Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > dharma-cakra-pravartano nāma prathamaḥ parivartaḥ

dharma-cakra-pravartano nāma prathamaḥ parivartaḥ

Parallel Devanagari Version: 
धर्म-चक्र-प्रवर्तनो नाम प्रथमः परिवर्तः [1]

karuṇāpuṇḍarīka-sūtram

dharma-cakra-pravartano nāma prathamaḥ parivartaḥ

om namaḥ śrīsarvabuddhabodhisattvebhyaḥ||

buddhaṁ praṇamya sarvajñaṁ dharmaṁ saṅghaṁ guṇākaraṁ|

karuṇāpuṇḍarīkākhyaṁ pravakṣye bodhisūtrakaṁ||

evaṁ mayā śrutam| ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṅghena sārdhaṁ dvādaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñairājāneyairmahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṁyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśiparamapāramitāprāptairabhijñānābhijñātairmahāśrāvakaiḥ| tadyathā, āyuṣmatā cājñātakauṇḍinyena āyuṣmatā cāsvajitā āyuṣmatā ca bāṣpeṇa āyuṣmatā ca mahāsthāmnā āyuṣmatā ca bhadrikeṇa āyuṣmatā ca mahākāśyapena āyuṣmatā coruvilvākāśyapena āyuṣmatā ca gayākāśyepena āyuṣmatā ca śāriputreṇa āyuṣmatā ca mahāmaudgalyāyanena āyuṣmatā ca mahākātyāyanena āyuṣmatā cāniruddhena āyuṣmatā ca revatena āyuṣmatā ca kaṁphillena āyuṣmatā ca gavāṁpatinā āyuṣmatā ca pilindavatsena āyuṣmatā ca bakulena āyuṣmatā ca mahākauṣṭhilena āyuṣmatā ca bharadvājena āyuṣmatā ca mahānandena āyuṣmatā copanandena āyuṣmatā ca sundaranandena āyuṣmatā ca pūrṇena āyuṣmatā ca subhūtinā āyuṣmatā ca rāhulena| evaṁ pramukhaiścānekairmahāśrākairāyuṣmatā cānandena śaikṣeṇa, anyābhyāṁ bhikṣusahasrābhyāṁ śaikṣāśaikṣābhyāṁ| mahāprajāpatīpramukhaiśca ṣaḍbhikṣuṇīsahasraiḥ, yaśodharayā ca bhikṣuṇyā rāhulamātrā saparivārayā| aśītibhiśca bodhisattvasahasraiḥ sarvairavaivartikairekajātipratibaddhairyadutānuttarāyāṁ samyaksaṁboddhau dhāraṇīpratilabdhairmahāpratibhānapratiṣṭhitairavaivartyadharmacakrapravartakairbahubuddhaśatasahasraparyupāsitair

bahubuddhaśatasahasrāvaropitakuśalamūlairbahubuddhaśatasahasrasaṁstutairmaitrīparibhāvitakāyacittaistathāgatajñānāva-tāraṇakuśalairmahāprajñaiḥ prajñāpāramitāgatiṁgatairbahulokadhātuśatasahasraviśrutairbahuprāṇakoṭīniyutaśatasahasrasaṁpālakaiḥ| tadyathā, mañjuśriyā ca kumārabhūtena bodhisattvena mahāsattvena avalokiteśvareṇa ca mahāsthāmaprāptena ca sarvārthanāmnā ca nityodyuktena ca anikṣiptadhureṇa ca ratnapāṇinā ca bhaiṣajyarājena ca bhaiṣajyasamudgatena ca vyūharājena ca pradānaśūreṇa ca ratnacandreṇa ca pūrṇacandreṇa ca mahāvikramiṇā ca anantavikramiṇā ca trailokyavikramiṇā ca mahāpratibhānena ca satatasamitābhiyuktena ca dharaṇiṁdhareṇa ca akṣayamatinā ca mahāmatinā ca śāntamatinā ca nakṣatrarājena ca ratnavairocanena ca maitreyeṇa ca bodhisattvena mahāsattvena siṁhena ca bodhisattvena mahāsattvena| bhadrapālapūrvaṁgamaiśca ṣoḍaśabhiḥ satpuruṣaiḥ sārdhaṁ| tadyathā, bhadrapālena ca ratnākareṇa ca susārthavāhena ca naradattena ca guhaguptena ca varuṇadattena ca indradattena ca uttaramatinā ca viśeṣamatinā ca vardhamānamatinā ca amoghadarśinā ca susaṁprasthitena ca suvikrāntavikramiṇā ca anupamamatinā ca sūryagarbheṇa ca dharaṇiṁdhareṇa ca| evaṁ pramukhairaśītibhirbodhisattvasahasraiḥ sārdhaṁ| śakreṇa ca devānāmindreṇa viṁśatidevaputrasahasraparivāreṇa| tadyathā, candreṇa ca devaputreṇa sūryeṇa ca samantagandhena ca ratnaprabheṇa ca avabhāsaprabheṇa ca| evaṁ pramukhaiścānyairdevaputraiḥ| caturbhiśca mahārājaiḥ sārdhaṁ saparivāraiḥ| brahmaṇā ca sahāpatinā sārdhaṁ dvādaśabrahmakāyikāsahasreṇa śikhinā ca brahmaṇā jyotiḥprabheṇa ca brahmanā| evaṁ pramukhairdvādaśabhiśca brahmakāyikadevaputrasahasraiḥ| aṣṭābhiśca nāgarājaiḥ sārdhaṁ bahunāgakoṭīśatasahasraparivāraiḥ| caturbhiśca kinnararājaiḥ sārdhaṁ bahukinnarakoṭīśatasahasraparivāraiḥ| caturbhiśca gandharvakāyikairdevaputraiḥ sārdhaṁ bahugandharvaśatasahasraparivāraiḥ| caturbhiścāsurendraiḥ sārdhaṁ bahvasurakoṭīśatasahasraparivāraiḥ| caturbhiśca garuḍendraiḥ sārdhaṁ bahugaruḍakoṭīniyutaśatasahasraparivāraiḥ| rājñā cājātaśatruṇā māgadhena vaidehīputreṇa sārdhaṁ bahumanuṣyarājasāmātyapaurajānapadaparivāraiḥ||

tena khalu punaḥ samayena bhagavāṁścatasṛbhiḥ parṣadbhiḥ parivṛtaḥ puraskṛtaḥ satkṛto gurukṛto mānitaḥ pūjito'rcito'pacāyitaḥ, tadā bodhisattvaviṣayasaṁdarśanapraṇidhānavyūhasamādhiviṣayadhāraṇīmukhavyūhaṁ samādhānamukhanirdeśaṁ caryāvaiśāradyaṁ nāma dharmaparyāyaṁ sūtrāntaṁ mahāvaipulyaṁ bodhisattvānugataṁ sarvabuddhaparigrahaṁ bhāṣitumārabdhavān, tadā nānāvarṇaraśmayo niścaritā yatprabhābhirayaṁ trisāhasramahāsāhasro lokadhāturmahatāvabhāsena sphuṭo'bhūt| tena cāvabhāsena lokāntarikā aghā aghasphuṭā andhakāratamisrāḥ, yatremau candrasūryau eva maharddhikau mahānubhāvau maheśākhyau nābhipatato na virocatastatra ye sattvā upapannāste svakasvakamapi bāhuprasāritaṁ na paśyanti sma, tatrāpi tenāvabhāsena parisphuṭāḥ samānā anyonyaṁ paśyanti smānyonyaṁ saṁjānante sma| sarvāṇi buddhakṣetrāṇi ca parisphuṭāni saṁdṛśyante sma yāvad avīcirmahānirayo yāvadbrahmalokaṁ parisphuṭaṁ dṛśyate sma| ye ca teṣu sarveṣu kṣetreṣu ṣaṭsu gatiṣu sattvāste sarve saṁdṛśyante sma| ye ca teṣu buddhakṣetreṣu buddhā bhagavantastiṣṭhanto dhriyanto yāpayanto yaṁ dharmaṁ bhāṣante sma sa ca sarvo nikhilena śrūyate sma| ye ca teṣu buddhakṣetreṣu bhikṣubhikṣuṇyupāsakopāsikā yogino yogācārāḥ prāptaphalāścāprāptaphalāśca te'pi sarve saṁdṛśyante sma| ye ca teṣu buddhakṣetreṣu bodhisattvā mahāsattvā anekavividhāśravaṇārambaṇādhimuktihetukāraṇopāyakauśalyairbodhicaryācāriṇaste'pi sarve saṁdṛśyante sma| ye ca teṣu buddhakṣetreṣu buddhā bhagavantaḥ parinirvṛtāste'pi sarve saṁdṛśyante sma| ye ca teṣu parinirvṛtānāṁ buddhānāṁ bhagavatāṁ ratnamayadhātustūpāste'pi sarve saṁdṛśyante sma| antarīkṣācca puṣpavarṣam abhiprāvarṣat, manojñaśabdā amāradundubhyaḥ prasasvanuḥ ; sarvaścāyaṁ trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāram aṣṭādaśamahānimittam akampat prākampat saṁprākampat, avedhat prāvedhat saṁprāvedhat, acalat prācalat saṁprācalat, akṣubhyat prākṣubhyat saṁprākṣubhyat, araṇat prāraṇat saṁprāraṇat, agarjat prāgarjat saṁprāgarjat| tasmin kṣaṇe sarvato lokeṣu harṣaṇīyāstoṣaṇīyāḥ prasādanīyā avalokanīyāḥ prahlādanīyā manojñāḥ śabdāḥ śrūyante sma| na ca kasyacit sattvasya viheṭhā vā trāso vā bhayaṁ vā stambhitatvaṁ vā| na cānyadevalokānāṁ prabhāḥ prajñāyante| sarvanarakatiryagyoniyamalokopapannāḥ sattvā vigataduḥkhāḥ sarvasukhasamarpitāścābhuvān| na ca kasyacit sattvasya rāgo vā dveṣo vā moho vā mātsaryo vā īrṣyā vā māno vā mrakṣo vā mado vā krodho vā vyāpādo vā paridāho vā bādhate| sarvasattvāśca parasparamitracittā hitacittā mātṛpitṛsaṁjñino'bhūvan||

atha ratnavairocano nāma bodhisattvo mahāsattvastaṁ mahānimittaprātihāryaṁ dṛṣṭvā sahasotthāyaikāṁśamuttarāsaṅgaṁ kṛtvā dakṣiṇajānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat| “paramāścaryādbhutaprāpto'haṁ bhagavan, kuta ime raśmaya āgatāḥ ?, kasyaiṣa prabhāvaḥ ?, ko nvatra bhagavan hetuḥ ?, kaḥ pratyayo bhaviṣyati ?”

atha khalu bhagavān ratnavairocanaṁ bodhisattvaṁ mahāsattvametadavocat - “śṛṇu kulaputra sādhu ca suṣṭhu ca manasikuru bhāṣiṣye'haṁ te”| “sādhu sādhu bhagavan” niti ratnavairocano bhagavataḥ pratyaśroṣīt| bhagavān ratnavairocanaṁ bodhisattvaṁ mahāsattvametadavocat|

“asti kulaputra pūrvadakṣiṇasyāṁ diśi, ito buddhakṣetrakoṭīśatasahasragaṅgānadīvālukāsamān buddhakṣetrān atikramya padmā nāma lokadhāturnānāguṇavibhūṣitā nānāpuṣpasamīritā nānāgandhaiśca sphuṭā ratnavṛkṣairalaṅkṛtā ratnaparvatairākīrṇā; nīlavaiḍūryamayī tatra bhūmirbodhisattvairākīrṇā dharmaśabdena sphuṭā; sā ca punarvaiḍūryamayī bhūmirmṛdukācalindikasukhasaṁsparśa, nikṣipte ca caraṇe caturaṅgulamavanamati, utkṣipte ca caraṇe caturaṅgulamunnamati, nānāpadmaiścākīrṇā| tatra ca saptaratnamayā vṛkṣāḥ saptayojanānyuccatvena; teṣu ca vṛkṣeṣu divyakāṣāyavastrāṇi pralambante, divyāni ca vādyāni manojñāni saṁpravādyante; teṣu ca vṛkṣeṣu nānāśakuntā indriyabalabodhyaṅgamanojñāṁ śabdāṁ pravyāharanti; teṣāṁ vṛkṣāṇāṁ patrāṇi parasparaṁ spṛśya divyātikrāntaṁ pañcāṅgikatūryaśabdaṁ niścārayanti; ekaikasya ca vṛkṣasya divyātikrāntenodāreṇa gandhena yojanasahasraṁ sphurati; teṣu ca vṛkṣeṣu divyānyalaṅkārāṇyabhipralambante sma| teṣu ca vṛkṣāntareṣu saptaratnamayāḥ kūṭāgārāḥ, pañcayojanaśatamuccatvena sapādaśatayojanaṁ vistāreṇa| teṣu ca kūṭāgāreṣu samantāccaturdiśaṁ toraṇāḥ| tebhyaśca toraṇāgrebhyo bahirdhā kūṭāgārebhyaḥ puṣkariṇyaḥ, aśītiyojanāni dīrghatvena pañcāśadyojanāni vistāreṇa| tābhyaśca puṣkariṇībhyaḥ samantāccaturdiśaṁ sopānāḥ saptaratnamayāḥ| sāmantakāśca puṣkariṇyaḥ saptaratnamayaiḥ padmaiḥ pūrṇāḥ, ekaikaṁ ca padmaṁ yojanaṁ vistāreṇa| tebhyaśca puṣpakeśarebhyo bodhisattvā mahāsattvāḥ prajāyanti; te rātryāḥ prathame yāme teṣu padmakeśareṣupapadyante, tāṁ ca rātriṁ paryaṅkenātināmayanti, vimuktiprītisukhaṁ ca pratisaṁvedayanti| tatra ca rātryāḥ pratyūṣakālasamaye śītalā vāyavaḥ sugandhikā mṛdukāḥ sukhasaṁsparśacalitāḥ pravāyante, te ca saṁkucitāni puṣpāṇi rohayanti| te ca bodhisattvāḥ samādhito vyutthāya vimuktiprītisukhaṁ pratiprasrabhya padmakeśareṣvavatīryā, teṣu ca kūṭāgāreṣu praviśya saptaratnamayeṣvāsaneṣu paryaṅkeṇa niṣaṇṇā dharmaṁ śṛṇvanti sma| teṣu ca vṛkṣakūṭāgārāntariteṣu ca caturdiśaṁ jāmbunadamayāḥ parvatā, viṁśatiyojanānyuccatvena trīṇi yojanāni vistāreṇa; teṣu ca parvateṣu anekaśatasahasrāṇi sūryakāntacandrakāntendranīlajyotīrasāśca maṇayo'ntarāntare dṛśyanti sma| padmottarasya buddhasyābhā teṣu parvatemaṇiṣu nipatyā tayā ca buddhābhayā ca maṇiprabhayā sarvā sā padmā lokadhāturnityodāreṇāvabhāsena sphuṭā| na ca tatra candrasūryayoḥ prabhā prajñāyate, nānyatra yadā padmāḥ saṁkucanti pakṣiṇaścālpaśabdā bhavanti tadā rātrīti saṁjñā bhavati, viparyayāddivasaṁ| teṣāṁ ca parvatānāmupari nīlavaiḍūryamayāḥ kūṭāgārāḥ ṣaṣṭiyojanānyuccatvena viṁśatiyojanāni vistāreṇa, tebhyaśca kūṭāgārebhyaścaturdiśaṁ saptaratnamayāstoraṇāstebhyaḥ kūṭāgārebhyaśca saptaratnamayāḥ paryaṅkā yatraikajātipratibaddhā bodhisattvā dharmaṁ śṛṇvanti| padmāyāṁ kulaputra lokadhātau indro nāma bodhivṛkṣastrīṇi yojanasahasrāṇyudvedhena pañcayojanaśatāni vistāreṇa, yojanasahasraṁ śākhāpatrapalāśaṁ susaṁsthitaṁ| tasya ca bodhivṛkṣasya mūle padmo raupyamayo nālaḥ pañcayojanaśatānyudvedhena, tasya koṭīśatasahasrasuvarṇamayāni patrāṇi pañcadaśayojanānyudvedhena| sarveṣu ca keśareṣvaśmagarbhamayāni kiñjalkāni, saptaratnamayāḥ keśarā daśayojanānyudvedhena saptayojanāni vistāreṇa| tatrādyarātrau padmottareṇa tathāgatenārhatā samyaksaṁbuddhenānuttarā samyaksaṁbodhirabhisaṁbuddhā, tasya buddhāsanapadmasya samantataḥ padmā yatra bodhisattvā niṣaṇṇāḥ padmottarasya tathāgatasyārhataḥ samyaksaṁbuddhasya prātihāryāṇi paśyanti sma”|

evamukte, ratnavairocano bodhisattvo bhagavantametadavocat - “kiyadrūpāṇi bhagavān padmottarastathāgato mahāprātihāryāṇi kṛtavān ?”| evamukte, bhagavān ratnavairocanaṁ bodhisattvametadavocat - “adyarātryāḥ paścime yāme padmottareṇa tathāgatenārhatā samyaksaṁbuddhenānuttarā samyaksaṁbodhirabhisaṁbuddhā, rātryāḥ pratyuśakālasamaye tadrupamṛddhyabhisaṁskāramabhisaṁskṛtavān, yāvad brahmalokamātmānamabhinirmāya uṣṇīṣamūrdhnaḥ ṣaṣṭiraśmikoṭīnayutaśatasahasrāṇi pramucyate, raśmibhirūrdhvāyā diśo buddhakṣetraparamāṇurajaḥsamān lokadhātūn avabhāsayati| ye punastasmin samaye ūrdhvāyāṁ diśi sthitā bodhisattvā adhodiśam avalokayanti, teṣāṁ na sumeruravabhāsamāgacchati, na cakravāḍamahācakravāḍā na kālaparvatāḥ| ye ca bodhisattvāstebhyo lokadhātubhyo vyākṛtā ye samādhipratilabdhā ye dhāraṇīpratilabdhā ye kṣāntipratilabdhā ye ca bhūmyatikrāntā ye caikajātipratibaddhā bodhisattvā mahāsattvāste'pi tenāvabhāsena sphuṭā, añjaliṁ pragṛhya padmottarasya tathāgatasyātmabhāvaṁ vyavalokayitvā dvātriṁśadbhirmahāpuruṣalakṣaṇaiḥ samalaṅkṛtagātraṁ aśītibhiścānuvyañjanairdṛṣṭvā ca tāṁ bodhisattvaparṣadaṁ padmāṁ ca lokadhātuṁ buddhakṣetraguṇavyūhāṁśca dṛṣṭvā paramaprītisaumanasyajātāste ca bodhisattvā mahāsattvā buddhakṣetraparamāṇurajaḥsamebhyo lokadhātubhyo gaṇanāsamatikrāntā bodhisattvāstāṁstāṁ lokadhātūnapahāya ṛddhibalena padmāṁ lokadhātumanuprāptāḥ padmottarasya tathāgatasyārhataḥ samyaksaṁbuddhasya pūjanāya vandanāya paryupāsanāya| sa ca kulaputra padmottarastathāgato jihvendriyaṁ mukhānnirnāmayitvā sarvāvatīmimāṁ cāturdvīpikāṁ lokadhātuṁ niṣaṇṇāḥ sthitāścaṅkramanto jihvendriyeṇa paricchāditavān| ye cātra bodhisattvāḥ samāpannāste samādhibhyo vyutthāya sarvāvatī sā parṣat padmottarasya tathāgatasya pūjākarmaṇe udyuktā| atha kulaputra padmottarastathāgato jihvendriyamṛddhyabhisaṁskāreṇa pratiprasrambhayitvā, punaraparaṁ padmottarastathāgataḥ sarvāvantātkāyāt sarvaromakūpebhya ekaikasmād romakūpavivarāt ṣaṣṭiraśmikoṭīnayutaśatasahasrāṇi niścārayitvā daśasu dikṣvekaikasyāṁ diśi buddhakṣetraparamāṇurajaḥsamāṁ lokadhātūn udāreṇāvabhāsena sphuritvā, bodhisattvā mahāsattvāstebhyo lokadhātubhyo vyākṛtā ye samādhipratilabdhā iti te'pi bodhisattvā mahāsattvāḥ svakasvakabuddhakṣetrābhayā ṛddhibalena padmāṁ lokadhātuṁ saṁprāptāḥ padmottarasya tathāgatasyārhataḥ samyaksaṁbuddhasya darśanāya vandanāya pūjanāya paryupāsanāya|

atha khalu kulaputra padmottarastathāgato'rhan samyaksaṁbuddho ṛddhyabhisaṁskāraṁ pratiprasrabhya sarvāvatyāṁ bodhisattvaparṣadi avaivartikacakraṁ nāma dhārmikaṁ dharmacakraṁ pravartitavān bahujanahitāya bahujanasukhāya lokānukampāyai, arthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca mahāyānasya paripūraṇārthaṁ”||

iti śrīkaruṇāpuṇḍarīke mahāyānasūtre dharmacakrapravartano nāma prathamaḥ parivartaḥ || 1 ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4017

Links:
[1] http://dsbc.uwest.edu/node/4023