Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > vārāṇasībhramaṇaṁ pañcadaśaṁ prakaraṇam

vārāṇasībhramaṇaṁ pañcadaśaṁ prakaraṇam

Parallel Devanagari Version: 
वाराणसीभ्रमणं पञ्चदशं प्रकरणम् [1]

vārāṇasībhramaṇaṁ pañcadaśaṁ prakaraṇam |

atha āryāvalokiteśvaro bodhisattvo mahāsattvastasmātsiṁhaladvīpādavatīrya vārāṇasyāṁ mahānagaryāmuccāraprasrāvasthāne gato yatrānekānyanekāni kṛmikulaśatasahasrāṇi prativasanti | tato'valokiteśvaro bodhisattvo mahāsattva upasaṁkramya tatrāsa tāni prāṇiśatasahasrāṇi dṛṣṭvā ātmānaṁ bhramararūpamabhinirmāya ghuṇaghuṇāyamāṇam | tadeṣāṁ śabdaṁ niścārayati–namo buddhāya, namo dharmāya, namaḥ saṁghāya iti | tacchrutvā te ca sarve prāṇakāḥ namo buddhāya namo dharmāya namaḥ saṁghāyeti nāmamanusmārayanti | te ca sarve buddhanāmasmaraṇamātreṇa viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā sarve te sukhāvatyāṁ lokadhātāvupapannāḥ sugandhamukhā nāma bodhisattvā babhūvuḥ | sarve te bhagavato'mitābhasya tathāgatasyāntikādidaṁ kāraṇḍavyūhaṁ nāma mahāyānaṁ śrutvā anumodya ca nānādigbhyo vyākaraṇāni pratilabdhāni ||

atha āryāvalokiteśvaro bodhisattvo mahāsattvo sattvaparipākaṁ kṛtvā tasyā vārāṇasyā mahānagaryāḥ prakrāntaḥ ||

iti vārāṇasībhramaṇaṁ nāma pañcadaśaṁ prakaraṇam ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4323

Links:
[1] http://dsbc.uwest.edu/node/4347