The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
42 sutejomaṇḍalaratiśrīḥ|
atha khalu sudhanaḥ śreṣṭhidārakaḥ sarvajagadrakṣāpraṇidhānavīryaprabhāyā rātridevatāyāstāmanuśāsanīmanusmaran taṁ sarvasattvaparipākayathāśayasaṁcodanakuśalamūlasaṁbhavabodhisattvavimokṣaṁ paribhāvayan vipulīkurvan anupūrveṇa yena lumbinīvanaṁ tenopajagāma| upetya lumbinīvanaṁ pradakṣiṇīkṛtya sutejomaṇḍalaratiśriyaṁ lumbinīvanadevatāṁ parigaveṣamāṇo'paśyatsutejomaṇḍalaratiśriyaṁ lumbinīdevatāṁ lumbinīvaneṣu sarvaratnadrumaśākhāmaṇḍalakūṭāgāre maṇipadmagarbhasiṁhāsane niṣaṇṇāṁ viṁśatyā vanadevatāniyutaśatasahasraiḥ parivṛtāṁ puraskṛtāṁ dharmaṁ deśayamānāṁ sarvabodhisattvajanmasamudranirdeśaṁ nāma sūtrāntaṁ saṁprakāśayamānāṁ tathāgatagotrābhijātānāṁ bodhisattvānāṁ guṇasamudravegavivardhanām| dṛṣṭvā ca yena sutejomaṇḍalaratiśrīrlumbinīvanadevatā tenopajagāma| upetya sutejomaṇḍalaratiśrīlumbinīvanadevatāyāḥ pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha-mayā devate anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi kathaṁ bodhisattvā jātā bhavanti tathāgatakule, kathaṁ bodhisattvacārikāṁ carantaḥ sattvānāmālokakarā bhavantīti||
evamukte sutejomaṇḍalaratiśrīrlumbinīvanadevatā sudhanaṁ śreṣṭhidārakametadavocat-daśemāni kulaputra bodhisattvajanmāni yaiḥ samanvāgatā bodhisattvā jātā bhavanti tathāgatakuleṣu| niryātā bodhisattvāḥ pradakṣiṇaṁ bodhisattvakuśalairvivardhante, na vitiṣṭhante na viṣīdanti na vivartante na pratiprasrabhyante na parikhidyante na saṁsīdanti na muhyanti nāvalīyante na paritrasyanti na praṇaśyanti| anugacchanti sarvajñatādiganugamam| anusmaranti dharmadhātunayam| paripākaprāptā bhavanti buddhabodhau| vipulīkurvanti bodhicittotpādam| vivardhante sarvapāramitābhiḥ| vivartante sarvalokagatibhyaḥ| saṁvartante tathāgatabhūmau| uttāpayanti jñānābhijñatāḥ| āmukhībhavanti buddhadharmeṣu| anugatārthā bhavanti sarvajñatāviṣaye| katamāni daśa? yaduta-sarvabuddhopasthānapraṇidhiprayogagarbhaṁ nāma prathamaṁ bodhisattvajanma| bodhicittāṅgapariniṣpattisaṁbhavagarbhaṁ nāma dvitīyaṁ bodhisattvajanma| dharmanayanidhyaptiprayogābhimukhasaṁbhavagarbhaṁ nāma tṛtīyaṁ bodhisattvajanma| tryadhvalokādhyāśayaviśuddhigarbhaṁ nāma caturthaṁ bodhisattvajanma| samantāvabhāsaprabhāgarbhaṁ nāma pañcamaṁ bodhisattvajanma| sarvatathāgatakulagotrasaṁbhavagarbhaṁ nāma ṣaṣṭhaṁ bodhisattvajanma| buddhabalāvabhāsālokālaṁkāragarbhaṁ nāma saptamaṁ bodhisattvajanma| samantajñānamukhavyavacāraṇapariniṣpattisaṁbhavagarbhaṁ nāmāṣṭamaṁ bodhisattvajanma| dharmadhātunirmāṇavyūhagarbhaṁ nāma navamaṁ bodhisattvajanma| tathāgatabhūmyākramaṇavegagarbhaṁ nāma daśamaṁ bodhisattvajanma||
tatra kulaputra katamatsarvabuddhopasthānapraṇidhiprayogagarbhaṁ nāma prathamaṁ bodhisattvajanma? iha kulaputra bodhisattvaḥ ādita eva buddhopasthānāya prapūjyate sarvabuddhān bhagavataḥ satkurvan gurukurvan mānayan pūjayan upatiṣṭhan ārāgayan avirāgayan tathāgatadarśanāvitṛpto buddhasatkāraprayuktabuddhaprītivegavivardhitacetāstathāgatadarśanaprasādavegasaṁjātaḥ| anivartayā śraddhayā puṇyaṁ samārjayan atṛptaḥ sarvatathāgatapūjāsaṁbhārasamudānayanaprayukto'pratiprasrabdhaprayogo bhavati| idaṁ kulaputra bodhisattvānāṁ sarvabuddhapūjopasthānapraṇidhiprayogagarbhaṁ nāma prathamaṁ bodhisattvajanma sarvajñatāsaṁbhārakuśalamūlasaṁbhavasamārjanatāyai saṁvartate||
tatra kulaputra katamadbodhicittāṅgapariniṣpattisaṁbhavagarbhaṁ nāma dvitīyaṁ bodhisattvajanma? iha kulaputra bodhisattvo'nuttarāyāṁ samyaksaṁbodhau cittamutpādayati| yaduta mahākaruṇācittaṁ sarvasattvaparitrāṇāya| sarvabuddhārāgaṇacittamatyantābhirādhanatāyai| sarvabuddhadharmaparyeṣṭicittaṁ sarvavastvanapekṣatāyai| mahāprasthānacittaṁ sarvajñatābhimukhatāyai| mahāmaitrīcittaṁ sarvajagatsaṁgrahaprayogaspharaṇatāyai| sarvajagadaparityāgacittaṁ sarvajñatāsaṁnāhadṛḍhatāyai| aśāṭhyāmāyācittaṁ yathābhūtajñānāvabhāsapratilābhatāyai | yathāvādītathākāricittaṁ bodhisattvamārgapratipadyanatāyai | sarvabuddhāvisaṁvādanacittaṁ sarvatathāgatapraṇidhyanupālanatāyai| sarvajñatāmahāpraṇidhānacittamaparāntakoṭīgatasarvasattvaparipākavinayāpratiprasrabdhaye| etatpramukhairbuddhakṣetraparamāṇurajaḥsamairbodhicittāṅgasaṁbhārairabhiniṣpannaḥ sa bodhisattvo jāto bhavati tathāgatakule| idaṁ kulaputra bodhicittāṅgapariniṣpattisaṁbhavagarbhaṁ nāma dvitīyaṁ bodhisattvajanma||
tatra kulaputra katamadbodhisattvānāṁ dharmanayanidhyaptiprayoganetryabhimukhasaṁbhavagarbhaṁ nāma tṛtīyaṁ bodhisattvajanma? iha kulaputra bodhisattvaḥ sarvadharmanayasaṁbhavantighyaptimukhacetāḥ sarvajñatāmārgākārapratipūryabhimukhapariṇatacetāḥ anavadyakarmasamudācārasaṁkalpacetāḥ sarvabodhisattvasamādhinayasāgarapariśuddhyabhimukhacetāḥ sarvabodhisattvaguṇapratipattipariniṣpannacetāḥ sarvabodhisattvamārgāṅgavyūhābhinirhāracetā vipulasarvajñatārambaṇasaṁbhavakalpoddāhajvalanakalpāpratiprasrabdhavīryacetāḥ sarvajagatparipākavinayaprasthānānantamadhyabodhisattvacaryābhinirhāracetāḥ sarvācāraśikṣāsupratipannabodhisattvaguṇapariniṣpattiṣu sarvabhāvavibhāvanayānubhāvanayapraviṣṭacetā bhavati| idaṁ kulaputra dharmanayanidhyaptiyoganetryabhimukhasaṁbhavagarbhaṁ nāma tṛtīyaṁ bodhisattvajanma||
tatra kulaputra katamadbodhisattvānāṁ tryadhvalokādhyāśayaviśuddhigarbhaṁ nāma caturthaṁ bodhisattvajanma? iha kulaputra bodhisattvaḥ pariśuddho bhavatyadhyāśayadhātau| avabhāsaprāpto bhavati buddhabodhau| avatīrṇo bhavati bodhisattvanayasamudreṣu| sāro bhavati dṛḍhādhyāśayavajradhātusaṁgṛhītacetāḥ| vimukhībhavati sarvabhavagatyupapattiṣu| abhimukhībhavati sarvatathāgatavikurvitapariniṣpattiṣu| viśeṣagāminīprāpto bhavati bodhisattvatīkṣṇendriyatāvivardhanatāyai| kalyāṇacitto bhavatyadhyāśayaprabhāsvaratāyai| acalo bhavati dṛḍhamahāpraṇidhānavivardhanatāyai| sarvatathāgatasamanvāhṛto bhavati sarvāvaraṇaparvatavikiraṇatāyai| pratiśaraṇabhūto bhavati sarvajagadupajīvyaḥ| idaṁ kulaputra bodhisattvānāṁ tryadhvalokādhyāśayaviśuddhigarbhaṁ nāma caturthaṁ bodhisattvajanma||
tatra kulaputra katamadbodhisattvānāṁ samantāvabhāsaprabhāgarbhaṁ nāma pañcamaṁ bodhisattvajanma? iha kulaputra bodhisattvaḥ prayogasaṁpanno bhavati sarvajagatparipākavinayapratipannaḥ| sarvavastusaṁjño ccalito bhavati pramuktatyāgaḥ| atyantaviśuddho bhavati anantaśīlaḥ tathāgataviṣayasaṁvasanaḥ| kṣāntisaṁpanno bhavati sarvabuddhadharmakṣāntyavabhāsapratilabdhaḥ| mahāvīryo bhavati sarvata udāraniḥśaraṇapratipannaḥ| dhyānapramukto bhavati samantamukhasamādhijñānamaṇḍalaviśuddhaḥ| prajñāvīryaprabho bhavati sarvadharmāvabhāsapratilabdhaḥ| asaṅgacakṣurbhavati buddhadarśanasamudravijñaptyavatīrṇaḥ| sarvadharmatattvavibhutvaprabhāvito bhavati sarvalokaṁ paritoṣayitvā| suprayukto bhavati yathāvaddharmanayapratilābheṣu| idaṁ kulaputra bodhisattvānāṁ samantāvabhāsaprabhāgarbhaṁ nāma pañcamaṁ bodhisattvajanma||
tatra kulaputra katamadbodhisattvānāṁ sarvatathāgatakulagotrasaṁbhavagarbhaṁ nāma ṣaṣṭhaṁ bodhisattvajanma? iha kulaputra bodhisattvo jāto bhavati tathāgatakule'nujāto bhavati, tathāgatavaṁśe niṣpanno bhavati sarvabuddhadharmanayamukheṣu, viśuddho bhavatyatītānāgatapratyutpannatathāgatamahāpraṇidhāneṣu| ekadhanakuśalamūlo bhavati sarvatathāgatakuśalamūleṣu| ekaśarīro bhavati sarvabuddhaiḥ| lokottaragāmī śukladharmaiḥ| mahātmadharmavihārī bhavati buddhādhiṣṭhānadarśanasamādhau| sattvaviśuddhidharmapratipanno bhavati yathākāle| apratiprasrabdhapratibhāno bhavati buddhadharmaparipṛcchāsu| idaṁ kulaputra bodhisattvānāṁ sarvatathāgatakulagotrasaṁbhavagarbhaṁ nāma ṣaṣṭhaṁ bodhisattvajanma||
tatra kulaputra katamadbodhisattvānāṁ tathāgatabalāvabhāsālokālaṁkāragarbhaṁ nāma saptamaṁ bodhisattvajanma? iha kulaputra bodhisattvo buddhabalapraveśāvabhāse na nivartate buddhakṣetragamaneṣu| na pratyudāvartate nānābodhisattvaguṇasamudropasthānāya| na paritrasyati sarvadharmamāyāgatayathābhūtajñānena| svapnopamaṁ sarvalokaṁ pratividhyati| pratibhāsopamaṁ sarvarūpavijñaptyadhiṣṭhānamabhinirharati| nirmitopamābhijñāvikurvitavaśitāprāpto bhavati| chāyopamaṁ sarvabhavagatyupapattiṣu mukhaṁ saṁdarśayati| pratiśrutkopamāni sarvatathāgatadharmacakrāṇi prajānāti| dharmadhātunayanirdeśaparamapāramitāprāpto bhavati nānārthopāyanayanirdeśaprayuktaḥ| idaṁ kulaputra bodhisattvānāṁ tathāgatabalāvabhāsālokālaṁkāragarbhaṁ nāma saptamaṁ bodhisattvajanma||
tatra kulaputra katamadbodhisattvānāṁ samantajñānamukhavyavacārapariniṣpattisaṁbhavagarbhaṁ nāmāṣṭamaṁ bodhisattvajanma? iha kulaputra bodhisattvaḥ kumārabhūta eva bodhisattvavyavasthānavyavasthito bhavati, yatra pratiṣṭhāya sarvajñajñānanayaṁ vyavacārayati| ekaikatra jñānanayamukhe'prameyāḥ kalpāḥ kṣayaṁ vrajeyuraprameyaṁ bodhisattvagocaraṁ nirdiśataḥ| sarvabodhisattvasamādhiṣu ca vaśī bhavati paramapāramitāprāptaḥ| praticittakṣaṇaṁ sarvacittakṣaṇeṣu daśadiganabhilāpyabuddhakṣetragatānāṁ tathāgatānāṁ pādamūleṣūpapadyate| asaṁbhinnaiścārambaṇairasaṁbhinnān samādhīn samāpadyate| asaṁbhinneṣu ca dharmeṣu asaṁbhinnajñānavaśitāṁ saṁdarśayati| aparyantāni cārambaṇāni anārambaṇe dhātāvavakrāmati| parīttaiścārambaṇairanantanirdeśabhūmimavatarati| aprameyāṁ ca dharmatāṁ parīttāṁ mahadgatāṁ vā pratividhyati| vijñaptisamaṁ ca sarvalokamavatarati| sarvadharmārambaṇāni sarvavijñaptipathāṁśca bhāvanayā anugacchati| idaṁ kulaputra bodhisattvānāṁ samantajñānamukhavyavacāraṇapariniṣpattisaṁbhavagarbhaṁ nāmāṣṭamaṁ bodhisattvajanma||
tatra kulaputra katamadbodhisattvānāṁ dharmadhātunirmāṇavyūhagarbhaṁ nāma bodhisattvajanma? iha kulaputra bodhisattvaḥ sarvatra cittakṣaṇe nānāvyūhāni buddhakṣetrāṇi adhitiṣṭhati| sattvanirmāṇe vaiśāradyaparamapāramitāprāptaśca bhavati| buddhanirmāṇakauśalyaprāptaśca bhavati| dharmanirmāṇavaiśāradyaviśuddhaśca bhavati| asaṅgavaradharmadhātugocaraśca bhavati| yathāśayasarvakāyavijñaptyadhiṣṭhānakuśalaśca bhavati| acintyasattvavinayakauśalyagataśca bhavati| nānācaryābhisaṁbodhisaṁdarśakaśca bhavati| anāvaraṇasarvajñatāmārgābhinirhārakuśalaśca bhavati| tadanantaraṁ dharmacakrapravartanakauśalyaṁ saṁdarśayati| anantamadhyasattvavinayopāyābhinirhārakuśalaśca bhavati| kālaprāpte sattvavinaye sadāsamāhitaśca bhavati vairocanajñānagarbhakośaḥ| idaṁ kulaputra bodhisattvānāṁ dharmadhātunirmāṇavyūhagarbhaṁ nāma navamaṁ bodhisattvajanma||
tatra kulaputra katamadbodhisattvānāṁ tathāgatabhūmyākramaṇavegagarbhaṁ nāma daśamaṁ bodhisattvajanma? iha kulaputra bodhisattvo vivikto bhavati sarvatryadhvatathāgataikībhāvaviṣaye| sarvalokadhātvānantaryaviṣayaṁ cāvatarati| sarvasattvānāṁ pūrvāntāparāntacyutyupapattiṣu cittānantaryotpādaṁ jānāti| sarvabodhisattvānāṁ caryājñānānantaryaviṣayaṁ prajānāti| atītānāgatapratyutpannānāṁ ca sarvabuddhānāmabhisaṁbodhānantaryaṁ prajānāti| sarvadharmāṇāṁ copakārakauśalyānantaryaṁ prajānāti| sarvakalpasaṁvartavivartakalpānāṁ ca pūrvāntāparāntapratyuatpannānāṁ sanāmnāṁ sopadeśānāmānantaryaṁ prajānāti| yathāparipāciteṣu ca sattveṣu yathākālaprāpteṣu abhisaṁbodhivyūhavibuddhyanaviṣayasaṁdarśanādhiṣṭhānajñānamabhinirharati| sarvabuddhotpādeṣu cābhisaṁbodhyupanayanadharmacakrapravartanakauśalyanayānantaryatāṁ saṁdarśayati anantasattvadhātuvinayopāyābhinirhārakauśalyena| idaṁ kulaputra bodhisattvānāṁ tathāgatabhūmyākramaṇavegagarbhaṁ nāma daśamaṁ bodhisattvajanma||
imāni kulaputra bodhisattvānāṁ daśa bodhisattvajanmāni yeṣu bodhisattvā jāyante upapadyante samarjayanti saṁvardhayanti pratipūrayanti saṁbhavanti parisaṁbhavanti pariniṣpadyante| sarvakṣetraniravaśeṣānubodhāyaikavyūhālaṁkārasamudācārānadhitiṣṭhanti| sattvadhātunayāpratiprasrambhaṇāya aparāntakoṭīgatakalpādhiṣṭhānānadhitiṣṭhante| sarvadharmasamudranānārambaṇānekavicitranānāparaṁparānirdeśānantadharmaparaṁparāsroto'bhisaṁbudhyante| acintyāṁ buddhavṛṣabhitāṁ dharmadhātuparamākāśadhātuparyavasānāṁ saṁdarśayanti| aprameyasattvacaryānānātvasamudreṣu paripākavinayasaṁgṛhīteṣu dharmacakrapravartanaṁ saṁdarśayanti| sarvalokadhātūn buddhotpādāvirahitānadhitiṣṭhanti| sarvadharmameghānanabhilāpyasvarāṅgasamudraviśuddhiṁ sarvārambaṇeṣu pravartamānāṁ vijñapayanti| aprameyavihāritāyāmanāvaraṇagatiṁ gatāḥ sarvadharmaruciravyūhāni bodhisattvamaṇḍalāni prabhāvayanti| yathāśayādhi muktiṣu sattveṣu aprameyabuddhabhūmyanugatasarvalokapariniṣpādanārthamanantamadhyaṁ dharmakoṣaṁ saṁprakāśayanti||
atha khalu sutejomaṇḍalaratiśrīrlumbinīvanadevatā tasyāṁ velāyāmetameva bodhisattvajanmārthamabhidyotayantī buddhādhiṣṭhānena daśa diśo vyavalokya sudhanaṁ śreṣṭhidārakaṁ gāthābhiradhyabhāṣata—
adhyāśayena vimalena anāvilena
paśyanti ye jina na jātu bhavanti tṛptāḥ|
sarvān jināna aparāntaviyūhameghān
praṇidhyenti te prathamajanmasthitāḥ sumedhāḥ||1||
sarvatriyadhvagamaśeṣa spharitva lokaṁ
kṣetrāṇi sarva tatha dharma tathaiva buddhān|
sattvapramokṣapraṇidhānaviyūhacittaṁ
janmaṁ dvitīyamidamuktamacintiyānām||2||
ye dharmamegha pibamāna na jātu tṛptāḥ
nidhyaptimānasa triyadhvaasaṅgakāyāḥ|
ākāśadhātuvimalā samacittakāyāḥ
janmaṁ tṛtīyamidamapratimaṁ hi teṣām||3||
ye te mahākaruṇasāgaramotaranti
adhyāśayairvajirasārasumerukalpaiḥ|
sarvajñatānayasamudra viśāhamānāḥ
teṣāṁ caturthamiha janma nararṣabhāṇām||4||
ye maitrayā daśasu dikṣu jagatspharitvā
abhinirharantyamalapāramitāsamudrān|
paripācayanti jagu dharmaprabhābhiranta
imu janmu pañcamu mahāpuruṣāṇa teṣām||5||
dharmasvabhāvapratividdha asaṅgacittāḥ
traiyadhvikāpratimabuddhakulābhijātāḥ|
ye dharmadhātunayasāgaramotaranti
ṣaṣṭhaṁ idaṁ vipula janma vidūna teṣām||6||
ye dharmakāya pariśuddha asaṅgacittāḥ
kṣetrāṇyaśeṣatu spharitva svakaiḥ śarīraiḥ|
niḥśeṣabuddhabalatānugamapraviṣṭā
janmātha saptamamacintyamidaṁ budhānām||7||
ye jñānasāgaranaye vaśitānuyātāḥ
sarvajñatānayamukhaṁ vyavacārayanti|
sarvaṁ samādhinayasāgara otaranti
janmāṣṭamaṁ matamidaṁ tathatāśrayāṇām||8||
ye dharmakṣetraprasarān pariśodhayanti
ye sarvasattvaparipākanaprayuktāḥ|
bauddhā vikurvitaviyūha vidarśayanti
teṣāmidaṁ navamu janma mahāśayānām||9||
ye te yathābala jināna tathā praviṣṭāḥ
sarvajñatāvipulavegavivardhamānāḥ|
ye dharmadhātutalabhedanayeṣvasaṅgā-
steṣāmidaṁ daśamu janmu jinaurasānām||10||
ebhiḥ kulaputra bodhisattvo daśabhirjanmabhistathāgatakule jāta evamālokakaro bhavati sarvasattvānām| api tu khalu punaḥ kulaputra ahamaprameyakalpasarvārambaṇabodhisattvajanmavikurvitasaṁdarśanasya bodhisattvavimokṣasya lābhinī| āha-ka etasya devate aprameyakalpasarvārambaṇabodhisattvajanmavikurvitasaṁdarśanasya bodhisattvavimokṣasya viṣayaḥ? āha-ahaṁ kulaputra sarvabodhisattvajanmasaṁdarśanopasaṁkramaṇapraṇidhānapariniṣpannā| sā khalvahaṁ kulaputra bhagavato vairocanasya vipulaṁ janmasamudramavatarāmi| yaduta asyāṁ trisāhasramahāsāhasrāyāṁ lokadhātau bodhisattvajanma avataramāṇā bhāgavatyāṁ cāturdvīpikāyāmiha jambudvīpe lumbinīvane bodhisattvajanmasaṁdarśane pūrvapraṇidhānopapannā| sā ahamiha bodhisattvajanmānusmṛtiṁ bhāvayamānā viharāmi| tasyā mameha viharantyā varṣaśatena bhagavāṁstuṣitabhavanāccyaviṣyatīti||
athāsmin lumbinīvane daśa pūrvanimittāni prādurbabhūvuḥ| katamāni daśa? yaduta-sarvamidaṁ lumbinīvana samaṁ saṁsthitamapagatanimnonnataviṣamamapagataśvabhraprapātam| idaṁ prathamaṁ pūrvanimittaṁ prādurabhūt| punaḥ sarvamidaṁ lumbinīvanamutpasannaśarkarakaṭhallamapagatasthāṇukaṇṭakaṁ vajrapṛthivītalasaṁsthānamanekaratnābhikīrṇaṁ samavasthitam| idaṁ dvitīyaṁ pūrvanimittaṁ prādurabhūt| punaḥ sarvamidaṁ lumbinīvanaṁ sarvaratnadrumaśālatālapaṅktisuvibhaktālaṁkāraṁ samavāsthiṣata| idaṁ tṛtīyaṁ pūrvanimittaṁ prādurabhūt| punaḥ sarvamidaṁ lumbinīvanaṁ divyasamatikrāntagandhāṅkuraprarūḍhaṁ sarvacūrṇakośasaṁbhūtaṁ sarvadhvajameghapaṭalamaṇḍalajātaṁ gandhamaṇivigrahavṛkṣamūlaparisaṁsthāpitālaṁkāraṁ samavāsthiṣata| idaṁ caturthaṁ pūrvanimittaṁ prādurabhūt| punaḥ sarvamidaṁ lumbinīvanaṁ vividhadivyapuṣpamālyābharaṇakośanirvṛttasarvālaṁkāraparipūrṇaṁ samavāsthiṣata| idaṁ pañcamaṁ pūrvanimittaṁ prādurabhūt| punaḥ sarvasminniha lumbinīvane sarvavṛkṣeṣu mahāmaṇiratnakośā abhinirvṛttāḥ| idaṁ ṣaṣṭhaṁ pūrvanimittaṁ prādurabhūt| punaḥ sarvasminniha lumbinīvane sarvanalinīṣu sarvāṇi jalajaratnapuṣpāṇi śuṅgībhūtāni dharaṇitalādabhyudgamya vārisamudgatāni samavāsthiṣanta| idaṁ saptamaṁ pūrvanimittaṁ prādurabhūt| punaryāvanta iha lokadhātau kāmāvacarā rūpāvacarāśca devaputrā nāgayakṣagandharvāsuragaruḍakinnaramahoragā lokendrajagadindrā vā, te'pyasmin lumbinīvane sarve kṛtāñjalipuṭāḥ sthitā abhūvan| idamaṣṭamaṁ pūrvanimittaṁ prādurabhūt| punaryāvanta iha cāturdvīpikāyāṁ lokadhātau devakanyā vā nāgakanyā vā yakṣagandharvāsuragaruḍakinnaramahoragakanyā vā, tāḥ sarvāḥ pramuditamānasāḥ sarvapūjāvidhiparigṛhītahastāḥ plakṣaśākhābhimukhāḥ praṇatakāyāḥ sthitā abhūvan| idaṁ navamaṁ pūrvanimittaṁ prādurabhūt| punardaśabhyo digbhyaḥ sarvatathāgatānāṁ nābhimaṇḍalebhyo niścaramāṇā bodhisattvajanmavikurvitapradīpā nāma raśmayo niścaritvā sarvamidaṁ lumbinīvanamavabhāsya tiṣṭhanti sma| teṣu ca sarvaraśmimukhamaṇḍaleṣu teṣāṁ sarvatathāgatānāṁ janmavikurvitāni pratibhāsaprāptāni saṁdṛśyante sma| saṁprasavavikurvitāḥ sarvabodhisattvaguṇāśca buddhasvarasaṁprayuktāstebhyo raśmimukhamaṇḍalebhyo niścaramāṇāḥ śrūyante sma| idaṁ daśamaṁ pūrvanimittaṁ prādurabhūt| imāni daśa pūrvanimittāni prādurbhūtāni bodhisattvajanmakālasamaye pratyupasthite, yeṣāṁ prādurbhāvādvitarkamabhavat sarvalokendrāṇāṁ bodhisattvo janiṣyata iti| sā khalu punarahaṁ kulaputra eṣāṁ daśānāṁ pūrvanimittānāṁ darśanādacintyaṁ prītivegaṁ pratilabhe||
punaraparaṁ kulaputra māyādevyāḥ kapilavastuno mahānagarānniṣkramantyā iha lumbinīvane daśa mahāvabhāsapūrvanimittāni prādurabhūvan, yeṣāṁ prādurbhāvādaprameyāṇāṁ sattvānāṁ sarvajñatādharmālokaprītivegā vivardhitāḥ| katame daśa? yaduta-dharaṇītalagateṣu sarvaratnakūṭāgāragarbheṣvavabhāsaḥ prādurbhūtaḥ| sarvagandhakusumamukuleṣvavabhāsaḥ prādurbhūtaḥ| aśeṣaratnapadmamukuleṣu vikasamāneṣu sarvapatrebhyo'vabhāsaḥ prādurbhūtaḥ, madhuraśca sujātajātaśabda ebhyo niścarati sma| yaśca daśasu dikṣu bodhisattvānāṁ prathamacittotpādāvabhāsaḥ, sa idaṁ lumbinīvanamavabhāsya abhyuditaḥ| yacca daśasu dikṣu bodhisattvānāṁ sarvabodhisattvabhūmyākramaṇāvabhāsavikurvitam, tadiha lumbinīvane prādurabhūt| yaśca daśasu dikṣu bodhisattvānāṁ sarvapāramitāpariniṣpattijñānādhigamālokāvabhāsaḥ, sa iha lumbinīvane prādurbabhūva| yaśca daśasu dikṣu bodhisattvānāṁ sarvapraṇidhānavaśitājñānālokāvabhāsaḥ, sa iha lumbinīvane prādurbabhūva| yaśca daśasu dikṣu sarvabodhisattvānāṁ paripākavinayajñānālokāvabhāsaḥ, sa iha lumbinīvane prādurbabhūva| yaśca daśasu dikṣu sarvabodhisattvānāṁ dharmadhātunayajñānādhigamālokāvabhāsaḥ, sa iha lumbinīvane prādurbabhūva| yaśca daśasu dikṣu sarvabodhisattvānāṁ buddhavikurvitajanmābhiniṣkramaṇabodhivibudhyanajñānādhigamālokāvabhāsaḥ, sa iha lumbinīvane prādurbabhūva| imāni daśa mahāvabhāsanimittāni prādurbabhūvuḥ, yairanantamadhyānāṁ bodhisattvānāṁ cittāśayagahanāndhakārāṇyavabhāsitāni||
tatra kulaputra māyāyā devyāḥ plakṣadrumanilayagatāyāḥ saṁnipatitānāṁ sarvalokendrāṇāṁ sarvakāmadhātukānāṁ ca devaputrāṇāṁ sāpsarogaṇadevakanyāparivārāṇāṁ saṁnipatitānāṁ sarveṣāṁ ca rūpāvacarāṇāṁ devaputrāṇāṁ nirāmagandhānāṁ sarveṣāṁ ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragāṇāṁ saparivārāṇāṁ saṁnipatitānāṁ bodhisattvapūjāsaṁprayuktānāṁ māyādevyāstejasā śriyā varṇena rūpeṇa sarvapūjāvyūhāḥ kāyāścāvabhāsitā babhūvuḥ, asyāṁ ca trisāhasramahāsāhasrāyāṁ lokadhātau yāḥ prabhāḥ, tā api sarvā grastāścābhibhūtāścābhūvan| sarvaromavivaravisṛtāśca māyādevyāḥ prabhāvabhāsāstadanyābhiḥ prabhābhiranupahatā anāvṛtā apravyāhṛtā asaṅgāḥ sarvadiśaḥ spharitvā sarvāṇi nairayikāṇi duḥkhāni sarvāṇi tairyagyonikāni duḥkhāni sarvāṇi ca yāmalaukikāni duḥkhāni sarvabhavagatiparyāpannānāṁ ca sattvānāṁ sarvaduḥkhāni saṁkleśāṁśca praśamayitvā tiṣṭhanti bhāsante tapanti virocante sma| idaṁ kulaputra bodhisattvasya lumbinīvane prathamaṁ janmavikurvitam||
punaraparaṁ kulaputra yasmin samaye māyāyā devyāḥ kukṣau sarvāvatīyaṁ trisāhasramahāsāhasrā lokadhāturantargatā pratibhāsaprāptā saṁdṛśyate sma, tasyāṁ ca trisāhasramahāsāhasrāyāṁ lokadhātau koṭīśatacāturdvīpikānāṁ lokadhātūnāṁ sarve jambudvīpeṣu nānānāmadheyāsu rājadhānīṣu nānānāmadheyeṣu vanaṣaṇḍeṣu nānāvṛkṣamūleṣu māyādevī upagatā evameva saṁdṛśyate sma sarvalokendraparivṛtā bodhisattvajanmapratyupasthānā acintyena bodhisattvajananījñānavikurvitena| idaṁ kulaputra bodhisattvasya lumbinīvane dvitīyaṁ janmavikurvitam||
punaraparaṁ kulaputra māyāyā devyāḥ sarvaromavivarebhya ekaikasmādromamukhādyāvanto bhagavatā pūrvaṁ bodhisattvacaryāṁ caratā tathāgatā ārāgitāḥ satkṛtā gurukṛtā mānitā pūjitāḥ, te sarve saṁdṛśyante sma| yaśca taistathāgatairdharmo deśitaḥ, sa sarvastebhyo romavivarebhyo buddhasvarāṅgasaṁprayukto nikhilena śrūyate sma| tadyathāpi nāma vārirāśe rajasi kanakaparamāṇurajasi vā ādarśamaṇḍale vā svacche suprasanne vā udake gaganamaṇḍalamādityacandrajyotigrahagaṇapratimaṇḍitaṁ gambhīrameghapaṭalanigarjitanirghoṣapratibhāsaprāptaṁ saṁdṛśyate sma, evameva kulaputra māyāyā devyāḥ sarvaromamukhamaṇḍaleṣu pūrvatathāgatavikurvitāni saṁdṛśyante sma sarvadharmadeśanānirghoṣāṇi| idaṁ kulaputra bodhisattvasya lumbinīvane tṛtīyaṁ janmavikurvitam||
punaraparaṁ kulaputra māyāyā devyāḥ sarvakāyātsarvaromamukhamaṇḍalebhya ekaikasmādromavivarādyāvatsu sarvakṣetreṣu yāvatsu lokadhātusamudreṣu yāvatsu lokadhātuvaṁśeṣu yāvatsu lokadhātusaṁjñāgateṣu bhagavān bodhisattvacārikāmakārṣīt| yatpratiṣṭhāneṣu kṣetreṣu yatsaṁsthāneṣu yadvyūheṣu yaccharīreṣu yatparvatālaṁkāreṣu yadgrāmanagaranigamajanapadapaṭṭanālaṁkāreṣu yadudyānanadīhṛdataḍāgasāgarālaṁkāreṣu yadgaganameghālaṁkāreṣu yatsattvanilayeṣu yadyānanirdeśeṣu yatkalpanāmasaṁkhyāsu yadbuddhotpādaprabhaveṣu yadviśuddhiparameṣu yathāyuḥpramāṇasattveṣu yathālokajanmopapattiṣu yathāsattvasamavadhāneṣu yathākalyāṇamitrasaṁniśrayeṣu yathākuśaladharmaprayogeṣu yathādharmapratipatyabhiyogeṣu buddhakṣetreṣu bodhisattvacārikāmacaran, te sarve buddhakṣetraprasarā māyāyā devyāḥ sarvaromamukhebhyaḥ saṁdṛśyante sma| yāvadbhiśca kāyairbhagavān pūrvaṁ bodhisattvacārikāmakārṣīdavivartyasthānaprāptaḥ, yairākārairyairvihārairyaiḥ paribhogairyaiḥ sukhaduḥkhapratisaṁvedībhiryeṣu jātiparivarteṣu, tatsarvamekaikasmin romavivare saṁdṛśyate sma| sarveṣu ca teṣu tāsu tāsūpapattiṣu māyādevī bodhisattvasya jananī babhūva| sarve ca te bodhisattvakāyā māyāyā devyā romavivareṣu vikurvitapratibhāsaprāptāḥ saṁdṛśyante sma| idaṁ kulaputra bodhisattvasya lumbinīvane caturthaṁ janmavikurvitam||
punaraparaṁ kulaputra yāvadbhiḥ kāyairbhagavān pūrvaṁ bodhisattvacārikāmacarat yadvarṇairyatsaṁsthānairyadākārairyatparibhogairyatsukhaduḥkhapratisaṁvedībhiryajjātiparivartaiḥ, te sarve māyāyā devyāḥ kāye sarvaromamukheṣu pratibhāsaprāptāḥ saṁdṛśyante sma| idaṁ kulaputra lumbinīvane bodhisattvasya pañcamaṁ janmavikurvitam||
punaraparaṁ kulaputra yāvanto bhagavatā pūrvaṁ bodhisattvacārikāṁ caratā duṣkaraparityāgāḥ parityaktāḥ, hastapādaparityāgā vā karṇanāsāparityāgā vā jihvādaṁṣṭrāparityāgā vā nayanottamāṅgaparityāgā vā māṁsaśoṇitaparityāgā vā asthimajjāparityāgā vā vakṣohṛdayaparityāgā vā chavicarmaparityāgā vā bāhyādhyātmikavastuparityāgā vā putraduhitṛbhāryāparityāgā vā ātmabhāvaparityāgā vā bhogaratnaparityāgā vā grāmanagaranigamajanapadarāṣṭrarājadhānīparityāgā vā dhanadhānyakośakoṣṭhāgāraparityāgā vā maṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajataparityāgā vā vividharatnābharaṇaparityāgā vā śayyāsanaparityāgā vā gṛhavimānaparityāgā vā sarvopabhogaparityāgā vā, te ca dāyakabodhisattvavigrahakāyai rūpaiḥ parityajanti sma| te ca pratigrāhakāyai rūpaiḥ pratigṛhṇanti sma| tāni ca deśavastūni yāni parityaktāni, te ca deśapradeśāḥ, te ca bodhisattvaparivārāḥ, sarve te māyāyā devyāḥ sarvaromavivarebhyaḥ pratibhāsaprāptāḥ saṁdṛśyante sma| idaṁ kulaputra lumbinīvane bodhisattvasya ṣaṣṭhaṁ janmavikurvitam||
punaraparaṁ kulaputra ....................... lumbinīvanaṣaṇḍe samavasṛtā abhijātajagadvijñānā prādurabhavat| idaṁ kulaputra lumbinīvane bodhisattvasya saptamaṁ janmavikurvitam||
punaraparaṁ kulaputra yāvantaḥ sarvadevendrabhavanavyūhaparibhogasamatikrāntāḥ sarvanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyendrabhavanavyūhaparibhogasamatikrāntāḥ sarvabodhisattvaparibhogāḥ, yaduta sarvamaṇirājakūṭāgāraparibhogā vā maṇirājavimānaparibhogā vā maṇirājajālaparibhogā vā maṇirājavigrahaparibhogā vā maṇirājabimbaparibhogā vā maṇirājavyūhā vā sarvābharaṇaparibhogā vā sarvagandharājaparibhogā vā śubhāpratikūlasarvārambaṇaparibhogā vā, te sarve māyāyā devyāḥ kukṣeranyonyāsaṁbhinnā niścaritvā iha lumbinīvane samantavyūhāḥ samavāsthiṣanta| idaṁ kulaputra lumbinīvane bodhisattvasyāṣṭamaṁ janmavikurvitam||
punaraparaṁ kulaputra māyāyā devyāḥ kukṣeḥ prathamataraṁ daśabuddhakṣetrānabhilāpyakoṭīniyutaśatasahasraparamāṇurajaḥsamā bodhisattvā bhagavato vairocanasya sadṛśarūpavarṇasaṁsthānāḥ sadṛśalakṣaṇānuvyañjanālaṁkārāḥ sadṛśaprabhāḥ sadṛśaraśmipramuñcanāḥ sadṛśaliṅgalīlāḥ sadṛśavikramāḥ sadṛśavirocanavikurvitāḥ sadṛśaparivārāḥ sadṛśavyūhā niścaranti sma bhagavato varṇasamudrānudīrayamāṇāḥ| idaṁ kulaputra lumbinīvane bodhisattvasya navamaṁ janmavikurvitam||
punaraparaṁ kulaputra bodhisattvasya janmakālasamaye pravṛtte māyāyā devyāḥ purastādadho vajratalānmahāpṛthivīmabhinirbhidya sarvaratnavyūhagarbhaṁ nāma mahāmaṇiratnapadmamabhyudgatamabhūdaparājitamahāvajramaṇirājagarbhasarvamaṇirājakesararaśmivyūhaṁ daśabuddhakṣetraparamāṇurajaḥsamapatrapaṅktisuvibhaktaṁ vividhamaṇirājapatramaṇḍalaṁ cintāmaṇirājaviśuddhakarṇikaṁ sarvaratnavarṇāprameyakesarapaṅktivyūham, asaṁkhyeyamaṇirājaratnavyūhajālasaṁchannamabhedyanārāyaṇavajramaṇirājendrakūṭasaṁchāditaṁ sarvadevendrakāyaparivṛtaṁ sarvanāgendragandhameghābhipravarṣitaṁ divyapuṣpapāṇipuṭaprayuktasarvayakṣendraparivṛtaṁ sarvagandharvendrapūrvabuddhotpādasthānamadhurarutasaṁgītinirghoṣasaṁprayuktastutimeghāviṣkṛtaṁ nihatamānamadadarpasarvāsurendrapraṇataśarīranamaskṛtaṁ sarvagaruḍendrābhipralambitaratnapaṭṭagaganameghālaṁkārabodhisattvagaṇasaṁcodanasaṁgītisaṁprayuktaiḥ prītimanobhiḥ sarvakinnarendraiḥ saṁprekṣitaṁ sarvamahoragendraprītisaṁbhavaprayuktanayaruciranirghoṣavyūhameghābhipravarṣitam| idaṁ kulaputra lumbinīvane bodhisattvasya daśamaṁ janmavikurvitam||
imāni kulaputra lumbinīvane bodhisattvasya daśa janmavikurvitāni prādurabhūvan| tataḥ paścādbodhisattvo'cintyāpramāṇaprabhāsecanakadarśano māyāyā devyāḥ kukṣerabhyudgataḥ sūryamaṇḍalamiva gaganatalāt, vidyutkalāpa iva meghasaṁghātāt, sāṁdhya iva mahāghanaḥ śailaśikharāntarāt, mahāpradīpa iva tamo'ndhakārāt| ityevaṁ bodhisattvo māyāyā devyāḥ kukṣerabhiniṣkramaṇaṁ saṁdarśayāmāsa māyāgatarūpavijñaptisaṁdarśanadharmatayā anāgatadharmatayā anutpādānirodhalokavijñaptisaṁdarśanadharmatayā||
ityevamahaṁ kulaputra bhagavato vairocanasya janmavikurvitasamudrānavatarāmi iha lumbinīvane viharamāṇā| yathā cāhaṁ kulaputra syāṁ bhāgavatyāṁ cāturdvīpikāyāṁ bhagavato vairocanasya janmavikurvitasamudrānavatarāmi, tathā sarvāvatyāṁ trisāhasramahāsāhasrāyāṁ lokadhātau sarvacāturdvīpikāsu koṭīśatajambudvīpānāṁ sarvatra bhagavato vairocanasya janmavikurvitānyavatarāmi| yathā cāhaṁ kulaputra asyāṁ trisāhasramahāsāhasrāyāṁ lokadhātau sarvacāturdvīpikāsu koṭīśatajambudvīpānāṁ bhagavato vairocanasya koṭīśataṁ janmavikurvitānāmavatarāmi, evaṁ sarvatrisāhasramahāsāhasralokadhātuparyāpannaparamāṇurajontargateṣu sarvabuddhakṣetraparamāṇurajaḥpraveśajñānānugateṣu praticittakṣaṇamekaikena cittapraveśena buddhakṣetraparamāṇurajaḥsamāni bhagavato vairocanasya janmavikurvitānyavatarāmi| tadanantareṇa cittena buddhakṣetrasahasraparamāṇurajontargateṣu buddhakṣetreṣu ekaikatra buddhatatsamānyeva bodhisattvajanmavikurvitānyavatarāmi| etena nayena buddhakṣetraparamāṇurajontargateṣu buddhakṣetreṣvekaikasmin buddhakṣetre sarvāṇi bodhisattvajanmavikurvitānyavatarāmi, na ca paryantamupaimi| sarvaparamāṇurajaḥsu ekaikasmin paramāṇurajasi buddhakṣetraparaṁparāṇāṁ na ca paryantamupaimi sarvakṣetreṣvekaikasmin buddhakṣetre buddhasattvajanmaparaṁparāṇām| yathā ceha lokadhātau sarvāṇi bodhisattvajanmavikurvitānyavatarāmi, tathā daśasu dikṣu anantamadhyāsu lokadhātuṣu sarvaparamāṇurajaḥsu praticittakṣaṇamekaikena cittapraveśena sarvākārāṇi sarvabodhisattvajanmavikurvitānyavatarāmyapratiprasrabdhyadhiṣṭhānayogena||
evamukte sudhanaḥ śreṣṭhidārakaḥ sutejomaṇḍalaratiśriyaṁ lumbinīvanadevatāmevamāha kiyaccirapratilabdhastvayāyaṁ devate aprameyakalpasarvārambaṇabodhisattvajanmavikurvitaṁ saṁdarśayamāno bodhisattvajanmavimokṣaḥ? āha-bhūtapūrvaṁ kulaputra atīte'dhvani buddhakṣetrakoṭīparamāṇurajaḥsamānāṁ kalpānāṁ pareṇa parataramīśvaraguṇāparājitadhvajo nāma tathāgato'rhan samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān samantaratnāyāṁ lokadhātau samāpadyate kalpe'śītibuddhakoṭīniyutaśatasahasraprabhave| tasyāṁ khalu kulaputra samantaratnāyāṁ lokadhātau vicitravyūhaprabhā nāma madhyamā cāturdvīpikābhūt| tasyāṁ khalu cāturdvīpikāyāṁ madhye jambudvīpasya meruviśuddhavyūhadhvajā nāma rājadhānyabhūt| tasyāṁ khalu rājadhānyāṁ ratnārcinetraprabho nāma rājā abhūt| rājñaḥ khalu kulaputra ratnārcinetraprabhasya rājñaḥ suharṣitaprabheśvarā nāma bhāryābhūt| tadyathāpi nāma kulaputra asyāṁ bhāgavatyāṁ cāturdvīpikāyāmiha jambudvīpe māyādevī bhagavato vairocanasya janetrī, evameva kulaputra tena kālena tena samayena tasyāṁ vicitravyūhaprabhāyāṁ cāturdvīpikāyāṁ jambudvīpe suharṣitaprabheśvarā nāma tasya bhagavata īśvaraguṇāparājitadhvajasya tathāgatasya mātā abhūt| yathā teṣāmaśītibuddhakoṭīniyutānāṁ pūrvaṁgamasya prāthamakalpikasya bhagavata īśvaraguṇāparājitadhvajasya tathāgatasya mātā abhūt| sā khalu kulaputra suharṣitaprabheśvarā devī bodhisattvasya janmakālasamaye viṁśatyā strīniyutaśatasahasraiḥ sārdhaṁ suvarṇapuṣpābhamaṇḍalaṁ nāma mahodyānaṁ niryayau, yatra tamīśvaraguṇāparājitadhvajaṁ kumāraṁ janayāmāsa acintyena bodhisattvavikurvitena| tena khalu punaḥ samayena suvarṇapuṣpābhamaṇḍalasya nāma mahodyānasya madhye śubharatnavicitrakūṭaṁ nāma kūṭāgāramabhūt| tasmin kūṭāgāre sarvakāmaṁdadavṛkṣaśākhāmadhyālambatayā suharṣitaprabheśvarāyā devyāḥ sa bhagavānīśvaraguṇāparājitadhvajastathāgato janitaḥ| tena khalu samayena tasya bhagavato janmakāle vimalasaṁbhavaprabhā nāma dhātrī pratyupasthitābhūt| jātamātraṁ ca bodhisattvaṁ lokendrā vicitrasurabhimanojñadivyapuṣpotkarodgāribhiḥ paramasurabhigandhodakakalaśairvisnāpya tadarhābhiśca acintyāsaṁkhyeyābhiruttamābhiḥ pūjābhirabhipūjya tasyā vimalasaṁbhavaprabhāyā dhātryā aṅke prāyacchan| parigṛhītamātre ca tasmin bodhisattve tayā dhātryā ubhābhyāṁ pāṇibhyāmaṁse ca, tatkṣaṇameva sā dhātrī mahāprītiprāmodyavegapratilabdhā samantacakṣurviṣayaṁ nāma bodhisattvasamādhiṁ pratyalabhata, yasya samādheḥ sahapratilābhāttasmāddaśasu dikṣu nānālokadhātusthitā aprameyāstathāgatāścakṣuṣa ābhāsamagaman| eṣa ca aprameyakalpasarvārambaṇabodhisattvajanmavikurvitasaṁdarśano bodhisattvavimokṣo'vakrāntaḥ susūkṣmaḥ tadyathāpi nāma taddivasāvakrānte mātuḥ kukṣau garbhavijñānam, yasya vimokṣasya pratilambhādanayā sarvatathāgatajanmavikurvitasaṁdarśanamahāpraṇidhirabhinirhṛtaḥ||
tatkiṁ manyase kulaputra-anyā sā tena kālena tena samayena vimalasaṁbhavaprabhā nāma bodhisattvadhātryabhūt? na khalu punastvayā evaṁ draṣṭavyam| ahaṁ sā tena kālena tena samayena vimalasaṁbhavaprabhā nāma bodhisattvadhātryabhūvam| tatkiṁ manyase kulaputra-anyāni tena kālena tena samayena viṁśatistrīniyutaśatasahasrāṇyabhūvan? na khalvevaṁ draṣṭavyam| imāni tāni viṁśatidevatāniyutaśatasahasrāṇi, yānīha lumbinīvane prativasanti mama parivārāḥ| tatkiṁ manyase kulaputra-anyā sā tena kālena tena samayena supraharṣitaprabheśvarā nāma devyabhūdīśvaraguṇāparājitadhvajasya kumārasya janetrī? na khalvevaṁ draṣṭavyam| iyaṁ sā māyādevī tena kālena tena samayena supraharṣitaprabheśvarā nāma devyabhūt| tatkiṁ manyase kulaputra-anyaḥ sa tena kālena tena samayena ratnārcinetraprabho nāma rājā abhūt| na khalvevaṁ draṣṭavyam| ayaṁ sa rājā śuddhodanaḥ tena kālena tena samayen ratnārcinetraprabho nāma rājā abhūt| sā khalvahaṁ kulaputra tata upādāya sarvacittakṣaṇeṣvavirahitā abhūvaṁ bhagavato vairocanasya bodhisattvajanmavikurvitasāgarāvataraṇatayā sattvanayavṛṣabhitāvikurvitasāgarāvataraṇatayā||
yathā cāhaṁ kulaputra asyāṁ sahāyāṁ lokadhātau bhagavato vairocanasya mahāpraṇidhānasamudrasāgarasaṁbhavānāṁ tathāgatānāṁ sarvacittakṣaṇeṣu sarvaparamāṇurajaḥpraveśasamavasṛtena jñānacakṣuṣā sarvaparamāṇurajaḥsu kṣetrasamudrānavatarāmi, teṣu ca kṣetreṣu tathāgatotpādasāgarānavatarāmi| yathā teṣāṁ tathāgatānāṁ bodhisattvajanmavikurvitamahāsamudrānavatarāmi, tathā daśasu dikṣu anantamadhyānāṁ tathāgatānāṁ sarvacittakṣaṇeṣu bodhisattvajanmavikurvitasāgarānavatarāmi| yathā ca asyāṁ trisāhasramahāsāhasrāyāṁ lokadhātau sarvaparamāṇurajaḥprasaraparaṁparāvatāreṇa samyaksaṁbuddhabodhisattvajanmābhimukhībhāvagatān buddhaguṇānavatarāmi, evaṁ daśasu dikṣu buddhakṣetrānabhilāpyakoṭīniyutaśatasahasraparamāṇurajaḥprasarāntargatān kṣetrasāgarānavatarāmi| teṣu ca vipulān buddhasamudrānavatarāmi| tāṁśca buddhān bhagavato bodhisattvabhūtajanmavikurvitasaṁmukhībhāvagatān paśyāmi| tathāgatabhūtānapi pūjayāmi| teṣāṁ ca tathāgatānāṁ dharmadeśanāṁ śṛṇomi, dharmasya ca anudharmaṁ pratipadye||
atha khalu sutejomaṇḍalaratiśrīrlumbinīvanadevatā evamevāprameyasarvakalpasarvāvaraṇabodhisattvajanmavikurvitasaṁdarśanabodhisattvavimokṣaṁ paridīpayamānā buddhādhiṣṭhānena daśa diśo vyavalokya tasyāṁ velāyāmimā gāthā abhāṣata—
buddhaputra śṛṇu mahya bhāṣitaṁ
yasmi pṛcchasi janitva gauravam|
śānta durdṛśu jināna gocaro
hetukāraṇanayairnidarśitaḥ||1||
kṣetrakoṭiparamāṇusādṛśān
pūrvakalpa smaramī acintiyān|
kalpa ādiriva ananta nāyako
yatrāśītinayutā jinānabhūt||2||
īśvarājitaguṇadhvajastadā
teṣvabhūtprathamakastathāgataḥ|
jānamāna maya draṣṭu nāyakaḥ
svarṇapuṣpaprabhave vanottame||3||
nāmato vimalasaṁbhavaprabhā
tasya āsi ahu dhātri paṇḍitā|
lokapāla mama aṁsi taṁ sthapī
jātamātra kanakottamaprabham||4||
aṁsi taṁ grahiya agrapudgalaṁ
mūrdhnimasya na prabhomi prekṣitum|
* * * * taṁ acintiyaṁ
prekṣamāṇa na ca antu paśyami||5||
lakṣaṇebhi pratimaṇḍitaṁ śubhaṁ
kāyamasya vimalaṁ sudarśanam|
dṛṣṭa me ratanabimbasādṛśaṁ
prītivega atulā vivardhitāḥ||6||
cintayitva guṇa tasya me'mitān
puṇyasāgara ameya vardhitāḥ|
dṛṣṭva tasya ca vikurvitodadhīn
bodhicittavipulaṁ mi saṁbhutam||7||
prārthayitva jinavarṇasāgarān
vardhitaḥ praṇidhisāgaro mama|
sarvakṣetraprasarā viśodhitā
sarvadurgatipathā vivartitāḥ||8||
pūjanāya sugatānacintiyān
sarvakṣetraprasareṣvanāgatān|
sattvaduḥkhitavimocanāya ca
proditaḥ praṇidhisāgaro mama||9||
śrutva dharmamatha tasya tāyino
labdhimaṁ varavimokṣamaṇḍalam|
bodhi śodhitu caritva cārikāṁ
kalpakṣetrarajakoṭisādṛśān||10||
yeṣu yāntakupapanna nāyakā
te aśeṣa mayi sarvi pūjitāḥ|
śāsanaṁ ca maya teṣu dhāritaṁ
śodhanā imu vimokṣasāgaram||11||
kṣetrakoṭiparamāṇubhiḥ samā
ye'bhavan daśabalā atītakāḥ|
dharmacakru maya teṣa dhāritaṁ
bhāvitaṁ [vara]vimokṣamaṇḍalam||12||
buddhakṣetri raja yāvato iho
tān rajāgraprasarābdhi paśyatī|
ekameki raji kṣetrasāgarān
pūrva śodhita jinena paśyatī||13||
teṣu kṣetraprasareṣu nāyakān
jāyato vanavareṣu paśyami|
ekacittaprasare acintiyā
darśayanta vipulā vikurvitā||14||
paśyami kvaci ca kṣetri nāyakān
prārthayanta varabodhimuttamām|
tiṣṭhataṁ tuṣitalokaṁ * * *
kṣetrakoṭinayutairacintiyaiḥ||15||
jāyamāna vipulairvikurvitaiḥ
kṣetrasāgaraśateṣu paśyami|
nārisaṁghavara saṁpuraskṛtā
bhāṣamāṇu dharma nāyakān||16||
kṣetrakoṭiparamāṇusadṛśā-
nekacittakṣaṇe vīra paśyami|
darśayanta jagatāmanekadhā
eki kṣaṇi śāntanirvṛtim||17||
janma yātuka jināna paśyami
prekṣamāṇa raji kṣetrasāgarān|
janmi janmi bahukāyakoṭibhiḥ
pūji teṣa karuṇāmupāgami||18||
kṣetrasāgaranayairacintanai-
rakṣayā gatipracāra yātukāḥ|
teṣu sarvajagadāmukhā ahaṁ
dharmamegha vipulān pravarṣami||19||
etamahaṁ jinasutā acintiyaṁ
jānamī varavimokṣamaṇḍalam|
kalpakoṭinayutairacintiyai-
ryaṁ na śakya ayu sarva darśitum||20||
etamahaṁ kulaputra aprameyakalpasarvārambaṇabodhisattvajanmavikurvitasaṁdarśanaṁ bodhisattvavimokṣaṁ jānāmi| kiṁ mayā śakyaṁ bodhisattvānāṁ cittakṣaṇe cittakṣaṇe sarvakalpaprasthānagarbhasaṁbhūtacittānāṁ sarvadharmanayanidhyaptijātinidarśakānāṁ sarvatathāgatapūjāpraṇidhisaṁbhūtāśayānāṁ sarvabuddhadharmābhisaṁbodhipraṇidhiparamāṇāṁ sarvakulagotropapattigatisaṁdarśanapratibhāsakalpānāṁ sarvatathāgatapādamūlapadmagarbhopapattīnāṁ sarvajagatparipākakālābhijñānāṁ sarvavinayābhimukhajanmopapattivikurvitasaṁdarśakānāṁ sarvakṣetraprasaravikurvitameghasaṁdarśakānāṁ sarvajagadgatijātikulapratibhāsaprāptānāṁ caryāṁ jñātuṁ guṇān vā vaktum||
gaccha kulaputra, iyamihaiva kapilavastuni mahānagare gopā nāma śākyakanyā prativasati| tāmupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvaparipākāya saṁsāre saṁsaritavyam||
atha khalu sudhanaḥ śreṣṭhidārakaḥ sutejomaṇḍalaratiśriyo lumbinīvanadevatāyāḥ pādau śirasābhivandya sutejomaṇḍalaratiśriyaṁ lumbinīvanadevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya sutejomaṇḍalaratiśriyo lumbinīvanadevatāyā antikātprakrāntaḥ||40||
Links:
[1] http://dsbc.uwest.edu/node/4581