The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
4 arciṣmatī nāma caturthī bhūmiḥ |
upakramagāthāḥ |
evaṁ śrūṇitva caraṇaṁ vipulaṁ
bhūmyuttamaṁ manuramaṁ pravaram |
saṁharṣitā jinasutāttamanā
abhyokiranti kusumebhi jinam || 1 ||
saṁkampitā lavaṇatoyadharā
iha dharmadeśanamudīrayatām |
marukanyakā abhimanorucirāḥ
saṁgītiyukta varadharmaratāḥ || 2 ||
vaśavarti devapatirāttamanā
maṇiratna divya sugatasya kṣipī |
vācaṁ abhāṣi atha eva jino
utpanna artha guṇapāragato || 3 ||
kiṁ kāraṇaṁ tatha hi dharmavaraṁ
saṁbodhisattvacaraṇaṁ paramam |
bhūmirvidū na iyamadya śrutā
yasyāśravo durlabha kalpaśataiḥ || 4 ||
bhūyaḥ prabhāṣa naradevahitā
caryāvarāṁ jinasutān vidū |
śroṣyanti te marutasaṁghagaṇā
bhūtaṁ viniścayamananyapadam || 5 ||
vimukticandraḥ punarvīro ālapī sugatātmajam |
caturthī saṁkramantānāṁ gocaraṁ bhaṇa uttamam || 6 ||
upasaṁhāragāthāḥ |
parikarmitā tṛtīyabhūmiprabhaṁkarāya
sattvacaryaloka tatha dharma vicāryamāṇaḥ |
ākāśadhātu manadhātu trayaśca dhātu
adhimukti āśaya viśuddhi samākramanti || 7 ||
sahaprāptu arciṣmati bhūmi mahānubhāvaḥ
saṁvṛttu śāstu kulu bhūyu vivartiyatve |
abhedya buddharatane tatha dharmasaṁghe
udayavyayasthiti nirīhaka prekṣamāṇaḥ || 8 ||
lokapravṛtti kriyakarma bhavopapattiṁ
saṁsāranirvṛtivibhāvana kṣetrasattvān |
dharmāñca pūrvamaparānta kṣayānutpādaṁ
saṁvṛttu bhāvayati śāstu kulānuvartī || 9 ||
so eṣu dharmu samupetu hitānukampī
bhāveti kāyamapi vedana cittadharmān |
adhyātmabāhyubhayathā vidu bhāvayāti
smṛtyopasthānabhāvana niketavarjitā || 10 ||
pāpakṣayātkuśaladharmavivardhitā ca
samyakprahāṇa caturo vidu bhāvayanti |
catuṛddhipāda bala indriya bhāvayanti
bodhyaṅgaratna ruciraṁ tatha mārga śreṣṭham || 11 ||
bhāventi tān janayatāṁ samavekṣya buddhim
upastambhayanti praṇidhiṁ kṛtapūrvamaitrāḥ |
sarvajñajñānamabhiprārthana buddhakṣetraṁ
balaśreṣṭhamuttamapathaṁ anucintayantaḥ || 12 ||
vaiśāradaṁ api ca dharma ahārya śāstuḥ
varavuddhaghoṣamabhiprārthayamāna dhīrāḥ |
gambhīramārgaratanaṁ ca vimokṣasthānaṁ
mahatāmupāya samudāgama bhāvayanti || 13 ||
satkāyadṛṣṭivigatāśca dviṣaṣṭidṛṣṭī
attāttamīyavigatāstatha jīvalābham |
skandhāstu dvāra tatha dhātuniketasthānaṁ
sarvaprahāṇa viduṣaṁ catuthāya bhūmyām || 14 ||
so yānimāni sugatena vivarṇitāni
karmāṇi kleśasahajāni anarthakāni |
tāni prahāya vidu āśayato viśuddhā
dharmārabhanti kuśalaṁ jaga–tāyaṇārtham || 15 ||
susnigdhacitta bhavatī vidu apramatto
mṛducittu sārjava hitāsukhaāvahaśca |
aparikliṣṭaśca parimārgati uttamārthaṁ
jñānābhiṣekamabhilāṣi jagārthacārī || 16 ||
gurugauraveṣupagataḥ pratipattikāmo
bhavate kṛtajña sumanāśca akūhakāśca |
nirmāyatāgahana āśayasūrataśca
avivartyavīryu bhavate samudānayantaḥ || 17 ||
tasyātra bhūmi rucirāya pratiṣṭhitasya
adhyāśayaṁ api ca śuddhamupeti dharmam |
adhimukti tapyati vivardhati śukladharmo
malakalmaṣaṁ vimati śaṁśaya sarva yānti || 18 ||
atra sthitā naravararṣabha bodhisattvāḥ
sugatānanekanayutānabhipūjayanti |
śṛṇvanti dharma yatha śāsani pravrajanti
asaṁhārya śakya kṛtakāñcanabhūṣaṇaṁ vā || 19 ||
atra sthitāna vidunā guṇamāśayaṁ ca
jñānaṁ upāya caraṇaṁ ca viśuddhimārgaḥ |
no śakyu māranayutebhi nivartanāya
ratnaprabheva yatha varṣajalairahāryā || 20 ||
atra sthitā naramarudgaṇapūjanārhā
bhontī suyāmapatirīśvara dharmacārī |
sattvāni dṛṣṭigahanādvinivartayanti
saṁbhārayanti kuśalā jinajñānahetoḥ || 21 ||
viryopapeta śatakoṭi mararṣabhāṇāṁ
paśyantyananyamanasaḥ susamāhitatvāt |
tata uttariṁ bahukalpamabhinirharanti
jñānākarā praṇidhiśreṣṭha guṇārthacārī || 22 ||
caturthī itiyaṁ bhūmirviśuddhā śubhacāriṇī |
guṇārthajñānayuktānāṁ nirdiṣṭā sugatātmajāḥ || 23 ||
Links:
[1] http://dsbc.uwest.edu/node/3987