The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
pañcarakṣādevīstotrāṇi
1 mahāpratisarāstotram
om namaḥ śrīmahāpratisarāyai
tathāgatādyāstathatāṁ tattvamāpurmahattaram |
dhāraṇīdhāraṇādyasyāḥ pratisarāṁ namāmi tām || 1 ||
raṇe śakro'jayaddaityān dhāraṇīdhvajadhṛg bahūn |
saṁgrāmajayadāṁ bhīmāṁ pratisarāṁ namāmi tām || 2 ||
yatprabhāvād brahmadatto'labhad rājyamakaṇṭakam |
sārvabhaumapradāṁ devīṁ pratisarāṁ namāmi tām || 3 ||
bahvaparādho'pi yadbhakto rājyādhikāramāptavān |
śastrādibhītisaṁhatrīṁ pratisarāṁ namāmi tām || 4 ||
ratnānyavāpurvaṇijo yāṁ smṛtvodadhinirgatāḥ |
sarvabādhāpraśamanīṁ pratisarāṁ namāmi tām || 5 ||
śrīmahāpratisarārakṣādevīstotraṁ samāptam |
2 mahāmantrānusāriṇīstotram
om namaḥ śrīmahāmantrānusāriṇyai
buddhādhiṣṭhānato buddhābhayadāṁ bhayanāśinīm |
bhavāmbudhinimagnānāṁ namo mantrānusāriṇīm || 1 ||
yanmantroccāraṇādeva ṣaḍītayaḥ sudāruṇāḥ |
nāśaṁ prayānti varadāṁ namo mantrāmusāriṇīm || 2 ||
mantrānusāriṇo lokān nānye mantrādayo grahāḥ |
pīḍayanti priyāṁścāpi namo mantrānusāriṇīm || 3 ||
buddho'bhyabhāṣad gāthāstā yanmantrakathanāntaram |
yābhiḥ sarvatra svasti syānnamo mantrānusāriṇīm || 4 ||
kalau buddhavihīne'smin lokānāṁ hitamācaret |
pāpotpātapraśamanīṁ namo mantrānusāriṇīm || 5 ||
śrīmahāmantrānusāriṇīstotraṁ samāptam |
3 mahāmāyūrīstotram
om namaḥ śrīmahāmāyūrīryai
duṣṭaṁ kṛṣṇabhujaṅgaṁ ca naraḥ svāntikaṁ pālayet |
yasyā mantrānubhāvena māyūrīṁ praṇamāmi tām || 1 ||
brahmādayo lokapālā yaddhāraṇyā samāpnuvan |
svāni svānyadhikārāṇi māyūrīṁ praṇamāmi tām || 2 ||
svarṇāvabhāsaṁ śikhinaṁ nālabhajjapinaṁ kudhīḥ |
amoghenāpi pāśena māyūrīṁ praṇamāmi tām || 3 ||
yanmantrajapato jīvāḥ prājīvañchuṣkapādapāḥ |
mṛtasaṁjīvinīṁ devīṁ māyūrīṁ praṇamāmi tām || 4 ||
yanmantrisaṅgāt pavano mahopadravaśāntikṛt |
buddhānāṁ bodhidāṁ nityaṁ māyūrīṁ praṇamāmi tām || 5 ||
śrīmahāmāyūrīrakṣādevīstotraṁ samāptam |
4 mahāśītavatīrakṣādevīstotram
om namo mahāśītavatyai
yaddhāraṇīmanujapan rāhulo bhadramāptavān |
viheṭhito grahaiḥ sarvaiḥ śītavatīṁ namāmyaham || 1 ||
pāpatāpe śītakarīṁ śītalādyupasargataḥ |
śītoṣṇaduḥkhaśamanīṁ śītavatīṁ namāmyaham || 2 ||
mantragranthitasūtrāṇāṁ dhāraṇāllakṣayojanam |
pathikānāṁ pālayitrīṁ śītavatīṁ namāmyaham || 3 ||
śmaśānasthena muninā yā samuccāritā purā |
grahopadravaśāntyarthaṁ śītavatīṁ namāmyaham || 4 ||
grahābhibhūtavātānāṁ granthipadavidhāriṇām |
grahabhītipraśamanīṁ śītavatīṁ namāmyaham || 5 ||
śrī mahāśītavatīrakṣādevīstotraṁ samāptam |
5 mahāsāhasrapramardinīstotram
om namaḥ śrīmahāsāhasrapramardinye
mahāsāhasrike loke sāhasrahitakāriṇām |
sahasrasattvajananīṁ naumi sāhasramardinīm || 1 ||
sopadravāyāṁ vaiśālyāṁ mahotsavo yataḥ sadā |
mahopasargaśamanīṁ naumi sāhasramardinīm || 2 ||
yakṣarākṣasabhūtānāṁ damanīṁ duṣṭacetasām |
duritopadravahatāṁ naumi sāhasramardinīm || 3 ||
yaddhāraṇīpaṭhanato rakṣitaḥ śākyakeśarī |
viṣato viṣadigdhāṁ tāṁ naumi sāhasramardinīm || 4 ||
madhumiśritabhaiṣajyaṁ sarvaroganivāraṇam |
mṛtasañjīvanaṁ loke naumi sāhasramardinīm || 5 ||
śrīmahāsāhasramardinīrakṣādevīstotraṁ samāptam |
Links:
[1] http://dsbc.uwest.edu/node/3869