Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 7 dūraṁgamā nāma saptamī bhūmiḥ

7 dūraṁgamā nāma saptamī bhūmiḥ

Parallel Devanagari Version: 
७ दूरंगमा नाम सप्तमी भूमिः [1]

7 dūraṁgamā nāma saptamī bhūmiḥ |

upakramagāthāḥ |

atha vividharucirameghān marudgaṇo'bhikiriṣu vegaprāptāḥ |

pravyāharanti madhurā girivara śubha prītisaṁpūrṇāḥ || 1 ||

sādhu varatīkṣṇacittā guṇaśatasamupetajñānavaśavartim |

varacaraṇaṁ parituṣṭaṁ jagahitavarapuṇḍarīkāṇām || 2 ||

tada pravaramatulamābhā maheśvarāḥ khegatā naravarasya |

vararuciragandhameghānabhikiri kleśaughamapahartum || 3 ||

pravyāharanti madhuraṁ marudgaṇā harṣakararuciraghoṣāḥ |

paramasulabdhalābhāḥ śrutu yairayu bhūminirdeśaḥ || 4 ||

tūrya madhuraghoṣayukta marukanyāḥ prīṇitamanobhiḥ |

sucarasugatānubhāvādvaracaririyamīdṛśī proktā || 5 ||

sumanī sucaraṇaśreṣṭhaḥ sudānta damakāna lokamahitānām |

atikramya sarvalokaṁ lokacariṁ darśayī sūkṣmām || 6 ||

darśenti kāya vividhān kāyākāyāṁśca dharmatopetāḥ |

śamathaḥ samitivibhakto bhaṇati ghoṣaṁ na cākṣaraṁ ravati || 7 ||

kṣetraśatamākramante pūjenti nāyakān paramapūjiyān |

ātmajanitakṣetrasaṁjñā vidhunitvā jñānavaśavartī || 8 ||

paripācayanti sattvānna cātmaparasaṁjña sarvaśa upenti |

śubha saṁcinanti pravaraṁ na cāpi śubhasaṁcayaniketāḥ || 9 ||

rāgarajadoṣamohaiḥ paśyitva sarvaloka jvalamānān |

varjeti sarvasaṁjñā vīryaṁ varamārabhī kṛpayā || 10 ||

marukanyā devasaṁghāśca pūjentā varasvaram |

tūṣṇīṁbhāvaratāḥ sarve prekṣante puruṣarṣabham || 11 ||

pariṣadviprasanneyamavocat sugatātmajam |

saptamyā bhūmerākārān nirdiśasva guṇākara || 12 ||

upasaṁhāragāthāḥ |

gambhīrajñāna paramārthapadānusārī

ṣaḍbhūminiścitamatiḥ susamāhitātmā |

prajñāmupāya yugapadyabhinirharanto

bhūmyākramanti vidu saptami caryaśreṣṭhām || 13 ||

śūnyānimittapraṇidhīkṛpamaitrayuktā

buddhānudharma sugatānuga pūjayantaḥ |

jñānena śubhamahapuṇyabalebhyatṛptā-

stāmākramanti vidu saptami bhūmideśam || 14 ||

traidhātukena adhivāsa vivekaprāptāḥ

śāntaśca kleśabalaśāntijagābhikāṅkṣī |

pratibhāsa māya supinādvayadharmacārī

kṛpa darśayanti vidu saptamimākramanti || 15 ||

śodhenti kṣetra khasamāśaya nirvikalpā

jinalakṣanairupāgato'caladharmatāyām |

abhilāpyaghoṣavigatā jagatoṣaṇārthaṁ

kṣaṇajñāna cittasya jināna samosaranti || 16 ||

abhāsaprāpta iti dharma vicārayanti

ākrānta bhūmipravarāṁ jagadarthakārāḥ |

te atra bhūmyasthita sattvacarī anantān

vicinanti karma sugatān niyutāpramāṇān || 17 ||

kṣetrāṁśca naikavidhadharmatha kalpasaṁkhyān

adhimuktiāśaya ca cittavicitradhārān |

triyāṇadeśanamananta samosaranti

asmābhi sattva paripācayitavyametat || 18 ||

ye te jñānanicitā varamārgaprāptā

īryāpathaiścaturbhi prajñamupāyamuktāḥ |

sarvasmi cittakṣaṇi bodhiguṇānuprāptāḥ

paripūrayanti daśa pāramitāpradeśān || 19 ||

sarveṣu mārgakuśalasya ya eṣa dānaṁ

śīlaṁ ca kleśapraśamaṁ kṣamamakṣatitvam |

vīryaṁ ca bhūyu anu uttari ārabhante

mārge acalyataya dhyānaguṇānvitānām || 20 ||

anutpādakṣānti virajā varaprajña śreṣṭhā

parṇāmupāya praṇidhī bhuyu kāṅkṣi lakṣmī |

ato'mardayitva balajñānanitīraṇatvād

evaṁ khu bodhiguṇa sarvakṣaṇenupenti || 21 ||

ālambanātu prathamā guṇapāripūri

dvitīyā malāpanaya ūrdhva vibandhacchedam |

caturthāya mārgu samatākriya pañcamāya

anutpāda āhvaya viduḥ puna ṣaṣṭhavṛttiḥ || 22 ||

iha saptamīmupagatāḥ sakalaṁ guṇāni

praṇidhāna naikavividhānabhinirharanti |

kiṁ kāraṇaṁ yaduta jñānakriyābhyupenti

sā aṣṭamīprabhṛti sarvaviśuddhyupenti || 23 ||

duratikramā dūraṁgamā bahusthānakarmā

kṣetrāntaradvipathameva yathottaranti |

vicaranti saptasu alipta nṛpo yathaiva

mārgasthitā na puna sarvatikrānta dhīrāḥ || 24 ||

yada aṣṭamīmupagatāḥ puna jñānabhūmim

atikrānta cittaviṣaye sthita jñānakarme |

brahmā na pekṣati jagannaramānuṣātmā

evaṁ caranti vidu padmamivā aliptāḥ || 25 ||

atra sthitā vividhakleśamatikramanti

teṣāṁ na kleśacari no ca kṣayo'nuprāptiḥ |

mārgasthitā na tada kleśacariṁ caranti

saṁpūrṇa āśaya jinajña kṣayo na tāvat || 26 ||

ye laukikā vividhaśilpakriyāprayogā

ājāti sarvavidunā sthita śāstrajñāne |

dhyānā abhijña bala bhāvayanto'bhyupenti

bhūyaḥ samādhi vividhānabhinirharanti || 27 ||

atikrānta śravakacariṁ tatha pratyayānāṁ

sthita bodhisattvacaraṇe vidu apramāṇām |

pūrve hi āśayatayā iha jñānatāyā

nṛpatīsuto yatha vivṛddhabalopapetaḥ || 28 ||

gāmbhīryatāmupagatā bhuyu ārabhanti

cittaṁ nirodhupagatā na ca sākṣikriyāḥ |

yathā sāgare upagatāḥ sthita yānapātre

pratyakṣa sarva udake na ca yānahāniḥ || 29 ||

bhūyo upāyabalaprajñavarābhyupetā

durjñeyasarvajagajñānakriyāguṇāḍhyāḥ |

pūjenti buddha niyutā bhuyu śuddhibhāvā

yathā tadvibhūṣaṇavicitritu naikaratnaiḥ || 30 ||

atra sthitāna vidunāṁ varaprajña ābhā

śoṣenti tṛṣṇasalilaṁ yatha bhāskārābhāḥ |

te atra bhūmyupagatā vaśavartinaśca

bhonti kṛtī kuśala jñānaphalodeśaiḥ || 31 ||

ākāṅkṣamāṇa dṛḍhavīryabalābhyupetāḥ

koṭīnayūtaśata buddhasahasra pūrṇān |

paśyanti sarvadiśatāsu samāhitatvād

bhūyo'pyataḥ praṇidhiśreṣṭha guṇāprameyāḥ || 32 ||

durjñeyā sarvalokena vaśipratyekacāribhiḥ |

ityeṣā saptamī bhūmirupāyaprajñaśodhanā || 33 ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4012

Links:
[1] http://dsbc.uwest.edu/node/3990