Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > saptamaḥ paṭalavisaraḥ

saptamaḥ paṭalavisaraḥ

Parallel Devanagari Version: 
सप्तमः पटलविसरः [1]

saptamaḥ paṭalavisaraḥ |

atha khalu mañjuśrīḥ kumārabhūta utthāyāsanād bhagavantaṁ śākyamuniṁ triḥ pradakṣiṇīkṛtya, bhagavataścaraṇayornipatya, bhagavantamevamāha – sādhu sādhu bhagavatā yastathāgatenārhatā samyak sambuddhena subhāṣito'yaṁ dharmaparyāyaḥ sarvavidyāvratacāriṇāmarthāya hitāya sukhāya lokānukampāyai bodhisattvānāmupāyakauśalyatā darśitā nirvāṇoparigāminī vartmopaviśeṣā niyataṁ bodhiparāyaṇā santatirbodhisattvānāṁ sarvamantrārthacaryāsādhanīyametanmantrarahasyasarvajanavistāraṇakarī bhaviṣyatyanāgate'dhvani nirvṛte lokagurau astamite tathāgatādityaṁ vaṁśe riñcite sarvabuddhakṣetre sarvabuddhabodhisattvāryaśrāvakapratyekabuddhaiḥ andhakārībhūte lokabhājane, vicchinne āryamārge, sarvavidyāmantroṣadhimaṇiratnopagate sādhujanaparihīṇe nirāloke sattvadhātau sattvā bhaviṣyanti kusīdā naṣṭaspṛhatayā aśrāddhāḥ khaṇḍakā akalyāṇamitraparigṛhītāḥ śaṭhāḥ māyāvino dhūrtacaritāḥ | te imaṁ dharmaparyāyaṁ śrutvā ca satrāsamāpatsyante | ālasyakausīdyābhiratā na śraddhāsyanti kāmagaveṣiṇo na patīṣyanti mithyādṛṣṭiratāḥ | te bahu apuṇyaṁ prasaviṣyanti saddharmapratipakṣepakāḥ avīciparāyaṇāḥ ghorād ghorataraṁ gatāḥ | teṣāṁ duḥkhitānāmarthāya avaśānāṁ vaśamānetā vaśyānāṁ bhayapradāya upāyakauśalyasaṅgrahayā mantrapaṭavidhānaṁ bhāṣatu bhagavāṁ | yasyedānīṁ kālaṁ manyase ||

atha bhagavān śākyamuniḥ mañjuśriyaṁ kumārabhūtaṁ sādhukāramadāt | sādhu sādhu mañjuśrīḥ ! yastvaṁ tathāgatamarthaṁ paripraṣṭavyaṁ manyase | asti mañjuśrīḥ ! tvadīyaṁ paramaṁ guhyatamaṁ vidyāvratasādhanacaryāpaṭalapaṭavidhānavisaraṁ paramahṛdayānāmarthaṁ paramaṁ guhyatamaṁ mahārthaṁ nidhānabhūtaṁ sarvamantrāṇāṁ, ṣaḍete ṣaḍākṣaraparamahṛdayāḥ avikalpato tasmiṁ kāle siddhiṁ gacchanti | teṣāṁ sattvānāṁ damanāya upāyakauśalyasambhārasamantrapraveśanatāya niyataṁ sambodhiprāpaṇatāyā ṣaṭsaptatibuddhakoṭibhiḥ pūrvabhāṣitamahamapyetarhi idānīṁ bhāṣiṣye | anāgatajanatāpekṣāya taṁ śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye'haṁ te | katamaṁ ca tat ||

atha khalu bhagavāṁ śākyamunirmantraṁ bhāṣate sma – “om vākyārthe jaya | om vākyaśeṣe sva | om vākyeyanayaḥ | om vākyaniṣṭheyaḥ | om vākyeyanamaḥ | om vākyedanamaḥ”| ityete mañjuśrīḥ ! tvadīyaṣaḍmantrāḥ ṣaḍakṣarāḥ mahāprabhāvāḥ tulyasamavīryāḥ paramahṛdayāḥ paramasiddhāḥ buddhamivotpannāḥ sarvasattvānāmarthāya sarvabuddhaiḥ samprabhāṣitāḥ samayagrastāḥ sampracalitāḥ sarvakarmikāḥ bodhimārgānudeśakāḥ, tathāgatakule mantrapravarāḥ uttamamadhyametaratṛdhāsamprayuktāḥ suśobhanaṁ karmaphalavipākapradāḥ śāsanāntardhānakālasamayasiddhiṁ yāsyanti | samavaśaraṇaṁ saddharmanetrārakṣaṇārthaṁ ye sādhayiṣyanti, teṣāṁ mūlyaprayogeṇaiva mahārājyamahābhogaiśvaryārthaṁ te sādhayiṣyanti | teṣāṁ kṣiprataraṁ tasmiṁ kāle tasmiṁ samaye siddhiṁ yāsyanti | antato jijñāsanahetorapi sādhanīyā hyete paramahṛdayāḥ saṁkṣepataḥ yathā yathā prayujyante, tathā tathā siddhiṁ yāsyanti samāsataḥ | eṣāṁ paṭavidhānaṁ bhavati tasmiṁ kāle tasmiṁ samaye mahābhairave pañcakaṣāye sattvā alpapuṇyā bhaviṣyanti | alpeśākhyāḥ alpajīvinaḥ alpabhogāḥ mandavīryā na śakyante ativistarataraṁ paṭavidhānādīni karmāṇi prārabhantum | teṣāmarthāya bhāṣiṣye saṁkṣiptataram ||

ādau tāvad vikrayeṇa sūtrakaṁ krītvā, palamātramardhapalamātraṁ vā, hastamātraṁ dīrghatvena arghahastamātraṁ tiryakkarpaṭaṁ sadaśaṁ tantuvāyena vāyayitavyam | apagatakeśamanyaṁ vā navaṁ karpaṭakhaṇḍaṁ pratyagramata ūrdhvaṁ pathepsataḥ dvihastacaturhastaṁ vā ṣaṭ pañca daśa cāṣṭaṁ vā suśuklaṁ gṛhya yathepsataḥ citrakareṇa citrāpayitavyam | aśleṣakairaṅgaiḥ candanakarpūrakuṅkumasitaiḥ paṭaṁ candanakuṅkumakarpūraṁ caikīkṛtya, niṣprāṇakenodake niḥkaluṣenāloḍya nave bhāṇḍe paṭaṁ plāvayitvā, divasatrayaṁ supidhānaṁ pathi taṁ sthāpayet | kṛtarakṣāṁ śucau deśe ātmanaḥ śucirbhūtvā, śuklapakṣe pūrṇamāsyāṁ paṭabhāṇḍasyāgrataḥ pūrvābhimukhaḥ kuśaviṇḍakopaviṣṭaḥ ime mantrapadāḥ aṣṭaśatavāramuccārayitavyāḥ | tadyathā - om he he bhagavaṁ ! bahurūpadharaḥ divyacakṣuṣe avalokaya avalokaya māṁ samayamanusmara kumārarūpadhāriṇe mahābodhisattva ! kiṁ cirāyasi | hū hū phaṭ phaṭ svāhā | anena mantreṇa kṛtajāpaḥ tatraiva svapeta | svapne kathayati siddhirasiddhiṁ vā ||

tatotthāya avilambitasiddhinimittaṁ svapnaṁ dṛṣṭvā taṁ paṭaṁ likhāpayet, na cedasiddhinimittāni svapnāni dṛśyante | tat paṭaṁ tasmād bhāṇḍāduddhṛtya ātape śoṣayet | śoṣayitvā ca bhūyaḥ anye nave bhāṇḍe nyaset | saguptaṁ ca kṛtarakṣaṁ ca sthāpayet | tato bhūyo teṣāṁ paramahṛdayānāṁ anyatamaṁ mantraṁ gṛhītvā, yatheṣṭataḥ ṣaḍakṣarāṇāṁ bhūyo akṣaralakṣaṁ japet | tato āśu tatpaṭaṁ sidhyatīti ||

ādau tāvat taṁ paṭaṁ gṛhya prātihārakapakṣe anye vā śukle'hani śubhanakṣatrasaṁyukte śubhāyāṁ tithau śuklapakṣadivase vā suśobhanaiḥ śakunaiḥ maṅgalasammatāyāṁ rātrau ardharātrakālasamaye upoṣadhikena citrakareṇa taṁ paṭaṁ citrāpayet śucau pradeśe karpūradhūpaṁ dahatā ||

ādau tāvadāryamañjuśriyaṁ bāladārakākāraṁ pañcacīrakaśiraskaṁ bālālaṅkārabhūṣitaṁ kanakavarṇaṁ nīlapaṭṭacalanikānivasitaṁ nīlapaṭṭāṁśukottarīyaṁ dharmaṁ deśayamānaṁ siṁhāsane ardhaparyaṅkopaviṣṭadakṣiṇacaraṇaṁ ratnapādapīṭhasthaṁ sthāpitasiṁhāsanopaviṣṭaṁ sarvālaṅkāropetaṁ cārudarśanaṁ īṣasmitamukhaṁ sādhakagatadṛṣṭiṁ citrāpayet ||

dakṣiṇe pārśve āryasamantabhadraṁ sitacāmaroddhūyamānaṁ priyaṅguśyāmaṁ vāmahastacintāmaṇivinyastaṁ sarvāṅgaśobhanaṁ sarvālaṅkārabhūṣitaṁ nīlapaṭṭacalanikānivastaṁ muktāhārayajñopavītaṁ sikataṁ śvetapadmāsanasthaṁ ciatrāpayitavyam ||

āryamañjuśriyasya vāmapārśve āryāvalokiteśvaraḥ nīlapaṭṭavalanikānivastaḥ sarvāṅgaśobhanaḥ sarvālaṅkāravibhūṣitaḥ muktāhārayajñopavītaḥ vāmahaste śvetapadmavinyastaḥ dakṣiṇahaste sitoddhūyamānacamaraḥ hemadaṇḍavinyastaḥ saumyākāraḥ āryamañjuśriyagatadṛṣṭiḥ tathaivāryasamantabhadraḥ śvetapadmāsanasthau ubhāvapyetau abhilekhyau ekapadmaviṭapitthitau ||

trīṇi padmāni | madhyame mūlapadmakarṇikāyāmāryamañjuśriyasya siṁhāsanaṁ ratnapīṭhaṁ ca | aparasmiṁ padme āryasamantabhadraḥ, tṛtīye padme āryāvalokiteśvaraḥ | śobhanaṁ ca tat padmadaṇḍaṁ marakatapadmākāraṁ anekapadmapuṣpamukulitaṁ patropetaṁ vikasitārdhavikasitapuṣpamahāsarānavataptoitthitaṁ dvau nāgarājāvaṣṭabdhanābhaṁ nandopanandasandhāritaṁ tat padmadaṇḍaṁ sitavarṇā ca tau nāgarājānau saptasphaṭāvabhūṣitau sarvālaṅkāraśobhitaśarīrau manuṣyārdhakāyau ahibhogāṅkitamūrtayaḥ āryamañjuśriyaṁ nirīkṣamāṇau jalāntārdhanilīnau maṇiratnopaśobhitacchadau likhāpayitavyau ||

samantācca mahāsaraṁ adhastāt sādhakaḥ dakṣiṇapārśve paṭāntakoṇe āryamañjuśriyasya vatkramaṇḍala nirīkṣamāṇo dhūpakaṭacchakavyagrahastaḥ avanataśirakorparajānukāyaḥ yathā veṣaparṇataḥ, tathāmabhilekhyam ||

upariṣṭādāryamañjuśriyasya ubhau patāntakoṇābhyāṁ dvau devaputrau mālādhāriṇau puṣpamālāgṛhītau utpatamānau meghāntarnilīnau mahāpuṣpaughamutsṛjamānau suśobhanau abhilekhyau ||

samantācca tatpaṭaṁ nāgakesarādibhiḥ puṣpaiḥ prakiritamabhilikhet | yatheṣṭaśca trirūpakādhiṣṭhitaṁ vā abhilikhet | āryamañjuśrīḥ dharmaṁ deśayamānaḥ āryasamantabhadraḥ āryāvalokiteśvaraścamaravinyastapāṇayo likhāpayitavyāḥ | yathābhirucitakaṁ vā sādhakasya trīṇi rūpakāṇi avaśyaṁ likhāpayitavyāni | yatheṣṭākārā vā yathāsaṁsthānasaṁsthitā vā sādhakasya yathā yathā rocate tathā tathā likhitavyāni ||

madhye va āryamañjuśrīḥ, ubhayānte ca āryāvalokiteśvaraḥ, samantabhadraśca yathepsitaḥ anya avaśyaṁ likhāpayitavyāni | yathālabdhe vā karpaṭakhaṇḍe vitastihastamātre vā ātmanā vā pareṇa vā citrakareṇa poṣadhikena vā apoṣadhikena vā śrāddhena vā aśrāddhena vā śucinā vā aśucinā vā śīlavatena vā duḥśīlena vā citrakareṇa likhāpayitavyaḥ ||

ātmanā sādhakena avaśyaṁ kṛtapuraścaraṇena śrāddhena utpāditabodhicittena avaśyaṁ bhavitavyamiti ||

evaṁ sidhyanti mantrā vai nānyeṣāṁ pāpakāriṇām |

śrāddhena tathā bhūtvā sādhanīyā mantradevatāḥ ||

sidhyante mantrarāṭ tasya śrāddhasyaiveha nānyathā |

śraddhā hi paramaṁ yānaṁ yena yānti vināyakāḥ ||

aśrāddhasya manuṣyasya śuklo dharmo na rohate |

bījānāmagnidagdhānāmaṅkuro harito yathā ||

śrāddhe sthitasya martyasya boddhāraṁ hi karmaṇā |

sidhyante devatāstasya aśrāddhasya na sidhyati ||

+ + + + + + + + + sarvamantrā viśeṣataḥ |

laukikā devatā ye'pi ye'pi lokottarā tathā ||

sarve vai śraddadhānasya sidhyate vigatakalmaṣaḥ |

āśu siddhirdhruvā teṣāṁ bodhistadgatamānasām ||

nānyeṣāṁ kathyate siddhiḥ śāsane'smin nivāritāḥ |

paṭaḥ svalpo viśeṣo vā madhyamo parikīrtitaḥ ||

adhunā tu pravakṣyāmi sarvakarmasu sādhanamiti ||

bodhisattvapiṭakānmahāyānavaipulyasūtrādāryamañjuśriyamūlakalpāt saptamaḥ paṭalavisarāt

caturthaḥ paṭavidhānapaṭalavisaraḥ parisamāpta iti ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4603

Links:
[1] http://dsbc.uwest.edu/node/4658