Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > ṣaṣṭhaṁ kośasthānam

ṣaṣṭhaṁ kośasthānam

Parallel Devanagari Version: 
षष्ठं कोशस्थानम् [1]

ṣaṣṭhaṁ kośasthānam

om namo buddhāya||

kleśaprahāṇāmākhyātaṁ satyadarśanabhāvanāt|

dvividho bhāvanāmārgo darśanākhyastvanāsravaḥ||1||

satyānyuktāni catvāri duḥkhaṁ samudayastathā|

nirodhamārga iti eṣāṁ yathā'bhisamayaṁ kramaḥ||2||

duḥkhā stridūḥkhatāyogādyathāyogamaśeṣataḥ|

manāpā amanāpāśca tadanye caiva sāsravāḥ||3||

yatra bhinnena tadbuddhiranyāpohe dhiyā ca tat|

ghaṭārthavatsaṁvṛtisat paramārthasadanyathā||4||

vṛttasthaḥ śrutacintāvānbhāvanāyāṁ prayujyate|

nāmobhayārthaviṣayā śrutamayyādikā dhiyaḥ||5||

vyapakarṣadvayavataḥ nāsaṁtuṣṭamahecchayoḥ|

labdhe bhūyaḥspṛhā'tuṣṭiralabdhecchā mahecchatā||6||

viparyāsāttadvipakṣau tridhātvāptāmalau ca tau|

alobhaḥ āryavaṁśāśca teṣāṁ tuṣṭayātmakāstrayaḥ||7||

karmāntena tribhirvṛttiḥ tṛṣṇotpādavipakṣataḥ|

mamāha kāravastvicchātatkālātyantaśāntaye||8||

tatrāvatāro'śubhayā cānāpānasmṛtena ca|

adhirāgavitarkāṇām śaṁkalā sarvārāgiṇām||9||

āsamudrāsthivistārasaṁkṣepādādikarmikaḥ|

pādāsthna ākapālārdhatyāgāt kṛtajayaḥ smṛtaḥ||10||

atikrāntamanaskāro bhrūmadhye cittadhāraṇāt|

alobho daśabhūḥ kāmadṛśyālambā nṛjā'śubhā||11||

ānāpānasmṛtiḥ prajñā pañcabhūrvāyurgīcarā|

kāmāśrayā na bāhyānām ṣaḍ vidhā gaṇanādibhiḥ||12||

ānāpānau yataḥ kāyaḥ sattvākhyau anupāttakau|

naiḥṣyandikau nādhareṇa lakṣyete manasā ca tau||13||

niṣprannaśamathaḥ kuryāt smṛtyupasthānabhāvanām|

kāyaviccittadharmāṇāṁ dvilakṣaṇaparīkṣaṇāt||14||

prajñā śrutādimayī anye saṁsargālambanāḥ kramaḥ|

yathotpatti catuṣkaṁ tu viparyāsavipakṣataḥ||15||

sa dharmasmṛtyupasthāne samastālambane sthitaḥ|

ānityaduḥkhataḥ śūnyānātmatastānvipaśyati||16||

tata ūṣmagatotpattiḥ taccatuḥsatyagocaram|

ṣoḍaśākāram ūṣmabhyo mūrdhānaḥ te'pi tādṛśāḥ||17||

ubhayākaraṇaṁ dharmeṇa anyairapi tu vardhanam|

tebhyaḥ kṣāntiḥ dvidhā tadvat kṣāntyā dharmeṇa vardhanam||18||

kāmāptaduḥkhaviṣayā tvadhimātrā kṣaṇaṁ ca sā|

tathāgradharmāḥ sarve tu pañcaskandhāḥ vināptibhiḥ||19||

iti nirvedhabhāgīyaṁ caturdhā bhāvanāmayam|

anāgamyā ntaradhyānabhūmikam dve tvadho'pi vā||20||

kāmāśrayāṇi agradharmān dvayāśrayān labhate'ṅganā|

bhūmityāgāttyajatyāryastāni anāryastu mṛtyunā||21||

ādye dve parihāṇyā ca maulestatraiva satyadṛk|

apūrvāptirvihīneṣu hānī dve asamanvitiḥ||22||

mūrdhalābhī na mūlacchit kṣāntilābhyanapāyagaḥ|

śiṣyagotrā nnivartya dve buddhaḥ syāt trīṇyapītaraḥ||23||

ābodheḥ sarvamekatra dhyānāntye śāstṛkhaḍgayoḥ|

prāktebhyo mokṣabhāgīyaṁ kṣipraṁ mokṣastribhirbhavaiḥ||24||

śrutacintāmayaṁ trīṇi karmāṇi ākṣipyate nṛṣu|

laukikebhyo'gradharmebhyo dharmakṣāntiranāsravā||25||

kāmaduḥkhe tato'traiva dharmajñānaṁ tathā punaḥ|

śeṣe duḥkhe'nvayakṣāntijñāne satyatraye tathā||26||

iti ṣoḍaśacitto'yaṁ satyābhisamayaḥ tridhā|

darśanālambakāryākhyaḥ so'gradharmaikabhūmikaḥ||27||

kṣāntijñānānyanantarya muktimārgā yathākramam|

adṛṣṭadṛṣṭerdṛṅgmārgastatra pañcadaśa kṣaṇāḥ||28||

mṛdutīkṣṇendriyau teṣu śraddhādharmānusāriṇau|

ahīnabhāvanāheyau phalādyuapratipannakau||29||

yāvat pañcaprakāraghnau dvītīye'rvāṅnavakṣayāt|

kāmādviraktāvūrdhvaṁ vā tṛtīyapratipannakau||30||

ṣoḍaśe tu phalasthau tau yatra yaḥ pratipannakaḥ|

śraddhādhimuktadṛṣṭyāptau mṛdutīkṣṇendriyau tadā||31||

phale phalaviśiṣṭasya lābho mārgasya nāstyataḥ|

nāprayukto viśeṣāya phalasthaḥ pratipannakaḥ||32||

navaprakārā doṣā hi bhūmau bhūmau tathā guṇāḥ|

mṛdumadhyādhimātrāṇāṁ punarmṛdvādibhedataḥ||33||

akṣīṇabhāvanāheyaḥ phalasthaḥ saptakṛtparaḥ|

tricaturvidhamuktastu dvitrijanmā kulaṁkulaḥ||34||

āpañcamaprakāraghno dvitīyapratipannakaḥ|

kṣīṇaṣaṣṭhaprakārastu sakṛdāgāmyasau punaḥ||35||

kṣīṇasaptāṣṭadoṣāṁśa ekajanmaikavīcikaḥ|

tṛtīyapratipannaśca so'nāgāmi navakṣayāt||36||

so'ntarotpannasaṁskārāsaṁskāraparinirvṛtiḥ|

ūrdhvastrotāśca sa dhyāne vyavakīrṇo'kaniṣṭhagaḥ||37||

sa pluto'rdhaplutaḥ sarvacyutaśca anyo bhavāgragaḥ|

ārūpyagaścaturdhānyaḥ iha nirvāpako'paraḥ||38||

punastrīṁstrividhān kṛtvā nava rūpopagāḥ smṛtāḥ|

tadviśeṣaḥ punaḥ karmakleśendriyaviśeṣataḥ||39||

ūrdhvastroturabhedena sapta sadgatayo matāḥ|

sadasadvṛttyavṛttibhyāṁ gatāpratyāgateśca tāḥ||40||

na parāvṛttajanmāryaḥ kāme dhātvantaropagaḥ|

sa cordhvajaśca naivākṣasaṁcāraparihāṇibhāk||41||

ākīryate caturtha prāk niṣpatti kṣaṇamiśraṇāt|

upapattivihārārtha kleśabhīrutayā'pi ca||42||

tatpāñcavidhyātpañcaiva śuddhāvāsopapattayaḥ|

nirodhalābhyanāgāmī kāyasākṣī punarmataḥ||43||

ābhavāgrāṣṭabhāgakṣidarhattve pratipannakaḥ|

navamasyāpyānantaryapathe vajropamaśca saḥ||44||

tatkṣayāptyā kṣayajñānaṁ āśaikṣo'rhannasau tadā|

lokottareṇa vairāgyaṁ bhavāgrāt anyato dvidhā||45||

laukikenāryavairāgye visaṁyogāptayo dvidhā|

lokottareṇa cetyeke tyakte kleśāsamanvayāt||46||

bhavāgrādhavimuktordhvajātavattvasamanvayaḥ|

anāsraveṇa vairāgyamanāgāmyena sarvataḥ||47||

dhyānātsāmantakādvā'ntyo mukti mārgastribhūjaye|

nordhvaṁ sāmantakāt āryairaṣṭābhiḥ svordhvabhūjayaḥ||48||

vimuktyānantaryapathā laukikāstu yathākramam|

śāntādyudārādyākārāḥ uttarādharagocarāḥ||49||

yadyakopyaḥ kṣayajñānādanutpādamatiḥ na cet|

kṣayajñānamaśaikṣo vā dṛṣṭiḥ sarvasya sā'rhataḥ||50||

śrāmaṇyamamalo mārgaḥ saṁskṛtāsaṁskṛtaṁ phalam|

ekānnavatistāni muktimārgāḥ saha kṣayaiḥ||51||

catuṣphalavyavasthā tu pañcakāraṇasaṁbhavāt|

pūrvatyāgo'nyamārgāptiḥ kṣayasaṁkalanaṁ phale||52||

jñānāṣṭakasya lābho'tha ṣoḍaśākārabhāvanā|

laukikāptaṁ tu miśratvānāsravāptiḥ dhṛteḥ phalam||53||

brāhmaṇyaṁ brahmacakraṁ ca tadeva brahmavartanāt|

dharmacakraṁ tu dṛṅmārgaḥ āśugatvādyarādibhiḥ||54||

kāme trayāptiḥ antyasya triṣu nordhva hi dṛkpathaḥ|

asaṁvegādiha vidhā tatra niṣṭheti cāgamāt||55||

ṣaḍarhanto matāḥ teṣāṁ pañca śraddhādhimuktijāḥ|

vimuktiḥ sāmayikyeṣām akopyākopyadharmaṇaḥ||56||

ato'samayamukto'sau dṛṣṭiprāptānvayaśca saḥ|

tadgotrā āditaḥ kecitkeciduttāpanāgatāḥ||57||

gotrāccaturṇāṁ pañcānāṁ phalāddhāniḥ na pūrvakāt|

śaikṣānāryāśca ṣaḍgotrāḥ saṁcāro nāsti darśane||58||

parihāṇistridhā jñeyā prāptāprāptopabhogataḥ|

antyā śāsturakopyasya madhyā cānyasya tu tridhā||59||

mriyate na phalabhraṣṭaḥ tadakārya karoti na|

vimuktyānantaryapathā navākopye atisevanāt||60||

dṛṣṭayāptatāyāmekaikaḥ anāsravāḥ nṛṣu vardhanam|

aśaikṣo nava niśritya bhūmīḥ śaikṣastu ṣaṭ yataḥ||61||

saviśeṣaṁ phalaṁ tyaktvā phalamāpnoti vardhayan|

dvau buddhau śrāvakāḥ sapta navaite navadhendriyāḥ||62||

prayogākṣasamāpattivimuktyubhayataḥ kṛtāḥ|

pudgalāḥ sapta ṣaṭ tvete dvau dvau mārgatraye yataḥ||63||

nirodhalābhyubhayatovimuktaḥ prajñayetaraḥ|

samāpattīndriyaphalaiḥ pūrṇaḥ śaikṣo'bhidhīyate||64||

aśaikṣaparipūrṇatvaṁ dvābhyām mārgaḥ samāsataḥ|

viśeṣamuktyānantaryaprayogākhya ścaturvidhaḥ||65||

dhyāneṣu mārgaḥ pratipatsukhā duḥkhā'nyabhūmiṣu|

dhanyābhijñā mṛdumateḥ kṣiprābhijñetarasya tu||66||

anutpādakṣayajñāne bodhiḥ tādanulomyataḥ|

saptatriṁśattu tatpakṣyāḥ nāmato dravyato daśa||67||

śraddhā vīryaṁ smṛtiḥ prajñā samādhiḥ prītyupekṣaṇe|

praśrabdhiśīlasaṁkalpāḥ prajñā hi smṛtyupasthitiḥ||68||

vīryaṁ samyakprahāṇākhyamṛddhipādāḥ samādhayaḥ|

pradhānagrahaṇaṁ sarve guṇāḥ prāyogikāstu te||69||

ādikarmikanirvedhabhāgīyeṣu prabhāvitāḥ|

bhāvane darśane caiva sapta vargā yathākramam||70||

anāsravāṇi bodhyaṅgamārgāṅgāni dvidhetare|

sakalāḥ prathame dhyāne anāgamye prītivarjitāḥ||71||

dvitīye'nyatra saṁkalpāt dvayostaddvayavarjitāḥ|

dhyānāntare ca śīlāṅgaistābhyāṁ ca triṣvarūpiṣu||72||

kāmadhātau bhavāgre ca bodhimārgāṅgavarjitāḥ|

trisatyadarśane śīladharmāvetyaprasādayoḥ||73||

lābho mārgābhisamaye buddhatatsaṁghayorapi|

dharmaḥ satyatrayaṁ bodhisattvapratyekabuddhayoḥ||74||

mārgaśca dravyatastu dve śraddhā śīlaṁ ca nirmalāḥ|

noktā vimuktiḥ śaikṣāṅgaṁ baddhatvāt sā punardvidhā||75||

asaṁskṛtā kleśahānamadhimuktastu saṁskṛtā|

sāṅgaḥ saiva vimuktī dve jñānaṁ bodhiryathoditā||76||

vimucyate jāyamānasaśaikṣaṁ cittamāvṛteḥ|

nirudhyamāno mārgastu prajahāti tadāvṛtim||77||

asaṁskṛtaiva dhātvākhyā virāgo rāgasaṁkṣayaḥ|

prahāṇadhāturanyeṣāṁ nirodhākhyastu vastunaḥ||78||

nirvidyate duḥkhahetukṣāntijñānaiḥ virajyate|

sarvairjahāti yaiḥ evaṁ catuṣkoṭikasaṁbhavaḥ||79||

abhidharmakośe mārgapudgalanirdeśo nāma

ṣaṣṭhaṁ kośasthānaṁ samāptamiti||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5124

Links:
[1] http://dsbc.uwest.edu/node/5132