The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
17 avinivartanīyākāraliṅganimittaparivartaḥ saptadaśaḥ|
atha khalvāyuṣmān subhūtirbhagavantametadavocat-avinivartanīyasya bhagavan bodhisattvasya mahāsattvasya ke ākārāḥ, kāni liṅgāni, kāni nimittāni? kathaṁ vā bhagavan vayaṁ jānīyāma ayamavinivartanīyo bodhisattvo mahāsattva iti? bhagavānāha-yā ca subhūte pṛthagjanabhūmiḥ, yā ca śrāvakabhūmiḥ, yā ca pratyekabuddhabhūmiḥ, yā ca buddhabhūmiḥ, iyaṁ tathatābhūmirityucyate| sarvāścaitāstathatāyā advayā advaidhīkārā avikalpā nirvikalpā iti tāṁ tathatāṁ tāṁ dharmatāmavataranti| tathatāyāṁ sthitastathatāṁ na kalpayati na vikalpayati, evamavatarati| evamavatīrṇo yathātathatāṁ śrutvāpi tato'pi cāpakramya na kāṅkṣati na vimatiṁ karoti, na vicikitsati, naivamiti na dhandhāyati, api tu evametattathataivetyadhimuñcatyavagāhate, na ca yatkiṁcanapralāpī bhavati, arthasaṁhitāmeva vācaṁ bhāṣate nānarthasaṁhitām, na ca pareṣāṁ kṛtākṛtāni vyavalokayati| ebhiḥ subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāḥ samyaksaṁbodherdhārayitavyaḥ||
punaraparaṁ subhūte avinivartanīyo bodhisattvo mahāsattvo nānyeṣāṁ śramaṇānāṁ brāhmaṇānāṁ vā mukhamullokayati-ime bhagavantaḥ śramaṇā brāhmaṇā vā jñeyaṁ jānanti, dṛśyaṁ paśyantīti| na cānyān devānnamaskaroti, na cānyebhyo devebhyaḥ puṣpaṁ vā dhūpaṁ vā gandhaṁ vā mālyaṁ vā vilepanaṁ vā cūrṇaṁ vā vastraṁ vā chatraṁ vā dhvajaṁ vā ghaṇṭāṁ vā patākāṁ vā dīpaṁ vā dātavyaṁ manyate, na cānyaṁ devaṁ vyapāśrayate| ebhirapi subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāḥ samyaksaṁbodherdhārayitavyaḥ| sa khalu punaḥ subhūte avinivartanīyo bodhisattvo mahāsattvo nāpāyeṣūpapadyate, na ca strībhāvaṁ parigṛhṇāti||
punaraparaṁ subhūte avinivartanīyo bodhisattvo mahāsattvo daśakuśalān karmapathān samādāya vartate| sa ātmanā ca prāṇātipātātprativirato bhavati, parānapi ca prāṇātipātaviramaṇāya samādāpayati| ātmanā ca adattādānātprativirato bhavati, parānapi ca adattādānaviramaṇāya samādāpayati| ātmanā ca kāmamithyācārātprativirato bhavati, parānapi ca kāmamithyācāraviramaṇāya samādāpayati| ātmanā ca surāmaireyamadyapramādasthānātprativirato bhavati, parānapi surāmaireyamadyapramādasthānaviramaṇāya samādāpayati| ātmanā ca anṛtavacanātprativirato bhavati, parānapi ca anṛtavacanaviramaṇāya samādāpayati| ātmanā ca piśunavacanātprativirato bhavati, parānapi ca piśunavacanaviramaṇāya samādāpayati| ātmanā ca paruṣavacanātprativirato bhavati, parānapi ca paruṣavacanaviramaṇāya samādāpayati| ātmanā ca saṁbhinnapralāpātprativirato bhavati, parānapi ca saṁbhinnapralāpaviramaṇāya samādāpayati | ātmanā ca abhidhyātaḥ prativirato bhavati, parānapi ca abhidhyānaviramaṇāya samādāpayati| ātmanā ca vyāpādātprativirato bhavati, parānapi ca vyāpādaviramaṇāya samādāpayati| ātmanā ca mithyādarśanātprativirato bhavati, parānapi ca mithyādarśanaviramaṇāya samādāpayati| evaṁ khalu subhūte avinivartanīyo bodhisattvo mahāsattvaḥ svayaṁ ca daśakuśalān karmapathān samādāya vartate, parānapi ca daśakuśaleṣu karmapatheṣu saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati pratiṣṭhāpayati dṛḍhīkaroti| sa svapnāntaragato'pi daśakuśalān karmapathānekaikato vā bāhulyato vā sarveṇa sarvaṁ sarvathā sarvaṁ nādhyāpadyate, cittenāpi na samudācarati| tasya khalu punaḥ subhūte avinivartanīyasya bodhisattvasya mahāsattvasya svapnāntaragatasyāpi daśakuśalāḥ karmapathā āmukhībhavanti| ebhirapi subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāḥ samyaksaṁbodherdhārayitavyaḥ||
punaraparaṁ subhūte avinivartanīyo bodhisattvo mahāsattvo yaṁ yaṁ dharmaṁ paryavāpnoti, dadāti ca, taṁ taṁ evaṁcittaḥ paryavāpnoti, dadāti ca-imamahaṁ dharmaṁ sarvasattvānāmarthāya paryavāpnomi dadāmi ca, hitāya sukhāya ca| iti caiṣa bhavatu, anayā dharmadeśanayā dhārmikā abhiprāyāḥ sarvasattvānāṁ paripūryantāmiti| tacca dharmadānaṁ sarvasattvasādhāraṇaṁ karoti| ebhirapi subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāḥ samyaksaṁbodherdhārayitavyaḥ||
punaraparaṁ subhūte avinivartanīyo bodhisattvo mahāsattvo gambhīreṣu dharmeṣu bhāṣyamāṇeṣu na kāṅkṣati, na vimatiṁ karoti, na vicikitsati na dhandhāyati, hitavacanaśca bhavati, mitavacanaśca bhavati, snigdhavacanaśca bhavati, alpastyānamiddhaśca bhavati, niranuśayaśca bhavati| so'bhikrāman vā pratikrāman vā na bhrāntacitto'bhikrāmati vā, pratikrāmati vā| upasthitasmṛtirabhikrāmati, upasthitasmṛtiḥ pratikrāmati| na vilambitaṁ pādaṁ bhūmerutkṣipati, na vilambitaṁ pādaṁ bhūmau nikṣipati| sukhamevotkṣipati, sukhaṁ nikṣipati| na ca sahasā pādaṁ bhūmerutkṣipati, na ca sahasā pādaṁ bhūmau nikṣipati, paśyannaiva bhūmipradeśamākrāmati| tasya khalu punaḥ subhūte avinivartanīyasya bodhisattvasya mahāsattvasya śarīre cīvaraparibhogo na yūkilo bhavati| sa caukṣasamudācāraśca bhavati| alpābādhaśca bhavati| alpādīnavaśca bhavati| yāni khalu punaranyeṣāṁ sattvānāmaśītiḥ kṛmikulasahasrāṇi kāye saṁbhavanti, tāni tasya kāye sarveṇa sarvaṁ sarvathā sarvaṁ na saṁbhavanti| tatkasya hetoḥ? tathā hi tasya tāni kuśalamūlāni sarvalokābhyudgatāni bhavanti||
yathā yathā ca tasya tāni kuśalamūlāni vivardhante, tathā tathā sa bodhisattvo mahāsattvaḥ kāyapariśuddhiṁ ca parigṛhṇīte, vākpariśuddhiṁ ca parigṛhṇīte, cittapariśuddhiṁ ca parigṛhṇīte| subhūtirāha-kā punarbhagavaṁstasya bodhisattvasya mahāsattvasya cittapariśuddhirveditavyā? bhagavānāha-yathā yathā subhūte tasya bodhisattvasya mahāsattvasya tāni kuśalamūlāni vivardhante, tathā tathā sa bodhisattvo mahāsattvaścittālpakṛtyatāṁ ca parigṛhṇīte, cittāśāṭhyatāṁ ca cittāmāyāvitāṁ ca cittākuṭilatāṁ cittāvaṅkatāṁ ca parigṛhṇīte, yayā ca subhūte cittapariśuddhyā śrāvakapratyekabuddhabhūmimatikrānto bhavati| iyaṁ subhūte tasya bodhisattvasya mahāsattvasya cittapariśuddhirveditavyā| ebhirapi subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāṁ samyaksaṁbodherdhārayitavyaḥ||
punaraparaṁ subhūte avinivartanīyo bodhisattvo mahāsattvo na lābhasatkāraślokaguruko bhavati, na cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraguruko bhavati, nerṣyāmātsaryabahulo bhavati| na ca gambhīreṣu dharmeṣu bhāṣyamāṇeṣu saṁsīdati| sthirabuddhiśca bhavati, gambhīrabuddhiśca bhavati, satkṛtya ca parato dharmaṁ śṛṇoti| yaṁ ca satkṛtya parato dharmaṁ śṛṇoti, taṁ sarvaṁ prajñāpāramitāyāṁ saṁsyandayati| yāni ca laukikāni śilpasthānakarmasthānāni, tāni sarvāṇi prajñāpāramitāmāgamya dharmatayā saṁsyandayati| na ca kaṁciddharma samanupaśyati, yaṁ na dharmadhātunā yojayati| sarvameva ca taṁ prayujyamānaṁ samanupaśyati| ebhirapi subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvaḥ avinivartanīyo'nuttarāyāḥ samyaksaṁbodherdhārayitavyaḥ||
punaraparaṁ subhūte māraḥ pāpīyānaṣṭau mahānirayānabhinirmāya tatra ekaikasmin mahāniraye bahūni bodhisattvaśatāni bahūni bodhisattvasahasrāṇi bahūni bodhisattvaśatasahasrāṇyabhinirmāya avinivartanīyaṁ bodhisattvaṁ mahāsattvamevaṁ vadet-ye tathāgatena avinivartanīyā bodhisattvā mahāsattvā vyākṛtāḥ, te eteṣu mahānirayeṣūpapannāḥ| tvamapyevaṁ mahānirayeṣu prapatsyase, yatastvamavinivartanīyo vyākṛtaḥ| punareva tvametadbodhicittaṁ pratideśaya, pratiniḥsṛja| kiṁ te buddhatvena? evaṁ tvaṁ na nirayeṣūpapatsyase| evaṁ tvaṁ kurvan svargopago bhaviṣyasīti| sacedevamapi bodhisattvasya mahāsattvasya cittaṁ na kṣubhyati, na calati, evaṁ jānāti-asthānametadanavakāśaḥ, yadavinivartanīyo bodhisattvo mahāsattvo'pāyeṣūpapadyate iti| ebhirapi subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāḥ samyaksaṁbodherdhārayitavyaḥ||
punaraparaṁ subhūte māraḥ pāpīyān śramaṇaveṣeṇa avinivartanīyaṁ bodhisattvaṁ mahāsattvamupasaṁkramyaivaṁ vakṣyati-yadetattvayā pūrvaṁ śrutaṁ tatpratideśaya, yattvayā pūrvaṁ parigṛhītaṁ tatpratiniḥsṛja| sacettvamevaṁ pratideśayiṣyasi, sacettvamevaṁ pratiniḥsrakṣyasi, evaṁ vayaṁ tvāṁ punaḥ punarupasaṁkramiṣyāmaḥ| yadetattvayedānīṁ śrutam, naitadbuddhavacanam| kavikṛtaṁ kāvyametat| yatpunaridamahaṁ bhāṣe, etadbuddhabhāṣitam, etadbuddhavacanamiti| etacchrutvā sacedbodhisattvaḥ kṣubhyati calati, veditavyametatsubhūte-nāyaṁ vyākṛto bodhisattvastathāgataiḥ| aniyato'yaṁ bodhisattvo'nuttarāyāṁ samyaksaṁbodhau| nāyamavinivartanīyadhātau sthita iti| sacetpunaḥ subhūte bodhisattvo mahāsattvo na kṣubhyati na calati, śrutvāpi cemāṁ vācaṁ mārasya pāpīyasaḥ dharmatāmeva pratisarati, anutpādamevānirodhamevānabhisaṁskārameva pratisarati, na parasya śraddhayā gacchati| tadyathāpi nāma subhūte arhan bhikṣuḥ kṣīṇāsravo na parasya śraddhayā gacchati dharmatāyāṁ pratyakṣakārī| asaṁhāryo bhavati māreṇa pāpīyasā| evameva subhūte avinivartanīyo bodhisattvo mahāsattvo'navamardanīyaḥ śrāvakayānikaiḥ pudgalaiḥ pratyekabuddhayānikaiśca| apratyudāvartanīyadharmā bhavati, śrāvakabhūmau vā pratyekabuddhabhūmau vā niyato bhavati sarvajñatāyāṁ samyaksaṁbodhiparāyaṇaḥ| sa khalu punaḥ subhūte bodhisattvo mahāsattvo yadā avinivartanīyadhātau sthito bhavati, tadā aparapraṇeyo bhavati| ebhirapi subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāḥ samyaksaṁbodherdhārayitavyaḥ||
punaraparaṁ subhūte avinivartanīyaṁ bodhisattvaṁ mahāsattvamupasaṁkramya kaścidevaṁ vakṣyatisaṁsāracārikaiṣā, naiṣā bodhisattvacārikā| ihaiva tvaṁ duḥkhasyāntaṁ kuru| na bhūyastāni saṁsārāvacarāṇi duḥkhadaurmanasyāni pratyanubhaviṣyasīti| aho bata tavāyamihaiva tāvadātmabhāvo'nabhinirvṛtto bhaviṣyati, kutaḥ punastvamanyamātmabhāvaṁ parigrahītavyaṁ manyase iti vā| sacedevamapi na kṣubhyati na calati, tamenaṁ māraḥ pāpīyān svayamevaṁ vakṣyati-icchasi tvaṁ draṣṭuṁ tān bodhisattvān mahāsattvān yairgaṅgānadīvālukopamān kalpān buddhā bhagavantaḥ pratyupasthitāścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ, gaṅgānadīvālukopamānāṁ buddhānāṁ bhagavatāmantikeṣu brahmacaryaṁ caritam, gaṅgānadīvālukopamā eva buddhā bhagavantaḥ paryupāsitāḥ paripṛṣṭāḥ paripraśnīkṛtāśca asyaiva bodhisattvayānasyārthāya kathaṁ bodhisattvairmahāsattvaiḥ sthātavyamiti? yathā ca bodhisattvairmahāsattvaiḥ sthātavyam, tathā ca taistathāgatairevākhyātam| tathāpi sthitvā tathā caritvā tathaiva yogamāpadya adyāpi taireva tāvanna anuttarā samyaksaṁbodhirabhisaṁbuddhā| tathā avavādānuśāsanyāṁ sthitaistathā śikṣamāṇaiḥ sarvajñatā nānuprāptā| kutaḥ punastvamanuttarāṁ samyaksaṁbodhimanuprāpsyasīti? sacedevamapi na kṣubhyati na calati, taṁ māraḥ pāpīyāṁstasminneva pṛthivīpradeśe bhikṣūnabhinirmāyaivaṁ vakṣyati-ete bhikṣavo'rhantaḥ kṣīṇāsravāḥ saṁvṛttāḥ, ye bodhaye saṁprasthitā abhūvan, tatra tarhi arhattvamanuprāptā arhattve sthitāḥ| kutaḥ punastvamanuttarāṁ samyaksaṁbodhimanuprāpsyatīti? sacetkhalu punarevamapi bhāṣyamāṇe evaṁ nirdiśyamāne bodhisattvasya mahāsattvasya cittaṁ na kṣubhyati na calati, ayaṁ bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāḥ samyaksaṁbodherdhārayitavyaḥ| sacedbodhisattvasya mahāsattvasya cittaṁ parataḥ śrutvaivaṁ vivekapadāni dharmatāyā na parihīyate, na pratyudāvartate'sya mānasam, na cānyathābhāvaścittasya bhavati, tāni ca sarvāṇi mārakarmāṇi tathā saṁjānāti-asthānaṁ subhūte anavakāśaḥ, yatsa bodhisattvo mahāsattvastathā caran pāramitāsu na sarvajñatāmanuprāpnuyāt-asthānametadanavakāśo yattathā caratastathā śikṣamāṇasya bodhisattvasya mahāsattvasya yathā tathāgatairākhyātaṁ tayā caryayā avirahitasya ebhiḥ pāramitāpratisaṁyuktairmanasikārairviharato māraḥ pāpīyānnāvatāraṁ lapsyate| sacedbodhisattvo mahāsattvo mārakarmāṇi budhyate, parataśca śrutvā vivekapadāni na parihīyate, na pratyudāvartate'sya mānasam, na cāsya cittamanyathā bhavati, tāni ca mārakarmāṇi tathā saṁjānāti| ebhirapi subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāḥ samyaksaṁbodherdhārayitavyaḥ||
punaraparaṁ subhūte avinivartanīyo bodhisattvo mahāsattvo na rūpasaṁjñāmabhisaṁskāroti, na rūpasaṁjñāmutpādayati| evaṁ na vedanāsaṁjñāṁ na saṁjñāsaṁjñāṁ na saṁskārasaṁjñām| na vijñānasaṁjñāmabhisaṁskaroti, na vijñānasaṁjñāmutpādayati| tatkasya hetoḥ? tathā hi avinivartanīyo bodhisattvo mahāsattvaḥ svalakṣaṇaśūnyairdharmairbodhisattvanyāmāvakrāntaḥ| tamapi dharmaṁ nopalabhate nābhisaṁskāroti notpādayati| tata ucyate anutpādajñānakṣāntiko bodhisattvo mahāsattvo'vinivartanīya iti| ebhirapi subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāḥ samyaksaṁbodherdhārayitavyaḥ||
punaraparaṁ subhūte māraḥ pāpīyān bhikṣuveṣeṇopasaṁkramya bodhisattvaṁ mahāsattvamevaṁ vicchandayiṣyati-ākāśasamaiṣā yaduta sarvajñatā| asanneṣa dharmo yaduta sarvajñatā| asaṁvidyamāna eṣa dharmo yaduta sarvajñatā| ko'trājñāsyati, ko'trābhisaṁbhotsyate? naitena kaścinniryāsyati-yaścābhisaṁbudhyeta, yaccābhisaṁboddhavyam, yaśca ājānīyāt, yacca ājñātavyam| sarvatra te dharmā ākāśasamāḥ| nirarthakaṁ tvaṁ vihanyase| mārakarmairvaitatparidīpitaṁ yaduta anuttarā samyaksaṁbodhirabhisaṁboddhavyeti, naitadbuddhabhāṣitamiti| tena kulaputreṇa vā kuladuhitrā vā evaṁ jñātavyamevaṁ samanvāhartavyamevaṁ veditavyam-mārakarmaivaitat, yeyaṁ vivecanatā| evaṁ cintayitvā tatra dṛḍhacittena bhavitavyam, aprakampyacittenāsaṁhāryacittena bhavitavyam| ebhirapi subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāḥ samyaksaṁbodherdhārayitavyaḥ||
punaraparaṁ subhūte avinivartanīyo bodhisattvo mahāsattvaḥ śrāvakapratyekabuddhabhūminirvṛttaḥ sarvajñatāyāṁ pravṛtto bhavati| sa ākāṅkṣan prathamaṁ dhyānaṁ samāpadyate| tathā dvitīyaṁ tathā tṛtīyaṁ tathā caturthaṁ dhyānaṁ samāpadyate| sa ebhiścaturbhirdhyānairviharati, dhyānaparijayaṁ ca karoti, dhyānāni ca samāpadyate, na ca dhyānavaśenopapadyate| sa punareva kāmāvacarān dharmānadhyālambate| idamapi subhūte avinivartanīyasya bodhisattvasya mahāsattvasya avinivartanīyalakṣaṇaṁ veditavyam||
punaraparaṁ subhūte avinivartanīyo bodhisattvo mahāsattvo na nāmaguruko bhavati, na kīrtiśabdaślokaguruko bhavati, na nāmni sajjate| so'saṁkṣubhitacitto bhavati, sarvasattveṣu hitacittaśca bhavati| so'bhikrāman vā pratikrāman vā abhrāntacitto'bhikrāmati, abhrāntacittaḥ pratikrāmati| smṛtimānevābhikrāmati, smṛtimāneva pratikrāmati| sacetso'gāramadhyāvasati, nāsya bhavatyadhimātraḥ kāmeṣu kāmābhiṣvaṅgo vā abhiprāyo vā| sa nirvitsaṁjñyeva kāmān paribhuṅkte| sa utrastasaṁjñyeva kāmān paribhuṅkte| tadyathāpi subhūte caurakāntāramadhyagataḥ puruṣaḥ āhārakṛtyaṁ kurvannutrastasaṁjñyevāhāraṁ kuryāt, gamanasaṁjñyevāhāraṁ kuryāt, kadā nu khalu nāma ahamitaścaurakāntārādatikrānto bhaviṣyāmītyevaṁsaṁjñī aviśrabdhamāhāramāharati| evameva subhūte avinivartanīyā bodhisattvā mahāsattvā agāramadhyāvasanto yān yāneva kāmān paribhuñjate, tāṁstānanarthikā eva agṛddhā eva asaktā eva kāmān paribhuñjate| anarthikā eva ca te bhavanti priyarūpasātarūpaiḥ pañcabhiḥ kāmaguṇaiḥ| te'gāramadhyāvasanto na samaviṣameṇa jīvikāṁ kalpayanti| dharmeṇaiva jīvikāṁ kalpayanti nādharmeṇāpi| maraṇamupagacchanti na tveva pareṣāmapamardanaṁ kurvanti| tatkasya hetoḥ? tathā hi taiḥ satpuruṣairmahāpuruṣairatipuruṣaiḥ puruṣapravaraiḥ puruṣaśobhanaiḥ puruṣarṣabhaiḥ puruṣodāraiḥ puruṣaśauṭīraiḥ puruṣapuṁgavaiḥ puruṣadhuryaiḥ puruṣapadmaiḥ puruṣapuṇḍarīkaiḥ puruṣājāneyaiḥ puruṣanāgaiḥ puruṣasiṁhaiḥ puruṣadamyasārathibhiḥ sarvasattvāḥ paramasukhe niyojayitavyāḥ| evaṁ hi subhūte agāramadhyāvasanti bodhisattvā mahāsattvā yathāpi nāma prajñāpāramitābalādhānaprāptatvāt| ebhirapi subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgatā bodhisattvā mahāsattvā avinivartanīyā anuttarāyāḥ samyaksaṁbodherdhārayitavyāḥ||
punaraparaṁ subhūte avinivartanīyasya bodhisattvasya mahāsattvasya vajrapāṇirmahāyakṣo nityānubaddho bhavati| sa durdharṣo bhavati, anatikramaṇīyaśca bhavati manuṣyairvā amanuṣyairvā, durāsadaḥ sarvasattvānām| sa na vikṣiptacitto bhavati, na vikalendriyo bhavati, paripūrṇaindriyaśca bhavati nāparipūrṇendriyaḥ| puruṣavṛṣabhendriyasamanvāgataśca bhavati nāsatpuruṣaḥ| sa yānīmāni strīṇāṁ vaśīkaraṇāni mantrajāpyauṣadhividyābhaiṣajyādīni, tāni sarvāṇi sarveṇa sarvaṁ na prayojayati| śuddhājīvaśca bhavati na mithyājīvaḥ| na vigrahavivādaśīlaḥ| ṛjudṛṣṭikaśca bhavati| nātmotkarṣī na parapaṁsakaḥ| sa ebhiścānyaiśca guṇaiḥ samanvāgato bhavati| sa na striyaṁ na ca puruṣaṁ vyākaroti-putro vā te bhaviṣyati, duhitā vā te bhaviṣyatīti| tasyaivamādikā evaṁrūpā ādeyatādoṣā na bhavanti| ebhirapi subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāḥ samyaksaṁbodherdhārayitavyaḥ||
punaraparaṁ subhūte avinivartanīyasya bodhisattvasya mahāsattvasya ye ākārā yāni liṅgāni yāni nimittāni yairākārairyairliṅgairyairnimittaiḥ samanvāgato bodhisattvo mahāsattvo'vinivartanīyo veditavyo'nuttarāyāḥ samyaksaṁbodheḥ, tānākārāṁstāni liṅgāni tāni nimittāni deśayiṣyāmi| te punaḥ katame? tadyathā-na te skandhāyatanadhātupratītyasamutpādayogānuyogamanuyuktā viharanti, na saṁgaṇikārāmakathāyogānuyogamanuyuktā viharanti, na rājakathāyogānuyogamanuyuktā viharanti, na caurakathāyogānuyogamanuyuktā viharanti, na senākathāyogānuyogamanuyuktā viharanti, na yuddhakathāyogānuyogamanuyuktā viharanti, na grāmanagaranigamajanapadarāṣṭrarājadhānīkathāyogānuyogamanuyuktā viharanti, nātmakathāyogānuyogamanuyuktā viharanti, nāmātyamahāmātrakathāyogānuyogamanuyuktā viharanti, na strīpuruṣanapuṁsakakathāyogānuyogamanuyuktā viharanti, na yānodyānavihāraprāsādahradasarastaḍāgapuṣkariṇīvanārāmaśailakathāyogānuyogamanuyuktā viharanti, na yakṣarākṣasapretapiśācakaṭapūtanakumbhāṇḍakathāyogānuyogamanuyuktā viharanti, nānnapānavastrābharaṇagandhamālyavilepanakathāyogānuyogamanuyuktā viharanti, na vīthīcatvaraśṛṅgāṭakaviśikhāpaṇaśibikākuṭumbakathāyogānuyogamanuyuktā viharanti, na gītanṛtyākhyāyikānaṭanartakacāraṇakathāyogānuyogamanuyuktā viharanti, na sāgaranadīdvīpakathāyogānuyogamanuyuktā viharanti, na dharmaviruddhakathāyogānuyogamanuyuktā viharanti, na pṛthagjanaratikathāyogānuyogamanuyuktā viharanti, api tu prajñāpāramitākathāyogānuyogamanuyuktā viharanti| avirahitāśca bhavanti sarvajñatāpratisaṁyuktairmanasikāraiḥ| na ca te kalahabhaṇḍanavigrahavivādakathāyogānuyogamanuyuktā viharanti| dharmakāmā eva ca te bhavanti, nādharmakāmāḥ| abhedavarṇavādinaśca te bhavanti, na bhedavarṇavādinaḥ| mitrakāmāśca te bhavanti, nāmitrakāmāḥ| dharmavādinaśca te bhavanti, nādharmavādinaḥ| te tathāgatadarśanamevākāṅkṣanta ākāṅkṣanti anyeṣu lokadhātuṣu ye tathāgatā arhantaḥ samyaksaṁbuddhāstiṣṭhanti dhriyante yāpayanti, teṣāmantike upapattaye cittamutpādayanti| te ākāṅkṣantastatropapadyante| evaṁ te avirahitā bhavanti tathāgatadarśanena tathāgataparyupāsanena tathāgataparyupasthānena ca||
punaraparaṁ subhūte avinivartanīyā bodhisattvā mahāsattvāḥ kāmāvacarebhyo devebhyaścyutā rūpāvacarebhya ārūpyāvacarebhyo vā devebhyaścyutāḥ santaḥ ihaiva madhyadeśe jambūdvīpe pratyājāyante| yatra sattvāḥ kalāsu kovidāḥ, kāvyeṣu kovidāḥ, mantreṣu kovidāḥ, vidyāsu kovidāḥ, śāstreṣu kovidāḥ, nimitteṣu kovidāḥ, dharmārthakovidāḥ| alpakāḥ pratyantajanapadeṣu pratyājāyante, yadbhūyastvena madhyadeśe pratyājāyante| ye'pi pratyanteṣu janapadeṣu pratyājāyante, te'pi mahānagareṣu pratyājāyante| ete'pi teṣāṁ guṇāḥ saṁvidyante| ebhirapi subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāḥ samyaksaṁbodherdhārayitavyaḥ||
punaraparaṁ subhūte avinivartanīyasya bodhisattvasya mahāsattvasya naivaṁ bhavati-avinivartanīyo vāham, na vāhamavinivartanīya iti| nāsyaivaṁ vicikitsotpadyate, na cāsya saṁśayo bhavati, svasyāṁ bhūmau nāpyasya saṁsīdanā bhavati| tadyathāpi nāma subhūte srotaāpannaḥ srotaāpattiphale svakāyāṁ bhūmau na kāṅkṣati na vicikitsati| na cāsya saṁśayo bhavati| svasyāṁ bhūmau nāpyasya saṁsīdanā bhavati| utpannotpannāni ca mārakarmāṇi kṣipramevābudhyate| na cotpannotpannānāṁ mārakarmaṇāṁ vaśena gacchati| tadyathāpi nāma subhūte puruṣa ānantaryakārī ānantaryacittena avirahito bhavati, yāvanmaraṇāvasthāyām, na taccittaṁ śaknoti prativinodayituṁ vā viṣkambhayituṁ vā| anuvartata evāsya taccittaṁ yāvanmaraṇakālasamaye'pi| evameva subhūte avinivartanīyasya bodhisattvasya mahāsattvasya avinivartanīyacittaṁ sthitaṁ bhavati, svakāyāmavinivartanīyāyāṁ bhūmāvavikampyaṁ bhavati| sadevamānuṣāsureṇāpi lokena na śakyaṁ cālayituṁ vā kampayituṁ vā| utpannotpannāni ca mārakarmāṇyeva budhyate| na cotpannotpannānāṁ mārakarmaṇāṁ vaśena gacchati| tasya svasyāṁ bhūmau niṣkāṅkṣasya nirvicikitsasya jātivyativṛttasyāpi na śrāvakacittaṁ na pratyekabuddhacittaṁ votpadyate| jātivyativṛttasyāpyevaṁ bhavatināhaṁ nābhisaṁbhotsye| abhisaṁbhotsye evāhamanuttarāṁ samyaksaṁbodhiṁ svasyāṁ bhūmau sthitaḥ| aparapraṇeyo bhavati, anavamardanīyaśca bhavati svasyāṁ bhūmau| tatkasya hetoḥ? tathā hi sa sthito'saṁhāryeṇa cittena asaṁhāryeṇa jñānena samanvāgato bhavati| sacetkhalu punarmāraḥ pāpīyān buddhaveṣeṇopasaṁkrāmet, tamupasaṁkramyaivaṁ vadet-ihaiva tvamarhattvaṁ sākṣātkuru| na tvaṁ vyākṛto'nuttarāyāṁ samyaksaṁbodhau| na tava te ākārāstāni liṅgāni tāni nimittāni vā saṁvidyante, yairākārairyairliṅgairyairnimittaiḥ samanvāgato bodhisattvo mahāsattvo'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyate| kiṁ vātra tvaṁ carasīti? sacetpunarbodhisattvasya mahāsattvasya anyathā cittaṁ bhavati, veditavyametatsubhūte nāyaṁ bodhisattvo vyākṛtaḥ paurvakaistathāgatairarhadbhiḥ samyaksaṁbuddhairanuttarāyāṁ samyaksaṁbodhāviti| sacetpunarevaṁ samanvāharati-māro batāyaṁ pāpīyān buddhaveṣamabhinirmāyopasaṁkrāntaḥ, mārādhiṣṭhito vā māranirmito veti, nāyaṁ tathāgataḥ| yathoktaṁ tathāgatenārhatā samyaksaṁbuddhena tathā tannānyathā| sacedevaṁ pratyavekṣate, evaṁ samanvāharati-māro batāyaṁ pāpīyān buddhādhiṣṭhānaṁ kṛtvā māṁ vivecayitukāmo'nuttarāyāḥ samyaksaṁbodhita iti| sacenmāraḥ pratyudāvartate, veditavyametatsubhūte vyākṛto'yaṁ bodhisattvo mahāsattvo'nuttarāyāṁ samyaksaṁbodhau paurvakaistathāgatairarhadbhiḥ samyaksaṁbuddhaiḥ| sthito'yaṁ bodhisattvo mahāsattvo'vinivartanīyāyāṁ bodhisattvabhūmau| sacetsubhūte bodhisattvasya mahāsattvasya ime ākārā imāni liṅgāni imāni nimittāni saṁvidyante, veditavyametatsubhūte yathā asyeme guṇāḥ| addhā batāyaṁ bodhisattvo mahāsattvo vyākṛtaḥ paurvakaistathāgatairarhadbhiḥ samyaksaṁbuddhaiḥ| sthito'yaṁ bodhisattvo mahāsattvo'vinivartanīyāyāṁ bodhisattvabhūmau| tatkasya hetoḥ? tathā hyasya te ākārāstāni liṅgāni tāni nimittāni saṁvidyante, yāni avinivartanīyasya bodhisattvasya mahāsattvasya| ebhirapi subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāḥ samyaksaṁbodherdhārayitavyaḥ||
punaraparaṁ subhūte avinivartanīyo bodhisattvo mahāsattvaḥ saddharmaparigrahasya kṛtaśaḥ ātmaparityāgamapi karoti, jīvitaparityāgamapi karoti| tasmādbodhisattvo mahāsattvo'vinivartanīyaḥ saddharmaparigrahāya paramudyogamāpadyate atītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ premṇā ca gauraveṇa ca| dharmakāyā buddhā bhagavanta iti dharme prema ca gauravaṁ copādāya saddharmaparigrahaṁ karoti| nāyaṁ kevalamatītānāmeva buddhānāṁ bhagavatāṁ saddharmaparigrahaḥ, pratyutpannānāmapi buddhānāṁ bhagavatāmeṣa eva saddharmaparigrahaḥ, anāgatānāmapi buddhānāṁ bhagavatāmeṣa eva saddharmaparigrahaḥ-ahamapi tatra teṣāmanāgatānāṁ buddhānāṁ bhagavatāṁ saṁkhyāṁ gaṇanāṁ praviṣṭa iti, ahamapi tatra vyākṛto'nuttarāyāṁ samyaksaṁbodhau, mamāpyeṣa eva saddharmaparigraha iti| sa imamapyarthavaśaṁ saṁpaśyan saddharmaparigrahasya kṛtaśa ātmaparityāgamapi karoti, jīvitaparityāgamapi karoti| na ca tatra saṁsīdati, na ca kausīdyamāpadyate| ebhirapi subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāḥ samyaksaṁbodherdhārayitavyaḥ||
punaraparaṁ subhūte avinivartanīyo bodhisattvo mahāsattvastathāgatasyārhataḥ samyaksaṁbuddhasya dharmaṁ deśayato na kāṅkṣati, na vicikitsati| subhūtirāha-kiṁ tathāgatasyaiva bhagavan dharmaṁ deśayato na kāṅkṣati na vicikitsati, na śrāvakasya? bhagavānāha-śrāvakasyāpi subhūte dharmaṁ deśayato na kāṅkṣati na vicikitsati| tatkasya hetoḥ? tathā hi tena bodhisattvena mahāsattvena anutpattikeṣu dharmeṣu kṣāntiḥ pratilabdhā| tena sarvadharmāṇāṁ dharmatāmaviruddhāṁ śṛṇoti| śṛṇvaṁśca na kāṅkṣati, na vicikitsati| ebhiḥ subhūte guṇaiḥ samanvāgato bodhisattvo mahāsattvo'vinivartanīyo bhavati| imānyapi subhūte avinivartanīyasya bodhisattvasya mahāsattvasya ākāraliṅganimittāni veditavyānyanuttarāyāḥ samyaksaṁbodheriti||
āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāmavinivartanīyākāra-
liṅganimittaparivarto nāma saptadaśaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4405