Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > athe caturthaṁ prakaraṇam

athe caturthaṁ prakaraṇam

Parallel Devanagari Version: 
अथ चतुर्थं प्रकरणम् [1]

athe caturthaṁ prakaraṇam|

nanu bhavatā vyākhyāto yathādharmasadvādaḥ| kaḥ punaḥ sambandhaḥ|

atrocyate| praśnottarasambandho viṁśatividhaḥ| yadi kaścittena viṁśatividhenārthena samyagnyāyamārabhate sa sadvādasya jñātetyucyate| yadi naivaṁ tadā nāyaṁ vivādadharmāvagantā| eṣāṁ viṁśatividhānāṁ sāro dvividhaḥ| vaidharmyaṁ sādharmyañca| sajātīyatvātsādharmyaṁ vijātīyatvādvaidharmyam| arthasya hi tatsamāśrayatvātte viṁśatidharmān vyāpnuvataḥ|

kiṁ sādharmyam| yathā kleśakṣayo nirābhāsa eva, ākāśabhāvo'pi nirābhāsa iti sādharmyam|

kiṁ vaidharmyam| yathā nirvāṇamakṛtakatvānnityaṁ tathā sarve saṁskārāḥ kṛtakatvādanityāḥ| iti vaidharmyam|

nanu sādharmyavaidharmyābhyāṁ kathaṁ dūṣaṇam|

atrocyate| sādharmyadūṣaṇamicchatā evaṁ vaktavyam| rūpaṁ cakṣuṣā dṛṣṭaṁ, śabdastu śravaṇena śruta iti, kathaṁ tayoḥ sādharmyam| yadi rūpābhdinnaḥ śabdastadā rūpasyānityatvācchabdo nityo bhavet|

vaidharmyadūṣaṇam| yatha rūpasyaindriyakatvādanityatā, ātmano'naindriyakatvānnityatā|

ghaṭasyātmanaśca sabhdāvaḥ| sabhdāvasādharmye ghaṭasyānityatvādātmano'pi tathātvāpattiḥ| ghaṭasabhdāva ātmasabhdāvābhdinnastataścātmā nityo ghātastvanitya iti cet| nityatāsādharmyada[pya]ātmanā nityena bhavitavyam|

evaṁ dūṣaṇaṁ viṁśatividhaṁ yathā 1 utkarṣa[sama]m, 2 apakarṣa[sama]m, 3 bhedābheda[sama]m, 4 praśnabāhulyamuttarālpatā, 5 praśnālpatottarabāhulyam, 6 hetusamam, 7 kāryasamam, 8 vyāptisamam, 9 avyāptisamam, 10 kālasamam, 11 prāptisamam, 12 aprāptisamam, 13 viruddham, 14 aviruddham, 15 saṁśaya[sama]m, 16 asaṁśaya[sama]m, 17 pratidṛṣṭānta[sama]m, 18 śrutisamam, 19 śrutibhinnam, 20 anupapatti[sama]ñceti praśnottaradharmā viṁśatidhā|

1. utkarṣa [sam]m| yathā (kaścidvaded), ātmā nitya indriyānupalabdheḥ| ākāśo hyanupalabdhernityaḥ| sarvamanupalabhyaṁ nityameva| ātmāpyanupalabhyaḥ kathaṁ tadanityatāprāptiḥ|

atra dūṣaṇam| ākāśo'cetanatvānnityaḥ| ātmā tu cetanaḥ kathaṁ nityaḥ| ākāśaścetana ityanyāyyam| yadyātmā'cetanastadaivākāśena sadharmā| evaṁ vidvāṁsaḥ so'nitya iti manyante| etadutkarṣa[sama]m|

2. apakarṣa[sama]m| yathākāśo'cetana ātmā tu cetanaḥ| kathamākāśa ātmano dṛṣṭāntaḥ| etadapakarṣa[sama]m|

3. bhedābheda[sama]m| yathātmanityatāsthāpana ākāśa udāharaṇam| [atra dūṣaṇaṁ] ātmā ākāśaścābhinnau iti cedaikadharmyāt kathamākāśasyātmano dṛṣṭāntatā| bhinnau iti cedanyānyasādharmyāprāptiḥ| etaducyate bhedābheda[sama]m|

4. anyacca| ātmā nityo'naindriyakatvāt| yathākāśo'nindriyakatvānnitya iti bhavataḥ sthāpanā|

atha yadanaindriyakaṁ tannāvaśyaṁ nityam| tatkathaṁ siddham| etaducyate praśnabāhulyamuttarālpatā ca|

5. anyacca| ātmā nityonaindriyakatvāditi bhavatsthāpanā| anaindriyakasya dvaividhyam| yathā paramāṇavo'nupalabhyā anityāḥ| ākāśastvindriyānupalabhyo nityaśca| kathaṁ bhavatocyate yadanupalabhyatvānnitya ityucyate praśnālpatottarabāhulyañca|

6. anyacca| anupalabdhihetunātmā nitya iti bhavatā pratijñātam| ākāśaścātmā ca bhinnauḥ kathamubhayoranupalabhyatvaṁ heturbhavet| iti hetusamam|

7. anyacca| yatpañcamahābhūtamayaṁ tadanityam| ākāśa ātmā ca pañcamahābhūtamayau kathaṁ nityāvuktau| iti kāryasamam|

8. anyacca| anupalabhyatvānnitya ākāśa iti bhavataḥ sthāpanā| ākāśaśca sarvavyāpī [tataśca] kiṁ sarvāṇi bastūnyanupalabhyāni| etadyāptisamam|

9. anyacca| paramāṇuravyāpyanaindriyako'pyanityaḥ| ātmā tvanaindriyakaḥ kathaṁ nityaḥ| iti avyāptisamam|

10. anyacca| ātmā nityo'nindriyakatvāditi bhavatsthāpanā| so'yaṁ[hetu]rvartamāne'tīte 'nāgate vā| atīta iti cedatītatvānnaṣṭāḥ| anāgata iti cedabhāvaḥ| vartamāna iti cettadā'hetuḥ| yathā śṛṅge yugapadeva jātatvānnānyonyahetuke| iti kālasamam|

11. anyacca| ātmā nityo'naindriyakatvāditi bhavatsthāpanā| atha prāpyāprāpya vā heturiti| aprāpya cedasiddho hetuḥ| yathāgniraprāpya dahanāsamarthaḥ, asiścāprāpya chedanāsamarthaḥ| ātmānamaprāpya kathaṁ heturbhavet| ityaprāpti[samam]|

12. anyacca| prāpya iti cet, prāpterahetutvam| iti prāptisamam|

13. anyacca| sarvamanityam| na tvātmā sarvaṁ, tato nitya iti bhavatpratijñā ātmā ca tabhdāvādanitya iti vaktavyaḥ, kiñciddagdho hi kambalaḥ prāyeṇādagdhatvādadagdha ityucyate| etadviruddham|

14. anyacca| ātmā'naindriyakatvādākāśatulya iti bhavatsthāpanā| ākāśasyānupalabdhirātmano'pi tathātvam|

ātmana upalabdhiriti cettadākāśo'pi sukhadūḥkhadikamupalabheta| ātmana ākāśasya cābhinnatvāt| etadaviruddham|

15. anyacca| ātmanaḥ sabhdāvavannityatā'niyatā| laukikānāṁ saṁśayasambhavo nityo 'nityo veti| etat saṁśayasamam|

16. anyacca| astyātmā'naindriyakatvāditi bhavadvacanam atha vimarśaḥ kenāvaraṇenānupalabdhiḥ| kāraṇamatra vaktavyam| yadi kāraṇaṁ na vidyata ātmārthasya hāniḥ| ityasaṁśayasamam|

17. anyacca| ātmānaindriyakatrvānnitya iti bhavatā pratijñātam| atha mūlakilodakānyanaindriyakānyapyanityānyātmā tu kathaṁ nityaḥ| iti pratidṛṣṭānta[sama]m|

18. anyacca| sūtreṣu ātmano'nupalabdhiruktā tasmāttasya nityatā jñāteti bhavataḥ [sthāpanā]| (parantu) nāstyātmā nāstyātmīyamityapi sūtreṣūktam| nirgranthadharme cātmānityatoktā| ātmanityatve niyate sati sūtrāṇāṁ vaiṣamyānupapattiḥ| iti śrutisamam|

19. anyacca| yadi bhavatā ekameva sūtramadhigacchatātmā nitya iti manyate| athānyeṣāmapi sūtrāṇāṁ pratīterātmānityo mantavyaḥ| ubhayathā pratītiriti cedekasyaivātmano nityatvānityatvaprasaṅgaḥ| iti śrutibhinnam|

20. anyacca| yadi sabhdāvāditi hetunātmāstīti| atha śālasya sabhdāvāttāla utpadyate| yadyabhāvānnāstīti tadā tālabījeṣu vṛkṣākārābhāvāttadutpattyaprāptiḥ| sabhdāve'nutpattiḥ| abhāve'pyanutpattiḥ| ātmano'pi tathātvam|

yadi kiṁcitsadeva na tadānaindriyakatvaṁ hetutvena prayoktavyam| yadi ca sadeva tadā nānaindriyakatvena tasya sattā sādhyā| ityanutpattisamam|

yadi punaḥ kaścicchabdanityatāṁ sthāpayet, tadaivamvidhairuktapūrvairviśatiṁdharmaistadvadeva dūṣayet|

nanvātmasabhdāvādeva bhavānātmānaṁ dūṣayati| ātmano'bhāve kiṁ bhavatā dūṣaṇīyam| dūṣaṇāddhyasti dūṣayitavyam|

atra dūṣaṇam| yuktito nāsyātmā| bhavatā tu tatsabhdāvasya vikalpānmayā bhavato dūṣaṇaṁ kṛtam| yabhdavatoktaṁ dūṣayitavyabhavādastyātmeti| tato dūṣaṇānnāstyātmeti jñātam| bhavata ātmaparigraha ātmābhāvadyotanarthamiti cettadayuktam| bhavadarthāprayogāt| idānīntu svayaṁ bhavatā mama siddhāntaḥ prayuktaḥ|

nanu kathaṁ bhavatā jñātaṁ yanmayā bhavadarthaḥ parigṛhītaḥ| atra kāraṇaṁ vaktavyamiti cenmayā khalu pūrvamuktaṁ yatsvārthamaparigṛṇhatā bhavatā parasthāpanā parigṛhītā kathamidānīṁ punaridaṁ pṛcchyate| kathaṁ jñātaṁ yabhdavato'rtho maya parigṛhīta iti| yato bhavadvacanaṁ viruddhaṁ tasmānnigrahasthānāpattiḥ|

anyacca| anaindriyakatvātsannevātmeti bhavatā pūrvaṁ pratijñātaṁ paścāttu dharmabāhulyena sādhitam| sthāpitahetoraniyatatvātpratijñāvirodhācca nigrahasthānam| tasmābhdavadarthanāhau yadi punarahaṁ kiṁcibdravīmi, [yanmayā] pūrvamuktaṁ tasmādetanna bhidyate| tadā vacanasya bahudoṣaprasaṅgaḥ| pakṣapratipakṣayoḥ pratipakṣamaryādā pañcame| tadatikramyoktaṁ vacanaṁ doṣaḥ| yadi vidvān gambhīraṁ nyāyaṁ bhāvayatyuktena dṛṣṭāntenārthāvagamasamarthaśca syāttadā tasya vāda evaṁvidhaṁ dharmaṁ nātikrāmati|

vādī prāha| evamukto vadadharmāṇāṁ sāraḥ| eṣa vādasāraḥ sarvavādānāṁ mūlam| etasmādvādātpakṣapratipakṣayoḥ paramotkarṣajñānaṁ jāyate| yathā bīje sukṣetra upte mūlāṅkurāḥ samṛddhāḥ| kukṣetre tūpte phalabhāva eva| etasya dharmasyāpi tathātvam|

yadi vidvān kaścit pramāṇavicārakuśalastadā vādānutpādayati| mūrkhastvalpabuddhiretadvādābhyāsenāpi tadavagamāsamarthastattvato vidvān nocyate| tasmādye ye sañjñānotpattiṁ subhāśubhavivekañcecchanti taistaireva saddharmavāda āśrayitavyaḥ|

||iti caturthaṁ prakaraṇam||

samāptaścāyaṁ granthaḥ|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5106

Links:
[1] http://dsbc.uwest.edu/node/5110