The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
|| vyāghrīparivartaḥ ||
punaraparaṁ kuladevate parahitārthāyātmaparityāgamapi bodhisattvabhūtena bhavitavyam | tatkathamidam | divi bhuvi ca visṛtavipulavimalavividhaguṇaśatakiraṇo'pratihatajñānadarśanabalaparākramo bhagavānbhikṣuśatasahasraparivṛtaḥ pañcavidhacakṣuprāptaḥ prañcāleṣu janapadeṣu janapadacārikāṁ caramāṇo'nyatameva vanakhaṇḍamanuprāpto babhūva | sa tatra dadarśa haritamṛdunīlaśādvalatalavividhakusumapratimaṇḍitaṁ pṛthivīpradeśaṁ dṛṣṭvā ca bhagavānāyuṣmantamānandamāmantrayati sma | ruciro'yamānanda ! pṛthivīpradeśaḥ | asmiṁścāsmikasthānaniṣṭhā saṁjñāyate | etarhi tathāgatasyāsanaṁ prajñāpaya | tatasyena bhagavata ājñayāsanaṁ prajñaptam | prajñapya ca bhagavantametadavocat | prajñaptamāsanaṁ bhagavanniṣīda jṣṭheṣṭha śreṣṭha nṛṇāṁ varada variṣṭha mokṣavaha paramāmṛtakathāṁ visṛja nṛṇāṁ hitāya bhagavannidhanaviprayuktaṁ | atha bhagavāṁstasminnāsane niṣadya bhikṣūnāmantrayate sma | icchatha yūyaṁ bhikṣavo duṣkarakārikāṇāṁ bodhisattvānāṁ śarīrāṇi draṣṭum ||
evamukte bhikṣavo bhagavantametadavocan |
ayamṛṣivarakālaprāpta
sattvārthasāramadvayanīratasya draṣṭum |
asmābhirasthīṇyaparimita
guṇaśritasya tatsādhu ghāṭaya || 1 ||
atha bhagavānsahasrāracakracaraṇavilikhitatalena sthūlitanavakamalakomalena pāṇinā dharaṇītalaṁ jaghāna vyāhatamātreṇa ṣaḍvikāraṁ pṛthivī cacāla | maṇikena karajātavikṛtaṁ ca stūpaṁ tato'bhyujjagāma | atha bhagavānāyuṣmantamānandamāmantrayate sma | vighāṭayānandemaṁ stūpam | athāyuṣmānānando bhagavate pratikṣutya stūpaṁ vighaṭayāmāsa | sa tatra dadarśa kanakavisṛtamuktāsaṁchāditaṁ hiraṇyamayaṁ samudrakam | dṛṣṭvā ca bhagavantametadavocat | hiraṇyamayaṁ bhagavansamudrakaḥ samuddhṛtaḥ | bhagavānuvāca | saptaite samudrakānsarva uddhāṭanīyāḥ | tadoddhāṭayāmāsa | sa tatra dadarśa himakumudasadṛśānyasthīni | dṛṣṭvā ca bhagavantametadavocat | bhagavannasthīnyupalakṣyante | bhagavānāha | ānīyatāmānanda mahāpuruṣasyāsthīni ||
athāyuṣmānānandastānyasthīnyādāya bhagavate buddhāyopanāmayāmāsa | bhagavāṁścāsthīni gṛhītvā saṁghasya purataḥ saṁsthāpyovāca |imānyasthīni mahāpravaraguṇāmuktasya samantadamadhyānakṣāntipravaradṛḍhotsāhayaśaḥsaṁskṛto bhūyaḥ satatasamitaṁ bodhau matimato dṛḍhotsāhino dhṛtimataḥ sadādānaniratasya | tato bhagavānbhikṣūnāmantrayāmāsa | vadanta bhikṣavo bodhisattvaśarīrāṇi śīlaguṇavāsitāni paramadurlabhadarśanāni puṇyakṣetrabhūtāni | tataste bhikṣavaḥ kṛtakarapuṭā āvarjitamanasastāni śarīrāṇi mūrdhnā vandante sma ||
athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantametadavocat | bhagavānatītānāgatapratyutpannasarvalokābhyudbhataḥ sarvasattvairnamaskṛtaḥ tatkathaṁ tathāgata evaitānyasthīni namasyate | atha bhagavānāyuṣmantamānandametadavocat | vandanīyānīmānyasthīnyānanda | tatkasya hetoḥ | ebhirānandāsthibhirmayaivaṁ kṣipramanuttarā samyaksaṁbodhirabhisaṁbuddheti | bhūtapūrvamānandātīte'dhvanyanekadhanadhānyavāhanabalopapanno'pratihatabalaparākramo mahāratho nāma rājābhūt | tasya devakumārasadṛśāstrayaḥ putrā babhūvaḥ | mahāpraṇādo mahādevo mahāsattvāśceti | atha rājā krīḍanārthamudyānamabhiniṣkramate sma | te ca kumārāstasyodyānasya guṇānurādhitayā kusumalolayā cetastato'nuvicaramānā mahādvādaśavanagulmaṁ praviviśuḥ | teṣu prasṛteṣu kumāropasthāyakā anyonyaprasṛtā babhūvuḥ | rājakumārotsṛṣṭā udyānamahatyāmalakṣitāyāṁ taṁ dvādaśavanagulmaṁ praviviśuḥ | atha mahāpraṇādo bhrātṛdvayamuvāca | bhīrme hṛdayamāviśate | āgacchata mā vayaṁ śvāpade vināśamāpadyema | mahādeva uvāca | na me bhayamastyapi tviṣṭajanaviyogāddhi me hṛdaye pravartate | mahāsattva uvāca ||
na ca mama bhayamihāsti nāpi śoko
vanavare munijanasaṁstute vivikte |
paramasuvipulamahārthatā lābhā
hṛdayamidaṁ mama saṁprapuṣpati ca || 2 ||
atha te rājakumārāstad dvādaśavanagulmavivaraṁ cañcūryamāṇā ekāṁ vyāghrīṁ dadṛśuḥ saptāhaprasutāṁ pañcasutaparivṛtāṁ kṣuttṛṣaparikarṣitāṁ paramadurbalaśarīrāṁ dṛṣṭā mahāpraṇādo'bravīt | bho kaṣṭamiyaṁ tapasvinī ṣaḍahaprasutā vā saptāhaprasutā vā bhaviṣyati | idānīṁ bhojanamalabhamānā svasutāni bhakṣayiṣyati jighatsayā vā kālaṁ kariṣyati | mahāsattva uvāca | kimasyāstapasvinyā bhojanam | mahāpraṇāda uvāca |
māṁsoṣṇāni rūdhirāṇi rasasaṁkāśaṁ bhavedyadiha |
etadbhojanamuktaṁ vyāghratarakṣvṛkṣasiṁhānām || 3 ||
mahādeva uvāca | ihaiṣā tapasvīnī kṣuttuṣaparītaśarīrā alaṁ prāṇāvaśeṣā paramadurbalā na śakyamanyasthāne bhojanamanveṣṭum | ko'syāḥ prāṇaparirakṣaṇārthamātmaparityāgaṁ kuryāditi | mahāpraṇāda uvāca | bho duṣkara ātmaparityāgaḥ | mahāsattva uvāca |
asmadvidhān duṣkara śarīra
abhiyuktānāṁ eṣa nayaḥ |
anyeṣāṁ parahitābhiyuktānāṁ
satpuruṣāṇa na duṣkaraḥ || 4 ||
api ca |
kṛpākaruṇamamavatāriya
sattvo divi ceha labhyate saḥ |
svadeha śataśa iha kṛtva
muditamanāḥ parajīvaśarīre || 5 ||
atha te rājakumārāḥ paramasaṁdīptā eṣā vyāghrīti drutamanimiṣimanunirīkṣantaḥ pracaṅkramustato mahāsattvasyaitadabhūt | ayamidānīmātmaparityāgasya kālaḥ | kutaḥ -
suciramapi ṛto'yaṁ pūtikāyo mahāhaiḥ
śayanavasanānnairbhojanairvāhanaiśca |
śtanayakṛtadharmābhaidanāntairanantaṁ
na vijahati anupūrvaṁ svasvabhāvaṁ kṛtaghnuḥ || 6 ||
api ca |
nāstī tasyopajīvyaṁ sarvatu
madhye bhutatvāttaṁ niyojya |
tasmai jarāmaraṇasya samudra-
uttaraṇapotabhūtu bhavissam || 7 ||
api ca |
tyaktvāhaṁ puṇḍrabhūtaṁ
bhavaśatabharitaṁ viṣṭāntaḥ pūrṇam |
niḥsāraphenakalpaṁ kṛmiśata-
bharitaṁ kāryakṛtyaṁ tanu hi || 8 ||
niḥśoka nirvikāraṁ
nirupadhimamalaṁ dhyānaprajñādiguṇaiḥ |
saṁpūrṇaṁ dharmakāya guṇaśata -
bharitaṁ prāpsyeva suśuddham || 9 ||
sa khalvevaṁ kṛtavyavasāyaḥ paramakaruṇoparigatahṛdayaḥ tayorvikṣepaṁ cakāra | gacchetāṁ tāvadbhavantau svakāryeṇāhaṁ dvādaśavanagulmaṁ pravekṣyāmīti ||
atha sa mahāsattvo rājakumāraḥ tasmādupavanātpratinivṛtya vyāghryā ālayamupagamya vanalatāyāṁ prāvaraṇamṛtsṛjya praṇidhānaṁ cakāra | eṣo'haṁ jagato hitārthamanuttarāṁ bodhiṁ vibudhya śivāṁ kāruṇyātpradadāmi niścalamatirdehaṁ parairdustyajam | tanme bodhiranāmayā yā jinasutairabhyarcitā nirjvalā trailikyaṁ bhavasāgarātpratibhayāduttārayeyānmām | ityatha vyāghryā abhimukhaṁ mahāsattvaḥ prapatitaḥ | tato vyāghrī maitrīvato bodhisattvasya na kiñciccakre | tato bodhisattvo durbalāvarto'yamathetyutthāya śastraṁ paryeṣate sma | kṛpāmatirna kvacicchastramalabhat | so'tibalāṁ varṣaśatikāṁ vaṁśalatāṁ gṛhītvā tayā svabālamutkṣepya vyāghrīsamīpe papāta | prapatitamātre ca bodhisattve bhūmiriyaṁ pracaravihīneva nauḥ salilamadhye gatā ṣaḍvikāraṁ pracacāla | rāhugrasta iva dinakarakiraṇo na babhrāje | divyagandhacūrṇasaṁniśritaṁ ca kusumavarṣaṁ papāta | athānyatarā vismayā varjitamanasā devatā bodhisattvaṁ tuṣṭāva ||
yathā kāruṇyaṁ te visṛtamiha sattveṣu sumate
yathā vai taddehaṁ tyajasi naravīra pramuditaḥ |
śivaṁ śreṣṭhaṁ sthānaṁ jananamaraṇārthe virahitaṁ
nirāyāsaṁ śāntaṁ tvamiha na cirātprāpsyasi śubham || 10 ||
atha khalu sā vyāghrī rudhiramrakṣitaśarīraṁ bodhisattvamavekṣya muhūrtamātreṇa nirmāṁsarudhiramasthyavaśeṣaṁ cakāra ||
atha mahāpraṇādastaṁ bhūmikampamanuniśamya mahādevametadavocat ||
pracalita sasamudrā sāgarā
vasumatidaśadikṣū suptaraśmiśca sūryaḥ |
patati kusumavarṣaṁ vyākulaṁ vā mano me
svatanuriha visṛṣṭaḥ sāṁprataṁ bhrātṛṇā me || 11 ||
mahādeva uvāca |
yathā ca so karuṇavaco hyavocata
samīkṣya tāṁ svatanāyabhakṣaṇodyatāṁ |
kṣudhānvitāṁ vyaśanaśataiḥ samanvitāṁ
sudurbalā matiriha saṁśayā tu me || 12 ||
atha tau rājakumārau paramaśokābhibhūtau vāṣpapariplutākṣau tamenaṁ panthānaṁ pratinivṛtya gacchantau vyāghrīsamīpamevābhijagmatuḥ | taṁ dadṛśtuḥ śataṁ vaṁśalatāsamāyuktaṁ prāvaraṇaṁ kṛṣṇavikṛṣṇāni cāsthīni rudhirakardamāni | nānādigvidikṣu keśānvistīrṇāndṛṣṭvā ca samūrcchannau bhūmau nipetatuḥ | sacirātsaṁjñāmupalabhyotthāyocceyabāhū ārtasvaraṁ mumucatuḥ |
aho priyabhrātṛka pārthivāyaṁ
tathā jananī sutavatsalā yā
pṛcchiṣyate sā jananī tṛtīyaḥ
kva vā yuvābhyāṁ kamalāyatekṣṇaḥ || 13 ||
aho hi asmākamihaiva śobhitaṁ
nanū pradeśe maraṇaṁ na jīvitam |
kathaṁ mahāsattvavivarjitā vayaṁ
dāsyāmahe darśanamambatātayoḥ ||14 ||
atha tau rājakumārau bahuvividhakaruṇaṁ vilāpya pracakramatuḥ | tatra kumārasyopasthāyakā diśi vidiśi pradhāvantaḥ kumārānveṣaṇāḥ parasparaṁ dṛṣṭvā ca papracchuḥ kva kumāraḥ kva kumāra iti | tasmiṁśca samaye devī śayanatalagatā priyaviprayogasūcakaṁ svapnaṁ dadarśa | tadyathā stanau chidyamānau dantotpātanaṁ ca kriyamāṇaṁ trayaḥ kapotaśāvakāḥ pratilambhamānāste bhītā eva śyenenācchidyamānāḥ | atha devī bhūmikāmpādutrastahṛdayā sahasā prativibudhya cintāparā babhūva ||
kimeṣā bhūtadhātrī jalanidhivasanā kampati bhṛśaṁ
sūryaḥ śūlī na raśmirmama ca kica bhūbhajaṁ vayati vā |
duḥkhaṁ kurvati me gātraṁ calati ca nayanaṁ svastanaṁ chidyatī ca |
svasti me syātsutānāṁ vanavivaramidaṁ krīḍanārthaṁ gatānām || 15 ||
athaivaṁ cintayantyāśceṭī ca saṁtrastahṛdayā praviśya devyā nivedayāmāsa | devi kumāraparicārakāḥ kumāramanveṣante naṣṭaḥ śrūyate | tatra putrahataśravaṇācca devī saṁkampitāhṛdayā vāṣpākulanayanavadanā rājānamabhigamyovāca | deva naṣṭo me priyasutaḥ śrūyate | rājāpi saṁkampitahṛdayaḥ paramasaṁtrāsamāpede | hā kaṣṭaṁ viyukto'smi priyasutena | atha rājā devīmāśvāsayāmāsa | mā bhīrdevi putrārthaṁ vayaṁ kumārānveṣaṇopalabhantaḥ | tatra pravṛtte kumārānveṣaṇābhidrute janakāya athācirādeva rājā dadarśa dūrata evāgacchantau rājakumārau | dṛṣṭvā rājābravīt | etāvālabhantau kumārau na tu sarve | hā kaṣṭaṁ sutaviyogo nāma |
na bhavati nirupalambhe na prītirevaṁ narāṇāṁ
bhavati sutaviyogādyādṛśaṁ daurmanasyam |
nanu varasukhinaste yena puṁsābhiyogā
maraṇamupagatā vā ye na jīvanti putrāḥ || 16 ||
atha devī paramaśokābhibhūtā marmahanteva kalabhī ārtasvaramuvāca ||
yadi tanayāstrayasya bhṛtyavargā
vanavare kusumākule praviṣṭāḥ |
kva sa hṛdayasamo samastṛtīyaḥ
sutamanayāpadavaiti kanīyasametat|| 17 ||
tayorāgatayo rājā putrāvetatparyapṛcchatotsukaḥ kumārau paripṛcchati sma | kva dārakaḥ kanīyasa iti | tataḥ śokārtāvaśrudrutanayanau pariśuṣkatālvoṣṭhadaśanavadanau na kiñcidūcatuḥ || devyuvāca ||
kathayatāṁ laghu vimuhyati smṛtiśca
paramabhṛśaṁ paripīḍyate ca dehaḥ |
kva sa mama putrastṛtīya hṛdayaṁ
idaṁ sphuṭitaṁ tu saṁmūrcchati vā || 18 ||
atha tau kumārau vistareṇa taṁ vṛttāntaṁ nivedayāmāsa | sahaśravaṇena rājā devī parijanāśca mohamupagatāḥ | mohapratyāgatāśca karuṇārtasvaraṁ rodamānāstaṁ deśamabhijagmuḥ | atha rājā devī ca taṇyasthīnyapagatarudhiramāṁsāni vāyunā diśo vidiśaśca keśavikīrṇā dṛṣṭvā cāhara iva drumo bhūmau nipatitau | tataḥ purohitaḥ suciraṁ tāmavasthāṁ dṛṣṭvā salilamalayacandanapaṅkai rājño devyāśca śarīraṁ prahlādayāmāsa | atha sucirātsaṁjñāmupalabhya rājotthāya karuṇakaruṇaṁ vilalāpa ||
hā kaṣṭaṁ putra kva manorasa darśanīya
mṛtyorvaśaṁ śīghramupagatāsi |
mṛtyoḥ praśmameva hi cāgato
vinā te paraṁ mama bhaviṣyati duḥkhamanyat || 19 ||
devī ca mohātyāgatā prakīrṇakeśī bāhubhyāmurastāḍayantī sthānyāṁ pluta iva matsyā dharaṇyāstale parivartamānā mahiṣīva naṣṭavatsā kalabhīva naṣṭaśāvakā karuṇakaruṇaṁ roditi ||
hā kānta priyasuta kena vrajase bhagno
'yaṁ padmo dharaṇītale hi vikīrṇaḥ |
śatruṇā mama bhuvi kena nāśaṁ gato'dya
putro me nayanamanoharacandraḥ
hā kiṁ śarīramiha adya na yāti bhagnaṁ
paśyāmi haṁ sutavaraṁ nihataṁ pṛthivyām || 20 ||
saṁvyaktaṁ hṛdayamayo mamaitaṁ
dhigvyasanaṁ avekṣya no cedbhedayate |
hā caitatpāpakaṁ svapnaphalaṁ
yacchinnāvimāvadya kenacidasinā |
svapnāntare dvau stanau daṁṣṭrotpāṭya
me priyasuto nāśaṁ gataḥ śīghramataḥ || 21 ||
sa śyenenāpahṛto
yathaiva iha me labdhaiḥ kapotaistribhiḥ |
so me'dya tribhirātmajaiḥ
parivṛta eko hato mṛtyunā || 22||
atha rājā devī ca bahuvidhaṁ karuṇakaruṇaṁ paridevatastayoḥ sarvabharaṇānyavamucya mahatā janakāyena sārdhaṁ putrasya
śarīrapūjāṁ kṛtvā tasminpṛthivīpradeśe suvarṇamayacaityeṣu nyastāni tāni śarīrāṇi ||
syātte khalu punarānandānyaḥ sa tena kālena tena samayena mahāsattvo nāma rājakumāro'bhūt | naivaṁ draṣṭavyam | tatkasya hetoḥ | ahaṁ sa tena kālena tena samayena mahāsattvo nāma rājakumāro'bhūt | tadāpi mayānanda rājadveṣamohāparimuktena narakādibhyaśca duḥkhebhyaḥ kṛpayā jagadanugṛhītam | kiṁ khalu punaridānīṁ sarvadoṣāpagatena samyaksaṁbuddheneti | evaṁ hyekaikasya sattvasyārthe kalpaṁ samudeyaṁ narakeṣu jātiṁ saṁsārādvimocayeyam | khalu sattvasāraiśca jagatparigṛhītaṁ duṣkaramanekavidhavicitramiti ||
atha bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata ||
bahūni kalpāni mayātmā tyaktaḥ
paryeṣayetā imamagrabodhim |
yathāsi rājā yatha rājaputram
tathaiva tyaktā maya ātmabhāvāḥ || 23 ||
anusmarami purimāsu jātiṣu
mahāratho nāma babhūva rājā |
tasyāpi putrau mahātyāgavanto
nāmnā mahāsattva varo babhūva || 24 ||
dvau tasya āsīdatha bhrātarau ca
nāmnā mahādeva mahāpraṇādaḥ |
vanakhaṇḍa gatvā va samānagotrai-
stairdṛṣṭa vyāghrī kṣudhayābhibhūtā || 25 ||
tasyāgrasattvasya kṛpābhijātā
yannūna haṁ ātma tyajeya māṁsam |
eṣā hi vyāghrī kṣudhatarṣapīḍitā
khādīya etāni svakātmajāni || 26 ||
patitaścāsīttadā sa
mahārathasuto mahāsattvaḥ |
dṛṣṭvā ca vyāghrīṁ
kṣudhārtāṁ vyāghrasutamokṣārtham || 27 ||
karuṇāmaye patite'tra kampita saśaila dharaṇī
vidruta pakṣisaṁgha vividhāni |
saṁtrasto mṛgasaṁghastadākula -
saṁsthito'bhūlloko'yam || 28 ||
dvau tasya bhrātarau ca
mahāpraṇādastathā mahādevaḥ |
na labhete mahāsattvaṁ dṛṣṭvā
tatra mahāvanakhaṇḍe'smin || 29 ||
atiśokaśalyahṛdayā
vicaranti vanāntare visaṁjñāśca |
paryeṣanti bhrātaramaścumukhāni
vicaranti vanamadhye || 30 ||
ubhau tau rājakumārau
mahāpraṇādastathā mahādevaḥ |
tatropasaṁkramitva yatra vyāghrī
sudurbalā śayitā vyāghrīsutā || 31 ||
dṛṣṭvā rudhiraliptāṅgāni
keśāsthicarmamātraṁ dharaṇyām |
avakīrṇa patitāni yatkiñcinmātraṁ
tasya patitaṁ dharaṇīyaṁ paśyanti || 32 ||
ubhau tau nṛpasutau saṁmūrcchitau hi
tatra patanti dharaṇīyam |
naṣṭamanāḥ sarvapāṇḍu rajoliptagātrāḥ
smṛtīndriyavihīnamūḍhacittāśca | 33 ||
teṣāṁ co pārṣadyāḥ
karuṇasvararodamānaśokārttāḥ |
siñcanti te jalenotthito -
rdhvabahavaśca kradantaḥ || 34 ||
tasminpatitamātreṇa sāntarjane
vipriyāgramahiṣī ca |
paśyati pañcastrīśatebhī
rājakulāntargatā sukhapraviṣṭakāyā || 35 ||
tābhyāṁ stanābhyāṁ
kṣīrapramuktaṁ prastravantya vegaiḥ |
sarvāṅgamasyā hi
sūcībhiriva bhidyamānāpi || 36 ||
atiśokaghūrṇahṛdayā
putraviyogārttaśokaśaraviddhā |
upasaṁkramitva nṛpatiṁ
sudīnamanasā atiśokasaṁtaptā |
karuṇasvaraṁ rodamāna
rājño'tha mahārathasyaivāvocat || 37 ||
śṛṇu mama nṛpate narendra
śokāgninā mama dahyate śarīram |
ubhābhyāṁ stanamukhābhyāṁ
kṣīrapramuktamacireṇa || 38 ||
sūcībhirivāṅgamaṅgaṁ pīḍyanti
sma tāni mama hṛdayaṁ ca |
yathā nimittaṁ yādṛśa na bhūya
paśyāmi darśanaṁ priyasutāna || 39 ||
putrāṇāṁ me vijāna dadāhi
mama jīvitaṁ kṣemaṁ kuruṣva |
svapno mayā dṛṣṭastrayo
mama kapotasutāni
yo'sya tṛtīyamahaṁ
kapotasutaṁ priyamanā || 40 ||
śyenastatra praviṣṭaḥ śyenenāpahṛtaṁ
kapotakaṁ ca svapnāntare ca |
mama īdṛśa śokaṁ
praviṣṭiṁ hṛdaye'smin || 41 ||
atidāhaśokacintā
maraṇaṁ mama bhaviṣyati na cireṇa |
putrāṇa me vijāna
dadasva mama jīvitaṁ bhavānsvakāruṇyam || 42 ||
evamuktvāgramahiṣī saṁmūrcchati patati tatra dharaṇīye
smṛtīya parihīnā vinaṣṭacittā visaṁjñamanā |
sarvāntaḥpuraṇāśca karuṇasvaraṁ
rodamānāḥ krandantaḥ || 43 ||
dṛṣṭvā tāmagramahiṣīṁ
saṁmūrcchitapatitāṁ ca tatra dharaṇīye |
samanantaraśokārttaḥ
putraviyogaḥ sāmātyo rājendraḥ |
amātyāśca prayuktā jijñāsārthaṁ
gatāḥ kumārāṇām || 44 ||
sarvanagarāntarjanā
nānāśastragṛhītotthitāḥ |
tathā āgatāścāśrumukhā rodamānāḥ
pṛcchinti patheṣu taṁ mahāsattvam || 45 ||
kiṁ jīvito vāṁ kva gataḥ
sāṁprataṁ mahāsattvaḥ kiṁ drakṣyāmyahamadya |
manāpaṁ sattvadarśana priyamanāpaṁ
na cireṇa vinaṣṭaśramam || 46 ||
saśokavadanaḥ prayāti viṣaye
'smindāruṇanirdanākaraḥ |
anantāyāsasaṁkaṭāni ghoṣaḥ
rājā mahārathotthāya rodamānaḥ || 47 ||
śokārttaḥ siñcati saliladhāraiḥ
agramahiṣīṁ ca dharaṇīye patantīṁ |
siñcati udakena yāvatsmṛtiṁ labhyate
utthāya pṛcchiraṁ dīnamānasā || 48 ||
kiṁ mama putrā hi mṛtā jīvanti
rājā mahārathaścāgramahiṣīṁ ca |
evamevāvoca diśi vidiśāsu
amātyā pārṣadyā jijñāsārthaṁ gatāḥ || 49 ||
kumārāṇāṁ mā tvamatidīnamānasā
bhavā hīnāyāsa śokahṛdayā |
evaṁ mahārathaśca kṣamāpayitvā
tadāgramahiṣīṁ ca kampo niṣkrame || 50 ||
rājakulato'thāśrumukho rodamānaḥ
śokārttaḥ amātyagaṇaparivṛttaḥ |
sudīnamanasātha dīnacakṣuśca
niṣkramya nagarapurato jijñāsārthāya || 51 ||
rājā putrāṇāṁ bahuprāṇinaḥ
aśrumukho rodamāno dhāvati |
nirgataṁ dṛṣṭvā rājānaṁ pṛṣṭhataḥ
samanubuddho'tha samanantaraniṣkrāntaḥ || 52 ||
rājā sa mahārathaḥ samanantarā-
tpriyaputradarśanārthaṁ prekṣati |
diśatāṁ sugaulanayano
dṛṣṭvānyataraṁ puruṣaṁ muṇḍitaśīrṣaṁ ca || 53 ||
rudhirāliptāṅga pāṁśulaśarīraṁ
aśrumukhaṁ rodamānaṁ gacchantam |
dāruṇaśokārttaḥ mahārathasya
hṛdayastho'śrumukho rodamānaḥ || 54 ||
sthita ūrdhvabāhuśca krandantaḥ
athānyatamo'mātyastvarāgatya |
śīghrabhārādupasaṁkramya nṛpate
rājño mahārathasya āvaciṁsu || 55 ||
mā śokacittastvaṁ bhava nṛpate
tiṣṭhanti te putrāḥ priyamanāpāḥ |
na cireṇāgamya iha tavāntike
drakṣyasi tvaṁ putravaraṁ manāpam || 56 ||
muhūrtamātramabhigamya - - rājño
dvitīyo'mātya āgatastataḥ |
rajo'vakīrṇo malavastraprāvṛtaḥ
sāśrumukho rājānamidamabravīd || 57 ||
dvai ca te putrai mahānṛpendra
tiṣṭhataḥ śokānalasaṁpradīptau |
ekastavo putravaro na dṛśyeta nṛpa
grasto mahāsattva anityatayā || 58 ||
dṛṣṭvā ca vyāghrīmaciraprasutāṁ
svīyāñca putrānupabhoktukāmām |
teṣāṁ mahāsattva varakumāro
mahānta kāruṇya balaṁ janetvā || 59 ||
bodhau ca kṛtvā praṇidhimudārāṁ
sarvāṁśca sattvāniha bodhayiṣye |
taṁ bodhiṁ gambhīramudāramiṣṭvā
anāgate'dhvani ahaṁ spṛśeyam || 60 ||
patito mahāsattvo giri taṭatu
so'gre sthito vyāghryaḥ kṣudhābhibhūtāyāḥ |
muhūrta nirmāsakṛtaḥ sa aṅgaṁ ca
asthāvaśeṣaṁ kṛtaḥ rājaputraḥ || 61 ||
evaṁ ca śrutvā sa vacaḥ sudhāreṁ
saṁmūrcchito rāja mahārathaśca |
patitaśca dharaṇīya vinaṣṭacittaḥ
śokāgninā prajvalitaḥ sudāruṇā || 62 ||
āmātyapārṣadya karuṇāsvararodamānā
śokārta siñcantite jalena |
sarve sthitā ūrdhvabāhuśca sa kandamānāḥ
tṛtīyo'mātyo nṛpamabravīt || 63 ||
dṛṣṭau mayādya ubhau kumārau
samucchatau tatra mahāvane'smin |
patitau dharaṇyāṁ ca vinaṣṭacittau
asmābhirudakena ca siñcitāni || 64 ||
yāvatsmṛtiṁ labhyate punaḥ sthitau hi
ādīpta paśyanti diśaścatastraḥ |
muhūrta tiṣṭhanti patanti bhūmau
kāruṇasvareṇa paridevayanti || 65 ||
tā ūrdhvabāhu satataṁ sthihanti
varṇamudīrantayorbhrātarasya
sa caiva rājā hṛdi dīnacittaḥ
putraviyogātsuvikṣiptacittaḥ || 66 ||
śokapraviddhaḥ paridevayitvā
evaṁ hi rājā paridevayanti |
ekaśca me putra priyamanāpaḥ
grasta kaniṣṭho vanarākṣasena || 67 ||
mā me imau anya ca dvau hi putra
śokāgninā jīvitasaṁkṣayaṁ vrajet |
yannūna haṁ śīghra vrajeya tatra
paśyeya putrau priyadarśanau tau || 68 ||
śīghreṇa yānena ca rājadhānīṁ
praveśayedrājakulānta śīghram |
mā eṣā māturhi janetu kāmaṁ
śokāgninā taddhṛdaya sphaṭe tat || 69 ||
putrau ca dṛṣṭvā labhate praśāntiṁ
na jīvitenālabhate viyogam |
rājāpi cāmātyagaṇena sārdhaṁ
dvipābhirūḍho gata tatra darśitu || 70 ||
dṛṣṭvā ca putrau bhrātṛnāmāhvānau
karuṇāsvaraṁ krandatau āttamānā |
rājā hi tatputradvayaṁ gṛhītvā
prarodamānopi puraṁ vrajitvā |
sā śīghraśīghraṁ tvaramāna svaputrāṁ
devīṁ adarśetsutaputrakāmām | 71 ||
ahaṁ ca sa śākyamunistathāgataḥ
pūrvaṁ mahāsattvavaro babhūva ||
putraśca rājño hi mahārathasya
yenaiva vyāghrī sukhitā kṛtāsīt || 72 ||
śuddhodano hi varapārthivendro
mahāratho nāma babhūva rājā |
mahiṣī ca āsīdvaramāyadevī
mahāpraṇādastatha maitriyo'bhūt || 73 ||
mahādevī āsīdatha rājaputro
mañjuśrīrabhūdvīrakumārabhūtaḥ |
vyāghrī abhūttatra mahāprajāpatī
vyāghrīsutā pañcaka amī hi bhikṣavaḥ || 74 ||
atha mahārājā mahādevī va bahuvidhakaruṇāparidevanaṁ kṛtvā bharaṇānyevamucya mahato janakāyena sārdhaṁ putrasya śarīrapūjāṁ kṛtvāsminpradeśe tasya mahāsattvasyeme śarīrā pratiṣṭhāpitā ayaṁ saptaratnayamastūpaḥ | tatra devena mahāsattvenāsyai vyāghryā ātmabhāvaṁ parityaktam | evaṁ rūpaṁ ca praṇidhānaṁ karuṇayā kṛtam | imaṁ mayā śarīrasya parideśanā'nāgate'dhvani gaṇanāsamatikrāntaiḥ kalpaiḥ sarvasattvānāṁ buddhakāyaṁ ca kāritā | asmindeśane nirdiśyamāna aprameyāṇāṁ sattvānāṁ sadevamānuṣikāyāḥ prajāyāḥ anuttarāyāṁ samyaksaṁbodhau cittamutpāditam | ayaṁ ca heturayaṁ ca pratyayaḥ | asya stūpasyeha nidarśanatāyāḥ | sa ca stūpo buddhādhiṣṭhānena tatraivāntardhānamanuprāpta iti ||
iti śrīsuvarṇaprabhāsottamasūtrendrarāje vyāghrīparivarto
nāmonaviṁśatitamaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/4252