The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
gurukriyākramaḥ
sarvabuddhabodhisattvebhyo namaḥ
prathamaṁ prāmāṇika ācāryaḥ śiṣye prasāda-sampratyayābhilāṣātmikāṁ śraddhāṁ janayet| tato bodhicittānuśaṁsām uktvā utsāhaṁ janayet| tataḥ paraṁ viśiṣṭavihāre viśiṣṭapūjopakaraṇaṁ sthāpayet| āryasaṁghān āmantrya, praṇamya, pādau prakṣālya, āsanaṁ pradāya, uttarānuttarapūjopakaraṇaiḥ sampūjya pūjāmeghamantrānapi triruccaret|
stotā sugataviśiṣṭaguṇasmaraṇadvārā sādaraṁ stutvā tattadvṛddhikarāṇyapi padāni uccaret| tataśca deśanā-anumodanā-adhyeṣaṇā-prārthanā-pariṇāmanādayaḥ karaṇīyāḥ| tataḥ śraddhāvān śiṣya ācārya praṇamet| adhyeṣaṇādibhirdvividhaṁ bodhicittaṁ samutpādya teṣāṁ svasvabhāvaṁ bhedaṁ vaiśiṣṭyañcāpi khyāpayet|
tataḥ bodhicaryā (ṇāṁ_) ṣaṭpāramitānāṁ, catuḥsaṁgrahavastūnāṁ caturapramāṇādīnāṁ ca lakṣaṇaṁ, hetuṁ, phalaṁ, śikṣākramaṁ, cyutyacyutidoṣaguṇān yathāvidhiśikṣādikamapi vistareṇa nirdiśet| sā ca apramādena samprajanyena smṛtyā ca grahaṇīyeti śikṣeta|
teṣāṁ lakṣaṇaṁ kramaṁ cyutyacyutidoṣaguṇādīnapi śikṣeta| tadanuṣṭhānāyāpi tīvravīryamutpādya nidhyānaduḥkhādhivāsanākṣāntim avikṣipta-samādhiṁ prajñāniḥsvabhāvatāṁ ca jñātvā triśikṣāṁ trividhaprajñāṁ vā samādhāya caryāpathavidhinā śikṣeta iti nirdiśet| ante praṇidhānena parisamāpayed ityapi vadet|
ayaṁ hi ācāryadeśanākriyākramaḥ| śiṣyo'pi yathāvidhirupadiṣṭaḥ tathā śikṣeta| ayaṁ tu lākṣaṇikamahāyānacittotpāda-śikṣā-deśanā-vidhiḥ kramo vā audārikatayā darśitaḥ| vistareṇa tu parato jñātavyam|
saṁkṣiptagurukriyākramaḥ mahāpaṇḍitācāryadīpaṅkaraśrījñānaviracitaḥ samāptaḥ||
Links:
[1] http://dsbc.uwest.edu/node/7690
[2] http://dsbc.uwest.edu/node/3793