Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > vajrayoginyāḥ piṇḍārthastutiḥ

vajrayoginyāḥ piṇḍārthastutiḥ

Bibliography
Title: 
Bauddha Stotra Samgrah [1]
Editor: 
Pandey, Janardan Shastri
Publisher: 
Motilal Banarsidass
Place of Publication: 
Varanasi
Year: 
1994

vajrayoginyāḥ piṇḍārthastutiḥ

Parallel Devanagari Version: 
वज्रयोगिन्याः पिण्डार्थस्तुतिः [2]

vajrayoginyāḥ piṇḍārthastutiḥ

siddhācārya-virūpādaviaracitā

om namo vajrayoginyai | om namo buddhadharmasaṁghebhyaḥ | om namo gurubuddhabodhisattvebhyaḥ | om namo locanādidaśavajravilāsinībhyaḥ | namo yamāntakādidaśakroḍha(dha) vīrebhyaḥ |

vārāhī śauṇḍinī caiva caṇḍālī ḍombinī tathā |

naṭanī rajakī brāhmī kapālinī ca sāsa(śāśva) tā || 1 ||

amṛtā'mṛtakuṇḍalī ca jñānajyotiḥprakāśikā |

sarvāśāvīradevīnāmiyamekā mahāsukhā || 2 ||

śūnyatā gīyate cāsau parāśaktiḥ parātparā |

amṛtordhvamanā divyā upāyā nityavāhinī || 3 ||

khecarī bhūcarī caiva pātālavāsinī tathā |

pravi(ti)ṣṭhāpūraṇī nityaṁ trailokyakṣobhatī(bhiṇī) tathā || 4 ||

bindunādakalā devī candrasūryātmikā hi sā

(nityā) nairmāṇikī caiva saṁbhāgī ca mahāsukhā || 5 ||

bindunādakalātītā prajñāpāramitā matā |

sarvabhāvasvabhāvā hi sarvabhāvavivarjitā || 6 ||

pralayotpattihīnā ca pralayotpattikāriṇī |

śāśvatatvāt sthitā proktā śāśvatena ca varjitā || 7 ||

gambhīrā''liṅgitodārā mahārthā svadhimuktikā |

śūnyatātrayahīnā ca prabhāsvarasvarūpiṇī || 8 ||

ekārākṣararūpā ca vaṁkārākṣarasaṁgatā |

vicitrādikṣaṇairyuktā caturānandarūpiṇī || 9 ||

bāhyamaṇḍalacakre'pi sphurantī ca trikāyataḥ |

kāyavākacittabhāveṣu kāyavākacittabhūṣaṇī || 10 ||

atītya kāyavākacittaiḥ samatvena ca madhyagā |

nairātmyarūpiṇī devī tathatāyāṁ pratiṣṭhitā || 11 ||

kamalakuliśākrāntaśūnyatātrayarūpiṇī |

lalanārasanāyogādavadhūtī mahāsukhā || 12 ||

saṁsāratāraṇī caiṣāṁ tathā tāsāṁ pratītyajā |

yāṁ labdhvā yoginīṁ muktā bhavasaṁsārabandhanāt || 13 ||

ityeṣā ṛddhidā proktā siddhidā caiva yoginī |

mokṣadvāraparā caiva satatābhyāsakāriṇām || 14 ||

vajravat kurute dehaṁ rasasiddhiṁ dadāti ca |

gurupādaprasādena labdheyaṁ vajrayoginī || 15 ||

ya(e) tasyāḥ pāṭhamātreṇa puṇyasaṁbhāramādarāt |

prāpnoti satataṁ yogī jñānasaṁbhārasaṁbhṛtaḥ || 16 ||

śrīguhyasamayatantre piṇḍārthāḥ ṣoḍaśaślokāstrikāyavajra-

yoginyāḥ samāptāḥ |

kṛtiriyaṁ siddhācāryaśrīvirupādānāmiti |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • śāstrapiṭaka
  • stotra
  • vajrayoginī

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6315

Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3912