The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
२०
१६६. पुन बोधिसत्त्व चरमाणु जिनान प्रज्ञां
अनुपाद स्कन्ध इमि जानति आदिशून्यान्।
असमाहितो करुण प्रेक्षति सत्त्वधातु-
मत्रान्तरे न परिहायति बुद्धधर्मान्॥१॥
१६७. पुरुषो यथा कुशल सर्वगुणैरुपेतो
बलवान् दुधर्षु कृतयोग्य कलाविधिज्ञो।
इष्वस्त्रपारमिगतो पृथुशिल्पयुक्तो
मायाविधिज्ञपरमो जगदर्थकामो॥२॥
१६८. माता पिता च परिगृह्य सपुत्रदारं
कान्तारमार्गि प्रतिपद्य बहूअमित्रो।
सो निर्मिणित्व पुरुषान् बहु शूरवीरान्
क्षेमेण गत्व पुन गेहमुपागमेय्या॥३॥
१६९. एमेव यस्मि समये विदु बोधिसत्त्वो
महमैत्रि सर्वि उपबन्धति सत्त्वधातौ।
चतुरो स मार अतिक्रम्य द्वये च भूमि-
मस्मिन् समाधि स्थितु नो च स्पृशाति बोधिम्॥४॥
१७०. आकाशनिश्रित समीरण आपस्कन्धो
त हि निश्रिता इह महापृथिवी जगच्च।
सत्त्वान कर्मउपभोगनिदानमेव
आकाशस्थानु कुतु चिन्तयि एतमर्थम्॥५॥
१७१. एमेव शून्यतप्रतिष्ठितु एष सत्त्वो
जगति क्रियां विविध दर्शयते विचित्राम्।
सत्त्वान ज्ञानप्रणिधानअधिष्ठानमेव
न च निर्वृतिं स्पृशति शून्यत नास्ति स्थानम्॥६॥
१७२. यस्मिंश्च कालि विदु पण्डितु बोधिसत्त्वो
चरती इमां प्रवर शून्य समाधि शान्ताम्।
अत्रान्तरे न च निमित्त प्रभावितव्यो
न च आनिमित्तस्थितु शान्त प्रशान्तचारी॥७॥
१७३. पक्षिस्य नास्ति पदु गच्छत अन्तरीक्षे
नो चापि तत्र स्थितु नो च पताति भूमौ।
तथ बोधिसत्त्व चरमाणु विमोक्षद्वारे
न च निर्वृतिं स्पृशति नो च निमित्तचारी॥८॥
१७४. इष्वस्त्रशिक्षित यथा पुरुषोध काण्डं
क्षेपित्व अन्य पुन काण्ड परस्परेण।
पतनाय तस्य पुरिमस्य न देय भूमि-
माकाङ्क्षमाण पुरुषस्य पतेय काण्डम्॥९॥
१७५. एमेव प्रज्ञवरपारमितां चरन्तो
प्रज्ञा उपाय बल ऋद्धि विचारमाणो।
तावन्न तां परमशून्यत प्रापुणोति
यावन्न ते कुशलमूल भवन्ति पूर्णाः॥१०॥
१७६. भिक्षू यथा परमऋद्धिबलेनुपेतो
गगने स्थितो यमक कुर्वति प्रातिहार्यां।
गतिचंक्रमं शयनिषद्य निदर्शयाति
न निवर्तते न पि च खिद्यति याव तत्र॥११॥
१७७. एमेव शून्यतस्थितो विदु बोधिसत्त्वो
ज्ञानर्द्धिपारमिगतो अनिकेतचारी।
विविधां क्रियां जगति दर्शयते अनन्तां
न च भज्यती न पि च खिद्यति कल्पकोटी॥१२॥
१७८. पुरुषा यथा महप्रपाति स्थिहित्व केचि-
दुभि पाणि छत्रद्वय गृह्ण उपक्षयेय्या।
आकालि वायुरवसृज्य महाप्रपाते
नो च प्रपात पतियाति न याव तत्र॥१३॥
१७९. एमेव स्थित्व करुणां विदु बोधिसत्त्वो
प्रज्ञाउपायद्वयछत्रपरिगृहीतो।
शून्यानिमित्तप्रणिधिं विमृषाति धर्मान्
न च निर्वृतिं स्पृशति पश्यति धर्मचारी॥१४॥
१८०. रतनार्थिको यथ व्रजित्वन रत्नद्वीपं
लब्ध्वान रत्न पुन गेहमुपागमेय्या।
किंचापि तत्र सुख जीवति सार्थवाहो
अपि दुःखितो मनसि भोति स जातिसंघो॥१५॥
१८१. एमेव शून्यत व्रजित्वन रत्नद्वीपं
लब्ध्वान ध्यान बल इन्द्रिय बोधिसत्त्वो।
किंचापि निर्वृति स्पृशेदभिनन्दमानो
अपि सर्वसत्त्व दुखिता मनसी भवन्ति॥१६॥
१८२. अभ्यन्तरे य नगरे निगमे च ग्रामे
कामार्थ वाणिजु यथा गमि जाननाय।
नो चापि तत्र स्थिहती न च रत्नद्वीपे
न च गेह मार्गि कुशलो पुन भोति विज्ञो॥१७॥
१८३. तथ ज्ञान श्रावकविमुक्तिसप्रत्ययानां
सर्वत्र भोति कुशलो विदु बोधिसत्त्वो।
नो चापि तत्र स्थिहते न च बुद्धज्ञाने
न च संस्कृते भवति मार्गविदू विधिज्ञो॥१८॥
१८४. यं कालि मैत्रि जगती अनुबन्धयित्वा
शून्यानिमित्तप्रणिधी चरते समाधिम्।
अस्थानमेव यदि निर्वृति प्रापुणेया
अथवापि संस्कृत स प्रज्ञपनाय शक्यः॥१९॥
१८५. यथ निर्मितो पुरुष नो व अदृश्यकायो
नामेन वा पुन स प्रज्ञपनाय शक्यः।
तथ बोधिसत्त्व चरमाणु विमोक्षद्वारं
नामेन वा पुन स प्रज्ञपनाय शक्यः॥२०॥
१८६. यदि पृच्छमान चरि इन्द्रिय बोधिसत्त्वो
गम्भीरधर्मपरिदीपन नो करोति।
शून्यानिमित्त अविवर्तियबोधिधर्मां
न च शोचती न च स व्याकृतु वेदितव्यो॥२१॥
१८७. अर्हन्तभूमिमपि प्रत्ययबुद्धभूमौ
त्रैधातुकं न स्पृशते सुपिनान्तरेऽपि।
बुद्धांश्च पश्यति कथेति जनस्य धर्मं
अविवर्तियेति अयु व्याकृतु वेदितव्यो॥२२॥
१८८. त्रिअपायप्राप्तु सुपिनस्मि विदित्व सत्त्वान्
प्रणिधेति तत्क्षण अपाय उच्छोषयेयम्।
सत्याधिष्ठानि प्रशमेति स चाग्निस्कन्ध-
मविवर्तियेति अयु व्याकृतु वेदितव्यो॥२३॥
१८९. भूतग्रहा विविध व्याधय मर्त्यलोके
सत्याधिष्ठानि प्रशमेति हितानुकम्पी।
न च तेन मन्यनुपपद्यति नापि मान-
मविवर्तियेति अयु व्याकृतु वेदितव्यः॥२४॥
भगवत्यां रत्नगुणसंचयगाथायामुपायकौशल्यमीमांसापरिवर्तो नाम विंशतितमः॥
Links:
[1] http://dsbc.uwest.edu/node/4440