Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > viṁśatitamaḥ

viṁśatitamaḥ

Parallel Devanagari Version: 
विंशतितमः [1]

20

166. puna bodhisattva caramāṇu jināna prajñāṁ

anupāda skandha imi jānati ādiśūnyān|

asamāhito karuṇa prekṣati sattvadhātu-

matrāntare na parihāyati buddhadharmān||1||

167. puruṣo yathā kuśala sarvaguṇairupeto

balavān dudharṣu kṛtayogya kalāvidhijño|

iṣvastrapāramigato pṛthuśilpayukto

māyāvidhijñaparamo jagadarthakāmo||2||

168. mātā pitā ca parigṛhya saputradāraṁ

kāntāramārgi pratipadya bahūamitro|

so nirmiṇitva puruṣān bahu śūravīrān

kṣemeṇa gatva puna gehamupāgameyyā||3||

169. emeva yasmi samaye vidu bodhisattvo

mahamaitri sarvi upabandhati sattvadhātau|

caturo sa māra atikramya dvaye ca bhūmi-

masmin samādhi sthitu no ca spṛśāti bodhim||4||

170. ākāśaniśrita samīraṇa āpaskandho

ta hi niśritā iha mahāpṛthivī jagacca|

sattvāna karmaupabhoganidānameva

ākāśasthānu kutu cintayi etamartham||5||

171. emeva śūnyatapratiṣṭhitu eṣa sattvo

jagati kriyāṁ vividha darśayate vicitrām|

sattvāna jñānapraṇidhānaadhiṣṭhānameva

na ca nirvṛtiṁ spṛśati śūnyata nāsti sthānam||6||

172. yasmiṁśca kāli vidu paṇḍitu bodhisattvo

caratī imāṁ pravara śūnya samādhi śāntām|

atrāntare na ca nimitta prabhāvitavyo

na ca ānimittasthitu śānta praśāntacārī||7||

173. pakṣisya nāsti padu gacchata antarīkṣe

no cāpi tatra sthitu no ca patāti bhūmau|

tatha bodhisattva caramāṇu vimokṣadvāre

na ca nirvṛtiṁ spṛśati no ca nimittacārī||8||

174. iṣvastraśikṣita yathā puruṣodha kāṇḍaṁ

kṣepitva anya puna kāṇḍa paraspareṇa|

patanāya tasya purimasya na deya bhūmi-

mākāṅkṣamāṇa puruṣasya pateya kāṇḍam||9||

175. emeva prajñavarapāramitāṁ caranto

prajñā upāya bala ṛddhi vicāramāṇo|

tāvanna tāṁ paramaśūnyata prāpuṇoti

yāvanna te kuśalamūla bhavanti pūrṇāḥ||10||

176. bhikṣū yathā paramaṛddhibalenupeto

gagane sthito yamaka kurvati prātihāryāṁ|

gaticaṁkramaṁ śayaniṣadya nidarśayāti

na nivartate na pi ca khidyati yāva tatra||11||

177. emeva śūnyatasthito vidu bodhisattvo

jñānarddhipāramigato aniketacārī|

vividhāṁ kriyāṁ jagati darśayate anantāṁ

na ca bhajyatī na pi ca khidyati kalpakoṭī||12||

178. puruṣā yathā mahaprapāti sthihitva keci-

dubhi pāṇi chatradvaya gṛhṇa upakṣayeyyā|

ākāli vāyuravasṛjya mahāprapāte

no ca prapāta patiyāti na yāva tatra||13||

179. emeva sthitva karuṇāṁ vidu bodhisattvo

prajñāupāyadvayachatraparigṛhīto|

śūnyānimittapraṇidhiṁ vimṛṣāti dharmān

na ca nirvṛtiṁ spṛśati paśyati dharmacārī||14||

180. ratanārthiko yatha vrajitvana ratnadvīpaṁ

labdhvāna ratna puna gehamupāgameyyā|

kiṁcāpi tatra sukha jīvati sārthavāho

api duḥkhito manasi bhoti sa jātisaṁgho||15||

181. emeva śūnyata vrajitvana ratnadvīpaṁ

labdhvāna dhyāna bala indriya bodhisattvo|

kiṁcāpi nirvṛti spṛśedabhinandamāno

api sarvasattva dukhitā manasī bhavanti||16||

182. abhyantare ya nagare nigame ca grāme

kāmārtha vāṇiju yathā gami jānanāya|

no cāpi tatra sthihatī na ca ratnadvīpe

na ca geha mārgi kuśalo puna bhoti vijño||17||

183. tatha jñāna śrāvakavimuktisapratyayānāṁ

sarvatra bhoti kuśalo vidu bodhisattvo|

no cāpi tatra sthihate na ca buddhajñāne

na ca saṁskṛte bhavati mārgavidū vidhijño||18||

184. yaṁ kāli maitri jagatī anubandhayitvā

śūnyānimittapraṇidhī carate samādhim|

asthānameva yadi nirvṛti prāpuṇeyā

athavāpi saṁskṛta sa prajñapanāya śakyaḥ||19||

185. yatha nirmito puruṣa no va adṛśyakāyo

nāmena vā puna sa prajñapanāya śakyaḥ|

tatha bodhisattva caramāṇu vimokṣadvāraṁ

nāmena vā puna sa prajñapanāya śakyaḥ||20||

186. yadi pṛcchamāna cari indriya bodhisattvo

gambhīradharmaparidīpana no karoti|

śūnyānimitta avivartiyabodhidharmāṁ

na ca śocatī na ca sa vyākṛtu veditavyo||21||

187. arhantabhūmimapi pratyayabuddhabhūmau

traidhātukaṁ na spṛśate supināntare'pi|

buddhāṁśca paśyati katheti janasya dharmaṁ

avivartiyeti ayu vyākṛtu veditavyo||22||

188. triapāyaprāptu supinasmi viditva sattvān

praṇidheti tatkṣaṇa apāya ucchoṣayeyam|

satyādhiṣṭhāni praśameti sa cāgniskandha-

mavivartiyeti ayu vyākṛtu veditavyo||23||

189. bhūtagrahā vividha vyādhaya martyaloke

satyādhiṣṭhāni praśameti hitānukampī|

na ca tena manyanupapadyati nāpi māna-

mavivartiyeti ayu vyākṛtu veditavyaḥ||24||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāmupāyakauśalyamīmāṁsāparivarto nāma viṁśatitamaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4440

Links:
[1] http://dsbc.uwest.edu/node/4472