Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > dharmagaveṣīti 38

dharmagaveṣīti 38

Parallel Devanagari Version: 
धर्मगवेषीति ३८ [1]

dharmagaveṣīti 38|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme|| ācaritametadanāpiṇḍadasya gṛhapateḥ kalyamevotthāya bhagavato darśanāyopasaṁkramya jetavanaṁ svayaṁ saṁmārṣṭum|| athānyatamena kālenānāthapiṇḍadasya gṛhapateḥ kaścidyākṣepaḥ samutpannaḥ| tato bhagavānpuṇyakāmānāṁ sattvānāṁ puṇyatīrthopadarśanārthaṁ svayameva saṁmārjanīṁ gṛhītvā jetavanaṁ saṁmārṣṭu pravṛttaḥ| bhagavattaṁ dṛṣṭvā mahāśrāvakā api śāradvatīputramaudgalyāyanakāśyapanandarevataprabhṛtayaḥ saṁmārṣṭuṁ pravṛttāḥ|| tato jetavanaṁ saha śrāvakaiḥ saṁmṛjya upasthānaśālāṁ praviśya purastādbhikṣusaṅghasya prajñapta evāsane niṣaṇaḥ| niṣadya bhagavānbhikṣūnāmantrayate sma| pañceme bhikṣava ānuśaṁsāḥ saṁmārjane| katame pañca| ātmanaścittaṁ prasīdati| parasya cittaṁ prasīdati| devatānāṁ manaso bhavati prāsādikam| saṁvartanīyaṁ kuśalamūlamupacinoti| kāyasya ca bhedātsugatau svargaloke deveṣūpapadyate| iti pañcānuśaṁsāḥ saṁmārjane||

tataścatasraḥ parṣado bhagavataḥ sakāśātsaṁmārjanasyeti pañcānuśaṁsānupaśrutya prasādajātāḥ prītisaumanasyaprasannacittāḥ svasvāsanādutthāya yena bhagavāṁstenāñjaliṁ pragṛhya bhagavattametadūcuḥ| vayaṁ bhagavanbhagavata upasthāpakāḥ sarvaṁ jetavanaṁ sadā saṁmārṣṭumicchāmo 'smākamanugrahaṁ kuru| tato bhagavāṁstāsāṁ tūṣṇībhāvenādhivāsayati|| tatastāścatasraḥ parṣado bhagavato 'dhivāsanāṁ viditvā saṁmārjanīrgṛhītvā sarvaṁ jetavanaṁ saṁmārṣṭu pravṛttāḥ| sarvaṁ jetavanaṁ cārāmamārgaparyattaṁ saṁmārjya bhagavato dharmadeśanāṁ śrotumekātte niṣaṇṇā ādarayuktāḥ||

anāthapiṇḍado gṛhapatirapi taṁ pradeśamanuprāptaḥ| tena śrutaṁ yathā bhagavatā mahāśrāvakasahāyena svayameva jetavanaṁ saṁmṛṣṭamiti| bhagavatā deśitānsaṁmārjane pañcānuśaṁsānupaśrutya vipratisārībhūta iti cittitavān| kimarthaṁ mayā bhagavato vihāre tasminpuṇyakṣetre| yatrādyaivāropitaṁ bījamadyaiva phalaṁ saṁpadyate svalpasyānattaṁ phalaṁ niṣpadyate| tathāgatasaṁmukhībhūte sarvaśrāvakasaṁvāsite 'tīvamanoramabhūmau sarvadevāsuramanuṣyagandharvagaruḍakinnaramahoragāṇāṁ manoharṣāspadībhūte sarvabhūtapretapiśācayakṣarākṣasanārakadrohiṇāmanavakāśe sarvamāramārakāyikānāṁ devānāṁ manuṣyāṇāṁ cānavakāśabhuvane bhagnābhibhavajāte rāgadveṣamohamātsaryerṣyāmānaduṣṭasattvānāmavidiprabhāve pāpācārāṇāmalabdhāgamane pāpamitrahastagatānāmamanāpajāte śraddhāvigatānāṁ tyāgadharmarahitānāmadṛṣṭācittitabhavane duḥśīlānāṁ kuvṛttināmamanogamane dayābhāvavirahitānāṁ krodhināṁ paruṣabhāṣiṇāmalabdhaśaraṇe vīryahīnakusīdavṛttināṁ tyaktārambhāśamināṁ sūdūrībhūte dhyānacyutamuṣitasmṛtīnāṁ kudṛṣṭicāriṇāṁ kumārgaprasthitānāmandhakārībhūte duḥprajñānāṁ kubudvilabdhajñānāttarāṇāmaprāptāgamanabhāve dātṝṇāmatīvamanorathakṛte suśīlayuktānāṁ manoramavāse kṣamācāriṇāmādarāgamanalabdhe vīryārabdhānāṁ nityānugamanaprāpte dhyānaratānāmālīnabhuvane prajñādhāriṇāṁ prabodhaprakāśāparityaktakṣetre etādṛśe buddhavikrīḍite vihāre saṁmārṣṭuṁ cittākṣepaḥ kṛtaḥ| na punaḥ kadāpi mayā tathā kṣamaṁ kartum| iti niścitya punastasyaitadabhavat| yatra bhagavatā mahāśrāvakasahāyena svayaṁ saṁmārjanaṁ kṛtaṁ kathamahamasyopari yāsyāmi||

tato 'nāthapiṇḍado 'patrapamāṇanūpo lajjāparigatahṛdayastatrāvasthāne sthitaḥ|| jānakāḥ pṛcchakā buddhā bhagavattaḥ| tena bhikṣavaḥ pṛṣṭāḥ ka eṣa iti|| bhikṣava ūcuḥ| anāthapiṇḍado bhadatta bhagavato lajjāyamānanūpo 'patrāpyaparigatahṛdayo necchati bhagavataḥ sakāśamatropariṣṭātpādanyāsenopasaṁkramituṁ yatra nāma bhagavatā mahāśrāvakasahāyena svayaṁ jetavanaṁ saṁmṛṣṭamiti|| tatastaṁ bhagavānāha| gṛhapate buddhavacanaṁ* * * * *praveṣṭavyaṁ| kasmāt| saddharmagauravā hi buddhā bhagavatto dharmo hyarhatāṁ gururiti|| tato 'nāthapiṇḍado gāthābhigītena gāyanyena bhagavāṁstenopasaṁkrāttaḥ| upasaṁkramya bhagavataḥ pādābhivandanaṁ kṛtvā purastādekātte niṣaṇo dharmakathāśravaṇāya|| tato bhagavatā dharmyayā kathayā saṁdarśitaḥ samādāpitaḥ samuttejitaḥ saṁpraharṣitaḥ| so 'nekaparyāyeṇa bhagavatā dharmyayā kathayā saṁdarśitaḥ samādāpitaḥ samuttejitaḥ saṁpraharṣitaḥ saṁprakāttaḥ||

tadā bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ bhagavattaṁ papracchuḥ| āścaryaṁ bhadatta yadbhagavāndharme sādarajātaḥ sagauravajāto dharmasyaiva varṇaṁ bhāṣata iti| paśya bhadatta yāvaddharmaratrasyāmī bhājanabhūtāḥ sattvā ādareṇa sarvaṁ jetavanaṁ saṁmārṣṭuṁ pravṛttā dharmaṁ ca śrotavyaṁ manyatta iti|| bhagavānāha| kimatra bhikṣava āścaryaṁ yadidānīṁ tathāgato vigatarāgadveṣamoho 'tha parimukto jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsairdharme sādarajātaḥ sagauravajāto dharmasyaiva varṇaṁ bhāṣate| yattu mayātīte 'dhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsairdharmahetoḥ svajīvitasyāpiparityāgaḥ kṛtaḥ tacchṛṇuta sādhu ca manasi kuru bhāṣiṣye||

bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani vārāṇasyāṁ nagaryāṁ brahmadatto nāma rājā rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ cākīrṇabahujanamanuṣyaṁ ca praśāttakalikalahaḍimbaḍamaraṁ taskararogāpagataṁ śālīkṣugomahiṣīsaṁpannamakhilamakaṇṭhakamekaputramiva rājyaṁ pālayati| sa ca rājā śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ sarvapradaḥ sarvaparityāgī niḥsaṅgaparityāgī ca mahati tyāge vartate|| so 'pareṇa samayena devyā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ kālāttareṇa sā devī sattvavatī saṁvṛttā dohadaścāsyāḥ samutpannaḥ subhāṣitaṁ śṛṇuyāmiti| tayā rājñe niveditam| rājñā naimittikānāhūya pṛṣṭāsta ūcurdevāsya sattvasyānubhāva iti|| tatastena rājñā saubhāṣaṇikasyārthe suvarṇapiṭako grāmanagaranigamarāṣṭrarājadhānīṣu paryaṭito na ca tatsubhāṣitamupalabhyate|| yāvatparipūrṇairnavabhirmāsaiḥ sā devī prasūtā| dārako jāto 'bhinūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchattrākāraśirāḥ pralambabāhurvistīrṇalalāṭa uccaghoṣaḥ saṁgatabhrūstuṅganāsaḥ sarvāṅgapratyaṅgopetaḥ| tasya jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatvasya dārakasya nāmeti| amātyā ūcuḥ| yasmādayaṁ dārako 'jāta eva subhāṣitaṁ gaveṣate tasmādbhava dārakasya subhāṣitagaveṣī nāmeti| tasya subhāṣitagaveṣīti nāma kṛtam|| subhāṣitagaveṣī dārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dvābhyāṁ maladhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam| yadā krameṇa mahānsaṁvṛttastadāpi subhāṣitaṁ gaveṣate na ca labhate||

sa pituratyayādrājye pratiṣṭhitaḥ amātyānājñāpayati| subhāṣitena me grāmaṇyaḥ prayojanaṁ gaveṣata me subhāṣitamiti|| tatastairamātyaiḥ sakale jambūdvīpe hiraṇyapiṭakāḥ subhāṣitahetoḥ saṁdarśitā na ca subhāṣitamāsāditam| tataste rājñe niveditavattaḥ|| tataḥ sa rājā subhāṣitaśravaṇahetorutkaṇṭhati paritapyati||

śakrasya devānāmindrasyādhastājjñānadarśanaṁ pravartate| sa paśyati rājānaṁ subhāṣitaśravaṇahetorvihanyamānam| tasyaitadabhavat| yannvahaṁ rājānaṁ mīmāṁseyeti|| atha śakro devānāmindro guhyakanūpadhārī bhūtvā vikṛtakaracaraṇanayano rājñaḥ purastādrāthāṁ bhāṣate|

dharmaṁ caretsucaritaṁ nainaṁ duścaritaṁ caret|

dharmacārī sukhaṁ śete asmilloke paratra ceti||

tato rājā vismayotphulladṛṣṭistaṁ guhyakamuvāca| brūhi brūhi guhyaka tāvanme etāṁ gāthāṁ śroṣyāmīti|| tato guhyako rājānamuvāca| yadi yadbravīmi tanme kariṣyasi evamahamapi yadājñāpayiṣyasi tatkariṣyāmīti|| rājovāca| kimājñāpayiṣyasīti|| guhyaka uvāca| saptāhorātrāṇi khadirakāṣṭhairagnikhadāṁ tāpayitvā tatra padyātmānamutsrakṣyasi tataste 'haṁ punargāthāṁ vakṣyāmīti|| tacchravaṇācca rājā prītamanāstaṁ guhyakamuvāca| evamastviti|| tato rājñā guhyakaṁ pratijñāyāṁ pratiṣṭhāya sarvavijite ghaṇṭhāvaghoṣaṇaṁ kāritam| saptame divase rājā subhāṣitaśravaṇahetoragnidāmātmānamutsrakṣyati ye 'dbhutāni draṣṭukāmā āgacchatviti||

tato 'nekeṣu prāṇiśatasahasreṣu saṁnipatiteṣu gaganatale cānekeṣu devatāśatasahasreṣu saṁnipatiteṣu bodhisattvasyādhyāśayaśuddhitāmavagamyādbhutabhāvaṁ ca draṣṭumihāvatasthuḥ|| atha sa guhyaka ākāśamutpatya bodhisattvamuvāca| kriyatāṁ mahārāja yathāpratijñātamiti|| tato rājā jyeṣṭhaṁ kumāraṁ rājye 'bhiṣicyāmātyānnaigamajānapadāṁśca kṣamayitvā janakāyaṁ cāśvāsyāgnikhadāsamīpamupagamya imāṁ gāthāṁ bhāṣate|

eṣāṅgārakhadā mahābhayakarī jvālārkaraktopamā

dharmārthe prapatāmi niścitamanā nissādhvaso jīvite|

eṣā cāgnikhadā bhaviṣyati śubhā puṇyānubhāvānmama

śītā candanapaṅkavāsitajalā padmākulā padminī||

ityuktā bodhisattvastasyāmagnikhadāyāṁ patitaḥ patitamātrasya cāsyāgnikhadā padminī prādurbhūtā|| tataḥ śakro devānāmindrastadatyadbhutaṁ devamanuṣyāvarjanakaraṁ prātihāryaṁ dṛṣṭvā yakṣanūpamattardhāpya svanūpeṇa sthitvā gāthāṁ bhāṣate|

dharmaṁ caretsucaritaṁ nainaṁ duścaritaṁ caret|

dharmacārī sukhaṁ śete loke 'smiṁśca paratra ceti||

atha bodhisattvena tāṁ gāthāmudgṛhītvā suvarṇapatteṣvabhilikhya kṛtsne jambudvīpe grāmanagaranigamarāṣṭrarājadhānīṣu paryaṭitā||

bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūvāhaṁ saḥ| tadāpi me subhāṣitaśravaṇahetoḥ svajīvitaṁ parityaktaṁ prāgevedānīm| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yaddharmaṁ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmo dharmaṁ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṁ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5644

Links:
[1] http://dsbc.uwest.edu/node/5744