Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > atha catustriṁśaḥ paṭalavisaraḥ

atha catustriṁśaḥ paṭalavisaraḥ

Parallel Devanagari Version: 
अथ चतुस्त्रिंशः पटलविसरः [1]

atha catustriṁśaḥ paṭalavisaraḥ |

atha khalu bhagavāṁ śākyamuniḥ punarapi taṁ śuddhāvāsabhavanamavalokyaḥ mañjuśriyaṁ kumārabhūtamāmantrayate sma | śṛṇu mañjuśrīḥ ! tvadīyamudrātantraṁ sarahasyaṁ paramaguhyatamaṁ aprakāśyamaśrāddhasattvatathāgataśāsane'nabhiprasannaṁ asamayānujñānatriratnavaṁśānucchedanakare akalyāṇamitraparigṛhīte puṇyakāme duṣṭajanasamparkavyatimiśrite pāpamitraparigṛhīte dūrībhūte buddhadharmāṇāṁ niḥphalībhūte kalpe'sminnācāryānupadeśe avabhiṣikta tava kumāra ! paramaguhyatame maṇḍale adṛṣṭasamaye tathāgatakule asamante jane aprakāśya sarvabhūtānāṁ tvanmantrānuvarttināṁ aśrāddho buddhadharmāṇāṁ dūrībhūto hi bodhaye ||

na tasyā dāpayenmudrāṁ tantraṁ caiva na darśayet |

pramādānmohasammūḍhaḥ lobhādyā yadi dāpayet ||

na siddhyante tantramantrā vai viparītasya jāpinaḥ |

asānnidhyaṁ kalpayenmudrāṁ mantrāścaivamanyathā ||

siddhiṁ na labhate kṣipraṁśca śarīreṇāpi hīyate |

saumyānāṁ śrāddhacittānāṁ samaye tattvadarśinām ||

tantramantrapravṛttānāṁ mudrātantraṁ prakāśayet |

triratnapūjakā ye ca prasannā jinaśāsane ||

vidhiprayogadṛṣṭānāṁ teṣāṁ mudrā prakāśayet |

bodhicittavidhijñānāṁ bodhicittavibhūṣitām ||

nityaṁ bodhimārgasthāṁ teṣāṁ mudrāṁ prakāśayet |

tantramantraprayuktānāṁ samaye dṛṣṭaparāparām ||

mahābodho praticchūnāṁ teṣāṁ mudrāṁ prakāśayet |

prasannānāṁ jinaputreṣu teṣu śrāvakakhaḍgiṇām |

dṛṣṭadharmaphalaṁ yeṣāṁ teṣāṁ mudrāṁ prakāśayet |

avikalpitadharmāṇāṁ śrāddhānāṁ gatimatsarām ||

śāsturvacanayuktijñāṁ teṣāṁ mudrāṁ prakāśayet |

mudrā mudritā hyete pramāṇasthā sāṣṭaśataṁ tathā ||

na cātiriktā na conāśca sākṣād buddhaiḥ prakāśitāḥ |

mañjuśriyasya kalpe vai mantrāścaiva tatsamā ||

sāṣṭaṁ śatamityuktaṁ mantrāṇāṁ tatsamoditām |

mudrāścaiva śatāṣṭaṁ tu kathitā munivaraiḥ purā ||

etatpramāṇaṁ tu kalpasya mudrāmantrasamudbhave |

kośaṁ sarvabuddhānāṁ mantrakośamudāhṛtam ||

mudrā mantrasamopetāḥ saṁyuktaḥ kṣiprakarmikaḥ |

na cakreṇa vinā spandaṁ yuktimutpadyate rathe ||

tathaiva sarvamantrāṇāṁ mudrāvarjaṁ na karmakṛt |

mantrā mudrasamopetā saṁyuktā kṣiprakarmikā ||

sarvamāvarttayaṁ hyete trailokyasasurāsuram |

kiṁ punarmānuṣe loke anyakarmeṣu saṁskṛte ||

dṛṣṭadharmaphalo hyetāṁ mudrāmantreṣu dṛśyate |

saṁyuktaḥ ubhayataḥ śuddhāṁ vidhiyuktena darśitā ||

āvartayanti bhūtānāṁ jināgrāṇāṁ tu sasūnutām |

mantraṁ mudratapaścaiva tridhā karma kare sthitam ||

yatheṣṭā sampadāṁ kṛtsnāṁ prāpnuyājjapinastathā |

mantrāṇāṁ mudritā mudrā mantraiścāpi mudritā ||

na mantraṁ mudrahīnaṁ tu na mudrā mudravarjitā |

mudrā mantrasamopetā saṁyuktā sarvakarmikā ||

anyonyaphalā hyete anyonyaphalamudbhavā |

sādhake yuktimāyuñje na sārdhaṁ karma na vidyate ||

sidhyante sarvamantrā vai mudrāyuktāstu rūpinām |

vidhidṛṣṭaḥ prayuktastu mantraṁ + + samudritam ||

na sau vidyati tat sthānaṁ yatrākṛṣṭo na siddhyati |

bhavāgryā vīciparyantaṁ lokadhātvagatiṁ taram ||

yatrāviṣṭo na cākṛṣṭaḥ asādhyo yo na vidyate |

na sau saṁvidyate kaścit sattvo yo nivartitum ||

maharddhikā bodhisattvāpi ākṛṣyante vidhivāditā |

asamartthā bodhisattvāpi daśabhūmisamāśritā ||

rakṣāvidhānabhetuṁ vā karmasiddhi nivāritum |

adhṛṣyaḥ sarvabhūtānāṁ mantramudrasamāsṛtāḥ ||

sarvabhūtānāṁ yo hi mantre samāśritaḥ |

mudrā prayogayuktā vai ete rakṣāsamudbhavā ||

udbhūtiḥ sarvamantrāṇāṁ sarvamantreṣu dṛśyate |

mantrātaḥ sarvamudrāṇāṁ anyonyasamāsṛtāḥ ||

rūpajāpavidhirmārge homakarme prayujyate |

ato jāta tathāsiddhiḥ mudrā mantreṣu dṛśyate ||

jāpino nityamudyuktaḥ sadā teṣu pratiṣṭhitaḥ |

siddhyante sarvamantrā vai avandhyaṁ munināṁ vacaḥ ||

vacanaṁ sarvabuddhānāṁ anyathākāritaṁ hitaiḥ |

+ + + + + + + + + + + + mantratantreṣu yuktitaḥ ||

kāritaṁ yairvidhirmuktā aśeṣaṁ mantramudrayā |

etat kumāra ! mañjuśrīḥ ! kathayāmi punaḥ punaḥ ||

aśeṣamantramuktistu mudrā tatra hitodayam |

tāṁ vande kalparāje'smiṁ naistārikaṁ phalasambhavam ||

hitaṁ guhyatamaṁ loke mudrātantraṁ samuddhitam |

tato'sau yuktimāṁ śrīmāṁ sahiṣṇurbālarūpiṇaḥ ||

īṣasmitamukho bhūtvā kumāro viśvasambhavaḥ |

bodhisattvo mahāvīryaḥ daśabhūmisamā taḥ ||

prayaccha muninā śreṣṭhaṁ buddhamādityabāndhavam |

yadetatkathitaṁ loke bhagavanmantrakāraṇam ||

pūrvakairapi sambuddhaiḥ kathitaṁ tatpurā mama |

adhunā śākyasiṁhena kimarthaṁ samprakāśitam ||

etanme saṁśayo jātaḥ ācakṣva munisattava ! |

kalaviṅkaruto dhīmāṁ brāhmagarjitasambhavaḥ ||

abravīd bodhisattvaṁ tu daśabhūmipratiṣṭhitam |

purāhaṁ bahukalpāni saṁsāre saratā ma ya ||

labdho'yaṁ kalparājendraḥ muneḥ saṅkusumāhvayāt |

tatra tatra mayā sattvā upakārakṛtaṁ bahu ||

karuṇāvaśamāgatya praṇidhiṁ ca kṛtaṁ tadā |

yadāhaṁ buddhamagro vai sambhavāmi yugādhame ||

śāsanārthaṁ karitvā vai dharmacakrānuvarttite |

apaścime ca kāle vai nirvāsye'haṁ yadā bhuvi ||

etattu kalparājendraṁ nirdiśe'haṁ tavāntike |

mayāpi nirvṛte loke śūnye jambusamāhvaye ||

dūrībhūte tathā śāstuḥ dharmakośe kalau yuge |

nāśanārthaṁ tu sattvānāṁ kariṣyatyepa kalparāṭ ||

tavaiva sampradatto'yaṁ kalparājā savistaraḥ |

sattvānāmarthamudyuktaḥ tasmiṁ kāle bhaviṣyati ||

adharmiṣṭhāstadā sattvāstasmiṁ kāle bhayānake |

avyavasthasthitā nityaṁ rājāno duṣṭamānasāḥ ||

mānuṣāmānuṣāścāpi sarve śāsanavidviṣāḥ |

nāśayiṣyanti me sarvaṁ dharmakośaṁ mayoditam ||

teṣa vinayārthāya mantrakośamudāhṛtam |

tavaitat kumāra ! praṇidhānaṁ pūrvakalpānacintitām ||

yāvanti kecid buddhā vai nirvṛtā lokabāndhavā |

teṣāṁ sāśanārthāya kariṣyāmi yuge yuge ||

bāladārakarūpo'haṁ vicariṣyāmi sarvata |

mantrarūpeṇa sattvānāṁ vineṣyāmi tadā tadā ||

etat kumāra ! tubhyaṁ vai praṇidhānaṁ purā kṛtam |

tat prāptamadhunā bāla ! nirdekṣyāmi tenaive ||

śūnye buddhakṣetre aśaraṇye tadā jane |

mantrarūpeṇa sattvānāṁ bāliśastvaṁ samādiśet ||

vineṣyasi bahuṁ sattvāṁ sarvasampattidāyakaḥ |

varadastvaṁ sarvasattvānāṁ tasmiṁ kāle yugādhame ||

nirvṛte hi mayā loke śūnyībhūte mahītale |

tvayaiva bālarūpeṇa buddhakṛtyaṁ kariṣyasi ||

mahāraṇye tadā ramye himavatkukṣisambhave |

nadyā hiraṇyavatītīre nirvāṇaṁ me bhaviṣyatīti ||

āryamañjuśriyamūlakalpāt bodhisattvapiṭakāvataṁsakā-

nmahāyānavaipulyasūtrāt dvātriṁśatimaḥ mudrā-

codanavidhimañjuśrīparipṛccha-

nirdeśaparivartaḥ paṭala-

visaraḥ parisamāptaḥ |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4630

Links:
[1] http://dsbc.uwest.edu/node/4685