The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
yogāvatāraḥ
namastārāyai
śrutvā śāstramudāraṁ niścitya pāramārthikaṁ tattvam|
mṛdvāsanopaviṣṭaḥ saśraddho yogamārabhed [yogī]||1||
grāhyagrāhakamubhayaṁ nobhayamahameva nirvṛtirmagna iti|
bahuvidhavikalpajālaṁ pravijñāya manaḥsamāpattiḥ||2||
jñeyaṁ vilokya sakalaṁ mā yogameva nirbhāsam|
pravivācye dehe yat tattathatājñānavajreṇa||3||
sarvākāravivarjitamādyantavibhāgarahitamavikalpam|
nimarlasahasradīdhitinirbhinnameti sarvaṁ gaganamiva||4||
svākāramātraśeṣaṁ paśyati cittaṁ svamādyanutpannam|
yenāpi paśyatīdaṁ tadapi tathaivāvalokayati||5||
so'nupalambho'cittaṁ tathatājñānaṁ tatkoṭiñca|
evaṁ tamaso'bhyāsāt prajñāveditanirodhamāpnoti||6||
tābhiryukto yogī sattvārthamanekadhā kurute|
asmin pariniṣpanne tiṣṭhati yogī sadāryamadhvānam||7||
............danaghavāyau niṣkampyaṁ kleśamārādyaiḥ|
prajñāpāramitāṁ vāsmin sarvadā pravṛttasya||8||
siddhyantyanye bahavaḥ samādhiyogadānarāgādyāḥ||9||
||yogāvatāraḥ samāptaḥ||
|kṛtiriyamāryadig nāgapādānāmiti||
Links:
[1] http://dsbc.uwest.edu/node/3814