Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > caturviṁśatitamaḥ

caturviṁśatitamaḥ

Parallel Devanagari Version: 
चतुर्विंशतितमः [1]

24

215. māro'pi tasmi samaye bhavate saśalyo

śokātu duḥkhitu anantamano'lpasthāmo|

diśadāha ulka kṣipate bhayadarśanārthaṁ

kathameṣa dīnamanaso bhavi bodhisattvo||1||

216. [yatha te bhavanti vidu āśayasaṁprayuktā

divarātri prajñavarapāramitārthadarśī|]

tada kāyacitta khagapakṣisatulyabhūtā

avatāru so kutu labhiṣyati kṛṣṇabandhuḥ||2||

217. kalahāvivādupagatā yada bodhisattvā

bhonti parasparaviruddhaka ruṣṭacittāḥ|

tada māra tuṣṭu bhavatī paramaṁ udagro

ubhi eti dūra bhaviṣyanti jināna jñāne||3||

218. ubhi eti dūri bhaviṣyanti piśācatulyā

ubhi eti ātma kariṣyanti pratijñahānim|

duṣṭāna kṣāntivikalāna kuto'sti bodhi

tada māru tuṣṭu bhavatī namucīsapakṣo||4||

219. yo bodhisattva ayu vyākṛtu vyākṛtasmiṁ

cittaṁ pradūṣayi vivādu samārabheyyā|

yāvanti cittakṣaṇikā khiladoṣayuktā-

stāvanta kalpa puna saṁnahitavya bhonti||5||

220. atha tasyupadyati matīti aśobhanā ti

kṣāntīya pāramita bodhi spṛśanti buddhāḥ|

pratidarśayāti puna āyati saṁvarāṇi

apayāti vā sa iha śikṣati buddhadharme||6||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāmabhimānaparivarto nāma caturviṁśatitamaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4444

Links:
[1] http://dsbc.uwest.edu/node/4476