Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > samādhiparivartaḥ

samādhiparivartaḥ

Parallel Devanagari Version: 
समाधिपरिवर्तः [1]

samādhiparivartaḥ |

tatra bhagavān punarapi candraprabhaṁ kumārabhūtamāmantrayate sma-tasmāttarhi kumāra bodhisattvena mahāsattvena imaṁ samādhimākāṅkṣatā kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmena samādhiparikarma karaṇīyam | tatra kumāra katamat samādhiparikarma ? iha kumāra bodhisattvo mahākaruṇāsaṁprasthitena cittena tiṣṭhatāṁ vā tathāgatānāṁ parinirvṛtānāṁ vā pūjākarmaṇe udyukto bhavati, yaduta cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhistūryatālāvacarairvaijayantībhiḥ tacca kuśalamūlaṁ samādhipratilambhāya pariṇamayati | sa na kaṁciddharmamākāṅkṣaṁstathāgataṁ pūjayati na rūpaṁ na kāmān na bhogān na svargān na parivārān | api tu khalu punardharmacittako bhavati | sa ākāṅkṣan dharmakāyato'pi tathāgataṁ nopalabhate, kimaṅga punā rūpakāyata upalapsyate | tasmāttarhi kumāra eṣāṁ sā tathāgatānā pūjā yaduta tathāgatasyādarśanamātmanaścānupalabdhiḥ karmavipākasya cāpratikāṅkṣamāṇatā | anayā kumāra trimaṇḍalapariśuddhayā pūjayā tathāgataṁ pūjayitvā bodhisattvo mahāsattva imaṁ samādhiṁ pratilabhate kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁbudhyate ||

atha khalu bhagavāṁstasyāṁ velāyāṁ candraprabhasya kumārabhūtasya etadeva samādhiparikarmanirdeśaṁ bhūyasyā mātrayā gāthābhigītena vistareṇa saṁprakāśamati sma-

anantajñānasya daditva gandhān

anantagandho bhavatī narāṇām |

na kalpakoṭīya vrajanti durgatiṁ

durgandhiyaṁ teṣu na jātu bhoti || 1 ||

te kalpakoṭyaścaramāṇu cārikāṁ

pūjitva buddhāna sahasrakoṭiyaḥ |

te jñānagandhena samudgatena

bhavanti buddhā varaśīlagandhikāḥ || 2 ||

sacet punarjānati vāsti sattvo

yo gandha detī tatha yasya dīyate |

etena cittena dadāti gandha-

meṣāsya kṣāntirmṛdu ānulomikī || 3 ||

tasyaitaṁ kṣāntimadhimātra sevataḥ

sacennaraḥ kākaṇicchedyu chidyate |

kalpāna koṭyo yatha gaṅgavālikā

na tasya cittaṁ bhavati vivartiyam || 4 ||

kiṁ kāraṇaṁ vucyati kṣānti nāma

kathaṁ puno vucyati ānulomikī |

avivartiko vucyati kena hetunā

kathaṁ puno vucyati bodhisattvaḥ || 5 ||

kṣāntyasmi dharme prakṛtau nirātmake

nairātmyasaṁjñasya kileśu nāsti |

khaṁ yādṛśaṁ jānati sarvadharmā-

stasmādiha syā kva tu kṣānti nāma || 6 ||

ānulomi sarveṣa jināna śikṣato

na cāsti dharmaścarate vicakṣaṇaḥ |

na buddhadharmeṣu janeti saṁśayā-

niyaṁ sa kṣāntirbhavatānulomikī || 7 ||

evaṁ carantasya ya loki mārā-

ste buddharūpeṇa bhaṇeyya vācā |

sudurlabhā bodhi bhavāhi śrāvakā

na gṛhṇotī vākyu na co vivartate || 8 ||

bodheti sattvān viṣamātu dṛṣṭito

na eṣa mārgo amṛtasya prāptaye |

kumārga varṇitva pathe sthapeti

taṁ kāraṇamucyati bodhisattvaḥ || 9 ||

kṣamiṣyanūlomapathe sthitasya

nairātmyasaṅgāya vibodhitasya |

svapnāntare'pyasya na jātu bhoti

asti naro pudgala jīva sattvaḥ || 10 ||

sace mārakoṭyo yatha gaṅgavālukā-

ste buddharūpeṇa upāgamitvā |

bhaṇeyurabhyantarakāyu jīvo

te maṁ vade nāsti na yūya buddhā || 11 ||

jñānena jānāmyahu skandhaśūnyakaṁ

jñātvā ca kleśehi na saṁvasāmi |

vyāhāramātreṇa ca vyoharāmi

parinirvṛto lokamimaṁ carāmi || 12 ||

yathā hi putra puruṣasya jātu

kṛtaṁsi nāmā ayameva nāma |

nāmaṁ na tasyo diśatā sulabhyate

tathāsya nāmaṁ na kutaścidāgatam || 13 ||

tathaiva nāmaṁ kṛtu bodhisattvo

na cāsya nāmaṁ diśatā sulabhyate |

paryeṣamāṇo ayu bodhisattvo

jānāti yo eṣa sa bodhisattvaḥ || 14 ||

samudramadhye'pi jvaleta agni-

rna bodhisattvasya satkāyadṛṣṭiḥ |

yato'sya bodhāya utpannu citta-

matrāntare tasya na jīvadṛṣṭiḥ || 15 ||

na hyatra jāto na mṛto ca kaści-

dutpanna sattvo manujo naro vā |

māyopamā dharma svabhāvaśūnyā

na śakyate jānitu tīrthikehi || 16 ||

na cāpi āhāravimūrchitehi

lubdhehi gṛddhehi ca pātracīvare |

na coddhatehi napi connatehi

śakyā iyaṁ jānitu buddhabodhiḥ || 17 ||

na styānamiddhābhihataiḥ kusīdaiḥ

stabdhehi mānīhi anātrapehi |

yeṣāṁ na buddhasmi prasādu asti

na śakyate hī varabodhi jānitum || 18 ||

na bhinnavṛttehi pṛthagjanehi

yeṣāṁ na dharmasmi prasādu asti |

sabrahmacārīṣu ca nāsti gauravaṁ

na śakyate hī varabodhi buddhitum || 19 ||

abhinnavṛttā hirimanta lajjino

yeṣāṁ sti buddhe api dharme prema |

sabrahmacārīṣu ca tīvragauravaṁ

te prāpuṇantī varabodhimuttamām || 20 ||

smṛterupasthāna iha yeṣa gocaraḥ

prāmodya prīti śayanamupastṛtam |

dhyānāni cāhāru samādhi pāniyaṁ

budhyanti te'pi varabodhimuttamām || 21 ||

nairātmyasaṁjñā ca divāvihāro

anusmṛtiścaṁkramaśūnyabhāvaḥ |

bodhyaṅgapuṣpā surabhī manoramā

te yujyamānā varabodhi prāpayī || 22 ||

yā bodhisattvāna carī vidūnā-

mabhūmiranyasya janasya tatra |

pratyekabuddhāna ca śrāvakāṇa ca

ko vātra vijño na janeya chandam || 23 ||

sacenmamā āyu bhaveta ettakaṁ

kalpāna koṭyo yatha gaṅgavālukāḥ |

ekasya romasya bhaṇeya varṇaṁ

bauddhena jñānena paryantu nāsti || 24 ||

tasmācchuṇitvā imu ānuśaṁsā-

manābhibhūtena jinena deśitām |

imaṁ samādhiṁ laghu uddiśeyā

na durlabhā bheṣyati agrabodhiḥ || 25 ||

iti śrīsamādhirāje samādhiparivarto nāma ṣaṣṭhaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4712

Links:
[1] http://dsbc.uwest.edu/node/4752