The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
3
42. ya imāṁ grahīṣyati paryāpuṇatī sa nityaṁ
prajñāya pāramita yatra caranti nāthāḥ|
viṣa vahni śastra udakaṁ na kramāti tasyo
otāru māru na ca vindati mārapakṣo||1||
43. parinirvṛtasya sugatasya kareyya stūpāṁ
pūjeya saptaratanāmayu kaścideva|
tehi prapūrṇa siya kṣetrasahasrakoṭyo
yatha gaṅgavālikasamaiḥ sugatasya stūpaiḥ||2||
44. yāvanta sattva puna tāntaka kṣetrakoṭyo
te sarvi pūjana kareyuranantakalpān|
divyehi puṣpavaragandhavilepanehi
kalpāṁstriyadhvaparikalpa tato'pi bhūyaḥ||3||
45. yaśco imāṁ sugatamāta likhitva puste
yata utpatī daśabalāna vināyakānām|
dhāreyi satkarayi puṣpavilepanehi
kala puṇya bhonti na sa stūpi karitva pūjām||4||
46. mahavidya prajña ayu pāramitā janānāṁ
dukhadharmaśokaśamanī pṛthusattvadhātoḥ|
ye'tīta ye'pi ca daśaddiśa lokanāthā
ima vidya śikṣita anuttaravaidyarājāḥ||5||
47. ye vā caranti cariyāṁ hitasānukampā-
miha vidyaśikṣita vidu spṛśiṣyanti bodhim|
ye saukhya saṁskṛta asaṁskṛta ye ca saukhyā
sarve ca saukhya prasutā itu veditavyāḥ||6||
48. bījāḥ prakīrṇa pṛthivīsthita saṁbhavanti
sāmagri labdhva viruhanti anekarupāḥ|
yāvanti bodhiguṇa pāramitāśca pañca
prajñāya pāramita te viruhanti sarve||7||
49. yenaiva rāja vrajate sa ha cakravartī
tenaiva sapta ratanā balakāya sarve|
yenaiva prajña iya pāramitā jinānāṁ
tenaiva sarvaguṇadharma samāgamanti||8||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāmaprameyaguṇadhāraṇapāramitāstūpasatkāraparivarto nāma tṛtīyaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4455