Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > saptama adhyāyaḥ

saptama adhyāyaḥ

Parallel Devanagari Version: 
सप्तम अध्यायः [1]

saptama adhyāyaḥ

svayambhūdharmadhātuvāgīśvaragutikṛtapravartano nāma

atha bhūyaḥ sa maitreyo bodhisattvo mahāmatiḥ|

bhagavanta ta mānasya sāñjalirevamavravīt||1||

bhagavacchilayāchādya dharmmadhātumimaṁ kadā|

kenaiva hetunā stūpaṁ ko vyadhādīṣṭikāmayaṁ||2||

bhagavantatsamālokya sarvvāllokānsakautukān|

etaddhetu samādiśya vinodayitumarhati||3||

iti saṁprārthitaṁ tena maitreyena munīśvaraḥ|

bhagavānsa mahāsattvaṁ sampaśyannevamādiśat||4||

śṛṇu maitreya yenāyaṁ guptikṛto prakāśane|

etaddhetuṁ samākhyāsi sarve lokābhibodhane||5||

tadyathā nivṛtiṁ yāte saṁbuddhe kanakamunau|

viṁśati varṣa sāhasra nṛrṇāmāyu yadā bhavet||6||

tadābhū bhagavāṁñchāstā dharmmarājo munīśvaraḥ|

sarvajño'rhamahābhijñaḥ kāśyapākhyastathāgataḥ||7||

sa saṁbuddho mahāpuryā vārāṇasyāmupāśrame|

mṛgadāve jināvāse vijahāra sasāṁdhikaḥ||8||

tadā saṁbodhisattvo'haṁ jyotirājā bhidhaḥkila|

kāśyapasya jagacchāmtuḥ śaraṇastha upāsakaḥ||9||

yadā sa kāśyapaḥ śāstā sarvatraidhātukādhipaḥ|

saddharmmaṁ samupādeṣṭuṁ sabhāsane samāśrayet||10||

tatsaddharmmāmṛtaṁ pātuṁ sarve lokāḥ samāgatāḥ|

brahmaśakrādayo devāḥ sarve lokādhipā api||11||

grahāstārāgaṇaścāpi vidyādharāścasāpsarāḥ|

siddhāsādhyāśca rudrāśca yakṣa guhyaka kinnarāḥ||12||

kumbhāṇḍā rākṣasāścāpi nāgāśca garuḍā api|

ṛṣayastāpasāścāpi tīrthikā brahmacāriṇaḥ||13||

yatayo yoginaścāpi tathānyecāpyupāsakāḥ|

brāhmaṇā kṣatriyāścāpi rājānopi mahībhṛtaḥ||14||

vaiśyāśca mantriṇo'mātyā bhṛtyā sainyādhipāgaṇā apiḥ

śilpino vaṇijaścāpi sārthavāho mahājanāḥ||15||

paurā jānapadā grāmyānaigamāḥ pārvatā api|

tathonya deśikā lokā api sarvve samāgatāḥ||16||

tatra sabhāsanāsīnaṁ saṁbuddha staṁ munīśvaraṁ|

bhagavantaṁ samālokya sarve saṁghāḥ samāyayuḥ||17||

bhikṣavaḥ śrāvakāḥ sarve yatayo yogino'piḥ|

cailakāvratinaścāpi sarve upāsakā api||18||

bhikṣuṇyopi tathā sarvāścailikāḥ vratiṇyaḥ|

śrāvikāścāpiḥ tathānyāḥ samupāgatāḥ||19||

bodhisattvā mahāsattvā ṛṣayo brahmacāriṇaḥ|

tīrthikā vaiṣṇavāḥ śaivārnirganthāśca tapasvinaḥ||20||

tathānye'pi samāyātāḥ saddharmaguṇalālasāḥ|

sarve'pi te munīndra staṁ dṛṣṭvā yayau pramoditāḥ||21||

tatra sarve'pi te lokāstaṁ munīndraṁ yathākramaṁ|

abhyarcya vidhinā natvā tatsabhāyāmupāśrayan||22||

tatra sarve'pi te lokāḥ parivṛtya samantataḥ|

puraskṛtya munīndrantaṁ saṁpaśyantaḥ samāhitāḥ||23||

tatsaddharmmāmṛtaṁ pātuṁ tṛṣārttā iva sāgaraṁ|

sāñjalayaḥ prasannāsyāḥ samātasthu yathākramaṁ||24||

tāṁlokānsamupāsīnānsarvānsaghānsurānapi|

sarvāllokādhipāṁścāpi dṛṣṭvā sa bhagavāñjinaḥ||25||

āryasatyaṁ samārabhya saṁbodhi jñānasādhanaṁ|

ādi madhyānta kalyāṇaṁ saddharmma samupādiśat||26||

tatsaddharmmāmṛtaṁ pītvā sarve'lokāḥ pravodhitāḥ|

sadā bhadrasukhaṁ prāpnu samīcchire susaṁvaraṁ||27||

tataḥ sarve'pi te lokāḥ saṁbuddha guṇavāñchinaḥ|

bodhicaryā vrataṁ dhṛtvā saṁcarire sadā śubhe||28||

tadā sarvāṇi kāryāṇi kṛtvā vajrī sa yogavit|

mañjudevaḥ sa bhāryānte svayaṁ nirvṛtimāyayau||29||

tato gatvā mahācīne sa mañjuśrī jināśrameṁ|

svadivyavapurādhāya taṁsthau bhāryā samanvitaḥ||30||

atra teṣāṁ śarīrāṇi śiṣyāḥ sarve'pi pāvake|

saṁskṛtya vidhināsthīni gṛhitvā samaśodhayan||31||

tataste'tra tadasthīnigarvyasthāpya yathāvidhi|

caityaṁ kṛtvā pratisthāpya samabhyarcya sadābhajana||32||

yeyīdaṁ caityamabhyarcya bhajanti śraddhayā sadā|

te tasya mañjudevasya saddharmmaguṇamāpnuyuḥ||33||

matvaivaṁ yebhivāñchanti mañjuśrī dharmmasadguṇaṁ|

atra mañjuśrī yaścaitya sarvadā prabhajantu te||34||

ityādiṣṭaṁ munīndreṇa niśamya te sabhājanāḥ|

sarve tatheti śrutva prātyanandatpravodhitāḥ||35||

athā'sau bhagavān bhūyaḥ śākyasiṁho munīśvaraḥ|

maitreya staṁ sabhāṁcāpi samālokyaivamādiśat||36||

tata ścirāṅgate kāle gauḍarāṣṭre narādhipaḥ|

abhūtpracaṇḍa devākhyaḥ śrīmān vajradharāṁśajaḥ||37||

sa rājā suciraṁ rājyaṁ nītidharmmeṇa pālayan|

sarvāllokāñchubhe dharme niyujya samacārayat||38||

etaddharmmānubhāvena sadā tatra samantataḥ|

subhikṣaṁ maṁgalotsāhaṁ nirutpātanavarktata||39||

tadā sarve'pi te lokāḥ saddharmaguṇalālasāḥ|

kuladharma samācārā dānaśīlavratāratāḥ||40||

satyasaṁghā nikādhīrāścaturbrahmavihāriṇaḥ|

kuleśabhajanaṁ kṛtvā prācaranta mitho hite||41||

dṛṣṭvā sa nṛpatī rājā sarvāllokāñchubhārthinaḥ|

muditastānsamāmantraya sampaśyannevamādiśat||42||

bho lokāḥ paurikāḥ sarve saddharma yadi vāñchatha|

triratna bhajanaṁ kṛtvā carata bodhisamvaraṁ||43||

tena yūyaṁ śubhātmānaḥ pariśuddhatrimaṇḍalāḥ|

bodhisattvā mahāsattvā bhavata bodhicāriṇaḥ||44||

tataste nirmalātmāno niḥkleśo vimalendriyāḥ|

arhantā bodhimāsādya sambuddhapadamāpsyathaḥ||45||

ityādiṣṭaṁ narendreṇa sarve lokā niśaṁmyate|

tatheti prativijñapya prābhyanandatpravodhitāḥ||46||

tataḥ sarve'pi te lokā dhṛtvā rājñānuśāsanaṁ|

triratnabhajanaṁ kṛtvā prācaranta śubhācariṁ||47||

dṛṣṭvā tānsakalāllokān bodhicaryā vratāratān|

mahānanda prasannātmā punareva vyacintayan||48||

saphalaṁ jīvitaṁ janma mamayecchāsanāratāḥ|

sarve'lokāḥ samādhāya pracaranti sadā śubhe||49||

atha pracaṇḍadevau'sau dṛṣṭvā rājyaṁ mahotsavaṁ|

saṁsāre'nartha saṁdṛṣṭvā cintayāmāsa sātmavat||50||

atrāhaṁ jalasāṁkrānto'nu nasyāṁ jirṇṇitendriyaḥ|

tadārogābhibhūto'pi vrajeyaṁmaṇaṁ dhruvaṁ||51||

tadatraiva kiyatkālaṁ tiṣṭheyaṁ sansukhānvitaḥ|

avaśyaṁ bhāvino bhāvā bhavanti bhavacāriṇāṁ||52||

sadā bhave bhaved bhadrameva saddharmmacāriṇāṁ|

duḥkhameva sadā kāmacāriṇāṁ bhavacāraṇe||53||

tasmādahaṁ parityajya kāmāśraya gṛhāśramaṁ|

nirjane vana ekākī vihareyaṁ samāhitaḥ||54||

smṛtvā ratnatrayaṁ dhyātvā saṁbodhinihitāśayaḥ|

bodhicaryāvrataṁ dhṛtvā saṁcareyaṁ jagaddhite||55||

iti niścitya sa prājñaḥ pracaṇḍadeva ātmavit|

nṛpatimantriṇaḥ sarvānsamāmantryaivamādiśat||56||

bho sarva mantriṇo yūyaṁ śṛṇudhvaṁ me vaco hitaṁ|

atha mayākhyātaṁ tathā caritumarhatha||57||

tadyathā jarāsākrānto vṛddhosyāṁ jīrṇitendriyaḥ|

tathā rogābhibhūto'pi grasiṣye mṛtyunā dhruvaṁ||58||

iti me trasyate cittaṁ durgati bhayaśaṁkitaṁ|

avaśyaṁ bhāvino bhāvā bhavacāriṇāṁ||59||

bhave bhavet sadā bhadrameva saddharmacāriṇāṁ|

duḥkhameva sadākāmacāriṇāṁ bhavacāriṇe||60||

anartharājyaṁ viṣayopabhogyaṁ bhayaṁkaraṁ sarpabhayākulaṁ yat|

anityamasāreti vicintya tatra āgāramadhyāvasituṁ na rocate||61||

iti matvāhamutsṛjya kāmāśrayaṁ gṛhāśramaṁ|

vanāśrame śubhārāme vihartumutsahe'dhunā||62||

tadahaṁ svātmajaṁ putraṁ śaktidevaṁ nṛpāsane|

pratiṣṭhāpya nṛpaṁ kartumicchāmi sāṁprataṁ khalu||63||

tad bhavanto niśamyātra sarve'pi mama śāsanaṁ|

abhiṣiṁcya nṛpaṁ kṛtvā bhajatainaṁ mamātmajaṁ||64||

ityādiṣṭaṁ narendreṇa śrutvā te mantriṇo janāḥ|

pramāṇaṁ śāsanaṁ bharturityevaṁ pratiśuśruvaḥ||65||

tadā sa rājā putraṁ śaktidevamāmantrayaivamāha|

bhedo daṇḍaḥ sāmadānamityatyupāyacatuṣṭayaṁ||66||

atrāhaṁ jarasābhikrāntaṁ nūnaṁ syād nirjitendriyaṁ|

tadā rogābhibhūte'pi vajreyaṁ maraṇaṁ dhuvaṁ||67||

tad vanāśrayamicchāmi śreyaḥ ślāghena yatmanā|

puro mṛtyu ripuṁ hanti gṛhasaṁraktameva vā||68||

tasmāt saṁsārabhīto me vahudhā bhayaśaṁkayā|

nātra sthātuṁ manoreme gacchāmi nirjanaṁ vanaṁ||69||

tasmāt mayā yathā proktaṁ tathā caritumarhasi|

prajānāṁ pālanaṁ kṛtvā dharmanītyā samācara||70||

lokān mā khekha yattāpaiḥ kuladharmma samācara|

pareṣvapi dayāyuktairdānaṁ hi śraddhayā kuru||71||

prāṇātipātādattādāna kāmamithyādiṁ mā kuru|

mā mṛṣāvāda paiśūnyaṁ pāruṣyaṁ saṁbhinnameva ca||72||

mābhidhyā vyāpādadoṣairmithyādṛṣṭyādi saṁtyaja|

etāni tāni sarvāṇi dhāraya dṛḍhacetasā||73||

pāpānāṁ mūla eṣo hi sugateneti deśitaḥ|

itthaṁ kṛte'pi nṛpateritayo na bhaviṣyati||74||

tatkasmāt dharmmeṇa prāpyate rājyaṁ dharmmeṇa dhanavarddhanaṁ|

dharmmeṇa dhanasādhyante dharmmeṇa kāma sidhyate||75||

kāmasidhyena mokṣaṁ ca prāpyate nātra saṁśayaḥ|

anena jñānamārgeṇa saśāsa nṛpatiḥ sutaṁ||76||

tataḥsa janako rājā śaktidevaṁ mamātmajaṁ|

abhiṣiṁcya pratisthāpya nṛpāsane nṛpaṁ vyadhāt||77||

jñānāṁkuśabhayenaiva kuṁcitaḥ sagajo yathāniva|

tatra sa janakaḥ sarva putrāya sarvamarppayet||78||

tyaktvā parigrahān sarvān punarevamabhāṣata|

adyārabhyāsi sarveṣāṁ lokānāmadhipaḥ prabhuṁ||79||

sarvadharmānuśāstā ca sarvasattvahitārthabhṛt|

namāma pitaraṁ tena śrutvā vākyaṁ rasāniva||80||

dhṛtvājñāṁ te yathā tāta prajānāṁ pratipālane|

iti praśāśya tato bhūpaḥ pracaṇḍadeva sanmatiḥ||81||

prabodhya putrapatnyādiṁ eko yayau vanāśrame|

tṛṇāsanasa tatra sa nirjaneraṇye vivikte utajāśraye||82||

tṛṇāsanasamāsīna tasthau dhyāna samāhitaḥ|

tatraikaṁ viharan kaṁcitkālaṁ sa ṛṣidharmmabhṛt||83||

sarvasattvahitotsāhī manasaivaṁ vyacintayat|

kimevaṁ nirjjane'raṇye dhyātvaiko viharanniha||84||

kasmai samupadekṣyāmi saddharmma bodhisādhanaṁ|

dānaśīlakṣamāvīryadhyānaprajñāsamudbhavaṁ||85||

puṇyaṁ sattvahitārthāya samākhyātaṁ munīśvaraiḥ|

tadevaṁ nirjjane sthitvā kiṁ me dharmārthasādhanaṁ||86||

vinā sattvahitārthena nirartha tapasāpi hi|

kimatra duṣkareṇāpi tapasā siddhisādhanaṁ||87||

kevalaṁ sadgatau śrīmatsaukhyalābhārthameva yat|

vinā sattvahitārthena niṣphalaṁ siddhisādhanaṁ||88||

tadatra nirjjane sthitvā tapasā niṣphalaṁ mama|

yatsattvānāṁ hitārthāya dharmmaśrīguṇasādhanaṁ||89||

vidyāsiddhiḥ samṛddhiśca kṣaṇaṁ vīryabalaṁ śubhaṁ|

tat mamaitāni sarvāṇi saṁsiddhi saṁmitānyapi||90||

vinā sattvahitārthena nirarthāni paśoriva|

tadidaṁ vratamṛsṛjya duṣkaraṁ bodhimānasaḥ||91||

bodhicaryāvrataṁ dhṛtvā care'haṁ jagaddhite|

tasmāt tīrtheṣu tīrtheṣu pīṭheṣu puṇyabhūmiṣu||92||

saddharmmadeśanāṁ kurvan sattvebhyaḥ pracarāṇyahaṁ|

etatpuṇyaviśuddhātmā pariśuddhatrimaṇḍalaḥ||93||

āśu bodhiṁ samāsādya saṁbuddhapada māpnuyāṁ|

iti niścitya sa prājñaḥ pracaṇḍadeva utthitaḥ||94||

tataḥ sattvahitārthena pracacāra samāhitaḥ|

evaṁ saḥ pracaran dharmmamupadeśya samantataḥ||95||

puṇyakṣetreṣu tīrtheṣu pīṭheṣu prāgraman mudā|

evaṁ bhraman sa sarvatra bhūtaleṣu yathākramaṁ||96||

krameṇa saṁcarannatra himālaye samāyayau|

atrāyātaḥ sa saṁvikṣya sarvatra saṁpramoditaḥ||97||

aho hīdaṁ mahāpīṭhamitiproktābhyanandata|

tataḥ sa idamālokya dharmmadhātuṁ jinālayaṁ||98||

jyotirūpyaṁ prasannātmā praṇatvaiha samāyayau|

atra sa samupāgatya saṁmikṣyenaṁ jinālayaṁ||99||

yathāvidhi samabhyarcya śraddhābhakti prasannadhīḥ|

naikapradakṣiṇīkṛtya stutvā gītairmanoharaiḥ||100||

aṣṭāṁgai praṇatiṁ kṛtvā dhyātvā japtvā bhajan mudā|

tataścedaṁ sa saṁvīkṣya mañjudevasya nirmmitaṁ||101||

caityamabhyarcya saṁstutvā gītairnatvā bhajan mudā|

tato'sau ca mahādevī yonirūpāṁ khagānanāṁ||102||

samālokya prasannātmā yathāvidhi samarccayet|

tatrāpi sa mahāsattva stutvā gītairmanoharaiḥ||103||

aṣṭāṅgaiḥ praṇatiṁ kṛtvā pradakṣiṇātyanekaśaḥ|

śraddhayā śaraṇaṁ gatvā smṛtvā dhyātvā samāhitaḥ||104||

tad vidyā dhāraṇīmantraṁ japitvā prābhyanandata|

tato'sau ca mahāsattvo vāgmatīpramukhānyapi||105||

tīrthānyetāni sarvāṇi sa samīkṣya prābhyanandata|

tata sa teṣu tīrtheṣu sarveṣvapi yathākramaṁ||106||

snātvā dānavratādīni kṛtvā bhajan pramoditaḥ|

tato'ṣṭau vītarāgāṁśca dṛṣṭvā sa saṁpraharṣitaḥ||107||

yathāvidhi samabhyarcya stutvā natvā bhajan kramāt|

tataḥ pracaṇḍadevaḥ sa bodhisattvaḥ prasāditaḥ||108||

atraiva sarvadāśritya vrataṁ caritumaicchata|

tataḥ sa vimalālokya himālaye samantataḥ||109||

saddharma paramānandaṁ bhuktvotsahe sunivṛttau|

tataḥ sa mañjudevasya śiṣyaṁ śāsana sambhṛtaṁ||110||

sadguruṁ samupāśritya prārthayadevamānataḥ|

bhadantātra puṇyakṣetre mahāpīṭhe himālaye||111||

prabrajyāsambaraṁ dhṛtvā saṁsthātumutsahe sadāḥ|

tad bhavān kṛpayā mahayaṁ saṁbodhijñānasādhanaṁ||112||

prabrajyāsamvaraṁ dātuṁ samarhati jagaddhite|

iti saṁprārthitaṁ tena niśamya sa guṇākaraḥ||113||

bodhisattvaṁ suvijñaṁ taṁ sampaśyannevamabravīt|

ehi bhadra samīcchā te yadyasti bauddhasambare||114||

pravajyā vratamādhāya saṁcarasva samāhitaḥ|

ityuktvā sa mahābhijñaḥ pravrajitaṁ vidhāya taṁ||115||

bodhicaryāvrataṁ datvā pracārayejjagaddhite|

tatra sa muṇḍitapātrī surakta cīvarāvṛtaḥ||116||

brahmacārī yatirbhikṣuniḥ kleśorhan sudhīrabhūt||

śāntaśrībhikṣuriti nāmo'bhūt|

tataḥ sa sarvavicchāstā bodhisattvā hitārthadik||117||

sa devāsuralokānāmapi vandyārcito'bhavat|

tadārabhya sa śāntaśrīdharmadhāto jinālaye||118||

triratnabhajanaṁ kṛtvā tasthau bodhivrataṁ caran|

sa ekasmin dine cemaṁ jyotīrūpaṁ prabhāsvaraṁ||119||

ratnapadmāsanāsīnaṁ paśyannevaṁ vyacintayet|

aho hyayaṁ svayaṁ jāto jyotirūpo prabhāsvaraḥ||120||

ratnapadmāsanāsīnaḥ saṁtiṣṭhate jagaddhite|

kiyatkālamayaṁ śrīmān dharmmadhāturjinālayaḥ||121||

evaṁ saṁbhāṣayan lokān saṁsthāsyate jagaddhite|

yataḥ kalau samayā te loka pañcakaṣāyite||122||

sarve lokā durācārā bhaviṣyanti durāśayāḥ|

madābhimānino duṣṭā lobhinaḥ kāmacāriṇaḥ||123||

īrṣyālavaḥ pramattāśca mātsaryavyākulāśayāḥ|

kleśāhaṁkāragarvāndhā nirvivekāḥ pramādinaḥ||124||

kāmabhogātisaṁraktā daśākuśalacāriṇaḥ|

tadā kathamayaṁ śrīmān jyotīrūpaḥ prabhāsvaraḥ||125||

ratnapadmāsanāsīna evaṁ tiṣṭhejjagaddhite|

nūnaṁ ye lobhino duṣṭāḥ kleśavyākulamānasāḥ||126||

imaṁ caityaṁ pratikṣipya ratnāni saṁharet tadā|

duṣṭā ca tathānye'pi duṣṭāḥ kleśābhimāninaḥ||127||

jyotīrūpamimaṁ caityaṁ dhvaṁsayiṣyanti sarvathā|

evaṁ tadā kalau kāle dhvaṁsite'smin jinālaye||128||

mahāpātakasaṁbhūtaṁ mahotpātaṁ bhaved dhruvaṁ|

iti hetorahaṁ dharmadhātorasya surakṣaṇe||129||

guptikarttu śilāchādya caityaṁ kuryā mahochrayaṁ|

tadā sarve'pi lokāste imaṁ stūpaṁ mahochritaṁ||130||

samīkṣya śraddhayā bhaktyā bhajiṣyanti prasāditāḥ|

tadaitat puṇyabhāvena sarvadātra samantataḥ||131||

subhikṣaṁ maṅgalotsāhaṁ nirutpātaṁ bhaved dhruvaṁ|

iti dhyātvā sa śāntaśrīḥ śāstāraṁ taṁ punarmudā||132||

upetya sāñjalirnatvā prārthayadevamādarāt|

bhadanta sadgurośāstaryadicchāmiha sāmprataṁ||133||

dharmmādhātumimaṁ caityaṁ gupti karttuṁ surakṣaṇe|

tadūrddha śilayāchādya svīṣṭikābhiḥ samuchritaṁ||134||

stūpaṁ kṛtvā pratiṣṭhāpya sthirīkarttuṁ samutsahe|

ityatra me bhavāñchāstā gupti kṛtvābhirakṣaṇe||135||

dharmmadhātoḥ jagadbhartturanujñāṁ dātumarhati|

iti saṁprārthite tena śāntaśriyā niśamya saḥ||136||

mahāmatirmahāsattvaṁ taṁ paśyannevamabravīt|

bhadrasvaṁyambhūvāṁstasya guptikarttuṁ yadīcchasi||137||

pratyekaṁ śrāvakaṁ yānaṁ muktvā mahati saṁśritaḥ|

vajrābhiṣekamādāya cara vajravrataṁ punaḥ||138||

tato mārān vinirjjitya samārādhya jineśvaraṁ|

saṁprārthya śilayācchādya kuru stūpaṁ samuchritaṁ||139||

iti śāstā samādiṣṭaṁ niśamya sa pramoditaḥ|

śāstāraṁ taṁ praṇatvā ca prārthayadevamādarāt||140||

sadgururme bhavāñchāstā dharmmadhātusurakṣaṇe|

vajracaryāvrataṁ datvā cāraya māṁ jagaddhite||141||

iti saṁprārthite tena śāntaśriyā niśamya saḥ|

mahāmatirmahāsattvaṁ taṁ samīkṣyaivamabravīt||142||

yadi śraddhāsti te bhadra vajracaryā mahāvrataṁ|

yathāvidhi pradāsyāmi tad gṛhāṇa jagaddhite||143||

ityuktvā sa mahācāryastasmai śāntaśriye kramāt|

sābhiṣekaṁ mahāyāne vajracaryāvrataṁ dadau||144||

śāntaśrīvajrācārya iti sthāpitaḥ tatkṣaṇe'rye cādhijñaprāpto'bhūt|

tataḥ prāptābhiṣekaḥ sa śāntaśrī vajrayogavit||145||

sa svātmā dakṣiṇāṁ tasmai gurave pradadau mudā|

tataḥ sa vajradhṛg yogī mahābhijñaḥ susiddhimān||146||

svakuleśaṁ samārādhya sagaṇaṁ prābhajan mudā|

tataḥ sa vajradhṛg yogī mahābhijñaḥ susiddhimān||147||

saddharmmasādhanotsāhī sarvavidyādhipopyabhūt|

tataḥ sāsturanujñāṁ sa samāsādya prasāditaḥ||148||

dharmadhātuṁ samārādhya prārthayadevamānataḥ|

bhagavan nātha sarvajña bhavatāṁ rakṣaṇāya yat||149||

jyotīrūpaṁ samācchādya caityaṁ karttumihotsahe|

tad bhavān trijagannātha kṛpayā me prasīdatu||150||

yada trāpyaparārdha me tatsarva kṣantumarhati|

iti saṁprārthya sa prājña jyotīrūpaṁ jinālayaṁ||151||

sa ratnapadmāchādya śilayā samagopayat|

taduparīṣṭikābhiśca vidhāya caityamucchritaṁ||152||

yathāvidhi pratiṣṭhāpya mahotsāhaiḥ sadābhajat|

tata idañca pucchāgraṁ mañjudevasya nirmmitaṁ||153||

caityaṁ sa śilayāchādya stūpaṁ vyadhāttathottamaṁ|

idaṁ stūpaṁ ca sa śāntaśrīḥ pratiṣṭhāpya yathāvidhi||154||

sarvadā śraddhayā bhaktyā mahotsāhairmudābhajat|

tataścāsau mahācāryaṁ ārādhya pañcadevatāḥ||155||

pañca sutāḥ pureṣvevaṁ pratiṣṭhāpya sadābhajat|

tad yathā devatā pañca prathamaṁ vāyudevatā||156||

vāyupure pratiṣṭhāpya vahnipuro'gnidevatā|

nāgapure ca nāgendro vasupure vasundharāṁ||157||

śāntipure mahāśrīmatsambaraṁ sugaṇaṁ tathā|

etān sarvān samārādhya sa ācārya yathāvidhi||158||

mahotsāhaiḥ samabhyarcya prābhajan sarvadā mudā|

evaṁ kṛtvā sa ācārya śāntaśrīḥ kṛtakṛtyau maharddhikaḥ||159||

bhadraśrīmantrasaṁsiddhaḥ sarvavidyādhipo'bhavat|

tato bhūyaḥ sa ācāryo bodhisattvā mahāmatiḥ||160||

sarvasattvahitotsāhī dhyātvaivaṁ samacintayat|

atraivamahamārādhya sarvān devān yathāvidhi||161||

pratiṣṭhāpya samabhyarcya mahotsāhairbhaje mudā|

tathātra sarvadā dharmmadhātuvāgīśvaraṁ sadā||162||

smṛtvā dhyātvā samārādhya saṁtiṣṭheyaṁ jagaddhite|

iti dhyātvā sa śāntaśrīrācāryastriguṇārthabhṛt||163||

sarvasattvahitārthena tathāvatraiva nanditaḥ|

evaṁ tā devatā bhaktyā bhajanti ye yathāvidhi||164||

te bhadraśrīguṇāpannā bhaveyurbodhicāriṇaḥ|

tad viśeṣaphalaṁ cāpi śṛṇu maitreya sāṁprataṁ||165||

sarva sattvānubodhārtha vakṣyāmyatra samāsataḥ|

tadyathā ye samārādhya sagaṇāṁ vāyudevatāṁ||166||

yathāvidhi samabhyarcya saṁbhajante samādarāt|

teṣāṁ vātamahotpātabhayaṁ kvāpi na vidyate||167||

nīrogyaṁ śrīsamāpannaṁ kāmabhojyaṁ sadā bhave|

ye cāpyevaṁ samārādhya sagaṇāṁ vahnidevatāṁ||168||

yathāvidhi samabhyarcya sambhajante samādarāt|

teṣāṁ vahnimahotpātaṁ bhayaṁ kvāpi na vidyate||169||

paripuṣṭendriyārogya mahāsaukhyaṁ sadā bhave|

ye cāpyevaṁ samārādhya sagaṇāṁ nāgadevatāṁ||170||

yathāvidhi samabhyarcya prabhajante sadā mudā|

teṣāṁ na vidyate kvāpi durbhikṣotpātajaṁ bhayaṁ||171||

bhadraśrīratnasaṁpattikāmabhojyaṁ sadā bhave|

ye cāpyevaṁ samārādhya sagaṇāṁ śrībasundharāṁ||172||

yathāvidhi samabhyarcya saṁbhajante samādarāt|

teṣāṁ dāridrayaduḥkhādi bhayaṁ nāsti kadācana||173||

bhadraśrīsadguṇāpannamahāsaṁpatsukhaṁ sadā|

ye cāpyevaṁ samārādhya sagaṇaṁ sambaraṁ jinaṁ||174||

yathāvidhi samabhyarcya saṁbhajante sadādarāt|

teṣāṁ mārāpasargga ca bhayaṁ kvāpi na vidyate||175||

saddharmmaratnasaṁpattimahaiśvaryasukhaṁ sadā|

ye cedaṁ caityamārādhya mañjudevasya nirmmitaṁ||176||

yathāvidhi samabhyarcya saṁbhajante samādarāt|

taddurbhbhagā durācārā duṣṭā syurna kadācana||177||

sarve dharmādhipā nāthā bhaveyuḥ śrīguṇākarāḥ|

ye cāpīdaṁ samārādhya dharmmadhātuṁ jinālayaṁ||178||

yathāvidhi samabhyarcya sambhajante samādarāt|

te sarvve vimalatmāno bhadraśrīsadguṇāśrayāḥ||179||

bodhisattvā mahābhijñā bhaveyu bodhicāriṇaḥ|

ya etā devatāḥ sarvāḥ smṛtvā dhyātvāpi sarvadā||180||

nāmāpi ca samuccārya saṁbhajante samādritāḥ|

te'pi sarve na yāsyanti durggatiṁ ca kadācana||181||

sadā sadgatisaṁjātā bhaveyuḥ śrīguṇāśrayāḥ|

tataste sukṛtāraktāḥ sadharmmaguṇalālasāḥ||182||

triratnaśaraṇaṁ kṛtvā saṁcareran sadā śubhe|

tataste vimalātmānaḥ pariśuddhendriyāśayāḥ||183||

bodhisattvā mahāsattvāścaturbrahmavihāriṇaḥ|

sarvasattvahitādhānaṁ careyurbodhisambaraṁ||184||

tataste bodhisaṁbhāraṁ purayitvā yathākramaṁ|

daśabhūmīśvarā nāthā bhaveyuḥ sugatātmajāḥ||185||

tataste nirmmalātmānaḥ saṁsāragati niḥspṛhāḥ|

arhantaḥ savala māraṁ nirjitya syurniraṁjanāḥ||186||

trividhāṁ bodhimāsādya saddharmmaguṇabhāskarāḥ|

sarvasattvahitārthena saṁbuddhapadamāpnuyu ||187||

yepyetadguṇamāhātmyaṁ śrutvāpyatyanumoditāḥ|

tathā tatpuṇyamāhātmyaṁ praśasanti samādarāt||188||

te'pi sarve vikalmāṣāḥ pariśuddhitrimaṇḍalāḥ|

śrīmantaḥ sadguṇādhārā bhaveyu bodhimānasāḥ||189||

na yāyurdugatiṁ kvāpi sadā sadgatisambhavāḥ|

sarvasattvahitaṁ kṛtvā saṁcarerañjagaddhite||190||

tataḥ sarvādhipāste syu rdhammārthi saṁprapūrakāḥ|

bodhisaṁbhāraṁ saṁpūrya saṁbuddhapadamāpnuyuḥ||191||

iti satyaṁ parijñāya bauddhaṁ padaṁ yadīcchatha|

etān devān samārādhya bhajadhvaṁ sarvadā bhave||192||

etatpuṇyānubhāvena yūyamapyevamābhavaṁ|

durggatiṁ naiva yāyāta kadācin kutracid dhruvaṁ||193||

sadā sadgatisaṁjātā bhadraśrīsadguṇāśrayāḥ|

bodhisattvā mahāsattvā bhavata bodhicāriṇaḥ||194||

tataḥ saṁbodhisaṁbhāraṁ pūrayitvā yathākramaṁ|

trividhāṁ bodhimāsādya saṁbuddhapadamāpsyatha||195||

iti matvātra ye lokā rvāñchanti saugataṁ padaṁ|

sa devān sagaṇāṁ sarvān samārādhya bhajantu te||196||

ityādiṣṭaṁ munīndreṇa niśamya te sabhāśritāḥ|

sarve tatheti vijñapya prābhyanandan prabodhitāḥ||197||

tadā śāntaśriyā yaṁssaṁ guptikṛto jinālayaḥ|

ityādiśya munīndro'pi samādhiṁ viddhekṣaṇaṁ||198||

iti śrīsvayaṁbhūdharmmadhātuvāgīśvara guptikṛta pravarttano nāma saptamo'dhyāyaḥ samāptaḥ|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5177

Links:
[1] http://dsbc.uwest.edu/node/5187