Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > jñānāvatīparivartaḥ

jñānāvatīparivartaḥ

Parallel Devanagari Version: 
ज्ञानावतीपरिवर्तः [1]

jñānāvatīparivartaḥ |

tatra bhagavān punarapi candraprabhaṁ kumārabhūtamāmantrayate sma-tasmāttarhi kumāra bodhisattvena mahāsattvena imaṁ samādhimākāṅkṣatā kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmena kuśalamūle pratiṣṭhite dharmadānena vā āmiṣadānena vā yogaḥ karaṇīyaḥ | tena bodhisattvena mahāsattvena taddānaṁ catusṛbhi pariṇāmanābhiḥ pariṇāmayitavyam | katamābhiścatasṛbhiḥ ? yaduta yairupāyakauśalyaistairbuddhairbhagavadbhiranuttarā samyaksaṁbodhirabhisaṁbuddhā, teṣāmupāyakauśalyānāṁ pratilambhāyedaṁ dānakuśalamūlamavaropayāmi | ayaṁ prathamaḥ pariṇāmaḥ | yebhyaḥ kalyāṇamitrebhyo'ntikāttānyupāyakauśalyāni śṛṇuyāmudgṛhṇīyāṁ paryavāpnuyāṁ dhārayeyam, tairanuttarā samyaksaṁbodhirabhisaṁbudhyate | tairyaiḥ kalyāṇamitraiḥ sārdhaṁ samavadhānaṁ bhavet, evametaddānakuśalamūlamavaropayāmi | ayaṁ dvitīyaḥ pariṇāmaḥ | ye bhogapratilābhāḥ sarvalokopajīvyā bhaveyustairme bhogapratilābhaiḥ samavadhānaṁ bhavet, evamidaṁ kuśalamūlavaropayāmi | ayaṁ tṛtīyaḥ pariṇāmaḥ | ya ātmabhāvapratilābhaḥ dvābhyāmanugrahābhyāṁ sattvānanugṛhṇīyādāmiṣānugraheṇa ca dharmānugraheṇa ca, tasya me ātmabhāvasya pratilambho bhavet, evamidaṁ kuśalamūlavaropayāmi | ayaṁ caturthaḥ pariṇāmaḥ | ābhiḥ kumāra catasṛbhiḥ pariṇāmanābhirbodhisattvena mahāsattvena tāni kuśalamūlāni pariṇāmayitavyāni ||

punaraparaṁ kumāra bodhisattvena mahāsattvenemaṁ samādhimākāṅkṣatā gṛhīṇā vā pravrajitena vā kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmena śīlavanto guṇavantaḥ prajñāvanto bodhisattvā mahāsattvāḥ sevitavyā bhajitavyāḥ paryupāsitavyā aśāṭhyena | yo'sya samādherdhārako bhikṣurbodhisattvo mahāsattvo bhavet, sa ca syādābādhiko bāḍhaglānaḥ, tena svamāṁsaśoṇiatenāpi sa bhikṣustasmādābādhād vyutthāpayitumutsoḍhavyaḥ | adhyāśayasaṁpannena kumāra bodhisattvena mahāsattvenemaṁ samādhimākāṅkṣata kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmenāvikampamānena viśāradena svakaṁ māṁsaśoṇitamapi parityajya dharmabhāṇako bhikṣurābādhād vyutthāpayitavyaḥ | tadanenāpi te kumāra paryāyeṇaivaṁ veditavyam ||

bhūtapūrvaṁ kumāra atīte'dhvanyasaṁkhyeye kalpe asaṁkhyeyatare vipule apramāṇe yadāsīt tena kālena tena samayenācintyapraṇidhānaviśeṣasamudgatarājo nāma tathāgato'han samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān | sa khalu punaḥ kumāra acintyapraṇidhānaviśeṣasamudgatarājastathāgato'rhan samyaksaṁbuddho yasminneva divase'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhastatraiva divase parihate aprameyānasaṁkhyeyān buddhanirmitān nirmāya aparimāṇānāṁ ca sattvānāṁ vinayaṁ kṛtvā āsravakṣayāyārhattve pratiṣṭhāpya aparimāṇāṁśca sattvānanuttarāyāṁ samyaksaṁbodhāvavinivartanīyatve pratiṣṭhāpya tatraiva divase parinirvṛto'bhūt | tasya khalu punarbhagavataḥ parinirvṛtasya caturaśītiḥ varṣakoṭīnayutaśatasahasrāṇi saddharmo'tiṣṭhat | tasya ca bhagavato'cintyapraṇidhānaviśeṣasamudgatarājasya tathāgatasya śāsanāntardhānakālasamaye paścimāyāṁ pañcaśatyāṁ vartamānāyāṁ bahavo bhikṣavaḥ prādurbhūtā upalambhadṛṣṭayaḥ | teṣāmevaṁrūpāḥ sūtrāntā na rocante na cādhimucyante pratibādhante pratikṣipanti | īdṛśānāṁ ca sūtrāntadhārakāṇāṁ bhikṣūṇāṁ pīḍāṁ kurvanto yāvajjīvitād vyavaropaṇamakārṣuḥ | tairabhisatkārādhyavasitairīdṛśasutrāntadhārakāṇāṁ bhikṣuṇāṁ sahasraṁ jīvitād vyavaropitamabhūt | tena ca punaḥ kumāra kālena tena samayena rājābhūd jñānabalo nāma jambudvīpeśvaraḥ saddharmaparigrāhakaḥ pūrvapraṇidhānasaṁpannaḥ | tena khalu punaḥ kumāra kālena tena samayena iha jambudvīpe eko bhikṣurdharmabhāṇako'bhūt tasya samādherdhārako bhūtamatirnāmnā tasya rājñaḥ kulapraveśakaḥ kalyāṇamitro hitaiṣī anukampakaḥ arthakāmaḥ | sa cāsya rājā atṛpto darśanenābhīkṣṇapratikāṅkṣī cābhūddarśanena dharmasaṁkathanopasaṁkramaṇaparyupāsanaparipṛcchāgrahaṇadhāraṇavācanavijñāpanasamarthaḥ | sa khalu punardharmabhāṇako bhikṣuḥ sattvānāmīryācaryādhimuktidhātuvāsanākuśalo'bhūt | sattvānāmindriyabalavīryavimātratājñānadhātuvāsanākuśalaḥ satyasaṁdhikuśalaḥ visaṁdhiprativacanakuśalaḥ arthaviniścayakuśalaḥ gambhīrapratibhānaḥ sattvānāṁ vinayavidhijñaḥ pūrvābhilāpī smitamukhaḥ apagatabhrūkuṭimukho mahadgatacittavihārī mahākarūṇābhiyuktaḥ anabhibhūtaḥ sarvaparapravādibhiḥ | tena ca kumāra kālena tena ca samayena rājño jñānabalasya duhitā dārikābhūt ṣoḍaśavarṣā jātyā abhirūpā prāsādikā darśanīyā paramayā śubhavarṇapuṣkalatayā samanvāgatā jñānāvatī nāma | tasyāḥ sa bhūtamatirbhikṣurācāryo'bhūt kuśaleṣu dharmeṣu saṁdarśakaḥ samuttejakaḥ saṁpraharṣakaḥ samādāpakaḥ | tena ca kumāra kālena tena samayena tasya dharmabhāṇakasya bhikṣormahākṛṣṇavaisarpaḥ ūrau prādurabhūt duścikitsyo durlabhabhaiṣajyaḥ | sa vaidyeḥ glānaḥ pratikṣipto'bhūt ||

atha khalu rājā sāntapuraḥ saputraḥ saduhitṛparivāraḥ taṁ bhikṣuṁ glānaṁ viditvā prārodīdaśrūṇi pravartayati sma sārdhamaśītyā strīsahasraiḥ sārdhaṁ paurairnāgaraiḥ sārdhaṁ rāṣṭreṇa naigamajānapadairgaṇakamahāmātraiḥ sārdhamamātyadauvārikapāriṣadyaiḥ | te sarve taṁ bhikṣuṁ glānaṁ viditvā prarodantaḥ aśraṇi pravartayāmāsuḥ - mā khalvayaṁ bhikṣuḥ kālaṁ kuryāditi | tena ca kumāra kālena tena samayena rājño jñānabalasyānyatarā devatā purāṇasālohitābhūdanubaddhā | sā tasya rājñaḥ svapnāntargatasyāpadarśayati sma-sacet mahārāja etasya bhikṣornavakenāsaṁkliṣṭena mānuṣyeṇa rudhireṇaiṣa kṛṣṇavaisarpa ālipyeta, navakaṁ cāsaṁkliṣṭaṁ mānuṣaṁ māsaṁ nānārasasaṁprayuktaṁ bhojanaṁ dīyeta, evameṣa bhikṣurasmādābādhād vyuttiṣṭheta | atha khalu rājā jñānabalastasyā rātryā atyayena tataḥ svapnāntarāt prativibuddho'ntaḥpuramadhyagataḥ imāṁ svapnaprakṛtimantaḥpurāyārocayāmāsa-evaṁrūpaḥ svapno mayā dṛṣṭaḥ | iti hi kumāra tataḥ stryāgārāttataśca rājakulānna kācit śrī utsahate tasya bhikṣostadbhaiṣajyaṁ dātum | jñānāvatyapi rājaduhitā imamīdṛśameva svapnamadrākṣīt | dṛṣṭvā ca punaḥ prativibuddhā antaḥpuramadhye imāmeva svapnaprakṛtiṁ mātṝṇāṁ parivārasya cārocayati sma | na ca kācidutsahate strī tasya bhikṣoretad bhaiṣajyaṁ dātum ||

atha khalu jñānavatī rājaduhitā tuṣṭā udagrā āttamanaskā pramuditā prītisaumanasyajātā evaṁ vyavasāyamakārṣīt-yannvahametad bhaiṣajyaṁ svakāccharīrād yathopadiṣṭaṁ navaṁ rudhiraṁ navaṁ ca māṁsaṁ dadyām | ahameveha rājakule sarvadaharā ca sarvataruṇī ca asaṁkliṣṭakāyavāṅbhanaskarmā ca | asaṁkliṣṭaṁ jñānameṣāmi asaṁkliṣṭasya dharmabhāṇakasya svaśarīrāda rudhiraṁ ca māṁsaṁ copanāmayiṣyāmi | apyeva nāmaiṣa bhikṣurasmādābādhād vyuttiṣṭheta | atha khalu sā jñānavatī rājaduhitā svakamāvāsaṁ gatvā tīkṣṇaṁ śastraṁ gṛhītvā dharmāntargatena mānasena svakamūrumāṁsaṁ chittvā nānārasasaṁprayuktaṁ praṇītamabhisaṁskṛtya lohitaṁ ca pragṛhya taṁ cācāryaṁ praveśya rājño jñānabalasya purato niṣadya lohitena taṁ visarpamālepayitvā tena ca svabhisaṁskṛtena bhojanena saṁtarpayati | atha khalu sa bhikṣurajānannaparibudhyamānaḥ apariśaṅkamānastadbhaktaṁ paribhuktavān | samanantaraparibhukte ca tasminnāhāre tasya bhikṣoḥ sarvāstā vedanā pratiprasrabdhāḥ, sarvaśca vyādhirapagataḥ | tena vigataparidāhena sarvasukhasamarpitena tathā dharmo deśito yathā tato'ntaḥpurāttataśca nagarajanapadarāṣṭrasaṁnipātād dvādaśānāṁ prāṇisahasrāṇāmanuttarāyāṁ samyaksaṁbodhau cittānyutpannāni ||

atha khalu rājā jñānabalaḥ svakāṁ duhitaraṁ gāthābhiradhyabhāṣata-

kutastvayā śoṇitu labdhu dārike

kuto idaṁ āhṛtu māṁsa mānuṣam |

āhāru yaḥ sādhitu te 'dya dhīte

yeno sukhīyaṁ kṛtu dharmabhāṇakaḥ || 1 ||

hato hyayaṁ vātha mṛto'tha labdho

yat sādhitaṁ nānarasehi vyañjanam |

kutaśca te śoṇitu labdhu dārike

yeno ayaṁ mocitu vyādhi pāpakaḥ || 2 ||

pituḥ śruṇitvā vacanaṁ ca dārikā

jñānāvatī tasya idaṁ bravīti |

alīnacittā ca giraṁ prabhāṣate

śṛṇuṣva tātā yadahaṁ bravīmi te || 3 ||

dṛṣṭastāta mayā svapno devatāyā nidarśitaḥ |

śṛṇuṣva me bhūmipate bhūtamarthaṁ vijānatha || 4 ||

sā devatā mamāvicanmānuṣaṁ māṁsaśoṇitam |

yo dadyādasya bhikṣusya vyādhermucyet sa pāpakāt || 5 ||

mayā cotthāya śayyātaḥ praviśyāntaḥpuraṁ nṛpa |

svapnastadāyamākhyāto jyeṣṭhikānāṁ hi mātṛṇām || 6 ||

ceṭikānāṁ mayākhyātaṁ kā śaktā kartumīdṛśam |

mānuṣaṁ śoṇitaṁ māṁsaṁ rasasiddhaṁ susaṁskṛtam || 7 ||

bhojanaṁ ca pradātavyaṁ śoṇitena ca lepanam |

kṛṣṇavaisarpato eṣa kathaṁ bhikṣurvimucyate || 8 ||

yadi kriyā na kriyate kṣiprametena vyādhinā |

kālaṁ kuryādayaṁ bhikṣurbhaiṣajyena vineti vā || 9 ||

tribhave ko na sattvastyājayet svamāṁsaśoṇitam |

imaṁ dṛṣṭvā na ko vidvān kuryāt kāyasmi niśrayam || 10 ||

antaḥpurasyo prativedayāmyahaṁ

na eka nārīpi bhaṇāti dāsye |

priyaśca me bhikṣuḥ priyaśca ātmā

bodhyarthu tyaktaṁ maya māṁsaśoṇitam || 11 ||

teṣāṁ na kāyesmi ca bhakti niśritā

premāpi naivātmani cāṇumātram |

tyaktvāpi cātmānu na bhoti durmanāḥ

ye bodhi prārthenti śivāmaśokām || 12 ||

antaḥpuraṁ tataḥ śrutvā sarvaṁ tadvismitaṁ abhūt |

na cātrotsahate kācidenāṁ yojayituṁ kriyām || 13 ||

tato me nāmitaṁ cittaṁ bhikṣordāsyāmi bhojanam |

svāni māṁsānyahaṁ chittvā śoṇitena ca lepanam || 14 ||

svakamūruṁ mayā chittvā gṛhītaṁ māṁsaśoṇitam |

māṁsapeśī mayā pakvā nānārasasusaṁskṛtā || 15 ||

bhikṣostasyāturasyāhaṁ dāsyāmi pituragrataḥ |

bhojanaṁ mānuṣaṁ māṁsaṁ śoṇitena ca lepanam || 16 ||

śṛṇohi mahyaṁ vacanaṁ narādhipā

manuṣyamāṁsasmi avidyamāne |

chittvā svamāṁsāni mayoruto nṛpā

sādhetva dattānima dharmabhāṇake || 17 ||

eṣo mayānuttarabodhi arthe

svakātta kāyātta kṛto mahārthaḥ |

bhikṣuśca muktaḥ kṛtu nirvikāro

mayā ca puṇyaṁ kṛtamaprameyam || 18 ||

rājāpyavocadduhitāṁ kathaṁ te

chidyanti kāyāttu svakāttu māṁse |

bhaiṣajyayoge kriyamāṇi dārike

mā te abhūd duḥkha śarīravedanā || 19 ||

sa rājadhītā matimān viśāradā

tamālapī rāja śṛṇu narādhipā |

śrutvā ca tatra pratipadya yoniśo

acintiyaḥ karmavipāku tādṛśaḥ || 20 ||

pāpena karmeṇa kṛtena tātā

niraye'pi sattvā prapacanti dāruṇe |

nirmāṁsa bhūtvā ca samāṁsa bhonti

paśyetu karmāṇa phalaṁ acintiyam || 21 ||

pāpena karmeṇa nirmāṁsaśoṇitāḥ

kṣaṇena co bhonti samāṁsaśoṇitāḥ |

kiṁ vā punā tat kuśalena karmaṇā

adhimuktito jāyati māṁsaśoṇitam || 22 ||

chidyanti māṁse na mamāsi vedanā

āhāri me śoṇitu nāsti iñjanā |

na dharmakāyasya vraṇo na chidraṁ

yadi sarvu chidyeyu mama svamāṁsam || 23 ||

prītiṁ mayā dharmi parāṁ janitvā

chittvā pradattaṁ svakamūrumāṁsam |

na co mamā tāta vraṇena duḥkhaṁ

jānāmi kāyo yathapūrvamāsīt || 24 ||

audumbaraṁ puṣpu yathaiva tātā

bahukalpakoṭīṣu kadāci dṛśyate |

emeva etādṛśa dharmabhāṇako

kadāci dṛśyantiha jambudvīpe || 25 ||

yathaiva jāmbūnada niṣku bhāsate

paśyanta sattvā na vitṛptimenti |

emeva etādṛśa dharmabhāṇakān

dṛṣṭvā na tṛpyantiha devamānuṣāḥ || 26 ||

pītvā yathācchaṁ salilaṁ janasya

tṛṣābhibhūtasya tṛṣā vigacchati |

emeva ete vidu dharmabhāṇakā

dharmāmṛtaistṛṣṇa vinenti prāṇinām || 27 ||

sutyaktametanmaya māṁsaśoṇitaṁ

yaddattu bhikṣusya gilānakasya |

visarpu śāntaśca sa dharmabhāṇake

kṛtaṁ mayā gauravu buddhavarṇitam || 28 ||

cāritravantasya bahuśrutasya

imaṁ samādhīvaradhārakasya |

yanme tu tyaktaṁ svakamātmamāṁsa-

meteṣa dharmāṇa bhaveyya lābhinī || 29 ||

yathaiva gandhaḥ surabhī manoramaḥ

kālānusārī śubha candanasya |

pravāti gandho daśasu diśāsu

emeva gandhopama dharmabhāṇakāḥ || 30 ||

yathaiva merurdiśatāsu dṛśyate

samantaprāsādiku darśanīyaḥ |

avabhāsayanto diśatāsu rocate

tathaiva merūpama dharmabhāṇakāḥ || 31 ||

yathaiva stūpaṁ patamānu kaścid

vyutthāpayet saṁskari paṇḍito naraḥ |

yastatra stūpe'pi prasādu kuryād

vyutthāpito yena sa tasya hetuḥ || 32 ||

emevayaṁ dharmastūpo gilānako

vimocito lohitalepanena |

svakena māṁsena ca dharmagauravād

dīpo mayā dīpitu jambudvīpe || 33 ||

eṣo'kariṣyad yadi bhikṣu kālaṁ

samādhiśabdo'piha jambudvīpe |

niruddhu sattvāna sadābhaviṣyat

cikitsite'smin sa samādhi labdhaḥ || 34 ||

sarvasya lokasya paritrāṇu bhikṣu-

randhasya lokasya ca cakṣudāyakaḥ |

rāgasya doṣasya mohasya caiva

cikitsako'yaṁ mama vaidyarājaḥ || 35 ||

mahadgate citti sadā pratiṣṭhitaḥ

pramāṇu caryāya na tasya labhyate |

suviniścitārtheṣu padeṣu śikṣito

anābhibhūtaśca parapravādibhiḥ || 36 ||

na mahya bhūyo vinipātato bhayaṁ

strītvaṁ punarme na ca bhūyu bheṣyati |

sahasrakalpāna ca koṭiyo bhuyo

kṛtvā paraṁ gauravu dharmabhāṇake || 37 ||

yo buddhakṣetrān yatha gaṅgavālikāḥ

ratanāna pūrṇān dadi nāyakānām |

yaścaiva pādāṅgulimeka dadyā-

didaṁ tataḥ puṇyu viśiṣyate param || 38 ||

sā dārikā kālamitaśca kṛtvā

adrākṣi buddhāna sahasrakoṭyaḥ |

sarveṣa co śāsani pravrajitvā

imaṁ varaṁ śāntu samādhi deśayī || 39 ||

sarveṣa teṣāṁ dvipadottamānāṁ

parinirvṛtānāṁ caramismi kāle |

pravrajyalābhinyabhu nityakāla-

masaṁkiliṣṭāḥ sugatāna putrakāḥ || 40 ||

dīpaprabhasyātha tathāgatasya

caritva sā śāsani brahmacaryam |

strībhāvu tasmin vinivartayitvā

abhūṣi bhikṣustada dharmabhāṇakaḥ || 41 ||

maitreya jñānaṁbalu so narendraḥ

saddharmaparigrāhaku nityakālam |

dīpaṁkaro'sau abhūddharmabhāṇako

ahaṁ ca āsaṁ tada rājadhītā || 42 ||

svakena māṁsena ca śoṇitena co

upasthito me tada dharmabhāṇakaḥ |

śāṭhyaṁ ca sarvaṁ parivarjayitvā

imaṁ samādhiṁ pratikāṅkṣatā tadā || 43 ||

yebhī tadā roditu bhikṣu dṛṣṭvā

gilānakaṁ pīḍitu vedanābhiḥ |

avivartikāste sada sarvi bhūvan

na jātu yātā vinipātabhūmim || 44 ||

nābhūṣi teṣāṁ sada akṣirogo

na śīrṣarogo na ca karṇarogaḥ |

na ghrāṇarogo na ca jihvarogo

na ca dantaśūlaṁ na kadācidāsīt || 45 ||

samantaprāsādiku bhonti nityaṁ

śirīya tejena jvalantakāyāḥ |

dvātriṁśaketuśatapuṇyalakṣaṇā

upasthito yaistada bhikṣu glānakaḥ || 46 ||

mahyaṁ ca te śāsani pravrajitvā

pralujyamānānimu buddhabodhim |

dhāritva te gañju tathāgatānāṁ

drakṣyanti buddhāna sahasrakoṭiyo || 47 ||

susaṁgṛhītvānima buddhabodhiṁ

dhāretva nityaṁ ca hi gauraveṇa |

te arthu kṛtvā vipulaṁ prajānāṁ

drakṣyanti akṣobhya narāṇamuttamam || 48 ||

śrutvā ca te carya niruttarāmimāṁ

lapsyanti prītiṁ cariyāṁ nirāmiṣām |

śrutvā ca te ātmana pūrvacaryāṁ

kāhinti buddhāna udārapūjām || 49 ||

dṛṣṭā ca bhikṣūn vidu śīlavanto

niḥśāṭhiyeno sada sevitavyāḥ |

akhilaṁ ca doṣaṁ ca vivarjayitvā

seveta bhikṣuṁ tada dharmabhāṇakāḥ || 50 ||

āghātu krodhaṁ ca vivarjayitvā

pūjetha putrān mama dharmaśāsane |

mā andhabhūtā bahukalpakoṭiyo

vinipātaprāptāśca bhaveta duḥkhitāḥ || 51 ||

na śīlu trāyeta śrataṁ ca tasya

na dhyānu trāyenna araṇyavāsaḥ |

tadā nu trāyenna ca buddhapūjā

vyāpādu kṛtvāna paraspareṇa || 52 ||

iti śrīsamādhirāje jñānāvatīparivartaścatustriṁśatitamaḥ || 34 ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4740

Links:
[1] http://dsbc.uwest.edu/node/4780