Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > ekādaśo'dhikāraḥ

ekādaśo'dhikāraḥ

Parallel Devanagari Version: 
एकादशोऽधिकारः [1]
Author: 
Asanga
Editor: 
Bagchi, S.

ekādaśo'dhikāraḥ

dharmaparyeṣṭyadhikāre ālambanaparyeṣṭau catvāraḥ ślokāḥ|

piṭakatrayaṁ dvayaṁ vā [ca?] saṁgrahataḥ kāraṇairnavabhiriṣṭam|

vāsanabodhanaśamanaprativedhaistadvimocayati||1||

sūtrābhidharmavinayāścaturvidhārthā matāḥ samāsena|

teṣāṁ jñānāddhīmānsarvākārajñatāmeti||2||

āśrayato lakṣaṇato dharmādarthācca sūcanātsūtram|

abhimukhato 'thābhīkṣṇyādabhibhavagatito 'bhidharmaśca||3||

āpatterūtthānādvyutthānānniḥsṛteścavinayatvam|

pudgalataḥ prajñapteḥ pravibhāgaviniścayāccaiva||4||

ālambanaṁ mato dharmaḥ ādhyātmaṁ bāhyakaṁ[dvayam?]|

[lābho dvayordvayārthena dvayoścānupalambhataḥ]||5||

manojalpairyathoktārthaprasannasya pradhāraṇāt|

arthakhyānasya jalpācca nāmni sthānācca cetasaḥ||6||

dharmālambanalābhaḥ syāttribhirjñānaiḥ śrutādibhiḥ|

trividhālambanalābhaśca pūrvoktastatsamāśritaḥ||7||

tridhātukaḥ kṛtyakaraḥ sasaṁbādhāśrayo 'paraḥ|

adhimuktiniveśī ca tīvracchandakaro 'paraḥ||8||

hīnapūrṇāśrayo dvedhā sajalpo'jalpa eva ca|

jñānena saṁprayuktaśca yogopaniṣadātmakaḥ||9||

saṁbhinnālambanaścāsau vibhinnālambanaḥ sa ca|

pañcadhā saptadhā caiva parijñā pañcadhā 'sya ca||10||

catvāraḥ saptatriṁśacca ākārā bhāvanāgatāḥ|

mārgadvayasvabhāvo 'sau dvyunuśaṁsaḥ pratīcchakaḥ||11||

prayogī vaśavartī ca parītto vipulātmakaḥ|

yogināṁ hi manaskāra eṣa sarvātmako mataḥ||12||

tatvaṁ yatsatataṁ dvayena rahitaṁ, bhrānteśca saṁniśrayaḥ,

śakyaṁ naiva ca sarvathābhilapituṁ yañcāprapañcātmakam|

jñeyaṁ heyamatho viśodhyamamalaṁ yacca prakṛtyā matam|

yasyākāśasuvarṇavārisadṛśī kleśādviśuddhirmatā||13||

na khalu jagati tasmādvidyate kiṁcidanya-

jjagadapi tadaśeṣaṁ tatra saṁmūḍhabuddhi|

kathamayamabhirūḍho lokamohaprakāro|

yadasadabhiniviṣṭaḥ satsamantādvihāya||14||

yathā māyā tathā'bhūtaparikalpo nirucyate|

yathā māyākṛtaṁ tadvat dvayabhrāntirnirucyate||15||

yathā[']tasmitra tadbhāvaḥ paramārthastatheṣyate|

yathā tasyopalabdhistu tathā saṁvṛtisatyatā||16||

tadabhāve yathā vyaktistannimittasya labhyate|

tathāśrayaparāvṛttāvasatkalpasya labhyate||17||

tannimitte yathā loko hyabhrāntaḥ kāmataścaret|

parāvṛttāvaparyastaḥ kāmacārī tathā patiḥ [yatiḥ]||18||

tadākṛtiśca tatrāsti tadbhāvaśca na vidyate|

tasmādastitvanāstitvaṁ māyādiṣu vidhīyate||19||

na bhāvastatra cābhāvo nābhāvo bhāva eva ca|

bhāvābhāvāviśeṣaśca māyādiṣu vidhīyate||20||

tathā dvayābha[bhāsa?]tātrāsti tadbhāvaśca na vidyate|

tasmādastitvanāstitvaṁ rūpādiṣu vidhīyate||21||

na bhāvastatra cābhāvo nābhāvo bhāva eva ca|

bhāvābhāvāviśeṣaśca rūpādiṣu vidhīyate||22||

samāropāpavādābha[nta?]pratiṣedhārthamiṣyate|

hīnayānena yānasya pratiṣedhārthameva ca||23||

bhrānternimittaṁ bhrāntiśca rūpavijñaptiriṣyate|

arūpiṇī ca vijñaptirabhāvātsyānna cetarā||24||

māyāhastyākṛtigrāhabhrānterdvayamudāhṛtam|

dvayaṁ tatra yathā nāsti dvayaṁ caivopalabhyate||25||

bimbasaṁkalikāgrāhabhrānterdvayamudāhṛtam|

dvayaṁ tatra yathā nāsti dvayaṁ caivopalabhyate||26||

tathā bhāvāttathā'bhāvād bhāvābhāva[vā?]viśeṣataḥ|

sadasanto 'tha māyābhā ye dharmā bhrāntilakṣaṇāḥ||27||

tathā 'bhāvāttathā ' bhāvāttathā 'bhāvādalakṣaṇāḥ|

māyopamāśca nirdiṣṭā ye dharmāḥ prātipakṣikāḥ||28||

māyārājeva cānyena māyārājñā parājitaḥ|

ye sarvadharmān paśyanti nirmārāste jinātmajāḥ||29||

māyāsvapnamarīcibimbasadṛśāḥ prodbhāsaśrutkomapā

vijñeyodakacandrabimbasadṛśā nirmāṇatulyāḥ punaḥ|

ṣaṭ ṣaṭ dvau ca punaśca ṣaṭ dvayamatā ekaikaśaśca trayaḥ

saṁskārāḥ khalu tatra tatra kathitā buddhairvibuddhottamaiḥ||30||

abhūtakalpo na bhūto nābhūto 'kalpa eva ca|

na kalpo nāpi cākalpaḥ sarvaṁ jñeyaṁ nirucyate||31||

svadhātuto dvayābhāsāḥ sāvidyākleśavṛttayaḥ|

vikalpāḥ saṁpravartante dvayadravyavivarjitāḥ||32||

ālambanaviśeṣāptiḥ svadhātusthānayogataḥ|

ta eva hyadvayābhāsā vartante carmakāṇḍavat||33||

cittaṁ dvayaprabhāsaṁ rāgādyābhāsamiṣyate tadvat|

śraddhādyābhāsaṁ na tadanyo dharmaḥ kliṣṭakuśalo 'sti||34||

yathā dvayapratibhāsādanyo na dvayalakṣaṇaḥ|

iti cittaṁ citrābhāsaṁ citrākāraṁ pravartate||35||

lakṣyaṁ ca lakṣaṇaṁ caiva lakṣaṇā ca prabhedataḥ|

anugrahārthaṁ sattvānāṁ saṁbuddhaiḥ saṁprakāśitā||36||

sadṛṣṭikaṁ ca yaccittaṁ tatrāvasthāvikāritā|

lakṣyametatsamāsena hyapramāṇaṁ prabhedataḥ||37||

yathājalpārthasaṁjñāyā nimittaṁ tasya vāsanā|

tasmādapyarthavikhyānaṁ parikalpitalakṣaṇaṁ||38||

yathā nāmārthamarthasya nāmnaḥ prakhyānatā ca yā|

asaṁ[sat?] kalpanimittaṁ hi parikalpitalakṣaṇam||39||

trividhatrividhābhāso grāhyagrāhakalakṣaṇaḥ|

abhūtaparikalpo hi paratantrasya lakṣaṇam||40||

abhāvabhāvatā yā ca bhāvābhāvasamānatā|

aśāntaśāntā 'kalpā ca pariniṣpannalakṣaṇam||41||

niṣpa[ṣya]ndadharmamālambya yoniśo manasikriyā|

cittasya dhātau sthānaṁ ca sadasattārthapaśyanā||42||

samatāgamanaṁ tasminnāryagotraṁ hi nirmalam|

samaṁ viśiṣṭamanyūnānadhikaṁ lakṣaṇā matā||43||

padārthadehanirbhāsaparāvṛttiranāsravaḥ|

dhāturbījaparāvṛtteḥ sa ca sarvatragāśrayaḥ||44||

caturdhā vaśitā vṛttermanasaścodgrahaśca ca|

vikalpasyāvikalpe hi kṣetre jñāne'tha karmaṇi||45||

acalāditribhūmau ca vaśitā sā caturvidhā|

dvidhaikasyāṁ tadanyasyāmekaikā vaśitā matā||46||

viditvā nairātmyaṁ dvividhamiha dhīmānbhavagataṁ

samaṁ tacca jñātvā praviśati sa tatvaṁ grahaṇataḥ|

tatastatra sthānānmanasa iha na khyāti tadapi

tadakhyānaṁ muktiḥ parama upalambhasya vigamaḥ||47||

ādhāre saṁbhārādādhāne sati hi nāmamātraṁpaśyan|

paśyati hi nāmamātraṁ tatpaśyaṁstacca naiva paśyati bhūyaḥ||48||

cittametatsadauṣṭhulyamātmadarśanapāśitam|

pravartate nivṛttistu tadadhyātmasthitermatā||49||

svayaṁ svenātmanā 'bhāvātsvabhāve cānavasthiteḥ|

grāhavattadā[da]bhāvācca niḥsvabhāvatvamiṣyate||50||

[niḥsvabhāvatayā siddhā uttarottaraniśrayāḥ|

anutpādo 'nirodhaścādiśantiḥ parinirvṛtiḥ||51||]

ādau tatve 'nyatve svalakṣaṇe svayamathānyathābhāve|

saṁkleśe 'tha viśeṣe kṣāntiranutpattidharmoktā||52||

dharma nairātmyamuktīnāṁ tulyatvāt gotrabhedataḥ|

dvyāśayāpteśca nirmāṇātparyantādekayānatā||53||

ākarṣaṇārthamekeṣāmanyasaṁdhāraṇāya ca|

deśitāniyatānāṁ hi saṁbuddhairekayānatā||54||

śrāvako 'niyato dvedhā dṛṣṭādṛṣṭārthayānataḥ|

dṛṣṭārtho vītarāgaścāvītarāgo 'pyasau mṛduḥ||55||

tau ca labdhāryamārgasya bhaveṣu pariṇāmanāt|

acintyapariṇāmikyā upapattyā samanvitau||56||

praṇidhānavaśādeka upapattiṁ prapadyate|

eko 'nāgāmitāyogānnirmāṇaiḥ pratipadyate||57||

nirvāṇābhiratatvācca tau dhandhagatikau matau|

punaḥ punaḥ svacittasya samudācārayogataḥ||58||

so 'kṛtārtho hyabuddhe ca jāto dhyānārthamudyataḥ|

nirmāṇārthī tadāśritya parāṁ bodhimavāpnute||59||

vidyāsthāne pañcavidhe yogamakṛtvā sarvajñatvaṁ naiti kathaṁcitparamāryaḥ|

ityanyeṣāṁ nigrahaṇānugrahaṇāya svājñārthaṁ vā tatra karotyeva sa yogam||60||

hetūpalabdhituṣṭiśca niśrayatadanusmṛtiḥ|

sādhāraṇaphalecchā ca yathābodhādhimucyanā||61||

caturvidhānubhāvena prīyaṇā khedaniścayaḥ|

vipakṣe pratipakṣe ca pratipattiścaturvidhā||62||

prasādaḥ saṁpratīkṣā ca dānacchandaḥ paratra ca|

saṁnāhaḥ praṇidhānaṁ ca abhinandamanaskriyā||63||

śaktilābhe sadautsukyaṁ dānādau ṣaḍvidhedyanam|

paripāke'tha pūjāyāṁ sevāyāmanukampanā||64||

akṛte kukṛte lajjā kaukṛtyaṁ viṣaye ratiḥ|

amitrasaṁjñā khede ca racanodbhāvanāmatiḥ||65||

dānādayaḥ pratisaraṇaṁ sambodhau neśvarādayaḥ|

doṣāṇāṁ ca guṇānāṁ ca pratisaṁvedanād [?]dvayoḥ||66||

cayānusmaraṇaprītirmāhārthyasya ca darśanam|

yoge 'bhilāṣo 'vikalpe taddhṛtyāṁ pratyayāgame||67||

saptaprakārāsadgrāhavyutthāne śaktidarśanam|

āścaryaṁ cāpyanāścaryaṁ saṁjñā caiva caturvidhā||68||

samatā sarvasattveṣu dṛṣṭiścāpi mahātmikā|

paraguṇapratikārastrayāśāstirnirantaraḥ||69||

buddhapraṇītānuṣṭhānādarvāgasthānacetanāt[cetanā]|

taddhānivṛddhyā sattveṣu anāmodaḥ pramodanā||70||

prativarṇikāyāṁ[varṇikā]bhūtāyāṁ bhāvanāyāṁ ca nārūciḥ|

nādhivāsamanaskāro vyākṛtaniyate spṛhā||71||

āyatyāṁ darśanādvṛtticetanā samatekṣaṇā|

agradharmeṣu vṛttyā ca agratvātmāvadhāraṇāt[dhāraṇā]||72||

ete śubhamanaskārā daśapāramitānvayāḥ|

sarvadā bodhisattvānāṁ dhātupuṣṭau bhavanti hi||73||

puṣṭeradhyāśayato mahatī paryeṣṭiriṣyate dhīre|

savivāsā hyavivāsā tathaiva vaibhutvikī teṣām||74||

asakāyā laghu[labdha]kāyā prapūrṇakāyā ca bodhisattvānām|

bahumānasūkṣmamānā nirmāṇā caiṣaṇābhimatā||75||

rūpārūpe dharmo lakṣaṇahetustathaiva cārogyaṁ[gye]|

aiśvarye 'bhijñābhistadakṣayatve ca dhīrāṇām||76||

abhāvabhāvādhyapavādakalpa ekatvanānāsvaviśeṣakalpāḥ|

yathārthanāmābhiniveśakalpāḥ jinātmajaiḥ saṁparivarjanīyāḥ||77||

iti śubhamatiretya yatnamugraṁ dvayaparyeṣitadharmatāsatatvaḥ||

pratiśaraṇamataḥ sadā prajānāṁ bhavati guṇaiḥ sa samudravatprapūrṇaḥ||78||

|| mahāyānasūtrālaṁkāre dharmaparyeṣṭyadhikāra ekādaśaḥ||

Publisher: 
The Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning
Place of Publication: 
Darbhanga
Year: 
1970
Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4983

Links:
[1] http://dsbc.uwest.edu/node/5003