Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > सप्ताक्षरस्तोत्रम्

सप्ताक्षरस्तोत्रम्

Parallel Romanized Version: 
  • Saptākṣarastotram [1]

सप्ताक्षरस्तोत्रम्

ॐ नमो लोकनाथाय मत्स्येन्द्राय विष्णवे

नमामि जिननाथाय नित्यानित्यविधायिने।

निरम्बरविलासाय निर्विकल्पाय ते नमः॥ १॥

मोक्षदाता कृतमोक्षो मोक्षसौख्यप्रदायकः।

मेरुमण्डलमध्यस्थमोक्षदाय नमोऽस्तु ते॥ २॥

लोलकन्दर्पपाशाय लोकेशाय महात्मने।

लोकरक्षाय देवाय लोकनाथाय ते नमः॥ ३॥

कनकाचलमध्यस्थकिन्नरैरुपपद्यते।

कीर्तिहेतोः समाध्येषा कान्तिदं त्वामुपास्महे॥ ४॥

नाथमन्त्रसमुज्ज्वालनागाभरणधारिणे।

निरवद्याय बुद्धाय बोधिदाय नमोऽस्तु ते॥ ५॥

स्थानरक्षाकृता धीर स्थानभ्रष्टप्रपालक।

लोचना-मामकी-तारा-पाण्डराभ्यो नमो नमः॥ ६॥

यक्षराक्षसवेतालभुजङ्गभयहारिणे।

अमिताभकिरीटाय सिद्धिदाय नमोऽस्तु ते॥ ७॥

भिक्षुरोमसहस्राणि भिक्षुरक्षाय ते नमः।

श्लोकाष्टकमिदं पुण्यं कीर्तितं ते समाधिप॥ ८॥

श्रीमदार्यावलोकितेश्वरस्य सप्ताक्षरस्तोत्रं समाप्तम्।

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/3940

Links:
[1] http://dsbc.uwest.edu/node/3721