Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 15 matsya-jātakam

15 matsya-jātakam

Parallel Devanagari Version: 
१५ मत्स्य-जातकम् [1]

15. matsya-jātakam

śīlavatāmihaivābhiprāyāḥ kalyāṇāḥ samṛdhyanti prāgeva paratreti śīlaviśuddhau prayatitavyam| tadyathānuśrūyate-

bodhisattvaḥ kila kasmiṁścinnātimahati kahlāra-tāmarasa-kamala-kuvalayavibhūṣitarucirasalile haṁsa-kāraṇḍava-cakravāka-mithunopaśobhite tīrāntaruhatarukusumāvakīrṇe sarasi matsyādhipatirbabhūva| svabhyastabhāvācca bahuṣu janmāntareṣu parārthacaryāyāstatrastho'pi parahitasukhapratipādanavyāpāro babhūva|

abhyāsayogāddhi śubhāśubhāni karmāṇi sātmyena bhavanti puṁsām|

tathāvidhānyeva yadaprayatnājjanmāntare svapna ivācaranti||1||

iṣṭānāmiva ca sveṣāmapatyānāmupari niviṣṭahārdo mahāsattvasteṣāṁ mīnānāṁ dānapriyavacanārthacaryādikramaiḥ paramanugrahaṁ cakāra|

anyonyahiṁsāpraṇayaṁ niyacchanparasparaprema vivardhayaṁśca|

yogādupāyajñatayā ca teṣāṁ vismārayāmāsa sa matsyavṛttam||2||

tattena samyakparipālyamānaṁ vṛddhiṁ parāṁ mīnakulaṁ jagāma|

puraṁ vinirmuktamivopasargairnyāyapravṛttena narādhipena||3||

atha kadācitsattvānāṁ bhāgyasampadvaikalyātpramādācca varṣādhikṛtānāṁ devaputrāṇāṁ na samyagdevo vavarṣa| athāsamyagvarṣiṇi deve tatsaraḥ phullakadambakusumagaureṇa navasalilena na yathāpuramāpupūre| krameṇa copagate nidāghakālasamaye paṭutaradīptibhiḥ khedālasagatibhiriva ca dinakarakiraṇaistadabhitaptayā ca dharaṇyā jvālānugateneva ca hlādābhi lāṣiṇā mārutena tarṣavaśādiva pratyahamāpīyamānaṁ tatsaraḥ palvalībabhūva|

nidāghakāle jvalito vivasvāñjvālābhivarṣīva paṭuśca vāyuḥ|

jvarāturevāśiśirā ca bhūmistoyāni roṣādiva śoṣayanti||4||

atha bodhisattvo vāyasagaṇairapi paritarkyamāṇaṁ prāgeva salilatīrāntacāribhiḥ pakṣigaṇairviṣādadainyavaśagaṁ vispanditamātraparāyaṇaṁ mīnakulamavekṣya karuṇāyamānaścintāmāpede| kaṣṭā bateyamāpadāpatitā mīnānām|

pratyahaṁ kṣīyate toyaṁ spardhamānamivāyuṣā|

adyāpi ca cireṇaiva lakṣyate jaladāgamaḥ||5||

apayānakramo nāsti netāpyanyatra ko bhavet|

asmadvyasanasaṁkṛṣṭāḥ samāyānti ca no dviṣaḥ||6||

asya niḥsaṁśayamime toyaśeṣasya saṁkṣayāt|

sphuranto bhakṣayiṣyante śatrubhirmama paśyataḥ||7||

tatkimatra prāptakālaṁ syāditi vimṛśansa mahātmā satyādhiṣṭhānamekamārtāyanaṁ dadarśa| karuṇayā ca samāpīḍyamānahṛdayo dīrghamuṣṇamabhiniśvasya nabhaḥ samullokayannavāca-

smarāmi na prāṇivadhaṁ yathāhaṁ sañcintya kṛcchre parame'pi kartum|

anena satyena sarāṁsi toyairāpūrayanvarṣatu devarājaḥ||8||

atha tasya mahātmanaḥ puṇyopacayaguṇātsatyādhiṣṭhānabalāttadabhiprasāditadevanāgayakṣānubhāvācca samantatastoyābalambibimbā gambhīramadhuranirghoṣā vidyullatālaṅkṛtanīlavipulaśikharā vijṛmbhamāṇā iva pravisarpibhiḥ śikharabhujaiḥ pariṣvajamānā iva cānyonyamakālameghāḥ kālameghāḥ prādurabhavan|

diśāṁ pramiṇvanta iva prayāmaṁ śṛṅgairvitanvanta ivāndhakāram|

nabhastalādarśagatā virejuśchāyā girīṇāmiva kālameghāḥ||9||

saṁsaktakekaiḥ śikhibhiḥ prahṛṣṭaiḥ saṁstūyamānā iva nṛttacitraiḥ|

prasaktamandrastanitā virejurdhīraprahāsādiva te ghanaughāḥ||10||

muktā vimuktā iva tairvimuktā dhārā nipetuḥ praśaśāma reṇuḥ|

gandhaścacārānibhṛto dharaṇyāṁ vikīryamāṇo jaladānilena||11||

nidāghasamparkavivardhito'pi tirobabhūvārkakaraprabhāvaḥ|

phenāvalīvyākulamekhalāni toyāni nimnābhimukhāni sasruḥ||12||

muhurmuhuḥ kāñcanapiñjarābhirbhābhirdigantānanurañjayantī|

payodatūryasvanalabdhaharṣā vidyullatā nṛttamivācacāra||13||

atha bodhisattvaḥ samantato'bhiprasṛtairāpāṇḍubhiḥ salilapravāhairāpūryamāṇe sarasi dhārānipātasamakālameva vidrute vāyasādye pakṣigaṇe pratilabdhajīvitāśe ca pramudite mīnagaṇe prītyābhisāryamāṇahṛdayo varṣanivṛttisāśaṅkaḥ punaḥ punaḥ parjanyamābabhāṣe-

udgarja parjanya gabhīradhīraṁ pramodamudvāsaya vāyasānām|

ratnāyamānāni payāṁsi varṣansaṁsaktavidyujjvalitadyutīni||14||

tadupaśrutya śakro devānāmindraḥ paramavismitamanāḥ sākṣādabhigamyainamabhisaṁrādhayannuvāca-

tavaiva khalveṣa mahānubhāva matsyendra satyātiśayaprabhāvaḥ|

āvarjitā yatkalaśā iveme kṣaranti ramyastanitāḥ payodāḥ||15||

mahatpramādaskhalitaṁ tvidaṁ me yannāma kṛtyeṣu bhavadvidhānām|

lokārthamabhyudyatamānasānāṁ vyāpārayogaṁ na samabhyupaimi||16||

cintāṁ kṛthā mā tadataḥ paraṁ tvaṁ satāṁ hi kṛtyodvahane'smi dhuryaḥ|

deśo'pyayaṁ tvadguṇasaṁśrayeṇa bhūyaśca naivaṁ bhavitārtivaśyaḥ||17||

ityevaṁ priyavacanaiḥ saṁrādhya tatraivāntardadhe| tacca saraḥ parāṁ toyasamṛddhimavāpa|

tadevaṁ śīlavatāmihaivābhiprāyāḥ kalyāṇāḥ samṛdhyanti prāgeva paratreti śīlaviśuddhau prayatitavyam|

iti matsya-jātakaṁ pañcadaśam|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5239

Links:
[1] http://dsbc.uwest.edu/node/5273