The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
vividharaśminiḥsaraṇaṁ pañcamaṁ prakaraṇam |
atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–kīdṛśī bhagavaṁstvayā guṇodbhāvanā avalokiteśvarasya śrutā? bhagavānāha–yadā sarvadevā nāgā yakṣā gandharvā rākṣasā asurā maruto garūḍā gandharvāḥ kinnarā mahoragā manuṣyāḥ saṁnipatitāḥ saṁniṣaṇṇā abhūvan, tadā bhagavān | mahāsaṁnipātaṁ dṛṣṭvā tāsāṁ parṣadāṁ madhye dharmasāṁkathyaṁ kartumārabdhaḥ | tadā bhagavato mukhadvārānnānāvarṇā anekaraśmayo niḥsaranti sma | tadyathā–nīlapītalohitāvadātamāñjiṣṭhasphaṭikarajatasuvarṇanānāvidharaśmayo niścaranti sma | niścaritvā ca daśadigvidikṣu sarvān lokān dhātunavabhāsya punarevāgatya taṁ śikhinaṁ bhagavantaṁ triḥpradakṣiṇīkṛtya bhagavato mukhadvāre praviṣṭāḥ ||
iti vividharaśminiḥsaraṇaṁ nāma pañcamaṁ prakaraṇam |
samāpto'yaṁ sarvanīvaraṇāviṣkambhisaṁvādo nāma prathamaḥ kāṇḍaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/4337