The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
CHAPTER 9
VAJRA-KULA-KARMA-MANDALA-VIDHI-VISTARA
Emanation of deities from samadhi
atha bhagavān sarvatathāgatavajrakarmasamayasaṁbhavādhiṣṭhānannāma samādhiṁ samāpadyemāṁ svavidyottamāmabhāṣat oṁ sarvatathāgata karmeśvari hūṁ||
athavajrapāṇirmahābodhisatvaḥ punarapīmāṁ svavidyottamāmabhāṣat oṁ sarvatathāgatadharmadhātuspharaṇamahāpūjākarmavidhivistarasamaye trilokavijayaṁkari sarvaduṣṭān dāmaya vajriṇi hūṁ||
atha vajragarbho bodhisatvaḥ punarapīmāṁ svavidyottamāmabhāṣat oṁ sarvatathāgatākāśadhātusamavasaraṇamahāpūjākarmavidhivistarasamaye hūṁ||
atha vajranetro bodhisatvaḥ punarapīmāṁ svavidyottamāmabhāṣat oṁ sarvatathāgatadharmadhātuspharaṇamahāpūjākarmavidhivistarasamaye hūṁ||
atha vajraviśvo bodhisatvaḥ punarapīmāṁ svavidyottamāmabhāṣat oṁ sarvatathāgatasarvalokadhātuvividhamahāpūjākarmavidhivistarasamaye hūṁ||
atha vajrapāṇirmahābodhisatvaḥ punarapi svakulapūjāvidhivistaradevatāḥ svahṛdayādutpādya, sarvalokadhātuṣu sarvatathāgatākarṣaṇavaśīkaraṇānurāgaṇasarvakarmasiddhikāryakaraṇatāsanniyojanādīni sarvatathāgatarddhivikurvitāni kṛtvā, punarapi bhagavato vairocanasya vajradhātumahāmaṇḍalayogena caṇdramaṇḍalānyāśrityāvasthitā iti|
Delineation of the mandala
atha vajrapāṇirmahābodhisatva idaṁ vajrakarmasamayavidhivistarakarmamaṇḍalamabhāṣat|
athātaḥ saṁpravakṣyāmi karmamaṇḍalamuttamaṁ|
vajradhātupratīkāśaṁ karmavajramiti smṛtaṁ||1||
mahāmaṇḍalayogena sūtrayetsarvamaṇḍalaṁ|
madhyamaṇḍalasaṁstheṣu buddhabimban niveśayet||2||
buddhasya sarvapārśveṣu samayāgryo niveśayet|
vajravegaiḥ samākramya maṇḍalānāṁ catuṣṭaye||3||
catvāro vajranāthādyā yathāvattu niveśayet|
teṣāṁ sarveṣu pārśveṣu mahāsatvyo niveśayed||4|| iti||
athātra karmamaṇḍale vajrakarmamudrā bhavanti|
oṁ vajrasatvasiddhijñānasamaye huṁ jjaḥ||1||
oṁ vajrākarṣaṇakarmajñānasamaye huṁ jjaḥ||2||
oṁ vajraratirāgakarmajñānasamaye huṁ jjaḥ||3||
oṁ vajrasādhukarmajñānasamaye huṁ jjaḥ||4||
oṁ vajrabhṛkuṭī vaśīkuru huṁ||5||
oṁ vajrasūryamaṇḍale vaśīkuru huṁ||6||
oṁ vajradhvajāgrakeyūre vaśīkuru huṁ||7||
oṁ vajrāṭṭahāse vaśīkuru huṁ||8||
oṁ vajrapadmarāge rāgaya huṁ||9||
oṁ vajratīkṣṇarāge rāgaya huṁ||10||
oṁ vajramaṇḍalarāge rāgaya huṁ||11||
oṁ vajravāgrāge rāgaya huṁ||12||
oṁ vajrakarmasamaye pūjaya huṁ||13||
oṁ vajrakavacabandhe rakṣaya huṁ||14||
oṁ vajrayakṣiṇi māraya vajradaṁṣṭrāyā bhinda hṛdayamamukasya huṁ phaṭ||15||
oṁ vajrakarmamuṣṭi siddhya siddhya huṁ phaṭ||16||
Ritual
athātra karmamaṇḍale yathāvad vidhivistaraṁ kṛtvā, vajrakulakarmajñānānyutpādayet|
tatrādita eva śāntikarmādijñānaṁ śikṣayet|
samidbhirmadhurairagniṁ prajvālya susamāhitaḥ|
vajrakrodhasamāpattyā tilāṁ hutvā aghāndahet||1||
taireva tu samidbhistu prajvālya tu hutāśanaṁ|
taṇḍulāṁstu juhvan nityaṁ gṛhapuṣṭirbhaved dhruvaṁ||2||
samidbhirmadhuraiścāpi agniṁ prajvālya paṇḍitaḥ|
dūrvāpravālāṁ saghṛtān juhvannāyuḥ pravardhate||3||
taireva tu samidbhistu prajvālya tu hutāśanaṁ|
kuśapravālāṁstailena juhvan rakṣā tu śāśvatam|| iti||4||
athaiṣāṁ hṛdayamantrāṇi bhavanti|
oṁ sarvapāpadahanavajrāya svāhā||
oṁ vajrapuṣṭaye svāhā||
oṁ vajāyuṣe svāhā||
oṁ apratihatavajrāya svāhā||
samidbhiḥ kaḍakaiḥ pūrva vajrakrodhasamādhinā|
agniṁ [prajvālya] kuñjaistu kaṇṭakairabhikarṣitaḥ||1||
taireva tu samidbhistu prajvālyāgniṁ suroṣavān|
raktapuṣpaphalān cāpi juhvan rāgayate jagat||2||
sami[dbhirapi]kupito hyagniṁ prajvālya yogavān|
ayorajāṁsi hi juhvan vajrabandho bhaviṣyati||3||
taireva tu samidbhistu prajvālyāgniṁ samāhitaḥ|
juhet tiktaphalaṁ krodhān mārimutpādayetkṣaṇāt||4||
tatraiṣāṁ hṛdayāni bhavanti|
huṁ vajrākarṣaya svāhā||
huṁ vajra rāgaya svāhā||
huṁ vajra bandhāya svāhā||
huṁ vajra māraṇāya svāhā||
samidbhiramalaiḥ prajvālya ṛddho hutabhujaṁ budhaḥ|
homamāmlaphalaiḥ puṣpairvaśīkaraṇamuttamaṁ||1||
taireva tu samidbhistu prajvālyāgniṁ samāhitaḥ|
juhuyātkāmaphalāṁ kuddhaḥ kāmarūpitvamāpnuyāt||2||
samidbhistādṛśaireva prajvālya tu hutāśanaṁ|
kāṇḍānyadṛśyapuṣpāṇāṁ juhvaṁ rucyā na dṛśyate||3||
taireva tu samidbhistu prajvālyāgniṁ samāhitaḥ|
ākāśavallīpuṣpāṇi juhvannākāśago bhaved|| iti||4||
tatraiṣāṁ hṛdayāni bhavanti|
oṁ vajravaśaṁkarāya svāhā||
oṁ kāmarūpavajrāya svāhā||
oṁ adṛśyavajrāya svāhā||
oṁ vajrakhacāriṇī svāhā||
samidbhistiktavīryaistu prajvālyāgniṁ samāhitaḥ|
vajripuṣpā juhet kruddho vajramājñākaraṁ bhavet||1||
tairevaṁ tu samidbhistu prajvālyāgniṁ suroṣavān|
yasya saure juhenmālyaṁ so'pyājñākaratāṁ vajret||2||
samidbhistaistu saṁkruddhaḥ prajvālyāgniṁ samāhitaḥ|
vajrapāṇerjuhenmālyaṁ so'pyājñākaratāṁ vrajet||3||
taireva tu samidbhistu prajvālyāgniṁ suroṣitaḥ|
cīvarāṇi juhet buddho yātyājñākaratāṁ kṣaṇāt||4||
tatraiṣāṁ hṛdayāni bhavanti||
huṁ vajravaśaṁkarāya svāhā||
huṁ saurivaśaṁkaravajrāya svāhā||
huṁ vajrapāṇivaśaṁkarāya svāhā||
huṁ buddhavaśaṁkaravajrāya svāhā||
Mudra
tato rahasyakarmamudrājñānaṁ śikṣayet|
priyayā tu striyā sārdha saṁvasaṁstu bhage'ñjanaṁ|
prakṣipya ghaṭṭayettatra tenāṁjyākṣī vaśaṁ nayet||1||
manaḥśilāṁ bhaga vidhvā vajrabandhena tāṁ pighet|
caturvidhairnimittaistu siddhiścāpi caturvidhā||2||
rocanāṁ tu bhage sthāpya guhyamuṣṭyā nipīḍayet|
[sthā]pitaṁ jvālate tatra bhavedvajradharo samaḥ||3||
kuṅkumaṁ tu bhage vidhvā tadbhagaṁ satvavajrayā|
cchāditaṁ jvālate tantu bhavedvajradharo sama|| iti||4||
tatraiṣāṁ hṛdayāni bhavanti|
oṁ vajraguhya rativaśaṁkara sidhya huṁ||
oṁ vajraguhya sidhya huṁ||
oṁ guhyavajra sidhya huṁ||
oṁ vajradharaguhya sidhya huṁ||
tato vajrakulakarmamahāmudrājñānaṁ śikṣayet|
vajrakāryaprayogeṇa mahāmudrāḥ samāsataḥ|
vajrakrodhasamāpattyā vajramuṣṭiprayogataḥ||1||
samayāgryastathaivehahuṁkārāṅgu liyogataḥ|
dharmamudrāstathaiveha oṁkārādyai a-akṣaraiḥ||2||
karmamudrāḥ samāsena karmamuṣṭidvidhīkṛtā|
sarvasiddhikarā śuddhā vajrakarmaprayogataḥ||3||
sarvatathāgatavajrasamayāt mahākalparājād vajrakulakarmamaṇḍalavidhivistaraḥ samāptaḥ||
Links:
[1] http://dsbc.uwest.edu/node/5589