The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
adhyāśayapaṭalam
uddānam|
vātsalyaṁ sarvasattveṣu saptākāraṁ hi dhīmatām|
pañcadaśāśayāsteṣāṁ daśa kṛtyakarā matāḥ||
saptākāraṁ bodhisattvānāṁ sattveṣu vātsalyaṁ pravartate yena vātsalyenopetā bodhisattvāḥ kalyāṇāśayāḥ paramakalyāṇāśayā ityucyante| saptākāraṁ vātsalyaṁ katamat| abhayaṁ yuktamakhedamayācitamanāmiṣaṁ vistīrṇaṁ samañceti| na hi bodhisattvaḥ kasyacidbhayādvatsalo bhavati| ānulomikena kāyavāṅmanaskarmaṇā samudācarati manāpena hitasukhena ca| na ca punarbodhisattvasya sattveṣu yogarahitaṁ vātsalyaṁ pravartate tadyathā adharme'vinaye'satyasamudācāre asthāne samādāpanatāyai| tathā ca bodhisattvo vatsalo bhavati sattveṣu yathā teṣāmarthe sarvārambhairna parikhidyate| ayācita eva ca bodhisattvaḥ sattveṣu vatsalo bhavati na tu kenacidyācitaḥ| nirāmiṣeṇa ca cittena vatsalo [bhavati] na parataḥ pratyupakāraṁ pratikāṁkṣamāṇaḥ paratra ca vipākamiṣṭaṁ pratyāśaṁsamāna iti niṣkāraṇavatsalo bhavati sattveṣu bodhisattvaḥ| vipulañca tadbodhisattvasya vātsalyaṁ bhavati sattveṣu na parīttam| tathā ca vipulaṁ bhavati yathaiṣāṁ sattvānāmantikādbodhisattvaḥ sarvākāramapyapakāraṁ labhamāno notsṛjati ātmānaṁ kāmamapriyaṁ karoti| na tu kenacitparyāyeṇa pareṣāṁ pāpakarmecchati| tatpunarevaṁ lakṣaṇameva guṇayuktaṁ vātsalyaṁ bodhisattvānāṁ sarvasattveṣveva samamāsamanta sattvadhātuprādeśikaḥ| evamanena saptākāreṇaiva vātsalyena yuktā bodhisattvāḥ kalyāṇāśayāḥ paramakalyāṇāśayā ityucyante|
tatra śraddhāpūrvaṁko dharmavicayapūrvakaśca buddhadharmeṣu yo'dhimokṣaḥ pratyavagamo niścayo bodhisattvasya so'dhyāśaya ityucyate| te punaradhyāśayā bodhisattvasya samāsataḥ pañcadaśa veditavyāḥ| katame pañcadaśa| agryāśayo vṛttāśayaḥ pāramitāśayaḥ tattvārthāśayaḥ prabhāvāśayaḥ hitāśayaḥ sukhāśayo vinirmuktāśayaḥ dṛḍhāśayaḥ avisaṁvādanāśayaḥ aśuddhāśayaḥ śuddhāśayaḥ suśuddhāśayaḥ nigṛhītāśayaḥ sahajaścāśayaḥ| tatra yo buddhadharmasaṁgharatneṣu bodhisattvasyādhyāśayaḥ so'gryāśaya ityucyate| bodhisattvaśīlasaṁvarasamādāne yo'dhyāśayo'yaṁ vṛttāśaya ityucyate| dānaśīlakṣāntivīryadhyānaprajñāsamudāgamāya yo'dhyāśayo'yaṁ pāramitāśaya ityucyate| dharmapugdalanairātmye paramārthe ca dharmatathatāyāṁ gambhīrāyāṁ yo'dhyāśayo'yaṁ tattvārthāśaya ityucyate| buddhabodhisattvānāmacintye'bhijñāprabhāve sahaje vā prabhāve yo'dhyāśayo'yaṁ prabhāvāśaya ityucyate| sattveṣu kuśalopasaṁhartukāmatā hitāśaya ityucyate| sattveṣvevānugrahopasaṁhartukāmatā sukhāśaya ityucyate| sattveṣveva nirāmiṣacittatā iṣṭe ca vipāke niṣpratibaddhacittatā vinirmuktāśaya ityucyate| anuttarāyāṁ samyaksaṁbodhau yā citaikāntikatāyaṁ dṛḍhāśaya ityucyate| sattvārthopāye bodhyupāye aviparītajñānasahagato'dhimokṣaḥ avisaṁvādanāśaya ityucyate| sarvasyāmadhimuktivaryābhūmau yo'dhyāśayo bodhisattvānāṁ so'śuddhāśaya ityucyate| śuddhāśayabhūmimupādāya yāvanniyatacaryābhūmeradhyāśayo bodhisattvānāṁ śuddhāśaya ityucyate| niṣṭhāgamanabhūmāvadhyāśayo bodhisattvānāṁ suśuddhāśaya ityucyate| tatra yo hi [a] śuddhāśayaḥ sa eva nigṛhī [tāśaya] ityucyate pratisaṁkhyānakaraṇīyatayā| yaḥ punaḥ śuddhaḥ suśuddhaścādhyāśayaḥ sa sahajo'dhyāśaya ityucyate prakṛtyā tanmayatayā āśrayasusaṁniviṣṭatayā ca|
ityebhirbodhisattvāḥ pañcadaśabhiḥ kalyāṇairadhyāśayaiḥ sarvabhūmigataiḥ samāsato daśakṛtyāni kurvanti| katamāni daśa| agryāśayena ratnapūjāṁ sarvākārāṁ prayojayanti sarvabodhisambhārāṇāmagryabhūtām| vṛttāśayena bodhisattvaśīlasaṁvarasamādāne jīvitahetorapi [na] saṁcintyāpattimāpadyante| āpannāśca tvaritatvaritaṁ pratideśayanti| pāramitāśayena kuśalānāṁ dharmāṇāṁ bhāvanāsātatyakriyayā'pramādavihāriṇo bhavanti paramāpramādavihāriṇaśca| tattvārthādhyāśayenāsaṁkliṣṭacittāśca saṁsāre sattvahetoḥ saṁsaranti| avinirmukta-nirvāṇādhyāśayāśca bhavanti| prabhāvādhyāśayena ghanarasaṁ ca śāsane prasādaṁ pravedayanti| bhāvanāyāṁ ca sārasaṁjñinaḥ spṛhājātā bahulaṁ viharanti| na tu śrutamātracintāmātrasaṁtuṣṭāḥ| hitāśayena sukhāśayena vinirmuktāśayena ca sarvākarāsu sattvārthakriyāsu prayujyante| prayuktāśca na parikhidyante| dṛḍhāśayena uttaptavīryā vipulavīryāḥ samārambhā viharanti| na śithilaprayogāḥ| na chidraprayogāḥ| avisaṁvādanādhyāśayena kṣiprābhijñā bhavanti teṣu teṣu kuśaladharmābhinirhāreṣu| na cālpamātrakeṇāvaramātrakeṇa hīnena viśeṣādhigamena tuṣṭimāpadyante| nigṛhītenādhyāśayena sahajādhyāśayamākarṣanti| sahajena punaradhyāśayena kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbudhyante arthāya hitāya sukhāya devamanuṣyāṇām| tatra ye kecidbhagavatā bodhisattvānāmadhyāśayā ākhyātāḥ prajñaptāḥ prakāśitāsteṣu teṣvadhikaraṇeṣu teṣāṁ sarveṣāmebhireva pañcadaśabhiradhyāśayaiḥ saṁgraho veditavyaḥ| tasmādatītānāgatapratyutpanneṣvadhvasu ye bodhisattvāḥ kalyāṇairadhyāśayairanuttarāṁ samyaksaṁbodhimabhisaṁbuddhavanto'bhisaṁbhotsyante'bhisaṁbudhyante ca sarve ta ebhireva pañcadaśabhiradhyāśayaiḥ| nāta uttari nāto bhūyaḥ| evamete pañcadaśa bodhisattvādhyāśayā mahāphalānuśaṁsāḥ| tasmāttānāśritya bodhisattvo'nuttarāṁ samyaksaṁbodhimadhigacchediti|
iti bodhisattvabhūmāvādhārānudharme yogasthāne tṛtīyamadhyāśayapaṭalam|
Links:
[1] http://dsbc.uwest.edu/node/5061