The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
3 prabhākarī nāma tṛtīyā bhūmiḥ |
vajragarbho bodhisattva āha - yo'yaṁ bhavanto jinaputrā bodhisattvo dvitīyāyāṁ bodhisattvabhūmau supariśodhitādhyāśayastṛtīyāṁ bodhisattvabhūmimākramati, sa daśabhiścittāśayamanaskārairākramati | katamairdaśabhiḥ ? yaduta śuddhacittāśayamanaskāreṇa ca sthiracittāśayamanaskāreṇa ca nirviccittāśayamanaskāreṇa ca avirāgacittāśayamanaskāreṇa ca avinivartacittāśayamanaskāreṇa ca dṛḍhacittāśayamanaskāreṇa ca uttaptacittāśayamanaskāreṇa ca atṛptacittāśayamanaskāreṇa ca udāracittāśayamanaskāreṇa ca māhātmyacittāśayamanaskāreṇa ca | ebhirdaśabhiścittāśayamanaskārairākramati | sa khalu punarbhavanto jinaputrā bodhisattvastṛtīyāyāṁ bodhisattvabhūmau sthito'nityatāṁ ca sarvasaṁskāragatasya yathābhūtaṁ pratyavekṣate, duḥkhatāṁ ca aśubhatāṁ ca anāśvāsikatāṁ ca vipralopatāṁ ca acirasthitikatāṁ ca kṣaṇikotpādanirodhatāṁ ca pūrvantāsaṁbhavatāṁ ca aparāntāsaṁkrāntitāṁ ca pratyutpannāvyavasthitatāṁ ca sarvasaṁskāragatasya pratyavekṣate | sa evaṁbhūtaṁ sarvasaṁskāragataṁ saṁpaśyannanabhisaraṁ nirākrandaṁ saśokaṁ saparidevaṁ sopāyāsaṁ priyāpriyavinibaddha duḥkhadaurmanasyopāyāsābahulamasaṁnicayabhūtaṁ rāgadveṣamohāgnisaṁpradīptamanekavyādhivivardhitaṁ ca ātmabhāvaṁ saṁpaśyan bhūyasyā mātrayā sarvasaṁskārebhyaścittamuccālayati, tathāgatajñāne ca saṁpreṣayati | sa tathāgatajñānasyācintyatāṁ ca samanupaśyati, atulyatāṁ ca aprameyatāṁ ca durāsadatāṁ ca asaṁspṛṣṭatāṁ ca nirupadravatāṁ ca nirupāyāsatāṁ ca abhayapuragamanīyatāṁ ca apunarāvṛttitāṁ ca bahujanaparitrāṇatāṁ ca samanupaśyati | sa evamapramāṇatāṁ ca tathāgatajñānasya samanupaśyan evaṁ bahūpadravatāṁ ca sarvasaṁskāragatasya vyupaparīkṣamāṇo bhūyasyā mātrayā sattvānāmantike daśa cittāśayānupasthāpayati | katamān daśa? yaduta anāthātrāṇāpratiśaraṇacittāśayatāṁ ca nityadaridrapratiśaraṇacittāśayatāṁ ca rāgadveṣamohāgnisaṁpradīptapratiśaraṇacittāśayatāṁ ca bhavacārakāvaruddhapratiśaraṇacittāśayatāṁ ca satatasamitaklaśagahenāvṛtaprasuptapratiśaraṇacittāśayatāṁ ca vilokanasamarthapratiśaraṇacittāśayatāṁ ca kuśaladharmacchandarahitapratiśaraṇacittāśayatāṁ ca buddhadharmapramuṣitapratiśaraṇacittāśayatāṁ ca saṁsārasrotonuvāhipratiśaraṇacittāśayatāṁ ca mokṣopāyapraṇaṣṭapratiśaraṇacittāśayatāṁ ca | imān daśa cittāśayanupasthāpayati ||
sa evaṁ bahūpadravaṁ sattvadhātuṁ samanupaśyan evaṁ vīryamārabhate - mayaivaite sattvāḥ paritrātavyāḥ parimocayitavyāḥ paritoṣayitavyāḥ saṁropayitavyā vinetavyāḥ parinirvāpayitavyā iti | sa evaṁ nirvidanugataśca sarvasaṁskāragatyā upekṣānugataśca sarvasattveṣu anuśaṁsānugataśca sarvajñajñāne tathāgatajñānapratiśaraṇaḥ sarvasattvaparitrāṇāyābhiyuktaḥ evaṁ vyupaparīkṣate - katamena khalu upāyamārgeṇa śakyā ime sattvā evaṁ bahuduḥkhopakleśaprapatitā abhyuddhartum, atyantasukhe ca nirvāṇe pratiṣṭhāpayitum, sarvadharmaniḥsaṁśayatāṁ cānuprāpayitumiti? tasya bodhisattvasyaivaṁ bhavati - nānyatra anāvaraṇavimokṣajñānasthānāt | tacca anāvaraṇajñānavimokṣasthānam nānyatra sarvadharmayathāvadavabodhāt | sa ca sarvadharmayathāvadavabodho nānyatra apracārānutpādacāriṇyāḥ prajñāyāḥ | sa ca prajñāloko nānyatra dhyānakauśalyaviniścayabuddhipratyavekṣaṇāt | tacca dhyānakauśalyaviniścayabuddhipratyavekṣaṇaṁ nānyatra śrutakauśalyāditi ||
sa evaṁ pratyavekṣitajñāno bhūyasyā mātrayā saddharmaparyeṣaṇābhiyukto viharati | rātridivaṁ dharmaśravaṇārthiko dharmakāmātṛptāpratiprasrabdho buddhardharmaparyeṣṭihetoḥ | dharmārāmo dharmarato dharmapratiśaraṇo dharmanimno dharmapravaṇo dharmaprāgbhāro dharmaparāyaṇo dharmalayano dharmatrāṇo dharmānudharmacārī | sa evaṁ buddhadharmaparyeṣaṇābhiyukto nāsti tatkiṁcid dravyavittajātaṁ vā dhanadhānyakośakoṣṭhāgārajātaṁ vā hiraṇyasuvarṇamaṇimuktāvajravaiḍūryaśaṅkhaśilāpravālajātarūparajatajātaṁ vā yāvatsarvāṅgapratyaṅgaparityāgo vā yanna parityajati tayā dharmakāmatayā | na ca tasmādduṣkarasaṁjñī bhavati anyatra tasminneva dharmabhāṇakapudgale duṣkarasaṁjñī bhavati yo'syaikadharmapadamapi deśayati | sa dharmahetornāsti tatkiṁcidupātaṁ bāhyaṁ vastu yanna parityajati | nāsti tatkiciṁdādhyātmikaṁ vastu yanna parityajati | nāsti tatkiṁcidguruparicaryopasthānaṁ yannopādatte | nāsti sā kācid mānābhimānotsarganirmāṇopacāratā yāṁ nopādatte | nāsti sā kācitkāyikī pīḍā yāṁ nopādatte | sa citro bhavatyaśrutadharmapada śravaṇena, na tveva trisāhasramahāsāhasralokadhātupratimena ratnarāśipratilambhena | sa citro bhavatyekasubhāṣitagāthāśravaṇena na tveva cakravartirājyapratilambhena | sa citro bhavatyaśrutadharmapadaśravaṇena bodhisattvacaryāpariśodhanena na tveva śakratvabrahmatvapratilambhena bahukalpaśatasahasraparyavasānena | sacedidaṁ kaścidevaṁ brūyāt - evamahaṁ tulyamidaṁ dharmapadaṁ samyaksaṁbuddhopanītaṁ bodhisattvacaryāpariśodhanaṁ saṁśrāvayeyam, sacettvaṁ mahatyāmagnikhadāyāṁ saṁprajvalitāyāmekajvālībhūtāyāmātmānaṁ prapātayeḥ, mahāntaṁ ca duḥkhavedanopakramaṁ svaśarīreṇopādadyā iti | tasyaivaṁ bhavati - utsahe'hamekasyāpi dharmapadasya samyaksaṁbuddhopanītasya bodhisattvacaryāpariśodhanasyārthāya trisāhasramahāsāhasralokadhātāvagniparipūrṇe brahmalokādātmānamutsraṣṭum, kiṁ punaḥ prākṛtāyāṁ agnikhadāyām | api tu khalu punaḥ sarvairnirayāpāyaduḥkhasaṁvāsairapyasmābhirbuddhadharmāḥ paryeṣitavyāḥ, kiṁ punarmanuṣyaduḥkhasaṁvāsairiti | sa evaṁrūpeṇa vīryārambheṇa dharmān paryeṣate | yathāśruteṣu dharmeṣu ca yoniśaḥ pratyavakṣeṇajātīyo bhavati | tāṁśca dharmān śrutvā svacittanidhyaptyā eko rahogata evaṁ mīmāṁsate - dharmānudharmapratipattyā ime buddhadharmā anugantavyā na kevalaṁ vākkarmapariśuddhyeti | so'syāṁ prabhākaryāṁ bodhisattvabhūmau sthito bodhisattvo dharmānudharmapratipattihetorviviktaṁ kāmairviviktaṁ pāpakairakuśaladharmaiḥ savitarkaṁ savicāraṁ vivekajaṁ prītisukhaṁ prathamaṁ dhyānamupasaṁpadya viharati | sa vitarkavicārāṇāṁ vyupaśamādadhyātmasaṁprasādāccetasa ekotībhāvādavitarkamavicāraṁ samādhijaṁ prītisukhaṁ dvitīyaṁ dhyānamupasaṁpadya viharati | sa prītervirāgādupekṣako viharati smṛtimān saṁprajānan | sukhaṁ ca kāyena pratisaṁvedayati yattadāryā ācakṣante - upekṣakaḥ smṛtimān | sukhavihārī niṣprītikaṁ tṛtīyaṁ dhyānamupasaṁpadya viharati | sa sukhasya ca prahāṇādduḥkhasya ca prahāṇātpūrvameva ca saumanasyadaurmanasyayorastaṁgamādaduḥkhāsukhamupekṣāsmṛtipariśuddhaṁ caturthaṁ dhyānamupasaṁpadya viharati | sa sarvaśo rūpasaṁjñānāṁ samatikramāt pratighasaṁjñānāmastaṁgamānnānātvasaṁjñānāmamanasikārādanantakamākāśamityākāśānantyāyatanamupasaṁpadya viharati | sa sarvaśa ākāśānantyāyatanasamatikramādanantaṁ vijñānamiti vijñānānantyāyatanamupasaṁpadya viharati | sa sarvaśo vijñānānantyāyatanasamatikramānnāsti kiṁcidityākiṁcanyāyatanamupasaṁpadya viharati | sa sarvaśa ākiṁcanyāyatanasamatikramānnaivasaṁjñānāsaṁjñāyatanamupasaṁpadya viharati tenānabhiratipadasthānena nānyatra dharmānudharmapratipattimupādāya | sa maitrīsahagatena cittena vipulena mahadgatenādvayenāpramāṇenāvaireṇāsapatnenānāvaraṇenāvyābādhena sarvatrānugatena dharmadhātuparame loke ākāśadhātuparyavasāne sarvāvantaṁ lokaṁ spharitvopasaṁpadya viharati | evaṁ karuṇāsahagatena cittena | muditāsahagatena cittena | upekṣāsahagatena cittena viharati ||
so'nekavidhāṁ ṛddhividhiṁ pratyanubhavati | pṛthivīmapi kampayati | eko'pi bhūtvā bahudhā bhavati | bahudhāpi bhūtvaiko bhavati | āvirbhāvaṁ tirobhāvamapi pratyanubhavati | tiraḥkuḍyaṁ tiraḥprākāraṁ parvatamapyasajjan gacchati tadyathāpi nāma ākāśe | ākāśe'pi paryaṅkena krāmati tadyathāpi nāma pakṣiśakuniḥ | pṛthivyāmapyunmajjananimajjanaṁ karoti tadyathāpi nāma udake | udake'pyamañjan gacchati tadyathāpi pṛthivyām | dhūmayati prajvalati, tadyathāpi nāma mahānagniskandhaḥ | svakāyādapi mahāvāridhārā utsṛjati tadyathāpi nāma mahāmeghaḥ | yābhirvāridhārābhirayaṁ trisāhasramahāsāhasro lokadhāturādīptaḥ pradīptaḥ saṁprajvalito'gninā ekajvālībhūto nirvāpyate | imāvapi candrasūryāvevaṁmaharddhikau evaṁmahānubhāvau pāṇinā parāmṛśati parimārṣṭi yāvadbrahmalokamapi kāyena vaśaṁ vartayati ||
sa divyena śrotradhātunā [viśuddhenā]tikrāntamānuṣyakena ubhayān śabdān śṛṇoti divyān mānuṣyākān, sūkṣmānaudārikāṁśca | ye dūre'ntike vā antaśo daṁśamaśakakīṭamakṣikāṇāmapi śabdān śṛṇoti | [eṣā divyaśrotrābhijñā] ||
sa parasattvānāṁ parapudgalānāṁ cetasaiva cittaṁ yathābhūtaṁ prajānāti | sarāgaṁ cittaṁ sarāgacittamiti yathābhūtaṁ prajānāti | virāgaṁ cittaṁ virāgacittamiti prajānāti | sadoṣaṁ...vigatadoṣaṁ...samohaṁ...vigatamohaṁ...sakleśaṁ...niḥkleśaṁ...parīttaṁ...vipulaṁ..-.mahadgataṁ...apramāṇaṁ...saṁkṣiptaṁ...[vistīrṇaṁ]...samāhitaṁ...asamāhitaṁ...vimuktaṁ...avimuktaṁ...sāṅganam...anaṅganam...audārikaṁ cittamaudārikacittamiti yathābhūtaṁ prajānāti | anaudārikaṁ cittamanaudārikaṁ cittamiti yathābhūtaṁ prajānāti | iti parasattvānāṁ parapudgalānāṁ cetasaiva cittaṁ yathābhūtaṁ prajānāti | [ityeṣā paracittajñānāmijñā] ||
so'nekavidhaṁ pūrvanivāsamanusmarati | ekāmapi jātimanusmarati | dve tisraścatasraḥ pañca daśa viṁśatiḥ triṁśataṁ catvāriṁśataṁ pañcāśataṁ jātiśatamanusmarati | anekānyapi jātiśatāni | anekānyapi jātiśatasahasrāṇi | saṁvartakalpamapi vivartakalpamapi | anekānapi saṁvartavivartakalpānapyanusmarati | kalpaśatamapi kalpasahasramapi kalpakoṭīmapi kalpakoṭīśatamapi kalpakoṭīsahasramapi kalpakoṭīśatasahasramapi yāvadanekānyapi kalpakoṭīniyutaśatasahasrāṇyanusmarati - amutrāhamāsaṁ evaṁnāmā | evaṁgotraḥ evaṁjātiḥ evamāhāra evamāyuḥpramāṇaḥ evaṁ cirasthitikaḥ evaṁ sukhaduḥkhapratisaṁvedī | so'haṁ tataścyuto'tropapannaḥ | tataścyuta ihopapannaḥ | iti sākāraṁ soddeśaṁ sanimittamanekavidhaṁ pūrvanivāsamanusmarati | [eṣā pūrvanivāsānusmṛtyabhijñā] ||
sa divyena cakṣuṣā viśuddhenātikrāntamānuṣyakeṇa sattvān paśyati cyavamānānupapadyamānān suvarṇān durvarṇān sugatān durgatān praṇītān hīnān | yathākarmopagān sattvān yathābhūtaṁ prajānāti - ime bhavantaḥ sattvāḥ kāyaduścaritena samanvāgatā vāgduścaritena samanvāgatā [manoduścaritena samanvāgatāḥ] | āryāṇāmapavādakā mithyādṛṣṭayaḥ mithyādṛṣṭikarmasamādānahetostaddhetuṁ tatpratyayaṁ kāyasya bhadātparaṁ maraṇādapāyadurgativinipātanirayeṣūpapadyante | ime punarbhavantaḥ sattvāḥ kāyasucaritena samanvāgatā [vāksucaritena samanvāgatā manaḥsucaritena samanvāgatā] āryāṇāmanapavādakāḥ | samyagdṛṣṭikarmasamādānahetostaddhetuṁ tatpratyayaṁ kāyasya bhedāt paraṁ maraṇātsugatau svarge devalokeṣūpapadyanta iti |[prajānāti | evaṁ] divyena cakṣuṣā viśuddhenātikrāntamanuṣyeṇa sākāraṁ soddeśaṁ sanimittaṁ sattvān paśyati | cyavamānānupapadyamānān...yathābhūtaṁ paśyati ||
sa imāni dhyānāni vimokṣān samādhīn samāpattīśca samāpadyate, vyuttiṣṭhete | na ca teṣāṁ vaśenopapadyate'nyatra yatra bodhyaṅgaparipūriṁ paśyati tatra saṁcintya praṇidhānavaśenopapadyate | tatkasya hetoḥ? tathā hi tasya bodhisattvasyopāyakauśalyābhinirhatā cittasaṁtatiḥ ||
tasya asyāṁ prabhākaryāṁ bodhisattvabhūmau sthitasya bodhisattvasya bahavo buddhā ābhāsamāgacchanti | peyālaṁ | pariṇāmayati | tāṁśca tathāgatānarhataḥ samyaksaṁbuddhān paryupāste | teṣāṁ ca dharmadeśanāṁ satkṛtya śṛṇoti udgṛhṇāti dhārayati | śrutvā ca yathābhajamānaṁ pratipattyā samādayati | sa sarvadharmāṇāmasaṁkrāntitāṁ ca avināśitāṁ ca pratītya pratyayatayā vyavalokayati ||
tasya bhūyasyā mātrayā sarvāṇi kāmabandhanāni tanūni bhavanti | sarvāṇi rūpabandhanāni sarvāṇi bhavabandhanāni sarvāṇyavidyābandhanāni tanūni bhavanti | dṛṣṭikṛtabandhanāni ca pūrvameva prahīṇāni bhavanti | tasya asyāṁ prabhākaryāṁ bodhisattvabhūmau sthitasya bodhisattvasya...peyālaṁ...anupacayaṁ mithyārāgaḥ prahāṇaṁ gacchati anupacayaṁ mithyādoṣaḥ prahāṇaṁ gacchati, anupacayaṁ mithyāmohaḥ prahāṇaṁ gacchati | tāni cāsya kuśalamūlānyuttapyante pariśuddhyanti karmaṇyāni ca bhavanti | tadyathāpi nāma bhavanto jinaputrāstadeva jātarūpaṁ kuśalasya karmārasya hastagataṁ tulyadharaṇameva pramāṇenāvatiṣṭhate, evameva bhavanto jinaputrā bodhisattvasya asyāṁ prabhākaryāṁ bodhisattvabhūmau sthitasya anekān kalpān yāvadanekāni kalpakoṭiniyutaśatasahasrāṇi....prahāṇaṁ gacchanti | tasya bhūyasyā mātrayā kṣāntisauratyāśayatā ca pariśuddhyati, sākhilyamādhuryāśayatā ca akopyāśayatā ca akṣubhitāśayatā ca alubhitāśayatā ca anunnāmavanāmāśayatā ca sarvakṛtapratikṛtānāṁ niḥkāṅkṣāśayatā ca sattvakṛtapratikṛtānāṁ kāṅkṣāśayatā ca aśāṭhyamāyāvitāśayatā ca agahanāśayatā ca pariśuddhyati | tasya caturbhyaḥ saṁgrahavastubhyo'rthacaryā atiriktatamā bhavati | daśabhyaḥ pāramitābhyaḥ kṣāntipāramitā atiriktatamā bhavati | na ca pariśeṣāsu na samudāgacchati yathābalaṁ yathābhajamānam | iyaṁ bhavanto jinaputrā bodhisattvasya prabhākarī nāma tṛtīyā bodhisattvabhūmiḥ samāsanirdeśataḥ, yasyāṁ pratiṣṭhito bodhisattvo bhūyastvena indro bhavati devarājastridaśādhipatiḥ kṛtī prabhuḥ sattvānāṁ kāmarāgavinivartanopāyopasaṁhārāya kuśalaḥ sattvān kāmapaṅkādabhyuddhartum, yacca kiṁcit...peyālaṁ...yathārūpeṇa vīryārambheṇa ekakṣaṇalavamuhūrtena samādhiśatasahasraṁ ca pratilabhate...||
prabhākarī nāma tṛtiyā bhūmiḥ ||
Links:
[1] http://dsbc.uwest.edu/node/3975