Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 12 jayoṣmāyatanaḥ

12 jayoṣmāyatanaḥ

Parallel Devanagari Version: 
१२ जयोष्मायतनः [1]

12 jayoṣmāyatanaḥ| atha khalu sudhanaḥ śreṣṭhidārako'parājitadhvajabodhisattvavimokṣajñānāvabhāsitaḥ acintyabuddhaviṣayavikurvitapratyakṣavihārī acintyabodhisattvavimokṣapratyakṣajñānābhijñaḥ acintyabodhisattvasamādhijñānāvabhāsitacittaḥ sarvakālasamavasaraṇasamādhijñānāvabhāsapratilabdhaḥ sarvasaṁjñāsaṁgatasamavasaraṇasamādhiviṣayāvabhāsitaḥ sarvajagadviśeṣavatijñānālokapratilabdhaḥ sarvatryadhvānugatagocaravihārābhimukhaḥ advayavikalpasamatānirdeśajñānaparamaḥ sarvārambaṇaprasaritajñānālokaḥ sattvaśraddhābhimukhakṣāntiviśuddhayadhimuktikośakuśalaḥ svabhāvadharmakṣāntiniścayajñānālokapratilabdhaḥ sarvatrānugatābhijñabodhisattvacaryāsvabhāvabhāvanāvirahitacittaḥ sarvajñatāvegāvivartyacitto daśabalajñānavidyudavabhāsapratilabdhaḥ dharmadhātunirghoṣābhilāṣāvitṛptacittaḥ sarvajñatāvihāragocarāvataraṇapratipatticittaḥ anantabodhisattvacaryāvyūhābhinirhāracitto'nantabodhisattvamahāpraṇidhānamaṇḍalapariśodhanacittaḥ anantamadhyalokadhātujālākṣayānugamajñānābhimukhacittaḥ anantasattvasāgaraparipākavinayāsaṁkucitacittaḥ anantabodhisattvacaryāviṣayaṁ saṁpaśyan anantalokadhātugativimātratāṁ saṁpaśyan anantalokadhātuvibhaktivicitratāṁ saṁpaśyan ananta lokadhātusūkṣmodārārambaṇāntargatāṁ saṁpaśyan anantalokadhātupratiṣṭhānasaṁjñājālavicitritāṁ saṁpaśyan anantalokadhātuvyavahāraprajñaptisaṁvṛtivimātratāṁ saṁpaśyan anantasattvādhimuktivimātratāṁ saṁpaśyan anantasattvavibhaktivimātratāṁ saṁpaśyan anantasattvaparipākavinayānugamaṁ saṁpaśyan anantasattvadikkālasaṁjñāgatavicitratāṁ saṁpaśyan kalyāṇamitrāṇyabhimukhīkurvāṇo'nupūrveṇa yena īṣāṇe janapade jayoṣmāyatano brāhmaṇaḥ, tenopasaṁkrāntaḥ| tena ca samayena jayoṣmāyatano brāhmaṇa ugraṁ tapaḥ tapyati sarvajñatāmārambaṇīkṛtya| tasya caturdiśaṁ mahānagniskandhaḥ parvatamātrojjvalitaḥ| abhyudgatamahāparvataprapātaḥ kṣuradhārāmārgaḥ saṁdṛśyate|| atha khalu sudhanaḥ śreṣṭhidārako jayoṣmāyatanasya brāhmaṇasya pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya, anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam, śrutaṁ ca me āryo bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryaḥ-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| sa āha-gaccha kulaputra, etaṁ kṣuradhāramārgaṁ parvatamabhiruhya atra agnikhadāyāṁ prapata| evaṁ te bodhisattvacaryā pariśuddhiṁ gamiṣyati|| atha khalu sudhanasya śreṣṭhidārakasya etadabhavat-durlabhā aṣṭākṣaṇavinivṛttiḥ| durlabho mānuṣyapratilābhaḥ| durlabhā kṣaṇasaṁpadviśuddhiḥ| durlabho buddhotpādaḥ| durlabhā avikalendriyatā| durlabho buddhadharmaśravaḥ| durlabhaṁ satpuruṣasamavadhānam| durlabhāni bhūtakalyāṇamitrāṇi| durlabho bhūtanayānuśāsanopasaṁhāraḥ| durlabhaṁ samyagjīvitaṁ manuṣyaloke| durlabhā dharmānudharmapratipattiḥ| mā haivāyaṁ māro bhaviṣyati mārādhiṣṭhito vā mārakāyiko vā kalyāṇamitrapratirūpako vā bodhisattvakhaṇḍako vā, yo mama kuśalamūlāntarāyāya pratipannaḥ, yo mama jīvitanirodhāya abhyutthitaḥ| mā haiva mamāntarāyaṁ kartukāmaḥ sarvajñatāyām| mā khalu māṁ viṣameṇa pathā praṇetukāmaḥ| mā khalu me dharmamukhāntarāyaṁ kartukāmo buddhadharmādhigamāya| tasyaivaṁ cintāmanasikāraprayuktasya daśa brahmasahasrāṇyuparyantarikṣe sthitvā evamāhuḥ-mā kulaputra evaṁ cetanāṁ dṛḍhīkārṣīḥ| eṣa kulaputra āryo vajrārciḥsamādhyavabhāsalabdhaḥ avivartyavīryo mahārambhottāraṇapratipannaḥ, sarvajagatsnehaparyādānāyābhyutthitaḥ, sarvadṛṣṭigatajāladālanāya prayuktaḥ, sarvakleśakarmakakṣanirdahanāya pratyupasthitaḥ, sarvākṣaṇajñānakāntārāvabhāsanāyodyuktaḥ, sarvasattvajarāmaraṇaprapātabhayavinivartanāya vyavasthitaḥ, tryadhvāndhakāravidhamanatāyai abhiyuktaḥ, sarvadharmaraśmipramuñcanatāyai pratipannaḥ| etasya hi kulaputra, pañcatapastapyamānasya yāvantaḥ kecidbrāhmaṇāḥ kartṛtvamīśvaratvaṁ sarvalokajyeṣṭhatvamātmani manyante vividhadṛṣṭigatābhiniviṣṭāḥ tasya asamogratapovratasamādānaprabhāveṇa sarve svabhavaneṣu na ramante| te dhyānaratimanāsvādayanto'sya sakāśamupasaṁkrāmanti| tāneṣa āgatānṛddhayanubhāvenābhibhūya ugravratatapasā ca tebhyaḥ sarvadṛṣṭigatavinivartanāya sarvamānamadaprahāṇāya ca dharmaṁ deśayati| sarvajaganmahāmaitrīmahākarūṇāspharaṇatāyai bodhyāśayadṛḍhīkaraṇatāyai bodhicittotpādavipulakaraṇatāyai sarvabuddhasaṁdarśanābhimukhatāyai buddhasvaramaṇḍalapratilambhaparipūraṇāya sarvatrānuravaṇabuddhaghoṣāpratighātānāvaraṇatāyai ca dharmaṁ deśayati|| daśa ca mārasahasrāṇyuparyantarīkṣe sthitvā divyairmaṇiratnairabhyavakīrya evamāhuḥ-asya kulaputra, pañcatapastapyato'smādarciḥskandhādābhā niścaritvā asmadbhavanānyātmabhāvanābhavanābharaṇaparibhogāṁśca jihmīkurvanti| te vayaṁ saṁvegajātāḥ saparivārāḥ etasya sakāśamupasaṁkramāma| upasaṁkrāntānāṁ caiṣā'smākaṁ tathā dharmaṁ deśayati, yathā svacittapratilabdhā bodhāya cittamutpādya avinivartanīyā bhavāmo'nuttarayāṁ samyaksaṁbodhau|| daśa ca vaśavartidevarājasahasrāṇi divyaiḥ puṣpairabhyavakīrya evamāhuḥ-vayaṁ kulaputra, asya pañcatapastapyataḥ svabhavaneṣu ratiṁ na vindāmaḥ| te vayaṁ svasvajanaparivārā etasya sakāśamupasaṁkramāmaḥ| sa eṣo'smākamupasaṁkrāntānāṁ svacittavaśavartitāpratilābhāya dharmaṁ deśayati| sarvakleśavaśitāpratilābhāya yathābhiprāyopapattivaśitāpratilābhāya sarvakarmāvaraṇaviśuddhivaśitāpratilābhāya sarvasamāpattivaśavartitāpratilābhāya pariṣkāravaśitāvyūhapariśuddhaye yathābhiprāyavaśavartitāyai ca dharmaṁ deśayati|| daśa ca sunirmitadevarājasahasrāṇyuparyantarikṣe sthitvā divyasaṁgītaprayoganirnādamadhuranirghoṣeṇa pūjāṁ kṛtvā evamāhuḥ- etasya kulaputra pañcatapastapyata ebhyo'gnikūṭebhyastadrūpā prabhā niścarati, yayā asmākamimāni vimānānyuttapyante, viśudhyanti, prabhāsvaratarāṇi bhavanti| imāni cābharaṇāni, imāścāpsarasaḥ, vayamapīdānīṁ sadevaputrāpsarogaṇaparivārā na kāmeṣu ratiṁ vindāmaḥ| na kāmasukhamabhinandāmaḥ| te vayaṁ prahlāditakāyacittāḥ etasya sakāśamupasaṁkramāmaḥ| sa eṣo'smākamupasaṁkrāntānāṁ cittaviśuddhaye dharmaṁ deśayati| cittaprabhāsvaratāyai cittakalyāṇatāyai cittakarmaṇyatāyai cittaprītisaṁjananatāyai daśabalajñānapratilābhaviśuddhaye mahādharmavegavivardhanatayai kāyaviśuddhaye apramāṇabuddhakāyābhinirharaṇatāyai vāgviśuddhaye tathāgataghoṣapratilābhāya cittaviśuddhaye sarvajñatāpratilābhāya dharmaṁ deśayati|| daśa ca saṁtuṣitadevarājasahasrāṇi sadevaputrāpsaragaṇoparivārāṇi uparyantarikṣe sthitvā sarvagandhacūrṇameghavarṣamabhipravṛṣya pūjayitvā namaskṛtya evamāhuḥ-asya kulaputra, pañcatapastapyamānasya asmākaṁ svabhavaneṣu ratirna bhavati| te vayamanabhiratāḥ santaḥ etasya sakāśamupasaṁkramāmaḥ| tata eṣo'smākamupasaṁkrāntānāṁ sarvaviṣayānavekṣatāyai dharmaṁ deśayati| saṁtuṣṭicittatāyai cittaparituṣṭitāyai kuśalamūlasaṁjananatāyai bodhicittotpādapratilābhāya yāvatsarvabuddhadharmaparipūraṇāya dharmaṁ deśayati|| daśa ca suyāmadevarājasahasrāṇi sadevaputrāpsarogaṇaparivārāṇi divyāni māndāravakusumavarṣāṇyabhipravṛṣya evamāhuḥ- asya kulaputra pañcatapastapyamānasya asmākaṁ divyasaṁgītiṣu ratirna bhavati| te vayamanabhiratā etasya sakāśamupasaṁkramāmaḥ| tata eṣo'smākamupasaṁkrāntānāṁ sarvakāmarativinivartanatāyai yāvatsarvabuddhadharmapratilābhāya dharmaṁ deśayati|| daśa ca śakradevendraśatasahasrāṇi pratyekaṁ dvātriṁśadbhirupendraiḥ sadevaputrāpsarogaṇaparivāraiḥ sārdhaṁ divyavastraratnābharaṇakusumameghavarṣamabhipravṛtya evamāhuḥ-asya kulaputra pañcatapastapyamānasya asmākaṁ sarvaśakrabhavanodyānakrīḍāvanadivyatūryatālopacārasaṁgītiparibhogeṣu ratirna bhavati| te vayamanabhiratā etasya sakāśamupasaṁkramāmaḥ| tata eṣo'smākamupasaṁkrāntānāṁ sarvakāmaratiprahāṇāya dharmaṁ deśayati| sarvamidamanityaṁ calaṁ vyayadharmamiti vācamudīrayati| sarvamadapramādasamucchedanāya dharmaṁ deśayati anuttarabodhicchandavivardhanatāyai| api tu khalu punaḥ kulaputra asya saṁprekṣitena imāni meruśikharāṇi saṁprakampitāni| te vayaṁ vyathitasaṁvignacittāḥ sarvajñatācittotpādanadṛḍhatayā sarvajñatājñāne praṇidhimabhinirharāmaḥ|| daśa ca nāgasahasrāṇi airāvatanandopanandanāgarājapramukhāni uparyantarikṣe gatāni divyakālānusāricandanameghairnāgakanyāsaṁgītinirnādamadhuranirghoṣairdivyagandhodakadhārāprasṛtapramuktairabhipravṛṣya evamāhuḥ-asya kulaputra pañcatapastapyata ebhyo mahāgniskandharāśibhya ābhāḥ pramuktāḥ sarvanāgabhavanānyavabhāsya vālikāvarṣasuparṇibhayānyapanayanti| krodhapravṛttiṁ caiṣāṁ praśamayitvā āśayaṁ prahlādya manaḥ prasādayanti| tata eṣo'smākaṁ prasannacittānāṁ dharmaṁ deśayati, yaduta hīnanāgagativijugupsanatāyai sarvāvaraṇīyakarmaprahāṇāya| atyayaṁ deśayitvā anuttarāyāṁ samyaksaṁbodhau cittānyutpādya sarvajñatāyāṁ pratiṣṭhāpayati|| daśa ca yakṣendrasahasrāṇi gaganatale sthitvā nānāvidhayā pūjayā pūjayitvā jayoṣmāyatanaṁ brāhmaṇaṁ sudhanaṁ ca śreṣṭhidārakamevamāhuḥ-asya kulaputra pañcatapastapyamānasya asmatpārṣadānāṁ manuṣyeṣu maitraṁ cittaṁ saṁjāyate| sarvayakṣarākṣasakumbhāṇḍāśca maitracittā bhavanti| te maitracittā aviheṭhanapratipannā asmatsakāśamupasaṁkrāmanti-vayamapīdānīṁ maitryādhipatyenābhibhūtāḥ sveṣu sveṣu bhavaneṣu ratiṁ na vindāmaḥ| te vayaṁ sasvajanaparivārā etasya sakāśamupasaṁkramāmaḥ| tadasmākamupasaṁkrāntānāmasya śarīraniryātā prabhā avabhāsya sarvaśarīraṁ sukhena spharati| sa eṣo'smākaṁ prīṇitakāyacittānāṁ tathā dharmaṁ deśayati, yadanekeṣāṁ yakṣarākṣasakumbhāṇḍakaṭapūtanānāṁ bodhāya cittānyutpadyante|| daśa ca gandharvendrasahasrāṇyuparyantarikṣe sthitvā evamāhuḥ-asmākamapi kulaputra svabhavaneṣu vasatāmasya pañcatapastapyata ebhyo'gnikūṭebhya ābhā niścaritvā asmadbhavanānyavabhāsayati| te vayaṁ tayā prabhayā spṛṣṭā acintyasukhasamarpitā etasyāntikamupasaṁkramāmaḥ| upasaṁkrāntānāmeṣo'smākaṁ tathā dharmaṁ deśayati, yadavivartyā bhavāmo'nuttarāyāḥ samyaksaṁbodheḥ|| daśa ca asurendrasahasrāṇi mahāsamudrādabhyudgamya ākāśe dakṣiṇaṁ jānumaṇḍalamavanāmyakṛtāñjalipuṭāni namasyamānāni evamāhuḥ-asya kulaputra, pañcatapastapyato'smākaṁ sarve'suralokāḥ sasāgarāṇi saśailāni ca mahāpṛthivīmaṇḍalāni prakampante| tato vayaṁ save nihatamānamadadarpā vratatapobhibhūtā etasya sakāśamupasaṁkramāmaḥ| upasaṁkrāntānāmeṣo'smākaṁ sarvamāyāśāṭhyaprahāṇāya gambhīradharmakṣāntyavatārāya acaladharmatāpratiṣṭhānāya daśabalajñānapariniṣpattaye ca dharmaṁ deśayati|| daśa ca garuḍendrasahasrāṇi mahāvegadhārigaruḍendrapramukhāni udāraṁ māṇavakarūpamabhinirmāya evamāhuḥ-asya kulaputra, pañcatapastapyata ebhyo'gnirāśibhyaḥ prabhā niścaritvā asmadbhavanānyavabhāsya saṁkampayati| te vayaṁ bhītāstrastāḥ saṁvignamanasa etasyāntikamupasaṁkramāmaḥ| sa eṣa kulaputra, asmān dharmadeśanayā mahāmaitryāṁ saṁniyojayati| mahākaruṇāyāṁ samādāpayati| saṁsārasāgarāvagāhanatāyāṁ saṁniyojayati| kāmapaṅkanimagnasattvābhyuddharaṇāya saṁniyojayati| bodhyāśayamukhaviśuddhau prayojayati| prajñopāyatīkṣṇatāyāṁ saṁniyojayati| yathāparipakvasattvavinayāyodyojayati|| daśa ca kinnarendrasahasrāṇi uparyantarikṣe sthitvā evamāhuḥ-asya kulaputra pañcatapastapyato vāyusamīritābhyo'smadbhavanagatatālapaṅktibhyaḥ kiṅkiṇījālaratnasūtradāmavādyavṛkṣebhyo sarvavādyabhāṇḍaratnābharaṇagṛhaparibhogebhyo buddhaśabdo niścarati| dharmaśabdo'vivartyabodhisattvasaṁghaśabdo bodhisattvaprasthānapraṇidhānaśabdo niścarati| amuṣyāṁ lokadhātusaṁkhyāyāmamuko nāma bodhisattvo bodhāya praṇidadhāti| amuṣyāṁ lokadhātusaṁkhyāyāmamuko nāma bodhisattvo duṣkaraparityāgaṁ karoti| amuṣyāṁ lokadhātusaṁkhyāyāmevaṁnāmā bodhisattvo sarvajñatājñānamaṇḍalaṁ pariśodhayati| amuṣyāṁ lokadhātusaṁkhyāyāmevaṁnāmā bodhisattvo bodhimaṇḍamupasaṁkrāmati| amuṣyāṁ lokadhātusaṁkhyāyāmevaṁnāmā bodhisattvo savāhanaṁ māraṁ parājitya anuttarāṁ samyaksaṁbodhimabhisaṁbudhyate| amuṣyāṁ lokadhātusaṁkhyāyāmevaṁnāmā tathāgato dharmacakraṁ pravartayati| amuṣyāṁ lokadhātusaṁkhyāyāmamuko nāma tathāgato'navaśeṣabuddhakāryaṁ kṛtvā anupadhiśeṣanirvāṇadhātau parinirvātīti| aparyantaḥ kulaputra bhavejjambudvīpe sarvatṛṇakāṣṭhaśākhāpatrapalāśānāṁ paramāṇubhāgaśaḥ paricchinnānām, na tveva teṣāṁ tathāgatanāmnāṁ bodhisattvapraṇidhīnāṁ bodhisattvacaryāprasthānaviśeṣāṇām, ye'smadbhavanagatatālapaṅkibhyo yāvatsarvavādyabhāṇḍaratnābharaṇagṛhaparibhogebhyo vāyusamīritebhyo buddhadharmabodhiśabdā niścaranti anuravanti, śrotravijñaptimāgacchanti| te vayaṁ kulaputra, buddhasaṁghabodhisattvaprasthānapraṇidhicaryānāmanirghoṣeṇa mahāprītivegaharṣasaṁjātā etasya sakāśamupasaṁkramāmaḥ| sa eṣo'smākamupasaṁkrāntānāṁ tathā dharmaṁ deśayati, yadasmatpariṣadi aneke sattvā avivartyā bhavantyanuttarāyāḥ samyaksaṁbodheḥ|| aparimāṇāni ca kāmāvacaradevaputrasahasrāṇyudārodāravarṇānyākāśe sthitvā manomayyā pūjayā pūjayitvā evamāhuḥ-asya kulaputra pañcatapastapyata ebhyo'gnikūṭebhyastathārūpā prabhā niścaranti, yayā prabhayā avīciparyantān sarvanirayānavabhāsya sarvanairayikasattvaduḥkhāni pratiprasrabdhāni| tayaiva prabhayā ayamasmākaṁ cakṣuṣu ābhāsamāgacchati| te vayamasyopari cittāni prasādayitvā praṇīteṣu kāmāvacaradevanikāyeṣūpapannāḥ| ye vayamasya kṛtajñatayā darśanenāvitṛptāḥ sarvakāmaratimutsṛjya asya sakāśamupasaṁkramāmaḥ| tata eṣo'smākamupasaṁkrāntānāṁ tathā dharmaṁ deśayati, yadaparimāṇāḥ, sattvā bodhāya praṇidadhati|| atha khalu sudhanaḥ śreṣṭhidārakastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ imamevaṁ rūpaṁ dharmanayaṁ śrutvā jayoṣmāyanate brāhmaṇe bhūtakalyāṇamitrāsaṁjñāmutpādya jayoṣmāyatanasya brāhmaṇasya pādayoḥ praṇipatya evamāha-atyayamatyayato deśayāmyārya yo'haṁ kalyāṇamitrājñāṁ prativāhayāmi| atha khalu jayoṣmāyatano brāhmaṇaḥ sudhanaṁ śreṣṭhidārakaṁ gāthayādhyabhāṣata— pradakṣiṇaṁ ya bodhisattva ānuśāsti kurvatī na kāṅkṣaye gurubhya ekadhā sthapitva mānasam| tato'sya sarva artha bhonti te'pi ca pradakṣiṇāḥ pradakṣiṇaṁ ca buddhajñānu bodhimūli budhyate||1|| atha khalu sudhanaḥ śreṣṭhidārakastaṁ kṣuradhārācitaṁ parvataprapātamārgamabhiruhya tatra mahāgniskandhe prāpatat| tena prapatatā supratiṣṭhito nāma bodhisattvasamādhiḥ pratilabdhaḥ| tena cāgnisparśanena praśamasukhābhijño nāma bodhisattvasamādhiḥ pratilabdhaḥ| sa evamāha-āścaryamārya yāvatsukhasaṁsparśo'yaṁ agniskandhaḥ, eṣa ca kṣuradhārācitaḥ parvataprapātamārgaḥ| sa āha-ahaṁ kulaputra, aparyādattamaṇḍalasya bodhisattvavimokṣasya lābhī| etamahaṁ kulaputra aparyādattamaṇḍalaṁ bodhisattvavimokṣaṁ jānāmi| kiṁ mayā śakyaṁ tejoraśmikalpānāṁ bodhisattvānāṁ sarvajagatkleśadṛṣṭiparyādattapraṇidhānānāmapratyudāvartyaketūnāmaparyādattahṛdayānāmadīnacittānāmasaṁkucitamānasānāṁ vajragarbhanārāyaṇakalpānāṁ mahārambhottaraṇāviṣaṇṇānāmaśithilaprayogānāṁ vātamaṇḍalīkalpānāṁ sarvajagadarthaprayuktānāmavivartyavīryāṇāmapratyudāvartyasaṁnāhānāṁ caryāṁ jñātuṁ guṇān vā vaktum? gaccha kulaputra, idamihaiva dakṣiṇāpathe siṁhavijṛmbhitaṁ nāma nagaram| tatra maitrāyaṇī nāma kanyā, rājñaḥ siṁhaketorduhitā, pañcakanyāśataparivārā| tāmupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam|| atha khalu sudhanaḥ śreṣṭhidārako jayoṣmāyatanasya brāhmaṇasya pādau śirasābhivandya jayoṣmāyatanaṁ brāhmaṇamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya jayoṣmāyatanasya brāhmaṇasyāntikātprakāntaḥ||10||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4496

Links:
[1] http://dsbc.uwest.edu/node/4551