The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
21
190. athavāsya manyanupapadyati vyākṛto'smi|
satyādhiṣṭhāna vividhāni samṛddhyayanti|
yadi anya vyākṛtaku manyati bodhisattvo
jñātavya manyanasthito ayu alpabuddhiḥ||1||
191. nāmādhiṣṭhāna puna māra upāgamitvā
evaṁ vadiṣyati idaṁ tava nāmadheyam|
mātāpitāya anusaptamupaiti vaṁśo
buddho yadā bhavi idaṁ tava nāmadheyam||2||
192. dhutavṛtta yādṛśu sa bheṣyati yuktayogī
pūrvaṁ pi tubhya imi āsi guṇovarūpā|
yo eva śrutva abhimanyati bodhisattvo
jñātavyu māru paryutthitu alpabuddhiḥ||3||
193. pravivikta grāmanagare girikandarāṇi
raṇyā vivikta vanaprastha niṣevamāṇo|
ātmānukarṣi para paṁsayi bodhisattvo
jñātavyu māru paryutthitu alpabuddhiḥ||4||
194. grāme ca rāṣṭri nigame viharanti nityaṁ
rahapratyayāni spṛhatāṁ janayanti tatra|
anyatra sattvaparipācanabodhiyuktā
eṣo viveku kathito sugatātmajānām||5||
195. yo pañcayojanaśate girikandareṣu
vyālāvakīrṇi nivasedbahuvarṣakoṭī|
no cā viveku imu jānati bodhisattvo
saṁkīrṇa so viharate adhimānaprāptaḥ||6||
196. so caṁkramārthamabhiyuktakabodhisattvān
baladhyānaindriyavimokṣasamādhiprāptān|
abhimanyate na imi raṇyavivekacārī
na vivekagocaru ayaṁ hi jinena ukto||7||
197. grāmānti yo viharate athavā araṇye
dvayayānacittavigato niyato'grabodhim|
eṣo viveku jagadarthabhiprasthitānāṁ
ātmā kṣiṇoti tulayeya sa bodhisattvo||8||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ mārakarmaparivarto nāmaikaviṁśatitamaḥ|
Links:
[1] http://dsbc.uwest.edu/node/4473