The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
maitrakanyaka iti 36|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| tatra bhagavānbhikṣūnāmantrayate sma| sabrahmakāṇi bhikṣavastāni kulāni yeṣu kuleṣu mātāpitarau samyaṅmānyete samyakpūjyete samyaksukhena parihriyete| tatkasya hetoḥ| brahmabhūtau hi kulaputrasya mātāpitarau saha dharmeṇa| sācāryakāṇi tāni kulāni yeṣu kuleṣu mātāpitarau samyaṅmānyete samyakpūjyete samyaksukhena parihriyete| tatkasya hetoḥ| ācāryabhūtau hi kulaputrasya mātāpitarau saha dharmeṇa| āhavanīyāni tāni kulāni yeṣu kuleṣu mātāpitarau samyaṅmānyete samyak pūjyete samyaksukhena parihriyete| tatkasya hetoḥ āhavanīyau hi kulaputrasya mātāpitarau saha dharmeṇa| sāgnikāni tāni kulāni yeṣu kuleṣu mātāpitarau samyaṅmānyete samyakpūjyete samyaksukhena parihriyete| tatkasya hetoḥ| agnibhūtau hi kulaputrasya mātāpitarau saha dharmeṇa| sadevakāni tāni kulāni yeṣu kuleṣu mātāpitarau samyak mānyete samyak pūjyete samyaksukhena parihriyete| tatkasya hetoḥ| devabhūtau hi kulaputrasya mātāpitarau saha dharmeṇa|| idamavocadbhagavānidamuktvā sugato hyathāparametaduvāca śāstā|
brahmā hi mātāpitarau pūrvācāryau tathaiva ca|
āhavanīyau putrasya agniḥ syāddaivatāni ca||
tasmādetau namasyeta satkuryāccaiva paṇḍitaḥ|
udvartanena snānena pādānāṁ dhāvanena ca|
athavā annapānena vastraśayyāsanena ca||
tayā sa paricaryayā mātāpitṛṣu paṇḍitaḥ|
iha cānindito bhavati pretya svarge ca modate||
yadā bhagavatā etatsūtraṁ bhāṣitaṁ tadā bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| āścaryaṁ bhadatta yadbhagavānmātāpitṛguruśuśrūṣāvarṇavādīti|| bhagavānāha| kimatra bhikṣava āścaryaṁ yadidānīṁ tathāgato vigatarāgo vigatadveṣo vigatamohaḥ parimukto jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ sarvajñaḥ sarvākārajñaḥ sarvajñānajñeyavaśiprāpto mātāpitṛguruśuśrūṣāyā varṇavādī| yattu mayātīte 'dhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsairmātuḥ svalpamapakāraṁ kṛtvā mahadduḥkhamanubhūtaṁ tacchṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣijye||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani vārāṇasyāṁ nagaryāṁ mitro nāma sārthavāho babhūva āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ putrā jāyatte ca|| sa kare kapolaṁ dattvā cittāparo vyavasthitaḥ| anekadhanasamuditaṁ me gṛhaṁ na me putro na duhitā| mamātyapātsarvasvāpateyamaputrakamiti kṛtvā rājño vidheyaṁ bhaviṣyatīti| tasya vayasyakenopadiṣṭaṁ yadi te putro jāyate tasya dārikānāma sthāpayitavyamevamasau cirajīvī bhaviṣyatīti|| so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīnanyāṁśca devatāviśeṣānāyācate| tadyathārāmadevatā vanadevatāścatvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ sahajāḥ sahadhārmikā nityānubaddhā api devatā āyācate| asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyatte duhitaraśceti| tacca naivam| yadyevamabhaviṣyadekaikasya putrasahasramabhaviṣyattadyathā rājñaścakravartinaḥ| api tu trayāṇāṁ sthānānāṁ saṁmukhībhāvātputrā jāyatte duhitaraśceti| katameṣāṁ trayāṇāṁ sthānānām| mātāpitarau raktau bhavataḥ saṁnipatitau mātā kalyā bhavati ṛtumatī gandharvaśca pratyupasthito bhavatyeṣāṁ trayāṇāṁ sthānānāṁ saṁmukhībhāvātputrā jāyatte duhitaraśca|| sa cāyācanaparastiṣṭhati anyatamaśca sattvo 'nyatamasmātsattvanikāyāccyutastasya prajāpatyāḥ kukṣimavakrāttaḥ| pañcāveṇikā dharmā ekatye paṇḍitajātīye mātṛgrāme| katame pañca| raktaṁ puruṣaṁ jānāti viraktaṁ jānāti| kālaṁ jānāti ṛtuṁ jānāti| garbhabhavakrāttaṁ jānāti| yasya sakāśādrarbho 'vakrāmati taṁ jānāti| dārakaṁ jānāti dārikāṁ jānāti| saceddārako bhavati dakṣiṇaṁ kukṣiṁ niśritya tiṣṭhati saceddārikā bhavati vāmaṁ kukṣiṁ niśritya tiṣṭhati| sāttamanāttamanāḥ svāmina ārocayati| diṣṭyāryaputra vardhase āpannasattvāsmi saṁvṛttā yathā ca me dakṣiṇaṁ kukṣiṁ niśritya tiṣṭhati niyataṁ dārako bhaviṣyatīti| so 'pyāttamanāttamanāḥ pūrvakāyamatyunnamayyadakṣiṇaṁ bāhumabhiprasārya udānamudānayatyapyevāhaṁ cirakālābhilaṣitaṁ putramukhaṁ paśyeyaṁ jāto me syānnāvajātaḥ kṛtyāni me kurvīta bhṛtaḥ pratibibhṛyāddāyādyaṁ pratipadyeta kulavaṁśo me cirasthitikaḥ syādasmākaṁ cāpyatītakālagatānāmalpaṁ vā prabhūtaṁ vā dānāni dattvā puṇyāni kṛtvāsmākaṁ nāmnā dakṣiṇāmādekṣyate| idaṁ tayoryatratatropapannayorgacchatoranugacchatviti| āpannasattvāṁ caināṁ viditvopariprāsādatalagatāmayattritāṁ dhārayati śīte śītopakaraṇaiḥ uṣṇe uṣṇopakaraṇairvaidyaprajñaptairāhārairnātitiktairnāmlairnātilavaṇairnātimadhurairnātikaṭukairnāti-kaṣāyaistiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitairāhārairhārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanavicāriṇīṁ mañcānmañcaṁ pīṭhātpīṭhamanavatarattīmadharāṁ bhūmim| na cāsyāḥ kiñcidamanojñaśabdaśravaṇaṁ yāvadeva garbhasya paripākāya|| sāṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| dārako jāto 'bhinūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭa uccaghoṣaḥ saṁgatabhrūstuṅganāsaḥ sarvāṅgapratyaṅgopetaḥ| tasya jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| ayaṁ dārako mitrasya putraḥ kanyā ca tasmādbhavatu dārakasya maitrakanyako nāmeti||
maitrakanyako dārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam| pitā cāsya mahāsamudramavatīrṇastatraiva ca nidhanamupayātaḥ|| yadā maitrakanyako mahānsaṁvṛttastadā mātaramuvāca| amba pitāsmākaṁ kiṁkarmaphalopajīvo āsīttataḥ paścādahaṁ pi tathā kariṣyāmīti|| mātā kathayati| putraka pitā te okkarika āsīdākāṅkṣamāṇastvamokkarikatvaṁ kuru| sā cittayati| yadyahamasmai vakṣyāmi mahāsamudravaṇigāsīdityeṣo 'pi kadācinmahāsamudramavatīrṇastatraiva nidhanamupagacchediti||
tenaukkarikāpaṇo vyavasthāpitaḥ| tataḥ prathame divase catvāraḥ kārṣāpaṇāḥ saṁpannāḥ| te 'pi tena māturniryātitā ebhiramba śramaṇabrāhmaṇakṛpaṇavanīpakānpratipādayasveti|| yāvadapareṇocyate pitā te gāndhikāpaṇika āsīditi| tenaukkarikatvaṁ tyaktvā gāndhikāpaṇo vyavasthāpitaḥ| aṣṭau kārṣāpaṇāḥ saṁpannāḥ| te 'pi tena māturniryātitāḥ|| yāvadapareṇocyate pitā te hairaṇyika āsīditi| tena tamāpaṇaṁ tyaktvā hairaṇyikāpaṇo vyavasthāpitaḥ| tataḥ prathame divase ṣoḍaśa kārṣāpaṇāḥ saṁpannāḥ| te 'pi tena māturniryātitāḥ| dvitīye divase dvātriṁśatkārṣāpaṇāḥ saṁpannāḥ| te 'pi tena māturniryātitāḥ|| yāvadvairaṇyikairīrṣyāprakṛtaiḥ sarvānadhiṣṭhānavyavahārānviditvoktaḥ| maitrakanyaka kiṁ tavānayā adharmajīvikayā pitā te mahāsamudravaṇigāsītkena tvaṁ kusaṁvyavahāre niyukta iti|| sa hairaṇyikavacanasaṁcodito māturgatvā kathapatyamba evamanuśrūyate pitāsmākaṁ mahāsamudravaṇigāsīditi tadanujānīhi ahamapi mahāsamudramavariṣyāmīti| mātā kathayatyevametatputraka kiṁ tu tvaṁ bāla ekaputrakaśca mā māṁ parityajya mahāsamudramavatariṣyasīti|| sa īrṣyāprakṛtibhirakalyāṇamitrairvipralabdho na nivartate| tatastena māturvacanamavacanaṁ kṛtvā vārāṇasyāṁ nagaryāṁ ghaṇṭāvaghoṣaṇaṁ kāritam| śṛṇvattu bhavatto vārāṇasīnivāsino vaṇijaḥ maitrakanyakaḥ sārthavāho mahāsamudramavatariṣyati ye yuṣmākamutsahatte maitrakanyakena sārthavāhena sārdhamaśulkenāgulmenātarapaṇyena mahāsamudramavatartuṁ te mahāsamudragamanīyaṁ paṇyaṁ samudānayattviti|| sa kṛtakūtūhalamaṅgalasvastyayanaḥ pañcavaṇikśataparivāraḥ śakaṭairbhārairmūṭaiḥ piṭakairuṣṭrairgobhirgardabhairmahāsamudragamanīyaṁ paṇyaṁ samudānīya saṁprasthito mātā cāsya snehavyākulahṛdayā sāśrudurdinavadanā pādayorlagnā putraka mā māṁ parityajya mahāsamudramavatareti|| atha sa evaṁ karuṇadīnavilambitairapyakṣarairucyamānaḥ kṛtavyavasāyo mātaraṁ pādena śirasyabhihatya sārthasahāyaḥ saṁprasthito mātrā cokto mā me putrakāsya karmaṇo vipākamanubhavethā iti||
yāvadasau grāmanigamarāṣṭrarājadhānīpaṭṭanānyavalokayansamudratīramanuprāptaḥ| sa pañcabhiḥ purāṇaśatairvahanaṁ bhṛtvā pañca pauruṣeyāngṛhītvā 'hāraṁ nāvikaṁ kaivarta karṇadhāraṁ ca trirapi ghoṣaṇāvaghoṣaṇaṁ kṛtvā mahāsamudramavatīrṇaḥ|| yāvadvahanaṁ makareṇa matsyajātenānayādyasanamāpāditam| tato maitrakanyakaḥ phalakamāsādya sthalamanuprāptaḥ|| tataḥ sthale cañcūryamāṇo na dūrānnagaraṁ ramaṇakaṁ nāmnā dṛṣṭan| sa tadupajagāma| yāvattataścatastro 'psaraso nirgatā abhinūpā darśanīyāḥ prāsādikāstāḥ kathayatti| ehi maitrakanyaka svāgataṁ te idamasmākamannagṛhaṁ pānagṛhaṁ vastragṛhaṁ śayyāgṛhaṁ maṇimuktāvaiḍūryaśaṅkhaśilāpravāḍavividhajātanūparajatasaṁpūrṇamāgaccha raṁsyāmaheti|| sa tābhiḥ sahānekāni varṣāṇi ratimanubhūtavānyathāpi tatkṛtapuṇyaḥ sattvaḥ kṛtakuśalaḥ| dakṣiṇapaddhatigamanāccainaṁ vārayatti| sa yato dakṣiṇāyāḥ paddhaternivāryate tataḥ suṣṭhutaramutkaṇṭhito gattum|| yāvatpunarapi dakṣiṇena yathā gacchanpaśyati sadāmattaṁ nāma nagaram| sa tatra dvārībhūto yāvatasmādapyaṣṭāvapsaraso nirgatā abhinūpatarā darśanīyatarāḥ prāsādikatarāstāḥ kathayatti| ehi maitrakanyaka svāgataṁ te idamasmākamannagṛhaṁ pānagṛhaṁ vastragṛhaṁ śayyāgṛhaṁ maṇimuktāvaiḍūryaśaṅkhaśilāpravāḍavividhajātanūparatarasaṁpūrṇamāgaccha raṁsyāmaheti| sa tābhiḥ sahānekāni varṣāṇi ratimanubhūtavānyathāpi tatkṛtapuṇyaḥ sattvaḥ kṛtakuśalaḥ| tā apyasya dakṣiṇāṁ paddhatiṁ vārayatti| sa yato dakṣiṇāyāḥ paddhaternivāryate tataḥ suṣṭhutaramutkaṇṭhito gattum|| yāvatpunarapi dakṣiṇena yathā gacchanpaśyati nandanaṁ nāma nagaram| sa tatra dvārībhūto yāvattasmādapi ṣoḍaśāpsaraso nirgatā abhinūpatarā darśanīyatarāḥ prāsādikatarāstāḥ kathayatti| ehi maitrakanyaka svāgataṁ te idamasmākamannagṛhaṁ pānagṛhaṁ vastragṛhaṁ śayyāgṛhaṁ maṇimuktāvaiḍūryaśaṅkhaśilāpravāḍavividhajātanūparajatasaṁpūrṇamāgaccha raṁsyāmaha iti| sa tābhissahānekāni varṣāṇi ratimanubhūtavānyathāpi tatkṛtapuṇyaḥ sattvaḥ kṛtakuśalaḥ| tā apyasya dakṣiṇāṁ paddhatiṁ vārayatti| sa yato dakṣiṇāyāḥ paddhaternivāryate tataḥ suṣṭhutarasutkaṇṭhito gattum|| yāvatpunarapi dakṣiṇena yathā gacchanpaśyati brahmottaraṁ nāma prāsādam| sa tatra dvārībhūto yāvattasmādapi dvātriṁśadapsaraso nirgatā abhinūpatarā darśanīyatarāḥ prāsādikatarāstāḥ kathayatti| ehi maitrakanyaka svāgataṁ te idamasmākamannagṛhaṁ pānagṛhaṁ vastragṛhaṁ śayyāgṛhaṁ maṇimuktāvaiḍūryaśaṅkhaśilāpravāḍavividhajātanūparajatasaṁpūrṇamāgaccha raṁsyāmaha iti| sa tābhissahānekāni varṣāṇi ratimanubhūtavānyathāpi tatkṛtapuṇyaḥ satvaḥ kṛtakuśalaḥ| tā apyasya dakṣiṇāṁ paddhatiṁ vārayatti| sa yato dakṣiṇāyāḥ paddhaternivāryate tataḥ suṣṭhutaramutkaṇṭhito gattum||
yathā dakṣiṇāṁ paddhatiṁ gacchati tathāsyecchā vardhate| yāvatpunarapi dakṣiṇena yathā gacchanpaśyatyayomayaṁ nagaram| sa tatra praviṣṭaḥ praviṣṭamātrasya cāsya dvāraṁ pihitam| tato 'bhyattaraṁ praviṣṭaḥ| tatrāsya dvāraṁ pihitam| tato 'bhyattaraṁ praviṣṭo yāvatpuruṣaṁ paśyati mahāpramāṇaṁ mūrdhni cāsyāyomayaṁ cakraṁ bhramatyādīptaṁ pradīptaṁ saṁprajvalitamekajvālībhūtaṁ| tasya śiraso yatpūyaśoṇitaṁ pragharati so 'syāhāraḥ| tato maitrakanyakastaṁ puruṣaṁ pṛṣṭavānbho puruṣa kastvamiti| sa kathayatyahaṁ māturapakārīti| udāhṛtamātre ca tena puruṣeṇa maitrakanyakasya tatkarmābhimukhībhūtam| ahamapi māturapakārīti manye tenaivāhaṁ karmaṇā ihākṛṣṭa iti|| atha tasminnattare ākāśācchabdo nirgataḥ ye baddhāste muktā ye muktāste baddhāḥ| ityuktamātre tasya puruṣasya mūrdhni cakramattarhitaṁ maitrakanyakasya mūrdhni prādurbhūtam|| tato duḥkhārtaṁ maitrakanyakamavekṣya sa puruṣo gāthayā pratyabhāṣata|
atikramya ramaṇakaṁ sadāmattaṁ ca ndanam|
brahmottaraṁ ca prāsādaṁ kena tvamihāgataḥ||
maitrakanyakaḥ prāha|
atikramya ramaṇakaṁ sadāmattaṁ ca nandanam|
brahmottaraṁ ca prāsādamicchayāhamihāgataḥ||
dūraṁ hi karṣate karma dūrātkarma pravartate|
tatra prakarṣate karma yatra karma vipacyate||
tena karmavipākena cakraṁ vahati mastake|
ādīptaṁ saṁprajvalitaṁ mama prāṇoparodhakamiti||
puruṣaḥ prāha|
tvayā praduṣṭacittena mātā duṣkarakārikā|
pādenābhyāhatā mūrdhni tasya te karmaṇaḥ phalamiti||
maitrakanyakaḥ prāha|
kati varṣasahasrāṇi cakraṁ vartsyati mastake|
ādīptaṁ saṁprajvalitaṁ mama prāṇoparodhakam||
puruṣaḥ prāha|
ṣaṣṭi varṣasahasrāṇi ṣaṣṭi varṣaśatāni ca|
ādīptamāyasaṁ cakraṁ tava mūrdhni bhramiṣyatīti||
maitrakanyaka āha| bhoḥ puruṣa asti kaścidanyo 'pīhāgamiṣyatīti|| puruṣaḥ prāha| ya evaṁvidhakarmakārī bhaviṣyatīti||
tato maitrakanyako duḥkhavedanābhibhūtaḥ sattvānāmattike kāruṇyaṁ janayitvā taṁ puruṣamāha| icchāmyahaṁ bhoḥ puruṣa sarvasattvānāmarthe idaṁ cakramupari śirasā dhārayituṁ mā kaścidanyo 'pyevaṁvidhakarmakārī ihāgacchatviti| ityuktamātre maitrakanyakasya bodhisattvasya taccakraṁ saptatālamātraṁ mūrdhni udramyākāśe sthitam| sa ca kālaṁ kṛtvā tuṣite devanikāye upapannaḥ||
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena maitrakanyaka āsīdahaṁ saḥ| yanmayā saṁvyavaharatā mātā kārṣāpaṇaiḥ pratipāditā tasya me karmaṇo vipākena caturṣu mahānagareṣu mahatsukhamanubhūtaṁ yataśca me mātuḥ parītto 'pakāra kṛtastasya me karmaṇaḥ phalavipākenaivaṁvidhaṁ duḥkhamanubhūtam| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yanmātāpitṛṣu kārānkariṣyāmo nāpakārāṁstadete doṣā na bhaviṣyatti ye maitrakanyakasya pṛthagjanasya eṣa eva guṇagaṇo bhaviṣyati yastasyaiva devaputrabhūtasyetyevaṁ vo bhikṣavaḥ śikṣitavyam| tatkasya hetoḥ| duṣkarakārakau hi bhikṣavaḥ putrasya mātāpitarāvāpyāyakau poṣakau saṁvardhakau stanyasya dātārau citrasya jambūdvīpasya darśayitārau| ya ekenāṁsena putro mātaraṁ dvitīyena pitaraṁ pūrṇa varṣaśataṁ parihareghadvā 'syāṁ mahāpṛthivyāṁ maṇayo muktā vaiḍūryaśaṅkhaśilāpravāḍarajatajātanūpamaśmagarbho musāragalvohitikā dakṣiṇāvarta ityevaṁnūpe vā aiśvaryādhipatye pratiṣṭhāpayenna iyatā putreṇa mātāpitroḥ kṛtaṁ vā syādupakṛtaṁ vā| yastvasāvaśrāddhaṁ mātāpitaraṁ śraddhāsaṁpadi samādāpayati vinayati niveśayati pratiṣṭhāpayati duḥśīlaṁ śīlasaṁpadi matsariṇaṁ tyāgasaṁpadi duṣprajñaṁ prajñāsaṁpadi samādāpayati vinayati niveśayati pratiṣṭhāpayati iyatā putreṇa mātāpitroḥ kṛtaṁ vā syādupakṛtaṁ vā||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Links:
[1] http://dsbc.uwest.edu/node/5742