Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > aṣṭamo vargaḥ

aṣṭamo vargaḥ

Parallel Devanagari Version: 
अष्टमो वर्गः [1]

aṣṭamo vargaḥ
dhyāmapāramiatā
1 | bodhisattvaḥ kathamāvarati dhyānam | dhyānamātmaparobhayalābhāya cedevaṁvidhaṁ dhyānaṁ niṣpādyati bodhimārgam | bodhisattvaḥ kāmayate vinetuṁ sattvānaparhatuṁ duḥkhānyacarati tasmāddhyānam | yogāvacaraḥ svacittaṁ saṁgṛhṇan sarvavikṣepaikhyavahito gacchantiṣṭhanniṣīdañchayāno vā smṛtimabhimukhīmupasthāpayati | paśyatyanulobhaṁ pratilobhaṁ kapālaṁ śīrṣa kaśerukāṁ bāhkurparamuraḥ parśakāṁ śroṇi kaṭaṁ jānvadharaṁ gunfau | anusmaratyānapānamiti bodhisattvasyādidhyānacittam ||
2 | dhyānacaryāhetorna prāpnotyakuśalāni sadāsya nandati cittamityasyātmalābhaḥ | vinayansattvānācārayati samyaksmṛtimiti paralābhaḥ | caritvā pariśuddhaṁ samādhiṁ vītākuśalavitarkavicāraḥ sattveṣu pariṇāmyātmanā salābhinaḥ karotītyubhayalābhaḥ | dhyānacaryā hetorlabhate'ṣṭau vimokṣānyāvacchraraṁgamavajasamādhimiti niṣpādayati bodhimārgam ||
3 | dhyānaṁ tribhirdharmairupajāyate | ke vayaḥ | prathamaḥ śrutamayī prajñā | dvitīyaścintāmayī prajñā | tṛtīyo bhāvanāmayī prajñā | tribhirebhirdharmaiḥ krameṇopajāyante sarvasamādhayaḥ ||
4 | kā nāma śrutamayī prajñā | yathā yathā dharmāñcaṇoti tathā tathasya cittṁ prītaṁ bhavati sukhitam | punarevamanusmarati santyānantaryavimokṣādayo buddhadharmāḥ | ime dharmā bahuśratenāvāpyante | evamanusmmṛtya sarvadā dharmagaveṣaṇākāle'syottarottasmutsāhaḥ saṁpravardhate 'horātraṁ dharmaśravaṇe'syābhirucirbhavati na ca klāntirnāpyasyatuptiriti śrutamayī prajñā |
5 | kā nāma cintāmayī prajñā | cintayati sarve saṁskṛtadharmāstathatālakṣaṇāḥ | tathā hi | anityā duḥkhāḥ śūnyā anātmāno'śucayaḥ kṣaṇaṁ kṣaṇamutpadyante nirudhyante'ciraṁ pamohāgninā jvalitāḥ saṁvarddhayanti paścimaṁ duḥkhamahāskandham | māyāvanmṛṣeva bhāgha it sarveṣu saṁskṛtadharmeṣu janayati saṁvegam | samadhikotsāhaṁ gacchati buddhaprajñām | cinayati yattathāgatāprajñā'cintyā'parimeyā mahābalā'parājitā prāptā'pagatabhayasparśāṁ mahānagarī na ca punarāvartate duḥkhebhyo'prameyebhyaḥ sattvānaparitrāyate | evaṁ jānāti buddhasyāprameyāṁ praġyāṁ paśyati saṁskṛtadharmāṇāmaparimeyadu| kāmayate gaveṣayitumanuttaraṁ mahāyānamiti cintāmayī pajñā ||
6 | kā nāma bhāvanāmayī prajñetyucyate | tyajati rāgamakuśalāṁśca dharmān | tenopajāyante'sya vitarkavicāraprītisukhāni viśati prathamaṁ dhyānam | kṣapayato vitarkavicāran prasannabhyantarastaikāgracittasyāvitarkavicāraḥ samādhirasyopajāyate saprīti śukhaṁ viśati dvitīyaṁ dhyānam | prīti parityajyopekṣāsaṁskāravān smṛtisaṁprajanyacittaḥ kāye śukhaṁ vedayakṣāryābhilāpepekṣārhāṁ nityamanusmaransukhāṁ vedanāṁ viśati tṛtīyaṁ dhyānam prajahāti duḥkhaṁ prajahāti śukhaṁ niruṇaddhi śokaṁ prīti viśatyaduḥkhamśukhamupekṣāsmṛtipariśūddhaṁ caturthaṁ dhyānam |
atyetisarvaṁ rūpalakṣaṇam | niruṇaddhi sarvaṁ pratighalakṣaṇaṁ nānusmarati viṣabhāgalakṣaṇaṁ tena jānatyākāśamanantam | tataḥ praviśatyakāśamarūpadhyānāyatanam | atyeti sarvamākāśalakṣaṇaṁ tena jānāti vijñānamanantam | tatapraviśati vijñānamrūpadhyānāyatanam | atyeti sarvaṁ vijñānalakṣaṇaṁ tena jānātyākiṁcanyam | tena jānan nevasaṁjñānāsṁjñāsparśaṁ tataḥ praviśati naiva saṁjñānāsaṁjñāyatanam | sarvadharmānkevalamanusmarañcarati na ca rajyati gaveṣayatyanuttaraṁ mahāyānam | pūrayatyanuttarāṁ samyak sambodhimiti bhāvanāmayī praġyā |
bodhisattvaḥ śrutena cintayā bhāvanayā ca saṁgṛhṇāti cittam | tataḥ pūrayati [ṣaḍ] abhijñā [stisro ] vidyāḥ samādhi dhyānapāramitām ||
7 | dhyāyanbodhisattvaḥ punarācarati daśadharmāñchrāvakapratyekabuddhāveṇikān | ke deśa | dhyāyannairātmyamavāpnoti tathāgatadhyānānīti prathamaḥ dhyānna ca sakto na ca rakto na ca bhavati kliṣṭacitto na ca gaveṣayatyātmasukhamiti dvitīyaḥ | dhyāyannavāpnotyuddhikarmāṇi pariġyātuṁ sattvānāṁ cittacaryāmiti tṛtīyaḥ | dhyānprajānāti janakāyacittāni paritrāyate ca sarvasattvāniti caturthaḥ | dhyāyānnācarati mahākaruṇāṁ chinatti sattvānāṁ kleśagranthimiti paṁcamaḥ | dhyāyandhyānasamādhiṁ samyagjānāti prameśanirgamamatikrāmyati tridhātumiti ṣaṣṭaḥ | dhyāyannityamulabhate vaśitāmavāpnoti kuśaladharmāniti saptamaḥ | dhyāyañcitaṁ śāntaṁbhavati nirvṛttaṁ yānadvayasyātikrāmyati sarvāṇi dhyānānītyaṣṭamaḥ | dhyāyannityaṁ viśati prajñāṁ lokamatikramyāvapnoti tatpadamiti navamaḥ | dhyāyanpratiṣṭhāpayati saddharmaṁ nirantaraṁ saṁvarddhayati triratnaṁ yena bhavatyanucchinnamiti daśamaḥ | bhavati caivaṁvidhaṁ dhyāaṁ śrāvakapratyekabudhāvenīkam ||
8 | jñātuṁ punaḥ sarvasattvānāṁ kliṣṭacittāni saṁgṛhṇāti sarvadhyānasamādhidharmān cittasthairyaṁ vidhātuṁ | dhyāyānpratiṣṭhāpayati cittasamatāmityucyate dhyānam | evaṁ samatā hyānaṁ samaṁ śūnyatayā 'lkṣaṇatayā 'praṇihitatayā 'kriyayā | śūnyatā khalvalakṣaṇāpraṇihitākriyābhiḥ samā tena sattvā api samāḥ | yataḥ sattvāḥ | yataḥ sattvāḥ samāstena dharmā api samāḥ | iti viśatyevaṁvidhāṁ samatāmiti dhyānam ||
9 | punarbodhisattvo lokamanucarannapi na ca bhavati lokasaktaḥ prajahātyaṣṭau lokadharmānvināśayati sarvagranthiṁ tyajati janāvāsaṁ rocate'sya viviktāyatanam | evaṁ dhyānamācarataścittaṁ saṁpratiṣṭhitaṁ bhavati prajahāti saṁsārakarmāṇi ||
10 | punarbodhisattvasya dhyānamācarata ṛddhirbhavati prajñopāyo matiḥ kathaṁ bhavatyṛddhi kathaṁ prajñā | paśyati cedrūpalakṣaṇam śṛṇoti śabdaṁ jānāti paracittaṁ smaratyatītaṁ prāpnoti sarvabuddhalokadhātūntadasyārddhiḥ | rūpaṁ jānāti ced dharmasvabhāvaṁ jānāti śabdagaṁndharasaspraṣṭavyacittasaṁskārāḥ svabhāvālakṣaṇāḥ śāntāḥparinirvṛtāstriṣvadhvasu samā iti | ākāśalakṣaṇaṁ jānāti buddhalokadhātumapariprāptanirodhamitiprajñā | kathamupāyaḥ kaṁtha matiḥ | dhyānasamādhimanuviśannutpādayati mahāmaitrīṁ karuṇāṁ na jahāti prāṇidhānaṁ vajramiva bhavati cāsya cittamavalokayanbuddhalokadhātu niṣpādayati bodhimārgamityupāyaḥ | cittaṁ sarvathāsyabhavati śāntam | na cātmāna ca pudgala iti cintayati sarvadharmānmūlasvabhāvāvikṣepān | paśyati buddhalokadhātumākāśalakṣaṇam yanniṣpannaṁ tatpaśyati śāntaṁ nirvāṇamiti matiḥ |
iti bositvaścarandhyānamṛddhi prajñāmupāyaṁ mati ca vibhajya caturvastūnyācaratyavāptotyanuttarāṁ samyaksambodhim | bodhisattvo mahāsattvo dhyānamācarannopalabhate'kuśalacittamakṣomyadharmatayā paripūrayati dhyānapāramitām ||
( iti bodhicittotpādasūtraśāstre dhyānapāramitā nāmāṣṭamo vargaḥ |)

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6036

Links:
[1] http://dsbc.uwest.edu/node/6048