The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
parārthānumānanāmā
caturthaḥ paricchedaḥ
parasya pratipādyatvāt adṛṣṭo'pi svayaṁ paraiḥ |
dṛṣṭasādhanamityeke tatkṣepāyātmadṛgvacaḥ ||1||
anumāviṣaye neṣṭaṁ parīkṣitaparigrahāt |
vācaḥ prāmāṇyamasmin hi nānumānaṁ pravartate ||2||
bādhanāyāgamasyokteḥ sādhanasya paraṁ prati |
so'pramāṇaṁ tadā'siddhaṁ tatsiddhamakhilaṁ tataḥ ||3||
tadāgamavataḥ siddhaṁ yadi kasya ka āgamaḥ |
bādhyamānaḥ pramāṇena sa siddhaḥ kathāmāgamaḥ ||4||
tadviruddhābhyupagamastenaiva ca kathaṁ bhavet |
tadanyopagame tasya tyāgāṁsyāpramāṇātā ||5||
tat kasmāt sādhanaṁ noktaṁ svapratītiryadudbhavā |
yuktyā yayāgamo grāhyaḥ parasyāpi ca sā na kim ||6||
prākṛtasya sataḥ prāg yaiḥ pratipattyakṣasambhavo |
sādhanaiḥ sādhanānyarthasaktijñāne'sya tānyalam ||7||
vicchinnānugamā ye'pi sāmānyenāpyagocarāḥ |
sādhyasādhanacintāsti na teṣvartheṣu kācana ||8||
puṁsāmabhiprāyavaśāt tattvātattvavyavasthitau |
luptau hetutadābhāsau tasya vastvasamāśrayāt ||9||
sannartho jñānasāpekṣo nāsan jñānena sādhakaḥ |
sato'pi vastvasaṁśliṣṭā'saṁgatyā sadṛśī gatiḥ ||10||
liṅgaṁ svabhāvaḥ kārya vā dṛśyādarśanameva vā |
sambaddhaṁ vastutassiddhaṁ tadasiddhaṁ kimātmanaḥ ||11||
pareṇāpyanyato gantumayuktam parakalpitaiḥ |
prasaṅgo dvayasambandhādekāpāye'nyahānaye ||12||
tadarthagrahaṇaṁ śabdakalpanāropitātmanām |
aliṅgatvaprasiddhayarthamarthādarthasya siddhitaḥ ||13||
kalpanāgamayoḥ kartu ricchamātrānuvṛttitaḥ |
vastunaścānyathābhāvāt tatkṛtā vyabhicāriṇaḥ ||14||
arthādarthagateḥ śaktiḥ pakṣahetvabhidhānayoḥ |
nārthe tena tayornāsti svataḥ sādhanasaṁsthitiḥ ||15||
tat pakṣavacanaṁ vakturabhiprāyanivedane |
pramāṇaṁ saṁśayotpattestataḥ sākṣānna sādhanam ||16||
sādhyasyaivābhidhānena pāramparyeṇa nāpyalam |
śaktasya sūcakaṁ hetuvaco'śaktamapi svayam ||17||
hetvarthaviṣayatvena tadaśaktoktirīritā |
śaktistasyāpi ceddhetuvacanasya pravarttanāt ||18||
tatsaṁśayena jijñāsorbhavet prakaraṇāśrayaḥ |
vipakṣopagame'yetat tulyamityanavasthiniḥ ||19||
antaraṅgaṁ tu sāmarthya triṣu rūpeṣu saṁsthitam |
tatra smṛtisamādhānaṁ tadeacasyeva saṁsthitam ||20||
akhyāpite hi viṣaye hetuvṛtterasambhavāt |
viṣayakhyāpanādeva siddhau cet tasya śaktatā ||21||
uktamatra vinā'pyasmāt kṛtakaḥ śabda īdṛśāḥ |
sarve'nityā it prokte'pyarthāt tannāśadhīrbhavet ||22||
anuktāvapi pakṣasya siddhepratibandhataḥ |
triṣvanyatamarūpasyaivānuktirnyū natoditā ||23||
sādhyoktiṁ vā pratijñāṁ sa vadan doṣairna yujyate |
sādhanādhikṛtereva hetvābhāsāprasaṅgataḥ ||24||
aviśeṣoktirapyekajātīye saṁśayāvahā |
anyathā sarvasādhyokteḥ pratijñātvaṁ prasajyate ||25||
siddhokteḥ sādhanatvācca parasyāpi na duṣyati |
idānīṁ sādhyanirdeśaḥ sādhanāvayavaḥ katham ||26||
sābhāsoktyādyupakṣepaparihāraviḍambanā |
asambaddhā tathā hyeṣa na nyāyya iti varṇitam ||27||
gamyārthatve'pi sādhyokterasammohāya lakṣaṇam |
taccuturlakṣaṇaṁ rūpanipāteṣu svayaṁ-padaiḥ ||28||
asiddhāsādhanārthoktavādyabhyupagatagrahaḥ |
anukto'pīcchayā vyāptaḥ sādhya ātmārthavanmataḥ ||29||
sarvānyeṣṭanivṛttāvapyāśaṅkāsthānavāraṇam |
vṛtto svayaṁ-śrutenāha kṛtā caiṣā tadarthikā ||30||
viśeṣastadvyapekṣatvāt kathito dharmadharmiṇoḥ |
anuktāvapi vāñchāyā bhavet prakaraṇād gatiḥ ||31||
ananvayo'pi dṛṣṭānte doṣastasya yathoditam |
ātmā paraścet so'siddhaḥ iti tatreṣṭaghātakṛt ||32||
sādhanaṁ yadvivāde na nyastaṁ taccenna sādhyate |
kiṁ sādhyamanyathāniṣṭaṁ bhaved vaifalyameva vā ||33||
sadvitīyaprayogeṣu niranvayaviruddhate |
etena kathite sādhyaṁ sāmānyenātha sammatam ||34||
tadevārthāntarābhāvād dehānāptau na sidhyati |
vācyaśūnyaṁ pralapatāṁ tadetajjāḍyavarṇitam ||35||
tulyaṁ nāśe'pi cecchabdaghaṭabhedena kalpane |
na siddhena vināśena tadvataḥ sādhanād dhvaneḥ ||36||
tathārthāntarabhāve syāt tadvān kumbho'pya-nityatā |
viśiṣṭā dhvaninānveti no cennāyogavāraṇāt ||37||
dvividho hi vyavacchedo viyogāparayogayoḥ |
vyavchedādayoge tu vārye nānanvayāgamaḥ ||38||
sāmānyameva tatsādhyaṁ na ca siddhaprasādhanam |
viśiṣṭaṁ dharmiṇā tacca na niranvayadoṣavat ||39||
etena dharmidharmābhyāṁ viśiṣṭau dharmadharmiṇau |
pratyākhyāto nirākurvan dharmiṇyevamasādhanāt ||40||
samudāyāpavāho hi na dharmiṇi virudhyate |
sādhyaṁ yatastathā neṣṭaṁ sādhyo dharmo'tra kevalaḥ ||41||
ekasya dharmiṇaḥ śāstre nānādharmasthitāvapi |
sādhyaḥ syādātmanaiveṣṭa ityupāttā svayaṁ-śrutiḥ ||42||
śāstrābhyupagamādeva sarvādānāt prabādhane |
tatraikasyāpi doṣaḥ syād yadi hetupratijñyoḥ ||43||
śabdānāśe prasādhye syād gandhabhūguṇatākṣateḥ |
heturviriddho'prakṛterno cedanyatra sā samā ||44||
athātra dharmī prakṛtastatra śāstrārthabādhanam |
atha vādīṣṭatāṁ bruyād dharmidharmādisādhanaiḥ ||45||
kaiścit prakaraṇairiccha bhavet sā gamyate ca taiḥ |
valāt taveccheyamiti vyaktamīśvaraceṣṭitam ||46||
vadannakāryaliṅgāṁ tāṁ vyabhicāreṇa bādhyate |
anāntarīyake cārthe bādhite'nyasya kā kṣati ||47||
uktaṁ ca nāgamāpekṣamanumānaṁ svagocare |
siddhaṁ tena susiddhaṁ tanna tadā śāstramīkṣyate ||48||
vādatyāgastadā syāccenna tadānabhyupāyataḥ |
upāyo hyabhyupāye'yamanaṅgaṁ sa tadāpi san ||49||
tadā viśuddhe viṣayadvaye śāstraparigraham |
cikirṣoḥ sa hi kālaḥ syāt tadā śāstreṇa bādhanam ||50||
tadvirodhena cintāyāstatsiddhartheṣvayogataḥ |
tṛtīyasthānasaṁkrāntau nyāyyaḥ śāstraparigrahaḥ ||51||
tatrāpi sādhyadharmasya nāntarīkabādhanam |
parihārya na cānyeṣāmanavasthāprasaṅgataḥ ||52||
keneyaṁ sarvacintāṣu śāstraṁ grāhyamiti sthitiḥ |
kṛtedānīmasiddhāntairgrāhyo dhūmena nānalaḥ ||53||
riktasya jantorjjātasya guṇadoṣamapaśyataḥ |
vilabdhā vata kenemo siddhāntaviṣamagrhāḥ ||54||
yadi sādhana ekatra sarvaśāstraṁ nidarśane |
darśayet sādhanaṁ syādityeṣā lokottarā sthitiḥ ||55||
asambaddhasya dharmasya kimasiddho na sidhyati |
hetustatsādhanāyoktaḥ kiṁ duṣṭastatra sidhyati ||56||
dharmananupanīyaiva dṛṣṭānte dharmiṇo'khilān |
vāgdhūmādejaṁno'nveti caitanyadahanādikam ||57||
svabhāvaṁ kāraṇaṁ cārtho vyabhicāreṇa sādhayan |
kasyacid vādabādhāyāṁ svabhāvānna nivartate ||58||
prapadyamānaścānyastaṁ nāntarīyakamīpsitaiḥ |
sādhyārthairhetunā tena kathamapratipāditaḥ ||59||
ukto'nukto'pi tena kathamapratipāditaḥ ||59||
ukto'nukto'pi vā heturviroddhā vādino'tra kim |
na hi tasyoktidoṣeṇa sa jātaḥ śāstrabādhanaḥ ||60||
bādhakasyābhidhānācced doṣo yadi vadenna saḥ |
kinna bādheta so'kurvannayuktaṁ kena duṣyati ||61||
anyeṣu hetvābhāseṣu sveṣṭasyaivāprasādhanāt |
duṣyed vyarthābhidhānena nātra tasya prasādhanāt ||62||
yadi kiñcit kvacicchastrena yuktaṁ pratiṣidhyate |
bruvāṇo yuktamapyanyaditi rājakulasthitiḥ ||63||
sarvānarthān samīkṛtya vaktuṁ śakyaṁ na sādhanam |
sarvatra tenotsanneyaṁ sādhyasādhanasaṁsthitiḥ ||64||
viruddhayorekadharmiṇyayogādastu bādhanam |
viruddhaikāntike nātra tadvadasti virodhitā ||65||
abādhyabādhakatve'pi tayoḥ śāstrārthaviplavāt |
asabhbadde'pi bādhā cet syāt sarva sarvabādhanam ||66||
sambandhastena tatraiva bādhanādasti cedasat |
hetoḥ sarvasya cintyatvāt svasādhye guṇadoṣayoḥ ||67||
nāntarīyakatā sādhye sambandhaḥ seha nekṣyate |
kevalaṁ śāstrapīḍeti doṣaḥ sānyakṛte samā ||68||
śāstrābhyupagamāt sādhyaḥ sāstradṛṣṭo'khilo yadi |
pratijñā siddhadṛṣṭāntahetuvādḥ prasajyate ||69||
uktayoḥ sādhanatvena no cedīpsitavādataḥ |
nyāyaprāptaṁ na sādhyatvaṁ vacanād vinivarttate ||70||
anīpsitamasādhyaṁ ced vādinānyo'pyanīpsitaḥ |
dharmo'sādhyastadā'sādhyaṁ bādhamānaṁ virodhi kim ||71||
pakṣalakṣaṇabāhyārthaḥ svayaṁ-śabdo'pyanarthakaḥ |
śāstre ṣvicchapravṛttyartho yadi śaṅkākutonviyam ||72||
so'niṣiddhaḥ pramāṇena gṛhṇān kena nivāryate |
niṣiddhaścet pramāṇena vācā kena pravartyate ||73||
pūrvamapyeṣa siddhantaṁ svecchayaiva gṛhītavān |
kiñcidanyaṁ satu punargrahītuṁ labhate na kim ||74||
dṛṣṭervipratipattīnāmatrākārṣīt svayaṁ-śrutim |
iṣṭākṣatimasādhyatvamanavasthāṁ ca darśayan ||75||
samayāhitabhedasya parihāreṇa dharmiṇaḥ |
prasiddhasya gṛhītyarthā jagādanyaḥ svayaṁ-śrutim ||76||
vicāraprastutereva prasiddhaḥ siddha āśrayaḥ |
svecchākalpitabhedeṣu padārtheṣvavivādataḥ ||77||
asādhyatāmatha prāha siddhadeśena dharmiṇaḥ |
svarūpeṇaiva nirdeśya ityanenaiva tad gatam ||78||
siddhasādhanarūpeṇa nirdeśasya hi sambhave |
sādhyatvenaiva nirdeśya itīdaṁ falavad bhavet ||79||
anumānasya sāmānyaviṣayatvaṁ ca varṇītam |
ihaivaṁ na hyanukte'pi kiñcit pakṣe virudhyate ||80||
kuryācced dharmiṇaṁ sādhyaṁ tataḥ kiṁ tanna śaktyate |
kasmāddhetvanvayābhāvānna ca doṣastayorapi ||81||
uktarāvayavāpekṣo na doṣaḥ pakṣa iṣyate |
tathā hetvādidoṣo'pi pakṣadoṣaḥ prasajyate ||82||
sarvaiḥ pakṣasya bādhātastasmāt tanmātrasaṅginaḥ |
pakṣadoṣā matā nānye pratyakṣādivirodhavat ||83||
hetvādilakṣaṇairvādhyaṁ muktvā pakṣasya lakṣaṇam |
ucyate parihārārthamavyāptivyatirekayoḥ ||84||
svayannipātarūpākhyā vyatirekasya bādhikāḥ |
sahānirākṛteneṣṭaśrutiravyāptibādhanī ||85||
sādhyābhyupagamaḥ pakṣalakṣaṇaṁ teṣvapakṣatā |
nirākṛte bādhanataḥ śeṣe'lakṣaṇavṛttitaḥ ||86||
svayamiṣṭābhidhānena gatārthe'pyavadhāraṇe |
kṛtyāntenābhisambandhāduktaṁ kālāntaracchide ||87||
ihānaṅgamiṣerniṣṭhā tenepsitapade punaḥ |
aṅgameva tayā'siddhahetvādi pratiṣidhyate ||88||
avācakatvāccāyuktaṁ teneṣṭaṁ svayamātmanā |
anapekṣyākhilaṁ śāstraṁ tadvādīṣṭasya sādhyatā ||89||
tenānabhīṣṭasaṁsṛṣṭasyesyāpi hi bādhane |
yathāsādhyamabādhātaḥ pakṣahetū na duṣyataḥ ||90||
aniṣiddhaḥ pramāṇābhyāṁ sa copagama iṣyate |
sandigdhe hetuvacanād vyasto hetoranāśrayaḥ ||91||
anumānasya bhedena sā bādhoktā caturvidhā |
tatrābhyupāyaḥ kāryāṅgaṁ svabhāvāṅgaṁ jagatsthitiḥ ||92||
ātmāparodhābhimato bhūtaniścayayuktavāk |
āptaḥ svavacanaṁ śastraṁ caikamuktaṁ samatvataḥ ||93||
yathātmano'pramāṇatve vacanaṁ na pravarttate |
śāstrasiddhe tathā nārthe vicārastadanāśraye ||94||
tatprastāvāśrayatve hi śāstraṁ bādhakamityamum |
vaktumartha svavācāsya sahoktiḥ sāmyadṛṣṭaye ||95||
udāharaṇamapyatra sadṛśaṁ tena varṇitam |
pramāṇānāmabhāve hi śāstravācorayogataḥ ||96||
svavāgvirodhe vispaṣṭamudāharaṇamāgame |
diṅmātradarśanam tatra pretyadharmo'sukhapradaḥ ||97||
śāstriṇo'pyatadālambe viruddhoktau tu vastuni |
na bādhā pratibandhaḥ syāt tulyakakṣatayā tayoḥ ||98||
yathā svavāci taccāsya tadā svavacanātmakam |
tayoḥ pramāṇaṁ yasyāsti tat syādanyasya bādhakam ||99||
pratijñāmanumānaṁ vā pratijñā'petayuktikā |yathārtha vā bādheta kathamanyathā ||100||
prāmāṇyamāgamānāṁ ca prāgeva vinivāritam |
abhyupāyavicāreṣu tasmād doṣo'yamiṣyate ||101||
tasmād viṣayabhedasya darśanārtha pṛthak kṛtaḥ |
anumānābahirbhūto'pyabhyupāyaḥ prabādhanāt ||102||
anyathā'tiprasaṅgaḥ syād vyarthatā vā pṛthakkṛteḥ |
bhedo vāṅmātravacane pratibandhaḥ svavācyapi ||103||
tenābhyupagamācchāstra pramāṇaṁ sarvavastuṣu |
bādhakam yadi necchet sa bādhakaṁ kiṁ punarbhavet ||104||
svavāgvirodheabhedaḥ syāt svavākśāstravirodhayoḥ |
puruṣecchākṛtā cāsya paripūrṇā pramāṇatā ||105||
tasmāt prasiddheṣvartheṣu śāstratyāge'pi na kṣatiḥ |
paroikṣeṣvāgamāniṣṭo na cintaiva pravarttate ||106||
virodhodbhāvanaprāyā parīkṣāpyatra tadyathā |
adharmamūlaṁ rāgādi snānaṁ cādharmanāśanām |107||
śāstraṁ yatsiddhayā yuktyā svavācā ca na bādhyate |
dṛṣṭe'dṛṣṭe'pi tadgrāhyamiti cintā pravartyate ||108||
artheṣvapratiṣiddhatvāt puruṣecchānurodhinaḥ |
iṣṭaśabdābhidheyasyāpto'trākṣatavāg janaḥ ||109||
uktaḥ prasiddhaśabdena dharmastadvyavahārajaḥ |
pratyakṣādimitā mānaśrutyāropeṇa sucitāḥ ||110||
tadāśrayabhuvāmicchānurodhādaniṣedhinām |
kṛtānāmakṛtānāṁ ca yogyaṁ viśvaṁ svabhāvataḥ ||111||
arthamātrānurodhinyā bhāvinyā bhūtayāpi vā |
bādhyate pratirundhānaḥ śabdayogyatayātayā ||112||
tadyogyatābalādeva vastuto ghaṭito dhvaniḥ |
sarvo'syāmapratīte'pi tasmiṁstatsiddhatā tataḥ ||113||
asādharaṇatā na syāt bādhāhetorihānyathā |
tanniṣedho'numānāt syācchabdārthe'nakṣavṛttitaḥ ||114||
asādhāraṇatā tatra hetūnāṁ yatra nānvayi |
sattvamityapyudāhāro hetorevaṁ kuto mataḥ ||115||
saṁketasaṁśrayāḥ śabdāḥ sa cecchāmātrasaṁśrayaḥ |
nāsiddhiḥ śabdasiddhanāmiti śābdaprasiddhivāk ||116||
anumānaprasiddheṣu viruddhāvyabhicāriṇaḥ |
abhāvaṁ darśayatyevaṁ pratīreranumātvataḥ ||117||
atha vā bru vato lokasyānumā'bhāva ucyate |
kiṁ tena bhinnaviṣayā pratītiranumānataḥ ||118||
tenānumānād vastūnāṁ sadasatānurodhinaḥ |
bhinnasyātadvaśā vṛttistadicchājeti sūcitam ||119||
candratāṁ śaśino'nicchan kāṁ pratītiṁ sa vāñchati |
iti taṁ pratyadṛṣṭāntaṁ tadasādhāraṇaṁ matam ||120||
nodāharaṇamevekamadhikṛtyedamucyate |
lakṣaṇatvāt tathā vṛkṣo dhātrītyuktau ca bādhanāt ||121||
atrāpi loke dṛṣṭatvāt karpūrarajatādiṣu |
samayād vartamānasya kā'sādhāraṇatāpi vā ||122||
yadi tasya kvacit sidhyet siddhaṁ vastubalena tat |
pratītisiddhopagame'śaśinyapyanivāraṇam ||123||
tasya bastuni siddhasya śaśinyapyanivāraṇam |
tadvastvabhāve śaśini vāraṇe'pi na duṣyati ||124||
tasmādavastuniyatasaṁketabalabhāvinām |
yogyāḥ padārthā dharmāṇāmicchāyā aniridhanāt ||125||
tāṁ yogyatāṁ virundhānaṁ saṁketāpratiṣedhajā |
pratihanti pratītyākhyā yogyatāviṣaye'numā ||126||
śabdānāmarthamiyamaḥ saṁketānuvidhāyinām |
netyanenoktamatraiṣāṁ pratiṣedho virudhyate ||127||
naimittikyāḥ śruterarthamartha vā pāramārthikam |
śabdānāṁ pratirundhāno'bādhanārho hi varṇitaḥ ||128||
tasmād viṣayabhedasya darśānāya pṛthakkṛtā |
anumānābahirbhū tā pratītirapi pūrvavat ||129||
siddhayoḥ pṛthagākhyāne darśayaṁśca prayojanam |
ete sahetuke prāha nānumādhyakṣabādhane ||130||
atrāpyadhyakṣabādhāyāṁ nānārūpatayā dhvanau |
prasiddhasya śrutau rūpaṁ yadeva pratibhāsate ||131||
advayaṁ śabalābhāsasyādṛṣterbuddhijanmanaḥ |
tadarthārthoktirasyeva kṣepe'dhyakṣeṇa bādhanam ||132||
tadeva rūpaṁ tatrārthaḥ śeṣa vyāvṛttilakṣaṇam |
avastubhūtaṁ sāmānyamatastannākṣagocaraḥ ||133||
tena sāmānyadharmāṇāmapratyakṣatvasiddhitaḥ |
pratikṣepe'pyabādheti śrāvaṇoktyā prakāśitam ||134||
sarvathā'vācyarūpatvāt siddhyā tasya samāśrayāt |
bādhanāt tadbalenoktaḥ śrāvaṇenākṣagocaraḥ ||135||
sarvatra vādino dharmo yaḥ svasādhyatayepsitaḥ |
taddharmavati bādhā syānnānyadharmeṇa dharmiṇi ||136||
anyathāsyoparodhaḥ ko bādhite'nyatra dharmiṇi |
gatārthe lakṣaṇenāsmin svadharmivacanaṁ punaḥ ||137||
bādhāyāṁ dharmiṇo'pi syād bādhetyasya prasiddhaye |
āśrayasya virodhana tadāśritāvirodhanāt ||138||
anyathaivaṁvidho dharmaḥ sādhya ityabhidhānataḥ |
tadbādhāmeva manyeta svadharmigrahaṇaṁ tataḥ ||139||
nanvetadapyarthaśiddhaṁ satyaṁ kecittu dharmiṇaḥ |
kevalasyoparodhe'pi doṣavattamupāgatāḥ ||140||
yathā parairanutpādyāpūrvarūpaṁ na khādikam |
sakṛcchabdādyahetutvādityukte prāha dūṣakaḥ ||141||
tadvad vastusvabhāvo'san dharmī vyomādirityapi |
naivamiṣṭasya sādhyasya bādhā kācana vidyate ||142||
dvayasyāpi hi sādhyatve sādhyadharmoparodhi yat |
bādhanaṁ dharmiṇāstatra bādhetyetena varṇitam ||143||
tathaiva dharmiṇo'pyatra sādhyatvāt kevalasya na |
yadyevamatra bādhā syāt nānyānutpādyaśaktikaḥ ||144||
sakṛcchabdādyahetutvāt sukhādiriti pūrvavat |
virodhitā bhavedatra heturaikāntiko yadi ||145||
kramakrīyanityatayoravirodhād vipakṣataḥ |
vyāvṛtteḥ saṁśayānnāyaṁ śeṣavad bheda iṣyate ||146||
svayamiṣṭo yato dharmaḥ sādhyastasmāt tadāśrayaḥ |
bādhyo na kevalo nānyasaṁśrayo veti sūcitam ||147||
svayaṁ śrutyānyadharmāṇāṁ bādhā bādheti kathyate |
tathā svadharmiṇānyastadharmiṇo'pīti kathyate ||148||
sarvasādhanadoṣeṇa pakṣa evoparodhyate |
tathāpi pakṣadoṣatvaṁ pratijñāmātrabhāvinaḥ ||149||
uttarāvayāpekṣo yo doṣaḥ so'nubadhyate |
tenetyuktamato pakṣadoṣo'siddhāśrayādikaḥ ||150||
dharmidharmaviśeṣāṇāṁ svarūpasya ca dharmiṇaḥ |
bādhā sādhyāṅgabhūtānāmanenaivopadarśitā ||151||
tatrodāhṛtidiṅmātramucyate'rthasya dṛṣṭaye |
dravyalakṣaṇayukto'nyaḥ saṁyoge'rtho'sti dṛṣṭibhāk ||152||
adṛśyasya viśiṣṭasya pratijñā niṣprayojanā |
iṣṭo hyavayavī kārya dṛṣṭvā'dṛśyeṣvasambhavi ||153||
aviśiṣṭasya cānyasya sādhane siddhasādhanam ||
gurutvādhogatī syātāṁ yadyasya syāt tulānatiḥ ||154||
tannirguṇakriyastasmāt samavāyi na kāraṇam |
tata eva na dṛśyo'sāvadṛṣṭeḥ kāryarūpayoḥ ||155||
tadbādhānyaviśeṣasya nāntarīyakabhāvinaḥ |
āsūkṣmād dravyamālāyāstolyatvādaṁśupātavat ||156||
dravyāntaragurutvasya gatirnetyaparo'bravīt |
tasya krameṇaṁ saṁyukte pāṁśurāśau sakṛd yute ||157||
bhedaḥ syād gaurave tasmāt pṛthak saha ca tolite |
suvarnamāṣakādīnāṁ saṁkhyāsāmyaṁ na yujyate ||158||
sarṣapādā mahārāśeruttarottaravṛddhimat |
gauravaṁ kāryamālāyā yadi naivopalabhyate ||159||
ā sarṣapād gauravaṁ tu durlakṣitamanalpakam |
tolyaṁ tatkāraṇaṁ kāryagauravānupalakṣaṇāt ||160||
nanvadṛṣṭoṁ'śuvat so'rtho na ca tatkāryamīkṣyate |
gurutvāgativat sarvatadguṇānupalakṣaṇāt ||161||
māṣakāderanādhikyam anatiḥ sopalakṣaṇam |
yathāsvamakṣeṇādṛṣṭe rūpādāvadhikādhike ||162||
abhyupāyaḥ svavāgādyabādhāyāḥ sambhavena tu |
udāharaṇamapyanyadiśā gamyaṁ yathoktyā ||163||
trikālaviṣayatvāt tu kṛtyānāmatathātmakam |
tathā paraṁ prati nyastaṁ sādhyaṁ neṣṭaṁ tadāpi tat ||164||
pratyayanādhikāre tu sarvāsiddhavarodhinī |
yasmāt sādhyaśrutirneṣṭaṁ viśeṣamavalambate ||165||
tenāprasiddhadṛṣṭāntahetudāharaṇaṁ kṛtam |
anyathā śaśaśrṛṅgādau sarvāsiddhe'pi sādhyatā ||166||
sarvasya cāprasiddhatvāt kathañcit tena na kṣamāḥ |
karmādibhedopakṣepaparihāravivecane ||167||
prāgasiddhasvabhāvatvāt sādhyo'vayava ityasat |
tulyā siddhāntatā te hi yenopagamalakṣaṇāḥ ||168||
samudāyasya sādhyatve'pyanyonyasya viśeṣaṇam |
sādhyaṁ dvayaṁ tadā'siddhaṁ hetudṛṣṭāntalakṣaṇam ||169||
asambhavāt sādhyaśabdo dharmivṛttiryadīṣyate |
śāstreṇālaṁ yathāyogaṁ loka eva pravarttatām ||170||
sādhanākhyānasāmarthyāt tadarthe sādhyatā matā |
hetvādivacanairvyāpteranāśaṁkyaṁ ca sādhanam ||171||
pūrvāvadhāraṇe tena pratijñālakṣaṇābhidhā |
byarthā vyaptifalā soktiḥ sāmarthyād gamyate tataḥ ||172||
viruddhateṣṭāsambandho'nupakārasahāsthitī |
evaṁ sarvāṅgadoṣāṇāṁ pratijñādoṣatā bhavet ||173||
pakṣadoṣaḥ parāpekṣo neti ca pratipāditam |
iṣṭāsambhavyasiddhaśca sa eva syānnirākṛtaḥ ||174||
anityatvasahetutve śabda evaṁ prakīrttayet |
daṣṭāntākhyānato'nyat kimastyatrārthānudarśanam ||175||
viśeṣabhinnāmākhyāya sāmānyasyānuvartane |
na tadvyāptiḥ falaṁ vā kiṁ sāmānyenānuvartane ||176||
syānnirākaraṇaṁ śabde sthitenaivetyato'bravīt |
viruddhaviṣaye'nyasmin vadannāhānyatāṁ śruteḥ ||177||
sa ca bhedāpratikṣepāt sāmānyānāṁ na vidyate |
vṛkṣo na śiṁśapaiveti yathā prakaraṇe kvacit ||178||
sarvaśruterekavṛttiniṣedhaḥ syānna ceyatā |
so'savaḥ sarvabhedānāmatattve tadasambhavāt ||179||
jñāpyajñāpakayorbhedāt dharmiṇo hetubhāvinaḥ |
asiddherjāpakatvasya dharmyasiddhaḥ svasādhane ||180||
dharmadharmivivekasya sarvabhāveṣvasiddhitaḥ |
sarvatra doṣastulyaścenna saṁvṛttyā viśeṣataḥ ||181||
paramārthavicāreṣu tathābhūtāprasiddhitaḥ |
tattvānyatvaṁ padārtheṣu sāṁvṛteṣu niṣidhyate ||182||
anumānānumeyārthavyahārasthitistviyam |
bhedaṁ pratyayasaṁsiddhamavalambya ca kalpyate ||183||
yathāsvaṁ bhedaniṣṭheṣū pratyayeṣū vivekinaḥ |
dharmī dharmāśca bhāsante vyavahārastadāśrayaḥ ||184||
vyavahāropanīto'tra sa evāśliṣṭabhedadhīḥ |
sādhyaḥ sādhanatāṁ nītastenāsiddhaḥ prakāśitaḥ ||185||
bhedasāmānyayordharmabhedādaṁgāṁgitā tataḥ |
yathā'nityaḥ prayatnotthaḥ pratyatnotthatayā dhvaniḥ ||186||
pakṣāṅgatve'pyabādhatvānnāsiddhirbhinnadharmiṇi |
yathāśvo na viṣāṇitvādeṣa piṇḍo viṣāṇavān ||187||
sādhyakālāṅgatā vā na nivṛtterupalakṣya tat |
viśeṣo'pi pratijñārtho dharmabhedānna yujyate ||188||
pakṣadharmaprabhedena sukhagrahaṇasiddhaye |
hetuprakaraṇārthasya sūtrasaṁkṣepa ucyate ||189||
ayogaṁ yogamaparairatyantāyogameva ca |
vyavacchinatti dharmasya nipāto vyatirecakaḥ ||190||
viśeṣaṇaviśeṣyābhyāṁ kriyayā ca sahoditaḥ |
vivakṣāto'prayoge'pi sarvo'rtho'yaṁ pratīyate ||191||
vyavacchedafalaṁ vākyaṁ yataścaitro dhanurdharaḥ |
pārtho dhanurdharo nīlaṁ sarojamiti vā yathā ||192||
pratiyogivyacchedastatrāpyartheṣu gamyate |
tathā prasiddheḥ samārthyās vivakṣānugamād dhvaneḥ ||193||
tadayogavyavacchedād dharmī dharmaviśeṣaṇam |
tadviśiṣṭatayā dharmo na niranvayadoṣabhāk ||194||
svabhāvakāryasiddhyartha dvau dvau hetuviparyayau |
vivādād bhedasāmānye śeṣo vyāvṛttisādhanaḥ ||195||
na hi svabhāvādanyena vyāptirgamyasya kāraṇe |
sambhavād vyabhicārasya dvidhāvṛtifalaṁ tataḥ ||196||
prayatnānantaraṁ jñānaṁ prāk sato niyamena na |
tasyāvṛtyakṣaśabdeṣu sarvathā'nupayogataḥ ||197||
kadācintirapekṣasya kāryākṛtivirodhataḥ |
kādācitkafalaṁ siddhaṁ talliṅgaṁ jñānamīdṛśam ||198||
etāvataiva siddhe'pi svabhāvasya pṛthak kṛtiḥ |
kāryeṇa saha nirdeśe mā jñāsīt sarvamīdṛśam ||199||
vyutpattyarthā ca hetūktiruktārthānumitau kṛtā |
atra prabheda ākhyātaḥ lakṣaṇaṁ tu na bhidyate ||200||
tenātra kāryaliṅgena svabhāvo'pyekadeśabhāk |
sadṛśodāhṛtiścātaḥ pratyatnād vyaktijanmanaḥ ||201||
yannāntarīkā sattā yo vātmanyavibhāgavān |
sa tenāvyabhicārī syādityartha tatprabhedanam ||202||
saṁyogyādiṣu yeṣvasti pratoibandho na tādṛśaḥ |
na te hetava ityuktaṁ vyabhicārasya sambhavāt ||203||
sati vā pratibandhe'stu sa eva gatisādhanaḥ |
niyamo hyavinābhāvo niyataśca na sādhanam ||204||
ekāntikatvaṁ vyāvṛtteravinābhāva ucyate |
tacca nāpratibaddheṣu tata evānvayasthitiḥ ||205||
svātmatve hetubhāve vā siddhe hi vyatirekitā |
sidhyedato'viśeṣe na vyatirekā na vānvayaḥ ||206||
adṛṣṭimātramādāya kevalaṁ vyatirekitā |
ukto'naikāntikastasmādanyathā gamako bhaveta ||207||
prāṇādyabhāvo nairātmyavyāpīti vinivarttane |
ātmano vinivartteta prāṇādiryadi tacca na ||208||
anyasya vinivṛttyānyavinivṛtterayogataḥ |
tadātmā tatprasūtiścet natad ātmopalambhane ||209||
tasyopalabdhāvagatāvagatau ca prasidhyati |
te cātyantaparokṣasya dṛṣṭyadṛṣṭī na sidhyataḥ ||210||
anyatrādṛṣṭarūpasya ghaṭādau neti vā kutaḥ |
ajñātavyatirekasya vyāvṛttervyāpitā kutaḥ ||211||
prāṇādeśca kvacid dṛṣṭyā sattvāsattvaṁ pratīyate |
tathātmā yadi dṛśyeta sattvāsattvaṁ pratīyate ||212||
yasya hetorabhāvena ghaṭe prāṇo dṛśyate |
dehe'pi yadyasau na syād yukto dehe na sambhavaḥ ||213||
bhinne'pi kiñcit sādharmyād yadi tattvaṁ pratīyate |
prameyatvād ghaṭādīnāṁ sātmatvaṁ kinna mīyate ||214||
aniṣṭeścet pramāṇaṁ hi sarveṣṭīnāṁ nibandhanam |
bhāvābhāvavyavasthāṁ kaḥ kartu tena vinā prabhuḥ ||215||
smṛtīcchāyatnajaḥ prāṇanimeṣādistadudbhavaḥ |
viṣayendriyacittebhyaḥ tāḥ svajātisamudbhavāḥ ||216||
anyonyapratyayāpekṣā anvayavyatirekabhāk |
etāvatyābhāvo'yamanavasthānyakalpane ||217||
śrāvaṇatvena tat tulyaṁ prāṇādi vyabhicārataḥ |
na tasya vyabhicāritvād vyatireke'pi cet katham ||218||
nāsādhyādeva viśleṣastasya nanvevamucyate |
sādhye'nuvṛttyabhāvo'rthāt tasyānyatrāpyasau samaḥ ||219||
asādhyādeva viccheda iti sādhye'stitocyate |
arthāpattyā'ta evoktamekenobhayadarśanam ||220||
īdṛgavyabhicāro'to'nanvayiṣu na sidhyati |
pratiṣedhaniṣedhaśca vidhānāt kīdṛśo'paraḥ ||221||
nivṛttirnāsataḥ sādhyādasādhyeṣveva no tataḥ |
neti saiva nivṛttiḥ kiṁ nivṛtterasato matā ||222||
nivṛttyabhāvastu bidhirvastubhāvo'sato'pi san |
vastvabhāvastu nāstīti paśya bāndhyavijṛmbhitam ||223||
nivṛttiryadi tasminna hetorvṛttiḥ kimiṣyate |
sāpi na pratiṣedho'yaṁ nivṛttiḥ kiṁ niṣidhyate ||224||
vidhānaṁ pratiṣedhaṁ ca muktvā śābdo'sti nāparaḥ |
vyavahāraḥ sa cāsatsu neti prāptātra mūkatā ||225||
satāṁ ca na niṣedho'sti so'satsu ca na vidyate |
jagatyanena nyāyena nañarthaḥ pralayaṁ gataḥ ||226||
deśakālaniṣedhaśced yathāsti sa niṣidhyate
na thā na yathā so'sti tathāpi na niṣidhyate ||227||
tasmādāśritya śabdārtha bhāvābhāvasamāśram |
abāhyāśrayamatreṣṭaṁ sarva vidhiniṣedhanam ||228||
tābhyāṁ sa dharmi sambaddhaḥ khyātyabhavo'pi tādṛśaḥ |
śabdapravṛtterastīti so'pīṣṭo vyavahārabhāk ||229||
anyathā syāt padārthānāṁ vidhānapratiṣedhane |
ekadharmasya sarvātmavidhānaprariṣedhanam ||230||
anānātmatayā bhede nānāvidhiniṣedhavat |
ekadharmiṇyasaṁhāro vidhānapratiṣedhayoḥ ||231||
ekadharmiṇamuddiśya nānādharmasamāśrayam |
vidhāvekasya tadbhājāmivānyeṣāmupekṣakam ||232||
niṣedhe tadviviktaṁ ca tadanyeṣāmapekṣakam |
vyavahāramasatyārtha prakalpayati dhīryathā ||233||
taṁ tathaivāvikalpārthabhedāśrayamupāgatāḥ |
anādivāsanodbhūtaṁ bādhante'rtha na laukikam ||234||
tatfalo'tatfalaścārthe bhinna ekastatastataḥ |
taistairupaplavairnītaḥ sañcayāpacayairiva ||235||
atadvānapi sambandhāt kutaścidupanīyate |
dṛṣṭiṁ bhedāśrayaiste'pi tasmādajñātaviplavāḥ ||236||
sattāsādhanavṛtteśca sandigdhaḥ syādasanna saḥ |
asatvaṁ cābhyupagamādapramānaṁ na yujyate ||237||
asato vyatireke'pi sapakṣād vinivarttanam |
sandigghaṁ tasya sandehād vipakṣād vinivarttanam ||238||
ekatra niyame siddhe sidhyatyanyanivarttanam |
dvairāśye sati dṛṣṭeṣu syāddṛṣṭe'pi saṁśayaḥ ||239||
avyaktivyāpino'pyarthāḥ santi tajjātibhāvinaḥ |
kvacinna niyamo'dṛṣṭyā pārthivālohalekhyavat ||240||
bhāve virodhasyādṛṣṭe kaḥ sandehaṁ nivārayet |
kvacid viniyamāt ko'nyastatkāryātmatayā sa ca ||241||
narātmyādapi tenāsya sandigdhaṁ vinivartanam |
astu nāma tathāpyātmā nānairātmyāt prasidhyati ||242||
yenāsau vyatirekasya nābhāvaṁ bhāvamicchati |
yathā nāvyatireke'pi prāṇādirna sapakṣataḥ ||243||
sapakṣāvyatirekī ceddheturheturatonvayī |
nānvyyavyatirekī cedanairātmyaṁ na sātmakam ||244||
yannāntarīyakaḥ svātmā yasya siddhaḥ pravṛttiṣu |
nivarttakaḥ sa evātaḥ pravṛttau ca pravartakaḥ ||245||
nāntarīyakatā sā ca sādhanaṁ sadhapekṣate |
kāryedṛṣṭiradṛṣṭiśca kāryakāraṇatā hi sā ||246||
arthāntarasya tadbhāve bhāvāniyamato'gatiḥ |
abhāvāsambhavāt teṣāmabhāve nityabhāvinaḥ ||247||
kāryasvabhāvabhedānāṁ kāraṇebhyaḥ samudbhavāt |
tairvinā bhavato'nyasmāt tajjaṁ rūpaṁ kathaṁ bhavet ||248||
sāmagrīśaktibhedāddhi vastūnāṁ viśvarūpatā |
sā cenna bhedikā prāptamekarūpamidaṁ jagat ||249||
bhedakābhedakatve syād vyāhatā bhinnarūpatā |
ekasya nānārūpatve dve rūpe pāvaketarau ||250||
tat tasyā jananaṁ rūpamanyasya yadi saiva sā |
na tasyā jananaṁ rūpaṁ tadasyāḥ sambhavet katham ||251||
tataḥ svabhāvau niyatāvanyonyaṁ hetukāryayoḥ |
tasmāt svadṛṣṭāviva tad dṛṣṭe kārye'pi gamyate ||252||
ekaṁ kathamanekasmāt kledavad dugdhavāriṇaḥ |
dravaśakteḥ yataḥ kledaḥ sā tvekaiva dvayorapi ||253||
bhinnābhinnaḥ kimasyātmā bhinno'tha dravatā katham |
abhinnetyucyate buddhestadrūpāyā abhedataḥ ||254||
tadvad bhede'pi dahano dahanapratyayāśrayaḥ |
yenāṁśenādadhad dhūmaṁ tenāṁśena tathā gatiḥ ||255||
dahanapratyayāṅgādevānyāpekṣāt samudbhavāt |
dhūmo'tadvyabhicārīti tadvat kārya tathāparam ||256||
dhūmendhanavikārāṅgatāpade dahanasthiteḥ |
anagnicedadhūmo'sau sa dhūmaścet sa pāvakaḥ ||257||
nāntarīyakatā jñeyā yathāsvaṁ hetvapekṣayā |
svabhāvasya yathoktaṁ prāg vināśakṛtakatvayoḥ ||258||
ahetutvagatinyāyaḥ sarvo'yaṁ vyatirekiṇaḥ |
abhyūhyaḥ śrāvaṇātvokteḥ kṛtāyāḥ sāmyadṛṣṭaye ||259||
hetusvabhāvanuvṛtyaivārthanivṛttivarṇanāt |
sandehahetutākhyātyā dṛśye'rthe seti sūcitam ||261||
anaṅgīkṛtavastvaṁśo niṣedhaḥ sādhyate'nayā |
vastunyapi tu pūrvābhyāṁ paryudāso vidhānataḥ ||262||
tatropalabhyeṣvastitvamupalabdherna cāparam |
ityajñjñāpanāyaikānupākhyodāhṛtirmatā ||263||
viṣayāsattvatastra viṣayi pratiṣidhyate |
jñānābhidhānasandehaṁ yathā dāhādapāvakaḥ ||264||
tathānyā nopalabhyeṣu nāstitānupalambhabhanāt |
tajjñānaśabdāḥ sādhyante tadbhāvāt tannibandhanāḥ ||265||
siddho hi vyavahāro'yaṁ dṛśyādṛṣṭāvasanniti |
tasyāḥ siddhāvasandigdhau tatkāyatve'pi dhīdhvanī ||266||
vidyamāne'pi viṣaye mohādatrānanubruvan |
kevalaṁ siddhasādharmyāt smāryate samayaṁ paraḥ ||267||
kāryakāraṇatā yadvat sādhyate dṛṣṭyadṛṣṭitaḥ |
kāryādiśabdā hi tayorvyavahārāya kalpitāḥ ||268||
kāraṇāt kāryasaṁsiddhiḥ svabhāvāntargamādiyam |
hetuprebhedākhyāne na darśitodāhṛtiḥ pṛthak ||269||
ekopalambhānubhavādidaṁ nopalabhe iti |
buddherupalabhe veti kalpikāyāḥ samudbhavaḥ ||270||
viśeṣo gamyate'rthānāṁ viśiṣṭādeva vedanāt |
stathābhūtātmasampattirbhedadhīheturasya ca ||271||
tasmāt svato dhiyorbhedasiddhistābhyāṁ tadarthayoḥ |
anyathā hyanavasthāto bhedaḥ sighyenna kasyacit ||272||
viśiṣṭarūpānubhavādanyathānyanirākriyā |
tadviśiṣṭopalambho'taḥ tasyāpyanupalambhanam ||273||
tasmādanupalambho'yaṁ svayaṁ pratyakṣato gataḥ |
svamātravṛttergamakastabhāvavyavasthiteḥ ||274||
anyathārthasya nāstitvaṁ gamyate'nupalambhataḥ |
upalambhasya nāstitvamanyenetyanabasthitiḥ ||275||
adṛśye niścayāyogāt sthitiranyatra bādhyate |
yathā'liṅgo'nyasattveṣu vikalpādirna sidhyati ||276||
aniścayafalā hyeṣā nālaṁ vyāvṛttisādhane |
ādyādhikriyate hetorniścitenaiva sādhane ||277||
tasyāḥ svayaṁ prayogeṣu svarūpaṁ vā prayujyate |
arthabādhanarūpaṁ vā bhāve bhāvādabhāvataḥ ||278||
anyonyabhedasiddhervā dhrū vabhāvabimāśavat |
pramāṇāntarabādhād vā sāpekṣadhru vabhāvavat ||279||
hetvantarasamutthasya sannidhau niyataḥ kutaḥ |
bhāvahetubhavatve kiṁ pāramparyapariśramaiḥ ||280||
nāśanaṁ janayitvānyaṁ sa hetustasya nāśakaḥ |
tameva naśvaraṁ bhāvaṁ janayed yadi kiṁ bhavet ||281||
ātmopakārakaḥ kaḥ syāt tasya siddhatmanaḥ sataḥ |
nātmopakārakaḥ kaḥ syāt tena yaḥ samapekṣyate ||282||
anapekṣaśca kiṁ bhāvo'tathābhūtaḥ kadācana |
yathā na kṣepabhāgiṣṭaḥ sa evodbhūtanāśakaḥ ||283||
kṣaṇamapyanapekṣatve bhāvo bhāvasya neti cet |
bhāvo hi sa tathā bhūto'bhāva bhāvastathā katham ||284||
ye'parāpekṣatadbhāvāstadbhāvaniyatā hi te |
asambhavadvibandhā ca samagrī kāryakarmaṇi ||285||
Links:
[1] http://dsbc.uwest.edu/node/5152