Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > avīciśoṣaṇaṁ nāma dvitīyaṁ prakaraṇam

avīciśoṣaṇaṁ nāma dvitīyaṁ prakaraṇam

Parallel Devanagari Version: 
अवीचिशोषणं नाम द्वितीयं प्रकरणम् [1]

avīciśoṣaṇaṁ nāma dvitīyaṁ prakaraṇam |

atha tasminneva parṣanmadhye sarvanīvaraṇaviṣkambhī nāma bodhisattvo mahāsattva utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat–paramāścaryādbhutaprāpto'haṁ bhagavan | kuta ime raśmayaḥ samāgacchanti sma? kasyaiṣa tathāgatasya viṣayaprabhāvaḥ? iti | bhagavānāha–naiṣa tathāgataprabhāvaḥ | kulaputro'vīcau mahānarake āryāvalokiteśvaro bodhisattvo mahāsattvaḥ praviṣṭaḥ | sattvān parimocayitvā ca pretanagaraṁ praviśati | teneme raśmaya utsṛṣṭāḥ ||

atha sarvanīvaraṇaviṣkambhī bodhisattvo mahāsattvo bhagavantametadavocat–bhagavan, avīcau mahānarake kāni sattvāni saṁvidyante? yatra vīcirna prajñāyate | tatrāsya dharmaṁ deśayati–yasyāḥ kuḍyaprākāraparyantā ayomayī bhūmiḥ samanantaraprajvalitaikajvālībhūtā, visphuradratnakaraṇḍakavat saṁdṛśyate | tasminneva mahānarake ākrandatī kumbhī tiṣṭhati | tasyāmeva kumbhyāmanekāni sattvakoṭīniyutaśatasahasrāṇi prakṣiptāni | yathā bahvayudakāyāṁ sthālyāṁ mudgā vā māṣā vā cordhvaṁ gacchanto'dho gacchantaḥ svidyante pacyante, evaṁ te sattvā avīcau mahānarake kāyikaṁ duḥkhaṁ pratyanubhavanti | tatkathaṁ bhagavan avīcau mahānarake'valokiteśvaro bodhisattvo mahāsattvaḥ praviśati? bhagavānāha–yathā kulaputra rājā cakravartī divyaratnamayodyāne praviśati mahatyā cakravartirājyasamṛddhayā, evameva kulaputra avalokiteśvaro bodhisattvo mahāsattvastasminnavīcau mahānarake praviśati | na ca punastasya kāyo'nyathābhāvaṁ gacchati | yadā avīcimahānarakasamīpamupasaṁkrāmati, tadā avīcirmahānarakaḥ śītībhāvamanugacchati | tadā te yamapālapurūṣāḥ saṁvegacittāḥ paramodvignāścintāṁ samāpadyante–kimasminnavīcau mahānarake'śubhanimittaṁ prādurbhūtam ? yadāvalokiteśvaro bodhisattvo mahāsattvaḥ praviśati, tadā tasmin śakaṭacakrapramāṇamātrāṇi padmāni prādurbhūtāni | sā ca kumbhī visphuṭitā | tasminnevāgnikhadāyāṁ madhoḥ puṣkariṇī prādurbhūtā ||

atha te yamapālapurūṣā asimusalabhindipālatomaragadācakratriśūlādīnupasaṁgṛhya sarvaṁ cāvīcipariṣkāraṁ gṛhītvā yena sa yamo dharmarājastenopasaṁkrāntāḥ | upasaṁkramya yamaṁ dharmarājametadavocan–yatkhalu devo jānīyāt prathamam–sā cāsmākaṁ karmabhūmirniravaśeṣaṁ parikṣīṇā abhiramaṇīyā saṁvṛttā sarvasukhasamarpitā | yamo dharmarājastānuvāca–kiṁkāraṇaṁ yuṣmākamapi karmabhūmiḥ parikṣīṇā ?

yamapālapurūṣā ūcuḥ–api ca | yatkhalu devo jānīyāt prathamam–tasminnavīcimahānarake'śubhanimittaṁ prādurbhūtam | sarvaṁ praśāntaṁ śītībhāvamupagatam | kāmarūpī ca tatra puruṣaḥ praviṣṭo jaṭāmukuṭadharo divyālaṁkārabhūṣitaśarīraḥ paramamaitramānasaḥ suvarṇabimbamiva dṛśyate | sa ca tādṛśaḥ puruṣastatra praviṣṭaḥ | tasya ca praviṣṭamātrācchakaṭacakramātrāṇi padmāni prādurbhūtāni | sā ca kumbhī visphuṭitā | tasminnevāgnikhadāyāṁ madhoḥ puṣkariṇī prādurbhūtā ||

atha sa yamo dharmarājaścintāmāpede–kasya punardevasyāyaṁ prabhāvaḥ ? atha maheśvarasya maharddhikasya, athavā nārāyaṇasya pañcamahāsamudranamaskṛtasya, athavā anyeṣāṁ maharddhikadevaputrāṇāmapi varapradānenedṛśaṁ phalaviśeṣaṁ saṁvṛttam ? te ceha bhūmāvanuprāptāḥ ? athavā rākṣasa utpannaḥ eṣa mahārāvaṇapratidvandvī ? evaṁ sa tataḥ sthitaścintayāmāsa | sa ca divyena cakṣuṣā vyavalokya tacca devanikāyena paśyati sma–īdṛśaṁ varaṁ kasyānyasya ? atha sa punarevāvīcau mahānarake vyavalokayati sma | vyavalokya tasminnevāvīcau mahānarake'valokiteśvaraṁ bodhisattvaṁ mahāsattvameva paśyati sma ||

atha sa yamo dharmarājo yenāvalokiteśvaro bodhisattvo mahāsattvastenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasābhivandya stotraviśeṣaṁ kartumārabdhaḥ | namo'stvavalokiteśvarāya, maheśvarāya, padmaśriye, varadāya, vaśaṁkarāya, pṛthivīvaralocanakarāya, jagadāśvāsanakarāya, śatasahasrabhujāya, koṭīśatasahasranetrāya, ekādaśaśīrṣāya, vaḍavāmukhaparyantāya, dharmapriyāya, sarvasattvaparimokṣaṇakarāya, kūrmamakaramatsyāśvāsanakarāya, jñānarāśyuttamakarāya, priyaṁdadāya, ratnaśriye, uttamāya, avīcisaṁśoṣaṇakarāya, jñānalakṣmyalaṁkṛtāya, jñānapriyāya, sarvadevapūjitanamaskṛtāya, vanditāya, abhayaṁdadāya, dharmadīpaṁkarāya, kāmarūpāya, gandharvarūpayā, kāñcanaparvatasamārūḍhāya, sāgarakukṣigambhīradharmāya, paramārthayogamanuprāptāya, saṁmukhasaṁdarśanakarāya, anekasamādhiśatasahasrāvakīrṇāya, abhiratikarāya, vicchuritagātrāya, ṛṣipuṁgavakarāya, haḍinigaḍabandhanabhayatrastamārgaparimokṣaṇakarāya, sarvasattvābhāvasaṁyuktāya, bahuparivārasaṁvartanīyāya, upacitakarāya, cintāmaṇiratnāya, nirvāṇamārgopadarśanakarāya, pretanagarasamucchoṣaṇakarāya, chatrabhūtajagatkarāya, vyādhiparimocanakarāya, nandopanandanāgarājakṛtayajñopavītāya, amoghapāśasaṁdarśanakarāya, anekamantraśatāvakīrṇāya vajrapāṇividrāvaṇakarāya, trilokabhayaṁkarāya, yakṣarākṣasabhūtapretavetālaḍākinīkūṣmāṇḍāpasmārasaṁtrāsanakarāya, nīlotpalacārunetrāya, gambhīradhīrāya, vidyādhipataye, sarvakleśavimokṣaṇakarāya, vividhabodhimārgopacitāya, samārūḍhamokṣamārgapravarāya, āśrayacittabodhimārgopacitāya, pretagatiparimokṣaṇakarāya, paramāṇurajopamasamādhiśatasahasrākīrṇāya | evaṁ yamo dharmarājo viśeṣataraṁ srotāvadhānaṁ kṛtvā punarapi yamo dharmarājaḥ triḥ pradakṣiṇīkṛtya tatraiva prakrānto'bhūt ||

iti avīciśoṣaṇaṁ nāma dvitīyaṁ prakaraṇam ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4310

Links:
[1] http://dsbc.uwest.edu/node/4334