The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
XXV
śikṣāparivarto nāma pañcaviṁśatitamaḥ|
atha khalvityādi pāraṁ gacchatīti yāvat| kva śikṣamāṇaḥ sarvajñatāyāṁ śikṣata iti praśnaḥ| kṣaye'nutpāde'nirodhe'jātau'bhāve viveke virāge ākāśe dharmadhātau nirvāṇe śikṣamāṇa ityuttaram| atropapattiḥ| yā hi tathāgatasya tathatā yayāsau tathāgataḥ na sā kṣīyate'kṣayatvāt [a ?] kṣayasya| na ca sā utpadyate va nirudhyate vā jāyate vā bhavati vā vibhavati vā vivicyate vā rajyate vā ākāśībhavati vā dharmībhavatīti vā nirvāti vā| evaṁ śikṣamāṇaḥ prajñāpāramitāyāṁ śikṣata ityanena mārgamāha||
buddhabhūmau śikṣata ityanena phalamāha| amṛtadhāturmokṣadhātuḥ| nāthakāmā iti nāthatvakāmāḥ| abhyudgatatetyutkṛṣṭatā| śakunīn dhnanti śākunikāḥ| niṣādā mṛtapā(? mṛgayavaḥ)| dhīvarāḥ kaivartāḥ| urabhrā meṣāḥ| tān dhnantīti aurabhrikāḥ| andho'cakṣuḥ| badhiro'śrotraḥ| kāṇa ekākṣaḥ| kuṇṭho vakrabāhuḥ| kubjo bhagnapṛṣṭhaḥ| kuṇiḥ karavikalaḥ| laḍgaḥ saṁhatajānuḥ| khañjo vikalagatiḥ| jaḍo niṣpratibhaḥ| lolo'sthirapadaḥ| lallo'karmaṇyajivhaḥ| kalla uccaiḥ śabdaśrāvī| hīnāṅgo ninditāṅgaḥ| vikalāṅga ūnāṅgaḥ| vikṛtāṅgo manuṣyavisadṛśāṅgaḥ| nigacchatīti niṣpādayati| tāmanuprāpnotīti balādipariśuddhim| jānamiṣyāmaḥ paśyayiṣyāma iti| śatrantātkarotyarthe ṇic| ṭilopaḥ| śeṣaṁ subodhaṁ yāvat pāraṁ gacchanti| iti navamī vivṛddhiḥ||
tadyathāpītyādi punaraparātprāk| suvarṇajātarūpādayaḥ gobalīvardanyāyena| ūṣarāḥ sakṣāramṛttikāḥ| ujjaṅgalā ucca(?)nirjalāḥ| tṛṇaṁ vīraṇādi| khāṇḍaḥ su(śu)ṣkatarukīlakaḥ| kaṇṭakādhānaḥ kaṇṭakīmadanādirvividhāste yeṣu| śeṣaṁ subodham| iti daśamī||
punaraparādi punaraparātprāk| cakravartirājyaṁ saṁvartate'smāditi tat saṁvartanīyam| ityekādaśī||
punaraparādi punaraparātprāk| śakraḥ saṁvartate'smāditi tatsaṁvartanīyam| iti dvādaśī||
punaraparādi punaraparātprāk| brahmā saṁvartate'smāditi tatsaṁvartanīyam| iti trayodaśī||
punaraparādi jīvitendriyavākyātprāk| kuśalasasyaprarohavirodhino rāgadveṣamohāḥ khilāḥ| vicikitsā satyaratneṣu vimatiḥ| īrṣyā parasampattau vyāroṣaḥ| śeṣāḥ ṣaṭ pāramitāvipakṣāḥ| śeṣaṁ subodham| iti caturdaśī||
tadyathāpītyādi sa cetpunarityataḥ prāk| ajñāna iti prajñāpāramitāvipakṣe| puṇyāgraḥ puṇyairagraḥ| tadeva darśayitumāha tatkimityādi| buddhaviṣayo buddhadharmasākalyam| vaśavartī vṛṣabhiḥ| tabhdāvastattā| vikrīḍitaṁ ṛddhiprātihāryeṇa| siṁhanādanadanamanuśāsanīprātihāryeṇa| buddhānāṁ sampattirubhayāryasaṁghaiścaryam| vyavacārayati parijñānāt| na ca prativahati teṣvanavasthānāt| śeṣaṁ subodham| iti pañcadaśī||
sa cetpunarityādyāparivartāntāt| atha tāmapi na sañjānīte| kathamityāha iyaṁ setyādi vāśabdāntam| evamapītyebhireva tribhirākāraiḥ| sa cedevaṁ caratīti tathaivāsaṁjānannasamanupaśyan| iti ṣoḍaśī vivṛddhiḥ||
śikṣāyā vācakaḥ parivartaḥ śikṣāparivartaḥ||
āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṁ ratnākaraśāntiviracitāyāṁ pañcaśiṁtitamaḥ parivartaḥ||
Links:
[1] http://dsbc.uwest.edu/node/5349