Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > caturtha adhyāyaḥ

caturtha adhyāyaḥ

Parallel Devanagari Version: 
चतुर्थ अध्यायः [1]

caturtha adhyāyaḥ

śrīsvayambhūcaityasamutpattikathā vītarāgatīrtharāṣṭrapravartano nāma

athāsautha mahāsattva maitreya sugatātmajaḥ|

bhagavantantamānaṁmya prāhaivaṁ sāñjalimudrā||1||

kadātra bhagavān grāma nagarapaṅaktādayaḥ|

pravarttitā mahārāṣṭrāḥ tatsamādeṣṭumarhati||2||

iti saṁprārthite tena maitreyena niśasya sa|

bhagavāntaṁ mahābhijñaṁ samālokyaivamādiśat||3||

sādhu śṛṇu mahāsattva maitreya tvaṁ samāhitaḥ|

tatkālaṁ saṁpravakṣyāmi yadātra vasatirabhūt||4||

yadāyuṣnṛṇāṁ varṣacatvāriśatsahasrake|

dharmmarājo jagannāthaḥ krakuchando munīśvaraḥ||5||

sarva vidyādhipaḥ śāstā traidhātuka vināyakaḥ|

sarvajño'ha mābhijñestathāgato jino'bhavat||6||

ma saṁbuddhā jagallokahitārthena sasāṁdhikaḥ|

kṣemāvatyā mahāpuryyādupārāme manorame||7||

vihāre saugatāvāse saddharmmasamupādiśat|

ādimadhyāntakalyāṇaṁ vijahāra prabhāsayan||8||

tadā saṁbodhisattvo'haṁ jyotipālābhidhaḥ sudhīḥ|

śāstārantaṁ krakucchandaṁ samārādhya sadābhajaṁ||9||

tadā sa bhagavāñchāstā krakucchando jagaddhite|

janapadeṣu saddharmmaṁ samupādeṣṭumaicchataḥ||10||

tataḥ sa bhagavān śāstā sarvasaṁghaiḥ samanvitaḥ|

sarvatra bhadratāṁ kṛtvā saṁbhāṣayansamācarat||11||

evaṁ sa sañcarañchāstā sarvatra dharmmamādiśat|

krameṇehasamātaḥ sandadarśa samantataḥ||12||

dṛṣṭvemaṁ dharmmadhātuṁ saṁprajvalita jinālayaṁ|

sasaṁgha samupāśritya prābhajadvidhinā mudā||13||

tataḥ sa prasthitotraiva śaṁkhabhidhe śilāccayaṁ|

mahachuddhaśilāyāṁ ca vijahāra sa sāṁdhikaḥ||14||

tatra taṁtri jagannāthaṁ krakuchando munīśvaraṁ|

sabhāmadhyāsanāsīnaṁ bhikṣusaṁghaiḥ puraskṛtaṁ||15||

samālokya mahāsattvā jinātmajāḥ|

tatsaddharmmāmṛtaṁ pātuṁ saṁharṣitāḥ samāgatāḥ||16||

bhikṣuṇyāpi śuśīlādyā ścailakāścāpyupāsakāḥ|

cailakā vratinaścāpi sarve upāsikā api||17||

bodhisattvā mahāsattvā saddharmma guṇalālasāḥ|

tatsaddharmmāmṛtaṁ pātuṁ sarve te samupāgatāḥ||18||

bhagavantantaṁ samabhyarcya kṛtvā pradakṣiṇānyapi|

natvā sāṁjalayastatra paśyantaḥ samupāśrayan||19||

tathā brahmādayaścāpi maharṣayastapasvinaḥ|

yatayo yoginaścāpi munayo brahmacāriṇaḥ||20||

evaṁ śakrādayo davāḥ sarve lokādhipā api|

grahāstārāgaṇāḥ siddhāsādhyā vidyādharā api||21||

gandharvā kinnarā yakṣā guhyakā rākṣasā api|

dānavā garuḍā nāgāstathānyeha samāgatāḥ||22||

bhagavantaṁ sasaṁghantaṁ samabhyarcya pramoditāḥ|

natvā dharmmāmṛtaṁ pātumupatasthuḥ samāhitāḥ||23||

evaṁ ca brāhmaṇā vijñā rājānaḥ kṣatriyā api|

vaiśyāśca mantriṇo'mātyāḥ sainyā bhṛtyā janānyapi||24||

gṛhasthe| dhaninaḥ śreṣṭhāḥ sādhavaśca mahājanāḥ|

śilpino vanijaścāpi sārthavāhaśca paurikāḥ||25||

prajā jānapadāśrāmyāḥ kārpaṭikāśca śailikāḥ|

evaṁmanye'pi lokāścasarvadigbhyaḥ samāgatāḥ||26||

bhagavantantamālokya praṇatvā samupāgatāḥ|

yathākramaṁ samabhyarcya kṛtvā pradakṣiṇānyapi||27||

kṛtvāṣṭāṁga praṇāmañca kṛtāṁjali puṭo mudā|

tatsaddharmmāmṛtaṁ pātuṁ tatsabhāyāṁ samantataḥ||28||

parivṛtya puraskṛtya samāśritya samāhitāḥ|

gurukṛtya munīndrantaṁ samudvīkṣya niṣedire||29||

tataḥ sa bhagavāndṛṣṭvā sarvāstānsamupasthitān|

āryasatyaṁ samālakṣya saddharmmaṁ samupādiśat||30||

tatsaddharmmāmṛtaṁ pītvā sarve'pi te pravodhitāḥ|

bodhicaryā vrataṁ dhartuṁ samecchanta prasāditāḥ||31||

tadāśayaṁ parijñāya bhagavān sa munīśvaraḥ|

bodhisattvātma mārmetyaḥ sampaśyannevamādiśat||32||

kulaputra mudāyepi śraddhayā saugatevṛṣe|

pravrajituṁ samīcchanti tatra pravrajitādritāḥ||32||

atra ye hyupachando'ha sarva dharmmārthasiddhide|

pravrajyā śāsane bauddhe caranti bodhisaṁvaraṁ||34||

te sarve pātakā muktāḥ pariśuddha trimaṇḍalāḥ|

niḥkleśā vimalātmāno bodhisattvā jitendriyāḥ||35||

jitvā māragaṇānduṣṭān hantā brahmacāriṇaḥ|

trividhāmbodhimāsādya sambuddhapadamāpnuyuḥ||36||

iti matvātra saṁsāre ye vāṁchanti sunirvṛtiṁ|

tatra pravrajyā sānbauddhaṁ carantu śraddhayā vrataṁ||37||

ityādiṣṭaṁ munīndreṇa niśamya te pravodhitāḥ|

sabhāsīnā mahāsattvāḥ pravrajintu samīchire||38||

tato guṇadhvajādīnāṁ brāhmaṇānāṁ catuḥśataṁ|

tathā bhayaṁ dadānāma kṣatriyāṇāṁśatatrayaṁ||39||

tathāneka mahāsattvā vaiśyāśūdrāśca sajjanāḥ|

sarve'pi suprasannāste pravrajituṁ samīcchire||40||

tataste sarva utthāya sāñjalayaḥ purāgatāḥ|

bhagavantaṁ tamānamya prārthayannevamādarāt||41||

bhagavannātha sarvajña dhṛtvājñā bhavatāṁ vayaṁ|

pravrajyaśāsana bauddhecartumichāmahe vrataṁ||42||

bhagavansta bhavānasmān sarvān paśyan kṛpā dṛśā|

samanvāgatya saddharmma niyojayitumarhati||43||

iti taiḥ prārthite sarvairbhagavānsa munīśvaraḥ|

sarvānstān sanmatin paśyan samāmanbhyaivamādiśat||44||

yadyatra saugate dharmma pravrajituṁ samīcchatha|

etat pravrajya sarvatra caradhvaṁ saugataṁ vrataṁ||45||

ityādiśya sa saṁbuddhaḥ pāṇinā tacchiraḥspṛśan|

tānsarvānsaugate dharme samanvāharadādarāt||46||

tato'vatārya te keśān rakta cīvara prāvṛtāḥ|

khikhirī pātramādhāya sarve'pi bhikṣuvo bhavan||47||

tataḥ sa bhagavāntebhyoḥ yatibhyo saṁmyak saṁbodhipākṣikān|

saddharmmānsamupādiśya pradadau bodhisamvaraṁ||48||

tataste vimalātmāno niḥkleśā vimalendriyāḥ|

satkāraṁ lābha niḥkāṁkṣā vītasaṁgā niraṁjanāḥ||49||

svaparātma samācārāḥ saṁsāragatiniḥspṛhāḥ|

māracaryā nirāsaktāḥ samaloṣṭa suvarṇṇikāḥ||50||

kleśā nirmalātmāno pariśuddha trimaṇḍalāḥ|

arhanta bhadrakā cārā babhubu brahmacāriṇaḥ||51||

tatassarve'pi te bauddhā yatayo bodhicāriṇaḥ|

sarvasattva hitaṁ kṛtvā saṁpracāransadāśubhe||52||

tataste ti viśuddhātmāḥ pañcābhijñā maharddhikāḥ|

vandyāḥ pūjyāḥ sadevānāṁ lokānāṁ guravo bhavan||53||

tasmiṁśca samaye tatra gireḥ śaṁkhasya mūrddhani|

vajrasattva karāṅguṣṭhānniścacārāmbu nirmmalaṁ||54||

tademānvadbhuti spandaṁ puṇyatīrthamahatsarit|

yadabhūt sarvalokānāṁ catuvargaphalapradā||55||

bhūyo'pi sādadī tasyaḥ krakuchanda spatāyinaḥ|

saddharmma deśanā vākyāvabhūvā ti pavitratā||56||

tenāsau sarvatīrthāgrā vāgmatītiprasiddhitā|

bhadraśrī guṇa saṁbhartrī sarvapāpa viśodhanī||57||

ye tatra vidhinā snātvā pitṛ devāditarpaṇaṁ|

kṛtvā dānādikaṁ datvā vrataṁ cāpi prakurvate||58||

te saṁghavimalātmāno bhadraśrīsadguṇānvitāḥ|

yathākāmaṁ sukhaṁ bhutvā saṁprayānti jinālayaṁ||59||

iti matvā sadā tatra snātvā pitrāditarppaṇaṁ|

dānādi saṁvaraṁ kṛtvā sacarantāṁ jagaddhite||60||

tasyā darśanamātreṇa pītāmvu vimātrake|

sparśanādapi naśyante sarvāṇi pātakānyapi||61||

prakṣālyāpi ca tatrāsyaṁ gaṁgā snāna phalaṁ labheta|

śilasiṁ ca mātreṇa śuddhānte indriyāni ṣaṭ||62||

evaṁ mahattaraṁ puṇyaṁ vāgmatī bhajanodbhavaṁ|

sarve tīrthottamākhyātaṁ te nāsau vāgmatī jinaiḥ||63||

iti matvātra saṁsāre icchanti ye sadāśubhaṁ|

vāgmatī śrī sukhādhārāṁ bhajantu sarvadāpi te||64||

bhūyopyanyā sarijjātā tasyaiva karasaṁbhavā|

sāpi pavitritā bhūtā krakuchandasya vākyataḥ||65||

tatra pravrajitānāṁ yat śmaśrukeśanakhāni ca|

kṛtvā bhāgadvayaṁ tatra bhāgamekaṁ pracikṣipuḥ||66||

tadā keśāvatītyāsītprasiddhā sā mahānadī|

eka bhāgantu tatraiva saṁsthāpitaṁ śilātale||67||

yāvanti śmaśru keśāni tāvantyapi śilātale|

prādurbhūtāni caityāni tāṁnyadyāpi vasaṁti hi||68||

sāpi nadī mahātīrtha vāgmatī va prasīddhatā|

teṣāṁ pravrajitānāṁ hi mahatpuṇyānubhāvataḥ||69||

teṣāṁ pravrajitānāṁca bhikṣuṇāṁ brahmacāriṇāṁ|

tadāpuṇya mahākīrti śabda sarvatra prāsarat||70||

tadanantaramaṣṭau ca vītarāgā nirāśrayāḥ|

jyotirūpā nirākārāḥ prādurbhūtā jagaddhite||71||

ekaḥ śaṁkhagireḥ pārśve maṇicūḍāśramāntike|

maṇiliṁga iti khyātaḥ so'dyāpi saṁpratiṣṭhitaḥ||72||

dvitīyo bhucca gokarṇa sthale jyotirṣayākṛtiḥ|

cārugirau tṛtīyaśca kumbhatīrthe caturthakaḥ||73||

paṁcamaḥ phaṇiśailaśca ṣaṣṭhaśca gartakasthale|

saptamo gandhavatyāṁ ca aṣṭamo vikramasthale||74||

ete'ṣṭau mahādevāḥ vītarāgā niraṁjanāḥ|

jyotirūpā nirāṁkārāḥ prādurbhūtā jagaddhite||75||

atraiṣāṁ vītarāgānyanubhāvāt samantataḥ|

manoramāmahī jātā sarva pīṭhoktamāvanau||76||

tadāyobhū mahāsvo mahāsaṁmata vaṁśajaḥ|

kṛpākāruṇya bhadrātmā bodhisattvo nṛpo'bhavat||77||

tatra sa nṛpa rājendraḥ krakuchandena tāyinā|

sahātra draṣṭumāyātaḥ svayaṁbhuvaṁ khagānanāṁ||78||

dūrātsa yenamālokya svayaṁbhuvaṁ jinālayaṁ|

praṇatvā samupāgatya cakre pradakṣiṇātrayaṁ||79||

tato'bhyarcye mahotsāhaireṇaṁ pañcajinātmakaṁ||80||

aṣṭāṁgaiśca praṇatvā ca prābhajaccharaṇāśritaḥ|

tatastathā ca rājendro mañjudevaṁ ca saṅguruṁ||81||

yathāvidhi samabhyarcya prābhajatsaṁpramoditaḥ|

tatastathā sa rājendraḥ khagānanāṁ jineśvarīṁ||82||

yathāvidhi samabhyarcya mahotsāhairmudābhajat|

tato'ṣṭau vītarāgāśca sarvānatā tsvayaṁbhuvaḥ||83||

dṛṣṭvā samudito rājā mahotsāhaistathā bhajat|

etatpuṇyānubhāvaiḥ sa mahatpuṇyāśayaḥ kṛtī||84||

sarvadharmmādhi rājendraḥ sarvalokādhipo vabhau|

sarva vidyādhipo rājā bhadraśrī sadguṇāśrayaḥ||85||

tena dharmākaro nāmno prasiddhau'bhūdvirājiteḥ|

tataḥ so'tra mahārājaḥ saṁsthāstuṁ kāma ātmanā||86||

krakuchandaṁ munīndrantaṁ praṇatvaivaṁ nyavedayat|

bhagavanyaha vāṁchāstā vijānīyāt mamecchitaṁ||87||

tadanujñāṁ padatvāmenugrahaṁ kartumarhati|

iti saṁprārthite tena bhagavānsa munīśvaraḥ||88||

dharmmākaraṁ narendraṁntaṁ sampaśyannevamādiśat|

sādhu rājan mahāsattva yadevaṁ tvaṁ samīcchasi||89||

tathātvamiha san sthitvā pālayaṁ bodhayan prajāḥ|

tathātrasakaralāllokān saṁsthāpya saṁprabodhayan||90||

bodhimārge pratiṣṭhāpya cārayasva sadā śubhe|

dharmmeṇa pālayan sarvāllokān svayaṁ samācaran||91||

yathākāma sukhaṁ tu prāsacarasva jagaddhite|

dharmmanītyā samādhāya kṛtvā lokahitaṁ sadā||92||

sādhayanvodhi sambhāraṁ sadeha nivasāśritāḥ|

sadāsya śaraṇe sthitvā dharmmadhātoḥ svayambhuvaḥ||93||

śraddhayā bhajanaṁ kṛtvā saṁcarasva jagaddhite|

asyāḥ khagānanāyāśca devyāḥ śaraṇa āśritaḥ||94||

sarvadā bhajanaṁ kṛtvā carasva bodhisaṁvaraṁ|

asyāpi mañjudevasya sadguroḥ samupāśritaḥ||95||

buddhānuśāsanaṁ dhṛtvā saddharmme saṁcaraṁsva sa|

eṣāṁ ca vītarāgānāmaṣṭānāmapi sarvadā||96||

śraddhayā bhajanaṁ kṛtvāḥ sādhaya dharmmamuktamaṁ|

vāgmatī pramukhānāñca tīrthānāṁ samupāśrayena||97||

snāna dānādikaṁ kṛtvā pittṛndevāñca toṣayan|

labdhā trikāya saṁśuddhiṁ dhṛtvā saṁbodhimānasaṁ||98||

sarvasattvā hitaṁ kṛtvā nivasasva yathāsukhaṁ|

evaṁ rājendra lokāṁśca sarvānapi pravodhayaṁ||99||

eteṣāmapi sarveṣāṁ saṁsthāpya śaraṇe sadā|

pūjā bhakti mahotsāhaiḥ cārayitvā samādarāt||100||

bodhimārge pratiṣṭhāpya cārayasva sadā śubhe|

evaṁ kṛtvā mahārāja saṁbodhi nihitāśrayaḥ||101||

bodhicaryāvrataṁ dhṛtvā saṁcarasva jagaddhite|

etatpuṇyābhiliptātmā bhaviṣyasi jinātmajaḥ||102||

bodhisattva mahābhijñā bhadraśrī sadguṇāśrayaḥ|

kadācidapi naivatvaṁ durgatau ca kvacitsareḥ||103||

sadāsadgati saṁjātoḥ samṛddhi siddhimānsudhīḥ|

śrīmānsarvaguṇādhīśaḥ sarvalokādhipaḥ kṛti||104||

krameṇa bodhisaṁbhāraṁ pūrayitvā samāhitaṁ|

triratna bhajanotsāha mahānandasukhaṁ sadā||105||

bhuṁjānā nirmmalācāraścaturbrahma vihāriṇaḥ|

niḥkleśo nirjayan mārān sarvānarhantvamāptavān||106||

trividhāṁ bodhimāsādya saṁbuddhapadamāpnuyāḥ|

lokāḥ sarve'pi caivaṁhi pariśuddhatrimaṇḍalāḥ||107||

bodhisattvā mahāsattvāḥ sadā sadgati saṁbhavāḥ|

bodhicaryā vrataṁ dhṛtvā saṁcaranto jagaddhite||108||

jitvā māragaṇānsarvāśvaturbrahma vihāriṇaḥ|

niḥkleśā nirmmalātmānaḥ saṁsāragati niḥspṛhā||109||

arhanta trividhāsambodhiṁ prāpya buddhatvamāpnuyuḥ|

eṣāṁ ca vītarāgānāṁ aṣṭānāmapi sāmprataṁ||110||

pūjāphala viśeṣatvaṁ va kṣyāmi śṛṇu tannṛpaḥ|

vāgmatisalile yastu snātvā nityaṁ samāhitaḥ||111||

aṣṭāvetān maheśān vītarāgān sadā bhajet|

yatatpuṇya viśuddhātmā śrī samṛddhi sukhānvitaḥ||112||

saṁsāre sarvadā saukhyaṁ bhuktvā yāyācchivālayaṁ|

ghṛtena snāpayet yastu vītarāgān svayaṁbhūvaḥ||113||

śivālayaṁ vrajet so'pi madhurā brahmamandiraṁ|

dadhnā yaḥ snāpayed devān vītarāgān svayaṁbhuvaḥ||114||

sa yāyād vaiṣṇavaṁ lokaṁ śrī samṛddhi sukhāśrayaṁ|

snānādikṣurasenāpi vidyādharaṁ padaṁ vrajet||115||

gandhodakena gāndharva kṣīreṇa śaśinaḥ padaṁ|

śītodakena śuddhātmā niṣpāpā nirmalendriyaṁ||116||

eṣāṁ pūjāṁ ca yaḥ kuryānnānāpuṣpaiḥ sugandhitaiḥ|

sarva kāma sukhaṁ bhuktvā modate manujādhipaḥ||117||

vilvapatrāṇi śreṣṭhāni rohaṇarccaṁ atandritaḥ|

śivaṁ sarvatra prāpnoti yajñānāṁ ca sahasrakaṁ||118||

naivedyaṁ ḍhokayedyaḥ sa dīrdhāyuḥ syād vali nṛpaḥ|

dīpamālāṁ ca yo dadyāttejasvī syātsudṛṣṭimān||119||

gugguruṁ yo dahettasya naśyate sarvapātakaṁ|

tilapātraṁ ca yodadyādurggati sa vrajennahi||120||

suvarṇaṁ ye pradadyācca sa yāyāt saṅgatau sadā|

tiladhenuṁ pradadyādyoḥ sa saṁ yāyācchivālayaṁ||121||

raupyakhurāṁ hema śṛṁgī raṇad ghaṇṭhāvalaṁ vinā|

savatsāṁ kapilāṁ dadyādyaḥ sa yajñaphalaṁ labhet||122||

yo ratnakaṁcukaṁ dadyāt sa bhaved bahuratnavān|

vastravān vastradānena bhūmidānena bhūmivān||123||

tūryasaṁgīti nṛtyādi mahotsāhaṁ pracārayet|

yaḥ sadivya śrutiprāptaḥ śivapārśvacaro bhavet||124||

nīlotpalārkapadmāni yo dadyāt sa śriyaṁ labhet|

yo'rcayed vilvapatreṇa sa baliṣṭho bhavet kṛtī||125||

dhatturakena nirvārya kena vīreṇa sad vano|

sugandhikusumaiḥ sarvai yoṣṭāvapi samarcayat||126||

sa śrīmān subhago dhīmān bhavetsaugandhitāśraye|

divyātisundaraḥ kāntā bhadraśrī sadguṇāddhimān||127||

puṣpaiḥ patraiḥ phalamūlaistotrai rvā yo'rcayecchivān|

sa devālayamāsādya bhuktvā divyasukhaṁ caret||128||

yaśca pradakṣiṇāṁ kṛtvā bhajennityaṁ samādarāt|

rūpavānsa bhavedante saṁprayāyācchivālayaṁ||129||

yaśca stotraiḥ prasannātmā bhajetetānmaheśvarān|

sa tu pitrālayaṁ gatvā mahānanda sukhaṁ labhet||130||

yaścanāma samuccārya japitvā ca samāhitaḥ|

so'pi śrīmān mahābhijñaḥ prānte yāyācchivālayaṁ||131||

aṣṭāṁgaiḥ praṇatiṁ kṛtvā yo bhajet tān maheśvarān|

sa yāyāt saṅgatāveva durgatiṁ na kadācan||132||

smṛtvā dhyātvā samuccārya nāmapi yo bhajat sadā|

sa divyāmṛtabhuṁjāno ramed divi yathāsukhaṁ||133||

yaśca dṛṣṭā prasannātmā praṇamet sāṁjalirmudā|

so'pi divyāmṛtaṁ bhuktvā ramet svarge suraiḥ saha||134||

ityeṣāṁ vītarāgāṇāmaṣṭānāṁ bhajanād dhruvaṁ|

viśeṣaphalamājñāya bhajasvaināṁ yathecchayā||135||

tadatra bhūtale śuddha vidhāya puramāśrayan|

sarvāllokān pratiṣṭhāpya pālayansarvadā vasa||136||

tadātra sarvadigbhyo'pi sarvalokāḥ pramoditāḥ|

āgatya saṁsthiti kṛtvāni vaseyuḥ sadā mudā||137||

tadā jānapadāścātra grāmāścanagarāṇyapi|

nirgama paktanaṁ cāpi pravarkteyuḥ samantataḥ||138||

tathā devā surendrāścaṁ sarve lokādhipā api|

āgatyātra samālokya dharmadhātoḥ svayaṁbhuvaḥ||139||

gandharvā guhyakā yakṣāḥ kinnarā rākṣasā api|

kumbhāṇḍā garuḍā nāgāḥ siddhā vidyādharā api||140||

sādhyāśca mātṛkā ścāpi sa bhairavagaṇā api|

ṛṣayo yoginaścāpi yataya stīrthikā api||141||

śrāvakā bhikṣavo'rhanta ścailakāścāpyupāsakāḥ|

bodhisattvā mahāsattvāḥ śaiva kaulāśca vaiṣṇavāḥ||142||

āgatyātra samālokya dharmmadhātoḥ svayaṁbhuvaḥ|

devyāḥ khagānanāyāśca mañjudevasya saṅguroḥ||143||

eṣāṁ ca vītarāgānāṁ tīrthānāṁ cānubhāvatāṁ|

prasāditāḥ samāśritya bhajeyuḥ sarvadā mudā||144||

tadātra sarvadaiteṣāṁ sarvā puṇyānubhāvataḥ|

subhikṣaṁ maṁgalotsāhaṁ nirutpātaṁ bhaveddhruvraṁ||145||

ityādiṣṭaṁ munīndreṇa krakuchandena sapratuḥ|

dharmmākara samākarṇya tatheti pratibudhyata||146||

tataḥ saḥnṛpa utthāya sāñjalistaṁ munīśvaraṁ|

krakucchanda sa saṁghaṁ ya praṇatvevaṁ nyavedayata||147||

bhagavan bhavatāmājñāṁ dhṛtvāhamatra sarvadā|

puraṁ vidhāya lokānāṁ hitārthe nivase khalu ||148||

tad bhavān kṛpayālokya sarvadātra himālaye|

sasaṁgho dharmmamādiśya viharaṁtu jagaddhite||149||

iti saṁprārthite tena bhagavān sa munīśvaraḥ|

dharmmākaraṁ mahāsattvaṁ taṁ paśyannevamavravīt||150||

nāhaṁ sadātra tiṣṭheyaṁ careyaṁ sarva bhūtale|

sarvasattva hitārtha hi bhavāmi dharmmadikṣiṇaḥ||151||

ityādiśya munīndreṇa krakuchandaḥ sa sāṁdhikaḥ|

tataḥ saṁprasthito' nyatra deśeṁ saṁbhāṣayan yayau||152||

tato dharmākaraḥ so'tra vidhāya nagaraṁ tathā|

rājyāṁgāni pratisthāpya rājyaṁ kṛtvādhyatiṣṭhata||153||

tadātra sarve āgatya mandireṣu samantataḥ|

āśritya saṁsthitiṁ kṛtvā nivasanto mudā caran||154||

tato'nyepi samāyātāḥ sarvadigbhyo'tra sarvataḥ||

jānapade purenekaṁ grāmeṣu nyavasan mudā||155||

tathā devā surādyāśca sarve lokādhipā api|

svasvaparijanaiḥ sārddhaṁ āgatyātra mudā vasan||156||

tathā maharṣayaścāpi yatayo brahmacāriṇaḥ|

yogino bhikṣavo'rhanto vratinaścāpyupāsakāḥ||157||

bodhisattvā mahāsattvā ścailakāḥ śrāvakā api|

yathābhilaṣite deśe kṛtvā śramaṁ samāśrayan||158||

tathānya tīrthikāḥ śaivā vaiṣṇavāḥ kaulikā api|

yathābhilaṣite sthāne kṛtvāśramaṁ samāśrayan||159||

pratyeka sugatāścāpi samāgatya samantataḥ|

vivikte āśrame ramye samāśritya mudā vasan||160||

munīndrā api cāgatya vihṛtyātra sasāṁdhikāḥ|

prārya sambodhi saddharmmaṁ samādeśyan tvarāgatāḥ||161||

evaṁ puṇyatamā bhūmīriyaṁ himālayāhavayā|

sukhāvatinibhāramyā bodhisattva samāśraya||162||

vahūni cātra tīrthāni sarvapāpaharāṇyapi|

jātāni santi sarvārtha samṛddhi siddhidāṇyapi||163||

tadeteṣu ca tīrtheṣu snātvā carata sadvrataṁ|

pāpaṁ hantuṁ śubhaṁ prāptuṁ samīchantyatra ye narāḥ||164||

ye'tra tīrtheṣu sarveṣu snātvā nityaṁ samāhita|

japa yajñādi karmmāṇi kṛtvā caranti samvaraṁ||165||

pitṛñcāpi samabhyarcya devāñca śraddhayādarāt|

datvā dānaṁ samādhāya dhyātvāpīśaṁ bhajanti ca||166||

te'pi sarve vikalmāṣāḥ pariśuddha trimaṇḍalāḥ|

śrīmantaḥ siddhi mantaśca bhaveyuḥ sadguṇāśrayāḥ||167||

tataste sarva sattvānāṁ hitārthe dharma sādhakāḥ|

bodhisattvā mahāsattvāḥ bhaveyuḥ sugatātmajāḥ||168||

tataste bodhisambhāraṁ pūrayitvā yathākramaṁ|

triratna bhajanaṁ kṛtvā saṁcarerañjagaddhite||169||

tataste vimalātmāno niḥkleśā vijitendriyāḥ|

arhanta strividhāṁ bodhiṁ prāpyeyuḥ saugataṁ padaṁ||170||

evaṁ matvātra tīrtheṣu sarveṣu bodhivāṁchibhiḥ|

nātvā dānādi karma karttavya sarvadā bhave||171||

ityādiṣṭaṁ munīndreṇa samādiṣṭaṁ nisamya te|

sarva sabhāśritā lokāḥ prābhyanandan pravodhitāḥ||172||

iti śrī svayaṁbhū caitya samutpatti kathā vītarāgatīrtha rāṣṭra pravarttano nāma caturtho'dhyāyaḥ samāptaḥ|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5174

Links:
[1] http://dsbc.uwest.edu/node/5184