The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
atha dvitīyam udānam
(cittañca vāk tathā karma saṁyojanantu pāpakam |
naraka-preta-tiryak-kṣutkausīdyāni vidurdaśa || )
(11) cittavargaḥ
cittaṁ rājavat pravartate
agādhaṁ viṣamaṁ tīvraṁ sarvasattvagataṁ mahat |
cittaṁ sarvasya jagato rājavat sampravartate ||1||
cittadhāriṇastajjñāḥ paramāṁ gatiṁ prāpnuvanti
adṛśyaṁ samprati bhayaṁ karma nārakacañcalāḥ |
ye cittadhāriṇastajjñāste gatāḥ paramāṁ gatim ||2||
etannayati vyutthānametannayati durgatim |
tadevādyantamamalaṁ nirvāṇamadhigacchati ||3||
manaḥ pūrvamaṅgamā dharmā manaḥ śreṣṭhā manomayāḥ |
manasā suprasannena bhāṣate vā karoti vā ||4||
cittavaśagasya cittamanudhāvati
yo na cittasya vaśagaścittaṁ tasyāntagaṁ sadā |
sa nirṇāśayati kleśān tamaḥ sūryodayo yathā ||5||
cittadagdhāḥ nāśaṁ yānti
cittaṁ śatruḥ paraṁ śatrurna śatruraparaḥ smṛtaḥ |
cittadagdhāḥ sadā sattvāḥ kāladagdhā yathā jaḍāḥ ||6||
yaścittavaśamāpanno bālo mūḍho'jitendriyaḥ |
tena duḥkhe samo nāsti nirvāṇaṁ tasya dūrataḥ ||7||
cittavaśagaḥ naraḥ narakamadhigacchati
āvarjyaḥ śatruraparo na cittāni (nigūhate) |
eṣa badhnāti puruṣo nṛpateryamaśāsane ||8||
viṣayeṣu ratā nityaṁ na sa dharmaḥ kathañcana |
saddharmapathasammūḍho narakaṁ nayate mahat ||9||
durdamānāṁ paraṁ cittamanīnāmagniruttamaḥ |
durdāntaṁ śīghragantṛ ca narakaṁ nayate dhruvam ||10||
ye cittasya vaśaṁ yātā yātāste narakaṁ purā |
yaistu tad vāryate śīghraṁ na te duḥkhānugāminaḥ ||11||
cittānurūpaṁ sukhaṁ duḥkhañca bhavati
yathā yathā (nṛṇāṁ) cittaṁ pariṇāmastathā tathā |
kalpānāṁ śubhakarttuśca pāpakarttuśca pāpakam ||12||
cittāyattaṁ bhavet karma karmāyattaṁ mano bhavet |
cittakarma samutthāya saṁsāraḥ parikīrtitaḥ ||13||
duṣṭena cetasā karma yaḥ karoti pumāniha |
pacyate-narake tena jālinyā sa viḍambitaḥ ||14||
cittakarma evaṁ saṁsāraḥ
cittādhīnaṁ bhavet pāpaṁ saṁsāraḥ parikīrtitaḥ |
cittapratyayajaṁ hyetat hetupratyayasambhavam ||15||
cittena vañcitāḥ sattvā pāpasya vaśamāgatāḥ |
gacchanti narakaṁ pāpāt kāraṇāgramahābhayā(t) ||16||
na bhavet cittavaśago'pi tu dharmavaśo bhavet
na gacchet cittavaśatāṁ gacched dharmavaśe sadā |
dharmacārī sukhī nityaṁ pāpacārī na śarmabhāk ||17||
cittāyattaṁ sarva phalam
cittāyattā kriyā sarvā cittāyattaṁ phalaṁ smṛtam |
vicittaṁ hi phalaṁ cittaṁ tathā phalamadhismṛtam ||18||
cittena cintitaṁ sarva lokaścittabhavānugaḥ |
na hi tad vidyate sthānaṁ yanna cittavaśānugam ||19||
śubhasya nirvāṇasādhanatvam
mokṣa bandhanayormūlaṁ hetubhūtaṁ paraṁ matam |
śubhena mucyate janturaśubhenāśu badhyate ||20||
cittavaśagāḥ kadāpi nirvāṇaṁ nādhigacchanti
jālinyā mohitāḥ sattvāścittasya vaśamāgatāḥ |
nirvāṇaṁ nāpi gacchanti jātyandhā iva satpatham ||21||
pañcendriyāṇi jitavān pāpaṁ bhuṅkte na karhicit |
ekacittaṁ tathā karma kurute vividhe bhave ||22||
pañcaraṅgojjvalaṁ cittaṁ yathā dṛśyaṁ praśasyate |
pañcendriyavicitraṁ hi tathā karma bhave bhavet ||23||
cittakarttā'nekadhā bhavati
cittakartā hi puruṣo dṛśyairbhavati naikadhā |
cittaṁ cittakaraṁ śūnyaṁ sarvathā naiva dṛśyate ||24||
cittaṁ śobhanamaśobhanaṁ ca karma karoti
śobhanā'śobhanaṁ citraṁ yathā bhittiḥ kṛtistathā |
śobhanā'śobhanaṁ karma tathā cittaṁ karoti hi ||25||
cittānugaṁ karma
divārātrau yathā cittaṁ sthitaṁ bhavati citragam |
divārātrau tathā karma bhave samanuvartate ||26||
akṛtvā sukṛtaṁ karma cittavṛttyanugā narāḥ |
patanti vivaśāḥ pāpe cittāriparivañcitāḥ ||27||
karmacittakaro hyeṣa yatra yatra niyujyate |
caracittena mahatā taccittaṁ ca karotyayam ||28||
pariṇāmaviśeṣeṇa yatra yatra niyokṣyate |
preṣyante tatra cittena tridhā tu gaticāriṇaḥ ||29||
cittasya damanaṁ sukhāvaham
cittādhināni vartante sarvakarmāṇi dehinām |
tasmāccittaṁ sadā dāntaṁ nayate padamacyutam ||30||
durviṣahyasya laghunā yatra yatra nipātinaḥ |
cittasya damanaṁ sādhu cittaṁ dāntaṁ sukhāvaham ||31||
yena cittaṁ sadā dāntaṁ tena doṣāḥ sadā jitāḥ |
jitadoṣasya dhīrasya duḥkhaṁ naiva prapadyate ||32||
cittasya laghuceṣṭitameva duḥkham
yacca svakaṁ bhaved duḥkhaṁ yacca duḥkhaṁ paratra ca |
tat sarvamaviṣahyasya cittasya laghuceṣṭitam ||33||
cittameva sarveṣāṁ prabhuḥ
sasurāsuranāgānāṁ piśācoragarakṣasām |
prabhurekaḥ paraṁ cittaṁ rājā(hi)tribhavasya tat ||34||
cittabhrāntaduḥkhamaśnute
cittaṁ nayati deveṣu cittañca narabhūmiṣu |
cittaṁ nayatyapāye(ṣu) cittaṁ bhrāmayati prajāḥ ||35||
cittād bhrāntasya naṣṭasya viṣayairmohitasya ca |
tṛṣṇayā dahyamānasya sthitaṁ duḥkhamanuttamam ||36||
cittasya damanāt sukhānubhūtirbhavati
ekacāri sadāmūḍhaṁ durviṣahyaṁ mahābalam |
sampradāri sadādṛśyaṁ capalaṁ śīghragāminam ||37||
evaṁ vidhaṁ hi ye cittaṁ damayanti manīṣiṇaḥ |
te mārabandhanātītāḥ pāraṁ prāptāḥ sukhodayam ||38||
capalaṁ cittaṁ narakāyopakalpyate
saṅkalpakuṭilaṁ tīvramagādhaṁ capalaṁ hi tat |
cittaṁ tamaḥśritaṁ śubhraṁ narakāyopakalpyate ||39||
doṣanirmukto'cyutaṁ padaṁ prāpnoti
tadevaṁ doṣanirmuktaṁ nendriyārthavaśānugam |
aliptaṁ pāpakairdharmairnayate padamacyutam ||40||
śuddhaṁ cittaṁ śuddhe karmaṇi pravartate
hetupratyayajaṁ cittaṁ yogavāhi paraṁ ca tat |
pariṇāmavaśācchīghraṁ tathā tat sampravartate ||41||
cittānadhīnatve karma cañcalaṁ bhavati
ekaṁ karoti karmāṇi vividhāni calaṁ ca tat |
ekānekaṁ caraṁ sūkṣmaṁ kṣaṇādūrdhva na tiṣṭhati ||42||
saṁsārasya māyopamatvapratipādanam
durvijñeyaḥ sadā tasya niḥśarīrasya sarvadā |
ko'sau nayati lokāntamatha kena ca gacchati ||43||
gataśca tiṣṭhati kutra śarīrakarmakārakam |
dṛśyāni tasya karmāṇi sañcayo na ca dṛśyate ||44||
damanaṁ duṣkaraṁ tasya yasya bhūtirna vidyate |
sarvasattvagataṁ ghoraṁ laghukāri ca cākṣuṣam ||45||
pāpāt pāpataraṁ dṛṣṭaṁ māyopamamidaṁ bhavet |
puṇyāt puṇyataraṁ dṛṣṭaṁ samyagmārgasamāśritam ||46||
māyopamatvasamarthanam
na gatirjñāyate tasya gamanaṁ naiva dṛśyate |
nīyate ca kṣataṁ sarva jātyuttarasamāni ca |||47||
śastreṇa chidyate nedaṁ jvalanena ca dahayate |
chidyate dahyate caiva janaḥ sarvamacakṣuṣā ||48||
dṛḍhaṁ yat karmarajjvādi naraṁ badhnāti duḥkhitam |
jātyantarasahastrāṇi nayate na ca dṛśyate ||49||
dāntameva cittaṁ sukhāvaham
muhūrtena śubhaṁ bhūtaṁ muhūrtenāśubhaṁ ca tat |
śubhāśubhābhyāṁ racitaṁ(cittaṁ) dāntaṁ sukhāvaham ||50||
ṣaḍ bhirdvāraiḥ prasūteṣu viṣayeṣvatilolupam |
cittaṁ nayati lokāntaṁ vyasanaṁ na ca budhyate ||51||
viprasannacittasya śreyaskaratve'nuttamaṁ sukhaṁ bhavati
viprasannaṁ yathā toyaṁ viprasannaṁ yathā nabhaḥ |
viprasannaṁ tathā cittaṁ nīyate sukhamuttamam ||52||
janāḥ sātiśayā (dṛṣṭā) vitarkaviṣayodbhavāt |
pauravāścittarājñaste bhavanti sahacāriṇaḥ ||53||
cañcalaṁ manaḥ saṁsāre gatiṁ kārayati
dhāvati yatra ca manastatra dhāvantyajñāninaḥ |
parasparabalānnī (tā) bhramanti tribhavārṇa(va)m ||54||
viśeṣacittenottamā gatirbhavati
cittavaiśadya bhāvānāṁ viśeṣaḥ karmaṇāstathā |
na karmaguṇahīnasya viśeṣa upalabhyate ||55||
susamāhitacittasya praśaṁsā
susamāhitacittaḥ sa nityaṁ dharmānudarśakaḥ |
na doṣavaśamāyāti yathā divyastamonudaḥ ||56||
gṛhasthasya samyagdṛṣṭitve nirvāṇaprāptirbhavati
samyagdṛṣṭeścādhimātrā yasya cetasi vartate |
gṛhastho'pi sa me jñeyo muktaḥ saṁsārabandhanāt ||57||
vijñā devalokaṁ gacchanti
kalyāṇanirmalaṁ yacca tato doṣeṇa bādhyate |
vijño (na) malamāpnoti devaloke sa jāyate ||58||
vinītacittāḥ sukhagāmino bhavanti
viṣayadvāracapalaṁ nadīkuṭilagāminam |
yairvinītamidaṁ cittaṁ te surāḥ śubhabhāginaḥ ||59||
adharmamārgaḥ kalyāṇāya na bhavati
adharmapathamāśritya janāḥ pāpavaśānugāḥ |
ciraṁ bhramanti saṁsāre cittena parikheditāḥ ||60||
cittaṁ kṣaṇe kṣaṇe parivartate
kṣaṇe kṣaṇe cittamidaṁ naikaśaḥ parivartate |
laghusvabhāvacapalaṁ māyāgandharvasannibham ||61||
cañcalacitto baddho bhavati
tasya bandhanameveṣṭaṁ jñānavijñānasammatam |
dūravṛttirmahāvegaḥ paridhāvatyanekadhā ||62||
dhṛtyā cittadhāriṇaḥ sukhamaśnute
hriyamāṇaṁ sadā cittamindriyārthe durāsadam |
sandhārayati yo dhṛtyā sa dhīraḥ pāragāmikaḥ ||63||
dhṛtimajñānamohaṁ ca viṣayottānamānasam |
sandhārayati yo dhīmān sa loke paṇḍito naraḥ ||64||
śubhacittaṁ kāmāvarodhakaṁ bhavati
yo yathā kurute cittaṁ tathā kāmān sa paśyati |
śubhena kāmaśamanaṁ nāśubhena pravardhanam ||65||
apraśāntamatirduḥkhamāpnoti
śāntacittaṁmanāḥ kāmānasyatīha viṣāstravat |
apraśāntamatiḥ sarpamaṇivat tān sa paśyati ||66||
cittavaśago na śubhāṁ gatimāpnoti
indriyāṇīndriyārthāśca cittādhīnā bhavantyamī |
citta saṁśleṣayogena pariṇāmaḥ pravartate ||67||
dhīra-praśaṁsā
tasyaiva vyavadhānena dhīraśca pratibudhyate |
rūpasāmānyato dṛṣṭaṁ pariṇāmaḥ kathaṁ pṛthak ||68||
cittasvarūpa-nirūpaṇam
yathā rūpaṁ tathā sarva viṣayāścittahetavaḥ |
cittaṁ dāntaṁ sadā śāntaṁ doṣamiśravigarhitam ||69||
ekamekaṁ yathā śāli gandharūpe pṛthagvidhe |
saṁśleṣo yāti nānātvaṁ tathācittaṁ pravartate ||70||
kriyāṁ hi tatra kurute yatra (cittaṁ) pradhāvati |
cittasaṁvāhanaṁ tadvākyaṁ loko'yaṁ sampravartate ||71||
viṣayād bhrāntamanasaś(cā)tivego mahābalaḥ |
cittaṁ(śānta)karaṁ dāntaṁ śivaṁ bhavati dehinām ||72||
dāntena cetasā tattvadarśanaṁ bhavati
tenādāntena śīghreṇa sarvapāpavihāriṇā |
bhrāmyate tribhavaḥ sarvaḥ na ca tattvaṁ sa paśyati ||73||
samīraṇaraṇodbhrānto lokaḥ saṁsāre bhramati
samīraṇaraṇodbhrānto yathā bhramati sāgaraḥ |
citteśvarasamāyukto loko'yaṁ bhrāmyate sadā ||74||
cittaṁ śubhaṁ sukhamedhīta
śubhopanītaṁ cittaṁ(hi) śubheṣvevāpanīyate |
tathā śubhānucaritamaśnute teṣu dhāvati ||75||
yogavāhicittaṁ pratyayaṁ labhate
yogavāhi nṛṇāṁ cittaṁ vāyvambusamameva ca |
pratyayaśca yathā labhyastathā tat paridhāvati ||76||
cittaṁ pradhāvati parivartate ca
śīghraṁ pradhāvate cittaṁ śīghrañca parivartate |
śīghraṁ nayati deveśa (bhuvane) dāyabhūmiṣu ||77||
cittasya karttṛtvam
karttṛtvaṁ sarvadharmāṇāṁ bharttṛtvaṁ sarvakarmaṇām |
netṛtvaṁ sarvakarmāṇāṁ cittatvamiti lakṣyate ||78||
cittaṁ na viśvaset
na viśvaseddhi cittasya nityaṁ chidraprahāriṇaḥ |
durlabhasyāpi vaśyasya capalasya viśeṣataḥ ||79||
cittagativarṇanam
muhūrtena śubhaṁ yāti muhūrtena tathā'śubham |
bhavatyavyākṛtaṁ śīghraṁ gatirasya na vidyate ||80||
nāyatirjñāyate tasya gamanaṁ naiva vidyate |
abhūtaḥ sambhavastasya bhūtvā ca pratigacchati ||81||
rūparahitaṁ cittam
nākāro vidyate tasya sañcayo'pi na vidyate |
grahaṇaṁ tasya naivāsti niḥśarīrasya sarvataḥ ||82||
pratyayasādhanavarṇanam
hetupratyayasāmagrayā prāptaḥ sañjāyate punaḥ |
maṇi-somapratyayo (hi) pratyayo jñāyate'nalaḥ ||83||
cittamindriyarūpādīn prati dhāvati
tathaivendriyarūpādīn prativijñānasambhavaḥ |
naikasya jñāyate cittaṁ samavāyyanulakṣyate ||84||
cittaṁ durnivāryam
tadevaṁ viṣayaṁ matvā durnivārya ca sarvataḥ |
saddharmamatirāstheyā na kāmeṣu kathañcana ||85||
cittamati capalam
caṇḍāticapalaṁ tīvramaviṣahyaṁ mahāvalam |
cittaṁ karoti karmāṇi yanna paśyanti bāliśāḥ ||86||
duḥkhapravartakaṁ cittam
sarvasya karmaṇaścittaṁ hetubhūtaṁ bhave bhave |
bhavet pravartakaṁ duḥkhaṁ yena dhāvati bāliśaḥ ||87||
cittadoṣo mahādoṣa eva
vātādayo na doṣāḥ syurdoṣā rāgādayo matāḥ |
vātādibhirapāyeṣu mānavo nopapadyate ||88||
cittadoṣo mahādoṣo nityaṁ(pāpa) vidarśakaḥ |
tasmātteṣāṁ samāśreyo na vātādigamādiha ||89||
rāgānugaṁ cittaṁ duṣṭaṁ bhavati
vātādayaḥ praṇaśyanti dehanāśāccharīriṇām |
(rāgādayo) na tasya syurjanmāntaraśatairapi ||90||
tasmād rāgasya vaśagaṁ na vidheyaṁ kadācana |
ābhyantikaṁ paraṁ śreyaḥ prāpyate rāgasaṅkramāt ||91||
mana eva cikitsako bhavati
yaścittavaidyaḥ sa bhiṣag na śarīrabhiṣag bhṛśam |
manaścikitsako jñeyo na tathā laukiko mataḥ ||92||
svacittakarmaṇā dagdho narake patati
karmacintyaṁ samaṁ cintyaṁ na cittena prapadyate |
svacittakarmaṇā dagdho narakānupadhāvati ||93||
dhyānādeva cittaṁ śuddhaṁ bhavati
yacchreyaḥ samacittasya na tat (kvāpyupa)padyate |
saṁrakṣyaṁ hṛdayaṁ mūḍhaḥ prayātamanudhāvati ||94||
cittavaśago duḥkhamāpnoti
dhyānād dhyeyena kūṭena yaḥ pumān vanamāśritaḥ |
taṁ muktvā cittakaḥ so'yaṁ saṁprahṛṣyati bāliśaḥ ||95||
ye bālāścittapāśena cittakarmavicāriṇaḥ |
nīyante hyavaśā ghoraṁ narakaṁ karmamohitā ||96||
cittavaividhyanirūpaṇam
sucittamapi yaccitaṁ na taccittaṁ satāṁ matam |
karmacittaṁ mahācittaṁ tridhātugatacitritam ||97||
sattvā citrairupāyairhi bhramanti gatipañcake |
tat sarva karmasācivyaṁ citrakartṛ vicitritam ||98||
cittavaśago baddho bhavati
cittacitrakareṇedaṁ karmajātaṁ vicitritam |
yena sarvamidaṁ baddhaṁ jagad bhramati mohitam ||99||
varṣātaparajodhūmaiścittaṁ naśyati bhūbhujaiḥ |
kalpakoṭisahastreṇa citraṁ cittaṁ vinaśyati ||100||
nāśaṁ prayāti basudhā sāgaraścāpi śuṣyati |
cittenāpi kṛtaṁ citraṁ tasyānubhavane sthite ||101||
pramatte citte nānāgatirbhavati
nānāgatisamāvṛttā nānākarmasamānugāḥ |
nānācittavaśāḥ sattvā bhramanti gatipañcake ||102||
bāliśā (nāṁ)nṛṇāṁ cittaṁ viṣayaṁ(prati)dhāvati |
na cinotyaśubhaṁ karma yena dhāvati durgatim ||103||
cañcalaṁ cittaṁ sadā viṣamaṁ bhavati
tasmāccittaṁ sadā rakṣyaṁ cañcalaṁ viṣamaṁ kharam |
nityaṁ viṣayasaṁsaktaṁ tṛṣṇāviṣasamāvṛttam ||104||
viṣayānuraktaṁ cittaṁ vyasane pātayati
dhāvate viṣayaṁ caitad vyasanaṁ nāvabudhyate |
paścāttu vyasane prāpte phalaṁ vindati karmaṇaḥ ||105||
samāhitacittaḥ sukhamaśnute
apāyabhīrutā tasya tasya cittaṁ samāhitam |
samāhitena cittena sukhāt sukhamavāpnute ||106||
nirjitacittaḥ sukhamāpnoti
viṣamaṁ capalaṁ tīvramaviṣahyaṁ mahābalam |
yaiścittaṁ nirjitaṁ dhīraiste loke sukhino matāḥ ||107||
||iti cittavarga ekādaśaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5949