The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
12 prātihāryasūtram |
sa bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṁgho divyānāṁ mānuṣyāṇāṁ ca bhagavānanupalipto viharati padmapatramivāmbhasā |
tena khalu samayena rājagṛhe nagare ṣaṭ pūrṇādyāḥ śāstāro'sarvajñāḥ sarvajñamāninaḥ prativasanti sma | tadyathā-pūrṇaḥ kāśyapaḥ, maskarī gośālīputraḥ, saṁjayī vairaṭṭīputraḥ, ajitaḥ keśakambalaḥ, kakudaḥ kātyāyanaḥ, nirgrantho jñātiputraḥ | atha ṣaṇṇāṁ pūrṇādīnāṁ tīrthyānāṁ kutūhalaśālāyāṁ saṁniṣaṇṇānāṁ saṁnipatitānāmayamevaṁrūpo'bhūdantarākathāsamudāhāraḥ-yatkhalu bhavanto jānīran-yadā śramaṇo gautamo loke'nutpannaḥ, tadā vayaṁ satkṛtāścābhūvan gurukṛtāśca mānitāśca pūjitāśca rājñāṁ rājamātrāṇāṁ brāhmaṇānāṁ gṛhapatīnāṁ naigamānāṁ jānapadānāṁ śreṣṭhināṁ sārthavāhānām | lābhinaścābhūvaṁścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām | yadā tu śramaṇo gautamo loke utpannaḥ, tadā śramaṇo gautamaḥ satkṛto gurukṛto mānitaḥ pūjito rājñāṁ rājamātrāṇāṁ brāhmaṇānāṁ gṛhapatīnāṁ janapadānāṁ dhanināṁ śreṣṭhināṁ sārthavāhānām | lābhī ca śramaṇo gautamaḥ saśrāvakasaṁghaścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām | asmākaṁ ca lābhasatkāraḥ sarveṇa sarvaṁ samucchinnaḥ | vayaṁ sma ṛddhimanto jñānavādinaḥ | śramaṇo'pi gautamo riddhimān jñānavādītyātmānaṁ pratijānīte | arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharme riddhiprātihāryaṁ vidarśayitum | yadyekaṁ śramaṇo gautamo'nuttare manuṣyadharme riddhiprātihāryaṁ vidarśayiṣyati, vayaṁ dve | dve śramaṇo gautamaḥ, vayaṁ catvāri | catvāri śramaṇo gautamaḥ, vayamaṣṭau | aṣṭau śramaṇo gautamaḥ, vayaṁ ṣoḍaśa | ṣoḍaśa śramaṇo gautamaḥ, vayaṁ dvātriṁśaditi yāvacchramaṇo gautama uttare manuṣyadharme riddhiprātihāryaṁ vidarśayiṣyati, vayaṁ taddviguṇaṁ tatrtriguṇaṁ vidarśayiṣyāmaḥ | upārdhaṁ mārgaṁ śramaṇo gautama āgacchatu, vayamapyupārdhaṁ mārgaṁ gamiṣyāmaḥ | tatrāsmākaṁ bhavatu śramaṇena gautamena sārdhamuttare manuṣyadharme riddhiprātihāryam | atha mārasya pāpīyasa etadabhavat-asakṛdasakṛnmayā śramaṇasya gautamasya prākrāntam, na ca kadācidavatāro labdhaḥ | yannvahaṁ tīrthyānāṁ prahareyam | iti viditvā pūraṇavadātmānamabhinirmāya upari vihāyasamabhyudgamya jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kṛtvā maskariṇaṁ gośālīputramāmantrayate-yatkhalu maskarin jānīyāḥ-ahaṁ riddhimān jñānavādī, śramaṇo gautamo riddhimān jñānavādītyātmānaṁ parijānīte | arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharme riddhiprātihāryaṁ vidarśayitum | yadyekaṁ śramaṇo gautama uttare manuṣyadharme riddhiprātihāryaṁ vidarśayiṣyati, ahaṁ dve | dve śramaṇo gautamaḥ, ahaṁ catvāri| catvāri śramaṇo gautamaḥ, ahamaṣṭau | aṣṭau śramaṇo gautamaḥ, ahaṁ ṣoḍaśa | ṣoḍaśa śramaṇo gautamaḥ, ahaṁ dvātriṁśaditi yāvacchramaṇo gautama uttare manuṣyadharme riddhiprātihāryaṁ vidarśayiṣyati, vayaṁ taddviguṇamuttaraṁ manuṣyadharmaṁ riddhiprātihāryaṁ vidarśayiṣyāmaḥ | upārdhaṁ mārgaṁ śramaṇo gautama āgacchatu, ahamapyupārdhaṁ mārgaṁ gamiṣyāmi | tatrāsmākaṁ bhavatu śramaṇena gautamena sārdhamuttare manuṣyadharme riddhiprātihāryam | atha mārasya pāpīyasa etadabhavat-asakṛdasakṛnmayā śramaṇasya gautamasya parākrāntam, na ca kadācidavatāro labdhaḥ | yannvahaṁ tīrthyānāṁ prahareyam | iti viditvā maskarivadātmānamabhinirmāya upari vihāyasamabhyudgamya jvalanatapanavidyotanavarṣaṇaprātihāryāṇi kṛtvā saṁjayinaṁ vairaṭṭīputramāmantrayate-yatkhalu saṁjayin jānīyāḥ-ahaṁ riddhimān jñānavādī, śramaṇo gautamo riddhimān jñānavādītyātmānaṁ pratijānīte | arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharme riddhiprātihāryaṁ vidarśayitum | yadyekaṁ śramaṇo gautama uttare manuṣyadharme riddhiprātihāryaṁ vidarśayiṣyati, ahaṁ dve | dve śramaṇo gautamaḥ, ahaṁ catvāri | catvāri śramaṇo gautamaḥ, ahamaṣṭau | aṣṭau śramaṇo gautamaḥ, ahaṁ ṣoḍaśa | ṣoḍaśa śramaṇo gautamaḥ, ahaṁ dvātriṁśaditi yāvacchramaṇo gautama uttare manuṣyadharme riddhiprātihāryaṁ vidarśayiṣyati, ahaṁ taddviguṇamuttaraṁ manuṣyadharmaprātihāryaṁ vidarśayiṣyāmi | upārdhaṁ mārgaṁ śramaṇo gautama āgacchatu, ahamapyupārdhaṁ mārgaṁ gamiṣyāmi |tatra me bhavatu śramaṇena gautamena sārdhamuttare manuṣyadharme riddhiprātihāryam | evamanyonyaṁ sarve viheṭhitāḥ | ekaika evamāha- riddherlābhī nāhamiti ||
pūraṇādyāḥ ṣaṭ śāstāraḥ sarvajñajñānino yena rājā māgadhaḥ śreṇyo bimbisārastenopasaṁkrāman | upasaṁkramya rājānaṁ māgadhaṁ śreṇyaṁ bimbisāramidamavocan-yatkhalu deva jānīyāḥ-vayaṁ ṛddhimanto jñānavādinaḥ | śramaṇo'pi gautamo riddhimān jñānavādītyātmānaṁ pratijānīte | arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharme riddhiprātihāryaṁ vidarśayitum | yadyekaṁ śramaṇo gautama uttare manuṣyadharme riddhiprātihāryaṁ vidarśayiṣyati, vayaṁ dve | dve śramaṇo gautamaḥ, vayaṁ catvāri | catvāri śramaṇo gautamaḥ, vayamaṣṭau | aṣṭau śramaṇo gautamaḥ, vayaṁ ṣoḍaśa | ṣoḍaśa śramaṇo gautamaḥ, vayaṁ dvātriṁśaditi yāvacchramaṇo gautama uttare manuṣyadharme riddhiprātihāryaṁ vidarśayiṣyati, vayaṁ taddviguṇaṁ tatrtriguṇaṁ riddhiprātihāryaṁ vidarśayiṣyāmaḥ | upārdhaṁ mārgaṁ śramaṇo gautama āgacchatu, vayamapyupārdhaṁ mārgaṁ gamiṣyāmaḥ | tatrāsmākaṁ bhavatu śramaṇena gautamena sārdhamuttare manuṣyadharme riddhiprātihāryaṁ vidarśayitum | evamukte rājā māgadhaḥ śreṇyo bimbisārastīrthyānidamavocat-yūyamapi śavā bhūtvā bhagavatā sārdhaṁ riddhiṁ prārabhadhve ? atha pūraṇādyāḥ ṣaṭ śāstāro'sarvajñāḥ sarvajñānajñānino'rdhamārge rājānaṁ māgadhaṁ śreṇyaṁ bimbisāraṁ vijñāpayanti-vayaṁ smo deva riddhimanto jñānavādinaḥ |śramaṇo'pi gautamo riddhimān jñānavādītyātmānaṁ pratijānīte | arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharme riddhiprātihāryaṁ vidarśayitum | yāvat tatrāsmākaṁ bhavatu śramaṇena gautamena sārdhamuttare manuṣyadharme riddhiprātihāryaṁ vidarśayitum | evamukte rājā māgadhaḥ śreṇyo bimbisārastāṁstīrthikaparivrājakānidamavocat-yadyevaṁ trirapyetamarthaṁ vijñāpayiṣyatha, nirviṣayān vaḥ kariṣyāmi | atha tīrthyānāmetadabhavat-ayaṁ rājā māgadhaḥ śreṇyo bimbisāraḥ śramaṇasya gautamasya śrāvakaḥ | bimbisārastiṣṭhatu | rājā prasenajit kauśalo madhyasthaḥ | yadā śramaṇo gautamaḥ śrāvastīṁ gamiṣyati, tatra vayaṁ gatvā śramaṇaṁ gautamamuttare manuṣyadharme riddhiprātihārye āhvayiṣyāmaḥ | ityuktvā prakrāntāḥ ||
atha rājā māgadhaḥ śreṇyo bimbisāro'nyatamaṁ puruṣamāmantrayate - gaccha tvaṁ bhoḥ puruṣa kṣipram | bhadraṁ yānaṁ yojaya, yatrāhamadhiruhya bhagavantaṁ darśanāyopasaṁkramiṣyāmi paryupāsanāyai | evaṁ deveti sa puruṣo rājño māgadhasya śreṇyasya bimbisārasya pratiśrutya kṣipraṁ bhadraṁ yānaṁ yojayitvā yena rājā māgadhaḥ śreṇyo bimbisārastenopasaṁkrāntaḥ | upasaṁkramya rājānaṁ māgadhaṁ śreṇyaṁ bimbisāramidamavocat-yuktaṁ devasya bhadraṁ yānaṁ yasyedānīṁ devaḥ kālaṁ manyata iti | atha rājā māgadhaḥ śreṇyo bimbisāro bhadraṁ yānamabhiruhya rājagṛhānniryāti bhagavato'ntikaṁ bhagavantaṁ darśanāyopasaṁkramituṁ paryupāsanāya | tasya yāvatī yānasya bhūmistāvadyānena gatvā yānādavatīrya padbhyāmevārāmaṁ prāvikṣat | antarā rājā māgadhaḥ śreṇyo bimbisāro bhagavantamadrākṣīt | tadantarā pañca kakudānyapanīya tadyathā- uṣṇīṣaṁ chatraṁ khaṅgamaṇiṁ bālavyajanaṁ citre copānahau, sa pañca kakudānyapanīya yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ | ekāntaniṣaṇṇaṁ viditvā rājānaṁ māgadhaṁ śreṇyaṁ bimbisāraṁ bhagavān dharmyayā kathayā saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati | anekaparyāyeṇa dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya tūṣṇīm | atha rājā māgadhaḥ śreṇyo bimbisāro bhagavantamabhyānandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato'ntikāt prakrāntaḥ ||
atha bhagavata etadabhavat-kutra pūrvakaiḥ samyaksaṁbuddhairmahāprātihāryaṁ vidarśitaṁ hitāya prāṇinām? devatā bhagavata ārocayanti-śrutapūrvaṁ bhadanta pūrvakaiḥ samyaksaṁbuddhairmahāprātihāryaṁ vidarśitaṁ hitāya prāṇināmiti | bhagavato jñānadarśanaṁ pravartate- śrāvastyāṁ pūrvakaiḥ samyaksaṁbuddhairmahāprātihāryaṁ vidarśitaṁ hitāya prāṇināmiti | tatra bhagavānāyuṣmantamānandamāmantrayategaccha tvamānanda, bhikṣūṇāmārocaya | tathāgataḥ kośaleṣu janapadeṣu cārikāṁ cariṣyati | yo yuṣmākamutsahate tathāgatena sārdhaṁ kośaleṣu janapadeṣu cārikāṁ cartum, sa cīvarakāṇi dhāvatu sīvyatu rañjayatu| evaṁ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati-bhagavānāyuṣmantaḥ kośaleṣu janapadeṣu cārikāṁ cariṣyati | yo yuṣmākamutsahate tathāgatena sārdhaṁ kośaleṣu janapadeṣu cārikāṁ caritum, sa cīvarāṇi dhāvatu sīvyatu rañjayatu iti | te bhikṣava āyuṣmata ānandasya pratyaśrauṣuḥ | atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṁha iva daṁṣṭṛgaṇaparivṛto rājahaṁsa iva haṁsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimiva iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyairasaṁkṣobhiteryāpathapracāro'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṁghena ca puraskṛto yena śrāvastī tena cārikāṁ prakrāntaḥ | anekaiśca devatāśatasahasrairanugamyamāno'nupūrveṇa cārikāṁ caran śrāvastīmanuprāptaḥ śrāvastyāṁ viharati jetavane'nāthapiṇḍadasyārāme ||
aśrauṣustīrthyāḥ śramaṇo gautamaḥ śrāvastīṁ gata iti | śrutvā ca punaḥ śrāvastīṁ saṁprasthitāḥ | te śrāvastīṁ gatvā rājānaṁ prasenajitkauśalamidamavocan - yatkhalu deva jānīthāḥ-vayaṁ ṛddhimanto jñānavādinaḥ | śramaṇo gautamo ṛddhimān jñānavādītyātmānaṁ pratijānīte | arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharme ṛddhiprātihāryaṁ vidarśayitum | yadyekaṁ śramaṇo gautama uttare manuṣyadharme ṛddhiprātihāryaṁ vidarśayiṣyati, vayaṁ dve | dve śramaṇo gautamaḥ, vayaṁ catvāri | catvāri śramaṇo gautamaḥ, vayamaṣṭau | aṣṭau śramaṇo gautamaḥ, vayaṁ ṣoḍaśa | ṣoḍaśa śramaṇo gautamaḥ, vayaṁ dvātriṁśaditi yāvacchramaṇo gautama uttare manuṣyadharme riddhiprātihāryaṁ vidarśayiṣyati, vayaṁ taddviguṇaṁ tatrtriguṇamuttare manuṣyadharme riddhiprātihāryaṁ vidarśayiṣyāmaḥ | upārdhaṁ mārgaṁ śramaṇo gautama āgacchatu, vayamapyupārdhaṁ mārgaṁ gamiṣyāmaḥ | tatrāsmākaṁ bhavatu śramaṇena gautamena sārdhamuttare manuṣyadharme riddhiprātihāryam | evamukte rājā prasenajit kauśalastīrthyānidamavocat-āgamayantu tāvadbhavanto yāvadahaṁ bhagavantamavalokayāmi | atha rājā prasenajit kauśalo'nyatamaṁ puruṣamāmantrayate-gaccha tvaṁ bhoḥ puruṣa | kṣipraṁ bhadraṁ yānaṁ yojaya | ahamabhiruhya adyaiva bhagavantaṁ darśanāyopasaṁkramiṣyāmi paryupāsanāyai | evaṁ deveti sa puruṣo rājñaḥ prasenajitaḥ kauśalasya pratiśrutya kṣipraṁ bhadraṁ yānaṁ yojayitvā yena rājā prasenajit kauśalastenopasaṁkrāntaḥ | upasaṁkramya rājānaṁ prasenajitaṁ kauśalamidamavocat - yuktaṁ devasya bhadraṁ yānaṁ yasyedānīṁ devaḥ kālaṁ manyate | atha rājā prasenajit kauśalo bhadraṁ yāna-mabhiruhya śrāvastyā niryāti bhagavato'ntikaṁ bhagavantaṁ darśanāya upasaṁkramituṁ paryupāsanāya | tasya yāvatī yānasya bhūmistāvadyānena gatvā yānādavatārya pādābhyāmeva ārāmaṁ praviśya yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ | ekānte niṣaṇṇo rājā prasenajit kauśalo bhagavantamidamavocat-ime bhadanta tīrthyā bhagavantamuttare manuṣyadharme riddhiprātihāryeṇāhvayante | vidarśayatu bhagavānuttare manuṣyadharme riddhiprātihāryaṁ hitāya prāṇinām | nirbhartsayatu bhagavāṁstīrthyān | nandayatu devamanuṣyān | toṣayatu sajjanahṛdayamanāṁsi | evamukte bhagavān rājānaṁ prasenajitaṁ kauśalamidamavocat -nāhaṁ mahārāja evaṁ śrāvakāṇāṁ dharmaṁ deśayāmi evaṁ yūyaṁ bhikṣava āgatāgatānāṁ brāhmaṇagṛhapatīnāmuttare manuṣyadharme riddhiprātihāryaṁ vidarśayateti | api tu ahamevaṁ śrāvakāṇāṁ dharmaṁ deśayāmi-praticchanna-kalyāṇā bhikṣavo viharata vivṛtapāpā iti | dvirapi trirapi rājā prasenajit kauśalo bhagavantamidamavocat-vidarśayatu bhagavānuttare manuṣyadharme riddhiprātihāryaṁ hitāya prāṇinām | nirbhartsayatu tīrthyān | nandayatu bhagavān devamanuṣyān | toṣayatu sajjanahṛdayamanāṁsi | dharmatā khalu buddhānāṁ bhagavatāṁ jīvatāṁ tiṣṭhatāṁ dhriyamāṇānāṁ yāpayatāṁ yaduta daśāvaśyakaraṇīyāni bhavanti | na tāvadbuddhā bhagavantaḥ parinirvānti yāvanna buddho buddhaṁ vyākaroti, yāvanna dvitīyena sattvenāparivartyamanuttarāyāṁ samyaksaṁbodhau cittamutpāditaṁ bhavati, sarvabuddhavaineyā vinītā bhavanti, tribhāga āyuṣa utsṛṣṭo bhavati, sīmābandhaḥ kṛto bhavati, śrāvakayugamagratāyāṁ nirdiṣṭaṁ bhavati, sāṁkāśye nagare devatāvataraṇaṁ vidarśitaṁ bhavati, anavatapte mahāsarasi śrāvakaiḥ sārdhaṁ pūrvikā karmaplotirvyākṛtā bhavati, mātāpitarau satyeṣu pratiṣṭhāpitau bhavataḥ, śrāvastyāṁ mahāprātihāryaṁ vidarśitaṁ bhavati | atha bhagavata etadabhavat-avaśyakaraṇīyametattathāgateneti viditvā rājānaṁ prasenajitaṁ kauśalamāmantrayate-gaccha tvaṁ mahārāja | itaḥ saptame divase tathāgato mahājanapratyakṣamuttare manuṣyadharme riddhiprātihāryaṁ vidarśayiṣyati hitāya prāṇinām | atha rājā prasenajit kauśalo bhagavantamidamavocat-yadi bhagavānanujānīyāt, ahaṁ bhagavataḥ prātihāryamaṇḍapaṁ kārayeyam | atha bhagavata etadabhavat-katarasmin pradeśe pūrvakaiḥ samyaksaṁbuddhairmahāprātihāryaṁ vidarśitaṁ hitāya prāṇināmiti? devatā bhagavata ārocayanti-antarā bhadanta śrāvastīmantarā ca jetavanamatrāntarāt pūrvakaiḥ samyaksaṁbuddhermahāprātihāryaṁ vidarśitaṁ hitāya prāṇinām | bhagavato'pi jñānadarśanaṁ pravartate-antarā ca śrāvastīmantarā ca jetavanamatrāntarāt pūrvakaiḥ samyaksaṁbuddhairmahāprātihāryaṁ vidarśitaṁ hitāya prāṇinām | adhivāsayati bhagavān rājñaḥ prasenajitaḥ kauśalasya tūṣṇībhāvena | atha rājā prasenajit kauśalo bhagavatastūṣṇībhāvenādhivāsanāṁ viditvā bhagavantamidamavocat-katamasmin bhadanta pradeśe prātihāryamaṇḍapaṁ kārayāmi ? antarā ca mahārāja śrāvastīmantarā ca jetavanam | atha rājā prasenajit kauśalo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato'ntikāt prakrāntaḥ ||
atha rājā prasenajit kauśalastīrthyānidamavocat-yatkhalu bhavanto jānīran -itaḥ saptame divase bhagavānuttare manuṣyadharme riddhiprātihāryaṁ vidarśayiṣyati | atha tīrthyānāmetadabhavat-kiṁ punaḥ śramaṇo gautamaḥ saptabhirdivasairanadhigatamadhigamiṣyati, atha vā niṣpalāyiṣyati, atha vā pakṣaparyeṣaṇaṁ kartukāmaḥ ? teṣāmetadabhavat- na hyeva śramaṇo gautamo niṣpalāyiṣyati, nāpyanadhigatamadhigamiṣyati | nūnaṁ śramaṇo gautamaḥ pakṣaparyeṣaṇaṁ kartukāmaḥ | vayamapi tāvat pakṣaparyeṣaṇaṁ kariṣyāmaḥ | iti viditvā raktākṣo nāma parivrājaka indrajālābhijñaḥ sa āhūtaḥ | raktākṣasya parivrājakasyaitat prakaraṇaṁ vistareṇārocayanti, evaṁ cāhuḥ-yatkhalu raktākṣa jānīyāḥ-śramaṇo gautamo'smābhiriddhyā āhūtaḥ | sa kathayati- itaḥ saptame divasa uttare manuṣyadharme riddhiprātihāryaṁ vidarśayiṣyāmīti | nūnaṁ śramaṇo gautamaḥ pakṣaparyeṣaṇaṁ kartukāmaḥ | tvamapi tāvat sabrahmacāriṇāṁ pakṣaparyeṣaṇaṁ kuruṣva | tena tatheti pratijñātam | atha raktākṣaḥ parivrājako yena nānātīrthikaśramaṇabrāhmaṇacarakaparivrājakāstenopasaṁkrāntaḥ | upasaṁkramya nānātīrthikaśramaṇabrāhmaṇacarakaparivrājakānāmetatprakaraṇaṁ vistareṇārocayati, evaṁ cāha-yatkhalu bhavanto jānīran - śramaṇo gautamo'smābhiriddhyā āhūtaḥ | sa kathayati-itaḥ saptame divasa uttare manuṣyadharme riddhiprātihāryaṁ vidarśayiṣyāmīti | nūnaṁ śramaṇo gautamaḥ pakṣaparyeṣaṇaṁ kartukāmaḥ | bhavadbhirapi brahmacāriṇāṁ sāhāyyaṁ karaṇīyam | saptame divase yuṣmābhirbahiḥ śrāvastyā nirgantavyam | taistatheti pratijñātam | athānyatamasmin parvate pañcamātrāṇi ṛṣiśatāni prativasanti | atha raktākṣaḥ parivrājako yena te ṛṣayastenopasaṁkrāntaḥ | upasaṁkramya teṣāmetatprakaraṇaṁ vistareṇārocayati, evaṁ cāha-yatkhalu bhavanto jānīran -śramaṇo gautama ṛddhyā āhūtaḥ | sa kathayati-itaḥ saptame divase uttare manuṣyadharme riddhiprātihāryaṁ vidarśayiṣyāmīti | nūnaṁ śramaṇo gautamaḥ pakṣaparyeṣaṇaṁ kartukāmaḥ | bhavadbhirapi sabrahmacāriṇāṁ sāhāyyaṁ karaṇīyam | saptame divase yuṣmābhiḥ śrāvastīmāgantavyam | taistatheti pratijñātam | tena khalu samayena subhadro nāma parivrājakaḥ pañcābhijñaḥ | tasya kuśinagaryāmāvasatho'nvatapte mahāsarasi divā vihāraḥ | atha raktākṣaḥ parivrājako yena subhadraḥ parivrājakastenopasaṁkrāntaḥ | upasaṁkramya etatprakaraṇaṁ vistareṇārocayati, evaṁ cāha-yatkhalu subhadra jānīyāḥ-śramaṇo gautamo'smābhiḥ ṛddhyā āhūtaḥ | sa kathayati-itaḥ saptame divase uttare manuṣyadharme riddhiprātihāryaṁ vidarśayiṣyāmīti | nūnaṁ śramaṇo gautamaḥ pakṣaparyeṣaṇaṁ kartukāmaḥ | tvayā sabrahmacāriṇāṁ sāhāyyaṁ karaṇīyam | saptame divase tvayā śrāvastīmāgantavyam | subhadreṇābhihitam- na śobhanaṁ bhavadbhiḥ kṛtaṁ yadyuṣmābhiḥ śramaṇo gautamo riddhyā āhūtaḥ | tatkasya hetoḥ ? mama tāvat kuśinagaryāmāvāso'navatapte mahāsarasi divā vihāraḥ | śramaṇasya gautamasya śāriputro nāma śiṣyastasya cundo nāma śrāmaṇerakastasyāpi tatraivānavatapte mahāsarasi divā vihāraḥ | na tathānavataptakāyikā devatā api kārān kartavyān manyante yathā tasya | eko'yaṁ samayaḥ | ihāhaṁ kuśinagarīṁ piṇḍāya caritvā piṇḍapātamādāya anavataptaṁ mahāsarasaṁ gacchāmi| tasya mamānavataptakāyikā devatā anavataptānmahāsarasaḥ pānīyamuddhṛtya ekānte na prayacchati | cundaḥ śramaṇoddeśaḥ pāṁśukūlānyādāyānavataptaṁ mahāsaro gacchati | tasyānavataptakāyikā devatā pāṁśukūlāni dhāvayitvā tena pānīyenātmānaṁ siñcati | yasya tāvadvayaṁ śiṣyapratiśiṣyakayāpi na tulyāḥ, sa yuṣmābhiruttare manuṣyadharme riddhiprātihāryeṇāhūtaḥ | na śobhanaṁ bhavadbhiḥ kṛtaṁ yacchramaṇo gautamo riddhiprātihāryeṇāhūtaḥ | evamahaṁ jāne yathā maharddhikaḥ śramaṇo gautamo mahānubhāva iti | raktākṣeṇābhihitam-tvaṁ tāvacchramaṇasya gautamasya pakṣaṁ vadasi | tvayā tāvanna gantavyam | subhadreṇābhihitam-naiva gamiṣyāmīti ||
atha rājñaḥ prasenajitaḥ kauśalasya kālo nāmnā bhrātā abhirūpo darśanīyaḥ prāsādikaḥ śrāddho bhadraḥ kalyāṇāśayaḥ | sa rājñaḥ prasenajitaḥ kauśalasya niveśanadvāreṇābhiniṣkrāmati | anyatamayā cāvaruddhikayā prāsādatalagatayā rājakumāraṁ dṛṣṭvā sragdāmaṁ kṣiptam | tat tasyopari nipatitam | mitrārimadhyamo lokaḥ | tai rājñe niveditam -yatkhalu deva jānīthāḥ-kālena devasyāntaḥpuraṁ prārthitam | rājā prasenajit kauśalaścaṇḍo rabhasaḥ karkaśaḥ | tenāparīkṣya pauruṣeyāṇāmājñā dattā-gacchantu bhavantaḥ | śīghraṁ kālasya hastapādān chindantu | evaṁ deveti pauruṣeyai rājñaḥ prasenajitaḥ kauśalasya pratiśrutya kālasya vīthīmadhye hastapādāśchinnāḥ | sa ārtasvaraṁ krandate, duḥkhāṁ tīvrāṁ kharāṁ kaṭukāmamanāpāṁ vedanāṁ vedayate | kālaṁ rājakumāraṁ dṛṣṭvā mahājanakāyo vikroṣṭumārabdhaḥ | pūraṇādayaśca nirgranthāstaṁ pradeśamanuprāptāḥ | kālasya jñātibhirabhihitam-etamāryāḥ kālaṁ rājakumāraṁ satyābhiyācanayā yathāpaurāṇaṁ kurudhvamiti | pūraṇenābhihitam-eṣa śramaṇasya gautamasya śrāvakaḥ | śramaṇadharmeṇa gautamo yathāpaurāṇaṁ kariṣyati| atha kālasya rājakumārasyaitadabhavat-kṛcchrasaṁkaṭasaṁbādhaprāptaṁ māṁ bhagavān na samanvāharatīti viditvā gāthāṁ bhāṣate-
imāmavasthāṁ mama lokanātho
na vetti saṁbādhagatasya kasmāt |
namo'stu tasmai vigatajvarāya
sarveṣu bhūteṣvanukampakāya ||1||
asaṁmoṣadharmāṇo buddhā bhagavantaḥ | tatra bhagavānāyuṣmantamānandamāmantrayate sma - gaccha tvamānanda saṁghāṭimādāya anyatamena bhikṣuṇā paścācchramaṇena yena kālo rājabhrātā tenopasaṁkrāma | upasaṁkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evaṁ vada-ye kecit sattvā apadā vā dvipadā vā bahupadā vā arūpiṇo vā rūpiṇo vā saṁjñino vā asaṁjñino vā naivasaṁjñino vā nāsaṁjñinaḥ, tathāgato'rhan samyaksaṁbuddhasteṣāṁ sattvānāmagra ākhyāyate | ye kecid dharmā asaṁskṛtā vā saṁskṛtā vā, virāgo dharmasteṣāmagra ākhyātaḥ | ye kecit saṁghā vā gaṇā vā pūgā vā parṣado va, tathāgataśrāvakasaṁghasteṣāmagra ākhyātaḥ | ye kecit saṁghā vā gaṇā vā pūgā vā parṣado vā , tathāgataśrāvakasaṁghasteṣāmagra ākhyātaḥ | anena satyena satyavākyena tava śarīraṁ yathāpaurāṇaṁ syāt | evaṁ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya saṁghāṭīmādāyānyatamena bhikṣuṇā paścācchramaṇena yena rājabhrātā kālastenopasaṁkrāntaḥ | upasaṁkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evamāha-ye kecit sattvā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvannaivasaṁjñino nāsaṁjñinaḥ, tathāgato'rhan samyaksaṁbuddhasteṣāṁ sattvānāmagra ākhyātaḥ | ye keciddharmāḥ saṁskṛtā vā asaṁskṛtā vā, virāgo dharmasteṣāmagra ākhyātaḥ | ye kecit saṁghā vā gaṇā vā pūgā vā parṣado vā, tathāgataśrāvakasaṁghasteṣāmagra ākhyātaḥ | anena satyena satyavākyena tava śarīraṁ yathāpaurāṇaṁ bhavatu | sahābhidhānāt kālasya rājakumārasya śarīraṁ yathāpaurāṇaṁ saṁvṛttam, yathāpi tatra buddhasya buddhānubhāvena devatānāṁ ca devatānubhāvena | kālena kumāreṇa tenaiva saṁvegena anāgāmiphalaṁ sākṣātkṛtaṁ ṛddhiścāpi nirhṛtā | tena bhagavata ārāmo niryātitaḥ | sa bhagavata upasthānaṁ kartumārabdhaḥ | yatrāsya śarīraṁ gaṇḍagaṇḍaṁ kṛtaṁ tasya gaṇḍaka ārāmika iti saṁjñā saṁvṛttā | atha rājñā prasenajitā kauśalena sarvopakaraṇaiḥ sa pravāritaḥ | kālenābhihitam-na mama tvayā prayojanam | bhagavata evopasthānaṁ kariṣyāmīti ||
rājñā prasenajitā kauśalena antarā ca śrāvastīmantarā ca jetavanamatrāntarādbhagavataḥ prātihāryamaṇḍapaḥ kāritaḥ śatasahasrahastaḥ..... caturṇāṁ maṇḍapo vitataḥ | bhagavataḥ siṁhāsanaṁ prajñaptam | anyatīrthikaśrāvakairapi pūrṇādīnāṁ nirgranthānāṁ pratyekapratyekamaṇḍapaḥ kāritaḥ | rājñā prasenajitā kauśalena saptame divase yāvajjetavanaṁ yāvacca bhagavataḥ prātihāryamaṇḍapo'ntarāt sarvo'sau pradeśo'pagatapāṣāṇaśarkarakaṭhalyo vyavasthitaḥ | dhūpacūrṇāndhakāraḥ kṛtaḥ | chatradhvajapatākāgandhodakapariṣikto nānāpuṣpābhikīrṇo ramaṇīyaḥ | antarāntarā ca puṣpamaṇḍapāḥ sajjīkṛtāḥ ||
atha bhagavān saptame divase pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṁ piṇḍāya prāvikṣat | śrāvastīṁ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrāntaḥ pātracīvaraṁ pratiśrāmya bahirvihārasya pādau prakṣālya vihāraṁ praviṣṭaḥ pratisaṁlayanāya | atha rājā prasenajit kauśalo'nekaśataparivāro'nekasahasraparivāro'nekaśatasahasraparivāro yena bhagavataḥ prātihāryamaṇḍapastenopasaṁkrāntaḥ | upasaṁkramya prajñapta evāsane niṣaṇṇaḥ | tīrthyā api mahājanakāyaparivṛtā yena maṇḍapastenopasaṁkrāntāḥ | upasaṁkramya pratyekapratyekasminnāsane niṣaṇṇāḥ | niṣadya rājānaṁ prasanejitaṁ kauśalamidamavocan-yatkhalu deva jānīyāḥ-ete vayamāgatāḥ | kutra etarhi śramaṇo gautamaḥ ? tena bhavanto muhūrtamāgamayata | eṣa idānīṁ bhagavānadhigamiṣyati| atha rājā prasenajit kauśala uttaraṁ māṇavamāmantrayate-ehi tvamuttara, yena bhagavāṁstenopasaṁkrāma | upasaṁkramyāsmākaṁ vacanena bhagavataḥ pādau śirasā vanditvā alpābādhatāṁ ca pṛccha, alpātaṅkatāṁ ca laghūtthānatāṁ ca yātrāṁ ca balaṁ ca sukhaṁ ca anavadyatāṁ ca sparśavihāratāṁ ca | evaṁ ca vada-rājā bhadanta prasenajit kauśala evamāha-ime bhadanta tīrthyā āgatā yasyedānīṁ kālaṁ manyate | evaṁ devetyuttaro māṇavo rājñaḥ prasenajitaḥ kauśalasya pratiśrutya yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavatā sārdhaṁ saṁmukhaṁ saṁmodanīṁ saṁrañjanīṁ vividhāṁ kathāṁ vyatisārya ekānte niṣaṇṇaḥ | ekāntaniṣaṇṇa uttaro māṇavo bhagavantamidamavocat-rājā bhadanta prasenajit kauśalo bhagavataḥ pādau śirasā vandate, alpābādhatāṁ ca pṛcchati alpātaṅkatāṁ ca laghūtthānatāṁ ca yātrāṁ ca balaṁ ca sukhaṁ ca anavadyatāṁ ca sparśavihāratāṁ ca | sukhī bhavatu māṇava rājā prasenajit kauśalastvaṁ ca | rājā bhadanta prasenajit kauśala evamāha-ime bhadanta tīrthyā āgatā yasyedānīṁ bhagavān kālaṁ manyate | evamukte bhagavānuttaraṁ māṇavamidamavocat-māṇava eṣo'hamadyāgacchāmi | bhagavatā tathādhiṣṭhito yathottaro māṇavastata evoparivihāyasā prakrāntaḥ, yena rājā prasenajit kauśalastenopasaṁkrāntaḥ | adrākṣīdrājā prasenajit kauśala uttaraṁ māṇavakamupari vihāyasā āgacchantam | dṛṣṭvā ca punastīrthyānidamavocat-vidarśitaṁ bhagavatottare manuṣyadharme riddhiprātihāryam | yūyamapi vidarśayata | tīrthyāḥ kathayanti- mahājanakāyo'tra mahārāja saṁnipatitaḥ | kiṁ tvaṁ jñāsyasi kenaitad vidarśitamasmābhirvā śramaṇena gautamena ? atha bhagavāṁstadrūpaṁ samādhiṁ samāpanno yathā samāhite citte'rgaḍacchidreṇārciṣo nirgatya bhagavataḥ prātihāryamaṇḍape nipatitāḥ, sarvaśca prātihāryamaṇḍapaḥ prajvalitaḥ| adrākṣustīrthyā bhagavataḥ prātihāryamaṇḍapaṁ prajvalitam, dṛṣṭvā ca punaḥ prasenajitaṁ kauśalamidamavocan - eṣa idānīṁ mahārāja śramaṇasya gautamasya prātihāryamaṇḍapaḥ prajvalitaḥ | gaccha idānīṁ nirvāpaya | atha so'gniraspṛṣṭa eva vāriṇā sarvaprātihāryamaṇḍapamadagdhvā svayameva nirvṛto yathāpi tadbuddhasya buddhānubhāvena devatānāṁ ca devatānubhāvena | atha rājā prasenajit kauśalastīrthyānidamavocat-vidarśitaṁ bhagavatottare manuṣyadharme riddhiprātihāryam | yūyamapi vidarśayata | tīrthyāḥ kathayanti-mahājanakāyo'tra mahārāja saṁnipatitaḥ | kiṁ tvaṁ jñāsyasi kena etadvidarśitamasmābhirvā śramaṇena gautamena ? bhagavatā kanakamarīcikāvabhāsā utsṛṣṭāḥ, yena sarvaloka udāreṇāvabhāsena sphuṭo'bhūt | adrākṣīdrājā prasenajit kauśalaḥ sarvalokamudāreṇāvabhāsena sphuṭam | dṛṣṭvā ca punastīrthyānāmantrayate-vidarśitaṁ bhagavatottare manuṣyadharme riddhiprātihāryam | yūyamapi vidarśayata | tīrthyāḥ kathayanti - mahājanakāyo'tra mahārāja saṁnipatitaḥ | kiṁ tvaṁ jñāsyasi kena etadvidarśitamasmābhirvā śramaṇena gautamena ? bhagavatā kanakamarīcikāvabhāsā utsṛṣṭā yena sarvaloka udāreṇāvabhāsena sphuṭo'bhūt | adrākṣīdrājā prasenajit kauśalaḥ sarvalokamudāreṇāvabhāsena sphuṭam | dṛṣṭvā ca punastīrthyānāmantrayate-vidarśitaṁ bhagavatottare manuṣyadharme riddhiprātihāryam | yūyamapi vidarśayata | tīrthyāḥ kathayanti-mahājanakāyo'tra mahārāja saṁnipatitaḥ | kiṁ tvaṁ jñāsyasi kena etadvidarśitamasmābhirvā śramaṇena vā gautamena ? gaṇḍakenārāmikeṇottarakauravād dvīpāt karṇikāravṛkṣamādāya bhagavataḥ prātihāryamaṇḍapasyāgrataḥ sthāpitaḥ | ratnakenāpyārāmikena gandhamādanādaśokavṛkṣamānīya bhagavataḥ prātihāryamaṇḍapasya pṛṣṭhataḥ sthāpitaḥ | atha rājā prasenajit kauśalastīrthyānidamavocat-vidarśitaṁ bhagavatottare manuṣyadharme riddhiprātihāryam | yūyamapi vidarśayata | tīrthyāḥ kathayanti-mahājanakāyo'tra saṁnipatitaḥ | kiṁ tvaṁ jñāsyasi kena etadvidarśitamasmābhirvā śramaṇena vā gautamena ? bhagavatā sābhisaṁskāreṇa pṛthivyāṁ pādau nyastau | mahāpṛthivīcālaḥ saṁvṛttaḥ | ayaṁ trisāhasramahāsāhasro lokadhāturiyaṁ mahāpṛthivī ṣaḍvikāraṁ kampati prakampati saṁprakampati | calati saṁcalati saṁpracalati | vyathati saṁvyathati saṁpravyathati | pūrvāvanamati paścimonnamati | (pūrvonnamati paścimāvanamati |) dakṣiṇonnamati uttarāvanamati | uttaronnamati dakṣiṇāvanamati | madhye unnamati ante'vanamati | madhye'vanamati ante unnamati | imau sūryacandramasau bhāsatastapato virocataḥ | vicitrāṇi ca āścaryādbhutāni prādurbhūtāni | gaganatalasthā devatā bhagavata upariṣṭāddivyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagarucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi, divyāni māndārakāṇi puṣpāṇi kṣipanti, divyāni ca vāditrāṇi saṁpravādayanti, cailavikṣepaṁ cākārṣuḥ ||
atha teṣāṁ ṛṣīṇāmetadabhavat-kimarthaṁ mahāpṛthivīcālaḥ saṁvṛtta iti | teṣāmetadabhavat-nūnamasmākaṁ sabrahmacāribhiḥ śramaṇo gautamo riddhyā āhūto bhaviṣyatīti viditvā pañca ṛṣiśatāni śrāvastīṁ saṁprasthitāni | teṣāmāgacchatāṁ bhagavatā ekāyano mārgo'dhiṣṭhitaḥ | adrākṣuste ṛṣayo bhagavantaṁ dūrādeva dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṁkṛtaṁ mūrtimantamiva dharmaṁ havyāvasiktamiva hutavahaṁ kāñcanabhājanasthamiva pradīpaṁ jaṅgamamiva suvarṇaparvataṁ nānāratnavicitramiva suvarṇarūpaṁ sphuṭapaṭumahāvimalaviśuddhabuddhiṁ buddhaṁ bhagavantam | dṛṣṭvā ca punarna tathā dvādaśavarṣe'bhyastaśamatho yogācārasya cittasya kalyatāṁ janayati, aputrasya vā putraḥ pratilambho daridrasya vā nidhidarśanaṁ rājyābhinandino vā rājyābhiṣeko yathā tatprathamatapūrvabuddhāropitakuśalamūlānāṁ tatprathamato buddhadarśanam | atha te ṛṣayo yena bhagavāṁstenopasaṁkrāntāḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte sthitāḥ | ekāntasthitāste ṛṣayo bhagavantamidamavocan-labhemahi vayaṁ bhadanta svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvam | carema vayaṁ bhagavato'ntike pravrajya brahmacaryam | te bhagavatā brāhmeṇa svareṇāhūtāḥ-eta bhikṣavaścarata brahmacaryam | sahābhidhānānmuṇḍāḥ saṁvṛttāḥ saṁghāṭīprāvṛtāḥ pātrakaravyagrahastāḥ saptāhāvaropitakeśaśmaśravo varṣaśatopasaṁpannasya bhikṣorīryāpathenāvasthitāḥ |
ehīti coktāśca tathāgatena
muṇḍāśca saṁghāṭiparītadehāḥ |
satya (dyaḥ) praśāntendriyā eva tasthu-
revaṁ sthitā buddhamanorathena ||2||
atha bhagavān divyamānuṣyeṇa pūjāsatkāreṇa satkṛto gurukṛto mānitaḥ pūjito'rhannarhatparivāro saptabhiśca nikāyaiḥ saṁpuraskṛto mahatā ca janaughena yena prātihāryamaṇḍapastenopasaṁkrāntaḥ | upasaṁkramya purastādbhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ | bhagavataḥ kāyādraśmayo nirgatya sarvaṁ prātihāryamaṇḍapaṁ suvarṇavarṇāvabhāsaṁ kṛtavatyaḥ | atha lūhasudatto gṛhapatirutthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantamidamavocat-alpotsuko bhagavān bhavatu | ahaṁ tīrthyaiḥ sārdhamuttare manuṣyadharme riddhiprātihāryaṁ vidarśayiṣyāmi | nirbhartsayiṣyāmi tīrthyān | saha dharmeṇa nandayiṣyāmi devamanuṣyān | toṣayiṣyāmi sajjanahṛdayamanāṁsi | na tvaṁ gṛhapate ebhiḥ ṛddhyā āhūtaḥ, api tvahaṁ tīrthyaiḥ riddhyā āhūtaḥ | ahamuttare manuṣyadharme riddhiprātihāryaṁ vidarśayiṣyāmi | sthānametadvidyate yattīrthyā evaṁ vadeyuḥ- nāsti śramaṇasya gautamasyottare manuṣyadharme riddhiprātihāryam | śrāvakasyaiṣā gṛhiṇo'vadātavasanasya ṛddhiriti | niṣīda tvaṁ gṛhapate yathāsvake āsane | niṣaṇṇo lūhasudatto gṛhapatiryathāsvake āsane | yathā lūhasudatto gṛhapatirevaṁ kālo rājabhrātā, rambhaka ārāmikaḥ, ṛddhilamātā upāsikā śramaṇoddeśikā, cundaḥ śramaṇoddaśaḥ, utpalavarṇā bhikṣuṇī | athāyuṣmān mahāmaudgalyāyana utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā yena bhagavāṁstenāñjaliṁ praṇamya bhagavantamidamavocat-alpotsuko bhagavān bhavatu | ahaṁ tīrthyaiḥ sārdhamuttaṁre manuṣyadharme riddhiprātihāryaṁ vidarśayiṣyāmi | tīrthyān nigṛhṇiṣyāmi | saha dharmeṇa nandayiṣyāmi devamanuṣyān | toṣayiṣyāmi sajjanahṛdayamanāṁsi | pratibalastvaṁ maudgalyāyana tīrthyān sahadharmeṇa nigṛhītum | api tu na tvaṁ tīrthyai riddhyā āhūtaḥ | ahameṣāmuttare manuṣyadharme riddhiprātihāryaṁ vidarśayiṣyāmi hitāya prāṇinām | nirbhartsayiṣyāmi tīrthyān | nandayiṣyāmi devamanuṣyān | toṣayiṣyāmi sajjanahṛdayamanāṁsi | niṣīda tvaṁ maudgalyāyana yathāsvake āsane | niṣaṇṇa āyuṣmān mahāmaudgalyāyano yathāsvake āsane | tatra bhagavān rājānaṁ prasenajitaṁ kauśalamāmantrayate-ko mahārāja tathāgatamadhyeṣate uttare manuṣyadharme riddhiprātihāryaṁ hitāya prāṇinām ? atha rājā prasenajit kauśala utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat-ahaṁ bhadanta bhagavantamadhyeṣe uttare manuṣyadharme riddhiprātihāryaṁ vidarśayitum | bhagavānuttare manuṣyadharme riddhiprātihāryaṁ (vidarśayatu) hitāya prāṇinām | nirbhartsayatu tīrthyān | nandayatu devamanuṣyān | toṣayatu sajjanahṛdayamanāṁsi | atha bhagavāṁstadrūpaṁ samādhiṁ samāpanno yathā samāhite citte svasminnāsane'ntarhitaḥ pūrvasyāṁ diśi uparivihāyasamabhyudgamya caturvidhamīryāpathaṁ kalpayati tadyathā- caṁkramyate tiṣṭhati niṣīdati śayyāṁ kalpayati | tejodhātumapi saṁpadyate | tejodhātusamāpannasya buddhasya bhagavato vividhānyarcīṁṣi kāyānniścaranti tadyathā nīlapītāni lohitānyavadātāni mañjiṣṭhāni sphaṭikavarṇāni | anekānyapi prātihāryāṇi vidarśayati | adhaḥkāyaṁ prajvālayati, uparimāt kāyācchītalā vāridhārāḥ syandante | yathā pūrvasyāṁ diśi evaṁ dakṣiṇasyāṁ diśīti caturdiśaṁ caturvidhaṁ ṝddhiprātihāryaṁ vidarśya tān ṛddhyabhisaṁskārān pratiprasrabhya prajñapta evāsane niṣaṇṇaḥ | niṣadya bhagavān rājānaṁ prasenajitaṁ kauśalamidamavocat-iyaṁ mahārāja tathāgatasya sarvaśrāvakasādhāraṇā ṛddhiḥ | tatra bhagavān dvirapi rājānaṁ prasenajitaṁ kauśalamāmantrayate-ko mahārāja tathāgatamadhyeṣate'sādhāraṇāyāṁ ṛddhyāmuttare manuṣyadharme riddhiprātihāryaṁ hitāya prāṇinām ? atha rājā prasenajit kauśala utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantamidamavocat-ahaṁ bhadanta bhagavantamadhyeṣe'sādhāraṇāyāṁ ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṁ hitāya prāṇinām | nirbhartsayatu tīrthyān | nandayatu devamanuṣyān | toṣayatu sajjanahṛdayamanāṁsi ||
bhagavatā laukikaṁ cittamutpāditam | dharmatā khalu buddhānāṁ bhagavatāṁ yadi laukikaṁ cittamutpādayanti, antaśaḥ kuntapipīliko'pi prāṇī bhagavataḥ cetasi cittamājānanti | atha lokottaracittamutpādayanti, tatrāgatirbhavati pratyekabuddhānāmapi, kaḥ punarvādaḥ śrāvakāṇām ? atha śakrabrahmādīnāṁ devānāmetadabhavat-kimarthaṁ bhagavatā laukikaṁ cittamutpāditam ? teṣāmetadabhavat-śrāvastyāṁ mahāprātihāryaṁ vidarśayitukāmo hitāya prāṇinām | atha śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi bhagavataścetasā cittamājñāya tadyathā balavān puruṣaḥ saṁkuñcitaṁ vā bāhuṁ prasārayet, prasāritaṁ vā saṁkuñcayet, evameva śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi ca devaloke'ntarhitāni, bhagavataḥ puratastasthuḥ | atha brahmādayo devā bhagavantaṁ triḥ pradakṣiṇīkṛtya bhagavataḥ pādau śirasā vanditvā dakṣiṇaṁ pārśvaṁ niśritya niṣaṇṇāḥ | śakrādayo devā bhagavantaṁ triḥ pradakṣiṇīkṛtya bhagavataḥ pādau śirasā vanditvā vāmaṁ pārścaṁ niśritya niṣaṇṇāḥ | nandopanandābhyāṁ nāgarājābhyāṁ bhagavata upanāmitaṁ nirmitaṁ sahasrapatraṁ śakaṭacakramātraṁ sarvasauvarṇaṁ ratnadaṇḍaṁ padmam | bhagavāṁśca padmakarṇikāyāṁ niṣaṇṇaḥ paryaṅkamābhujya ṛjuṁ kāyaṁ praṇidhāya pratimukhaṁ smṛtimupasthāpya | padmasyopari padmaṁ nirmitam | tatrāpi bhagavān paryaṅkaniṣaṇṇaḥ | evamagrataḥ pṛṣṭhataḥ pārśvataḥ | evaṁ bhagavatā buddhapiṇḍī nirmitā yāvadakaniṣṭhabhavanamupādāya buddhā bhagavanto parṣannirmitam (?) | kecidbuddhanirmāṇāścaṁkramyante, kecit tiṣṭhanti, kecinniṣīdanti, kecicchāyāṁ kalpayanti, tejodhātumapi samāpadyante, jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kurvanti | anye praśnān pṛcchanti, anye visarjayanti | gāthādvayaṁ bhāṣante -
ārabhadhvaṁ niṣkrāmata yujyadhvaṁ buddhaśāsane |
dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ ||3||
yo hyasmin dharmavinaye apramattaścariṣyati |
prahāya jātisaṁsāraṁ duḥkhasyāntaṁ kariṣyati ||4||
bhagavatā tathā adhiṣṭhitaṁ yathā sarvaloko'nāvṛtamadrākṣīdbuddhāvataṁsakaṁ yāvadakaniṣṭhabhavanamupādāya antato bāladārakā api, yathāpi tadbuddhasya buddhānubhāvena devatānāṁ ca devatānubhāvena ||
tatra bhagavān bhikṣūnāmantrayate sma-tāvat pratigṛhṇīta bhikṣavo'nupūrve sthitāyā buddhapiṇḍyā nimittam | ekapade'ntardhāsyanti | yāvadekapade'ntarhitā | atha bhagavāṁstaṁ ṛddhyabhisaṁskāraṁ pratiprasrabhya prajñapta evāsane niṣaṇṇaḥ | niṣadya bhagavāṁstasyāṁ velāyāṁ gāthāṁ bhāṣate-
tāvadavabhāsate kṛmiryāvannodayate divākaraḥ |
virocana udgate tu vairavyārto (?) bhavati na cāvabhāsate ||5||
tāvadavabhāsitamāsa tārkikairyāvannoditavāṁstathāgataḥ |
saṁbuddhāvabhāsite tu loke na tārkiko bhāsate na cāsya śrāvakaḥ ||6||
atha rājā prasenajit kauśalastīrthyānidamavocat-vidarśitaṁ bhagavatā uttare manuṣyadharme riddhiprātihāryam | yūyamapi vidarśayadhvam | evamukte tīrthyāstūṣṇīṁbhūtā yāvat prayāṇaparamāḥ sthitāḥ | dvirapi rājā prasenajit kauśalastīrthyānidamavocat-vidarśitaṁ bhagavatā uttare manuṣyadharme riddhiprātihāryam | yūyamapi vidarśayadhvam | evamukte tīrthyā anyonyaṁ vighaṭṭayanta evāhuḥ-tvamuttiṣṭha tvamuttiṣṭheti | na kaścidapyuttiṣṭhati ||
tena khalu punaḥ samayena pāñciko mahāsenāpatistasyāmeva parṣadi saṁnipatito'bhūt saṁnipatitaḥ | atha pāñcikasya yakṣasenāpateretadabhavat-ciramapi te ime mohapuruṣā bhagavantaṁ biheṭhayiṣyanti bhikṣusaṁghaṁ ceti viditvā tumulaṁ vātavarṣaṁ saṁjanayya mahāntamutsṛṣṭavān | tumulena vātavarṣeṇa tīrthyāṇāṁ maṇḍapā adarśanapathe kṣiptāḥ | tīrthyā hyaśanivarṣeṇa bādhyamānā diśo digbhyo vicalanti | anekāni prāṇiśatasahasrāṇyativarṣeṇa bādhyamānāni yena bhagavāṁstenopasaṁkrāntāḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāni | bhagavatā tathā adhiṣṭhitaṁ yathā tasyāṁ parṣadyekavāribindurna patitaḥ | ekāntaniṣaṇṇānyanekāni prāṇiśatasahasrāṇyudānamudānayanti-aho buddhaḥ, aho dharmaḥ, aho saṁghaḥ | aho dharmasya svākhyātatā | pāñcikena yakṣasenāpatinā tīrthyā abhihitāḥ-ete yūyaṁ mohapuruṣā bhagavantaṁ śaraṇaṁ gacchadhvaṁ dharmaṁ ca bhikṣusaṁghaṁ ca | te niṣpalāyamānāḥ kathayanti-ete vayaṁ parvataṁ śaraṇaṁ gacchāmaḥ, vṛkṣāṇāṁ kuḍyānāmārāmāṇāṁ ca śaraṇaṁ gacchāmaḥ ||
atha bhagavāṁstasyāṁ velāyāṁ gāthāṁ bhāṣate -
bahavaḥ śaraṇaṁ yānti parvatāṁśca vanāni ca |
ārāmāṁścaityavṛkṣāṁśca manuṣyā bhayatarjitāḥ ||6||
na hyetaccharaṇaṁ śreṣṭhaṁ naitaccharaṇamuttamam |
naitaccharaṇamāgamya sarvaduḥkhāt pramucyate || 7 ||
yastu buddhaṁ ca dharmaṁ ca saṁghaṁ ca śaraṇaṁ gataḥ |
āryasatyāni catvāri paśyati prajñayā yadā ||8||
duḥkhaṁ duḥkhasamutpannaṁ nirodhaṁ samatikramam |
āryaṁ cāṣṭāṅgikaṁ mārgaṁ kṣemaṁ nirvāṇagāminām ||9||
eta (dvai) śaraṇaṁ śreṣṭhametaccharaṇamuttamam |
etaccharaṇamāgamya sarvaduḥkhātpramucyate ||10 ||
atha pūraṇasyaitadabhavat-śramaṇo gautamo madīyān śrāvakānanvāvartayiṣyati | iti viditvā niṣpalāyan kathayati-ahaṁ yuṣmākaṁ śāsanasarvasvaṁ kathayiṣyāmi | yāvad dṛṣṭigatān grāhayitumārabdhaḥ | yaduta antavāṁllokaḥ, anantaḥ, antavāṁścānantavāṁśca, naivāntavānnānantavān, sa jīvastaccharīramanyo jīvo'nyaccharīramiti | te kalahajātā viharanti bhaṇḍanajātā vigṛhītā vivādamāpannāḥ | pūraṇo'pi bhīto niṣpalāyitumārabdhaḥ | sa niṣpalāyan paṇḍakena pratimārge dṛṣṭaḥ | paṇḍako dṛṣṭvā gāthāṁ bhāṣate -
kutastvamāgacchasi muktapāṇi
rathakārameṣa iva nikṛttaśṛṅgaḥ |
dharmaṁ hyabhijñāya jinapraśasta-
māhiṇḍase kolikagardabho yathā ||11||
pūraṇaḥ prāha-
gamanāya me samayaḥ pratyupasthitaḥ
kāyasya me balavīryaṁ (na?) kiṁcit |
spṛṣṭāśca bhāvāḥ sukhaduḥkhate me
anāvṛtaṁ jñānamihārhatām ||12||
dūrāpagato'smi- - -
paratimirāpanudaśca tṛṣaṁ patati|
ācakṣva me dūṣika etamarthaṁ
śītodakā kutra sā puṣkiriṇī ||13||
napuṁsakaḥ prāha-
eṣā khalu śītā puṣkiriṇī
nalinī ca virājati toyadhārā |
śramaṇādhama hīnāsatpuruṣa
tvamimāṁ nanu paśyasi puṣkariṇīm ||14||
pūraṇaḥ prāha-
na tvaṁ naro nāpi ca nārikā tvaṁ
śmaśrūṇi ca te nāsti na ca stanau tava |
bhinnasvaro'si na ca cakravākaḥ
evaṁ bhavān vātahato nirucyate ||15||
atha pūraṇo nirgrantho vālukāghaṭaṁ kaṇṭhe baddhvā śītikāyāṁ puṣkiriṇyāṁ patitaḥ | sa tatraiva kālagataḥ ||
atha te nirgranthāḥ pūraṇaṁ mṛgayamāṇāḥ pratimārge gaṇikāṁ dṛṣṭvā pṛcchanti-bhadre, kaṁcit tvamadrākṣīrgacchantamiha pūraṇaṁ dharmaśāṭapraticchannaṁ kaṭacchavratabhojanam ? gaṇikā prāha-
āpāyiko nairayiko muktahastāvacārakaḥ |
śvetābhyāṁ pāṇipādābhyāmeṣa dhvaṁsati pūraṇaḥ ||16 ||
bhadre maivaṁ vocastvaṁ naitattava subhāṣitam |
dharmaśāṭapraticchanno dharmaṁ saṁcarate (saṁśrayate ?) muniḥ ||17 ||
gaṇikā prāha-
kathaṁ sa buddhimān bhavati puruṣo vyañjanānvitaḥ |
lokasya paśyato yo'yaṁ grāme carati nagnakaḥ ||18 ||
yasyāyamīdṛśo dharmaḥ purastāllambate daśā |
tasya vai śravaṇau rājā kṣurapreṇāvakṛntatu ||19 ||
atha te nirgranthā yena śītikā puṣkiriṇī tenopasaṁkrāntāḥ | adrākṣuste nirgranthāḥ pūraṇaṁ kāśyapaṁ puṣkiriṇyāṁ mṛtam | kālagataṁ dṛṣṭvā ca punaḥ puṣkiriṇyā uddhṛtya ekānte chorayitvā prakrāntāḥ ||
bhagavatā buddhanirmāṇo nirmito dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samanvāgato muṇḍaḥ saṁghāṭīprāvṛtaḥ | dharmatā khalu buddhā bhagavanto nirmitena sārdhaṁ niścayaṁ kurvanti | yaṁ khalu śrāvako nirmitamabhinirmimīte, yadi śrāvako bhāṣate, nirmito'pi bhāṣate | śrāvake tūṣṇībhūte nirmito'pi tūṣṇībhavati |
ekasya bhāṣamāṇasya sarve bhāṣanti nirmitāḥ |
ekasya tūṣṇībhūtasya sarve tūṣṇībhavanti te ||20 ||
bhagavān nirmitaṁ praśnaṁ pṛcchati, bhagavān vyākaroti | eṣā hi dharmatā tathāgatānāmarhatāṁ samyaksaṁbuddhānām |
bhagavatā tasya mahājanakāyasya tathā abhiprasannasya āśayaṁ cānuśayaṁ ca dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhakī dharmadeśanā kṛtā, yathā anekaiḥ prāṇiśatasahasraiḥ śaraṇagamanaśikṣāpadāni kaiściduṣma (?) gatānyadhigatāni mūrdhānaḥ kṣāntayo laukikā agradharmāḥ | kaiścitsrotāpattiphalaṁ sākṣātkṛtaṁ sakṛdāgāmiphalamanāgāmiphalam | kaiścit pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam | kaiścicchrāvakamahābodhau bījānyavaropitāni | kaiścit pratyekāyāṁ bodhau bījānyavaropitāni | yadbhūyasā sā parṣad buddhanimnā dharmapravaṇā saṁghaprāgbhārā vyavasthitā | atha bhagavāṁstāṁ parṣadaṁ buddhanimnāṁ dharmapravaṇāṁ saṁghaprāgbhārāṁ vyavasthāpyotthāyāsanāt prakrāntaḥ ||
dhanyāste puruṣā loke ye buddhaṁ śaraṇaṁ gatāḥ |
nirvṛtiṁ te gamiṣyanti buddhakārakṛtau janāḥ ||21||
ye'lpānapi jine kārān kariṣyanti vināyake |
vicitraṁ svargamāgamya te lapsyante'mṛtaṁ padam ||22|||
idamavocadbhagavān | āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan ||
iti śrīdivyāvadāne prātihāryasūtraṁ dvādaśamam ||
Links:
[1] http://dsbc.uwest.edu/node/5444