Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > aśokāvadānaṁ

aśokāvadānaṁ

Parallel Devanagari Version: 
अशोकावदानं [1]

aśokāvadānaṁ

yadā rājñā'śokena bhagavacchāsane śraddhā pratilabdhā sa bhikṣūn uvāca| kena bhagavacchāsane prabhūtaṁ dānaṁ dattaṁ| bhikṣava ūcuḥ| anāthapiṇḍadena gṛhapatinā| rājā'ha| kiyattena bhagavacchāsane dānaṁ dattaṁ| bhikṣava ūcuḥ| koṭiśataṁ tena bhagavacchāsane dānaṁ dattaṁ| śrutvā ca rājā'śokaścintayati| tena gṛhapatinā bhūtvā koṭiśataṁ bhagavacchāsane dānaṁ dattaṁ| tenābhihitaṁ| ahamapi koṭīśataṁ bhagacchāsane dānaṁ dāsyāmi|

tena yāvac caturaśītidharmarājikāsahasraṁ pratiṣṭhāpitaṁ| sarvatra ca śatasahasrāṇi dattāni| jātau bodhau dharmacakre parinirvāṇe ca sarvatra śatasahasraṁ dattaṁ| pañcavārṣikaṁ kṛtaṁ| tatra ca catvāri śatasahasrāṇi dattāni| trīṇi śatasahasrāṇi bhikṣūṇāṁ bhojitāni| yatraikamarhatāṁ dve śaikṣāṇāṁ pṛthagjanakalyāṇakānāṁ ca| koṣaṁ sthāpayitvā mahāpṛthivīmantaḥpurāmātyagaṇamātmānaṁ kunālaṁ cāryasaṅghe niryātayitvā catvāri śatasahasrāṇi dattvā niṣkrītavān| ṣaṇṇavatikoṭyo bhagavacchāsane dānaṁ dattaṁ| sa yāvad glānībhūtaḥ| atha rājā idānīṁ na bhaviṣyāmīti viklavībhūtaḥ|

tasya rādhagupto nāmāmātyo yena saha pāṁśudānaṁ dattaṁ| tadā sa rājānamaśokaṁ viklavībhūtamavekṣya pādayornipatya kṛtāñjaliruvāca|

yacchatrusaṅghaiḥ prabalaiḥ sametya

nodvīkṣitaṁ caṇḍadivākarābhaṁ|

padmānanaśrīśatasaṁprapītaṁ

kasmāt savāṣpaṁ tava deva vaktraṁ||

rājā'ha| rādhagupta, nāhaṁ dravyavināśaṁ na rājyanāśanaṁ na cāśrayaviyogaṁ śocāmi| kintu śocāmi, āryairyad, viprayokṣyāmi|

nāhaṁ punaḥ sarvaguṇopapannaṁ

saṅghaṁ samakṣaṁ naradevapūjitaṁ|

saṁpūjayiṣyāmi varānnapānair

etad vicintyāśruvimokṣaṇaṁ me||

api ca rādhagupta, ayaṁ me manoratho babhūva, koṭīśataṁ bhagavacchāsane dānaṁ dāsyāmīti| sa ca me'bhiprāyo na paripūrṇaḥ|

tato rājñā'śokena catasraḥ koṭīḥ paripurayiṣyāmīti hiraṇyasuvarṇaṁ kukkuṭārāmaṁ preṣayitumārabdhaḥ|

tasmiṁśca samaye kunālasya saṁpadī nāma putro yuvarājye pravartate| tasyāmātyair abhihitaṁ| kumāra aśoko rājā svalpakālavasthāyī| idaṁ ca dravyaṁ kukkuṭārāmaṁ preṣyate| kośabalinaśca rājānaḥ| nivārayitavyaḥ|

yāvatkumāreṇa bhāṇḍāgārikaḥ pratiṣiddhaḥ| yadā rājño'śokasyāpratiṣiddhā [sampat] tasya suvarṇabhājane āhāramupanāmyate| bhuktvā tāni suvarṇabhājanāni kukkuṭārāmaṁ preṣayati|

tasya suvarṇabhājanaṁ pratiṣiddhaṁ| rūpyabhājane āhāramupanāmyate| tānyapi kukkuṭārāmaṁ preṣayati| tato rūpyabhājanamapi pratiṣiddhaṁ| tasya yāvan mṛbhdājana āhāramupanāmyate|

tasmiṁśca samaye rājño'śokasyārdhāmalakaṁ karāntaragataṁ| atha rājā'śokaḥ saṁvignaḥ amātyān paurāṁśca saṁnipātya kathayati| kaḥ sāmprataṁ pṛthivyāmīśvaraḥ|

tato'mātyā utthāyāsanād yena rājā'śokastenāñjaliṁ praṇamya ūcuḥ| deva pṛthivyāmīśvaraḥ| atha rājā aśokaḥ sāśrudurdinanayanavadano'mātyān uvāca|

dākṣiṇyādanṛtaṁ hi kiṁ kathayatha bhraṣṭādhirājyā vayaṁ

śeṣaṁ tvāmalakārdhamityavasitaṁ yatra prabhutvaṁ mama|

aiśvaryaṁ dhiganāryamuddhatanadītoyapraveśopamaṁ

martyendrasya mamāpi yat pratibhayaṁ dāridryamabhyāgataṁ||

athavā ko bhagavato vākyamanyathā kariṣyati| sampattayo hi sarvā vipattinidānā iti pratijñātaṁ yadavitathavādinā gautamena na hi tad visaṁvadati| pratiśiṣyate'smannacirā'jñā mama yāvatithā manasā sā'dya mahādriśilātale vihatāvan nadī pratinivṛttā|

ājñāpya vyavadhūtaḍimbaḍamarām ekātapatrāṁ mahīṁ

utpāṭya pratigarvitānarigaṇān āśvāsya dīnāturān|

bhraṣṭā'sthā'yatano na bhāṭi kṛpaṇaḥ saṁpratyaśoko nṛpaś

chinnamlānaviśīrṇapatrakusumaḥ śuṣyatyaśoko yathā||

tato rājā'śokaḥ samīpagataṁ puruṣamāhūyovāca| bhadramukha pūrvaguṇānurāgād bhraṣṭaiśvaryasyāpi mama imaṁ tāvad apaścimaṁ vyāpāraṁ kuru| idaṁ mamārdhāmalakaṁ grahāya kukkuṭārāmaṁ gatvā saṅghe niryātaya| madvacanācca saṅghasya pādābhivandanaṁ kṛtvā vaktavyaṁ|

jambudvīpaiśvaryasya rājña eṣa sāmprataṁ vibhava iti| idaṁ tāvad apaścimaṁ dānaṁ tathā paribhoktavyaṁ yathā me saṅghagatā dakṣiṇā vistīrṇā syāditi| āha ca|

idaṁ pradānaṁ caramaṁ mamādya

rājyaṁ ca taccaiva gataṁ svabhāvaṁ|

ārogyavaidyoṣadhivarjitasya

trātā na me'styāryagaṇād bahirdhā||

tattathā bhujyatāṁ yena pradānaṁ mama paścimaṁ|

yathā saṅghagatā me'dya vistīrṇā dakṣiṇā bhavet||

evaṁ deveti sa puruṣo rājño'śokasya pratiśrutya tadardhāmalakaṁ gṛhya kukkuṭārāmaṁ gatvā vṛddhānte sthitvā kṛtāñjalistadardhāmalakaṁ saṅghe niryātayannuvāca|

ekacchatrasamucchrayāṁ vasumatīmājñāpayan yaḥ purā

lokaṁ tāpayati sma madhyadivasaprāpto divā bhāskaraḥ|

bhāgyacchidramavekṣya so'dya nṛpatiḥ svaiḥ karmabhirvañcitaḥ

saṁprāpte divasakṣaye raviriva bhraṣṭaprabhāvaḥ sthitaḥ||

bhaktyāvanatena śirasā praṇamya saṅghāya tena khalu dattamidamāmalakasyārdhaṁ lakṣmīcāpalyacinhitaṁ| tataḥ saṅghasthaviro bhikṣūnuvāca| bhadantā bhavabhdiḥ śakyamidānīṁ saṁvegamutpādayituṁ| kutaḥ| evaṁ hyuktaṁ bhagavatā-paravipattiḥ saṁvejanīyaṁ sthānamiti| kasyedānīṁ sahṛdayasya saṁvego notpādyate| kutaḥ|

tyāgaśūro narendro'sau aśoko moryakuñjaraḥ|

janbudvipeśvaro bhūtvā jāto'rdhāmalakeśvaraḥ||

bhṛtyaiḥ sa bhūmipatiradya hṛtādhikāro

dānaṁ prayacchati kilāmalakārdhametat|

śrībhogavistaramadairatigarvitānāṁ

pratyādiśanniva manāṁsi pṛthagjanānāṁ||

yāvad tadardhāmalakaṁ curṇayitvā yūṣe prakṣipya saṅghe cāritaṁ|

tato rājā'śoko rādhaguptamuvāca| kathaya rādhagupta kaḥ sāmprataṁ pṛthivyāmīśvaraḥ|

atha rādhagupto'śokasya pādayornipatya kṛtāñjalir uvāca| devaḥ pṛthivyāmīśvaraḥ|

atha rājā'śokaḥ kathaṁcidutthāya caturdiśamavalokya saṅghāyāñjaliṁ kṛtvovāca|

eṣa idānīṁ mahat kośaṁ sthāpayitvā imāṁ samudraparyantāṁ mahāpṛthivīṁ bhagavacchrāvakasaṅghe niryātayāmi|

āha ca|

imāṁ samudrottamanīlakañcukā-

manekaratnākarabhūṣitānanāṁ|

dadāmyahaṁ bhutadharāṁ samandarāṁ

saṅghāya tasmai hyupabhujyatāṁ phalaṁ||

api ca|

dānenāhamanena nendrabhavanaṁ na brahmaloke phalaṁ

kāṅkṣāmi drutavārivegacapalāṁ prāgeva rājaśriyaṁ|

dānasyāsya phalaṁ tu bhaktimahitaṁ yanme'sti tenāpnuyāṁ

cittaiśvaryamaharyamāryamahitaṁ nāyāti yad vikriyāṁ||

yāvat patrābhilikhitaṁ kṛtvā dantamudrayā mudritaṁ| tato rājā mahāpṛthivīṁ saṅghe dattvā kālagataḥ| yāvadamātyairnīlapītābhiḥ śivikābhirnirharitvā śarīrapūjāṁ kṛtvā dhmāpayitvā rājānaṁ pratiṣṭhāpayiṣyāma iti [uktam]| yāvad rādhaguptenābhihitaṁ| rājñā'śokena mahāpṛthivī saṅghe niryātitā iti| tato'mātyairabhihitaṁ kimarthamiti|

rādhagupta uvāca| eṣa rājño'śokasya manoratho babhūva koṭīśataṁ bhagavacchāsane dānaṁ dāsyāmīti| tena ṣaṇṇvatikoṭyo dattāḥ| yāvad ājñā pratiṣiddhā| tadabhiprāyeṇa rājñā mahāpṛthivī saṅghe dattā|

yāvadamātyaiścatasraḥ koṭīr bhagavacchāsane dattvā pṛthivīṁ niṣkrīya saṁpadī rājye pratiṣṭhāpitaḥ|

saṁpadino bṛhaspati putro bṛhaspate'rvṛṣaseno vṛṣasenasya puṣyadharmā puṣyadharmaṇaḥ puṣyamitraḥ| so'mātyānāmantrayate| ka upāyaḥ syād yadasmākaṁ nāma ciraṁ tiṣṭhed|

tairabhihitaṁ| devasya ca vaṁśād aśoko nāmnā rājā babhūveti| tena caturaśītidharmarājikāsahasraṁ pratiṣṭhāpitaṁ yāvad bhagavacchāsanaṁ prāpyate tāvat tasya yaśaḥ sthāsyati| devo'pi caturaśītidharmarājikāsahasraṁ pratiṣṭhāpayatu|

rājā'ha| maheśākhyo rājā'śoko babhūva| anyaḥ kaścidupāya iti| tasya brāhmaṇapurohitaḥ pṛthagjano'śrāddhaḥ| tenābhihitaṁ| deva, dvābhyāṁ kāraṇābhyāṁ nāma ciraṁ sthāsyati| rājñāśokena caturaśītidharmarājikāsahasraṁ sthāpitamatastasya nāma ciraṁ tiṣṭhati| bhavāṁścet tāni nāśayed bhavato nāma cirataraṁ sthāsyatīti|

yāvad rājā puṣyamitraścaturaṅgabalakāyaṁ saṁnāhayitvā bhagavacchāsanaṁ vināśayiṣyāmīti kukkuṭārāmaṁ nirgataḥ| dvāre ca siṁhanādo muktaḥ| yāvat sa rājā bhītaḥ pāṭaliputraṁ praviṣṭaḥ| evaṁ dvirapi trirapi| yāvad bhikṣūṁśca saṅghamāhūya kathayati| bhagavacchāsanaṁ nāśayiṣyāmīti| kim icchatha stūpaṁ saṅghārāmān vā| stūpāḥ bhikṣubhiḥ parigṛhītāḥ| yāvat puṣyamitro yāvat saṅghārāmaṁ [nāśayan] bhikṣūṁśca praghātayan prasthitaḥ|

sa yāvac chākalamanuprāptaḥ| tenābhihitaṁ| yo me śramaṇaśiro dāsyati tasyāhaṁ dīnāraśataṁ dāsyāmi| [tatra ekaḥ] dharmarājikāvāsya'rhad ṛddhyā śiro dātumārabdhaḥ| śrutvā ca rājā'rhantaṁ praghātayitumārabdhaḥ| sa ca nirodhaṁ samāpannaḥ| tasya paropakramo na kramate| sa taṁ samutsṛjya yāvat koṣṭhakaṁ gataḥ|

daṁṣṭrānivāsī yakṣaścintayati| idaṁ bhagavacchāsanaṁ vinaśyati| ahaṁ ca śikṣāṁ dhārayāni| na mayā śakyaṁ kasyacidapriyaṁ kartuṁ| tasya duhitā kṛmiśena yakṣeṇa yācyate| na cānuprayacchati tvaṁ pāpakarmakārīti| yāvat sā duhitā tena kṛmiśasya dattā| bhagavacchāsanaparitrāṇārthaṁ parigrahaparipālanārthaṁ ca|

puṣyamitrasya rājñaḥ pṛṣṭhato yakṣo mahāpramāṇo'nubaddhaḥ| tasyānubhāvāt sa rājā na pratihanyate| yāvad daṁṣṭrānivāsī yakṣastaṁ puṣyamitrānubaddhaṁ yakṣaṁ grahāya parvatacarye'carat| yāvad dakṣiṇaṁ mahāsamudraṁ gataḥ| kṛmiśena ca yakṣeṇa mahāntaṁ parvatamānayitvā puṣyamitro rājā sabalavāhano'vaṣṭabdhaḥ| tasya sunihita iti saṁjñā vyavasthāpitā| yadā puṣyamitro rājā praghātatastadā mauryavaṁśaḥ samucchinnaḥ|

iti śrīdivyāvadāne'śokāvadānaṁ samāptaṁ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5092

Links:
[1] http://dsbc.uwest.edu/node/5096