The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
(19) kṣadhāvargaḥ
kṣudhāpīḍitā narā aśubhaṁ kurvanti
saṁsāre prāyaśo duḥkhaṁ traidhātukakṣudhāmayam |
yeneme pīḍitāḥ sattvāḥ kurvantyaśubhamātmanaḥ ||1||
svadehe yuktito vahnirbubhukṣetyadhīyate |
śeṣo dahati lokān vai kalpānala iva drumān ||2||
lokottaramimaṁ vahniṁ gacchantamanugacchati |
nātmanirvāṇasandṛṣṭaṁ kalpāntaraśatairapi ||3||
nā'nalasya hi tadvīrya kṣudhāyā yādṛśaṁ balam |
traidhātukamidaṁ kṛtsnamāhāraṁ prati vartate ||4||
mohayed vividhā cintā loke manujasambhavāḥ |
tāḥ sarvā bhojanārthāya bhavanti tribhavārṇave ||5||
duḥkhamanirvacanīyam
antarābhavasaṁsthasya kṛṣyamāṇasya karmabhiḥ |
dīrghāgamasya yad duḥkhaṁ na tad varṇayituṁ kṣamam ||6||
avidyendhanamagnasya dahyamānasya coṣmaṇā |
garbhasthasya hi yad duḥkha na tad varṇayituṁ kṣamam ||7||
āhārarasagṛddhasya nityaṁ tadgatacetasaḥ |
yad duḥkhaṁ paragṛddhasya na ca varṇayituṁ kṣamam ||8||
dṛḍhā vidagdhamanasaḥ kāme vā taptacetasaḥ |
yad bhavatyadhikaṁ duḥkhaṁ na tad varṇayituṁ kṣamam ||9||
apriyaiḥ saha saṁsargo viṣayāstasya nityaśaḥ |
praṇaṣṭe hṛdi yad duḥkhaṁ na tad varṇayituṁ kṣamam ||10||
tṛṣṇāviṣavidagdhasya nityaṁ paryeṣaṇātmakam |
āmṛtyu yad bhave duḥkhaṁ na tad varṇayituṁ kṣamam ||11||
avyucchinnaṁ bahuvidhaṁ yad duḥkhaṁ pāpamitrajam |
apāyajanakaṁ yasya na tad varṇayituṁ kṣamam ||12||
vyasanaṁ putradārāṇāṁ yad dṛṣṭ(vā) hṛdi jāyate |
narakāṇāṁ mahāmārgo na tad varṇayituṁ kṣamam ||13||
kṣutpipāsāvidagdhasya dīpyamānasya vahninā |
yad duḥkhaṁ naṣṭamanaso na tad varṇayituṁ kṣamam ||14||
ajastraṁ paribhūtasya mitrajñātisuhṛjjanaiḥ |
yad bhavecchokajaṁ duḥkhaṁ na tad varṇayituṁ kṣamam ||15||
dārapralambanagataṁ duścalaṁ priyacetasaḥ |
yad duḥkhaṁ jīrṇakāyasya na tad varṇayituṁ kṣamam ||16||
mṛtyunā hriyamāṇasya tasmāṁllokātmano rasāt |
yad duḥkhaṁ jāyate vṛttau na tad varṇayituṁ kṣamam ||17||
dānairaśubhanāśaḥ
yat kurvantyaśubhaṁ bālā yacca gacchati durgatim |
tadāharati dānena kathayanti manīṣiṇaḥ ||18||
ataḥ sukṛteṣu manaḥ kāryam
pratiduṣkṛtakarmāṇi varjanīyāni sarvadā |
sukṛteṣu manaḥ kārya dānaśīlavibhūṣitam ||19||
||iti kṣudhāvarga ekonaviṁśaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5957