The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
24
215. māro'pi tasmi samaye bhavate saśalyo
śokātu duḥkhitu anantamano'lpasthāmo|
diśadāha ulka kṣipate bhayadarśanārthaṁ
kathameṣa dīnamanaso bhavi bodhisattvo||1||
216. [yatha te bhavanti vidu āśayasaṁprayuktā
divarātri prajñavarapāramitārthadarśī|]
tada kāyacitta khagapakṣisatulyabhūtā
avatāru so kutu labhiṣyati kṛṣṇabandhuḥ||2||
217. kalahāvivādupagatā yada bodhisattvā
bhonti parasparaviruddhaka ruṣṭacittāḥ|
tada māra tuṣṭu bhavatī paramaṁ udagro
ubhi eti dūra bhaviṣyanti jināna jñāne||3||
218. ubhi eti dūri bhaviṣyanti piśācatulyā
ubhi eti ātma kariṣyanti pratijñahānim|
duṣṭāna kṣāntivikalāna kuto'sti bodhi
tada māru tuṣṭu bhavatī namucīsapakṣo||4||
219. yo bodhisattva ayu vyākṛtu vyākṛtasmiṁ
cittaṁ pradūṣayi vivādu samārabheyyā|
yāvanti cittakṣaṇikā khiladoṣayuktā-
stāvanta kalpa puna saṁnahitavya bhonti||5||
220. atha tasyupadyati matīti aśobhanā ti
kṣāntīya pāramita bodhi spṛśanti buddhāḥ|
pratidarśayāti puna āyati saṁvarāṇi
apayāti vā sa iha śikṣati buddhadharme||6||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāmabhimānaparivarto nāma caturviṁśatitamaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4476