Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > atha saptadaśaḥ paṭalavisaraḥ

atha saptadaśaḥ paṭalavisaraḥ

Parallel Devanagari Version: 
अथ सप्तदशः पटलविसरः [1]

atha saptadaśaḥ paṭalavisaraḥ |

atha khalu bhagavān śākyamuniḥ sarvatathāgatavikurvitaṁ nāma samādhiṁ samāpadyate sma | samanantarasamāpannasya bhagavataḥ śākyamuneḥ ūrṇākośād raśmayo niścarati sma | nīlapītāvadātamāñjiṣṭhasphaṭikavarṇaḥ | sarvaṁ cedaṁ budhakṣetramavabhāsya, sarvalokadhātvantarāṇi cālokayitvā, sarvagrahanakṣatrāṁśca muhūrtamātreṇa jihmīkṛtyākṛṣṭavā| ākṛṣṭā ca svakasvakā sthānāni sanniyojya tat parṣanmaṇḍalaṁ buddhādhiṣṭhānenākṛṣya ca, tatraiva bhagavataḥ śākyamunerūrṇākośāntardhīyate sma | sarvaṁ ca grahanakṣatratārakāḥ jyotiṣoruparudhyamānā ārtā bhītā bhagavantaṁ śākyamuniṁ prajagmuḥ | kṛtāñjalayaśca tasthure prakampayamānā muhurmuhuśca dharaṇitale prapatanamānāḥ ||

atha bhagavān śākyamuniḥ sarveṣāṁ grahanakṣatratārakājyotiṣāṇāṁ ca bāliśopajanitabuddhīnāṁ ca dehināmanugrahārthaṁ vācamudīrayate sma | śṛṇvantu bhavanto mārṣāḥ ! devasaṅghā samānuṣāḥ ! karma eva sattvānāṁ vibhajate lokavaicitryam | yaśca budhānāṁ bhagavatāṁ vajrakāyaśarīratāmabhiniṣpattiryaśca sasurāsurasya lokasya bhramatsaṁsārāṭavīkāntārapraviṣṭasya lokasya vicitraśarīratāmabhiniṣpattiḥ sarvedaṁ karmajaṁ śubhāśubhaṁ nibandhanam | na tatra kartā kārakaḥ īśvaraḥ pradhāno vā puruṣā sāṅkhyāpasṛṣṭo vā pravartate kiñcid varjayitvā tu karmajaṁ sarvakarmapratyayajanito hetumapekṣate | sa ca hetupratyayamapekṣate | evaṁ pratītyasamutpattipratyayānto'nyamupaśliṣyate śleṣmāṇāṁ ca bhūtābhiniṣpattimahābhūtāṁ janayate | te ca mahābhūtā skandhāntaramanādigatikāt pratipadyante | prapannāśca gatideśāntaraṁ vistaravibhāgaśo'bhyupapadyante | kālāntaroparodhavilomatājñānavahnimīritā karmoparacitavāsanā aśeṣamapi nirdahante | tridhāyānasamatā niḥprapañcatāṁ samatinirharante | mahāyānadīrghakāloparacitakarma svakaṁ madhyakālapratyekakhaḍgināṁ svayambhu jñānaṁ pravartate | paraghoṣānupravṛttiśravaśrāvakānāṁ hrasvakālācirādhirājyaṁ tenātyapravṛttidharmāntaraṁ buddhireva pravartate bāliśānāṁ vimohitānām ||

atha ca punarvicitrakarmajanito'yaṁ lokasanniveśadeśaveṣoparataḥ śivaṁ nirjarasampadamaśokavirajakarmalokasiddhimapekṣate | vimalaṁ mārgavinirmuktamaṣṭāṅgopetasuśītalaṁ karma eva kurute karma nānyaṁ karmāpekṣate ||

karmākarmavinirmukto niḥprapañcaḥ sa tiṣṭhati |

tridhā yānapravṛttastu nānyaṁ śāntimajāyate ||

trividhaiva bhavenmantraṁ tridhā karma prakīrttitā |

trividhaḥ phalaniṣpattistrividhaiva vicāraṇā ||

viparītaṁ tridhā karma trividhaiva pradṛśyate |

kuśalaṁ tat trividhaṁ proktaṁ punastantre pradṛśyate ||

punareva vidhaṁ gotraṁ mantrāṇāmāspadaṁ śāntam |

śāntaṁ nirvāṇagotraṁ tu buddhānāṁ śuddhamānasām ||

tadeva karma pratyaṁśaṁ mantrāṅge prakīrtitaḥ |

jyotiṣāṅgaṁ tathā loke sidhihetoḥ prakalpitam ||

tadeva aṁśaṁ karmaṁ vai pratyayāṁśe pravartate |

yathā hi śālī vrīhīṇāmaṅkureṇa vibhāvyate ||

tathā hi siddhadravyāṇāṁ lakṣaṇena vibhāvyate |

yathā hi śuklo varṇastu vyavahāreṇa prakalpyate ||

tathāhi jyotiṣayuktīnāṁ vyavahārthaṁ prakalpyate |

sarvataḥ sarvayuktīnāṁ karma evaṁ praśaṁsitam ||

na tat karma vinā cihnaiḥ kvacid dehaḥ saṁsthitaḥ |

cihnaiśca caritaiścāpi jātakairgotramāśṛtaiḥ ||

vividhaiḥ śakunairnityaṁ tat karmaṁ copalabhyate |

na kvacid vigrahī karma antalīno'nyalakṣyate ||

jvaritaḥ sarvato janturvikāraiścopalakṣyate |

evaṁ dehe samāsṛtya karma dṛśyati dehinām ||

śubhāśubhaphalācihnajātakāstu prakīrttitāḥ |

vividhā śakunayaḥ sattvā vividhā karmamudbhavā ||

balakāla tathā yātrā vividhā prāṇināṁ rutā |

śubhāśubhaphalā + + + + + ++ ++ + + + sadā ||

siddhyasiddhinimittaṁ tu pratyayārthamavekṣate |

nimittaṁ caritaṁ cihnaṁ pratyayeti prakalpitam ||

tasmāt sarvaprayatnena pratyayaṁ tu apekṣate |

yajjāpinā satā mantre sidhihetorapekṣayet ||

karmasvakānyatāni avyaṅgāni lakṣayet |

alakṣitaṁ tu sarvaṁ vai vighrakarmaiḥ sudāruṇaiḥ ||

tasmāt sarvāṇyetāni aṅgānīti munervacaḥ |

sālendrarājaḥ sarvajño bodhimaṇḍe samāviśet ||

mantraṁ udīrayāmāsa sarvavighnapranāśanam |

duḥsvapnaṁ durnimitaṁ tu duḥsahaṁ ca vināśanam ||

tasya bodhigataṁ cittaṁ sarvajñasya mahātmane |

māreṇa duṣṭacittena kṛto vighno mahābhayoḥ ||

animittaṁ tena dṛṣṭaṁ vai tarormūle mahābhayam |

animittāt tasya jāyante anekākārabhīṣaṇāḥ ||

tasya puṇyabalādhānā cirakālābhilāṣiṇā |

tena mantravarṇa tasya balāsau bhagnāśau namuciṁstadā ||

ṛddhimanto mahāvīryā saṁvṛto'sau mahādyutiḥ |

tasya mantraprabhāvena lipse bodhimuttamām ||

sa eva vakṣyate mantraḥ durnimittopaghātanam |

duḥsvapnaṁ duḥsahaṁ caivaṁ duṣṭasattvanivāraṇam ||

śṛṇvantu devasaṅghā vai grahanakṣatrajyotiṣām |

mantrarāṭ bhāṣitaḥ pūrvaṁ śālendreṇa jinena vai |

nigrahārthaṁ ca duṣṭānāṁ grahanakṣatratārakām |

bhūtāṁ caiva sarveṣāṁ saumyacittāṁ prabodhanām ||

śṛṇvantu bhūtagaṇāḥ sarve ye kecit pṛthivīcarāḥ |

apadā bahupadā vāpi dvipadā vāpi catuḥpadā ||

sarve saṁkṣepataḥ sattvā ye kecit triṣu sthāvarāḥ |

namaḥ samantabuddhānāmapratihataśāsanānām ||

om kha kha khāhi khāhi | hum hum | jvala jvala| prajvala prajvala | tiṣṭha tiṣṭha | ṣṇīḥ phaṭ phaṭ svāhā |

eṣa buddhāddhyuṣito mantraḥ jvāloṣṇīṣeti prakīrtitaḥ |

yāni karmasahasrāṇi aśīti nava pañca ca ||

karoti vividhāṁ karmāṁ sarvamaṅgalasammataḥ |

duḥsvapnān durnimittāṁstu sakṛjjāpena nāśayet ||

karoti aparāṁ karmāṁ sarvamantreṣu svāminaḥ |

vaśitā sarvasattvānāṁ buddho'yaṁ prabhavo guruḥ ||

smaraṇādasya mantrasya sarve vighnāḥ praṇaśyire |

devātidevasambuddha ityuktvā munisattamaḥ ||

muhūrtaṁ tasthure tūṣṇīṁ yāvat kālamudīkṣayet |

tasthure devasaṅghāśca śuddhāvāsoparistadā ||

sarveṣāṁ devamukhyānāṁ nakṣatragrahatārakām |

samayaṁ jagmu te bhītā uṣṇīṣo mantrabhāṣitāḥ ||

tulyavīryo mahāvīrya uṣṇīṣākhyo mahāprabhāḥ |

śatapañcacatuṣkāṁ vā saptāṣṭā navatistathā ||

dviṣaṣṭi pañcasaptānyā uṣṇīṣendrāḥ prakīrtitāḥ |

etat saṅkhyamasaṅkhyeyā rājāno mūrdhajā śubhā ||

teṣa tulyo ayaṁ mantraḥ jinamūrdhajajā iti ||

āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṁsakāt

mahāyānavaipulyasūtrāt pañcadaśamaḥ

karmasvakapratyayapaṭalavisaraḥ parisamāpta iti |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4613

Links:
[1] http://dsbc.uwest.edu/node/4668