The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
XXX
sadāpraruditaparivarto nāma triṁśattamaḥ|
aṣṭābhirabhisamayairbhagavatī nirdiṣṭā| sā yathā veditavyā tannoktam| atastabhdagavān vica(va)kṣurāha punaraparamityādinā| paryeṣṭavyeti icchateḥ prayogaḥ| paryeṣitā paryeṣamāṇeneti| eṣṛ ityasya bhauvādikasya prayogaḥ| kāyaklamathādimanasikārāṇāṁ pratiṣedho vīryātiśayārthaḥ| mā ca kvacidityādinā vikṣepapratiṣedhaḥ| mā praṇidhā iti mā niveśaya| kvacita ityuddeśaḥ| adhyātmaṁ bahirdhā veti nirdeśaḥ| adhiśabdo'dhikaraṇārthaḥ| tato vitarkyārthe'vyayībhāvaḥ| ana ityac samāsāntaḥ ṭilopaḥ| bahirdheti bahirityarthaḥ| mā gā iti sambandhaḥ| māṅi luṅ, iṇo gā luṅi, gātisthetyādinā sico luk| na māṅyoga ityaḍāgamapratiṣedhaḥ| vāmena dakṣiṇeneti pārśveneti bhāvaḥ| pūrveṇetyādinā diśāṁ nirdeśaḥ| anuvidiśamiti vidiśām| anuśabdo vīpsāyām| vidiśi vidiśītyanuvidiśam| avyayībhāve śaratprabhṛtibhya ityac samāsāntaḥ| tathā ca kulaputretyādinā atattvamanasikārāṇāṁ pratiṣedhaḥ| nātmato na satkāyata iti| sīdatīti sat| rāśitvātkāyaḥ| anityo rūpādirāśiḥ satkāya ityucyate| satkāye pudgalaḥ prajñapyate| ataśca nātmato na satkāyataścalasīti| na dravyasatā pudgalarūpeṇa nāpi prajñaptisatā| ubhayoranupalambhādityarthaḥ| na rūpataścetyādi| nāpi rūpādibhiḥ skandhaiḥ| dharmāṇāmapyanupalabdheriti bhāvaḥ| ataścalatīti ebhiścalati| eṣāṁ samāropeṇa vitiṣṭhat iti nivartate| śeṣaṁ sugamam|
vaiśabdo'vadhāraṇe| evamevetyarthaḥ| ālokamiti mokṣamārgasya deśanām| samudānetukāma iti| ātmani samyagutpādayitukāmaḥ| adhimuktimiti| evamevaitadityavadhāraṇam| kva? sarvadharmeṣu| kīdṛśeṣu ? śūnyānimittāpraṇihiteṣu| yathāpratibhāsamarthābhāvācchūnyeṣu| tasya ca pratibhāsasya bhrāntinimittasya prakṛtinirodhādanimitteṣu| ataśca bhrāntimātratayā dṛṣṭe traidhātuke praṇidhānābhāvādapraṇihiteṣu| śūnyatāśabdaḥ kvacitpaṭhyate| tatra svārthe tal| nimittaparivarjitenetyuddeśaḥ| bhrāntinimittayorvastvabhiniveśastadiha nimittam| tatparivarjitena bhāvaparivarjitena sattvadṛṣṭiparivarjitena ceti nirdeśaḥ| bhāvo dharmadṛṣṭi sattvadṛṣṭirātmadṛṣṭiḥ| tābhyāṁ parivarjitenetyarthaḥ| yānītyādi| yāni dharma deśayantīti sambandhaḥ| śūnyānimittāpraṇihitāḥ pūrvavat| niḥsvabhāvasya notpādo na jātirna nirodhaḥ| yasya notpādanirodhau so'bhāvaḥ| tasmād anutpādā ajātā anirodhā abhāvāḥ sarvadharmā ityevaṁ yāni dharmaṁ deśayanti tāni kalyāṇamitrāṇi| arthādgamyate tadviparītaṁ dharma yāni deśayanti tāni pāpamitrāṇi| pratipadyamāno anutiṣṭhan| kṛtajña śrutajñānāt| kṛtavedī śrutaphalajñānāt| paritulayamāneneti cintayatā| lokāmiṣaṁ annapānavastrādi| tena pratisaṁyuktā tadabhilāṣiṇī| anubaddhavyo'nugantavyaḥ| asti hīti| asti khalvetat| sevitumityādeḥ padatrayasya paribhoktumityarthaḥ| abhibhūyeti nirdoṣīkṛtya| sattvavinayeneti sattvānāṁ cittarakṣārtham| parigrahamupādāyeti parigrahārtham| saṅgastṛṣṇā| ārambaṇamupalambhaḥ| bhūtanaya paramārthaprabhedaḥ| saṁkleśābhāvād asaṁkleśāḥ| vyavadānābhāvād avyavadānāḥ| niḥsattvādipadaiḥ pudgalanairātmyamāha| māyopamādipadairdharmanairātmyam| prativāṇiḥ prativacanam| aniviṇṇamakhinnam|
anuśāsanī upadeśaḥ| auṇādiko'nirdharaṇīvat| rudan aśrupātena| krandan dīnasvaraiḥ| śocan utkaṇṭhamānaḥ| paridevamāno vilapan anubaddha iti samanvitaḥ| kvacillyapaḥ pāṭhaḥ| tasyāpi pūrvādikkarma| anuparikṣiptā pariveṣṭitā| parikhāḥ khātayaḥ| ṛddhā dhanasampattyā| sphītā gṛhodyānādiśobhayā| kṣemā nirupadravatvāt| subhikṣā sulabhānnapānatvāt| ākīrṇo vistīrṇaḥ| bahu nānāvidho janaḥ parivāro yeṣāṁ te tathā| tādṛśā manuṣyā yasyāṁ sā tathā| antarasyāntare āpaṇaḥ krayavikrayasthānam| tasmin vithīśatāni| taiḥ pañcabhiḥ nirviddhā niḥśeṣaṁ viddhā| vithīnāmā prakārāntamubhayato gamanāt| ālekhyena vicitrāṇi ca tāni citrāṇi cādbhūtatvāt| sadṛśāni ca purānurūpatvāt| taiḥ anutpīḍamasaṁbādhaṁ janayugyayānānāṁ saṁkramasthānāni saṁbhūya gamanasthānāni vistīrṇarathyāḥ| teṣāṁ sthāpitāni sthāpanāni| bhāve ktaḥ| taiḥ sumāpitā suracitā| tatra janaḥ padikādilokāḥ| yugyāni vāhanāni| yānāni rathāḥ| anantaratvātparasparatulyatvācca samasamaiḥ| khoḍakaśīrṣāṇi kramaśīrṣāṇi| upodgatānīti prākārādativistīrṇāt kiñcinnirgatyodgatāni| pramāṇavantīti pṛthūni tuṅgāni ca| nānāvicitrarityanyathānyathā vicitraiḥ| sarvataśca khoḍakavṛkṣānnirgatā vṛkṣāntaram| yathābhavati tathāvasaktam| sarvamasyāmastīti sarvāvanī| kiṅkiṇījāleneti catuṣprākārakhoḍakavṛkṣāvasaktamaṇisūtracatuṣṭayāvavaddhānekamaṇisūtravalambinā| valguḥ| śrotrasukhatvāt| rañjanīyo manoharatvāt| pañcāṅgāni vīṇāvaṁśādīni| gandharvā gāyanāḥ| krīḍanti śrotreṇa, ramante manasā, paricārayanti kāyavākparispandaiḥ| parikhāḥ khātayaḥ| anusārivārivāhinya iti vātādyanusāriṇā jalapravāheṇa yuktāḥ| padmaṁ raktakamalam| puṇḍarīkaṁ sitapadmam| abhijātābhijātariti praṇītapraṇītaiḥ| sugandhaśabdaḥ surabhiparyāyaḥ| tatpuṣkariṇīnāmityudyānapuṣkariṇīnāṁ pramāṇam| samantāditi sarvapārśveṣu| krośaḥ krośa iti vīpsā| nīlādipadāni prāgvyākhyātāni| upanikūjitā buddhanetrī prajñāpāramitā| tasyā citrīkāraḥ paraḥ prasādaḥ| tenānugataṁ sugatebhyaḥ śrutacittaṁ yeṣāṁ te tathā| teṣāṁ madhye śrṛṅgāṭakasyeti sambandhaḥ| samantāditi pratipārśvam| gṛhaparibhoga iti gṛhasya pariveṣṭaḥ| kimarthamityāha| upabhogaribhogāyeti| upabhogaḥ phalapuṣpādīnām| paribhogaḥ sākalyena bhogo vanavihārādinā| vivaraṁ sandhiḥ| tasminnantaraṁ avakāśaḥ| samarpitaḥ saṅgamitaḥ| tairavakāśaguṇaiḥ| sarvendriyāṇāmanugrahaḥ samanvaṅgaḥ| tadyogāt samanvaṅgī krīḍati vācā| ramate manasā| paricārayati kāyena| tāvatkālamiti parimitakālam| tata iti krīḍādikālādūrdhvam| trikālamiti prāṇhamadhyānhāparānheṣu| āsanasya viśeṣaṇaṁ suvarṇapādakamityādi| ardhakrośamuccastveneti yāvat| tūlikayā vā āstīrṇaṁ goṇikayā vā garbholikācīnāṁśukapratyāstaraṇam| upari sā asyeti uparigarbholikama| kāśikavastraṁ vārāṇaseyakaṁ divyaṁ vā| tat pratyāstaraṇamasyeti tathoktam| samaṁ yathā bhavati na viṣamaṁ tathā dhārayanti pramāṇavabhdiḥ stambhaiḥ| sahitāḥ samagrāḥ| niratāḥ sāvadhānāḥ| kathamityāha| kimayaṁ saṁsthita iti| kuta ityāha| susaṁsthitetyādi| muktāvicitritaṁ paryanteṣu hārārddhahārāṇāṁ pralambanāt, madhye ca sthūlamuktākalāpasya| abhyavakiranti purastāt| prakaranti triṣu pārśveṣu| saṁpravikiranti punaścaturṣvapi pārśveṣu| dharmāśayaviśuddhyeti dharme yā teṣāṁ śraddhācchandayoḥ śuddhiḥ| dharmāya gauravaṁ kalyāṇamitratvāt| sanniśrayatā bhājanatā| śraddhārhe yā śraddhadhānatā tayā| vinipāto durgatigamanam| aviṣṭitaṁ avicchinnam| tuṣṭa iti prītaḥ| udagra iti tayā prītyā unnatapūrvakāyaḥ| tadekatānatvāt āttamanaskaḥ| prīterutkarṣāt pramuditaḥ| prītisahagataḥ prasādaḥ prītisaumanasyam| tajjātamasyeti tathoktaḥ| tasya śrṛṇoti smeti sambandhavivakṣayā'pādāne ṣaṣṭhī|
sarvadharmeṣvaniśritasaṁjñāmiti| yathaitarhi me dharmodgatadeśanayā pratibhāsaḥ sanidhā(dā)namanāśritaḥ| evaṁ hetuniyamamanāśritāḥ sarvadharmā ityenāṁ saṁjñāmatyantasamāhitām| asyāḥ saṁjñāyāḥ prabhāvātkimabhūdityāha| tasyetyādi| samādhaya eva mukhāni mahopāyatvāt| sarvadharmāṇāṁ svabhāvāḥ svalakṣaṇāni| teṣāṁ vyavalokano draṣṭā| teṣāṁ anupalabdhirasattāniścayaḥ| sarvadharmāṇāṁ nirnānātvaṁ samatā svalakṣaṇānāmabhāvāt| tadālambanaḥ samādhistathoktaḥ| sā ca samatā tathatā| tayā nirvikārānsarvadharmān paśyatīti sarvadhamanirvikāradarśī| evaṁ yāvatsarvatathāgatadarśī samādhirveditavyaḥ| eṣu samādhiṣviti krameṇa sarveṣu sthitaḥ san| daśadiśo'sminniti daśadiglokaḥ sarvalokadhātava ityarthaḥ| tatra buddhān bhagavato'prameyāsaṁkhyeyān paśyati sma| naikasmin kāle'nekastathāgata ekasyaiva sarvasattvārthakriyāsu śakteriti cet| nityameka eva buddhastasyaivānantamāyuradhiṣṭhātuṁ śakteriti kinneṣyate ? hetubalādanyepi bhavantīti cet| hetubalādeva tarhi yugapadananteṣu lokadhātuṣvanantāstathāgatā jāyanta iti ko virodhaḥ ? yathā buddhau cakravartinau sakṛdekatra caturdvīpake lokadhātau notpadyete niḥsapatnakarmakāritvāt tathā tathāgatau trisāhasre lokadhātāviti mahārathaiḥ kṣuṇṇametat|
garti gatā iti| gatirapratidyātaḥ| tāṁ prāptāḥ| śikṣāpita iti śikṣāṁ prāpitaḥ| tatkṛtamiti| yadeva tena purva kṛtam| dhārayitavyaṁ cetasi na vismartavyam| celaṁ vastram| tasya uṇḍukaḥ śiraśāṭaka ityarthaḥ| utkaṇṭhā śokaḥ| paritasanaṁ duḥkhāsikā| kāṣṭhāgatā prītiḥ prema| guṇavatsu cetaso'kāluṣyaṁ prasādaḥ| tadguṇeṣu vismayaḥ citrīkāraḥ| arbhyahaṇaṁ gauravam| katamaṁ śabdamityata āha| ghoṣamityādi| katamaṁ bhoṣamiṁtyāha| kaḥ pureṣeṇetyādi| atikrāmayiṣyatīti mitāṁ hrasvo na bhavati| "vā cittavirāge" ityato vāśabdānuvṛttervyavasthitavibhāṣā| vijñānācca| atiśabdaścātra apaśabdārthe vartate| ataḥ pañcamī yuktā bhavati| yannuśabdastasmādarthe| paryutthāpayāmāseti vyagrīkṛtavān| yatheti yataḥ| asthimajjayāśceti| majjanśabdasya liṅgavyatyayena striyāṁ ḍāp sīmāvat| kalyacitta iti tenaiva harṣeṇa karmaṇyacittaḥ| tataśca dviguṇībhūtaharṣatvāt pramuditacittaḥ| guṇajātiḥ manuṣyasāmānyo guṇaḥ| viśeṣastu manuṣyātikrānto guṇaḥ| kṣamante ceti svayaṁ kartavyatayāpi rocanāt| viṣayiteti śaktiḥ|
viditābhiprāya āha| alpotsuka ityādi| utsuka autsukyam| yattat kṣaṇaṁ lavamapi tat| tanmuhūrtamapi tat| trayāṇāmupādānaṁ tu śrotṛṇāṁ śraddhabhedāt| niṣpratibhāna ityuddeśaḥ| sadāpraruditasyetyādinirdeśaḥ| uttara iti uttaranimiuttam| apratipadyamāno'labhamānaḥ| daddhvamiti dad dāne| vādyaprakṛtayo vādyaprakārāḥ| prabhūtāḥ prakārabāhulyāt| vipulāḥ pratiprakāramānantyāt| bhogā arthāḥ| sarvalokaviśiṣṭā iti sarvalokātikrāntāḥ|
upariṣṭānmūrdhna iti upari śirasaḥ| prātiṣṭhata iti praśabdaḥ praterarthe| vihāyasītyantarikṣe| prāñco'ñjalayaḥ prāñjalayaḥ| sphuṭa iti prāptaḥ| sahadarśanāditi darśanātkāraṇāddarśanena sahaivaityarthaḥ||
sadāpraruditopalakṣitaḥ parivartastatparivartaḥ|| āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṁ ratnākaraśāntiviracitāyāṁ triśattamaḥ parivartaḥ||
Links:
[1] http://dsbc.uwest.edu/node/5354