The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
२१
१९०. अथवास्य मन्यनुपपद्यति व्याकृतोऽस्मि।
सत्याधिष्ठान विविधानि समृद्ध्ययन्ति।
यदि अन्य व्याकृतकु मन्यति बोधिसत्त्वो
ज्ञातव्य मन्यनस्थितो अयु अल्पबुद्धिः॥१॥
१९१. नामाधिष्ठान पुन मार उपागमित्वा
एवं वदिष्यति इदं तव नामधेयम्।
मातापिताय अनुसप्तमुपैति वंशो
बुद्धो यदा भवि इदं तव नामधेयम्॥२॥
१९२. धुतवृत्त यादृशु स भेष्यति युक्तयोगी
पूर्वं पि तुभ्य इमि आसि गुणोवरूपा।
यो एव श्रुत्व अभिमन्यति बोधिसत्त्वो
ज्ञातव्यु मारु पर्युत्थितु अल्पबुद्धिः॥३॥
१९३. प्रविविक्त ग्रामनगरे गिरिकन्दराणि
रण्या विविक्त वनप्रस्थ निषेवमाणो।
आत्मानुकर्षि पर पंसयि बोधिसत्त्वो
ज्ञातव्यु मारु पर्युत्थितु अल्पबुद्धिः॥४॥
१९४. ग्रामे च राष्ट्रि निगमे विहरन्ति नित्यं
रहप्रत्ययानि स्पृहतां जनयन्ति तत्र।
अन्यत्र सत्त्वपरिपाचनबोधियुक्ता
एषो विवेकु कथितो सुगतात्मजानाम्॥५॥
१९५. यो पञ्चयोजनशते गिरिकन्दरेषु
व्यालावकीर्णि निवसेद्बहुवर्षकोटी।
नो चा विवेकु इमु जानति बोधिसत्त्वो
संकीर्ण सो विहरते अधिमानप्राप्तः॥६॥
१९६. सो चंक्रमार्थमभियुक्तकबोधिसत्त्वान्
बलध्यानइन्द्रियविमोक्षसमाधिप्राप्तान्।
अभिमन्यते न इमि रण्यविवेकचारी
न विवेकगोचरु अयं हि जिनेन उक्तो॥७॥
१९७. ग्रामान्ति यो विहरते अथवा अरण्ये
द्वययानचित्तविगतो नियतोऽग्रबोधिम्।
एषो विवेकु जगदर्थभिप्रस्थितानां
आत्मा क्षिणोति तुलयेय स बोधिसत्त्वो॥८॥
भगवत्यां रत्नगुणसंचयगाथायां मारकर्मपरिवर्तो नामैकविंशतितमः।
Links:
[1] http://dsbc.uwest.edu/node/4441