Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 2 śrīsenāvadānam

2 śrīsenāvadānam

Parallel Devanagari Version: 
२.श्रीसेनावदानम् [1]

2 śrīsenāvadānam |

te jayanti jagatyasjin puṇyacandanapādapāḥ |

chedanirgharṣadāhe'pi ye parārtheṣu nirvyathāḥ || 1 ||

gaṇanīyā guṇagaṇairastyariṣṭābhidhā purī |

spardhayā śakranagarī yasyā na syādgarīyasī || 2 ||

tasyāṁ babhūva bhūpālaḥ śrīsena iti viśrutaḥ |

samagraguṇaratnānāṁ ratnākara ivākaraḥ || 3 ||

paropakāraśaktasya caturasya prabhāvataḥ |

anuraktā diśaḥ sarvāḥ sūryasyeva prabhāvataḥ || 4 ||

yaśobhi śobhitaṁ yena dhanadānasugandhibhiḥ |

gajaiśca bhūtidhavalairjagatkalpadrumairiva || 5 ||

kalālayo'pi saralaḥ saralo'pi mahāmatiḥ |

yo babhūva prajāpuṇyairmatimānapyavañcakaḥ || 6 ||

yāvattapati tigmāṁśuryāvadvahati mārutaḥ |

tāvadājñā ca kīrtiśca yasyāpratihatābhavat || 7 ||

śamavyāyāmaviduṣāṁ ṣasṅguṇajñānacakṣuṣām |

yaṁ dvādaśasahasrāṇi mantriṇāṁ paryupāsate || 8 ||

tasmindharmapare rājñi babhūva sukṛtī janaḥ |

bhartṛtulyā bhavantyeva guṇaiḥ striya iva prajāḥ || 9 ||

tasya puṇyādhivāsena janāstridivagāminah |

vimānaiḥ śakranagarīṁ niḥsaṁcārāḥ pravakrire || 10 ||

dṛṣṭvā manujalokena suralokasamāvṛtim |

jātavairaḥ kṣitiopatau śatakraturacintayat || 11 ||

seneva lakṣmī vasudheṣu cāra-

syāścaryakartavya ca dattanityam |

kalyāṇaśīlena ca sa rvaceta-

nyapravyahāsāmana asmakāśca (?) ||12||

tasyākhaṇḍitacetasaḥ daddhidvalyānubhāvapām (?) |

kartavyā dhairyājijñāsā mayā māyāvidhāyinā || 13 ||

iti saṁcintya suciraṁ sarvairanugataḥ suraiḥ |

rūpaṁ śakraḥ parāvartya martyalokamavātarat || 14 ||

atrāntare prajākāryaparyālocanatatparaḥ |

rājyarakṣāgururmantrī nṛpamūce mahāmatiḥ || 15 ||

rājan virajasā rājyarājamānena nirjitaḥ |

nirvyājadānairbhavatā lajjate tridaśeśvaraḥ || 16 ||

parasya pūrṇaguṇatāmātmanastadvihīnatām |

dṛṣṭvā ko nāma nāyāti mātsaryasya vidheyatām || 17 ||

īrṣyālavaḥ parotkarṣasaṁgharṣasya juṣo janāḥ |

prāyeṇodvegamāyānti mahatām sukṛteṣvapi || 18 ||

sarvasvadānamaryādādānavyasanino'stu te |

putradārātmadāne tu saṁkalpo hyatisāhasaḥ || 19 ||

dṛśyante dāruṇāste te svapnāḥ sādhvasahetavaḥ |

jagataḥ sūcyate tīvraṁ yaiścūḍāmaṇikhaṇḍanam || 20 ||

daivajñānāṁ pravādaśca śrūyate tattvavādinām |

śarīraṁ pṛthivīpālo dāsyatīti suduḥsahaḥ || 21 ||

śarīradānaṁ sarvārthisārthanaiṣphalyakāraṇam |

sarvaprado bhavatyeva tiṣṭhan kalpamahīruhaḥ || 22 ||

tasmādasmānmahīpāla virama tyāgasāhasāt |

rakṣāratnaṁ hi jagataḥ prajāyattaṁ vapustava || 23 ||

iti mantrireṇoktamākarṇya vasudhādhipaḥ |

tamūce sattvadhavalasmitaghautādharadyutiḥ || 24 ||

uktaṁ hitaṁ mhāmātya bhavatā sacivocitam |

kiṁ tvarthinavaimukhyasaṁtāpaṁ nāhamutsahe || 25 ||

dehīti vādiṣu giro niṣedhaparuṣākṣarāḥ |

sphuranti vadane yeṣāṁ sajīvāste gatāsavaḥ || 26 ||

idamasmādavāpsyāmītyādhāya hṛdi yācakaḥ |

prāpyaḥ prayāti vaimukhyaṁ yasmin kiṁ tena jīvatā || 27 ||

dhigjanma puṇyahīnasya tasya niṣkaruṇātmanaḥ |

yasyārtajanasaṁtāpaśravaṇe śītalaṁ manaḥ || 28 ||

etadarthamayaṁ kāyaḥ sāpāyo'pi satāṁ priyaḥ |

yatkasyacit kkacid yāti kadācidupakāritām || 29 ||

śrutveti nṛpatervākyamamātyaḥ sattvaśālinaḥ |

novāca kiṁcidacalāṁ vicintya bhavitasyatām || 30 ||

tataḥ kadācidbhūbhartustasya līlāvihāriṇaḥ |

jāyāṁ jayaprabhāṁ nāma ratiṁ ratipateriva || 31 ||

dūrād yadṛcchayāyātāṁ cittasāsaṅgavāgurām |

muniradhyāpakaḥ kāntām dadarśa vinimeṣadṛk || 32 ||

prāgjanmābhyāsasaṁbandhasnehātparicitāmiva |

tāṁ dṛṣṭvā sa dhṛteḥ prāpa dhairyarāśiranīśatām || 33 ||

tasya vītaspṛhasyāpi vāsanollasitaṁ manaḥ |

utsṛjya bhavavaimukhyamabhilāṣabhuvaṁ yayau || 34 ||

iyaṁ hi satatasyūtā saṁtataprītitantubhiḥ |

nāpaiti sarvajantūnāṁ prāgjanmābhyāsavāsanā || 35 ||

tadāśramapadaṁ prāptaḥ samāptādhyayanavrataḥ |

śiṣyo māṇavakaḥ prāha dakṣiṇā gṛhyatāmiti || 36 ||

sa tamūce na me vatsa vane vṛttiḥ prayojanam |

tathāpi yadi nirbandhaḥ śrūyatāṁ yadabhīpsitam || 37 ||

śrīsenasya kṣitipateyadi devī jayaprabhā |

labhyate bhavatā dātuṁ tadasau mama dakṣiṇā || 38 ||

ityuktaṁ guruṇā śrutvā śiṣyaḥ kampitamānasaḥ |

aśakyaprārthanālābhe saṁśayākulito'bhavat || 39 ||

sa gatvā satatasvecchāvivṛtadvāramarthinām |

viveśa svairaviśrambhabhavanaṁ bhūbhṛtāṁ prabhoḥ || 40 ||

alabhyārthārthanādainyacintātikliṣṭamānasaḥ |

namrānano'tivailakṣyād vīkṣamāṇa iva kṣitim || 41 ||

taṁ dṛṣṭvārthinamāyātaṁ prahṛṣṭo'bhūnmahīpatiḥ |

sudhāpradānasannaddhasamudbhūtirivāmbudhiḥ || 42 ||

kiṁ tavepsitamityuktvā pūjitaḥ sa mahībhujā |

uvācānucitākhyānavailajjaskhalitākṣaraḥ || 43 ||

anarthitaparaḥ pūrvamarthikalpatarostava |

garvarthamarthitāṁ yātaḥ sudurlabhapade'pyaham || 44 ||

mama vidyāvrate pūrṇe dakṣiṇābhimatā guroḥ |

rājan jayaprabhā devī dīyatā yadi śakyate || 45 ||

ityukre muniśiṣyeṇa sahasaiva mahīpateḥ |

snehadānasāviddhaṁ dvidhābhūtamabhūnmanaḥ || 46 ||

sa jagād vijaṁ dantajyotiṣāgravisāriṇā |

gṛhyatāṁ dayitā svacchavāsasācchādayanniva || 47 ||

avicārya mayā deyamīpsitaṁ tava yadguroḥ |

viyogacakitaṁ cetaḥ satyaṁ na gaṇayāmyaham || 48 ||

ityuktvāhūya dayitām rājā rājīvalocanām |

sadā hṛdayasaṁsaktām jīvavṛttimivāparām || 49 ||

nivārito'pi guruṇā viyogavyasanāgninā |

niṣiddho'pyativṛddhena snehena smarabandhunā || 50 ||

pradadau muniśiṣyāya sahasā hariṇīmiva |

kimetaditi sāyāsasaṁtrāsataralekṣaṇām || 51 ||

dattāyāṁ tyāgaśīlena priyāyāṁ pṛthivībhujā |

cakampe tyāgabhīteva bhūmirlolābdhimekhalā || 52 ||

yatkṛte durdaśāṁ dehe sehire duḥsahāmapi |

indracandrādayo devāstāh priyāḥ kasya na priyāḥ || 53 ||

śīlaṁ keciddhanaṁ keciddharmaṁ kecittapaḥ pare |

lajjāṁ kecittanuṁ kecittyajanti yoṣitāṁ kṛte || 54 ||

yadeva rāgasarvasvaṁ puṁsāṁ jīvitajīvitam |

tadeva sphīṭasattvānām dāne tṛṇalavāyate || 55

tāmādāya gate tasmin virahākulito nṛpaḥ |

viraheṇa sukhadveṣī manobhava ivābhavat || 56 ||

śiṣyeṇa munirānītām dṛṣṭvā bhūpativallabhām |

rahitāṁ jīviteneva paralokabhuvaṁ gatām || 57 ||

gāḍhānuśayasaṁtaptaḥ paraṁ lajjānimīlitaḥ |

acintayadanaucityamātmanaḥ karmavuplavāt || 58 ||

aho nu bālakeneva mayā kevalacāpalāt |

niḥśankamayaśaḥpaṅke svayamātmā nipatitaḥ || 59 ||

iyaṁ prajānāṁ jananī bharmyāṇāṁ dharmakāriṇā |

varṇāśramagurorjāyām mayā duḥkhānale'rpitā || 60 ||

kiṁ tu nākalitaṁ śīlaṁ na smṛtaḥ saṁyamo mayā |

gaṇitaṁ naiva vairāgyaṁ viveko nāvalokitaḥ || 61 ||

aho|tra nirvicārāṇāṁ sanmārgavimukhaṁ manaḥ |

asaṁyamāsavakṣībamapatheṣveva dhāvati || 62 ||

iti saṁcitya sa munirvailakṣyakṣapitadyutiḥ |

abhyetya rājadayitāmuvāca vinatānanaḥ || 63 ||

samāśvasihi he mātarna śokaṁ kartukarhasi |

bhavitavyatayaivāyaṁ kleśaste durnayaśca me || 64 ||

tyaktvā hi śramasaṁtāpamasya tīrataroradhaḥ |

adhunaiva nijaṁ dhāma sahāsmābhirgamiṣyasi || 65 ||

ityukte muninā devī sīktevāmṛtavṛṣṭibhiḥ |

avāptajīvitadhṛtistatyāja bhayasaṁbhramam || 66 ||

śrutvaitat tridivavyāpi dātuścaritamadbhutam |

rājñaḥ sattvadayām jñātuṁ vāsavaḥ samupāyayau || 67 ||

bhakṣitādhaḥśarīrārdho vyāghreṇa vijane vane |

putraiścaturbhirākrandairgṛhīto brāḥmaṇākṛtiḥ || 68 ||

prasravadbhūrirūdhiro lambamānāntramaṇḍalah |

kṛccheṣvapagataprāṇaḥ pāpairiva dṛḍhīkṛtaḥ || 69 ||

pratyagrāmiṣyāgandhena kravyādairbhṛśamanvitaḥ |

lubdhapārthivacaurotthairanarthairarthavāniva || 70 ||

nagarāntaramāsādya sa yayau puravāsinām |

kāruṇyadainyaduḥkhārto smayāvismayahetutām || 71 ||

sa śoka iva sākāraḥ sa trāsa iva duḥsahaḥ |

vidadhe sādhvasāyāsaṁ sahasā paurayoṣitām || 72 ||

so'rthisaṁdarśanasthānasthitasyātha mahīpateḥ |

putrarūpaiścaturbhistairnyasto'gre mañcikārpitah || 73 ||

taṁ dṛṣṭvā vaiśasāveśaviṣamakleśavihvalam |

niṣkūṇitānanavano jano'bhūnmīlitekṣaṇah ||74 ||

sa kampavihvalaṁ vakṣo muktamudyamya dakṣiṇam |

bhujaṁ jagāda bhūpālaṁ vyathāśithilitākṣaraḥ || 75 ||

svasti tubhyaṁ mahīpate brāhmaṇo'hamimāṁ daśām |

tīvrapāpa iva prātaḥ paśya māṁ karuṇānidhe || 76 ||

saṁsāreghoragahane vane vyāghreṇa bhakṣitaḥ |

jīvāmyavaśyabhogyatvādduḥkhasyāsya garīyasaḥ || 77 ||

asminnapi vipattāpe tīvrakleśasahiṣṇavaḥ |

vimuñcanti na māṁ prāṇāḥ sahṛdaḥ sajjanā iva || 78 ||

dadāti yadi te kaścit chittvā dehārdhamātmanaḥ |

tatte jīvitamastīti māmūce vyomadevatā ||| 79 ||

ko dadāti jagatyasmin jīvitaṁ karuṇānidhe |

prāyeṇa svasukhānveṣī parārthavimukho janaḥ || 80 ||

sarvadā sarvadātāraṁ dīnavyasanabāndhavam |

dehadāne'pyavimukhaṁ tvāmasmi śaraṇaṁ gataḥ || 81 ||

ekastvameva loke'smin jātaḥ sukṛtapādapaḥ |

nirvyājamādarodāraṁ dānaṁ yasya phalodgatiḥ || 82 ||

kimanyairvā vadānyasya kīrtitairbhavato guṇaiḥ |

dānamevāhato yasya loke sukṛtaḍiṇḍimaḥ || 83 ||

āpannārtiparitrāṇapavitracaritavratāḥ |

prāyante puṇyapaṇyena vipatkāle bhavadvidhāḥ || 84 ||

amandānandasuhṛdo haricandanaśītalāḥ |

haranti santaḥ saṁtāpaṁ dakṣiṇāḥ pavanā iva || 85 ||

pūrṇendusundarādasmāduditā vadanāttava |

jyoptsneva jīvayatyeva vāṇī pīyūṣavarṣiṇī || 86 ||

ityuktastena sahasā hṛdi saṁkrāntatadvyathaḥ |

saṁmohamūrcchitaṁ rājā tamūce vācamākulam || 87 ||

samāśvasihi muñca tvaṁ bahyaṁ prāṇaviyogajam |

prayacchāmi śarīrārdhamavicāryaiva te dvija || 88 ||

dhanyasy ayātyayaṁ kāyaḥ paropakṛtaye kṣatim |

kṣaṇakṣayī hi deho'yaṁ rakṣyamāṇo'pi nākṣayaḥ || 89 ||

ityuktavati bhūpāle samutkampitamānasaḥ |

vajrāhata ivovāca mahāmātyo mahāmatiḥ || 90 ||

aho nu sāhasābhyāsādāyāsavyasanī prabhuḥ |

hitaṁ na gaṇayatyeva prajāpuṇyaparikṣayāt || 91 ||

prajānāṁ bhūtaye śaktaḥ ko'nyastvatsadṛśo guṇī |

yadbhaktimukharo bhṛtyaḥ śrotā kartā ca bhūpatiḥ || 92 ||

na karoti hitaṁ svāmī gajalīlānimīlitaḥ |

gaṇanīyāḥ subhṛtyānāmiyatyo bhogasaṁpadaḥ || 93 |

bhānti t e suciraṁ karṇe yaiḥ kṛtā madhumañjarī |

kalyāṇakarṇikākīrṇā vāṇī vinayavādinām || 94 ||

rākṣaso'yaṁ piśāco ca chadmanā brāhmaṇākṛtiḥ |

rakṣāratnasya jagatāṁ śarīrairarthitām gatah || 95 ||

yadi nāma na māyeyaṁ kṛtā tena mahīyasī |

tatkathaṁ kṛttadehasya kṣaṇamapyasti jīvitam || 96 ||

avicāryaiva sukṛtaṁ kriyate durgraheṇa yat |

tadātmapīḍāoparuṣaṁ paraloke'pi niḥsukham || 97 ||

śakyameva sadā dadyādaśakyaṁ dīyate katham |

sarvasvadehadānādipravāda eva śobhanaḥ || 98 ||

karṇāmṛtamidaṁ dūrādyanmahārthimaṇipradaḥ |

saṁprāptānāṁ punastatra pānamasyānyato'rthinām || 99 ||

rakṣyaḥ sarvaprayatnena pareṣāmapi jīvitaiḥ |

prajānāṁ jīvitaṁ rājannarthicintāmaṇirbhavān || 100 ||

prasīda dayasvāsmāsu deva mā sāhasaṁ kṛthāḥ |

n akācaśakalasyārthe kriyate cātmavikrayaḥ || 101 ||

ityuktvā pādayoḥ patyuḥ papātāmātyapuṁgavaḥ |

śarīradānasaṁkalpānnoccacāla ca bhūpatiḥ || 102 ||

so'vadat praṇayasmeracikasaddaśanadyutiḥ |

jīvitasnehasaṁmohatamah pariharanniva || 103 ||

kevalaṁ bhaktisaṁyuktamuktaṁ vyaktamidaṁ tvayā |

na sahe'haṁ mahāmātya viprasya prāṇasaṁśayam || 104 ||

hāraistuṣāraiḥ kamalairmṛṇālairinducandanaiḥ |

nivartate'ntaḥsaṁtāpo nārthivaimukhyaduḥkhajaḥ || 105 ||

sarvathā sarvaduḥkhārtiharaṇodyatacetasaḥ |

na bodherantarāyaṁ me sumate kartumarhasi || 106 ||

janmāntare'pi dadato dehaṁ me na vyathābhavat |

smarāmyatītavṛttasya samyaksaṁbodhicetasā || 107 ||

purā dṛṣṭvodyatām vyāghrīṁ kṣutkṣāmāṁ potabhakṣaṇe |

tadrakṣāyai mayā dattaṁ śarīramavikṣariṇā || 108 ||

śibijanmani cāndhāya dattaṁ netrayugaṁ mayā |

rakṣitaśca svadehena kapotaḥ śyenakādbhayāt || 109 ||

candraprabhāvatāre ca raudrākṣāyārpitaṁ śiraḥ |

sarvasvaputradārādi dattaṁ cānyeṣu janmasu || 110||

ityukte bodhisattven abhūbhujāmātyapuṁgavaḥ |

na sajīvo n anirjīva ivābhūdvyathitendriyaḥ || 111 ||

alaṅghyaśāsanenātha rājñā krakacadhārayā |

niyuktau palagaṇḍākhyau śarīracchedakarmaṇi || 112 ||

tau tīvraśokavivaśau śakramāyāvimohitau |

kathaṁcidiva bhūbharturdehacchede samudyatau || 113 ||

nṛpaternirvikārasya krūrakrakacadhārayā |

vidāryamāṇe dehārdhe pṛthivī samakampata || 114 ||

bhraṣṭolkā raktavasanā virghātacyutatārakā |

dyauḥ saśabdaṁ rurodeva kīṇāśrukaṇasaṁtatiḥ || 115 ||

vaiśasālokanedbhūtatḻvraduḥkhāsahiṣṇunā |

tūrṇaṁ rajaḥpaṭeneva raviṇā pihitaṁ mukham || 116 ||

tasmin prajāh prajānāthe krakacākrāntavigrahe |

cakranduḥ pūritākrandā digvadhūmiḥ pratisvanaiḥ || 117 ||

akṣubdhasattvamālokya nṛpaṁ śakro dvihākṛtiḥ |

vismayānuśayākrāntacittaściramacintayat || 118 ||

aho mahāmaterasya karuṇākomalaṁ manaḥ |

prāptaṁ parārthapīḍāsu vajrādapi kaṭhoratām || 119 ||

sāgarādapi gambhīraṁ merorapi samunnatam |

tridivādapi sāścaryamaho vṛttaṁ mahātmanām || 120 ||

ahi prāṇapravāse'pi sattvaṁ sattvamahodadheḥ |

sādhoriva vipatpāte mahattvaṁ nāvahīyate || 121 ||

iti cintayati kṣipraṁ sahasrākṣe kṣitiprabhoḥ |

nābheradhaḥśarīrārdhaṁ nikṛttamapatat kṣitau || 122 ||

sa dvidhābhūtadehoapi harṣotsāhamayo'bhavat |

sarvabhūtaparitrāṇasattvena dhṛtajīvitaḥ || 123 ||

tadājñayā śarīrārdhe śleṣṭe saṁpūṇavigrahaḥ |

svasthakṣatiḥ samutthāya brāḥmaṇastamabhāṣata || 124 ||

aho virājase rājan pūnjaṁ virajasastava |

nirvyājadehadānena viśeṣaṁ tu bnhavadyaśaḥ || 125 ||

tvanmanomaṇivaimalyatulyaṁ kiṁcidakurvataḥ |

upamānena dāridyramaho mugdhasya vedhasaḥ || 126 ||

kṛttaḥ suvṛttaḥ saralaḥ parārthe madhurāśayaḥ |

sahase duḥsahāṁ pīḍāmikṣukāṇḍa ivonnataḥ || 127 ||

ityuktvā brāhmaṇākāraḥ śakrasta smṛtijanmabhiḥ |

saṁjīvanaiṣadhijātaiḥ sudhāsyandairapūrayat || 128 ||

tataḥ prakaṭitākāraḥ paritoṣātpuraṁdaraḥ |

suśliṣṭanijadehārdhaṁ praśaśaṁsa mahīpatim || 129 ||

athābmarānnipatitaḥ sitakusumasaṁcayaḥ |

tatkālollāsitakṣoṇīharṣahāsa ivābabhau || 130 ||

atrāntare munistasmau priyāṁ jāyāṁ jayaprabhām |

ādāyābhyetya tadvṛttaṁ jātāścaryo nyavedayat || 131 ||

pūtayā saṁgataḥ patnayā svakīrtyeva viśuddhayā |

uvāca pṛṣṭaḥ śakreṇa nikāre nirvikāritah || 132 ||

tataḥ siṁhāsane divyae viśvakarmavinirmite |

ratnavarṣasamākīrṇe jambudvīpe sa bhūpatiḥ || 133 ||

abhiṣiktaḥ surendreṇa prasādya dayitāsakhaḥ |

dānapuṇyaprabhāvotthakuśalavyāpitaprajaḥ || 134 ||

samāptasattvasaṁsārasaṁtāraṇakṛtavratah |

samyaksaṁbodhisaṁbuddhamanāḥ pramudito'bhavat || 135 ||

maitraṁ cetastaruṇakaruṇaṁ sattvasiddhaṁ viśuddhaṁ

āpannārtipraśamanaphalasphūītamātmapradānam |

dṛṣṭvā rājñah pramudasalilakṣālitākṣo vilakṣaḥ

śakraḥ prāyādamaranagarīṁ pūritāṁ tadyaśobhiḥ || 136 ||

iti sa vibudhavṛndaiḥ siddhayakṣoragendraiḥ pulakaruciravarcairarcyamānaprabhāvaḥ |

avanimavanaśaktaḥ kalpayannākakalpā-

mabahvavibhavaśobhāmāptavān bodhisattvaḥ || 137 |||

pūrvāvatārasaṁvāde dānotkarṣamudāharan |

upadeśāya bhikṣūṇāmityāha bhagavān jinah || 138 ||

iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṁ

śrīsenāvadānaṁ nāma dvitīyaḥ pallavaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5808

Links:
[1] http://dsbc.uwest.edu/node/5856