The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
vinūpa iti 97|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme|| * * * anyatamo gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṁvṛttā| sāṣṭānāṁ navānāṁ vā māsānāmatyayātprasūtā| dārako jātaḥ| jātamātrasya sarvaśarīraṁ vikṛtisphuṭaṁ pravṛttam| durvarṇo durdarśano 'ṣṭādaśabhirdoṣavarṇakaiḥ samanvāgataḥ sa dārako bhūtaḥ| tasya mātāpitarau sarvāṅgaṁ durvarṇaṁ durdarśanaṁ vikṛtanūpaṁ dṛṣṭvā cittāparau sthitau|| tasya jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ nāma bhavatu dārakasya| jñātaya ūcuḥ| yasmādayaṁ jātamātra evaṁ vikṛtanūpastasmādbhavatu dārasya vinūpa iti nāma||
yadā mahānsaṁvṛttastadā tasya lajjayā mahānsaṁkoco jātaḥ| kutrānyatra gamiṣyāmi kka tiṣṭhāmi| iti vicārya sujīrṇodyānaṁ jagāma|| atha bhagavānmahāśrāvakaparivṛtaḥ sujīrṇodyānaṁ gataḥ| sa bhagavattaṁ dṛṣṭvā jehrīyamāṇa itaścāmutaśca palāyitumārabdhaḥ| tato bhagavatā ṛdyā tathādhiṣṭhito yanna śaknoti palāyitum| tato bhagavānsaha śrāvakairnirodhasamāpattiṁ samāpannaḥ| tato nirodhādyutthāya vinūpamātmānaṁ nirmitavān nirmāya śarāvaṁ bhojanapūrṇamādāya vinūpamāgataṁ dṛṣṭvā harṣajāta āmantritavān| ehi sahāyaka kuta āgamiṣyate tiṣṭha ubhāvapi sahitau vatsyāva iti| tato 'sya bhagavatā bhojanaṁ dattaṁ prīṇitendriyaśca saṁvṛttaḥ|| tato bhagavatā ātmā svaveṣeṇa sthāpitaḥ| tato vinūpo buddhaṁ bhagavattaṁ dṛṣṭvā kathayati| abhinūpatarastvamidānīṁ saṁvṛttaḥ kasya karmaṇaḥ prabhāvāditi|| bhagavānāha| vidyā me asti cittaprasādajananī nāmnā tasyā eṣa prabhāva iti|| tatastena bhagavato 'ttike cittaṁ prasāditaṁ teṣāṁ ca mahāśrāvakāṇāmālayasamāpannānām| tato 'sya lakṣmīḥ prādurbhūtā pravrajya cārhattvaṁ sākṣātkṛtamiti||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta vinūpeṇa karmāṇi kṛtāni yenaivaṁ durvarṇo durdarśano 'ṣṭādaśabhirdaurvarṇikadoṣaiḥ samanvāgataḥ pravrajya cārhattvaṁ sākṣātkṛtamiti|| bhagavānāha| vinūpeṇaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| vinūpeṇaiva karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani puṣyo nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| so 'pareṇa samayenānyatamāṁ rājadhānīmupaniśritya viharati| atha puṣyaḥ samyaksaṁbuddhaḥ samanvāhartuṁ pravṛttaḥ| paśyati tasminkāle dvau bodhisattvau saṁnikṛṣṭau bhagavāñchākyamunimaitreyaśca| maitreyasya saṁtatiḥ paripakkā śāsturvaineyā paripakkāḥ śākyamunestu svasaṁtatiraparipakkā vaineyāḥ paripakkāḥ|| atha puṣyaḥ samyaksaṁbuddhaḥ śākyamunerbodhisattvasya saṁtatiparipācanārthaṁ himavattaṁ parvatamabhiruhya ratnaguhāṁ praviśya paryaṅkaṁ baddhvā tejodhātuṁ samāpannaḥ| tasmiṁśca śākyamunirbodhisattvaḥ phalamūlānāmarthe himavattaṁ parvatamabhinūḍhaḥ| sa itastataścañcūryamāṇo dadarśa puṣyaṁ samyaksaṁbuddhaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakam| sahadarśanāccānena tathāvidhaṁ cittasamādhānaṁ samāsāditaṁ yadekapādena sapta rātriṁdivāni ekayā gāthayā stutavān|
na divi bhuvi vā nāsmilloke na vaiśravaṇālaye|
na marubhavane divye sthāne na dikṣu vidikṣu vā|
caratu vasudhāṁ sphītāṁ kṛtsnāṁ saparvatakānanāma|
puruṣavṛṣabhāstyanyastulyo mahāśramaṇastava||
atha puṣyaḥ samyaksaṁbuddhaḥ paripakkasaṁtatiṁ śākyamuniṁ bodhisattvaṁ dṛṣṭvā sādhukāramadāt| sādhu sādhu satpuruṣa|
anena balavīryeṇa saṁpannena dvijottama|
nava kalpāḥ parāvṛttāḥ saṁstutyādya tathāgatam||
tato bhagavānmaheśākhyābhiḥ parivṛtastasyāṁ guhāyāṁ sthitaḥ| tatra guhānivāsinī devatā alpeśākhyatvānna śaknoti tāṁ guhāṁ samabhiroḍhum| tato vikṛtanayanā bhūtvā bhagavattaṁ bhīṣayate| yadā suciramapi bhīṣayamāṇā na śaknoti bhagavato 'pakāraṁ kartuṁ tadā tayā prasādo labdhaḥ śobhano 'yamṛṣiḥ siddhavrataśceti| tataḥ sā udāraṁ nūpamabhinirmāya bhagavataḥ pādayornipatya kṣamāpayitvā piṇḍakena pratipāditavatī||
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena guhānivāsinī devatā babhūvāyaṁ vinūpaḥ saḥ| tasya karmaṇo vipākena saṁsāre 'nattaṁ duḥkhamanubhūtavān| idānīmapi tenaiva hetunā vinūpaḥ saṁvṛttaḥ| yadanena paścāccittaṁ prasāditaṁ tenāsyāpagatārlakṣmīḥ prādurbhūtā pravrajya cārhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Links:
[1] http://dsbc.uwest.edu/node/5803