The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
पोतलकाष्टकम्
जय सिद्धसुरासुरलोकगुरुं
कमलासनसंस्थितपादयुगम्।
दशपारमितादिकपद्मधरं
प्रणमामि सदा वरकारुणिकम्॥ १॥
बहुकोटिनराधिपलब्धवरं
जय सुस्थितसुस्थितनाथमुनिम्।
भवसागरपारगताधिकरं
शरणागतसत्त्वहितार्थकरम्॥ २॥
कमलासनचारुसुरुपधरं
अमिताभतथागतमौलिधरम्।
कमलोज्ज्वलभूषितगात्रवरं
नवभास्करशोभनदीप्तिकरम्॥ ३॥
मृदुताम्रनखाङ्गुलिशोभमुखं
शशिबिम्बसमप्रभसौम्यमुखम्।
षडभिज्ञगुणाकरवन्द्यतनुं
वरसुस्थितनूपुरहारयुतम्॥ ४॥
मणिकुण्डलमण्डितगण्डयुगं
घनगर्जिततुल्यगभीररुतम्।
गिरिगह्वरद्योतनिवासकृतं
वृषवाहनहंसमृगायुशतम्॥ ५॥
ऋषिदेवगणाधिपसंस्तुतिकं
जिनरूपधरात्मकबोधिपरम्।
द्विपदोत्तमनाथसुराधिपतिं
बहुसत्त्वविमोचनमुक्तिकरम्॥ ६॥
ध्वजछत्रसुशोभितवामकरं
मलयागिरिचन्दनधूपरतिम्।
कमलोत्पलपाटलिदामधरं
प्रणमाम्यथ पाटलिवृद्धिकरम्॥ ७॥
ज्वररोगविवर्जितकुष्ठहरं
बहुबोधिमनाघनभद्रकरम्।
नवदुर्गतिनाशनमार्गप्रदं
करुणा-तथताद्वयविश्वपतिम्॥ ८॥
श्रीआर्यावलोकितेश्वरस्य पोतलकाष्टकं समाप्तम्।
Links:
[1] http://dsbc.uwest.edu/node/3710