Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > vinayaviniścaya upāliparipṛcchā

vinayaviniścaya upāliparipṛcchā

Bibliography
Title: 
Bodhisattva-prātimokṣa-sūtram [1]
Editor: 
Dutt, Nalinaksa
Publisher: 
Calcutta Oriental Press
Place of Publication: 
Calcutta
Year: 
1931

vinayaviniścaya upāliparipṛcchā

Parallel Devanagari Version: 
विनयविनिश्चय उपालिपरिपृच्छा [2]

vinayaviniścaya upāliparipṛcchā

namo buddhāya|| tena khalu punaḥ samayenāyuṣmānupaliḥ pratisaṁlayanāta vyutthāya yena bhagavāṁstenopasaṁkrāmat| upasaṁkramya bhagavataḥ pādau śirasābhivandya triḥ pradakṣiṇīkṛtyaikāntaṁ nyasīdat| ekānta niṣaṇnaścāyuṣmānupāliḥ bhagavantametadavocat| iha bhagavanmamaikākino rahogatasya pratisaṁlīna cittasyāyamevaṁrupaścetasi cetaḥparivitarka udapādi| prātimokṣasaṁvaro bhagavatā prajñaptaścādhiśīlaśikṣā pariśuddhiḥ śrāvakayānikānāṁ pratyekabuddhayānikānām ca| bodhisatvāyānikānāṁ tu bhagavatā jīvitaparityāge'pi śikṣāpyatra parideśitā nirdiṣṭā| tat kathaṁ bhagavataḥ parinirvṛtasya tiṣṭhato vā śrāvakayānikānāṁ prātimokṣasaṁvaro vaktavyaḥ| kathaṁ pratyekabuddhayānikānām| kathaṁ mahāyānasaṁprasthitānāṁ bodhisattvānāṁ prātimokṣasaṁvaro vaktavyaḥ| ahaṁ bhagavatā vinayaparāṇāmagro nirddiṣṭaḥ| tasya me bhagavan vijñāpayatūpāyakauśalyaṁ samprakāśayatu bhagavan yathā bhagavataḥ sakāśāt sammukhaṁ śrutvā sammukhaṁ pratigṛhya vaiśāradyaprāptaḥ parṣatsu vistareṇa saṁprakāśayeyam| ayaṁ me bhagavannekākino rahogatasya pratisaṁlīnasyaivaṁrupaścetasi cetaḥ parivitarka udapādi yattvahaṁ bhagavantamusaṁkramya vinayaviniścayaṁ paripṛccheyamiti| tat sādhu bhagavan vyākarotu tathāgato vinayaviniścayaṁ vistareṇa mahatī bhikṣuparṣata sannipatitā bodhisattvaparṣacca|

evamukte bhagavānāyuṣmantamupālimetadavocat| tasmāttarhitvamupāle anyena prayogeṇānyenādhyāśayena śrāvakayānikānāṁ śikṣāpariśuddhiṁ vada| anyena prayogeṇānyenādhyāśayena mahāyānasampratiṣṭhitānāṁ śikṣāpariśuddhiṁ vada| tat kasmāddhetoḥ| anyo hyupāle śrāvakayānikānāṁ prayogo'nyo'dhyāśayaḥ| anyo mahāyānasaṁprasthitānāṁ prayogo'nyo'dhyāśayaḥ| tatropāleyā śrāvakayānikasya pariśuddhaśīlatā sā mahāyānikasya bodhisattvasyāpariśuddhaśīlatā paramadauḥśīlyañca| yā mahāyānasamprasthitasya bodhisattvasya pariśuddhaśīlatā sā śrāvakayānikasyāpariśuddhaśīlatā paramadauḥśīlyañca| tat kasmāddhetoḥ| ihopāle śrāvakayānikastatkṣaṇikacitte'pi bhavopapattiṁ na parigṛṇhāti| iyaṁ śrāvakayānikasya pariśuddhaśīlatā sā mahāyānikasya bodhisatvasyā pariśuddhaśīlata paramadauḥ śīlyañca| katamopāle mahāyānasamprasthitasya bodhisattvasya pariśuddhaśīlatā yā śrāvakayānikasyāpariśuddhaśīlatā paramadauḥśilyañca| ihopāle mahāyāne samprasthito bodhisattvo'prameyāsaṁkhyeyān kalpān bhavopapattiṁ parigṛṇhāti aparikhinnacitto'parikhinnamānasaḥ| iyaṁ mahāyānasamprasthitasya bodhisattvasya pariśuddhaśīlatā sā śrāvakayānikasyāpariśuddhaśīlatā paramadauḥśīlyañca|

tasmāttarhi tvamupāle sānurakṣāṁ śikṣāṁ mahāyānasaṁprasthitānāṁ bodhisattvānāṁ vada| niranurakṣāṁ śikṣāṁ śrāvakayānikānāṁ vada| saparihārāṁ śikṣāṁ mahāyānasamprasthitānāṁ bodhisattvānāṁ vada| niḥparihārāṁ śikṣāṁ śrāvakayānikānāṁ vada| dūrānupraviṣṭāṁ śikṣāṁ mahāyānasamprasthitānāṁ bodhisattvānāṁ vada| sāvadānāṁ śikṣāṁ śrāvakayānikānāṁ vada|

kathaṁ copāle sānurakṣā śikṣā mahāyānasaṁprasthitānāṁ bodhisattvānāṁ niranurakṣā śikṣā śrāvaka yānikānām| ihopāle mahāyāna saṁprasthitena bodhisattvena parasattvānāṁ parapudgalānāṁ hitamanuvartitavyaṁ na punaḥ śrāvakayānikena| anenopāle paryyāyeṇa sānurakṣā śikṣā mahāyānikānām bodhisattvānāṁ niranurakṣā śikṣā śrāvakayānikānām|

kathaṁ copāle saparihārā śikṣā mahāyānasamprasthitānāṁ bodhisattvānāṁ niḥ parihārāśikṣā śrāvakayānikānām| ihopāle mahānasaṁprasthitobodhisattvo'pi saceta pūrvvāṇhasamaye āpattimāpadyeta madhyānhakāle sarvvajñatācittenāvirahito viharedaparyyantaḥ| evaṁ mahāyānasamprasthitasya bodhisattvasya śīlaskandha| sacenmadhyānhasamaye āpattimāpadyate sāyānhakāle sarvvajñatācittenāvirahito viharedaparyyantaḥ| evaṁ mahāyānasaṁprasthitasya bodhisattvasya śīlaskandhaḥ| sacet sāyānhasamaey āpattimāpadyeta rātryāḥ purimayāme sarvvajñatācittenāvirahito viharedaparyyantaḥ| evaṁ mahāyānasaṁpratisthatasya bodhisattvasyaśīlaskandhaḥ| sacet rātryāḥ purimayāme āpattimāpadyeta rātryāśca madhyamayāme sarvvajñatācittenāvirahito viharedaparyyantaḥ| evaṁ mahāyānasaṁprasthitasya bodhisattvasya śīlaskandhaḥ| sacet rātryā madhyamayāme āpattimāpadyeta rātryāśca paścimayāme sarvvajñatācittenāvirahito viharedaparyyantaḥ| evaṁ mahāyānasaṁprasthitasya bodhisattvasya śīlaskandho veditavyaḥ| evaṁ hyupāle saparihārā śikṣā mahāyānasaṁprasthitānāṁ bodhisattvānāṁ| tatra bodhisattvena nātra kaukṛtyaparyyutthānamutpādyaṁ nātivipratisāriṇā bhavitavyaṁ| tatropāle sacecchrāvakayānikaḥ punaḥ punarāpattimāpadyeta naṣṭaḥ śrāvakayānikasya śīlaskandho veditavyaḥ| tat kasmāddhetoḥ| ādīpta śiraścailopamena hi śrāvakayānikena bhavitavyaṁ sarvakleśaprahāṇāya| evaṁ niḥparihārā śikṣā śrāvakayānikasya hyupāle parinirvvāṇakāmasya|

katham copāle dūrānupraviṣṭā śikṣā mahāyānasaṁprasthitānāṁ bodhisattvnāṁ sāvadānā śikṣā śrāvakayānikānāṁ| ihopāle mahāyānasaṁprasthito bodhisattvo gaṅgānadīvālikāsamān kalpān pañcabhiḥ kāmaguṇaiḥ krīḍitvā ramitvā paricārayitvā bodhicittaṁ notsṛjati| ayamupāle mahāyānasaṁprasthitasya bodhisattvasya śikṣā veditavyā| tat kasmāddhetoḥ| bhaviṣyatyupāle sa kālaḥ sa samayo yanmahāyānasaṁprasthito bodhisattvastenaiva bodhicittena suparigṛhītena svapnāntaragato'pi sarvvakleśairnna saṁhariṣyate| api ca mahāyānasaṁprasthitena bodhisattvena naikasminneva bhave sarvvakleśāḥ kṣapayitavyāḥ| anupūrvveṇa bodhisattvnāṁ kleśāḥ kṣayaṁ gacchantiḥ| paripakvakuśalamūlena ca śrāvakayānikenādīptaśi śacailopamena hi tatkṣaṇikokapi bhavopapattirnnotpāditavyā| evamupāle dūrānupraviṣṭā śikṣā mahāyānasaṁprasthitānāṁ bodhisattvānāṁ sāvadānāṁ śikṣā śrāvakayānikānām||

tasmāttarhi tvamupāle sānurakṣāṁ saparihārāṁ dūrānupraviṣṭāṁ śikṣāṁ mahāyānasamprasthitānāṁ bodhisattvānāṁ vada| niranurakṣāṁ niḥparihārām sāvadānāṁ śikṣāṁ śrāvakayānikānāṁ vada| tat kasmāddhetoḥ| mahāsaṁbhārā hyupāle'nuttarā samyaksaṁbodhirna sukarā ekāntaniviṣṭena mahāyānasaṁprasthitena bodhisattvenā prameyāsaṁkhyeyān kalpān saṁdhārayituṁ saṁsarituma| idaṁ copāle'rthavaśaṁ sampaśyan tathāgataḥ samyaksambuddho mahāyānāsaṁprasthitānāṁ bodhisattvnāṁ naikāntanirvvedakathāṁ kathayati naikāntavirāgakathāṁ kathayati naikāntavirāgakathāṁ kathayati naikāntasaṁvegakathāṁkathaṁyati| api tu khalu punaḥ prītikathāṁ prāmodyakathām pratityasamutpādasamprayuktakathāṁ kathayati| gambhīrāmasaṁkliṣṭāṁ sūkṣmāṁ niḥkaukṛtyakathāṁ kathayati| niḥparyyutthānakathāṁ kathayati| asaṅgāmanāvaraṇāṁ śūnyatākathāṁ kathayati| ta imāṁ kathāṁ śrutvā'bhiratāḥ saṁprāptā na parikhidyante bodhisambhārañca paripūrayanti|

atha hyāyuṣmānupāliḥ bhagavantametadavocat| yā imā bhagavannāpattayaḥ kāścidrāgasaṁyuktāḥ kāścit dveṣāsaṁyuktāḥ kāścinmohasaṁyuktāḥ| tatra katamā bhagavan mahāyānasaṁprasthitasya bodhisattvasya gurutarā āpattayaḥ| kiṁ rāgasaṁprayuktā utāho dveṣasaṁprayuktāḥ utāho mohasaṁprayuktāḥ| evamukte bhagavānāyuṣmantamupālimetadavocat| sacedupāle mahāyānasaṁprasthito bodhisattvo gaṅgānadīvālikāsamā rāgasaṁprayuktā āpattīrāpadyeta yāñcaikāṁ dveṣasaṁprayuktāmāpattimāpadyeta bodhisattvayānaṁ pramāṇīkṛtyeya tābhyo gurutarā āpattiryeyam dveṣaprayuktā| tat kasmāddhetordveṣa upāle sattvaparityāgāya saṁvarttate rāgaḥ sattvasaṁgrahāya saṁvarttate iti| tatropāle yaḥ kleśaḥ sattvasaṁgrahāya saṁvarttate tatra bodhisattvasya na chalaṁ na bhayam| yaḥ kleśaḥ sattvaparityāgāya saṁvarttate tatra bodhisattvasya chalañca bhayañca| api tūpāle uktam pūrvvameva rāgo bandhavirāgo'lpasāvadyo dveṣah kṣipravirāgo mahāsāvadyaḥ| tatropāle yo bandhavirāgokalpasāvadyaḥ saṁkleśaḥ............... bodhisattvasya| yaḥ kṣipravirāgo mahāsāvadyaḥ kleśaḥ sa bodhisattvasya svapnāntaragatasyāpi naiva yuktaḥ| tasmāttarhi tvamupāle bodhisattvānaṁ yāḥ kāścid rāgasaṁprayuktā āpattayaḥ sarvvāstā anāpattaya iti dhāraya| tatropāle ye'nupāyakuśalā bodhisattvāste rāgasaṁprayuktābhya āpatibhyo vibhyati na dveṣasamprayuktābhyaḥ| ye punarupāyakuśalā bodhisattvāste dveṣasaṁprayuktābhya āpattibhyo vibhyati na rāgasamprayuktābhyaḥ| atha khalu te tasyāmeva parṣadi mañjuśrīkumarabhūtaḥ sannipatito'bhūt| sa niṣaṇṇaḥ bhagavantametadavocat| atyantavinītānāṁ bhagavan sarvvadharmāṇāṁbodhāya vinayaḥ| evamukte bhagavān mañjuśriyaṁ kumārabhūtametadavocat| sacenmañjuśrīrbbāla pṛthagjanā|ātyantavinītān sarvvadharmān jānīyustadapi na bhūyastathāgato vinayaḥ prajñāpyeta| sattvā na prīṇanti tasmāt tathāgato'tyantavinītānāṁ sarvvadharmmānāṁ bodhāya vinayaṁ prajñāpayatyanupūrveṇeti yoniśamupādāya||0|| iti bodhisattvaprātimokṣāḥ||0||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • sūtrapiṭaka
  • mahāyānasūtra

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6349

Links:
[1] http://dsbc.uwest.edu/node/7615
[2] http://dsbc.uwest.edu/node/3962