Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 23 mahābodhi-jātakam

23 mahābodhi-jātakam

Parallel Devanagari Version: 
२३ महाबोधि-जातकम् [1]

23. mahābodhi-jātakam

asatkṛtānāmapi satpuruṣāṇāṁ pūrvopakāriṣvanukampā na śithilībhavati kṛtajñatvāt kṣamāsātmyācca| tadyathānuśrūyate-

bodhisattvabhūtaḥ kilāyaṁ bhagavān mahābodhirnāma parivrājako babhūva| sa gṛhasthabhāva eva parividitakramavyāyāmo lokābhimatānāṁ vidyāsthānānāṁ kṛtajñānakautūhalaścitrāsu ca kalāsu pravrajyāśrayāllokahitodyogācca viśeṣavattaraṁ dharmaśāstreṣvavahitamatisteṣvācāryakaṁ padamavāpa| sa kṛtapuṇyatvājjñānamāhātmyāllokajñatayā pratipattiguṇasauṣṭhavācca yatra yatra gacchati sma tatra tatraiva viduṣāṁ vidvatpriyāṇāṁ ca rājñāṁ brāhmaṇagṛhapatīnāmanyatīrthikānāṁ ca pravrajitānāmabhigamanīyo bhāvanīyaśca babhūva|

guṇā hi puṇyāśrayalabdhadīptayo gatāḥ priyatvaṁ pratipattiśobhayā|

api dviṣadbhyaḥ svayaśonurakṣayā bhavanti satkāraviśeṣabhāginaḥ||1||

atha sa mahātmā lokānugrahārthamanuvicaran grāmanagaranigamajanapadarāṣṭrarājadhāṇīranyatamasya rājño viṣāyāntaramupajāgāma| śrutagunavistaraprabhavastu sa rājā tasyāgamanaṁ dūrata evopalabhya prītamanā ramaṇīye svasminnudyānavanapradeśe tasyāvasathaṁ kārayāmāsa| abhyudgamanādisatkārapuraḥsaraṁ cainaṁ praveśya svaviṣayaṁ śiṣya ivācāryaṁ paricaraṇaparyupāsanavidhinā saṁmānayāmāsa|

vibhūtiguṇasaṁpannamupetaḥ praṇayād gṛham|

gunapriyasya gunavānutsavātiśayo'tithiḥ||2||

bodhisattvo'pi cainaṁ śrutihṛdayahlādinībhirdharmyābhiḥ kathābhiḥ śreyomārgamanupratipādayamānaḥ pratyahamanujagrāha|

adṛṣṭabhaktiṣvapi dharmavatsalā

hitaṁ vivakṣanti parānukampinaḥ|

ka eva vādaḥ śucibhājanopame

hitārthini premaguṇotsuke jane||3||

atha tasya rājño'mātyā labdhavidvatsaṁbhāvanā labdhasaṁmānāśca sadasyāḥ pratyahamabhivardhamānasatkārāṁ bodhisattvasya guṇasamṛddhimīrṣyopahatabuddhitvānna sehire|

svaguṇātiśayoditairyaśobhirjagadāvarjanadṛṣṭaśaktiyogaḥ|

racanāgunamatrasatkṛteṣu jvalayatyeva pareṣvamarṣavahnim||4||

prasahya cainaṁ śāstrakathāsvabhibhavitumaśaktā dharmaprasaṅgamamṛṣyamāṇāśca rājñastena tena krameṇa rājānaṁ bodhisattvaṁ prati vigrāhayāmāsuḥ-nārhati devo bodhiparivrājake viśvāsamupagantum| vyaktamayaṁ devasya guṇapriyatāṁ dharmābhimukhatāṁ copalabhya vyasanapratāraṇaślakṣṇaṭhamadhuravacanaḥ pravṛttisaṁcāraṇaheturabhūtaḥ kasyāpi pratyarthino rājño nipuṇaḥ praṇidhiprayogaḥ| tathā hi dharmātmako nāma bhūtvā devamekāntena kāruṇyapravṛttau hrīdainye ca samanuśāsti, arthakāmoparodhiṣu ca kṣatradharmabāhyeṣvāsannāpanayeṣu dharmasamādāneṣu dayānuvṛttyā ca nāma te kṛtyapakṣamāśvāsanavidhinopagṛṇīte priyasaṁstavaścānyarājadūtaiḥ| na cāyamaviditavṛttānto rājaśāstrāṇām| ataḥ sāśaṅkānyatra no hṛdayānīti| atha tasya rājñaḥ punaḥ punarbhedopasaṁhitaṁ hitamiva bahubhirucyamānasya bodhisattvaṁ prati pariśaṅkāsaṁkocitasnehagauravaprasaramanyādṛśaṁ cittamabhavat|

paisunyavajrāśanisaṁnipāte bhīmasvane cāśanisaṁnipāte|

visrambhavānmānuṣamātradhairyaḥ syānnirvikāro yadi nāma kaścit||5||

atha sa rājā visrambhavirahanmandībhutapremabahumānastasmin mahāsattve na yathāpūrvaṁ satkāraprayogasumukho babhūva| bodhisattvo'pi śuddhasvabhāvatvāt bahukāryavyāsaṅgā rājāna iti tanmanasi cakāra| tatsamīpavartināṁ tu vinayopacāraśaithilyasaṁdarśanādviraktahṛdayamavetya rājānaṁ samādāya tridaṇḍāduṇḍikādyāṁ parivrājakabhāṇḍikāṁ prakramaṇasavyāpāraḥ samabhavat| tadupaśrutya sa rājā sāvaśeṣasnehatayā dākṣiṇyavinayanuvṛttyā cainamabhigamya pradarśitasaṁbhramo vinivartayitukāma iva tamuvāca-

asmanakasmādapahāya kasmādgantavya eva praṇatā matiste|

vyalīkaśaṅkājanakaṁ nu kiṁcid dṛṣṭaṁ pramādaskhalitaṁ tvayā naḥ||6||

athainaṁ bodhisattva uvāca-

nākasmiko'yaṁ gamanodyamo me nāsatkriyāmātrakarūkṣikatvāt|

abhajanatvaṁ tu gato'si śāṭhyāddharmasya tenāhamito vrajāmi||7||

athāsya sarabhasabhaṣitamativivṛtavadanamabhidravantaṁ vallabhaṁ śvānaṁ tatrāgatamabhipradarśayan punaruvāca-ayaṁ cātra mahārāja amānuṣaḥ sākṣinirdeśo dṛśyatām|

ayaṁ hi pūrvaṁ paṭucāṭukarmā bhūtvā mayi śvā bhavato'nuvṛttyā|

ākāraguptyajñatayā tvidānīṁ tvadbhāvasūcāṁ bhaṣitaiḥ karoti||8||

tvattaḥ śrutaṁ kiṁcidanena nūnaṁ madantare bhaktivipattirukṣam|

ato'nuvṛttaṁ dhruvamityanena tvatprītihetoranujīvivṛttam||9||

atha sa rājā tatpratyadeśād vrīḍāvanāmitavadanastena cāsya matinaipuṇyena samāvarjitamatirjātasaṁvego nedānīṁ śāṭhyānuvṛttikāla iti bodhisattvamabhipraṇamyovāca-

tvadāśrayā kacidabhūtkathaiṣā saṁprastutā naḥ sadasi pragalbhaiḥ|

upekṣitā kāryavaśānmayā ca tatkṣamyatāṁ tiṣṭha ca sādhu mā gāḥ||10||

bodhisattva uvāca-naiva khalvahaṁ mahārāja asatkāraprakṛtatvādakṣamayā vā praṇudyamāṇo gacchāmi| na tvayaṁ mahārāja avasthānakāla iti na tiṣṭhāmi| paśyatu bhavān|

vimadhyabhāvādapi hīnaśobhe yāyāṁ na satkāravidhau svayaṁ cet|

saṅgādagatyā jaḍatābalādvā nanvardhacandrābhinayottaraḥ syām||11||

prāptakramo'yaṁ vidhiratra tena yāsyāmi nāprītyabhitaptacittaḥ|

ekāvamānābhihatā hi satsu pūrvopakārā na samībhavanti||12||

asnigdhabhāvastu na paryupāsyastoyārthina śuṣka ivodapānaḥ|

prayatnasādhyāpi tato'rthasiddhiryasmādbhavedākaluṣā kṛśā ca||13||

prasanna eva tvabhigamyarūpaḥ śaradviśuddhāmbumahāhradābhaḥ|

sukhārthinaḥ kleśaparāṅmukhasya lokaprasiddhaḥ sphuṭa eṣa mārgaḥ||14||

bhaktyunmukhādyo'pi parāṅmukhaḥ syātparāṅmukhe cābhimukhatvadīnaḥ|

pūrvopakārasmaraṇālaso vā narākṛtiścintyaviniścayaḥ saḥ||15||

asevanā cātyupasevanā ca yācñābhiyogāśca dahanti maitrīm|

rakṣyaṁ yataḥ prītyavaśeṣametannivāsadoṣāditi yāmi tāvat||16||

rājovāca-yadyavaśyameva gantavyamiti niścitātrabhavato matiḥ, tatpunarapīdānīmihāgamanenāsmānanugrahītumarhati bhavān| asevanādapi hi prītiranurakṣitavyaiva| bodhisattva uvāca-bahvantarāyo mahārāja bahūpadravapratyarthikatvāllokasaṁniveśa iti na śakyametadavadhāraṇayā pratijñātumāgamiṣyāmīti| sati tvāgamanakāraṇasākalye'pi nāma punarbhavantaṁ paśyema| ityanunīya sa māhatmā taṁ rājānaṁ kṛtābhyanujñāsatkārastena rājñā tadviṣayātpracakrāma| sa tena gṛhijanasaṁstavenākulitahṛdayo'nyatamadaraṇyāyatanamupaśritya dhyānābhiyuktamatistatra viharannacireṇeva catvāri dhyānāni pañcābhijñāḥ pratilebhe|

tasya samasvāditapraśamasukharasasya smṛtiranukampanusāriṇī taṁ rājānaṁ prati prādurabhūt-kā nu khalu tasya rājño'vastheti| athainaṁ dadarśa tairamātyairyathābhiniviṣṭāni dṛṣṭigatāni prait pratāryamāṇam| kaścidenamamātyo durvibhāvyahetubhirnidarśanairahetuvādaṁ prati pracakarṣa-

kaḥ padmanāladalakesarakarṇikānāṁ

saṁsthānavarṇaracanāmṛdutādihetuḥ|

patrāṇi citrayati ko'tra patatriṇāṁ vā

svābhāvikaṁ jagadidaṁ niyataṁ tathaiva||17||

apara iśvarakāraṇamasmai svabuddhirucitamupavarṇayāmāsa-

nākasmikaṁ bhavitumarhati sarvameta-

dastyatra sarvamadhi kaścidananta ekaḥ|

svecchāviśeṣaniyamādya imaṁ vicitraṁ

lokaṁ karoti ca punaśca samīkaroti||18||

sarvamidaṁ pūrvakarmakṛtaṁ sukhāsukham| na prayatnasāmarthyamastītyevamanya enaṁ vigrāhayāmāsa-

evaṁ kariṣyati kathaṁ nu samānakālaṁ

bhinnāśrayān bahuvidhānamitāṁśca bhāvān|

sarvaṁ tu pūrvakṛtakarmanimittametat

saukhyaprayatnanipuṇo'pi hi duḥkhameti||19||

apara ucchedavādakathābhirenaṁ kāmabhogaprasaṅga eva pratārayāmāsa-

dārūṇi naikavidhavarṇaguṇākṛtīni

karmātmakāni na bhavanti bhavanti caiva|

naṣṭāni naiva ca yathā punarudbhavanti

lokastathāyamiti saukhyaparāyaṇaḥ syāt||20||

apara enaṁ kṣatravidyāparidṛṣṭeṣu nītikauṭilyaprasaṅgeṣu nairghṛṇyamalineṣu dharmavirodhiṣvapi rājadharmo'yamiti samanuśaśāsa-

chāyādrumeṣviva nareṣu kṛtāśrayeṣu

tāvatkṛtajñacaritaiḥ svayaśaḥ parīpset|

nārtho'ti yāvadupabhoganayena teṣāṁ

kṛtye tu yajña iva te paśavo niyojyāḥ||21||

iti te'mātyāstaṁ rājānaṁ tena tena dṛṣṭikṛtonmārgeṇa netumīṣuḥ|

atha bodhisattvaḥ pāpajanasaṁparkavaśātparapratyayaneyabuddhitvācca dṛṣṭikṛtaprapātābhimukhamavekṣya rājānaṁ tadanukampāsamāvarjitahṛdayastannivartanopāyaṁ vimamarśa|

guṇābhyāsena sādhūnāṁ kṛtaṁ tiṣṭhati cetasi|

bhraśyatyapakṛtaṁ tasmājjalaṁ padmadalādiva||22||

atha bodhisattvaḥ idamatra prāptakālamiti viniścitya svasminnāśramapade mahāntaṁ vānaramabhinirmāya ṛddhiprabhāvāttasya carmāpanīya śeṣamantardhāpayāmāsa| sa tannirmitaṁ mahadvānaracarma bibhrattasya nṛpaterbhavanadvāre prādurabhūt| niveditābhyāgamanaśca dauvārikairyathākramamāyudhīyaguptaparyantāmamātyadvijayodhadūpapauramukhyābhikīrṇāṁ vinītadhīrodāttaveṣajanāṁ sāsiyaṣṭibhiḥ pratihārairadhiṣṭhitapradvārāṁ siṁhāsanāvaśtitanarādhipāmanākulāṁ rājaparṣadamavajagāhe| pratyudgamanādividhinā cātithijanopacāreṇa pratipūjyamānaḥ kṛtapratisaṁmodanakathāsatkārāsanābhinirhāraśca tena rājñā kautūhalānuvṛttyā vānaracarmapratilambhaṁ pratyanuyuktaḥ-kenedamāryāya vānaracarmopanayatā mahatānugraheṇātmā saṁyojita iti|

bodhisattva uvāca-mayaivedaṁ mahārāja svayamadhigataṁ nānyena kenacidupahṛtam| kuśatṛṇamātrāstīrṇāyāṁ hi pṛthivyāṁ svabhāvakaṭhināyāṁ niṣaṇṇena svapatā vā pratapyamānaśarīreṇa na sukhaṁ dharmavidhiranuṣṭhiyate| ayaṁ ca mayāśramapade mahān vānaro dṛṣṭaḥ| tasya me buddhirabhavat-upapannaṁ bata me dharmasādhanamidamasya vānarasya carma| śakyamatra niṣaṇṇena svapatā vā parārdhyāstaraṇāstīrṇebhyo rājaśayanebhyo'pi nivṛttaspṛheṇa svadharmavidhiranuṣṭhātumiti mayā tasyedaṁ carma pragṛhītam| sa ca praśamita iti| tacchrutvā sa rājā dākṣiṇyavinayānuvṛttyā na bodhisattvaṁ kiṁcitpratyuvāca| savrīḍahṛdayastu kiṁcidavāṅmukho babhūva|

atha te'mātyāḥ pūrvamapi tasmin mahāsattve sāmarṣahṛdayā labdhavacanāvakāśatvātpravikasitavadanā rājānamūdīkṣya bodhisattvamupadarśayanta ūcuḥ-aho bhagavato dharmanurāgaikarasā matiḥ| aho dhairyam| aho vyavasāyasādhusāmarthyam| āśramapadamabhigata eva mahānnāma vānara ekākinā tapaḥkṣāmaśarīreṇa praśamita ityāścaryam| sarvathā tapaḥsiddhirastu| athainānasaṁrabdha eva bodhisattvaḥ pratyuvāca-nārhantyatrabhavantaḥ svavādaśobhānirapekṣamityasmān vigarhitum| na hyayaṁ kramo vidvadyaśaḥ samudbhābayitum| pahsyantvatrabhavantaḥ-

svavādaghnena vacasā yaḥ parān vijugupsate|

sa khalvātmavadheneva parasyākirtīmicchati||23||

iti sa mahātmā tānamātyān sāmānyenopālabhya pratyekaśaḥ punarupālabdhukāmastamahetuvādinamāmantryovāca-

svābhāvikaṁ jagaditi pravikathase tvaṁ

tattvaṁ ca tadyadi vikutsayasi kimasmān|

śākhāmṛge nidhanamāpatite svabhāvāt

pāpaṁ kṛto mama yataḥ suhato mayāyam||24||

atha pāpamasti mama tasya vadhānnanu hetutastaditi siddhamidam|

tadahetuvādamidamutsṛja vā vada vātra yattava na yuktamiva||25||

yadi padmanālaracanādi ca yattadahetukaṁ nanu sadaiva bhavet|

salilādībījakṛtameva tu tat sati tatra saṁbhavati na hyasati||26||

api cāyuṣman, samyagupadhāraya tāvat,

na heturastīti vadan sahetukaṁ nanu pratijñā svayameva hāpayet|

athāpi hetupraṇayālaso bhavet pratijñayā kevalayāsya kiṁ bhavet||27||

ekatra kvacidanavekṣya yaśca hetuṁ tenaiva pravadati sarvahetvabhāvam|

prtyakṣaṁ nanu tadavetya hetusāraṁ taddveṣī bhavati virodhaduṣṭavākyaḥ||28||

na lakṣyate yadi kuhacicca kāraṇaṁ kathaṁ nu tad dṛḍhamasadeva bhāṣase|

na dṛśyate sadapi hi kāraṇāntarāddinātyaye vimalavivārkamaṇḍalam||29||

nanu ca bhoḥ

sukhārthamiṣṭān viṣayān prapadyase niṣevituṁ necchasi tadvirodhinaḥ|

nṛpasya sevāṁ ca karoṣi tatkṛte na heturastīti ca nāma bhāṣase||30||

tadevamapi cedbhāvānanupaśyasyahetukān|

ahetorvānaravadhe siddhe kiṁ māṁ vigarhase||31||

iti sa mahātmā tamahetuvādinaṁ viśadairhetubhirniṣpratibhaṁ kṛtvā tamīśvakāraṇikamamantrayovāca-āyuṣmānapyasmān nārhatyeva vigarhitum| īśvaraḥ sarvasya hi te kāraṇamabhimataḥ| paśya-

kurute yadi sarvamīśvaro nanu tenaiva hataḥ sa vānaraḥ|

tava keyamamaitracittatā paradoṣān mayi yanniṣiñcasi||32||

atha vānaravīravaiśasaṁ na kṛtaṁ tena dayānurodhinā|

bṛhadityavaghuṣyate kathaṁ jagataḥ kāraṇamīśvarastvayā||33||

api ca bhadra sarvamīśvarakṛtamiti paśyataḥ-

īśvare prasādāśā kā stutipraṇāmādyaiḥ|

sa svayaṁ svayaṁbhūste yatkaroti tatkarma||34||

tvatkṛtātha yadījyā na tvasau tadakartā|

ātmano hi vibhūtyā yaḥ karoti sa karjā||35||

īśvaraḥ kurute cetpāpakānyakhilāni|

tatr abhaktiniveśaḥ kaṁ guṇaṁ nu samīkṣya||36||

tānyadharmabhayādvā yadyayaṁ na karoti|

tena vaktumayuktaṁ sarvamīśvarasṛṣṭam||37||

tasya ceśvaratā syāddharmataḥ parato vā|

dharmato yadi na prāgīśvaraḥ sa tato'bhūt||38||

dāsataiva ca sā syādyā kriyeta pareṇa|

syādathāpi na hetoḥ kasyaneśvaratā syat||39||

evamapi tu gate bhaktirāgādavigaṇitayuktāyuktasya-

yadi kāraṇamīśvara eva vibhurjagato nikhilasya tavābhimataḥ|

nanu nārhasi mayyadhiropayituṁ vihitaṁ vibhunā kapirājavadham||40||

iti sa mahātmā tamīśvakāraṇikaṁ suśliṣṭairhetubhirmūkatāmivopanīya taṁ pūrvakarmakṛtavādinamāmantraṇāsauṣṭhavenābhimukhīkṛtyovāca-bhavānapyasmānna śobhate vikutsayamānaḥ| sarvaṁ hi te pūrvakarmakṛtamityabhimānaḥ| tena ca tvāṁ bravīmi-

syātsarvameva yadi pūrvakṛtaprabhāvā-

cchākhāmṛgaḥ suhata eva mayaiṣa tasmāt|

dagdhe hi pūrvakṛtakarmadavāgnināsmin

pāpaṁ kimatra mama yena vigarhase mām||41||

athāsti pāpaṁ mama vānaraṁ ghnataḥ kṛtaṁ mayā tarhi na pūrvakarmaṇā|

yadiṣyate karma ca karmahetukaṁ na kaścidevaṁ sati mokṣameṣyati||42||

bhavecca saukhyaṁ yadi duḥkhahetuṣu sthitasya duḥkhaṁ sukhasādhaneṣu vā|

ato'numīyeta sukhāsukhaṁ dhruvaṁ pravartate pūrvakṛtaikahetukam||43||

na dṛṣṭamevaṁ ca yataḥ sukhāsukhaṁ na pūrvakarmaikamato'sya kāraṇam|

bhavedabhāvaśca navasya karmaṇastadaprasiddhau ca purātanaṁ kutaḥ||44||

pūrvakarmakṛtaṁ sarvamathaivamapi manyase|

vānarasya vadhaḥ kasmānmatkṛtaḥ parikalpyate||45||

iti sa mahātmā niranuyojyairhetubhistasya maunavratamivopadiśya tamucchedavādinaṁ smitapūrvakamuvāca-āyuṣmataḥ ko'yamatyādaro'smadvigarhāyāṁ yadi tattvamucchedavādaṁ manyase?

lokaḥ paro yadi na kaścana kiṁ vivarjyaṁ

pāpaṁ śubhaṁ prati ca kiṁ bahumānamohaḥ|

svacchandaramyacarito'tra vicakṣaṇaḥ syā-

devaṁ gate suhata eva ca vānaro'yam||46||

janavādabhayādathāśubhaṁ parivarjyaṁ śubhamārgasaṁśrayāt|

svavacaḥpratilomaceṣṭitairjanavādānapi nātiyātyayam||47||

svakṛtāntapathāgataṁ sukhaṁ na samāpnoti ca lokaśaṅkayā|

iti niṣphalavādavibhramaḥ paramo'yaṁ nanu bāliśādhamaḥ||48||

yadapi ca bhavānāha-

dārūṇi naikavidhavarṇaguṇākṛtīni

karmātmakāni na bhavanti bhavanti caiva|

naṣṭāni naiva ca yathā punarudbhavanti

lokastathāyamiti ko'tra ca nāma hetuḥ||49||

ucchedavādavātsalyaṁ syādevamapi te yadi|

vigarhaṇīyaḥ kiṁ hantā vānarasya narasya vā||50||

iti sa mahāsattvastamucchedavādinaṁ vispaṣṭaśobhenottarakrameṇa tūṣṇīṁbhāvaparāyaṇaṁ kṛtvā taṁ kṣatravidyāvidagdhamamātyamuvāca-bhavānapyasmān kasmāditi vikutsayate yadi nyāyyamarthaśāstraparidṛṣṭaṁ vidhiṁ manyase?

anuṣṭheyaṁ hi tatreṣṭamarthārthaṁ sādhvasādhu vā|

athoddhṛtya kilātmānamarthairdharmaṁ kariṣyate||51||

atastvāṁ bravīmi-

prayojanaṁ prāpya na cedavekṣyaṁ snigdheṣu bandhuṣvapi sādhuvṛttam|

hate mayā carmaṇi vānare'smin kā śāstradṛṣṭe'pi naye vigarhā||52||

dayāviyogādatha garhaṇīyaṁ karmedṛśaṁ dūḥkhaphalaṁ ca dṛṣṭam|

yatrābhyanujñātamidaṁ na tantre prapadyase kena mukhena tattvam||53||

iyaṁ vibhūtiśca nayasya yatra tatrānayaḥ kidṛśavibhramaḥ syāt|

aho pragalbhaiḥ paribhūya lokamunnīyate śāstrapathairadharmaḥ||54||

adṛṣṭamevātha tavaitadiṣṭaṁ śāstre kila spaṣṭapathopadiṣṭam|

śāstraprasiddhena nayena gacchan na garhaṇīyo'smi kapervadhena||55||

iti sa mahātmā jitaparṣatkān paricitaprāgalbhyānapi ca tānamātyān prasahyābhibhūya samāvarjitahṛdayāṁ ca sarājikāṁ parṣadamavetya teṣāṁ vānaravadhahṛllekhavinayanārthaṁ rājānamābabhāṣe-naiva ca khalvahaṁ mahārāja prāṇinaṁ vānaraṁ hatavān| nirmāṇavidhirayam| nirmitasya hi vānarasyedaṁ carma mayā gṛhītamasyaiva kathākramasya prastāvārtham| tadalaṁ māmanyathā pratigrahītum| ityuktvā tamṛddhyābhisaṁskāraṁ pratisaṁhṛtya parayā ca mātrayābhiprasāditamānasaṁ rājānaṁ saparṣatkamavetyovāca-

saṁpaśyan hetutaḥ siddhiṁ svatantraḥ paralokavit|

sādhupratijñaḥ saghṛṇaḥ prāṇinaṁ ko haniṣyati||56||

paśya mahārāja,

ahetuvādī paratantradṛṣṭiranāstikaḥ kṣatranayānugo vā|

kuryānna yannāma yaśolavārthaṁ tannyāyavādī kathamabhyupeyāt||57||

dṛṣṭirnaraśreṣṭha śubhāśubhā vā sabhāgakarmapratipattihetuḥ|

dṛṣṭyanvayaṁ hi pravikalpya tattadvāgbhiḥ kriyābhiśca vidarśayanti||58||

saddṛṣṭirasmācca niṣevitavyā tyājyā tvasaddṛṣṭiranarthavṛṣṭiḥ|

labhyaśca satsaṁśrayiṇā kramo'yamasajjanāddūracareṇa bhutvā||59||

asaṁyatāḥ saṁyataveṣadhāriṇaścaranti kāmaṁ bhuvi bhikṣurākṣasāḥ|

vinirdahantaḥ khalu bāliśaṁ janaṁ kudṛṣṭibhirdṛṣṭiviṣā ivoragāḥ||60||

ahetuvādādivirūkṣavāśitaṁ śṛgālavattatra viśeṣalakṣaṇam|

ato na tānarhati sevituṁ budhaścarettadarthaṁ tu parākrame sati||61||

loke virūḍhayaśasāpi tu naiva kāryā kāryārthamapyasadṛśena janena maitrī|

hemantadurdinasamāgamadūṣito hi saubhāgyahānimupayāti niśākaro'pi||62||

tadvarjanād guṇavivarjayiturjanasya saṁsevanācca guṇasevanapaṇḍitasya|

svāṁ kirtimujjvalaya saṁjanayan prajānāṁ doṣānurāgavilayaṁ guṇasauhṛdaṁ ca||63||

tvayi ca carati dharma bhūyasāyaṁ nṛlokaḥ

sucaritasumukhaḥ syātsvargamārgapratiṣṭhaḥ|

jagadidamanupālyaṁ caivamabhyudyamaste

vinayaruciramārgaṁ dharmamasmādbhajasva||64||

śīlaṁ viśodhaya samarjaya dātṛkīrtiṁ

maitraṁ manaḥ kuru jane svajane yathaiva|

dharmeṇa pālaya mahīṁ ciramapramādā-

devaṁ sameṣyasi sukhaṁ tridivaṁ yaśaśca||65||

kṛṣipradhānān paśupālanodyatān

mahīruhān puṣpaphalānvitāniva|

apālayañjānapadān balipradān

nṛpo hi sarvauṣadhibhirvirudhyate||66||

vicitrapaṇyakrayavikrayāśrayaṁ

vaṇigjanaṁ paurajanaṁ tathā nṛpaḥ|

na pāti yaḥ śulkapathopakāriṇaṁ

virodhamāyāti sa kośasaṁpadā||67||

adṛṣṭadoṣaṁ yudhi dṛṣṭavikramaṁ

tathā balaṁ yaḥ prathitāsrakauśalam|

vimānayed bhūpatiradhyupekṣayā

dhruvaṁ viruddhaḥ sa raṇe jayaśriyā||68||

tathaiva śīlaśrutayogasādhuṣu prakāśamāhātmyaguṇeṣu sādhuṣu|

carannavajñāmalinena vartmanā narādhipaḥ svargasukhervirudhyate||69||

drumadyathāmaṁ pracinoti yaḥ phalaṁ sa hanti bījaṁ na rasaṁ ca vindati|

adharmyamevaṁ balimuddharannṛpaḥ kṣiṇoti deśaṁ na ca tena nandati||70||

yathā tu saṁpūrṇaguṇo mahoruhaḥ phalodayaṁ pākavaśātprayacchati|

tathaiva deśaḥ kṣitipābhirakṣito yunakti dharmārthasukhairnarādhipam||71||

hitānamātyānnipuṇārthadarśinaḥ śucīni mitrāṇi janaṁ svameva ca|

badhāna cetassu tadiṣṭayā girā dhanaiśca saṁmānanayopapāditaiḥ||72||

tasmāddharmaṁ tvaṁ puraskṛtya nityaṁ śreyaḥprāptau yuktacetāḥ prajānām|

rāgadveṣonmuktayā daṇḍanītyā rakṣallokānātmano rakṣa lokān||73||

iti sa mahātmā taṁ rājānaṁ dṛṣṭikṛtakāpathādvivecya samavatārya ca sanmārgaṁ saparṣatkaṁ tata eva gaganatalaṁ samutpatya prāñjalinā tena janena sabahumānapraṇatena pratyarcyamānastadevāraṇyāyatanaṁ pratijagāma|

tadevamasatkṛtānāmapi satpuruṣāṇāṁ pūrvopakāriṣvanukampā na śithilībhavati kṛtajñatvātkṣamāsātmyācca| iti nāsatkāramātrakeṇa pūrvakṛtaṁ vismartavyam| evaṁ sa bhagavānanabhisaṁbuddho'pi paravādānabhibhūya sattvavinayaṁ kṛtavāniti buddhavarṇe'pi vācyam| evaṁ mithyādṛṣṭirananuyogakṣamānupāśrayatvādasevyā ceti mithyādṛṣṭivigarhāyāmapyupaneyam| viparyayeṇa samyagdṛṣṭipraśaṁsāyāmiti|

|| iti mahābodhi-jātakaṁ trayoviṁśatitamam|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5247

Links:
[1] http://dsbc.uwest.edu/node/5281