The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
20
sāmagrīparīkṣā viṁśatitamaṁ prakaraṇam |
atrāha - vidyate kālaḥ, phalapravṛttau sahakārikāraṇabhāvāt | yo nāsti, nāsau saha kārikāraṇabhāvena pratipadyate, vandhyātanayavat | tasmādasti kālaḥ, sahakārikāraṇabhāvāt | iha bījāvanisalilajvalanapavanagaganābhidhānahetupratyayasāmagrīṁ pratītya ayamaṅkura upajāyamānaḥ satyāmapi bījādipratyayasāmagryām, ṛtuviśeṣāsaṁnidhānānnopajāyate | yathā ca bāhyeṣu, evamādhyātmikeṣvapi | yathoktaṁ bhagavatā -
na praṇaśyanti karmāṇi kalpakoṭiśatairapi |
sāmagrīṁ prāpya kālaṁ ca phalanti khalu dehinām ||iti ||
yasmācca evamasti kālāpekṣā, tasmādastyasau kālo nāma, yaḥ aṅkurādipravṛttau sahakārikāraṇaṁ bhavatīti | ucyate | syāt sahakārikāraṇatā kālasya, yadi aṅkurādiphalasya pravṛttireva syāt | na tvasti | kathaṁ kṛtvā? iha bījādihetupratyayasāmagrīto'ṅkurādiphalodaye parikalpyamāne vyavasthitasya vā phalasya sāmagryāṁ satyāṁtata utpādaḥ parikalpyeta avyavasthitasya vā? kiṁ cātaḥ? yadi tāvad vyavasthitasya parikalpyate, tanna yujyate iti pratipādayannāha -
hetośca pratyayānāṁ ca sāmagryā jāyate yadi |
phalamasti ca sāmagryāṁ sāmagryā jāyate katham ||1||
yadi hetupratyayasāmagryāṁ tvanmatena phalamasti, nanu evaṁ sati yasmāt sāmagryāmasti, kathaṁ tayā tajjanyate? na hi kuṇḍe dadhi vidyamānaṁ kuṇḍena janyate | api ca | yadvidyate tanniṣpannatvāt niṣpannapurovasthitaghaṭavat na punarjanmāpekṣate | abhivyaktiḥ sthaulyaṁ vā sūkṣmātmanā vidyamānasya kriyata iti cet, tasyāpi pakṣasya pūrvameva -
āgacchatyanyato nāgnirindhane'gnirna vidyate |
ityatroktamuttaram ||1||
atha nāstyeva sāmagryāṁ phalamiti parikalpyate, etadapi nopapadyate iti pratipādayannāha -
hetośca pratyayānāṁ ca sāmagryā jāyate yadi |
phalaṁ nāsti ca sāmagryāṁ sāmagryā jāyate katham ||2||
yadi hetośca pratyayānāṁ ca sāmagryāṁ nāsti tatphalam, kathaṁ tarhi hetupratyayasāmagryā phalaṁ janyate? tatra avidyamānatvāt sikatābhiriva tailam | ata eva asaṁbhāvayannāha -
phalaṁ nāsti ca sāmagryāṁ sāmagryā jāyate katham |
na tatphalaṁ sāmagrīto jāyate ityabhiprāyaḥ ||2||
kiṁ cānyat -
hetośca pratyayānāṁ ca sāmagryāmasti cetphalam |
gṛhyeta nanu sāmagryāṁ sāmagryāṁ ca na gṛhyate ||3||
yad yatra asti, tat tatra gṛhyate, tadyathā kuṇḍe dadhi | yacca yatra nāsti na tattatra gṛhyate tadyathā sikatāsu tailam, maṇḍūkajaṭāyāṁ śiromaṇiḥ ||
atha syāt - vidyamānā api padārthāḥ atisaukṣmyāt, atisaṁnikarṣāt, ativiprakarṣāt, indriyopaghātāt, mūrtivaddravyavyavadhānāt, mūrtyantardhānāt, manonavasthānāt, paramāṇuvat akṣasthāñjanaśalākāvat ādityagativat taimirikaikaikakeśavat andhabadhirādirūpaśabdādivat kuḍayādivyavahitaghaṭādivat siddhadevapiśācādiśarīravat viṣayāntaravyāpṛtasya viṣayāntaravanna gṛhyate iti cet, kiṁ khalu eṣāmagṛhyamāṇānāmastitve liṅgam, yena eṣāmastitve sati anupalabdhiriti syāt? anumānopamānāgamairgrahaṇādeṣāmastitvamiti cet, na tarhi teṣāmanupalabdhiriti vaktavyam, anumānādibhirupalabhyamānatvāt | yad rūpīndriyagrāhyaṁ tad ebhiḥ kāraṇairvidyamānamapi sanna gṛhyate, iti cet, ucyate | kimasmābhirevamuktam - rūpīndriyairvidyamānaṁ sad gṛhyeteti? kiṁ tarhi sāmānyenaiva yad brūmaḥ - gṛhyeta nanu sāmagryāmiti ||
athāpi manyase - yad yatra nāsti, na tat tasmādutpadyate sikatābhyastailavat | utpadyate ca sāmagrītaḥ phalam, tasmādanumānataḥ sāmagryāṁ phalasyāstitvamiti | ucyate | yad yatra asti, na tat tasmādutpadyate, tadyathā kuṇḍād dadhi iti | asmādapyanumānādastitvamasya ayuktamiti kṛtvā nāstyeva sāmagryāṁ phalamiti kiṁ na gṛhyate?
athāpi syāt - ubhyorapi pakṣayoranumānavirodhād yathā astitvaṁ na yuktam, evaṁ nāstitvamapīti | ucyate | na vayamasyāsattvaṁ pratipādayāmaḥ, kiṁ tarhi paraparikalpitaṁ sattvamasya nirākurmaḥ | evaṁ na vayamasya sattvaṁ pratipādayāmaḥ, kiṁ tarhi paraparikalpitamasattvamasya apākurmaḥ | antadvayaparihāreṇa madhyamāyāḥ pratipadaḥ pratipādayitumiṣṭatvāditi | uktaṁ ca āryadevapādīye śatake -
stambhādīnāmalaṁkāro gṛhasyārthe nirarthakaḥ |
satkāryameva yasyeṣṭaṁ yasyāsatkāryameva ca || iti |
tadevaṁ na sāmagrītaḥ phalamutpadyate vidyamānasya grahaṇaprasaṅgāt, iti vyavasthitam ||3||
atha manyase - nāstyeva sāmagryāṁ phalamiti, evamapi -
hetośca pratyayānāṁ ca sāmagryāṁ nāsti cetphalam |
hetavaḥ pratyayāśca syurahetupratyayaiḥ samāḥ ||4||
yathā hi jvālāṅgārādiṣu aṅkuro nāstīti kṛtvā tasya te hetupratyayā na bhavanti, eva vivakṣitānāmapi bījādīnāṁ hetupratyayatā na syāt teṣu aṅkuro nāstīti kṛtvā | na ca ahetu pratyayebhyaḥ phalapravṛttiryukteti nāsti svabhāvataḥ phalapravṛttiḥ ||
atrāha - naiva hi sāmagryāḥ phalotpādanasāmarthyamasti yataḥ iyaṁ cintā syāt - kiṁ sāmagryāṁ phalamasti utāho nāstīti | kiṁ tarhi hetoḥ phalotpādanasāmarthyam | sāmagrī tu hetoranugrahamātraṁ karoti | sa hetuḥ phalasyotpattyarthaṁ hetuṁ datvā nirudhyate, tena ca hetunā anugṛhyamāṇaṁ phalamutpadyate iti | ucyate | naiva hi ajātasya phalasya hetoranugrahaṇamasti | na cāpyajātasya bandhyātanayasyeva kenacitkiṁcinmātraṁ kartuṁ śakyamityayuktaiṣā kalpanā ||4||
api ca -
hetukaṁ phalasya datvā yadi heturnirudhyate |
yaddattaṁ yanniruddhaṁ ca hetorātmadvayaṁ bhavet ||5||
yadi hetuḥ phalasyotpattyarthaṁ hetukaṁ kāraṇaṁ datvā nirudhyata iti parikalpyate, evaṁ sati yaddattaṁ yanniruddhaṁ ca tadātmabhāvadvayaṁ hetoḥ syāt | na caitad yuktam, ardhaśāśvataprasaṅgāt nityānityayośca parasparaviruddhayorekatvābhāvāt ||5||
atha hetorātmabhāvadvayaprasaṅgaparihārārthaṁ sarvātmanā nirodha iṣyate phalasyotpattyarthaṁ kiṁcidapyadatvā, evamapi -
hetuṁ phalasyādatvā ca yadi heturnirudhyate |
hetau niruddhe jātaṁ tatphalamāhetukaṁ bhavet ||6||
yadi phalasya kiṁcidapyadatvā sarvātmanā heturnirudhyate, nanu tasmin hetau niruddhe yatphalamutpadyate tat āhetukaṁ syāt | na ca āhetukamasti | ityayuktaiṣā kalpanā ||6||
atrāha - yadi evaṁ phalasya hetorutpattau doṣaḥ, evaṁ sati sahotpannaiva sāmagrī phalasya janikā astu, tadyathā pradīpaprabhāyā iti | eṣāpi kalpanā nopapadyate iti pratipādayannāha -
phalaṁ sahaiva sāmagryā yadi prādurbhavetpunaḥ |
ekakālau prasajyete janako yaśca janyate ||7||
na caikakālayoḥ savyetaragoviṣāṇayorjanyajanakatvaṁ dṛṣṭam, vāmadakṣiṇakarayoścaraṇayorvā, ityayuktaiṣā kalpanā ityayuktametat ||7||
atrāhureke - naiva hi abhūtvā bhāvānāmutpattiryuktā ākasmikatvaprasaṅgāt | tasmād hetupratyayasāmagrītaḥ pūrvameva tat phalamanāgatāvasthāyāṁ vyavasthitamanāgatātmanā | tasya hetupratyaya sāmagryā vartamānāvasthā janyate, dravyaṁ tu vyavasthitameveti | tān pratyucyate -
pūrvameva ca sāmagryāḥ phalaṁ prādurbhavedyadi |
hetupratyayanirmuktaṁ phalamāhetukaṁ bhavet ||8||
yadi bhavatāmabhīpsitaṁ sāmagrītaḥ pūrvameva phalaṁ svarūpataḥ syāditi, tad hetupratyayanirapekṣaṁ syāt, tataśca āhetukaṁ syāt | na ca āhetukānāṁ padārthānāmastitvaṁ yuktam , kharaturagoragaviṣāṇādīnāmapyastitvaprasaṅgāt , pūrvasiddhasya ca punaḥ hetupratyayāpekṣayā niṣprayojanatvādityayuktametat ||8||
anye punarvarṇayanti - hetureva phalaṁ janayati na sāmagrī | na ca uktadoṣaprasaṅgaḥ | yasmāt na hi anyohetuḥ anyat phalam | yataḥ, kiṁ hetuṁ datvā phalasya heturnirudhyate uta adatvaiveti vicāraḥ syāt | api tu hetureva niruddhaḥ phalātmanā vyavasthitaḥ iti | ucyate | evamapi -
niruddhe cetphalaṁ hetau hetoḥ saṁkramaṇaṁ bhavet |
pūrvajātasya hetośca punarjanma prasajyate ||9||
yadi niruddhe hetau bhavanmatena phalamutpadyate, tacca phalaṁ hetvātmakameva bhavatīti parikalpyate, evaṁ sati hetoḥ saṁkramaṇaṁ bhavet, naṭasya veṣāntaraparityāgena veṣāntarasaṁcāravat hetoḥ saṁkramaṇa mātrameva syāt, na tu apūrvasya phalasyotpādaḥ | tataśca hetornityataiva syāt | na ca nityānā mastitvaṁ kkacidasti | yathoktaṁ śatake -
apratītyāstitā nāsti kadācitkasyacitkkacit |
na kadācitkkacitkaścidvidyate tena śāśvataḥ ||iti ||
kiṁ ca | etasyāṁ kalpanāyāṁ pūrvajātasya ca hetoḥ punarjanma prāpnoti | na ca jātasya punarapi [janma] yujyate niṣprayojanatvāt, anavasthāprasaṅgācca ||
atha manyase - yenātmanā vidyamāno na tenaivātmanā jāyate, yena cātmanā avidyamānaḥ tenaiva jāyata iti | etadapi na yuktam | aparityaktahetusvabhāvasya hetusvarūpasya phalamiti saṁjñāmātrabhedādavasthābhedācca dravyābhedasya sādhayitumaśakyatvāt | phalāvasthāyāṁ ca parityaktahetusvabhāvasya phalaśabdavācyatvād hetuḥ phalātmanā tiṣṭhatīti yatkiṁcidetat ||9||
kiṁ cānyat - yadi hetuḥ phalaṁ janayet, niruddho vā janayedaniruddho vā? phalamapi utpannaṁ vā janayedanutpannaṁ vā? ubhayathā ca nopapadyate iti pratipādayannāha -
janayetphalamutpannaṁ niruddho'staṁgataḥ katham |
tiṣṭhannapi kathaṁ hetuḥ phalena janayeddhṛtaḥ ||10||
[ yadi tāvata niruddhaḥ astaṁgataḥ hetuḥ utpannaṁ sat vidyamānaṁ phalaṁ janayatīti parikalpyate, tannopapadyate | kasmāditi cet, kathaṁ niruddhaḥ asaṁvidyamānaḥ hetuḥ phalaṁ janayet? yadi janayati, vandhyāputro'pi putraṁ janayiṣyati | phalaṁ ca sad vidyamānamapi janmanirapekṣamapi kathaṁ heturjanayi ṣyati? atha manyase - śaktyabhāvānniruddho na janayati, kiṁ tu tiṣṭhanneva hetuḥ phalaṁ janayiṣyatīti | ucyate | ] tiṣṭhannapi heturavikṛtarūpo vidyamānena phalena vṛtaḥ saṁbaddhaḥ kathaṁ janayet ? iha hi -
kāraṇaṁ vikṛtiṁ gacchajjāyate'nyasya kāraṇam |
iti kāraṇābhāvaṁ pratipadyamānasya hetoravaśyaṁ vikāreṇa bhavitavyam | yastu na vikriyate, sa hetulakṣaṇayukta eva na bhavatīti | phalena ca saṁbaddhaḥ kathaṁ janayet? phalasya vidyamānatvāt ||10||
atha manyase - vidyamānasya phalasya punarjanayitumaśakyatvāt avṛta eva asaṁbaddha eva hetuḥ phalena phalaṁ janayiṣyatīti, etadapyayuktamityāha -
athāvṛtaḥ phalenāsau katamajjanayetphalam |
yadi hetuḥ phalena asaṁbaddha eveṣyate, tadā katamadidānīṁ phalaṁ janayet? sarvameva vā phalaṁ janayedasaṁbaddhatvāt, na vā kiṁcijjanayedasaṁbaddhatvādevetyabhiprāyaḥ ||
kiṁ cānyat | yadi hetuḥ phalaṁ janayet, sa dṛṣṭvā phalaṁ janayedadṛṣṭvā vā? ubhayathā ca na yujyate ityāha-
na hyadṛṣṭvā vā dṛṣṭvā vā heturjanayate phalam ||11||
tatra yadi heturdṛṣṭvā janayatīti parikalpyate, tanna yujyate | yasmādvidyamānameva draṣṭuṁ pāryate nāvidyamānam | vidyamānaṁ cet, tanna janyate vidyamānatvāditi | evaṁ tāvad hetuḥ phalaṁ dṛṣṭvā na janayati, adṛṣṭvāpi na janayati, sarvasya phalasya hetorjanakatvaprasaṅgāt ||
atha kimidaṁ darśanaṁ kiṁ vā adarśanamiti? ucyate | prasiddhametalloke - upalabdhirdarśanamiti ||
nanu etad bījādiṣu nirindriyeṣu na saṁbhavati | saṁbhavatu mā vā | nāsmākamayaṁ paryanuyogaḥ kiṁ tarhi tasyotpādavādinaḥ | tatra yaḥ utpādavādī brūyāt - dṛṣṭvā janayatīti, sa vaktavyaḥ - na dṛṣṭametalloke yadbījādikaṁ paśyatīti | tasmādayuktā eṣā kalpanā | atha adṛṣṭvā kalpayet, evamapi yatkiṁcidadṛṣṭaṁ saṁbhavati tatsarvamutpādayet, na cotpādayati, tasmāt na adṛṣṭvāpi janayati | aniṣṭāpattyā hi vayaṁ parakalpanāṁ vicārayāmaḥ saṁsārāṭavīkāntāragiridarīprapātaduḥkhamālāsamākulāmā tāmīva | buddhipūrvakartṛkaṁ ca puruṣādikāraṇino jagadabhyupagacchanto nirgranthāścaikendriyaṁ bījādikaṁ pratipannāḥ prasaṅgānna vyativartanta iti | tasmānnāsti doṣaḥ ||11||
kiṁ cānyat - yadi yuṣmadabhimataṁ hetoḥ phalasya ca anyonyaḍhaukanalakṣaṇaṁ saṁgamanaṁ syāt, syāttadānīṁ tayorjanyajanakabhāvaḥ | yasmāt na hi parasparāsaṁgatayorālokāndhakārayoḥ saṁsāranirvāṇa yorjanyajanakabhāvo dṛṣṭa iti | ataḥ avaśyaṁ hetuphalabhāvayorjanyajanakabhāvamicchatā pareṇa saṁgati rabhyupeyā | sā ca kālatraye'pi vicāryamāṇā na saṁbhavati | ato hetuḥ phalaṁ na janayati | yathā ca saṁgatirnāsti tathā pratipādayannāha-
nātītasya hyatītena phalasya saha hetunā |
nājātena na jātena saṁgatirjātu vidyate ||12||
atītasya tāvat phalasya atītena hetunā saha jātu kadācidapi saṁgatirnāsti, atīta tvenobhayorapyavidyamānatvāt | nāpi ajātena hetunā atītasya phalasya saṁgatirjātu vidyate, naṣṭājātatvena ubhayorapyavidyamānatvāt, bhinnakālatvācca | nāpi jātena vartamānena hetunā saha atītasya phalasya saṁgatiḥ saṁbhavati, bhinnakālatvāt, naṣṭasya ca phalasya avidyamānatvādvandhyā putreṇeva devadattasyetyabhiprāyaḥ || 12||
yathā ca atītasya phalasya atītena anāgatavartamānena hetunā saha na kadācit saṁgatirasti, evaṁ vartamānasyāpi phalasya traikālikena hetunā saha nāsti saṁgatiriti tat pratipādayannāha -
na jātasya hyajātena phalasya saha hetunā |
nātītena na jātena saṁgatirjātu vidyate ||13||
jātasya phalasya bhinnakālatvādajātena ca atītena ca hetunā saha saṁgamanaṁ nāsti | nāpi vartamānasya vartamānena hetunā saha saṁgatirasti, hetuphalayoryaugapadyābhāvāt, tayośca saṁgatirvaiyarthyāt | kiṁ hi vidyamānayoḥ parasparanirapekṣayoḥ punaḥ saṁgatyā prayojanamiti nāsti saṁgatiḥ ||13||
idānīmanāgatasyāpi phalasya yathā atītānāgatapratyutpannena hetunā saha saṁgamanaṁ nāsti tathā pratipādayannāha -
nājātasya hi jātena phalasya saha hetunā |
nājātena na naṣṭena saṁgatirjātu vidyate ||14||
ajātaṁ hi phalamasaṁvidyamānam | tasya bhinnakālena vartamānena atītena ca hetunā saha nāsti saṁgamanaṁ bhinnakālatvāt | anāgatenāpi hetunā saha nāsti saṁgamanam, ubhayoravidyamāna tvāt ||14||
yadā caivaṁ sarvathā hetuphalayoḥ saṁgatirnāsti, tadā -
asatyāṁ saṁgatau hetuḥ kathaṁ janayate phalam |
naiva hetuḥ phalaṁ janayati saṁgateravidyamānatvāt vandhyāputramivetyabhiprāyaḥ ||
athāpi syāt - satyāmeva saṁgatau hetuḥ phalaṁ janayatīti, tadapi na yuktam, kālatraye'pi saṁgatyanupalabdheḥ | athāpi kathaṁcid hetuphalayoḥ saṁgatiḥ parikalpyate, evamapi -
satyāṁ vā saṁgatau hetuḥ kathaṁ janayate phalam ||15||
saṁnihitasya phalasya punarjanmavaiyarthyāt, asaṁhitānāṁ ca saṁgaterayuktatvāt ityabhiprāyaḥ||15||
kiṁ cānyat -
hetuḥ phalena śūnyaścetkathaṁ janayate phalam |
hetuḥ phalenāśūnyaścetkathaṁ janayate phalam ||16||
yo'yaṁ phalasya hetuḥ phalasya janaka iṣyate, sa tena śūnyo vā bhavan phalamutpādayet, aśūnyo vā? tatra hetuḥ śūnyaḥ phalena rahitaḥ phalaṁ na janayati, ahetuvat phalaśūnyatvāt | phalena aśūnyo'pi hetuḥ phalaṁ na janayati, vidyamānatvāt phalasya, vidyamānaputraṁ devadatta iva | evaṁ tāvat phalaśūnyo vā phalāśūnyo vā hetuḥ phalaṁ na janayati ||16||
yaccāpi phalamutpadyate, taccāpyaśūnyaṁ vā samutpadyate, śūnyaṁ vā? tatra tāvat -
phalaṁ notpatsyate'śūnyamaśūnyaṁ na nirotsyate |
aniruddhamanutpannamaśūnyaṁ tadbhaviṣyati ||17||
aśūnyaṁ hi phalamapratītyasamutpannaṁ svabhāvavyavasthitam, tadevaṁvidhaṁ phalaṁ naivotpatsyate svabhāvasyānapāyitvācca na nirotsyate | tataśca aśūnyaṁ tadiṣyamāṇamaniruddhamanutpannaṁ ca syāt | na caitadiṣṭam, ityataḥ aśūnyaṁ tatphalaṁ na bhavati, utpādanirodhābhyupagamāt ||17||
idānīṁ śūnyamapi tatphalaṁ na saṁbhavati, anudayāvyayavattvaprasaṅgāt iti pratipādayannāha -
kathamutpatsyate śūnyaṁ kathaṁ śūnyaṁ nirotsyate |
śūnyamapyaniruddhaṁ tadanutpannaṁ prasajyate ||18||
tatra śūnyamucyate yatsvabhāvena nāsti | yacca vastu svabhāvena nāsti, tat kathamutpatsyate, kathaṁ vā nirotsyate? na hi svabhāvena avidyamānasya ākāśādeḥ udayavyayau dṛṣṭau | tasmācchūnyamapi tatphalamiṣyamāṇamaniruddhamanutpannaṁ ca prasajyate ||18||
kiṁ cānyat - yadi hetuḥ phalaṁ janayet, sa phalādavyatirikto vā janayet, vyatirikto vā? ubhayathā ca nopapadyate ityāha -
hetoḥ phalasya caikatvaṁ na hi jātūpapadyate |
hetoḥ phalasya cānyatvaṁ na hi jātūpapadyate ||19||
tadetat pratijñāmātrakamiti pratipādayannāha -
ekatve phalahetvoḥ syādaikyaṁ janakajanyayoḥ |
pṛthaktve phalahetvoḥ syāttulyo heturahetunā ||20||
yadi hetoḥ phalasya ca ekatvaṁ syāt, tadā janyajanakayorekatvamabhyupetaṁ syāt | na cānayorekatvam, pitāputrayoścakṣuścakṣurvijñānayorbījāṅkurayoścaikyaprasaṅgāt | evaṁ tāvad hetoḥ phalasya ca ekatvaṁ nāsti ||
idānīmanyatvamapi nāsti | kiṁ kāraṇam? yadi hetoḥ phalasya ca bhavanmatenābhimatamanyatvaṁ syāt, tadā paratra nirapekṣatvād hetunirapekṣameva phalaṁ syāt | na caitadevam, ityataḥ anyatvamapi hetoḥ phalasya ca na saṁbhavati | yayośca evaṁ vicāryamāṇayostattvānyatve na staḥ, tayorna kadācijjanyajanakabhāvaḥ iṣyate | ato naiva hetuḥ phalaṁ janayati ||20||
kiṁ cānyat - yadi hetuḥ phalaṁ janayet, sa tatphalaṁ svabhāvena sadbhūtaṁ vā janayet, asadbhūtaṁ vā? ubhayathā ca na yujyate ityāha -
phalaṁ svabhāvasadbhūtaṁ kiṁ heturjanayiṣyati |
phalaṁ svabhāvāsadbhūtaṁ kiṁ heturjanayiṣyati ||21||
tatra yat phalaṁ svabhāvena sadbhūtaṁ svabhāvena vidyamānam, tanna punarjanyate vidyamānatvāt, vidyamānaghaṭavat | yadapi svabhāvena asadbhūtaṁ phalam, tadapi heturna janayati, svabhāvena asadbhūtatvāt, kharaviṣāṇavat ||
pratibimbenānaikāntikateti cet , bhavatu anaikāntikatā, naiḥsvābhāvyaṁ tu siddhaṁ bhāvānām | tataśca sasvabhāvavādatyāgaḥ syāt, asmadvādānuvarṇanameva syāt | sasvabhāvaśca na kaścit padārtho nāma astīti pratidvandvayabhāvāt niḥsvabhāvo'pi padārtho nāstīti kuto'naikāntikatā? na hi asmākaṁ pratibimbakaṁ sasvabhāvaṁ nāpi niḥsvabhāvam, dharmiṇamantareṇa taddharmayorapyabhāvāt | na hi āryāḥ pratibimbakaṁ nāma kiṁcit niḥsvabhāvaṁ sasvabhāvaṁ vā upalabhanta iti ||
tatra pūrvaṁ phalaṁ notpatsyate ityādinā ślokadvayena sākṣādutpattikriyākartṛtvaṁ phalasya niṣiddham | idānīṁ hetoḥ phalotpattikriyāprayojakatvaṁ pratiṣiddhamiti | ayamasya pūrvakādviśeṣa iti vijñeyam ||21||
atrāha - yadyapi hetoḥ phalotpattikriyāprayojakatvaṁ niṣiddham, tathāpi hetustāvat svabhāvato'sti, na ca asati phale hetorhetutvaṁ sidhyati, tasmāt phalamapi bhaviṣyatīti | ucyate - syāddhetuḥ, yadi ajanayato'sya hetutvaṁ syāt |
na cājanayamānasya hetutvamupapadyate |
atha syāt - yadyapi evaṁ hetorhetutvaṁ nāsti, tathāpi phalaṁ tāvadasti | na ca hetumantareṇa phalaṁ yuktamiti phalasadbhāvād heturapi bhaviṣyatīti | ucyate | yadā ajanayamānasya hetorhetutvaṁ nāstītyuktam, tadā -
hetutvānupapattau ca phalaṁ kasya bhaviṣyati ||22||
iti | tasmāt phalamapi nāstīti ||22||
atrāha - naiva hi kevalasya hetoḥ phalotpattikriyāyāḥ prayojakatvam, kiṁ tarhi hetupratyayasāmagryā phalaṁ janyate iti | ucyate | uktadoṣatvāt na yuktametat | api ca, iyaṁ hetupratyayasāmagrī yadi phalasya janiketi kalpyate, kiṁ sāsvayameva tāvadātmānaṁ janayati, utāho na ? yadi janayatīti kalpyate, tanna yujyate | na hi alabdhātmabhāvasya prayojakatvaṁ dṛṣṭamityataḥ sāmagryā avaśyaṁ labdhātmabhāvayā bhavitavyam | na ca labdhātmabhāvāyāḥ punaḥ svātmotpāde prayojakatvaṁ yuktam, ityataḥ na sāmagrī svātmānamutpādayati | yā ca ātmānaṁ notpādayati, sā kathaṁ phalamutpādayituṁ śaknotīti pratipādayannāha -
na ca pratyayahetūnāmiyamātmānamātmanā |
yā sāmagrī janayate sā kathaṁ janayetphalam |23||
pratyayānāṁ hetūnāṁ ca yeyaṁ sāmagrī sā tāvadātmanaiva ātmānaṁ notpādayati, svātmani vṛttivirodhāt, satyāḥ punarutpādavaiyarthyācca | yā ca evamātmānameva tāvanna janayati, sā kathaṁ phalaṁ janayiṣyati? na hi bandhyāduhitā ātmānaṁ janayitumaśaktā satī putraṁ janayiṣyatīti yujyate | evaṁ sāmagryapi svātmājanikā phalaṁ janayatīti na yujyate ||23||
tasmāt -
na sāmagrīkṛtaṁ phalaṁ
athāpi syāt- yadi sāmagrīkṛtaṁ phalaṁ na saṁbhavati, evaṁ tarhi asāmagrīkṛtaṁ bhaviṣyatīti cet, ucyate -
nāsāmagrīkṛtaṁ phalam |
yadā sāmagrīkṛtaṁ phalaṁ na saṁbhavati, tadā kathamatyantaviruddhamasāmagrīkṛtaṁ bhaviṣyati? asāmagrīkṛtaṁ phalaṁ na saṁbhavati ||
atha syāt - yadyapi nāsti phalaṁ svabhāvataḥ, tathāpi hetupratyayasāmagrī tāvadasti | na ca phalamantareṇa hetupratyayasāmagrī saṁbhavatīti phalamapi saṁbhaviṣyatīti | ucyate | syāddhetupratyaya sāmagrī , yadi phalameva bhavet | yadā tu yathoditena nyāyena phalameva nāsti, tadā -
asti pratyayasāmagrī kuta eva phalaṁ vinā ||24||
phalābhāve sati nirhetukā hetupratyayasāmagrī api nāstītyabhiprāyaḥ | uktaṁ hi āryalalitavistarasūtre -
kaṇṭhoṣṭha pratītya tālukaṁ
jihvaparivarti ravanti akṣarāḥ |
na ca kaṇṭhagatā na tāluke
akṣaraikaikaśa nopalabhyate ||
sāmagri pratītyataśca sā
vāca manabuddhivaśena niścarī |
mana vāca adṛśyarūpiṇī
bāhyato'bhyantari nopalabhyate ||
utpādavyayaṁ vipaśyato
vācarutaghoṣasvarasya paṇḍitaḥ |
kṣaṇikāṁ vaśikāṁ tadā dṛśī
sarva vāca pratiśrutakopamā ||
tathā āryopāliparipṛcchāyāmuktaṁ bhagavatā -
iha śāsani sūramaṇīye
pravrajathā gṛhiliṅga jahitvā |
phalavantu bhaviṣyatha śreṣṭhā
eṣu nideśitu kāruṇikena |
pravrajitva gṛhiliṅga jahitvā
sarvaphalasya bhaviṣyati prāptiḥ |
puna dharmasabhāva tulitvā
sarvaphalāna phalāna ca prāptiḥ ||
alabhanta phalaṁ tatha prāptiṁ
āścariyaṁ puna jāyati teṣām |
aho'tikāruṇiko narasiṁho
suṣṭupadeśita yukti jinena ||iti |
tathā āryaprajñāpāramitāyāmaṣṭasāhasrikāyām -
tena hi kauśika bodhisattvena mahāsattvena mahāsaṁnāhasaṁnaddhena na rūpe sthātavyaṁ na vedanāyāṁ na saṁjñāyāṁ na saṁskāreṣu na vijñāne sthātavyam | na srotaāpattiphale na sakṛdāgāmiphale na anāgāmiphale na arhattve na pratyekabuddhatve na samyaksaṁbuddhatve sthātavyam ||iti ||
ityācāryacandrakīrtipādoparacitāyāṁ prasannapadāyāṁ madhyamakavṛttau
sāmagrīparīkṣā nāma viṁśatitamaṁ prakaraṇam ||
Links:
[1] http://dsbc.uwest.edu/node/6105