Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > caturdaśamaṁ prakaraṇam

caturdaśamaṁ prakaraṇam

Parallel Devanagari Version: 
चतुर्दशमं प्रकरणम् [1]

saṁsargaparīkṣā caturdaśamaṁ prakaraṇam |

atrāha - astyeva bhāvasvabhāvaḥ, tatsaṁsargopadeśāt | iha yannāsti, na tasya saṁsargaḥ, tadyathā vandhyāsutaduhitroḥ | asti ca saṁskārāṇāṁ saṁsargopadeśaḥ | cakṣuḥ pratītya rūpāṇi cotpadyate cakṣurvijñānam, trayāṇāṁ saṁnipātaḥ sparśaḥ, sparśasahajā vedaneti vistaraḥ | tathā saṁjñā ca vedanā ca saṁsṛṣṭāvetau dharmau nāsaṁsṛṣṭāviti saṁskārāṇāṁ saṁsargopadeśaḥ | tadevaṁ saṁsargopadeśādvidyata eva bhāvasvabhāva iti | ucyate | syādetadevam, yadi saṁsarga eva bhavato bhavet, na tvasti, yasmāt -

draṣṭavyaṁ darśanaṁ draṣṭā trīṇyetāni dviśo dviśaḥ |
sarvaśaśca na saṁsargamanyonyena brajantyuta ||1||

tatra draṣṭavyaṁ rūpam,darśanaṁ cakṣuḥ, draṣṭā vijñānam | eṣāṁ trayāṇāṁ dviśo dviśaḥ saṁsargo nāsti | cakṣuṣo rūpasya ca, cakṣuṣo vijñānasya ca, vijñānasya rūpasya ca saṁsargo nāsti | ityevaṁ dviśo dviśaḥ saṁsargo na bhavati | sarvaśo'pi trayāṇāmapyeṣāṁ yugapacca saṁsargo nāsti ||1||

yathā ca draṣṭavyadarśanadraṣṭaṇāṁ dviśo dviśaḥ sarvaśaśca saṁsargābhāvaḥ,

evaṁ rāgaśca raktaśca rañjanīyaṁ ca dṛśyatām |

rāgasya raktasya ca saṁsargo nāsti, rāgasya rañjanīyasya ca, trayāṇāmapi yugapatsaṁsargo nāsti | yathā caiṣām, evam -

traidhena śeṣāḥ kleśāśca śeṣāṇyāyatanāni ca ||2||

anyonyena saṁsargaṁ na vrajanti | trayaḥ prakārāstridhā, tridhābhāvastraidham | tena traidhena śeṣāḥ kleśā dveṣamohādayaḥ, te ete dveṣadviṣṭadveṣaṇīyādinā traidhena śrotraśrotṛśrotavyādinā ca ||2||

kasmātpunareteṣāṁ saṁsargo nāstītyāha -

anyenānyasya saṁsargastaccānyatvaṁna vidyate |
draṣṭavyaprabhṛtīnāṁ yanna saṁsargaṁ vrajantyataḥ ||3||

yadityayaṁ yasmādarthe | yadi draṣṭavyādīnāṁ parasparamanyatvaṁ syāt, tadā kṣīrodakayoriva anyena anyasya saṁsargaḥ syāt | taccānyatvaṁ yasmādeṣāṁ draṣṭavyaprabhṛtīnāṁ na saṁbhavati, ato naite saṁsarga brajanti ||3||

api ca |
na ca kevalamanyatvaṁ draṣṭavyāderna vidyate |
kasyacitkenacitsārdhaṁ nānyatvamupapadyate ||4||

na ca kevalaṁ kāryakāraṇabhāvasthitānāṁ draṣṭavyādīnāmanyatvaṁ na saṁbhavati, ghaṭapaṭādīnāmapi padārthānāṁ sarveṣāṁ naiva saṁbhavatītyavasīyatām ||4||

yathā caiṣāṁ draṣṭavyaprabhṛtīnāṁ parasparato'nyatvamasat, tathā pratipādayannāha -

anyadanyatpratītyānyannānyadanyadṛte'nyataḥ |
yatpratītya ca yattasmāttadanyannopapadyate ||5||

iha yadetad ghaṭākhyaṁ vastu paṭādanyaditi vyapadiśyate, tadetadanyadanyatpratītya anyadbhavati | anyavastunaḥ ṛte, ṛte'nyataḥ, vinā anyat, anyadanyanna bhavati | yacca paṭākhyaṁ vastu anyad ghaṭākhyaṁ vastu pratītya anyadbhavati, tasmātpaṭākhyādvastunaḥ tad ghaṭākhyaṁ vastu nānyadbhavatītyavasīyatām | yasmāt, yatpratītya yadbhavati, tasmāttadanyanna bhavati, sāpekṣatvād bījāṅkuravat hrasvadīrghavacceti | tathā ca vakṣyati -

pratītya yadyadbhavati na hi tāvattadeva tat |
na cānyadapi tattasmānnocchinnaṁ nāpi śāśvatat ||

iti ||5||

atrāha - yadi ghaṭādanyaḥ paṭaḥ syāt, taṁ ca pṛthagbhūtaṁ paṭamapekṣya anyo ghaṭaḥ syāt, tadā ko doṣa iti | ucyate -

yadyanyadanyadanyasmādanyasmādapyṛte bhavet |
tadanyadanyadanyasmādṛte nāsti ca nāstyataḥ ||6||

eko'tra anyaśabda upadarśane, aparaśca arthāntaraparāmarśī, anyaśca prasiddhoccāraṇam, iti anyaśabdatrayopādānam | yadi hi etad ghaṭākhyaṁ vastu paṭādanyasmādanyat syāt, tad ghaṭākhyaṁ vastu anyasmādapi paṭākhyādṛte anyadbhavet, tadā ca paṭanirapekṣasyaiva ekaikasya ghaṭasya anyatvaṁ bhavet | yaddhi yasmādanyat, tattena vināpi siddhayati | tadyathā | sa eva ghaṭo na svarūpaniṣpattāvanyaṁ paṭamapekṣate | evamanyatvamapi yadi ghaṭasya anyasmātpaṭādṛte bhavet, tadānīṁ paṭanirapekṣasya ghaṭasya paratvaṁ syāt | na tu ekaikasya paṭanirapekṣasya ghaṭasyānyatvaṁ dṛṣṭam| tasmādanya vravatīti bruvatā yadapekṣya yadanyat, tatastadanyanna bhavatīti sphuṭamabhyupetaṁ bhavati ||

atrāha - yadi khalu anyatvamevaṁ kutaścitkasyacinnāsti, nanu idamapi tadā na saṁbhavati vaktum - yasmādanyatpratītya anyadanyadbhavatīti, tasmādeva tadanyadanyanna bhavatīti | ucyate | yata eva hi parasparāpekṣikī bhāvānāmanyatvasiddhiḥ, ata eva anyadityucyate laukike vyavahāre sthitvā | vastutastu parīkṣyamāṇamanyatvaṁ na saṁbhavatīti brūmaḥ ||

yadi tarhi evamapyavidyamāne'pyanyatve lokasaṁvṛtyā paṭādanyo ghaṭa iti vyapadiśyate, atha kasmād bījāṅkurayorapi evamanyatvaṁ na vyapadiśyate? ucyate | naiva hi loko ghaṭapaṭayoriva bījāṅkurayoranyatvaṁ pratipadyate, ghaṭapaṭayoriva janyajanakatvābhāvaprasaṅgāt, yaugapadyabhāvaprasaṅgāt | api ca | yasmādbījamātramu tvā bījakāryaṁ vṛkṣamupadarśayati pumān loke - ayaṁ vṛkṣo mayopta iti, tasmālloke'pi kāryakāraṇabhūtānāṁ nāstyeva paratvamiti vyavasthāpyate ||6||

atrāha - yadi padārthāntare padārthāntarasāpekṣā parabuddhiḥ syāt, syādeṣa doṣaḥ -tasmāttadanyanna bhavatīti | na tvevaṁ brūmaḥ | kiṁ tarhi iha anyatvaṁ nāma sāmānyaviśeṣo'sti, tadyatra samavetam sa padārthaḥ padārthāntaranirapekṣayāpi para ityucyate, tasmāduktadoṣānavasaro'smatpakṣe iti | ucyate syādetadevam, yadi anyatvameva syāt, na tvasti | ihedamanyatvaṁ kalpyamānamanyasmin vā kalpyeta ananyasmin vā? ubhayathā ca nopapadyata iti pratipādayannāha -

nānyasmin vidyate'nyatvamananyasminna vidyate |

tatra anyasminnanyatvamastīti kalpyate, kiṁ tadānīmanyatvaparikalpanayā ? anyavyapadeśa siddhayarthaṁ hi bhavatā anyatvaṁ parikalpyate | sa ca anyavyapadeśo vināpyanyatvena siddha eva, yasmā llabdhānyavyapadeśa eva padārthe'nyasmin anyatvaṁ kalpyate, ityevaṁ tāvadanyasminnanyatvaṁ na saṁbhavati idānīmananyasminnapi anyatvaṁ nāsti, yasmādananya ucyate ekaḥ, tatra ca anyatvaviruddhamekatvamastīti yataḥ virodhādananyasminnapi anyatvaṁ na saṁbhavati | yacca idānīṁ nānyasminnananyasmin vidyate tadvayatiriktasya padārthāntarasyāsaṁbhavād etadvayatirikte'pi padārthe na saṁbhavati, tatraivāsti | yadā caivamanyatvameva nāsti, tadā anyatvasamavāyanibandhanaḥ anyabuddhidhvanipravṛttiheturanyo'pi padārthoṁ nāstīti siddham ||

atrāha - yadyapi anyatvaṁ nāsti, tathāpi anyastāvadasti | na ca asati anyatve anyo bhavitumarhati, ato'nyatvaṁ bhaviṣyatīti | ucyate -
avidyamāne cānyatve nāstyanyadvā tadeva vā ||7||

yadā anyatvameva nāstīti prāk pratipāditam, tadā kutaḥ asati anyatve anyadvā tadeva vā bhaviṣyati? tadeveti ananyatvamityarthaḥ | tasmānnāsti anyadvā tadeva vā ||7||

atrāha - vidyanta eva darśanādayaḥ, saṁsargasadbhāvāt | iha darśanādīnāṁ yadyapi anyatvaṁ nāstīti pratipāditam, tathāpi trayāṇāṁ saṁnipātaḥ saṁgatiḥ sparśa iti saṁsargo'sti | tataśca saṁsargasadbhāvād vidyanta eva darśanādaya iti | ucyate | syurevam, yadi teṣāṁ saṁsarga eva syāt | na tvasti | yathā ca nāsti, tathā pratipādayannāha -

na tena tasya saṁsargo nānyenānyasya yujyate |

iha yadi darśanādīnāṁ saṁsargaḥ syāt, sa ekatvena vā parikalpyeta anyatvena vā? tatra ekatve nāsti saṁsargaḥ | na hi ekakaṁ kṣīramudakanirapekṣamudakena saṁsṛjyata ityucyate | pṛthaktve'pi saṁsargo nāsti | na hi udakātpṛthagavasthitaṁ kṣīramudakena saṁsṛjyata iti kathyate | evaṁ darśanādīnāṁ yadi ekatve sati saṁsargaḥ parikalpyate, so'nupapannaḥ | ekakasyāpi cakṣuṣaḥ saṁsṛṣṭiprasaṅgāt | atha pṛthaktvam, evamapyanupapannaḥ | ekakasyāpi cakṣuṣo rūpādibhyaḥ pṛthagbhūtasya saṁsṛṣṭiprasaṅgāt | asati saṁsarge nāsti darśanādikamiti siddham||

atrāha -yadyapi saṁsargo nāsti, tathāpi saṁsṛjyamānaṁ saṁsṛṣṭaṁ saṁsraṣṭā cāsti, tadapratiṣedhāt | na ca saṁsargamantareṇa saṁsṛjyamānaṁ saṁsṛṣṭaṁ saṁsraṣṭā ca saṁbhavati | tasmātsaṁsargo'pi bhaviṣyatīti | ucyate | etadapi na yuktam | yasmādyadā saṁsarga eva nāstīti pratipāditam, asati ca saṁsarge tadā kutaḥ saṁsṛjyamānādikam? tatra vartamānasaṁsargakriyāsādhanakarmabhūtaṁ saṁsṛjyamānam, saṁsṛṣṭaṁ niṣpannasaṁsargakriyam, saṁsraṣṭā kartā kriyāniṣpattau svātantryeṇāvasthitaḥ | tadatra saṁsargābhāvādeva saṁsṛjyamānādikamapaśyaṁstatpratiṣedhaṁ nigamayannāha -

saṁsṛjyamānaṁ saṁsṛṣṭaṁsaṁsraṣṭā ca na vidyate ||8||

iti | yathoktaṁ bhagavatā [ upāliparipṛcchāyām]
sarvasayogi tu paśyati cakṣu -
statra na paśyati pratyayahīnam |
[naiva ca] cakṣu papaśyati [rūpaṁ]
tena sayogaviyogavikalpaḥ ||
ālokasamāśrita paśyati cakṣu
rūpa manorama citravicitram |
yena ca yogasamāśrita cakṣu -
stena na paśyati cakṣu kadāci ||
te parinirvṛta laukika śūrā
yehi svabhāvata jñātibhi dharmāḥ |
kāmaguṇairhi caranti asaṅgāḥ
saṅga vivarjiya sattva vinenti ||
no pi ca sattva na jīviha kaści
sattvahitaṁ ca karonti jinendrāḥ |
sattvu na asti karonti ca artham ||
saṅgu na vidyati atra kadāci
tasya na vidyati vedana loke ||

tathā -
bhāvitu mārga pavartitu jñāna
śūnyaka dharma nirātmaka sarvi |
yena vibhāvita bhontimi dharmā -
stasya bhavetpratibhānamanantam ||
ityācāryacandrakīrtipādoparacitāyāṁ prasannapadāyāṁ madhyamakavṛttau
saṁsargaparīkṣā nāma caturdaśamaṁ prakaraṇam ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6072

Links:
[1] http://dsbc.uwest.edu/node/6099