The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
42 kanakavarṇāvadānam |
sattvena sūryarucayastamasi sphuranti
dharmeṇa ratnanicayā nabhasaḥ tapanti |
dhairyeṇa sarvavipadaḥ praśamaṁ vrajanti
dānena bhogasubhagāḥ kakubho bhavanti ||1 ||
bhagavān sugataḥ pūrvaṁ śrāvastyāṁ jetakānane |
kuśalānāṁ prapānnānāṁ vidadhe dharmadeśanām ||2||
pūrvakalpāntarajane vatsarāṣṭāyutāyuṣi |
śrīmān kanakavarṇākhyo babhūva pṛthivīpatiḥ ||3||
kanakākhyā purī tasya śakrasyevāmarāvatī |
sarvalokeśvarasyāpi vasatirvallabhābhavat ||4||
nāyakārhaṁ yaśaḥśubhraṁ cāruvṛttaguṇocitam |
hṝdaye yaḥ prajākāryaṁ muktāhāramivāvahat ||5||
prajākarmavipākena pure paramadāruṇā |
avṛṣṭirabhavat tatra sarvabhūtabhayapradā || 6||
sā dhairyahāriṇī sarvalokasaṁtāpakāriṇī |
avṛṣṭiḥ prayayau bhūbhṛnmānasāyāsahetutām ||7 ||
kuṇṭhasarvapratīkāraḥ sa cintāstimitaṁ puraḥ |
uvāca suciraṁ dhyātvā pradhānāmātyamaṇḍalam ||8||
avarṣopanipāto'yaṁ prajānāṁ niṣpratikriyaḥ |
karoti me yatnakṛtaṁ niṣphalaṁ paripālanam ||9 ||
nivṛttavarṣāḥ kakubho bhavantyabhrāśca svacchakāḥ |
pravṛttabāṣpavarṣāśca prajāḥ pāpena bhūbhujām ||10 ||
trāṇaṁ mahābhayādrājā prajānāṁ na karoti yaḥ |
tasya spaṣṭaṁ naṭasyeva kirīṭamukuṭagrahaḥ ||11||
tadā kṝtayugaṁ loke yadā rājā prajāhitaḥ ||12 ||
durbhikṣakṣayitāḥ pṛthutarakleśāvalīvihvalāḥ |
hāhākāraviśṛṅkhalāḥ khalatarairatyarditā vallabhaiḥ
śocantyaḥ pralayaṁ prayāntaśaraṇāḥ pāpairnṛpāṇāṁ prajāḥ ||13||
tasmātsamastakoṣeṇa rakṣaṇīyā mayā prajāḥ |
rājñāṁ prajāparitrāṇapuṇyaṁ ratnamayo nidhiḥ ||14||
ityuktvā sarvalokasya saṁcintya koṣṭhakoṣayoḥ |
sa nināya nijaṁ sarvaṁ sadā bhogyopabhogyatām ||15 ||
tataḥ kālena tasyogradurbhikṣeṇānnasaṁcayaḥ |
yayau mahāvyayādekapuruṣāśanaśeṣatām ||16 ||
tasminnavasare vyomnā samabhyetya raviprabhaḥ |
pratyekabuddhastasyātha vidadhe bhojanārthanām ||17||
niyame saṁśaye tasminnātmanaḥ prāṇadhāraṇe |
nirvikalpya sa tatasrvaṁ dadau tasmai prasannadhīḥ ||18 ||
svaprāṇavṛttiṁ tenāsau kṛtvātithyaprasādinā |
prayayau nabahsā tasya prasaṁśan sattvaśīaltām ||19 ||
athodyayau vyaomamahādvipasya
nīlālimāleva sadambulekhā |
meghāvalī paścimadikpralambā
kapolakālāgurumañjarīva || 20 ||
tataḥ samastaṁ gaganāntarāla-
mutphullanīlotpalakānanābham |
ācchādyamānaṁ sarasairbabhāse
bhṛṅgapravandhauriva meghasaṁghaiḥ ||21||
tataḥ papātākhilabhojyavṛṣṭi-
riṣṭā prajānāṁ bhuvi sapta rātrīḥ |
dhānyādivṛṣṭistadanantaraṁ ca
ratnadivṛṣṭiśca tataḥ krameṇa ||22 ||
iti sa kanakavarṇaḥ kṣmāpatirbhūpatīnāṁ
mukuṭamaṇirivoccairbhrājamānaḥ prajānām |
akṛta sukitasaṁpatprīṇitah prāṇarakṣāṁ
prabhavati hi parārthe sajjanānāṁ prabhāvaḥ ||23||
bhūpatiḥ kanakavarṇa eṣa yaḥ
so'hameva vapuṣātmanādhunā |
ityudīrya bhagavān jinaḥ satāṁ
dhīmatāṁ vyadhita dharmadeśanām ||24 ||
iti kṣemendraviracitāyāṁ bodhisattvāvadānakalpalatāyāṁ
kanakavarṇāvadānaṁ nāma dvicatvāriṁśaḥ pallavaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5896