The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
athaikādaśaḥ paṭalavisaraḥ |
atha khalu bhagavān śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṁ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ ! tvadīyeṁ madhyamaṁ paṭavidhānaṁ madhyamakarmopayikasādhanavidhiḥ samāsato tāṁ bhāṣiṣye | taṁ śṛṇu | sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye ||
atha khalu mañjuśrīḥ kumārabhūto bhagavantamevamāhaḥ – tad vadatu bhagavāṁ lokānukampako śāstā sarvasattvahite rataḥ | yasyedānīṁ kālaṁ manyase | asmākamanukampārthamanāgatānāṁ ca janatāmavekṣya |
evamukte bhagavāṁ mañjuśriyā kumārabhūtena bhagavānetadavocat – śṛṇu mañjuśrīḥ ! ādau tāvad śīlavrataśaucācāraniyamajapahomadhyānavidhiṁ yatra pratiṣṭhitā sarvamantracaryāsādhanakarmāṇyavandhyāni bhavanti saphalāni | āśu ca sarvamantracaryāsādhanakarmānyavandhyāni bhavanti saphalāni | āśu ca sarvamantraprayogāni siddhiṁ gacchanti | katamaṁ ca tat | bhāṣiṣye'haṁ śṛṇu kumāra ! ||
ādau tāvad vidyāvrataśīlacaryāsamādānaṁ prathamata eva samādadet | prathamaṁ tāvanmaṇḍalācāryopadeśanasamayamanupraviśet | tvadīyaṁ kalparājoktaṁ vyaktaṁ medhāvinaṁ labdhvācāryābhiṣekatvaṁ śāsanābhijñaṁ kuśalaṁ vyaktaṁ dhārmikaṁ satyavādinaṁ mahotsāhaṁ kṛtajñaṁ dṛḍhasauhṛdaṁ nātivṛddhaṁ nātibālaṁ nispṛhaṁ sarvalābhasatkāreṣu brahmacāriṇaṁ kāruṇikaṁ na lobhamātreṇa bhogahetorvā anunayahetorvā na mṛṣāṁ vadate kaḥ purnarvādo svalpamātraiṇaiva lobhamohaprakāraiḥ dṛḍhapratijñā samatā sarvabhūteṣu dayāvāṁ dānaśīlaḥ kṛtapuraścaraṇaḥ tvadīyaguhyamantrānujāpī pūrvasevakṛtavidyaḥ tvadīyamaṇḍalasamanupūrvapraviṣṭaḥ lokajñaḥ vidhijñaḥ samanugrāhakaḥ kāryāvāṁ vicakṣaṇaḥ śreyasapravṛttaḥ abhīru acchambhinamamaṅkubhūtaḥ dṛḍhavīryaḥ avyādhitaḥ yena vyādhinā akarmaśīlī mahoccakulaprasūtaśceti | ebhirguṇairyukto maṇḍalācāryo bhavati ||
sādhakaśca tatsamaḥ nyūno vā kiñcidaṅgaiḥ tādṛśaṁ maṇḍalācāryamabhyarthya prārthayet | icchāmyācāryeṇa mahābodhisattvasya kumārabhūta syāryamañjuśriyasya samayamanupraviṣṭum | tad vadatvācāryo'smākamanukampārthaṁ hitacitto dayāvāṁ ||
tatastena maṇḍalācāryeṇa pūrvanirdiṣṭena vidhinā śiṣyāṁ yathāpūrvaṁ parīkṣya praveśayet | pūrvavadabhiṣekaṁ dattvā, mantraṁ dadyāt | yathāvat kramaśo samayaṁ darśayet | rahasyatantramudrākarmāṇi ca prabhūtakālenaiva suparīkṣya āśayaṁ jñātvā darśayet | sarvatantramantrādiṣu karmāṇi nānyeṣāmiti vidhireṣā prakīrttitā ||
tataḥ śiṣyeṇa maṇḍalācāryasya yathāśaktitaḥ ācāryo vā yena tuṣyeta, ātmānaṁ bhogāṁśca pratipādayet ||
tatastena maṇḍalācāryeṇa putrasaṁjñā upasthāpayitavyā | putravat pratipattavyam | mātuśca bhogā upasaṁhartavyā iti |
tatastena sādhakena anyatamaṁ mantraṁ gṛhītvā ekāntaṁ gatvā pūrvanirdiṣṭe sthāne peyālaṁ taireva mantraiḥ āhvānanavisarjanapradīpagandhadhūpabalinivedyaṁ maṇḍaloktena vidhinā vistareṇa karttavyam | āhūya arghamāsanaṁ dattvā trisandhyā trisnāyī tricailaparivartī jāpaṁ kuryāt pratyahaṁ tatra sandhyākālaṁ nāma rātryantāt prabhṛti yāvad yugamātrādityodayam | atrāntare prathamaṁ sandhyamucyate | madhyandine ca āditye ubhayānte yugamātraṁ pramāṇaṁ vyomni sanniśritaṁ ravimaṇḍalaṁ madhyaṁ sandhyamucyate | astamanakāle ca yugamātraśeṣaṁ tritīyaṁ sandhyamucyata iti ||
śīlavratasamāyuktamācāryaṁ dakṣapaṇḍitam |
mahākuloccaprasūtaṁ ca dṛḍhavīryaṁ tu sarvataḥ ||
mantratantrābhiyuktaṁ ca sarvakāryeṣu dakṣadhīḥ |
sūkṣmo nipuṇamantrajñaḥ dharmadhātudharo sadā ||
mahotsāhī ca tejasvī lokadharmānupekṣiṇaḥ |
śrāddho munivaradharmo'smiṁ laukikānāṁ tu varjitāḥ ||
kṛtajāpī vivekajño pūrvasevānusevinaḥ |
mantrajño mañjughoṣasya dṛṣṭapratyayatatparaḥ ||
laukikānāṁ prayogajño mantrāṇāṁ buddhabhāṣitām |
kṛtarakṣo dṛḍhasthāmo śaucācārarataḥ sadā ||
buddhopadeśitaṁ mārgamanuvarttī ca sarvataḥ |
udyukto mantrajāpe'smiṁ praśaste jinavarṇite ||
dṛṣṭakarmaphale nityaṁ paralokeṁ tathaiva ca |
bhīruḥ syāt sarvapāpānāmaṇumātraṁ tathaiva ca ||
śucirdakṣonyanalasaḥ meghāvī priyadarśanaḥ |
daśabalaiḥ kathitā mantrāstathaiva jinasūnubhiḥ ||
laukikā ye ca mantrā vai vajrāntakulayorapi |
teṣāṁ kṛtaśramo nityaṁ granthaśāstrārthadhārakāḥ ||
avyādhito naśaktiṣṭho jarābālyovivarjitaḥ |
siddhamantro tathārakṣo āśukārī tu sarvataḥ ||
adīrghasūtrī tathā mānī iṅgitajño viśeṣataḥ |
brahmacāri mahāprajño ekākīcarasaṅgakṛt ||
labdhābhiṣeko śūraśca tantre'smin mañjubhāṣite |
kṛtajāpāntakṛdyukto kṛtavidyo tathaiva ca ||
mahānubhāvo lokajño gatitattvānucintakaḥ |
śreyasāyaiva prayuktaśca dātā bhūtahite rataḥ ||
tathā viśiṣṭo ācāryo prārthanīyo sadā tu vai |
likhitaṁ tena mantrāṇāṁ maṇḍalaṁ siddhimarchati ||
abhiṣekaṁ tu tenaivaṁ dattaṁ bhavati mahat phalam |
siddhikāmastu śiṣyairvā pūjyo'sau munivat sadā ||
alaṅghyaṁ tasya vacanaṁ śiṣyaiḥ kartavya yatnataḥ |
bhogāstasya dātavyāḥ yathāvibhavasambhavāḥ ||
svalpamātrā prabhūtā vā yena vā tuṣṭi gacchati |
kāyajīvitahetvartthaṁ cittaṁ dehaṁ yathā pituḥ ||
tathaiva śiṣyo dharmajño ācāryāya dade dhanam |
prāpnuyād yaśaḥ siddhiṁ āyurārogyameva tu ||
puṣkalaṁ gatimāpnoti śiṣyo pūjyastu ta gurum |
mantrāstasya ca sidhyanti vidhimārgopadarśanāt ||
sevanād bhajanād teṣāṁ mānanā pūjanādapi |
tuṣyante sarvabuddhāstu tathaiva jinavarātmajāḥ ||
sarve devāstu tuṣyante satkriyā tu gurau sadā |
etat kathitaṁ sarvaṁ gurūṇāṁ mantradarśinām ||
samayānupraveśināṁ pūrvaṁ prathamaṁ vā sādhakena tu |
jano vā tatsamo vāpi utkṛṣṭo vā bhaved yadi ||
nāvamanyo gururnityaṁ mekādvā adhiko'pi vā |
tenāpi tasya tantre'smiṁ upadeśaḥ sadā tu vai ||
kartavyo mantresiddhasmai yathāsattvānudarśite |
na matsaro bhavet tatra śiṣye'smiṁ pūrvanirmite ||
snehānuvartinī cakṣuḥ supratiṣṭhitadehinām |
tameva kuryācchiṣyatvaṁ ācāryā śiṣyahetavaḥ ||
anyonyānuvartinī yatra snehasantatimāninī |
snigdhasantānānudharā nu mantraṁ dadyāttu tatra vai ||
ācāryo śiṣyamevaṁ tu śiṣyo vā gurudarśane |
utsukau bhavataḥ nityā sādhvasayogataḥ ubhau ||
teṣāṁ nityaṁ tu mārgaṁ vai mantracaryānudarśane |
saphalānuvartanau mantrajñau ubhayo pitṛputṛṇau ||
dhṛtiṁ tuṣṭiṁ ca lebhe tau tathā śiṣya guruḥ sadā |
rakṣaṇīyo prayatnena putro dharmavatsalaḥ sadā ||
avayavacchedabuddhānāṁ dharmatā bhavati teṣu vai |
tadabhāve hyanāthānāṁ dadyānmantraṁ yathoditam ||
daridrebhyaśca sattvebhyo klibebhyo viśeṣataḥ |
sarvebhyo'pi sattvebhyo mantracaryā viśiṣyate ||
sarvakāle va kurvīta adhamottamamadhyame |
sadā sarvasmiṁ dharmeṣu kuryānugrahahetutaḥ ||
īpsitebhyo'pi pradātavyaṁ gatiyonirviceṣṭite |
śiṣyeṇaiva tu tasmai tu mantraṁ gṛhya yathātamam ||
tenaivopadiṣṭena mārgeṇaiva nānyathā |
siddhikāmo yatet tasminnitareṣāṁ parāyike ||
pitṛvat praṇamya śirasā vainato gacchaṁ yatheṣṭataḥ |
ekāntaṁ tato gatvā japenmantraṁ samāsataḥ ||
bhikṣabhaikṣāśavṛttī tu maunī triḥkālajāpinaḥ |
pūrvanirdiṣṭamevaṁ syād yathāmārgaṁ pravartakaḥ ||
tadānuvṛttī sevī ca sthānamāyatanāni ca |
mahāraṇyaṁ parvatāgraṁ tu nadīkūle śucau tathā ||
goṣṭhe mahāpure cāpi vivikte janavarjite |
śūnyadevakule vṛkṣe śiloccaye ||
mahodakataṭe ramye puline vāpi dīpake |
vividhaiḥ pūrvanirdiṣṭaiḥ deśaiścāpi manoramaiḥ ||
etaiścānyaiḥ pradeśaistu japenmantraṁ samāhitaḥ |
sakhāyairlakṣaṇopetaiḥ mantrārthaṁ nītitārkikaiḥ ||
iṅgitākāratattvajñai ātmasamasādṛśaiḥ |
śūrairvijitasaṅgrāmaiḥ sāttvikaiśca sahiṣṇubhiḥ ||
śrāddhairmantracaryāyāṁ śāsane'smi jinodite |
praśastairlakṣaṇopetaiḥ kṣamibhistu sahāyakaiḥ ||
sidhyante sarvakarmāṇi ayatnenaiva tasya tu |
prātarutthāya śayanāt snātvā caiva śuce jale ||
niḥprāṇake jale caiva sarinmahāsarodbhave |
udghṛṣya gātraṁ mantrajño mṛdgomayacūrṇitaiḥ ||
mantrapūtaṁ tato kṛtvā jalaṁ caukṣaṁ sanirmalam |
snāyīta japī yuktātmā nātikālaṁ bilaṅghaye ||
tatotthāya taṭe sthitvā hastau prakṣālya mṛttikaiḥ |
sapta sapta punaḥ sapta vārānyekaviṁśati ||
upaviśya tatastatra dantakāṣṭhaṁ samācaret |
visarjayitvā dantadhāvanaṁ tato vandeta tāpinam ||
vanditvā lokanāthaṁ tu pūjāṁ kuryānmanoramām |
vividhaiḥ stotropahāraistu saṁstutya punaḥ punaḥ ||
sugandhapuṣpaistathā śāstu ardhaṁ dattvā tu jāpinaḥ |
praṇamya śirasā buddhāṁ tadā tu śiṣyasambhavāṁ ||
teṣāṁ lokanāthānāṁ agrato yāpadeśanā |
nivedha cāśano tatra paṭasyāgrata madhyame ||
kuśaviṇḍakṛtaḥ tatsthaḥ niṣaṇṇopasamāhitaḥ |
japaṁ kuryāt pratatnena akṣasūtreṇa tena tu ||
yathālabdhaṁ tu mantraṁ vai nānyamantraṁ tadā japet |
atihīnaṁ ca varjītaṁ atiutkṛṣṭa eva vā ||
madhyamaṁ madhyakarmeṣu japenmantraṁ sadā vratī |
atyuccaṁ varjayed yatnād vacanaṁ cāpi cetaram ||
madhyamaṁ madhyakarmeṣu praśasto jinavarṇitaḥ |
nātyuccaṁ nātihīnaṁ ca madhyamaṁ tu sadā japet ||
vacanaṁ śreyasādyukto sarvabuddhaistu pūrvakaiḥ |
na jape parasāmīpye parakarmapathe sadā ||
gupte cātmavide deśe japenmantraṁ tu madhyamam |
tathā jape tu prayuktaṁ syāt kaścinmantrārthasuśrutaḥ |
bhūyo japeta tanmantraṁ madhyamāṁ siddhimicchataḥ ||
tasmā jantuvigate mantratattvārtthasuśrute |
viveke vigatasampāte japenmantraṁ tu jāpinaḥ ||
caturthe rātribhāge tu tadardha ardha eva tu |
tāmrāruṇe yugamātre ca udite ravimaṇḍale ||
prathamaṁ sandhyamevaṁ tu kathitaṁ munipuṅgavaiḥ |
yugamātraṁ caturhasto madhyamo parikīrtitaḥ ||
ato vyomne dite bhānoḥ mantrajāpaṁ tadā tyajet |
mantrajāpaṁ tadā tyaktvā visarjyārghaṁ dadau vratī ||
śeṣakālaṁ tadādyukto kuśale'smin śāsane munau |
saddharmavācanādīni prajñāpāramitādayaḥ ||
pustakā daśabhūmākhyāḥ pūjyā vācyāstu vai sadā |
kālamāgamya tasyā vai praṇamya jinapuṅgavāṁ ||
svamantraṁ mantranāthaṁ ca tato gacchenna jīvikam |
kālacārī tathā yukto kālabhojī jitendriyaḥ ||
dhārmiko sādhakodyukto prasanne buddhaśāsane |
praviśed grāmāntaraṁ maunī śaucācārarato sadā ||
gṛhe tu dhārmike sattve praviśed bhikṣāṁ japī sadā |
niṣprāṇodakasaṁsiddhe vāke śucisammate ||
samyag dṛṣṭisapatnīke prasanne buddhaśāsane |
tathāvidhe kule nityaṁ bhikṣārtthī bhikṣamādadet ||
yathā yodhaḥ susannaddho praviśed raṇasaṅkaṭam |
arīn mardayate nityaṁ ripubhirna ca hanyate ||
evaṁ mantrī sadā grāmaṁ praviśed bhikṣānujīvinaḥ |
rañjanīyaṁ tathā dṛṣṭvā rūpaṁ śabdāṁstu vai śubhām ||
rāgapraśamanārtthāya bhāvayedaśubhā śubhā |
dṛṣṭvā kalevaraṁ strīṣu yauvanācārabhūṣitām ||
bhāvayedaśucidurgandhāṁ pūtimūtrādikutsitam |
krimibhiḥ klinnaḥ śmaśānasthaṁ anityaṁ duḥkhaṁ kalevaram ||
bāliśā yatra mūḍhā vai bhramanti gatipañcake |
grathitā karmasūtraistu cirakālābhiśobhinaḥ ||
ajñānāvṛtamūḍhāstu jātyandhā duḥkhahetukāḥ |
viparītadhiyo yatra saktāḥ sīdanti jantavaḥ ||
vividhaiḥ karmanepatthaiḥ anekākārarañjitāḥ |
dīrghadolābhirūḍhāstu gamanāgamaneṣu cekṣitāḥ ||
nṛtyatāyaiva yuktastu caraṇākāraceṣṭitāḥ |
sīdanti ciramadhvānaṁ yatra sattvā śuce ratāḥ ||
araghaṭṭaghaṭākāraṁ bhavārṇavajalodbhavāḥ |
na kṣayaṁ janma teṣāṁ vai duḥkhavārisamaplutām ||
duḥkhamūlaṁ tathā hyukto striyā buddhaistu kevalaḥ |
śrāvakairbodhisattvaistu pratyekamunibhistathā ||
etanmahārṇavaṁ duḥśoṣaṁ akṣobhyaṁ bhavasāgaram |
yatra sattvāni majjante strīṣu cetanavañcitāḥ ||
narakaṁ tiryalokaṁ ca pretalokaṁ ca sāsuram |
mānuṣyaṁ lokaṁ vai divyaṁ divyaṁ caiva gatiḥ sadā ||
paryaṭanti samantādvai aśaktāḥ strīṣu vañcitāḥ |
nimajjante mahāpaṅkāt saṁsārārṇavacārakāt ||
strīṣu saktā narā mūḍhāḥ kuṇameṇaiva kroṣṭukāḥ |
yatra sattvā ratā nityaṁ tīvrāṁ duḥkhāṁ sahanti vai ||
nirnaṣṭaśukladharmāṇāṁ praviṣṭā buddhaśāsane |
nivārayanti sarvāṇi duḥkhā naiva bhavārṇave ||
mantrajāparatodyuktāḥ maheśākṣā manasvinaḥ |
tejasvino jitamitrāḥ teṣāṁ duḥkho na vidyate ||
saṁyatā brahmasatyajñā gurudevatapūjakāḥ |
mātṛpitṛbhaktānāṁ strīṣu duḥkhaṁ na vidyate ||
anityaṁ duḥkhato śūnyaṁ paramārthānusevinām |
gaṇḍaśalyaṁ tathābhūtaṁ jāpināṁ strīkalevaram ||
rāgī bāliśadurbuddhiḥ saṁsārādapalāyitaḥ |
strīprasakto bhavennityaṁ tasya siddhirna vidyate ||
na tasya gatirutkṛṣṭā na cāpi gatimadhyamā |
kanyasā nāpi siddhiśca duḥśīlasyeha jāpine ||
duḥśīlasya munīndreṇa mantrasiddhirna coditā |
na cāpi mārgaṁ dideśaṁ vai nirvāṇapuragāminam ||
kutaḥ sidhyanti mantrā vai bāliśasyeha kutsite |
na cāpi sugatistasya duḥśīlasyeha jantunaḥ ||
na cāpi nākapṛṣṭhaṁ vai na ca saukhyaparāyaṇaḥ |
kaḥ punaḥ siddhimevaṁ syānmantrāṇo jinabhāṣitām ||
chinno vā tālavṛkṣastu mastake tu yadā punaḥ |
abhavye haritattvāya aṅkurāya punaḥ kāryā ||
evaṁ mantrasiddhistu mūḍhasyeha prakīrtitā |
duḥśīlo pāpakarmastu strīṣu saṅgī punaḥ sadā |
akalyāṇamitrasamparkī kutaḥ sidhyanti mantrarāṭ ||
tasmā dānto sadā jāpī strīdoṣamavicārakaḥ |
saṅgaṁ teṣu varjīta siddhisteṣu vidhīyate ||
nānyeṣāṁ kathitā siddhiḥ bāliśāṁ strīṣu mūrchitām |
avyagrarato dhīmāṁ śuciardakṣamasaṅgakṛt ||
kulīno dṛḍhaśūraśca sauhṛdo priyadarśanaḥ |
dharmādharmavicārajño siddhisteṣāṁ na duarlabhā ||
evaṁ pravṛtto mantrajño grāmaṁ bhikṣārtthamāviśe |
yathābhirucitaṁ gatvātra sthānaṁ pūrvakalpitam ||
bhuñjīta gatvā deśe tu kalpikaṁ + + + + + + + + + |
śucau deśe tu saṁsthāpya bhikṣābhājanaśuddhadhīḥ ||
pādau prakṣālya bahirgatvā tasmādāvasathāt punaḥ |
niḥprāṇake tadā ambhe prathamaṁ jaṅghameva tu ||
dvitīya vāmahastena jaṅghaṁ cāśliṣya cāghṛṣe |
apasavyaṁ punaḥ kṛtvā hastaṁ prakṣālya mṛttikaiḥ ||
pūrvasaṁsthāpitaiḥ śuddhaiḥ śucibhiḥ sapta eva tu |
mantrapūtaṁ tato caukṣaṁ śucinirmalabhājane |
gṛhya gomayasudyaṁ tu kapilāgaupariśrute |
niṣprāṇakāmbhasaṁyukte kuryā śāsturmaṇḍamaṇḍalam ||
prathamaṁ munivare kuryāt hastamātraṁ viśeṣataḥ |
dvitīyaṁ sumantranāthasya tṛtīyaṁ kuladevate ||
ya jāpino yadā mantrī tat kuryāttu sadā punaḥ |
caturthaṁ sarvasattvānāmupabhogaṁ tu kīrtyate ||
dakṣiṇe lokanāthasy maṇḍale tu sadā iha |
ratnatrayāya kuryāttaṁ maṇḍalaṁ caturaśrakam ||
dvitīyaṁ pratyekabuddhānāṁ tṛtīyaṁ daśabalātmajaiḥ |
ityete maṇḍalāḥ sapta caturaśrā samantataḥ ||
hastamātrārdhahastaṁ vā kuryā cāpi dine dine |
gupte deśe tadā jāpī pratyahaṁ pāpanāśanā ||
tatotthāya punarmantrī hastau prakṣālya yatnataḥ |
upaspṛśya jale caukṣe śuddhe prāṇakavarjite ||
nirmale śucine yatnāt śucibhāṇḍe tadāhṛte |
mahāsare prasravarṇa vāpi audbhave saritāsṛte ||
śucideśasamāyāte śucisatvakaroddhṛte |
upaspṛśya punarmantrī dve trayo vā sadā punaḥ ||
āmṛśeta tato vaktraṁ karṇaśrautrau tathaiva ca |
+ + + + + + + + + ++ akṣṇau nāsāpuṭau bhujau ||
mūrdhni nābhideśe ca saṁspṛśet śubhavāriṇā |
vārāṁ pañcasaptaṁ vā kuryāt sarvaṁ yathāvidhim ||
śaucācārasampanno śucirbhūtvā tu jāpinaḥ |
bhikṣābhājanamādāya gacchet salilālayam ||
yatra pratiṣṭhitā vāri nimnāgā codbhave tathā |
nadīprasravaṇādibhyo bhikṣāṁ prakṣālayet sadā ||
tatotthāya punargacche vihāramāvasathaṁ tu vai |
pūrvasanniśrito yatra vaśe tatra tu taṁ vajret ||
gatvā taṁ tu vai deśaṁ nyaset pātraṁ taṁ japī |
upaspṛśya tataḥ kṣipraṁ gṛhya pātraṁ tathā punaḥ ||
pātre mṛnmaye parṇe rājate hemna eva vā |
tāmre valkale vāpi dadyāt śāsturnivedanam ||
nivedyaṁ śāstuno dadyāt svamantraṁ mantrarāṭ punaḥ
ekaṁ tithimāgamya duḥkhitebhyo'pi śaktitaḥ ||
nātiprabhūtaṁ dātavyaṁ nivedyaṁ caiva sarvataḥ |
nātmānupāyā mantrajño kuryād yuktā tu sarvataḥ ||
kukṣimātrapramāṇaṁ tu sthāpyaṁmānaṁ dadau sadā |
na bubhukṣāpipāsārttā śakto mantrārtthasādhane ||
nātyāśī malpabhojī vā śakto mantrānuvartane |
ata eva jinendreṇa kathitaṁ sarvadehinām ||
āhārasthitisattvānāṁ yena jīvanti mānuṣāḥ |
devāsuragandharvanāgayakṣāśca kinnarāḥ ||
rākṣasāḥ pretapiśācāśca bhūtostārakasagrahāḥ |
nāsau saṁvidyate kaścid bhājane yo'vahitapekṣiṇaḥ ||
ādaurikamākārakavaḍīkāhāraśca kīrtitāḥ |
sūkṣmāhārikasattvā vai ityuvāca tathāgataḥ |
dhyānāhāriṇo divyāḥ rūpāvacaraceṣṭitā |
ārūpyāśca devā vai samādhiphalabhojinaḥ ||
antarābhavasattvāśca gatvāhārāḥ prakīrtitāḥ |
kāmadhātau tathā sattvā vicitrāhārabhojanāḥ ||
kāmiko'suramartyānāṁ kabalikāhārabhojanāḥ |
ata eva jinendraistu kathitaṁ dharmahetubhiḥ ||
āhārasthiti sattvānāṁ sarveṣāṁ ca prakīrtitā |
jāpino nityayuktastu mātrā eva bhujakriyā ||
śakto hi sevituṁ mantrā bhojane'smiṁ pratiṣṭhitaḥ |
ācārapariśuddhastu kuśalo brahmacāriṇaḥ ||
mātrajñatā ca bhuktesmiṁ siddhistasya na durlabhā |
yathaivākṣapabhyajya śākaṭī śakaṭasya tu ||
cirakālābhisthityartthaṁ bhārodvahanahetavaḥ |
tathaiva mantrī mantrajño āhāraṁ sthitaye dadau ||
kalevarasya yāpyayāvyartthaṁ poṣayeta sadā japī |
mantrāṇāṁ sādhanārthāya bodhisambhārakāraṇā ||
japenmantraṁ tathā martye lokānugrahakāraṇāt |
ata eva muniḥ śreṣṭho ityuvāca mahādyutiḥ ||
kāśyapo nāma nāmena purā tasmiṁ sadā bhuvi |
śreyasārtthaṁ hi bhūtānāṁ idaṁ mantraṁ prabhāṣata ||
duḥkhināṁ sarvalokānāṁ dīnāṁ dāridryakhedinām |
āyāsoparatāṁ kliṣṭāṁ teṣāmarthāya bhāṣitam ||
śreyasāyaiva bhūtānāṁ saṁsṛtānāṁ tathā punaḥ |
āhārārtthaṁ tu bhūtānāṁ idaṁ mantravaraṁ vadet ||
śṛṇvantu śrāvakāḥ sarve bodhisaniśritāśca ye |
mahyedaṁ vacanaṁ mantraṁ gṛhṇa tvaṁ vyādhināśanam ||
kṣudvyādhipīḍitā ye tu ye tu sattvā pipāsitāḥ |
sarvaduḥkhopaśāntyarthaṁ śṛṇvadhvaṁ bhūmikāṁkṣiṇaḥ ||
ityevamuktvā muniprakhye kāśyapo'sau mahādyutiḥ |
śrāvakā tuṣṭamanaso prārtthayāmāsa taṁ vibhum ||
vadasva mantraṁ dharmajño dharmarājā mahāmuniḥ |
sattvānukampakaḥ agro samayo pratyupasthitaḥ ||
ityuktvā munibhiḥ agro mantraṁ bhāṣeta vistaram |
kalaviṅkarutāghoṣā dundubhīmeghanisvanaḥ ||
brahmasvaro mahāvīryo brahmaṇo hyagraṇī jinaḥ |
śṛṇvantu bhūtasaṅghā vai ye kecidihāgatāḥ ||
apadā bahupadā cāpi dvipadā cāpi catuṣpadāḥ |
saṁkṣepato sarvasattvārthaṁ mantraṁ bhāṣe sukhodayam ||
atītānāgatā sattvā vartamānā ihāgatāḥ |
saṁkṣepato nu vakṣyāmi śṛṇvadhvaṁ bhūtakāṁkṣiṇam || iti ||
namaḥ sarvabuddhānāmapratihataśāsanānām || tadyathā - om gagane gaganagañje ānaya sarvaṁ lahu lahu samayamanusmara ākarṣaṇi mā vilamba yathepsitaṁ me sampādaya svāhā | ityevamuktvā bhagavāṁ kāśyapaḥ tūṣṇī abhūt ||
atrāntare bhagavatā kāśyapena samyak sambuddhena vidyāmantrapadāni savistarāṇi sarvaṁ taṁ gaganaṁ mahārhabhojanaparipūrṇameghaṁ sandṛśyate sma | sarvaṁ taṁ trisāhasraṁ mahāsāhasralokadhātuṁ bhojanameghasañchannagaganatalaṁ sandṛśyate sma | yathāśayasattvabhojanamabhikāṁkṣiṇaṁ yathābhirucitamāhāraṁ tattasmai pravartate sma | yathābhirucitaiścāharaiḥ bhojanakṛtyaṁ kṣudduḥkhapraśamanārthaṁ pipāsitasya pānaṁ pānīyaṁ cāṣṭāṅgopetaṁ vāridhāraṁ tatraiva manīṣitaṁ nipatati sma ||
sarvasattvāśca tasmiṁ samaye tasmiṁ kṣaṇe sarvakṣudvyādhipraśamanasarvatṛṣāpanayanaṁ ca kṛtāmabhūt | sā ca sarvāvatī parṣat āścaryaprāpto audvilyaprāpto bhagavato bhāṣitamabhinandya anumodya bhagavataḥ pādau śirasā vanditvā tatraivāntarhitā | bhagavāṁ kāśyapaśca tathāgatavihāraiḥ vihāriyuriti mayā ca bhagavatā śākyamunināpyetarhi bhāṣitā cābhyanumoditā ca ||
asmiṁ kalparājottame sarvasattvānāmarthāya kṣutpipāsāpanayanārthaṁ sarvamantrajāpināṁ ca viśeṣataḥ pūrvaṁ tāvajjāpinā imaṁ mantraṁ sādhayitavyam | yadi notsahed bhikṣāmaṭituṁ, parvatāgramabhiruhya ṣaḍ lakṣāṇi japet triśuklabhojī kṣīrāhāro vā | tato tatraiva parvatāgre āryamañjuśriyasya madhyamaṁ paṭaṁ pratiṣṭhāpya pūrvavanmahatīṁ pūjāṁ kṛtvā udārataraṁ ca bali nivedyam | anenaiva kāśyapasamyaksambuddhairbhāṣitena mantreṇa khadirasamidbhiragniṁ prajvālya audumbarasamidhānāṁ dadhimadhughṛtāktānāṁ sārdrāṇāṁ vitastimātrāṇāṁ śrīphalasamidhānāṁ vā aṣṭasahasraṁ juhuyāt ||
tato'rdharātrakālasamaye mahākṛṣṇameghavātamaṇḍalī āgacchati | na bhetavyam | nāpyotthāya prakramitavyam | āryamañjuśriyāṣṭākṣarahṛdayena ātmarakṣā kāryā maṇḍalabandhaśca sahāyānāṁ ca pūrvavat | tato sā kṛṣṇavātamaṇḍalī antardhīyate | striyaśca sarvālaṅkārabhūṣitāḥ prabhāmālinī diśāścāvabhāsyamānā sādhakasyāgrato kurvate | uttiṣṭha bho mahāsattva ! siddhāsmīti | gataḥ sādhakena gandhodakena | jātīkusumasanmiśreṇa argho deyaḥ | tataḥ sā tatraivāntardhīyate | tadaha eva ātmapañcaviṁśatimasya sahayairvā yathābhirucitaiḥ kāmikaṁ bhojanaṁ prayacchati | yatheṣṭāni copakaraṇāni sandadhāti | tataḥ sādhakena visarjyārghaṁ dattvā paṭaṁ triḥ pradakṣiṇīkṛtya paṭamādāya sarvabuddhabodhisattvān praṇamya yatheṣṭaṁ sthānaṁ sādhanopayikaṁ pūrvanirdiṣṭaṁ mahāraṇyaṁ parvatāgraṁ vā nirmānuṣaṁ vā sthānaṁ gantavyam ||
tatrātmanaḥ sahāyairvā uḍayaṁ kṛtvā prativastavyam | prativasatā ca tasmiṁ sthāne ākāśagamanādikarmāṇi kuryāt | tato sādhakena pūrvavat kuśaviṇḍakopaviṣṭena madhyamaṁ paṭaṁ pratiṣṭhāpya pratiṣṭhāpya pūrvavat khadirakāṣṭhairagniṁ prajvālya trisandhyaṁ śvetapuṣpāṇāṁ dadhimadhughṛtāktānāṁ aṣṭasahasraṁ juhuyāt divasānyekaviṁśati ||
tato'rdharātrakālasamaye homānte āryamañjuśriyaṁ sākṣāt paśyati | īpsitaṁ varaṁ dadāti | ākāśagamanamantardhānabodhisattvabhūmipratyekabuddhatvaṁ śrāvakatvaṁ pañcābhijñatvaṁ vā dīrghāyuṣkatvaṁ vā mahārājyamahābhogatāyairvā nṛpapriyatvaṁ vā | āryamañjuśriyā sārdhamantravicaratā saṁkṣepato vā yanmanīṣitaṁ tat sarvaṁ dadāti | yaṁ vā yācate tamanuprayacchati | siddhyadravyāṇi vā sarvāṇi labhate | ākarṣaṇaṁ ca mahāsattvānāṁ ca karoti | saṁkṣepato yathā yathā ucyate tat sarvaṁ karoti | prāktanaṁ vā karmāparādhaṁ vā saṁśodhayatītyāha bhagavāṁ śākyamuniḥ ||
aparamapi karmopayikamadhyamasādhanaṁ bhavati | ādo tāvad tathā viśiṣṭe sthāne śucau deśe nadyāḥ pulinakūle vā pūrvavat sarvaṁ kṛtvā pañcānmukhaṁ paṭaṁ pratiṣṭhāpya ātmanaśca pūrvābhimukho bhūtvā kuśaviṇḍakopaviṣṭaḥ peyālaṁ vistareṇa kartavyam | trisandhyaṁ ṣaḍ lakṣāṇi japet | japaparisamāpte ca karṇikārapuṣpāṇāṁ śuklacandanamiśrāṇāṁ kuṅkumamiśrāṇāṁ vā śatasahasrāṇi juhuyāt | pūrvavat tathaivāgniṁ prajvālya homaparyavasāne ca paṭaprakampane mantritvaṁ paṭaraśmyavabhāse niścarite ca raśmau rājyaṁ paṭasamantajvālamālākule caturmahārājakāyikarājyatvaṁ vākniścaraṇe paṭe trayaḥ tridaśeśvaratvaṁ śakratvaṁ paṭadharmadeśananiścaraṇe bodhisattvatribhūmeśvaratvaṁ paṭabāhumūrdhniṁ sparśane pañcābhijñāsaptabhūmimanuprāpaṇadaśabalaniyatamanupūrvaprāpaṇamiti ||
atha sādhakena bhagavāṁ kāśyapabhāṣitena mantre sādhite kṣutpipāsāpratighātārthamanuprāpte tenaiva vidhinā tenaivopakaraṇena mantracaryārthasādhanopayike dharme samanuṣṭheyam | nānyathā siddhiriti ||
evamanupūrvamantracaryāmanuvṛttiḥ samatoranuṣṭheyā niyataṁ siddhyati | dravyopakaraṇoṣadhyapi śeṣāṇi maṇiratnāni yathāpūrvanirdiṣṭānīti ||
mantrajño mantrajāpī ca vidhirākhyātamānasaḥ |
tasmiṁ deśe tadā mantrī śucijaśvetadodanam ||
bhuktvā tu tuṣṭamanaso paripuṣṭendriyaḥ sadā |
guhya taṁ pātraśeṣaṁ tu sarid gacche śubhodake ||
ekānte chorayitvā tu tiryebhyo dadau vratī |
tiryebhyo tu datvā vai pātraṁ prakṣālya yatnataḥ ||
mṛnmayaṁ tu punaḥ pākaṁ tataḥ kurvata yatnataḥ |
śeṣapātraṁ tu kurvīta nisnehaṁ nirāmiṣam ||
gandhaṁ caiva santyājya śeṣapātraṁ munirvaraḥ |
yasmin pātre aṭe bhikṣāṁ na jagdhe tatra bhojanam ||
na bhakṣe tatra bhakṣāṇi phaladravyāṇi tu sadā |
na bhuñjet padmapatreṇa na cāpi kuvalayodbhavaiḥ ||
saugandhikeṣu varjīta na bhuṅkte tatra mantriṇaḥ |
kaumudā ye ca patrā vai plakṣodumbarasambhavā ||
na cāpi vaṭapatraistu karṇaśākogaulmiṇām |
na cāpi āmrapatreṣu tathā pālāśamudbhavaiḥ ||
śālapatraiḥ śirīṣaiśca bodhivṛkṣasamudbhavaiḥ |
yatrāsau bhagavāṁ buddhaḥ śākyasiṁho niṣaṇṇavāṁ ||
taṁ vṛkṣaṁ varjayed yatnāt tatkāṣṭhaṁ cāpi na khanet |
nāgakesaravṛkṣeṣu na kuryātpatraśātanam ||
nāpi bhuṅkte kadā kasmiṁ sarve te varjitā budhaiḥ |
nāpi laṅghet kadā mohā munīnāṁ parṇaśālinām ||
samayād bhraśyate mantrī teṣāṁ parṇeṣu bhojane |
anyaparṇairna bhuñjīta bhojanaṁ tatra mantriṇaḥ ||
mṛnmaye tāmranirdiṣṭaiḥ tathā rūpyaiḥ sātamudbhavaiḥ |
sphaṭikaiḥ śailamayairnityaṁ tathā bhojanamādade ||
na bhuṅkte parṇapṛṣṭhaistu tathā hastatale tathā |
nivedyasambhavā ye parṇā mārārerdaśabalātmajāṁ ||
pratyekakhaḍgiṇāṁ ye ca tathā śrāvakapuḍgalām |
varjaye taṁ japī parṇaṁ padbhyāṁ caiva na laṅghayet ||
vividhāṁ bhakṣapūpāṁ tu tathā pānaṁ ca bhojanam |
na mantrī ādade yatnāt sarvaṁ caiva niveditam ||
jinānāṁ jinacārāṇāṁ ca tathā śrāvakapuḍgalām |
ratnatraye'pi dattaṁ vai taṁ jāpī varjayet sadā ||
mantrāstasya na siddhyante svalpamātrāpi dehinām |
kaḥ punaḥ śreyasā divyaṁ sarvamaṅgalasammatām ||
pauṣṭikaṁ śāntikaṁ caiva sarvāśāparipūriṇam |
pauṣṭikaṁ śāntikaṁ caiva sarvāśāparipūriṇam |
na siddhyanti tadā tasya nivedya balibhojinaḥ ||
śucino dakṣaśīlasya ghṛṇino dhārmiṇastathā |
siddhyanti mantrāḥ sarvatra śaucācāraratasya vai ||
anna sarveṣu dattvādyaṁ na bhuṅkte tatra jāpinaḥ |
anyamannaṁ na bhuñjīta bhuñjītānyebhyo pratipāditam ||
bhojanaṁ svalpamātra tu svadattaṁ cāpi ādade |
ya eva pravṛtto mantrajño tasya siddhi kare sthitā ||
anena vidhinā taṁ jāpī bhojanaṁ ādaded vratī |
munibhiḥ sampraśastaṁ tu sarvamantreṣu sādhane ||
vidhidṛṣṭāṁ samāsena sarvabhojanakarmasu |
ataḥ paraṁ pravakṣyāmi mantraṁ sarvaśodhane ||
upaspṛśya tato jāpī idaṁ mantraṁ paṭhet sadā |
saptabārāṁ tato mantrī japitvā kāyaśodhanam ||
śṛṇu tasyārthavistāraṁ bhūtasaṅghānudevatā |
sarvakāyaṁ parāmṛśya idaṁ mantraṁ vadenmunī ||
namaḥ sarvabuddhānāmapratihataśāsanānām || tadyathā -
om sarvakilbiṣanāśani ! nāśaya nāśaya sarvaduṣṭaprayuktāṁ samayamanusmara hū jaḥ svāhā || anena mantreṇa bhikṣodanaṁ yaṁ vā anyaṁ paribhuṅkte sa mantrābhimantritaṁ kṛtvā paribhoktavyaḥ | bhuiktvā copaspṛśya pūrvavat mūrdhnaprati sarvaṁ kāyaṁ parāmṛjya tato viśrāntavyam | viśrāmya ca muhūrtaṁ ardhārdhehayāmaṁ vā tataḥ paṭamabhivandya sarvabuddhānāṁ saddharmapustakāṁ vācayet | āryaprajñāpāramitā āryacandrapradīpasamādhiṁ āryadaśabhūmakaḥ āryasuvarṇaprabhāsottamaḥ āryamahāmāyūrī āryaratnaketudhāriṇīm | eṣāmanyatamānyatamaṁ vācayed yugamātrasūryapramāṇatālam | tato parināmya yathāpariśaktitaśca vācayitvā pustakāmutsārya śucivastrapracchannāṁ vā kṛtā saddharmaṁ praṇamya tato snānāyamavatere nadīkūlaṁ mahāhradaṁ vā gatvā niṣprāṇakāṁ mṛttikāṁ gṛhya saptamantrābhimantritāṁ kṛtvā anena mantreṇa jalaṁ kṣipet | katamena ||
namaḥ samantabuddhānāmapratihataśāsanānām | tadyathā - om sarvaduṣṭāṁ stambhaya hū indīvaradhāriṇe kumārakrīḍarūpadhāriṇe bandha bandha samayamanusmara sphaṭ sphaṭ svāhā | anena tu rakṣāṁ kṛtvā diśābandhaṁ ca sahāyānāṁ ca maṇḍalabandhaṁ tuṇḍabandhaṁ sarvaduṣṭapraduṣṭānāṁ sarvākarṣaṇaṁ ca śukrabandhaṁ saptajaptena sūtreṇa kaṭipradeśāvabaddhena sarvataśca paryaṭet | japakāle ca sarvasmiṁ sarvakālasnānakāle ca duṣṭavighnavināśanamupraśamanārthamasya mantrasya lakṣamekaṁ japet | tataḥ sarvakarmāṇi karoati | pañcaśikhamahāmudropetaṁ nyaset sarvakarmeṣu | sarvāṁ karoti nānyathā bhavatīti ||
tataḥ sādhakena mṛdgomayacūrṇādīṁ gṛhya snāyīta yathāsukham | niṣprāṇakenodakena snātavyam | sarvatra ca sarvakarmasu niṣprāṇakenaiva kuryāt | tato snātvā mṛdgomayānulepanairanyairvā sugandhagandhibhiścopakaraṇaviśeṣaiḥ nāpi salile kheṭamūtrapurīṣādīnutsṛjet | salilapīkadhārāṁ vā notsṛjet | nāpi krīḍet karuṇāyamānaḥ sarvasattvānāmātmanaśca pratyavekṣya anātmaśūnyaduḥkhoparuddhavedanābhinunnaṁ rūrṇamiva mātṛviprayogaduḥkhitasattvo | evaṁ sādhanarahito mantrajño hi tathāvidhaṁ śatanapatanavikiraṇavidhvaṁsanādibhiḥ duḥkhopadhānairuparuddhyamānaṁ saṁsārārṇavagahanasthamātmānaṁ paśyet | alayanamantrāṇamaśaraṇa adīnamanasamātmātamavekṣya | dhyāyīta kaṇṭhamātramudakastho nābhimātramudakasthito vā tatraiva tu jalamadhye cittaikāgratāmupasthāpya ||
prathamaṁ tāvanmahāpadmaviṭapaṁ mahāpadmapuṣpopetaṁ mahāpadmapatropaśobhitaṁ cārudarśanaratnamayaṁ vaidūryakṛtagaṇḍaṁ marakatapatraṁ padmakesaraṁ sphaṭikasahasrapatraṁ ativikasitaṁ tadā na jātasphaṭikapadmarāgapuṣpopaśobhitaṁ tatrasthaṁ siṁhāsanaṁ ratnamayamanekaratnopaśobhitaṁ duṣpayugapraticchannaṁ tatrasthaṁ buddhaṁ bhagavantaṁ dhyāyīta dharmaṁ deśayamānaṁ kanakāvadātaṁ samantajvālamālinaṁ dhyāya prabhāmaṇḍalamaṇḍitaṁ mahāpramāṇaṁ vyomniriva ullikhamānaṁ paryaṅkopaniṣaṇṇam | dakṣiṇataśca āryamañjuśrīḥ sarvālaṅkāravaropetaṁ padmāsanasthaṁ cāmaragrāhī bhagavataḥ sthitako no niṣaṇṇaḥ raktagaurāṅgaḥ piṣṭakuṅkumavarṇo vā vāmataśca āryāvalokiteśvaraḥ śaratkāṇḍagauraḥ camaravyagrahastaḥ | evamaṣṭau bodhisattvāḥ āryamaitreyaḥ samantabhadraḥ kṣitigarbhaḥ gaganagañjaḥ sarvanīvaraṇaviṣkambhī apāyajaha āryavajrapāṇi sudhanaścetyete daśa bodhisattvāḥ dakṣiṇato pratyekabuddhāḥ aṣṭau dhyāyīta | candanaḥ gandhamādanaḥ ketuḥ suketu sitaketu ṛṣṭaupāriṣṭanemiśceti | aṣṭau mahāśrāvakāḥ tatraiva sthāne | tadyathā - āryamahāmaudgalyāyana śāriputra gavāmpati piṇḍola bharadvāja pilindavatsaḥ āryarāhulaḥ mahākāśyapa āryānandaśceti | ityeṣāṁ mahāśrāvakāṇāṁ samīpe anantaṁ bhikṣusaṅghaṁ dhyāyīta | pratyekabuddhānāṁ samīpe anantāṁ pratyekabuddhāṁ dhyāyītaṁ | mahābodhisattvānāṁ cāṣṭāsu sthāneṣu anantaṁ bodhisattvasaṅghaṁ dhyāyīta ||
evaṁ śastaṁ nabhastalaṁ mahāparṣanmaṇḍalopetaṁ dhyāyīta | ātmanaśca nābhimātrodakastho nānāvidhaiḥ puṣpaiḥ divyamānuṣyakaiḥ māndāravamahāmāndārava padmamahāpadmadhātuḥ kārikaindīvarakusumaiśca nānāvidhaiḥ mahāpramāṇaiḥ mahākūṭasthaiḥ puṣpapuṭaiḥ bhagavataḥ pūjāṁ kuryā | sarvaśrāvakapratyekabuddhabodhisattvānāṁ cūrṇacchatradhvajapatākaiḥ divyamānuṣyakaiḥ prabhūtaiḥ pradīpakoṭīnayutaśatasahasraiśca pūjāṁ kuryānmanoramām ||
evaṁ ca balidhūpanivedyādisarvapūjopasthānānyupakaraṇāni divyamānuṣyakānyupahartavyāni | bhagavataśca śākyamune ūrṇakośādraśmiṁmabhiniścarantaṁ cātmānamavabhāsyamānaṁ sarvāsāṁ dhyāyīta | samanantaradhyānagatasya jāpinaḥ brāhmapuṇyaphalāvāptiḥ niyataṁ bodhiparāyaṇo bhavatīti ||
ityevamādayo dhyānāḥ kathitā lokapuṅgavaiḥ |
śreyasaḥ sarvabhūtānāṁ hitārthaṁ caiva mantriṇām ||
ādimukhyo tadā dhyāno hitārthaṁ sarvamantriṇām |
kathayāmāsa sattvebhyo muniḥ śreṣṭho'tha sattamaḥ ||
maṇḍalākāratadveṣaprathame munibhāṣite |
dvitīyaṁ maṇḍalaṁ cāpi tṛtīyaṁ mantramataḥ param ||
prathame uttamā siddhiḥ madhyame tu tathā param |
kanyase kṣudrasiddhistu nigamya munipuṅgavaḥ ||
paṭākāraṁ tathā dhyānaṁ jyeṣṭhamadhyamakanyasām |
samāsena tu taddhyānaṁ sarvakilviṣanāśanam ||
nātaḥparaṁ prapadyeta dhyānākāramanīṣiṇaḥ |
siddhyanti tasya mantrā vai dhyāne'smiṁ supratiṣṭhitāḥ ||
yatheṣṭaṁ vidhinākhyātaṁ dhyānaṁ dhyātvā tu jāpinaḥ |
visarjya tatra vai mantraṁ arghaṁ dattvā yathāsukham ||
uttīrya tasmājjalaughāttu tato gacched yathāsukham |
sthānaṁ pūrvanirdiṣṭaṁ vidhidṛṣṭaṁ susaṁyatam ||
japenmantraṁ tadā mantrī pūrvakarma yathodite |
visarjya mantraṁ vai tatra āhūtā āśca devatāḥ ||
tato nikṛtvā rakṣā sahāyānāṁ vā tathaiva ca |
kuśalo karmatattvajño vidhikarmarato mataḥ ||
vividhaiḥ stotropahāraistu saṁstutvā agrapuṅgalam |
svamantraṁ mantranāthaṁ ca śrāvakāṁ pratyekakhaḍgiṇā ||
bodhisattvāṁ mahāsattvāṁ trailokyānugrahakṣamāṁ |
tatotthāya punastasmādāsanānmantrajāpinaḥ ||
dūrādāvasathād gatvā bahirvātāntavarjitām |
visṛjecchaṭasiṅghāṇaṁ mūtraprasravaṇaṁ tathā ||
divā udaṅmukhaṁ caiva rātrau dakṣiṇāmukham |
na tatra cintayedarthāṁ mantrajāpī kadācana ||
na japettatra mantraṁ vai svakarmakulabhāṣitam |
praśastā gaticihnādyaiḥ upaviṣṭo tadā bhuvi ||
upaspṛśya jale śuddhe śucivastrāntagālite |
prakṣālya caraṇau jānormṛttikaiḥ sapta eva tu ||
praśruto sapta gṛhṇīyāt + + + + + + + + + + |
purīṣasrāvaṇe triṁśat ubhayānte kare ubhau |
kheṭacchoraṇe caiva siṅghāṇe dvayaṁ tathā ||
upaspṛśya tato uatnā dūrādāvasathā bhuvi |
śabdamātraṁ tathā gatvā adhvānādiṣukṣepaṇā ||
tato pare yatheṣṭaṁ tu dakṣiṇāntāṁ diśāṁ bahiḥ |
śvabhrakedāmauṣarye sikatāstīrṇe tathaiva ca ||
nadīvarjāṁ tu pāraṁ caityajedavaskaradāśucim |
pracchanne rasahi viśrabdho prānte janavivarjite ||
tadā bhave tu binmantrī kuryāt pūticchoraṇam |
ta mantrajāpī kālajño kuryād vegavidhāraṇam ||
yatheṣṭaṁ tato gatvā deśaṁ vai śuciṁ prānte yathāvidhi |
kuṭiḥ prasravaṇaṁ kṛtvā tasmiṁ deśe yathāsukham ||
uḍaye vā rahasicchanne gupte vā caiva bhūtale |
maunī saṅgavarjīta kuryāt prasravaṇaṁ sadā ||
vigate mūtrapurīṣe tu kuryāt śaucaṁ sadā vratī |
sukumārāṁ susparśapiṣṭāṁ tu mṛttikāṁ prāṇavarjitām ||
gṛhya tisraṁ tathā caikaṁ gudau sadā ubhayānte ca karau tathā |
gṛhya pūrvaṁ tu nirdiṣṭamantriṇā ca sadā bhuvi ||
pādau prakṣālya yatnena dakṣiṇaṁ tu tataḥ param |
anyonyanaivaṁ saṁśliṣya pādā caiva sadā japī ||
vistaraḥ kathitaṁ pūrvaṁ śaucaṁ mantrajāpinām |
gandhanirlepaśaucaṁ tu kathitaṁ śucibhiḥ purā ||
etat saṁkṣepato hyuktaṁ śaucaṁ mantravātinām |
gandhanirlepato śaucaṁ śucireva sadā bhavet ||
dṛśyate sarvatantre'smin ityuvāca muniprabhuḥ |
upaspṛśya tati jāpī siddhakarmarato yatiḥ ||
vidhinā pūrvamuktena antaḥ śuddhena mānasā |
śaucaṁ pañcavidhaṁ proktaṁ sarvatantreṣu mantriṇām ||
kāyaśauco tathā pā + + dhyānaścaiva kīrtyate |
caturthaṁ satyaśaucaṁ tu āpaḥ pañcama ucyate ||
satyadharmā jitakrodho tantrajñaḥ śāstradarśinaḥ |
sūkṣmatattvārthakuśalāḥ mantrajñaḥ karmaśālinaḥ ||
hetudadhyātmakuśalāḥ siddhisteṣu na duarlabhā |
na bhāṣedvitathā pūjāṁ satyadharmavivarjitām ||
krūrāṁ krūratarāṁ caiva sarvasatyavivarjitām |
vidveṣaṇīṁ saroṣāṁ karkaśāṁ marmaghaṭṭanīm ||
satyadharmavihīnāṁ tu parasattvānupīḍanīm |
piśunāṁ kliṣṭacittāṁ ca sarvadharmavivarjitām ||
hiṁsātmakīṁ tathā nityaṁ kuśīlāṁ dharmacāriṇīm |
mantrajāpī sadāvarjyā grāmyadharmaṁ tathaiva ca ||
mithyāsaṁ vakrodhaṁ vai paralokātibhīruṇā |
garhitaṁ sarvabuddhestu bodhisattvaistu dhīmataiḥ ||
pratyekakhaḍgibhirnityaṁ śrāvakaiśca sadā punaḥ |
mṛṣāvādaṁ tathā loke siddhikāmārthināṁ bhuvi ||
narakā ghorataraṁ yāti mṛṣāvādopabhāṣiṇaḥ |
punastiryagbhyo tathā prete yamaloke sadā punaḥ ||
vasate tatraiva nityaṁ mṛṣāvādopajīvinā |
tapane durmatirghore kālasūtre pratāprate ||
sañjīve'sipatre ca tathaiva śālmalīvane |
bahukalpāṁ vaset tatra mṛṣāvādī tu jantunaḥ ||
kutastasya tu siddhyante mantrā vai mithyabhāṣiṇaḥ |
udvejayati bhūtāni mithyāvācena mohitaḥ |
tato'sau mūḍhakarmā vai mantrasiddhimapaśyayam ||
evaṁca vadate vācāṁ nāsti siddhistu mantriṇām |
kutastasya bhavet siddhiḥ bahukalpā na koṭibhiḥ ||
pratikṣipta yena buddhānāṁ śāsanaṁ tu mahītale |
tato'sau padyate ghore avidyāṁ tu mahābhaye ||
sañjīve kālasūtre ca narake ca pratāpane |
mahākalpaṁ vaset tatra saddharmo me vilopanāt ||
niraye ghoratamase pacyante bāliśā janāḥ |
saddharmāvamanyaṁ tu andhena tamasā vṛtā ||
ajñānā bālabhāvādvā mūḍhā mithyābhimāninaḥ |
patanti narake ghore vidyārājāvamanya vai ||
tasmāt pāpaṁ na kurvīta mithyākāryaṁ ca garhitam |
saddharmaṁ cāvamanyaṁ vai mithyādṛṣṭiśca garhitāḥ ||
tasmāt śrāddho sadā bhūtvā sevanmantravidhiṁ sadā |
satyavādī ca mantrajño sattvānāṁ ca sadā hitaḥ |
bhajeta mantraṁ mantrajño dhruvaṁ siddhistu tasya vai ||
karoti vividhāṁ karmā utkṛṣṭādhamamadhyamām |
kriyā hi kurute karma nākriyā hi hitaṁ sadā ||
kriyākarmasamāyukto siddhistasya sadā bhavet |
kriyārthasarvamarthatvāt karmamarthasadākriyā ||
akriyārthaṁ kriyārthaṁ ca kriyākarma ca yujyate |
saphalaṁ caiva kriyā yasya kriyāṁ caiva sadā kuru ||
kṛtyaṁ karmaphalaṁ caivaṁ kṛtyakarmaphalaṁ sadā |
aphalaṁ phalatāṁ yānti phalaṁ caiva sadāphalam ||
aphalā saphalāścaiva sarve caiva phalodbhavāḥ |
saṁyogāt sādhyate mantraṁ saṁyogo mantrasādhakaḥ |
asaṁyogaviyogaśca viyogo saṁyogasādhakaḥ ||
sādhyasādhanabhāvastu siddhisteṣu na siddhyate |
siddhidravyāstu sarvatra viruddhāḥ siddhihetavaḥ ||
aprasiddhā siddhamantrāṇāṁ mantrāḥ sādhanakāraṇāḥ |
karturīpsitatamaṁ karma karmaripsu kriyābhavaḥ ||
akarma sarvakarmeṣu na kuryāt karmahetavaḥ |
mantratantrārthayuktaśca sakalaṁ karmamārabhet ||
ārabdhaṁ ārabhet karma akarmāṁ caiva nārabhet |
anārambhakriyā mantrā na sidhyante sarvadehinām ||
purā gītaṁ munibhiḥ śreṣṭhaiḥ sarvasaddharmabhāṣibhiḥ |
samayaṁ jinaputrāṇāṁ mantravāde tu darśitam ||
sādhakaḥ sarvamantrajño kalparāje ihāpare |
deśitaṁ mantrarūpeṇa mārgaṁ bodhikāraṇam ||
sidhyanti mantrāḥ sarve me yatra yukti sadā bhavet |
so'cireṇaiva kālena siddhiṁ gacchenmanīṣitām ||
śivārthaṁ sarvabhūtānāṁ sambuddhaistu pra + + + |
+ + + + + + rūpeṇa nirvāṇapuragāminām ||
bodhimārgaṁ tathā nityaṁ sarvakarmārthapūrakam |
buddhatvaṁ prathamaṁ sthānaṁ niṣṭhaṁ tasya parāyaṇam ||
anābhoge tathā siddhiḥ prāpnuyāt saphalāniha |
vicitrakarmadharmajñā mantrāṇāṁ karaṇaṁ bhavet ||
śīladhyānavimokṣāṇāṁ prāptireṣā samāsataḥ |
kathitā jinamukhyaistu sarvārthasādhanā ||
puṣkalān prāpnuyādarthāṁ uttamāṁ gatiniśrayām |
yakṣādhyakṣa tathā nityaṁ adhamā rājyakāraṇā ||
nṛsurāsuralokānāṁ prāpnuyāt sarvamantriṇaḥ |
ādhipatyaṁ tathā teṣāṁ kurute saphalāṁ kriyām ||
śaucācārasamāyukto śīladhyānarataḥ sadā |
japenmantraṁ tati mantrī sarvamantreṣu bhāṣitām ||
citrāṁ kurute karmāṁ tathā cottamamadhyamān |
kanyasāṁścaiva kurvīta bhūtimākāṅkṣya mantriṇaḥ ||
kanyase bhogavṛddhistu madhyame cordhvadehinām |
utkṛṣṭaṁ cottamenaiva samprāpnoti jāpinaḥ ||
japānte viśramenmantrī yāvat kālamudīkṣayet |
sādhanaṁ tatra kurvīta prāptakāle tu jāpinaḥ ||
sidhyanti sarvakarmāṇi tathāpi tatra nityaṁ jāpī pāpakṣayācca puṁsām |
karoti mantrī vidhipūrvakarma yattat kṛtaṁ karmaparamparāsu ||
siddhiḥ sthitā tasya bhave kadādvā samagratāṁ yāva labhet puṁsaḥ |
japeta mantraṁ puna mantrajāpī pāpakṣayārthaṁ tata karmanāśanā ||
sidhyantu mantrāstu tathottamāni ye madhyamā kanyasalokapūjitā |
japena pāpaṁ kṣapayantyaśeṣaṁ yattat kṛtaṁ janmaparamparāsu ||
naśyanti pāpā tathā sarvadehināṁ karoti citrāṁ vividhāṅgabhūṣaṇām |
manoramāṁ sarvaguṇānuśālināṁ yakṣe samāvāsanṛpatvanityam ||
sarvārthasiddhiṁ samavāpnuvanti mantraṁ japitvā tu tathāgatānāmiti ||
bodhisattvapiṭakāvataṁsakānmahāyānavaipulyasūtrād āryamañjuśrīmūlakalpād ekādaśamapaṭalavisarāccaturthaḥ sādhanopayikakarmasthānajapaniyamahomadhyānaśaucācārasarvakarmavidhisādhanapaṭalavisaraḥ samāpta iti ||
Links:
[1] http://dsbc.uwest.edu/node/4662