The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
2
gatāgataparīkṣā dvitīyaṁ prakaraṇam|
gataṁ na gamyate tāvadagataṁ naiva gamyate|
gatāgatavinirmuktaṁ gamyamānaṁ na gamyate||1||
ceṣṭā yatra gatistatra gamyamāne ca sā yataḥ|
na gate nāgate ceṣṭā gamyamāne gatistataḥ||2||
gamyamānasya gamanaṁ kathaṁ nāmopapatsyate|
gamyamāne dvigamanaṁ yadā naivopapadyate||3||
gamyamānasya gamanaṁ yasya tasya prasajyate|
ṛte gatergamyamānaṁ gamyamānaṁ hi gamyate||4||
gamyamānasya gamane prasaktaṁ gamanadvayam|
yena tadgamyamānaṁ ca yaccātra gamanaṁ punaḥ||5||
dvau gantārau prasajyete prasakte gamanadvaye|
gantāraṁ hi tiraskṛtya gamanaṁ nopapadyate||6||
gantāraṁ cettiraskṛtya gamanaṁ nopapadyate|
gamane'sati gantātha kuta eva bhaviṣyati||7||
gantā na gacchati tāvadagantā naiva gacchati|
anyo ganturagantuśca kastṛtīyo hi gacchati||8||
gantā tāvadgacchatīti kathamevopapatsyate|
gamanena vinā gantā yadā naivopapadyate||9||
pakṣo gantā gacchatīti yasya tasya prasajyate|
gamanena vinā gantā ganturgamanamicchataḥ||10||
gamane dve prasajyete gantā yadyuta gacchati|
ganteti cocyate yena gantā san yacca gacchati||11||
gate nārabhyate gantuṁ gataṁ nārabhyate'gate|
nārabhyate gamyamāne gantumārabhyate kuha||12||
na pūrvaṁ gamanārambhādgamyamānaṁ na vā gatam|
yatrārabhyeta gamanamagate gamanaṁ kutaḥ||13||
gataṁ kiṁ gamyamānaṁ kimagataṁ kiṁ vikalpyate|
adṛśyamāna ārambhe gamanasyaiva sarvathā||14||
gantā na tiṣṭhati tāvadagantā naiva tiṣṭhati|
anyo ganturagantuśca kastṛtīyo'tha tiṣṭhati||15||
gantā tāvattiṣṭhatīti kathamevopapatsyate|
gamanena vinā gantā yadā naivopapadyate||16||
na tiṣṭhati gamyamānānna gatānnāgatādapi|
gamanaṁ saṁpravṛttiśca nivṛttiśca gateḥ samā||17||
yadeva gamanaṁ gantā sa eveti na yujyate|
anya eva punargantā gateriti na yujyate||18||
yadeva gamanaṁ gantā sa eva hi bhavedyadi|
ekībhāvaḥ prasajyeta kartuḥ karmaṇa eva ca||19||
anya eva punargantā gateryadi vikalpyate|
gamanaṁ syādṛte ganturgantā syādgamanādṛte||20||
ekībhāvena vā siddhirnānābhāvena vā yayoḥ|
na vidyate, tayoḥ siddhiḥ kathaṁ nu khalu vidyate||21||
gatyā yayocyate gantā gatiṁ tāṁ sa na gacchati|
yasmānna gatipūrvo'sti kaścitkiṁciddhi gacchati||22||
gatyā yayocyate gantā tato'nyāṁ sa na gacchati|
gatī dve nopapadyete yasmādeke pragacchati||23||
sadbhūto gamanaṁ gantā triprakāraṁ na gacchati|
nāsadbhūto'pi gamanaṁ triprakāraṁ sa gacchati||24||
gamanaṁ sadasadbhūtastriprakāraṁ na gacchati|
tasmādgatiśca gantā ca gantavyaṁ ca na vidyate||25||
Links:
[1] http://dsbc.uwest.edu/node/4947