Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 27 kuṇālāvadānam

27 kuṇālāvadānam

Parallel Devanagari Version: 
२७ कुणालावदानम् [1]

27 kuṇālāvadānam|

sa idānīmacirajātaprasādo buddhaśāsane yatra śākyaputrīyān dadarśa ākīrṇe rasahi vā, tatra śirasā pādayornipatya vandate sma| tasya ca yaśo nāmāmātyaḥ paramaśrāddho bhagavati| sa taṁ rājānamuvāca-deva, nārhasi sarvavarṇapravrajitānāṁ praṇipātaṁ kartum| santi hi śākyaśrāmaṇerakāścaturbhyo varṇebhyaḥ pravrajitā iti| tasya rājā na kiṁcidavocat| atha sa rājā kenacit kālāntareṇa sarvasacivānuvāca-vividhānāṁ prāṇināṁ śirobhiḥ kāryam| tattvamanukasya prāṇinaḥ śīrṣamānaya, tvamanukasyeti| yaśāmātyaḥ punarājñaptaḥ - tvaṁ mānuṣaṁ śīrṣamānayeti| samānīteṣu ca śiraḥsu abhihitāḥ-gacchata, imāni śirāṁsi mūlyena vikrīṇīṣvamiti| atha sarvaśirāṁsi vikrītāni| tadeva mānuṣyaṁ śiro na kaścijjagrāha| tato rājñābhihitaḥ-vināpi mūlyena kasmaicidetacchito dehīti| na cāsya kaścit pratigrāhako babhūva| tato yaśāmātyastasya śirasaḥ pratigrāhakamanāsādya savrīḍo rājānamupetyedamarthamuvāca-

gogardabhorabhramṛgadvijānāṁ

mūlyairgṛhītāni śirāṁsi puṁbhiḥ|

śirastvidaṁ mānuṣamapraśastaṁ

na gṛhyate mūlyamṛte'pi rājan||1||

atha sa rājā tamamātyamuvāca-kimidamitīdaṁ mānuṣaśiro na kaścidgṛhṇātīti ? amātya uvāca-jugupsitatvāditi| rājābravīt-kimetadeva śiro jugupsitamāhosvit sarvamānuṣaśirāṁsīti ? amātya uvāca- sarvamānuṣaśisāṁsīti| rājābravīt-kimidaṁ madīyamapi śiro jugupsitamiti ? sa ca bhāyānnecchati tasmādbhūtārthamabhidhātum| sa rājñābhihitaḥ-amātya, satyamucyatāmiti| sa uvāca-evamiti| tataḥ sa rājā tamamātyaṁ pratijñāyāṁ pratiṣṭhāpya pratyādiśannimamarthamuvāca-haṁ bhoḥ, rūpaiśvaryajanitamadavismita, yuktamidaṁ bhavataḥ, yasmāt tvaṁ bhikṣucaraṇapraṇāmaṁ māṁ vicchandayitumicchasi ?

vināpi mūlyairvijugupsitatvāt

pratigrahītā bhuvi yasya nāsti|

śirastadāsādya mameha puṇyaṁ

yadyarjitaṁ kiṁ viparītamatra||2||

jātiṁ bhavān paśyati śākyabhikṣu-

ṣvantargatāṁsteṣu guṇānna ceti|

ato bhavān jātimadāvalepā-

dātmānamanyāṁśca hinasti mohāt||3||

āvāhakāle'tha vivāhakāle

jāteḥ parīkṣā na tu dharmakāle|

dharmakriyāyā hi guṇā nimittā

guṇāśca jātiṁ na vicārayanti||4||

yadyuccakulīnagatā doṣā garhāṁ prayānti loke'smin|

kathamiva nīcajanagatā guṇā na satkāramarhanti||5||

cittavaśena hi puṁsāṁ kalevaraṁ nindyate'tha satkriyate|

śākyaśramaṇamanāṁsi ca śuddhānyarcyānyataḥ śākyāḥ||6||

yadi guṇaparivarjito dvijātiḥ

patita iti prathito'pi yātyavajñām|

na tu nidhanakulodgato'pi jantuḥ

śubhaguṇayukta iti praṇamya pūjyaḥ||7||

api ca|

kiṁ te kāruṇikasya śākyavṛṣabhasyaitadvaco na śrutaṁ

prājñaiḥ sāramasārakebhya iha yannṛbhyo grahītuṁ kṣamam|

tasyānanyathavādino yadi ca tāmājñā cikīrṣāmyahaṁ

vyāhantuṁ ca bhavān yadi prayatate naitat suhṛllakṣaṇam|| 8||

ikṣukṣodavadujjhito bhuvi yadā kāyo mama svapsyati

pratyutthānanamaskṛtāñjalipuṭakleśakriyāsvakṣamaḥ|

kāyenāhamanena kiṁ nu kuśalaṁ śakṣyāmi kartuṁ tadā

tasmānnāryamataḥ śmaśānanidhanāt sāraṁ grahītuṁ mayā||9||

bhavanādiva pradīptānnimajjamānādivāpsu ratnanidheḥ|

kāyādvidhānanidhanādye sāraṁ nādhigacchanti||10||

te sāramapaśyantaḥ sārāsāreṣvakovidā prājñāḥ|

te maraṇamakaravadanapraveśasamaye viṣīdanti||11||

dadhighṛtanavanītakṣīratakropayogā-

dvaramapahṛtasāro maṇḍakumbho'vabhagnaḥ|

na bhavati bahu śocyaṁ yadvadevaṁ śarīre

sucaritahṛtasāre naiti śoko'ntakāle||12||

sucaritavimukhānāṁ garvitānāṁ yadā tu

prasabhamiha hi mṛtyuḥ kāyakumbhaṁ bhinatti|

dahati hṛdayameṣāṁ śokavahnistadānīṁ

dadhighaṭa iva bhagne sarvaśo'prāptasāre||13||

kartuṁ vighnamato na me'rhati bhavān kāyapraṇāmaṁ prati

śreṣṭho'smītyaparīkṣako hi gaṇayan mohāndhakārāvṛtaḥ|

kāyaṁ yastu parīkṣate daśabalavyāhāradīpairbudho

nāsau pārthivabhṛtyayorviṣamatāṁ kāyasya saṁpasyati||14||

tvagmāṁsāsthiśirāyakṛtprabhṛtayo bhāvā hi tulyā nṛṇā-

māhāryaistu vibhūṣaṇairadhikatā kāyasya niṣpadyate|

etatsārabhimeṣyate tu yadimaṁ niśritya kāyādhamaṁ

pratyutthānanamaskṛtādikuśalaṁ prājñaiḥ samutthāpyate||15|| iti||

athāśoko rājā'hirodakasikatāpiṇḍairaṇḍakāṣṭhebhyo'pi asārataratvaṁ kāyasyāvetya praṇāmādibhyaḥ samutthasya phalasya bahukalpaśaḥ sthāpayitvā sumeruvanmahāpṛthivībhyaḥ samutthasya phalasya bahukalpaśaḥ sthāpayitvā sumeruvanmahāpṛthivībhyaḥ sārataratāmavekṣya bhagavataḥ stūpavandanāyāmātmānamalaṁkartukāmo'mātyagaṇaparivṛtaḥ kurkuṭārāmaṁ gatvā tatra vṛddhānte sthitvā kṛtāñjaliruvāca- asti -

kaścidanyo'pi nirdiṣṭo dvitīyaḥ sarvadarśinā|

yathāhaṁ tena nirdiṣṭaḥ pāṁsudānena dhīmatā||16||

tatra yaśo nāmnā saṁghasthavira uvāca-asti mahārāja| yadā bhagavataḥ parinirvāṇakālasamaye tadā apalālaṁ nāgaṁ damayitvā kumbhakālaṁ caṇḍālīgopālīṁ ca nāgaṁ ca mathurāmanuprāptaḥ, tatra bhagavānāyuṣmantamānandamāmantrayate-asyāmānanda mathurāyāṁ varṣaśataparinirvṛtasya tathāgatasya gupto nāmnā gāndhiko bhaviṣyati| tasya putro bhaviṣyatyupagupto nāmnā avavādakānāmagro'lakṣaṇako buddhaḥ, yo mama varṣaśataparinirvṛtasya buddhakāryaṁ kariṣyati| paśyasi tvamānanda dūrata eva nīlanīlāmbararājim ? evaṁ bhadanta| eṣa ānanda urumuṇḍo nāma parvataḥ| atra varṣaśataparinirvṛtasya tathāgatasya naṭabhaṭikā nāmāraṇyāyatanaṁ bhaviṣyati| etadagraṁ me ānanda bhaviṣyati śamathānukūlānāṁ śayyāsanānāṁ yaduta naṭabhaṭikā nāmāraṇyāyatanam| āha ca-

avavādakānāṁ pravara upagupto mahāyaśāḥ|

vyākṛto lokanāthena buddhakāryaṁ kariṣyati||17||

rājā āha-kiṁ punaḥ sa śuddhasattva utpannaḥ, athādyāpi notpadyata iti ? sthavira uvāca - utpannaḥ sa mahātmā| urumuṇḍo parvate jitakleśo'rhadgaṇaiḥ parivṛtastiṣṭhati lokānukampārtham| api ca deva-

sarvajñalīlo hi sa śuddhasattvo

dharmaṁ praṇītaṁ vadate gaṇāgre|

devāsurendroragamānuṣāṁśca

sahasraśo mokṣapuraṁ praṇetā||18||

tena khalu samayena āyuṣmānupagupto'ṣṭādaśabhirarhatsahasraiḥ parivṛto naṭabhaṭikāraṇyāyatane prativasati| śrutvā ca rājā amātyagaṇānāhūya kathayati-

saṁnāhyatāṁ hastirathāśvakāyaḥ

śīghraṁ prayāsyāmyurumuṇḍaśailam|

drakṣyāmi sarvāśravavipramuktaṁ

sākṣādarhantaṁ hyupaguptaṁ nāma||19||

tato'mātyairabhihitaḥ- deva dūtaḥ preṣayitavyo viṣayanivāsī, sa devasya svayamevāgamiṣyati| rājā āha- nāsau asmākamarhatyabhigantum, kiṁ tu vayamevārhāmastasyābhigantum| api ca -

manye vajramayaṁ tasya dehaṁ śailopamādhikam|

śāstṛtulyopaguptasya yo hyājñāmākṣipennaraḥ||20||

yāvadrājñā sthaviropaguptasya sakāśaṁ dūto na preṣitaḥ sthaviradarśanāyāgamiṣyāmīti| sthaviropaguptaścintayati-yadi rājā āgamiṣyati, mahājanakāyasya pīḍā bhaviṣyati gocarasya ca| tataḥ sthavireṇābhihitam-svayamevābhigamiṣyāmīti| tato rājñā sthaviropaguptasyārthe nauyānenāgamiṣyatīti yāvacca mathurāṁ yāvacca pāṭaliputramantarānnausaṁkramo'vasthāpitaḥ| atha sthaviropagupto rājño'śokasyānugrahārthamaṣṭādaśabhirarhatsahasraiḥ parivṛto nāvamabhiruhya pāṭaliputramanuprāptaḥ| tato rājapuruṣaiḥ rājño'śokasya niveditam-deva, diṣṭayā vardhasva|

anugrahārthaṁ tava sopagupta-

ścitteśvaraḥ śāsanakarṇadhāraḥ|

puraskṛtastīrṇabhavaughapāraiḥ

sārdhaṁ samabhyāgata eṣa padbhyām||21||

śrutvā ca rājñā prītamanasā śatasahasramūlyo muktāhāraḥ svaśarīrādapanīya priyākhyāyino dattaḥ| ghāṇṭikaṁ cāhūya kathayati-ghuṣyantāṁ pāṭaliputre ghaṇṭāḥ| sthaviropaguptasyāgamanaṁ nivedyatām| vaktavyam -

utsṛjya dāridryamanarthamūlaṁ

yaḥ sphītaśobhāṁ śriyamicchatīha|

svargāpavargāya ca hetubhūtaṁ

sa paśyatāṁ kāruṇikopaguptam||22||

yebhirna dṛṣṭo dvipadapradhānaḥ

śāstā mahākāruṇikaḥ svayaṁbhūḥ|

te śāstṛkalpaṁ sthaviropaguptaṁ

paśyantyudāraṁ tribhavapradīpam||23||

yāvadrājñā pāṭaliputre ghaṇṭāṁ ghoṣayitvā nagaraśobhāṁ ca kārayitvā ardhatṛtīyāni yojanāni gatvā sarvavādyena sarvapuṣpagandhamālyena sarvapauraiḥ sarvāmātyaiḥ saha sthaviropaguptaṁ pratyudgataḥ| dadarśa rājā sthaviropaguptaṁ dūrata evāṣṭādaśabhirarhatsahasrairardhacandreṇopaguptam| yadantaraṁ ca rājā sthaviropaguptamadrākṣīt, tadantaraṁ hastiskandhādavatīrya padbhyāṁ nadītīramabhigamya ekaṁ pādaṁ nadītīre sthāpya dvitīyaṁ nauphalake sthaviropaguptaṁ sarvāṅgenānuparigṛhya nau(saṁkramād) uttāritavān| uttārya ca mūlanikṛtta iva drumaḥ sarvaśarīreṇopaguptasya pādayorvipatito mukhatuṇḍakena ca pādau anuparimārjya utthāya dvau jānumaṇḍalau pṛthivītale nikṣipya kṛtāñjaliḥ sthavipaguptaṁ nirīkṣamāṇa uvāca-

yadā mayā śatrugaṇānnihatya

prāptā samudrābharaṇā saśailā|

ekātapatrā pṛthivī tadā me

prītīrna sā yā sthaviraṁ nirīkṣyaṁ|| 24||

tvaddarśanānme dviguṇaḥ prasādaḥ

saṁjāyate'smin varaśāsanāgre|

tvaddarśanāccaiva pare'pi śuddhyā

dṛṣṭo mayādyāpratimaḥ svayaṁbhūḥ|| 25||

api ca|

śāntiṁ gate kāruṇike jinendre

tvaṁ buddhakāryaṁ kuruṣe triloke|

naṣṭe jaganmohanimīlitākṣe

tvamarkavajjñānavabhāsakartā||26||

tvaṁ śāstṛkalpo jagadekacakṣu-

ravavādakānāṁ pravaraḥ śaraṇyam|

vibho mamājñāṁ vada śīghramadya

kartāsmi vākyaṁ tava śuddhasattvā||27||

atha sthaviropagupto dakṣiṇena pāṇinā rājānaṁ śirasi parimārjayannuvāca-

apramādena saṁpādya rājyaiśvaryaṁ pravartatām|

durlabhaṁ trīṇi ratnāni nityaṁ pūjaya pārthiva||28||

api ca mahārāja tena bhagavatā tathāgatenārhatā samyaksaṁbuddhena tava ca mama (ca) śāsanamupanyastaṁ sattvasārathivareṇa gaṇamadhye parīttaṁ paripālyaṁ yatnato'smābhiḥ| rājā āhasthavira, yathā ahaṁ nirdiṣṭo bhagavatā, tadevānuṣṭhīyate| kutaḥ ?

stūpairvicitrairgiriśṛṅgakalpai-

śchatradhvajaiścocchritaratnacitraiḥ|

saṁśobhitā me pṛthivī samantā-

dvaistārikā dhātudharāḥ kṛtāśca||29||

api ca|

ātmā putraṁ gṛhaṁ dārān pṛthivī kośameva ca|

na kiṁcidaparityaktaṁ dharmarājasya śāsane|| 30||

sthaviropagupta āha-sādhu sādhu mahārāja, etadevānuṣṭheyam| kutaḥ ?

ye sāramupajīvanti kayādbhogaiśca jīvikām|

gate kāle na śocanti iṣṭaṁ yānti surālayam|| 31||

yāvadrājā mahatā śrīsamudayena sthaviropaguptaṁ rājakule praveśayitvā sarvāṅgenānuparigṛhya prajñapta evāsane niṣādayāmāsa| sthaviropaguptasya śarīraṁ mṛdu sumṛdu, tadyathā tūlapicurvā karpāsapicurvā| atha rājā sthaviropaguptasya śarīrasaṁsparśamavagamya kṛtāñjaliruvāca-

mṛdūni te'ṅgāni udārasattvā

tūlopamāḥ kāśisamopamāśca|

ahaṁ tvadhanyaḥ kharakarkaśāṅgo

niḥsparśagātraḥ paruṣāśrayaśca||32||

sthavira uvāca-

dānaṁ manāpaṁ suśubhaṁ praṇītaṁ

dattaṁ mayā hyapratipudgalasya|

na pāṁśudānaṁ hi mayā pradattaṁ

yathā tvayādāyi tathāgatasya||33||

rājā āha-sthavira,

bālabhāvādahaṁ pūrvaṁ kṣetraṁ prāpya hyanuttaram|

pāṁśūn ropitavāṁstatra phalaṁ yasyedṛśaṁ mama||34||

atha sthaviro rājānaṁ saṁharṣayannuvāca-mahārāja,

paśya kṣetrasya māhātmyaṁ pāṁśuryatra viruhyate|

rājaśrīryena te prāptā ādhipatyamanuttaram||35||

śrutvā ca rājā vismayotphullanetro'mātyānāhūyovāca-

balacakravartirājyaṁ prāptaṁ me pāṁśudānamātreṇa|

kena bhagavān bhavanto nārcayitavyaḥ prayatnena||36||

atha rājā sthaviropaguptasya pādayornipatyovāca-sthavira, ayaṁ me manoratho ye bhagavatā buddhena pradeśā adhyuṣītāstānarceyam, cihnāni ca kuryāṁ paścimasyāṁ janatāyāmanugrahārtham| āha ca-ye buddhena bhagavatā pradeśā adhyuṣitāḥ, tānarcayannahaṁ gatvā cihnāni caiva kuryāṁ paścimā janatāmanukampārtham| sthavira uvāca-sādhu sādhu mahārāja, śobhanaste cittotpādaḥ| ahaṁ pradarśayiṣyāmyadhunā|

ye tenādhyuṣitā deśāstānnamasye kṛtāñjaliḥ|

gatvā cihnāni teṣveva kariṣyāmi na saṁśayaḥ|| 37||

atha rājā caturaṅgabalakāyaṁ saṁnāhya gandhamālyapuṣpamādāya sthaviropaguptasahāyaḥ saṁprasthitaḥ| atha sthaviropagupto rājānamaśokaṁ sarvaprathamena lumbinīvanaṁ praveśayitvā dakṣiṇaṁ hastamabhiprasāryovāca- asmin mahārāja pradeśe bhagavān jātaḥ| āha ca-

idaṁ hi prathamaṁ caityaṁ buddhasyottamacakṣuṣaḥ|

jātamātreha sa muniḥ prakrāntaḥ saptapadaṁ bhuvi||38||

caturdiśamavalokya vācaṁ bhāṣitavān purā|

iyaṁ me paścimā jātirgarbhāvāsaśca paścimaḥ||39||

atha rājā sarvaśarīreṇa tatra pādayornipatya utthāya kṛtāñjaliḥ prarudannuvāca-

dhanyāste kṛtapuṇyai (ṇyā) śca yairdṛṣṭaḥ sa mahāmuniḥ|

prajātaḥ saṁśrutā yaiśca vācastasya manoramāḥ|| 40||

atha sthaviro rājñaḥ prasādavṛddhyarthamuvāca-mahārāja, kiṁ drakṣyasi tām devatām ?

yayā dṛṣṭaḥ prajāyansa vane'smin vadatāṁ varaḥ|

kramamāṇaḥ padān sapta śrutā vāco yayā muneḥ|| 41||

rājā āha- paraṁ sthavira drakṣyāmi| atha sthaviropagupto yasya vṛkṣyasya śākhāmavalambya devī mahāmāyā prasūtā, tena dakṣiṇahastamabhiprasāryovāca-

naivāsikā yā ihāśokavṛkṣe

saṁbuddhadarśinī yā devakanyā|

sākṣādasau darśayatu svadehaṁ

rājño hyaśokasya (manaḥ)prasādavṛddhyai||42||

yāvat sā devatā svarūpeṇa sthaviropaguptasamīpe sthitvā kṛtāñjaliruvāca-sthavira, kimājñāpayasi? atha sthavirp rājānamaśokamuvāca-mahārāj, iyaṁ sā devatā, yayā dṛṣṭo bhagavān jāyamānaḥ| atha rājā kṛtāñjalistāṁ devatāmuvāca-

dṛṣṭastvayā lakṣaṇabhūṣitāṅgaḥ

prajāyamānaḥ kamalāyatākṣaḥ|

śrutāstvayā tasya nararṣabhasya

vāco manojñāḥ prathamā vane'smin||43||

devatā prāha-

mayā hi dṛṣṭaḥ kanakāvadātaḥ

prajāyamāno dvipadapradhānaḥ|

padāni sapta kramamāṇa eva

śrutā ca vācamapi tasya śāstuḥ||44||

rājā āha-kathaya devate, kīdṛśī bhagavato jāyamānasya śrīrbabhūveti| devatā prāhana śakyaṁ mayā vāgbhiḥ saṁprakāśayitum| api tu saṁkṣeyataḥ śṛṇu-

vinirmitābhā kanakāvadātā

sendre triloke nayanābhirāmā|

sasāgarāntā ca mahī saśailā

mahārṇavasthā iva nauścacāla||45||

yāvadrājñā jātyāṁ śatasahasraṁ dattam| caityaṁ ca pratiṣṭhāpya rājā prakrāntaḥ||

atha sthaviropagupto rājānaṁ kapilavastu nivedayitvā dakṣiṇahastamabhiprasāryovāca-asmin pradeśe mahārāja bodhisattvo rājñaḥ śuddhodanasyopanāmitaḥ| taṁ dvātriṁśatā mahāpuruṣalakṣaṇālaṁkṛtaśarīramasecanakadarśanaṁ ca dṛṣṭvā rājā sarvaśarīreṇa bodhisattvasya pādayornipatitaḥ| idaṁ mahārāja śākyavardhaṁ nāma devakulam| atra bodhisattvo jātamātra upanīto devamarcayiṣyatīti| sarvadevatāśca bodhisattvasya pādayornipatitāḥ| tato rājñā śuddhodanena bodhisattvo devatānāmapyayaṁ deva iti tena bodhisattvasya devātideva iti nāmadheyaṁ kṛtam| asmin pradeśe asitena ṛṣiṇā nirdiṣṭo buddho loke bhaviṣyatīti| asmin pradeśe mahārāja mahāprajāpatyā saṁvardhitaḥ| asmin pradeśe lipijñānaṁ śikṣāpitaḥ| asmin pradeśe hastigrīvāyāmaśvapṛṣṭhe rathe śaradhanurgrahe tomaragrahe'ṅkuśagrahe kulānurūpāsu vidyāsu pāragaḥ saṁvṛttaḥ| iyaṁ bodhisattvasya vyāyāmaśālā babhūva| asmin pradeśe mahārāja bodhisattvo devatāśatasahasraiḥ parivṛtaḥ ṣaṣṭibhiḥ strīsahasraiḥ sārdhaṁ ratimanubhūtavān| asmin pradeśe bodhisattvo jīrṇāturamṛtasaṁdarśanodvigno vanaṁ saṁśritaḥ| asmin pradeśe jambucchāyāyāṁ niṣadya viviktaṁ pāpakairakuśalairdharmaiḥ savitarka savicāraṁ vivekajaṁ prītisukhamanāśravasadṛśaṁ prathamadhyānaṁ samāpannaḥ| atha pariṇate madhyānhe atikrānte bhaktakālasamaye anyeṣāṁ vṛkṣāṇāṁ chāyā prācīnanimnā prācīnapravaṇā prācīnaprāgbhārā, jambucchāyā bodhisattvasya kāyaṁ na jahāti| dṛṣṭvā ca punā rājā śuddhodanaḥ sarvaśarīreṇa bodhisattvasya pādayornipatitaḥ| anena dvāreṇa bodhisattvo devatāśatasahasraiḥ parivṛto'rdharātreḥ kapilavastuno nirgataḥ| asmin pradeśe bodhisattvena chandakasyāścamābharaṇāni ca dattvā pratinivartitaḥ| āha ca -

chandābharaṇānyaśvaṁ ca asmin pratinivartitaḥ|

nirupasthāyiko vīraḥ praviṣṭaikastapovanam||46||

asmin pradeśe bodhisattvo lubdhakasakāśāt kāśikairvastraiḥ kāṣāyāṇi vastrāṇi grahāya pravrajitaḥ| asmin pradeśe bhārgaveṇāśrameṇopanimantritaḥ| asmin pradeśe bodhisattvo rājñā bimbisāreṇārdharājyenopanimantritaḥ| asmin pradeśe ārāḍodrakamabhigataḥ| āha ca-

udrakārāḍakā nāma ṛṣayo'smiṁstapovane|

adhigatācāryasattvena puruṣendreṇa tāpitā|| 47||

asmin pradeśe bodhisattvena ṣaḍvarṣāṇi duṣkaraṁ cīrṇām| āha ca-

ṣaḍvarṣāṇi hi kaṭukaṁ tapastaptvā mahāmuniḥ|

nāyaṁ mārgo hyabhijñāya iti jñātvā samutsṛjet||48||

asmin pradeśe bodhisattvena nandāyā nandabalāyāśca grāmikaduhitryoḥ sakāśāt ṣoḍaśaguṇitaṁ madhupāyasaṁ paribhuktam| āha ca-

asmin pradeśe nandāyā bhuktvā ca madhupāyasam|

bodhimūlaṁ mahāvīro jagāma vadatāṁ varaḥ|| 49||

asmin pradeśe bodhisattvaḥ kālikena nāgarājena bodhimūlamabhigacchan saṁstutaḥ| āha ca-

kālikabhujagendreṇa saṁstuto vadatāṁ varaḥ|

prayāto'nena mārgeṇa bodhimaṇḍe'mṛtārthinaḥ||50||

atha rājā sthavirasya pādayornipatya kṛtāñjaliruvāca -

api paśyema nāgendraṁ yena dṛṣṭastathāgataḥ|

vrajāno'nena mārgeṇa mattanāgendravikramaḥ||51||

atha kāliko nāgarājaḥ sthavirasamīpe sthitvā kṛtāñjaliruvāca-sthavira, kimājñāpayasīti| atha sthaviro rājānamuvāca-ayaṁ sa mahārāja kāliko nāgarājā yena bhagavānanena mārgeṇa bodhimūlaṁ nirgacchan saṁstutaḥ| atha rājā kṛtāñjaliḥ kālikaṁ nāgarājamuvāca-

dṛṣṭastvayā jvalitakāñcanatulyavarṇaḥ

śāstā mamāpratisamaḥ śaradenduvaktraḥ|

ākhyāhi me daśabalasya guṇaikadeśaṁ

tatkīdṛśī vada bhavan sugate tadānīm|| 52||

kālika uvāca-na śakyaṁ vāgbhiḥ saṁprakāśayitum| api tu saṁkṣepaṁ śṛṇu-

caraṇatalaparāhatā saśailā

avanistadā pracacāla ṣaḍvikāram|

ravikiraṇaprabhādhikā nṛloke

sugataśaśidyutisaṁnibhā manojñā||53||

yāvadrājā caityaṁ pratiṣṭhāpya prakrāntaḥ| atha sthaviropagupto rājānaṁ bodhismūlamupanāmayitvā dakṣiṇaṁ karamabhiprasāryovāca- asmin pradeśe mahārāja bodhisattvena mahāmaitrīsahāyena sakalaṁ mārabalaṁ jitvā anuttarā samyaksaṁbodhirabhisaṁbuddhā| āha ca-

iha munivṛṣabheṇa bodhimūle

namucibalaṁ vikṛtaṁ nirastamāśu|

idamamṛtamudāramagryabodhiṁ

hyadhigatamapratipudgalena tena|| 54||

yāvadrājñā bodhau śatasahasraṁ dattam| caityaṁ ca pratiṣṭhāpya rājā prakrāntaḥ| atha sthaviropagupto rājānamaśokamuvāca-asmin pradeśe bhagavān caturṇāṁ mahārājānāṁ sakāśāccatvāri śailamayāni pātrāṇi grahāyaikaṁ pātramadhimuktam| asmin pradeśe trapuṣabhallikayorvaṇijorapi piṇḍapātraḥ pratigṛhītaḥ| asmin pradeśe bhagavān vārāṇasīmabhigacchannupagenājīvikena saṁstutaḥ| yāvat sthaviro rājānaṁ ṛṣivadana (patana ?) mupanīya dakṣiṇaṁ hastamabhiprasāryovāca-asmin pradeśe mahārāja bhagavatā triparivartaṁ dvādaśākāraṁ dharmyaṁ dharmacakraṁ pravartitam| āha ca-

śubhaṁ dharmamayaṁ cakraṁ saṁsāravinivartaye|

asmin pradeśe nāthena pravartitamanuttaram||55||

asmin pradeśe jaṭilasahasraṁ pravrājitam| asmin pradeśe rājño bimbisārasya dharmaṁ deśitam| rājñā ca bimbisāreṇa satyāni dṛṣṭāni, aśītibhiśca devatāsahasrainarekaiśca māgadhakairbrāhmaṇagṛhapatisahasraiḥ| asmin pradeśe bhagavatā śakrasya devendrasya dharmo deśitaḥ, śakreṇa ca satyāni dṛṣṭānyaśītibhiśca devatāsahasraiḥ| asmin pradeśe mahāprātihāryaṁ vidarśitam| asmin pradeśe bhagavān deveṣu trāyastriṁśeṣu varṣā uṣitvā māturjanayitryā dharmaṁ deśayitvā devagaṇaparivṛto'vatīrṇaḥ| vistareṇa yāvat sthaviro rājānamaśokaṁ kuśinagarīmupanāmayitvā dakṣiṇaṁ karatalamabhiprasāryovāca-asmin pradeśe mahārāja bhagavān sakalaṁ buddhakāryaṁ kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ| āha ca-

lokaṁ sadevamanujāsurayakṣanāga-

makṣayyadharmavinaye matimān vinīya|

vaineyasattvavirahānupaśāntabuddhiḥ

śāntiṁ gataḥ paramakāruṇiko maharṣiḥ||56||

śrutvā ca rājā mūrchitaḥ patitaḥ| yācajjalapariṣekaṁ kṛtvotthāpitaḥ| atha rājā kathaṁcit saṁjñāmupalabhya parinirvāṇe śatasahasraṁ dattvā caityaṁ pratiṣṭhāpya pādayornipatyovācasthavira, ayaṁ me manorathaḥ-ye ca bhagavatā śrāvakā agratāyāṁ nirdiṣṭāḥ, teṣāṁ śarīrapūjāṁ kariṣyāmīti| sthavira uvāca-sādhu sādhu mahārāja| śobhanaste cittotpādaḥ| sthaviro rājānamaśokaṁ jetavanaṁ praveśayitvā dakṣiṇaṁ karamabhiprasāryovāca- ayaṁ mahārāja sthaviraśāriputrasya stūpaḥ| kriyatāmasyārcanamiti| rājā āha-ke tasya guṇā babhūvuḥ ? sthavira uvāca-sa hi dvitīyaśāstā dharmasenādhipatirdharmacakrapravartanaḥ prajñāvatāmagro nirdiṣṭo bhagavatā|

sarvalokasya yā prajñā sthāpayitvā tathāgatam|

śāriputrasya prajñāyāḥ kalāṁ nārhati ṣoḍaśīm|| 57||

āha ca-

saddharmacakramatulaṁ yajjinena pravartitam|

anuvṛttaṁ hi tattena śāriputreṇa dhīmatā||58||

kastasya sādhu buddhānyaḥ puruṣaḥ śāradvatasyeha|

jñātvā guṇagaṇanidhiṁ vaktuṁ śaknoti niravaśeṣāt||59||

tato rājā prītamanāḥ sthaviraśāradvatīputrastūpe śatasahasraṁ dattvā kṛtāñjaliruvāca-

śāradvatīputramahaṁ bhaktyā vande vimuktabhavasaṅgam|

lokaprakāśakirtī jñānavatāmuttamaṁ vīram||60||

yāvat sthavirogaguptaḥ sthaviramahāmaugdalyāyanasya stūpamupadarśayannuvāca-idaṁ mahārāja sthaviramahāmaudgalyāyanasya stūpam| kriyatāmasyārcanamiti| rājā āha- ke tasya guṇā babhūvuriti? sthavira uvāca- sa hi ṛddhimatāmagro nirdiṣṭo bhagavatā, yena dakṣiṇena pādāṅguṣṭhena śakrasya devendrasya vaijayantaḥ prāsādaḥ prakampitaḥ, nandopanandau nāgarājānau vinītau| āha ca-

śakrasya yena bhavanaṁ pādāṅguṣṭhena kampitam|

pūjanīyaḥ prayatnena kolitaḥ sa dvijottamaḥ|| 61||

bhujageśvarau pratibhayau dāntau tau yenātidurdamau|

loke kastasya śuddhabuddheḥ pāraṁ gacchedguṇārṇavasya|| 62||

yāvadrājā mahāmaudgalyāyanasya stūpe śatasahasraṁ datvā kṛtāñjaliruvāca-

ṛddhimatāmagro yo janmajarāśokaduḥkhanirmuktaḥ|

maudgalyāyanamahaṁ vande mūrdhnā praṇipatya praṇipatya vikhyātam|| 63||

yāvat sthaviropaguptaḥ sthaviramahākāśyapasya stūpam ..... | kriyatāmasyārcanamiti| rājā āha - ke tasya guṇā babhūvuḥ ? sthavira uvāca- sa hi mahātmā alpecchānāṁ saṁtuṣṭānāṁ dhutaguṇavādināmagro nirdiṣṭo bhagavatā, ardhāsanenopanimantritaḥ, śvetacīvareṇāccāditaḥ, dīnāturagrāhakaḥ śāsanasaṁdhārakaśceti| āha ca-

puṇyakṣetramudāraṁ dīnāturagrāhako nirāyāsaḥ|

sarvajñacīvaradharaḥ śāsanasaṁdhārako matimān|| 64||

kastasya gurormanujo vaktuṁ śakto guṇānniravaśeṣān|

āsanavarasya sumatiryasya jino dattavānardham|| 65||

tato rājā aśokaḥ sthaviramahākāśyapasya stūpe śatasahasraṁ dattvā kṛtāñjaliruvāca-

parvataguhānilāyaṁ vairaparāṅmukhaṁ praśamayuktam|

saṁtoṣaguṇavivṛddhaṁ vande khalu kāśyapaṁ sthaviram|| 66||

yāvat sthaviropaguptaḥ sthaviravatkulasya stūpaṁ darśayannuvāca-idaṁ mahārāja sthavirabatkulasya stūpam| kriyatāmarcanamiti| rājā āha- ke tasya guṇā babhūvuriti ? sthavira uvāca-sa mahātmā alpābādhānāmagro nirdiṣṭo bhagavatā| api ca| na tena kasyaciddvipadikā gāthā śrāvitā| rājā āha-dīyatāmatra kākaṇiḥ| yāvadamātyairabhihitaḥ - deva, kimarthaṁ tulyeṣvavasthiteṣvatra kākaṇī dīyata iti ? rājā āha-śrūyatāmatrābhiprāyo mama -

ājñāpradīpena manigṛhasthaṁ

hataṁ tamo yadyapi tena kṛtsnam|

alpecchabhāvānna kṛtaṁ hi tena

yathā kṛtaṁ sattvahitaṁ tadanyaiḥ||67||

sā pratyāhatā tasyaiva rājñaḥ pādamūle nipatitā| yāvadamātyā vismitā ūcuḥ- aho tasya mahātmano'lpecchatā babhūva| anayāpyanarthī| yāvat sthaviropaguptaḥ sthavirānandasya stūpamupadarśayannuvāca- idam sthavirānandasya stūpam| kriyatāmasyārcanamiti| rājā āha- ke tasya guṇā babhūvuriti ? sthavira uvāca- sa hi bhagavata upasthāyako babhūva, bahuśrutānāmagryaḥ pravacanagrāhakaśceti| āha ca -

munipātrarakṣaṇapaṭuḥ smṛtidhṛtimatiniścitaḥ śrutasamudraḥ|

vispaṣṭamadhuravacanaḥ suranaramahitaḥ sadānandaḥ||68||

saṁbuddhacittakuśalaḥ sarvatra vicakṣaṇo guṇakaraṇḍaḥ|

jinasaṁstuto jitaraṇaḥ sunaranamahitaḥ sadānandaḥ|| 69||

yāvadrājñā tasya stūpe koṭirdattā| yāvadamātyairabhihitaḥ - kimarthamayaṁ deva sarveṣāṁ sakāśādadhikataraṁ pūjyate ? rājā āha-śrūyatāmabhiprāyaḥ -

yattaccharīraṁ vadatāṁ varasya

dharmātmano dharmamayaṁ viśuddham|

taddhāritaṁ tena viśokanāmnā

tasmādviśeṣeṇa sa pūjanīyaḥ|| 70||

dharmapradīpo jvalati prajāsu

kleśāndhakārāntakaro yadadya|

tattatprabhāvātsugatendrasūno-

stasmādviśeṣeṇa sa pūjanīyaḥ|| 71||

yadā samudraṁ salilaṁ samudre

kurvīta kaścinna hi goṣpadena|

nāthena taddharmamavekṣya bhāvaṁ

sūtrāntako'yaṁ sthavire'bhiṣiktaḥ||72||

atha rājā sthavirāṇāṁ stūpārcanaṁ kṛtvā sthaviropaguptasya pādayornipatya prītimanā uvāca-

mānuṣyaṁ saphalīkṛtaṁ kratuśatairiṣṭena saṁprāpyate

rājyaiśvaryaguṇaiścalaiśca bibhavaiḥ sāraṁ gṛhītaṁ param|

lokaṁ caityaśatairalaṁkṛtamidaṁ śvetābhrakūṭaprabhai-

rasyādyāpratimasya śāsanamidaṁ kiṁ naḥ kṛtaṁ duṣkaram|| 73|| iti|

yāvadrājā sthaviropaguptasya praṇāmaṁ kṛtvā prakrāntaḥ||

yāvadrājñā aśokena jātau bodhau dharmacakre parinirvāṇe ekaikaśatasahasraṁ dattam, tasya bodhau viśeṣataḥ prasādo jātaḥ-iha bhagavatānuttarā samyaksaṁbodhirabhisaṁbuddheti| sa yāni viśeṣayuktāni ratnāni, tāni bodhiṁ preṣayati| atha rājño'śokasya tiṣyarakṣitā nāma agramahiṣī| tasyā buddhirutpannā-ayaṁ rājā mayā sārdhaṁ ratimanubhavati, viśeṣayuktāṁśca (ktānica) ratnāni bodhau preṣayati| tayā mātaṅgī vyāharitā-śakyasi tvaṁ bodhiṁ mama sapatnīṁ praghātitum ? tayābhihiutam-śakṣyāmi, kiṁ tu kārṣāpaṇān dehīti| yāvanmātaṅgayā bodhivṛkṣo mantraiḥ parijaptaḥ, sūtraṁ ca baddham| yāvadbodhivṛkṣaḥ śuṣkitumārabdhaḥ| tato rājapuruṣai rājñe niveditam-deva, bodhivṛkṣaḥ śuṣyata iti| āha ca-

yatropaviṣṭena tathāgatena

kṛtsnaṁ jagadbuddhamidaṁ yathāvat|

sarvajñatā cādhigatā narendra

bodhidrumo'sau nidhanaṁ prayāti||74||

śrutvā ca rājā mūrcchito bhūmau patitaḥ| yāvajjalasekaṁ dattvotthāpitaḥ| atha rājā kathaṁcit saṁjñāmupalabhya prarudannuvāca-

dṛṣṭvānvahaṁ taṁ drumarājamūlaṁ

jānāmi dṛṣṭo'dya mayā svayaṁbhūḥ|

nāthadhrume caiva gate praṇāśaṁ

prāṇāḥ prayāsyanti mamāpi nāśam|| 75||

atha tiṣyarakṣitā rājānaṁ śokārtamavekṣyovāca-deva, yadi bodhirna bhaviṣyati, ahaṁ devasya ratimutpādayiṣyāmi| rājā āha- na sā strī, api tu bodhivṛkṣaḥ saḥ| tatra bhagavatā anuttarā samyaksaṁbodhiradhigatā| tiṣyarakṣitā mātaṅgīmuvāca- śakyasi tvaṁ bodhivṛkṣaṁ yathāpaurāṇamavasthāpitum ? mātaṅgī āha-yadi tāvat prāṇāntikāvaśiṣṭā bhaviṣyati, yathāpaurāṇamavasthāpayiṣyāmīti| vistareṇa yāvattayā sūtraṁ muktvā vṛkṣasāmantena khanitvā divase kṣīrakumbhasahasreṇa pāyayati| yāvadalpairahobhiryathāpaurāṇaḥ saṁvṛttaḥ| tato rājapuruṣai rājñe niveditam-deva, diṣṭyā vardhasva, yathāpaurāṇaḥ saṁvṛttaḥ| śrutvā ca prītamanā bodhivṛkṣaṁ nirīkṣamāṇa uvāca-

bimbisāraprabhṛtibhiḥ pārthivendrairdyutiṁdharaiḥ|

na kṛtaṁ tatkariṣyāmi satkāradvayamuttamam|| 76||

bodhiṁ ca snāpayiṣyāmi kumbhairgandhodakākulaiḥ|

āryasaṁghasya ca kariṣyāmi satkāraṁ pañcavārṣikam|| 77||

atha rājā sauvarṇarūpyavaiḍuryasphaṭikamayānāṁ kumbhānāṁ sahasraṁ gandhodakena pūrayitvā prabhūtaṁ cānnapānaṁ samudānīya gandhamālyapuṣpasaṁcayaṁ kṛtvā snātvā ahatāni vāsāṁsi navāni dīrghadaśāni prāvṛtya aṣṭāṅgasamanvāgatamupavāsamupoṣya dhūpakaṭachukamādāya śaraṇatalamabhirūhya caturdiśamāyācitumārabdhaḥ-ye bhagavato buddhasya śrāvakāste mamānugrahāyāgacchantu| api ca -

samayaggatā ye sugatasya śiṣyāḥ

śāntendriyā nirjitakāmadoṣāḥ|

saṁmānanārhā naradevapūjitā

āyāntu te'sminnanukampayā mama||78||

praśamadamaratā vimuktasaṅgāḥ

pravarasutāḥ sugatasya dharmarājñaḥ|

asurasuranarārcitāryavṛttā-

stviha madanugrahaṇātsamabhyupaintu||79||

vasanti kāśmīrapure suramye

ye cāpi dhīrāstamasāvane'smin|

mahāvane revatake raye'ryā

anugrahārthaṁ mama te'bhyupeyuḥ||80||

anavataptahrade nivasanti ye

girinadīṣu saparvatakandareṣu|

jinasutāḥ khalu dhyānaratāḥ sadā

samudayāntviha te'dya kṛpābalāḥ|| 81||

śairīṣake ye pravare vimāne

vasanti putrā vadatāṁ varasya|

anugrahārthaṁ mama te viśokā

hyāyāntu kāruṇyaniviṣṭabhāvāḥ|| 82||

gandhamādanaśaile ca ye vasanti mahaujasaḥ|

ihāyāntu kāruṇyamutpādyopanimantritāḥ|| 83||

evamukte ca rājñā trīṇi śatasahasrāṇi bhikṣūṇāṁ saṁnipatitāni| tatraikaṁ śatasahasrāṇāmarhatāṁ śaikṣāṇāṁ pṛthagjanakalyāṇakānāṁ ca| na kaścidvṛddhāsanamākramyate sma| rājā āha-kimarthaṁ vṛddhāsanaṁ tannākramyate ? tatra yaśo nāmnā vṛddhaḥ ṣaḍabhijñaḥ| sa uvāca- mahārāja, vṛddhasya tadāsanamiti| rājā āha-asti sthavira tvatsakāśādanyo vṛddhatara iti ? sthavira uvāca-asti mahārāja-

vadatāṁ vareṇa vaśinā nirdiṣṭaḥ siṁhanādināmagryaḥ|

piṇḍolabharadvājasyaitadagrāsanaṁ nṛpate|| 84||

atha rājā kadambapuṣpavadāhṛṣṭaromakūpaḥ kathayati- asti kaścidbuddhadarśī bhikṣurdhriyata iti ? sthavira uvāca- asti mahārāja piṇḍolabharadvājo nāmnā buddhadarśī tiṣṭhata iti| rājā kathayati- sthavira, śakyaḥ so'smābhirdraṣṭumiti ? sthavira uvāca-mahārāja, idānīṁ drakṣyasi| ayaṁ tasyāgamanakāla iti| atha rājā prītamanā uvāca -

lābhaḥ paraḥ syādatulo mameha

mahāsukhaścāyamanuttamaśca|

paśyāmyahaṁ yattamudārasattvaṁ

sākṣādbharadvājasagotranāmaṁ|| 85||

tato rājā kṛtakarapuṭo gaganatalāvasaktadṛṣṭiravasthitaḥ| atha sthavirapiṇḍolabharadvājo'nekairarhatsahasrairdhacandrākāreṇopagūḍho rājahaṁsa iva gaganatalādavatīrya vṛddhānte niṣasāda| sthavirapiṇḍolabharadvājaṁ dṛṣṭvā tānyanekāni bhikṣuśatasahasrāṇi pratyupasthitāni| adrākṣīdrājā piṇḍolabharadvājaṁ śvetapatlitaśirasaṁ pralambabhrūlalāṭaṁ nigūḍhākṣitārakaṁ pratyekabuddhāśrayam| dṛṣṭvā ca rājā mūlanikṛtta iva drumaḥ sarvaśarīreṇa sthavirapiṇḍolabharadvājasya pādayoḥ patitaḥ| mukhatuṇḍakena ca pādāvanuparimārjya utthāya tau jānumaṇḍalau pṛthivītale pratiṣṭhāpya kṛtāñjaliḥ sthavirapiṇḍolabharadvājaṁ nirīkṣamāṇaḥ prarudannuvāca-

yadā mayā śatrugaṇānnihatya

prāptā samudrābharaṇā saśailā|

ekātapatrā pṛthivī tadā me

prītirna yā me sthaviraṁ nirīkṣyaṁ|| 86||

tvaddarśanādbhavati| dṛṣṭo'dya tathāgataḥ| karuṇālābhāt tvaddarśanācca dviguṇaprasādo mamotpannaḥ| api ca sthavira dṛṣṭaste trailokyanātho gururme bhagavān buddha iti ? tataḥ sthavirapiṇḍolabharadvāja ubhābhyāṁ pāṇibhyāṁ bhruvamunnāmya rājānamaśokaṁ nirīkṣamāṇa uvāca-

dṛṣṭo mayā hyasakṛdapratimo maharṣiḥ

saṁtaptakāñcanasamopamatulyatejāḥ|

dvātriṁśallakṣaṇadharaḥ śaradinduvaktro

brāhmasvarādhikaraṇo hyaraṇāvihārī||87||

rājā āha-sthavira, kutra te bhagavān dṛṣṭaḥ, kathaṁ ceti ? sthavira uvāca-yadā mahārāja bhagavān vijitamāraparivāraḥ pañcabhirarhacchataiḥ sārdhaṁ prathamato rājagṛhe varṣāmupagataḥ, ahaṁ tatkālaṁ tatraivāsam| mayā sa dakṣiṇīyaḥ samyagdṛṣṭa iti| āha ca -

vītarāgaiḥ parivṛto vītarāgo mahāmuniḥ|

yādā rājagṛhe varṣā uṣitaḥ sa tathāgataḥ|| 88||

tatkālamāsaṁ tatrāhaṁ saṁbuddhasya tadantike|

yathā paśyasi māṁ sākṣādevaṁ dṛṣṭo mayā muniḥ||89||

yadāpi mahārāja bhagavatā śrāvastyāṁ tīrthyān vijayārthaṁ mahāprātihāryaṁ kṛtam, buddhāvataṁsakaṁ yāvadakaniṣṭhabhavanaṁ nirmitaṁ mahat, tatkālaṁ tatraivāhamāsam| mayā tadbuddhavikrīḍitaṁ dṛṣṭamiti| āha ca-

tīrthyā yadā bhagavatā kupathaprayātā

ṛddhiprabhāvavidhinā khalu nirgṛhītāḥ|

vikrīḍitaṁ daśabalasya tadā hyudāraṁ

dṛṣṭaṁ mayā tu nṛpa harṣakaraṁ prajānām|| 90||

yadāpi mahārāja bhagavatā deveṣu trāyastriṁśeṣu varṣā uṣitvā māturjanayitryā dharmaṁ deśayitvā devagaṇaparivṛtaḥ sāṁkāśye nagare'vatīrṇaḥ, ahaṁ tatkālaṁ tatraivāsam| mayā sā devamanuṣyasaṁpadā dṛṣṭā, utpalavarṇayā ca nirmitā cakravartisaṁpadā iti| āha ca-

yadāvatīrṇo vadatāṁ variṣṭho

varṣāmuṣitvā khalu devaloke|

tatrāpyahaṁ saṁnihito vabhūva

dṛṣṭo mayāsau muniragrasattvaḥ||91||

yadā mahārāja sumāgadhayā anāthapiṇḍadaduhitryā upanimantritaḥ pañcabhirarhacchataiḥ sārdha ṛddhyā puṇḍravardhanaṁ gataḥ, tadāhaṁ ṛddhyā parvataśailaṁ grahāya gaganatalamākramya puṇḍravardhanaṁ gataḥ| tannimittaṁ ca me bhagavatā ājñākṣiptā- na tāvat te parinirvātavyaṁ yāvaddharmo nāntarhita iti| āha ca-

yadā jagāmarddhibalena nāyakaḥ

sumāgadhayopanimantrito guruḥ|

tadā gṛhītvārdhabalena śailaṁ

jagāma tūrṇaṁ khalu puṇḍravardhanam||92||

ājñā tadā śākyakuloditena

dattā ca me kāruṇikena tena|

tāvanna te nirvṛtirabhyupeyā

antarhito yāvadayaṁ na dharmaḥ|| 93||

yadāpi mahārāja tvayā pūrvaṁ bālabhāvādbhagavato rājagṛhaṁ piṇḍāya praviṣṭāsya saktuṁ dāsyāmīti pāṁśvañjalirbhagavataḥ pātre prakṣipyaḥ rādhaguptena cānumoditam, tvaṁ ca bhagavatā nirdiṣṭaḥ-ayaṁ dārako varṣaśataparinirvṛtasya mama pāṭakiputre nagare aśoko nāma rājā bhaviṣyati caturbhāgacakravartī dhārmiko dharmarājā, yo me śarīradhātukaṁ vaistārikāṁ kariṣyati, caturaśītidharmarājikāsahasraṁ pratiṣṭhāpayiṣyati, ahaṁ tatkālaṁ tatraivāsīt| āha ca-

yadā pāṁśvañjalirdattastvayā buddhasya bhājane|

bālabhāvāt prasāditvā tatraivāhaṁ tadābhavam|| 94||

rājā āha- sthavira, kutredānīmuṣyata iti ? sthavira uvāca-

uttare sararājasya parvate gandhamādane|

vasāmi nṛpate tatra sārdhaṁ sabrahmacāribhiḥ||95||

rājā āha-kiyantaḥ sthavirasya parivārāḥ ? sthavira uvāca-

ṣaṣṭyarhantaḥ sahasrāṇi parivāro nṛṇāṁ vara|

vasāmi yairahaṁ sārdhaṁ nispṛhairjitakalmaṣaiḥ|| 96||

api ca mahārāja, kimanena saṁḍehena kṛtena ? pariviṣyatāṁ bhikṣusaṁghaḥ| bhuktavato bhikṣusaṁghasya pratisaṁmodanāṁ kariṣyāmi| rājā āha-evamastu, yathā sthavira ājñāpayati| kiṁ tu buddhasmṛtipratibodhito'haṁ bodhisnapanaṁ tāvat kariṣyāmi| samanantaraṁ ca manārena cāhārṇa bhikṣusaṁghamupaśtāsyāmīti| atha rājā sarvamitramuddhoṣakamāmantrayati - ahamāryasaṁghasya śatasahasraṁ dāsyāmi, kumbhasahasreṇa ca bodhiṁ snāpayiṣyāmi, mama nāmnā ghuṣyatāṁ pañcavārṣikamiti| tatkālaṁ ca kuṇālasya nayanadvayamavipannamāsīt| sa rājño dakṣiṇe pārśve sthitaḥ| teṇāṅgalidvayamutkṣiptam, na tu vāgbhāṣitā| dviguṇaṁ tvahaṁ prasādayiṣyāmītyākārayati| pāṇinā vardhitamātre ca kuṇālena sarvajanakāyena hāsyaṁ muktam| tato rājā hāsyaṁ muktvā kathayati-aho rādhagupta, kenaitadvardhitamiti? rādhaguptaḥ kathayati-deva, bahavaḥ puṇyārthinaḥ prāṇinaḥ| yaḥ puṇyārthī, tena vardhitamiti| rājā āha-śatasahasratrayaṁ dāsyāmītyāryasaṁghe kumbhasahasreṇa ca bodhiṁ snapayiṣyāmi, mama nāmnā ghuṣyatāṁ pañcavārṣikamiti| yāvat kuṇālena catasro'ṅgulya utkṣiptāḥ| tato rājā ruṣitaḥ| rādhaguptamuvāca-aho rādhagupta, ko'yamasmābhiḥ sārdhaṁ pratidvandvayatyalokajñaḥ ? ruṣitaṁ ca rājānamavekṣya rādhagupto rājñaḥ pādayornipatyovāca-deva, kasya śaktirnarendreṇa sārdhaṁ vispardhituṁ bhavet ? kuṇālo guṇavān, pitrā sārdhaṁ vikurvate| atha rājā dakṣiṇena parivṛtya kuṇālamavalokyovāca-sthaviro'ham| kośaṁ sthāpayitvārājyamantaḥpuramamātyagaṇamātmānaṁ ca kuṇālaṁ suvarṇarūpyasphaṭikavaiḍūryamayānāṁ pañcakumbhasahasrāṇi nānāgandhapūrṇāni kṣiracandanakuṅkumakarpūravāsitairmahābodhiṁ snapayiṣyāmi, puṣpaśatasahasrāṇi ca bodhipramukhe cāryasaṁghe dadāmi, mama nāmnā ghuṣyatāṁ pañcavārṣikamiti| āha ca-

rājyaṁ samṛddhaṁ saṁsthāpya kośa-

mantaḥpurāṇi cāmātyagaṇaṁ ca sarvam|

dadāmi saṁghe guṇapātrabhūte

ātmā kuṇālaṁ ca guṇopapannam|| 97||

tato rājā piṇḍolabharadvājapramukhe bhikṣusaṁghe niryātayitvā bodhivṛkṣasya ca caturdiśaṁ vāraṁ baddhvā svayameva ca vāramabhiruhya caturbhiḥ kumbhasahasrairbodhisnapanaṁ kṛtavān| kṛtamātre ca bodhisnapane bodhivṛkṣo yathāpaurāṇaḥ saṁvṛttaḥ| vakṣyati hi -

kṛtamātre nṛpatinā bodhisnapanamuttamam|

bodhivṛkṣastadā jāto haritpallavakomalaḥ|| 98||

dṛṣṭvā haritapatrāḍhyaṁ pallavāṅkurakomalam|

rājā harṣaṁ paraṁ jagāma sāmātyagaṇanaigamaḥ|| 99||

atha rājā bodhisnapanaṁ kṛtvā bhikṣusaṁghaṁ pariveṣṭumārabdhaḥ| tatra yaśo nāmnā sthaviraḥ| tenābhihitam-mahārāja, mahānayaṁ paramadakṣiṇīya āryasaṁghaḥ saṁnipatitaḥ, tathā te pariveṣṭavyaṁ yathā te kṣatirna syāditi| tato rājā svahastena pariveṣaṇaṁ yāvannavakāntaṁ gataḥ| tatra dvau śrāmaṇerau saṁrañjanīyaṁ dharmaṁ samādāya vartataḥ| ekenāpi saktavo dattāḥ, dvitīyenāpi saktavaḥ| ekena khādyakāḥ, dvitīyenāpi khādyakā eva| ekena modakāḥ, dvitīyenāpi modakāḥ| tau dṛṣṭvā rājā hasitaḥ| imau śrāmaṇerau bālakrīḍayā krīḍataḥ| yāvadrājñā bhikṣusaṁghaṁ pariveṣya vṛddhāntamārūḍhaḥ| sthavireṇa cānuyuktaḥ-mā devena kutracidaprasādamutpādita iti| rājā āha-na iti| api tu asti dvau śrāmaṇerau bālakrīḍayā krīḍataḥ , yathā bāladārakāḥ pāṁśvāgāraiḥ krīḍanti, evaṁ tau śrāmaṇerau saktukrīḍayā krīḍataḥ, khādyakrīḍayā krīḍataḥ| sthavira uvāca-alaṁ mahārāja, ubhau hi tau ubhayatobhāgāvimuktau arhantau| śrutvā ca rājñaḥ prītimanaso buddhirutpannā-tau śrāmaṇerau āgamya bhikṣusaṁghaṁ paṭenācchādayiṣyāmi| tatastau śrāmaṇerau rājño'bhiprāyamavagamya bhūyo'nye'smābhiḥ svaguṇā udbhāvayitavyā iti, tayorekena kaṭāhakā upasthāpitā, dvitīyena raṅgaḥ samudānītaḥ| rājñā dṛṣṭau śrāmaṇerakau| kimidamārabdham ? tayorabhihitam-devo'smākamavagamya bhikṣusaṁghaṁ paṭenācchādayitukāmaḥ| tān paṭān rañjayiṣyāmaḥ| śrutvā ca rājño buddhirutpannā-mayā kevalaṁ cintitam, na tu vāgniścāritā| paracittavādau etau mahātmānau| tataḥ sarvaśarīreṇa pādayornipatya kṛtāñjaliruvāca-

mauryaḥ samṛtyaḥ sajanaḥ sapauraḥ

sulabdhalābhārthasuyaṣṭayajñaḥ|

yasyedṛśaḥ sādhujane prasādaḥ

kāle tathotsāhi kṛtaṁ ca dānam||100||

yāvadrājñā abhihitam- yuṣmākamāgamya tricīvareṇa bhikṣusaṁghamācchādayiṣyāmīti| tato rājā aśokaḥ pañcavārśike paryavasite sarvabhikṣūn tricīvareṇācchādya catvāri śatasahasrāṇi saṁghasyācchādanaṁ datvā pṛthivīmantaḥpuramamātyagaṇamātmānaṁ ca kuṇālaṁ ca niṣkrītavān| bhūyasā bhagavacchāsane śraddhā pratilabdhā caturaśītidharmarājikāsahasraṁ pratiṣṭhāpitamiti||

yasminneva divase rājñā aśokena caturaśītidharmarājikāsahasraṁ pratiṣṭhāpitam, tasminneva divase rājño'śokasya padmāvatī nāmnā devī prasūtā| putro jāto'bhirūpo darśanīyaḥ prāsādikaḥ| nayanāni cāsya paramaśobhanāni| yāvadrājño'śokasya niveditam-deva, diṣṭyā vṛddhiḥ| devasya putro jātaḥ| śrutvā rājā āttamanāḥ kathayati-

prītiḥ parā me vipulā hyavāptā

mauryasya vaṁśasya parā vibhūtiḥ|

dharmeṇa rājyaṁ mama kurvato hi

jātaḥ suto dharmavivardhano'stu||101||

tasya dharmavivardhana iti nāma kṛtam| yāvat kumāro rājño'śokasyopanāmitaḥ| atha rājā kumāraṁ nirīkṣya prītamanāḥ kathayati-

sutasya me netravarāḥ supuṇyāḥ

sujātanīlotpalasaṁnikāśāḥ|

alaṁkṛtaṁ śobhati yasya vaktraṁ

saṁpūrṇacandrapratimaṁ vibhāti||102||

yāvadrājā amātyānuvāca-dṛṣṭāni bhavadbhiḥ kasyedṛśāni nayanāni? amātyā ūcuḥ-deva, manuṣyabhūtasya na dṛṣṭāni, api tu deva, asti himavati parvatarāje kuṇālo nāma pakṣī prativasati, tasya sadṛśāni nayanāyi| āha ca-

himendrarāje giriśailaśṛṅge

pravālapuṣpaprasave jalāḍhye|

kuṇālanāmneti nivāsapakṣī

netrāṇi tenāsya samānyamūni||103||

tato rājñā abhihitam-kuṇālaḥ pakṣī ānīyatāmiti| tasyordhvato yojanaṁ yakṣāḥ śṛṇvantyadho yojanaṁ nāgāḥ| tato yakṣaistatkṣaṇena kuṇālaḥ pakṣī ānītaḥ| atha rājā kuṇālasya netrāṇi suciraṁ nirīkṣya na kiṁcidviśeṣaṁ paśyati| tato rājñābhihitam- kumārasya kuṇālasadṛśāni nayanāni| bhavatu kumārasya kuṇāla iti nāma| vakṣyati hi-

netrānurāgeṇa sa pārthivendraḥ

sutaḥ kuṇāleti tadā babhāṣe|

tato'sya nāma prathitaṁ pṛthivyāṁ

tasyāryasattvasya nṛpātmajasya||104||

vistareṇa yāvat kumāro mahān saṁvṛttaḥ| tasya kāñcanamālā nāma dārikā patnyarthe ānītā| yāvadrājā aśokaḥ kuṇālena saha kurkuṭārāmaṁ gataḥ| tatra yaśo nāmnā saṁghasthaviro'rhan ṣaḍabhijñaḥ| sa paśyati-kuṇālasya nacirānnayanavināśo bhaviṣyati| tena rājño'bhihitam- kimarthaṁ kuṇālaḥ svakarmaṇi na niyujyate ? tato rājñā abhihitaḥ-kuṇāla. saṁghasthaviro yadājñāpayati tatparipālayitavyam| tataḥ kuṇālaḥ sthavirasya pādayornipatya kathayati-sthavira, kimājñāpayasi ? sthavira uvāca- cakṣuḥ kuṇāla anityamiti kuru| āha-

cakṣuḥ kumāra satataṁ parīkṣyaṁ

calātmakaṁ duḥkhasahasrayuktam|

yatrānuraktā bahavaḥ pṛthagjanāḥ

kurvanti karmāṇyahitāvahāni|| 105||

sa ca tathā abhyāsaṁ karoti manasikāraprayuktaḥ| ekābhirāmaḥ praśamārāmaśca saṁvṛttaḥ| sa rājakule vivikte sthāne'vasthitaścakṣurādīnyāyatanānyanityādibhirākāraiḥ parikṣate| tiṣyarakṣitā ca nāmnā aśokasyāgramahiṣī taṁ pradeśamabhigatā| sā taṁ kuṇālamekākinaṁ dṛṣṭvā nayanānurāgeṇa gātreṣu pariṣvajya kathayati-

dṛṣṭvā tadevaṁ nayanābhirāmaṁ

śrīmadvapurnetrayugaṁ ca kāntam|

daṁdahyate me hṛdayaṁ samantā-

ddāvāgninā prajvalateva kakṣam|| 106||

śrutvā kuṇāla ubhābhyāṁ pāṇibhyāṁ karṇau pidhāya kathayati-

vākyaṁ na yuktaṁ tava vaktumetat

sūnoḥ purastājjananī mamāsī|

adharmarāgaṁ parivarjayasva

apāyamārgasya hi eṣa hetuḥ||107||

tatastiṣyarakṣitā tatkālamalabhamānā kruddhā kathayati -

abhikāmāmabhigatāṁ yattvaṁ necchasi māmiha|

nacirādeva durbuddhe sarvathā na bhaviṣyasi|| 108||

kuṇāla uvāca -

mama bhavatu maraṇaṁ mā tu sthitasya dharme viśuddhabhāvasya|

na tu jīvitena kāryaṁ sajjanadhikkṛtena mama|| 109||

svargasya dharmalopo yato bhavati jīvitena kiṁ tena|

mama maraṇahetunā vai budhaparibhūtena dhikkṛtena||110||

yāvat tiṣyarakṣitā kuṇālasya chidrānveṣiṇī avasthitā| rājño'śokasyottarāpathe takṣaśilā nagaraṁ viruddham| śrutvā ca rājā svayamevābhiprasthitaḥ| tato'mātyairabhihitaḥ-deva, kumāraḥ preṣyatām| sa saṁnāmayiṣyati| atha rājā kuṇālamāhūya kathayati- vatsa kuṇāla, gamiṣyasi takṣaśilānagaraṁ saṁnāmayitum ? kuṇāla uvāca- paraṁ deva gamiṣyāmi|

tato nṛpastasya niśāmya bhāvaṁ

putrābhidhānasya manorathasya|

snehācca yogyaṁ manasā ca buddhvā

ājñāpayāmāsa vidhāya yātrām||111||

atha rājā aśoko nagaraśobhāṁ mārgaśobhāṁ ca kṛtvā jīrṇāturakṛpaṇānāthāṁśca mārgādapanīya ekarathe'bhiruhya kumāreṇa saha pāṭaliputrānnirgataḥ| anuvrajitvā nivartamānaḥ kuṇālaṁ kaṇṭhe pariṣvajya nayanaṁ nirīkṣamāṇaḥ prarudannuvāca-

dhanyāni tasya cakṣūṁṣi cakṣuṣmantaśca te janāḥ|

satataṁ ye kumārasya drakṣyanti mukhapaṅkajam||112||

yāvannaimittiko brāhmaṇaḥ- kumārasya nacirānnayanavināśo bhaviṣyati| sa ca rājā aśokastasya nayaneṣvatyarthamanuṣaktaḥ| dṛṣṭvā ca kathayati -

nṛpātmajasya nayane viśuddhe

mahīpatiśvāpyanuraktamasya|

śriyā vivṛddhe hi sukhānukūle

paśyāmi netre'dya vinaśyamāne||113||

idaṁ puraṁ svargamiva prahṛṣṭaṁ

kumārasaṁdarśanajātaharṣam|

puraṁ vipanne nayane tu tasya

bhaviṣyati śokaparītacetāḥ|| 114||

anupurveṇa takṣaśilāmanuprāptaḥ| śrutvā ca takṣaśilāpaurā ardhatrikāṇi yojanāni mārgaśobhāṁ nagaraśobhāṁ ca kṛtvā pūrṇakumbhaiḥ pratyudgatāḥ| vakṣyati ca-

śrutvā takṣaśilāpauro ratnapūrṇaghaṭādikān|

gṛhya pratyujjagāmāśu bahumānyo nṛpātmajam||115||

pratyudgamya kṛtāñjaliruvāca-na vayaṁ kumārasya viruddhāḥ, na rājño'śokasya, api tu duṣṭātmāno'mātyā āgatyāsmākamapamānaṁ kurvanti| yāvatkuṇālo mahatā saṁmānena takṣaśilāṁ praveśitaḥ||

rājñaścāśokasya mahān vyādhirutpannaḥ| tasya mukhāduccāro nirgantumārabdhaḥ| sarvaromakūpebhyaścāśuci pragharati| na ca śakyate cikitsitum| tato rājñā abhihitam- kuṇālamānayata, rājye pratiṣṭhāpayiṣyāmīti| kiṁ mamedṛśena jīveitena prayojanam ? śrutvā ca tiṣyarakṣitā cintayati-yadi kuṇālaṁ rājye pratiṣṭhāsyati, nāsti mama jīvitam| tayā abhihitam-ahaṁ te svasthaṁ kariṣyāmi| kiṁ tu vaidyānāṁ praveśaḥ pratiṣidhyatām| yāvadrājñā vaidyānāṁ praveśaḥ pratiṣiddhaḥ| tatastiṣyarakṣitayā vaidyānāmabhihitam- yadi kaścidīdṛśena vyādhinā spṛṣṭaḥ strī vā puruṣo vā āgacchati, mama darśayitavyaḥ| anyatamaścābhīrastādṛśenaiva vyādhinā spṛṣṭaḥ| tasya patnyā vaidyāya vyādhirniveditaḥ| vaidyenābhihitam-sa evāgacchatu āturaḥ| vyādhiṁ dṛṣṭvā bhaiṣajyamupadekṣyāmi| yāvadābhīro vaidyasakāśamabhigataḥ| vaidyena ca tiṣyarakṣitāyāḥ samīpamupanītaḥ| tatastiṣyarakṣitayā pratigupte pradeśe jīvitād vyaparopitaḥ| jīvitād vyaparopya kukṣiṁ pāṭayitvā paśyati ca tasya pakkāśyasthāne antrāyāṁ kṛmirmahān prādurbhūtaḥ| sa yadyūrdhvaṁ gacchati tenāśucīni pragharati, athādho gacchati, adhaḥ pragharati| yāvat tatra maricān peṣayitvā dattaṁ na ca mriyate| evaṁ pippalī śṛṅgaveraṁ ca| vistareṇa yāvat palāṇḍurdattaḥ| spṛṣṭaśca mṛta uccāramārgeṇa nigataḥ| etacca prakaraṇaṁ tayā rājñe niveditam-deva, palāṇḍuṁ paribhuṅkṣva, svāsthyaṁ bhaviṣyati| rājā āha-devi, ahaṁ kṣatriyaḥ| kathaṁ palāṇḍuṁ paribhakṣayāmi ? devyuvāca-deva, paribhoktavyaṁ jīvitasyārthe, bhaiṣajyametat| rājñā paribhuktam| sa ca kṛmirmṛta uccāramārgeṇa nirgataḥ| svasthībhūtaśca rājā| tena parituṣṭena tiṣyarakṣitā vareṇa pravāritā- kiṁ te varaṁ prayacchāmi ? tayā abhihitam-saptāhaṁ mama devo rājyaṁ prayacchatu| rājā āha- ahaṁ ko bhaviṣyāmi ? devyuvāca-saptāhasyātyayāddeva eva rājā bhaviṣyati| yāvadrājñā tiṣyarakṣitāyāḥ saptāhaṁ rājyaṁ dattam| tasyā buddhirutpannā- idānīṁ mayā asya kuṇālasyaṁ vairaṁ niryātitavyam| tayā kapaṭalekho likhitastakṣaśilakānāṁ paurāṇām -kuṇālasya nayanaṁ vināśayitavyamiti| āha ca -

rājā hyaśoko balavān pracaṇḍa

ājñāpayattakṣaśilājanaṁ hi|

uddhāryatāṁ locanamasya śatro-

rmauryasya vaṁśasya kalaṅka eṣaḥ|| 116||

rājño'śokasya yatra kāryamāśu pariprāpyaṁ bhavati, dantamudrayā mudrayati| yāvat tiṣyarakṣitā śayitasya rājñastaṁ lekhaṁ dantamudrayā mudrayiṣyāmīti rājñaḥ sakāśamabhigatā| rājā ca bhītaḥ pratibaddhaḥ| devī kathayati-kimidamiti ? rājā kathayati-devi, svapnaṁ me'śobhanaṁ dṛṣṭam| paśyāmi dvau gṛdhrau kuṇālasya nayanamutpāṭayitumicchataḥ| devī kathayati-svāsthyaṁ kumārasyeti| evaṁ dvirapi rājā bhītaḥ pratibuddhaḥ kathayati- devi, svapno me na śobhano dṛṣṭa iti| tiṣyarakṣitā kathayati-kīdṛśaḥ svapna iti| rājā āha- paśyāmi kuṇālam-dīrghakeśanakhaśmaśruḥ puraṁ praviṣṭaḥ| devyāha-svāsthyaṁ kumārasyeti| yāvat tiṣyarakṣitayā rājñaḥ śayitasya sa lekho dantamudrayā mudrayitvā takṣaśilāṁ preṣitaḥ| yāvadrājñā śayitena svapne dṛṣṭaṁ dantā viśīrṇāḥ| tato rājā tasyā eva rātreratyaye naimittikānāhūya kathayati-kīdṛśa eṣāṁ svapnānāṁ vipāka iti ? naimittikāḥ kathayanti-deva, ya īdṛśasvapnāni paśyati| āha ca-

dantā yasya viśīryante svapnānte prapatanti ca|

cakṣurbhedaṁ ca putrasya putranāśaṁ ca paśyati||117||

śrutvā ca rājā aśokastvaritamutthāyāsanāt kṛtāñjaliścaturdiśaṁ devatāṁ yācayitumārabdhaḥ| āha ca-

yā devatā śāsturabhiprasannā

dharme ca saṁghe ca gaṇapradhāne|

ye cāpi loke ṛṣayo variṣṭhā

rakṣantu te'smattanayaṁ kuṇālam|| 118||

sa ca lekho'nupūrveṇa takṣaśilāmupanītaḥ| atha takṣaśilāḥ paurajānapadā lekhadarśanāt kuṇālasya guṇavistaratuṣṭā notsahante tadapriyaṁ niveditum| ciraṁ vicārayitvā rājā duṣṭaśīlaḥ svaputrasya na marṣayati, prāgevāsmākaṁ marṣayati| āha ca-

munivṛttasya śāntasya sarvabhūtahitaiṣiṇaḥ|

yasya dveṣaḥ kumārasya kasyānyasya bhaviṣyati||119||

tairyāvatkuṇālasya niveditam, lekhaścopanītaḥ| tataḥ kuṇālo vācayitvā kathayati-viśrabdhaṁ yathātmaprayojanaṁ kriyatāmiti| yāvaccaṇḍālā upanītāḥ-kuṇālasya nayanamutpāṭayatheti| te ca kṛtāñjalipuṭā ūcuḥ- notsāhayāmaḥ| kutaḥ ?

yo hi candramasaḥ kāntiṁ mohādabhyuddharennaraḥ|

sa candrasadṛśādvaktrāttava netre samuddharet|| 120||

tataḥ kumāreṇa makuṭaṁ dattam| anayā dakṣiṇayotpāṭayatheti| tasya tu karmaṇo'vaśyaṁ vipattavyam| puruṣo hi vikṛtarūpo'ṣṭādaśabhirdaurvarṇikaiḥ samanvāgato'bhyāgataḥ| sa kathayati-ahamutpāṭayiṣyāmīti| yāvatkuṇālasya samīpaṁ nītaḥ| tasmiṁśca samaye kuṇālasya sthavirāṇāṁ vacanamāmukhībhūtam| sa tadvacanamanusmṛtyovāca-

imāṁ vipattiṁ vijñāya tairuktaṁ tattvavādibhiḥ|

paśyānityamidaṁ sarvaṁ nāsti kaścid dhruve sthitaḥ|| 121||

kalyāṇamitrāste mahyaṁ sukhakāmā hitaiṣiṇaḥ |

yairayaṁ deśito dharmo vītakleśairmahātmabhiḥ||122||

anityatāṁ saṁparipaśyato me

gurūpadeśānmanasi prakurvataḥ|

utpāṭane'haṁ na bibhemi saumya

netradvayasyāsthiratāṁ hi paśye|| 123||

utpāṭe vā na vā netre yathā nā manyate nṛpaḥ|

gṛhītasāraṁ cakṣurme hyanityādibhirāśrayaiḥ|| 124||

tataḥ kuṇālastaṁ puruṣamuvāca- tena hi bhoḥ puruṣa, ekaṁ tāvannayanamutpāṭya mama haste'nuprayaccha| yāvat sa puruṣaḥ kuṇālasy anayanamutpāṭayituṁ pravṛttaḥ| tato'nekāni prāṇīśatasahasrāṇi vikroṣṭumārabdhāni- kaṣṭaṁ bhoḥ||

eṣā hi nirmalā jyotsnā gaganātpatate śaśī|

puṇḍarīkavanāccāpi śrīmannutpāṭyate'mbujam|| 125||

teṣu prāṇiśatasahasreṣu rudatsu kuṇālasyaiva nayanamutpāṭya haste dattam| tataḥ kuṇālastannayanaṁ gṛhyovāca-

rūpāṇi kasmānna nirīkṣase tvaṁ

yathāpurā prākṛta māṁsapiṇḍa|

te vañcitāste ca vigarhaṇīyā

ātmeti ye tvāmabudhāḥ śrayante||126||

sāmagrajaṁ buddhadasaṁnikāśaṁ

sudurlabhaṁ nirviṣamasvatantram|

evaṁ pravīkṣanti sadāpramattā

ye tvāṁ na te duḥkhamanuprayānti|| 127||

evamanuvicintayatā tena sarvabhāveṣvanityatām|

strotāpattiphalaṁ prāptaṁ janakāyasya paśyataḥ||128||

tataḥ kuṇālo dṛṣṭasatyastaṁ puruṣamuvāca- idānīṁ dvitīyaṁ viśrabdhaṁ nayanamutpāṭya haste datta| atha kuṇālo māṁsacakṣuṣyuddhṛte prajñācakṣuṣi ca viśuddhe kathayati -

uddhṛtaṁ māṁsacakṣurme yadyapyetatsudurlabham|

prajñācakṣurviśuddhaṁ me pratilabdhamaninditam||129||

parityakto'haṁ nṛpatinā yadyahaṁ putrasaṁjñayā|

dharmarājasya putratvamupeto'smi mahātmanaḥ|| 130||

aiśvaryādyadyahaṁ bhraṣṭaḥ śokaduḥkhanibandhanāt|

dharmaiśvaryamavāptaṁ me duḥkhaśokavināśanam|| 131||

yāvatkuṇālena śrutam-nāyaṁ tātasyāśokasya karma, api tu tiṣyarakṣitāyā ayaṁ prayoga iti| śrutvā ca kuṇālaḥ kathayati -

ciraṁ sukhaṁ caiva sā tiṣyanāmnī

āyurbalaṁ pālayate ca devī|

saṁpreṣito'yaṁ hi yayā prayogo

yasyānubhāvena kṛtaḥ svakārthaḥ||132||

tataḥ kāñcanamālayā śrutam-kuṇālasya nayanānyutpāṭitānīti| śrutvā ca bhartṛtayā kuṇālasamīpamupasaṁkramya parṣadamavagāhya kuṇālamuddhṛtanayanaṁ rudhirāvasiktagātraṁ dṛṣṭvā mūrcchitā bhūmau patitā| yāvajjalasekaṁ kṛtvotthāpitā| tataḥ kathaṁcit saṁjñāmupalabhya sasvaraṁ prarudantyuvāca-

netrāṇi kāntāni manoharāṇi

ye māṁ nirīkṣañjanayanti tuṣṭim|

te me vipannā hyanirīkṣaṇīyā-

styajanti me prāṇasamāḥ śarīram|| 133||

tataḥ kuṇālo bhāryāmanunayannuvāca - alaṁ ruditena| nārhasi| śokamāśrayitum| svayaṁkṛtānāmiha karmaṇāṁ phalamupasthitam| āha ca -

karmātmakaṁ lokamidaṁ viditvā

duḥkhātmakaṁ cāpi janaṁ hi matvā|

matvā ca lokaṁ priyaviprayogaṁ

kartuṁ priye nārhasi bāṣpamokṣam|| 134||

tataḥ kuṇālo bhāryayā saha takṣaśilāyā niṣkāsitaḥ| sa garbhādānamupādāya paramasukumāraśarīraḥ| na kiṁcidutsahate karma kartum| kevalaṁ vīṇāṁ vādayati, gāyati ca| tato bhaikṣyaṁ labhate| kuṇālaḥ patnyā saha bhunkte| tataḥ kāñcanamālā yena mārgeṇa pāṭaliputrādānītā, tameva mārgamanusmarantī bhartṛdvitīyā pāṭaliputraṁ gatā| yāvadaśokasya gṛhamārabdhā praveṣṭum| dvārapālena ca nivāritau| yāvadrājño'śokasya yānaśālāyāmavasthitau| tataḥ kuṇālo rātryāḥ pratyūṣasamaye vīṇāṁ vādayitumārabdhaḥ| yathā nayanānyutpāṭitāni, satyadarśanaṁ ca kṛtam, tadanurūpaṁ hitaṁ ca gītaṁ prārabdham| āha ca-

cakṣurādīni yaḥ kprājñaḥ paśyatyāyatanāni ca|

jñānadīpena śuddhena sa saṁsārādvimucyate|| 135||

yadi tava bhavaduḥkhapīḍitā

bhavati doṣaviniśritā matiḥ|

sukhamiha ca yadīcchasi dhruvaṁ

tvaritamihāyatanāni saṁtyajasva||136||

tasya gītaśabdo rājñā aśokena śrutaḥ| śrutvā ca rājā prītamanā uvāca-

gītaṁ kuṇālena mayi prasaktaṁ

vīṇāsvaraṁ caiva śrutiścireṇa|

abhyāgato'pīha gṛhaṁ nuṁ kaṁci-

nna cecchati draṣṭumayaṁ kumāraḥ|| 137||

atha rājā aśoko'nyatamapuruṣamāhūyovāca - puruṣa, lakṣyate -

na khalveṣa kiṁ gītasya kuṇālasadṛśo dhvaniḥ|

karmaṇyadhairyatāṁ caiva sūcayanniva lakṣate|| 138||

tadanenāsmi śabdena dairyādākampito bhṛśam|

kalabhasyeva naṣṭasya pranaṣṭakalabhaḥ karī|| 139||

gaccha, kuṇālamānayasveti| yāvat puruṣo yānaśālāṁ gataḥ| paśyati kuṇālamuddhṛtanayanaṁ vātātapaparidagdhagātram| apratyabhijñāya ca rājānamaśokamabhigamyovāca- deva, na hyeṣa kuṇālaḥ| andhaka eṣa vanīpakaḥ patnyā saha devasya yānaśālāyāmavasthitaḥ| śrutvā ca rājā saṁvignaścintayāmāsa- yathā mayā svapnānyaśobhanāni dṛṣṭāni, niyataṁ kuṇālasya nayanāni vinaṣṭāni bhaviṣyanti| āha ca -

svapnāntare nimittāni yathā dṛṣṭāni me purā|

niḥsaṁśayaṁ kuṇālasya netre vai nidhanaṁ gate|| 140||

tato rājā prarudannuvāca-

śīghramānīyatāmeṣa matsamīpaṁ vanīpakaḥ|

na hi me śāmyate cetaḥ sutavyasanacintayā|| 141||

yāvat puruṣo yānaśālāṁ gatvā kuṇālamuvāca- kasya tvaṁ putraḥ, kiṁ ca nāma ? kuṇālaḥ prāha-

aśoko nāma rājāsau mauryāṇāṁ kulavardhanaḥ|

kṛtsneyaṁ pṛthivī yasya vaśe vartati kiṁkara||142||

tasya rājñastvahaṁ putraḥ kuṇāla iti viśrutaḥ|

dhārmikasya tu putro'haṁ buddhasyādityabāndhakaḥ|| 143||

tataḥ kuṇālaḥ patnyā saha rājño'śokasya samīpamānītaḥ| atha rājā aśokaḥ ( paśyati) kuṇālamuddhṛtanayanaṁ vātātapaparidagdhagātraṁ rathyācolakasaṁghātapratyavareṇa vāsasā lakṣyālakṣyapracchāditakaupīnam| sa tamapratyabhijñāya ākṛtimātrakaṁ dṛṣṭvā rājā kathayati- tvaṁ kuṇāla iti ? kuṇālaḥ prāha- evaṁ deva, kuṇālo'smīti| śrutvā mūrcchito bhūmau patitaḥ| vakṣyati hi-

tataḥ kuṇālasya mukhaṁ nirīkṣya

netroddhṛtaṁ śokaparītacetāḥ|

rājā hyaśokaḥ patito dharaṇyāṁ

hā putraśokena hi dahyamānaḥ|| 144||

yāvajjalapariṣekaṁ kṛtvā rājānamutthāpatitvā āsane niṣāditaḥ| atha rājā kathacit saṁjñāmupalabhya kuṇālamutsaṅge sthāpayāmāsa| vakṣyati hi-

tato muhūrtaṁ nṛpa āśvasitvā

kaṇṭhe pariṣvajya rasāśrukaṇṭhaḥ|

muhuḥ kuṇālasya mukhaṁ pramṛjya

bahūni rājā vilalāpa tatra|| 145||

netre kuṇālapratime vilokya

sutaṁ kuṇāleti purā babhāṣe|

tadasya netre nidhanaṁ gate te

putraṁ kuṇāleti kathaṁ ca vakṣye|| 146||

āha ca-

kathaya kathaya sādhu putra tāva-

dvadanamidaṁ tāva cārunetram|

gaganamiva vipannacandratāra-

vyapagataśobhamanīkṣakaṁ kṛtaṁ te|| 147||

akaruṇahṛdayena tena tāta

munisadṛśasya na sādhu sādhubuddheḥ|

naravaranayaneṣvavairavairaṁ

prakṛtimidaṁ mama bhūri śokamūlam|| 148||

vada suvadana kṣiprametadarthaṁ

vrajati śarīramidaṁ purā vināśam|

tava nayanavināśaśokadagdhaṁ

vanamivaṁ nāgāvimuktavajradagdham|| 149||

tataḥ kuṇālaḥ pitaraṁ praṇipatyovāca-

rājannatītaṁ khalu naiva śocyaṁ

kiṁ na śrutaṁ te munivākyametat|

yatkarmabhiste'pi jinā na muktāḥ

pratyekabuddhāḥ sudṛḍhaistathaiva|| 150||

labdhāḥ phalasthāśca pṛthagjanāśca

kṛtāni kāmānyaśubhāni dehinām|

svayaṁkṛtānāmiha karmaṇāṁ phalaṁ

kathaṁ tu vakṣyāmi parairidaṁ kṛtam|| 151||

ahameva mahārāja kṛtāparādhaśca sāparādhaśca|

vinivartayāmi yo'haṁ vinayāmi vipattijananāni||152||

na śastravajrāgniviṣāṇi pannagāḥ

kurvanti pīḍāṁ nabhaso'vikāriṇaḥ|

śarīralakṣyeṇa dhṛtena pārthiva

patanti duḥkhānyaśivāni dehinām||153||

atha rājā śokāgninā saṁtāpitahṛdaya uvāca-

kenoddhṛvatāni nayanāni sutasya mahyaṁ

ko jīvitaṁ sumakhuraṁ tyajituṁ vyavastaḥ|

śokānalo nipatito hṛdaye pracaṇḍaḥ

ācakṣva putra laghu kasya harāmi daṇḍam|| 154||

yāvadrājñā aśokena śrutam-tiṣyarakṣitāyā ayaṁ prayoga iti| śrutvā rājā tiṣyarakṣitāmāhūyovāca-

kathaṁ hi dhanye na nimajjase kṣitau

chindāmi śīrṣaṁ paraśuprahāraiḥ|

tyajāmyahaṁ tvāmatipāpakāriṇī-

madharmayuktāṁ śriyamātmavāniva|| 155||

tato rājā krośāgninā prajvalitastiṣyarakṣitā nirīkṣyovāca-

utpāṭya netre paripātayāmi

gātraṁ kimasyā nakharaiḥ sutīkṣṇaiḥ|

jīvantiśūlāmatha kārayāmi

chindāmi nāsāṁ krakacena vāsyāḥ|| 156||

kṣureṇa jihvāmatha kartayāmi

viṣeṇa pūrṇāmatha ghātayiṣye|

sa ityevamādivadhaprayogaṁ

vahuprakāraṁ hyavadannarendraḥ|| 157||

śrutvā kuṇālaḥ karuṇātmakastu

vijñāpayāmāsa guruṁ mahātmā|

anāryakarmā yadi tiṣyarakṣitā

tvamāryakarmā bhava mā vadha striyam|| 158||

phalaṁ hi maitryā sadṛśaṁ na vidyate

prabhostitikṣā sugatena varṇitā|

punaḥ praṇamya pitaraṁ kumāraḥ

kṛtāñjaliḥ sūnṛtavāgjagāda|| 169||

rājanna me duḥkhamalo'sti kaści-

ttīvrāpakāre'pi na manyutāpaḥ|

manaḥ prasannaṁ yadi me jananyāṁ

yenoddhṛtena me nayane svayaṁ hi|

tattena satyena mamāstu tāva-

nnetradvayaṁ prāktanameva sadyaḥ|| 160||

ityuktamātre pūrvādhikapraśobhite netrayugme prādurvabhūvatuḥ| yāvadvājñā aśokena tiṣyarakṣitā amarṣitena jatugṛhaṁ praveśayitvā dagdhā, takṣaśilāśca paurāḥ praghātitāḥ|

bhikṣvaḥ saṁśayajātāḥ sarvasaṁśayacchettārmāyuṣmantaṁ sthaviropaguptaṁ pṛcchanti-kiṁ kuṇālena karma kṛtaṁ yasya karmaṇo vipākena nayanānyutpāṭitāni ? sthavira uvāca- tena hyāyuṣmantaḥ śrūyatām-

bhūtapūrvamatīte'dhvani vārāṇasyāmanyatamo lubdhakaḥ| sa himavantaṁ gatvā mṛgān praghātayati| so'pareṇa samayena himavantaṁ gataḥ| tatra pāśanipatitānyekasyāṁ guhāyāṁ praviṣṭānyāsāditāni| tena vāgurayā sarve gṛhītāḥ| tasya buddhirutpannā-yadi praghātayiṣyāmi, māṁsaḥ kledamupayāsyati| tena pañcānāṁ mṛgaśatānāṁ nayanātyutpāṭitāni||

kiṁ manyadhvamāyuṣmantaḥ ? yo'sau lubdhakaḥ, sa eṣa kuṇālaḥ| yattatrānena bahūnā mṛgaśatānāṁ nayanānyutpāṭitāni, tasya karmaṇo vipākena bahūni varṣaśatasahasrāṇi narakeṣu duḥkhamanubhūya tataḥ karmāvaśeṣeṇa pañca janmaśatāni tasya nayanānyutpāṭitāni||

kiṁ karma kṛtaṁ yasya karmaṇo vipākenocce kule upapannaḥ, prāsādikaśca saṁvṛttaḥ, satyadarśanaṁ ca kṛtam ?

tena hyāyuṣmantaḥ śrūyatām- bhūtapūrvamatīte'dhvani catvāriṁśadvarṣasahasrāyuṣi prajāyāṁ krakucchando nāma samyaksaṁbuddho loka udapādi| yadā krakucchandaḥ samyaksaṁbuddhaḥ sakalaṁ buddhakāryaṁ kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ, tasya aśokena rājñā catūratnamayaṁ stūpaṁ kāritam| yadā rājā aśokaḥ kālagataḥ, aśrāddho rājā rājyaṁ pratiṣṭhitaḥ| tāni ratnānyadattādāyikairhṛtāni| pāṁśukāṣṭhaṁ cāvaśiṣṭam| atra janakāyo gatvā viśīrṇaṁ dṛṣṭvā śocitumārabdhaḥ| tasmiṁśca samaye'nyatamaśca śreṣṭhiputraḥ| tenoktaḥ-kimarthaṁ rudyata iti ? tairabhihitam- krakuchandasya samyaksaṁbuddhasya stūpaṁ catūratnamayamāsīt, sa idānī viśīrṇa iti| tatastena ca tatra krakucchandasya samyaksaṁbuddhasya kāyapramāṇikā pratimā babhūva viśīrṇā, sā abhisaṁskṛtā, samyakpraṇidhānam ca kṛtam-yādṛśaḥ krakucchandaḥ śāstā, īdṛśameva śāstāramārāgayeyaṁ mā virāgayeyamiti||

kiṁ manyadhvamāyuṣmantaḥ ? yo'sau śreiṣṭhiputraḥ, sa kuṇālaḥ| yatrānena krakucchandasya stūpamabhisaṁskṛtam, tasya karmaṇo vipākenoccakule upapannaḥ| yatpratimā abhisaṁskṛtā, tena karmaṇo vipākena kuṇālaḥ prāsādikaḥ saṁvṛttaḥ| yat praṇidhānaṁ kṛtam, tasya karmaṇo vipākena kuṇālena śākyamuniḥ samyaksaṁbuddhastādṛśa eva śāstā samārāgito na virāgitaḥ, satyadarśanaṁ ca kṛtam||

iti śrīdivyāvadāne kuṇālāvadānaṁ saptaviṁśatimaṁ samāptam||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5421

Links:
[1] http://dsbc.uwest.edu/node/5459