Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > vajrasattvastutiḥ

vajrasattvastutiḥ

Parallel Devanagari Version: 
वज्रसत्त्वस्तुतिः [1]

vajrasattvastutiḥ

atha khalu bhagavantaḥ sarvatathāgatāḥ bhagavantaṁ mahāvajrasattvaṁ stuvanti sma-

mohavajrasvabhāvastvaṁ yamāriratibhīṣaṇaḥ |

sarvabuddhamayaḥ śāntaḥ kāyavajra namo'stu te || 1 ||

piśunavajrasvabhāvastvaṁ yamāriratibhīṣaṇaḥ |

cittavajrapratīkāśo ratnavajra namo'stu te || 2 ||

rāgavajrasvabhāvastvaṁ yamāriratibhīṣaṇaḥ |

sarvaghoṣavarāgrāgrya vāgvajra namo'stu te || 3 ||

īrṣyāvajrasvabhāvastvaṁ yamāriratibhīṣaṇaḥ |

kāyavajrapratīkāśa saṅgapāṇe namo'stu te || 4 ||

sarvabuddhasvabhāvastvaṁ sarvabuddhaikasaṁgrahaḥ |

sarvabuddhavarāgrāgrya maṇḍaleśa namo'stu te || 5 ||

śrīmahāvajrasattvastutiḥ samāptā ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/3745

Links:
[1] http://dsbc.uwest.edu/node/3914