The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
24 trapuṣabhallikaparivartaścaturviṁśaḥ|
iti hi bhikṣavo'bhisaṁbuddhastathāgato devairabhiṣṭūyamānaḥ paryaṅkamabhindannanimiṣanayano drumarājaṁ prekṣate sma| dhyānaprītyāhāraḥ sukhapratisaṁvedī saptarātraṁ bodhivṛkṣamūle'bhināmayati sma||
atha saptāhe'tikrānte kāmāvacarā devaputrā daśagandhodakakumbhasahasrāṇi parigṛhya yena tathāgatastenopasaṁkrāmanti sma| rūpāvacarā api devaputrā daśagandhodakakumbhasahasrāṇi parigṛhya yena tathāgastenopasaṁkrāmanti sma| upasaṁkramya bodhivṛkṣaṁ tathāgataṁ ca gandhodakena snāpayanti sma| gaṇanāsamatikrāntāśca devanāgayakṣagandharvāsuragaruḍakinnaramahoragāstena tathāgatakāyapatitena gandhodakena svakasvakān kāyānupalimpanti sma| anuttarāyāṁ ca samyaksaṁbodhau cittānyutpādayāmāsuḥ| svabhavane praviṣṭā api ca te devaputrādayo'virahitā abhūvaṁstena gandhodakagandhena, na cāsmai gandhāya spṛhāmutpādayāmāsuḥ| tenaiva ca prītiprāmodyena tathāgatagauravamanasikāranirjātenāvaivartikā abhūvannanuttarāyāḥ samyaksaṁbodheḥ||
atha khalu bhikṣavaḥ samantakusumo nāma devaputrastasyāmeva parṣadi saṁnipatito'bhūt| sa tathāgatasya caraṇayornipatya prāñjalistathāgatametadavocat-ko nāmāyaṁ bhagavan samādhiryena samādhinā samanvāgatastathāgataḥ saptarātraṁ viharatyabhinnaparyaṅkaḥ? evamukto bhikṣavastathāgatastaṁ devaputrametadavocat-prītyāhāravyūho nāma devaputra ayaṁ samādhiryena samādhinā samanvāgatastathāgataḥ saptarātraṁ vyāhārṣīdabhinnaparyaṅkaḥ||
atha khalu bhikṣavaḥ samantakusumo devaputrastathāgataṁ gāthābhirabhyastāvīt—
rathacaraṇanicitacaraṇā daśaśataarajalajakamaladalatejā|
suramukuṭaghṛṣṭacaraṇā vande caraṇau śirighanasya||1||
abhivandya sugatacaraṇau pramuditacittastadā sa suraputraḥ|
idamavaci vimatiharaṇaṁ praśāntakaraṇaṁ naramarūṇām||2||
śākyakulanandijananā antakarā rāgadoṣamohānām|
pramlānaantakaraṇā vinehi kāṅkṣāṁ naramarūṇām||3||
kiṁ kāraṇaṁ daśabalā buddhvā sarvajñatāmaparimāṇām|
saptāhaṁ mahimaṇḍe jinā na bhindanti paryaṅkam||4||
kiṁ tu khalu paśyamānaḥ saptāhaṁ animeṣeṇa narasiṁhā|
prekṣasi viśuddhacakṣo vikasitaśatapatratulyākṣaḥ||5||
kiṁ tu bhavateṣa praṇidhī utāhu sarveṣa vādisiṁhānām|
yena drumarājamūle paryaṅka na bhindi saptāham||6||
sādhu samaśuddhadantā sugandhagandhāmukhaṁ daśabalasya|
pravada vacanaṁ avitathaṁ kuruṣva prītiṁ naramarūṇām||7||
tamuvāca candravacanaḥ śṛṇuṣva me bhāṣato amaraputra|
asya praśnasyāhaṁ kiṁcinmātraṁ pravakṣyāmi||8||
rājā yadvadyasminnabhiṣikto bhavati jñātisaṁghena|
saptāhu taṁ pradeśaṁ na jahāti hi dharmatā rājñām||9||
evameva daśabalā api abhiṣiktā bhonti yada praṇidhipūrṇāḥ|
saptāhu dharaṇimaṇḍe jinā na bhindanti paryaṅkam||10||
śūro yathārisaṁghāṁ nirīkṣate nirjitāṁ niravaśeṣāṁ|
buddhā pi bodhimaṇḍe kleśāṁ nihatāṁ nirīkṣante||11||
iha te kāmakrodhā mohaprabhāvā jagatparinikāśāḥ|
sāhoḍhā iva caurā vināśitā ye niravaśeṣāḥ||12||
iha me hatāna vividhā mānavidhāmanyunā puraniketāḥ|
sarvāśravā prahīnā jñānaṁ cāgraṁ samotpannam||13||
iha sā akāryakartrī bhavatṛṣṇā cāriṇī tathāvidyā|
sānuśayamūlajātā paṭunā jñānāgninā dagdhā||14||
iha sā ahaṁ mameti ca kalipāśu durānugāḍhalitamūlā|
nīvaraṇakaṭhinagranthi chinnā me jñānaśastreṇa||15||
iha te ciraṁ samāyata ullāpanakā vināśaparyantāḥ|
skandhāḥ sopādānā jñānena mayā parijñātāḥ||16||
iha te dvayasaṁmohā mithyāgrāhā mahānarakaniṣṭhāḥ|
maya uddhṛtā aśeṣā bhūyaśca na jātu jñāsyante||17||
iha nīvaraṇavanārī dagdhā me kuśalamūlatejena|
caturaśca viparyāsā nirdagdha mayā niravaśeṣāḥ||18||
iha sā vitarkamālā saṁjñāsūtreṣu granthitā nipathī||
vinivartitā aśeṣā bodhyaṅgavicitramālābhiḥ||19||
durgāni pañcaṣaṣṭi mohānī triṁśatiṁ ca malināni|
catvāriṁśadaghāni chinnā me'smiṁ dharaṇimaṇḍe||20||
ṣoḍaśa asaṁvṛtāni aṣṭādaśa dhātavaśca mahimaṇḍe|
kṛcchrāṇi pañcaviṁśati chinnāni mayehasaṁsthena||21||
viṁśati rajastarāṇi aṣṭāviṁśati jagasya vitrāsāḥ|
iha me samatikrāntā vīryabalaparākramaṁ karitvā||22||
tatha buddhanarditānī pañcaśatāsmiṁ mayā samanubuddhā|
paripurṇaśatasahasraṁ dharmāna mayā samanubuddham||23||
iha me'nuśaya aśeṣā aṣṭānavatiḥ samūlaparyantāḥ|
paryutthānakisalayā nirdagdhā jñānatejena||24||
kāṅkṣā vimatisamudayā dṛṣṭījaḍajantitā aśubhamūlā|
tṛṣṇānadī trivegā praśoṣitā jñānasūryeṇa||25||
kuhanalapanaprahāṇaṁ māyāmātsaryadoṣaīrṣyādyam|
iha te kleśāraṇyaṁ chinnaṁ vinayāgninā dagdham||26||
iha te vivādamūlā ākarṣaṇadurgatīṣu viṣamāsu|
āryāpavādavacanā jñānavaravirecanairvāntā||27||
iha ruditakranditānāṁ śocitaparidevitāna paryantam|
prāptaṁ mayā hyaśeṣaṁ jñānaguṇasamādhimāgamya||28||
oghā ayogagranthāḥ śokāḥ śalyā madapramādāśca|
vijitā mayeha sarve satyanayasamādhimāgamya||29||
iha maya kileśagahanā saṁkalpavirūḍhamūla bhavavṛkṣāḥ|
smṛtiparaśunā aśeṣā chinnā jñānāgninā dagdhā||30||
iha so mayā hyatibalo asmiṁ mārastrilokavaśavartī|
jñānāsinā śaṭhātmā hato yathendreṇa daityendraḥ||31||
iha jālinī aśeṣā ṣaḍviṁśaticāriṇī dharaṇimaṇḍe|
prajñāsinā balavatā chittvā jñānāgninā dagdhā||32||
iha te mūlakleśāḥ sānuśayā duḥkhaśokasaṁbhūtāḥ|
maya udghṛtā aśeṣā prajñābalalāṅgalamukhena||33||
iha me prajñācakṣurviśodhitaṁ prakṛtiśuddhasattvānām|
jñānāñjanena mahatā mohapaṭalavistaraṁ bhinnam||34||
iha dhātubhūta caturo madamakaraviloḍitā vipulatṛṣṇāḥ|
smṛtiśamathabhāskarāṁśau viśoṣitā me bhavasamudrāḥ||35||
iha viṣayakāṣṭhanicayo vitarkasāmo mahāmadanavahniḥ|
nirvāpito'tidīpto vimokṣarasaśītatoyena||36||
iha me anuśayapaṭalā āsvādataḍidvitarkanirghoṣāḥ|
vīryabalapavanavegairvidhūya vilayaṁ samupanītā||37||
iha me hato hyaśeṣaścittacariripurbhavānugatavairī|
prajñāsinā balavatā smṛtivimalasamādhimāgamya||38||
iha sā dhvajāgradhārī hastyaśvarathocchritā vikṛtarūpā|
namucibalavīryasenā maitrīmāgamya vidhvastā||39||
iha pañcaguṇasamṛddhāḥ ṣaḍindriyahayā sadā madonmattāḥ|
baddhā mayā hyaśeṣāḥ samādhisaśubhaṁ samāgamya||40||
iha anunayapratighānāṁ kalahavivādaprahāṇaparyantaḥ|
prāpto mayā hyaśeṣo apratihatasamādhimāgamya||41||
iha mamiyitā ca sarve ādhyātmikabāhirā parikṣīṇā|
kalpitavikalpitāni ca śūnyamiti samādhimāgamya||42||
iha lālayitā sarve martyā divyā bhavāgraparyantāḥ|
tyaktā mayā hyaśeṣā āgamya samādhimanivartam||43||
sarvabhavabandhanāni ca muktāni mayeha tāni sarvāṇi|
prajñābalena nikhilā trividhamiha vimokṣamāgamya||44||
iha hetudarśanādvai jitā mayā hetukāstrayaḥ|
saṁjñā nityānitye saṁjñā sukhaduḥkha cātmani ca||45||
iha me karmavidhānā samudayamuditā ṣaḍāyatanamūlā|
chinnā drumendramūle sarvānityaprahāreṇa||46||
iha mohatamaḥ kaluṣaṁ duṣṭīkṛta darparoṣasaṁkīrṇam|
bhittvā kṣatre sucirāndhakāraṁ prabhāsitaṁ jñānasūryeṇa||47||
iha rāgamadanamakaraṁ tṛṣṇormijalaṁ kudṛṣṭisaṁgrāham|
saṁsārasāgaramahaṁ saṁtīrṇo vīryabalanāvā||48||
iha tanmayānubuddhaṁ yadbuddho rāgadveṣamohāṁśca|
pradahati cittavitarkāṁ davāgnipatitāniva pataṅgāṁ||49||
iha ahu ciraprayāto hyaparimita kalpakoṭinayutāni|
saṁsārapathā kliṣṭo viśrāṁto naṣṭasaṁtāpaḥ||50||
iha tanmayānubuddhaṁ sarvaparapravādibhiryadaprāptam|
amṛtaṁ lokahitārthaṁ jarāmaraṇaśokaduḥkhāntam||51||
yatra skandhairduḥkhaṁ āyatanaiḥ tṛṣṇasaṁbhavaṁ duḥkham|
bhūyo na codbhaviṣyati abhayapuramihābhyupagato'smi||52||
iha te mayānubuddhā ripavo adhyātmikā mahākṛtsnāḥ|
baddhā ca saṁpradagdhāḥ kṛtāśca me puna bhavaniketāḥ||53||
iha tanmayānubuddhaṁ yasyārthe kalpakoṭinayutāni|
tyaktā samāṁsanayanā ratnāni bahūnyamṛtahetoḥ||54||
iha tanmayānubuddhaṁ yadbuddhaṁ prāktanairjinairaparimāṇaiḥ|
yasya madhurābhiramyaḥ śabdo lokeṣu vikhyātaḥ||55||
iha tanmayānubuddhaṁ pratītyasamudāgataṁ jagacchūnyam|
cittekṣaṇe'nuyātaṁ marīcigandharvapuratulyam||56||
iha me tatkhalu śuddhaṁ varanayanaṁ yena (loka) dhātavaḥ sarvāṁ|
paśyāmi pāṇimadhye nyastāni yathā drumaphalāni||57||
pūrvenivāsasmaraṇaṁ tisro vidyā mayeha saṁprāptāḥ|
aparimitakalpanayutā smarāmi svapnādiva vibuddhaḥ||58||
yairādīpta suranarā viparītavisaṁjñino viparyastāḥ|
so'pi ca tathā avitathā iha maya pīto hyamṛtamaṇḍaḥ||59||
yasyārthāya daśabalā maitrī bhāventi sarvasattveṣu|
maitrībalena jitvā pīto me'sminnamṛtamaṇḍaḥ||60||
yasyārthāya daśabalāḥ karuṇā bhāventi sarvasattveṣu|
karuṇābalena jitvā pīto me'sminnamṛtamaṇḍaḥ||61||
yasyārthāya daśabalā muditā bhāventi sarvasattveṣu|
muditābalena jitvā pīto me'sminnamṛtamaṇḍaḥ||62||
yasyārthāya daśabalā upekṣa bhāventi kalpanayutāni|
tamupekṣabalairjitvā pīto me'sminnamṛtamaṇḍaḥ||63||
yatpītaṁ ca daśabalairgaṅgānadīvālikābahutarebhiḥ|
prāgjinasiṁhaiḥ pūrve iha me pīto hyamṛtamaṇḍaḥ||64||
yā bhāṣitā ca vāgme mārasyehāgatasya sasainyasya|
bhetsyāmi na paryaṅkaṁ aprāpya jarāmaraṇapāram||65||
bhinnā mayā hyavidyā dīptena jñānakaṭhinavajreṇa|
prāptaṁ ca daśabalatvaṁ tasmātprabhinadmi paryaṅkam||66||
prāptaṁ mayārahatvaṁ kṣīṇā me āśravā niravaśeṣāḥ|
bhagnā ca namucisenā bhinadmi tasmāddhi paryaṅkam||67||
nīvaraṇakapāṭāni ca pañca mayeha pradāritā sarvā|
tṛṣṇālatā vichinnā hanteha bhinadmi paryaṅkam||68||
atha so manuṣyacandraḥ savilambitamāsanātsamutthāya|
bhadrāsane niṣīdanmahābhīṣekaṁ pratīcchaṁśca||69||
ratnaghaṭasahasrairapi nānāgandhodakaiśca surasaṁghā|
snapayanti lokabandhuṁ daśabalaguṇapāramiprāptam||70||
vāditrasahasrairapi samantato devakoṭinayutāni|
atulāṁ karonti pūjāṁ apsaranayutaiḥ saha samagrāḥ||71||
evaṁ khalu devasutāḥ sahetu sapratyayaṁ ca sanidānam|
saptāhu dharaṇimaṇḍe jinā na bhindanti paryaṅkam||72||
iti hi bhikṣavo'bhisaṁbuddhabodhistathāgataḥ prathame saptāhe tatraivāsane'sthāt-iha mayānuttarā samyaksaṁbodhirabhisaṁbuddhā, iha mayānavarāgrasya jātijarāmaraṇaduḥkhasyāntaḥ kṛta iti| dvitīye saptāhe tathāgato dīrghacaṁkramaṁ caṁkramyate sma trisāhasramahāsāhasralokadhātumupagṛhya| tṛtīye saptāhe tathāgato'nimiṣaṁ bodhimaṇḍamīkṣate sma-iha mayānuttarāṁ samyaksaṁbodhimabhisaṁbudhyānavarāgrasya jātijarāmaraṇaduḥkhasyāntaḥ kṛta iti| caturthe saptāhe tathāgato daharacaṁkramaṁ caṁkramyate sma pūrvasamudrātpaścimasamudramupagṛhya||
atha khalu māraḥ pāpīyān yena tathāgatastenopasaṁkrāmat| upasaṁkramya tathāgatametadavocat-parinirvātu bhagavan, parinirvātu sugata| samaya idānīṁ bhagavataḥ parinirvāṇāya| evamukte bhikṣavastathāgato māraṁ pāpīyāṁsametadavocat-na tāvadahaṁ pāpīyan parinirvāsyāmi yāvanme na sthavirā bhikṣavo bhaviṣyanti dāntā vyaktā vinītā viśāradā bahuśrutā dharmānudharmapratipannāḥ pratibalāḥ svayamācāryakaṁ jñānaṁ paridīpayitumutpannotpannānāṁ ca parapravādināṁ saha dharmeṇa nigṛhyābhiprāyaṁ prasādya saprātihāryaṁ dharmaṁ deśayitum| na tāvadahaṁ pāpīyan parinirvāsyāmi yāvanmayā buddhadharmasaṁghavaṁśo lokena pratiṣṭhāpito bhaviṣyati| aparimitā bodhisattvā na vyākṛtā bhaviṣyanti anuttarāyāṁ samyaksaṁbodhau| na tāvadahaṁ pāpīyān parinirvāsyāmi yāvanme na catasraḥ parṣado dāntā vinītā vyaktā viśāradā bhaviṣyanti yāvatsaprātihāya dharmaṁ deśayitumiti||
atha khalu māraḥ pāpīyānidaṁ vacanaṁ śrutvā ekānte prakrāmya sthito'bhūt duḥkhī durmanā vipratisārī adhomukhaḥ kāṣṭhena mahīṁ vilikhan viṣayaṁ me'tikrānta iti||
atha khalu tāstisro māraduhitaro ratiścāratiśca tṛṣṇā ca māraṁ pāpīyāṁsaṁ gāthayādhyabhāṣanta—
durmanāsi kathaṁ tāta procyatāṁ yadyasau naraḥ|
rāgapāśena taṁ buddhvā kuñjaraṁ vā nayāmahe||73||
ānayitvā ca taṁ śīghraṁ kariṣyāma vaśe tava|
* * * * *||74||
māra āha—
arahan sugato loke na rāgasya vaśaṁ vrajet|
viṣayaṁ me hyatikrāntastasmācchocāmyahaṁ bhṛśam||75||
tatastāḥ strīcāpalyādaviditaprabhāvā api bodhisattvabhūtasyaiva tathāgatasya piturvacanamaśrutvaiva prabhūtayauvanamadhyayauvanadhāriṇyo bhūtvā vicakṣuḥkarmaṇe tathāgatasyāntikamupasaṁkrāntāḥ strīmāyā ati tatsarvamakārṣuḥ| tāśca tathāgato na manasi karoti sma| bhūyaśca tā jarājarjarā adhyatiṣṭhan| tatastāḥ piturantike gatvaivamāhuḥ—
satyaṁ vadasi nastāta na rāgeṇa sa nīyate|
viṣayaṁ me hyatikrāntastasmācchocāmyahaṁ bhṛśam||76||
vīkṣeta yadyasau rūpaṁ yadasmābhirvinirmitam|
gautamasya vināśārthaṁ tato'sya hṛdayaṁ sphuṭet||77||
tatsādhu nastātedaṁ jarājarjaraśarīramantardhāpaya||
māra āha—
nāhaṁ paśyāmi taṁ loke puruṣaṁ sacarācare|
buddhasya yo hyadhiṣṭhānaṁ śaknuyātkartumanyathā||78||
śīghraṁ gatvā nivedaya atyayaṁ svakṛtaṁ muneḥ|
sarvaṁ paurāṇakaṁ kāyaṁ kariṣyati yathāmatam||79||
tatastā gatvā tathāgataṁ kṣamāpayanti sma-atyayaṁ no bhagavān pratigṛhṇātu| atyayaṁ no sugato pratigṛhṇātu yathā bālānāṁ yathā mūḍhānāṁ yathā vyaktānāmakuśalānāmakṣetrajñānāṁ yā vayaṁ bhagavantamāsādayitavyaṁ manyāmahe| tatastāstathāgato gāthayādhyabhāṣata—
giriṁ nakhairvilikhetha lohaṁ dantairvikhādatha|
śirasā vibhitsatha girimagādhe gādhameṣata||80||
tasmādyuṣmākaṁ dārikā atyayaṁ pratigṛhṇāmi| tatkasmāt? vṛddhireṣā ārye dharmavinaye yo'tyayamatyayato dṛṣṭvā pratideśayatyāyatyāṁ ca saṁvaramāpadyate||
pañcame saptāhe bhikṣavastathāgato mucilindanāgarājabhavane viharati sma saptāhe mahādurdine| atha khalu mucilindanāgarājaḥ svabhavanānniṣkramya tathāgatasya kāye saptakṛdbhogena pariveṣṭya phaṇaiśchādayati sma-mā bhagavataḥ kāyaṁ śītavātāḥ prākṣuriti| pūrvasyā api diśo'nye'pi saṁbahulā nāgarājā āgatya tathāgatasya kāyaṁ saptakṛdbhogaiḥ pariveṣṭya phaṇaiśchādayanti sma-mā bhagavataḥ kāyaṁ śītavātāḥ prākṣuriti| yathā pūrvasyāṁ diśi evaṁ dakṣiṇapaścimottarābhyo digbhyo nāgarājā āgatya tathāgatasya kāyaṁ saptakṛtvo bhogaiḥ pariveṣṭya phaṇaiśrchādayanti-sma mā bhagavataḥ kāyaṁ śītavātāḥ prākṣuriti| sa ca nāgarājabhogarāśirmeruparvatendravaduccaistvena sthito'bhūt| na ca tairnāgarājaistādṛśaṁ kadācitsukhaṁ prāptaṁ pūrvaṁ yādṛśaṁ teṣāṁ tāni saptarātriṁdivasāni tathāgatakāyasaṁnikarṣādāsīt| tataḥ saptāhasyātyayena tataste nāgarājā vyapagatadurdinaṁ viditvā tathāgatasya kāyādbhogānapanīya tathāgatasya pādau śirasābhivandya tripradakṣiṇīkṛtya svakasvakāni bhavanānyupajagmuḥ| mucilindo'pi nāgarājastathāgatasya pādau śirasābhivandya tripradakṣiṇīkṛtya svabhavanaṁ prāvikṣat||
ṣaṣṭhe saptāhe tathāgato mucilindabhavanādajapālasya nyagrodhamūlaṁ gacchati sma| antare ca mucilindabhavanasyāntarāccājapālasya nadyā nairañjanāyāstīre carakaparivrājakavṛddhaśrāvakagautamanirgranthājīvikādayastathāgataṁ dṛṣṭvābhibhāṣante sma-api bhagavatā gautamenedaṁ saptāhamakāladurdinaṁ samyaksukhena vyatināmitam?
atha khalu bhikṣavastathāgatastasyāṁ velāyāmidamudānayati sma—
sukho vivekastuṣṭasya śrutadharmasya paśyataḥ|
avyābadhyaṁ sukhaṁ loke prāṇibhūteṣu saṁyataḥ||81||
sukhā virāgatā loke pāpānāṁ samatikramaḥ|
asmin mānuṣyaviṣaye etadvai paramaṁ sukham||82||
paśyati sma bhikṣavastathāgato lokamādīptaṁ pradīptaṁ jātyā jarayā vyādhibhirmaraṇena śokaparidevaduḥkhadaurmanasyopāyāsaiḥ| tatra tathāgata idamihodānamudānayati sma—
ayaṁ lokaḥ saṁtāpajātaḥ śabdasparśarasarūpagandhaiḥ|
bhayabhīto bhayaṁ bhūyo mārgate bhavatṛṣṇayā||83||
saptame saptāhe tathāgato tārāyaṇamūle viharati sma| tena khalu punaḥ samayenottarāpathakau dvau bhrātarau trapuṣabhallikanāmakau vaṇijau paṇḍitau nipuṇau vividhapaṇyaṁ gṛhītvā mahālabdhalābhau dakṣiṇāpathāduttarāpathaṁ gacchete sma mahatā sārthena pañcabhirdhuraśataiḥ suparipūrṇaiḥ| tayoḥ sujātaḥ kīrtiśca nāmājāneyau dvau balīvardāvāstām| nāsti tayorlagnabhayam| yatrānye balīvardā na vahanti sma tatra tau yujyete sma| yatra cāgrato bhayaṁ bhavati sma tatra, tau kīlabaddhāviva tiṣṭhete sma| na ca tau pratodena vāhyete sma| utpalahastakena vā sumanādāmakena vā tau vāhyete sma| teṣāṁ tārāyaṇasamīpe kṣīrikāvananivāsinīdevatādhiṣṭhānātte śakaṭāḥ sarve viṣṭhitā na vahanti sma| vastrādīni ca sarvaśakaṭāṅgāni ca chidyante sma, bhidyante ca| śakaṭācakrāṇi ca nābhīparyantaṁ bhūmau nimagnāni sarvaprayatnairapi te śakaṭā na vahanti sma| te vismitā bhītāścābhūvan-kiṁ nu khalvatra kāraṇam, ko'yaṁ vikāro yadime sthale śakaṭā viṣṭhitāḥ? taistau sujātakīrtibalīvardau yojitau| tāvapi na vahete sma sotpalahastena ca sumanādāmakena ca vāhyamānau| teṣāmetadabhavat-asaṁśayaṁ purataḥ kiṁcidbhayaṁ yenaitāvapi na vahataḥ| tairaśvadūtāḥ purataḥ preṣitāḥ| aśvadūtāḥ pratyāgatāḥ| prāhurnāsti kiṁcidbhayamiti| tayāpi devatayā svarūpaṁ saṁdarśya āśvāsitāḥ-mā bhetavyamiti| tāvapi balīvadau yena tathāgatastena śakaṭā prakarṣitau yāvatte paśyanti sma tathāgataṁ vaiśvānaramiva pradīptaṁ dvātriṁśanmahāpuruṣalakṣaṇaiḥ samalaṁkṛtamaciroditamiva dinakaraṁ śriyā daidīpyamānam| dṛṣṭvā ca te vismitā babhūvuḥ-kiṁ nu khalvayaṁ brahmā ihānuprāpta utāho śakro devendra utāho vaiśravaṇa utāho sūryacandrau vā utāho kiṁcidgiridevataṁ vā nadīdevataṁ vā| tatastathāgataḥ kāṣāyāṇi vastrāṇi prakaṭāyati sma| tataste āhuḥ-pravrajitaḥ khalvayaṁ kāṣāyasaṁvṛto nāsmādbhayamastīti| te prasādaṁ pratilabdhā anyonyamevamāhuḥ-pravrajitaḥ khalvayaṁ kālabhojī bhaviṣyati| asti kiṁcit? āhuḥ-asti madhutarpaṇaṁ likhitakāścekṣavaḥ| te madhutarpaṇamikṣulikhitakāṁścādāya yena tathāgatastenopasaṁkrāman| upasaṁkramya tathāgatasya pādau śirasābhivanditvā tripradakṣiṇīkṛtyaikānte tasthuḥ| ekānte sthitāste tathāgatamevamāhuḥ-pratigṛhṇātu bhagavannidaṁ piṇḍapātramasmākamanukampāmupādāya||
atha khalu bhikṣavastathāgatasyaitadabhūat-sādhu khalvidaṁ syādyadahaṁ hastābhyāṁ pratigṛhṇīyām| kasmin khalu pūrvakaistathāgataiḥ samyaksaṁbuddhaiḥ pratigṛhītam? pātreṇetyajñāsīt||
iti hi bhikṣavastathāgatasya bhojanakālasamaya iti viditvā tatkṣaṇameva catasṛbhyo digbhyaścatvāro mahārājā āgatya catvāri sauvarṇāni pātrāṇyādāya tathāgatasyopanāmayanti sma-pratigṛhṇātu bhagavannimāni sauvarṇāni(catvāri)pātrāṇyasmākamanukampāmupādāya| tāni na śramaṇapratirūpāṇi iti kṛtvā tathāgato na pratigṛhṇīte sma| evaṁ catvāri rūpyamayāni catvāri vaiḍūryamayāni sphaṭikamayāni musāragalvamayāni aśmagarbhamayāni| tataścatvāri sarvaratnamayāni pātrāṇi gṛhītvā tathāgatasyopanāmayanti sma| na śramaṇasya sārūpyāṇi iti kṛtvā tathāgato na pratigṛhṇīte sma||
atha khalu bhikṣavastathāgatasya punaretadabhūt-evaṁ katamadvidhaiḥ pātraiḥ pūrvakaistathāgatairarhadbhiḥ samyaksaṁbuddhaiḥ pratigṛhītam? śailapātrairityajñāsīt| evaṁ ca cittamutpannaṁ tathāgatasya||
atha khalu vaiśravaṇo mahārājastadanyāstrīn mahārājānāmantrayate sma-imāni khalu punarmārṣāścatvāri śailapātrāṇi nīlakāyikairdavaputrairasmabhyaṁ dattāni-tatrāsmākametadabhūt-eṣu vayaṁ paribhokṣyāma iti| tato vairocano nāma nīlakāyiko devaputraḥ so'smānevamāha—
ma eṣu bhokṣyatha bhājaneṣu
dhāretibhe cetiyasaṁmatīte|
bhavitā jinaḥ śākyamunīti nāmnā
tasyeti pātrāṇyupanāmayethā||84||
ayaṁ sa kālaḥ samayaśca mārṣā
upanāmituṁ śākyamunerhi bhājanā|
saṁgītitūryasvaranāditena
dāsyāma pātrāṇi vidhāya pūjām||85||
sa bhājanaṁ dharmamayaṁ hyabhedyaṁ
ime ca śailāmaya bhedya bhājanā|
pratigrahītuṁ kṣamate na cānyaḥ
pratigrahārthāya vrajāma hanta||86||
atha khalu catvāro mahārājāḥ svasvajanapārṣadyāḥ puṣpadhūpagandhamālyavilepanatūryatāḍāvacarasaṁgītisaṁprabhāṇitena svaiḥ svaiḥ pāṇibhistāni pātrāṇi parigṛhya yena tathāgatastenopasaṁkrāman| upasaṁkramya tathāgatasya pūjāṁ kṛtvā tāni pātrāṇi divyakusumapratipūrṇāni tathāgatāyopanāmayanti sma||
atha khalu bhikṣavastathāgatasyaitadabhavat-amī khalu punaścatvāro mahārājāḥ śraddhāḥ prasannāḥ mama catvāri śailapātrāṇyupanāmayanti| na ca me catvāri śailapātrāṇi kalpante| athaikasya pratigṛhīṣyāmi, trayāṇāṁ vaimanasyaṁ syāt| yannvahamimāni catvāri pātrāṇi pratigṛhyaikaṁ pātramadhitiṣṭheyam| atha khalu bhikṣavastathāgato dakṣiṇaṁ pāṇiṁ prasārya vaiśravaṇaṁ mahārājaṁ gāthayādhyabhāṣata—
upanāmayasva sugatasya bhājanaṁ
tvaṁ bheṣyase bhājanamagrayāne|
asmadvidhebhyo hi pradāya bhājanaṁ
smṛtirmatiścaiva na jātu hīyate||87||
atha khalu bhikṣavastathāgato vaiśravaṇasya mahārājasyāntikāttatpātraṁ pratigṛhṇīte sma anukampāmupādāya| pratigṛhya ca dhṛtarāṣṭraṁ mahārājaṁ gāthayādhyabhāṣata—
yo bhājanaṁ deti tathāgatasya
na tasya jātu smṛti prajña hīyate|
atināmya kālaṁ ca sukhaṁsukhena
yāvatpadaṁ budhyati śītibhāvam||88||
atha khalu bhikṣavastathāgato dhṛtarāṣṭrasya mahārājasyāntikāttatpātraṁ pratigṛhṇīte sma anukampāmupādāya| pratigṛhya ca virūḍhakaṁ mahārājaṁ gāthayādhyabhāṣata—
dadāsi yastvaṁ pariśuddhabhājanaṁ
viśuddhacittāya tathāgatāya|
bhaviṣyasi tvaṁ laghu śuddhacittaḥ
praśaṁsito devamanuṣyaloke||89||
atha khalu bhikṣavastathāgato virūḍhakasya mahārājasyāntikāttatpātraṁ pratigṛhṇīte sma anukampāmupādāya| pratigṛhya ca virūpākṣaṁ mahārājaṁ gāthayādhyabhāṣata—
acchidraśīlasya tathāgatasya
acchidravṛttasya acchidrabhājanam|
acchidracittaḥ pradadāsi śraddhayā
acchidra te bheṣyati puṇyadakṣiṇā||90||
pratigṛhṇīte sma bhikṣavastathāgato virūpākṣasya mahārājasyāntikāttatpātraṁ anukampāmupādāya| pratigṛhya caikaṁ pātramadhitiṣṭhati sma adhimuktibalena| tasyāṁ ca velāyāmidamudānamudānayati sma—
dattāni pātrāṇi pure bhave mayā
phalapūritā premaṇiyā ca kṛtvā|
tenemi pātrāścaturaḥ susaṁsthitā
dadanti devāścaturo maharddhikāḥ||91||
tatredamucyate|
sa saptarātraṁ varabodhivṛkṣaṁ
saṁprekṣya dhīraḥ paramārthadarśī|
ṣaḍbhiḥ prakāraiḥ pravikampya corvī
abhutthitaḥ siṁhagatirnṛsiṁhaḥ||92||
samanta nāgendravilambagāmī
krameṇa tārāyaṇamūlametya|
upāviśanmeruvadaprakampyo
dhyānaṁ samādhiṁ ca muniḥ pradadhyau||93||
tasmiṁśca kāle trapuṣaśca bhalliko
bhrātṛdvayaṁ vaṇijagaṇena sārdham|
śakaṭāni te pañca dhanena pūrṇā
saṁpuṣpite sālavane praviṣṭāḥ||94||
maharṣitejena ca akṣamātraṁ
cakrāṇi bhūmau viviśuḥ kṣaṇena|
tāṁ tādṛśīṁ prekṣya ca te avasthāṁ
mahadbhayaṁ vaṇijagaṇasya jātam||95||
te khaḍgahastāḥ śaraśaktipāṇayo
vane mṛgaṁ vā mṛgayan ka eṣaḥ|
vīkṣanta te śāradacandravaktraṁ
jinaṁ sahasrāṁśumivābhramuktam||96||
prahīnakopā apanītadarpāḥ
praṇamya mūrdhnā vimṛṣuḥ ka eṣaḥ|
nabhastalāddevata vāca bhāṣate
buddho hyayaṁ lokahitārthakārī||97||
rātriṁdivā sapta na cānnapānaṁ
anena bhuktaṁ karuṇātmakena|
yadicchathā ātmana kleśaśāntiṁ
bhojethimaṁ bhāvitakāyacittam||98||
śabdaṁ ca te taṁ madhuraṁ niśāmya
vanditva kṛtvā ca jinaṁ pradakṣiṇam|
prītāstataste sahitaiḥ sahāyaiḥ
jinasya piṇḍāya matiṁ pracakruḥ||99||
tena khalu bhikṣavaḥ samayena trapuṣabhallikānāṁ vaṇijāṁ pratyantakarvaṭe goyūthaṁ prativasati sma| atha tā gāvastasmin kāle tasmin samaye sarpimaṇḍaṁ pradugdhā abhūvan| atha gopālāstatsarpimaṇḍamādāya yena trapuṣabhallikau vaṇijau tenopasaṁkrāman| upasaṁkramyemāṁ prakṛtimārocayanti sma-yatkhalu yūyaṁ bhaṭṭā jānīyāta-sarvāstā gāvaḥ sarpimaṇḍaṁ pradugdhāḥ| tatkimetatpraśastamāhosvinneti?
tatra lolupajātyā brāhmaṇā evamāhuḥ-amaṅgalyametadbāhmaṇānām| mahāyajño yaṣṭavya iti||
tena khalu punarbhikṣavaḥ samayena trapuṣabhallikānāṁ vaṇijāṁ śikhaṇḍī nāma brāhmaṇaḥ pūrvajātisālohito brahmaloke pratyājāto'bhūt| sa brāhmaṇarūpamabhinirmāya tān vaṇijo gāthābhiradhyabhāṣata—
yuṣmākaṁ praṇidhiḥ pūrve bodhiprāptastathāgataḥ|
asmākaṁ bhojanaṁ bhuktvā dharmacakraṁ pravartayet||100||
sa caiṣa praṇidhiḥ pūrṇo bodhiprāptastathāgataḥ|
āhāramupanāmyeta bhuktvā cakraṁ pravartayet||101||
sumaṅgalaṁ sunakṣatraṁ gavāṁ vaḥ sarpidohanam|
puṇyakarmaṇastasyaiṣa anubhāvo maharṣiṇaḥ||102||
evaṁ saṁcodya vaṇijaḥ śikhaṇḍī bhavanaṁ gataḥ|
udagramanasaḥ sarve babhuvustrapuṣāhvayāḥ||103||
kṣīraṁ yadāsīcca hi gosahasrā
aśeṣatastaṁ samudānayitvā|
agraṁ ca tasmātparigṛhya ojaḥ
sādheṁsu te bhojana gauraveṇa||104||
śataṁ sahasraikapalasya mūlyaṁ
yā ratnapātrī abhu candranāmikā|
caukṣāṁ sudhautāṁ vimalāṁ ca kṛtvā
samatīrthikāṁ pūriṣu bhojanena||105||
madhuṁ gṛhītvā tatha ratnapātrīṁ
tārāyaṇīmūlamupetya śāstuḥ|
pratigṛhṇa bhakte anugṛhṇa cāsmān
idaṁ praṇītaṁ paribhuṅkṣva bhojyam||106||
anukampanārthāya ubhau ca bhrātṛṇāṁ
pūrvāśayaṁ jñātva ca bodhiprasthitau|
pratigṛhītvā paribhuñji śāstā
bhuktvā kṣipī pātri nabhastalesmiṁ||107||
subrahmanāmā ca hi devarājo
jagrāha yastāṁ vararatnapātrīm|
adhunāpyasau tāṁ khalu brahmaloke
saṁpūjayatyanyasuraiḥ sahāyaḥ||108||
atha khalu tathāgatastasyāṁ velāyāṁ teṣāṁ trapuṣabhallikānāṁ vaṇijānāmimāṁ saṁharṣaṇāmakārṣīt—
diśāṁ svastikaraṁ divyaṁ maṅgalyaṁ cārthasādhakam|
arthā vaḥ śāsatāṁ sarve bhavatvāśu pradakṣiṇā||109||
śrīrvo'stu dakṣiṇe haste śrīrvo vāme pratiṣṭhitā|
śrīrvo'stu sarvasāṅgeṣu māleva śirasi sthitā||110||
dhanaiṣiṇāṁ prayātānāṁ vaṇijāṁ vai diśo daśa|
utpadyantāṁ mahālābhāste ca santu sukhodayāḥ||111||
kāryeṇa kenacidyena gacchathā pūrvikāṁ diśam|
nakṣatrāṇi vaḥ pālentu ye tasyāṁ diśi saṁsthitā||112||
kṛttikā rohiṇī caiva mṛgaśirārdrā punarvasuḥ|
puṣyaścaiva tathāśleṣā ityeṣāṁ pūrvikādiśām||113||
ityete sapta nakṣatrā lokapālā yaśasvinaḥ|
adhiṣṭhitā pūrvabhāge devā rakṣantu sarvataḥ||114||
teṣāṁ cādhipatī rājā dhṛtarāṣṭreti viśrutaḥ|
sa sarvagandharvapatiḥ sūryeṇa saha rakṣatu||115||
putrā pi tasya bahava ekanāmā vicakṣaṇāḥ|
aśītirdaśa caikaśca indranāmā mahābalā|
te'pi va adhipālentu ārogyena śivena ca||116||
pūrvasmin vai diśo bhāge aṣṭau devakumārikāḥ|
jayantī vijayantī ca siddhārthā aparājitā||117||
nandottarā nandisenā nandinī nandavardhanī|
tā pi va adhipālentu ārogyena śivena ca||118||
pūrvasmin vai diśo bhāge cāpālaṁ nāma cetiyam|
avustaṁ jinebhi jñātamarhantebhi ca tāyibhiḥ|
te'pi va adhipālentu ārogyena śivena ca||119||
kṣemāśca vo diśaḥ santu mā ca vaḥ pāpamāgamat|
labdhārthāśca nivartadhvaṁ sarvadevebhi rakṣitāḥ||120||
yena kenacitkṛtyena gacchethā dakṣiṇāṁ diśam|
nakṣatrāṇi vaḥ pālentu ye tāṁ diśamadhiṣṭhitā||121||
maghā ca dvau ca phālgunyau hastā citrā ca pañcamī|
svātiścaiva viśākhā ca eteṣāṁ dakṣiṇā diśā||122||
ityete sapta nakṣatrā lokapālā yaśasvinaḥ|
ādiṣṭā dakṣiṇe bhāge te vo rakṣantu sarvataḥ||123||
teṣāṁ cādhipatī rājā virūḍhaka iti smṛtaḥ|
sarvakumbhāṇḍādhipatiryamena saha rakṣatu||124||
putrā pi tasya bahava ekanāmā vicakṣaṇāḥ|
aśītirdaśa caikaśca indranāmā mahābalāḥ|
te'pi va adhipālentu ārogyena śivena ca||125||
dakṣiṇe'smin diśo bhāge aṣṭau devakumārikāḥ|
śriyāmatī yaśamatī yaśaprāptā yaśodharā||126||
suutthitā suprathamā suprabuddhā sukhāvahā|
tā pi va adhipālentu ārogyena śivena ca||127||
dakṣiṇe'smin diśo bhāge padmanāmena cetikam|
nityaṁ jvalitatejena divyaṁ sarvaprakāśitam|
te'pi va adhipālentu ārogyena śivena ca||128||
kṣemāśca vo diśaḥ santu mā ca vaḥ pāpamāgamat|
labdhārthāśca nivartadhvaṁ sarvadevebhi rakṣitāḥ||129||
yena kenacitkṛtyena gacchethā paścimāṁ diśam|
nakṣatrāṇi vaḥ pālentu ye tāṁ diśamadhiṣṭhitā||130||
anurādhā ca jeṣṭhā ca mūlā ca dṛḍhavīryatā|
dvāvāṣāḍhe abhijicca śravaṇo bhavati saptamaḥ||131||
ityete sapta nakṣatrā lokapālā yaśasvinaḥ|
ādiṣṭā paścime bhāge te vo rakṣantu sarvadā||132||
teṣāṁ cādhipatī rājā virūpākṣeti taṁ viduḥ|
sa sarvanāgādhipatirvarūṇena saha rakṣatu||133||
putrā pi tasya bahavaḥ ekanāmā vicakṣaṇāḥ|
aśītirdaśa caikaśca indranāmā mahābalāḥ|
te'pi va adhipālentu ārogyena śivena ca||134||
paścime'smin diśo bhāge aṣṭau devakumārikāḥ
alambuśā miśrakeśī puṇḍarīkā tathāruṇā||135||
ekādaśā navamikā śītā kṛṣṇā ca draupadī|
tā pi va adhipālentu ārogyena śivena ca||136||
paścime'smin diśo bhāge aṣṭaṅgo nāma parvataḥ|
pratiṣṭhā candrasūryāṇāṁ aṣṭamarthaṁ dadātu vaḥ|
so'pi va adhipāletu ārogyena śivena ca||137||
kṣemāśca vo diśaḥ santu mā ca vaḥ pāpamāgamat|
labdhārthāśca nivartadhvaṁ sarvadevebhi rakṣitāḥ||138||
yena kenacitkṛtyena gacchethā uttarāṁ diśam|
nakṣatrāṇi vaḥ pālentu ye tāṁ diśamadhiṣṭhitā||139||
dhaniṣṭhā śatabhiṣā caiva dve ca purvottarāpare|
ravatī aśvinī caiva bharaṇī bhavatī saptamī||140||
ityete sapta nakṣatrā lokapālā yaśasvinaḥ|
ādiṣṭā uttare bhāge te vo rakṣantu sarvadā||141||
teṣāṁ cādhipatī rājā kubero naravāhanaḥ|
sarvayakṣāṇāmadhipatirmāṇibhadreṇa saha rakṣatu||142||
putrā pi tasya bahava ekanāmā vicakṣaṇāḥ|
aśītirdaśa caikaśca indranāmā mahābalāḥ|
te pi va adhipālentu ārogyena śivena ca||143||
uttare'smin diśo bhāge aṣṭau devakumārikāḥ|
ilādevī surādevī pṛthvī padmāvatī tathā||144||
upasthitā mahārājā āśā śraddhā hirī śirī|
tā pi va adhipālentu ārogyena śivena ca||145||
uttare'smin diśo bhāge parvato gandhamādanaḥ|
āvāso yakṣabhūtānāṁ citrakūṭaḥ sudarśanaḥ|
te'pi va adhipālentu ārogyena śivena ca||146||
kṣemāśca vo diśaḥ santu mā ca vaḥ pāpamāgamat|
labdhārthāśca nivartadhvaṁ sarvadevebhi rakṣitāḥ||147||
aṣṭāviṁśati nakṣatrā sapta sapta caturdiśam|
dvātriṁśaddevakanyāśca aṣṭāvaṣṭau caturdiśam||148||
aṣṭau śramaṇā (cāṣṭau) brāhmaṇā(aṣṭau) janapadeṣu naigamāḥ|
aṣṭau devāḥ saindrakāste vo rakṣantu sarvataḥ||149||
svasti vo gacchatāṁ bhotu svasti bhotu nivartatām|
svasti paśyata vai jñātiṁ svasti paśyantu jñātayaḥ||150||
sendrā yakṣā mahārājā arhantamanukampitāḥ|
sarvatra svasti gacchadhvaṁ prāpsyadhvamamṛtaṁ śivam||151||
saṁrakṣitā brāhmaṇa vāsavena
vimukticittaiśca anāśravaiśca|
nāgaiśca yakṣaiśca sadānukampitāḥ
pāletha āyuḥ śaradāṁ śataṁ samam||152||
pradakṣiṇāṁ dakṣiṇalokanāthaḥ
teṣāṁ diśaiṣa'pratimo vināyakaḥ|
anena yūyaṁ kuśalena karmaṇā
madhusaṁbhavā nāma jinā bhaviṣyatha||153||
prathamādidaṁ lokavināyakasya
asaṅgato vyākaraṇaṁ jinasya|
paścādanantā bahubodhisattvā
ye vyākṛtā bodhayi no vivartyāḥ||154||
śrutvā imaṁ vyākaraṇaṁ jinasya
udagracittā paramāya prītyā|
tau bhrātarau sārdhaṁ sahāyakaistaiḥ
buddhaṁ ca dharmaṁ śaraṇa prapannāḥ||155|| iti||
||iti śrīlalitavistare trapuṣabhallikaparivarto nāma caturviṁśatitamo'dhyāyaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4097