Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > suvarṇābha iti 61

suvarṇābha iti 61

Parallel Devanagari Version: 
सुवर्णाभ इति ६१ [1]

saptamo vargaḥ|

suvarṇābha iti 61|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ kapilavastuni viharati nyagrodhārāme| kapilavastunyanyatamaḥ śākya āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanaspardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṁvṛttā| sā aṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| dārako jāto 'bhinūpo darśanīyaḥ prāsādiko 'tikrātto mānuṣavarṇasaṁprāptaśca divyaṁ varṇaṁ jāmbūnadaniṣkasadṛśassuvarṇavarṇayā cānena prabhayā sarvaṁ kapilavastu nagaramavabhāsitam| taddarśanānmātāpitarāvanye ca kutūhalābhyāgatāssattvāḥ paraṁ vismayamāgatāścittayatti ca kuto 'yamīdṛśaḥ sattvaviśeṣa iti|| tasya jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādanena jātena suvarṇavarṇayā prabhayā sarvaṁ kapilavastu nagaramavabhāsitaṁ tasmādbhavatu dārakasya suvarṇābha iti nāmeti|| suvarṇābho dārako 'ṣṭābhyo dhātrībhyo 'nupradatto dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ | so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam| sa ca paṇḍito vyakto medhāvī śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ||

yāvadapareṇa samayena nūpamadamatto bahiradhiṣṭhānasya krīḍati saṁbahulāśca śākyānyagrodhārāmaṁ gacchatti| tatastena suvarṇābhena dṛṣṭāḥ pṛṣṭāśca kka bhavatto gacchattīti| tairuktaṁ nyagrodhārāmaṁ gacchāmo buddhaṁ bhagavattaṁ draṣṭumiti|| suvarṇābhasya buddha ityaśrutapūrvaṁ nāma śrutvā sarvaromakūpāṇyāhṛṣṭāni paramaṁ ca kutūhalamutpannam| tasyaitadabhavat| yannvahamapi buddhaṁ bhagavattaṁ darśanāyopasaṁkrāmeyamiti| so 'pi nyagrodhārāmaṁ gacchati| tatastatra dadarśa suvarṇābhakumāro buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakam| sahadarśanāccāsya nūpamadaḥ bhagavataḥ pādābhivandanaṁ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tasya bhagavatā dharmo deśitaḥ| sa taṁ dharmaṁ śrutvā pravrajyābhilāṣī saṁvṛttaḥ| yāvanmātāpitarāvanujñāpya bhagavatsakāśamupasaṁkrāttaḥ| upasaṁkramya bhagavataḥ pādau śirasā vanditvā yena bhagavāṁstenāñjaliṁ praṇamayya bhagavattamidamavocat| labheyāhaṁ bhadatta svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvaṁ careyamahaṁ bhagavato 'ttike brahmacaryamiti| tato bhagavāngajabhujasadṛśaṁ suvarṇavarṇabāhumabhiprasārya suvarṇābhadārakamidamavocat| ehi kumāra cara brahmacaryamiti|

ehīti coktassa tathāgatena muṇḍaśca saṅghāṭiparītadehaḥ|

sadyaḥ praśāttendriya eva tasthāvevaṁ sthito buddhamanorathena||

yāvatsaptāhāvaropitakeśaśmaśrurdvādaśavarṣopasaṁpanneryāpathaḥ pātrakaravyagrahasto bhagavataḥ purastātsthitaḥ|| tasya bhagavatā manasikāro dattaḥ| tena yujyamānena vyāyacchamānena ghaṭamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanavikaraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātuvītarāgassamaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhassendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ||

bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ bhagavattaṁ papracchuḥ| kāni bhadatta suvarṇabhena karmāṇi kṛtāni yenaivamabhinūpo darśanīyaḥ prāsādikaḥ pravrajya cācirarhattvaṁ sākṣātkṛtamiti|| bhagavānāha| suvarṇābhenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni| suvarṇābhena karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi api kalpaśatairapi|

sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||

bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannassugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa bandhumatīṁ rājadhānīmupaniśritya viharati|| yāvadvipaśyī samyaksaṁbuddho buddhakāryaṁ kṛtvā indhanakṣayādivāgnirnirupadhiśeṣe nirvāṇadhātau parinirvṛtastato rājñā bandhumatā bhagavataḥ śarīre śarīrapūjāṁ kṛtvā samattayojanastūpaścaratnamayaḥ pratiṣṭhāpitaḥ krośamuccatvena stūpamahaśca prajñaptaḥ|| yāvadanyatamo gṛhapatistasminstūpamahe vartamāne nirgataḥ| tena tasmātstūpātsauvarṇavarṇa ādarśaḥ patito dṛṣṭaḥ| sa tenāvataṁsakaṁ kārayitvā tatra stūpe āropitaḥ| gandhadhūpapuṣpārcanaṁ kṛtvā pādayornipatya praṇidhānaṁ kṛtam| ahamapyevaṁvidhānāṁ guṇānāṁ lābhī bhaviṣyāmyevaṁvidhameva śāstāramārāgayeyamiti||

bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena gṛhapatirāsīdayaṁ sa suvarṇābhaḥ| yattena vipaśyinaḥ samyaksaṁbuddhasya stūpe kārāḥ kṛtāstenāsyaivaṁvidho nūpaviśeṣaḥ saṁvṛttaḥ| yatpraṇidhānaṁ kṛtaṁ tadihaiva janmanyarhattvaṁ sākṣātkṛtam| iti bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5667

Links:
[1] http://dsbc.uwest.edu/node/5767