The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
|| deśanāparivartaḥ ||
ekarātramatandreṇa svapnāntaragataṁ mayā |
dundubhī rucirā dṛṣṭā samantakanakaprabhā || 1 ||
jvalamānaṁ yathā sūryaṁ samantena virocitam |
prabhāsitā daśa diśo dṛṣṭā buddhāḥ samantataḥ || 2 ||
niṣaṇṇā ratnavṛkṣeṣu vaiḍūrye ca prabhāsvare |
anekaśatasāhasryā pariṣadā prabhāskṛtāḥ || 3 ||
dṛṣṭā brāhmaṇarūpeṇa parāhanyantī dundubhī |
tenāsyāstāḍyamānāyā ime ślokā abhiśrutāḥ || 4 ||
suvarṇaprabhāsottamadundubhena
śāmyantu duḥkhā trisahasraloke |
apāyaduḥkhā yamalokaduḥkhā
dāridraduḥkhāni tathaiva loke || 5 ||
anena co dundubhiśabdanādinā
śāmyantu sarvavyasanāni loke |
samantasattvā hṛdayāhatā tathā
tathābhayā śāntabhayā munīndra || 6 ||
yathaiva sarvāryaguṇopapannaḥ
saṁsārasarvajñamahāmunīndraḥ |
tathaiva bhontu guṇasāgarāḥ prajāḥ
samādhibodhyaṅgaguṇairupetāḥ || 7 ||
anena co dundubhighoṣanādinā
bhavantu brahmasvara sarvasattvāḥ |
spṛśantu buddhatvavarāṅgabodhiṁ
pravartayantū śubhadharmacakram || 8 ||
tiṣṭhantu kalpāni acintiyāni
deśentu dharmaṁ jagato hitāya |
hanantu kleśānvidhamantu duḥkhāṁ
śamentu rāgaṁ tatha doṣamoham || 9 ||
ye sattva tiṣṭhinti apāyabhūmau
ādīptasaṁprajvalitāgnigātrāḥ |
śṛṇvantu te dundubhisaṁpravāditāṁ
namo'stu buddhāya vaco labhantu || 10 ||
jātismarāḥ sattva bhavantu sarve
jātīśatā jātisahasrakoṭyaḥ |
anusmarantaḥ satataṁ munīndraṁ
śṛṇvantu teṣāṁ vacanaṁ hyudāram || 11 ||
anena co dundibhi ghoṣanādinā
labhantu buddhehi sadā samāgamam |
vivarjayantū khalu pāpakarma
carantu kuśalāni śubhakriyāṇi || 12 ||
narāsurāṇāmapi sarvaprāṇīnāṁ
yācantu tāṁ deśanaprārthanāya |
anena co dundubhighoṣanādinā
tatsarvi teṣāṁ paripūrayeyam || 13 ||
ye ghoranarake upapannasattvā
ādīptasaṁprajvalitāgnigātrāḥ |
nistīrṇaśokāśca paribhramanti
nirvāpaṇaṁ bheṣyati teṣu cāmunā || 14 ||
ye duḥkhasattvāḥ sudāruṇārśca
ghorā narakeṣu preteṣu manuṣyaloke |
anena ca dundubhighoṣanādinā
sarve ca teṣāṁ praśamantu duḥkhāḥ || 15 ||
nisrāṇamaparitrāṇamaśaraṇyaṁ kṛtāni ca |
trātā teṣāṁ bhaveyaṁ ca śaraṇyaḥ śaraṇottamaḥ || 16 ||
samanvāharantu māṁ buddhāṁ kṛpākāruṇyacetasaḥ |
atyayaṁ pratigṛhṇantu daśadikṣu vyavasthitāḥ || 17 ||
yacca me pāpakaṁ karma kṛtapūrvaṁ sudāruṇam |
tatsarvaṁ deśayiṣyāmi sthito daśabalāgrataḥ || 18 ||
mātāpitṝnavajānantā buddhānāmaprajānatā |
kuśalaṁ cāprajānantā yattu pāpaṁ kṛtaṁ mayā || 19 ||
eścaryamadamattena kularūpamadena ca|
tāruṇyamadamattena yattu pāpaṁ kṛtaṁ mayā || 20 ||
duścintitaṁ daruktaṁ ca duṣkṛtenāpi karmaṇā |
anādīnavadṛṣṭena yattu pāpaṁ kṛtaṁ mayā || 21 ||
bālabuddhipracāreṇa ajñānāvṛtacetasā |
pāpamitravaśāccaiva kleśavyākulacetasā || 22 ||
krīḍāratiśāccaiva śokarogavaśena ca |
atṛptadhanadoṣeṇa yattu pāpaṁ kṛtaṁ mayā || 23 ||
anāryajanasaṁsargādīrṣyāmātsaryahetunā |
śāṭhyadāridradoṣeṇa yattu pāpaṁ kṛtaṁ mayā || 24 ||
vyasanāgamakāle'sminkāmānāṁ bhayahetunā |
anaiśvaryagatenāpi yattu pāpaṁ kṛtaṁ mayā || 25 ||
calacittavaśenaiva kāmakrodhavaśena vā |
kṣuptipāsārditenāpi yattu pāpaṁ kṛtaṁ mayā || 26 ||
pānarthāṁ bhojanārthaṁ ca vastrārthaṁ strīpsuhetunā |
vividhakleśasaṁtāpairyattu pāpaṁ kṛtaṁ mayā || 27 ||
kāyavāṅbhānasaṁ pāpaṁ tridhātucaritaṁ ca tat |
yatkṛtmīdṛśaiḥ rūpaistatsarvaṁ deśayāmyaham || 28 ||
yattadbuddheṣu dharmeṣu śrāvakeṣu tathaiva ca |
agauravaṁ kṛtaṁ syāddhi tatsarvaṁ deśayāmyaham || 29 ||
yattatpratyekabuddheṣu bodhisattveṣu vā punaḥ |
agauravaṁ kṛtaṁ syāddhi tatsarvaṁ deśayāmyaham || 30 ||
saddharmaḥ pratikṣiptaḥ syādajānantena me sadā |
mātāpitṛṣvagauravaṁ tatsarvaṁ deśayāmyaham || 31 ||
mūrkhatvenāpi bālatvānmānadarpāvṛtena ca |
rāgadveṣeṇa mohena tatsarvaṁ deśayāmyaham || 32 ||
pūjayitvā daśadiśi loke daśabalāñjinān |
uddhariṣyāmyahaṁ sattvānsarvaduḥkhāddaśaddiśi || 33 ||
sthāpayiṣye daśabhuvi sarvasattvānacintiyān |
daśabhūmau hi sthitvā ca sarve bhontu tathāgatāḥ || 34 ||
ekaikasya hi sattvasya careyaṁ kalpakoṭayaḥ |
yāvacchakyaṁ hi tatsarvaṁ mokṣituṁ duḥkhasāgarāt || 35 ||
teṣāṁ sattvānāṁ deśeyaṁ gambhīrāṁ deśanāmimām |
svarṇaprabhottamāṁ nāma sarvakarmakṣayaṁkarīṁ || 36 ||
yena kalpasahasreṣu kṛtaṁ pāpaṁ sudāruṇam |
ekavelaṁ prakāśantu sarve vrajantu saṁkṣayam || 37 ||
deśayiṣye imāṁ dharmāṁ svarṇaprabhāmanuttarām |
ye śṛṇvanti śubhāṁ teṣāṁ saṁyāntu pāpasaṁkṣayam || 38 ||
sthāsyāmi daśabhūmau tāndaśaratnākare vare |
ābhāsayanbuddhaguṇaistareyaṁ bhavasāgarāt || 39 ||
yacca buddhasamudaughaṁ gambhīraṁ guṇasāgaram |
acintiyabudhaguṇaiḥ sarvajñatvaṁ prapūraye || 40 ||
samādhiśatasāhasrairdhāraṇībhiracintitaiḥ |
indriyabalabodhyaṅgairbhave daśabalottamaḥ || 41 ||
vyavalokaya māṁ buddha samanvāhṛtacetasā |
atyayaṁ pratigṛhṇātu vimocayatu māṁ bhayāt || 42 ||
yattu pāpaṁ kṛtaṁ pūrvaṁ mayā kalpaśateṣu ca |
tasyārthe śokacitto'haṁ kṛpaṇastṛṣṇayārditaḥ || 43 ||
vibhemi pāpakarmo'haṁ satataṁ hīnamānasaḥ |
yatra yatra cariṣyāmi na cāsti maṅgalaṁ kvacit || 44 ||
sarve kāruṇikā buddhāḥ sattvabhayaharāḥ jināḥ |
atyayaṁ pratigṛhṇantu mocayantu ca māṁ bhayāt || 45 ||
kleśakarmaphalaṁ mahyaṁ pravāhantu tathāgatāḥ |
snāpayantu ca māṁ buddhāḥ kāruṇyavimalodakaiḥ || 46 ||
sarvapāpaṁ deśayāmi yattu pūrvaṁ kṛtaṁ mayā |
yacca hyetarhi me pāpaṁ tatsarvaṁ deśayāmyaham || 47 ||
āyatyā sarvamāpadyansarvaduṣkṛtakarmaṇā |
na cchādayāmi tatpāpaṁ yadbhavenmama duṣkṛtam || 48 ||
trividhaṁ kāyikaṁ karma vācikaṁ tu caturvidham |
mānasaṁ triprakāraṁ ca tatsarvaṁ deśayāmyaham || 49 ||
kāyakṛtaṁ ca vākkṛtaṁ manasā ca vicintitam |
kṛtaṁ daśavidhaṁ karma tatsarvaṁ deśayāmyaham || 50 ||
daśākuśala varjitvā sevitvā kuśalāndaśa |
sthāsyāmi daśabhūmau ca paśye daśabalottamam || 51 ||
yacca me pāpakaṁ karma aniṣṭaphalavāhakam |
tatsarvaṁ deśayiṣyāmi buddhānāṁ purataḥ sthitaḥ || 52 ||
ye cāpi jambudvīpe'sminye cānyalokadhātuṣu |
kurvanti kuśalaṁ karma tatsarvamanumodaye || 53 ||
yacca puṇyārjitaṁ mahyaṁ kāyavāṅbhanasāpi ca |
tena kuśalamūlena spṛśeyaṁ bodhimuktamām || 54 ||
bhavagatisaṁkaṭabālabuddhinā
pāpaṁ hyapi yacca kṛtaṁ sudāruṇam |
daśabalasaṁmukhamagrataḥ sthita-
statsarvapāpaṁ pratideśayāmi ca || 55 ||
tatpāpaṁ samuccitaṁ janmasaṁkaṭe vividhakāmapracārasaṁkaṭe |
lokasaṁkaṭe bhavasaṁkaṭe ca sarvamūrkhakṛtakleśasaṁkaṭe || 56 ||
cāpalyamadanacittasaṁkaṭe pāpamitrāgamasaṁkaṭairapi |
saṁsārasaṁkaṭarāgasaṁkaṭe dveṣamohatamasaṁkaṭairapi ||57 ||
akṣayasaṁkaṭakālasaṁkaṭe puṇyamapārjanasaṁkaṭairapi |
atuliyajinasaṁmukhasthitaḥ tatsarvapāpaṁ pratideśayāmi ca || 58 ||
vandāmi buddhān guṇasāgaropamān
suvarṇavarṇānavabhāsitadigantān |
teṣāṁ jinānāṁ śaraṇaṁ vrajāmi
mūrdhrā ca tānsarvajinānnamāmi || 59 ||
suvarṇavarṇaṁ ---- kanakācalābham
vaiḍūryanirmalaviśuddhasulocanāṅgam |
śrītejakīrtijvalanākarabuddhasūryaṁ
karuṇāprabhaṁ vidhamakaṁ tamasāndhakānām || 60 ||
sunirmalaṁ suruciraṁ suvirājitāṅgaṁ
saṁbuddhasūryakanakāmalaniḥsṛtāṅgam |
kleśāgnitaptamanasāṁ jvalanāgnikalpaṁ
prahlādanaṁ muniniśākararaśmijālam || 61 ||
dvātriṁśalakṣaṇadharaṁ lalitendriyāṅgam
anuvyañjanaḥ suruciraṁ suvirājitāṅgam |
śrīpuṇyatejajvalanākularaśmijālaṁ
saṁtiṣṭhase tamasi sūrya iva triloke || 62 ||
vaiḍūryanirmalaviśālavicitravarṇa-
stāmrāruṇai rajatasphaṭikalohitāṅgam |
nānāvicitrasamalaṅkṛtaraśmijālaṁ
tvaṁ saṁvirocasi mahāmuni sūryakalpaḥ || 63 ||
saṁsāranadyapatitavyasanaughamadhye
śokākule maraṇatoyajarātaraṅge |
duḥkhārṇave paramakampitacaṇḍavege
saṁtāraya sugatabhāskararaśmijālaiḥ || 64 ||
vandāmi buddhān kanakojvalāṅgān
suvarṇavarṇavyavabhāsitāṅgān |
jñānākarān sarvatrilokasārān
vicitrarūpān śubhalakṣaṇāṅgān || 65 ||
yathā samudre jalamaprameyaṁ
yathā mahī cāṇurajairanantā |
yathopalairmeruranantatulyo
yathaiva cākāśamanantapāram || 66 ||
tathaiva buddhasya guṇā anantāḥ
na śakya jñātuṁ khalu sarvasattvaiḥ |
anekakalpāni tu cintayante
na śakya paryantaguṇāni jñātum || 67 ||
mahī saśailā sagiriḥ sasāgarā
gaṇaṁ tu kalpairapi śakya jānitum |
jalaṁ ca vālāgramapi pramāṇaṁ
na śakya buddhasya guṇāgrapāram || 68 ||
etādṛśī sattva bhavantu sarve
guṇena varṇena yaśena koṭyā |
gātreṇa te śobhitalakṣaṇena
aśītyanuvyañjanamaṇḍitena || 69 ||
anena cāhaṁ kuśalena karmaṇā
bhaveya buddho na cireṇa loke |
deśeya dharmaṁ jagato hitāya
moceya sattvānbahuduḥkhapīḍitān || 70 ||
jayeya māraṁ sabalaṁ sasainyaṁ
pravartayeyaṁ śubhadharmacakram |
tiṣṭheya kalpāni acintiyāni
tarpeya sattvānamṛtena pāṇinā || 71 ||
pūreya ṣaṭpāramitā anuttarā
yathaiva pūrvaṁ jinapūrvakānām |
haneya kleśānvidhameya duḥkhān
śameya rāgāṁstatha dveṣamohān || 72 ||
jātismaro nitya bhaveya cāhaṁ
jātiśatā jātisahasrakoṭyaḥ |
anusmareyaṁ satataṁ munīndraṁ
śṛṇvīya teṣāṁ vacanaṁ hyudāram || 73 ||
anena cāhaṁ kuśalena karmaṇā
labheya buddhehi sadā samāgamam |
vivarjayeyaṁ khalu pāpakarma
careya puṇyāni śubhākarāṇi || 74 ||
sarvatra kṣetreṣu ca sarvaprāṇināṁ
sarve ca pāpāḥ praśamantu loke |
ye sattvā vikalendriya aṅgahīnāḥ
te sarvi kuśalendriya bhontu sāṁpratam || 75 ||
ye vyādhinā durbalakṣīṇagātrā
niśrāṇabhūtāśca daśodiśāsu |
te sarvi mucyantu ca vyādhito laghu
labhantu cārogyabalendriyāni || 76 ||
kurājacaurasamārjitabadhyaprāptā
nānāvidhairmayaśatairvyasanopapannāḥ |
te sarvi sattvā vyasanāgataduḥkhitā hi
mucyantu te bhayaśataiḥ paramaiḥ sughoraiḥ || 77 ||
ye pīḍitā bandhanabaddhapīḍitā
vividheṣu vyasaneṣu saṁsthitā hi |
anekaāyāsasahasravyākulā
vicitrabhayadāruṇaśokaprāptāḥ || 78 ||
te sarve mucyantu ca bandhanebhyaḥ
saṁtāḍitā mucyantu ca tāḍanebhyaḥ |
vadhyāśca mucyantu jīvitebhyo
vyasanāgatā nirbhayā bhontu sarve || 79 ||
ye sattva kṣuttarṣanipīḍitāśca
labhantu te bhojanapānacitram |
andhāśca paśyantu vicitrarūpān
vadhirāśca śṛṇvantu manojñaghoṣān || 80 ||
nagnāśca vastrāṇi labhantu citrā
daridrasattvāśca dhanāllabhantu |
prabhūtadhanadhānyavicitraratnāḥ
sarve ca sattvāḥ sukhino bhavantu || 81 ||
mā kasyaciddhāvatu duḥkhavedanā
sudarśanāḥ sattva bhavantu sarve |
abhirūpaprāsādikasaumyarūpā
anekasukhasaṁcita nitya bhontu || 82 ||
manaḥśāntapaurāḥ susamṛddhapuṇyāḥ
vīṇā mṛdaṅgā paṭahā sughoṣā |
utsāḥ sarāḥ puṣkariṇī taḍāgāḥ
suvarṇapadmotpalapadminībhiḥ || 83 ||
sahacittamātreṇa tu teṣa bhontu
annaṁ ca pānaṁ ca tathaiva vastram |
dhanaṁ hiraṇyaṁ maṇimuktibhūṣaṇaṁ
suvarṇavaiḍūryavicitraratnam || 84 ||
mā duḥkhaśabdāḥ kvaci loki bhontu
bhā caikasattvaḥ pratikūladarśī |
sarve ca te bhontu udāravarṇāḥ
prabhākarā bhontu paraspareṇa || 85 ||
yā kāci saṁpatti manuṣyaloke
sā teṣu bhotū manasopapattiḥ |
sarvābhiprāyā sahacittamātraiḥ
puṇyena phalena paripūrayantu || 86 ||
gandhaṁ ca mālyaṁ ca vilepanaṁ ca
dhūpaṁ ca cūrṇaṁ kusumaṁ ca pūrṇam |
trikāle vṛkṣehi pravarṣayantu
gṛhṇantu te sattva bhavantu tuṣṭāḥ || 87 ||
kurvantu pūjāṁ daśasū diśāsu
acintiyāṁ sarvatathāgatānām |
sabodhisattvān saśrāvakāṇāṁ
dharmasya bodhipratisaṁsthitasya || 88 ||
nīcāṁ gatiṁ sarvi vivarjayantu
tarantu aṣṭāṅgikavīcivṛttāḥ |
āsādayantu jinarājamūrti
labhantu buddhehi sadā samāgamam || 89 ||
uccaiḥ kulīnā hi bhavantu nityaṁ
prabhūtadhanadhānyasamṛddhakośāḥ |
rūpeṇa śauryeṇa yaśena kīrtyā
samalaṅkṛtā bhontu anekakalpān || 90 ||
sarvā striyo nitya narā bhavantu
śūrāśca vīrāśca vijñapaṇḍitāśca |
te sarvi bodhāya carantu nityaṁ
carantu te pāramitāsu ṣaṭsu || 91 ||
paśyantu buddhān daśasū diśāsu
ratnottamavṛkṣasukhopaviṣṭān |
vaiḍūryasiṁhāsani saṁniṣaṇṇān
śṛṇvantu dharmāṁśca prakāśyamānān || 92 ||
pāpāni karmāṇi mayā jitāni
pūrvārjitā yadbhavasaṁkaṭeṣu |
ye pāpakarmābhiratā vahante
te sarvi kṣīyantu ca nirviśeṣāḥ || 93 ||
te sarvasattvā bhavabandhanasthāḥ
saṁsārapāśairdṛḍhabandhabaddhāḥ |
prajñākarairbhāsita bhontu bandhanā -
nmucyantu duḥkhairupajā bhavantu || 94 ||
ye cāpi sattvā iha jāmbudvīpe
ye cāpi anyaṣu ca lokadhātuṣu |
kurvantu gambhīravicitrapuṇyaṁ
tatsarvapuṇyaṁ hyanumodayāmi || 95 ||
tenaiva puṇyābhyanumodanena
kāyena vācā manasārjitena |
praṇidhānasiddhiḥ saphalā mayāstu
spṛśeya bodhiṁ virajāmanuttarām || 96 ||
yo vandate toṣyati daśabalān sadā ca
prasannaśuddhāmalamānasena |
imāya pariṇāmanadeśanāya
ṣaṣṭiṁ ca kalpān jahate apāyān || 97 ||
etebhi ślokebhi ca varṇitebhiḥ
puruṣāḥ striyo brahmaṇakṣatriyā ca |
yastoṣyate muniṁ sa kṛtāñjalibhiḥ sthihitva
sarvatra jātismaru śatajātiṣu || 98 ||
sarvāṅga sarvendriya śobhitāṅgo
vicitrapūrṇebhirguṇairupetaḥ |
narendrarājaiśca supūjitaḥ sadā
etādṛśo bheṣyati tatra tatra || 99 ||
na tairekasya buddhasya cāntike kuśalaṁ kṛtam |
na dvayorapi trayeṣu na pañcasu na daśasu || 100 ||
tathā buddhasahasrāṇāmāntike kuśalaṁ kṛtam |
yeṣāmidaṁ karṇapuṭe deśanaṁ praviṣyatīti || 101 ||
iti śrīsuvarṇaprabhāsottamasūtrendrarāje
deśanāparivarto nāma caturthaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/4237