The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
śālendrarājapūrvayogaparivarto dvitīyaḥ |
atha khalu bhagavāṁstasyāṁ velāyāṁ candraprabhasya kumārabhūtasya etadeva pūrvayogaparivartaṁ bhūyasyā mātrayā gāthābhigītena vistareṇa saṁprakāśayati sma -
smarati daśabalāna ṣaṣṭikoṭī
purimabhave nivasiṁsu gṛdhrakūṭe |
puri mama caramāṇu bodhicaryā-
mima varaśānta samādhi deśayiṁsu || 1 ||
teṣāṁ paścimako āsīllokanāthaḥ prabhaṁkaraḥ |
śālendrarāja nāmena sa mayā paripṛcchitaḥ || 2 ||
ahaṁ ca kṣatriyo āsaṁ rājaśreṣṭho mahīpatiḥ |
maṁma co śata putrāṇāṁ pañcābhūvannanūnakāḥ || 3 ||
koṭīmayā vihāraṇāṁ tasya buddhasya kāritā |
candanasya viśiṣṭasya kecidratnamayā abhūta || 4 ||
priyo manāpaśca bahujanasya
bhīṣmottaro nāma abhūṣi rājā |
akārṣi buddhasya viśiṣṭapūjā
aṣṭādaśavarṣasahasrakoṭyaḥ || 5 ||
jinasya tasya dvipadottamasya
śālendrarājasya vināyakasya |
ṣaṭūsaptativarṣasahasrakoṭiyo
āyustadā āsi aninditasya || 6 ||
niyutāntaśītisahasra śrāvakāṇāṁ
traividya ṣaḍabhijña jitendriyāṇām |
kṣīṇāsravāṇāntimadehadhāriṇāṁ
saṁghastadā āsi narottamasya || 7 ||
bahuprakārā mayi tasya pūjā
kṛtā jinasya dvipadottamasya |
arthāya lokasya sadevakasya
imaṁ samādhiṁ pratikāṅtā sadā || 8 ||
saputradāreṇa mi pravrajitvā
śālendrarājasya jinasya antike |
caturdaśavarṣasahasrakoṭiyo
ayaṁ samādhiḥ paripṛcchito mayā || 9 ||
aśīti gāthā niyutā sahasrā-
ṇyanye ca koṭīśata bimbarāṇām |
tasyodgṛhītaḥ sugatasya antikā-
ditaḥ samādheḥ parivarta eṣaḥ || 10 ||
hastā śirā bhārya tathaiva putrā
ratnaṁ prabhūtaṁ tatha khādyabhojyam |
na kiṁci dravyaṁ mi na tyaktapūrvam
ima samādhiṁ pratikāṅkṣatā varam || 11 ||
smarāmi buddhāna sahasrakoṭiyo
taduttare yattika gaṅgavālukāḥ |
yehi sthihitvā iha gṛdhrakūṭe
ayaṁ samādhirvaru śānta deśitaḥ || 12 ||
sarve ca śākyarṣabhanāmagheyāḥ
sarveṣu co rāhula nāma putrāḥ |
ānandanāmā paricārakāśca
kapilāhvayāḥ pravrajitāśca sarve || 13 ||
agreyugaṁ kolitaśāriputrā
samanāma sarve ca abhūṣi tāyinaḥ |
samanāmikā co tada lokadhātuḥ
sarve'pi cotpanna kaṣāyakāle || 14 ||
sarve mayā satkṛta te narendrā
imāṁ carantena mi bodhicārikām |
yāvanti co kāci jināna pūjā
sarvā kṛtā etu samādhimeṣatā || 15 ||
pratipattiya eṣa samādhi labhyate
bahuprakārā pratipattiruktā |
guṇeṣu sarveṣu pratiṣṭhitasya
na durlabhastasya samādhireṣaḥ || 16 ||
raseṣvagṛdhrasya alolupasya
kuleṣvasaktasya anīrṣukasya |
matrīvihārasya amatsarasya
na durlabhastasya samādhireṣaḥ || 17 ||
satkāralābheṣu anarthikasya
ājīvaśuddhasya akiṁcanasya |
viśuddhaśīlasya viśāradasya
na durlabhastasya samādhireṣaḥ || 18 ||
ārabdhavīryasya atandritasya
raṇyādhimuktasya dhute sthitasya |
nairātmyakṣāntīya pratiṣṭhitasya
na durlabhastasya samādhireṣaḥ || 19 ||
sudāntacittasya anuddhatasya
īryāya caryāya pratiṣṭhitasya |
tyāgādhimuktasya amatsarasya
na durlabhastasya samādhireṣaḥ || 20 ||
anuvyañjanalakṣaṇā buddhadharmā
ye'ṣṭādaśā kīrtita nāyakena |
balāviśāradya na tasya durlabhā
dhāreti yaḥ śāntamimaṁ samādhim || 21 ||
buddhena ye cakṣuṣa dṛṣṭa sattvā-
sta ekakālasmi bhaveyu buddhāḥ |
teṣaika ekasya bhaveyurāyuḥ
acintiyākalpasahasrakoṭiyaḥ || 22 ||
teṣaika ekasya śiro bhaveyuḥ
sarvu samudreṣu yathaiva vālukāḥ |
yāvanti te sarva śiro bhaveyuḥ
śire śire jihva bhaveyu tāttikāḥ || 23 ||
te tasya sarve bhaṇi ānuśaṁsā
yo gātha dhāreyya itaḥ samādhitaḥ |
na kiṁcimātraṁ parikīrtitaṁ bhavet
kiṁ vā punaryo hi śikṣitva dhāraye || 24 ||
dhūtān samādāya guṇāṁśca vartate
spṛhenti devāsurayakṣaguhyakāḥ |
rājāna bhonti anuyātru tasya
dhāreti yaḥ śānta samādhi durlabham || 25 ||
parigṛhīto bhavati jinebhi-
rdevāśca nāgāḥ sada ānuyātrāḥ |
pratyarthikāstasya śriya no sahanti
dhāreti yaḥ śānta samādhi durlabham || 26 ||
anantu tasya pratibhānu bhoti
ananta sūtrāntasahasra bhāṣate |
na tasya viṣṭhā nu kadāci bhoti
dhāreti yaḥ śāntamimaṁ samādhim || 27 ||
drakṣyanti buddhamamitābhu nāyakaṁ
sukhāvatīṁ cāpyatha lokadhātum |
ye paścime kāli mahābhayānake
samādhi śrutvā imu dhārayeyuḥ || 28 ||
prakāśayitvā imu ānuśaṁsā
adhyeṣate śāstu svayaṁ svayaṁbhūḥ |
parinirvṛtasya mama paścikāle
samādhi dhāretha imaṁ viśuddham || 29 ||
ye keci buddhā daśasu diśāsu
atītakāle'pi ca pratyutpannāḥ |
sarve jinā atra samādhiśikṣitā
budhyanti bodhiṁ virajāmasaṁskṛtām || 30 ||
iti śrīsamādhirāje śālendrarāja(pūrvayoga)parivarto nāma dvitīyaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/4748