The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
advayavajrasaṁgrahaḥ |
1| kudṛṣṭinirghātanam |
namo buddhāya |
vakṣye kudṛṣṭinirghātamādikarmmavidhānataḥ |
anenaiva vihāreṇa yatnena labhate padam ||
iha hi dvidhā sattvāḥ,śaikṣā aśaikṣāśca | tatra āśaya adhimuktiprayogaḥ bhūmiprapannaprayogaśca (ñca)vasitāptiparyyantaḥ hetvavasthāsthitānāṁ śaikṣāṇāṁ suviśuddhādikarmmāvidhānena sambhāradvayasambhṛtasamyaksambodhisampallābhaḥ | aśaikṣāṇāmapi nirastapratipakṣatattvaphalavikalpānāṁ śākyamuneriva praṇidhānavegasāmarthyāt yuganaddhānābhogayogataḥ sattvārthakriyālakṣaṇamavicchinnamādikarmma pravarttata eva iti sthitam | tathā ca -
na te'sti manyanā nātha ca vikalpo na veñjanā |
anābhogena te loke buddhakṛtyaṁ pravarttate ||
parārthasampadbuddhānām phalaṁ mukhyatamaṁ matam |
buddhatvādi yadanyattu tādarthyāt phalamiṣyate ||
cintāmaṇirivākampyaḥ sarvvasaṅkalpavāyubhiḥ |
tathāpi sarvvasattvānāmaśeṣāśāprapūrakaḥ ||
phalaṁ tattvavipakṣāṇāṁ vidhyapohavivarjjanāt |
sambo(mba)dhirbudhyate dhanyo tatpaścāttvādikarmmaṇi ||
nanu śaikṣāṇāmādikarmmavidhānaṁ yujyata eva | katham ?aśaikṣāṇāmapi niḥsvabhāvabhāvināmādikarmmārambhaḥ | ayamapi suvarṇanigaḍabandhana eva | satyam | prajñāpāramitādhigamavirahāt | prajñāpāramitā hi pañcapāramitānāṁ svabhāvaḥ | ata eva -
sarvākāravaropetā śūnyateti nigadyate |
uktaṁ ca bhagavatā | prajñāpāramitāvirahitāḥ pañcapāramitāḥ pāramitānāmadheyaṁ na labhante |
āryyavimalakīrttinirddeśe coktam | prajñārahita upāyo bandhaḥ,upāyarahitā prajñā bandhaḥ,prajñāsahita upāyo mokṣa[:],upāyasahitā prajñā mokṣaḥ | tādātmyaṁ cānayoḥ sadgurūpadeśataḥ pradīpālokayoriva sahajasiddhamevādhigamyate | ata eva -
ādikarmma yathoddiṣṭaṁ karttavyaṁ sarvvayogibhiḥ |
śūnyatākaruṇābhinnaṁ yadbodhau jñānamiṣyate ||
ādikarmma ca -
pañcapāramitāḥ proktā ādikarmmetisaṁjñayā |
prajñāpāramitā cāsāṁ svabhāvo nābhiriṣyate ||
tathā cātra-
dānaṁ śīlaṁ kṣamāṁ vīryyaṁ dhyānaṁ prajñāṁ ca sādaram |
satataṁ sevayan dhīmān sukhī svastho'pi jāyate ||
sambhoganirmmite heturdānaśīlakṣamātrayam |
dhyānaprajñeti dharmmasya vīryyantubha[ya]yormatam ||
tasmādbodhisattvena suviśuddhādikarmmavihāriṇā bhavitavyam,viparyyaye ca nāstikavādaprasaṅgaḥ | taduktam -
śubhāśubhaṁ yadyapi niḥsvabhāvakaṁ
tathāpi kuryyāt śubhameva nāśubham |
jalendubimbopamalokasamvṛtau
sukhaṁ priyaṁ duḥkhamajasramapriyam ||
kathaṁ tarhi śaikṣeṣūnmattavratasthitānāṁ nirvvikalpatādhimuktivatāmādikarmma pravarttatām ?ucyate | śarīradānaṁ kṛtvā caryyāṁ kṛtavān |
śarīradānaṁ dattvā [ca]paścāt caryyāṁ samārabhet |
iti vacanāt | dānaṁ dattaṁ ca śarīrāvadhi,kāyavāk cetasām sarvvasattvārthāya sambaraṇācchīlam,kṣāntiścakrū(ku)rataptakarapatrādighātasahanatayā,vīryyaṁ cāṣṭalokadharmmābādhopasahanatayā,dhyānaṁ ca sarvvasvabhāvānugatānābhogasvarasavāhitayā,prajñā ca sarvvadharmmānupalabdhilakṣaṇādhigamanatayā |
anābhogarasābedhau yasyājastraṁ ...............|
................... pravarttante sarvvāḥ pāramitāḥ parāḥ ||
tasmādunmattavratasthitānāmapyādikarmma pravarttana eva | cārvvākapaśornaṣṭaparalokasya vacanaṁ sarvvathaivāyuktatvāt nodāhṛtam | bhūtaśaikṣaṁ prati bodhisattvasya prathamaṁ dīyate poṣadham | tadanu śikṣopadeśa iti śrīhevajravacanāt prathamaṁ tu poṣadhadānam | samanvāhara bhadantācāryya ahamitthaṁnāmā amukanāmā upāsako buddhaṁ dharmmaṁ saṅghaṁ śaraṇaṁ gacchāmi yāvadābodhimaṇḍataḥ | evaṁ dvirapi trirapi | evaṁ triśaraṇagataṁ māṁ vadanto dhārayantviti | samanvāhara ācāryya ahamamukanāmopāsaka imāṁ belāṁ upādaya yāvat śva[:]sūryyodayamihāntare sarvvaprāṇibadhāt parasvaharaṇāt abrahmacaryyāt tathā vāgbhedāt anṛtātmatvo (do)pajananāt pānāt vikālāśanā[t]mālāvarṇakanṛtyagītalabhitāt śayanāsanāducchritāt adyāhaṁ virataḥ karomyahaṁ tāvat,tadguṇairaṣṭabhiḥ poṣadhagāthā |
gṛhapatibodhisattvastu ratnatrayaśaraṇapuraḥsaraṁ prāṇātipātāt adattādānāt kāmamithyācārāt mṛṣāvādāt prakṛtisāvadyāt madyapānāt ca pañcabhyo virataḥ śrutivivekasampanno gṛhapatibodhisattvaḥ parihṛtadaśākuśalaḥ punarakaraṇasambaravān kuśalakarmmacārī prātaḥprahare samutthāya mukhaśaucādikaṁ kṛtvā ratnatrayamanusmaran om āḥ hū ityanena ātmayogarakṣāṁ kṛtvā yathādhigamadhyānajapasaṁstavādikaṁ kuryyāt | nāmasaṅgītiṁ ca triṣkālamāvarttayet |
tadanu om jambhalajalendrāya svāhā ityanena parijaptvā 'ṣṭottaraśatapānīyaculikāni jambhalāya dadyāt | tato namaḥ samantabuddhānāṁ sarvvatathāgatāvalokini om sambhara sambhara hū phaṭ svāhā iti mantraṁ saptavārān āvarttya prasāritadakṣiṇakarāṅgulapañcakavinirgatāmṛtapañcadhārābhi[:]pūritadvāramūlaniveśitasajalabalibhaktaśikyakāni māgadhena droṇena pravartti(ka)tāni paśyet | sakalapretapiśācāntaryaghanacchaṭātrayaṁ dattvā bodhisattvabaliṁ dadyāt | idānīṁ sarvvasattveṣvekaputrapremākārā maitrīm,duḥkhāduḥkhahetoḥ saṁsārasāgarāt samuddharaṇavāñchāsvabhāvāṁ karuṇām ,ratnatrayaśaraṇagamanāt samulla[sa]nmanaḥ prabhāvāṁ muditām,adhyāsaṅgaparilakṣaṇāmupekṣāṁ ca vibhāvya sarvvasattvārthodyuktacetā pariśuddhena gomayena viśuddhena ca vāriṇā om āḥ vajjarekhe hū iti maṇḍalādhiṣṭhitabhūbhāge caturasrādi caturṇāmanyatamamabhimatamaṇḍalakaṁ kṛtvā tanmadhye viśvavarṇāṣṭadalakamalavaraṭake sūryyamaṇḍalopari nīlahūkārapariniṣpannaṁ bhūsparśamudrādharaṁ kṛṣṇavarṇaṁ akṣobhyam ,tadanu pūrvvadale śukla om kāraniṣpannaṁ śuklavarṇaṁ bodhyaṅgau (grī)mudrādharaṁ vairocanam,tato dakṣiṇadale pītatrākārajaṁ pītavarṇaṁ varadamudrādharaṁ ratnasambhavam,tataḥ paścimadale raktahrī ḥ kārasambhūtaṁ raktavarṇaṁ samādhimudrādharaṁ amitābham,tata uttaradale śyāmakhakārajaṁ śyāmavarṇamabhayamudrādharamamoghasiddhiṁ ca bhāvayitvā,om āḥ vajrapuṣpe hū ityanena abhimantya sarvvamiṣṭataraṁ ḍhaukayet | ete pañcatathāgatāḥ kāṣāyavastraprāvṛtāḥ soṣṇīṣāḥ śiratuṇḍamuṇḍitāḥ sūryyamaṇḍalāvasthāḥ | vairocanaḥ paraśaśimaṇḍalī,tataścatvāro'kṣobhyābhimukhāḥ,akṣobhyastu sādhakābhimukhaḥ | eṣāmagrataḥ triśaraṇagāthāmimāṁ yathādhigama[mā]mukhīkurvvan tatreyaṁ triśaraṇagāthā -
namo buddhāya gurave namo dharmmāya tāyine |
namaḥ saṅghāya mahate tribhyo'pi satataṁ namaḥ ||
ratnatrayaṁ me śaraṇaṁ sarvvaṁ pratidiśāmyagham |
anumode jagatpuṇyaṁ buddhabodhau dadhe manaḥ ||
ābodheḥ śaraṇaṁ yāmi buddhaṁ dharmmaṁ gaṇottamam |
bodhau cittaṁ karomyepa svaparārthaprasiddhaye ||
utpādayāmi varabodhicittaṁ
nimantrayāmyahaṁ sarvvasattvān |
iṣṭāṁ cariṣye varabodhicārikāṁ
buddho bhaveyaṁ jagato hitāya||
deśanā sarvvapāpānāṁ puṇyānāṁ cānumodanā |
kṛtopavāsaṁ cariṣyāmi āryyāṣṭaṅgikapoṣadham ||
tataḥ -
śīlacandanaliptāṅgā dhyānaprāvaraṇāvṛtāḥ |
bodhyaṅgakusumākīrṇā viharaddhaṁ yathāsukham ||
iti paṭhitvā om vajramaṇḍala muḥ ityanena visarjayet | evaṁ mañjuśrīprabhṛtīnapi yathopadeśaṁ pūjayet |
|ṁaṇḍalapūjāvidhiḥ ||
dānaṁ gomayamambunā ca sahitaṁ śīlaṁ ca sammārjanaṁ
kṣāntiḥ kṣudrapipīlikāpanayanaṁ vīryyaṁ kriyāsthāpanam |
dhyānaṁ tatkṣaṇamekacittakaraṇaṁ prajñā surekhojjvalā(:)
etāḥ pāramitāḥ ṣaḍeva labhate kṛtvā munermaṇḍalam ||
bhavati kanakavarṇaḥ sarvvarogairvimuktaḥ
suramanujaviśiṣṭaścandra vaddīptakāntiḥ |
dhanakanakasamṛddho jāyate rājavaṁśe
sugatavaragṛhe'smin kāyakarmmāṇi kṛtvā ||
|ṁaṇḍalānuśaṁsā gāthā ||
pratyahaṁ maṇḍalaṁ kṛtvā puṣpagomayavāribhiḥ |
triṣkālaṁ gurave kiñcit dattvā bhaktyā(ktiṁ)ca vandayet ||
pareṣāṁ manasastuṣṭiṁ varjayedātmacetasaḥ |
sukhīṁ prāsādiko dhanyaḥ sukhāvatyāṁ sa jāyate ||
syāt ṣaṭpāramitāpūrī buddhādibhiradhiṣṭhitaḥ |
anantaguṇasampanno maṇḍalaṁ prakaroti yaḥ ||
||ityanuśaṁsā ||
prajñāpāramitāṁ samyak maṇḍalādividhānataḥ |
paṭhitvā pūjayennityaṁ tadarthamavagāhanam ||
ekagāthā caturgāthāṁ gāthādvitayadhāraṇīm |
ṣaṇmukhīṁ bhadracaryyāṁ ca triṣkālaṁ ca trikālataḥ ||
ekākṣarīmupādāya lakṣa yāvat samāhitaḥ |
akhaṇḍitasamādānoḥ yathālābhaṁ paṭhet sudhīḥ ||
buddhabodhisattvapaṭapustakapratimādīṁśca pūjayet |
|paṭapustakapūjāvidhiḥ ||
idānī mahāmaṇḍalavyūhatantrānusāreṇa sarvvakatāḍanavidhiratidiśyate -
namaḥ samantabuddhānāṁ om vajrapuṣpe svāhā | mṛttikāgrahaṇamantraḥ |
om vajrodbhavāya svāhā | bimbabalanamantraḥ |
om araje viraje svāhā | tailamrakṣaṇamantraḥ |
om dharmmadhātugarbhe svāhā | mudrākṣepanamantraḥ |
om vajramudgarākoṭana svāhā | ākoṭanamantraḥ |
om dharmmarate svāhā | ākarṣaṇamantraḥ |
om apratiṣṭhitavajre svāhā | sthāpanamantraḥ |
om sarvatathāgatamaṇiśatadīpte jvala jvala dharmmadhātugarbhe svāhā | pratiṣṭāmantraḥ |
om svabhāvaśuddhe āhara āhara āgaccha āgaccha dharmma dhātugarbhe svāhā | visarjjanamantraḥ |
om ākāśadhātugarbhe svāhā | kṣamāpanamantraḥ |
||iti sarvakatāḍanavidhiḥ ||
om namo bhagavate vairocanaprabharājāya tathāgatāyārhate samyaksambuddhāya,tadyathā,om sūkṣme sūkṣme same samaye śānte dānte samārope anālambe tarambe yaśovati mahāteje nirākulanirvvāṇe sarvvabuddhādhiṣṭhānādhiṣṭhite svāhā | anayā dhāraṇyā mṛtpiṇḍaṁ bālukāpiṇḍaṁ vā ekaviṁśativārān parijapya caityaṁ kuryyāt | yāvantastasmin paramāṇavastāvantyaḥ koṭyaḥ caityāni kṛtāni bhavanti,paramāṇusaṁkhyātāni puṇyāni pratilabhate,daśabhūmīśvaro bhavati,kṣipraṁ cānuttarāṁ samyaksambodhimabhisambhotsyata idamavocad bhagavān vairocanastathāgataḥ |
|ṁahānuśaṁsādhāraṇī ||
ye dharmmā hetuprabhavā hetuṁ teṣāṁ tathāgato hyavadat |
teṣāṁ ca yo nirodha evaṁvādī mahāśramaṇaḥ ||
iti gāthayā pratiṣṭhāṁ kṛtvā om mano bhagavate ratnaketurājāya tathāgatāyārhate samyaksambuddhāya,tadyathā,om ratne ratne mahāratne ratnavijaye svāhā ityanena caityavandanāṁ kuryyāt | anayā dhāraṇyā ekacaityavandanayā koṭicaityavandanā bhavati |
|ṁṛttikāsikatādicaityakaraṇavidhiḥ ||
etatsarvvaviśiṣṭapariṇāmanayā pariṇāmyamānaṁ viśiṣṭaphalāvāhakaṁ bhavatīti | prajñāpāramitoktena mahāpariṇāmena pariṇāmayeta| tadyathā,yathā te tathāgatā arhantaḥ samyaksambuddhā buddhajñānena buddhacakṣuṣā jānanti paśyanti tatkuśalamūlaṁ yajjātikaṁ yannikāyaṁ yādṛśaṁ yallakṣaṇaṁ yatsvabhāvaṁ yayā dharmmatayā sambidyate tathā anumode tatkuśalamūlam | yathā ca te tathāgatā arhantaḥ samyaksambuddhā abhyanujānanti pariṇāmyamānaṁ tatkuśalamūlamauttarāyāṁ samyaksambodhau tathāhaṁ pariṇāmayāmi iti | aparam -
anena cāhaṁ kuśalena karmmaṇā,
bhaveya buddho na cireṇa loke |
deśeya dharmmaṁ jagato hitāya,moceya sattvān bahuduḥkhapīḍitān ||
|puṇyānumodanāpariṇāmavidhiḥ ||
yasya yasya yadājīvyaṁ śuddhājīvyastadarjayet |
kṣāntyarthaṁ vyādhiśāntyarthaṁ bhaiṣajyamiva cintayet ||
tato yathāmilitānyeṣu om akāro mukhaṁ sarvvadharmmāṇāmādyanutpannatvāt om āḥ hūṁ phaṭ svāhā ityanena baliṁ dadyāt | om āḥ sarvvabuddhabodhisattvebhyo vajranaivedye hūṁ ityanena naivedyaṁ dadyāt | om hārīti mahāyakṣiṇi hara hara sarvvapāpān kṣīṁ svāhā iti paṭhitvā hārītibhakta piṇḍadvayaṁ dadyāt | agrapiṇḍāśibhyaḥ svāhā iti agrapiṇḍadānam | tadanu om āḥ hūṁ ityanena svapātrabhaktamadhiṣṭhāya yāvadviṣādidoṣaśāntyarthaṁ prathamato'nāmāṅguṣṭābhyāmupaspṛśya bhuñjīta | tadanu yathā sukhaṁ bhuktā utsṛṣṭamannaṁ om utsṛṣṭapiṇḍāśanebhyaḥ svāhā | utsṛṣṭapiṇḍaṁ dadyāt | pariśiṣṭamannamanabhisandhānenaiva parityajet | tathā ca -valiṁ dadyānnaivedyaṁ hārītimagrapiṇḍakam |
mahāphalopabhogyāya utsṛṣṭaṁ pañcamaṁ dadet ||
iti | tadanu ācamanādikaṁ kṛtvā pariśuddhabuddhiviśiṣṭasukhasamanvāgatasarvvasattvahita sukhāya idaṁ tridhā''varttayet -
rājā dānapatiścaiva ye cānye sattvarāśayaḥ |
prāpnuvantu sadā saukhyamāyurārogyasampadaḥ ||
iti | tadanu pariśuddhakāyavāṅmanaḥkarmmā yathecchaṁ viharet | anantaraṁ upaviśya jātakanidānoktadānakathayā kalyāṇamitraiḥ saha gatairvā sārddhaṁ dinamanudinaṁ vā'tivāhayet | tato vikālasandhyāyāmapi dhyānajapasaṁstavādikaṁ yathādhigamākhinnamānasaṁ kuryyāt | yugakārādimantreṇa dattabaliryoganidrayā supyāt | upāsakaśabdaḥ kathaṁ jātavyaḥ ?[u,iti ]--
udyukto buddhapūjāyāṁ upaśāntopaśāyakaḥ |
upakārāya sattvānāṁ upāyenānvito bhavet ||
pā,iti -
pāpānāvarjayennityaṁ pāpiṣṭhaiḥ saha saṅgatim |
pāpānnivārayan jantoḥ pāpaṁ sarvvatra deśayet ||
sa,iti -
samāropavinirmuktaḥ samādhau susamāhitaḥ |
sarvvadā paramānandau sambodhiṁ sādhayed budhaḥ |
ka,iti -
karoti sarvvadā yatnaṁ karuṇāṁ paripālayet |
kaṣṭenāpi na cāniṣṭaṁ karotyupakṛtiṁ parām ||
iti vacanāt |
akṣaracatuṣṭayānvito'yamupāsakaḥ pāṁrahṛtākuśalakarmmā upacitapuṇyasambhāro 'bhyāsavaśāt jāgraddaśāvat svapne'pi kuśalānyeva karoti |
pratibimbanibhaṁ paśyan jagat śuddhamanāvilam |
māyāpuruṣavat sarvvaṁ kuryyādanupalambhataḥ ||
ataścāvaivarttika ityabhidhīyate | evamahorātraṁ satatasamitaṁ puṇyasambhāramupārjjayan ābodhimaṇḍaparyyantaṁ sattvahitahetoḥ santiṣṭet |
nāmnā gaganagarbho'sau madhyamārthaparāyaṇaḥ(pañcaḥ)|
samādānaṁ karotyeva ādikarmma samāhitaḥ ||
vajjapīṭhāt samāyāto viprajanyaḥ sadāśayaḥ |
tasyābhyarthanayā caitadādikarmma kṛtaṁ mayā ||
iha hi gaganagarbhābhyarthanāto mayoktaḥ
katipayapadamātreṇādikarmmābhidhānataḥ |
aghatimiramapāsya klehanirghāta eṣa
aciramamalabuddherbodhaye'bhyāsataḥ syāt ||
ādikarmma vidhāyaitat yadalābhi śubhaṁ mayā |
ādikarmma vidhāyaitadutkṛṣṭaṁ labhatāṁ jagat ||
|kudṛṣṭinirghātanaṁ samāptamiti ||
tatrāvasthāḥ trayaḥ -- hetvavasthā nāma bodhicittāt prabhṛti bodhimaṇḍanivedanaṁ yāvat | phalāvasthā nāma samyksambodhijñānotpattau sarvvakleśaguṇaprahāṇiprāptyavasthā | sattvārthakriyāvasthā nāma prathamadharmmacakrapravarttanāt prabhṛti āśāsanāntardhānaṁ yāvat |
tatra hetvavasthā trividhā;āśayāvasthā,prayogāvasthā,vasitāvasthā ceti | tatra āśayāvasthā sattvānirmokṣapraṇidhānam | taddheta[va]ścatvāraḥ tadyathā -
gotra-sanmitrakāruṇya-duḥkhābhīrutvahetavaḥ |
caturbhirpratyayairebhirbodhicittaṁ prajāyate ||
iti vacanāt | daśabhirarthairāśayāvasthā | tatra prayogo dvidhā | adhimukticittasya pāramitāḥ sapta | tatra adhimukticaritasya pāramitā daśa-
dānaṁ śīlaṁ kṣamā vīryyaṁ dhyānaṁ prajñā upāyatā |
praṇidhānaṁ balaṁ jñānaṁ matāḥ pāramitā daśa ||
bhūmiprāptasya catasṛbhiḥ sampadbhiḥ sampannaṁ āśayaprayoga-pratigrāhakadeyasampadbhiriti dānaṁ śīlaṁ kṣāntirvīryyaṁ dhyānaṁ prajñā upāyaḥ -----etāḥ sapta pāramitāḥ | adhimukti caryyācaritapāramitābhyo viśiṣyata iti dvividhā prayogāvasthā |
tatra vasitāḥ pañca,tadyathā - kleśa,upapatti,karmma,upāya,sattvaparipākāvasthā ceti |
tatra hetvavasthāsthitena sarvvamādikarmma karttavyam | phalāvasthāsatvārthakriyāvasthāsthitasya ca śākyamuneriva anābhogena ādikarmma pravarttata eva iti | vistareṇa kudṛṣṭinirghāte jñeyam |
|kudṛṣṭinirghātādivākyaṭippinikeyaṁ śrīmatpaṇḍitāvadhūtādvayavajjapādānāṁ kṛtiriyam |||
Links:
[1] http://dsbc.uwest.edu/%E0%A5%A7-%E0%A4%95%E0%A5%81%E0%A4%A6%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A4%BF%E0%A4%A8%E0%A4%BF%E0%A4%B0%E0%A5%8D%E0%A4%98%E0%A4%BE%E0%A4%A4%E0%A4%A8%E0%A4%AE%E0%A5%8D