Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > पञ्चमः परिवर्तः

पञ्चमः परिवर्तः

Parallel Romanized Version: 
  • Pañcamaḥ parivartaḥ [1]

पञ्चमः परिवर्तः

[अथ तस्मिन् समये बुद्ध्]क्षेत्रे कोटीशतमारास्ते [सर्वे] सपरिवारा येन भगवान् शाक्यमुनि[स्तथागतस्तेनोपसंक्रम्याग्रतो न्यषीदन्।]

[अथ मारः पापीमान्] येन भगवांस्तेनाञ्जलिं प्रणम्यैवमाह।

भगवन् शरणं यामि विप्र[कृष्टेन चेतसा।
शीघ्रं मोचय बन्धान्मां धर्मचर्यां च सन्दिश॥

भगवानाह।
न चाहं त्वाञ्च] वारेमि गच्छन्तं चागतं पुनः।
मार्गं त्वं यत् प्रजानीषे गच्छ येन [यथेच्छसि]॥

[पापीमानाह।
यदाहं गन्तुमिच्छामि सानन्दं विषयं स्वकम्।
पचभिर्बन्धनैर्बद्धमात्मानमीक्षे गौतम॥]

भगवानाह।
सर्व कल्प प्रही[णा मे मुक्तोऽहमिह बन्धनात्।
हिंसा चैव मया त्यक्ता सत्त्वान् बन्धाच्च मोचये॥

अथ भगवान् बुद्ध]चक्षुषा सर्वमिदं बुद्धक्षेत्रं क्षितिगगनस्थैः सत्वैः परिपूर्णमव[लोक्य एवमाह।

प्रहाय संशयान्] सर्वान् तूष्णीं भूत्वा तदन्तरम्।
[शृणु हि वचनं मेऽद्य सर्वं त्वं सुसमाहितः॥]
दुर्लभो लोके संबुद्धो धर्मसंघः सुदुर्लभः।
[दुर्लभा श्रद्धाधिमुक्तिर्बोधिचर्या सुदुर्लभा॥
दुर्लभं लोकनाथास्याद् धर्मस्य श्रवणं तथा।]
दुर्लभः[स]मयो ह्येकः क्षान्तिर्यत्र निषेव्यते॥
[लोके हि दुर्लभं पापसङ्कल्पस्य प्रहाणकम्॥
दुरलभं चित्तदमनं दुर्लभा शून्यभावना।
दुर्लभा बो]धिचर्या वै यथा चीर्णा मया पुरा॥
देशयिष्यामि युष्माकं पुष्पमात्र[मिदं ततः।
युष्माकं भाषयिष्यामि येन बो]धिः समृध्यते।।
कुमलांस्त्रीन् प्रहायेह शास्तुः शृणुत भाषितम्।
[ओघानां पारवादी त्वं तृष्णाजालं परित्यज॥
त्रिविमोक्षे च संस्थाय त्रिसंवरस्थितो भव।]
[त्रै]धातुकाश्च ये क्लेशास्तानशेषान् विधुनीहि॥
त्रिरत्नवंशपूजार्थं यूयं..... ..... .....।
..... ..... ..... प्रहास्यति विशेषतः॥
त्रैधातुकविनिर्मुक्तां क्षान्तिं लप्स्यति शामिकीम्।
चतुर्दिशि..... ..... ..... .....॥
चक्षूरूपप्रसङ्गेन कायवाक् चेतनावृतैः।
चतुर्ध्यानविहीनैश्च..... ..... .....॥
..... ..... .....विपर्यासचतुष्टयात्।
मोचयन्ति च ते सत्त्वांश्चतुरोघेभ्य ईश्वरः॥
..... ..... ..... .....
..... ..... ..... [बोधिसत्त्व] विशारदः॥
सम्प्रज्ञानेन छिन्दन्ति सत्त्वानां भवबन्धनम्।
पञ्चस्कन्धपरि[ज्ञान]..... ..... .....
..... ..... .....देशयेत् क्षिप्रं बुद्धानां यूयमग्रतः।
प्रहाय पापं निःशेषं पारं यास्यकु[तोभयम्]॥
..... ..... ..... वशेन हि।
पापमित्रप्रहीणास्तु पापदृष्टिविवर्जिताः॥
स्मृत्वा संसार [दुःखं]..... ..... .....।
.......[निःस्वभा]वोऽस्ति न द्रव्यं नापि लक्षणम्॥
षडिन्द्रियं यथा शून्यं कारकोऽत्र न विद्यते।
षट् स्पर्शायतनान्येवं शून्यान्यपि विजानथ॥
भावमेतं निरीक्षध्वं य..... [निरीह]काः।
यैर्ज्ञाता निर्जरास्ते वै एष मार्गो ह्यनुत्तरः॥
..... ..... ..... .....
..... ..... ..... .....
त्रयोदशाकार ..... ..... .....।
..... ..... ..... .....॥

[तस्मिन् समये भग]वतः अप्रतिहतेन पुण्यबलवैशारद्यवेगकुशलमूलनिष्यन्द.....। अप्रमेयासंख्येयाक्षोभ्यगङ्गानदीवालुकोपमा अशून्याः शून्यासु पञ्च कषायेषु.....अप्रमेयासंख्येयानि सत्त्वकोटीनयुतशतसहस्राणि अतीव निरा[मिष]..... [वि]चित्रां समाधिक्षान्तिधारणीं प्रतिलेभिरे। इह बुद्धक्षेत्रसंनिपतितः ..... प्रतिलाभोऽभूत्। त्रिभिर्यानैरप्रमेयासंख्येयाः सत्त्वा निर्याणमवाप्ताः.....। [अथ बोधिसत्त्वो महासत्त्वः ज्योतीरस ऋषीः संहृष्टः पद्मास]नं पुष्पसंच्छन्नमभिनिर्मीय तस्य पद्मस्यारोपणार्थं येन भगवान् [तेन प्राञ्जलिं कृत्वेदमवोचत्।

सर्वलोकं] समीक्ष्य धर्मसेतुं सृजस्व सचराचरलोके।
क्षेत्रं समीक्ष्य पूर्णं कृत ..... .....॥

[क्ले]शहतानां प्रज्ञोपायौ प्रतिदर्शयाप्रतिमपद्मे।
अभिरुह्य नाथ प्र[वर्ष धर्मवृष्टिम्].......

लक्षणपरिवर्तो नाम पञ्चमः॥५॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4138

Links:
[1] http://dsbc.uwest.edu/node/4127