The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
|| tathāgatāyuḥpramāṇanirdeśaparivartaḥ ||
tena khalu punaḥ kālena tena samayena rājagṛhe mahānagare ruciraketurnāma bodhisattvo mahāsattvaḥ prativasati pūrvajinakṛtādhikāro'varopitakuśalamūlo bahubuddhakoṭiniyutaśatasahasraparyupāsitaḥ | tasyaitadabhavat, ko hetu kaḥ pratyayo yadbhagavataḥ śākyamunerevaṁ parīttamāyuḥ pramāṇaṁ yadutāśītivarṣāṇīti |
punastasyaitadabhavat, uktaṁ caiva bhagavatā dvau hetū dvau ca pratyayau dīrghāyuṣkatāyām | katamau dvau prāṇātipātaviramaṇaṁ bhojanapradānaṁ ca | atha bahunyasaṁkhyeyakalpakoṭiniyutaśatasahasrāṇi bhagavāñchākyamuniḥ prāṇātipātavirato babhūva | yāvaddaśakuśalakarmapathaṁ samādāpayet, tāvadbhagavatā bhojanamādhyātmikaṁ bāhyāni ca vastūni sattvānāṁ parityaktāni | antaśaḥ svaśarīramāṁsarudhirāsthimajjayā bubhukṣitāḥ sattvāḥ saṁtarpitāḥ prāgevānyena bhojanena |
atha tasya puruṣasya buddhānusmṛtimanasikārasyemāmevaṁrūpāṁ cintāṁ cintayamānasya gṛhaṁ vipulaṁ vistīrṇaṁ saṁpravṛttamabhavat | vaiḍūryamayamanekadivyaratnapratyuptaṁ tathāgatavigrahaṁ divyātikrāntena gandhena sphuṭam | tasmiṁśca gṛhe caturdiśi catvāri divyaratnamayānyāsanāni prādurbhutānyabhūvan | teṣu cāsaneṣu divyāni paryaṅkāni divyaratnapuṣpapatraiḥ prajñaptāni prādurbhūtāni babhūvaḥ | teṣu paryaṅkeṣu divyānyanekaratnapratyuptāni tathāgatavigrahāṇi padmāni prādurbhūtāni | teṣu ca padmeṣu catvāro buddhā bhagavantaḥ prādurbhūtāḥ babhuvuḥ | purāntikena tvakṣobhyastathāgataḥ prādurbhūto dakṣiṇena ratnaketustathāgataḥ prādurbhūtaḥ paścimenāmitāyustathāgataḥ prādurbhūta uttareṇa dundubhisvarastathāgataḥ prādurbhūtaḥ | samanantaraprādurbhūtāśca te buddhā bhagavantasteṣu siṁhāsaneṣu |
atha tāvadeva rājagṛhaṁ mahānagaraṁ mahatāvabhāsenāvabhāsitaṁ sphuṭaṁ babhūvu |
yvatrisāhasramahāsāhasralokadhāturyāvatsamantāddaśasu dikṣu gaṅgānadīvālukāsamā lokadhātavastenāvabhāsena sphuṭā babhūvaḥ | divyāni ca puṣpāṇi prāvarṣurdivyāni ca tūryāṇi pravādayāmāsuḥ | sarve cāsmiṁstrisāhasramahāsāhasralokadhātau sattvā buddhānubhāvena divyasukhena samanvāgatā babhūvuḥ | jātyandhāśca sattvā rūpāṇi paśyanti sma | vadhirāśca sattvāḥ sattvebhyaḥ śabdāni śṛṇvanti | unmattāśca sattvāḥ smṛtiṁ pratilabhante'vikṣiptacittāśca smṛtimanto babhūvuḥ | nagnāśca sattvāścīvaraprāvṛtā babhūvuḥ | jighatsitāśca sattvāḥ paripūrṇagātrā babhūvuḥ | tṛṣitāśca sattvā vigatatṛṣṇā babhūvaḥ | rogaspṛṣṭāśca sattvā vigatarogā babhūvuḥ | hīnakāyāśca sattvāḥ paripūrṇendriyā babhūvuḥ | vistareṇa bahūnāmāścaryādbhutadharmāṇāṁ loke prādurbhāvo'bhūt |
atha khalu ruciraketurbodhiosattvo mahāsattvastānbuddhānbhagavato dṛṣṭvāścaryaprāpto babhūva | kathametaditi santuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto yena te buddhā bhagavantastenāñjāliṁ praṇāmyakāratastānbuddhānbhagavato'nusmaramāṇo bhagavataḥ śākyamunerguṇānanusmaramāṇo bhagavataḥ śākyamunerāyuḥpramāṇasaṁśayaprāptastāṁ cintāṁ cintayamānaḥ sthito babhuva | kathametat,kimetad yadbhagavataḥ śākyamunerevaṁ parīttamāyuḥpramāṇaṁ yadutāśīti varṣāṇi |
atha khalu te buddhā bhagavantaḥ smṛtāḥ saṁprajānāstaṁ ruciraketuṁ bodhisattvametadavocan | mā tvaṁ kulaputraivaṁ cintaya evaṁ parīttaṁ bhagavataḥ śākyamunerāyuḥpramāṇam | tatkasya hetoḥ | na ca vai kulaputra taṁ samanupaśyāmaḥ sadevake loke samārake sabrahmake saśramaṇabrāhmaṇikāyāṁ prajāyāṁ sadevamānuṣāsurāyāṁ yaḥ samarthaḥ syādbhagavataḥ śākyamunestathāgatasyāyuḥpramāṇaparyantamadhigantuṁ yāvadaparāntakoṭibhiḥ sthāpayitvā tathāgatairarhadbhiḥ samyaksambuddhaiḥ | samanantarodāhṛte tairbuddhairbhagavadbhistathāgatāyuḥpramāṇanirdeśe |
atha tāvadbuddhānubhāvena kāmāvacarā rūpāvacarāśca devaputrāḥ saṁnipatitā yāvannāgayakṣagandharvāsuragaruḍakinnaramahoragā anekāni ca bodhisattvakoṭiniyutaśatasahasrāṇi tasmin ruciraketubodhisattvasya gṛhe samāgatā āsan | atha te tathāgatāḥ sarvaparṣado bhagavataḥ śākyamunerāyuḥpramāṇanirdeśaṁ gāthābhirabhyabhāṣan |
jalārṇaveṣu sarveṣu śakyante bindubhirgaṇayitum |
na tu śākyamunerāyuḥ śakyaṁ gaṇayituṁ kvacit || 1 ||
sumeruṁ paramāṇavaḥ kṛtvā śakyaṁ ca saṁkhyayā |
na tu śākyamunerāyuḥ śakyaṁ gaṇayituṁ kvacit || 2 ||
yāḥ kāścit pṛthivīḥ santi yāvantaḥ paramāṇavaḥ |
śakyaṁ gaṇayituṁ sarvā na tu cāyurjinasya vai || 3 ||
ākāśaṁ yadi vā kaścidicchetpramituṁ kenacit |
na tu śākyamunerāyuḥ śakyaṁ gaṇayituṁ kvacit || 4 ||
ityuktāni ca kalpāni kalpakoṭiśatāni ca |
eṣa tiṣṭhecca saṁbuddhaḥ saṁkhyāto na hi labhyate || 5 ||
yasmād dve kāraṇe tasya tathaiva dvau ca pratyayau |
virataḥ parahiṁsāyā bahu dattaṁ ca bhojanam || 6 ||
yasmāttasya mahātmasya hyāyuḥsaṁkhyā na labhyate |
ityuktāni ca kalpāni saṁkhyāyāṁ na tathaiva ca || 7 ||
tasmānna saṁśayo bho hi mā kiñcit kuru saṁśayam |
na jinasyāyuḥparyantaṁ kācitsaṁkhyopalabhyate || 8 ||
atha khalu tasminsamaye tatra parṣadyācāryavyākaraṇaprāptaḥ kauṇḍinyo nāma brāhmaṇo'nekairbrāhmaṇasahasraiḥ sārdhaṁ bhagavataḥ pūjākarma kṛtvā tathāgatasya mahāparinirvāṇaśabdaṁ śrutvā sahasotthāya bhagavataścaraṇayornipatya bhagavantamevamāha | sacetkila bhagavansarvasattvānukampako mahākāruṇiko hitaiṣī sarvasattvānāṁ mātāpitṛbhūto'samasamabhūtaścandrabhūta ālokakaro mahāprajñājñānasūryasamudgataḥ | yadi tvaṁ sarvasattvān rāhulaṁ svaṁ saṁpaśyasi mahyamekaṁ varaṁ dehi | bhagavāṁstūṣṇīmbhūto'bhūt |
atha buddhānubhāvena tasyāṁ parṣadi sarvasattvapriyadarśano nāma litsavikumāraḥ | tasya pratibhānamutpannam | sa ācāryavyākaraṇaprāptaṁ kauṇḍinyaṁ brāhmaṇamevamāha | kiṁ nu tvaṁ mahābrāhmaṇa bhagavantamekaṁ varaṁ yācase | ahaṁ te varaṁ dadāmi | brāhmaṇa āha | ahamasmillitsavikumāra bhagavataḥ pūjopasthānāya bhagavataḥ sarṣapaphalamātraṁ dhātumicchāmi nikṣepituṁ cūrṇaṁ dhātumabhiprayojanāyainaṁ sarṣapaphalamātraṁ dhātumabhipūjayitvā tridaśādhipatyaṁ labhyata ityevaṁ śrūūyate | śṛṇu tvaṁ litsavikumāra suvarṇaprabhāsottamasūtraṁ durvijñeyaṁ sarvaśrāvakapratyekabuddhānāṁ tādṛśairlakṣaṇaguṇaiḥ samanvāgataṁ kila suvarṇaprabhāsottamasūtraṁ bhāvayiṣyati | evaṁ bho litsavikumāra durvijñeyaṁ duranubodhaṁ suvarṇaprabhāsottamasūtram | asmākameva pratyantadvīpikānāṁ brāhmaṇānāṁ sarṣapaphalamātraṁ dhātuṁ karaṇḍake nikṣipya dhāraṇamucitam | ahaṁ te varaṁ yāce yena sattvāḥ kṣiprameva tridaśādhipatyaṁ pratilambhino bhaviṣyanti | tvaṁ kila bho litsavikumāra sarṣapaphalamātraṁ dhātuṁ tathāgatasya yācitum | dhātuṁ ratnakaraṇḍake nikṣipya dhāraṇāt sarvasattvānāṁ tridaśādhipatyeśvaralābha itīcchase | evaṁ mayā ca litsavikumāra iṣṭaṁ varam |
atha sarvasattvapriyadarśano nāma litsavikumāra ācāryavyākaraṇaprāptaṁ kauṇḍinyabrāhmaṇaṁ gāthābhirabhyabhāṣata |
yadā strotaḥsu gaṅgāyā roheyuḥ kumudāni ca |
raktāḥ kākā bhaviṣyanti śaṅkhavarṇāśca kokilāḥ || 9 ||
jambustālaphalaṁ dadyāt kharjūraścāmramañjarīm |
tadā sarṣapamātraṁ ca vyaktaṁ dhāturbhaviṣyati || 10 ||
yadā kacchapalomānāṁ prāvāraiḥ suvṛto bhavet |
hemante śītaharaṇo tadā dhāturbhaviṣyati || 11 ||
yadā maśakapādānāmaṭṭakālambanaṁ bhavet |
dṛḍhaṁ cāpyaprakampi ca tadā dhāturbhaviṣyati || 12 ||
yadā tīkṣṇā mahāntaśca dantā jāyanti pāṇḍurāḥ |
jalaukānāṁ hi sarveṣāṁ tadā dhāturbhaviṣyati || 13 ||
yadā śaśaviṣāṇena niḥśreṇī sudṛḍhā bhavet |
svargasyārohaṇārthāya tadā dhāturbhaviṣyati || 14 ||
tāṁ niśreṇīṁ yadāruhya candraṁ bhakṣati mūṣikaḥ |
rāhuṁ ca paridhāveta tadā dhāturbhaviṣyati || 15 ||
yadā madyaghaṭaṁ pītvā makṣikā grāmacāriṇyaḥ |
agāre vāsaṁ kalpeyustadā dhāturbhaviṣyati || 16 ||
yadā bimboṣṭhasampanno gardabhaḥ sukhito bhavet |
kuśalaṁ nṛtyagīteṣu tadā dhāturbhaviṣyati || 17 ||
yadā hyulūkakākāśca ramayeyuḥ sahāgatāḥ |
anyonyamanukūlena tadā dhāturbhaviṣyati || 18 ||
yadā palāśapatrāṇāṁ chatraṁ hi vipulaṁ bhavet |
varṣasya pratipātāya tadā dhāturbhaviṣyati || 19 ||
yadā sāmudrikā nāvaḥ sayantrāḥ sapatākikāḥ |
sthalamāruhya gaccheyustadā dhāturbhaviṣyati || 20 ||
yadā hyulūkaśakunāḥ parvataṁ gandhamādanam |
tuṇḍenādāya gaccheyustadā dhāturbhaviṣyati || 21 ||
etāśca gāthāḥ śrutvācāryavyākaraṇaprāptaḥ kauṇḍinyo brāhmaṇaḥ sarvalokapriyadarśanaṁ litsavikumāraṁ gāthābhiḥ pratyabhāṣata |
sādhu sādhu kumārāgra jinaputra mahāgira |
upāyakuśalo vīraḥ prāptavyākaraṇottamaḥ || 22 ||
mama kumāra śṛṇohi lokanāthasya tāyinaḥ |
tathāgatasya māhātmyaṁ yathākramamacintitam || 23 ||
acintyaṁ buddhaviṣayamasamāśca tathāgatāḥ ||
sarvabuddhāḥ śivā nityaṁ sarvabuddhāḥ samācarāḥ || 24 ||
sarvabuddhāḥ samavaṇā eṣā buddheṣu dharmatā |
na kṛtrimo'sau bhagavānnotpannaśca tathāgataḥ || 25 ||
vajrasaṁhananakāyo nirmitakāyadarśakaḥ |
nāpi sarṣapamātraṁ ca dhāturnāma maharṣiṇām || 26 ||
anasthirudhire kāye kuto dhāturbhaviṣyati |
upāyadhātunikṣepaḥ sattvānāṁ hitakāraṇam || 27 ||
dharmakāyo hi sambuddho dharmadhātustathāgataḥ |
idṛśo bhagavatkāya īdṛśī dharmadeśanā || 28 ||
etacchrutaṁ mayā jñātvābhiyācitaṁ varaṁ mayā |
tattvavyākaraṇārthāya varotpādaṁ muneḥ kṛtam || 29 ||
atha khalu dvātriṁśaddevaputrasahasrāṇi tathāgatasya yaṁ gambhīramāyuḥpramāṇanirdeśaṁ śrutvā sarvairanuttarāyāṁ samyaksambodhau cittānyutpāditāni te prahṛṣṭamanaḥsaṁkalpā ekasvaranirghoṣeṇa gāthāmabhāṣan |
na buddhaḥ parinirvāti na dharma parihīyate |
sattvānāṁ paripākāya parinirvāṇaṁ nidarśayet || 30 ||
acintyo bhagavānbuddho nityakāyastathāgataḥ |
deśeti vividhānvyūhānsattvānāṁ hitakāraṇāt || 31 ||
atha khalu ruciraketurbodhisattvasteṣāṁ buddhānāṁ bhagavatāṁ tayośca dvayoḥ satpuruṣayorantikādbhagavataḥ śākyamunerāyuḥpramāṇanirdeśaṁ śrutvā tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaścodāreṇa prītiprāmodyena sphuṭo'bhūt | asmiṁstathāgatāyuḥpramāṇanirdeśe nirdiśyamāne'prameyāṇāmasaṁkhyeyānāṁ sattvānāmanuttarāyāṁ samyaksaṁbodhau cittamutpāditam | te ca tathāgatā antaritā iti |
iti śrīsuvarṇaprabhāsoottamasūtrendrarāje tathāgatāyuḥpramāṇa
nirdeśaparivarto nāma dvitīyaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/4235