The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
|| caturmahārājaparivartaḥ ||
atha khalu vaiśravaṇo mahārājo dhṛtarāṣṭro mahārājo virūḍhako mahārājo virūpākṣo mahārāja utthāyasanebhya ekāṁsena cīvarāṇi prāvṛtya dakṣiṇajānumaṇḍalāni pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocan | ayaṁ bhagavan, suvarṇaprabhāsottamasūtrendrarājaḥ sarvatathāgatabhāṣitaḥ sarvatathāgatāvalokitaḥ sarvatathāgatasamanvāgataḥ sarvabodhisattvagaṇanamaskṛtaḥ sarvadevagaṇapūjitaḥ sarvedevendragaṇasaṁpraharṣakaḥ sarvalokapālastutaḥ stavito varṇitaḥ praśaṁsitaḥ sarvadevabhavanāvabhāsitaḥ sarvasattvānāṁ paramasukhapradāyakaḥ sarvanarakatiryagyoniyamalokaduḥkhasaṁśodhakaḥ sarvabhayapratiśamanaḥ sarvaparacakrapratinivartako durbhikṣakāntārapraśamano vyādhikāntārapraṇāśako jñānaprakāśakaḥ paramaśāntikaraḥ śokāyāsapraśamano vividhanānopadravyapraśamayitopadravaśatasahasrapraṇāśayitā | imamasya bhadanta bhagavan suvarṇaprabhāsottamasūtrendrarājasya vistareṇa parṣadi saṁprakāśyamānasyāsmākaṁ catūrṇāṁ mahārājānāṁ sabalaparivārāṇām | etena ca dharmaśravaṇena dharmāmṛtarasena ca divyātmabhāvamahātejasā vivardhayiṣyanti || asmākaṁ kāyeṣu vīryaṁ ca balaṁ sthāma ca saṁjanitaṁ bhaviṣyanti | tejaśca śriyaṁ ca lakṣmīṁ cāsmākaṁ kāyeṣvāviśanti | vayaṁ bhagavaṁścatvāro mahārājā dhārmikāśca dharmavādinaśca dharmarājā dharmeṇa vayaṁ bhadanta bhagavan devanāgayakṣagandharvāsuragaruḍanaramahoragāṇāṁ rājatvaṁ kārayiṣyāmaḥ | te vayaṁ bhagavan, catvāro mahārājāḥ sārdhamaṣṭāviṁśatiyakṣasenāpatibhiranekaiśca yakṣaśatasahasraiḥ satatasamitaṁ sarve jambudvīpaṁ divyena viśuddhenātikrāntamānuṣyakeṇa vyavalokayiṣyāma ārakṣayiṣyāmaḥ paripācayiṣyāmaḥ | tena hetunā bhadanta bhagavannasmākaṁ caturṇāṁ mahārājānāṁ lokapāla iti saṁjñotpāditā ||
ye kecidbhadanta bhagavannasmin jambudvīpe viparyāsāḥ paracakreṇa copahatā bhaviṣyanti, durbhikṣakāntareṇa vā nānāvidhairupadravaśatairupadravasahasrairupadravaśatasahasrairupahatā bhaviṣyanti, te vayaṁ bhadanta bhagavan catvāro mahārājā idamasya suvarṇaprabhāsoottamasūtrendrarājasya teṣāṁ ca sūtredradhāriṇāṁ bhikṣūṇāṁ saṁcodanāṁ kariṣyāmaḥ | yadā ceme bhadanta bhagavan dharmabhāṇakā bhikṣavo'smākaṁ caturṇāṁ mahārājānāṁ saṁcodanayā buddhādhiṣṭhānena ca yeṣu viṣayeṣūpasaṁkrameyusteṣu te viṣayeṣuḥ cemaṁ suvarṇaprabhāsottamasūtrendrarājaṁ vistareṇa saṁprakāśayeyuḥ | ya imānyevaṁrūpāṇi viṣayagatāti nānāvidhānyupadravaśatānyupadravasahasrānyupadravaśatasahasrāṇi ca praśamayiṣyanti ||
yasya ca bhadanta bhagavan manuṣyarājasya viṣaye te sūtrendradhārakā bhikṣavā dharmabhāṇākā upasaṁkrāntā bhaviṣyanti | ayaṁ ca manuṣyarāja imaṁ suvarṇaprabhāsasūtrendrarājaṁ śṛṇyāt | śrutvā ca teṣāṁ sūtrendradhārakāṇāṁ bhikṣūṇāṁ sarvapratyarthikebhya ārakṣāṁ kuryāt paritrāṇaṁ parigrahaṁ paripālanaṁ kuryāt | te vayaṁ bhadanta bhagavan catvāro mahārājāstasya manuṣyarājasya sarvaviṣayagatānāṁ ca sattvānāmārakṣāṁ kariṣyāmaḥ paritrāṇaṁ parigrahaṁ paripālanaṁ śāntisvastyayanaṁ kariṣyāmaḥ | yadā ca bhadanta bhagavan sarvamanuṣyarājaḥ sūtrendradhārakāṇāṁ bhikṣubhikṣuṇyupāsakopāsikānāṁ sarvasukhopadhānaiḥ sukhatāṁ kuryāt | te vayaṁ bhadanta bhagavan catvāro mahārājāstaṁ manuṣyarājaṁ sarvarājebhyaḥ satkṛtataraṁ kariṣyāmo gurukṛtaṁ ca kariṣyāmo mānitaṁ ca pūjitaṁ ca sarvaviṣayeṣu ca prasaṁśanīyaṁ kariṣyāmaḥ |
atha khalu bhagavāṁścaturṇāṁ mahārājānāṁ sādhukāramadāt | sādhu sādhu mahārājāḥ sādhu sādhu yuṣmākaṁ mahārājāḥ | yathāpi te yūyaṁ pūrvajinakṛtādhikārā avaropitakuśalamūlā bahubuddhakoṭīniyutaśatasahasraparyupāsitā dharmikāśca dharmavādinaśca dharmeṇa devānāṁ ca manuṣyāṇāṁ ca rājatvaṁ kārayadhvam | yathāpi pūrvadīrgharātraṁ sarvasattvānāṁ hitacittāḥ sukhamaitrīcittāḥ sarvasattvahitasukhādhyāśayapratipannāḥ sarvāhitapratiṣedhikāḥ sarvasattvānāṁ sarvahitopasaṁhārābhiyuktāḥ | te yūyaṁ catvāro mahārājāsteṣāṁ manuṣyarājasya ca suvarṇaprabhāsottamasūtrendrarājasya pūjāsatkārābhiyuktānāmārakṣāṁ kariṣyata paritrāṇaṁ parigrahaṁ paripālanaṁ śāntisvastyayanaṁ kariṣyata | tena yuṣmābhiścaturmahārājaiḥ sabalaparivārairanekaiśca yakṣaśatasahasrairatītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ dharmanetryārakṣitā bhaviṣyati paripālitā ca parigṛhītā ca bhaviṣyati | tena yuṣmākaṁ caturṇāṁ mahārājānāṁ sabalaparivārāṇamanekeṣāṁ yakṣaśatasahasrāṇāṁ devānāṁ devāsurasaṁgrāme jayo bhaviṣyati, asurāṇāṁ ca parijayo bhaviṣyati | sarvaparacakrapramardakasya suvarṇaprabhāsottamasūtrendrarājasyārthāya teṣāṁ sūtrendradhārakāṇāṁ bhikṣubhikṣuṇyupāsakopāsikānāmārakṣāṁ kariṣyata paritrāṇaṁ parigrahaṁ paripālanaṁ śāntisvastyayanaṁ kariṣyat ||
atha vaiśravaṇo mahārājo dhṛtarāṣṭro mahārājo viruḍhako mahārājo virūpākṣo mahārāja utthāyāsanebhya ekāṁsāni cīvaraiḥ prāvṛtya dakṣiṇāni jānumaṇḍalāni pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocan | ayaṁ bhadanta bhagavan, suvarṇaprabhāsottamasūtrendrarājo'nāgate'dhvani yatra grāmanagaranigamajanapadarāṣṭrarājadhānīṣu pracariṣyati yasya yasya manuṣyarājasya viṣayamanuprāpto bhaviṣyati | kaścidbhadanta bhagavanmanuṣyarājo bhagavan yenānena devendrasamayena rājaśāsreṇa rājatvaṁ kārayet | asya suvarṇaprabhāsottamasya sūtrendrarājasya śrotā bhavaṁstāśca sūtrendradhārakā bhikṣubhikṣuṇyupāsakopāsikāḥ satkuryādgurukuryānmānayetpūjayetsatatasamitaṁ suvarṇaprabhāsottamasūtrendrarājaṁ śṛṇuyāt | anena dharmaśravaṇena saṁcodanadharmāmṛtapuṇyātmakānāmasmākaṁ caturṇāṁ mahārājānāṁ sakalaparivārāṇāmanekeṣāṁ ca yakṣarākṣasaśatasahasrāṇāmimān divyātmabhāvān mahataujasā vivardhayet | mahāntaṁ vīryaṁ ca sthāma ca balaṁ cāsmākaṁ kāyeṣu tejaḥśriyaśca lakṣmī cāsmākaṁ vivardhayet | tena vayaṁ bhadanta bhagavaṁścatvāro mahārājāḥ sabalaparivārā anekaiḥ yakṣaśatasahasrairadṛśyadbhiḥ kāyātmabhāvairetarhi cānāgate'dhvani yatra grāmanagaranigamajanapadarāṣṭrarājadhānīṣūpasaṁkramiṣyāmaḥ tatrāyaṁ suvarṇaprabhāsottamaḥ sūtrendrarājaḥ pracariṣyati | teṣāṁ ca manuṣyarājānāmasya suvarṇaprabhāsottamasya sūtrendrarājasya śrotṝṇāṁ mātāpitṝṇāṁ cārakṣāṁ kariṣyāmaḥ | paritrāṇaṁ paripālanaṁ daṇḍaparihāraṁ śasraparihāraṁ śāntisvastyayanaṁ ca kariṣyāmaḥ | teṣāṁ ca rājakulānāṁ teṣāṁ ca rāṣṭrāṇāṁ teṣāṁ ca viṣayāṇāmārakṣāṁ kariṣyāmaḥ | paritrāṇaṁ parigrahaṁ paripālanaṁ daṇḍaparihāraṁ śasraparihāraṁ śāntisvastyayanaṁ kariṣyāmaḥ | tāṁśca viṣayān sarvabhayopāyāsebhyaḥ parimocayiṣyāmaḥ paracakrāṇi ca pratinivartayiṣyāmaḥ |
yaḥ kaścit tasya manuṣyarājasya suvarṇaprabhāsottamasya sūtrendrarājasya śroturmānayituḥ pūjayituranyaḥ sāmantakaḥ pratiśatrurājā bhavet | yadā ca bhadanta bhagavaṁstasya sāmantakasya pratiśatro rājña evaṁ cittamutpādet | so'haṁ caturaṅgena balakāyena sārdhamasya viṣayamupasaṁkrameyaṁ vināśayitum | tena khalu punarbhadanta bhagavān kālena tena samayenāsya suvarṇaprabhāsottamasya sūtrendrarājasya tejo'nubhāvena tasya sāmantakasya pratiśatrurājasyānyai rājabhiḥ sārdhaṁ saṁgrāme bhaviṣyati | svaviṣayagatāśca viṣayavilopāśca bhaviṣyanti | dāruṇāśca rājasaṁkṣobhā bhaviṣyanti | graharogāśca viṣaye prādubhūtā bhaviṣyanti | nānāvyākṣepaśatāni viṣaye prādurbhūtāni bhaviṣyanti | yadā ca bhadanta bhagavaṁstasya sāmantakasya pratiśatrurājasya svaviṣayagatānyevaṁrūpāṇi nānopadravaśatāni nānāvyakṣepaśatāni bhaveyuḥ | sa ca bhadanta bhagavan sāmantakapratiśatrurājaścaturaṅgīṇīṁ senāṁ yojayitvā paracakragamanāya svaviṣayānniṣkrānto bhavet | yatrāyaṁ suvarṇaprabhāsottamaḥ sutrendrarājo bhavet sa pratiśatrurājaḥ sārdhaṁ caturaṅgabalakāyena taṁ viṣayamupasaṁkramitukāmo bhavet | taṁ vināśitukāmo bhavet | te vayaṁ bhadanta bhagavañcatvāro mahārājāḥ sabalaparivārā anekairyakṣarākṣasaśatasahasrairadṛśyairātmabhāvaistatropasaṁkramiṣyāmaḥ taṁ paracakramadhvānaṁ mārgapratipannaṁ tathaiva pratinivartayiṣyāmo nānāvyākṣepaśatāni copasaṁhariṣyāmo vighnāṁśca kariṣyāmaḥ | yathā ca tatparacakraṁ na śakṣyati tatra viṣaya upasaṁkramitum | kutaḥ punarvināśaṁ kariṣyati ||
atha khalu bhagavāṁsteṣāṁ caturṇāṁ mahārājānāṁ sādhukāramadāt | sādhu sādhu mahārājāḥ sādhu khalu punaryuṣmākaṁ mahārājānām | yadyūyamatyā asaṁkhyeyakalpakoṭīniyutaśatasahasrasamudānītāyā anuttarāyāḥ samyaksaṁbodherarthāya teṣāṁ manuṣyarājānāmasya ca suvarṇaprabhāsottamasya sūtrendrarājasya śrotṝṇāmārakṣāṁ kariṣyatha | paritrāṇaṁ parigrahaṁ paripālanaṁ śāntisvastyayanaṁ kariṣyatha | tāni ca rājakulāni tāni nagarāṇi tāni ca rāṣṭrāṇi tāni ca viṣayāṇyārakṣayiṣyatha | paritrāṇaṁ parigrahaṁ paripālanaṁ daṇḍaparihāraṁ śasraparihāraṁ śāntisvastyayanaṁ kariṣyatha | tāni ca viṣayāṇi sarvamayopadravopasargāpāyāsebhyaḥ parimocayiṣyatha | paracakrāṇi ca nivartayiṣyatha | sarvajambudvīpagatānāṁ cāsya manuṣyarājasyākalahayābhaṇḍanayāvigrahayā vivādayautsukyamapapadyatha | yathā ca te yuṣmākaṁ caturṇāṁ mahārājānāṁ sabalaparivārāṇāmasmiñjambudvīpe teṣu caturṣu nagarasahasreṣu tāni caturaśītinagarasahasrāṇi teṣu teṣu viṣayeṣvabhirameyustena ca rājyaiśvaryeṇābhirameyustena ca dhanaskandhena parasparaṁ na viheṭhayeyuḥ | na parasparaṁ viheṭhaṁ janayeyuḥ | svena ca yathā pūrvakarmopacayena rājatvaṁ pratilabheyuḥ | svena ca rājyaiśvaryeṇa ca tuṣṭā bhaveyuḥ | na ca paraspareṇa vināśayeyuḥ | na viṣeya vināśāya parakrameyuḥ ||
yathā cāsmiñjambudvīpe teṣu caturaśītiṣu viṣayanagarasahasreṣu tāni caturaśītirāja sahasrāṇi paraspareṇa hitacittāni maitrīcittāni sukhacittāni paraspareṇa kalahayābhaṇḍanayāvigrahayāvivādayā sveṣu sveṣu viṣayeṣvabhiramerantena puṇyena caturṇāṁ mahārājānāṁ sabalaparivārāṇāmayaṁ ca jambudvīpaḥ sphīto bhaviṣyati | subhikṣaśca ramaṇīyaśca bahujanasamākīrṇaścarddhaścaujovataraśca bhaviṣyati | ṛtumāsārdhamāsasaṁvatsarāṇi ca sarvāṇi samācārayuktāni bhaviṣyanti | ahorātraṁ grahanakṣatracandrasūryāśca samāgrahiṣyanti | kālena ca varṣadhārāḥ pṛthivyāṁ nipatiṣyanti | sarvajamdudvīpagatāni ca sattvāni sarvadhanadhānyasamṛddhāni bhaviṣyanti | mahābhogāni cāmatsarāṇi ca bhaviṣyanti | parityāgavanti daśakuśalakarmapathasamanvāgatāni ca bhaviṣyanti | yadbhūyasā sugatau svargaloka upapatsyante | devabhuvanāni cākīrṇāni bhaviṣyanti devairdevaputraiśca ||
yatkaścinmahārājo bhaved ya itthamasya suvarṇaprabhāsattamasya sūtrendrarājasya śrotā bhavenmānayitā ca pūjayitā ca teṣāṁ ca sūtrendradhārakāṇāṁ bhikṣubhikṣuṇyupāsakopāsikānāmautsukyaṁ satkuryād gurukuryānmānayetpūjayet | yuṣmākaṁ caturṇāṁ mahārājānāṁ sabalaparivārāṇāmanekeṣāṁ ca yakṣaśatasahasrāṇāmanukampārthāya satatasamitaṁ suvarṇaprabhāsottamaṁ sūtrendrarājendraṁ śṛṇvan | anena dharmaśravaṇasalilodakena yuṣmākametānyātmabhāvāni saṁtarpayet | mahataujasā yuṣmākametāni śarīrāṇi vivardhayet | mahacca yuṣmākaṁ vīryaṁ ca sthāma balaṁ ca vapuṣaḥ saṁjanayet | tejaśca śriyaśca lakṣmīśca yuṣmākaṁ vivardhayet | tena ca manuṣyarājena mama śākyamunestathāgatasyārhataḥ samyaksaṁbuddhasyācintyā mahāvipulavistīrṇā pūjā kṛtā bhaviṣyati | tena tasya manuṣyarājenātītānāgatapratyutpannānāṁ buddhānāmanekeṣāṁ tathāgatānāṁ koṭīniyutaśatasahasrāṇāmacintyā mahatī vistīrṇā sarvopakaraṇaiḥ pūjā kṛtā bhaviṣyati | tena tasya manuṣyarājasya mahatyārakṣā kṛtā bhaviṣyati | tena ca tasya rājño rakṣāṁ paritrāṇaṁ parigrahaṁ paripālanaṁ daṇḍaparihāraṁ śasraparihāraṁ śāntisvastyayanaṁ kṛtaṁ bhaviṣyati | agramahiṣyāśca rājaputrāṇāṁ ca sarvāntaḥpurasya ca rājakulasya ca sarvasya mahatyārakṣā kṛtā bhaviṣyati | paritrāṇaṁ parigrahaṁ paripālanaṁ śāntisvastyayanaṁ kṛtaṁ bhaviṣyati | rājakulanivāsanyaśca sarvadevatā ojovattarāśca cittena sukhasaumanasyena samanvāgatā bhavitāro ratimanubhaviṣyanti | tāni ca rāṣṭrāṇi tāni ca viṣayāṇi cārakṣitāni bhaviṣyanti | paripācitāni cānutpīḍitāni cākaṇṭakāni bhaviṣyanti | sarvaparacakrānyavamarditāni cānupasargāṇi cānupāyāsāni ceti ||
evamukte vaiśravaṇo mahārājo dhṛtarāṣṭro mahārājo virūḍhako mahārājo virūpākṣo mahārājaste sarve bhagavantametadavocan | tena ca bhagavanmanuṣyarājena susnātagātreṇa bhavitavyaṁ sugandhavāsanadhāriṇā navaruciravastraprāvṛtena nānālaṁkāravibhūṣitena bhavitavyam | ātmanaśca nīcataramāsanaṁ prajñapayitavyam | tatrāsane niṣīditvā rājyamadamattena na bhavitavyam | na coccai rājñā svayaṁ prajñapayitavyam | śāṭhyamānamadadarpavivarjitena cittenāyaṁ suvarṇaprabhāsottamaḥ sūtrendrarājaḥ śrotavyaḥ | tasya ca dharmabhāṇakasya bhikṣorantike śāstṛsaṁjñotpādayitavyā | tena manuṣyarājena tasminkāle tasmitsamaye'gramahiṣī rājaputrāśca rājaduhitaraśca sarvāntaḥpuragaṇāśca priyahitābhyāṁ prekṣitavyāḥ | priyavacanaiścāgramahiṣī rājaputrāśca rājaduhitaraśca sarvāntaḥpuragaṇāśca ālapayitavyāḥ | nānāvicitrāśca dharmaśravaṇapūjā ājñāpayitavyāḥ | acintyayātulyayā prītyātmānaṁ saṁtarpayitavyam | acintyena prītisukhena sukhāpayitavyam | sukhendriyeṇa ca bhavitavyam | ātmanaśca mahābalena bhavitavyam | mahatā praharṣeṇātmā praharṣayitavyaḥ | mahatā premajātena dharmabhāṇakaḥ pratyutthātavyaḥ ||
evamukte bhagavāṁstāṁścaturo mahārājānetadavocat | tasmiṁśca khalu pugarmahārajāḥ kāle tasminsamaye tena manuṣyarājena sarvaśvetāni pāṇḍurāṇi navarucivastrāṇi prāvaritavyāni | nānāvibhūṣaṇālaṁkārairātmā samalaṁkartavyaṁ | mahatā rājānubhāvena mahatā rājavyūhena nānāvicitraratnamaṅgalaparigṛhītaistato rājakulādabhiniṣkramitavyam | tasya ca dharmabhāṇakasya bhikṣoḥ pratyudgamanāya gantavyam | tatkasya hetoḥ ? yāvanti manuṣyarājastatra padāni bhāvayati tāvanti kalpakoṭīniyutaśatasahasrāṇi saṁsārātparāṅmukhāni kariṣyati tāvatāṁ cakravartirājakulakoṭīniyutaśatasahasrāṇāṁ lābhī bhaviṣyati | yāvanti sa tatra padānyatikramiṣyati tāvatāṁ caiva dṛṣṭadhārmikeṇācintyena mahatā rājyaiśvaryeṇa vivardhiṣyate | anekakalpakoṭīniyutaśatasahasrāṇāmudārodārāṇāṁ cāvasthānānāṁ saptaratnamayānāṁ divyavimānānāṁ lābhī bhaviṣyati | anekeṣāṁ ca divyodārāṇāṁ mānuṣyakāṇāṁ rājakulaputraśatasahasrāṇāṁ lābhī bhaviṣyati | sarvatra ca jātiṣu mahaiśvaryaprāpto bhaviṣyati | dīrghāyuṣkaśca bhaviṣyati | ciraṁjīvī ca bhaviṣyati | pratibhāṇavāṁścādeyavacanaśca yaśasvī ca suviśālakīrtiśca bhaviṣyati | sadevamānuṣāsurasya lokasya sukhitaśca bhaviṣyati | udārodārāṇāṁ ca divyamānuṣyakāṇāṁ sukhānāṁ lābhī bhaviṣyati | mahābalaśca mahānagnabalavegadhārī cābhirūpaḥ prāsādiko darśanīyaḥ paramayā śubhavarṇapuṣkaratayā samanvāgataśca bhaviṣyati | sarvatra jātiṣu tathāgatasamavadhānagato bhaviṣyati | sarvakalyāṇamitrāṇi ca pratilapsyate | aparimitapuṇyaskandhasya parigṛhīto bhaviṣyati ||
imanyevaṁrūpāṇi mahārājaguṇānuśaṁsāni saṁpaśyamānena tena rājñā dharmabhāṇako yojanātpratyutthātavyaḥ | tasya dharmabhāṇakasyāntike śāstṛsaṁjñotpādayitavyā | evaṁ cittamutpādayitavyam | adya mama śākyamunistathāgato'rhansamyaksaṁbuddha iha rājakule pravekṣyati | adya mama śākyamunistathāgato'rhansamyaksaṁbuddha iha rājakule svajanamanuśasiṣyate | sarvalokavipratyayanīyaṁ dharmaśravaṇaṁ śroṣyāmi | adyāhamanena dharmaśravaṇenāvaivartiko bhaviṣyāmyanuttarāyāṁ samyaksaṁbodhau | adya mayā tathāgatakoṭīniyutaśataśasrāṇyārāgitāni bhaviṣyanti | adya mayātītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāmacintyā mahatī vipulā vistīrṇā pūjā kṛtā bhaviṣyati | adya mama narakagatitiryagyoniyamalokaduḥkhānyantaśaḥ samucchinnāni bhaviṣyanti | adya mayānekānāṁ brahmendrarājatvakoṭīniyutaśatasahasrātmabhāvapratilabdhānāṁ kuśalamūlabījānyavaropitāni bhaviṣyanti | adya mayānekānāṁ śakrakoṭīniyutaśatasahasrātmabhāvapratilabdhānāṁ kuśalamūlānyavaropitāni bhaviṣyanti | adya mayānekāni cakravartirājakoṭīniyutaśatasahasrātmabhāvapratilabdhānāṁ kuśalamūlabījānyavaropitāni bhaviṣyanti| adya mayā sattvakoṭīniyutaśatasahasrāṇi saṁsārātparimocitāni bhaviṣyanti| adya mayācintyasuvipulavistīrṇāpāramitapuṇyaskandhaḥ parigṛhīto bhaviṣyanti| adya mama sarvāntaḥpurasya mahatyārakṣā kṛtā bhaviṣyanti| adya mama rājakule'cintyā samabiśiṣṭānuttarā mahatī śāntiḥ kṛtā bhaviṣyati svastyayanaṁ ca | adya mamāyaṁ sarvaviṣaya ārakṣito bhaviṣyati | paripālitaścānutpīḍitaścānutkaṇṭhikaśca sarvaparacakrānavamarditaścānupasargaścānupāyāsaśca bhaviṣyati ||
yadā ca mahārājāḥ sa manuṣyarājo'nenaivaṁrūpeṇa saddharmagauraveṇa suvarṇaprabhāsottamasūtrendrarājadhārakā bhikṣubhikṣuṇyupāsakopāsikāḥ satkuryādgurukuryānmānayedyuṣmākaṁ caturṇāṁ mahārājānāṁ sabalaparivārāṇāṁ teṣāṁ ca devagaṇānāmanekeṣāṁ ca yakṣaśatasahasrāṇāṁ mahā tathā dharmāṅgapratyakṣaṁ dadyāt yena caivāsau manuṣyarājaḥ puṇyabhisaṁskāreṇa kuśalābhisaṁskāreṇa ca tenaiva cātmabhāvena ca dṛṣṭadhārmikeṇācintyena mahatā rājyaiśvaryeṇa vivardhayiṣyati | dṛṣṭadhārmikeṇācintyena mahatā rājatejasā samanvāgato bhaviṣyati | śriyā ca tejasā ca lakṣmyā cālaṁkṛto bhaviṣyati | sarvapratyarthikāśca sarvaśatravaśca sahadharmeṇa sunigṛhītā bhaviṣyanti||
evamukte catvāro mahārājā bhagavantametadavocan | yaḥ kaścidbhadanta bhagavanmanuṣyarājo bhavet so'nenaivaṁrūpeṇa dharmagauraveṇemaṁ suvarṇaprabhāsottamaṁ sūtrendrarājaṁ śṛṇuyāt | tāśca sūtrendradhārakā bhikṣubhikṣuṇyupāsakopāsikāḥ satkuryādgurukuryānmānayetpūjayet | asmākaṁ caturṇāṁ mahārājānāmarthāya tadrājakulaṁ suśodhitaṁ śodhayet | nānāgandhodakasaṁsiktaṁ kuryāt | taṁ ca dharmaśrāvaṇamasmābhiścaturbhiśca mahārājaiḥ sārdhaṁ sādhāraṇaṁ śṛṇyādātmano'rthāya sarvadevatā ca kiṁcinmātraṁ kuśalaṁ pratyakṣaṁ dadyāt | samantaraniṣaṇṇasya ca bhadanta bhagavaṁstasya bhikṣordhamāsanagatasya tena manuṣyarājenāsmākaṁ caturṇāṁ mahārājānāmarthāya nānāgandhā dhūpayitavyāḥ | sahadhūpiteṣu bhadanta bhagavaṁstasya suvarṇaprabhāsottamasya sūtrendrarājasya pūjārthāya nānāgandheṣu nānāgandhadhūpalatā niścaranti | tasminneva kṣaṇalavamuhūrte'smākaṁ caturṇāṁ mahārājānāṁ svakasvakabhavanagatānyuparyantarīkṣe nānāgandhadhūpalatāchatrāṇi saṁsthāsyanti | udārāṁśca gandhānāghrāsyanti | suvarṇavarṇamayāścāvabhāsāḥ prādurbhaviṣyanti | tena cāvabhāsenāsmākaṁ bhavanānyavabhāsitāni bhaviṣyanti| brahmaṇaḥ sahāṁpateḥ śakrasya ca devānāmindrasya sarasvatyāśca mahādevyā dṛḍhāyāśca mahādevyāḥ śriyaśca mahādevyāḥ saṁjayasya ca mahāyakṣasenāpateraṣṭāviṁśatīnāṁ ca mahāyakṣasenāpatīnaṁ maheśvarasya ca devaputrasya bajrapāṇeśca mahāyakṣasenāpatermāṇibhadrasya ca mahāyakṣasenāpaterhārītyāśca pañcaputraśataparivārāṇāmanavataptasya ca nāgarājasya caiteṣāṁ bhadanta bhagavansvakasvakabhavanagatānām | tena kṣaṇalavamuhūrtenoparyantarīkṣe nānāgandhadhūpalatāchatrāṇi saṁsthāsyanti | udārāṁśca nānāgandhānāghrāsyanti | suvarṇavarṇamayāścāvabhāsāḥ prādurbhaviṣyanti | tayā cāvabhāsayā sarvabhavanānyavabhāsitāni bhaviṣyanti ||
evamukte bhagavāṁścaturo mahārājānetadavocat | na kevalaṁ yuṣmākaṁ caturṇāṁ mahārājānāṁ svakasvakabhavanagatānāmuparyantarīkṣagatāti nānāgandhadhūpalatāchatrāṇi saṁsthāsyanti | tatkasya hetoḥ ? sahapradhūpitāśca mahārājāstena manuṣyarājena nānāgandhā asya suvarṇaprabhāsottamasya sūtrendrarājasya pūjopasthānāya | tataścaiva dhūpakuṇḍahastaparigṛhītā nānāgandhadhūpalatā niścariṣyanti | tena kṣaṇalavamuhūrtena sarvasyāmasyāṁ trisāhasramahāsāhasrāyāṁ lokadhātau yatra koṭīśataṁ candrāṇāṁkoṭīśataṁ sumerūṇāṁ parvatarājānāṁ koṭīśataṁ cakravāḍamahācakravāḍānāṁ parvatarājānāṁ koṭīśataṁ caturmahādvīpānāṁ koṭīśataṁ caturmahārājakāyikānāṁ devānāṁ koṭīśataṁ trayastriṁśānāṁ devānāṁ koṭīśataṁ yāvannaivasaṁjñāyatanopagānāṁ devānām | sarvatra ca teṣu trisāhasramahāsāhasralokadhātukoṭīśateṣu trayastriṁśeṣu devanikāyeṣu sarveṣāṁ ca devanāgayakṣagandharvāsuragaruḍakiṁnaramahoragāṇāṁ ca bhavanagatānāṁ coparyantarīkṣagatāni nānāgandhadhūpalatāchatrāṇi saṁsthāsyanti | udārāṁśca nānāgandhānāghrāsyanti | suvarṇavarṇamayāścāvabhāsāḥ prādurbhaviṣyanti | tābhiścāvabhāsābhiḥ sarvabhavanānyavabhāsitāni bhaviṣyanti | ratnacchatrāṇi saṁsthāsyanti | udārodārāñca gandhānāghrāsyanti sarvadevabhavaneṣu suvarṇavarṇāvabhāsāḥ prādurbhaviṣyanti | tena cāvabhāsena sarvadevabhavanānyavabhāsitāni bhaviṣyanti| yathā trisāhasramahāsāhasrāyāṁ lokadhātau sarvadevabhavanānyuparyantarīkṣe tāni nānāgandhadhūpalatāchatrāṇi saṁsthāsyanti | tathā cāsya mahārājāḥ suvarṇaprabhāsottamasya sūtrendrarājasya tejasā kuṇḍahastena dhūpitāstena manuṣyarājena nānāgandhā asya suvarṇaprabhāsottamasya sūtrendrarājasya pūjārthāya nānāgandhadhūpalatāchatrāṇi saṁsthāsyanti | tena kṣaṇalavamuhūrtena samantāddaśasu dikṣvanekeṣu gaṅgānadīvālukopameṣu buddhakṣetrakoṭīniyutaśatasahasreṣvanekeṣāṁ gaṅgānadīvālukāsamānāṁ tathāgatakoṭīniyutaśatasahasrāṇāmuparyantarīkṣe tāni nānāgandhadhūpalatāchatrāṇi saṁsthāsyanti | teṣu vālukopameṣu buddhakoṭīniyutaśatasahasreṣvudārodārānnānāgandhadhūpānāghrāsyanti | suvarṇavarṇamayāvabhāsāḥ prādurbhaviṣyanti | tena cāvabhāsena tānyanekāni gaṅgānadīvālukopamāni buddhakṣetrakoṭīniyutaśatasahasrāṇyabhāsitāni bhaviṣyanti| samanantaraprādurbhūtāni ca mahārājā imānyevaṁrūpāṇi mahāprātihāryāṇi tānyanekāni gaṅgānadīvālukāsamāni buddhakṣetrakoṭīniyutaśatasahasrāṇi pratiṣṭhitāstathāgatāstaṁ ca dharmabhāṇakaṁ samanvāhariṣyanti | sādhukārāṇi ca pradāsyanti sādhu sādhu satpuruṣa sādhu punastvaṁ satpuruṣa | yastvamimamevaṁrūpaṁ gambhīramevaṁ gambhīrārthamevaṁ gambhīrāvabhāsamevamacintyaguṇadharmasamanvāgataṁ suvarṇaprabhāsottamaṁ sūtrendrarājaṁ vistareṇa saṁprakāśayitukāmaḥ | na caite sattvā itareṇa kuśalamūlena samanvāgatā bhaviṣyanti| ya imaṁ suvarṇaprabhāsottamaṁ sūtrendrarājamantaśaḥ śroṣyanti, prāgevodgrahīṣyanti dhārayiṣyanti likhiṣyanti likhāpayiṣyanti vācayiṣyanti paryavāpsyanti | vistareṇa parṣadi saṁprakāśayiṣyanti deśayiṣyantyuddekṣyanti svādhyāyiṣyanti yoniśo manasi bhāvayiṣyanti | tatkasya hetoḥ ? sahaśravaṇenāsya puruṣasya suvarṇaprabhāsottamasya sūtrendrarājasyānekāni bodhisattvakoṭīniyutaśatasahasrāṇyavaivartikāni bhaviṣyantyanuttarāyāḥ samyaksabodheḥ ||
atha khalu tāni samantāddaśasu dikṣu gaṅgānadīvālukopameṣu buddhakṣetrakoṭīniyutaśatasahasreṣvanekāni tathāgatakoṭīniyutaśatasahasrāṇi svakasvakeṣu buddhakṣetreṣu pratiṣṭhitāni tena kālena tena samayenaikapādenaikavācaikasvaranirghoṣeṇa tasya dharmabhāṇakasya bhikṣordharmāsanagatasyaitadūcuḥ | upasaṁkramiṣyasi tvaṁ satpuruṣānāgate'dhvani bodhimaṇḍam | pradarśayiṣyasi tvaṁ satpuruṣa bodhimaṇḍavarāgragato drumarājamūlopaviṣṭaḥ sarvatrailokyaprativiśiṣṭāni sarvasattvāṁstrikālāntarāṇi vratatapaścaraṇabalādhānānyadhiṣṭhānānyadhiṣṭhitānyanekāni duṣkarakalpakoṭīniyutaśatasahasrāṇi samalaṁkariṣyasi tvaṁ satpuruṣa bodhimaṇḍam | paritrāyiṣyasi tvaṁ satpuruṣa sarvāṁstrisāhasramahāsāhasralokadhātūn | parājayiṣyasi tvaṁ satpuruṣa drumarājamūlopaviṣṭaḥ kṛtimarūpaparamabībhatsadarśanaṁ nānāvikṛtarūpamacintyamārasainyam | abhisaṁbhotsyasi tvaṁ satpuruṣa bodhimaṇḍavarāgragato'nupamapraśāntavirajaskagambhīrāmanuttarāṁ samyaksaṁbodhim | pravartayiṣyasi tvaṁ satpuruṣāryasāradṛḍhavajrāsanopaviṣṭaḥ sarvajanābhisaṁstutaṁ paramagambhīraṁ dvādaśākāramanuttaradharmacakram | parāhaniṣyasi tvaṁ satpuruṣānuttaraṁ dharmagañjavādyam | āpūrayiṣyasi tvaṁ satpuruṣānuttaraṁ mahādharmaśaṅkham | ucchrayiṣyasi tvaṁ satpuruṣa mahādharmadhvajam | prajvalayiṣyasi tvaṁ satpuruṣānuttarāṁ dharmolkām | pravarṣayiṣyasi tvaṁ satpuruṣānuttaraṁ mahādharmavarṣam | parājayiṣyasi tvaṁ satpuruṣanekāni kleśaśatasahasrāṇi | pratārayiṣyasi tvaṁ satpuruṣānekāni sattvakoṭīniyutaśatasahasrāṇi subhīmānmahābhayasamudrāt | parimocayiṣyasi tvaṁ satpuruṣānekāni sattvakoṭīniyutaśatasahasrāṇi saṁsāracakrāt | ārāgayiṣyasi tvaṁ satpuruṣānekāni tathāgatakoṭīniyutaśatasahasrāṇi ||
evamukte catvāro mahārājā bhagavantametadavocan | asya bhadanta bhagavansuvarṇaprabhāsottamasya sūtrendrarājasyemānyevaṁrūpāṇi dṛpdhārmikāṇi māraparājayikāni ca guṇāni saṁpaśyamānasya buddhasahasrāvaruptakuśalamūlasya manuṣyarājasyānukampāccāparimitapuṇyaskandhaparigrahaṁ saṁpaśyamānāste vayaṁ bhadanta bhagavaṁścatvāro mahārājāḥ sabalaparivārā anekairyakṣaśatasahasraiḥ sārdhaṁ svabhavanagatā nānāgandhadhūpalatāchatrāḥ saṁcoditāḥ samānā adṛśyairātmabhāvairyena tasya manuṣyarājasyopagatasaṁskārakūṭasuśodhitaṁ nānāgandhodakasusaṁsiktaṁ nānālaṁkārasamalaṁkṛtaṁ rājakulaṁ tenopasaṁkramiṣyāmo dharmaśravaṇāya | brahmā ca sahāṁpatiḥ śakraśca devānāmindraḥ sarasvatī ca mahādevī śrīśca mahādevī dṛḍhā ca pṛthivīdevatā saṁjayaśca mahāyakṣasenāpatiraṣṭāviṁśatimahāyakṣasenāpatayaśca maheśvaraśca devaputro vajrapāṇiśca guhyakādhipatirmāṇibhadraśca mahāyakṣasenāpatirhārītī ca pañcaputraśataparivārā anavataptaśca nāgarājaḥ sāgaraśca nāgarājaḥ | anekāni ca devakoṭīniyutaśatasahasrāṇyadṛśyairātmabhāvairyena tasya manuṣyarājasya tatra ta nānālaṁkārasamalaṁkṛtaṁ rājakulaṁ yatra tasya dharmabhāṇakasya bhikṣoḥ puṣpābhikīrṇāyāṁ dharaṇyāṁ śaucapragṛhītaṁ nānālaṁkārasamalaṁkṛtaṁ yatra yatra dharmabhāṇakasya bhikṣoḥ puṣpābhikīrṇāyaṁ dharaṇyāṁ śaucapragṛhītaṁ nānālaṁkārasamalaṁkṛtaṁ yatra yatra dharmāsanaṁ prajñaptaṁ tatra bhaviṣyanti dharmaśravaṇāya ||
te vayaṁ bhadanta bhagavaṁścatvāro mahārājā anekairyakṣaśatasahasrairebhiśca sarvaiḥ sārdhaṁ samagrā bhaviṣyāmastasya manuṣyarājasya kalyāṇamitrasahāyakasya kalyāṇasaṁprāpakasyānuttaramahārasodāradāturanena dharmāmṛtarasena saṁtarpitāḥ saṁtarpya tasya manuṣyarājasyārakṣāṁ kariṣyāmaḥ | paritrāṇaṁ parigrahaṁ paripālanaṁ śāntisvastyayanaṁ kariṣyāmaḥ | tasya rājakulasya ca nagarasya ca viṣayasya ca rakṣāṁ kariṣyāmaḥ | paritrāṇaṁ parigrahaṁ paripālanaṁ śāntisvastyayanaṁ kariṣyāmaṁ | tacca viṣayaṁ sarvopadravopasargopāyāsebhyaḥ parimocayiṣyāma iti ||
yaḥ kaścidbhadanta bhagavanmanuṣyarājo bhavet | yasya ca manuṣyarājasya viṣaye'yaṁ sūtrendrarājaṁ saṁpracaret | yadā cāsau bhadanta bhagavanmanuṣyarājaḥ suvarṇaprabhāsottamasya sūtrendrarājasya dhārakān bhikṣubhikṣuṇyupāsakopāsikā na satkuryānna gurukuryānna mānayenna pūjayet | asmākaṁ caturṇāṁ mahārājānāmanekāni yakṣakoṭīniyutaśatasahassrāṇyanena dharmaśravaṇenainena dharmāmṛtarasena na saṁtarpayeranna pratimānayeran | imāni divyātmabhāvāni mahatā tejasā na vivardhayenna cāsmākaṁ vīryaṁ ca balaṁ ca saṁjanayet | tejaśca śriyaśca lakṣmīṁ cāsmākaṁ kāyeṣu na vivardhayet | na te'pi vayaṁ bhadanta bhagavaṁścatvāro mahārājāḥ sabalaparivārā anekairyakṣakoṭīniyutaśatasahasraistasya ca viṣaye rakṣāṁ kariṣyāmaḥ | bhadanta bhagavanviṣayamasmākamupekṣantaḥ sarvaviṣayavāsino devagaṇāstaṁ viṣayamupekṣyanti | devatāśca bhadanta bhagavantaṁ viṣayamupekṣyante ||
tatra tatra viṣaye nānāvidhā viṣayalopā bhaviṣyanti| dāruṇāni ca rājasaṁkṣobhāni bhaviṣyanti| sarvaviṣayagatāni ca sattvāni kalahajātāni bhaviṣyanti| bhaṇḍanajātāni vigṛhītāni vivādamāpannāni nānāvidhāśca graharogā viṣaye prādurbhāviṣyanti | nānādigabhya āgatāścolkāpātāḥ prādurbhaviṣyanti | grahanakṣatrāṇi ca paraspareṇa viruddhāni bhaviṣyanti | sūryapratirūpakāṇi śaśina utpādayiṣyanti | candragrahāśca bhaviṣyanti | sūryagrahāśca satatasamitaṁ gaganāntaragatau sūryacandramasau no dṛkyathagatau bhaviṣyataḥ | ulkāpātasadṛśavarṇāni pariveśakāni gaganāntare kālena kālaṁ prādurbhaviṣyanti | pṛthivīkampāśca bhaviṣyanti| kūpāśca pṛthivīgatāḥ saṁkṣepantaḥ śokṣyanti | viṣamavātāśca vāsyanti | viṣamavarṣāśca bhaviṣyanti| durbhikṣakāntāraśca sarvaviṣaye bhaviṣyati| paracakrāṇi ca tadviṣayaṁ vekṣyanti | āyāsabahulaṁ bhaviṣyati| teṣāmasmākaṁ bhadanta bhagavaṁścaturṇāṁ mahārājānāṁ sabalaparivārāṇāmanekeṣāṁ ca yakṣaśatasahasrāṇāṁ viṣayavāsināṁ ca devanāgānāṁ taṁ viṣayamupekṣatastatra viṣaya imānyevaṁ rūpāṇi nānāvidhānyupadravaśatāni bhaviṣyantyupadrasahasrāṇi vā ||
yaṁ kaścidbhadanta bhagavanmanuṣyarājo bhavet | ya ātmano mahatīmārakṣāṁ kartukāmo bhavet | ciraṁ ca nānāvidhāni rājasaukhyānyanubhavitukāmo bhavet | sarvasukhasamarpito na cireṇa rājatvaṁ kartukāmo bhavet | sarvaviṣayavāsināṁ ca sattvānāṁ sukhāpayitukāmo bhavet | sarvaparacakrāṇi ca parājayitukāmo bhavet | sarvasukhena viṣayaṁ paripālayitukāmo bhavet | dharmeṇa rājatvaṁ kārayitukāmo bhavet | svaviṣayaṁ ca sarvabhayopadravopasargopāyāsebhyaḥ parimocayitukāmo bhavet ||
tena ca bhadanta bhagavanmanuṣyarājenāyaṁ suvarṇaprabhāsottamaḥ sūtrendrarājaḥ śrotavyaḥ | śrutvā caitāstaddhārakā bhikṣubhikṣuṇyupāsakopāsikāḥ satkartavyā gurukartavyā mānayitavyāḥ pūjayitavyāḥ | vayaṁ catvāro mahārājāḥ sabalaparivārā anenaiva dharmaśravaṇakuśalamūlopacayenānena dharmākṛtarasena saṁtarpayitavyāḥ | asmākaṁ cemāni divyātmabhāvāni mahātejasā vivardhayitavyāni | tatkasya hatoḥ ? yadbhadanta bhagavaṁstena manuṣyarājenāvaśyamayaṁ suvarṇaprabhāsottamaḥ sūtrendrarājaḥ śrotavyaḥ ||
yāvanti bhadanta bhagavanbrahmendreṇa laukikalokottarāṇi ca nānāvidhāni śāstrāṇyupadarśitāni | yāvanti ca śakreṇa devendreṇa nānāvidhāni śāstrāṇyupadarśitāni | yāvanti ca nānāvidhaiḥ pañcabhijñai ṛṣirbhirlaukikalokottarāṇi ca sattvānāmarthāya śāstrāṇyupadarśitāni | bhadanta bhagavaṁstebhyo brahmendraśatasahasrebhyo'nekebhyaśca śakrakoṭīniyutaśatasahasrebhyaḥ sarvebhyaśca pañcābhijñebhya ṛṣikoṭīniyutaśatasahasrebhyastathāgato'grataraśca viśiṣṭataraścemaṁ suvarṇaprabhāsottamasūtrendrarājaṁ vistareṇa sattvānāmarthāya saṁprakāśayitaḥ ||
yathāyaṁ sarvajambudvīpagatānāṁ manuṣyarājānāṁ rājatvaṁ kārayitavyam | yathā ca sarvasattvāni sukhārpitāni bhaviṣyanti| yathā ca sarvaviṣayānutpīḍitāśca bhaviṣyantyakaṇṭakāḥ | yathā paracakrāṇi parājitāni bhaviṣyanti| parāṅmukhībhūtāni | yathā ca te viṣayā anupāyāsāśca | yathā ca sarvaviṣayadharmā anupāyāsāśca bhaviṣyantyanupadrutāśca | yathā ca tairmanuṣyarājaiḥ sveṣu viṣayeṣu mahatī dharmolkāḥ prajvalitā bhaviṣyantyādīpitāśca | yathā ca sarvadevatābhavanāni ādīpitāni bhaviṣyanti devairdevaputraiśca | yatha ca vayaṁ catvāro mahārājāḥ sabalaparivārā anekāni yakṣaśatasahasrāṇi sarvajambudvīpagatāśca devagaṇāḥ saṁtarpitā bhaviṣyanti saṁprasāditāśca | yathā cāsmākaṁ kāye mahāntaṁ vīryaṁ ca balaṁ ca sthāma ca saṁjanitaṁ bhaviṣyanti| yathā cāsmākaṁ kāye tejaśca śrīśca lakṣmīśca bhūyasyā mātrayābhiniciśanti | yathā ca sarvajambudvīpaḥ subhikṣo bhaviṣyati ramaṇīyaśca bahujanākīrṇamanuṣyaśca | yathā ca sarvajambudvīpagatāni sattvāni sarvasukhāni bhaviṣyanti| nānāratimanubhaviṣyanti | yathā ca sattvānyanekakalpakoṭīniyutaśatasahasrāṇyayintyānyudārodārāṇi sukhānyanubhaviṣyanti | buddhaiśca bhagavadbhiḥ sārdhaṁ samavadhānagatāni bhaviṣyanti| anāgate'dhvanyanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyante | tatsarvametarhi bhagavatā tathāgatenārhatā samyaksaṁbuddhena mahatā kāruṇyabalādhiṣṭhānena śakrakoṭīniyutaśatasahasrāṇi divyātirekatare'nuttare tathāgatajñāne nānāvidhānekasarvapañcābhijñarṣigaṇakoṭīniyutaśatasahasrāṇi cātirekasamyaksaṁbuddhena brahmendrakoṭīniyutaśatasahasrāṇi cātirekavratatapo'dhiṣṭhānena sa bhagavatā tathāgatonārhatā samyaksaṁbuddhenāyaṁ suvarṇaprabhāsottamaḥ sūtrendrarājo vistareṇa sarvasattvānāmarthāyeha jambudvīpe saṁprakāśitaḥ ||
tena manuṣyarājena sarvajambudvīpagatāni laukikalokottarāṇi rājakāryāṇi rājaśāsrāṇi rājakaraṇāni niryātāni | yairime sattvāḥ sukhino bhaviṣyanti| tāni sarvāṇi bhagavatā tathāgatenārhatā samyaksaṁbuddhenāyaṁ suvarṇaprabhāsottamasūtrendrarāja upadarśitaḥ paridīpitaḥ saṁprakāśitaḥ | tena bhadanta bhagavanhetunā tena pratyayena ca tena manuṣyarājenāvaśyamāyaṁ suvarṇaprabhāsottamaḥ sūtrendrarājaḥ satkṛtya śrotavyaḥ satkṛtya mānayitavyaḥ satkṛtya pūjayitavyaḥ ||
evamukte bhagavāṁścaturo mahārājānetadavocat | tena hi catvāro mahārājāḥ sabalaparivārā avaśyaṁ teṣāṁ manuṣyarājānāmasya suvarṇaprabhāsottamaya sūtrendrarājasya śrotṝṇāṁ pūjayitṝṇāṁ mahāntamautsukyaṁ kariṣyanti rakṣārtham etāśca mahārājāḥ sūtrendradhārakā bhikṣubhikṣuṇyupāsakopāsikā buddhakṣetramārātpradarśante devamānuṣāsurasya lokasya buddhakṛtyāni kariṣyanti | imaṁ suvarṇaprabhāsottamaṁ sūtrendrarājaṁ vistareṇa saṁprakāśayiṣyanti | avaśyaṁ yuṣmābhiścaturbhirmahārājaisteṣāṁ sūtrendredhārakāṇāṁ bhikṣubhikṣuṇyupāsakopāsikānāmārakṣā kartavyā | paripālanaṁ paritrāṇaṁ parigrahaṁ daṇḍaparihāraṁ śastraparihāraṁ śāntisvastyayanaṁ kartavyam | yathā ca sūtrendradhārakā bhikṣubhikṣuṇyupāsakopāsikā ārakṣitā bhaveyuranutpīḍitā anusargopāyāsāṁ sukhacittāḥ | imaṁ suvarṇaprabhāsottamasūtrendrarājaṁ vistareṇa sattvānāṁ saṁprakāśayitum ||
atha khalu vaiśravaṇo mahārājo dhṛtarāṣṭro mahārājo virūḍhako mahārājo virūpākṣo mahārājotthāyāsanebhya ekāṁsāni cīvarāṇi prāvṛtyottarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya tasyāṁ velāyāmabhimukhaṁ sārūpyābhirgāthābhirbhagavantamabhituṣṭuvuḥ ||
jinacandravimalavapuṣaṁ jinasūryasahasrakiraṇābham |
jinakamalavimalanetraṁ jinakumudatuṣāravirajadaśanāgram || 1 ||
jinaguṇasāgarakalpa anekaratnākara jinasamudram |
jñānāmbusalilapūrṇaṁ samādhiśatasahasrasaṁkīrṇam || 2 ||
jinacaraṇacakracitraṁ samantanebhistathā sahasrābham |
karacaraṇajālacitraṁ haṁsendra yathā caraṇajālam || 3 ||
kāñcanagiriprakāśaṁ suvarṇakanakāmalaṁ jinagirīndram |
sarvaguṇamerukalpaṁ buddhagirīndrajina namasyāmaḥ || 4 ||
ākāśacandrasadṛśamudakacandranibhaṁ tathāgataśaśāṅkam |
māyāmarīcikalpa vimalajina namasyāmaḥ || 5 ||
atha khalu bhagavāṁścaturo mahārājāngāthābhirbabhāṣe ||
ayaṁ-
sutrendrarājapravaraḥ suvarṇaprabhāsottamo daśabalānām |
yuṣmābhi lokapālaiḥ pālayitavyam ---------- || 6 ||
yenāyaṁ sūtraratanagambhīraḥ sarvasattva sukhadātā |
sattvāna hitasukhārthaṁ ciraṁ ca pracarejjambūdvīpe'smin || 7 ||
ye ca tṛsāhasramahāsāhasre lokadhātau hi |
sattvā apāyaduḥkhā śamayitvā narakaduḥkhāni || 8 ||
ye ceha jambudvipe gatā hi sarve
rājānastu mahataḥ praharṣajātā |
dharmeṇa ca pālayantu viṣayā
yenāyaṁ jambūdvīpaḥ kṣemaśca bhavet || 9 ||
sūbhikṣo ramaṇīyaḥ sarve jambūdvīpe
sukhitāni bhavanti sarvasattvāni |
yasyā nāsti narapaterviṣaye
priyātmasaukhya prayatā ca rājatvam || 10 ||
aiśvaryaṁ priyatā ca śrotavyastena
sūtrarājaḥ paramaśatrukṣayakaram |
paracakranivartanakaraparamabhayavyasahāraḥ
paramaśubhakaro'yaṁ sūtrendrarāja || 11 ||
yathā ratnavṛkṣaḥ surucirastu
sarvaguṇasaṁbhavaḥ sugṛhaḥ saṁsthaḥ |
tathaivāyaṁ sūtrendrarāja
draṣṭavyo rājaguṇādīnām || 12 ||
yathā śītalahimasalilaṁ dharmataṁ
pratilabhata uṣṇa apaharaṇam |
tathaivāyaṁ sūtravarendro guṇasukhadātā
bhavati narapatīnām || 13 ||
yathaiva hi ratnakaraṇḍaḥ sarvaratnākaraḥ karatalasthaḥ |
tathaivāyaṁ sūtrendrarāja svarṇaprabhāsottamo nṛpagaṇānām || 14 ||
devagaṇa arcito'yaṁ devendranamaskṛtaśca sūtrendraḥ |
ārakṣitaścaturbhirmaharddhikairlokapālaiśca || 15 ||
buddhaihi daśadiśasthaiḥ sadā samanvāhṛto'yaṁ sūtrendraḥ |
sūtramidaṁ deśayataḥ sādhūkāra dadanti saṁbuddhāḥ || 16 ||
yakṣaśatasahasrāṇī rakṣanti ca viṣayaṁ daśasu diśāsu |
śṛṇvanti sūtrendramimaṁ pramuditacittāḥ prahṛṣṭāśca || 17 ||
jambudvīpagatāni viviktāni devagaṇāni |
te sarve devagaṇāḥ śṛṇvantu sūtramidaṁ pramuditāśca || 18 ||
tejobalaṁ vīryabalaṁ ca labhante tena dharmaśravaṇena |
mahataujasā ca devāṁ kāyānvivardhayiṣyanti || 19 ||
atha khalu catvāro mahārājā bhagavato'ntikādimā evaṁrūpā gāthāḥ śrutvāścaryaprāptā babhūvuradbhutaprāptā udvilyaprāptāstaddharmavegena muhūrtamātraṁ praruditā ivāśrūṇi ca pravartayāmāsuḥ | te ca saṁmānaiḥ śarīrai praphullibhiraṅgapratyaṅgairacintyena prītisukhasaumanasyena samanvāgatā bhūtvā punarapi bhagavantaṁ divyamāndāravaiḥ kusumairavakiranti sma | avakiritvā prakiritvotthāyāsanebhya ekāṁsāni cīvarāṇi prāvaritvā dakṣiṇāni jānumaṇḍalāni pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocan | vayamapi bhadanta bhagavaṁścatvāro mahārājā ekaiko mahārājo vayaṁ pañcayakṣaśataparivārā dharmamāṇakasya bhikṣoḥ sadānubaddhā bhaviṣyāmastaṁ dharmabhāṇakaṁ mānayanāya paripālanāya ceti ||
iti śrīsuvarṇaprabhāsottamasūtrendrarājo caturmahārāja
parivarto nāma saptamaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/4240