Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > śreṇyābhigamano nāma daśamaḥ sargaḥ

śreṇyābhigamano nāma daśamaḥ sargaḥ

Parallel Devanagari Version: 
श्रेण्याभिगमनो नाम दशमः सर्गः [1]

CANTO X

sa rājavatsaḥ pṛthupīnavakṣā-

stau havyamantrādhikṛtau vihāya|

uttīrya gaṅgāṁ pracalattaraṅgāṁ

śrīmadgṛhaṁ rājagṛhaṁ jagāma||1||

śailaiḥ suguptaṁ ca vibhūṣitaṁ ca

dhṛtaṁ ca pūtaṁ ca śivaistapodaiḥ|

pañcācalāṅkaṁ nagaraṁ prapede

śāntaḥ svayaṁbhūriva nākapṛṣṭham||2||

gāmbhīryamojaśca niśāmya tasya

vapuśca dīptaṁ puruṣānatītya|

visismiye tatra janastadānīṁ

sthāṇūvratasyeva vṛṣādhvajāsya||3||

taṁ prekṣya yo'nyena yayau sa tasthau

yastatra tasthau pathi so'nvagacchat|

drutaṁ yayau yaḥ sa jagāma dhīraṁ

yaḥ kaścidāste sma sa cotpapāta||4||

kaścittamānarca janaḥ karābhyāṁ

satkṛtya kaścicchirasā vavande|

snigdhena kaścidvacasābhyananda-

nainaṁ jagāmāpratipūjya kaścit||5||

taṁ jihriyuḥ prekṣya vicitraveṣāḥ

prakīrṇavācaḥ pathi maunamīyuḥ|

dharmasya sākṣādiva saṁnikarṣe

na kaścidanyāyamatirbabhūva||6||

anyakriyāṇāmapi rājamārge

strīṇāṁ nṛṇāṁ vā bahumānapūrvam|

taṁ devakalpaṁ naradevasūnuṁ

nirīkṣamāṇā na tatarpa dṛṣṭiḥ||7||

bhruvau lalāṭaṁ mukhamīkṣaṇe vā

vapuḥ karau vā caraṇau gatiṁ vā|

yadeva yastasya dadarśa tatra

tadeva tasyātha babandha cakṣuḥ||8||

dṛṣṭvā ca sorṇabhruvamāyatākṣaṁ

jvalaccharīraṁ śubhajālahastam|

ta bhikṣuveṣaṁ kṣitipālanārha

saṁcukṣubhe rājagṛhasya lakṣmīḥ||9||

śreṇyo'tha bhartā magadhājirasya

bāhyādvimānādvipulaṁ janaugham|

dadarśa papraccha ca tasya hetuṁ

tatastamasmai puruṣaḥ śaśaṁsa||10||

jñānaṁ paraṁ vā pṛthivīśriyaṁ vā

viprairya ukto'dhigamiṣyatīti|

sa eṣa śākyādhipatestanūjo

nirīkṣyate pravrajito janena||11||

tataḥ śrutārtho manasāgatāstho

rājā babhāṣe puruṣaṁ tameva|

vijñāyatāṁ kva pratigacchatīti

tathetyathainaṁ puruṣo'nvagacchat||12||

alolacakṣuryugamātradarśī

nivṛttavāgyantritamandagāmī|

cacāra bhikṣāṁ sa tu bhikṣuvaryo

nidhāya gātrāṇi calaṁ ca cetaḥ||13||

ādāya bhaikṣaṁ ca yathopapannaṁ

yayau gireḥ prasravaṇaṁ viviktam|

nyāyena tatrābhyavahṛtya caina-

nmahīdharaṁ pāṇḍavamāruroha||14||

tasminnavau lodhravanopagūḍhe

mayūranādapratipurṇakuñje|

kāṣāyavāsāḥ sa babhau nṛsūryo

yathodayasyopari bālasūryaḥ||15||

tatrainamālokya sa rājabhṛtyaḥ

śreṇyāya rājñe kathayāṁcakāra|

saṁśrutya rājā sa ca bāhumānyā-

ttatra pratasthe nibhṛtānuyātraḥ||16||

sa pāṇḍavaṁ pāṇḍavatulyavīryaḥ

śailottamaṁ śailasamānavarṣmā|

maulīdharaḥ siṁhagatirnṛsiṁha-

ścalatsaṭaḥ siṁha ivāruroha||17||

tataḥ sma tasyopari śṛṅgabhūtaṁ

śāntendriyaṁ paśyati bodhisattvam|

paryaṅkamāsthāya virocamānaṁ

śaśāṅkamudyantamivābhrakuñjāt||18||

taṁ rupalakṣmyā ca śamena caiva

dharmasya nirmāṇamivopaviṣṭam|

savismayaḥ praśrayavānnarendraḥ

svayaṁbhūvaṁ śakra ivopatasthe||19||

taṁ nyāyato nyāyavidāṁ variṣṭhaṁ

sametya papraccha ca dhātusāmyam|

sa cāpyavocatsadṛśena sāmnā

nṛpaṁ manaḥsvāsthyamanāmayaṁ ca||20||

tataḥ śucau vāraṇakarṇanīle

śilātale saṁniṣasāda rājā|

upopaviśyānumataśca tasya

bhāvaṁ vijijñāsuridaṁ babhāṣe||21||

prītiḥ parā me bhavataḥ kulena

kramāgatā caiva parīkṣitā ca|

jātā vivakṣā svavayo yato me

tasmādidaṁ snehavaco nibodha||22||

ādityapūrva vipulaṁ kulaṁ te

navaṁ vayo dīptamidaṁ vapuśca|

kasmādiyaṁ te matirakrameṇa

bhaikṣāka evābhiratā na rājye||23||

gātraṁ hi te lohitacandanārhaṁ

kāṣāyasaṁśleṣamanarhametat|

hastaḥ prajāpālanayogya eṣa

bhoktuṁ na cārhaḥ paradattamannam||24||

tatsaumya rājyaṁ yadi paitṛkaṁ tvaṁ

snehātpiturnecchasi vikrameṇa|

na ca kramaṁ marṣayituṁ matiste

bhuṅkṣvārdhamasmādviṣayasya śīghram||25||

evaṁ hi na syātsvajanāvamardaḥ

kālakrameṇāpi śamaśrayā śrīḥ|

tasmātkuruṣva praṇayaṁ mayi tvaṁ

sadbhiḥ sahīyā hi satāṁ samṛddhiḥ||26||

atha tvidānī kulagarvitatvā-

dasmāsu viśrambhaguṇo na te'sti|

vyūḍhānyanīkāni vigāhya bāṇai-

rmayā sahāyena parān jigīṣa||27||

tadbuddhimatrānyatarāṁ vṛṇīṣva

dharmārthakāmānvidhivadbhajasva|

vyatyasya rāgādiha hi trivarga

pretyeha ca bhraṁśamavāpnuvanti||28||

yo hyarthadharmau paripīḍya kāmaḥ

syāddharmakāmau paribhūya cārthaḥ|

kāmārthayoścoparameṇa dharma-

styājyaḥ sa kṛtsno yadi kāṅkṣito'rthaḥ||29||

tasmāttrivargasya niṣevaṇena

tvaṁ rūpametatsaphalaṁ kuruṣva|

dharmārthakāmādhigamaṁ hyanūnaṁ

nṛṇāmanūnaṁ puruṣārthamāhuḥ||30||

tanniṣphalau nārhasi kartumetau

pīnau bhujau cāpavikarṣaṇārhau|

māndhātṛvajjetumimau hi yogyau

lokānapi trīniha kiṁ punargām||31||

snehena khalvetadahaṁ bravīmi

naiśvaryarāgeṇa na vismayena|

imaṁ hi dṛṣṭvā tava bhikṣuveṣaṁ

jātānukampo'smyapi cāgatāśruḥ||32||

yāvatsvavaṁśapratirūpa rūpaṁ

na te jarābhyetyabhibhūya bhūyaḥ|

tadbhuṅkṣva bhikṣāśramakāma kāmān

kāle'si kartā priyadharma dharmam||33||

śaknoti jīrṇaḥ khalu dharmamāptuṁ

kāmopabhogeṣvagatirjarāyāḥ|

ataśca yūnaḥ kathayanti kāmā-

nmadhyasya vittaṁ sthavirasya dharmam||34||

dharmasya cārthasya ca jīvaloke

pratyarthibhutāni hi yauvanāni|

saṁrakṣyamāṇānyapi durgrahāṇi

kāmā yatastena pathā haranti||35||

vayāṁsi jīrṇāni vimarśavanti

dhīrāṇyavasthānaparāyaṇāni|

alpena yatnena śamātmakāni

bhavantyagatyaiva ca lajjayā ca||36||

ataśca lolaṁ viṣayapradhānaṁ

pramattamakṣāntamadīrghadarśi|

bahucchalaṁ yauvanamabhyatītya

nistīrya kāntāramivāśvasanti||37||

tasmādadhīraṁ capalapramādi

navaṁ vayastāvadidaṁ vyapaitu|

kāmasya pūrva hi vayaḥ śaravyaṁ

na śakyate rakṣitumindriyebhyaḥ||38||

atho cikīrṣā tava dharma eva

yajasva yajñaṁ kuladharma eṣaḥ|

yajñairadhiṣṭhāya hi nāgapṛṣṭhaṁ

yayau marutvānapi nākapṛṣṭham||39||

suvarṇakeyūravidaṣṭabāhavo

maṇipradīpojjvalacitramaulayaḥ|

nṛparṣayastāṁ hi gatiṁ gatā makhaiḥ

śrameṇa yāmeva maharṣayo yayuḥ||40||

ityevaṁ magadhapatirvaco babhāṣe

yaḥ samyagvalābhidiva bruvan babhāse|

tacchrutvā na sa vicacāla rājasūnuḥ

kailāso giririva naikacitrasānuḥ||41||

iti buddhacarite mahākāvye'śvaghoṣakṛte

śreṇyābhigamano nāma daśamaḥ sargaḥ||10||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5480

Links:
[1] http://dsbc.uwest.edu/node/5494