The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
XXXII
parīnandanāparivarto nāma dvātriṁśattamaḥ|
sahapratilabdhānāmityādi| anena labdhānāṁ samādhīnāṁ tatkālajamanuśaṁsamāha| ata eva sahaśabdaḥ samānakālatārthaḥ| pratilabdhānāmiti pratilabdheṣu satsu| ebhireva nayeriti yathoktavastubhiraṣṭābhirabhisamayaiḥ| ebhireva nāmabhiriti sarvākārajñatādibhiḥ| sarvāsu ca jātiṣu na jātu buddhavirahito'bhūdityuddeśaḥ| asya nirdeśa uttaro granthaḥ svapnāntaragatopīti yāvat|
tatra khalvityādirupodghātaḥ parīndanāyāḥ| tadanenāpi paryāyeṇaiti sadāpraruditavṛttāntenāpi| tasmāttarhītyādinā anuśāsanīśabdaparyantena prathamā parīndanā| atra ca tathāgatādhiṣṭhāneneti vacanaṁ kimartham ? mahārthatvābhdagavatī bavhantarāyā ca vinā buddhādhiṣṭhānena likhitumapi [na] śakyeti pradarśanārtham| iyamasmākamanuśāsanītīyamasmākaṁ parīndanā| yathā asyāḥ śravaṇādikaṁ na vicchidyate tathā tvayā kartavyamityarthaḥ| tatkasya hetoriti| tatparīndanaṁ kena prayojanenetyarthaḥ| ata āha| atra hītyādi|
tatkathamityādinā dvītīyaparīndanāyā upodghātaḥ| asmin mama samucchaya iti mama śarīre| tathataditi| etatpremādikam| etenopādghātena dve parīndane| yata āha dvirapi trirapīti| parīndāmīti samarpayāmi| anuparīndamītyānukūlyaṁ samarpayāmi| kathaṁ parīndanetyata āha yatheyamityādi| anyaḥ puruṣa ityabhaktaḥ| kasmādasyāmetāvadgauravamityata āha| yāvadityādi bahuvidhāśca pūjābhiriti yāvat|
bhagavatyāḥ parisamāptimudyotayan saṅgītikāra āha| idamavocadityādi| idamiti prajñāpāramitāsūtram| avocaditi bhāṣitavān| bhagavāniti śāstā| parārtharasikāstathāgatāḥ| parārtha ca parārthakriyā bhagavatyā deśanā| tata āha| āttamanā iti| niruttaradharmadeśanayā prītaḥ sannityarthaḥ| śrotāraḥ kimukurvannityāha| bhagavato bhāṣitamabhyanandanniti| abhipūrvo nandiḥ sakarmakaḥ| sa kadācidabhilāṣe vartate| kadācitprītau| yadā prītau tadā tadālambanamevāsya karma bhavati| tatpunaḥ karma bhagavato bhāṣitam| eṣaiva deśanā| ke punaste śrotāra ityāha| te cetyādi| lokaḥ sattvasamūhaḥ| sa ca śrotṝṇāṁ rājagṛhasya ca prakṛtatvānmanuṣyasamūha eva kevalo gamyeta| tathā mā bhūditi viśeṣaṇaṁ kriyate| sadevamānuṣāsuragandharvaśceti| te ca bodhisattvādayaḥ sadevādiśca loka iti samuccayaḥ||
parīndanābhidhāyī parivartaḥ parīndanāparivartaḥ||
nānāvibhramalāñchanavyapagamādagrāhyamagrāhakam|
bhātyetattathatātmanā samarasaṁ yasyāmaśeṣaṁ jagat||
prajñāpāramitā vikalpataraṇī sā bodhisattvasya dhīḥ|
dhīraiḥ saiva viśuddhipāragamane tāthāgatī kathyate||
sa(śa)satyaṣṭau yadabhisamayān yatsahasrāṇi cāṣṭau|
sūtraṁ tatte bhagavati mayā yaśca labdho vibhajya||
puṇyaskandhaḥ phalatu sa yathā yuktimuktiṁ prajānām|
niḥsīmānāṁ mama ca vaśitāṁ viśvakāryakriyāsu||
anupamaguṇamṛṣṭā nirmalāśeṣavarṇā|
harati bhavaratiṁ vo bhāratī gautamasya|
bhavati mahati(?) vartiryā dayā snehapūrṇe
janamanasi tadantarjjyotiṣaḥ saṁkramāya||
prajñāpāramitāyāḥ pramitāyā daśaśatībhiraṣṭābhiḥ|
sāratametyabhisamaye sphuṭā ghanā pañjikeyaṁ me||
ye dharmā hetuprabhavā hetuṁ teṣāṁ tathāgato hyavadat|
teṣāṁ ca yo nirodha evaṁvādī mahāśramaṇaḥ||
?(?) samvat ā to rājñaḥ śrīharṣadevarājye śrīgaṇḍigulmaviṣaye| kulaputrakāyasthaḥ (? sthasya) paṇḍitaśrījīvandharaśiṁ(siṁ)hasya pustako(? stike)yamiti||0||
Links:
[1] http://dsbc.uwest.edu/node/5356