The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
prathame saṁkīrṇaskandhe
dvitīyo niḥśvāsaḥ
jñānam
uddeśaḥ
ekaṁ jñānaṁ vijñānaṁ dvicittahetvālaṁvanaṁ smṛtiḥ śrāddhaṁ|
trīndriyayogo 'tīto vicikitsā nāmapadavyaṁjanakāyāḥ||
buddhāvasādaḥ ṣaḍhetavo 'nuśayacittaṁ ca hānaṁ ca|
gocaranimittaheyavijñānārtha iti vargavivakṣitaṁ||
1. ekaṁ jñānaṁ
astyekaṁ jñānaṁ jānāti yatsavadharmān| prativacanaṁ| nāsti| sarve dharmā anātmāna iti jñānotpāde jñānamidaṁ kiṁ na jānāti| prativacanaṁ| na jānāti svabhāvaṁ tatsaṁprayuktāṁśca sahabhūdharmān||0|| [ekajñānanirdeśaḥ pariniṣṭhitaḥ]||0||
2. ekaṁ vijñānaṁ
astyekaṁ vijñānaṁ vijānāti yatsarvadharmān| prativacanaṁ| nāsti| sarve dharmā anātmāna iti vijñānotpāde vijñānamidaṁ kiṁ na vijānāti| prativacanaṁ| na vijānāti svabhāvaṁ tatsaṁprayuktāṁśca sahabhūdharmān||0|| [ekavijñānanirdeśaḥ pariniṣṭhitaḥ]||0||
3. dvicittahetvālaṁbanaṁ
(1) dvicittamithohetubhāvaḥ
dve citte kiṁ bhavataḥ paraṁparamithohetū| prativacanaṁ| na| kasmād hetoḥ| yasmānnāsti kasyacit pudgalasyāpūrvācaramayordvicittayoḥ sahotpādaḥ| na cāpi paraṁ cittaṁ bhavati pūrvacittasya hetuḥ||
(2) dvicittamithaālaṁbanabhāvaḥ
dve citte kiṁ bhavataḥ paraṁparamithaālaṁvane| prativacanaṁ| bhavataḥ| yathānāgatacittaṁ nāstīti jāyamānaṁ cittaṁ| athaitaccintotthitaṁ dvitīyaṁ cittaṁ| yathānāgatacittamastīti jāyamānaṁ cittaṁ| athaitaccintotthitaṁ dvitīyaṁ cittaṁ| yathānāgatamārgacittaṁ nāstīti jāyamānaṁ cittaṁ| athaitaccintotthitaṁ dvitīyaṁ cittaṁ| yathānāgatamārgacittamastīti jāyamānaṁ cittaṁ| athaitaccintotthitaṁ dvitīyaṁ cittaṁ| yathā dvau paracittajñau| etayoḥ dve citte bhavataḥ paraṁparamithaālaṁbane| kasmānna kasyacit pudgalasyāpūrvācaramayordvayościttayoḥ sahotpādaḥ| prativacanaṁ| yasmān nāsti dvitīyaḥ samanantarapratyayaḥ| yasmāt sattvānāmekaikacittaṁ saṁtānavarti| yasmāt pudgalo nopalabhyate| nāpi pūrvacittaṁ gacchati paracittaṁ ||0|| [dvicittahetvālaṁbananirdeśaḥ pariniṣṭhitaḥ]||0||
4. smṛtiḥ
kena pratyayena pūrvakṛtavṛttasya smaraṇapratibalā bhavanti| prativacanaṁ| sattvānāṁ dharmeṣvabhyāsabalena labhyata evaṁ sabhāgajñānaṁ yathāgataṁ vṛtaṁ yena pratibalā bhavanti tathā jñātuṁ| yathā mudrākārau jñātuṁ pratibalau parasparakṛtamudrākṣarāṇi| yadyapi pau puruṣau na gacchato mithaḥ praṣṭuṁ tvaṁ kathamakārṣīretānyakṣarāṇīti| nāpi mithaḥ pratibhāṣete evamahaṁ karomyetānyakṣarāṇīti paraṁ tayoḥ puruṣayorabhyāsabalena labhyata evaṁ sabhāgajñānaṁ jñātuṁ pratibalau bhavato yena parasparakṛtamudrākṣarāṇi| sattvā api tathā| abhyāsabalena labhyata evaṁ sabhāgajñānaṁ yathāgataṁ vṛtaṁ yena pratibalā bhavanti tathā jñātuṁ| punaryathā paracittajñayorbhavati parasparacittajñānaṁ| yadyapi tau puruṣau na gacchato mithaḥ praṣṭaṁ tvaṁ kathaṁ janāsi me cittamiti| nāpi mithaḥ pratibhāṣete evamahaṁ te jānāmi cittamiti| paraṁ tayoḥ puruṣayorabhyāsabalena labhyate tathā sabhāgajñānaṁ yathā bhavataḥ parasparacittaṁ jñātuṁ pratibalau| sattvā api tathā| abhyāsabalena labhyata evaṁ sabhāgajñānaṁ yathāgataṁ vṛttaṁ yena pratibalā bhavanti tathā jñātuṁ| punaryathā| sarve cittacaitasikā ālaṁbananiyatā ālaṁbanasupratiṣṭhitāḥ|| bhūyo'pi| cittasamādānaṁ hi hetuḥ| tasmin prabale smaraṇaṁ punaravismaraṇaṁ| kiṁ pratītya sattvānāṁ bhavati vismaraṇamatha punaḥ smaraṇaṁ| prativacanaṁ| sattvānāṁ sabhāgasantānapravṛttikāle dharmeṣu bhavati parasparānubaddhajñānadarśanotpādaḥ| bhūyo'pi cittasamādānaṁ hi hetuḥ| tasmin prabale smaraṇaṁ na punarvismaraṇaṁ| kiṁ pratītya sattvānāṁ bhavati smaraṇamatha punarvismaraṇaṁ| prativacanaṁ| sattvānāṁ visabhāgasaṁtānapravṛttikāle na dharmeṣu bhavati parasparānubaddhajñānadarśanotpādaḥ| bhūyo'pi cittasamādānaṁ hi hetuḥ| tasmin dubale smaraṇaṁ punaḥ smṛtipramoṣaḥ||0|| [smṛtinirdeśaḥ pariniṣṭhitaḥ]||0||
5. śrāddhaṁ
kiṁ pratītya śrāddhamupatiṣṭhanti pitaro na gacchantyanyataḥ| prativacanaṁ| tadgatidharmastathā labhante yena tathāsthānavastujātikamātmabhāgaṁ| iti śrāddhamupatiṣṭhanti nānyataḥ| yathā haṁsamayūraśukaśārikājīvaṁjīvakādayo yadyapi yathākāmamākāśe svacchandotpatanāstathāpi ṛddhibalānubhāvaguṇe na te manuṣyottarāḥ| paraṁ tadgatidharmastathā labhante yena tathāsthānavastujātikamātmabhāgaṁ bhavanti ca pratibalā ākāśotpatanāya| pitṛgatirapi tathā| tathādharmabalena śrāddhamupatiṣṭhanti| nānyagatistathā| punaryathā| ekatyā narakāḥ pratibalāḥ smartuṁ pūrvanivāsaṁ jñātumapi paracittaṁ| ekatyāstiryaṁcaḥ| ekatyāḥ pretāḥ pratibalāḥ smartuṁ pūrvanivāsaṁ jñātumapi paracittaṁ| janayituṁ ca dhūmajvalanaṁ prārabdhuṁ meghān prayojayitu varṣaṁ śītīkartumuṣṇamityādi| yadyapi pratibalāḥ kartuṁ vastūnyetāni tathāpi ṛddhibalānubhāvaguṇe na ti manuṣyottarāḥ| paraṁ tadgatidharmastathā labhante yena tathāsthānavastujātikamātmabhāgaṁ pratibalāḥ kartumetāni vastūni| pitṛgatirapi tathā| tathādharmabalena śrāddhamupatiṣṭhanti| nānyagatistathā| punaḥ| kaściddīrgharātraṁ janayatyevaṁ chandam evaṁ nandīrāgaṁ| bhavatu dāraparigraho me putrāya dāraparigraho me pautrāya dāraparigraho me putrapautraprajananāya santatyavicchedāya| mama jīvitasyānte yadi pitṛgatāvupapanno bhaveyaṁ tarhi te 'nusmaranto māṁ kuryurme śrāddhaṁ| tasya dīrgharātraṁ bhūtenaitena kāmaguṇena śrāddhamupatiṣṭhanti nānyataḥ||0|| [śrāddhanirdeśaḥ pariniṣṭhitaḥ]||0||
6. trīndriyayogaḥ=viṣayasya dvābhyāmindriyābhyāṁ yogaḥ
vaktavyamekacakṣuṣā rūpadarśanaṁ dvābhyāṁ cakṣurbhyāṁ rūpadarśanaṁ| prativacanaṁ| dvābhyāṁ cakṣurbhyāṁ vaktavyaṁ rūpadarśanaṁ| kasya hetoḥ| ekasmin cakṣuṣi nimīlite bhavatyasphuṭavijñānotpādaḥ| unmīlite bhavato yadā dve cakṣuṣī tadā sphuṭavijñānotpāda iti| nanu nimīlite cakṣuṣyekasmin tathā vijñānaṁ jāyeta yathonmīlitayoścakṣuṣoḥ kāle jāyate tarhi na vaktavyaṁ dvābhyāṁ cakṣurbhyāṁ rūpadarśanaṁ| paramekasmin cakṣuṣi nimīlite bhavatyasphuṭavijñānotpādaḥ| unmīlite bhavato yadā dve cakṣuṣī tadā sphuṭavijñānotpādaḥ| tasmād vaktavyaṁ dvābhyāṁ cakṣurbhyāṁ rūpadarśanaṁ yathā nimīlitaṁ tathāvṛtaṁ dūṣitaṁ kṣataṁ naṣṭaṁ cāpi| cakṣarbhyāṁ rūpadarśanaṁ yathā śrotrābhyāṁ śabdaśravaṇaṁ ghrāṇābhyāṁ gaṁdhagrahaṇamapi tathā||0|| [trīndriyayoganirdeśaḥ pariniṣṭhitaḥ]||0||
7. atītaṁ
sarvamatītaṁ tatsarvamapratyutpannaṁ kiṁ| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ| astyatītaṁ nāpratyutpannaṁ| yathāvocad āyuṣmānudāyī-
sarvasaṁyojanamatītaṁ ghanād nirvaṇamāgataṁ|
kāmebhyo naiṣkramyasukhaṁ śailamuktamiva kāṁcanaṁ||
astyapratyutpannaṁ nātītaṁ| tathāhi kaścid abhijñayā vā maṁtravidyayā vā bhaiṣajyavastunā vā tathājātyāvāsalabdhajñānena vā kiṁcit pidadhātīti na pratīyate| astyatītamapratyupannamapi| tathāhi sarve saṁskārā utpannā samutpannā jātāḥ saṁjātāḥ parivṛttāḥ saṁparivṛttāḥ samuditā abhyupapannā atītā niruddhāstyaktapariṇāmā ityatītā atītāṁśakā atītādhvasaṁgṛhītāḥ| nāstyatītaṁ nāpyapratyutpannaṁ| tathāhi vihāya pūrvalakṣaṇaṁ||
sarvamatītaṁ tatsarvaṁ niruddhaṁ kiṁ| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ| astyatītaṁ na niruddhaṁ| yathāvocadāyuṣmānudāyī-sarvasaṁyojanamatītaṁ yāvad vistareṇoktaṁ| asti niruddhaṁ jātītaṁ| tathā hī bhagavānavocat-eteṣāmāryaśrāvakāṇāṁ niruddho narakaḥ| niruddhā tiryagjātiḥ| niruddhaḥ preta[viṣayaḥ]| niruddhāḥ sarvadurgatayaḥ| astyatītaṁ niruddhamapi| tathā hi sarve saṁskārā utpannāḥ samutpannāḥ| yāvad vistareṇoktaṁ| asti nātītaṁ nāpi ca niruddhaṁ| tathā hi vihāya pūrvalakṣaṇaṁ||
punaḥ khalu saṁyojanaprahāṇamadhikṛtya vacanaṁ| asti saṁyojanamatītaṁ na niruddhaṁ| tathā hi saṁyojanamatītam aprahīṇam aparijñātam aniruddham anudvāntaṁ| asti saṁyojanaṁ niruddhaṁ nātītaṁ| tathā hi saṁyojanamanāgataṁ prahīṇaṁ parijñātaṁ niruddham udvāntaṁ| asti saṁyojanamatītaṁ niruddhamapi| tathā hi saṁyojanamatītaṁ prahīṇaṁ parijñātaṁ niruddham udvāntaṁ| asti saṁyojanaṁ nātītaṁ nāpi niruddhaṁ| tathā hi saṁyojanamanāgatam aprahīṇam aparijñātam aniruddham anudvāntaṁ| pratyutpannaṁ ca saṁyojanaṁ||
sarvamatītaṁ tatsarvamantarhitaṁ kiṁ| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ| astyatītaṁ nāntarhitaṁ| yathāvocadāyuṣmānudāyī-sarvasaṁyojanamatītaṁ| yāvad vistareṇoktaṁ| astyantarhitaṁ nātītaṁ| yathā vyavahāramāśritya parittā rathyā parittā śālikā parittaṁ bhājanaṁ parittaṁ cakṣurucyate 'ntarhitā rathyā yāvad antarhitaṁ cakṣuḥ| astyatītam antarhitamapi| yathā sarve saṁskārā utpannāḥ samutpannāḥ| yāvad vistareṇoktaṁ| asti nātītaṁ nāpyantarhitaṁ| yathā varjayitvā pūrvalakṣaṇaṁ||
punaḥ khalu saṁyojanaprahāṇamadhikṛtya vacanaṁ| asti saṁyojanamatītaṁ nāntarhitaṁ| tathā hi saṁyojanamatītam aprahīṇam aparijñātam aniruddham anudvāntaṁ| asti saṁyojanamantarhitaṁ nātītaṁ| tathā hi saṁyojanamanāgataṁ prahīṇaṁ parijñātaṁ niruddham udvāntaṁ| asti saṁyojanamatītamantarhitamapi| tathā hi saṁyojanamatītaṁ prahīṇaṁ parijñātaṁ niruddham udvāntaṁ| asti saṁyojanaṁ nātītaṁ nāpyantarhitaṁ| tathā hi saṁyojanamanāgatam aprahīṇam aparijñātam aniruddham anudvāntaṁ| pratyutpannaṁ ca saṁyojanaṁ||0|| [atītanirdeśaḥ pariniṣṭhitaḥ]||0||
8. vicikitsā
yadi duḥkhe jāyate vicikitsā-idaṁ duḥkhamiti nedaṁ duḥkhamiti| vaktavyaṁ tadekacittamanekacittaṁ| prativacanaṁ| vaktavyamanekacittaṁ| tathā hi| idaṁ duḥkhamityekaṁ cittaṁ| nedaṁ duḥkhamiti dvitīyaṁ cittaṁ| samudayanirodhamārgeṣu jātā vicikitsāpi tathā||
astyekaṁ cittaṁ savicikitsāvicikitsaṁ| prativacanaṁ| na| kasya hetoḥ| tathā hi| duḥkhasatye kiṁsvididaṁ duḥkhamiti vacane cittamidaṁ bhavati savicikitsaṁ| idaṁ duḥkhamitivacane cittamidaṁ bhavatyavicikitsaṁ| kiṁsvinnedaṁ duḥkhamiti vacane cittamidaṁ bhavati savicikitsaṁ| nedaṁ duḥkhamiti vacane cittamidaṁ bhavatyavicikitsaṁ| samudayanirodhamārgeṣvapi tathā jñātavyaṁ||0|| [vicikitsānirdeśaḥ pariniṣṭhitaḥ]||0||
9. nāmapadavyaṁjanakāyāḥ
(1) nāmakāyaḥ
nāmakāyaḥ katamaḥ| prativacanaṁ| tathā hi| nāmasamūho viśeṣavacanānyadhivacananāni saṁjñā anusaṁjñā upādāya pratiṣṭhitaḥ| iti nāmakāyaḥ||
(2) padakāyaḥ
padakāyaḥ katamaḥ| prativacanaṁ| apūrṇārthapūrakapadānāmekatra vinyāsaḥ| iti padakāyaḥ| yathāha bhagavān-
sarvapāpasyākaraṇaṁ kuśalasyopasaṁgrahaḥ|
svacittaparyavadānam etat buddhānāṁ śāsanaṁ||
iti catvāri padāni| pratyekamapūrṇarthapūrakamatra vinyastam iti padakāyaḥ||
(3) vyaṁjanakāyaḥ
vyaṁjanakāyaḥ katamaḥ| prativacanaṁ| sarvākṣaranikāyaḥ| iti vyaṁjanakāyaḥ| yathāha bhagavān-
chando nidānaṁ gāthānāmakṣarāṇi tāsāṁ vyaṁjanaṁ|
nāmasaṁniśrayā gāthā kavirgāthānāmāśrayaḥ||
||0|| [nāmapadavyaṁjanakāyanirdeśaḥ pariniṣṭhitaḥ]||0||
10. buddhāvasādaḥ
yathā buddho bhagavān vivācayati sma śiṣyān āmantrayan moghapuruṣa iti| etasya ko'rthaḥ| prativacanaṁ| etat paribhāṣavacanaṁ| tathā hi| buddho bhagavān vivācayati sma śiṣyān āmantrayan moghapuruṣa iti| yathedānīm upādhyāyā ācāryāścāntevāsina āśritān śiṣyān jāte doṣe vivācayanti yūyaṁ bālā mūḍhā apratibhānā akuśalā iti| bhagavānapi tathā vivācayati sma śiṣyānāmantrayan moghapuruṣa iti| kasmād bhagavān vivācayati sma śiṣyān āmantrayan moghapuruṣa iti| prativacanaṁ| te bhagavato'vavādānuśāsanīṁ nāthataḥ sma caranti nānuvartante na nirantarīkurvanti| pratyuta te kurvanti smāryaśāsane bālamūḍhakṛtyāni moghāni viphalānyaniḥsaraṇānyanāṁsvādānyasulābhāni buddhaśāsanapratyanīkāni| sarvaśikṣāpadeṣu na pratibalāḥ śikṣāsamādānāyeti bhagavān paribhāṣate sma teṣāmāmantrayan moghapuruṣa iti||0|| [buddhāvasādanirdeśaḥ pariniṣṭhitaḥ]||0||
11. ṣaḍ hetavaḥ
(1) ṣaṇṇāṁ hetūnāmuddeśaḥ
santi ṣaḍ hetavaḥ| tathā hi| saṁprayuktakahetuḥ yāvat kāraṇahetuḥ||
(2) saṁprayuktakahetuḥ prathamaḥ
saṁprayuktakahetuḥ katamaḥ| prativacanaṁ| vedanā vedanāsaṁprayuktakadharmāṇāṁ saṁprayuktakahetuḥ| vedanāsaṁprayuktakadharmā vedanāyāḥ saṁprayuktakahetavaḥ| saṁjñā cetanā sparśo manaskāraścchando 'dhimuktiḥ smṛtiḥ samādhirmatiśca matisaṁyuktakadharmāṇāṁ saṁprayuktakahetuḥ| matisaṁyuktakadharmā mateḥ saṁprayuktakahetavaḥ| iti saṁprayuktakahetuḥ||
(3) sahabhūheturdvitīyaḥ
sahabhūhetuḥ katamaḥ| prativacanaṁ| cittaṁ caitasikadharmāṇāṁ sahabhūhetuḥ| caitasikadharmā cittasya sahabhūhetavaḥ| cittaṁ cittānuvartikāyakarmavākkarmaṇāṁ sahabhūhetuḥ| cittaṁ cittānuvartiviprayuktasaṁskārāṇāṁ sahabhūhetuḥ| cittānuvartiviprayuktasaṁskārāścittasya sahabhūhetavaḥ| punaḥ khalu sahajātāni caturmahābhūtāni parasparaṁ sahabhūhetavaḥ| iti sahabhūhetuḥ||
(4) sabhāgahetustṛtīyaḥ
sabhāgahetuḥ katamaḥ| prativacanaṁ| pūrvajātakuśalamūlaṁ paścājjātasya svadhātukuśalamūlasya tatsaṁprayuktakadharmāṇāṁ ca sabhāgahetuḥ| atītakuśalamūlam anāgatapratyutpannasya svadhātukuśalamūlasya tatsaṁprayuktakadharmāṇāṁ ca sabhāgahetuḥ| pratyutpannakuśalamūlam anāgatasya svadhātukuśalamūlasya tatsaṁprayuktakadharmāṇāṁ ca sabhāgahetuḥ| yathā kuśalamūlam akuśalāvyākṛtamūle api tathā| bhedastvayaṁ| akuśale varjyate svadhātuḥ| iti sabhāgahetuḥ||
(5) sarvatragahetuścaturthaḥ
sarvatragahetuḥ katamaḥ| prativacanaṁ| purvaṁ jātā duḥkhadarśanaheyāḥ sarvatragā anuśayāḥ paścājjātānāṁ svādhātukānāṁ samudayanirodhamārgadarśanabhāvanāheyānām anuśayānāṁ tatsaṁprayuktakadharmāṇāṁ ca sarvatragahetavaḥ| atītā duḥkhadarśanaheyāḥ sarvatragā anuśayā anāgatapratyutpannānāṁ svadhātukānāṁ samudayanirodhamārgadarśanabhāvanāheyānāmanuśayānāṁ tatsaṁprayuktakadharmāṇāṁ ca sarvatragahetavaḥ| pratyutpannā duḥkhadarśanaheyāḥ sarvatragā anuśayā anāgatānāṁ svadhātukānāṁ samudayanirodhamārgadarśanabhāvanāheyānām anuśayānāṁ tatsaṁprayuktakadharmāṇāṁ ca sarvatragahetavaḥ| yathā duḥkhadarśanaheyāḥ samudayadarśanaheyā api tathā| iti sarvatragahetuḥ|
(6) vipākahetuḥ paṁcamaḥ
vipākahetuḥ katamaḥ| sarve cittacaitasikadharmā udgṛhṇanti vipākaṁ rūpaṁ cittacaittadharmān cittaviprayuktasaṁskārān| ete cittacaitasikadharmāstasya vipākasya vipākahetavaḥ| sarvakāyavākkarmāṇyudgṛhṇanti vipākaṁ rūpaṁ cittacaittadharmān cittaviprayuktasaṁskārān| etāni kāyavākkarmāṇi tasya vipākasya vipākahetavaḥ| punaḥ khalu sarvacittaviprayuktasaṁskārā udgṛhṇanti vipākaṁ rūpaṁ cittacaittadharmān cittaviprayuktasaṁskārān| ete cittaviprayuktasaṁskārāstasya vipākasya vipākahetavaḥ| iti vipākahetuḥ||
(7) kāraṇahetuḥ ṣaṣṭhaḥ
kāraṇahetuḥ katamaḥ| prativacanaṁ| cakṣuśca rūpaṁ ca pratītya jāyate cakṣurvijñānaṁ| etasya cakṣurvijñānasya te cakṣūrūpe tatsaṁprayuktakadharmāstatsahabhūdharmāḥ śrotraṁ śabdaḥ śrotravijñānaṁ ghrāṇaṁ gandho ghrāṇavijñānaṁ jihvā raso jihvāvijñānaṁ kāyaḥ spaśaḥ kāyavijñānaṁ rūpiṇo 'rūpiṇaḥ sanidarśanā anidarśanāḥ sapratighā apratighāḥ sāsravā anāsravāḥ saṁskṛtā asaṁskṛtā ityevamādayaśca sarve dharmā kāraṇahetavaḥ| varjayitvā svabhāvaṁ| yathā cakṣurvijñānaṁ śrotraghrāṇajihvākāyamanovijñānānyapi tathā| iti kāraṇahetuḥ||0|| [ṣaḍhetunirdeśaḥ pariniṣṭhitaḥ]||0||
12. cittasaṁbandhenānuśayānuśayitam anuśayaprahāṇaṁ ca
sarvaṁ cittam anuśayena saheti sānuśayacittaṁ nāma| so 'nuśayaḥ kimatra citte samanuśete| prativacanaṁ| samanuśete vā| na samanuśete vā| katamaḥ samanuśete| tathā hi| yasyānuśayasyaitaccittasaṁprayogo 'prahīṇaḥ| etaccittamālaṁbanaṁ| katamo na samanuśete| tathā hi| yasyānuśayasyaitaccittasaṁprayogaḥ prahīṇaḥ||
nanvanuśayaścitte samanuśete| tadidaṁ cittaṁ kiṁ tenaivānuśayena saheti sānuśayacittaṁ nāma| prativacanaṁ| tena nānyena vā| tena cānyena ca vā| katamat tena nānyena| tathā hīdaṁ cittamaprahīṇaṁ| katamat tena cānyena ca| tathā hi duḥkhajñāna utpanne samudayajñāne 'nutpanne yadidaṁ cittaṁ duḥkhadarśanaheyasamudayadarśanaheyānuśayālaṁbanaṁ||
sarvaṁ cittam anuśayena saheti sānuśayacittaṁ nāma| so'nuśayaḥ kimatra citta hātavyaḥ| prativacanaṁ| hātavyo vā| ahātavyo vā| katamo hātavyaḥ| tathā hi| yasyānuśayasyedaṁ cittamālaṁbanaṁ| katamo 'hātavyaḥ| tathā hi| yasyānuśayasyaitena cittena saṁprayogaḥ||
sarvo'nuśayaḥ kimupādāya hātavyaḥ| prativacanaṁ| ālaṁbanamupādāya||
bhavānāha| anuśaya ālaṁbanamupādāya hātavyaḥ| prativacanaṁ| evaṁ||
yadi tathā| yaḥ sarvo'nuśayo nirodhamārgadarśanaheyaḥ sāsravālaṁvanaḥ sa kimupādāya hātavyaḥ| etasya hānaṁ tasya hānam iti ceducyate na sarvamidaṁ yuktaṁ| prativacanaṁ| nirodhamārgadarśanaheto 'nāsravālaṁbano 'nuśaya ālaṁbanamupādāya hīyate| etasya hānāt| tasyāpi hānaṁ||
nanvanuśayaścitte hātavyaḥ| tadidaṁ cittaṁ kiṁ tenaivānuśayena saheti sānuśayacittaṁ nāma| prativacanaṁ| tena nānyena vā| tena cānyena ca vā| katamat tena nānyena| tathā hi rāgeṇādūṣitaṁ bhāvanāheyaṁ| katamat tena cānyena ca| tathā hi cittaṁ rāgadūṣitaṁ||
13. gocaranimittaheyavijñānaṁ
gocaranimittaheyaṁ vijñānaṁ katamat| prativacanaṁ| duḥkhajñāna utpanne samudayajñāne'nutpanne yadidaṁ cittaṁ samudayadarśanaheyaṁ duḥkhadarśanaheyālaṁbanaṁ| iti gocaranimittaheyavijñānaṁ| asmin vijñāne katyanuśayā anuśerate| prativacanaṁ| ekonaviṁśatiḥ|| cittamekaṁ kiṁ| prativacanaṁ| na tathā| tathā hi| aprahīṇakāmarāgasya duḥkhadharmajñāne utpanne samudayadharmajñāne 'nutpanne yaccittaṁ kāmadhātukaṁ samudayadarśanaheyaṁ duḥkhadarśanaheyālaṁbanaṁ| tadidaṁ gocaranimittaheyavijñānaṁ kāmadhātukaiḥ samudayadarśanaheyaiḥ saptabhiranuśayairanuśayitaṁ| prahīṇakāmarāgasyāprahīṇe rūparāge duḥkhānvayajñāna utpanne samudayānvayajñāne 'nutpanne yaccittaṁ rūpadhātukaṁ samudayadarśanahayaṁ duḥkhadarśanaheyālaṁbanaṁ| tadidaṁ gocaranimittaheyavijñānaṁ rūpadhātukaiḥ samudayadarśanaheyaiḥ ṣaḍbhiranuśayairanuśayitaṁ| prahīṇarūparāgasya duḥkhānvayajñāna utpanne samudayānvayajñāne 'nutpanne yaccittamārūpyadhātukaṁ samudayadarśanaheyaṁ duḥkhadarśanaheyālaṁbanaṁ| tadidaṁ gocaranimittaheyavijñānam ārūpyadhātukaiḥ samudayadarśanaheyaiḥ ṣaḍbhiranuśayairanuśayitaṁ||0|| [gocaranimittaheyavijñānanirdeśaḥ pariniṣṭhitaḥ]||0||
iti jñānaprasthānasya prathame saṁkīrṇaskandhe jñānaṁ nāma dvitīyo niḥśvāsaḥ||
Links:
[1] http://dsbc.uwest.edu/node/5214