Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > supriyeti 72

supriyeti 72

Parallel Devanagari Version: 
सुप्रियेति ७२ [1]

supriyeti 72|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| tena khalu samayenānāthapiṇḍadasya gṛhapateḥ patnī āpannasattvā saṁvṛttā| sāṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| dārikā jātā abhinūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā śrāvastyadhivāsino janakāyasyātīva priyā| tasyā jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatu dārikāyā nāmeti| jñātaya ūcuḥ| yasmādiyaṁ priyā sarvajanasya tasmādbhavatu dārikāyāḥ supriyeti nāmeti|| jātismarā jātamātrā gāthāṁ bhāṣate|

dattaṁ hi dānaṁ bahu vālpakaṁ vā|

vistīryate kṣetraviśeṣayogāt|

tasmādvi deyaṁ viduṣā prayatnāt|

buddhāya lokendrasureśvarāya||

athāsyā mātāpitarāvanye ca gṛhavāsinastaṁ vākyavyāhāraṁ śrutvā bhītāstrastāḥ saṁvignā āhṛṣṭaromakūpāḥ kathayatti piśācīva seyaṁ dāriketi|| sā kathayati| amba nāhaṁ piśācī nāpi rākṣasī kiṁ tarhi dārikā icchādānāni dātumiti|| tato 'syā mātrā anāthapiṇḍadasya gṛhapaterniveditamevameṣā dārikā brūta iti|| tatastena gṛhapatinā hṛṣṭatuṣṭapramuditena bhagavānattargṛhe sabhikṣusaṅgho bhojitastasyāśca nāmnā dakṣiṇādeśanaṁ kāritam||

yāvadasau dārikā krameṇa saptavarṣā saṁvṛttā mātāpitarāvanujñāpya bhagavacchāsane pravrajitā| sā sarvāsāṁ bhikṣuṇīnāmiṣṭā kāttā priyā manāpā|| yāvattatra kālena mahādurbhikṣaṁ prādurbhūtaṁ durbhikṣāttarakalpasadṛśaṁ yatrānekāni prāṇiśatasahasrāṇi annapānaviyogātkālaṁ kurvatti| tatra bhagavānāyuṣmattamānandamāmantrayate sma| gacchānanda madvacanātsupriyāṁ vada catasraste parṣadastraimāsyaṁ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ pratipādayitavyā iti|| tata āyuṣmānānandaḥ supriyāṁ gatvovāca| bhagavānāha catasraste pariṣadastraimāsyaṁ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ pratipādayitavyā iti| tataḥ supriyā kṛtakarapuṭā bhagavata ājñāṁ śirasi kṛtvā kathayatyevamastviti||

supriyā śrāvastīmabhisaṁprasthitā gocaravyavalokanārtham| yāvadeṣā pravṛttiranāthapiṇḍadena śrutā| sa tvaritaṁ supriyāyā agrato bhūtaḥ kathayati supriye kka gacchasīti|| sā kathayati| bhagavānāha traimāsyaṁ vaiyāvṛtyakarmaṇi niyukteti|| anāthapiṇḍada uvāca| alpotsukā bhava ahaṁ tvāṁ sarveṇa pravārayāmīti|| supriyā kathayati| kimatrāścaryaṁ yadi tāto dṛṣṭasatyaḥ pravārayati samattato 'ttarhitāni nidhānānyabhisamīkṣya ahaṁ tu daridrajanasyānugrahaṁ karomīti|| tathā pañcabhirupāsakaśatairalpotsukā kriyate mālikayā devyā varṣākārayā kṣatriyayā ṛṣidattapurāṇābhyāṁ sthapatibhyāṁ viśākhayā mṛgāramātrā rājñā prasenajitā| aṭavīgatā tatrāpyamanuṣyairmanuṣyaveṣadhāribhiḥ pravāryate|| tayā evaṁ pravāryamāṇayā bhagavānsaśrāvakasaṅghastraimāsyamupasthitaścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraistatraiva ca traimāsye yujyamānaghaṭamānavyāyacchamānayā idameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanakiraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhantī saṁvṛttā traidhātukavītarāgā samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṁvitprāptā bhavalābhalobhasatkāraparāṅmukhā sendropendrāṇāṁ devānāṁ pūjyā mānyābhivādyā ca saṁvṛttā||

atha bhagavāṁstraimāsyātyayātkṛtacīvaro niṣṭhitacīvaraḥ samādāya pātracīvaraṁ śrāvastyā rājagṛhaṁ saṁprasthitaḥ sārdhaṁ śrāvakasaṅghena| tataḥ supriyayā bhagavānattarmārge alpotsukaḥ kṛtaḥ| yāvadasau * * * * dikāmaṭavīmanuprāptaḥ gaṇḍīdeśakālo jātaḥ pathyadanaṁ ca nāsti| tayā bhagavānsaśrāvakasaṅgha upaniveśitaḥ| tataḥ pātraṁ vāme pāṇau pratiṣṭhāpyovāca pravyāhṛtavatī| yadi puṇyānāmasti vipākaḥ pātramevaṁvidhabhakṣyabhojyādinā paripūryeteti| tato devatayā divyayā sudhayā paripūritam| tataḥ supriyayā anuparipāṭikayā sarvasya bhikṣusaṅghasya pātrāṇi pūritāni|| tatra bhagavānbhikṣūnāmantrayate sma| eṣā agrā me bhikṣavo bhikṣuṇīnāṁ mama śrāvikāṇāṁ kṛtapuṇyānāṁ yaduta supriyā bhikṣuṇī||

bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta supriyayā karmāṇi kṛtā yena āḍhye kule jātā abhinūpā darśanīyā prāsādikā abhimatā sarvajanasya pravrajya cārhattvaṁ sākṣātkṛtamiti|| bhagavānāha| supriyayaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni| supriyayā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||

bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani asminneva bhadrake kalpe viṁśativarṣasahasrāyuṣi prajāyāṁ kāśyapo nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa vārāṇasīṁ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve|| atha kāśyapaḥ samyaksaṁbuddhaḥ pūrvāhne nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṅghapuraskṛto vārāṇasīṁ nagarīṁ piṇḍāya prāvikṣat| yāvadanyataraḥ śreṣṭhī saparijana udyānaṁ gataḥ prabhūtaṁ ca khādanīyaṁ bhojanīyaṁ nītam| yāvattasya preṣyadārikayā* * * *| bhagavānsaśrāvakasaṅgho 'ttarmārge dṛṣṭaḥ| tasyāḥ prasādajātāyā buddhirutpannā kiṁ māṁ svāmī dvirapi dāsīkariṣyati yannvahaṁ bhagavattaṁ bhojayeyamiti| tatastayā bandhanatāḍanamaga<ṇa>yitvā bhaktapeḍāmudghāṭya bhagavānsaśrāvakasaṅgho vicitreṇāhāreṇa saṁtarpitaḥ| tataḥ śreṣṭhinaḥ sakāśamupasaṁkrāttā|| yāvacchreṣṭhinā uktā dārike kka sā bhaktapeḍeti|| sā kathayati| bhagavānme kāśyapassamyaksaṁbuddhaḥ piṇḍakena pratipāditaḥ| iti śrutvā śreṣṭhī paraṁ vismayamāpannaḥ|| tatastena hṛṣṭatuṣṭapramuditenoktā| gaccha dārike adyāgreṇa tvamadāsī bhava yā tvaṁ mama suptasya jāgarṣīti|| sā kṛtakarapuṭā gṛhapatiṁ vijñāpitavatī| anujānīhi māṁ bhagavacchāsane pravrajiṣyāmīti| tato 'syāḥ śreṣṭhinā pātracīvaraṁ dattam| sā svakena pātracīvareṇa bhagavacchāsane pravrajitā|| bhagavataḥ kāśyapasya pravacane daśa varṣasahasrāṇi vaiyāpṛtyaṁ kṛtaṁ bhaktaistarpaṇairyavāgūpānairnityakairnimittikairdīpamālābhiḥ kaṭhinacīvarairdānapradānāni dattvā praṇidhānaṁ kṛtam| yanmayā bhagavate kāśyapāya kṛcchreṇa samudānīya dānapradānāni dattānyanenāhaṁ kuśalamūlena cittotpādena deyadharmaparityāgena ca bhagavataḥ śākyamuneḥ pravrajyārhattvaṁ prāpnuyāmiti||

bhagavānāha| kiṁ manyadhve bhikṣavo yāsau preṣyadārikā iyamasau supriyā| yadanayā bhagavānkāśyapaḥ piṇḍakena pratipāditastena āḍhye kule jātā abhinūpā darśanīyā prāsādikā abhimatā sarvajanasya| yatpraṇidhānaṁ kṛtaṁ tenedānīmarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5678

Links:
[1] http://dsbc.uwest.edu/node/5778