The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
नागानन्दम्
प्रथमोऽङ्कः
नान्दी
ध्यानव्याजमुपेत्य चिन्तयसि कामुन्मील्य चक्षुः क्षणं
पध्यानङ्गशरातुरं जनमिमं त्राताऽपि नो रक्षसि।
मिथ्याकारुणिकोऽसि निर्घृणातरस्त्वत्तः कुतोऽन्यः पुमान्
सेर्ष्यं मारवधूभिरित्यभिहितो बोधौ जिनः पातु वः॥१॥
अपि च-
कामेनाकृष्य चापं हतपटुहाऽऽवल्गिभिर्मारवीरै-
र्भ्रभङ्गोत्कल्पजृम्भास्मितचलितद्दृशा दिव्यनारीजनेन।
सिद्धैः प्रह्वोत्तमाङ्गैः पुलकितवपुषा विस्मयाद् वासवेन
ध्यायन् बोधेरवाप्तावचलित इति वः पातु दृष्टो मुनीन्द्रः॥२॥
श्रीहर्षो निपुणः कविः परिषदप्येषा गुणाग्राहिणी
लोके हारि च बोधिसत्त्वचरितं नाट्ये च दक्षा वयम्।
वस्त्वेकैकमपीह वाञ्छितफलप्राप्तेः पदं किं पुन-
र्मदूभाग्योपचयादयं समुदितः सर्वो गुणानां गणः॥३॥
द्विजपरिजनबन्धुहिते मद्भवनतटाकहंसि मृदुशीले।
परपुरुषचन्द्रकमलिन्यार्ये कार्यादितस्तावत्॥४॥
पित्रोर्विधातुं शुश्रूषां त्यक्त्वैश्वर्य क्रमागतम्।
वनं याम्यहमद्यैव यथा जीमूतवाहनः॥५॥
रागस्यास्पदमित्यवैमि न हि मे ध्वंसीति न प्रत्ययः
कृत्याकृत्यविचारणासु विमुखं को वा न वेत्ति क्षितौ।
एवं निन्द्यमपीदमिन्द्रियवशं प्रीत्यै भवेद् यौवनं
भक्त्या याति यदीत्थमेव पितरौ शुश्रूषमाणस्य मे॥६॥
तिष्ठन् भाति पितुः पुरो भुवि यथा सिंहासने किं तथा ?
यत् संवाहयतः सुखं तु चरणौ तातस्य किं राजके ?
किं भुक्ते भुवनत्रये धृतिरसौ भुक्तोज्झिते या गुरोः ?
आयासः खलु राज्यमुज्झितगुरुस्तत्रास्ति कश्चिद् गुणः ?॥७॥
न्याय्ये वर्त्मनि योजिताः प्रकृतयः सन्तः सुखं स्थापिता
नीतो बन्धुजनस्तथात्मसमतां राज्ये च रक्षा कृता।
दत्तो दत्तमनोरथाधिकफलः कल्पद्रुमोऽप्यर्थिने
किं कर्त्तव्यमतः परं कथय वा यत्ते स्थितं चेतसि॥८॥
माद्यद्दिग्गजगण्डभित्तिकषणैर्भनस्रवच्चन्दनः
क्रन्दत्कन्दरगह्वरो जलनिधेरास्फालितो वीचिभिः।
पादालक्तकरक्तमौक्तिकशिलः सिद्धाङ्गनानां गतैः
सेव्योऽयं मलयाचलः किमपि मे चेतः करोत्युत्सुकम्॥९॥
दक्षिणं स्पन्दते चक्षुः फलाकाङ्क्षा न मे क्वचित्।
न च मिथ्या मुनिवचः कथयिष्यति किं न्विदम्॥१०॥
वासोऽर्थं दययैव नातिपृथवः कृत्तास्तरूणां त्वचो
भग्नाऽऽलक्ष्यजरत्कमण्डलु नभःस्वच्छं पयो नैर्झरम्।
दृश्यन्ते त्रुटितोज्झिताश्च बटुभिर्मौञ्ज्यः क्वचिन्मेखला
नित्याकर्णनया शुकेन च पदं साम्नामिदं पठयते॥११॥
मधुरमिव वदन्ति स्वागतं भृङ्गशब्दै-
र्नतिमिव फलनम्रैः कुर्वतेऽमी शिरोभिः।
मम ददत इवार्घ्यं पुष्पवृष्टीः किरन्तः
कथमतिथिसपर्य्यां शिक्षिताः शाखिनोऽपि॥१२॥
स्थानप्राप्त्या दधानं प्रकटितगमकां मन्द्रतारव्यवस्थां
निर्ह्रादिन्या विपञ्च्या मिलितमलिरुतेनेव तन्त्रीस्वरेण।
एते दन्तान्तरालस्थिततृणकवलच्छेदशब्दं नियम्य
व्याजिह्याङ्गाः कुरङ्गाः स्फुटललितपदं गीतमाकर्णयन्ति॥१३॥
उल्फुल्लकलमलकेसरपरागगौरद्युते ! मम हि गौरि !
अभिवाञ्छितं प्रसिध्यतु भगवति ! युष्मत्प्रसादेन॥१४॥
व्यक्तिर्व्यञ्चनधातुना दशविधेनाप्यत्र लब्धाऽमुना
विस्पष्टो द्रुतमध्यलम्बितपरिच्छिन्नस्त्रिधाऽयं लयः।
गोपुच्छप्रमुखाः क्रमेण यतयस्तिस्त्रोऽपि सम्पादिता-
स्तत्त्वौघानुगताश्च वाद्यविधयः सम्यक् त्रयो दर्शिताः॥१५॥
स्वर्गस्त्री यदि तत्कृतार्थमभवच्चक्षुःसहस्त्र हरे-
र्नागी चेन्न रसातलं शशभृता शून्यं मुखेऽस्याः स्थिते।
जातिर्नः सकलान्यजातिजयिनी विद्याधरी चेदियं
स्यात्सिद्धान्वयजा यदि त्रिभुवने सिद्धा प्रसिद्धास्ततः॥१६॥
तनुरियं तरलायतलोचने !
श्वसितकम्पितपीनघनस्तनि !
श्रममलं तपसैव गता पुनः
किमिति सम्भ्रमकारिणि ! खिद्यते॥१७॥
उष्णीषः स्फुट एष मूर्द्धनि विभात्यूर्णेयमन्तर्भ्रुवो-
श्चक्षुस्तामरसानुकारि हरिणा वक्षःस्थलं स्पर्द्धते।
चक्राङ्कञ्च यथा पदद्वयमिदं मन्ये तथा कोऽप्ययं
नो विद्याधरचक्रवर्त्तिपदवीमप्राप्य विश्राम्यति॥१८॥
एक्कतो गुरुवअणं अण्णतो दइअदंसणसुहाइं।
गमणागमणाधिरूढं अज्ज बि दोलएदि मे हिअअं॥१९॥
एकतो गुरुवचनमन्यतो दयितदर्शनसुखानि।
गमनाऽगमनाधिरूढमद्यापि दोलायते मे हृदयम्॥१९॥
अनया जघनाऽऽभोगमन्थरयानया।
अन्यतोऽपि व्रजन्त्या मे हृदये निहितं पदम्॥२०॥
तापात् तत्क्षणघृष्टचन्दनरसापाण्डू कपालौ वहन्
संसवक्तैर्निजकर्णतालपवनैः संविज्यमानाननः।
सम्प्रत्येष विशेषसिक्तहृदया हस्तोज्झितैः शीकरै-
र्गाढाऽऽयल्लकदुःसहामिव दशां धत्ते गजानां पतिः॥२१॥
इति प्रथमोऽङ्कः।
द्वितीयोऽङ्कः
कुणसि घणचन्दणलदापल्लवसंसग्गसीलं पि इमं।
णीसासेहिं तुमं एव्व कअलीदलमारुअं उण्हं॥१॥
व्यावृत्यैव सिताऽसितेक्षणरुचा तानाश्रमे शाखिनः
कुर्वत्या विटपावसक्तविलसत्कृष्णाजिनौधानिव।
यद् दृष्टोस्मि तया मुनेरपि पुरस्तेनैव मय्याहते
पुष्पेषो ! भवता मुधैव किमिति क्षिप्यन्त एते शराः ?॥२॥
नीताः किं न निशाः शशाङ्कधवला नाघ्रातमिन्दीवरं ?
किं नोन्मीलितमालतीसुरभयः सोढाः प्रदोषानिलाः ?
झङ्कारः कमलाकरे मधुलिहां किं वा मया न श्रुतो ?
निर्व्याजं विधुरेष्वधीर इति मां येनाभिधत्ते भवान् ?॥३॥
स्त्रीहृदयेन न सोढाः क्षिप्ताः कुसुमेषवोऽप्यनङ्गेन।
येनाद्यैव पुरस्तव वदामि धीर इति स कथमहम् ?॥४॥
चन्दनलतागृहमिदं सचन्द्रमणिशिलमपि प्रियं न मम।
चन्द्राननया रहितं चन्द्रिकया मुखमिव निशायाः॥५॥
शशिमणिशिला सेयं यस्यां विपाण्डुरमाननं
करकिसलये कृत्वा वामे घनश्वसितोद्गमा।
चिरयति मयि व्यक्ताकूता मनाक् स्फुरितैर्भ्रुवो-
र्विरमितमनोमन्युर्दृष्टा मया रुदती प्रिया॥६॥
निष्यन्दत इवानेन मुखचन्द्रोदयेन ते।
एतद् वाष्पाम्बुना सिक्तं चन्द्रकान्तशिलातलम्॥७॥
अक्लिष्टबिम्बशोभाधरस्य नयनोत्सवस्य शशिन इव।
दयितामुखस्य सुखयति रेखाऽपि प्रथमदृष्टयेम्॥८॥
प्रिया सन्निहितैवेयं सङ्कल्पस्थापिता पुरः।
दृष्ट्वा दृष्ट्वा लिखाम्येनां यदि तत् कोऽत्र विस्मयः !॥९॥
यद्धिद्याधरराजवंशतिलकः प्राज्ञः सतां सम्भतो
रूपेणाप्रतिमः पराक्रमधनो विद्धान् विनीतो युव।
यच्चसूनपि सन्त्यजेत् करुणया सत्त्वार्थमभ्युद्यत-
स्तेनास्मै ददतः स्वसारमतुलां तुष्टिर्विषादश्च मे॥१०॥
न खलु न खलु मुग्धे ! साहसं कार्यमीदृक्
व्यपनय करमेतं पल्लवाऽऽभं लतायाः।
कुसुममपि विचेतुं यो न मन्ये समर्थः
कलयति स कथं ते पाशमुद्बन्धनाय ?॥११॥
कण्ठे हारलतायोग्ये येन पाशस्त्वयाऽर्पितः।
गृहीतः सापराधोऽयं कथं ते मुच्यते करः ?॥१२॥
वृष्टया पिष्टातकस्य द्युतिमिह मलये मेयुतुल्यां दधानः
सद्यः सिन्दूरदूरीकृतदिवससमारम्भसन्ध्याऽऽतपश्रीः।
उदूगितैरङ्गनानां चलचरणरणन्नूपुरह्रादहृद्यै-
रूद्वाहस्नानवेलां कथयति भवतः सिद्धये सिद्धलोकः॥१३॥
अन्योन्यदर्शनकृतः समानरूपानुरागकुलवयसाम्।
केषाञ्चिदेव मन्ये समागमो भवति पुण्यवताम्॥१४॥
इति द्वितियोऽङ्कः।
तृतीयोऽङ्कः
णिच्चं जो पिबइ सुरं जणस्स पिअसगमं च जो कुणइ।
मह दे दो अबि देवा बलदेओ कामदेओ अ॥१॥
वच्छत्थलम्हि दइआ दिण्णुप्पलवासिआ मुहे मइरा।
सीसम्मि अ सेहरओ णिच्चं वि संठिआ जस्स॥२॥
हरिहरपिदामहाणं पि गव्विदो जो ण जाणइ णमिदुं।
सो सेहरओ चलणेसु तुज्ज णोमालिए पदइ॥३॥
दृष्टा दृष्टिमधो ददाति कुरुते नाऽऽलापमाभाषिता
शय्यायां परिवृत्य तिष्ठति बलादालिङ्गिता वेपते।
निर्यन्तीषु सखीषु वासभवनान्निर्गन्तुमेवेहते
जाता वामतयैव मेऽद्य सुतरां प्रित्यै नवोढा प्रिया॥४॥
हुङ्कारं ददता मया प्रतिवचो यन्मौनमासेवितं
यद् दावानलदीप्तिभिस्तनुरियं चन्द्रातपैस्तापिता।
ध्यातं यत् सुबहून्यनमनसा नक्तन्दिनानि प्रिये !
तस्यैतत् तपसः फलं मुखमिदं पश्यामि यत्तेऽधुना॥५॥
खेदाय स्तनभार एव किमु ते मध्यस्य हारोऽपरः ?
श्राम्यत्यूरुयुगं नितम्बभरतः काञ्च्याऽनया किं पुनः ?
शक्तिः पादयुगत्य नोरुपुगलं वोढु कुतो नूपुरौ ?
स्वाङ्गैरेव विमूषिताऽसि वहसि क्लेशाय किं मण्डनम् ?॥६॥
निष्यन्दश्चन्दनानां शिशिरयति लतामण्डपे कुट्टिमान्ता-
नाराद् धारागृहाणां ध्वनिमनु ततुते ताण्डवं नोलकण्ठः।
यन्त्रोन्मुक्तश्च वेगाद् चलति विटपिनां पूरयन्नालवाला-
नापातोत्पीडहेलाहृत कुसुमरजःपिञ्जरोऽयं जलौघः॥७॥
अपि च-
अमी गीतारम्भैमुखरितलतामण्डपभुवः
परागैः पुष्पाणां प्रकटपटवासव्यतिकराः।
पिबन्तः पर्य्याप्तं सह सहचरीभिर्मघुरसं
समन्तादापानोत्सवमनभवन्तीव मधुपाः॥८॥
दिग्धाङ्गा हरिचन्दनेन दधतः सन्तानकानां स्रजो
माणिक्याऽऽभरणप्रभाव्यतिकरैश्चित्रीकृताऽच्छांशुकाः।
सार्द्ध सिद्धजनैर्मधूनि दयितापीताऽवशिष्टान्यमी
मिश्रीभूय पिबन्ति चन्दनतरुच्छायासु विद्याधराः॥९॥
एतन्मुखं प्रियायाः शशिनं जित्वा कपोलयाः कान्त्या।
तापानुर्क्तमधुना कमलं ध्रुवमीहते जेतुम्॥१०॥
एतत्ते भ्रुलतोल्लासि पाटलाऽधरपल्लवम्।
मुखं नन्दनमुद्यानमतोऽन्यत्केवलं वनम्॥११॥
स्मितपुष्पोद्गमोऽयं ते दृश्यतेऽधरपल्लवे।
फलं त्वन्यत्र मुग्धाक्षि ! चक्षुषोर्मम पश्यतः॥१२॥
दिनकरकरामृष्टं बिभ्रत् द्युतिं परिपाटलां
दशनकिरणौः संसर्पद्भिः स्फुटीकृतकेसरम्।
अयि मखमिदं मुग्धे ! सत्यं समं कमलेन ते
मधु मधुकरः किन्त्वेतस्मिन् पिब्बन्न विभाव्यते ?॥१३॥
अनिहत्य तं सपत्नं कथमिव जीमूतवाहनस्याहम्।
कथयिष्यामि हृतं तव राज्यं रीपुणेति निर्लज्जः ?॥१४॥
संसर्पद्भिः समन्तात् कृतसकलवियन्मार्गयानैर्विमानैः
कुर्वाणाः प्रावृषीव स्थगितरविरुचः श्यामतां वासरस्य।
एते याताश्च सद्यस्तव वचनमितः प्राप्य युद्धाय सिद्धाः
सिद्धञ्चोद्वृत्तशत्रुक्षयभयविनमुद्राजकं ते स्वराज्यम्॥१५॥
एकाकिनापि हि मया रभसावकृष्ट-
निस्त्रिंशदीधितिसटाभरभासुरेण।
आरान्निपत्य हरिणेव मतङ्गजेन्द्र-
माजौ मतङ्गहतकं विद्धि॥१६॥
स्वशरीरमपि परार्थे यः खलु दद्यादयाचितः कृपया।
राज्यस्य कृते स कथं प्राणिवधक्रौर्यमनुमनुते॥१७॥
निद्रामुद्रावबन्धान्मधुकरमनिशं पद्मकाशादपास्य-
न्नाशापूरैककर्मप्रवणनिजकरप्रीणिताशेषविश्वः।
दृष्टः सिद्धैः प्रसक्तस्तुतिमुखरमुखैरस्तमप्येष गच्छन्
एकः श्लाघ्यो विवस्वान् परहितकरणायैव यस्य प्रयासःः॥१८॥
इति तृतीयोङ्क।
चतुर्थोऽङ्कः
कञ्चुकी-
अन्तःपुराणां विहितव्यवस्थः पदे पदेऽहं स्खलनानि रक्षन्।
जरातुरः सम्प्रति दण्डनीत्या सर्वां नृपस्यानुकरोमि वृत्तिम्॥१॥
शय्या शाद्वलमासनं शुचिशिला सद्म द्रुमाणामधः
शीतं निर्झरवारि पानमशनं कन्दाः सहाया मृगाः।
इत्यप्रार्थितलभ्यसर्वविभवे दोषोऽयमेको वने
दुष्प्रापार्थिनि यत् परार्थघटनावन्ध्यैर्वृथा स्थीयते॥२॥
उन्मज्जज्जलकुञ्जरेन्द्ररभसास्फालानुबन्धोद्धतः
सर्वाः पर्वतकन्दरोदरभुवः कुर्वन् प्रतिध्वानिताः।
उच्चैरुच्चरति ध्वनिः श्रुतिपथोन्माथी यथायं तथा
प्रायः प्रेङ्खदसंख्यशङ्खधवला वेलेयमागछति॥३॥
कवलितलवङ्गपल्लकरिमकरोदूगारिसुरभिणा पयसा।
एषा समुद्रवेला रत्नद्युतिरञ्जिता भाति॥४॥
जिह्वासहस्रद्वितयस्य मध्ये नैकापि सा तस्य किमस्ति जिह्वा।
एकाहिरक्षार्थमहिद्विषेऽद्य दत्तो मयात्मेति यया ब्रवीति॥५॥
इत्येष भोगिपतिना विहितव्यवस्थो
यान् भक्षयत्यहिपतीन् पतगाधिराजः।
यास्यन्ति यान्ति च गताश्च दिनैर्बिवृद्धिं
तेषाममी तुहिनशैलरुचोऽस्थिकूटाः॥६॥
सर्वाऽशुचिनिधानस्य कृतघ्नस्य विनाशिनः।
शरीरकस्यापि कृते मूढाः पापानि कुर्वते !॥७॥
क्रोडीकरोति प्रथमं यदा जातमनित्यता।
धात्रीव जननी पश्चात्तदा शोकस्य कः क्रमः ?॥८॥
मूढाया मुहुरश्रुसन्ततिमुचः कृत्वा प्रलापान् बहून्
कस्त्राता तव पुत्रकेति कृपणं दिक्षु क्षिपन्त्या दृशम्।
अङ्के मातुरवस्थितं शिशुमिमं त्यक्त्वा घृणामश्नतः
चञ्चुर्नैव खगाधिपस्य हृदयं वज्रेण मन्ये कृतम्।९॥
यैरत्यन्तदयापरैर्न विहिता वन्ध्याऽर्थिनां प्रार्थना
यैः कारुण्यपरिग्रहान्न गणितः स्वार्थः परार्थ प्रति।
ये नित्यं परदुःखदुःखितधियस्ते साधवोऽस्तं गता
मातः ! संहर बाष्पवेगमधुना कस्याग्रतो रुद्यते ?॥१०॥
आर्त्त कण्ठगतप्राणं परित्यक्तं स्वबन्धुभिः।
त्राये नैनं यदि ततः कः शरीरेण मे गुणः॥११॥
अस्या विलोक्य मन्ये पुत्रस्नेहेन विक्लवत्वमिदम्।
अकरुणहृदयः करुणां कुर्वीत भुजङ्गशत्रुरपि॥१२॥
महाहिमस्तिष्कविभेदमुक्त-
रक्तच्छटाचर्च्चितचण्डचञ्चुः।
क्वासौ गरुत्मान् क्व च नाम सौम्यस्वभावरूपाकृतिरेष साधुः ?॥१३॥
ममैतदम्बार्पय वध्यचिह्नं प्रावृत्य यावद्विनताऽऽत्मजाय।
पुत्रस्य ते जीवितरक्षणाय स्वदेहमाहारयितुं ददामि॥१४॥
विश्वामित्रः श्वमांसं श्वपच इव पुराऽभक्षयद्यन्निमित्तं
नादिजङ्घो निजध्ने कृततदुपकृतिर्यत्कृते गौतमेन।
पुत्रोऽयं कश्यपस्य प्रतिदिनमुरगानत्ति तार्क्ष्यो यदर्थं
प्राणांस्तानेष साधुस्तृणमिव कृपया यः परार्थ ददाति॥१५॥
जायन्ते च म्रियन्ते च मादृशाः क्षुद्रजन्तवः।
परार्थेबद्धकक्षाणां त्वादृशामुद्भवः कुतः ?॥१६॥
म्रियते म्रियमाणे या त्वयि जीवति जीवति।
तां यदीच्छसि जीवन्तीं रक्षात्मानं ममासुभिः॥१७॥
चञ्चच्चञ्चूद्धृतार्द्ध च्युतपिशितलवग्राससंवृद्धगर्द्धै-
र्गृद्धैरारब्धपक्षद्वितयविधुतिभिर्बद्धसान्द्रान्धकारे।
वक्त्रोद्धान्ताः पतन्त्यश्छमिति शिखिशिखाश्रेणयोस्मिन् शिवाना-
मस्रस्रोतस्मजस्रस्रु तबहलवसावासविस्रे स्वनन्ति॥१८॥
प्रतिदिनमशून्यमहिकाऽऽहारेण विनायकाऽऽहितप्रीति।
शशिधवलाऽस्थिकपालं वपुरिव रौद्रं श्मशानमिदम्॥१९॥
समुत्पस्यामहे मातर्यस्यां यस्यां गतौ वयम्।
तस्यां तस्यां प्रियसुते ! माता भूयास्त्वमेव नः॥२०॥
वासोयुगमिदं रक्तं प्राप्ते आले समागतम्।
महतीं प्रीतिमाधत्ते परार्थे देहमुज्झतः॥२१॥
तुल्याः संवर्त्तकाभ्रः पिदधति गगनं पङ्क्तयः पक्षतीनां
तीरे वेगानिलोऽम्भः क्षिपति भुव इव लावनायाम्बुराशेः।
कुर्वन् कल्पान्तशङ्कां सपदि च सभयं वीक्षितो दिग्द्विपेन्द्रै
र्देहोद्योतो दशाऽऽशाः कपिशयति मुहुर्द्वादशादित्यदीप्तिः॥२२॥
न तथा सुखयति मन्ये मलयवती मलयचन्दनरसाऽऽर्द्रा।
अभिवाञ्छितार्थसिद्धत्यै वध्यशिलेयं यथाऽऽश्लिष्टा॥२३॥
शयितेन मातुरङ्के विस्रब्धं शैशवे न तत् प्राप्तम्।
लब्धं सुखं मयाऽस्या वध्यशिलाया यदुत्सङ्गे॥२४॥
क्षिप्त्वा बिम्बं हिमंशोर्भयकृतवलयां संमरञ्छेषमूर्त्ति
सानन्दं स्यन्दनाश्वत्रसनविचलिते पूष्णि दृष्टोऽग्रजेन।
एष प्रान्तावसज्जज्जलधरपटलैरायतीभूतपक्षः
प्राप्तो वेलामहीध्रं मलयमहिग्रासगृध्नुः क्षणेन॥२५॥
संरक्षता पन्नगमद्य पुण्यं मयाऽर्जितं यत्स्वशरीरदानात्।
भवे भवे तेन ममैवमेवं भूयात् परार्थः खलु देहलाभः॥२६॥
अस्मिन्वध्यशिलातले निपतितं शेषानहीन् रक्षितुं
निर्भिद्याऽशनिदण्डचण्डतरया चञ्च्वाऽधुना वक्षसि।
भोक्तुं भोगिनमुद्धरामि तरसा रक्ताम्बरप्रावृतं
दिग्धं मद्भयदीर्य्यमाणहृदयप्रस्यन्दिनेवासृजा॥२७॥
आमोदानन्दितालिर्निपतति किमियं पुस्पवृष्टिर्नभस्तः ?
स्वर्गे किं वैष चक्रं मुखरयति दिशां दुन्दुभीनां निनादः ?
आं ज्ञातं ! सोऽपि मन्ये मम जवमरुता कम्पितः पारिजातः
सर्वैः संवर्त्तकाभ्रैरिदमपि रसितं जातसंहारशङ्कैः॥२८॥
नागानां रक्षिता भाति गुरुरेष यथा मम।
तथा सर्पाशिनाकाङ्क्षां व्यक्तमद्यापनेष्यति॥२९॥
इति चतुर्थोऽङ्कः।
पञ्चमोऽङ्कः
प्रतीहारः-
स्वगृहोद्यानगतेऽपि स्निग्धे पापं विशङ्क्यते स्नेहात्।
किमु दृष्तवह्वपायप्रतिभयकान्तारमध्यस्थे ?॥१॥
क्षौमे भङ्गवती तरङ्गितदशे फेनाम्बुतुल्ये वहन्
जाह्नव्येव विराजितः सवयसा देव्या महापुण्यया।
धत्ते तोयनिधेरयं सुसदृशीं जीमूतकेतुः श्रियं
यस्यैषान्तिकवर्त्तिनी मलयवत्याभाति वेला यथा॥२॥
भुक्तानि यौवनसुखानि यशोऽवकीर्णं
राज्ये स्थितं स्थिरधिया चरितं तपोऽपि।
श्लाध्यः सुतः सुसदृशान्वयजा स्नुषेयं
चिन्त्यो माय ननु कृतार्थतयाऽद्य मृत्युः॥३॥
स्फुरसि किमु दक्षिणेतर ! मुहुर्मुहुः सूचयन्ममानिष्टम्।
हतचक्षुरपहतं ते स्फुरितं मम पुत्रकः कुशली॥४॥
आलोक्यक्यमानमतिलोचनदुःखदायि
रक्तच्छटानिजमरीचिरुचो विमुञ्चत्।
उत्पातवाततलीकृततारकाभ-
मेतत्पुरः पतति किं सहसा नभस्तः ?॥५॥
तार्क्ष्येण भक्ष्यमाणानां पन्नगानामनेकशः।
उल्कारूपाः पतन्त्येते शिरोमणय ईदृशाः॥६॥
गोकर्णमर्णवतटे त्वरितं प्रणम्य
प्राप्तोऽस्मि तां खलु भुजङ्गमवध्यभूमिम्।
आढाय तं नखमुखक्षतसञ्च
विद्याधरं गगनमुत्पतितो गरुत्मान् !॥७॥
नाऽहित्राणत्कीर्तिरेका मयाऽप्ता
नापि श्लाघ्या स्वामिनोऽनुष्ठिताऽऽज्ञा।
दत्त्वात्मानं रक्षितोऽन्येन शोच्यो
हा धिक् ! कष्टं ! वञ्चितो वञ्चितोऽस्मि॥८॥
आदावुत्पीडपृथ्वीं प्रविरलपतितां स्थूलबिन्दुं ततोऽग्रे
ग्रावस्वापातशीर्णप्रसृततनुकणां कीटकीर्णा स्थलीषु।
दुर्लक्ष्यां धातुभित्तौ घतनरुशिखरे स्त्याननीलस्वरूपा-
मेनां ताक्ष्य दिदृक्षुर्निपुणमनुसरन् रक्तधारां व्रजामि॥९॥
आवेदय ममाऽऽत्मीयं पुत्र ! दुखं सुदुःसहम्
मयि सङ्क्रान्तमेतत्ते येन सह्यं भविष्यति॥१०॥
विद्याधरेण केनापि करुणाऽऽविष्टचेतसा।
मम संरक्षिताः प्राणा दत्त्वात्मानं गरुत्मत्ते॥११॥
चूडामणिं चरणयोर्मम पातयता त्वया।
लोकान्तरगतेनापि नोज्झितो विनयक्रमः !॥१२॥
भक्त्या सुदूरमवनामितनम्रमौलेः
शश्वत्तव प्रणमतश्चरणौ मदीयौ।
चूडामणिर्निकषणौर्मसृणोऽप्यहिंस्त्रः
गाढं विदारयति मे हृदयं कथं नु ?॥१३॥
कुर्वाणो रुधिरार्द्रचञ्चुकषणैर्द्रोणीरिवाद्रेस्तटीः
प्लुष्टोपान्तवतान्तरः स्वनयनज्योतिःशिखाश्रेणिभिः।
सज्जद्वज्रकठोघोरनखरप्रान्तावगाढावनिः
श्रृङ्गाग्रे मलयस्य पन्नगरिपुर्दूरादयं दृश्यते॥१४॥
ग्लानिर्नाधिकपीयमानरुधिरस्याप्यस्ति धैर्य्योदधे-
र्मासोत्कर्त्तनजा रूजोऽपि वहतः प्रसन्नं मुखम्।
गात्रं यन्न विलुप्तमेष पुलकस्तत्र स्फुटो लक्ष्यते
दृष्टिर्मय्युपकारिणीव निपतत्यस्यापकारिण्यपि॥१५॥
शिरामुखैः स्यन्दत एव रक्त-
मद्यापि देहे मम मांसभस्ति।
तृप्तिं न पश्यामि तवापि तावत्
किं भक्षणात्त्वं विरतो गरुत्मन्!॥१६॥
आवर्जितं मया चञ्च्वा हृदयात् तव शोणितम्।
अनेन धैर्य्येण पुनस्त्वया हृदयमेव नः॥१७॥
आस्तां स्वस्तिकलक्ष्म वक्षसि तनौ नालोक्यते कञ्चुकः
जिह्वे जल्पत एव मे न गणिते नाम त्वया द्वे अपि !
तिस्त्रस्तीव्रविषाग्निधूमपटलव्याजिह्यरत्नत्विषो
नैता दुःसहशोकशूत्कृतमरुत्स्फीताः फणाः पश्यसि !॥१८॥
मेरौ मन्दरकन्दरासु हिमवत्सानौ महेन्द्राचले।
कैलासस्य शिलातलेषु मलयप्राग्भारदेशेष्वपि।
उद्देशेष्वपि तेषु तेषु बहुशो यस्य श्रुतं तन्मया।
लोकालोकविचारणगणैरुदुगीयमानं यशः॥१९॥
स्वशरीरेण शरीरं तार्क्ष्यात् परिरक्षता मदीयमिदम्।
युक्तं नेतुं भवता पातालतलादपि तलं माम् ?॥२०॥
आत्मीयः पर इत्ययं खलु कुतः सत्यं कृपायाः क्रमः ?
‘किं रक्षामि बहून् किमेक’ मिति ते जाता न चिन्ता कथम् ?
तार्क्ष्यात्त्रातुमहिं स्वजीवितपरित्यागं त्वया कुर्वता
येनाऽऽत्मा पितरौ वधूरिति हतं निःशेषमेतत्कुलम्॥२१॥
ज्वालाभङ्गैस्त्रिकग्रसनरसचलत्कालजिह्वाग्रकल्पैः
सर्पद्भिः सप्त सर्पिष्कणमिव कवलीकर्त्तुमीशे समुद्रान्।
स्वैरेवोत्पातवातप्रसरपटुतरैर्धुक्षिते पक्षवातै-
रस्मिन् कल्पावसानज्वलनभयकरे वाडवाग्नौ पतामि॥२२॥
विलुप्तशेषाङ्गतया प्रयातान्
निराश्रयत्वादिव कण्ठदेशम्।
प्राणांस्त्यजन्तं तनयं निरीक्ष्य
कथं न पापः शतधा व्रजामि॥२३॥
मेदोस्थिमांसमज्जाऽसृक्सङ्घातेऽस्मिंस्त्वचाऽऽवृते।
शरीरनाम्नि का शोभा सदा बीभत्सदर्शने ?॥२४॥
नित्यं प्राणाभिघातात् प्रतिविरम कुरु प्राक्कृतस्यानुतापं
यत्नात् पुण्यप्रवाहं समुपचिनु दिशन्न् सर्वसत्त्वेष्वभीतिम्।
मग्नं येनात्र नैनः फलति परिणतं प्राणिहिंसासमुत्थं
दुर्गाधे वारिपूरे लवणपलमिव क्षिप्तमन्तर्ह्रदस्य॥२५॥
अज्ञाननिद्राशयितो भवता प्रतिबोधितः।
सर्वप्राणिवधादेष विरतोऽद्य प्रभृत्यहम्॥२६॥
क्वचिदूद्वीपाकारः पुलिनविपुलैर्भोगनिवहैः
कृतावर्त्तभ्रान्तिर्वलयितशरीरः क्वचिदपि।
व्रजन् कूलात् कूलं क्वचिदपि च सेतुप्रतिसमः
समाजो नागानां विहरतु महोदन्वति सुखम्॥२७॥
स्रस्तानापादलम्बान् घनतिमिरनिभान् केशपाशान् वहन्त्यः
सिन्दूरेणेव दिग्धैः प्रथमरविकरस्पर्शताम्रैः कपोलैः।
आयासेनाऽलसाङ्गयोऽप्यवगणितरुजः कानने चन्दनाना-
मस्मिन् गायन्तु रागादुरगयुवतयः कीर्तिमेतां तवैव॥२८॥
उत्प्रेक्षमाणा त्वां तार्क्ष्यचञ्चुकोटिविपाटितम्।
त्वदूदुःखदुःखिता नूनमास्ते सा जननी तव॥२९॥
गात्राण्यमूनि न वहन्ति सचेतनत्वं
श्रात्रं स्फुटाक्षरपदां न दिरं श्रृणोति।
कष्टं निमीतिलमिदं सहसैव चक्षु-
र्हा तात ! यान्ति विवशस्य ममासवोऽमी॥३०॥
निराधारं धैर्य्य कमिव शरणं यातु विनयः ?
क्षमः क्षान्तिं वोढुं क इह विरता दानपरता।
हतं सत्यं सत्यं व्रजतु कृपणा क्वाद्य करुणा ?
जगज्जातं शून्यं त्वयि तनय लोकान्तरगते॥३१॥
पक्षोत्क्षिप्ताम्बुनाथः पटुतरजवनैः प्रेर्य्यमाणैः समीरैः
नेत्राग्निप्लोषमूर्च्छाविधुरविनिपतत्सानलद्वादशार्कः।
चञ्च्वा सञ्चूर्ण्य शक्राशनिधनदगदाप्रेतलोकेशदण्डान्
आजौ निर्जत्य देवान् क्षणममृतमयीं वृस्टिमभ्युत्सृजामि॥३२॥
उष्णीषः स्फुट एष मूर्धनि विभात्यूर्णोयमन्तर्भ्रुवो-
श्चक्षुस्तामरसानुकारि हरिणा वक्षःस्थलं स्पर्धते।
चक्राङ्कौ चरणौ तथापि हि कथं हा वत्स मदूदुष्कृतै-
स्त्वं विद्याधरचक्रवर्तिपदवीमप्राप्य विश्राम्यसि॥३३॥
निजेन जीवितेनापि जगतामुपकारिणः।
परितुष्टाऽस्मि ते वत्स ! जीव जीमूतवाहन॥३४॥
अभिलषिताधिकवरदे ! प्रणिपतितजनार्त्तिहारिणि ! शरण्ये !
चरणौ नमाम्यहं ते विद्यावरपूजिते ! गौरि !॥३५॥
सम्प्राप्ताखण्डदेहाः स्फुटफणमणिभिर्भासुरैरुत्तनाङ्गै-
र्जिह्वाकोटिद्वयेन क्षितिममृतरसास्वादलोभाल्लिहन्तः।
सम्प्रत्याबद्धवेगा मलयगिरिसरिद्वारिपूरा इवामी
वक्रैः प्रस्थानमार्गेर्विषधरपतयस्तोयराशिं विशन्ति॥३६॥
हंसासेवितेमपङ्कजरजःसम्पर्कपङ्कोज्झितै-
रुत्पन्नैर्मम मानसादुपनतैस्तोयैर्महापावनैः।
स्वेच्छानिर्मितरत्नकुम्भनिहितैरेषाऽभिषिच्य स्वयं
त्वां विद्याधरचक्रवर्त्तिनमहं प्रीत्या करोमि क्षणात्॥३७॥
अग्रेसरीभवतु काञ्चनक्रमेत-
देष द्विपश्च धवलो दशनैश्चतुर्भिः।
श्यामो हरिर्मलयवत्यपि चेत्यमूनि
रत्नानि ते समवलोक्य चक्रवर्त्तिन् !॥३८॥
त्रातोऽयं शङ्खचूडः पतगपतिमुखाद्वैनतेयो विनीत-
स्तेन प्राग्भक्षिता ये विषधरपतयो जीवितास्तेऽपि सर्वे।
मत्प्राणाप्त्या विमुक्ता न गुरुभिरसवश्चक्रवर्त्तित्वमाप्तं
साक्षात्त्वं देवि ! दृष्टा प्रियमपरमतः किं पुनः प्रार्थ्यते यत्॥३९॥
वृष्टिं हृष्टशिखण्डताण्डवभृतो मुञ्चन्तु काले धनाः
कुर्वन्तु प्रतिरूढसन्ततहरिच्छस्योत्तरीयां क्षितिम्।
चिन्वानाः सुकृतानि वीतविपदो निर्मन्सरैर्मानिसै-
र्मोदन्तां सततं च बान्धवसुहृद्गोष्ठिप्रमोदाः प्रजाः॥४०॥
शिवमस्तु सर्वजगतां परहितनिरता भवन्तु भूतगणाः।
दोषाः प्रयान्तु नाशं सर्वत्र सुखी भवतु लोकः॥४१॥
इति पञ्चमोऽङ्कः
Links:
[1] http://dsbc.uwest.edu/node/6013
[2] http://dsbc.uwest.edu/node/6014
[3] http://dsbc.uwest.edu/node/6015
[4] http://dsbc.uwest.edu/node/6016
[5] http://dsbc.uwest.edu/node/6017