The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
CANTO VII
tato visṛjyāśrumukhaṁ rudantaṁ
chandaṁ vanacchandatayā nirāsthaḥ|
sarvārthasiddho vapuṣābhibhūya
tamāśramaṁ siddha iva prapede||1||
sa rājasūnurmṛgarājagāmī
mṛgājiraṁ tanmṛgavatpraviṣṭaḥ|
lakṣmīviyukto'pi śarīralakṣmyā
cakṣūṁṣi sarvāśramiṇāṁ jahāra||2||
sthitā hi hastasthayugāstathaiva
kautūhalāccakradharāḥ sadārāḥ|
tamindrakalpaṁ dadṛśurna jagmu-
rdhuryā ivārdhāvanataiḥ śirobhiḥ||3||
viprāśca gatvā bahiridhmahetoḥ
prāptāḥ samitpuṣpavitrahastāḥ|
tapaḥpradhānāḥ kṛtabuddhayo'pi
taṁ draṣṭumīyurna maṭhānabhīyuḥ||4||
hṛṣṭāśca kekā mumucurmayūrā
dṛṣṭvāmbudaṁ nīlamivonnamantaḥ|
śaṣpāṇi hitvābhimukhāśca tasthu-
rmṛgāścalākṣā mṛgacāriṇaśca||5||
dṛṣṭvā tamikṣvākukulapradīpaṁ
jvalantamudyantamivāṁśumantam|
kṛte'pi dohe janitapramodāḥ
prasusruvurhomaduhaśca gāvaḥ||6||
kaścidvasūnāmayamaṣṭamaḥ syā-
tsyādāviśvanoranyataraścyuto vā|
ucceruruccairiti tatra vāca-
staddarśanādvismayajā munīnām||7||
lekharṣabhasyeva vapurdvitīyaṁ
dhāmeva lokasya carācarasya|
sa dyotayāmāsa vanaṁ hi kṛtsnaṁ
yadṛcchayā sūrya ivāvatīrṇaḥ||8||
tataḥ sa tairāśramibhiryathāva-
dabhyarcitaścopanimantritaśca|
pratyarcayāṁ dharmabhṛto babhūva
svareṇa sāmbho'mbudharopamena||9||
kīrṇaṁ tathā puṇyakṛtā janena|
svargābhikāmena vimokṣakāmaḥ|
tamāśramaṁ so'nucacāra dhira-
stapāṁsi citrāṇi nirīkṣamāṇaḥ||10||
tapovikārāṁśca nirīkṣya saumya-
stapovane tatra tapodhanānām|
tapasvinaṁ kaṁcidanuvrajantaṁ
tattvaṁ vijijñāsuridaṁ babhāṣe||11||
tatpūrvamadyāśramadarśanaṁ me
yāsmādimaṁ dharmavidhiṁ na jāne|
tasmābhdavānarhati bhāṣituṁ me
yo niścayo yatprati vaḥ pravṛttaḥ||12||
tato dvijātiḥ sa tapovihāraḥ
śākyarṣabhāyarṣabhavikramāya|
krameṇa tasmai kathayāṁcakāra
tapoviśeṣāṁstapasaḥ phalaṁ ca||13||
agrāmyamannaṁ salile prarūḍhaṁ
parṇīna toyaṁ phalamūlameva|
yathāgamaṁ vṛttiriyaṁ munīnāṁ
bhinnāstu te te tapasāṁ vikalpāḥ||14||
uñchena jīvanti khagā ivānye
tṛṇāni kecinmṛgavaccaranti|
kecidbhujaṅgaiḥ saha vartayanti
valmīkabhūtā vanamārutena||15||
āśmaprayatnārjitavṛttayo'nye
kecitsvadantāpahatānnabhakṣāḥ|
kṛtvā parārtha śrapaṇaṁ tathānye
kurvanti kāryaṁ yadi śeṣamasti||16||
kecijjalaklinnajaṭākalāpā
dviḥ pāvakaṁ juvhati mantrapūrvam|
mīnaiḥ samaṁ kecidapo vigāhya
vasanti kūrmollikhitaiḥ śarīraiḥ||17||
evaṁvidhaiḥ kālacitaistapobhiḥ
parairdivaṁ yāntyaparairnṛlokam|
duḥkhena mārgeṇa sukhaṁ hyupaiti
sukhaṁ hi dharmasya vadanti mūlam||18||
ityevamādi dvipadendravatsaḥ
śrutvā vacastasya tapodhanasya|
adṛṣṭatattvo'pi na saṁtutoṣa|
śanairidaṁ cātmagataṁ babhāṣe||19||
duḥkhātmakaṁ naikavidhaṁ tapaśca
svargapradhānaṁ tapasaḥ phalaṁ ca|
lokāśca sarve pariṇāmavantaḥ
svalpe śramaḥ khalvayamāśramāṇām||20||
priyāṁśca bandhūnviṣayāṁśca hitvā
ye svargahetorniyamaṁ caranti|
te viprayuktāḥ khalu gantukāmā
mahattaraṁ bandhanameva bhūyaḥ||21||
kāyaklamairyaśca tapo'bhidhānaiḥ
pravṛttimakāṅkṣati kāmahetoḥ|
saṁsāradoṣānaparīkṣamāṇo
duḥkhena so'nvicchati duḥkhameva||22||
trāsaśca nityaṁ maraṇātprajānāṁ
yatnena cecchanti punaḥprasūtim|
satyāṁ pravṛttau niyataśca mṛtyu-
statraiva magnā yata eva bhītāḥ||23||
ihārthameke praviśanti khedaṁ
svargārthamanye śramamāpnuvanti|
sukhārthamāśākṛpaṇo'kṛtārthaḥ
patatyanarthe khalu jīvalokaḥ||24||
na khalvayaṁ garhita eva yatno
yo hīnamṛtsṛjya viśeṣagāmi|
prājñaiḥ samānena pariśrameṇa
kāryaṁ tu tadyatra punarna kāryam||25||
śarīrapīḍā tu yadīha dharmaḥ
sukhaṁ śarīrasya bhavatyadharmaḥ|
dharmeṇa cāpnoti sukhaṁ paratra
tasmādadharma phalatīha dharmaḥ||26||
yataḥ śarīraṁ manaso vaśena
pravartate cāpi nivartate ca|
yukto damaścetasa eva tasmā-
ccittādṛte kāṣṭhasamaṁ śarīram||27||
āhāraśuddhyā yadi puṇyamiṣṭaṁ
tasmānmṛgānāmapi puṇyamasti|
ye cāpi bāhyāḥ puruṣāḥ phalebhyo
bhāgyāparādhena parāṅmukhārthāḥ||28||
duḥkhe'bhisaṁdhistvatha puṇyahetuḥ
sukhe'pi kāryo nanu so'bhisaṁdhiḥ|
atha pramāṇaṁ na sukhe'bhisaṁdhi-
rduḥkhe pramāṇaṁ nanu nābhisaṁdhiḥ||29||
tathaiva ye karmaviśuddhihetoḥ
spṛśantyapastīrthamiti pravṛttāḥ|
tatrāpi toṣo hṛdi kevalo'yaṁ
na pāvayiṣyanti hi pāpamāpaḥ||30||
spṛṣṭaṁ hi yadyadguṇavadbhirambha-
stattatpṛthivyāṁ yadi tīrthamiṣṭam|
tasmādguṇāneva paraimi tīrtha-
māpastu niḥsaṁśayamāpa eva||31||
iti sma tattadbahuyuktiyuktaṁ
jagāda cāstaṁ ca yayau vivasvān|
tato havirdhūmavivarṇavṛkṣaṁ
tapaḥpraśāntaṁ sa vanaṁ viveśa||32||
abhyuddhṛtaprajvalitāgnihotraṁ
kṛtābhiṣekarṣijanāvakirṇam|
jāpyasvanākūjitadevakoṣṭhaṁ
dharmasya karmāntamiva pravṛttam||33||
kāścinniśāstatra niśākarābhaḥ
parīkṣamāṇaśca tapāṁsyuvāsa|
sarva parikṣepya tapaśca matvā
tasmāttapaḥkṣetratalājjagāma||34||
anvavrajannāśramiṇastatastaṁ
tadrūpamāhātmyagatairmanobhiḥ|
deśādanāryairabhibhūyamānā-
nmaharṣayo dharmamivāpayāntam||35||
tato jaṭāvalkalacīrakhelāṁ-
stapodhanāṁścaiva sa tāndadarśa|
tapāṁsi caiṣāmanurudhyamāna-
stasthau śive śrīmati vṛkṣamūle||36||
athopasṛtyāśramavāsinastaṁ
manuṣyavarya parivārya tasthuḥ|
vṛddhaśca teṣāṁ bahumānapūrvaṁ
kalena sāmnā giramityuvāca||37||
tvayyāgate pūrṇa ivāśramo'bhū-
tsaṁpadyate śūnya eva prayāte|
tasmādimaṁ nārhasi tāta hātuṁ
jijīviṣordehamiveṣṭamāyuḥ||38||
brahmarṣirājarṣisurarṣijuṣṭaḥ
puṇyaḥ samīpe himavān hi śailaḥ|
tapāṁsi tānyeva tapodhanānāṁ
yatsaṁnikarṣādbahulībhavanti||39||
tīrthāni puṇyāyānyabhitastathaiva
sopānabhūtāni nabhastalasya
juṣṭāni dharmātmabhirātmavadbhi-
rdevarṣibhiścaiva maharṣibhiśca||40||
itaśca bhūyaḥ kṣamamuttaraiva
diksevituṁ dharmīvaśeṣahetoḥ|
na tu kṣamaṁ dakṣiṇato budhena
padaṁ bhavedekamapi prayātum||41||
tapovane'sminnatha niṣkriyo vā
saṁkīrṇadharmāpatito'śucirvā|
dṛṣṭastvayā yena na te vivatsā
tadbrūhi yāvadrucito'stu vāsaḥ||42||
ime hi vāñchanti tapaḥsahāyaṁ
taponidhānapratīmaṁ bhavantam|
vāsastvayā hīndrasamena sārdha
bṛhaspaterabhyudayāvahaḥ syāt||43||
ityevamukte sa tapasvimadhye
tapasvimukhyena manīṣimukhyaḥ|
bhavapraṇāśāya kṛtapratijñaḥ
svaṁ bhāvāmantargatamācacakṣe||44||
ṛjvātmanāṁ dharmabhṛtāṁ munīnā-
miṣṭātithitvātsvajanopamānām|
evaṁvidhairmā prati bhāvajātaiḥ
prītiḥ parā me janitaśca mānaḥ||45||
snigdhābhirābhirhṛdayaṁgamābhiḥ
samāsataḥ snāta ivāsmi vāgbhiḥ|
ratiśca me dharmanavagrahasya
vispanditā saṁprati bhūya eva||46||
evaṁ pravṛttān bhavataḥ śaraṇyā-
natīva saṁdarśitapakṣapātān|
yāsyāmi hitveti mamāpi duḥkhaṁ
yathaiva bandhūṁstyajatastathaiva||47||
svargāya yuṣmākamayaṁ tu dharmo
mamābhilāṣastvapunarbhavāya|
asminvane yena na me vivatsā
bhinnaḥ pravṛttyā hi nivṛttidharmaḥ||48||
tannāratirme na parāpacāro
vanādito yena parivrajāmi|
dharme sthitāḥ pūrvayugānurūpe
sarve bhavanto hi maharṣikalpāḥ||49||
tato vacaḥ sūnṛtamarthavacca
suślakṣṇamojasvi ca garvita ca|
śrutvā kumārasya tapasvinaste
viśeṣayuktaṁ bahumānamīyuḥ||50||
kaściddvijastatra tu bhasmaśāyī
prāṁśuḥ śikhī dāravacīravāsāḥ|
āpiṅgalākṣastanudīrghaghoṇaḥ
kuṇḍaikahasto giramityuvāca||51||
dhīmannudāraḥ khalu niścayaste
yastvaṁ yuvā janmani dṛṣṭadoṣaḥ|
svargāpavargau hi vicārya samya-
gyasyāpavarge matirasti so'sti||52||
yajñaistapobhirniyamaiśca taistaiḥ
svarga yiyāsanti hi rāgavantaḥ|
rāgeṇa sārdha ripuṇeva yuddhvā
mokṣaṁ parīpsanti tu sattvavantaḥ||53||
tadbuddhireṣā yadi niścitā te
tūrṇaṁ bhavān gacchatu vindhyakoṣṭham|
asau munistatra vasatyarāḍo
yo naiṣṭhike śreyasi labdhacakṣuḥ||54||
tasmādbhavāñcchroṣyati tattvamārga
satyāṁ rucau saṁpratipatsyate ca|
yathā tu paśyāmi matistathaiṣā
tasyāpi yāsyatyavadhūya buddhim||55||
spaṣṭoccaghoṇaṁ vipulāyatākṣaṁ|
tāmrādharauṣṭhaṁ sitatīkṣaṇadaṁṣṭram|
idaṁ hi vaktuṁ tanuraktajivhaṁ
jñeyārṇavaṁ pāsyati kṛtsnameva||56||
gambhīratā yā bhavatastvagādhā
yā dīptatā yāni ca lakṣaṇāni|
ācāryakaṁ prāpsyasi tatpṛthivyāṁ
yannarṣibhiḥ pūrvayuge'pyavāptam||57||
paramamiti tato nṛpātmaja-
stamṛṣijanaṁ pratinandya niryayau|
vidhivadanuvidhāya te'pi taṁ
praviviśurāśramiṇastapovanam||58||
iti buddhacarite mahākāvye
tapovanapraveśo nāma saptamaḥ sargaḥ||7||
Links:
[1] http://dsbc.uwest.edu/node/5491