Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > aṣṭādaśamaḥ

aṣṭādaśamaḥ

Parallel Devanagari Version: 
अष्टादशमः [1]

18

150. gambhīra rupa api vedana cetanā ca

vijñāna saṁjña prakṛtī animittaśāntā|

kāṇḍena gādha yatha sāgari eṣamāṇo

prajñāya skandha vimṛṣitva alabdhagādhā||1||

151. yo bodhisattva imu budhyati eva dharmāṁ

gambhīrayānaparamārthanirupalepān|

yasmin na skandha na pi āyatanaṁ na dhātu

kiṁ vā svapuṇyasamudāgamu kiṁci tasya||2||

152. yatha rāgadharmacaritaḥ puruṣaḥ striyāye

saṁketa kṛtva alabhantu vivartayeyā|

yāvanti cittacaritā divasena tasya

tāvanta kalpa anubudhyati bodhisattvo||3||

153. yo bodhisattva bahukalpasahasrakoṭayo

dānaṁ dadeyu vimalaṁ tatha śīla rakṣe|

yaścaiva prajñavarapāramitāprayukto

dharmaṁ bhaṇeya kala puṇya na dānaśīle||4||

154. yo bodhisattva varaprajña vibhāvayanto

tata utthito kathayi dharma nirupalepam|

taṁ cāpi nāmayi jagārthanidāna bodhau

nāsti triloka śubha tena samaṁ bhaveyā||5||

155. taṁ caiva puṇya puna khyāyati riktameva

tatha śūnya tuccha vaśikaṁ ca asārakaṁ ca|

evaṁ carantu caratī sugatāna prajñāṁ

caramāṇu puṇyu parigṛhṇati aprameyam||6||

156. abhilāpamātra ima jānati sarvadharmāṁ

buddhena deśita prayukta prakāśitāṁśca|

kalpāna koṭinayutāṁ bahu bhāṣamāṇo

na ca kṣīyate na ca vivardhati dharmadhātuḥ||7||

157. ye cāpi pañca imi pāramitā jinānā-

mete'pi dharma parikīrtita nāmamātrāḥ|

pariṇāmayāti na ca manyati bodhisattvo

na ca hīyate spṛśati uttamabuddhabodhim||8||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ śūnyatāparivarto nāmāṣṭādaśamaḥ

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4438

Links:
[1] http://dsbc.uwest.edu/node/4470