The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
navamo'dhikāraḥ
sarvākārajñatāyāṁ dvau ślokau| tṛtīyastayoreva nirdeśabhūtaḥ|
ameyairduṣkaraśatairameyaiḥ kuśalācayaiḥ|
aprameyeṇa kālena ameyāvaraṇakṣayāt||1||
sarvākārajñatāvāptiḥ sarvāvaraṇanirmalā|
vivṛtā ratnapeṭeva buddhatvaṁ samudāhṛtam||2||
kṛtvā duṣkaramadbhutaṁ śramaśataiḥ saṁcityasarvaśubhaṁ
kālenottamakalpayānamahatā sarvāvṛtīnāṁ kṣayāt|
sūkṣmasyāvaraṇasya bhūmiṣu gatasyotpāṭanād buddhatā
ratnānāmiva sā prabhāvamahatāṁ peṭā samuddhāti[ṭi?]tā||3||
sarvadharmāśca buddhatvaṁ dharmo naiva na kaścana|
śukladharmamayaṁ tacca na ca taistannirūpyate||4||
dharmaratnanimittatvāllabdharatnākaropamam|
śubhasyanimittatvāllabdhameghopamaṁ matam||5||
buddhatvaṁ sarvadharmaḥ samuditamatha vā sarvadharmavyapetaṁ
prodbhūterdharmaratnapratatasumahato dharmaratnākarābham|
bhūtānāṁ śuklasasyaprasavasumahato hetuto meghabhūtaṁ
dānāddharmāmbuvarṣapratatasuvihitasyākṣayasya prajāsu||6||
paritrāṇaṁ hi buddhatvaṁ sarvakleśagaṇātsadā|
sarvaduścaritebhyaśca janmamaraṇato 'pi ca||7||
upadravebhyaḥ sarvebhyo apāyādanupāyataḥ|
satkāyāddhīnayānācca tasmāccharaṇamuttamam||8||
śaraṇamanupamaṁ tacchreṣṭhabuddhatvamiṣṭaṁ
jananamaraṇasarvakleśapāpeṣu rakṣā|
vividhabhayagatānāṁ sarvarakṣāpayānaṁ
pratatavividhaduḥkhāpāyanopāyagānāṁ||9||
bauddhairdharmairyacca susaṁpūrṇaśarīraṁ yatsaddharme vetti sa sattvānpravinetum|
yātaṁ pāraṁ yatkṛpayā sarvajagatsu tad buddhatvaṁ śreṣṭhamihatyaṁ[heṣṭaṁ] śaraṇānām||10||
ālokāt[kālāt]sarvasattvānāṁ buddhatvaṁ śaraṇaṁ mahat|
sarvavyasanasaṁpattivyāvṛttyabhyudaye matam||11||
kleśajñeyavṛtīnāṁ satatamanugataṁ bījamutkṛṣṭakālaṁ
yasminnastaṁ prayātaṁ bhavati suvipulaiḥ sarvahāniprakāraiḥ|
buddhatvaṁ śukladharmapravaraguṇayutā ā[cā]śrayasyānyathāpti-
statprāptirnirvikalpādviṣayasumahato jñānamārgātsuśuddhāt||12||
sthitaśca tasminsa tathāgato jaganmahācalendrastha ivābhyudīkṣate|
śamābhirāmaṁ karūṇāyate janamaghā[bhavā]bhirāme 'nyajane tu kā kathā||13||
pravṛttirūddhittiravṛtirāśrayo nivṛttirāvṛttiratho dvayādvayā|
samāviśiṣṭā api sarvagātmikā tathāgatānāṁ parivṛttiriṣyate||14||
yathāmbaraṁ sarvagataṁ sadāmataṁ tathaiva tatsarvagataṁ sadāmatam|
yathāmbaraṁ rūpagaṇeṣu sarvagaṁ tathaiva tatsatvagaṇeṣu sarvagam||15||
yathodabhājane bhinne candrabimbaṁ na dṛśyate|
tatha duṣṭeṣu sattveṣu buddhabimbaṁ na dṛśyate||16||
yathāgnirjvalate 'nyatra punaranyatraśāmyati|
buddheṣvapi tathā jñeyaṁ saṁdarśanamadarśanam||17||
aghaṭitebhyastūryebhyo yathā syācchabdasaṁbhavaḥ|
tathā jiṇe vinābhogaṁ deśanāyāḥ samudbhavaḥ||18||
yathā maṇervinā yatnaṁ svaprabhāva[sa]nidarśanam|
buddheṣvapi vinābhogaṁ tathā kṛtyanidarśanam||19||
yathākāśe avicchinnā dṛśyante lokataḥ kriyāḥ|
tathaivānāsrave ghātau avicchinnā jinakriyāḥ||20||
yathākāśe kriyāṇāṁ hi hānirabhyudayaḥ sadā|
tathaivānāsrave dhātau buddhakāryodayavyayaḥ||21||
paurvāparyāviśiṣṭāpi sarvāvaraṇanirmalā|
naśuddhā nāpi cāśuddhā tathatā buddhatā matā||22||
śūnyatāyāṁ viśuddhāyāṁ nairātmyānmārgalābhataḥ|
buddhāḥ śuddhātmalābhitvāt gatā ātmamahātmatām||23||
na bhāvo nāpi cābhāvo buddhatvaṁ tena kathyate|
tasmādbuddhatathāpraśne avyākṛtanayo mataḥ||24||
dāhaśāntiryathā lohe darśane timirasya ca|
cittajñāne tathā bauddhe bhāvābhāvo na śasyate||25||
buddhānāmamale dhātau naikatā bahutā na ca|
ākāśavadadehatvātpūrvadehānusārataḥ||26||
balādibuddhadharmeṣu bodhī ratnākaropamā|
jagatkuśalasasyeṣu mahāmeghopamā matā||27||
puṇyajñānasupūrṇatvātpūrṇacandropamā matā|
jñānālokakaratvācca mahādityopamā matā||28||
ameyā raśmayo yadvadvyamiśrā bhānumaṇḍale|
sadaikakāryā vartante lokamālokayanti ca||29||
tathaivānāsrave dhātau buddhānāmaprameyatā|
miśraikakāryā kṛtyeṣu jñānālokakarāmatā||30||
yathaikaraśminiḥsārātsarvaraśmiviniḥsṛtiḥ|
bhānostathaiva buddhānāṁ jñeyā jñānaviniḥsṛtiḥ||31||
yathaivādityaraśmīnāṁ vṛttau nāsti mamāyitam|
tathaiva buddhajñānānāṁ vṛttau nāsti mamāyitam||32||
yathā sūryaikamuktābhai raśmibhirbhāsyate jagat|
sakṛt jñeyaṁ tathā sarvaṁ buddhajñānaiḥ prabhāsyate||33||
yathaivādityaraśmīnāṁ meghādyāvaraṇaṁ matam|
tathaiva buddhajñānānāmāvṛtiḥ satvaduṣṭatā||34||
yathā pāṁśuvaśādvasre raṅgacitrāvicitratā|
tathā 'vedhavaśānmuktau jñānacitrāvicitratā||35||
gāmbhīryamamale dhātau lakṣaṇasthānakarmasu|
buddhānāmetaduditaṁ raṅgairvākāśacitraṇā||36||
sarveṣāmaviśiṣṭāpi tathatā śuddhimāgatā|
tathāgatatvaṁ tasmācca tadgarbhāḥ sarvadehinaḥ||37||
śrāvakāṇāṁ vibhutvena laukikasyābhibhūyate|
pratyekabuddhebhyo manaḥ[buddhabhaumena] śrāvakasyābhibhūyate||38||
bodhisattvavibhutvasya tatkalāṁ nānugacchati|
tathāgatavibhutvasya tatkalāṁ nānugacchati||39||
aprameyamacintyaṁ ca vibhutvaṁ bauddhamiṣyate|
yasya yatra yathā yāvatkāle yasminpravartate||40||
pañcendriyaparāvṛttau vibhutvaṁ labhyate param|
sarvārthavṛttau sarveṣāṁ gunadvādaśaśatodaye||41||
manaso'pi parāvṛttau vibhutvaṁ labhyate param|
vibhutvānucare jñāne nirvikalpe sunirmale||42||
sārthodgrahaparāvṛttau vibhutvaṁ labhyate param|
kṣetraśuddhau yathākāmaṁ bhogasaṁdarśanāya hi||43||
vikalpasya parāvṛttau vibhutvaṁ labhyate param|
avyāghāte sadākālaṁ sarveṣāṁ jñānakarmaṇām||44||
pratiṣṭhāyāḥ parāvṛttau vibhutvaṁ labhyate param|
apratiṣṭhitanirvāṇaṁ buddhānāmacale[male]pade||45||
maithunasya parāvṛttau vibhutvaṁ labhyate param|
buddhasaukhyabihāre 'tha dārā'saṁkleśadarśane||46||
ākāśasaṁjñāvyāvṛttau vibhutvaṁ labhyate param|
cintitārthasamṛddhau ca gatirūpavibhāvane||47||
ityemeyaparāvṛttāvameyavibhutā matā|
acintyakṛtyānuṣṭhānādbuddhānāmamalāśraye||48||
śubhe vṛddho loko vrajati suviśuddhau paramatāṁ|
śubhe cānārabdhvā vrajati śubhavṛddhau paramatām|
vrajatyevaṁ loko diśi diśi jinānāṁ sukathitai-
rapakvaḥ pakvo vā [na]ca punaraśeṣaṁ dhruvamiha||49||
tathā kṛtvā caryāṁ [kṛcchrāvāpyāṁ] paramaguṇayogādbhutavartī
mahābodhiṁ nityāṁ dhruvamaśaraṇānāṁ ca śaraṇam|
labhante yaddhīrā [diśi diśi] gasadā [sadā]sarvasamayaṁ
tadāścaryaṁ loke suvidhacaraṇānnādbhutamapi||50||
kvaciddharmāñcakaṁ [dharmyaṁ cakraṁ] bahumukhaśatairdarśayati yaḥ
kvacijjanmāntardhiṁ kvacidapi vicitrāṁ janacarīm|
kvacitkṛtsnāṁ bodhiṁ kvacidapi ca nirvāṇamasakṛt
na ca sthānāttasmādvicalati sa sarvaṁ ca kurute||51||
na buddhānāmevaṁ bhavati mamapakvo 'yamiti cāpra-
pācyo 'yaṁ dehī api ca adhunāpācyata iti|
vinā saṁskāraṁ tu prapacamupayātyeva janatā
śubhairdharmairnityaṁ diśi diśiḥ samantāttrayamukham||52||
yathāyatnaṁ bhānuḥ pratataviṣadairaṁśavisaraiḥ
prapāka[kaṁ] sasyānāṁ diśi [diśi] samantātprakurūte|
tathā dharmārko'pi praśamavidhidharmāṁśuvisaraiḥ
prapākaṁ sasyānāṁ diśi diśi samantātprakurūte||53||
yathaikasmāddīpādbhavati sumahāndīpanicayo
'prameyo 'saṁkhyeyo na ca sa punareti vyayamataḥ|
tathaikasmād buddhād [pākā]bhavati sumahān paripāka[pāka]nicayo
'prameyo 'saṁkhyeyo na ca punareti[punarupaiti] vyayamataḥ||54||
yathā toyaistṛptiṁ vrajati na mahāsāgara iva
na vṛddhiṁ vā yāti pratataviṣadāmbu praviśanaiḥ|
tathā bauddhau dhātuḥ satatasamitaiḥ śuddhiviśanai-
rnatṛptiṁ vṛddhiṁ vā vrajati paramāścaryamiha tat||55||
sarvadharmadvayāvāratathatāśuddhilakṣaṇaḥ|
vastujñānatadālambavaśitākṣayalakṣaṇaḥ||56||
kleśajñeyāvaraṇadvayātsarvadharmatathatāviśuddhilakṣaṇaśca|
vastutadālambanajñānayorakṣayavaśitā lakṣaṇaśca|
sarvatastathatājñānabhāvanā samudāgamaḥ|
sarvasatvadvayādhānasarvathā'kṣayatā phalam||57||
kāyavākcittanirmāṇaprayogopāyakarmakaḥ|
samādhidhāraṇīdvāradvayāmeyasamanvitaḥ||58||
svabhāvadharmasaṁbhoganirmāṇairbhinnavṛttikaḥ|
dharmadhāturviśuddho 'yaṁ buddhānāṁ samudāhṛtaḥ||59||
svābhāviko 'tha sāṁbhogyaḥ kāyo nairmāṇiko'paraḥ|
kāyabhedā hi buddhānāṁ prathamastu dvayāśrayaḥ||60||
sarvadhātuṣu sāṁbhogyo bhitro gaṇaparigrahaiḥ|
kṣetraiśca nāmabhiḥ kāyairdharmasaṁbhogaceṣṭitaiḥ||61||
samaḥ sūkṣmaśca tacchiṣṭaḥ[cchliṣṭaḥ] kāyaḥ svābhāviko mataḥ|
saṁbhogavibhutāheturyatheṣṭaṁ bhogadarśane||62||
ameyaṁ buddhanirmāṇaṁ kāyo nairmāṇiko mataḥ|
dvayordvayārthasaṁpattiḥ sarvākārā pratiṣṭhitā||63||
śilpajanmamahābodhisadānirvāṇadarśanaiḥ|
buddhanirmāṇakāyo'yaṁ mahāmāyo[mahopāyo] vimocane||64||
tribhiḥ kāyaistu vijñeyo buddhānāṁ kāyasaṁgrahaḥ|
sāśrayaḥ svaparārtho yastribhiḥ kāyairnirdarśitaḥ||65||
āśrayeṇāśayenāpi karmaṇā te samā matāḥ|
prakṛtyā 'sraṁsanenāpi prabandhenaiṣu nityatā||66||
ādarśajñānamacalaṁ trayajñānaṁ tadāśritam|
samatāpratyavekṣāyāṁ kṛtyānuṣṭhāna eva ca||67||
ādarśajñānamamamāparicchinnaṁ sadānugam|
sarvajñeyeṣvasaṁmūḍhaṁ na ca teṣvāmukhaṁ sadā||68||
sarvajñānanimittatvānmahājñānākaropamam|
saṁbhogabuddhatā jñānapratibimbodayācca tat||69||
sattveṣu samatājñānaṁ bhāvanāśuddhito'malaṁ [matam]|
apratiṣṭhasa[śa]māviṣṭaṁ samatājñānamiṣyate||70||
mahāmaitrīkṛpābhyāṁ ca sarvakālānugaṁ matam|
yathādhimokṣaṁ satvānāṁ buddhabimbanidarśakam||71||
pratyavekṣaṇakaṁ jñāne [naṁ]jñeyeṣvavyāhataṁ sadā|
dhāraṇīnāṁ samādhīnāṁ nidhānopamameva ca||72||
pariṣanmaṇḍale sarvavibhūtīnāṁ nidarśakam|
sarvasaṁśayavicchedi mahādharmapravarṣakam||73||
kṛtyānuṣṭhānatājñānaṁ nirmāṇaiḥ sarvadhātuṣu|
citrāprameyācintyaiśca sarvasattvārthakārakam||74||
kṛtyaniṣpattibhirbhedaiḥ saṁkhyākṣetraiśca sarvadā|
acintyaṁ buddhanirmāṇaṁ vijñeyaṁ tacca sarvathā||75||
dhāraṇātsamacittācca samyagdharmaprakāśanāt|
kṛtyānuṣṭhānataścaiva caturjñānasamudbhavaḥ||76||
gotrabhedādavaiyarthyātsākalyādapyanāditaḥ|
abhedānnaikabuddhatvaṁ bahutvaṁ cāmalāśraye||77||
yā 'vidyamānatā saiva paramā vidyamānatā|
sarvathā 'nupalambhaśca upalambhaḥ paro mataḥ||78||
bhāvanā paramā ceṣṭā bhāvanāmavipaśyatām|
pratilambhaḥ paraśceṣṭaḥ pratilambhaṁ ca paśyatām||79||
paśyatāṁ gurutvaṁ [tāṁ] dīrghaṁ nimittaṁ vīryamātmanaḥ|
mānināṁ bodhisattvānāṁdu [dū]re bodhirnirūpyate||80||
paśyatām, kalpanāmātraṁ sarvametadyathoditaṁ|
akalpabodhisatvānāṁ prāptā bodhirnirūpyate|| 81||
bhinnāśrayā bhinnajalāśca nadyaḥ
alpodakāḥ kṛtyapṛthaktvakāryāḥ|
jalāśritaprāṇitanūpabhogyā
bhavanti pātālamasaṁpraviṣṭāḥ||82||
samudraviṣṭāśca bhavanti sarvā ekāśrayā ekamahājalāśca|
miśraikakāryāśca mahopabhogyā jalāśritaprāṇigaṇasya nityam||83||
bhinnāśrayā bhinnamatāśca dhīrāḥ svalpāvabodhāḥ pṛthagātmakṛtyāḥ|
parīttasatvārthasadopabhogyā bhavanti buddhatvamasaṁpraviṣṭāḥ||84||
buddhatvaviṣṭāśca bhavanti sarve ekāśrayā ekamahāvabodhāḥ|
miśrekakāryāśca mahopabhogyāḥ sadā mahāsatvagaṇasya te hi||85||
itinirūpamaśukladharmayogād hitasukhahetutayā ca buddhabhūmeḥ|
śubhaparamasukhākṣayākaratvāt śubhamatirarhati bodhicittamāptum||86||
|| mahāyānasūtrālaṁkāre bodhyadhikāro navamaḥ||
Links:
[1] http://dsbc.uwest.edu/node/5001