The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
18 dharmabhāṇakānuśaṁsāparivartaḥ|
atha khalu bhagavān satatasamitābhiyuktaṁ bodhisattvaṁ mahāsattvamāmantrayāmāsa-yaḥ kaścit kulaputra imaṁ dharmaparyāyaṁ dhārayiṣyati vācayiṣyati vā deśayiṣyati vā likhiṣyati va, sa kulaputro vā kuladuhitā va aṣṭau cakṣurguṇaśatāni pratilapsyate, dvādaśa śrotraguṇaśatāni pratilapsyate, aṣṭau ghrāṇaguṇaśatāni pratilapsyate, dvādaśa jihvāguṇaśatāni pratilapsyate, aṣṭau kāyaguṇaśatāni pratilapsyate, dvādaśa manoguṇaśatāni pratilapsyate| tasyaibhirbahubhirguṇaśataiḥ ṣaḍindriyagrāmaḥ pariśuddhaḥ supariśuddho bhaviṣyati| sa evaṁ pariśuddhena cakṣurindriyeṇa prākṛtena māṁsacakṣuṣā mātāpitṛsaṁbhavena trisāhasramahāsāhasrāṁ lokadhātuṁ sāntarbahiḥ saśailavanaṣaṇḍāmadho yāvadavīcimahānirayamupādāya upari ca yāvat bhavāgraṁ tat sarvaṁ drakṣyati prākṛtena māṁsacakṣuṣā| ye ca tasmin sattvā upapannāḥ, tān sarvān drakṣyati, karmavipākaṁ ca teṣāṁ jñāsyatīti||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—
ya imaṁ sūtra bhāṣeta parṣāsu ca viśāradaḥ|
anolīnaḥ prakāśeyā guṇāṁstasya śṛṇuṣva me||1||
aṣṭau guṇaśatāastasya cakṣuṣo bhonti sarvaśaḥ|
yenāsya vimalaṁ bhoti śuddhaṁ cakṣuranāvilam||2||
sa māṁsacakṣuṣā tena mātāpitṛkasaṁbhunā|
paśyate lokadhātvemāṁ saśailavanakānanām||3||
meruṁ sumeru sarvā ca cakravālā sa paśyati|
ye cānye parvatāḥ khaṇḍāḥ samudrāṁścāpi paśyati||4||
yāvānavīci heṣṭhena bhavāgraṁ copariṣṭataḥ|
sarvaṁ sa paśyate dhīro māṁsacakṣusya īdṛśam||5||
na tāva divyacakṣu sya bhoti no cāpi jāyate|
viṣayo māṁsacakṣusya bhavettasyāyamīdṛśaḥ||6||
punaraparaṁ satatasamitābhiyukta sa kulaputro vā kuladuhitā vā imaṁ dharmaparyāyaṁ saṁprakāśayamānaḥ pareṣāṁ ca saṁśrāvayamānastairdvādaśabhiḥ śrotraguṇaśataiḥ samanvāgataḥ ye trisāhasramahāsāhasrāyāṁ lokadhātau vividhāḥ śabdā niścaranti yāvadavīcirmahānirayo yāvacca bhavāgraṁ sāntarbahiḥ, tadyathā-hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā, yāvantaḥ kecitrisāhasramahāsāhasrāyāṁ lokadhātau sāntarbahiḥ śabdā niścaranti, tān śabdāṁstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti| na ca tāvaddivyaṁ śrotramabhinirharati| teṣāṁ teṣāṁ ca sattvānāṁ rutānyavabudhyate, vibhāvayati vibhajati tena ca prākṛtena śrotrendriyeṇa| teṣāṁ teṣāṁ ca sattvānāṁ rutāni śṛṇvatastasya taiḥ sarvaśabdaiḥ śrotrendriyaṁ nābhibhūyate| evaṁrūpaḥ satatasamitābhiyukta tasya bodhisattvasya mahāsattvasya śrotrendriyapratilambho bhavati, na ca tāvaddivyaṁ śrotramabhinirharati||
idamavocadbhagavān| idaṁ vaditvā sugato hyathāparametaduvāca śāstā—
śrotrendriyaṁ tasya viśuddhu bhoti
anāvilaṁ prākṛtakaṁ ca tāvat|
vividhān hi yeneha śṛṇoti śabdā-
niha lokadhātau hi aśeṣato'yam||7||
hastīna aśvāna śṛṇoti śabdān
rathāna goṇāna ajaiḍakānām|
bherīmṛdaṅgāna sughoṣakānāṁ
vīṇāna veṇūnatha vallakīnām||8||
gītaṁ manojñaṁ madhuraṁ śṛṇoti
na cāpi so sajjati tatra dhīraḥ|
manuṣyakoṭīna śṛṇoti śabdān
bhāṣanti yaṁ yaṁ ca yahiṁ yahiṁ te||9||
devāna co nitya śṛṇoti śabdān
gītasvaraṁ ca madhuraṁ manojñam|
puruṣāṇa istrīṇa rutāni cāpi
tatha dārakāṇāmatha dārikāṇām||10||
ye parvateṣveva guhānivāsī
kalaviṅkakā kokila barhiṇaśca|
pakṣīṇa ye jīvakajīvakā hi
teṣāṁ ca valgū śṛṇute hi śabdān||11||
narakeṣu ye vedana vedayanti
sudāruṇāṁścāpi karonti śabdān|
āhāraduḥkhairavapīḍitānāṁ
yān preta kurvanti tathaiva śabdān||12||
asurāśca ye sāgaramadhyavāsino
muñcanti ghoṣāṁstatha cānyamanyān|
sarvānihastho sa hi dharmabhāṇakaḥ
śṛṇoti śabdānna ca ostarīyati||13||
tiryāṇa yonīṣu rutāni yāni
anyonyasaṁbhāṣaṇatāṁ karonti|
iha sthitastānapi so śṛṇoti
vividhāni śabdāni bahūvidhāni||14||
ye brahmaloke nivasanti devā
akaniṣṭha ābhāsvara ye ca devāḥ|
ye cānyamanyasya karonti ghoṣān
śṛṇoti tatsarvamaśeṣato'sau||15||
svādhyāya kurvantiha ye ca bhikṣavaḥ
sugatāniha śāsani pravrajitvā|
parṣāsu ye deśayate ca dharmaṁ
teṣāṁ pi śabdaṁ śṛṇute sa nityam||16||
ye bodhisattvāściha lokadhātau
svādhyāya kurvanti paraspareṇa|
saṁgīti dharmeṣu ca ye karonti
śṛṇoti śabdān vividhāṁśca teṣām||17||
bhagavān pi buddho naradamyasārathiḥ
parṣāsu dharmaṁ bruvate yamagram|
taṁ cāpi so śṛṇvanti ekakāle
yo bodhisattvo imu sūtra dhārayet||18||
sarve trisāhasri imasmi kṣetre
ye sattva kurvanti bahūṁ pi śabdān|
abhyantareṇāpi ca bāhireṇa
avīciparyanta bhavāgramūrdhvam||19||
sarveṣa sattvāna śṛṇoti śabdān
naṁ cāpi kṣetraṁ uparudhyate'sya|
paṭvindriyo jānati sthānasthānaṁ
śrotrendriyaṁ prākṛtakaṁ hi tāvat||20||
na ca tāva divyasmi karoti yatnaṁ
prakṛtya saṁtiṣṭhati śrotrametat|
sūtraṁ hi yo dhārayate viśārado
guṇā sya etādṛśakā bhavanti||21||
punaraparaṁ satatasamitābhiyukta asya bodhisattvasya mahāsattvasya imaṁ dharmaparyāyaṁ dhārayataḥ prakāśayataḥ svādhyāyato likhato'ṣṭābhirguṇaśataiḥ samanvāgataṁ ghrāṇendriyaṁ pariśuddhaṁ bhavati| sa tena pariśuddhena ghrāṇendriyeṇa ye trisāhasramahāsāhasrāyāṁ lokadhātau sāntarbahirvividhagandhāḥ saṁvidyante, tadyathā-pūtigandhā vā manojñagandhā vā nānāprakārāṇāṁ sumanasāṁ gandhāḥ, tadyathā-jātimallikācampakapāṭalagandhāḥ, tān gandhān ghrāyati| jalajānāmapi puṣpāṇāṁ vividhān gandhān ghrāyati, tadyathā-utpalapadmakumudapuṇḍarīkāṇāṁ gandhān ghrāyati| vividhānāṁ puṣpaphalavṛkṣāṇāṁ puṣpaphalagandhān ghrāyati, tadyathā-candanatamālapatratagarāgarusurabhigandhān ghrāyati| nānāvikārāṇi gandhavikṛtiśatasahasrāṇi yānyekasthānasthitaḥ sarvāṇi ghrāyati| sattvānāmapi vividhān gandhān ghrāyati, tadyathā-hastyaśvagaveḍakapaśugandhān ghrāyati| vividhānāṁ ca tiryagyonigatānāṁ prāṇināmātmabhāvagandhān ghrāyati| strīpuruṣātmabhāvagandhān ghrāyati| dārakadārikātmabhāvagandhān ghrāyati| dūrasthānāmapi tṛṇagulmauṣadhivanaspatīnāṁ gandhān ghrāyati|
bhūtān gandhān vandati, na ca tairgandhaiḥ saṁhriyate, na saṁmuhyati| sa ihasthita eva devānāmapi gandhān ghrāyati, tadyathā-pārijātakasya kovidārasya māndāravamahāmāndāravamañjūṣakamahāmañjūṣakānāṁ divyānāṁ puṣpāṇāṁ gandhān ghrāyati| divyānāmagarucūrṇacandanacūrṇānāṁ gandhān ghrāyati| divyānāṁ ca nānāvidhānāṁ puṣpavikṛtiśatasahasrāṇāṁ gandhān ghrāyati, nāmāni caiṣāṁ saṁjānīte| devaputrātmabhāvagandhān ghrāyati, tadyathā-śakrasya devānāmindrasya ātmabhāvagandhaṁ ghrāyati| taṁ ca jānīte yadi vā vaijayante prāsāde krīḍantaṁ ramantaṁ paricārayantaṁ yadi vā sudharmāyāṁ devasabhāyāṁ devānāṁ trāyastriṁśānāṁ dharmaṁ deśayantaṁ yadi vā udyānabhūmau niryāntaṁ krīḍanāya| anyeṣāṁ ca devaputrāṇāṁ pṛthakpṛthagātmabhāvagandhān ghrāyati| devakanyānāmapi devavadhūnāmapi ātmabhāvagandhān ghrāyati| devakumārāṇāmapi ātmabhāvagandhān ghrāyati| devakumārikāṇāmapi ātmabhāvagandhān ghrāyati| na ca tairgandhaiḥ saṁhriyate| anena paryāyeṇa yāvad bhavāgropapannānāmapi sattvānāmātmabhāvagandhān ghrāyati| brahmakāyikānāmapi devaputrāṇāṁ mahābrahmaṇāmapi cātmabhāvagandhān ghrāyati| anena paryāyeṇa sarvadevanikāyānāmapi ātmabhāvagandhān ghrāyati| śrāvakapratyekabuddhabodhisattvatathāgatātmabhāvagandhān ghrāyati| tathāgatāsanānāmapi gandhān ghrāyati| yasmiṁśca sthāne te tathāgatā arhantaḥ samyaksaṁbuddhā viharanti, tacca prajānāti| na cāsya tad ghrāṇendiyaṁ taistairvividhairgandhaiḥ pratihanyate, nopahanyate, na saṁpīḍyate| ākāṅkṣamāṇaśca tāṁstān gandhān pareṣāmapi vyākaroti| na cāsya smṛtirupahanyate||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—
ghrāṇendriyaṁ tasya viśuddha bhoti
vividhāṁśca gandhān bahu ghrāyate'sau|
ye lokadhātau hi imasmi sarve
sugandha durgandha bhavanti kecit||22||
jātīya gandho atha mallikāyā
tamālapatrasya ca candanasya|
tagarasya gandho agarusya cāpi
vividhāna puṣpāṇa phalāna cāpi||23||
sattvāna gandhān pi tathaiva jānati
narāṇa nārīṇa ca dūrataḥ sthitaḥ|
kumārakāṇāṁ ca kumārikāṇāṁ
gandhena so jānati teṣa sthānam||24||
rājñāṁ pi so jānati cakravartināṁ
balacakravartīnatha maṇḍalīnām|
kumārakāmātya tathaiva teṣāṁ
gandhena cāntaḥpura sarva jānati||25||
paribhogaratnāni bahūvidhāni
kupyāni bhūmau nihitāni yāni|
strīratnabhūtāni bhavanti yāpi
gandhena so jānati bodhisattvaḥ||26||
teṣāṁ ca yā ābharaṇā bhavanti
kāyasmi āmukta vicitrarūpā|
vastraṁ ca mālyaṁ ca vilepanaṁ ca
gandhena so jānati bodhisattvaḥ||27||
sthitāṁ niṣaṇṇāṁ śayitāṁ tathaiva
krīḍāratiṁ ṛddhibalaṁ ca sarvam|
so jānatī ghrāṇabalena dhīro
yo dhārayet sūtramidaṁ variṣṭham||28||
sugandhatailāna tathaiva gandhān
nānāvidhān puṣpaphalāna gandhān|
sakṛtasthito jānati ghrāyate ca
amukasmi deśasmi imasmi gandhān||29||
ye parvatānāṁ vivarāntareṣu
bahu candanā puṣpita tatra santi|
ye cāpi tasminnivasanti sattvāḥ
sarveṣa gandhena vidurvijānati||30||
ye cakravālasya bhavanti pārśve
ye sāgarasyo nivasanti madhye|
pṛthivīya ye madhyi vasanti sattvāḥ
sarvān sa gandhena vidurvijānati||31||
surāṁśca jānāti tathāsurāṁśca
asurāṇa kanyāśca vijānate'sau|
asurāṇa krīḍāśca ratiṁ ca jānati
ghrāṇasya tasyedṛśakaṁ balaṁ hi||32||
aṭavīṣu ye keci catuṣpadāsti
siṁhāśca vyāghrāstatha hastināgāḥ|
mahiṣā gavā ye gavayaśca tatra
ghrāṇena so jānati teṣa vāsam||33||
striyaśca yā gurviṇikā bhavanti
kumārakāṁ vāpi kumārikāṁ vā|
dhārenti kukṣau hi kilāntakāyā
gandhena so jānati yaṁ tahiṁ syāt||34||
āpannasattvāṁ pi vijānate'sau
vināśadharmāṁ pi vijānate'sau|
iyaṁ pi nārī vyapanītaduḥkhā
prasaviṣyate puṇyamayaṁ kumāram||35||
puruṣāṇa abhiprāyu bahuṁ vijānate
abhiprāyagandhaṁ ca tathaiva ghrāyate|
raktāna duṣṭāna tathaiva mrakṣiṇāṁ
upaśāntacittāna ca gandha ghrāyate||36||
pṛthivīya ye cāpi nidhāna santi
ghanaṁ hiraṇyaṁ ca suvarṇarūpyam|
mañjūṣa lohī ca tathā supūrṇā
gandhena so ghrāyati bodhisattvaḥ||37||
hārārdhahārān maṇimuktikāśca
anarghaprāptā vividhā ca ratnā|
gandhena so jānati tāni sarvā
anarghanāmaṁ dyutisaṁsthitaṁ ca||38||
upariṁ ca deveṣu tathaiva puṣpā
mandāravāṁścaiva mañjūṣakāṁśca|
yā pārijātasya ca santi puṣpā
iha sthito ghrāyati tā sa dhīraḥ||39||
vimāna ye yādṛśakāśca yasya
udāra hīnāstatha madhyamāśca|
vicitrarūpāśca bhavanti yatra
iha sthito ghrāṇabalena ghrāyati||40||
udyānabhūmiṁ ca tathā prajānate
sudharma devāsani vaijayante|
prāsādaśreṣṭhe ca tathā vijānate
ye co ramante tahi devaputrāḥ||41||
iha sthito ghrāyati gandhu teṣāṁ
gandhena so jānati devaputrān|
yo yatra karmā kurute sthito vā
śete vā gacchati yatra vāpi||42||
yā devakanyā bahupuṣpamaṇḍitā
āmuktamālyābharaṇā alaṁkṛtāḥ|
ramanti gacchanti ca yatra yatra
gandhena so jānati bodhisattvaḥ||43||
yāvadbhavāgrādupariṁ ca devā
brahmā mahābrahma vimānacāriṇaḥ|
tāṁścāpi gandhena tahiṁ prajānate
sthitāṁśca dhyāne atha vyutthitān vā||44||
ābhāsvarān jānati devaputrān
cyutopapannāṁśca apūrvakāṁśca|
ghrāṇendriyaṁ īdṛśa tasya bhoti
yo bodhisattvo imu sūtra dhārayet||45||
ya keci bhikṣū sugatasya śāsane
abhiyuktarūpā sthita cakrameṣu|
uddeśasvādhyāyaratāśca bhikṣavo
sarvān hi so jānati bodhisattvaḥ||46||
ye śrāvakā bhonti jinasya putrā
viharanti kecit sada vṛkṣamūle|
gandhena sarvān vidu jānate tān
amutra bhikṣū amuko sthito ti||47||
ye bodhisattvāḥ smṛtimanta dhyāyino
uddeśasvādhyāyaratāśca ye sadā|
parṣāsu dharmaṁ ca prakāśayanti
gandhena tān jānati bodhisattvaḥ||48||
yasyāṁ diśāyāṁ sugato mahāmuni-
rdharmaṁ prakāśeti hitānukampakaḥ|
puraskṛtaḥ śrāvakasaṁghamadhye
gandhena so jānati lokanātham||49||
ye cāpi sattvā sya śṛṇoti dharmaṁ
śrutvā ca ye prītamanā bhavanti|
iha sthito jānati bodhisattvo
jinasya parṣāmapui tatra sarvām||50||
etādṛśaṁ ghrāṇabalaṁ sya bhoti
na ca tāva divyaṁ bhavate sya ghrāṇam|
pūrvaṁgamaṁ tasya tu eta bhoti
divyasya ghrāṇasya anāsravasya||51||
punaraparaṁ satatasamitābhiyukta sa kulaputro vā kuladuhitā vā imaṁ dharmaparyāyaṁ dhārayamāṇo deśayamānaḥ prakāśayamāno likhamānastairdvādaśabhirjihvāguṇaśataiḥ samanvāgataṁ jihvendriyaṁ pratilapsyate| sa tathārūpeṇa jihvendriyeṇa yān yān rasānāsvādayati, yān yān rasān jihvendriye upanikṣepsati, sarve te divyaṁ mahārasaṁ mokṣyante| tathā ca āsvādayiṣyati yathā na kaṁcid rasamamanaāpamāsvādayiṣyati| ye'pi amanaāpā rasāste'pi tasya jihvendriye samupanikṣiptāḥ divyaṁ rasaṁ mokṣyante| yaṁ ca dharmaṁ vyāhariṣyati parṣanmadhyagataḥ, tena tasya te sattvāḥ prīṇitendriyā bhaviṣyanti tuṣṭāḥ paramatuṣṭāḥ prāmodyajātāḥ| madhuraścāsya valgumanojñasvaro gambhīro niścariṣyati hṛdayaṁgamaḥ premaṇīyaḥ| tenāsya te sattvāstuṣṭā udagracittā bhaviṣyanti| yeṣāṁ ca dharmaṁ deśayiṣyati, te cāsya madhuranirghoṣaṁ śrutvā valgumanojñaṁ devā apyupasaṁkramitavyaṁ maṁsyante darśanāya vandanāya paryupāsanāya dharmaśravanāya ca| devaputrā api devakanyā api upasaṁkramitavyaṁ maṁsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca|
śakrā api brahmāṇo'pi brahmakāyikā api devaputrā upasaṁkramitavyaṁ maṁsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca| nāgā nāgakanyā api upasaṁkramitavyaṁ maṁsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca| asurā asurakanyā api upasaṁkramitavyaṁ maṁsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca| garūḍā garūḍakanyā api upasaṁkramitavyaṁ maṁsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca| kinnarāḥ kinnarakanyā api, mahoragā mahoragakanyā api, yakṣā yakṣakanyā api, piśācāḥ piśācakanyā api upasaṁkramitavyaṁ maṁsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca| te cāsya satkāraṁ kariṣyanti, gurukāraṁ mānanāṁ pūjanāmarcanāmapacāyanāṁ kariṣyanti| bhikṣubhikṣuṇyupāsakopāsikā api darśanakāmā bhaviṣyanti| rājāno'pi rājaputrā api rājāmātyā api rājamahāmātrā api darśanakāmā bhaviṣyanti| balacakravartino'pi rājānaḥ, cakravartino'pi saptaratnasamanvāgatāḥ sakumārāḥ sāmātyāḥ sāntaḥpuraparivārā darśanakāmā bhaviṣyanti satkārārthinaḥ| tāvanmadhuraṁ sa dharmabhāṇako dharmaṁ bhāṣiṣyate yathābhūtaṁ yathoktaṁ tathāgatena| anye'pi brāhmaṇagṛhapatayo naigamajānapadāstasya dharmabhāṇakasya satatasamitaṁ samanubaddhā bhaviṣyanti yāvadāyuṣparyavasānam| tathāgataśrāvakā api asya darśanakāmā bhaviṣyanti| pratyekabuddhā apyasya darśanakāmā bhaviṣyanti| buddhā apyasya bhagavanto darśanakāmā bhaviṣyanti| yasyāṁ ca diśi sa kulaputro vā kuladuhitā vā vihariṣyati, tasyāṁ diśi tathāgatābhimukhaṁ dharmaṁ deśayiṣyati, buddhadharmāṇāṁ ca bhājanabhūto bhaviṣyati| evaṁ manojñastasya gambhīro dharmaśabdo niścariṣyati||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—
jihvendriyaṁ tasya viśiṣṭu bhoti
na jātu hīnaṁ rasa svādayeta|
nikṣiptamātrāśca bhavanti divyā
rasena divyena samanvitāśca||52||
valgusvarāṁ madhura prabhāṣate girāṁ
śravaṇīyamiṣṭāṁ ca manoramāṁ ca|
parṣāya madhyasmi ha premaṇīyaṁ
gambhīraghoṣaṁ ca sadā prabhāṣate||53||
yaścāpi dharmaṁ śṛṇute'sya bhāṣato
dṛṣṭāntakoṭīnayutairanekaiḥ|
prāmodya tatrāpi janeti so'graṁ
pūjāṁ ca tasya kurute'prameyām||54||
devā pi nāgāsuraguhyakāśca
draṣṭuṁ tamicchanti ca nityakālam|
śṛṇvanti dharmaṁ ca sagauravāśca
ime guṇāstasya bhavanti sarve||55||
ākāṅkṣamāṇaśca ima lokadhātuṁ
svareṇa sarvāmabhivijñapeyā|
snigdhaḥ svaro'sya madhuraśca bhoti
gambhīra valguśca supremaṇīyaḥ||56||
rājāna ye kṣitipati cakravartinaḥ
pūjārthikāstasyupasaṁkramanti|
saputradārā kariyāṇa añjaliṁ
śṛṇvanti dharmasya ca nityakālam||57||
yakṣāṇa co bhoti sadā puraskṛto
nāgāna gandharvagaṇāna caiva|
piśācakānāṁ ca piśācikānāṁ
susatkṛto mānitu pūjitaśca||58||
brahmāpi tasya vaśavarti bhoti
maheśvaro īśvara devaputraḥ|
śakrastathānye'pi ca devaputrā
bahudevakanyāścupasaṁkramanti||59||
buddhāśca ye lokahitānukampakāḥ
saśrāvakāstasya niśāmya ghoṣam|
karonti rakṣāṁ mukhadarśanāya
tuṣṭāśca bhonti bruvato'sya dharmam||60||
punaraparaṁ satatasamitābhiyukta sa bodhisattvo mahāsattva imaṁ dharmaparyāyaṁ dhārayamāṇo vā vācayamāno vā prakāśayamāno vā deśayamāno vā likhamāno vā aṣṭau kāyaguṇaśatāni pratilapsyati| tasya kāyaḥ śuddhaḥ pariśuddho vaiḍūryapariśuddhacchavivarṇo bhaviṣyati, priyadarśanaḥ sattvānām| sa tasminnātmabhāve pariśuddhe sarvaṁ trisāhasramahāsāhasralokadhātuṁ drakṣyati| ye ca trisāhasramahāsāhasre lokadhātau sattvāścyavanti upapadyante ca, hīnāḥ praṇītāśca, suvarṇā durvarṇāḥ, sugatau durgatau, ye ca cakravālamahācakravāleṣu merusumeruṣu ca parvatarājeṣu sattvāḥ prativasanti, ye ca adhastādavīcyāmūrdhvaṁ ca yāvad bhavāgraṁ sattvāḥ prativasanti, tān sarvān sva ātmabhāve drakṣyati| ye cāpi kecidasmiṁstrisāhasramahāsāhasre lokadhātrau śrāvakā vā pratyekabuddhā vā bodhisattvā vā tathāgatā vā prativasanti, yaṁ ca te tathāgatā dharmaṁ deśayanti, ye ca sattvāstāṁstathāgatān paryupāsante, sarveṣāṁ teṣāṁ sattvānāmātmabhāvapratilambhān sva ātmabhāve drakṣyati| tatkasya hetoḥ? yathāpīdaṁ pariśuddhatvādātmabhāvasyeti||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—
pariśuddha tasyo bhavatetmabhāvo
yathāpi vaiḍūryamayo viśuddhaḥ|
sattvāna nityaṁ priyadarśanaśca
yaḥ sūtra dhāreti idaṁ udāram||61||
ādarśapṛṣṭhe yatha vimbu paśyet
loko'sya kāye ayu dṛśyate tathā|
svayaṁbhu so paśyati nānyi sattvāḥ
pariśuddhi kāyasmi ima evarūpā||62||
ye lokadhātau hi ihāsti sattvā
manuṣya devāsura guhyakā vā|
narakeṣu preteṣu tiraścayoniṣu
pratibimbu saṁdṛśyati tatra kāye||63||
vimāna devāna bhavāgra yāva-
cchailaṁ pi co parvatacakravālam|
himavān sumeruśca mahāṁśca meruḥ
kāyasmi dṛśyantimi sarvathaiva||64||
buddhān pi so paśyati ātmabhāve
saśrāvakān buddhasutāṁstathānyān|
ye bodhisattvā viharanti caikakā
gaṇe ca ye dharma prakāśayanti||65||
etādṛśī kāyaviśuddhi tasya
yahi dṛśyate sarviya lokadhātuḥ|
na ca tāva so divya na prāpuṇoti
prakṛtīya kāyasyiyamīdṛśī bhavet||66||
punaraparaṁ satatasamitābhiyukta asya bodhisattvasya mahāsattvasya tathāgate parinirvṛte imaṁ dharmaparyāyaṁ dhārayato deśayataḥ saṁprakāśayato likhato vācayatastairdvādaśabhirmanaskāraguṇaśataiḥ samanvāgataṁ manaindriyaṁ pariśuddhaṁ bhaviṣyati| sa tena pariśuddhena manaindriyeṇa yadyekagāthāmapyantaśaḥ śroṣyati, tasya bahvarthamājñāsyati| sa tāvamabudhya tannidānaṁ māsamapi dharmaṁ deśayiṣyati, caturmāsamapi saṁvatsaramapi dharmaṁ deśayiṣyati| yaṁ ca dharmaṁ bhāṣiṣyati, so'sya smṛto na sa saṁpramoṣaṁ yāsyati| ye kecillaukikā lokavyavahārā bhāṣyāṇi vā mantrā vā, sarvāṁstān dharmanayena saṁsyandayiṣyati| yāvantaśca kecitrisāhasramahāsāhasrāyāṁ lokadhātau ṣaṭsu gatiṣūpapannāḥ sattvāḥ saṁsaranti, sarveṣāṁ teṣāṁ sattvānāṁ cittacaritavispanditāni jñāsyati| iñjitamanyitaprapañcitāni jñāsyati praviciniṣyati| apratilabdhe ca tāvadāryajñāne evaṁrūpaṁ cāsya manaindriyaṁ pariśuddhaṁ bhaviṣyati|| yāṁ yāṁ ca dharmaniruktimanuvicintya dharmaṁ deśayiṣyati, sarvaṁ tad bhūtaṁ deśayiṣyati| sarvaṁ tattathāgatabhāṣitaṁ sarvaṁ pūrvajinasūtraparyāyanirdiṣṭaṁ bhāṣati||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—
manaindriyaṁ tasya viśuddha bhoti
prabhāsvaraṁ śuddhamanāvilaṁ ca|
so tena dharmān vividhān prajānati
hīnānathotkṛṣṭa tathaiva madhyamān||67||
ekāmapi gātha śruṇitva dhīro
artha bahuṁ jānati tasya tatra|
samitaṁ ca bhūtaṁ ca sadā prabhāṣate
māsān pi catvāri tathāpi varṣam||68||
ye cāpi sattvā iha lokadhātau
abhyantare bāhiri ye vasanti|
devā manuṣyāsuraguhyakāśca
nāgāśca ye cāpi tiraścayoniṣu||69||
ṣaṭsu gatīṣu nivasanti sattvā
vicintitaṁ teṣa bhaveta yaṁ ca|
ekakṣaṇe sarvi vidurvijānate
dhāretva sūtraṁ ima ānuśaṁsāḥ||70||
yaṁ cāpi buddhaḥ śatapuṇyalakṣaṇo
dharmaṁ prakāśedida sarvaloke|
tasyāpi śabdaṁ śṛṇute viśuddhaṁ
yaṁ cāpi so bhāṣati gṛhyate tat||71||
bahūn vicinteti ca agradharmān
bahūṁśca so bhāṣati nityakālam|
na cāsya saṁmoha kadāci bhoti
dhāretva sūtraṁ imi ānuśaṁsāḥ||72||
saṁdhiṁ visaṁdhiṁ ca vijānate'sau
sarveṣu dharmeṣu vilakṣaṇāni|
prajānate artha niruktayaśca
yathā ca taṁ jānati bhāṣate tathā||73||
yaṁ bhāṣitaṁ bhotiha dīrgharātraṁ
pūrvehi lokācariyehi sūtram|
taṁ dharma so bhāṣati nityakālaṁ
asaṁtrasanto pariṣāya madhye||74||
manaindriyaṁ īdṛśamasya bhoti
dhāretva sūtraṁ imu vācayitvā|
na ca tāva asaṅgaṁ labhate ha jñānaṁ
pūrvaṁgamaṁ tasya imaṁ tu bhoti||75||
ācāryabhūmau hi sthitaśca bhoti
sarveṣa sattvāna katheya dharmam|
niruktikoṭīkuśalaśca bhoti
imu dhārayanto sugatasya sutram||76||
iti śrīsaddharmapuṇḍarīke dharmaparyāye dharmabhāṇakānuśaṁsāparivarto nāmāṣṭādaśamaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4299