Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 21 dhāraṇīparivartaḥ

21 dhāraṇīparivartaḥ

Parallel Devanagari Version: 
२१ धारणीपरिवर्तः [1]

21 dhāraṇīparivartaḥ|

atha khalu bhaiṣajyarājo bodhisattvo mahāsattva utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat kiyad bhagavan sa kulaputro vā kuladuhitā vā puṇyaṁ prasavet, ya imaṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ dhārayet, kāyagataṁ vā pustakagataṁ vā kṛtvā? evamukte bhagavān bhaiṣajyarājaṁ bodhisattvaṁ mahāsattvametadavocat-yaḥ kaścid bhaiṣajyarāja kulaputro vā kuladuhitā vā aśītigaṅgānadīvālikāsamāni tathāgatakoṭīnayutaśatasahasrāṇi satkuryād gurukuryānmānayet pūjayet, takiṁ manyase bhaiṣajyarāja kiyatkulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaṁ prasavet? bhaiṣajyarājo bodhisattvo mahāsattva āha-bahu bhagavan, bahu sugata| bhagavānāha-ārocayāmi te bhaiṣajyarāja, prativedayāmi| yaḥ kaścid bhaiṣajyarāja kulaputro vā kuladuhitā vā asmāt saddharmapuṇḍarīkāddharmaparyāyādantaśa ekāmapi catuṣpadīgāthāṁ dhārayet, vācayet, paryavāpnuyāt, pratipattyā ca saṁpādayet, ataḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā vā tatonidānaṁ bahutaraṁ puṇyaṁ prasavet||

atha khalu bhaiṣajyarājo bodhisattvo mahāsattvastasyāṁ velāyāṁ bhagavantametadavocat-dāsyāmo vayaṁ bhagavaṁsteṣāṁ kulaputrāṇāṁ kuladuhitṛṇāṁ vā yeṣāmayaṁ saddharmapuṇḍarīko dharmaparyāyaḥ kāyagato vā syāt, pustakagato vā, rakṣāvaraṇaguptaye dhāraṇīmantrapadāni| tadyathā—

anye manye mane mamane citte carite same samitā viśānte mukte muktatame same aviṣame samasame jaye kṣaye akṣaye akṣiṇe śānte samite dhāraṇi ālokabhāṣe pratyavekṣaṇi nidhiru abhyantaraniviṣṭe abhyantarapāriśuddhimutkule araḍe paraḍe sukāṅkṣi asamasame buddhavilokite dharmaparīkṣite saṁghanirghoṣaṇi nirghoṇi bhayābhayaviśodhani mantre mantrākṣayate rute rutakauśalye akṣaye akṣayavanatāye vakkule valoḍra amanyanatāye svāhā||

imāni bhagavan mantradhāraṇīpadāni dvāṣaṣṭibhirgaṅgānadīvālikāsamairbuddhairbhagavadbhirbhāṣitāni| te sarve buddhā bhagavantastena drugdhāḥ syuḥ, ya evaṁrupān dharmabhāṇakānevaṁrūpān sūtrāntadhārakānatikrāmet||

atha khalu bhagavān bhaiṣajyarājāya bodhisattvāya mahāsattvāya sādhukāramadāt sādhu sādhu bhaiṣajyarāja, sattvānāmarthaḥ kṛtaḥ| dhāraṇīpadāni bhāṣitāni sattvānāmanukampāmupādaya| rakṣāvaraṇaguptiḥ kṛtā||

atha khalu pradānaśūro bodhisattvo mahāsattvo bhagavantametadavocat-ahamapi bhagavan evaṁrūpāṇāṁ dharmabhāṇakānāmarthāya dhāraṇīpadāni dāsyāmi, yatteṣāmevaṁrūpāṇāṁ dharmabhāṇakānāṁ na kaścidavatāraprekṣī avatāragaveṣī avatāraṁ lapsyate| tadyathā yakṣo vā rākṣaso vā pūtano vā kṛtyo vā kumbhāṇḍo vā preto vā avatāraprekṣī avatāragaveṣī avatāraṁ na lapsyata iti||

atha khalu pradānaśūro bodhisattvo mahāsattvastasyāṁ velāyāmimāni dhāraṇīmantrapadāni bhāṣate sma| tadyathā—

jvale mahājvale ukke tukke mukke aḍe aḍāvati nṛtye nṛtyāvati iṭṭini viṭṭini ciṭṭini nṛtyani nṛtyāvati svāhā||

imāni bhagavan dhāraṇīpadāni gaṅgānadīvālikāsamaistathāgatairarhadbhiḥ samyaksaṁbuddhairbhāṣitāni, anumoditāni ca| te sarve tathāgatāstena drugdhāḥ syuḥ, yastānevaṁrūpān dharmabhāṇakānatikrameta||

atha khalu vaiśravaṇo mahārājo bhagavantametadavocat-ahamapi bhagavan dhāraṇīpadāni bhāṣiṣye teṣāṁ dharmabhāṇakānāṁ hitāya sukhāya anukampāyai rakṣāvaraṇaguptaye|| tadyathā—

aṭṭe taṭṭe naṭṭe vanaṭṭe anaḍe nāḍi kunaḍi svāhā||

ebhirbhagavan dhāraṇīpadaisteṣāṁ dharmabhāṇakānāṁ pudgalānāṁ rakṣāṁ karomi, yojanaśatāccāhaṁ teṣāṁ kulaputrāṇāṁ kuladuhitṛṇāṁ ca evaṁrūpāṇāṁ sūtrāntadhārakāṇāṁ rakṣā kṛtā bhaviṣyati, svastyayanaṁ kṛtaṁ bhaviṣyati||

atha khalu virūḍhako mahārājo tasyāmeva parṣadi saṁnipatito'bhūt saṁniṣaṇṇaśca kumbhāṇḍakoṭīnayutaśatasahasraiḥ parivṛtaḥ puraskṛtaḥ| sa utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā yena bhagavāṁstenāñjaliṁ praṇāmya bhagavantametadavocat-ahamapi bhagavan dhāraṇīpadāni bhāṣiṣye bahujanahitāya| teṣāṁ ca tathārūpāṇāṁ dharmabhāṇakānāmevaṁrūpāṇāṁ sūtrāntadhārakāṇāṁ rakṣāvaraṇaguptaye dhāraṇīmantrapadāni| tadyathā—

agaṇe gaṇe gauri gandhāri caṇḍāli mātaṅgi pukkasi saṁkule vrūsali sisi svāhā||

imāni tāni bhagavan dhāraṇīmantrapadāni, yāni dvācatvāriṁśadbhirbuddhakoṭībhirbhāṣitāni| te sarve tena drugdhāḥ syuḥ, yastānevaṁrūpān dharmabhāṇakānatikrameta||

atha khalu lambā ca nāma rākṣasī vilambā ca nāma rākṣasī kūṭadantī ca nāma rākṣasī puṣpadantī ca nāma rākṣasī makuṭadantī ca nāma rākṣasī keśinī ca nāma rākṣasī acalā ca nāma rākṣasī mālādhārī ca nāma rākṣasī kuntī ca nāma rākṣasī sarvasattvojohārī ca nāma rākṣasī hārītī ca nāma rākṣasī saputraparivārā etāḥ sarvā rākṣasyo yena bhagavāṁstenopasaṁkrāntāḥ| upasaṁkramya sarvāstā rākṣasya ekasvareṇa bhagavantametadavocan-vayamapi bhagavaṁsteṣāmevaṁrūpāṇāṁ sūtrāntadhārakāṇāṁ dharmabhāṇakānāṁ rakṣāvaraṇaguptiṁ kariṣyāmaḥ, svastyayanaṁ ca kariṣyāmaḥ| yathā teṣāṁ dharmabhāṇakānāṁ na kaścidavatāraprekṣī avatāragaveṣī avatāraṁ lapsyatīti||

atha khalu tāḥ sarvā rākṣasya ekasvareṇa samaṁ saṁgītyā bhagavata imāni dhāraṇīmantrapadāni prayacchanti sma| tadyathā—

iti me iti me iti me iti me iti me| nime nime nime nime nime| ruhe ruhe ruhe ruhe ruhe| stuhe stuhe stuhe stuhe stuhe svāhā||

imaṁ śīrṣaṁ samāruhya mā kaścid drohī bhavatu dharmabhāṇakānāṁ yakṣo vā rākṣaso vā preto vā piśāco vā pūtano vā kṛtyo va vetālo vā kumbhāṇḍo vā stabdho vā omārako vā ostārako vā apasmārako vā yakṣakṛtyo vā amanuṣyakṛtyo vā manuṣyakṛtyo vā ekāhiko vā dvaitīyako vā traitīyako vā caturthako vā nityajvaro vā viṣamajvaro vā| antaśaḥ svapnāntaragatasyāpi strīrūpāṇi vā puruṣarūpāṇi vā dārakarūpāṇi vā dārikārūpāṇi vā viheṭhāṁ kuryuḥ, nedaṁ sthānaṁ vidyate||

atha khalu tā rākṣasya evasvareṇa samaṁ saṁgītyā bhagavantamābhirgāthābhiradhyabhāṣanta—

saptadhāsya sphuṭenmūrdhā arjakasyeva mañjarī|

ya imaṁ mantra śrutvā vai atikrameddharmabhāṇakam||1||

yā gatirmātṛghātīnāṁ pitṛghātīna yā gatiḥ|

tāṁ gatiṁ pratigacchedyo dharmabhāṇakamatikramet||2||

yā gatistilapīḍānāṁ tilakūṭānāṁ ca yā gatiḥ|

tāṁ gatiṁ pratigacchedyo dharmabhāṇakamatikramet||3||

yā gatistulakūṭānāṁ kāṁsyakūṭāna yā gatiḥ|

tāṁ gatiṁ pratigacchedyo dharmabhāṇakamatikramet||4||

evamuktvā tāḥ kuntipramukhā rākṣasyo bhagavantametadūcuḥ-vayamapi bhagavaṁsteṣāmevaṁrūpāṇāṁ dharmabhāṇakānāṁ rakṣāṁ kariṣyāmaḥ, svastyayanaṁ daṇḍaparihāraṁ viṣadūṣaṇaṁ kariṣyāma iti| evamukte bhagavāṁstā rākṣasya etadavocat-sādhu sādhu bhaginyaḥ| yad yūyaṁ teṣāṁ dharmabhāṇakānāṁ rakṣāvaraṇaguptiṁ kariṣyadhve ye'sya dharmaparyāyasya antaśo nāmadheyamātramapi dhārayiṣyanti| kaḥ punarvādo ya imaṁ dharmaparyāyaṁ sakalasamāptaṁ dhārayiṣyanti, pustakagataṁ vā satkuryuḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhistailapradīpairvā ghṛtapradīpairvā gandhatailapradīpairvā campakatailapradīpairvā vārṣikatailapradīpairvā utpalatailapradīpairvā sumanātailapradīpairvā īddaśairbahuvidhaiḥ pūjāvidhānaśatasahasraiḥ satkariṣyanti gurukariṣyanti, te tvayā kunti saparivārayā rakṣitavyāḥ||

asmin khalu punardhāraṇīparivarte nirdiśyamāne aṣṭāṣaṣṭīnāṁ prāṇisahasrāṇāmanutpattikadharmakṣāntipratilābho'bhūt||

iti śrīsaddharmapuṇḍarīke dharmaparyāye dhāraṇīparivarto nāmaikaviṁśatimaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4275

Links:
[1] http://dsbc.uwest.edu/node/4302