The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
pratisarāstotram
om namaḥ śrīpratisarāyai
pratisarai ! amaraughaiḥ pūjitāṁ tvāṁ nato'smi
pratipadajanarakṣākāriṇīṁ sarvakālam |
bhṛgudahanasamudrāpātaduḥkhe surakṣāṁ
ripuviṣabhayahatrīṁ rājyabhogādikartrīm || 1 ||
parivṛtanijavargān bhaktadattāpavargān
kalitaduritavargān mokṣalābhaikamārgān |
kṛtanarasurasargān kāritānaṅgabhaṅgān
stutikṛtamunigargān sarvarakṣaikasaṅgān || 2 ||
prahṛtasakalavighne sarvalokaikamānye
daśabalakṛtadhanye pañcadevīvareṇye |
viṣamapadaśaraṇye sarvadā tvāṁ namasye
vasita iva araṇye dāvadagdhe virasye || 3 ||
sakalajanasuvāñchāpūraṇe kāmadhenu-
mabhilaṣitaphalāptyai kalpavṛkṣāgravallīm |
asurasuranarādyairvanditāṅghryabjayugmā-
murasi lalitānānāratnamālādiyuktām || 4 ||
uḍupatiśatadīptāṁ śaṅkhakundāvadātāṁ
grahabhayapariśāntāṁ vajrasattvātmikāṁ tām |
śravaṇalalitalole kuṇḍale saṁvahantīṁ
mukuṭamaṇiśikhābhiḥ kāśitāṁ tāṁ namāmi || 5 ||
janani sakaladuḥkhāttāraṇī tvaṁ prasīda
sapadi vigatarakṣāṁ rakṣa me mātaraṁ ca |
sakaruṇaruditaṁ māṁ tvaddayāsvasthabhūtaṁ
kṛtasarasinipātāṁ tvaṁ gatistvaṁ gatirnau || 6 ||
paṭhati pratisarāyāḥ stotrametatsadā yo
jvalanajalaviṣāṇāṁ coraśārdūlakānām |
sagadanidhanakānāṁ bhītayā nāśayantī
pratipadamalabhagnaṁ kāmunā dhairyalābham || 7 ||
nijajanapariyuktā dharmakāmārthavṛddhā
ripugaṇaparimuktā saukhyameva prabhuktā |
dadati vipulabhogyaṁ kāmadā sarvadā'sau
nihatasakalapāpaṁ mokṣamāyānti cānte || 8 ||
vigalitanayanāmbuḥ sāñjaliḥ saṁvilāpī
stutimiti pracakāra traibhavānāṁ jananyāḥ |
bhavatu mama tu saṁpat sarvabhāvā kṛśāno
tanu kuśalasurakṣā itthamevaṁ sucittaḥ || 9 ||
vipacatu mayi sarvaṁ mādṛśaṁ karma bhogyaṁ
sasuranaracayānāṁ bhrātṛmātṛdruhāṇām |
kuruta kuruta dhairyaṁ yena mokṣaṁ sulabhyaṁ
jaṭharanilayavāsaṁ māstu pāpaṁ kadācit || 10 ||
udaranarakavāsaṁ ye tadā sāvatāraṁ
satataśubhasucetāḥ sādhayiṣyāmi bodhim |
kṛtajagati surakṣāṁ yena kaivalyaprāptiḥ
iti muditasucetāḥ karmaṇā digdhacittaḥ || 11 ||
pratisara avatāryāṁ sāmbikāṁ mā vilamba
aniśamitivadan so nindayan vai svakarma |
pratibhayaviṣadigdhastasthivānarbhakaḥ san
muhuriha hi śaraṇyāṁ tāṁ smaran sarvarakṣām || 12 ||
aho sudhanyā jagadekamātā prakrāntadaivā ripuvargabhītā |
yasyāḥ prabhāvādvihitātyapāpāt prayāti vahnirjalaśītalatvam || 13 ||
prabhāvatāho punareva tasyāḥ
vahniṁ jalaṁ cāpi giriṁ sthalaṁ vai |
yasyāḥ smṛtenaiva savismatīyān
vaiśvānaraḥ prāpa dvidhākṛtiṁ tām || 14 ||
gopāśarīraṁ hradapātaśītaṁ śaitaṁ tvanāśārthamivādhikoṣṇām |
daivādidattābhijane samantānnitāntadūrādatipāpadattām || 15 ||
śrībhadrakalpāvadānoddhṛtaṁ yaśodharāgarbhasthabālakṛtaṁ
pratisarāstotraṁ samāptam |
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3878