The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
daśamodhikāraḥ
uddānam
ādiḥ siddhiḥ śaraṇaṁ gotraṁ citte tathaiva cotpādaḥ|
svaparārthastatvārthaḥ prabhāvaparipākabodhiśca||1||
jātā jātā grāhikā grāhyabhūtā mitrādāttā svātmato bhrāntikā ca|
abhrāntānyā āmukhā naiva cānyā ghoṣācārā caiṣikā cekṣikā ca||2||
hāryā kīrṇā'vyāvakīrṇā vipakṣairhīnodārā āvṛtā'nāvṛtā ca|
yuktā'yuktā saṁbhṛtā'saṁbhṛtā ca gāḍhaṁ viṣṭā dūragā cādhimuktiḥ||3||
amanaskārabāhulyaṁ kauśīdyaṁ yogavibhramaḥ|
kumitraṁ śubhadaurbālyamayoniśomanaskriyā||4||
pramādo'lpaśrutatvaṁ ca śrutacintālpatuṣṭatā|
śamamātrābhimānaśca tathā 'parijayo mataḥ||5||
anudvegastathodvega āvṛtiścāpyayuktatā|
asaṁbhṛtiśca vijñeyā'dhimuktiparipanthatā||6||
puṇyaṁ mahadakaukṛtyaṁ saumanasyaṁ sukhaṁ mahat|
avipraṇāśaḥ sthairyaṁ ca viśeṣagamanaṁ tathā||7||
dharmābhisamayaścātha svaparārthāptirūttamā|
kṣiprābhijñatvamete hi anuśaṁsādhimuktitaḥ||8||
kāmināṁ sā śvasadṛśī kūrmaprakhyā samādhinām|
bhṛtyopamā svārthināṁ sā rājaprakhyā parārthinām||9||
tathā kāmisthātṛsvaparajanakṛtyārthamudite
viśeṣo vijñeyaḥ satatamadhimuktayā vividhayā|
mahāyāne tasya vidhivadiha matvā paramatāṁ
bhṛśaṁ tasmin dhīraḥ satatamiha tābheva vṛṇuyāt||10||
manuṣa[ṣya] bhūtāḥ saṁbodhiṁ prāpnuvanti pratikṣaṇam|
aprameyā yataḥ sattvā layaṁ nāto'dhivāsayet||11||
yathā puṇyaṁ prasavate pareṣāṁ bhojanaṁ dadat|
na tu svayaṁ sa bhuñjānastathā puṇyamahodayaḥ||12||
sūtrokto labhyate dharmātparārthāśrayadeśitāt|
na tu svārthāśrayāddharmāddeśitādupalabhyate||13||
iti vipulagatau mahogha[mahārya]dharme janiya[parijanayan?] sadā matiṁmānmahādhimuktim|
vipulasatatapuṇyatadvivṛddhiṁ vrajati guṇairasamairmahātmatāṁ ca||14||
|| mahāyānasūtrālaṁkāre adhimuktyadhikāro daśamaḥ||
Links:
[1] http://dsbc.uwest.edu/node/5002