Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > pāramitāsamāsaḥ

pāramitāsamāsaḥ

Bibliography
Title: 
Pāramitāsamāsaḥ [1]
Author: 
Acarya Chandragomin
Editor: 
Madows, Carol
Publisher: 
Indica et Tibetica Verlag
Place of Publication: 
Bonn
Year: 
1986

1. dānapāramitāsamāsaḥ

Parallel Devanagari Version: 
१. दानपारमितासमासः [2]

pāramitāsamāsaḥ

1. dānapāramitāsamāsaḥ

namo buddhāya||

tathāgatānāṁ padam āruru-

kṣurāśritya ratnatrayam ādareṇa|

bodhau nidhāyāvicalaṁ manaśca

kuryāt parātmavyatihāram ādau || 1 ||

tataḥ paraṁ dānavidhau prayogaḥ

kāryastathā lokahitonmukhena|

yathā svagātrāṇyapi yācitasya

na yogasaṁkocavirūpatā syāt || 2 ||

mātsaryadoṣopacayāya yat syān

na tyāgacittaṁ paribṛṁhayed vā|

tattyaktumevārhati bodhisattvaḥ

parigrahacchadmamayaṁ vighātam || 3 ||

tad bodhisattvaḥ katham ādadīta

ratnaṁ dhanaṁ vā divi vāpi rājyam|

yat tyāgacittapratipakṣadakṣaṁ

saṁbodhimārgāvaraṇaṁ karoti || 4 ||

saṁsmṛtya caryātiśayaṁ munīnāṁ

tadunmukhīṁ svāmapi ca pratijñām|

parigrahasnehavinigrahārthaṁ

kuryād imāṁścetasi sadvitarkān || 5 ||

yadā nisṛṣṭo jagate mayāyaṁ

kāyo'pī tattyāgakṛto'pi dharmaḥ|

bāhye tadā vastuni saṅgacittaṁ

na me gajasnānam ivānurūpam || 6 ||

māṁsārthino māṁsamidaṁ harantu

majjānamapyuddharaṇāt tadarthī|

ahaṁ hi lokārthamidaṁ bibharmi

śarīrakaṁ kiṁ bata vastu bāhyam || 7 ||

yathaiva bhaiṣajyamahīruhasya

tvakpattrapuṣpādi janā haranti|

madīyamete'paharanti ceti

naivaṁ vikalpāḥ samudācaranti || 8 ||

tathaiva lokārthasamudyatena

svalpo'pi kāryo na mayā vikalpaḥ|

duḥkhe kṛtaghne satatāśucau ca

dehe parasmāyupayujyamāne || 9 ||

ādhyātmike caiva mahījalādye

bāhye mahābhūtagaṇe ca tulye|

idaṁ mamedaṁ na mameti ko'yam

ajñānapaṅkāṅkavidhirmayāpi || 10 ||

gṛhṇīta gātrāṇyapi me yatheṣṭaṁ

mā kārṣurasmin parakīyabuddhim|

yuṣmākameva svamidaṁ kimarthaṁ

nātmābhimāno mama kaścidatra || 11 ||

ityadbhutā yasya bhavantyabhīkṣṇaṁ

saṁbuddhabhāvānuguṇā vitarkāḥ|

taṁ bodhisattvātiśayaṁ vadanti

buddhā mahāsattvamacintyasattvāḥ || 12 ||

evaṁ sa dānapratipattiśūraḥ

karoti kāye'pi na jātvapekṣām|

tasyāprayatnādupayānti śuddhiṁ

karmāṇi vākkāyamanomayāni || 13 ||

viśuddhakarmā ca hitaṁ pareṣām

āyāsaduḥkhena vinā karoti|

itthaṁ sa sattvārthamabhiprayatno

nayānaye kauśalamabhyupaiti || 14 ||

bhūyastaraṁ prāpya balaṁ sa dānāt

saddharmadānena tataḥ karoti|

bhavāndhakāre bhramatāṁ janānāṁ

sūryodayāt spaṣṭataraṁ prakāśam || 15 ||

sādhāraṇī lokahitārthasiddhiḥ

sarvajñabhāvābhyudayapratiṣṭhā|

ato'sya puṇyākṣayatābhyudeti

prabheva bhānorudayasthitasya || 16 ||

ityadbhutā dānamayā guṇaughā

ye bodhisattvābharaṇībhavanti|

tasmāt tadīyaṁ parikarma cittaṁ

dānasya kāruṇyapuraḥsarasya || 17 ||

āyuḥpratībhānabalādi bauddhaṁ

niṣpādayeyaṁ jagatāmanena|

sattvā mayā cāmiṣasaṁgṛhītāḥ

saddharmapātrāṇyapi me bhaveyuḥ || 18 ||

ityannadānaṁ pradadāti vidvān

na svargasaṁpattiparigrahāya|

pānānyapi kleśatṛṣaḥ śamāya

lokasya lokārthacaro dadāti || 19 ||

bauddhasya caivarddhiviceṣṭitasya

nirvāṇasaukhyasya ca sarvalokaḥ|

lābhī kathaṁ syāditi lokanātho

yānaṁ mahāyānaratirdadāti || 20 ||

saṁbuddhavarṇasya ca hemabhāso

lajjāmayasyaiva ca bhūṣaṇasya|

niṣpattaye vastravidhīnudārān

satkṛtya kālānuguṇaṁ dadāti || 21 ||

saṁbodhimaṇḍāsanam āsanāni

śayyāśca śayyātrayam īkṣamāṇaḥ|

sarvajñacakṣuḥpratilabdhaye ca

caityeṣu rathyāsu ca dīpamālām || 22 ||

vādyāni divyaśrutisaṁgrahārthaṁ

saṁbuddhaśīlāya ca gandhadānam|

sabhāprapārāmavihāragehāñ

śaraṇyabhāvābhimukho dadāti || 23 ||

dānaṁ rasānāṁ tu susaṁskṛtāṇāṁ

rasārasāgratvaparigrahāya|

bhaiṣajyadānānyajarāmaratvaṁ

lokān imān prāpayituṁ dadāti || 24 ||

bhujiṣyatāmātmasamaṁ ninīṣurdāśī-

kṛtān kleśagaṇena lokān|

sa dāsadāsyādi sadā dadāti

dāsānudāsānaparākariṣyan || 25 ||

dadāti putrān duhitṛḥ priyāśca

bodhipriyatvādanavadyadānam|

ekāntasaddharmaratipriyaśca

krīḍāviśeṣān ratihetubhūtān || 26 ||

suvarṇamuktāmaṇividrumādīn

dadāti sallakṣaṇasaṁpadartham|

ratnapradīptāni ca bhūṣaṇāni

citrāṇyanuvyañjanasauṣṭhavāya || 27 ||

dhyānārthamudyānatapovanāni

saddharmakoṣāya ca vittakoṣam|

munīndrarājyāya dadātyakhinno

rājyāni cājñāpanamaṇḍitāni || 28 ||

cakrāṅkitābhyāṁ caraṇottamābhyām

saṁbodhimaṇḍākramaṇotsukatvāt|

sa nirvikāraścaraṇapradānaṁ

lokārthaniṣpattikaro dadāti || 29 ||

duḥkhāpagāyāmatiśīghragāyāṁ

magnasya lokasya kathaṁ na dadyām|

saddharmahastāniti saṁpradatte

hastānvikoṣāmburuhaprakāśān || 30 ||

śraddhendriyādipratipūraṇārthaṁ

sa karṇanāsādi dadātyakhinnaḥ|

cakṣuśca cakṣurvimalīkariṣyaṁ-

llokasya sarvāvaraṇaprahāṇāt || 31 ||

utkṛtya māṁsāni saśoṇitāni

dadāti kāruṇyavaśena nāthaḥ|

bhūmyagnivāyvambuvadeva me syāllo-

kopajīvyaḥ katham eṣa kāyaḥ || 32 ||

lokottamajñānasamāpanārthaṁ

sa uttamāṅgairapi satkaroti|

abhyāgatasyārthijanasya yācñāṁ

prāgeva dehāvayavaistadanyaiḥ || 33 ||

majjānamapyadbhutavīraceṣṭo

dadāti lokasya kathaṁ na kuryām|

tathāgataṁ vigrahamapradhṛṣyaṁ

vṛṣṭyāpi vajrojjvalayā patantyā || 34 ||

ityevamādyaṁ satatānavadyaṁ

tadbodhisattvāmbudharapramuktam|

prahlādya dānāmbu jagatsamagraṁ

sarvajñatāsāgaramabhyupaiti || 35 ||

anviṣya bhogānviṣameṇa nāsau

dadāti notpīḍanayā parasya|

na trāsalajjāpratikārahetorna

dakṣinīyān parimārgamāṇaḥ || 36 ||

na ca praṇīte sati rūkṣadānam

adakṣiṇīyā iti vāvamanya|

vipākakāṅkṣākṛpaṇīkṛtaṁ vā

satkārahīnaṁ vijugupsitaṁ vā || 37 ||

naivonnatiṁ śīlavate prayacchan

viparyayaṁ gacchati netarasmai|

nātmānamutkarṣati naiva nindāṁ

karoti so'nyasya samaprayogaḥ || 38 ||

na cāsya mithyāśayadānamasti

naivāstyanadhyāśayadānamasya|

na krodhadoṣopahataṁ dadāti

naivānutāpaṁ kurute sa dattvā || 39 ||

na ślāghyamāno vipulaṁ dadāti

nāślāghyamāno'nyataraṁ dadāti|

na yācakānāmupaghātadānaṁ

yad vā bhaved vipratipattihetuḥ || 40 ||

nākāladānaṁ sa dadāti kiṁcid

dadāti kāle viṣame'pi naiva|

na devabhāvāya na rājyahetorna

hīnayānaspṛhayālubhāvāt || 41 ||

nāsau mukhollokanayā dadāti

na kīrtiśabdāya na hāsyahetoḥ|

paryāptametacca mameti naivaṁ

yadvā vihiṁsāhasitaṁ pareṣām || 42 ||

sarvajñabhāvāpariṇāmitaṁ vā

sagarhitaṁ vā sa dadāti naiva|

tato'sya tat pāramitābhidhānaṁ

parāṁ viśuddhiṁ samupaiti dānam || 43 ||

dānodbhavaṁ tasya ca puṇyarāśiṁ

lokāt samagrādapi piṇḍitāni|

puṇyāni naivābhibhavanti yasmāllo-

kottamattvaṁ sa tato'bhyupaiti || 44 ||

pañcasvabhijñāsu viniścitātmā

lokāya yadvarṣati dānavarṣam|

samantatastasya kutaḥ pramāṇaṁ

parikṣayo vā satatapravṛtteḥ || 45 ||

yadakṣayāṇāṁ jagatāṁ hitāya

jñānasya hetuśca yadakṣayasya|

traidhātukena kṣayiṇā na tacca

saṁlipyate vyomavadambudena || 46 ||

tacchūnyatākārasamāhitaṁ ca

nimittadoṣaiḥ parivarjitaṁ ca|

akiṁcanakleśaviyogasiddheste-

nākṣayaṁ tatkathitaṁ munīndraiḥ || 47 ||

asmin punaḥ satpuruṣāvadāne

dāne nidāne sukhavistārāṇām|

cikīrṣatā yogamanityasaṁjñā

bhogeṣu kāryā karuṇā ca loke || 48 ||

bhogānanityānabhivīkṣamānaḥ

sātmyaṁ gatāyāṁ ca tataḥ kṛpāyām|

sa niścayaṁ gacchati dīyate yad

etān madīyāṁ na tu yadgṛhe me || 49 ||

yaddattam asmān na bhayaṁ kadā cid

gehe yadasmādbhayamabhyupaiti|

sādhāraṇaṁ rakṣyamatarpakaṁ ca

datte tu naite prabhavantyanarthāḥ || 50 ||

sukhaṁ paratrāpi karoti dattam

ihaiva duḥkhaṁ prakarotyadattam|

ulkāsvabhāvaṁ hi dhanaṁ narāṇām

atyajyamānaṁ vyasanaṁ dadāti || 51 ||

adīyamānaṁ nidhanaṁ prayāti

nidhānatāṁ yāti hi dīyamānam|

dhanasya niḥsāralaghoḥ sa sāro

yaddīyate lokahitonmukhena || 52 ||

yaddattametadviduṣāṁ praśasyaṁ

bālo janastannicayapraśaṁsī|

prāyo viyogo hi parigrahebhyo

dānādbhavatyabhyudayo yaśaśca || 53 ||

dattaṁ na tatkleśaparigrahāya

kleśāya mātsaryamanāryadharmaḥ|

yaddīyate satpatha eṣa tasmād

ato'nyathā kāpathamāhurāryāḥ || 54 ||

abhyāgate yācanake ca tena

saṁbodhisaṁbhāravivṛddhihetau|

tatpreṣyasaṁjñātmani saṁniveśyā

kalyāṇamitrapriyatā ca tasmin || 55 ||

mahātmanāṁ yatpratanūbhavanti

rāgādayo yācanakānniśamya|

tenotsavābhyāgamamapyatītya

teṣāṁ priyaṁ yācanakopayānam || 56 ||

sa cetpunaryācanake'pi labdhe

dātuṁ na śaknotyatidurbalatvāt|

tenānuneyo madhureṇa sāmnā

sa yācakaḥ syānna yathā samanyuḥ || 57 ||

kāryaśca mātsaryavinigrahāya

mohaprahāṇāya ca tena yatnaḥ|

tathā yathā yācanakaḥ kadā cid

vaimukhyadīno na tato vyāpaiti || 58 ||

saṁbodhicittaṁ kuta eva tasya

dravye'pi yo matsaramabhyupaiti|

vāsaḥ sucittasya hi nāsti doṣairambho-

nidhānasya śavairyathaiva || 59 ||

tasmāt tyaktvā sarvataḥ sarvadoṣān

bodhiprārthī sarvadā sarvadaḥ syāt|

trātuṁ lokānekavīraḥ kva cittaṁ

ceṣṭā dainyānūrjiteyaṁ kva caiva || 60 ||

mūlaṁ dānasyāsya saṁbodhicittaṁ

tanna tyājyaṁ ditsatā dānamīdṛk|

taṁ saṁbuddhāstyāgināmagramāhuryo

lokeṣu tyāgamādhitsuragram || 61 ||

|| dānapāramitāsamāsaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

2. śīlapāramitāsamāsaḥ

Parallel Devanagari Version: 
२. शीलपारमितासमासः [3]

2. śīlapāramitāsamāsaḥ

saṁbuddhaśīlābharaṇābhirāmān

kartuṁ janānutpatitādareṇa|

svameva śīlaṁ pariśodhyamādau

śīlaṁ hi śakterbalamādadhāti || 1 ||

loke tathā prema niveśayeta

svapne'pi na droharuciryathā syāt|

paropakāraikarasaḥ pareṣāṁ

bhogānahīnāmiva na spṛśecca || 2 ||

dvandvapravṛttervinivṛttabuddhiḥ

prāgeva dārapraṇayāt parasya|

kurvīta lokasya hitārthakartā

kāyena ceṣṭāḥ sujanasya ceṣṭāḥ || 3 ||

mādhuryaramyāmapi kālayuktāṁ

satyānukūlāmavibhedinīṁ ca|

saddharmatattvādhigamāya vāṇīṁ

brūyādvipakṣāduparamya tasyāḥ||4||

kāryaṁ prayatnena mayā yadasmai

tatsādhanena svayameva labdham|

parasya saukhyeṣviti tuṣṭacittaḥ

kuryān manonirviṣayāmabhidhyām || 5 ||

mamaiva daurabalyamidaṁ yadeṣa

kleśāsvatantraḥ svahitaṁ na vetti|

parāparādheṣvapi kārya evaṁ

vyāpādavahnipraśamāya yatnaḥ || 6 ||

kudṛṣṭisaṁjñaṁ ca tamaḥpratānaṁ

jñānaprakāśairmanaso nirasya|

kuryādahāryāṁ naradevavarye

bhaktiṁ guṇābhyāsavirūḍhamūlām || 7 ||

svargasya mokṣasya ca satpathebhyo

naivoccalet karmapathebhya ebhyaḥ|

atra sthitānāṁ hi jagaddhitārthāścintā-

viśeṣāḥ saphalībhavanti || 8 ||

samāsataḥ śīlamidaṁ vadanti

yaḥ saṁvaraḥ kāyavacomanastaḥ|

kārtsnyena cātraiva yataḥ sa tasmād

etānyayatnena viśodhayecca || 9 ||

hiṁsānivṛttapraṇayo dadāti

saumyasvabhāvādabhyaṁ janānām|

yā vāsanā doṣakṛtāsya citte

tāṁ cāprayatnena samucchinatti || 10 ||

maitrīviśeṣānugate ca citte

vairānubandheṣu śamam gateṣu|

sukhaprabodhaḥ sukhameva śete

kṣīṇāśubhasvapnavikāradoṣaḥ || 11 ||

kurvanti rakṣāṁsyapi cāsya rakṣāṁ

na durgatibhyo bhayamabhyupaiti|

prāpnoti cārogyaguṇābhirāmamāyuḥ

prakṛṣṭaṁ sugatipratiṣṭham || 12 ||

ataśca saṁbodhimupāgatānāṁ

tathāgatānāmamitaprayāmam|

nirvartate cittavaśānuvarti

lokasya saukhyopacayāya vāyuḥ || 13 ||

anādadānastu parasya bhogān

āpnoti bhogānmahataḥ paratra|

narendradāyādagaṇairahāryān

girīniva śvāsanavairahāryān || 14 ||

ācāraśuddhyānugatapriyatvaṁ

viśvāsapātratvamihaiva yāti|

ataḥ paropakramanirviśaṅko

gatipratīghātamupaiti naiva || 15 ||

asārabuddhirdhanavistareṣu

bhavatyayatnena viśuddhaśīlaḥ|

tasmādupakleśaviśuddhabuddhira-

nuttarāṁ ca svayameti bodhim || 16 ||

kāmeṣu mithyācaraṇānnivṛtto

jitendriyatvāt praśamābhirāmaḥ|

prāpnoti lokastutibhiḥ samantāt

kīrtiṁ diganteṣu vikīryamāṇam || 17 ||

na cāpi kaṁ citpramadāsu rāgaṁ

karoti mātṛriva vīkṣamāṇaḥ|

asmācca puṇyopacayān munīndraḥ

saṁjāyate vāraṇavastikoṣaḥ || 18 ||

vāco'nṛtāyāstu nivartamānaḥ

prāmodyavāñchāṭhyavimuktacittaḥ|

ādeyasiddhyā vacanasya sattvān

karoti dharmābhimukhān ayatnāt || 19 ||

divaukasāṁ ca priyatāṁ yadeti

satyapriyaścitramidaṁ na tādṛk|

devasvabhāvo guṇapakṣapātī

pratyakṣiṇastaccariteṣu te ca || 20 ||

pramāṇabhūto bhavati priyaśca

yallaukikānāmidamatra citram|

prāyeṇa loko hi guṇairdaridraḥ

svenānumānena parānminoti || 21 ||

tyaktveva nīlotpalinīvanāni

viśeṣadarśī kamalāyamāne|

tasyānane saṁśrayamabhyupaiti

prahlādano gandhavidhirmanojñaḥ || 22 ||

bhrājiṣṇunā durgatitārakeṇa

jñānena paśyaṁśca samāsamāni|

sa ātmasākṣī samupaiti lajjāṁ

yādṛcchikairapyaśubhairvitarkaiḥ || 23 ||

evaṁ sa śuddhaprakṛtiḥ krameṇa

na śaṅkyate'nyairna ca śaṅkate'nyān|

tato'sya satyābhyanuvartanī vāga-

rakṣatāṁ yāti tathāgatatve || 24 ||

kāyaḥ paropakramaṇairabhedyāḥ

parairahāryā parivārasaṁpat|

paiśūnyamuktasya bhavatyabhedyā

śraddhā ca dharme pratipattisārā || 25 ||

maitrīmabhedyāmavisaṁvadantīṁ

kṛpāṁ ca lokārthamasaṁtyajantīm|

prāpnoti cābhedyatamān munitve

janmāntarasthānapi śiṣyasaṁghān || 26 ||

krodhasya sainyāgrarajaḥpratānaṁ

saṁkalpacaṇḍānilaviprakīrṇam|

yaśovapurdhvaṁsanamityapāsyaṁ

maitryambuvāhaiḥ paruṣābhidhānam || 27 ||

asmānnivṛtto madhurairvacobhirlo-

kasya cetāṁsi vaśīkaroti|

lokasya ca premṇi virūḍhamūle

saivāsya vāggrāhyataratvameti || 28 ||

ataśca lokāñchataśo vinīya

teṣāṁ samāvṛtya ca duḥkhamārgam|

na durgatiṁ gacchati puṇyakarmā

dharmo hi rakṣeha paratra caiva || 29 ||

dūrādapi vyaktapadānunādaḥ

śrīmān adūre'pi sukhasvabhāvaḥ|

meghasvanodagratarastato'sya

brahmasvaro vaktram alaṁkaroti || 30 ||

abaddhavākyādvirataḥ priyatvam

ekāntato yāti vicakṣaṇānām|

satyābhidhāne kramate sabuddhiḥ

prāpnoti māhātmyam akṛtrimaṁ ca || 31 ||

asmācca puṇyān munirājabhāve

gāmbhīryagūḍhān paripṛcchamānaḥ|

praśnānanekānapi caikakāle

niḥsaṁśayaṁ vyākurute sa vācā || 32 ||

pretyeha cānarthaphalairavandhyāṁ

vandhyāmabhidhyāṁ samapāsya buddhyā|

anīrṣyabhāvādatikāṅkṣitāṁ sa

prāpnoti vistīrṇatarāṁ samṛddhim || 33 ||

citte viśuddhe ca tadāśrayāṇi

vākkāyakarmāṇi śucībhavanti|

nabhastale kālaguṇābhirāme

tārāgaṇānāmiva maṇḍalāni || 34 ||

puṇyādhipatyātkramate ca buddhista-

syopabhogeṣu sadottameṣu|

prayāti rājñāmapi saṁmatatvam

adhṛṣyatāṁ ca pratigarvitānām || 35 ||

vaikalyamāyānti na cendriyāṇi

satkarmanirvṛttabalāni tasya|

ataśca lokatrayapūjya ekaḥ

śāstā bhavatyaprativartyacakraḥ || 36 ||

vyāpādadāhajvaravipramuktaḥ

sādhusvabhāvābhinayo nayena|

vyaktīkarotīva manaḥprasādaṁ

svasthapraśāntena viceṣṭitena || 37 ||

hiṁsātmake vigrahasaṁhite vā

karmaṇyanāryācarite śaṭhe vā|

na cāsya buddhiḥ kramate kadācin

maitrīsukhāsvādaviśeṣalābhāt || 38 ||

loke vrajatyāryajanena sāmyaṁ

saṁmānyate daivatavajjanena|

na brahmaloko'pi ca durlabho'sya

prasnigdhakarmaṇyamanaḥpathasya || 39 ||

hitābhinandī jagatāmayatnāt

prasādayatyeva ca mānasāni|

ramyaḥ śaratkāla ivāpagānāṁ

toyāni meghāgamadūṣitāni || 40 ||

rūpeṇa sarvapriyadarśanena

jñānāspadenādbhutaceṣṭitena|

ekīkarotīva tato munitve

lokasya vijñānapṛthaktvasiddhim || 41 ||

kudṛṣṭipaṅkakramaṇaṁ lasaṁstu

prāpnoti kalyāṇahṛdaḥ sahāyān|

karmasvako'stīti ca karma pāpaṁ

viśasyamāno'pi karoti naiva || 42 ||

bhavatyakampyā ca jiṇe'sya bhaktirnā-

yasyate kautukamaṅgalaiśca|

ārye ca mārge labhate pratiṣṭhāṁ

viśeṣagāmitvamato'bhyupaiti || 43 ||

satkāyadṛṣṭyuccalitaḥ sa yāti

na durgatiṁ hetuparikṣayeṇa|

jñānena cānāvaraṇena yukto

divaḥpṛthivyorvicaratyasaṅgaḥ || 44 ||

pratyekabuddhairapi cānavāptāḥ

sarve tato'syābhimukhībhavanti|

jagaddhitārtheṣu vijṛmbhamāṇāḥ

sarvajñabhāvāya munīndradharmāḥ || 45 ||

imāṁ vibhūtiṁ guṇaratnacitrāṁ

ślāghyāṁ svayaṁgrāhaguṇābhirāmām|

ko nāma vidvān na samādadīta

viśeṣataḥ sattvahitābhilāṣī || 46 ||

divyābhirāmā manujeṣu saṁpat

prakṛṣṭasaukhyaikarasā ca divyā|

śīlādyadi syāt kimivātra citraṁ

yasmāt prarohantyapi buddhadharmāḥ || 47 ||

śīlacyutastvātmahite'pyaśaktaḥ

kasmin parasyārthavidhau samarthaḥ|

tasmād viśeṣeṇa parārthasādhorna

nyāyyamasmiñchīthilādaratvam || 48 ||

vivarjayedaṇvapi varjanīyaṁ

tasmādbhayaṁ tīvramavekṣamāṇaḥ|

na bodhisattvābhyucitaṁ ca śīlaṁ

vikhaṇḍayedātmasukhodayena || 49 ||

na cchidradoṣaiḥ parijarjaraṁ vā

strīkelisaṁvāhanavīkṣaṇādyaiḥ|

na durjanakleśaparigrahād vā

kurvīta śīlaṁ śabalaprakāram || 50 ||

kalmāṣadoṣāpagataṁ niṣevyam

ekāntaśuklopacayena śīlam|

svecchāgatitvācca bhujiṣyavṛttaṁ

vidvatpraśaṁsābharaṇānavadyam || 51 ||

samagraśikṣāpadapūraṇācca

saṁpūrṇamāmarṣavivarjitaṁ ca|

cetoviśuddhipratibimbabhūtai-

stīvraiḥ parārthaikarasaiḥ prayogaiḥ || 52 ||

smṛtyāśrayāccendriyasaṁvareṇa

śīlasya saṁrakṣaṇatatparaḥ syāt|

lokasya dauḥśīlyamabhipravṛddhaṁ

tamaḥ sahasrāṁśurivāpaneṣyan || 53 ||

duḥkhapratīkāranimittasevyaiḥ

kāyavraṇālepanaveṣṭanādyaiḥ|

nyāyopalabdhaiḥ parituṣṭacitto-

'parānanollokanakātaraḥ syāt || 54 ||

ślāghyeṣu sarveṣvapi vartamānaḥ

śīlānukūleṣu guṇodayeṣu|

avismitatvādaparādhamānī

kīrterbibhīyācca tadudbhavāyāḥ || 55 ||

lābhaprakāro hi guṇaprakāśāccha-

trutvamabhyeti suhṛnmukhena|

saroruhāṇāmiva śītaraśmiḥ

śreyaḥ pramāthī śithilavratānām || 56 ||

śīlaṁ guṇābhyāsavidhiṁ vadanti

saṁbodhicitte ca guṇāḥ samagrāḥ|

abhyasyate tacca kṛpāguṇena

kāruṇyaśīlaḥ satataṁ tataḥ syāt || 57 ||

yanniśritaṁ kāmabhave'pi naiva

saṁtiṣṭhate naiva ca rūpadhātau|

ārūpyadhātau yadasaṁsthitaṁ ca

tattattvataḥ śīlamudāharanti || 58 ||

yo lokadhātuṣvamiteṣu sattvā-

ñchīle pratiṣṭhāpayiṣuḥ samagrān|

niṣevate lokahitāya śīlaṁ

taducyate pāramiteti tajjñaiḥ || 59 ||

śīlaṁ viśeṣādhigamasya mārgo

dāyādyabhūtaṁ karuṇātmakānām|

jñānaprakarṣasya śucisvabhāvo

naṣṭoddhavā maṇḍanajātiragrā || 60 ||

lokatrayavyāpi manojñāgandhaṁ

vilepanaṁ pravrajitāvirodhi|

tulyākṛtibhyo'pi pṛthagjanebhyaḥ

śīlaṁ viśeṣaṁ kurute narāṇām || 61 ||

akatthanānāmapi dhīrabhāvād

vināpi vāgbhedapariśrameṇa|

atrāsanābhyānatasarvalokaṁ

tyaktāvalepoddhavamīśvaratvam || 62 ||

apyaprakāśānvayasaṁstavānām

akurvatāmapyupakārasāram|

niṣkevale śīlavidhau sthitānām

asaṁstutānāmapi yannarāṇām || 63 ||

rajāṁsi pādāśrayapāvitāni

praṇāmalabdhāni samudvahanti|

cūḍāgralagnāni manuṣyadevāḥ

śrīmattaraṁ śīlamataḥ kulebhyaḥ || 64 ||

tasmān na durgatibhayena na rājyahetorna

svargasaṁpadabhilāṣasamudbhavena|

seveta śīlamamalaṁ na hi tattathā syāllo-

kārthasiddhiparamastu bhajeta śīlam || 65 ||

|| śīlapāramitāsamāsaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

3. kṣāntipāramitāsamāsaḥ

Parallel Devanagari Version: 
३. क्षान्तिपारमितासमासः [4]

3. kṣāntipāramitāsamāsaḥ

saṁmohanīṁ manmathapakṣamāyāṁ

prāhuḥ sukhāṁ caiva vimokṣamāyām|

tasyāṁ na kuryāt kaiva kṣamāyāṁ

prayatnamekāntahitakṣamāyām || 1 ||

parāparādheṣu sadānabhijñā

vyavasthitiḥ sattvavatāṁ manojñā|

guṇābhinirvartitacārusaṁjñā

kṣameti lokārthacarī kṛpājñā || 2 ||

parārthamabhyudyatamānasānāṁ

dīkṣāṁ titikṣāṁ prathamāṁ vadanti|

seturjalānīva hi roṣadoṣaḥ

śreyāṁsi lokasya samāvṛṇoti||3||

alaṁkriyā śaktisamanvitānāṁ

tapodhanānāṁ balasaṁpadagrā|

vyāpādadāvānalavāridhārā

pretyeha ca kṣāntiranarthaśāntiḥ || 4 ||

kṣamāmaye varmaṇi sajjanānāṁ

vikuṇṭhitā durjanavākyabāṇāḥ|

prāyaḥ praśaṁsākusumatvametya

tatkīrtimālāvayavā bhavanti || 5 ||

pratikriyā durjanavāgviṣāṇāṁ

prahlādanī jñānaniśākarābhā|

dhīraprakārā prakṛtiryatīnāṁ

kṣāntirguṇānām adhivāsabhūmiḥ || 6 ||

sattvasya gāmbhīryamayasya sāro

ghanāgamaḥ krodhanidāghaśāntyai|

vyatītavelasya guṇārṇavasya

vyāpī svanaḥ kṣāntimayo'bhyudeti||7||

ā brahmalokādadhirohāṇārthā

sopānapaṅktirgatakhedadoṣā|

karmāntaśālā guṇaśībharasya

rūpasya sallakṣaṇabhūṣaṇasya || 8 ||

unmūlanī vairaphalācitānāṁ

kṣamāsariddoṣamahādrumāṇām|

saṁbodhicittasya vivardhitasya

guṇāmburaśeḥ satatānukūlā || 9 ||

śubhā paratrāpi hite samṛddhirjaga-

ddhitārthasya parā vivṛddhiḥ|

śubhasvabhāvātiśayaprasiddhiḥ

kṣāntirmanaḥkāyavacoviśuddhiḥ || 10 ||

saṁsāradoṣairna ca cchedameti

sattvān kṛpāsnigdhamavekṣamāṇaḥ|

satkarmabhirlokahitaiḥ samantād

yaśomayatvaṁ vrajatīva loke || 11 ||

na spṛśyate vismayavācyadoṣairjñā-

nāvadānena titikṣureva|

anityatākṣāntibalodayācca

praharṣamāyāti sukhe'pi naiva || 12 ||

saṁkocamāyāti na cāyaśobhirvi-

sāriṇā kṣāntibalaśrayeṇa|

ataśca śeṣairapi lokadharmairani-

śritatvānna sa cāpalīti || 13 ||

tīvraprakārairapi viprakārairna

vikriyāṁ yānti satāṁ manāṁsi|

dṛḍhābhilāṣāṇi munīndrabhāve

kṣāntyā balādhānasusaṁskṛtāni || 14 ||

sa kṣāntidhīreṇa ca mānasena

kaṣṭāni saṁdarśayate tapāṁsi|

darponnatiṁ tīrthakṛtāṁ manaḥsu

nīcaiḥ kariṣyan hitakāmyayaiva || 15 ||

loko'yamātmābhiniveśasamūḍhaḥ

śeṣān parānityabhimanyamānaḥ|

tadviprakārairabhibhūtacetā<ḥ>

kṣamāviyogāt parikhedameti || 16 ||

kṛpāsanāthāni satāṁ manāṁsi

kṣāntyā kṛtasvastyayanakriyāṇi|

naṣṭātmadṛṣṭiṇi parāpakārān

na vikriyāṁ yānti guṇānurāgāt || 17 ||

mithyāvikalpo hṛdayajvarasya

krodhasya heturdhṛtidurbalānām|

samyagvikalpastu samādadhāti

kṣāntiprakārāṁ manasaḥ praśāntim || 18 ||

vikalpasanniśrayasaṁśritāyāṁ

kṣāntyāṁ na tu syāccalitāvakāśaḥ|

pratyūṣavātasphurite'mbhasīva

saṁpūrṇacandrapratibimbalakṣayāḥ || 19 ||

vikalpaśāntiṁ paramārthatastu

kṣāntiṁ kṣamātattvavido vadanti|

tasmādvikalpopaśame yateta

svapnopamaṁ lokamavekṣamāṇaḥ || 20 ||

cakṣuḥ kim ākrośati cakṣure-

tacchrotrādi vākrośati kiṁ tadādi|

yaivaṁ kṣamā sāyatanānvavekṣā

na kṣāntireṣā paramārthatastu || 21 ||

vaktā vacaścaitadanityameva

śrutirvikalpo'pi ca yo mamāyam|

anityabhāvapravikalpanaiṣā

na kṣāntimetām paramāṁ vadanti || 22 ||

kartāpakārasya na kaścidasti

naivāsti kaścitkriyāte ca yasya|

nairātmasaṁdarśanasiddhireṣā

na kṣāntireṣāpi gataprakarṣā || 23 ||

tattatpratītya prabhavanti bhāvā

nindāpraśaṁsāsukhaduḥkhasaṁjñāḥ|

pratītyasiddheravatārabhūmirna

kṣāntiratyantasamāhitaiṣā || 24 ||

yadyesā saṁmohamahāgraheṇa

paryastacetā nanu nāhamevam|

ityunnate cāvanate ca citte

kṣāntiprakarṣasya kuto'vakāśaḥ || 25 ||

pradhvaṁsinī varṇalavapratiśru-

dyantrādivaikaikaśa uccarantī|

kuryāṁ kathaṁ kasya ca kāṁ ca pīḍām

eṣāpi na kṣāntiratiprakṛṣṭā || 26 ||

yadyesā matpāpaparikṣayārthaṁ

na vīkṣate svāmapi dharmapīḍām|

asmān na kalyāṇataraṁ hi mitram

asāvapi kṣāntyupacārā eva || 27 ||

karmasvatāṁ eva hi vīkṣamāṇasti-

tikṣate tadguṇadarśanācca|

naivaṁprakārāpi hi naiṣṭhikatvaṁ

kṣāntirvikalpopahatā prayāti || 28 ||

anityaduḥkhāśuciniḥsvabhāvatā

mama kṣamante na tu tadviparyayāḥ|

iyaṁ vipakṣapraśamakṣamā kṣamā

dvayapravṛtterna tu pāramārthikī || 29 ||

ayatnatattvārthavicakṣaṇo janaḥ

paropakāreṣu yataḥ pravartate|

kṣamā na caivaṁ samatāṁ sameti yā

yataḥ kṣamaivaṁ na vikalpanakṣayā || 30 ||

nirodham āyānti yadā tvaśeṣatāḥ

samādhikanyūnavikalpanakramāḥ|

anuttarāṁ kṣāntimamānagocarāṁ

vadanti tāmadvāyamārgacāriṇāḥ || 31 ||

svataḥ parasmādubhayādahetuto

yathā na bhāvāḥ prabhavanti ke cana|

svataḥ parasmād ubhayād ahetutastathā

na bhāvā vibhavanti ke cana || 32 ||

naṣṭād anaṣṭād ubhayāc na nobhayān

na jātu kāryaṁ khalu vidyate kva cit|

tathāpi kāryaṁ samudeti vastuno

yetthaṁ kṣamā sā dvayavarjitā kṣamā || 33 ||

sato'sato vāsti na janma janmanā

vinā nirodho'pi na kasya cit kva cit|

svabhāvaśūnyāmiti bhāvakalpanāṁ

vipaśyataḥ kṣāntirudeti naiṣṭhikī || 34 ||

avāpya yāṁ vyākriyate sahasraśo

jinairasau nāma jino bhaviṣyati|

pravartate lokahitakriyāvidhiḥ

samāhitasyaiva ca tasya sarvadā || 35 ||

yāvacca bhāvābhiniviṣṭabuddhiratra

dvayaṁ tāvadupaiti mohāt|

tathānimittaṁ ca vimokṣaheturdure

bhavatyasya yathā kṣiteḥ kham || 36 ||

upaiti dharmapraṇidhānakarmasu

prabhutvamṛddhāvadhimuktijanmasu|

tathā pariṣkāravidhau svacetasi

prakarṣiṇi jñānabale tathāyuṣi || 37 ||

avāpya caitadvaśitāmayaṁ dhanaṁ

prakṛṣṭaṁ akṣiṣṇu parārthasādhanam|

janasya kṛcchreṣu patiṣyataḥ sataḥ

sa jāyate dhāraṇakāraṇaṁ vibhuḥ || 38 ||

tasmāt parārthamahatīṁ dhuramudvahadbhiḥ

kṣānterupāyavidhireṣa sadānugamyaḥ|

atra sthitasya hi bhavanti parārthacittāḥ

sarvā<ḥ> kriyā guṇaphalābharaṇābhirāmāḥ || 39 ||

asyāṁ hi bhaktirapi yā pravirūḍhamūlā

tāmabhyasanti munayo munirājabhāve|

śraddhānuviddhamanasāṁ na hi dharmamārge

dṛṣṭo manoratharathasya yato'kṣabhaṅgaḥ || 40 ||

|| kṣāntipāramitāsamāsaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

4. vīryapāramitāsamāsaḥ

Parallel Devanagari Version: 
४. वीर्यपारमितासमासः [5]

4. vīryapāramitāsamāsaḥ

sarvaṁsahe kṣāntibale ca rūḍhe

sarvādbhutānyārabhate sa śauryāt|

vīryeṇa kāryāntamahābalena

yasmāt sa devānapi yātyatītya || 1 ||

sudṛśyapārāṇyapi laukikāni

kāryāṇi nirvīryaduruttarāṇi|

aprāpyarūpaṁ tu na kiṁ cid asti

khedānabhijñena parākrameṇa || 2 ||

ārabdham evotsahate na hīna

ārabhya madhyastu viṣādameti|

parārtham aśrāntaparākramāste

nirvāṇamutsṛjya samārabhante || 3 ||

prāyeṇa dainyopahato jano'yaṁ

svādhīnavīryo'pi gurusvakāryaḥ|

ahīnavīryasya tu merusāro'pyakhe-

dasādhyaḥ parakāryabhāraḥ || 4 ||

saṁsārakoṭyorubhayoḥ samānaiḥ

prayāmasārairdivasairyadi syuḥ|

saṁvatsarāstatpracayātidīrghaiḥ

kalpaiḥ samudrodakabindutulyaiḥ || 5 ||

utpādayeyaṁ yadi bodhicittam

ekaikametena parākrameṇa|

saṁbhāraśeṣaṁ cinuyāṁ tathāpi

bhūyaḥsamutsāritakhedadainyaḥ || 6 ||

ekaikamevaṁ yadi bodhicittaṁ

prāpyeta saṁbhāravidhiśca śeṣaḥ|

tathāpi bodhiṁ samudānayeyaṁ

kṛpāsamutsāhitadhairyasāraḥ || 7 ||

saṁsāraduḥkhaṁ svamacintayitvā

saṁnāhadārḍhyaṁ yadacintyamevam|

ādyaṁ samādānamidaṁ vadanti

vīravratānāṁ karuṇātmakānām || 8 ||

padbhyāṁ atikramya kukūlakalpāṁ

kṛtsnāṁ mahīmāyudhasaṁvṛtāṁ vā|

yaddraṣṭum apyutsahate munīndrān

pātuṁ śivaṁ dharmarasāyanaṁ vā || 9 ||

saṁsārapaṅkājjanatā mayeyam

uddhṛtya nirvāṇasukhe niveṣyā|

utkṣepanikṣepavidhau padānāṁ

yaccittamevaṁ ca samādadāti || 10 ||

yad vā hitārthaṁ kramate parasya

puṇyāni vā lokahitāya cittam|

parākramaḥ so'kṣayavikramāṇāṁ

śrīmatsamādānavidhau dvitīyaḥ || 11 ||

puṇyasya cotpādasamānakālaṁ

saṁbuddhabhāve pariṇāmanaṁ yat|

tadakṣayatvaṁ samudāgamāya

śubhaṁ samādānam udāharanti || 12 ||

mahatsu vāmbhaḥsu yathā niṣikto

naivodabinduḥ kṣayamabhyupaiti|

saṁbuddhabhāve pariṇāmitasya

tathaiva puṇyasya na saṁkṣayo'sti || 13 ||

tathā hi kāruṇyaviśuddhabuddhiḥ

sarvajñabhāvāya phalantyamūni|

puṇyāni lokasya carācarasyetyevaṁ

sa tānyārabhate susattvaḥ || 14 ||

mahātrisāhasragataṁ janaughaṁ

nirvāpayedekadine na kaścit|

kalpaṁ tathā naiva ca sattvadhātoste-

nāpi kiṁ cit paripācitaṁ syāt || 15 ||

śrutvāpi sattvākṣayatāṁ imāṁ yaḥ

sattvānaśeṣān vininīṣureva|

viṣādadoṣānavalīḍhavīryaḥ

kastasya dūrastha ihārthasāraḥ || 16 ||

yaḥ puṇyarāśirjagatāṁ samagrastā-

vatpramāṇairdaśabhirjinasya|

nivṛttimāgacchati romakūpa

ekaika ekaikasujātaromā || 17 ||

śatena bhūyo guṇitena tena

puṇyena romāspadasaṁśritena|

bhavatyanuvyañjanamekameva

śeṣāṇi tasya prabhavanti kāye || 18 ||

tāvadguṇādeva ca puṇyarāśesta-

smād anuvyañjanasaṁpraviṣṭāt |

pratyekaśastasya jinatvaśaṁsi

nirvartate lakṣaṇacitrakarma || 19 ||

sallakṣaṇotpattinimittabhūtāt

sahasrasaṁkhyāguṇitācca puṇyāt|

nirvartate tasya manojñavarṇā

saṁpūrṇacandrasphuṭakāntirūrṇā || 20 ||

ūrṇābhinirvṛttikarmaṁ ca puṇyaṁ

śatapramāṇairguṇitaṁ sahasraiḥ|

karoti tasyānavalokanīyaṁ

chattarābhamuṣṇīṣalalāmaśīrṣam || 21 ||

ayaṁ mayā puṇyanidhiḥ parārthaṁ

saṁceya ityuttamabodhicitte|

vīryonmukhe kena mukhena tasmiṁlla-

yapravṛttirlabhatāṁ praveśam || 22 ||

sarve'pi sattvā yadi lokadhātau

pratyekabuddhaiḥ sadṛśā bhaveyuḥ|

jñānena tebhyo'bhyadhikaprabhāvaḥ

kṣāntistha eko'pi hi bodhisattvaḥ || 23 ||

tathaiva ca kṣāntibalasthitebhyo

viśeṣaṁ āyātyavivartanīyaḥ|

aśrāntavīryaḥ kuśalaprayoge

yallaukike caiva taduttare ca || 24 ||

tebhyaḥ puṇaścādhika eva dūraṁ

ya ekajātipratibaddhabodhiḥ|

ka eva vādo dṛḍhavīryavatsu

ye bodhimūle prathamaṁ niṣaṇṇāḥ || 25 ||

tādṛgvidhajñānaviśuddhipūrṇaḥ

syād yadyaśeṣena ca lokadhātuḥ|

yāyāt kalāṁ so'pi na bodhimūle

sthitasya mārātikṛtāntyajāteḥ || 26 ||

tādṛgvidhajñānaviśuddhacittāḥ

syuryadyaśeṣena ca sarvalokāḥ|

balapradeśasya muneratulyāḥ

kalāpradeśairapi te samagrāḥ || 27 ||

ityadbhutajñānasamudramekaḥ

kṛpātmako nistarituṁ prayāti|

avyāhatājñaḥ paracittacāre

prajñāvabhāsaṁ ca nabho viśālam || 28 ||

sarveṣu sattveṣu ca tasya mātrā

samānahārdā karuṇābhyudeti|

saṁbuddhadharmāśca tato'vaśeṣāsta-

syādbhutāḥ saṁprabhavantyaśeṣāḥ || 29 ||

ebhiḥ samādānaguṇairupetaḥ

śuddhaśravaiḥ pelavasattvasattvaiḥ|

aṣṭābhiraṅgairiva tattvamārgo

vīryaprakarṣādadhikaṁ vibhāti || 30 ||

vīryaṁ tridhā yaḥ kuśalaprayogasta-

smācca vākkāyamanoviśeṣāḥ|

prasthānaviṣṭhānasamāhitasya

vīryaprakarṣasya manomayasya || 31 ||

yo bodhicittapraṇayaḥ samaśca

kṛpā ca nairātmagatau kṣamā ca|

caturvikalpo janasaṁgrahaśca

sarveṣu dharmeṣvanavagrahaśca || 32 ||

saṁsārapaṅke yadakhinnatā ca

traidhātukasyaiva ca nopalabdhiḥ|

sarvasvadānaṁ na ca tena mānaḥ

samagraśikṣasya na śikṣayā ca || 33 ||

parāpakārairavikāri dhairyaṁ

cittasya cātyantamavikṣatiryā|

ārambhadārḍhayaṁ kuśalakriyāsu

prītirvivekaikarasā ca citte || 34 ||

caturvidhadhyānasamāpanaṁ ca

cittasya nidhyaptiranātmataśca|

atṛptatā ca śrutavistareṇa

nyāyapraveśastadavekṣaṇācca || 35 ||

yā deśanā caiva yathāśrutānāṁ

jñānaṁ ca dharmānabhilāpyatāyām|

pañcasvabhijñāsu ca yatprabhutvam

abhyāsamātrā ca taduttarāyām || 36 ||

yadṛddhipādeṣvabhinirhṛtatvaṁ

paṭvī na cāyāsamayī kriyā ca|

samyakprahāṇeṣu ca yaḥ prayogaḥ

śubhāśubhādeva ca yā vimuktiḥ || 37 ||

yatkauśalaṁ cendriyanirṇayeṣu

nirindriyān paśyati yacca dharmān|

mārgasya saṁbhāravimārgaṇaṁ ca

na cāsya kiṁ cid gamanaṁ kutaścit || 38 ||

ityevamādyaṁ pṛthucitravīryaṁ

prasthānaviṣṭhānaviśeṣacitram|

asyākṣayatvapratipūraṇārthaṁ

prasthānakarmaiva viśeṣahetuḥ || 39 ||

nimittakarmasvapi na pravartate

vitiṣṭhate jñānamaye ca karmaṇi|

kṛpāguṇādyan na jahāti saṁskṛtaṁ

na coruvīryo'pi patatyasaṁskṛte || 40 ||

apūrvadharmaśrutiralparogatā

durāsadetvaṁ śrutadharmadhāraṇam|

amānuṣebhyo'pi parigrahodayaḥ

samādhigotrapratilambha eva ca || 41 ||

vrajantyavandhyā yadaharniśaṁ kriyā

guṇairna hāniṁ yadutpaiti mauśalīm|

vivṛddha evotpalavacca yadguṇairma-

nuṣyadharmādadhikaprayojanaiḥ || 42 ||

yaśo viśālam ca sukhaṁ sukhodayaṁ

vinītakārpaṇyamanastvamuttamam|

guṇāśca teṣāmiha dṛṣṭadhārmikā

bhavanti vīryāditi ko'tra vismayaḥ || 43 ||

trailokyapūjyamamitoruguṇaṁ

saṁbuddhabhāvamapi yānti yadā|

vīryavyāpāśrayadṛḍhāḥ puruṣā

na syād ataḥ ka iva vīryaparaḥ || 44 ||

|| vīryapāramitāsamāsaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

5. dhyānapāramitāsamāsaḥ

Parallel Devanagari Version: 
५. ध्यानपारमितासमासः [6]

5. dhyānapāramitāsamāsaḥ

atha dhyānavidhau yogaṁ kuryāj jñānavivṛddhaye|

sukhaṁ hi kartuṁ lokānāṁ jñānālokādanugraham || 1 ||

prasīdatyadhikaṁ jñānaṁ dhyānānmanasi nirmale|

śaradutsāritaghane nabhasīvendumaṇḍalam || 2 ||

viśuddhaśīlaḥ kalyāṇaiḥ sahāyaiḥ sahitairhitaiḥ|

alpakṛtyaḥ praśāntātma smṛtyadhiṣṭhānaveṣṭitaḥ || 3 ||

nivasan vṛkṣamūleṣu śādvalāstīrṇabhūmiṣu|

anupaskṛtaramyeṣu vanapuṣpasugandhiṣu || 4 ||

dhyānasācivyadhīreṣu saṁtuṣṭajanaveśmasu|

jananirghoṣamūkatvād gambhīrāvasthiteṣviva || 5 ||

pratyaraṇyaniviṣṭeṣu śūnyeṣvāyataneṣu vā|

kuñjeṣu ca mahīdhrāṇāṁ siṁhanādānunādiṣu || 6 ||

yatra kva cana vā deśe saṁsargakleśavarjite|

paryaṅkena sukhāsīnaḥ śarīram ṛju dhārayan || 7 ||

upasthāpya smṛtimayīṁ rakṣāṁ abhimukhīṁ hṛdi|

kṛpayā kuvitarkāṇāṁ kṛtvevākṣaṇaghoṣaṇām || 8 ||

prajñāparicayasyāyāṁ kālo me na tu nirvṛteḥ|

na hi sattvān anirvāpya svayaṁ nirvātum utsahe || 9 ||

iti lokahitāvekṣī buddhabhāvagataspṛhaḥ|

kuryāt sātatyayogena dhyānārambhasamudyamam || 10 ||

na hi viśramya viśramya mathnannagnimavāpnuyāt|

sa eva yogo yoge'pi viśeṣādhigamādṛte || 11 ||

ekatraiva ca badhnīyād dṛḍham ālambane manaḥ|

anyānyālambanagrāhaḥ kliśnātyevākulaṁ manaḥ || 12 ||

vidarśanād vīryabalāllīyamānaṁ samuddharet|

uddhanyamānaṁ ca manaḥ praśamena nivārayet || 13 ||

samyaggatamupekṣitaṁ samādhibalaniścalam|

tatrāpi vā tanmayaḥ syāt sugatajñānalabdhaye || 14 ||

na ca dhyānasukhāsvādaḥ pāratantryamanukramet|

na hi svasukhamātrārthamayam ārambhavistaraḥ || 15 ||

śarīrajīvitāpekṣī dainyopahatamānasaḥ|

na kuryād vīryaśaithilyamapyādīpte svamūrdhani || 16 ||

lakṣayitvā nimittāni manastasya samādhaye|

bhraśyamānaṁ prayuñjīta smṛtyāvahitayā punaḥ || 17 ||

mano nivaraṇebhyaśca vipakṣairvinivartayet|

svecchāprayātaṁ dviradam aṅkuśākarṣaṇairiva || 18 ||

atha nīvaraṇavyādhināśaprasvasthamānasaḥ|

dāridryādiva nirmukto mahato vyasanādiva || 19 ||

prītiyuktena manasā kāmadoṣān vicārayet|

tadviyogopalabhyāṁ ca parāṁ sukhaparamparām || 20 ||

vidyududdyotacapalāḥ phenāṁśukanibhātmakāḥ|

svapnavat pelavāsvādā vañcanārthamivoditāḥ || 21 ||

pitṛṇāmapi putreṣu putrāṇāṁ ca pitṛṣvapi|

prītisarvasvabhūteṣu suhṛtsu suhṛdāmapi || 22 ||

guṇapracayabaddhasya vyūḍhesu samareṣvapi|

darśitasthairyasārasya snehasetorvidāriṇaḥ || 23 ||

iha paryeṣṭiduḥkhasya paratra narakasya ca|

hetubhūtā yataḥ kāmāḥ kāmayeta na tān ataḥ || 24 ||

yadāśrayo vitarko'pi prajñācakṣurnimīlanaḥ|

ātmano'pi parasyāpi vighātāya pravartate || 25 ||

ātmakāmairapi ca ye sarvathāpi vivarjitāḥ|

parārthakāmastān kāmāṁstyaktvā kathamanusmaret || 26 ||

tṛptireṣāṁ na saṁprāptyā nāhanyahani sevayā|

naiva saṁnicayenāpi ko'nyo vyādhirataḥ paraḥ || 27 ||

yadāsvādahato naiva svārthamapyavabudhyate|

unmattapānapratimān kastān sahṛdayaḥ smaret || 28 ||

ityevaṁ sarvato duṣṭān kāmāṁstasyānupaśyataḥ|

tataḥ saṁkucitaṁ cittaṁ naiṣkramye'bhiprasīdati || 29 ||

vivekajaṁ prītisukhaṁ tataḥ prasrabdhilabdhijam|

prāpnoti cittasyaikāgryaṁ prathamadhyānasaṁjñitam || 30 ||

sa vitarkavicārāṇāṁ kāmānāmiva duṣṭatām|

puṣyāṁstatpraśamānveṣī samādhiprītijaṁ sukham || 31 ||

adhyātmasaṁprasādācca cittaikāgratayā ca tat|

dvitīyaṁ dhyānamityāhuradvitīyā maharṣayaḥ || 32 ||

utplavaṁ manaso dṛṣṭvā prīteratha virajya saḥ|

tṛtīyaṁ dhyānamāpnoti smṛtyupekṣāsamanvitam || 33 ||

sukhabhogamapi tyaktvā sukhaduḥkhanirākṛtam|

viśuddhaṁ smṛtyupekṣābhyāṁ ceturthaṁ dhyānamaśnute || 34 ||

abhijñā labhate pañca sa ca tatrānugāminīḥ|

rājyastha iva dharmātmā hrīkīrtiśrīmatidyutīḥ || 35 ||

pratyekajinalabdhāśca śrāvakīyā vyatītya ca|

tā bhavantyadhikā dūraṁ parārthasamudāgamāt || 36 ||

sa hi matsariṇastyāge śīle tadvikalānapi|

kopanān kṣāntisauratye kusīdān vīryasaṁpadi || 37 ||

vikṣiptacetaso dhyāne prajñāyāṁ tannirākṛtān|

niyojayati kāruṇyādaśrāntācāravikramaḥ || 38 ||

ato'cyutābhirdīptābhirbhābhirlokāvabhāsanam|

marīcibhirivādityāḥ kurute'nantagocaram || 39 ||

atha pāpakṛtaḥ sattvān patato narakādiṣu|

kṣīṇapuṇyāyuṣaścaiva devāñchāśvatamāninaḥ || 40 ||

taistairduḥkhaviśeṣaiśca lokaṁ kāraṇayāhatam|

tatra divyaprabhāveṇa cakṣuṣā sā vilokayan || 41 ||

tīvramāyāti kāruṇyaṁ kāruṇyān na pramādyati|

parārtheṣvapramattaśca yātyacintyaprabhāvatām || 42 ||

athānyalokadhātusthān sampaśyati tathāgatān|

buddhakṣetraguṇavyūhān saṁghasyaiva ca saṁpadaḥ || 43 ||

bodhisattvarṣabhāṇāṁ ca viśuddhācāragocaram|

sarvalokahitodarkaṁ śrīmaccaritamīkṣate || 44 ||

tatra ca praṇidhistasya sukhenaiva samṛdhyati|

parārthapariṇāmācca śīlasyaiva ca saṁpadaḥ || 45 ||

atimānuṣayā śrutyā divyayārthaviśuddhayā|

śṛṇvannuccāvacā vāco vidūre'pyavidūravat || 46 ||

kṛpādūracarairuktāḥ pāruṣyavirasākṣarāḥ|

antardīptasya kopāgnerniścarantīrivārciṣaḥ || 47 ||

apsarogītasacivān bhūṣaṇasvanaśībharān|

divyatūryaninādāṁśca vināśaikarasānapi || 48 ||

niṣevyamāṇān rāgāndhairamitrānmitrārūpiṇaḥ|

vīkṣya vrajati kāruṇyaṁ teṣāṁ vāñcanayā tayā || 49 ||

bhayādduḥkhaviśeṣācca so'vispaṣṭapadākṣaraiḥ|

nārakairārtarasitairhṛdīvābhihatastataḥ || 50 ||

paramālambate vīryaṁ majjāgatamahākṛpaḥ|

tīkṣṇāgreṇa pratodena sadaśva iva coditaḥ || 51 ||

nānālokasthitebhyo'tha jinebhyo dharmadeśanāḥ|

śṛṇoti sarvasattvānāṁ nirvāṇakāṅkṣayākṣayāḥ || 52 ||

tataḥ sa paracitteṣu vijñāyānuśayāśayān|

puṇyāṅkurān ropayati jñānasādhanavānnavān || 53 ||

smṛtvā pūrvanivāsaṁ ca kalpakoṭisahasraśaḥ|

paśyan puṇyāni lokānāṁ tathendriyabalābalam || 54 ||

tadāśrayavaśādṛddhyā so'nekīkṛtavigrahaḥ|

avandhyakathanaṁ yāti yathābhājanadeśanāt || 55 ||

kva cid arkasahasradīptināpya-

visaṁvāditakāntisaṁpadā|

vapuṣā munirājalakṣaṇaḥ

sphuṭacitreṇa samantalakṣmaṇā || 56 ||

janayannayanotsavaṁ nṛṇāṁ

vacasā hlādaviśeṣamācaran|

sa karotyamṛtaprakāśanaṁ

jinabhāvāya jinādhimuktiṣu || 57 ||

praśamottarayā muniśriyā

kva cid atyārthaviśiṣṭaceṣṭayā|

kurute muniśiṣyarūpabhṛdvi-

nayaṁ tadvinayārhacetasām || 58 ||

abhisāritapādapaṅkajaḥ

suracūḍāmaṇibhirmahendravat|

dhanado dhanado yathā kva cit

kuha cidbrahmavadadbhutadyutiḥ || 59 ||

kva cid unmiṣitatrilocanaḥ

śaśīlekhāmalamaulibhūṣaṇaḥ|

amarādhipabhāsuradyutirbu-

jagendraśriyamudvahan kva cit || 60 ||

kuliśānalapiṅgalāṅguliḥ

kuha cid guhyakarājarājavat|

amitājinalakṣmavān kva cid

guṇaraśmirmunicandramā iva || 61 ||

sphuṭakaustubharatnaraśmibhirvi-

puloraḥsthalabhāsuradyutiḥ|

garuḍadhvajarājadṛk kva cit

kuha ciccaiva halāyudhadyutiḥ || 62 ||

sitaśaktiracintyaśaktimān

kuha ciccāruśikhaṇḍivāhanaḥ|

udayāstanagendrabhūṣaṇaḥ

śaśisūryāmalarūpavān kva cit || 63 ||

kuha cid dhutabhuṅmarutvatāṁ

vapuṣānyatra narāśrayāśinām|

vāruṇadyutim udvahan kva cit

kuha cinmanmathacāruvigrahaḥ || 64 ||

lalitāṁ pramadānarākṛtiṁ

naranārīratisaṁgalālasaḥ|

kva cid eva tapodhanaśriyaṁ

vidadhat kāmaviraktamānasaḥ || 65 ||

hṛdayāni harannṛṇāṁ kva cid

guruśiṣyakṣitipālavṛttibhiḥ|

narakeṣvapi ca parabhāvato

vidadhadduḥkhavimokṣaṇakṣaṇam || 66 ||

jagatām adhimuktivistarairatha

so'nekavidhairviceṣṭitaiḥ|

karuṇāguṇasaṁtatastataḥ

kurute lokahitaṁ tatastataḥ || 67 ||

samavāpya viśeṣasaṁpadaṁ

vipulāṁ dhyānaguṇaśrayādimām|

prayateta viśeṣavattaraṁ

nidhicihneṣvavisaṁvadatsviva || 68 ||

kuśale sthitirapyanūrjitā

kim ahāniḥ śithilavratocitā|

prayateta vivṛddhaye tataḥ

parihāṇistu viparyayādataḥ || 69 ||

sulabhaśca samādhirudyamād

anurakṣā punarasya duṣkarā|

sahasā vijigīṣuṇā yathā

vijitasya praśamapratikriyā || 70 ||

manasaḥ parivṛttilāghavaṁ

paramaṁ tatra na viśvasedataḥ|

anavāpya mahīmivācalām

acalāṁ bhūmimabhīradurgamām || 71 ||

abhisaṁskṛta[mārgacāriṇaḥ]

patanāntā hi samādhivistarāḥ|

ata uttamamārgabhāvanām

avalambeta vikalpavarjanāt || 72 ||

sucinityasukhātmakalpanaṁ

kapaṭam saṁskṛtadambhasaṁbhavām|

samavekṣya na bhāvakalpanā-

praṇayavyāpṛtamānaso bhavet || 73 ||

viśade'pyupalambhasaṁbhave

vrajati kleśaśaravyatām ataḥ|

vyatiyāti tu māragocaraṁ

tamanarthaṁ praśamayya sarvathā || 74 ||

na hi niśrayadośaduṣito

bhavati dhyānavidhirviśuddhaye|

calatānugato hi niśrayaḥ

sakhaṭuṅkastata eva kathyate || 75 ||

vyavahāravidhiprasiddhaye

pratipattadbhavatīti kathyate|

na hi kiṁ cid udeti kutra cit

sadasatsaṁbhavayuktyasaṁbhavāt || 76 ||

gaganena samānamānasastri-

bhavādapyu atha vītaniśrayaḥ|

avikalpitadhīraceṣṭito

vacanenāpratiyatnaśobhinā || 77 ||

kurute sa ca laukikīṁ kriyāṁ

jagadekāntahitānuvartinīm|

na samādhibalācca hīyate

vaśavartitvamavāpya cetasaḥ || 78 ||

tataḥ paraṁ parahitatatparodyataiḥ

samādhibhirvidhivihitaprayojanaiḥ|

vivardhate ghanasamaye yathodadhiḥ

saridvadhūsamupahṛtairnavāmbubhiḥ || 79 ||

|| dhyānapāramitāsamāsaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

6. prajñāpāramitāsamāsaḥ

Parallel Devanagari Version: 
६. प्रज्ञापारमितासमासः [7]

6. prajñāpāramitāsamāsaḥ

puṇyāni dānaprabhṛtīnyamūni

prajñāsanāthānyadhikaṁ vibhānti|

hiraṇmayānīva vibhūṣaṇāni

pratyuptaratnadyutibhāsvarāṇi || 1 ||

kriyāsu sāmarthyaguṇaṁ hi teṣāṁ

prajñaiva vistāriṇamādadhāti|

svārthapravṛttau viśadakramāṇāṁ

yathā manaḥsaṁtatirindriyāṇāṁ || 2 ||

kriyāsvayogyāni śarīrayantrāṇyā-

yurviyuktāni yathā na bhānti|

tathaiva kāryāṇi na bhānti loke

prajñāviyogena jadīkṛtāni || 3 ||

śraddhādikānāmapi cendriyāṇāṁ

prajñāgraṇī buddhirivendriyāṇām|

guṇāguṇān vetti hi tatsanāthaḥ

kleśakṣaye naipuṇametyataśca || 4 ||

prajñāviyogāt phalalālasānāṁ

naiva svatodānaviśuddhirasti|

tyāgaṁ parārthaṁ hi vadanti dānaṁ

śeṣastu vṛddhyārthamiva prayogaḥ || 5 ||

prajñāsamunmīlitacakṣuṣastu

dattvā svamāṁsānyapi bodhisattvāḥ|

naivonnatiṁ nāvanatiṁ prayānti

bhaiṣajyavṛkṣā iva nirviklapāḥ || 6 ||

evaṁ sa bhūmiṁ prathamāmupaiti

lokottarasyārthavidhipratiṣṭhām|

akrodhanaḥ prītisamṛddhacetā

dānairmahadbhirjagadarthacetāḥ || 7 ||

prāyeṇa yasyāṁ balacakravartī

bhavatyasaṁhāryamatiśca bodheḥ|

prajñāguṇādeśitasatpatho'tha

karmeṇa bhūmiṁ vimalāmupaiti || 8 ||

yasyāṁ prakṛtyaiva viśuddhaśīlaśca-

turmahādvīpapatiḥ sa bhūtvā|

narendracūḍāmaṇisatkṛtājñaḥ

sūryārhatāmeti yathā munīndraḥ || 9 ||

tataḥ paraṁ kāmiṣu daivateṣu

loke'pi ca dvitrisahasrasaṁkhye|

aiśvaryamāpnoti tataḥ paraṁ ca

bhūmiṁ viśodhya prabhavāṁ prabhāyāḥ || 10 ||

śīlasya śuddhiḥ kuta eva tasya

yaḥ prajñayā nāpahṛtāndhakāraḥ|

prāyeṇa śīlāni hi tadviyogād

āmarṣadoṣaiḥ kaluṣīkriyante || 11 ||

nātmārthamapyasti tu yasya śīlaṁ

prājñasya tasyāsti kathaṁ parārtham|

yo dṛṣṭadoṣo bhavabandhanānāṁ

lokān samastāṁstata ujjihīrṣuḥ || 12 ||

prajñāvipakṣairhṛdi soparāge

kṣamāguṇaḥ kena dhṛtiṁ labheta|

guṇāguṇāavekṣaṇakātarākṣe

khyāto guṇairvīrā iva kṣitīśe || 13 ||

prajñānvitānāṁ tu parāpakārāḥ

kṣamāguṇāḥ sthairyakarā bhavanti|

bhadrātmakānāmiva vāraṇānāṁ

karamāśrayā naikavidhā viṣeṣāḥ || 14 ||

niṣkevalaṁ vīryamapi śramāya

prajñāsanāthasya tu tasya kārye|

anuttaraḥ siddhiguṇo'bhyudeti

hartā tadutthasya pariśramasya || 15 ||

yasmāt paraṁ sūkṣamataraṁ na kiṁ cid

yannaipuṇānāṁ paramaḥ prakarṣaḥ|

yatkāmadoṣādibhirāvṛtānāṁ

manaḥpathaṁ naiva kadā cideti || 16 ||

tad dhyānamekāntasukhābhirāmaṁ

kathaṁ pravekṣyantyastāṁ manāṁsi|

sthūlāni doṣopacayairmahadbhiḥ

prajñotpathaṁ nyāyamivāśritānī || 17 ||

prajñānirudyogamaterhi dṛṣṭirnā-

yāti śuddhiṁ tadṛte na śīlam|

samyakasmādhis tadṛte na labhyo

duḥkhakṣayastadvirahāttathaiva || 18 ||

prājñastu doṣādbhayamīkṣamāṇaḥ

sukhānubaddhaṁ ca sukhaṁ guṇebhyaḥ|

vihāya doṣāñjagadarthakāmo

guṇābhirāmeṇa pathā prayāti || 19 ||

samudyatastena samādhimetya

prāpnoti vākkāyamanoviśuddhīḥ|

ato'navadyena balena yuktaḥ

pravartate lokahitodayeṣu || 20 ||

dānena cābhīpsitabhūyasaiva

priyairadīnairvacanāmṛtaiśca|

naiṣkāraṇorjasvalayā ca vṛttyā

parārthacaryāsu samaṁ samantāt || 21 ||

sāmānyamartheṣu ca darśayitvā

premṇā vaśīkṛtya manāṁsi teṣām|

karoti nirvāṇasukhe pratiṣṭhāṁ

prajñāguṇāvyāhatadharmacakraḥ || 22 ||

prajñādyarogaiśca balairamībhira-

dhyāsitaṁ nābhyupayātumīsā|

ajīvikādurgatimṛtyunindā-

śāradyadoṣāśrayaṇī bhayārtiḥ || 23 ||

bhayāni sarvāṇi hi doṣajāni

prajñā na doṣaiḥ sahavāsameti|

śaradvyapoḍhābhragavākṣapakṣā

bhā bhāskarasyeva tamaḥpratānaiḥ || 24 ||

sahasraraśmerudaye'pi yāni

tamāṁsi rundhanti jagadgatāni|

nāmaikaśeṣāṇi karoti tāni

prajñāprabhāyāḥ prasaraprabhāvaḥ || 25 ||

na tatra bhūyaḥ karaṇīyam asti

yatra prabhā sā balatāmupaiti|

yugāntakālānalasaṁhṛte hi

loke na dagdhavyakathāḥ prathante || 26 ||

jyotīṁṣi sarvāṇyapi saṁhitāni

prajñāprabhāṁ nālamathopayātum|

atastayā nāsti parātivṛddhirga-

rīyasī vāparihāṇijātiḥ || 27 ||

saṁpūrṇatāṁ yāti sukhena śikṣā

śīlāya cittapraśamāya caiva|

prajñābhiyuktasya yatastato'syāṁ

sarvābhisāreṇa parākrameta || 28 ||

yā skandhadhātvāyatanapravṛttau

satyāśrayā pratyayitā parīkṣā|

kālatraye'pyeṣa samāsayuktyā

prajñāvadātairviṣayapraveśaḥ || 29 ||

kīrtiṁ vitanvanti jinātmajānāṁ

prajñāvadātāścaritapradeśāḥ|

guṇadvīṣāmapyatiduṣkuhāṇāṁ

romāñcitā vismayapāratantryāt || 30 ||

prajñābalaṁ dīptataraprabhāvaṁ

nālaṁ prasoḍhuṁ sabalo'pi māraḥ|

prajñāṁśavo vibhramayānti cakṣurna

draṣṭum īśo hi yataḥ sa eva || 31 ||

kandarpanārācanipātasāhī

prajñāmayaṁ varma vitatya citte|

vyūḍhāni rūpaprabhṛtīnyanekānyeko-

'pi nirbhīrabhibhūya yāti || 32 ||

adhīrasātmyaṁ bhayaviklavaṁ vā

mūḍhocitaṁ śokaparigrahaṁ vā|

svalpātmacitteṣvavagāḍhamūlaṁ

roṣoparāgaṁ parijihmitaṁ vā || 33 ||

dīneṣu kārpaṇyamalīmasatvaṁ

kṛtāspadaṁ rāgiṣu cāpalaṁ vā|

tejovihīneṣvalasatvasattvaṁ

samuddhateṣvapraśamātmakatvam || 34 ||

tāṁstāṁśca līnānapi doṣaleśān

pṛthagvidhiṣvāśrayagahvareṣu|

samudbhavantyeva parākaroti

prajñā pratijñeva jagaddhitārthā || 35 ||

niveśya doṣakṣayadhīrasaumyāṁ

bhavasya tasyopari dṛṣṭilakṣmīm|

svayaṁ munīndrairabhiṣicyate yat

prahlādinā vyākaraṇāmṛtena || 36 ||

ūrṇāprabhābhiśca mahāmunīnāṁ

niśīthacandradyutihāsinībhiḥ|

yadājyadhārābhirivādhvaragnirvi-

bhāti mūrdhanyabhiṣicyamānaḥ || 37 ||

avāpya yasmān muniyauvarājyaṁ

samaṁ samantād visṛtātmabhāvaḥ|

lokasya duḥkhaṁ praśamatyayatnād

rajo mahāmegha iva pravṛṣṭaḥ || 38 ||

prajñāprabhāvopanataḥ sa sarvaḥ

prabhāvisāraḥ sugatātmajānām|

ko vismayo vātra sutapriyāyā

mātuḥ samīyādyadiyaṁ vibhūtiḥ || 39 ||

daśaprakāro'pi yadā munīnāṁ

tadāśrayādeva balaprakarṣaḥ|

udetyasādhāraṇasundaraśca

śeṣo'pyasaṁkhyo guṇaratnarāśiḥ || 40 ||

śāstrāṇi cakṣuḥpratimāni loke

nidhānabhūtāṁśca kalāviśeṣān|

mantrān paritrāṇakṛto vicitrān

dharmavyavasthāśca pṛthagviśeṣāḥ || 41 ||

paryāyacitraṁ ca vimokṣamārgaṁ

tattacca lokasya hitopapādi|

yadbodhisattvāḥ pravidarśayanti

prajñāprabhāvābhyudayaḥ sa sarvaḥ || 42 ||

divyapratispardhibhirindriyārthai-

rnarendrabhāve'pi hi bodhisattvāḥ|

na yadvirūpāṁ prakṛtiṁ vrajanti

prajñā guṇāmātyasanāthatā sā || 43 ||

paropakāraikarasā ca maitrī

rāgoparāgaprativarjitā ca|

parasya duḥkheṣu parā dayā ca

na śokabhārālasatāṁ gatā ca || 44 ||

anuddhātatvaṁ mudite'pi citte

tamonirārambhamupekṣitaṁ ca|

te te guṇā<ś>cābhyadhikaṁ vibhānti

prajñāniruddhapratipakṣamārgāḥ || 45 ||

ko nāma lokasya parārthasādhurduḥkhai-

kahetūni tamāṁsi hanyāt|

avyāhatā jñānaśayāśayeṣu

prajñā na cet syādatisūryādīptiḥ || 46 ||

tatprāptaye śrutam aśītivikalpacitraṁ

saṁceyam āśrayasahaṁ gurumabhyupetya|

dvātriṁśatā tadadhigamya vivardhayeta

samyaṅmanaḥ samavadhānakṛtairviśeṣaiḥ || 47 ||

alpaśruto'ndha iva vetti na bhāvanāyā

mārgaṁ vicintayati kāni ca tadvihīnaḥ|

tasmācchrutaṁ prati yateta tadāśrayā hi

prajñā samudbhavati cintanabhāvanābhyām || 48 ||

praśnairavigrahamukhaiśca kathāviśeṣairmī-

māṁsayārthagativīkṣaṇayā svayaṁ ca|

prajñāvivṛddhimabhitaḥ prayateta nityaṁ

dhyānena tadguṇavivṛddhikareṇa caiva || 49 ||

prajñābhyupāyavidhireṣa samāsatastu

dhyānaṁ tadarthaniyataḥ śrutivistaraśca|

tābhyāṁ samudbhavati hi prabhavo guṇānāṁ

prajñāprabhāsamudayo'gnirivāraṇībhyāṁ || 50 ||

vidvajjanācaritamārgasamāśrayācca

saṁmohahetugahanāni vivarjayeta|

tairāvṛto na hi vibhātyudayasthito'pi

toyāvalambijaladāntaritaḥ śaśīva || 51 ||

ālasyajṛmbhitamatitvam asatsahāyā

nidrānivṛttiraviniścayaśīlatā ca|

jñāne muneriva kutūhalitānivṛttirmithyā-

bhimānaparisaṁkucitāśca pṛcchāḥ || 52 ||

dainyena cātmaparitāpasamudbhavena

vidvajjanābhigamanādarakātaratvam|

mithyāvikalpapaṭutā vitathā ca dṛṣṭirmohāya

tatpraśamanāya tu tadvipakṣāḥ || 53 ||

skandheṣu sāyatanadhātuṣu satyayuktyo

hetudbhaveṣu śucayānavinirṇaye ca|

dharmeṣu kauśalamaśeṣata eva yacca

prajñāprayogaviṣayo'ṣṭavikalpa eṣaḥ || 54 ||

niḥsāraphenanicayairaviśeṣi rūpaṁ

tisro'pi budbudalavā iva vedanāśca|

saṁjñāpi kāmaguṇaviprasṛtān satṛṣṇān

bālān mṛgāniva vilobhayate marīciḥ || 55 ||

saṁskārajātirapi tulyaguṇā kadalyā

vijñānato'pi na ca yuktatarāsti māyā|

yanniśrayādbhramati naikavikalpaceṣṭaṁ

bhūtābhibhūtakuṇapapratimaṁ śarīram || 56 ||

nātmā tadīyamapi cātra na kiṁ cid asti

saṁghāta eṣa vividhāśūcisaṁnidhānaḥ|

bālān pralambhayata eva ca sattvasaṁjñā

svacchandaceṣṭa iva yantravidhau suyukte || 57 ||

ātmā na cakṣurapi ca kṣaṇabhaṅguratvāt

tadvan na cakṣuṣi na cātra yathaiva cakṣuḥ|

ādhyātmikāyatanaśeṣam aśeṣam evam

ātmīyavastuviṣayo'pi ca tadvivekī || 58 ||

bāhyeṣu dhātuṣu śarīrasamāśritānāṁ

nālpo'pi lakṣaṇavirodhakṛto'sti bhedaḥ|

vijñānadhāturapi ca kṣaṇikaḥ sa nātmā

tasmātparo'pi ca nabhaḥkusumaiḥ samānaḥ || 59 ||

ityetadudbhavati kevalameva duḥkhaṁ

tṛṣṇāvimūḍhamanaso vigmāttu tasyāḥ|

śāntiḥ parā bhavati tarṣaharastu mārgaḥ

śīlaṁ samādhipariśuddhatayā ca dṛṣṭiḥ || 60 ||

tattatpratītya bhavatīti viśuddha-

dṛṣṭirnāstyasti veti samupaiti sa naiva kiṁ cit|

māyāmayaṁ jagadidaṁ pratibhāti tasya

tasmāt sukhādiṣu bhavatyavikāradhīraḥ || 61 ||

āsīdbhaviṣyati ca yat tad apīdṛgeva

kaḥ saṁbhavo yadasukhaṁ na bhaved bhavebhyaḥ|

evaṁ vyatītaviṣayeṣvapi vītarāgo

naivābhinandati bhavāṁśca bhaviṣyato'pi || 62 ||

ākārabhedaparuṣe puruṣo'parādhī

ko nāma gūḍhanakharasphuṭadṛṣṭicihne|

tatpraiṣyavṛttikapaṭānyanucintya rajyed

viśvāsameva ca yathocitamatra yāyāt || 63 ||

evaṁ vimuktamatirapyanukampakastu

kleśāntaraṁ jagadanāthamavekṣamāṇaḥ|

hīneṣu niṣpraṇayabuddhirudārabhāvān

nirvātumicchati na buddhaguṇānalabdhvā || 64 ||

lokārthasādhanavidhāvasamartharūpaṁ

yānadvayaṁ samavādhūya sa pūrvameva|

kāruṇyadeśitapatho munirājayānam

ātasthivān parahitaikarasasvabhāvam || 65 ||

hīnociteṣu na matirnamati praṇītā

saṁtiṣṭhate mahati nāmahatī kadā cit|

saṁsyandate śucibhireva śucisvabhāvaṁ

tulyaistathānyadapi śāsvata eṣa yogaḥ || 66 ||

svapnopamāni vigaṇayya sukhāsukhāni

saṁmohadoṣakṛpaṇāṁ janatāṁ ca teṣu|

ātmārtha eva gurutāṁ katham asya yāyād

vyāpārabhāramavadhūya parārtharamyam || 67 ||

yaḥ sarvalokahitakāraṇasarvaceṣṭastya-

ktvātmadṛṣṭiviṣayaṁ vitathābhimānam|

sarvatra śāntamatiradvayamārgacārī

so'tyadbhutaścaritanirvṛta eva loke || 68 ||

prajñāviśuddhikaramuttamayānametat

sarvajñatā tadudayā hi mahāmunīnām|

lokasya yā nayanatāmiva saṁprayāti

dīptāṁśumaṇḍalatalotpatitā prabheva || 69 ||

saṁsāradoṣabharanirmathito'pi naiva

prajñāvivecanatayā parikhīdyate yaḥ|

nātmābhikhedapariviklavatāṁ sa yāti

yānasya buddhaguṇasaṁjananasya loke || 70 ||

paśyanti cābhutamayaṁ sugataprabhāvaṁ

romāñcakañcukitasarvaśarīradeśāḥ|

tadgāminaṁ pariharanti ca yānamārgaṁ

kiṁ nāma kāraṇamṛte śaṭhaceṣṭitebhyaḥ || 71 ||

ko nāma mārakalinānabhibhūtacetāḥ

saṁbuddhadharmaguṇaratnanidhānabhūtam|

sarvajñayānamapayānam anarthapaṅkād

ākroṣṭumarhati na cejjagato'sya vairam || 72 ||

lokārthasādhanapare jinarājavaṁśe

prajñānimīlitanayeṣu pariskhalatsu|

cittaṁ narasya karuṇāmṛdu kasya na syāt

tanmohadoṣaśamanāya dṛḍhaṁ ca vīryam || 73 ||

prajñāyā janayati yaḥ parāṁ viśuddhiṁ

nirmokṣaḥ kathamiva tasya dūrataḥ syāt|

naivāsmātparataramasti śīlam anyat

tattasmād bhajata vimokṣakāṅkṣiṇo hi || 74 ||

|| prajñāpāramitāsa[māsa]ścāyaṁ pāramitāsamāsaḥ ||

viśuddhamaunīndramanastaḍāga-

prasūtasūtrāntasaroruhebhyaḥ|

ādāya śurabhramareṇa samyag

madhūrjitaṁ pāramitāsamāse ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • śāstrapiṭaka
  • prajñāpāramitā

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6819

Links:
[1] http://dsbc.uwest.edu/node/7696
[2] http://dsbc.uwest.edu/node/4847
[3] http://dsbc.uwest.edu/node/4848
[4] http://dsbc.uwest.edu/node/4849
[5] http://dsbc.uwest.edu/node/4850
[6] http://dsbc.uwest.edu/node/4851
[7] http://dsbc.uwest.edu/node/4852