The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
15
129. yo ādikarma sthitu bhūmiya bodhisattvo
adhyāśayena vara prasthita buddhabodhim|
tehī suśiṣyagurugauravasaṁprayukto
kalyāṇamitra sada sevayitavya vijñaiḥ||1||
130. kiṁ kāraṇaṁ tatu guṇāgamu paṇḍitānāṁ
prajñāya pāramita te anuśāsayanti|
evaṁ jino bhaṇati sarvaguṇāgradhārī
kalyāṇamitramupaniśrita buddhadharmāḥ||2||
131. dānaṁ ca śīlamapi kṣānti tathaiva vīryaṁ
dhyānāni prajña pariṇāmayitavya bodhau|
na ca bodhiskandha vimṛśitva parāmṛśeyā
ye ādikarmika na deśayitavya evam||3||
132. evaṁ caranta guṇasāgara vādicandrāḥ
trāṇā bhavanti jagatī śaraṇā ca lenā|
gati buddhi dvīpa pariṇāyaka arthakāmāḥ
pradyota ulka varadharmakathī akṣobhyāḥ||4||
133. saṁnāhu duṣkarū mahāyaśu saṁnahantī
na ca skandhadhātu na ca āyatanaiḥ sanaddhāḥ|
tribhi yānasaṁjñavigatā aparigṛhītā
avivartikā acalitāśca akopyadharmāḥ ||5||
134. te eva dharmasamudāgata niṣprapañcā
kāṅkṣāvilekhavimatīvigatārthayuktāḥ|
prajñāya pāramita śrutva na sīdayanti
aparapraṇeya avivartiya veditavyāḥ||6||
135. gambhīra dharma ayu durdṛśu nāyakānāṁ
na ca kenacīdadhigato na ca prāpuṇanti|
etārthu bodhimadhigamya hitānukampī
alpotsuko ka imu jñāsyati sattvakāyo||7||
136. sattvaśca ālayarato viṣayābhilāṣī
sthita agrahe abudha yo mahaandhabhūto|
dharmo anālayu anāgrahu prāpitavyo
lokena sārdha ayu vigrahu prādubhūto||8||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ devaparivarto nāma pañcadaśamaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4467