Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > cakrasaṁvarastutiḥ

cakrasaṁvarastutiḥ

Bibliography
Title: 
Bauddha Stotra Samgrah [1]
Editor: 
Pandey, Janardan Shastri
Publisher: 
Motilal Banarsidass
Place of Publication: 
Varanasi
Year: 
1994

cakrasaṁvarastutiḥ

Parallel Devanagari Version: 
चक्रसंवरस्तुतिः [2]

cakrasaṁvarastutiḥ

(herukaviśuddhistotraṁ vā)

om namaḥ śrīcakrasaṁvarāya

śrīherukaṁ mahāvīraṁ cakrasaṁvarasaṁvaram|

namāmi mārajetāraṁ ḍākinījālamā (nā)yakam|| 1||

vande tāṁ vajravārāhīṁ mahārāgānurūpiṇīm|

ḍākinīṁ ca tathā lāmāṁ khaṇḍarohāṁ ca rūpiṇīm|| 2||

catvāro(tvare')mṛtabhāṇḍāṁ ca bodhicittena pūritām|

pullīramalayaśirasi pracaṇḍāṁ vajraḍākinīm|| 3||

jālandharaśikhāṁ caiva caṇḍākṣīṁ gatakilviṣām|

oḍiyānāhvaye sarve śrotre devīṁ prabhāvatīm|| 4||

arbude pṛṣṭhavaṁśe tu mahānāsāṁ namāmyaham|

godāvarīṁ pure vāme karṇe vīramatīṁ śubhām|| 5||

rāmeśvarīṁ bhruvormadhye kharvarīṁ varavarṇinīm|

devīkoṭṭe sthitāṁ maitre śrīmallaṅkeśvarīprabhām|| 6||

mālave skandhadeśe tu drumacchāyāṁ namāmyaham|

kāmarūpe kakṣadvaye devīmairāvatīṁ śubhām|| 7||

oḍre stanadvaye vāpi śrīmahābhairavāṁ satīm|

triśakunyāhvaye nābhau vāyuvegāṁ manoramām|| 8||

kośale nāsikāgre vā surābhakṣīṁ namāmyaham|

kaliṅge vadane ramye śyāmādevīṁ sanātanīm|| 9||

lampāke kaṇṭhadeśe tu subhadrāṁ varasundarīm|

kāñcīpretahṛdaye hayakarṇāṁ manoramām|| 10||

himālaye pure meḍhre namasyāmi khagānanām|

pretapuryāṁ tathā liṅge kauberyāṁ śasyanīśvarīm|| 11||

gṛhadevatā gude sthāne khaṇḍarohāṁ manoharām|

saurāṣṭre ūruyugale śauṇḍino sukhadāyinīm|| 12||

suvarṇadvīpe jaṁghāyāṁ saṁsthitāṁ cakravarmiṇīm|

nagare cāṅgulīsthāne suvīrāṁ varayoginīm|| 13||

sindhau ca pādayoḥ pṛṣṭhe sthitāṁ devīṁ mahābalām|

marau cāṅguṣṭhayugale ca saṁsthitāṁ cakravartinīm|| 14||

kulatājānudvaye devīṁ mahāvīryā namāmyaham|

khaṇḍakapālavīrādyāṁ svaprajñāśiṣṭavigrahām|| 15||

mama bhaktyā mahāvīrāṁ kāyavākacittacakragām|

kākatuṇḍīmulūkāsyāṁ śvānāsyāṁ śūkarānanām|| 16||

yamadāḍhīṁ yamadūtīṁ yamadaṁṣṭrīṁ yamāntikām|

etā devīrnamasyāmi digvidikṣu ca saṁsthitāḥ|| 17||

vīravīreśvarīnāthaṁ herukaṁ parameśvaram|

stutvedaṁ devatīcakraṁ yanmayopārjitaṁ śubham||

tena puṇyena loko'stu vajraḍāko jagadguruḥ|| 18||

śrīcakrasaṁvarasya stutiḥ samāptā|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • śāstrapiṭaka
  • stotra
  • cakrasaṁvara

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6237

Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3859