Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > śrīmahādevīparivartaḥ

śrīmahādevīparivartaḥ

Parallel Devanagari Version: 
श्रीमहादेवीपरिवर्तः [1]

|| śrīmahādevīparivartaḥ ||

atha khalu śrīrmahādevī bhagavantaṁ praṇamyaitadavocat | ahamapi bhadanta bhagavanbhagavatī śrīrmahādevī tasya dharmabhāṇakasya bhikṣorautsukyatāṁ kariṣyāmi | yadidaṁ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairanyaiścopakaraṇairyathā sa dharmabhāṇakaḥ sarvopakaraṇasaṁpanno bhaviṣyati | avaikalpatāṁ ca pratilapsyate | svasthacitto bhaviṣyati | sukhacitto rātriṁ divā pratināmayiṣyati | itaśca suvarṇaprabhāsottamātsūtrendrarājānnānāvidhāni padavyañjanānyupanāmayiṣyati | vyupaparīkṣiṣyati | yenāyaṁ suvarṇaprabhāsottamaḥ sūtrendrarājasteṣāṁ buddhasahasrāvaruptakuśalamūlānāṁ sattvānāmarthāya ciraṁ jambudvīpe pracatiṣyati | na ca kṣipramantardhāsyati | santi sattvāḥ suvarṇaprabhāsottamaṁ sūtrendrarājaṁ śṛṇuyuḥ | anekāni ca kalpakoṭīniyutaśatasahasrāṇyacintyāni divyamānuṣyakāni sukhāni pratyanubhaveyuḥ | durbhikṣaścāntardhāpayet | subhikṣaśca prādurbhavet | sattvāśca manuṣyasukhopadhānena sukhitā bhaveyuḥ | tathāgatasamavadhānagatāśca bhaveyuḥ | anāgate'dhvati cānuttarāṁ samyaksaṁbodhimabhisaṁbodhayeyuḥ | sarvanarakatiryagyoniyamalokaduḥkhānyatyantasamucchinnāni bhaveyuriti ||

raktakusumaguṇasāgaravaiḍūryakanakagirisuvarṇakāñcanaprabhāsaśrīrnāma tathāgato'rhan samyaksaṁbuddhaḥ | yatra śriyā mahādevyā mayā kuśalamūlamavaruptam | yenaitarhi yāṁ yāṁ diśaṁ sattvānāṁ viharati | yāṁ yāṁ diśaṁ sattvānyavalokayati | yāṁ yāṁ diśamupasaṁkramati | tasyāṁ tasyāṁ diśyanekāni sattvakoṭīniyutaśatasahasrāṇi sarvasukhopadhānena sukhitāni bhaviṣyanti | avaikalpatāṁ ca pratilapsyante | annena vā pānena vā dhanena vā dhānyena vā hiraṇyasuvarṇamaṇimuktavaiḍūryaśaṅkhaśilāpravālajātarūparajatādibhiranyaiścopakaraṇaiḥ sarvopakaraṇasamṛddhāni sattvāni bhaviṣyanti śriyo mahādevyāḥ prabhāvena | tasya ca tathāgatasya pūjā kartavyā | gandhāśca puṣpāśca dhūpāśca dīpāśca dātavyāḥ | śriyo devyāstriṣkṛto nāmadheyamuccārayitavyam | tasyāśca gandhaṁ puṣpaṁ dhūpaṁ dīpaṁ dātavyam | rasavihārā nikṣeptavyāni | tasya mahādravyarāśirvivardhate | tatredamucyate ||

vivardhata dharaṇī raso dharaṇyā praharṣitā |

bhonti ca devatā sadā phalaśasyacitopamam ||

vṛkṣadevatā rohanti śasyāni sucitrabhāvāḥ || 1 ||

suvarṇaprabhāsottamasya sūtrendrarājasya nāmadheyamuccārayitavyam | tānsattvāñchrīrmahādevīsamanvāhariṣyati | teṣāṁ ca mahatīṁ śriyaṁ kariṣyati ||

alakāvatyāṁ rājadhānyāṁ puṇyakusumaprabhodyānavane suvarṇavarṇadhvajanāmni saptaratnaprabhavane śrīrmahādevī prativasati sma | yaḥ kaścitpuruṣo dhānyarāśiṁ vivardhayitukāmo bhavet | tena svagṛhaṁ suśodhayitavyam | śuciśvetavasraprāvṛtena sugandhavasanadhāriṇā bhavitavyam | namastasya bhagavato ratnakusumaguṇasāgaravaiḍūryakanakagirisuvarṇakāñcanaprabhāsaśriyastathāgatasyārhataḥ samyaksambuddhasya triṣkṛtvo nāmadheyamuccārayitavyam | śriyā mahādevyā hastena tasya pūjā kartavyā | puṣpadhūpagandhāśca dātavyāḥ | nānārasavihārāśca nikṣeptavyāḥ | tasya ca suvarṇaprabhāsottamasya sūtrendrarājasyānubhāvena tena kālena śrīrmahādevī tasya gṛha samanvāhariṣyati | tasya ca mahādhānyarāśiṁ vivardhayiṣyati | tena śrīrmahādevīmāvāhayitukāmeneme vidyāmantrāḥ smarayitavyāḥ | tadyathā | namaḥ sarvabuddhānāmatītānāgatapratyutpannānām | namaḥ sarvabuddhabodhisattvānām | namo maitreyaprabhṛtīnāṁ bodhisattvānām | teṣāṁ namaskṛtya vidyāṁ prayojayāmi iyaṁ me vidyā samṛdhyatu | syādyathedam | pratipūrṇavare samantagate | mahākāryapratiprāpaṇe sattvārthasamatānuprapure | āyānadharmitā mahābhāgine | mahātejopamaṁ hite | ṛṣisaṁgṛhīte | samayānupālane ||

ime mūrdhābhiṣekadharmatā mantrapadāḥ | ekā śaśipadā avisaṁvādanā mantrapadāḥ | samavadhāribhiravaruptakuśalamūlaiḥ prāvṛtadhārayamāṇaiḥ sa saptavarṣā aṣṭāṅgopetā sapañcāsina pūrvāhṇe | aparāhṇe | sarvabuddhānāṁ bhagavatāṁ puṣpadhūpagandhapūjāṁ kṛtvātmanaśca sarvasattvānāṁ ca sarvajñajñānasya paripūraṇāya | tena sarve cābhiprāyāḥ samṛdhyantu || kṣipraṁ samṛdhyantu | tadgṛhaṁ sa caukṣaṁ kṛtvā vihāraṁ cāraṇyāyatanaṁ vāṁ gomayena maṇḍalakaṁ kṛtvā gandhapuṣpadhūpaṁ ca dātavyam | caukṣamāsanaṁ prajñapayitavyam | puṣpā avakīrṇantu mitavyam | tatastatkṣaṇaṁ śrīrmahādevī praviśitvā tatra sthāsyati | tadupādāya tatra gṛhe vā grāme vā nagare vā nigame vā vihāre vāraṇyāyatane vā na jātu kenacidvaikalpaṁ kariṣyati | hiraṇyena vā suvarṇena vā ratnena vā dhanena vā dhānyādisarvopakaraṇasamṛddhābhioḥ sarvasukhopadhānena sukhitāni bhaviṣyanti | kuśalamūlaśca dhriyate | tena sarvaṁ śriyo mahādevyāḥ premaprabhāvapreṣaṇaṁ dātavyaṁ yāvajjīvaṁ tatropasthāsyati na vilambiṣyati | sarvābhiprāyāṁścaiṣāṁ paripūrayiṣyatīti ||

iti śrīsuvarṇaprabhāsottamasūtrendrarāje śrīmahādevīparivarto

nāma navamaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4221

Links:
[1] http://dsbc.uwest.edu/node/4242