Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 9 citrādvaitaprakāśavādaḥ

9 citrādvaitaprakāśavādaḥ

Parallel Devanagari Version: 
9 चित्राद्वैतप्रकाशवादः [1]

||9||

|| citrādvaitaprakāśavādaḥ ||

|| namastārāyai ||

digeṣā svaparāśeṣaprativādiprasādhanī |

citrādvaitamatābodhadhvāntastomakadarthinī ||

iha khalu sakalajaḍapadārtharāśau pratyākhyāte nirākṛte ca nirākāravijñānavāde pratihate cālīkākārayogini pāramārthikaprakāśamātre samyagunmūlite ca sākāravijñānālīkatvasamārope pratisantānaṁ ca svapnavadabādhitadehabhogapratiṣṭhādyākāraprakāśamātrātmake jagati vyavasthite yasya yadā yāvadākāracakrapratibhāsaṁ yadvijñānaṁ parisphurati tasya tadā tāvadākāracakraparikaritaṁ tadvijñānaṁ citrādvaitamiti sthitiḥ | tadevaṁ citramadvaitaṁ vijñānamiti padatrayamiha pratyupasthitam ||

atra ca vipratipattirnāma kiṁ citratāyāmadvaite vijñānatve sarvatraiveti vikalpāḥ ||

na tāvadasau citrasvarūpānusāriṇī bhavitumarhati, tanmātrasya sarvajñānubhavasiddhatvāt, anyathā śaśaviṣāṇādāviva jaḍamidamalīkaṁ vijñānaṁ veti vipratipattīnāmanavakāśaprasaṅgāt | nāpi vijñānatve vivādaḥ kartuṁmucitaḥ,

sahopalambhaniyamād

ityādinā pūrvameva nīlādīnāṁ sākāravijñānatvaprasādhanāt | ata eva sarvatrāpi vimatirasaṅgatā, sākāravijñānasiddhāveva citrādvaitavādāvatārāt | tasmāccitrateyamadvaitavirodhinīti vyāmohādekatva eva vipratiprattiriti tatra prasādhanaṁ sādhanamidamucyate ||

yat prakāśate tadekam | yathā citrākāracakramadhyavartī nīlākāraḥ | prakāśate cedaṁ gauragāndhāramadhurasurabhisukumārasātetarādivicitrākārakadambakamiti svabhāvahetuḥ |

na tāvadasyāsiddhirabhidhātuṁ śakyate, pratyakṣapramāṇaprasiddhasadbhāve vijñānātmakanīlādyākāracakre dharmiṇi prakāśamānatāyāḥ pratyakṣasiddhatvāt | na cāsya hetorviruddhatā saṁbhavati, vicitrākāramadhyavartini nīlākāre dṛṣṭāntadharmiṇi prakāśamānatālakṣaṇasya sādhanasya dṛṣṭatvāt | nanu caikatve sādhye yadaparamekatvādhikaraṇaṁ tadiha dṛṣṭāntīkartumucitam | na cāsya nīlākārasya ekatā vidyate, viruddhadharmādhyāsaprasiddhasyānekatvasya saṁbhavāt | deśakālākārabhedo hi viruddhadharmādhyāsaḥ | tataśca yathā citritākāracakrasyākārabhedato bhedastathā nīlākārasyāpi deśabhedato bhedaḥ | tadayaṁ sādhyaśūnyo dṛṣṭānto hetuśca vipakṣe paridṛśyamāno yadi tatraiva niyatastadā viruddhaḥ ||

tatrāpi saṁbhave'naikānta iti cet | atrocyate | yadi deśabhedato vijñānātmakasthūlanīlākārasya bhedastadāsya pratiparamāṇudeśabhede bhedasaṁbhavātu paramāṇupracayamātrātmako vijñānātmakasthūlanīlākāraḥ syāt | tathā ca sati sarveṣāṁ vijñāna(a)tmakanīlaparamāṇūnāṁ svasvarūpanimagnatvena saṁtamasanimagnānekapuruṣavat vyativedanābhāvāt sthūlanīlākhaṇḍalakapratibhāsābhāvaprasaṅgaḥ saṅgataḥ syāt, grāhyagrāhakalakṣaṇayoḥ purastādapakartavyatvāt | na caivaṁ vaktavyam paramāṇūnāṁ svarūpanimagnatve'pyekopādānatayā puñjātmaiva sthūlaḥ sthūlamātmānaṁ jñāsyatīti, satyapyekopādānatve svasvarūpanimagnatvādeva sthūlavyavasthāpakasya bhinnasyātmano'nyonyaṁ vā grāhyagrāhakabhāvasyāyogāt | tādātmyena vyativedanasya cānabhyupagamāt |

vargo vargaṁ vetti

ityasyānupadatvāt | na ca yathā bāhyārthavāde sthūlaikākārajñānapratibhāsa eva bāhyaparamāṇupracayapratibhāsavyavasthā gatyantarābhāvāt, tathā jñānaparamāṇupracayavyavasthā(paka) sthūlaikākārayogivijñānāntarasthānabhyupagamāt | abhyupagame vā tasyaiva dṛṣṭāntatvāt | tasmād yāvad yāvat pratibhāsastāvattāvat sthūlatayaiva vyāptaḥ | asthūle paramāṇau sthūlanivṛttimātre ca pratibhāsasya dṛśyānupalambhabādhitatvāt | yathā prasiddhānumāne sattvaṁ kṣaṇikatvena vyāptaṁ kramākramakāritvenāpi, kṣaṇikatvābhāvācca karmākramanivṛttau nivartamānaṁ kṣaṇikatve niyataṁ sidhyati, tathātrāpi prakāśamānatvaṁ sādhanamekatvenāpi sthaulyenāpi, ekatvābhāvācca vipakṣāt paramāṇupuñjātmana ekatvanivṛttimātrātmanaśca svaviruddhopalambhāt sthaulyasya vyāpakasya nivṛttau nivartamānamekatvaṁ niyataṁ sidhyati | tataśca yathā bahirvyāptipakṣe ghaṭe dṛṣṭāntadharmiṇi viparyayabādhakapramāṇabalāt sattvaṁ kṣaṇikatvaniyatamavadhārya sattvāt pakṣe kṣaṇabhaṅgasiddhiḥ, ta(thā) trāpi nīlākāre dṛṣṭāntadharmiṇi viparyayabādhakapramāṇabalādeva prakāśamānatvamekatvaniyatamavagamya prakāśamānatvād vicitrākāracakre sādhyadharmiṇyekatvasiddhiriti na dṛṣṭāntasya sādhyaśūnyatvam | nāpi hetorviruddhatā | na cānaikāntikatā ||

nanvekatve sādhye tatpracyutirdvitvaṁ ca vipakṣaḥ, tasmācca vipakṣāddhetuvyatirekapratipattyavasare kiṁ vipakṣātmā prakāśate na vā | pratibhāsapakṣe prakāśamānatvasya hetoḥ sādhāraṇānaikāntikatā, vipakṣe'pi dṛṣṭatvāt | atha na prakāśate tadā sandigdhavyatirekitvam, kuto vyatireka ityavadherevāprakāśamānaśarīratvāt kathamataḥ sādhyasiddhipratyāśā |

atrocyate | iha dvividho vijñānānāṁ viṣayaḥ grāhyo'dhyavaseyaśca | pratibhāsamāno grāhyaḥ | agṛhīto'pi pravṛttiviṣayo'dhyavaseyaḥ | tatrāsarvajñe'numātarisakalavipakṣapratibhāsābhāvānna grāhyatayā vipakṣo viṣayo vaktavyaḥ, sarvānumānocchedaprasaṅgāt, sarvatra sakalavipakṣapratibhāsābhāvāt tato vyatirekāsiddheḥ | pratibhāse ca deśakālasvabhāvāntaritasakalavipakṣa sākṣātkāre sādhyātmāpi varākaḥ sutarāṁ pratīyata ityanumānavaiyarthyam | tasmādapratibhāse'pyadhyavasāyasiddhādeva vipakṣād dhūmādervyatireko niścitaḥ | tat kimarthamatra vipakṣapratibhāsaḥ prārthyate | yadi punarasyādhyavasāyo'pi na syāttadā vyatireko na niścīyata iti yuktam, pratiniyataviṣayavyavahārābhāvāt ||

nanvasmanmate vastvavastvātmakasakalavipakṣapratipattisaṁbhavāt tato hetuvyatirekaḥ saṁpratyetuṁ śakyata eva | na ca pratibhāsamātreṇa sattvaprasaṅgaḥ, arthakriyākāritvalakṣaṇatvāt sattvasya | tvanmate tu prakāśa eva vastutvam | ato vipakṣayorekatvapracyutirdvitvayoḥ pratibhāse prakāśamānatvasādhanasya vipakṣasādhāraṇatā | apratibhāse casandigdhavyatirekitvamiti codyaṁ duruddharameveti cet | tadetadasaṅgatam | tathā hi dhūmādiravahnyādervipakṣād vyāvṛtto vahnyādiniyataḥ sidhyati, tasya ca vastvavastvātmakasakalavipakṣapadārtharāśeḥ svarūpanirbhāsa iti kiṁ nirvikalpakajñāne kalpanāyāṁ vā | nirvikalpe cet | pratibhāsa iti ca ko'rthaḥ | kiṁ nirākāre jñāne sakalavipakṣādisvarūpasya sākṣāt sphuraṇam, yadi vā tadarpitabuddhisvabhāvabhūtasadṛśākāraprakāśaḥ, atha samanantarapratyayabalāyātabuddhigatabāhyasadṛśākārapratibhāsaḥ, āhosvid buddherātmabhūtavipakṣasadṛśālīkākāraparisphūrtiḥ |

na tāvadādyaḥ pakṣo yuktaḥ, deśakālasvabhāvaviprakṛṣṭānāṁ padārthānāmarvācīne jane nirākāre ca jñāne sphuraṇāyogādityasyārthasya śāstre eva vistareṇa prasādhanāt | sphuraṇe cāsādhyasyāpi prakāśanaprasaṅge'numānavaiyarthyasya pratipādanāt |

nāpi dvitīyaḥ pakṣaḥ, deśādiviprakṛṣṭatvādeva sākṣātsvākārasamarpaṇasāmarthyābhāvāt |

na ca tṛtīyaḥ saṅgataḥ, sādṛśyasaṁbhave'pi samanantarabalādevāyātasya bāhyena saha pratyāsatterabhāvāt |

na caturtho'pi prakāra saṁbhavati, asatprakāśayorvirodhāt, sphurato'lokatvāyogāt | tathā hyasatprakāśa iti kimasadīśvarādeḥ khyātiḥ, bhāsamāno vā ākāro'san, san vā na kaścit khyātīti vivakṣitam | tatra yasya padārthasya svarūpaparinirbhāsaḥ sa kathamasanniti prāṇadhāribhirabhidhātavyaḥ | sphurataḥ keśoṇḍukākārasya bāhyarūpatayā bādhyatve'pi jñānarūpatayārthatvasya ācāryeṇa pratipāditatvāt grāhakābhimatanirākāraprakāśasyāpyasattvābhidhānaprasaṅgāt ||

pratibhāse'pi bādhanādasatyatvamiti cet | kiṁ tad bādhakam, pratyakṣamanumānaṁ vā | yadyekatra svarūpasākṣātkāriṇi pratyakṣe'viśvāsaḥ kathamanyatra bādhake svarūpāntaraprakāśa eva nirvṛttistatpūrvakamanumānaṁ ca sutarāmaviśvāsabhājanamiti na bādhakavārtāpi | yadāhurguravaḥ

yasya svarūpanirbhāsastadevāsatkathaṁ bhavet |

bādhāto yadi sāpyekā pratyakṣānumayornanu ||

pratyakṣe yadyaviśvāsaḥ ekatrānyatra kā gatiḥ |

tatpūrvamanumānaṁ ca kathamāśvāsagocaraḥ || iti |

nanu

dṛṣṭameva dvicandrādipratibhāse'pi bādhitam |

na dṛṣṭe'nupapannatvaṁ tajjñātamapi bādhyate ||

iti cet | na | bādhyasyāpratibhāsanāt | pratibhāsinaścābādhyatvāt | tathā hi

buddhyākārasya nirbhāso bādhā bāhyasya vastunaḥ |

sphūrtāvapyaviśvāse kva viśvāsa iti kīrtitam ||

etena bhāsamāno vā ākāro'sanniti dvitīyo'pi pakṣaḥ pratikṣiptaḥ, pratibhāsādeva sattāsiddherbādhakābakāśābhāvāt |

tathā san vā kaścinna khyātīti tṛtīyasaṅkalpo'pi vyākulaḥ, prakāśavyāptatvāt sattāyāḥ | aprakāśasyāsattayā grastatvāt ||

nanu prakāśo nāmaḥ vastunaḥ sattāsādhakaṁ pramāṇam | na ca pramāṇanivṛttāvarthābhāvaḥ | arthakriyāśaktistu sattvam | taccāprakāśasyāpi na virudhyata iti cet | satyametat | bahirarthabāde'prakāśasyāpi sāmarthyābhyupagamāt | keśoṇḍukādipratibhāse'dhyavasitasyārthakriyāśaktiviyogādevābhāvasiddheḥ | sarvathā bahirabhāve tu jñānasya prakāśāvyabhicārāttāvataiva sattve kimarthakriyayā |

kathamanyahṛdaḥ sattvaṁ prakāśādeva nāsya cet |

nārthakriyāpi sarvasmai kvacicced bhāsanaṁ na kim ||

iti | nirvikalpe tāvat svasaṁvedanasiddhasvākāramantareṇa vipakṣādayo na parisphuranti | athāmī vikalpe pratibhāsanta iti dvitīyaḥ saṅkalpo'bhyupagamyate, asminnapi pakṣe pratibhāsamāna ākāro'sādhāraṇo'śabdasaṁsṛṣṭatayā svasaṁvedanatādātmye praviṣṭatvādvastusanneva |

adhyavaseyatayā vipakṣādayo gṛhyanta iti cet | tadāpi teṣāṁ svarūpasya nirbhāso'sti na vā | nirbhāse pratyakṣasiddhataiva, nāsatkhyātiḥ | śāstre'pi

'svarūpasākṣātkāritvameva pratyakṣatvam'

uktam | tasya cetarapratyakṣeṣviva vikalpe'pi svīkāre viruddhavyāptopalambhena vikalpabhrāntatvayordūramapāstatvādvikalpe'pi tvanmate pratyakṣatvamakṣatam | tat kathaṁ tatsiddhasya pratyakṣāntarānumānābhyāṁ bādhābhidhānam, tayorapi svarūpāntaraprakāśapauruṣatvāt ||

atha vikalpabhrāntatvayorvyāpakaviruddhayoḥ saṁbhavāt vikalpe pratyakṣatvamevāsaṁbhavi | nanvasya pratyakṣatvamasaṁbhavīti svarūpasākṣātkāritvamasaṁbhavītyuktam | atha vipakṣādirartho'smin prakāśata iti vācā svarūpasākṣātkāritvaṁ kathitamiti mātā me bandhyeti vṛttāntaḥ | iṣyate ca tvayā vipakṣādisvarūpasākṣātkāritvaṁ bikalpasyeti pratyakṣatānatikramaḥ, apratyakṣatve vastusvarūpasphuraṇāyogāt | tataśca tatpratibhāsino'pi rūpasya sata eva khyātirnāsatkhyātiḥ | na ca tadeva vikalpe parisphuradrūpamasatāmīśvarādīnāṁ svarūpam, asattvasyaivābhāvaprasaṅgāt | svarūpasphuraṇe'pyasattve'nyatrāpi prakāśinyanāśvāsāt |

tato yat sākāravāde jalpitam

nityādayaḥ santa eva syuḥ

iti tadātmana eva patitam | yadāhurguravaḥ

svarūpasākṣātkaraṇādadhyakṣatvaṁ na cāparam |

vikalpabhramabhūmitvamata eva hi bādhitam ||

yadi nādhyakṣatā tasya rūpanirbhāsa eva na |

tatastadasadīśādi pratibhātītyasaṅgatam ||

yadi tu pratibhāseta rūpamasya sadeva tat |

tadasatpratibhātīti tacca bhātyasadeva vaḥ ||

athādhyavasāye'dhyavaseyasvarūpasya pratibhāso nāstītyucyate | na tadā kasyacidadhyavasāyaḥ | kathamataḥ pratiniyatavastuvyavasthāsiddhiḥ | kiṁ ca ko'yamadhyavasāyonāma | kiṁ vyāvṛttibhedaparikalpitasya prakāśāṁśasya, svākārāṁśasya, alīkākārasya, bāhyavastuno'vastuno vā sphuraṇamadhyavasāyārthaḥ | yadi vā svākāre bāhyāropaḥ, bāhye vā svākārāropaḥ, svākārabāhyayoryojanā, tayorekīkaraṇamekapratipattirabhedena pratipattiḥ bhedāgraho'dhyavasāyārtha iti vikalpāḥ |

tatra na tāvadādimau pakṣau kalpanāmarhataḥ | svarūpe sarvasyaiva sphuraṇasya nirvikalpatvādavasāyānupapattiḥ | itarathā nirvikalpakajñānābhāvaprasaṅgāt |

alīkasphuraṇaṁ tu prāk pratyākhyātam | satyapi sphuraṇe'sphuṭatvānnirvikalpakametat | dvicandrādijñānavat | astu svagrāhye tannirvikalpakam, bāhye tu adhyavaseye adhyavasāya iti cet | na tatsaṁbandhābhāvāta, tadapratibhāsācca | anyathātiprasaṅgādityuktaprāyam | bāhyavastusvarūpasphuraṇe tu pratyakṣapratipattirevāsāviti ko'dhyavasāyaḥ | avastusphuraṇaṁ punastridhā vikalpya prāgeva pratyākhyātam |

svākāre tu bāhyāropo na saṁbhavatyeva | tathā hi jñānaṁ kenacidākāreṇa satyenālīkena vopajātaṁ nāma | bāhyāropastu tadākāre tatkṛto'nyakṛto vā syāt | tatkṛtatve na tāvat tatkāla eva vyāpārāntaramanubhūyata iti kutastadāropaḥ | kālāntare ca svayamevāsat kasya vyāpāraḥ syāt |

dvitīyapakṣe jñānāntaramapi nākārāroparāgasaṅginīmutpattimantareṇa vyāpārāntareṇa kvacit kiñcitkaraṁ nāma | tadetadarvācīnajñānasadṛśākāragocarīkaraṇe'pi na bāhyāropavyāpāramaparaṁ spṛśati tadākāraleśānukāramapahāya | na ca śabdāmukhīkaraṇamatirikto vyāpāraḥ, śabdākārasyāpi svarūpa evāntarbhāvāditi nākārādanyo jñānavyāpāraḥ | āropyamāṇaścāsāvartho bāhyaḥ | tatra buddhau yadi svarūpeṇa sphurati satyapratītirevāsau, ka āropaḥ | atha na parisphurati tathāpi ka āropaḥ | sphuraṇe vā adhikaraṇabhūtasvākārātiriktasyāropyamāṇākārasyāpi pratibhāsaprasaṅgaḥ |

tadākārasphuraṇameva tasya sphuraṇamiti cet | na | tasyāropaviṣayatvāt | na hi marīcisphuraṇameva jalasphuraṇamiti na svākāre bāhyāropaḥ | ata eva bāhye svākārāropo nāsti, āropaviṣayasya bāhyasyāsphuraṇāt | tata eva svākārabāhyayoryojanāpyasaṁbhavinī, yogyayorapratibhāsāt | na caikīkaraṇamadhyavasāyaḥ | ko'yamekīkaraṇārthaḥ | yadyekatāpattau prayojakatvaṁ tadāropyāropaviṣayayoḥ kadācidekībhāvābhāvādasaṁbhava eva | na hi śaśaviṣāṇe kāraṇaṁ kiñcit | na ca pūrvamanekamekatāmetīti kṣaṇikavādinaḥ sāṁpratam | arthāntarotpattimātraṁ tu syāt | na ca tadupalabdhigocaro'nyatrāropaviṣayāt svākārāt | na ca tāvatāpyarthasya kiñciditi kathamekīkaraṇam |

athaikapratītiradhyavasāyaḥ | tathāpi na dvayorekapratipattiradhyavaseyānubhavābhāvāt | na ca dvayoḥ pratītirityevādhyavasāyaḥ nīlapītavat |

na cābhedena pratītiradhyavasāyaḥ | yataḥ paryudāsapakṣe aikyapratītiruktā bhavati | sā ca pratyuktā, adhyavaseyapratipattyabhāvāt | bhedena pratītiniṣedhamātre'pi na bāhyasya pratītirukteti kutastadadhyavasāyaḥ | yadi hi bāhyaṁ prakāśeta ekatvenānekatvena vā satā asatā vā pratītiriti yuktam |

sarvākāratatsvarūpatiraskāreṇa sā pratītirityekapratītiriti cet | tatsvarūpatiraskāre tarhi tadapratibhāsanameva | kasyacidaṁśasya pratibhāsanāditi cet | na | niraṁśatvādvastunaḥ sarvātmanā pratibhāso'pratibhāso veti śāstramevātra vistareṇa parīkṣyate |

na ca bhedāgraho'dhyavasāyo vaktavyaḥ | tathā hi kiṁ bāhye gṛhyamāṇe'gṛhyamāṇe vā | na ca prathamaḥ pakṣaḥ, bāhyagrahaṇasya pratikṣiptatvāt | grahaṇe vā'dhyavasāyasya pratyakṣatāprasaṅgāt | agṛhyamāṇe tu bāhye pravṛttiniyamo na syāt, anyeṣāmapi tadānīmagrahaṇādanyatrāpi pravṛttiprasaṅgāt |

trilocano'pītthamadhyavasāyaṁ dūṣayati | ko'yamadhyavasāyaḥ | kiṁ grahaṇam, ahosvit karaṇam, uta yojanā, atha samāropaḥ | tatra svābhāsamanarthamartha kathaṁ gṛhṇīyāt, kuryād vā vikalpaḥ | na hi nīlaṁ pītaṁ śakyaṁ grahītuṁ kartuṁ vā śilpakuśalenāpi | nāpyagṛhītena svalakṣaṇena svākāraṁ yojayitumarhati vikalpaḥ | na ca svalakṣaṇaṁ vikalpagrahaṇagocaraḥ | na ca svākāramanarthamarthamāropayati | na tāvadagṛhītasvākāraḥ śakya āropayitumiti tadgrahaṇameṣitavyam | tatra kiṁ gṛhītvā āropayati, atha yadaiva svākāraṁ gṛhṇāti tadaivāropayati | nādyaḥ | na hi kṣaṇikaṁ vikalpavijñānaṁ kramavantau grahaṇasamāropau kartumarhati | uttarasmiṁstu kalpe'vikalpasvasaṁvedanapratyakṣādvikalpākārādahaṅkārāspadādanahaṅkārāspadaḥ samāropyamāṇo vikalpena svagocaro na śakyo'bhinnaḥ pratipattum | nāpi bāhyasvalakṣaṇakatvena śakyaḥ pratipattum, vikalpākāre svalakṣaṇasya bāhyasyāpratibhāsanāditi |

bācaspatirapi adhyavasāyaṁ pratikṣipati | anarthaṁ svābhāsamarthamadhyavasyatīti nirvacanīyametat | nanvayamāropayatīti kiṁ vikalpasya svarūpānubhava evāropaḥ, uta vyāpārāntaraṁ svarūpānubhavāt | na tāvat pūrvaḥ kalpaḥ, anubhavasamāropayorvikalpāvikalparūpatayā dravakaṭhinavattādātmyānupapatteḥ | vyāpārāntaratve tu kramaḥ samānakālatā vā | na tāvat kramaḥ, kṣaṇikasya vijñānasya kramavadvyāpārāyogāt | akṣaṇikavādināmapi buddhikarmaṇorviramya vyāpārānupapatteḥ na kramavadvyāpārasaṁbhavaḥ | anubhavasamāropau samānakālāviti cet | bhavatu samānakālatvaṁ kevalam | ātmā svabhāvasthita eva vedyaḥ, parabhāvena vedane svarūpavedanānupapatteḥ | tathā cātmā jñānasya grāhyagrāhakākāro'nubhūto'rthaśca samāropitaḥ | na tvātmā vedyamānaḥ samāropito nārthaḥ samāropyamāṇaḥ pratyakṣavedyaḥ | sa ca samāropaḥ sato'sato vā grahaṇameva | na ca jñānātiriktasya grahaṇaṁ saṁbhavatītyupapāditam |

svapratibhāsasya bāhyādbhedāgraho bāhyasamāropastato bāhye vṛttiriti cet | sa kiṁ gṛhyamāṇe bāhye na vā | na tāvad gṛhyamāṇe | uktaṁ hyetanna tadgrahaṇaṁ saṁbhavatīti | agṛhyamāṇe tu bhedāgrahe na pravṛttiniyamaḥ syāt, anyeṣāmapi tadānīmagrahādanyatrāpi pravṛttiprasaṅgāditi | tasmād yathā yathāyamadhyavasāyaścintyate tathā tathā viśīryata eva | tathā vikalpāropābhimānagrahaniścayādayo'pyadhyavasāyavat svākāraparyavasitā eva sphuranto bāhyasya vārtāmātramapi na jānantītyadhyavasāyasvabhāvā eva śabdapravṛttimittabhede'pi tatkathaṁ yuktyāgamabahirbhūto'nātmasphuraṇamācakṣīta |

nanvevaṁ vikalpādīnāmasaṁbhave saṁbhave'pyanātmaprakāśakatvānabhyupagame sarvajanaprasiddhavidhipratiṣedhavyavahārocchedaprasaṅga iti lokavirodhaḥ | vikalpa ityadhyavasāyaityāropa ityabhimāna iti graha iti niścaya ityādikaṁ śāstre pratipadaṁ pratipāditam, tatsiddhaṁ ca bahirarthādikamabhyupagatamityācāryavirodhaḥ, nyāyavirodhaśca | tathā hi savareva prakārairaviparītasvarūpasaṁvedanād bhrānteratyantamabhāvaḥ syāt | tataśca sarvasattvāḥ sadaiva samyaksambuddhā bhaveyuḥ |

vikalpitā buddhirbhrāntiḥ, svapratibhāse'narthe'rthādhyavasāyāditi cet | kathamavasīyamānastayā so'rtho na prakāśate | prakāśamāno vā kathamasau tasyāṁ na prakāśate | atha prakāśata eva, tadārthasya tādātmyaprasaṅgaḥ | asati cārthe sārasyāt abhūnmāndhātā, bhaviṣyati śaṅkho'styātmā, nityaḥ śabda iti sarvātmanā ca niścayaḥ syāt | gauriti spaṣṭena ca svena lakṣaṇena prakāśeta | svalakṣaṇe ca saṅketāyogāt vikalpikaiva sā buddhirna syāt | tasmādaśeṣagovyaktisādhāraṇena gotvena gobuddhiralīkena sābhilāpena viplavāt prakhyātīti tathā prakāśanamasyā gavārthāvasāya ityeṣṭavyam | evaṁ hyete doṣā na syuḥ, apratibhāsamānasyāpi svalakṣaṇasya bhrāntyāvasāyāditi ||

atrābhidhīyate | na tāvallokaśāstravirodhau, agṛhīte'pi bāhye pravṛttinivṛttyādisamarthanāt svaparavādiduratikramādhyavasāyasvarūpanirvacanāt | nyāyavirodhasya tu gandho'pi nāsti |

tathā hi kā punariyaṁ bhrāntirasatkhyātiratasmiṁstadgraho vā yadabhāvādidānīmeva muktirāsajyate |

na tāvadādyaḥ pakṣaḥ, asatkhyāteḥ pratyākhyānāt | yadāhurguravaḥ

yasya svarūpanirbhāso bādhakād yadi tanna sat |

bādhake'pi ka āśvāsaḥ svarūpāntarabhāsini ||

anyasvarūpopanayāt tatsvarūpanivāraṇam |

tatrāpi saṁśayo jātaḥ pūrvabādhopalabdhitaḥ ||

iyamevāgrahe bādhā nādyajasyāparā yadi |

asya pūrvaiva bhavatu rūpanirbhāsanaṁ samam ||

nānyā va bhāvinītyatra pramāṇaṁ kiñcidasti vaḥ |

api svarūpanirbhāse yadā bādhakasaṁbhavaḥ ||

anirbhāse svarūpasya hetuśodhanaviplave |

bādhaśaṅkāvinirbhāse'pyevaṁ ced viplavo mahān || iti ||

śāstre ca atasmiṁstadgrahāt svapratibhāse'narthe'rthādhyavasāyād dṛśyavikalpyayorekīkaraṇād bhrāntiruktā | tāmayaṁ samarthayitumasamarthaḥ svātantryeṇālīkasphuraṇaṁ bhrāntiriti kāvyaṁ viracayya vistārayati ||

nanvatasmiṁstadgraho'pi bhramaḥ svākāraparyavasitajñānādatirikto bahubhirbahudhā vicāryaṁ pratyākhyātaḥ | tat kathaṁ tasminnapi pakṣe na bhrāntikṣatiryenedānīmeva muktiprasaṅgo na syāditi cet | tadetad bhagavato bhāṣyakārasya matavidveṣaviṣavyākulavikrośitamatikātarayati kṛpāparavaśadhiyaḥ | tathā hi samanantarapratyayabalāyātasvapratibhāsaviśeṣavedanamātrādagṛhīte'pi paratra pravṛttyākṣepo'dhyavasāyaḥ | na cāsau pūrvoktavāgjālaiḥ pratihantuṁ śakyaḥ, sarvaprāṇabhṛtāṁ pratyātmaviditatvāt, kaiścidapyanudbhinnatvāt | ayameva ca saṁsārastatkṣayo mokṣa iti kvedānīmeva tadvārtā'pi | tathā hi vicitrānādivāsanāvaśāt prabodhakapratyayaviśeṣāpekṣayā vikalpaḥ kenacidākāreṇopajāyamāna eva bahirmukhapravṛttyanukūlamarthakriyāsmaraṇābhilāṣādiprabandhamādhatte | tataḥ puruṣārthakriyārthino bahirarthānurūpāṇi pravṛttinivṛttyavadhāraṇāni bhavanti | pṛthagjanasantānajñānakṣaṇānāṁ tādṛśo hetuphalabhāvasya niyatatvāt | aniścitārthasaṁbandhavikalpakāle'pi sadasattānirṇayādipravṛttiprasavaḥ | tatra yadubhayathā pravṛttisādhanasāmarthyamasya svahetubalāyātamayameva pravṛttiviṣayatvāropo'dhyavasāyāparanāmā | yathā candrādijñānasya bhrāntasyābhrāntasya vā taddarśanāvasāyajananameva grahaṇavyāpāraḥ |

svavidapīyamarthavideva kāryato draṣṭavyeti

nyāyāt | tathā vikalpasyāpyagniratretyādinākāreṇotpadyamānasya pravṛttyākṣepakatvameva bāhyāvasānaṁ nāma | yathā ca nirvikalpadvicandrādyākārataiva tathāvasāyasādhanī, evamavasāyasyāpi tādṛśākārataiva viṣayāntaravimukhapravṛttisādhanī ||

nanu tathā ca tacca tena pratipādyate na ca tajjñāne tat prakāśata iti śapathenāpi na saṁpratyaya iti cet | asaṁbaddhametat | na hyadhyavasāyād bāhyasya paṭādervastuno bādhakāvatārāt pūrvasandigdhavastubhāvasya kṣaṇikāderavastuno vā śaśaviṣāṇāderasphuraṇe'pi siddhipratibandho brahmaṇāpi pratividhātuṁ śakyaḥ | dvividho hi viṣayavyavahāraḥ, pratibhāsādadhyavasāyācca | tadiha pratibhāsābhāve'pi parāpoḍhasvalakṣaṇāderadhyavasāyamātreṇa viṣayatvamuktam, sarvathā nirviṣayatve pravṛttinivṛttyādisakalavyavahārocchedaprasaṅgāt | tataśca tena ca tat pratipādyate na ca jñāne tatprakāśa iti saṅgatirastyeva, prakāśyaprakāśakabhāvābhāve'pyadhyavasāyādhyavasāyakabhāvenāpi viṣayaviṣayibhāvopapatteḥ |

nanu yadi nādhyavaseyapratītistadā'gṛhīte'pi svalakṣaṇādau pravṛttiriti sarvatrāviśeṣeṇa prasajyeta, sarvatrāgṛhītatvena viśeṣābhāvāt, tataśca prāptirapi nābhimatasya niyamenetyanumānamapi viplutam | atra brūmaḥ | yadyadhyavaseyamagṛhītaṁ viśvamapyagṛhītam, tathāpi niyataviṣayaiva pravṛttirna sarvatra, tathābhūtasamanantarapratyayabalāyātaniyatākāratayā niyataśaktitvādvikalpasya | niyataśaktayo bhāvā hi pramāṇapariniṣṭhitasvabhāvāḥ, na śaktisāṅkaryaparyanuyogabhājaḥ, asadutpattivat sarvatrāsattve'pi hi bījādaṅkurasyaivotpattiḥ, tatraiva tasya śakteḥ pramāṇena nirūpaṇāt | tathehāpi hutavahākārasya vikalpasya dāhapākādyarthakriyārthinastatsmaraṇavato hutavahaviṣayāyāmeva pravṛttau sāmarthyaṁ pramāṇapratītaṁ kathamatiprasaṅgabhāgi | pratyāsatticintāyāṁ ca tāttvikasyāpi vahnerjvaladbhāsvarākāratvaṁ vikalpollikhitasyāpīti, tāvatā tatraiva pravartanaśaktirjvalanavikalpasya na jalādau ||

nanu ca sādṛśyāropeṇa kiṁ svākārasya bāhye svākāre vā bāhyasyāropaḥ | ubhayathāpyasaṅgati, āropyāropaviṣayayoḥ svākārabāhayayordvayorgrahaṇāsaṁbhavāditi cet | na vayamāropeṇa pravṛttiṁ brūmaḥ | kiṁ tarhi, svavāsanāparipākavaśādupajāyamānaiva sā buddhirapaśyantyapi bāhayaṁ bāhaye pravṛttimātanotīti viplutaiva saṁsārātmikā ca | yat śāstraṁ

na jñāne tulyamutpattito dhiyaḥ |

tathāvidhāyāḥ

iti | tasmānna rūpyādivadāropadvāreṇa pravṛttirapi tu tathāvidhākārotpattipratibaddhaśaktiniyamāt | na ca vicārakasya vastvadarśananiścayādapravṛttiḥ saṅgacchate | darśane'pi hi pravṛttirarthakriyārthitayā | arthakriyāprāptiśca vastusattāniyame | sa ca niyamo yathā darśanād vastupratibandhakṛtaḥ, tathā vikalpaviśeṣādapi pāramparyeṇa vastuprativastupratibandhakṛta ityadarśane'pi adhyavasāyāt pravṛttiryujyata iti nānumānamanavasthitam | etena tacca na pratīyate, tena cābhedābhāsanamityupālambho'saṁbhavītyupadarśitam, apratibhāse'pi pravṛttiviṣayīkaraṇamityabhedādiniṣṭhāyā darśitatvāt | tasmādavicāraramaṇīyo'tasmiṁstadgraha eva bhrāntirāropāparanāmā, tatkṣayaśca mokṣa iti yuktam |

yadāhurguravaḥ

tasmātpravṛtterākṣepe vikalpākārajanmani |

mato jalādyāropo'pi satyāsatyasamaśca saḥ ||

tato yadyapi tattvena nāropo nāma kasyacit |

vyavahārakṛtastveṣa pratiṣeddhuṁ na śakyate ||

marīcau jalavad yāvadanātmanyātmakalpanam |

bhrama eva hi saṁsāro nirvāṇaṁ tattvasaṁsthitiḥ ||

tataśca yāvanna vicārasaṁbhavo

bhavo'yamanyaḥ śama ityayaṁ nayaḥ |

vicāralīlālalite tu mānase

bhavaḥ śamo vā ka iheti kathyatām ||

tathā āryamaitreyanāthapādā api

na cāntaraṁ kiṁcana vidyate'nayoḥ

sadarthavṛttyā śamajanmanoriha |

tathāpi janmakṣayato vidhīyate

śamasya lābhaḥ śubhakarmakāriṇām ||

āryanāgārjunapādāśca

nirvāṇaṁ ca bhavaścaiva dvayameva na vidyate |

parijñānaṁ bhavasyaiva nirvāṇamiati kathyate ||

iti sarvaireva prakāśairaviparītasvarūpasaṁvedane'pi bhrāntivyavasthāsaṁbhavādasti saṁsāraḥ ||

yadapyuktaṁ vikalpasyāviṣayaśca bāhyam grahaṇaṁ cāsya śabdena saṁyojyeti vikalpatvamapi duryojam, ātmani ca śabdayojanā nāstīti vikalpo nāma nāstyeva, tatkasya vikalpacinteti | atrabhidhīyate | ihāgniratretyadhyavasāyo yathā kāyikīṁ vṛttiṁ prasūte tathāgnirmayā pratīyata iti vācikīmapi prasūte, etadākārānuvyavasāyarūpāṁ mānasīmapi prasavati | evaṁ ca sati yathā vikalpenāyamartho gṛhīta iti niścayaḥ, tathā śabdena saṁyojya gṛhīta ityapi, arthākāraleśavacchabdākārasyāpi sphuraṇāt | tasmādarthagrahābhimānavān mānavastāvadabhidhānasaṁyuktagrahaṇābhimānavānapītyavasāyānurodhādeva vikalpavyavasthā na tattvataḥ | yadāhurguravaḥ

na śabdaiḥ saṁsargaḥ kvacidapi bahirvā manasi vā-

kṣarākārākīrṇaḥ sphurati punararthākṛtilavaḥ |

ubhāvapyākārau yadapi dhiya evādhyavasiti-

rvidhatte tau bāhye vacasi ca vikalpasthitirataḥ ||

abhāne pratibhāne vā na cāropo'pi kasyacit |

pratītyotpādabhedena vyavasthāmātramīdṛśam ||

nirvikalpādvikalpasya bhāve leśānukāriṇaḥ |

saṅketakārivacanād buddhyākāre viśeṣiṇi ||

saṅketaḥ kṛta ityāsthā tādṛk śabdaśrutau punaḥ |

pravṛttyākṣepabuddhyātmabhāve vācyavyavasthitiḥ ||

iti |

tasmād vastu vā ghaṭapaṭādi sandigdhavastu vā sādhakabādhakātikrāntam, avastu vātmadikkālākṣaṇikādikamadhyavasitamiti, apratibhāse'pi pravṛttiviṣayīkṛtamityarthaḥ | ayameva cāropaikīkaraṇādhyavasāyābhedagrahādīnāmarthaḥ sarvatra śāstre boddhavyaḥ | tasmādadhyavasāyasyākāraviśeṣayogādagṛhīte'pi pravartanayogyatā nāma yo dharmastayā bāhyādhyavasāyayorgrāhyagrāhakabhāvaścet saṁvṛttyā duṣpariharaḥ, tadā viṣayiviṣayabhāvo'pi labdha ityadhyavasāyamātreṇa viṣayaviṣayitvamuktamiti yuktam | yadāha alaṅkārakāraḥ

kathaṁ tadviṣayatvaṁ tatra pravartanāditi |

etena yaduktam kathamavasīyamānastayātmārtho na prakāśyata ityādi, tannirastam, tadaprakāśe'pi tadadhyavasāyasya vyavasthāpitatvāt | asati cārthe sā na syādityapyayuktam, ātmāderadhyavaseyasya pratibhāsapratikṣepe buddhyā saha tādātmyābhāvāt | na ca sarvākāraniścayaprasaṅgadoṣaḥ saṅgataḥ | sarvākāraniścayo hi sarveṣvākāreṣu pravṛttikārakatvātmā niruktaḥ, na caikākārollekhino vikalpasyākārāntare pravartanaśaktiranubhavaviṣaya iti kutaḥ śabdapramāṇāntarānapekṣeti yuktam | tatra nirvikalpakaṁ spaṣṭapratibhāsatvād grāhakaṁ vyavasthāpyate | vikalpastu spaṣṭaikavyāvṛttyullekhādāropakādivyavahārabhājanam | yathā ca bāhye sati kvacid bhramavyavasthā tathāntarnaye'pi sarvatra | kevalaṁ bahirmukhapravṛtyapekṣayā kriyamāṇo nātmani kaścid bhrama ityuktaṁ bhavati | na ca gosvalakṣaṇaprakāśāvakāśaḥ, svākārasyaiva sphuraṇāt, svalakṣaṇe ca saṁketāyogāt | vikalpikaiva na syāditi tu svarūpāpekṣayā siddhasādhanam | bāhyāpekṣayā tvadhyavasāyavad vikalpikaiva sā buddhistathā | tasmādaśeṣagovyaktisādhāraṇena gotvena gobuddhiralīkena sābhilāpena viplavāt prakhyātīti tathā prakhyānamasyā gavāvasāya ityeṣṭavyamityapi neṣṭavyameva, caraṇamardanādinā pratyavasthāne'pi yuktiśāstrabahirbhūtatvādetadabhāve'pi kathitadoṣapradhvaṁsāt | na hi vikalpabuddhāvalīkākārasphuraṇameva bāhyasyādhyabasāya iti kācidarthasaṅgatiḥ, arthasyeti saṁbandhānupapatte | buddheratra kramābhāvāt pratyakṣataiva, kathamadhyavasāyaḥ | apratibhāsamānasyāpi svalakṣaṇasya bhrāntyāvasāyāditi tu na budhyāmahe | avasāyena hi tadvitisparśe pratibhāsaḥ ko'paraḥ | tadvittāvapyaspaṣṭatvādadhyavasāya ityapyayuktam, tadrūpavittāvaspaṣṭatvasyaivābhāvāt |

jāto nāmāśrayo'nyonyaścetasāṁ tasya vastunaḥ |

ekasyaiva kuto rūpaṁ bhinnākārāvabhāsi yat ||

iti ācāryaḥ smaryatām | na ca tadāsau bhrāntirbhavitumarhati, vastusvarūpasyaiva nirbhāsāt ||

alīkavṛtteriti cet | saivāstu | bāhyasyāsphurato'dhyavasāyaḥ katham | saiva sa iti cet | alīkamidamiti viduṣo bāhyādhyavasāyavyasthābhāvāt, bāhyāsphuraṇāt tadapratibaddhatvācca | pratibandhe'pi tasyepi syāt, na punastadadhyavasāyaḥ, tadasphuraṇasphuraṇayorapi tadayogādityalamatinirbandhena | tadevamapratibhāsino'pi vipakṣādadhyavasāyamātrasiddhādeva vyāvṛtto doṣatrayanirmuktaḥ prakāśamānatātmako heturyāvatprakāśāvadhijñānātmakacitrākāracakrasyaikatvaṁ sādhayatyeva ||

yadāhurguravaḥ

bhāsate yattadekaṁ tadyathā citre sitākṛtiḥ |

bhāsate cākhilaṁ citraṁ pītaśītasukhādikam ||

nātrāsiddhiḥ prakāśasya citre dharmiṇi darśanāt |

na ca sādhyaviyuktatvaṁ dṛṣṭāntasyāpi dṛśyate ||

ekaikāṇunimagnatvāt saṁvittirna parasparam |

na caikāṇuprakāśo'sti sthūlameva sphuratyataḥ ||

bāhyāṇūnāṁ pratībhāso buddhirekā sthavīyasī |

jñānāṇūnāṁ ka ekastu pratibhāso bhaviṣyati ||

tasmāt sthūlatayā vyāpto nirbhāsastannivṛttitaḥ |

nivartamāno'nekasmādekatve viniyamyate ||

yathā sajātīyamatād bhāgādbhedanirākriyā |

anābhāsaprasaṅgena vijātīyamatāt tathā ||

tannāstu sādhyo dṛṣṭānto na ca śaṅkāviparyaye |

ato nirdoṣato hetościtrādvaitavyavasthitiḥ ||

saṁgrahaślokaśca

ekatvena yathāptimānabhimato bhāsastathā vyāpyate

sthaulyenāpyaṇuśo na hi kvacididaṁ svapne'pi nirbhāsanam |

tena pratyaṇubhedanetyuparataṁ tadvyāpakasyātyayā-

dekatvena parītamākṛticayaścāyaṁ vinirbhāsate ||

iti ||

nanu cātra dṛṣṭāntadārṣṭāntikayorubhayamātrāpyekatvaṁ pratyakṣato'numānācca viruddhadharmādhyāsalakṣaṇāt pratihatam, tat kathamanumānādekatvasiddhiriti cet | ucyate | yadetat pratyakṣaṁ bhedasādhakamupanīyate, tat kiṁ nīlādīnāmanātmabhūtamātmabhūtaṁ vā | prathamapakṣe, āstāṁ tāvadeṣāmato bhedasiddhiḥ, sattāmātramapi na sidhyet | sa hi nīlādiko'rtho jaḍo vijñānāntarātmālīkasvabhāvo vā svīkartavyaḥ | triṣvapi pakṣeṣu prakāśyaprakāśakabhāvābhāvaḥ | tathā hi jñānasya prakāśakatvaṁ nāma kiṁ vidyamānatvaṁ vyāpārāveśo vā | prathamapakṣe sarvasarvadarśitvaprasaṅgaḥ, sarvapuruṣajñānavidyamānatāyāḥ sarvaṁ pratyaviśiṣṭatvāt | tathā nīlādibhirapi jñānasya grahaṇaprasaṅgaḥ, teṣāmapi vidyamānatvalakṣaṇagrāhakatvasaṁbhavāt ||

atha jñānatve sati vidyamānatvamiti saviśeṣaṇaṁ lakṣaṇamucyate | tat kiṁ nīlādīnāmajñānatve kośapānamāyuṣmatā kartavyam, yena sattāmātreṇa samasamayaṁ sphuratorvijñānanīlādyoḥ pratijñāmātrādekasya jaḍatvālīkatvabādhyatvāprakāśatvādi vyavasthāpyate |

atha dvitīyastadā sa kiṁ vyāpāraḥ pratyakṣasyātmā jñānāntaram, arthasyātmārthāntaraṁ vā syāt | prathamavikalpe svātmani kāritravirodhaḥ | dvitīyapakṣe jñānāntaraṁ yadyanyaviṣayam arthasya na kiñcit | tadviṣayatvaṁ cādyāpi na siddham, tatpratyāsattereva cintyamānatvāt ||

tṛtīye punaḥ saṅkalpe nīlādikaṁ kṛtameva syāt, na prakāśitam, tailavartyādibhiriva pradīpaḥ | prakāśastu svayameva | tathā ca jñānāntaratvāt santānāntaravadapratibhāsaprasaṅgaḥ |

caturthe tu vikalpe arthāntare kṛte nīlādikaṁ tadavasthameva | na cānātmaprakāśanasāmarthyaṁ jñānasya svīkartumucitam, vyāpāravat prakāśanasyāpyevaṁ nirākartavyatvāt | na cāgnidhūmayoḥ kāryakāraṇabhāva iva jñānajñeyayorapi svābhāviko grāhyagrāhakabhāvo vaktavyaḥ, pramāṇasiddhakāryakāraṇabhāvavad grāhyagrāhakasvarūpayoradyāpi nirvaktumaśakyatvāditi kva nīlādivārtāpi yadbhedasiddhipratyāśā pratyakṣataḥ sampadyate ||

athātmabhūtaṁ tat pratyakṣamiti dvitīyaḥ pakṣaḥ, tadātmasvasaṁvedanameva bhedasādhakamabhyupagataṁ bhavet | tacca yadi pratyākāraṁ bhinnaṁ tadā sarveṣāṁ svasvarūpanimagnatvāccitraprakāśapraṇāśaprasaṅga ityuktam |

athaitaddoṣabhayāt sarveṣāmākārāṇāmekatvameva svabhāvabhūtaṁ svasaṁvedanamiṣyate, tadaitadeva citrādvaitaṁ vijñānamucyate, yadanekābhimatānāṁ sahopalabdhānāṁ nīlasukhādyākārāṇāṁ svabhāvabhūtākhaṇḍasvasaṁvedanapratyakṣaṁ nāma | yadāhurguravaḥ

bhramābhramākalpanakalpanāni,

śātāsitādīnyakhilākṣajāni |

jñānānyabhinnāni sahopalabdheḥ,

pūrvāparatvaṁ tu na vedyameva || iti |

tadevaṁ dṛṣṭāntadārṣṭāntikayorubhayatrāpi svasaṁvedanapratyakṣasiddhamekatvamavidyāvaśād vipratipattau satyāmanumānataḥ sādhyate | ata eva svasaṁvedanapratyakṣādanumānācca ekatvasiddhau na pratyakṣāntaram | nāpi viruddhadharmādhyāsalakṣaṇamanumānaṁ bhedasādhanāya prāptāvasaram, bhedagrāhakasya bhinnasya pratyakṣasyoktakrameṇāprāmāṇyāt, pakṣasya pratyakṣādibādhitatvāt |

nanu brūyānnāma kiñcit, tathāpi pratibhāsabhedād bheda eva, na hi dṛṣṭe'nupapannaṁ nāmeti cet | hanta 1 pratibhāsaśabdena kimabhipretam, kimākāracakraṁ sphuraṇaṁ vā | tatra yadi prathamaḥ pakṣaḥ, tadā bāhye'rthe pratyetavye buddhyākāraḥ pramāṇam | tathācākārabhedo vyavahartavya eva | anyathā bāhyabhedo na sidhyet | yadā punarākāracakrameva prameyam svasaṁvedanaṁ ca pramāṇaṁ tadā tenaiva nīlādīnāṁ svabhāvabhūtenākhaṇḍātmanā ekīkṛtānāṁ kathamapramādī bhedamācakṣīta |

dvitīyapakṣe tu sphuraṇaṁ svabhāvabhūtākhaṇḍasvasaṁvedanamevoktamiti | tathāpi kathaṁ bhedastasmād yathordhvamindriyapratyakṣataḥ kṣaṇabhede pratīte'pyavidyāvaśādekatvādhyavasāyaḥ tathā tiryaksvasaṁvedanapratyakṣeṇākārābhede'dhigate'pyavidyāvaśādeva bhedāvasāyaḥ ||

yadyevaṁ viruddhadharmādhyāsato vijñānākāracakravad vyāpto'pi na bhidyeteti cet | na, bāhye dharmiṇyanekatvasya sādhyasya pratyakṣādyabādhitatvāt | buddhyākārakadambake tūktakrameṇa svasaṁvedanādisiddhaikatve'nekatvasya pratyākhyānād bādhakāvatāra eva nāsti | tasmād vijñānatve satīti hetuviśeṣaṇaṁ kartavyam yena bāhyasyaiva bhedaḥ sidhyati ||

nanu yadi vijñānātmakaṁ vicitrākāracakramekaṁ tadā nīlākāra eva pītādyākāravṛndaṁ praviśet | tathā prakāśākāracakrayorabhedo vyaktisāmānyavat prakāśa eva, ākāracakrameva vā syāditi cet | asadetat | tathā hi dvayorapyanayoḥ prasaṅgaviparyayayoḥ bhedaḥ, sa ca bāhyārthavāda eva yujyate, tatra bhedagrāhakasyendriyapratyakṣasyeṣṭatvāt | vijñānavāde tvanātmaprakāśābhāvāt svasaṁvedanamevaikaṁ pramāṇam | tato'pi viparyayasya bhedasya siddheḥ prasaṅgo'pyasaṅgataḥ ityadvaitameva |

kiṁ ca evaṁ sthūlanīlādyākāro'pi paramāṇumātre praviśedityapratibhāsaṁjagadāpadyeta | asti ca pratibhāsaḥ | tasmād yathāvasthitānāmevākārāṇāmakhaṇḍasvasaṁvedanātmataivaikatvam, na bhedo na saṁkocaḥ svīkartavyo'pratibhāsaprasaṅgāt | tathā kṛtakatvasyānityatvavastutvādibhirabhede kṛtakatvamevānityatvameva vā syādityapi prasaṅgo vaktavya āpadyeta, sāmānyavyaktyoriva tayorvastuto'bhedo'khaṇḍātmatvāt ||

vyāvṛttibheda eva paramiti cet | yadyevaṁ prakāśanīlādyorapyayameva kramo jāgartītyekāvaśeṣaprasaṅgo bālapralāpaḥ | tadevaṁ bāhyaṁ na naśyati bhidāṇutayāpi sattvā-

darthaktriyāvirahasaṁkaratātmabhede |

buddhistu naśyati bhidaiva vidaiva sattvā-

ccitrāpyato na bhidameti kimatra kurmaḥ ||

nanu deśavitānāptirnātmāntaraviyoginaḥ |

deśavitānahānau na bhāsa ityapi śakyate ||

iti cet |

na svātmāntaramanyātmā sa bāhyasyaiva yujyate |

buddheḥ svavittiniṣṭhāyāḥ yaḥ parastasya kā gatiḥ ||

hanta tathāpi

nīlādivattadekaṁ ca kathametat sametu cet |

nīlamaṁśāntaraṁ caikaṁ kathaṁ tadbhāti saṅgatam ||

neṣṭaṁ tadapi cet tarhi kvāṇvantarbhidi bhāsanam |

na parīkṣākṣamaṁ cāṇuḥ kutastasya tadā bhidā ||

mā bhūdavastubhāvāccet so'pyekatvahatau bhavet |

nirbhāsādekatāsiddhau svavittervastutā sthitā ||

na pratītyasamutpādo'nutpādo vāsya bādhakaḥ |

ekānekaviyoge'pi sphūrtimātreṇa sattvataḥ ||

kiṁ ca pūrvāparajñānamadvaite yanna vidyate |

pratītyotpannatā tasmādasiddherapyasādhanam ||

anutpādo'pyanekānto'kāryakāraṇarūpakam |

hāne'pi hetuphalayoḥ sphuradrūpaṁ kva gacchatu ||

ekānekatayā vastuvyāptiḥ siddhā yadi kvacit |

sarvaśūnyatvasamaye heturiṣṭavighātakṛt ||

atha lokapra(si)ddhau ca na sarvalokakalpitam |

vastuvyavasthā śaraṇaṁ kiṁ tu mānena saṅgatam ||

na cādhyakṣānumānābhyāmanaṅgaṁ kvacidīkṣitam |

yasya rāśiranekaṁ syānnāpi vastu ca kiñcina ||

yasya caikataratvābhyāṁ sattvavyāptiḥ sa hanyatām |

abhrāntavittimātreṇa sattāvādī tu jitvaraḥ ||

||samāptaścitrādvaitaprakāśavādo'yam ||

grāhayaṁ na tasya grahaṇaṁ (na) tena

jñānāntaragrāhayatāpi śūnyaḥ |

tathāpi ca jñānamayaḥ prakāśaḥ

pratyakṣapakṣastu tavāvirāsīt ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5077

Links:
[1] http://dsbc.uwest.edu/node/5087