The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
hāratīstotram
śrī hāratīdevyaiḥ namaḥ
kundaprasūnasadṛśīṁ rucirāṅgarāgāṁ
nānāvibhūṣaṇavibhūṣitavajradehām |
savyena hastakamalena bhayārtihantrīṁ
yakṣeśvarīṁ bahusutāṁ praṇamāmi bhaktyā || 1 ||
āliṅgitāṁ nijamasavyabhujena putrān
netraistribhiśca pariśobhitacārudehām |
nānāvidhairmaṇigaṇai racitaṁ kirīṭaṁ
yakṣeśvarīṁ bahusutāṁ praṇamāmi bhaktyā || 2 ||
tāṁ vahnimaṇḍalagatāṁ vasupatrapadme
śrīratnapīṭha uparisthitapādapadmām |
yakṣādibhiḥ parivṛtāṁ lalitāsanasthāṁ
yakṣeśvarīṁ bahusutāṁ praṇamāmi bhaktyā || 3 ||
lokatrayārtiśamanīṁ śiśujīvadātrīṁ
śrīhāratīṁ karuṇayā nijabhaktadakṣām |
duḥkhāpahāṁ janamanoharabhogabhājāṁ
yakṣeśvarīṁ bahusutāṁ praṇamāmi bhaktyā || 4 ||
saṁtrāsinīṁ piśunavṛttivatāṁ janānāṁ
visphoṭakādirujarāśivināśakartrīm |
bhakteṣu dhātṛsadṛśīṁ ca suśītalāṅgīṁ
yakṣeśvarīṁ bahusutāṁ praṇamāmi bhaktyā || 5 ||
buddhānuśāsanaratāmatisūkṣmarūpāṁ
lokatrayārcitapadāṁ karuṇārcibhūtām |
gandharvakinnaragaṇaiḥ parisevyamānāṁ
yakṣeśvarīṁ bahusutāṁ praṇamāmi bhaktyā || 6 ||
keyūrakuṇḍalasukaṅkaṇanūpurāḍhyāṁ
nānāvicitravasanapradadhānaśīlām |
saṁrakṣaṇīṁ śiśugaṇān paripālayantīṁ
yakṣeśvarīṁ bahusutāṁ praṇamāmi bhaktyā || 7 ||
svarbhūrasātalamavasthitabhuktidāna-
saṁsaktapūrṇahṛdayāṁ triguṇātmarūpām |
tāṁ saṁsmarāmyaharahaḥ śaraṇaṁ prapadye
yakṣeśvarīṁ bahusutāṁ praṇamāmi bhaktyā || 8 ||
rakṣākarīṁ stutimimāṁ prapaṭhenmanuṣyaḥ
śrīhāratīṁ nijagṛhe śiśurakṣaṇāya |
vācaṁ śriyaṁ suvipulaṁ ca sukhādi sarvaṁ
dātrī trikaṁ paṭhati yaḥ prayataḥ prabhāte || 9 ||
śrībhavaratnavinirgataṁ bālarakṣākaraṁ hāratīstotraṁ samāptam |
Links:
[1] http://dsbc.uwest.edu/node/3897