The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
sārthavāha iti||4||
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgapakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane'nāthapiṇḍadasyārāme| śrāvastyāmanyatamo mahāsārthavāho mahāsamudrādragrayānapātra āgataḥ| sa dvirapi trirapi svadevatāyācanaṁ kṛtvā mahāsamudramavatīrṇo bhagnayānapātra evāgataḥ|| tato 'sya mahānkheda utpannaḥ| sa imāṁ cittāmāpede| ko me upāyaḥ syādyena dhanārjanaṁ kuryāmiti| tasyaitadabhavat| ayaṁ buddho bhagavānsarvadevaprativiśiṣṭatara ātmahitaparahitapratipannaḥ kāruṇiko mahādharmakāmaḥ prajāvatsalaḥ| yannvahamidānīmasya nāmnā punarapi mahāsamudramavatareyaṁ sidvayānapātrastvāgacche dupārdhena dhanenāsya pūjāṁ kuryāmiti||
sa evaṁ kṛtavyavasāyaḥ punarapi mahāsamudramavatīrṇo buddhānubhāvena ca ratnadvīpaṁ saṁprāpya mahāratnasaṁgrahaṁ kṛtvā kuśalasvastinā svagṛhamanuprāptaḥ|| sa mārgaśramaṁ prativinodya bhāṇḍaṁ pratyavekṣitumārabdhaḥ| tasya nānāvicitrāṇi ratnāti dṛṣṭvā mahāṁllābhotpannaḥ| cittayati ca| mayā īdṛśānāṁ ratnānāṁ śramaṇasya gautamasya upārdhaṁ dātavyaṁ bhaviṣyati| yannvahametāni svasyāḥ patnyā āyasena kārṣāpaṇadvayena vikrīya bhagavato gandhaṁ dadyāmiti| sa kārṣāpaṇadvayenāgaru krītvā jetavanaṁ gataḥ| tato 'patrapamāṇanūpo dvārakoṣṭhake sthitvāgaruṁ dhūpitavān||
atha bhagavātadrūpamṛdvyabhisaṁskāramabhisaṁskṛtavānyena sa dhūpa upari vihāyasamabhyudramya sarvāṁ ca śrāvastīṁ sphuritvā mahadabhrakūṭavadavasthitaḥ| tasya tadatyadbhutaṁ devamanuṣyāvarjanakaraṁ prātihāryaṁ dṛṣṭvā mahānprasāda utpannaḥ| sa svacittaṁ paribhāṣitavān| naitanmama pratinūyaṁ syādyadahaṁ bhagavattaṁ ratnairnābhyarcayeyamiti|| atha tena sārthavāhena bhagavānsaśrāvakasaṅgho 'ttarniveśane bhaktenopanimantritaḥ| tataḥ praṇītenāhāreṇa saṁtarpya mahāratnairavakīrṇaḥ| tatastāni ratnāni upari vihāyasamabhyudgamya mūrdhni bhagavato ratnakūṭāgāro ratnacchatraṁ ratnamaṇḍapaścāvasthitaḥ yanna śakyaṁ suśikṣitena karmakāreṇa karmāttevāsinā vā kartu yathāpi tadbuddhasya buddhānubhāvena devatānāñca devatānubhāvena||
atha sārthavāho dviguṇajātaprasādastatprātihāryadarśanānmūlanikṛtta iva drumo bhagavataḥ pādayornipatya praṇidhānaṁ kartumārabdhaḥ| anenāhaṁ kuśalamūlena cittotpādena deyadharmaparityāgena cāndhe loke anāyake apariṇāyake buddho bhūyāsamatīrṇānāṁ sattvānāṁ tārayitā amuktānāṁ mocayitā anāśvastānāmāśvāsayitā aparinirvṛtānāṁ parinirvāpayiteti||
atha bhagavāṁstasya sārthavāhasya hetuparamparāṁ karmaparamparāṁ ca jñātvā smitaṁ prāviṣkārṣīt| dharmatā khalu yasminsamaye buddhā bhagavattaḥ smitaṁ prāviṣkurvatti tasminsamaye nīlapītalohitāvadātā rciṣo mukhānniścārya kāścidadhastādgacchatti kāścidupariṣṭhādgacchatti| yā adhastādgacchatti tāḥ saṁjīvaṁ kālasūtraṁ saṁghātaṁ rauravaṁ mahārauravaṁ tapanaṁ pratāpanamavīcimarbudaṁ nirbudamaṭaṭaṁ hahavaṁ huhuvamutpalaṁ padmaṁ mahāpadmaṁ narakāngatvā ye uṣṇānarakāsteṣu śītībhūtā nipatatti ye śītanarakāsteṣūṣṇībhūtā nipatatti| tena teṣāṁ sattvānāṁ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṁ bhavati| kiṁ nu vayaṁ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṁ prasādasaṁjananārthaṁ bhagavānnirmitaṁ visarjayati| teṣāṁ nirmitaṁ dṛṣṭvaivaṁ bhavati| na hyeva vayaṁ bhavatta itaścyutā nāpyanyatropapannā api tvayamapūrvadarśanaḥ sattvo 'syānubhāvenāsmākaṁ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittamabhiprasādya tannarakavedanīyaṁ karma kṣapayitvā devamanuṣyeṣu pratisandhiṁ gṛhṇatti yatra satyānāṁ bhājanabhūtā bhavatti| upariṣṭhādgacchatti tāścāturmahārājikāṁstrāyastriṁśānyāmāṁstuṣitānnirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchumakṛtsnānanabhrakānpuṇya-prasavānbṛhatphalānabṛhānatapānsudṛśānsudarśanānakaniṣṭhāndevāngatvā anityaṁ duḥkhaṁ śūnyamanātmetyudghoṣayatti gāthādvayaṁ ca bhāṣatte|
ārabhadhvaṁ niṣkrāmata yujyadhvaṁ buddhaśāsane|
dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ||
yo hyasmindharmavinaye apramattaścariṣyati|
prahāya jātisaṁsāraṁ duḥkhasyātaṁ kariṣyati iti||
atha tā arciṣastrisāhasramahāsāhasraṁ lokadhātumanvāhiṇḍya bhagavattameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchatti| tadyadi bhagavānatītaṁ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato'ttardhīyatte| anāgataṁ vyākartukāmo bhavati purastādattardhīyatte| narakopapattiṁ vyākartukāmo bhavati pādatale'ttardhīyatte| tiryagupapattiṁ vyākartukāmo bhavati pārṣṇyāmattardhīyatte| pretopapattiṁ vyākartukāmo bhavati pādāṅguṣṭhe 'ttardhīyatte| manuṣyopapattiṁ vyākartukāmo bhavatijānunottardhīyatte| balacakravartirājyaṁ vyākartukāmo bhavati vāme karatale 'ttardhīyatte| cakravartirājyaṁ vyākartukāmo bhavati dakṣiṇe karatale 'ttardhīyatte| devopapattiṁ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhiṁ vyākartukāmo bhavati āsye 'ttardhīyatte| pratyekabodhiṁ vyākartukāmo bhavati ūrṇāyāmattardhīyatte| anuttarāṁ samyaksaṁbodhiṁ vyākartukāmo bhavati uṣṇīṣe 'ttardhīyatte||
atha tā arciṣo bhagavattaṁ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ttarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṁ papraccha|
nānāvidho raṅgasahasracitro vaktrāttarānniṣkasitaḥ kalāpaḥ|
avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||
gāthāśca bhāṣate|
vigatodghavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|
nākāraṇaṁ śaṅkhamṛṇālagauraṁ smitamupadarśayatti jinā jitārayaḥ||
tatkālaṁ svayamadhigamya vīra buddhyā
śrotṝṇāṁ śramaṇa jinendra kāṅkṣitānāṁ|
dhīrābhirmunivṛṣa vāgbhiruttamābhi-
rutpannaṁ vyapaya saṁśayaṁ śubhābhiḥ||
nākasmāllavaṇajalādgirājadhairyāḥ
saṁbuddhāḥ smitamupadarśayatti nāthāḥ|
yasyārthe smitamupadarśayatti dhīrāḥ
taṁ śrotuṁ samabhilaṣatti te janaughā iti||
bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhattaḥ samyaksaṁbuddhāḥ smitaṁ prāviṣkurvatti| paśyasyānandānena sārthavāhena mamaivaṁvidhaṁ satkāraṁ kṛtam|| evaṁ bhadatta|| eṣa sārthavāho 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṁkhyepasamudānītāṁ bodhiṁ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnottamo nāma samyaksaṁbuddho bhaviṣyati daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca| ayamasya deyadharmo yo mamāttike cittasyābhiprasādaḥ||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Links:
[1] http://dsbc.uwest.edu/node/5710