The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
pratiṣṭhāpaṭalam
catasraḥ sarvākārāḥ pariśuddhayaḥ katamāḥ| āśrayaśuddhiḥ| ālambanaśuddhiḥ| cittaśuddhiḥ jñānaśuddhiśca|
tatrāśrayaviśuddhiḥ katamā| savāsanānāṁ sarvakleśapakṣyāṇāṁ dauṣṭhulyānāmāśrayān niravaśeṣato'tyantaparamaḥ sve cātmabhāve yathākāmādānasthānacyutivaśavartitā sarvākārā āśrayaśuddhistyucyate|
tatrālambanaviśuddhiḥ katamā| nirvāṇe pariṇāme saṁprakhyāne ca sarvālambaneṣu yā vaśavartitā| iyamucyate sarvākārā ālambanaviśuddhiḥ|
tatra cittaviśuddhiḥ katamā| pūrvavatsarvacittadauṣṭhulyāpagamāccitte ca sarvākāra-kuśalamūlopacayātsarvākārā cittaviśuddhirityucyate|
tatra katamā jñānaviśuddhiḥ| pūrvavatsarvāvidyāpakṣyadauṣṭhulyāpagamātsarvatra ca jñeye jñānasyānāvaraṇāt jñānavaśavartitā sarvākārā jñānaviśuddhirityucyate|
tatra daśa tathāgatabalāni katamāni| sthānāsthānajñānabalaṁ karmasvakajñānabalaṁ dhyānavimokṣasamādhisamāpattijñānabalam indriyaparāparajñānabalaṁ nānā dhātujñānabalaṁ nānādhimuktijñānabalaṁ sarvatragāminīpratipajjñānabalaṁ pūrvanivāsānusmṛtijñānabalaṁ cyutyupapattijñānabalam āsravakṣayajñānabalañca| ityetāni daśa tathāgatabalāni yuthā daśabalasūtre nirdeśato vistareṇa veditavyāni|
[tatra] yatkiñcidanena bhāṣitaṁ lapitamudāhṛtaṁ sarvaṁ tattathā avitatheti tasmāttathāgata ityucyate| tatra phalasya śubhāśabhasya yo bhūtapravṛttaḥ aviṣamo hetuḥ tadasya sthānaṁ pratiṣṭhā niśrayo'bhinirvartakaṁ ityucyate| śubhāśubhasyaiva phalasya viṣamaheturetadviparyayeṇāsthānamityucyate| nirabhimānaṁ jñānaṁ yathābhūtamityucyate| sarvajñānamasaktajñānaṁ śuddhañca tannirabhimānaṁ [jñānaṁ] veditavyam| eṣāñca sarvajñānādīnāṁ padānāṁ pūrvavadvyākaraṇaṁ veditavyaṁ tadyathā paramabodhipaṭale| anupūrvaṁ gaṇanayā prathamam| niruttaratvātsarvākāra-sarvasattvārthakriyāśaktiyuktatvāt sarvamārabalātyantābhibhavācca balamityucyate| yathāvaddhetusamudāgamaparigrahādyathākāmasamudācāravaśavartitā samanvāgata ityucyate| niruttaratvānnirvāṇamudāramityucyate| āryāṣṭāṅgeṇa mārgeṇa labhyatvātsarvopadravabhayāpagatatvāccārṣabhamityucyate| ātmanastadadhigamena pratijñānātpratijānātītyucyate| svayamadhigamya pareṣāmapyanukampayā vistareṇa prakāśanād brāhmacakraṁ pravartayatītyucyate| tatkasya hetoḥ| tathāgatasyaitadadhivacanaṁ yaduta brahmā ityapi śāntaḥ śītībhūta ityapi| tena tatpravartitaṁ tatprathamataḥ tadanyaiḥ punastadanyeṣām| evaṁ pāraṁparyeṇa brahmā preritaṁ sarvasattvanikāye bhramati| tasmād brāhmañcakramitucyate| agraprajñaptipatitasya niruttaraśāstṛsaṁpatparigṛhītasya cātmano vikhyāpanāt tanmārgadeśanayā ca sarvatadanyapāṣaṇḍapratikṣepaṇāt tanmārgavipratyanīkavādiṣu ca pratyupasthiteṣu asaṁkocātsarvaparavādābhibhavāya codāraniruttaravāgabhyudoraṇātpariṣadi samyak siṁhanādaṁ nadatītyucyate| samāsatastvātmahita-pratipattisampat-parahita-[pratipatti-] sva parahitapratipattisampadaścāsādhāraṇam| teṣām uttānā vivṛtā prajñaptā prakāśitā bhavati| aparaḥ samāsārthaparyāyaḥ| prāptavyantaprāptyabhyupāyaḥ| tasya cābhyupāyasya sarvajanyatāyo [yaḥ] kaścidākāṁkṣati devabhūto vā [manuṣyabhūtovā] sarveṇa tena mamaivāntikāllabhya eṣo'bhyupāya iti| tatra vyādhipraśamanavadudāramārṣabhaṁ sthānaṁ draṣṭavyam| vyādhipraśamanopāyavad brāhmacakrapravartanā draṣṭavyā| sarvaṁ [ku] vaidyapratijñā pratikṣepaṇavat svayaṁ ca niyataṁ vyādhipraśamanapratijñānavatpariṣadi samyak siṁhanādaṁ naditaṁ draṣṭavyam|
yāni karmāṇi kṛtānyupacitāni niruddhāni tānyatītānītyucyante| yāni naiva kṛtāni na niruddhāni nāpi karoti api tu kariṣyatyāyatyāṁ| tānyanagatānītyucyante| yāni punaḥ karmāṇi naiva kṛtāni na niruddhānyapi tu kartumeva praṇihito vyavasitaḥ tāni pratyutpannānītyucyante| tāni punaḥprakārabhedena trīṇi kāyakarma vākkarma manaskarma| dharmasamādānāni catvāri yathāpūrvameva nirdiṣṭāni| asti dharmasamādānaṁ pratyutpannasukhamāyatyāṁ duḥkhavipākamiti vistareṇa| tāni punaretāni dṛṣṭadharmasamparāyahitāhitaprayogato yathāyogaṁ veditavyāni| yasmin deśe kriyante tatteṣāṁ sthānamityucyate| yacca sattvasaṁkhyātamasattvasaṁkhyātaṁ vā vastvādhiṣṭhāya kriyante tatteṣāṁ vastu ityucyate| yenākuśalamūlena [kuśalamūlena] vā nidānena kriyante| tatteṣāṁ heturityucyate| yadiṣṭāniṣṭamādīnavānuśaṁsaṁyuktaṁ phalamabhinivartayanti tatteṣāṁ vipāka ityucyate| tadetadabhisamasya sarvakālaṁ sarvaprakāraṁ sarvāvasthāprayogaṁ sarvadeśaṁ sarvādhiṣṭhānaṁ sarvanidānaṁ sarvādīnavānuśaṁsañca sarvākāraṁ tathāgatānāṁ karmajñānaṁ bhavati| nāsti vāta uttari nāto bhūyaḥ|
catvāri dhyānāni| aṣṭau vimokṣāḥ| dhyānavimokṣaiḥ karmaṇyacetasaścetovaśiprāptasya yathepsitasyārthasya samṛddhaye yā tasya tadanurūpasya samādheḥ samāpadyanatā tā samādhisamāpattirityucyate| [yathocyate ca|] bhagavāṁstadrūpaṁ samādhi samāpannaṁ| yathā samāhite citte sarvo brahmalokaudāreṇāvabhāsena sphuṭo babhūva| bhāṣitasya cāsya śabdaḥ śrūyate| na cainaṁ kaścitpaścatīti vistaraḥ| evaṁ hi tathāgato yaṁ yamevārthaṁ prasādhayitukāmo lokasādhāraṇaṁ [asādhāraṇaṁ vā] sa tadrūpaṁ samādhiṁ samāpadya laghuladhveva prasādhayati| tatradhyānavimokṣābhyāṁ cittavaśitayā ca cittādhīna-sarvepsitārthasamṛddhiḥ etāvacca sarvadhyāyīnāṁ karaṇīyam| nāta uttari nāto bhūyaḥ| taccaitad dhyāyikaraṇīyaṁ [sarvākāraṁ] tathāgatānāṁ tasmād dhyānavimokṣasamādhisamāpattaya evocyante| eṣāṁ punardhyānādīnāṁ samāsato dvau saṁkleśau| aprāpteṣu caiṣu prāptaye bibandhasaṁkleśaḥ| tadyathā'nupāyaprayogo nivaraṇānyatamasamudācāraśca| prāpteṣu caiṣu tadbhūmikaṁ kleśaparyavasthānamanuśayo vā| vyavadānaṁ punarvividhamevaitadviparyayeṇa veditavyam| teṣāmeva ca dhyānādīnāṁ vicitrāṇāmabhinirhṛtānāṁ nāmasaṁketena anurūpeṇa yathāyogaṁ vyavasthitirvyavasthānāmityucyate| eṣāmeva ca dhyānādīnāṁ pratilabdhānāmuttari yā bhāvanā-paripūrirnikāmalābhitā'kṛcchreṇānavarakalābhitā saiṣāṁ viśuddhirityucyate| tatra yathā caiṣāmaprāptiryathā ca prāptiḥ teṣu ca yā ca hīnatā yā ca praṇītatā yaccaiṣāṁ nāma yā cotkarṣaparyantatā tat sarvaṁ prajānāti| tasmādevaṁ niruttaraṁ tathāgatānāṁ dhyānavimokṣasamādhisamāpattijñānabalamityucyante|
yathā paripākasamudāgamataḥ śraddhādīnāṁ pañcānāmindriyāṇāṁ mṛdumadhyādhimātratā indriya-parāparatetyucyate|
paraśraddhāpūrvā dharmavicāraṇā-pūrvā ca mṛdumadhyādhimātrā ruciḥ pratyavagamaḥ nānādhimuktikatetyucyate| nānāgotravyavasthānam| śrāvakapratyekabuddha-tathāgatagotrāṇāṁ rāgādicaritaprabhedanayena ca yāvadaśīti sattvacaritasahasrāṇi nānādhātukatetyucyate|
teṣāmevāvatāra-mukhānurūpā pratipat tadyathā rāgacaritānāmaśubhā vistareṇa tadyathā śrāvakabhūmau sarvatragāminī pratipadityucyate| aparaḥ paryāyaḥ| sarvā pañcagatigāminī pratipatsarvatragāminītyucyate| aparaḥ paryāya| parasparaviruddheṣu nānāpakṣāśriteṣvanyonyarucidṛṣṭivipratyanīkavādiṣu pṛthagito bāhyakeṣu śramaṇabrāhmaṇeṣu yā pratipatsarvaprakārairihāmutrānavadyagāminītyucyate| tadyathā kāmasūtrādiṣu|
vicitreṣu sattvanikāyeṣu tadyathā pūrveṣu dakṣiṇeṣu uttareṣu paścimeṣu nānā nāmasaṁketavyavasthānabhinneṣu aṣṭāsu vyavahārapadeṣvanugataṁ pūrvakeṣvabhyatītevātmabhāveṣu ṣaḍvidhaṁ samāsataścaritamanusmaratyanekavidhaṁ pūrvenivāse samanusmaran| aṣṭau vyavahārapadāni katamāni| evaṁ nāmā| evaṁ jātyaḥ| evaṁ gotraḥ| evamāhāraḥ| evaṁ sukhaduḥkhapratisaṁvedī| evaṁ dīrghāyuḥ| evaṁ cirasthitikaḥ| evamāyuḥ paryanta iti|
ṣaḍvyavahārapadavyaritāni katamāni| āhvānāya saṁketaḥ kṣatriyādayo varṇā mātāpitaraṁ bhojanapānavidhiḥ sampattivipattiḥ āryurvaicitryañca| tathā hi loke etānyaṣṭau vyavahārapadāni upaniśritya ṣaṭ caritāni pareṣāmātmano vyapadiśanto vyapadiśanti| idaṁ me nāmāsyedaṁ nāmeti| kṣatriyo'hamayaṁ vā| brāhmaṇo vaiśyaḥ śūdro'hamayaṁ vā ayaṁ me pitā'sya va| yathā pitā evaṁ mātā| evaṁ rūpamahamāhāramāharāmi| manthān vā apūpān vā odānakulmāṣān vā pare vā| evaṁ rūpe'haṁ vyasane sampadi vā varte'yaṁ vā| evaṁrūpe'haṁ vayasi vyavasthito nave vā madhye vā vṛddhe vā| ayaṁ vā| ityetāni ṣaḍ [aṣṭa] vyavahāra padānugatāni caritāni bhavanti| nāsti cāta uttari vyavahārapadaṁ taccaritañca| tasmādetāvadevānusmarati| nāto bhūyaḥ| tatra vyavahāracaritāni ākāro vyavahārapadānyuddeśaḥ| tasya cānusmaraṇāt sākāraṁ soddeśamanusmaratītyucyate| tatra divyo vihāro dhyānānītyucyante| tadāśritatvāttasya cakṣuṣastatphalatvāttatparigṛhītatvāddivyañcakṣurityucyate| suparipūrṇa-pariśuddhadhyānaphalatvātsuviśuddhamityucyate| manuṣyāṇāmantato [nāma-] vaidharmyādatikrāntamānuṣyakarmityucyate| asti ca kāmāvacarāṇāṁ devānāmupapatti-pratilambhikamapi tāvaddivyañcakṣustannāmasādṛśyānurti| manuṣyāṇāṁ punastadapi nāsti|
mriyamāṇāḥ sattvāḥ vyayamānā ityucyante| antarābhavasthā upapadyamānā ityucyante| dvābhyāmākārābhyāṁ tamaḥparāyaṇānāmayamevaṁrūpo manomayo'ntarābhavo nirvartate| tadyathā kṛṣṇasyakutapasya nirbhāsaḥ andhakāratamisrāyā vā rātryāḥ| tasmād durvarṇā ityucyante| ye punardvābhyāmākārābhyāṁ jyotiḥ parāyaṇāsteṣāmayamevaṁrūpo manomayo'ntarābhavo nirvartate| tadyathā jyotsnayā rātryā vārāṇaseyakasya vā sampannasya vastrasya| tasmātsuvarṇā ityucyante| tatra ye durvarṇāste hīnāḥ| ye survarṇāste praṇītāḥ| ye hīnāste durgatigāminaḥ| ye praṇītāste sugatigāminaḥ| sa samutthānayā śīlavipattyā kāyavāṅma noduścaritena samanvāgatā ityucyante| dvividhayā mithyādarśanadṛṣṭivipattyā samanvāgamāt sarvāpavādikayā tanmatavipakṣāvasthitāryapavādikayā ca mithyādṛṣṭayaḥ āryāṇāmapavādakā ityucyante| tayā mithyādṛṣṭyā mithyāhetuñca phalañcābhiniveśate| tatastatpratyayaṁ mithyākarmābhisaṁskaroti| mithyākarmābhisaṁskurvan yadidaṁ dharmasamādānaṁ pratyutpannasukhamāyatyāṁ duḥkhavipākam| yat vā pratyutpannaduḥkhamāyatyāmapi duḥkhavipākaṁtatsamādatte| tasmānmithyādṛṣṭikarmadharmasamādānahetorityucyate| samanvāgatasyāpi tadanyairanekavidhaiḥ kuśalairdharmaistenaiva durgatigamanāttaddhetostatpratyayamityucyate| nāmarupānyonyaviśleṣāt kāyasya bheda ityucyate| sarvamaraṇānāṁ nihīnaparamatvāt asya parammaraṇādityucyate| narakāṇāṁ saṅkucitāvanatayā'pāyadurgativinipātā ityucyante| svabhāvaśarīravastuvibhāvanatayā narakā ityucyante| tatrāpayānamityucyante| adharmacaryā viṣamacaryā ca tayā tatra yānaṁ bhavati| tasmādapāyā ityucyante| duḥkhasaṁsparśatvāddīrghakālika vicitra tīvranirantaraduḥkhopabhogasamudgatatvād durgataya ityucyante|
adhobhāgāvasthitatvānmahāprapātabhūtatvāt kṛcchakaruṇadīnamahāvipralāpapralāpitvādvinipātā ityucyante| adhimātrasaṁvejakatvānnarakā evocyante| iti yena copapadyante upapannāśca yadupabhuñjate tadupabhogācca punaryadanyat svayaṁkṛtaṁ duḥkhāntaramabhinirvartayanti tadetadābhiḥ saṁjñābhiḥ paridīpitam| etadviparyayeṇa yathāyogaṁ sarvaśuklapakṣo veditavyaḥ| tatrāyaṁ viśeṣaḥ| sucaritapūrvā gatiḥ sugatirityucyate| sukhopabhogaparatvāt svargaloka ityucyate| sarvāsravāṇāmaśeṣānuśayaprahāṇādyattat prātipakṣikamanāsravaṁ cittamanāśravā prajñāparamādhiprajñasaṁgṛhītā āsravāṇāṁ kṣayādanāsravā cetovimuktiḥ prajñāvimuktirityucyate| tāṁ punaścetovimuktiṁ [prajñāvimukti] tasminneva carame bhave pratyātmaṁ ṣaṣṭhābhijñayā darśanamārgasanniśrayeṇa bhāvanāmārga-sanniśrayeṇa cādhigamya svañcādhigamaṁ yathāvatprajānanti| pareṣāṁ cākāṁkṣamāṇānāmārocayanti| tasmād dṛṣṭa eva dharme svayamabhijñayā sākṣātkṛtvopa-saṁpadya pravedayantītyucyante| kṣīṇāṁ me jātirityevamādīnāṁ padānāṁ nānākaraṇaṁ veditavyam| tadyathā paryāyasaṁgrahanyām|
uddānam|
svabhāvaśca prabhedaśca kaivalyaṁ samatā tathā|
karmakriyānukramaśca viśeṣaḥ paścimo bhavet||
eṣāṁ punardaśānāṁ tathāgatabalānāṁ svabhāvo veditavyaḥ| prabhedo veditavyaḥ| kaivalyaṁ veditavyam| samatā veditavyā| karmakriyā veditavyā| anukramo veditavyaḥ| viśeṣo veditavyaḥ| ityebhiḥ saptabhirākāraiḥ samāsato daśa tathāgatabalāni veditavyāni|
tatra [katama] eṣāṁ svabhāvaḥ| pañcendriyasvabhāvānyenāti| api tu prajñāyāḥ prādhānyātprajñāsvabhāvānītyucyante| tathā hyucyate| sthānāsthānajñānabalaṁ na tu śraddhābalaṁ vā tadanyadvā balamityucyate| yathā sthānāsthānajñānabalamevamavaśiṣṭāni draṣṭavyāni| tatra ka eṣāṁ prabhedaḥ| samāsatasrividhena prabhedenaiṣāmapramāṇatā veditavyā| kālaprabhedenātītānāgatavartamānādhvapatitasarvajñeyapraveśāt| prakāraprabhedenaikaikasya saṁskṛtasya vastunaḥ svalakṣaṇasāmānyalakṣaṇasarvākārapraveśāt| santānaprabhedena daśasu dikṣu sarvasattvadhātupratyekasarvasantānasarvārthānupraveśāt| evamebhistribhiḥ prabhedaireṣāṁ daśānāṁ tathāgatabalānāmaprameyatā veditavyā| ayameṣāṁ prabhedaḥ| tatra kaivalyameṣāṁ katamat| tathāgatasyaiva etāni daśabalāni kevalānyāveṇikāni| na tu sarvaśrāvakapratyekabuddhānām| idameṣāṁ kaivalyamityucyate| sarvatathāgatānāṁ caitāni balāni samāni nirviśiṣṭāni| iyameṣāṁ samatā vihāraviśeṣastu tathāgatānāmanyonyaṁ bhavedanyena balavihāreṇa anyastathāgatastadvahulavihārī bhavati| anyenānyaḥ|
eṣāṁ daśānāṁ balānāṁ tathāgataḥ kena kiṁ karmaṁ karoti| sthānāsthānajñānabalena tathāgataḥ hetuñca hetutaḥ phalañca phalato yathābhūtaṁ prajānāti| ahetuviṣamahetuvādinaśca śramaṇa-brāhmaṇān nigṛhṇāti| karmasvakatājñānabalena tathāgataḥ svayaṁkṛta-phalopabhogatāñca karmaṇāṁ yathābhūtaṁ prajānāti| dānapuṇyakriyāsaṁkrāntivādinaśca śramaṇabrāhmaṇān nigṛhṇāti| dhyānavimokṣasamādhisamāpattijñānabalena tathāgatasribhiśca prātihāryairvineyān samyagavavadati| prativirodhavipakṣapratyanīkavādāvasthitāṁśca śramaṇabrāhmaṇān nigṛhṇāti| indriyaparāparajñānabalena tathāgataḥ sattvānāmindriyamṛdumadhyādhimātratāñca vibhajya yathābhūtaṁ prajānāti| teṣāñca yathārhaṁ yathāyogaṁ dharmadeśanāṁ karoti| nānādhimuktijñānabalena tathāgato mṛdumadhyādhimātra-śubhāśubhādhimuktitāṁ yathābhūtaṁ prajānāti| śubhāñcādhimuktimanubṛṁhayati| aśubhāñca tyājayati| nānādhātujñānabalena tathāgato hīnamadhyepraṇotadhātukatāśca vibhajya yathābhūtaṁ prajānāti| yathendriyān yathāṣayān yathānuśayāṁśca sattvāṁsteṣu teṣvavatāramukheṣvavavādakriyayā samyagyathāyogaṁ saṁniyojayati| tatra yathā tathāgatāḥ śrāvakāṇāṁ teṣu teṣvavatāramukheṣvavavādamanuprayacchanti tathāśrāvakabhūmau sarveṇa sarvaṁ nirantaramākhyātamuttānaṁ vivṛtaṁ prajñaptaṁ prakāśitam| kathañca punastathāgatā bodhisattvamādikarmikaṁ tatprathamakarmikaṁ samādhisambhāraparigrahe'vasthitañcittasthitikāmaṁ cittasthitaye'vavadanti| iha tathāgato bodhisattvāsataṁ samādhisambhāragurukamādikarmikaṁ tatprathamakarmikaṁ tatprathamataḥ evamavavadati| ehi tvaṁ kulaputra praviviktaśayanāsanagata ekākī advitīyo yatte mātāpitṛbhyāṁ nāma vyavasthāpitamācāryopādhyāyābhyāṁ vā tadeva nāmādhyātmaṁ manasikuru| evañca punarmanasikuru-asti me [sa] kaścitṣaḍāyatanavinirmukto dharmaḥ svabhāvena pariniṣpannaḥ adhyātmaṁ vā bahirdhā vā ubhayamantareṇa vā vidyate| yatredaṁ nāma saṁjñā prajñaptiḥ upacāraḥ pravartate sa tvamevaṁ yoniśo manasikurvaṁstaṁ dharmaṁ nopalapsyase| nānyatra te evaṁ bhaviṣyati|
āgantukeṣveṣu dharmeṣviyamāgantukī saṁjñāpravṛtteti| yadā ca te kulaputra tasmin svanāmni āgantukasaṁjñā utpānna bhavati pratilabdhā sa tvaṁ yā te cakṣuṣi cakṣurnāma cakṣuḥsaṁjñā cakṣuḥ-prajñaptistāmadhyātmaṁ yoniśomanasikuru| evañca punarmanasikuru| asmiñcakṣuṣi dvayamupalabhyate| idaṁ ca nāma saṁjñā prajñaptiścakṣuriti| etacca vastumātram| yatredaṁ nāma saṁjñā prajñaptiḥ| nāta uttari nāto bhūyaḥ| tatra yaccakṣuṣi nāma saṁjñā prajñaptistattāvanna cakṣuḥ| yadapi tadvastu yatra cakṣuḥsaṁjñā tadapi svabhāvato na cakṣuḥ| tatkasya hetoḥ| na hi tatra cakṣurnāma cakṣuḥsaṁjñāṁ] cakṣuḥprajñaptiṁ vinā kasyacit cakṣurbuddhiḥ pravartate| sa cedetadvastu tenātmanā pariniṣpannaṁ syāt| yena nāmnā'bhilapyate na tatra punastadapekṣā cakṣurityevaṁ buddhiḥ pravartate| nānyatra prakṛtyaivāśruto'parikalpita-nāmakānāmapi tasmin vastuni cakṣuriti buddhiḥ pravartate| na ca punaḥ pravartamānā upalabhyate tasmādidamapi cakṣurnāma cakṣuḥsaṁjñā cakṣuḥprajñaptiḥ āgantuke dharme saṁjñā āgantukī| evaṁ te'dhyātmametaccakṣuryoniśo manasikurvataścakṣuḥsaṁjñāyāmapyāgantukasaṁjñā utpannā bhaviṣyati pratilabdhā| yathā cakṣuṣyevaṁ śrotraghrāṇajihvākāyeṣu vistareṇa yāvaddṛṣṭaśrutamatavijñāteṣu prāpteṣu paryeṣiteṣu manasā'nuvitarkiteṣvanuvicāriteṣu samāsataḥ sarvadharmasaṁjñāsvāgantukasaṁjñā utpannā bhaviṣyati pratilabdhā| evaṁ [te] svātmani yā saṁjñā [avasthā] tasyā vibhavāya prayogamārgaḥ samyak parigṛhīto bhaviṣyati| vistareṇa yāvatsarvadharmeṣu yā saṁjñā tasyā vibhavāya prayogamārgaḥ samyak parigṛhīto bhaviṣyati| sa tvamevaṁ sarvajñeya-suvicāritayā buddhyā evaṁ te sarvadharmasaṁjñāsvāgantukasaṁjñayā sarvadharmeṣu sarvaprapañcasaṁjñāmapanīyāpanīya nirvikāreṇa cetasā nirnimittenārthamātragrahaṇapravṛttenāsmin vastuni bahalaṁ vihara| [evaṁ te] tathāgatajñāna-viśuddhisamādhigotrāccittasyaikāgratā pratilabdhā bhaviṣyati| sa tvaṁ sacedaśubhāṁ manasikaroṣi enaṁ manasikāraṁ mā riñciṣyasi| sa cenmaitrī midaṁpratyayatā pratītyasamutpādaṁ dhātuprabhedamānāpānasmṛtiṁ prathamaṁ dhyānaṁ vistareṇa yāvannaivasaṁjñānāsaṁjñāyanamapramāṇa-bodhisattva dhyānābhijñā-samādhisamāpattīrmanasikaroṣi| etameva manasikāraṁ mā riñciṣyasi|
evaṁ te'yaṁ bodhisattva manaskāro'nupūrveṇa yāvadanuttarāyai samyaksambodhaye niryāsyatīti| iyaṁ sarvatragāminī bodhisattvānāṁ pratipadveditavyā| atīte'pyadhvani tathāgatā bodhisattvamādikarmakamevamevāvavaditavantaḥ| anāgate'pyadhvanyevamevavadiṣyanti| pratyutpanne'pyadhvanyevamevavadanti| śrāvako'pi cānena manaskāreṇa prayujyamānaḥ kṣiprābhijñataraḥ syād dharmābhisamayāya yadi śaknuyādetaṁ manasikāraṁ yathāvatprativeddhum| sarvatrāgaminī pratipat jñānabalena tathāgataḥ sarvaduḥkha-nairyāṇikīmanairyāṇikīṁ ca pratipadaṁ yathābhūtaṁ prajānāti| anairyāṇikīṁ ca pratipadaṁ varjayitvā nairyāṇikīmupasaṁharati| pūrve nivāsānusmṛtijñānabalena tathāgataḥ pūrvānte itivṛttakāṁśca jātakāṁśca smṛtvā cittasaṁvegāya cittaprasādāya vineyānāṁ deśayati| śāśvatavādinaśca śramaṇabrāhmaṇān nigṛhṇāti| cyutyupapādajñānabalena tathāgataḥ śrāvakaṁ cābhyatītakālagatamupapattau vyākaroti| ucchedavādinaśca śramaṇabrāhmaṇān nigṛhṇāti| āsravakṣayajñānabalena tathāgataḥ sve ca vimokṣe niṣkāṁkṣo bhavati nirvicikitsaḥ| arhattvābhimāninaśca śramaṇabrāhmaṇān nigṛhṇāti| idaṁ tāvattathāgatasya daśānāṁ [balānāṁ] karma veditavyam|
tatra ka eṣāṁ daśānāṁ tathāgatabalānāmanukramaḥ| sahābhisaṁbodhādanuttarāyāḥ samyaksaṁbodhestathāgataḥ sarvāṇyeva daśa balāni sakṛtpratilabhate| sakṛtpratilabdhānāṁ punareṣāṁ krameṇa sammukhībhāvo bhavati| abhisaṁbuddhamātra eva tathāgato dharmāṇāṁ samyageva hetuphalavyavasthānaṁ sthānāsthānajñāgabalena vyavalokayati| vyavalokya kāmadhātāveva sabhāge dhātāviṣṭaphala-viśeṣārthikānāṁ karmasvakatā-jñānabalenākuśalakarmaparivarjanāṁ kuśalakarmasamudācāratāñca vyapadiśati| laukika-vairāgyakāmānāṁ punaḥ sattvānāṁ dhyānavimokṣasamādhisamāpattijñānabalena laukikavairāgyagamanāya yathāvanmārgapratilābhāyāvavādamanuprayacchati| lokottaravairāgyakāmānāṁ punastadanyaiḥ saptabhisthāgatabalairlokottaravairāgyopagamāya mārgaṁ vyapadiśati| tatra pūrvaṁ tāvallottaravairāgyakāmānāmindriyaṁ vyavalokayatīndriyaparāparajñānabalena| tata indriyapūrvamāśayaṁ vyavalokayati nānādhimuktijñānabalena| tataścāśayapūrvamanuśayaṁ vyavalokayati nānādhātujñānabalena| sa evamindriyāśayānuśayajñaḥ yathāyogamālambanāvatāramukheṣvavatārayati sarvatragāminī pratipaj-jñānabalena| tataścānurūpeṇālambanāvatāramukhaprayogena cittasthitiñca grāhayitvā caritāni ca viśodhayitvā satkāyadṛṣṭimūla-śvāśatocchedāntagrāhavivarjitāṁ madhyamāṁ pratipadaṁ vyapadiśati sarvakleśaprahāṇāya pūrvenivāsānusmṛtijñānabalena cyutyupapattijñānabalena ca| tata evaṁ samyak prayuktaḥ śamathopastabdho aprahīṇakleśasamudācārayogākṛte kṛtābhimānināmabhimānaṁ tyājayati āsravakṣayajñānabalena| ayaṁ tāvadeko balānāmanukramaparyāyaḥ|
aparaḥ paryāyaḥ| iha tathāgato'nuttarāṁ samyaksambodhibhisaṁbudhya tatprathamataḥ sthānāsthānajñānabalaṁ sammukhīkṛtya pratītyasamutpanneṣu dharmeṣu paramaṁ dharmasthitijñānaṁ vyavacārayati| tacca dharmasthitijñānaṁ niḥśritya karmasvakatājñānabalena gṛhipakṣaṁ vyavalokayati yena yena karmaṇā vicitreṇa teṣāṁ gṛhipakṣāśritānāṁ samudāgamo'bhūdbhaviṣyati vidyate [ca]| gṛhipakṣaṁ vyavalokya dhyānavimokṣa-samādhisamāpattijñānabalena pravrajitapakṣaṁ vyavalokayati| kimastyasmin kaścid pravrajitapakṣe duḥkhānniḥsṛto duḥkhān niḥsaraṇāya ca mārgasya deśayitā| āhośvit nāstīti| sa nāstīti avagamya nisrāṇamaśaraṇaṁ sarvaṁ lokamavekṣya mahākaruṇāmupādāya buddhacakṣuṣā lokaṁ vyavalokayati| sa vyavalokayannindriyaparāparajñānaṁ sammukhīkṛtya prajānāti| santi sattvā loke jātā [ loke] vṛddhā mṛdvindriyā api madhyendriyā api tīkṣṇendriyā apīti| [iti] viditvāsya dharmadeśanāyāṁ cittaṁ krāmati| tataḥ pūrvavatsarvānukramo nānādhimuktyādikānāṁ tadanyeṣāṁ balānāṁ veditavyaḥ| ayaṁ dvitīyo balānāmanukramaparyāyaḥ|
aparaḥ paryāyaḥ| pūrvaṁ tāvattathāgato'bhisaṁbudhyamātra eva sthānāsthānajñānabalena pratītyasamutpannaṁ dharmadhātuṁ vicārayati| tataḥ karmasvakajñānabalena yeṣu pratītatyasamutpanneṣu dharmeṣu sattvasaṁjñātaṁ sattvadhātuṁ vicārayati| amī sattvā evaṁ rūpasya svayaṁkṛtasya karmaṇa evaṁ rūpaṁ phalaṁ pratyanubhavantīti| dharmadhātuṁ [sattvadhātuṁ] ca yathāvadvyavacārayitvā dhyānavimokṣasamādhisamāpattijñānabalena tāneva sattvān duḥkhavimokṣāya samyak tribhiḥ prātihāryairavavadati| avavadan pūrvaṁvadananukrameṇāvaśiṣṭairvalairindriyādīni jñātvā mārge cāvatārayitvā tān sattvān duḥkhādvimocayati| ayaṁ tṛtīyo balānāma nukramaparyāyaḥ|
tatra sthānāsthānajñānavalasya karmasvakajñānabalasya ca ko viśeṣaḥ| yatkuśalākuśalasya karmaṇa iṣṭāniṣṭaphalaṁ nirvartate idaṁ sthānāsthānajñānabalāt| yatpunarya eva kuśalākuśalaṁ karma karoti sa eva tadiṣṭāniṣṭaphalaṁ pratyanubhavati| idaṁ karmasvakajñānabalāt| yattāvadya eva dhyānavimokṣādīnāṁ samāpattyā tasyaiva te bhavanti| nānyasya| idaṁ karmasvakajñānabalāt| yatpunastāneva dhyānādīnāśritya vineyāṁsribhiḥ prātihāryairavavadati| idaṁ dhyānavimokṣa [samādhi-] samāpattijñānabalāt| yat tāvacchraddhā-disahajena saṁprayuktaṁ cittaṁ pragṛhṇāti| idaṁ dhyānavimokṣasamādhisamāpattijñānabalāt| yatpunastānyevendriyāṇi mṛdumadhyādhimātrādiprabhedena vibhajati| idamindriyaparāparajñānabalāt| yattāvadindriyapūrva teṣu teṣu dharmeṣvāśayaṁ gṛhṇāti| idamindriyaparāparajñānabalāt| yatpunastamevāśayaṁ nānā vibhajati idaṁ nānādhimuktijñānabalāt|
tasya punarāśayasya samāsataḥ ṣaḍbhirākārairvibhāgo veditavyaḥ| anairyāṇika āśayaḥ| tadyathā pṛthaṅ maheśvara-nārāyaṇa-brahmalokādyadhimuktānām| nairyāṇika āśayaḥ tadyathā triṣu yāneṣvadhimuktānām| śuddhidūra āśayaḥ| tadyathā mṛdumadhyaparipākavyavasthitānām| viśuddhisamāsanna āśayaḥ| tadyathā'dhimātraparipākavyavasthitānām| dṛṣṭe eva dharme nirvāṇaprāptyāśayaḥ| tadyathā śrāvakayānena nirvāṇaprāptyadhimuktānām| āyatyāṁ nirvāṇaprāptyāśayaḥ| tadyathā mahāyānena nirvāṇaprāptyadhimuktānām| yattāvadadhimuktisamutthāpitaṁ tadupamaṁ bījaṁ gṛhṇāti| idaṁ nānādhimuktijñānabalāt| yatpunastadeva bījaṁ bibhajyānekaprakāraṁ gṛhṇāti| idaṁ nānādhātujñānabalāt| sa punardhātupravibhāgaḥ samāsataścatuṣprakāro veditavyaḥ| prakṛtisthaṁ bījaṁ pūrvābhyāsasamutthitaṁ bījaṁ viśodhyaṁ bījam| tadyathā parinirvāṇadharmakāṇām| aviśodhyañca bījam| tadyathā parinirvāṇadharmakāṇām| yattāvadyathā dhātvanurūpaṁ pratipadamavatāraṁ prajānāti| idaṁ nānādhātujñānabalāt| yatpunastāmeva pratipadaṁ sarvaiḥ prakāraiḥ pravibhajati| iyaṁ pratipatsaṁkleśāyeyaṁ vyavadānāyeyamatyantavyavadānāyeyaṁ nātyantavyavadānāyeti| idaṁ sarvatragā minī pratipajjñānabalāt| yattāvatpūrvāntamanusmaran sarvagatihetuṁ pūrvāntasahagatāṁ yathābhūtaṁ prajānāti| idaṁ sarvatragāminī pratipajjñānabalāt| yatpunaḥ pravibhajya vyavahārapadānugataṁ pūrvavat ṣaḍvidhaṁ caritaṁ prajānāti| idaṁ pūrve nivāsānusmṛtijñānabalāt| yattāvatpūrvāntamārabhya sattvānāṁ cyutyupapādaṁ prajānāti| idaṁ pūrve nivāsānusmṛtijñānabalāt| yatpunaparāntikaṁ sattvānāṁ cyutyupapādaṁ paśyati| idaṁ cyutyupapattijñānabalāt| yattāvadapariniṣṭhita-svakārthānāṁ sattvānāmaparānte upapattiṁ pratisandhiṁ prajānāti| idaṁ cyutyupapattijñānabalāt| yatpunaḥ pariniṣṭhitasvakārthānāṁ suvimuktacittānāṁ dṛṣṭadharmanirvāṇaprāptiṁ prajānāti| idamāsravakṣayajñānabalāt| ayameṣāṁ daśānāṁ tathāgatabalānāmanyonyaṁ viśeṣaścāviśeṣaśca veditavyaḥ|
catvāri vaiśāradyāni granthato yathāsūtrameva veditavyāni| tatra catvāryetāni sthānāni tathāgataiḥ pariṣadi pratijñātavyāni bhavanti| śrāvakāsādhāraṇo jñeyāvaraṇavimokṣātsarvākārasarvadharmābhisaṁbodhaḥ| idaṁ prathamaṁ sthānam| śrāvakasādhāraṇaśca kleśāvaraṇavimokṣaḥ| idaṁ dvitīyaṁ sthānam| vimokṣakāmānāṁ ca sattvānāṁ duḥkhasamatikramāya nairyāṇiko mārgaḥ| idaṁ tṛtīyaṁ sthānam| tasyaiva ca mārgasya prāptivibandhabhūtā ye āntarāyikā dharmāḥ parivarjayitavyāḥ| idaṁ caturthaṁ sthānam| yathārthapratijñaśca tathāgataḥ eṣu caturṣu sthāneṣu| ataḥ pratijñāviguṇāṁ dvayoḥ pūrvayoḥ sthānayoḥ kāyavāṅmanaśceṣṭāṁ pratijñāviguṇāṁ ca dvayoḥ paścimayoḥ sthānayoḥ pūrvāparavirodhatāmayuktipatitāñcāpareṣāṁ divyadṛśāṁ cādivyadṛśāñca paracittavidāmaparicittavidāṁ ca pratijñānasthānapratipakṣeṇa saṁcodanāyāṁ nimittabhūtāmasamanupaśyan yenaitāni sthānāni viśārado'līnacitto nirāśaṅko nirbhīḥ pratijānāti| etāvacca śāstrā pratijñātavyam yaduta paripūrṇā svahitapratipattiḥ parahitapratipattiśca| tatra pūrvakābhyāṁ dvābhyāṁ sthānābhyāṁ paripūrṇā svahitapratipattiḥ pratijñātā bhavati| paścimakābhyāṁ [sthānābhyāṁ] paripūrṇā parihitapratipattiḥ pratijñātā bhavati| tatrātmanaḥ sarvadharmābhisaṁbodhātsamyaksaṁbuddhatvaṁ tathāgato mahāyānasaṁprasthitān bodhisattvānadhikṛtya pratijānīte| sarvāstravakṣayaṁ punaḥ śrāvakapratyekabuddhayānasaṁprasthitān sattvānadhikṛtya pratijānīte| mārgaṁ nairyāṇikaṁ dharmānāntarāyikāṁstadubhayānadhikṛtya pratijānīte| evametatsūtrapadaṁ tathāgatena deśitam| yo vā me bodhisattvānāṁ śrāvakāṇāñca nairyāṇiko mārgo deśita iti vistaraḥ| sa ca bodhisattvāpadeśaḥ saṁgītikāraiḥ śrāvakapiṭakādhikārādapanītaḥ| bodhisattvapiṭake punarbodhisattvopadeśa eva kevalaḥ paṭhyate|
trīṇi smṛtyupasthānāni granthato yathāsūtrameva veditavyāni| dīrgharātraṁ tathāgata evaṁ kāmaḥ kaccinmayā sudeśite dharme vineyāḥ pratipattau yathāvadavatiṣṭeranniti| tasya ca dīrgharātraṁ tatkāmasya dharmasvāmino gaṇaparikarṣakasya tasyāḥ prārthitāyāḥ sampattibhyāmasaṁkleśasribhiḥ smṛtyupasthānaiḥ samāsataḥ prabhāvyate|
tāni punaretāni pariṣattrayaprabhedāt trīṇi vyavasthāpyante| tisraḥ pariṣadā katamāḥ| ekāntena samyak pratipadyante sarva eva| iyamekā pariṣat| ekāntena mithyā pratipadyante sarva eva| iyaṁ dvitīyā pariṣat| tṛtīyā punaḥ pariṣadyāsyāṁ tadekatyāḥ samyak pratipadyante tadekatyā mithyā pratipadyante|
trīṇyarakṣyāṇi yathāsūtrameva granthato veditavyāni| samāsataḥ sarvākārakukṛtapraticchādanatā-prahāṇam| etattathāgatasya tribhirarakṣyaiḥ paridīpitam yadapi tadarthato'pi kiñcidavyākṛtaṁ kukṛtamātrakaṁ bhavati kadācitkarhicitsmṛtipramoṣāt| tadapi tathāgatasya sarveṇa sarva nāsti| atastathāgato yathā pratijñātastathā svabhāvaḥ| śrāvakān nigṛhya nigṛhya bravīti| prasahya prasahya tadekatyānavasādayati| tadekatyān pravāsayati| api tu niṣṭhuraṁ pratipadyate nāsya teṣvanurakṣā utpadyate| mā haiva me śrāvakāḥ saṁvāsānvayādapariśuddhakāyavāṅmanaḥ-samudācāratāṁ viditvā tena vastunā'nāttamanaskā anabhirāddhyāścodayiṣyanti| pareṣāṁ vā ākhyāsyantīti|
tatra tathāgatānāṁ mahākaruṇā sarvākārā yathā pūrvanirdiṣṭā pūjāsevāpramāṇapaṭale veditavyā| sā punarapramāṇā niruttarā tāthāgatī veditavyā| tatra tathāgatasyānuṣṭeyaṁ yacca bhavati [yatra ca bhavati] yathā ca bhavati yadā ca bhavati tatra tasya tathā tadā samyaganuṣṭhānādiyaṁ tathāgatasyāsammoṣadharmatetyucyate| iti yā ca tatra tathāgatasya sarvakṛtyeṣu sarvadeśeṣu sarvakṛtyopāyeṣu sarvakāleṣu smṛtyasaṁpramoṣatā sadopasthitasmṛtitā| iyamatrāsammoṣa-dharmatā draṣṭavyā|
tatra yā tathāgatasya spandite vā prekṣite vā kathite vā vihāre vā kleśasadbhāvasadṛśaṁ ceṣṭā'samudācāra-pracāratā| ayaṁ tathāgatasya vāsanāsamudghāta ityucyate| arhatāṁ punaḥ prahīṇakleśānāmapi kleśasadbhāvasadṛśī ceṣṭā spandita-prekṣita-kathita-vihṛteṣu bhavatyeva|
samāsatastathāgatena dharmāṇāṁ trayo rāśayo'bhisaṁbuddhāḥ| katame trayaḥ| arthopasaṁhitā dharmā anarthopasaṁhitā naivārthopasaṁhitāḥ nānarthopasaṁhitāḥ| tatra yattathāgatasyānarthopasaṁhiteṣu naivārthopasaṁhita-nānarthopasaṁhiteṣu sarvadharmeṣu jñānam| idaṁ tathāgatasya sarvākārajñānamityucyate| tatra yattathāgatasyārthopasaṁhiteṣu sarvadharmeṣu jñānam| idaṁ tathāgatasya varajñānamityucyate| tatra yacca sarvākāraṁ jñānaṁ yacca varajñānaṁ tadaikadhyamabhisaṁkṣipya sarvākāravarajñānamityucyate|
tadetadabhisamasya sarvañcatvāriṁśaduttaramāveṇikaṁ buddhadharmaśataṁ bhavati| tatra lakṣaṇānuvyañjanānyanena bodhisattvabhūtena carame bhave supariśuddhāni pratilabdhāni bhavanti| yadā tu bodhimaṇḍe niṣīdati suparipūrṇa-bodhisaṁbhāramārgo bodhisattvaḥ paścime bhave tadāsāvanācāryakaṁ saptatriṁśataṁ bodhipakṣyān dharmān bhāvayannekakṣaṇānāvaraṇajñānadaṁ nāma samādhiṁ pratilabhate śaikṣyabhūtasya bodhisattvasya vajropamasamādhi-saṁgṛhītam| tasyānantaraṁ dvitīye kṣaṇe pariśiṣṭānāṁ daśabalādīnāṁ buddhadharmāṇāṁ sarvākāra-varajñāna-paryavasānānāṁ suviśuddhatāṁ niruttaratāṁ sakṛtpratilabhate| teṣāñca lābhāt sarvasmin jñeye'saktamanāvaraṇaṁ suviśuddhaṁ nirmalaṁ jñānaṁ pravartate ābhogamātra-pratibaddham| paripūrṇasaṁkalpaśca bhavati| tathā paripūrṇamanorathaḥ samatikrānto bodhisattvacaryā bodhisattvabhūmim| tathāgatacaryāṁ tathāgatabhūmimavakrānto bhavati| sāragatasya ca jñeyāvaraṇapakṣyasya dauṣṭhulyasya niravaśeṣaṁ prahāṇādasyāśrayaḥ parivṛtto bhavati| sā cāsya niruttarā āśrayaparivṛttiḥ| anyāḥ sarvāḥ paramavihārāvasānā bodhisattvānāmāśrayaparivṛttayaḥ sottarā eva veditavyāḥ|
tatra niṣṭhāgamana-bhūmisthitasya ca bodhisattvasya [tathāgatasya ca kathaṁ jñānaviśeṣo'vagantavyo jñānāntaram| iha niṣṭhāgamana-bhūmisthitasya bodhisattvasya] pelavapaṭāntaritaṁ yathācakṣuṣmato rūpadarśanam| evaṁ tasya sarvasmin jñeye jñānaṁ veditavyam| yathā punarna kenacidantaritam| evaṁ tathāgatasya jñānaṁ draṣṭavyam| tadyathā sarvākāraraṁga-paripūrṇaṁ citrakarma paścimayā suviśuddhayā raṁgalekhayā'pariśodhitam| evaṁ tasya bodhisattvasya jñānaṁ draṣṭavyam| yathā suviśodhitamevaṁ tathāgatasya jñānaṁ draṣṭavyam| tadyathā cakṣuṣmataḥ puruṣasya mandatamaskaṁ rūpadarśanam| evaṁ bodhisattvasya pūrvavat| yathā sarvākārāpagatatamaskamevaṁ tathāgatasya jñānaṁ draṣṭavyam| tadyathā cakṣuṣmata ārādrūpadarśanam evaṁ evaṁ bodhisattvasya pūrvavat yathā āsanne evaṁ tathāgatasya pūrvavat| yathā mṛdutaimirikasya rūpadarśanam evaṁ bodhisattvasya pūrvavat yathā suviśuddha-cakṣuṣaḥ evaṁ tathāgatasya pūrvavat| yathā garbhagatasyātmabhāva evaṁ niṣṭhāgamanabhūmisthito bodhisattvo draṣṭavyaḥ| yathopapattibhave jātasyātmabhāva evaṁ tathāgato draṣṭavyaḥ | yathārhataḥ svapnāntaragatasya cittapracārastathā niṣṭhāgamana-bhūmisthitasya bodhisattvasya draṣṭavyaḥ| yathā tasyaiva prativibuddhasya cittapracāra evaṁ tathāgatasya draṣṭavyaḥ| tadyathā pradīpasyāviśuddhasya svabhāvaḥ tathā niṣṭhāgamana-bhūmisthitasya bodhisattvasya jñānasvabhāvo draṣṭavyaḥ| yathā suviśuddhasya pradīpasya svabhāvaḥ evaṁ tathāgatasya jñānasvabhāvo draṣṭavyaḥ| ato mahajjñānāntaramātmabhāvāntaraṁ cintāntaraṁ tathāgataniṣṭhāgamanabhūmisthita-bodhisattvayorveditavyam|
evamabhisaṁbuddho bodhistathāgato daśasu dikṣu sarvabuddhakṣetre sarvabuddhakāryaṁ karoti| tatra buddhakāryaṁ katamat| samāsato daśemāni tathāgatasya tathāgatakṛtyāni tathāgatakaraṇīyāni| ekaikañca tathāgatakṛtyamapramāṇānāṁ sattvānāmarthakārakaṁ bhavati| nāstyata uttari nāstyato bhūyaḥ| katamāni daśa| sve mahāpuruṣabhāve ādita eva cittaprasādakārakamahāpuruṣa [bhāva] saṁpratyayajananā prathamaṁ tathā [ gata] kṛtyaṁ tacca lakṣaṇānuvyañjanaiḥ sampādayati| sarvasattvānāṁ sarvākārāvavādaprayogatathāgatakṛtyaṁ [ yat] catasrabhiḥ sarvākārapariśuddhibhiḥ sampādayati| [idaṁ] dvitīyaṁ tathāgatakṛtyam| sarvasattvakāryakaraṇasāmarthyaṁ sarvasaṁśayacchedanasāmarthyañca tṛtīyaṁ tathāgatakṛtyam| yattathāgato daśabhirtāthāgatabalaiḥ sampādayati tathā hi tathāgato daśabhiḥ pūrvanirdiṣṭairvalaiḥ sarvasattvānāṁ sarvārthasampādanaṁ prati samartho bhavati| ye cainaṁ tathāgatabalānyārabhya praśnaṁ pṛcchanti yathā yāni tathāgatena jñātāni dṛṣṭāni viditāni vijñātāni tathā tāni tathāgatasteṣāṁ praśnaṁ pṛṣṭo vyākaroti| sarvaparapravavādanigrahaḥ svavādavyavasthāpanā tathāgatasya caturthaṁ kṛtyam| yattathāgato vaiśāradyaiḥ sampādayati tathāgatājñāyāṁ sthiteṣvasyiteṣu ca vineyeṣvasaṁkliṣṭacittatā pañcamaṁ tathāgatakṛtyam| yattathāgataḥ smṛtyupasthānaiḥ sampādayati yathāvādi tathākāritā ṣaṣṭhaṁ tathāgatakṛtyam | yattathāgataḥ arakṣyaiḥ sampādayati buddhacakṣuṣā rātrindivaṁ sarvalokavyavalokanā saptamaṁ tathāgatakṛtyam| yattathāgato mahākaruṇayā sampādayati| sarvasattvasarvakṛtyāvihārāṇi aṣṭamaṁ tathāgatakṛtyam| yattathāgato'sammoṣadharmatayā sampādayati tathāgatasyācāravihārasya yathāvadanuvartanā adhitiṣṭhanā navamaṁ tathāgatakṛtyam| yattathāgato vāsanāsamuddhātena sampādayati ye dharmā anarthopasaṁhitā ye ca naivārthopasaṁhitānānārthopasaṁhitāstānabhinirvarjya ye ca dharmā arthopasaṁhitāsteṣāṁ samākhyānaṁ vivaraṇā uttānīkarme daśamaṁ tathāgatakṛtyam| yattathāgataḥ sarvākāravarajñānena sampādayati evaṁ hi tathāgato'nenāveṇikena catvāriṁśaduttareṇa buddhadharmaśatena daśatathāgata kṛtyāni kurvan sarvabuddhakāryaṁ karoti| vistaravibhāgataḥ punarasyaiva buddhakāryasya na sukarāsaṁkhyāṁ kartuṁ yāvatkalpakoṭīniyutaśatasahasrairapi|
ayaṁ sa tathāgato vihārastathāgatī bhūmiḥ pratiṣṭhetyucyate| tatkasya hetoḥ| etāmāśrityaitāṁ pratiṣṭhāya yasyāḥ spṛhayamāṇarūpā bodhisattvā bodhisattvaśikṣāsu śikṣante adhigamyāpi ca tāṁ pratiṣṭhāmetāmevāśrityaitāṁ pratiṣṭhāya sarvasattvānāṁ sarvārthān sāmpādayati| tasmātpratiṣṭhetyucyate|
sarve caite buddhadharmā atyarthaṁ parārthakriyānukūlāḥ parārthakriyāprabhāvitāśca tathāgatānām| [na] tathā śrāvakapratyekabuddhānām| tasmāttasyaiva te āveṇikā ityucyante| santi ca te buddhadharmā ye sarveṇa sarvaṁ śrāvakapratyekabuddheṣu nopalabhyante| tadyathā mahākaruṇā'sammoṣadharmatā vāsanāsamuddhātaḥ sarvākāravarajñānam| ye'pi copalabhyante te'pi na sarvākāraparipūrṇāḥ| tathāgatasya tu sarve copalabhyante sarvākāraparipūrṇāścātikrāntatarāśca praṇītatarāśca| tasmātte tasyāveṇikā ityucyante| kaivalyārthaścāveṇikārtho veditavyaḥ|
ityayaṁ paripūrṇo bodhisattvānāṁ śikṣāmārgaḥ| śikṣāmārgaphalañca prakāśitam| sarvabodhisattva-śikṣāmārgasya śikṣāmārgaphalasya ca tarvākārasya nirdeśāya adhiṣṭhānabhūtam sā khalviyaṁ bodhisattvabhūmirbodhisattvapiṭakamātṛketyapyucyate| mahāyānasaṁgraha ityapyucyate|[praṇāśā-] praṇāśapathavivaraṇamityucyate| anāvaraṇajñānaviśuddhi mūlamityapyucyate| yaḥ kaścit sadevamānuṣā [surā] llokāddevabhūto vā [manuṣyabhūto vā] śramaṇo vā brāhmaṇo vāsyāṁ bodhisattvabhūmau dṛḍhāmadhimuktimutpādyemāṁ śroṣyatyudgrahīṣyati dhārayiṣyati bhāvanākāreṇa vā prayokṣyate pareṣāṁ vā vistareṇa prakāśayiṣyatyantato lekhayitvā dhārayiṣyati pūjāsatkārañca prayokṣyate| tasya samāsato yāvān puṇyaskandho bhagavatā sarvabodhisattvapiṭake saṁgṛhītasya sūtrāntasya śravaṇādikarmaṇa ākhyāta uttāno vivṛtaḥ prajñaptaḥ prakāśitaḥ tāvānasya puṇyaskandhaḥ pratyāśaṁsitavyaḥ| tatkasya hetoḥ| tathā hyasyāṁ bodhisattvabhūmau sarvasya bodhisattvapiṭakasyoddeśanirdeśamukhāni saṁgṛhītānyākhyātāni| yāvaccāsyāṁ [bodhisattva] bhūmau yo dharmavinayo vistareṇa prakāśitaḥ sa bahulamuddeśasvādhyāya-dharmānudharmapratipattitaḥ sthāsyati pṛthuvṛddhivaipulyatāñca gamiṣyati na tāvatsaddharmapratirūpakāḥ pracurā bhaviṣyanti saddharmāntarddhānāya| yataśca punaḥ saddharmapratirūpakāḥ pracurā bhaviṣyanti tataścāyaṁ saddharmo bhūtārthopasaṁhito tasya tadantardhānaṁ bhaviṣyati|
iti bodhisattvabhūmāvādhāre niṣṭhe yogasthāne ṣaṣṭhaṁ pratiṣṭhāpaṭalam
||samāptā ca bodhisattvabhūmiḥ||
|kṛtiriyamācāryāryāsaṅgapādānām||
ye dharmā hetuprabhavā hetuṁ teṣāntathāgato hyavadat|
teṣāñca yo nirodha evaṁ vādī mahāśramaṇaḥ||
Links:
[1] http://dsbc.uwest.edu/node/5068