The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
atha tricatvāriṁśaḥ paṭalavisaraḥ |
atha bhagavāṁ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya, mañjuśriyaṁ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ ! tvadīye maṇḍalavidhāne sarvakarmeṣu sarvatantramantreṣu āhvānana visarjana japa niyama homa sādhana rakṣāvidhānādiṣu sarvakarmeṣu mahāmudraṁ eka eva mahāvīramasaṅkhyeyeṣu sabuddhakoṭibhāṣitaṁ cābhyanumoditaṁ ca katamaṁ ca tat ||
śṛṇusva mañjurava ! śrīmāṁ ! gambhīrārthasutatvadhīḥ |
yaṁ badhvā jāpinaḥ sarve ||
mahāmudrāṁ mahāpuṇyāṁ mahāmaṅgalasammatam |
mahābrahmasamaṁ puṇyaṁ pavitraṁ pāpanāśanam ||
mahākṣemaṅgamaṁ śreṣṭhaṁ nirvāṇapadamacyutam |
śivaṁ śāntaṁ tathā jyeṣṭhaṁ śītībhūtaṁ parāyaṇam ||
sarvamudreśvaraṁ khyātaṁ sarvamudreṣu mūrdhajam |
sarvatantreśvaraṁ nāthaṁ khyātaṁ tribhavālaye ||
ūrjitaṁ ca tridhā divyaṁ bhaumadivyā yeṣvapi |
sākṣād buddhamiva cihnaṁ sarvasattvāśrayaṁ vibhum ||
prapuṣṭatribhave nityaṁ sarvamudraistu mudrarāṭ |
rakṣārthaṁ jāpināṁ nityaṁ sarvakarmeṣu mantriṇām ||
rakṣoghnamagadaṁ khyātaṁ maṅgalyamaghanāśanam |
utkṛṣṭaṁ sarvakarmeṣu duṣṭasattvanivāraṇam ||
durdāntadamako loke mahāmudro'yaṁ pragīyate |
sarvamatreṣu yukto vai trijanmagatamantriṇām ||
hanyurvighnān sa sarvatra sarvakarmeṣu mantriṇām |
tridhā yonigatāṁ mantrāmāvāhayati tatkṣaṇāt ||
punarnayati tāṁ lokaṁ punarnāśayate hi tām |
pātayatyeva sarvatra kṛtsnāṁ caiva mahītale ||
punaḥ kīlayate mudrāṁ bandhanorundhanādibhiḥ kriyaiḥ |
pīḍanotsādano mudraḥ śoṣaṇo vidhvaṁsanastathā ||
punarjīvādanaḥ khyāto mantriṇāṁ tribhuvanālaye |
śāntikeṣu ca karmeṣu mahāmudro'yaṁ prayujyate ||
śubho'tha sarvamantrāṇāṁ śuddho nirmalapāpahā |
sarvārthasādhano loke prasiddhaḥ sarvamagrataḥ ||
laukikānāṁ ca mantrāṇāmagryā lokottarāstathā |
śreṣṭhāḥ sarvakarmārthe tathā śāntikapauṣṭike ||
nityaṁ kṣemaṅgamo mudraḥ prayuktaḥ sarvamantribhiḥ |
nityo'yamaparājito hyuktaḥ graḥ sarvamantraistu yojitaḥ ||
paramparāstho bhūtakoṭisthaḥ dharmadhātveśvaro nijau |
anakṣaro'bhilāpyaśca akṣaro nityamakṣaro ||
dharmanairātmabhūtasthaḥ abhūto bhūtamudbhavaḥ |
virajasko neñjyaśca niṣṭho śūnyaḥ svabhāvataḥ ||
akaniṣṭhastathā jyeṣṭhaḥ śubho nirvāṇagāminaḥ |
panthāno'nuttarāṁ bodho pratyekārha sambhavo ||
dharmameghastathā śāntaḥ niḥsṛtā sainyavārijaḥ |
tattvārthaparamārthajña ubhayārthārthapūrakaḥ ||
mahāmudro mahaujaskaḥ sarvabuddhaiḥ samudrito |
mahārtho mahāvīrya ekavīro maharddhikaḥ ||
+ + + + + + + + + sarvakarmārthasādhakaḥ |
anekākāravaropeta anekākārasambhavam ||
sarvaṁjñapadavidaṁ jñeyamaśeṣo śeṣanaiṣṭhikam |
jñānaṁ jñeyaṁ mahoccheyaṁ vighuṣṭaṁ munivarājitam ||
sarvabhūtasurābhyarcya pratyekārhatha pūjitam |
mahāmudrottamaṁ dharmaṁ acyutaṁ padamuttamam ||
ādau tāvacchucau deśe ekavṛkṣe mahānage |
mahodadhitaṭe ramye medhyasthaṇḍilyamāśrite ||
sarit kūpe puline vā devamandiraśobhane |
mārārerbhavane cāpi vihārāvasatha mandire ||
vijane siktasaṁsṛṣṭe puṣpaprakarabhūṣite |
sugandhagandhodakāsikte sudhūpe dhūpadhūpite ||
prāṅmukhaḥ udaṅmukho vāpi śāntikapauṣṭikayoścāpi |
dakṣiṇe raudrakarmārthe taṁ jinairvarjitaṁ sadā ||
śrīsaubhāgyavaśyārthamājaścāhetutaḥ sadā |
paścānmukhaṁ tu badhnīyānmahāmudrabaraṁ param ||
uccadṛṣṭi yadā buddhe uttiṣṭhaṁ dehasiddhaye |
adhaḥ pātālaṁ gacchedasureśvaratāṁ vratī ||
śucidehasamācāraḥ śucimantrasamantravit |
tadā mudravaraṁ yuñjya snātopaspṛśya japtadhīḥ ||
ubhau ca hastau prakṣālyau mṛdgomayasugandhinam |
śucitoya sadā śuddhe kṛmijantuvivarjite ||
navārisrute śuce śauce ubhe haste'tha pūjite |
sayojyetha muṣṭisthau sampuṭākāraceṣṭitau ||
īṣicchuṣirau samantāt ṣaḍaṅgulau ucchritau |
ubhayāṅguṣṭhamadhyasthau kanyaṣṭhāṅlināmitau ||
kṛtvātha hṛdayoddeśe śuklavastrāvaguṇṭhite |
darśayet sarvakarmeṣuṁ sādhane + + + + + ||
sarvabhūte vai kṣipraṁ kṛṣṭamātreṇa īpsitam |
eṣa mañjuravo mudraḥ sarvakarmārthasādhaka iti ||
bodhisattvapiṭakāvataṁsakānmahāyānavaipulyasūtrād āryamañjuśriya-
mūlakalpāt ekacatvāriṁśattamaḥ paṭalavisarad dvitīyaḥ
sarvakarmottamasādhanopayikaḥ mahāmudrapaṭala-
visaraḥ parisamāpta iti ||
Links:
[1] http://dsbc.uwest.edu/node/4694