Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > शक्रपरिवर्तो नाम त्रयोविंशतितमः

शक्रपरिवर्तो नाम त्रयोविंशतितमः

Parallel Romanized Version: 
  • Śakraparivarto nāma trayoviṁśatitamaḥ [1]

XXIII

शक्रपरिवर्तो नाम त्रयोविंशतितमः।

तेन खलु पुनरित्यादि एवं शिक्षमाणं चेत्यतः प्राक्। सदेवमानुषासुरं लोकं सर्वश्रावकप्रत्येकबुद्धयानिकाननुपायकुशलांश्च बोधिसत्त्वोऽभिभवति। तेषां चानभिभूतो भवतीति पञ्चमी विवृद्धिः॥

एवं शिक्षमाणं चेत्यादि आपरिवर्तान्तात्। चत्वारो लोकपालाः शक्रस्तदन्ये च देवास्तमुपसंक्रमिष्यन्तीत्यादिभिरनुशंसैः षष्ठी॥

शक्रेणोक्तः परिवर्तः शक्रपरिवर्तः॥

आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां त्रयोविंशतितमः परिवर्तः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5347

Links:
[1] http://dsbc.uwest.edu/node/5315