Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > mahiṣa iti 58

mahiṣa iti 58

Parallel Devanagari Version: 
महिष इति ५८ [1]

mahiṣa iti 58|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ kośaleṣu janapadeṣu cārikāṁ carannanyatamavanaṣaṇḍamanuprāptaḥ| tatra ca vanaṣaṇḍe mahānmahiṣīyūthaḥ prativasati pañcamātrāṇi ca mahiṣīpālaśatāni|| yāvattatrānyatamo mahiṣo balavānparameṇa balena samanvāgataḥ| sa paramanuṣyāṇāṁ gandhamāghrāya pṛṣṭhato 'nudhāvati|| bhagavāṁśca taṁ pradeśamanuprāptaḥ| tato mahiṣīpālairbhagavānsaśrāvakasaṅgho dūrata eva dṛṣṭaḥ| tatastairuccaiḥśabdairuktaḥ bhagavannimaṁ mārgaṁ varjaya duṣṭamahiṣo 'tra prativasatīti|| bhagavānāha| alpotsukā bhavattu bhavatto vayamatra kālajñā bhaviṣyāma iti|| athāsau duṣṭamahiṣo bhagavattaṁ dūrata eva dṛṣṭvā lāṅgūlamunnāmya yena bhagavāṁstena pradhāvitaḥ| tato bhagavatā purastātpañca keśariṇaḥ saṭadhāriṇaḥ siṁhā nirmitā vāme dakṣiṇe ca pārśve dvāvagniskandhāvupariṣṭānmahatyayomayī śilā|| tataḥ sa mahiṣaḥ samattato mahābhayaṁ dṛṣṭvā bhagavataḥ pādau niśritya dīnavadanaśca bhagavattaṁ prekṣate|| tato 'sya bhagavatā tanmayyā gatyāstanmayyā yonyāstribhiḥ pādairdharmo deśita iti hi bhadramukha sarvasaṁskārā anityāḥ sarvadharmā anātmānaḥ śāttaṁ nirvāṇamiti jātiśca smāritā| sa śrutvā rodituṁ pravṛttaḥ|| atha bhagavāṁstasyāṁ velāyāṁ gāthe bhāṣate|

idānīṁ kiṁ kariṣyāmi tiryagyonigatasya te|

akṣaṇapratipannasya kiṁ rodiṣi nirarthakam||

sādhu prasādyatāṁ cittaṁ mayi kāruṇike jine|

tiryagyoniṁ virāgyeha tataḥ svarga gamiṣyasīti||

athāsau duṣṭamahiṣaḥ svāśrayaṁ jugupsamāno 'nāhāratāṁ pratipannaḥ| dīptāgrayastiryagyonigatāḥ prāṇinaḥ| sa āśu kālaṁ kṛtvā praṇīteṣu deveṣu trayastriṁśeṣūpapannaḥ||

dharmatā khalu devaputrasya vā devakanyāyā vāciropasaṁpannasya trīṇi cittānyutpadyatte kutaścyutaḥ kutropapannaḥ kena karmaṇeti| sa paśyati tiryagbhyaścyutaḥ praṇīteṣu deveṣu trayastriṁśeṣūpapanno bhagavato 'ttike cittamabhiprasādyeti|| atha mahiṣapūrviṇo devaputrasyaitadabhavat| na mama pratinūpaṁ syādyadahaṁ paryuṣitaparivāso bhagavattaṁ darśanāyopasaṁkrāmeyaṁ yannvahamaparyuṣitaparivāsa eva bhagavattaṁ darśanāyopasaṁkrāmeyamiti|| atha mahiṣapūrvī devaputraścalavimalakuṇḍaladharo hārārdhahāravirājitagātro maṇiratnavicitracūḍaḥ kuṅkumatamālapatraspṛkkādisaṁsṛṣṭagātrastasyāmeva rātrau divyānāmutpalapadmakumudapuṇḍarīkamandārakāṇāsutsaṅgaṁ pūrayitvā sarvaṁ taṁ vanaṣaṇḍamudāreṇāvabhāsenāvabhāsya bhagavattaṁ puṣpairavakīrya bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya| atha bhagavānmahiṣapūrviṇo devaputrasyāśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśīṁ caturāryasatyasaṁprativedhikīṁ dharmadeśanāṁ kṛtavānyāṁ śrutvā mahiṣapūrviṇā devaputreṇa viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotaāpattiphalaṁ sākṣātkṛtam| sa dṛṣṭasatyastrirudānamudānayati| idamasmākaṁ bhadatta na mātrā kṛtaṁ na pitrā na rājñā na devatābhirneṣṭena svajanabandhuvargeṇa na pūrvapretairna śramaṇabrāhmaṇairyadbhagavatāsmākaṁ kṛtam| ucchoṣitā rudhirāśrusamudrā laṅghitā asthiparvatāḥ pihitānyapāyadvārāṇi vivṛtāni svargamokṣadvārāṇi pratiṣṭhāpitāḥ smo devamanuṣyeṣu| āha ca|

tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣayuktaḥ|

apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaśca mayopalabdhaḥ||

tvadāśrayāccāptamapetadoṣaṁ mayādya śuddhaṁ suviśuddha cakṣuḥ|

prāptaṁ ca śāttaṁ padamāryakāttaṁ tīrṇaśca duḥkhārṇavapāramasmi||

naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya|

bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanam||

avanamya tataḥ pralambahāraḥ caraṇau dvāvabhivandya jātaharṣaḥ|

parigamya ca dakṣiṇaṁ jitāriṁ suralokābhimukho divaṁ jagāma||

atha tairmahiṣāpālaiḥ sa udāro 'vabhāso dṛṣṭo yaṁ dṛṣṭvā kutūhalajātā bhagavattaṁ papracchuḥ| ka eṣa bhagavannātrau divyamavabhāsaṁ kṛtvā bhagavatsakāśamanuprāpta iti|| bhagavānāha| sa eṣa bhavatto mahiṣo mamāttike cittamabhiprasādya kālagataḥ praṇīteṣu deveṣu trayastriṁśeṣūpapannaḥ| so 'syāṁ rātrau matsakāśamupasaṁkrāttastasya mayā dharmo deśitaḥ sa dṛṣṭasatyaḥ svabhavanaṁ gataḥ|| tataste mahiṣīpālāḥ paraṁ vismayamāpannāḥ| āścaryaṁ yannāmāyaṁ tiryagyonigato bhūtvā bhagavattaṁ kalyāṇamitramāsādya deveṣūpapannaḥ satyadarśanaṁ ca kṛtam| kathaṁ nāma vayaṁ manuṣyabhūtā viśeṣaṁ nādhigacchemeti|| tataste buddhaṁ bhagavattaṁ saśrāvakasaṅghaṁ praṇītenāhāreṇa saṁtarpya bhagavato 'ttike pravrajitāḥ|| tairyujyamānairghaṭamānairvyāyacchamānaiḥ sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam||

bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta mahiṣapūrvakeṇa devaputreṇa karmāṇi kṛtāni yena mahiṣeṣūpapanna ebhiśca mahiṣīpālaiḥ kiṁ karma kṛtaṁ yenārhattvaṁ sākṣātkṛtam|| bhagavānāha| ebhireva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| ebhiḥ karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||

bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani asminneva bhadrakalpe viṁśatisahasrāyuṣi prajāyāṁ kāśyapo nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa vārāṇasīṁ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve| tatra ca kāle bhikṣūṇāṁ viniścaye vartamāne tripiṭo bhikṣuḥ pañcaśataparivāro viniścaye 'vasthitaḥ| tatra ca bhikṣavaḥ śaikṣāśaikṣāḥ| te tripiṭaṁ pṛśraṁ pṛcchatti| sa na śaknoti vyākartum| tena kupitena kharaṁ vākkarma niścāritam| ime ca mahiṣāḥ kiṁ prajānattīti| śiṣyairapyasyoktamime mahiṣīpālāḥ kiṁ prajānattīti|

bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau mahiṣaḥ ayamasau tripiṭaḥ ye te śiṣyā ime te mahiṣīpālāḥ| tena karmaṇā pañca janmaśatāni mahiṣeṣūpapanna imāni ca pañca mahiṣīpālaśatāni saṁvṛttāni| yanmamāttike cittaṁ prasāditaṁ tena deveṣūpapannaḥ satyadarśanaṁ ca kṛtam| tasmāttarhi bhikṣavo vāgduścaritaprahāṇāya vyāyattavyaṁ yathā ete doṣā na bhaviṣyatti ye mahiṣasya mahiṣīpālānāṁ ca eṣa eva guṇagaṇo bhaviṣyati yastasyaiva devaputrabhūtasyetyevaṁ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5664

Links:
[1] http://dsbc.uwest.edu/node/5764