The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
hastavālaprakaraṇavṛttiḥ
mañjuśrīye jñānasattvāya namaḥ
trailokye vyavahāramātre sati paramarthābhimānāt tattvārthānavagāhibhiḥ sattvairvastusvabhāvavivekadvāreṇāviparyayajñānasaṁprāptaye śāstraracaneyaṁ ||
1. rajjau sarpamanaskāro rajjuṁ dṛṣṭvā nirarthakaḥ|
tadaṁśān vīkṣya tatrāpi bhrāntā buddhirahāviva || 6||
2. sarvāṇyāśritavastūni svarupe suvicarite |
āśritānyanyato yāvat saṁvṛtijñānagocaraḥ||24||
3. niraṁśānāmacintyatvadaṇtyo'pyavastunā samaḥ |
bhrāntamatramataḥ prājñaiḥ rnacintyaṁ paramārthataḥ||45||
4. bhrāntaṁ tadapya samyaktvad yathā bhanaṁ tathāsti na|
anarthakaṁ bhāsamānaṁ tatsadṛśātmakaṁ bhavet||
5. sarvamevāśritaṁ yena vidyate sūksmabuddhinā|
tyajet sa buddhiman suṣthurāgādyahibhayaṁ yathā||
6. laukikārthavicareṣu lokasiddhimanuvrajet|
kleśan sarvasaṁ tyaktumana yateta paramārthataḥ||
Links:
[1] http://dsbc.uwest.edu/node/7644
[2] http://dsbc.uwest.edu/node/3833