Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 31 puṇyavargaḥ

31 puṇyavargaḥ

Parallel Devanagari Version: 
३१. पुण्यवर्गः [1]

atha caturtham udānam

(puṇya-deva-sukhairmitra-rāja-stutibhiranvitāḥ |

saddharmasmṛtivaipulyai gṛhīto'yaṁ samuccayaḥ ||)

(31) puṇyavargaḥ

puṇyapraśaṁsā

ramaṇīyāni puṇyāni phalaṁ teṣāṁ paraṁ śubham |

tasmāt kuruta puṇyāni nāsti puṇyasamaṁ dhanam ||1||

puṇyaṁ nidhānamakṣayyaṁ puṇyaṁ ratnamanuttamam |

pradīpasadṛśaṁ puṇyaṁ mātṛvat pitṛvat sadā ||2||

puṇyaṁ kṛtvā gatā devāḥ puṇyaṁ nayati sadgatim |

puṇyaṁ kṛtvā narā loke modante tridive hi (te) ||3||

puṇyaṁ paraṁ sukham

puṇyādhikā hi puruṣā bhavanti sukhinaḥ sadā |

tasmāt kuruta puṇyāni nāsti puṇyasamaṁ sukham ||4||

puṇyaṁ kṛtvā gatā devāḥ puṇyapriyadhanasya ca |

hetubhūtaṁ sadā dṛṣṭaṁ tasmāt puṇyaṁ paraṁ sukham ||5||

puṇyādṛte sukhamasaṁbhavam

puṇyaṁ nityottamaṁ dṛṣṭaṁ chāyāvadanugāmikam |

tasmāt sukhaṁ paraṁ puṇyaṁ nāsti puṇyādṛte sukham ||6||

puṇyāpuṇyaphalayorantaram

puṇyottīrṇāḥ punardevā patanti sukṛtānugāḥ |

puṇyāpuṇyaphalo lokastasmāt puṇyaṁ samācaret ||7||

apuṇyanindā

ye puṇyahīnā durdāntā nityaṁ kugatigāminaḥ |

kutasteṣāṁ sukhaṁ dṛṣṭaṁ sikatāsu yathā ghṛtam ||8||

vittena vañcitā mūḍhāḥ puṇyena parivañcitāḥ |

na teṣāṁ vidyate śarma duḥkhaṁ teṣāmanuttaram ||9||

puṇyavaśād devalokaṁ gacchati

mānuṣyaṁ sukṛtaṁ hyetat kṛte bhavati dehinaḥ |

tena karmavipākena svargalokeṣu jāyate ||10||

priyo bhavati yasyātmā yasya saukhye sthitā matiḥ |

sa karotu mahatpuṇyaṁ devalokopapattaye ||11||

dharmacārī puruṣa eva sukhamavāpnute

dharmacārī hi puruṣaḥ sukhāt sukhamavāpnute |

nirmalaśca parāṁ śāntiṁ kṣipramevādhigacchati |

tasmāt kuruta puṇyāni (yannityaṁ) sāṁpracāyikam ||12||

puṇyakarttṛ avyayaṁ sukhamaśnute

puṇyakārī sadā dānto padaṁ gacchati cāvyayam |

ramaṇīyāni puṇyāni karaṇīyānyanekaśaḥ ||13||

puṇyasya vaicitryaṁ dharmasya upādeyatā ca

vicitraṁ hi kṛtaṁ puṇyaṁ vicitraṁ paripacyate |

dharmādharmapradhānasya jīvalokasya sarvataḥ |

śamatrāṇo yathā dharmastasmād dharmarato bhavet ||14||

adharmī duḥkhaṁ prāpnoti

yo (hi) dharma parityajya ramate kukṛte naraḥ |

tasya duṣkṛtadagdhasya duḥkhaṁ bhavati nityaśaḥ ||15||

dharme eva manaḥ kāryam

yāvannābhyeti maraṇaṁ yāvat sakalacintanam |

tāvad dharme manaḥ kāryamupaśāntirbhaviṣyati ||16||

paropakartṛ nirvāṇapuraṁ yāti

yo hi deśayate dharma pareṣāṁ hitakāṅkṣayā |

sa mātā sa pitā caiva nirvāṇapuradeśakaḥ ||17||

śāstuḥ subhāṣitamamūlyam

śubhādhikaparaścaikaḥ yo deśayati deśikaḥ |

sa gatyantaramārgajño nātho bhavati dehinām |

na mūlyaṁ vidyate śāstuḥ subhāṣitapadasya vai ||18||

sādhāraṇadravyād dharmadravyasya vailakṣaṇyam

na padaṁ labhate śāntaṁ yad dhanairupalabhyate |

dravyaṁ sādhāraṇaṁ dṛṣṭaṁ na dharmo buddhibandhanam ||19||

dharmadravyamakṣuṇṇamasti

dravyaṁ vinaśyati nṛṇāṁ dharmadravyaṁ na jātu vai |

ābhyantarasahastrāṇi dharma eko'nugacchati ||20||

na dhanaṁ padamapyekaṁ gacchantamanugacchati |

hīyate draviṇaṁ teṣāṁ rājacaurokāgnibhiḥ |

dharmavittaṁ na tacchakyamapahartu kathañcana ||21||

ato dharmaparo bhavet

acireṇāpi kālena bhuktvā saukhyamanekaśaḥ |

bhavatyavaśyaṁ patanaṁ tasmād dharmaparo bhavet ||22||

dharma ekaḥ paraṁ trāṇaṁ dharma ekaḥ parā gatiḥ |

dharmeṇa pūrvavartyeṣa maraṇaṁ cāpyadharmataḥ ||23||

dharmacāriṇaḥ praśaṁsā

varaṁ dharmo dharmacārī dharmameva niṣevate |

sa sukhāt sukhamāpnoti na duḥkhamanupaśyati ||24||

adharmacāriṇo nindā

adharmacārī puruṣo yadā'dharma niṣevate |

sa tadā duḥkhamāpnoti narakeṣu punaḥ punaḥ ||25||

nirvāṇamahattvam

ratnatrayaprasādasya bhāvitasyāpyanekaśaḥ |

phalaṁ bhavati nirvāṇaṁ pūrvasvargopajīvinaḥ ||26||

ātmanaiva puṇyamācaraṇīyam

ātmanā kriyate puṇyamātmanā pratipadyate |

sukhaṁ vā yadi vā duḥkhamātmanaivopabhujyate ||27||

śīlavataḥ puṇyaprabhāvo vipulaḥ

nadīstrota ivājastraṁ puruṣasya pravartate |

puṇyaprabhāvo vipulo yasya śīle rataṁ manaḥ ||28||

bhavajanyaṁ phalaṁ yasya (yasmai) dharmo na rocate |

dharmo hi nayati svarga dharmacārī sukhānvitaḥ ||29||

dharmādṛte puruṣaḥ narakaṁ yāti

etadeva hi paryāptaṁ yad dharmaparipālanam |

dharmādṛte hi puruṣo narakānupadhāvati ||30||

dharmavigarhaṇānmaraṇaṁ śreyaḥ

śreyo bhaveddhi maraṇaṁ na tu dharmavigarhaṇam |

dharmeṇa varjito lokaḥ saṁsāre sarvadā bhramet ||31||

dharmavirahitasya duḥkhamayaṁ jīvanam

dharmacakṣurvimuktasya mohenākrāntacetasaḥ |

vṛthā saukhyamidaṁ dṛṣṭaṁ dṛṣṭvā yāto yathā'paraḥ ||32||

dharmāṅkuro manaḥ kṣetre naiva rohatyacetasaḥ |

yasya śīlapradā buddhiḥ dharmācaraṇatatparā ||33||

śubhena saviśuddhena bhāvitena prayatnataḥ |

prayānti tat padaṁ śāntaṁ yatra duḥkhaṁ na vidyate ||34||

indriyavaśī māraṁ nātivartate

indriyāṇāṁ vaśe yastu viṣayeṣu tathaiva ca |

sa sarvabandhanairbaddhaḥ sa māraṁ nātivartate ||35||

pāpakairdharmairalipta eva svasthaḥ

aliptapāpakairdharmaiḥ nirdhanāt kanakadyutiḥ |

sa muktabhavakāntāraḥ svastho bhavati sarvataḥ ||36||

buddhādīnāṁ pūjayā nirvāṇalābhaḥ

buddho yeṣāṁ bahumato nityaṁ dharmaśca gocaraḥ |

śuśrūṣā''cāryapādānāṁ śraddadhānaśca karmaṇām ||37||

triratnapūjayā nityaṁ sadbuddhiśca (su) nirmalā |

mātāpitṛṇāṁ pūjātaḥ nirvāṇapuragāminām ||38||

pravrajyābhāvadharmāśca sameṣāṁ samprakīrtitāḥ |

brahmacaryāttacaryāṇāṁ sarvasaukhyāgrakārakāḥ ||39||

dharmadānaṁ sarvottamam

dānānāmuttamaṁ dānaṁ dharmadānaṁ prakathyate |

udyogānāṁ sadā dhyānaṁ yena gacchati nirvṛtim ||40||

agrayastathāgataḥ proktaḥ

ūrdhvādhastiryaguktasya lokasyānekakarmaṇaḥ |

agrayastathāgataḥ prokto dharmāṇāṁ tattvadarśakaḥ ||41||

vargāṇāṁ cārthasaṅghore pravaraḥ śānta ucyate |

kṣetrāṇāṁ trividhaṁ puṇyaṁ guṇaduḥkhobhayaṁ tataḥ ||42||

mātā pitṛsamaḥ pūjya upādhyāyaḥ sadā bhavet |

sa unmīlayate cakṣurvaśagocaratāṁ prati ||43||

niḥsukhā viṣayā matāḥ

agrāhyā vā sadā dṛṣṭā muninā tattvadarśinā |

sukhasya bhūmayo hyetā niḥsukhā viṣayā matāḥ ||44||

yadyevaṁ kurute dharma nirmalaṁ mārgadarśinam |

saukhyaṁ tasya bhavennityaṁ na saukhyaṁ devabhūmiṣu ||45||

bhavāntareṣu sukṛtaṁ pṛṣṭhato dehināṁ sthitam |

sa āhūya prayatnena sevitavyaḥ sadā naraiḥ ||46||

anāgate bhayaṁ yo hi paśyati buddhacakṣuṣā |

sa paṇḍitaḥ sadā dhīro mūrkhatvādatibhīrukaḥ ||47||

vipattijaṁ bhayaṁ dṛṣṭvā (mārga) paśyati buddhimān |

sa hi vighne tu samprāpte na viṣādena bādhyate ||48||

atha mūḍhamatirnityaṁ viṣayāneva sevate |

vimohitaḥ sa viṣayaiḥ paścāttāpena dahyate ||49||

samagraṁ janma puṇyāni karaṇīyāni

yāvat samagraṁ janmedaṁ jñānaṁ yāti vināvilam |

tāvat kuruta puṇyāni duḥkhaṁ hayakṛtapuṇyatā ||50||

kṣayaṁ prayānti puṇyāni tvaritaṁ yāti jīvitam |

dharmasaṅgrahaṇe yatnaḥ karttavyastuṣite suraiḥ ||51||

yo hi dharma parityajya pramādopahato naraḥ |

na sañcinoti puṇyāni sa paścādapi tapyate ||52||

na yāvadāyāti jarā na vyādhiḥ saha mṛtyunā |

tāvat kāryāṇi puṇyāni mā paścāt paritapyatha ||53||

asaṅgṛhītapuṇyasya pramādopahatasya ca |

narake kāraṇaṁ duḥkhaṁ pramādastvāṁ haniṣyati ||54||

kiṁ tasya jīvitenārthaḥ kiṁ bhāgyaiḥ kiṁ ca bāndhavaiḥ |

sabalendriyatāṁ prāpya yo na dharmarataḥ sadā ||55||

ahanyahani karttavyaṁ dharmasaṅgrahaṇe manaḥ |

viratiścāpi pāpebhyaḥ sādhūnāṁ darśane na ca ||56||

śīlena yaḥ suro janma labdhvedaṁ kāmamohitaḥ |

na sañcinoti puṇyāni sa bhavaṁ nātivartate ||57||

dharmaratāḥ sadā vandyāḥ

jñānārambhābhiratayaḥ śīlaratnavibhūṣitāḥ |

kāmarāgāddhi ye bhītā devānāṁ devasammatāḥ ||58||

devāste hi sadā vandyā ye dharme niratāḥ sadā |

ye tu nityaṁ bhavāsaktāste sarve nidhanaṁ gatāḥ ||59||

dharmasetumimaṁ prāpya pārāvāragataṁ mahat |

na sañcarati yastūrṇa bhavānnaiva pramucyate ||60||

śubhaṁ naiva praṇaśyati

śubhānucāridharmaiśca śubhaṁ bhavati sarvadā |

kalpakoṭisahastreṇa śubhaṁ naiva praṇaśyati ||61||

puṇyaprāptyarthe karaṇīyāni karttavyāni

saṅgṛhītaṁ sadā śīlaṁ jñānaṁ ca parivartitam |

dānaṁ cābhikṣayā dattaṁ bhavati svarasātmakam ||62||

sadaiva guṇāḥ sevyāḥ

doṣāstrayaḥ praṇaśyanti tribhirdānādibhirnṛṇām |

tasmād doṣān parityajya guṇāḥ sevyāḥ prayatnataḥ ||63||

jñānena laukikaṁ duḥkhaṁ naśyati

saṁsargo dharmaśīlānāṁ jñānārambhaḥ prayatnataḥ |

naśyati bhavajaṁ duḥkhamarkapādairyathā tamaḥ ||64||

abhyupeyo devarato devatābhiśca vandyate |

prāpya janmāntara cāpi nirvṛtiṁ cāśu gacchati ||65||

||iti puṇyavarga ekatriṁśaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5933

Links:
[1] http://dsbc.uwest.edu/node/5969