The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
4 bodhicittāpramādo nāma caturthaḥ paricchedaḥ|
evaṁ gṛhītvā sudṛḍhaṁ bodhicittaṁ jinātmajaḥ|
śikṣānatikrame yatnaṁ kuryānnityamatandritaḥ||1||
sahasā yatsamārabdhaṁ samyag yadavicāritam|
tatra kuryānna vetyevaṁ pratijñāyāpi yujyate||2||
vicāritaṁ tu yadbuddhairmahāprājñaiśca tatsutaiḥ|
mayāpi ca yathāśakti tatra kiṁ parilambyate||3||
yadi caivaṁ pratijñāya sādhayeyaṁ na karmaṇā|
etāṁ sarvāṁ visaṁvādya kā gatirme bhaviṣyati||4||
manasā cintayitvāpi yo na dadyātpunarnaraḥ|
sa preto bhavatītyuktamalpamātre'pi vastuni||5||
kimutānuttaraṁ saukhyamuccairuddhuṣya bhāvataḥ|
jagatsarvaṁ visaṁvādya kā gatirme bhaviṣyati||6||
vetti sarvajña evaitāmacintyāṁ karmaṇo gatim|
yadbodhicittatyāge'pi mocayatyeva tāṁ narān||7||
bodhisattvasya tenaivaṁ sarvāpattirgarīyasī|
yasmādāpadyamāno'sau sarvasattvārthahānikṛt||8||
yo'pyanyaḥ kṣaṇamapyasya puṇyavighnaṁ kariṣyati|
tasya durgatiparyanto nāsti sattvārthaghātinaḥ||9||
ekasyāpi hi sattvasya hitaṁ hatvā hato bhavet|
aśeṣākāśaparyantavāsināṁ kimu dehinām||10||
evamāpattibalato bodhicittabalena ca|
dolāyamānaḥ saṁsāre bhūmiprāptau cirāyate||11||
tasmādyathāpratijñātaṁ sādhanīyaṁ mayādarāt|
nādya cetkriyate yatnastalenāsmi talaṁ gataḥ||12||
aprameyā gatā buddhāḥ sarvasattvagaveṣakāḥ|
naiṣāmahaṁ svadoṣeṇa cikitsāgocaraṁ gataḥ||13||
adyāpi cettathaiva syāṁ yathaivāhaṁ punaḥ punaḥ|
durgativyādhimaraṇacchedabhedādyavāpnuyām||14||
kadā tathāgatotpādaṁ śraddhāṁ mānuṣyameva ca|
kuśalābhyāsayogyatvamevaṁ lapsye'tidurlabham||15||
ārogyaṁ divasaṁ cedaṁ sabhaktaṁ nirupadravam|
āyuḥkṣaṇaṁ visaṁvādi kāyopācitakopamaḥ||16||
na hīdṛśairmaccaritairmānuṣyaṁ labhyate punaḥ|
alabhyamāne mānuṣye pāpameva kutaḥ śubham||17||
yadā kuśalayogyo'pi kuśalaṁ na karomyaham|
apāyaduḥkhaiḥ saṁmūḍhaḥ kiṁ kariṣyāmyahaṁ tadā||18||
akurvataśca kuśalaṁ pāpaṁ cāpyupacinvataḥ|
hataḥ sugatiśabdo'pi kalpakoṭiśatairapi||19||
ata evāha bhagavān-mānuṣyamatidurlabham|
mahārṇavayugacchidrakūrmagrīvārpaṇopamam||20||
ekakṣaṇakṛtāt pāpādavīcau kalpamāsyate|
anādikālopacitāt pāpāt kā sugatau kathā||21||
na ca tanmātramevāsau vedayitvā vimucyate|
tasmāttadvedayanneva pāpamanyat prasūyate||22||
nātaḥ parā vañcanāsti na ca moho'styataḥ paraḥ|
yadīdṛśaṁ kṣaṇaṁ prāpya nābhyastaṁ kuśalaṁ mayā||23||
yadi caivaṁ vimṛṣyāmi punaḥ sīdāmi mohitaḥ|
śociṣyāmi ciraṁ bhūyo yamadūtaiḥ pracoditaḥ||24||
ciraṁ dhakṣyati me kāyaṁ nārakāgniḥ suduḥsahaḥ|
paścāttāpānalaścittaṁ ciraṁ dhakṣyatyaśikṣitam||25||
kathaṁcidapi saṁprāpto hitabhūmiṁ sudurlabhām|
jānannapi ca nīye'haṁ tāneva narakān punaḥ||26||
atra me cetanā nāsti mantrairiva vimohitaḥ|
na jāne kena muhyāmi ko'trāntarmama tiṣṭhati||27||
hastapādādirahitāstṛṣṇādveṣādiśatravaḥ|
na śūrā na ca te prājñāḥ kathaṁ dāsīkṛto'smi taiḥ||28||
maccittāvasthitā eva ghnanti māmeva susthitāḥ|
tatrāpyahaṁ na kupyāmi dhigasthānasahiṣṇutām||29||
sarve devā manuṣyāśca yadi syurmama śatravaḥ|
te'pi nāvīcikaṁ banhiṁ samudānayituṁ kṣamāḥ||30||
merorapi yadāsaṅgānna bhasmāpyupalabhyate|
kṣaṇāt kṣipanti māṁ tatra balinaḥ kleśaśatravaḥ||31||
na hi sarvānyaśatrūṇāṁ dīrghamāyurapīdṛśam|
anādyantaṁ mahādīrghaṁ yanmama kleśavairiṇām||32||
sarve hitāya kalpante ānukūlyena sevitāḥ|
sevyamānāstvamī kleśāḥ sutarāṁ duḥkhakārakāḥ||33||
iti saṁtatadīrghavairiṣu vyasanaughaprasavaikahetuṣu|
hṛdaye nivasatsu nirbhayaṁ mama saṁsāraratiḥ kathaṁ bhavet||34||
bhavacārakapālakā ime narakādiṣvapi vadhyaghātakāḥ|
mativeśmani lobhapañjare yadi tiṣṭhanti kutaḥ sukhaṁ mama||35||
tasmānna tāvadahamatra dhuraṁ kṣipāmi
yāvanna śatrava ime nihatāḥ samakṣam|
svalpe'pi tāvadapakāriṇi baddharoṣā
mānonnatāstamanihatya na yānti nidrām||36||
prakṛtimaraṇaduḥkhitāndhakārān| raṇaśirasi prasabhaṁ nihantumugrāḥ|
agaṇitaśaraśaktighātaduḥkhā na vimukhatāmupayāntyasādhayitvā||37||
kimuta satatasarvaduḥkhahetūn prakṛtiripūnupahantumudyatasya|
bhavati mama viṣādadainyamadya vyasanaśatairapi kena hetunā vai||38||
akāraṇenaiva ripukṣatāni gātreṣvalaṁkāravadudvahanti|
mahārthasiddhyai tu samudyatasya duḥkhāni kasmānmama bādhakāni||39||
svajīvikāmātranibaddhacittāḥ kaivartacaṇḍālakṛṣīvalādyāḥ|
śītātapādivyasanaṁ sahante jagaddhitārthaṁ na kathaṁ sahe'ham||40||
daśadigvyomaparyantajagatkleśavimokṣaṇe|
pratijñāya madātmāpi na kleśebhyo vimocitaḥ||41||
ātmapramāṇamajñātvā bruvannunmattakastadā |
anivartī bhaviṣyāmi tasmātkleśavadhe sadā ||42||
atra grahī bhaviṣyāmi baddhavairaśca vigrahī|
anyatra tadvidhātkleśāt kleśaghātānubandhinaḥ||43||
galantvantrāṇi me kāmaṁ śiraḥ patatu nāma me|
na tvevāvanatiṁ yāmi sarvathā kleśavairiṇām||44||
nirvāsitasyāpi tu nāma śatrordeśāntare sthānaparigrahaḥ syāt|
yataḥ punaḥ saṁbhṛtaśaktireti na kleśaśatrorgatirīdṛśī tu||45||
nāya, na tu kleśaśatroḥ| na tasya itaraśatruvatsamācāro dṛśyate| kutaḥ punarevamicchayā labhyata ityāha-
kvāsau yāyānmanmanaḥstho nirastaḥ
sthitvā yasmin madvadhārthaṁ yateta|
nodyogo me kevalaṁ mandabuddheḥ
kleśāḥ prajñādṛṣṭisādhyā varākāḥ||46||
mama cittānnirvāsitaḥ asau kleśaripuḥ kutra gatvā avasthānaṁ kuryāt, yatrāvasthitiṁ kṛtvā mama vadhāya yateta ? naiva tatsthānamutpaśyāmi, nirmūlitasya punarutthānāyogāditi bhāvaḥ| ahameva tu kevalamanutsāhī, apaṭubuddhipracāratvāt| kleśāḥ punarime nirmūlatvāt paramārthatattvadarśanamātrapraheyāstapasvinaḥ||
etadeva prasādhayannāha-
na kleśā viṣayeṣu nendriyagaṇe nāpyantarāle sthitā
nāto'nyatra kuha sthitāḥ punaramī mathnanti kṛtsnaṁ jagat|
manojñādiviṣayadarśane'pi keṣāṁcitsaṁvṛtendriyāṇāṁ kleśānutpatteḥ paramāṇuśo vicāre'pi tatrādarśanāt| na viṣayeṣu, nāpi cakṣurādīndriyagaṇe pūrvavat, dharmacintādyavasthāyāmindriyasadbhāve'pyanupalabdheḥ| nāpi viṣayendriyayorantarāle madhye tiṣṭhanti, dṛśyānāmanupalabdhereva| na ca etebhyo'nyasmin sthāne kvacidavasthitā niścitāḥ| ato nirmūlatayā tattvaśūnyā āgantukā eva, abhūtaparikalpamātraprasūtatvāt| tathābhūtā api jagadaśeṣaṁ mathnanti| tathā ca kimatra samucitamasti ? āha-
māyaiveyamato vimuñca hṛdayaṁ trāsaṁ bhajasvodyamaṁ
prajñārthaṁ kimakāṇḍa eva narakeṣvātmānamābādhase||47||
yathā hi māyā hastyākāratayā tadākāraśūnyāpi mantrauṣadhaprabhāvādidaṁpratyayatayā mantreṇa tattvarahitāpi pratibhāsate, tathā amī api kleśā viparyāsanimittā ayoniśomanasikārasamudbhūtā idaṁpratītyatāmātrato nistattvā eva prakāśante| ato vijahīhi hṛdaya trāsaṁ kleśebhyaḥ| ke nāma amī varākāḥ paramārthato vicāryamāṇāḥ ? ato bhajasva udyamam, utsāhaṁ kuruṣva prajñārthaṁ tattvapravicayādhigamāya| kimakāṇḍa eva niṣprayojanameva narakeṣu saṁghātādiṣu kleśavaśagatayā ātmānamābādhase, pīḍayasi ?
idānīṁ prāktanamarthamaśeṣamupasaṁharannāha-
evaṁ viniścitya karomi yatnaṁ
yathoktaśikṣāpratipattihetoḥ|
vaidyopadeśāccalataḥ kuto'sti
bhaiṣajyasādhyasya nirāmayatvam||48||
evaṁ samanantarasakalaparicchedapratipāditamarthaṁ viniścitya dṛḍhīkṛtya anantaramāyāsvabhāvatāṁ vā, karomi yatnam| kimartham ? yathoktaśikṣāpratipattihetoḥ, yathoktaśikṣā bodhisattvasya teṣu teṣu sūtrānteṣu yāḥ karaṇīyatayā pratipāditāḥ, ihaiva vā śāstre saṁkṣepeṇa tatra tatropadarśitāḥ, tāsāṁ śikṣaṇārtham||
uktāni ca bhagavatā sūtrānteṣu bodhisattvaśikṣāpadāni| yathoktamāryaratnameghe-
kathaṁ ca kulaputra bodhisattvo bodhisattvaśikṣāsaṁvarasaṁvṛto bhavati ? iha bodhisattva evaṁ vicārayati- na prātimokṣasaṁvaramātrakeṇa mayā śakyamanuttarāṁ samyaksaṁbodhimabhisaṁboddhum| kiṁ tarhi yānīmāni tathāgatena teṣu teṣu sūtrānteṣu bodhisattvasamudācārā bodhisattvaśikṣāpadāni prajñaptāni, teṣu mayā śikṣitavyam| iti vistaraḥ||
tasmādasmādvidhena mandabuddhinā
durvijñeyo vistaroktatvād bodhisattvasya saṁvaraḥ|
tataḥ kiṁ yuktam ?
marmasthānānyato vidyādyenānāpattiko bhavet|
[śikśā. sa. kārikā-3]
katamāni ca tāni marmasthānāni ? yaduta-
ātmabhāvasya bhogānāṁ tryadhvavṛtteḥ śubhasya ca|
utsargaḥ sarvasattvebhyastadrakṣāśuddhivardhanam||
[śikśā. sa. kārikā-4]
ityuktam| eṣa bodhisattvasaṁgraho yatra bodhisattvānāmabhyāsaviśrāme'pi āpattayo vyavasthāpyante| yathoktaṁ bodhisattvaprātimokśasūtre-
yo bodhisattvena mārgaḥ parigṛhītaḥ sarvasattvānāṁ kṛte duḥkhakṣayagāmī, sacedbodhisattvasya taṁ mārgaṁ parigṛhyāvasthitasya api kalpakoṭeratyayena ekaṁ sukhacittamutpadyeta, antaśo niṣadyācittamapi, tatra bodhisattvena evaṁ cittamutpādayitavyam-sarvasattvānāmātyayikaṁ parigṛhya etadapi me bahu yanniṣīdāmīti||
ata evāha-vaidyopadeśāditi| yathā vaidyopadeśamakurvāṇasya bhaiṣajyasādhyaṁ karaṇīyaṁ yasya bhaiṣajyena vā sādhyasya rogiṇaḥ kuto'sti nirāmayatvaṁ nīrogatā ? tathā sarvajñamahāvaidyopadiṣṭaśikṣāpratipattimakurvataḥ kuto nirāmayatvaṁ karmakleśopajanitajātyādiduḥdukhamahābhayādvimuktiḥ?
tadevaṁ samāttasaṁvarasya sāmānyamāpattilakṣaṇamucyate yena āpattilakṣaṇena yuktaṁ vastu svayamapyutprekṣya pariharet| na ca āpattipratirūpakeṣu anāpattipratirūpakeṣu ca saṁmuhyet| bodhisattvaḥ sarvasattvānāṁ vartamānānāgatasarvaduḥkhadaurmanasyopaśamāya vartamānānāgatasarvasukhasaumanasyotpādāya ca niḥśāṭhyataḥ kāyavāṅmanaḥparākramaiḥ prayatnaṁ na karoti, tatpratyayasāmagrīṁ nānveṣate, tadantarāyapratīkārāya na ghaṭate, alpaduḥkhadaurmanasyaṁ bahuduḥkhadaurmanasyapratīkārabhūtaṁ notpādayati, mahārthasiddhayarthaṁ vā alpahāniṁ na karoti, kṣaṇamapyupekṣate, sāpattiko bhavati| saṁkṣepato'nāpattiḥ svaśaktyaviṣayeṣu kāryeṣu, tatra niṣphalatayā śikṣāprajñaptyabhāvāt| prakṛtisāvadyatayā vā anyad gṛhyat eva| yatra tu svaśaktyagocare'pi yogasāmarthyādāpattiḥ syāt, tanna cintyam, sāmānyapāpadeśanāntarbhāvāttato muktiḥ| etat samāsato bodhisattvaśikṣāśarīram| vistaratastu aprameyakalpaparyavasānanirdeśyam||
athavā saṁkṣepato dve bodhisattvasyāpattī| yathāśaktyā yuktāyuktamasamīkṣyārabhate, na nivartate upekṣate vā, sāpattiko bhavati| nirūpya yathārhamatikrāmati antaśaścaṇḍāladāsenāpi coditaḥ, sāpattiko bhavati| yaḥ punaretadabhyāsārthaṁ vyutpādamicchati, tena śikṣāsamuccaye tāvaccaryāmukhamātraśikṣaṇārthamabhiyogaḥ karaṇīyaḥ, śikṣaṇārambhasyaiva mahāphalatvāt| yathopavarṇitaṁ praśāntaviniścayaprātihāryasūtre-
iti bodhisattvaśikṣā samāsato yathopadeśataḥ kathiteti||
iti prajñākaramativiracitāyāṁ bodhicaryāvatārapañjikāyāṁ
bodhicittāpramādaścaturthaḥ paricchedaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4888