The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
17 duṣkaracaryāparivartaḥ saptadaśaḥ|
tena khalu punarbhikṣavaḥ samayena rudrako nāma rāmaputro rājagṛhaṁ nāma mahānagaramupanisṛtya viharati sma mahatā śiṣyagaṇena sārdhaṁ saptabhiḥ śiṣyaśataiḥ| sa tebhyo naivasaṁjñānāsaṁjñāyatanasahavratāyai dharmaṁ deśayati sma| adrākṣīt khalvapi bhikṣavo bodhisattvo rudrakaṁ rāmaputraṁ saṁghegaṇinaṁ gaṇācāryaṁ jñātamabhīpsitaṁ bahujanapūjitaṁ paṇḍitasaṁmatam| dṛṣṭvā cāsyaitadabhūt-ayaṁ khalvapi rudrako rāmaputraḥ saṁghegaṇī gaṇācāryaḥ jñāto'bhīpsito bahujanapūjitaḥ paṇḍitasaṁmataḥ| sacedahamasyāntikamupasaṁkramya vratatapamārabheyam, naiṣa mamāntike viśiṣṭasaṁjño bhavennāpi pratyakṣajñānena jñāto bhavennāpi saṁskṛtānāṁ sāśravānāṁ sopādānānāṁ dhyānasamādhisamāpattīnāṁ doṣo datto bhavet| yannvahaṁ tathārupamupāyamupasaṁdarśayeyaṁ yenaite ca pratyakṣā bhaveyuḥ| dhyānagocarāṇāṁ ca samāpattyārambaṇānāṁ laukikasamādhīnāmaniḥsaraṇatā darśitā bhavet | yannvahaṁ rudrakasya rāmaputrasya sakāśamupasaṁkramya svasamādhiguṇaviśeṣodbhāvanārthaṁ śiṣyatvamabhyupagamya saṁskṛtasamādhīnāmasāratāmupadarśayeyamiti||
atha khalu bhikṣavo bodhisattva idamarthavaśamadhikṛtya yena rudrako rāmaputrastenopasaṁkrāmat| upasaṁkramya rudrakaṁ rāmaputrametadavocat-kaste mārṣa śāstā, kasya vā dharmaṁ deśitamājānāsi?
ityevamukte rudrako rāmaputro bodhisattvamevamāha-na me mārṣa kaścicchāstā| api tu khalu punaḥ svayameva mayedaṁ samyagadhigatamiti| bodhisattva āha-kiṁ bhavatādhigatam? āha-naivasaṁjñānāsaṁjñāyatanasamāpattermārgaḥ| bodhisattva āha-labhemahi vayaṁ bhavataḥ sakāśādavavādānuśāsanīyasya samādhermārgam? āha-vāḍhamastviti| yāvaddatto'vavādo'bhūt||
tato bodhisattva ekāntaṁ gatvā paryaṅkamābhujyopaviśati sma| samanantaropaviṣṭasya ca bodhisattvasya puṇyaviśeṣeṇa ca jñānaviśeṣeṇa ca pūrvasucaritacaryāphalaviśeṣeṇa ca sarvasamādhiparicayaviśeṣeṇa ca dhyānapramukhāni sarvāṇi laukikāni lokottarāṇi samāpattiśatānyāmukhībhavanti sma sākārāṇi soddeśāni yathāpi taccittavaśavartitvāt| atha ca bodhisattvaḥ smṛtaḥ saṁprajānan utthāyāsanādyena rudrako rāmaputrastenopasaṁkrāmat| upasaṁkramya rudrakaṁ rāmaputramevamāha astyanyo'pi mārṣa kaściduttare naivasaṁjñānāsaṁjñāyatanasamāpattermārgaḥ? so'bravīt-nāstīti||
tato bodhisattvasyaitadabhavat-na khalu rudrakasyaivāsti śraddhā vīryaṁ smṛtiḥ prajñā| mamāpyasti śraddhā vīryaṁ smṛtiḥ samādhiḥ prajñā|
atha bodhisattvo rudrakaṁ rāmaputramevamāha-mayāpyeṣa mārṣa dharmo'dhigato yatra tvaṁ niryātaḥ| so'vocat-tena hyāgaccha, tvaṁ cāhaṁ cemaṁ gaṇaṁ pariharāva iti| samānārthe ca bodhisattvaṁ sthāpayati sma ācāryasthāne ca| bodhisattva āha-naiṣa mārṣa mārgo nirvṛtaye na virāgāya na nirodhāya nopaśamāya nābhijñāyai na saṁbodhaye na śrāmaṇāya na brāhmaṇāya na nirvāṇāya saṁvartate||
iti hi bhikṣavo bodhisattvo rudrakasya rāmaputrasya saśiṣyasyāvarjanīkṛtva yāvadalamiti kṛtvā prakrāmat-alaṁ mamāneneti||
tena khalu punaḥ samayena pañcakā bhadravargīyā rudrake rāmaputre brahmacaryaṁ caranti sma| teṣāmetadabhūt-yasya khalu vayamarthāya dīrgharātraṁ ghaṭāmahe udyujyāmahe, na ca śaknumo'ntaṁ vā paryantaṁ cādhigantum, tacchramaṇena gautamenālpakakṛcchaṇādhigantuṁ sākṣātkṛtam| taccāsya na rocate| tathā cottari paryeṣate| niḥsaṁśayameṣa śāstā loke bhaviṣyati| yaccaiṣa sākṣātkariṣyati, tadasmabhyaṁ saṁvibhakṣyatīti| evaṁ vimṛṣya pañcakā bhadravargīyā rudrakarāmaputrasakāśādapakramya bodhisattvamanvabadhnan||
iti hi bhikṣavo bodhisattvo yathābhipretaṁ rājagṛhe vihṛtya magadheṣu cārikāṁ prakrāmat sārdhaṁ pañcakairbhadravargīyaiḥ||
tena khalu punaḥ samayenāntarācca rājagṛhasya antarācca gayāyā yo'nyatamo gaṇa utsavaṁ karoti sma, tena ca gaṇena bodhisattvo'bhinimantrito'bhūt vāsena bhaktena ca sārdhaṁ pañcakairbhadravargīyaiḥ||
atha khalu bhikṣavo bodhisattvo magadheṣu caryāṁ caran yena māgadhakānāṁ gayā tāmanusṛtya tāmanuprāpto'bhūt| tatra khalvapi bhikṣavo bodhisattvaḥ prahāṇārthī viharati sma gayāśīrṣe parvate| tatrāsya viharatastisra upamāḥ pratibhānti sma aśrutapūrvā anabhijñātapūrvāḥ| katamāstisraḥ? ye kecitte khalvapi śramaṇabrāhmaṇāḥ kāmebhyo'navakṛṣṭakāyā viharanti sma| kāmebhyo'navakṛṣṭacittāśca viharanti sma| yāpi caiṣāṁ kāmeṣu nandiḥ kāmeṣu rāgaḥ kāmeṣu chandaḥ kāmeṣu tṛṣṇā kāmeṣu pipāsā kāmeṣu mūrchā kāmeṣu paridāhaḥ kāmeṣvadhyavasānatā, sāpyanupaśāntā| kiṁ cāpi te ātmopakramikāṁ śarīropatāpikāṁ duḥkhāṁ tīvrāṁ kharāṁ kaṭukāmamanāpāṁ vedanāṁ vedayante| atha tarhi abhavyā eva te uttarimanuṣyadharmādalamāryajñānadarśanaviśeṣaṁ sākṣātkartum| tadyathāpi nāma puruṣo'gnyarthī jyotirgaveṣī jyotiṁ paryeṣamāṇaḥ sa ārdraṁ kāṣṭhamādāya ārdrāṁ cottarāraṇīmudake prakṣipya mathnīyāt, abhavyo'sāvagnimutpādayituṁ tejaḥ prāduṣkartum| evameva ya ime śramaṇabrāhmaṇāḥ kāmebhyo'navakṛṣṭakāyā anavakṛṣṭacittāśca viharanti, yāpyeṣāṁ kāmeṣu nandiḥ kāmeṣu rāgaḥ kāmeṣu chandaḥ kāmeṣu tṛṣṇā kāmeṣu pipāsā kāmeṣu mūrchā kāmeṣu paridāhaḥ kāmeṣvadhyavasānaṁ tadapyanupaśāntam| kiṁ cāpi te ātmopakramikāṁ śarīropatāpikāṁ duḥkhāṁ tīvrāṁ kharāṁ kaṭukāṁ vedanāṁ vedayante| atha tarhi abhavyā evottarimanuṣyadharmādalamāryajñānadarśanaviśeṣaṁ sākṣātkartum| iyaṁ bodhisattvasya prathamā upamā pratibhāti sma||
bhūyaścāsyaitadabhūt-ya ime śramaṇabrāhmaṇāḥ kāmebhyo vyapakṛṣṭakāyacittā viharanti, yāpi teṣāṁ kāmeṣu nandīti sarvaṁ kartavyaṁ yāvajjyotiṁ paryeṣata iti| sa ārdraṁ kāṣṭhamādāya sthale sthāpayitvā ārdrāṁ cottarāraṇiṁ mathnīyāt, abhavyo'sāvagnimutpādayitum| evameva ye ime śramaṇabrāhmaṇā iti sarvaṁ pūrvavatkāryaṁ yāvadabhavyā uttarimanuṣyadharmādalamāryajñānadarśanaviśeṣaṁ sākṣātkartum| iyaṁ dvitīyā upamā pratibhāti sma pūrvamaśrutā cāvijñātā ca||
punaraparaṁ ya ime śramaṇabrāhmaṇā bhavantaḥ kāmebhyo vyapakṛṣṭakāyacittā viharanti, yāpi teṣāṁ kāmeṣu nandiḥ| iti sarvaṁ peyālam| tadapyeṣāmupaśāntam| kiṁ cāpi te ātmopakramikāṁ śarīropatāpikāṁ duḥkhāṁ tīvrāṁ kharāṁ kaṭukāṁ vedanāṁ vedayante| atha khalu punarbhavyā eva te uttarimanuṣyadharmādalamāryajñānadarśanaviśeṣaṁ sākṣātkartum| tadyathāpi nāma iha syātpuruṣo'gnyarthī jyotirgaveṣī jyotiḥ paryeṣamāṇaḥ, sa śuṣkaṁ kāṣṭhamādāya śuṣkāṁ cottarāraṇiṁ sthale pratiṣṭhāpya mathnīyāt, sa bhavyo'gnimabhinirvartayituṁ tejaḥ prāduṣkartum| evameva ya ime bhavantaḥ śramaṇabrāhmaṇā iti sarvaṁ yāvadvedanāṁ vedayanta iti| atha ca punarbhavyā eva te uttarimanuṣyadharmādalamāryajñānadarśanaviśeṣaṁ sākṣātkartum| iyaṁ tṛtīyā upamā pratibhāti sma aśrutapūrvā ca avijñātapūrvā ca||
atha khalu bhikṣavo bodhisattvasyaitadabhūt-ahaṁ khalvetarhi kāmebhyo vyapakṛṣṭakāyo viharāmi vyapakṛṣṭacittaśca| yāpi me kāmeṣu nandīti sarvaṁ yāvattadapi me upaśāntam| kiṁ cāpi ahamātmopakramikāṁ śarīropatāpikāṁ duḥkhāmiti peyālaṁ yāvadvedanāṁ vedmi| atha khalvahaṁ bhavya evottarimanuṣyadharmādalamāryajñānadarśanaviśeṣaṁ sākṣātkartum||
iti hi bhikṣavo bodhisattvo yathābhipretaṁ gayāyāṁ vihṛtya gayāśīrṣe parvate jaṅgāvihāramanucaṁkramyamāṇo yenorubilvā senāpatigrāmakastadanusṛtastadanuprāpto'bhūt| tatrādrākṣīnnadīṁ nairañjanāmacchodakāṁ sūpatīrthāṁ prāsādikaiśca drumagulmairalaṁkṛtāṁ samantataśca gocaragrāmām| tatra khalvapi bodhisattvasya mano'tīva prasannamabhūt-samo batāyaṁ bhūmipradeśo ramaṇīyaḥ pratisaṁlayanānurūpaḥ| paryāptamidaṁ prahāṇārthikakulaputrasya| ahaṁ ca prahāṇārthī| yannvahamihaiva tiṣṭheyam||
iti hi bhikṣavo bodhisattvasyaitadabhut-pañcakaṣāyakāle'hamiha jambudvīpe'vatīrṇo hīnādhimuktikeṣu sattveṣvākīrṇatīrthyavargeṣu nānādṛṣṭipraskanneṣu kāyapiṇḍagrāhābhiniviṣṭeṣu nānāvidhaiścātāpanaparitāpanaiḥ kāyaśuddhiṁ paryeṣante, prajñāpayanti ca saṁmūḍhāḥ| tadyathā- mantravicārakairhastapralehakairnayācanakairanāmantraṇakairanekamūlikairamatsyamāṁsakairavārṣikaiḥ surātuṣodakarvajanairekatripañcasaptakulabhikṣāgrahaṇairmūlaphalaśaivālakakuśapatragomayagomūtrapāyasadadhisarpiḥ phāṇitāmapiṣṭakamabhakṣaṇapānaiḥ sārasikāpotakasaṁdaṁśikotsṛṣṭasaṁprakṣālakaiḥ| grāmyāraṇyābhiśca vṛttibhiḥ| govratamṛgaśvavarāhavānarahastivrataiśca sthānamaunavīrāsanaiśca ekālāpakairyāvatsaptālāpakaiḥ| ekabhaktā ekāhorātracāturthyapañcaṣaṭkālāntarāśca pakṣakṣapaṇamāsakṣapaṇacāndrāyaṇaiśca gṛdhrolūkapakṣadhāraṇaiśca phalamuñjāsanavalkaladarbhabalbajoṣṭrakambalājakambalakeśakambalacarmaniveśanaiśca ārdrapaṭāstopakajālaśayanaiśca bhasmaśarkarāpāṣāṇaphalakakaṇṭakatṛṇamusalaśayanāvākchirotkuṭukasthaṇḍilaśayanaiśca ekavāsadvitricatuṣpañcaṣaṭsaptabahuvāsobhirnagnabhāvaiśca sthānāsthānavidhibhiśca dīrghakeśanakhaśmaśrujaṭāmakuṭadhāraṇaiśca ekakolatilataṇḍulāhāraiśca bhasmamasinirmālyoddhṛtatamorajapāṁśupaṅkaparimrakṣaṇaiśca lomamuñjakeśanakhacīvarapañjarakaraṅkadhāraṇaiśca uṣṇodakataṇḍulodakaparisrāvitakāmbalikasthālīpānīyapānaiśca aṅgāradhātukaṣāyatridaṇḍamuṇḍikakuṇḍikakapālakhaṭvāṅgadhāraṇaiśca śuddhiṁ pratyavagacchanti saṁmūḍhāḥ| dhūmapānāgnipānādityanirīkṣaṇapañcatapaikapādordhvabāhusthānaikacaraṇaiśca tapaḥ saṁcinvanti| tuṣādyaṅgāradāhanikumbhasādhanapakvaśilāpacanāgnijalapraveśanamarutīrthagamanamaraṇaiśceṣṭāṁ gatiṁ mṛgayante| oṁkāravaṣaṭkārasvadhākārasvāhākārāśīrvacanastuticayanāvāhanajapyamantrādhyayanadhāraṇakaraṇaiśca śuddhiṁ pratyavagacchanti| śuddhaṁ cātmānaṁ manyamānā imānāśrayante| tadyathā-brahmendrarudraviṣṇudevīkumāramātṛkātyāyanīcandrādityavaiśravaṇavaruṇavāsavāśvinaunāgayakṣa-gandharvāsuragaruḍakinnaramahoragarākṣasapretabhūtakumbhāṇḍapārṣadagaṇapatipiśācāṁśca devarṣirājarṣibrahmarṣīśca namasyanti, teṣu ca sārasaṁjñino bhavanti| pṛthivyaptejovāyvākāśaṁ cāśrayante| girīnadīnadyutsasarohradataḍāgasāgarasaraḥpalvalapuṣkariṇīkūpavṛkṣagulmalatātṛṇasthāṇugoṣṭhaśmaśāna-catvaraśṛṅgāṭakāntarāpaṇamukhāni cāśrayante| gṛhastambhopalamusalāsidhanuparaśuśaraśaktitriśūlāṁśca namasyanti| dadhighṛtasarṣapayavapratisarādūrvāmaṇikanakarajatādibhiśca maṅgalaṁ pratyavagacchanti| evaṁvidhāni ime tīrthyāḥ kurvante, āśrayante ca saṁsārabhayabhītāḥ||
iha ca kecitparatra manyante svargāpavargāvasmākametebhyo nirvartsyeta iti mithyāmārgaprayātā aśaraṇe śaraṇasaṁjñino'maṅgalye maṅgalasaṁjñino'śuddhyā śuddhiṁ manyatoyannvahaṁ tādṛśaṁ vratatapoviśeṣamālabheyaṁ yathā sarvaparapravādinaśca nigṛhītāḥ syuḥ, karmakriyāpraṇaṣṭānāṁ ca sattvānāṁ karmakriyāvipraṇāśamādarśayeyam| dhyānagocarāṇāṁ ca rūpāvacarāṇāṁ ca devānāṁ dhyānaviśeṣopadarśanādāvarjanaṁ kuryāmiti||
iti hi bhikṣavo bodhisattva evaṁ cintayitvā ṣaḍvarṣikaṁ mahāghoraṁ vratatapaḥsuduṣkarātsuduṣkarāṁ duṣkaracaryāmālabhate sma| kena kāraṇenocyate duṣkaracaryeti? duṣkarakārikaiṣā, tenocyate duṣkaracaryeti| na sa kaścitsattvaḥ sattvanikāye saṁvidyate manuṣyo vā amanuṣyo vā, yaḥ samarthastathārūpaṁ duṣkaraṁ caritum, anyatra caramabhavikādbodhisattvāt, ya āsphānakadhyānaṁ samāpadyate sma| kena kāraṇenocyate āsphānakamiti? sa caturthadhyānamādita eva samāpadyamāna āśvāsapraśvāsānuparodhayati saṁnirodhayati| akalpaṁ tad dhyānamavikalpamaniñjanamapanītamaspandanaṁ sarvatrānugataṁ ca sarvatra cāniśritam| na ca tad dhyānaṁ jātu kenacitsamāpannaṁ pūrvaṁ śaiṣyeṇa vā aśaiṣyeṇa vā pratyekabuddhena vā caryāpratipannena vā bodhisattvena| ataścāsphānakaṁ nāmocyate | ākāśamaspharaṇamakaraṇamavikaraṇaṁ tacca sarvaṁ spharatīti hyākāśasamaṁ tad dhyānam| tenocyate āsphānakamiti||
atha khalu bhikṣavo bodhisattvo lokasyāścaryasaṁdarśanārthaṁ tīrthikānāṁ ca darpanirghātanārthaṁ parapravādināṁ ca nigrahārthaṁ devānāṁ cāvarjanārthamucchedaśāśvatavādināṁ ca sattvānāṁ krarmakriyāpraṇaṣṭānāṁ karmakriyāvatāraṇārthaṁ puṇyaphalodbhāvanārthaṁ jñānaphalasaṁdarśanārthaṁ dhyānāṅgavibhajanārtha kāyabalasthāmasaṁdarśanārthaṁ cittaśauryasaṁjananārthaṁ ca asaṁskṛtāyāṁ pṛthivyāṁ paryaṅkamābhujya niṣīdati sma| niṣadya ca svakāyaṁ cetasā nigṛhṇīte sma, niṣpīḍayati sma||
tato me bhikṣavo haimantikāsvaṣṭakarātriṣu tathā kāyaṁ nigṛhṇato niṣpīḍayataḥ kakṣābhyāmapi svedāḥ praśravanti sma| lalāṭādapi svedāḥ praśravanti sma| bhūmau nipatanti sma avaśyāyanta ūṣmāyanto bāṣpāyantaḥ| tadyathāpi nāma balavān puruṣo durbalataraṁ puruṣaṁ grīvāyāṁ gṛhītvā niṣpīḍayet, evameva bhikṣava imaṁ kāyaṁ cetasā nigṛhṇato niṣpīḍayataḥ kakṣābhyāmapi svedāḥ praśravanti sma| lalāṭādapi svedāḥ praśravanti sma| bhūbhau nipatanti sma avaśyāyanta ūṣmāyanto bāṣpāyantaḥ||
tasya me bhikṣava etadabhūt-yannvahamāsphānakaṁ dhyānaṁ dhyāyeyam| tato me bhikṣava āsphānakaṁ dhyānaṁ dhyāyato mukhato nāsikātaścāśvāsapraśvāsā upaniruddhāvabhūtām| karṇachidrābhyāmuccaśabdā mahāśabdā niścaranti sma| tadyathāpi nāma karmāragagayā mathyamānāyāmuccaśabdo mahāśabdo niścarati, evameva me bhikṣavo mukhanāsikābhyāmāśvāsapraśvāsāvuparuddhāvabhūtāṁ śrotachidrābhyāmuccaśabdo mahāśabdo niścarati sma||
tasya me bhikṣava etadabhūt-yannvahaṁ bhūya āsphānakaṁ dhyānaṁ dhyāyeyamiti| tato me bhikṣavo mukhanāsikāśrotrāṇyuparuddhāni cābhūvan| teṣūparuddheṣu vāyururdhvaṁ śiraḥkapālamupanihanti sma| tadyathāpi nāma bhikṣavaḥ puruṣaḥ kuṇḍayā śaktyā śiraḥkapālamupahanyād, evameva me bhikṣavo mukhanāsikāśrotreṣūparuddheṣu āśvāsapraśvāsā urdhvaṁ śiraḥkapālamupanighnanti sma||
tāṁ cāvasthāṁ dṛṣṭvā bodhisattvasya tatra keciddevā evamāhu-kaṣṭaṁ bhoḥ kālagato batāyaṁ siddhārthaḥ kumāraḥ| apare evamāhuḥ-nāyaṁ kālagataḥ| api tudhyānavihāra eṣo'rhatāmevaṁvidha iti| tasyāṁ ca velāyamimāṁ gāthāmabhāṣanta—
mā khalvayaṁ śākyanarendragarbho
hyapūrṇasaṁkalpa ihaiva raṇye|
kṛtvā trilokaṁ dukhitaṁ hyanāthaṁ
kālaṁ kariṣyatyakṛtārtha eva||1||
hā sattvasārā sadṛḍhapratijñā
saddharmayajñena nimantritābhūt|
vayaṁ purā te tuṣiteṣu nāthā
kva sā pratijñā tava śuddhasattva||2||
atha te devaputrāstrāyatriṁśeṣu deveṣu gatvā māyādevyā evamarthaṁ śrāvayanti-kālagataḥ kumāraḥ| atha māyādevī apsarāgaṇaparivṛtā ardharātrasamaye nairañjanāyāstīre yena bodhisattvastenopasaṁkrāntā| sā paśyati sma bodhisattvaṁ śuṣkagātram| kālagatamiva dṛṣṭvā bāṣpagadgadakaṇṭhā roditumārabdhā| tasyāṁ ca velāyāmimāṁ gāthāmabhāṣata—
yadā jāto'si me putra vane lumbinisāhvaye|
siṁhavaccāgṛhītastvaṁ prakrāntaḥ sapta padā svayam||3||
diśāṁ cālokya cature vācā te pravyāhṛtā śubhā|
iyaṁ me paścimā jātiḥ sā te na paripūritā||4||
asitenābhinirdiṣṭo buddho loke bhaviṣyasi|
kṣuṇṇaṁ vyākaraṇaṁ tasya na dṛṣṭā tena nityatā||5||
cakravartiśriyaṁ putra napi bhuktā manoramā|
na ca bodhimanuprāpto yāto'si nidhanaṁ vane||6||
putrārthe kaṁ prapadyāmi kaṁ va krandāmi duḥkhitā|
ko me dadyekaputrasya kiṁcitprāṇasya jīvitam||7||
bodhisattva āha—
kaiṣā ati tvāṁ karuṇaṁ rudāsi
prakīrṇakeśā vinivṛttaśobhā|
putraṁ hyatīvā paridevayantī
viceṣṭamānā dharaṇītalasthā||8||
māyādevī āha—
mayā tu daśamāsāṁ vai kukṣau vajra ivā dhṛtaḥ|
sā te'haṁ putrakā mātā vilapāmi suduḥkhitā||9||
atha bodhisattva āśvāsayannuvāca-na bhetavyaṁ putralālase, śramaṁ te saphalaṁ kariṣyasi| amoghaṁ buddhaparityāgam| asitanirdeśaṁ ca vyaktaṁ kariṣyāmi| dīpaṁkarasya vyākaraṇaṁ vyaktīkariṣyāmi ca|
api śatadhā vasudhā vikīryeta
meruḥ plave cāmbhasi ratnaśṛṅgaḥ|
candrārkatārāgaṇa bhū pateta
pṛthajano naiva ahaṁ mriyeyam|
yasmānna śoko tvayi atra kāryo
na vai cirād drakṣyasi buddhabodhim||10||
sahaśravaṇādeva devī māyā saṁpraharṣitaromakūpajātā bodhisattvaṁ māndāravapuṣpairabhyavakirya tripradakṣiṇīkṛtvā divyatūryaiḥ saṁpravādyamānairyena svabhavanaṁ tenopajagāma||
tasya me bhikṣava etadabhūt-santyeke śramaṇabrāhmaṇā ye alpāhāratayā śuddhiṁ manyante| yannvahamalpāhāratayā pratipadyeyamiti| abhijānāmyahaṁ bhikṣava ekamevādvitīyaṁ kolamāhāramāhartum| syātkhalu punarbhikṣavo yuṣmākaṁ eṣā buddhiḥ-mahattaraṁ tatra kāle kolamāsīditi| na khalvevaṁ draṣṭavyam| atha khalviyadeva tatra kāle kolamabhūt| tasya me bhikṣava ekameva kolamāhāramāharato'dvitīyaṁ kāyo'tyarthaṁ karśito'bhūddurbalaḥ| tadyathāpi nāma bhikṣava āsītakīparvāṇi vā kālāparvāṇi vā, evameva me'ṅgapratyaṅgānyabhūvan| tadyathāpi nāma karkaṭapārśukā, evameva me pārśukā abhūvan| tadyathāpi nāma vāhanakāraśālāyāṁ vā hastiśālāyāṁ vā jīrṇāyāmubhayato vivṛtāyāṁ gopānasyāntarikāśca virājante vyavabhāsante, evameva me pārśukā antaḥkāye ubhayato virājante sma vyavabhāsante sma| tadyathāpi nāma vartanyā veṇī unnatāvanatā bhavati samaviṣamā, evaṁ me pṛṣṭhīkaṇṭako'bhūdunnatāvanataḥ samaviṣamaḥ| tadyathā tiktakālābustaruṇo lūna āmlāno bhavati saṁmlānaḥ samutpuṭakajātaḥ evameva śira āmlānamabhūtsaṁmlānaṁ samutpuṭakajātam| tadyathāpi nāma grīṣmāṇāṁ paścime māse kūpatārakā dūragatā bhavanti, kṛcchreṇa saṁprakāśyante, evameva me'kṣitārakau duragatāvabhūtāṁ kṛcchreṇa saṁprakāśyete sma| tadyathāpi nāmājapadaṁ voṣṭrapadaṁ vā, evameva me kakṣākukṣivakṣādīnyabhūvan| tato yadāhaṁ bhikṣavaḥ pāṇinā kukṣiṁ spṛśāmīti pṛṣṭhikaṇṭakamevāsprākṣam| uttiṣṭhāmīti cābhisaṁskurvaṁstathaivāvakubjaḥ prayāmeṇa prāpatam| tataḥ kṛcchreṇotthito'pi pāṁśukṛtāni gātrāṇi pāṇinā pramṛjato me pūtiromāṇi kāyācchīryante sma| yāpi me'bhūtpaurāṇī śubhavarṇatanuḥ sāpyantaradhādyathāpīdaṁ rūkṣapradhānaṁ prahitātmanaḥ| sāmantāśca me gocaragrāmavāsina evaṁ saṁjānante sma-kālako bata bhoḥ śramaṇo gautamaḥ| śyāmako bata bhoḥ śramaṇo gautamaḥ| madguracchavirbata bhoḥ śramaṇo gautamaḥ| yāpyasyābhūtpaurāṇī śubhavarṇā nibhā, sāpyantarhitā||
tasya me bhikṣava etadabhūt-yannvahaṁ bhūyasyā mātrayālpāhāratayā pratipadyeyamiti| abhijānāmyahaṁ bhikṣava ekameva taṇḍulamadvitīyamāhāramāhartum| syādbhikṣavo yuṣmākamevaṁ mahattaraṁ taṇḍulaṁ tasmin kāle'bhūditi| na khalvevaṁ draṣṭavyam| athaitāvāneva tasmin kāle taṇḍulo'bhūt| tasya me bhikṣava ekaṁ taṇḍulamāharataḥ kṣipraṁ kāyo'bhūditi pūrvavadyāvanmadguracchavirbata bhoḥ śramaṇo gautama iti| yāpyasya sābhūtpaurāṇī śubhavarṇatanuḥ sāpyantarhiteti||
tasya me bhikṣava etadabhūt-yannvahaṁ bhūyasyā mātrayālpāhāratāyai pratipadyeyamiti| abhijānāmyahaṁ bhikṣava ekameva tilamadvitīyamāhāramāhārayitum| peyālaṁ| yāvatsāpyasya śubhavarṇatanurantarhiteti||
tasya me bhikṣava etadabhut-santyeke śramaṇabrāhmaṇā ye'nāhāratayā śuddhiṁ manyante| yannvahaṁ sarveṇa sarvamanāhāratāyai pratipadyeyamiti| tato'haṁ bhikṣavo'nāhārasthito'bhūvan| tasya me bhikṣavo'nāhārasya kāyo'tīva śuṣko'bhūt kṛśo durbalaḥ, tadyathāpi nāma āsitakīparvāṇi vā kālāparvāṇi vā| tato dviguṇatriguṇacaturguṇapañcaguṇadaśaguṇaṁ me kṛśānyaṅgapratyaṅgānyabhūvan| tadyathā karkaṭakapārśukā vāhanaśālāyāṁ vā gopānasī (pārśve) dviparivartanā veṇīvatpṛṣṭhīkaṇṭakaḥ| tiktālābuvacchiraḥkapālam, kūpatārakā ivākṣitārake| so'haṁ bhikṣavaḥ sādhukamuttiṣṭhāmīti gātrāṇyabhisaṁskurvannavakubjaḥ prāpatam| kṛcchreṇāpi cotthitaḥ pāṁśukṛtāni me gātrāṇi pramṛjataḥ pūtimūlāni romāṇyaśīryanta| yāpi me sābhūcchubhavarṇatanunibhā, sāpyantaradhāt| tadyathāpi tadrūkṣapradhānaprahitātmakatvāt| sāmantāśca me gocaragrāmavāsino janā evaṁ saṁjānante sma-kālako bata bhoḥ śramaṇo gautamaḥ| śyāmako bata bhoḥ śramaṇo gautamaḥ| madguracchavirbata bhoḥ śramaṇo gautamaḥ| yāpyasya sābhūtpaurāṇī śubhavarṇanibhā sāpyantarhiteti||
rājāpi tadā śuddhodanaḥ pratipratidivasaṁ bodhisattvasyāntike dūtaṁ preṣayati sma||
iti hi bhikṣavo bodhisattvo lokasyādbhutakriyāsaṁdarśanārthaṁ pūrvavadyāvatkarmakriyāpraṇaṣṭānāṁ sattvānāṁ karmakriyāvatāraṇārthaṁ puṇyasaṁcayānāṁ codbhāvanārthaṁ mahājñānasya ca guṇasaṁdarśanārthaṁ dhyānāṅgānāṁ ca vibhajanārthamekatilakolataṇḍulena ṣaḍvarṣāṇi duṣkaracaryāmanuvartayantamupadarśayati sma| adīnamānasaḥ ṣaḍvarṣā bodhisattvo yathā niṣaṇṇa evāsthāt paryaṅkena| na ca īryāpathāccyavate sma| nātapācchāyāmagamanna chāyāyā ātapam| na ca vātātapavṛṣṭiparitrāṇamakaronna ca daṁśamaśakasarīsṛpānapanayati sma| na coccārapraśrāvaśleṣmasiṁhāṇakānutsṛjati sma| na ca samiñjanaprasāraṇamakarot| na ca pārśvodarapṛṣṭhasthānenāsthāt| ye'pi ca te mahāmeghā durdinavarṣāśaniśaradgrīṣmahaimantikāḥ, te'pi bodhisattvasya kāye nipatanti sma| na cāntato bodhisattvaḥ pāṇināpi pracchādanamakarot| na cendriyāṇi pithayati sma| na cendriyārthān gṛhṇite sma| ye ca tatrāgaman grāmakumārakā vā grāmakumārikā vā gopālakā vā paśupālakā vā tṛṇahārikā vā kāṣṭhahārikā vā gomayahārikā vā, te bodhisattvaṁ pāṁśupiśācamiti manyante sma| tena ca krīḍanti sma| pāṁśubhiścainaṁ mrakṣayanti sma||
tatra bodhisattvastaiḥ ṣaḍbhirvarṣaistāvallūhanyūnadurbalakāyaḥ saṁvṛtto'bhūt, yadasya karṇaśrotābhyāṁ tṛṇatūlakaṁ prakṣipya nāsāśrotābhyāṁ niṣkāsyate sma| nāsāśrotābhyāṁ prakṣipya karṇaśrotābhyāṁ niṣkāsyate sma| karṇaśrotābhyāṁ prakṣipya mukhadvāreṇa niṣkāsyate sma| mukhadvāreṇa prakṣipya karṇanāsikāśrotābhyo niṣkāsyate sma| nāsāyāṁ prakṣipya karṇanāsikāmukhadvāreṇa niṣkāsyate sma||
ye ca te devanāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā bodhisattvasya guṇeṣu pratyakṣāḥ, te rātriṁdivaṁ samadhiṣṭhā bodhisattvasya pūjāṁ kurvanti sma| praṇidhānāni ca kurvanti sma||
tatra bodhisattvena tai ṣaḍbhirvarṣairduṣkaracaryāṁ saṁdarśayatā paripūrṇāni dvādaśanayutāni devamanuṣyāṇāṁ tribhiryānaiḥ paripācitānyabhūvan||
tatredamucyate—
tasya ca guṇānvitasya purādviniṣkramya bodhisattvasya|
cintā upāyayuktā sattvārthahitāya utpannā||11||
pañcasu kaṣāyakāle hīne'dharmādhimuktike loke|
jāto'smi jambudvipe dharmakriyauddhure loke||12||
ākīrṇa tīrthikagaṇaiḥ kautūhalamaṅgalairime yuktā|
kāyopakramakaraṇairmanyante bāliśāḥ śuddhim||13||
agnipraveśamaruprapātapāṁśubhasmādimakṣitā nagnāḥ|
kāyaparitāpanārthaṁ pañcātapayogamanuyuktāḥ||14||
mantrāvicārakaraṇā keciddhastāvalehakā abudhāḥ|
na ca kumbhamukhakaroṭānna dhārakuśalāntarācca gṛhṇanti||15||
na ca yatra svānubhavatī na cāhitaṁ tena tiṣṭhavākyasya|
kulabhikṣa eka gṛhyā śuddhaṁ manyantihātmānam||16||
varjenti sarpitailaṁ phāṇitadadhidugdhamatsyamāṁsāni|
śyāmākaśākabhakṣā mṛṇālagarḍulakaṇābhakṣāḥ||17||
mūlaphalapatrabhakṣāḥ kuśacīvaracarmakambaladharāśca|
apare bhramanti nagnāḥ satyamidaṁ mohamanyaditi mūḍhāḥ||18||
dhārenti ūrdhvahastā urdhvaṁkeśā jaṭāśca dhārenti|
mārgānatipranaṣṭā amārgasaṁsthāḥ sugatigamanakāmāḥ||19||
tṛṇamusalabhasmaśayanāḥ kaṇṭakaśayanāśca utkuṭadhyāyi|
sthita kecidekapāde ūrdhvamukhāścandrasūrya paśyantaḥ||20||
utsāṁ sarasataḍāgāṁ sāgarasaritaśca candrasūryau ca|
vṛkṣagiriśailaśikharāṁ kumbhaṁ dharaṇīṁ namasyante||21||
vividhaiśca kāraṇaiste kāyaṁ pariśodhayanti saṁmūḍhāḥ|
mithyādṛṣṭiparītāḥ kṣipraṁ prapatantyapāyeṣu||22||
yannūnamahaṁ vratatapa duṣkaracaryāṁ samārabhe ghorām|
yaṁ duṣkaraṁ na śakyaṁ carituṁ devairmanuṣyairvā||23||
āsphānakaṁ ca dhyānaṁ dhyāyeyaṁ vajrakalpadṛḍhasthānam|
yaṁ dhyānaṁ na samarthāḥ pratyekajināpi darśayitum||24||
santīha devamanujāḥ tīrthika lūhavratena hṛṣyante|
teṣa paripākaheto duṣkaravratatapa rabheya sūtīvram||25||
paryaṅkamābhujitvā upaviṣṭo'bhūtsthale asaṁstīrṇe|
kolatilataṇḍulenā āhāravidhiṁ vidarśayati||26||
āśvāsaviprahīnaḥ praśvāsavarjitu na ceñjate bālavān|
ṣaḍvarṣāṇi pravaraṁ dhyāyatyāsphānakaṁ dhyānam||27||
kalpaṁ no na vikalpaṁ na ceñjanaṁ nāpimanyena pracāram|
ākāśadhātuspharaṇaṁ dhyāyatyāsphānakaṁ dhyānam||28||
na ca ātapātu chāyāṁ chāyāyā nātapaṁ gataścāsau|
meruriva niṣprakampyo dhyāyatyāsphānakaṁ dhyānam||29||
na ca vātavṛṣṭichadanaṁ na daṁśamaśakāsarīsṛpātrāṇam|
avikopitayā caryā dhyāyatyāsphānakaṁ dhyānam||30||
na ca kevalamātmārthaṁ dhyāyatyāsphānakaṁ dhyānam|
anyatra karuṇacitto bhāvī lokasya vipulārtham||31||
ye grāmadārakāśca gopālāḥ kāṣṭhahāratṛṇahārāḥ|
pāṁśupiśācakamiti taṁ manyante pāṁśunā ca mrakṣanti||32||
aśucīnā ca kirante vividhāste kāraṇāśca kārenti|
na ca iñjate bhramati vā dhyāyatyāsphānakaṁ dhyānam||33||
na ca namati no vinamate na kāyaparirakṣaṇā spṛśati|
kiṁcinnoccāraprasravaṁ śabdeṣu na saṁtrasī na paraprekṣī||34||
saṁśuṣkamāṁsarudhiraṁ carmasnāyvasthikāśca avaśiṣṭā|
udarācca pṛṣṭhivaṁśo vidṛśyate vartitā yathā veṇī||35||
ye te kṛtādhikārā devāḥ suranāgayakṣagandharvāḥ|
pratyakṣaguṇadharasyā karonti pūjāṁ divārātrau||36||
praṇidhiṁ ca kurvate te vayamapi tādṛśa bhavāmahe kṣipram|
yatha eṣa gaganacitto dhyāyatyāsphānakaṁ dhyānam||37||
na ca kevalamātmārthaṁ na dhyānasvādanānna sukhabuddhyā|
anyatra karuṇabuddhyā kariṣyatyarthaṁ vipula loke||38||
nihatāḥ parapravādā dhyāmīkṛta tīrthikā mativihīnāḥ|
karmakriyā ca darśita yā proktā kāśyape vācā||39||
krakucchandakasya bodhi bodhiriha sudurlabhā bahubhi kalpaiḥ|
janatāyā ityarthaṁ dhyāyatyāsphānakaṁ dhyānam||40||
dvādaśanayutā pūrṇā vinīta marumānuṣāstribhiryānaiḥ|
etadadhikṛtya sumati dhyāyatyāsphānakaṁ dhyānam||41||
|| iti śrīlalitavistare duṣkaracaryāparivarto nāma saptadaśamo'dhyāyaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4090