Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 13 unmādayantī-jātakam

13 unmādayantī-jātakam

Parallel Devanagari Version: 
१३ उन्मादयन्ती-जातकम् [1]

13. unmādayantī-jātakam

tīvraduḥkhāturāṇāmapi satāṁ nīcamārganiṣpraṇayatā bhavati svadhairyāvaṣṭambhāt| tadyathānuśrūyate-

satyatyāgopaśamaprajñādibhirguṁṇātiśayairlokahitārthamudyacchamānaḥ kila bodhisattvaḥ kadācicchibīnāṁ rājā babhūva sākṣāddharma iva vinaya iva piteva prajānāmupakārapravṛttaḥ|

doṣapravṛtterviniyamyamāno niveśyamānaśca guṇābhijātye|

pitreva putraḥ kṣitipena tena nananda lokadvitaye'pi lokaḥ||1||

samaprabhāvā svajane jane ca dharmānugā tasya hi daṇḍanītiḥ|

adharmyamāvṛtya janasya mārgaṁ sopānamāleva divo babhūva||2||

dharmānvayaṁ lokahitaṁ sa paśyaṁstadekakāryoṁ naralokapālaḥ|

sarvātmanā dharmapathe'bhireme tasyopamardaṁ ca parairna sehe||3||

atha tasya rājñaḥ pauramukhyasya duhitā śrīriva vigrahavatī sākṣādratirivāpsarasāmanyatameva parayā rūpalāvaṇyasaṁpadopetā paramadarśanīyā strīratnasaṁmatā babhūva|

avītarāgasya janasya yāvatsā locanaprāpyavapurbabhūva|

tāvatsa tadrūpaguṇāvabaddhāṁ na dṛṣṭimutkampayituṁ śaśāka||4||

ataśca tasyā unmādayantītyeva bāndhavā nāma cakruḥ| atha tasyāḥ pitā rājñaḥ saṁviditaṁ kārayāmāsa-strīratnaṁ te deva viṣaye prādurbhūtam| yatastatpratigrahaṁ visarjanaṁ vā prati devaḥ pramāṇamiti| atha sa rājā strīlakṣaṇavido brāhmaṇān samādideśa-paśyantvenāṁ tatrabhavantaḥ kimasāvasmadyogyā na veti| atha tasyāḥ pitā tānbrāhmaṇān svabhavanamabhinīyonmādayantīmuvāca-bhadre svayameva brāhmaṇān pariveṣayeti| sā tatheti pratiśrutya yathākramaṁ brāhmaṇān pariveṣayitumupacakrame| atha te brāhmaṇāḥ

tadānanodvīkṣaṇaniścalākṣā manobhuvā saṁhriyamāṇadhairyāḥ|

anīśvarā locanamānasānāmāsurmadeneva viluptasaṁjñāḥ||5||

yadā ca naiva śaknuvanti sma pratisaṁkhyānadhīranibhṛtamavasthātuṁ, kuta eva bhoktum| athaiṣāṁ cakṣuṣpathādutsārya svāṁ duhitaraṁ sa gṛhapatiḥ svayameva brāhmaṇān pariveṣya visarjayāmāsa| atha teṣāṁ buddhirabhavat-kṛtyārūpamiva khalvidamatimanoharamasyā dārikāyā rūpacāturyam| yato naināṁ rājā draṣṭumapyarhati kutaḥ punaḥ patnītvaṁ gamayitum| anayā hi rūpaśobhayā niyatamasyonmāditahṛdayasya dharmārthakāryapravṛttervisrasyamānotsāhasya rājakāryakālātikramāḥ prajānāṁ hitasukhodayapathamupapīḍayantaḥ parābhavāya syuḥ|

iyaṁ hi saṁdarśanamātrakeṇa kuryānmunīnāmapi siddhivighnam|

prāgeva bhāvārpitadṛṣṭivṛṣṭeryūnaḥ kṣitīśasya sukhe sthitasya||6||

tasmādidamatra prāptakālamiti yathāprastāvamupetya rājñe nivedayāmāsuḥ-dṛṣṭāsmābhirmahārāja sā kanyakā| asti tasyā rūpacāturyamātrakamapalakṣaṇopaghātaniḥśrīkaṁ tu| yato naināṁ draṣṭumapyarhati devaḥ, kiṁ punaḥ patnītvaṁ gamayitum|

kuladvayasyāpi hi ninditā strī yaśo vibhūtiṁ ca tiraskaroti|

nimagnacandreva niśā sameghā śobhāṁ vibhāgaṁ ca divaspṛthivyoḥ||7||

iti śrutārthaḥ sa rājā-apalakṣaṇā kilāsau, na ca me kulānurūpeti tasyāṁ vinivṛttābhilāṣo babhūva| anarthitāṁ tu vijñāya rājñaḥ sa gṛhapatistāṁ dārikāṁ tasyaiva rājño'mātyāyābhipāragāya prāyacchat| atha kadācitsa rājā kramāgatāṁ kaumudīṁ svasminpuravare niṣaktaśobhāṁ draṣṭumutsukamanā rathavaragataḥ siktasaṁmṛṣṭarathyāntarāpaṇamucchritavicitradhvajapatākaṁ samantataḥ puṣpopahāraśabalabhūmibhāgadhavalaṁ pravṛttanṛttagītahāsyalāsyavāditraṁ puṣpadhūpacūrṇavāsamālyāsavasnānānulepanāmodaprasṛtasurabhigandhi prasāritavividharucirapaṇyaṁ tuṣṭapuṣṭojjvalataraveṣapaurajānapadasaṁbādharājamārgaṁ puravaramanuvicaraṁstasyāmātyasya bhavanasamīpamupajagāma| athonmādayantyapalakṣaṇā kilāhamityanena rājñāvadhūteti samutpannāmarṣā rājadarśanakutūhalena nāma saṁdṛśyamānarūpaśobhā vidyudiva ghanaśikharaṁ harmyatalamavabhāsayantī vyatiṣṭhata| śaktirasyedānīmastvapalakṣaṇādarśanādavicalitadhṛtismṛtimātmānaṁ dhārayitumiti| atha tasya rājñaḥ puravaravibhūtidarśanakutūhalaprasṛtā dṛṣṭirabhimukhasthitāyāṁ sahasaiva tasyāmapatat| atha sa rājā-

prakāmamantaḥpurasundarīṇāṁ vapurvilāsaiḥ kalitekṣaṇo'pi|

anuddhato dharmapathānurāgādudyogavānindriyanirjaye'pi| 8||

vipuladhṛtiguṇo'pyapatrapiṣṇuḥ parayuvatīkṣaṇaviklavekṣaṇo'pi|

uditamadanavismayaḥ striyaṁ tāṁ ciramanimeṣavilocano dadarśa||9||

kaumudī kiṁ nviyaṁ sākṣādbhavanasyāsya devatā|

svargastrī daityayoṣidvā na hyetanmānuṣaṁ vapuḥ||10||

iti vicārayata eva tasya rājñastaddarśanāvitṛptanayanasya sa rathastaṁ deśamativartamāno na manorathānukūlo babhūva| atha sa rājā śūnyahṛdaya iva tadgataikāgramanāḥ svabhavanamupetya manmathākṣiptadhṛtiḥ sunandaṁ sārathiṁ rahasi paryapṛcchat-

sitaprākārasaṁvītaṁ vetsi kasya nu tadgṛham|

kā sā tatra vyarociṣṭa vidyutsita ivāmbude||11||

sārathiruvāca-asti devasyābhipārago nāmāmātyamukhyaḥ| tasya tadgṛhaṁ tasyaiva ca sā bhāryā kirīṭavatsasya duhitā unmādayantī nāmeti| tadupaśrutya sa rājā parabhāryeti vitānībhūtahṛdayaścintāstimitanayano dīrghamuṣṇamabhiniśvasya tadarpitamanāḥ śanairātmagatamuvāca-

anvartharamyākṣarasaukumāryamaho kṛtaṁ nāma yathedamasyāḥ|

unmādayantīti śucismitāyāstathā hi sonmādamivākaronmām||12||

vismartuṁmenāmicchāmi paśyāmīva ca cetasā|

sthitaṁ tasyāṁ hi me cetaḥ sā prabhutvena tatra vā||13||

parasya nāma bhāryāyāṁ mamāpyevamadhīratā|

tadunmatto'smi saṁtyakto lajjayevādya nidrayā||14||

tasyā vapurvilasitasmitavīkṣiteṣu

saṁrāganiścalamateḥ sahasā svanantī|

kāryāntarakramanivedanadhṛṣṭaśabdā

vidveṣamuttudati cetasi nālikā me||15||

iti sa rājā madabalavicalitadhṛtirvyavasthāpayannapyātmānamāpāṇḍukṛśatanuḥ pradhyānaviniśvasitavijṛmbhaṇaparaḥ pravyaktamadanākāro babhūva|

dhṛtyā mahatyāpi niguhyamānaḥ sa bhūpatestasya manovikāraḥ|

mukhena cintāstimitekṣaṇena kārśyena ca vyaktimupājagāma||16||

atheṅgitākāragrahaṇanipuṇamatirabhipārago'mātyastaṁ rājño vṛttāntaṁ sakāraṇamupalabhya snehāttadatyayāśaṅko jānānaścātibalatāṁ madanasya rahasi rājānaṁ saṁviditaṁ samupetya kṛtābhyanujño vijñāpayāmāsa-

adyārcayantaṁ naradeva devānsākṣādupetyāmburuhākṣa yakṣaḥ|

māmāha nāvaiṣi nṛpasya kasmādunmādayantyāṁ hṛdayaṁ niviṣṭam||17||

ityevamuktvā sahasā tiro'bhūdvimarśavānityahamabhyupetaḥ|

taccettathā deva kimetadevamasmāsu te niṣpraṇayatvamaunam||18||

tatpratigrahītumenāmarhati madanugrahārthaṁ deva iti| atha rājā pratyādeśāllajjāvanatavadano madanavaśagato'pi svabhyastadharmasaṁjñatvādaviklavībhūtadhairyaḥ pratyākhyānaviśadākṣaramenamuvāca-naitadasti| kutaḥ ?

puṇyāccyutaḥ syāmamaro na cāsmi vidyācca naḥ pāpamidaṁ jano'pi|

tadviprayogācca mano jvalaṁtsvāṁ vahniḥ purā kakṣamiva kṣiṇoti||19||

yaccobhayorityahitāvahaṁ syālloke parasminniha caiva karma|

tadyasya hetorabudhā bhajante tasyaiva hetorna budhā bhajante||20||

abhipāraga uvāca-alamatra devasya dharmātikramāśaṅkayā|

dāne sāhāyyadānena dharma eva bhavettava|

dānavighnāttvadharmaḥ syāttāṁ matto'pratigṛhṇataḥ||21||

kīrtyuparodhāvakāśamapi cātra devasya na paśyāmi| kutaḥ ?

āvābhyāmidamanyaśca ka eva jñātumarhati|

janāpavādādāśaṅkāmato manasi mā kṛthāḥ||22||

anugrahaścaiṣa mama syānna pīḍā| kutaḥ ?

svāmyarthacaryārjitayā hi tuṣṭyā nirantare cetasi ko vighātaḥ|

yataḥ sukāmaṁ kuru deva kāmamalaṁ madutpīḍanaśaṅkayā te||23||

rājovāca-śāntaṁ pāpam|

vyaktamasmadatisnehānna tvayaitadapekṣitam|

yathā dāne na sarvasminsācivyaṁ dharmasādhanam||24||

yo madarthamatisnehātsvān prāṇānapi nekṣate|

tasya bandhuviśiṣṭasya sakhyurbhāryā sakhī mama||25||

tadayuktaṁ māmatīrthe pratārayitum| yadapi ceṣṭaṁ naitadanyaḥ kaścijjñāsyatīti, kimevamidamapāpaṁ syāt?

adṛśyamāno'pi hi pāpamācaranviṣaṁ niṣevyeva kathaṁ samṛdhnuyāt|

na taṁ na paśyanti viśuddhacakṣuṣo divaukasaścaiva narāśca yoginaḥ||26||

kiṁ ca bhūyaḥ,

śraddadhīta ka etacca yathāsau tava na priyā|

tāṁ parityajya sadyo vā vighātaṁ na samāpnuyāḥ||27||

abhipāraga uvāca-

saputradāro dāso'haṁ svāmī tvaṁ daivataṁ ca me|

dāsyāmasyāṁ yato deva kaste dharmavyatikramaḥ||28||

yadapi ceṣṭaṁ priyā mameyamiti kim ?

mama priyā kāmada kāmameṣā tenaiva ditsāmi ca tubhyamenām|

priyaṁ hi dattvā labhate paratra prakarṣaramyāṇi janaḥ priyāṇi||29||

yataḥ pratigṛhṇātvevaināṁ deva iti| rājovāca-mā maivam| akrama eṣaḥ| kutaḥ ?

ahaṁ hi śastraṁ niśitaṁ viśeyaṁ hutāśanaṁ visphuradarciṣaṁ vā|

na tveva dharmādadhigamya lakṣmīṁ śakṣyāmi tatraiva punaḥ prahartuṁm||30||

abhipāraga uvāca-yadyenāṁ madbhāryeti devo na pratigrahītumicchatyayamahamasyāḥ sarvajanaprārthanāviruddhaveśyāvratamādiśāmi| tata enāṁ devaḥ pratigṛhṇīyāditi|

rājovāca-kimunmatto'si?

aduṣṭāṁ saṁtyajanbhāryāṁ matto daṇḍamavāpnuyāḥ|

sa dhigvādāspadībhūtaḥ paratreha ca dhakṣyase||31||

tadalamakāryanirbandhitayā| nyāyābhiniveśī bhaveti|

abhiupāraga uvāca-

dharmātyayo me yadi kaścidevaṁ janāpavādaḥ sukhaviplavo vā|

pratyudgamiṣyāmyurasā tu tattattvatsaukhyalabdhena manaḥsukhena||32||

tvattaḥ paraṁ cāhavanīyamanyaṁ loke na paśyāmi mahīmahendra|

unmādayantī mama puṇyavṛddhyai tāṁ dakṣiṇāmṛtvigiva pratīccha||33||

rājovāca-kāmamasmadatisnehādanavekṣitātmahitāhitakramo madarthacaryāsamudyogastavāyam| ata eva tu tvāṁ viśeṣato nopekṣitumarhāmi| naiva khalu lokāpavādaniḥśaṅkena bhavitavyam| paśya,

lokasya yo nādriyate'pavādaṁ dharmānapekṣaḥ parataḥ phalaṁ vā|

jano na viśvāsamupaiti tasmindhruvaṁ ca lakṣmyāpi vivarjyate saḥ||34||

yatastvāṁ bravīmi

mā te rociṣṭa dharmasya jīvitārthe vyatikramaḥ|

niḥsaṁdigdhamahādoṣaḥ sasandehakṛśodayaḥ||35||

kiṁ ca bhūyaḥ,

nindādiduḥkheṣu parānnipātya neṣṭā satāmātmasukhapravṛttiḥ|

eko'pyanutpīḍya parānato'haṁ dharme sthitaḥ svārthadhuraṁ prapatsye||36||

abhipāraga uvāca-svāmyarthaṁ bhaktivaśena carato mama tāvadatra ka evādharmāvakāśaḥ syāddevasya vā dīyamānāmenāṁ pratigṛhṇataḥ| yataḥ sanaigamajānapadāḥ śibayaḥ kimatrādharma iti brūyuḥ| tat pratigṛhṇātvevaināṁ deva iti|

rājovāca-addhā madarthacaryāpraṇayimatirbhavān| idaṁ tvatra cintayitavyam-sanaigamajānapadānāṁ vā śibīnāṁ tava mama vā ko'smākaṁ dharmavittama iti|

athābhipāragaḥ sasaṁbhramo rājānamuvāca-

bṛddhopasevāsu kṛtaśramatvācchrutādhikārānmatipāṭavācca|

trivargavidyātiśayārthatattvaṁ tvayi sthitaṁ deva bṛhaspatau ca| 37||

rājovāca-tena hi na māmatra pratārayitumarhasi| kutaḥ?

narādhipānāṁ cariteṣvadhīnaṁ lokasya yasmādahitaṁ hitaṁ ca|

bhaktiṁ prajānāmanucintya tasmātkīrtikṣame satpatha eva raṁsye||38||

jihmaṁ śubhaṁ vā vṛṣabhapracāraṁ gāvo'nugā yadvadanuprayānti|

utkṣiptaśaṅkāṅkaśanirvighaṭṭaṁ prajāstathaiva kṣitipasya vṛttim||39||

api paśyatu tāvadbhavān|

ātmānamapi cecchaktirna syātpālayituṁ mama|

kā nvavasthā janasyāsya matto rakṣābhikāṅkṣiṇaḥ||40||

iti prajānāṁ hitamīkṣamāṇaḥ svaṁ caiva dharmaṁ vimalaṁ yaśaśca|

necchāmi cittasya vaśena gantumahaṁ hi netā vṛṣavatprajānām||41||

athābhipārago'mātyastena rājño'vasthānena prasāditamanāḥ praṇamya rājānaṁ prāñjalirityuvāca-

aho prajānāmatibhāgyasampadyāsāṁ tvamevaṁ naradeva goptā|

dharmānurāgo hi sukhānapekṣastapovanastheṣvapi mṛgya eva||42||

mahacchabdo mahārāja tvayyevāyaṁ virājate

viguṇeṣu guṇoktirhi kṣeparūkṣatarākṣarā||43||

vismayo'nibhṛtatvaṁ vā kiṁ mamaitāvatā tvayi|

samudra iva ratnānāṁ guṇānāṁ yastvamākaraḥ||44||

tadevaṁ tīvraduḥkhāturāṇāmapi satāṁ nīcamārganiṣpraṇayatā bhavati svadhairyāvaṣṭambhāt svabhyastadharmasaṁjñatvācceti dhairyadharmābhyāse ca yogaḥ kārya iti|

ityunmādayantī-jātakaṁ trayodaśam|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5237

Links:
[1] http://dsbc.uwest.edu/node/5271