Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > सप्तमोऽधिकारः

सप्तमोऽधिकारः

Parallel Romanized Version: 
  • Saptamo'dhikāraḥ [1]

सप्तमोऽधिकारः

प्रभावलक्षणविभागे श्लोकः।
उत्पत्तिवाक्‌चित्तशुभाशुभाधि तत्स्थाननिःसारपदा परोक्षम्।
ज्ञानं हि सर्वत्रगसप्रभेदेष्वव्याहतं धीरगतः प्रभावः॥१॥

परेषामुपपत्तौ ज्ञानं च्युतोपपादाभिज्ञा। वाचि ज्ञानं दिव्यश्रोत्राभिज्ञायां[यया] वाचं तत्र गत्वोपपन्ना भाषन्ते। चित्ते ज्ञानं चेतः पर्यायाभिज्ञा। पूर्वशुभाशुभाधाने ज्ञानं पूर्वनिवासाभिज्ञा। यत्र विनेयास्तिष्ठन्ति तत्स्थानगमनज्ञानं ऋद्धिविषयाभिज्ञा। निःसरणे ज्ञानमास्रवक्षयाभिज्ञा, यथा सत्त्वा उपपत्तितो निःसरन्तीति। एषु षट्स्वर्थेषु सर्वत्र लौकधातौ सप्रभेदेषु पदापरोक्षमव्याहतं ज्ञानं स प्रभावो बोधिसत्त्वानां षडभिज्ञासंगृहीतः। प्रभावलक्षणविभागे स्वभावार्थं उक्तः।

हेत्वर्थमारभ्य श्लोकः।
ध्यानं चतुर्थं सुविशुद्धमेत्य निष्कल्पनाज्ञानपरिग्रहेण।
यथाव्यवस्थानमनस्क्रियातः प्रभावसिद्धिं परमां परैति॥२॥

येन निश्रयेण येन ज्ञानेन येन मनसिकारेण तस्य प्रभावस्य समुदागमस्तत्संदर्शयति।

फलार्थमारभ्य श्लोकः।
येनार्यदिव्याप्रतिमैर्विहारै-
र्ब्राह्मैश्च नित्यं विहरत्युदारैः।
बुद्धांश्च सत्वांश्च स दिक्षु गत्वा
संमानयत्यानयते विशुद्धिम्॥३॥

त्रिविधं फलमस्य प्रभावस्य संदर्शयति। आत्मन आर्यादिसुखविहारमतुल्यं चोत्कृष्टं च लोकधात्वन्तरेषु गत्वा बुद्धानां पूजनं सत्त्वानां विशोधनं च।

कर्मार्थं षड्‍विधमारभ्य चत्वारः श्लोकाः।
दर्शनकर्म संदर्शनकर्म चारभ्य श्लोकः।
मायोपमान्पश्यति लोकधातून्सर्वान्ससत्त्वान्सविवर्तनाशान्।
संदर्शयत्येव च तान्यथेष्टं वशी विचित्रैरपि स प्रकारैः॥४॥

स्वयं च सर्वलोकधातूनां ससत्त्वानां सविवर्तसंवर्तानां मायोपमत्वदर्शनात्। परेषां यथेष्टं तत्संदर्शनात्। अन्यैश्च विचित्रैः कम्पनज्वलनादिप्रकारैः। दशवशितालाभात्। यथा दशभूमिकेऽष्टम्यां भूमौ निर्दिष्टाः।

रश्मिकर्मारभ्य श्लोकः।
रश्मिप्रमोक्षैर्भृशदुःखितांश्च
आपायिकान्स्वर्गगतान्करोति।
मारान्वयान् क्षुब्धविमानशोभान्
संकम्पयंस्त्रासयते समारान्॥५॥

द्विविधं रश्मिकर्म संदर्शयति। अपायोपपन्नानां च प्रसादं जनयित्वा स्वर्गोपपादनम्। मारभवनानां च समारकाणां कम्पनोद्वेजनम्।

विक्रीडनकर्म चारभ्य श्लोकः।
समाधिविक्रीडितमप्रमेयं संदर्शयत्यग्रगणस्यमध्ये।
सकर्मजन्मोत्तमनिर्मितैश्च सत्त्वार्थमातिष्ठति सर्वकालम्॥६॥

अप्रमेयसमाधिविक्रीडितसंदर्शनात् बुद्धपर्षन्मण्डलमध्ये त्रिविधेन निर्माणेन सदा सत्त्वार्थकरणाच्च। त्रिविधं निर्माणं शिल्पकर्मस्थाननिर्माणम्। विनेयवशेनयथेष्टोपपत्तिनिर्माणम्। उत्तमनिर्माणं च तुषितभवनवासादिकम्।

क्षेत्रपरिशुद्धिकर्म आरभ्य श्लोकः।
ज्ञानवसित्वात्समुपैति शुद्धिं
क्षेत्रं यथाकामनिदर्शनाय।
अबुद्धनामेषु[?] च बुद्धनाम
संश्रावणात्तन्क्षिपते ऽन्यधातौ॥७॥

द्विविधपापविशोधनया। भाजनपरिशोधनया ज्ञानवशित्वाद्यथेष्टं स्फटिकवैदूर्यादिमयबुद्धक्षेत्रसंदर्शनतः। सत्त्वपरिशोधनया च बुद्धनामविरहितेषु लोकधातुषूपपन्नानां सत्त्वानां बुद्धनामसंश्रावणया प्रसादं ग्राहयित्वा तदविरहितेषु लोकधातुषूपपादनात्।

योगार्थमारभ्य श्लोकः।
शक्तो भवत्येव च सत्त्वपाके
संजातपक्षः शकुनिर्यथैव।
बुद्धात्प्रशंसां लभते ऽतिमात्रा-
मादेयवाक्यो भवति प्रजानाम्॥८॥

त्रिविधं योगं प्रदर्शयति। सत्त्वपरिपाचनशक्तियोगं प्रशंसायोगमादेयवाक्यतायोगं च।

वृत्त्यर्थमारभ्य श्लोकः।
षड्‍धाप्यभिज्ञा त्रिविधा च विद्या
अष्टौ विमोक्षा ऽभिभुवस्तथाऽष्टौ।
दशापि कृत्स्नायतनान्यमेयाः
समाधयो धीरगतः प्रभावः॥९॥

षड्भिः प्रभेदैर्बोधिसत्त्वस्य प्रभावो वर्तते। अभिज्ञाविद्याविमोक्षाभिभ्वायतनकृत्स्नायतनाप्रमाणसमाधिप्रभेदैः।

एवं षडर्थेन विभागलक्षणेन प्रभावं दर्शयित्वा तन्माहात्म्योद्भावनार्थं श्लोकः।
स हि परमवशित्वलब्धबुद्धिर्जगदवशं स्ववशे विधाय नित्यम्।
परहितकरणैकताभिरामश्चरति भवेषु हि सिंहवत्सुधीरः॥१०॥

त्रिविधं माहात्म्यं दर्शयति। वशितामाहात्म्यं स्वयं परमज्ञानवशित्वप्राप्त्या क्लेशास्ववशस्य जगतः स्ववशे स्थापनात्। अभिरतिमाहात्म्यं सदा परहितक्रियैकारामत्वात्। भवनिर्भयतामाहात्म्यं च।

॥ प्रभावाधिकारः महायानसूत्रालंकारे सप्तमः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6139

Links:
[1] http://dsbc.uwest.edu/node/6119