The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
upāyahṛdayam|
atha prathamaṁ prakaraṇam|
etādvādāvabodhena vādadharmāvabodhanam|
vistareṇa ca gambhīro'yamartho'trābhidhīyate||
vādo na kartavyaḥ| kasmāt ? prāyeṇa hi vādakārakāṇāṁ sañjātavipulakrodhamadamattānāṁ svayaṁ vibhrāntacittānāṁ manaso'natimṛdutā parapāpaprakāśakatvaṁ svapāṇḍityānumodakatvañcetyādayo doṣā budhirnirbhatsitāḥ| tasmādāryajanā asaṁkhyeyopāyairvivādachedakāstatparihāraprītāśca viṣabhājanaparityāgādiva| vādakārakāṇāñcāntaraṁ vastuto mṛdvapi paraṁ bahirbahudoṣaṁ dṛśyate| tasmātsvahitaparahitābhilāṣiṇaite vivādadharmāḥ praheyāḥ|
atrocyate| maivaṁ, naiṣa vādaprārambhaḥ paribhavalābhakhyātyartho'pi tu sulakṣaṇadurlakṣaṇopadeśecchayaiva vādasya prārambhaḥ|
yadīha loke vādo na bhavet, mugdhānāṁ bāhulyaṁ syāt| tataśca laukikamithyājñānakuśalatāsahacarabhrāntisamubhdūtakukarmabhiḥ saṁsāradurgatiḥ sadarthahāniśca|
vādāvagame tu svayaṁ sulakṣadurlakṣaṇaśūnyalakṣaṇaparijñānatvāt sarve mārāstīrthikā mithyādṛṣṭimanuṣyāśca viheṭhanāsamarthā apratibandhakārāśca| tasmātsattvahitecchayeha loke saddharmasya pracārecchayā ca mayaiṣa samyagvāda ārabhyate|
yathāsraphalaparipuṣṭikāmena tat(phala)parirakṣaṇārthaṁ bahirbahutīkṣṇakaṇṭakanikaravinyāsaḥ kriyate|
vādārambho'pi tathaivādhunā saddharmmarakṣaṇecchayā na tu khyātilābhāya| yaduktaṁ (bhavatā) pūrvaṁ [eṣa vādo] vivādapravardhaka iti| tadayuktam| dharmarakṣaṇārthameva hi vāda ārabdhavyaḥ|
āha| yaduktaṁ pūrvaṁ bhavatā yadyetaṁ vādaṁ jānīyādvādadharmānavagacchediti vaktavyametasya lakṣaṇam|
atrocyate| tasya vādasyāṣṭavidho bhedaḥ| tadarthagatiprajñānasāmarthye paravādāvagamaḥ, yathā dhānyamuptvā siktā codakena tasya puṣṭiḥ samṛddhiśca sādhyate| tṛṇādyanutsāraṇe tūṭkṛṣṭāṅkurā na jāyante| yadi kaścidetamaṣṭāvidhaṁ [vādaṁ] śṛṇuyādarthantu tasya nāvagacchettadā [tasya] sarveṣu vādeṣu saṁśayo bhavet| yadi kaścidetamaṣṭavidhamarthaṁ parijānīyānniyatameva sarvavādadharmāvagame samartho bhavet|
āha| etadvādaparijñānādeva vādadharmā niyatamavagamyanta iti (bhavato)ktam| atha tīrthikānāṁ vādadharmāḥ santi na vā| atrocyate santyeva| yathā vaiśeṣikāṇāṁ ṣaṭ padārthāḥ| dravyaṁ guṇaḥ sāmānyaṁ viśeṣaḥ karma samavāyaścetyādikavādadharmeṣu svavagateṣvapi parasūtraśāstrāṇāmapratītiḥ|
ato vādanayapratipādanārthaṁ prapañcocchedanārthañcaite 'ṣṭavidhā gambhīrāḥ sadvādadharmāḥ saṁkṣepato mayā kathyante| dṛṣṭāntaḥ siddhānto vākyapraśaṁsā vākyadoṣaḥ pramāṇaṁ prāptakālavākyaṁ hetvābhāso vākchalam|
dṛṣṭānto dvividhaḥ| saṁpūrṇadṛṣṭānta āśiṁkadṛṣṭāntaśca| siddhānto niścitārtha iti| vākyapraśaṁsā vākyasyārthānugamaḥ| vākyadoṣo vākyasya yuktivyatyayaḥ| pramāṇaṁ dvividhajñāpakaheturutpattiheturvyañjanahetuśca| prāptakāla vākyam| yathā yadi pūrvaṁ dhātvāyatanāni vadet| paścāttu pañcaskandhān tadaitadaprāptakālamityucyate| prāptakālavākyaṁ tu vākyakramāvagame| hetvābhāso yathā marīcābudakābhāsaḥ, na tu vastuta udakam| yadi vādī svalaṅkṛtairvākyairudakamiti vadettadā sa hetvābhāsaḥ| vākchalaṁ yathā| navakambala ityukte taddūṣayan vadet| vastraṁ na kālaḥ kathaṁ nava ityucyate| iti chalam| evaṁ samāmato'ṣṭavidho'rthaḥ samākhyātaḥ| idānīṁ krameṇa tallakṣaṇāni vistareṇa vyākhyāsyāmaḥ|
āha| ukto bhavatā pūrvaṁ dṛṣṭāntaḥ| kastāvadupāyo dṛṣṭāntasya sthāpane| atrocyate| dṛṣṭāntavacanaṁ hi yatra pṛthagjanānāmāryāṇāñca buddhisāmyaṁ tadā vaktavyam| yathā cittaṁ cañcalaṁ drutavāyuvat| sarveṣāṁ janānāṁ vāyucāñcalyasya pratīteḥ| tadā cittasthiratāyā niścayaḥ| apratītau dṛṣṭāntālābhaḥ| āha| kasmātsadartha eva nocyate'pi tu dṛṣṭāntaḥ| atrocyate| dṛṣṭāntavacanaṁ hi sadarthadyotanārtham|
āha| bhavatā pūrvamuktam pṛthagjanānāmāryāṇāñca buddhisāmyadṛṣṭāntalābha iti| kiṁ sāmyaṁ ko vā viśeṣaḥ| atrocyate| pūrvavat| vāyudṛṣṭāntasya sāmyamityucyate| āryāṇāṁ nirvāṇaprāptiḥ pṛthagjanānāṁ tvaprāptirayaṁ viśeṣa ityucyate|
āha| uktaṁ dṛṣṭāntalakṣaṇam| kiṁ punaḥ siddhāntalakṣaṇam| atrocyate| sādhyasya hetubhirvistareṇa sthāpanaṁ nirṇayaśca| etatsiddhāntalakṣaṇam|
āha| siddhāntadharmāḥ kiyantaḥ| atrocyate| catvāraḥ| sarvasamaḥ sarvabhinna ādau samaḥ paścābhdinna ādau bhinnaḥ paścātsamaśca| āha| adhunā bhavataitāni catvāri lakṣaṇāni vyākhyātavyāni|
atrocyate| arthasthāpanamicchatā caturvidhaṁ jñānamāśrayitavyam| kiṁ taccaturvidham| pratyakṣamanumānamupamānamāgamaśca|
sarvasamo yathā, (vādī vadeda-)ātmātmīyañca na vidyete, prativadyapi vadedātmātmīyañca na vidyeta ityayaṁ sarvasamaḥ| sarvabhinno yathā, (vādī vadet) pṛthagiti prativādī tu vadedekamityayam sarvabhinnaḥ| ādau samaḥ paścābhdinno yathā, (vādī vadet) sarvaṁ dṛṣṭadharmaṁ sat| ātmā punarapratyakṣo'pi sag| prativādī vadedyatpratyakṣadharmakaṁ tadeva saditi vaktavyam| ātmā cedapratyakṣaḥ kathaṁ san| anumānena cedātmā sanniti tarhi pratyakṣapūrvakamanumānamiti| apratyakṣadharmaka ātmā kathamanumīyate| yadi punarupamānenātmā sanniti, atha sādharmyapūrvakamupamānamityātmā kenopamīyate| yadi tvāgamenātmā siddha ityucyate tadayuktam| durbodhaṁ hi sūtram| kutracitsanniti kutracidasanniti kathaṁ tatpratītirityayamādau samaḥ paścābhdinnaḥ| ādau bhinna paścātsamo yathā, (vādī vadeda)ātmātmīyañca na vidyete| prativādī tu vadedastyātmā, asti puruṣaḥ| nirvāṇābhyupagamastrūbhayorvādinoḥ| ayamucyata bhinnaḥ paścātsamaḥ|
api cāparimitāni lakṣaṇāni siddhāntasya, tadyathā dvādaśa nidānāni, duḥkhaṁ, samudayaḥ, nirodhaḥ, mārgaḥ saptatriṁśatpakṣāḥ, catvāri śrāmaṇyaphalānītyādayo dharmā buddhasya samyagarthā ityucyante|
sandhyāpūjā, balidānaṁ, dhūpadīpanaṁ, tailadīpanivedanamiti caturvidhā yājñikatīrthikānāṁ kriyā|
triṣaṣṭyakṣarāṇāṁ caturṇāṁ ca padānāmartha iti śābdikāstīrthikāḥ|
oṣadhividyā ṣaḍvidhā| oṣadhināma, oṣadhiguṇaḥ, oṣadhirasaḥ, oṣadhivīryaṁ, sannipātaḥ, vipākaśceti bhaiṣājyadharmāḥ|
ṣaṭpadārthā vaiśeṣikāṇām||
pradhanasyaikyaṁ puruṣā bahavaḥ| [teṣāṁ ca] vimuktiriti sāṁkhyāḥ|
aṣṭau sūkṣmāṇi yathā| catvāri mahābhūtāni buddhirākāśo, vidyā, avidyā, aṣṭaiśvaryāṇi [tadyathā] aṇimā, mahimā, laghimā, prāptiḥ, prākāmyaṁ, kāyavibhāgaḥ, īśitvaṁ tirobhāvaśca| iti yogatīrthikāḥ|
jīvo'jīvaḥ pāpaṁ puṇyamāśravaḥ, nirjarā, sambaraḥ, bandhaḥ, mokṣaḥ| pañcajñānāni [tadyathā] śrutajñānaṁ, matijñānaṁ, avadhijñānaṁ, manaḥparyāyajñānaṁ, kevalajñānam| ṣaḍāvaraṇāni, darśanāvaraṇaṁ, duḥkhavedanīyāvaraṇaṁ, mohāvaraṇamāyurāvaraṇaṁ, gotrāvaraṇaṁ, nāmāvaraṇañca| catvāraḥ kaṣāyāḥ [tadyathā] krodhaḥ, mānaḥ, lābhaḥ, māyā ceti nirgranthadharmāḥ|
apare'pi santi ye vadanti sarvamekaṁ sabhdāvājjñeyam| sarvadharmāṇāṁ ca guṇavattvādaikyam, kiñca pradhānāt samutpannaṁ sarvamekaṁ jñeyamekamūlatvā ityevamekavādinastīrthikāḥ|
apare vadanti| sarvaṁ pṛthak| kuta iti cet| yathā śiraḥpadādi kāyātpṛthak| api ca lakṣaṇapṛthaktaṁ yathā vṛṣabho'śvavilakṣaṇaḥ| tasmātsarvaṁ pṛthagiti jñeyam| iti pṛthagvādinastīrthikāḥ|
atha kathaṁ sarvamekaṁ sabhdāvāditi| yataḥ saddhi dvedhā cetanamacetanañca| tatkathamekaṁ hetuvaiṣamyāṁditi| evaṁ dharmāṇāṁ samāsato dūṣaṇam|
yadi punaḥ kaścidvadedduḥkhasamudayanirodhamārgadvādaśanidānasaṁskṛtādidharmāṇāmekatvaṁ pṛthaktaṁ veti sarvametadasaddhetukam| kasmāt| yadyekatvaṁ tadā duḥkhāntavādāpattiḥ| yadi pṛthaktaṁ tadā sukhāntavādāpattiḥ| tasmāduktaṁ [ekatve pṛthakte vā]ntadvayavādāpattiḥ| naiṣa buddhadharmasyārtha iti|
api ca yathā kecidvadanti nirvāṇabhāvaḥ na duḥkhaṁ na ca sukham| kathaṁ jñātamiti cet| sarve hi dharmāścetanāḥ saduḥkhasukhā nirvāṇaṁ tvacetanaṁ kathaṁ sukhaṁ syāt|
api ca kecidvādinaḥ sukhaṁ vadanti| kuta iti cet| sukhaṁ trividham| sukhavedanāsukhaṁ, anupaghātaḥ, anākāṅkṣā ca| nirvāṇa ākāṅkṣābhāvānnirvāṇaṁ sukham|
api ca nirvāṇaṁ nityamiti mayā pūrvaṁ jñātam| idānīntu [vaktavyaṁ] saṁskārebhyastat pṛthak na veti kecit | atrocyate| nirvāṇaṁ nityamiti pūrvaṁ jñātaṁ kimucyate saṁksāraistattulyam| saṁskārāṇāṁ svabhāvaḥ pariṇāmaḥ pradhvaṁsaśca| nirvāṇabhāvasya tu nityatā sukhatvañca| kathaṁ vidvāṁstatsaṁskāraistulyaṁ vadet|
anyacca kecidāhuḥ| ātmabhāvasya rūpavattve nityo'nityo vāyamiti na niścīyate|
atrocyate| sarvaṁ mūrtamanityameva yathā murto ghaṭo vināśī| ātmāpi tadvaditi cettadā'nitya eva| ātmano mūrtatvantu sūtrairna samarthitaṁ, yuktihīnañcaitat| yathā ratnabudhyā sikatopalādānaṁ tathā bhavato vacanamatīva mithyā| atha kasmādātmā'murta iti cenmayā pūrvamuktaṁ ghaṭo mūrtatvādvināśīti| yadyātmaivaṁ syāt, tadā so'pi vināśī bhavet| kathamidānīṁ bhavatā pṛcchyate “kasmādātmā'mūrta” iti|
aparañca| aniyatasiddhāntalakṣaṇam, yathā kaścit pṛcchet| kiṁ śabdo vastu[bhūto] nityo'nityo vā| atrocyate| yadvibhāganiṣpannaṁ tadanityameva| śabdo'pi vibhāganiṣpannaḥ kathaṁ nityo bhavet|
atha kiṁ nāma śabdo vastu[bhūtaḥ]| atrocyate| aniścaye kathaṁ praśnaḥ|
atha kiṁ kevala evātmānāgate'dhvani sukhaduḥkhe vedayate saśarīro vā|
atrocyate| etasmiccharīre vinaṣṭa ātmano'parasmiñcharīre vedanam|
nanu ka eṣa ātmā yo'nāgate'dhvani sukhaduḥkhe vedayate| atrocyate|‘ātmā, iti pūrvamuktaṁ bhavatā| kathaṁ punaḥ sannasan vātmā’ iti pṛcchyate| ayuktametat|
atha siddhāntārtha uktaḥ| kiṁ punarvākyapraśaṁsālakṣaṇam| atrocyate| yuktyaviruddhamanadhikamanyūnamadhigatapadārthaṁ vacanadharmanibaddhaṁ prasiddhadṛṣṭāntāviruddhamananuyojyañca| ebhirhetubhirvākyapraśaṁsetyucyate|
nanu kiṁ nāma yuktyaviruddham| atrocyate| vijñānamevātmeti kecinmanyante sarvaskārāṇāṁ śūnyatvādanātmatvācca| na hi sarve saṁskārā vijñānamiti tadayuktam| saṁskārā hi vijñānasya hetavaḥ| hetūnāṁ cānātmatvāt, kathaṁ vijñānamātmā|
atha sarve dharmāṁ anityāḥ śabdastu naiva sarvaṁ, tasmācchabdo nitya iti| atrocyate| bhavatā sarvamityuktam, ko'rthaḥ punaḥ śabdasya, yo naiva sarvam| etadahetukamayuktañca|
anyacca| sarve kṛtakadharmā anityā eva| agnisantānavat| śabdo'pi tathā| tasmādanityaḥ| etadaviruddhalakṣaṇam|
atha kimanadhikamanyūnañca| atrocyate| ahikanyūnatvayorlakṣaṇaṁ pūrvamuktam| nyūnatvaṁ trividham hetunyūnatvaṁ vākyanyūnatvaṁ dṛṣṭāntanyūnatvañca| yadi kaścidvadet| ṣaḍvijñānanyanityāni ghaṭavat| kāraṇantu na vadettadā taddhetunyūnatvamityucyate| yadi kaścidvadeheho'yamanātmā sakāraṇatvāt| śabdo'pyanātmā sakāraṇatvādetadṛṣṭāntanyūnatvam|
yadi kaścidvadedanityāni catvāri mahābhūtāni ghaṭavatkṛtakāni| etadvākyanyūnatvam| etadvīparītaṁ tu sampannamityucyate|
sampannañca yathā| ātmavādyevaṁ praṣṭavyaḥ| yaduktaṁ bhavatātmeti sa nityo'nityo vā| yadyanityastadā saṁskāravadvināśadharmā| nitya iti cettarhi kathaṁ nirvāṇaspṛhā| etat sampannalakṣaṇam|
atha kiṁ nāmādhikam| atrocyate| adhikaṁ trividham, hetvadhikaṁ, dṛṣṭāntādhikaṁ, vākyādhikañca| yadi kaścidvadecchabdo'nityaḥ samyogajaḥ| yathā ghaṭaḥ kṛtako'nityaśca| punarapi vadecchabda ākāśasya guṇaḥ| ākāśo'mūrtaḥ śabdastu rūpadharmā kathamanyonyasamāśrayaḥ| etaddhetvadhikam yadyucyate pañcendriyāṇyanityāni pratidhvanivatkṛtakatvāt| śabdo'pi tathā| kathaṁ tajjñāyate| oṣṭhamukhādisamubhdavatvāt| tadṛṣṭāntādhikam| yadyucyate 'ṇuḥ sūkṣma ākāśastu vyāpī| ubhāvapi nityau| śabdastu na tathā tasmādanitya etadṛṣṭāntādhikam| api ca śabdo 'nityaḥ sakāraṇatvāt| nitya iti cet, tadayuktam| kasmāt ? dvābhyāṁ hetubhyām| murtobhdavatvādaindriyakatvācca| kathaṁ nitya iti yacca samānadharmakaṁ tatsarvamanityam| etadvākyādhikamucyate|
atrāha| kīdṛśaṁ vākyaṁ laukikānāṁ pratipādanāya smartham| ucyate| yadi mūrkhāya gambhīrārtha vadedyathā sarve dharmā śūnyāḥ śāntā nirātmāno niṣpugdalā māyāvat nirmāṇavattattvarahitā ityādi tadā taṁ gambhīrārthaṁ vidvāneva jñātuṁ śankoti pṛthagjanastu śrutvā bhrāntyāpanno bhavet| etadaprāptakālam| athocyate| asti dharmāṇāṁ karma, asti viṣākro'sti ca bandhamokṣaḍiḥ| yaḥ karoti so'nubhuṅkta ityalpabuddhayo'pi śrutvāvagacchanti yathā vedhakāraṇisaṁyogenāgnerūtpattiḥ| yadabhidhīyate tadyadi sattvopayogi bhavet, tadā sarveṣāṁ [tatra] pratītiranumodanañca| etat prāptakālam|
atha kiṁ pratipattiḥ| ucyate| abhihitasya bāhulye'pi smaraṇasāmarthyam, arthānāṁ gāmbhīrye'pi tallakṣaṇopalabdhiḥ, janaprītikaraśca sādhyasāraḥ| yathā kaścidvadet sarve dharmāḥ śūnyā anīśvarāḥ sarvavastūnāṁ pratītyasamutpannatvāditi pratipattiḥ|
atha ke vākyadoṣāḥ| atrocyate| pūrvoktaviparītā vākyadoṣāḥ| vākyadoṣāḥ punardvividhāḥ| kiñca taddvaividhyam| arthasyābhede punaruktiḥ| vākyasya cābhede punaruktiriti| kā nāmaikārthapunaruktiḥ| yathā kauśika ityuktvā punarvadeddevendraḥ śakraḥ purandaro veti| iyamucyata etasyaivārthasya nāmāntarapunaruktiḥ|
nāmārthatulyatā yathā| indra ityuktvā punarapīndra iti vadet| iyaṁ nāmārthābhede punaruktiḥ|
yadalaṅkṛtamasaṅgaṁ voktaṁ sa sarvo vākyadoṣa ityucyate| aparañca yadyuktisamupetamapyakramam eṣo'pi vākyadoṣa iti|
yathā gāthayoktam|
yathā kaściddevānāmindrasya śakrasya bhāryāṁ praśaṁmayan suvarṇarūpiṇīm||
komalapādahastāṁ paścācca śakro devānāmindro 'suratripuravināśīti tu vadannityakramaṁ vacanamuktam|
atha katividhaṁ pramāṇam| caturvidhaṁ pramāṇam| pratyakṣamanumānamupamānamāgamaśceti| caturṣu pramāṇeṣu pratyakṣa śreṣṭham| kutaḥ punaḥ pratyakṣaṁ śreṣṭhamiti cedapareṣāṁ trayāṇāṁ pramāṇānāṁ pratyakṣopajīvakatvācchreṣṭham| yathā dṛṣṭe dhūmavatyagnau paścāddhumadarśanādagneranumānam| tasmātpratyakṣaṁ viśiṣyate| yatha ca marīcidarśanenodakopamānam| tasmātpratyakṣe pūrvaṁ jñāte paścādupamānalābhaḥ| .....paścātpratyakṣakāle pūrvajñānaṁ satyam|
tataśca pratyakṣādeva [pramāṇa]trayaṁ jñānamiti jñātam| idānīntu tatpratyakṣaṁ kathaṁ saditi| atrocyate| pañcendriyajñānaṁ kadācinmithyā| yattu sādhyavasāyaṁ samyagdharmāvabodhakaṁ tatparamam| grīṣme marīcīnāmalātacakragandharvanagarāṇāṁ ca pratyakṣe'pi tadasat|
aparañca| lakṣaṇāspaṣṭatvāddarśanabhramaḥ| yathā rātrau sthāṇuṁ dṛṣṭvā manuṣya eṣa ityucyate| aṅgulyā cakṣuḥpīḍanācca dvicandradarśanam| śūnyatājñāne prāpte samyagdṛṣṭirucyate| jñāta pratyakṣaṁ tāvat| atha kimanumānalakṣaṇam| ucyate tatpūrvamuddiṣṭam| adhunā vyākhyāyate| anumānaṁ trividhaṁ pūrvavat, śeṣavat, sāmānyato [dṛṣṭaṁ] ca| yathā ṣaḍaṅguliṁ sapiḍakamūrdhānaṁ bālaṁ dṛṣṭvā paṣcāddhṛddhaṁ bahuśrutaṁ devadattaṁ dṛṣṭvā ṣaḍaṅgulismaraṇāt so'yamiti pūrvavat|
śeṣavat yathā, sāgarasalilaṁ pītvā tallavaṇarasamanubhūya śeṣamapi salilaṁ tulyameva lavaṇamiti| etaccheṣavadanumānam|
sāmānyato dṛṣṭaṁ yathā| kaścigdacchaṁstaṁ deśaṁ prāpnoti| gagane'pi sūryācandramasau pūrvasyāṁ diśyuditau paścimāyāñcāstaṁ gatau| tacceṣṭāyāmadṛṣṭāyāmapi tadgamanamanumīyate| etatsāmānyato dṛṣṭam| nanu kā śrutiḥ| atrocyate, satyaprācīnavṛddhabuddhabodhisattvadarśanādāryasūtradharmaśravaṇagrahaṇayorjñānadarśanotpādasāmarthyameṣā śrutirityucyate| yathā suvaidyako bheṣajakuśalo maitracittena śikṣakaḥ suśruta ityucyate|
evamapi yat kṛtasarvadharmasākṣātkārairmahājñānairāryaiḥ śrutaṁ tat suśrutamucyate|
atha kimupamānalakṣaṇam| atrocyate| yathā sarve dharmā śūnyāḥ śāntā māyāvat nirmāṇavat| saṁjñā'dāntāśvavat, saṁskārāḥ kadalīvat, kāmalakṣaṇaṁ piḍakavat viṣavat| etadupamānamucyate| evaṁ catvāro hetavaḥ| tadavagamanaṁ hetujñānamityuktam|
atha ke hetvābhāsāḥ| atrācyate| hetvābhāsā eteṣu vādadharmesu mahādoṣā eva jñeyāḥ| śīghrañcāpahartavyāḥ| athedānīṁ hetvābhāsā vyākhyāsyante| hetvābhāsānāṁ lakṣaṇānyaparimitāni saṁkṣepatastvaṣṭāveva| vākchalaṁ, sāmānyachalaṁ, saṁśayasamaḥ, kālātītaḥ, prakaraṇasamaḥ, varṇyasamaḥ, savyabhicāraḥ, viruddhaḥ|
nanvete'ṣṭau dharmā vistareṇa vivektavyāḥ| ucyate| nava iti caturvidham| navaḥ, nava, na vaḥ, nava iti|
yathā kaścidāha| yo maya parihitaḥ sa navakambalaḥ| atra dūṣaṇaṁ (vadet) yabhdavatā parihitaṁ tadekameva vastraṁ kathaṁ naveti| atra prativedenmayā nava ityuktaṁ tathāca navaḥ kambalaḥ natu naveti| atra dūṣayetkathaṁ nava ? navalomairnirmitatvānnava ityukte prativādī vadet tattvato'parimitāni lomāni kathaṁ navalomānītyucyate|
atrāha| nava iti mayā pūrvamuktaṁ na tu navasaṁkhyā| atra dūṣaṇam| tadvastraṁ yuṣmākameveti jñātaṁ kasmādetanna vaḥ kathyate| atrottaram| mayā nava ityuktaṁ kintu na va iti noktam| atra dūṣaṇam| bhavataḥ kāyaṁ kambalo vasta iti pratyakṣametat| kathamucyate na vaḥkambalaḥ| ayaṁ hetvābhāsa ityucyate vākchalaṁ ca|
aparañca vākchalam| yathā girirdahyata ityukte, dūṣaṇam| tattvatastṛṇataravo dahyante kathaṁ girirdahyata ityuktam| etadvākchalamityucyate|
api ca chalaṁ dvividhaṁ| pūrvavat sāmānyañceti| yathā| saṁskṛtā dharmāḥ śrūnyāḥ śāntā ākāśavadityukte, dūṣaṇam| yadyevaṁ, ubhayorapi śūnyatvamabhāvaśca, tadā niḥsvabhāvā dharmā ākāśatulyā iti sāmānyachalam|
kā tāvadutpattiriti| atrocyate| sata utpattiriti| yathā mṛdo ghaṭatvattvāddhaṭotpādakatvam| yadi mṛdo ghaṭatvavattvaṁ tadā mṛdeva ghaṭaḥ syāt| tadā tadutpattaye kṛtaṁ kumbhakārarajjucakrasaṁyogena| yadi mṛdaḥ sabhdāvena ghaṭotpādakatvaṁ, tadodakasyāpi sabhdāvena ghaṭotpādakatvaṁ syāt| yadyudakasya sabhdāvena ghaṭānutpādakatvaṁ kathaṁ tarhi mṛdo ghaṭotpādakatvam| iti sāmānyachalam|
kiṁ nāma saṁśayahetvābhāsalakṣaṇam| ucyate| sthāṇormanuṣyasādṛśyāt, rātrau taṁ dṛṣṭvā, eṣa sthāṇuḥ puruṣo veti vimarśaḥ| ayaṁ saṁśayahetvābhāsa iti|
kaḥ punaḥ kālātītahetvābhāsaḥ| ucyate| yathā kaścidvadennityaḥ śabdaḥ| śabdamayatvādvedo'pi nitya iti| atra dūṣaṇam| idānīṁ bhavatā śabdasya nityatākāraṇamapratiṣṭhāpya kathaṁ vedo nitya ityucyate|
atra vadedyathākāśamarūpatvānnityaṁ tathā śabdo'pyarūpatvānnityaḥ| tadvacane paścādapyukte so'rthaḥ sidhyati| atra dūṣaṇaṁ kālatītametadvacanam| yathā gṛhe dagdha udākānveṣaṇaṁ bhavatopyevamiti kālātītaḥ|
atha ko nāma prakaraṇasamaḥ ? (ātmanaḥ) śarīra bhinnatvādātmā nityaḥ| yathā (ghaṭasya) ākaśabhinnatvādvaṭo'nityaḥ| ayaṁ prakaraṇasama ityucyate|
atra dūṣaṇam| yadyātmā śarīrabhinnatrvānnitya iti, tadā (ghaṭasya) ākāśabhinnatvādvaṭo'nityaḥ| ayam prakaraṇasama ityucyate|
atra dūṣaṇam| yadyātmā śarīrabhinnatvānnitya iti, tadā (ghaṭasya) śarīrabhinnatvādvaṭo'pi nityaḥ syāt śarīrabhinnatve'pi ghaṭo'nitya iti cet, tarhyātmāpi śarīrabhinnatvāt kathaṁ nityaḥ| iti prakaraṇasamaḥ|
ko nāma varṇyasamaḥ| ucyate| yathā nityamākāśamasparśatvāt| manovijñānamapi tathā| ayaṁ varṇyasama ityucyate|
kaḥ savyabhicāraḥ| ucyate| yathā pañcaviṣayā anityā indriyagrāhyatvāt| catvāri mahābhūtānyapi tathā tasmādanityāni|
atra dūṣaṇam| kūrmaroma lavaṇagandhaśca nirābhāsamātraṁ manovijñānopalabhyatvātkimanityamiti savyabhicāraḥ|
atha ko nāma viruddhaḥ| ucyate| viruddho dvividhaḥ| dṛṣṭāntaviruddho yuktiviruddhaśca| yathātmā nityo'mūrtatvāt, vṛṣabhavat| ayaṁ dṛṣṭāntaviruddhaḥ|
yuktiviruddho yathā, brāhmaṇasya kṣatrakarmānupālanaṁ mṛgayādiśikṣā ca, kṣatriyasya dhyānasamāpattiriti yuktiviruddhaḥ| evambhūtau dharmāvajñā abuddhaiva satyaṁ manyante|
nanu kimaviruddham| atrocyate| etabhdinnamaviruddhamityabhidhīyate|
iti hetvābhāsāḥ|
|| iti prathamaṁ prakaraṇam||
Links:
[1] http://dsbc.uwest.edu/node/5107