Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > ९ धारणीपरिवर्तो नाम नवमः

९ धारणीपरिवर्तो नाम नवमः

Parallel Romanized Version: 
  • 9 dhāraṇīparivarto nāma navamaḥ [1]

९ धारणीपरिवर्तो नाम नवमः।

अथ खलु भगवान् महामतिं बोधिसत्त्वं महासत्त्वमामन्त्रयते स्म-उद्गृह्ण त्वं महामते लङ्कावतारे मन्त्रपदानि यान्यतीतानागतप्रत्युत्पन्नैर्बुद्धैर्भगवद्भिर्भाषितानि, भाषन्ते, भाषिष्यन्ते च। अहमप्येतर्हि भाषिष्ये धर्मभाणकानां परिग्रहार्थम्। तद्यथा। तुट्टे २। वुट्टे २। पट्टे २। कट्टे २। अमले २। विमले २। निमे २। हिमे २। वमे २। कले २। कले २। अट्टे मट्टे। वट्टे तुट्टे। ज्ञेट्टे स्पुट्टे। कट्टे २। लट्टे पट्टे। दिमे २। चले २। पचे पचे। बन्धे २। अञ्चे मञ्चे। दुतारे २। पतारे २। अक्के २। सर्क्के २। चक्रे २। दिमे २। हिमे २। टु टु टु टु। ४। डु डु डु डु। ४। रु रु रु रु। ४। फु फु फु फु। ४। स्वाहा॥

इमानि महामते मन्त्रपदानि लङ्कावतारे महायानसूत्रे। यः कश्चिन्महामते कुलपुत्रो वा कुलदुहिता वा इमानि मन्त्रपदान्युद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति, न तस्य कश्चिदवतारं लप्स्यते देवो वा देवी वा नागो वा नागी वा यक्षो वा यक्षी वा असुरो वा असुरी वा गरुडो वा गरुडी वा किन्नरो वा किन्नरी वा महोरगो वा महोरगी वा गन्धर्वो वा गन्धर्वी वा भूतो वा भूती वा कुम्भाण्डो वा कुम्भाण्डी वा पिशाचो वा पिशाची वा ओस्तारको वा औस्तारकी वा अपस्मारो वा अपस्मारी वा राक्षसो वा राक्षसी वा डाको वा डाकिनी वा ओजोहारो वा ओजोहारी वा कटपूतनो वा कटपूतनी वा अमनुष्यो वा अमनुष्यी वा, सर्वे तेऽवतारं न लप्स्यते। स चेद्विषमग्रहो भविष्यति, सोऽस्याष्टोत्तरशताभिमन्त्रितेन रोदन् क्रन्दन्तो कं दिशं दृष्ट्वा यास्यति॥

पुनरपराणि महामते मन्त्रपदानि भाषिष्ये। तद्यथा-पद्मे पद्मदेवे। हिने हिनि हिने। चु चुले चुलु चुले। फले फुल फुले। युले घुले युल युले। घुले घुल घुले। पले पल पले। मुञ्चे ३। छिन्दे भिन्दे भञ्जे मर्दे प्रमर्दे दिनकरे स्वाहा॥

इमानि महामते मन्त्रपदानि यः कश्चित्कुलपुत्रो वा कुलदुहिता वा उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति, तस्य न कश्चिदवतारं लप्स्यते देवो वा देवी वा नागो वा नागी वा यक्षो वा यक्षी वा असुरो वा असुरी वा गरुडो वा गरुडी वा किन्नरो वा किन्नरी वा महोरगो वा महोरगी वा गन्धर्वो वा गन्धर्वी वा भूतो वा भूती वा कुम्भाण्डो वा कुम्भाण्डी वा पिशाचो वा पिशाची वा ओस्तारको वा ओस्तारकी वा, अपस्मारो वा अपस्मारी वा, राक्षसो वा राक्षसी वा, डाको वा डाकिनी वा, ओजोहरो वा ओजोहरी वा, कटपूतनो वा कटपूतनी वा, मनुष्यो वा मनुष्यी वा, सर्वे तेऽवतारं न लप्स्यते। य इमानि मन्त्रपदानि पठिष्यति, तेन लङ्कावतारसूत्रं पठितं भविष्यति। इमानि भगवता मन्त्रपदानि भाषितानि राक्षसानां निवारणार्थम्॥

इति लङ्कावतारे धारणीपरिवर्तो नाम नवमः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4119

Links:
[1] http://dsbc.uwest.edu/node/4109