Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > pañcaviṁśatimaḥ

pañcaviṁśatimaḥ

Parallel Devanagari Version: 
पञ्चविंशतिमः [1]

25

221. yo śikṣamāṇu na upaiti kahiṁci śikṣāṁ

na ca śikṣakaṁ labhati nāpi ca śikṣadharmān|

śikṣā aśikṣa ubhayo avikalpamāno

yo śikṣate sa iha śikṣati buddhadharme||1||

222. yo bodhisattva imu jānati eva śikṣāṁ

na sa jātu śikṣavikalo bhavate duśīlo|

ārādhiteṣu iha śikṣati buddhadharmaṁ

śikṣātiśikṣakuśalo ti nirūpalambho||2||

223. śikṣantu eva vidu prajña prabhaṁkarāṇāṁ

notpadyate akuśalamapi ekacittam|

sūrye yathā gagani gacchati antarīkṣe

raśmīgate na sthihate purato'ndhakāram||3||

224. prajñāya pāramita śikṣita saṁskṛtānāṁ

sarveṣa pāramita bhontiha saṁgṛhītāḥ|

satkāyadṛṣṭi yatha ṣaṣṭi duve ca dṛṣṭī

antargatāstathami pāramitā bhavanti||4||

225. yatha jīvitendriya niruddhi ya kecidanye

bhontī niruddha pṛthu indriya yāvadasti|

emeva prajñacarite vidu uttamānāṁ

sarveta pāramita ukta ya saṁgṛhītā||5||

226. ye cāpi śrāvakaguṇā tatha pratyayānāṁ

sarveṣu bhonti vidu śikṣitu bodhisattvā|

no cāpi tatra sthihatāna spṛheti teṣā-

mayu śikṣitavyamati śikṣati etamartham||6||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ śikṣāparivarto nāma pañcaviṁśatimaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4445

Links:
[1] http://dsbc.uwest.edu/node/4477