The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Mahāyānasūtrālaṁkāraḥ (kārikā only)
||om||
namaḥ sarvabuddhabodhisatvebhyaḥ
prathamo'dhikāraḥ
arthajño'rthavibhāvanāṁ prakurute vācā padaiścāmalai-
rduḥkhasyottaraṇāya duḥkhitajane kāruṇyatastanmayaḥ|
dharmasyottamayānadeśitavidheḥ satveṣu tadgāmiṣu
śliṣṭāmarthagatiṁ niruttaragataṁ pañcātmikāṁ darśayan||1||
ghaṭitamiva suvarṇaṁ vārijaṁ vā vibuddhaṁ
sukṛtamiva subhojyaṁ bhujyamānaṁ kṣudhārtaiḥ|
vidita iva sulekho ratnapeṭeva muktā
vivṛta iha sa dharmaḥ prītimagryāṁ dadhāti||2||
yathā bimbaṁ bhūṣāprakṛtiguṇavaddarpaṇagataṁ
viśiṣṭaṁ prāmodyaṁ janayati nṛṇāṁ darśanavaśāt|
tathā dharmaḥ sūktaprakṛtiguṇayukto'pi satataṁ
vibhaktārthastuṣṭiṁ janayati viśiṣṭāmiha satām||3||
āghrāyamāṇakaṭukaṁ svādurasaṁ yathauṣadhaṁ tadvat|
dharma[rmo] dvayavyavasthā[stho] vyañjanato'rtho na ca[rthataśca] jñeyaḥ||4||
rājeva durārādho dharmo'yaṁ vipulagāḍhagambhīraḥ|
ārādhitaśca tadvadvaraguṇadhanadāyako bhavati||5||
ratnaṁ jātyamanarthaṁ[rghaṁ]yathā 'parīkṣakajanaṁ na toṣayati|
dharmastathāyamabudhaṁ viparyayātteṣayati tadvat||6||
ādāvavyākaraṇātsamapravṛtteragocarātsiddheḥ|
bhāvābhāve 'bhāvātpratipakṣatvādrutānyatvāt||7||
pratyakṣacakṣuṣo buddhāḥ śāsanasya ca rakṣakāḥ|
adhmamanyanāvṛtajñānā upekṣāto na yujyate ||8||
vaikalyato virodhādanupāyatvāttthāpyanupadeśāt|
na śrāvakayānamidaṁ bhavati mahāyānadharmākhyam||9||
āśayasyopadeśasya prayogasya virodhataḥ|
upastambhasya kālasya yat hīnaṁ hīnameva tat||10||
svake 'vatārātsvasyaiva vinaye darśanādapi|
audāryādapi gāmbhīryādaviruddhaiva dharmatā||11||
niśrito 'niyato 'vyāpī sāṁvṛtaḥ khedavānapi|
bālāśrayo matastarkastasyāto viṣayo na tat||12||
audāryādapi gāmbhīryātparipāko 'vikalpanā|
deśanā'to dvayasyāsmin sa copāyo niruttare||13||
tadasthānatrāso bhavati jagatāṁ dāhakaraṇo
mahā'puṇyaskandhaprasavakaraṇāddīrdhasamayam|
agotro 'sanmitro 'kṛtamatirapūrvā'citaśubha-
srasatyasmin dharme patati mahato 'rthādgata iha||14||
tadanyānyā[nyasyā?]bhāvātparamagahanatvādanugamāt
vicitrasyākhyānād dhruvakathanayogādbahumukhāt|
yathākhyānaṁ nārthādbhagavati ca bhāvātigahanāt
na dharme 'smiṁsrāso bhavati viduṣāṁ yonivicayāt||15||
śrutaṁ niśrityādau prabhavati manaskāra iha yo
manaskārājñānaṁ prabhavati ca tatvārthaviṣayam|
tato dharmaprāptiḥ prabhavati ca tasminmatirato
yadā pratyātmaṁ sā kathamasati tasminvyavasitiḥ||16||
ahaṁ na boddhā na gabhīraboddhā buddhau gabhīraṁ kimatarkagamyam|
kasmād gabhīrārthavidāṁ na mokṣa ityetaduttrāsapadaṁ na yuktam||17||
hīnādhimuktaḥ sunihīnadhāto-
rhī naiḥ sahāyaiḥ parivāritasya|
audāryagāmbhīryasudeśite'smin
dharme'dhimuktiryadi nāsti siddham||18||
śrutānusāreṇa hi buddhimattaṁ
labdhvā'śrute yaḥ prakarotyavajñām|
śrute vicitre sati cāprameye
śiṣṭe kuto niścayameti mūḍhaḥ||19||
yathārute 'rthe parikalpyamāne
svapratyayo hānimupaiti buddheḥ|
svākhyātatāṁ ca kṣipati kṣatiṁ ca
prāpnoti dharme pratighāvatīva[pratighātameva]||20||
manaḥ pradoṣaḥ prakṛtipraduṣṭo-
['yathārute cāpi]hyayuktarūpaḥ|
prāgeva saṁdehagatasya dharme
tasmādupekṣaiva varaṁ hyadoṣā||21||
|| mahāyānasūtrālaṁkāre mahāyānasiddhyadhikāraḥ prathamaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4993