Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > atha ṣaṭcatvāriṁśaḥ paṭalavisaraḥ

atha ṣaṭcatvāriṁśaḥ paṭalavisaraḥ

Parallel Devanagari Version: 
अथ षट्चत्वारिंशः पटलविसरः [1]

atha ṣaṭcatvāriṁśaḥ paṭalavisaraḥ |

athakhalu bhagavāṁ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṁ kumārabhūtamāmantrayate sma | śṛṇu tvaṁ mañjuśrīḥ ! pañcamamudrāpaṭalavisaraṁ tvadīyaṁ sarvatathāgatadharmakośānupraviṣṭaṁ paramaguhyatamaṁ dharmadhātvasaṁkhyeyācintyamudrāmudritaṁ sarvamantracaryānupraviṣṭaṁ paramarahasyatamaṁ sarvalokottarotkṛṣṭatamaṁ sarvalaukikānucaritāṁ modyatamaṁ katamaṁ ca tad bhāṣiṣye'ham | pūrvaṁ tathāgataiḥ bhāṣitavantaḥ ||

atha mañjuśrīḥ kumārabhūto bodhisattvo mahāsattvaḥ punarapi utthāyāsanād bhagavataḥ caraṇayornipatya bhagavantametadavocat | tat sādhu bhagavāṁ deśayatu sarvamantracaryānupraviṣṭāṁ sarvasattvānāmarthāya asmākaṁ cānukampāmupādāya mahāpraṇidhānamahānirhāramahābodhimaṇḍopasaṅkramaṇacaryāparipūraṇatāya pañcamaṁ mahāmudrāpaṭalavisaraṁ saṁkṣepataḥ pañca caiva mahāmudrāḥ | aparyantā ca sthitamudrāṁ āhvānanavisarjanasarvakarmārthasarvamanorathamāśāpāripūraṇatāyai sarvamantratantramahāmudrānupraveśanatāyai sarvasattvasantoṣaṇamahāsamayasarvamudrānupraveśanatāyai yasyedānīṁ kālaṁ manyaśceti ||

evamuktastu bhagavato śākyasiṁha narottama |

mañjupratibho dhīmāṁ tūṣṇīṁ tasthau tadāntare ||

iyaṁ vasumatī kṛtsnā ṣaḍvikāraṁ prakampire |

sarvabhūtagaṇā trastā kṣubhitaṁ cāpi ṛṣālayāḥ ||

tṛdhātugatayaḥ sattvāstatkṣaṇādeva māgatāḥ |

dṛṣṭvā āgatāṁ sattvā vavre vāṇī ṛṣisattamaḥ ||

śākyakulajo dakṣaḥ mudrāṁ deśe tu tatkṣaṇāt |

yaṁ baddhvā puruṣā prājñā niyataṁ bodhiparāyaṇāḥ ||

sarvamantrāśca siddheyu saugatā ye ca laukikā |

pañca caiva mahāmudrā baddhā munivaraiḥ purā ||

adhunā śākyamuddekṣyaḥ baddhvaitā tṛbhavālaye |

svayameva bhagavāṁ śāstu hastottānatāṁ kṛthā ||

veṇikākāramāveṣṭya madhyamāṅguli nāmayet |

kanyasau saṁsparśayed dhīmāṁ ubhā aṅguṣṭha ucchraye ||

aṅkuñcyamañjalyākāraṁ darśayenmañjuravehitām |

eṣā mudrā mahāmudrā sarvabuddhānuvarṇinī ||

sarvathā sādhitā devī pūrṇeti ca gīyate |

tadeva hastau bhrāmayitvā tu nābhideśe tu saṁnyaset ||

āśāsampādinī kṣipraṁ mahāpuṇyā hitā hi sā |

manoratheti samākhyātā durdāntadamanī sadā ||

tadeva hastau saṁnyasya muṣṭiyogena veṣṭayet |

uraḥ sthāne sadā nyasyā tṛtīyā bhavati sunirmalā ||

caturthī tu bhavet sā tu śiraḥsthāne sumudrayā |

pañcamī tu bhave jyeṣṭhā muktā sarvagatāṁ nu guṇān ||

lokadhātrī tu sā jñeyā prasiddhā sarvakarmasu |

eṣa eva sadāyogaḥ prayoktavyaḥ sarvakarmasu ||

ākṛṣṭāvaṅgulitarjanyau ākṛṣya vaśyatā hitā |

vikṣiptairvisarjanaṁ kuryāt manasā mokṣa eva tu ||

sarve darśayet kṣipraṁ sarvakarmārthasādhayoditi ||

āryamañjuśriyamūlakalpāt bodhisattvapiṭakāvataṁsakāt mahāyānavaipulyasūtrāt catuḥcatvāriṁśatimaḥ mahāmudrāpaṭalavisaraḥ parisamāpta iti |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4642

Links:
[1] http://dsbc.uwest.edu/node/4697