Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 1-3 svaparārthapaṭalam

1-3 svaparārthapaṭalam

Parallel Devanagari Version: 
1-3 स्वपरार्थपटलम् [1]

svaparārthapaṭalam

evamutpāditacittānāṁ bodhisattvānāṁ bodhisattvacaryā katamā| samāsato bodhisattvā yatra śikṣante yathā ca śikṣante yacca śikṣante tat sarvamaikadhyamabhisaṁkṣipya bodhisattvacaryetyucyate|

kutra punarbodhisattvāḥ śikṣante| saptasu sthāneṣu śikṣante| sapta sthānāni katamāni| svārthaḥ parārthaḥ tattvārthaḥ prabhāvaḥ sattvaparipākaḥ ātmano buddhadharmaparipākaḥ anuttarā ca samyaksaṁbodhiḥ saptamaṁ sthānam|

uddhānam|

sva-parārthaśca tattvārthaḥ prabhāvaḥ paripācane|

sattva svabuddhadharmāṇāṁ parā bodhiśca saptamī||

svaparārthaḥ katamaḥ samāsato daśavidhaḥ svaparārtho veditavyaḥ| kevalaṁ parasambaddhaḥ hitānvayaḥ sukhānvayaḥ hetusaṁgṛhītaḥ phalasaṁgṛhītaḥ ehikaḥ āmutrikaḥ ātyantikaḥ anātyantikaśca|

tatra kevalaḥ svārthaḥ parārthaśca bodhisattvena parijñāya prahātavyaḥ bodhisattvavidheḥ samatikrāntatvādananurūpatvācca| pariśiṣṭe ca śikṣitavyaḥ| tatrāyaṁ kevalaḥ svārtho bodhisattvasya yo'nena parijñāya prahātavyo bhavati| ātmanaḥ sukhakāmasya bhogānāṁ paryeṣaṇā upabhogaśca| dharmamatsariṇo vā punaḥ sato dharmāṇāṁ buddhabodhisattvabhāṣitānāṁ paryeṁṣaṇā dhāraṇā ca| svargakāmasya svargārtha śīlaṁ vīryārambhaṁ dhyānaṁ prajñāṁ samādāya vartanā| lokāmiṣaphalābhilāṣiṇo vā punaḥ lokāmiṣanimittaṁ tathāgatacaityapūjā| lābhakāmasya vā lābhanimittaṁ lābhanirvartakaṁ mamārthaṁ pareṣāmutplāvakaṁ vicitrābhūtaguṇākhyānam| ātmanaḥ paricaryāsvīkaraṇakāmasya paricaryāsvīkaraṇārthamadharmeṇa gaṇasaṁgraho na dharmeṇa| parato dāsabhūtān sattvān dāsabhāvāddhi pramokṣayati yāvadevātmano dāsabhāvāya| bandhanabaddhān sattvān bandhanādvimokṣya svayameva badhnāti yāvadevātmanaḥ kṛtyaniṣpattaye| daṇḍādibhayabhītāṁśca sattvān parato daṇḍādibhayādvipramokṣayati yāvadeva svayameva bhayagrahaṇārtham| dṛṣṭadharmasukhavihāraśca bodhisattvasya sattvārthanidhyānavirahitaḥ kevalaḥ svārtho veditavyaḥ| ityevaṁbhāgīyo bodhisattvasya kevalaḥ svārtho vedivtayo yo bodhisattvena parijñāya prahātavyaḥ|

dānaṁ punaḥ bodhisattvasya kṣāntiśca kāruṇyapūrvakaṁ vā bodhipariṇataṁ vā svarganimittaṁ vā nityakālaṁ parasambaddha eva svārtho veditavyaḥ|

ityetān yathānirdiṣṭānākārān sthāpayitvā tadanya etadviparyayātsvārtho bodhisattvānāṁ sarva eva parārthasambaddho veditavyaḥ|

tatrāyaṁ bodhisattvasya kevalaḥ parārtho bodhisattvena parijñāya prahātavyaḥ| vipanna dṛṣṭerdānam anāgamadṛṣṭeraphaladarśinaḥ bhraṣṭaśīlasya pratipattivirahitasya pareṣāṁ dharmadeśanā| adhobhūmisamatikrāntasyādhobhūmikaśukladharmopasaṁhāro dhyānavyāvartanakuśalasya ca bodhisattvasya| tathāhi sa dhyānairvihṛtya dhyānaṁ vyāvarttya praṇidhāya yatra kāmaṁ tatra kāmadhātāvupapadyate| vaśitāprāptasya ca bodhisattvasya daśasu nikṣu vicitrairnirmāṇaiḥ vicitrāṇāṁ sattvānāmarthakriyā| ca svakṛtārthasya munestathāgatasya balavaiśāradyādi-sarvāveṇikabuddhadharmasaṁniśrayeṇāpramāṇeṣu sattveṣvapramāṇārthakriyā| so'pi parārthaḥ kevalo veditavyaḥ| tatra pūrvako dvividhaḥ parārthaḥ kevalo yathā nirdiṣṭo bodhisattvena parijñāya prahātavyaḥ| tadanyatra ca kevale parārthe bhūyasyā mātrayā śikṣitavyam| ityetānākārān sthāpayitvā etadviparyayācca bodhisattvānāṁ sarvaḥ parārthaḥ svārthaḥ sambaddhaḥ| tatrāpi bodhisattvena śikṣitavyam|

hitānvayaḥ svaparārtho bodhisattvasya katamaḥ| samāsataḥ pañcākāro veditavyaḥ| anavadyalakṣaṇaḥ anugrāhakalakṣaṇaḥ aihikaḥ āmutrikaḥ aupaśamikaśca| tatra yatkiṁcid bodhisattvaḥ ātmanā vā parīttaṁ prabhūtaṁ vā kuśalaparigrahaṁ kuśalopacayaṁ karoti paraṁ vā parītte prabhūte vā kuśalaparigrahe kuśalopacaye samādāpayati vinayati niveśayati pratiṣṭhāpayati| ayamanavadyalakṣaṇo bodhisattvasya hitānvayaḥ svaparārtho veditavyaḥ| yatkiṁcidvodhisattvaḥ ātmano vā parasya vā kliṣṭa varjitaṁ sukhamupasaṁharati upakaraṇasukhaṁ vā dhyānasukhaṁ vā ayaṁ bodhisattvasyānugrāhakalakṣaṇo hitānvayaḥ svaparārtho veditavyaḥ| asti bodhisattvasya svaparārtha iha-hito nāmutra| astyamutra neha| astyamutra caiha ca| asti naivāmutra neha-hitaḥ| sa punareṣa caturvidhaḥ svaparārthaḥ caturṣu dharmasamādaneṣvanupūrva yathāyogaṁ dṛṣṭavyaḥ| catvāri dharmasamādānāni katamāni| asti dharmasamādānaṁ pratyutpanna-sukhāmāyatyāṁ duḥkhavipākam| asti pratyutpannaduḥkhamāyatyāṁ sukhavipākam| asti pratyutpannasukhamāyatyāṁ sukhavipākam| asti pratyutpannaduḥkhamāyatyāṁ duḥkhavipākam| vibhaṅgā eṣāṁ yathāsūtrameva veditavyāḥ| tatra nirvāṇaṁ nirvāṇaṁsaṁprāpakaśca nirvāṇapakṣyā laukikalokottarā dharmā ityeṣa samāsato bodhisattvasya hitānvaya aupaśamikaḥ svaparārthaḥ sarvaprativiśiṣṭo niruttaro veditavyaḥ|

sukhānvayo bodhisattvasya svaparārthaḥ katamaḥ| samāsataḥ pañcavidhena sukhena saṁgṛhīto veditavyaḥ| tatredaṁ pañcavidhaṁ sukham| hetusukhaṁ veditasukhaṁ duḥkhaprātipakṣikaṁ sukhaṁ veditopacchedasukhamavyabādhyañca pañcam sukham| tatra sukhapakṣyadvaya mindriyaṁ viṣayaśca| taddhetukaśca yaḥ sparśaḥ sukhavedanīyaḥ yacca kiñcidiṣṭaphalaṁ karma dṛṣṭe dharme abhisaṁparāye vā tatsarvamaikadhyamabhisaṁkṣipya hetusukhamityucyate| nāstyata uttari nāstyato bhūyaḥ| duḥkhapraśamanāpekṣaḥ ebhireva hetusukhasaṁgṛhītaistribhiḥ kāraṇaiḥ saṁbhūtaḥ kāyacittānugrahakaro'nubhavo veditasukhamityucyate| tatpunaḥ samāsato dvividhaṁ sāsravamanāsravañca| tatra yadanāsravaṁ tacchaikṣamaśaikṣañca| sāsravaṁ punaḥ traidhātukaṁ kāmarūpārūpyapratisaṁyuktam| tatpunaḥ sarva traidhātukaṁ yathāyogaṁ ṣaḍvidhamāyatanabhedena cakṣuḥsaṁsparśajaṁ yāvanmanaḥsaṁsparśajam| tatpunaḥ ṣaḍvidhaṁ dvividham| kāyikaṁ caitasikañca| tatra pañcavijñānakāyasaṁprayuktaṁ kāyikaṁ manovijñānasaṁprayuktaṁ caitasikam| śītoṣṇakṣutpipāsādikānāmanekavidhānāṁ duḥkhānāṁ bahunānāprakārāṇāmutpannotpannānāṁ śītoṣṇakṣutpipāsādiduḥkhapratikāreṇa praśamāt tasminneva duḥkhopaśamamātrake yā sukhabuddhirutpadyate idamucyate duḥkhaprātipakṣikaṁ sukham| saṁjñāveditanirodhasamāpattirveditopacchedasukhamityucyate| avyābādhyasukhaṁ punaḥ samāsataścaturākāraṁ veditavyam| naiṣkramyasukhaṁpravivekasukhamupaśamasukhaṁ saṁbodhisukhañca| samyageva śraddhayā agārādanāgārikāṁ pravrajitasya āgārikavicitravyāsaṅgaduḥkhanirmokṣānnaiṣkramyasukhamityucyate| kāmapāpakākuśaladharmaprahāṇavivekātprathame dhyāne vivekajaṁ prītisukhaṁ pravivekasukhamityucyate| dvitīyādiṣu dhyāneṣu vitarkavicāropaśamādu paśamasukhamityucyate|sarvakleśātyantavisaṁyogājjñeyavastuyathābhūtābhisaṁbodhācca yatsukhamidamucyate saṁbodhisukham|

tatra hetusukhaṁ sukhahetutvāt sukhaṁ na svabhāvataḥ| veditasukhaṁ na hetubhāvādapi tu svabhāvata eva| duḥkha-prātipakṣikaṁ sukhaṁ na ca hetubhāvānnāpi svabhāvataḥ api tu duḥkhopaśama-mātrad duḥkhāpakarṣaṇāt sukham| veditopacchedasukhaṁ na hetubhāvānna svābhāvyānna duḥkhāpakarṣaṇādapi tu yatkiṁcidveditam| idamatra duḥkhasyeti kṛtvā pāramārthikasya duḥkhasya tāvatkālikvavihāra-vyupaśamāt sukham| avyābādhya-sukha-saṁgṛhītaṁ paścimaṁ saṁbodhisukhamāyatyāṁ ca tasyaiva pāramārthikasya duḥkhasyātyanta-vyupaśamād dṛṣṭe ca dharme sarva-kleśa-pakṣyasya dauṣṭhulyagyāśrayagatasyātyantoparamāt sukham| tadavaśiṣṭamavyābādhya-sukhaṁ tasyaiva paścimasyānukūlatvāt tatpakṣyatvāt tadāvāhakatvāt avyābādhyasukhaṁ veditavyam|

tatra bodhisattvo yadeva hitapakṣyaṁ sukhaṁ tadeva sattvānāmupasaṁharet natu ahitapakṣyam| ahitapakṣyaṁ punaḥ sukhaṁ yathābhūtaṁ samyakprajñayā parijñāya tasmāt sattvān vicchandayecchaktitaśca tasyāpakarṣāpahārāya vyāyaccheta| duḥkhānugatamapi yaddhitaṁ syāt tadvodhisattvena sahaiva duḥkhena sahaiva daurmanasyenākāmakānāṁ sattvānāmupasaṁhartavyamupāyakauśalya-saṁniśrayeṇa| sukhānugatañcāpi yadahitaṁ syāttadapi sahaiva sukhena saha saumanasyena kāmakānāṁ sattvānāmapahartavyamapakarṣitavya mupāyakauśalya-saṁniśrayeṇa| tatkasya hetauḥ| sukhāyaiva sa āyatyāṁ sattvānāṁ niyato veditavyaḥ| yo'sau duḥkhena saha hitopasaṁhāraḥ sukhena ca sahāhitāpakarṣaḥ| ataeva bodhisattvaḥ sattveṣu yo hitakāmaḥ arthataḥ sukhakāmo'pi sa jñeyaḥ| yo hitapradaḥ sukhaprado'pi sa jñeyaḥ| tathā hi hitaṁ hetusthānīyaṁ sukhaṁ phalasthānīyam| tasmātsukhānugata eva sa sattveṣu veditavyaḥ| yaḥ kaściddhitānugataḥ tatra yacceṣṭaphalaṁ karma dṛṣṭe dharme abhisaṁparāye ca hetusukhasaṁgṛhītaṁ yacca duḥkhaprātipakṣikaṁ yacca vedito pacchedasukhaṁ yaccāvyābādhyasukham etadekāntena nirvimarṣo bodhisattvaḥ sattveṣūpasaṁharet| etaddhyanugrāhakaṁ cānavadyañca| vedita sukhamindriyaviṣayasparśasaṁgṛhītañca hetusukhaṁ yatsaṁkleśāya vā kliṣṭaṁ vā sāvadyamahitamapathyaṁ tannopasaṁharet| yatpunarasaṁkleśāyāsaṁkliṣṭaṁ vā'navadyaṁ hitaṁ pathyaṁ ca tadvodhisattvaḥ sattveṣūpasaṁhared yathāśakti yathābalam| api cātmanā tathaiva samācarecchikṣeta pratyanubhavedityayaṁ bodhisattvānāṁ hitasukhānvayaḥ svaparārtho veditavyaḥ| nāta uttari nāto bhūyaḥ|

tatra katamo bodhisattvasya hetuphalasaṁgṛhītaḥ svaparārthaḥ| samāsatastrividho hetustrividhameva ca phalaṁ veditavyam| vipākahetuḥ vipākaphalaṁ puṇyahetuḥ puṇyaphalaṁ jñānahetuḥ jñānaphalam|

vipākaḥ katamaḥ| samāsato'ṣṭavidho vipākaḥ| āyuḥsaṁpat varṇasaṁpat kulasaṁpat aiśvaryasaṁpat ādeyavākyatā maheśākhyatā manuṣyatvaṁ balameva cāṣṭamam| dīrghāyuṣkaṁ cirasthitikatā bodhisattvasyāyuḥsaṁpat| abhirūpatā darśanīyatā prāsādikatvaṁ varṇasaṁpat| ucceṣu kuleṣu pratyājātiḥ kulasaṁpat| mahābhogatā mahāpakṣatā mahāparivāritā ca aiśvaryasaṁpat| yatpunaḥ śraddheyo bhavati pratyayitaḥ sattvānāmutpannotpanneṣvadhikaraṇeṣu prāmāṇikatvena ratheyaḥ kāṁsakūṭatūlākūṭādibhinirmāyāśāṭhyena| nikṣipyasya ca draviṇasyānabhidroho bhavatyavisaṁvādakaḥ| tannidānañca sattvānāṁ gṛhītavākyo bhavati| iyamucyate ādeyavacanatā| mahadyaśaḥ khyātiścāsya loke prathitā bhavati yaduta śauryaṁ vā vīrya vā dhairyaṁ vā vaicakṣaṇyaṁ vā naipuṇyaṁ vā sauśīlyaṁ vā vicitraśilpakarmasthānātirekataratama-kauśalyaṁ vā ārabhya| tannidānañca gururbhavati mahājanakāyasya satkaraṇīyo gurukaraṇīyo mānanīyaḥ pūjanīyaḥ| iyamucyate maheśākhyatā| puruṣabhāvaḥ puruṣendriyeṇa samanvāgato manuṣyatvam| alpābādhatā arogajātīyatā mahotsāhatā ca prakṛtyā balasaṁpat|

vipākahetuḥ katamaḥ ahiṁsā sattveṣvahiṁsāśayaścāyuḥsaṁpado hetuḥ| ālokaśucivastradānaṁ varṇasaṁpado hetuḥ| nihatamānatā sattveṣu kuśalasaṁpado hetuḥ| dānamarthiṣu copakaraṇavikaleṣu caiśvaryasaṁpado hetuḥ| satyavacano'piśunā'paruṣā'saṁbhinnapralāpābhyāsaḥ ādeyavacanatāyā hetuḥ| āyatyāmātmani vicitraguṇādhānapraṇidhānavato ratnatrayapūjā gurupūjā maheśākhyatāyā hetuḥ| manuṣyabhāve cābhiratiḥ strībhāve vidveṣaśca| tatrādīnavadarśinaḥ| pareṣāñca manuṣyatvopasaṁhārau dvābhyāṁ kāraṇābhyām| vicchandanatayā ca strīṇāṁ strībhāvābhiratānāṁ [ca] strībhāvāt| vinirmokṣaṇatayā ca dharmeṇa puruṣendriyavipralopāyopāttānāmupanītānāṁ manuṣyāṇāṁ manuṣyatvasya hetuḥ| kāyena sattvānāṁ vaiyāvṛtya kriyā sahāyakriyā utpannotpanneṣu kṛtyeṣu yathāśakti yathābalaṁ dharmeṇāsāhasena bhakta-tarpaṇa-yavāgupānānāṁ ca vṛṣyāṇāmutsāhakarāṇāmannapānānāṁ sattveṣūpasaṁhāro balasampado hetuḥ| ityaṣṭavidhasya vipākasyāyamaṣṭavidho heturveditavyaḥ|

sa punarayaṁ hetuḥ samāsatastribhiḥ kāraṇaiḥ puṣṭo bhavati paripūrṇasya puṣṭasyodārasya vipākasyābhinirvṛttaye| trīṇi kāraṇāni katamāni| cittaśuddhiḥ prayoga śuddhiḥ kṣetraśuddhiśca| tatra yā ca śuddhāśayatā anuttarāyāṁ samyaksaṁbodhau teṣāṁ kuśalamūlānāṁ pariṇamanād yā ca tīvrāśayatā ghanarasenodāreṇa prasādenādhyācaraṇād yā ca sahadhārmikasya darśanenābhipramodanā yā ca pratidivasaṁ pratikṣaṇaṁ tadanudharmameva bahulamanuvitarkaṇānuvicāraṇā| iyamucyate cittaśuddhiḥ| tatra yo dīrghakālābhyāso nirantarakāritā[ca] nipuṇakāritā ca pareṣāñcāsamātte tasmin kuśale samādāpanāya varṇavāditā samātte vā punaḥ saṁharṣaṇāya varṇavāditā teṣāmeva ca tasmin kuśalamūle sanniveśanā pratiṣṭhāpanā| iyamucyate prayogaśuddhiḥ| tatra samāsataḥ prayogasya samyaksampādanāttasyaiva ca samyakprayogasya phale'vasthāpanā tkṣetraśuddhirveditavyā|

tatra vipākaphalaṁ katamat| āyuḥsaṁpanno bodhisattvo dīrghakālaṁ kuśalapakṣe prayujyate prabhūtañca kuśalamūlopacayaṁ karoti svārtha parārthañcārabhya| idamāyuḥsaṁpadaḥ phalam| varṇasaṁpanno bodhisattvaḥ priyo bhavati mahājanakāyasya| priyatvāccābhigamanīyo bhavati| tayā ca manojñarūpatayā sammukhībhāvopagamanāccāsya mahājanakāyo vacanaṁ śrotavyaṁ kartavyaṁ manyate| idaṁ varṇasaṁpadaḥ phalaṁ bodhisattvasya veditavyam| kulasaṁpanno bodhisattvaḥ sammato bhavati mahājanakāyasya pūjyaśca praśasyaśca| sammatatvācca pūjyatvātpraśasyatvād yatra yatra vastuni sattvān samādāpayati te tejograstāstatra tatrāśu pratipadyante na vivadante na viceṣṭante'kriyāyai| idaṁ kulasaṁpadaḥ phalaṁ bodhisattvasya veditavyam| aiśvaryasaṁpanno bodhisattvo dānena sattvān saṁgṛhṇāti paripācayati| idamaiśvaryasaṁpado bodhisattvasya phalaṁ veditavyam| ādeyavacano bodhisattvaḥ priyavāditayā arthacaryayā samānārthatayā ca sattvān gṛhṇāti paripācayati| idamādeyavacanatāyā bodhisattvasya phalaṁ veditavyam| maheśākhyo bodhisattvaḥ sattvānāṁ vicitraiḥ kṛtyakaraṇīyaiḥ sahāyībhāvaṁ gacchannupakārī bhavati| yenopakāre ṇāvabaddhacittāḥ sattvā asya gauravāt kṛtajñatayā ca laghuladhvevājñāmanuvartante satkṛtyādareṇa| idaṁ maheśākhyatāyā bodhisattvasya phalaṁ veditavyam| manuṣyabhūto bodhisattvaḥ purūṣendriyeṇa samanvāgato bhājanabhūto bhavati sarvaguṇānāṁ sarvavyavasāyānāṁ sarvajñeyapravicayānām| viśāradaśca bhavatyanāvṛtagatiḥ sarvasattvasarvakālopasaṁkramaṇasaṁbhāṣaṇasaṁvāsasaṁbhogaraho vihārāṇam idaṁ puruṣatva phalaṁ bodhisattvasya veditavyam| balasaṁpanno bodhisattvaḥ akhinno bhavati kuśaladharmārjanaprayogeṇa sattvānugrahaprayogeṇa ca| ārabdhavīryaśca bhavati dṛḍhavīryaḥ kṣiprābhijñaśca bhavati| idaṁ balasaṁpado bodhisattvasya phalaṁ veditavyam| itīdaṁ bodhisattvānāmaṣṭavidhasya vipākasyāṣṭavidhaṁ phalaṁ yadbhavati sattvānāṁ copakārāya buddhadharmāṇāścodayāyānukūlamanuguṇam| asmin khalu bodhisattvo vipākaphale vyavasthitaḥ svayañca śakto bhavati pratibalaḥ sattvānāṁ vicitraprabhūtārthakaraṇe| te'pi cāsya vineyā niyojyā bhavanti yathākāmakaraṇīyāya yaduta svārthakriyāmārabhya| svayañcedayaṁ bodhisattvaḥ pratibalaḥ syādvineyāścāsya na niyojyā bhaveyuḥ| evamasya na pracurā syānna pradakṣiṇā parārthakriyā yenāyaṁ na śaknuyāt parārthaṁ kartum| svayañcedayaṁ bodhisattvaḥ aśaktaḥ syādapratibalo vineyāścāsya niyojyāḥ syuḥ svārthakriyāmārabhyaivamapi bodhisattvasya parārthakriyā na pracurā na pradakṣiṇā syād yenāyaṁ na śaknuyāt parārtha kartum| tasmādubhayasānnidhye ubhayasaṁpadiṁ satyāṁ bodhisattvasya sattvārthakriyā pracurā bhavati pradakṣiṇā yena śaknoti parārthaṁ kartum| tathābhūtaścāsau bodhisattvaḥ ātmanaśca buddhadharmān sattvāṁśca triṣu yāneṣu kṣiprameva paripācayati| ātmanā cānuttarāṁ samyaksaṁbodhimadhisaṁbudhyate| paripakvāṁśca sattvān vimocayati| tadanena paryāyeṇa bodhisattvānāṁ yasmādaṣṭavidhaṁ vipākaphalaṁ hitasukhāya sattvānāṁ saṁvartate| tasmād yaḥ sarvasattvānāṁ bandhyo nirarthaḥ saṁsāraḥ sa teṣāmavandhyaśca mahārthaśca bhavati||

tatra katamat puṇyam| katamajjñānam| puṇyamucyate samāsatastisraḥ pāramitāḥ| dānapāramitā śīlapāramitā kṣāntipāramitā ca| jñānaṁ punarekā pāramitā yaduta prajñāpāramitā| vīryapāramitā dhyānapāramitā ca puṇyapakṣyā jñānapakṣyā ca veditavyā| yadvīrya niśritya dānaṁ dadāti śīlaṁ vā samādatte rakṣati maitryādīni cāpramāṇāni bhāvayati| idamevaṁbhāgīyaṁ puṇyapakṣyaṁ vīryam| yatpunarvīryaṁ niśritya śrutacintābhāvanāmayyāṁ prajñāyāṁ yogaṁ karoti skandhakauśalyaṁ vā karoti dhātukauśalyamāyatanakauśalyaṁ pratītyasamutpādakuśalyaṁ sthānāsthānakauśalyaṁ duḥkhaṁ vā duḥkhataḥ samudayaṁ vā samudayato nirodhaṁ vā nirodhato mārgaṁ vā mārgataḥ pratyavekṣate| kuśalākuśalāndharmān sāvadyānanavadyān hīnapraṇītān kṛṣṇaśuklasapravibhāgapratītyasamutpannān dharmān yathābhūtaṁ pravicinoti pratyavekṣate| idamucyate jñānapakṣyaṁ vīryam| yaddhyānaṁ niśrityaṁ dānaṁ vā dadāti śīlaṁ vā samādatte rakṣati maitryādīni cāpramāṇāni bhāvayati| idamevaṁbhāgīyaṁ puṇyapakṣyaṁ dhyānam| yatpunardhyānaṁ niśritya śrutacintābhāvanāyyāṁ prajñāyāṁ yogaṁ karoti skandhakauśalyaṁ vā pūrvavat sarvaṁ vaktavyaṁ tadyathā vīrye| idamucyate jñānapakṣyaṁ dhyānam| taccaitat puṇyajñānaṁ samāsataḥ ṣaḍvidhaṁ bhavati| apramāṇaṁ tvetadekaikaprabhedato veditavyam|

puṇyajñānahetuḥ katamaḥ| samāsatastrayaḥ puṇyajñānahetavo veditavyāḥ| puṇyajñānapratilambhasthānopacayāya yacchandaḥ anukūlo'vidhuraḥ pratyayaḥ pūrvakaśca puṇyajñānābhyāsaḥ| tatrāyamavidhuraḥ pratyayaḥ yā viparītasya ca pratyayasyāpratyupasthānamasannihitatā| aviparītasya ca pratyayasya pratyupasthānaṁ sannihitatā| tatra yā pāpamitramāgamya viparītā puṇyajñānadeśanā viparītena vā manaskāreṇa viparītagrāhitā| idamucyate viparītapratyasānnidhyam| etadviparyayeṇa śuklapakṣeṇa aviparītapratyayasānnidhyaṁ veditavyam| ye ca puṇyajñānapratilambhasthityupacayāya prayuktasyāntarāyāḥ| teṣāñca vivarjanamanutpādaḥ pratyayo'vidhura ityucyate bodhisattvasya puṇyajñānayoḥ| eṣāṁ trayāṇāṁ hetūnāmanyatamavaikalyānnāpi puṇyasya nāpi jñānasya prasūtirveditavyā|

puṇyajñānaphalaṁ katamat| puṇyamāśritya bodhisattvo'kṣataḥ saṁsāre saṁsarati nātyarthaṁ duḥkhairbādhyamānaḥ| yathepsitañca sattvārthaṁ sattvānugrahaṁ śaknoti kartum| jñānamāśritya bodhisattvaḥ samyak puṇyaparigrahaṁ karoti na mithyā vicitrāprameyakauśalyakriyayā ca yāvadanuttarāṁ samyaksaṁbodhimabhisaṁbudhyate| itīdaṁ samāsena puṇyajñānaphalaṁ yathāyogaṁ caturvidhaṁ veditavyam| apramāṇantve tatprakāraprabhedataḥ|

tatra yaśca vipāko yaśca vipākaheturyacca vipākaphalaṁ sarvametatpuṇyāśritaṁ puṇyaprabhavam| puṇyaṁ punarjñānāśritaṁ jñānaprabhavam tasmādubhayametatpradhānamanuttarāyai samyaksaṁbodhaye| puṇyaṁ pradhānaṁ jñānaṁ punarnirūttaram puṇyajñānaṁ tadanyataravaikalyādayaṁ bodhisattvo'nuttarāṁ samyaksaṁbodhiṁ nādhigacchet| ityayaṁ bodhisattvasya hetuphalasaṁgṛhītaḥ svaparārtho veditavyaḥ|

tatra katamo bodhisattvasya dṛṣṭadhārmikaḥ svaparārthaḥ| katamaḥ sāṁparāyikaḥ| yuktena śilpasthānakarmasthānena puruṣakāreṇa yā bhogānāmarjanā| teṣāmeva copārjitānāṁ bhogānāṁ mātrayopabhogaḥ| pūrvakasya ceṣṭaphalasya karmaṇo vipakvavipākasya yo dṛṣṭe dharme phalopabhogaḥ| dhyānavyāvartanakuśalasya ca bodhisattvasya dṛṣṭadharmasukhavihārārthaṁ dṛṣṭa eva ca dharme tatsanniśrayo na parārthaprasādhanārthaṁ dhyānasanniśrayaḥ| yacca dṛṣṭadharmanirvāṇaṁ tathāgatabhūtasya ye ca laukikalokottarā dṛṣṭadharmanirvāṇasaṁprāpakāḥ saṁskṛtā dharmāḥ| ayamucyate bodhisattvasya dṛṣṭadhārmikā eva svārthaḥ| yathā bodhisattvasyaivaṁ pareṣāmapi parārtho veditavyaḥ| ye sattvā bodhisattvavinītāḥ| tatra yā ca kāmadhātau bhogasaṁpatparatra yā cātmabhāvasaṁpat paratra| yā ca paratra dhyānārūpyopapattiḥ tasyāśca paratra bhogātmabhāvasaṁpado dhyānārūpyopapatteśca yā dṛṣṭe dharme sahaiva duḥkhena sahaiva daurmanasyena pratisaṁkhyāya pratisaṁkhyāya hetvāsevanā| ayaṁ sāṁparāyika eva bodhisattvasya svaparārtho veditavyaḥ| yā punardṛṣṭe dharme sahaiva sukhena sahaiva saumanasyena bhogātmabhāvasaṁpado hetvāsevanā| yā cehāhānabhāgīyā dhyānārūpyasamāpattiḥ| dṛṣṭadharmasāṁparāyikaḥ svaparārtho veditavyaḥ|

ātyantikaḥ svaparārthaḥ katamaḥ| katamaścānātyantikaḥ| kāmadhātau bhogātmabhāvasaṁpattiḥ sahetuphalā laukikī ca pṛthagjanānāṁ śuddhiḥ sahetuphalā anātyantikaḥ svaparārthaḥ| sarvātyantakleśaprahāṇamāryāṣṭāṅgaśca mārgaḥ tadāśrayeṇa ca ye laukikāḥ kuśalā dharmāḥ pratilabdhāḥ| ayamucyate ātyantikaḥ svaparārthaḥ|

tatra tribhiḥ kāraṇairātyantikatā anātyantikatā ca veditavyā| svabhāvataḥ parihāṇitaḥ phalopabhoga parikṣayataśca| tatra svabhāvato nirvāṇamātyantikam| saṁskṛtaṁ sarvamevānātyantikam| āryāṣṭāṅgo mārgaḥ aparihāṇīyatvādaphalopa bhogāparikṣayādātyantikaḥ| tadanye kuśalasāstravā dharmāḥ parihāṇitaḥ phalopabhogaparikṣayataścānātyantikāḥ|

ityayaṁ bodhisattvānāṁ daśavidhaḥ svaparārthaḥ samāsavistarataḥ yatra bodhisattvairyathāśakti yathābalaṁ śikṣitavyam nāta ūttari nāto bhūyaḥ| atīte'pyadhvanyanāgate'pi ye svaparārthe śikṣitavantaḥ śikṣiṣyante sarve te'sminneva daśavidhe svaparārthe| nāta uttari nāto bhūyaḥ|

bodhisattvabhūmāvādhāre yogasthāne svaparārthapaṭalaṁ tṛtīyaṁ samāptam|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5015

Links:
[1] http://dsbc.uwest.edu/node/5043