The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
daśākuśalakarmapathadeśanā
namo ratnatrayāya
kenacit sugatiprāptukāmena heyā daśākuśalakarmapathāḥ prakṛtisāvadyāḥ, tadyathā-
"trividhaṁ kāyikaṁ karma vācikaṁ tu caturvidham|
mānasaṁ triprakāraṁ ca daśaite'kuśalā matāḥ||1||
ete pravibhāgaśaḥ vyākhyāyante-tatra tāvat kāyikam-prāṇātipātaḥ, adattādānam, kāmamithyācāraśceti| vācikam- mṛṣāvādaḥ, paiśunyam, pāruṣyam, saṁbhinnapralāpaśca| mānasañca- abhidhyā, vyāpādo, mithyādṛṣṭiśca| tatra prāṇātipātastu prāṇibhāvaḥ, prāṇisaṁjñābhāvaḥ, vadhakacittopasthitiḥ, etadupāyakaraṇam, prāṇāvarodhabhāvaśceti etatpañcāṅgaiḥ saṁyukto bhavati prāṇātipātaḥ|
tatra katamat adattādānam? parabhāvaḥ, paraparigrahasaṁjñatvam ca, steyacittopasthitiḥ, tadupāyakaraṇam, sthānacyutiśca etatpañcāṅgasaṁyuktaṁ bhavatyadattādānam|
kāmamithyācārastu caturvidhaḥ| asthānam, akālaḥ, adeśaḥ, agamyaśceti| tatra asthānaṁ tu saddharma-pratimādi-bodhisattvasthānācāryopādhyāyadakṣiṇīya- mātā-pitṛ-gurvādisaṁnidhiḥ| akāla iti divase ṛtumatī-garbhiṇī-śiśupoṣiṇībhiḥ anicchāduḥkhadaurmanasyapīḍitābhiḥ, aṣṭāṅgoposathāvasthitau ca| adeśa iti mukhavarcomārgatvaṁ, kumārakanyayoḥ puraḥpṛṣṭharandhratvaṁ svagastatvaṁ ca| agamyāstu sarvāḥ parastriyaḥ dharma-dhvaja-kula-rakṣitāḥ, rājarakṣitāḥ, paraparigṛhītā veśyāḥ, sambandhinyaḥ, tiraścyaśca| evaṁ svabhāryāsevane'pi bhavati kāmamithyācāraḥ|
tatra mṛṣāvādastu avāstavikatvam, vastusthiticyutiḥ, mithyāsaṁjñābhāvaḥ, mithyopāyopasthitiśca, tadupāyakaraṇanceti mithyāvacanoktiśca ityetat pañcāṅgasaṁyoge mṛṣāvādaḥ|
paiśunyaṁ tu kliṣṭacittena parabhedakathanam| pāruṣyamiti paramarmavedhi dveṣavacanam| sambhinnapralāpa iti-rāgopayuktatvād āsaktiyogād vā avācyavacanam| abhidhyeti paradhana-dravyaiśvaryeṣu tīvrāsaktacittatā| vyāpādastu sattveṣu vidveṣabhāvaḥ, etān sattvān haniṣyāmi rotsyāmi, tāḍayiṣyāmi, bandhayiṣyāmi iti cintanam|
mithyādṛṣṭiriti nāsti dānam, na yajñaṁ, nehalokaḥ, na paralokaḥ, na śramaṇaḥ, na brāhmaṇaḥ, na devaḥ, na buddho bhagavān, na arhan, na pratyekabuddhaḥ, na sucaritam na ca duścaritam, na sukṛta-duṣkṛta-karmāṇāṁ phalavipākaśceti|
bhagavatā ukte 'āryasaddharmasmṛtyupasthāne' mahāyānasūtre ca nirdiṣṭo daśākuśalakarmapatho'yaṁ tu mahānarakahetuḥ| daśākuśalakarmapathasevanena patanti sattvā narakeṣu|
mahācāryadīpaṅkaraśrījñānapādena praṇītā daśākuśalakarmapathadeśanā samāptā|
tenaiva bhāratīyopādhyāyena mahāsaṁśodhakalokakṣuṣā bhikṣu-jayaśīlena cānūditaḥ sampāditaśca||
Links:
[1] http://dsbc.uwest.edu/node/7690
[2] http://dsbc.uwest.edu/node/3800