Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > atha catuḥpañcāśaḥ paṭalavisaraḥ

atha catuḥpañcāśaḥ paṭalavisaraḥ

Parallel Devanagari Version: 
अथ चतुःपञ्चाशः पटलविसरः [1]

atha catuḥpañcāśaḥ paṭalavisaraḥ |

atha bhagavāṁ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṁ kumārabhūtamāmantrayate sma | ayaṁ mañjuśrīḥ dharmaparyāyaḥ | asmiṁ sthāne pracariṣyati | tatrāha svayamevaṁ veditavyaḥ | sarvabodhisattvagaṇaparivṛtaḥ śrāvakasaṅghapuraskṛtaḥ sarvadevanāgayakṣagaruḍagandharvakinnaramahoragasiddhavidyādharaḥ mānuṣāmānuṣaiḥ parivṛto vihare'haṁ veditavyaḥ | tathāgato'tra rakṣāvaraṇaguptaye tiṣṭhatīti | daśānuśaṁsā mañjuśrīḥ kumāra veditavyaḥ | yatra sthāno'yaṁ dharmakośastathāgatānāṁ pustakagato vā likhyati vācayiṣyati dhārayiṣyati satkṛtya manasikṛtya vividhaiścāmaraṇapūrṇacchatradhvajapatākāghaṇṭābhirvādyamālyavilepanairdhūpagandhaiśca sugandhibhiḥ pūjayiṣyati mānayiṣyati satkariṣyati ekāgramanaso vā cittaṁ dhatse | katame daśa | na cāsya paracakrabhaya durbhikṣo vā | na yāsya tatra mahāmāryopadravaṁ bhavati; amānuṣabhayo vā | na cāsyāgnibhayaṁ bhavati sarvapratyarthikabhayo vā | na cāsya tatrānāvṛṣṭibhayaṁ bhavati ativṛṣṭibhayo vā | na cāsya tatra mahāvātamaṇḍalībhayaṁ bhavati sarvakravyādabhayo vā | na cāsya śakrabhayaṁ bhavati sarvadhūrttataskarabhayo vā | na cāsya mṛtyubhayaṁ bhavati; yamarājopanītabhayaṁ vā | na cāsyāsurabhayaṁ vā bhavati, sarvadevanāgayakṣagandharvāsurabhayo vā | na cāsya mantrabhayaṁ bhavati, sarvagaraviṣabhayaṁ vā | na cāsya rogabhayaṁ bhavati jvarātīsārajīrṇāṅgapratyaṅgabhayo vā | ime daśānuśaṁsā veditavyā, yatrāyaṁ mahākalpaviśare dharmakośastathāgatānāṁ pustakagato tiṣṭheta, likhanavācanapūjanadhāraṇasvādhyāyānāṁ vā kurmaḥ |

guhyatamo'yaṁ dharmakośastathāgatānāṁ mantrānuvartanatayā punareṣāṁ sarvataḥ ācāryasamayānupraviṣṭānām | asamayajñānāṁ na prakāśitavyaḥ | yat kāraṇam | rahasyametat | guhyavacanametat | sarvajñavacanametat ||

mā haiva sattvā pratikṣepsyante, avajñasyanti, na pūjayiṣyanti, na satkariṣyanti, mahadapuṇyaṁ prasaviṣyante, guhyanivaraṇa- sattvopaghātananṛpatisūcana āyuḥpramāṇopaghātopasargikakriyāṁ kariṣyantīti na pareṣāmārocayitavyaṁ ca | samayarahasyaguhyamantracaryānupraviṣṭānāṁ sattvānāṁ tathāgataśāsanaśikṣāyā suśikṣitānāṁ suvyavasthitānāṁ dharmārthakovidāmāyatanadhātusamayānupraveśadharmasthitānāṁ satyasandhānāṁ dṛḍhavratamanvāgatānāṁ sattvacaryāmārgānupraviṣṭakāruṇikānāmeteṣāṁ sattvānāmārocayitavyam; na pareṣāmiti ||

atha khalu mañjuśrīḥ kumārabhūto bodhisattvotthāyāsanādekāṁśamuttarāsaṅgaṁ kṛtvā, dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya, kṛtakaratalāñjalipuṭo bhagavantametadavocat | ko nāmāyaṁ bhagavan ! dharmaparyāyaḥ, kathaṁ cainaṁ dhārayāmyaham ||

bhagavānāha - sarvabodhisattvavisphūrjanabodhisattvapiṭaka ityapi dhāraya | āścaryādbhutadharmopadeśaparivartta ityapi dhāraya | sarvamantrakośacaryānupraviṣṭabodhisattvanirdeśa ityapi dhāraya | mahāyānavaipulyanirdeśādbhut ityapi dhāraya | āryamañjuśriyamūlakalpa ityapi dhāraya | sarvadharmārthapūraṇanirdeśa ityapi dhāraya iti ||

sarvalokāṁ samagrāṁ vai dharmādharmavicārakām |

viceruḥ sarvato yastvaṁ bodhisattvo maharddhikaḥ ||

na paśyase paraṁ guhyametaṁ dharmavaraṁ varam |

mantratantrārthasūtrāṇāṁ gatideśaniratyayam ||

na paśyase varaṁ vīra ! dharmabodhiparāyaṇam |

yādṛśo'yaṁ guhyasūtraṁ neyārthabhūṣitam ||

vividhākārasūtrārtthāḥ mantratantrānuvartanam |

na bhūtaṁ vidyate kaścid yaḥ kalpavisarādiha ||

mahārājñāṁ mahābhogāṁ sampadāṁśca divaukasām |

prāpnuyāt puṣkalāṁ kīrttiṁ divyāṁ mānuṣikāṁ tathā ||

akṣāṇāṁ varjayedaṣṭāṁ kṣaṇāṁścaiva sambhāvayet |

buddhatvaṁ niyataṁ tasya tridhā janagatistathā ||

idaṁ sūtraṁ dhāraṇāt puṇya anuśaṁsā syādime tathā |

na cāsya sarvakāye vai na viṣaṁ na hutāśanam ||

na vetāḍā grahāścaiva na pūtanā mātarā hi ye |

tena corarākṣasā ||

piśācā vāsya hiṁsyeyuḥ yasta sūtramimaṁ paṭhet |

dhārayedvāpi pūjayed vā na punaḥ punaḥ vividhā ||

vādya pūjya pūja iṣu pūjayed vā viśaradaḥ |

sa imāṁ labhate martyo manuśaṁsāmihoditā ||

āturo mucyate rogān duḥkhito sukhino bhavet |

daridro labhate arthān baddho mucyeta bandhanāt ||

patitaḥ saṁsāraduḥkhe'smin gatiṁ pañcakayojitam |

kṣemaṁ śivaṁ ca nirvāṇaṁ prāpnuyādacalaṁ padam ||

pratyekabodhibuddhatvaṁ śrāvakatvaṁ ca naiṣṭhikam |

idaṁ sūtraṁ vācayitvā labhate buddhavartitām ||

gaṅgāsitatāprakhyānāmanantyaṁ jinavarāstathā |

pūjitvā labhate puṇyaṁ tatsarvamidaṁ sūtraṁ paṭhanādiha ||

yāvanti kecilloke'smin kṣetrakoṭimacintakāḥ |

tāvantu paramāṇvākhyāṁ buddhānāṁ pūjayet sadā ||

vividhā annapānaiśva glānapratyayabheṣajaiḥ |

vividhāsanaśayyāsu dadyuḥ sarvataḥ sadā ||

cīvarairvividhaiścāpi cūrṇacīvarabhūṣaṇaiḥ |

chatropānahapaṭaiḥ sugandhamālyavilepanaiḥ ||

dhūpanaṁ vividhairvāpi dīpaiścāpi samantataḥ |

tat puṇyaṁ prāpnuyā janturdhāraṇād vācanādidam ||

pratyekabuddhaje loke śrāvakā sumaharddhikaḥ |

bodhisattvā mahātmāno daśabhūmisthitā parāḥ ||

tatpramāṇād bhavet sarve teṣāṁ pūjāṁ tathaiva ca |

tat puṇyaṁ prāpnuyānmartya yasya pustaka gataṁ kare ||

yāvanti loke kathitā lokadhātusamāśṛtā |

sarvasattvā samākhyātāste sarve vigatajvarāḥ ||

teṣāṁ ca pūjā satkṛtya kaści jantu punaḥ punaḥ |

tat puṇyaṁ prāpnuyāddhīmāṁ pūjetvā dharmaparamimam ||

na śakyaṁ kalpakoṭyaiste ratnai jinavaraiḥ sadā |

pūjaye lokanāthānāṁ dharmakośa imaṁ varam ||

cintāmaṇi ca ratnārthamimaṁ dharmavaraṁ bhavet |

paṭhanād dhāraṇānmantrā kalpe'smin mañjubhāṇite ||

bhavet kāmaduhaṁ tasya mahābhogārthasampadaḥ |

akhinnamanaso bhūtvā yo imāṁ sādhayet bhuvi ||

mantrān tattvārthaneyārthaṁ saphalā munibhāṣitā |

kṛyākālasamāyogāt sādhayed vidyadharāṁ bhuvi ||

tasya sarvadiśā khyātā prapūrṇā ratnasampadaḥ |

saphalā gatimāhātmyā varṇitā sādhuvarṇitā ||

yo'smān kalvavarā hyekaṁ mantraṁ dhāraye nṛpa |

saphalā rājasampatti dīrghamāyuṣyasampadām ||

vividhā bhogacaryā vā prāpnuyāṁ nṛpavaroparām |

na cāsya hanyate śastrairna viṣaiḥ sthāvarajaṅgamaiḥ ||

paravidyākṛtaiścāpi mantraṁ vetāḍasādhanam |

dūṣitairvasudhāloke parakṛtyaparāyaṇe ||

na hutāśanabhayaṁ tasya nā vairagrahāparaiḥ |

kāyaṁ na hanyate tasya nṛpatervā jantuno'pi vā ||

ya imaṁ sūtravarāgraṁ tu dhārayed vācayet tathā |

rājā ca kṛtayā mūrdhnāṁ saṅgrāme samupasthite ||

chatraṁ śirasi māvedya namaskuryāt punaḥ punaḥ |

na tasya dasyavo hanyurnānāśastrasamudyatām ||

hastiskandhasamārūḍhaṁ kumārākārasambhavam |

mayūrāsanasustaṁ saṅgrāme avatārayet ||

dṛṣṭvā taṁ vidviṣaḥ sarve nivartanteyuste pare janāḥ |

bālarūpaṁ tathā divyakumārālaṅkārabhūṣitam ||

sauvarṇaṁ rājataṁ vāpi rāgatyadhvajapūjitam |

āropya dhvajapatākeṣu sunyastaṁ susamāhitam ||

saṅgrāmaṁ ripusaṅkīrṇaṁ nānāśāstrasamudyatam |

yudhi prāptaṁ samastaṁ vai tasmiṁ kāle'vatārayet ||

naśyante dṛṣṭamātraṁ vai muhyante vā samantataḥ |

mānuṣāmānuṣāścāpi nṛpāścāpi sureśvarāḥ ||

siddhavidyādharāścāpi mantratantrasamāśritāḥ |

rākṣasā sattvavanto'pi kaṭapūtanāmātarā ||

kravyādā vividhāścāpi yakṣakūṣmāṇḍapūtanā |

na śakyante dṛṣṭamātraṁ vai dhvajamucchritasaṁsthitam ||

kumāraṁ viśvakarmāṇamanekākārarūpiṇam |

mañjughoṣaṁ mahātmānaṁ daśabhūmyādhipatiṁ patim ||

mahārājā kṣatriyo loke bhūpālo bhūnivāsinaḥ |

śrāddho vimatisandehaḥ vigato dharmavatsalaḥ ||

utpādya saugatīṁ śuddhāṁ karuṇāviṣṭamānasām |

prakramuḥ sandhikāmo vai kriyāmetāmihoditām ||

nirdiṣṭaṁ pravacane hyetā dharmadhātugatairjinaiḥ |

kalpaṁ prayogaṁ mantrāṇāṁ tantrayuktimabhūtale ||

asaṅkhyairjinavaraiḥ pūrvaṁ dharmadhātusamāśṛtaiḥ |

kathitaṁ dharmakośaṁ tu mānuṣā tu bhūtale ||

devāsure purā yuddhe vartamāne bhayāvahe |

tadā puro hyāsīt hatasainyo'tha vidviṣaiḥ ||

ekākinastadā sattvā virathaścaiva mahītale |

muniśreṣṭhe tadā pṛcchet kāśyapaṁ taṁ jinottamam ||

kiṁ karttavyamiti vākyamājahāra śacīpatiḥ |

nirjito'surairghorairahamatra samāśṛtaḥ ||

evamuktaḥ maghavāṁ śatakraturdivaukasaḥ |

praṇamya śirasā mūrdhni pādayormunivare tadā ||

niṣasedu purā hyāsīt kauśiko'tha sahasradṛk |

evamukto muniśreṣṭhaḥ kāśyapo brāhmaṇa abhūt ||

ājahāra tadā vāṇiṁ kalaviṅkarutasvanām |

pūrvaṁ jinavarairgītaṁ kumāro viśvasambhavaḥ ||

mañjuśrī mahātmāsau durlabho lakṣamūrjitaḥ |

bhūtakoṭisamākhyāto gambhīrārthadeśikaḥ ||

niḥprapañcaṁ nirākāraṁ niḥsvabhāvamanālayam |

dharmādideśa sattvebhyastat smariṣva sureśvaraḥ ||

tataste nu smarto se smṛta tattvagato tataḥ |

āgatastatkṣaṇāt tatra kumāro viśvarūpiṇaḥ ||

yatra sau bhagavāṁ tasthuḥ maghavāṁścaiva sureśvara |

āgatā bhāṣate mantrāṁ vanditvā jinavaraṁ tadā ||

praṇamya jinavarāṁ sarvāṁ kāśyapaṁ ca mahādyutim |

imā mantrāmabhāṣeta labdhvānujñāṁ mune tadā ||

namaḥ sarvabuddhabodhisattvebhyo'pratihataśāsanebhyaḥ |

om hana hana sarvabhayān sādayotsādaya trāsaya moṭaya chinda bhinda jvala jvala hu hu phaṭ phaṭ svāhā |

samanantarabhāṣiteyaṁ mantrā kumārabhūtena mañjuśriyeṇa bodhisattvena mahāsattvena | iyaṁ mahāpṛthivī ṣaḍvikāraṁ prakampitā saśailasāgaraparyantā | sarvāṁśca buddhāṁ bhagavatāṁ kṣetrānantāparyantā salokadhātudiśaparyantāṁ sarvaiśca buddhairbhagavadbhiradhiṣṭhitāni ca imāni mantrapadāni ||

atha śakro devānāmindraḥ vigatabhayaromakarṣaḥ āścaryādbhutaprāptaḥ utphullanayanaḥ utthāyāsanād bhagavataḥ pādayornipatya triḥ pradakṣiṇīkṛtya ca mañjuśriyaṁ kumārabhūtaṁ sammukhaṁ dṛṣṭvā tāni ca mantrapadāṁ gṛhya manasīkṛtya ca punareva syandanamadhiruhya yena te'surāḥ prādravitaḥ sarve'surā yena pātālaṁ mahāsamudrāśrayādharapuraṁ svakaṁ tenābhimukhāḥ prayayuḥ | hatavidhvastamānasaḥ sainyabhayākulitavihvalaniṣaṇṇavadanadarpaḥ vigataśastrā dṛṣṭā taṁ sureśvaraṁ jvalantamiva pāvakaṁ nirvartya svālayaṁ gatā abhūt ||

atha śakro devānāmindraḥ devāṁ trāyastriṁśānāmantrayate sma | mā bhaiṣṭata mārṣā ! mā bhaiṣṭata | buddhānubhāvena vayamasurāṁ nirjitavanto gacchāmaḥ svapuram | āgacchantu bhavantaḥ krīḍatha ramatha paricārayatha svaṁ svaṁ bhavanavaraṁ gatvā | svālayaṁ cetaste devā hṛṣṭamanasaḥ punareva nivartya svālayaṁ gatā ||

atha śakrasya devānāmindrasyaitadabhavat | ‘yanvahaṁ taṁ kumārarūpiṇaṁ bimbākāraṁ kṛtvā dhvajāgre sthāpayeyaṁ, tato me nāmurabhayaṁ bhavet’ iti ||

atha śakro devānāmindraḥ mahatā maṇiratnadyotigarbhaprabhodyotanaṁ nāma gṛhītvā kumārākārapratibimbaṁ kārayitvā upari prāsādasya mūrdhani sudharmāyāṁ devasabhāyāṁ sudarśanasya mahānagarasya madhye taṁ dhvajocchritasuvinyastaṁ kṛtvā sthāpayāmāsa ||

tataste asurā prahrādavemacitriprabhṛtayaḥ pātālaṁ nordhvagacchati na ca tāṁ devānabhidravante na ca śekuḥ ṛddhivikurvāṇaṁ raṇābhimukhaṁ vā gantum | evamanekāni varṣakoṭinayutaśatasahasrāṇi mānuṣikayā gaṇanayā | na cāsurabhayaṁ syāditi ||

evamidamaparimitaguṇānuśaṁsaṁ saṅkīrtitamāyurārogyavardhanaṁ buddhairbhagavadbhirbodhisattvairmahāsattvai kathitaṁ purā | evamidamaparimitānuśaṁsaguṇavistaramanantāparyantaṁ purāditi | aparimāṇaṁ yā puṇyaprasavanaṁ mahānarakopapattitiryakpretayamalokajanmakutsanatāmupaiti yo imaṁ dharmaparyāyamapavadate vikalpeta vā kramati grastacitto vā va vadeyuḥ na buddhavacaneti vā vadeyuḥ na mantrā na cauṣadhayo bodhisattvānāṁ pi teṣāṁ māhātmyavistaramṛddhivikurvaṇaṁ vā nāpi vikalpavistaramanāryairbhāṣitamiti kṛtvā utsṛjya tyajante avagacchanti na śaknuvanti vā śrotum; tasmāt sthānādapakramante mahān teṣāmapuṇyaṁ bhaviṣyatītyāha ||

ye narā mūḍhacitto vai pratikṣepsyanti varamimam |

dharmaṁ munivarairgītaṁ jinaputraiśca dhīmataiḥ ||

tenakā narakaṁ yānti sotsedhaṁ satiryagam |

kālasūtramatha sañjīvaṁ kṣuradhārāṁ gūthamṛttikām ||

kuṇapaṁ kṣāranadī grāhya jvaradhārā punastataḥ |

asipatravanaṁ ghoramavavaṁhahavaṁ tathā ||

aṭaṭaṁ lokavikhyātaṁ narakaṁ pāpakarmiṇām |

gacchate janā tatra ye narā dharmadūṣakāḥ ||

avīcirnāma tad ghoraṁ prakhyātaṁ lokaviśrutam |

kutsitamayaḥ prākāravikṣiptamāvāsaṁ pāpakarmiṇām ||

pacyante te janāstasmin yo dharmaṁ lopayedimam |

avīciparyantasarvāṁ tāṁ sotsavāṁ samūlajām ||

anantāṁ narakabhūmyantāṁ gate'sau vimatiḥ sadā |

pratikṣeptā dharmasarvasvaṁ idaṁ sūtraṁ savistaram ||

loke kutsatāṁ yānti + + + + + + |

avīcyantāṁ narakān yānti vivaśairvaśagatastadā ||

yo hi saṁsūtrakalpākhyaṁ mantratantrabhūṣitam |

siddhicitragatālambya bhūtakoṭimanāvṛtam ||

śarīraṁ dharmadhātvarthamanālambanabhāvanam |

vistaraṁ paṭalotkṛṣṭaṁ sakalpaṁ kalpavistaram ||

mañjughoṣasuvinyastaṁ sampacchrīmatipūjitam |

mūlakalpamanalpaṁ vai kathitaṁ bahuvistaram ||

śāśvatocchedamadhyāntamubhayārthāntavarjitam |

saṅkramaṁ kramanirdiṣṭaṁ mantramūrtisamucchritam ||

anilaṁ nilamākāśaṁ śūnyatvasubhāvitam |

pratikṣeptā sadā gacchedadho adhagatāṁ tadā ||

visaṅkhyeyārjitaṁ puṇyaṁ kalpairbahuvidhaistadā |

samudānīya tathā bodhiṁ mayāgravare jine ||

bhāṣitaḥ mantratantrārthaṁ gatideśaniratyayam |

mūlakalpaṁ pavitraṁ vai maṅgalyamaghanāśanam ||

paṭalaṁ savisaraṁ proktaṁ nīlasūtrāntaśobhanam |

nṛpatīnāṁ guṇamāhātmyaṁ kāladeśaprayogitam ||

saddharmaṁ jinaputrāṇāṁ bhūtale'tha tṛjanminām |

kathitaṁ lokamukhyānāṁ munisaptamataṁ jine ||

bhāṣitaḥ kalpavistāraḥ śrīsampatsamabhivardhanaḥ |

samūlo visarapaṭalākhyo mantratantrasamarcito ||

yo hīhimaṁ sūtravaraṁ mukhyaṁ dharmakośaṁ jinorjitam |

pratikṣeptāro bhuvi martyāṁ vā avīcau narakāntakau ||

mahākalpānanekāṁ vai copavarṇitām |

yadā kāle tu martyāḥ kadācit karhacid bhavet ||

daridro vyādhito mūrkho jāyate mlecchajanminaḥ |

loke kutsatāṁ yāti kuṣṭhavyādhī bhavet ||

durgandho'tha bībhatsa vyaṅgo andha eva saḥ |

bhīmarūpī sadārūpī sadārūkṣaḥ preta va dṛśyate bhuvi ||

kuśalo dīnacittaśca kunakhaḥ kutsitastathā |

kṛmibhirbhakṣyamāṇastu dadrukaṇḍūsamākulaḥ ||

avāsī paramavībhatsaḥ asambhāṣī copapadyate |

kramati grastacittastu kumatiryāti punaḥ punaḥ ||

pratikṣeptā ca dharmakośastu jinānāṁ dhātupūjitam |

bahuduḥkhasamāyāsāṁ bahumitramanāthavām ||

jāyate bahudhā martyaḥ śokaduḥkhasamākulaḥ |

yatra tatra gatiryāti kumatistatra jāyate ||

pratikṣeptādidaṁ sūtraṁ tatra tatropapadyate || iti |

atha mañjuśrīḥ kumārabhūto bodhisattvo mahāsattva utthāyāsanādekāṁśamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya kṛtāñjalipuṭaḥ utphullanayanaḥ animiṣanayanaḥ sarvāṁstāṁ śuddhāvāsabhavanastān devaputrānanekāṁśca bhūtasaṅghāṁ sannipatritāṁ dharmaśravaṇāya viditvaivaṁ śākyamuniṁ bhagavantametamāhuḥ -

“āścaryaṁ bhagavaṁ ! yāvat paramaṁ subhāṣito'yaṁ dharmaparyāyaḥ | tad bhagavaṁ ! bhaviṣyatyanāgate'dhvani sattvā viṣamalobhābhībhūtāḥ sattvāḥ pañcakaṣāyodriktamanaso'śrāddhāḥ kuhakāḥ khaṭukāḥ kuśīlāḥ te mantrāṇāṁ gatimāhātmyapūjita kāladeśaniyamaṁ mantracaryāhomajapaniyamakalpaviśarāṁ na śraddhāsyanti | abuddhavacanamiti kṛtvā pratikṣeptyante | kliṣṭamanaso bhūtvā kālaṁ kariṣyanti | te duḥkhāṁ tīvrāṁ kharāṁ kaṭukāṁ vedanāṁ vedayiṣyanti | mahānarakopapannāśca te bhaviṣyanti | teṣāṁ bhagavaṁ ! duḥkhitānāṁ sattvānāṁ kathaṁ pratipattavyam ! mahākāruṇikāśca buddhā bhagavantaḥ ||”

atha bhagavāṁ śākyamunirmañjuśriyaṁ kumārabhūtaṁ mūrdhni parāmṛśyāmantrayate sma - “sādhu sādhu khalu punastvaṁ mañjuśrīḥ ! yastvaṁ sarvasattvānāmarthe hitāya pratipannaḥ | sādhu punastvaṁ mañjuśrīḥ ! yastvaṁ tathāgatametamarthaṁ praśnasi | tena hi tvaṁ mañjuśrīḥ ! śṛṇu | sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye'haṁ te sarvasattvānāmarthāya hitāya sukhāya lokānukampāyai devamanuṣyāṇāṁ ca sarvamantracaryānupraviṣṭabodhimārganiyuñjānadharmadhātuparamūrtyopāśrayalilipsūnāṁ maraṇakālasamaye ca smarttavyo'yaṁ vidyārājā paramarahasyaṁ kumāra ! tvadīyamūlakalpapaṭalavisara katamaṁ ca tat ||

“namaḥ sarvatathāgate'bhyo'rhadbhyaḥ samyak sambuddhebhyaḥ | om kumārarūpiṇi viśvasambhava āgacchāgaccha | lahu lahu bhrūṁ bhrūṁ hū hū jinajit mañjuśrīya suśriya tāraya māṁ sarvaduḥkhebhyaḥ phaṭ phaṭ śamaya śamaya | mṛtodbhavodbhava pāpaṁ me nāśaya svāhā |”

eṣa mañjuśrīḥ tvadīyaṁ paramahṛdaya sarvaśāntikaraṁ sarvapāpakṣayaṁ sarvaduḥkhapramocanamāyurārogyaiśvaryaparamasaubhāgyavākyasañjananaṁ sarvavidyārājasattejanaṁ ca samanantarabhāṣite śākyamuninā buddhena bhagavatā | iyaṁ mahāpṛthivī saśailasāgarasattvabhājanasannicayaparyantā ṣaḍvikāraṁ prakampati bhābhūt | sarvāśca gatayaḥ pretatiryagyamalokasarvasattvaduḥkhāni pratiprasrabdhāni | ayaṁ ca vidyārājā mañjuśrīrmanasi kartavyā | na ca tasmin samaye saddharmapratikṣepeṇa cittaṁ bhaveyuḥ | na ca mārā pāpīyāṁsaḥ avatāraṁ lapsante | sarvavighnavināyakāścāpakramante | evaṁ ca cittamutpādayitavyam | kiṁ mayā śakyaṁ buddhānāṁ bhagavatāṁ acintyabuddhā bodhidharmā cintayituṁ vā pratikṣeptuṁ vā buddhā bhagavanto jñāsyantīti ||

āryamañjuśrīmūlakalpād bodhisattvapiṭakāvaṁtaṁsakāt mahāyānavaipulyasūtrāt pañcāśatimaḥ anuśaṁsāvigarhaṇaprabhāvapaṭalavisaraḥ parisamāpta iti |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4650

Links:
[1] http://dsbc.uwest.edu/node/4705