The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
51 ajitasenaḥ|
atha khalu sudhanaḥ śreṣṭhidārako'nupūrveṇa rorukaṁ nagaraṁ gatvā yena ajitaseno nāma gṛhapatistenopasaṁkramya ajitasenasya gṛhapateḥ pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryo bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryaḥ-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
āha-mayā kulaputra akṣayalakṣaṇo nāma bodhisattvavimokṣaḥ pratilabdhaḥ, yasya sahapratilambhādakṣayabuddhadarśananidhānapratilābho bhavati||
gaccha kulaputra iyamihaiva dakṣiṇāpathe dharmagrāme śivarāgro nāma brāhmaṇaḥ prativasati| tamupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sudhanaḥ śreṣṭhidārako'jitasenasya gṛhapateḥ pādau śirasābhivandya ajitasenaṁ gṛhapatimanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya ajitasenasya gṛhapaterantikātprakrāntaḥ||49||
Links:
[1] http://dsbc.uwest.edu/node/4590