Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 18 śāriputrapravrajyāvadānam

18 śāriputrapravrajyāvadānam

Parallel Devanagari Version: 
१८.शारिपुत्रप्रव्रज्यावदानम् [1]

18. śāriputrapravrajyāvadānam |

nedaṁ bandhunoṁ suhṛt sodaro vā

nedaṁ mātā na pitā vā karoti |

yatsaṁsārāmbhodhesetuṁ vidhatte

jñānācāryaḥ ko'pi kalyāṇahetuḥ || 1 ||

kalandakanivāsākhye ramye veṇuvanāśrame |

bhagavān viharan buddhaḥ pure rājagṛhe purā ||2 ||

kilitaṁ copayiṣyaṁ ca dvau parivrājakau purā |

prapannau bhikṣubhāvena cakāra śamasaṁvṛtau || 3 ||

tataśca śāriputrasya bhikṣoḥ saṁdeśanāṁ vyaghāt |

yayā sākṣātkṛtārhattvo so'bhūnmokṣagatikṣamaḥ || 4 ||

tasya tadadbhutaṁ dṛṣṭvā dhanārhaṁ sarvabhikṣubhiḥ |

papracchuḥ pūrvavṛttāntaṁ sa ca tebhyo vyabhāṣata ||5 ||

brāhmaṇasyāgnimitrasya bhāryā guṇavarābhavat |

śūrpiketi kṛtaṁ pitrā krīḍānāma ca bibhratī || 6 ||

bhrātā prathamaśīlākhyaḥ tasya śūrpasamābhidhaḥ |

pratyekabuddhatāṁ yātaḥ kadācid gṛhamāyayau || 7 ||

sa tayā bharturādeśād gṛhībhaktyādhivāsitaḥ |

praṇatipraṇayācāraistoṣitaḥ paricaryayā || 8 ||

kadāciccīvare tasya kurvāṇasya vipātraṇam (?) |

sūcīkarmavahād dṛṣṭvā praṇidhānaṁ samādadhe ||9 ||

yatheyaṁ kartarīṁ tīkṣṇā yathā gambhīragāmiṇī |

sūcī tathāparā prajñā mama syāditi sādarā || 10 ||

pratyekabuddhavinayāt praṇidhānena tena ca |

gatāsmin janmani saiva saprajñaśāriputratām || 11||

sa eṣa śāriputro'dya bhikṣuṣtīkṣṇatarāgradhīḥ |

kalyāṇapātratām yātaḥ kalpavallī hi sanmateḥ || 12 ||

vākyaṁ bhagavataḥ śrutvā papracchurbhikṣavaḥ punah |

kasmānnāṭyakule jātaḥ śāriputro narādhame ||13 ||

tatastān bhagavānūce pūrvasminneṣa janmani |

abhūnmahāmatirnāma rājaputraḥ satāṁ mataḥ || 14 ||

śrīmato'pi matistasya pravrajyāyāmajāyata |

paripākaprasannānāṁ kāluṣyāya na saṁpadaḥ || 15 ||

pravrajyā rājaputrāṇāṁ yūnāṁ naiva kulocitā |

ityuktvā janakaḥ prītyā taṁ yatnena nyavārayat ||16||

kadācit kuñjarārūḍhaḥ sa vrajan janavartmani |

dṛṣṭvā daridraṁ sthaviraṁ kāruṇyādidamabravīt ||17 ||

adhanyā dhanīno loke bandhubandhanayantritāḥ |

pravrajyāṁ nāpnuvantyeva tvaṁ tu kena nivāritaḥ ||18 ||

sa nyavedayanme daridrasya na pātraṁ na ca cīvaram |

dhanopakaraṇānyeva śamopakaraṇānyapi ||19 ||

rājasūnuriti śrutvā gatvā munitapovanam |

pravrajyāṁ kārayitvāsya pradadau pātracīvaram || 20 ||

so'cireṇaiva kāḻena yātaḥ pratyekabuddhatām |

rājaputraṁ samabhyetya divyāmṛddhimadarśayat ||21 ||

tasya prabhāvamālokya sa pradadhyau nṛpātmajaḥ |

aho mahodayatvānme pravrajyā durlabhābhavat || 22 ||

dāridyrādavivekācc nīcānāmapi durlabhā |

jāyeyamadhame kule tasmadasmi vivekavān ||23||

sa eva śāriputro'yaṁ jñātastatpraṇidhānataḥ |

pravrajito bhagavatā kāśyapenānyajanmani ||24||

tenāyaṁ niyamapraṇayavinayī samyakprasādodayā-

dādiṣṭaḥ kuśalāya satyanidhinā prajñāvatāmagraṇīḥ |

kāle śākyamunerbhaviṣyati mataḥ śiṣyatvayogādvaraṁ

maudgalyāyana eṣa cātra kathitaḥ saṁvinmayānāṁ vadaḥ ||25||

anyajanmani daridraḥ kārmikaḥ kenacidapi dayayā maharṣiṇā |

dattapātracīvaro'bhavaddarśitarddhirāsīdatulaprabhāvavān ||26||

iti kṣemendraviracitāṁ bodhisattvāvadānakalpalatāyāṁ

śāriputraprajajyāvadānam nāmāṣṭādaśaḥ pallavaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5824

Links:
[1] http://dsbc.uwest.edu/node/5872