The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
९
८६. एवं चरन्तु विदु पण्डितु बोधिसत्त्वो
सङ्गा उछिन्नु व्रजते जगती असक्तो।
सूर्यो व राहुग्रहमुक्त विरोचमानो
अग्नीव युक्त तृणकाष्ठवनं दहाति॥१॥
८७. प्रकृतीय शुद्ध परिशुद्धिमि सर्वधर्मां
प्रज्ञाय पारमित पश्यति बोधिसत्त्वो।
न च पश्यकं लभति नापि च सर्वधर्मान्
एषा स प्रज्ञवरपारमिताय चर्या॥२॥
भगवत्यां रत्नगुणसंचयगाथायां स्तुतिपरिवर्तो नाम नवमः॥
Links:
[1] http://dsbc.uwest.edu/node/4429