Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 31 toyikāmahāvadānam

31 toyikāmahāvadānam

Parallel Devanagari Version: 
३१ तोयिकामहावदानम् [1]

31 toyikāmahāvadānam|

tatra bhagavānāyuṣmantamāmantrayate sma- āgamaya ānanda yena śrāvastīti| evaṁ bhadantetyāyuṣmānānando bhagavataḥ pratyaśrauṣīt| atha bhagavān yena śrāvastī tena cārikāṁ prakrāntaḥ| yāvadanyatamasmin pradeśe brāhmaṇaśchinnabhakto halaṁ vāhayati, tasyārthāya dārikā peyāmādāya gatā| bhagavāṁśca taṁ pradeśamanuprāptaḥ| dadarśa sa brāhmaṇo buddhaṁ bhagavantaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṁkṛtamaśītyānuvyañjanairvirājitagātraṁ vyāmaprabhālaṁkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samantato bhadrakam| sahadarśanāccāsya bhagavati prasāda utpannaḥ| na tathā dvādaśavarṣābhyastaḥ samathaścittasya kalyatāṁ janayati, aputrasya vā putrapratilambhaḥ, daridrasya vā nidhidarśanam, rājyābhinandino vā rājyābhiṣekaḥ, yathopacitakuśalamūlasya sattvasya tatprathamato buddhadarśanam| sa tāṁ peyāmādāya laghulaghveva yena bhagavāṁstenopasaṁkrāntaḥ| upasaṁkramya bhagavantametadavocat-iyaṁ bho gautama peyā| yadyasti mamāntike'nukampā, pibedbhagavān gautamaḥ peyāmiti| tato bhagavatā brāhmaṇasya jīrṇakūpo darśitaḥ-sacette brāhmaṇa parityaktā, asmin jīrṇakūpe prakṣipeti| tena tasmin jīrṇakūpe prakṣiptā| sa jīrṇakūpo vāpyāyamānaḥ peyāpūrṇaḥ, yathāpi tadbuddhānāṁ buddhānubhāvena devatānāṁ ca devatānubhāvena| tato bhagavatā sa brāhmaṇo'bhihitaḥ-cāraya mahābrāhmaṇa peyāmiti| sa cārayitumārabdhaḥ| bhagavatā tathā adhiṣṭhitā yathā sarvasaṁghena pītā| sa ca jīrṇakūpo vāpyāyamānastathaiva peyāpūrṇo'vasthitaḥ| tato'sau brāhmaṇo bhūyasya mātrayā abhiprasanno bhagavataḥ pādābhivandanaṁ kṛtvā purastānniṣaṇṇo dharmaśravaṇāya| tasya bhagavatā āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā, pūrvavadyāvadānādikālopacitaṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotaāpattiphalaṁ sākṣātkṛtam| atikrānto'haṁ bhadanta, atikrāntaḥ| eṣo'haṁ bhagavantaṁ buddhaṁ gacchāmi dharmaṁ ca bhikṣusaṁghaṁ ca| upāsakaṁ ca māṁ dhāraya adyāgreṇa yāvajjīvaṁ prāṇopetaṁ śaraṇaṁ gatamabhiprasannam| athāsau brāhmaṇo vaṇigiva labdhalābhaḥ śasyasaṁpanna iva kṛṣīvalaḥ śūra iva vijitasaṁgrāmaḥ sarvaroganirmukta ivāturo bhagavato bhāṣitamabhyānandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato'ntikāt prakānto yāvatkṣetraṁ gataḥ| paśyati tasmin kṣetre sauvarṇān yavān saṁpannān| dṛṣṭvā ca punarvismayotphullalocano gāthāṁ bhāṣate-

aho guṇamayaṁ kṣetraṁ sarvadoṣavivarjitam|

adyaiva vāpitaṁ bījamadyaiva phaladāyakam||1||

tato'sau brāhmaṇastvaritatvaritaṁ rājñaḥ sakāśamupasaṁkrāntaḥ| upasaṁkramya jayenāyuṣā vardhayitvā rājānamuvāca-deva, mayā yavāḥ prakīrṇāḥ, tai sauvarṇāḥ saṁvṛttāḥ| tasyādhiṣṭhāyakena prasādaḥ kriyatāmiti| rājñā adhiṣṭhāyako'nupreṣitaḥ| brāhmaṇena rāśīkṛtya bhājitaḥ| rājabhāgaḥ| svābhāvikā yavāḥ saṁvṛttāḥ| adhiṣṭhāyakena rājñe niveditam| rājñā samādiṣṭampunarbhājayateti| taiḥpunarbhājitam| tathaiva rājabhāgaḥ svābhāvikā yavāḥ saṁvṛttāḥ| evaṁ yāvat saptakṛtvo bhājitam| tathaiva| rājā kutūhalajātaḥ svayameva gataḥ paśyati-tathaiva| tenāsau brāhmaṇo'bhihitaḥ-brāhmaṇa, tavaitatpuṇyanirjātam| alaṁ rājabhāgena, yathābhipretaṁ tanmamānuprayaccheti| tatastena brāhmaṇena parituṣṭena yaddatam, tatsauvarṇāḥ saṁvṛttāḥ||

tato bhagavān saṁprasthitaḥ| yāvadanyatamasmin pradeśe pañcakāryaśatānyutpāḍutpāṇḍukāni sphuṭitapāṇipādāni śaṇaśāṭīnivāsitāni lāṅgalāni vāhayanti| te'pi balīvardā baddhaiḥ prayoktraiḥ pratodayaṣṭibhiḥ kṣatavikṣatagātrā muhurmahurniśvasanto vahanti| dadṛśuste kārṣakā buddhaṁ bhagavantaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṁkṛtaṁ pūrvavadyāvadupacitakuśalamūlasattvasya tatprathamato buddhadarśanam| tato yena bhagavāṁstenopasaṁkrāntāḥ| adrākṣīdbhagavāṁstān kārṣakān dūrādeva| dṛṣṭvā ca punarvineyāpekṣayā mārgādapakramya purastādbhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ| ete kārṣakā bhagavataḥ pādau śirasā vanditvā ekāntaniṣaṇṇāḥ| tato bhagavatā teṣāṁ kārṣakāṇāmāśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā, pūrvavadyāvadanādikālopacitaṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotaāapattiphalaṁ sākṣātkṛtam| te dṛṣṭasatyā yena bhagavāṁstenopasaṁkrāntaḥ| praṇamayya bhagavantamidamavocan - deśaya bhadanta, svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvam| carema bhagavato'ntike brahmacaryamiti| te bhagavatā ehibhikṣukayā pravrajitāḥ pūrvavadyāvatte'vasthitā buddhamanorathena| teṣāṁ bhagavatā avavādo dattaḥ| tairyajyamānaiḥ pūrvavadabhivādyāśca saṁvṛttāḥ| te'pi balīvardā yokrktrāṇi varatrāṇi ca chittvā yena bhagvāṁstenopasaṁkrāntāḥ| upasaṁkramya bhagavantaṁ sāmantakena anuparivāryāvasthitāḥ| teṣāṁ bhagavatā tribhiḥ padārthairdharmo deśitaḥ pūrvavadyāvadyathā gaṅgāvatāre haṁsamatsyakūrmāṇāṁ yāvad dṛṣṭasatyāḥ svarbhavanaṁ gatāḥ||

bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ papracchuḥ-kiṁ nu taiḥ kārṣakapūrvakairbhikṣubhiḥ karma kṛtaṁ yena kārṣakāḥ saṁvṛttāḥ, bhagavataśca śāsane pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam? tairbalīvardapūrvakairdevaputraiḥ kiṁ karma kṛtam, yena balīvardeṣūpapannāḥ, satyadarśanaṁ ca kṛtamiti ? bhagavānāha-ebhireva bhikṣavaḥ karmāṇi kṛtānyupācitāni labdhasaṁbhārāṇi pūrvavadyāvatphalanti khalu dehinām||

bhūtapūrvaṁ bhikṣavo'sminneva bhadrakalpe viṁśativarṣasahasrāyuṣi prajāyāṁ kāśyapo nāma śāstā loka udapādi| pūrvavat| sa vārāṇasīnagarīmupaniśritya biharati ṛṣivadane (patane) mṛgadāve| tasya śāsane etāni pañca karṣakaśatāni pravrajitānyabhūvan| tatraibhirna paṭhitaṁ na svādhyāyitaṁ nāpi manasikāro vihitaḥ| kiṁ tu śraddhādeyaṁ bhuktvā bhuktvā saṁgaṇikābhirataiḥ kausīdyenābhināmitam||

kiṁ manyadhve bhikṣavo yāni tāṇi pañca bhikṣuśatāni, etānyeva tāni paznca karṣakaśatāni| yo'sau vihārasvāmī, sa evāsau gṛhapatiryasyaite kārṣakāḥ| yadebhirvihārasvāmisantakaṁ śraddhādeyaṁ paribhujya na paṭhitaṁ na svādhyāyitaṁ nāpi manasikāro vihitaḥ, kiṁ tu saṁgaṇikābhirataiḥ kauśīdyenābhināmitam, tena karmaṇā pañca janmaśatāni tasya vihārasvāminaḥ kārṣakāḥ saṁvṛttāḥ| yāvadetarhyapi tasyaiva kārṣakā jātāḥ| yadebhiḥ kāśyapasya samyaksaṁbuddhasya śāsane pravrajya brahmacaryaṁ caritam, enaitarhi mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| te ca balīvardapūrviṇo devaputrāḥ kāśyapasya samyaksaṁbuddhasya śāsane pravrajitā āsan| tatraibhiḥ kṣudrānukṣudrāṇi śikṣāpadāni khaṇḍitāni| tena karmaṇā balīvardeṣūpapannāḥ| yanmamāntike cittamabhiprasāditam, tena deveṣupapannāḥ| yatkāśyape samyaksaṁbuddhe brahmacaryaṁ vāsitam, tenedānīṁ devaputrabhūtaiḥ satyadarśanaṁ kṛtam| iti bhikṣava ekāntakṛṣṇānāṁ karmaṇāmekāntakṛṣṇo vipākaḥ, pūrvavādyāvadābhogaḥ karaṇīyaḥ| ityevaṁ vo bhikṣavaḥ śikṣitavyam||

tatra bhagavānāyuṣmantamāmantrayate sma-āgamaya ānanda yena toyikā| evaṁ bhadantetyāyuṣmānānando bhagavato'śrauṣīt| bhagavāṁstoyikāmanuprāptaḥ| tasmiṁśca pradeśe brāhmaṇo lāṅgalaṁ vāhayati| athāsau dadarśa buddhaṁ bhagavantaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṁkṛtagātraṁ pūrvavadyāvatsamantato bhadrakam| dṛṣṭvā saṁlakṣayati-yadi bhagavantaṁ gautamamupetya abhivādayiṣyāmi, karmaparihāṇirme bhaviṣyati| atha nopetyābhivādayiṣyāmi, puṇyaparihāṇiḥ| tatko'sāvupāyaḥ syādyena me na karmaparihāṇiḥ syānnāpi puṇyaparihāṇiriti ? tasya buddhirutpannā-atrastha evābhivādanaṁ karomi| evaṁ na karmaparihāṇirbhavati nāpi puṇyaparihāṇiriti| tena yathāgṛhītayaiva pratodayaṣṭyā tatrasthenābhivādanaṁ kṛtam-abhivādaye buddhaṁ bhagavantam| tatra bhagavānāyuṣmantamānandamāmantrayate-kṣaṇa ānanda eṣa brāhmaṇaḥ| sacedasyaivaṁ samyakpratyātmajñānadarśanaṁ pravartate| etasmin pradeśe kāśyapasya samyaksaṁbuddhasyāvikopito'sthisaṁghātastiṣṭhatīti| athānenopasaṁkramya vandito bhaveyam| evamanena dvābhyāṁ samyaksaṁbuddhābhyāṁ vandanā kṛtā bhavet| tatkasya hetoḥ ? asmin ānanda pradeśe kāśyapasya samyaksaṁbuddhasyāvikopito'sthisaṁghātastiṣṭhatīti| athāyuṣmānānando laghulaghveva caturguṇamuttarāsaṅgaṁ prajñapta bhagavantamidamavocat-niṣīdatu bhagavān prajñapta evāsane| evamayaṁ pṛthivīpradeśo dvābhyāṁ samyaksaṁbuddhābhyāṁ paribhukto bhaviṣyati, yacca kāśyapena samyaksaṁbuddhena, yaccaitarhi bhagavateti| niṣaṇṇo bhagavān prajñapta evāsane| niṣadya bhagavān bhikṣūnāmantrayate sma-icchatha yūyaṁ bhikṣavaḥ kāśyapasya samyaksaṁbuddhasya śarīrasaṁghātamavikopitaṁ draṣṭum ? etasya bhagavan kālaḥ, etasya sugata samayo'yam| bhagavān bhikṣūṇāṁ kāsyapasya samyaksaṁbuddhasyāvikopitaṁ śarīrasaṁghātamupadarśayatu, dṛṣṭu bhikṣavaścittamabhiprasādayiṣyanti| bhagavatā laukikaṁ cittamutpāditam| dharmatā khalu yasmin samaye buddhā bhagavanto laukikaṁ cittamutpādayanti, tasmin samaye kuntapipīlikādayo'pi prāṇino bhagavataścetasā cittamājānanti| nāgāḥ saṁlakṣayanti- kiṁ kāraṇaṁ bhagavatā laukikaṁ cittamutpāditam ? bhagavān kāśyapasya samyaksaṁbuddhasya śarīrasaṁghātamavikopitaṁ draṣṭukāmaḥ| tatastaiḥ kāśyapasya samyaksaṁbuddhasyāvikopitaḥ śarīrasaṁghāta ucchrāpitaḥ| tatra bhagavān bhikṣūnāmantrayate sma-gṛhṇīta bhikṣavo nimittam| antardhāsyatīti| antarhitaḥ||

rājñā prasenajitā śrutam-bhagavatā śrāvakāṇāṁ darśanāya avikopitaḥ kāśyapasya samyaksaṁbuddhasya śarīrasaṁghāta ucchrāpita iti| śrutvā ca punaḥ kutūhalajātaḥ sārdhamantaḥ- pureṇa kumārairamātyairbhaṭabaklāgrairnaigamajanapadaiśca draṣṭuṁ saṁprasthitaḥ| evaṁ virūḍhako'nāthapiṇḍado gṛhapatiḥ, ṛṣidattaḥ purāṇasthāpatiḥ, viśākhā mṛgāramātā, anekāni ca prāṇiśatasahasrāṇi kutūhalajātāni draṣṭuṁ saṁprasthitāni pūrvakaiśca kuśalamūlaiḥ saṁcodyamānāni| yāvadasau antarhitaḥ| taiḥ śrutam-antarhito'sau bhagavataḥ kāśyapasya samyaksaṁbuddhasya śarīrasaṁghāta iti| śrutvā ca punasteṣāṁ duḥkhadaurmanasyamutpannam-vṛthā asmākamāgamanaṁ jātamiti||

athānyatamena cipāsakena sa pradeśaḥ pradakṣiṇīkṛtaḥ| evaṁ cetasā cittamabhisaṁskṛtam- asmānme padāvihārāt kiyatpuṇyaṁ bhaviṣyatīti ? atha bhagavāṁstasya mahājanakāyasyāvipratisārasaṁjananārthaṁ tasya copāsakasya cetasā cittamājñāya gāthāṁ bhāṣate-

śataṁsahasrāṇi suvarṇaniṣkā

jāmbūnadā nāsya samā bhavanti|

yo buddhacaityeṣu prasannacittaḥ

padāvihāraṁ prakaroti vidvān||2||

anyatamenāpyupāsakena tasmin pradeśe mṛttikāpiṇḍo dattaḥ| evaṁ cittamabhisaṁskṛtam-padāvihārasya tāvadiyatpuṇyamākhyātaṁ bhagavatā| asya tu mṛttikāpiṇḍasya kiyatpuṇyaṁ bhaviṣyatīti ? atha bhagavān tasyāpi cittamājñāya gāthāṁ bhāṣate-

śataṁsahasrāṇi suvarṇapiṇḍaṁ

jāmbūnadā nāsya samā bhavanti|

yo buddhacaityeṣu prasannacitta

āropayenmṛttikapiṇḍamekam||3|| iti||

tacchrutvā anekaiḥ prāṇiśatasahasrairmṛtpiṇḍasamāropaṇaṁ kṛtam| aparaistatra muktapuṣpāṇi kṣiptāni, evaṁ cittamabhisaṁskṛtam-padāvihārasya mṛttikāpiṇḍasya ceyatpuṇyamuktaṁ bhagavatā, asmākaṁ tu muktapuṣpāṇāṁ kiyatpuṇyaṁ bhaviṣyatīti ? atha bhagavāṁsteṣāmapi cittamājñāya gāthāṁ bhāṣate-

śataṁsahasrāṇi suvarṇamūḍhaṁ

jāmbūnadā nāsya samā bhavanti|

yo buddhacaityeṣu prasannacitta

āropayenmuktakapuṣparāśim||4|| iti|

aparaistatra mālāvihāraḥ kṛtaḥ, cittaṁ cābhisaṁskṛtam-muktapuṣpāṇāṁ bhagavatā iyatpuṇyamuktam| asmākaṁ mālāvihārasya kiyatpuṇyaṁ bhaviṣyatīti ? atha bhagavāṁsteṣāmapi cittamājñāya gāthāṁ bhāṣate-

śataṁsahasrāṇī suvarṇavāhā

jāmbūnadā nāsya samā bhavanti|

yo buddhacaityeṣu prasannacitto

mālāvihāraṁ prakaroti vidvān||5|| iti|

aparaistatra dīpamālā dattā, cittaṁ cābhisaṁskṛtam-mālāvihārasya bhagavatā iyatpuṇyamuktam| asmākaṁ pradīpadānasya kiyatpuṇyaṁ bhaviṣyatīti ? atha bhagavāṁsteṣāmapi cetasā cittamājñāya gāthā bhāṣate-

śataṁsahasrāṇi suvarṇakoṭyo

jāmbūnadā nāsya samā bhavanti|

yo buddhacaityeṣu prasannacittaḥ

pradīpadānaṁ prakaroti vidvān||6|| iti|

aparaistatra gandhābhiṣeko dattaḥ, cittaṁ cābhisaṁskṛtam-pradīpadānasya bhagavatā iyat puṇyamuktam| asmākaṁ gandhābhiṣekasya kiyatpuṇyaṁ bhaviṣyatīti ? atha bhagavāṁsteṣāṁ cetasā cittamājñāya gāthāṁ bhāṣate-

śataṁsahasrāṇi suvarṇarāśayo

jāmbūnadā nāsya samā bhavanti|

yo buddhacaityeṣu prasannacitto

gandhābhiṣekaṁ prakaroti vidvān||7|| iti|

aparaistatra dhvajapatākāropaṇaṁ kṛtam, cittaṁ cābhisaṁskṛtam-padāvihārasya mṛtpiṇḍadānasya muktapuṣpāṇāṁ mālāvihārasya pradīpadānasya gandhābhiṣekasya ca iyatpuṇyamuktaṁ bhagavatā, asmākaṁ chatradhvajapatākāropaṇasya kiyatpuṇyaṁ bhaviṣyatīti ? atha bhagavāṁsteṣāṁ cittamājñāya gāthāṁ bhāṣate-

śataṁsahasrāṇi suvarṇaparvatā

meroḥ samā nāsya samā bhavanti|

yo buddhacaityeṣu prasannacitta

āropayecchatradhvajapatākam||8||

eṣāṁ hi dakṣiṇā proktā aprameye tathāgate|

samudrakalpe saṁbuddhe sārthavāhe anuttare|| 9|| iti|

teṣāmetadabhavat -parinirvṛtasya tāvadbhagavataḥ pūjākaraṇādi yatpuṇyamuktaṁ bhagavatā, tiṣṭhataḥ kiyatpuṇyaṁ bhaviṣyatīti| atha bhagavāṁsteṣāmapi cetasā cittamājñāya gāthāṁ bhāṣate-

tiṣṭhantaṁ pūjayedyacca yaccāpi parinirvṛtam|

samaṁ cittaprasādena nāsti puṇyaviśeṣatā|

evaṁ hyacintiyā buddhā buddhadharmāpyacintiyā||10||

acintiyaiḥ prasannānāmapratihatadharmacakrapravartinām|

samyaksaṁbuddhānāṁ nālaṁ guṇapāramadhigantum||11|| iti||

tato bhagavatā tasya mahājanakāyasya tathāvidhā dharmadeśanā kṛtā, yāṁ śrutvā anekaiḥ prāṇiśatasahasrairmahān viśeṣo'dhigataḥ| kaiścicchrāvakabodhau cittānyutpāditāni, kaiścit pratyekabodhau, kaiściduṣmagatāni pratilabdhāni, kaiścid mūrdhānaḥ, kaiścitsatyānulomāḥ kṣāntayaḥ, kaiścicchrotaāpattiphalaṁ sākṣātkṛtam, kaiścitsakṛdāgāmiphalam, kaiścidanāgāmiphalam, kaiścitsarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| yadbhūyasā sā parṣadbuddhanimnā dharmapravaṇā saṁghaprāgbhārā vyavasthitā| sārdhaṁ tatra brāhmaṇagṛhapatibhistasmin pradeśe mahaḥ sthāpitaḥ- toyikāmahastoyikāmaha iti saṁjñā saṁvṛttā||

iti toyikāmahāvadānamekatriṁśattamam||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5425

Links:
[1] http://dsbc.uwest.edu/node/5463