Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > strīvighātano nāma caturthaḥ sargaḥ

strīvighātano nāma caturthaḥ sargaḥ

Parallel Devanagari Version: 
स्त्रीविघातनो नाम चतुर्थः सर्गः [1]

CANTO IV

tatastasmātpurodyānā-

tkautūhalacalekṣaṇāḥ|

pratyujjagmurnṛpasutaṁ

prāptaṁ varamiva striyaḥ||1||

abhigamya ca tāstasmai

vismayotphullalocanāḥ|

cakrire samudācāraṁ

padmakośanibhaiḥ karaiḥ||2||

tasthuśca parivāryainaṁ

manmathākṣiptacetasaḥ|

niścalaiḥ prītivikacaiḥ

pibantya iva locanaiḥ||3||

taṁ hi tā menire nāryaḥ

kāmo vigrahavāniti|

śobhitaṁ lakṣaṇairdīptaiḥ

sahajairbhūṣāṇairiva||4||

saumyatvāccaiva dhairyācca

kāścidenaṁ prajajñire|

avatīrṇo mahī sākṣād

guḍhāṁśuścandramā iti||5||

tasya tā vapuṣākṣiptā

nigṛhītaṁ jajṛmbhire|

anyonyaṁ dṛṣṭibhirhatvā

śanaiśca viniśaśvasuḥ||6||

evaṁ tā dṛṣṭimātreṇa

nāryo dadṛśureva tam|

na vyājahurna jahasuḥ

prabhāveṇāsya yantritāḥ||7||

tāstathā nu nirārambhā

dṛṣṭvā praṇayaviklavāḥ|

purohitasuto dhīmā-

nudāyī vākyamabravīt||8||

sarvāḥ sarvakalājñāḥ stha

bhāvagrahaṇapaṇḍitāḥ|

rupacāturyasaṁpannāḥ

svaguṇairmukhyatāṁ gatāḥ||9||

śobhayeta guṇairebhi-

rapi tānuttarān kurūn|

kuberasyāpi cākrīḍaṁ

prāgeva vasudhāmimām||10||

śaktāścaliyituṁ yūyaṁ

vitarāgānuṣīnapi|

apsarobhiśca kalitān

grahītuṁ vibudhānapi||11||

bhāvajñānena hāvena

rūpacāturyasaṁpadā|

strīṇāmeva ca śaktāḥ stha

saṁrāge kiṁ punarnṛṇām||12||

tāsāmevaṁvidhānāṁ vo

viyuktānāṁ svagocare|

iyamevaṁvidhā ceṣṭā

na tuṣṭo'smyārjavena vaḥ||13||

idaṁ navavadhūnāṁ vo

hrīnīkuñcitacakṣuṣām|

sadṛśaṁ ceṣṭitaṁ hi syā-

dapi vā gopāyoṣitām||14||

yadapi syādayaṁ dhīraḥ

śriprabhāvānmahāniti|

strīṇāmapi mahatteja

itaḥ kāryo'tra niścayaḥ||15||

purā hi kāśisundaryā

veśavadhvā mahānṛṣiḥ|

tāḍito'bhūtpadā vyāso

durdharṣo devatairapi ||16||

manthālagautamo bhikṣu-

rjaṅghayā vāramukhyayā|

piprīṣuśca tadarthārthaṁ

vyasūnniraharatpurā||17||

gautamaṁ dīrghatapasaṁ

maharṣi dīrghajīvinam|

yoṣitsaṁtoṣayāmāsa

varṇasthānāvarā satī||18||

ṛṣyaśṛṅgaṁ munisutaṁ

tathaiva strīṣvapaṇḍitam|

upāyairvividhaiḥ śāntā

jagrāha ca jahāra ca||19||

viśvāmitro maharṣiśca

vigāḍho'pi mahattapaḥ|

daśa varṣāṇyaharmene

ghṛtācyāpsarasā hṛtaḥ||20||

evamādīnṛṣīstāṁstā-

nanayanvikriyāṁ striyaḥ|

lalitaṁ pūrvavayasaṁ

kiṁ punarnṛpateḥ sutam||21||

tadevaṁ sati viśrabdhaṁ

prayatadhvaṁ tathā yathā|

iyaṁ nṛpasya vaṁśaśrī-

rito na syātparāṅmukhī||22||

yā hi kāścidyuvatayo

haranti sadṛśaṁ janam|

nikṛṣṭotkṛṣṭayorbhāvaṁ

yā gṛhṇanti tu tāḥ striyaḥ||23||

ityudāyivacaḥ śrutvā

tā viddhā iva yoṣitaḥ|

samāruruhurātmānaṁ

kumāragrahaṇaṁ prati||24||

tā bhrūmiḥ prekṣitairhāvai-

rhasitailīḍitairgataiḥ|

cakrurākṣepikāśceṣṭā

bhītabhītā ivāṅganāḥ||25||

rājñastu viniyogena

kumārasya ca mārdavāt|

jahuḥ kṣipramaviśrambhaṁ

madena madanena ca||26||

atha nārījanavṛtaḥ

kumāro vyacaradvanam|

vāsitāyūthasahitaḥ

karīva himavadvanam||27||

sa tasmin kānane ramye

jajvāla strīpuraḥsaraḥ|

ākrīḍa iva vibhrāje

vivasvānapsarovṛtaḥ||28||

madenāvarjitā nāma

taṁ kāścittatra yiṣitaḥ|

kaṭhinaiḥ paspṛśuḥ pīnaiḥ

saṁhatairvalgubhiḥ stanaiḥ||29||

srastāṁsakomalālamba-

mṛdubāhulatābalā|

anṛtaṁ skhalitaṁ kāci-

tkṛtvainaṁ sasvaje balāt||30||

kācittāmrādharoṣṭhena

mukhenāsavagandhinā|

viniśaśvāsa karṇe'sya

rahasyaṁ śrūyatāmiti||31||

kācidājñāpayantīva

provācārdrānulepanā|

iha bhaktiṁ kuruṣveti

hastasaṁśleṣalipsayā||32||

muhurmuhurmadavyāja-

srastanīlāṁśukāparā|

ālakṣyaraśanā reje

sphuradvidyudiva kṣapā||33||

kāścitkanakakāñcībhi-

rmukharābhiritastataḥ|

babhramurdarśayantyo'sya

śroṇīstanvaṁśukāvṛtāḥ||34||

cūtaśākhāṁ kusumitāṁ

pragṛhyānyā lalambire|

suvarṇakalaśaprakhyā-

ndarśayantyaḥ payodharān||35||

kācitpadmavanādetya

sapadmā padmalocanā|

padmavaktrasya pārśve'sya

padmaśrīriva tasthuṣī||36||

madhuraṁ gītamanvarthaṁ

kācitsābhinayaṁ jagau|

taṁ svasthaṁ codayantīva

vañcito'sītyavekṣitaiḥ||37||

śubhena vadanenānyā

bhrūkārmukavikarṣiṇā|

prāvṛtyānucakārāsya

ceṣṭitaṁ dhīralīlayā||38||

pīnavalgustanī kāci-

ddhāsāghūrṇitakuṇḍalā|

uccairavajahāsainaṁ

samāpnotu bhavāniti||39||

apayāntaṁ tathaivānyā

babandhurmālyadāmabhiḥ|

kāścitsākṣepamadhurai-

rjagṛharvacanāṅkuśaiḥ||40||

pratiyogārthinī kācid

gṛhītvā cūtavallarīm|

idaṁ puṣpaṁ tu kasyeti|

papraccha madaviklavā||41||

kācitpuruṣavatkṛtvā

gatiṁ saṁsthānameva ca|

uvācainaṁ jitaḥ strībhī-

rjaya bho pṛthivīmimām||42||

atha lolekṣaṇā kāci-

jjighrantī nīlamutpalam|

kiṁcinmadakalairvākyai

rnṛpātmajamabhāṣata||43||

paśya bhartīścitaṁ cūtaṁ

kusumairmadhugandhibhiḥ|

hemapañjararuddho vā

kokilo yatra kūjati||44||

aśoko dṛśyatāmeṣa

kāmiśokavivardhanaḥ|

ruvanti bhramarā yatra

dahyamānā ivāgninā||45||

cūtayaṣṭyā samāśliṣṭo

dṛśyatāṁ tilakadrumaḥ|

śuklavāsā iva naraḥ

striyā pītāṅgarāgayā||46||

phullaṁ kurubakaṁ paśya

nirbhuktālaktakaprabham|

yo nakhaprabhayā strīṇāṁ

nirbhīrtsata ivānataḥ||47||

bālāśokaśca nicito

dṛśyatāmeṣa pallavaiḥ|

yo'smākaṁ hastaśobhābhi-

rlajjamāna iva sthitaḥ||48||

dīrghikā prāvṛtāṁ paśya

tīrajaiḥ sinduvārakaiḥ|

pāṇḍurāṁśukasaṁvītāṁ

śayānāṁ pramadāmiva||49||

dṛśyatāṁ strīṣu māhātmyaṁ

cakravāko hyasau jale|

pṛṣṭhataḥ preṣyavadbhāryā-

manuvartyanugacchati||50||

mattasya parapuṣṭasya

ruvataḥ śrūyatāṁ dhvaniḥ|

aparaḥ kokilo'nvakṣaṁ

pratiśrutkeva kūjati||51||

api nāma vihaṅgānāṁ

vasantenāhṛto madaḥ|

na tu cintayato'cintyaṁ

janasya prājñamāninaḥ||52||

ityevaṁ tā yuvatayo

manmathoddāmacetasaḥ|

kumāraṁ vividhaistaistai-

rupacakramire nayaiḥ||53||

evamākṣipyamāṇo'pi|

satu dhairyāvṛtendriyaḥ|

martavyamiti sodvego

na jaharṣa na vivyathe||54||

tāsāṁ tattve'navasthānaṁ

dṛṣṭvā sa puruṣottamaḥ|

samaṁ vignena dhīreṇa

cintayāmāsa cetasā||55||

kiṁ tvimā nāvagacchanti

capalaṁ yauvanaṁ striyaḥ|

yato rūpeṇa saṁmattaṁ

jarā yannāśayiṣyati||56||

nūnametā na paśyanti

kasyacidrogasaṁplavam|

tathā hṛṣṭā bhayaṁ tyaktvā

jagati vyadhidharmiṇi||57||

anabhijñāśca suvyaktaṁ

mṛtyoḥ sarvāpahāriṇaḥ|

tataḥ svasthā nirudvignāḥ

krīḍanti ca hasanti ca||58||

jarāṁ vyādhiṁ ca mṛtyuṁ ca

ko hi jānansacetanaḥ|

svasthastiṣṭhenniṣīdedvā

śayedvā kiṁ punarhaset||59||

yastu dṛṣṭvā paraṁ jīrṇa

vyādhitaṁ mṛtameva ca|

svastho bhavati nodvigno

yathācetāstathaiva saḥ||60||

viyujyamāne hi tarau

puṣpairapi phalairapi|

patati cchidyamāne vā

taruranyo na śocate||61||

iti dhyānaparaṁ dṛṣṭvā

viṣayebhyo gataspṛham|

udāyī nītiśāstrajña-

stamuvāca suhṛttayā||62||

ahaṁ nṛpatinā dattaḥ

sakhā tubhyaṁ kṣamaḥ kila|

yāsmāttvayi vivakṣā me

tayā praṇayavattayā||63||

ahitātpratiṣedhaśca

hite cānupravartanam|

vyasane cāparityāga-

strividhaṁ mitralakṣaṇam||64||

so'haṁ maitrīṁ pratijñāya

puruṣārthātparāṅmukhaḥ|

yadi tvā samupekṣeya

na bhavenmitratā mayi||65||

tadbravīmi suhṛdbhūtvā

taruṇasya vapuṣmataḥ|

idaṁ na pratirūpaṁ te

strīṣvadākṣiṇyamīdṛśam||66||

anṛtenāpi nārīṇāṁ

yuktaṁ samanuvartanam|

tadvrīḍāparihārārtha-

mātmaratyarthameva ca||67||

saṁnatiścānuvṛttiśca

strīṇāṁ hṛdayabandhanam|

snehasya hi guṇā yoni-

rmānakāmāśca yoṣitaḥ||68||

tadarhasi viśālākṣa

hṛdaye'pi parāṅmukhe|

rūpasyāsyānurūpeṇa

dākṣiṇyenānuvartitum||69||

dākṣiṇyamauṣadhaṁ strīṇāṁ

dākṣiṇyaṁ bhūṣaṇaṁ param|

dākṣiṇyarahitaṁ rūpaṁ

niṣpuṣpamiva kānanam||70||

kiṁ vā dākṣiṇyamātreṇa

bhāvenāstu parigrahaḥ|

viṣayāndurlabhāllabdhvā

na hyavajñātumarhasi||71||

kāmaṁ paramiti jñātvā

devo'pi hi puraṁdaraḥ|

gautamasya muneḥ patnī-

mahalyāṁ cakame purā||72||

agastyaḥ prārthayāmāsa

somabhāryā ca rohiṇīm|

tasmāttatsadṛśī lebhe

lopāmudrāmiti śrutiḥ||73||

utathyasya ca bhāryāyāṁ

mamātāyaṁ mahātapaḥ|

mārutyāṁ janayāmāsa

bharadvājaṁ bṛhaspatiḥ||74||

bṛhaspatermahiṣyāṁ ca

juvhatyāṁ juvhatāṁ varaḥ|

budhaṁ vibudhakarmāṇaṁ

janayāmāsa candramāḥ||75||

kālīṁ caiva purā kanyāṁ

jalaprabhavasaṁbhavām|

jagāma yamunātīre

jātarāgaḥ parāśaraḥ||76||

mātaṅgayāmakṣamālāyāṁ

garhitāyāṁ riraṁsayā|

kapiñjalādaṁ tanayaṁ

vasiṣṭho'janayanmuniḥ||77||

yayātiścaiva rājarṣi-

rvayasyapi vinirgate|

viśvācyāpsarasā sārdhaṁ

reme caitrarathe vane||78||

strīsaṁsarga vināśāntaṁ

pāṇḍurjñātvāpi kauravaḥ|

mādrīrūpaguṇākṣiptaḥ

siṣeve kāmajaṁ sukham||79||

karālajanakaścaiva

hṛtvā brāhmaṇakanyakām|

avāpa bhraṁśamapyevaṁ

na tu seje na manmatham||80||

evamādyā mahātmāno

viṣayān garhitānapi|

ratihetorbubhujire

prāgeva guṇasaṁhitān||81||

tvaṁ punarnyāyataḥ prāptān

balavān rūpavānyuvā|

viṣayānavajānāsi

yatra saktamidaṁ jagat||82||

iti śrutvā vacastasya

ślakṣṇamāgamasaṁhitam|

meghastanitanirghoṣaḥ

kumāraḥ pratyabhāṣata||83||

upapannamidaṁ vākyaṁ

sauhārdavyañjakaṁ tvayi|

atra ca tvānuneṣyāmi

yatra mā duṣṭhu manyase||84||

nāvajānāmi viṣayān

jāne lokaṁ tadātmakam|

anityaṁ tu jagamatvā

nātra me ramate manaḥ||85||

jarā vyādhiśca mṛtyuśca

yadi na syādidaṁ trayam|

mamāpi hi manojñeṣu

viṣayeṣu ratirbhavet||86||

nityaṁ yadapi hi strīṇā-

metadeva vapurbhavet|

doṣavatsvapi kāmeṣu

kāmaṁ rajyeta me manaḥ||87||

yadā tu jarayāpītaṁ

rūpamāsāṁ bhaviṣyati|

ātmano'pyanabhipretaṁ

mohāttatra ratirbhavet||88||

mṛtyuvyādhijarādharmā

mṛtyuvyādhijarātmabhiḥ|

ramamāṇo hyasaṁvignaḥ

samāno mṛgapakṣibhiḥ||89||

yadapyāttha mahātmāna-

ste'pi kāmātmakā iti|

saṁvego'traiva kartavyo

yadā teṣāmapi kṣayaḥ||90||

māhātmyaṁ na ca tanmanye

yatra sāmānyataḥ kṣayaḥ|

viṣayeṣu prasaktirvā

yuktirvā nātmavattayā||91||

yadapyātthānṛtenāpi

strījane vartyatāmiti|

anṛtaṁ nāvagacchāmi|

dākṣiṇyenāpi kiṁcana||92||

na cānuvartanaṁ tanme

rucitaṁ yatra nārjavam|

sarvabhāvena saṁparko

yadi nāsti dhigastu tat||93||

adhṛteḥ śraddadhānasya

saktasyādoṣadarśinaḥ|

kiṁ hi vañcayitavyaṁ syā-

jjātarāgasya cetasaḥ||94||

vañcayanti ca yadyevaṁ

jātarāgāḥ parasparam|

nanu naiva kṣamaṁ draṣṭuṁ

narāḥ strīṇāṁ nṛṇāṁ striyaḥ||95||

tadevaṁ sati duḥkhārta

jarāmaraṇabhāginam|

na māṁ kāmeṣvanāryeṣu

pratārayitumarhasi||96||

aho'tidhīraṁ balavacca te mana-

ścaleṣu kāmeṣu ca sāradarśinaḥ|

bhaye'titīvre viṣayeṣu sajjase

nirīkṣamāṇo maraṇādhvani prajāḥ||97||

ahaṁ punarbhīruratīvaviklavo

jarāvipadvyādhibhayaṁ vicintayan|

labhe na śāntiṁ na dhṛtiṁ kuto ratiṁ

niśāmayandīptamivāgninā jagat||98||

asaṁśayaṁ mṛtyuriti prajānato

narasya rāgo hṛdi yasya jāyate|

ayomayīṁ tasya paraimi cetanāṁ

mahābhaye rajyati yo na roditi||99||

atho kumāraśca viniścayātmikāṁ

cakāra kāmāśrayaghātinīṁ kathām|

janasya cakṣurgamanīyamaṇḍalo

mahīdharaṁ cāstamiyāya bhāskaraḥ||100||

tato vṛthādhāritabhūṣaṇasrajaḥ

kalāguṇaiśca praṇayaiśca niṣphalaiḥ|

sva eva bhāve vinigṛhya manmathaṁ

puraṁ yayurbhagnamanorathāḥ striyaḥ||101||

tataḥ purodyānagatāṁ janaśriyaṁ

nirīkṣya sāyaṁ pratisaṁhṛtāṁ punaḥ|

anityatāṁ sarvagatāṁ vicintaya-

nviveśa dhiṣṇayaṁ kṣitipālakātmajaḥ||102||

tataḥ śrutvā rājā

viṣayavimukhaṁ tasya tu mano

na śiśye tāṁ rātriṁ

hṛdayagataśalyo gaja iva|

atha śrānto mantre

bahuvividhamārge sasacivo

na so'nyatkāmebhyo

niyamanamapaśyatsutamateḥ||103||

iti buddhacarite mahākāvye strīvighātano

nāma caturthaḥ sargaḥ||4||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5474

Links:
[1] http://dsbc.uwest.edu/node/5488