The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
38 praśāntarutasāgaravatī|
atha khalu sudhanaḥ śreṣṭhidārakaḥ samantasattvatrāṇojaḥśriyo rātridevatāyāstaṁ sarvalokābhimukhajagadvinayanidarśanaṁ bodhisattvavimokṣaṁ bhāvayan avataran adhimucyamāno'vagāhayamāno vipulīkurvāṇaḥ spharan prasaran vaśīkurvan avabhāsayamānaḥ samavasaran yena praśāntarutasāgaravatī rātridevatā tenopasaṁkramya praśāntarutasāgaravatyā rātridevatāyāḥ pādau śirasābhivandya praśāntarutasāgaravatīṁ rātridevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya praśāntarutasāgaravatyā rātridevatāyāḥ purataḥ prāñjaliḥ sthitvā evamāha-ahamārye devate anuttarāyāṁ samyaksaṁbodhau saṁprasthitaḥ| so'haṁ kalyāṇamitrasaṁniśrayeṇa bodhisattvacaryāyāṁ śikṣamāṇo bodhisattvacaryāmavataran bodhisattvacaryāyāṁ pratipadyamāno bodhisattvacaryāyāṁ pratiṣṭhitaḥ sarvajñatāyāṁ niryātumicchāmi| tadvadasva me ārye devate kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu praśāntarutasāgaravatī rātridevatā sudhanaṁ śreṣṭhidārakametadavocat-sādhu sādhu kulaputra, yastvaṁ kalyāṇamitrasaṁniśrayeṇa bodhisattvacaryāsāgaraṁ parimārgasi| ahaṁ kulaputra vipulaprītivegasaṁbhavacittakṣaṇavyūhasya bodhisattvavimokṣasya lābhinī| sudhana āha-kiṁkarmāsi devate, kiṁviṣayāsi, kiṁprayogā kiṁvyavacārā? ka etasya vipulaprītivegasaṁbhavacittakṣaṇavyūhasya bodhisattvavimokṣasya viṣayaḥ? sā avocat-ahaṁ kulaputra cittāśayasāgarapariśuddhisamatāpratipannā sarvalokarajomalavimalābhedyavyūhasaṁpratipannā avaivartyāpratyudāvartyārambhacittā ratnaparvataguṇālaṁkārākampyacittā apratiṣṭhitānālayacittā sarvajagatparitrāṇābhimukhacittā sarvabuddhasamudradarśanāvitṛptacittā sarvabodhisattvabalāśayaviśuddhacittā mahājñānāvabhāsavyūhasmṛtisāgarasaṁvāsacittā sarvasattvaśokakāntārasamatikramaṇāya pratipannā, sarvasattvaduḥkhadaurmanasyavinivartanāyābhiyuktā, sarvasattvānāṁ nāmarūpaśabdagandharasasparśasamudācāravinivartanāya pratipannā, sarvasattvānāṁ priyāpriyaviprayogasaṁprayogaduḥkhavyupaśamāya pratipannā, sarvasattvānāṁ viṣayapratyayasaṁbhavasaṁmohaduḥkhavinivartanaprayuktā, vinipatitasarvasattvapratiśaraṇabhūtā sarvasattvasaṁsārasaṁvāsaduḥkhaniḥsaraṇasaṁdarśanābhiyuktā, sarvasattvānāṁ jātijarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsavinivartanāya pratipannā, sarvasattvānāmanuttaratathāgatasukhapariniṣpattaye pratipannā, sarvagrāmanagaranigamajanapadarāṣṭrarājadhānīgatānāṁ sattvānāṁ sukhopasthānena tuṣṭiṁ vindāmi, teṣāṁ ca dhārmikīṁ rakṣāvaraṇaguptiṁ saṁvidadhāmi| anupūrveṇa ca tān sarvajñatāyāṁ paripācayāmi| yaduta mahābhavanavimānagatānāṁ sattvānāmanabhiratiṁ saṁjanayāmi| tāni tāni ca daurmanasyāni vyapanayāmi| sarvābhiniveśavyavacchedāya sarvadharmasvabhāvaparijñāyai ca dharmaṁ deśayāmi| mātāpitṛbhrātṛbhaginījñātisālohitasamavadhānagatānāṁ sattvānāṁ cirakālasaṁjātasnehānāṁ buddhabodhisattvasamavadhānapratilābhāya dharmaṁ deśayāmi| bhāryāputrasamavadhānagatānāṁ sattvānāṁ sarvasaṁsāraratitṛṣṇāprahāṇāya sarvasattvasamacittatāyai mahākaruṇāpratilābhāya dharmaṁ deśayāmi| antarāpaṇamadhyagatānāṁ sattvānāmāryasaṁghatathāgatadarśanasamavadhānasamavasaraṇatāyai dharmaṁ deśayāmi| bhogamadamattānāṁ sattvānāṁ kṣāntipāramitāparipūraṇāya dharmaṁ deśayāmi| nṛttagītavādyābhiratānāṁ sattvānāṁ dharmārāmaratyai dharmaṁ deśayāmi| viṣayaratigṛddhānāṁ sattvānāṁ tathāgataviṣayasamavasaraṇatāyai dharmaṁ deśayāmi| krodhāviṣṭānāṁ sattvānāṁ kṣāntipāramitāpratiṣṭhāpanatāyai dharmaṁ deśayāmi| kusīdānāṁ sattvānāṁ vīryapāramitāpariśuddhaye dharmaṁ deśayāmi| vibhrāntacittānāṁ sattvānāṁ tathāgatadhyānapāramitāpratilābhāya dharmaṁ deśayāmi| dṛṣṭikṛtagahanapraskannānāṁ sattvānāmavidyāndhakārapatitānāṁ dṛṣṭikṛtagahanāvidyāndhakāravinivartanatāyai dharmaṁ deśayāmi| duṣprajñānāṁ sattvānāṁ prajñāpāramitāpratilābhāya dharmaṁ deśayāmi| traidhātukābhiniviṣṭānāṁ sattvānāṁ saṁsāraduḥkhaniḥsaraṇāya dharmaṁ deśayāmi| hīnādhimuktānāṁ sattvānāṁ tathāgatabodhipraṇidhānaparipūraye dharmaṁ deśayāmi| ātmahitaprayuktānāṁ sattvānāṁ sarvasattvahitāvahanapraṇidhānaparipūraye dharmaṁ deśayāmi| durbalādhyāśayānāṁ sattvānāṁ bodhisattvabalapāramitāviśuddhaye dharmaṁ deśayāmi| avidyātamondhakāracetasāṁ sattvānāṁ bodhisattvajñānapāramitāviśuddhaye dharmaṁ deśayāmi| virūpakāyānāṁ sattvānāṁ tathāgatarūpakāyaviśuddhaye dharmaṁ deśayāmi| visaṁsthitaśarīrāṇāṁ sattvānāmanuttaradharmakāyaviśuddhaye dharmaṁ deśayāmi| durvarṇānāṁ sattvānāṁ sūkṣmatathāgatasuvarṇavarṇacchavitāyai kācilindikasukhasaṁsparśaśarīratāviśuddhaye dharmaṁ deśayāmi| duḥkhitānāṁ sattvānāmatyantatathāgatasukhapratilābhāya dharmaṁ deśayāmi| sukhitānāṁ sattvānāṁ sarvajñatāsukhapratilābhāya dharmaṁ deśayāmi| glānānāmāturāṇāṁ sattvānāṁ pratibhāsopamabodhisattvakāyapariniṣpattaye dharmaṁ deśayāmi| vicitraratiprasaktānāṁ sattvānāṁ bodhisattvacaryāratipratilābhāya dharmaṁ deśayāmi| daridrāṇāṁ sattvānāṁ bodhisattvadharmanidhānakośapratilābhāya dharmaṁ deśayāmi| udyānagatānāṁ sattvānāṁ buddhadharmaparyeṣṭyabhiyogāhetutāyai dharmaṁ deśayāmi| mārgagatānāṁ sattvānāṁ sarvajñatāmārgapratipattaye dharmaṁ deśayāmi| grāmagatānāṁ sattvānāṁ sarvatraidhātukaniḥsaraṇatāyai dharmaṁ deśayāmi| janapadapradeśagatānāṁ sattvānāṁ śrāvakapratyekabodhimārgasamatikramāya tathāgatabhūmipratiṣṭhāpanatāyai dharmaṁ deśayāmi| nagaragatānāṁ sattvānāṁ dharmarājanagarāvabhāsanatāyai dharmaṁ deśayāmi| vidiggatānāṁ sattvānāṁ tryadhvasamatājñānapratilābhāya dharmaṁ deśayāmi| diggatānāṁ sattvānāṁ sarvadharmajñānābhijñatāyai dharmaṁ deśayāmi| ekāntarāgacaritānāṁ sattvānāmaśubhamukhena sarvasaṁsāraratitṛṣṇāvinivartanatāyai dharmaṁ deśayāmi| doṣacaritānāṁ sattvānāṁ mahāmaitrīnayasāgarāvataraṇatāyai dharmaṁ deśayāti| mohacaritānāṁ sattvānāṁ sarvadharmamukhasamudrapravicayajñānābhijñatāyai dharmaṁ deśayāmi| samabhāgacaritānāṁ sattvānāṁ sarvayānapraṇidhānanayasāgaravaiśeṣikatāyai dharmaṁ deśayāmi| saṁsāraviṣayaratyāśayānāṁ sattvānāṁ saṁsāraviṣayarativinivartanatāyai dharmaṁ deśayāmi| sarvasaṁsāraduḥkhaspṛṣṭānāṁ sattvānāṁ sarvasaṁsāraduḥkhānupakliṣṭatāyai dharmaṁ deśayāmi| tathāgatavainayikānāṁ sattvānāmanutpādapadasaṁprakāśanatāyai dharmaṁ deśayāmi| skandhaniketāśayānāṁ sattvānāmanālayadharmagocaravihāratāyai dharmaṁ deśayāmi| saṁlīnāśayānāṁ sattvānāṁ mārgavyūhaviśeṣasaṁprakāśanatāyai dharmaṁ deśayāmi| adhimānaprāptānāṁ sattvānāṁ sarvadharmasamatākṣāntiṁ saṁprakāśayāmi| māyāśāṭhyaviṣayāśayānāṁ sattvānāṁ bodhisattvāśayapariśuddhiṁ saṁprakāśayāmi||
evamahaṁ kulaputra sarvasattvān dharmadānena saṁgṛhya sarvaduḥkhadurgatipathebhyo vinivartayamānā devamanuṣyasaṁpattisukhāni saṁdarśayamānā traidhātukāduccālayamānā sarvajñatāyāṁ pratiṣṭhāpayamānā vividhairupāyamukhaiḥ paripācayamānā mahāprītivegasamudrāvabhāsapratilabdhā modāmi, pramodāmi, āttamanaskā bhavāmi| api tu khalu punarahaṁ kulaputra sarvadigvidikṣu bodhisattvaparṣanmaṇḍalasamudrānavalokayamānā nānāpraṇidhānacaritānāṁ bodhisattvānāṁ nānākāyaviśuddhānāṁ nānāprabhāmaṇḍalavyūhānāmanantavarṇaraśmiprabhāmaṇḍalaṁ pramuñcamānānāṁ nānāsarvajñatānayasāgaraprasṛtajñānālokānāṁ nānāsamādhisamudrāvatīrṇānāṁ nānāvikurvitaviṣayāṇāṁ nānāsvarāṅgarutasāgaranirghoṣāṇāṁ nānābharaṇavibhūṣitaśarīrāṇāṁ nānātathāgatanayāvatīrṇānāṁ nānākṣetrasamudraprasaraprasṛtaśarīrāṇāṁ nānābuddhasāgarāvatīrṇānāṁ nānāpratisaṁvinnayasāgarāvatīrṇānāṁ nānātathāgatavimokṣajñānaviṣayāvabhāsitānāṁ nānājñānasāgarāvabhāsapratilabdhānāṁ nānāsamādhisamudranayavihāriṇāṁ nānādharmavimokṣavinayavikrīḍitaviṣayāṇāṁ nānāsarvajñatādvārābhimukhānāṁ nānādharmadhātugaganavyūhānāṁ nānāvyūhameghagaganaspharaṇānāṁ nānāparṣanmaṇḍalasamudravyavalokayitṝṇāṁ nānāprītivegalokadhātusaṁnipatitānāṁ nānābuddhakṣetraprasarānusṛtānāṁ nānādiksāgarasaṁnipatitānāṁ tathāgatasaṁpreṣitānāṁ nānātathāgatapādamūloccalitānāṁ nānābodhisattvagaṇaparivārāṇāṁ nānāvyūhameghapravarṣaṇānāṁ nānātathāgatanayāvatīrṇānāṁ nānātathāgatadharmasāgaravicārāṇāṁ nānājñānasamudrāvatīrṇānāṁ nānāvyūhagarbhāvabhāsananiṣaṇṇānāṁ nānāprītivegasamudrān saṁjanayāmi| te nānāprītivegasamudrasaṁjātāstathāgataparṣanmaṇḍalasamudrānavataranti paśyanti vicārayanti| teṣāṁ tathāgatabalāpramāṇatāmanuvicintayatāṁ mahāprītivegasamudrāḥ saṁbhavanti||
api tu khalu punarahaṁ kulaputra bhagavato vairocanasya lakṣaṇapratimaṇḍitāmacintyāṁ rūpakāyapariśuddhimavataramāṇā labhāmi udāraprītiprasādaprāmodyam| praticittakṣaṇamanantamadhyavarṇasamudrasaṁdarśanadharmadhātuvipulaṁ prabhāsamaṇḍalamavalokayamānā cittakṣaṇe cittakṣaṇe mahāprītivegasamudrān pratilabhe||
punaraparaṁ kulaputra bhagavato vairocanasya kāyādekaikasmādromavivarādanantamadhyabuddhakṣetraparamāṇurajaḥsamān mahāraśmisamudrān niścaramāṇān, ekaikāṁ ca raśmimanantabuddhakṣetraparamāṇurajaḥsamaraśmisamudraparivārāṁ sarvabuddhadharmadhātuspharaṇāṁ sarvasattvaduḥkhāni praśamayamānāṁ dṛṣṭvā cittakṣaṇe cittakṣaṇe mahāprītivegasamudrān pratilabhe||
punaraparaṁ kulaputra bhagavato vairocanasya uttamāṅgādaṁsakūṭābhyāṁ ca praticittakṣaṇaṁ sarvabuddhakṣetraparamāṇurajaḥsamān sarvaratnārciḥparvatameghān niścaramāṇān sarvadharmadhātuspharaṇān dṛṣṭvā udārān mahāprītivegasamudrān pratilabhe||
punaraparaṁ kulaputra bhagavato vairocanasya kāyādekaikasmādromavivarāt praticittakṣaṇaṁ sarvabuddhakṣetraparamāṇurajaḥsamavarṇān nānāgandharaśmimeghānniścaramāṇān sarvabuddhakṣetraspharaṇān dṛṣṭvā udārān prītivegasamudrān pratilabhe||
punaraparaṁ kulaputra bhagavato vairocanasya kāyaṁ vyavalokayāmānā praticittakṣaṇamekaikasmāllakṣaṇātsarvabuddhakṣetraparamāṇurajaḥsamān lakṣaṇamaṇḍitāṁstathāgatavigrahameghān niścaramāṇān sarvalokadhātusamudraspharaṇān dṛṣṭvā udārān mahāprītivegasamudrān pratilabhe||
punaraparaṁ kulaputra bhagavato vairocanasya kāyādekaikasmādanuvyañjanātpraticittakṣaṇaṁ sarvabuddhakṣetraparamāṇurajaḥsamānaśītyanuvyañjanojjvalāṁstathāgatanirmitakāyameghān niścaramāṇān sarvabuddhakṣetrasamudraspharaṇān sarvatathāgatadharmacakranirghoṣanigarjanān dṛṣṭvā udārān mahāprītivegasamudrān pratilabhe||
punaraparaṁ kulaputra bhagavato vairocanasya kāyaṁ vyavalokayamānā praticittakṣaṇamekaikasmādromavivarādanabhilāpyabuddhakṣetraparamāṇurajaḥsamān buddhavikurvitameghān saprathamacittotpādān saṣaṭpāramitāmārgaviśuddhivyūhān sabodhisattvabhūmyākramaṇavikurvitān dṛṣṭvā udārān mahāprītivegasamudrān pratilabhe|
punaraparaṁ kulaputra bhagavato vairocanasya kāyātpraticittakṣaṇamekaikasmādromavivarādanabhilāpyabuddhakṣetraparamāṇurajaḥsamān devendrakāyameghān niścaramāṇān sarvalokadhātuspharaṇān sadevendravikurvitān devendrakāyasaṁdarśanavainayikānāṁ sattvānāmabhimukhaṁ sthitvā dharmaṁ deśayamānān dṛṣṭvā udārān mahāprītivegasamudrān pratilabhe||
punaraparaṁ kulaputra bhagavato vairocanasya kāyāt praticittakṣaṇamekaikasmādromavivarādanabhilāpyabuddhakṣetraparamāṇurajaḥsamānnāgendrakāyameghān sanāgendravikurvitān nāgendrakāyasaṁdarśanavainayikānāṁ sattvānāmabhimukhaṁ sthitvā dharmaṁ deśayamānān dṛṣṭvā udārān mahāprītivegasamudrān pratilabhāmi||
punaraparaṁ kulaputra tasya bhagavato vairocanasya kāyaṁ vyavalokayamānā praticittakṣaṇamekaikasmādromavivarādanabhilāpyabuddhakṣetraparamāṇurajaḥsamān yakṣendrakāyameghān sayakṣendravikurvitān sarvadharmadhātuspharaṇān yakṣendrakāyasaṁdarśanavainayikānāṁ sattvānāmabhimukhaṁ sthitvā dharmaṁ deśayamānān dṛṣṭvā udārān mahāprītivegasamudrān pratilabhe||
punaraparaṁ kulaputra bhagavato vairocanasya kāyaṁ vyavalokayamānā praticittakṣaṇamekaikasmādromavivarādanabhilāpyabuddhakṣetraparamāṇurajaḥsamān gandharvendrakāyameghān sagandharvendravikurvitān sarvadharmadhātuspharaṇān gandharvendrakāyasaṁdarśanavainayikānāṁ sattvānāmabhimukhaṁ sthitvā dharmaṁ deśayamānān dṛṣṭvā udārān mahāprītivegasamudrān pratilabhe||
punaraparaṁ kulaputra bhagavato vairocanasya kāyaṁ vyavalokayamānā praticittakṣaṇamekaikasmādromavivarādanabhilāpyabuddhakṣetraparamāṇurajaḥsamānasurendrakāyameghānniścaramāṇān sāsurendravikurvitānasurendrakāyasaṁdarśanavainayikānāṁ sattvānāmabhimukhaṁ sthitvā sarvadharmadhātugatānāṁ sattvānāṁ dharmaṁ deśayamānān dṛṣṭvā udārān mahāprītivegasamudrān pratilabhe||
punaraparaṁ kulaputra bhagavato vairocanasya kāyaṁ vyavalokayamānā praticittakṣaṇamekaikasmādromavivarādanabhilāpyabuddhakṣetraparamāṇurajaḥsamān garuḍendrakāyameghānniścaramāṇān sagaruḍendravikurvitān garuḍendrakāyasaṁdarśanavainayikānāṁ sarvadharmadhātugatānāṁ sattvānāmabhimukhaṁ sthitvā dharmaṁ deśayamānān dṛṣṭvā udārān mahāprītivegasamudrān pratilabhe||
punaraparaṁ kulaputra bhagavato vairocanasya kāyaṁ vyavalokayamānā praticittakṣaṇamekaikasmādromakūpādanabhilāpyabuddhakṣetraparamāṇurajaḥsamān kinnarendrakāyameghān niścaramāṇān sakinnarendravikurvitān kinnarendrakāyasaṁdarśanavinayānāṁ sattvānāṁ dharmadhātugatānāṁ sattvānāmabhimukhaṁ sthitvā dharmaṁ deśayamānān dṛṣṭvā udārān mahāprītivegasamudrān pratilabhe||
punaraparaṁ kulaputra bhagavato vairocanasya kāyaṁ vyavalokayamānā praticittakṣaṇamekaikasmādromavivarādanabhilāpyabuddhakṣetraparamāṇurajaḥsamān mahoragendrakāyameghān niścaramāṇān samahoragendravikurvitān mahoragendrakāyasaṁdarśanavineyānāṁ sarvadharmadhātugatānāṁ sattvānāmabhimukhaṁ sthitvā dharmaṁ deśayamānān dṛṣṭvā udārān mahāprītivegasamudrān pratilabhe||
punaraparaṁ kulaputra bhagavato vairocanasya kāyaṁ vyavalokayamānā praticittakṣaṇamekaikasmādromavivarādanabhilāpyabuddhakṣetraparamāṇurajaḥsamān manuṣyendrakāyameghānniścarataḥ samanuṣyendravikurvitān manuṣyendrakāyasaṁdarśanavineyānāṁ sarvadharmadhātugatānāṁ sattvānāmabhimukhaṁ sthitvā dharmāṁ deśayamānān dṛṣṭvā udārān mahāprītivegasamudrān pratilabhe||
punaraparaṁ kulaputra bhagavato vairocanasya kāyaṁ vyavalokayamānā praticittakṣaṇamekaikasmādromavivarādanabhilāpyabuddhakṣetraparamāṇurajaḥsamān brahmendrakāyameghānniścarataḥ sabrahmendravikurvitān brahmendrakāyasaṁdarśanavineyānāṁ sarvadharmadhātugatānāṁ sattvānāmabhimukhaṁ sthitvā brahmasvararutanirghoṣeṇa dharmaṁ deśayamānān dṛṣṭvā udārān dharmadhātuvipulāṁścittakṣaṇe cittakṣaṇe sarvajñatāsahagatān mahāprītivegasamudrān pratilabhe||
na ca pratilabdhapūrvān pratilabhe| nādhigatapūrvānadhigacchāmi| nāvatīrṇapūrvānavatarāmi| na sphūṭapūrvān spharāmi| na dṛṣṭapūrvān paśyāmi| na ca śrutapūrvān śṛṇomi| tatkasya hetoḥ? kiṁcāpi dharmasvabhāvalakṣaṇaparijñeyāḥ sarvadharmāḥ, ekalakṣaṇāstrayadhvapathāvatārāḥ punaranantamadhyanirdeśāḥ sarvadharmāḥ||
ayamasya kulaputra vipulaprītivegasaṁbhavacittakṣaṇavyūhasya bodhisattvavimokṣanayasamudrasyāvabhāsaḥ| api tu anantamadhyaḥ khalveṣa vimokṣo dharmadhātunayasamudrāvatāraṇatvāt| akṣaya eṣa vimokṣaḥ sarvajñatācittotpādāsaṁbhinnatvāt| aparyanta eṣa vimokṣo bodhisattvacakṣurvijñeyatvāt| atula eṣa vimokṣo'saṁbhinnadharmadhātunayatalaspharaṇatvāt| samantamukha eṣa vimokṣa ekārambaṇasarvavikurvitasamavasaraṇatvāt| amogha eṣa vimokṣaḥ sarvadharmaśarīrādvayasamudācāratvāt| anutpanna eṣa vimokṣo māyopamasamudācāratvāt| pratibhāsopama eṣa vimokṣo sarvajñatāpraṇidhānapratibhāsasaṁbhūtatvāt| nirmitopama eṣa vimokṣo bodhisattvacaryāsunirmitatvāt| mahāpṛthivīsadṛśa eṣa vimokṣaḥ sarvajagatpratiśaraṇatvāt| apskandhopama eṣa vimokṣaḥ sarvajaganmahākaruṇābhiṣyandanatayā| tejaḥskandhopama eṣa vimokṣaḥ sarvasattvatṛṣṇāsnehaparyādānatayā| vāyuskandhopama eṣa vimokṣaḥ sarvasattvasarvajñatāpratiṣṭhāpanatayā| sāgaropama eṣa vimokṣaḥ sarvajagadguṇālaṁkārālayatvāt| meruparvatarājopama eṣa vimokṣaḥ sarvadharmajñānaratnasamudrābhyudgatatvāt| vyūhanayavātamaṇḍalasadṛśa eṣa vimokṣaḥ sarvadharmavimokṣavidhivyūhanatayā| gaganopama eṣa vimokṣastradhvaprāptasarvatathāgatavikurvitāvakāśatvāt| mahāmeghopama eṣa vimokṣaḥ sarvasattvābhimukhadharmameghābhipravarṣaṇatvāt| ādityopama eṣa vimokṣaḥ sarvasattvājñānatamondhakāravidhamanatayā| candropama eṣa vimokṣo mahāpuṇyajñānasamudrasusamārjitatvāt| tathāgatopama eṣa vimokṣaḥ sarvatrānugatatvāt| svacchāyopama eṣa vimokṣaḥ karmadharmasunirmitatvāt| pratiśrutkopama eṣa vimokṣo yathādhimuktasarvadharmanirghoṣanigarjanatayā| pratibhāsopama eṣa vimokṣo yathāśayasarvasattvavijñāpanatayā| drumarājopama eṣa vimokṣaḥ sarvabuddhavikurvitasaṁkusumitatvāt| vajropama eṣa vimokṣo'bhedyadharmatvāt| cintārājamaṇiratnopama eṣa vimokṣo'nantamadhyavikurvitasamudrābhinirharaṇatayā| vimalagarbhamaṇirājopama eṣa vimokṣaḥ sarvatryadhvatathāgatavikurvitavijñaptyanāvaraṇatayā| nandidhvajamaṇiratnopama eṣa vimokṣaḥ sarvabuddhadharmacakrasamatānirghoṣatvāt| evamaparimāṇopamopanyāsānugamanirdeśo batāyaṁ kulaputra vipulaprītivegasaṁbhavacittakṣaṇavyūho bodhisattvavimokṣaḥ||
atha khalu sudhanaḥ śreṣṭhidārakaḥ praśāntarutasāgaravatīṁ rātridevatāmetadavocat-kathaṁ pratipadyamānasya devate bodhisattvasya ayamevaṁrūpo vimokṣaḥ saṁpadyate? āha-daśeme kulaputra bodhisattvānāṁ mahāsaṁbhārā mahāvitānadharmā mahāvisphārā mahādyutayo mahāvabhāsā mahāprabhāvabhāsā mahābhāgā mahāvibhāgā mahāsaṁbhavā mahāvibhavāḥ, yeṣu pratipadyamānānāṁ bodhisattvānāmayamevaṁrūpo vimokṣaḥ saṁpadyate| katame daśa? yaduta dānaṁ bodhisattvasya yathāśayasarvasattvasamudrasaṁtoṣaṇaprasṛtaṁ mahāvitānadharmaḥ| śīlaṁ bodhisattvasya sarvatathāgataguṇasamudrāvatārapratipattiprasṛtaṁ mahāvitānadharmaḥ| kṣāntirbodhisattvasya sarvadharmasvabhāvanidhyaptiprasṛtaṁ mahāvitānadharmaḥ| vīryaṁ bodhisattvasya sarvajñatāsamārambhāvivartyaprasṛtaṁ mahāvitānadharmaḥ| dhyānaṁ bodhisattvasya sarvasattvakleśapratāpapraśamanaprasṛtaṁ mahāvitānadharmaḥ| prajñā bodhisattvasya sarvadharmasamudraprajñāprasṛtā mahāvitānadharmaḥ| upāyo bodhisattvasya sarvasattvasamudraparipākavinayaprasṛto mahāvitānadharmaḥ| praṇidhānaṁ bodhisattvasya sarvakṣetrasamudraprasṛtamaparāntakoṭīgatakalpasarvakṣetrabodhisattvacaryāvataraṇatāyai mahāvitānadharmaḥ| balaṁ bodhisattvasya sarvadharmadhātunayasamudraprasṛtaṁ sarvakṣetreṣu pratikṣaṇamabhisaṁbodhidarśanāpratiprasrabdhaye mahāvitānadharmaḥ| jñānaṁ bodhisattvasya tathāgatabalaprasṛtaṁ tryadhvasarvadharmānāvaraṇajñānavijñaptaye mahāvitānadharmaḥ| ime kulaputra daśa bodhisattvānāṁ mahāsaṁbhārāṁ mahāvitānadharmāḥ, yeṣu pratiṣṭhitānāṁ bodhisattvānāmayamevaṁrūpo vimokṣaḥ saṁpadyate, viśudhyati saṁbhavati saṁvardhate samudeti prādurbhavati saṁvartate sārībhavati vipulībhavati pariniṣpadyate saṁtiṣṭhate||
sudhana āha-kiyacciraṁ saṁprasthitāsi devate anuttarāyāṁ samyaksaṁbodhau? sā avocat-asti kulaputra asya kusumatalagarbhavyūhālaṁkārasya lokadhātusamudrasya pūrveṇa daśalokadhātusamudrasahasrāṇyatikramya pareṇa sarvaratnavimalaprabhāvyūho nāma lokadhātusamudraḥ| tasya madhye sarvatathāgataprabhāpraṇidhinirghoṣo nāma lokadhātuvaṁśaḥ| tasya madhye kanakavimalaprabhāvyūho nāma lokadhātuḥ sarvaratnameghavicitra adholokadhātau sarvaratnahārajālasāgarapratiṣṭhitaḥ sarvagandhavajramaṇirājavyūhaśarīraḥ kūṭāgārapariṇāhasaṁsthāno viśuddho'saṁkliṣṭaḥ divyavimānabhavanameghasaṁchāditaḥ| tatra samantāvabhāsadhvajo nāma kalpaḥ| tasmin lokadhātau sarvaratnagarbhavicitrābho nāma bodhimaṇḍo'bhūt| tatra bhagavānavivartyadharmadhātunirghoṣo nāma tathāgato'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ| ahaṁ ca tena kālena tena samayena tasmin bodhivṛkṣe puṇyapradīpasaṁpatketuprabhā nāma bodhimaṇḍadevatā abhūvam| tayā me tasya tathāgatasya abhisaṁbodhivikurvitaṁ dṛṣṭvā anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| tasya ca me tathāgatasya sahadarśanena tathāgataguṇasamudrāvabhāso nāma samādhiḥ pratilabdhaḥ| tasyānantaraṁ tasminneva lokadhātau samantasaṁpūrṇaśrīgarbhāyāṁ rājadhānyāṁ tatraiva bodhimaṇḍe dharmadrumaparvatatejo nāma tathāgato'bhisaṁbuddhaḥ| ahaṁ ca tataścyutvā tatraiva bodhimaṇḍe jñānaśrīpuṇyaprabhā nāma rātridevatā abhūvam| tayā me tasya bhagavato dharmadrumaparvatatejastathāgatasya dharmacakrapravartanavikurvitaṁ dṛṣṭvā sarvajagatsaṁdarśanasamatāvabhāsaviṣayo nāma samādhiḥ pratilabdhaḥ| tasyānantaraṁ tatraiva bodhimaṇḍe sarvadharmasāgaranirghoṣarājo nāma tathāgata ārāgitaḥ| tasya me sahadarśanena sarvadharmabhūmisaṁvardhanasthāno nāma samādhiḥ pratilabdhaḥ| tasyānantaraṁ tatraiva bodhimaṇḍe ratnaraśmipradīpadhvajarājo nāma tathāgata ārāgitaḥ, tasya me sahadarśanena samantavṛkṣaprabhamegho nāma samādhiḥ pratilabdhaḥ| tasyānantaraṁ tatraiva bodhimaṇḍe guṇasumeruprabhatejo nāma tathāgata ārāgitaḥ| tasya me sahadarśanena buddhasamudrāvabhāso nāma samādhiḥ pratilabdhaḥ| tasyānantaraṁ tatraiva bodhimaṇḍe dharmameghanirghoṣarājo nāma tathāgata ārāgitaḥ| tasya me sahadarśanena dharmasāgarapradīpo nāma samādhiḥ pratilabdhaḥ| tasyānantaraṁ tatraiva bodhimaṇḍe jñānolkāvabhāsarājo nāma tathāgata ārāgito devakanyābhūtayā| tasya me sahadarśanena sarvasattvaduḥkhapraśamanapratibhāsapradīpo nāma samādhiḥ pratilabdhaḥ| tasyānantaraṁ tatraiva bodhimaṇḍe dharmavikurvitavegadhvajaśrīrnāma tathāgata ārāgitaḥ| tasya me sahadarśanena tryadhvatathāgatasaṁprasthānāvabhāsagarbho nāma samādhiḥ pratilabdhaḥ| tasyānantaraṁ tatraiva bodhimaṇḍe dharmapradīpavikramajñānasiṁho nāma tathāgata ārāgitaḥ| tasya me sahadarśanena sarvalokāpratihatajñānacakraprabhatejo nāma samādhiḥ pratilabdhaḥ| tasyānantaraṁ tatraiva bodhimaṇḍe jñānabalaparvatatejo nāma tathāgata ārāgitaḥ| tasya me sahadarśanena tryadhvasarvasattvacaryendriyaprabhāso nāma samādhiḥ pratilabdhaḥ| iti hi kulaputra tasmin samaye mayā kanakavimalaprabhe lokadhātau tasmin samantāvabhāsadhvajakalpe daśabuddhakṣetraparamāṇurajaḥsamāḥ tathāgatā ārāgitāḥ| keciddevendrabhūtayā kecinnāgendrabhūtayā kecidyakṣendrabhūtayā kecidgandharvendrabhūtayā kecidasurendrabhūtayā kecidgaruḍendrabhūtayā kecitkinnarendrabhūtayā kecinmahoragendrabhūtayā kecinmanuṣyendrabhūtayā kecidbrahmendrabhūyatā keciddevabhūtayā kecinmanuṣyabhūtayā kecitstrībhūtayā kecitpuruṣabhūtayā keciddārakabhūtayā keciddārikābhūtayā ārāgitāḥ| sarve ca me tathāgatāḥ pūjitā yathāsaṁprāptaiḥ pūjāpariṣkāraiḥ| sarve ca te tathāgatā upasthitāḥ| sarveṣāṁ ca me teṣāṁ tathāgatānāṁ dharmadeśanā śrutā||
sā ahaṁ tataścyutvā tasminneva lokadhātau buddhakṣetraparamāṇurajaḥsamān kalpān bodhisattvacaryāṁ caritvā tataścyutvā iha kusumatalagarbhavyūhālaṁkāre lokadhātusamudre asmin sahālokadhātāvupapannā| tayā me bhagavān krukucchandastathāgata ārāgitaḥ| tasya ca me sahadarśanena sarvāndhakāravirajapratibhāso nāma samādhiḥ pratilabdhaḥ| tasyānantaraṁ kanakamunistathāgata ārāgitaḥ| tasya ca me sahadarśanena sarvakṣetrasāgarāvabhāsānugataspharaṇo nāma samādhiḥ pratilabdhaḥ| tasyānantaraṁ kāśyapastathāgataḥ ārāgitaḥ| tasya ca me sahadarśanena sarvasattvamantrasamudranigarjanasvaranirghoṣo nāma samādhiḥ pratilabdhaḥ| tasyānantaramayaṁ bhagavān vairocanastathāgata ārāgitaḥ| tadbodhimaṇḍe tathāgatābhisaṁbodhivikurvitamukhasamudrān praticittakṣaṇe saṁdarśayamānān dṛṣṭvā mayā eṣa vipulaprītivegasaṁbhavacittakṣaṇavyūho bodhisattvavimokṣaḥ pratilabdhaḥ, yasya sahapratilambhāddaśabuddhakṣetrānabhilāpyānabhilāpyaparamāṇurajaḥsamān| sarvadharmadhātunayasamudrānavatīrṇā| teṣu ca sarvadharmadhātunayasamudrāntargateṣu sarvabuddhakṣetreṣu yāni sarvaparamāṇurajāṁsi, teṣu ekaikasmin paramāṇurajasi daśānabhilāpyabuddhakṣetraparamāṇurajaḥsamāni buddhakṣetrāṇyavatīrya paśyāmi| teṣu ca sarvakṣetreṣvekaikasmin buddhakṣetre bhagavantaṁ vairocanaṁ bodhimaṇḍavaragataṁ praticittakṣaṇamabhisaṁbodhivikurvitaṁ saṁdarśayamānānekaikena ca abhisaṁbodhivikurvitena sarvadharmadhātunayasāgarān spharantaṁ paśyāmi| teṣāṁ ca sarvatathāgatānāmekaikasya ca tathāgatasya pādamūlagatamātmānaṁ saṁjāne| ye ca teṣu lokadhātuṣu te tathāgatā bodhimaṇḍagatā dharmaṁ deśayanti, taṁ sarvaṁ śṛṇomi| ye ca teṣāṁ sarvatathāgatānāṁ nirmāṇasamudrāḥ sarvaromavivarebhyo niścarya dharmameghasamudrān nigarjamānān nānāvikurvitāni saṁdarśayamānān sarvadharmadhātudiksamudrāntargateṣu kṣetrasamudreṣu sarvalokadhātuvaṁśeṣu sarvalokadhātuprasareṣu sarvasattvaprasareṣu nānāgatyupapanneṣu sattvāśayavaśena nānāsaṁjñāgatairdharmacakraṁ pravartayanti, taṁ sarvaṁ saṁdhārayāmi, pratipadye, nidhyāyāmi| sarvārthapadavyañjanodgrahavegavikramayā dhāraṇyā udgṛhṇāmi sarvadharmamaṇḍalaviśuddhigarbhānugamayā prajñayā pariśodhayāmi| sarvadharmasāgarapravicayābhijñayā gatyānugacchāmi| tryadhvavipulayā buddhyā spharāmi| tathāgatasamatānugāminyā prajñayā sāmīkaromi| sarvadharmanayānabhinirharāmi| sarvadharmamegheṣu sūtrāntameghānabhinirharāmi| sarvasūtrāntamegheṣu dharmasamudrān parisaṁsthāpayāmi| sarvadharmasamudreṣu dharmaparivartān samavasarāmi| sarvadharmaparivarteṣu dharmameghān saṁjāne| sarvadharmamegheṣu dharmormīn saṁjanayāmi| sarvadharmormiṣu dharmaprītivegasāgarān pratilabhe| sarvadharmaprītivegasāgareṣu bhūmipratilambhavegānabhinirharāmi| sarvabhūmivegeṣu samādhisamudravegānabhinirharāmi| sarvasamādhisamudramegheṣu buddhadarśanasamudrān pratilabhe| sarvabuddhadarśanasamudreṣvavabhāsasamudrān pratilabhe| sarvāvabhāsasamudreṣu tryadhvajñānamaṇḍalabhūmīḥ parisaṁsthāpayāmi anantamadhyadiksāgaraspharaṇayogena, aprameyatathāgatapūrvāntacaryāsamudrāvataraṇayogena, aprameyatathāgatapūrvayogasamudrajñānāvabhāsayogena, aprameyatathāgatajñānālokapratilambhayogena, aprameyatathāgataśīlamaṇḍalapariśuddhyavabhāsayogena, aprameyatathāgatakṣāntibhūmipariśodhanayogena, aprameyatathāgatamahāvīryavegavivardhanavikramajñānāvabhāsapratilambhayogena, aprameyatathāgatadhyānamaṇḍaladhyānāgamasamudrapariśuddhiprayogāvabhāsapratilambhayogena, aprameyatathāgataprajñāpāramitānayasāgarapariśuddhivijñaptyavabhāsayogena, aprameyatathāgatopāyakauśalyapāramitānayasamudrāvataraṇayogena, aprameyatathāgatapraṇidhānapāramitānayasamudrāvataraṇayogena, aprameyatathāgatapuṇyajñānabalapāramitāsaṁvardhanasaṁvasanajñānapratilambhayogena, aprameyatathāgatajñānapāramitānayasāgaravicārapralambhayogena, aprameyatathāgatapūrvabodhisattvabhūmyākramaṇajñānāvabhāsapratilambhayogena, aprameyatathāgatabhūmyākramaṇasaṁdhivikurvitakalpasāgarasaṁvasanayogena, aprameyatathāgatapūrvabodhisattvabhūmimaṇḍalākramaṇayogena, aprameyatathāgatabodhisattvabhūmisaṁvasanayogena, aprameyatathāgatabodhisattvabhūmipariśodhanayogena, aprameyatathāgatajñānasāgaravicāraṇayogena, aprameyatathāgatajñānāvabhāsapratilābhayogena, aprameyatathāgatabodhisattvabhūtāśeṣapūrvabuddhadarśanānubandhavijñaptiyogena, aprameyatathāgatabodhisattvabhūtāśeṣapūrvabuddhasamudradarśanakalpasamudrasaṁvāsayogena, aprameyatathāgatapūrvabodhisattvabhūtāśeṣakṣetrasamudraspharaṇakāyābhinirhārajñānāvabhāsapratilābhayogena, aprameyatathāgatavipulapūrvabodhisattvacaryānavaśeṣadharmadhātuspharaṇayogena, aprameyatathāgatapūrvabodhisattvacaryānānopāyasukhasarvasattvaparipācanavinayasaṁdarśanayogena, aprameyatathāgatasarvadiksamudrānavaśeṣaprabhāprasaraspharaṇayogena, aprameyatathāgatasattvābhimukhavikurvitasaṁdarśanayogena, aprameyatathāgatabhūmyākramaṇajñānāvabhāsayogena, aprameyatathāgatābhisaṁbodhivikurvaṇajñānāvabhāsapratilābhayogena, aprameyatathāgatadharmacakrapravartanasarvadharmameghānavaśeṣasaṁpratīcchanasaṁdhāraṇayogena, aprameyatathāgatalakṣaṇasamudravijñaptijñānāvabhāsapratilābhayogena, aprameyatathāgatakāyasamudrasamudācāravijñaptyavabhāsapratilābhayogena, aprameyatathāgatavipulaviṣayajñānāvabhāsapratilābhayogena| teṣāṁ ca tathāgatānāṁ praticittakṣaṇaṁ prathamacittotpādamādāya yāvatsaddharmāntardhānaṁ sarvamavatarāmi||
yatpunarevaṁ vadasi-kiyaccirapratilabdhastvayāyaṁ vipulaprītivegasaṁbhavacittakṣaṇavyūho bodhisattvavimokṣa iti| yanmayā vibuddhakṣetraparamāṇurajaḥsamānāṁ buddhakalpānāṁ pareṇa kanakavimalaprabhāyāṁ lokadhātau puṇyapradīpasaṁpatsamantaketuprabhā bodhivṛkṣadevatā abhūt, tayā avaivartyadharmadhātunirghoṣasya tathāgatasya dharmadeśanāṁ śrutvā anuttarāyāṁ samyaksaṁbodhau cittamutpādya tān vibuddhakṣetraparamāṇurajaḥsamān kalpān bodhisattvacaryāṁ caritvā iha sahāyāṁ lokadhātāvupapadya krakucchandapramukhāḥ śākyamuniparyavasānā bhadrakalpikāstathāgatā ārāgitāḥ| anāgatāṁśca sarvānārāgayiṣyāmi| yatheha lokadhātau, tathā sarvalokadhātuṣvanāgatān buddhavaṁśānārāgayiṣyāmi, pūjayiṣyāmi| adyāpi hi kulaputra sā kanakavimalaprabhā lokadhātustiṣṭhati acchinnabuddhavaṁśaḥ| tasmāttarhi kulaputra iha naye mahatā bodhisattvavikrameṇa prayoktavyam||
atha khalu praśāntarutasāgaravatī rātridevatā tasyāṁ velāyāmetameva vipulaprītivegasaṁbhavacittakṣaṇavyūhaṁ bodhisattvavimokṣaṁ bhūyasyā mātrayā pradarśayamānā sudhanaṁ śreṣṭhidārakaṁ gāthābhiradhyabhāṣata—
śṛṇu sūdhanā vacanametu mamā
yathayaṁ vimokṣa pratilabdhu śubham|
śrutvā ca prītibalu saṁjaniyā
etaṁ vimokṣanayamotarahi||1||
bahu kalpasāgara purā caritā
cittāśayaṁ svaku viśodhayati|
adhimuktivega vipulāṁ janiyā
sarvajñajñānanagarābhimukham||2||
śrutvā triyadhvaparamā sugatā-
nadhimukti teṣu vipulāṁ janiya|
sarvaiḥ sukhaiḥ saparivāra mayā
te upasthitāḥ sabahukalpaśatān||3||
dṛṣṭvā mayā purimakāḥ sugatāḥ
saṁpūjitā janahitāya caran|
dharmaśca me nirupamo'yu śrutaḥ
prītibalaṁ vipulaṁ saṁjaniyā||4||
mātā pitā gurujanaḥ satataṁ
maya satkṛtā hitasukhena tadā|
upasthānu gauravasthitāya kṛtaṁ
etaṁ vimokṣanayamotaramāṇā||5||
jīrṇāturā dhanavihīna narā
vikalendriyā dukhi anātha bahū|
te me sukhe sthapiya maitramanā
sudhanā sanātha kṛta jātiśatān||6||
rājāgnitaskarajalaprabhavā
siṁhadvipā hi paraśatrubhayāt|
vividhairbhayairbhavasamudragatā
maya trāyitā vicaratīya purā||7||
kleśapratāpita sadā tribhave
karmaiḥ prabhāvita tathā aśubhaiḥ|
saṁsāraparvataprapātagatā
maya trāyitā bhavagatīṣu prajā||8||
ye duḥkhadurgatiprapātabhayāḥ
tīvrā nirantarakharā subahū|
jātījarāmaraṇarogabhayā
loke mayā śamita te nikhilā||9||
saṁsāratīvradukhasaṁśamanaṁ
sattvān sarvasukhasaṁjananam|
atyantabuddhasukhasaṁjananaṁ
aparāntakalpa praṇidhānu mama||10||
etamahaṁ kulaputra vipulaprītivegasaṁbhavacittakṣaṇavyūhaṁ bodhisattvavimokṣaṁ jānāmi| kiṁ mayā śakyaṁ sarvadharmadhātunayasāgarāvatīrṇānāṁ bodhisattvānāmādhyātmikabāhyaniravaśeṣaduḥkhavipramuktānāṁ sarvakalpasaṁjñāgatajñānapratilabdhānāṁ sarvalokadhātusamudrasaṁbhavavibhavajñānavakuśalānāṁ caryāṁ jñātuṁ guṇān vā vaktum||
gaccha kulaputra, iyamihaiva bodhimaṇḍe bhagavato vairocanasya parṣanmaṇḍale sarvanagararakṣāsaṁbhavatejaḥśrīrnāma rātridevatā| tāmupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sudhanaḥ śreṣṭhidārakaḥ praśāntarutasāgaravatīṁ rātridevatāmābhiḥ sārūpyābhirgāthābhiradhyabhāṣata—
kalyāṇamitreṇa samānuśiṣṭe
upāgatastubhya sakāśu devi|
paśyāmi te āsanu saṁniṣaṇṇā
anantamadhyena samucchrayeṇa||11||
na varṇasaṁsthānanimittagocarai-
rbhavāśritairnāpi ca bhāvasaṁjñibhiḥ|
na hīnasattvairviparītadarśibhiḥ
śakyastava jñātumayaṁ hi gocaraḥ||12||
jñātuṁ na lokena sahadevakena
tvadvarṇarūpasya nimitta śakyam|
kalpānanantān samudīkṣatāpi
tathā hi te rūpamanantadarśanam||13||
skandhālayāduccalitāsi devi
pratiṣṭhitā nāyataneṣu ca tvam|
lokavyatītā ca vitīrṇakāṅkṣā
saṁdṛśyase loki vikurvamāṇā||14||
aniñjaprāptāsyanaghā asaṅgā
viśodhitaṁ te varajñānacakṣuḥ|
rajaḥpathe sarvarajaḥpramāṇān
yenekṣase buddha vikurvamāṇān||15||
kāyo hi te dharmaśarīragarbhaḥ
cittaṁ ca te jñānamayaṁ asaṅgam|
samantaobhāsaprabhāsitā tva-
māloku loke janayasyanantam||16||
cittādanantaṁ samudeti karma
vicitritaḥ karmaṇa sarvalokaḥ|
cittasvabhāvaṁ ca jagadviditvā
jagatsamān darśayasi svakāyān||17||
svapnopamaṁ lokamimaṁ viditvā
buddhāṁśca sarvān pratibhāsakalpān|
dharmān pratiśrutkasamānaśeṣā-
nasajjamānā jagati pravartase||18||
tryadhvasthitasyāpi janasya devi
pratikṣaṇaṁ darśayasi svakāyam|
dvayapravṛttirna ca te'sti citte
dharmaṁ vadasyeva ca sarvadikṣu||19||
rajasyanantā hi mahāsamudrā
tathāmitāḥ sattvamahāsamudrāḥ|
anantamadhyā sugatārṇavāśca
vimokṣacaryasya hi gocaraste||20||
atha khalu sudhanaḥ śreṣṭhidārakaḥ praśāntarutasāgaravatīṁ rātridevatāmābhirgāthābhirabhiṣṭutya anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya praśāntarutasāgaravatyā rātridevatāyā antikātprakrāntaḥ||36||
Links:
[1] http://dsbc.uwest.edu/node/4577