The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
2
29. rupasmi yo na sthihate na ca vedanāyāṁ
saṁjñāya yo na sthihate na ca cetanāyām|
vijñāni yo na sthihate sthitu dharmatāyāṁ
eṣā sa prajñavarapāramitāya caryā||1||
30. nityamanityasukhaduḥkhaśubhāśubhaṁ ti
ātmanyanātmi tathatā ta(tha) śūnyatāyām|
phalaprāptitāya athito arahantabhūmau
pratyekabhūmiathito tatha buddhabhūmau||2||
31. yatha nāyako'sthitaku dhātuasaṁskṛtāyā
tatha saṁskṛtāya athito aniketacārī|
evaṁ ca sthānu athito sthita bodhisattvo
asthānu sthānu ayu sthānu jinena ukto||3||
32. yo icchatī sugataśrāvaka haṁ bhaveyaṁ
pratyekabuddha bhaviyāṁ tatha dharmarājo|
imu kṣāntyanāgami na śakyati prāpuṇetuṁ
yatha ārapāragamanāya atītadarśī||4||
33. yo dharma bhāṣyati ya bhāṣyati bhāṣyamāṇāṁ
phalaprāpta pratyayajino tatha lokanātho|
nirvāṇato adhigato vidupaṇḍitehi
sarve ta ātmaja nidṛṣṭa tathāgatena||5||
34. catvāri pudgala ime na trasanti ye'smin
jinaputra satyakuśalo avivartiyaśca|
arhaṁ vidhūtamalakleśa prahīṇakāṅkṣo
kalyāṇamitraparipācita yaścaturthaḥ||6||
35. evaṁ carantu vidu paṇḍitu bodhisattvo
nārhaṁmi śikṣati na pratyayabuddhabhūmau|
sarvajñatāya anuśikṣati buddhadharme
śikṣāaśikṣa na ya śikṣati eṣa śikṣā||7||
36. na ca rupavṛddhiparihāṇiparigrahāye
na ca śikṣati vividhadharmaparigrahāye|
sarvajñatāṁ ca parigṛhṇati śikṣamāṇo
niryāyatī ya iya śikṣa guṇe ratānām||8||
37. rupe na prajña iti rupi na asti prajñā
vijñāna saṁjña api vedana cetanā ca|
na ca eti prajña iti teṣa na asti prajñā
ākāśadhātusama tasya na cāsti bhedaḥ||9||
38. ārambaṇāna prakṛtī sa a(na)ntapārā
sattvāna yā ca prakṛtī sa anantapārā|
ākāśadhātuprakṛtī sa anantapārā
prajñā pi lokavidunāṁ sa anantapārā||10||
39. saṁjñeti nāma parikīrtitu nāyakena
saṁjñāṁ vibhāviya prahāṇa vrajanti pāram|
ye atra saṁjñavigamaṁ anuprāpnuvanti
te pāraprāpta sthita pāramite hu bhonti||11||
40. saci gaṅgavālukasamāni sthihitva kalpāṁ
sattveti śabda parikīrtayi nāyako'yam|
sattvasyupādu kutu bheṣyati ādiśuddho
eṣā sa prajñavarapāramitāya caryā||12||
41. evaṁ jino bhaṇati apratikūlabhāṇī
yadahaṁ imāya varapāramitāya āsī|
tada vyākṛto ahu parāpuruṣottamena
buddho bhaviṣyasi anāgataadhvanasmin||13||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ śakraparivarto nāma dvitīyaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4454