Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 7 kāmajugupsāvargaḥ

7 kāmajugupsāvargaḥ

Parallel Devanagari Version: 
७. कामजुगुप्सावर्गः [1]

(7) kāmajugupsāvargaḥ

kāmasya narakahetutvam

na kāmeṣu ratiṁ kuryāt kāmāḥ paramavañcakāḥ |

saṁsārabandhanā ghorāḥ sarve narakahetavaḥ ||1||

yaḥ saṁrakṣati kāmeṣu tasya duḥkhamanantakam |

na kāmoragadaṣṭasya sukhamasti kathañcana ||2||

rāgādivaśagānāṁ ceṣṭitam

varaṁ niśitadhāreṇa kṣureṇa svayamātmanaḥ |

saṁkṣoditā bhavejjihvā na coktaṁ kāmagaṁva(caḥ) ||3||

rāgeṇa vañcitāḥ sattvā dveṣeṇa paripīḍitāḥ |

mohasya vaśamāpannā bhāṣante'madhuraṁ vacaḥ ||4||

rāgavaśagaḥ sadā duḥkhatamamanubhavati

alparāgānniruddho yaḥ kurute duṣkṛtaṁ bahu |

sa rāgavaśago mūḍho duḥkhād duḥkhamavāpnuyāt ||5||

kāmapariṇatimāha

atṛptirasmāt kāmāste na sukhā nāpi śāśvatāḥ |

pariṇāme mahātīvrāstasmāt tān parivarjayet ||6||

rāgābhibhūtāḥ puruṣā narakālayavartinaḥ |

na rāgavaśagā ye tu na teṣāṁ narakād bhayam ||7||

kāmaviṣaṁ parityājyam

caṇḍācaṇḍisamutthāśca caṇḍāśca pariṇāmataḥ |

kāmā viṣāgnipratimāḥ parivarjyāḥ prayatnataḥ ||8||

parivarjitakāmasya nityaṁ mokṣaratasya ca |

naśyantyakuśalā dharmāstamaḥ sūryodaye tathā ||9||

kāmānalaḥ narake pātayati

indriyāṇīndriyārthajño mohayitvā pṛthagvidhāḥ |

narake pātayantyete kāmāḥ bālamanoharāḥ ||10||

rāgāgneḥ mahimā

pañcendriyaprasaktasya viṣayaiḥ pañcabhistathā |

muhūrtamapi rāgāgnirviṣayairnaiva tṛpyati ||11||

saṁśleṣājjāyate vahnirviśleṣānnaiva jāyate |

saṁśleṣādapi viśleṣo (rāgā) gnirjīryate nṛṇām ||12||

dūrānna dāhako vahnirviṣayastasya nāsti saḥ |

dūrāntikasamo ghoro rāgāgniratidāhakaḥ ||13||

saṅkalpakāṣṭhaprabhavaḥ spṛhākuṭilavegavān |

tṛṣṇā ghṛtaprasakto'yaṁ rāgāgnirapi dāhakaḥ ||14||

dagdhvā śarīrametaddhi jvalanaḥ sampraśāmyate |

nāmarūpavinirmukto rāgāgnirnaiva śāmyate ||15||

udvejayati bhūtāni vahniḥ paramadāhakaḥ |

rāgāgniratitīkṣṇo'pi nodvegaṁ kurute nṛṇām ||16||

pañcendriyasamuttho'yaṁ viṣayaiḥ pañcabhirvṛtaḥ |

tṛṣṇāsamīraṇabalād rāgāgni(rdahati) prajāḥ ||17||

vitarkāraṇisambhūto viṣayaiḥ parivardhitaḥ |

kāṣṭhavad dahyate tena na ca dṛśyo janasya saḥ ||18||

yathā yathā hi prabalo rāgāgnistapyate mahān |

tathā tathā (ca) rāgāndhaiḥ svasukhaṁ parisevyate ||19||

agniḥ prakāśako bhavati rāgāgnistamasāvṛtaḥ |

tasmācchiśiravad dhīmān rāgāgniṁ parivarjayet ||20||

viṣayapariṇāmamāha

viṣayābhirato janturna sukhī syāt kathañcana |

viṣayāḥ viṣayairdaṣṭāḥ pariṇāme ca dāruṇāḥ ||21||

nādye nānte na madhye ca nāsmiṁlloke na cāpare |

sukhadā viṣayā kāmaṁ bhavantīha kathañcana ||22||

bāliśasya hi sarvasya tṛṣṇākrīḍanasaṁbhavaiḥ |

na tṛpto viṣayairagnirjvalanasya yathendhanaiḥ ||23||

atṛptoḥ viṣayaiḥ sarvo jano'yaṁ parivañcitaḥ |

mṛtyunā'bhyāsanirata etairdoṣairvidahyate ||24||

kāmamohāndhānāṁ sthitimāha

sukhānāṁ kāmacārāṇāṁ mohasya khalu ceṣṭitam |

tadeva yadi devānāṁ khagaiḥ syuste samāḥ surāḥ ||25||

kalpānteṣvabhisantaptaḥ śasyate saritāṁ patiḥ |

na dṛṣṭistṛpyate rūpaiḥ kalpakoṭiśatairapi ||26||

syāt samudrasya caryāptiḥ salilairvaśagādibhiḥ |

na tu dṛṣṭiḥ samudrasya rūpārthaistṛptirasti hi ||27||

avitṛptasya kāmebhyaḥ kiṁ sukhaṁ parikalpyate |

tṛptiryāsti vitṛṣṇasya gataśokasya dehinaḥ ||28||

mādyante bahumohāndhā na ca buddhayanti bāliśāḥ |

mandena kṣaṇikā yadvat malayendhanapādapāḥ ||29||

kāmā asārāḥ vañcakāśca bhavanti

svapnapramoṣadharmāṇo gandharvanagaropamāḥ |

riktāstucchā asārāśca kāmāḥ paramavañcakāḥ ||30||

(kā) mā mohena ( ca) samāḥ kiṁ pākasadṛśopamāḥ |

kāmā lokahitakarā vahnivat parikīrtitāḥ ||31||

kāmasyādīnavaṁ jñātvā yena tatphalamohitāḥ |

tena taddarśakāḥ prītā gatakāṁkṣasya (dehinaḥ) ||32||

(a)nyathā cintyamānānāṁ yathā prāptā punastathā |

sarvataḥ pāpakartāraḥ kāmā loke viṣopamāḥ ||33||

kāmairatṛptamanasaste te devāścyutāḥ punaḥ |

patanti narake mūḍhāḥ kāmena parivañcitāḥ ||34||

nārīṁ nindayati

nadītaraṅgacapalā vidyullekhasamāśca te |

mīnāvartabalā nāryaḥ kāmalokaviṣāspadāḥ ||35||

vicintitā vivardhante varddhitā vahnisannibhāḥ |

ādau cānte tathā kāmāstasmāt kāmān vivarjayet ||36||

kāmasevanaphalam

yathā yathā hi sevyante vivardhante tathā tathā |

vahnijvālāsamāsṛṣṭāḥ kāmāḥ kaṭuvipākinaḥ ||37||

kāmavarjanaphalam āha

evaṁ doṣaṁ sadā jñātvā dhīraḥ kāmān vivarjayet |

parivartitakāmasya sukhaṁ bhavati naiṣṭhikam ||38||

kāmāgniḥ devānnapi pātayati

asaṅkhyāni sahasrāṇi devānāṁ niyutāni ca |

patanti kāmadahanaṁ narakaṁ vahnibhairavam ||39||

yathāgniviṣaśastrāṇi varjayanti sukhārthinaḥ |

tathā kāmāḥ sadā varjyā hetavo narakasya te ||40||

na dṛṣṭo na śrutaḥ kaścid yaḥ kāmavaśagaḥ pumān |

na kāmairvipralabdhaḥ syānna ca duḥkhena pīḍitaḥ ||41||

tasmādalamalaṁ kāmairmā caiteṣu manaḥ kṛthāḥ |

sarve sarvāsvavasthāsu kāmā vahniviṣopamāḥ ||42||

anādirmati saṁsāre śatravaścittasambhavāḥ |

ahantvāttu bhavet prītirna sā kāmaiḥ kathañcana ||43||

sakalmaṣā kaṭuphalā duḥkhāt kāmodbhavā ratiḥ |

yā tu kāmavinirmuktā sā ratiḥ pari(bhāṣitā) ||44||

yoginaḥ paramā gatiḥ

tāṁ samāśritya gacchanti yoginaḥ paramāṁ gatim |

na tu kāmakṛtā prītirnayate padamacyutam ||45||

kāmajaratiṁ nindati

āpātamadhurā ramyā vipāke jvalanopamā |

ratirbhavati kāmāgnijanyā narakagāminī ||46||

āpātaramyā madhurā madhye ramyā ca sarvadā |

śāntamante ca vimalaṁ nayate padamacyutam ||47||

ādyantamadhyakalyāṇī nityaṁ māteva śobhanā |

tāṁ vyudasya kathaṁ bālā rakṣante (kāmajāṁ ratim ) ||48||

kāmakṛtā ratiḥ nirataṁ tapati

madhyādinidhane duḥkhā nityaṁ doṣādibhirvṛtā |

kathaṁ sā sevyate bālairyā na dṛṣṭā sukhāvahā ||49||

viṣamañjarivad ramyā sparśe jvalanasambhavā |

tathā kāmakṛtā prītiḥ pariṇāme viṣopamā ||50||

hūyamāno yathā vahnirjvalanena praśāmyati |

dāhena ca prarohaḥ syāt tadvat kāmakṛtā ratiḥ ||51||

pataṅgaḥ paśyati hyagni dāhadoṣaṁ na paśyati |

tathā kāmakṛtāṁ prītiṁ paśyantyakṛtabuddhayaḥ ||52||

yastu rāgakṛto dāhaḥ pacyate kāmināṁ sadā |

pataṅgasadṛśaṁ dāhaṁ sarvathā nai(va) paśyati ||53||

kāmapramādāt patanaṁ dhruvameva

tasmāt kāma(viṣaṁ) tyaktvā nityaṁ jīvatha he surāḥ |

bhavantu mā vṛthā janmapramādena prapātanam ||54||

saṁkṣīṇaśubhakarmāṇo nityaṁ kāmairvimohitāḥ |

taṁ hitvā narakaṁ yānti kāmamohena vañcitāḥ ||55||

kāmamohitaḥ viṣavṛkṣamayaṁ puṣpaṁ pibati

viṣavṛkṣamayaṁ puṣpaṁ pīyate bhramarairyathā |

tathā viṣātmakamidaṁ sukhaṁ bhuṅkte hi mohitaḥ ||56||

jīveyuḥ pāmarāḥ kecit viṣaṁ pītvā'pi durbhagāḥ |

na kāmaviṣapītasya jīvitaṁ durlabhaṁ bhavet ||57||

yathā hi narake vahnirjvalayatya vicāriṇam |

tathā kāmamayo vahnirdahatīha divaukasaḥ ||58||

kāmāgniḥ hiṁsaka eva

śrutipāśamayo vahniḥ pretāneṣa dahatyati |

dahane hiṁsako vahnirnṛṇāṁ paryeṣaṇātmakaḥ ||59||

evamagnisamaṁ tāvat parihārya samantataḥ |

sarvalokamaśeṣeṇa dahyate kāmamohitaḥ ||60||

viṣayāsaktaṁ manaḥ vyasane pātayati

viṣayeṣu sadācittaṁ dhāvantaṁ cañcalaṁ mahat |

na tyājyaṁ vyasane mūḍha yad paśyasi bhaviṣyati ||61||

kāmeṣu rakṣa te cittaṁ vyasanenāvabudhyate |

vyasanaughe samutpanne tat paścāt paritapyate ||62||

kāmamohitāḥ mahadbhayamapi na paśyanti

vṛthā kāmamadairmattā devāḥ prakṛtidurbalāḥ |

bhramanti bhramitāḥ kāmairna paśyanti mahad bhayam ||63||

viśvasanti hi ye devāḥ kāmeṣvahitakāriṣu |

vyatirekeṣu te paścāt pratibudhyantyamedhasaḥ ||64||

kāmāḥ paramavañcakā bhavanti

na ca paśyanti (vi)budhāścittena parivañcitāḥ |

kṣaṇikā madhurā jātāḥ kāmāḥ paramavañcakāḥ ||65||

kāma prati na viśvaset

śataśaśca sahastraiśca koṭiśaḥ padmaśastathā |

labdhā naṣṭā punaḥ kāmā na teṣāṁ viścaset pumān ||66||

kāmairmohitaḥ pataṅgasamo narakāgninā dahyate

viṣayād bandhanaṁ tīvraṁ sarve narakahetavaḥ |

tasmādatyantatastyaktvā śreyase kriyatāṁ manaḥ ||67||

rāgeṇa rañjitāḥ pūrvaṁ dveṣeṇa ca tiraskṛtāḥ |

mohena mohitāścaiva te'śrutā'kṛtakāriṇaḥ ||68||

kāmārthaireṣyate bālaḥ punaḥ kāmairvimohitaḥ |

sa pataṅgasamo mūḍhaḥ dahyate narakāgninā ||69||

kāmavaśagāḥ suralokādapi patanti

avaśyambhāvi patanaṁ suralokāt samantataḥ |

na jñātvā kāmavaśago syādiha kathañcana ||70||

kāmena vañcitāḥ sattvāḥ kāmena ca vimohitāḥ |

kāmapāśāpakṛṣṭāste patanti narake sadā ||71||

kāmaṁ tyaktva svahite manaḥ karttavyam

tadetad vyasanaṁ sattvāḥ svahite kriyatāṁ manaḥ |

manasāpi svadāntena nānutapyanti dehinaḥ ||72||

manoviṣeṇa ye daṣṭāḥ kāmavegena sarvadā |

te mūḍhā mṛtyuvaśagāḥ kāmānalahatā narāḥ ||73||

na tṛptirasti kāmānāṁ tṛṣṇayā hitakāriṇām |

tṛṣṇāpi tṛptijanikā mano naiva hi tṛpyati ||74||

jñānadīpenaijendriyāṇāṁ viṣayebhyastṛptirjāyate

na jātu viṣayaistṛptirindriyāṇāṁ bhaviṣyati |

yadi na jñānadīpena kṣapayiṣyanti (te narāḥ) ||75||

nārīsevanena nāśaḥ suniścitaḥ

yoṣitaḥ sevyamānā hi vitarkaśatamālikāḥ |

pravardhati yathā vahnirvāyunā samudīritaḥ ||76||

kāmāgnidīptāḥ kadāpi śāntiṁ nāpnuvanti

taṁ matvā vegarabhasā nityaṁ kāmo'gnidīpitaḥ |

kāmān hāpayati jñānī buddhatattvavicintakaḥ ||77||

ye nityaṁ bhrāntamanaso nityaṁ viṣayatatparāḥ |

ramante vibudhāḥ sarve tat sarvaṁ mohaceṣṭitam ||78||

sevyamāno hi vibudhairviṣayāgnirvivardhate |

pāśenānena saṁyukto vahnirvāyusamīritaḥ ||79||

rāgavivaśā amarā api patanti

amarāḥ rāgavivaśā nityaṁ viṣayatatparāḥ |

devalokāt patantyete moharāgeṇa vañcitāḥ ||80||

ramante viṣayairete tatra tallīnamānasāḥ |

na ca vindanti yad duḥkhaṁ viprayogo bhaviṣyati ||81||

viyogajaṁ duḥkhaṁ kaṣṭapradameva

yadetat sukhamevādau divyaṁ pañcaguṇānvitam |

viyogajasya duḥkhasya kalāṁ nārhatiṣoḍaśīm ||82||

kāmānāṁ tadvighāto hi janenaivopayujyate |

satṛṣṇasya tathā tṛptiḥ kāmebhyo naiva jāyate ||83||

kāmānusevinaḥ duḥkhaṁ kadāpi śāntiṁ nādhigacchati

anapekṣitacittasya nityaṁ kāmānusevinaḥ |

dīrgharātrānuśayikaṁ duḥkhaṁ naiva praśāmyate ||84||

tvaritaṁ rakṣyate mūḍho vyasanenaiva budhyate |

paścāttu vyasane prāpte jānīte yasya tat phalam ||85||

āsvādabhadrakā hyete kāmāḥ paramadāruṇāḥ |

dūtakān narakasyaitān carantyahitakāriṇaḥ ||86||

viṣayāgnidagdhāḥ narakaṁ yānti

yasteṣāṁ viśvaset martyo jñānacakṣurvigarhitaḥ |

viṣayāgnirabhratulyaḥ sa yāti narakaṁ naraḥ ||87||

alpāsvādālpahṛdayā nityaṁ puruṣavañcakāḥ |

gandharvanagaraprakhyāḥ kāmā āsvādabhadrakāḥ ||88||

viṣayamohitāḥ devā api durgati yānti

(yathā) dīpaprabhā(bhasma) sañchanneva punaḥ punaḥ |

na ca bindatyamanaso devā viṣayamohitāḥ ||89||

viṣayeṇātirabhasā nityaṁ kāmavaśānugāḥ |

na vidanti mahad duḥkhaṁ yadavaśyaṁ bhaviṣyati ||90||

ramaṇīyāni kāmāni yasyaivaṁ jāyate matiḥ |

sa paścād vyasane prāpte mūḍho'sau vipralapyate ||91||

na kāmena madāndhasya viṣayairmohitasya ca |

naityikaṁ bhavati śarmma yatsukhānāmanuttamam ||92||

ādhyātmikasukhāpekṣayā kāmasukhaṁ hīnatamam

yacca kāmasukhaṁ loke yacca tṛṣṇodbhavaṁ sukham |

ekasyādhyātmikasyedaṁ kalāṁ nārhatiṣoḍaśīm ||93||

kāmī kadāpi sukhaṁ nāśnute

na sukhī vartate tāvadya yasya kāmo hṛdi sthitaḥ |

sa sarvaduḥkhabhāgārho narakānupadhāvati ||94||

na tṛptirvidyate kāmairapi (bhogaḥ) śataṁ nṛṇām |

yatra saukhyaṁ na tatrāsti tṛptirviṣayasevinām ||95||

sevyamānāḥ sadā kāmā vardhante ca muhurmuhuḥ |

te vardhitā viṣasamā bhavanti vinipātinaḥ ||96||

vipattikuśalā ghorā nityaṁ patanahetavaḥ |

na ca teṣāṁ parityāgaṁ kurvanti viṣayotsavāḥ ||97||

yasya dṛṣṭisamudrasya rūpaistṛptirna vidyate |

tathā śarmamanojñaiśca rasatṛptirna vidyate ||98||

gandhairapi sadā ghrāṇaṁ na tṛptimadhigacchati |

sparśāḥ sammukhasaṁsparśāḥ sevyante naiva tṛpyate ||99||

śabdaiḥ kāntaiḥ sumadhuraiḥ śrotrameti na tarpaṇam |

mano'pi tṛptiviśvastaṁ vardhamānaṁ na tṛpyati ||100||

indriyāṇi kāmabhūmiṣu pātayanti

ṣaḍendriyāṇi capalānyādhṛtāni ratau punaḥ |

bhramanti muṣitā nityaṁ kāmabhūmiṣvanekaśaḥ ||101||

na tṛptirasti devānāṁ gajānāṁ vai tṛṇairyathā |

analasya svabhāvo'yaṁ tasya tṛptirna vidyate ||102||

ṣaḍete vahnayastīvrā vitarkānilamūrchitāḥ |

bhramanti muṣitā nityaṁ kāmabhūmiṣvanekaśaḥ ||103||

indriyadagdhā narakaṁ yānti

tairayaṁ dahyate loko na ca vindatyabuddhimān |

āsvādabhadrakā hayete narakasya ca hetavaḥ ||104||

kāmamohitaḥ sukhavañcito bhavati

kāmā viṣayalobhāste lelihānā yathoragāḥ |

vilocanavaro hayeṣa na ca kāmairvimohitaḥ ||105||

kāmavaśīnaraḥ netrahīnā mūḍhataraḥ

sukhānusāriṇaḥ kāmo narakānupadhāvati |

na netrahīno narake pātyate satkriyānvitaḥ ||106||

tasmād varaṁ vicakṣuḥ syānna tu kāmavaśo naraḥ |

aśakyavañcitā mūḍhāḥ kāmairahitakāribhiḥ ||107||

kāmacāriṇāṁ jñānādikaṁ durlabham

anirvidyanti kāmebhyo mohitāḥ svena cetasā |

na jñānaṁ nāpi vijñānaṁ vidyate kāmacāriṇām ||108||

kāmaḥ mṛtyubhavanaṁ nayati

yad duḥkhakāmajaṁ hatvā punaḥ kāmavaśānugāḥ |

mitrarūpā ca ye kāmāḥ kimpākaphalasannibhāḥ |

nayanti mṛtyubhavanaṁ durgatīśca punaḥ punaḥ ||109||

anivarttya yathā toyamāpagānāmanekaśaḥ |

tathā saukhyagataṁ nṛṇāṁ sarvathā na vivartate ||110||

vanopavanabhogeṣu sukhaprāpteṣvanekaśaḥ |

yo na tṛpyati kāmeṣu sa naro'dhamagāmikaḥ ||111||

pramādo pahato jantuḥ kāmāsvādeṣu tatparaḥ |

rūpeṣu rakṣyate nityaṁ pariṇāme ca vidyate ||112||

ghanacchāyāsvarūpāṇi karmamiśrāṇi yāni vai |

tāni caiva kathaṁ devāḥ śakṣyante kāmagocare ||113||

kāmāḥ kadāpi na sevyāḥ

yadi nityā bhaveyurna kāmāste syurviṣopamāḥ ||114||

kāmatṛṣṇāduḥkhakarī

tathāpi kāmatṛṣṇā yā na sā jāti vilakṣaṇā |

prāgeva nityaṁ duḥkhāya śūnyamātmānameva ca ||115||

teṣu duḥkhavipākeṣu kathaṁ rakṣantyabuddhayaḥ |

kāmāsvādeṣu rakṣyante bāliśāḥ mandabuddhayaḥ |

ādīnavaṁ na buddhayante kimpākaphalasannibham ||116||

rūpaśabdādibaddho'yaṁ tṛṣṇāviprakṛto janaḥ |

dīpyate vivaśo nityaṁ, kukarmaphalamohitam ||117||

āsvādayitvā puruṣāḥ kāmān viṣaphalopamān |

tṛṣṇayā tṛptamanasaḥ patanti narake punaḥ ||118||

yathābhivarṣate toyaṁ vardhante sarito yathā |

tathā kāmābhivarṣeṇa devānāṁ vardhate'nalaḥ ||119||

kāmasukhasya nānto vidyate

jalasambhavamīno'pi dṛśyate tṛṣṇayā''turaḥ |

evaṁ sukhābhivṛddhā ca na vitṛpyati devatā ||120||

ākāśasya yathā nānto vidyate nāpi saṁśayaḥ |

evaṁ kāmeṣu nāstyantaḥ kāmināṁ nāsti saṁkṣayaḥ ||121||

salilādibhiratṛptasya sāgarasyormimālinaḥ |

na tu kāmairatṛptasya tṛptirasti kathañcana ||122||

aprāptairviṣayairdevā na vitṛpyanti bāliśāḥ |

viṣayairnaiva tṛpyanti sukhalālasatatparāḥ ||123||

kāmastāpāya, na tu śāntyai

saṁprāpte vyasane tīvre cyavamānepyanekaśaḥ |

tapyate viṣaye tasmāt paraṁ kāmo na śakyate ||124||

vilokya puruṣānete kāmaviśvāsaghātinaḥ |

tyajanti vyasane prāptā vipadyante hi te narāḥ ||125||

atṛptasya sukhaṁ nāsti viṣayaiścāpi tṛpyate |

ye vā tṛiptikarā dṛṣṭāstān buddhvā (tu) vivarjayet ||126||

viṣayānparityajya śāntiḥ sevyā

sukhamūlā sadā śāntirasukhā viṣayā matāḥ |

tasmācchāntisukhā devā varjayitvā viṣayoragān ||127||

badhabandhanarogādi viṣayebhyo mahadbhayam |

sambhrāntiriha saṁsāre viṣayaireva jāyate ||128||

saṁyogā viprayogāntāḥ śataśo'tha sahastraśaḥ |

jātau jātau sadā dṛṣṭāḥ saugataistattvadarśibhiḥ ||129||

aneka sukhasaṁsāraḥ viṣayātmaka eva

anekasukhasaṁsāro viṣayeṣu hi vidyate |

viṣayaiśca bhavet sarva jātau jātau prajāyate ||130||

kaṣṭairyairanakāmairna śakyate'mūḍhacetasā |

punastāneva mohāndhāḥ sevante'kṛtabuddhayaḥ ||131||

viṣayaśatrusevinaḥ bāliśāḥ bhavanti

varjate hi sadā śatruvañcanāśaṅkayā naraḥ |

viṣayāḥ śatrubhūtā hi na vaśyante kathañcana ||132||

kāmabaddhāḥ sadā mohabāliśā vā bhavanti te |

na tyajanti kathaṁ mūḍhā mohitāḥ svena karmaṇā ||133||

yathā bahnibhayāt kaścid vahnimevopasevate |

tathā viṣayasaṁmūḍho viṣayānupasevate ||134||

snāyusaṅgrathitaḥ pāśo dṛṣṭiramyo yathā bhavet |

tathā viṣayaramyo'yaṁ pāśaḥ paramadāruṇaḥ ||135||

kāmasukhaṁ nāśāya bhavati

kiṁpākasya yathā''svādo madhurāgro mahodayaḥ |

paścād bhavati nāśāya sukhaṁ tadvadidaṁ nṛṇām ||136||

pradīpasya śikhāṁ yāvat pataṅgo mohamūrchitaḥ |

patate dahyate caiva tathedaṁ sukhamiṣyate ||137||

ajñātvā hi tathā bālā ramyadehasukhecchayā |

spṛśanti jvalanaṁ tadvat sukhametad bhaviṣyati ||138||

tṛṣṇāvighāta eva sukhāya jāyate

yathā ramyo vanamṛgastṛṣṇārta upadhāvati |

na ca tṛṣṇāvighāto'sya tadidaṁ sukhamiṣyate ||139||

na tṛptā na ca tṛpyanti na ca tṛptirbhaviṣyati |

viṣayaiḥ sarvadevānāṁ tasmāt kāmo na śāntaye ||140||

viṣayaiḥ pramattāḥ duḥkhamanubhavanti

pratyutpannasukhāḥ kāmā nāntakalyāṇakārakāḥ |

rañjitā viṣayairdevā vikṣiptamanasaḥ sadā ||141||

nānāsaukhyapramattasya viṣayairvañcitasya ca |

samprāpte mṛtyukāle ca na śamāyāsya vidyate ||142||

anukrameṇa maraṇamabhyeti tacca vidyate |

viṣayāpahatairdevaiḥ kāmavyāsaktabuddhibhiḥ ||143||

kāmā ahitakāriṇo bhavanti

jānīyādadya me devā yad duḥkhaṁ viprayogajam |

muhūrtamapi kāmeṣu na kuryāt tatra saṁsthitim ||144||

rāgāgninā dagdho vimohito jāyate

anityātmabhayāḥ kāmā nityaṁ cāhitakāriṇaḥ |

tathā vimohitān kālaḥ punastānanusevate ||145||

rāgāgninā pradahayante nityaṁ devāḥ pramohitāḥ |

dahyamānāḥ punastattvaṁ praśaṁsanti punaḥ punaḥ ||146||

rathacakravatsadā bhrāntā viṣayavimohitāḥ bhavanti

viṣayeṣu na rakṣyante teṣāṁ duḥkhamiva sthitam |

traidhātukamidaṁ sarva bhrāmyate rathacakravat ||147||

gandharvanagarasadṛśāḥ kāmāḥ bhavanti

sattvā avidyayā mugdhā nityaṁ duḥkhasya bhoginaḥ |

vidyudālātacakreṇa samāḥ kāmāḥ prakīrtitāḥ |

svapne gandharvanagarasadṛśā vipralambhinaḥ ||148||

pañcaskandhamatirduḥkhitastiṣṭhati

anityaduḥkhaśūnyeṣu na kuryānmatimātmavān |

pañcaskandhāsuraiḥ proktaḥ śubhai riktaḥ svabhāvataḥ ||149||

anyathā viṣavad vijñaḥ kāmeṣu ca prasahyate |

sa budhaḥ pāragaḥ śāntaḥ sattvānāmanukampakaḥ ||150||

nirvāṇonmukha eva doṣācchāntimadhigacchati

hitvā kleśamayaṁ pāśaṁ nirvāṇasyāntike sthitaḥ ||151||

kāmavibhrāntasya śāntikathā vṛthā

prabhavenna ca doṣeṣu kāmacaryāratasya ca |

vibhrāntamanasastasya kutaḥ śāntirbhaviṣyati ? ||152||

vibhrāntaṁ paśyatu mano viṣayeṣu pradhāvati |

saddharmapathavibhrānto narakeṣūpapadyate ||153||

aśaktaprāptavibhraṣṭe kiṁ kāmairvidyutopamaiḥ |

kiṁpākaviṣaśastrāgnisannibhairduḥkhahetubhiḥ? ||154||

kāmāgniḥ viṣayasevanena vardhate

yathā yathā hi sevyante vardhante te tathā tathā |

avitṛptikarā hyete vahnidāhasya hetavaḥ ||155||

kāmān varjayitvaiva sukhamaśnuvate janāḥ

dāhadoṣeṇa sambhrāntāḥ ye surāḥ sukhakāṅkṣiṇaḥ |

varjayitvā'śivān kāmāstataḥ saukhyaṁ bhaviṣyati ||156||

kāmāḥ vidyud guṇopamāḥ cañcalāḥ

vañcayitvā janaṁ mūḍhaṁ śāṭī kṛtyeva bandhanam |

pratyayo netracapalaḥ kāmā vidyud guṇopamāḥ || 157||

uparyupari kāmā yaiḥ sevyante kāmatṛṣṇayā |

te rāgavahninā dagdhā dāhād dāhamavāpnuyāt ||158||

atimūḍhatamā hyete ye surāḥ kāmamohitāḥ |

athavā ye na gacchanti yatsukhāt sukhamuttamam ||159||

nirvāṇagāmino nāsti vinā muktyā kutaḥ sukham? |

tasmāt kāmānna seveta kaṣṭaḥ kāmasamāgamaḥ ||160||

indriyāṇi na tṛpyante viṣayai rāgasevinaḥ |

atṛptau ca kutaḥ śarma sarvathā sampraveśate ||161||

tasyāgramubhayād vetti saṁsārād duḥkhasāgarāt |

kāmān tṛṣṇāviṣayagān parityajati pāpakān ||162||

kāmodayavyayau samyagavadheyau

etāni girikūṭāni ramyāṇi vividhairdrumaiḥ |

dhyāyante tāni saṁśritya kāmānāmudayavyayau ||163||

śīlena śraddhayā ca iṣṭasādhanaṁ karttavyam

na kāmabandhanestṛptāḥ kāmajaṁ nidhanaṁ hi tat |

na śīlaśraddhe yeneṣṭe labhyate'śivakāraṇam |

kāmajaṁ nidhanaṁ hyetat saṁsārāṭavideśakam ||164||

pāpāni parityajya sukhāvahaḥ śāntimārgaḥ sevanīyaḥ

yatra kāmavisaṁyuktaṁ bandhanaṁ vanamucyate |

yatra bhāsayate pāpād yatra śāntiḥ sukhāvahā |

tat kevalaṁ mahājñānaṁ kathyate nidhanaṁ dhanam ||165||

kāmatṛṣṇābhyāṁ vimuktaḥ śivamāpnoti

ye prasaktā na kāmeṣu tṛṣṇayā na pralobhitāḥ |

te śivaṁ sthānamāpannā na kāmāgnipraveśakāḥ ||166||

avitṛptāḥ narāḥ naśyantyeva

tṛptirnāsti sadā kāmairna kāmāḥ śāntaye smṛtāḥ |

tṛṣṇāsahāyasaṁyuktā jvalanti jvalanopamāḥ ||167||

avitṛptā vinaśyanti narā devāstathoragāḥ |

te kevalaṁ praṇaṣṭā hi narakāgni pradarśakāḥ ||168||

tṛṣṇāmohitasya mṛtyuradhipatiḥ

vitarkāpahatasyāsya viṣayairvañcitasya ca |

tṛṣṇayā mohitasyaiṣa mṛtyū rājā bhaviṣyati ||169||

kāmāsaktāḥ pathyāpathyaṁ na vijānanti

saṁsaktakāmabhogeṣu pathyāpathyaṁ na vidyate |

janā vimohitāḥ sarvaiviṣayaiḥ kāmasaṁjñakaiḥ ||170||

kāmavaśānugāḥ viṣayaireva badhyante

viṣayaireva kṛṣyante ye surā mūḍhacetasaḥ |

ye (tu) buddhaguṇairyuktā na te kāmavaśānugāḥ ||171||

'dhīra' paribhāṣā

pratyutpanneṣu kāmeṣu sadoṣeṣu viśeṣataḥ |

yo na muhyati saukhyeṣu sa 'dhīra' iti kathyate ||172||

kāmapatitānāṁ surāṇāṁ sthitimāha

svapnakāyavicitreṣu jvālāmālopameṣu ca |

gandharvapuratulyeṣu kāmeṣu patitāḥ surāḥ ||173||

tṛṣṇājanakabhūteṣu vināśāntakareṣu ca |

kāntāreṣu viśāleṣu kāmeṣu patitāḥ surāḥ ||174||

ittvareṣu trichidreṣu nadīvegopameṣu ca |

cañcaleṣvatidurgeṣu (kāmeṣu) patitāḥ surāḥ ||175||

pavanoddhṛtavegormijalacandre caleṣu ca |

atātacakralokeṣu kāmeṣu patitāḥ surāḥ ||176||

samaṁ vidyullatā-cakra-mṛgatṛṣṇopameṣu ca |

phenavaccāpyasāreṣu kāmeṣu patitāḥ surāḥ ||177||

kadalīgarbhatulyeṣu gajakarṇopameṣu ca |

nadītaraṅgavegeṣu kāmeṣu patitāḥ surāḥ ||178||

kiṁpākaphalatulyeṣu vahnisannibhajātiṣu |

māyāraśminibheṣveṣu kāmeṣu patitāḥ surāḥ ||179||

jñānāṅkuśena kāmo varjanīyaḥ

jñānāṅkuśena vāryante viṣayāstattvadarśibhiḥ |

ye'muktāścapalāstīvrāḥ sarvānarthakarā matāḥ ||180||

viṣayā eva narakapātahetavaḥ

viṣayāśā ca mūḍhānāṁ saṅkalpahṛtacetasām |

mṛtyupāśo'yamabhyeti jīvitāśā(vi)bandhakaḥ ||181||

pacanti niraye kāmāḥ prāṇinaṁ laghucetasam |

na ca vindanti mūḍhā ye mohena parivañcitāḥ ||182||

viṣayāścapalāḥ sarve gandharvanagaropamāḥ |

duḥkhasaṁvartakā hyete narakāḥ pañcahetavaḥ ||183||

saṅkalpajo rāgaḥ narakaṁ pātayati

saṅkalpājjāyate rāgaḥ rāgāt krodhaḥ pravartate |

krodhābhibhūtaḥ puruṣo narakānupasevate ||184||

kāmaparityāgapūrvakaṁ nirvāṇaprāptaye yateta

tasmāt kāmaṁ parityajya krodhaṁ nirvāsya paṇḍitaḥ |

mohaṁ cāpi parityajya nirvāṇābhimukho bhavet ||185||

nirvāṇapathikānāṁ kṛte śatruvadeva kāmaḥ parivarjanīyaḥ

śatruvad viṣayā jñeyā nirvāṇaṁ caiva mitravat |

pumān viśrāntaviṣayo nirvāṇamadhigacchati ||186||

kāmamalairalipta eva vimalaprakāśamāpnoti

alolupaḥ kāmamalairaliptaḥ prahīṇadoṣo hatavāṇatṛṣṇaḥ |

saṁkṣīṇadoṣo vimalaprakāśaḥ prayāti śāntiṁ svaphalopabhogī ||187||

sukhārthī kāmaṁ parityajyaiva śāntimadhigacchati

yaḥ kāmapaṅkoddhṛtavānadoṣaḥ

sarveṣu sattveṣu sadā sukhārthī |

sa nirmalo'śāntamanovimuktaḥ

prāpnoti nirvāṇasukhaṁ prasahya ||188||

iti kāmajugupsāvargaḥ saptamaḥ |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5909

Links:
[1] http://dsbc.uwest.edu/node/5945