Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > bahubuddhanirhārasamādhimukhaparivartaḥ

bahubuddhanirhārasamādhimukhaparivartaḥ

Parallel Devanagari Version: 
बहुबुद्धनिर्हारसमाधिमुखपरिवर्तः [1]

bahubuddhanirhārasamādhimukhaparivartaḥ

atha khalu bhagavāṁstāṁ mahatīṁ sāgaropamāṁ parṣadaṁ dharmakathayā saṁdarśya samuttejya saṁpraharṣya samādāpya utthāyāsanāt prākrāmat | yena ca gṛdhrakūṭaparvatarājastenaiva upasamakrāmat | upasaṁkramya ca prajñapta evāsane nyaṣīdat | bhikṣusaṁghaparivṛto devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyanamaskṛtaḥ sāgaropamāyāṁ parṣadi dhama saṁdeśayati sma | atha khalu candraprabhaḥ kumārabhūto bhagavantaṁ nirgataṁ viditvā aśītyā prāṇikoṭīśataiḥ sārdhaṁ sarvairdevabhūtairanyalokadhātvāgataiśca saṁbahulairbodhisattvamahāsattvaniyutaiḥ sārdhaṁ puṣpadhūpagandhamālyavilepanaṁ gṛhītvā tūryaśatairvādyamānaiśchatradhvajaghaṇṭāpatākābhiratyucchritābhiḥ mahāmālyābhinirhāramādāya bhagavataḥ pūjākarmaṇe yena gṛdhrakūṭaparvato yena ca bhagavāṁstenopajagāma | upetya ca bhagavataḥ pādau śirasābhivandya bhagavantaṁ triḥ pradakṣiṇīkṛtya taiḥ puṣpadhūpagandhamālyavilepanaistūryatālāvacaraiḥ pravādyamānairmahatīṁ pūjāṁ kṛtvā ekānte nyaṣīdat sagauravaḥ sapratīśo dharmaparipṛcchāyai ||

atha khalu candraprabhaḥ kumārabhūto bhagavantametadavocat-pṛccheyamahaṁ bhagavantaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ kaṁcideva pradeśaṁ sacenme bhagavānavakāśaṁ kuryāt pṛṣṭapraśnavyākaraṇāya | evamukte bhagavāṁścandraprabhaṁ kumārabhūtametadavocat-pṛccha tvaṁ kumāra tathāgatamarhataṁ samyaksaṁbuddhaṁ yad yadevākāṅkṣasi | nityakṛtaste kumāra tathāgatenāvakāśaḥ | evamukte candraprabhaḥ kumārabhūto bhagavantametadavocat-katibhirbhagavan dharmaiḥ samanvāgato bodhisattvaḥ imaṁ sarvadharmasvabhāvasamatāvipañcitaṁ samādhiṁ pratilabhate ? evamukte bhagavāṁścandraprabhaṁ kumārabhūtametadavocat-caturbhiḥ kumāra dharmaiḥ samanvāgato bodhisattvaḥ imaṁ sarvadharmasvabhāvasamatāvipañcitaṁ samādhiṁ pratilabhate | katamaiścaturbhiḥ ? iha kumāra bodhisattvo mahāsattvaḥ sūrato bhavati suvisaṁvāso dānto dāntabhūmimanuprāptaḥ | sa parairākruṣṭo vā paribhāṣito vā duruktānāṁ durbhāṣitānāṁ vacanapathānāṁ kṣamo bhavatyadhivāsanajātīyaḥ karmadarśī nihatamāno dharmakāmaḥ | anena kumāra prathamena dharmeṇa samanvāgato bodhisattvo mahāsattvaḥ imaḥ samādhiṁ pratilabhate | punaraparaṁ kumāra bodhisattvo mahāsattvaḥ śīlavān bhavati | pariśuddhaśīlaḥ akhaṇḍaśīlaḥ acchidraśīlaḥ aśabalaśīlaḥ akalmaṣaśīlaḥ acyutaśīlaḥ anāvilaśīlaḥ agarhitaśīlaḥ abhyudgataśīlaḥ aniśritaśīlaḥ aparāmṛṣṭaśīlaḥ anupalambhaśīlaḥ āryapraśastaśīlo vijñapraśastaśīlaḥ | anena kumāra dvitīyena dharmeṇa samanvāgato bodhisattvo mahāsattvaḥ ima samādhiṁ pratilabhate | punaraparaṁ kumāra bodhisattvo mahāsattvastraidhātuke uttrastacitto bhavati saṁtrastacitto nirviṇṇacitto niḥsaraṇacittaḥ | anarthikaḥ anabhirataḥ anadhyavasitaḥ anabhiṣaktaḥ | sarvatraidhātuke udvignamānasaḥ | anyatra traidhātukāt sattvāni mocayiṣyāmīti vyāyamate | samudāgacchatyanuttarāyāṁ samyaksaṁbodhau | anena kumāra tṛtīyena dharmeṇa samanvāgato bodhisattvo mahāsattva imaṁ samādhiṁ pratilabhate | punaraparaṁ kumāra bodhisattvo mahāsattvaḥ śrāddho bhavati | atṛpto bhavati dharmaparyeṣṭyām | bahuśruto bhavati | viśārado bhavati | dharmakāmaśca dharmagurukaḥ | na lābhasatkāraślokaguruko na jñānagurukaḥ | yathāśrutāṁśca dharmān yathāparyavāptān parebhyaśca vistareṇa deśayati saṁprakāśayati hitavastupūrvagamena cittena na jñātralābhakāmanayā | api tu khalu punaḥ kimitīme sattvā imān dharmān śrutvā avinivartanīyā bhaveyuranuttarāyāḥ samyaksaṁbodheriti | anena kumāra caturthena dharmeṇa samanvāgato bodhisattvo mahāsattvaḥ imaṁ samādhiṁ pratilabhate ||

ebhiḥ kumāra caturbhirdharmaiḥ samanvāgato bodhisattvo mahāsattva imaṁ sarvadharmasvabhāvasamatāvipañcitaṁ samādhiṁ pratilabhate kṣipraṁ cānuttarāṁ samyaksaṁbodhibhabhisaṁbudhyate | tadanenāpi te kumāra paryāyeṇaivaṁ veditavyaṁ yathāyaṁ samādhirbahubuddhadeśito bahubuddhavarṇito bahubuddhasaṁprakāśito bahubuddhapravicitaḥ | bahūnāṁ ca buddhānāṁ bhagavatāmantikānmayā pravrajitvā ayaṁ kumāra sarvadharmasvabhāvasamatāvipañcitaḥ samādhirvistareṇa śruta udgṛhītaḥ pṛṣṭo dhārito vācitaḥ pravartito'raṇabhāvanayā bhāvito bahulīkṛtaḥ parebhyaśca vistareṇa saṁprakāśitaḥ | atha khalu bhagavānimameva bahubuddhanirhārasamādhimukhaṁ pūrvayogakathānirdeśaṁ bhūyasyā mātrayā tasyāṁ velāyāṁ candraprabhasya kumārabhūtasya vistareṇa gāthābhigītena saṁprakāśayati sma -

smarāmi kalpe'tuliyāprameye

yadā jino āsi svarāṅgaghoṣaḥ |

svarāṅgaghoṣasya tathāgatasya

varṣaṁ śatā ṣaṣṭi abhūṣi āyuḥ || 1 ||

tasyānu buddho parimeṇa āsīt

jñāneśvaro nāma narāṇamuttamaḥ |

jñāneśvarasya dvipadottamasya

varṣaṁ sahasrā daśa dvau ca āyuḥ || 2 ||

jñāneśvarasyāpi pareṇa buddho

tejeśvaro nāma jino abhūṣi |

tejeśvarasya dvipadottamasya

ṣaṭsaptatī varṣasahasra āyuḥ || 3 ||

tejeśvarasyoparatena buddho

matīśvaro nāma jino abhūṣi |

matīśvarasya dvipadottamasya

varṣāṇa koṭī paripūrṇa āyuḥ || 4 ||

matīśvarasyoparatena buddho

brahmeśvaro nāma jino abhūṣi |

brahmeśvarasya dvipadottamasya

caturdaśo varṣasahasra āyuḥ || 5 ||

brahmeśvarasyoparatena buddho

agnīśvaro nāma jino abhūṣi |

agnīśvarasya dvipadottamasya

ṣaṣṭistadā varṣasahasra āyuḥ || 6 ||

agnīśvarasyoparatena buddho

brahmānano nāma jino abhūṣi |

brahmānanasya dvipadottamasya

rātriṁdivā sapta abhūṣi āyuḥ || 7 ||

brahmānanasyoparatena buddho

gaṇeśvaro nāma jino abhūṣi |

gaṇeśvarasya dvipadottamasya

ṣaḍvarṣakoṭyaḥ paripūrṇa āyuḥ || 8 ||

gaṇeśvarasyoparatena buddho

ghoṣeśvaro nāma jino abhūṣi |

ghoṣeśvarasya dvipadottamasya

navavarṣakoṭyaḥ paripūrṇa āyuḥ || 9 ||

ghoṣeśvarasyoparatena buddho

ghoṣānano nāma jino abhūṣi |

ghoṣānanasya dvipadottamasya

daśavarṣakoṭyaḥ paripūrṇa āyuḥ || 10 ||

ghoṣānanasyoparatena buddha-

ścandrānano nāma jino abhūṣi |

candrānanasya dvipadottamasya

rātriṁdivā eka abhūṣi āyuḥ || 11 ||

candrānanasyoparatena buddhaḥ

sūryānano nāma jino abhūṣi |

sūryānanasya dvipadottamasya

aṣṭādaśo varṣasahasra āyuḥ || 12 ||

sūryānanasyoparatena buddho

brahmānano nāma jino abhūṣi |

brahmānanasya dvipadottamasya

triviṁśati varṣasahasra āyuḥ || 13 ||

brahmānanasyoparatena buddho

brahmaśravo nāma jino abhūṣi |

brahmaśravasya dvipadottamasya

aṣṭādaśo varṣasahasra āyuḥ || 14 ||

ekasmi kalpasmi ime upannā

duve śate lokavināyakānām |

śruṇohi nāmāniha kīrtayiṣye

anābhibhūtān tathāgatānām || 15 ||

anantaghoṣaśca vighuṣṭaghoṣo

vighuṣṭatejaśca vighuṣṭaśabdaḥ |

svarāvighuṣṭaśca svarārcitaśca

svarāṅgaśūraśca svarāṅgaśabdaḥ || 16 ||

jñānābalo jñānaviśeṣagaśca

jñānābhibhūrjñānasamudgataśca |

jñānārcimān jñāna-abhyudgataśca

vighuṣṭajñānastatha jñānaśūraḥ || 17 ||

brahmābalo brahmavasuḥ subrahma

brahmā ca devastatha brahmaghoṣaḥ |

brahmeśvaro brahmanarendranetre

brahmasvarāṅgaḥ svarabrahmadattaḥ || 18 ||

tejobalastejavatiḥ sutejāḥ

tejeśvarastejasamudrataśca

tejovibhustejaviniścitaśca |

tejasvarendraḥ suvighuṣṭatejāḥ || 19 ||

bhīṣmo balo bhīṣmamatiḥ subhīṣmo

bhīṣmānano bhīṣmasamudrataśca |

bhīṣmārci rbhīṣmottaru rbhīṣmaghoṣā

ete jinā lokavināyakā'bhūt || 20 ||

gambhīraghoṣaḥ śiridhāraṇaśca

viśuddhaghoṣeśvaru śuddhaghoṣaḥ |

anantaghoṣaḥ suvimuktaghoṣo

māro balo māravitrāsanaśca || 21 ||

sunetra śuddhānanu netraśuddho

viśuddhanetraśca anantanetraḥ |

samantanetraśca vighuṣṭanetro

netrābhibhūrnetra aninditaśca || 22 ||

dāntottaro dānta sudāntacittaḥ

sudānta śāntedriya śāntamānasaḥ |

śāntottaraḥ śāntaśirī praśāntaḥ

śāntīya pāraṁgatu śāntiśūraḥ || 23 ||

sthitottaraḥ śānta sudāntacittaḥ

sudāntaśāntendriyu śāntamānasaḥ |

śāntottaraḥ śāntaśriyā jvalantaḥ

śāntapraśānteśvaru śāntiśūraḥ || 24 ||

gaṇendra gaṇamukhyu gaṇeśvaraśca

gaṇābhibhūrgaṇivara śuddhajñānī |

mahāgaṇendraśca gaṇendraśūro

anyo puno gaṇivara pramocakaḥ || 25 ||

dharmadhvajaśco tatha dharmaketuḥ

dharmottaro dharmasvabhāva udgataḥ |

dharmabalaścaiva sudharmaśūraḥ

svabhāvadharmottaraniścitaśca || 26 ||

svabhāvadharmottaraniścitasya

aśītikoṭyaḥ sahanāmadheyāḥ |

dvitīyakalpasmi utpanna nāyakā

ete mayā pūjita bodhikāraṇāt || 27 ||

svabhāvadharmottaraniścitasya

yo nāmadheyaṁ śṛṇute jinasya |

śrutvā ca dhāreti vighuṣṭa nāma

sa kṣiprametaṁ labhate samādhim || 28 ||

eteṣa buddhān pareṇa anyo

acintiye aparimitasmi kalpe |

abhūṣi buddho naradevapūjitaḥ

sa nāmadheyena narendraghoṣaḥ || 29 ||

narendraghoṣasya tathāgatasya

ṣaṭsaptatī varṣasahasramāyuḥ |

trayaśca koṭīśata śrāvakāṇāṁ

yaḥ sannipātaḥ prathamo abhūṣi || 30 ||

ṣaḍabhijña traividya jitendriyāṇāṁ

mahānubhāvāna maharddhikānām |

kṣīṇāsravāṇāntimadehadhāriṇāṁ

saṁghastadā āsi prabhākarasya || 31 ||

aśīti koṭīniyutā sahasrā

yo bodhisattvāna gaṇo abhūṣi |

gambhīrabuddhīna viśāradānāṁ

mahānubhāvāna maharddhikānām || 32 ||

abhijñaprāptāḥ pratibhānavanto

gatigatāḥ sarvita śunyatāyāḥ |

ṛddhīya gacchanti te kṣetrakoṭiyo

tatottare yāttika gaṅgavālukāḥ || 33 ||

pṛcchitva praśnaṁ dvipadānanuttamān

punenti tasyaiva jinasya antike |

sūtrāntanirhāraniruktikovidā

ālokabhūtā vicaranti medinīm || 34 ||

sattvānamarthāya caranti cārikāṁ

mahānubhāvāḥ sugatasya putrāḥ |

na kāmahetoḥ prakaronti pāpaṁ

devā pi teṣāṁ spṛha saṁjanenti || 35 ||

anarthikā bhavagatiṣu na niśritāḥ

samāhitā dhyānavihāragocarāḥ |

viniścitārthāśca viśāradāśca

nirāmagandhāḥ sada brahmacāriṇaḥ || 36 ||

acchedyavākyāḥ pratibhānavanto

niruktinirdeśapadārthakovidāḥ |

sarvatrasaṁdarśaka buddhaputrāḥ

parigṛhītāḥ kuśalena karmaṇā || 37 ||

anantakalpāścariyāya udgatāḥ

stutāḥ praśastāḥ sada nāyakehi |

vimokṣatattvārthapadāna deśakāḥ

asaṁkiliṣṭāḥ suviśuddhaśīlāḥ || 38 ||

anopaliptāḥ padumena vāriṇā

vimukta traidhātukato'pramattāḥ |

anopaliptāṣṭahi lokadharmai-

rviśuddhakāyāḥ pariśuddhakarmāḥ || 39 ||

alpeccha saṁtuṣṭa mahānubhāvā

agṛddha te buddhaguṇāḥ pratiṣṭhitāḥ |

sarveṣa sattvāna gatiḥ parāyaṇā

na ghoṣamātrapratipattisārāḥ || 40 ||

yatra sthitāstaṁ ca pareṣu deśayu

sarvehi buddhehi parigṛhītāḥ |

vaiśvāsikāḥ kośadharā jinānāṁ

te sarvi traidhātuki trastamānasāḥ || 41 ||

praśāntacittāḥ sada raṇyagocarā

adhiṣṭhitā lokavināyakebhiḥ |

bhāṣanti sutrāntasahasrakoṭiyo

yaṁ caiva bhāṣanti ta buddhavarṇitam || 42 ||

vivarjitāḥ sarvapadebhi laukikāḥ

śūnyādhimuktāḥ paramārthadeśakāḥ |

anantavarṇā guṇasāgaropamāḥ

bahuśrutāḥ paṇḍita vijñavantaḥ || 43 ||

sacet kumāro bahukalpakoṭiya

adhiṣṭhihantaḥ pravadeya varṇam |

sa alpakaṁ tat parikīrtitaṁ bhaved

yathā samudrādudabindurekaḥ || 44 ||

tasmiṁśca kāle sa narendraghoṣo

deśetimaṁ śānta samādhi durdṛśam |

mahātrisāhasriya lokadhātu

devehi nāgehi sphuṭo abhūṣi || 45 ||

tasyo imaṁ śānta samādhi bhāṣataḥ

prakampitā medini ṣaḍvikāram |

devā manuṣyā yatha gaṅgavālikā

avivartikāye sthita buddhajñāne || 46 ||

tatrāsi rājā manujāna īśvaraḥ

śirībalo nāma mahānubhāvaḥ |

putrāṇa tasyo śata pañca āsa-

nnabhirūpa prāsādika darśanīyāḥ || 47 ||

aśīti koṭīśata istriyāṇā-

mantaḥpuraṁ tasya abhūṣi rājñaḥ |

caturdaśo koṭisahasra pūrṇā

duhitaro tasya abhūṣi rājñaḥ || 48 ||

sa kārtikāyāṁ tada pūrṇamāsyā-

maṣṭāṅgikaṁ poṣadhamādaditvā |

aśītikoṭīniyutehi sārdha-

mupāgamallokagurusya antikam || 49 ||

vanditva pādau dvipadottamasya

nyaṣīdi rājā purato jinasya |

adhyāśayaṁ tasya viditva rājño

imaṁ samādhiṁ dvipadendra deśayi || 50 ||

sa pārthivaḥ śratva samādhimeta-

mutsṛjya rājyaṁ yatha kheṭapiṇḍam |

parityajitvā priya jñātibāndhavān

sa pravrajī tasya jinasya śāsane || 51 ||

putrāṇa pañcāśata pravrajiṁsu

antaḥpuraṁ caiva tathaiva dhītaro |

anye ca tatra putrajñātibāndhavāḥ

ṣaṭsaptatirnayuta trayaśca koṭyaḥ || 52 ||

sa pravrajitveha saputradāraṁ

sthapetva āhāranirhārabhūmim |

adhiṣṭhitaścaṁkrami aṣṭavarṣaṁ

sa caṁkrame vasthitu kāla kārṣīt || 53 ||

sa kālu kṛtvā tada rājakuñjaro

samādhicitto susamāhitaḥ sadā |

tatraiva so rājakule upanno

upapāduko garbhamalairaliptaḥ || 54 ||

dṛḍhabalo nāma pitāsya bhūṣi

mahāmatī nāma janetri āsīt |

sa jātamātro avacī kumāro

kaccinnu so tiṣṭhati lokanāthaḥ || 55 ||

jānāti me āśayu lokanātho

yeno mamā śānta samādhi deśitaḥ |

apratyayā apagatapratyayā ca

yo eka nirdeśu bhave gatīnām || 56 ||

yā sarvadharmāṇa svabhāvamudrā

yaḥ sūtrakoṭīniyutāna āgamaḥ |

yo bodhisattvāna dhanaṁ nirūttaraṁ

kaccijjino bhāṣati taṁ samādhim || 57 ||

kāyasya śuddhī tatha vāca śuddhī

cittasya śuddhistatha dṛṣṭiśuddhiḥ |

ārambaṇānāṁ samatikramo yaḥ

kaccijjino bhāṣati taṁ samādhim || 58 ||

avipraṇāśaḥ phaladharmadarśanaṁ

aṣṭāṅgikā mārgavarasya bhāvanā |

tathāgataiḥ saṁgamu tīkṣṇaprajñatā

satyapraveśaḥ sada dharmajñānam || 59 ||

skandhaparijñā samatā ca dhātunā-

mapakarṣaṇaṁ cāyatanāna sarvaśaḥ |

anutpāda sākṣātkriyayāvatāraḥ

kaccijjino bhāṣati taṁ samādhim || 60 ||

pratisaṁvidā śāntyavatārajñānaṁ

sarvākṣarāṇāṁ ca prabhedajñānam |

vastuniveśasamatikramo yaḥ

kaccijjino bhāṣati taṁ samādhim || 61 ||

ghoṣaḥ parijñātha prāmodyalābhaḥ

prītiśca bhotī sugatāna varṇam |

āryā gatirmārdavatā ca ujjukā

kaccijjino bhāṣati taṁ samādhim || 62 ||

nā jātu kuryādbhukuṭiṁ sa sūrataḥ

sākhilya mādhurya smitaṁ mukhaṁ ca |

dṛṣṭvā ca sattvān prathamālapeti

kaccijjino bhāṣati taṁ samādhim || 63 ||

anālasyatā gauravatā gurūṇāṁ

śuśrūṣaṇā vandana premadarśanā |

upapatti saṁtuṣṭita śuklatā ca

kaccijjino bhāṣati taṁ samādhim || 64 ||

ājīvaśuddhistatha raṇyavāso

dhūte sthitānusmṛterapramoṣaḥ |

skandheṣu kauśalyamathāpi dhātuṣu

kaccijjino bhāṣati taṁ samādhim || 65 ||

āyatanakauśalyamabhijñajñānaṁ

kileśa-apakarṣaṇa dāntabhūmi |

pṛthusarvamantrāṇamasāvucchedaḥ

kaccijjino bhāṣati taṁ samādhim || 66 ||

samatikramaḥ sarvabhavaggatīnāṁ

jātismṛti dharmaniṣkāṅkṣatā ca |

dharme ca cittaṁ śruta eṣaṇā ca

kaccijjino bhāṣati taṁ samādhim || 67 ||

viśeṣagāmī sada bhāvanārati

āpatti kauśalyata niḥsṛtau sthitaḥ |

yatra sthito'nuśayitāṁ jahāti

kaccijjino bhāṣati taṁ samādhim || 68 ||

tīkṣṇasya jñānasya varāgamo yato

acāliyo śailasamo akampitaḥ |

avivartitālakṣaṇa dhāraṇīmukhaṁ

kaccijjino bhāṣati taṁ samādhim || 69 ||

śuklāna dharmāṇa sadā gaveṣaṇā

pāpāna dharmāṇa sadā vivarjanā |

saṁkleśapakṣasya sadā pracāru yo

kaccijjino bhāṣati taṁ samādhim || 70 ||

sarvāsu śikṣāsu gatiṁgato viduḥ

samādhyavasthānagatiṁgataśca |

sattvāna co āśayu jñātva codako

deśeti dharmaṁ varabuddhabodhau || 71 ||

viśeṣajñānaṁ upapattijñānaṁ

anantajñānaṁ susamāptajñānam |

sarvaggatīnāṁ pratisaṁdhijñānaṁ

kaccijjino bhāṣati taṁ samādhim || 72 ||

gṛhān samutsṛjya pravrajyacittaṁ

traidhātuke anabhiratī nanugrahaḥ |

cittasya saṁpragrahaṇaṁ saharṣaṇā

deśeti dharmaṁ dvipadānamuttamaḥ || 73 ||

dharmeṣu co nābhiniveśa tāyi

parigraho dharmavare sadā ca |

karmavipāke ca dṛḍhādhimuktiṁ

deśeti dharma dvipadānamuttamaḥ || 74 ||

vinayasmi kauśalya vipākajñānaṁ

kalahaṁ vivādāna tathopaśāntiḥ |

avigrahaṁ vāpyavivādabhūmiṁ

deśeti dharma dvipadānamuttamaḥ || 75 ||

kṣāntīsamādānamakrodhasthānaṁ

viniścaye dharmi sadā ca kauśalam |

padaprabhedeṣu ca jñānadarśanaṁ

deśeti dharmaṁ karuṇāṁ janetvā || 76 ||

pūrvāntajñānamaparāntajñānaṁ

triyadhva-samatā sugatāna śāsane |

pariccheda uktaḥ sa trimaṇḍalasya

evaṁ jino deśayi dharmasvāmī || 77 ||

cittavyavasthāna ekāgratā ca

kāyavyavasthāna yathāryabhūmiḥ |

īryāpathastho sada kāli rakṣaṇā

deśeti dharmaṁ puruṣarṣabho muniḥ || 78 ||

hiriśca otrāpyu prāsādikaṁ ca

yuktāṁ giraṁ bhāṣati lokajñānam |

pravṛttidharmaṁ prakṛtiṁ ca prāṇināṁ

deśeti dharmaṁ varabodhiumagryām || 79 ||

anugrahaṁ co hirimotrāpyaṁ ca

cittasya cākuśalatā jugupsanā |

dhūtasyānutsargata piṇḍacaryāṁ

deśeti dharmaṁ dvipadānamuttamaḥ || 80 ||

hiriśca otrāpyu sadācaretā

gurūṇābhivādana pratyutthānam |

mānasya co nigraha āditaiva

evaṁ jino deśayi dharmasvāmī || 81 ||

cittasamutthānata cittakalyatā

jñānapratīvedhu tathānubodham |

ajñānapakṣasya sadā vivarjanā

deśeti dharmān varabuddhabodhim || 82 ||

cittapraveśaṁ ca rūtasya jñānaṁ

niruktyavasthāna viniścitārtham |

sarveṣvanarthāna sadā vivarjanam

evaṁ jino deśayi dharmasvāmī || 83 ||

sasaṅgatā satpuruṣehi nityaṁ

vivarjanā kāpuruṣāna caiva |

jine prasādaṁ sada prematāṁ ca

evaṁ jino deśayi dharma śreṣṭham || 84 ||

saṁketaprajñaptivyāhāratāṁ ca

saṁsāraduḥkhāni sadā vivarjanā |

alābhi lābhe ca asaktabhāva-

mevaṁ jino deśayi dharmamuttamam || 85 ||

satkāru labdhvā ca na vismayeyyā

asatkṛtaścāpi bhavedupekṣakaḥ |

bhūte'pi varṇaṁ na kadāci modiye

iya deśanā lokahitasya īdṛśī || 86 ||

ākrośanāṁ paṁsana sarvaśo sahe-

dasaṁstavaḥ sarvagṛhīhi sārdham |

saṁsargatāṁ pravrajitena kuryā-

devaṁ jino deśayi dharmasvāmī || 87 ||

buddhāna co gocari supratiṣṭhito

agocaraṁ sarva vivarjayitvā |

ācārasaṁpanna sudāntacitto

iya dharmanetrī sugatena deśitā || 88 ||

ye bāladharmāḥ sada tān vivarjayet

kuladūṣaṇaṁ sarva vivarjayecca |

ārakṣitavyaṁ sada buddhaśāsanaṁ

evaṁ jino deśayi dharmasvāmī || 89 ||

alpaṁ ca bhāṣye madhuraṁ suyuktaṁ

kalyāṇatāṁ mṛduvacanaṁ pareṣām |

pratyarthikānāṁ sahadharmanigraho

iyaṁ jine īdṛśa ānuśāsanī || 90 ||

pratikramet kāli na co akāle

na viśvaset sarvapṛthagjaneṣu |

duḥkhena spṛṣṭo na bhaveta durmanā

iyaṁ jine īdṛśa ānuśāsanī || 91 ||

daridra dṛṣṭvā sadhanaṁ kareyyā

duḥśīla dṛṣṭvā anukampitavyā |

hitavastutāyāṁ sada ovadeyya

iyaṁ jine īdṛśa ānuśāsanī || 92 ||

dharmeṇa sattvā anugṛhṇitavyā

lokāmiṣatyāgu sadā ca kāryo |

na saṁcayaṁ no nicayaṁ ca kuryā-

diyaṁ jine īdṛśa ānuśāsanī || 93 ||

śīlapraśaṁsā ca kuśīlakutsanā

aśāṭhyatā śīlavatāṁ niṣevaṇam |

sarvasvakātyāgi dhane'pyaniśrito

iyaṁ jine īdṛśa ānuśāsanī || 94 ||

adhyāśayeno guruṇā nimantraṇā

yathā ca bhāṣe tatha sarva kuryām |

abhīkṣṇa seveyya ca dharmabhāṇakaṁ

iyaṁ jine īdṛśa ānuśāsanī || 95 ||

sagauravaḥ prītamanāḥ sadā bhavet

somyāya dṛṣṭīya sadā sthito bhavet |

pūrvāsu caryāsu suniścitaḥ sadā

iyaṁ jine īdṛśa ānuśāsanī || 96 ||

pūrvaṁgamaḥ kuśalacarīṣu nitya-

mupāyakauśalya nimittavajane |

saṁjñāvivarte tatha vastulakṣaṇe

iyaṁ jine īdṛśa ānuśāsanī || 97 ||

sūtrāntanirhārapadeṣu kauśalaṁ

satyāna nirdeśapadeṣu niścayaḥ |

vimuktijñānasya ca sākṣikāritā

iyaṁ jine īdṛśa ānuśāsanī || 98 ||

śūnyāśca dharmāḥ sada sevitavyā

viśāradāḥ śīlabale pratiṣṭhitāḥ |

samādhisthānena samottareyyā

iyaṁ jine īdṛśa ānuśāsanī || 99 ||

na jñātralābhaṁ pi kadāci deśaye-

ccittasya cāpī kuhanāṁ na kuryāt |

dṛṣṭīkṛtāṁ sarva vivarjayecca

iyaṁ jine īdṛśa ānuśāsanī || 100 ||

pratibhānu śreṣṭhaṁ vara dhāraṇīye

jñānasya cobhāsu anantapāro |

adhiṣṭhānamantra pratibhānayukti-

riyaṁ jine īdṛśa ānuśāsanī || 101 ||

śīlasya dvāramima mārgabhāvanā

pratipatti-ovāda-nayaśca bhadrako |

anuśāsanī atra caritva śāsanī

iyaṁ jine īdṛśa ānuśāsanī || 102 ||

anulomikī kṣānti ya buddhavarṇitā

kṣāntisthito doṣa vivarjayeta |

ajñāna varjeyya sthihitva jñāne

iyaṁ jine īdṛśa ānuśāsanī || 103 ||

jñānapratiṣṭhā tatha yogabhūmī

yogeśvarī bodhayi prasthitānām |

niṣevaṇā satpuruṣāṇa nityaṁ

iyaṁ jine īdṛśa ānuśāsanī || 104 ||

ayuktayogīna sadā vivarjanā

tathāgatairbhāṣita buddhabhūmi |

anumoditā sarvihi paṇḍitehi

iyaṁ jine īdṛśa ānuśāsanī || 105 ||

bālaiḥ pratikṣipta ajñātakehi

abhūbhiratra pṛthuśrāvakāṇām |

parigṛhītāḥ sada bodhisattvaiḥ

iyaṁ jine īdṛśa ānuśāsanī || 106 ||

tathāgatehi anubuddhametaṁ

devehi co satkṛtu pūjitaṁ ca |

anumoditaṁ brahmasahasrakoṭibhiḥ

kaccijjino bhāṣati taṁ samādhim || 107 ||

nāgasahasrehi sadā susatkṛtaṁ

suparṇayakṣehi ca kinnarehi |

yā bhāṣitā bodhivarā jinebhiḥ

kaccijjino bhāṣati taṁ samādhim || 108 ||

paryāpta yā nityu supaṇḍitehi

dhanaṁ ca śriṣṭhaṁ pravaraṁ sulabdham |

nirāmiṣaṁ jñāna cikitsa uttamā

kaccijjino bhāṣati taṁ samādhim || 109 ||

jñānasya koṣaḥ pratibhānamakṣayaṁ

sūtrāntakoṭīna praveśa eṣaḥ |

parijña traidhātuki bhūtajñānaṁ

kaccijjino bhāṣati taṁ samādhim || 110 ||

naukā iyaṁ deśita pāragāmināṁ

nāvā pi co oghagatāna eṣā |

kīrtiryaśo vardhati varṇamālā

yeṣāmayaṁ śānta samādhi deśitaḥ || 111 ||

praśaṁsa eṣā ca tathāgatānāṁ

stavaśca eṣo puruṣarṣabhāṇām |

stava bodhisattvāna nayaśca akṣayo

yehī ayaṁ śānta samādhi deśitaḥ || 112 ||

maitrī iyaṁ doṣaśame prakāśitā

upekṣiyaṁ kāruṇikāna bhūmim |

āśvāsayanteṣa mahāśayānāṁ

yeṣāṁ kṛtenaiṣa samādhi bhāṣitaḥ || 113 ||

pratipattiyaṁ deśita siṁhanādinā-

mitu buddhajñānasya varasya āgamaḥ |

sarveṣa dharmāṇa svabhāvamudrāḥ

samādhyayaṁ deśitu nāyakehi || 114 ||

sarvajñajñānasya ca āharitrimā

caryā iyaṁ bodhayi prasthitānām |

vitrāsanaṁ māracamūya cāpi

samādhyayaṁ śānta jinena deśitaḥ || 115 ||

vidyā iyaṁ dharmasthitāna tāyināṁ

amitramadhye paramā ca rakṣā |

pratyarthiṁkānāṁ sahadharmanigrahāḥ

samādhyayaṁ śānta jinena deśitaḥ || 116 ||

pratibhānabhūmī iya saṁprakāśitā

balā vimokṣā tatha indriyāṇi |

viśiṣṭa aṣṭādaśa buddhadharmāḥ

samādhi śānteṣa niṣevamāṇāḥ || 117 ||

daśāna paryeṣṭi balāna bhūtā

pūrvanimittaṁ pi ca buddhajñāne |

ye buddhadharmāḥ puruṣottamena

prakāśitā lokahitānukampinā || 118 ||

buddhāna putrebhirayaṁ pratīhito

vimokṣakāmānayu mārgu deśitaḥ |

prītiśca tasmin sugatātmajānāṁ

śruṇitvimaṁ śānta samādhi durdṛśam || 119 ||

yā buddhajñānasya ca pāripūritā

yābheṣate paṇḍitu bodhisattvaḥ |

viśuddhacittaśca śucirniraṅgaṇo

imaṁ niṣeveta samādhi śāntam || 120 ||

pariśuddha kāyo'sya yathā jināna

vimokṣajñānaṁ ca vimuktidarśanam |

asaṁkiliṣṭaḥ sada rāgabandhanaiḥ

imaṁ niṣeveta samādhi bhadrakam || 121 ||

abhūmi doṣe vigamaśca mohe

jñānasya co āgamu muktimicchataḥ |

vidyāya utpādu avidyanāśakam

imaṁ niṣeveta samādhi śāntam || 122 ||

vimuktisārāṇiya tṛpti bhāṣitā

dhyāyīnayaṁ śānta samādhi deśitaḥ |

cakṣuśca buddhānamaninditānā-

mimaṁ niṣeveta samādhi śāntam || 123 ||

abhijña eṣā bahukṣetre darśitā

ṛddhiśca buddhāna ananta darśitā |

yā dhāraṇī sāpi tato na durlabhā

niṣevamāṇasya samādhimetam || 124 ||

śāntendriyasyo iha sthānu bodhaye

idamadhiṣṭhānamanantadarśitam |

sūkṣmaṁ ca jñānaṁ vipulaṁ viśuddhaṁ

niṣevamāṇasya imaṁ samādhim || 125 ||

su budhyate naiṣa ayuktayogai-

rvivartanaṁ sarvasu akṣarāṇām |

na śakyu ghoṣeṇa vijānanāya

yeno ayaṁ śānta samādhi na śrutaḥ || 126 ||

jñātaṁ tu vijñairayu bodhisattvai-

ryathā va yaṁ deśitu dharmasvāminā |

pratibuddhu śāntehi aninditehi

imaṁ samādhiṁ pratiṣevamāṇaiḥ || 127 ||

ārabdhavīryehi samudgṛhīta-

mupasthitaṁ ca sāpi sadā sudhāritam |

duḥkhakṣayo jātinirodhajñāna-

mimaṁ samādhiṁ pratiṣevamāṇaiḥ || 128 ||

sarveṣa dharmāṇamajāti bhāṣitā

evaṁ ca sarvāsu bhavaggatīṣu |

jñānāgru buddhāna mahāśayānāṁ

kaccijjino bhāṣati taṁ samādhim || 129 ||

tasyo kumārasyimi gātha bhāṣato

aṣṭāśītiniyutasahasra pūrṇāḥ |

ghoṣānugā kṣānti labhiṁsu tatra

avivartikāye sthitu buddhajñāne || 130 ||

dṛḍhabalastamavadī kumāra-

madyāpi so tiṣṭhati lokanāthaḥ |

pṛcchāmi tvaṁ dāraka etamarthaṁ

kutastvayā eṣa śrutaḥ samādhiḥ || 131 ||

kumāru rājan avadī śṛṇohi

dṛṣṭasmi koṭīniyutaṁ jinānām |

ekasmi kalpasmi te sarvi satkṛtā

ayaṁ ca me śānta samādhi pṛcchitaḥ || 132 ||

catvāri kalpā navatiṁ ca anye

kalpāna koṭīniyutā sahasrāḥ |

jātismaro bhomyahu tatra tatra

na cāpi garbhe upapadyi jātu || 133 ||

tato mayā eṣā samādhi bhāvitaḥ

śuddhaṁ śrutasteṣa jināna bhāṣatām |

śrutvā ca uddiṣṭu janetva chandaṁ

niṣkāṅkṣaāptena spṛśiṣyi bodhim || 134 ||

ye bhikṣu mahyaṁ paripṛcchadenti

paryāpuṇantasya imaṁ samādhim |

upasthapemī ahu tatra gauravaṁ

yathaiva lokārthakarāṇa antike || 135 ||

yeṣāṁ mayā antika eka gāthā

uddiṣṭa caryāṁ caratānulomikīm |

mānyāmi tānapyahu śāntu ete

upasthapemī ahu buddhagauravam || 136 ||

yaścāpi māṁ pṛcchitu kaścideti

paryāpuṇantaṁ imu satsamādhim |

svapnāntare'pīha na me'sti kāṅkṣā

nāhaṁ bhaviṣye jinu lokanāyakaḥ || 137 ||

vṛddheṣu madhyeṣu naveṣu bhikṣuṣu

sagauravo bhomyahu supratītaḥ |

sagāravasyo mama vardhate yaśaḥ

puṇyaṁ ca kīrtiśca guṇāstathaiva || 138 ||

kalīvivādeṣu na bhomi utsuko

alpotsuko bhomyahu tatra kāle |

anyā gatirbhoti karitva pāpakaṁ

anyā gatirbhoti karitva bhadrakam || 139 ||

ayuktayogāna asaṁyatānā-

mamanojña teṣāṁ vacanaṁ śruṇitvā |

karmasvako bhomyahu tasmi kāle

kṛtasya karmasya na vipraṇāśaḥ || 140 ||

na hyatra krodho bhavatī parāyaṇaṁ

kṣāntībalaṁ gṛhṇayahu buddhavarṇitam |

kṣāntiḥ sadā varṇita nāyakehi

kṣāntiṁ niṣevitva na bodhi durlabhā || 141 ||

ahaṁ ca bhomī sada śīlavanto

anyāṁśca śīlasmi pratiṣṭhapemi |

śīlasya varṇu sadahaṁ bhaṇāmi

varṇaṁ ca bhoti mama tatra bhāṣitam || 142 ||

araṇyavarṇaṁ ca sadā pi bhāṣe

śīlasmi co bhomi sadā pratiṣṭhitaḥ |

samādapemi ahu anya poṣadhe

tāṁścaiva bodhāya samādapemi || 143 ||

tān brahmacarye'pi samādapemi

arthasmi dharmasmi pratiṣṭhapemi |

teṣāṁ ca bodhimyahu bodhimārgaṁ

yasminnime bhonti ananta saṅgāḥ || 144 ||

smarāmyahaṁ kalpamatītamadhvani

yadā jino āsi svarāṅgaghoṣaḥ |

pratijña tasyo purataḥ kṛtā me

kṣāntībalo bhomyahu nityakālam || 145 ||

tatra pratijñāya pratiṣṭhihitvā

varṣāṇa koṭī caturo aśītim |

māreṇahaṁ kutsita paṁsitaśca

na caiva cittaṁ mama jātu kṣubdham || 146 ||

jijñāsanāṁ tatra karitva māro

jñātvāna mahyaṁ dṛḍha kṣāntimaitrīm |

prasannacittaścaraṇāni vandya me

pañcaśatā bodhivarāya prasthitāḥ || 147 ||

amatsarī bhomyahu nityakālaṁ

tyāgasya co varṇa sadā prabhāṣe |

āḍhyaśca bhomī dhanavān mahātmā

durbhikṣakāle bahu bhomi dāyakaḥ || 148 ||

ye bhikṣu dhārenti imaṁ samādhiṁ

ye cāpi vācenti ya uddiśanti |

karomi teṣāṁ ahu pāricaryāṁ

sarve ca bheṣyanti narāṇamuttamāḥ || 149 ||

karmaṇā tenāhamanuttareṇa

paśyāmi buddhān bahu lokanāthān |

labhitva pravrajya jinānuśāsane

bhavāmi nityaṁ vidu dharmabhāṇakaḥ || 150 ||

dhūtābhiyukto ahu bhomi nityaṁ

kāntāramāraṇya sadā niṣevī |

nāhārahetoḥ kuhanāṁ karomi

saṁtuṣṭu bhomī itaretareṇa || 151 ||

anīrṣuko bhomyahu nityakālaṁ

kuleṣu cāhaṁ na bhavāmi niśritaḥ |

kuleṣu saktasya hi īrṣya vardhate

anīrṣyukastuṣṭi vaneṣu vindami || 152 ||

maitrīvihārī ahu bhomi nitya-

mākruṣṭu santā na janemi krodham |

maitrīvihāriṣyami sūratasya

caturdiśaṁ vardhati varṇamālā || 153 ||

alpecchu saṁtuṣṭu bhavāmi nitya-

māraṇyakaścaiva dhutābhiyuktaḥ |

na cotsṛjāmī ahu piṇḍapātaṁ

dṛḍhaṁ samādhāna dhuteṣu vindami || 154 ||

śrāddhaśca bhomī manasaḥ prasādo

bahuprasādaḥ sada buddhaśāsane |

prasāda bahu lapsyami ānuśaṁsā

prāsādiko bhomi ahīna indriyaḥ || 155 ||

yaścaiva bhāṣāmyahu tatra tiṣṭhe

pratipattisāro ahu nityu bhomi |

pratipattisārasyimi devanāgāḥ

kurvantyusthānu prasannacittāḥ || 156 ||

guṇā ime kīrtita yāvatā me

ete ca anye ca bahū aneke |

ye śikṣitavyāḥ sada paṇḍitena

yo icchatī budhyitu buddhabodhim || 157 ||

smarāmyato bahutaru duṣkarāṇi

ye pūrvakalpe caritānyaneke |

bahuṁ pi dānīṁ bhaṇitu na śakyaṁ

gacchāmi tāvat sugatasya antikam || 158 ||

sutīkṣṇaprajño vidu bodhisattvo

tasmin kṣaṇe sparśayi pañcabhijñā |

ṛddhīya so gacchi jinasya antike

sa prāṇikoṭībhiraśītibhiḥ saha || 159 ||

dṛḍhabalo paramu udagra āsīt

sārdhaṁ tadā koṭiśatehi ṣaṣṭibhiḥ |

upasaṁkramī mūlu tathāgatasya

vanditva pādau purato nyaṣīdat || 160 ||

adhyāśayaṁ tasya viditva rājño

imaṁ samādhiṁ dvipadendra deśayi |

śrutvā ca so pārthivimaṁ samādhiṁ

ujjhitva rājyaṁ nirapekṣu pravrajī || 161 ||

sa pravrajitvāna imaṁ samādhiṁ

bhāveti vāceti prakāśayeti |

sa ṣaṣṭibhiḥ kalpasahasru paścāt

padmottaro nāma jino abhūṣi || 162 ||

ṣaṣṭistadā koṭiśata anūnakā

ye rājña sārdhaṁ upasaṁkramī jinān |

te cāpi śrutvaiva samādhimetaṁ

tuṣṭā udagrāstada pravrajiṁsu || 163 ||

te pravrajitvāna imaṁ samādhiṁ

dhāreṁsu vāceṁsu prakāśayiṁsu |

ṣaṣṭīna kalpāni nayutāna atyayā

spṛśiṁṣu bodhiṁ varamekakalpe || 164 ||

anantajñānottaranāmadheyā

abhūṣi buddhā naradevapūjitāḥ |

tadekameke dvipadānamuttamo

mocenti sattvānyatha gaṅgavālikāḥ || 165 ||

śīrībalo rāju ahaṁ abhūṣi

imāṁ caranto varabodhicārikām |

ye mama putrāḥ śata pañca āsan

imameva ete anudharmapāpāḥ || 166 ||

evaṁ mayā kalpasahasrakoṭayo

ārabdhavīryeṇa atandritena |

samādhi paryeṣṭa ayaṁ viśuddhaḥ

samudānayanneti tamagrabodhim || 167 ||

kumāra tasmāddhi ye bodhisattvā

ākāṅkṣate etu samādhimeṣitum |

ārabdhavīryo nirapekṣu jīvite

mamā kumārā anuśikṣate sadā || 168 ||

iti śrīsamādhirāje bahubuddhanirhārasamādhimukhaparivarto nāma saptadaśaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4723

Links:
[1] http://dsbc.uwest.edu/node/4763