Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > शाक्यसिंहस्तोत्रम् [दुर्गतिपरिशोधनोद्धृतम्]

शाक्यसिंहस्तोत्रम् [दुर्गतिपरिशोधनोद्धृतम्]

शाक्यसिंहस्तोत्रम् (दुर्गतिपरिशोधनोद्धृतम्)

Parallel Romanized Version: 
  • Śākyasiṁhastotram (durgatipariśodhanoddhṛtam) [1]

शाक्यसिंहस्तोत्रम्

दुर्गतिपरिशोधनोद्धृतम्

ॐ नमः शाक्यसिंहाय

नमस्ते शाक्यसिंहाय धर्मचक्रप्रवर्तक।

त्रैधातुकं जगत्सर्वं शोधयेत् सर्वदुर्गतिम्॥ १॥

नमस्ते वज्रोष्णीषाय धर्मधातुस्वभावक।

सर्वसत्त्वहितार्थाय आत्मतत्त्वप्रदेशक॥ २॥

नमस्ते रत्नोष्णीषाय समन्तात्तत्त्वभावनैः।

त्रैधातुकं स्थितं सर्वमभिषेकप्रदायक॥ ३॥

नमस्ते पद्मोष्णीषाय स्वभावप्रत्यभाषक।

आश्वासयन्यः सत्त्वेषु धर्मामृतं प्रवर्तयेत्॥ ४॥

नमस्ते विश्वोष्णीषाय स्वभावकृतमनुस्थित।

विश्वकर्मकरो ह्येष सत्त्वानां दुःखशान्तये॥ ५॥

नमस्ते तेजोष्णीषाय त्रैधातुकमभाषक।

सर्वसत्त्व उपायेषु सत्त्वदृष्टं करिष्यते॥ ६॥

नमस्ते ध्वजोष्णीषाय चिन्तामणिध्वजाधर।

दानेन सर्वसत्त्वानां सर्वाशापरिपूरक॥ ७॥

नमस्ते तृष्णोष्णीषाय क्लेशोपक्लेशछेदन।

चतुर्मारबलं भग्नं सत्त्वानां बोधिप्राप्तये॥ ८॥

नमस्ते छत्रोष्णीषाय आतपत्रं सुशोभनम्।

त्रैधातुक जगत्सर्वं धर्मराजत्वप्रापकम्॥ ९॥

लास्या माला तथा गीता नृत्या देवीचतुष्टयम्।

पुष्पा धूपा च दीपा च गन्धादेवी नमोऽस्तु ते॥ १०॥

द्वारमध्यस्थिता ये च अंकुशपाशफोटकाः।

श्रद्धाभावविनिर्ज्ञातं द्वारपाल नमोऽस्तु ते॥ ११॥

वेदिकादौ स्थिता ये च चतस्रो द्वारपालिकाः।

मुदितादौ दश स्थित्वा बोधिसत्त्व नमोस्तु ते॥ १२॥

ब्रह्मेन्द्ररुद्रचन्द्रार्का लोकपालाश्चतुर्दिशम्।

अग्नी राक्षसवायुश्च भूताधिपते नमोस्तु ते॥ १३॥

अनेन स्तोत्रराजेन संस्थितो मण्डलाग्रतः।

वज्रघण्टाघरो मन्त्री इदं स्तोत्रमुदाहरेत्॥ १४॥

दुर्गतिपरिशोधनोद्धृतं श्रीशाक्यसिंहस्तोत्रं समाप्तम्।

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • देवनागरी
  • स्तोत्र
  • शाक्यमुनि

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/8149

Links:
[1] http://dsbc.uwest.edu/node/3728