Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 8 māṁsabhakṣaṇaparivarto nāmāṣṭamaḥ

8 māṁsabhakṣaṇaparivarto nāmāṣṭamaḥ

Parallel Devanagari Version: 
८ मांसभक्षणपरिवर्तो नामाष्टमः [1]

8 māṁsabhakṣaṇaparivarto nāmāṣṭamaḥ |

atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantaṁ gāthābhiḥ paripṛcchaya punarapyadhyeṣate sma-deśayatu me bhagavāṁstathāgato'rhan samyaksaṁbuddho māṁsabhakṣaṇe guṇadoṣam, yena ahaṁ ca anye ca bodhisattvā mahāsattvā anāgatapratyutpannakāle sattvānāṁ kravyādasattvagativāsanāvāsitānāṁ māṁsabhojagṛddhāṇāṁ rasatṛṣṇāprahāṇāya dharmaṁ deśayāma, yathā ca te kravyādabhojinaḥ sattvā virāgya rasatṛṣṇāṁ dharmarasāhārakāṅkṣayā sarvasattvaikaputrakapremānugatāḥ parasparaṁ mahāmaitrīṁ pratilabheran | pratilabhya sarvabodhisattvabhūmiṣu kṛtayogyāḥ kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeran | śrāvakapratyekabuddhabhūmyā vā viśramya anuttarāṁ tāthāgatīṁ bhūmimupasarpayeyuḥ | durākhyātadharmairapi tāvadbhagavannanyatīrthikairlokāyatadṛṣṭyabhiniviṣṭaiḥ sadasatpakṣocchedaśāśvatavādibhirmāsaṁ nivāryate bhakṣyamāṇam | svayaṁ ca na bhakṣyate, prāgeva kṛpaikarase samyaksaṁbuddhe praṇīte lokanāthe | tava śāsane māṁsaṁ svayaṁ ca bhakṣyate, bhakṣyamāṇaṁ ca na nivāryate | tatsādhu bhagavān sarvalokānukampakaḥ sarvasattvaiputrakasamadarśī mahākāruṇiko'nukampāmupādāya māṁsabhakṣaṇe guṇadeṣān deśayatu me, yathā ahaṁ ca anye ca bodhisattvāstathatvāya sattvebhyo dharmaṁ deśayema | bhagavānāha-tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye'haṁ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt ||

bhagavāṁstasyaitadavocat-aparimitairmahāmate kāraṇairmāṁsaṁ sarvamabhakṣyaṁ kṛpātmano bodhisattvasya | tebhyastūpadeśamātraṁ vakṣyāmi | iha mahāmate anena dīrgheṇādhvanā saṁsaratāṁ prāṇināṁ nāstyasau kaścitsattvaḥ sulabharūpo yo na mātābhūtpitā vā bhrātā vā bhaginī vā putro vā duhitā vā anyatarānyataro vā svajanabandhubandhūbhūto vā | tasya anyajanmaparivṛttāśrayasya mṛgapaśupakṣiyonyantarbhūtasya bandhorbandhubhūtasya vā sarvabhūtātmabhūtānupāgantukāmena sarvajantuprāṇibhūtasaṁbhūtaṁ māṁsaṁ kathamiva bhakṣyaṁ syādbuddhadharmakāmena bodhisattvena mahāsattvena ? rākṣasasyāpi mahāmate tathāgatānāmimāṁ dharmasudharmatāmupaśrutya upagatarakṣabhāvāḥ kṛpālavā bhavanti māṁsabhakṣaṇavinivṛttāḥ, kimuta dharmakāmā janāḥ | evaṁ tāvanmahāmate teṣu teṣu jātiparivarteṣu sarvasattvāḥ svajanabandhubhāvasaṁjñāḥ sarvasattvaikaputrakasaṁjñābhāvanārthaṁ māṁsaṁ sarvamabhakṣyam | kṛpātmano bodhisattvasyābhakṣyaṁ māṁsam | vyabhicārādapi mahāmate māṁsaṁ sarvamabhakṣyaṁ cāritravato bodhisattvasya | śvakharoṣṭrāśvabalīvardamānuṣamāṁsādīni hi mahāmate lokasyābhakṣyāṇi māṁsāni | tāni ca mahāmate vīthyantareṣvaurabhrikā bhakṣyāṇīti kṛtvā mūlyahetorvikrīyante yataḥ, tato'pi mahāmate māṁsamabhakṣyaṁ bodhisattvasya ||

śukraśoṇitasaṁbhavādapi mahāmate śucikāmatāmupādāya bodhisattvasya māṁsamabhakṣyam | udvejanakaratvādapi mahāmate bhūtānāṁ maitrīmicchato yogino māṁsaṁ sarvamabhakṣyaṁ bodhisattvasya | tadyathāpi mahāmate ḍombacāṇḍālakaivartādīn piśitāśinaḥ sattvān dūrata eva dṛṣṭvā śvānaḥ prabhayanti bhayena, maraṇaprāptāścaike bhavanti-asmānapi mārayiṣyantīti | evameva mahāmate anye'pi khabhūjalasaṁniśritān sūkṣmajantavo ye māṁsāśino darśanāddūrādeva paṭunā ghrāṇenāghrāya gandhaṁ rākṣasasyeva mānuṣā drutamapasarpanti, maraṇasaṁdehāścaike bhavanti | tasmādapi ca mahāmate udvejanakaratvānmahāmaitrīvihāriṇo yogino māṁsamabhakṣyaṁ bodhisattvasya anāryajanajuṣṭaṁ durgandham | akīrtikaratvādapi mahāmate āryajanavivarjitatvācca māṁsamabhakṣyaṁ bodhisattvasya | ṛṣibhojanāhāro hi mahāmate āryajano na māṁsarudhirāhāraḥ, ityato'pi bodhisattvasya māṁsamabhakṣyam ||

bahujanacittānurakṣaṇatayāpi apavādaparihāraṁ cecchataḥ śāsanasya mahāmate māṁsamabhakṣyaṁ kṛpātmano bodhisattvasya | tadyathā mahāmate bhavanti loke śāsanāpavādavaktāraḥ | kiṁcitteṣāṁ śrāmaṇyam, kuto vā brāhmaṇyam ? yannāmaite pūrvarṣibhojanānyapāsya kravyādā ivāmiṣāhārāḥ paripūrṇakukṣayaḥ khabhūmijalasaṁniśritān sūkṣmāṁstrāsayanto jantūn samutrāsayanta imaṁ lokaṁ samantataḥ paryaṭanti | nihatameṣāṁ śrāmaṇyam, dhvastameṣāṁ brāhmaṇyam, nāstyeṣāṁ dharmo na vinayaḥ, ityanekaprakārapratihatacetasaḥ śāsanamevāpavadanti | tasmādbahujanacittānurakṣaṇatayāpi apavādaparihāraṁ cecchataḥ śāsanasya mahāmate māṁsaṁṁ sarvamabhakṣyaṁ kṛpātmano bodhisattvasya ||

mṛtaśavadurgandhapratikūlasāmānyādapi mahāmate māṁsamabhakṣyaṁ bodhisattvasya | mṛtasyāpi hi mahāmate manuṣyasya māṁse dahyamāne tadanyaprāṇimāṁse ca, na kaścidgandhaviśeṣaḥ | samamubhayamāṁsayordahyamānayordaurgandhyam | ato'pi mahāmate śucikāmasya yoginaḥ sarvaṁ māṁsamabhakṣyaṁ bodhisattvasya ||

śmaśānikānāṁ ca mahāmate araṇyavanaprasthānyamanuṣyāvacarāṇi prāntāni śayanāsanānyadhyāvasatāṁ yogināṁ yogācārāṇāṁ maitrīvihāriṇāṁ vidyādharāṇāṁ vidyāṁ sādhayitukāmānāṁ vidyāsādhanamokṣavighnakaratvānmahāyānasaṁprasthitānāṁ kulaputrāṇāṁ kuladuhitṝṇāṁ ca sarvayogasādhanāntarāyakaramityapi samanupaśyatāṁ mahāmate svaparātmahitakāmasya māṁsaṁ sarvamabhakṣyaṁ bodhisattvasya | rūpālambanavijñānapratyayāsvādajanakatvādapi sarvabhūtātmabhūtasya kṛpātmanaḥ sarvaṁ māṁsamabhakṣyaṁ bodhisattvasya | devatā api cainaṁ parivarjayantīti kṛtvā mahāmate kṛpātmanaḥ sarvaṁ māṁsamabhakṣyaṁ bodhisattvasya | mukhaṁ cāsya paramadurgandhi ihaiva tāvajjanmani, ityapi kṛtvā mahāmate kṛpātmanaḥ sarvaṁ māṁsamabhakṣyaṁ bodhisattvasya | duḥkhaṁ svapiti, duḥkhaṁ pratibudhyate | pāpakāṁśca romaharṣaṇān svapnān paśyanti | śūnyāgārasthitasya caikākino rahogatasya viharato'syāmanuṣyāstejo haranti | utrasyantyapi, kadācitsaṁtrasyantyapi, saṁtrāsamakasmāccāpadyante, āhāre ca mātrāṁ na jānāti nāpyaśitapītakhāditākhāditasya samyagrasapariṇāmapuṣṭyādi samāsādayati, krimijantupracurakuṣṭhanidānakoṣṭhaśca bhavati vyādhibahulam, na ca pratikūlasaṁjñāṁ pratilabhate | putramāṁsabhaiṣajyavadāhāraṁ deśayaṁścāhaṁ mahāmate kathamiva anāryajanasevitamāryajanavivarjitamevamanekadoṣāvahamanekaguṇavivarjitamanṛṣibhojanapraṇītamakalpyaṁ māṁsarudhirāhāraṁ śiṣyebhyo'nujñāpyāmi ?

anujñātavān punarahaṁ mahāmate sarvāryajanasevitamanāryajanavivarjitamanekaguṇavāhakamanekadoṣavivarjitaṁ sarvapūrvarṣipraṇītaṁ bhojanam, yaduta śāliyavagodhūmamudgamāṣamasūrādisarpistailamadhuphāṇitaguḍakhaṇḍamatsyaṇḍikādiṣu samupapadyamānaṁ bhojanaṁ kalpyamiti kṛtvā | na ca mahāmate anāgate'dhvani ekeṣāṁ mohapuruṣāṇāṁ vividhavinayavikalpavādināṁ kravyādakulavāsitāvāsitānāṁ rasatṛṣṇāvyavasitānāmidaṁ praṇītaṁ bhojanaṁ pratibhāṣyate | na tu mahāmate pūrvajinakṛtādhikārāṇāmavaropitakuśalamūlānāṁ śrāddhānāmavikalpānāṁ bahulānāṁ śākyakulakulīnānāṁ kulaputrāṇāṁ kuladuhitṝṇāṁ kāyajīvitabhogānadhyavasitānāmarasagṛdhrāṇāmalolupānāṁ kṛpālūnāṁ sarvabhūtātmabhūtatāmupagantukāmānāṁ sarvasattvaikaputrakapriyadarśināṁ bodhisattvānāṁ mahāsattvānamiti vadāmi ||

bhūtapūrvaṁ mahāmate atīte'dhvani rājābhūtsiṁhasaudāso nāma | sa māṁsabhojanāhārātiprasaṅgena pratisevamāno rasatṛṣṇādhyavasānaparamatayā māṁsāni mānuṣyāṇyapi bhakṣitavān | tannidānaṁ ca mitrāmātyajñātibandhuvargeṇāpi parityaktaḥ, prāgeva paurajānapadaiḥ | svarājyaviṣayaparityāgācca mahadvayasanamāsāditavān māṁsahetoḥ ||

indreṇāpi ca mahāmate devādhipatyaṁ prāptena (pūrvābhūtvā) pūrvajanmamāṁsādavāsanādoṣācchyenarūpamāsthāya kapotaveṣarūpadhārī viśvakarmā samabhidruto'bhūt | tulāyāṁ cātmānamāropita āsīt | yasmādrājā anaparādhibhūtānukampakaḥ śibī duḥkhena mahatā lambhitaḥ | tadevamanekajanmābhyastamapi mahāmate devendrabhūtasya śakrasyāpi sataḥ svaparadoṣāvahanamabhūt, prāgeva tadanyeṣām ||

anyeṣāṁ ca mahāmate narendrabhūtānāṁ satāmaśvenāpahṛtānāmaṭavyāṁ paryaṭamānānāṁ siṁhyā saha maithunaṁ gatavatāṁ jīvitabhayādapatyāni cotpāditavantaḥ siṁhasaṁvāsānvayātkalmāṣapādaprabhṛtayo nṛpaputrāḥ pūrvajanmamāṁsādadoṣavāsanatayā manuṣyendrabhūtā api santo māṁsādā abhūvan | ihaiva ca mahāmate janmani saptakuṭīrake'pi grāme pracuramāṁsalaulyādatiprasaṅgena niṣevamānā mānuṣamāṁsādā ghorā ḍākā vā ḍākinyaśca saṁjāyante | jātiparivarte ca mahāmate tathaiva māṁsarasādhyavasānatayā siṁhavyāghradvīpivṛkatarakṣumārjārajambukolūkādipracuramāṁsādayoniṣu pracuratarapiśitāśanā rākṣasādighoratarayoniṣu vinipātyante | yatra vinipatitānāṁ duḥkhena mānuṣyayonirapi samāpadyate, prāgave nirvṛtiḥ | ityevamādayo mahāmate māṁsādadoṣāḥ prāgeva niṣevamānānāṁ samupajāyante, viparyayācca bhūyāṁso guṇāḥ | na ca mahāmate bālapṛthagjanā etāṁścānyāṁśca guṇadoṣānavabudhyante | evamādiguṇadoṣadarśanānmahāmate māṁsaṁ sarvamabhakṣyaṁ kṛpātmano bodhisattvasyeti vadāmi ||

yadi ca mahāmate māṁsaṁ na kathaṁcana kecana bhakṣayeyuḥ, na tannidānaṁ ghāteran | mūlyahetorhi mahāmate prāyaḥ prāṇino niraparādhino vadhyante svalpādanyahetoḥ | kaṣṭaṁ mahāmate rasatṛṣṇāyāmatisevatāṁ māṁsāni mānuṣānyapi mānuṣairbhakṣyante, kiṁ punaritaramṛgapakṣiprāṇisaṁbhūtamāṁsāni | prāyo mahāmate māṁsarasatṛṣṇārtairidaṁ tathā tathā jālayantramāviddhaṁ mohapuruṣaiḥ, yacchākunikaurabhrakakaivartādayaḥ khecarabhūcarajalacarān prāṇino'naparādhino'nekaprakāraṁ mūlyahetorviśasanti | na caiṣāṁ mahāmate kiṁkanīkṛtarūkṣacetasāṁ rākṣasānāmiva gataghṛṇānāṁ kadācidapi prāṇiṣu prāṇisaṁjñayā ghātayatāṁ bhakṣayatāṁ na ghṛṇotpadyate ||

na ca mahāmate akṛtakamakāritamasaṁkalpitaṁ nāma māṁsaṁ kalpyamasti yadupādāya anujānīyāṁ śrāvakebhyaḥ | bhaviṣyanti tu punarmahāmate anāgate'dhvani mamaiva śāsane pravrajitvā śākyaputrīyatvaṁ pratijānānāḥ kāṣāyadhvajadhāriṇo mohapuruṣā mithyāvitarkopahatacetaso vividhavinayavikalpavādinaḥ satkāyadṛṣṭiyuktā rasatṛṣṇādhyavasitāstāṁ tāṁ māṁsabhakṣaṇahetvābhāsāṁ granthayiṣyanti | mama cābhūtābhyākhyānaṁ dātavyaṁ maṁsyante | tattadarthotpattinidānaṁ kalpayitvā vakṣyanti-iyamarthotpattirasminnidāne, bhagavatā māṁsabhojanamanujñātaṁ kalpyamiti | praṇītabhojaneṣu coktam, svayaṁ ca kila tathāgatena paribhuktamiti | na ca mahāmate kutracitsūtre pratisevitavyamityanujñātam, praṇītabhojaneṣu vā deśitaṁ kalpyamiti ||

yadi tu mahāmate anujñātukāmatā me syāt, kalpyaṁ vā me śrāvakāṇāṁ pratisevituṁ syāt, nāhaṁ maitrīvihāriṇāṁ yogināṁ yogācārāṇāṁ śmaśānikānāṁ mahāyānasaṁprasthitānāṁ kulaputrāṇāṁ kuladuhitṝṇāṁ ca sarvasattvaikaputrakasaṁjñābhāvanārthaṁ sarvāmāṁsabhakṣaṇapratiṣedhaṁ kuryām, kṛtavāṁśca | asmin mahāmate dharmakāmānāṁ kulaputrāṇāṁ kuladuhitṝṇāṁ ca sarvayānasaṁprasthitānāṁ śmaśānikānāṁ maitrīvihāriṇāmāraṇyakānāṁ yogināṁ yogācārāṇāṁ sarvayogasādhanāya sarvasattvaikaputrakasaṁjñābhāvanārthaṁ sarvamāṁsapratiṣedham ||

tatra tatra deśanāpāṭhe śikṣāpadānāmanupūrvībandhaṁ niḥśreṇīpadavinyāsayogena trikoṭiṁ baddhvā na taduddiśya kṛtāni pratiṣiddhāni | tato daśaprakṛtimṛtānyapi māṁsāni pratiṣiddhāni | iha tu sūtre sarveṇa sarvaṁ sarvathā sarvaṁ nirupāyena sarvaṁ pratiṣiddham | yato'haṁ mahāmate māṁsabhojanaṁ na kasyacidanujñātavān, nānujānāmi, nānujñāsyāmi | akalpyaṁ mahāmate pravrajitānāṁ māṁsabhojanamiti vadāmi | yadapi ca mahāmate mamābhyākhyānaṁ dātavyaṁ maṁsyante tathāgatenāpi paribhuktamiti, tadanyeṣāṁ mahāmate mohapuruṣāṇāṁ svakarmadoṣāvaraṇāvṛtānāṁ dīrgharātramanarthāyāhitāya saṁvartakaṁ bhaviṣyati | na hi mahāmate āryaśrāvakāḥ prākṛtamanuṣyāhāramāharanti, kuta eva māṁsarudhirāhāramakalpyam | dharmāhārā hi mahāmate mama śrāvakāḥ pratyekabuddhā bodhisattvāśca nāmiṣāhārāḥ, prāgeva tathāgatāḥ | dharmakāyā hi mahāmate tathāgatā dharmāhārasthitayo nāmiṣakāyā na sarvāmiṣāhārasthitayo vāntasarvabhavopakaraṇatṛṣṇaiṣaṇāvāsanāḥ sarvakleśadoṣavāsanāpagatāḥ suvimuktacittaprajñāḥ sarvajñāḥ sarvadarśinaḥ sarvasattvaikaputrakasamadarśino mahākāruṇikāḥ | so'haṁ mahāmate sarvasattvaikaputrakasaṁjñī san kathamiva svaputramāṁsamanujñāsyāmi paribhoktuṁ śrāvakebhyaḥ, kuta eva svayaṁ paribhoktum ? anujñātavānasmi śrāvakebhyaḥ svayaṁ vā paribhuktavāniti mahāmate nedaṁ sthānaṁ vidyate ||

tatredamucyate-

madyaṁ māṁsaṁ palāṇḍuṁ na bhakṣayeyaṁ mahāmune |

bodhisattvairmahāsattvairbhāṣadbhirjinapuṁgavaiḥ || 1 ||

anāryajuṣṭadurgandhamakīrtikarameva ca |

kravyādabhojanaṁ māṁsaṁ brūhyabhakṣyaṁ mahāmune || 2 ||

bhakṣyamāṇe ca ye deṣā abhakṣye tu guṇāśca ye |

mahāmate nibodha tvaṁ ye doṣā māṁsabhakṣaṇe || 3 ||

svājanyādvyabhicārācca śukraśoṇitasaṁbhavāt |

udvejanīyaṁ bhūtānāṁ yogī māṁsaṁ vivarjayet || 4 ||

māṁsāni ca palāṇḍūṁśca madyāni vividhāni ca |

gṛñjanaṁ laśunaṁ caiva yogī nityaṁ vivarjayet || 5 ||

mrakṣaṇaṁ varjayettailaṁ śalyaviddheṣu na svapet |

chidrācchidreṣu sattvānāṁ yacca sthānaṁ mahadbhayam || 6 ||

āhārājjāyate darpaḥ saṁkalpo darpasaṁbhavaḥ |

saṁkalpajanito rājastasmādapi na bhakṣayet || 7 ||

saṁkalpājjāyate rāgaścittaṁ rāgeṇa muhyate |

mūḍhasya saṁgatirbhavati jāyate na ca mucyate || 8 ||

lābhārthaṁ hanyate sattvo māṁsārthaṁ dīyate dhanam |

ubhau tau pāpakarmāṇau pacyete rauravādiṣu || 9 ||

yo'tikramya munervākyaṁ māṁsaṁ bhakṣati durmatiḥ |

lokadvayavināśārthaṁ dīkṣitaḥ śākyaśāsane || 10 ||

te yānti paramaṁ ghoraṁ narakaṁ pāpakarmiṇaḥ |

rauravādiṣu raudreṣu pacyante māṁsakhādakāḥ || 11 ||

trikoṭiśuddhamāṁsaṁ vai akalpitamayācitam |

acoditaṁ ca naivāsti tasmānmāṁsaṁ na bhakṣayet || 12 ||

māṁsaṁ na bhakṣayedyogī mayā buddhaiśca garhitam |

anyonyabhakṣaṇāḥ sattvāḥ kravyādakulasaṁbhavāḥ || 13 ||

durgandhiḥ kutsanīyaśca unmattaścāpi jāyate |

caṇḍālapukkasakule ḍombeṣu ca punaḥ punaḥ || 14 ||

ḍākinījātiyonyāśca māṁsāde jāyate kule |

rākṣasīmārjārayonau ca jāyate'sau naro'dhamaḥ || 15 ||

hastikakṣye mahāmedhe nirvāṇāṅgulimālike |

laṅkāvatārasūtre ca mayā māṁsaṁ vivarjitam || 16 ||

buddhaiśca bodhisattvaiśca śrāvakaiśca vigarhitam |

khādate yadi nairlajjyādunmatto jāyate sadā || 17 ||

brāhmaṇeṣu ca jāyeta atha vā yogināṁ kule |

prajñāvān dhanavāṁścaiva māṁsādyānāṁ vivarjanāt || 18 ||

dṛṣṭaśrutaviśaṅkābhiḥ sarvaṁ māṁsaṁ vivarjayet |

tārkikā nāvabudhyante kravyādakulasaṁbhavāḥ || 19 ||

yathaiva rāgo mokṣasya antarāyakaro bhavet |

tathaiva māṁsamadyādyā antarāyakaro bhavet || 20 ||

vakṣyantyanāgate kāle māṁsādā mohavādinaḥ |

kalpikaṁ niravadyaṁ ca māṁsaṁ buddhānuvarṇitam || 21 ||

bhaiṣajyaṁ māṁsamāhāraṁ putramāṁsopamaṁ punaḥ |

mātrayā pratikūlaṁ ca yogī piṇḍaṁ samācaret || 22 ||

maitrīvihāriṇāṁ nityaṁ sarvathāṁ garhitaṁ mayā |

siṁhavyāghravṛkādyaiśca saha ekatra saṁbhavet || 23 ||

tasmānna bhakṣayenmāṁsamudvejanakaraṁ nṛṇām |

mokṣadharmaviruddhatvādāryāṇāmeṣa vai dhvajaḥ || 24 ||

iti laṅkāvatārātsarvabuddhapravacanahṛdayānmāṁsabhakṣaṇaparivarto'ṣṭamaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4108

Links:
[1] http://dsbc.uwest.edu/node/4118