The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
dvitīyo vargaḥ
nāvikā iti 11
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārdhavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati nadyā ajiravatyā adhastānnāvikagrāme|| atha te nāvikā yena bhagavāṁstenopasaṁkrāttā upasaṁkramya bhagavataḥ pādau śirasā vanditvaikātte nyaṣīdan| ekāttaniṣaṇāṁstānnāvikānbhagavāndharmyayā kathayā saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati| anekaparyāyeṇa dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya tūṣṇīm|| atha te nāvikā utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā yena bhagavāṁstenāñjaliṁ praṇamya bhagavattamūcuḥ| adhivāsayatu bhagavānasmākaṁ nadyā ajirāvatyāstīre śvo bhaktena sārdhaṁ bhikṣusaṅghena nausaṁkrameṇottārayiṣyāma iti| adhivāsayati bhagavānnāvikātūṣṇībhāvena||
atha nāvikā nadyā ajiravatyāstīramapagatapāṣāṇaśarkarakaṭhalaṁ vasthāmāsurucchritacchatradhvajapatākaṁ nānāpuṣpāvakīrṇaṁ gandhaghaṭikādhūpitam| praṇītamāhāraṁ kṛtavattaḥ prabhūtañca puṣpasaṁgrahaṁ kṛtvā nausaṁkramaṁ puṣpamaṇḍapairalaṅkārayāmāsuḥ| bhagavataśca dūtena kālamārocayāmāsuḥ| samayo bhadatta sajjaṁ bhaktaṁ yasyedānīṁ bhagavānkālaṁ manyata iti|| atha bhagavānbhikṣuṇāparivṛto bhikṣusaṅghapuraskṛto yena nāvikagrāmakastenopasaṁkrātta upasaṁkramya purastādbhikṣusaṅghasya prajñapta evāsane nyaṣīdat|| atha te nāvikāḥ sukhopaniṣaṇaṁ buddhapramukhaṁ bhikṣusaṅghaṁ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṁ saṁtarpayatti | anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastaṁ saṁtarpya saṁpravārpa bhagavattaṁ bhuktavattaṁ viditvā dhautahastamapanītapātraṁ nīcatarāṇyāsanāni gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya|| atha bhagavāṁsteṣāṁ nāvikānāmāśayānuśayaṁ dhātuṁ prakṛtiñca jñātvā tādṛśīṁ caturāryasatyasaṁprativedhikīṁ dharmadeśanāṁ kṛtavānyāṁ śrutvānekairnāvikaiḥ srotaāpattiphalāni prāptāni kaiścitsakṛdāgāmiphalāni kaiścidanāgāmiphalāni kaiścitpravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtaṁ kaiścicchrāvakabodhau cittānyutpāditāni kaiścitpratyekabodhau kaiścidanuttarāyāṁ samyaksaṁbodhau| sarvā ca sā parṣadbuddanimnā dharmapravaṇā saṅghaprāgbhārā vyavasthitā|| tatastairnāvikairbhagavānmahatā satkāreṇa nausaṁkrameṇottāritaḥ sārdhe bhikṣusaṅghena||
bhikṣavo buddhapūjādarśanādāvarjitamanaso buddhaṁ bhagavattaṁ papracchuḥ| kutremāni bhagavataḥ kuśalamūlāni kṛtānīti|| bhagavānāha| tathāgatenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni yena tathāgatasyaivaṁvidhā pūjā| icchatha bhikṣavaḥ śrotum|| evaṁ bhadatta|| tena hi bhikṣavaḥ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani bhāgīratho nāma samyaksaṁbuddho loka udapādi tathāgato 'rhansamyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa dvāṣaṣṭārhatsahasraparivṛto janapadacārikāṁ carangaṅgātīramanuprāptaḥ|| tasminsamaye 'nyataraḥ sārthavāho 'nekaśataparivāro nadyāṁ gaṅgāyāṁ sārthamuttārayati tasmiṁśca pradeśe mahattaskarabhayam|| atha dadarśa sārthavāho bhāgīrathaṁ samyaksaṁbuddhaṁ dvāṣaṣṭārhatsahasraparivṛtaṁ dṛṣṭvā ca punaḥ cittaṁ prasādayāmāsa prasannacittaśca bhagavattamāmantritavān| tatprathamatarameva bhagavattaṁ tārayiṣyāmīti|| adhivāsayati bhāgīrathaḥ samyaksaṁbuddhaḥ sārthavāhasya tūṣṇībhāvena|| tatastena sārthavāhena bhāgīrathaḥ samyaksaṁbuddho dvāṣaṣṭārhatsahasraparivṛto mahatyā vibhūtyā nausaṁkrameṇottāritaḥ praṇītena cāhāreṇa saṁtarpyānuttarāyāṁ samyaksaṁbodhau praṇidhānaṁ kṛtam||
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tane samayena sārthavāho babhūvāhaṁ saḥ| mayā sa bhāgīrathaḥ samyaksaṁbuddho dvāṣaṣṭārhatsahasraparivṛto nausaṁkrameṇottāritaḥ praṇītenāhāreṇa saṁtarpitaḥ praṇidhānaṁ ca kṛtam| tasya me karmaṇo vipākenānattasaṁsāre mahatsukhamanubhūtamidānīmapyanuttarāṁ samyaksaṁbodhimabhisaṁbuddhasyaivaṁvidhā pūjā| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yacchāstāraṁ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṁ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Links:
[1] http://dsbc.uwest.edu/node/5717