Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > caturthaṁ yogasthānam

caturthaṁ yogasthānam

Parallel Devanagari Version: 
चतुर्थं योगस्थानम् [1]

caturthaṁ yogasthānam

tatra labdhamanaskārasya yoginaḥ| evaṁ parīttaprahāṇaratipraviṣṭasya tadūrdhvaṁ dve gatī bhavataḥ| ananye| katame dve tadyathā| laukikī ca lokottarā ca|

tatrāyamādikarmiko yogācāraḥ| samanaskāraḥ| laukikayā vā gatyā gamiṣyāmi| lokottarayā veti| tameva manaskāraṁ bahulīkaroti| yathā yathā bahulīkaroti| tathā tathā sā praśrabdhiścittaikāgratā ca| teṣāṁ teṣāṁ rātridivasānāmatyayātpṛthuvṛddhivaipulyatāṁ gacchati| yadā cāsya dṛṣṭisthiraḥ kharaśca manaskāraḥ saṁvṛtto bhavati| pariśrabdhaścālambanādhimokṣaḥ| pravartate| śamathavipaśyanāpakṣyācca nimittānyudgṛhītāni bhavanti| tadā sa laukikena mārgeṇa gantukāmastatra ca prayogamārabhate lokottareṇa vā mārgeṇa [|]

tatra kati pudgalāḥ| ye dṛṣṭe dharme laukikenaiva mārgeṇa pṛ(ga)cchanti| na lokottareṇa| āha| catvārastadyathā sarvva ito bāhyakaḥ| iha dhārmiko[']pi mandaḥ| pūrvvaśamathacaritastathā bhūyo[']pyaparipakvakuśalamūlaḥ| bodhisattvasyāyatyāṁ bodhimanuprāptukāmaḥ| no tu dṛṣṭa eva dharme (|) amī catvāraḥ pudgalā dṛṣṭa eva dharme laukikamārgayāni (yi) no bhavanti|

tacca laukikamārgagamanaṁ dvividhaṁ| saka[la] bandhanānāñca pṛthagjanānāṁ, vikalabandhanānāṁ ca| śaikṣāṇāṁ|

tatpunaḥ katamat| kāmānāmaudārikatāṁ paśyataḥ, prathame ca dhyāne samāpattyupapattikleśāntatāṁ paśyatastatkāmavairāgyagamanamevaṁ yāvat| ākiñcanyāyatanavairāgyaṁ veditavyam| tathā asaṁjñisamāpattiḥ| dhyānasamāpattisanniśrayena ṣa[ḍvi]jñānānāṁ pañcānāmabhinirhāraḥ|

tatra kāmavairāgyāya prayukto yogī saptabhirmanaskāraiḥ| kāmavairāgyamanuprāpnoti| katame punaste sapta manaskārāḥ| āha| lakṣaṇapratisaṁvedī, ādhimokṣikaḥ, prāvivekyo, ratisaṁgrāhakaḥ| mīmānsā(māṁsā)manaskāraḥ| prayoganiṣṭhaḥ, prayoganiṣṭhāphalaśca|

tatra lakṣaṇapratisaṁvedī manaskāraḥ katamaḥ| āha| yena manaskāreṇa kāmānāmaudārikalakṣaṇaṁ pratisaṁvedayate| prathame ca dhyāne śāntalakṣaṇaṁ| kathaṁ ca punaraudārikalakṣaṇaṁ pratisaṁvedayati| āha| kāmānāṁ ṣaḍvastūni paryeṣamāṇaḥ arthanya svūlakṣaṇaṁ (arthaṁ, svalakṣaṇaṁ, sāmānyalakṣaṇaṁ)| pakṣaṁ kālaṁ yuktiñca|

tatraudārikārthaṁ tāvatparyeṣate| itīme kāmāḥ sādīnavā, bahūpadravā, bahvītikā, bahūpasargā iti| yā eṣu kāmeṣu bahvādīnavatā| yāvadbahūpasargatā| ayamaudārikārthaḥ| tatra vastu paryeṣate| astyadhyātmaṁ kāmeṣu kāma(c)chanda iti|

tatra svalakṣaṇaṁ paryeṣate| amī kleśakāmāḥ| amī vastukāmāḥ| te punaḥ sukhasthānīyā, duḥkha sthānīyā, aduḥkhasukhasthānīyāśca| sukhasthānīyāḥ kāmarāgādhiṣṭhānāḥ| saṁjñācittaviparyāsādhiṣṭhānāḥ| duḥkhasthānīyā[ḥ] punardveṣādhiṣṭhānāḥ krodhopanāhādhiṣṭhānāḥ| aduḥkhāsukhasthānīyāḥ mrakṣapradāśamāyāśāṭhyāhrīkyama(kyā)napatrāpyādhiṣṭhānā dṛṣṭiviparyāsādhiṣṭhānāśca| evamamī kāmāḥ praduṣṭavedanānugatāśca, pratyastakleśānugatāścaivaṁ kāmānāṁ svalakṣaṇaṁ paryeṣate|

tatra kathaṁ sāmānya lakṣaṇaṁ (|) paryeṣate| sarvva ete kāmā jātiduḥkhatayā, jarāduḥkhatayā (yā) vadicchāvighātaduḥkhatayā samasamamanubaddhāścānuśaktāśca| ye [']pikāmopabhogino mahatyāṁ kāmasampadivarta[n]te| te[']pi jātyādidharmatayā avinirmuktāstāvatkālikī sā teṣāṁ sampat| evaṁ sāmānyalakṣaṇaṁ paryeṣate|

kathaṁ pakṣaṁ paryeṣate| kṛṣṇapakṣapatitā ete kāmāḥ| asthikaṁkālopamā, mānsapeśyupamāstṛṇolkopamāḥ| aṁgārakarṣūpamāḥ| āśīviṣopamāḥ| svapnopamāḥ| yācikālaṁkāropamāḥ| tṛṇaphalopamāśca| paryeṣamāṇā api satvāḥ (ttvāḥ) kāmān paryeṣaṇākṛtaṁ (|) duḥkhaṁ pratisaṁvedayanti| ārakṣākṛtaṁ, snehaparibhraṁśakṛtamātṛptikṛta (|)masvātantryakṛtaṁ, duścaritakṛtaṁ, ca duḥkhaṁ pratisaṁvedayanti| pūrvvavadeva tāvatsarvvaṁ veditavyaṁ|

tathā kāmānpratiṣevataḥ| paṁcādīnavā uktāḥ| bhagavatā alpāsvādāḥ kāmāḥ bahusu(duḥ)khā, bahvādīnavāḥ [|] kāmānkhalu pratiṣevamāṇasya nāstyalaṁ tāva(t) tṛptitā ca paryāptitā vā, anena paryāyeṇa kāmā vigarhitā buddhaiḥ buddhaśrāvakaiśca sadbhiḥ samyaggataiḥ, satpuruṣaiḥ [|]

kāmānkhalu pratiṣevamāṇasya saṁyojanānyupacayaṁ gacchanti| nāsti cāsya kiṁcit pāpakamakuśalaṁ karmākaraṇīyaṁ vadāmi| itīme kāmā atṛptikārakā[ḥ]sādhāraṇā, adharmaviṣamacaryāhetavaḥ| kāmatṛṣṇāvivardhakāḥ, satāṁ vivarjanīyāḥ, kṣipramviṣayagāminaḥ, pratyayādhipā, pramādabhūmayo, riktā, anityāstucchā, mṛṣāmoṣadharmāṇo, māyopamāḥ, bālalāpanāḥ| ye ca dṛṣṭadhārmikāḥ (|) kāmāḥ, ye ca sāṁparāyikāḥ, ye ca divyāḥ, ye ca mānuṣyakāḥ| mā[ra]mārabhyaiṣa gocaro, mārasyaiṣa nivāpo yatreme['ne]kavidhāḥ pāpakā akuśalā dharmā mānasāḥ saṁbhavanti| yadutābhidhyā, vyāpādā [ḥ], saṁrambho vā, ye vā punarāntarāyikā bhavantyāryaśrāvakasyāśikṣamāṇasyānekaparyāyeṇa kṛṣṇapakṣapatitā ete kāmā yadbhūyasā [|]evampakṣaṁ paryeṣate|

atītānāgatapratyutpanneṣvadhvasu anityaṁ nityakālaṁ (ma) dhruvaṁ dhruvakālame te kāmāḥ| evaṁ bahūpadravāḥ, bahūpasargā, bahvādīnavā ityevaṁ kālamparyeṣate|

kathaṁ yuktiṁ paryeṣate| mahatā saṁrambheṇa, mahatyā paryeṣṭyā, mahatā pariśrameṇa vividhairvicitraiḥ śilpakarmasthānaiḥ kāmāḥ saṁhriyante| nirvvartyante, upacīyante [|] te punaḥ sūpacitā api, sunirvartitā api| yāvadeṣa bahirdhā parigrahavastunaḥ mātā (tṛ)pitṛputradāradāsīdāsakarmakarapauruṣeyamitrāmātyajñātisālohitānāṁ| asya vā punaḥ kāyasyādhyātmikasya rūpiṇa audārikasya cāturmahābhūtikasyaudanakalmāṣopacitasya nityotsadanasnapanapārimardanabhedana(c)chedana vikiraṇavidhvaṁnsa(dhvaṁsa)na dharmeṇa utpannotpannaduḥkhamātrapratīkārāya samvartante| kṣudduḥkhapratīkārāya bhojanaṁ| śītoṣṇaduḥkhapratīghātāya| hrīkopanapraticchādanāya (|) ca vastraṁ[|] nidrāklamaduḥkhapratīghātāya ca śayanāsanaṁ| caṁkramasthānaduḥkhapratighātāya ca| vyādhiduḥkhapratighātāya ca (|) glānabhaiṣajyamiti duḥkhapratīkārabhūtā ete kāmā iti| naite raktena paribhoktavyāḥ| na saktena nānyatra vyādhigrastenaivātureṇa vyādhimātropaśamāya bhaiṣajyamāptāgamo[']pyeṣaḥ| tathaite kāmāḥ evaṁ caivaṁ caudārikāḥ| pratyātmamapi me jñānadarśanaṁ pravarteta| ānumāniko[']pyeṣa vidhiḥ| prakṛtiścaiṣā kāmānāṁ anādikālikā prasiddhadharmatā acitta (-cintya?)dharmatā| sā na cintayitavyā(ḥ)| na vikalpayate (yitavye)tyevaṁ yuktimparyeṣate|

sa evaṁ kāmānāmaudārikalakṣaṇaṁ pratisaṁvejya yaduta ṣaḍbhirvastubhiḥ prathame dhyāne śāntalakṣaṇaṁ pratisaṁvedayati nāstyetatsarvaśa audārikatvaṁ (|) prathame dhyāne yadetatkāmadhātāvityanenaudārikalakṣaṇaṁ pratisaṁvedayate| prathame ca dhyāne śāntalakṣaṇamayamucyate lakṣaṇapratisaṁvedī manaskāraḥ| sa khalveṣa manaskāraḥ| śruta cintāvyavakīrṇṇoveditavyaḥ|

sa evaṁ kāmānparijñāya prathamaṁ dhyānaṁ prathamaṁ dhyānaṁ yathāvatparyeṣṭau(ṣyau)dārikaśāntalakṣaṇena śrutaṁ ca cintāṁ ca vyatikrāmyaikāntena bhāvanākāreṇaivādhimucyate| tannimittālambanāmeva śamathavipaśyanāṁ bhāvayati| bhāvayaṁśca yathā yathā tāmaudārikaśāntatāṁ punaḥ punaradhimucyataḥ| ityupapadyate| [ā]dhimokṣiko manaskāraḥ|

ta(ya)syāsevanānvayād bhāvanānvayādbahulīkārānvayāttatprathamataḥ kleśa(ḥ)prahāṇāya mārga utpadyate| kleśaprahāṇāya ca mārge samutpanne yastadbhagavato manaskāraḥ| ayamucyate prāvivekyaḥ|

sa tatprathamataḥ kāmāvacarakleśādipraheyaprahāṇāttatpakṣye dauṣṭhulyāpagamācca| tadūrdhvaṁ prahāṇārāmo bhavati| vivekārāmaḥ| tasmiṁśca prahāṇānuśaṁsadarśīparīttapravivekaprītisukhasaṁspṛṣṭaḥ kālena kālaṁ prasadanīyena manaskāreṇa| saṁpraharṣayati| saṁvejanīyena manaskāreṇa saṁvejayati| yāvadeva styānamiddhauddhatyāpagamāya (|)ayamucyate| ratisaṁgrāhako manaskāraḥ|

tasya tathā prahāṇārāmasya bhāvanārāmasya samyakprayuktasya sataḥ kuśalapakṣaprayogopastambhakāmapratisaṁyuktaṁ kleśakarmaparyavasthānaṁ carato vā viharato vā na samudācarati| tasyaivaṁ bhavati| kiṁ santamevāhaṁ kāmeṣu kāma (c) chandaṁ pratisamvedayāmyāhosvidasantamparimīmānsayitukāmaḥ| anyatamānyatamaṁ prasadanīyaṁ śubhanimittaṁ manasi karoti| tasyāprahīṇatvāt sarvveṇa sarvvamanuśayasya tannimittaṁ manasi kurvvataḥ sevanānimnaṁ cittaṁ bhavati| sevanāpravaṇaṁ| sevanāprābho(bhā)raṁ nāpekṣāpattiyutena nirvijugupsā(prati) vā niḥpratikūlatā| tasyaivaṁ bhavati| na me samyagviraktaṁ vimuktaṁ cittaṁ yaduta kāmebhyaḥ, saṁskārābhinigṛhītaṁ me cittaṁ vārivad dhṛtaṁ [|] dharmatābhinigṛhītaṁ (|) ya[n]nvahaṁ bhūyasyā mātrayā tasyānuśayasyāśeṣaprahāṇāya bhūyasyā mātrayā prahāṇārāmo vihareyaṁ| bhāvanārāmaḥ| ayamucte mīmānsāmanaskāraḥ|

sa bhūyasyā mātrayā prahāṇārāmo viharati| bhāvanārāmaḥ| śamathavipaśyanāyuktaḥ| paunaḥpunyena ca mīmānsate| tasya pratipakṣaṁ ca bhāvayataḥ kālena kālaṁ prahīṇā[']prahīṇatāṁ mīmānsamānasya sarvvebhyaḥ kāmāvacarebhyaḥ kleśebhyaścittaṁ visaṁyujyate| tāvatkālikayogena (|) na tvatyantādbījasamuddhāto bhavati| tasmiṁśca samaye prayogadhyānaprayogamārgaparyavasānagataḥ| sarvakleśaprātipakṣiko manaskāraḥ| samutpanno bhavatyayamucyate prayoganiṣṭho manaskāraḥ (|)

tasya ca samanaskārapratyayaṁ taddhetukaṁ prathamaṁ dhyānaṁ samāpadyate| maulaprathamadhyānasahagato yo manaskāraḥ| ayamucyate prayoganiṣṭhāphalo manaskāraḥ|

tatra prāvivekye manaskāre vartamāno, ratisaṁgrāhake ca vivekajena prītisukhena kāyaṁ pratiprīṇayati| kadācit kenacit pratanukasaṁmukhībhāvayogena prāyoganiṣṭhāmanaskārakālasyārati[ḥ]| kadācit kadācit dhyānavipulatarasaṁmukhībhāvena prayoganiṣṭhāphale punarmanaskāre vartamānasya nāsti kiñcidasyā(sya) bhavati| smāraṇīyaṁ sarvataḥ kāyādyuta(dyaduta) vivekajena prītisukhena sa tasmiṁ(smin) samaye viviktaiḥ kāmaiḥ viviktaṁ pāpakairakuśalairdharmaiḥ savitarkasavicāraṁ vivekajaṁ prītisukhaṁ prathamaṁ dhyānaṁ paṁcā[ṅ]gamupasampadya viharati| kāmāvacarapratipakṣabhāvanāphale sthitaḥ kāmavairāgya [tā] manuprāpta ityucte|

tatra lakṣaṇapratisaṁvedinā manaskāreṇa [|] yat prahātavyaṁ tat samyak prajānāti| prahātavyasya ca prahāṇāya prāptavyasya ca prāptaye cittaṁ praṇidhatte| ādhimokṣikeṇa ca manaskāreṇa prahāṇāya prāptaye ca samyak prayogamārabhate| prāvivekyamanaskāreṇādhimātrajña śāṁ(tāṁ)jahāti| ratisaṁgrāhakeṇa sa kleśaprakāraṁ jahāti| mīmānsāmanaskāreṇa prāptinirabhimānatāyāṁ cittamavasthāpayati| prayoganiṣṭhena mṛduṁ kleśaprakāraṁ jahāti| prayoganiṣṭhāphalenaiṣāṁ kleśaprakārāṇāṁ bhāvitānāṁ subhāvitānāṁ bhāvanāphalaṁ pratyanubhavati|

apica yaśca lakṣaṇapratisaṁvedī manaskāraḥ| yaścādhimokṣikaḥ| ayamucyate ānulomiko manaskāro[']pi dūṣaṇāpratipakṣasahagataḥ| yaśca prāvivekyo manaskāraḥ, yaśca prayoganiṣṭho[']yaṁ prātipakṣiko manaskāraḥ| prahāṇa-pratipakṣagavataḥ (-kṣagataḥ) [|] tatra yo ratisaṁgrāhako manaskāraḥ (|) ayaṁ prātipakṣikaśca prasadanīyaśca [|]

tatra yo mīmānsāmanaskāraḥ ayaṁ pratyavekṣaṇāmanaskāraḥ| ityucyate| evaṁ sati ṣaṭṣu manaskāreṣu catvāro manaskārāḥ pravighnā veditavyāḥ| tadyathā ānulomikaḥ| prātipakṣikaḥ| prasadanīyaḥ| pratyavekṣaṇīyaśceti|

yathā prathamadhyānasamāpattiḥ saptabhirmanaskārairevaṁ dvitīyatṛtīyacaturthadhyānasamāpattiḥ| ākāśavijñānākiṁcanyāyatananaivasaṁjñānāsaṁjñāyatanasamāpattiḥ saptabhireva manaskāraiḥ| tatra yena vitarkeṣvaudārikalakṣaṇaṁ pratisamvedayate| avitarkaśca dvitīyadhyāne śāntalakṣaṇaṁ sa lakṣaṇapratisaṁvedī manaskāraḥ| dvitīyadhyānasamāpattaye [|] tatra dhyānasamāpannaḥ| prathamadhyānalābhī vitarkeṣvaudārikatāmpaśyati| yaḥ samāhitabhūmiko[']pyugrālambanabhārī tatprathamopanipātitayā cālambane audāriko manojalpaḥ| ayambitarkastadanubandhānucārī vyagracāryevālambane sūkṣmataro manojalpaḥ vihāraḥ| ete punarvitarkavihā(cā)rāścai tasikāścetasyutpadyamānā utpadyante| sahabhuvaḥ saṁprayuktā[ḥ]| ekālambanavṛttayaḥ| evamete adhyātmamutpadyante|

bāhyāyatanasaṁgṛhītāśca| sarva eva cātītā, anāgatapratyutpannā, hetusamutpannāḥ, pratītyasamutpannāḥ, ākāyikāstāvatkalikāḥ| itvarapratyupasthāyinaścittasaṁkṣobhakarā, iṁjakā apraśāntākāreṇa vartante| uparimāṁ bhūmimārabhya duḥkhavihārānugatatvātkuṣṇapakṣyā kāmavivekaprītisukhamevānuśaṁsānugatā bhūmiścaiṣā tādṛśī prakṛtyā yatra sthitasya nityaṁ nityakālaṁ, dhruvaṁ dhruvakālaṁ, savitarkaḥ, savicāraḥ, cittapracāraḥ pravartate| na śāntapraśānta ityevamādibhirākārairvitarkeṣvaudārikalakṣaṇaṁ pratisaṁvedayate|

sarvaśo nāstyetadaudārikalakṣaṇamavitarkedvitīye dhyāne ityataḥ śāntaṁ dvitīyaṁ dhyānamasyaudārikatvasyāpagamāt| śeṣo(ṣe) manaskārā dvitīyadhyānasamāpattaye yathā(pi)yogaṁ pūrvvavadveditavyaṁ| evaṁ bhūmau bhūmau yāvannaivasaṁjñānāsaṁjñāyatanasamāpattaye yathāyogaṁ sapta manaskārā veditavyāḥ|

audārikalakṣaṇaṁ punaḥ sarvvāsvadharimāsu bhūmiṣu yāvadākiṁcanyāyatanāt samāsena dvividhaṁ veditavyaṁ| duḥkhataraṁ vihāvito(ritā) cādharmū(dhobhū) mīnāmapraśāntavihāritā ca| alpāyuṣkatarā ca| ityetad dvividhamaudārikalakṣaṇaṁ| ṣaḍbhirvastubhiryathāyogaṁ paryeṣate| yasyā yasyā bhūmervairāgyaṁ karttukāmo bhavatyupariṣṭācca yathāyogaṁ śāntalakṣaṇaṁ| yāvatprayoganiṣṭhāphalānmanaskārāttatra viviktaṁ kāmairiti|

dvividhāḥ kāmāḥ kleśakāmā vastukāmāśca[|] kāmavitarko[']pi dvividhaḥ| saṁprayogaviveka ālambanavivekaśca [|] viviktaṁ pāpakairakuśalairdharmairiti| upakleśāḥ kāmahetukā akuśalā dharmāstadyathā kāyaduścaritaṁ, vāgduścaritaṁ, manoduścaritaṁ| daṇḍādānaṁ śastrādānaṁ| kalahabhaṇḍanavigrahavivādaśāṭhyavañcananikṛtimṛṣāvādāḥ sambhavanti| teṣāmprahāṇādviviktaṁ pāpakairakuśalairdharmairavitarkavicāreṣvadoṣadarśanātsvabhūmikairvitarkavicāraiḥ kāmaprātipakṣikaiḥ kuśalaiḥ [|] savitarkaṁ savicāraṁ prayoganiṣṭho manaskāraḥ kāmavivekaṁ (kaḥ) tasyānantaramutpannaṁ(nnaḥ)| taddhetukaṁ (kas) tatpratyayaṁ (yas) tenāha vivekajamīpsitābhilaṣitārthasaṁprāptaḥ, prītau vā doṣadarśanāt| sarvadauṣṭhulyāpagamācca vipulapraśrabdhi cittakāyakarmaṇyatayā prītisukhamanupūrvveṇa gaṇayataḥ| tatprathamataśca kāmadhātūccalitāt prathamaṁ samyagālambanopanidhyānādekāgrasmṛtyupanibandhāddhyānaṁ prayoganiṣṭhāphalatvādupasampadya| uttaratra ca bhāvanābahulīkāraniṣpādanāt [|] nikāmalābhī, akṛcchralābhī, akisara(akṛtsna?) lābhī, tathā dhyānasamāpattyā rātrimatināmayati| divasamapi yāvadākāṁkṣamāṇaḥ saptarā triṁdivasāni tenāha viharatīti| savitarkasavicāraviviktebhyaścittamvyāvartayitvā (ttaṁ vyāvartya) avitarkā[']vicārasamādhinimitteṣūpanibadhnāti| vyagracāriṇa ālambanādvivecya avyagracāriṇyālambane ekadharmatayā śāntaṁ prasannaṁ cittaṁ pravarttate| vyavasthāpayati| tenāha vitarkavicārāṇāṁ vyupaśamādadhyātmasaṁprasādanātsabhāvanābhyāsāttasyaivā[']vitarkā[']vicārasya samādheḥ, vitarkavicārasya samādheḥ, sa[c]chidrasāntarāmavasthāmatikramya niśchidranirantarāmavasthāṁ prāpnoti| tenāha cetasa ekotībhāvāt sarvveṇa sarvvaṁ vitarkavicāraprahāṇādavitarkamavicāraṁ prayoganiṣṭho manaskāraḥ samādhistasyānantaraṁ taddhetukaṁ taṁtpra(kastatpra)tyayamutpa(yautpa)dyata iti| tenāha samādhijaṁ īpsitā[']ninditārthaprāpteḥ prītau vā doṣadarśanāt| sa saṁpraharṣagataṁ daurmanasyagataṁ vitarkavicāraprathamadhyānakleśapakṣasarvadauṣṭhulyāpagamāttatprātipakṣikapraśrabdhicittakāyakarmaṇyatāsuravānugatvāt| prītisukhamanupūrvveṇa gaṇayato dvitīyaṁ bhavatyevaṁ sarvvaṁ pūrvvavad veditavyam|

prītinimitteṣu doṣaṁ paśyati| tenāha prītervirāgāt[|] tasmiṁśca samaye dvividho[']sya cittakṣobhakaraḥ apakṣālo[']dhigato bhavati| niḥprītike tṛtīyadhyāne cittaṁ pradadhataḥ| dvitīye ca dhyāne vitarkavicārāḥ, etarhi ca prītiḥ, tenāha upekṣako viharati| etau hi dvau dharmau cittasaṁkṣobhakarau| nirantarāyā upekṣāyā vighnakārakau| tatra prathame dhyāne vitarkavicārā bhavanti| yena nirantaropekṣā na pravarttate| dvitīye dhyāne prītirbhavati| yenātrāpi nirantaropekṣā na pravarttate| tenāyaṁ dhyāyī prathamadvitīyeṣu(yayoḥ) dhyāneṣu(nayoḥ) nāsti, tena tṛtīye dhyāne upekṣako viharatītyucyate| sa upekṣakassanstathā(ssaṁstathā) tathopasthitasmṛtirviharati| yathā yathā te prītisahagatāḥ saṁjñāmanasikārāḥ samudācaranti| sa cetpunarabhāvitatvāt tṛtīyasya dhyānasya smṛtisaṁpramoṣātkadācitkarhicit citte prītisahagatāḥ saṁjñāmanasikārāḥ samudācaranti| tāṁ(tān) laghu laghveva prajñayā pratividhyati| samyageva prajānāti| utpannotpannāṁśca nādhivāsayati| prajahāti vinodayati| vyantīkaroti, cittamadhyupekṣate| tenāha smṛtaḥ saṁprajānā[na]iti| tasya tasminsamaye evamupekṣakasya viharatā smṛtasya saṁprajanya syāsevanānvayādbahulīkārānvayātprītisahagataṁ prahīyate| taccittauddhatyakaraṁ, niḥprītikaṁ, śāntaṁ, praśāntaṁ cetasi veditamutpadyate| prītiprātidvandvyena tasmin samaye rūpakāyena, manaḥkāyena vedita sukhaṁ ca praśrabdhisukhaṁ pratisamvedayate| tṛtīyācca dhyānāt| adhastadrūpaṁ sukhaṁ nāsti nāpi nirantarā upekṣā tṛtīyā[d]dhyānādūrdhvaṁ yadapyupekṣopalabhyate| na tu sukhaṁ| tatrādhaḥ sukhopekṣābhāvādūrdhvaṁ ca sukhābhāvāt| idaṁ tadāyatanaṁ yaduta tṛtīyaṁ dhyānaṁ yattadāryā ācakṣate| yatpratilambhavihāriṇaṁ pudgalamadhikṛtya smṛtimāṁ(mān) sukhavihārī tṛtīyaṁ dhyānamupasaṁpadya viharatīti āryāḥ punaḥ vṛddhāśca vṛddhaśrāvakāśca|

tatrātulyajātīyatvāt| pratipakṣasya sukhasya prahāṇapratipakṣānākhyātaḥ (kṣo'nākhyātaḥ)| yadeva tatpratipakṣakṛtaṁ sukhaprahāṇaṁ tadevākhyātaṁ| kaḥ punarasau pratipakṣaḥ| yadutopekṣā smṛtisamprajanyañca| tasya ca niṣevaṇābhyāsāttṛtīyadhyānāccalito yatra tṛtīyadhyānabhūmisukhaṁ tatprajahāti| tenāha| sukhasya ca prahāṇātpūrvvameva ca saumanasyadaurmanasyayorasta (ṅ)gamāt| tatra caturthadhyānasamāpattikāle tasmin samaye sa dhyāyī sukhaduḥkhavyatikramamanuprāpnoti| tena yaś(c)ca pūrvaprahīṇaṁ, yaścai(ccai)tarhi prahīyate| tasya saṁkalanaṁ kurvvannevamāha| sukhasya ca prahāṇāt(d), duḥkhasya ca prahāṇāt, pūrvvameva ca saumanasyadaurmanasyayorasta[ṅ]gamāt| tanna caturthadhyānasamāpattikāle sukhasya ca prahāṇāaddvitīyadhyānasamāpattikāle duḥkhasya, tṛtīyadhyānasamāpattikāle saumanasyasyā[']staṅgamāt, prathamadhyānasamāpattikāle daurmanasyasya, asti tāvatsukhaduḥkhasya(yoḥ) prahāṇādaduḥkhāsukhaivāsya vedanā, na viśiṣṭā bhavati| tenāha| aduḥkhāsukhā tasmin samaye prathamaṁ dhyānamupādāya sarvve adhobhūmikāḥ apakṣālāḥ prahīṇā bhavanti| tadyathā vitarkavicārāḥ, prītirāśvāsapraśvāsāḥ| teṣāṁ ca prahāṇādyā tatropekṣā| smṛtiśca sā pariśuddhā bhavati| paryavadātā, yenāsya etaccittaṁ caturthadhyānasamāpannasyāniṁjyaṁ santiṣṭhate| sarvveñjitāyatanaṁ| tenāha| upekṣāsmṛtipariśuddhamiti [|] tatra caturthamiti pūrvavad veditavyam|| yathāpramāṇādiṣu sthāneṣu||

tatrākāśādhimokṣasya varṇṇasaṁjñā nīlapītalohitāvadātādipratisaṁyuktatāmasātāmasātayā nirvirāgatayā ca samatikrānto bhavati| tenāha| rūpa saṁjñānāṁ samatikramādanābhāsagamanahetoryā anekavidhā bahunānāprakārā varṇṇapracayahetukā āvaraṇasaṁjñā sā (yā) sā vigatā bhavati| tenāha| pratighasaṁjñānāmasta[ṅ]gamāt, tāsāmvā punarvigamahetoryā aupacayikīsaṁjñāsteṣvavaśiṣṭeṣu viśiṣṭeṣu saṁghāteṣu pravṛttāstadyathā bhojanapānavastrālaṁkāragṛhodyānavanasenāparvvatādisaṁjñā[ḥ]| teṣu sarvveṇa sarvvamābhogo [']pyasya na pravartate| tenāha| nānātvasaṁjñānāmamanasikārāt| sa evaṁ rūpapratighanānātvasaṁjñā bhāvayitvā anantākāreṇā['']kāśādhimukto bhavati| tenāha| anantamākāśama(śaṁsa) sāmantakamatikramya prayoganiṣṭhānmanasikārāduccaprayoganiṣṭhāphalaṁ maulaṁ samāpadyate| tenāha| ākāśānantyāyatanamupasampadya viharati| tasya yāvanmaulaṁ na samāpadyate| tasyākāśamālambanaṁ samāpannasya punastacca tadanye ca skandhāḥ svabhūmikāḥ sāmantake punaradhobhūmikā api skandhāḥ|

samayena vijñānenānantamākāśamadhimucyate| tadeva vijñānamanantākārā['']kāśādhimokṣikaṁ| vijñānānantyāyatanaṁ samāpattukāmaḥ| ākāśānantyāyatanasaṁjñāṁ vyāvartya| tadeva vijñānamanantākāreṇādhimucyate| sasāmantake maulamākāśānantyāyatanaṁ samatikramyate| tenāha| sarvaśa ākāśānantyāyatanaṁ samatikramyānantaṁ vijñānamiti| sa vijñānānantyāyatanamiti sāmantakaṁ samatikramya yāvatprayoganiṣṭhānmanasikarānmaulaprayoganiṣṭhāphalaṁ samāpadyate| tenāha| vijñānānantyāyatanamupasampadya viharatīti|

sa vijñānānantyāyatanāduccalito vijñānāt pareṇā['']lambanaṁ samanveṣamāṇo na punarlabhate (|) kiñcana pratisaṁyuktaṁ rūpi vā, arūpi vā [|] sa tadālambanamalabhamānaḥ sasāmāntakamaulaṁ vijñānānantyāyatanaṁ [sa]matikramya nāsti kiñcidanyadā lambanamadhimucyate| so[a]kiñcanasaṁjñādhimukta eva bhavati| sa tasya saṁjñādhimokṣasya bahulīkārānvayādākiṁcanyāyatanasāmantakaṁ samatikramya yāvatprayoganiṣṭhā(n)manasikārānmaulaṁ prayoganiṣṭhāphale samāpadyate| tenāha| sarvaśo vijñānānantyāyatanaṁ samatikramya nāsti kiñcidityākiñcanyāyatanamupasaṁspṛśya (-sampadya) viharatīti|

tenāha| saṁjñī yadutā ['']kiñcanyāyatanāduccalitaḥ| ākiñcanyasaṁjñāyāmaudārikasaṁjñī ādīnavasaṁjñī ākiñcanyāyatanasaṁjñāṁ vyāvarttayati| tena pūrvamākiñcanyāyatanasamāpattikāle [a] kiñcanasaṁjñāsamatikrāntā, etarhyakiṁcanasaṁjñā samatikrāntā bhavati| tenāha saṁjñī yaduta kiñcanasaṁjñāyā vā, akiñcana saṁjñāyā vā, akiñcanasaṁjñā vā, na ca punaḥ sarvveṇa sarvvaṁ sāsya saṁjñā niruddhā bhavati| tadyathā āsaṁjñi [ke]vā, nirodhasamāpattau vā, nānyatra sūkṣmā sā saṁjñā nimittālambane pravartate| naiva saṁjñā nāsaṁjñā [|] evaṁ tadāyatanādhimuktaḥ sasāmantakamaulamākiñcanyāyatanaṁ samatikramya naiva saṁjñānāsaṁjñāyatanasāmantakasya yā vatprayoganiṣṭhānmanasikārāt prayoganiṣṭhāphalaṁ maulaṁ samāpadyate| tenāha| sarvaśa ākiñcanyāyatana[ṁ] samatikramya naiva saṁjñānāsaṁjñāyatanamupasampadya viharatīti||

tatra dhyānasamāpattikāle adho rasātalapraveśavat| kāyasaṁprakhyānaliṁgaṁ| ārūpyasamāpattikāle ākāśātpatanavat| tatra śamathākālenādhyupekṣaṇātsamyakprayogaḥ| tatra dve acittike samāpattī asaṁjñā(jñi) samāpattirnirodhasamāpattiśca| tatrāsaṁjñāsamāpatti [ṁ] saṁjñāvimukhena manaskāreṇa pṛthagjana eva samāpadyate, nirodhasamāpattiṁ punarārya eva|

tatra dvābhyāṁ manaskārābhyāmanayoḥ samāpattyoḥ samāpattipraveśo bhavati| tadyathā saṁjñāvimukhena manaskāreṇāsaṁjñā (jñi)samāpatteḥ, naivasaṁjñānāsaṁjñoccalitenālambanasanniruddhena ca manaskāreṇa nirodhasamāpatteḥ [|] tatra saṁjñārogaḥ, saṁjñāgaṇḍaḥ, saṁjñāśalyaḥ (maṁ), etacchāntametatpraṇītaṁ yadutāsaṁjñikamiti| saṁjñāvimukhaṁ manaskāraṁ parigṛhyotpannotpannāmasaṁjñāsmṛtyamanasikārānu (ramanu) careti (rati) [|] tasya bhāvanānvayātprayogamārge sacittikāvasthā bhavati| samanaskārasamāpannasya ca punaścittaṁ na pravartata iti| sa evaṁ niḥsaraṇasaṁjñā pūrvvakeṇa manaskāreṇa śubhakṛtyavītarāgasya, bṛhatphalebhyo vītarāgasya, cittacaitasikānāṁ dharmāṇāṁ nirodha iyamucyate [a]saṁjña (jñi)samāpattiḥ| evaṁ ca punarasyāḥ prāptirbhavati||

tatra naiva saṁjñānāsaṁjñāyatanalābhī āryaḥ pareṇa śāntena vihāreṇa viharttukāmaḥ naiva saṁjñānāsaṁjñāyatanāccittamuccā layati| taccittamuccalitamālambanaṁ na labhate| alabhamānaṁ nirudhyate| na pravarttata iti| ya evamākiñcanyāyatanavītarāgasya śaikṣasyārhato vā vihārasaṁjñāpūrvakeṇa manaskāreṇa cittacaitasikānāṁ dharmāṇāṁ nirodha iyamucyate nirodhasamāpattirevaṁ ca punarasyāḥ prāptirbhavati||

tatra dhyānasanniśrayeṇa paṁcānāmabhijñānāmabhinirhāro bhavati| kathaṁ ca punarbhavati| yathāpi taddhyāyī lābhī bhavati| pariśuddhasya dhyānasya [|] sa tatpariśuddhaṁ dhyānaṁ niśritya yo[a]nenābhijñādhipataye(pateyo) dharma[ḥ] śruto bhavatyudgṛhītaḥ, paryavāptaḥ, yaduta ṛddhiviṣayamvārabhya, pūrvvenivāsadivyaśrotracyutyupapādacetaḥ paryāyamvā tameva manasi kurvan samāhitabhūmikena manaskāreṇārthapratisaṁvedī ca bhavati| dharmapratisaṁvedī ca| tasyārthapratisaṁvedino dharma(ḥ)pratisaṁvedinastathāstathā (stathā tathā) cittānyabhisaṁskurvato bahulīkārānvayād bhavati| sa kālo bhavati samayo yadasya bhāja(va) nāphalāḥ (ḥ) paṁcābhijñā utpadyante||

api ca tasyā(sa tathā)rtha pratisaṁvedī, dharmapratisaṁvedī sarvābhijñānirhārāya dvādaśasaṁjñā bhāvayati| tadyathā laghu saṁjñā [ṁ]| mṛdusaṁjñā[ṁ]| ākāśadhātusaṁjñāṁ| kāyacittasama[va]dhānasaṁjñāmadhimuktisaṁjñāṁ, pūrvānubhūtacaryānukramānusmṛtisaṁjñāṁ nānāprakāraśabdasannipātanirghoṣasaṁjñāmavadātarūpanimittasaṁjñāṁ, kleśakṛtarūpavikārasaṁjñā[ma]dhimokṣasaṁjñāmamibhvāyatanasaṁjñāṁ kṛtsnāyatanasaṁjñāñca|

tatra laghusaṁjñāyāṁ laghukamātmānamadhimucyate| tadyathā tūlapindhurvvā, karpāsapindhurvvā [|] vāyumaṇḍalake vā sa tathā [a]dhimucyamānaḥ tatra prerayatyādhimokṣikeṇaiva manaskāreṇa [|] tadyathā mañcātpīṭhānmañce| evaṁ mañcāt tṛṇasaṁstarakānmañce| tatra mṛdusaṁjñā| mṛdukaṁ kāyamadhimucyate| tadyathā kauśayamvā, kaccamvā, padgamvā, [|] itīyaṁ mṛdusaṁjñāyā laghusaṁjñāyā [ḥ]poṣikā, anugrāhikā [ya]yā anugṛhyamāṇā laghusaṁjñā pṛthuvṛddhivaikalyatāṁ (vipulatāṁ) gacchati| tatrākāśadhātusaṁjñā yayā saṁjñayā laghutāṁ ca mṛdutāṁ cātmano[']dhimucyate| sa cet kvacid gantukāmo bhavati| tatra yadantarālaṁ vivandhacaraṁ rūpigataṁ gamanāya tadākāśamadhimucyate [|] ādhimokṣikaṁ (kena) ca manaskāreṇa| tatra cittakāyasamavadhānasaṁjñā yayā cittamvā kāye samavadadhāti| kāyamvā citte, yenāsya kāyo laghutaraśca bhavati, mṛdutaraśca, karmaṇyataraśca, prabhāsvarataraśca [|] cittānvayaścitta pratibandhaścittaṁ niśritya varttate| tatrādhimokṣikasaṁjñā yayā saṁjñayā bhū(dū)ragamāsanne[a]dhimucyate, āsannaṁ dūre, aṇu sthūlaṁ, sthūlamaṇu, pṛthivī āpaḥ, āpaḥ pṛthivī evamekaikena mahābhūtenā[']nyo[']nyaṁ karaṇīyaṁ| vistareṇa tathānirmitaṁ cādhimucyate, rūpanirmitaṁ vā, śabdanirmitaṁ vā[|]

ityābhiḥ pañcasaṁjñābhiḥ bhāvanāyā pariniṣpannābhiranekavidhamṛddhiṣayaṁ pratyanubhavatyeko bhūtvā bahudhātmānamupadarśayati| yadutādhimokṣikayā nairmāṇikayā(kyā)saṁjñayā tatra bahudhā punarātmānamupadarśayancai(yaṁścai)kī bhavati| yaduta nirmāṇāntardhāyikayā [a]dhimuktisaṁjñayā tiraḥkuḍyaṁ, tiraḥprākāramasajjamānena kāyena gacchati| yena gacchati| (yena gacchati)| pṛthivyāmunmajjanimajjanaṁ karoti| tadyathodake, udake bhidyamānena srātasā gacchati| tadyathā pṛthivyāmākāśe paryaṅkenākrāmati| tadyathā pakṣī śakuni[ḥ], imau vā sūryācandramasāvevaṁ mahardhikau mahānubhāvau pāṇinā āmārṣṭi| parāmārṣṭi| yāvadbrahmalokātkāyena vaśe varttayati| laghumṛdvākāśadhātucittakāyasamavadhānasaṁjñayā parigṛhītayā adhimuktisaṁjñayā sarvametatkaroti| yathāyogamveditavyaṁ| tatra dvividhābrahmalokasya kāyena vaśe vartanā, gamanena ca (|) vaśe varttayati| yathaivādhimuktyā vā, brahmalokādadhaścartukāmatā bhūtānāṁ tadekatyasya copādāyarūpasya [|]

tatra pūrvānubhūtacaritānukramānusmṛtisaṁjñā yayā kumārakabhāvamupādāya yatrāsya smṛtiḥ pravarttate| na vyāhanyate| yatrārya gato bhavati, sthito, niṣaṇṇuḥ(ṇṇaḥ), śayito vistareṇa sarvvāṁ pūrvānubhūtāṁ caryāmaudāraudārikaudārikatayā anuparivāṭikayā avyutkramanti(nte)| kayā samanusmaransaṁjānāti| tasyā bhāvanānvayād bhāvanāphalamanekavidhaṁ pūrvvenivāsaṁ samanusmarati yāvatsansā(saṁsā) raṁ soddeśaṁ vistareṇa [|] tatra nānāprakāraśabdasannipātanirghoṣasaṁjñā [|] yasmin grāme vā, nigame vā śreṇyāmvā, pūge vā, parṣadi vā, āyataviśāle vā gṛhe, avavarake vā, nānāprakārasya janakāyasya sanniṣaṇṇasya sannipatitasya yo vyatimiśro, vicitro, nirghoṣo niścarita| yaḥ kalakalaśabda ityucyate| mahatyā vā nadyā vaha[n] tyā nirghoṣaḥ, tatra nimittamudgṛhya yā saṁjñābhāvanā yayā samāhitabhūmikena manasikāreṇāryā[']nāryeṣu śabdeṣu, divyamānuṣyakeṣu, dūrāntikeṣvābhogaṁ vārayati| tasyāsya bahulīkārānvayād bhāvanāphalaṁ divyaṁ śrotraṁ pratilabhate| yena divyamānuṣyakāṁ [kān]śabdāṁ (bdān)śṛṇoti| ye[']pi dūre, ye['] pyantike [|] tatrāvabhāsarūpanimittasaṁjñā [|] pūrvvavadālokanimittamudgṛhya tadeva nimittaṁ manasi karoti| iyamavabhāsarūpa nimittasaṁjñā [|] tasyā bhāvanānvayād bhāvanāphalaṁ cyutyupapādajñānaṁ pratilabhate| yena divyena cakṣuṣā viśuddhena vistareṇa yāvatkāyasya bhedātsvargatau svargaloke deveṣūpapadyante(te)| tatra kleśakṛtarūpavikārasaṁjñā| yayā raktadviṣṭamūḍhānāṁ krodhopanāhapra [yu] ktaparidāhāhrīkyānapatrāpyakleśopakleśaparyavanaddhacittānāṁ sattvānāṁ rūpāvasthāmupalakṣayati| pari[c]chinatti [|] evaṁ rūpāraktasya rūpāvasthā bhavati| rūpavikṛtiḥ| tadyathā uddhatendriyatā, smitamukhatā [|] evaṁ rūpā dviṣṭasya rūpāvasthā bhavati| rūpavikṛtiḥ| tadyathā mukhavivarṇatā sagadgadasvaratā| kṛtabhṛkuṭitā| evaṁrūpā mūḍhasya paryavasthā bhavati| rūpavikṛtiḥ| tadyathā mūkatā arthanidhyaptāvapratipadyanatā (danatā) prākṛtā[']prākṛtā vā vāgvyāhāratā [|] ityebhirākārairevaṁ bhāgīyairyāvadāhrīkyānapatrāpyaparyavasthitasya yā rūpāvasthā bhavati| rūpavikṛtiḥ| tato nimittamudgṛhya manasi karoti| tadyathā bahulīkārānvayād bhāvanāphalaṁ cetaḥparyāyajñānamutpadyate| yena parasattvānāṁ parapudgalānāṁ vitarkitaṁ vicāritaṁ mano manasā yathābhūtaṁ prajānāti|

tatra vimokṣābhibhvāyatana-kṛtsnāyatanasaṁjñābhāvanā pūrvvavadveditavyā| tadyathā samāhitāyāṁ bhūmau| yayā bhāvanayā āryāmṛddhimabhinirharati| vastupariṇāminī[ṁ]nairmāṇikīmādhimokṣikīṁ| tadyathā araṇā praṇidhijñānaṁ| catasraḥ pratisamvidaḥ tadyathā dharmapratisaṁvidartha pratisaṁvinniruktipratisamvitpratibhānapratisamvit [|]

tatrāryāyāścānāryāyā ṛddherayaṁ viśeṣaḥ| āryayā ṛddhyā yadyadeva vastu pariṇāmayati| yadyadeva nimittaṁ nirmiṇoti| tattathaiva bhavati| nānyathā| sarvveṇa tena kāryaṁ śakyate kartum| anāryayā na punarna tathaiva bhavatyapi tu| māyākārakasyaiva saṁdarśana mātrakaṁ khyāti| evamābhirdvādaśabhiḥ saṁjñābhirbahulīkārānvayādyathāyogaṁ sa pañcānāmabhijñānāmāryāṇāṁ ca guṇānāmapṛthagjanasandhāraṇānāṁ yathāyogamabhinirhāro veditavyaḥ|

tatra prathame dhyāne mṛdumadhyādhimātraparibhāvitena yathāyogaṁ brahmakāyikānāṁ, brahmapurohitānāṁ, mahābrahmaṇāṁ devānāṁ sabhāgatāyāmupasampadyate [|] dvitīye dhyāne mṛdumadhyādhimātrabhāvite yathāyogaṁ parīttānāmābhāsvarāṇāṁ ca devānāṁ sabhāgatāyāmupasaṁpadyate| tṛtīye dhyāne mṛdumadhyādhimātrabhāvite yathāyogaṁ parīttaśubhānāṁ, sapramāṇaśubhānāṁ, śubhakṛtyānāṁ ca devānāṁ sabhāgatāyāmupasaṁpadyate| caturthe dhyāne mṛdumadhyādhimātrabhāvite yathāyogamanabhrakānāṁ, puṇyaprasavānāṁ, bṛhatphalānāṁ ca devānāṁ sabhāgatāyāmupasampadyate| sa cetpunaranāgāmī anāsraveṇa dhyānena caturthena sāsravaṁ, vyavakīrṇṇaṁ bhāvayati| tasmiṁ(smin)mṛdumadhyādhimātrādhimātratarādhimātratamabhāvite yathāyogaṁ pañcānāṁ śuddhāvāsānāṁ devānāṁ sa(ha)bhāgatāyāmupasampadyate| tadyathā adahe (hre)ṣvatāpeṣu, sudarśaneṣu, akaniṣṭheṣu[|] ākāśavijñānākiñcanya-naivasaṁjñānāsaṁjñāyatane mṛdumadhyādhimātrabhāvite ākāśavijñānākiñcanyanavasaṁjñānāsaṁjñāyatanopagānāṁ devānāṁ sabhāgatāyāmupasampadyate [|] arūpiṇaśca devāstasmātteṣāṁ sthānāntarakṛto bhedo nāsti, vihārakṛtastu viśeṣo bhavati| asaṁjñisamāpattyāṁ bhāvitāyāmasaṁjñisattvānāṁ devānāṁ sabhāgatāyāmupasampadyate|

tatra katamāni vītarāgasya liṁgāni| āha| sthirakāyakarmānto bhavatyacalendriyaḥ [|] na cāsyeryāpatha āśu paryādīyate| ekenāpīryāpathena ciraṁ kālamatināmayatyaparitasyamānaḥ| na tāśu(su)īryāntaraṁ spṛhayati| mandabhāṇī ca bhavati, praśāntabhāṇī ca[|]na saṁgaṇikārāmo, na saṁsargārāmo, dhīrā cāsya vāg(k)pravartate| cakṣuṣā rūpāṇi dṛṣṭvā rūpapratisamvedī bhavati| na rūparāgapratisamvedī| evaṁ śabdagandharasaspraṣṭavyapratisaṁvedī bhavati| no tu yāvatspraṣṭavyarāgapratisaṁvedī| viśāradaśca bhavati| gambhīrabuddhirvipulapraśrabdhicittakāyopagūḍhaḥ|| anabhidhyāluravikṣobhyaḥ| kṣamāvānna cāsya kāmavitarkādayaḥ pāpakāścittaṁ kṣobhayanti| ityevaṁ bhāgīyāni vītarāgaliṁgāni veditavyānītyayaṁ tāvat laukikamārgagamanasya vibhāgaḥ||

atha lokottareṇa mārgeṇa gantukāmo bhavati tasya catvāryāryasatyānyārabhya sapta manaskārā anupūrvveṇotpadyante| lakṣaṇapratisaṁvedī[di]manaskārādayaḥ prayoganiṣṭhāphalaparyavasānā yāvadarhattvaprāpteḥ| tatra caturṇṇāmāryasatyānāṁ soddeśavibhaṁgānāṁ śramaṇenodgṛhītayogācāraḥ| subhāvitamanaskāro vā, mauladhyānārūpyalābhī vā, caturbhirākārairduḥkhasatyasya lakṣaṇaṁ pratisaṁvedayate| tadyathā'nityākāreṇa, duḥkhākāreṇa, anātmākāreṇa ca| caturbhirākāraiḥ samudayasatyasya tadyathā hetutaḥ, samudayataḥ, prabhavataḥ, pratyayataśca [|] caturbhirākārairnirodhasatyasya lakṣaṇaṁ pratisamvedayate| tadyathā nirodhataḥ, śāntataḥ, praṇītato, niḥsaraṇataśca[|]caturbhirākārairmārgasatyasya lakṣaṇaṁ pratisamvedayate| tadyathā mārgato, nyāyataḥ pratipattito, nairyāṇikataśca| so[']sya bhavati lakṣaṇapratisaṁvedī manaskāraḥ||

tatra daśabhirākārairduḥkhasatyaṁ parīkṣamāṇaścatura ākārānanupraviśati| katamairdaśabhistadyathā| vipariṇāmākāreṇa, avināśākāreṇa, viyogākāreṇa, sannihitā [|] kāreṇa, dharmatākāreṇa| saṁyojanabandhanākāreṇa, aniṣṭākāreṇa, ayogakṣemākāreṇa, anupa(kāreṇa)lambhākāreṇa, asvātantrākāreṇa ca| etānpunardaśākārān upapattisādhanayuktyā upaparīkṣate|

tatrāgamastāvadyathoktaṁ bhagavatā sarvasaṁskārā anityāḥ [|] te punaḥ saṁskārāḥ samāsataḥ sattvalokaśca bhājanalokaśca|| uktañca bhagavatā sattvalokamadhikṛtya, paśyāmyahaṁ, bhikṣavo, divyena cakṣuṣā viśuddhenātikrāntamānuṣyakeṇa satvāṁścyavamānāṁścotpadyamānāṁśca vistareṇa yāvat kāsasya bhedātsugatau svargaloke deveṣūpapadyante| ityanena tāvatparyāyeṇa ityanena tāvatparyāyeṇa bhagavatā cakṣuṣmatā pratyakṣadarśinā sattvalokasyānityatā vyākhyātā| uktaṁcabhagavatā, bhavati, bhikṣavaḥ, sa samayo yaddīrghasyādhvano[']tyayādanupūrvveṇa yāvatsaptānāṁ sūryāṇāṁ loke prādurbhāvo bhavati| tadyathā saptasūryopame sūgre(tre)yāvadasyāḥ khalu mahāpṛthivyāḥ sumerośca parvvata rājasya| yāvacca brahmalokād bhājanalokasya dagdhasya dhmātasya maṣirapi na prajñāyate| chāyikāvaśiṣṭamapi na prajñāyate[|] anena paryāyeṇa bhagavatā bhājanalaukika (loka)sthānityatā ākhyātā'yaṁ(temaṁ) tāvadāptāgamaṁ niśrityāyaṁ yogī śraddhādhipateyaṁ sarvasaṁskārānityatāyāṁ niścayaṁ pratilabhate||

sa evaṁ niścayaṁ pratilabhya, śraddhādhipatyena punaḥ punaḥ pratyakṣatāmapi, parokṣatāmaparapratyayāṁ (yatāṁ) cānityatā(yāṁ) samanveṣate| kathañca punaḥ samanveṣate| āha| dvividhaṁ vastu vyavasthāpayati| āha| ādhyātmikambāhyaṁ ca| tatrādhyātmikamvastu yatṣaḍāyatanaṁ, bāhyamvastu (sa evaṁ niścayaṁ pratilabhya śraddhādhipatyena punaḥ punaḥ pratyavekṣatāmaviparokṣatāmaparapratyayatā (ṁ)cānityatāṁ(yāṁ) samanveṣate| āha| dvividhaṁ vastu vyavasthāpayati| ādhyātmikambāhyañca| tatrādhyātmikamvastu yatṣaḍāyatanaṁ bāhyamvastu) ṣoḍaśavidhaṁ| tadyathā pṛthivīvastu [tadyathā] grāmanigamagṛhāpaṇādayaḥ| ārāmavastu tadyathā tṛṇauṣadhivanaspatayaḥ| parvvatavastu tadyathā citrāḥ parvvatasanniveśāḥ| utsasara(sa)staḍāganadīprasravaṇavastu[|] kṣetravastu kośasannidhivastrālaṁkāranṛttagītavāditagandhamālyavilepanamāṇḍopaskāralokāstrīpuruṣapāricaryāvastūni ca tānyetāni bhavanti| ṣoḍaśavastūni [|]

sa evamādhyātmika[ṁ] bāhyaṁ vastu vyavasthāpayitvā (vyāvasthāpya) [ā]dhyātmikasya tāvadvastunaḥ pratyakṣādhipateyena manaskāreṇa viparimāṇā(ṇāmā)kāreṇa vipariṇāmānityatāṁ samanveṣate| tatra[pañcada]śavidha ādhyātmikasya vastuno vipariṇāmaḥ| aṣṭau vipariṇāmakaraṇāni|

tatra katamaḥ [pañcada]śavidho vipariṇāmaḥ| ādhyātmikasya vastunastadyathā-avasthākṛto, varṇṇakṛtaḥ, saṁsthānakṛtaḥ, sampattivipattikṛtaḥ| aṁgasākalyavaikalyakṛtaḥ, [pariśramakṛtaḥ], paropakramakṛtaḥ, [śītoṣṇakṛtaḥ]| īryāpathakṛtaḥ, [svayaṁkṛtaḥ], saṁkleśakṛto(taḥ), [kṛṣikṛtaḥ], maraṇakṛto, vinīlakādi kṛtaḥ, sarvveṇa sarvvamasaṁprakhyānaparikṣayakṛto vipariṇāmaḥ|

tatrāṣṭau vipariṇāmakāraṇāni| katamāni [|] āha| tadyathā kālaparivāsaḥ, paropakrama upabhogaḥ, ṛtuvipariṇāmaḥ, agnidāhaḥ, udakakledaḥ, vāyuśoṣaḥ, pratyayāntarasaṁgatiśceti||

tatra kālaparivāso nāma yeṣāṁ bhāvānāṁ rūpiṇāṁ svasthāne[']pyupanyastakānāṁ kālāntareṇa jarjarato palabhyate| jīrṇṇatā rūpavikṛtiḥ||

tatra paropakramo nāma yathāpi tat paro vividhāni rūpāṇi vividhaiḥ praharaṇaiḥ vividhairupakramaviśeṣaiḥ vicitrāṁ vikṛtimāpādayati|

tatropabhogo nāma yathāpi tatpratisvāmino vividhaṁ rūpamupabhuṁjānā upabhogavidhipatitvā (gamadhipatiṁ kṛtvā vi) kṛtimāpādayanti|

tatra ṛtuvipariṇāmo nāma tadyathā hemante tṛṇauṣadhivanaspatīnāṁ pāṇḍutvaṁ, śīrṇṇatvaṁ prajāyate| grīṣmavarṣāsu punaḥ saṁpūrṇṇatvaṁ, haritatā ca| tathā phalasamṛddhiḥ, puṣpasamṛddhiḥ, patrasamṛddhiḥ, vipattiśca teṣāmeva [|]

tatrāgnidāho nāma yathāpi tadagnirmukto grāmanigamarāṣṭrarājadhānīrdahan paraiti|

tatrodakakledo nāma tathāpi tanmahān udakaskandhaḥ samudāgato (grāmanigamarājarāṣṭradhānīṁ dahan paraiti| tatrodakakledo nāma tathāpi tanmahānudakaskandhaḥ samudāgato) grāmanigamarājarāṣṭradhānī[ḥ] plāvayan paraiti||

tatra vāyuśoṣo nāma tathāpi tanmahatā vāyuskandhenārdrāḥ pṛthivīpradeśā laghu laghveva śuṣyanti| tathārdrāṇi vastūnyārdrāḥ sasyajātayaḥ|

pratyayāntarasamudgamo nāma tadyathā sukhavedanīyaṁ sparśaṁ pratītya sukhāṁ vedanāṁ vedayamānasya sukhavedanīya(ḥ)sparśasamudgamaḥ| [evaṁ duḥkhāṁ vedanāṁ vedayamānasya su(duḥ)kha vedanīya(ḥ) sparśasamudgamaḥ] aduḥkhāsukhāṁ vedanāṁ vedayamānasyā[']sukhavedanīyasya vā[']duḥkhavedanīyasya vā sparśasya samudgamaḥ| tathā raktasya pratighanimittasamudgamaḥ yasya samudgamādrāgaparyavasthānaṁ ca vigacchati| pratighaparyavasthānaṁ cotpadyate (|) evaṁ dviṣṭasya mūḍhasya visabhāgaḥ| kleśotpattinimittaḥ samudgamo veditavyaḥ| tadyathā cakṣurvijñāne saṁmukhī bhūte śabdaviṣayasamudgamaḥ| gandharasaspraṣṭavyāḥ| dharmanimitta samudgamo yena viṣayāntareṇa visabhāgānyutpadyante| itīmānyaṣṭau vipariṇāmakāraṇāni [|] yā kācidvipariṇatirbhavati| rūpiṇāmvā, arūpiṇāmvā, dharmāṇāṁ sarvvo(rvvā) sau ebhiraṣṭābhirnāta uttari nāto bhūyaḥ|

tatrādhyātmikasya vastunaḥ kathamavasthākṛtaṁ vipariṇāmamparyeṣate| ihānecā(nā)tmano [vā] pareṣāmvā dahrāvasthāmupādāya yāvajjīrṇāvasthā dṛṣṭā bhavati| tāṁ pūrvveṇāparāṁ visadṛśāṁ (śīṁ), vyatibhinnāṁ, vipariṇatāṁ, saṁskārasantatiṁ dṛṣṭvā[']syaivaṁ bhavati| anityā bata(te) me saṁskārā[s] tathāpyeṣāṁ pratyakṣata eveyaṁ pūrvvaṇāparā vikṛtirupalabhyate|

tatra kathaṁ suvarṇṇakṛtā(nāṁ) vipariṇāmānityatāṁ paryeṣate| ihānenātmano (sa tathātmano) vā, pareṣām vā, yā pūrvvaṁ(tāma) sva(su)varṇṇatā(tāṁ), succhavitā(tāṁ), tvagvarṇṇatā (tām)| paścācca durvvarṇṇatāṁ duśchavitāṁ rukṣatāṁ rukṣavarṇṇatāṁ ca| paśyati[|] dṛṣṭvā ca punareva pratyudāvarttyāpareṇa samayena tāmeva suvarṇṇatāṁ paryavadātatvagvarṇṇatāṁ ca paśyati| tasyaivaṁ bhavatyanityā bata(te)me saṁskārāṇā (rāsteṣā) miyamevaṁ rūpā pratyakṣato varṇṇavikṛtirupalabhyate|

tatra kathaṁ [saṁ] sthānakṛtāṁ vipariṇāmānityatāṁ paryeṣate| yathā varṇṇa ukta evaṁ kṛśasthūlatayā saṁsthānaṁ veditavyaṁ sampattirvipattiśca| tadyathā jñātisampattirvvā, bhogasampattirvvā, śīladṛṣṭisampattirvvā [|] etadviparyayeṇa vipattista (ttiḥ[|]ta) tkathamaṁgapratyaṁga vipariṇāmānityatāṁ paryeṣate| ihānenātmano vā, pareṣāmvā yā pūrvvaṁ suvarṇṇatā, succhavitā, paryavadātatvagvarṇṇatā dṛṣṭā bhavati| pa(pra)tisampattirvvā bhogasampattirvvā śīladṛṣṭisampattirvā (|) etadviparyayeṇa vipatti s(ḥ) [|]

tatkathamaṁgapratyaṁgavipariṇāmānityatāṁ paryeṣati(te)| ihānenātmano vā, parasya vā, pūrvvamapi (vi)kalāṁgatā dṛṣṭā bhavati| sopareṇa samayena vikalatāmpaśyati rājato vā, corato vā, manuṣyato vā, amanuṣyato vā[|] dṛṣṭvā ca punarasyaivaṁ bhavati| anityā bata(te)me saṁskārā iti pūrvvavade (t[|])|

(eva) mātmanaḥ pareṣāṁ ca śrāntakāyatāṁ, klāntakāyatāṁ dhāvato vā, plavato vā, laṁghayato vā, abhiru(ro)hatovā, vividhaṁ vākkarma drutaṁ kurvvataḥ| sopareṇa samayena vigataklamaśramatāṁ paśyati| tasyaivaṁ bhavatyanityā bateme saṁskārā iti pūrvvavat| evampariśramakṛtāṁ vipariṇāmānityatāmparyeṣate||

evamātmano vā pareṣāmvā paropakrameṇa kāyavikṛtiṁ paśyati| tadyathā latābhirvvā tāḍitasya, kaśābhirvvā, vaitrairvvā vara(ta)trābhirvvā [|] tathā vividhairdaśamaśakasarīsṛpasaṁsparśaiḥ [|] apareṇa vā punaḥ samayena tāṁ vikṛtiṁ na paśyati| dṛṣṭvā ca punarasyaivaṁ bhavatyanityā bata(te)me saṁskārā iti pūrvavadityevaṁ paropakramakṛtāmvipariṇāmānityatāmparyeṣate||

tathātmānaṁ vā, paramvā, śīla(ta)kāle pratyupasthite aviśadakāyaṁ, saṁkucitakāyaṁ, śītaparyavasthānaparyavasthitamuṣṇābhilāṣaparigataṁ paśyati| uṣṇakāle vā punaḥ pratyupasthite aviśadakāyaṁ, saṁkucitakāyaṁ śītaparyavasthānaparyavasthitaviśadagātraprasvinnagātraṁ santaptagātramucchraṣya vacanaṁ tṛṣāparigataṁ| śītasaṁsparśābhilāṣiṇaṁ paśyati| dṛṣṭvā ca punaḥ pratyudāvarttya punaḥ śītakāle pūrvvoktairevākāraiḥ paśyati| dṛṣṭvā ca punarasyaivaṁ bhavati| anityā bata(te)me saṁskārā iti pūrvvavadeva [ṁ] śītakṛtāṁ vipariṇāmānityatāṁ paryeṣate|

sa punaradhyātmamvā (rātmano vā) [pare]ṣāmvā caṁkramasthānaniṣadyaśayānairīryāpathairanyatamānyatameneryāpathena ātmānamvā paramvā paśyati| punastenaivamekadā anugṛhyamāṇaṁ paśyati| dṛṣṭvā ca punarasyaivaṁ bhavatyanityā bateme saṁskārā iti pūrvvavat| evamīryā pathakṛtāṁ vipariṇāmānityatāṁparyeṣate||

kathaṁ sparśakṛtāmvipariṇāmānityatāmparyeṣate| sukhavedanīyena sparśena spṛṣṭaḥ, sukhavedanīyaṁ sparśaṁ pratītyotpannāṁ sukhāṁ vedanāṁ vedayamānaḥ| sukhā[ṁ]vedanāvasthāmātmanaḥ pari[c]chinatti| yathā sukhadevanāvasthā[ṁ] evaṁ duḥkhā['] sukhā [']su(duḥ) khavedanāvasthāṁ [|] tasya pūrvvāṁ paryeṣaṇā āsāṁ vedanānāṁ navanavatāniḥpurāṇa purāṇatāmāpāyikatāṁ tāvatkālikatāmitvarapratyupāsthāyitamanyathībhāvaṁ dṛṣṭvā, dṛṣṭvaivaṁ bhavati| anityā bateme saṁskārā iti pūrvvat||

tatra kathaṁ kleśakṛtāṁ vipariṇāmānityatāṁ vyavacārayati| sarāgaṁ cittamutpannaṁ parijānāti| vigatarāgaṁ sadveṣamvigatadveṣaṁ| samohaṁ vigatamohamanyatamānyatamena vā upakleśenopakliṣṭaṁ cittamupakliṣṭamiti parijānāti| anupakliṣṭamvā punaranupakliṣṭamiti parijānāti| tasya pū(pau)rvvāparyeṇaibhiḥ kleśopakleśairavatīparṇavipariṇatā[']vipariṇatāṁcittasantatiṁ dṛṣṭvaivaṁ bhavatyanityā bateme saṁskārā iti| tathā hyeṣāṁ pratyakṣataḥ saṁkleśakṛto vipariṇāmaupalabhyate||

tatra kathaṁ vyādhikṛtāṁ vipariṇāmānityatāṁ vyavacārayati| ihānenaikadā['']tmā ca pare ca dṛṣṭvā(ṣṭā) bhavantyarogiṇaḥ, sukhino, balavantaḥ| so['] pareṇa samayena paśyatyātmānamvā, paramvā, ābādhikaṁ, duḥkhitaṁ, bāḍhaglānaṁ, spṛṣṭaṁ śārīrikābhirvedanābhiḥ duḥkhābhistīvrābhiriti vistareṇa pūrvvavat|

tatra kathaṁ kleśakṛtāṁ vipariṇā[mā]nityatāṁ vyavacārayati| ihānenaikadā['']tmā ca pare ca dṛṣṭvā (dṛṣṭā) bhavantyarogiṇaḥ, sukhino, balavantaḥ| sopareṇa samayena paśyatyātmānamvā, paramvā, ābādhikaṁ, duḥkhitaṁ, bāḍhaglānaṁ, spṛṣṭaṁ śārīrikābhirvedanābhiḥ| sa punarapareṇa samayena paśyatyarogiṇaṁ, sukhitaṁ, balavantaṁ, dṛṣṭvā ca punarasyaivaṁ bhavatyanityā bata(te) me saṁskārā iti pūrvvavat||

tatra kathaṁ maraṇakṛtāṁ vipariṇāmānityatāṁ vyavacārayati| ihāyaṁ jīvitaṁ paśyati dhriyantaṁ, tiṣṭhantaṁ, yāpayantaṁ, sopareṇa samayena mṛtaṁ kālagataṁ paśyati| vijñānaśūnyaṁ kalevaraṁ dṛṣṭvā ca punarasyaivaṁ bhavatīti vistareṇa pūrvvavat||

tatra kathaṁ [vi]nīlakādikṛtāṁ vipariṇāmānityatāṁ vyavacārayati| sopareṇa samayena tāma(tada)sthiśaṁkalikāvasthānaṁ paśyati| sa tadeva mṛtakalevaraṁ vinīlakāvasthamekadā paśyati| ekadā vipūyakāvasthamenaṁ vistareṇa yāvasthiśaṁkalikāvasthaṁ dṛṣṭvāsyaivaṁ bhavatyanityā bata(te)me saṁskārā iti vistareṇa pūrvvavat||

tatra kathamasaṁkhyā(ya) na parikṣayakṛtāmvipariṇāmānityatāṁ vyavacārayati [|] sopareṇa [samayena] tāma(tada)pya[sthi]śaṁkalikāvasthānaṁ paśyati| sarvveṇa sarvvaṁ naṣṭā(ṣṭo) bhavati, vidhvastā(sto), viśīrṇṇaḥ| sarvveṇa sarvvaṁ cakṣuṣo [a]nābhāsagatā, dṛṣṭvā ca punarasyaivaṁ bhavatyanityā bata(te)me saṁskārāstathā hyeṣāṁ paurvvāparyeṇa pratyakṣata evāyamevaṁ rūpo vikāra upalabhyate| vipariṇāmaḥ|

evaṁ tāvatpratyakṣādhipateyena manaskāreṇādhyātmikasya vastunaḥ [paṁca] daśabhirākārairvipariṇāmānityatāṁ vyavacārayati| vyavacārayitvā(vyavacārya) ṣoḍaśavidhasya bāhyasya vastuno vipariṇāmānityatāṁ vyavacārayati| ye'nena pṛthivīpradeśā nābhisaṁskṛtāḥ pūrvvaṁ dṛṣṭā bhavanti| gṛhavastvāpaṇavastu-puṇyaśālā-devakulavihāravastuprakāraiḥ paścāccābhisaṁskṛtānpaśyatyanabhisaṁskṛtānpaśyatyanandinavānsukṛtānsūpaliptān (|) sopareṇa samayena jīrṇṇān paśyati| jarjarānalūnavilūnāṁ (nān) cchīrṇān cha(kṣa) titapatitān khalu chidrānagninā vā dagdhānudakena vāpahratāṁ(hṛtān)| dṛṣṭvā ca punarasyaivaṁ bhavati| anityā bata(te)me saṁskārāḥ [|] tathāpye (hye)ṣāṁ paurvvāparyeṇāyamevaṁrūpaḥ pratyakṣo vikāro vipariṇāma upalabhyate| evaṁ pṛthivyāṁ vipariṇāmānityatāṁ vyavacārayati| evaṁ tṛṇauṣadhivanaspataya ārāmodyānāni ca samṛddhapatrapuṣpaphalāni paśyati| harati tāni(haritāni) prāsādikānyabhiramyāṇi [|] apareṇa sa samayenocchuṣkāṇi paśyati| vigatapatrapuṣphalāni (|) agnidāhena vā dagdhāni (vā,) tathā parvatānyekadā samṛddhapāṣāṇāni paśyatyekadā nirluṭhitapāṣāṇāni patita śrṛṁgāṇi, patitakūṭāni, utkūlanikūlānyagninā dagdhāni, udakābhiṣyanditāni, tathā utsasarastaḍāka(ga)nadīprasravaṇakūpādīnyekadā, samṛddhodakāni paśyatyekadā parikṣīṇodakāni, sarveṇa vā sarvvaṁ viśuṣkāṇi khilībhūtāni koṭarāṇi| tathā karmāntānekadā sampadyamānānpaśyatyekadā vipadyamānāṁ (nān) [paśyati|] tadyathākṛṣikarmāntānnaukarmāntānsamyagvyavahārakarmāntān vividhāṁchilpa (vidhāñchilpa)sthānakarmāntān, tathā kośasannidhīnāṁ vicitrāṇāṁ nānāprakārāṇāmekadā ācayaṁ paśyatyekadā apacayaṁ| tathā bhojanapānaṁ ca ekadā[na]bhisaṁskṛtā (nnā)vasthaṁ paśyatyekadābhisaṁskṛtāvasthamekadā lālāvisaraviklinnamekadā yāvaduccāraprasrāvāvasthaṁ [paśyati]| tathā vividhāni yānānyekadā sumaṇḍitāni svalaṁkṛtānyabhinavāni paśyatyekadā vigatālaṁkārāṇi| vigatamaṇḍanāni, jarjarāṇi| tathā vastrāṇāmekadā abhinavatāṁ paśyatyekadā purāṇatāṁ| prakṣīṇatāmekadā śuddhatāmekadā malinatāṁ| tathālaṁkārāṇāmekadānabhisaṁskṛtatāmekadā[']bhisaṁskṛtatāmekadā sāratāmekadābhinna-prabhinnatāmvikṣīṇatāṁ paśyati| tathā nṛttagītavāditānāṁ pratyutpannaprayogavicitrabhūya[s]samudgatā[ṁ]bhavabhaṁgatāmpaśyati| tathā gandhamālyavilepanānāṁ pratyagrasugandhā[']mlānatāṁ paśyati| apareṇa samayena nātisugandhadurgandhamlānaviśuṣkatāṁ paśyati| tathā bhāṇḍopaskārāṇāmanabhisaṁskārābhisaṁskārasārabhagnatāṁ paśyati| tathā ālokānukārayoḥ saṁbhavavibhavatāmpaśyati| tathā strīpuruṣacaryāsambhavavibhavatāṁ paśyati| asthiratāṁ [|] dṛṣṭvā ca punarasyaivaṁ bhavatyanityā bata(te)me saṁskārāstathā hyeṣāṁ bāhyānāṁ saṁskārāṇāṁ, ṣaṇṇāṁ ca parigrahavastūnāṁ, daśānāñca kāyaparivārāṇāṁ pratyakṣatā, vikāro, viparimāṇo[']yamīdṛśa upalabhyate| sarvvatracaitat peyālaṁ veditavyaṁ||

ebhiraṣṭābhirvipariṇāmakāraṇaiḥ pūrvvanirdiṣṭairasyādhyātmikabāhyasya vastuno yathāyogaṁ pratyakṣādhipateyena manaskāreṇaivaṁ vipariṇāmākāreṇānityatāṁ vyavacārayati| yathānena sā vipariṇāmānityatā pratyakṣaṁ dṛṣṭā bhavatyanubhūtā, aparapratyayaśca tasyāṁ bhavatyananyaneyaḥ| tathaivānusmaran vyavacārayati| niścitaśca bhavati| tenocyate pratyakṣādhipateyo manaskāra iti|

sa evaṁ pratyakṣādhipateyena manaskāreṇa vipariṇāmānityatāṁ vyavahā(cā)rayitvā(vyavacārya) yeṣāṁ rūpiṇāṁ saṁskārāṇāṁ satī samvidyamānā kṣaṇotpannabhagnā vinīlatā(vilīnatā) nopalabhyate| tatra pratyakṣādhipateyaṁ manaskāraṁ niśrityānumānaṁ karotyevañca punaranumānaṁ karoti| kṣaṇotpannabhagnavilīnānāmeṣāṁ saṁskārāṇāmiyaṁ pūrvveṇāparā vikṛtiryujyate| na tu tathaivāvasthitānāṁ, iti hi kṣaṇikāḥ saṁskārāsteṣu teṣu pratyayeṣu satsu tathā tathotpadyante| utpannāścānapekṣya vināśakāraṇaṁ svarasena vipa(na)śyanti|

yāni punaretāni vipariṇāmakāraṇāni tānyanyathotpattaye satya(mva) rttante vikṛtāyā utpatteḥ kāraṇībhavanti| na tu vināśasya [|] tatkasya hetoḥ[|] sahaiva tena vināśakāraṇena vinaṣṭānāṁ saṁskārāṇāṁ yasmādvisadṛśā (śī) pravṛttirupalabhyate| na tu sarvveṇa sarvvamapravṛttireva [|] yeṣāmvā punaḥ saṁskārāṇāṁ sarvveṇa sarvvamapravṛttirupalabhyate| tadyathā kvāthyamānāmasāmante sarvveṇa sarvvamparikṣayo bhavatiagninirdagdhānāṁ ca lokabhājanānāṁ masirapi na[pra]jñāyate| chāyikā ca| śiṣṭamapi na prajñāyate teṣāmapyuttarottarakaraṇaparyādānādante sarvveṇa sarvvamabhāvo bhavati| na tvagninaiva kriyate [|] tasmādvipariṇāmakāraṇānyetānyaṣṭau yathoktāni svarasenaiva tu vināśo bhavati| sa evamānumānikamanaskāreṇa saṁskāreṇākṣaṇotpannabhagnavilīnatāyāṁ niścayaṁ pratilabhya punarapyapratyakṣaparalokāsaṁskārapravṛttāvanumānaṁ karoti||

evaṁ ca punaranumānaṁ karoti| santi satvā (ttvā) ye avarṇṇā api, durvvarṇā apyupalabhyante, uccakulīnā api, ādyakulīnā api, daridrakulīnā api, alpeśākhyā api, dīrghāyuṣo (ṣa)āde yavākyā api, anādeyavākyā api, tīkṣṇendriyā api [|] tadetat satva(ttva) vaicitryaṁ sati karmavaicitrye yujyate [|] nāsati| yadrūpaiḥ sattvairyadrūpaṁ pūrvvameva bhūtaṁ (kṛtaṁ?) kuśalākuśalaṁ citrakarma kṛtamupacitaṁ, tena hetunā, tena pratyayena teṣāmidamātmabhāvavaicitryamabhinirvṛttaṁ||

na caitadīśvaranirmāṇahetukaṁ yujyate| sa cedīśvaranirmāṇahetukaṁ syāttadīśvarapratyayameva vā syādanyena vopādāneneśvaro nirmimīta| sa cedīśvara pratyayameva syāt teneśvarasyaiṣāñca saṁskārāṇāṁ yaugapadyaṁ syāt| atha pūrvamīśvaraḥ paścāt saṁskārā, neśvarapratyayāḥ saṁskārā bhavanti| atheśvarasya praṇidhānaṁ nirmāṇakāraṇaṁ, neśvara eva| tena samīcchā sahetukā (kī) vā syānnirhetu kā (kīṁ) vā [|] yadi sahetukā īśvarahetukaiva ca tena pūrvvakeṇa doṣeṇa tulyatayā na yujyate| athānyahetukā (kī) tenecchā prayatnaḥ| praṇidhānamīśvaravinirmuktānyadharmahetukā tathā sarvve[']pi saṁskārā dharmahetukā eva bhaviṣyanti| kimīśvareṇa vṛthā kalpitenetyevamādinā ānumānikena manaskāreṇaivaṁbhāgīyena, paralokena saṁskārapravṛttau niścayaṁ pratilabhate|

sa evaṁ triḥprakāramanaskārādhipatyena śraddhādhipateyena pratyakṣādhipateyenānumānādhipateyānāṁ(yām) nityatāṁ vyavacārayati| tatra yā pūrvva pañca [vidhā'] nityatā pañcākārabhāvanānugatā uddiṣṭā, tatra vipariṇāmākāranirdiṣṭā, vināśākārā ca|

visaṁyogākārā anityākārā (anityatā) katamā| āha| adhyātmamupādāya bahirdhā ca veditavyā|| tatrādhyātmamupādāya yathāpi tadekatyaḥ pūrvvampareṣāṁ stā(svā)mī bhavatyadāsaḥ apreṣyaḥ| aparakarmakaraḥ| sopareṇa samayena svāmibhāvamadāsabhāvaṁ vihāya pareṣāṁ dāsabhāvamupagacchati| svāmibhāvādvisaṁyujyate| tathā santaḥ samvidyamānā bhogā avipariṇatā, avinaṣṭā rājñā (ḥ) apahriyante| corairvvā, apriyairvvā, dāyādai[ritya] nityatā veditavyā| tatra dharmatākārā ['] nityatā yathāpi tasyā eva vipariṇāmānityatāyāḥ vināśānityatāyāḥ| vartamāne [']pyadhvanyasamavahitāyāḥ anābhoge (gate) [']dhvani bhāvinyā dharmatāṁ pratividhyatyevaṁ dharmāṇa ete saṁskārā anāgate[']dhvani evaṁbhāgīyā iti| eṣu sannihitākārāya (rayā?) ita eva vipariṇāmānityatāṁ, vināśānityatāṁ, visaṁyogānityatāṁ samavahitāṁ saṁbhuravībhūtāmākārayati|

sa evamādhyātmikabāhyānāṁ saṁskārāṇāṁ pañcavidhāyāmanityatāyāmebhiḥ pañcabhirākārairyathāyogaṁ manasikārabāhulyādupapattisādhanabhāvanādhipatyācca niye(rme)yaṁ pratilabhya tada[na]ntaraṁ duḥkhākāramavatarati| tasyaivaṁ bhavati| ya ete saṁskārā anityāsteṣāmanityatāṁ (tā) jātidharmato yujyate| iti hyeta eva saṁskārā jātidharmāṇaḥ jātiśca duḥkhā, yadā(yā) jātireva[ṁ]jarā vyādhirmaraṇa[ṁ], vipriyasaṁprayogaḥ, priyavinābhāva, icchāvighātaśca veditavyaḥ| evaṁ tāvadaniṣṭā(tyā)kāreṇa duḥkhākāramavatarati|

sa ye sukhavedanīyāḥ skandhāḥ, sāsravāḥ, sopādānāsteṣu saṁyojanabandhanākāreṇa duḥkhākāramavatarati| tathā hi te (tasya) tṛṣṇāsaṁyojanasyākāre[']dhiṣṭhānaṁ, tṛṣṇāsaṁyojanaṁ ca jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsabandhanasya, rāgadveṣamohabandhanasya cādhiṣṭhānaṁ|

tatrāyogakṣemāmāreṇa aduḥkhāsukhasthānīyeṣu skandheṣu duḥkhākāramavatarati| tathā hyaduḥkhāsukhāsthānīyāḥ skandhāḥ sopādānā dauṣṭhulyasahagatā abījānugatā avinirmuktā duḥkhaduḥkhatayā, vipariṇāmaduḥkhatayā ca| anityā, nirodhadharmāṇaḥ|

evamayaṁ yogī sukhasthānīyeṣu saṁskāreṣu, sukhāyāñca vedanāyāṁ vipariṇāmaduḥkhatāmavatīrṇo bhavati| yaduta saṁyojanabandhanākāreṇa duḥkhavedanāsthānīyeṣu saṁskāreṣuduḥkhāyāṁ vedanāyāṁ duḥkhaduḥkhatāmavatīrṇṇo bhavati| yadutāniṣṭākāreṇa aduḥkhāsukhasthānīyeṣu saṁskāreṣu(ṣva) duḥkhāsukhāyāñca vedanāyāṁ saṁskāraduḥkhatāmavatīrṇṇo bhavati| yadutāyogakṣemākāreṇa [|]

tasyaivaṁ bhavati| saṁyojanabandhanākāramaniṣṭākāraṁ yogakṣemākāraṁ cādhipatiṁ kṛtvā tisṛṣu vedanāsu yatkiñcidvedayitamidamatra duḥkhasyetyevamayamanityākārapūrvvakeṇa manaskāreṇa duḥkhākāramavatīrṇṇo bhavati| tasyaivaṁ bhavatīndriyamātra(traṁ)saha(saḥ) upalabhate, viṣayamātraṁ| tajjamanubhavamātraṁ| cittamātra hatā ātmeti(hatātmeti)| nāmamātraṁ| darśanamātramupacāramātraṁ| nāta uttari nāto bhūyaḥ|

tadevaṁ sati skandhamātrametannāstyeṣu skandheṣu nityo, dhruvaḥ, śāśvataḥ svābhūtaḥ| kaścidātmā vā, satvo(ttvo) vā, yo [']sau jāyeta vā, hīyeta vā, mriyate(yeta)vā, tatra vā (tatra vā) tatra kṛtakṛtānāṁ karmaṇāṁ phalavipākaṁ pratisamvedayeta| iti hi śūnyā ete saṁskārāḥ, ātmavirahitā ityevamanupalambhākāreṇa śūnyākāramavatarati| tasyaivaṁ bhavati| ye punarete saṁskārāḥ svalakṣaṇenānityalakṣaṇena, duḥkhalakṣaṇena yuktāste[']pi pratītyasamutpannatayā asvatantrā, ye[']svatantrāste[']nātmāna ityevamasvatantrākāreṇānātmākāramavatarati| evaṁ punaryoginā daśākāraṁ gṛhītaiścaturbhirākārairduḥkhasatyalakṣaṇaṁ pratisaṁveditaṁ bhavati||

tatrānityākāraḥ pañcabhirākāraiḥ saṁgṛhītaḥ| tadyathā vipariṇāmākāreṇa, visaṁyojanākāreṇa, sannihitākāreṇa, dharmatākāreṇa [|]

duḥkhākārastribhirākāraiḥ saṁgṛhītaḥ| saṁyojanabandhanākāreṇa aniṣṭākāreṇa ayogakṣemākāreṇa ca[|]

śūnyākāra ekenākāreṇa saṁgṛhīto yadutānupalaṁbhākāreṇa [|]

anātmākāra ekenākāreṇa saṁgṛhīto yadutāsvatantrākāreṇa|

sa evaṁ daśabhirākāraiścaturākārānupraviṣṭo duḥkhalakṣaṇāṁ pratisaṁvedya, asya duḥkhasya ko hetuḥ, kaḥ samudayaḥ, prabhavaḥ, pratyayaḥ iti| yasya prahāṇādasya duḥkhasya prahāṇaṁ syādityebhiścaturbhirākāraissamudayasatyasya lakṣaṇaṁ pratisaṁvedayati| tṛṣṇāyā duḥkhakṣemakatvāddhetutaḥ, ākṣipyābhinirvvartakatvātsamudayānayanātsamudā[na]yataḥ| abhinirvṛttirduḥkhitatvāt prabhavatvāt prabhavataḥ| punarāyatyāṁ duḥkhabījaparigrahatvādanukrameṇa ca| duḥkhasamudayānayanātpratyayataḥ| aparaḥ paryāyaḥ | upādānahetukasya ca bhavasya samudāgamādbhavapūrvikāyā jāteḥ prabhavatvāt, jātipratyayatāṁ, jāti ca (teśca)jarāvyādhimaraṇaśokādīnāmabhinirvṛtteḥ| hetutaḥ samudayataḥ, prabhavataḥ, pratyayataḥ| yathāyogaṁ veditavyaṁ| aparaḥ paryāyaḥ [|] yaḥ kleśānuśaya āśraya[ḥ] punarbhavāmabhinirvṛttaye hetustajjasya ca paryavasthānasya yathāyogaṁ veditavyaṁ [|] aparaḥ paryāyaḥ [|] yaḥ kleśānuśaya āśrayastṛṣṇānuśayādikaḥ| sa āyatyāṁ punarbhavābhinirvṛttaye hetustajjasya ca paryavasthānasya yathāyogaṁ samudayaḥ, prabhavaḥ, pratyayaśca [|]

tatra paunarbhavikyāstṛṣṇāyāḥ samudānanātsamudayataḥ| sāpuna[ḥ]paunarbhavikī tṛṣṇā nandīrāgasahagatāyāstṛṣṇāyāḥ prabhavo bhavati sā punarnandīrāgasahagatā tṛṣṇā prabhūtā, tatra tatrābhinandinyāstṛṣṇāyāḥ pratyayo bhavatyevamasyānuśayagatāṁ trividhaparyavasthāgatāṁ ca tṛṣṇāmāgamyāyati[ḥ]| punarbhavasyābhinirvṛttirbhavati prādurbhāvaḥ| tenāha hetu[taḥ], samudayataḥ, prabhavataḥ, pratyayataśca| evamayaṁ yogī ebhiścaturbhirākāraissamudayasatyalakṣaṇaṁ pratisamvedayate|

samudayasatyalakṣaṇaṁ pratisaṁvedya asya samudayasatyasyāśeṣoparamannirodhaṁ nirodhata ākārayati| duḥkhasatyasyāśeṣoparamecchātaḥ, agratvācchreṣṭhatvāttadantaratvāt praṇītataḥ, nityatvānnissaraṇataḥ| evamayaṁ caturbhirākāraiḥ nirodhasatyasya lakṣaṇaṁ pratisaṁvedayati| pratisamvedya jñeyaparimārgaṇārthena, bhūtaparimārgaṇārthena caturbhirduḥkhairanupravartanārthena| nirvvāṇagamanāyaikāyanārthena mārgaṁ mārga[to], nyāyataḥ, pratipattito, nairyāṇikataśca ākārayati| sa evaṁ caturbhirākārairmārgatyasya lakṣaṇaṁ pratisamvedayate| ayamasyocyate caturṣvāryasatyeṣvadhyātmaṁ pratyātmaṁ lakṣaṇapratisaṁvedī (yate| ayamasyocyate| caturṣvāryasatye[ṣu]) manaskāraḥ||

sa evaṁ pratyātmikān skandhān pratyayenopaparīkṣya vyavacārayitvā (vyavacārya) viparokṣakān visabhāgadhātukān| skandhānanumānataḥ parāhanti| tepyevaṁ dharmāṇaḥ te[']pyevaṁnayapatitā iti| yatkiñcitsaṁskṛtaṁ sarvatra sarvaśaḥ [evaṁ tadevaṁ pratisaṁvedī manaskāraḥ| pratyayenopaparīkṣyavyavacārayitvā(cārya) viparokṣān visabhāgadhātukān skandhānanumānataḥ parāhanti| te[']pyevaṁ dharmāṇaste[']pyevaṁ nayapatitā iti yatkiñcitsaṁskṛtaṁ sarvvatra sarvaśa] evaṁ tadevaṁprakṛtikaṁ, tasya ca nirodhaḥ| śāntaḥ, mārgo, nairyāṇiko yastatprahāṇāya tasya yadā vipakṣokteṣu pratyātmikeṣu skandheṣu satyajñānaṁ| yacca viparokṣeṣu visabhāgadhātukeṣvanumānajñānaṁ| taddharmajñānānvayajñānayorutpattaye bījasthānīyaṁ bhavati| sa cāyaṁ lakṣaṇapratisaṁvedī manaskāraḥ śrutacintāvyavakīrṇṇo veditavyaḥ|

yadā teṣu satyeṣvayaṁ yogī evaṁ samyak(g)vyavacāraṇānvayādibhiḥ ṣoḍaśabhirākāraiścaturṣvāryasatyeṣu niścayaḥ [-yaṁ] pratilabdho bhavati| yadutopapattisādhanayuktyā, yaduta yāvadbhāvikatāṁ vā, tadā śrutacintāmayaṁ manaskāraṁ samatikramya vyavatīrṇṇavarttinamekāntena bhāvanākāreṇādhimucyate| so[a]sya bhavatyādhimokṣiko manaskāraḥ| satyālambanaścaikāntasamāhitaśca [|] sa tasyānvayā[d]dve satye adhikṛtya duḥkhasatyañca samudayasatyañca aparyantaṁ jñānaṁ pratilabhate| yenānityamanityamityanityāparyantamadhimucyate||

evaṁ duḥkhā[']paryantatāṁ śūnyākāyā[rā]paryantatāṁ, saṁkleśāparyantāmapāyagamanāparyantatāṁ sampatti(ttya) [paryanta]nāṁ(tāṁ), vipati[ttya]paryantatāṁ, sa vyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā paryantatāṁ[|] tatrā[']paryanteti nāsti saṁsāraṁ(raḥ) sansa(saṁsa)rata, eṣāṁ dharmāṇāmanto nāsti paryantaḥ| yāvatsansā(saṁsā) rabhāvina ete dharmāḥ, sansā(saṁsā)rasya vā[']śeṣoparamādeṣāmuparamo, nāsti anyathoparama ityevaṁ sarvabhavagaticyutyupapādebhyaḥ apraṇihā(hitā)kāreṇāsanniśrayākāreṇa, prātikūlyāthi(dhi)kāreṇāsanniśrayākāreṇa [|] prātikūlyādhikāreṇādhimucyamāna ādhimokṣikamanaskāraṁ bhāvayati| sa evaṁ sarvvabhāvopapattibhyaḥ| cittamudvejayitvā (-mudvejya)| uttrāsya| u(t)trāsayitvā (sya) [a]dhyāśayena nirvvāṇe[']pyanyatamānyatamenākāreṇa praṇidadhāti| tasya dīrgharātraṁ taccitraṁ(ttaṁ)rūparataṁ śabdagandharasaspraṣṭavyarataṁ ā(tamā) citamupacitaṁ (rūpaśabdagandharasaspraṣṭavyarataṁā(tamā) citamupacitaṁ|) rūpaśabdagandharasaspraṣṭavyaiḥ| yenādhyāśayenāpi nirvvāṇaṁ pradadhate| na praskandati, na prasīdati| na saṁtiṣṭhate| na vimucyate, na pratyudāvarttate (|) mānasaṁ, śāntadhātvanabhilakṣitatayā| paritamanāmupādāya, sa punaḥ punastaccittamudvejayatyu[t]trāsayati| duḥkhasatyātsamudayasatyādudvejyo[j]trāsya punaḥ punaradhyāśayato nirvvāṇe praṇidadhāti| tathāpyasya na praskandati| tatkasya hetostathā hyasau[au]dāriko[a]smi māno[']bhisamayāya vibandhakaraḥ| sa manaskārānupraviṣṭaḥ sāntaravyantaro vartate| ahamasmi saṁskṛ(sṛ)tavānahamasmi saṁsariṣyāmi| ahamasmi parinirvvāsyāmi, ahamasmi(n) parinirvvāṇāya kuśalāndharmān bhāvayāmi| ahamasmiduḥkhaṁ duḥkhataḥ (|) paśyāmi, samudayaṁ samudayato, nirodhaṁ nirodhataḥ| ahamasmi mārgaṁ mārgataḥ paśyāmi| ahamasmi śūnyaṁ śūnyato'praṇihitamapraṇihitataḥ| ānimittamānimittataḥ paśyāmi mamaite dharmāstaddhetostatpratyayasya taccittaṁ na praskandatyā(tya)dhyāśayamvā ['] dhyāśayato [a]pi nirvvāṇama (ta) smimānaṁ nirba(viba)ndhakā(ka)raṁ vibandhakāra iti laghu laghveva prajñayā pratividhya, svarasānupravṛttau manaskāramutsṛjya, bahirdhā jñeyālambanād vyāvartya, mā (ma)naskārapraviṣṭāṁ, manaskārānugatāṁ, satyavyavacārā(ra)ṇāmārabhate| sa utpannotpannaṁ cittaṁ nirudhyamānamanantarotpannena cittena bhajyamānaṁ paśyati| pravāhānuprabandhayogena| sa tathācittena cittamālambanīkarotyavaṣṭabhate| yathāsya yo[']sau manaskārānupraviṣṭo[']smimāno vipakṣa(bandha)karaḥ sa tasyāvakāśaḥ| punarbhavavyutpattaye||

tathā prayukto[']yaṁ yogī yattasyāścittasantateḥ anyo[']nyatāṁ navanavatāmāpāyikatāṁ tāvatkālikatāmitvarapratyupasthāyitāñca paurvvāparyeṇa paśyatīdamasyā[a]nityatāyā yattasyāścittasantateḥ upādānaskandhānupraviṣṭatāṁ paśyatīdamasya duḥkhatāyāstatra yaccittaṁ dharmaṁ nopalabhate| idamatra śūnyatāyāstatra yasyā eva cittasantateḥ pratītyasamutpannatāmasvatantrāmpaśyatīdamasyānātmatāyā [ḥ|] evaṁ tāvad duḥkhasatyamavatīrṇo bhavati|

tasyaivaṁ bhavatīyamapi me cittasantatiḥ| tṛṣṇāhaitukī, tṛṣṇāsamudayā, tṛṣṇāprabhavā, tṛṣṇāpratyayā[|] asyā api cittasanteteryo nirodhaḥ so[']pi śāntaḥ| asyā api yo nirodhagāmī mārgaḥ| sa nairyāṇika ityevamaparīkṣitamanaskāraparīkṣāyogena sūkṣmayā prajñayā na tānyāryasatyānyavatīrṇṇo bhavati| tasyaivamāsevanānvayādbhāvanānvayāttasyāḥ samasamālambyālambakājñānamutpadyate| yenāsyaudārikatvāsmimāno nirvvāṇābhirataye vibandhakaraḥ samudācarataḥ| prahīyate| nirvvāṇe cādhyāyataścittaṁ pradadhataḥ praskandati| napratyudāvartate(yati) (|) mānasaṁ| paritamanāmupādāya| adhyāśayataścābhiratiṁ gṛhṇāti| tathābhūta(|)syāsya mṛdukṣāntisahagataṁ samasamālambyālambakajñānaṁ tadūṣmagatamityucyate| yanmadhyakṣāntiparigṛhītaṁ tanmūḍhe (ḍhami) tyucyate| yadadhimātrakṣāntisaṁgṛhītaṁ tanmadhyānulomā kṣāntirityucyate||

sa evambibandhakaramasmimānaṁ prahāya nirvvāṇe cādhyāśayaratiṁ parigṛhyayo[']sāvuttarottaraścittaparikṣayābhisaṁskāraḥ| tamabhisaṁskāraṁ samutsṛjya anabhisaṁskāratāyāṁ nirvikalpacittamupanikṣipati| tasya taccittaṁ tasmin samaye niruddhamiva khyāti| na ca taṁ(tan) niruddhaṁ bhavatyanālambanamiva khyāti| na ca tadālambanaṁ bhavati| tasya taccittaṁ praśāntaṁ vigatamiva khyāti| na ca tadvigataṁ bhavati| na ca punastasmiṁ(smin) samaye madhukaramiddhāvaṣṭabdhamapi taccittaṁ niruddhamiva khyāti| na ca tanniruddhaṁ bhavati| yattadekatyānāṁ[mandānāṁ] momūhānāmabhisamayā[yā]bhimānāya bhavatīdaṁ punaścittamabhisamayāyaiva, na cirasyedānīṁ samyaktvaṁ(ttva) (|)nyāmāvakrāntirbhaviṣyatīti| yadi yamīdṛśī cittasyāvasthā bhavati| tasya tatsarvvapaścimanirvvikalpaṁcittaṁ yasyānantaraṁ pūrvavicāriteṣu satveṣvadhyātmamābhogaṁ karoti| te laukikā agradharmāḥ|

tasmātpareṇāsya lokottarameva cittamutpadyate| na laukikaṁ[|] sīmā eṣā laukikānāṁ saṁskārāṇāṁ, paryanta eṣastenocyante laukikā agradharmā iti| teṣāṁ samanantarapūrvvāvicāritāni satyā[nyā]bhra(vra)jati| ābhogasamanantaraṁ yathāpūrvvānukramaḥ [|]

vicāriteṣu satyeṣu anupūrvveṇaiva nirvvikalpapratyakṣaparokṣeṣu|| niścayajñānaṁ pratyakṣajñānamutpadyate| tasyotpādāt traidhātukāvacarāṇāṁ darśanaprahātavyānāṁ kleśānāṁ pakṣyaṁ dauṣṭhulyasanniśrayasanniviṣṭaṁ tatprahīyate| tasya prahāṇāt sacetpūrvvameva kāmebhyo vītarāgo bhavati| saha sa(ga?)tyābhisamayāt| tasminsamaye[']nāgāmītyucyate| tasya tānyeva liṁgāni veditavyāni| yāni pūrvvamuktāni vītarāgasyāyantu viśeṣaḥ| ayamaupapāduko bhavati| tatra parinirvvāyī| anāgantā punarimaṁ lokaṁ[|]

sa cet punaryadbhūyo vītarāgo bhavati| saha gatyā abhisamayāt sakṛdāgāmī bhavati|

sacetpunaravītarāgo bhavati| sa bhūyassa tasya dauṣṭhulyasya pratipraśrabdheḥ srota āpanno bhavati| jñeyena jñānaṁ samāgataṁ bhavati| pratyakṣatayā| tenocyate[a]bhisamayataḥ| tadyathā kṣatriyaḥ kṣatriyeṇa| sārdhaṁ sammukhībhāvaṁ tadanvabhisamayāgata ityucyate| evaṁ brāhmaṇādayo veditavyāḥ|

tasyemāni liṁgāni catvāri jñānānyanena pratilabdhāni bhavanti| sattvacāravihāramanasikāreṣu tīrayato dharmamātrajñānamanucchedajñānamaśāśvatajñānaṁ| pratītyasamutpannasaṁskāramāyopamajñānaviṣayo[']pi cāsya carataḥ, sutīvramapi kleśaparyavasthānaṁ| yadyapi smṛtisaṁpramoṣādutpadyate| tadapyasyābhogamātrāllaghu laghveva vigacchati| tathā agantā bhavatyapāyāṁ (yān) na saṁcidhyaṇikṣāṁ (vidhya[ti]śikṣāṁ) vyatikrāmati| ca tiryagyoni(kṛtaṁ) gataṁ prāṇinaṁ jīvitād vyaparopayati| na śikṣāṁ pratyākhyāya hānāyārvattate| abhavyo bhavati pañcānāmānantaryāṇāṁ karmmaṇāṁ karaṇatāyai| na svayaṁkṛtasukhaduḥkhaṁ paryeti, na parakṛtaṁ, na svayaṁkṛtaṁ ca parakṛtaṁ ca, na svayaṁkārāparakārāhetusamutpannaṁ| na ito bahirdhā[']nyaṁ śāstāraṁ paryeṣate| na dakṣiṇīyaṁ| na pareṣāṁ śramaṇabrāhmaṇānāṁ sukhāvalokako bhavati| sukhaparīkṣakaḥ| nānyatra dṛṣṭadharmāḥ, prāptadharmā, paryavagāḍhadharmā, tīrṇṇakāṁkṣastīrṇṇavicikitsaḥ, aparapratyayo[']nanyaneyaḥ, śāstuḥ śāsane dharmeṣu vaiśāradyaprāptaḥ| sa na kautūhalamaṁgalābhyāṁ śuddhiṁ pratyeti| nāpyaṣṭamaṁ bhavamabhinirvvarttayati| caturbhiravetyaprasādaiḥ samanvāgato bhavati| tasya yāvallaukikebhyo[']gradharmebhya adhimokṣiko manaskāraḥ satyānyabhisamitavataḥ darśanaprahātavyeṣu kleśeṣu prahīṇeṣu prāvivekyo manaskāraḥ, prahāṇāya ca|

ata ūrdhvaṁ yathāpratilabdhaṁ mārgaṁ bhāvayato[']bhyasyataḥ kāmāvacarāṇāmadhimātramadhyānāṁ kleśānāṁ prahāṇāt sakṛdāgāmī bhavati| tasyāpi yāni srota āpannasya liṁgāni| sarvvāṇi veditavyāni| ayañca viśeṣo yadviṣaye[']dharakleśasthānīyeṣu adhimātraparyavasthānīye[']pi baddhaṁ kleśaparyavasthānamutpādayatyāśu cāpanayati| sakṛccemaṁ lokamāgamya duḥkhasyāntaṁ karoti| anāgāmī| anāgāmiliṁgāni ca pūrvvoktānītyeva tatra sarvvo bhāvanāmārgaḥ pratyavekṣya pratyavekṣya mīmānsā(māṁsa) manaskāreṇa prahīṇāprahīṇatāṁ yathāpratilabdhamārgābhyāmaprabhāvitaḥ|

tatra bhāvanāyāḥ katamaḥ svabhāvaḥ [|] katamatkarma| katamaḥ prakārabhedaḥ| yaḥ samāhitabhūmikena manaskāreṇa laukikalokottareṇaiṣāṁ kuśalānāṁ saṁskṛtānāṁ dharmāṇāmabhyāsaḥ| paricayaḥ, sātatyasatkṛtya kriyā| cittasantatestanmayatā copanaya[na]mayamucyate bhāvanā svabhāvaḥ|

tatra bhāvanāyā aṣṭavidhaṁ karma| ekatyāndharmānbhāvayan pratilabhate| ekatyāndharmānbhāvanayā niṣevate| ekatyāndharmānviśodhayatyekatyāndharmānprativinodayatyekatyāndharmān parijānāti| ekatyāndharmānprajahātyekatyān dharmān prajahātyekatyān dharmān sākṣātkarotyekatyāndharmāndūrīkaroti| tatra ye tāvadapratilabdhā dharmāḥ kuśalā vaiśeṣikāstān pratilabhate| ekatyā(tye) dharmābhāvanayā labdhāḥ, saṁmukhībhūtāśca vartta[n]te| tānniṣevate| tatra ye pratilabdhā, na ca saṁmukhībhūtāste tajjātīyairdharmairniṣevyamāṇau(ṇai)rāyatyāṁ saṁmukhīkriyamāṇā[ḥ], pariśuddha tarā[ḥ], paryavadātatarāścotpadyante tatra ye smṛtisaṁpramoṣā(t) kliṣṭā (n)dharmānsamudācaranti| tānkuśaladharmābhyāsabalenādhivāsayati| prajahāti| vinodayati| vyantīkarotyanutpannāneva vā prahātavyāndharmānrogataḥ parijānāti| vidūṣayati| śalyato, gaṇḍataḥ, aghataḥ, anityato, duḥkhataḥ, śūnyato, [a]nātmataśca parijānāti| vidūṣayati| tasya parijñānābhyāsādānantaryamārga utpadyate| kleśānāṁ prahāṇāya, yena prajahāti| prahīṇe ca punarvimuktiṁ sākṣātkaroti| yathā ca yathoparimāṁ bhūmimākramate| tathā tathā adhobhūmikāḥ prahāṇādharmā dūrī bhavanti| yāvanniṣṭhāgamanādidaṁ bhāvanīyamaṣṭavidhaṁ karma veditavyam||

tatra bhāvanāyāme (yā e)kādaśavidhaḥ prakārabhedo veditavyaḥ tadyathā śamathabhāvanā, vipaśyanābhāvanā, [pūrvvavadeva tatra] laukikamārgabhāvanā, lokottaramārgabhāvanā, mṛdumadhyādhimātrabhāvanā, prayogamārgabhāvanā, ānantaryavimuktiviśeṣamārgabhāvanā[|]

tatra śamathabhāvanā navākārāyāścittasthityā[ṁ] (ñcittasthityāṁ) pūrvvavat|

vipaśyanābhāvanā pūrvvavadeva| tatra laukikamārgabhāvanā [ya] dadhobhūmikānāmaudārikadarśanatayā uparibhūmīnāṁ ca śāntadarśanatayā, yāvadākiñcanyāyatanavairāgyagamanaṁ [|]

tatra lokottaramārgabhāvanā duḥkhaṁ vā duḥkhato manasikurvvataḥ, yāvanmārgamvā mārgato manasikurvvataḥ| yadanāsraveṇa mārgeṇa samyagdṛṣṭyādikena yāvannaivasaṁjñā nāsaṁjñāyatanavairāgyagamanaṁ [|]

tatra mṛdumārgabhāvanā yayaudārikānadhimātrān kleśānprajahāti| tatra madhyamārgabhāvanā yayā madhyān kleśān prajahāti| tatrādhi[mātra] mārgabhāvanā yayā mṛduṁ kleśaprakāraṁ prajahāti| sarvvampaścātpraheyaṁ|

tatra prayogamārgabhāvanā yayā prayogamārabhate kleśa prahāṇāya| tatrānantaryamārgabhāvanā yayā prajahāti| tatra vimuktimārgabhāvanā yayā samanantaraprahīṇe kleśavimuktiṁ sākṣātkaroti| tatra viśeṣamārgabhāvanā yayāsta (yayā ta) ta ūrdhvaṁ yāvadanyabhūmikasya kleśaprayogamārabdhavyaṁ nārabhate| niṣṭhāgato vā nārabhate| ityayamekādaśavidho bhāvanāyāḥ prakārabhedo veditavyaḥ|

tasyaivaṁ bhāvanāprayuktasya kālena ca kālaṁ kleśānāṁ prahīṇāprahīṇatāṁ mīmānsa(māṁsa)taḥ (mānasya?) kālena kālaṁ saṁvejanīyeṣu dharmeṣu cittaṁ samvejayataḥ, kālenakālamabhipramodanīyeṣvabhipramodayataḥ so'sya bhavati[rati] saṁgrāha[ko] manaskāraḥ| tasyāsya ratisaṁgrāhakasya manaskārasyāsevanānvayād bhāvanānvayādbahulīkārānvayānniravaśeṣabhāvanāprahātavyā [ḥ] kleśaprahāṇāya sarvvapaścimaḥ śaikṣo vajropamaḥ samādhirutpadyate| tasyotpādātsarvve bhāvanāprahātavyāḥ kleśāḥ prahīyante|

kena kāraṇena vajropama ityucyate| tadyathā vajra[ṁ] sarvveṣāṁ tadanyeṣāṁ maṇimuktāvaiḍūryaśaṁkhaśilāpravāḍā(lā)dīnāṁ maṇīnāṁ sarvvasāraṁ sarvvadṛḍhaṁ tadanyānvilikhati| na tvanyairmaṇibhirvilikhyate| evamevāyaṁ samādhiḥ sarvvaśaikṣasamādhīnāmagryaḥ, śreṣṭhaḥ sarvvasāraḥ sarvvakleśānabhibhavati| na ca punarutpattikleśairabhibhūyate| tasmādvajropama ityucyate|

tasya vajropamasya samādheḥ samanantaraṁ sarvvakleśapakṣyaṁ dauṣṭhulyabījasamuddhātādatyantatāyai cittamadhimucyate| gotrapariśuddhiṁ cānuprāpnoti [|] sarvva dauṣṭhulya kleśondhakṣayāya jñānamutpadyate| hetukṣayāccāyatyāṁ duḥkhasya sarvveṇa sarvvamaprādurbhāvāyānutpāda jñānamutpadyate| sa tasmin samaye[']rhan bhavati| kṣīṇāsravaḥ, kṛtakṛtyaḥ, kṛtakaraṇīyo[']nuprāptasvakāryaḥ parikṣīṇabhavasaṁyojanaḥ samyagājñāsuvimuktacittaḥ| daśabhiraśaikṣairdharmaiḥ samanvāgataḥ| aśaikṣayā samyagdṛṣṭyā samyaksaṁkalpena yāvadaśaikṣayā samyagvimuktyā samyagjñānena [|] svacittavaśavartī ca bhavati| vihāre ca manasikāre ca| samayena yena kāṁkṣate| vihāreṇāryeṇa vā, divyena vā, brāhmeṇa vā, tena tena viharati| yaṁ yamevākāṁkṣate dharmaṁ manasi karttuṁ kuśalamarthopasaṁhitaṁ| laukikaṁ vā lokottaramvā, taṁ tameva manasi karoti|

tatrāryo vihāraḥ śūnya[tā]vihāro (ra [ā])nimittavihāro['praṇihitavihāro] nirodhasamāpattivihāraśca| divyo vihāro dhyānārūpyavihāraḥ| brāhmo vihāro maitrīkaruṇāmuditopekṣāvihāraḥ| atyantanirmalobhavatyatyantavimalo[']tyantabrahmacaryaparyavasānaḥ| nirgata ivāsi utkṣipta pari............................................. ityapi paṁcāṁgaprahīṇaṣaḍaṁgasamanvāgataḥ (e)kārakta............................................... śe(śre)-ttu(tra)(kṣetra?) dharmāśrayaḥ| praṇunnaḥ pratye...............................................praviyu(mu)kta cittaḥ, suvimuktaprajñaḥ kevalo ukṣi..........cca...........li puruṣa ityucyate| pa ścitu.............samanvāgato bhavati| pā laṁ dṛṣṭvā caivaṁ sumanāḥ|

bhavati suṣṭhumanāḥ upekṣako bhavati smṛtaḥ samprajā[nā]naḥ| evaṁ śrotreṇa śabdān, ghrāṇena gandhān, jihvayā rasān, kāyena spraṣṭavyān, manasā dharmān vijñāya| me va........tadūrdhva| upekṣako viharati smṛtaḥ saṁprajā[nā]naḥ| sa tasmin samaye apariśeṣarāgakṣayaṁ pratisaṁvedayati| sa kṣayādrāgadveṣamohānāṁ yattyāgaṁ (yastyāgaḥ), tanna karoti...........

samacittaśca bhavati vāsī candanakalpaḥ sendro pitryāṇāṁ devānāṁ mānyaśca pūjyaśca mārgakāśeṣadhātupratiṣṭhite ca bhavati tīrṇṇaḥ pāragato[']ntimādehadhārītyucyate| pūrvakarmakleśāviddhānāṁ pañca skandhānāṁ svarasaṁ..........nānu pādānāt vā,nirupadhiśeṣanirvāṇadhātau (praviṣṭaḥ/praviśati)

......parinirvṛto bhavati| yathā na saṁsṛto (tau) nānyatra yad duḥkhaṁ tanniruddhaṁ tavyupaśāntaṁ tacchītībhūtaṁ bhava iṁ gataṁ| śāntaṁ śāntamidaṁ padaṁ| yaduta sarvvopadhipratiniḥsarvasaṁjñākṣayo virāgo nirodho nirvāṇaṁ tasyemāni liṁgānyevaṁ bhāgīyāni veditavyāni| pañca sthānānyu..........bhikṣuḥ kṣīṇāsravaḥ prati| vi vine| kta manyamasaṁ tathā

prāpayituṁ mandadā tra ma brahmacaryaṁ maithunaṁ dharmaṁ pratiṣevituṁ| saṁprajānā(no) mṛṣāpabhāṣitumabhavyaḥ mandavikāreṇa kāmānparibhoktuṁ| tathā bhavyaḥ svayaṁ kṛtaṁ sukhaṁ duḥkhaṁ pratyetuṁ| pūrvvavadyāvatsvayaṁkāyakāro[']hetusamutpannamugraduḥkhaṁ praṇītamamavyāya kṛtastubhiḥ(tiḥ)| satrāsaṁ māṁsaṁ bhakṣya(vya).........

'anyatāmānyatamvā bhayabhairavaṁ........saṁtrāsamāpattu rayamasau vajropamaḥ samādhirayaṁ prayoganiṣṭho manaskāraḥ yaḥ punaragraphalārhattvasaṁgṛhītamanaskāro'yaṁ prayoganiṣṭhāphalo manaskāraḥ| ebhiḥ saptabhirmanaskārairlokottareṇa mārgeṇātyantaniṣṭhāt ā/prā pā taḥ-ta

ityayamucyate sā/mo dha ka sarvveṣāṁ samyaksaṁbuddhānāṁ saśrāvakasaṁyuktānāṁ nirdeśasthānīyānāṁ sākṣātkā[ra] sthānīyānāṁ tadyathā sarvanāmakāyapadakāyavyaṁjanakāyakāvyamanu śāstrāṇi|| mātṛkā||

|| uddānam||

lakṣaṇapratisaṁvedī syāttathaivādhimokṣikaḥ|
prāvivekyaratigrāhī tadvyāmīmānsa(māṁsa)kaḥ||
punaḥ prayoganiṣṭhā kṛtyuttaratatphalaḥ paścimo bhavet|
manaskāraśca, dhyānānāṁ ārūpyānā(ṇāṁ) vibhāgatā||
samāpattī(ttira)abhijñāśca upapattiśca liṅgatā|
satyānāṁ vyavacāraśca prativedhastathaiva ca||
bhāvanāyā vibhaṅgaśca niṣṭhā bhavati paścimā||

|| śrāvakabhūmau caturthaṁ yogasthānam||
|| samāptā śrāvakabhūmiḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5166

Links:
[1] http://dsbc.uwest.edu/node/5170