Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > hastavālaprakaraṇavṛttiḥ

hastavālaprakaraṇavṛttiḥ

Bibliography
Title: 
Hastabalapranavrtti [1]
Editor: 
Jain, Bhagchandra
Publisher: 
Aloka Prakashan
Place of Publication: 
Nagpur
Year: 
1971

hastavālaprakaraṇavṛttiḥ

Parallel Devanagari Version: 
हस्तवालप्रकरणवृत्तिः [2]

hastavālaprakaraṇavṛttiḥ

mañjuśrīye jñānasattvāya namaḥ

trailokye vyavahāramātre sati paramarthābhimānāt tattvārthānavagāhibhiḥ sattvairvastusvabhāvavivekadvāreṇāviparyayajñānasaṁprāptaye śāstraracaneyaṁ ||

1. rajjau sarpamanaskāro rajjuṁ dṛṣṭvā nirarthakaḥ|

tadaṁśān vīkṣya tatrāpi bhrāntā buddhirahāviva || 6||

2. sarvāṇyāśritavastūni svarupe suvicarite |

āśritānyanyato yāvat saṁvṛtijñānagocaraḥ||24||

3. niraṁśānāmacintyatvadaṇtyo'pyavastunā samaḥ |

bhrāntamatramataḥ prājñaiḥ rnacintyaṁ paramārthataḥ||45||

4. bhrāntaṁ tadapya samyaktvad yathā bhanaṁ tathāsti na|

anarthakaṁ bhāsamānaṁ tatsadṛśātmakaṁ bhavet||

5. sarvamevāśritaṁ yena vidyate sūksmabuddhinā|

tyajet sa buddhiman suṣthurāgādyahibhayaṁ yathā||

6. laukikārthavicareṣu lokasiddhimanuvrajet|

kleśan sarvasaṁ tyaktumana yateta paramārthataḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • śāstrapiṭaka
  • madhyamaka

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6370

Links:
[1] http://dsbc.uwest.edu/node/7644
[2] http://dsbc.uwest.edu/node/3833