The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
|| susaṁbhavaparivartaḥ ||
sasāgarā tyakta vasuṁdharā tadā yadā babhūva nṛpa cakravartī |
catvāri dvīpāni saratnapūrṇaniryāti tā pūrvajineṣu mahyam || 1 ||
na cāsti tadvastu priyaṁ manāpaṁ
pūrvaṁ ca mahyaṁ na va tyaktamāsīt |
taṁ dharmakāyaṁ parimārgaṇārthaḥ
priyajīvitaṁ tyaktamanekakalpān || 2 ||
yatha pūrvakalpeṣu acintiyeṣu
ratnaśikhisya sugatasya śāsane |
parinirvṛtasya sugatasya tasya
susaṁbhavo nāma babhūva rājā || 3 ||
sa cakravartī caturdvīpa īśvaraḥ
samudraparyantamahī praśāsyate |
jinendraghoṣāya ca rājadhānīya
supto babhūvā tada rājakuñjaraḥ || 4 ||
svapnāntare buddhaguṇāñca śrutvā
ratnoccayaṁ paśyati dharmabhāṇakam |
sthita sūryamadhye va virocamānaṁ
prakāśayantaṁ ima sūtrarājam || 5 ||
svapnādvibuddhaśca babhūva rājā
pītisphuṭaṁ sarvaśarīramasya |
abhiniṣkrarma rājakulāni dṛṣṭu
upasaṁkramī śrāvakasaṁghamagram || 6 ||
karoti pūjāṁ jinaśrāvakāṇāṁ
ratnoccayaṁ pṛcchati dharmabhāṇakam |
kva cāsti bhikṣūriha cāryasaṁghe
ratnoccayo nāma guṇānvitaśca || 7 ||
tenāntareṇā ratanoccayo hi
anyatra gūhāntara saṁniṣaṇaḥ |
vicitraratnaṁ ima sūtrarājaṁ
svadhyāyamānaḥ sukha saṁniṣaṇaḥ || 8 ||
deśenti rājasya tadantareṇa
ratnoccayaṁ bhikṣu sa dharmabhāṇakam |
anyatra gūhāntarasaṁniṣaṇaṁ |
taṁ tena raśmīśriyayā jvalantam || 9 ||
eṣo'tra ratnoccaya dharmabhāṇako
dhāreti gambhīrajinasya gocaram |
svarṇaprabhāsottamasūtraratnaṁ
sūtrendrarājaṁ satataṁ prakāśayet || 10 ||
vanditva pādau ratanoccayasya
susaṁbhavo rāja idaṁ pravīddhi |
deśe hi me pūrṇaśaśāṅka cakraṁ
svarṇaprabhāsottamasūtraratnam || 11 ||
adhivāsayī so ratanoccayaśca
rājñaśca tasyaiva susaṁbhavasya |
sarvatrisāhasrikalokadhātau
praharṣitāssarvi babhūvu devatāḥ || 12 ||
vasudhāpradeśe parame viśiṣṭe
ratnodake gandhajalāmvusikte |
puṣpāvakīrṇāṁ dharaṇīṁ sa kṛtvā
tatrāsanaṁ prāpya tadā narendraḥ || 13 ||
samalaṁkṛtaṁ rājña tadāsanaṁ ca
cchatrairdhvajairghaṇṭasahasranekaiḥ |
nānāvicitrairvarapuṣpacandrair
abhyokire rājña tadāsanaṁ ca || 14 ||
devāśca nāgāsurakiṁnarāśca
yakṣāśca yakṣendramahoragāśca |
divyaiśca māndāravapuṣpavarṣair
abhyāvakīrṇāśca tadāsanaṁ ca || 15 ||
acintiyānanta sahasrakoṭiyo
ye āgatā devabhavāgrakāmāḥ |
abhiniṣkramitvā ratanoccayaṁ hi
abhyo kiranti sma ca sālapuṣpā || 16 ||
so cāpi ratnoccaya dharmabhāṇakaḥ
śubhābhagātraḥ śucivastraprāvṛtaḥ |
upasaṁkramitvā ca tadāsanaṁ hi
kṛtāñjalībhūtva namasyate ca || 17 ||
devendradevāni ca devatāni
māndārapuṣpaṁ ca pravarṣayanti |
acintiyā tūryaśatā sahasrā
pravādayanti sthita antarīkṣe || 18 ||
abhīruhitvā ca sa saṁniṣaṇo
ratnoccayo bhikṣu sa dharmabhāṇakaḥ |
anusmaritvā daśasū diśāsu
acintiyā buddhasahasrakoṭyaḥ || 19 ||
sarveṣa sattvāna kṛpāṁja nitya
kāruṇyacittaṁ samupādayet saḥ |
rājñaśca tasyāpi susaṁbhavasya
prakāśitaṁ sūtramidaṁ tadantare || 20 ||
kṛtāñjalībhūtva sthihitva rājā
yaḥ kāyavācā manumoditaḥ saḥ |
saddharmavegāśrupramuktanetraḥ
pratisphaṭastasya babhūva kāyaḥ || 21 ||
imasya sūtrasya ca pūjanārthaṁ
susaṁbhavo rāja tadantareṇa
gṛhṇitva cintāmaṇirājaratnaṁ
sarvārthahetoḥ praṇidhiṁ cakāra || 22 ||
varṣantu adyā iha jambudvipe
sasaptaratnāṇi ca bhūṣaṇāni
ye ceha sattvāḥ khalu jambudvipe
sukhitāśca bheṣyanti mahādhanāśca || 23 ||
caturṣu dvīpeṣu pravarṣitāni
saptāni ratnāni tadantareṇa |
keyūrahārā varakuṇḍalāni
tathānnapāne vasanāni caiva || 24 ||
dṛṣṭvā ca taṁ rāja susaṁbhavaśca
ratnapravarṣaṁ khalu jambudvīpe |
catvāri dvīpāni saratnapūrṇā
niryātayī ratnaśikhisya śāsane || 25 ||
ahaṁ ca saḥ śākyamunistathāgataḥ
susaṁbhavo nāma babhūva rājā |
yeneha me tyakta vasuṁdharā tadā
catvāri dvīpāni saratnapūrṇā || 26 ||
akṣobhya āsīt sa tathāgataśca
ratnoccayo bhikṣu sa dharmabhāṇakaḥ |
yenāsya rājasya susaṁbhavasya
prakāśitaṁ sūtramidaṁ tadāntare || 27 ||
yanme śrutaṁ sūtramidaṁ tadantare
ekāgravācāmanumoditaṁ ca |
tenaiva mahyaṁ kuśalena karmaṇā
śrotānumodena śrutena tena || 28 ||
suvarṇavarṇaṁ śatapuṇyalakṣaṇaṁ
labheyi kāyaṁ priyadarśanaṁ sadā |
nayanābhirāmaṁ janakāntadarśanaṁ
ratiṁkaraṁ devasahasrakoṭinām || 29 ||
navottaraṁ notisahasrakoṭyā
kalpānabhūvaṁ nṛpacakravartī |
aneka kalpāna sahasrakoṭyo
trailokyarājatva mayānubhūtam || 30 ||
acintiyā kalpa babhūva śakraḥ
tathaiva brahmendra praśāntamānasaḥ |
ārāgitā me balāprameyā
yeṣāṁ pramāṇaṁ na kadāci vidyate || 31 ||
tathā pramāṇaṁ bahu puṇyaskandhaṁ
yanme śrutaṁ sūtranumoditaṁ ca |
yathābhiprāyeṇa mi bodhi prāptā
saddharmakāyaśca mayā hi labdha || 32 ||
iti śrīsuvarṇaprabhāsottamasūtrendrarāje susaṁbhavaparivarto
nāma caturdaśamaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/4247