The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
5 saṁprajanyarakṣaṇaṁ nāma pañcamaḥ paricchedaḥ|
evamātmabhāvādīnāmutsargaṁ rakṣāṁ ca pratipādya punarvistareṇa rakṣāśodhanavardhanāni pratipādayitumupakramate| utpāditabodhicittena hi bodhisattvena utsṛṣṭasyāpi cātmabhāvasya rakṣāśodhanavardhanāni kāryāṇi| yasmāt-
paribhogāya sattvānāmātmabhāvādi dīyate|
arakṣite kuto bhogaḥ kiṁ dattaṁ yanna bhujyate||
tasmātsattvopabhogārthamātmabhāvādi pālayet|
kalyāṇamitrānutsargātsūtrāṇāṁ ca sadekṣaṇāt||
[śikśā. sa. kārikā 5-6]
tacca ātmabhāvādiparipālanādi śikṣārakṣaṇādeva syāt| anyathā narakādivinipātagamanāt tanna syāt| ata idamabhidhīyate-
śikṣāṁ rakṣitukāmena cittaṁ rakṣyaṁ prayatnataḥ|
na śikṣā rakṣituṁ śakyā calaṁ cittamarakṣatā||1||
śikṣyate upādīyate gṛhītasaṁvaraṇeneti vihiteṣu karaṇīyatā, pratiṣiddheṣvakaraṇaṁ śikṣā, tāṁ rakṣituṁ paripālayituṁ kāmena icchatā bodhisattvena ātmacittaṁ rakṣitavyaṁ prayatnata iti kathayiṣyamāṇāt| atha śikṣārakṣaṇādhikāre kimiti cittaṁ rakṣyata ityāha-na śikṣeti| anyathā śikṣaiva rakṣitumaśakyā calamanāyattaṁ cittamarakṣatā| cittasya calatāyāṁ śikṣāyāḥ sthairyāyogāt||
ito'pi cittameva rakṣaṇīyamityāha-
adāntā mattamātaṅgā na kurvantīha tāṁ vyathām|
karoti yāmavīcyādau muktaścittamataṅgajaḥ||2||
aparikarmitā mattavaravāraṇā na janayanti tāṁ pīḍāmihaloke| paraloke avīcyādau yāṁ karoti svacchandatayāvasthitaṁ cittameva mataṅgaja eva| tathāgatājñāṅkuśena kathaṁcid vaśīkriyamāṇatvāt|
tasyāyattīkaraṇe guṇamāha-
baddhaśceccittamātaṅgaḥ smṛtirajjvā samantataḥ|
bhayamastaṁgataṁ sarvaṁ kṛtsnaṁ kalyāṇamāgatam||3||
yadi baddhaḥ kathaṁcid bhavet| smṛtirvakṣyamāṇalakṣaṇā| saiva rajjurbandhanopāyatvāt| samantataḥ sarvathā asatpakṣe pracāranirodhāt| tadā bhayamastaṁgataṁ pratyastamitaṁ sarvamaśeṣam| sarvaṁ kalyāṇamabhyudayaniḥśreyasalakṣaṇam| āgataṁ saṁprāptam| devaśced vṛṣṭo niṣpannāḥ śālaya iti yathā ||
nanu bahavaśca mṛgavyālādayo'pyupadravakāriṇaḥ santi, tebhyaḥ kathaṁ cittasya vaśīkaraṇād bhayaṁ na bhaviṣyatītyāha-
vyāghrāḥ siṁhā gajā ṛkṣāḥ sarpāḥ sarve ca śatravaḥ|
sarve narakapālāśca ḍākinyo rākṣasāstathā||4||
sarve baddhā bhavantyete cittasyaikasya bandhanāt|
cittasyaikasya damanāt sarve dāntā bhavanti ca||5||
subodham||
kutaḥ punarevamityāha-
yasmādbhayāni sarvāṇi duḥkhānyapramitāni ca|
cittādeva bhavantīti kathitaṁ tattvavādinā||6||
sarve hyete karmākṣepavaśādaniṣṭadāyakā bhavanti| karma ca cittameva| cetanā karmeti vacanāt| vākkāyakarmaṇorapi cittameva samutthāpakam| tadantareṇa tayoranutpatteḥ| cetayitvā karmeti vacanāt| tasmāt sarvamiha karmanirmitameva| tacca cittānnānyat| tadāha-
karmajaṁ lokavaicitryaṁ cetanā tatkṛtaṁ ca tat|
cetanā mānasaṁ karma tajje vākkāyakarmaṇī| iti|
[abhi. koṣa-4. 1]
na ca anapakāracittasya kecidapakāriṇo nāma| yasmāt-
nivṛttapāpacittasya nāsti loke bhayaṁ dviṣaḥ|
sukhahānirna tasyāsti yasya cittaṁ vaśe sthitam||
ata idamuktam-
cittasya damanaṁ sādhu cittaṁ dāntaṁ sukhāvaham|iti|
[=dhammapada-25]
tattvavādī bhagavān vastutattvakathanaśīlatvāt| tenedaṁ tattvaṁ kathitaṁ prakāśitam-sarvaṁ cittaprasūtamiti| ataḥ sarvatra cittameva pradhānam||
itthamevaitannānyathā iti prasādhayannāha-
śastrāṇi kena narake ghaṭitāni prayatnataḥ|
taptāyaḥkuṭṭimaṁ kena kuto jātāśca tāḥ striyaḥ||7||
narakapālānāṁ kuntāsimusalādīni, asipatravanasamudbhūtāni vā kena kṛtāni ? na tatra kaścit kartāsti īśvarādiḥ, tatkartṛtvasya anyatra niṣiddhatvāt, ihāpi niṣetsyamānatvāt| taptalohamayī ca bhūmiḥ kena ghaṭitā ? tāśca striyaḥ kutaḥ kāraṇasāmagrīto jātāḥ, yāḥ pāradārikaiḥ śālmalīvṛkṣasya adhastādupari ca dṛśyante? sa ca śālmalirvā
? ato nānyat kāraṇamatra cittādupakalpanīyam| yaduktam-
sattvalokamatha bhājanalokaṁ cittameva racayatyaticitram|
karmajaṁ hi jagaduktamaśeṣaṁ karma cittamavadhūya ca nāsti||iti||
[madhyamakāvatāra-6.89]
tasmāccittamevātra kāraṇaṁ nānyadityata āha-
pāpacittasamudbhūtaṁ tattatsarvaṁ jagau muniḥ|
tasmānna kaścit trailokye cittādanyo bhayānakaḥ||8||
pāpakarmopaskṛtaṁ cittameva teṣāṁ kāraṇaṁ bhagavān kathitavāt| nāparaṁ kiṁcit| yata evam, tasmānna trijagati pāpacittādaparaḥ kaścid bhayaheturasti| tasmāccittameva vaśīkartavyam| yaduktamāryaratnameghe-
cittapūrvagamāḥ sarvadharmāḥ| citte parijñāte sarvadharmāḥ parijñātā bhavanti||
api ca-
cittena nīyate lokaścittaṁ cittaṁ na paśyati|
cittena cīyate karma śubhaṁ vā yadi vāśubham||
cittaṁ bhramate alātavat| cittaṁ vibhramate taraṁgavat| cittaṁ dahate davāgnivat| cittaṁ rohayate (harate) mahāmbuvat| iti ca||
evaṁ byupaparīkṣamāṇaścitte sūpasthitasmṛtirviharati, na ca cittasya vaśaṁ gacchati| api tu cittamevāsya vaśaṁ gacchati| cittenāsya vaśībhūtena sarve dharmā vaśībhavantīti||
syādetat-dānapāramitādiṣu kathamiva cittaṁ pradhānam ? sā hi sarvasattvānāṁ dāridyāpanayanalakṣaṇetyāha-
adaridraṁ jagatkṛtvā dānapāramitā yadi|
jagaddaridramadyāpi sā kathaṁ pūrvatāyinām||9||
dāridyaṁ hi nāma sāsravasukhabhogabubhukṣayā cittakārpaṇyam upakaraṇavaikalyaṁ vā| tadapanīya jagato yadi dānapāramitāparipūrirbhavatītyucyate, tadā sā katham ? na kathaṁcidapi pūrvatāyināṁ pūrvamabhisaṁbuddhānāṁ bhagavatāṁ yujyate| kutaḥ ? jagaddaridramadyāpi, nādyāpi yāvajjagaddāridyamupaśāmyati||
yadyevaṁ neṣyate, kathaṁ sā bhavatītyāha-
phalena saha sarvasvatyāgacittājjane'khile|
dānapāramitā proktā tasmātsā cittameva tu||10||
sarvasvaṁ bāhyādhyātmikaṁ sarvaṁ vastu dānaṁ dānaphalaṁ ca sarvasattvebhyaḥ parityajato'bhyāsena prakarṣagamanād yadā apagatamātsaryamalaṁ nirāsaṅgatayā cittamutpadyate, tadā dānapāramitāniṣpannetyucyate| tasmāt sā cittameva nānyā dānapāramitā||
śīlapāramitā tu sutarāṁ cittamevetyata āha-
matsyādayaḥ kva nīyantāṁ mārayeyaṁ yato na tān|
labdhe viraticitte tu śīlapāramitā matā||11||
prāṇātipātādisarvāvadyaviraticittameva hi śīlam, na punastadāśrayabhūtabāhyaviṣayanivṛttisvabhāvam| yadi punarvadhādiviṣayavastvabhāvena tadvadhādyabhāvācchīlaṁ syāt, tadā te matsyādayaḥ kva nīyantāṁ yatra teṣāṁ darśanaṁ na syāt ? anyathā tadvadhādyupakrame śīlaṁ na syāt| na caivam| tasmātteṣu vidyamāneṣvapi labdhe viraticitte nivṛttimanasikāre śīlapāramitā matā saṁmatā tatsvabhāvavidām| tasmāt sā cittameva||
kṣāntipāramitāpi na cittādbhinnetyāha-
kiyato mārayiṣyāmi durjanān gaganopamān|
mārite krodhacitte tu māritāḥ sarvaśatravaḥ||12||
parāpakārādisaṁbhave'pi cittasyākopanatā kṣāntiḥ| anyathā yadi sarvaśatrūṇāṁ tadvinipātanena vairaniryātanaṁ kṛtavataḥ kenacidvairābhāvādupaśāntavairasya na kaścidapakārī syāt| iti marṣaṇaṁ kṣāntiḥ| tadā etadaśakyānuṣṭhānam| śatravo hi gaganasamatvādaparyantāḥ| teṣāṁ māraṇamaśakyam| tasmāt krodhādinivṛtticittameva teṣāmupāyena māraṇamiva, tatkṛtāpakārasyāgaṇanāt, janmāntaravairāsaṁbhavācca māritaprāyāste||
atra aśakyatāyāmapyupāyena pravṛttau dṛṣṭāntopadarśanena śakyatāmāha-
bhūmiṁ chādayituṁ sarvāṁ kutaścarma bhaviṣyati|
upānaccarmamātreṇa channā bhavati medinī||13||
kaṇṭakādyupaghātarakṣaṇārthaṁ pṛthvī chādayitumucitā| na caitacchakyam, tāvataścarmaṇo'bhāvāt, bhāve'pi chādanasyāśakyatvāt| upāyena punaḥ śakyam| upānahaścarmaṇā kevalena sarvā bhūmiśchāditā bhavati||
dṛṣṭāntoktamarthaṁ prakṛte yojayannāha-
bāhyā bhāvā mayā tadvacchakyā vārayituṁ na hi|
svacittaṁ vārayiṣyāmi kiṁ mamānyairnivāritaiḥ||14||
śatruprabhṛtayo bhāvā mayā vārayitumaśakyāḥ| tadvat medinīcarmacchādanavat apakārakriyāyāḥ| ataḥ svacittameva śakyaṁ vārayiṣyāmi| anyavāraṇasyāpārthakatvāt, svacittavāraṇādeva tatsiddheḥ| tasmāt sā cittameva||
vīryapāramitā tu kuśalotsāhasvabhāvā ativispaṣṭaṁ cittamevetyāha-
sahāpi vākśarīrābhyāṁ mandavṛtterna tatphalam|
yatpaṭorekakasyāpi cittasya brahmatādikam||15||
vacanakāyasahitasyāpi cittasya kuśalapakṣe mandapracārasya na tādṛśaṁ phalamupajāyate, yādṛśaṁ dhyānādiviṣaye paṭupravṛtterekākino'pi cittasya phalaṁ brahmabhūyādikam| tasmāt sā cittameva||
dhyānaṁ tu cittaikāgratālakṣaṇaṁ cittādanyathā vaktumaśakyamityāha-
japāstapāṁsi sarvāṇi dīrghakālakṛtānyapi|
anyacittena mandena vṛthaivetyāha sarvavit||16||
mantrādyāvartanalakṣaṇā vacanavyāpārā japāḥ| tapāṁsi ca indriyadamanalakṣaṇāḥ kāyikāḥ| tāni atibahukālamabhyastānyapi anyatra saktacittena middhādyupahatacittena vā| samānapāṭavavikalenetyarthaḥ| vṛthaiva niṣphalameva, atyarthakṛśaphalatvāt, abhimatārthe'nupayogādvā| putro'pyaputra eva, putrakāryākaraṇādyathā| ityāha bhagavān sarvajñaḥ| tasmād dhyānapāramitāpi cittameva||
prajñā tu nirvivādā cittamevetyāha-
duḥkhaṁ hantuṁ sukhaṁ prāptuṁ te bhramanti mudhāmbare|
yairetaddharmasarvasvaṁ cittaṁ guhyaṁ na bhāvitam||17||
pañcagatisaṁsārajātyādiduḥkhaṁ prahātuṁ tatprahāṇe nirvāṇasukhamadhigantuṁ te sattvā mudhā nirarthakā eva bhramanti ambare kāsīpuṣpamiva niṣphalaṁ saṁsāre| yadanuṣṭhitaṁ kvacidapi na lagnamiti tadevamamidhīyate pañcāgnisevāśiroluñcanādivratam| ke punarevaṁ bhramanti ? yaiḥ saṁsārabhayabhīrubhiḥ sukhārthibhiśca dharmasarvasvaṁ sarvalaukikalokottarakarmanidānabhūtaṁ cittaṁ bālānāmagocarasvabhāvatayā guhyaṁ na bhāvitaṁ tattvacittatayā punaḥ punaḥ sthirīkṛtam| tasmādiyamatitarāṁ cittameva| yathopavarṇitamāryagaṇḍabyūhe-
svacittādhiṣṭhānaṁ sarvabodhisattvacaryā| svacittādhiṣṭhānaṁ sarvasattvaparipākavinayaḥ| peyālaṁ| tasya mama kulaputra evaṁ bhavati-svacittamevopastambhayitavyaṁ sarvakuśalamūlaiḥ| svacittameva parisyandayitavyaṁ dharmameghaiḥ| svacittameva pariśodhayitavyamāvaraṇīyadharmebhyaḥ| svacittameva dṛḍhīkartavyaṁ vīryeṇa| ityādi||
iti cittasvabhāvatāṁ sarvatra pratipādya upasaṁharannāha-
tasmātsvadhiṣṭhitaṁ cittaṁ mayā kāryaṁ surakṣitam|
cittarakṣāvrataṁ mukttvā bahubhiḥ kiṁ mama vrataiḥ||18||
evamutpāditabodhicittena śikṣārakṣaṇe yatnavatā manasi kartavyam-svadhiṣṭhitaṁ smṛtyā surakṣitaṁ saṁprajanyena vakṣyamāṇarītyā mayā svacittaṁ kartavyaṁ tadekāgramānasena| atraiva sarveṣāmantarbhāvāt| ataścittarakṣaṇameva pradhānaṁ vratam| tadvihāya kimanyairvratairbahubhirapi mama prayojanam ? na kiṁcit| tadrahitasya niṣphalatvāt| etāvatī ceyaṁ bodhisattvaśikṣā yaduta cittaparikarma| etanmūlatvāt sarvasattvārthānām| tadyathā dharmasaṁgītisūtre kīrtitam-
mativikramabodhisattva āha-yo'yaṁ dharmo dharma ityucyate, nāyaṁ dharmo deśastho na pradeśastho'nyatra svacittādhīno dharmaḥ| tasmānmayā svacittaṁ svārādhitaṁ svadhiṣṭhitaṁ suparijitaṁ susamārabdhaṁ sunigṛhītaṁ kartavyam| tatkasya hetoḥ ? yatra cittaṁ tatra guṇadoṣāḥ| tadbodhisattvo doṣebhyaścittaṁ nivārya guṇeṣu pravartayati| taducyate-cittādhīno dharmaḥ, dharmādhīnā bodhiriti||
evaṁ cittāyattatāṁ sarvatra niścitya cittadṛḍhatāyāmudāharaṇamāha-
yathā capalamadhyastho rakṣati vraṇamādarāt|
evaṁ durjanamadhyastho rakṣeccittavraṇaṁ sadā||19||
asamāhitajanamadhye punarupaghātabhayāttadgatamanasā yathā vraṇaṁ rakṣati kaścidapramattaḥ, evaṁ tathā śikṣārakṣaṇakāmaḥ akāraṇavairibālajanamadhye saṁvasan tatparaścittaṁ vraṇamiva rakṣet sarvakālam||
yathāprasiddhita idamudāharaṇam| na tu punarmanāgapi sādṛśyamastītyāha-
vraṇaduḥkhalavādbhīto rakṣāmi vraṇamādarāt|
saṁghātaparvatāghātādbhītaścittavraṇaṁ na kim||20||
īṣanmātraṁ duḥkhaṁ duḥkhalavo vraṇakṛtaḥ| tasmādbhīto rakṣāmi vraṇam| prakṛtānurodhe rakṣatīti pāṭho yuktaḥ| ādarāt tātparyeṇa| saṁghātanarakaprabhavādanekavarṣasahasrānubhūyamānaduḥkhāt parvatāghātātsarvato vyāptiprahārāt bhītaḥ cittavraṇaṁ na kiṁ rakṣediti prakṛtena saṁbandhaḥ| yadi vā| ahaṁ tu kiṁ na rakṣāmīti pariṇāmena yojanīyam| athavā| evamutpāditabodhicittena manasā cintayitavyamityavatāryate| tadā rakṣāmīti||
kaḥ punarevaṁ sati guṇaḥ syādityāha-
anena hi vihāreṇa viharan durjaneṣvapi|
pramadājanamadhye'pi yatirdhīro na khaṇḍayate||21||
yasmādevaṁmanasikāreṇa vicaran vanitājanamadhye'pi prāsādapṛṣṭhe ayamanivāryo'tiśayena kāmarāgeṣu| tenedamuktaṁ yatirdhīra iti| asmin manasikāre nidhyaptacittaḥ| na khaṇḍayate śikṣārakṣaṇamanasikārānna skhalati||
punarevaṁ karaṇīyamityatrārthe dṛḍhamabhiniveśaṁ darśayannāha-
lābhā naśyantu me kāmaṁ satkāraḥ kāyajīvitam|
naśyatvanyacca kuśalaṁ mā tu cittaṁ kadācana||22||
civarapiṇḍapātādayo naśyantu, vilayaṁ yāntu mama kāmaṁ yatheṣṭam| satkāro gauraveṇa āsanadānapādavandanādipūjā| kāyo jīvitaṁ ca sarvametannaśyatu| anyadapi yatkiṁcit sukhasaumanasyanimittaṁ tadapi naśyatu| kuśalaṁ punarmama cittaṁ mā kasmiṁścidapi kāle naṅkṣīditi||
atra punarādaramutpādayituṁ śāstrakāra āha-
cittaṁ rakṣitukāmānāṁ mayaiṣa kriyate'ñjaliḥ|
smṛtiṁ ca saṁprajanyaṁ ca sarvayatnena rakṣata||23||
añjaliṁ kṛtvā prārthayāmi| kimartham ? smṛtiṁ ca saṁprajanyaṁ ca| na kevalāṁ smṛtim, nāpi kevalaṁ saṁprajanyamiti parasparāpekṣayā cakāradvayam| tatra smṛtirāryaratnacūḍasūtre'bhihitā-
yayā smṛtyā sarvakleśānāṁ prādurbhāvo na bhavati| yayā smṛtyā sarvamārakarmaṇāmavatāraṁ na dadāti| yayā smṛtyā utpathe kumārge vā na patati| yayā smṛtyā dauvārikabhūtayā sarveṣāmakuśalānāṁ cittacaitasikānāṁ dharmāṇāmavakāśaṁ na dadāti, iyamucyate samyaksmṛtiriti||
saṁkṣepataḥ punariyaṁ smṛtirucyate-vihitapratiṣiddhayoryathāyogaṁ smaraṇaṁ smṛtiḥ| yaccāhasmṛtirālambanāsaṁpramoṣa iti||
saṁprajanyaṁ tu prajñāpāramitāyāmuktam-
caraṁścarāmīti prajānāti| sthitaḥ sthito'smīti prajānāti| niṣaṇṇo niṣaṇṇo'smīti prajānāti| śayānaḥ śayito'smīti prajānāti| yathā yathāsya kāyaḥ sthito bhavati tathā tathainaṁ prajānāti| peyālaṁ| so'tikrāman vā pratikrāman vā saṁprajānacārī bhavati| ālokite vilokite saṁmiñjite prasārite saṁghāṭīpaṭapātracīvaradhāraṇe aśite pīte khādite nidrāklamaprativinodane āgate gate sthite niṣaṇṇe supte jāgarite bhāṣite tūṣṇībhāve pratisaṁlayane saṁprajānacārī bhavatīti||
idameva vakṣyati-
etadeva samāsena saṁprajanyasya lakṣaṇam|
yatkāyacittovakṣāyāḥ pratyavekṣā muhurmuhuḥ||iti||
kaḥ punaranayorvyatireke doṣaḥ, yenaite yatnena rakṣaṇīye kathite ityāha-
vyādhyākulo naro yadvanna kṣamaḥ sarvakarmasu|
tathābhyāṁ vikalaṁ cittaṁ na kṣamaṁ sarvakarmasu||24||
rogopahatasāmarthyo yathā puruṣaḥ sarvakarmasu gamanabhojanādiṣu akarmaṇyo bhavati, tathā smṛtisaṁprajanyābhyāṁ vikalaṁ cittaṁ sarvakarmasu dhyānādhyayanādilakṣaṇeṣu||
anayoḥ samudāyābhāve doṣamuktvā pratyekamabhāve kathayitumāha-
asaṁprajanyacittasya śrutacintitabhāvitam|
sacchidrakumbhajalavanna smṛtāvavatiṣṭhate||25||
na vidyate saṁprajanyaṁ yasmiṁstadasaṁprajanyam| taccittaṁ yasya tasya| śrutacintābhāvanāmayaprajñāpariniṣṭhitaṁ vastu na smaraṇamadhivasati| tanmūlaṁ ca sarvaṁ kalyāṇam| kimiva ? yathā sacchidrakumbhe mukhanikśiptamudakamadhastādgacchati nāvatiṣṭhate||
idamaparaṁ tadvayatireke dūṣaṇamāha-
aneke śrutavanto'pi śrāddhā yatnaparā api|
asaṁprajanyadoṣeṇa bhavantyāpattikaśmalāḥ||26||
bahavo'pi bahuśrutāḥ tathā śraddhāvanto yatnaparāḥ śikṣāyāmādarakāriṇaḥ asaṁprajanyadoṣeṇa āpattikaluṣitā bhavanti kāyacittapracārāpratyavekṣaṇāt||
aparamapi tadabhāve dūṣaṇamāha-
asaṁprajanyacaureṇa smṛtimoṣānusāriṇā|
upacityāpi puṇyāni muṣitā yānti durgatim||27||
asaṁprajanyameva saṁprajanyābhāvaḥ kleśasvabhāvaścauraḥ kuśaladhanāpaharaṇāt| tena smṛtimoṣānusāriṇā rakṣapālabhūtāyāḥ smṛteḥ pramoṣamabhāvamanusṛtya muṣitā viluptakuśaladhanāḥ santaḥ upacityāpi puṇyāni, kuśaladhanānāṁ saṁcayaṁ kṛtvāpi, durgatiparāyaṇā bhavanti||
kutaḥ punarevamiti uktamevārthaṁ spaṣṭayannāha-
kleśataskarasaṁgho'yamavatāragaveṣakaḥ|
prāpyāvatāraṁ muṣṇāti hanti sadgatijīvitam||28||
taskarāścaurāḥ teṣāṁ saṁghātaḥ avatāragaveṣakaḥ piśācavadavatāramārgaprekṣī| chidrānveṣaṇatatpara ityarthaḥ| prāpyāvatāraṁ praveśamārgamāsādya muṣṇāti| tato hanti śobhanagataye jīvitapratilambhaṁ kuśalapātheyābhāvāt||
smṛtimadhikṛtyādhunā prāha-
tasmātsmṛtirmanodvārānnāpaneyā kadācana|
gatāpi pratyupasthāpyā saṁsmṛtyāpāyikīṁ vyathām||29||
yataḥ smṛterabhāve dūṣaṇamevaṁ syāt, tasmādidamatra doṣaṁ paśyatā smṛtirālabamnāsaṁpramoṣalakṣaṇā manodvārāt manogṛhapraveśamārgāt nāpaneyā nāpasāryā| sadā avasthāpayitavyetyarthaḥ| atha kadācit pramādatastato'pagacchet, tadā gatāpi punarnirvartyopasthāpyā tatraivāropayitavyā| katham ? saṁsmṛtya manasi nidhāya āpāyikīṁ narakādidurgativyathām||
tatra dvādaśemāḥ smṛtayo niṣphalaspandavarjanārthaṁ tathāgatājñānatikramānupālanavipākagauravasmṛtiprabhṛtayaḥ śikṣāsamuccaye pradarśitāḥ, tata eva vivekenāvadhāryāḥ||
sāpi smṛtistībrādarātsamutpadyate| ādaro'pi śamathamāhātmyamavagamya ātāpena jāyate| etacca yathāvasaraṁ vakṣyāmaḥ||
keṣāṁcit punaranyathāpi smṛtirutpadyate| tadupadarśayannāha-
upādhyāyānuśāsanyā bhītyāpyādarakāriṇām|
dhanyānāṁ gurusaṁvāsātsukaraṁ jāyate smṛtiḥ||30||
ācāryopādhyāyasaṁnidhau tadanyatamārādhyabrahmacārisaṁnidhau vā saṁvasatāṁ tadanuśāsanyā, bhītya tadbhayenāpi ādaraḥ kāryeṣu sarvabhāvenābhimukhyam, avajñāpratipakṣo dharmaḥ| tatkāriṇāṁ yatnavatāṁ sukṛtināṁ tadanuśāsanīṁ hitāhitavidhipratiṣedhaniyamamanugṛhṇatāmakṛcchreṇaiva smṛtirutpadyate||
itthamapi viharan smṛtimanasikārabahulavihārī bhavatīti kārikādvayena darśayannāha-
buddhāśca bodhisattvāśca sarvatrāvyāhatekṣaṇāḥ|
sarvamevāgratasteṣāṁ teṣāmasmi puraḥ sthitaḥ||31||
iti dhyātvā tathā tiṣṭhet trapādarabhayānvitaḥ|
buddhānusmṛtirapyevaṁ bhavettasya muhurmuhuḥ||32||
sarvadā buddhabodhisattvānāṁ samastavastuviṣayāpratihatajñānacakṣuṣāṁ sarvameva vastujātaṁ purato'vasthitameva| ahamapi teṣāṁ puro'vasthita eva, sarvavastuvat| iti manasi nidhāya tathaiva saṁyatātmā tiṣṭhet| trapādarabhayānvitaḥ| apratirūpe karmaṇi trapā lajjā| śikṣāyāmādaraḥ, tadatikrame bhayam| buddhabodhisattveṣveva vā trapādayaḥ| evaṁ sati aparo'pi viśeṣaḥ syādityāha-buddhetyādi| tadevaṁ viharatastasya pratikṣaṇamakāmata eva buddhānusmṛtiḥ syāt||
saṁprajanyasya utpattisthairyayoḥ smṛtireva kāraṇamiti kathayannāha-
saṁprajanyaṁ tadāyāti na ca yātyāgataṁ punaḥ|
smṛtiryadā manodvāre rakṣārthamavatiṣṭhate||33||
yadā smṛtirmanogṛhadvāri kleśataskarasaṁghātānupraveśanivāriṇī dauvārikavadavasthitā bhavati, tadā saṁprajanyamayatnata evotpadyate, utpannaṁ ca sat sthirībhavati||
evaṁ tāvadanayoranvayavyatirekābhyāṁ guṇadoṣāvabhidhāya anarthavivarjanārthaṁ niṣphalaspandavarjanamāha-
pūrvaṁ tāvadidaṁ cittaṁ sadopasthāpyamīdṛśam|
nirindriyeṇeva mayā sthātavyaṁ kāṣṭhavatsadā||34||
prathamaṁ tāvat idaṁ cittamityadhyātmani cintayati-sarvakālamīdṛśamuktakramayuktamupasthāpayitavyam| tataḥ paraṁ niṣphalaspandavarjanārthamapagatakaraṇagrāmeṇeva niṣphalarūpādiviṣayagrahaṇasarvavikalpopasaṁhārāt mayā sthātavyam| kimiva ? kāṣṭhavat, cakṣurādivyāpāraśūnyatvāt||
idameva vyanakti-
niṣphalā netravikṣepā na kartavyāḥ kadācana|
nidhyāyantīva satataṁ kāryā dṛṣṭiradhogatā||35||
īṣanmukulitapakṣmayugalā nāsāgraviniveśitā yugamātravyavalokinī vā kāryā dṛṣṭiḥ||
prathamārambhiṇaḥ saṁtatābhyāsena kleśasya parihārārthamāha-
dṛṣṭiviśrāmahetostu diśaḥ paśyetkadācana|
ābhāsamātraṁ dṛṣṭvā ca svāgatārthaṁ vilokayet||36||
dṛṣṭicittaparikhedaparityāgāya kadācit karhicit diśo vyavalokayet| atha kadācit kaścit tatsamīpamāgacchet, tadā tasya praticchāyāmātraṁ viditvā svāgatavādena saṁtoṣaṇārthaṁ vilokayet| anyathā tatra tasya avadhyānena akuśalaṁ prasavet||
mārge'pi tathādṛṣṭergacchata upaghātaparihārārthamāha-
mārgādau bhayabodhārthaṁ muhuḥ paśyeccaturdiśam|
diśo viśramya vīkṣeta parāvṛtyaiva pṛṣṭhataḥ||37||
bhayahetucaurādipratipattyarthaṁ caturdiśamiti krameṇa| anyathā ātmabhāvasya rakṣā kṛtā na syāt| sarvadigvyavalokanaṁ tu kriyamāṇamauddhatyopaghātaparihārārthaṁ sthitvā kartavyam| pṛṣṭhato vyavalokanaṁ parāvṛtya paścānmukhībhūya||
asamādhānasya ca rakṣaṇāmāha-
saredapasaredvāpi puraḥ paścānnirūpya ca|
evaṁ sarvāsvavasthāsu kāryaṁ buddhvā samācaret||38||
saretpuraḥ apasaretpaścāt| prapātādyupaghātaṁ nirīkṣya ca| evamityuktakramadiśā svaparahitaprayojanamavagamya pratipattisāro bhavet||
idānīṁ saṁprajanyakāritāṁ śikṣayitumāha-
kāyenaivamavastheyamityākṣipya kriyāṁ punaḥ|
kathaṁ kāyaḥ sthita iti draṣṭavyaṁ punarantarā||39||
caturṇāmīryāpathānāmanyatamasminnīryāpathe| kāyenaivamiti sthitena niṣaṇṇena vā avastheyamiti| tadanantaraṁ svādhyāyādikriyāmārabhya punarantarāle vyavalokitavyaṁ kathaṁ kāyaḥ sthita iti tasminneveryāpathe, uta bhinne īryāpathe| bhinne punaḥ pūrvavadavasthāpyaḥ||
kāyapratyavekṣāmabhidhāya cittapratyavekṣaṇāmāha-
nirūpyaḥ sarvayatnena cittamattadvipastathā|
dharmacintāmahāstambhe yathā vaddho na mucyate||40||
dharmasya svaparahitalakṣaṇasya cintaiva mahāstambho vandhanāyattīkaraṇahetutvāt||
tasmin baddho'pi punaḥ punarnirūpaṇīya ityāha-
kutra me vartata iti pratyavekṣyaṁ tathā manaḥ|
samādhānadhuraṁ naiva kṣaṇamapyutsṛjedyathā||41||
kva punaridaṁ mano mama vartate, pūrvasminnālambane anyatra vā gatam| gatamavagamya tato nirvatya tatraiva yojayitavyam| svarasavāhitāyāmupekṣaṇīyam| iti śamathadhuramekamapi kṣaṇaṁ yathā na parityajati tathā dhārayitavyam| etāvatā śīlaṁ hi samādhisaṁvartanīmamityuktaṁ bhavati| yathoktaṁ candrapradīpasūtre-
kṣipraṁ samādhiṁ labhate niraṅgaṇaṁ
viśuddhaśīlasyimi ānuśaṁsāḥ|| iti|
[samādhi. 27.]
ato'vagamyate-ye kecit samādhihetavaḥ prayogāḥ, te śīle'nugatā iti| tasmāt samādhyarthinā smṛtisaṁprajanyaśīlena bhavitavyam| tathā śīlārthināpi samādhau yatnaḥ kārya iti||
samādhānaparityāgāvakāśamāha-
bhayotsavādisaṁbandhe yadyaśakto yathāsukham|
dānakāle tu śīlasya yasmāduktamupekṣaṇam||42||
agnidāhādi bhayam| tathā ratnatrayapūjādikṛta utsavaḥ| samadhikataraḥ sattvārthādirvā| tatsaṁbhave yadi sthātumaśaktaḥ, tadā kāmacāra ityanujñātam| sāpattiko na bhavatītyarthaḥ| kutaḥ punarayamaniyamo labhyata ityāha-dānetyādi| śīlaṁ yadyapi dānātprakṛṣṭam, tathāpi avaraśikṣāyāṁ śikṣamāṇasya tadanantarameva uttaraśikṣāvasthitasya abhyāsapāṭavābhāvāt kathaṁcit tāvatkālaṁ tato nivartamānasyāpi nāpattiḥ| dānasyāsau kālo na śīlasya| ata evoktam-yadyaśakta iti| etāvanmātreṇedamudāharaṇam| yathoktam-tatraikasyāṁ śikṣāyāṁ niṣpādyamānāyāmaśaktasya itaraśikṣānabhyāsādanāpattiḥ| āryākṣayamatisūtre'pyevamavocat-
dānakāle śīlopasaṁhārasyopekṣā| iti| na cātaḥ śithilena bhavitavyam||
yatra kuśalapakṣasaṁcāre'pi kvacit samādhānavighātaḥ syāt, tannopādeyamityāha-
yad buddhvā kartumārabdhaṁ tato'nyanna vicintayet|
tadeva tāvanniṣpādyaṁ tadgatenāntarātmanā||43||
svayameva tu yuktyāgamābhyāṁ kalyāṇamitravacanādvā yathābalamavadhārya yatkiṁcitkarma kartumārabdhaṁ dhyānādhyayanādikam, prathamatastadeva tāvanniṣpattiṁ neyaṁ tannimnena cetasā, na punastadaniṣpannameva parityajya paramārambhaṇīyam||
kiṁ punarevaṁ syādyadi na syādityāha-
evaṁ hi sukṛtaṁ sarvamanyathā nobhayaṁ bhavet|
asaṁprajanyakleśo'pi vṛddhiṁ caivaṁ gamiṣyati||44||
yasmādevamanutiṣṭhataḥ sarvaṁ suśliṣṭaṁ kṛtaṁ syāt| tadviparyaye punarduḥśliṣṭamubhayaṁ pūrvaṁ cāttaṁ paścāt svīkṛtaṁ ca syāt| calapravṛtterasaṁprajanyaṁ syāt| praveśe vṛddhiḥ syāt||
itthamapi niṣphalaṁ varjayedityāha-
nānāvidhapralāpeṣu vartamāneṣvanekadhā|
kautūhaleṣu sarveṣu hanyādautsukyamāgatam||45||
anekaprakāre'saṁbaddhābhidhāne'paropādhike pravartamāne āścaryavastuṣu ca samasteṣu svayamapi tatkriyāyāṁ darśanaśravaṇāya vākūcittasya tāratamyaṁ nivārayet||
aparamapi niṣphalavarjanāya prātimokṣoddiṣṭamācaret ityāha-
mṛnmardanatṝṇacchedarekhādyaphalamāgatam|
smṛtvā tāthāgatīṁ śikṣāṁ bhītastatkṣaṇamutsṛjet||46||
bhūmiphalakādiṣu nakhadaṇḍādinā rekhākarṣaṇalekhanādi niṣprayojanamāgatamāpatitaṁ vivarjayet bhagavatā atra nivṛttirājñapteti saṁsmṛtya, tadatikramavipākaphalabhayāt| tatkṣaṇamiti na tatra kālaparilambhaṁ kuryāt||
saṁkleśasamudācāre saṁprajanyakāritāṁ yadetyādibhiḥ saptabhiḥ ślokaiḥ śikṣayitumāha-
yadā calitukāmaḥ syādvaktukāmo'pi vā bhavet|
svacittaṁ pratyavekṣyādau kuryāddhairyeṇa yuktimat||47||
prathamata eva svacittaṁ nirūpya| uktam (?) asaṁkliṣṭāvasthāyāṁ karaṇīyamuktam||
etadeva darśayati-
anunītaṁ pratihataṁ yadā paśyetsvakaṁ manaḥ|
na kartavyaṁ na vaktavyaṁ sthātavyaṁ kāṣṭhavattadā||48||
raktaṁ dviṣṭaṁ vā svacittaṁ yadā paśyet, tadā hastapādādicalanamātramapi na kartavyam, nāpi vacanodīraṇam| anyathā tadutthāpite kāyavāgvijñaptī api saṁkliṣṭe syātām| ato bahirindriyavyāpāravikalpāvupasaṁhṛtya sthātavyaṁ kāṣṭhavattadā| sarvavyāpāravirahānnirvyāpārāḥ sarvadharmā iti manasi nidhāya||
aparamāha-
uddhataṁ sopahāsaṁ vā yadā mānamadānvitam|
sotprāsātiśayaṁ vakraṁ vañcakaṁ ca mano bhavet||49||
uddhatamiti| saddharmādiśravaṇapramādādapi uddhatam| vikṣepabahulamityarthaḥ| sopahāsaṁ vāgviheṭhanārambhakam, tayā yuktaṁ vā| mānaścittasyonnatiḥ| madaḥ svadharme (?) cittasyābhiniveśaḥ| tābhyāmanvitaṁ tatsaṁprayuktam| utprāsaḥ kāyikī viheṭhanā, tena sahotkaṭam| vakraṁ kuṭilaṁ śaṭhaṁ vā| vañcakaṁ pratārakaṁ māyāvi vā| yadi mano bhavet, sthātavyaṁ kāṣṭhavattadeti saṁbandhaḥ||
yadātmotkarṣaṇābhāsaṁ parapaṁsanameva vā|
sādhikṣepaṁ sasaṁrambhaṁ sthātavyaṁ kāṣṭhavattadā||50||
ātmotkarṣaṇaṁ svaguṇātiśayaprakāśanam| tadābhāsaṁ tatpratibhāsaṁ tadvikalpanāt| parapaṁsanaṁ paravigrahaḥ doṣāviṣkaraṇaṁ vā, tadyuktam| adhikṣepaḥ parasya vacanatiraskāraḥ| saṁrambhaḥ sadākalivivādanimittacittapradoṣaḥ| ubhayatra saha tena vartata iti vigrahaḥ| evaṁ yadā paśyetsvakaṁ manaḥ, sthātavyaṁ kāṣṭhavat tadeti sāmānyoktamabhisaṁbadhyate||
lābhasatkārakīrtyarthi parivārārthi vā punaḥ|
upasthānārthi me cittaṁ tasmāttiṣṭhāmi kāṣṭhavat||51||
kīrtiryaśaḥ| parivāraḥ dāsīdāsakarmakarādiḥ| upasthānaṁ pādadhāvanamardanādi| ebhirarthi tadabhilāṣaṁ mama cittam| tasmāttiṣṭhāmi kāṣṭhavat||
parārtharūkṣaṁ svārthārthi pariṣatkāmameva vā|
vaktumicchati me cittaṁ tasmāttiṣṭhāmi kāṣṭhavat||52||
parārtharūkṣaṁ parārthavimukham| svārthārthi svārthābhiniviṣṭam| pariṣat śiṣyāntevāsiprabhṛtijanasamājaḥ| tadabhilāṣi tatparivārārthi||
asahiṣṇvalasaṁ bhītaṁ pragalbhaṁ mukharaṁ tathā|
svapakṣābhiniviṣṭaṁ ca tasmāttiṣṭhāmi kāṣṭhavat||53||
asahiṣṇu asahanaśīlam| alasaṁ kriyāsu akarmaṇyam| kusīdamityarthaḥ| bhītaṁ kāyajīvitabhīru bhayahetubhyo vā| pragalbhaṁ dhṛṣṭam| mukharaṁ durvacaskam, yuktāyuktamanapekṣya abhidhāyakaṁ vā| svapakṣeḥ śiṣyāntevāsijñātisālohitādau abhiniviṣṭaṁ pakṣapātātiśayavat||
sāṁprataṁ pratikāranirdeśamāha-
evaṁ saṁkliṣṭamālokya niṣphalārambhi vā manaḥ|
nigṛhṇīyād dṛḍhaṁ śūraḥ pratipakṣeṇa tatsadā||54||
upadarśitakrameṇa saṁkliṣṭaṁ saṁkleśasaṁprayuktaṁ niṣphalavyāpāraṁ vā jñātvā svacittaṁ sarvapravṛttinigedhena prabhāvamandatāṁ vidhāya nigṛhṇīyādabhibhavet| dṛḍhaṁ yathā punarapi samudācāradharmakaṁ na bhavati| kleśādisaṁgrāme vijayāya kṛtaparikaraḥ śuro bodhisattvaḥ| pratipakṣeṇa yo yasmin pratipakṣa uktaḥ yathā rāgādāvaśubhādi, tena tadviparītavidhānenetyarthaḥ| sadā sarvakālam, yadā yadā saṁkliṣṭaṁ pratīyate| ugraparipṛcchāyāṁ gṛhiṇaṁ bodhisattvamadhikṛtyoktam-
tena surāmaireyamadyapramādasthānāt prativiratena bhavitavyam, amattena anunmattena acapalena acañcalena abhrāntena amukhareṇa anunnatena upasthitasmṛtināsasaṁprajanyena| iti||
atraiva ca pravrajitaṁ bodhisattvamadhikṛtyoktam-smṛti saṁprajanyasyāvikṣepaḥ| iti||
tathā āryatathāgataguhyasūtre darśitam-
na khalu punaḥ kulaputra bodhisattvasya vāg raktā vā duṣṭā vā mūḍhā vā kliṣṭā vā kṣaṇavyākaraṇī vā svapakṣotkarṣaṇavacanā vā parapakṣanigrahavacanā vā ātmavarṇānunayavacanā vā paravarṇapratighātavacanā vā pratijñottāraṇavacanā vā ābhimānikavyākaraṇavacanā veti||
evaṁ niṣphalaspandavarjanena anarthādātmabhāvasya rakṣā pratipāditā bhavati| tasmānmayā śīlasusthitena aprakampena aśithilena bhavitavyamiti||
etacca samāhitacittasya sidhyati| ata idaṁ śamathamāhātmyamavagamya tātparyeṇa bhāvayitavyam| anena tīvra ādaro bhavati śikśāsu| tenāpi smṛtirupatiṣṭhate| upasthitasmṛtirniṣphalaṁ varjayati| tasya anarthā na saṁbhavanti| tasmādātmabhāvaṁ rakṣitukāmena smṛtimūlamanviṣya nityamupasthitasmṛtinā bhavitavyam| etadevāha-
tatrātmabhāve kā rakṣā yadanarthavivarjanam|
kena tallabhyate sarve niṣphalaspandavarjanāt||
etatsidhyetsadā smṛtyā smṛtistīvrādarādbhavet|
ādaraḥ śamamāhātmyaṁ jñātvātāpena jāyate||iti|
[śikṣā. sa. kārikā-7-8]
śamathamāhātmyaṁ tu yathāvasaramihaiva kathayiṣyate||
ayamatra piṇḍārthaḥ anarthavivarjanārthamavadhārayitavya iti vṛttatritayenopadarśayannāha-
suniścitaṁ suprasannaṁ dhīraṁ sādaragauravam|
salajjaṁ sabhayaṁ śāntaṁ parārādhanatatparam||55||
parasparaviruddhābhirbālecchābhirakheditam|
kleśotpādādidaṁ hyetadeṣāmiti dayānvitam||56||
ātmasattvavaśaṁ nityamanavadyeṣu vastuṣu|
nirmāṇamiva nirmānaṁ dhārayāmyeṣa mānasam||57||
suniścitaṁ saṁdehaviparyāsarahitam| suprasannaṁ sadā prītisaumanasyabahulam| dhīramacañcalam| ādaraḥ kathita eva| gauravaṁ ārādhyeṣu cittasya namratā| tābhyāṁ saha vartate| salajjaṁ pūrvavat| sabhayaṁ skhalita[mālokya] bhītam| śāntaṁ saṁyatendriyam| sattvārādhanayatnavat||
yadekasya rucijanakaṁ tadanyasya viparītam| anyonyaviruddhābhiḥ pṛthagjanecchābhirakheditamavipratisāri| katham ? dayānvitam| hetupadametat| kutaḥ ? yasmāt kleśotpādānna svātantryādidametat parasparaviruddhacaritameṣāṁ bālānāmiti matvā||
ātmasattvavaśaṁ svaparāyattaṁ sarvakālam| kiṁ sarvatra ? na| anavadyeṣu vastuṣu ubhayasāvadyaśūnyeṣu| kiṁvat ? nirmāṇamiva nirmitavat| vigatamānaṁ mānasaṁ dhārayāmi| eṣo'hamiti bodhisattvo manasi niveśayet||
asmādapi saṁvegamanasikārāccittasyānarthavivarjanena rakṣā vidhātavyetyāha-
cirātprāptaṁ kṣaṇavaraṁ smṛtvā smṛtvā muhurmuhuḥ|
dhārayāmīdṛśaṁ cittamaprakampyaṁ sumeruvat||58||
aticireṇa kālena labdham uktaṁ kṣaṇavaraṁ smaraṇena cetasi kṛtvā punaḥ punarantaraṁ sthirīkaromi īdṛśamuktasvabhāvam| aprakampyaṁ kampayitumaśakyaṁ kāmādivitarkapavanaiḥ parvatarājavat||
evametābhyāṁ śīlasamādhibhyāmanyonyasaṁvardhakābhyāṁ cittakarmapariniṣpattiḥ| tasmādavasthitametat-cittaparikarmaiva bodhisattvaśikṣā iti| tena yaduktam-
cittarakṣāvrataṁ muktvā bahubhiḥ kiṁ mama vrataiḥ|
[bodhi. 5.18]
iti, tat pariniṣṭhitam||
punastadekāntamavadhārayituṁ kāyapratyavekṣāmāha-
gṛdhrairāmiṣasaṁgṛddhaiḥ kṛṣyamāṇa itastataḥ|
na karotyanyathā kāyaḥ kasmādatra pratikriyām||59||
kāyasya sarvathā kvacidapi vyāpāro nāsti, svātmanyapi sāmarthyābhāvāt| anyathā cittarahito mṛtasya kāyaḥ | gṛdhrādibhirvipralujyamāna itastataḥ pratikāramātmarakṣaṇārthaṁ kimiti na karotīti pṛcchati sarvasāmarthyavikalatvāt| ata eva cittaparikarmaiva sādhyam| tasmin parikarmite kāyasya ayatnata eva parikarmasiddheḥ, tatparatantratvāttasyetyuktaṁ bhavati||
evaṁ sarvathānupayogini kāye sāpekṣatāṁ nirasyannāha-
rakṣasīmaṁ manaḥ kasmādātmīkṛtya samucchrayam|
tvattaścetpṛthagevāyaṁ tenātra tava ko vyayaḥ||60||
he manaḥ, anātmakameva ātmatvena svīkṛtya māṁsāsthipuñjaṁ kāyasaṁjñakaṁ kasmātkāraṇāt tvaṁ rakṣasi ? kimevamiti cet, bhavato yadi bhinna evāyaṁ kāyaḥ, tena asyāpacaye tava kimapacīyate ?
pūrvameva ciraṁ svīkṛta iti cedāha-
na svīkaroṣi he mūḍha kāṣṭhaputtalakaṁ śucim|
amedhyaghaṭitaṁ yantraṁ kasmādrakṣasi pūtikam||61||
he mūḍha, mohavijṛmbhitametad bhavataḥ| śuciṁ pavitram| ayaṁ ca aśuciḥ| idamevāha-amedhyeti| pūtikaṁ śatanadharmakam||
syādetat-kimanyasminnasannapi doṣa ucyate ityatrāha-
imaṁ carmapuṭaṁ tāvatsvabuddhayaiva pṛthakkuru|
asthipañjarato māṁsaṁ prajñāśastreṇa mocaya||62||
asthīnyapi pṛthakkṛtvā paśya majjānamantataḥ|
kimatra sāramastīti svayameva vicāraya||63||
carmamayaṁ puṭam| svamativiśeṣeṇa pṛthak kuru svakāyādapasāraya| asthighaṭitapañjarād yantrāt prajñātmakena śastreṇa māṁsakartanena| tadanantaramasthīnyapi khaṇḍaśaḥ pṛthag bhinnāni kṛtvā majjānaṁ paśya avalokaya| yadi antaraṁ kāyaḥ caturmahābhūtikaḥ mātapitraśucikalalasaṁbhūtaḥ duḥkhamayaḥ kṛtaghnaśceti vistareṇa pratipādayiṣyatīti kimatra sāramasti vijñapraśastaṁ nyāyyaṁ vā, ityātmanaiva vicāraya||
evamanviṣya yatnena na dṛṣṭaṁ sāramatra te|
adhunā vada kasmāttvaṁ kāyamadyāpi rakṣasi||64||
evaṁ kathitanayena| sādhūktamiti cet, adhunā vada kasmāt tvamadyāpi sarvaguṇavikalamapi kāyaṁ rakṣasi ? evaṁ vidvānapi||
tathāpi asti kiṁcidatropādeyamiti cedāha-
na khāditavyamaśuci tvayā peyaṁ na śoṇitam|
nāntrāṇi cūṣitavyāni kiṁ kāyena kariṣyasi||65||
yadasti, na tadupayuktamiti saṁkṣepārthaḥ| ataḥ kimanupayoginā kāyena kariṣyasi ? atra āsaṅgo na yukta ityarthaḥ||
anyaprayojanābhāvādidamevocitamutpaśyāmaḥ ityāha-
yuktaṁ gṛdhraśṛgālāderāhārārthaṁ tu rakṣitum|
karmopakaraṇaṁ tvetanmanuṣyāṇāṁ śarīrakam||66||
yasmāt karmaṇi kenacit sahakāribhāvenopayujyate iti rakṣyate||
tathāpi nātrābhiniveśaḥ kārya ityāha-
evaṁ te rakṣataścāpi mṛtyurācchidya nirdayaḥ|
kāyaṁ dāsyati gṛdhrebhyastadā tvaṁ kiṁ kariṣyasi||67||
ācchidyeti balāt| bhavato gṛhītvā niṣkṛpo mṛtyustava kāyaṁ gṛdhrebhyo dāsyati, tadāpi na kaścitpratikāro bhaviṣyati ityabhiprāyaḥ||
syādetat-yadyapi evam, tathāpi bhaktācchādanamātreṇāpi paripālanīya ityatrāha-
na sthāsyatīti bhṛtyāya na vastrādi pradīyate|
kāyo yāsyati khāditvā kasmāttvaṁ kuruṣe vyayam||68||
yadi nāma bhṛtyakarmakaraṇaṁ tathāpi tatrānavasthāyisvabhāve vicakṣaṇo jñātvaiva pravartate, evaṁ prakṛte'pi taddharmiṇi kenābhiprāyeṇa he manaḥ, tvaṁ kuruṣe vyayamupakaraṇopakṣayam ? tat kiṁ sarvathaiva niravakāśo'yaṁ kartavyaḥ ? netyāha-
datvāsmai vetanaṁ tasmātsvārthaṁ kuru mano'dhunā|
na hi vaitanikopāttaṁ sarvaṁ tasmai pradīyate||69||
vetanaṁ karmamūlyam| tāvanmātraṁ datvā asmai gatvaraśarīrāya, karmopakaraṇatvāt, svaprayojanamanuvidheyaṁ he manaḥ| anenaivopārjitaṁ kasmādasmai na dīyate iti cet, na hi yasmāt yatkiṁcit karmakareṇopāttaṁ sarvaṁ tasmai karmakarāya pradīyate iti nyāyo'sti||
tasmādevamupastambhamātraṁ datvā-
kāye naubuddhimādhāya gatyāgamananiśrayāt|
yathākāmaṁgamaṁ kāyaṁ kuru sattvārthasiddhaye||70||
kāye naubuddhiṁ kṛtvā pravṛttinivṛttihetoḥ icchāyattaṁ kāyaṁ kuru sattvārthānuṣṭhānāya niṣpattaye vā| he manaḥ iti prakṛtamabhisaṁbadhyate||
iti kāyapratyavekṣayā tatsvabhāvamupayogaṁ ca vicārya pariniścitakāyaprayojanamupasaṁharannāha-
evaṁ vaśīkṛtasvātmā nityaṁ smitamukho bhavet|
tyajed bhṛkuṭisaṁkocaṁ pūrvābhāṣī jagatsuhṛt||71||
uktanītyā āyattīkṛtaḥ ātmā cittakāyalakṣaṇaḥ| sarvadā prasannavadano bhavet| bhrūlalāṭasaṁkocaṁ ca prasādahānikaraṁ tyajet| pūrvameva asaṁcodita eva pareṇa svāgatādivādaiḥ saṁtoṣaṇaśīlo bhavet| sarvasattvānāmakāraṇabāndhavaśca||
ityapi śikṣā anarthavarjanāya kāryetyāha-
saśabdapātaṁ sahasā na pīṭhādīn vinikṣipet|
nāsphālayetkapāṭaṁ ca syānniḥśabdaruciḥ sadā||72||
sahasā tvaritameva niṣprayojanaṁ hastadaṇḍādinā kapāṭaṁ ca nākoṭayet| saṁkṣepataḥ niḥśabdābhiratirbhavet||
kaḥ evaṁ sati guṇaḥ syādityāha-
bako biḍālaścauraśca niḥśabdo nibhṛtaścaran|
prāpnotyabhimataṁ kāryamevaṁ nityaṁ yatiścaret||73||
ete sarve niḥśabdā anuddhatāśca viharanto vivakṣitamarthaṁ labhante| vratināpi tathaiva samādhānakaṇṭakaparihāreṇa vihartavyam||
ityapi śikṣitavyamityāha-
paracodanadakṣāṇāmanadhīṣṭopakāriṇām|
pratīcchecchirasā vākyaṁ sarvaśiṣyaḥ sadā bhavet||74||
kaukṛtyavinodanāvavādānuśāsanīsamarthānāṁ vinayādikovidānām aprārthitahitaiṣiṇāṁ hitavidhāyakaṁ vacanaṁ mūrdhnā gṛhṇīyāt| na teṣu svacittaṁ dūṣayitavyam, nāpyavamānanā kāryeti bhāvaḥ| sarvasattveṣu gurugauravadhiyā samācaritavyamiti sarvaṁ sarvebhyaḥ śikṣet||
īrṣyāmalaprakṣālanāmāha-
subhāṣiteṣu sarveṣu sādhukāramudīrayet|
puṇyakāriṇamālokya stutibhiḥ saṁpraharṣayet||75||
parakīyaguṇavardhanavacaneṣu tatparitoṣaṇāya sādhu sādhu, bhadrakamidam, iti śabdamadhyāśayenoccārayet| kuśalakarmakāriṇamapi dṛṣṭvā sādhu kṛtam, dhanyo bhavān sukṛtakarmakārī, ityādibhiḥ stutivacanaiḥ protsāhayet||
lapanāśaṅkāṁ nirasyannāha-
parokṣaṁ ca guṇān brūyādanubrūyācca toṣataḥ|
svavarṇe bhāṣyamāṇe ca bhāvayettadguṇajñatām||76||
paraguṇān sadbhūtānapi parokṣaṁ brūyānna samakṣam| anyathā lapanāṁ kaścinmanyeta| pareṇa tu tatsamakṣamanyasya guṇe bhāṣyamāṇe tadanuvādakatayā samakṣamapi brūyāt| anyathā nāsya rūciratreti matvā svacittaṁ pradūṣayet paraḥ| svaguṇe punaḥ kenacid guṇapakṣapātinā prasannena samakṣaṁ parokṣaṁ ca kīrtyamāne cittasyonnatiṁ nivārayaṁstasyaiva guṇābhidhāyakasya guṇānurāgitāṁ manasi kuryāt||
paraguṇāmarṣaṇaṁ vārayannāha-
sarvārambhā hi tuṣṭayarthāḥ sā vittairapi durlabhā|
bhokṣye tuṣṭisukhaṁ tasmātparaśramakṛtairguṇaiḥ||77||
sarveṣāṁ hīnamadhyotkṛṣṭānāṁ sattvānām| sarve vā upakramāḥ duḥkhaparihāreṇa tuṣṭayarthāḥ| sarvārambhapariśrameṇa tuṣṭirevotpādayitavyetyarthaḥ| sā ca tuṣṭirdhanavisargairapi durlabhā, syādvā na veti| iha punarayatnasiddhopasthitā kasmātparihīyata iti matvā bhokṣye anubhaviṣyāmi saṁtoṣasukham anyayatnaniṣpāditairguṇairupanāmitam| na hi priyaputraguṇairakṣamāyuktā| iti bhāvanayā paraguṇaśravaṇāccittakārkaśyamapakuryāt||
atraivopacayamāha-
na cātra me vyayaḥ kaścitparatra ca mahatsukham|
aprītiduḥkhaṁ dveṣaistu mahadduḥkhaṁ paratra ca||78||
naiva asminnarthe pravṛttimato mama ihaloke vā upakṣayaleśo'pi saṁbhavati| upacayaḥ punarvidyata eveti darśayati-paratra mahatsukhaṁ paraguṇābhinandanāt| evamakriyamāṇe punarapacayo dṛśyate, ubhayaloke'pi duḥkhaṁ paraguṇāsahanāt||
tasmāt sarvakalmaṣaparityāgena iyamucitā karmakāritā śiksaṇīyetyāha-
viśvastavinyastapadaṁ vispaṣṭārthaṁ manoramam|
śrutisaukhyaṁ kṛpāmūlaṁ mṛdumandasvaraṁ vadet||79||
sarvāvadyavinirmuktatvādviścastam| ānupūrvyā vyavasthitapadam| asaṁdigdhārtham| manaḥprahlādanakaram| śravaṇāpyāyakam| karuṇārasaniṣyandabhūtaṁ na rāgādinidānam| mṛdusvaramakarkaśavacanam| mandasvaraṁ yāvatā dhvaninā pratipādyasya pratītiḥ syāt, na tato nyūnaṁ nātiriktamudīrayan|
ṛju paśyetsadā sattvāṁścakṣuṣā saṁpibanniva|
etāneva samāśritya buddhatvaṁ me bhaviṣyati||80||
avakramakuṭilaṁ paramaprītirasabharāvanatena cakṣuṣā tṛṣita iva śītalajala paramāhlādakaraṁ saṁpivanniva sattvān vyavalokayan| na raktena na duṣṭena mugdhena| paramopakārakā hyete| kutaḥ ? yasmādetān sattvān samāsādya durlabhalābhaṁ buddhatvaṁ me bhaviṣyati utpatsyate| evaṁ ca viharan adyatve'pi sattvārthasamartho bhavatyeva| yaduktam-
sarvatrācapalo mandamitasnigdhābhibhāṣaṇāt|
āvarjayejjanaṁ bhavyamādeyaścāpi jāyate|| iti|
[śikṣā. sa. kārikā-10]
etadeva ca bodhisattvasya kṛtyaṁ yaduta sattvāvarjanaṁ nāma| yathā dharmasaṁgītisūtre āryāpriyadarśanena bodhisattvena paridīpitam-
tathā tathā bhagavan bodhisattvena pratipattavyaṁ yatsahadarśanena sattvāḥ prasīdeyuḥ| tatkasmāddhetoḥ ? na bhagavan bodhisattvasyānyat karaṇīyamasti anyatra sattvāvarjanāt| sattvaparipāka eveyaṁ bhagavan bodhisattvasya dharmasaṁgītiriti||
evamakriyamāṇe ko doṣa iti cet-
anādeyaṁ tu taṁ lokaḥ paribhūya jināṅkuram|
bhasmacchannaṁ yathā bahniṁ pacyeta narakādiṣu||iti|
[śikṣā. sa. kārikā-11]
tasmāt sattvārādhanameva bodhisattvasya karma upakārikṣetramasādhāraṇaṁ puṇyaprasūtiheturiti||
tatprasaṅgena anyadapi darśayannāha-
sātatyābhiniveśotthaṁ pratipakṣotthameva ca|
guṇopakārikṣetre ca duḥkhite ca mahacchubham||81||
samādānena kriyamāṇam| abhiniveśotthaṁ tīvraprasādajanitam| pratipakṣotthaṁ kleśapratipakṣaśūnyatādibhāvanāprasūtam| guṇakṣetraṁ buddhabodhisattvādi| upakārikṣetraṁ mātāpitādi| duḥkhitā glānādayaḥ| eteṣu svalpamati kṛtamaprameyaśubhaheturupajāyate||
idamapi bodhisattvenābhyasanīyamityāha-
dakṣa utthānasaṁpannaḥ svayaṁkārī sadā bhavet|
nāvakāśaḥ pradātavyaḥ kasyacitsarvakarmasu||82||
dakṣaḥ sarvatra paṭupracāraḥ| utthānasaṁpannaḥ kausīdyāpanayanād vīryasamanvāgataḥ| ata eva svayameva sarvaṁ karaṇīyam, na parāpekṣā kvacidapi karmaṇi kāryā| idameva nāvakāśa ityādinā darśayati||
pāramitābhyāse'narthavivarjanāyānupūrvakāritāmāha-
uttarottarataḥ śreṣṭhā dānapāramitādayaḥ|
netarārthaṁ tyajecchreṣṭhāmanyatrācārasetutaḥ||83||
uparyuparitaḥ| dānācchīlaṁ śreṣṭham, śīlāt kṣāntirityādayaḥ| ato'varapāramitāhetoruttaraṁ na tyajet| tadvirodhena na seveteti bhāvaḥ| kiṁ sarvathā ? netyāha-anyatreti| bodhiattvānāṁ ya ācāraḥ śikṣāsaṁvaralakṣaṇaḥ sa eva kuśalajalarakṣaṇāya setubandho vihitaḥ, tasmādanyatra taṁ vihāya| sa yathā na bhidyate ityarthaḥ||
tasmātsaṁbhāramupāditsunā karuṇāparatantreṇa sarvaṁ karaṇīyamuktamityāha-
evaṁ buddhvā parārtheṣu bhavetsatatamutthitaḥ|
niṣiddhamapyanujñātaṁ kṛpālorarthadarśinaḥ||84||
evamanuttaraṁ jñātvā sattvānāṁ hitasukhavidhānāya nityamārabdhavīryo bhavet| pratiṣiddhārthe pravṛttau kathaṁ na sāpattika iti cet, na| kvacinniṣiddhamapi sattvārthaviśeṣaṁ prajñācakṣuṣā paśyataḥ karaṇīyatayā anujñātaṁ bhagavatā| saniḥsaraṇaṁ ca bhagavataḥ śāsanam| taccāpi na sarvasya, api tu kṛpāloḥ karuṇāprakarṣapravṛttitayā tatparatantrasya parārthaikarasasya svaprayojanavimukhasya| iti prajñākaruṇābhyāmudbhūtaparārthavṛtterupāyakuśalasya pravartamānasya nāpattiḥ| atra ca upāliparipṛcchāyāmāpattyanāpattivibhāgo veditavyaḥ| tathā upāyakauśalyasūtre jyotiṣkamāṇavakādhikāre||
eṣā rakṣātmabhāvasya bhaiṣajyavasanādibhiḥ|
[śikṣā. sa. kārikā-13]
ityetat pratipādayitumāha-
vinipātagatānāthavratasthān saṁvibhajya ca|
bhuñjīta madhyamāṁ mātrāṁ tricīvarabahistyajet||85||
bhaiṣajyavasanādibhirātmabhāvo hi paripālanīyaḥ parārthopayogitvāt| yathoktaṁ prākūtatra dvividhaṁ bhaiṣajyaṁ satatabhaiṣajyaṁ glānapratyayabhaiṣajyaṁ ca| tatra satatabhaiṣajyamodanādi| tadarthaṁ piṇḍāya gocare caratā grāmapraveśe yathoktaśikṣāyāṁ smṛtimādhāya caritavyam| tato labdhāt piṇḍapātāt caturthabhāgavibhaktāt vinipātagatānanāthavratasthān saṁvibhāginaḥ kuryāt| ekaṁ pratyaṅgaṁ vinipātinām| dvitīyamanāthānām| tṛtīyaṁ sabrahmacāriṇāṁ datvā caturthamātmanā paribhuñjīta| sa paribhuñjāno na raktaḥ paribhuṅkte asaktaḥ, agṛddhaḥ, anadhyavasitaḥ, anyatra yāvadevāsya kāyasya sthitaye yāpanāyai| madhyamāṁ mātrām| tathā ca paribhuṅkte yathā nātisaṁlikhito bhavati, nātigurukāyaḥ| tatkasya hetoḥ ? ati saṁlikhito hi kuśalapakṣaparāṅmukho bhavati, atigurukāyo middhāvaṣṭabdho bhavati| tena taṁ piṇḍapātaṁ paribhujya kuśalapakṣābhimukhena bhavitavyam| iti āryaratnameghe'bhihitam| āryaratnarāśāvapi-
paribhuñjatā ca evaṁ manasikāra utpādayitavyaḥ-santi asmin kāye aśītikṛmikulasahasrāṇi, tāni anenaivojasā sukhaṁ viharantu| idānīṁ caiṣāmāmiṣeṇa saṁgrahaṁ kariṣyāmi| bodhiprāptaśca punardharmeṇa saṁgrahaṁ kariṣyāmi| iti vistaraḥ||
punaratraivoktam-
dvayorahaṁ kāśyapa śraddhādeayamanujānāmi| katamayordvayoḥ ? yuktasya muktasya ca| iti||
anayā diśā sarvaparibhogāḥ sattvārthamadhiṣṭhātavyāḥ| anyathā-
ātmatṛṣṇopabhogāttu kliṣṭāpattiḥ prajāyate||iti||
[śikṣā. sa. kārikā-13]
yathoktaṁ candrapradīpasūtre-
te bhojanaṁ svādurasaṁ praṇītaṁ
labdhvā ca bhuñjanti ayuktayogāḥ|
teṣāṁ sa āhāru vadhāya bhoti
yatha hastipotāna bisā adhautakāḥ||
[=samādhi. 9. 29]
vistareṇa caitacchikṣāsamuccaye draṣṭavyam||
glānabhaiṣajyaṁ tu yāmikaṁ sāptāhikaṁ yāvajjīvikamiti trividham| etacca bhikṣuvinaye pratipāditaṁ tatraivāvadhāryam||
vasanādibhirātmarakṣāmāha-tricīvarabahistyajet| iti| sacedāgatya kaścid bodhisattvaṁ pātracīvaraṁ yāceta, tena atityāgo na kartavyaḥ| kiṁ tu yattadanujñātaṁ bhagavatā-tricīvaraṁ śramaṇakalpaḥ, tato'tiriktaṁ ca yadbhavet, tyaktavyamarthine, nānyathā| uktaṁ ca bodhisattvapratimokṣe-sacetpunaḥ kaścidāgatya pātraṁ vā cīvaraṁ vā yāceta, sacettasyātiriktaṁ bhaved buddhānujñātāttricīvarāt, yathāparityaktaṁ dātavyam| sacetpunastasya ūnaṁ tricīvaraṁ bhavet yanniśritya brahmacaryāvāsaḥ, tanna parityaktavyam| tatkasmāddhetoḥ? avisarjanīyaṁ hi tricīvaramuktaṁ tathāgatena| sacecchāriputra bodhisattvastricīvaraṁ parityajya yācanaguruko bhavet, na tena alpecchatā āsevitā bhavet| iti||
atityāgaṁ niṣedhayan punarātmarakṣāmupadarśayannāha-
saddharmasevakaṁ kāyamitarārthaṁ na pīḍayet|
evameva hi sattvānāmāśāmāśu prapūrayet||86||
satāṁ satpuruṣāṇāṁ bodhisattvānāṁ dharmaḥ| laukikalokottaraparahitasukhavidhānam| tatsevakaṁ kāyam alpārthanimittaṁ na pīḍayet| anyathā mahato'rtharāśerhāniḥ syāt| ata eva pūrvasmin hetupadametat| kutaḥ punarevam ? yasmādanenaiva sukumāropakrameṇa saṁvardhamānaḥ śīghrameva sattvānāṁ hitasukhasaṁpādanasamartho bhavati||
yata evaṁ tasmāt-
tyajenna jīvitaṁ tasmādaśuddhe karuṇāśaye|
tulyāśaye tu tattyājyamitthaṁ na parihīyate||87||
svaśarīraśirodānādi na kartavyamiti niṣiddham| kadā ? aśuddhe mitrāmitretarasarvavyasanijanasādhāraṇapravṛtte kṛpācitte| atyārabdhena hi vīryeṇa svaparahitārthasya bādhā syāt| samapravṛtte punarāśaye svaparātmano'tirikte vā na niṣidhyate| yaduktam-tathā svaparabodhipakṣaśrutādyantarāyakarau tyāgātyāgau na kāryau| adhikasattvārthaśaktestulyaśaktervā bodhisattvasya adhikatulyakuśalāntarāyakarau tyāgātyāgau na kāryāviti siddhaṁ bhavati| idameva ca saṁdhāya bodhisattvaprātimokṣe'bhihitam-yastu khalu punaḥ śāriputra abhiniṣkrāntagṛhāvāso bodhisattvo bodhyaṅgairabhiyuktaḥ, tena kathaṁ dānaṁ dātavyam, kataraṁ dānaṁ dātavyam, kiyadrūpaṁ dānaṁ dātavyam| peyālaṁ| dharmadāyakena bhavitavyam| yaśca śāriputra gṛhī bodhisattvo gaṅgānadīvālikāsamāni buddhakṣetrāṇi saptaratnaparipūrṇāni tathāgatebhyo'rhadbhayaḥ samyaksaṁbuddhebhyo dānaṁ dadyāt, yaśca śāriputra pravrajyāparyāpanno bodhisattvaḥ ekāṁ catuṣpadikāṁ gāthāṁ prakāśayet, ayameva tato bahutaraṁ puṇyaṁ prasavati| na śāriputra tathāgatena pravrajitasya āmiṣadānamanujñātam| peyālaṁ| yasya punaḥ śāriputra pātrāgataḥ pātraparyāpanno lābho bhaveddhārmiko dharmalabdhaḥ, tena sādhāraṇabhājinā bhavitavyaṁ sārdhaṁ sabrahmacāribhiriti||
tatraivāha-yastu khalu punaḥ śāriputra anabhiniṣkrāntagṛhāvāso bodhisattvaḥ, tena dharma āsevitavyaḥ| tatra tenābhiyuktena bhavitavyamiti| anyathā hi ekasattvārthasaṁgrahārthaṁ mahataḥ sattvarāśestasya ca sattvasya bodhisattvāśayaparikarmāntarāyānmahato'rthasya hāniḥ kṛtā syāditi||
anenopāyakauśalena viharan na bodhimārgātparibhraśyate| ayamabhiprāyaḥ-dattaḥ pūrvameva anena ātmabhāvaḥ sarvasattvebhyaḥ | kevalamakālaparibhogātparirakṣaṇīyaḥ| ato na mātsaryasyāvakāśaḥ| nāpi pratijñātārthahāniriti| yaduktam-
bhaiṣajyavṛkṣasya sudarśanasya
mūlādibhogyasya yathaiva bījam|
datvāpi saṁrakṣyamakālabhogāt
saṁbuddhabhaiṣajyatarostathaiva||iti||
sattvāśayarakṣaṇādapyātmā rakṣitavya ityāha-
dharmaṁ nirgaurave svasthe na śiroveṣṭite vadet|
sacchatradaṇḍaśastre ca nāvaguṇṭhitamastake||88||
devamanuṣyapūjito hi bhagavato dharmaḥ| tato'vadhyāyanti devatādayo gauravamakurvato dharmaprakāśanāt| niṣiddhaṁ caitadbhagavatā iti tadājñātikrame sāpattiko bhavet| na vastrādibaddhaśirasi| sahaśabdena triṣvapi saṁbandhaḥ| tathottarīyādinā pihitaśīrṣe| pratyekaṁ svastha iti saṁbandhanīyam| glāne punaranāpattiḥ| upalakṣaṇaṁ caitat| na sthitena suptāya niṣaṇṇāya vā, na niṣaṇṇena suptāya, na cānāsanena niṣaṇṇāya| notpathayāyinā mārgayāyine, nāgragāmine pṛṣṭhagāminā, nāpyalaṁkārayuktāya| ityādayo'pi draṣṭavyā iti||
idamapyanarthavivarjanāya mūlāpattikāraṇamakaraṇīyamityāha-
gambhīrodāramalpeṣu na strīṣu puruṣaṁ vinā|
gambhīro durmedhasāmagādhatvāt| udāraśca prakarṣaparyantatvāt| tādṛśaṁ ca dharmamalpeṣu asaṁskṛtabuddhiṣu hīnādhimuktiṣu vā na vadediti prakṛtena saṁbandhaḥ| na mātṛgrāmasya ekākī rahogato dharmaṁ vadet| vadan sāpattiko bhavati| na doṣaḥ puruṣo yadi syāt||
hīnotkṛṣṭeṣu dharmeṣu samaṁ gauravamācaret||89||
śrāvakayānabhāṣiteṣu vā mahāyānabhāṣiteṣu vā dharmeṣu tulyaṁ cittaprasādādikaṁ kuryāt| anyathā saddharmapratikṣepaḥ syāt||
nodāradharmapātraṁ ca hīne dharme niyojayet|
na cācāraṁ parityajya sūtramantraiḥ pralobhayet||90||
gambhīrodāradharmabhājanaṁ ca sattvaṁ nimittajñairjñātvā na śrāvakayānādidharmeṣvavatārayet| na ca ācāraṁ śikṣāsaṁvarakaraṇīyatāṁ muktvā sūtrāntādipāṭhenaiva tava śuddhirbhaviṣyati iti dharmakāmaṁ prabhāvayet| āha cātra-punaraparo'nartho ratnakūṭe dṛṣṭaḥ-aparipāciteṣu sattveṣu viśvāso bodhisattvaskhalitam| abhājanībhūteṣu udārabuddhadharmaprakāśanā bodhisattvaskhalitam| udārādhimuktikeṣu sattveṣu hīnayānaprakāśanā bodhisattvaskhalitamiti||
āryasarvadharmavaipulyasaṁgrahe sūkṣmo'pyanartha uktaḥ-sūkṣmaṁ hi mañjuśrīḥ saddharmapratikṣepakarmāvaraṇam| yo hi kaścinmañjuśrīḥ tathāgatabhāṣite dharme kasmiṁścit śobhanasaṁjñāṁ karoti, kvacidaśobhanasaṁjñām, sa saddharmaṁ pratikṣipati| tena saddharmapratikṣeptrā tathāgato'bhyākhyāto bhavati, saṁgho'pavādito bhavati, ya evaṁ vadati-idaṁ yuktamidamayuktam| iti vistaraḥ||
āryākāśagarbhasūtre ca mūlāpattiprastāve coktam-punaraparamādikarmiko bodhisattvaḥ keṣāṁcidevaṁ vakṣyati-kiṁ bhoḥ prātimokṣavinayena ? śīlena surakṣitena śīghraṁ tvamanuttarāyāṁ samyaksaṁbodhau cittamutpādayasva| mahāyānaṁ paṭha| yatte kiṁcit kāyavāṅmanobhiḥ kleśapratyayādakuśalaṁ karma samudānītam, tena te śuddhirbhaviṣyatyavipākam, yāvadyathā pūrvoktam| iyamādikarmikasya bodhisattvasya tṛtīyā mūlāpattiriti||
ataḥ idamapi prātimokṣaniṣiddhaṁ nācaraṇīyamityāha-
dantakāṣṭhasya kheṭasya visarjanamapāvṛtam|
neṣṭaṁ jale sthale bhogye mūtrādeścāpi garhitam||91||
kheṭasya śleṣmaṇo visarjanamapāvṛtaṁ na kuryāt| jale sthale bhogye upabhogye mūtrapurīṣāderapi kutsitam| atrāpi devatādyavadhyānādapuṇyaṁ prasavet||
mukhapūraṁ na bhuñjīta saśabdaṁ prasṛtānanam|
pralambapādaṁ nāsīta na bāhū mardayetsamam||92||
mukhaṁ pūritaṁ kṛtvā mahatkavalagrahaṇāt| saśabdaṁ sukasunikādiśabdena| [prasṛtānanaṁ] dūraṁ vidāritamukham| pralambapādaṁ bhūmyādyalagnapādaṁ khaṭvādyārohaṇe sati nāsīta| dvāvapi bāhū samamekasmin kāle na mardayet| kramamardane na doṣaḥ| sati pratyaye||
naikayānyastriyā kuryādyānaṁ śayanamāsanam |
ekayā advitīyayā anyastriyā| gṛhipravrajitayoridamiha sādhāraṇamityanyagrahaṇam| na kuryādyānādi| saṁkṣepeṇa saṁkalayya darśayannāha-
lokāprasādakaṁ sarvaṁ dṛṣṭvā pṛṣṭvā ca varjayet||93||
lokānāṁ yat prasādajanakaṁ na bhavati, tat sarva dṛṣṭvā śāstre vyavahāre vā| pṛṣṭvā vijñān| varjayet| anenaitaddarśitaṁ bhavati-dṛṣṭe'pi yadbādhākaramevaṁvidhaṁ tadvarjayet āpattirbhavatīti| yaduktam-
ratnameghe jinenoktastena saṁkṣepasaṁvaraḥ|
yenāprasādaḥ sattvānāṁ tadyatnena parityajet||iti||
[śikṣā. sa. kārikā-12]
yathāha-katame ca te bodhisattvasamudācārāḥ ? yāvadiha bodhisattvo nāghaḥsthāne viharati, nākāle| nākāle bhāṇī bhavati| nākālajño bhavati| nādeśajño bhavati| yatonidānamasyāntike sattvā aprasādaṁ pratisaṁvedayeyuḥ| sa sarvasattvānurakṣayā ātmanaśca bodhisaṁbhāraparipūraṇārthaṁ samyagīryāpatho bhavati, mṛdubhāṇī mandabhāṇī asaṁsargabahulaḥ pravivekābhimukhaḥ suprasannamukhaḥ iti||
na bodhisattvena avamanyanā kvacidapi kartavyetyāha-
nāṅgulyā kārayetkiṁciddakṣiṇena tu sādaram|
samastenaiva hastena mārgamapyevamādiśet||94||
ekayā aṅgulyā tarjanyādikayā na kiṁcidupadarśayet, api tu samastenaiva samagreṇaiva hastena| dakṣiṇena na vāmena| mārgamapi kathayet| āstāṁ tāvatsagauravaṁ vastu||
lokāprasādanivāraṇāyāha-
na bāhūtkṣepakaṁ kaṁcicchabdayedalpasaṁbhrame|
acchaṭādi tu kartavyamanyathā syādasaṁvṛtaḥ||95||
na bhujamutkṣipya kaṁcidāhvayet, alpaprayojanatāratamye| mahati punaradoṣaḥ| acchaṭādiśabdaṁ tu kuryāt| tadakaraṇe'samāhitacāritāyāmasaṁvṛtaḥ syāt| etāvatā auddhatyaparihāro'pi darśito bhavati||
sa hi śayyāṁ parikalpayannevaṁ parikalpayedityupadarśayannāha-
nāthanirvāṇaśayyāvacchayītepsitayā diśā|
saṁprajānaṁllaghūtthānaḥ prāgavaśyaṁ niyogataḥ||96||
bhagavato mahānirvāṇaśayyāmiva śayyāṁ parikalpayet| abhimatayā diśā śiro vidhāya, dakṣiṇena pārśvena, pādasyopari pādamādhāya, dakṣiṇaṁ bāhumupadhānaṁ kṛtvā, vāmaṁ ca prasārya jaṅghopari niveśya, cīvaraiḥ susaṁvṛtakāyaḥ, smṛtaḥ, saṁprajānānaḥ, utthānasaṁjñī, ālokasaṁjñī, śayitaḥ, nācittakamiddhāvaṣṭabdhaḥ| na ca nidrāsukhamākhādayet, na ca pārśvasukham anyatra yāvadevaiṣāṁ mahābhūtānāṁ sthitaye yāpanāyai iti| laghutthānaḥ śīghramevottiṣṭhet| na tu jṛmbhikāṁ gātramoṭanaṁ kurvannālasyopahitaścireṇa| etebhya eva sarvebhyaḥ pūrvameva||
idamaparamabhisaṁkṣipya kathayannāha-
ācāro bodhisattvānāmaprameya udāhṛtaḥ|
cittaśodhanamācāraṁ niyataṁ tāvadācaret||97||
ācāraḥ śikṣaṇīyam| aprameyaḥ asaṁkhyeyaḥ bodhisattvaprātimokśādiṣu pradarśitaḥ| tatsaṁgraharūpaṁ prathamataḥ cittaśodhanameva ācāramācaret| niyatamavaśyaṁtayā||
sāmānyāpattiśodhanāyāha-
rātriṁdivaṁ ca triskandhaṁ triṣkālaṁ ca pravartayet|
śeṣāpattiśamastena bodhicittajināśrayāt||98||
triṣkṛtvo rātreḥ| triṣkṛtvo divasasya| triskandhaḥ trayāṇāṁ skandhānāṁ pāpadeśanāpuṇyānumodanābodhipariṇāmanānāṁ samāhāraḥ| triskandhaṁ pravartayet| śeṣā mūlāyā anyāḥ| athavā, saṁcitya kṛtā yāḥ pratikṛtāḥ tābhyo'nyāḥ smṛtisaṁpramoṣeṇa asaṁprajānatā vā kṛtāḥ| tāsāṁ praśamaḥ pratikaraṇaṁ tena triskandhaparivartanena bodhicittasya jinānāṁ ca bhagavatāṁ samāśrayaṇācca||
etena vidūṣaṇāsamudācārādayo darśitā bhavanti||
tatra pāpaśodhanaṁ caturdharmakasūtre deśitam-
caturbhirmaitreya dharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ kṛtopacitaṁ pāpamabhibhavati| katamaiścaturbhiḥ ? yaduta vidūṣaṇāsamudācāreṇa, pratipakṣasamudācāreṇa, pratyāpattibalena, āśrayabalena ca| tatra vidūṣaṇāsamudācāraḥ akuśalaṁ karma kṛtvā vipratisārarūpātsavigarhaṇā pāpadeśanā, tadanuṣṭhānaṁ tatsamudācāraḥ| tatra pratipakṣasamudācāraḥ akuśalapratipakṣaḥ kuśalam, tatsamudācāraḥ, kṛtvāpyakuśalaṁ karma kuśale karmaṇyatyantamabhiyogaḥ| tatra pratyāpattibalaṁ saṁvarasamādānādakaraṇasaṁvaralābhaḥ| tatrāśrayabalaṁ buddhadharmasaṁghaśaraṇagamanam, anutsṛṣṭabodhicittatā ca| sa balavatsaṁniśrayeṇa na śakyate pāpenābhibhavitum| ebhirmaitreya caturbhirdharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ kṛtopacitaṁ pāpamabhibhavatīti||
viśeṣatastu bodhisattvāpattīnāṁ gurvīṇāṁ ladhvīnāṁ ca deśanā āryopāliparipṛcchāyāmuktāḥ| tāḥ śikṣāsamuccaye draṣṭavyāḥ||
sarvāpattayo bodhisattvena pañcatriṁśatāṁ buddhānāṁ bhagavatāmantike rātriṁdivamekākinā deśayitavyāḥ| tatreyaṁ deśanā- ahamevaṁnāmā buddhaṁ śaraṇaṁ gacchāmītyārabhya yāvat saṁghaṁ śaraṇaṁ gacchāmi, namaḥ śākyamunaye tathāgatāyārhate samyaksaṁbuddhāya| namo vajrapramardine ityārabhya yāvat upaimi sarvān śaraṇaṁ kṛtāñjaliḥ|
iti vistaramuktvāha-iti hi śāriputra bodhisattvena imān pañcatriṁśato buddhān pramukhān kṛtvā sarvatathāgatānugatairmanasikāraiḥ pāpaviśuddhiḥ kāryā| tasyaivaṁ pāpaviśuddhasya ta eva buddhā bhagavanto mukhānyupadarśayanti| peyālaṁ| na tat śakyaṁ sarvaśrāvakapratyekabuddhanikāyairāpattikaukṛtyasthānaṁ viśodhayituṁ yadbodhisattvasteṣāṁ buddhānāṁ bhagavatāṁ nāmadheyadhāraṇaparikīrtanena rātriṁdivaṁ triskandhakadharmaparyāyapravartanena āpattikaukṛtyānniḥsarati, samādhiṁ ca pratilabhate||
etatsākalyena śikṣāsamuccaye veditavyam||
ukto vidūṣaṇāsamudācāraḥ| pratipakṣasamudācārapratyāpattibale api vistareṇa śikṣāsamuccayādeva draṣṭavye| āryamaitreyavimokṣe tu bodhicittena pāpaviśuddhiruktā| taccoktameva prāk| jināśrayāt pāpaviśuddhau sūkarikāvadānamudāhāryam|
ye buddhaṁ śaraṇaṁ yānti na te gacchanti durgatim|
prahāya mānuṣān kāyān divyān kāyāṁllabhanti te||
evaṁ dharmaṁ saṁghaṁ cādhikṛtya pāṭhaḥ| anenāśrayabalamuktam||
punaraniyamena darśayannāha-
yā avasthāḥ prapadyeta svayaṁ paravaśo'pi vā|
tāsvavasthāsu yāḥ śikṣāḥ śikṣettā eva yatnataḥ||99||
svayamātmanā parāyatto vā sattvārthakriyāyāṁ pravṛttaḥ||
kiṁ punarevamaniyamenābhidhīyata ityāha-
na hi tadvidyate kiṁcidyanna śikṣyaṁ jinātmajaiḥ|
na tadasti na yatpuṇyamevaṁ viharataḥ sataḥ||100||
yasmāt sarvākāraṁ sarvavastutattvamadhigamya sarveṣāṁ hitasukhavidhānārthamudyacchadbhirbuddhasutaiḥ na tadasti kiṁcit, yanna śikṣitavyam| anyathā sarvākāraḥ sarvasattvānāmarthaḥ kartumaśakyaḥ| puṇyasaṁbhāro'pi evaṁ vicarato'paryanta eva syāt||
iyamapi śikṣāpadamudrā avadhārayitavyetyāha-
pāraṁparyeṇa sākṣādvā sattvārtha nānyadācaret|
sattvānāmeva cārthāya sarvaṁ bodhāya nāmayet||101||
antataḥ svayamāhārādikriyayā parapreraṇayā aparāparadūtapreraṇayā vā, sākṣāt svayameva āmiṣadānādinā vā, yat sattvānāṁ hitasukhaheturna bhavati, tanna kuryāt kārayedvā| na caitadeva kevalam| kiṁcit sattvānāmeva saṁsāraduḥkhapatitānāṁ tato niḥsaraṇāya sarvaṁ kuśalamūlamanuttarāyāṁ samyaksaṁbodhau pariṇāmayet||
etāvatā ślokadvayena puṇyavṛddhirupadarśitā bhavati||
yaduktaṁ kalyāṇamitrānutsargāditi [śikṣā. sa. kārikā-6] tadāha-
sadā kalyāṇamitraṁ ca jīvitārthe'pi na tyajet|
bodhisattvavratadharaṁ mahāyānārthakovidam||102||
kalyāṇakarmaṇi abhyudayaniḥśreyasaprāptilakṣaṇe mitramasādhāraṇo bandhuḥ, tat kāyajīvitavipraṇāśabhayabhīto'pi na tyajet| kalyāṇamitrānuśaṁsāśca prajñāpāramitāyāmāryāṣṭasāhasrikāyāṁ [aṣṭa. 30] sadāpraruditaparivartādveditavyāḥ| caturdharmakasūtre'pyuktam- kalyāṇamitraṁ bhikṣavo bodhisattvena mahāsattvena yāvajjīvaṁ na tyaktavyamapi jīvitahetoriti| aparityājyasya kalyāṇamitrasya lakṣaṇamāha-bodhisattvaśikṣāsaṁvare vyavasthitam| mahāyānārthapaṇḍitam| etādṛśaṁ sudurlabham||
kalyāṇamitrasya paryupāsanaparijñānārthamāha-
śrīsaṁbhavavimokṣācca śikṣedyadguruvartanam|
śrīsaṁbhavavimokṣāt āryagaṇḍavyūhaparivartāt kalyāṇamitraparyupāsanaṁ śikṣet jānīyāt| yathoktamāryagaṇḍavyūhe āryaśrīsaṁbhavena-kalyāṇamitrasaṁdhāritāḥ kulaputra bodhisattvā na patanti durgatiṣu| yāvat-saṁcodakāḥ kalyāṇamitrā akaraṇīyānām| saṁnivārakāḥ pramādasthānāt| niṣkāsayitāraḥ saṁsārapurāt| tasmāttarhi kulaputra evaṁmanasikārāpratiprasrabdhena kalyāṇamitrāṇyupasaṁkramitavyāni| pṛthivīsamacittena sarvabhārodvahanāparitasanatayā| vajrasamacittena abhedyāśayatayā| cakravālasamacittena sarvaduḥkhāsaṁpravedhanatayā| lokadāsasamacittena sarvakarmasamādānāvijugupsanatayā| rajoharaṇasamacittena mānābhimānavivarjanatayā| yānasamacittena gurubhāranirvāhanatayā| aśvasamacittena akrudhyanatayā| nausamacittena gamanāgamanāparitasanatayā| suputrasadṛśena kalyāṇamitramukhavīkṣaṇatayā| ātmani ca te kulaputra āturasaṁjñotpādayitavyā kalyāṇamitreṣu ca vaidyasaṁjñā, anuśāsanīṣu bhaiṣajyasaṁjñā, pratipattiṣu vyādhinirghātanasaṁjñā| ātmani ca te kulaputra bhīrusaṁjñotpādayitavyā, kalyāṇamitreṣu śūrasaṁjñā, anuśāsanīṣu praharaṇasaṁjñā, pratipattiṣu śatrunirghātanasaṁjñā||
yaduktaṁ sūtrāṇāṁ ca sadekṣaṇāditi [śikṣā. sa. kā.-6], tadupadarśayitumāha-
etaccānyacca buddhoktaṁ jñeyaṁ sūtrāntavācanāt||103||
etadiha śāstre pratipāditam, anyadyadiha noktam| buddhena bhagavatā bodhisattvānāṁ karaṇīyatayā nirdiṣṭam, tannānāsūtrāntārthaparicayād veditavyam||
etadeva darśayati-
śikṣāḥ sūtreṣu dṛśyante tasmātsūtrāṇi bācayet|
śikṣā bodhisattvānāṁ heyopādeyalakṣaṇāḥ| sūtreṣu mahāyānasūtrānteṣu ratnameghādiṣu|
yata evaṁ tasmāt| idaṁ tu viśeṣanirdeśamāha-
ākāśagarbhasūtre ca mūlāpattīrnirūpayet||104||
āryākāśagarbhasūtre kṣatriyasya mūrdhābhiṣiktasya pañca mūlāpattayo nirdiṣṭāḥ| tathā sāmānyena ekā mūlāpattiḥ | tathā ādikarmikasya bodhisattvasya aṣṭau mūlāpattaya iti| tathā ca tatroktam-pañca kulaputra kṣatriyasya mūrdhābhiṣiktasya mūlāpattayaḥ yābhirmūlāpattibhiḥ kṣatriyo mūrdhābhiṣiktaḥ sarvāṇi pūrvāvaropitāni kuśalamūlāni jhoṣayati| vastupatitaḥ parājitaḥ sarvadevamanuṣyasukhebhyaḥ apāyagāmī bhavati| katamāḥ pañca ? yaḥ kulaputra kṣatriyo mūrdhābhiṣiktaḥ staupikaṁ vastu apaharati sāṁghikaṁ vā cāturdiśasaṁghe niryātitaṁ vā, svayaṁ vā apaharati hārayati vā| iyaṁ prathamā mūlāpattiḥ | evaṁ triyānabhāṣitadharmapratikṣepāt dvitīyā| pravrajitasya śīlavato duḥśīlasya vā kāṣāyāpaharaṇāt, gṛhasthakaraṇāt, kāyaprahārāt, cārake prakṣepāt, jīvitaviyojanādvā tṛtīyā| pañcānantaryeṣvanyatamakaraṇāccaturthī| mithyādṛṣṭeḥ, daśākuśalakarmapathasamādānāt, parasamādāpanādvā pañcamīti||
tathā grāmabhedādikaraṇāt sarveṣāṁ sādhāraṇī caikā| tatraivoktam-
ādikarmikāṇāṁ mahāyānasaṁprasthitānāṁ kulaputrāṇāṁ kuladuhitṛṇāṁ ca aṣṭau mūlāpattayaḥ, yāmirmūlāpattibhiḥ skhalitā ādikarmikā mahāyānasaṁprasthitāḥ sarvāṇi pūrvāropitānītyādi pūrvavat| katamā aṣṭau ? ye sattvāḥ pūrvaduścaritahetunā asmin kliṣṭe pañcakaṣāye loke utpannāḥ, te itvarakuśalamūlāḥ| yāvat, teṣāmidaṁ paramaṁ gambhīraṁ śūnyatāpratisaṁyuktaṁ sūtrāntaṁ yāvadvistareṇāgrataḥ smārayanti prakāśayanti| te hi akṛtaśramā bālapṛthagjanāḥ śṛṇvanta utrasyanti, yāvad vivartayanti anuttarāyāḥ samyaksaṁbodheścittam, śrāvakayāne cittaṁ praṇidadhati| eṣā ādikarmikasya bodhisattvasya mūlāpattiḥ prathamā, yayā mūlāpattyā ityādi pūrvavat| tasmādbodhisattvena parasattvānāṁ parapudgalānāmāśayānuśayaṁ prathamaṁ jñātvā yathāśayānāṁ sattvānāmanupūrveṇa dharmadeśanā kartavyeti| sopāyāyāḥ samyaksaṁbodhervinivartya hīnayāne parasya cittamutpādayato dvitīyā| prātimokṣaśikṣāsaṁvaraṁ vihāya mahāyāne cittotpādamātreṇa tatpaṭhanena cāsya śuddhiprakāśanāt tṛtīyā| śrāvakādiyānasya tatphalasya gopananindāprakāśanāt, mahāyāne sarvaśuddhiprakāśanāt, pareṣāṁ tadvacanakaraṇāccaturthī| kīrtilābhādihetoḥ mahāyānapaṭhanādinā, tathā tatpratyayāt pareṣāṁ kutsānindādibhāṣaṇāt, ātmotkarṣaṇāt, uttaramanuṣyadharmopagamāt pañcamī| pāṭhamātreṇa gambhīradharmādhigamaprakāśanāt, pareṣāṁ tathaiva samādāpanāt ṣaṣṭhī| kṣatriyasya purohitāmātyacaṇḍālairye bhikṣavo daṇḍitā arthadaṇḍena sāṁghikaṁ staupikaṁ vā cāturdiśasāṁghikaṁ vā dravyamapahṛtya tebhya evopanāmayanti| te ca kṣatriyā ubhaye'pi mūlāpattimāpadyante| iyaṁ saptamī| dharmādharmavivādanāpūrvaṁ śikṣāpraṇayanāt, tanmūlācāravipannānāṁ satkārāt, prahāṇikānāmupabhogaparibhogāṇyanyatra pariṇāmanāt ubhaye'pi mūlāpattimāpadyante| iyamaṣṭamī||
āsāṁ ca mūlāpattīnāṁ sukhagrahaṇārthaṁ śāstrakāropadarśitāḥ saṁgrahakārikā ucyante-
ratnatrayasvaharaṇādāpatpārājikā matā|
saddharmasya pratikṣepād dvitīyā muninoditā||
duḥśīlasyāpi vā bhikṣoḥ kāṣāyastainyatāḍanāt|
cārake vā vinikṣepādapapravrājanena ca||
pañcānantaryakaraṇānmithyādṛṣṭigraheṇa ca|
grāmādibhedanādvāpi mūlāpattirjinoditā||
śūnyatāyāśca kathanātsattveṣvakṛtabuddhiṣu|
buddhatvaprasthitānāṁ tu saṁbodhervinivartanāt||
prātimokṣaṁ parityājya mahāyāne niyojanāt|
śiṣyayānaṁ na rāgādiprahāṇāyeti vā grahāt||
pareṣāṁ grahaṇādvāpi punaḥ svaguṇakāśanāt|
parapaṁsanato lābhasatkāraślokahetunā||
gambhīrakṣāntiko'smīti mithyaiva kathanātpunaḥ|
daṇḍāpayedvā śramaṇān dadyādvā śaraṇatrayāt||
gṛhṇīyāddīyamānaṁ vā śamathatyājanātpunaḥ|
pratisaṁlīnabhogaṁ ca svādhyāyiṣu nivedanāt||
mūlā āpattayo hyetā mahānarakahetavaḥ|
āryasyākāśagarbhasya svapne deśyāḥ puraḥsthitaiḥ||
bodhicittaparityāgādyācakāyāpradānataḥ|
tīvramātsaryalobhābhyāṁ krodhādvā sattvatāḍanāt||
prasādyamāno yatnena sattveṣu na titikṣate|
kleśātparānuvṛttyā vā saddharmābhāsavarṇanāt||iti||
tasminneva sūtre samuddharaṇamāsāmuktam||
śikśāsamuccaye'pi bodhisattvānāṁ karaṇīyamupadiṣṭamiti tadapi nirūpaṇīyamityāha-
śikṣāsamuccayo'vaśyaṁ draṣṭavyaśca punaḥ punaḥ|
vistareṇa sadācāro yasmāttatra pradarśitaḥ||105||
śikśāsamuccayo'pi svayamebhireva kṛtaḥ| avaśyaṁ niyamena| draṣṭavyaḥ punaḥ punarasakṛt| abhyasanīya iti bhāvaḥ| kutaḥ ? yasmāt satāṁ bodhisattvānām| ācaraṇamācāra itikartavyatā| tatra śikṣāsamuccaye| vistareṇa prabandhena| pradarśitaḥ vispaṣṭīkṛtya prakāśitaḥ, tasmāt||
yadi tasyābhyāse'śaktiḥ, tadā-
saṁkṣepeṇāthavā tāvatpaśyetsūtrasamuccayam|
nānāsūtraikadeśānāṁ vā samuccayamebhireva kṛtaṁ saṁkṣepeṇa paśyet vyavalokayet granthato'rthato vā| atrāpi pūrvakameva prayojanam|| yadi vā-
āryanāgārjunābaddhaṁ dvitīyaṁ ca prayatnataḥ||106||
āryanāgārjunapādairnibaddhaṁ dvitīyaṁ śikṣāsamuccayaṁ sūtrasamuccayaṁ ca paśyet prayatnataḥ ādarataḥ| yadiha na dṛśyate, tat tatra dṛśyate iti bhāvaḥ||
niyamena śikṣādarśane'pi sākalyena sarveṣāmupayogamāha-
yato nivāryate yatra yadeva ca niyujyate|
tallokacittarakṣārthaṁ śikṣāṁ dṛṣṭvā samācaret||107||
yato heyādakaraṇīyānnivāryate, na karaṇīyametaditi pratiṣidhyate| yatra śikśāsamuccaye sūtrasamuccaye vā| yadeva karma kartavyatayā niyujyate vidhīyate, tat prasiddhaṁ vihitaṁ vā| lokānāṁ cittamāśayaḥ tasya rakṣārtham, tadyathā vikopitaṁ na syāt| śikṣāṁ dṛṣṭvā śikṣāsamuccayādiṣu| pratipādaṁ samācaret, yatra yadyathā yujyate, tatra tathā vyavaharet| anyathā arthasaṁmūḍhavyavahārasya āpattikaśmalatā syāt||
etāvatā ātmabhāvasya śuddhirākhyātā| yadāha-
ātmabhāvasya kā śuddhiḥ pāpakleśaviśodhanam|
saṁbuddhoktyanusāreṇa yatnābhāve tvapāyagaḥ||iti||
[śikṣā. sa. kārikā-19]
yaduktam-sadā smṛtisaṁprajanyacāriṇā bhavitavyamiti, tataḥ smṛteḥ svanāmnaiva svarūpaṁ pratītam| saṁprajanyasya tu na jñāyate kīdṛśamiti, tatsvarūpapratipattaye prāha-
etadeva samāsena saṁprajanyasya lakṣaṇam|
yatkāyacittāvasthāyāḥ pratyavekṣā muhurmuhuḥ||108||
yatkāyāvasthāyāḥ cittāvasthāyāśca sarveryāpatheṣu pratyavekṣā nirūpaṇaṁ sarvavāraṁ yathā pratipāditaṁ prāk||
sarvametaduktaśikṣākauśalaṁ karmaṇā niṣpādayitavyaṁ na vacanamātreṇeti niyamayitumāha-
kāyenaiva paṭhiṣyāmi vākpāṭhena tu kiṁ bhavet|
cikitsāpāṭhamātreṇa rogiṇaḥ kiṁ bhaviṣyati||109||
manaḥpūrvaṁgamatvāt kāyavyāpārasya, so'pyanenaiva pratipāditaḥ| pratipattyā sarvaṁ saṁpādayiṣyāmi, na tu śabdamātraghoṣaṇayā niṣphalatvāditi bodhisattvena yatitavyam| kathamiva ? vaidyakaśāstrādhyayanamātreṇa tatkriyāmakurvato vyādhigrastasya kiṁ phalaṁ niṣpatsyate ? tāvanmātreṇa rogasya tasyāvinivṛtteḥ| na kiṁciditi bhāvaḥ| tasmāt sarvametat kriyānuṣṭhānena niṣpādayitavyamiti||
iti prajñākaramativiracitāyāṁ bodhicaryāvatārapañjikāyāṁ
saṁprajanyarakṣaṇaṁ nāma pañcamaḥ paricchedaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4889