The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
6 abhimukhī nāma ṣaṣṭhī bhūmiḥ |
upakramagāthāḥ |
caraṇavara śruṇitvā bhūmiśreṣṭhaṁ vidūnāṁ
gagani sugataputrā harṣitāḥ puṣpavarṣī |
maṇiratana udārā ābhayuktā viśuddhā
abhikira sugatasya sādhviti vyāharantaḥ || 1 ||
maruta śatasahasrā harṣitā antarīkṣe
diviya rucira citrā ratnacūrṇā udārāḥ |
abhikira sugatebhyo gandhamālyānulepān
chatradhvajāpatākāhāracandrārdhahārān || 2 ||
marupati vaśavartī sarvadevagaṇena
upari khaga paṭhitvā megha ratnāmayāni |
abhikiriṣu prasannaḥ pūjanārthaṁ jinasya
sādhu sugataputrā vyāharī hṛṣṭacittāḥ || 3 ||
amaravadhusahasrāṇyantarīkṣe sthitāni
gīta ruta manojñā vādyasaṁgītiyuktā |
sarvarutasvarebhyo eva śabdā ravante
jina kṛtu sumanojñaiḥ kleśatāpasya hantā || 4 ||
śūnya prakṛtiśāntā sarvadharmānimittāḥ
khagapathasamatulyā nirvikalpā viśuddhāḥ |
gatisthitivinirvṛttā niṣprapañcā aśeṣā
tathatasama tathatvāddharmatā nirvikalpā || 5 ||
yaiḥ punaranubuddhāḥ sarvadharmeva teṣāṁ
bhāvi tatha abhāve iñjanā nāsti kācit |
kṛpa karuṇa jage ca mocanārthaṁ prayuktā-
ste hi sugataputrā aurasā dharmajātāḥ || 6 ||
dānacari carante sarva hitvā nimittaṁ
śīlasudhṛtacittāṁ ādiśāntā praśāntāḥ |
jagati kṛta kṣamante akṣayā dharmajñānī
viriyabalaupetāḥ sarvadharmāviviktāḥ || 7 ||
dhyānanayapraviṣṭā jīrṇakleśā viśuddhāḥ
sarvaviditavastū ādiśūnyādhimuktāḥ |
jñānakriyabalāḍhyā nityayuktā jagārthaṁ
te hi sugataputrāḥ śāntapāpā mahātmāḥ || 8 ||
īdṛśā rutasahasra bhaṇitvā
khe sthitāḥ sumadhurā surakanyāḥ |
tūṣṇibhūta jinamīkṣi prasannā
dharmagauravaratā marukanyāḥ || 9 ||
vimukticandra abravīdvajragarbhaṁ viśāradam |
kīdṛśākāraniṣpattiḥ pañcamāyāmanantaram || 10 ||
upasaṁhāragāthāḥ |
paripūrṇamārgacaraṇā vidu pañcamāyāṁ
dharmānimittata alakṣaṇatā ajātā |
anutpāda ādipariśuddhyatiniṣprapañcā
bhāvetva jñānamati ṣaṣṭhi samākramanti || 11 ||
dharmā vivikta apratigraha nirvikalpā
māyāsvabhāva dvayabhāvatu viprayuktā |
anulomayanta avilomanta dharmanetrī
jñānānvitāḥ pravara ṣaṣṭhi samākramanti || 12 ||
tīkṣṇānulomasthita jñānabalopapetāḥ
samudāgamaṁ vibhavu prekṣiṣu sarvaloke |
mohāndhakāraprabhavaṁ jagasaṁbhavātmā
tasyaiva mohavigamena pravṛti nāsti || 13 ||
vicinanti pratyayakṛtiṁ paramārthaśūnyāṁ
kriya hetupratyayasamajña kriyāvirodhau |
yāthāvataḥ karakapetakriyāṁ viditvā
vicinanti saṁskṛta ghanābhrasamaṁ nirīham || 14 ||
satyeṣu'jñānu paramārthatu sā avidyā
karmā ca cetanabalena vibhāgaprāptam |
cittaṁ niśritya sahajaṁ puna nāmarūpam
evaṁmukhā bhavati yāva dukhasya skandhaḥ || 15 ||
te cittamātra ti traidhātukamotaranti
api cā bhavāṅga iti dvādaśa ekacitte |
saṁrāgu jātu api cittu prabhāvitastu
evaṁ ca saṁbhavakṣayaṁ puna cittabhāgam || 16 ||
kāryaṁ avidyadvaya kurvati mohabhāve
mohebhi hetu vahate puna cetanāyāḥ |
evaṁ ca yāva jaradhvaṁsanaskandhabhedam
anu sarva duḥkhaprabhavaṁ kṣayataḥ abhāvaḥ || 17 ||
ucchedu no bhavati pratyayatāmavidyā
nocchedyatāpi kara prahāya saṁnirodham |
moho teṣu ca upādānaṁ kleśavartma
karma bhavaṁ ca api cetana śeṣa duḥkhā || 18 ||
mohaṁ tu āyatana saṁskṛtaduḥkha teṣāṁ
sparśaṁ ca vedana sukhādukhatāya duḥkhā |
śeṣānamaṅganapariṇāmaduḥkhavṛddhiḥ
vyuccheda tasya duḥkhatā na hi ātmamasti || 19 ||
adhveṣu pūrvaṁ tamacetanasaṁskṛtasya
vijñāna vedana vivartati pratyutpannam
aparāntu teṣu prabhavo dukhasaṁbhaveyam
āpekṣa cchedu prasaraṁ ca nirīkṣayantaḥ || 20 ||
mohasya pratyayatu saṁbhavate vibandhā
vinibandhanavyayakṣaye sati pratyayānām |
hetośca mūlaprabhavaṁ na tu hetubhedaṁ
vyuparīkṣate ca jina jñāna svabhāvaśūnyam || 21 ||
anuloma mohaprabhavaṁ ca prabhāvataśca
pratilomahetu kṣayato bhava sarvacchedyam |
gambhīrapratyayatamasya sato'sataśca
vyuparīkṣate daśavidhaṁ aniketabuddhiḥ || 22 ||
saṁdhī bhavāṅgatu tathāpi ca karmasthānam
avibhāgatastrividhu vartmani pūrvataśca |
triyahetu duḥkhavibhavā udaya vyayaṁ ca
abhāvato'kṣayata pratyaya ānulomam || 23 ||
evaṁ pratītyasamutpāda samotaranti
māyopamaṁ vitatha vedakarmāpanītam |
svapnopamaṁ ca tathatā pratibhāsa caiva
bālāna mohana marīcisamasvabhāvam || 24 ||
yā eva bhāvana sa śūnyata paṇḍitānāṁ
rati pratyayāna bhavate idamānimittam |
jānitva jātu vitathaṁ praṇidhātu nāsti
anyatra sattvakṛpayā upapadyanti || 25 ||
evaṁ vimokṣamukha bhāvayi te mahātmā
kṛpabuddhi bhūya tatha buddhaguṇābhilāṣī |
saṁyogasaṁskṛtikṛta vyuparīkṣamāṇo
niyatāśayo bhavati naikaguṇopapetaḥ || 26 ||
pūrṇā sahasra daśa śūnyataye samādhī
tatha ānimittavaradaṁ ca vimokṣa tāyī || 27 ||
pralhādayanti jagadāśaya candraābhā
vahamānu vāta caturo asaṁhāryaprāptā |
atikramya mārapathamābha jinaurasānāṁ
praśamenti kleśaparitāpa dukhārditānām || 28 ||
iha bhūmideśupagatā marutādhipāste
bhontī sunirmita kṛtāvadhimānaghātī |
yaṁ caiva ārabhiṣu jñānapathopapetā
asaṁhārya śrāvakagatī atikrānta dhīrāḥ || 29 ||
ākāṅkṣamāṇu sugatātmaja vīryaprāptāḥ
koṭīśatasahasrapūrṇa samādhi labdhāḥ |
paśyanti ekakṣaṇi buddha daśaddiśāsu
pratapanti sūrya eva madhyagu grīṣmakāle || 30 ||
gambhīra durdṛśā sūkṣma durjñeyā jinaśrāvakaiḥ |
ṣaṣṭhī bhūmirmahātmānāmākhyātā sugatātmajāḥ || 31 ||
Links:
[1] http://dsbc.uwest.edu/node/3989