The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
ekādaśaḥ parivartaḥ
atha khalu bhagavān śākyamunistathāgataḥ śakrabrahmavirūḍhaka-virupākṣa-dhṛtarāṣṭra-kuverānāmantrayati sma| ahaṁ bhadramukhāḥ iha kliṣṭe pañcakaṣāye buddhakṣetre sattvānāṁ kāruṇya-praṇidhānena anuttarāṁ samyak saṁbodhimabhisaṁbuddhaḥ [sattvānāma] vidyāndhakāraprakṣiptānāṁ kleśataskaradhūrtopadrutānāṁ [kleśānāṁ praśamanāya] mārapakṣo me parājitaḥ saddharmadhvaja ucchrepito'pramāṇāḥ sattvā [duḥkhāt] parimokṣitāḥ| saddharmavṛṣṭirutsṛṣṭā mārakoṭyo me [parājitāḥ| yadetarhi bhadra]mukhā yuṣmākaṁ haste'nuparindāmi tadebhirapramāṇairgaṇanāsamatikrāntaiḥ buddhairbhagavadbhirbodhisattvairmahāsattvaiśca daśa[diśi lokadhātau sannipatitairadhiṣṭhāya rakṣito]vajradharmasamatā-pratītyadharmahṛdaya-sarvasamucchraya-vidhvaṁsano dhāraṇīmudrāpadaprabhedapraveśavyākaraṇo dharmaparyāyaḥ| [iha buddhakṣetre] pṛthivīrasa-sattvāvāsadoṣāṇāṁ praśamāya sattvaparipākāya sarvāśubhakarmaniravaśeṣaparikṣayārthaṁ triratna[vaṁśacirasthityarthaṁ buddhābhiprāya]pariniṣpattyarthameṣa yuṣmābhirapyadhi]ṣṭhāya rakṣitavya iti| yacca me [sad-]dharmanetrīsaṁrakṣaṇa kuśalamūlapuṇyābhisaṁskārāṇi uccāraṇadeśana[smaraṇavācana]triśaraṇagamanopāsakasaṁvara-brahmacaryāvāsa-kuśamūlapuṇyābhisaṁ[skārāṇi yāvat prathamadhyānabhāvanā] yāvat saṁjñāvedayitanirodhabhāvanā yāvat srota-āpattiphala-sākṣātkṛ[tiryāvadaparāṇi kuśalamūlapuṇyābhisaṁskārāṇi etarhi kṛtāni anāgate karaṇīyāni vā mama saddharmapradīpaprajvālana-puṇyābhisaṁskārāṇi sarvametad yuṣmākaṁ haste parindāmi|]
..... ..... ..... .....
..... ..... ..... .....
asya dharmaparyāyasya prakāśanārthaṁ [dharmabhāṇakaṁ pudgalaṁ saṁco]dayiṣyāmaḥ| dharmabhāṇaka-dharmaśrāvaṇikānāṁ dhanadhānyasarvabhogasampad vivṛddhiṁ sādhayiṣyāmaḥ| avipralopadharmaṁ jinaśāsanaṁ saṁdhārayiṣyāmaḥ| atha khalu[sarve buddhā bhagavantaḥ sarveṣāṁ manuṣyāmanuṣyāṇāṁ sādhukāraṁ pradaduḥ|]
atha kautūhaliko bodhisattvo mahāsattvastaṁ śākyamuniṁ tathāgataṁ[paryeṣate| kiṁ bhagavan mārakoṭyaḥ saparivārāḥ samāgatāḥ|] bhagavānāha| sarve saparivārāḥ| [atha khalu] kautūhaliko bodhisattvaḥ [āha| kiṁ saparivārā mārā triratne labdhaprasādāḥ]| bhagavānāha| kulaputrāyaṁ khalu māraḥ pāpīmān sahasraparivāro'labdhaprasādaḥ [kupitaḥ anāttamanā vartamāne anāgatakāle'pi yāvadeṣo'vatāraprekṣī avatāragaveṣī saddharmanetrīvipralopārthaṁ [prayatyate| ..............tathā] ............ekaviṁśatiparivārā ete alabdhaprasādāḥ kupitāḥ anāttamanā [vartamāne anāgatakāle'pi yāvat saddharma]netrīpravistāraḥ tāvadete mama śāsane avatāraprekṣiṇaḥ avatāragaveṣiṇaḥ [saddharmanetrīvipralopārthaṁ prayatyate| tat kasya hetoḥ| pūrva]vairādhiṣṭhitatvādanavaropitakuśalamūlatvādakalyāṇamitraparigṛhītatvāt...... [nirvāṇasukhe alabdhaprasādatvāt praṇidhānaparigatatvāt] cittena cittaṁ na saṁdadati na prasīdanti na saṁtiṣṭhanti na pramādyanti| [buddhānāṁ mahāsannipātaṁ dṛṣṭvā gambhīrāṁ dhāraṇīṁ śru]tvānenaivaṁ hetunā paścācchraddhāṁ pratilapsyate| anuttarāyāṁ samyak saṁbodhau [prasādaṁ lapsyate|
atha kautūhaliko bodhisattvaḥ āha| bhagavannayaṁ] dharmaparyāyo'navaruptakuśalamūlānāmapi sattvānāṁ sacet.....śravaṇamārge nadet teṣāṁ .....[anuttarāyāṁ samyaksaṁbo]dhau cittamutpādayet| tena khalu punaḥ samayena nāgadatto nāma māraḥ pūrva........nuttarāyāṁ samyak saṁbodhau| sa maharṣiveṣeṇa śākyamuninā.....
[mahāsannipātaratnaketudhāraṇīsūtraṁ samāptam||]
Links:
[1] http://dsbc.uwest.edu/node/4144