Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 1-13 dhyānapaṭalama

1-13 dhyānapaṭalama

Parallel Devanagari Version: 
1-13 ध्यानपटलम् [1]

dhyānapaṭalama

uddānaṁ pūrvaṁvadveditavyam|

tatra katamo bodhisattvānāṁ dhyānasvabhāvaḥ| bodhisattvapiṭakaśravaṇacintāpūrvakaṁ yallaukikaṁ lokottaraṁ bodhisattvānāṁ kuśalaṁ cittaikāgryañcittasthitiḥ śamathapakṣyā vā vipaśyanāpakṣyā vā yuganaddhavāhimārgaṁ tadubhayāpakṣyā vā| ayaṁ bodhisattvānāṁ dhyānasvabhāvo veditavyaḥ|

tatra katamadbodhisattvānāṁ sarvaṁdhyānam| tad dvividhaṁ draṣṭavyam| laukikaṁ lokottarañca| tatpunaryathāyogaṁ trividhaṁ veditavyam| dṛṣṭadharmasukhavihārāya dhyānaṁ bodhisattva-samādhiguṇanirhārāya dhyāna sattvārthakriyāyai dhyānam|

tatra yadbodhisattvānāṁ sarvavikalpāpagataṁ kāyikacaittasikaprasrabdhijanakaṁ paramapraśāntaṁ manyanāpagatamanāsvāditaṁ sarvanimittāpagataṁ dhyānam| idameṣāṁ dṛṣṭadharmasukhavihārāya veditavyam|

tatra yadbodhisattvānāṁ dhyānaṁ vicitrācintyāpramāṇadaśabalagotra-saṁgṛhītasamādhinirhārāya saṁvartate| yeṣāṁ samādhīnāṁ sarvaśrāvakapratyekabuddhā api nāmāpi na prajānanti kutaḥ punaḥ samāpatsyante| yacca bodhisattvavimokṣābhibhvāyatanakṛtsnāyatanānāṁ pratisaṁvid-araṇā-praṇidhijñānādīnāṁ [guṇānāṁ] śrāvakasādhāraṇānāmabhinirhārāya saṁvartate| idaṁ bodhisattvasya dhyānaṁ samādhiguṇābhinirhārāya veditavyam| sattvārthakarmaṇi dhyānaṁ bodhisattvasyaikādaśākāraṁ pūrvavadveditavyam| yaddhyānaṁ niśritya bodhisattvaḥ sattvānāṁ kṛtyeṣvarthopasaṁhiteṣu sahāyībhāvaṁ gacchati| duḥkhamanapanayati| duḥkhitānāṁ nyāyamupadiśati| kṛtajñaḥ kṛtavedī upakāriṣu pratyupakāraṁ karoti| bhayebhyo rakṣati| vyasanasthānāṁ śokaṁ prativinodayati| upakaraṇavikalānāmupakaraṇopasaṁhāraṁ karoti| samyak pariṣadaṁ parikarṣati| cittamanuvartate| bhūtairguṇairharṣayati| samyak ca nigṛhṇāti| ṛddhyā cotrāsayatyāvarjayati ceti| tadaitatsarvamekadhyamabhisaṁkṣipya bodhisattvānāṁ sarvadhyānamityucyate| nāta uttari nāto bhūyaḥ|

tatra katamadbodhisattvānāṁ duṣkaradhyānam| tat trividhaṁ draṣṭavyam| yadbadhisattvā udārairvicitraiḥ suparicitairdhyānavihārairabhinirhṛtairvihṛtya svecchayā tatparamaṁ dhyānasukhaṁ vyāvartya pratisaṁkhyāya sattvānukampā prabhūtāṁ sattvārthakriyāṁ sattvārthaparipākaṁ samanupaśyantaḥ kāmadhātāvupapadyante| idaṁ bodhisattvānāṁ prathama duṣkaradhyānaṁ veditavyam| punaryadbodhisattvo dhyānaṁ niśrityāprameyāsaṁkhyeyācintyānsarvaśrāvakapratyekabuddhaviṣayasamatikrāntān bodhisattvasamādhīnabhinirharati| idaṁ bodhisattvasya dvitīyaṁ duṣkaradhyānaṁ veditavyam| punaryadbodhisattvo dhyānaṁ niśrityānuttarāṁ samyaksaṁbodhimabhisaṁbudhyate| itīdaṁ bodhisattvasya tṛtīya duṣkaradhyānaṁ veditavyam|

tatra katamadbodhisattvasya sarvatomukhaṁ dhyānam| taccaturvidhaṁ draṣṭavyam| savitarkaṁ-savicāraṁ [vivekajaṁ samādhija] prītisahagataṁ sāta-sukhasahagatamupekṣāsahagata ca|

tatra katamadbodhisattvasya satpuruṣadhyānam| tatpañcavidhaṁ draṣṭavyam| anākhāditaṁ maitrīsahagataṁ karuṇāsahagataṁ muditāsahagatamupekṣāsahagatañca|

tatra katamadbodhisattvasya sarvākāra-dhyānam| tatṣaḍvidhaṁ [saptavidhaṁ]caikadhyamabhisaṁkṣipya trayodaśavidhaṁ veditavyam| kuśalaṁ dhyānamavyākṛtaṁ ca nirmitanirmāṇāya dhyānaṁ śamathapakṣyaṁ vipaśyanāpakṣyaṁ svaparārthasamyagupanidhyānāya dhyānaṁ abhijñāprabhāvaguṇarnirhārāya dhyānaṁ nāmālambanaṁmarthālambanaṁ śamathanimittālambanaṁ pragrahanimittālambanamupekṣānimittālambanaṁ [dṛṣṭadharmasukha] vihārāya parārthakriyāyai ca dhyānam| itīdaṁ trayodaśākāraṁ bodhisattvānāṁ dhyānaṁ sarvākāramityucyate|

tatra katamadbodhisattvasya vighātārthikadhyānam| tadaṣṭavidhaṁ draṣṭavyam| viṣāśani viṣamajvarabhūtagrahādyupadravasaṁśamakānāṁ siddhaye mantrāṇāmadhiṣṭhāyakaṁ dhyānam| dhātubhaiṣamyajātānāñca vyādhīnāṁ vividhānāṁ vyupaśamāya dhyānam| durbhikṣeṣu mahārauraveṣu pratyupasthiteṣu vṛṣṭinirhārakaṁ dhyānam| vividhebhyo bhayebhyo manuṣyāmanuṣyakṛtebhyo jalasthalagatebhyaḥ samyak paritrāṇā dhyayānam| tathā bhojanapānahīnānāmaṭavīkāntāragatānāṁ bhojanapānopasaṁhārāya dhyānam| bhogavihīnānāṁ vineyānāṁ bhogopasahārāya dhyānam| daśasu dikṣu pramattānāṁ sattvānāṁ samyaksaṁbodhanāya dhyānam| utpannotpannānāñca sattvakṛtyānāṁ samyak kriyāyai dhyānam|

tatra katamadbodhisattvasyehāmutrasukhaṁ dhyānam| tannavavidhaṁ draṣṭavyam| ṛddhiprātihāryeṇa sattvānāṁ vinayāya dhyānam| ādeśanāprātihāryeṇānuśāstiprātihāryeṇa sattvānāṁ vinayāya dhyānam| pāpaśāriṇāmapāyabhūmividarśanaṁ dhyānam| naṣṭapratibhānānāṁ sattvānāṁ pratibhānopasaṁhārāya dhyānam| muṣitasmṛtīnāṁ sattvānāṁ smṛtyupasaṁhārāya dhyānam| aviparītaśāsrakāvyamātṛkānibandhavyavasthānāya saddharmacirasthitikatāyai dhyānam| laukikānāṁ śilpakarmasthānānāmarthopasaṁhitānāṁ sattvānugrāhakāṇāṁ lipigaṇananyasanasaṁkhyāmudrādīnāṁ mañcapīṭhacchatropānahādīnāñca vicitrāṇāṁ vividhānāṁ bhāṇḍopaskarāṇāmanupravartakaṁ dhyānam| apāyabhūmyupapannānāñca sattvānāṁ tat kālāpāyikaduḥkhapratiprasrambhaṇatāyai raśmipramocakaṁ dhyānam|

tatra katamadbodhisattvasya viśuddhaṁ dhyānam| taddaśavidhaṁ draṣṭavyam| laukikyā śuddhyā [vi] śuddhamanāsvāditaṁ dhyānam| akliṣṭaṁ lokottarayā śuddhyā [vi] śuddhaṁ dhyānam| prayogaśuddhyā [vi] śuddhaṁ maulaviśuddhyā (vi) śuddhaṁ maulaviśeṣottaraviśuddhyā viśuddhaṁ dhyānam| praveśasthitivyutthānavaśitāviśuddhyā viśuddhaṁ dhyānam| dhyānavyāvartane punaḥ samādapanavaśitā-viśuddhyā viśuddhaṁ dhyānam abhijñāvikurvaṇavaśitā-viśuddhyā viśuddhaṁ dhyānam| sarvadṛṣṭigatāpagamaviśuddhyā viśuddhaṁ dhyānam| kleśajñeyāvaraṇaprahāṇaviśuddhyā ca viśuddhaṁ dhyānam| ityetaddhyānamaprameya bodhisattvānāṁ mahābodhiphalaṁ yadāśritya bodhisattvā dhyānapāramitāṁ paripūrya anuttarāṁ samyaksaṁbodhimabhisambuddhavanto'bhisaṁ [bhotsyante'bhisaṁ] budhyante ca|

iti bodhisattvabhūmāvādhāre yogasthāne trayodaśamaṁ dhyānapaṭalam|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5025

Links:
[1] http://dsbc.uwest.edu/node/5053