Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > ṣoḍaśamaḥ

ṣoḍaśamaḥ

Parallel Devanagari Version: 
षोडशमः [1]

16

137. ākāśadhātu purimādiśi dakṣiṇāyāṁ

tatha paścimottaradiśāya anantapārā|

uparādharāya daśaddiśi yāvadasti

nānātvatā na bhavate na viśeṣaprāptā||1||

138. atikrānta yā tathata yā tathatā aprāptā

pratyutpanna yā tathata yā tathatārhatānām|

yā sarvadharmatathatā tathatārhatānāṁ

sarveṣa dharmatathatā na viśeṣaprāptā||2||

139. yo bodhisattva imi icchati prāpuṇetuṁ

nānātvadharmavigatāṁ sugatāna bodhim|

prajñāya pāramita yujyatu yāya yukto

vina prajña nāstyadhigamo naranāyakānām||3||

140. pakṣisya yojanaśataṁ mahatātmabhāvo

pañcāśatā pi abalobhayakṣīṇapakṣo|

so trāyatriṁśabhavanādiṣu jambudvīpe

ātmānamosariyi taṁ vilayaṁ vrajeyyā||4||

141. yadyāpi pañca ima pāramitā jinānāṁ

bahukalpakoṭiniyutāṁ samudānayeyyā|

praṇidhīnanantavipulāṁ sada sevya loke

anupāya prajñavikalā pari śrāvakatve||5||

142. niryāyanāya ya icchati buddhajñāne

samacitta sarvajagatī pitṛmātṛsaṁjñā|

hitacitta maitramana eva parākrameyyā

akhilārjavo mṛdugirāya parākrameyyā||6||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ tathatāparivarto nāma ṣoḍaśamaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4436

Links:
[1] http://dsbc.uwest.edu/node/4468