The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
CANTO III
tataḥ kadācinmṛduśādvalāni
puṁskokilonnāditapādapāni|
śuśrāva padmākaramaṇḍitāni
gītairnibaddhāni sa kānanāni||1||
śrutvā tataḥ strījanavallabhānāṁ
manojñabhāvaṁ purakānanānām|
bahiḥprayāṇāya cakāra buddhi-
mantargṛhe nāga ivāvarūddhaḥ||2||
tato nṛpastasya niśamya bhāvaṁ
putrābhidhānasya manorathasya|
snehasya lakṣmyā vayasaśca yogyā-
mājñāpayāmāsa vihārayātrām||3||
nivartayāmāsa ca rājamārge
saṁpātamārtasya pṛthagjanasya|
mā bhūtkumāraḥ sukumāracittaḥ
saṁvignacetā iti manyamānaḥ||4||
pratyaṅgahīnānvikalendriyāṁśca
jīrṇāturādīn kṛpaṇāṁśca dikṣu|
tataḥ samutsārya pareṇa sāmnā
śobhāṁ parāṁ rājapathasya cakuḥ||5||
tataḥ kṛte śrīmati rājamārge
śrīmānvinītānucaraḥ kumāraḥ|
prāsādapṛṣṭhādavatīrya kāle
kṛtābhyanujño nṛpamabhyagacchat||6||
atho narendraḥ sutamāgatāśruḥ
śirasyupāghrāya ciraṁ nirīkṣya|
gaccheti cājñāpayati sma vācā
snehānna cainaṁ manasā mumoca||7||
tataḥ sa jāmbūnadabhāṇḍabhṛdbhi-
ryuktaṁ caturbhirnibhṛtaisturaṅgaiḥ|
aklībavidvacchuciraśmidhāraṁ
hiraṇmayaṁ syandanamāruroha||8||
tataḥ prakīrṇojjvalapuṣpajālaṁ
viṣaktamālyaṁ pracalatpatākam|
mārgaṁ prapede sadṛśānuyātra-
ścandraḥ sanakṣatra ivāntarīkṣam||9||
kautūhalātsphītataraiśca netrai-
rnīlotpalārdhairiva kīryamāṇam|
śanaiḥ śanai rājapathaṁ jagāhe
pauraiḥ samantādabhivīkṣyamāṇaḥ||10||
taṁ tuṣṭuvuḥ saumyaguṇena keci-
dvavandire dīptatayā tathānye|
saumukhyatastu śriyamasya keci-
dvaipulyamāśaṁsiṣurāyuṣaśca||11||
niḥsṛtya kubjāśca mahākulebhyo
vyūhāśca kairātakavāmanānām|
nāryaḥ kṛśebhyaśca niveśanebhyo
devānuyānadhvajavatpraṇemuḥ||12||
tataḥ kumāraḥ khalu gacchatīti
śrutvā striyaḥ preṣyajanātpravṛttim|
didṛkṣayā harmyatalāni jagmu-
rjanena mānyena kṛtābhyanujñāḥ||13||
tāḥ srastakāñcīguṇavighnitāśca
suptaprabuddhākulalocanāśca|
vṛttāntavinyastavibhūṣaṇāśca
kautūhalenānibhṛtāḥ parīyuḥ||14||
prāsādasopānatalapraṇādaiḥ
kāñcīravairnūpuranisvanaiśca|
vitrāsayantyo gṛhapakṣisaṅghā-
nanyonyavegāṁśca samākṣipantyaḥ||15||
kāsāṁcidāsāṁ tu varāṅganānāṁ
jātatvarāṇāmapi sotsukānām|
gatiṁ gurutvājjagṛhurviśālāḥ
śroṇīrathāḥ pīnapayodharāśca||16||
śīghraṁ samarthāpi tu gantumanyā
gatiṁ nijagrāha yayau na tūrṇam|
hriyāpragalbhā vinigūhamānā
rahaḥprayuktāni vibhūṣaṇāni||17||
parasparotpīḍanapiṇḍitānāṁ
saṁmardasaṁkṣobhikuṇḍalānām|
tāsāṁ tadā sasvanabhūṣaṇānāṁ
vātayaneṣvapraśamo babhūva||18||
vātāyanebhyastu viniḥsṛtāni
parasparāyāsitakuṇḍalāni|
strīṇāṁ virejurmukhapaṅkajāni
saktāni harmyeṣviva paṅkajāni||19||
tato vimānairyuvatīkarālaiḥ
kautūhalodghāṭitavātayānaiḥ|
śrīmatsamantānnagaraṁ babhāse
viyadvimānairiva sāpsarobhiḥ||20||
vātāyanānāmaviśālabhāvā-
danyonyagaṇḍārpitakuṇḍalānām|
mukhāni rejuḥ pramodottamānāṁ
baddhāḥ kalāpā iva paṅkajānām||21||
taṁ tāḥ kumāraṁ pathi vīkṣamāṇāḥ
striyo babhurgāmiva gantukāmāḥ|
ūrdhvonmukhāścainamudīkṣamāṇā
narā babhurdyāmiva gantukāmāḥ||22||
dṛṣṭvā ca taṁ rājasutaṁ striyastā
jājvalyamānaṁ vapuṣā śriyā ca|
dhanyāsya bhāryeti śanairavoca-
ñśuddhairmanobhiḥ khalu nānyabhāvāt||23||
ayaṁ kila vyāyatapīnabāhū
rūpeṇa sākṣādiva puṣpaketuḥ|
tyaktvā śriyaṁ dharmamupaiṣyatīti
tasmin hi tā gauravameva cakruḥ||24||
kīrṇa tathā rājapathaṁ kumāraḥ
paurairvinītaiḥ śucidhīraveṣaiḥ|
tatpūrvamālokya jaharṣa kiṁci-
nmene punarbhāvamivātmanaśca||25||
puraṁ tu tatsvargamiva prahṛṣṭaṁ
śuddhādhivāsāḥ samavekṣya devāḥ|
jīrṇaṁ naraṁ nirmamire prayātuṁ
saṁcodanārthaṁ kṣitipātmajasya||26||
tataḥ kumāro jarayābhibhūtaṁ
dṛṣṭvā narebhyaḥ pṛthagākṛtiṁ tam|
uvāca saṁgrāhakamāgatāstha-
statraiva niṣkampaniviṣṭadṛṣṭiḥ||27||
ka eṣa bhoḥ sūta naro'bhyupetaḥ
keśaiḥ sitairyaṣṭiviṣaktahaṣṭaḥ|
bhrūsaṁvṛtākṣaḥ śithilānatāṅgaḥ
kiṁ vikriyaiṣā prakṛtiryadṛcchā||28||
ityevamuktaḥ sa rathapraṇetā
nivedayāmāsa nṛpātmajāya|
saṁrakṣyamapyarthamadoṣadarśī
taireva devaiḥ kṛtabuddhimohaḥ||29||
rūpasya hantrī vyasanaṁ balasya
śokasya yonirnidhana ratīnām|
nāśaḥ smṛtīnāṁ ripurindriyāṇā-
meṣā jarā nāma yayaiṣa bhagnaḥ||30||
pītaṁ hyanenāpi payaḥ śiśutve
kālena bhūyaḥ parisṛptamurvyām|
krameṇa bhūtvā ca yuvā vapuṣmān
krameṇa tenaiva jarāmupetaḥ||31||
ityevamukte calitaḥ sa kiṁci-
drājātmajaḥ sūtamidaṁ babhāṣe|
kimeṣa doṣo bhavitā mamāpī-
tyasmai tataḥ sārathirabhyuvāca||32||
āyuṣmato'pyeṣa vayaḥprakarṣo
niḥsaṁśayaṁ kālavaśena bhāvī|
evaṁ jarāṁ rūpavināśayitrīṁ
jānāti caivecchati caiva lokaḥ||33||
tataḥ sa pūrvāśayaśuddhabuddhi-
rvistīrṇakalpācitapuṇyakarmā|
śrutvā jarāṁ savivije mahātmā
mahāśanerghoṣamivāntike gauḥ||34||
niḥśvasya dīrghaṁ svaśiraḥ prakampya
tasmiṁśca jīrṇe viniveśya cakṣuḥ|
tāṁ caiva dṛṣṭvā janatāṁ saharṣāṁ
vākyaṁ sa saṁvigna idaṁ jagāda||35||
evaṁ jarā hanti ca nirviśeṣaṁ
smṛtiṁ ca rūpaṁ ca parākramaṁ ca|
na caiva saṁvegamupaiti lokaḥ
pratyakṣato'pīdṛśamīkṣamāṇaḥ||36||
evaṁ gate sūta nivartayāśvān
śīghraṁ gṛhāṇyeva bhavānprayātu|
udyānabhūmau hi kuto ratirme
jarābhaye cetasi vartamāne||37||
athājñayā bhartusutasya tasya
nivartayāmāsa rathaṁ niyantā|
tataḥ kumāro bhavanaṁ tadeva
cintāvaśaḥ śūnyamiva prapede||38||
yadā tu tatraiva na śarma lebhe
jarā jareti praparīkṣamāṇaḥ|
tato narendrānumataḥ sa bhūyaḥ
krameṇa tenaiva bahirjagāma||39||
athāparaṁ vyādhiparītadehaṁ
ta eva devāḥ sasṛjurmanuṣyam|
dṛṣṭvā ca taṁ sārathimābabhāṣe
śauddhodanistadgatadṛṣṭireva||40||
sthūlodaraḥ śvāsacalaccharīraḥ
srastāṁsabāhuḥ kṛśapāṇḍugātraḥ|
ambeti vācaṁ karuṇaṁ bruvāṇaḥ
paraṁ samāśritya naraḥ ka eṣaḥ||41||
tato'bravītsārathirasya saumya
dhātuprakopaprabhavaḥ pravṛddhaḥ|
rogābhidhānaḥ sumahānanarthaḥ
śakto'pi yenaiṣa kṛto'svatantraḥ||42||
ityūcivān rājasutaḥ sa bhūya-
staṁ sānukampo naramīkṣamāṇaḥ|
asyaiva jāto pṛthageṣa doṣaḥ
sāmānyato rogabhayaṁ prajānām||43||
tato babhāṣe sa rathapraṇetā
kumāra sādhāraṇa eṣa doṣaḥ|
evaṁ hi rogaiḥ paripīḍyamāno
rujāturo harṣamupaiti lokaḥ||44||
iti śrutārthaḥ sa viṣaṇṇacetāḥ
prāvepatāmbūrmigataḥ śaśīva|
idaṁ ca vākyaṁ karuṇāyamānaḥ
provāca kiṁcinmṛdunā svareṇa||45||
idaṁ ca rogavyasanaṁ prajānāṁ
paśyaṁśca viśrambhamupaiti lokaḥ|
vistīrṇamajñānamaho narāṇāṁ
hasanti ye rogabhayairamuktāḥ||46||
nivartyatāṁ sūta bahiḥprayāṇā-
nnarendrasadmaiva rathaḥ prayātu|
śrutvā ca me rogabhayaṁ ratibhyaḥ
pratyāhataṁ saṁkucatīva cetaḥ||47||
tato nivṛttaḥ sa nivṛttaharṣaḥ
pradhyānayuktaḥ praviveśa veśma|
taṁ dvistathā prekṣya ca saṁnivṛttaṁ
paryeṣaṇaṁ bhūmipatiścakāra||48||
śrutvā nimittaṁ tu nivartanasya
saṁtyaktamātmānamanena mene|
mārgasya śaucādhikṛtāya caiva
cukrośa ruṣṭo'pi ca nogradaṇḍaḥ||49||
bhūyaśca tasmai vidadhe sutāya
viśeṣayuktaṁ viṣayapracāram|
calendriyatvādapi nāma sakto
nāsmānvijahyāditi nāthamānaḥ||50||
yadā ca śabdādibhirindriyārthai-
rantaḥpure naiva suto'sya reme|
tato bahirvyādiśati sma yātrāṁ
rasāntaraṁ syāditi manyamānaḥ||51||
snehācca bhāvaṁ tanayasya buddhvā
sa rāgadoṣānavicintya kāṁścit|
yogyāḥ samājñāpayati sma tatra
kalāsvabhijñā iti vāramukhyāḥ||52||
tato viśeṣeṇa narendramārge
svalaṁkṛte caiva parīkṣite ca|
vyatyasya sūtaṁ ca rathaṁ ca rājā
prasthāpayāmāsa bahiḥ kumāram||53||
tatastathā gacchati rājaputre
taireva devairvihito gatāsuḥ|
taṁ caiva mārge mṛtamuhyamānaṁ
sūtaḥ kumāraśca dadarśa nānyaḥ||54||
athabravīdrājasutaḥ sa sūtaṁ
naraiścaturbhihriyate ka eṣaḥ|
dīnairmanuṣyairanugamyamāno
yo bhūṣitaścāpyavarudyate ca||55||
tataḥ sa śudhdātmabhireva devaiḥ
śuddhādhivāsairabhibhūtacetāḥ|
avācyamapyathīmimaṁ niyantā
pravyājahārārthavadīśvarāya||56||
buddhīndriyaprāṇaguṇairviyuktaḥ
supto visaṁjñastṛṇakāṣṭhabhūtaḥ|
saṁvardhya saṁrakṣya ca yatnavadbhiḥ
priyapriyaistyajyata eṣa ko'pi||57||
iti praṇetuḥ sa niśamya vākyaṁ
saṁcukṣubhe kiṁciduvāca cainam|
kiṁ kevalo'syaiva janasya dharmaḥ
sarvaprajānāmayamīdṛśo'ntaḥ||58||
tataḥ praṇetā vadati sma tasmai
sarvaprajānāmidamantakarma|
hīnasya madhyasya mahātmano vā
sarvasya loke niyato vināśaḥ||59||
tataḥ sa dhīro'pi narendrasūnuḥ
śrutvaiva mṛtyuṁ viṣasāda sadyaḥ|
aṁsena saṁśliṣya ca kūbarāgraṁ
provāca nihrādavatā svareṇa||60||
iyaṁ ca niṣṭhā niyatā prajānāṁ
pramādyati tyaktabhayaśca lokaḥ|
manāṁsi śaṅke kaṭhināni nṝṇāṁ
svasthāstathā hyadhvani vartamānāḥ||61||
tasmādrathaḥ sūta nivartyatā no
vihārabhūmerna hi deśakālaḥ|
jānanvināśaṁ kathamartikāle
sacetanaḥ syādiha hi pramattaḥ||62||
iti bruvāṇe'pi narādhipātmaje
nivartayāmāsa sa naiva taṁ ratham|
viśeṣayuktaṁ tu narendraśāsanā-
tsa padmaṣaṇḍaṁ vanameva niryayau||63||
tataḥ śivaṁ kusumitabālapādapaṁ
paribhramatpramuditamattakokilam|
vimānavatsa kamalacārudīrghikaṁ
dadarśa tadvanamiva nandanaṁ vanam||64||
varāṅganāgaṇakalilaṁ nṛpātmaja-
stato balādvanamatinīyate sma tat|
varāpsarovṛtamalakādhipālayaṁ
navavrato muniriva vighnakātaraḥ||65||
iti buddhacarite mahākāvye
saṁvegotpattirnāma tṛtīyaḥ sargaḥ||3||
Links:
[1] http://dsbc.uwest.edu/node/5487