The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
21
saṁbhavavibhavaparīkṣā ekaviṁśatitamaṁ prakaraṇam |
atrāha - vidyata eva svabhāvataḥ kālaḥ, saṁbhavavibhavanimittatvāt | iha kaṁcit kāla viśeṣamapekṣya aṅkurotpattiḥ bhāvānāmutpādo bhavati, kaṁcitkālaviśeṣamapekṣya vibhavo vināśo bhavati, na sarvadā, vidyamānāyāmapi hetupratyayasāmagryām - ityato vidyata eva kālaḥ, saṁbhavavibhava nimittattvāt | ucyate | syāt saṁbhavavibhavanimittatā kālasya yadi saṁbhavavibhavāveva syātām | na tu staḥ | yathā ca na staḥ, tathā pratipādayannāha -
vinā vā saha vā nāsti vibhavaḥ saṁbhavena vai |
vinā vā saha vā nāsti saṁbhavo vibhavena vai ||1||
iha yadi saṁbhavavibhavau syātām, tau anyonyaṁ sahabhāvena vā syātām, vinābhāvena vā | ubhayathā ca vicāryamāṇau na saṁbhavataḥ | kathaṁ kṛtvā? tatra tāvad yathā vinā saṁbhavena utpādena vibhavo vināśo nāsti, tathā pratipādayannāha -
bhaviṣyati kathaṁ nāma vibhavaḥ saṁbhavaṁ vinā |
vinaiva janma maraṇaṁ vibhavo nodbhavaṁ vinā ||2||
saṁbhavaṁ vinā kathaṁ nāma vibhavo vināśo bhaviṣyati? kathaṁ nāmetyanena prasiddhamatyantā saṁbhavaṁ darśayati | kathaṁ nāma bhaviṣyati, naiva etatsaṁbhavatītyabhiprāyaḥ | yadi punarvinaiva saṁbhavaṁ vibhavaḥ syāt, ko doṣaḥ syāt? ucyate | vinaiva janma maraṇaṁ syāt, ajātasya maraṇaṁ syāt | na ca ajātasya maraṇaṁ dṛṣṭamiti | tasmādvibhavo nodbhavaṁ vinā bhavitumarhati | ādyenātra ślokasyārdhena pratijñā, madhyena pādena prasaṅgāpādanam, antyena nigamanamiti vijñeyam ||2||
evaṁ tāvadvinā saṁbhavena vibhavo na yuktaḥ iti pratipādya idānīṁ saha saṁbhavenāpi vibhavo na saṁbhavati tathā pratipādayannāha -
saṁbhavenaiva vibhavaḥ kathaṁ saha bhaviṣyati |
na janmamaraṇaṁ caivaṁ tulyakālaṁ hi vidyate ||3||
yadi hi saṁbhavena saha yugapat tulyakālaṁ vibhavaḥ syāt, evaṁ sati janmamaraṇe yugapat syātām | na caivaṁ parasparaviruddhe ālokāndhakāravadekasmin kāle vidyete iti | tasmāt sahāpi saṁbhavena vibhavasya nāsti siddhiriti sthitam ||3||
yadā caivaṁ saṁbhavena vinā vā saha vā vibhavasya nāsti siddhiḥ, evaṁ saṁbhavasyāpi vinā vā saha vā vibhavena nāsti siddhiriti pratipādayannāha -
bhaviṣyati kathaṁ nāma saṁbhavo vibhavaṁ vinā
anityatā hi bhāveṣu na kadācinna vidyate ||4||
naiva hi saṁbhavo vibhavena vinā yujyate | yasmādanityatā hi bhāveṣu bhavanadharmakeṣu utpāda dharmakeṣu na kadācinna vidyate, kiṁ tarhi sarvadaiva vidyate | uktaṁ hi -
jarāmaraṇadharmeṣu sarvabhāveṣu sarvadā |
tiṣṭhanti katame bhāvā ye jarāmaraṇaṁ vinā || iti |
yadā caivaṁ nityamanityatānugatāḥ sarve bhāvāḥ, tadā kutaḥ sā kācidavasthā yā vināśarahitā syāditi? ato nāsti vibhavena vinā utpāda iti | evaṁ tāvadvinā vibhavena nāsti saṁbhavaḥ | śeṣamatra saṁskṛtaparīkṣāyāṁ vicāritattvānna vicāryate ||
yastu sahetuko vināśaḥ, saṁskṛtalakṣaṇatvāt, utpādavat, iti sādhanamutkṣipya antyacittacaittakṣaṇairanaikāntikatāmāha, sa na yuktamāha, tadvināśasyāpi jātipratyayatvena sahetukatvāt sādhyasamatvācca anaikāntikatābhāvāt | yadapi nirdiṣṭam- bhāvātmabhāva eva abhūtvā bhāvādutpāda ucyate, tasmād dravyasadutpādasiddhervyavahārato dṛṣṭāntabhāva iti, tadapi na yuktam, adravyasatāṁ pratibimbādīnāṁ sahetukatvābhyupagamāt | yathoktamācāryapādaiḥ -
hetutaḥ saṁbhavo yeṣāṁ tadabhāvānna santi ye |
kathaṁ nāma na te spaṣṭaṁ pratibimbasamā matāḥ ||iti |
asmādā [gamāt] kuto vyavahārato dṛṣṭāntāsiddhiḥ? yadi ca bhāvāt, yat tattvānyatvena na śakyate vaktum, tat saṁvṛtyāpi nāstītyucyate | nīlādikamapi nāstītyucyate | yathoktaṁ ratnāvalyām -
rūpasyābhāvamātratvādākāśaṁ nāmamātrakam |
bhūtairvinā kuto rūpaṁ nāmamātrakamapyataḥ ||iti ||
api ca | kuto mādhyamikānāṁ svabhāvarūpaṁ siddhasattākaṁ yasya avasthāviśeṣa utpādaḥ syāt? ataḥ ayuktameva dṛṣṭāntāsiddhatodbhāvanam | yaccoktam - na sahetuko vināśaḥ, avināśavattvāt, yathā asaṁskṛtamiti, tasyaivaṁ bruvato mahāntaṁ virodhamayaṁ heturābhavati | yathā hi ayaṁ heturvināśasya nirhetukatvaṁ sādhayati, evaṁ saṁskṛtalakṣaṇatvābhāvamapi sādhayati | tathā saṁskāraskandhasaṁgrahapratītyasamutpādāṅga saṁgrahādikamapi sarvaṁ virodhayatīti na yuktametanmatam | tathā | na vijñānaṁ viṣayasvarūpacchedakam, avijñānavattvāt, asaṁskṛtavat, ityādinā sarvaniṣedhānmahatī aniṣṭāpattirupapadyate'sya, iti nāstheyametat ||4||
idānīṁ vibhavena saha yathā saṁbhavasya nāsti siddhiḥ, tathā pratipādayannāha -
saṁbhavo vibhavenaiva kathaṁ saha bhaviṣyati |
na janmamaraṇaṁ caiva tulyakālaṁ hi vidyate ||5||
yadi hi saṁbhavo vibhavenaiva saha syāt, tadā janmamaraṇayostulyakālatā syāt | na ca [sā] saṁbhavati | tasmāt sahabhāvenāpi saṁbhavavibhavayornāsti siddhiḥ ||5||
atha syāt - yadyapi janmamaraṇayorekībhāvena vā nānābhāvena vā nāsti siddhiḥ, tathāpi vidyete eva saṁbhavavibhavau, vācyatvāt, vijñānavat, iti | ucyate | yadi vācyatvena anayoḥ siddhiriṣyate, vandhyāputrasyāpi iṣyatām ||
api ca -
sahānyonyena vā siddhirvinānyonyena vā yayoḥ |
na vidyate, tayoḥ siddhiḥ kathaṁ nu khalu vidyate ||6||
sahabhāvāsahabhāvarahitaṁ nāsti pakṣāntaraṁ yataḥ saṁbhavavibhavayoḥ siddhiḥ syāt | avācyatayā siddhirbhaviṣyatīti cet, keyamavācyatā nāma? yadi miśrībhāvaḥ, so'nupapannaḥ, pṛthakpṛthagasiddhayo miśrībhāvābhāvāt | anirdhāryamāṇau svarūpatvāt bandhyāputraśyāmagauratādivanna staḥ eva saṁbhavavibhavāviti | yadā caivaṁ saṁbhavavibhavau na staḥ, tadā taddheturapi kālo nāstīti siddham ||6||
kiṁ cānyat - ihemau saṁbhavavibhavau parikalpyamānau kṣayadharmiṇo vā bhāvasya parikalpyeyātā makṣayadharmiṇo vā? ubhayathā ca nopapadyate iti pratipādayannāha -
kṣayasya saṁbhavo nāsti nākṣayasyāpi saṁbhavaḥ |
kṣayasya vibhavo nāsti vibhavo nākṣayasya ca ||7||
tatra kṣayasya kṣayalakṣaṇasya bhāvasya virodhidharmasadbhāvāt saṁbhavo na yuktaḥ | akṣayasyāpi bhāvalakṣaṇaviyuktatvāt kharaviṣāṇasyeva saṁbhavo na yuktaḥ | evaṁ kṣayasya vibhavo nāsti | kṣayadharmo hi avidyamānaḥ, tasya nirāśrayo vibhavo na yuktaḥ | tathā vibhavo nākṣayasya ca | akṣayadharmo hi bhāvābhāvalakṣaṇavilakṣaṇaḥ | tasya avidyamānasya kuto vibhavo bhaviṣyati? yau ca saṁbhavavibhavau na kṣayadharmiṇo nākṣayadharmiṇo bhāvasya saṁbhavataḥ, tau na saṁbhavataḥ | iti na staḥ saṁbhavavibhavau |7||
atrāha - vidyete eva bhāvānāṁ saṁbhavavibhavau, tadāśrayidharmisadbhāvāt | iha bhāvāśrayau saṁbhavavibhavau, sa ca tāvad bhāvo'sti, tatsadbhāvāt tadāśritāvapi dharmau bhaviṣyataḥ iti | ucyate | syātāṁ bhāvāśritāvetau dharmau, yadi bhāvaḥ syāt | yadā tu bhāvo nāsti, tadā -
saṁbhavo vibhavaścaiva vinā bhāvaṁ na vidyate |
kasmātpunarbhāvo nāstīti cet, yasmāt -
saṁbhavaṁ vibhavaṁ caiva vinā bhāvo na vidyate ||8||
bhāvasya hi lakṣaṇabhūtau saṁbhavavibhavau, tau ca svarūpato na staḥ iti pratiṣiddhau | yadā ca tau bhāvataḥ pratiṣiddhau, tadā bhāvalakṣaṇaṁ saṁbhavaṁ vibhavaṁ ca vinā kuto bhāvalakṣaṇavilakṣaṇo bhāvo bhaviṣyati? bhāvaṁ ca vinā na staḥ saṁbhavavibhavau ||
apare tu pūrvārdhaṁ paścimaṁ kṛtvā vyācakṣate | staḥ eva saṁbhavavibhavau, bhāvadharmatvāt | iha yannāsti, na tasyāsti bhāvadharmatvam , tadyathā maṇḍūkajaṭāśiromaṇeḥ | bhāvadharmau ca saṁbhavavibhavau, tasmāt staḥ eva tau iti | yadi kasyacit paramārthataḥ saṁbhavavibhavau syātām, sa bhāva iti yuktaṁ syādabhidhātum | tau ca na staḥ, iti
saṁbhavaṁ vibhavaṁ caiva vinā bhāvo na vidyate |
bhāvasya saṁbhavavibhavasattve vidyamānatvāt, iti bhāvaḥ | tadasattve ca hetorasiddhārthatā | tathā -
saṁbhavo vibhavaścaiva vinā bhāvaṁ na vidyate ||
āśrayasyābhāvādāśritasya asiddhiḥ ityabhisaṁdhiriti ||8||
kiṁ cānyat - ihemau saṁbhavavibhavau parikalpamānau śūnyasya vā bhāvasya parikalpyeyātā - maśūnyasya vā? ubhayathā ca nopapadyate iti pratipādayannāha -
saṁbhavo vibhavaścaiva na śūnyasyopapadyate |
avidyamānāśrayatvādākāśacitravadityabhiprāyaḥ | tathā -
saṁbhavo vibhavaścaiva nāśūnyasyopapadyate ||9||
aśūnyasya asattvāt nirāśrayau saṁbhavavibhavau nopapadyataḥ ||9||
kiṁ cānyat - iha yadi saṁbhavavibhavau syātām, tau ekatvena vā syātāmanyatvena vā/ ubhayathā ca nopapadyate ityāha -
saṁbhavo vibhavaścaiva naika ityupapadyate |
parasparaviruddhayorālokāndhakārayorivaikatvānupapatteḥ |
saṁbhavo vibhavaścaiva na nānetyupapadyate ||10||
ubhayoḥ parasparamavyabhicāritvāt | na hi saṁbhavarahitasya vināśaḥ, na vibhavarahitasya saṁbhavo dṛṣṭa iti | evamubhayoḥ parasparamavyabhicāritvāt
saṁbhavo vibhavaścaiva na nānetyupapadyate ||
atha syāt - kimanayā sūkṣmekṣikayā? āgopālāṅganādiko hi janaḥ yasmāt saṁbhavaṁ vibhavaṁ ca paśyati, tasmāt staḥ saṁbhavavibhavau | na hi avidyamāno vandhyātanayaḥ śakyo draṣṭumiti | evamapi -
dṛśyate saṁbhavaścaiva vibhavaścaiva te bhavet |
ucyate | anaikāntikametat | na hi yad yad lokenopalabhyate tasya tasya astitvam |
tathā hi āgopālāṅganādiko jano gandharvanagaramāyāsvapnālātacakramarīcikāsalilādikamavidyamāna mapi paśyati indriyopaghātāt, evamimāvapi saṁbhavavibhavau asantau mohādeva paśyatītyāha-
dṛśyate saṁbhavaścaiva mohādvibhava eva ca ||11||
atha kasmāt punaretadevaṁ niścīyate - avidyamānasvarūpāvimau saṁbhavavibhavau mohādeva vāralokena dṛśyete iti | yuktyā hyetadevaṁ niścīyate | kā punaratra yuktiḥ? iha yadi kaścid bhāvo nāma bhavet, niyataṁ sa bhāvādvā jāyeta abhāvādvā | tathā yadi abhāvo nāma kaścit, so'pi bhāvādvā jāyeta abhāvādvā | ubhayathā ca ubhayorapyasaṁbhavaḥ ityāha -
na bhāvājjāyate bhāvo bhāvo'bhāvānna jāyate |
nābhāvājjāyate'bhāvo'bhāvo bhāvānna jāyate ||12||
bhāvāt tāvat saṁbhavākhyād bhāvasya saṁbhavākhyasya utpādo na vidyate, kāryakāraṇayoryauga padyābhāvāt, utpādasya ca labdhajanmanaḥ punarutpādavaiyarthyāt | abhāvādapi bhāvo na jāyate | kiṁ kāraṇam? abhāvo hi nāma vibhavo vināśaḥ | sa ca bhāvaviruddhaḥ | tasmādbhāvaviruddhāt kathaṁ bhāvaḥ syāt? yadi syāt, tadā vandhyāduhiturapi putraḥ syāt | na caitadevamiti | tasmādabhāvādapi bhāvo na bhavati | idānīmabhāvo'pyabhāvānna bhavati | bhāvanivṛttirūpo hi abhāvaḥ, tata kuto'sya kāryakaraṇasāmarthyam? yadi syāt, nirvāṇasyāpi kāryakaraṇasāmarthyaṁ syāt | yadi ca abhāvādabhāvaḥ syāt, tadā vandhyāduhiturapi putraḥ syāt | na caitadevamiti | tasmādabhāvādapya bhāvo na bhavati | idānīṁ bhāvādapyabhāvo na bhavati | bhāvaviruddho hyabhāvaḥ | sa kathaṁ bhāvādbhavet | yadi bhavet, pradīpādandhakāraḥ syāt | yataścaivaṁ vicāryamāṇau saṁbhavavibhavau na staḥ, tasmānmohādeva lokena dṛśyete iti vijñeyam ||
athavā | ayamanyaḥ pūrvapakṣaḥ - iha hi yadi saṁbhavavibhavau syātām, tau bhāvāśrayau vā syātāmabhāvāśrayau vā | tau ca bhāvābhāvau sarvathā vicāryamāṇau na saṁbhavataḥ | tataśca kuto nirāśrayau saṁbhavavibhavāviti? ataḥ -
dṛśyate saṁbhavaścaiva mohādvibhava eva ca |
iti vijñeyam | yathā ca bhāvābhāvau na saṁbhavataḥ, tathā pratipādayannāha -
na bhāvājjāyate bhāvo bhāvo'bhāvānna jāyate |
nābhāvājjāyate'bhāvo'bhāvo bhāvānna jāyate ||
asyārthaḥ pūrvavat ||12||
api ca | yadi kaścid bhāvo nāma syāt, tasya udayavyayavattvāt saṁbhavavibhavau syātām | na ca kaścid bhāvaḥ svarūpato'sti kharaviṣāṇavat svabhāvānutpannatvāt | anutpannatva masiddhamiti cet, tat siddham, yasmāt -
na svato jāyate bhāvaḥ parato naiva jāyate |
na svataḥ parataścaiva jāyate, jāyate kutaḥ ||13||
etacca ādya eva prakaraṇe vyākhyātattvānna punarvyākhyāyate | yaścaivaṁ yathoktaprakāreṇa jāyate sa idānīṁ kuto jāyate? naiva kutaścijjāyate ityabhiprāyaḥ | avaśyaṁ caitadevamabhyupeyam - sarvathā nāsti bhāvasyotpāda iti ||13||
bhāvasadbhāvatābhyupagame ca bhavataḥ śāśvatocchedadarśanamāpadyate bauddhamatānugasyetyāha - bhāvamabhyupapannasya śāśvatocchedadarśanam |
prasajyate
yasmāt ,
sa bhāvo hi nityo'nityo'tha vā bhavet ||14||
yo hi yathoditapadārthavyavasthāmatikramya bhāvasadbhāvadarśanamabhyupaiti, tasya avaśyaṁ pravacanā tyantaviruddhaṁ śāśvatocchedadarśanadvayamāpadyate | kiṁ kāraṇam? yasmāt sa bhāvaḥ parikalpyamānaḥ nityo vā bhavedanityo vā | yadi nityaḥ, tadā niyataṁ śāśvatavādaḥ | atha anityaḥ, tadā niyatamuccheda iti ||14||
atrāha -
bhāvamabhyupapannasya naivocchedo na śāśvatam |
kiṁ kāraṇam? yasmāt -
udayavyayasaṁtānaḥ phalahetvorbhavaḥ sa hi ||15||
yo hi hetuphalayorudayavyayānuprabandhaḥ, sa hi asmākaṁ bhavaḥ saṁsāraḥ | tatra yadi heturnirudhyeta, taddhetukaṁ phalaṁ notpadyeta, tadā syāducchedavādadoṣaḥ | yadi ca heturna nirudhyeta, svarūpeṇāvatiṣṭhet, tadā syācchāśvatavādadarśanadoṣaḥ | na caitadevamiti | tasmād bhāvābhyupagame'pi nāsti śāśvatocchedadarśanadoṣadvayaprasaṅgaḥ | sa eva saṁsāraḥ yo'yaṁ hetuphalāvicchinnakramavartī utpādavyayānuprabandhaḥ saṁskārāṇāmiti | ato nāsti asmākamayaṁ doṣa iti ||15||
ucyate -
udayavyayasaṁtānaḥ phalahetvorbhavaḥ sa cet |
nanu evamapi -
vyayasyāpunarutpatterhetūcchedaḥ prasajyate ||16||
yo hi hetukṣaṇaḥ phalasyotpattau hetubhāvamupetya nirudhyate , nanu tasya vyayavato hetukṣaṇasya punaranutpādāducchedadarśanamāpadyate | tavāyaṁ kathaṁ na doṣa iti cet, bhāvamabhyupapannasya ayaṁ doṣaḥ | na ca mayā bhāvo'bhyupagataḥ, svabhāvānutpannatvāt sarvadharmāṇām | yatrāpi mayā -
pratītya yadyadbhavati na hi tāvattadeva tat |
na cānyadapi tattasmānnocchedo nāpi śāśvatam | |
ityuktam, tatrāpi amunā nyāyena naiḥsvābhāvyameva bhāvānāṁ pratipāditam | anyathā hi sati bhāvasvarūpe bījāṅkurayoḥ kathamanyatvaṁ na syāt? tasmānnāyaṁ prasaṅgo'smākaṁ bādhaka iti ||16||
evaṁ tāvad bhāvamabhyupapannasya hetoḥ punaranutpādāducchedadarśanaprasaṅgamudbhāvya idānīṁ śāśvatavāde doṣaprasaṅgamudbhāvayannāha -
sadbhāvasya svabhāvena nāsadbhāvaśca yujyate |
yadi hi hetoḥ sadbhāvaḥ svabhāvataḥ syāt, tasya paścādasadbhāvo na syāt svabhāvasyā napāyitvāt | tataśca śāśvatadarśanaprasaṅgaḥ tadavastha eva ||
kiṁ cānyat -
nirvāṇakāle cocchedaḥ praśamādbhavasaṁtateḥ ||17||
yadyapi hetuphalayorudayavyayasaṁtānapravṛttyā śāśvatocchedadarśanaprasaṅgaḥ parihriyate, tathāpi yatrāsya saṁtānasya punarapyapravṛttiḥ, tatra nirvāṇe niyatamucchedadarśanamāpadyate | ucchedadarśanaṁ ca prahātavyamityuktaṁ bhagavatā | evaṁvidhamucchedadarśanaṁ na bhaviṣyatīti cet, anyadapi kimarthaṁ bhavatā bhaviṣyatīti bhāvavicchedālambanatvāt, nirvāṇakāle bhāvavicchedālambanavadityabhiprāyaḥ ||
yaccoktam -
udayavyayasaṁtānaḥ phalahetvorbhavaḥ sa hi |
iti, tadapi nopapadyate | kathaṁ kṛtvā? iha hi caramo bhavo nivṛttilakṣaṇaḥ, prathamo gatipratisaṁdhilakṣaṇaḥ | tatra caramo bhavo nirudhyamāno hetutvenāvatiṣṭhate | upapattilakṣaṇastu prathamo bhavaḥ phalarūpatvena vyavatiṣṭhate | anayośca bhavayoḥ saṁsāra iti saṁjñā kṛtā ||17||
atra ca idaṁ vicāryate - ya eṣa prathamo bhavaḥ phalarūpatvena vyavasthāpyate, sa kiṁ carame bhave niruddhe upajāyate, athāniruddhe, uta nirudhyamāne, yato hetuphalānuprabandhāt saṁsāraḥ syāt? sarvathā ca vicāryamāṇo na saṁbhavatīti pratipādayannāha -
carame na niruddhe ca prathamo yujyate bhavaḥ |
carame nāniruddhe ca prathamo yujyate bhavaḥ ||18||
tatra yadi carame bhave niruddhe prathamo bhavo jāyate iti parikalpyate, tadā nirhetuka syāt | dahanadagdhabījādapi aṅkurodayaḥ syāt | na caitadiṣṭam | tasmāccarame niruddhe prathamo bhavo na yujyate ||
idānīmaniruddhe'pi carame bhave prathamo bhavo na yujyate | yadi syāt, nirhetukaḥ syāt, dvirūpatā ca ekasya sattvasya syāt, apūrvasattvaprādurbhāvaśca, pūrvasya ca nityatā syāt, avinaṣṭe ca bīje aṅkurodayaḥ syāt | na caitadevamiṣṭamiti | ataḥ -
carame nāniruddhe ca prathamo yujyate bhavaḥ |
iti sthitam ||18||
idānīṁ nirudhyamāne'pi carame bhave prathamo bhavo yathā nopapadyate tathā pratipādayannāha -
nirudhyamāne carame prathamo yadi jāyate |
nirudhyamāna ekaḥ syājjāyamāno'paro bhavet ||19||
tatra nirudhyamāno vartamāno vartamānapratyayāntavācyatvāt, jāyate ityapi vartamāna evocyate vartamānaśabdavācyatvāt | athavā nirudhyamāno nirodhakriyākārakaḥ | yaścāpi jāyate, asāvapi janikriyākārakaḥ, tau ca ekakālāviṣyamāṇau yaugapadyenaiva staḥ | tataśca nirudhyamānaḥ eko bhavaḥ syāt, jāyamānaścāpara iti yaugapadyenaiva dvau bhavau prāpnutaḥ | na caikasya yugapad dvau bhavau saṁbhavataḥ ityuktametat ||19||
tadevaṁ yathoktena vicārakameṇa -
na cennirudhyamānaśca jāyamānaśca yujyate |
sārdhaṁ ca mriyate yeṣu teṣu skandheṣu jāyate ||20||
caśabdaḥ samuccayārthaḥ | pṛthakpṛthak ceti etatsaṁnidhāpayati | yadā evaṁ yathoditanyāyena niruddhe carame prathamo bhavo na saṁbhavati, aniruddhe'pi carame prathamo bhavo na saṁbhavati, sārdhaṁ caikasmiśca kāle caramena bhavena saha prathamo bhavo na saṁbhavati, tat kimidānīṁ yeṣu eva skandheṣu mriyate teṣu eva jāyate iti syāt | yeṣu skandheṣu sthito mriyate, teṣveva jāyate iti atyanta viruddhametat | na hi mriyamāṇo jāyate iti dṛṣṭam ||20||
tat -
evaṁ triṣvapi kāleṣu na yuktā
bhavadabhimatā
bhavasaṁtatiḥ |
carame bhave niruddhe'niruddhe nirudhyamāne yasmāt prathamo bhavo na saṁbhavati, tasmāt triṣvapi kāleṣu bhavasaṁtirnāsti |
triṣu kāleṣu yā nāsti sā kathaṁ bhavasaṁtatiḥ ||21||
yā ca idānīṁ triṣu kāleṣu nāsti, kutaḥ sā anyenātmanā bhaviṣyatīti sarvathā nāsti bhavanmatā bhavasaṁtatiḥ | tataśca yaduktam -
udayavyayasaṁtānaḥ phalahetvorbhavaḥ sa hi |
iti, tanna yuktam | tataśca bhāvābhyupagame sati sa eva śāśvatocchedavādaprasaṅgo durnivāro bhavatām, ityato nāstyeva bhāvānāṁ svabhāvata utpattiriti siddham | yathoktamāryasamādhirājabhaṭṭārake -
tathā -
bījasya sato yathāṅkuro
na ca yo bīju sa caiva aṅkuro |
na ca anyu tato na caiva ta -
devamanuccheda aśāśvata dharmatā ||
mudrātpratimudra dṛśyate
mudrasaṁkrānti na copalabhyate |
na ca tatra na caiva sānyato
evaṁ saṁskāra anucchedaśāśvatāḥ ||
ata evoktamāryanāgārjunapādaiḥ
svādhyāyadīpamudrādarpaṇaghoṣārkakāntabījāmraiḥ |
skandhapratisaṁdhirasaṁkramaśca vidvadbhiravadhāryau || iti |
tathā bhagavān -
jāyate cyavate cāpi na ca jātirna ca cyutiḥ |
yasya vijānata eṣa samādhirnāsya durlabhaḥ ||iti|
tathā -
sūsukhitā sada te nara loke
yehi acintiya jñātibhi dharmāḥ |
na ca dharma adharma vikalpo
cittapapañca vibhāvita sarvi ||
bhāva abhāva vibhāvayi jñānaṁ
sarvamacintayi sarvamabhūtam |
ye puna cittavaśānuga bālā -
ste dukhitā bhavakoṭiśateṣu ||
yo'pi ca cintayi śūnyakadharmān
so'pi kumārgapapannaku bālaḥ |
akṣara kīrtita śūnyaka dharmā -
ste ca anakṣara akṣara uktāḥ ||
śānta paśānta ya cintayi dharmān
so'pi ca cittu na jātu na bhūtaḥ |
cittavitarkaṇa sarvi papañcāḥ
sūkṣma acintiya budhyatha dharmān ||
iti ||21||
ityācāryacandrakīrtipādoparacitāyāṁ prasannapadāyāṁ madhyamakavṛttau
saṁbhavavibhavaparīkṣā nāma ekaviṁśatitamaṁ prakaraṇam ||
Links:
[1] http://dsbc.uwest.edu/node/6106