Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > śālendrarājapūrvayogaparivarto dvitīyaḥ

śālendrarājapūrvayogaparivarto dvitīyaḥ

Parallel Devanagari Version: 
शालेन्द्रराजपूर्वयोगपरिवर्तो द्वितीयः [1]

śālendrarājapūrvayogaparivarto dvitīyaḥ |

atha khalu bhagavāṁstasyāṁ velāyāṁ candraprabhasya kumārabhūtasya etadeva pūrvayogaparivartaṁ bhūyasyā mātrayā gāthābhigītena vistareṇa saṁprakāśayati sma -

smarati daśabalāna ṣaṣṭikoṭī

purimabhave nivasiṁsu gṛdhrakūṭe |

puri mama caramāṇu bodhicaryā-

mima varaśānta samādhi deśayiṁsu || 1 ||

teṣāṁ paścimako āsīllokanāthaḥ prabhaṁkaraḥ |

śālendrarāja nāmena sa mayā paripṛcchitaḥ || 2 ||

ahaṁ ca kṣatriyo āsaṁ rājaśreṣṭho mahīpatiḥ |

maṁma co śata putrāṇāṁ pañcābhūvannanūnakāḥ || 3 ||

koṭīmayā vihāraṇāṁ tasya buddhasya kāritā |

candanasya viśiṣṭasya kecidratnamayā abhūta || 4 ||

priyo manāpaśca bahujanasya

bhīṣmottaro nāma abhūṣi rājā |

akārṣi buddhasya viśiṣṭapūjā

aṣṭādaśavarṣasahasrakoṭyaḥ || 5 ||

jinasya tasya dvipadottamasya

śālendrarājasya vināyakasya |

ṣaṭūsaptativarṣasahasrakoṭiyo

āyustadā āsi aninditasya || 6 ||

niyutāntaśītisahasra śrāvakāṇāṁ

traividya ṣaḍabhijña jitendriyāṇām |

kṣīṇāsravāṇāntimadehadhāriṇāṁ

saṁghastadā āsi narottamasya || 7 ||

bahuprakārā mayi tasya pūjā

kṛtā jinasya dvipadottamasya |

arthāya lokasya sadevakasya

imaṁ samādhiṁ pratikāṅtā sadā || 8 ||

saputradāreṇa mi pravrajitvā

śālendrarājasya jinasya antike |

caturdaśavarṣasahasrakoṭiyo

ayaṁ samādhiḥ paripṛcchito mayā || 9 ||

aśīti gāthā niyutā sahasrā-

ṇyanye ca koṭīśata bimbarāṇām |

tasyodgṛhītaḥ sugatasya antikā-

ditaḥ samādheḥ parivarta eṣaḥ || 10 ||

hastā śirā bhārya tathaiva putrā

ratnaṁ prabhūtaṁ tatha khādyabhojyam |

na kiṁci dravyaṁ mi na tyaktapūrvam

ima samādhiṁ pratikāṅkṣatā varam || 11 ||

smarāmi buddhāna sahasrakoṭiyo

taduttare yattika gaṅgavālukāḥ |

yehi sthihitvā iha gṛdhrakūṭe

ayaṁ samādhirvaru śānta deśitaḥ || 12 ||

sarve ca śākyarṣabhanāmagheyāḥ

sarveṣu co rāhula nāma putrāḥ |

ānandanāmā paricārakāśca

kapilāhvayāḥ pravrajitāśca sarve || 13 ||

agreyugaṁ kolitaśāriputrā

samanāma sarve ca abhūṣi tāyinaḥ |

samanāmikā co tada lokadhātuḥ

sarve'pi cotpanna kaṣāyakāle || 14 ||

sarve mayā satkṛta te narendrā

imāṁ carantena mi bodhicārikām |

yāvanti co kāci jināna pūjā

sarvā kṛtā etu samādhimeṣatā || 15 ||

pratipattiya eṣa samādhi labhyate

bahuprakārā pratipattiruktā |

guṇeṣu sarveṣu pratiṣṭhitasya

na durlabhastasya samādhireṣaḥ || 16 ||

raseṣvagṛdhrasya alolupasya

kuleṣvasaktasya anīrṣukasya |

matrīvihārasya amatsarasya

na durlabhastasya samādhireṣaḥ || 17 ||

satkāralābheṣu anarthikasya

ājīvaśuddhasya akiṁcanasya |

viśuddhaśīlasya viśāradasya

na durlabhastasya samādhireṣaḥ || 18 ||

ārabdhavīryasya atandritasya

raṇyādhimuktasya dhute sthitasya |

nairātmyakṣāntīya pratiṣṭhitasya

na durlabhastasya samādhireṣaḥ || 19 ||

sudāntacittasya anuddhatasya

īryāya caryāya pratiṣṭhitasya |

tyāgādhimuktasya amatsarasya

na durlabhastasya samādhireṣaḥ || 20 ||

anuvyañjanalakṣaṇā buddhadharmā

ye'ṣṭādaśā kīrtita nāyakena |

balāviśāradya na tasya durlabhā

dhāreti yaḥ śāntamimaṁ samādhim || 21 ||

buddhena ye cakṣuṣa dṛṣṭa sattvā-

sta ekakālasmi bhaveyu buddhāḥ |

teṣaika ekasya bhaveyurāyuḥ

acintiyākalpasahasrakoṭiyaḥ || 22 ||

teṣaika ekasya śiro bhaveyuḥ

sarvu samudreṣu yathaiva vālukāḥ |

yāvanti te sarva śiro bhaveyuḥ

śire śire jihva bhaveyu tāttikāḥ || 23 ||

te tasya sarve bhaṇi ānuśaṁsā

yo gātha dhāreyya itaḥ samādhitaḥ |

na kiṁcimātraṁ parikīrtitaṁ bhavet

kiṁ vā punaryo hi śikṣitva dhāraye || 24 ||

dhūtān samādāya guṇāṁśca vartate

spṛhenti devāsurayakṣaguhyakāḥ |

rājāna bhonti anuyātru tasya

dhāreti yaḥ śānta samādhi durlabham || 25 ||

parigṛhīto bhavati jinebhi-

rdevāśca nāgāḥ sada ānuyātrāḥ |

pratyarthikāstasya śriya no sahanti

dhāreti yaḥ śānta samādhi durlabham || 26 ||

anantu tasya pratibhānu bhoti

ananta sūtrāntasahasra bhāṣate |

na tasya viṣṭhā nu kadāci bhoti

dhāreti yaḥ śāntamimaṁ samādhim || 27 ||

drakṣyanti buddhamamitābhu nāyakaṁ

sukhāvatīṁ cāpyatha lokadhātum |

ye paścime kāli mahābhayānake

samādhi śrutvā imu dhārayeyuḥ || 28 ||

prakāśayitvā imu ānuśaṁsā

adhyeṣate śāstu svayaṁ svayaṁbhūḥ |

parinirvṛtasya mama paścikāle

samādhi dhāretha imaṁ viśuddham || 29 ||

ye keci buddhā daśasu diśāsu

atītakāle'pi ca pratyutpannāḥ |

sarve jinā atra samādhiśikṣitā

budhyanti bodhiṁ virajāmasaṁskṛtām || 30 ||

iti śrīsamādhirāje śālendrarāja(pūrvayoga)parivarto nāma dvitīyaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4708

Links:
[1] http://dsbc.uwest.edu/node/4748