Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > saptamo'dhikāraḥ

saptamo'dhikāraḥ

Parallel Devanagari Version: 
सप्तमोऽधिकारः [1]
Author: 
Asanga
Editor: 
Bagchi, S.

saptamo'dhikāraḥ

prabhāvalakṣaṇavibhāge ślokaḥ |

utpattivāk cittaśubhāśubhādhi tatsthānaniḥsārapadā parokṣam|

jñānaṁ hi sarvatragasaprabhedeṣvavyāhataṁ dhīragataḥ prabhāvaḥ||1||

dhyānaṁ caturthaṁ suviśuddhametya niṣkalpanājñānaparigraheṇa|

yathāvyavasthānamanaskriyātaḥ prabhāvasiddhiṁ paramāṁ paraiti||2||

yenāryadivyāpratimairvihārai-

rbrāhmaiśca nityaṁ viharatyudāraiḥ|

buddhāṁśca sattvāṁśca sa dikṣu gatvā

saṁmānayatyānayate viśuddhim||3||

māyopamānpaśyati lokadhātūnsarvānsasattvānsavivartanāśān|

saṁdarśayatyeva ca tānyatheṣṭaṁ vaśī vicitrairapi sa prakāraiḥ||4||

raśmipramokṣairbhṛśaduḥkhitāṁśca

āpāyikānsvargagatānkaroti|

mārānvayān kṣubdhavimānaśobhān

saṁkampayaṁsrāsayate samārān||5||

samādhivikrīḍitamaprameyaṁ saṁdarśayatyagragaṇasyamadhye |

sakarmajanmottamanirmitaiśca sattvārthamātiṣṭhati sarvakālam || 6 ||

jñānavaśitvātsamupaiti śuddhiṁ

kṣetraṁ yathākāmanidarśanāya

abuddhanāmeṣu[?] ca buddhanāma

saṁśrāvaṇāttānkṣipate 'nyadhātau||7||

śakto bhavatyeva ca satvapāke

saṁjātapakṣaḥ śakuniryathaiva|

buddhātpraśaṁsāṁ labhate 'timātrā-

mādeyavākyo bhavati prajānām||8||

ṣaḍdhāpyabhijñā trividhā ca vidyā

aṣṭau vimokṣā 'bhibhuvastathā'ṣṭau|

daśāpi kṛtsnāyatanānyameyāḥ

samādhayo dhīragataḥ prabhāvaḥ||9||

sa hi paramavaśitvalabdhabuddhirjagadavaśaṁ svavaśe vidhāya nityam|

parahitakaraṇaikatābhirāmaścarati bhaveṣu hi siṁhavatsudhīraḥ||10||

|| prabhāvādhikāraḥ mahāyānasūtrālaṁkāre saptamaḥ||

Publisher: 
The Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning
Place of Publication: 
Darbhanga
Year: 
1970
Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4979

Links:
[1] http://dsbc.uwest.edu/node/4999