The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
4 adhimuktiparivartaḥ|
atha khalvāyuṣmān subhūtirāyuṣmāṁśca mahākātyāyanaḥ āyuṣmāṁśca mahākāśyapaḥ āyuṣmāṁśca mahāmaudgalyāyanaḥ imamevaṁrūpamaśrutapūrvaṁ dharmaṁ śrutvā bhagavato'ntikāt saṁmukhamāyuṣmataśca śāriputrasya vyākaraṇaṁ śrutvā anuttarāyāṁ samyaksaṁbodhau āścaryaprāptā adbhutaprāptā audbilyaprāptā stasyāṁ velāyāmutthāyāsanebhyo yena bhagavāṁstenopasaṁkrāman| upasaṁkramya ekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānuṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantamabhimukhamullokayamānā avanakāyā abhinatakāyāḥ praṇatakāyāstasyāṁ velāyāṁ bhagavantametadavocan-vayaṁ hi bhagavan jīrṇā vṛddhā mahallakā asmin bhikṣusaṁghe sthavirasaṁmatā jarājīrṇībhūtā nirvāṇaprāptāḥ sma iti bhagavan nirudyamā anuttarāyāṁ samyaksaṁbodhāvapratibalāḥ smaḥ, aprativīryārambhāḥ smaḥ| yadāpi bhagavān dharmaṁ deśayati, ciraṁ niṣaṇṇaśca bhagavān bhavati, vayaṁ ca tasyāṁ dharmadeśanāyāṁ pratyupasthitā bhavāmaḥ, tadāpyasmākaṁ bhagavan ciraṁ niṣaṇṇānāṁ bhagavantaṁ ciraṁ paryupāsitānāmaṅgapratyaṅgāni duḥkhanti, saṁdhivisaṁdhayaśca duḥkhanti|
tato vayaṁ bhagavan bhagavato dharmaṁ deśayamānasya śūnyatānimittāpraṇihitaṁ sarvamāviṣkurmaḥ| nāsmābhireṣu buddhadharmeṣu buddhakṣetravyūheṣu vā bodhisattvavikrīḍiteṣu vā tathāgatavikrīḍiteṣu vā spṛhotpāditā| tatkasya hetoḥ? yaccāsmādbhagavaṁstraidhātukānnirdhāvitā nirvāṇasaṁjñinaḥ, vayaṁ ca jarājīrṇāḥ| tato bhagavan asmābhirapyanye bodhisattvā avavaditā abhūvannanuttarāyāṁ samyaksaṁbodhau, anuśiṣṭāśca| na ca bhagavaṁstatrāsmābhirekamapi spṛhācittamutpāditamabhūt| te vayaṁ bhagavannetarhi bhagavato'ntikācchrāvakāṇāmapi vyākaraṇamanuttarāyāṁ samyaksaṁbodhau bhavatīti śrutvā āścaryādbhutaprāptā mahālābhaprāptāḥ smaḥ| bhagavannadya sahasaivemamevaṁrūpamaśrutapūrvaṁ tathāgataghoṣaṁ śrutvā mahāratnapratilabdhāśca smaḥ| bhagavan aprameyaratnapratilabdhāśca smaḥ| bhagavan amārgitamaparyeṣṭamacintitamaprārthitaṁ cāsmābhirbhagavannidamevaṁ rūpaṁ mahāratnaṁ pratilabdham| pratibhāti no bhagavan, pratibhāti naḥ sugata| tadyathāpi nāma bhagavan kaścideva puruṣaḥ piturantikādapakrāmet| so'pakramya anyataraṁ janapadapradeśaṁ gacchet| sa tatra bahūni varṣāṇi vipravased viṁśatiṁ vā triṁśadvā catvāriṁśadvā pañcāśadvā| atha sa bhagavan mahān puruṣo bhavet| sa ca daridraḥ syāt| sa ca vṛttiṁ paryeṣamāṇa āhāracīvarahetordiśo vidiśaḥ prakāman anyataraṁ janapadapradeśaṁ gacchet| tasya ca sa pitā anyatamaṁ janapadaṁ prakrāntaḥ syāt| bahudhanadhānyahiraṇyakośakoṣṭhāgāraśca bhavet| bahusuvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajatasamanvāgataśca bhavet| bahudāsīdāsakarmakarapauruṣeyaśca bhavet| bahuhastyaśvarathagaveḍakasamanvāgataśca bhavet| mahāparivāraśca bhavet| mahājanapadeṣu ca dhanikaḥ syāt| āyogaprayogakṛṣivaṇijyaprabhūtaśca bhavet||
athe khalu bhagavan sa daridrapuruṣa āhāracīvaraparyeṣṭihetorgrāmanagaranigamajanapadarāṣṭrarājadhānīṣu paryaṭamāno'nupūrveṇa yatrāsau puruṣo bahudhanahiraṇyasuvarṇakośakoṣṭhāgārastasyaiva pitā vasati, tannagaramanuprāpto bhavet| atha khalu bhagavan sa daridrapuruṣasya pitā bahudhanahiraṇyakośakoṣṭhāgārastasmin nagare vasamānastaṁ pañcāśadvarṣanaṣṭaṁ putraṁ satatasamitamanusmaret| samanusmaramāṇaśca na kasyacidācakṣedanyatraika evātmanādhyātmaṁ saṁtapyet, evaṁ ca cintayet-ahamasmi jīrṇo vṛddho mahallakaḥ| prabhūtaṁ me hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāraṁ saṁvidyate| na ca me putraḥ kaścidasti| mā haiva mama kālakriyā bhavet| sarvamidamaparibhuktaṁ vinaśyet| sa taṁ punaḥ punaḥ putramanusmaret-aho nāmāhaṁ nirvṛtiprāpto bhaveyaṁ yadi me sa putra imaṁ dhanaskandhaṁ paribhuñjīta||
atha khalu bhagavan sa daridrapuruṣa āhāracīvaraṁ paryeṣamāṇo'nupūrveṇa yena tasya prabhūtahiraṇyasuvarṇadhanadhānyakośakoṣṭhāgārasya samṛddhasya puruṣasya niveśanaṁ tenopasaṁkrāmet| atha khalu bhagavan sa tasya daridrapuruṣasya pitā svake niveśanadvāre mahatyā brāhmaṇakṣatriyaviṭśūdrapariṣadā parivṛtaḥ puraskṛto mahāsiṁhāsane sapādapīṭhe suvarṇarūpyapratimaṇḍite upaviṣṭo hiraṇyakoṭīśatasahasrairvyavahāraṁ kurvan vālavyajanena vījyamāno vitatavitāne pṛthivīpradeśe muktakusumābhikīrṇe ratnadāmābhipralambite mahatyaddharyā upaviṣṭaḥ syāt| adrākṣīt sa bhagavan daridrapuruṣastaṁ svakaṁ pitaraṁ svake niveśanadvāre evaṁrūpayā ṛdhyā upaviṣṭaṁ mahatā janakāyena parivṛtaṁ gṛhapatikṛtyaṁ kurvāṇam| dṛṣṭvā ca punarbhītastrastaḥ saṁvignaḥ saṁhṛṣṭaromakūpajātaḥ udvignamānasaḥ evamanuvicintayāmāsa-sahasaivāyaṁ mayā rājā vā rājamātro vā āsāditaḥ| nāstyasmākamiha kiṁcit karma| gacchāmo vayaṁ yena daridravīthī, tatrāsmākamāhāracīvaramalpakṛcchreṇaiva utpatsyate| alaṁ me ciraṁ vilambitena| mā haivāhamiha vaiṣṭiko vā gṛhyeya, anyataraṁ vā doṣamanuprāpnuyām||
atha khalu bhagavan sa daridrapuruṣo duḥkhaparaṁparāmanasikārabhayabhītastvaramāṇaḥ prakrāmet palāyet, na tatra saṁtiṣṭhet| atha khalu bhagavan sa āḍhyaḥ puruṣaḥ svake niveśanadvāre siṁhāsane upaviṣṭastaṁ svakaṁ putraṁ sahadarśanenaiva pratyabhijānīyāt| dṛṣṭvā ca punastuṣṭa udagra āttamanaskaḥ pramuditaḥ prītisaumanasyajāto bhavet, evaṁ ca cintayet-āścaryaṁ yāvad yatra hi nāma asya mahato hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgārasya paribhoktā upalabdhaḥ| ahaṁ caitameva punaḥ punaḥ samanusmarāmi| ayaṁ ca svayamevehāgataḥ| ahaṁ ca jīrṇo vṛddho mahallakaḥ||
atha khalu bhagavan sa puruṣaḥ putratṛṣṇāsaṁpīḍitastasmin kṣaṇalavamuhūrte javanān puruṣān saṁpreṣayet-gacchata mārṣā etaṁ puruṣaṁ śīghramānayadhvam| atha khalu bhagavaṁste puruṣāḥ rsava eva javena pradhāvitāstaṁ daridrapuruṣamadhyālambeyuḥ| atha khalu daridrapuruṣastasyāṁ velāyāṁ bhītastrastaḥ saṁvignaḥ saṁhṛṣṭaromakūpajātaḥ udvigramānaso dāruṇamārtasvaraṁ muñcedāraved viravet| nāhaṁ yuṣmākaṁ kiṁcidaparādhyāmīti vācaṁ bhāṣeta| atha khalu te puruṣā balātkāreṇa taṁ daridrapuruṣaṁ viravantamapyākarṣeyuḥ| atha khalu sa daridrapuruṣo bhītastrastaḥ saṁvigna udvignamānasa evaṁ ca cintayet-mā tāvadahaṁ vadhyo daṇḍayo bhaveyam| naśyāmīti| sa mūrchito dharaṇyāṁ prapatet, visaṁjñaśca syāt| āsanne cāsya sa pitā bhavet| sa tān puruṣānevaṁ vadet-mā bhavanta etaṁ puruṣamānayantviti| tamenaṁ śītalena vāriṇā parisiñcitvā na bhūya ālapet| tatkasya hetoḥ? jānāti sa gṛhapatistasya daridrapuruṣasya hīnādhimuktikatāmātmanaścodārasthāmatām| jānīte ca mamaiṣa putra iti||
atha khalu bhagavan sa gṛhapatirupāyakauśalyena na kasyacidācakṣet-mamaiṣa putra iti| atha khalu bhagavan sa gṛhapatiranyataraṁ puruṣamāmantrayet-gaccha tvaṁ bhoḥ puruṣa| enaṁ daridrapuruṣamevaṁ vadasva-gaccha tvaṁ bhoḥ puruṣa yenākāṅkṣasi| mukto'si| evaṁ vadati sa puruṣastasmai pratiśrutya yena sa daridrapuruṣastenopasaṁkrāmet| upasaṁkramya taṁ daridrapuruṣamevaṁ vadet-gaccha tvaṁ bhoḥ puruṣa yenākāṅkṣasi| mukto'sīti| atha khalu sa daridrapuruṣa idaṁ vacanaṁ śrutvā āścaryādbhutaprāpto bhavet| sa utthāya tasmāt pṛthivīpradeśādyena daridravīthī tenopasaṁkrāmedāhāracīvaraparyeṣṭihetoḥ| atha khalu sa gṛhapatistasya daridrapuruṣasyākarṣaṇahetorupāyakauśalyaṁ prayojayet|
sa tatra dvau puruṣau prayojayet durvarṇāvalpaujaskau-gacchatāṁ bhavantau yo'sau puruṣa ihāgato'bhūt, taṁ yuvāṁ dviguṇayā divasamudrayā ātmavacanenaiva bharayitveha mama niveśane karma kārāpayethām| sacet sa evaṁ vadet-kiṁ karma kartavyamiti, sa yuvābhyāmevaṁ vaktavyaḥ-saṁkāradhānaṁ śodhayitavyaṁ sahāvābhyāmiti| atha tau puruṣau taṁ daridrapuruṣaṁ paryeṣayitvā tayā kriyayā saṁpādayetām| atha khalu tau dvau puruṣau sa ca daridrapuruṣo vetanaṁ gṛhītvā tasya mahādhanasya puruṣasyāntikāttasminneva niveśane saṁkāradhānaṁ śodhayeyuḥ| tasyaiva ca mahādhanasya puruṣasya gṛhaparisare kaṭapalikuñcikāyāṁ vāsaṁ kalpayeyuḥ| sa cāḍhyaḥ puruṣo gavākṣavātāyanena taṁ svakaṁ putraṁ paśyet saṁkāradhānaṁ śodhayamānam| dṛṣṭvā ca punarāścaryaprāpto bhavet||
atha khalu sa gṛhapatiḥ svakānniveśanādavatīrya apanayitvā mālyābharaṇani, apanayitvā mṛdukāni vastrāṇi, caukṣāṇyudārāṇi malināni vastrāṇi prāvṛtya, dakṣiṇena pāṇinā piṭakaṁ parigṛhya pāṁsunā svagātraṁ dūṣayitvā dūrata eva saṁbhāṣamāṇo yena sa daridrapuruṣastenopasaṁkrāmet| upasaṁkramyaivaṁ vadet-vahantu bhavantaḥ piṭakāni, mā tiṣṭhata, harata pāṁsūni| anenopāyena taṁ putramālapet saṁlapecca| enaṁ vadet-ihaiva tvaṁ bhoḥ puruṣa karma kuruṣva| mā bhūyo'nyatra gamiṣyasi| saviśeṣaṁ te'haṁ vetanakaṁ dāsyāmi| yena yena ca te kārya bhavet, tadviśrabdhaṁ māṁ yāceḥ, yadi vā kuṇḍamūlyena yadi vā kuṇḍikāmūlyena yadi vā sthālikāmūlyena yadi vā kāṣṭhamūlyena yadi vā lavaṇamūlyena yadi vā bhojanena yadi vā prāvaraṇena| asti me bhoḥ puruṣa jīrṇaśāṭī| sacettayā te kāryaṁ syāt, yāceḥ, ahaṁ te'nupradāsyāmi| yena yena te bhoḥ puruṣa kāryamevaṁrūpeṇa pariṣkāreṇa, taṁ tamevāhaṁ te sarvamanupradāsyāmi| nirvṛtastvaṁ bhoḥ puruṣa bhava| yādṛśaste pitā, tādṛśaste'haṁ mantavyaḥ| tatkasya hetoḥ? ahaṁ ca vṛddhaḥ, tvaṁ ca daharaḥ| mama ca tvayā bahu karma kṛtamimaṁ saṁkāradhānaṁ śodhayatā| na ca tvayā bhoḥ puruṣa atra karma kurvatā śāṭhayaṁ vā vakratā vā kauṭilyaṁ vā māno vā mrakṣo vā kṛtapūrvaḥ, karoṣi vā| sarvathā te bhoḥ puruṣa na samanupaśyāmyekamapi pāpakarma, yathaiṣāmanyeṣāṁ puruṣāṇāṁ karma kurvatāmime doṣāḥ saṁvidyante| yādṛśo me putra aurasaḥ, tādṛśastvaṁ mama adyāgreṇa bhavasi||
atha khalu bhagavan sa gṛhapatistasya daridrapuruṣasya putra iti nāma kuryāt| sa ca daridrapuruṣastasya gṛhapaterantike pitṛsaṁjñāmutpādayet| anena bhagavan paryāyeṇa sa gṛhapatiḥ putrakāmatṛṣito viṁśativarṣāṇi taṁ putraṁ saṁkāradhānaṁ śodhāpayet| atha viṁśatervarṣāṇāmatyayena sa daridrapuruṣastasya gṛhapaterniveśane viśrabdho bhavenniṣkramaṇapraveśe, tatraiva ca kaṭapalikuñcikāyāṁ vāsaṁ kalpayet||
atha khalu bhagavaṁstasya gṛhapaterglānyaṁ pratyupasthitaṁ bhavet| sa maraṇakālasamayaṁ ca ātmanaḥ pratyupasthitaṁ samanupaśyet| sa taṁ daridrapuruṣamevaṁ vadet-āgaccha tvaṁ bhoḥ puruṣa| idaṁ mama prabhūtaṁ hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāramasti| ahaṁ bāḍhaglānaḥ| icchāmyetaṁ yasya dātavyaṁ yataśca grahītavyaṁ yacca nidhātavyaṁ bhavet, sarvaṁ saṁjānīyāḥ| tatkasya hetoḥ? yādṛśa eva ahamasya dravyasya svāmī, tādṛśastvamapi| mā ca me tvaṁ kiṁcidato vipraṇāśayiṣyasi||
atha khalu bhagavan sa daridrapuruṣo'nena paryāyeṇa tacca tasya gṛhapateḥ prabhūtaṁ hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāraṁ saṁjānīyāt| ātmanā ca tato niḥspṛho bhavet| na ca tasmāt kiṁcit prārthayet, antaśaḥ saktuprasthamūlyamātramapi| tatraiva ca kaṭapalikuñcikāyāṁ vāsaṁ kalpayet, tāmeva daridracintāmanuvicintayamānaḥ||
atha khalu bhagavan sa gṛhapatistaṁ putraṁ śaktaṁ paripālakaṁ paripakvaṁ viditvā avamarditacittamudārasaṁjñayā ca paurvikayā daridracintayā ārtīyantaṁ jehrīyamāṇaṁ jugupsamānaṁ viditvā maraṇakālasamaye pratyupasthite taṁ daridrapuruṣamānāyya mahato jñātisaṁghasyopanāmayitvā rājño vā rājamātrasya vā purato naigamajānapadānāṁ ca saṁmukhamevaṁ saṁśrāvayet-śṛṇvantu bhavantaḥ, ayaṁ mama putra auraso mayaiva janitaḥ| amukaṁ nāma nagaram| tasmādeṣa pañcāśadvarṣo naṣṭaḥ| amuko nāmaiṣa nāmnā| ahamapyamuko nāma| tataścāhaṁ nagarādetameva mārgamāṇa ihāgataḥ| eṣa mama putraḥ, ahamasya pitā| yaḥ kaścinmamopabhogo'sti, taṁ sarvamasmai puruṣāya niryātayāmi| yacca me kiṁcidasti pratyātmakaṁ dhanam, tatsarvameṣa eva jānāti||
atha khalu bhagavan sa daridrapuruṣastasmin samaye imamevaṁrūpaṁ ghoṣaṁ śrutvā āścaryādbhutaprāpto bhavet| evaṁ ca vicintayet-sahasaiva mayedameva tāvad hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāraṁ pratilabdhamiti||
evameva bhagavan vayaṁ tathāgatasya putrapratirūpakāḥ| tathāgataśca asmākamevaṁ vadati-putrā mama yūyamiti, yathā sa gṛhapatiḥ| vayaṁ ca bhagavaṁstisṛbhirduḥkhatābhiḥ saṁpīḍitā abhūma| katamābhistisṛbhiḥ? yaduta duḥkhaduḥkhatayā saṁskāraduḥkhatayā vipariṇāmaduḥkhatayā ca| saṁsāre ca hīnādhimuktikāḥ| tato vayaṁ bhagavatā bahūn dharmān pratyavarān saṁkāradhānasadṛśānanuvicintayitāḥ| teṣu cāsma prayuktā ghaṭamānā vyāyacchamānāḥ| nirvāṇamātraṁ ca vayaṁ bhagavan divasamudrāmiva paryeṣamāṇā mārgāmaḥ| tena ca vayaṁ bhagavan nirvāṇena pratilabdhena tuṣṭā bhavāmaḥ| bahu ca labdhamiti manyāmahe tathāgatasyāntikāt eṣu dharmeṣvabhiyuktā ghaṭitvā vyāyamitvā| prajānāti ca tathāgato'smākaṁ hīnādhimuktikatām, tataśca bhagavānasmānupekṣate, na saṁbhinatti, nācaṣṭe-yo'yaṁ tathāgatasya jñānakośaḥ, eṣa eva yuṣmākaṁ bhaviṣyatīti| bhagavāṁścāsmākamupāyakauśalyena asmiṁstathāgatajñānakośe dāyādān saṁsthāpayati| niḥspṛhāśca vayaṁ bhagavan| tata evaṁ jānīma-etadevāsmākaṁ bahukaraṁ yadvayaṁ tathāgatasyāntikāddivasamudrāmiva nirvāṇaṁ pratilabhāmahe| te vayaṁ bhagavan bodhisattvānāṁ mahāsattvānāṁ tathāgatajñānadarśanamārabhya udārāṁ dharmadeśanāṁ kurmaḥ|
tathāgatajñānaṁ vivarāmo darśayāma upadarśayāmaḥ| vayaṁ bhagavaṁstato niḥspṛhāḥ samānāḥ| tatkasya hetoḥ? upāyakauśalyena tathāgato'smākamadhimuktiṁ prajānāti| tacca vayaṁ na jānīmo na budhyāmahe yadidaṁ bhagavatā etarhi kathitam-yathā vayaṁ bhagavato bhūtāḥ putrāḥ, bhagavāṁścāsmākaṁ smārayati tathāgatajñānadāyādān| tatkasya hetoḥ? yathāpi nāma vayaṁ tathāgatasya bhūtāḥ putrāḥ iti, api tu khalu punarhīnādhimuktāḥ| saced bhagavānasmākaṁ paśyedadhimuktibalam, bodhisattvaśabdaṁ bhagavānasmākamudāharet| vayaṁ punarbhagavatā dve kārye kārāpitāḥ-bodhisattvānāṁ cāgrato hīnādhimuktikā ityuktāḥ, te codārāyāṁ buddhabodhau samādāpitāḥ, asmākaṁ cedānīṁ bhagavānadhimuktibalaṁ jñātvā idamudāhṛtavān| anena vayaṁ bhagavan paryāyeṇaivaṁ vadāmaḥ-sahasaivāsmābhirniḥspṛhairākāṅkṣitamamārgitamaparyeṣitamacintitamaprārthitaṁ sarvajñatāratnaṁ pratilabdhaṁ yathāpīdaṁ tathāgatasya putraiḥ||
atha khalvāyuṣmān mahākāśyapastasyāṁ velāyāmimā gāthā abhāṣat—
āścaryabhūtāḥ sma tathādbhutāśca
audbilyaprāptāḥ sma śruṇitva ghoṣam|
sahasaiva asmābhirayaṁ tathādya
manojñaghoṣaḥ śrutu nāyakasya||1||
viśiṣṭaratnāna mahantarāśi-
rmuhūrtamātreṇayamadya labdhaḥ|
na cintito nāpi kadāci prārthita-
staṁ śrutva āścaryagatāḥ sma sarve||2||
yathāpi bālaḥ puruṣo bhaveta
utplāvito bālajanena santaḥ|
pituḥ sakāśātu apakrameta
anyaṁ ca deśaṁ vraji so sudūram||3||
pitā ca taṁ śocati tasmi kāle
palāyitaṁ jñātva svakaṁ hi putram|
śocantu so digvidiśāsu añce
varṣāṇi pañcāśadanūnakāni||4||
tathā ca so putra gaveṣamāṇo
anyaṁ mahantaṁ nagaraṁ hi gatvā|
niveśanaṁ māpiya tatra tiṣṭhet
samarpito kāmugaṇehi pañcabhiḥ||5||
bahuṁ hiraṇyaṁ ca suvarṇarūpyaṁ
dhānyaṁ dhanaṁ śaṅkhaśilāpravālam|
hastī ca aśvāśca padātayaśca
gāvaḥ paśūścaiva tathaiḍakāśca||6||
prayoga āyoga tathaiva kṣetrā
dāsī ca dāsā bahu preṣyavargaḥ|
susatkṛtaḥ prāṇisahasrakoṭibhī
rājñaśca so vallabhu nityakālam||7||
kṛtāñjalī tasya bhavanti nāgarā
grāmeṣu ye cāpi vasanti grāmiṇaḥ|
bahuvāṇijāstasya vrajanti antike
bahūhi kāryehi kṛtādhikārāḥ||8||
etādṛśo ṛddhimato naraḥ syā-
jjīrṇaśca vṛddhaśca mahallakaśca|
sa putraśokaṁ anucintayantaḥ
kṣapeya rātriṁdiva nityakālam||9||
sa tādṛśo durmati mahya putraḥ
pañcāśa varṣāṇi tadā palānakaḥ|
ayaṁ ca kośo vipulo mamāsti
kālakriyā co mama pratyupasthitā||10||
so cāpi bālo tada tasya putro
daridrakaḥ kṛpaṇaku nityakālam|
grāmeṇa grāmaṁ anucaṁkramantaḥ
paryeṣate bhakta athāpi colam||11||
paryeṣamāṇo'pi kadāci kiṁci-
llabheta kiṁcit puna naiva kiṁcit|
sa śuṣyate paraśaraṇeṣu bālo
dadrūya kaṇḍūya ca digdhagātraḥ||12||
so ca vrajettaṁ nagaraṁ yahiṁ pitā
anupūrvaśo tatra gato bhaveta|
bhaktaṁ ca colaṁ ca gaveṣamāṇo
niveśanaṁ yatra pituḥ svakasya||13||
so cāpi āḍhyaḥ puruṣo mahādhano
dvārasmi siṁhāsani saṁniṣaṇṇaḥ|
parivāritaḥ prāṇiśatairanekai-
rvitāna tasyā vitato'ntarīkṣe||14||
āpto janaścāsya samantataḥ sthito
dhanaṁ hiraṇyaṁ ca gaṇenti kecit|
kecittu lekhānapi lekhayanti
kecit prayogaṁ ca prayojayanti||15||
so cā daridro tahi etu dṛṣṭvā
vibhūṣitaṁ gṛhapatino niveśanam|
kahiṁ nu adya ahamatra āgato
rājā ayaṁ bheṣyati rājamātraḥ||16||
mā dāni doṣaṁ pi labheyamatra
gṛhṇitva veṣṭiṁ pi ca kārayeyam|
anucintayantaḥ sa palāyate naro
daridravīthīṁ paripṛcchamānaḥ||17||
so cā dhanī taṁ svaku putra dṛṣṭvā
siṁhāsanasthaśca bhavet prahṛṣṭaḥ|
sa dūtakān preṣayi tasya antike
ānetha etaṁ puruṣaṁ daridram||18||
samanantaraṁ tehi gṛhītu so naro
gṛhītamātro'tha ca mūrccha gacchet|
dhrūvaṁ khu mahyaṁ vadhakā upasthitāḥ
kiṁ mahya colenatha bhojanena vā||19||
dṛṣṭvā ca so paṇḍitu taṁ mahādhanī
hīnādhimukto ayu bāla durmatiḥ|
na śraddadhī mahyamimāṁ vibhūṣitāṁ
pitā mamāyaṁ ti na cāpi śraddadhīt||20||
puruṣāṁśca so tatra prayojayeta
vaṅkāśca ye kāṇaka kuṇṭhakāśca|
kucelakāḥ kṛṣṇaka hīnasattvāḥ
paryeṣathā taṁ naru karmakārakam||21||
saṁkāradhānaṁ imu mahya pūtika-
muccāraprasrāvavināśitaṁ ca|
taṁ śodhanārthāya karohi karma
dviguṇaṁ ca te vetanakaṁ pradāsye||22||
etādṛśaṁ ghoṣa śruṇitva so naro
āgatya saṁśodhayi taṁ pradeśam|
tatraiva so āvasathaṁ ca kuryā-
nniveśanasyopalikuñcike'smin||23||
so cā dhanī taṁ puruṣaṁ nirīkṣed
gavākṣaolokanake'pi nityam|
hīnādhimukto ayu mahya putraḥ
saṁkāradhānaṁ śucikaṁ karoti||24||
sa otaritvā piṭakaṁ gṛhītvā
malināni vastrāṇi ca prāvaritvā|
upasaṁkramettasya narasya antike
avabhartsayanto na karotha karma||25||
dviguṇaṁ ca te vetanakaṁ dadāmi
dviguṇāṁ ca bhūyastatha pādamrakṣaṇam|
saloṇabhaktaṁ ca dadāmi tubhya
śākaṁ ca śāṭiṁ ca punardadāmi||26||
evaṁ ca taṁ bhartsiya tasmi kāle
saṁśleṣayettaṁ punareva paṇḍitaḥ|
suṣṭhuṁ khalū karma karoṣi atra
putro'si vyaktaṁ mama nātra saṁśayaḥ||27||
sa stokastokaṁ ca gṛhaṁ praveśayet
karmaṁ ca kārāpayi taṁ manuṣyam|
viṁśacca varṣāṇi supūritāni
krameṇa viśrambhayi taṁ naraṁ saḥ||28||
hiraṇyu so mauktiku sphāṭikaṁ ca
pratisāmayettatra niveśanasmin|
sarvaṁ ca so saṁgaṇanāṁ karoti
arthaṁ ca sarvaṁ anucintayeta||29||
bahirdhā so tasya niveśanasya
kuṭikāya eko vasamānu bālaḥ|
daridracintāmanucintayeta
na me'sti etādṛśa bhoga kecit||30||
jñātvā ca so tasya imevarūpa-
mudārasaṁjñābhigato mi putraḥ|
sa ānayitvā suhṛjñātisaṁghaṁ
niryātayiṣyāmyahu sarvamartham||31||
rājāna so naigamanāgarāṁśca
samānayitvā bahuvāṇijāṁśca|
uvāca evaṁ pariṣāya madhye
putro mamāyaṁ cira vipranaṣṭakaḥ||32||
pañcāśa varṣāṇi supūrṇakāni
anye ca'to viṁśatiye mi dṛṣṭaḥ|
amukātu nagarātu mamaiṣa naṣṭo
ahaṁ ca mārganta ihaivamāgataḥ||33||
sarvasya dravyasya ayaṁ prabhurme
etasya niryātayi sarvaśeṣataḥ|
karotu kāryaṁ ca piturdhanena
sarvaṁ kuṭumbaṁ ca dadāmi etat||34||
āścaryaprāptaśca bhavennaro'sau
daridrabhāvaṁ purimaṁ smaritvā|
hīnādhimuktiṁ ca pituśca tān guṇā-
llabdhvā kuṭumbaṁ sukhito'smi adya||35||
tathaiva cāsmāka vināyakena
hīnādhimuktitva vijāniyāna|
na śrāvitaṁ buddha bhaviṣyatheti
yūyaṁ kila śrāvaka mahya putrāḥ||36||
asmāṁśca adhyeṣati lokanātho
ye prasthitā uttamamagrabodhim|
teṣāṁ vade kāśyapa mārga nuttaraṁ
yaṁ mārga bhāvitva bhaveyu buddhāḥ||37||
vayaṁ ca teṣāṁ sugatena preṣitā
bahubodhisattvāna mahābalānām|
anuttaraṁ mārga pradarśayāma
dṛṣṭāntahetūnayutāna koṭibhiḥ||38||
śrutvā ca asmāku jinasya putrā
bodhāya bhāventi sumārgamagryam|
te vyākriyante ca kṣaṇasmi tasmin
bhaviṣyathā buddha imasmi loke||39||
etādṛśaṁ karma karoma tāyinaḥ
saṁrakṣamāṇā ima dharmakośam|
prakāśayantaśca jinātmajānāṁ
vaiśvāsikastasya yathā naraḥ saḥ||40||
daridracintāśca vicintayāma
viśrāṇayanto imu buddhakośam|
na caiva prārthema jinasya jñānaṁ
jinasya jñānaṁ ca prakāśayāmaḥ||41||
pratyātmikīṁ nirvṛti kalpayāma
etāvatā jñānamidaṁ na bhūyaḥ|
nāsmāka harṣo'pi kadācia bhoti
kṣetreṣu buddhāna śruṇitva vyūhān||42||
śāntāḥ kilā sarvimi dharmanāsravā
nirodhautpādavivarjitāśca|
na cātra kaścidbhavatīha dharmo
evaṁ tu cintetva na bhoti śraddhā||43||
suniḥspṛhā smā vaya dīrgharātraṁ
bauddhasya jñānasya anuttarasya|
praṇidhānamasmāka na jātu tatra
iyaṁ parā niṣṭha jinena uktā||44||
nirvāṇaparyanti samucchraye'smin
paribhāvitā śūnyata dīrgharātram|
parimukta traidhātukaduḥkhapīḍitāḥ
kṛtaṁ ca asmābhi jinasya śāsanam||45||
yaṁ hi prakāśema jinātmajānāṁ
ye prasthitā bhonti ihāgrabodhau|
teṣāṁ ca yatkiṁci vadāma dharmaṁ
spṛha tatra asmāka na jātu bhoti||46||
taṁ cāsma lokācariyaḥ svayaṁbhū-
rupekṣate kālamavekṣamāṇaḥ|
na bhāṣate bhūtapadārthasaṁdhiṁ
adhimuktimasmāku gaveṣamāṇaḥ||47||
upāyakauśalya yathaiva tasya
mahādhanasya puruṣasya kāle|
hīnādhimuktaṁ satataṁ dameti
damiyāna cāsmai pradadāti vittam||48||
suduṣkaraṁ kurvati lokanātho
upāyakauśalya prakāśayantaḥ|
hīnādhimuktān damayantu putrān
dametva ca jñānamidaṁ dadāti||49||
āścaryaprāptāḥ sahasā sma adya
yathā daridro labhiyāna vittam|
phalaṁ ca prāptaṁ iha buddhāśāsane
prathamaṁ viśiṣṭaṁ ca anāsravaṁ ca||50||
yacchīlamasmābhi ca dīrgharātraṁ
saṁrakṣitaṁ lokavidusya śāsane|
asmābhi labdhaṁ phalamadya tasya
śīlasya pūrvaṁ caritasya nātha||51||
yad brahmacaryaṁ paramaṁ viśuddhaṁ
niṣevitaṁ śāsani nāyakasya|
tasyo viśiṣṭaṁ phalamadya labdhaṁ
śāntaṁ udāraṁ ca anāsravaṁ ca||52||
adyo vayaṁ śrāvakabhūta nātha
saṁśrāvayiṣyāmatha cāgrabodhim|
bodhīya śabdaṁ ca prakāśayāma-
steno vayaṁ śrāvaka bhīṣmakalpāḥ||53||
arhantabhūtā vayamadya nātha
arhāmahe pūja sadevakātaḥ|
lokātsamārātu sabrahmakātaḥ
sarveṣa sattvāna ca antikātaḥ||54||
ko nāma śaktaḥ pratikartu tubhya-
mudyuktarūpo bahukalpakoṭyaḥ|
suduṣkarāṇīdṛśakā karoṣi
suduṣkarān yāniha martyaloke||55||
hastehi pādehi śireṇa cāpi
pratipriyaṁ duṣkarakaṁ hi kartum|
śireṇa aṁsena ca yo dhareta
paripūrṇakalpān yatha gaṅgavālikāḥ||56||
khādyaṁ dadedbhojanavastrapānaṁ
śayanāsanaṁ co vimalottaracchadam|
vihāra kārāpayi candanāmayān
saṁstīrya co dūṣyayugehi dadyāt||57||
gilānabhaiṣajya bahuprakāraṁ
pūjārtha dadyāt sugatasya nityam|
dadeya kalpān yatha gaṅgavālikā
naivaṁ kadācit pratikartu śakyam||58||
mahātmadharmā atulānubhāvā
maharddhikāḥ kṣāntibale pratiṣṭhitāḥ|
buddhā mahārāja anāsravā jinā
sahanti bālāna imīdṛśāni||59||
anuvartamānastatha nityakālaṁ
nimittacārīṇa bravīti dharmam|
dharmeśvaro īśvaru sarvaloke
maheśvaro lokavināyakendraḥ||60||
pratipatti darśeti bahuprakāraṁ
sattvāna sthānāni prajānamānaḥ|
nānādhimuktiṁ ca viditva teṣāṁ
hetūsahasrehi bravīti dharmam||61||
tathāgataścarya prajānamānaḥ
sarveṣa sattvānatha pudgalānām|
bahuprakāraṁ hi bravīti dharmaṁ
nidarśayanto imamagrabodhim||62||
ityāryasaddharmapuṇḍarīke dharmaparyāye adhimuktiparivarto nāma caturthaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4285