Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > atha ṣaṭtriṁśaḥ paṭalavisaraḥ

atha ṣaṭtriṁśaḥ paṭalavisaraḥ

Parallel Devanagari Version: 
अथ षट्‍त्रिंशः पटलविसरः [1]

atha ṣaṭtriṁśaḥ paṭalavisaraḥ |

atha khalu bhagavāṁ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṁ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ ! paramaguhyatamaṁ tvadīyaṁ mūlamudrāsameta saparivāraṁ mudrālakṣaṇaṁ sarvakarmeṣu copa yojyaṁ sarvasampattidāyakaṁ saphalaṁ sarvamantrānuvarttanaṁ sarvakarmārtthasādhakam | saṁkṣepataḥ śṛṇu mañjuśrīḥ ! ||

ādau tāvat prasṛtāñjaliḥ, tarjanyānāmikāmadhyaparvatānupraviṣṭā pṛthak pṛthak | sā eṣā mañjuśrīstyadīyā mūlamudrā vikhyātā sarvakarmikā bhavati | tathaiva hastau saṁyamya, anāmikāsaṁhatā tarjanī madhyamāstathā kaniṣṭhikayā ūrdhvarekhāsthitāṅguṣṭhaśīrṣe | ayamaparā mañjuśrīstvadīyā vaktramudrā udāhṛtā | anyonyasaktāṅgulimuṣṭiṁ kṛtvā, madhyaṁmāṅguli vimucya, sūcīkṛtvā, tasya pārśvayorvalitatarjanīyugalamante nyase eṣā mañjuśrīḥ ! tvadīyamudreyaṁ daṁṣṭrā bhavati | mudrāyā aṅguṣṭhayugalaṁ pārśvayornyaset | eṣā mudrā sākṣāt tvaṁ mañjuśrīḥ ! tasmiṁ sthāne tasmiṁ karapuṭe sānnidhyaṁ samayenādhitiṣṭhase | anyonyasaktāṅgulimuṣṭayoḥ pradeśinīṁ muktvā, aṅguṣṭhayugalaṁ madhyataḥ | eṣā sā mañjuśrīḥ ! tvadīyā aparā cīrakamudrā | prasṛtāñjaliparvaṇī kṛtvā, anāmike tarjanīṁ madhyamāntarasthitāgre | iyamaparā mañjuśrīḥ ! sākṣādeva tvaṁ mūlamūdrā udāhṛtā | asyaiva mudrāyāḥ prasṛtāṁ tarjanīṁ kṛtvā | eṣā sā mañjuśrīstvadīyanetramudrā bhavati | kanyasānāmikāveṇīkṛtakarapuṭamadhyasthitā madhyamau bahiḥ taḥ tarjanyupari kuñcitāgre aṅguṣṭhāgrasaṁśliṣṭāgrāsu | ayamaparā tvadīyā tvadīyā mañjuśrīḥ ! vaktramudrā bhavati sarvakarmikā ||

evamanena krameṇaikaikāṅgulimatha muṁca ubhau aṅguṣṭhasahitā sarve aṅguliyogena ekaikaṁ prasāraye uccīkṛtadakṣiṇāṅguṣṭhaṁ tvadīyaṁ mañjuśrī ! eṣā uṣṇīṣamudrā| dakṣiṇaṁ saṅkocya vāmamucchritaṁ lalāṭamudrā bhavati tvadīyā mañjuśrīḥ ! | yā dṛṣṭvā sarve duṣṭagrahāḥ prapalāyante ||

evaṁ śravaṇo grīvā bhujau hṛdayaṁ karau kaṇṭha kaṭiṁ nābhiḥ ūrū jaṅghāṁ caraṇau netrau vaktraṁ jihvā ceti, evaṁ daśabhiraṅgulībhiranupūrvamucchritau anupūrvamudrālakṣaṇaṁ bhavati | anupūrvaṁ ca karma karoti | vaktramudrayā mukhābandhaṁ, daṁṣṭramudrayā duṣṭagrahamocanaṁ, jihvāmudrayā duṣṭavacananivāraṇaṁ, hṛdayamudrayā nṛpatikopanāśanaṁ, anyaṁ vā sattvaṁ devāsuraṁ mānuṣāmānuṣādyāṁ vividhāṁ vā gatiniśritāṁ rupitānāṁ krodhanāśanaṁ bhavati ||

evamanupūrvyā sarvataḥ sarvakarmāṇi karoti | evamasaṅkhyeyāni anena krameṇa mudrāṇi bhavanti | asaṅkhyeyāni ca karmāṇi karoṣi tvaṁ mañjuśrīḥ ! sarvathā sarvamudreṣveva sarvakarmāṇi bhavanti ||

baddhā tā yaiḥ mahāvīraiḥ saṅkhyātītaiḥ tathāgataiḥ |

mahāmudrā mahāvīrairmahābhūmigatairapi ||

yatra nimbarakodyāni ṣaṭtriṁśāśītinavapañcakaiḥ |

ṣaṣṭirnayutasaṅkhyādyaiḥ sarvalokottarottaraiḥ ||

sarvamudrāntargatāḥ sarve ye cānyā laukikā kriyā |

ebhiranyatamairmudraiḥ kuryāt sarvārthasādhanam ||

hastadvayenāvabaddhā vai sādhanakāle ca maṇḍale |

pūrvasevābhiyuktena homajāpeṣu vā punaḥ ||

niṣaṇṇaḥ sthitako vāpi yāvādicchaṁ japed vratī |

mahārakṣāvidhānena ātmanasya parasya vā ||

kuryāt sarvāṇi karmāṇi sarvamudreṣu sarvadā || iti ||

āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṁsakād

mahāyānavaipulyasūtrāt catuḥtriṁśatimaḥ

dvitīyamudrāvidhipaṭalavisaraḥ

parisamāpta iti ||

(etadgranthānte'ntimasya paṭalavisarasya tripañcāśattamasya samāptyanantaraṁ mahāmudrāpaṭalavisaro nāma kaścidaparaścatustriṁśattamaḥ paṭalavisaro likhita upalabhyate | sa gatasya catustriṁśattamasyaiva prakārabhedo bhavitumarhatītyataḥ kāraṇādihaiva yojyate |)

atha bhagavāṁ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṁ kumārabhūtamāmantrayate sma | sarvāṁśca bodhisattvāṁ sarvasattvāṁśca parṣatsannipatitāṁ | śṛṇvantu bhūtagaṇāḥ ! sarve ! devaputrāśca maharddhikāḥ ! asti mañjuśriyaḥ kumārabhūtasya bodhisattvasya mahāsattvasya kalpavisare samudrāpaṭalasādhanopayikaṁ sarvamantratantracaryānupraviṣṭānāṁ sattvānāṁ bodhisambhārakāraṇaṁ | yathā sidhyanti sarvamantrāḥ kṣiprataramākṛṣyante sarvakarmāṇi sarveṣāṁ sarvataḥ mudrāṇi bhavanti | yaiḥ mudritāḥ kṣiprataraṁ vaśā bhavanti | taṁ śṛṇvantu bhavanto | bhāṣiṣye'haṁ sarvasattvānāmarthāya | sarvamantrāṇāṁ mudrāṇi bhavanti ||

atha khalu bhagavāṁ śākyamuniḥ sarvabuddhadharmāṇāṁ mudrālaṅkāratathāgataguṇamāhātmyasamudramudrā nāma samādhiṁ samāpadyate sma | samanantarasamāpannasya bhagavataḥ sarvatathāgatāḥ sarvamudrāsamayaṁ bhāṣate sma | tasmāt samādherutthāya sarvatathāgatamudrāmudritaṁ mahāmudrāpaṭalavisaraṁ sarvamantrāṇāṁ bhāṣate sma ||

ādau tāvat sarvamantrakuleṣu hṛdayāni bhavanti | pūrvamuccārayed dvisapta ekavārām | tato mudrā bandhitavyā, nānyathāditi | katamaṁ ca tat ||

sarvatathāgatānāṁ hṛdayam | jinajik | eṣa sa mārṣāḥ ! sarvatathāgatānāṁ hṛdayaḥ sarvakarmikaḥ | tathāgatakule sarvamudrā bandhitabyā | tataḥ karma samārabhet | āroliku | avalokitasya hṛdayaḥ sarvakarmikaḥ padmakule sarvamudrābandhayatā ayaṁ japtavyaḥ sarvasādhanopayika sarvakarmasu | vajradhṛk | eṣa sa mārṣā vajrapāṇeḥ hṛdayam | sarvavajrakuleṣu ca japatā mudrā bandhitavyā | surārak | eṣa sarvadevānāṁ sarvamudrābandhayatā sarvakarmasu prayoktavyaḥ | sarvadevānāṁ hṛdayaḥ | yakṣātak | sarvayakṣāṇāṁ hṛdayaḥ | pinādhṛk | rudrasya hṛdayaḥ | ṣṭhoṁ | eṣa sa mārṣā ekākṣaraṁ nāma hṛdayam | sarvalaukikalokottarāṇāṁ sarvabhūtakūṣmāṇḍapūtanakravyādādiṣu nakṣatragrahamātarakumārakumārikāṇāṁ manuṣyāmanuṣyasarvasaṅkhyātavidyādharaṛṣiprabhṛtīnāṁ sarvasattvānāṁ sarvagatisūtrakarmāvabaddhānāṁ sarvabhūtānāmuktānāṁ ca vītarāgānāṁ maharddhikāmaharddhikāṇāṁ tṛdoṣaśamanānāṁ tripaṅkanimagnānāṁ sarvasattvānāmarthāya ayamekākṣaro mantraḥ sarveṣāṁ hṛdayaṁ bhavati | sarvakarmāṇi karoti | sarvamudrāśca bandhitavyā | japaṁ kurvāṇa anenaiva hṛdayena japaḥ kartavyaḥ | satataṁ buddhādhiṣṭhito bhavati | mahāprabhāvo'yaṁ mahānuśaṁsaḥ sarvakarmasu mudrādikamaṇḍaluvidhānapaṭasādhanopayikeṣu sattvānupūrvaṁ prayoktavyaḥ | sarvaṁ sādhayati | yanmanasābhirucitaṁ sādhakeneti ||

tato mudrāṇi bhavanti śataṁ cāṣṭasādhikam |

uṣṇīṣamudrā prathamaṁ kuryāccakriṇe jine ||

tataḥ paramaloke sa padmamudreti kathyate |

tṛtīyaṁ vajramudraṁ tu vajrapāṇisamāviśe ||

caturthaṁ devatāmudraṁ svastikaṁ tu vinirdiśet |

pañcamaṁ khaḍgamudrā tu rākṣasānāmihocyate ||

ṣaṣṭhaṁ gadamudrā tu yakṣāṇā me prakīrtitā |

saptamaṁ asurāṇāṁ tu mantrāṇāṁ vajramuṣṭisamoditā ||

aṣṭamaṁ śūlamudrā tu sarvakrodheṣu paṭhyate |

navamaṁ puṣpamudrā tu yakṣayakṣīṣu kīrttitā ||

daśamaṁ mudgaraṁ vindyāt pharamekādaśaṁ param |

dvādaśaṁ śaktinirdiṣṭā kārttikeyasya bāliśaḥ ||

mañjughoṣasya vikhyātamutpalaṁ tu prayojayet |

trayodaśānāṁ saṅkhyā nirdiṣṭā munibhiḥ sattvadeśibhiḥ ||

caturdaśaṁ tu bhavecchaṅkho bherī pañcādaśā smṛtā |

paṭaho ṣoḍaśā jñeyo dundubhiḥ saptadaśo paraḥ ||

aṣṭādaśa tathā baddhamūnaviṁśat karaṇamucyate |

viṁśat paraśu nirdiṣṭā saṅkhyāyā tu pramāṇataḥ ||

sitapatrā tathācchatraṁ uṣṇīṣāṇāṁ prakīrttitam |

cīvaraṁ pātranirdiṣṭaṁ khakharaṁ tu mataḥ param ||

kṛpā maitrī tathā prajñā dhyānaśīla tathāpi ca |

kṣāntidānādikaṁ ṣaṭkaṁ nirdiṣṭaṁ lokanāyakaiḥ ||

buddhānāṁ kathitā hyete ṣaṭ pāramitāśravāt |

triṁśaccakriṇe mudrā kathitā lokapuṅgavaiḥ ||

ekākṣarasya vīrasya mantrāṇāmadhipatervibho |

lokeśvarasya vidyānāṁ kathitāṣṭaviṁśati sādhikā ||

sitākhyā mahāśvetā tathā paṇḍaravāsinī |

bhṛkuṭī ca tathā devī buddhānāṁ hṛdayodbhavā ||

tārāyā kathyate mudrā utpalaṁ tu niyojayet |

hayagrīvasya tu bhīmasya mudrā vaktra iti smṛtā ||

vajrapāṇe tathā mudrā triṁśa eka bhavanti te |

sarve praharaṇā tasya nānākārā yudhiṣṭhitā ||

catvāro'pi mahāmudrā proktā māramaṇḍale |

rudrasya śūlanirdiṣṭo + + + + + + + + ||

brahmasyākṣamālaṁ tu viṣṇoścakramitistathā |

+ + + + + + + + yamadaṇḍamataḥ parāṁ ||

etat sarvaṁ devānāṁ sarvayakṣanarādhipāṁ |

sarvabhūtānāṁ tathā mudrā sarvasattvasamāśritā ||

sarāgavītarāgāṇāṁ tridhā dhātu sthitā parāṁ |

sarvalokasamāvṛttyu tridhā sthāvarajaṅgamā ||

dhātvākhyāmasaṅkhyeyāṁ ye sattvā bhūtavādinaḥ |

sarveṣāṇāṁ tu sarvatra ekamudrādihocyate ||

evamaṣṭaśataṁ proktaṁ śatamekaṁ sāṣṭasādhikam |

teṣāṁ ca guṇavistāraṁ prabhāvaṁ ca ihocyate ||

yathā manuṣyāṇāṁ bhavet siddhiḥ saṁyuktā mantrayojitā |

karotyanyaprayogaiśca aṅgulībhiḥ saśobhitā ||

vinyastā karayormadhye kṣipramarthakarā parā |

teṣāmādi vakṣye śṛṇudhvaṁ bhūtikāṁkṣiṇaḥ ||

ādau tāvacchucau deśe śuklavastra śucāmbaraḥ |

śucikarmasamācāro śucau deśe sadārataḥ ||

bandhayet prāṅmukho bhūtvā sthito stūpasya cagrato |

nāśiṣyāya pradātavyaṁ raudrakarmāntacāriṇe ||

abhaya adātāya samayānupraveśine |

bhakto jinaputrāṇāṁ buddhānāṁ cāpi śāsane ||

anutpāditacittasya nādeyaṁ mudrasampadā |

bhaktānāṁ jinaputrāṇāṁ bodhisattvānāṁ ca dhīmatām ||

pratyekabuddhānārhatānāṁ pūjitānāṁ dadet sadā |

susthito bodhicaryāyāmācāryo bahumataḥ sadā ||

sarvamantraprayogeṣu + + + utkṛṣṭa sadā |

tena mudrā tadā deyā śiṣyasyāvicikitsataḥ ||

tathā mantraprayogajñaḥ śucirdakṣaḥ kulānvitaḥ |

ācāryo dhārmiko dhīmāṁ abhiṣikto dṛṣṭamaṇḍalaḥ ||

tenopadarśitā mantrāḥ śiṣyo gṛhyeta tantravit |

śiṣyeṇa kāryastathā premo buddhasyeva gurostathā ||

anyathā na siddhi mantrāṇāṁ sarvamudreṣu vā sadāditi |

ādau tāvat śucirbhūtvā prāṅmukho śuklacandanena hastamudvartya, pūrvaṁ tāvat samayamudrā bandhitavyā | bhagavato uṣṇīṣasya mudrā | ubhau karau kṛtāñjalipuṭau aśuṣirau īṣinkuñcitau kuḍmalākārau akośapadmānanau | ayaṁ bhagavato buddhasya samayamudrā | tadeva hastau prasāritau sampuṭāvasthau padmavikasitākārā avalokitasya mudrā | ubhau hastau pūrvavat karamāveṣṭayitvā abhyantarasthitābhiraṅgulībhiḥ kanyasaḥ tarjanyopariṣṭhā niṣpīḍayet | iyaṁ mañjuśriyaḥ kumārabhūtasyotpalamudrā | tadeva kanyasau saṅkocya pūrvavat tarjanyābhiḥ aṅguṣṭhasametau sthitikā eva utpalakuḍmalākāra darśayet | sarvaṅgamānāmiyaṁ tārāyā mudrā | tadeva saṅkocya netrākāraṁ kṛtvā, iyaṁ mudrā āryabhṛkuṭyāḥ | tadeva lalāṭe yojayet | iyaṁ devyadevyā netramudrā | punarapi taṁ saṅkocyobhau madhyamāṅgulibhiḥ sandaṁśākāraṁ kṛtvā mastakopari sthāpayet | iyaṁ bhagavato cakravartinaḥ ekākṣarasya mahāmudrā sarvakarmikā | tadeva lalāṭe sthāpayed buddhasya bhagavataḥ hṛdayamudrā | akṣṇau sthāpayet | tadeva cakravartinaḥ netramudrā | tadeva mukhe sthāpayet | tadeva vidyādhipateḥ cakravartina ekākṣarasya vaktramudrā | evaṁ yāva mantrī ca bhujau jānujaṅghācaraṇādiṣu viṁśatprakārā bhavanti mudrā aṣṭau mahāmudrā bhavanti | sarvakarmasu prayoktavyā | tadeva karasampuṭaṁ madhyamāṅgulyāveṣṭitaṁ kṛtvā kanyasāṅgulisūcīkṛtāṁ ubhau aṅguṣṭhāgrayavākārasthitau tarjanyā prasāritau kṛtasūcyā kośīkṛtāvubhau nirmāmikau vakrīkṛtaparyantau suvinyastau | iyaṁ bhagavatāṁ dharmacakramahāmudrā | tadevāṅguṣṭhau vināmya madhye prasārya, iyaṁ buddhānāṁ caturmāraparājayamudrā | tadeva mudrāṁ śirasyoparidhāya darśayet | sarvabuddhānāṁ sarvakleśaniṣūdanaṁ nāma mahāmudrā | tadeva lalāṭe sthāpayet | mahākaruṇā nāma sarvabuddhānāṁ mudrā | tadeva hṛdaye sthāpya, sarvadṛṣṭiśalyābhyuddharaṇaṁ nāma mahāmudrā | tadeva mudraṁ ubhau nyaset | sarvavidyāprasādhanaṁ nāma mahāmudrā | tadeva mudrā grīvā saṁnyaset | sarvānarthapraśamanakarī nāma mahāmudrā | tadeva mudrā sarvataḥ bhrāmayet | mahārakṣārthasampātanaṁ nāma mahāmudrā | evamanena prakāreṇa aṣṭau mahāmudrā bhavanti sarvārthasādhakāḥ | jayoṣṇīṣasya mudrā bhavanti | tadeva karapallavo vāmahastaprasāritau dakṣiṇatastiryakaṁ | iyaṁ sitātapatrasyacchatramudrā | tadeva hastau tathā vinyastau śirasi bhagavato jayoṣṇīṣasya mudrā | ubhau karatalau sampuṭīkṛtya mūrdhniṁ sthāpito uṣṇīṣākāro iyaṁ bhagavato abhyudgatoṣṇīṣasya mudrā | tadeva mudrāṁ vikāṣayet | iyaṁ jvālāmālinoṣṇīṣamahāmudrā sarvakarmikā sarvabhayeṣu ca prayoktavyā sarvakarmasu | tadeva mudrā urasi sthāpayet | sarvoṣṇīṣāṇāmiyaṁ mahāmudrā | tadeva hastau āveṣṭyāvasthitau sudṛḍhau sarvatathāgatānāṁ mahākavacamudrā sarvavighneṣu prayoktavyā | tadeva hastau ubhayāgrāvasthitau pustakākārau uromadhye nyaset | iyaṁ sā sarvabuddhānāṁ janetrī prajñāpāramitā mahāmudrā | sarvasattvānāṁ darśayet | sarvavighneṣu sarvānarthāṁ praśamayati | sarvārthāṁ sampādayati | smṛtisañjananaṁ kurute | tadeva hastau lalāṭe nyaset | sarvabuddhānāmabhiṣekaḥ dharmamahāmudrā | sarvābhiṣekeṣu prayoktavyaḥ sarvasattvānām | tadeva hastau citrākāreṇa lalāṭe nyaset | sarvamāravidrāpanaṁ nāma mahāmudrā | tadeva hastau saṅkucitākārau anyonyasaṅkucitasaktau sūcyākāreṇa vyavasthitau madhyamāṅguliprasāritau sūcīkṛtacihnau aṅguṣṭhodvandvaparāmṛṣṭau | iyaṁ bhagavato tejorāśermahāmudrā | tadeva mudraṁ śirasopari nidhāya iyamaparā tathāgatoṣṇīṣasya tejorāśermahāmudrā | tadeva hastau lalāṭe sthāpayet tenaivākāreṇa iyaṁ bhagavato tṛtīyā netramudrā | tadeva hastau ubhayacitrīkṛtau anyonyoparisthitau dakṣiṇārthamatha vāmasampuṭākārasthitau anyonyāṅguṣṭhakanyasāveṣṭitau | iyaṁ sarvabuddhānāṁ mahāvajrāsanamūlamudrā | tadeva hastau mūrdhni darśitau mahābodhivṛkṣamūlamudrā | tadeva hastau sampuṭitau pṛṣṭhīkṛtau sarvabuddhānāṁ sarvamāravidhvaṁsanakarī nāma mudrā | tadeva hastau anyonyāvasaktau grīvāyāṁ nyaset | sarvabhūtavaśīkarī nāma mudrā | tadeva kaṇṭhe dhārayet | sarvabhūtavilokanī nāma mahāmudrā | tadeva jānubhyāṁ nyaset | sarvadurgativiśodhanī nāma mahāmudrā | tadevordhvaṁ cikṣipet | sarvadevotpattisannicayaṁ nāma mahāmudrā | tadeva hastau abhayākāraṁ ubhau sarvabhogaviṣayaṁ nāma śanirnāma mahāmudrā| tadevāñjalyakāreṇa murdhni sthāpayet | sarvabuddhakṣetrākramaṇī nāma mahāmudrā | tadeva hastau ubhau karṇe sthāpayet | sphuṭākāreṇa sarvanāgadamanī nāma mahāmudrā | tadeva hastau ubhau sampuṭaṁ kṛtvā nāsāgre dhāritavyaḥ | sarvabuddhānāmālambanaṁ nāma mahāmudrā | tadeva mudraṁ śirasyopari nyaset | sarvabuddhābhyudgatoṣṇīṣo nāma mahāmudrā ||

evamanenākāreṇāsaṅkhyāni bhavanti sarvatathāgatoṣṇīṣāṇāṁ mudrāṇi | asaṅkhyeyaiḥ buddhairbhagavadbhiḥ asaṅkhyeya cakravartikulaṁ asaṅkhyeyāścakravartinaḥ | teṣāmadhipatiḥ ekākṣaro cakravarttī mantrādhipa asaṅkhyeyāśca tathāgatoṣṇīṣarājānaḥ asaṅkhyeyāśca sarvamantreṣu kalpavisarā| teṣāṁ saṁkṣepataḥ vakṣyate mudrā cātra bhavatyeka eva sarveṣāṁ hṛdayaḥ ekākṣaraḥ cakravarttī | tasyaiva mūlamudrā sā ihaivocyate mantreṣu nirdiṣṭā mahāprabhāvāmitaujasaḥ | yasyāḥ bandhanādeva sarvamantrābhimukhā bhavanti | sarvabuddhāśca bhagavantaḥ siddhimanuprayacchante | adhiṣṭhinti ca vidyāsādhakaṁ cakravartismaraṇādeva mantranāthaṁ ekākṣaramadvitīyaṁ daśabuddhakoṭīkuśalamūlārjito bhavati | catasro'pi mūlāpattayorāpannasya bhikṣā tanmahāntaṁ narakopapattivedanīyaṁ karmakṣayaṁ gacchati smaraṇādeva | kaḥ punarvādo japam | pañcānantaryāṇi ca kṣayaṁ gacchanti | kaḥ punarvādo'nye akuśalāḥ sa tasmāt sarvaprayatnenāyaṁ vidyārājādhipo ekākṣaraḥ smartavyo japtavyaḥ bhāvayitavyo manasi kartavyaḥ pūjayitavyaḥ satatamevārādhayitavyaḥ | namaḥ samantabuddhānām | bhrū | eṣa sa mārṣā sarvoṣṇīṣāṇāṁ tathāgatabhāṣitānāṁ ayaṁ mūlamantraḥ | anenaiva mantrādhipatinā uṣṇīṣacakravartinā tathāgatamūrdhajena sarvakarmāṇi kārayet | mudropetena sarvamantreṣu laukikalokottareṣu kalpavisareṣu niyataṁ sidhyati | mudrā cātra bhavati | tadeva hastau sampuṭākārau madhyamāṅguliprasāritau sarvatrāṅgulyāgrābhyantarasthitau kuṇḍalābhogākāra īṣidūrdhvāvanataṁ uṣṇīṣākāraṁ śirasyupari dhārayet | imaṁ ekākṣaracakravartine mahāmūlamudrā | anayā sarvakarmāṇi kārayet | uttamasādhanādiṣu yojayet | sarvarakṣāvaraṇaguptaye ca prayoktavyaḥ | nālpasādhaprayogādiṣu prayuñjānaḥ asamayajño bhavati | mantrācāryasya na siddhyante | anyatra rakṣāvidhānā | śāntyarthe ca pāpakṣapaṇārthaṁ nityameva japtavyaḥ śucau deśe parvatanadīsaritpatitaṭeṣu ca nānyasthāneṣu japtavyo yat kāraṇaṁ mahāprabhāvo'yaṁ vidyārājā nānyadeśeṣu japtavyaḥ | prabhāvodgatena manasā sarvasattvānāṁ maitryā sphuritvā japtavyaḥ | mudrā cātra bhavati | tadeva hastau karasampuṭākārau āveṇikāṅgulibhiḥ kṛtvā madhyamāṅgulīnāṁ parvabhāge tṛtīye īṣidavanāmayet || uṣṇīṣākāraṁ kārayet | imaṁ bhagavatoṣṇīṣarājasya mahāmudrā | tadeva hastau sampuṭaṁ kṛtvā īṣadavanāmayedbhagavatoṣṇīṣasya tṛtīyā mahāmudrā | om godare vīra svāhā | ayaṁ sarveṣāṁ tathāgatānāṁ hṛdayaḥ sarvakarmikaḥ sarvārthasādhakaḥ sarvānarthanivārakaḥ | iyaṁ smaraṇamātreṇaiva sarvabuddhādhiṣṭhito bhavati | sarvapāpebhyo mucyate | sarvamantrāṇāmupari varttate | buddha eva sākṣād draṣṭavyaḥ | anayā mudra saha prayoktavyā | sarvakarmāṇi kṣipratara eva karoti | anena japyamānena sarva eva mantrā japtā bhavanti | yathā yathā prayujyate tathā tathā karmāṇi karoti | jāpinasyecchayā sarvakarmiko bhavati | tadeva hastau karasampuṭāvasthau śirasi dhārayet trisūcyākāreṇa | iyaṁ bhagavatāṁ buddhānāṁ sarveṣāṁ dvitīyā hṛdayamudrā | mantraṁ cātra bhavati | om gerure vīra svāhā | imaṁ sarveṣāṁ buddhānāṁ bhagavatāṁ hṛdayamudrā | sarvakarmikā sarvānarthanivārikā sarvārthasampādikā mahāprabhāvā sarvamantrakalpeṣu sādhanīyā | nātra vicikitsā kāryā | yathā yathā prayujyate tathā tathā sidhyatīti | punarapi tadeva hastau sampuṭākārāvasthitau abhyantarāṅgulibhiḥ gāḍhamāveṣṭya ubhau tarjanyau prasāritau īṣadākuñcayecchirasyupari nidhāya darśayet | imaṁ sarvatathāgatoṣṇīṣāṇāṁ mahāmudrā | bhavati cātra mantraḥ | om ṭrāṁ bandha svāhā | ayaṁ sarvoṣṇīṣāṇāṁ mūlamantraḥ sarvakarmikaḥ diśa diśa sarvabandheṣu prayoktavyaḥ | sarvakarmāṇi ca karoti | sādhanajapakāle homādiṣu ātmarakṣā pararakṣā vā sarvadravyeṣu sarvamantrakalpeṣu ca yānyuktāni laukikalokottareṣu tānyaśeṣatamanenaiva rakṣā kāryā | mahārakṣā kṛtā bhavati | sarvamantreṣu prayoktavyaḥ | sarvakarmasu sidhyati | sarvatathāgatoṣṇīṣāṇāṁ mahācakravartividyādhipatīnāṁ tejorāśisitātapatrajayoṣṇīṣaprabhṛtīnāṁ yānasādhanavisarapaṭalāni mudrāmantrāṇi tānyaśeṣataḥ vistarato prayoktavyā sarvāṇi ca laukikalokottarāṇi mantratantravistarapaṭalavisarāṁ anantāni ca mudrāṇi | bhavanti cātra mantraḥ | om jvalitogradeha vibhinda huṁ phaṭa svāhā | eṣa bhagavataḥ tejorāśerbuddhasya paramahṛdayaḥ sarvamantreṣu sarvataḥ sarvakarmikaḥ prayoktavyaḥ iti | tadeva hastau yamalitākārau madhyamāṅguliprasāritau tarjanyā pariveṣṭitau kaṭakākāreṇa pāśapariveṣṭitau ubhau kṛtamaṇḍalābhogau | iyaṁ ca bhagavato buddhasya khaṅkharamudrā | mantraṁ cātra bhavati | om dhuna jitāraṇa hu | eṣa bhagavatāṁ buddhānāṁ khaṅkharakamudrāmantraḥ sarvakarmasu prayoktavyaḥ | yathābhiruciteṣu sarvamantrāṇāṁ pravodhanaḥ sarvabhūtānāṁ vaśaṅkaraḥ sarvasattvānāṁ samāśvāsakaraḥ sarvadravyāṇāṁ samuttejakaḥ sādhakaḥ sarvapāpānāṁ samucchoṣakaḥ | yathā yathā prayujyate ayamaṣṭākṣaro tathāgatamantraḥ tathā tathā sarvakarmāṇi sādhayatīti | tadeva hastau āveṣṭitau kṛtvā kṛtapātrākārau | iyaṁ sarvatathāgatānāṁ pātramudrā tathāgatapātra ityavagantavyaḥ | nābhideśe dhārayet sarvakarmasamarthā bhavati | bhavati cātra mantraḥ | om lokapālādhiṣṭhita dhara dhara dhāraya mahānubhāva buddhapātra svāhā | eṣa bhagavatāṁ buddhānāṁ tathāgatapātramudrāmantra anena saṁyuktaḥ sarvakarmasamarthakaro bhavet ||

karoti karmavaicitryaṁ gatimāhātmyapūjitam |

sādhayet sarvakarmāṇi sarvamantreṣu bhāṣitām ||

sādhakasyecchayā kṣipraṁ karotīha na saṁśayaḥ |

ye'pi tāthāgatī mantrā ye cāpi avalokite ||

kuliśāhve mantramukhyāstu nānādevatapūjitā |

te sarve siddhimāyānti buddhapātrasamoditā ||

vividhā dūtigaṇā hyagrā ceṭaceṭigaṇāstathā |

nānākiṅkaramukhyāstu yakṣarākṣasakaśmalā ||

preṣyā sarvamantraṇāṁ sarvakarmakarāstathā |

vividhairrājamukhyaistu devagandharvayonijaiḥ ||

siddhavidyādharaiḥ mantrāḥ lokapālāśca maharddhikāḥ |

śakrādyaiḥ brahmamukhyaistu suraśreṣṭhaiśca dhīmataiḥ ||

mantrā bhāṣitā ye syuḥ sarvakarmakarā sadā |

kinnarairgaruḍaiścāpi maharddhikaiḥ ||

sarve te siddhimāyānti buddhapātrasamoditā |

ākṛṣṭā sarvamantrāṇāṁ gatimūrtisamāśritām ||

vaśai tā mantrarāṭ svāmī prabhuḥ śreṣṭho mahādyutiḥ |

agra ca sarvamantrāṇāṁ nirdiṣṭo tattvadarśibhiḥ ||

sa mantro pātrabhūtasthaḥ triṣu cintāmaṇistathā |

karoti karmavaicitryaṁ īpsitaṁ sādhakecchayā ||

vividhāguṇamāhātmyaṁ prabhāvātiśayāparām |

karoti ṛddhidurlaṅghyaṁ sarvamantribhiḥ ||

apātro pātratāṁ yāti mantrasthe munivarṇite |

pātro mantraprayuktastu mudrābhiśca samanvitaḥ ||

karoti guṇavistāraṁ vicitraṁ karmasambhavam |

hanyuḥ sarvato rogān bhogāṁścaiva supuṣkalām ||

trijanmagatasattvānāṁ devadaityanarādhipām |

kuryāt sampadāṁ kṣipraṁ sarvakarmasu yojitā || iti |

tadeva hastau karasampuṭākārau savicitraveṇikāvabaddhau lalāṭadeśe sthāpayet | citrahasta tadeva bhagavatāṁ buddhānāṁ cintāmaṇiratnamahāmudrā | mantraṁ cātra bhavati | namaḥ sarvabuddhebhyaḥ om tejojvāla sarvārthasādhaka sidhya sidhya siddhicintāmaṇiratna hu ||

cintāmaṇiratnamantraḥ sarvārthasādhakam |

īpsitāṁ sādhayedarthāṁ mantrāścāpi savistarām ||

karoti guṇamāhātmyaṁ cintitaṁ cāpi sādhayet |

sampadāṁ saphalāṁścāpi mantratantrasubhāṣitam ||

naiṣṭhikaṁ sādhayedarthāṁ buddhatvaniyataṁ tathā |

icchayā karmavinyastaṁ karo caivamajāyata ||

vividhāṁ sampadāṁ sadyaḥ phalamudbhavaceṣṭitām |

sarvāṇāṁ mantratantrāṇāṁ sādhaye tmasādhitam ||

devatvamatha śakratvaṁ brahmatvaṁ vāpi rūpiṇam |

ābhāsvarāṇāṁ tathā mūrtisadṛśānāṁ sudarśanām ||

suraśreṣṭāṁ surāmagrāṁ bṛhatphalāmakaniṣṭhām |

devabhūyiṣṭhāṁ mūrtimāpnoti sādhanāditi ||

cintā manaso hyagrā kathitā mantrārthavistarām |

mudrāsu puṣkalāścaiva gatidharmārthasādhakā ||

sarvadharmārthaniḥpattiṁ sarvamantrārthasādhanam |

sarvaguṇabodhyarthaṁ dharmadhātusamāśrayam ||

kathitaṁ mantrarūpeṇa ratnacintāgrapūjitam |

viśeṣāt prāpnuyāt svargarūpāścaiva samāśrayam ||

sādhanāt prāpnuyāt svargaṁ gatimantrārthavistaramiti ||

tadeva hastau ubhau skandhāvasaktau ardhoparisthitau dakṣiṇavāmāvaṣṭabdhau anyonyāsaktau karamūlasuyojitau | iyaṁ sarvabuddhānāṁ cīvaramudrā | bhavati cātra mantraḥ | om rakṣa rakṣa sarvabuddhādhiṣṭhitā me cīvara svāhā | cīvaramantraḥ | ātmacīvaramabhimantrya prāvaret | sarvabhūtānāṁ adhṛṣyo bhavati | mahārājakṣatriyena mūrdhnābhiṣiktena sarvapraśvāsakareṇātmavastramabhimantrya saptavārāṁ saṅgrāmamavataret | sarvārayaḥ dṛṣṭvā stambhitā bhavanti | pratinivartante vā | sarvabhūtāśca dṛṣṭamātrā vaśā bhavanti | gatamānamadarpa na cāsya kāye śastraṁ nipatati | na cāsya manuṣyāmanuṣyabhayaṁ bhavati | na viṣo na hutāśanaḥ kāye nipatati | na cāsya rogabhayaṁ bhavati | na cāsyāpamṛtyubhayaṁ bhavati | na cāsya paracakreṇa hanyate | na ḍākinībhūtapiśācaiśca yakṣarākṣasagandharvai vicitrairvā bhūtagaṇaiḥ ojohāribhiḥ raudracittaiḥ piśitāśanaiḥ sarvakravyādairvā hiṁsakaiḥ parasattvaviheṭhakaiḥ pāpakarmāntacāribhirvā rājānairna śakyate hiṁsayituṁ upaghātaṁ karttum | kaḥ punarvādo vinā rakṣā vā bhettuṁ sarvakarmādiṣu sarvadravyeṣu jīvitā vyavaropayitum | na hi tadvidyate sattvo vā sattvanikāyo vā mantro vā mudro va viṣo vā sthāvarajaṅgamo vā śastro vā praharaṇāni vā vividhāni rākṣaso vā rākṣasī vā yakṣā vā yakṣī vā yakṣamahallako vā yakṣamahallikā vā yakṣapārṣado vā yakṣapārṣadī vā peyālaṁ vistareṇa kartavyaṁ sarvasattvebhyaḥ | nedaṁ sthānaṁ vidyate | ato na tathāgatamudrācīvaramantreṇa kṛtarakṣāvidhānena jāpamātreṇa vā smaritena vā nānyaśakto bhettuṁ tathāgatamantrairvā sarvabuddhabodhisattvaiśca bhettum | varjayitvā tasyaiva sādhakasyecchayā | evaṁ mahāprabhāvo'yaṁ mantraḥ sarvakarmikaḥ sarvārthasādhakaḥ sarvaduṣṭavināśakaḥ sarvamaṅgalasaṅgataḥ sarvārthaparipūrakaḥ sarvadurgatiśodhakaḥ sarvakleśaniṣūdano buddhadharmāṁ paripūrakamiti ||

tadeva hastau pūrvavat madhyamāṅgulimadhonāmitau anāmikāgrāvasthitau aṅguṣṭhaparināmitau tṛtīyaparvamaṅguṣṭhāviśleṣitau kanyasānāmitau cakrākārau ārāgropetau nābhimaṇḍalopetau kṛtvā śiraḥsthāne sthāpayet | iyaṁ sarvabuddhānāṁ dharmacakramudrā | mantraṁ cātra bhavati | om chinda chinda hana hana daha daha dīptacakra hū | eṣa saḥ sarvabuddhānāṁ dharmacakramantraḥ | sarvakleśaniṣūdanaḥ sarvopāyadurgativinipātāṁ chindayati | sarvabuddhadharmāṁ jvālayati | sarvakleśāndhakārāṁ ālokīkaroti | sarvaduḥkhāṁ viheṭhayati | sarvakarmāṁ sādhayati | sarvaduḥkhebhyaḥ pramocayati | sarvadravyāṁ dīpayati | ayaṁ bhagavāṁ dharmacakraḥ paramantrakṛtaduṣṭasattvopadeśitaprāṇopahāriṇāṁ mantrāṁ hiṁsakāṁ raudrāṁ vikṛtisthāṁ chindayati dālayati pācayati śoṣayati utsādayati ca sādhakecchayā utkīlayati mocayati yathāvyavasthāyāmupasthāpayati | yathā yathāyaṁ bhagavāṁ prayujyate tathā tathā karmāṇi karoti varjayitvābhicārukaṁ kāmopasaṁhitānāṁ ca | sarvaśāntikarmasu ca prayoktavyam | mahārakṣādibhiḥ sarvataḥ sarvasattvopakārāyaiva prayoktavyaḥ | sarvasādhaneṣu laukikalokottareṣu mantramudreṣu kalpokteṣu sarvakarmasu śāntikapauṣṭikeṣu mahārakṣā anenaiva prayoktavyamiti ||

tadeva hastau prahārāvarjitadakṣiṇāgrakaravāmahastatarjanyā tarjayamānaṁ saṅkocitakrakūnikāgranthānyaprayogāvasthitasandaśedoṣṭhapuṭā jānubhāgāvasthitavāmacaraṇavikṣiptadakṣiṇāvanāmitaupaviṣṭakiñcitsthitakāsthita | idaṁ bhagavatyāparājitāyā mahāmudrā | bhavati cātra mantraḥ - om hulu hulu caṇḍāli mātaṅgi svāhā | aparājitāyā -

mantrā sarvabuddhānāṁ sarvamāraniṣūdanī |

sarvavighnapraśamanī āyurārogyavardhanī ||

śreṣṭhā sarvamantrāṇāṁ rakṣākarmavidhānatā |

naranārīkumārāṇāṁ saubhāgyajananaṁ param ||

manuṣyāmanuṣyāśca ye cānye duṣṭasattvacetasā |

rākṣasostārakā pretā skandāpasmāraguhyakā ||

mātṛbhūtagrahagaṇā yogamantrakṛtāni ca |

rujo rogo vyādhayaśca nānādhātusamudbhavāḥ ||

sarpamūṣikalūtāśca kīṭaviṣphoṭakāni ca |

śarīre na kramiṣyanti karmaṇānyatra pūrvakāt ||

adhvavādavivādeṣu rājacorodakāgniṣu |

jayaṁ kṣemaṁ śivaṁ śāntiṁ lapsyate nātra saṁśayaḥ ||

bhūrjapatre'thavā vastre likhitvānyatra vā kvacit|

śirasā grīvakaṭyā vā bāhunā pāṇināthavā ||

vastrabandhaṁ śikhābandhaṁ kṛtvā granthimālikām |

dhārayiṣyati yo nityaṁ svasti tasya bhaviṣyati ||

yaścemāṁ prātarutthāya svapaṁśca parivartaye |

sukhaṁ kālakriyāṁ kṛtvā saptajātīṁ smariṣyati ||

rūpavāṁ śīlasampanno mukhenotpalagandhinā |

priyaścādeyavākyaśca jātyāṁ jātyāṁ bhaviṣyati ||

bhavanti cātra siddhāni mantrapadāni mantrasaṁjñāni yathoktārthakarāṇi tu | tadyathā -

bhañjane stambhane dhā dhā dhā dhatsa yā yā yā yate hā hā hā hate parakaraṇi vīryevīrye guṇatejabhūtakari bhadrakari raudrakari kumbhavati viṣakumbhavati sarvabale bhūtabale rakṣa rakṣa māṁ sarvaviṣebhyaḥ sarvavighnebhya | tadyathā - siddhakari siddhārtthe siddhamanorathe siddhakārye phuru nurūpe svaste praśaste siddhi siddhārthe dhairyavati samane tapane śaraṇe bhadre bhavati śānte dānte śive hununu pari paritrāṇaṁ kuru, parigrahaṁ kuru, paripālanaṁ kuru, śāntiṁ kuru, svastyayanaṁ kuru, mama sarvasattvānāṁ ca rakṣāṁ kuru svāhā | ayaṁ hṛdayaḥ aparājitāyāḥ | pūrvaṁ mūlavidyā | avaśyaṁ sādhakena kuśalapakṣābhimuktena bhavitavyam | triḥkālaṁ japtavyam | pūrvatarameva sakṛt pustakavācikāyāṁ vācayedetadeva kuśalapakṣaṁ bhavati | upahṛdayaṁ cātra bhavati - namaḥ saptānāṁ samyaksambuddhānāṁ saśrāvakasaṅghānāṁ sarvavairabhayātītānām

vipaścinastejasā ṛddhyā ca śikhinastathā |

viśvabhuk prajñayā caiva krakucchandabalena ca ||

kanakamuneḥ śikṣāyāṁ kāśyapasya guṇorapi |

śākyasiṁhasya vīryeṇa śivaṁ bhavatu sadā mama ||

tadyathā - jaye vijaye aparājite mārasainyapramardanīye svāhā | sarvārthasādhanīye svāhā | eṣā bhagavatī sarvārthasādhikā yathā yathā prayujyate, tathā tathā karmāṇi karoti | sarvatra ca rakṣāvidhāneṣu prayoktavyā | avaśyaṁ sādhakena manasi karttavyā | sarvavighnāṁ nāśayati | sarvamārakarmāṇi ca vidhamayati | sarvamantrāṇi cāmukhīkaroti | sarvabuddhadharmāṁ paripūrayati | sarvalaukikalokottarāṇi ca mantraṁ ākarṣayati | ūnātiriktaṁ paripūrayati | sarvāśāṁ sampādayati | sarvaduṣṭāṁ nivārayati | saṁkṣepataḥ sādhakasyecchayā sarvāṁ karoti | maraṇakāle cāsya saṁmukhaṁ darśanaṁ dadāti | sarvāpāyadurgatiṁ pariśoṣayati | satatajāpena pañcānantaryāṇi kṣapayati | catasro'pi mūlāpattayaḥ tanvīkaroti | smaraṇamātreṇa jāpenaivonmūlayati | sarvadevopapattimanuṣyopapattibhyo pratiṣṭhāpayati | sarvabodhisattvacaryā niyojayati | sarvabuddhadharmāṁ paripūrayati | evamapi bhagavatī aparimitaguṇānuśaṁsā mahāprabhāvā sarvabuddhānāṁ mukhodgīrṇā sarvamāranirnāśanāya bhāṣitā sarvatathāgataiḥ sarvakleśaśoṣaṇī apratihatā sarvakarmasu sarvarakṣāvaraṇaguptayeṣu ca yojayotavyā | sarvabuddhānāṁ visphūrjitametat | mahāsiṁhanādametat | sarvacaryāniśrayametat | sarvabuddhānāṁ bodhimetat | mahāsamādhiniṣpanditametat | mahāprātihāryaṛddhimetat | sarvātiśayametat | sarvaśāntapadametat | sarvabuddhāspadametat | nirvāṇapadametat | svastyayanapadametat | anabhilāpyapadametat | bhūtakoṭipadametat | abhāvasvabhāvapadametat | yaduta mantrapadaṁ sarvabuddhādhiṣṭhānapadamiti ||

tadeva hastau karasampuṭāvinyastau ubhayāṅgulimadhyasūcitau lalāṭadeśe nyaset | eṣā aparājitāyā mudrā dvitīyā sarvakarmikā mūlamantreṇa saha vinyastā sarvāśāṁ paripūrayati | hṛdayasthāne nyastā hṛdayamantreṇa saṁyuktā sarvarakṣoghnā sarvāpāyadurgatīṁśca nāśayati | eṣā tṛtīyā bhagavatyāparājitāyāḥ hṛdayamudrā | tadeva hastau nābhideśāvalambitau adhonāmitau karau | eṣā caturthā bhagavatyaparājitāyā upahṛdayamudrā | hṛdayamantreṇa sarvakarmāṇi karoti | sarvamaṅgalasaṁmatāni ca sarvaśāntiḥ svastyayanaṁ ca | udakābhimantrya snapanaṁ paramasaubhāgyakaraṇaṁ alakṣmyāpahaṁ lakṣmīsañjanana śriyā sampatkaraṇam | tadeva hastau vaktradeśe sthāpayet |

iyamaparā mahāmudrā bhagavatyaparājitāyāḥ mahāmudrā pañcamaṁ bhavati | evamanena prakāreṇa asaṅkhyeyāni mudrāṇi bhavanti | sarvaparājitamantreṣu ca prayoktavyamiti | tadeva hastaṁ dakṣiṇakṣiptaṁ īṣinmuṣṭopaśleṣitaṁ vāmahastena dṛḍhamuṣṭikam | eṣā sarvabuddhānāṁ mahāśaktimudrā | mantraṁ cātra bhavati - om vijaye mahāśakti durdhari hūṁ phaṭ vijayine phaṭ maṅgale phaṭ svāhā | tathāgataśaktimantrā sarvaduṣṭasattveṣu prayoktavyā | mahābhayeṣu ca pratyupasthiteṣu grāme vā mudropetā prayoktavyā sarvakarmasu | grahanakṣatrapīḍāsu ca sarvavetāḍagrahagṛhīteṣu sarvayakṣarākṣasapiśācamarutagrahabrahmarākṣasādiṣu gṛhītasya mudrāṁ badhvā mantrāḥ prayoktavyāḥ | tatkṣaṇādeva mucyati | sarvamahāśmaśānapraveśeṣu ca prayoktavyā | sarvavighnā vidravanti, prapalāyante sarveṇa sarvaṁ na bhavanti | evaṁprakārānyekāni sarvakarmārthacitrāṇi mantratantramāhātmyāni sādhayati | sarvarakṣāvaraṇaguptiṁ ca karoti | sarvarakṣoghnaṁ ca pavitraṁ āyurārogyavardhanamiti ||

tadeva hastau karasampuṭāvasthau īṣinnāmitamadhyamāṅgulīyakau anāmikāveṣṭitakanyasau netrākāroṁ ubhayāṅguṣṭhāvaṣṭabdhau eṣa bhagavatāṁ buddhānāṁ tathāgatalocanamahāmudrā | netrabhāge darśitā sarvatathāguṇāgramātrā sarvatathāgatānāṁ janetrī sarvavidyānāṁ prabhaṅkarī sarvārthaparipūrakī sarvakudṛṣṭīnāṁ viśodhanakarī sarvasattvasamyagdṛṣṭisañjananakarī sarvatathāgatakulamātā sarvamantragotrakulandharī sarvalaukikalokottarāṇāṁ mantrāṇāṁ paripūrakī sarvārtthāparipūrakī samāśvāsikā | bhavati cātra mantraḥ - om ru ru sphuru jvala tiṣṭha siddhalocane sarvārthasādhani svāhā | tathāgatalocanānāmahāvidyā | vacana vacana vacana om buddhalocane svāhā | iyaṁ sā vidyā vajrapāṇeḥ sarvakarmikā asyaiva | tadeva hastau pūrvavat sampuṭākāraṁ kṛtvā madhyamāṅguliravanāmitau kanyasāprasāritāgrau īṣidavanāmitau ubhayāṅguṣṭhau tarjanyapariveṣṭitau anāmikāsaṁśliṣṭau īṣatkuñcitau | iyaṁ bhagavato sarvabuddhānāṁ ūrṇāmudrā | tadeva hastau ubhayāgrau lalāṭadeśe sthāpayet | eṣa sarvatathāgatānāṁ ūrṇāmudrā | tadeva hastau ubhayāgraveṇīkṛtau lalāṭadeśe maṇḍalākāreṇāveśayet | īṣa tṛtīyaṁ ūrṇāmaṇiratnamudrā | tadeva hastau ubhayataḥ kuñcīkṛtau kanyasāṅguliveṣṭitau ubhayāṅguṣṭhasaṁśliṣṭau | iyaṁ caturthā ūrṇāmudrā | tadevāṅguṣṭhāvanatau lalāṭadeśe citrākāreṇa darśayedeṣa sarvatathāgatānāṁ tathāgatorṇā | ete pañca mahāmudrā tulyavīryā tulyaprabhāvā sarvakarmikāni bhavanti | bhavati cātra mantraḥ sarveṣām - namaḥ sarvatathāgatānībhyo'rhadbhyaḥ samyak sambuddhebhyaḥ | he he bandha bandha tiṣṭha tiṣṭha dhāraya dhāraya nirundha nirundhorṇāmaṇi svāhā | bhaganmantrā sarvorṇāmaṇimudrāṇāṁ sarvakarmikāṇi bhavanti | eṣā tathāgatorṇāmudrā apratihatā sarvakarmasu sarvaprayoktavyā | gorocanena tilakaṁ kṛtvā mantraṁ japatā tathāgatorṇā saṅgrāmamavatare | sarvaśatravaḥ stambhitā bhavanti | dṛṣṭvā taṁ prapalāyante | vigatakrodhāśca bhavanti | maitracittā hitacittā sarvasattvā samāśvastāśca bhavanti | dṛṣṭvā taṁ rocanatilakaṁ kṛtvā sarvakravyādādayo na śakyante | dṛṣṭvā taṁ mahārājamahāsattvamaheśākhyamahotsāhaṁ jvalantamiva paśyante | sarvaduṣṭapraduṣṭānāṁ sarvayakṣarākṣasapretapiśācasarvagrahabhūtakaśmalā raudracittā maitracittā bhavanti | apakramante tasmād deśāt | sarvopadravacaryebhyaśca mucyate | sarvagrahagṛhīteṣu sarvamātarabālagraheṣu brahmarākṣasādiṣu gorocanamabhimantrya lalāṭe tilakaṁ kṛtvā darśayet | sarve dṛṣṭamātrā pramuñcante vidravanti ca prapalāyante | sarveṇa sarvaṁ tasmai na bhavanti na bhūyo gṛhṇante |

yadi gṛhṇanti, sarveṇa sarvaṁ vinaśyanti | evaṁ sarvagraheṣu prayoktavyaḥ sarvataḥ mantratantrāṇāṁ kalpeṣu yānyuktāni vividhāni sādhayati laukikalokottareṣu yāni vidhānamaṇḍalapaṭasādhanāni tanyanenaiva sādhyāni kṣiprataraṁ sidhyante | gorocanamabhimantrya tilakaṁ kṛtvā śatrumadhye praviśet | vigatakrodhā bhavanti | na śakyante abhibhavitum | mahājanamadhye japatā praviśet | sarve maitracitrā bhavanti | ādeyavākyaśca bhavanti | parairanabhibhavanīyaśca adhṛṣyaśca sarvatra sarvabhūtānām | gorocanenābhimantrya saptavārānanena mantreṇa tilakaṁ kṛtvā mahāśmaśānaṁ praviśet | sarvakravyādāśinaḥ prapalāyante | sarvagrahamātarāśca naśyante | adhṛṣyo bhavati | sarvamanuṣyāṇāṁ tejasā tasya jvalantamiva dṛṣṭvā ojohārā apakramante | tasmād deśā darśanamapi na samanuprayacchanti | kaḥ punarvādo ojo hartum | kṣaṇamapi nāpratiṣṭhante | mahāśmaśānaṁ parityajya sarvabhūtagaṇā ye tatra nivāsinaḥ te prakramante | itaścā + taśca na śakyante prekṣitamapi | kaḥ punarvādo ojo hartum hiṁsayitum vā | evamapīyaṁ mahāprabhāvā sarvavidyā maharddhikā upaparivartate mahāvidyā tathāgatorṇo nāma | asaṅkhyaiśca buddhairbhagavadbhiḥ bhāṣitā gaṅgāsikataprakhyaiḥ bhāṣitā cābhyanumoditā ca | etarhi śākyamuninā samyak sambuddhena bhāṣitā cābhyanumoditā ca | ye'pi te bhaviṣyantyanāgate'dhvani samyak sambuddhāḥ te'pi bhāṣiṣyante | evamatītānāgatairbuddhairbhagavadbhiḥ saṁvarṇitā sampraśastā anumoditā mayāṣyetarhi śākyamuninā saṁvarṇitā sampraśastā kṛtābhyanujñātā sarvasattvānāṁ sarvāsāṁ vidhitaḥ sādhayiṣyantīti | yathā yathā prayujyate tathā tathā sarvakarmāṇi karoti | varjayitvābhicārukam kāmopasaṁhitaṁ ceti ||

tadeva hastau sampuṭākārau kṛtvā anyonyāvāveṣṭya citrīkṛtau yātmorasi madhye sthāpayet | etad bhagavataḥ samādhivajrasya mahāmudrā | yāṁ badhvā avaivarttiko bhavatyanuttarāyāṁ samyak sambodho niyatastham | bhavati cātra mantraḥ - namaḥ samantabuddhānām | om vibhide cūrṇaya cūrṇaya vajradhik vajradhik hu hu jaḥ jaḥ samādhijaḥ hu phaṭ svāhā | alpamasya vistareṇa sarvaṁ taṁ prayoktavyam | aparimitānuśaṁśaṁścāyam | bhagavāṁ samādhivajraḥ sarvabuddhānām | tadeva mudrāṁ kaṇṭhadeśe nyaset | iyaṁ sarvabuddhānāṁ padmapadmamudrā | etadeva vāmapārśve nyaset | utpalamudrā | etadeva dakṣiṇabhuje nyaset | iyaṁ bhagavato buddhasya kṛpālambanamaitrīmudrā | etadeva hastau ubhayāṅgulyaveṣṭitau madhyamāṅgulisamprasāritau ābhogamaṇḍalākārau hṛdayamadhye nyastā | iyaṁ dvitīyā maitrīmudrā | sarvatathāgatānāṁ sarvakarmikam | apratihatā | evamanenaiva vidhinā lalāṭe tṛtīyā, ūrdhvavinyastā caturthyā, samantāt paribhrāmitā pañcamā bhavati maitrīmudrā | dhyānālambanakāle ca prayoktavyā | na sarve mānuṣā viheṭhayanti | na cāsya kāye kiñcidābādhamutpādayanti mānuṣāmānuṣā vā sarvayakṣarākṣasapretapiśācakaṭapūtanādayaḥ | sarve ca mārā mārakarmāṇi kurvanti | sarve ca vighnā avidhnā bhavanti | bhavati cātra mantraḥ - om prasphura prasphura kṛtālambanamantrātmaka hā | eṣa bhagavato maitrī prayoktavyaḥ | tadeva hastāvanyonyāvāveṣṭya veṇikākārau kṛtvā maṇḍalād vyavasthāpayet | jyeṣṭhāṅgulīyakāvūrdhvasthitau lalāṭadeśe nyaset | eṣa bhagavato buddhasya mahākaruṇāmudrā | mantraṁ cātra bhavati - om viśve svāhā | sarvakarmikā | sattvānāṁ prayoktavyā | karuṇātmakā bhavanti | tadeva hastābuddheṣṭya citrīkṛtāvabhayāvasthitau | eṣā buddhasya bhagavato mahāmudritā mudrā | mantraṁ cātra bhavati - - om munimunigagana svāhā | eṣā bhagavatī sarvakarmikā sarvāsāṁ paripūrayati pramuditena cetasā prayoktavyā | sarvaṁ karoti | sarvamantrakalpeṣu yāni karmāṇi sarvalaukikalokottareṣu tānyaśeṣato sādhayatīti | tadeva hastāvubhayāṅguṣṭavinyastau citrīkṛtau lalāṭe darśayedeṣā bhagavatastathāgataprekṣāmudrā sarvakarmikā sarvārthasādhikā | mantraṁ cātra bhavati - om mahadgate upekṣaya sarvadharmāṁ viśvātmane viśvamūrtti jvala jvalaya sarvabuddhadharmāṁ hu phaṭ svāhā | ṣaṭpāramitāsu ca ṣaṇmudrā bhavanti | tadeva hastau varapradānau | iyaṁ dānapāramitā mahāmudrā | tadeva hastau anyonyasaṅkucitau nābhideśe sthāpitau | iyaṁ śīlapāramitā mahāmudrā | tadeva hastau adhaḥ kṛtvā kakṣābhyāṁ sanniyojya sthāpayediyaṁ kṣāntipāramitā mahāmudrā | tadeva hastau bhujopari sthāpayet | parāmṛśyamānā viparyastākāreṇa | iyaṁ vīryapāramitā mahāmudrā | tadeva hastau paryaṅkaṁ badhvā mupari sthāpaye vāmadakṣiṇamupari nibadhya ca paryaṅkāsane sarvasattvānāṁ karuṇāyā mānā dhyānālambanagatadṛṣṭi | iyaṁ bhagavatyā dhyānapāramitāyā mahāmudrā | tadeva dhyānapāramitāmudraṁ paryaṅkamabhindya dharmadeśanākārā | iyaṁ bhagavatyā prajñāpāramitāyā mahāmudrā | tadeva paryaṅkamabhindyāt | vāmahasta paryaṅke nyasya dakṣiṇahastamavalambya bhūmau spṛśet vajrāsanākāreṇa | iyaṁ bhagavatī sarvabuddhānāmanuttarāyāṁ samyak sambuddhau mahāmudrā sarvabuddhadharmāṇāmeṣā eva mahāmudrā | sarveṣāṁ mantrāṇi bhavanti - om dāne dada dada dadāpaya jvala jvala sarvabuddhādhiṣṭhite hu hu jaḥ svāhā | eṣā dānapāramitāyā mahāmudrā | om śīla śīlāḍhye śāntikaraṇi śive praśaste sarvabuddhādhiṣṭhite svāhā | śīlapāramitāyā mahāmudrā - om śānte śrīkari kṣānte kṣāntikari svāhā | iyaṁ kṣāntipāramitāyāḥ | om vīrye vīryamiti sarvabuddhādhiṣṭhite svāhā | abhāvasvabhāve svāhā | vajrākramaṇi svāhā | iyaṁ vīryapāramitāyāḥ | om śāntikari dhūdhūdhūrdhari dhairye vīrye gagane ramaṇe dhyānavati svāhā | iyaṁ dhyānapāramitāyāḥ | om dhīḥ dhūḥ iyaṁ prajñāpāramitā | om trāyāhi bhagavati sarvabuddhajuṣṭe anālambane gaganasvabhāve dharmadhātumanupraviṣṭe ālokakari vidhamaya vidhamaya sarvakleśāndhakāram | cchoṣaya tāraya mām | amūrttije hu hu dālaya sarvakarmāṁ hu phaṭ svāhā | eṣā bhagavatī buddhānāṁ bhagavatāṁ mahābodhimantrā sarvakarmika sarvārthasampādikāḥ sarvānarthapratighātikāḥ sarvabuddhadharmāṁ pāripūrikā sarvakleśāṁ niṣūdinī sarvamantrāṁ parakarmakṛtāṁ vināśanī sarvamāravidrāpaṇī sarvalaukikalokottarāṇāṁ mantrāṇāṁ prasādhanī sarvapāpāṁ vidhamanī sarvadurgatiśoṣikā sarvadevamanuṣyeṣu sarvabuddhadharmeṣu pratiṣṭhāpanīti | saṁkṣepato yathā yathā prayujyate, tathā tathā karmāṇi karoti | na śakyamasyāḥ kalpakoṭībhirguṇamāhātmyaṁ saṁvarṇanaṁ asaṅkhyeyaiśca buddhairbhagavadbhiḥ prabhāvavikurvaṇacaryādhiṣṭhānaṛddhibalādhāna bhāṣituṁ varṇayituṁ vā | evamasyā bhagavatyā aparyantaguṇavistāramāhātmyasya vikurvaṇa iti ṣaṭpāramitāmapi vistareṇa karttum | samāsato nirdeśaprabhāvacaryā ṛddhi ca guṇagotramadhiṣṭhitacaryā sarvato jñeyā viśeṣādhigamo'pi vā ||

gaganasvabhāvā dharmākhyāṁ bhāvābhāvavicāratām |

kalpakalpākṣaraṁ prayokta + + karmasiddhiṣu ||

puṣkalāṁ kathitā jñebhiḥ kṣipraṁ phalākārasamudbhavam |

gaganasvabhāvamantrārthaṁ makṣaravyaktibhūṣitam ||

phalanti bahudhā kāle yuktimātri dabhimūkṣitā |

mudrātaṁ vai savistaraṁ kathitaṁ tattvaceṣṭibhiḥ ||

mantratantragatiṁ kālo niyamaścaiva suyojitā |

japo homādibhirjñeyaṁ phale tattvasamudbhave ||

āśrayāya na dravyāṇāṁ gatirlakṣaṇasulakṣitam |

mantrabodha svamantraṁ ca kulayonisamodayāḥ ||

lakṣyate siddhikālo hi mudrācihnasamudbhavam |

tattvaniṣṭhāgato mantrī japenmantraṁ samāhitaḥ ||

siddhayaḥ siddhahetutvaṁ darśayet kuladevatām |

etā mudrā varāḥ proktā mantrāścaiva mahāyaśāḥ ||

sidhyante vidhinā yuktā yathecchā mānasodbhave | iti ||

tadeva hastau pariveṣṭitāṅgulīyakau dakṣiṇāṅġuṣṭhāvanāmitau vāmāṅguṣṭhādhasthitau | eṣā sarvabuddhānāṁ hṛdayamudrā samyaksambuddhaistu bhāṣitā sarvakarmikāstu | bhavati cātra mantraḥ - om trailokyapūjitāya hū phaṭ svāhā | sarvakarmakarā bhavanti | sarvamaṇḍalavidhāneṣu prayoktavyā sarvaiḥ sattvānāṁ mahārakṣādiṣu | tadeva hastāvubhayāgrau saṅkocitāvūrdhvametamadhyamāṅgulīyakau | iyaṁ bhagavatāṁ sarvabuddhānāṁ mūlamudrā | bhavati cātra mantraḥ - om da dadātu daṇḍa hu | om sarvasattvāmṛtapradeśikaṁkarāya svāhā | daṇḍakamaṇḍalū ubhau mūlamantrau | anena sarvakarmāṇi kārayet | sarvatra ca sarvamantreṣu prayoktavyaḥ sarvasiddhadadaḥ sarvarakṣāvidhāneṣu prayojitavyau | tadeva hastau ubhayakarābalagrau | anyonyāvasaktaveṇikau śirassthāne sthāpayet | viśeṣeṣu prayoktavyaḥ | bhavati cātra mantraḥ - om jvala jvala sarvabuddhādhiṣṭhite svāhā | anena tathāgatakule sarvakarmāṇi kārayet | āryamañjuśriyo mantreṇa vā raktena karavīreṇa mālatīkusumena vā dravyasyottejanaṁ kāryam | mañjuśrīmūlamantreṇa sarvato yojyam | sarvataśca prayojayitavyaḥ sarvakarmasu | tadeva hastau ubhayaveṇikākārau śiraḥsthāne sthāpayet | sarvabuddhānāmuṣṇīṣamahāmudrā | mantraṁ cātra bhavati - jrī | sarvakarmiko'yamuṣṇīṣarājā | tadeva hastau padmākāraṁ kṛtvā hṛdaye sthāpayet | iyaṁ padmakule'valokitamahāmudrā sarvakarmikā | mantraṁ cātra bhavati - jrīḥ | tadeva hastau kuḍmalapadmākārau nābhimadhye sthāpayet | iyamaparā avalokitasya sarvavighnapraśamanī nāma mahāmudrā | mantraṁ cātra bhavati - jiḥ | ayaṁ sarvakarmiko'valokitasarvabhayebhyaḥ prayoktavyaḥ | tadeva hastau suśirākārau kṛtvānyonyapratikūlāṅgulibhirlalāṭadeśe nyaśediyaṁ sarvabuddhānāṁ prabhāvamānasodbhavaṁ nāma mahāmudrā | mantrāṇi cātra prayoktavyāni | ekākṣarāṇi catasraḥ — tāḥ | vāḥ | droḥ | hāḥ | eta mantrā ekākṣarā cataśraścaturbhirbuddhakoṭibhirbhāṣitā sarvabuddhānāmuṣṇīṣarājānaḥ sarveṣāṁ vidyāmaharddhikānāṁ prabhāvā sarvadharmāśrayāccatuṛddhi pañcacaraṇāścaturāryasatyamāsthā bodhiprāgbhāraśirā caturvimokṣacaturdhyānasamādhibhiḥ sarvairāsevanīyā aprakampyā sarvalaukikalokottarādibhirmantratantraḥ parameśvarāḥ sarvavidyārājā cakravartīnāṁ jyeṣṭhā sarvamantrāṇām acintyā sarvasamādhiviśeṣāṇāṁ bodhiprāptāmiti mahāsattvaistrailokyādhipatayo sarvakulamantratantrādiṣu agamyāṁ sarvabodhisattvāryaśrāvakapratyekabuddhaiḥ | evamacintyā aśvabhāvā alaṅghyā gaganasvabhāvabhūtakoṭidharmadhātumanāvilapratiṣṭhā iti saṁkṣepataḥ sarvakarmasu prayoktavyā iti | anenaiva sarvakarmāṇi kārayet | viśeṣataḥ āryamañjuśriyaḥ mūlakalpavidhāneṣviti | tadeva hastau sampuṭākārau śiraḥsthāne mupadarśayet | iyaṁ sarvatathāgatakule sarvaviṣanāśinī nāma mahāmudrā sarvaviṣakarmasu prayoktavyā | ṭroṁ |

anena mudrayā yukta mantro'yaṁ buddhabhāṣitaḥ |

nirviṣāṁ kurute kṣipraṁ sattvāṁ sthāvarajaṅgamām ||

nirviṣāṁ kurute nāgāṁ udyuktāṁ viṣadarpitām |

sarvadoṣāṁ tathā hanti rāgadveṣajā ||

parā mohajāścaiva mantro'yaṁ mudreṇa yojitaḥ |

vividhāṁ kurute karmāṁ viṣasattvasamudbhavām ||

saṁkṣepata iyaṁ mudrā |

vinyastā mantrayānena vividhāṁ ca viṣodbhavām |

karmāṁ karoti viṣaṁ cāsya vaśo bhavati yadṛcchayā ||

iti | lakṣajaptena | tadeva hastau samayavajrākārau ubhayatrisūcikau vāmahastādadhaḥsthitaḥ dakṣiṇahastādūrdhvaviparyastaṁ kṛtvā śiraḥsthāne nyase | tadeva vajrādhipaterhṛdayamudrā sarvakarmikā | mantraṁ cātra bhavati - hū | sarvakarmiko'yaṁ sarvārthasādhakaḥ sarvakrūragraheṣu prayoktavyaḥ nānyathā vicikitsā kāryā | om bhadre bhadravati karaṭe ratna viratna svāhā | asya jāpaḥ prathamaṁ kāryaḥ aṣṭaśatam | tato mañjuśrīḥ siddhyatīti | tadeva hastau ubhayakuñcitāgrāṅgulīyakau mūrdhni sthāpayodiyaṁ samantabhadrasya bodhisattvasya mahāmudrā | sarvakarmesu prayoktavyā sarvarakṣeṣu pratikṛtā sarvārthasādhanī mañjuśriyasādhaneṣu ca pūrvamārabhet paścāt karmaṁ kuryāt kulatrayasāmānyamiti | tadeva mudraṁ āryasamantabhadrasya lalāṭe nyaset | ākāśagarbhasya mahāmudrā | mantraṁ cātra bhavati sarvakarmikam - svaṁ | tadeva mudraṁ galadeśe sthāpayet | iyaṁ vimatelagate mahāmudrā | mantraṁ cātra bhavati sarvakarmikam - laṁ | tadeva mudrāṁ urabhi madhye sthāpayet | maitreyasya mahāmudrā | mantraṁ cātra bhavati - maṁ | tadeva hastau pūrvavannābhideśe sthāpayet | kṣitigarbhasya mahāmudrā | mantraṁ cātra bhavati sarvaṁkarmikam - kṣiṁ | tadeva mudrā kaṭideśe niyojyā ūrdhvaṁ kṣipet | iyaṁ gaganagañjasya mudrā | mantraṁ cātra bhavati sarvakarmikam - gaṁ | tadeva mudrāṁ ubhau bhuje nyasya śirasi bhrāmayet nṛttayogena | iyaṁ sarvabodhisattvāryaśrāvakapratyekabuddhānām | bhavati cātra mantraḥ - ghruḥ | eṣoparimitānuśaṁsakarmaprabhāvavistārā sarvataḥ draṣṭavyaguṇamahātmyayogena | tadeva mudraṁ ūrdhvamavalokyāvanāmayitvā ūrdhvaṁ kṣipet nṛttayogena | iyaṁ sarvadevānāṁ tridhātusthitānāṁ anantalokadhātuparyāpannānāṁ ūrdhvamadhastiryak sarvataḥ sarvasattvānāṁ yakṣayakṣīrākṣasarākṣasī vistareṇa sarveṣāṁ iyaṁ mahāmudrā sarvatratālalyā nāma sarvakarmasu prayoktavyaḥ | āhvānanavisarjanamaṇḍalapaṭalavidhānasarvasādhaneṣvapi karmasu prayoktavyaḥ | mantraṁ cātra bhavati - oṣṭrai | tadeva hastau añjalikṛtākārau mūrdhni nyasedeṣā sarvamantreṣu mahābandhanāntarāvaṇamahāmudrā | kaṭideśe ca bhrāmayitavyā | bhavati cātra mantraḥ - gyaṁ jaye kumāri śuklabandhani svāhā | aṣṭaśatajaptaṁ sūtrakaṁ kanyākartitakaṁ kaṭyāṁ bandhayet | śukrabandhaḥ kṛto bhavati | sarvadiśāṁśca vyavalokayet | sarvavighnāḥ stambhitā bhavanti | sarvataśca rakṣā mudrābandhamataḥ sādhakena sarvakarmasu | ayaṁ prathamataḥ prayogaḥ kāryaḥ | paścāt karmāṇi kartavyānīti | evamaṣṭāviṁśakaṁ śataṁ bhavati mudrāṇām | sādhakena yathecchayānyataraṁ prayoktavyaṁ sarvakarmasu sarvāṇi vā | evamasaṅkhyeyāni anena prayogeṇa mudrāṇi bhavanti | asaṅkhyeyāśca mantrā | tadeva hastau karasampuṭākārau sthitau anyonyāṅgulibhiḥ samastavyastābhirubhayāṅguṣṭhopaśobhitābhiḥ pañcasūcikākāreṇa ubhau muṣṭīkṛtau śiraḥsthāne mūrdhani nyaset | iyamāryamañjuśriyaḥ pañcaśikhā nāma mahāmudrā sarvakarmāṇi karoti | aṅguṣṭhākṣepavikṣepāṁ saṅkucitairāhvānanaṁ vikṣiptairvisarjanam | evaṁ manasā sarvaprayogaiḥ sarvakarmāṇiḥ karoti | mañjuśrīmūlamantrahṛdaya upahṛdaya sarvamantreṣu vā saṁyuktaḥ sarvārthakarā bhavati | tadeva mudrāṁ trisūcyākāram | eṣā mañjuśriyasya triśikheti kathyate | tadeka kanyasāṅgulibhiḥ sūcyākāraṁ ekacīreti avagantavyam | ubhau karasampuṭāvasthitau sarvato nāmitau aṅgulibhiḥ suracitavinyastā gāḍhāvasaktaṁ mūrdhnā sthāpitam | eṣā mañjuśriyasya sarvaśirobhyudgataṁ nāma mahāmudrā | tadeva hastau tatoccavāgra uttānakāvasthitau vaktramadhye dhārayediyaṁ mañjuśriyaḥ mahāvaktramudrā | tadevāvatārya hṛdayamadhye nyaset | iyamaparā mañjuśriyaḥ hṛdayamudrā | tadeva hastau ardhāvasthitau kiñcinnāmitalalāṭasthau | iyamaparā hṛdayamudrā | tadeva hastau uddhṛtya madhyamāṅgulimavanāmitau anāmikā avanāmitadarśitāgrau tarjanyā kṛtaveṣṭitau aṅguṣṭhapārśvāsu prasāritau | iyamaparā vakradaṁṣṭramahāmūlamudrā sarvamahābhayeṣu prayoktavyā | dvau mṛsṛtau tadeva | iyamaparā mañjuśriyaḥ utpalamudrā | tadeva baddhau avanāmya saṁveṣṭitau | mañjuśriyaḥ mayūrāsanamudrā | tadeva tarjanyā kanyasāvaṣṭabdhau ubhayapārśvayoḥ tiryekaṁ pīṭhākāreṇa | iyamaparā bhadrapīṭhamudrā | tadevāṅgulimuṣṭīkṛtau tarjanyekocchritā | iyamaparā yaṣṭimudrā | dvirucchritau dhvajamudrā | trirucchritau patākāmudrā | caturucchritau ghaṇṭā | tadeva hastaṁ tarjanyoparisthitau taṁ chatramudrā | sarveṣvavanateṣu phalamudrā | huṁ | aṅkuśāgrāṅgule tarjanyāṁ vasthitaṁ aṅkuśamudrā | tadeva tarjanīṁ dṛḍhamuṣṭāvasthitaṁ muṣṭimudrā | tadeva sūcyāgrasthitau tiryak śūlamudrā | ubhayatarjanyopetaṁ mahāśūlamudrā | ekāṅguṣṭhocchritaṁ ekaliṅgamudrā | tadeva mudrā hṛdaye sthāpayet | manorathamudrā bhavati | tadeva hastau sampuṭākāre yamalaṁ kṛtvā uparyupari yamalamudrā | tadeva kuḍmalākāraṁ vikāśya mūrdhnaṁ kṣipet utpalamudrā | tadeva pūrṇamākāśākāraṁ pūrṇamudrā | mūrdhni sthitā tadevādha muṣṭyoparacitaṁ mañjuśriyaḥ yaṣṭimadrā | punaḥ citrīkṛtau karau svastikaṁ mañjuśriyasyordhvagaṁ mālatīkusumānaraktaṁ sarvaṁ bandhitavyam | tadeva hastau viparītaveṣṭya madhyamāṅguliprasāritāgram | iyamaparā kārttikeyasya mañjuśriyaḥ śaktimudrāḥ | ghaṇṭā patākā ca pūrvavad jñeyā | tadeva hastau sampuṭīkṛtya vikāsayet | iyamaparā padmamudrā mañjuśriyaḥ | tadeva hastau tiryagavasthitau sunetrīkṛtau svastikākāraṁ kārayet | aṅgulībhiścaturbhiścaturdiśyavasthitau suprasāritau madhyasuvinyastaiḥ | iyamaparā mañjuśriyaḥ svastīkamudrā | tadeva hastau karapallavākārau anyonyaviśliṣṭau aṅgulībhiḥ | iyamaparā pallavamudrā | tadeva muṣṭyau kṛtau | iyamaparā sarvabuddhāspadamudrā | mañjuśriyaḥ tadeva dharmabherīmudrā | tadeva hastau sampuṭīkṛtau madhye suṣirau tarjanyā pariveṣṭya mūlāṅguṣṭhatalavinyastau aṅguṣṭhāvanatau śaṅkhākārakṛtacihnau | iyamaparā mañjuśriyaḥ dharmaśaṅkhamudrā | cakraṁ pūrvavat | dharmacakrākāraṁ iyamaparā mañjuśriyaḥ dharmacakramudrā | tadeva mudraṁ lalāṭe nyastaṁ nṛtyayogaṁ kṛtvā kṣipedavasavyayogena | iyamaparā mahākrīḍāvikurvāṇamudrā | mūlamantreṇaiva mahābhayebhyo prayoktavyā naśyante avikalpata iti ||

evamanena prayogeṇāsaṅkhyeyāni mudrāṇi bhavanti | asaṅkhyeyāśca mudrākalpamantratantrāśca | asaṅkhyeyāni ca draṣṭavyāni | mahāprabhāvodgatasvayambhuvodbhavāḥ | tāni ca sarva prayoktavyāni | iha kalpavisare sarvāṇi ca śucivastrāntarāvanaddhena prayoktavyāni | yathā asamayajñaiḥ sattvairna dṛśyante | evaṁ mahāprabhāvāni | anyathā samayavyatikrama iti | etā sādhanopayikāni karamudrāṇi hastavinyastā nṛttagītaprayogaiścānekāni bhavanti | rutaviśeṣaiśca sattvānāṁ kramaśaḥ kathita evamadhunā maṇḍalasādhanopayikāni mahāmudrāṇi bhavanti ||

sarvabuddhānāṁ tathā stūpā bhuvi dhātuparaṁ paṭe |

bodhisattvānāṁ tathā padma śrāvakāṇāṁ parimaṇḍalam ||

caturasraḥ pratyekabuddhānāṁ kathitā trimaṇḍalo |

nānāvāhananānā vividhābharaṇavibhūṣaṇā ||

nānāpraharaṇāścaiva devayakṣagrahāparām |

nṛpāṁ puruṣamataḥ syāt ṛṣīṇāṁ daṇḍamakaṇḍaluḥ ||

yasya yo praharaṇaṁ nityaṁ yo vā vāhanabhūṣaṇā |

tasya kuryānmudrā saṁkṣepānmaṇḍaleṣviha ||

ādityacandrau tadā kuryānmaṇḍaloparimaṇḍalau |

saṁkṣepād yasya yo bhūmi tadeva manasāhvaye ||

vividhāḥ prāṇino proktā teṣāṁ teṣāṁ tadā nyaset |

bahuprakārā sattvākhyā bahumudrāśca prakīrttitā ||

teṣāṁ karmato kuryād vidhānena maṇḍale |

brahmasya padmaṁ śakrasya vajraṁ varuṇasya pāśaṁ rudrasyaṁ śūlaṁ durgasya paṭṭiśaṁ ṛṣisya kamaṇḍalu yamasya daṇḍaṁ dhanadasya gadā kuberasya khaḍgaṁ hutāśanasyāgnikuṇḍaṁ pṛthivyā kalaśaḥ evamādayo yathā yasya praharaṇāni ābharaṇāni ca loke'dya dṛṣṭāni tāni sarvatra yathānusmarataḥ vidhinā tāni sarvāṇi sarvamaṇḍaleṣu prayoktavyāni kalpoktena vā vidhānenālikhitavyāni sarvamaṇḍalāni sarvasattvānāṁ arthāya hitādhyāśayena cetasā sarvasattvānāṁ karuṇāyamānena utpāditabodhicittena sarvasattvānukampayamānena sarvamaṇḍalānyabhilikhitavyāni sarvamaṇḍalābhiṣekābhiṣiktaiḥ mahāmaṇḍalābhiṣiktairvā | āryamañjuśriyaḥ dṛṣṭamaṇḍalābhiṣiktena | anyavaśyaṁ sarvamaṇḍalāṁ likheta | āryamañjuśrīḥ manasi kartavyaḥ | yat kāraṇam | abhiṣikto mayā sarvabuddhaiśca gaṅgāsikatāprakhyaiḥ sarvamantrāṇāṁ gambhīratattvārthanayadharmadeśanā kumārabālarūpiṇā mantrarūpeṇa sattvānāmarthaṁ kariṣyasīti ||

na mantramudrasaṁyuktaṁ na kuryād dharmasamāhitam |

ahitaṁ kuryānnātra nāhitaṁ hitamīpsitam ||

mudrāmantrasamāyukto ahitaṁ caiva nivārayet |

hitāhitaṁ sadā sarvaṁ ahitaṁ caiva nivāraṇam ||

hitaiva sarvamantro kuryānmantramudrito|

na mudramantra tatkuryānna mantraṁ mudritaṁ tathā ||

mudrārthasaṁyukto saphalārthā sādhayiṣyate |

saphalaṁ mudrasaṁyukto mantro mudraphalodayaḥ ||

sādhayet karmavistāraṁ mudrasamaṁ cintā |

śāntikā ye tu mudrā ye mantrā caiva śāntike ||

mantramudrasamāyogā śāntikaṁ karmamārabhe |

pauṣṭikeṣu ca mantreṣu badhnīyānmudrasambhavam ||

pauṣṭikaṁ mudramityāhuḥ kathitā mantrayojitā |

śāntike śāntikaṁ kuryāt mudramantreṣvihoditaiḥ ||

jinaiḥ jinamantramukhyaistu mudraiścāpi vibhāgataḥ |

śītaleṣu ca sarvartusarvakarmāṁśca sādhayet ||

puṣṭyarthaṁ kathitā mantrāḥ abjakule tu samudbhavā |

mantratantrāni tīkṣṇaiḥ mudraiścāpi tavoditaiḥ ||

vikhyātaiḥ kathitairmantraiḥ mudraiścāpi maharddhikaiḥ |

abjake tu samādiṣṭaiḥ śucibhiścaiva dīpitaiḥ ||

praśastaiḥ maṅgalaiścāpi ārogyārthasupuṣkalaiḥ |

krodhayuktaistathā mantraḥ mudraiścāpi varṇitaiḥ ||

bhogārthasampadoddiṣṭaiḥ nirmalaiścāpi śobhanaiḥ |

śuklaiḥ sitamudraistu mantramudrasamoditaiḥ ||

sādhayet sampadāṁ mantrāṁ bhogakārā janmani |

tathāvidhaiḥ mantramudraistu sādhitā saphalodayā ||

krodhamantrā tathā proktā mantrādyā prāṇoparodhikā |

kathitā vajriṇe tantre jinābje ca samudbhave ||

tejino bahudhā ugrā duṣṭasattvadamāpahā |

niyuktā prāṇahiṁsāyāṁ na kuryāt tāṁ tu dhīmatā ||

mudrā ca daṇḍadamanavajraśūlābhipaṭṭiśā |

vividhā praharaṇāṁścaiva mahāśūlāstu yamāntake ||

saṁyuktā mantribhiḥ kṣipraṁ kṛtvā prāṇāpahaṁ dhruvam |

tanna kuryācca taṁ dhīmāṁ sarvaprāṇoparodhinam ||

bhajenmantratantrajñaḥ krūraṁ krūrasamudritam |

mudrā krūrataraḥ proktā krūramantreṣu yojitā ||

krūrasattvaiḥ yathā siddhā krūrakarmāntacāribhiḥ |

vividhāṁ nārakāṁ duḥkhāṁ prāpnotīha sa durmatiḥ ||

na kuryāt krūramantrebhyo duḥśīlānāṁ cābhicārukam |

krūramantra tathā mudraṁ na dadyuḥ sarvato janāḥ ||

yasmāt phalamaniṣṭaṁ vai ranubhūye punaḥ punaḥ |

na vidyā sukhaṁ tadā mantrī krūraka + + ||

+ + + + + + ++ + + + + + + + + + + samoditā |

tridhā + + + + + + + + + + + + siddhiṣu dṛśyate ||

iṣṭaṁ iṣṭaphalāyattaṁ + + + + + + + + + + |

homaṁ krūrakarmeṣu tasmāddharmāṁ vivarjayet ||

muniśreṣṭho sa yogā + + + + + + + + + + + + + |

+ + + + + abjino gītā hīnā krūrakarmabhiḥ ||

gītā vajrakule mantrā tridhā te parikīrttitā |

hīnotkṛṣṭama + + ++ + + + + + + + + + + ||

+ + mudrasamuddeśaṁ bahumantrārthavistaram |

kathitā jinavaraiḥ pūrvaṁ adhunā ye ihoditā iti ||

bodhisattvapiṭakāvatasaṁkāt āryamañjuśriyamūlakalpāt

catustriṁśatimaḥ mahāmudrāpatalavisaraḥ

parisamāpta iti ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4632

Links:
[1] http://dsbc.uwest.edu/node/4687