Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > tathāgatakāyanirdeśaparivartaḥ

tathāgatakāyanirdeśaparivartaḥ

Parallel Devanagari Version: 
तथागतकायनिर्देशपरिवर्तः [1]

tathāgatakāyanirdeśaparivartaḥ |

atha khalu bhagavāṁścandraprabhaṁ kumārabhūtamāmantrayate sma-tasmāt tarhi kumāra bodhisattvena mahāsattvena kāye'nadhyavasitena jīvite nirapekṣeṇa bhavitavyam | tat kasya hetoḥ ? kāyajīvitādhyavasānahetorhi kumāra akuśaladharmābhisaṁskāro bhavati | tasmāttarhi kumāra bodhisattvena mahāsattvena na rūpakāyatastathāgataḥ prajñātavyaḥ | tat kasya hetoḥ ? dharmakāyā hi buddhā bhagavanto dharmakāyaprabhāvitāśca na rūpakāyaprabhāvitāḥ | tasmāttarhi kumāra bodhisattvena mahāsattvena tathāgatakāyaṁ prārthayitukāmena tathāgatakāyaṁ jñātukāmena ayaṁ samādhirudgrahītavyaḥ paryavāptavyo dhārayitavyo vācayitavyaḥ pravartitavyaḥ uddeṣṭavyaḥ svādhyātavyo vācayitavyo bhāvanāyogamanuyuktena bhavitavyam parebhyaśca vistareṇa saṁprakāśayitavyaḥ | tatra kumāra tathāgatasya kāyaḥ śatapuṇyanirjātayā buddhyānekārthanirdeśo dharmanirjātaḥ ānimittaḥ sarvanimittāpagato gambhīraḥ apramāṇaḥ apramāṇadharmaḥ ānimittasvabhāvaḥ sarvanimittavibhāvitaḥ | acalo'pratiṣṭhito'tyantākāśasvabhāvo'dṛśyaścakṣuḥpathasamatikrānto dharmakāyaḥ prajñātavyaḥ | acintyaḥ cittabhūmivigataḥ sukhaduḥkhāviprakampyaḥ sarvaprapañcasamatikrānto'nirdeśyo'niketo buddhajñānaṁ prārthayitukāmānāṁ ghoṣapathasamatikrāntaḥ sasāro rāgasamatikrāntaḥ abhedyo doṣapathasamatikrānto dṛḍho mohapathasamatikrānto nirdiṣṭaḥ | śūnyatānirdeśena ajāto jātisamatikrāntaḥ anāsravaḥ vipākasamatikrāntaḥ nityo vyāhāreṇa | vyavahāraśca śūnyaḥ nirviśeṣo nirvāṇena, nirvṛtaḥ śabdena, śānto ghoṣeṇa, sāmānyaḥ saṁketena, saṁketaḥ paramārthena, paramārtho bhūtavacanena | śītalo niṣparidānaḥ animittaḥ amanyitaḥ aninditaḥ aprapañcitaḥ-alpaśabdo nirdeśena | aparyanto varṇanirdeśena, mahābhijñāparikarmanirjātaḥ asmṛtitaḥ avidūre mahābhijñāparikarmanirdeśena | ayamucyate kumāra tathāgatakāya iti ||

atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata-

ya icche lokanāthasya kāyaṁ jānitumīdṛśam |

imaṁ samādhiṁ bhāvitvā kāyaṁ buddhasya jñāsyati || 1 ||

puṇyanirjātu buddhasya kāyaḥ śuddhaḥ prabhāsvaraḥ |

sameti so'ntarīkṣeṇa nānātvaṁ nāsya labhyate || 2 ||

yādṛśā bodhirbuddhasya lakṣaṇāni ca tādṛśāḥ |

yādṛśā lakṣaṇāstasya kāyastasya hi tādṛśaḥ || 3 ||

saṁbodhilakṣaṇaḥ kāyo buddhakṣetraṁ hi tādṛśam |

balā vimokṣā dhyānāni sarve te'pyekalakṣaṇāḥ || 4 ||

evaṁ saṁbhavu buddhānāṁ lokanāthāna īdṛśaḥ |

na jātu kenacicchakyaṁ paśyituṁ māṁsacakṣuṣā || 5 ||

bahū evaṁ pravakṣyanti dṛṣṭo me lokanāyakaḥ |

suvarṇavarṇaḥ kāyena sarvalokaṁ prabhāsati || 6 ||

adhiṣṭhānena buddhānāmanubhāvādvikurvitaiḥ |

yenāsau dṛśyate kāyo lakṣaṇehi vicitritaḥ || 7 ||

ārohapariṇāhena kāyo buddhasya darśitaḥ |

na ca pramāṇaṁ kāyasya labdhaṁ tena acintiyaḥ || 8 ||

yadi pramāṇaṁ labhyeta kāyo buddhasya ettakaḥ |

nirviśeṣo bhavecchāstā devaiśca manujairapi || 9 ||

samāhitasya cittasya vipāko'pi tallakṣaṇaḥ |

tallakṣaṇaṁ nāmarūpaṁ śuddhaṁ bhoti prabhāsvaram || 10 ||

na caiṣa kenacijjātu samādhiḥ śāntu bhāvitaḥ |

yatheha lokanāthena kalpakoṭyo niṣevitaḥ || 11 ||

bahubhiḥ śukladharmaiśca samādhirjanito'pyayam |

samādherasya vaipulyāt kāyo mahyaṁ na dṛśyate || 12 ||

yasya vo yādṛśaṁ cittaṁ nāmarūpaṁ pi tādṛśam |

niḥsvabhāvasya cittasya nāmarūpaṁ vilakṣaṇam || 13 ||

yasya codārasaṁjñādi nāmarūpasmi vartate |

visabhāgāya saṁjñāya udāraṁ cittu jāyate || 14 ||

yasya co mṛdukī saṁjñā nāmarūpasmi vartate |

agṛdhraṁ nāmarūpasmi cittaṁ bhoti prabhāsvaram || 15 ||

smarāmī pūrvajātīṣu asaṁkhyeyeṣu saptasu |

tisro me pāpikāḥ saṁjñā naivotpannāḥ kadācana || 16 ||

anāsravaṁ ca me cittaṁ kalpakoṭyo hyacintiyāḥ |

karomi cārthaṁ sattvānāṁ na ca me kāyu dṛśyate || 17 ||

yathā ca yasya bhāvehi vimuktaṁ bhoti mānasam |

na tasya tehi bhāvehi bhūyo bhoti samāgamaḥ || 18 ||

vimuktaṁ mama vijñānaṁ sarvabhāvehi sarvaśaḥ |

svabhāvo jñātu cittasya bhūyo jñānaṁ pravartate || 19 ||

kṣetrakoṭīsahasrāṇi gacchanti mama nirmitāḥ |

kurvanti cārthaṁ sattvānāṁ yatra kāyo na labhyate || 20 ||

alakṣaṇo nirnimitto yathaiva gaganaṁ tathā |

kāyo nirabhilāpyo me durvijñeyo nidarśitaḥ || 21 ||

dharmakāyo mahāvīro dharmeṇa kāya nirjito |

na jātu rūpakāyeṇa śakyaṁ prajñāpituṁ jino || 22 ||

kathānirdeśu yasyaitaṁ śrutvā prītirbhaviṣyati |

na tasya māraḥ pāpīyānavatāraṁ labhiṣyati || 23 ||

śrutvā ca dharmaṁ gambhīraṁ yasya trāso na bheṣyati |

na cāsau jīvitārthāya buddhabodhiṁ pratikṣipet || 24 ||

bhūtakoṭīsahasrāṇāṁ bhūtanirdeśa jñāsyati |

ālokabhūto lokānāṁ yena yena gamiṣyati || 25 ||

tatra kumāra tathāgatasya kāyo nimittakarmaṇāpi na sukaraṁ jñātum | nīlo vā nīlavarṇo vā nīlanidarśano vā nīlanirbhāso vā | pīto vā pītavarṇo vā pītanidarśano vā pītanirbhāso vā | lohito vā lohitavarṇo vā lohitanidarśano vā lohitanirbhāso vā | avadāto vā avadātavarṇo vā avadātanidarśano vā avadātanirbhāso vā | mañjiṣṭho vā mañjiṣṭhavarṇo vā mañjiṣṭhanidarśano vā mañjiṣṭhanirbhāso vā | sphaṭiko vā sphaṭikavarṇo vā sphaṭikanidarśano vā sphaṭikanirbhāso vā | āgneyo vā agnivarṇo vā agninidarśano vā agninirbhāso vā | sarpirmaṇḍopamo vā sarpirvarṇo vā sarpirnidarśano vā sarpirnirbhāso vā | sauvarṇo vā suvarṇavarṇo vā suvarṇanidarśano vā suvarṇanirbhāso vā | vaidūryo vā vaidūryavarṇo vā vaidūryanidarśano vā vaidūryanirbhāso vā | vidyudvā vā vidyudvarṇo vā vidyunnidarśano vā vidyunnirbhāso vā | brahmo vā brahmavarṇo vā brahmanidarśano vā brahmanirbhāso vā | devo vā devavarṇo vā devanidarśano vā devanirbhāso vā | iti hi kumāra tathāgatasya kāyaḥ śuddhaḥ sarvanimittairapyacintyaḥ apyacintyanirdeśo rūpakāyapariniṣpattyā | na sukaraṁ sadevakenāpi lokena kāyasya pramāṇamudgrahītumanyatra sarvākārairacintyaḥ aprameyaḥ ||

atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata -

yadrajo lokadhātūṣu pāṁsusaṁjñānidarśanam |

utsahradataḍāgeṣu samudreṣu ca yajjalam |

na teṣāṁ labhyate anto ettakā paramāṇavaḥ || 26 ||

samudrādvālakoṭībhirmātuṁ śakyaṁ jalaṁ bhavet |

na tulyā lokanāthena upamā saṁprakāśitā |

jalabindavo'prameyāstathaiva paramāṇavaḥ || 27 ||

paśmāmyekasya sattvasya tato bahutarānaham |

adhimukticittotpādo naikakāle prajānitum || 28 ||

ye mayā ātmabhāvasya bhūtavarṇā nidarśitāḥ |

sarvasattvādhimuktāstāneteṣāmupamākṣamāḥ || 29 ||

nimittakarmaṇā caiva varṇanirbhāsa īdṛśaḥ |

śakyaṁ jānituṁ buddhasya viśeṣo hīdṛśo mama || 30 ||

nimittāpagatā buddhā dharmakāyaprabhāvitāḥ |

gambhīrāścāprameyāśca tena buddhā acintiyāḥ || 31 ||

acintiyasya buddhasya buddhakāyo'pyacintiyaḥ |

acintiyā hi te kāyā dharmakāyaprabhāvitāḥ || 32 ||

cittenāpi na buddhānāṁ kāyaścintayituṁ kṣamaḥ |

tathā hi tasya kāyasya pramāṇaṁ nopalabhyate || 33 ||

aprameyā hi te dharmāḥ kalpakoṭyo niṣevitāḥ |

teno acintiyaḥ kāyo nirvṛto me prabhāsvaraḥ || 34 ||

agrāhyaḥ sarvasattvehi na pramāṇehi gṛhyate |

tathā hi kāyo buddhasya apramāṇo hyacintiyaḥ || 35 ||

apramāṇehi dharmehi pramāṇaṁ tatra kalpitam |

akalpitehi dharmehi buddho'pyevamakalpitaḥ || 36 ||

pramāṇaṁ kalpamākhyāto apramāṇamakalpitam |

akalpyaḥ kalpāpagatastena buddho acintiyaḥ || 37 ||

apramāṇaṁ yathākāśaṁ mātuṁ śakyaṁ na kenacit |

tathaiva kāyu buddhasya ākāśasamasādṛśaḥ || 38 ||

ye kāyamevaṁ jānanti buddhānāṁ te jinātmajāḥ |

te'pi buddhā bhaviṣyanti lokanāthā acintiyāḥ || 39 ||

iti śrīsamādhirāje tathāgatakāyanirdeśaparivarto nāma dvāviṁśatitamaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4728

Links:
[1] http://dsbc.uwest.edu/node/4768