Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 12 lokasaṁdarśanaparivarto dvādaśaḥ

12 lokasaṁdarśanaparivarto dvādaśaḥ

Parallel Devanagari Version: 
१२ लोकसंदर्शनपरिवर्तो द्वादशः [1]

12 lokasaṁdarśanaparivarto dvādaśaḥ|

atha khalu bhagavān punarapyāyuṣmantaṁ subhūtimāmantrayate sma-tadyathāpi nāma subhūte striyā bahavaḥ putrā bhaveyuḥ, pañca vā daśa vā viṁśatirvā triṁśadvā catvāriṁśadvā pañcāśadvā śataṁ vā sahasraṁ vā| sarve te māturglānāyā udyogamāpadyeran-kathamasmākaṁ māturjīvitāntarāyo na bhavediti, kathamasmākaṁ mātā ciraṁ jīvet, kathamasmākaṁ mātuḥ kāyo na vinaśyet, kathamasmākaṁ mātā cirasthitikā bhavet, kathamasmākaṁ māturnāma avinaṣṭaṁ bhavet, kathamasmākaṁ māturna duḥkhā vedanotpadyeta, na cāsyā asparśavihāraḥ amanaāpaḥ kāye utpadyeta| tatkasya hetoḥ? etayā hi vayaṁ janitāḥ| duṣkarakārikaiṣā asmākaṁ jīvitasya dātrī lokasya ca saṁdarśayitrī| iti te putrāstāṁ mātaraṁ sarvasukhopadhānaiḥ sudhṛtāṁ dhārayeyuḥ, sugopāyitāṁ gopāyeyuḥ, sukelāyitāṁ kelāyeyuḥ-mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta, cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto vā kāyato vā manasto vā vātato vā pittato vā śleṣmato vā saṁnipātato vā daṁśato vā maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet|

evaṁ te putrāstāṁ mātaraṁ sarvasukhopadhānaiḥ samanvāhṛtya kelāyeyurmamāyeyurgopāyeyuḥ-eṣāsmākaṁ mātā janayitrī, duṣkarakārikaiṣā asmākaṁ jīvitasya dātrī, lokasya ca saṁdarśayitrīti| evameva subhūte tathāgatā arhantaḥ samyaksaṁbuddhā imāṁ prajñāpāramitāṁ samanvāharanti| ye'pi te likhanti udgṛhṇanti dhārayanti vācayanti paryavāpnuvanti pravartayanti deśayantyupadiśantyuddiśanti svādhyāyanti, sarve te tathāgatasyārhataḥ samyaksaṁbuddhasyānubhāvena adhiṣṭhānena samanvāhāreṇa| ye'pi te'nyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṁbuddhā etarhi tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya, hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca, sarvasattvānāṁ cānukampakā anukampāmupādāya, te'pi sarve imāṁ prajñāpāramitāṁ samanvāharanti, autsukyamāpadyante-kimitīyaṁ prajñāpāramitā cirasthitikā bhavet, kimityasyāḥ prajñāpāramitāyā nāma avinaṣṭaṁ bhavet, kimityasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā likhyamānāyāḥ śikṣyamāṇāyā māraḥ pāyīyān mārakāyikā vā devatā antarāyaṁ na kuryuriti| evaṁ hi subhūte tathāgatā arhantaḥ samyaksaṁbuddhā enāṁ prajñāpāramitāṁ kelāyanti mamāyanti gopāyanti| tatkasya hetoḥ? eṣā hi mātā janayitrī tathāgatānāmarhatāṁ samyaksaṁbuddhānām| asyāḥ sarvajñatāyā darśayitrī lokasya ca saṁdarśayitrī| atonirjātā hi subhūte tathāgatā arhantaḥ samyaksaṁbuddhāḥ| prajñāpāramitā hi subhūte tathāgatānāmarhatāṁ samyaksaṁbuddhānāmasya sarvajñajñānasya janayitrī darśayitrī, evamasya lokasya saṁdarśayitrī| atonirjātā hi subhūte tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ sarvajñatā| ye'pi kecitsubhūte atīte'dhvani tathāgatā arhantaḥ samyaksaṁbuddhā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ, te'pi sarve enāmeva prajñāpāramitāmāgamya anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ| ye'pi te subhūte bhaviṣyantyanāgate'dhvani tathāgatā arhantaḥ samyaksaṁbuddhā anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyante, te'pi sarve enāmeva prajñāpāramitāmāgamya anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyante| ye'pi te subhūte etarhi aprameyeṣvasaṁkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṁbuddhā daśadiśi loke tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya, hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca, anukampakā anukampāmupādāya anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ, te'pi sarve enāmeva prajñāpāramitāmāgamya anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ| ahamapi subhūte etarhi tathāgato'rhan samyaksaṁbuddha enāmeva prajñāpāramitāmāgamya anuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ| evamiyaṁ subhūte prajñāpāramitā tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ janayitrī, evamasya lokasya saṁdarśayitrī||

atha khalvāyuṣmān subhūtirbhagavantametadavocat-yadbhagavānevamāha-prajñāpāramitā tathāgatānāmarhatāṁ samyaksaṁbuddhānāmasya lokasya saṁdarśayitrīti, kathaṁ bhagavan prajñāpāramitā tathāgatānāmarhatāṁ samyaksaṁbuddhānāmasya lokasya saṁdarśayitrī ? katamaśca bhagavan lokastathāgatairarhadbhiḥ samyaksaṁbuddhairākhyātaḥ? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-pañca subhūte skandhāḥ tathāgatena loka ityākhyātāḥ| katame pañca? yaduta rūpaṁ vedanā saṁjñā saṁskārā vijñānam| ime subhūte pañca skandhāstathāgatena loka ityākhyātāḥ||

subhūtirāha-kathaṁ bhagavaṁstathāgatānāṁ prajñāpāramitayā pañca skandhā darśitāḥ? kiṁ vā bhagavan prajñāpāramitayā darśitam? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-na lujyante na pralujyante iti subhūte pañca skandhā loka iti tathāgatānāṁ prajñāpāramitayā darśitāḥ| tatkasya hetoḥ na lujyante na pralujyante iti darśitāḥ? śūnyatāsvabhāvā hi subhūte pañca skandhāḥ, asvabhāvatvāt| na ca subhūte śūnyatā lujyate vā pralujyate vā| evamiyaṁ subhūte prajñāpāramitā tathāgatānāmarhatāṁ samyaksaṁbuddhānāmasya lokasya saṁdarśayitrī| na ca subhūte ānimittaṁ vā apraṇihitaṁ vā anabhisaṁskāro vā anutpādo vā abhāvo vā dharmadhāturvā lujyate vā pralujyate vā| evamiyaṁ subhūte prajñāpāramitā tathāgatānāmarhata samyaksaṁbuddhānāmasya lokasya saṁdarśayitrī||

punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāḥ sattvāḥ, asaṁkhyeyāḥ sattvā iti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāḥ sattvāḥ, asaṁkhyeyāḥ sattvā iti yathābhūtaṁ prajānāti? sattvāsvabhāvatayā subhūte aprameyāḥ sattvā asaṁkhyeyāḥ sattvā iti yathābhūtaṁ prajānāti| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāḥ sattvā asaṁkhyeyāḥ sattvā iti yathābhūtaṁ prajānāti| yānyapi tāni subhūte aprameyāṇāmasaṁkhyeyānāṁ sattvānāṁ cittacaritāni, tānyapi subhūte tathāgataḥ sattvāsadbhāvatayaiva prajānāti| evaṁ khalu subhūte prajñāpāramitāmāgamya tathāgato'prameyāṇāmasaṁkhyeyānāṁ sattvānāmaprameyāṇyasaṁkhyeyāni cittacaritāni ca yathābhūtaṁ prajānāti| evaṁ hi subhūte prajñāpāramitā tathāgatānāmarhatāṁ samyaksaṁbuddhānāmasya lokasya saṁdarśayitrī||

punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāmasaṁkhyeyānāṁ sattvānāṁ saṁkṣiptāni cittāni saṁkṣiptāni cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāmasaṁkhyeyānāṁ sattvānāṁ saṁkṣiptāni cittāni saṁkṣiptāni cittānīti yathābhūtaṁ prajānāti? sa saṁkṣepaṁ kṣayataḥ kṣayaṁ ca akṣayato yathābhūtaṁ prajānāti| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāmasaṁkhyeyānāṁ sattvānāṁ saṁkṣiptāni cittāni saṁkṣiptāni cittānīti yathābhūtaṁ prajānāti||

punaraparaṁ subhūte tathāgatā imāṁ prajñāpāramitāmāgamya aprameyāṇāmasaṁkhyeyānāṁ sattvānāṁ vikṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāmasaṁkhyeyānāṁ sattvānāṁ vikṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṁ prajānāti? dharmatātaḥ subhūte tāni cittāni vikṣiptāni| alakṣaṇāni hi tāni cittāni akṣīṇānyavikṣīṇānyavikṣiptāni tāni cittānīti yathābhūtaṁ prajānāti| evaṁ hi subhūte tathāgatā imāṁ prajñāpāramitāmāgamya aprameyāṇāmasaṁkhyeyānāṁ sattvānāṁ vikṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṁ prajānāti||

punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāmasaṁkhyeyānāṁ sattvānāmaprameyākṣayāṇi cittānyaprameyākṣayāṇi cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāmasaṁkhyeyānāṁ sattvānāmaprameyākṣayāṇi cittāni aprameyākṣayāṇi cittānīti yathābhūtaṁ prajānāti? tasya subhūte tathāgatasyādhiṣṭhitaṁ bhavati taccittam, anirodhamanutpādamasthitamanāśrayamasamamaprameyamasaṁkhyeyam, yenaiva yathābhūtaṁ prajānāti ākāśāprameyākṣayatayā cittāprameyākṣayateti| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāmasaṁkhyeyānāṁ sattvānāmaprameyākṣayāṇi cittānyaprameyākṣayāṇi cittānīti yathābhūtaṁ prajānāti||

punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ saṁkliṣṭāni cittāni saṁkliṣṭāni cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ saṁkliṣṭāni cittāni saṁkliṣṭāni cittānīti yathābhūtaṁ prajānāti? asaṁkleśasaṁkliṣṭāni subhūte tāni cittāni asaṁketāni| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ saṁkliṣṭāni cittāni saṁkliṣṭāni cittānīti yathābhūtaṁ prajānāti||

punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmasaṁkliṣṭāni cittānyasaṁkliṣṭāni cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmasaṁkliṣṭāni cittānyasaṁkliṣṭāni cittānīti yathābhūtaṁ prajānāti? prakṛtiprabhāsvarāṇi subhūte tāni cittāni| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmasaṁkliṣṭāni cittānyasaṁkliṣṭāni cittānīti yathābhūtaṁ prajānāti||

punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ līnāni cittāni līnāni cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ līnāni cittāni līnāni cittānīti yathābhūtaṁ prajānāti? anālayalīnāni subhūte tāni cittāni| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ līnāni cittāni līnāni cittānīti yathābhūtaṁ prajānāti||

punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ pragṛhītāni cittāni pragṛhītāni cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ pragṛhītāni cittāni pragṛhītāni cittānīti yathābhūtaṁ prajānāti? agrāhyāṇi subhūte tāni cittāni pragrahītavyāni| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ pragṛhītāni cittāni pragṛhītāni cittānīti yathābhūtaṁ prajānāti||

punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ sāsravāṇi cittāni sāsravāṇi cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ sāsravāṇi cittāni sāsravāṇi cittānīti yathābhūtaṁ prajānāti? asvabhāvāni subhūte tāni cittāni asatsaṁkalpāni| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ sāsravāṇi cittāni sāsravāṇi cittānīti yathābhūtaṁ prajānāti||

punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmanāsravāṇi cittānyanāsravāṇi cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmanāsravāṇi cittānyanāsravāṇi cittānīti yathābhūtaṁ prajānāti? abhāvagatikāni subhūte tāni cittāni anābhogāni| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmanāsravāṇi cittānyanāsravāṇi cittānīti yathābhūtaṁ prajānāti||

punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ sarāgāṇi cittāni sarāgāṇi cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ sarāgāṇi cittāni sarāgāṇi cittānīti yathābhūtaṁ prajānāti? yā subhūte cittasya sarāgatā, na sā cittasya yathābhūtatā| yā cittasya yathābhūtatā, na sā cittasya sarāgatā| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ sarāgāṇi cittāni sarāgāṇi cittānīti yathābhūtaṁ prajānāti||

punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ vītarāgāṇi cittāni vītarāgāṇi cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ vītarāgāṇi cittāni vītarāgāṇi cittānīti yathābhūtaṁ prajānāti? yaḥ subhūte cittasya vigamaḥ, na sā cittasya sarāgatā| yā vītarāgasya cittasya yathābhūtatā, na sā cittasyā sarāgatā| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ vītarāgāṇi cittāni vītarāgāṇi cittānīti yathābhūtaṁ prajānāti||

punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ sadoṣāṇi cittāni sadoṣāṇi cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ sadoṣāṇi cittāni sadoṣāṇi cittānīti yathābhūtaṁ prajānāti? yā subhūte cittasya sadoṣatā, na sā cittasya yathābhūtatā| yā cittasya yathābhūtatā, na sā cittasya sadoṣatā| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ sadoṣāṇi cittāni sadoṣāṇi cittānīti yathābhūtaṁ prajānāti||

punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ vītadoṣāṇi cittāni vītadoṣāṇi cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ vītadoṣāṇi cittāni vītadoṣāṇi cittānīti yathābhūtaṁ prajānāti? yaḥ subhūte cittasya vigamaḥ, na sā cittasya sadoṣatā| yā vītadoṣasya cittasya yathābhūtatā, na sā cittasya sadoṣatā| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ vītadoṣāṇi cittāni vitadoṣāṇi cittānīti yathābhūtaṁ prajānāti||

punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ samohāni cittāni samohāni cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ samohāni cittāni samohāni cittānīti yathābhūtaṁ prajānāti? yā subhūte cittasya samohatā, na sā cittasya yathābhūtatā| yā cittasya yathābhūtatā, na sā cittasya samohatā| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ samohāni cittāni samohāni cittānīti yathābhūtaṁ prajānāti||

punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ vītamohāni cittāni vītamohāni cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ vītamohāni cittāni vītamohāni cittānīti yathābhūtaṁ prajānāti? yaḥ subhūte cittasya vigamaḥ, na sā cittasya samohatā| yā vītamohasya cittasya yathābhūtatā, na sā cittasya samohatā| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ vītamohāni cittāni vītamohāni cittānīti yathābhūtaṁ prajānāti||

punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmavipulāni cittānyavipulāni cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmavipulāni cittāni avipulāni cittānīti yathābhūtaṁ prajānāti? asamutthānayogāni subhūte tāni cittāni asamutthānaparyāpannāni| evaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmavipulāni cittānyavipulāni cittānīti yathābhūtaṁ prajānāti||

punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ vipulāni cittāni vipulāni cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ vipulāni cittāni vipulāni cittānīti yathābhūtaṁ prajānāti? na hīyante subhūte tāni cittāni, na vivardhante tāni cittāni, na vigacchanti tāni cittāni, avigamatvādeva cittānām| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ vipulāni cittāni vipulāni cittānīti yathābhūtaṁ prajānāti||

punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmahadgatāni cittānyamahadgatāni cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmamahadgatāni cittānyamahadgatāni cittānīti yathābhūtaṁ prajānāti? anāgatikāni subhūte tāni cittāni agatikāni aparyāpannāni| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmamahadgatāni cittānyamahadgatāni cittānīti yathābhūtaṁ prajānāti||

punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ mahadgatāni cittāni mahadgatāni cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ mahadgatāni cittāni mahadgatāni cittānīti yathābhūtaṁ prajānāti? samatāsamāni subhūte tāni cittāni svabhāvasamāni| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ mahadgatāni cittāni mahadgatāni cittānīti yathābhūtaṁ prajānāti||

punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmapramāṇāni cittānyapramāṇāni cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmapramāṇāni cittānyapramāṇāni cittānīti yathābhūtaṁ prajānāti? aniśrayatvātsubhūte tāni cittānyapramāṇāni| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmapramāṇāni cittāni apramāṇāni cittānīti yathābhūtaṁ prajānāti||

punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ sanidarśanāni cittāni sanidarśanāni cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ sanidarśanāni cittāni sanidarśanāni cittānīti yathābhūtaṁ prajānāti? samadarśanāni subhūte tāni cittāni cittasvabhāvāni| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ sanidarśanāni cittāni sanidarśanāni cittānīti yathābhūtaṁ prajānāti||

punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmanidarśanāni cittānyanidarśanāni cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmanidarśanāni cittānyanidarśanāni cittānīti yathābhūtaṁ prajānāti? alakṣaṇatvādarthaviviktatvātsubhūte adṛśyaṁ taccittaṁ trayāṇāṁ cakṣuṣāṁ sarveṣāṁ vā anavabhāsagatam| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmanidarśanāni cittānyanidarśanāni cittānīti yathābhūtaṁ prajānāti||

punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ sapratighāni cittāni sapratighāni cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ sapratighāni cittāni sapratighāni cittānīti yathābhūtaṁ prajānāti? asatsaṁkalpitāni subhūte tāni cittāni, śūnyānyārambaṇavaśikāni| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ sapratighāni cittāni sapratighāni cittānīti yathābhūtaṁ prajānāti||

punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmapratighāni cittānyapratighāni cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmapratighāni cittānyapratighāni cittānīti yathābhūtaṁ prajānāti? advayabhūtāni subhūte tāni cittāni abhūtasaṁbhūtāni| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmapratighāni cittānyapratighāni cittānīti yathābhūtaṁ prajānāti||

punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ sottarāṇi cittāni sottarāṇi cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ sottarāni cittāni sottarāṇi cittānīti yathābhūtaṁ prajānāti? yā subhūte sottarasya cittasya yathābhūtatā, na tatrāsti manyamānatā| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ sottarāṇi cittāni sottarāṇi cittānīti yathābhūtaṁ prajānāti||

punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmanuttarāṇi cittānyanuttarāṇi cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmanuttarāṇi cittānyanuttarāṇi cittānīti yathābhūtaṁ prajānāti? aṇvapi hi subhūte cittamanupalabdham| tato niṣprapañcāni tāni cittāni| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmanuttarāṇi cittānyanuttarāṇi cittānīti yathābhūtaṁ prajānāti||

punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmasamāhitāni cittānyasamāhitāni cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmasamāhitāni cittānyasamāhitāni cittānīti yathābhūtaṁ prajānāti? asamasamāni hi subhūte tāni cittāni asamavahitāni, evamasamāhitāni tāni cittāni| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmasamāhitāni cittānyasamāhitāni cittānīti yathābhūtaṁ prajānāti||

punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ samāhitāni cittāni samāhitāni cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ samāhitāni cittāni samāhitāni cittānīti yathābhūtaṁ prajānāti? samasamāni hi subhūte tāni cittāni samavahitāni| evaṁ samāhitāni cittānyākāśasamāni| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ samāhitāni cittāni samāhitāni cittānīti yathābhūtaṁ prajānāti||

punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmavimuktāni cittānyavimuktāni cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmavimuktāni cittānyavimuktāni cittānīti yathābhūtaṁ prajānāti? svabhāvavimuktāni subhūte tāni cittāni abhāvasvabhāvāni| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmavimuktāni cittānyavimuktāni cittānīti yathābhūtaṁ prajānāti||

punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ vimuktāni cittāni vimuktāni cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ vimuktāni cittāni vimuktāni cittānīti yathābhūtaṁ prajānāti? cittaḥ hi subhūte tathāgatena na atītamupalabdhaṁ na anāgatam, na pratyutpannamupalabdham, asattvāccittasya| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ vimuktāni cittāni vimuktāni cittānīti yathābhūtaṁ prajānāti||

punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmadṛśyāni cittānyadṛśyāni cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmadṛśyāni cittānyadṛśyāni cittānīti yathābhūtaṁ prajānāti? asattvātsubhūte adṛśyaṁ taccittam| abhūtatvādavijñeyam, apariniṣpattito'grāhyaṁ prajñācakṣuṣā divyena cakṣuṣā| kutaḥ punarmāṁsacakṣuṣā? sarveṣāmanavabhāsagatatvāt| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmadṛśyāni cittānyadṛśyāni cittānīti yathābhūtaṁ prajānāti| evaṁ hi subhūte prajñāpāramitā tathāgatānāmarhatāṁ samyaksaṁbuddhānāmasya lokasya saṁdarśayitrī||

punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāsaṁkhyeyānāṁ parasattvānāṁ parapudgalānāmunmiñjitanimiñjitāni yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāmasaṁkhyeyāṇāṁ parasattvānāṁ parapudgalānāmunmiñjitanimiñjitāni yathābhūtaṁ prajānāti? sarvāṇi tāni subhūte rūpaniśritāni utpadyamānānyutpadyante iti yathābhūtaṁ prajānāti| evaṁ vedanā saṁjñā saṁskārāḥ| sarvāṇi tāni vijñānaniśritāni utpadyamānānyutpadyante iti yathābhūtaṁ prajānāti| tatra subhūte kathaṁ tathāgatena tānyunmiñjitanimiñjitāni rūpaniśritāni vijñātāni bhavanti? evaṁ vedanā saṁjñā saṁskārāḥ? kathaṁ tathāgatena tānyunmiñjitanimiñjitāni vijñānaniśritāni vijñātāni bhavanti? bhavati tathāgataḥ paraṁ maraṇāditi rūpagatametat| na bhavati tathāgataḥ paraṁ maraṇāditi rūpagatametat| bhavati ca na bhavati ca tathāgataḥ paraṁ maraṇāditi rūpagatametat| naiva bhavati na na bhavati tathāgataḥ paraṁ maraṇāditi rūpagatametat| evaṁ vedanā saṁjñā saṁskārāḥ| bhavati tathāgataḥ paraṁ maraṇāditi vijñānagatametat| na bhavati tathāgataḥ paraṁ maraṇāditi vijñānagatametat| bhavati ca na bhavati ca tathāgataḥ paraṁ maraṇāditi vijñānagatametat| naiva bhavati na na bhavati tathāgataḥ paraṁ maraṇāditi vijñānagatametat| śāśvata ātmā avalokaśca idameva satyaṁ mohamanyaditi rūpagatametat| aśāśvata ātmā avalokaśca idameva satyaṁ mohamanyaditi rūpagatametat| śāśvataśca aśāśvata ātmāvalokaśca idameva satyaṁ mohamanyaditi rūpagatametat| naiva śāśvato nāśāśvata ātmā avalokaśca idameva satyaṁ mohamanyaditi rūpagatametat| evaṁ vedanā saṁjñā saṁskārāḥ| śāśvata ātmāvalokaśca idameva satyaṁ mohamanyaditi vijñānagatametat| aśāśvata ātmā avalokaśca idameva satyaṁ mohamanyaditi vijñānagatametat| śāśvataścāśāśvata ātmā avalokaśca idameva satyaṁ mohamanyaditi vijñānagatametat| naiva śāśvato nāśāśvata ātmā avalokaśca idameva satyaṁ mohamanyaditi vijñānagatametat| antavānātmā avalokaśca idameva satyaṁ mohamanyaditi rūpagatametat| anantavānātmā avalokaśca idameva satyaṁ mohamanyaditi rūpagatametat|

antavāṁśca anantavāṁścātmā avalokaśca idameva satyaṁ mohamanyaditi rūpagatametat| naivāntavān nānantavānātmā avalokaśca idameva satyaṁ mohamanyaditi rūpagatametat| evaṁ vedanā saṁjñā saṁskārāḥ| antavānātmā avalokaśca idameva satyaṁ mohamanyaditi vijñānagatametat| anantavānātmā avalokaśca idameva satyaṁ mohamanyaditi vijñānagatametat| antavāṁśca anantavāṁścātmā avalokaśca idameva satyaṁ mohamanyaditi vijñānagatametat| naivāntavān nānantavānātmā avalokaśca idameva satyaṁ mohamanyaditi vijñānagatametat| sa jīvastaccharīramidameva satyaṁ mohamanyaditi rūpagatametat| anyo jīvo'nyaccharīramidameva satyaṁ mohamanyaditi rūpagatametat| evaṁ vedanā saṁjñā saṁskārāḥ| sa jīvastaccharīramidameva satyaṁ mohamanyaditi vijñānagatametat| anyo jīvo'nyaccharīramidameva satyaṁ mohamanyaditi vijñānagatametat| evaṁ hi subhūte tathāgatenārhatā samyaksaṁbuddhena imāṁ prajñāpāramitāmāgamya aprameyāṇāsaṁkhyeyānāṁ parasattvānāṁ parapudgalānāṁ tānyunmiñjitanimiñjitāni rūpaniśritāni vijñātāni bhavanti| evaṁ vedanā saṁjñā saṁskārāḥ| tānyunmiñjitanimiñjitāni vijñānaniśritāni vijñātāni bhavanti||

punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāmamasaṁkhyeyānāṁ parasattvānāṁ parapudgalānāṁ tānyunmiñjitanimiñjitāni yathābhūtaṁ prajānāti| iha subhūte tathāgato rūpaṁ jānāti| kathaṁ ca subhūte tathāgato rūpaṁ jānāti? tathā subhūte tathāgato rūpaṁ jānāti, yathā tathatā| evaṁ hi subhūte tathāgato rūpaṁ jānāti| evaṁ vedanā saṁjñā saṁskārāḥ| iha subhūte tathāgato vijñānaṁ jānāti| kathaṁ ca subhūte tathāgato vijñānaṁ jānāti? tathā subhūte tathāgato vijñānaṁ jānāti, yathā tathatā| evaṁ hi subhūte tathāgato vijñānaṁ jānāti| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāmasaṁkhyeyānāṁ parasattvānāṁ parapudgalānāṁ tānyunmiñjitanimiñjitāni yathābhūtaṁ prajānāti| evaṁ hi subhūte tathāgatastathāgatatathatayā ca skandhatathatayā ca unmiñjitanimiñjitatathatayā ca tathatāṁ prajñapayati| yaiva ca subhūte skandhatathatā, saiva lokasyāpi tathatā| tatkasya hetoḥ? uktaṁ hyetatsubhūte tathāgatena-pañca skandhā loka iti saṁjñātāḥ iti| tasmāttarhi subhūte yā skandhatathatā, sā lokatathatā| yā lokatathatā, sā sarvadharmatathatā|

yā sarvadharmatathatā, sā srotaāpattiphalatathatā| yā srotaāpattiphalatathatā, sā sakṛdāgāmiphalatathatā| yā sakṛdāgāmiphalatathatā, sā anāgāmiphalatathatā| yā anāgamiphalatathatā, sā arhattvaphalatathatā| yā arhattvaphalatathatā, sā pratyekabuddhatvatathatā| yā pratyekabuddhatvatathatā, sā tathāgatatathatā| iti hi tathāgatatathatā ca skandhatathatā ca sarvadharmatathatā ca sarvāryaśrāvakapratyekabuddhatathatā ca ekaivaiṣā tathatā anekabhāvābhāvāpagatā anekatvādanānātvādakṣayatvādavikāratvādadvayatvādadvaidhīkāratvāt| evameṣā subhūte tathatā tathāgatena prajñāpāramitāmāgamya abhisaṁbuddhā| evaṁ hi subhūte prajñāpāramitā tathāgatānāmarhatāṁ samyaksaṁbuddhānāmasya lokasya saṁdarśayitrī| evaṁ hi subhūte tathāgato'sya lokasya lokaṁ saṁdarśayati| evaṁ cāsya lokasya darśanaṁ bhavati-evaṁ hi subhūte prajñāpāramitā tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ mātā jananī janayitrī| evaṁ hi subhūte tathāgatastathatāmabhisaṁbudhya lokasya tathatāṁ jānāti, avitathatāṁ jānāti, ananyatathatāṁ jānāti| evaṁ ca subhūte tathāgatastathatāmabhisaṁbuddhaḥ saṁstathāgata ityucyate||

sthaviraḥ subhūtirāha-gambhīrā bhagavaṁstathatā| ato bhagavaṁstathatāto buddhānāṁ bhagavatāṁ bodhiḥ prabhāvyate prakāśyate| ko'tra bhagavan anyo'dhimokṣyate'vinivartanīyo bodhisattvo mahāsattvo'rhan vā paripūrṇasaṁkalpo dṛṣṭisaṁpanno vā pudgalaḥ? tathā hi bhagavan imāni sthānāni paramagambhīrāṇi tathāgatenābhisaṁbudhya ākhyātāni| evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evametatsubhūte, evametat| paramagambhīrāṇīmāni sthānāni tathāgatenābhisaṁbudhya ākhyātāni| tathā hi subhūte akṣayaiṣā tathatā, yā tathāgatenābhisaṁbuddhā, abhisaṁbudhya akṣayākṣayaivākhyātā||

atha khalu śakradevendrapramukhāḥ kāmāvacarā rūpāvarāśca devaputrā brahmakāyikānāṁ ca viṁśatidevaputrasahasrāṇi yena bhagavāṁstenopasaṁkramya bhagavataḥ pādau śirasābhivandya ekānte tasthuḥ| ekāntasthitāśca te kāmāvacarā rūpāvacarāśca devaputrā bhagavantametadavocan-gambhīrā bhagavan dharmāḥ prakāśyante| kathaṁ bhagavan atra lakṣaṇāni sthāpyante? bhagavānāha-śūnyamiti devaputrā atra lakṣaṇāni sthāpyante| ānimittamiti apraṇihitamiti devaputrā atra lakṣaṇāni sthāpyante| anabhisaṁskāra iti anutpāda iti anirodha iti asaṁkleśa iti avyavadānamiti abhāva iti nirvāṇamiti dharmadhāturiti tathateti devaputrā atra lakṣaṇāni sthāpyante| tatkasya hetoḥ? aniśritāni hi devaputrā etāni lakṣaṇāni| ākāśasadṛśāni hi devaputrā etāni lakṣaṇāni| naitāni lakṣaṇāni tathāgatenārhatā samyaksaṁbuddhena sthāpitāni| naitāni lakṣaṇāni rūpasaṁkhyātāni| evaṁ na vedanāsaṁjñāsaṁskāravijñānasaṁkhyātāni| naitāni lakṣaṇāni rūpaniśritāni, na vedanāsaṁjñāsaṁskāravijñānaniśritāni| naitāni lakṣaṇāni devairvā nāgairvā manuṣyairvā amanuṣyairvā sthāpitāni| naitāni lakṣaṇāni sadevamānuṣāsureṇa lokena śakyāni cālayitum| tatkasya hetoḥ? sadevamānuṣāsuro'pi hi loka etallakṣaṇa eva| nāpyetāni lakṣaṇāni kenāpi hastena sthāpitāni| yo devaputrā evaṁ vadet-idamākāśaṁ kenāpi sthāpitamiti, api nu sa devaputrāḥ samyagvadan vadet? evamukte kāmāvacarā rūpāvarāśca devaputrā bhagavantametadavocan-na bhagavan ākāśaṁ kenacitsthāpitam| tatkasya hetoḥ? asaṁskṛtatvādbhagavan ākāśasya nākāśaṁ kenacitsthāpitam||

atha khalu bhagavāṁstān kāmāvacarān rūpāvarāṁśca devaputrānāmantrayate sma-evametaddevaputrāḥ| utpādādvā tathāgatānāmanutpādādvā tathaivaitāni lakṣaṇāni sthitāni| tatkasya hetoḥ? yathaitāni hi sthitāni, tathābhūtāni tathāgatenābhisaṁbudhya ākhyātāni| tasmāddevaputrāstathāgatastathāgata ityucyate||

atha khalvāyuṣmān subhūtirbhagavantametadavocat-gambhīrāṇi bhagavan imāni lakṣaṇāni tathāgatenābhisaṁbuddhāni| tathāgatānāṁ cāsaṅgajñānaṁ yaduta prajñāpāramitā| asaṅgajñānāya prajñāpāramitā tathāgatānāṁ gocaraḥ| evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evametatsubhūte, evametat| evaṁ hi subhūte prajñāpāramitā tathāgatānāmarhatāṁ samyaksaṁbuddhānāmasya lokasya saṁdarśayitrī| yathā subhūte tathāgatā arhantaḥ samyaksaṁbuddhā imāṁ dharmaṁ prajñāpāramitāmupaniśritya viharanti, tathaivaite dharmāḥ sadā sthitāḥ, asthānatastathāgatairabhisaṁbuddhāḥ| ataste dharmamevopaniśritya viharanti, dharmaṁ satkurvanti gurukurvanti mānayanti pūjayantyarcayantyapacāyanti| prajñāpāramitaivaiṣā subhūte dharmāṇāṁ dharmateti tathāgatā arhantaḥ samyaksaṁbuddhāḥ prajñāpāramitāṁ satkurvanti gurukurvanti mānayanti pūjayantyarcayantyapacāyanti| tatkasya hetoḥ? ato hi subhūte prajñāpāramitātastathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ sarvajñatāyāḥ prabhāvanā bhavati| kṛtajñāḥ kṛtavedinaśca tathāgatā arhantaḥ samyaksaṁbuddhāḥ|

yatkhalu subhūte samyagvadanto vadeyuḥ-kṛtajñaḥ kṛtavedīti, tattathāgataṁ hi te samyagvadanto vadanti-kṛtajñaḥ kṛtavedīti| yatkhalu subhūte tathāgato'rhan samyaksaṁbuddho yena yena yānenāgataḥ, yayā yayā pratipadā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ, tathāgatastadeva yānaṁ tāmeva pratipadamanugṛhṇīte anuparipālayati, tayaiva kṛtajñatayā kṛtaveditayā| iyaṁ subhūte tathāgatasya kṛtajñatā kṛtaveditā draṣṭavyā| punaraparaṁ subhūte tathāgatena sarvadharmā akṛtā akṛtā ityabhisaṁbuddhāḥ, avikṛtā avikṛtā ityamisaṁbuddhāḥ, anabhisaṁskṛtā anabhisaṁskṛtā ityabhisaṁbuddhāḥ| iyamapi subhūte tathāgatasya kṛtajñatā kṛtaveditā draṣṭavyā| prajñāpāramitāṁ hyāgamya subhūte tathāgatasyārhataḥ samyaksaṁbuddhasya evaṁ sarvadharmeṣu jñānaṁ pravṛttam| anenāpi subhūte paryāyeṇa prajñāpāramitā tathāgatānāmarhatāṁ samyaksaṁbuddhānāmasya lokasya saṁdarśayitrī||

evamukte āyuṣmān subhūtirbhagavantametadavocat-yadā bhagavan sarvadharmā ajānakā apaśyakāḥ, tadā kathaṁ bhagavan prajñāpāramitā tathāgatānāmarhatāṁ samyaksaṁbuddhānāmasya lokasya saṁdarśayitrī? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-sādhu sādhu subhūte, yastvaṁ tathāgatamarhantaṁ samyaksaṁbuddhametamarthaṁ paripraśnīkartavyaṁ manyase| subhūtirevamāha-sarvadharmā ajānakā apaśyakā iti| evametatsubhūte, evametat| sarvadharmā ajānakā apaśyakāḥ| kathaṁ subhūte sarvadharmā ajānakā apaśyakāḥ? sarvadharmā hi subhūte śūnyāḥ| sarvadharmā hi subhūte aniśritāḥ| evaṁ hi subhūte sarvadharmā ajānakā apaśyakāḥ| evamete subhūte sarvadharmāḥ prajñāpāramitāmāgamya tathāgatairabhisaṁbuddhāḥ| evamapi subhūte prajñāpāramitā tathāgatānāmarhatāṁ samyaksaṁbuddhānāmasya lokasya saṁdarśayitrī rūpasyādṛṣṭatvāt| evaṁ vedanāyāḥ saṁjñāyāḥ saṁskārāṇāṁ vijñānasyādṛṣṭatvātsaṁdarśayitrī| evaṁ hi subhūte prajñāpāramitā tathāgatānāmarhatāṁ samyaksaṁbuddhānāmasya lokasya saṁdarśayitrī bhavati||

subhūtirāha-kathaṁ bhagavan rūpasyādṛṣṭatā bhavati? kathaṁ vedanāyāḥ saṁjñāyāḥ saṁskārāṇām? kathaṁ bhagavan vijñānasyādṛṣṭatā bhavati? bhagavānāha-yadi subhūte na rūpārambaṇaṁ vijñānamutpadyate, evaṁ rūpasyadṛṣṭatā bhavati| evaṁ vedanā saṁjñā saṁskārāḥ| yadi subhūte na vijñānārambaṇaṁ vijñānamutpadyate, evaṁ vijñānasyādṛṣṭatā bhavati| yā ca subhūte rūpasyādṛṣṭatā, yā ca vedanāyāḥ saṁjñāyāḥ saṁskārāṇām, yā ca subhūte vijñānasyādṛṣṭatā, saiva lokasya dṛṣṭatā bhavati| evaṁ hi subhūte lokastathāgatena dṛṣṭo bhavati| evaṁ hi subhūte prajñāpāramitā tathāgatānāmarhatāṁ samyaksaṁbuddhānāmasya lokasya saṁdarśayitrī| kathaṁ ca subhūte prajñāpāramitā lokaṁ saṁdarśayati? iti lokaḥ śūnya iti lokaṁ sūcayati, evaṁ prajñāpayati, evaṁ lokaṁ saṁdarśayati| iti loko'cintya iti, lokaḥ śānta iti, loko vivikta iti lokaviśuddhyā lokaṁ sūcayati| evaṁ lokaṁ prajñāpayati, evaṁ saṁdarśayatīti||

āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāṁ lokasaṁdarśanaparivarto nāma dvādaśaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4368

Links:
[1] http://dsbc.uwest.edu/node/4400