Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > kāñcanamayabhūmyādyupasthānaṁ daśamaṁ prakaraṇam

kāñcanamayabhūmyādyupasthānaṁ daśamaṁ prakaraṇam

Parallel Devanagari Version: 
काञ्चनमयभूम्याद्युपस्थानं दशमं प्रकरणम् [1]

kāñcanamayabhūmyādyupasthānaṁ daśamaṁ prakaraṇam |

athe sarvanīvaraṇaviṣkambhī bhagavantametadavocat-atidurlabhaṁ bhagavan asyāvalokiteśvarasya vikurvitāni śrūyante guṇodbhāvanāni ca| bhagavānāha-api ca kulaputra tasmād vajrakukṣeryadā niṣkrāntaḥ, kāñcanamayyāṁ bhūmyāṁ praviṣṭaḥ, tadā guṇodbhāvanāṁ śṛṇu| tadapi pūrvatarapravacanam| tadapi samatikramya viśvabhūrnāma tathāgato'rhan samyaksaṁbuddho babhūva vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| tena kālena tena samayena ahaṁ sarvanīvaraṇaviṣkambhī bodhisattvaḥ kṣāntivādī ṛṣirabhūt girigahvarāntarakarvaṭasthānavāsī, manuṣyāṇāmavacare pṛthivīpradeśe vyaharan| tadā kālānukālaṁ mayā tasya viśvabhuvaḥ tathāgatasya sakāśāt guṇodbhāvanā avalokiteśvarasya bodhisattvasya mahāsattvasya śrutā vividhasarvasattvaparipācanam| asti sarvanīvaraṇaviṣkambhin sā kāñcanamayī nāma bhūmirasti yaduttarasyāṁ kāñcanamayyāṁ bhūmyāṁ gatvā avalokiteśvaro bodhisattvo mahāsattvo'dhomukhānāṁ sattvānāṁ dharmaṁ deśayati sma| āryāṣṭāṅgikamārgaṁ nirvāṇamupadarśayati| sa tataḥ kāñcanamayyā bhūmyā niṣkramitvā rūpyamayyāṁ bhūmyāṁ praviśati| tatra sa paśyati catuṣpādikāni sattvāni puruṣapudgalāni| dṛṣṭvā teṣāmavalokiteśvaro bodhisattvo mahāsattvo sarvasattvānāmeva dharmaṁ deśayati-śṛṇvantu bhavantaḥ sarve puruṣapudgalā abhimukhaṁ dharmaparyāyaṁ pracalamānasucetasā nirvāṇikam| satvaramanuvicintayata||

athe te sarve puruṣā avalokiteśvarasya purataḥ sthitvā etadavocat- āśvāsaya tvam| andhabhūtānāṁ sattvānāṁ mārgamupadarśako bhava| atrāṇānāṁ sattvānāṁ trāṇaṁ bhava| aśaraṇānāṁ sattvānāṁ śaraṇaṁ parāyaṇaṁ mātāpitṛbhūto bhava | tamobhibhūtānāṁ sattvānāṁ pranaṣṭamārgāṇāṁ dīpabhūto bhava| sacetaka, mahākaruṇayā mokṣamārgasyopadarśaka, sukhitāste sattvā ye tava satataṁ parigrahaṁ nāmamanusmaranti, udīrayanti ca| idaṁ ca samāgāḍhataraṁ duḥkhaṁ na kadācitpratyanubhavanti, muñcanti te hīdṛśaṁ duḥkhaṁ yāvadyādṛśaṁ vayaṁ pratyanubhavāmaḥ ||

atha sa teṣāṁ sattvānāṁ kāraṇḍavyūhaṁ nama mahāyanasūtraratnarājaṁ karṇapuṭe niścārayati sma| te ca sattvā amuṁ dharmaparyāyaṁ śrutvā anyonyavihitaśrotṛkarṇapuṭā niścaranti sma| tadapi te puruṣāḥ śrutvā avaivartikabhūminiṣpāditāḥ paramasukhasamarpitāḥ saṁskṛtāḥ ||

atha āryāvalokiteśvaro bodhisattvo mahāsattvastasyā rūpamayyā niṣkramyānyatarāyāṁ bhūmyāṁ praviśati sattvaparipākāya mahākaruṇāsaṁpīḍitahṛdayo'yomayyāṁ bhūmyāṁ yatra sa rājā balirasurendro baddhaḥ| sa tasyaiva sakāśamupasaṁkrāntaḥ| upasaṁkramya ca rājño balerasurendrasya dūrataścakṣurdarśanaṁ yāti sma suvarṇabimbamiva raśmibhiḥ pramuñcamānairnānāvarṇaiḥ ||

iti kāñcanamayabhūmyādyupasthānaṁ nāma daśamaṁ prakaraṇam ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4318

Links:
[1] http://dsbc.uwest.edu/node/4342