The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
dharmabhāṇakādirakṣā tṛtīyaḥ paricchedaḥ |
uktastrayāṇāmapi sāmānyena rakṣādyupāyaḥ | rakṣādayastu vācyāḥ |
tatrātmabhāve kā rakṣā yadanarthavivarjanam |
tatreti saddharmaparigrahe vartamānasyātmabhāvarakṣā cintyate yathā parānna nāśayet | idaṁ ca anarthavivarjanamāryagaganagañjasūtre saddharmadhāraṇodyatairbodhisattvairbhāṣitam-
vayamutsahāmo bhagavan nirvṛte dvipadottame |
saddharma dhārayiṣyāmaḥ tyaktvā kāyaṁ sajīvitam ||
lābhasatkāramutsṛṣṭvā sarvaṁ cotsṛjya saṁstavam |
anutsṛṣṭvā imaṁ dharmaṁ buddhajñānanidarśakam ||
ākrośaparibhāṣāṁśca duruktavacanāni ca |
kṣāntyā tānmarṣayiṣyāmaḥ saddharmapratisaṁgrahāt ||
uccagghanāṁ tarjanāṁ ca avarṇamayaśāṁsi ca |
sarvāṁstānmarṣayiṣyāmo dhārayanta imaṁ nayam |peyālaṁ ||
evaṁvighe mahāghore bhikṣurājāna kṣomaṇe |
vilopakāle sattvānāṁ saddharma dhārayāmahe ||
gambhīrā ye ca sūtrāntā vimuktiphalasaṁhitāḥ |
pratīcchakā na bhetsyanti citrāmṛkṣyanti te kathām |peyālaṁ||
maitrīṁ teṣu kariṣyāmo ye dharmeṣvapratiṣṭhitāḥ |
kāruṇyaṁ ca kariṣyāmo dhārayanta imaṁ nayam ||
dṛṣṭvā duḥśīlasattvāṁśca icchālobhapratiṣṭhitān |
aśrupātaṁ kariṣyāmo gatiḥ kāndhasya bhāvitā ||
sahasaiva ca taṁ dṛṣṭvā saddharmapratibādhakam |
dūrato maitrameṣyāmo mā no ruṣyeta eva hi ||
rakṣiṣyāmo yathāśaktayā vācākarmasu saṁvṛtāḥ |
sahasainānna vakṣyāmaḥ svapāpe'smin pratiṣṭhitān ||
dānaistathāpi satkāraiḥ paripācyeha tānnarān |
yaścaināṁścodayiṣyāmo bhūtamāpāpagocarān ||
gṛhisaṁbhavasaṁtyaktāḥ prāntāraṇyasugocarāḥ |
mṛgabhūtā bhaviṣyāmo alpārthā alpakṛtyakāḥ |peyālaṁ ||
dāntāḥ śāntāśca muktāśca grāme'sminnavatīrya ca |
deśayiṣyāmahe dharmaṁ satvā ye dharmatīrthikāḥ ||
sudūramapi yāsyāmo dharmakāmānniśamya ca |
dharmārāmaratiprāptā arthaṁ kartāsma dehinām ||
saṁmukhaṁ tatra saṁdṛśya sattvānāṁ skhalitaṁ pṛthu |
ātmaprekṣā bhaviṣyāmo dharmasauratyasṁsthitāḥ ||
asatkṛtāḥ satkṛtā vā merukalpāḥ prabhūya ca |
anupaliptā lokena bheṣyāmo lokanāyakāḥ ||
bhikṣūṇāṁ bhinnavṛttānāṁ parivādaṁ niśamya ca |
karmasvakā bhaviṣyāmo maiṣāṁ karma vipacyatām ||
vadhakān yojayiṣyanti dharmeṣveṣu hi vartatām |
ete dharmā na cāsmākaṁ saṁvidyante kathaṁcana ||
asmākaṁ śramaṇānāṁ hi na ca śrāmaṇakā guṇāḥ |
bhūtāṁ codana saṁśrutya idaṁ sūtraṁ pratikṣipan ||
saṁchinnakarṇanāsānāmādarśaiṣāṁ kutaḥ priyaḥ |
codanāṁ bhūtataḥ śrutvā saddharmaṁ te kṣipanti tam ||
ye bhikṣavo bhaviṣyanti saddharmapratigrāhakāḥ |
ceṣṭiṣyante tathā teṣāṁ kaściddharmamimaṁ śṛṇot ||
rājāno grāhayiṣyanti bhetsyanti ca mahājanāḥ |
buddhādhiṣṭhānataḥ sattvā dharmaṁ śroṣyantimaṁ tadā ||
tasmin kāle vayaṁ kaṣṭe tyaktvā kāyaṁ sajīvitam |
saddharmaṁ dhārayiṣyāma sattvānāṁ hitakāraṇāt ||iti||
āryasaddharmapuṇḍarīke'pyuktam-
ācāragocaraṁ rakṣet asaṁsṛṣṭaḥ śucirbhavet |
varjayetsaṁstavaṁ nityaṁ rājaputrebhi rājabhiḥ ||
ye cāpi rājñāṁ puruṣāḥ kuryāttehi na saṁstavam |
caṇḍālamuṣṭikaiḥ śauṇḍaistīrthikaiścāpi sarvaśaḥ ||
adhimānīnna seveta vinaye cāgame sthitān |
arhantasaṁmatān bhikṣūn duḥśīlāṁścaiva varjayet ||
bhikṣuṇīṁ varjayennityaṁ hāsyasaṁlāpagocarām |
upāsikāśca varjeta prakaṭamanavasthitāḥ ||
strīpaṇḍakāśca ye sattvāḥ saṁstavaṁ tairvivarjayet |
kuleṣu cāpi vadhukāḥ kumāryaśca vivarjayet ||
na tāḥ saṁmodayejjātu kauśalyaṁ sādhu pṛcchitum |
saṁstavaṁ ca vivarjeyā saukaraurabhrikaiḥ saha ||
strīpoṣakāśca ye sattvā varjayettehi saṁstavam |
naṭairjhallakamallebhirye cānye tādṛśā janāḥ ||
vāramukhyānna seveta ye cānye bhogavṛttinaḥ |
pratisaṁmodanaṁ tebhiḥ sarvaśaḥ parivarjayet ||
yadā ca dharmaṁ deśeyā mātṛgrāmasya paṇḍitaḥ |
na caikaḥ praviśettatra nāpi hāsyasthito bhavet ||iti ||
ayaṁ cāparo'nartho bhavedyadidaṁ mārakarmoktaṁ prajñāpāramitāyām-
māraḥ pāpīyāṁstasya bodhisattvasyāciraṁ yānasaṁprasthitasyāntike balavattaramudyogamāpatsyate ||
atraivāha- punaraparamānanda yasmin samaye bodhisattvo mahāsattvaḥ prajñāpāramitāyāṁ yogamāpadyate, tasmin samaye mārāḥ pāpīyāṁso bodhisattvasya viheṭhanamupasaṁharanti, bhayaṁ saṁjanayanti |ulkāpātān diśi digdāhānutsṛjanti saṁdarśayanti, apyeva nāma ayaṁ bodhisattvo mahāsattvo'valīyeta, romaharṣo vāsya bhavediti | yenāsyaikacittotpādo'pi kṣīyetānuttarāyāḥ samyaksaṁbodheriti | punaraparamanyavijñānasaṁjñino likhiṣyanti yāvatparyavāpsyanti | na vayamatrāsvādaṁ labhāmahe ityutthāyāsanātprakramiṣyanti | evaṁ vijṛmbhamāṇā uccagghanto yāvatparyavāpsyantīti mārakarma ||
evamutpatsyante janapadagrāmādivitarkāḥ | evamācāryopādhyāyamātāpitṛmitrāmātyajñātisālohitamanasikārāḥ |evaṁ coramanasikārāḥ | evaṁ cīvarādimanasikārāḥ | punaraparaṁ dharmabhāṇakaśchandiko bhaviṣyati imāṁ gambhīrāṁ prajñāpāramitāṁ lekhayituṁ yāvadvācayituṁ dharmaśravaṇikaśca kilāsī bhaviṣyati |evaṁ viparyayāt | dharmabhāṇakaśca deśāntaraṁ gantukāmo bhaviṣyanti dhārmaśravaṇikāśca neti neyam | evaṁ dharmabhāṇako maheccho bhaviṣyati dhāmarśravaṇiko'lpeccha iti neyam | saṁkṣepāddharmabhāṇakadhārmaśravaṇikayoryā kācidvidhuratā, sarva tanmārakarmetyuktam ||
āryagaganagañjasūtre'pyuktam- iti hi yāvadakuśaladharmānuvartanatā, kuśaladharmotsargaśca, sarva tanmārakarmeti ||
āryasāgaramatisūtre'pyāha,punaraparaṁ bhagavan bodhisattva āraṇyako bhavati prāntaśayyāsanābhirato'lpecchuḥ saṁtuṣṭaḥ pravivikto'saṁsṛṣṭo gṛhasthapravrajitaiḥ | so'lpārthatayā alpakṛtyatayā ca sukhaṁ viharati, na ca bāhuśrutpaparyeṣṭāvabhiyukto bhavati, na sattvaparipākāya na ca dharmaśravaṇe vā dharma[sāṁ] kathye vā arthaviniścayakathāyāṁ vā vartamānāyāṁ saṁkramitavyaṁ manyate | na paripṛcchanajātīyo bhavati | na kiṁkuśalābhiyukto bhavati | tasyāraṇyavāsena caikārāmaratitayā ca kleśā na samudācaranti | sa paryutthānaviṣkambhaṇamātreṇa tuṣṭiṁ vindati | na cānuśayasamuddhātāya mārgaṁ bhāvayati | sa tatra nātmārthāya pratipanno bhavat, na parārthāya | ayaṁ bhagavan bodhisattvasyāraṇyavāsapratisaṁyuktasaptamo mārāṅkuśa iti || peyālaṁ || punaraparaṁ bhagavan bodhisattvaḥ kalyāṇamitrapratirūpakāṇi pāpamitrāṇi sevate, bhajate paryupāste | ye hyenaṁ saṁgrahavastubhyo vicchandya puṇyasaṁbhārātsaddharmaparigrahādvicchandya praviveke niyojayanti | alpārthāyālpakṛtyatāyāṁ niyojayanti | śrāvakapratyekabuddhapratisaṁyuktāścāsmai kathā abhīkṣṇaṁ deśayanti || yasmīśca samaye bodhisattvo vivekavāsena mahāyāne'bhyudgacchettasmin samaye taṁ bodhisattvaṁ vaiyāvṛtyapalibodhe niyojayanti | vaiyāvrṛtyaṁ bodhisattvenāvaśyaṁ karaṇīyam | yasmiśca samaye bodhisattvo vaiyāvṛtye saṁniyojayitavyaḥ, tasmin samaye viveke niyojayanti | eva cainaṁ vadanti-ārabdhavīryasya bodhisattvasya bodhirna kusīdasya | sacetvamaṣṭābhirnavabhirvā kalpairanuttarāṁ samyaksaṁbodhiṁ nābhisaṁbhotsyase, na bhūyaḥ śakyasyanuttarāṁ samyaksaṁbodhimabhisaṁboddhum | tatra bhagavān bodhisattvo'tyārabdhena vīryeṇa sthānaṁ khalu punaretadvidyate yannirvāṇaphalaṁ prāpnuyāt | ayaṁ bhagavan bodhisattvasya kalyāṇamitrapratirūpakeṇa daśamo mārāṅkuśaḥ || ye'pi tato'nye bodhisattvayānīyāḥ pudgalā mārāṅkuśāvidvāḥ pratyaveteṣu dharmeṣu caranti, taiḥ sārdha ratiṁ vindati | tathā hi tadanuvartakā bhavanti, sa hīnasevī viśeṣamanadhigato hīnagatiṁ gacchati, yaduta dhanvagatiṁ jaḍaiḍamūkagatiṁ yāvadekādaśo mārāṅkuśa itiḥ ||
yena caivaṁ sāṁtatyārabdhavīryasya nirvedātsarvathā bodhisattvabhāva eva bhavati, ata eva ratnameghe'bhihitam-
iha bodhisattvaḥ sarveryāpatheṣu vīryamārabhate | tathā cārabhate yathā na kāyakhedaṁ sa janayati, na cittakhedam | idamucyate bodhisattvasya sāṁtatyavīryamiti | kīdṛśaṁ tadvīrya yena khedo na bhavati? yadidamalpabalasya gurukarmārambho'tivelāyāṁ vā aparipakkādhimuktervā duṣkarakarmārambhastadyathā svamāṁsadānādiḥ | dattaścānenātmabhāvaḥ | kiṁ tvakālaparibhogādvārayati | anyathā hi teṣāmeva sattvānāṁ bodhisattvakhedena bodhicittabījanāśānmahataḥ phalarāśernāśaḥ syāt ||
ataśca gaganagañjasūtre'bhihitam-akālapratikāṅkṣaṇatā mārakarmeti ||
nāpyakāla ityātmabhāvatyāgameva notpādyam | abhyāsānārambhāddhi na kadāciddadyāt | tasmādevaṁ smṛtimupasthāpya bodhicittaparipācanavirodhibhyo mohātsvārthaghātibhyaḥ piśitāśanebhyaḥ karmakāribhyaścātmabhāvo rakṣitavyaḥ ||
bhaiṣajyavṛkṣasya sudarśanasya
mūlādibhogasya yathaiva bījam |
datvāpi saṁrakṣyamakālabhogā-
tsaṁbuddhabhaiṣajyatarostathaiva ||
ayaṁ samāsato mārakarmānarthaḥ ||
asya visarjanaṁ ratnameghasūtre kathitam-kathaṁ ca kulaputra atra bodhisattvo mārakarmaparihāropāyakuśalo bhavati? iha bodhisattvo'kalyāṇamitraṁ sarveṇa sarva parivarja[yati] | [a]pratirūpadeśavāsaṁ lokāyatamantrasevanabhāvanāṁ lābhasatkārapūjopasthānabahumānaṁ sarveṇa sarva parivarjayati | ye cānye upakleśā bodhipakṣyamārgāntarāyikāstān sarveṇa sarva parivarjayati | teṣāṁ ca pratipakṣaṁ bhajate ||
atraiva cākalyāṇamitralakṣaṇamuktam-śīlavipannapudgalavivarjanatayā pāpamitraparivarjanā veditavyā | evaṁ dṛṣṭivipannācāravipannājīvavipannapudgalavivarjanatayā | saṁgaṇikārāmapudgalavivarjanatayā | kusīdapudgalavivarjanatayā | saṁsārābhiratapudgalavivarjanatayā | bodhiparāṅmukhapudgalaparivarjanatayā | gṛhisaṁsargavivarjanatayā pāpamitraparivarjanā veditavyā | tena ca kulaputra etāni sthānāni parivarjayatā na teṣāṁ pudgalānāmantike duṣṭacittamutpādayitavyaṁ na pratighacittaṁ nāvamanyanācittamutpādayitavyam | evaṁ cānena cittamupasthāpayitavyam | uktaṁ hi bhagavatā-dhātuśaḥ sattvāḥ kāmādidhātumāstravanti jāyante saṁsyandante, saṁsargācca vinaśyanti | tasmādahaṁ saṁsarga varjayiṣyāmīti ||
bodhicittasaṁpramoṣo'pyanarthaḥ | tasya ca heturukto ratnakūṭe-
caturbhiḥ kāśyapa dharmaiḥ samanvāgatasya bodhisattvasya bodhicittaṁ muhyati | katamaiścaturbhiḥ? ācāryagurudakṣiṇīyavisaṁvādanatayā | pareṣāmakaukṛtye kaukṛtyopasaṁharaṇatayā | mahāyānasaṁprasthitānāṁ ca sattvānāmavarṇāyaśokīrtyalokaniścāraṇatayā | māyāśāṭhayena ca paramupacarati nādhyāyāśayeneti ||
asya vivarjanamatroktam-caturbhiḥ kāśyapa dharmaiḥ samanvāgatasya bodhisattvasya sarvāsu jātiṣu jātamātrasya bodhicittamāmukhībhavati | na cāntarā muhyati yāvadbodhimaṇḍaniṣadanāt | katamaiścaturbhiḥ?yaduta jīvitahetorapi saṁprajānan mṛṣāvādaṁ na prabhāṣate | antaśo hāsyaprekṣikayāpi adhyāśayena ca sarvasattvānāmantike tiṣṭhatyapagatamāyāśāṭhayatayā | sarvabodhisattveṣu ca śāstṛsaṁjñāmutpādayati | caturdiśaṁ ca teṣāṁ varṇa niśvārayati | yāṁśca satvān paripācayati, tān sarvānanuttarāyāṁ samyaksaṁbodhau samādāpayati prādeśikayānāspṛhaṇatayā | ebhiḥ kāśyapa caturbhiriti ||
siṁhaparipṛcchāyāmapyāha-
na jātu dharmadānasya antarāyaṁ karoti yaḥ |
tenāsau labhate kṣipraṁ lokanāthehi saṁgamam |
tathā jātismarā [dū] dharmadānājjānīṣvaivaṁ kumāraka || iti||
tathātraiva-
bodhicittaṁ na riñcati tena sarvāsu jātiṣu |
svapnāntare'pi taccitaṁ kiṁ punaryadi jāgrataḥ ||
āha-
yeṣu viratisthāneṣu grāmeṣu nagarepu vā |
samādāyeti bodhāya tena cittaṁ na riñcati ||
āryamañjuśrībuddhakṣetraguṇavyūhālaṁkārasūtre'pyāha-caturbhidharmaiḥ samanvāgato bodhisattvaḥ praṇidhānānna calati || peyālaṁ || nihatamānaśca bhavati, īrṣyāmātsaryaparivarjakaśca bhavati, parasaṁpadaṁ ca dṛṣṭvā nāttamanā bhavatīti ||
idameva pātrabodhicittasya sphuṭataramasaṁpramoṣakāraṇaṁ yattatraiva ratnakūṭe'bhihitam-sarveryāpatheṣu bodhicittaparikarmaṇatayā bodhicittapūrvagamatayā ceti ||
tathā hi candrapradīsūtre pāṭhaḥ -
ārocayāmi prativedayāmi vo
yathā yathā bahulu vitarkayennaraḥ |
tathā tathā bhavati tannimnacittaḥ
tehī vitarkehi tanniśritehi ||iti||
avasādo'pyanarthaḥ | etadvarjanaṁ ca ratnameghe dṛṣṭam -iha bodhisattvo naivaṁ cittamutpādayatiduṣprāpā bodhirmanuṣyabhūtena satā | idaṁ ca me vīrya parīttaṁ ca | kusīdo'ham | bodhiścādīptaśiraścailopamena bahūn kalpān bahūni kalpaśatāni bahūni kalpasahastrāṇi samudānetavyā | tannāhamutsaha īdṛśaṁ bhāramudvodum || kiṁ tarhi bodhisattvenaivaṁ cittamutpādayitavyam-ye'pi te'bhisaṁbuddhāstathāgatā arhantaḥ samyaksaṁbuddhāḥ, ye cābhisaṁbudhyante, ye vā abhisaṁbhotsyante, te'pīdṛśenaiva nayena īdṛśyā pratipadā | īdṛśenaiva vīryeṇābhisaṁbuddhā abhisaṁbudhyante'bhisaṁbhotsyante ca | yāvanna te tathāgatabhūtā evābhisaṁbuddhāḥ | ahamapi tathā tathā ghaṭiṣye tathā tathā vyāyaṁsye sarvasattvasādhāraṇena vīryeṇa sarvasattvārambaṇena vīryeṇa yathāhamanuttarāṁ samyaksaṁbodhimabhisaṁbhotsya iti ||
punaraparo'nartho ratnakūṭe dṛṣṭaḥ-aparipāciteṣu sattveṣu viśvāso bodhisattvasya skhalitam, abhājanībhūteṣu sattveṣūdārabuddhadhamasaṁprakāśanāt bodhisattvasya skhalitam, udārādhimuktikeṣu sattveṣu hīnayānasaṁprakāśanā(d) bodhisattvasya skhalitamiti | samyaksmṛtyupasthiteṣu śīlavatsu kalyāṇadharmeṣu prativimānanā duḥśīlapāpadharmasaṁgrahā bodhisattvasya skhalitamiti ||
anadhimuktirapyanarthaḥ | yathoktaṁ rāṣṭrapālasūtre-
yasyadhimukti na vidyati buddhe dharmagaṇe ca na tasyadhimuktiḥ |
śikṣavrateṣu na tasyadhimuktiḥ pāpamatestrirapāyamukhasya ||
sa itaścyuto manujeṣu karmavaśādabudho hi vimūḍhaḥ |
narakeṣvatha tiryagatīṣu pretagatīṣu ca vindati duḥkham || iti||
asya visarjanaṁ ratnakūṭe'bhihitaṁ dṛṣṭam-yeṣu cāsya gambhīreṣu buddhirnāvahagāhate, tatra tathāgata eva sākṣīti kṛtvā na pratikṣipati | tathāgata evaṁ jānīte, nāhaṁ jāne | anantā buddhabodhirnānādhimuktikatayā tathāgatānāṁ sattveṣu dharmadeśanā pravartata iti ||
vaiyāvṛtyavartamānenānarthavivarjanakuśalena bhavitavyam | bodhisattvaprātimokṣe hi sahadhārmike dharmaśravaṇe, tathāgatapūjāyāṁ ca vaiyāvṛtyamupadiṣṭam | tatra yā vṛttiḥ, sā ratnarāśisūtrādāgatā | tatra vaiyāvṛtyakareṇa bhikṣuṇā sarvabhikṣusaṁghasya cittamabhirādhayitavyam | tatra ye bhikṣava āraṇyakāḥ prāntaśayyāsanikāsteṣāṁ vaiyāvṛtyakareṇa bhikṣuṇā sarveṇa sarva na karmasamutthānaṁ dātavyam | yadi punarāraṇyakasya bhikṣoḥ saṁghaparyāpannaṁ śaikṣakaṁ karma prāpnuyāta,etena vaiyāvṛtyakareṇa bhikṣuṇā ātmanaiva tatkartavyam | anyataro vā bhikṣuradhyeṣyo na punaḥ sa āraṇyako bhikṣurutpīḍayitavyaḥ | tatra yo bhikṣuḥ piṇḍacāriko bhavati, tasya tena vaiyāvṛtyakareṇa bhikṣuṇa praṇītabhojaneṣu saṁvibhāgaḥ kartavyaḥ | tatra kāśyapa yo bhikṣuryogācārī bhavati, tasya tena vaiyāvṛtyakareṇa bhikṣuṇā ānulomikānyupakaraṇānyupasaṁhartavyāni,glānapratyayabhaiṣajyapariṣkārāśca | yasmiśca pradeśe sa yogācārī bhikṣuḥ prativasati, tasmin pradeśe noccaśabdaḥ kartavyaḥ | rakṣitavyo vaiyāvṛtyakareṇa bhikṣuṇā yogācārī bhikṣuḥ | śayyāsanopastambhanāsya kartavyā | praṇītāni ca saṁpriyāṇi yogācārabhūmyanukūlāni khādanīyabhojanīyānyupanāmayitavyāni || pe || ye bhikṣavo bāhuśrutye'bhiyuktā bhavanti, teṣāmutsāho dātavyaḥ | yāvatte'pi rakṣitavyāḥ | ye dhārmakathikā bhikṣavo bhaviṣyanti, teṣāṁ pratīhāradharmatā kartavyā | yāvaddhārmaśravaṇikāścodyojayitavyāḥ | parṣanmaṇḍalaṁ parisaṁsthāpayitavyam | sāṁkathyamaṇḍalaṁ viśodhayitavyaṁ yāvatsādhukārabahulena cāsya bhavitavyam | peyālaṁ | na kkacidvastuni aiśvaryasaṁjñotpādayitavyā | kiyatparīttamapi kāryaṁ saṁghamatena kartavyaṁ na svamatena, yāvanna sāṁghikaścāturdiśasāṁghikakena saṁsṛṣṭaḥ kartavyaḥ | evaṁ viparyayādevaṁ staupikena sahānyonyasaṁsargapratiṣedhaḥ | yadi cāturdiśe saṁghe vaikalpaṁ bhavetsāṁghikaśca lābha utsado bhavettena vaiyāvṛtyakareṇa bhikṣuṇā bhikṣusaṁghamekamānasaṁ kṛtvā sāṁghikalābhāccāturdiśasāṁghikakāryaṁ kartavyam | evaṁ stūpe'pi pralugne'yameva vidhirdāyakān dānapatīn vā samādāpya pratisaṁskartavya ityājñā | yadi punaḥ kāśyapa kiyadbahurapi staupiko lābho bhavet, sa vaiyāvṛtyakareṇa na saṁghe na cāturdiśasaṁghe upanāmayitavyaḥ | tatkasmāddhetoḥ? yā staupikā antaśa ekadaśāpi śrāddhaiḥ prasādabahulairniryātitā bhavati, sā sadevakasya lokasya caityam, kaḥ punarvādo ratnaṁ vā ratnasaṁmataṁ vā | yacca stūpe cīvaraṁ niryātitaṁ bhavati, tattatraiva tathāgatacaitye vātātapavṛṣṭibhiḥ parikṣayaṁ gacchatu | na punaḥ staupikaṁ cīvaraṁ hiraṇyamūlyena parivartayitavyam | na hi staupikasya kaścidargho nāpi stūpasya kenacidvaikalyam | yo hi kaścitkāśyapa vaiyāvṛtyakaro bhikṣū ruṣṭacittaḥ śīlavatāṁ dakṣiṇīyānāmaiśvaryādājñaptiṁ dadāti, sa tenākuśalena karmaṇā narakagāmī bhavatīti | yadi manuṣyalokamāgacchati, dāso bhavati parakarmakaro lābhī ca bhavati khaṭacapeṭapracaṇḍaprahārāṇām | peyālaṁ | da[ṇḍaka]rmabhayatarjitaṁ bhikṣuṁ karoti, akālapreṣaṇamakālajñaptiṁ dadāti | sa tenākuśalena karmaṇā bahuśaṅkurnāma pratyekanarakastatrāsyopapattirbhavati | yāvatsahastraviddhaḥ kāyo bhavati, ādīptaḥ pradīptaḥ saṁprajvalitaḥ | peyālaṁ | yojanaśatavistārapramāṇā jihvā bhavati | tasya tatra jihvendriye bahūni śaṅkuśatasahastrāṇi ādīptāni ayasmayāni nikhātāni bhavanti | yo hi kaścitkāśyapa vaiyāvṛtyakaro bhikṣurāgatāgataṁ sāṁdhikaṁ lābhaṁ saṁnidhiṁ karoti, na kālānukālaṁ dadāti, uddhasyāpayitvā viheṭhayitvā dadāti, keṣāṁcinna dadāti, sa tenākuśalamūlena jaṅghā nāma gūthamṛttikāpretayonistatrāsyopapattirmavati | tatra asya anye pretā bhojanaṁ gṛhītvā apadarśayanti | sa uddhasyamānastadbhojanamanimiṣābhyāṁ netrābhyāṁ paśyamānaḥ kṣutpipāsāparigato duḥkhāṁ vedanāṁ vetti, na ca varṣasahastreṇāpi tasya bhojanasya lābho bhavati | yadapi kadācitkārhicidbhojanaṁ labdhaṁ bhavati, taduccāraṁ bhavati, pūyaśoṇitaṁ veti ||
saṁgharakṣitāvadāne'pyanartha uktaḥ-yāṁstvaṁ saṁgharakṣita sattvānadrākṣīḥ kuḍayākārāṁste bhikṣava āsan | taiḥ sāṁghikaṁ kuḍayaṁ śleṣmaṇā nāśitam | tasya karmaṇo vipākena kuḍayākārāḥ saṁvṛttāḥ | yāṁstvaṁ saṁgharakṣita sattvānadrākṣīḥ stambhākārāṁste bhikṣava āsan | taiḥ sāṁghikastambhaḥ siṁhāṇakena nāśitaḥ | tena stambhākārāḥ saṁvṛttāḥ | yāṁstvaṁ sattvānadrākṣīrvṛkṣākārān patrākārān phalākārān, te'pi bhikṣava āsan | tairapi sāṁghikāni vṛkṣapatrapuṣpaphalāni paudgalikaparibhogena paribhuktāni | tena te vṛkṣapatrapuṣpaphalākārāḥ saṁvṛttāḥ | yāṁstvaṁ sattvānadrākṣī rajjvākārān saṁmārjanyākārāṁste bhikṣava āsan | taiḥ sāṁghikā rajjusaṁmārjanyaḥ paudgalikaparibhogena parimuktāḥ | tena rajjvākārāḥ saṁmārjanyākārāśca saṁvṛttāḥ | ye tvaṁ sattvamadrākṣīstaṭṭā[pvā?] kāraṁ sa śrāmaṇeraka āsīt | sa taṭṭukaṁ nirmādayati | āgantukāśca bhikṣavo'bhyāgatāḥ | tairasau dṛṣṭaḥ pṛṣṭaśca-śrāmaṇeraka, kimayaṁ saṁghasya pānakaṁ bhaviṣyati? sa mātsaryopahatacittaḥ kathayati-kiṁ na paśyatha taṭṭukaṁ nirmāditaṁ pītaṁ pānakamiti? te vṛttā veleti nairāśyamāpannā hīnadīnavadanāḥ prakrāntāḥ | sa tasya karmaṇo vipākena taṭṭukākāraḥ saṁvṛttaḥ || yaṁ tvaṁ sattvamadrākṣīrudūkhalākāraṁ so'pi bhikṣurāsīt | tasya pātrakarma pratyupasthitam | tatra caikaḥ śrāmaṇerako'rhan mudgāvāre niyuktaḥ | sa tenoktaḥ- śrāmaṇeraka, dadasva me khalistokaṁ kuṭṭayitveti | sa kathayati-sthavira, tiṣṭha tāvanmuhūrtam | vyagro'smi | paścātkuṭṭayitvā dāsyāmīti | sa saṁjātāmarṣaḥ kathayati-śrāmaṇeraka, yadi mama kalpeta udva(dū)khalaṁ spaṣṭum, tvāmevāhamudva(dū)khale prakṣipya kuṭṭayeyam, prāgeva khalistokamiti | sa śrāmaṇeraḥ saṁlakṣayati-tīvraparyavasthānaparyavasthito'yam | yadyahamasmai prativacanaṁ dāsyāmi, bhūyasyā mātrayā prakopamāpatsyatīti tūṣṇīmavasthitaḥ | yadāsya paryavasthānaṁ vigataṁ tadopasaṁkramya kathayati-sthavira, jānīṣe tvaṁ ko'hamiti? sa kathayati-jāne tvāṁ kāśyapasya samyaksaṁbuddhasya pravrajitaṁ śrāmaṇerakam | ahamapi bhikṣuḥ sthaviraḥ | śrāmaṇerakaḥ kathayati-yadyapyevam, tathāpi tu yanmayā pravrajitena karaṇīyaṁ tatkṛtam | kiṁ kṛtam? kleśaprahāṇam | chinnasakalabandhano'haṁ sarvabandhanavinirmuktaḥ | kharaṁ te vākkarma niścāritam | atyayamatyayato deśaya | apyeva nāma etatkarma parikṣayaṁ tanutvaṁ paryādānaṁ gacchediti | tena atyayamatyayato na deśitam | tena karmaṇodūkhalākāraḥ saṁvṛttaḥ | yāṁstvaṁ sattvānadrākṣīḥ sthālyākārān, te kalpikārakā āsan bhikṣūṇāmupasthāpakāḥ | te bhaiṣajyāni kkāthayanto bhikṣubhirapriyamuktāḥ | taiścittaṁ pradūṣya sthālyo bhinnāḥ | tena sthālyākārāḥ saṁvṛttāḥ | yaṁ tvaṁ sattvamadrākṣīrmadhye chinnaṁ tantunā dhāryamāṇam, so'pi bhikṣurāsīllābhī grāhikaḥ | tena mātsaryābhibhūtena lābhaḥ saṁparivartitaḥ | yo vārṣikaḥ sa haimantikaḥ pariṇāmitaḥ | yastu haimantikaḥ sa vārṣikaḥ pariṇāmitaḥ | tasya karmaṇo vipākena madhye chinnastantunā dhāryamāṇo gacchati ||
||dharmamāṇakādirakṣā paricchedastṛtīyaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5378