Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > gaṅgadevābhaginīparivarto nāmekonaviṁśatitamaḥ

gaṅgadevābhaginīparivarto nāmekonaviṁśatitamaḥ

Parallel Devanagari Version: 
गङ्गदेवाभगिनीपरिवर्तो नामेकोनविंशतितमः [1]

XIX

gaṅgadevābhaginīparivarto nāmekonaviṁśatitamaḥ|

atha khalvityādi prāgevamuktāt| na pūrveṇa cittena bodhirna ca paścimena tayorasamavadhānāditi codyam||

evamukta ityādi prāgevamuktāt| iyatā dīpadṛṣṭāntena parihāraḥ| atra śāstram-

[117] pūrveṇa bodhirno yuktā manasā paścimena vā|

iti codyam|

dīpadṛṣṭāntayogena

bodhiriti vartate| anena parihāraḥ||

atha śāstram-

gambhīrā dharmatāṣṭadhā||4-58||

yā bodhiriti vartate| kevalāyā bodhestathataiva lakṣaṇamuktamaṣṭādaśe| saparicchadāyāstu bodherlakṣaṇamaṣṭavidhaṁ gāmbhīryam| tatkathamaṣṭadhā ?

[118] utpāde ca nirodhe ca tathatāyāṁ gabhīratā|

jñeye jñāne ca caryāyāmadvayopāyakauśale||4-59||

'advayaṁ ca upāyakauśalyaṁ ca; iti samāhāradvandvaḥ| ata evamukta ityādinā prāgevamuktādgāmbhīrya subhūtiḥ prastauti| anyatra tebhya iti vinā tebhyaḥ| evamukte bhagavānityādinā parijayaṁ karotītyetadantenāṣṭavidhaṁ gāmbhīryamāha| yaccittamiti bhrāntamabhūtaparikalpātmakam| niruddhamiti santānakṣayāt kṣīṇam| no hīti naivetyarthaḥ| bhrāntikāraṇasya dvayābhiniveśasya kṣayāditi bhāvaḥ| ityutpādagāmbhīryam||

yaccittamutpannamiti abhrāntam| bhrāntikṣayāccittādhīnatvācca cittotpatteriti bhāvaḥ| nirodhadharmi bhagavanniti pratikṣaṇamiti bhāvaḥ| nirotsyata iti santānanirodheneti bhāvaḥ| no hīdamiti svarasata utpatteḥ praṇidhānādibhiśca saviśeṣamakṣayīkṛtatvāditi bhāvaḥ| yaccittamanutpannarmityutpādagāmbhīrye yaduktam yanna nirodhadharmītyanantarameva yaduktaṁ yannirodhadharmītyasmiṁsteṣāṁ punaruktatā syāt| yaccittamiti yaccittasantānaḥ| anutpādānirodhadharmītyanādinidhanam yo dharma iti nirvāṇākhyaḥ| nirodhoniruddham| tatsvabhāvo'syeti svabhāvaniruddhaḥ| dharmateti śūnyatā| iti nirodhagāmbhīryam|

tathaiva sthāsyatīti yāvadākāśam| mā kuṭasthā bhūditi tathatāvat| no hīdamiti pravāhanityatvāditi bhāvaḥ| gambhīrā tathateti samyagjñānādapi sūkṣmatvāditayatāgāmbhīryam||

tathatāyāṁ cittamiti tadveditvāttasyā ādheyam| no hīdamiti jñānābhdede vedyatvāyogāt| cittaṁ tathatetyekalakṣaṇāditi bhāvaḥ| anyattathatāyā ilikṣaṇabhedādeva| no hīdamiti lakṣaṇabhedepi tādātmyāt| tadevamagrāhyatvepi vedyā tathateti jñeyagāmbhīryam||

samanupaśyasi tvamiti cittarūpam| no hītyagrāhyatvāt| tadeva grāhyamapi cittaṁ vettīti jñānagāmbhīryam||

gambhīre caratīti prajñāpāramitārthe| samudācārā ālambananimittāni| pravartante na bhavanti| na samudācaranti na prakhyāntīti caryāgāmbhīryam||

nimitte caratīti dvayanimitte'dvayanimitte vā| no hīti na dvayanimitte nādvayanimitte| nimittamiti dvayādvayanimittam| avibhāvitamaprahīṇam| no hīti nāprahīṇam| prahīṇamevetyarthaḥ| ityadvayagāmbhīryam||

api nviti kinnu| nimittaṁ vibhāvitaṁ bhavatītyapratipūrṇeṣu sarvabuddhadharmeṣu iti bhāvaḥ| subhūtiruttaramāha| na sa bhagavannityadinā| ihaiveti| asminneva janmani| kuta ityāha| sa cedityādi| śrāvako bhavaediti na samyaksambuddhaḥ| etattadityādinopasaṁhāraḥ| yallakṣaṇaṁ yannimittamiti yaddharmanimittaṁ yacca dharmatānimittaṁ tatsarvaṁ jānāti| parijayamabhyāsamātraṁ karoti| ityupāyakauśalagāmbhīryam||

tatrāṣṭamaṁ gāmbhīryaṁ viprakṛṣṭam| bodhe śeṣāṇi sannikṛṣṭānītyuktavidhaṁ gāmbhīryam| uktaśca 'śaikṣau'vaivartiko gaṇaḥ'||

'samatā bhavaśāntyoḥ' vaktavyā| ataḥ śāstram-

[119] svapnopamatvāddharmāṇāṁ bhavaśāntyorakalpanā|

eṣa saṁsāra etannirvāṇamiti bhedakalpanā| saṁsāranirvāṇayoḥ samatājñānaṁ bhāvanāmārge| svapnopamānsarvadharmān paśyatastayorbhedakānupalambhāt| nanvabhūtaparikalpaḥ saṁsāraḥ sa ca bhrāntimātraṁ bhrāntikṣayastu nirvāṇam| kadā tayoḥ samatājñānam ? bhāvanāmārge saṁmukhībhūte sarvadharmanairātmyasaṁvedanāditi cet| darśanamārgepyetadastīti bhāvanāmārgasya ko'tiśayaḥ ? tasmāttato vyutthitasya samatājñānaṁ grāhyam| taccāyuktam| vyutthitasya hi jñānaṁ bhrāntaṁ svapnopamatvāt svapnaḥ| bhāvanāmārgastu samyagjñānaṁ divasopamatvāddivasaḥ| tatra kadā yuktaṁ syāt ? yadi daivasikādabhyāsātiśayāt, svapneti prajñāpāramitā vivardheta| ataḥ sūtre'tha khalvityādinā vivardhata ityetadantena praśnaḥ| subhūtirāhetyādinā bhāvitavyontenottaram| avikalpa iti| vikalpo viśeṣaḥ| avikalpo nirviśeṣaḥ| prajñāpāramitābhyāsata iti bhāvanāmārgābhyāsataḥ| iti saṁsāranirvāṇasamatā||

śāriputra āhetyādi| iha svapnaśabdena svapna evocyate| kṣayasaṁjñeti kṣayo nirvāṇaṁ tasya saṁjñā udgrahaḥ| bhutārthakalpanaṁ kalpaḥ| vitathakalpanaṁ vikalpaḥ| evameveti| ākāśavattathāgatavadvā| cittaṁ cetanā buddhirvikalpaḥ ityeko'rthaḥ| viviktānīti niḥsvabhāvāni| viplutā hi buddhiravidyamānameva nimittīkṛtyārambaṇī karoti| cetanāpītyādi sugamam| kāyasākṣīti kāya āśrayaḥ| tatparāvṛttyā kāyena sākṣātkārī kāyasākṣī enamarthamityetaccodyaṁ visarjayiṣyatīti parihariṣyati| ajito maitreya iti paryāyau| yo dharmo visarjayediti maitreyaḥ| visarjayitavya iti praśnaḥ| yena dharmeṇeti vācā| yasya dharmasyeti śāriputrasya| utpitsuḥ trāsa uttrāsaḥ| saṁbhūtastrāsaḥ santrāsaḥ| tasya pravāhaḥ santrāsāpattiḥ| balādhānaṁ bhāvanā balavāsanā| atra śāstram-

karmābhāvādicodyānāṁ parihārā yathoditāḥ||4-60||

iti saṁsāranirvāṇasamatāyāṁ codyaparihārāḥ||

'kṛtiśuddhiranuttarā' vaktavyā| ataḥ śāstram-

[120] sattvalokasya yā'śuddhistasyāḥ śuddhayupahārataḥ|

tathā bhājanalokasya buddhakṣetrasya śuddhatā||4-61||

ekadā yatraika eva buddho jāyate tadbuddhakṣetram| tasya śuddhatā pariśuddhiḥ| sā kuto bhavati ? 'sattvalokasya ' dṛśyate 'yā'śuddhiḥ' vyāḍakāntārāditā| tasyāḥ svabuddhakṣetrapariśuddhādupasaṁhārāt| mama buddhakṣetre sarvathaivaṁ mā bhūditi| eṣā vistareṇa mahatyoruktā| iha tu saṁkṣepataḥ| punaraparamityādinā atha khalu tatretyataḥ prāk| uttrāsādiniṣedha ukto vaktavyaśca tadapekṣayā punaraparaśabdāḥ| durgatā bhūmiḥ kāntāram| vyāḍaiḥ kāntāraṁ vyāḍakāntāram pānīyavarjitakāntāraṁ pānīyakāntāram| yadicecchabdo yadyarthe| divyopabhogetyādi| samabuddhakṣetrasattvā iti vartate| rudhirādyāhāravyudāsāya caitaduktam| sarvasvaparityāga eva kuśalam| yadeteṣāṁ loka iti bhājanaloke sukhasamaṅgilaḥ| sukhaṁ samarpitamāhitameṣāmiti sukhasamarpitāḥ| sarvata iti sarvatra| vyādhikāntāraṁ rogopasargaḥ| iyatīti cittakṣaṇaparimāṇā| apūrveti bhāvinī| yadutākoṭīriti nahi niraṁśasya kṣaṇasya koṭirasti| yā setyarthā(tyapūrvā) bhut| apūrvā koṭīryatrābhisaṁbhotsye| iti buddhakṣetrapariśuddhiḥ||

atha khalvityādyāparivartāntāt| anena yattasyāṁ deśanāyāṁ saṁvṛttaṁ tadāha| asaktāni alagnāni| antarikṣe vihāyasīti kevala evākāśe| pariniṣpattiriva pariniṣpattirvaśībhāvaḥ| pramāṇabaddhaḥ pramāṇaniyataḥ| asātakāntārāṇi duṣkāntārāṇi| śeṣaṁ subodham||

gaṅgadevābhaginyā lakṣitaḥ parivartastatparivartaḥ||

āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṁ ratnākaraśāntiviracitāyāmekonaviṁśatitamaḥ parivartaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5311

Links:
[1] http://dsbc.uwest.edu/node/5343