Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 1 vyāghrī-jātakam

1 vyāghrī-jātakam

Parallel Devanagari Version: 
१ व्याघ्री-जातकम् [1]

āryaśūraviracitā

bodhisattvāvadānamālāparaparyāyā

jātakamālā

om namaḥ śrīsarvabuddhabodhisattvebhyaḥ||

śrīmanti sadguṇaparigrahamaṅgalāni kīrtyāspadānyanavagītamanoharāṇi|

pūrvaprajanmasu muneścaritādbhu tāni bhaktyā svakāvyakusumāñjalinārcayiṣye||1||

ślādhyairamībhirabhilakṣitacinhabhūtairādeśito bhavati yatsugatatvamārgaḥ|

syādeva rūkṣamanasāmapi ca prasādo dharmyāḥ kathāśca ramaṇīyataratvamīyuḥ||2||

lokārthamityabhisamīkṣya kariṣyate'yaṁ śrutyārṣayuktyaviguṇena pathā prayatnaḥ|

lokottamasya caritātiśayapradeśaiḥ svaṁ prātibhaṁ gamayituṁ śrutivallabhatvam||3||

svārthodyatairapi parārthacarasya yasya naivānvagamyata guṇapratipattiśobhā|

sarvajña ityavitathākṣaradīptakīrti mūrdhnā name tamasamaṁ sahadharmasaṁgham||4||

1 vyāghrī-jātakam

sarvasattveṣvakāraṇaparamavatsalasvabhāvaḥ sarvabhūtātmabhūtaḥ pūrvajanmasvapi sa bhagavāniti buddhe bhagavati paraḥ prasādaḥ kāryaḥ||

tadyathānuśrūyate-ratnatrayagurubhiḥ pratipattiguṇābhirādhitagurubhirguṇapravicayagurubhirasmadgurubhiḥ parikīrtyamānamidaṁ bhagavataḥ pūrvajanmāvadānam|

bodhisattvaḥ kilāyaṁ bhagavānbhūtaḥ pratijñātiśayasadṛśairdānapriyavacanārthacaryāprabhṛtibhiḥ prajñāparigrahaniravadyaiḥ kārūṇyanisyandairlokamanugṛhṇan svadharmābhiratyupanataśucivṛttinyuditodite mahati brāhmaṇakule janmaparigrahaṁ cakāra| sa kṛtasaṁskārakramo jātakarmādibhirabhivardhamānaḥ prakṛtimedhāvitvātsānāthyaviśeṣājjñānakautūhalādakausīdyācca nacireṇaivāṣṭādaśasu vidyāsthāneṣu svakulakramāviruddhāsu ca sakalāsu kalāsvācāryakaṁ padamavāpa|

sa brahmavad brahmavidāṁ babhūva rājeva rājñāṁ bahumānapātram|

sākṣātsahasrākṣa iva prajānāṁ jñānārthināmarthacaraḥ piteva||5||

tasya bhāgyaguṇātiśayasamāvarjito mahā llābhasatkārayaśoviśeṣaḥ prādurabhūt| dharmābhyāsabhāvitamatiḥ kṛtapravrajyāparicayastu bodhisattvo na tenābhireme|

sa pūrvacaryāpariśuddhabuddhiḥ kāmeṣu dṛṣṭvā bahudoṣajātam|

gārhasthyamasvāsthyamivāvadhūya kaṁcidvanaprasthamalaṁcakāra||6||

sa tatra niḥsaṅgatayā tayā (ca) prajñāvadātena śamena caiva|

pratyādideśeva kukāryasaṅgādviśliṣṭaśiṣṭopaśamaṁ nṛlokam||7||

maitrīmayeṇa praśamena tasya visyandinevānuparītacittāḥ|

parasparadrohanivṛttabhāvāstapasvivad vyālamṛgā viceruḥ||8||

ācāraśuddhyā nibhṛtendriyatvātsaṁtoṣayogātkaruṇāguṇācca|

asaṁstutasyāpi janasya loke so'bhūt priyastasya yathaiva lokaḥ||9||

alpecchabhāvātkuhanānabhijñastyaktaspṛho lābhayaśaḥsukheṣu|

sa devatānāmapi mānasāni prasādabhaktipravaṇāni cakre||10||

śrutvātha taṁ pravrajitaṁ manuṣyā guṇaistadīyairavabaddhacittāḥ|

vihāya bandhūṁśca parigrahāṁśca tacchiṣyatāṁ siddhimivopajagmuḥ||11||

śīle śucāvindriyabhāvanāyāṁ smṛtyapramoṣe praviviktatāyām|

maitryādike caiva manaḥsamādhau yathābalaṁ so'nuśaśāsa śiṣyān||12||

atha kadācitsa mahātmā pariniṣpannabhūyiṣṭhe pṛthūbhūte śiṣyagaṇe pratiṣṭhāpite'sminkalyāṇe vartmanyavatārite naiṣkramyasatpathaṁ loke saṁvṛteṣvivāpāyadvāreṣu rājamārgīkṛteṣviva sugatimārgeṣu dṛṣṭadharmasukhavihārārthaṁ tatkālaśiṣyeṇājitenānugamyamāno yogānukūlān parvatadarīnikuñjānanuvicacāra|

athātra vyāghravanitāṁ dadarśa girigahvare|

prasūtikleśadoṣeṇa gatāṁ nispandamandatām||13||

parikṣāmekṣaṇayugāṁ kṣudhā chātatarodarīm|

āhāramiva paśyantīṁ bālānsvatanayānapi||14||

stanyatarṣādupasṛtānmātṛvisrambhanirvyathān|

rorūyitaravaiḥ krūrairbhartsayantīṁ parāniva||15||

bodhisattvastu tāṁ dṛṣṭvā dhīro'pi karuṇāvaśāt|

cakampe paraduḥkhena mahīkampādivādrirāṭ||16||

mahatsvapi svaduḥkheṣu vyaktadhairyāḥ kṛpātmakāḥ|

mṛdunāpyanyaduḥkhena kampante yattadadbhutam||17||

atha sa bodhisattvaḥ sasaṁbhramāmreḍitapadaṁ svabhāvātiśayavyañjakaṁ karuṇābalasamāhitākṣaraṁ śiṣyamuvāca-vatsa vatsa!

paśya saṁsāranairguṇyaṁ mṛgyeṣā svasutānapi|

laṅghitasnehamaryādā bhoktumanvicchati kṣudhā||18||

aho batātikaṣṭeyamātmasnehasya rodratā|

yena mātāpi tanayānāhārayitumicchati||19||

ātmasnehamayaṁ śatruṁ ko vardhayitumahati|

yena kuryāt padanyāsamīdṛśeṣvapi karmasu||20||

tacchīghramanviṣyatāṁ tāvatkutaścidasyāḥ kṣudduḥkhapratīkāraheturyāvanna tanayānātmānaṁ copahanti| ahamapi caināṁ prayatiṣye sāhasādasmānnivārayitum| sa tathetyasmai pratiśrutya prakrāntastadāhārānveṣaṇaparo babhūva| atha bodhisattvastaṁ śiṣyaṁ savyapadeśamativāhya cintāmāpede|

saṁvidyamāne sakale śarīre kasmātparasmānmṛgayāmi māṁsam|

yādṛcchikī tasya hi lābhasaṁpat kāryātyayaḥ syācca tathā mamāyam||21||

api ca

nirātmake bhedini sārahīne duḥkhe kṛtadhne satatāśucau ca|

dehe parasmāyupayujyamāne na prītimānyo na vicakṣaṇaḥ saḥ||22||

svasaukhyasaṅgena parasya duḥkhamupekṣyate śaktiparikṣayādvā|

na cānyaduḥkhe sati me'sti saukhyaṁ satyāṁ ca śaktau kimupekṣakaḥ syām||23||

satyāṁ ca śaktau mama yadyupekṣā syādātatāyinyapi duḥkhamagne|

kṛtveva pāpaṁ mama tena cittaṁ dahyeta kakṣaṁ mahatāgnineva||24||

tasmātkariṣyāmi śarīrakeṇa taṭaprapātodgatajīvitena|

saṁrakṣaṇaṁ putravadhācca mṛgyā mṛgyāḥ sakāśācca tadātmajānām||25||

kiṁ ca bhūyaḥ -

sadarśanaṁ lokahitotsukānāmuttejanaṁ mandaparākramāṇām|

saṁharṣaṇaṁ tyāgaviśāradānāmākarṣaṇaṁ sajjanamānasānām||26||

viṣādanaṁ māramahācamūnāṁ prasādanaṁ buddhaguṇapriyāṇām|

vrīḍodayaṁsvārthaparāyaṇānāṁ mātsaryalobhopahatātmanāṁ ca||27||

śraddhāpanaṁ yānavarāśritānāṁ vismāpanaṁ tyāgakṛtasmayānām|

viśodhanaṁ svargamahāpathasya tyāgapriyāṇāmanumodi nṝṇām||28||

kadā nu gātrairapi nāma kuryāṁ hitaṁ pareṣāmiti yaśca me'bhūt|

manorathastatsaphalīkriyāṁ ca saṁbodhimagryāmapi cāvidūre||29||

api ca|

na spardhayā naiva yaśo'bhilāṣānna svargalābhānna ca rājyahetoḥ|

nātyantike'pyātmasukhe yathāyaṁ mamādaro'nyatra parārthasiddheḥ||30||

tathā mamānena samānakālaṁ lokasya duḥkhaṁ ca sukhodayaṁ ca|

hartuṁ ca kartuṁ ca sadāstu śaktistamaḥ prakāśaṁ ca yathaiva bhānoḥ||31||

dṛṣṭe guṇe'nusmṛtimāgato vā spaṣṭaḥ kathāyogamupāgato vā|

sarvaprakāraṁ jagato hitāni kuryāmajasraṁ sukhasaṁhitāni||32||

evaṁ sa niścitya parārthasiddhyai prāṇātyaye'pyāpatitapramodaḥ|

manāṁsi dhīrāṇyapi devatānāṁ vismāpayansvāṁ tanumutsasarja||33||

atha sā vyāghrī tena bodhisattvasya śarīranipātaśabdena samutthāpitakautūhalāmarṣā viramya svatanayavaiśasodyamāttato nayane vicikṣepa| dṛṣṭai va ca bodhisattvaśarīramudgataprāṇaṁ sahasābhisṛtya bhakṣayitumupacakrame|

atha sa tasya śiṣyo māṁsamanāsādyaiva pratinivṛttaḥ kutropādhyāya iti vilokayaṁstadbodhisattvaśarīramudgataprāṇaṁ tayā vyāghrayuvatyā bhakṣyamāṇaṁ dardaśa| sa tatkarmātiśayavismayātprativyūḍhaśokaduḥkhāvegastadguṇāśrayabahumānamivodgirannidamātmagataṁ bruvāṇaḥ śobheta|

aho dayāsya vyasanāture jane svasaukhyanaiḥsaṅgyamaho mahātmanaḥ|

aho prakarṣaṁ gamitā sthitiḥ satāmaho pareṣāṁ mṛditā yaśaḥśriyaḥ||34||

aho parākrāntamapetasādhvasaṁ guṇāśrayaṁ prema paraṁ pradarśitam|

aho namaskāraviśeṣapātratāṁ prasahya nītāsya guṇātanustanuḥ||35||

nisargasaumyasya vasuṁdharādhṛteraho pareṣāṁ vyasaneṣvamarṣitā|

aho madīyā gamitā prakāśatāṁ khaṭuṅkatā vikramasaṁpadānayā||36||

anena nāthena sanāthatāṁ gataṁ na śocitavyaṁ khalu sāṁprataṁ jagat|

parājayāśaṅkitajātasaṁbhramo dhruvaṁ viniścāsaparo'dya manmathaḥ||37||

sarvathā namo'stvasmai mahābhāgāya sarvabhūtaśaraṇyāyātivipulakāruṇyāyāprameyasattvāya bhūtārthabodhisattvāya mahāsattvāyeti| atha sa tamarthaṁ sabrahmacāribhyo nivedayāmāsa|

tatkarmavismitamukhairatha tasya śiṣyairgandharvayakṣabhujagaistridaśādhipaiśca|

mālyāmbarābharaṇacandanacūrṇavarṣaiśchannā tadasthivasudhā vasudhā babhūva||38||

tadevaṁ sarvasattveṣvakāraṇaparamavatsalasvabhāvaḥ sarvabhūtātmabhūtaḥ pūrvajanmasvapi sa bhagavāniti buddhe bhagavati paraḥ prasādaḥ kāryaḥ| jātaprasādaiśca buddhe bhagavati parā prītirutpādayitavyā| evamāyatanagato naḥ prasāda ityevamapyunneyam| tathā satkṛtya dharmaḥ śrotavyaḥ| evaṁ duṣkaraśatasamudānītatvāt karuṇāvarṇe'pi vācyamevaṁ svabhāvātiśayasya niṣpādikā parānugrahapravṛttihetuḥ karuṇeti|

iti vyāghrījātakaṁ prathamam

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5225

Links:
[1] http://dsbc.uwest.edu/node/5259