The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
vītaśokāvadānaṁ
yadā rājñā'śokena bhagavacchāsane śraddhā pratilabdhā tena caturaśītidharmarājikāsahasraṁ pratiṣṭhāpitaṁ| pañcavārṣikaṁ ca kṛtaṁ| trīṇī śatasahasrāṇi bhikṣūṇāṁ bhojitāni| yatraikam arhatāṁ dve śaikṣāṇāṁ pṛthagjanakalyāṇakānāṁ ca| āsamudrāyāṁ pṛthivyāṁ janakāyā yabhdūyasā bhagavacchāsane'bhiprasannāḥ|
tasya bhrātā vītaśoko nāma tīrthyābhiprasannaḥ| sa tīrthyairvigrāhitaḥ| nāsti śramaṇaśākyaputrīyāṇāṁ mokṣa iti| ete hi sukhābhiratāḥ parikhedabhīravaśceti|
yāvadrājñāśokenocyate| vītaśoka mā tvaṁ hīnāyatane prasādamutpādaya| api tu buddhadharmasaṅghe prasādamutpādaya| eṣa āyatanagataḥ prasāda iti|
atha rājā'śoko'pareṇa samayena mṛgavadhāya nirgataḥ| tatra vītaśokenā'raṇye ṛṣirdṛṣṭaḥ| pañcātapenāvasthitaḥ| sa ca kaṣṭatapaḥsārasaṁjñī| tenā'bhigamya pādābhivandanaṁ kṛtvā sa ṛṣiḥ pṛṣṭaḥ| bhagavan kiyacciraṁ te ihāraṇye prativasataḥ| sa uvāca| dvādaśavarṣāṇīti| vītaśokaḥ kathayati| kastavāhāraḥ| ṛṣiruvāca| phalamūlāni| kiṁ prāvaraṇaṁ| darbhacīvarāṇi| kā śayyā| tṛṇasaṁstaraḥ| vītaśoka uvāca| bhagavan kiṁ duḥkhaṁ bādhate| ṛṣīruvāca| ime mṛgā ṛtukāle saṁvasanti| yadā mṛgāṇāṁ saṁvāso dṛṣṭo bhavati tasmin samaye rāgeṇa paridahyāmi|
vītaśoka uvāca| asya kaṣṭena tapasā [vartamānasya] rāgo'dyāpi bādhate prāgeva| śramaṇāḥ śākyaputrīyāḥ svāstīrṇāsanaśayanopasevinaḥ| kuta eṣāṁ rāgaprahāṇaṁ bhaviṣyati| āha ca|
kaṣṭe'smin vijane vane nivasatā vāyvambumūlāśinā
rāgo naiva jito yadīha ṛṣiṇā kālaprakarṣeṇa hi|
bhuktvānnaṁ saghṛtaṁ prabhūtapiśitaṁ dadyuttamālaṅakṛtaṁ
śākyeṣvindriyanigraho yadi bhaved vindhyaḥ plavet sāgare||
sarvathā vañcito rājā'śoko yacchramaṇeṣu śākyaputrīyeṣu kārāṁ karoti|
etacca vacanaṁ śrutvā rājā upāyajño'mātyān uvāca| ayaṁ vitaśokastīrthyābhiprasannaḥ| upāyena bhagavacchāsane'bhiprasādayitavyaḥ|
amātyāḥ āhuḥ| deva kimājñāpayasi| rājā'ha| yadā'haṁ rājālaṅkāraṁ mauli paṭṭaṁ cāpanayitvā snānaśālāṁ praviṣṭo bhavāmi, tadā yūyaṁ vītaśokasya upāyena mauli paṭṭaṁ ca baddhvā [enaṁ] siṁhāsane niṣādayiṣyatha| evamastviti|
yāvad rājā rājālaṅkāraṁ maulipaṭṭaṁ cāpanayitvā snānaśālāyāṁ praviṣṭaḥ| tato'mātyairvītaśoka ucyate| rājño'śokasyātyayāt tvaṁ rājā bhaviṣyasi| imaṁ tāvadrājālaṅkāraṁ pravaramauli-paṭṭaṁ ca baddhvā [tvāṁ] siṁhāsane niṣādayiṣyāmaḥ| kiṁ śobhase na ve'ti|
[sa] taistadābharaṇaṁ maulipaṭṭaṁ ca baddhvā siṁhāsane niṣāditaḥ| rājñaśca niveditaṁ|
tato rajā'śoko vītaśokaṁ rājālaṅkāramaulipaṭṭabaddhaṁ ca siṁhāsanopaviṣṭaṁ dṛṣṭvā kathayati| adyāpyahaṁ jīvāmi, tvaṁ rājā saṁvṛttaḥ| tato rājñā'bhihitaṁ| ko'traṁ|
tato yāvad vadhyaghātakā nīlāmbaravāsinaḥ pralambakeśā ghaṇṭāśabdapāṇayo rājñaḥ pādayornipatyocuḥ| deva kimājñāpayasi|
rājā'ha|
vītaśoko mayā parityakta iti|
yāvad vītaśoka ucyate| saśastraivaidhyaghātairasmābhiḥ parivṛto'sīti| tatomātyā rājñaḥ pādayornipatya ūcuḥ| deva marṣaya vītaśokaṁ| devasyaiṣa bhrātā|
tato rājñā'bhihitaṁ| saptāhamasya marṣayāmi| bhrātā caiṣa mama| bhrātuḥ snehādasya saptāhaṁ rājyaṁ prayacchāmi|
yāvat tūryaśatāni saṁpravāditāni| jayaśabdaiścānanditaṁ| prāṇiśatasahasraiścāñjaliḥ kṛtaḥ| strīśataiśca parivṛtaḥ|
vadhyaghātakāśca dvāri tiṣṭhanti| divase gate vītaśokasyāgrataḥ sthitvā ārocayanti| nirgataṁ vītaśoka ekaṁ divasaṁ| ṣaḍahānyavaśiṣṭāni| evaṁ dvitīye divase| vistareṇa yāvat saptāhadivase vītaśoko rājālaṅkāravibhūṣito rājño'śokasya samīpamupanītaḥ|
tato rājñā'śokenābhihitaṁ| vītaśoka kaccit sugītaṁ sunṛtyaṁ suvāditamiti| vītaśoka uvāca| na me dṛṣṭaṁ vā syācchru taṁ veti| āha ca|
yena śrutaṁ bhaved gītaṁ nṛtyaṁ cāpi nirīkṣitaṁ|
rasāścāsvāditā yena sa brūyāt tava nirṇayaṁ||
rājā'ha| vītaśoka idaṁ mayā rājyaṁ saptāhaṁ tava dattaṁ| taryaśatāni saṁpravāditāni| jayaśabdaiścānanditaṁ| añjaliśatāni pragṛhītāni| strīśataiśca paricīrṇaḥ| kathaṁ tvaṁ kathayasi naiva me dṛṣṭaṁ na śrutamiti| vītaśoka uvāca|
na me dṛṣṭaṁ nṛtyaṁ na ca nṛpa śruto gītaninadaḥ
na me gandhā ghrātā na ca khalu rasā me'dya viditāḥ|
na me spṛṣṭaḥ sparśaḥ kanakamaṇihārāṅgajanitaḥ
samūho nārīṇāṁ maraṇaparibaddhena manasā||
striyo nṛtyaṁ gitaṁ bhavanaśayanānyāsanavidhiḥ
vayo rūpaṁ lakṣmīrbahuvividharatnā ca vasudhā|
nirānandā śūnyā mama tu varaśayyā gatasukhā
sthitān dṛṣṭvā dvāre vadhakapuruṣān nīlavasanān||
śrutvā ghaṇtāravaṁ ghoraṁ nīlāmbaradharasya hi|
bhayaṁ me maraṇājjātaṁ pārthivendra sudāruṇaṁ||
mṛtyuśalyaparīto'haṁ nāśrauṣaṁ gītamuttamaṁ|
nādrākṣaṁ nṛpate nṛtyaṁ na ca bhoktuṁ manaḥspṛhā||
mṛtyujvaragṛhītasya na me svapno'pi vidyate|
kṛtsnā me rajanī yātā mṛtyumevānucintataḥ||
rājā'ha| vītaśoka| mā tāvat| tavaikajanmikasya maraṇabhayāt tava rājaśriyaṁ prāpya harṣo notpannaḥ| kiṁ punarbhikṣavo ye janmaśatamaraṇabhayabhītāḥ sarvāṇyupapattyāyatanāni duḥkhānyanusṛtāni paśyanti| narake tāvaccharīrasaṁtāpakṛtamagnidāhaduḥkhaṁ ca tiryakṣvanyonyabhakṣaṇaparitrāsaduḥkhaṁ, preteṣu kṣuttarṣaduḥkhaṁ| paryeṣṭisamudācāraduḥkhaṁ manuṣyeṣu| cyavanapatanabhraṁśaduḥkhaṁ deveṣu| ebhiḥ pañcabhirduḥkhaistrailokyamanuṣaktaṁ śārīramānasairduḥkhairutpīḍitā vadhakabhūtān skandhān paśyanti| śūnyagrāmabhūtānyāyatanāni, caurabhūtāni viṣayāṇi kṛtsnaṁ ca traidhātukamanityāgninā pradīptaṁ paśyanti| teṣāṁ rāgaḥ kathamutpadyate| āha ca|
tāvadekajanmikasya maraṇabhayāttava na jāyate harṣaḥ|
manasi viṣayairmanojñaiḥ satataṁ khalu pacyamānasya||
kiṁ punarjanmaśatānāṁ maraṇabhayamanāgataṁ vicintayatāṁ|
manasi bhaviṣyati harṣo bhikṣūṇāṁ bhojanādyeṣu||
teṣāṁ na vastraśayanāsanabhojanādi mokṣe'bhiyuktamanasāṁ janayeta saṅgaṁ|
paśyanti ye vadhakaśatrunibhaṁ śarīramādīptaveśmasadṛśāṁśca bhavānanityān||
kathaṁ ca teṣāṁ na bhaved vimokṣo mokṣārthināṁ janmaparāṅamukhāṇāṁ||
yeṣāṁ manaḥ sarvasukhāśrayeṣu vyāvartate padmadalādivāmbhaḥ||
yadā vītaśoko rājñā'śokenopāyena bhagavacchāsane'bhiprasāditaḥ sa kṛtakarapuṭa uvāca| deva eṣo'haṁ taṁ bhagavantaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ śaraṇaṁ gacchāmi| dharmaṁ ca bhikṣusaṁṅghaṁ ceti| āha ca|
eṣa vrajāmi śaraṇaṁ vibuddhanavakamalavimalanibhanetraṁ|
budhavibudhamanujamahitaṁ jinaṁ virāgaṁ saṅghaṁ ceti||
atha rājā'śoko vītaśokaṁ kaṇṭhe pariṣvajyovāca| na tvaṁ mayā parityaktaḥ| api tu buddhaśāsanābhiprasādārthaṁ tava mayā eṣa upāyaḥ pradarśitaḥ|
tato vītaśoko gandhapuṣpamālyādivāditrasamudayena bhagavataścaityānarcayati| saddharmaṁ ca śrṛṇoti| saṅghe ca kārāṁ kurute|
sa kukkuṭārāmaṁ gataḥ| tatra yaśo nāma sthaviraḥ arhan ṣaḍabhijñaḥ| sa tasya purato niṣaṇṇo dharmaśravaṇāya| sthaviraśca tamavalokayitumārabdhaḥ|
sa paśyati vītaśokamupacitahetukaṁ caramabhavikaṁ tenaivāśrayenārhattvaṁ prāptavyaṁ| tena tasya pravrajyāyā varṇo bhāṣitaḥ| tasya śrutvā spṛhā jātā| pravrajeyaṁ bhagavacchāsane| tata utthāya kṛtāñjaliḥ sthaviramuvāca| labheyamahaṁ svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvaṁ careyamahaṁ bhavato'ntike brahmacaryaṁ| sthavira uvāca| vatsa| rājānamaśokamanujñāpayasveti|
tato vītaśoko yena rājā'śokastenopasaṁkramya kṛtāñjaliruvāca| deva anujānīhi māṁ| pravrajiṣyāmi svākhyāte dharmavinaye samyageva śraddhayā'gārādanāgārikāṁ| āha ca|
ubhdānto'smi niraṁkuśo gaja iva vyāvartito vibhramāt
tvadbuddhiprabhavāṁkuśena vidhivad buddhopadeśair ahaṁ|
ekaṁ tvarhasi me varaṁ pravarituṁ tvaṁ pārthivānāṁ pate
lokālokavarasya śāsanavare liṅgaṁ śubhaṁ dhāraye||
śrutvā ca rājā sāśrukaṇṭho vītaśokaṁ kaṇṭhe pariṣvajyovāca| vītaśoka| alamanena vyavasāyena| pravrajyā khalu vaivarṇīkābhyupagatā vāsa pāṁśukūlaṁ|
prāvaraṇaṁ parijanojjhitam| āhāroṁ bhaikṣaṁ parakule| śayanāsanaṁ vṛkṣamūle tṛṇasaṁstaraḥ parṇasaṁstaraḥ| byābādhe khalvapi bhaiṣajyamasulabhaṁ| pūtimuktaṁ ca bhojanaṁ| tvaṁ ca sukumāraḥ śītoṣṇakṣitpipāsānāṁ duḥkhānāmasahiṣṇuḥ| prasīda nivartaya mānasaṁ|
vītaśoka uvāca| deva|
naivāhaṁ tanna jāne na viṣayatṛṣito nāyāsavihataḥ
pravrajyāṁ prāptukāmo na ripuhṛtabalo naivāryakṛpaṇaḥ|
duḥkhārta mṛtyuneṣṭaṁ vyasanaparigataṁ dṛṣṭvā jagadidaṁ
panthānaṁ janmabhīruḥ śivamabhayamahaṁ gantuvyavasitaḥ||
śrutvā rājāśokaḥ saśabdaṁ praruditumārabdhaḥ| atha vītaśoko rājānamanunayannuvāca| deva|
saṁsāradolāmabhiruhya lolāṁ yadā nipāto niyataḥ prajānāṁ|
kimārthamāgacchati vikriyā te sarveṇa sarvasya yadā viyogaḥ||
rājā'ha| vītaśoka| bhaikṣe tāvadabhyāsaḥ kriyatāṁ| rājakule vṛkṣavāṭikāyāṁ tasya tṛṇasaṁstaraḥ saṁstṛtaḥ| bhojanaṁ cāsya dattaṁ| so'ntaḥpuraṁ paryaṭati mahārhaṁ cāhāraṁ labhate|
tato rājñā'ntaḥpurikābhihitā| pravrajitasārūpyamasyāhāramanuprayaccheti| tena yāvadabhidūṣitā pūtikamāṣā labdhāḥ| tāṁśca paribhoktumārabdhaḥ| dṛṣṭvā rājñā'śokena nivāritaḥ| anujñātaśca pravraja, kintu pravrajitvā upadarśayiṣyasi|
sa yāvat kukkuṭārāmaṁ gataḥ| tasya buddhirutpannā| yadi iha pravrajiṣyāmi ākīrṇo bhaviṣyāmi| tato videheṣu janapadeṣu gatvā pravrajitaḥ| tatastena yujyatā yāvadarhattvaṁ prāptaṁ|
athāyuṣmato vītaśokasya arhattvaṁ prāptasya vimuktiprītisukhasaṁvedina etadabhavat| asti khalu me [draṣṭukāmo bhrātā| tataḥ pāṭaliputrāya prasthitaḥ|] pūrvaṁ rājño'śokasya gṛhadvāramanuprāptaḥ| tato dauvārikamuvāca| gaccha rājño'śokasya nivedaya vītaśoko dvāritiṣṭhati devaṁ draṣṭukāma iti|
tato dauvāriko rājānamaśokamabhigamyovāca| deva, diṣṭyā vṛddhi rvītaśoko'bhyāgato dvāri tiṣṭhati devaṁ draṣṭukāmaḥ| tato rājñā'bhihitaṁ| gaccha śīghraṁ praveśayeti|
yāvad vītaśoko rājakulaṁ praviṣṭaḥ| dṛṣṭvā ca rājāśokaḥ siṁhāsanādutthāya mūlanikṛtta iva drumaḥ sarvaśarīreṇa [bhūmau nipatitaḥ| tataḥ sa] āyuṣmantaṁ vītaśokaṁ nirīkṣamāṇaḥ prarudannuvāca|
bhūteṣu saṁsargagateṣu nityaṁ dṛṣṭvāpi māṁ naiti yathā vikāraṁ|
vivekavegādhigatasya śaṅke prajñārasasyatirasasya tṛptaḥ||
atha rājño'śokasya rāghagupto nāmāgrāmātyaḥ| sa paśyatyāyuṣmato vītaśokasya pāṁśukūlaṁ ca cīvaraṁ mṛnmayaṁ pātraṁ yāvadannabhakṣaṁ lūhapraṇītaṁ| dṛṣṭvā ca rājñaḥ pādayornipatya kṛtāñjaliruvāca| deva yathāyamalpecchaḥ santuṣṭaśca niyatamayaṁ kṛtakaraṇīyo bhaviṣyati| prītirutpādyeta| kutaḥ|
bhaikṣānnabhojanaṁ yasya pāṁśukūlaṁ ca cīvaraṁ|
nivāso vṛkṣamūlaṁ ca tasya hyaniyataṁ kathaṁ||
nirāsravaṁ yasya mano viśālaṁ nirāmayaṁ copacitaṁ śarīraṁ|
svacchandato jīvitasādhanaṁ ca nityotsavaṁ tasya manuṣyaloke||
śrutvā tato rājā prītamanā uvāca|
apahāya mauryavaṁśaṁ magadhapuraṁ sarvaratnanicayaṁ ca|
dṛṣṭvā vaśaṁnivahaṁ [nu]prahīṇamadamānamohasārambhaṁ||
atyuddhatamiva manye yaśasā pūtaṁ puramiva gehaṁ ca|
pratipadyatāṁ tvayā [vai] daśabaladharaśāsanamudāraṁ||
atha rājā'śokaḥ sarvāṅgeṇa parigṛhya prajñapta evāsane niṣādayāmāsa| praṇītena cāhāreṇa svahastaṁ santarpayati| bhuktavantaṁ viditvā ghautahastamapanītapātramāyuṣmato vītaśokasya purato niṣaṇṇo dharmaśravaṇāya|
athāyuṣmān vītaśoko rājānamaśokaṁ dharmyayā kathayā saṁdarśayannuvāca|
apramādena sampādya rājaiśvaryaṁ pravartatāṁ|
durlabhatrīṇi ratnāni nityaṁ pūjaya pārthiva||
sa yāvad dharmyayā kathayā saṁpraharṣayitvā saṁprasthitaḥ| atha rājā'śokaḥ kṛtakarapuṭaḥ pañcabhiramātyaśataiḥ parivṛto'nekaiśca paurajanasahasraiḥ parivṛtaḥ puraskṛta āyuṣmantaṁ vītaśokamanuvrajitumārabdhaḥ| vakṣyati hi|
bhrātā jyeṣṭhena rājñā tu gauraveṇānugamyate|
pravrajyāyāḥ khalu ślādhyaṁ saṁdṛṣṭikamidaṁ phalaṁ||
tata āyusmān vītaśokaḥ svaguṇānubhdāvayan paśyataḥ sarvajanakāyasya ṛddhyā vaihāyasamutpatya prakrāntaḥ| atha rājā'śokaḥ kṛtakarapuṭaḥ prāṇikaśatasahasraiḥ parivṛtaḥ puraskṛto gaganatalāvasaktadṛṣṭirāyuṣmantaṁ vītaśokaṁ nirīkṣamāṇa uvāca|
svajanasnehaniḥsaṅgo vihaṅga iva gacchasi|
śrīrāganigaḍairbaddhānasmān pratyādiśanniva||
ātmāyattasya śāntasya manaḥsaṁketacāriṇaḥ|
dhyānasya phalametacca rāgāndhairyan na dṛśyate||
api ca|
ṛddhayā khalvavabhartsitāḥ paramayā śrīgarvitāste vayaṁ
buddhyā khalvapi nāmitāḥ śirasitāḥ prajñābhimānodayāḥ|
prāptārthena phalāndhabuddhimanasaḥ saṁvejitāste vayaṁ
saṁkṣepeṇa sabāspadurdinamukhāḥ sthāne vimuktā vayaṁ||
tatrāyuṣmān vītaśokaḥ pratyantikeṣu janapadeṣu śayyāśanāya nirgataḥ| tasya ca mahāvyādhirutpannaḥ| śrutvā ca rājñā'śokena bhaiṣajyamupasthāyakāśca visarjitāḥ| tasya tena vyādhinā spṛṣṭasya śiraḥ khustamabhavat| yadā ca vyādhirnirgatastasya viruḍhāni śirasi romāṇi| tena vaidyopasthāyakāśca visarjitāḥ| tasya ca gorasaḥ prāya āhāronusevyate| sa ghoṣaṁ gatvā bhaikṣaṁ paryaṭati|
tasmiṁśca samaye puṇḍavardhananagare nirgranthopāsakena buddhapratimā nirgranthasya pādayornipatitā citrārpitā| upāsakenāśokasya rājño niveditaṁ| śrutvā ca rājñā'bhihitaṁ śīghramānīyatāṁ|
tasyordhvaṁ yojanaṁ yakṣāḥ śruṇvanti| adho yojanaṁ nāgāḥ| yāvattaṁ tatkṣaṇena yakṣairupanītaṁ| dṛṣṭvā ca rājñā ruṣitenābhihitaṁ| puṇḍavardhane sarve ājīvikāḥ praghātayitavyāḥ| yāvadekadivase'ṣṭādaśasahasrāṇi ājīvikānāṁ praghātitāni|
tataḥ pāṭaliputre bhūyo'nyena nirgranthopāsakena buddhapratimā nirgranthasya pādayornipatitā citrārpitā| śrutvā ca rājñā'marṣitena sa nirgranthopāsakaḥ sabandhuvargo gṛhaṁ praveśayitvā'gninā dagdhaḥ| ājñaptaṁ ca yo me nirgranthasya śiro dāsyati tasya dīnāraṁ dāsyāmi| iti ghoṣitaṁ|
sa cāyuṣmān vītaśoka ābhīrasya gṛhe rātrivāsamupagataḥ| tasya ca vyādhinā kliṣṭasya lūhāni cīvarāṇi dīrghakeśanakhaśmaśru| ābhīryā buddhirutpannā nirgrantho'yamasmākaṁ gṛhe rātrivāsamupagataḥ| svāminamuvāca| āryaputra sampanno'yamasmākaṁ dīnāraḥ| imaṁ nirgranthaṁ praghātayitvā śiro rājño'śokasyopanāmayeyamiti|
tataḥ sa ābhīro'siṁ niṣkoṣaṁ kṛtvā āyuṣmantaṁ vītaśokamabhigataḥ| āyuṣmatā ca vītaśokena pūrvāntaṁ jñānaṁ kṣiptaṁ| paśyati svayaṁkṛtānāṁ karmaṇāṁ phalamidamupasthitaṁ| tataḥ karmapratiśaraṇo bhūtvā'vasthitaḥ| tena tathā'syābhīreṇa śiraśchinnaṁ| rājño'śokasyopanītaṁ| dīnāraṁ prayaccheti|
dṛṣṭvā ca rājñā'śokena na parijñātaṁ| viralāni cāsya śirasi romāṇi na vyaktimupagacchanti| tato vaidyā upasthāyakā ānītāḥ| tairdṛṣṭvābhihitaṁ| deva vītaśokasyait śiraḥ| śrutvā rājā murcchito bhūmau patitaḥ| yāvaj jalasekaṁ dattvā sthāpitaḥ| amātyaiścābhihitaṁ| deva vītarāgāṇāmapi atra pīḍā jātā | dīyatāṁ sarvasattveṣvabhayapradānaṁ|
yāvadrājñā'bhayapradānaṁ dattaṁ, na bhūyaḥ kaścit praghātayitavyaḥ|
tato bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayachettāram āyuṣmantamupaguptaṁ pṛcchanti| kiṁ karma kṛtamāyuṣmatā vītaśokena yasya karmaṇo vipākena śastreṇa praghātitaḥ| sthavira uvāca| tena hyāyuṣmantaḥ karmāṇi kṛtāni pūrvamanyāsu jātiṣu| śūyatāṁ|
bhūtapūrvaṁ bhikṣavo'tīte'dhvani anyatamo lubdho mṛgān praghātayitvā jīvikāṁ kalpayati| aṭavyāmudapānaṁ| sa tatra lubdho gatvā paśān yantrāṁśca sthāpayitvā mṛgān praghātayati|
asati buddhānāmutpāde pratyekabuddhā loke utpadyante| vistaraḥ| anyataraḥ pratyekabuddhas tasminnudapāne āhārakṛtyaṁ kṛtvodapānāduttīrya vṛkṣamūle paryaṅkeṇa niṣaṇṇaḥ| tasya gandhena mṛgāstasminnudapāne nābhyāgatāḥ| sa lubdha āgatya paśyati naiva mṛgā udapānamabhyāgatāḥ| padānusāreṇa ca taṁ pratyekabuddhamabhigataḥ| dṛṣṭvā cāsya buddhirutpannā| anenaiṣa ādīnava utpāditaḥ| tenāsiṁ niṣkoṣaṁ kṛtvā sa pratyekabuddhaḥ praghātitaḥ|
kiṁ manyadhve āyuṣmantaḥ| yo'sau lubdhaḥ sa eṣa vitaśokaḥ| yatrānena mṛgāḥ praghātitās tasya karmaṇo vipākena mahān vyādhirutpannaḥ|
yatpratyekabuddhaḥ śastreṇa praghātitastasya karmaṇo vipākena bahūni varṣasahasrāṇi narakeṣu duḥkhamanubhūya pañcajanmaśatani manuṣyaṣupapannaḥ śastreṇa praghātitaḥ| tatkarmāvaśeṣeṇaitarhi arhattvaprāpto'pi śastreṇa praghātitaḥ|
kiṁ karma kṛtaṁ yena uccakule upapannaḥ| arhattvaṁ ca prāptaṁ|
sthavira uvāca| kāśyape samyaksambuddhe pravrajitaḥ| abhūt pradānaruciḥ| tena dāyakadānapatayaḥ saṅghabhaktāḥ kārāpitāḥ| tarpaṇāni yavāgūpānāni nimantraṇākāni [kārāpitāni] stūpeṣu ca chatrāṇyavaropitāni| dhvajapatākāgandhamālyapuṣpavāditrasamudayena pūjāḥ kṛtāḥ| tasya karmaṇo vipākenoccakula upapannaḥ| yāvad daśavarṣasahasrāṇi brahmacaryaṁ caritvā samyak praṇidhānaṁ kṛtaṁ| tasya karmaṇo vipākenārhattvaṁ prāptamiti|
iti śrīdivyāvadāne vītaśokāvadānamaṣṭāviṁśatitamaṁ|
Links:
[1] http://dsbc.uwest.edu/node/5094