The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
vajradevīstotram
ācāryanāgārjunaviracitam
om namaḥ śrīyoginīdevyai
ḍākī yā sarvabuddhā sakalabhayaharā vyāpinī viśvamātā
ekāsyā raktavarṇā trinayanamuditā khecarī śreṣṭhaśobhā |
prajvālī divyadehā gagaṇakṛtapadā dvibhujā muktakeśā
khaṭvāṅgaṁ vāmapāṇau dahinakaratikādhāriṇī svargarupā || 1 ||
nagnāṅgā grīvamālyā naraśirasahitā bhūṣaṇaṁ pañcamudrā
sattvānāṁ mārgamokṣā'nuttaravaradā jñānasiddhipradātā (trī) |
śrīdevī prāṇirakṣākṛtajagatahitā yoginī vajradīpti-
stvatpādau padmarūpau praṇamitaśirasā naumi vidyādharīśe || 2 ||
bhagavatī mahādevī bhavatyāḥ śaraṇaṁ vajre |
vande pādāmbuje nityaṁ bhajāmi tvāṁ prasīda me || 3 ||
jananī sarvabuddhānāṁ tvameva bodhidāyinī |
sarveṣāṁ bodhisattvānāṁ mātā hitānupālinī || 4 ||
sarvahitārthasaṁbhartrī sarvapāpaviśodhinī |
duṣṭamāragaṇān kṣobhya mahānandasukhapradā || 5 ||
saddharmasādhanotsāhe balavīryaguṇapradā |
niḥkleśastimitadhyānasamādhisukhadāyinī || 6 ||
prajñāguṇamahāratnaśrīsamṛddhipradāyinī |
bhagavatyāḥ padāmbhoje śaraṇastho bhajāmyaham || 7 ||
namāmi vajravārāhīṁ sarvapāpapramocanīm |
māravidhvaṁsinīṁ devīṁ buddhatvaphaladāyinīm || 8 ||
naumi śrīvajravārāhīṁ mantramūrtiṁ jineśvarīm |
atyantavaradāṁ devīṁ ṛddhisiddhivarapradām || 9 ||
vairocanakulodbhūtāṁ muktakeśīṁ trilocanām |
sandhyāsindūravarṇābhāṁ vande tvāṁ kuliśeśvarīm || 10 ||
pañcamudraśiraḥśobhāṁ skandhe khaṭvāṅgadhāriṇīm |
kare vajrakaroṭasthāṁ vande vajravilāsinīm || 11 ||
mudrāpañcadharāṁ dehe muṇḍamālāvibhūṣitām |
līlāhāsyamukhāmbhojāṁ vande trailokyasundarīm || 12 ||
bhairavādyāṁ trimukhīṁ ca vikrāntikaṇṭhacarcikām |
vidveṣaghanaghorāṁ ca vande bhīmabhayaṅkarīm || 13 ||
rāgavirāgayormadhye bhāvābhāvavikhaṇḍitām |
samudbhūtāṁ sadā devīṁ vande tāṁ jñānaḍākinīm || 14 ||
pañcāmṛtasurāpānapañcaśālisubhojinīm |
gītavādyaratāṁ nityaṁ vande tvāṁ suravanditām || 15 ||
sadaiva sahajānandāṁ nityabhūtāṁ sarvālayām |
raṇaccaraṇanūpuryāṁ vande nṛtyaparāyaṇām || 16 ||
tvāṁ devīṁ siddhidātrīṁ ca yogācārasadāratām |
buddhanirvāṇadātrīṁ tvāṁ vande buddhasya mātaram || 17 ||
raktāṅgīṁ vajravārāhīṁ divyarūpasvarūpiṇīm |
krāntimūrtidayādevīṁ namāmi vajrayoginīm || 18 ||
bandhūkapuṣpasaṅkāśāṁ śāntarūpāṁ jineśvarīm |
ṛddhisiddhipradāṁ devīṁ namāmi vajrayoginīm || 19 ||
dvādaśavarṣasampannāṁ navanṛtyasvarūpiṇīm |
trailokyavyāpinīṁ devīṁ namāmi vajrayoginīm || 20 ||
śrīnāgārjunapādācāryaviracitaṁ
vajradevīstotraṁ samāptam |
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3905