Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > ekānnaviṁśatimaḥ

ekānnaviṁśatimaḥ

Parallel Devanagari Version: 
एकान्नविंशतिमः [1]

CHAPTER 19

SARVARTHASIDDHI-MAHAMANDALA-VIDHI-VISTARA

Hymn of 108 names of the mahabodhisattva Akasagarbha
atha khalu sarvatathāgatāḥ punaḥ samājamāgamya, sarvatathāgatābhiṣekaratnaṁ tameva vajradharamāryākāśagarbha mahābodhisatvamanena nāmaṣṭaśatenādhyeṣitavantaḥ|

ākāśagarbhaṁ satvārtha mahāsatva mahādyute|
mahāratna suratnāgrya vajraratna namo'stu te||1||
abhiṣeka mahāratna mahāśuddha mahāśubha|
buddharatna viśuddhāṅga ratnaratna namo'stu te||2||
ākāśākāśasaṁbhūta sarvākāśa mahānabha|
ākāśadhātu sarvāśa sarvāśāgrya namo'stu te||3||
ratnasaṁbhava ratnorṇa buddhorṇa sutathāgata|
sarvaratna susarvāgrya ratnakārya namo'stu te||4||
ratna ratnāgrya ratnogra ratnasarvatathāgata|
ratnottama mahākāśa samākāśa namo'stu te||5||
alaṅkāra mahāśobha śobhākara suśobhaka|
śuddha sarvārtha śuddhārtha dānacarya namo'stu te||6||
dharmaratna viśuddhāgrya saṅgharatna tathāgata|
mahābhiṣeka lokārtha pramodārtha namo'stu te||7||
dāna pradana dānāgrya tyāga tyāgāgrya dāyaka|
sarvasatvārtha tatvārtha mahārthārtha namo'stu te||8||
cintārāja mahāteja dānapāramitānaya|
tathāgata mahāsatva sarvabuddha namo'stu te||9||
tathāgata mahāratna tathāgata mahāprabha|
tathāgata mahāketo mahāhāsa namo'stu te||10||
tathāgatābhiṣekāgrya mahābhiṣeka mahāvibho|
lokanāthatva lokāgrya lokasūrya namo'stu te||11||
ratnādhikādhikatara ratnabhūṣaṇa ratnadhṛk|
ratnāloka mahāloka ratnakīrte namo'stu te||12||
ratnotkara suratnottha maṇe vajramaṇe guṇa|
ratnākara sudīptāṅga sarvaratna namo'stu te||13||
mahātma yaṣṭi ratneśa sarvāśāparipūraka|
sarvābhiprāyasaṁprāpti ratnarāśi namo'stu te||14||
a[bhva]grya vyāpi sarvātma varaprada mahāvara|
vibhūte sarvasaṁpatte vajragarbha namo'stu te||15||
yaḥ kaścid dhārayen nāmnāmidante'ṣṭaśataṁ śivaṁ|
sarvabuddhābhiṣekaṁ tu sa prāpnotyanaghaḥ kṣaṇāt||16||
adhyeṣayāmastvāṁ ratna bhāṣa svadhanasaṁcayaṁ|
sarvabuddhābhiṣekāgryamutpāda niyamakulam||17|| iti||

athākāśagarbho bodhisatvaḥ idaṁ sarvatathāgatavacanamupaśrutya, sarvatathāgatābhiṣekasamayaṁ nāma svahṛdayamabhāṣat oṁ vajraratnaṁ hūṁ||

atha bhagavān vairocanastathāgata idaṁ sarvatathāgatamaṇisamayaṁ nāma vidyottamamabhāṣat oṁ sarva-tathāgatāśā-paripūraṇamahāratna hūṁ||

atha vajrapāṇirmahābodhisatva imaṁ svakulasaṁbhavaṁ vidyottamamabhāṣat oṁ vajra hūṁ traḥ||
atha vajragarbho bodhisatva imaṁ svavidyottamamabhāṣat oṁ maṇi hūṁ||
atha vajranetro bodhisatva imaṁ svakulasaṁbhavaṁ vidyottamamabhāṣat oṁ padma hrīḥ||
atha vajraviśvo bodhisatvo mahāsatva imaṁ svavidyottamamabhāṣat oṁ viśvaratna hūṁ||

athāryākāśagarbho bodhisa[tvo mahāsatvaḥ] sarvatathāgatābhiṣekaratnaṁnāma samādhiṁ samāpannaḥ; samanantarasamāpanne cātha tāvadeva sarvatathāgatahṛdayebhyo vajramaṇiratnaraśmayo niścaritāḥ| te sarvalokadhātavo'vabhāsya sarvasatvān sarvatathāgatābhiṣekairabhiṣicya, punarapyekadhyībhūtvā, bhagavata ākāśagarbhasya mahābodhisatvasya hṛdaye'nupraviṣṭā iti|

atha tat ākāśagarbhahṛdayātsa eva bhagavān vajrapāṇiḥ samantaraśmijvālāgarbhā vicitravajramaṇiratnābhiṣekādyābharaṇālaṅkārālaṅkṛtakāyā mahavajramaṇiratnacinhamudrāvyagrakarā mahābodhisatvakāyā bhūtvā viniḥsṛtya, sarvalokadhātuṣu mahāratnavarṣādibhiḥ ratnotpattibhiḥ santoṣya, punarāgatya, bhagavato vairocanasya sarvato vajradhātumahāmaṇḍalayogena candramaṇḍalāśritā bhūtvedamudānamudānayiṁsuḥ|

aho hi sarvabuddhānāṁ sarvaratnasamuccayaṁ|
vajraratnakulaṁ tvedaṁ saṁbhūtaṁ jagadarthata|| iti||

Delineation of the mandala
athākāśagarbho bodhisatvo mahāsatva iti svakulamutpādya, sarvatathāgatebhyaḥ sarvāśāparipūrye niryātyedaṁ sarvārthasiddhinnāma mahāmaṇḍalamabhāṣat|

athātaḥ saṁpravakṣyāmi mahāmaṇḍalamuttamaṁ|
vajradhātupratīkāśaṁ sarvasiddhiriti smṛtaṁ||1||
caturaśraṁ caturdvāraṁ catuṣtoraṇaśobhitaṁ|
catuḥsūtrasamāyuktaṁ paṭṭasragdāmabhūṣitaṁ||2||
sarvamaṇḍalakoṇeṣu dvāraniryūhasandhiṣu|
khacitaṁ vajraratnaistu sūtrayedbāhyamaṇḍalaṁ||3||
tasyābhyantarataḥ kāryaṁ vajraratnasamaṁ puraṁ|
aṣṭastaṁbhāgrayogena sūtraṇaṁ tatra kārayet||4||
pañcamaṇḍalaśobhaṁ tu nānāratnākarojjvalaṁ|
svamudrāparivāraṁ tu tatra buddhanniveśayet||5||

tatraiṣāṁ hṛdayāni bhavanti|
oṁ buddharatna hūṁ||
oṁ vajramaṇi hūṁ||
oṁ vajraratnāṅkura hūṁ||
oṁ vajraratnapadma hūṁ||
oṁ ratnapadmavarṣa hūṁ||

vajravegena cākramya sarvāśāsiddhimaṇḍalaṁ|
tatrasthaṁ vajragarbha tu likhedratnavarapradaṁ||1||
tasya pārśveṣu sarveṣu ratnamudrā samandhitāḥ|
mahāsatvāḥ samālekhyā yathāvadanupūrvaśaḥ||2||

athaiṣāṁ hṛdayāni bhavanti|
oṁ sarvārthasiddhiprada hūṁ||
oṁ vajramaṇicinhākāśagarbha bhagavan sidhya sidhya hūṁ||
oṁ ratnāṅkuśākarṣaya sarvārthānānaya śīghraṁ sarvatathāgatasatyamanusmara hūṁ||
oṁ maṇirāga vaśīkuru sarvārthanānayākāśagarbha hūṁ||
oṁ ratnatuṣṭi hūṁ||

vajravegena cākramya ratnāmālasya maṇḍalaṁ|
tatra madhye likhet samyagratnamālādharaṁ paraṁ||1||
tasya pārśveṣu sarveṣu yathāvadanupūrvaśaḥ|
mahāsatvāḥ samālekhyā maṇicinhāgrapāṇayaḥ||2||

tatraiṣāṁ hṛdayāni bhavanti|
oṁ ratnadṛṣṭi traḥ||
oṁ sarvatathāgatābhiṣekaratnamāla hūṁ||
oṁ maṇisūrya hūṁ||
oṁ cintāmaṇidhvaja sarvāśāprapūrakākāśagarbha hūṁ||
oṁ ratnāṭṭahāsa hasa ha ha hūṁ||

vajravegena cākramya ratnapadmasya maṇḍalaṁ|
tatrasthaṁ tu samālekhyaṁ ratnapadmadharaṁ vibhuṁ||1||
tasya pārśveṣu sarveṣu mahāsatvān samālikhet|
maṇicinhān samāsena yathāvadanupūrvaśaḥ||2||

tatraiṣāṁ hṛdayāni bhavanti||
oṁ ratnapadma hūṁ||
oṁ [tyāgasamādhijñāna] garbha hūṁ||
oṁ ratnakośāgrya hūṁ||
oṁ maṇicakra pravartaya hūṁ||
oṁ ratnabhāṣa hūṁ||

vajravegena cākramya ratnavṛṣṭestu maṇḍalaṁ|
tatra lekhyaṁ mahāsatvaṁ ra[tnavṛṣṭiṁ pravarṣa]yan||1||
tasya pārśveṣu sarveṣu mahāsatvān yathāvidhi|
ratnacinhasamopetān mudrāhastān samāsataḥ||2||

tatraiṣāṁ hṛdayāni bhavanti|
oṁ ratnavṛṣṭi varṣaya sarvārthasaṁpado bhagavan maṇihasta hūṁ||
oṁ maṇipūjā samaya hūṁ||
oṁ maṇibandha kavaca hūṁ||
oṁ maṇidaṁṣṭrākarāla mahāyakṣa hara hara sarvārthān bhīṣāpaya hūṁ||
oṁ maṇiratna bandha samaya hūṁ||

vajravegena cākramya koṇabhāgeṣu sarvataḥ|
ratnalāsyādayo lekhyā yathāvadanupūrvaśaḥ||

tatrāsāṁ mudrā bhavanti|
oṁ ratnarati hūṁ||
oṁ ratnamāle hūṁ||
oṁ ratnagīte hūṁ||
oṁ ratnanṛtye hūṁ||

vajravegena niḥkramya bāhyamaṇḍalamuttamaṁ|
bāhyamaṇḍalakoṇeṣu dhūpapūjādayo likhet||

tatrāsāṁ mudrā bhavanti|
oṁ dhūparatne||
oṁ puṣpamaṇi||
oṁ ratnāloke||
oṁ maṇigandhe||

dvārapālāstu kartavyā dvāramadhyacatuṣṭaye|
ataḥ paraṁ pravakṣyāmi maṇḍale vidhivistaraṁ||

athātra hṛdayāni bhavanti|
oṁ sarvaratnākarṣa āryāruṇa mahāsatva bhagavantaṁ ākāśagarbha codayākarṣaya śīghraṁ hoḥ jaḥ||
oṁ sarvaratnapraveśasamaya praveśaya samayān mahāmaṇirājakulaṁ ratnapāśa hūṁ||
oṁ maṇibandha hūṁ vaṁ||
oṁ maṇiratnāveśa aḥ||

Initiation into the mandala
athātra mahāmaṇḍale svayaṁ maṇiratnācāryo yathāvat praviśya, vidhivistaramātmanaḥ kṛtvā, tato ratnādhiṣṭhitakalaśodakena maṇiśiṣyānabhiṣicya, vajramaṇisamayamudrāṁ bandhayedanena hṛdayena oṁ vajramaṇi samaya vaṁ||

tato yathāvarṇaprāptitayā vastramuttarāsaṅgaṁ kṛtvā, tādṛśenaivākṣiṇī badhvā, praveśayedanena hṛdayena oṁ hūṁ maṇirājakulaṁ||

tataḥ praveśya vaktavyaṁ “na tvayedaṁ kasyacid vaktavyaṁ; māte sarvajanmasu dāridryaduḥkhānmokṣe na bhaven, narakavāsaśca dṛḍho bhaved” ityuktvā, samayaṁ sphoṭayet; mahāyānābhisamayaṁ coccārayet|

tataḥ samāviṣṭasya vajravācā paripṛcchet| ”kutra mahānidhirasti?| kathaṁ vā prāpyate|”

tato bhagavānākāśagarbho bodhisatvaḥ sarvaṁ jalpāpayatītya; uktamātre mukhabandhaṁ muktvā, mahāmaṇḍalaṁ darśayet, sarvatathāgatābhiṣekasamayaṁ codāharet, yāvad bhagavāṁstathāgatastu gata iti| tato yathāvibhavataḥ pūjān kṛtvā, sarvakāryāṇi sādhayediti|

Mudra
athātra jñānamudrā bhavanti|
vajragarbhamahāmudrāṁ badhvā tu susamāhitaḥ|
nidhānaṁ khanate yatra nidhānaṁ tatra paśyati||1||
badhvā tu samayāgrīm vai nidhānaṁ yatra vidyate|
pīḍayet tatra tāṁ mudrāṁ svayamuttiṣṭhate tadā||2||
vajragarbhasamādhintu bhāvayan susamāhitaḥ|
manasā caiva jānāti nidhānaṁ yatra tiṣṭhati||3||
badhvā karmamayīṁ mudrāṁ vajragarbhasamādhinā|
tāṁ mudramāviśedyatra nidhānaṁ tatra lakṣayet||4||

tatraiṣāṁ hṛdayāni bhavanti|
oṁ mahāmaṇiratnāviśa hūṁ||
oṁ maṇipīḍa darśaya||
oṁ ratnasamādhi brūhi||
oṁ ratnāveśa darśaya||

mahāmudrāṁ samādhāya yatra kāyaṁ tu veṣṭayet|
tatra ratnanidhānaṁ tu jñātavyaṁ samayātmabhiḥ||1||
badhvā tu samayāgrīm vai yatrāviśya parisphuṭet|
nidhānantatra vijñeyaṁ mahāratnamayaṁ bhaveet||2||
samādhimudrāṁ badhvā vai yadyāviśya svayaṁ punaḥ|
brūyādyatra nidhānaṁ tu mahāratnamayaṁ bhavet||3||
karmamudrāṁ tu badhvā vai yadāviśya paramparaṁ|
hastau bandhe tu samayānnidhintatra vinirdeśed|| iti||4||

tatraiṣāṁ hṛdayāni bhavanti||
oṁ mahāratnakāya darśaya ratnaṁ||
oṁ ākāśagarbha maṇiratna sphuṭa sphuṭa yatra nidhiḥ||
oṁ maṇiratnajñāna svayaṁ brūhi||
oṁ punaḥ samaya bandha darśayasva||

badhvā tu vai mahāmudrāṁ yatrāśaṅkā bhavettathā|
tatra jñānena vijñeyaṁ nidhānaṁ ratnasaṁbhavaṁ||1||
yatra śaṅkā bhavettatra samayāgrīntu bandhayet|
yadā mokṣaṁ svayaṁ yāyānnidhintatra vinirdiśet||2||
samādhimudrāṁ badhvā vai śaṅkā yatra bhaveddhruvā|
jñānamutpādya vijñeyaṁ nidhistatrāsti śāśvataḥ||3||
yatra bhūyo bhavecchaṅkā karmamudrāṁ tu tatra vai|
badhnīyād vidhivattāṁ tu sphuṭejjñeyo nidhiḥ punaḥ||4||

tatraiṣāṁ hṛdayāni bhavanti|
oṁ nidhijñānāviśa||
oṁ ratnasamaya muñca nidhi bandhān||
oṁ dharmaratna brūhi nidhānaṁ||
oṁ sarvakarmāṇi sphoṭaya darśaya nidhi bandhotkṣipa||

mahāmudrāṁ tu sandhāya nidhānaṁ parimārgayet|
yatrasthasya samāveśo bhavettatra vinirdiśet||1||
badhvā samayāgrīn vai nidhiṁ tu parimārgayet|
yatrastho dṛḍhatāṁ yāyānnidhintatra vinirdiśet||2||
samādhimudrāṁ sandhāya nidhānaṁ parimārgayet|
yatrastho jñānavān bhūyānnidhintatra vinirdiśet||3||
badhvā karmamayīṁ mudrāṁ nidhiṁ tu parimārgayet|
yatrasthaḥ karmamudrāṁ tu bhrāmayet tatra nirdiśet||4||

tatraiṣāṁ hṛdayāni bhavanti|
oṁ mahāratna parīkṣāviśa||
oṁ ratnasamaya dṛḍha darśaya||
oṁ ratnaparīkṣā jñānāviśa||
oṁ maṇikarma bhrāmaya||

tato maṇirahasyamudrājñānaṁ śikṣayet||
dvayendriyasamāpattyā nidhānaṁ parimārgayet|
bhāvayaṁstu mahāmudrāṁ samāveśānnidhiṁ labhet||1||
badhvā tu samayāgrīn vai rāmayaṁstu striyantathā|
yatra mudrā dṛḍhībhūyānnidhintatra vinirdiśet||2||
dvayendriyasamāpattyā nidhānaṁ parimārgayet|
bhāvayan jñānamudrāṁ tu nidhijñānaṁ pravartate||3||
badhvā tu karmamudrāṁ vai dvayendriyasamādhitaḥ|
sphuṭedyatra tu sā mudrā nidhintatra vinirdiśed|| iti||4||

tatraiṣāṁ hṛdayādi bhavanti|
oṁ mahāmaṇi saṁyogaviśa||
oṁ samaya saṁyogadṛḍho me bhava||
oṁ nidhijñānāviśāviśa saṁyoga||
oṁ sarvakarma sphoṭa saṁyoga||

tato mahāmaṇikulasarvamudrājñānaṁ śikṣayet|
atha mahāmudrā bhavanti|

yathālekhyānusāratau bhāvayaṁstu mahāmudrāḥ|
sarvārthottamaṁ si[dhyati candramaṇḍalamadhyasthāḥ||

tato] mahāmudrāṇāṁ [kriyā bhavanti|]
buddhamudrā tu buddhatvaṁ susiddhirvajragarbhayoḥ|
ratnāṅka[śyā samākarṣet maṇirāmayānuramet||1||
maṇyudagryā saṁtoṣakā] maṇidṛṣṭyārthahārikā|
maṇimālābhiṣekā tu maṇisūryā sutejadā||2||
cintāmaṇiryathecchadā ratnahāsārthahārikā|
dharmaratnā[prāptaṁ dharmaṁ tyā] gāgrī lābhamuttamaṁ||3||
ratnakośā mahākośaṁ maṇicakrādhipatyatāṁ|
bhāṣāmārgeṇa siddhistu ratnavṛṣṭirmahādhanaṁ||4||
maṇipūjā supūjyatvaṁ ratnavarmā dṛḍhaṁkarī|
ratnadaṁṣṭrā haredarthaṁ maṇimuṣṭyā tu sidhyati||5||

athātra mahāmaṇḍale samayamudrājñānaṁ bhavati|
vajraratnamayī mudrā sarvabuddhābhiṣekadā|
mahāvajramaṇiṁ badhvā vajraratnaṁ tu sidhyati||1||
vajradvikaṁ maṇīkṛtvā dhanaṁ vajradharāllabhet|
sā evāṅgu ṣṭhavajreṇa maṇiṁ dadyād hṛdi sthitaṁ||2||
kuḍmalāgryā maṇiṁ badhvā lokeśo dhanado bhavet|
vajrakarmamaṇindadyān mahāviśvamaṇidhvajaṁ||3||
vajradhātvagramaṇinā buddharatnatvamāpnuyāt|
samāgragrā pṛṣṭhasaṁkocā vajramaṅguṣṭhabandhataḥ||4||
iyaṁ vajramaṇiḥ proktā vajragarbhasya pāṇitaḥ|
anayā buddhamātrayā mahāvajramaṇiṁ labhet||5||
ratnavajrāṁ samādhāya samamadhyotthitāṅkarāṁ|
anayā baddhamātrayā svabhiṣekāpyavāpnuyāt||6||
sā eva madhyamānāmakaniṣṭhā kuḍmalīkṛtvā|
anayā tu dhanaṁ dadyādavalokitanāmadhṛk||7||
vajraratnaprayogeṇa tarjanyaṅguṣṭhakanyasā|
madhyamābhyāṁ nakhasandhānān samānāmāṅku rotthitā||8||
vajrabandhaṁ dṛḍhīkṛtya tarjanībhyāṁ maṇīkṛtā|
prasāritāṅguṣṭhamukhā hṛdi sarvārthasiddhidā||9||
vajrabandhaṁ samādhāya madhyamā maṇiyojitā|
mudreyaṁ maṇicinhasya maṇiratnapradāyikā||10||
sa evāṅkuśayogena tarjanībhyāṁ samandhitā|
sarvārthakarṣaṇī mudrā maṇiratnāṅkuśī smṛtā||11||
sā eva vali[tāṁ kṛtvā] tarjanyā tarjanī grahā|
vāṇākarṣaṇāyogena karṣayan rāgayejjagat||12||
sā eva sādhukārā tu tarjanyaṅguṣṭhayojitā|
sā evāṅguṣṭhasandhānasaṁcchannāgryāṅgulī tathā||13||
aṅguṣṭhāntarayoścaiva punaragryā mukhe kṣaṇāt|
maṇidṛṣṭistu sā khyātā dṛṣṭyarthānāṁ prahārikā||14||
sarvārthasiddhimālā tu svabhiṣekapradāyikā|
sā eva hṛdaye'ṅguṣṭhamukhasandhānayojitā||15||
hṛdaye maṇisūryā tu mahātejaḥpradāyikā|
mūrdhnisthā ca samānāma patākāgravidāritā||16||
mahāvajramaṇi pūrvaṁ sarvāśāparipūrikā|
sā eva hāsasaṁsthā tu līlayā parivartitā||17||
ratnāṭṭahāsanāmnā vai hāsāt sarvārthakārikā|
sarvāgramaṇipadmā tu dhanahārī samādhinā||18||
sā evāntyādidānā tu mahādānapradāyikā|
adhargatasamāṅguṣṭhatarjanī maṇisaṁsthitā||19||
bhaṇikośā haredarthān jagatāṁ vikrameṇa tu|
vajrabandhāgracakrā tu samāṅgusthapraveśitā||20||
tarjanīmaṇisaṁsthānāccakravartitvadāyikā|
sā evāñjalī mukhabandhe samuddhṛtā||21||
sa tu sandhāya vācā vai svājñayā harate dhanaṁ|
mahāvajramaṇiṁ badhvā ratnavarṣa [pravarṣitā]||22||
sarvāṅgulyupastobhā tu catuḥśo varṣate dhanaṁ|
mahāvajramaṇiṁ badhvā nṛtyannuṣṇīṣamadhyataḥ||23||
saṁpūjya vidhivatsarvai sarvaratnaiḥ saṁpūjyate|
[sarvārthasiddhi] mudrāṁ tu kaṇṭhadeśe pariṣvajet||24||
maṇibandheti vikhyātā rakṣā kavacinī smṛtā|
sā eva sarvasiddhayarthā yakṣayogā mukhasthitā||25||
maṇidaṁṣṭreti [vikhyā]tā bhayātsarvārthahāriṇī|
vajrabandhaṁ dṛḍhīkṛtya kuñcitāgryā suyantritā||26||
saṁgṛhyāṅguṣṭhayoḥ samyag maṇimuṣṭistu siddhidā|
pūjāgrasamayānāṁ tu vajradhātuprayogataḥ||27||
yathāvanmaṇiyogena samayāgryo'tra kalpitāḥ|
madhyamā maṇiyogena tā eva tu vikalpitāḥ||28||

ekāṅkuśyādiyogena sarvakarmaprasādhikā|| iti||
atha mahāmaṇikuladharmamudrājñānaṁ bhavanti, traḥ, graḥ, triḥ, hrīḥ, śrīḥ, iḥ, raḥ haḥ, dhrīḥ dhīḥ, kṛ, vā, ro, ḍhaḥ, ya, aḥ|
ratnamuṣṭiṁ dvidhīkṛtya karmamudrāstu sādhayed|| iti||

sarvatathāgatakarmasamayān mahākalparājāt sarvārthasiddhimahāmaṇḍalavidhivistaraḥ samāptaḥ|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5573

Links:
[1] http://dsbc.uwest.edu/node/5599