Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > bhūtaguṇavarṇaprakāśanaparivartaḥ

bhūtaguṇavarṇaprakāśanaparivartaḥ

Parallel Devanagari Version: 
भूतगुणवर्णप्रकाशनपरिवर्तः [1]

bhūtaguṇavarṇaprakāśanaparivartaḥ |

tatra bhagavān punarapi candraprabhaṁ kumārabhūtamāmantrayate sma-tasmāttarhiṁ kumāra yo bodhisattvo mahāsattva ākāṅkṣati tathāgatasyārhataḥ samyaksaṁbuddhasya bhūtaṁ buddhaguṇavarṇaṁ saṁprakāśayituṁ no cārthato vā vyañjanato vā paryādānaṁ gantuṁ sarvaṁ ca me vacanaṁ buddhaparigṛhītaṁ niścaritumiti, tena kumāra bodhisattvena mahāsattvena sarvasattvānāmarthāya ayaṁ samādhirudgrahītavyaḥ paryavāptavyo dhārayitavyo vācayitavyaḥ pravartayitavyaḥ uddeṣṭavyaḥ svādhyātavyaḥ araṇābhāvanayā bhāvayitavyo bahulīkartavyaḥ parebhyaśca vistareṇa saṁprakāśayitavyaḥ | katame ca te kumāra tathāgatasya bhūtā buddhaguṇāḥ ? iha kumāra bodhisattvo mahāsattvo'raṇyagato vā vṛkṣamūlagato vā abhyavakāśagato vā śūnyāgāramadhyagato vā evaṁ pratisaṁśikṣate-evaṁ sa bhagavāṁstathāgato'rhan samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān | niṣyandaḥ sa tathāgataḥ puṇyānām | avipraṇāśaḥ kuśalamūlānām | alaṁkṛtaḥ kṣāntyā | āgamaḥ puṇyanidhānānām | citrito'nuvyañjanaiḥ | kusumito lakṣaṇaiḥ | pratirūpo gocareṇa | apratikūlo darśanena | abhiratiḥ śraddhādhimuktānām | anabhibhūtaḥ prajñayā | anavamardanīyo balaiḥ | śāstā sarvasattvānām | pitā bodhisattvānām | rājā āryapudgalānām | sārthavāha ādikarmikāṇām | aprameyo jñānena | anantaḥ pratibhānena | viśuddhaḥsvareṇa | āsvādanīyo ghoṣeṇa | asecanako rūpeṇa | apratisamaḥ kāyena | aliptaḥ kāmaiḥ | anupalipto rūpaiḥ | asaṁsṛṣṭa ārūpyaiḥ | vimukto duḥkhebhyaḥ | vipramuktaḥ skandhebhyaḥ | visaṁyukto dhātubhiḥ | saṁvṛta āyatanaiḥ | praticchanno granthaiḥ | vimuktaḥ paridāhaiḥ | parimuktastṛṣṇāyāḥ | oghāduttīrṇaḥ | paripūrṇo jñānena | pratiṣṭhito'tītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ jñāne | apratiṣṭhito nirvāṇe | sthito bhūtakoṭyām | sthitaḥ sarvasattvollokanīyāyāṁ bhūmau | ime te kumāra tathāgatasya bhūtā buddhaguṇāḥ | ebhirbuddhaguṇavarṇaiḥ samanvāgato bodhisattvo mahāsattva imaṁ samādhimāgamya anācchedyena pratibhānena tathāgatasyāhataḥ samyaksaṁbuddhasya bhūtaṁ buddhaguṇavarṇaṁ saṁprakāśayan no cārthato no vyañjanataśca paryādānaṁ gacchati | sarvaṁ cāsya vacanaṁ buddhaparigṛhītaṁ niścarati ||

atha bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata-

na sukaru jinavarṇa sarvi vaktuṁ

bahumapi kalpasahasra bhāṣamāṇaiḥ |

tatha guṇa samudānitā jinebhiḥ

imu varu śānta samādhimeṣamāṇaiḥ || 1 ||

paramasu-abhirūpadarśanīyāḥ

kanya alaṁkṛtagātra premaṇīyāḥ |

datta puri adīnamānasena

imu varu śānta samādhimeṣatā me || 2 ||

tatha mayi dhanadhānyadāsidāsā

tatha maṇimuktisuvarṇarūpyakaṁ ca |

tyakta mayi adīnamānasena

imu varu śānta samādhimeṣatā me || 3 ||

maṇiratanavicitramuktahārā

rucira pu vasana śaṅkhasuvarṇasūtrā |

tyakta mayi purā vināyakeṣu

imu varu śānta samādhimeṣatā me || 4 ||

aparimita ananta kalpakoṭyaḥ

paramasugandhika vārṣikāśca |

tyakta mayi jināna cetiyeṣu

paramaniruttaru cittu saṁjanitvā || 5 ||

tathariva mayi dattu dharmadānaṁ

parṣagatena janitva citrikāram |

na ca mama samutpanna jātu cittaṁ

siya mama jñātru daditva dharmadānam || 6 ||

eta guṇa samudānituṁ mi pūrvā

vana varu sevita nityamalpaśabdam |

kṛpabahulu bhavāmi nityakālaṁ

sada mama cittu labheya buddhajñānam || 7 ||

na ca mama kvacidāgraho abhūṣi

priyataravastuna ātmano'pi bhoktum |

dadami ahu prabhūta deyadharmaṁ

sada mama cittu labheya buddhajñānam || 8 ||

akhilamadhurasaṁvibhāgaśīlaḥ

smitavadanaḥ śrutidhāri snigdhaghoṣaḥ |

sumadhuravacanaḥ priyo bahūnāṁ

jana mama sarvi atṛpta darśanena || 9 ||

kṣaṇamapi ca na matsarī bhavāmi

bhavaniyutena na jātu īrṣyamāsīt |

sada ahu paritṛpta piṇḍapāte

sakala nimantraṇa varjitānyaśeṣā || 10 ||

bahuśruta śrutadhāri ye bhavanti

gātha ito dharaye catuṣpadāṁ pi |

te mayi sada satkṛtā abhūvan

parama niruttara prema saṁjanitvā || 11 ||

bahuvidhamananta dānu dattaṁ

tathapi ca rakṣitu śīlu dīrgharātram |

pūja bahu kṛtā vināyakeṣu

imu varu śānta samādhimeṣatā me || 12 ||

pṛthu vividha ananta lokadhātūn

maṇiratanaiḥ paripūrya dānu dadyāt |

itu dharayi samādhitaśca gāthām

imu tatpuṇya viśiṣyate udāram || 13 ||

yāvat pṛthu kecidasti puṣpā

tathariva gandha manoramā udārāḥ |

tehi jinu maheyya puṇyakāmā

bahumapi kalpa ananta aprameyān || 14 ||

yāvat pṛthu kecidasti vādyā

tatha bahu bhojana annapānavastrāḥ |

tehi jinu maheyya puṇyakāmā

bahumapi kalpa ananta aprameyān || 15 ||

yaśca naru janitva bodhicittam

ahu jinu bheṣyu svayaṁbhu dharmarājaḥ |

gāthamimu dhare samāhitaikāṁ

tato viśiṣyate puṇyamudāram || 16 ||

yāvata pṛthu gaṅgavālikāḥ syu-

stāvata kalpa bhaṇeya ānuśaṁsā |

na ca parikṣaya śakyu kīrtyamāne

bahutara puṇyasamādhi dhārayitvā || 17 ||

tasmāttarhi kumāra bodhisattven mahāsattvena udgrahītavyo dhārayitavyo vācayitavyaḥ paryavāptavyaḥ | udgṛhya dhārayitvā vācayitvā paryavāpya araṇābhāvanāyogamanuyuktena ca bhavitavyam | tad bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca | atha khalu bhagavāstasyāṁ velāyāmimā gāthā abhāṣata-

tasmācchrutveti buddhānāmānuśaṁsān subhadrakān |

kṣipramuddiśathā etaṁ samādhiṁ buddhavarṇitam || 18 ||

trisaptatibuddhakoṭyaḥ pūrvajātiṣu satkṛtāḥ |

sarvehi tehi buddhehi idaṁ sūtraṁ prakāśitam || 19 ||

mahākaruṇajetāramidaṁ sūtraṁ nirucyate |

bāhuśrutyasmi śikṣitvā buddhadharmā na durlabhāḥ || 20 ||

bheṣyanti paścime kāle nirvṛte lokanāyake |

bahu asaṁyatā bhikṣu bāhuśrutye anarthikāḥ || 21 ||

śīlasya varṇaṁ vakṣyanti śīlena ca anarthikāḥ |

samādhivarṇaṁ vakṣyanti samādhiya anarthikāḥ || 22 ||

prajñāya varṇaṁ vakṣyanti prajñāya ca anarthikāḥ ||

vimuktyā bahu bhāṣante vimuktyā ca anarthikāḥ || 23 ||

candanasya yathā kaścid bhāṣate puruṣo guṇān |

īdṛśaṁ candanaṁ nāma gandhajātaṁ manoramam || 24 ||

athānyaḥ puruṣaḥ kaścidevaṁ pṛccheta taṁ naram |

gṛhīta candanaṁ kiṁcid yasya vaṇa prabhāṣase || 25 ||

sa naraṁ taṁ pratibrūyād gandhavarṇaṁ bravīmyaham |

jīvikāṁ yena kalpemi taṁ ca gandhaṁ na vedmyaham || 26 ||

evaṁ yoge'pyayuktānāṁ śīlavarṇena jīvikā|

paścime bheṣyate kāle śīlaṁ caiṣāṁ na bheṣyate || 27 ||

evaṁ yoge'pyayuktānāṁ samādhivarṇena jīvikā |

paścime bheṣyate kāle samādhiścaiṣāṁ na bheṣyate || 28 ||

evaṁ yoge'pyayuktānāṁ prajñāvarṇana jīvikā |

bheṣyate paścime kāle prajñā caiṣāṁ na bheṣyate || 29 ||

evaṁ yoge'pyayuktānāṁ vimuktivarṇena jīvikā |

bheṣyate paścime kāle vimuktiścaiṣāṁ na bheṣyate || 30 ||

yatha puruṣu daridru kaścideva

sace paribhūtu bhavenmahājanasya |

sa ca labhati nidhānu paścakāle

dhanapati bhūtva janāna satkareyyā || 31 ||

evamimu na samādhi yāva labdho

na ca bahumato bhavatīha bodhisattvaḥ |

marumanujakumbhāṇḍarākṣasā no

yatha puruṣu daridru arthahīnaḥ || 32 ||

yada punariya labdha bhoti bhūmī

atuliyu dharmanidhānu paṇḍitena |

maru manuja spṛhaṁ janenti tatra

sa ca dhanu deti niruttaraṁ prajānām || 33 ||

tasma imi śruṇitva ānuśaṁsāṁ

paramapraṇītayaḥ kīrtitā jinena |

sarva jahiya jñātralābhasaukhya-

mimu varamuddiśathā samādhi śāntam || 34 ||

ye keci buddhā diśatā sunirvṛtā

anāgatā ye'pi ca pratyutpannāḥ |

sarve ca śikṣitva iha samādhau

bodhiṁ vibuddhā atulāmacintiyām || 35 ||

candraprabhaḥ kumāru hṛṣṭacittaḥ

puratu jinasya sthihitva vāca bhāṣī |

ahu puruṣavarasya nirvṛtasya

sukisari kāli idaṁ dhariṣye sūtram || 36 ||

kāya ahu tyajitva jīvitaṁ ca

tathapi ca saukhya yadasti loke |

tatra ahu mahābhaye'pi kāle

imu varu śānta samādhi dhārayiṣye || 37 ||

mahakaruṇa janitva sattvakāye

sudukhita sattva anātha prāpta dṛṣṭvā |

teṣvahamupasaṁharitva maitrī-

mimu vara śānta samādhi deśayiṣye || 38 ||

pañcaśata anūna tasmin kāle

ya utthita tatra samādhidhārakāṇām |

pūrvaṁgama kumāra teṣa āsī-

diha varasūtraparigrahe udāre || 39 ||

iti śrīsamādhirāje bhūtaguṇavarṇaprakāśanaparivarto nāma tṛtīyaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4709

Links:
[1] http://dsbc.uwest.edu/node/4749