The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
4 arciṣmatī nāma caturthī bhūmiḥ |
vajragarbha āha - yo'yaṁ bhavanto jinaputrā bodhisattvastṛtīyāyāṁ bodhisattvabhūmau supariśuddhālokaścaturthī bodhisattvabhūmimākramati, sa daśabhirdharmālokapraveśairākramati | katamairdaśabhiḥ? yaduta sattvadhātuvicāraṇālokapraveśena ca lokadhātuvicaraṇālokapraveśena ca dharmadhātuvicāraṇālokapraveśena ākāśadhātuvicāraṇālokapraveśena ca vijñānadhātuvicāraṇā lokapraveśena ca kāmadhātuvicaraṇālokapraveśena ca rūpadhātuvicaraṇālokapraveśena ca ārūpyadhātuvicaraṇālokapraveśena udārāśayādhimuktidhātuvicaraṇālokapraveśena ca māhātmyāśayādhimuktidhātuvicaraṇālokapraveśena | ebhirdaśabhirdharmālokapraveśairākramati ||
tatra bhavanto jinaputrā arciṣmatyā bodhisattvabhūmeḥ sahapratilambhena bodhisattvaḥ saṁvṛtto bhavati tathāgatakule tadātmakadharmapratilambhāya daśabhirjñānaparipācakairdharmaiḥ | katamairdaśabhiḥ? yaduta apratyudāvartyāśayatayā ca triratnābhedyaprasādaniṣṭhāgamanatayā ca saṁskārodayavyayavibhāvanatayā ca svabhāvānutpattyāśayatayā ca lokapravṛttinivṛttyāśayatayā ca karmabhavopapattyāśayatayā ca saṁsāranirvāṇāśayatayā ca sattvakṣetrakarmāśayatayā ca pūrvāntāparāntāśayatayā abhāvakṣayāśayatayā ca | ebhirbhavanto jinaputrā daśabhirjñānaparipācakairdharmaiḥ samanvāgato bodhisattvaḥ saṁvṛtto bhavati tathāgatakule tadātmakadharmapratilambhāya | sa khalu punarbhavanto jinaputrā bodhisattvo'syāmarciṣmatyāṁ bodhisattvabhūmau pratiṣṭhito'dhyātmaṁ kāye kāyānudarśī viharati ātāpī saṁprajānan smṛtimān vinīya loke'bhidhyādaurmanasye bahirdhā kāye...adhyātmaṁ bahirdhā kāye | evamevādhyātmaṁ vedanāsu bahirdhā vedanāsu adhyātmaṁ bahirdhā vedanāsu | evamadhyātmaṁ citte bahirdhā citte'dhyātmaṁ citte | adhyātmaṁ dharmeṣu dharmānudarśī...bahirdhā dharmeṣu dharmānudarśī...evamadhyātmaṁ bahirdhā dharmeṣu...| so'nutpannānāṁ pāpakānāmakuśalānāṁ dharmāṇāmanutpādāya cchandaṁ janayati vyāyacchate vīryamārabhate cittaṁ pragṛhṇāti samyakpraṇidadhāti | utpannānāṁ pāpakānāmakuśalānāṁ dharmāṇāṁ prahāṇāya...| anutpannānāṁ kuśalānāṁ dharmāṇāmutpādāya...| utpannānāṁ kuśalānāṁ dharmāṇāṁ sthitaye'saṁpramoṣāya vaipulyāya bhūyobhāvāya bhāvanāya paripūraye...| chandasamādhiprahāṇasaṁskārasamanvāgataṁ ṛddhipādaṁ bhāvayati vivekaniśritaṁ virāganiśritaṁ nirodhaniśritaṁ vyavasargapariṇataṁ vīryapariṇataṁ cittapariṇataṁ mīmāṁsāpariṇatam | sa śraddhendriyaṁ bhāvayati vivekaniśritaṁ...vīryendriyaṁ...smṛtīndriyaṁ...samādhīndriyaṁ...prajñendriyaṁ...sa | śraddhābalaṁ bhāvayati...vīryabalaṁ...smṛtibalaṁ...samādhibalaṁ...prajñābalaṁ...| smṛtisaṁbodhyaṅgaṁ bhāvayati dharmapravicaya...vīrya...prīti...prasrabdhi...samādhi...upekṣā...| samyakdṛṣṭiṁ bhāvayati...samyaksaṁkalpaṁ...samyagvācaṁ...samyakkarmāntaṁ...samyagājīvaṁ...samyagvyāyāmaṁ-...samyaksmṛtiṁ...samyaksamādhiṁ...||
tacca sarvasattvasāpekṣatayā ca pūrvapraṇidhānābhinirhāropastabdhatayā ca mahākaruṇāpūrvaṁgamatayā ca mahāmaitryupetatayā ca sarvajñajñānādhyālambanatayā ca buddhakṣetraviṭhapanālaṁkārābhinirhāratayā ca tathāgatabalavaiśāradyāveṇikabuddhadharmalakṣaṇānuvyañjanasvaraghoṣasaṁpadabhinirhāratayā ca uttarottaravaiśeṣikadharmaparimārgaṇatayā ca gambhīrabuddhadharmavimokṣaśravaṇānugamanatayā ca mahopāyakauśalyabalavicāraṇatayā ca | tasya khalu punarbhavanto jinaputrā bodhisattvasya asyāmarciṣmatyāṁ bodhisattvabhūmau sthitasya yānīmāni satkāyadṛṣṭipūrvaṁgamāni ātmasattvajīvapoṣapudgalaskandhadhātvāyatanābhiniveśasamucchritāni unmiñjitāni nimiñjitāni vicintitāni vitarkitāni kelāyitāni mamāyitāni dhanāyitāni niketasthānāni, tāni sarvāṇi vigatāni bhavanti sma | sa yānīmāni karmāṇyakaraṇīyāni samyaksaṁbuddhavivarṇitāni saṁkleśopasaṁhitāni, tāni sarveṇa sarvaṁ prajahāti | yāni cemāni karmāṇi karaṇīyāni samyaksaṁbuddhapraśastāni bodhimārgasaṁbhārānukūlāni, tāni samādāya vartate | sa bhūyasyā mātrayā yathā yathopāyaprajñābhinirhṛtāni mārgasamudāgamāya mārgāṅgāni bhāvayati, tathā tathā snigdhacittaśca bhavati, maducittaśca karmaṇyacittaśca hitasukhāvahacittaśca aparikliṣṭacittaśca uttarottaraviśeṣaparimārgaṇacittaśca jñānaviśeṣaṇābhilāṣacittaśca sarvajagatparitrāṇacittaśca gurugauravānukūlacittaśca yathāśrutadharmapratipatticittaśca bhavati | sa kṛtajñaśca bhavati, kṛtavedī ca sūrataśca sukhasaṁvāsaśca ṛjuśca mṛduśca agahanacārī ca nirmāyanirmāṇaśca suvacāśca pradakṣiṇagrāhī ca bhavati | sa evaṁ kṣamopeta evaṁ damopeta evaṁ śamopeta evaṁ kṣamadamaśamopeta uttarāṇi bhūmipariśodhakāni mārgāṅgāni manasi kurvāṇaḥ samudācaran aprasrabdhavīryaśca bhavati aparikliṣṭaḥ | apratyudāvartyavīryaśca vipulavīryaśca anantavīryaśca uttaptavīryaśca asamavīryaśca asaṁhāryavīryaśca sarvasattvaparipācanavīryaśca nayānayavibhaktavīryaśca bhavati | tasya bhūyasyā mātrayā āśayadhātuśca viśuddhyati, adhyāśayadhātuśca na vipravasati, adhimuktidhātuścottapyate, kuśalamūlavivṛddhiścopajāyate, lokamalakaṣāyatā cāpagacchati, sarvasaṁśayavimatisaṁdehāścāsyocchidyante, niṣkāṅkṣābhimukhatā ca paripūryate, prītiprasabdhī ca samudāgacchati, tathāgatādhiṣṭhānaṁ cābhimukhībhavati, apramāṇacittāśayatā ca samudāgacchāti ||
tasya asyāmarciṣmatyāṁ bodhisattvabhūmau sthitasya bodhisattvasya...peyālaṁ...| bhūyastvena ca teṣāṁ tathāgatānāṁ śāsane pravrajati | tasya bhūyasyā mātrayā āśayādhyāśayādhimuktisamatā viśudhyati | tasya asyāmarciṣmatyāṁ bodhisattvabhūmau sthitasya bodhisattvasya...āśayādhyāśayādhimuktisamatāviśuddhistiṣṭhati, tāni cāsya kuśalamūlāni sūttaptāni prabhāsvaratarāṇi ca bhavanti | tadyathāpi nāma bhavanto jinaputrāstadeva jātarūpaṁ kuśalena karmāreṇābharaṇīkṛtamasaṁhāryaṁ bhavati tadanyairakṛtābharaṇairjātarūpaiḥ, evameva bhavanto jinaputrā bodhisattvasya asyāmarciṣmatyāṁ bodhisattvabhūmau sthitasya tāni kuśalamūlānyasaṁhāryāṇi bhavanti tadanyeṣāmadharabhūmisthitānāṁ bodhisattvānāṁ kuśalamūlaiḥ | tadyathāpi nāma bhavanto jinaputrā maṇiratnaṁ jātaprabhaṁ pariśuddharaśmimaṇḍalamālokapramuktamasaṁhāryaṁ bhavati tadanyairapi śuddhaprabhai ratnajātaiḥ, anācchedyaprabhaṁ ca bhavati sarvamārutodakapravarṣaiḥ, evameva bhavanto jinaputrā bodhisattvo'syāmarciṣmatyāṁ bodhisattvabhūmau sthitaḥ sannasaṁhāryo bhavati tadanyairadharabhūmisthitairbodhisattvaiḥ, anācchedyajñānaśca bhavati sarvamārakleśasamudācāraiḥ | tasya caturbhyaḥ saṁgrahavastubhyaḥ samānārthatā atiriktatamā bhavati | daśabhyaḥ pāramitābhyo vīryapāramitā atiriktatamā bhavati, na ca pariśeṣāsu na samudāgacchati yathābalaṁ yathābhajamānam | iyaṁ bhavanto jinaputrā bodhisattvasyārciṣmatī nāma caturthī bhūmiḥ samāsanirdeśataḥ, yasyāṁ pratiṣṭhito bodhisattvo bhūyastvena suyāmo bhavati devarājaḥ kṛtī prabhuḥ sattvānāṁ satkāyadṛṣṭisamuddhātāya kuśalaḥ sattvān samyagdarśane pratiṣṭhāpayitum | yacca kiṁcit........||
arciṣmatī nāma caturthī bhūmiḥ ||
Links:
[1] http://dsbc.uwest.edu/node/3976