Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > mārakarmaparivarto nāmaikādaśamaḥ

mārakarmaparivarto nāmaikādaśamaḥ

Parallel Devanagari Version: 
मारकर्मपरिवर्तो नामैकादशमः [1]

XI

mārakarmaparivarto nāmaikādaśamaḥ|

doṣāḥ prayogāntarāyakarāḥ| te vaktavyāḥ| tamadhikṛtya śāstram-

doṣāśca ṣaḍviboddhavyāścaturbhirdaśakaiḥ saha||4-12||

doṣāḥ ṣaṭcatvāriṁśadityarthaḥ| ata āha| atha khalvityādi| keciditi praśnaḥ| kāṅkṣākimarthagateḥ| athavā cicchabdo na paṭhitavyaḥ| bahūnīti sāmānyenokte viśeṣajijñāsayā praśnaḥ| kiyadrūpāṇoti| teṣāmityādyuttaram| vakṣyamāṇāni ṣaṭcatvāriṁśaditi bhāvaḥ| bhāṣamāṇādipadāni sarvacaryāṇāmupalakṣaṇāni| cireṇa pratibhānamutpatsyata iti cireṇa pāramitānāṁ pūraṇam| tataścireṇaiva bodhiḥ syāt| iti cirapratibhānadoṣaḥ||

tadapi cetyādi| vikṣepsyata iti| uddhataṁ bhaviṣyati| anupāyakuśalasya kṣiprataraṁ tadutpattau mānotpatteḥ| tato'nyān bodhisattvānavamanyamānasya nīcakuleṣūtpattyā cireṇaiva bodhiḥ syādityāśupratibhānadoṣaḥ||

jṛmbhamāṇā iti sadarpakāyaprasārāḥ| hasanta iti aṭṭahāsān kurvantaḥ| uccavagghayanta iti darpāduttiṣṭhantaḥ| iti kāyakarmavaiguṇyam||

vikṣiptacittā ityasamāhitā| anyonyavijñānasamaṅgina iti paraiḥ smarayitavyāḥ| svayaṁ tu smṛtiṁ na pratilapsyante| bhinneṣvapīryāpatheṣūddeśavismaraṇādveti cittavaiguṇyadoṣaḥ||

parasparamityādi| uccagghamānā iti parasparamuccagghayantaḥ| vikṣiptacakṣuṣa itastataḥ| visāmagrīti yāvatāmāgamane pustakamākṛṣyate tāvatāmasamagratetyayogavihitasvādhyāyāditā doṣaḥ||

na vayamityādi punaraparamityataḥ prāk| cittotpādaistathā tatheti pūrvoktam| na nirjāyante na niṣpadyante| iti vaimukhyanimittagrāhitā doṣaḥ||

punaraparamityādi tadyathāpītyataḥ prāk| vivarjya cetasā| utsṛjya kāyavāgbhyām| niryāṇaṁ śikṣāparyantagamanam| iti hetubhraṁśadoṣaḥ||

tadyathāpītyādi tadyathāpītyataḥ prāk| piṇḍamāhāraḥ| chorayitvā tyaktvā| kavaḍaṁ grāsam| patraḥ palyasampatsamūhaḥ| palāśopamapratipanna iti palāśopameṣu sūtrānteṣvabhiyuktāḥ| damayiṣyāmaḥ pañcendriyadamanāt| śamayiṣyāmaḥ cetaso damanāt| parinirvāpayiṣyāmaḥ punarbhavakṣayāt| kuśalamūlānāmabhisaṁskāro niṣpādanāni tadarthāḥ prayogavyāpārāḥ| na ca tairmantavyamiti| teṣāmātmanaścānupalambhāditi praṇītāsvādabhraṁśadoṣaḥ||

tadyathāpītyādi tadyathāpītyataḥ prāk| prakāśamiti sālokam| upanidhyāyediti paśyet| varṇasaṁsthāna iti varṇākārau| ityuttamayānabhraṁśadoṣaḥ||

tadyathāpītyādi tadyathāpītyataḥ prāk| kevalamātmadamaśamathameveti| saṁvarṇata iti vartate| ityapītyādi| pratisaṁlayanaṁ samādhiḥ| tadapi ityevam| ātmadamaśamathārthameva saṁvarṇyate| ita ūrdhvaṁ itītyādi sugamam| iti dṛṣṭa evetyādi| dṛṣṭe dharme prāpte janmani| anupādāyeti na kiñcitparigahya| nityakālamityābodheḥ| satataṁ caitat pratijanmabhāvāt| samitaṁ ca pratyahaṁ bhāvāditi satatasamitam| śeṣaṁ subodham| ityuddeśabhraṁśadoṣaḥ||

iti prathamaṁ daśakam||

tadyathāpītyādi tadyathāpityataḥ prāk| palagaṇḍaḥ sūtradhāraḥ| merupṛṣṭhe sudarśanaṁ nāma śakrasya sauvarṇa nagaram| tanmadhye śakrasya vaijayanto nāma prāsādaḥ| pratipārśvaṁ yojanaśatadvayaṁ sārdham| ekatvena yojanasahasram| sūryācandramasostu merorarddhādvahirākāśagāmisphāṭikaṁ vartulaṁ vimānam| yathākramamekapañcaśatpañcāśacca yojanāni madhyasūtreṇa| tanmadhye yastayoḥ prāsādo bahubhūmestadiha tayorvimānaṁ vaktavyam| tacca vaijayantādatīvālpapramāṇam| nirmāṇaṁ viśeṣavatī kriyā| upanayanti prāpayantītyupā[ya]saṁmohadoṣaḥ||

tadyathāpītyādi| bhagavānāha| tadyathāpītyataḥ prāk| loke cakrasya pravartanāt cakravartī| tatpunaścakramapauruṣamākāśagāmi sahasrāraṁ sanābhikaṁ sanemikaṁ āyasaṁ tāmraṁ raupyaṁ sauvarṇa vā yathāyogam| varṇo jāmbunadanibhaḥ| saṁsthānaṁ dvātriṁśanmahāpuruṣalakṣaṇopetam| tejaḥ sarvamabhibhūḥ prabhāvaḥ prabhāmaṇḍalaśca| ṛddhiḥ sampattiḥ| viśeṣataḥ saptaratnāni-cakraratnaṁ hastiratnaṁ aśvaratnaṁ pariṇāyakaratnaṁ gṛhapatiratnaṁ maṇiratnaṁ ceti| dhandhayati mohayatyaparisphuṭatvādalpatvācceti dhandhakaḥ| yasmāddhetorbodhisattvaḥ samudeti sa bodhisattvasamudāgamaḥ| avāpya lābhamātreṇa| samāsādya śravaṇādibhiḥ| vivarjya tyaktvā| vivartya parāṅmukhībhūya| iti cakravartisādharmyānnirmāṇakāyabhraṁśadoṣaḥ||

bhagavānāha| tadyathāpītyādi tadyathāpītyataḥ prāk| rasāḥ ṣaṭ| dravyabhedāt parasparasāṁkaryācca śataṁ bhavati| tataḥ śatarasaṁ bhojanam| ṣaṣṭikāḥ ṣaṣṭirātreṇa pacyante teṣāmodānaḥ ṣaṣṭikodanaḥ| śakandhvādiṣu darśanātpararūpam| utsṛjya cetasā| vivarjya kāyena| iti śatarasabhojasādharmyāt sambhogakāyabhraṁśadoṣaḥ||

tadyathāpītyādi prāk punaraparaśabdāt| gambhīraṁ paramārthaśekharatvāt| prabhāsvaraṁ paramanirmalālokatvāt| ityanardhyamaṇiratnasya dharmāddharmakāyabhraṁśadoṣaḥ||

ita ūrdhvaṁ gadyadvayena bhagavatyāṁ pañca viparyāsāḥ pratiśe(ṣe)dhyāḥ (?)| punaraparamityādyevamukte ityataḥ prāk| bahūni pratibhānānīti rūpādīnāṁ sarvākārajñatāparyantānāṁ pratibhānāni| bhagavatyāmasaṁvidyamānatvāccittavikṣepakarāṇīti tattabhdāvapratibhānadoṣaḥ||

evamukta ityādi punaraparāt prāk| ye kecit prajñāpāramitā likhiteti, asatīti, akṣarāṇīti, anakṣareti vā manyante sarvaṁ tanmārakarma| tathā hi na sā likhitā apagandhādivirahāt| nāsatī paramārthasattvāt| nākṣarāṇi sarvadharmāṇāmanakṣaratvāt| nānakṣarā tanniṣyandatvādeṣāmakṣarāṇām| ebhireva ca tasyāḥ sūcanāt| etānyeva ca tenārthenālambya tasyā adhigamāt| tadevaṁ likhanābhiniveśo'sattvābhiniveśo'kṣarābhiniveśo'nakṣarābhiniveśaśceti catvāro doṣāḥ||

punaraparamityādi| deśo mālavādiḥ| śatena sahasreṇa vā saṁkhyātagṛho'nāḍhyānāṁ nivāso grāmaḥ| sahasreṇa lakṣeṇa vā saṁkhyātagṛha āḍhyānāṁ nivāso nagaram| nagarameva ca vastubhūyiṣṭhaṁ nigamaḥ| maṇḍalaṁ kāśyādi janapadaḥ| tatsamūho rāṣṭram| rājādhyuṣitaṁ nagaraṁ rājadhānī| ākhyānaṁ gadyakāvyam| gulmo ghahāḥ(ṭṭaḥ?)| viśikhā rathyā| śivikā yāpyayānam| jīvitārthāḥ pariṣkārāḥ jīvitapariṣkārāḥ| itihāsaḥ purāvṛttam| śeṣaṁ subodham| iti gantavyādinānārthamanasikāravikṣepadoṣaḥ|

iti dvitīyaṁ daśakam||

punaraparamityādinā draṣṭavyarājādimanasikāravikṣepadoṣaḥ||

punaraparamityādinā prāptavyāgnyādimanasikāravikṣepadoṣaḥ||

punaraparamityādi prāk punaraparāt| antarāyā vighātāḥ| lābhaścīvarādiprāptiḥ| satkāra ādaraḥ| śloko yaśaḥ| tairāsvāda uddharṣaḥ| cittotpīḍā cīvarādivighātaiḥ| ityutpīḍāsvādadauṣau||

punaraparamityādi prāk punaraparāt| kiñcāpīti yadyapi| upāyakauśalyamiti yena hīnabodhau na patediti| upāyakauśalyarahitasya gambhīrasūtrānte atanmārgaṇadoṣaḥ||

iti ūrdhvaṁ vaidhuryāṇi bāhulyena vaktavyāni| tāni dharmabhāṇakena saha dhārmaśravaṇikānāṁ visāmagrī| dharmasya bhāna(ṇa)ko vaktā guruḥ| dharmaśravaṇaṁ prayojanameṣāmiti dhārmaśravaṇikaḥ śiṣyaḥ| samagrabhāvaḥ sāmagrī| viparyāsāt visāmagrī| tatrādau punaraparavākyadvayam| kilāsaṁ kausīdyam| bahukṛtyatā gṛhiṇām| sapi kausīdyamiti cchandakilāsavaidhuryam|

tataḥ punaraparavākyadvayam| antaśa ityadhikameva likhitukāmaḥ| gatimān śabdajñānāt| matimān arthajñānāt| smṛtimān ubhayordhāraṇāt| kṣepsyata iti karme karttariprayogaḥ| gamiṣyatītyarthaḥ| udaghaṭitajñaḥ sāmānyokte viśeṣajñānāt| vipañcitajñaḥ kiñcidapyuktau viśeṣaparijñānāt| anabhijñaḥ padaparamaḥ| sa hi yaducyate tadeva jānāti nādhikam||

imāni catvāri vaidhuryāṇi| cchandadeśāntaragamanavaidhuryam| udghāṭitajñatetaratāvaidhuryam| abhijñatetaratāvaidhuryam||

tṛtīyaṁ daśakam||

punaraparamityādi āmiṣaṁ dravyam| tadgurukabahumānādasyeti āmiṣagurukaḥ| evaṁ lobhādigurukaḥ| yāvatā svayaṁ vartate tāvadicchatīti alpecchaḥ| santuṣṭo adhikāniṣṭeḥ| pravivikto gṛhasthairasaṁstutatvāt| iyatā pravrajitasya dānāśaktiruktā| arthavā na dātukāma iti santamapyartha gṛhīmātsaryāt| ityāmiṣārthitādānānārthitāvaidhuryam||

punaraparamityādi punaraparāt prāk| śrāddho bhaviṣyati| tataḥ śrotukāmaḥ śabdataḥ| avabodhu(ddha)kāmo'rthataḥ| artha dātukāmaḥ parityaktukāma iti nirakṣepadānāt| dharmabhāṇakastu na vakṣyati| aśrāddhatvāt, dhanairaṇa(na)rthikatvāt, dharmamātsaryādvā| imāni trīṇi vaidhuryāṇi| śrāddhetaratāvaidhurya dānārthitāgrahaṇānarthitāvaidhurya śrotukāmatādharmamātsaryavaidhurya ca||

punaraparamityādi| tāni sūtrāṇīti yāni śrotukāmaḥ| dharmāntarāyo dharmavyasanam| tadasyāsti pūrvajanmasaddharmapratikṣepāditi dharmāntarāyikaḥ| tattayā tabhdāvena na sambhaviṣyanti na bhaviṣyanti| nāvatariṣyanti nānyata āgamiṣyanti| aprāptadharmabhāṇina ityaprāptadharmabhāṇakasya| prativāṇī pratyākhyānam| iti sūtrāntarā[ya]sambhavatadarthitāvaidhuryam||

punaraparamityādi| na śrotukāmo bhaviṣyatīti dharmāntaravyagratayā| ata idaṁ cchandakilāsavaidhuryādanyacchandavaidhuryam||

tataḥ punaraparavākyadvayena middhagurukacchandikatāvaidhuryam||

punaraparavākyena durgatiduḥkhabhayābhdavavaimukhyadoṣaḥ||

punaraparavākyena sugatisukhānāmapi duḥkhatvābhdavavaimukhyadoṣaḥ||

tataḥ punaraparavākyena ekākitā parṣadgurukatāvaidhuryam| anubandhukāmatā anavakāśadānavaidhuryam| durbhikṣādidiggamanāgamanavaidhuryaṁ ca| tatraikākitāparṣadgurukatāvaidhuryāntaṁ caturthaṁ daśakam||

ekena punaraparavākyena sabhayadiggamanāgamanavaidhurye||

punaraparamityādi kulāvalokanabahukṛtyatayā dhārmaśravaṇikānāṁ pratyākhyānadoṣaḥ||

iti hītyādinā mārakarmaṇāṁ bāhulyaṁ buddhāvivarjanīyatāṁ mārasya ca teṣvabhiyogakāraṇamāha| punaraparamityādi| śramaṇaveśāgatena māreṇa saṁśayaprakṣepadoṣaḥ||

punaraparamityādi| nirmitabhikṣusaṅghena svayaṁ buddhaveṣeṇa māreṇa gambhīradharmacāriṇāṁ hīnabodhivyākaraṇadoṣaḥ||

evaṁ subhūta ityādinā āparivartāntāccaturo'rthānāha| māramarmaṇāṁ bāhulyaṁ tatkāraṇaṁ tebhyaśca vinā tāmalpabuddhitvādikam| yathā ca mārasya teṣvabhiyogastathā sarvabuddhānāṁ bodhisattvaparigraheṣviti ṣaṭcatvāriṁśadantarāyāḥ||

mārakarmāṇyate evāntarāyāḥ| taddyotakaḥ parivartastatparivartaḥ||

āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañcikāyāṁ ratnākaraśāntiviracitāyāmekādaśaḥ parivartaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5303

Links:
[1] http://dsbc.uwest.edu/node/5335