Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > susaṁbhavaparivartaḥ

susaṁbhavaparivartaḥ

Parallel Devanagari Version: 
सुसंभवपरिवर्तः [1]

|| susaṁbhavaparivartaḥ ||

sasāgarā tyakta vasuṁdharā tadā yadā babhūva nṛpa cakravartī |

catvāri dvīpāni saratnapūrṇaniryāti tā pūrvajineṣu mahyam || 1 ||

na cāsti tadvastu priyaṁ manāpaṁ

pūrvaṁ ca mahyaṁ na va tyaktamāsīt |

taṁ dharmakāyaṁ parimārgaṇārthaḥ

priyajīvitaṁ tyaktamanekakalpān || 2 ||

yatha pūrvakalpeṣu acintiyeṣu

ratnaśikhisya sugatasya śāsane |

parinirvṛtasya sugatasya tasya

susaṁbhavo nāma babhūva rājā || 3 ||

sa cakravartī caturdvīpa īśvaraḥ

samudraparyantamahī praśāsyate |

jinendraghoṣāya ca rājadhānīya

supto babhūvā tada rājakuñjaraḥ || 4 ||

svapnāntare buddhaguṇāñca śrutvā

ratnoccayaṁ paśyati dharmabhāṇakam |

sthita sūryamadhye va virocamānaṁ

prakāśayantaṁ ima sūtrarājam || 5 ||

svapnādvibuddhaśca babhūva rājā

pītisphuṭaṁ sarvaśarīramasya |

abhiniṣkrarma rājakulāni dṛṣṭu

upasaṁkramī śrāvakasaṁghamagram || 6 ||

karoti pūjāṁ jinaśrāvakāṇāṁ

ratnoccayaṁ pṛcchati dharmabhāṇakam |

kva cāsti bhikṣūriha cāryasaṁghe

ratnoccayo nāma guṇānvitaśca || 7 ||

tenāntareṇā ratanoccayo hi

anyatra gūhāntara saṁniṣaṇaḥ |

vicitraratnaṁ ima sūtrarājaṁ

svadhyāyamānaḥ sukha saṁniṣaṇaḥ || 8 ||

deśenti rājasya tadantareṇa

ratnoccayaṁ bhikṣu sa dharmabhāṇakam |

anyatra gūhāntarasaṁniṣaṇaṁ |

taṁ tena raśmīśriyayā jvalantam || 9 ||

eṣo'tra ratnoccaya dharmabhāṇako

dhāreti gambhīrajinasya gocaram |

svarṇaprabhāsottamasūtraratnaṁ

sūtrendrarājaṁ satataṁ prakāśayet || 10 ||

vanditva pādau ratanoccayasya

susaṁbhavo rāja idaṁ pravīddhi |

deśe hi me pūrṇaśaśāṅka cakraṁ

svarṇaprabhāsottamasūtraratnam || 11 ||

adhivāsayī so ratanoccayaśca

rājñaśca tasyaiva susaṁbhavasya |

sarvatrisāhasrikalokadhātau

praharṣitāssarvi babhūvu devatāḥ || 12 ||

vasudhāpradeśe parame viśiṣṭe

ratnodake gandhajalāmvusikte |

puṣpāvakīrṇāṁ dharaṇīṁ sa kṛtvā

tatrāsanaṁ prāpya tadā narendraḥ || 13 ||

samalaṁkṛtaṁ rājña tadāsanaṁ ca

cchatrairdhvajairghaṇṭasahasranekaiḥ |

nānāvicitrairvarapuṣpacandrair

abhyokire rājña tadāsanaṁ ca || 14 ||

devāśca nāgāsurakiṁnarāśca

yakṣāśca yakṣendramahoragāśca |

divyaiśca māndāravapuṣpavarṣair

abhyāvakīrṇāśca tadāsanaṁ ca || 15 ||

acintiyānanta sahasrakoṭiyo

ye āgatā devabhavāgrakāmāḥ |

abhiniṣkramitvā ratanoccayaṁ hi

abhyo kiranti sma ca sālapuṣpā || 16 ||

so cāpi ratnoccaya dharmabhāṇakaḥ

śubhābhagātraḥ śucivastraprāvṛtaḥ |

upasaṁkramitvā ca tadāsanaṁ hi

kṛtāñjalībhūtva namasyate ca || 17 ||

devendradevāni ca devatāni

māndārapuṣpaṁ ca pravarṣayanti |

acintiyā tūryaśatā sahasrā

pravādayanti sthita antarīkṣe || 18 ||

abhīruhitvā ca sa saṁniṣaṇo

ratnoccayo bhikṣu sa dharmabhāṇakaḥ |

anusmaritvā daśasū diśāsu

acintiyā buddhasahasrakoṭyaḥ || 19 ||

sarveṣa sattvāna kṛpāṁja nitya

kāruṇyacittaṁ samupādayet saḥ |

rājñaśca tasyāpi susaṁbhavasya

prakāśitaṁ sūtramidaṁ tadantare || 20 ||

kṛtāñjalībhūtva sthihitva rājā

yaḥ kāyavācā manumoditaḥ saḥ |

saddharmavegāśrupramuktanetraḥ

pratisphaṭastasya babhūva kāyaḥ || 21 ||

imasya sūtrasya ca pūjanārthaṁ

susaṁbhavo rāja tadantareṇa

gṛhṇitva cintāmaṇirājaratnaṁ

sarvārthahetoḥ praṇidhiṁ cakāra || 22 ||

varṣantu adyā iha jambudvipe

sasaptaratnāṇi ca bhūṣaṇāni

ye ceha sattvāḥ khalu jambudvipe

sukhitāśca bheṣyanti mahādhanāśca || 23 ||

caturṣu dvīpeṣu pravarṣitāni

saptāni ratnāni tadantareṇa |

keyūrahārā varakuṇḍalāni

tathānnapāne vasanāni caiva || 24 ||

dṛṣṭvā ca taṁ rāja susaṁbhavaśca

ratnapravarṣaṁ khalu jambudvīpe |

catvāri dvīpāni saratnapūrṇā

niryātayī ratnaśikhisya śāsane || 25 ||

ahaṁ ca saḥ śākyamunistathāgataḥ

susaṁbhavo nāma babhūva rājā |

yeneha me tyakta vasuṁdharā tadā

catvāri dvīpāni saratnapūrṇā || 26 ||

akṣobhya āsīt sa tathāgataśca

ratnoccayo bhikṣu sa dharmabhāṇakaḥ |

yenāsya rājasya susaṁbhavasya

prakāśitaṁ sūtramidaṁ tadāntare || 27 ||

yanme śrutaṁ sūtramidaṁ tadantare

ekāgravācāmanumoditaṁ ca |

tenaiva mahyaṁ kuśalena karmaṇā

śrotānumodena śrutena tena || 28 ||

suvarṇavarṇaṁ śatapuṇyalakṣaṇaṁ

labheyi kāyaṁ priyadarśanaṁ sadā |

nayanābhirāmaṁ janakāntadarśanaṁ

ratiṁkaraṁ devasahasrakoṭinām || 29 ||

navottaraṁ notisahasrakoṭyā

kalpānabhūvaṁ nṛpacakravartī |

aneka kalpāna sahasrakoṭyo

trailokyarājatva mayānubhūtam || 30 ||

acintiyā kalpa babhūva śakraḥ

tathaiva brahmendra praśāntamānasaḥ |

ārāgitā me balāprameyā

yeṣāṁ pramāṇaṁ na kadāci vidyate || 31 ||

tathā pramāṇaṁ bahu puṇyaskandhaṁ

yanme śrutaṁ sūtranumoditaṁ ca |

yathābhiprāyeṇa mi bodhi prāptā

saddharmakāyaśca mayā hi labdha || 32 ||

iti śrīsuvarṇaprabhāsottamasūtrendrarāje susaṁbhavaparivarto

nāma caturdaśamaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4226

Links:
[1] http://dsbc.uwest.edu/node/4247