Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > dvādaśamaḥ

dvādaśamaḥ

Parallel Devanagari Version: 
द्वादशमः [1]

12

108. mātrāya putra bahu santi gilāni kāye

te sarvi durmanasa tatra prayujyayeyuḥ|

emeva buddha(piṁ) daśaddiśi lokadhātau

ima prajñapāramita mātra samanvāharanti||1||

109. ye'tīta ye'pi ca daśaddiśi lokanāthā

itu te prasūta bhaviṣyantyanāgatāśca|

loka(sya) darśika janetri jināna mātā

parasattvacittacaritāna nidarśitā(kā) ca||2||

110. lokasya yā tathata yā tathatārhatānāṁ|

pratyekabuddhatathatā tathatā jinānām|

ekaiva bhāvavigatā tathatā ananyā

prajñāya pāramita buddha tathāgatena||3||

111. tiṣṭhantu lokavidunāṁ parinirvṛtānāṁ

[sthita eṣa dharmataniyāma śūnyadharmā|

tāṁ bodhisattva tathatāmanubuddhayanti

tasmā hu buddha kṛta nāma tathāgatebhiḥ||4||

112. ayu gocaro daśabalāna vināyakānāṁ]

prajñāya pāramita ramyavanāśritānām|

dukhitāṁśca sattva triapāya samuddharanti

na pi sattvasaṁjña api teṣu kadāci bhoti||5||

113. siṁho yathaiva girikandari niśrayitvā

nadate achambhi mṛga kṣudraka trāsayanto|

tatha prajñapāramitaniśraya narāṇa siṁho

nadate achambhi pṛthutīrthika trāsayanto||6||

114. ākāśaniśrita yathaiva hi sūrya[raśmi]

tāpetimāṁ dharaṇi darśayate ca rūpam|

tatha prajñapāramitaniśrita dharmarājo

tāpeti tṛṣṇanadi dharma nidarśayāti||7||

115. rūpasya darśanu adarśanu vedanāye

saṁjñāya darśanu adarśanu cetanāye|

vijñānacittamanudarśanu yatra nāsti

aya dharmadarśanu nidiṣṭu tathāgatena||8||

116. ākāśa dṛṣṭu iti sattva pravyāharanti

nabhadarśanaṁ kutu vimṛṣyatha etamartham|

tatha dharmadarśanu nidiṣṭa tathāgatena

na hi darśanaṁ bhaṇitu śakya nidarśanena||9||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ lokasaṁdarśanaparivarto nāma dvādaśamaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4432

Links:
[1] http://dsbc.uwest.edu/node/4464