The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
dvitīyo nirvyūhaḥ |
aśvarājavarṇanaṁ prathamaṁ prakaraṇam |
atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–ākhyāhi bhagavan avalokiteśvarasya bhūtapurvaṁ kṛtamete samādhayaḥ, yairavalokiteśvaraḥ samāpannaḥ| bhagavānāha–aprameyairasaṁkhyeyaiḥ samādhikoṭiniyutaśatasahasraiḥ samāpannau'valokiteśvaraḥ, yeṣāṁ samādhīnāṁ (na) śakyaṁ sarvatathāgataiḥ paryantamadhigantum | atha sarvanīvaraṇaviṣkambhī āha–nirdeśaya bhagavaṁstāni samādhīni sarvasattvānukampayā | bhagavānāha–tadyathāpi nāma kulaputra ākārakaro nāma samādhiḥ, prabhākaro nāma samādhiḥ, vajrodgato nāma samādhiḥ, sūryaprabho nāma samādhiḥ, vikiriṇo nāma samādhiḥ, keyūro nāma samādhiḥ, dhvajāgro nāma samādhiḥ, alaṁkāro nāma samādhiḥ, vyūharājo nāma samādhiḥ, daśadigvyavalokano nāma samādhiḥ, cintāmaṇivaralocano nāma samādhiḥ, dharmadharo nāma samādhiḥ, samudrāvarohaṇo nāma samādhiḥ, abhinamito nāma samādhiḥ, uṣṇīṣakuṇḍalo nāma samādhiḥ, candravaralocano nāma samādhiḥ, bahujanaparivāro nāma samādhiḥ, devakuṇḍalarocano nāma samādhiḥ, kalpadvīpo nāma samādhiḥ, prātihāryasaṁdarśano nāma samādhiḥ, padmottamo nāma samādhiḥ, avīcisaṁśoṣaṇo nāma samādhiḥ, rucito nāma samādhiḥ, devamaṇḍalo nāma samādhi, amṛtabindurnāma samādhiḥ, prabhāmaṇḍalo nāma samādhiḥ, samudrāvagāhano nāma samādhiḥ, vimānanirvyūho nāma samādhiḥ, kalaviṅkasvaro nāma samādhiḥ, nīlotpalagandho nāma samādhiḥ, ārūḍho nāma samādhiḥ, vajrakuco nāma samādhiḥ, dviradarato nāma samādhiḥ, siṁhavikrīḍito nāma samādhiḥ, anuttaro nāma samādhiḥ, damano nāma samādhiḥ, candrottaryo nāma samādhiḥ, ābhāsakaro nāma samādhiḥ, śatakiraṇo nāma samādhiḥ, vicchurito nāma samādhiḥ, prabhākaro nāma samādhiḥ, svākārakaro nāma samādhiḥ, asurasaṁcodano nāma samādhiḥ, bhavasaṁśodhano nāma samādhiḥ, nirvāṇasaṁcodano nāma samādhiḥ, mahādvīpo nāma samādhiḥ, dviparājo nāma samādhiḥ, bhavottārakaro nāma samādhiḥ, akṣarakaro nāma samādhiḥ, devābhimukho nāma samādhiḥ, yogakaro nāma samādhiḥ, paramārthadarśano nāma samādhiḥ, vidyunnāma samādhiḥ, nāmavyuho nāma samādhiḥ, siṁhavijṛmbhito nāma samādhiḥ, svātimukho nāma samādhiḥ, āgamanāgamano nāma samādhiḥ, buddhivisphuraṇo nāma samādhiḥ, smṛtīndriyasaṁvardhano nāma samādhiḥ, abhimukto nāma samādhiḥ, jayavāhano nāma samādhiḥ, mārgasaṁdarśano nāma samādhiḥ | ebhiṁ kulaputra avalokiteśvaro bodhisattvo mahāsattvaḥ samādhibhiḥ samanvāgataḥ | tasyaikakaromavivare samādhiśatasahasrāṇi santi | ayaṁ kulaputra avalokiteśvarasya paramapuṇyasaṁbhāraḥ | īdṛśastathāgatānāṁ puṇyasaṁbhāro na saṁvidyate, prāgeva bodhisattvabhūtasya ||
bhūtapūrvaṁ kulaputra ahaṁ siṁhalarājo nāma bodhisattvabhūto'bhūvam | tato'haṁ siṁhaladvīpayātrāṁ saṁprasthitaḥ | pañcabhirvaṇikputraśataiḥ sārdhaṁ śakaṭairbhārairmūṭaiḥ piṭharairuṣṭrairgobhirgardabhādibhiḥ prabhūtaṁ paṇyamāropya siṁhaladvīpaṁ saṁprasthitaḥ | tato'nupūrveṇa grāmanagaranigamaparṇapattaneṣu caṁcūryamāṇaḥ siṁhaladvīpamanuprāptaḥ, yena nipuṇaṁ tadyānapātraṁ pratipāditam | tadā me karṇadhārā āhuḥ–kathaya kathaya yuṣmākaṁ katamadvīpeṣu gamanāyedṛśā vāyavo vānti ? athavā ratnadvīpeṣu vāyavo vānti, athavā rākṣasadvīpeṣu vāyavo vānti? atha karṇadhāra evamāha– yatkhalu devo jānīyāt–siṁhaladvīpeṣu vāyavo vānti | atha tadyānapātramāruhya siṁhaladvīpaṁ saṁprasthitaḥ ||
tato'haṁ siṁhaladvīpanivāsinībhī rākṣasībhiḥ saṁprasthito viditvā akālavāyava utsṛṣṭāḥ | tacca tadyānapātraṁ khaṇḍakhaṇḍaṁ viśīrṇam | te ca vaṇikpuruṣā udake patitā bāhubalena saṁtartumārabdhāḥ | tatastīrasya samīpamanuprāptāḥ ||
tato rākṣasīnāṁ pañca śatāni niṣkrāntāni kilakilāyamānāni | kumārīrūpamabhinirmāya tadā kūlasya samīpamanuprāptāḥ | uttārya śāṭakāni dattvā udakebhya utkṣiptāḥ | te ca svakīyāni vastrāṇi śarīre lagnāni gṛhītvā niṣpīḍitumārabdhāḥ | niṣpīḍayitvā te tasmātsthānādatikramya anyapradeśe mahataścampakavṛkṣasya tale viśrāntāḥ | viśramitvā parasparaṁ sāṁkathyaṁ kartumārabdhāḥ–ko'smākamupāyaḥ saṁvidyate? te kathayanti–nāsmākaṁ upāyasya sthānam | evaṁ sāṁkathyaṁ kṛtvā tūṣīṁbhāvena vyavasthitāḥ | atha teṣāṁ rākṣasyaḥ puruṣāṇāṁ purataḥ sthitvaivamāhuḥ–svāgatam | bhavanta āgacchatām, asvāmikānāṁ svāmī bhava | agatikānāṁ gatiko bhava | advīpānāṁ dvīpo bhava | anālayanānāṁ aparāyaṇānāṁ ālayo bhava, parāyaṇo bhava | imāni te'nnagṛhāṇi pānagṛhāṇi yānagṛhāṇi vastragṛhāṇi kaṭakakeyūrāṇāṁ maulikuṇḍalānāṁ gṛhāṇi udyānaramaṇīyāni puṣkiriṇīramaṇīyāni saṁtiṣṭhanti | tābhī rākṣasībhirekaikaṁ puruṣaṁ gṛhītvā svakaṁ svakaṁ niveśanaṁ pratyudgatāḥ | yā ca tāsāṁ rākṣasīnāṁ vṛddhatarā, tayāhaṁ svakīyaṁ niveśanaṁ nītvā divyarasasāgropetenāhāreṇa saṁtarpitaḥ | saṁtarpayitvā krīḍitumārabdhā | sa tu tato mānuṣyakena saukhyena saṁtarpitaḥ | evaṁ dvitrisaptadinānyatikrāntāni | sa rātrau śayitaḥ | evaṁ yāvatpaśyati ratikarahasanaṁ tadāhaṁ vismayamāpannaḥ | na kadācitsyānmayā dṛṣṭaṁ vā śrutaṁ vā prajvalitameva ratikarahasanam, tadaiva mayā tasya pratyāhāraḥ kṛtaḥ–kiṁ kāraṇaṁ tvaṁ hasase ? iyaṁ siṁhaladvīpanivāsinī rākṣasī | sā tava jivitāntarāyaṁ kariṣyati | tadā me tasya pratyāhāraḥ kṛtaḥ–tvaṁ jānāsi rākṣasīti ? sa kathayati– yadi na pratīyasi, dakṣiṇapanthalikāṁ gṛhītvā anuvicaran gaccha | tatrāyaṁ sa nagaramūrdhvamuccaṁ gavākṣatoraṇaviprahīṇaṁ cāpratihatam | tatrānekāni vaṇigjanāni bhakṣayitvā asthīniprakṣiptāni | anye ca jīvanto anye ca mṛtāḥ | yadi na pratīyasi, tadapi mārgaṁ gaccha | gatvā ca mārgaṁ nirīkṣasva, tadā me śraddhāsyasi | tadā tasyāstena mohajālā nāma nidrāti sā ||
atha sa bodhisattvo rātriprathamayāme samaye tasyā rākṣasyāḥ sakāśādutthāya saṁprasthitaḥ | candrāvabhāsaṁ khaṅgaṁ sajjīkṛtam | upagṛhyānuvicaraṁstāṁ dakṣiṇapanthalikāṁ gṛhītvā saṁprasthitaḥ | anupūrveṇāyasaṁ nagaramanuprāptaḥ, samantena parikramati | na ca dvārāṇi gavākṣāṇi samanupaśyati | atha tasminnāyase nagare mahān yaścampakavṛkṣastatraivāruhya tato mayā teṣāmutkāsanaśabdaḥ kṛtaḥ | tato me vaṇikpuruṣāḥ kathayanti–yatkhalu mahāsārthavāho jānīyāt–vayaṁ rākṣasībhirāyase nagare prakṣiptāḥ | tadā dine dine śataṁ puruṣāṇāṁ gṛhītvā bhakṣayanti | tān bhakṣayitvā asthīnyatraivāyase nagare kṣipanti | tena tasya bhūtapūrvaṁ varṇitam | tadāhaṁ campakavṛkṣādavatīrya punareva dakṣiṇāṁ panthalikāṁ gṛhītvā anuvicaran tvarita āgacchāmi sma | tato praviṣṭaḥ ||
atha ratikaro māmetadavocat– dṛṣṭaste sārthavāha madvacanam? uktaṁ ca mayā–dṛṣṭaṁ yuṣmākaṁ satyaṁ sāṁkathyakṛtam | tadā me'sya pratyāhāraḥ kṛtaḥ–satyameva, ka upāyo'smākam? atha sa ratikara etadavocat–asti me mahāsārthavāhopāyam, yenopāyena siṁhaladvīpāt svastikṣemābhyāṁ jambūdvīpaṁ nirgacchasi | punareva jambudvīpamapasarasi | atha sa ratikaro māmetadavocat–asti tasminneva dvīpe mahāsamudratīre devabālāho nāmāśvarājo hīnadīnānukampakaḥ | sa ca bālāho'śvarājaḥ | sarvaśvetānāmauṣadhīṁ bhuktvā suvarṇavālukāsthale āvartanaparivartanasaṁparivartanaṁ kṛtvā śarīraṁ pracchoḍayati, pracchoḍayitvā pratyāhāraṁ kurute–kaḥ pāragāmī, kaḥ pāragāmī kaḥ pāragāmīti ? tvayaivaṁ vaktavyam–ahaṁ deva pāragāmīti | evaṁ sāṁkathyaṁ kṛtvā sā rākṣasī samīpamupagamya sārdhaṁ śayita eva prativibuddhā | sā kathayati– āryaputra, kathaṁ te śarīraṁ śītalam? tadā mayā tasyā mṛṣāvādaṁ pratyāhāraṁ kṛtam | bahirnagarasya uccāraprasraveṇa niṣkrānto'ham, tataḥ śarīraṁ śītalam | ityuktvā sā punarapi śayitā | tataḥ prātaḥ sūryasya cābhyudgamanakālasamaye utthāya teṣāṁ vaṇikpurūṣāṇāmārocayati sma–āgacchantu bhavanto bahirnagarasya gacchāmaḥ | te sarve sahitāḥ samagrā bahirnagarasya saṁprasthitāḥ | te ca bahirnagarasya gatvā ekānte viśrāntāḥ sāṁkathyaṁ kartumārabdhāḥ–kasya kīdṛśī bhāryā snehavatī? kecitkathayanti–atisnehaṁ na kurute | kecitkathayanti–mama divyarasarasāgropetairāhāraiḥ saṁdhārayati | kecit kathayanti–nānāvidhairvastrairmama saṁdhārayati | kecitkathayanti–mama divyamaulīkuṇḍalasragdāmāni dhārayati | kecitkathayanti–nāsmākaṁ kāyadaurbalyam | kecitkathayanti–mama vividhāni candanakarpūrakastūrikādīni dhārayati | evaṁ taiḥ sāṁkathyaṁ kṛtam | tadā teṣāṁ vaṇikpuruṣāṇāṁ pratyāhāraṁ karoti sma–na yuṣmākaṁ yuktamidaṁ yadvayaṁ rākṣasībhiḥ prasaktāḥ | iti śrutvā te vihvalībhūtāḥ evamāhuḥ–satyaṁ mahāsārthavāha, rākṣasī siṁhaladvīpanivāsinīti | tadā teṣāṁ mayā pratyāhāraḥ kṛtaḥ–satyaṁ satyaṁ buddhadharmasaṁghebhyaṁ, neyaṁ mānuṣī, rākṣasī | atha te vaṇikpuruṣāḥ kathayanti–kāsmākaṁ gatiḥ? kiṁ parāyaṇam? tadā teṣāṁ mayā pratyāhāraḥ kṛtaḥ– asmākaṁ gatiḥ śaraṇaṁ parāyaṇam ? vaṇikpurūṣāḥ kathayanti– upadarśaya sārthavāha | atha sa teṣāmevamāha–asti yuṣmākaṁ siṁhaladvīpe bālāho nāma aśvarājaḥ | sa ca hīnadīnānukampakaḥ | sa sarvaśvetānāmauṣadhīrbhuktvā suvarṇavālukāsthale āvartanaṁ karoti | kṛtvā ca śarīraṁ pracchoḍayitvā vāṇīṁ pratyāharediti–kaḥ pāragāmī kaḥ pāragāmī kaḥ pāragāmīti | tatrāsmābhirgantavyam–vayaṁ pāraṁgāmina iti | atha te vaṇikpurūṣā ūcuḥ–katame dine gacchāmo vayam? sa pratyāhāraṁ kartumārabdhaḥ–tṛtīye divase'vaśyaṁ gantavyam | puruṣeṇa saṁbalaṁ kartavyamiti | te kriyākāraṁ kṛtvā punareva tannagaraṁ praviṣṭāḥ svakasvakaṁ niveśanamupagatā | tābhī rākṣasībhiḥ saṁbhāṣitāḥ– śrāntastvam, dṛṣṭāste tānyudyānaramaṇīyāni puṣkariṇīśatāni ramaṇīyāni? sa kathayati–na ca te kiṁcid dṛṣṭam | atha sā rākṣasī tametadavocat–santi āryaputra vividhānyasmin siṁhaladvīpe udyānaramaṇīyāni puṣkariṇīramaṇīyāni vividhavicitrapuṣpaparipūrṇāni | anekāni ca puṣkariṇīśatāni ramaṇīyāni | sa pratyāhāraṁ kartumārabdhaḥ–tṛtīye divase gamiṣyāmītyataḥ saṁbalaṁ kartavyam | udyānabhūmidarśanāyopasaṁkramiṣyāmi | tāni ca vividhāni puṣkariṇīśatāni ramaṇīyāni udyānaśatāni puṣpaparipūrṇāni paśyāmi | tāni ca vividhāni puṣpāṇi gṛhītvā āgamiṣyāmi | sā kathayati sma–āryaputra | evaṁ karomyaham | tatastena śarīramanuvicintya | (?) atha rākṣasyo jānanti yogaṁ tenāsmākaṁ (?) jīvitāntarāyaṁ kariṣyanti | īdṛśaṁ śarīramanuvicintya tūṣṇīṁbhāvena vyavasthitaḥ | tasya tayā praṇītāpraṇītānyāhārāṇyanupradattā | bhuktvā ca ucchvāsaṁ choritam | sā kathayati rākṣasī–āryaputra kiṁ kāraṇaṁ ucchvāsaṁ choritam ? atha sa tāmetadavocat–svadeśābhiratā jāmbudvīpakā manuṣyāḥ | sā āha–kiṁ karoṣyāryaputra svakīyena viṣayena?
asminneva siṁhaladvīpe vividhānyannagṛhāṇi pānagṛhāṇi vastragṛhāṇi vividhānyudyānaramaṇīyāni puṣkariṇīramaṇīyāni | vividhasukhamanubhavase | kiṁ jambudvīpamanuśocase ? tadāhaṁ tūṣṇīṁbhāvena vyavasthitaḥ | sa taṁ divasamatikrāntaḥ | dvitīye divase praṇītānyāhārāṇi satvaramanupradattāni sajjīkṛtāni | tṛtīye divase pratyūṣakālasamaye sarve te saṁprasthitāḥ | te ca bahirnagarasya niṣkrāntāḥ | niṣkramitvā kriyākāraṁ kartumārabdhāḥ | na punaḥ kenacit punareva siṁhaladvīpo nirīkṣitavyaḥ | tvaritamasmābhirgantavyam | īdṛśaṁ kriyākāraṁ kṛtvā saṁprasthitāḥ tvaritaṁ tvaritameva laghu laghveva gacchanti | anupūrveṇa yatra sa bālāhako'śvarājastatrānuprāptāḥ | yāvatpaśyanti bālāhamaśvarājam | taṁ sarvaśvetānāmauṣadhīmāsvādayati | āsvādayitvā suvarṇavālukāsthale āvartanaṁ karoti | kṛtvā ca śarīraṁ pracchoḍayati | yadā śarīraṁ pracchoḍayati tadā siṁhaladvīpaṁ calati sma | trīṇi vākyāni pratyāharati sma–kaḥ pāragāmī, kaḥ pāragāmī, kaḥ pāragāmīti ? atha sa bālāho'śvarājastānetadavocat–bho vaṇikpuruṣāḥ | yadā śarīraṁ pracchoḍayāmi, na tadā yuṣmākaṁ kenacitsiṁhaladvīpo nirīkṣitavyaḥ | na kenaciccakṣurvisphuritavyam | te tādṛśaṁ kriyākāraṁ kṛtvā......| tadāhaṁ prathamataramārūḍhaḥ, paścātpañcaśatāṇi vaṇigjanāḥ | yadā te ārūḍhāḥ tadā siṁhaladvīpanivāsinyo rākṣasyaḥ kilakilāyamānāḥ pṛṣṭhato dhāvanti sma rudantyaḥ karuṇakaruṇairvilāpaiḥ | tatastai rudacchabdaṁ śrutvā pratinivartya nirīkṣitumārabdham | tairnirīkṣyante | tadā te'dhomukhā udake patanti sma | yadā te udake patitāḥ, tadā rākṣasya utkṣipya māṁsaṁ bhakṣayanti sma | tadāhamekākī jambūdvīpameva pratyudgataḥ | tadā tīrasya samīpe bālāhamaśvarājaṁ triḥ pradakṣiṇīkṛtya tatraiva prakrāntaḥ | tato'haṁ saṁprasthitaḥ | svakīyaṁ niveśanamanupūrveṇānuprāptaḥ | tadā me mātāpitārau kaṇṭhe pariṣvajya roditumārabdhau| tato bāṣpeṇa paṭalāni visphuṭitāni | tato draṣṭumārabdhau | tato mātāpitṛbhyāṁ sārdhaṁ viśrāntaḥ | tena teṣāṁ sarvaṁ bhūtapūrvaṁ vṛttāntamākhyātam | tatastau mātāpitarau kathayataḥ sma–jīvaṁstu putra tvamanuprāptaḥ | nāsmākaṁ dravyeṇa kṛtyam | jarākāle yaṣṭibhūto'ndhakāre mārgasyopadarśakaḥ, maraṇakāle piṇḍadātā, mṛtasya sanāthīkaraṇīyam | yathā śītalo vāto nāma putra āhlādakaraḥ | etadvacanaṁ mātāpitarau cākhyātam | īdṛśaṁ mayā sarvanīvaraṇaviṣkambhin sārthavāhabodhisattvabhūtena duḥkhamanubhūtam ||
tadyathāpi nāma sarvanīvaraṇaviṣkambhin bālāhakaṁ tamaśvarājabhūtenāvalokiteśvareṇa bodhisattvena mahāsattvena tādṛśādahaṁ mṛtyubhayātparimokṣitaḥ | tadyathāpi nāma sarvanīvaraṇaviṣkambhin na śaknomyavalokiteśvarasya puṇyasaṁbhāraṁ gaṇayitum | alpamātramidaṁ sāṁkathyaṁ kṛtaṁ ekaikaromavivarasya ||
iti aśvarājavarṇanaṁ nāma prathamaṁ prakaraṇam ||
Links:
[1] http://dsbc.uwest.edu/node/4349