The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
acintyabuddhadharmanirdeśaparivartaḥ |
tasmāttarhi kumāra bodhisattvena mahāsattvenemaṁ samādhimākāṅkṣatā acintyabuddhadharmanirdeśakuśalena bhavitavyam | acintyabuddhadharmaparipṛcchakajātikena bhavitavyam | acintyabuddhadharmādhimuktikena bhavitavyam | acintyabuddhadharmaparyeṣaṇākuśalena bhavitavyam | acintyāṁśca buddhadharmān śrutvā nottrasitavyaṁ na saṁtrasitavyaṁ na saṁtrāsamāpattavyam | evamukte candraprabhaḥ kumārabhūto bhagavantametadavocat- yathā kathaṁ bhagavan bodhisattvo mahāsattvaḥ acintyabuddhadharmanirdeśakuśalo bhavati, acintyabuddhadharmaparipṛcchākuśalaśca, acintyabuddhadharmādhimuktaśca ? acintyabuddhadharmaparyeṣaṇākuśalaśca bhavati, acintyāṁśca buddhadharmān śratvā nottrasyati na saṁtrasyati na saṁtrāsamāpadyate ?
tena khalu punaḥ samayena pañcaśikho nāma gandharvaputraḥ pañcabhistūryaśataiḥ sārdhaṁ gaganatalādavatīrya bhagavataḥ purataḥ sthito'bhūdupasthānaparicaryāyai | atha khalu pañcaśikhasya gandharvaputrasyaitadabhavat-yannvahaṁ yathaivaḥ devānāṁ trāyastriṁśānāṁ śakrasya ca devānāmindrasya sudharmāyāṁ devasabhāyāmupasthānaparicaryāṁ karomi, saṁgītiṁ saṁprayojayāmi, tathaivādya devātidevasyāpi tathāgatasyārhataḥ samyaksaṁbuddhasya pūjāyai saṁgītiṁ saṁprayojayeyam ||
atha khalu pañcaśikho gandharvaputrastaiḥ pañcabhistūryaśataistaiśca pañcamātrairgandharvaputraśataiḥ sārdhamekasvarasaṁgītisaṁprayuktābhistūryasaṁgītibhirvaidūryadaṇḍāṁ vīṇāmādāya bhagavataḥ purato vādayāmāsa | atha khalu bhagavata etadabhūda-yannvahaṁ tathārūpamṛddhyabhisaṁskāramabhisaṁskuryāṁ yathārūpeṇa ṛddhyabhisaṁskāreṇābhisaṁskṛtena candraprabhaḥ kumārabhūto'cintyabuddhadharmanidhyaptikauśalyamadhigacchet, sarvadharmasvabhāvasamatāvipañcitācca samādherna calet | pañcaśikhasya ca gandharvaputrasya tantrīsvaragītisvarakauśalyamupadiśeyam ||
atha khalu bhagavāṁstathārūpamṛddhyabhisaṁskāramabhisaṁskaroti sma, yattebhyaḥ pañcabhyastūryaśatebhyaḥ saṁprayuktebhyaḥ pravāditebhyo yathānakumpopasaṁhṛtaḥ śabdo niścarati dharmapratisaṁyuktaḥ | imāśca buddhadharmanidhyaptigāthā niścaranti buddhānubhāvena-
ekahi vālapathe bahubuddhā
yāttika vālika gaṅganadīye |
kṣetraṁ tāttika teṣa jinānāṁ
te ca vilakṣaṇa te visabhāgāḥ || 1 ||
pañcagatīgata bālapathasmin
nairayikā pi ca tiryagatāśca |
te yamalaukika devamanuṣyā
nāpi ca saṁkaru no ca upīḍo || 2 ||
tatra pade sasarāḥ sasamudrāḥ
sarva nadī tatha utsa taḍāgāḥ |
no pi ca saṁkaru no ca upīḍo
evamacintiyu dharma jinānām || 3 ||
tatra pade'pi ca parvata neke
cakravāla api meru sumeru |
ye mucilinda mahāmucilinda
vindhyatha gṛdhrakūṭo himavāṁśca || 4 ||
tatra pade nirayāśca sughorā-
stapana pratāpana ānabhiramyāḥ |
tatra ca ye niraye upapannā
vedana te pi dukhāṁ anubhonti || 5 ||
tatra pade'pi ca devavimānā
dvādaśayojana te ramaṇīyāḥ |
teṣu bahū marutān sahasrā
divyaratīṣu sukhānyanubhonti || 6 ||
tatra pade ca buddhāna utpādo
śāsanu lokavidūna jvaleti |
taṁ ca na paśyati jñānavihīno
yena na śodhita carya viśuddhā || 7 ||
tatra pade'pi ca dharma niruddho
nirvṛtu nāyaku śrūyati śabdaḥ |
tatra pade'pi ca keci śṛṇonti
tiṣṭhati nāyaku bhāṣati dharmam || 8 ||
tatra pade'pi ca keṣacidāyu-
rvarṣa acintiya vartati saṁjñā |
tatra pade'pi vā kālu karonti
no ciru jīvati śrūyati śabdaḥ || 9 ||
tatra pade'pi ca keṣaci saṁjñā
dṛṣṭu tathāgatu pūjitu buddho |
toṣitu mānasu saṁjñagraheṇa
no pi ca pūjitu no ca upanno || 10 ||
svasmi gṛhe supineva manuṣyo
kāmaguṇeṣu ratīranubhūya |
sa pratibuddhu na paśyati kāmāṁ -
stacca prajānati so supino ti || 11 ||
yat tatha dṛṣṭu śruta mata jñātaṁ
sarvamidaṁ vitathaṁ supino vā |
yastu bhaveta samādhiya lābhī
so imu jānati dharmasvabhāvān || 12 ||
sūsukhitāḥ sada te nara loke
yeṣa priyāpriyu nāsti kahiṁcit |
ye vanakandarake'bhiramanti
śrāmaṇakaṁ susukhaṁ anubhonti || 13 ||
yeṣa mamāpi tu nāsti kahiṁcid
yeṣa parigrahu sarvaśu nāsti |
khaṅgasamā vicarantimu loke
te gagane pavaneva vrajanti || 14 ||
bhāvitu mārga pravartitu jñānaṁ
śūnyaka dharma nirātmanu sarve |
yena vibhāvita bhontimi dharmā-
stasya bhavet pratibhānamanantam || 15 ||
sūsukhitā bata te nara kole
yeṣa na sajjati mānasu loke |
vāyusamaṁ sada teṣviha cittaṁ
no ca priyāpriyu vidyati saṅgo || 16 ||
apriyu ye dukhitehi nivāso
ye hi priyā dukhi tehi viyogo |
anta ubhe api eti jahitvā
te sukhitā nara ye rata dharme || 17 ||
ye anunīyati śrutvimi dharmān
sa pratihanyati śrutva adharmam |
so madamānahato viparīto
mānavaśena dukhi anubhoti || 18 ||
ye samatāya pratiṣṭhita bhonti
nityamanunnata nāvanatāśca |
ye priyato'priyataśca sumuktā-
ste sada muktamanā viharanti || 19 ||
śīle pratiṣṭhitu sūpariśuddhe
dhyāne pratiṣṭhitu nityamacintye |
ye vanakandari śānti ramante
teṣa na vidyati vīmati jātu || 20 ||
ye ca punarvitathe pratipannāḥ
kāmaguṇeṣu ratāḥ sada bālāḥ |
gṛdhru yathā kuṇapeṣvadhimuktā
nityavaśānugatā namucisya || 21 ||
asmin khalu punargāthābhinirhāre bhāṣyamāṇe candraprabhaḥ kumārabhūtaḥ acintyeṣu buddhadharmeṣu gambhīranidhyaptinirdeśakauśalyamanuprāptaḥ, sūtrāntanirhārāvabhāsaṁ ca pratilabdhavān | pañcaśikhasya ca gandharvaputrasya ghoṣānugāyāḥ kṣānteḥ pratilambho'bhūt | aprameyāṇāṁ ca sattvānāṁ devamānuṣikāyāḥ prajāyā anuttarāyāṁ samyaksaṁbodhau cittānyutpannāni | aprameyāṇāṁ ca sattvānāmarthaḥ kṛto'bhūta ||
iti śrīsamādhirāje acintyabuddhadharmanirdeśaparivarto nāmonaviṁśatitamaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/4765