Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > saṁskṛtaparīkṣā saptamaṁ prakaraṇam

saṁskṛtaparīkṣā saptamaṁ prakaraṇam

Parallel Devanagari Version: 
संस्कृतपरीक्षा सप्तमं प्रकरणम् [1]

7

saṁskṛtaparīkṣā saptamaṁ prakaraṇam|

yadi saṁskṛta utpādastatra yuktā trilakṣaṇī|

athāsaṁskṛta utpādaḥ kathaṁ saṁskṛtalakṣaṇam||1||

utpādādyāstrayo vyastā nālaṁ lakṣaṇakarmaṇi|

saṁskṛtasya samastāḥ syurekatra kathamekadā||2||

utpādasthitibhaṅgānāmanyatsaṁskṛtalakṣaṇam|

asti cedanavasthaivaṁ nāsti cette na saṁskṛtāḥ||3||

utpādotpāda utpādo mūlotpādasya kevalam|

utpādotpādamutpādo maulo janayate punaḥ||4||

utpādotpāda utpādo mūlotpādasya te yadi|

maulenājanitastaṁ te sa kathaṁ janayiṣyati||5||

sa te maulena janito maulaṁ janayate yadi|

maulaḥ sa tenājanitastamutpādayate katham||6||

ayamutpadyamānaste kāmamutpādayedimam|

yadīmamutpādayitumajātaḥ śaknuyādayam||7||

pradīpaḥ svaparātmānau saṁprakāśayitā yathā|

utpādaḥ svaparātmānāvubhāvutpādayettathā||8||

pradīpe nāndhakāro'sti yatra cāsau pratiṣṭhitaḥ|

kiṁ prakāśayati dīpaḥ prakāśo hi tamovadhaḥ||9||

kathamutpadyamānena pradīpena tamo hatam|

notpadyamāno hi tamaḥ pradīpaḥ prāpnute yadā||10||

aprāpyaiva pradīpena yadi vā nihataṁ tamaḥ|

ihasthaḥ sarvalokasthaṁ sa tamo nihaniṣyati||11||

pradīpaḥ svaparātmānau saṁprakāśayate yadi|

tamo'pi svaparātmānau chādayiṣyatyasaṁśayam||12||

anutpanno'yamutpādaḥ svātmānaṁ janayetkatham|

athotpanno janayate jāte kiṁ janyate punaḥ||13||

notpadyamānaṁ notpannaṁ nānutpannaṁ kathaṁcana|

utpadyate tathākhyātaṁ gamyamānagatāgataiḥ||14||

utpadyamānamutpattāvidaṁ na kramate yadā|

kathamutpadyamānaṁ tu pratītyotpattimucyate||15||

pratītya yadyadbhavati tattacchāntaṁ svabhāvataḥ|

tasmādutpadyamānaṁ ca śāntamutpattireva ca||16||

yadi kaścidanutpanno bhāvaḥ saṁvidyate kvacit|

utpadyeta sa kiṁ tasmin bhāva utpadyate'sati||17||

utpadyamānamutpādo yadi cotpādayatyayam|

utpādayettamutpādamutpādaḥ katamaḥ punaḥ||18||

anya utpādatyenaṁ yadyutpādo'navasthitiḥ|

athānutpāda utpannaḥ sarvamutpadyate tathā||19||

sataśca tāvadutpattirasataśca na yujyate|

na sataścāsataśceti pūrvamevopapāditam||20||

nirudhyamānasyotpattirna bhāvasyopapadyate|

yaścānirudhyamānastu sa bhāvo nopapadyate||21||

na sthitabhāvastiṣṭhatyasthitabhāvo na tiṣṭhati|

na tiṣṭhati tiṣṭhamānaḥ ko'nutpannaśca tiṣṭhati||22||

sthitirnirudhyamānasya na bhāvasyopapadyate|

yaścānirudhyamānastu sa bhāvo nopapadyate||23||

jarāmaraṇadharmeṣu sarvabhāveṣu sarvadā|

tiṣṭhanti katame bhāvā ye jarāmaraṇaṁ vinā||24||

sthityānyayā sthiteḥ sthānaṁ tayaiva ca na yujyate|

utpādasya yathotpādo nātmanā na parātmanā||25||

nirudhyate nāniruddhaṁ na niruddhaṁ nirudhyate|

tathāpi nirudhyamānaṁ kimajātaṁ nirudhyate||26||

sthitasya tāvadbhāvasya nirodho nopapadyate|

nāsthitasyāpi bhāvasya nirodha upapadyate||27||

tayaivāvasthayāvasthā na hi saiva nirudhyate|

anyayāvasthayāvasthā na cānyaiva nirudhyate||28||

yadaivaṁ sarvadharmāṇāmutpādo nopapadyate|

tadaivaṁ sarvadharmāṇāṁ nirodho nopapadyate||29||

sataśca tāvadbhāvasya nirodho nopapadyate|

ekatve na hi bhāvaśca nābhāvaścopapadyate||30||

asato'pi na bhāvasya nirodha upapadyate|

na dvitīyasya śirasacchedanaṁ vidyate yathā||31||

na svātmanā nirodho'sti nirodho na parātmanā|

utpādasya yathotpādo nātmanā na parātmanā||32||

utpādasthitibhaṅgānāmasiddhernāsti saṁskṛtam|

saṁskṛtasyāprasiddhau ca kathaṁ setsyatyasaṁskṛtam||33||

yathā māyā yathā svapno gandharvanagaraṁ yathā|

tathotpādastathā sthānaṁ tathā bhaṅga udāhṛtam||34||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4925

Links:
[1] http://dsbc.uwest.edu/node/4952