Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > दृष्टिपरीक्षा सप्तविंशतितमं प्रकरणम्

दृष्टिपरीक्षा सप्तविंशतितमं प्रकरणम्

Parallel Romanized Version: 
  • Dṛṣṭiparīkṣā saptaviṁśatitamaṁ prakaraṇam [1]

२७

दृष्टिपरीक्षा सप्तविंशतितमं प्रकरणम्।

अभूमतीतमध्वानं नाभूमिति च दृष्टयः।

यास्ताः शाश्वतलोकाद्याः पूर्वान्तं समुपाश्रिताः॥१॥

दृष्टयो न भविष्यामि किमन्योऽनागतेऽध्वनि।

भविष्यामीति चान्ताद्या अपरान्तं समाश्रिताः॥२॥

अभूमतीतमध्वानमित्येतन्नोपपद्यते।

यो हि जन्मसु पूर्वेषु स एव न भवत्ययम्॥३॥

स एवात्मेति तु भवेदुपादानं विशिष्यते।

उपादानविनिर्मुक्त आत्मा ते कतमः पुनः॥४॥

उपादानविनिर्मुक्तो नास्त्यात्मेति कृते सति।

स्यादुपादानमेवात्मा नास्ति चात्मेति वः पुनः॥५॥

न चोपादानमेवात्मा व्येति तत्समुदेति च।

कथं हि नामोपादानमुपादाता भविष्यति॥६॥

अन्यः पुनरुपादानादात्मा नैवोपपद्यते।

गृह्यते ह्यनुपादानो यद्यन्यो न च गृह्यते॥७॥

एवं नान्य उपादानान्न चोपादानमेव सः।

आत्मा नास्त्यनुपादानः नापि नास्त्येष निश्चयः॥८॥

नाभूमतीतमध्वानमित्येतन्नोपपद्यते।

यो हि जन्मसु पूर्वेषु ततोऽन्यो न भवत्ययम्॥९॥

यदि ह्ययं भवेदन्यः प्रत्याख्यायापि तं भवेत्।

तथैव च स संतिष्ठेत्तत्र जायेत वामृतः॥१०॥

उच्छेदः कर्मणां नाशस्तथान्यकृतकर्मणाम्।

अन्येन परिभोगः स्यादेवमादि प्रसज्यते॥११॥

नाप्यभूत्वा समुद्भूतो दोषो ह्यत्र प्रसज्यते।

कृतको वा भवेदात्मा संभूतो वाप्यहेतुकः॥१२॥

एवं दृष्टिरतीते या नाभूमहमभूमहम्।

उभयं नोभयं चेति नैषा समुपपद्यते॥१३॥

अध्वन्यनागते किं नु भविष्यामीति दर्शनम्।

न भविष्यामि चेत्येतदतीतेनाध्वना समम्॥१४॥

स देवः स मनुष्यश्चेदेवं भवति शाश्वतम्।

अनुत्पन्नश्च देवः स्याज्जायते न हि शाश्वतम्॥१५॥

देवादन्यो मनुष्यश्चेदशाश्वतमतो भवेत्।

देवादन्यो मनुष्यश्चेत्संततिर्नोपपद्यते॥१६॥

दिव्यो यद्येकदेशः स्यादेकदेशश्च मानुषः।

अशाश्वतं शाश्वतं च भवेतच्च न युज्यते॥१७॥

अशाश्वतं शाश्वतं च प्रसिद्धमुभयं यदि।

सिद्धे न शाश्वतं कामं नैवाशाश्वतमित्यपि॥१८॥

कुतश्चिदागतः कश्चित्किंचिद्नच्छेत्पुनः क्वचित्।

यदि तस्मादनादिस्तु संसारः स्यान्न चास्ति सः॥१९॥

नास्ति चेच्छाश्वतः कश्चित् को भविष्यत्यशाश्वतः।

शाश्वतोऽशाश्वतश्चापि द्वाभ्यामाभ्यां तिरस्कृतः॥२०॥

अन्तवान् यदि लोकः स्यात्परलोकः कथं भवेत्।

अथाप्यनन्तवांल्लोकः परलोकः कथं भवेत्॥२१॥

स्कन्धानामेष संतानो यस्माद्दीपार्चिषामिव।

प्रवर्तते तस्मान्नान्तानन्तवत्त्वं च युज्यते॥२२॥

पूर्वे यदि च भज्येरन्नुत्पद्येरन्न चाप्यमी।

स्कन्धाः स्कन्धान् प्रतीत्येमानथ लोकोऽन्तवान् भवेत्॥२३॥

पूर्वे यदि न भज्येरन्नुत्पद्येरन्न चाप्यमी।

स्कन्धाः स्कन्धान् प्रतीत्येमांल्लोकोऽनन्तो भवेदथ॥२४॥

अन्तवानेकदेशश्चेदेकदेशस्त्वनन्तवान्।

स्यादन्तवाननन्तश्च लोकस्तच्च न युज्यते॥२५॥

कथं तावदुपादातुरेकदेशो विनङ्क्ष्यते।

न नङ्क्ष्यते चैकदेश एवं चैतन्न युज्यते॥२६॥

उपादानैकदेशश्च कथं नाम विनङ्क्ष्यते।

न नङ्क्ष्यते चैकदेशो नैतदप्युपपद्यते॥२७॥

अन्तवच्चाप्यनन्तं च प्रसिद्धमुभयं यदि।

सिद्धे नैवान्तवत्कामं नैवानन्तवदित्यपि॥२८॥

अथवा सर्वभावानां शून्यत्वाच्छाश्वतादयः।

क्व कस्य कतमाः कस्मात्संभविष्यन्ति दृष्टयः॥२९॥

सर्वदृष्टिप्रहाणाय यः सद्धर्ममदेशयत्।

अनुकम्पामुपादाय तं नमस्यामि गौतमम्॥३०॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4972

Links:
[1] http://dsbc.uwest.edu/node/4945