Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 27 anuparīndanāparivartaḥ

27 anuparīndanāparivartaḥ

Parallel Devanagari Version: 
२७ अनुपरीन्दनापरिवर्तः [1]

27 anuparīndanāparivartaḥ|

atha khalu bhagavān śākyamunistathāgato'rhan samyaksaṁbuddha utthāya tasmāddharmāsanāt sarvāṁstān bodhisattvāan piṇḍīkṛtya dakṣiṇena pāṇinā ṛddhayabhisaṁskārapariniṣpannena dakṣiṇahasteṣvadhyālambya tasyāṁ velāyāmetadavocat-imāmahaṁ kulaputrā asaṁkhyeyakalpakoṭīnayutaśatasahasrasamudānītāmanuttarāṁ samyaksaṁbodhiṁ yuṣmākaṁ haste parindāmi anuparindāmi nikṣipāmi upanikṣipāmi| yathā vipulā vaistārikī bhavet, tathā yuṣmābhiḥ kulaputrāḥ karaṇīyam| dvaitīyakamapi traitīyakamapi bhagavān sarvāvantaṁ bodhisattvagaṇaṁ dakṣiṇena pāṇināadhyālambyaitadavocat-imāmahaṁ kulaputrā asaṁkhyeyakalpakoṭīnayutaśatasahasrasamudānītāmanuttarāṁ samyaksaṁbodhiṁ yuṣmākaṁ haste parindāmi anuparindāmi nikṣipāmi upanikṣipami| yuṣmābhiḥ kulaputra udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā deśayitavyā prakāśayitavyā| sarvasattvānāṁ ca saṁśrāvayitavyā| amātsaryo'haṁ kulaputrā aparigṛhītacitto viśārado buddhajñānasya dātā, tathāgatajñānasya svayaṁbhūjñānasya dātā| mahādānapatirahaṁ kulaputrāḥ| yuṣmābhirapi kulaputrā mamaivānuśikṣitavyam| amatsaribhirbhūtvemaṁ tathāgatajñānadarśanaṁ mahopāyakauśalyamāgatānāṁ kulaputrāṇāṁ kuladuhitṛṇāṁ ca ayaṁ dharmaparyāyaḥ saṁśrāvayitavyaḥ| ye ca aśrāddhāḥ sattvāste'smin dharmaparyāye samādāpayitavyāḥ| evaṁ yuṣmābhiḥ kulaputrāstathāgatānāṁ pratikāraḥ kṛto bhaviṣyati||

evamuktāste bodhisattva mahāsattva bhagavatā śākyamuninā tathāgatenārhatā samyaksaṁbuddhena mahatā prītiprāmodyena sphutā abhūvan| mahacca gauravamutpādya yena bhagavān śākyamunistathāgato'rhana samyaksaṁbuddhastenāvanatakāyāḥ praṇatakāyāḥ saṁnatakāyāḥ śirāṁsyavanāmya añjaliṁ pragṛhya sarva ekasvaranirghoṣeṇa bhagavantaṁ śākyamuniṁ tathāgatamarhantaṁ samyaksaṁbuddhametadūcuḥ- tathā bhagavan kariṣyāmo yathā tathāgata ājñāpayati| sarveṣāṁ ca tathāgatānāmājñāṁ kariṣyāmaḥ, paripūrayiṣyāmaḥ| alpotsuko bhagavān bhavatu yathāsukhavihārī| dvaitīyakamapi, traitīyakamapi sa sarvāvān bodhisattvagaṇa ekasvaranirghoṣeṇa evaṁ bhāṣate sma-alpotsuko bhagavān bhavatu yathāsukhavihārī| tathā bhagavan kariṣyāmo yathā tathāgata ājñāpayati| sarveṣāṁ ca tathāgatānāmājñāṁ paripūrayiṣyāmaḥ||

atha khalu bhagavān śākyamunistathāgato'rhan samyaksaṁbuddhaḥ sarvāṁstāṁstathāgatānarhataḥ samyaksaṁbuddhānanyebhyo lokadhātubhyaḥ samāgatān visarjayati sma| yathāsukhavihāraṁ ca teṣāṁ tathāgatānāmārocayati sma-yathāsukhaṁ tathāgatā viharantvarhantaḥ samyaksaṁbuddhā iti| taṁ ca tasya bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṁbuddhasya ratnastūpaṁ yathābhūmau sthāpayāmāsa| tasyāpi tathāgatasyārhataḥ samyaksaṁbuddhasya yathāsukhavihāramārocayāmāsa||

idamavocad bhagavānāttamanāḥ| te cāprameyā asaṁkhyeyāstathāgatā arhantaḥ samyaksaṁbuddhā anyalokadhātvāgatā ratnavṛkṣamūleṣu siṁhāsanopaviṣṭāḥ, prabhutaratnaśca tathāgato'rhan samyaksaṁbuddhaḥ sa ca sarvāvān bodhisattvagaṇaḥ, te ca viśiṣṭacāritrapramukhā aprameyā asaṁkhyeyā bodhisattva mahāsattvā ye pṛthivīvivarebhyo'bhyudgatāḥ, te ca mahāśrāvakāḥ tāśca catasraḥ parṣadaḥ, sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandanniti||

iti śrīsaddharmapuṇḍarīke dharmaparyāye'nuparīndanāparivarto nāma saptaviṁśatimaḥ samāptaḥ||

* * * * * *

ye dharmā hetuprabhavā hetuṁ teṣāṁ tathāgato hyavadat|

teṣāṁ ca yo nirodha evaṁ vādī mahāśramaṇaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4281

Links:
[1] http://dsbc.uwest.edu/node/4308