Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 9 jyotiṣkāvadānam

9 jyotiṣkāvadānam

Parallel Devanagari Version: 
९.ज्योतिष्कावदानम् [1]

9. jyotiṣkāvadānam |

dhanyānāmaśivaṁ bibharti śubhatāṁ bhavyasvabhāvodbhavaṁ

mūrkhāṇāṁ kuśalaṁ prayātyahitatāmityeṣa lakṣyaḥ kramaḥ |

niśīthatimirāndhyamauṣadhivanasyātyantakāntipradaṁ

etaccaulukakūladṛṣṭahataye sarvatra maitraṁ mahaḥ || 1 ||

purā rājagṛhābhikhye bimbisārasya bhūpateḥ |

abhūt pauraḥ subhadrākhyaḥ paripūrṇagṛhasthiteḥ || 2 ||

maurkhyānmohaprapannasya sarvadarśanavidviṣaḥ |

tasya kṣapaṇakeṣveva babhūvābhyadhikādaraḥ || 3 ||

tasya satyavatī nāma jāyābhijanaśālinī |

garbhamādhatta pūrṇendubimbaṁ pauradarīva dik || 4 ||

kalandakanivāsākhyo veṇukānanasaṁśrayaḥ |

kadācit bhagavāt buddhaḥ prāptaḥ piṇḍāya targṛham || 5 ||

pūjāṁ sabhāryaḥ kṛtvātmai taṁ sa papraccha sādaraḥ |

garbhasthitamapatyaṁ yat kiṁrūpaṁ tadbhaviṣyati || 6 ||

so'vadat saṁpadaṁ bhuktvā putraste divyamānuṣīm |

pravrajyayā śāsane me saṁyukto muktimeṣyati || 7 ||

yāte bhagavati spaṣṭamityādiśya nijāśrayam |

abhyāyayau gṛhapaterbhūrikaḥ kṣapaṇo gṛham || 8 ||

bhagavadbhāṣitaṁ tattu subhadreṇa niveditam |

śrutvā kṣapaṇakah kṣipramabhūddeṣaviṣākulaḥ || 9 ||

gaṇayitvā sa suciraṁ grahajñānakṛtaśramaḥ |

yadevoktaṁ bhagavatā praśne'paśyattathāvidham || 10 ||

so'cintayadayo satyamuktaṁ tena na saṁśayaḥ |

tatprabhāvopamādāya kiṁ svasatyaṁ vadāmyaham || 11 ||

tasya sarvajñatāṁ vetti subhadro yadi madgirā |

tadeṣa kṣapaṇaśraddhāṁ tyakṣyati śramaṇādarāt ||12 ||

iti saṁcintya sāmarṣaḥ sa subhadramabhāṣata |

asatyemetat kathitaṁ tena sarvajñamāninā || 13 ||

manuṣyaḥ kathamāpnoti devārhāṁ divyasaṁpadam |

pravrajyā kiṁ tu satyeva kathaṁ tenāsya cintitā || 14 ||

kṣīṇaḥ kṣudupasaṁtapto yasya nāstyanyato gatiḥ |

tasya tasya subhikṣārhaṁ śaraṇaṁ śramaṇavratam || 15 ||

paśyāmyahaṁ gṛhapate pramāṇaṁ yadi madvacaḥ |

pratyutāyaṁ śiśurjātaḥ kulaṁ saṁtāpayiṣyati || 16 ||

ityudīrya kṣapaṇake yāte gṛhapatiściram |

vicārya vidadhe tāṁ tām yuktiṁ garbhanipātane || 17 ||

yadā dravyaprayoge'pi naiva garbhah paricyutaḥ |

tadāsya patnīmavadhīdekānte haṭhamardanaiḥ || 18 ||

tataḥ śītavanaṁ tasyāṁ śmaśānaṁ tena pāpinā |

prāpitāyām kṣapaṇakāstadvārtānanditā jaguḥ || 19 ||

aho batāho sarvajñaḥ śiśoḥ satyaṁ taduktavān |

seyaṁ sūnāvajāte'sya jananī pañcatāṁ gatā || 20 ||

iyaṁ sā śrīḥ śiśordivyā soktā divyamanuṣyatā |

iyaṁ ca sāsya pravrajyā yat kukṣau nidhanaṁ gataḥ || 21 ||

iti teṣāṁ pravādena sopahāsena sarvataḥ |

śmaśānadarśanāyaiva babhūva janasaṁgamaḥ || 22 ||

atrāntare divyadṛśā bhagavān bhūtabhāvanaḥ |

sarvaṁ vijñāya tadbuddhaḥ pradadhyau sasmitaḥ kṣaṇam || 23 ||

aho mohānubandhena dūrasthairapi dehinām |

ālokaśchādyate mūrkhairmeghairiva vikāribhiḥ || 24 ||

śubhaṁ kṣapayatā tena kṣapaṇena sa mugdhadhīḥ |

aho gṛhapatiḥ pāpādakāryamapi kāritaḥ || 25 ||

iti saṁcintya bahgavān svayaṁ bhikṣugaṇairvṛtaḥ |

yayau śītavanaṁ kṣipraṁ śmaśānaṁ karuṇākulaḥ || 26 ||

śmaśānacārikāṁ jñātvā rājā bhagavataḥ svayam |

bimbisāraḥ sahāmātyaistāmeva bhivamāyayau || 27 ||

tataḥ subhadrajāyāyāṁ prakṣiptāyāṁ citānale |

kukṣiṁ bhittvāmbujāsīnaḥ śiśuḥ sūrya ivodyayau || 28 ||

jvālitāṇalamadhyasthaṁ taṁ kaścinnāgrahīdyadā |

tadā janasamūhasya hāhākāro mahānabhūt || 29 ||

tatastaṁ saṁbhramāvṛddhagatiḥ sugataśāsanāt |

kumārabhṛtyo jagrāha jīvakākhyaḥ kumārakam || 30 ||

jināvalokanenaiva bālakagrahaṇakṣaṇe |

abhūccitānalastasya haricandanaśītalaḥ || 31 ||

jīvantaṁ jvalanānmuktaṁ ruciram vīkṣya dārakam |

vailakṣyeṇa kṣapaṇakāḥ kṣaṇaṁ tasthurmṛtā iva || 32 ||

tataḥ subhadraṁ bhagavān sarvabhūtahite rataḥ |

babhāṣe vismayodbhāntaṁ putro'yaṁ gṛhyatāmiti || 33 ||

sa tu dolākulamatiḥ kiṁ karomīti saṁśayāt |

kṣapanānāṁ mukhānyeva śikṣāyai kṣaṇamaikṣata || 34 ||

te tamūcurna bālo'yaṁ grāhyaḥ śmāśānavahnijaḥ |

yatrāyaṁ tiṣṭhati vyaktaṁ na bhavatyeva tadgṛham || 35 ||

iti teṣāṁ girā mūrkhaḥ sa jagrāha na taṁ yadā |

tadā kṣitipatirbālamādade jinaśāsanāt || 36 ||

jyotirmadhyādavāptasya jyotiṣkasadṛśatviṣaḥ |

jyotiṣka iti nāmāsya cakāra bhagavān svayam || 37 ||

tasya pravardhamānasya bhūpālabahvane śiśoḥ |

deśāntaragataḥ kāḻe mātulaḥ samupāyayau || 38 ||

sa viditvā svasurvṛttaṁ nidhanaṁ putrajanmani |

kopāt subhadramabhyetya kampamānaḥ samabhyaghāt || 39 ||

mūrkha kṣapaṇabhaktena tadgirā hatayoṣitā |

tvayā tyaktasvaputreṇa kiṁ nāma sukṛtā kṛtam || 40 ||

niścetanāḥ svabhāvena paramantrasamutthitāḥ |

sahanto'pi vinighnanti vetālā iva durjanāḥ || 41 ||

adhunaiva na gṛhṇāsi yadi rājagṝhāt sutam |

tatte strīvadhamuddhuṣya kārayāmyarthanigraham || 42 ||

ityuktastena tadbhītyā sa bhūpatigṛhāt sutam |

ānināya cirānmuktamakāmena mahībhujā || 43 ||

tataḥ subhadre kālena kālasya vaśamāgate |

abhūnnirdirvibhūtīnāṁ jyotiṣko'rka iva tviṣām || 44 ||

arthikalpadrumaḥ prāya saṁpadaṁ divyamānuṣīm |

sa buddhadharmasaṁgheṣu śaraṇyeṣvakaronmatim || 45 ||

tadbhaktyupanataṁ divyaratnasaṁcayamadbhutam |

pradadau bhikṣusaṁghebhyaḥ puṇyaratnārjanodyataḥ || 46 ||

tasya devanikāyebhyaḥ sāścaryā vividharddhayaḥ |

svayamevāyayurveśma mahodadhimivāpagāḥ || 47 ||

tṛṇe ratne ca samadhīrbhavagānapi tadgṛhe |

cakre tadanurodhena ratnapātraparigraham || 48 ||

sa divyavastrayugalaṁ yaśasāmupamākṣamam |

prāpa puṇyapaṇakrītaṁ nijaṁ gṛhamivāmalam || 49 ||

kadācidatha tadvastraṁsnānārdraṁ nyastamātape |

samīraṇenāpahṛtaṁ nyapatanmūrdhi bhūpateḥ || 50 ||

vilokyāpūrvaruciram jyotiṣkasya tadaṁśukam |

vidyaśrīvismito rājā tṛṇaṁ mene nijaśriyam || 51 ||

bhoktuṁ nimantritaḥ prāpya tasya ratnamayaṁ gṛham |

nṛpatiḥ svargamajñāsīt jyotiṣkabhavanasthitaḥ || 52 ||

atha kālena bhūpālaḥ putreṇājātaśatruṇā |

chadmanā rājyalubdhena dharmaśīlo nipātitaḥ || 53 ||

atīte sadguṇe rāġyi tasmin kṛtayugopame |

adharma iva sa prāpa rājyaṁ rājavarātmajaḥ || 54 ||

sa bhūbhṛddurlabhāṁ dṛṣṭvā jyotiṣkasya gṛhe śriyam |

tamuvāca samabhyetya matpitrā tvaṁ vivardhitaḥ || 55 ||

bhrātā tavāhaṁ dharmeṇa vibhavārdhaṁ prayaccha me |

na cedbhāgadhandrohāt kalireva prajāyate || 56||

ityuktastena kauṭilyāt jyotiṣkaḥ krūrakāriṇā |

ratnapūrṇaṁ gṛhaṁ tasmai datvā prāyāt paraṁ gṛham || 57 ||

sā divyaratnarucirasphītā lokopakāriṇī |

hyotiṣkamevānuyayau śrīḥ prabheva divākaram || 58 ||

punastyaktāpi sā saṁpat saptakṛtvaḥ prabhāvatī |

jyotiṣkamaspṛṣṭanṛpā sādhvī parimivāyayau || 59 ||

sarvasvāharaṇodyuktaṁ dasyucaurādiyuktibhiḥ |

jyotiṣkaḥ kupitaṁ jñātvā nirviṇṇaḥ samacintayat || 60 ||

apuṇyaparipākeṇa prajānāṁ janakopamaḥ |

saṁyātaḥ smṛtiśeṣatvaṁ rājā vātsalyapeśalaḥ || 61 ||

ko'nyastatsadṛśo yasmin nirvyājasarale prajāḥ |

pitarīva kṛtāśvāsāḥ sukhaṁ rātriṣu śerate || 62 ||

dhaninastṛṇavatprāpyāḥ prāpyante ratnavadbudhāḥ |

amṛtādapi duṣprāpyaḥ saujanyasaralo janah || 63 ||

nirvyājavaidagdhyajuṣāmamugdhasaralātmanām |

anuddhatonnatānāṁ ca viralaṁ janma tādṛśām ||64 ||

adhunā dveṣadurvṛttaḥ pravṛttanikṛtirnṛpaḥ |

pāpapākena lokānāmakāle kalirāgataḥ || 65 ||

mitre jagati yāte'staṁ tasmin bhāsvati bhūpatau |

doṣodayaḥ pravṛddho'yamandhakārāya tatsutaḥ || 66 ||

nūnaṁ satāmatītānāṁ niṣkāraṇasuhṛt khalaḥ |

yadvṛttaparabhāgeṇa yaśasteṣāṁ prakāśate || 67 ||

tasmādiyaṁ parityājyā nṛpatyadhiṣṭhitā mahī |

kāle k alau kṣitīśe ca janānāṁ jīvitaṁ kutaḥ || 68 ||

varaparicayodārā dārāh satāṁ guṇinām guṇāḥ

kulamavikalaṁ bhavyā bhūtiryaśaḥ śaśisaṁnibham |

sthitisamucitaṁ vṛttaṁ vittamanimittamanāpadaṁ

guṇavati nṛpe sarvaṁ bhavatyapāṁśulaṁ prajākulam || 69 ||

dharmadrumasya dhanamūlasamudgatasya

nirdoṣakāmakusumapravarojjvalasya |

lokaḥ sukhāni kila puṇyaphalāni bhuṅkte

hato na cet kunṛpatervinipātavātaiḥ || 70 ||

kaliḥ kālaḥ patirbālastatpratāpaścitānalah |

akālaviplavottālakhalavetālasaṁkulaḥ || 71 ||

prītirviṣaṇṇā khinnā dhīḥ sukhaśrīrgatayauvanā |

adhunā vibhavābhoge bhogayoge na me ruciḥ || 72 ||

dhanaṁ bhūmirgṛhaḥ dārāḥ sutā bhṛtyāḥ paricchadāḥ |

aho niravadhiḥ puṁsāmādhivyādhiparigrahaḥ || 73 ||

yathā yathā vivardhante grīṣmoṣmaviṣamāḥ śriyaḥ |

tathā tathā jvalatyeva tṛṣṇātāpaḥ śarīriṇām || 74 ||

pravṛddhairapi vittaughe rājanyopārjitairnṛṇām |

lavaṇābdheriva jalairvitṛṣṇā naiva jāyate || 75 ||

nāsti nāstītyasaṁtoṣād ya eva dhanināṁ japaḥ |

pubarbhave bhavet ko vā sa eva praśamo yadi || 76 ||

kiṁ vittairdurnimittaiḥ kalikalahamohalobhānuvṛttaiḥ

kiṁ bhogairviprayogairvyasanaśatapatanābhyāsasaṁsaktarogaiḥ |

kiṁ vā mithyābhimānairnarapatisadanaprātasevāvamānaiḥ

asmin vairāgyameva kṣayasamayabhaye bhogyamārogyayogyam ||77 ||

atikrānte kāle svajanasuhṛdālokavimale

samāpanne mohaprabala (tara) kāluṣyamaline |

sukhāśvāsah puṁsāṁ praśamasalilasnātamanasāṁ

parityaktāyāse vijanavanavāse parivayaḥ || 78 ||

iti saṁcintya sa ciraṁ paraṁ vairāgyamāyayau |

duḥkhaṁ mohāya mūrkhāṇāṁ vivekāya ca dhīmatām || 79 ||

sa datvā sarvamarthibhyaḥ prayayauḥ sugatāśramam |

śrīśṛṅkhalākṛṣṭamatirna hi satyasukhonmukhaḥ || 80 ||

yadaiva rājhaṁsena smaryate śuci mānasam |

tadaivāsmai vasumatī sarasīva na rocate || 81 ||

yāte duḥsahamohadhūmamaline bhogānurāgānale

saṁtoṣāmṛtanirjhareṇa manasi prāte śanaiḥ śītatām |

naitāḥ pānamadottaraṅgavicaladvārāṅgarāṅganābhaṅgura-

bhrūbhaṅgakṣaṇasaṁgamāḥ śamavatāṁ kurvanti vighnaṁ śriyaḥ || 82 ||

sarvajñaśāsanavinaṣṭabhavādhvakaṣṭaḥ

pravrajyayā vimalameva padaṁ praviṣṭaḥ |

saṁprāpya sarvasamatāmasamaprakāśaḥ

nirlakṣyamokṣagamanāya munirbabhūva || 83 ||

tām bodhisiddhimālokya jyotiṣkasya savismayaiḥ |

bhikṣubhirbhagavān pṛṣṭaḥ prāgvṛttāntamabhāṣataḥ || 84 ||

janmakṣetraśatoptānāṁ bījānāmiva karmaṇām |

bhujyate phalasaṁpattiravisaṁvādinī janaiḥ || 85 ||

rājño bandhumataḥ puryāṁ bandhumatyām mahāyaśāḥ |

abhūdanaṅgano nāma śrīmān gṛhapatiḥ purā || 86 ||

śāstātha samyaksaṁbyddho viaśvī nāma tā purīm |

janacārikayā prātaḥ kadācit sukṛtaiḥ satām || 87 ||

dvāṣaṣṭibhiḥ sa bhikṣūṇāṁ sahasaiḥ parivāritaḥ |

śraddhayānaṅganenaitya praṇamyopanimantritaḥ || 88 ||

sarvopakaraṇaistena traimāsaṁ paricāritaḥ |

yathā tathaiva rājñāpi praṇipatya nimantritaḥ || 89 ||

bhogaiḥ spardhānubandhena sa tābhyāmadhivāsitaḥ |

anaṅganena paurārhairbhūpālārhaiśca bhūbhujā || 90 ||

gajadhvajamaṇicchatracāmarodārayā śriyā |

taṁ dṛṣṭvā pūjitaṁ rājña cintārto'bhūdanaṅganaḥ || 91 ||

tasya sattvāvadātasya pakṣapātī śatakratuḥ |

cakāra divyayā lakṣmyā sāhāyyāṁ jinapūjane || 92 ||

sa tayā divyayā bhūtyā bhagavantamapūjayat |

yadagre cakravartidhrīrlajjābhājanatām yayau || 93 ||

ratnairnyakṣatacandrasūryabhānarākaṁkīraṇairāvaṇabhai (?) -

ramlānāmbaragandhamālyaśabalaiḥ kampadrumāṇāṁ phalaiḥ |

bhaktiprahvaścīvilāsacanāhelocchasaccāmaraṁ

tenābhyarcitamākalayya sugataṁ lajjānato'bhūnnṛpaḥ || 94 ||

iti bahutaraṁ bhaktyā śāstuḥ phalaṁ tadanaṅganaḥ

śubhapariṇateḥ puṇyodāraḥ purā samavāptavān |

vimalamanasastasyaivāsau kṣaṇapraṇidhānataḥ

para iva ravijyotiṣko'bhūt sa eva padāśritaḥ || 95 ||

ityāha vimalajñānaprakāśitagatrtrayaḥ |

praṇīdhānopadeśāya bhikṣūṇāṁ bhagavān jinaḥ || 76 ||

iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṁ

jyotiṣkāvadānaṁ nāma navamaḥ pallavaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5815

Links:
[1] http://dsbc.uwest.edu/node/5863