Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 3 atha samudayasatyaskandhaḥ

3 atha samudayasatyaskandhaḥ

Parallel Devanagari Version: 
3 अथ समुदयसत्यस्कन्धः [1]

atha samudayasatyaskandhaḥ
95 samudayasatyaskandhe karmādhikāre
karmalakṣaṇavargaḥ

śāstramāha-duḥkhasatyaṁ parisamāpya samudayasatyamidānīṁ vakṣyata iti| tatra karma kleśāśca samudayasatyam| trividhaṁ karma kāyikaṁ vācikaṁ mānasikamiti| kāyena kṛtaṁ karma kāyikam| tat trividhaṁ akuśalaṁ prāṇātipātādi| kuśalaṁ caityavandanādi| avyākṛtaṁ tṛṇacchedādi|

(pṛ) yadi kāyena kṛtaṁ kāyikam| tadā ghaṭādidravyamapi kāyikaṁ karma syāt| kāyena kṛtatvāt| (u) ghaṭādi kāyikakarmaṇaḥ phalam na kāyikaṁ karma| hetuphalayorbhedāt| (pṛ) na syātkāyikaṁ karma| kasmāt| kāyaspandanakṛtaṁ kāyikaṁ karma| saṁskṛtadharmāṇāṁ kṣaṇikatvāt na syātspandanam| (u) idaṁ kṣaṇikavarge pratyuktaṁ yadekasmin dharma utpadyamāne'nyasyāpacaya upacayo vā [tat] kāyikaṁ karmeti| (pṛ) tathā cet kāya eva kāyikaṁ karma bhavet| anyatrotpadyamānatvāt| na tu kāyena kṛtaṁ kāyikaṁ karma| (u) kāyaḥ karmakriyāyāḥ sādhanam| kāye'nyatrotpadyamāne puṇyapāpasamudayaḥ karma| ato na kāya eva karma| (pṛ) puṇyapāpasamudayo'vijñaptiḥ| kāyavijñaptiḥ katham| (u) kāye'nyatrotpadyamāne kriyamāṇā vijñaptiḥ kāyavijñaptirbhavati| (pṛ) kāyavijñaptiḥ kuśalā vā'kuśalā vā| kāyastu na tathā| ato na kāyavijñaptiḥ syāt| (u) cittabalāt kāye'nyatrotpadyamāne karma samudeti| atastatsamudayo yadi vā kuśalo [yadi vā] akuśalaḥ na tu sākṣātkāyikaḥ| tathā vācikakarmāpi| na tu tat sākṣācchabdavyavahāra [rūpam]| cittabalāt śabdavyavahārasamuditaṁ karma kuśalamakuśalaṁ vācikaṁ karmetyucyate| evaṁ mānasaṁ karmāpi| ya imaṁ sattvaṁ hanmīti adhyavasitacitto bhavati| tasya tasmin samaye pāpaṁ samudeti| evaṁ puṇyamapi|

(pṛ) yathā kāyavāgbhyāṁ pṛthagasti karma| [tathā] mano'pi mānasakarmaṇo'nyadeva| (u) tat dvidhā bhavati mana eva mānasaṁ karma manasa utpannaṁ vā mānasaṁ karma iti| sattvaṁ hanmīti yadadhyavasitaṁ manaḥ tadakuśalaṁ mana eva manasaṁ karma| tatkarma pāpasañcayarūpaṁ kāyikavācikakarmātiśāyakam| yadi cittamanadhyavasitam| tadā manaḥ karmaṇo'nyat|

(pṛ) vijñaptilakṣaṇaṁ jñātam| vijñaptita utpanno'nyaḥkarmasamudayaḥ| kiṁ [tasya] lakṣaṇam| (u) tadavijñaptireva| (pṛ) kiṁ kevalamasti kāyikavācikāvijñaptireva na mānasikāvijñaptiḥ| (u) maivam| kasmāt| nahyasti tatra kāraṇaṁ kevalaṁ kāyikavācikāvijñaptirevāsti na mānasikāvijñaptiriti| sūtre coktaṁ dvidhā karma-cetanā vā cetayitvā vā [karme] ti| cetanā mānasaṁ karma| cetayitvā [karma] trividham-cetanāsañcitaṁ karma kāyikaṁ vācikaṁ karmeti| tatra mānasaṁ karma gurutaramiti paścādvakṣyate| gurutarakarmasañcitamavijñaptyākhyaṁ sadā santānena pravartate| ato jñāyate mānasikakarmaṇo'pi avijñaptirastīti||

samudayasatyaskandhe karmādhikāre

karmalakṣaṇavargaḥ pañcanavatitamaḥ|

96 avijñaptivargaḥ

(pṛ) ko'vijñaptidharmaḥ| (u) cittaṁ pratītyotpadyamānaṁ puṇyapāpaṁ middhamūrchādikāle'pi yannityaṁ pravartate| sā'vijñaptiḥ| yathoktaṁ sūtre-
ārāmaropā vanaropā ye janāḥ setukārakāḥ|
prapāñcaivodapānañca ye dadanti upāśrayam|
teṣāṁ divā ca rātriñca sadā puṇyaṁ pravartate|| iti|

(pṛ) kecidāhuḥ- vijñaptikarma pratyakṣamupalabhyate| yāni cīvaradānacaityavandanahananahiṁsādīni tāni bhaveyuḥ| avijñaptistu anupalabhyamānatvāt nāstītyayamarthaḥ spaṣṭaṁ syāditi| (u) yadi nāstyavijñaptiḥ| tadā prāṇātipātaviratyādidharmo nāsti| (pṛ) viratirnāmākaraṇam| akaraṇamabhāvadharmaḥ| yathā puruṣasyābhāṣaṇakāle nāstibhāṣaṇadharmaḥ| rūpasyādarśanakāle'pi nāstyadarśanadharmaḥ| (u) prāṇātipātaviratyādinā svarga utpadyate| yadi viratirabhāvadharmaḥ| kathaṁ hetuḥ syāt| (pṛ) na viratyā svarga utpadyate, kintu kuśalacittena| (u) maivam| uktaṁ hi sūtre-vīryavān puruṣa āyurvaśāt bahupuṇyaṁ prasavati| puṇyabahutvācciraṁ svargasukhaṁ vindata iti| yadi kuśalacittamātreṇa, kimarthaṁ bahupuṇyo bhavati| na hyayaṁ kuśalacitto bhavituṁ kṣamate| āha ca vanādiropasya divā rātriñca sadā puṇyaṁ pravardhata iti| śīlaṁ dhruvamiti coktam| yadi nāstyavijñaptiḥ| kathaṁ vaktavyaṁ syāt puṇyaṁ sadā pravardhate, śīlaṁ dhruvamiti ca| na ca vijñaptiḥ prāṇātipātakriyaiva| prāṇātipātānantaraṁ dharmo bhavati| tadūrdhvaṁ prāṇātipātapāpaṁ labhate| yathā hantuṁ kañcana prerayati| hananakālamanu prerako hananapāpaṁ labhate| ato jñāyate'styavijñaptiriti| manaśca na śīlasaṁvaraḥ| kasmāt| yadi kaścidakuśalāvyākṛtacittasthaḥ, yadi vā'cittaḥ| so'pi śīladhārītyucyate| ato jñāyate tasmin samaye'styavijñaptiriti| evamakuśala saṁvaro'pi|

(pṛ) jñātaṁ vinā'pi cittamastyavijñaptidharma iti| idānīṁ kimidaṁ rūpaṁ kiṁ vā cittaviprayuktasaṁskāraḥ| (u) sa saṁskāraskandhasaṅgṛhītaḥ| kasmāt| yasmādabhisaṁskaraṇalakṣaṇaḥ saṁskāraḥ| avijñaptirapi abhisaṁskaraṇalakṣaṇā| rūpañca rūpaṇālakṣaṇam nābhisaṁskāralakṣaṇam| (pṛ) sūtra uktaṁ ṣaṭ cetanākāyāḥ saṁskāraskandha iti| na cittaviprayuktasaṁskārā iti| (u) pratipāditamidaṁ pūrvaṁ yadasti puṇyaṁ pāpaṁ cittaviprayuktamiti| (pṛ) avijñaptiryadi rūpalakṣaṇā| ko doṣaḥ| (u) rūpaśabdagandharasaspraṣṭavyāḥ pañca dharmā na puṇyapāpasvabhāvāḥ| ato na rūpasvabhāvā'vijñaptiḥ| bhagavānāha-rūpaṇālakṣaṇaṁ rūpamiti| avijñaptau rūpaṇālakṣaṇānupalambhānna rūpasvabhāvatā|

(pṛ) avijñaptiḥ kāyikavācikakarmasvabhāvā| kāyikavācikakarma ca rūpameva| (u) avijñaptiḥ kāyikavācikakarmeti nāmamātram| na vastutaḥ kāyavāgbhyāṁ kriyate| kāyañca vācañca pratītya mānasikakarmaṇotpannatvātkāyikavācikamānasikakarmasvabhāvetyucyate| athavā manasa utpannaivāvijñaptiḥ| iyamavijñaptiḥ kathaṁ rūpasvabhāvā| ārūpye'pyastyavijñaptiḥ| ārūpye kathaṁ rūpaṁ bhaviṣyati| (pṛ) kāḥ kriyā avijñaptimutpādayanti| (u) śubhāśubhakarmakriyābhya utpadyate'vijñaptiḥ| nāvyākṛtābhyaḥ| alpabalatvāt| (pṛ) kadā kriyābhyo'vijñaptirutpadyate| (u) dvitīyacittādutpadyate| yat kuśalākuśalānugāmi cittaṁ prabalaṁ bhavati| tat ciraṁ tiṣṭhati| yaccittaṁ durbalaṁ na tacciraṁ tiṣṭhati| yathā ekadinasamāttaṁ śīlamekadinaṁ tiṣṭhati| ādehapātasamāttaṁ śīlantu ādehapātaṁ tiṣṭhati||

avijñaptivargaḥ ṣaṇṇavatitamaḥ|

97 hetvahetuvargaḥ

(pṛ) sūtra uktam-hetukṛtaṁ karma ahetukṛtaṁ karmeti| katamo hetuḥ ahetuśca| (u) jñānapūrvakaṁ kṛtaṁ [karma] hetukṛtam| tadviparītamahetukṛtam| (pṛ) [tarhi] yadahetukṛtaṁ na tat karma bhavati| (u) astīdaṁ karma| kintu yaccittahetukṛtaṁ karma tatsavipākam| citte'dhyavasīyakṛtaṁ karma hetu [kṛta]m, anadhyavasīyakṛtaṁ karmāhetu [kṛtam]| yathā yodhājīvavyavahāro'hetukaḥ| ayodhājīvavyavahārastu hetuḥ| yathoktaṁ sūtre-tava doṣān gaṇayiṣyāmi| yadi yodhājīvo vyavaharasi na tadā gaṇayiṣyāmīti yāvat tridhā pṛcchati| yadyakaraṇacittapūrvakaṁ karoti-yathā kaścidviharan pādanikṣepaṇena kīṭaṁ hanti| so'hetuḥ| ahetukakarmāsañcitamiti na vipākajanakam|

karmāṇi caturvidhāni-kṛtānupacitaṁ, upacittākṛtaṁ, kṛtopacitaṁ akṛtānupacitam iti| kṛtānupacitamiti-yathā hananādikarma kṛtvā paścāccittaṁ paritapati| dānādikarma kṛtvā ca cittaṁ paritapati| karmakriyācittamutpādya na punaḥ smarati| tat kṛtānupacitam| upacitākṛtamiti-yat anyaṁ hananādi kārayitvā pramuditacitto bhavati| anyaṁ dānādi kārayitvā ca pramuditacitto bhavati| kṛtopacitamiti-yat hananādi pāpaṁ kṛtvā dānādipuṇyaṁ kṛtvā ca pramuditacitto bhavati| akṛtānupacitamiti-na ca karoti nāpi muditacitto bhavati| tatra kṛtopacitakarmaṇo'sti vipākavedanā| yathoktaṁ sūtre-yat karma kṛtamupacitaṁ tasya karmaṇo'vaśyamasti vipākapratisaṁvedanā iti| ataḥ kṛtopacitakarmaṇo dṛṣṭadharme vā vipāko vedyate| upapattau vā vipāko vedyate| āyatyāṁ vā vipāko vedyate|

(pṛ) yadi hetukṛtopacitakarmaṇo'vaśyamasti vipākapratisaṁvedanā tadā nāsti vimuktiḥ| (u) karma hetukṛtamapi tattvajñānalābhino na punarupacīyate| yathā dagghabījaṁ na punaḥ prarohati| lavaṇapalavarge bhagavānāha-ekatyaḥ (śca) puruṣo [bhāvitakāyo] narakavedanīyaṁ karma karoti| tasya tādṛśamevālpamātrakaṁ dṛṣṭadharmavedanīyaṁ bhavati| iti| (pṛ) yadi gurupāpakaṁ karma alpamātrakaṁ [dṛṣṭadharma] vedanīyaṁ prajñāyate| kasmānnātyantaṁ kṣayameti| (u) yastattvajñānaṁ na bhāvayati sa pāpakarmaṇo'nuśayaṁ labhate| ato'lpako dṛṣṭadharmavedanīyo vipāko bhavati| (pṛ) [tarhi] bhāvitatattvajñāno'rhannapi akuśalavipākaṁ vedayate| (u) paramakuśaladharmamabhyasannakuśalaṁ pratihanti| ato yo janmaśatasahasreṣu śīlādi kuśalamupacinoti| na tasyākuśalaṁ karmodeti| yathā buddhānāṁ sarvajñānāṁ puruṣāṇām| nānyeṣāmevaṁ sāmarthyam| ato'kuśalakarma labhante| ato'rhan bhāvitatattvajñāno'pi pūrvakarmavaśādakuśalavipākaṁ vedayate ca| (pṛ) uktaṁ sūtre'pi-bhagavānapavādādyakuśalakarmavipākaṁ vedayata iti| (u) bhagavān sarvajño nākuśalakarmavipākaḥ| samucchinna sarvākuśalamū[la]tvāt| kintvapramāṇarddhyupāyenopadarśayati acintyaṁ buddhavastviti| yathoktamekottarāgame acintyāni pañcavastūnīti|

karma dvividham-niyatavipākamaniyatavipākamiti| niyatavipākaṁ karma bahu vā alpaṁ vā avaśyavedanīyavipākam| aniyatavipākaṁ karmeti atyantaparikṣīyamāṇam| (pṛ) kiṁ niyatavipākaṁ karmaṁ kimaniyatavipākam| (u) yāni sūtroktāni tāni niyatavipākakarmāṇi| (pṛ) kiṁ pañcānantaryāṇyeva niyatavipākakarmāṇi| kimanyānyapi santi| (u) anyeṣāṁ karmaṇāmasti niyatavipākatābhāgaḥ| kintu na pradarśitaḥ| viṣayagauravādvā niyatavipākatā| yathā bhagavati tacchrāvake vā satkāraḥ athavā'lpamātrānindā| cittagauravādvā niyatavipākatā| yathā gambhīraghanaparyavasthānena krimikīṭān hanti| idaṁ puruṣahananādapi gurutaram| evamādi| anyāni karmāṇyaniyatavipākāni santi| (pṛ) yadi pañcānantaryapāpakāni tanūbhavantīti| kasmādatyantaṁ na kṣīyante| (u) na te pāpadharmāstasmin samaye'tyantaṁ kṣīyante| yathā strotaāpannaḥ kausīdyaprāpto'pi nāṣṭayonīḥ prāpnoti| sāragauravātpañcānantaryāṇi nātyantaṁ kṣīyante| yathā rājadharme gurupātakī daṇḍya eva na kṣantavyaḥ||

hetvahetuvargaḥ saptanavatitamaḥ|

98 gurulaghupāpavargaḥ

sūtra uktam-asti gurulaghupāpaṁ karmeti| katamadgurulaghu| (u) yatkarmāvīcinarakavedanīyaprāpakaṁ tat karma gurupāpakamityucyate| (pṛ) kāni karmāṇi tadvipākaprāpakāni| (u) yatsaṅghabhedanakarma tenāvaśyaṁ tadvipākaṁ vedayate| kasmāt| trīṇi ratnāni prativibhinnāni| saṅgharatnaṁ buddharatnādvyatiriktam| dharmaratnabhedo'pi [gurupāpam]| adhimātra mithyādṛṣṭijātastatkarmābhinirvartayati| buddhe paramīrṣyāvyāpādābhyāṁ tatkarma karoti| ciropacitākuśalasvabhāvaḥ svalābhalobhāttatkarma karoti| dharmo dharma iti [yat] tannāstīti tasmin vadati kuśaladharmāṇāmacaritāro bahavaḥ sattvāḥ pratihanyanta ityato bhavati gurutaraṁ pāpam|

(pṛ) kiṁ saṅghabhedamātramavīcau vipākaprāpakam| kimanyadapyasti| (u) anyadapyasti karma| nāsti pāpaṁ nāsti puṇyaṁ nāsti mātāpitṛsajjānānāṁ satkāravipāka iti yadvacanaṁ tadādimithyādṛṣṭirapi tadvipākaprāpiṇī| anyaṁ mithyādṛṣṭau pātayan bahūn sattvānakuśalāni kārayaṁśca tadvipākaṁ vedayate| īdṛśamithyādṛṣṭisūtrāṇi racayanti yathā pūraṇādayo mithyādṛṣṭināmācāryāḥ samyagdṛṣṭivihiṁsayā bahūnāṁ sattvānāmakuśalāya hetupratyayaṁ prakāśayanti| āryāṇāmapavādo'pi tadvipākaprāpakaḥ| yathā vadanti caturaśītivarṣasahastrāṇi ekanindako duḥkhamanubhavati| yathā coktaṁ dharmapade-

dharmeṇa jīvannāryo yastena dharmeṇa śikṣayet|
mṛdvindriyaḥ pāpasevī vilomayati tadvacaḥ||
kaṇṭakodvandhanaṁ yadvadātmakāyavighātakam|
narake sa patatyeva hyūrdhvapādamavācchiraḥ||
śataṁ sahasrāṇāṁ nirarbudānāṁ
ṣaṭ triṁśacca pañca ca arbudānām
yadāryagarhī nirayamupaiti
vācaṁ manaḥ praṇidhāya pāpakam| iti|

prāṇātipātādi yadviṣayagurukaṁ cittagurukaṁ tatpāpamapi avīcinarakapātakam| guruviparītaṁ laghu yaduta tapanapratapanādiṣu hīnanarakeṣu tīryakṣu preteṣu devamanuṣyeṣu cākuśalavipākaṁ pratisaṁvedayate| tallaghupāpakamityucyate|

gurulaghupāpavargo'ṣṭanavatitamaḥ|

99 mahālpārthakakarmavargaḥ

(pṛ) sūtra uktaṁ mahālpārthakaṁ karmeti| kiṁ tanmahārthakaṁ karma| (u) yena karmaṇā anuttarasamyaksambodhimadhigacchati| tanmahattamārthakaṁ karma| tato'varakarmaṇā pratyekabuddhamārgaṁ vindate| tato'varakarmaṇā śrāvakamārgaṁ labhate| tato'varakarmaṇā bhavāgra'śītimahākalpasāhasrāṇyāyurvipākaṁ labhate| idaṁ saṁsāre mahattamavipākaṁ karma| tato'varakarmaṇā ākiñcanyāyatane ṣaṣṭikalpasahasrāṇyāyurvindate| evaṁ krameṇa yāvadbrahmalokaṁ kalpārdhamāyurvindate| tato'varakāmadhātau paranirmitadeveṣu divyagaṇanayā ṣaṣṭivarṣasahasrāṇyanubhavati| yāvaccaturmahārājikeṣu divyagaṇanayā pañcavarṣaśatāni [vipākaṁ] vedayate| evaṁ manuṣyeṣu caturmahārājikānāmadhaḥ pratyekaṁ karmavaśādvipākaṁ vedayate| evaṁ tiryakpretanarakeṣvapyasti alpalābhaṁ karma|

kīdṛśāni karmāṇi anuttarasamyaksambodhyādīn prāpayanti| (u) dānādiṣaṭpāramitāsampadanuttarasamyaksambodhiṁ prāpayati| tataḥ kuśalakarmakrameṇa jaghanyapravṛttaṁ pratyekabuddhabodhiṁ prāpayati| [tato'pi] jaghanyapravṛttaṁ śrāvakabodhiṁ prāpayati| adhimātreṣu caturapramāṇacitteṣu viharan bhavagra utpadyate| tato jaghanyabhūteṣu caturapramāṇacitteṣu viharannavarabhūmāvutpadyate| tato jaghanyabhūteṣu caturapramāṇacitteṣu viharan śīlasamādhipratyayavaśācca rūpadhātāvutpadyate| dānaśīlakuśalābhyāsapratyayena kāmadhātāvutpadyate| dānādikarmaṇāṁ puṇyakṣetrotkarṣanikarṣamanusṛtyāsti viśeṣaḥ| yat buddhakṣetra ācaraṇaṁ tadatyuttamam| yatpratyekabuddhakṣetra ācaraṇaṁ tat tato nyūnam|

(pṛ) puṇyakṣetraṁ kiṁ bodhyotkṛṣṭaṁ kiṁ vā prahāṇena| (u) atyantaśūnyatākhyaṁ dharmalakṣaṇaṁ yā bodhiḥ prāpayati| sā prahāṇādutkarṣati| kasmāt| yathā bhagavān bodhyā śrāvakebhyo'tiricyate na prahāṇena| yathoktaṁ saṁyuktapiṭake-

jambūdvīpasamāṁ yacca saṅghabhūmiṁ viśodhayet|
pāṇikalpasya caityasya śāstustacchodhanopamam||

sarvajñajñānañca prahāṇārtham| ato yadbodhisattvānāṁ saṁsāre dīrghakālāvāsaḥ sa samyak prahāṇārthaḥ| samyak prahāṇamiti yat svasaṁyojanaprahāṇaṁ sattvaprahāṇañca| tāni saṁyojanāni ca kramaśo bodhipraheyāni| ato jñāyate bodhyā puṇyakṣetraṁ prahāṇādutkṛṣṭamiti|

(pṛ) yastīkṣṇendriyaḥ strotaāpannaḥ yaśca mṛdvindriyaḥ sakṛdāgāmī| atayo puṇyakṣetrayoḥ ka utkṛṣṭaḥ| (u) tīkṣṇendriya utkṛṣṭo na mṛdvindriyaḥ| (pṛ) tadvacana mayuktam| yathoktaṁ sūtre strotaāpannaśatasatkāro naikasakṛdāgāmisatkārakalpa iti| āha ca-dandhānāṁ hiṁsayā kāmarāgakalahacittaṁ prarohati| iti| ato vītarāgasya dānaṁ bahupuṇyāni prāpayet| sakṛdāgāmī ca trīṇi viṣāṇi tanūkaroti| na strotaāpannaḥ| kasmāducyata utkṛṣṭa iti| (u) tatsūtraṁ neyārthakam| kenedaṁ jñāyate| tasminneva sūtra uktaṁ-tiraścāṁ dānaṁ śataguṇaṁ hitaṁ prāpayati iti| vastutastu pārāvatapakṣyādīnāṁ dānena pratilabdho vipākaḥ tīrthikānāṁ pañcābhijñānāṁ dānamatiśete| atastatsūtraṁ cintyārthakam| sūtraṁ tat bahunā hetunāha-nissaraṇārthā prajñā iti|

strotaāpannaśca prajñābalena kāmān vedayamāno'pi puṇyakṣetramityucyate| na tu prahīṇarāgaḥ prākṛto yāvadbhavāgraniyamalābhī [puṇyakṣetram]| bahuśrutajñānaṁ nirvedhabhāgīyagatameva prakṛṣṭaṁ na bhavāgraniyato'nirvedhabhāgīyagataḥ| maitreyabodhisattvo'pratilabdhabuddhatvo'pi arhatāṁ satkāryaḥ| śūnyatākāramātrabodhicittotpādako'rhatāṁ satkāryaḥ| tadyathā ekaḥ śrāmaṇeraḥ pātracīvaramādāya arhantamanucarati| asmin śrāmaṇere utpannānuttara [bodhi] citte tu arhanneva tatpātracīvaramādāya svayamuttarāsaṅgaṁ kṛtvā tamanugacchati| tadyathā dṛṣṭānte vistareṇoktam| ato jñāyate prajñayā puṇyakṣetramutkṛṣṭaṁ bhavatīti||

mahālpārthakakarmavarga ekonaśatatamaḥ|

100 trividhakarmavargaḥ

(pṛ) sūtra uktam-trividhaṁ karma kuśalamakuśalamavyākṛtamiti| kiṁ kuśalaṁ karma| (u) yat karma pareṣāṁ priyaṁ prayacchati tat kuśalam| (pṛ) kiṁ priyam| (u) pareṣāṁ yat sukhaprāpakaṁ tat priyam| kuśalamityapyucyate puṇyamityapyucyate| (pṛ) yat pareṣāṁ sukhaprāpakaṁ tat puṇyam| yat pareṣāṁ duḥkhaprāpakaṁ tena pāpena bhavitavyam| yathā āñjanauṣadhaśalyavedhāḥ pareṣāṁ duḥkhajanakāḥ pāpāḥ syuḥ| (u) āñjanauṣadhaśalyavedhāḥ sukhapradatvādapāpāḥ| (pṛ) sukhapradaṁ tat puṇyamiti| yathā paradāragamanaṁ tat tasya sukhajanakaṁ tat puṇyakaramapi syāt| (u) abrahmacaryaṁ niyamenākuśalam| yat parānukuśaladharme pravartayati tat duḥkhāya bhavati na sukhāya| sukhaṁ nāma yadihāmutra ca sukham| na tvaihikamalpasukham| yat pretyāmutra mahāduḥkhaṁ vindate|

(pṛ) kecidannapānapratyayaṁ pareṣāṁ sukhamutpādayanti| tadannapānaṁ kadācidajīryamāṇaṁ sat puruṣasya maraṇaṁ prāpayati| tadannadāyakaḥ kiṁ pāpaṁ labheta kiṁ vā puṇyam| (u) sa sādhucitto'nnaṁ prayacchati na duṣṭacittaḥ| ataḥ puṇyamātraṁ labhate na pāpam| (pṛ) paradāragamanamapyevaṁ syāt| kevalaṁ sukhārthatvātpuṇyamapi labheta| (u) idaṁ pūrvameva pratyuktaṁ yadabrahmacaryaṁ niyamena akuśalamiti| mahāduḥkhajanakatvāt| annapānadāne tvasti puṇyaguṇabhāgaḥ| kasmāt| nahyavaśyamannalābhī mriyate| sattvāḥ kāmakliṣṭāḥ kāmamaithunamanubhavanti| tat sarvathā'puṇyahetuḥ| kathaṁ puṇyaṁ labheran| (pṛ) kecit prāṇihiṁsayā bahū nāmupakurvanti| yathā corāṇāṁ nigrahe rāṣṭraṁ nirīti bhavati| krūrapaśumāraṇe janānāṁ hitaṁ bhavati| evamādiprāṇihiṁsayā kiṁ puṇyaṁ labhyeta| kecitsteyapratyayaṁ pitarau poṣayanti| maithunapratyayaṁ priyaputraṁ janayanti| mṛṣāvādapratyayañca kasyacijjīvītaṁ pradadanti| pāruṣyavacanapratyayaṁ pareṣāṁ hitaṁ bhavati| idaṁ sarvaṁ daśākuśalasaṅgṛhītam| kathamanena puṇyaṁ labheran| (u) te puṇyaṁ pāpañca labhante| parānugrahātpuṇyaṁ labhante paropaghātātpāpam| (pṛ) cikitsā'pi parasyādau duḥkhapradā paścātsukhaṁ prāpayati| kasmātpāpamalabdhvā puṇyamātraṁ labhate| (u) cikitsāyāṁ kuśalacittena kṛtāyāṁ nāstyakuśalāśayaḥ| yat karma kuśalākuśalahetusamuddhitaṁ, tataḥ puṇyaṁ pāpaṁ vyāmiśraṁ labhate|

codayati| hiṁsādayaḥ sarve puṇyaprāpakāḥ| kasmāt| hiṁsāpratyayamabhīṣṭaṁ labhate| yathā rājñāścoranigrahe puṇyaṁ labhyate| puṇyapratyayañca yadabhīpsitaṁ tallabhyate| iti prāṇātipātāt kathaṁ puṇyaṁ na bhavati| hiṁsāṁ kurvan yaśo labhate| yaśaḥ puruṣasya kāmyaṁ bhavati| puruṣasya kāmyaṁ puṇyaphalakam| hiṁsayā ca prītisukhaṁ labhate| prītisukhamapi puṇyaphalavipākam| āha ca ca sūtram-yo yuddhe hanyate sa svarga utpadyata iti| yathāha gāthā-mriyamāṇañca saṅgrāme patiṁ barayatepsarāḥ iti| kiñcāha-

sudhanatve'pi puruṣaścoraṁ purata āgatam
hanyādeva na vai pāpaṁ āhantā vindate tu tat|| iti

dharmasūtramāha-catvāro varṇāḥ brāhmaṇakṣatriyavaiśyaśūdrāḥ| eṣāṁ pṛthak santi svadharmāḥ| brāhmaṇasya ṣaḍdharmāḥ kṣatriyasya catvāro vaiśyasya trayaḥ śūdrasyaikaḥ| ṣaḍ dharmā iti yajanamārvijya madhyayatamadhyāpanaṁ dānaṁ pratigrahaḥ| catvāro dharmā iti yajanaṁ nārtvijyaṁ, parato vedādhyayanaṁ nādhyāpanaṁ, dānaṁ na pratigrahaḥ prajāpālanam| trayo dharmā iti yajanaṁ nārtvijyaṁ, adhyayanaṁ nādhyāpanaṁ dānaṁ na pratigrahaḥ| eko dharma iti trayāṇāmuttamavarṇānāṁ śūśrūṣā| kṣatriyasya prajāpālanāya prāṇivadhe puṇyameva na pāpam| veda uktam-prāṇivadhaḥ puṇyaprāpakaḥ yaduta vaidikamantreṇa hatāḥ paśavaḥ svarga utpadyanta iti| vedāśca loke śraddheyā bhavanti| kiñcāha yadvastuto martavyaṁ taddhanane nāsti pāpam-yathā pañcābhijña ṛṣirmantreṇa puruṣaṁ hanti| na vaktavyamṛṣeḥ pāpamastīti| [anṛṣe]ḥ pāpiṣṭhasya kathametatsidhyati| ato jñāyate prāṇivadho na pāpaprāpaka iti| kaścitkadāciccittabalena prāṇinaṁ hatvā puṇyaṁ labhate| prāṇadānena tu pāpaṁ labhate| yadi kuśalacittena sukhalipsayā prāṇinaṁ hanti| kathaṁ tasya pāpaṁ bhavati| yathā sūnakādayaḥ| paśupālānāṁ gavājadāne'pi pāpam| evamadattādānādiṣvapi puṇyaguṇo'sti|

atrocyate| yaduktaṁ bhavatā prāṇivadhenābhīpsitalābhādasti puṇyaguṇa iti| tadayuktam| kasmāt| puṇyaguṇādhīnatayā hi abhīpsitalābhaḥ| abhīpsitapratyayaḥ prāṇivadhalābha iti kasmādyuktam| pūrvādhvakṛtāviśuddhapuṇyatvāt| yathoktaṁ sūtre-cauryaharaṇavadhahiṁsāpratilabdhadhano'nyasya dānaṁ prayojayati| tat daurmanasyaparidevanenāpariśuddhaṁ dānamiti| evamādidānamapariśuddhamityucyate| avaśyamaśubhapratyayādhīnāṁ vipākavedanāṁ prāpayati| tasya puruṣasya pūrvādhvani puṇyamasti prāṇātipātakarmapratyayo'pyasti| tasmādidānīṁ kāyo hananahetukaṁ vipākaṁ vedayate| kecitsattvā api pratyarpaṇīyajīvitadhanā ityato vadhahiṁsayā yadabhīpsitaṁ tallabhate| na ca tathā sarve sattvāḥ| [ataḥ] prāṇivadhenopabhogyaṁ labhate| yathā loka āhuḥ-ayaṁ puruṣo'lpapuṇyo bahukurvannapi na vindata iti| yaśaḥprītisukheṣvapyevaṁ syāt| puṇyaguṇapratyayena yaśaḥkāyabalasukhāni labhate| puṇyasya kevalamapariśuddhatvāt vadhena [upabhogyaṁ] labhate| (pṛ) siṁhavyāghrādilabdhaṁ kāyabalaṁ sarvaṁ pāpajam| yakṣarākṣasādilabdhaṁ kāyabalasukhamapi pāpajam| (u) idaṁ pūrvameva pratyuktam| aviśuddhapuṇyatvātpāpapratyayena labhate|

yadbravīṣi sūtra uktaṁ-yo yuddhe hanyate sa svarga utpadyata iti| tadayuktam| kasmāt| sūtramidamanena mithyāpralāpena mūḍhān protsāhayati sauryamutpādayitum| kenedaṁ jñāyate| avaśyaṁ puṇyādhīnaṁ puṇyamutpadyate pāpādhīnaṁ pāpam| tatrātyantamasati puṇyahetau kena puṇyaṁ labheta| yadāha bhavān-caturṇāṁ varṇānāṁ pṛthak santi svadharmāḥ| kṣatriyasya prajāpālanāt vadho'pāpa iti| sa gṛhyadharmasamaḥ| yathā sūnakādīnāṁ lokānāṁ gṛhyadharmāḥ prāṇivadhāḥ sadā kriyamāṇā na pāpavimuktāḥ| tathā kṣatriyasyāpi| sa rājadharmo'pi hetunā pāpaprāpakaḥ| yadi kṣatriyo rājadharmatvena prāṇān vadhyan apāpo bhavati| tadā sūnakavyādhādayo'pyapāpāḥ syuḥ| kṣatriyaḥ paraṁ prajāsu karuṇārdracittatayā vairamutsṛjya tadadhīnaṁ puṇyaṁ labhate| yaḥ puruṣajīvitamapaharati| tasya pāpamasti| yathā kaścinmātāpitṛpālanāya paradhanamapaharati| sa puṇyaṁ pāpaṁ vyāmiśraṁ labhate|

(pṛ) mātapitṛpālanāya corayan na pāpaṁ labheta| yathoktaṁ dharmasūtre-yaḥ saptadinānyupavasati| sa caṇḍālādapaharan na pāpamupādatte| yo mumūrṣuḥ sa brāhmaṇādapyupādānaṁ labhate iti| ime duṣkarmaṇā jīvanto'pi nocyante śīlavyasanina iti| āpannatvāt| yathākāśo na rajasā dūṣyate| tathā te'pi na pāpena dūṣyante| (u) ukta brāhmaṇa dharma eva-cauryakāle dhanasvāmyāgatya rakṣati| tasmin samaye brāhmaṇena vicārayitavyam| yadi sa dhanasvāmiguṇairasamāno bhavati| tadā taṁ hanyāt| kasmāt| ahamuttamaḥ, nānāprāyaścittaistatpāpaṁ nirharāmi| yadi tena tulyaguṇaḥ| tadā ātmahanane parahanane vā tatpāpamapi tulyam| tasya gurutarapāpasya durharaṇatvāt| yadi dhanasvāmī guṇādhikaḥ| tadā svakāyaṁ tyajet| tatra pāpasyāpanodyatvāt| evaṁ vivekaḥ| corahanane'pyevaṁ syāt duṣkarmaṇā jīvanta iti yaduktaṁ tatra duṣkarmasattvātkathaṁ puṇyaṁ bhavet|

yadavocaḥ coraṁ purata āgataṁ hanyādeva na vai pāpamahantā tu vindate tat iti| taddūṣitacarameva| kasmāt| yadi purata āgato guṇādhikaḥ| tadā svakāyaṁ tyajet| yadi nāsti pāpamiti| kasmāttathā bhavet| yadabravīḥ veda uktaṁ prāṇivadhaḥ puṇyaprāpaka iti| tatpratyuktameva yaduta badhe nāsti puṇyamiti| yaduktaṁ vastuto martavyasya kasyacidvadhe nāsti pāpamiti| tadā duṣṭacoravadhe'pi pāpaṁ na syāt| sarve ca sattvāḥ pāpiṣṭhāḥ| skandhakāyānubhavakarmābhisaṁskāritvāt| evañca prāṇivadhena pāpaṁ labheta| tattu na sambhavati|

(pṛ) ye sattvāḥ pūrvādhvani svayaṁkṛtabadhapratyayāḥ| teṣāmidānīṁ vadhe kasmātpāpaṁ labhyate| cauryādikarmasvapyevaṁ syāt| (u) tathā cet puṇyapāpe na syātām| kasmāt| ayaṁ puruṣaḥ pūrvādhvakṛtavadhapratyayatvāttadvadho'pāpaḥ| tatprāṇātipātaviratirapyapuṇyā syāt| evaṁ yaḥ parasmai dadāti tasyāpi na puṇyaṁ syāt| pratigrahītā pūrvādhvani svācaritadānakarmaka idānīṁ tadvipākaṁ labhate| na hi sambhavati nāsti puṇyaṁ pāpamiti| ato jñātavyaṁ sattvānāṁ pūrvādhvakṛtavadhakarmaṇāmapi vadhitā pāpaṁ labhata iti| rāgadveṣamohebhyaḥ samutpannatvāt| ime kleśā mithyāviparyāsāḥ| mithyāviparyastacittotpāda eva pāpaṁ labhate| kaḥ punarvādastaddhetūtthiteṣu kāyavākkarmasu| tena saṁsāro'navasthaḥ| tathā nocedṛṣayo rāgadveṣādikleśānāmudaye ṛddhe na hīyeran| yadīdaṁ na pāpam| kasya dharmasya viparītaṁ puṇyamityucyeta| jñātavyaṁ pūrvādhvakṛtapratyayānāmapi sattvānāṁ vadhitā pāpavān syāditi| yadyupyuktaṁ tvayā pāpiyān na kiñcitsādhayatīti| tadayuktam| caṇḍālādayo'pi mantravidhinā puruṣaṁ ghnanti| tathā maharṣayo'pi akuśalacittena yathābhihitaṁ sādhayanti| te puṇyabalātsādhayantaḥ prāṇātipātātpāpaṁ labhante|

yadabravīḥ-kaściccittabalena prāṇātipātaṁ kurvan puṇyaṁ prasūte| prāṇadānena pāpamiti| tadayuktam| kasmāt| avaśyaṁ cittabalena puṇyapratyayena puṇyaṁ labhate| na tu cittamātreṇa| yaḥ kuśalacittena gurutalpago brāhmaṇahantā vā bhavati| tena kiṁ puṇyaṁ labhyeta| pārasīkādi paryantabhūmigatānāṁ janānāṁ puṇyabuddhayā mātṛbhaginyādigāmināṁ kiṁ puṇyaṁ bhavet| ato jñāyate puṇyapratyayatvātpuṇyamutpadyate| na tu cittamātreṇa evaṁ steyādāvapi| ato jñāyate vadhādayo'kuśalā iti| te vadhādayaḥ pareṣāmapakārakatvādakuśalā ityucyante| yadyapi dṛṣṭe kañcitkālaṁ sukhaṁ labhate| paścāttu mahadduḥkhamanubhavati| parāpakāro hyakuśalalakṣaṇam| paśyāmaḥ khalu pratyakṣaṁ bahavaḥ sattvā vadhādīnācaranto bhūyasā tisṛṣu gatiṣu manuṣyagatau ca duḥkhapīḍā anubhavantīti| [ato] jñātavyaṁ duḥkhapīḍā vadhādīnāṁ phalamiti| hetusarūpatvātphalasya| tisṛṣu durgatiṣu pāpāni tīvraduḥkhāni| ato jñāyate vadhādipratyayāttatropapadyanta iti|

(pṛ) deveṣu maneṣyeṣu caivaṁ syāt| devā api sadā yuddhe'suraiḥ saha vadhyante| manuṣyeṣu gartagrahaṇayantrajālaviṣaiḥ sattvān ghnanti| (u) devamanuṣyeṣu santi vadhaviratyādayo dharmāḥ| na tu tisṛṣu gatiṣu, iti jñātavyaṁ tatra pāpaṁ tīvraduḥkhamiti| manuṣyā vadhādipratyayena tu prakṣīṇāyurādilābhasukhā bhavanti| [tathā hi] purā manuṣyā apramāṇāyuṣkā abhūvan| candrasūryavatsvakāyaniścaradraśmayaḥ vihāyasā svairacāriṇāḥ| pṛthivī svābhāvikayatheṣṭhadravyāḥ svābhāvikataṇḍulāḥ| sarvamidaṁ vadhādipāpaiḥ praṇaṣṭam| tataḥ punaḥ kṣayo'bhūt| yāvaddaśavarṣeṣu manuṣyeṣu dhṛtatailasitopalāśālicolayavādayaḥ sarve'pi tirohitāḥ| ato jñāyate vadhādayo'kuśalakarmāṇīti| yo vadhahiṁsādibhyo viramati sa punarlābhasukhāyuḥpauṣkalyaṁ labhate| yathāśītivarṣasahasrāyuṣkasya yatheṣṭaṁ kāmā bhavanti| ato jñāyate vadho'kuśala iti|

idānīmauttarā vadanti taṇḍulaṁ svābhāvikaṁ vasanaṁ vṛkṣajam| prāṇātipātaviratitvāt| saṁkṣipyedamucyate sattvānāṁ sarvāṇi sukhopakaraṇāni prāṇātipātaviratisamutpannānīti| ato jñāyate prāṇātipātādayo'kuśalakarmāṇīti| prāṇātipātādidharmāḥ sajjanaiḥ parityājyāḥ| ye buddhā bodhisattvāḥ pratyekabuddhāḥ śrāvakā anye ca bhadantāḥ te sarve tān parityajya viramanti| ato jñāyate'kuśalā iti|

(pṛ) prāṇivadhādayaḥ sujanairapyanuśrūyante| yathoktaṁ mede yajñārthaṁ paśuvadho'nuśrūyata iti| (u) te na sujanāḥ| sujanaḥ sadā parasya hitārthī bhavati| karuṇācittābhyāsī mitrāmitrayoḥ samaḥ| tādṛśaḥ puruṣaḥ kathaṁ prāṇivadhamanuśrāvayet| kāmakrodhakaluṣitacittāḥ santa imaṁ granthaṁ racayāmāsuḥ| [sattvānāṁ] svarge janmābhilāṣī sattvānabhimantrayamānaḥ svapuṇyabalena tatsādhayati| vadhādibhyo vimuktilābhī na tatkaroti| ato jñāyate'kuśalamiti| (pṛ) vimuktilābhī anyadapi vikālabhojanādi karoti| idamapyakuśalaṁ bhavet| (u) idaṁ pāpaheturiti sujanāḥ pariharantyapi| yo dharmo'duṣṭaḥ na sa dharmaḥ pariharaṇīyaḥ syāt| vikālabhojanādayo brahmacaryaṁ ghnantītyato'pi pariharanti| keciddharmāḥ svarūpato'kuśalā ityataḥ pariharanti yathā madyapānavikālabhojanādayaḥ| ato jñāyate prāṇātipātaḥ svarūpato'kuśala iti| prāṇātipāto bahujanavidviṣṭaḥ| yathā siṁhavyāghradasyucaṇḍālādayaḥ| yadanena hetunā janavidviṣṭaṁ kathaṁ tadakuśalaṁ na bhavet| yaḥ prāṇātipātavirataḥ sa bahūnāṁ janānāṁ priyo bhavati| yathā karuṇāvihārī āryāṇāṁ priyaḥ| ato jñāyate vadho'kuśala iti|

(pṛ) kaścittu prāṇivadhakṛt svavikramavaśājjanānāṁ priyo bhavati| yathā kaścidrājārthaṁ duṣṭacorāṇāṁ hantā rājapriyo bhavati| (u) [pāpa]hetusattvānnātyadhikaṁ priyo bhavati| yathā vadanti yo duṣkarmaṇā rājacittaṁ tarpayati| rājā ca yadi nirviṇṇacitto bhavati| tasya punaḥ sa vimato bhavati| yo durvṛttyā vimato bhavati| sa kathaṁ priyo bhavet| akuśalacārī ātmana evāpriyaḥ| kaḥ punarvādo'nyeṣām| ato jñāyate prāṇihiṁsā'kuśaladharma iti| vadhādidharmāḥ tāḍanahiṁsanavandhanādīnāṁ duḥkho padravāṇāṁ hetava ityato jñāyate'kuśalā iti| (pṛ) ahiṁsādidharmā api duḥkhahetavaḥ| yathā rājā duṣṭacorān vadhitumājñāpāyati| yo na vadhyati taṁ rājā hanti| (u) yo na hanti sa hanyata ityahantāraḥ sarve mariṣyamāṇā bhaveyuḥ| rājaśāsanaviruddhatvādeṣām| yadi rājā jānāti ayamavadhacitta iti tadā avadhitā pratyuta satkriyate| ato jñāyate vadhādayo duḥkhahetavo na tvavadhādayaḥ| yo vadhānācarati| tasya maraṇakāle cittaṁ paritapati| ato jñāyate'kuśalamiti| vadhādyācaraṇāt na janānāṁ śraddheyaḥ| svayūthyeṣveva na śraddhīyate| kaḥ punarvādaḥ sajjaneṣu| siṁsādyācārī sajātīyairevādhikṣipyate| kaḥ punarvādo'nyajanaiḥ| hiṁsādyācārī caṇḍālasūnakavyādhādivat sajjanaiḥ dūrataḥ parityajyate| hiṁsādyācaritā na sukhī jana ityucyate| yathā sūnako na kadāpīdṛśakarmaṇā satkāraṁ labhate| sujano guṇāya hiṁsādibhyo viramati| yadi nākuśalam| kasmāt guṇāya viratiṁ sampratyeṣati| dṛṣṭe paśyāmaḥ khalu hiṁsādīnāṁ vipriyaṁ phalaṁ bhavatīti| jñātavyamāgāminyadhvanyapi duḥkhavipākaṁ prāpayatīti| yadi hiṁsādayo nākuśalāḥ| ko dharmaḥ punarakuśalaḥ syāt|

(pṛ) yadi hiṁsādidharmā akuśalāḥ| tadā dehapoṣaṇaṁ na syāt| kasmāt| na hyasti ahiṁsāsambhavakālaḥ| gatāgate pādotkṣepaṇe pādāvakṣepaṇe vā sadā sūkṣmasattvān vihanti| ātmīyasaṁjñayā paravastūni sadā gṛhṇāti| yathāsvasaṁjñañca mithyā vyavaharati| ato naiva dehapoṣaṇaṁ bhavet| (u) yat hetukṛtaṁ tat pāpam| nāhetukṛtam| yathoktaṁ sūtre-vastusantaḥ sattvāḥ, teṣu sattvasaṁjñāmutpādya jighatsābuddhyā tān hatvā hananapāpaṁ labhanta iti| evaṁ steyādāvapi| (pṛ) yathā viṣaṁ pītavāniti hetāvahetāvubhayathā puruṣaṁ hanti| yathā ca vahniprakramaṇaṁ jñāne'jñāne ca puruṣaṁ dahati| tathā vedhanādirapi syāt| jñātavyaṁ prāṇihiṁsā hetāvahetau ca pāpaṁ prāpayati| (u) nāyaṁ dṛṣṭānto yuktaḥ| viṣeṇa kāyahiṁsanānmaraṇam| puṇyantu cittagatam| kimatra dṛṣṭānto bhavet| vahnivedhanādirapi prabodhe'sati na duḥkhajanakaḥ| ato na sa dṛṣṭānto yujyate| asati vijñāne na khedaṁ budhyate| sati tu vijñāne budhyate evamasati hetucitte na karma sidhyati| sati tu citte sidhyati| sa dṛṣṭāntastathā syāt| hetau sati pāpam| asati tu nāsti| karmaṇāṁ cittabalātpuṇyapāpavibhāgaḥ| asati hetucitte kathamuccanīcabhāvo bhavet| cikitsāyāmacikitsāyāñcobhayathā puruṣasya duḥkhaṁ jāyate| cittabalātpuṇyapāpavibhāgaḥ| yathā mātustanagrahaṇe bālako na pāpaṁ labhate| anurāgacittābhāvāt| anurāgacittena grahaṇe tu pāpamasti| puṇyaṁ pāpaṁ sarvaṁ cittādhīnaṁ jāyata iti jñātavyam|

yadi hetucitte'satyapi pāpamasti| tadā vimuktilabdho'pi asati hetau sattvān pīḍayan pāpaṁ labheta| tadā na vimucyeta| pāpiṣṭhānāṁ mokṣābhāvāt| yadi hetovasatyapi puṇyapāpamasti| tadaikameva karma kuśalamakuśalañca syāt| yathā kaścitpuṇyaṁ karma kurvan sattvaṁ hatavānasmīti bhrānto bhavati| tadā tatkarma pāpaṁ puṇyañca syāt| tattu na yujyate| hetāvasati puṇyaṁ pāpaṁ vā nāstīti jñātavyam| yadi vinā cittaṁ karmāsti| tadā kathamidaṁ kuśalaṁ idamakuśalaṁ idamavyākṛtamiti vibhāgaḥ syāt| cittahetunā tvayaṁ vibhāgaḥ| yathā trayaḥ puruṣāḥ sambhūya stūpapradakṣiṇaṁ kurvanti| tatraiko buddhaguṇānusmaraṇāya| dvitīyaḥ steyaharaṇāya| tṛtīyo bhāvaśamanāya| [teṣāṁ] kāyakarmaṇi samāne'pi kuśalākuśalāvyākṛtavibhāgaścittagata iti jñeyam| kiñcitkarma niyatavipākaṁ, kiñcidaniyatavipākaṁ, kiñciduttamaṁ madhyamamadhamaṁ, dṛṣṭadharmavipākamupapadyavipākaṁ, taduttaravipākamityādi| yadi cittena vinā puṇyapāpaṁ labhyate| kathamayaṁ vibhāgo bhavet| yadi cittavyatiriktaṁ karmāsti asattvasaṁkhyeṣvapi puṇyapāpaṁ syāt| yathā sabhīraṇonmūlitaparvatopadruteṣu sattveṣu samīraṇe pāpaṁ syāt| sugandhikusumasya stūpavihārapatane puṇyaṁ syāt| tattu na sambhavati| ato jñāyate na cittavyatiriktaṁ puṇyapāpamastīti|

tīrthikā vadanti-upavāsasthaṇḍilaśayanaśalākāvedhādibhirjalapatanadahanapraveśa bhṛgupatanādibhiśca duḥkhapratyayaiḥ puṇyaṁ bhavatīti| tatra prājñā dūṣayanti| tathā cennārakāḥ sattvāḥ sadā dahyante pacyante ca| pretā bubhukṣitāḥ pipāsitāḥ| pataṅgā dahanapraviṣṭāḥ| mīnanakrā jalāvasathāḥ| ajavarāhāśvādayaḥ sadā purīṣakṣetraśāyinaḥ| te'pi puṇyaṁ labheran| te pratibrūvanti| avaśyaṁ hetucittena tadduḥkhamanubhavatāṁ puṇyaṁ bhavati natvahetucittena| nārakādayo na hetucittena dāhādiduḥkhamanubhavanti| yadi hetucittena vinā puṇyaṁ nāsti| hetucittena vinā pāpamapi nāsti| yadi hetucittena vinā puṇyamasti| nārakādīnāmapi puṇyaṁ syāt| ityevaṁ doṣo'sti| [iti]| yadi hetucittaṁ vinā puṇyaṁ pāpaṁ vāsti| tadā sujano na syāt| kasmāt| caturṣu iryāpatheṣu sadā sattvān hanti| tattu na sambhavati| hetāvasati nāsti puṇyaṁ pāpamiti jñātavyam| sujanmakṣetrañca na labhet| sadā pāpakattvāt| vastutastu santi brahmakāyikādīnāṁ surucirāḥ kāyā ato jñāyate na hetuṁ vinā puṇyaṁ pāpaṁ vāstīti|

bhāvatāṁ śāsane apariśuddhāhāre pāpaṁ bhavati| yo'bhipraiti sarvāṇyannapānāni apariśuddhāhārāḥ pāpaprāpakāḥ syuriti| evaṁ surādisparśe so'brāhmaṇaḥ syāt| pariśuddhena cittena bhojane na punarasti pāpamiti śrutaṁ dṛṣṭavānasi| tadā cittaṁ vinā nāsti puṇyaṁ pāpaṁ vā iti jñātavyam| adhvare ca puṇyacittena paśavo hanyante| tena svarga utpadyeran iti| puṇyacittena hananātpuṇyamasti| tathā no cet sarve prāṇivadhāḥ puṇyaprāpakāḥ pāpaprāpakā vā syuḥ| brāhmaṇamāha-kiñcitsteyamapāpam| yathā saptadinānyanaśanaḥ śūdrādapi pratigṛhṇīyāt| yo mumūrṣuḥ sa brāhmaṇādapi gṛhṇīyāt| putrārthino'brahmacaryamapāpam iti| hetucitte'sati na syādīdṛśavibhāgaḥ| ato jñāyate yo hetuṁ vinānyasya viṣaṁ prayacchati| kena sa pāpaṁ labheta| yaḥ sahetu anyasya viṣaṁ prayacchati| viṣaṁ pratyuta vyādhiṁ śamayati| sa puṇyaṁ labheta| kasyacidannaṁ prayacchati| anne cājīrṇe puruṣo mriyate| tata pāpaṁ prāpnuyāt | yadi vinā hetuṁ puṇyapāpe staḥ| tadā dharmo'yaṁ vyākulaḥ syāt| laukikāḥ sarvavastuṣu cittaṁ śraddadhante| yathā ekameva vacanaṁ prītidveṣajananam| pṛṣṭhatāḍanādirapyevam| ato jñāyate karmāṇi cittādhīnāni iti| [tatra] mānasaṁ karma gariṣṭhamityuttaratna vakṣyate| ato jñāyate karmāṇi cittādhīnānīti| yaḥ prājñaḥ sa pañcakāmaguṇeṣu vasannapi na pāpamāk bhavatīti manaso balam| kasmāt| na hi prājño rūpāṇi dṛṣṭvā mithyāsaṁjñāmutpādayati| ato nāsti rūpāsaṅgadoṣaḥ| tathā śabdādāvapi| yadyanutpannamithyāsaṁjño'pi pāpavān| tadā sarvāṇi darśanaśravaṇāni pāpāni syuḥ| tathā ca mānasaṁ karma niṣprayojanaṁ syāt| jñānī prajñāśīrṣakaḥ pañcakāmaguṇānanubhavannapi nāsaktimutpādayati| pañcakāmaguṇāḥ santo'pi cittanirvedānna malinayanti| kimidaṁ na mānasakarmaṇo balam| ato nāsti vinā hetuṁ puṇyapāpapratilābhaḥ|

codayati| yadbravīṣi parasyānugrahānanugrahau kuśalākuśalalakṣaṇamiti| tadayuktam| kasmāt| yaḥ svakāyaṁ paripālayanpuṇyaṁ karmācarati| tasyātmānaṁ bhojayato'pi puṇyamasti| caityavihārāvasattvabhūtau| tayoḥ secanaśodhane api puṇyaprāpake| vandanādayastu na parānugrāhakāḥ| kevalaṁ paraguṇavaikalyakarā iti na bhavetpuṇyam| na ca cittamātreṇa puṇyaguṇo bhavati| annavastrābhyāṁ paramupakurvatā tasmin samaye puṇyaṁ labhyate| tathā karuṇā [mātra] cāriṇo na bhavetpuṇyam| yadi caityavihārādayo'sattvasaṁkhyātāḥ| teṣāṁ yo dhanamapaharati vināśayati vā| na tasya bhavetpāpam| anabhimukhīkṛtya durvacasā paranindane na bhavetpāpam| aśrutatvātkasyāpakarṣaḥ syāt| anyapuruṣe ca duṣṭacittamātramutpādayati na kāyavākkarma karoti| kiṁ punarhīyate| na sa pāpabhāk syāt| kaścidātmānaṁ nindati| kaścidātmānaṁ hanti| kaścitsvayaṁ mithyācarati| kaścicca pāpaṁ labhate| ataḥ kuśalākuśalalakṣaṇaṁ na parānugrahānanugrahamātreṇa bhavati|

atrocyate| yadbravīṣi svadehaṁ pālayataḥ puṇyaguṇo'stīti| tadayuktam| yadyātmasatkāre puṇyaguṇo'sti| tadā na kaścitparaṁ satkuryāt| vastutastu puṇyārthī paraṁ satkaroti| yātmārthatā tataḥ puṇyamalpaṁ bhavati| ato jñāyate ātmārthatā na puṇyavatī syāditi| yadāha bhavān ātmapoṣaṇaṁ puṇyakarmācaraṇārthamiti| tat svadehaḥ pareṣāmupakārārtha iti puṣṇāti| tasyāsyāścittabhūmeḥ puṇyaguṇaḥ prasūte| nātmapoṣaṇamātreṇa| yadbravīṣi caityavihārā vasattvabhūtau, tayoḥ secanaśodhane api puṇyaprāpaka iti| tat bhagavadguṇāḥ sattveṣu pūjyā iti smṛtvā janāḥ secante śodhayanti ca| tasya sattvādhīnatvācca puṇyameva labhyate| (pṛ) nirvṛto hi bhagavānasattvabhūtaḥ| uktañca sūtre-na tathāgataḥ san nāsan, nāpi sadasat nāpi ca na san nāsan iti| kathaṁ sattva ityucyeta| (u) yadi nirvṛto'sattvabhūtaḥ| tadā anirvṛtakālīnaṁ bhagavantaṁ smṛtvā pūjayantaḥ puṇyaṁ labhante| yathā janāḥ pitarau jananapoṣaṇakālaṁ smṛtvā yajanti| tathā no cet na pitṛpūjā bhavet| tathedamapi| yadbravīṣi vandanādayo na parānugrāhakā iti| tadayuktam| kasmāt| vandanādibhiḥ parasya nānāhitaṁ bhavati| yena paraḥ pūjyānāṁ satkāryo bhavati| ayameva [parā] nugrahaḥ| tenānye'pi janāḥ satkāraśikṣānanusarantaḥ puṇyaguṇaṁ labhante| parasya vandane svābhimānaṁ bhajyate| akuśāṅgabhaṅgādbahūpakṛtaṁ bhavati| paraguṇāṁśca khyāpayatīti vandanādīnāmīdṛśaṁ hitaṁ bhavati| yadabravīḥ vandanādayaḥ paraguṇavaikalyakarā iti| tadayuktam| vandanaṁ bhakticittena [kriyate]| na tīrthikānāmiva parāpakarṣārthatayā tadācaryate| yathā ca vastradānaṁ yadyapi paraṁ hāpayati| tathāpi paraguṇāpakarṣakameva| tathā ca vastradānenāpi na puṇyaṁ bhavet| ato vandanādīnāṁ gabhīracetanena sabhavyamācaraṇaṁ syāt| yathoktaṁ sūtre-eko bhikṣuḥ snānagṛhe anyasya dehaṁ hastena mārjayati sma| [etacchṛtvā] bhagavān bhikṣūnāmantryāha-ayamupasevako bhikṣurarhan| upasevyamānastu bhinnaśīlaḥ| tathā śikṣayatha yūyam| na siṁhena śvādaya upasevyanta iti|

yadbhavānāha-na ca cittamātreṇa puṇyaṁ labhata iti| tatra cittaṁ hi sarvaguṇānāṁ mūlam| yat kaścitparasyopakāraṁ cakāra karoti kariṣyati vā sarvaṁ tat kuśalacittamūlakam| yacca parasyāpakāraṁ cakāra karoti kariṣyati vā sarvaṁ tadakuśalacittamūlakam| karuṇācārī ca karuṇācittavipākena sarveṣāmupakaroti yaduta caṇḍavātavṛṣṭyanupatane'pi sūryācandramasau nakṣatrāṇi ca na bhraśyanti sadā caranti ca| na mahāsamudramudvelayati| na ca mahāgnirdahati| nāpi caṇḍavāta utplāvayati| idaṁ sarvaṁ karuṇāvipākabalam| yathoktaṁ sūtre-yadi sarve lokāḥ karuṇācittamācaranti| tadā kāmāḥ svābhāvikāḥ syuḥ iti| yadbravīṣi caityavihāradhanāpahāre na pāpaṁ syāditi| tat sa puruṣaḥ sattvacittena tadapaharati| yaccaityadhanamapaharati| tatpratyayena apakarṣakaraṇe'karaṇe vā sarvathā tadādhipatyena pāpaṁ labhate| bhagavati piḍā'jananānna pāpamastīti bhavato yadi matam| tadā [kaścit] vākpāruṣyādibhirarhantaṁ yojayati| na tadarhato duḥkhaṁ janayati| tasyāpi na pāpaṁ bhavet|

yabdravīṣi-anabhimukhanindane na bhavetpāpamiti| tadayuktam| akuśalacittena tatra prayujyate| akuśalacittavattvāt tasmin śṛṇvati aśṛṇvati vā'vaśyaṁ duḥkhaṁ janayet| ataḥ pāpaṁ labhate| yaduktaṁ duṣṭacitta[mātra]mutpādya kāyavākkarmākurvato na bhavetpāpamiti| tadapi na yuktam| parapīḍanāyāviśuddhākuśalacittatvāt [pāpaṁ] janayatyeva| yadi paraprabodhito jānāti tadā tasyāvaśyaṁ duḥkhopāyāso jāyeta eva| yathā cora āgatya paradhanamapaharati| tadā [svāmī] prabudhya yadyapi na jānāti tathāpi tasya [paścāt] pīḍāṁ karotyeva| yadbravīṣī ātmahananamātmanindanañca pāpakaramiti| tadayuktama| yadi svadehaṁ duḥkhayan pāpabhāk bhavati| tadā na ko'pi sujanmasthānaṁ prāpnuyāt| kasmāt| janā hi caturṣviryāpatheṣu svadehaṁ duḥkhayanti| tathā ca sarve sattvāḥ sadā pāpaṁ labheran yathā parapīḍanā janāḥ| ato na kaścitsusthāne jāyeta| na hyetadyujyate| ato na svadehamātrātpuṇyaṁ pāpaṁ vāstīti jñātavyam| mārgahetutvādvinaye śīlamidaṁ paribaddhaṁ yaḥ kliṣṭacittenātmānaṁ hanti na saṁkleśātpāpaṁ labhata iti|

avyākṛtaṁ karmeti| yatkarma na kuśalamakuśalaṁ vā na parasattvānāmupakārakaṁ nāpakārakaṁ tadavyākṛtamityucyate| (pṛ) kasmādavyākṛtamiti nāma| (u) tatkarma nirucyate| yatkarma na kuśalaṁ nākuśalaṁ tadavyākṛtamiti vadanti| kuśalamakuśalañca karma vipākaprāpakam| naitatkarma vipākaprāpakamityavyākṛtam| kasmāt| kuśalamakuśalañca karma prabalam| idantu durbalam| yathā pūtibījaṁ nāṅkuraṁ prarohayati| vipāko dvividhaḥ| kuśalaṁ priyavipākam akuśalamapriyavipākam| avyākṛtantvavipākam| (pṛ) tatra na priya nāpriyopādānaṁ tadavyākṛtavipākamastu| ko doṣaḥ| (u) bhagavānāha-dvidhā vipākaḥ mithyākāyacaryā apriyavipākaprāpiṇī samyakkāyacaryā priyavipākaprāpiṇīti| na tvāha anayorudāsīnamastīti| puṇyaṁ priyalābhamanojñasmṛtivipākam| pāpaṁ tadviparītam| sukhaduḥkhe puṇyapāpayorvipākau| aduḥkhāsukhañca sucaritavipākaḥ| ato jñāyate nāstyavyākṛtavipāka iti|

trividhakarmavargaḥ śatatamaḥ|

101 duścaritavargaḥ

bhagavānāha-trīṇi duścaritāni kāyaduścaritaṁ vāgduścaritaṁ manoduścaritaṁ iti| kāyābhisaṁskṛtamakuśalaṁ kāyaduścaritam| tat dvividham (1) ekaṁ daśākuśalakarmapathasaṅgṛhītam| yathā prāṇātipātādattādānakāmamithyācārāḥ| aparaṁ tadasaṅgṛhītam| yathā kaśādaṇḍādhātabandhanasvadāragamanādayaḥ akuśalakarmapathapūrvottaraduṣkarmāṇi ca| (pṛ) prāṇātipātādīni trīṇyakuśalakarmāṇi kiṁ kevalakāyikakarmasvabhāvāni| (u) hananapāpaṁ hananākuśalakarmetyucyate| pāpamidaṁ svakāyenāpi kriyate yatra svakāyena sattvān hanti| vācāpi kriyate yatna sattvān hantuṁ paramājñāpayati| manasāpi kriyate yat kaściccittamutpādayati yena paro mriyate| evamadattādānakāmamithyācārapāpe'pi| svakṛtantu pūrṇaṁ pāpaṁ labhate| kāyākuśalaṁ karma kāyātmakaṁ vāgātmakaṁ vā| kadāciccittotpāde paro jānāti anena pratyayenāpi pāpakaraṁ prāṇātipātādi kuryāditi| bhūyasā kāyakṛtatvātkāyikaṁ karmetyākhyā| evaṁ vāṅmithyācaritamapi| vācābhisaṁskṛtamakuśalaṁ karma vāṅmithyācaritam| tasyāpi dvaividhyam| yat kenacitpraśne sthāpite taṁ purata eva vañcayati|

tadakuśalakarmapathasaṅgṛhītam| anyattadasaṅgṛhītam| abhidhyāvyāpādamithyādṛṣṭyādayo mānasamithyācaritam|

(pṛ) daśākuśalakarmapathānāṁ kasmānmithyādṛṣṭirityākhyā trayāṇāmakuśalamūlānāṁ saṁmoha iti| (u) mithyādṛṣṭiriti saṁmohasya nāmāntaram| saṁmohavivṛddhi sārarūpā mithyādṛṣṭiḥ| na punaḥ saṁmohasya lakṣaṇāntaramasti| abhiṣvaṅgaviparyāsamātraṁ saṁmohaḥ| (pṛ) sūtra uktaṁ-sarvāṇi duścaritāni apriyavipākakarāṇi sucaritāni priyavipākakarāṇīti| priyāpriyalakṣaṇañcāniyatam| yathaikameva rūpaṁ [kasyacit] priyaṁ bhavati [anyasyā] priyaṁ bhavati| atastallakṣaṇaṁ vivecanīyaṁ syāt| (u) sukhameva priyalakṣaṇam| yathoktaṁ sūtre-puṇyavipākaḥ sukhamiti| duḥkhamapriyalakṣaṇam| yathoktaṁ sūtre- pāpātsañjātabhītikā bhavatha| duḥkhahetutvāt iti| (pṛ) sukhameva priyalakṣaṇam| śvavarāhādayo'nnapurīṣeṇa sukhībhavanti| kimidaṁ puṇyaphalam| (u) idamaviśuddhapuṇyaphalam| yathoktaṁ karmasūtre-yadakāle dadāti aśucirdadāti| laghucittena kaluṣitacittena akṣetre ca dadāti| evamādidānena tadvipākaṁ labhata iti|

(pṛ) samyak caritāni priyavipākakarāṇīti sūtra uktvā kasmātpunarucyate sucaritapratyayaṁ svarga utpadyata iti| (u) mithyācāryapi svarga utpadyate| kecidvadanti svarga upapattirduścaritavipāka iti| ataḥ sūtre punarucyate sucaritapratyayaṁ svarga upapadyata iti| duścaritasucarite kuśalākuśalagatikakāyaṁ prāpayataḥ gṛhītakāyastatra sukhaṁ duḥkhaṁ vā vedayate| yathā duścaritapratyayaṁ durgatau duḥkhaṁ vedayate| sucaritapratyayaṁ deveṣu manuṣyeṣu vā sukhaṁ vedayate||

duścaritavarga ekottaraśatatamaḥ|

102 sucaritavargaḥ

kāyakṛtaṁ kuśalaṁ kāyasucaritam| tathā vāṅmanasorapi| prāṇātipātādyakuśalakarmatrayaviratiḥ kāyasucaritam| vāgdoṣacatuṣṭayaviratirvāksucaritam| mānasākuśalatrayaviratirmanassucaritam| ivāstisro viratayaḥ saṁvarasaṅgṛhītāḥ yaduta śīladhyānānāsravasaṁvarāḥ| yadvandanavastradānādi kuśalaṁ kāyikaṁ karma tat kāyasucaritam| yat satyabhāṣaṇamṛdubhāṣaṇādi tat vāksucaritam| anabhidhyādi mānasaṁ karma manaḥsucaritam| imāni trīṇi su caritāni|

(pṛ) tīrthikā jñaptiṁ vinā prātimokṣaśīlabhājo bhavanti| te śīlasaṁvaraṁ labhante na vā| (u) tīrthikāścittataḥ śīlasaṁvaramutpādayanti| kecit vācāpi gṛhṇanti| anye'pi śīlasaṁvarasaṅgṛhītaṁ sucaritaṁ labhante yathā daśavarṣāyuṣkasya puruṣasya prāṇātipātaviratisamādānādviṁśativarṣāyuṣkaḥ putra utpadyate|

(pṛ) sūtra uktaṁ-sucaritaṁ viśuddhacaritaṁ vyupaśamacaritamiti| teṣāṁ ko bhedaḥ| (u) ābhidhārmikā āhuḥ-pṛthagjanānāṁ yat kāyikaṁ vācikaṁ mānasaṁ kuśalaṁ karma tat sucaritamityucyate| śaikṣāṇāṁ saṁyojanaprahāṇāttadeva sucaritaṁ viśuddhacaritamityucyate| aśaikṣāṇāṁ prahīṇasaṁyojanānāṁ visaṁyojanikavyavahāratvāt [tadeva]vyupaśamacaritam| aśaikṣā atyantānutpannākuśalakarmakā ityato vyupaśamacaritā ityucyante| yathoktaṁ-kāyavyupaśamo vāgvyupaśamo manovyupaśama iti| kecidāhuḥ-imāni trīṇi caritāni ekasyaivārthasyavibhinnāni nāmāni| kintu tadbhavyatānurūpatvāt samyagiti śaṁsyate| kleśairviviktatvādviśuddhamiti vadanti| sarvākuśalaviviktatvāt vyupaśama iti| tāni trīṇyapi nārthato bhinnāni|

(pṛ) ābhidharmikā āhuḥ-cittameva vyupaśamacaritaṁ na cetaneti| kathamayamarthaḥ| (u) trīṇi caritānyapi cittameva| kasmāt| cittavyātiriktā nāsti cetanā| nāsti ca kāyavākkarma| (pṛ) sūtra uktaṁṁ-sucaritadṛṣṭisampanno devadṛśo vā bhavati devasaṁkhyātadṛśo vā bhavati| na sarve sucaritā deveṣūpapadyanta iti| kasmādevaṁ viniścayaḥ| (u) devasaṁkhyāteti vacanādidaṁ jñāpitam| sucarītaśālī yadyapi nāvaśyaṁ deveṣūtpadyate tathāpi ya āryabahumatasthāna utpadyate| sa devasarūpa ityato devasaṁkhyātadṛśa ityucyate| sarve sucaritavanto deveṣūtpadyeran| kecidanyapratyayairviniṣṭā notpadyeran| yat samyaṅmithyāvyāmiśraṁ sucaritaṁ [tatra] mithyācaritasya prābalyānna deveṣūtpadyante| yathoktaṁ sūtre-bhagavānānandamavocat-paśyāmyahaṁ kecana trīṇi suritāni caranto'pi durgatāvutpadyante| tat teṣāṁ pūrvādhvagataduścaritasya phalavipāka iti| idānīṁ sucaritasyāpi aparipūrṇatvānmaraṇa upasthite mithyādṛṣṭeścittābhimukhyāddargatau patanti| duścaritaśālī susthāna utpadyata itīda mapyevam| ataḥ pṛthagjanatvamaśraddheyam| prabalakarmavaśādupapattivibhedaṁ vedayata iti jñātavyam||

sucaritavargo dvayuttaraśatatamaḥ|

103 pratisaṁyuktakarmavargaḥ

(pṛ) sūtra uktaṁ-trividhaṁ karma kāmadhātupratisaṁyuktaṁ karma rūpadhātupratisaṁyuktaṁ karma arūpyadhātupratisaṁyuktaṁ karmeti| kānīmāni| (u) yat karma ānarakādāca paranirmitavaśavartidevādantarāle vipākavedakaṁ tatkāmadhātupratisaṁyuktaṁ karma| ābrahmalokādākaniṣṭhāccāntarāle vipākavedakaṁ karma rūpadhātupratisaṁyuktaṁ karma| ākāśānantyāyatanādānaivasaṁjñānāsaṁjñāyatanāccāntarāle vipākavedakaṁ ārūpyadhātupratisaṁyuktaṁ karma| (pṛ) avyākṛtaṁ karma aniyatavipākañca karma kimeteṣu nāntargatam| (u) tatkarmavipākaśca kāmadhātupratisaṁyuktaḥ| kasmāt| tasya dharmasya kāmadhātukavipākatvāt| (pṛ) nanu kāmadhātukadharmāḥ sarve tatkarmavipākāḥ| ato na yujyate| (u) sarve ca kāmadhātukadharmāḥ kāmadhātukakarmavipākā eva| (pṛ) tathā cedidaṁ tīrthikaśāstraṁ yaduta sarvapratisaṁvedyaṁ sukhaṁ duḥkhañca pūrvakarmahetupratyayaṁ bhavatīti| pūrvakarmavipāko yaduta kuśalamakuśalaṁ karma savipākamavipākamiti vyavasāyaguṇasya nāsti yatkiñcanaprayojanam| yadi sarvaṁ karmavipākaḥ| kaḥ punaḥ prayāse guṇaḥ| yasya kleśāḥ karmāṇi karmavipākāśca santi tasya vimuktirnāsti| karmavipākasyākṣīṇatvāt| ucyate| yaduktaṁ idaṁ tīrthikaśāstramiti| tadayuktam| tīrthikā hi vadanti sukhaṁ duḥkhaṁ paratvamaparatvaṁ pūrvavipākamātramiti| tathā ca na syātpratyutpannapratyayāpekṣā| paśyāmastu vastutaḥ padārthāḥ pratyutpannebhyaḥ pratyayebhyaḥ samutpadyante yathā bījāṅkurādaya iti| ato na vaktavyaṁ sarvaṁ pūrvakarmapratyayādhīnamiti| hetupratyayābhyañca vastūnyutpadyante yathā bījahetukāḥ pṛthivyabākāśakālādipratyayā [aḍkurādayaḥ]| cakṣurvijñānañca karmahetukaṁ cakṣūrūpādipratyayam| ato na tīrthikamithyāśāstrasāmyam| yadbravīṣi pūrvakarmavipāka ityādi| tadayuktam| pratyakṣaṁ khalu phalātphalasantatirutpadyata iti| yathā brīhibhyo brīhayaḥ| evaṁ vipākādvipākotpattau ko doṣaḥ| yathā ajātaputrasya ca caṭakacakravākādīnāñca kāmaḥ, sarpādināṁ kopaḥ, tatsarvaṁ pūrvakarmavipāka iti jñeyam|

(pṛ) yadi vipākādvipāka utpadyate| tadā'navasthā syāt| (u) karmavipākāstrividhāḥ kuśalo'kuśalo'vyākṛta iti| kuśalākuśalābhyāṁ vipāka utpadyate nāvyākṛtādityato nānavasthā| yathā brīhibhyo vrīhaya utpadyante| tatra bījādaṅkura utpadyate na tu tuṣādibhyaḥ| evaṁ kuśalākuśalavipākādvipāka utpadyate nāvyākṛtavipākāt| yaduktaṁ bhavatā prayāse na guṇa iti| yadyapi karmaṇo vipāka utpadyate| tathāpi avaśyaṁ yathāśakti paścātsaṁsidhyati| yathā sasyakarmataḥ sasyamutpadyate| tathāpi bījādyapekṣya tat sidhyati| yadāha bhavān-na vimuktirbhavediti| tadapyayuktam| tattvajñānalābhātkarmāṇi kṣīyante| tadyathā dagdhaṁ bījaṁ na punaḥ prarohati| ato nāsti vimukterdoṣaḥ| kiñca ya utpannā dharmāḥ sarve te karmamūlakāḥ| yadi nāsti karmamūlaṁ, kathamutpadyeta| dharmāṇāmutpāde'sti pratiniyatamaṅgam| yathā'yaṁ dharmo niyamena etatpuruṣakāyādutpadyate nānyakāyāt| yadi nāsti karmamūlaṁ, kathamevaṁ pratiniyatavibhāgaḥ syāt|

(pṛ) dharmā hetumātrajāḥ| yathā māṣānmāṣa utpadyate| [evaṁ sati] ko doṣaḥ| (u) tadapi karmamūlakam| māṣakarmapratyayalābhānmāṣānmāṣa utpadyate| kenedaṁ jñāyate| purā kila janāḥ kuśalamācaritavanta ityataḥ śālitaṇḍulāḥ svata ajāyanta| ato jñāyate karmabhūlakatvāt māṣānmāṣo jāyata iti| (pṛ) nanu sattvasaṁkhyātaṁ vastu khalu pūrvakarmajam| (u) maivam asattvasaṁkhyātaṁ vastvapi karmamūlakam| sarvasattvānāṁ sādhāraṇakarmavipāko yaduta caṅkramaṇāsthānakarmapratyayalābhāt kṣityādayo bhavanti| prakāśakarmapratyayalābhāccandrasūryādayo bhavanti iti jñātavyaṁ janyaṁ vastu sarvaṁ karmamūlakamiti| (pṛ) yadi janyadharmāḥ karmamūlakāḥ| saṁskṛto'nāsravaḥ katham| (u) so'pi karmamūlakaḥ| kasmāt| sarvaṁ pūrvādhvagatadānaśīlādivalādhīnam| ato'pi karmādisambhūtam| (pṛ) yadyanāsravadharmo'pi karmasambhūtaḥ| so'pi pratisaṁyuktadharma ityākhyā syāt| tattu na sambhavati| uktaṁ hi sūtre-asti aprasaṁyuktā vedeneti| (u) anāsravadharmastattvajñānahetukaḥ karmapratyayakaḥ| hetubalamahimnā tu apratisaṁyukta ityucyate|

(pṛ) kiṁ karma kāmadhātuvipākavedakam| kiṁ rūpadhātuvipākavedakam| kimārūpyadhātuvipākavedakam| (u) yaḥ kāmarūpārūpyadhātuṣu daśākuśalakarmāṇi samutpādayati sa kāmadhātau vipākaṁ vedayate| (pṛ) rūpārūpyadhātugato'pi kimakuśalaṁ karma samutpādayati| (u) tatrāpyakuśalaṁ karma samutpādayati| yathoktaṁ sūtre-tatrāsti mithyādṛṣṭiriti| mithyādṛṣṭiḥ kiṁ nākuśalā| (pṛ) tatra mithyādṛṣṭiravyākṛtā natvakuśalā| (u) nāvyākṛtā| kenaitat jñāyate| uktaṁ hi sūtre bhagavatā-mithyādṛṣṭirduḥkhakleśānāṁ heturiti| mithyādarśinā samutpāditāni kāyavāṅmanaskarmāṇi duḥkhavipākāyabhisaṁskriyante| yathā tiktakāravelle vidyamānāni catvāri mahābhūtāni sarvāṇi tiktarasāni bhavanti| yathā kāmadhātau mithyādṛṣṭirakuśalā| rūpārūpyadhātvorapi tallakṣaṇā akuśalā syāt| lakṣaṇasāmyāt| yathā bako brahmā brahmāṇamāmantrayāha-mopagaccha śramaṇaṁ gautamam| asmāllokāduttārayāma iti| idaṁ manovāgakuśalaṁ rūpadhātau samutpannam| anye'pi brahma [kāyikā] devāḥ tatra bhavantaṁ tādṛśaṁ puruṣaṁ dūṣayanti| rūpārūpyadhātugatāḥ puruṣā vadanti-idameva nirvāṇamiti| āyuṣo'nte kāmarūpayorantarābhavameva paśyanti| ito'nyannirvāṇaṁ nāstīti mithyādṛṣṭirutpanneti anuttamadharmāpavādātkathaṁ nākuśalam| anena jñātavyaṁ tatrāstyakuśalaṁ karmeti| (pṛ) yadi tatrākuśalaṁ karmotpādayanti| tatkarma kiṁsthānapratisaṁyuktam| (u) yadīdamakuśalaṁ karma tadā kāmadhātau vipākaṁ vedayata ityataḥ kāmadhātupratisaṁyuktam|

kuśalaṁ karmāsti uttamaṁ madhyamamadhamamiti| adhamaṁ kāmadhātuvedanīyavipākam| madhyamaṁ rūpadhātuvedanīyavipākam| uttamamārūpyadhātuvedanīyavipākam| kecidāhuḥ-caturthadhyānasaṅgṛhītaṁ kuśalaṁ karma rūpadhātuvedanīyavipākam| caturārūpyasamādhisaṅgṛhītamārūpyavedanīyavipākam| anyadvikṣiptacittasamutpāditaṁ karma kāmadhātuvedanīyavipākam| iti| (pṛ) kathaṁ tatra samutpāditaṁ kuśalaṁ karma kāmadhātuvedanīyavipākaṁ bhavet| (u) yathā'smin loke samāhitacittasamutpāditakuśalakarmaṇastatra vipākaṁ vedayate| tathā tatra vikṣiptacittasamutpāditakuśalakarmaṇo'smin loke vipākaṁ vedayate| yathā ca rūpārūpyadhātusamutpāditākuśalakarmaṇaḥ kāmadhātau vipākaṁ vedayate| tathā tatra samutpāditakuśalakarmaṇo'pi|

(pṛ) yo rūpārūpyadhātugataḥ na sa utpādayati kāmadhātupratisaṁyuktaṁ kuśalaṁ karma| (u) tatra nāstyayaṁ hetuḥ yat kāmadhātugato rūpārūpya[pratisaṁyuktaṁ] kuśalaṁ karmaiva samutpādayati na rūpārūpyadhātugataḥ kāmadhātupratisaṁyuktaṁ kuśalaṁ karma samutpādayati iti| ucyate ca yuṣmābhiḥ kāmadhātugataḥ kāmadhātukamavyākṛtaṁ cittaṁ samutpādayatīti| yadyavyākṛtaṁ cittaṁ samutpādayati| kasmānna kucalaṁ cittam| sūtre bhagavān hastakadevaputrametadavocat-cittaviharaṇe audārikavedanāsaṁjñāṁ manasikuru iti| audārikasaṁjñā kāmadhātupratisaṁyuktaṁ cittameva| ayaṁ kuśalacittena yat dharmaṁ śṛṇoti buddhaṁ pūjayati tat sarvaṁ kāmadhātupratisaṁyuktaṁ cittam| tathā no cet audārikasaṁjñeti nākhyā syāt| tatrānusmṛtiprārthanā puṇyavastu| yathāha bhagavān triṣu vastuṣu atṛpto'smin loke āyuṣo'nte'navataptadeveṣūpapatsye yaduta tathāgataṁ paśyāmi dharmaṁ śṛṇomi saṅghaṁ satkaromīti| [tatra] anusmṛtiprārthanā puṇyavastu kāmadhātupratisaṁyuktaṁ cittam| tatrāsti buddhānusmṛtiḥ na puṇyavastu| ato jñeyaṁ kāmadhātupratisaṁyuktaṁ kuśalamastīti|

pratisaṁyuktamakarmavargastrayuttaraśatatamaḥ|

104 trividhakarmavipākavargaḥ

(pṛ) sūtre bhagavānāha-trividhaṁ karma dṛṣṭadharmavedanīyavipākaṁ, upapadyavedanīyavipākaṁ ūrdhvavedanīyavipākamiti| kimidam| yadetatkāyābhisaṁskṛtaṁ karma etatkāya eva vedyate| tad dṛṣṭadharmavedanīyavipākam| yadetallokābhisaṁskṛtaṁ karma samanantaralokamatītya vedyate tadūrdhvavedanīyavipākam| [yat] samanantaralokātītaṁ tadūrdhvamityucyate| (pṛ) antarābhavikakarmavipākaḥ kasmin sthāne vedyate| (u) sthānadvaye vedyate| samanantarāntarābhavikaṁ karma upapadyavipākasthāne vedyate| upapattiviśeṣasyaivāntarābhavatvāt| anyāntarābhavikaṁ karma ūrdhvavipākasthāne vedyate| (pṛ) kimetāni trīṇi karmāṇi niyatavipākāni niyatakālāni ca| (u) kecidāhuḥ-niyatavipākānīti| dṛṣṭavipākaṁ karmāvaśyaṁ dṛṣṭa eva vedanīyavipākam| tathānyat dvayamapi| sato'pīdṛśavacanasyārtho na yujyate| kasmāt| tathā cet pañcānantaryāṇi niyatavipākānīti na syāt| ṣaṭ pādābhidharme tūktaṁ pañcānantaryāṇi niyatavipākānīti| lavaṇapalopamasūtre punaruktam-aniyatavipākānīti yatkiñcanāsti narakavedanīyavipākam| ihaikatyaḥ pudgalaḥ bhāvitakāyo bhavati| bhavitaśīlo bhāvitacitto bhāvitaprajño bhavati| tasya tatkarma dṛṣṭadharmavedanīyaṁ bhavati| tasmāttrividhakarmaṇāṁ niyatakālatayā bhāvyam| dṛṣṭadharmavedanīyavipākaṁ karma nāvaśyaṁ dṛṣṭadharma eva vedyate| vedyate cet dṛṣṭadharma eva vedanīyaṁ syāt nānyatra| evamanyat dvayamapi|

(pṛ) kena karmaṇā dṛṣṭadharme vipākaṁ vedayate| (u) kecidāhuḥ-vyādhyarthakarmaṇo dṛṣṭadharma eva vipākaṁ vedayate| yathā tathāgata āryeṣu mātāpitrādiṣu samutpāditaṁ yat kuśalamakuśalaṁ karma tat dṛṣṭadharmavedanīyavipākam| yadanarthaguru tadupapadyavedanīyavipākam| yathā pañcānantaryādīni| yadartha guru ca tadūrdhvavedanīyavipākam| yathā cakravartinaḥ karma bodhisattvasya vā karma| kecidāhuḥ-trividhakarmaṇāmeṣāṁ yathāpraṇidhānaṁ vipākaṁ vedayata iti| yat karma praṇidadhāti ihaivādhvani vedayeyamiti| tat dṛṣṭadharmavedanīyam| yathā mallikādevī svānnabhāgadānena praṇidadhāti dṛṣṭa evādhvani rājamahiṣī bhaveyamiti| evamanyat karmadvayamapi| yathākarmaparipākaṁ pūrvaṁ vedayate| (pṛ) atītaṁ karma kathaṁ paripacyate| (u) gurutvalakṣaṇasampadeva paripāka ityucyate| (pṛ) yasmin kṣaṇe karmotpadyate tatsamanantarakṣaṇa eva kiṁ vipāko vedyate| (u) na| krameṇaiva vedyate| yathā bījātkrameṇāṅkuraḥ prarohati| karmāpi tathā|

yo garbhamadhyastho ye ca middhonmattādayaḥ te karma sañcinvanti na vā (u) te sacetanāścet karmopacinvanti| kintu na [te cetanā] sampannāḥ| (pṛ) yo'syāṁ bhūmau vītarāgaḥ sa pṛthivīkarma karoti na vā| (u) sātmacittāḥ sarve'pi tat karmopacinvanti| ātmacittavigatāstu nopacinvanti| (pṛ) arhannapi vandanakarmābhyasyati| tatkarma kasmānnopacinoti| (u) yasmāt sattvacittaḥ tasmāt karmāṇyupacinoti| arhannātmacittavihīna ityataḥ karmāṇi nopacinoti| arhannanāsravacittaḥ| yo'nāsravacittaḥ na sa karmāṇyupacinoti| uktañca sūtre-prahīṇapuṇyapāpakarmako'rhanniti sa nopacinoti puṇyakarmāṇi apuṇyakarmāṇyāneñjyakarmāṇi ca| ato vedanāparyavasannaṁ karmeti na nūtnaṁ karmābhisaṁskaroti|

(pṛ) śaikṣāḥ karmāṇyupacinvanti na vā| (u) nopacinvanti| kasmāt| sūtre hyuktaṁ-sa karmāṇi vidhvasya na sañcinoti nopacinoti niruddhaṁ na tathā bhavati ityādi| ābhidhārmikā vadanti-śaikṣāḥ sāsmimānatvātkarmāṇyapyupacinvanti| nairātmyajñānabalena paraṁ nāvaśyaṁ vedayante vipākamiti|

(pṛ) imāni karmāṇi kasmin dhātāvabhisaṁskriyante| (u) sarvatra triṣvapi dhātuṣu (pṛ) aniyataṁ karma kimasti kiṁ vā nāsti| (u) asti| yat karma dṛṣṭadharmavedanīyavipākaṁ vā upapadyavedanīyavipākaṁ vā tadūrdhvavedanīyavipākaṁ vā bhavati| tada niyatamityucyate| evaṁ karmāṇi bahūni|

(pṛ) ya imāni trīṇi karmāṇi prajānāti| tasya ka upakāro bhavati| (u) ya imāni trividhakarmāṇi vivecayati sa samyagdṛṣṭimutpādayati| kasmāt| paśyāmaḥ khalu kecidakuśalacāriṇo'pi prabhūtaṁ sukhamanubhavati| kuśalacāriṇo duḥkham| udāsīnasya kadācinmithyādṛṣṭirbhavet yaduta kuśalasyākuśalasya vā nāsti vipāka iti| yasteṣāṁ karmaṇāṁ vibhāgaṁ prajānāti| tasya samyagdṛṣṭirbhavati| yathoktaṁ gāthāyām-

pāpo'pi paśyati bhadrāṇi yāvatpāpaṁ na pacyate|
yadā ca pacyate pāpamatha pāpo pāpāni paśyati||
bhadro'pi paśyati pāpāni yāvadbhadraṁ na pacyate|
yadā ca pacyate bhadramatha bhadro bhadrāṇi paśyati||

mahākarmavibhaṅgasūtramāha-avirataprāṇivadho'pi svarga utpadyate| yaḥ pūrvādhvani puṇyavān san āyuṣo'nte prabalakuśalacittamutpādayati iti| evaṁ prajānan samyagdṛṣṭimutpādayati| ata eṣāṁ trayāṇāṁ karmaṇāṁ lakṣaṇaṁ prajānīyāt||

trividhakarmavipākavargaścaturuttaraśatatamaḥ|

105 trividhakarmavipākavedanāvargaḥ

(pṛ) sūtre bhagavānāha-trividhaṁ karma sukhavipākaṁ, duḥkhavipākamaduḥkhāsukhavipākamiti| kimidam| (u) kuśalaṁ karma sukhavipākaprāpakam| akuśalaṁ karma duḥkhavipākaprāpakam| aneñjyaṁ karma aduḥkhāsukhavipākam| tatkarma nāvaśyaṁ niyatavedanam| yadi vedanā bhavati| tadā sukhavipākaṁ vedayate| na duḥkhavipākam ityādi| tathānyat dvayamapi| (pṛ) tāni karmāṇi rūpavipākaprāpakānyapi bhavanti| kasmāduktaṁ [sukhādi] vedanāmātram| (u) vipākeṣu vedanā pradhānā| vedanaiva vastuto vipākaḥ| rūpādi tu tatsādhanam| vedanāpratyayeṣu vedaneti vyavahāraḥ| yathocyate agnirduḥkhamagniḥ sukhamiti| hetau phalopacāraḥ yathānnasya dātā pañcārthānāṁ dāteti| yathā cānnaṁ dhanam ityādi| (pṛ) kāmadhātumārabhya yāvattṛtīyadhyānaṁ kimaduḥkhāsukhavedanāvipāko labhyate| (u) labhyetaiva vedanā| (pṛ) kasya karmaṇo vipāko'yam| (u) avarakuśalakarmaṇo vipākaḥ| uttamakuśalakarmaṇastu sukhavedanāvipākaḥ| (pṛ) tathā cetkasmāccaturthadhyāna ārūpyasamāpattau [aduḥkhāsukhavedanāvipāka] ucyate| (u) svabhūmikaḥ saḥ| kasmāt| tatrāyameva vipāko'sti| na punarvipākāntaram| sūpaśāntatvāt|

kecidāhuḥ-daurmanasyaṁ na vipāka iti| kathamidam| (u) kasmānna bhavati| (pṛ) daurmanasyaṁ saṁjñāvikalpamātrādutpadyate| [karma] vipākasya saṁjñāvikalpatvā bhāvāt| yadi daurmanasyaṁ vipākaḥ| tadā laghuḥ syāt vipākaḥ| ato na vipākaḥ| daurmanasyaṁ vitarāgāṇāṁ vyāvartate| na vipāko vītarāgāṇāṁ vyāvartate| ato daurmanasyaṁ na vipākaḥ syāt| ucyate| daurmanasyaṁ saṁjñāvikalpādutpadyata ityato na vipākaḥ| sukhantu vipāka iti bravīṣi| dvividhaṁ sukham-sukhaṁ saumanasyañceti| tatra saumanasyamapi saṁjñāvikalpādutpadyata iti na vipākaḥ syāt| bhavānāha vipākastarhi laghuḥ syāditi| daurmanasyamidaṁ duḥkhāt duḥkhataradoṣaḥ| kasmāt| taddhi mūḍhānāṁ vidyate| na tu jñāninām| ato duḥśśodhaṁ paramasantāpakarañca| kiñca catuśśatakaparīkṣāyāmuktam-

agryāṇāṁ mānasaṁ duḥkhamitareṣāṁ śarīrajam iti|

tacca daurmanasyaṁ jñānapraheyaṁ kāyikaṁ sukhaṁ duḥkhamapi pariharati| daurmanasya triṣvadhvasu kleśaṁ janayati yaduta pūrvamahaṁ duḥkhī idānīṁ duḥkhī āyatyāñca duḥkhīti| daurmanasyaṁ kleśānāṁ pratiṣṭhāyatanam| yathā sūtre kleśāyatanatvenāṣṭādaśa manaupavicārā bhavanti| pañcavijñānānāṁ kleśājanakatvāt| uktañca sūtre-daurmanasyaṁ dviśalyarūpamiti| gurutaraduḥkhavedanābhūtatvāt| yathā kaścidekatra gurutaradviśalyaviddho duḥkhamadhikataraṁ pratisaṁvedayate| yathā ca rogī kaścit [roga-] duḥkhābhihataḥ punaḥ kāyacittapīḍanayātyadhikadaurmanasyopāyāso bhavati| ato duḥkhādadhikataraṁ [daurmanasyam]| mūḍhā nityadaurmanasyāḥ| kasmāt| te hi priyavirahavipriyasamāgamaprārthitālabhādimattvāt nityadaurmanasyapīḍitāḥ|

taddaurmanasyaṁ dvābhyāṁ kāraṇābhyāmutpadyate ekaṁ saumanasyādutpadyate| dvitīyaṁ daurmanasyāt| tadā priyavastu praṇaśyati tadā saumanasyajaṁ [daurmanasyam]| yathoktaṁ sūtre-bhagavān prasenajitaṁ rājānamapṛcchat-api tvaṁ [mahārāja] kāśīkosaleṣu priyo'si iti| uktañca-devā rūpāsaktā rūpakāmāḥ rūpe vinaṣṭe daurmanasyajātā bhavanti| iti| idaṁ saumanasyādutpannam| daurmanasyādutpannamiti yat vipriyavastusamutpannam| īrṣyādibhyo'pi samutpadyate| avītarāgasya īrṣyādisaṁyojanāni sadā cittaṁ pīḍayanti| yathoktam-īrṣyāmātsarya bahulā devā iti| bahavaśca sattvā daurmanasyakaraṁ parān sampīḍayantaḥ sadaurmanasyasampīḍanavipākaṁ labhante| yathoktam-yathābījaṁ phalaṁ pravartata iti| ato jñāyate daurmanasyaṁ karmavipāka iti|

yaduktaṁ bhavatā-vītarāgāṇāṁ vyāvṛttatvānna vipāka iti| tadayuktam| strota āpanno'vītarāgo'pi vyāvṛttanarakādivipākaḥ| narakādivipāko na vipāka iti kiṁ sambhavet| ato na sambhavati vītarāgāṇāṁ vyāvṛttamavipāka iti|

(pṛ) aduḥkhāsukhaṁ karma āneñjyam| tat karma kuśalaṁ satsukhavedanīyavipākaṁ syāt| kasmādaduḥkhāsukhavedanīyavipākam| (u) vedaneyamāneñjyeti vastutaḥ sukham| upaśamarūpatvādaduḥkhāsukhetyucyate| uktañca sūtre-sukhavedanāyāṁ rāgo'nuśaya iti| yatra rāgaḥ tadvedanāyāṁ [so']nuśayaḥ| iti jñāyata idaṁ sukhamiti||

trividhakarmavipākavedanāvargaḥ pañcottaraśatatamaḥ|

106 trividhāvaraṇavargaḥ

(pṛ) sūtra uktaṁ-trīṇyāvaraṇāni karmāvaraṇaṁ kleśāvaraṇaṁ vipākāvaraṇamiti| kānīmāni| (u) karmāṇi kleśā vipākāśca vimuktimārgamāvṛṇvantīti āvaraṇāni| (pṛ) kimityāvṛṇvanti| (u) dānaśīlakuśalābhyāsastriṣu bhaveṣu parivartayatīti sa mārgamāvṛṇoti| samāpattivedanīyaṁ karmāpyāvaraṇam| yathoktaṁ sūtre-yo'yaṁ puruṣo nitayaṁ samāpattau vedanīyavipākaṁ karmopacinoti na sa supade'vatarati iti| idaṁ karmāvaraṇam| yat kasyacitkleśā ghanāstīvrāścittagatāḥ tat kleśāvaraṇam| yat kasyacit kleśā anivāryāḥ tadyathā ṣaṇḍādīnāṁ kāmaḥ| tadapi kleśāvaraṇam| yannarakādau pāpākuśalopapattyāyatane yathopapattyāyanañca na mārgaṁ bhāvayati| tat vipākāvaraṇam|

(pṛ) kecit pūrvaṁ vidyāvihīnebhyaḥ pūrvapuruṣebhyo na prajānanti idaṁ kuśalamiti| tadā te na dadanti yat sa yadi matto dānaṁ labdhvā akuśalāni karoti tadā ahaṁ bhāgī syāmiti| yathā brāhmaṇādayaḥ parivrājakāḥ| ataḥ parivrājako na dadyāt| nūtnakarmaṇā mārgapratibandhāt| (u) na yuktamidam| nānyakṛtasya puṇyaṁ pāpamātmano bhāgo bhavati| kasmāt| pratyayānāṁ puṇyapāpavattve bahūnyavadyāni santi| kimiti| yathā sattvo vadhasya pratyayaḥ| yadi nāsti sattvaḥ| kasya vadhaḥ syāt| tathā ca mṛtena pāpinā bhāvyam| yathā ca ghanikaścauryasya pratyayaḥ| sūrūpaṁ kāmamithyācārasya pratyayaḥ| parapuruṣā mṛṣāvādādīnāṁ pratyayāḥ| kūṭamānādayaḥ kuhanāyāḥ pratyayāḥ iti kretāraḥ pāpinaḥ syuḥ| pratigrahītā dānasya pratyaya iti puṇyabhāk syāt| ye kūpataṭākādyupabhoktāraḥ te sarve puṇyabhājaḥ syuḥ| tathā ca svasya puṇyaṁ na syāt| na tat vastuto yujyate| ataḥ pratyayānāṁ na syātpuṇyapāpavattā|

[atha yadi] pratigrahītuḥ svapuṇyabhāgaḥ kṣīyamāṇaḥ syāt| tadā na kaścidanyasmāt dānaṁ pratigṛhṇīyāt| kasmāt| svapuṇyabhāgenānnapānayoḥ krīyamāṇatvāt| dātā ca pāpabahulo'lpapuṇyaḥ syāt| kasmāt| kiyatkuśalaṁ brāhmaṇāḥ kuryuriti| bhūyasā te trividhaviṣakaluṣitacittāḥ pañcakāmaguṇāsaktā na vyavasyanti kuśalabhāvanām| ato dātā pāpabahulo'lpapuṇyaḥ syāt| brāhmaṇādaya ātmānaṁ sujanabhāvitadharmacaya iti kīrtayanto na samyak paśyanti samāpatticittasamādhānāni dharmān| ye dhyānasamāpattivinirmuktāḥ te cittadurvineyāḥ| ato dātā avītarāgāya dadan pāpabāhulyaṁ labheta| janāḥ pitṝn pūjayantaḥ putrabhāryābandhūn samārādhayantaḥ [yadi] jñātvā vijānanti sarve pāpaṁ prāpayeyuriti| tadā na ko'pi puṇyabhāk syāt| na tu vastutastathā yujyate| ataḥ puṇyaṁ pāpañca na pratyayagatam| śīlādidharmopi pareṣāṁ hitakaraḥ| prāṇātipātavirataḥ sarveṣāṁ jīvitaṁ prayacchati| śīladhārī tadā mahāpāpabhāgaṁ labheta| prāṇātipātaviratyā purovartijano jīvitalabdho yadakuśalaṁ karoti| tat śīlavato bhāgaḥ syāt| ataḥ puṇyārthī punaḥ prāṇinaṁ hanyāt, na śīlaṁ dhārayet|

kiñca kaściddharmamupadiśati| tena paraḥ puṇyamabhyasyati| puṇyābhyāsapratyayaṁ paścātprabhūtaghanaṁ labhate| prabhūtaghanena pramatto bhavati| pramattaḥ san pāpāni karoti| teṣāṁ pāpānāṁ dharmabhāṇako bhāgī syāt| dānapratyayaṁ paro ghaniko bhavati| ghanikatvahetoḥ kṛtānāṁ pāpānāmapi dātā bhāgī syāt| tathā ca brāhmaṇā na dānaṁ pratigṛhṇīyuḥ| nāpi prayaccheyuḥ| idānīntu brāhmaṇāḥ kevalaṁ pratigṛhṇanti na prayacchanti| ato jñāyate sa duṣṭaḥ panthā iti| yathā ca rājāno yathādharmaṁ prajāḥ pālayantaḥ pāpino'pi syuḥ| yadi putraḥ pāpaṁ karoti| tadā pitarau bhāginau syātām| tadā na putramutpādayetām| vaidyaścikitsamāno'pi pāpabhāk syāt| taccikitsālabdhajīvitena pāpakaraṇāt| deve varṣati pañcasasyānyāyatāni prarohanti| tadā devaḥ pāpabhāk syāt| duṣṭasattvānāṁ poṣaṇaparitrāṇakaratvāt| annadātā'pi pāpabhāg syāt| bhokturannamajīrṇaṁ kadācinmaraṇāya bhavet| avītarāga āsvādābhiniviṣṭa ityato dātā pāpī syāt| tathā ca dātā, tvadannaṁ bhuktvā nākuśalaṁ kariṣyāmīti bhoktāraṁ sadā pratijñāpya paścāddāsyati| tathā no cet dāturubhayaṁ naśyet|

(pṛ) nanu sūtre'pyuktam-yadi bhikṣurdānapaterannaṁ bhuktvā cīvarañca paridhāyāpramāṇasamādhimupasampadya viharati tatpratyayāt sa dānapatirapramāṇapuṇyaṁ prasūta iti| tatpratyayena puṇyalābhī cet kathaṁ na pāpabhāk bhavati| (u) yadi sa bhikṣurdānapaterannaṁ bhuktvā cīvarañca paridhāyāpramāṇasamādhimupasampadya viharati| tadā dānapaterdānapuṇyaṁ svata evādhikaṁ vardhate| na tu tatsamādheḥ puṇyabhāk bhavati| yathā kṣetrasya sāravattvādāyaphalaṁ bahu bhavati| bandhye'lpam| evaṁ puṇyakṣetrasya sāravattve dānavipāko mahān| vandhye puṇyamalpam| na tu pratigrahītuḥ puṇye pāpe vā dātā bhāgaṁ labhate| ato na tatpuṇyapāpapratyayena dātā puṇyapāpabhāk bhavati| sa yadyapi pratyayo bhavati| tathāpi svaṁ puṇyaṁ pāpaṁ vā svakṛtatrividhakarmāpekṣya bhavati|

(pṛ) avītarāgasya cittaṁ na svavaśavarti, avaśyaṁ kāmāsaktam| ataḥ pravrajito na dānamācaret [tasya]| (u) tathā cet pravrajinaḥ śīlādin dhṛtvā sapuṇyo bhavatīdamupekṣitaṁ syāt| na vastutastatsambhavati| ato dānamapi nopekṣyam| tribhavānāṁ kṛte kebalaṁ nācaret| nirvāṇāya paramācaret| kintu kleśānakuśalakarmāṇi ca varjayet| kasmāt| tāni hi karmāṇi hetukāla eva vāryāṇi| phalakāle na kathamapi śakyate [vārayitum]| ato buddhā [bhagavanto] hetukāla eva vinayāya dharmamupadiśanti| na tu yamarājavat phalakāle'parādhamanyathayeyuḥ|

(pṛ) triṣvāvaraṇeṣu kiṁ gurutaram| (u) kecidāhuḥ-vipākāvaraṇaṁ gurutaramiti| anyathayitumaśakyatvāt| [anye] kecidāhuḥ-pudgalānusaraṇataḥ sarvaṁ gurutaram| (pṛ) kiṁ nivartyaṁ bhavati| (u) sarvaṁ hāpayituṁ śakyam| yannivartyaṁ na tadāvaraṇamityucyate||

trividhāvaraṇavargaḥ ṣaḍuttaraśatatamaḥ|

107 catuḥkarmavargaḥ

(pṛ) sūtre bhagavatoktam-catvārīmāni karmāṇi| [katamāni]| asti karma kṛṣṇaṁ kṛṣṇavipākam| asti karma śuklaṁ śuklavipākam| asti karma kṛṣṇaśuklaṁ kṛṣṇaśuklavipākam| asti karma akṛṣṇamaśuklamakṛṣṇāśuklavipākam| karma karmakṣayāya saṁvartata iti| kāni tāni| (u) asti karma kṛṣṇaṁ kṛṣṇavipākamiti| yena karmaṇā savyābādhye loke yathāvaivartinaraka upapadyate| anyatra ca savyābādhye'kuśala vipākāyatane samupapadyate yadi vā tiryañca ekatyāḥ pretā vā| etadviparītaṁ dvitīyaṁ karma| yena karmaṇā avyābādhye loka upapadyate yathā rūpārūpyadhātvoḥ kāmadhātau ca devā manuṣyā ekatyāḥ| kṛṣṇaśuklavyāmiśraṁ karma tṛtīyam| yena karmaṇā samutpadyate savyābādhye'vyābādhye ca loke yadi vā tiryañcaḥ pretā devā manuṣyā ekatyāḥ| caturthamanāsravaṁ karma trīṇi karmāṇi kṣapayati|

yat karmalokadvayavigarhitaṁ iha vigarhitamamutra ca vigarhitam| tat pāpaṁ karma puruṣaḥ kṛtvā tamasi patitaḥ san na yaśaḥ śrutavān bhavatīti kṛṣṇamityucyate| iha duḥkhamamutra duḥkhamityadhvadvaye'pi duḥkhaviṣamiti kṛṣṇam| (pṛ) idaṁ karma kimiti savyābādhyalokajanakam| (u) nimittakrameṇākuśalaṁ kṛtvā na cittaṁ paritapati| antarāle cākuśalavyāvartakaṁ kuśalaṁ nāsti| idaṁ karma savyābādhyalokajanakam| mithyādṛṣṭicittena hi kriyante'kuśalāni| akuśalakriyā ca gurujaneṣu yanmātāpitṛṣu anyeṣu sajjaneṣu ca| sattvānāmahitaṁ kṛtvā na kiñcidapi kṛpāṁ karoti| yathā sattvān hanti samastaṁ taddhanaṁ vā'paharati| kārāgāre vā badhvā punarāhāramapi niṣedhayati| gurutaraṁ vā tāḍayati| tena na bhavati sukhāntaramapi| evamādi karma ekāntasavyābādhyalokajanakam|

śuklaṁ śuklavipākaṁ karmeti| yaḥ kaścidekāntataḥ kuśalānyupacinoti| akuśalavāṁśca na bhavati| tatkarmadvayātiśayabalaṁ mahattamam| nānyattadatiśete| na kṛṣṇavipākaṁ pratisaṁvedayataḥ śuklavipākasya prasaṅgo'sti| nāpi śuklavipākaṁ pratisaṁvedayataḥ kṛṣṇavipākasya prasaṅgaḥ| kasmāt| sarve sattvāḥ kuśalamakuśalañcopacinvanti| karmabalasya parasparamāvaraṇatvānna yugapatpratisaṁvedayante| yathā dvayormallayo balīyānagre vinipātayati [durbalam]| tṛtīyaṁ karma durbalaṁ kuśalākuśalavyāmiśratvāt tadvipākaṁ yugapatpratisaṁvedayate| anyonyaṁ spardhitvāt|

(pṛ) kecidāhuḥ-yadakuśalaṁ karma durgatau vipākapratisaṁvedakaṁ tadādyaṁ karma| yadrūpadhātupratisaṁyuktaṁ kuśalaṁ tat dvitīyaṁ karma| yat kāmadhātupratisaṁyuktaṁ devamanuṣyeṣu vyāmiśravipākapratisaṁvedakaṁ tat tṛtīyaṁ karma| anāvaraṇamārge saptadaśaśaikṣacetanā caturthaṁ karma iti| kathamayamarthaḥ syāt| (u) bhagavān svayamavocadeṣāṁ karmaṇāṁ lakṣaṇam| yaduta ekatyaḥ savyābādhyaṁ kāyasaṁskāramabhisaṁskaroti, savyābādhyaṁ vāksaṁskāramabhisaṁskaroti, savyābādhyaṁ manaḥ saṁskāramabhisaṁskaroti| sa savyābādhyaṁ kāyasaṁskāramabhisaṁskṛtya savyābādhyaṁ vāksaṁskāramabhisaṁskṛtya savyābādhyaṁ manaḥsaṁskāramabhisaṁskṛtya savyābādhye loke utpadyate| tatra savyābādhye loka utpannaṁ santaṁ savyābādhyāḥ sparśāḥ spṛśanti iti| ato jñāyate yat sattvānāṁ kṛṣṇaduḥkhalokotpādakaṁ tadādyaṁ karmeti| rūpārūpyadhātvostu ekāntasukhavedanaiva| kāmadhātukadevamanuṣyā apyekāntasukhavedinaḥ| yathoktaṁ sūtre-sukhināṁ manuṣyāṇāmapi santi ṣaṭ sparśā iti| devamanuṣyairanubhūyamānā viṣayā yena amanorūpā na bhavanti tat dvitīyaṁ karma| kṛṣṇaśuklavyāmiśrasamudācaraṇaṁ tṛtīyaṁ karma| sarvāṇyanāsravakarmāṇi karmāṇāṁ kṣayāya saṁvartante| mitho virodhāt| na saptadaśaśaikṣacetanāmātraṁ caturthaṁ karma|

(pṛ) anāsravaṁ vastutaḥ śuklam| kasmādaśuklamityucyate| (u) tat śuklalakṣaṇādbhinnam| na dvitīyaśuklakarmasamānam| asmādatiśayitamaśuklasya, tadanapekṣatvāt| yathā rājñaścakravartinaḥ suviśuddhātikrāntadevamānuṣacakṣuḥ sampat| vastutastu tanmānuṣameva cakṣuḥ| anyapuruṣātiśāyitvādatimānuṣamityucyate| tathā tatkarmā'pi anyaśuklakarmātiśāyitvādaśuklamityucyate| kecidāhuḥ-akṛṣṇaṁ śuklavipākaṁ karmeti vaktavyamiti| tattvaduṣṭam| nirvāṇañca na śuklam| atastatkarmāśuklamiti vācyam| vaktavyañcākṛṣṇamaśuklamiti| kasmāt| nirvāṇaṁ hyadharmaḥ| nirvāṇārthatvāttatkarmākṛṣṇamaśuklam| loke ślādhyataraṁ sāsravaṁ kuśalaṁ karma śuklamityucyate| caturthaṁ karma tatkarma vyāvartayatīti aśuklam| tasya karmaṇo'kṛṣṇalakṣaṇatvādaśuklalakṣaṇatāpi prāpyate| vipākasya śuklatvātkarma śuklamityākhyāyate| idaṁ karma tvavipākamityato na śuklamityākhyāyate||

catuḥkarmavargaḥ saptotaraśatatamaḥ|

108 pañcānantaryavargaḥ

[eta] tkāyasamanantaraṁ vipāko vedyata ityānantaryamityucyate| yadi dṛṣṭa eva dharme vedyate tadā savyābādhavipāko laghurbhavati| tasya gurutvātkrameṇa kṣipraṁ vā avaivartike narake patati| trīṇyānantaryāṇi puṇyakṣetraguṇagauravādānantaryāṇītyucyante yaduta saṅghabhedaḥ tathāgataśarīre duṣṭacittena lohitotpādanamarhadvadhaḥ| mātṛpitṛvadha ānantaryamakṛtajñatvāt| tadānantaryaṁ manuṣyagatāveva sambhavati| nānyagatiṣu| manuṣyāṇāmeva vivekajñānavattvāt| (pṛ) anyeṣāmāryajanānāṁ vadha ānantaryaṁ labhate na vā| (u) āryajanānāṁ vadhitā prāyo narake patati| yastvarhantaṁ hanti so'vaśyaṁ narake patet| yastathāgataṁ tāḍayati na tu lohitamutpādayati sa gurutaraṁ pāpaṁ labhate| icchayā bhagavatyāghātāt|

(pṛ) yadyekamānantaryaṁ karoti| tadā narake patati| yadi dve trīṇi vā karoti| tadā ekasminneva kāye vipākavedanā kṣīyate na vā| (u) pāpānāṁ prācuryāt sa ciraṁ gurutaraduḥkhānyanubhavati| tataścyutaḥ punastatraiva jāyate| (pṛ) saṅghabhede kathaṁ gurutaraṁ bhavati [pāpam]| (u) yadyadharmamadharmato jñātvā imaṁ dharmaṁ dharmato jānāti| evaṁmanaskāro gurutaro bhavati| yadyadharmaṁ dharmamiti vadati dharmañcādharmamiti| nedaṁ pūrvavat| yat kaścit buddhātsaṅghaṁ prabhidya ātmānaṁ praśaṁsati mahān śāstā devamanuṣyāṇāṁ pūjya iti| idamapi gurutaram| (pṛ) yaḥ prākṛtajanabhedyaḥ, nāyamāryaḥ| [tadbhedaḥ] kimiti gurutaraṁ pāpam| (u) saddharmasya vighnitatvādguru gurutaraṁ pāpam|

(pṛ) saṅghadharmabhedaḥ kadā bhavati| (u) dharme'cirapratiṣṭhite naikāmapi rātrimativāhayati sma| brahmādayo devāḥ śāliputrādimahāśrāvakāḥ punaḥ [saṅghaṁ] samīcakruḥ| kecidāhuḥ imāni pañca bhikṣuśatāni pūrvādhvani parān vighnayantaḥ kuśalamūlamārgalabdhāstatpratyayamidānīṁ tadvipākaṁ vindanta iti| prākṛtā laghucalacittatvātsubhedyāḥ| yo laukikānātmaśūnyatāmātraṁ labdhavān tasya cittamevābhedyam| kaḥ punarvādo'nāsravaṁ [cittam]| cittagatāmidhyātvāt saṅghabhedapratyayaṁ karoti| ataḥ puṇyārthī san tyajedabhidhyām||

pañcānantaryavargo'ṣṭottaraśatatamaḥ|

109 pañcaśīlavargaḥ

bhagavānāha-upāsakasya pañcaśīlānīti| (pṛ) kecidvadanti-samādānasamanvitastu śīlasaṁvaraṁ labhate iti| kathamidam| (u) samāttabahvalpatvavaśātsaṁvaraṁ labhate nāvaśyaṁ pañcamātrāṇi gṛhṇāti| (pṛ) āptiviratyādayaḥ kasmānna śīlam| kevalaṁ prāṇātipātaviratyādaya ucyante| (u) saparibāratvāt| (pṛ) kasmānnocyate kāmacāravarjanam| kāmamithyācāraviratiḥ kevalamucyate| (u) avadātavasanānāmāvasathe lokavyavahārasya sadā duṣparihāratvāt| svabhāryāgamanañca nāvaśyaṁ durgatiṣu pātayati| yathā strotaāpannādayo'pīmaṁ dharmamācaranti| ato noktaṁ kāmacāravarjanam|

(pṛ) paiśunyādiviratiḥ kasmānna śīlam| (u) vastvidamatisūkṣmaṁ duṣparipālam| paiśunyādirmṛṣāvādasyāṅgam| yadi mṛṣocyate tadā sāmānyataḥ [paiśunya] muktameva| (pṛ) kiṁ madyapānaṁ prakṛtisāvadyam| (u) na| kasmāt| madyapānasya sattvāvyābādhātkevalaṁ pāpahetuḥ| yo madyaṁ pibati so'kuśaladvāramapāvṛṇoti| ato madyapānaṁ yaḥ śāsti sa pāpāṅgaṁ labhate| samādhyādikuśaladharmāṇāṁ vighnakṛttvāt| yathā taruṣaṇḍo'vaśyaṁ bhittyāvaraṇārthaḥ| evamime catvāro dharmāḥ prakṛtisāvadyāḥ| tadviratayaḥ prakṛtipuṇyāni| tatpālanāyaitanmadya [saṁvara]śīlaṁ yojyate||

pañcaśīlavargo navottaraśatatamaḥ||

110 ṣaṭkarmavargaḥ

ṣaḍvidhaṁ karma-naraka[vedanīya] vipākaṁ karma, tiryagyoni[vedanīya] vipākaṁ karma, preta[vedanīya]vipākaṁ karma, manuṣya[vedanīya]vipākaṁ karma, deva[vedanīya]vipākaṁ karma, asamādhivedanīyavipākaṁ karma iti| (pṛ) kānīmāni| (u) narakavedanīyavipākaṁ karmeti yathā ṣaṭpādābhidharme lokaprajñaptau vistṛtam| prāṇātipātapāpena narakaṁ bhavati| yathoktaṁ sūtre-yaḥ prāṇātipātanirataḥ sa naraka utpadyate| yo manuṣyeṣu bhavati so'lpāyurvindate| iti| evaṁ yāvanmithyādṛṣṭi [vaktavyam]|

(pṛ) jānīma eva daśākuśalakarmapathairnarakavipākaṁ vindate| tiryakpretamanuṣyagatirvotpadyata iti| bhavāṁstu kevalamāha narakeṣu manuṣyeṣu votpadyata iti| idānīṁ viśiṣya vaktavyaṁ kiṁ karma narakavipākamātravedakamiti| (u) tadeva pāpakarma gurutaraṁ sat narakavipākavedakam| yadyalpaṁ laghu tadā tiryagādivipākavedakam| yaḥ sampannatrividhamithyācāraḥ tasya narakaṁ bhavati| asampannānyakarmaṇaḥ tiryagādayo bhavanti| ataśca gurutarapāpakriyāyāṁ narakaṁ bhavati| śīlabhedinā dṛṣṭibhedinā ca kṛtamakuśalaṁ karma narakāya bhavati| cittabhedacaryābhedākuśale'dhicitto yastatkṛtamakuśalaṁ karma narakāya bhavati| yo'kuśalaṁ karma kṛtvā akuśalasyānucaro bhavati| tasya narakaṁ bhavati| āryeṣu yo'kuśalaṁ karma karoti| tasya narakaṁ bhavati| akuśalaṁ karma kurvato'kuśalaṁ karmopacīyate| yathā kaścidakuśalaṁ karma kṛtvā paścātprīyā praśaṁsan na parityaktumicchati| tasya narakaṁ bhavati| yo vidveṣavyāpādacittena pāpakaṁ karoti| tasya narakaṁ bhavati| yo ghanārthaṁ [pāpaṁ] karoti| sa vipākāntaraṁ vedayate| mithyādṛṣṭicittenākuśalaṁ karma kurvato narakaṁ bhavati| śīladūṣiṇā kṛtaṁ pāpakarma narakāya bhavati| ahrīkeṇāpatrapeṇa kṛtaṁ pāpakarma narakāya bhavatti| akuśalasvabhāvena janena kṛtaṁ pāpakarma narakāya bhavati| tadyathā klinnā bhūmiralpavṛṣṭāpi kardamaṁ sādhayati| sadākuśala karmacāriṇā kṛtamakuśalaṁ karma narakāya bhavati| yaḥ sambhramakāraṇaṁ vinā [sasaṁbhrama] makuśalaṁ karma karoti| tasya narakaṁ bhavati| yo'nātmaśūnyatāṅgamanyatrābhiniveśānna labhate| tena kṛta pāpakarma narakāya bhavati| yaḥ kāyena śīlaṁ manasā ca prajñāṁ nābhyasyati| tena kṛtamakuśalaṁ karma narakāya bhavati| prākṛtena kṛtamakuśalaṁ karma narakāya bhavati| kasmāt| na hyayaṁ prajānāti skandhadhātvāyatanadvādaśanidānādīni| ajñānādakāryaṁ kuryāt| kāryañca na kuryāt| avācyaṁ vadet| vācyañca na vadet| ananusmaraṇīyamanusmaret| anusmaraṇīyañca nānusmaret| tena kṛtaṁ pāpamalpamapi narakāya bhavati| yo na paśyatyakuśalasyādīnavam| sa gurukaṁ pāpakarma kṛtvā narakavipākaṁ vedayate| yaḥ pāpaṁ kṛtvā na kuśalaṁ pratiśrayate| tasya narakaṁ bhavati| yathādhamarṇo na rājānaṁ śaraṇīkaroti| tadottamarṇo'vakāśabhāgbhavati| yasya kuśalaṁ karma durbalam| tena kṛtamalpamapi pāpaṁ narakāya bhavati| yathā kasyacitkāye pācanaśaktiralpā| sa duṣparipācanamāhāraṁ bhuṅktvā na paripaktuṁ śaknoti| akuśalakarmavyāmiśramakuśalamātramācarato narakaṁ bhavati| yathā kaściccauryaṁ kṛtvā laghutaraṁ gurutaraṁ vā badhyate| yaḥ sarvakuśalamūlaviviktaḥ yathā hastinā yudhyamānaḥ [tasya] hastaṁ na parirakṣati| tatpuruṣakṛtaṁ pāpaṁ narakāya bhavati| yo hīnadharmamācaran hīnācāryācchikṣāṁ samādatte| tena kṛtaṁ pāpaṁ narakāya bhavati| yathā daridro'dharmaṇa āhriyate| yo'kuśalaṁ sadā vardhayati adhamarṇasyeva vṛddhim| tadyathā saunakaputravyādhādayaḥ| teṣāṁ karma narakāya bhavati| gaṇḍasyāntaḥ srāvavat pāpasya mrakṣaṇe narakaṁ bhavati| yo dīrghakālaṁ cittagatamakuśalaṁ na sahasā niyacchati| tasya narakaṁ bhavati| yathā cikitsāyai dattaṁ viṣameva puruṣaṁ hanti| yaḥ svayamakuśalaṁ kṛtvā parānapi śāsti| tena bahūnāṁ sattvānāṁ duḥkhopāyāsadvārasyoddhāṭanānnarakaṁ bhavati| yathā rāṣṭrapālā bahavo vijñāḥ pūrṇādivadakuśalamithyācāramācarantonyānyapi bahūn śikṣayanti| yacca kṛtaṁ karma bhūyasā sattvānāṁ byābādhāya bhavati yathā vanadāhādi| bahūnāṁ śāsanaṁ yena adharme te patanti| yathā kedāravyādhādayaḥ| yo'kuśalakarmaṇā jīvati yathā corāmātyasūnikavyādhādayaḥ| atyantaśīladūṣiṇā kṛtaṁ pāpakarma narakāya bhavati| yadāmaraṇaṁ na tyajanti tadatyantamityucyate| yathāha gāthā-

yasyātyantadauḥśīlyaṁ māluḥsālamivātatā|
karoti sa tathātmānaṁ yathainaṁ icchanti dviṣaḥ|| iti|

avastu kupyati| anena kopena yatpāpaṁ karoti| tannarakāya bhavati| yastu savastu kupyasti| tatkṛtaṁ pāpaṁ na tādṛśaṁ bhavati| yo dveṣeṇa karma karoti| asya gurusaṁyojanatvānnarakaṁ bhavati| yathoktaṁ sūtre-dveṣaḥ pāpīyānapi sunigraha iti| yo'kuśalacittasvabhāvaḥ tasya narakaṁ bhavati| yat hetupratyayaiḥ pāpaṁ karma karoti tadaṇīyo bhavati| yaḥ pramādāya vyutsṛṣṭaḥ tena kṛtamaśubhaṁ karma narakāya bhavati| yo vijñaiḥ paripālito bhavati sa deveṣūtpadyate| vāsavayakṣe āyuṣo'nte mriyamāṇe śāriputraḥ tadantikamāgataḥ| so'kuśalendriyeṇa śāliputramabhisabhīkṣya nānyathābhūt| purata āgataṁ mandamāhūya punaraucchvasat| śāriputraprabhāsvaramāhātmyamavalokyācintayat ayaṁ mahātmā na hantavya iti viśuddhacittena saptakṛtvaḥ śāriputramūrdhvamadho vyavālokayat| anenaiva hetunā saptakṛtvo deveṣūdapadyata| saptakṛtvo manuṣyeṣu codapadyata| atha pratyekabuddhamārgamalabhata| yathā cāṅgulimālaḥ pāpakaṁ karma bahukṛtvā mātara[mapi]hantumaicchat| bhagavān tatkuśalābhijñatvāt tasya vimuktiṁ prāpayati sma| yathā ca kaściddānapati ragnighādaviṣānnabhojanairmadhye [gṛhaṁ] hantumaicchat| bhagavān tatkuśalābhijñatvāt tasya vimuktiṁ prāpayat| evamādayaḥ puruṣāḥ akuśalakarmakā api na narake patanti| ata uktaṁ yaḥ pramādāya vyusṛṣṭaḥ tena kṛtaṁ pāpaṁ karma narakāya bhavatīti|

yaḥ samucchinnakuśalamūlo devadattādivatpunaracikitsyo bhavati| tadyathā kaścidrogī dṛṣṭamaraṇanimittaḥ| tena kṛtaṁ pāpaṁ narakāya bhavati| yaḥ kuśalaṁ kartumagaṇayan mriyamāṇo durutpādakuśalacitto bhavati| sa cittaparitāpānnarake patati| yo mriyamāṇo mithyādṛṣṭi cittamutpādayati| sa pūrvākuśalahetukaṁ mithyādṛṣṭi pratyayañca narake patati| evaṁ bahūni karmāṇi narakavipākāya bhavanti| ābhidharmikā vadanti-sarvāṇyakuśalāni narakanidānānīti| ebhyo'kuśalebhyo'nyaistiryagādiṣūtpadyante| yathoktaṁ sūtre-bhagavān bhikṣūnāmantryāvocat-yān sattvān paśyatha kāyikamithyācārān vācikamithyācārān mānasikamithyācārān tān jānīta narakaprekṣakāniti|

(pṛ) narakavipākaṁ karmādhigatam| kiṁ punastiryagvipākaṁ karma| (u) yaḥ kuśalavyāmiśramakuśalaṁ karma karoti| sa tataḥ tiryakṣu patati| anuśayasaṁyojanautkaṭyācca tiryakṣu patati| yathā kāmarāgautkaṭyāccaṭakapārāvatacakravākādiṣūtpadyate| dveṣautkaṭayātsarpavṛścikādiṣūtpadyate| mohautkaṭyāt varāhādiṣūtpadyate| madautkaṭyāt siṁhavyāghraśvāpadādiṣūtpadyate| auddhatyacāñcalyautkaṭyānmarkaṭādiṣūtpadyate| īrṣyāmātsaryautkaṭyāt śvādiṣūtpadyate| evamādīnāmanyeṣāmapi kleśānāmautkaṭyānnānātiryakṣūtpadyate| yaḥ kaściddānabhāgī bhavati| sa tiryakṣūtpanno'pi sukhamanubhavati| suvarṇapakṣagaruḍahastyaśvādayaḥ| vācikakarmaṇo vipāko bhūyasā tiryakṣu patanam| yathā kaścitkarmavipākamajñātvā śraddhayā ca nānāvākkarma tathā karoti yathā vadanti ayaṁ puruṣo markaṭavadaticapala iti| sa markaṭeṣūtpadyate|

yadvadanti vāyasavadāhāralolupaḥ| śvabukkavadbhāṣate| ajavarāhavaddhāvati| gardabhavacchabdāyate| uṣṭravat yāti| hastivadātmānamunnamayati| mattabalīvardavadaśubhayati| caṭakavadyabhati| viḍālavatsārajyati| śṛgālavadvañcayati| kṛṣṇorabhravajjaḍo bhavati| govat droṇabahulo bhavati| evamādyakuśalaṁ vācikaṁ karma kṛtvā yathākarma vipākaṁ vedayate| sattvāḥ sukhalobhānnānāpraṇidhānyutpādayati| tadyathā kāmasukharāge sati pakṣiṣūtpadyate| yo nāgagaruḍādīnāṁ śaktibalaṁ śrutvā praṇidadhāti sa tatrotpadyate| uktañca sūtre-yo nibiḍasthāne mriyamāṇaḥ praṇidadhāti vipulaṁ sthānaṁ labha iti| sa pakṣiṣūtpadyate| yaḥ paritarṣito mriyate sa jalārthitayā jaleṣūtpadyate| kṣudhito mriyamāṇo'nnarāgārdvacaḥ kuṭyāmutpadyate|

vyomāhāt laghu karmāṇi kurvan vyāmiśrakuśalatvāt makṣikālīkṣākṛmikīṭādiṣūtpadyate| yaḥ parānupadiśan asaddharme pātayati so'vidvatpada utpadyate| andho jāyate| mṛtvā ca śave kṛmirbhavati| vyāmiśrakarmācaraṇācca tiryakṣūtpadyate| yathoktaṁ sūtre-tiryañco nānācittavaśānnānākārānanuprāpnuvanti iti| yastṛṇamadyām iti karma karoti| yathā kaścinmithyā vadati ahaṁ mantrānadhyemīti| yo vā idamannamattvā tṛṇamadbhīti prakaṭayati| atha vā vadati mṛdaṁ bhakṣayāmītyeyamādi| yaśca kaścidvākpārūṣyeṇādhikṣipati| kiṁ tṛṇamanattvā mṛdaṁ bhakṣayasīti| so'bhilāpavaśāttṛṇamṛdādibhakṣakeṣūpapattiṁ vedayate| aviśuddhadānāmācāran tṛṇādibhakṣakeṣu vipākaṁ vedayate| ya ṛṇamādāya na pratyarpayati| sa gavājakṛṣṇamṛgāśvagardabhādiṣu patitvā ṛṇarātrīryāpayati| evamādikarmaṇā tiryakṣu patati|

(pṛ) tiryadvipākaṁ karma parijñātam| kena karmaṇā preteṣu patati| (u) annapānādiṣu sañjātamatsaralobhacittaḥ san preteṣu patati| (pṛ) yadi kaścitsvadravyaṁ na dadāti| kasmātsa pāpabhāgbhavati| (u) ayaṁ kadaryo yadi kaścidyācanāṁ karoti| sāpekṣatvāttasmai kupyati| anenāvadyena preteṣūtpadyate| sa kṛpaṇaḥ yācanāṁ kurvati kasmiṁścit nāstīti vadan anṛtavāditvātpreteṣu patati| sa cirātkadaryasaṁyojanāmabhyasyati| parasya hitalābhaṁ dṛṣṭvā īrṣyāsūyācittamutpādayati| ataḥ preteṣu patati| kadaryo'yaṁ dānacāriṇaṁ paraṁ dṛṣṭvā taṁ dānapatiṁ dvipyati| yācako'yaṁ lābhābhyāsānmatto'vaśyaṁ yāceteti| cirādārabhya kadaryacittavāsanayā na svayaṁ dadāti paramapi niṣedhati| yatkiñcidasti vihāre saṅghadravyaṁ yajñe ca brāhmaṇadravyam| tat kaścit svayaṁ kevalamabhilaṣati na parasya dātumicchati| ataḥ preteṣu patati| yaḥ parasyānnapānamapaharati nāśayati vā| sa niraśanasthāna utpadyate| yo dānapuṇyavigataḥ sa tadupapattyāyatane vipākālābhī tato yācakādhikṣepakarmaṇo duḥkhaṁ tatraivānubhavati| ayaṁ kṛpaṇaḥ kṣuttṛṣṇārditaṁ paraṁ dṛṣṭvā nirdayacitto bhavati| ato yatrotpadyate tatra sadā kṣuttṛṣṇāmanubhavati| yathā dayayā deveṣūtpadyate| tathā dveṣopanāhābhyāṁ durgatāvutpadyate| bandhuparivārapriyajaneṣu supratiṣṭhite deśe ca paramāsaktatvātkaliṅgādipreteṣūtpadyate, rāgatṛṣṇāpratyayatvāt| evamādi yathā vistṛtaṁ karmavipākasūtre|

(pṛ) parijñātāni trīṇi durgativipākāni| kena karmaṇā deveṣūtpadyate| (u) yo dānasaṁvarakuśalādikarmābhyasyati| sa uttamaḥ san deveṣūtpadyate| adhamaḥ san manuṣyeṣūtpadyate| yaśca tīkṣṇendriyaḥ sa manuṣyeṣūtpadyate| manuṣyadharmamācaratīti manuṣyaḥ| vyāmiśrakuśalakarmaṇā ca manuṣyeṣūtpadyate| tatkarma [trividha] muttamaṁ madhyamamadhamamiti| ekāgratānaikāgratā viśuddhamaviśuddhamityādi| kenedaṁ jñāyate| manuṣyāṇāṁ nānāvibhāgaśreṇīnāṁ vaiṣamyāt| yathoktaṁ sūtre-prāṇātipātyalpāyuṣko bhavati| caurye daridraḥ| kāmamithyācāre hīnāsatkulaḥ| mṛṣāvāde sadā paribhāṣyate| paiśunye kulapāṁsulaḥ| pāruṣye sadā paruṣaśabdaṁ śṛṇoti| saṁmbhinnapralāpe janānāmaśraddheyaḥ| rāgerṣyāyāṁ kāmacārabahulaḥ| krodhe duḥkhabhāvabhūyiṣṭhaḥ| mithyādṛṣṭau mohabahulaḥ| māne'varajanmā| ātmana unmāne kharvaḥ| īrṣyāyāmate[ja]svī| mātsarye dāridryapīḍitaḥ| dveṣe virūpī bhavati| parapīḍāyāṁ vyādhibahulaḥ| vyāmiśracittena dāne'madhurarasābhilāṣī| akāladāne na yatheṣṭabhāk| paścāttāpavimatau paryantabhūmau jāyate| aviśuddhadānacaryāyāṁ duḥkhato vipākalābhī bhavati| amārgeṇa kāmacaryāyāmapuruṣākāraṁ labhate| manuṣyeṣu evamādīni saṅkīrṇānyakuśalakarmāṇi| tadviparītāni tu kuśalakarmāṇi| yathā prāṇātipātaviratirdīrghāyuṣyaprāpiṇītyādi| manuṣyagatāvevamādi nānāvaiṣamyamastītyato jñāyate vyāmiśrakarmavipāko'yamiti|

praṇidhānena hi manuṣyeṣu jāyate| kecidapramādaratā api na kāmabahulā bhavanti| ye prajñāsvadhimuktikā manuṣyadehapraṇidhānaṁ kurvanti| te manuṣyeṣūtpadyante| yaḥ pitroḥ pūjyānāñca satkāre svabhiruciko bhavati| brāhmaṇaśramaṇādīnāmapi satkāravit tatkarmakriyātuṣṭaśca puṇyaṁ samyagabhyasyati| so'pi manuṣyeṣūtpadyate| manuṣyeṣu ca yo viśuddhakarmapratyayaḥ sa uttara [kuruṣū] tpadyate| yaśca kṣetragṛhakuṭīṣvātmīyaviśeṣeṣu dviṣyati| sa uttarāsūtpadyate| yaḥ śuklakarma samyagācaran parānapīḍayitvā dhanamādatte dānāya nābhiṣvaṅgāya| svayañca śīlamācaran na pūrvāparaparivāreṣu śīlaṁ bhedayati| sa uttarakuruṣūtpadyate| tataḥ kiñcidūnakuśalo godānīya utpadyate| tato'pi kiñcidūnaśca ayathāvat (?) pūrvavideha utpadyate|

devavipākaṁ karmeti| atiśuddhadānaśīlatvāt deveṣūtpadyate| yaḥ prajñāṅgaṁ labdhvā saṁyojanāni samucchedayati| sa deveṣūtpadyate| vyāmiśrakarmavaśācca viśiṣyate| manuṣyeṣūktavat praṇidhānahetunā ca viśrutadeveṣu sukhavedanāpratyayaṁ kṛtakuśalakarmakāḥ sarve tatra janmagatiṁ praṇidadhati| yathoktaṁ-aṣṭapuṇyasargasthāne yaḥ karuṇāmuditopekṣāsu viharati sa utpadyate brahmaloke yāvadbhavāgram| atra dhyānasamāpatterviśiṣṭarūpatvāt vipāko'pi viśiṣyate| yasya styānamiddhauddhatyādīni na samyak prahīṇāni| so'nābhāsvaradehaprabho bhavati| yasya samyak prahīṇāni sa viśuddhataraprabho bhavati| atyuttamakuśalakarmavipāko deveṣūtpadyate| amīpsitānāṁ yathāmanaskārameva pratilābhāt| yo viviktarūpairarūpyasamādhimupasampadya viharati| sa ārūpyasthāna utpadyate| evamādi devavipākaṁ karmākhyāyate|

aniyatavipākaṁ karmeti| yadavaraṁ kuśalamakuśalaṁ karma| idaṁ karma narakeṣu preteṣu tiryakṣu deveṣu manuṣyeṣu vā vedyate| (pṛ) anyāsu catasṛṣu gatiṣu kuśalakarmavipāko vedayituṁ śakyate| narake katham| (u) kaścinnarakānmuhūrtaṁ nivartate| yathā [kaści] darcirnarakādvimukto dūrato vanaṣaṇḍaṁ dṛṣṭvā muditacitta āśu tasmin vane praviśati| śītavātakampite tasmin vane [yāvat] asitomarāṇi na patanti| tasmin samaye muhūrtaṁ sukhī bhavati| athavā kṣāranadīṁ dṛṣṭvā idaṁ prasannasalilamiti drutagati pradhāvya muhūrtaṁ sukhabhāgbhavati| evaṁ narake'pi kuśalakarmaṇo vipākabhāgo'sti| idamaniyataṁ karmetyucyate||

ṣaṭkarmavargo daśottaraśatatamaḥ|

111 saptākuśalasaṁvaravargaḥ

saptākuśalasaṁvarāḥ yaduta hiṁsāsteyakāmamithyācārapaiśunyapāruṣyamṛṣāvādasambhinnapralāpāḥ| ya eṣāṁ saptānāṁ vastunāṁ samagro vā asamagro bhavati| so'kuśalasaṁvara ityucyate| (pṛ) ko'kuśalasaṁvarasamanvāgataḥ| (u) hiṁsākuśalasamanvāgato yaduta saunikavyādhādayaḥ| steyasamanvāgato yaduta corādayaḥ| kāmamithyācārasamanvāgato yadutāmārgamaithunacāriṇo gaṇikādayaḥ| mṛṣāvādāmanvāgatā gāyakanaṭaputrādayaḥ| paiśunyasamanvāgato dūṣaṇaparivādānandī rāṣṭravṛttyādisandhilipidūṣaṇādhyetā ca| pāruṣyasamanvitā narakapālādayaḥ pāruṣyopajīvyādayaśca| sambhinnapralāpasamanvitāḥ śabdasandarbhayogena janahāsyakarādayaḥ| kecidāhuḥ-rājānaḥ pratipakṣiṇo rājñaḥ śāsanāvasare etadakuśalasaṁvarasamanvitā iti| tadayuktam| yaḥ pāpasantatiṁ kṛtvā na viramati| sa khalu etadakuśalasaṁvarasamanvita ityucyate| na tathā rājādayaḥ|

(pṛ) ayamakuśalasaṁvara iti kathaṁ labhyate| (u) yasmin kāle pāpakarmācarati| tadā labhyate| (pṛ) kiṁ vadhitasattvāt saṁvaramimaṁ labhate kiṁ vā sarvasattvebhyaḥ| (u) sarvasattvebhyaḥ| yathā kaścit śīladhārī sarvasattvebhyaḥ śīlasaṁvaraṁ labhate| tathā akuśalasaṁvaramapi| prāṇātipātānuvartinaḥ vadhapāpasaṅgṛhītākuśalasaṁvarasaṅgṛhītarūpadvividhāvijñaptilābhe anyasattvebhyo'kuśalasaṁvarasaṅgṛhītāpi labhyate| (pṛ) ayamakuśalasaṁvaraḥ kiyatkālaṁ samanvito bhavati| (u) yāvadupekṣācittaṁ na pratilabhyate| tāvatsadā samanvito bhavati| (pṛ) yo'varamṛducittādakuśalasaṁvaraṁ pratilabhate| yo vā lobhādicitāt pratilabhate| sa sadā etatsamanvito bhavati| punaḥ kiṁ pratilabhate| (u) yathācittaṁ yathākleśapratyayañca punaretadakuśalasaṁvaraṁ pratilabhate| pratikṣaṇaṁ sadā pratilabhate| sarvasattveṣūtpannaḥ saptavidho bhavati| saptavidho'yamuttamamadhyādhama iti ekaviṁśatidhā bhavati| evaṁ pratikṣaṇaṁ sarvasattvabhūmiṣu pratilabhate|

(pṛ) akuśalasaṁvaramimaṁ kadā tyajati| (u) kuśalasaṁvarasamādānakāle tyajati| maraṇakāle'pi tyajati| adyaprabhṛti na punaḥ karomīti yadādhyāśayamutpādayati| tasmin kāle'pi tyajati| abhidharmikā āhuḥ-indriyaparāvṛtto tyajatīti| tadayuktam| kasmāt| aśaktā api samanvāgamaṁ labhante| vinaye'pyuktam| yo bhikṣuḥ parāvṛttendriyaḥ na sa vinaṣṭasaṁvaro bhavati iti| ato jñāyate nendriyaparāvṛttyā tyajatīti|

(pṛ) pañcasu gatiṣu kasyāṁ gatau sattvā akuśalasaṁvarasamanvitā bhavanti| (u) manuṣyā eva samanvitā nānyagatisthāḥ| kecidāhuḥ-[tathā nocet] siṁhavyāghrādayaḥ sadā duṣkarmaṇopajīvino'pi samanvitāḥ syuriti||

saptākuśalasaṁvaravarga ekādaśottaraśatatamaḥ|

112 saptakuśalasaṁvaravargaḥ

sapta kuśalasaṁvarāḥ prāṇātipātaviratiryāvatsambhinnapralāpaviratiḥ| (pṛ) asattvākhyebhya imaṁ kuśalasaṁvaraṁ labhate na vā| (u) labhate| kevalaṁ sattvamupādāya bhavati| kuśalasaṁvaro'yaṁ trividhaḥ-śīlasaṁvaro dhyānasaṁvaraḥ samādhisaṁvara iti| (pṛ) kasmānnocyate'nāsrasaṁvaraḥ| (u) anāsravasaṁvaro'ntyadvaye saṅgṛhīta ityataḥ pṛthaṅ nocyate| ābhidharmikā āhuḥ-asti punaḥ prahāṇasaṁvaro yaduta kāmadhātuvīta[rāgaḥ] tasmin kāle kuśalasaṁvaraṁ labhate| śīlabhedādyakuśalaṁ prajahātīti prahāṇam iti| vastutastu sarve saṁvarāstiṣu saṅgṛhītāḥ|

(pṛ) tīrthikā imaṁ śīlasaṁvaraṁ labhante na vā| (u) labhante| teṣāmapi akuśalacittebhyo viratāvadhicittatvāt| ācāryaḥ śīlamupadiśati adyaprabhṛti prāṇātipātādipāpaṁ mā kuryā iti| (pṛ) anyāsu gatiṣu imaṁ śīlasavaraṁ labhante na vā| (u) uktaṁ hi sūtre-nāgādayo'pi dinamekaṁ śīlamupādadate| iti| ato jñāyate bhavediti| (pṛ) kecidāhuḥ-aśaktādināṁ na śīlasaṁvaro'stīti| kathamidam| (u) ayaṁ śīlasaṁvaraścittabhūmijaḥ| aśaktādīnāmapi kuśalacittamasti| kuto na labhante| kuto na śṛṇvanti bhikṣukriyām| atigahanasaṁyojanānuśayānāmeṣāṁ durlabhamārgatvāt| tādṛśāḥ puruṣā na bhikṣumadhye vartate(nte) nāpi bhikṣuṇīmadhye| ato na śṛṇvanti| teṣu cānye pratiṣiddhāḥ yathā kāṇādayaḥ| te'pi kuśalasaṁvarasyāsyārhāḥ| (pṛ) asti ca pratiṣedho vinaye pātakinīcavṛttikabhikṣuṇīdūṣakādayo na bhikṣucaryāṁ śṛṇvanti iti| teṣāmapi kiṁ kuśalasaṁvaro'sti| (u) sa yadyavadātavasano bhavati| kadācitkuśalasaṁvaraṁ labhate| yathā te dānadayādisaddharmacaryābhyāse na pratiṣiddhāḥ| evaṁ laukikaśīlasaṁvaravattve ko doṣaḥ| kevalaṁ duṣkarmadūṣitatvāt te pratihatāryamārgāśca bhavanti| ato na pravrajyāṁ śṛṇvanti|

(pṛ) kiṁ vadhyādisattvebhyaḥ kiṁ kuśalasaṁvaraṁ labhate kiṁ vā sarvasattvebhyaḥ| (u) sarvasattvānāṁ sāmantāllabhate| tathā no cet saṁvaraḥ prādeśikaḥ syāt| prādeśiko vikalaḥ syāt| ayaṁ tu saṁvara upacīyamāno'pacīyamāno nirgranthaputradharmasamaśca yaduta śatayojaneṣvantaḥ prāṇātipātādibhyo viratiḥ iti| tādṛśadoṣavattvātsaṁvaro na prādeśiko bhavati| ya āha asya puruṣasya vadhādviramāmi na tasya puruṣasyeti| na sa imaṁ śīlasaṁvaraṁ labhate| ābhidharmikāḥ āhuḥ-prādeśike'pi dānacaryākaruṇācittādau puṇyaguṇo'sti| tathā śīlamapi bhavet| yathaikamapi śīladhāraṇaṁ śīlapuṇyaṁ prasūte| tathaikasattve saṁvaraṁ labheta iti|

(pṛ) śīlasaṁvaro'yaṁ dvividhaḥ yāvajjīvaka ekadināhorātraka iti| yāvajjīvaka iti yat bhikṣorūpāsakasya vā| ekāhorātraka iti yathā ekāhorātramaṣṭaśīlānyupādatte| kathamidam| (u) aniyatamidam| ekāhorātraṁ vā ekadinamātraṁ vā ekarātrimātraṁ vā ardhadinamātraṁ vā ardharātraṁ vā yathaśakti kālaṁ svīkaroti| pravrajyālabdhasya tu yāvajjīvamātraṁ bhavati| ya āha-āhamekamāsamātraṁ māsadvitayamātraṁ vā ekavatsaramātraṁ vā [śīlaṁ samādada iti]| na sa pravrajyālabdha ityucyate| tathā pañcaśīlānyapi | (pṛ) yaḥ kuśalasaṁvaraṁ labhate sa punaḥ saṁvarādbhraśyati na vā| (u) na bhraśyati| kevalamakuśaladharmeṇa saṁvaramimaṁ dūṣayati| (pṛ) kiṁ pratyutpannasattvebhyaḥ śīlasaṁvaraṁ labhate kiṁ vā traikālikasattvebhyaḥ| (u) traikālikasattvebhyo labdhasyaḥ| yathā kaścidatītān pūjyān pūjayitvā'pi puṇyaguṇo bhavati| tathā saṁvaro'pi| ataḥ sarve buddhāḥ samānaikaśīlaskandhāḥ|

apramāṇo'yaṁ saṁvaraḥ| yathaikasya sattvasya saptavidha utpadyate| alobhādikuśalamūlebhya utpadyate| uttamamadhyādhamacittebhyaścotpadyata iti bahuvidho bhavati| yathaikasya puruṣasya tathā sarvasattvānāṁ samantādapi pratikṣaṇaṁ sadā pratilābhādapramāṇaḥ|

(pṛ) śīlasaṁvaraḥ kadā labhyaḥ| (u) kaściddinamekaṁ śīlamupādatte| ayamādyasaṁvaraḥ| tasminneva dine upāsakaśīlamupādatte| ayaṁ dvitīyasaṁvaraḥ| tasminneva dine pravrajya śrāmaṇyaṁ karoti| ayaṁ tṛtīyasaṁvaraḥ| tasminneva dine samagraśīlamupādatte| ayaṁ caturthaḥ saṁvaraḥ| tasminneva dine dhyānasamāpattiṁ labhate| ayaṁ pañcamaḥ saṁvaraḥ| tasminneva dina ārūpyasamādhiṁ labhate| ayaṁ ṣaṣṭhaḥ saṁvaraḥ| tasminneva dine'nāsrava [saṁvaraṁ] labhate| ayaṁ saptamaḥ saṁvaraḥ| mārgaphalalābhamanusaran punaḥ saṁvaraṁ labhate| labdhamūlo na naśyati| pratyuta viśiṣṭa ityākhyāṁ gṛhṇāti| evaṁ puṇyaguṇo'bhivardhate| yasmādayaṁ śīlasaṁvaraḥ sarvasattveṣu sadā pratikṣaṇaṁ labhyate| tasmāducyate catvāro ratnākarā nārhanti ṣoḍaśīṁ kalāṁ dinamekaṁ saṁvarasyeti|

dhyānasaṁvaro'nāsravasaṁvaraśca yathācittaṁ samudācarati| śīlasaṁvaro na yathācitta[mātraṁ] samudācarati| (pṛ) kecidvadanti-samādhipraviṣṭasyāsti dhyānasaṁvaraḥ| na samādhivyutthitasyeti| kathamidam| (u) samādhivyutthitasya sadāsti| labdhatattvo'yaṁ na karoti śīlabhedanaviruddhamakuśalam| akuśalaṁ kadāpyakurvadbhiḥ kuśalacittaprakarṣapravṛttaiḥ sadā bhavitavyam| (pṛ) yadyārūpye dhyānasya śīlabhedakatā nāsti| kasya virodhāt kuśalasaṁvara ityākhyā| (u) dharmatā īdṛśī syāt| [yat] āryā maharṣayaḥ sarve kuśalasaṁvaralābhina iti| yadi śīlabhedanavirodhādeva te saṁvaravantaḥ| tadā sampīḍanīyasattvebhya eva kuśalasaṁvaro labhyeta ityayamasti doṣaḥ| ato na yujyate|

saptakuśalasaṁvaravargo dvādaśottaraśatatamaḥ|

113 aṣṭāṅgopavāsaśīla vargaḥ

aṣṭāṅga upavāsa upāsakasyocyate| sa kuśalacetasā śīlabhedādvirata upavasatīti upavasathaḥ| (pṛ) kasmāt aṣṭa viratayo mukhyata ucyante| (u) aṣṭāvetā dvāraṁ bhavanti| ebhiraṣṭadharmaiḥ sarvākuśalebhyo viramati| tatra catvāri dravyato'kuśalāni| surāpānaṁ sarvākuśalānāṁ mūlam| anyāni trīṇi pramādakāraṇāni| pañcākuśalebhyo viratiḥ puruṣasya puṇyakāraṇam| tribhyo'nyebhyo viratirmārgakāraṇam| avadātavasanānāṁ kuśaladharmo bhūyasā hīnaḥ mārgasya kāraṇatāmātraṁ karoti| ata ebhiraṣṭabhirdharmaiḥ samanvāgatāni pañca yānāni|

(pṛ) kimetānyaṣṭopavāsāṅgāni sahopādeyāni kiṁ vā pṛthak| (u) yathābalaṁ dhartuṁ śakyate| kecidāhuḥ-eme dharmā ekamupavāsadinaṁ rātriñca bhavanti iti| tadayuktam| bahvalpaṁ śīlaṁ yathā [balaṁ] upādāya ardhadinaṁ vā yāvadekaṁ māsaṁ vā sambhavatīti ko doṣo'sti| kecidāhuḥ-avaśyamanyasmādupādatta iti| ayamapyaniyamaḥ| asatyanyasmin manasā smaran vācā vadati-ahamaṣṭaśīlāni dhārayāmīti| śīlasya pañca śaucāni-(1) daśakuśala[karma]pathācāraṇam| (2) pūrvāntāparāntayo duḥkha[saṁjñā]| (3) akuśalacittena na kasyacidupaghātaḥ| (4) smṛtvā saṁvararakṣaṇam| (5) nirvāṇapravaṇatā| ya idṛśopavāsasamarthaḥ tasya catvāro mahāratnākarā naikāmapi kalāmarhanti| denāvāmindrasya puṇyavipāko'pi nārhati| śakro gāthāmavocat| bhagavān taṁ vigarhya [avocat]-yaḥkṣīṇāsravaḥ tena hīyaṁ gāthā vaktavyā| yathoktam-

māse ṣaḍupāvāsārddha aṣṭāṅgeṣu prapannakaḥ|
sa pumān puṇyamāpnoti mayā ca sadṛśo bhavet|| iti|

yo dinamupavasati sa upavāsapuṇyamupabhuñjānaḥ śakratulyo bhavati| imamupavāsadharmamupādāturnirvāṇaphalaṁ syāt| ataḥ kṣīṇāsraveṇa sā gāthā vaktavyeti|

upavāsadharmasamādāne sunibaddhāḥ śṛṅkhalāḥ sarvā mocayitavyāḥ| sarvākuśalapratyayo'pi prahātavyaḥ| idaṁ śaucamityucyate| (pṛ) āryaścaka vartī rājā upavāsadharmasamādānamabhilaṣati [cet] kastaṁ samādāpayati| (u) bhadantā brahmā devā bhagaddraṣṭārastaṁ śāsayitvā grāhayeyuḥ||

aṣṭāṅgopavāsaśīlavargasrayodaśottaraśatatamaḥ|

114 aṣṭavidhavādavargaḥ

aṣṭavidhavādeṣu catvāro'śuddhāḥ catvāraḥ śuddhāḥ| catvāro'śuddhā iti| yo vadati dṛṣṭvā nādrākṣamiti| adṛṣṭvā vadati adrākṣamiti| adṛṣṭvā adrākṣamiti van [vyavahāre] pṛṣṭo vadati nādrākṣamiti| dṛṣṭvā nādrākṣamiti brūvan pṛṣṭo vadati-adrākṣamiti| evaṁ vastuviparyāsena cittaviparyāsādaśuddhāḥ| catvāraḥ śuddhā iti| dṛṣṭvā vadati adrākṣamiti| adṛṣṭvā vadati nādrākṣamiti| dṛṣṭvā nādrākṣamiti brūvan pṛṣṭho vadati nādrākṣamiti| adṛṣṭvā adrākṣamiti bruvan pṛṣṭho vadati adrākṣamiti| evaṁ vastutattvena cittatattvāt śuddhāḥ| śrutibuddhijñāneṣvapi|

(pṛ) dṛṣṭiśrutibuddhijñānānāṁ ko bhedaḥ| (u) trividhāḥ śraddhāḥ| dṛṣṭiḥ pratyutpanne śraddhā| śrutirāptavacane śraddhā| jñānamanumitijñānam| buddhistrividhaśraddhāvivecanī prajñā| imāstrividhāḥ prajñāḥ kadācitsatyā bhavanti| kadācidviparīttāḥ| uttamapuruṣā aśuddhavādamakṛtvā śuddhavādamātraṁ kurvanti| ato'varajanaiḥ prayujyamāno'śuddha ityucyate| uttamajanaiḥ prayujyamānastu śuddha iti| kecidāhuḥ- arthasyāsya samyagabhijñātāraḥ uttamā bhavanti| na mārgamātralābhina [uttamāḥ]| ataḥ prākṛtā api śuddhavādina iti||

aṣṭhavidhavādavargaścaturdaśottaraśatatamaḥ|

115 navakarmavargaḥ

navavidhaṁ karma-kāmadhātupratisaṁyuktaṁ karma trividhaṁ vijñaptiravijñaptirnavijñapti nāvijñaptiriti| rūpadhātupratisaṁyuktaṁ karmāpyevam| ārūpyadhātupratisaṁyuktaṁ dvividhañcānāsravaṁ karma| kāyavāgbhyāṁ kṛtaṁ karma vijñaptiḥ| vijñaptimupādāya [yaḥ] puṇyapāpasañcayaḥ sadānuyāyī| ayaṁ cittaviprayuktadharmo'vijñaptirityucyate| cittamātrajā'vijñaptirapyasti| navijñapti nāvijñaptiriti mana eva| manaśca cetanaiva| cetanā ca karmetyucyate| tasmādyanmanasā praṇidhāya paścātkāya[kṛtaṁ] tanmānasaṁ karmāpi cetanetyucyate| cetanayā cintayitvā kāya[kṛta] mityataḥ karmetyucyate|

(pṛ) tathā cedanāsravacetanā na [syāt]| (u) yadidaṁ cetanātmakaṁ saivānāsravacetanā| (pṛ) avijñapteḥ kāyajātāyā api kiṁ tāratamyavibhāgo bhaviṣyati na vā| (u) yat sarve kāyāvayavāḥ vijñaptikarma kurvanti| tadupādāya sañcitā'vijñaptirmahatī mahāvipākaprāpiṇī| (pṛ) avijñaptiriyaṁ kasmin sthāne vidyate| (u) karmapathasvarūpaṁ niyatamavijñaptisañcāyakam| vijñaptiḥ satī asatī vā bhavati| anyā tu cittāpekṣiṇī| yadi cittaṁ sudṛḍhaṁ bhavati| tadā satī| yadi cittaṁ mṛdu bhavati| tadā asatī| avijñaptiriyaṁ praṇidhānādapi utpadyate| yadi kaścitpraṇidadhāti-avaśyamahaṁ dāsyāmīti| yadi vā caityaṁ karomīti| so'vaśyamavijñaptiṁ pratilabhate| (pṛ) kadā pratilabhyate'vijñaptiriyaṁ| kadā praṇaśyati| (u) yathāvijñapti vastu vartate| yadi caityārāmādidānaṁ karoti| yāvaddattaṁ vastu na praṇaśyati| tāvatkālaṁ sadānuvartate| cittañcānusarati| noparamati| yathā kaściccittamutpādayati-mayedaṁ sadā kartavyam| yadi vā samaiḥ melayāmi, yadi vā cīvaraṁ dadāmīti| evamādi vastu cittagataṁ noparamati| tasmin samaye sadā pratilabhyate| yāvajīvamanurati ca| yathā pravrajyāśīlaṁ samādadāti| tasmātkālātsadā pratilabhyate|

(pṛ) kecidāhuḥ-kāmadhātāveva vijñapteravijñaptirutpadyate| na rūpadhātāviti| kathamidam| (u) dhātudvaye'pyutpadyate| kasmāt| rūpadhātukadevā api dharmaṁ pravadanti| buddhaṁ saṅghañca vandante| yathā manuṣyādaya iti kathaṁ vijñaptikarmato'vijñaptirnotpadyate| kecidāhuḥ-vilīnāvyākṛtā nāstyavijñaptiriti| idamayuktam| vilīnāvyākṛtā gurutarakleśaḥ| kleśopacayo'yamanuśaya ityucyate| avilīnāvyākṛtā paraṁ nāstyavijñaptiḥ| kasmāt| cittamidamavaraṁ mṛdu sat nopacayamutpādayati| yathā puṣpaṁ tilaṁ vāsayati na tṛṇavṛkṣādi| kecidāhuḥ-brahmalokādūrdhvaṁ nāsti vijñaptikarmacittamutpādakaṁ iti| kasmāt| vitarkavicārau hi vākkarma samutpādayataḥ| na tatra sto vitarkavicārauḥ| brahmalokopabhogacittamātraṁ vākkarma samutpādayati| iti| tadayuktam| sattvāḥ karmānusāreṇa śarīramupādadate| ya ūrdhvaloka utpadyate| na sa brahmaloke vipākamupabhuñjyāt| ato jñāyate svabhūmikacittena vākkarma karotīti| yaduktaṁ bhavatā na tatra vitarkavicārau sta iti| tatpaścādvakṣyate sta iti|

(pṛ) āryā aparyavasannasaṁyojanaprahāṇā vijñaptikarma kurvanti na vā| (u) āryāḥ prakṛtito nāvadyaṁ karma kurvanti| (pṛ) śvādīnāṁ sattvānāṁ [vāg]dhvaniḥ vākkarma bhavati na vā| (u) asatyapyālāpaviśeṣe cittataḥ samutthānātkarmetyapyucyate| yadi vā vyaktalakṣaṇaṁ yadi vāhvānaṁ yadi vā veṇvādi sarvaṁ [tat] vākkarmetyucyate| idaṁ kāyikaṁ vācikaṁ karmāvaśyaṁ manovijñānādutpadyate| nānyavijñānāt| ataḥ puruṣāḥ svakāyikaṁ karma paśyanti svavācikaṁ karma śṛṇvanti ca| manovijñānasamutpannaṁ karma santatyāvicchinnaṁ sat svayaṁ paśyanti śṛṇvanti ca||

navakarmavargaḥ pañcadaśottaraśatatamaḥ|

116 daśākuśalakarmapathavargaḥ

sutre bhagavānāha-daśākuśalakarmapathā yaduta prāṇātipātādi| pañcaskandhakalāpaḥ sattva ityucyate| tadāyuṣaśchedaḥ prāṇātipāto nāma| (pṛ) yadīme pañcaskandhāḥ pratikṣaṇavināśinaḥ| kena vadho bhavati| (u) pañcaskandhāḥ pratikṣaṇavināśino'pi punaḥ punaḥ santatyā samutpadyante| tatsantatisamuccheda eva prāṇātipāto bhavati| prāṇātipātacittena ca prāṇātipātapāpaṁ labhate puruṣaḥ| (pṛ) kiṁ pratyutpannapañcaskandhānāṁ samucchedaḥ prāṇātipāto bhavati| (u) pañcaskandhasantatāvasti sattva ityākhyā| tatsantativināśaḥ prāṇātipātaḥ| na kṣaṇikeṣu sattva ityākhyāsti| (pṛ) kecidāhuḥ kaścidanucarānavalambya sattvān hanti| atha vā dṛḍhāsinābhihatya sahasā sattvān hanti| tadā tasya pāpaṁ nāstīti| kathamidam| (u) te'pi pāpaṁ labheran| kasmāt| te vadhapāpasamanvitāḥ| caturbhiḥ pratyayaiḥ khalu prāṇātipātapāpaṁ labhante| (1) sattvasattā, (2) sattvasattājñānam, (3) jighatsācittam, (4) tajjīvitoccheda iti| ebhiścaturbhirhetubhirmaṇḍitaḥ pumān kathamapāpī syāt|

adattādānamiti yadvastu yatpuruṣasambandhī tat tasmātpuruṣāccauryeṇa gṛhṇāti| tadadattādānamityucyate| atrāpi santi catvāraḥ pratyayāḥ- (1) dravyasya parasambandhitā, (2) parasambandhitājñānam| (3) cauryacittam, (4) cauryeṇa grahaṇam iti| (pṛ) kecidāhuḥ-nidhiḥ rājasambandhī| ya imaṁ gṛhṇāti| sa rājñaḥ pāpaṁ labhata iti| kathamidam| (u) bhūmadhyagatadravyasya na vicāraḥ| bhūmāvupari gataṁ dravyaṁ paraṁ rājasambandhi syāt| kasmāt| anāthapiṇḍadādaya āryā api hīdaṁ dravyaṁ gṛhṇanti| ato jñāyate nāsti pāpamiti| yaḥ svābhāvikadravyasya lābhaḥ na tat cauryam|

(pṛ) yadi sarve padārthāḥ sādhāraṇakarmabhirutpadyante| kasmāt cauryeṇa pāpaṁ labhante| (u) sādhāraṇakarmahetoḥ samutpattāvapi asti hetoḥ prābalyadaurbalyam| yat [yasya] puruṣasya karmahetubalatiśayādhiṣṭhitaṁ tat dravyaṁ tatsambandhi| (pṛ) yadi kaściccaityāt saṅghādvā kiñcit kṣetragṛhādidravyamapaharati| katarasmāt pāpaṁ labhate| (u) bhagavataḥ saṅghasya vā dravye nāsti mamatācittam| asatyapi tataḥ pāpaṁ labhate| dravyamidaṁ niyamena bhagavataḥ saṅghasya vā sambandhi| tasya caurye adattādāne vā akuśalacittaṁ samutpannamityataḥ pāpaṁ labhate|

kāmamithyācāra iti| yā [yasya] sattvasya jāyā na bhavati| tayā saha kāmacāraḥ| [tasya] kāmamithyācāraḥ| svajāyāyāmapi amārgeṇa kāmacāro'pi kāmamithyācāra ityucyate| sarvāsāṁ strīṇāṁ santi pālakāḥ yanmātṛpitṛbhrātṛgaṇasvāmiputravadhvādayaḥ| pravrajitastrīṇāṁ rājādayaḥ pālakāḥ| (pṛ) gaṇikā na [kasyacit] jāyā bhavati| tayā saha kāmacāraḥ kathaṁ na kāmamithyācāraḥ| (u) alpavayaskā hi jāyā| yathoktaṁ vinaye-alpavayaskā jāyā yāvadekena śmaśrṛṇāntaritā iti| (pṛ) yadi kācidasvāminī strī svayamāgatya prārthayate jāyā bhavāmīti| kathamidam| (u) yā vastuto'svāminī

kasyacitsattvasya purato yathādharmamāgatā, [tayā saha gamanaṁ] na kāmamithyācāraḥ| (pṛ) pravrajitasya jāyāparigraheṇa kāmamithyācārādunmoko'sti na vā| (u) nonmoko'sti| kasmāt| na hyasti sa dharmaḥ| pravrajitasya dharmaḥ sadā kāmamithyācārādviratiḥ| parastrī-[gamana]āpattito'tijaghanyaṁ pāpaṁ bhavati|

mṛṣāvāda iti| yatkāyabāṅmanobhiḥ parasattvān vañcayitvā mṛṣā pratipādayati| ayaṁ mṛṣāvādaḥ| pāpasya gurutaratvādbhagavānāha bahūnāṁ paśnasamādhiḥ mṛṣāvādaḥ| yāvadekasmin puruṣe pṛcchatyapi mṛṣāvādaḥ| kimuta bahūnām iti| yo vañcayitumabhīṣṭaḥ, tasmātpāpaṁ labhate| yadi kaścitparaṁ vadati ahamamukamīdṛśaṁ vadāmīti| tadvastuno'tattve'pi na mṛṣāvādaḥ| kiñca saṁjñāmanusṛtya mṛṣāvādaḥ| yaḥ paśyan na paśyati saṁjñām| sa pṛṣṭo vadati nādrākṣamiti| tasya nāsti mṛṣāvādapāpam| iti yathā varṇitaṁ vinaye|

(pṛ) yadi kaścidvastuviparyayāt adṛṣṭvā vadati adrākṣamiti tasya kathaṁ na mṛṣāvādaḥ| (u) sarvāṇi puṇyapāpāni cittādhīnāni utpadyante| sa puruṣo'dṛṣṭavastuni dṛṣṭasaṁjñāmutpādayatītyato nāsti pāpam| yathā [yasya] tāttvikasattve nāsti sattvasaṁjñā| asattve ca sattvasaṁjñotpannā| sa na vadhapāpaṁ labhate| (pṛ) yathā vastusati sattva utpannasattvasaṁjño vadhapāpaṁ labhate| tathā yadi dṛṣṭe dṛṣṭasaṁjñāmutpādayati| tadā na pāpaṁ syāt| natvadṛṣṭe dṛṣṭasaṁjñāmutpādayan na pāpaṁ labhata iti| (u) pāpamidaṁ sattvopādānakacittamupādāyotpadyate| ataḥ sattve satyapi sattvasaṁjñāvihīno na labhate pāpam| [tādṛśa] cittābhāvāt| asati sattve sattvasaṁjñāvān [vastutaḥ] sattvasyābhāvādapi na pāpaṁ labhate| sati sattve sattvasaṁjñāvān prāṇātipātapāpaṁ labhata eva| hetupratyayānāṁ samagratvāt| yasya dṛṣṭe vastuni adṛṣṭasaṁjñotpadyate| sa pṛṣṭo vadati nādrākṣamiti| sa saṁjñāviparyayābhāvāt na sattvān vañcayati| vastuviparyaye'pi satyamityevocyate| yasyādṛṣṭe vastuni dṛṣṭasaṁjñotpadyate| sa pṛṣṭo vadati nādrākṣamiti| sa saṁjñāviparyayāt sattvān vañcayati| vastvaviparyaye'pi mṛṣāvāda ityucyate|

paiśunyamiti| yat kaścitparavibhedayiṣayā vākkarma karoti| tatpaiśunyamityucyate| yasya nāsti sambhedabuddhiḥ| paraḥ śrutvā svayaṁ bhedayati| sa na pāpabhāgbhavati| yastu vinayakuśalabuddhayā durjanān sambhedayati| sa sambhede kṛte'pi na pāpabhāgbhavati| yaḥ saṁyojanānuśayena kaluṣitacitto na bhavati| sa vācaṁ vadannapi na pāpabhāgbhavati|

pāruṣyamiti| yat kaścitkaṭu vadati hitakarañca na bhavati parasyopāyāsamātramicchati| tatpāruṣyamityucyate| yastu karuṇācittena hitaṁ kurvan kaṭu vadati| na tasyāsti pāpam| yathā nirarthakaprayukta upāyāse pāpamasti| [cikitsārthaṁ] kasmiṁścitkāyadeśe sūcyā vedhanaṁ kaṭvapi na pāpaṁ bhavati| tathā kaṭuvacanamapi| buddhā āryā api kurvantī dam| yathā rūgṇādīnāmupadeśaḥ| yaḥ saṁyojanānuśayakaluṣitacitto na bhavati| tena kṛtaṁ kaṭuvacanaṁ na pāpamityucyate| yathā vītarāgādayaḥ| yaḥ kaluṣitacittena kaṭu vadati| sa kleśotpattikāla eva pāpaṁ labhate|

sambhinnapralāpa iti| yadanṛju asatyārthabhāṣaṇaṁ sa sambhinnapralāpaḥ| akāṇḍe satyavacanamapi sambhinnapralāpaḥ| satyamapi kāle vipattyānulomyenāhitakaratvāt sambhinnapralāpa ityucyate| satyavacane'pi kāle cāhite amūlamanarthamakramaṁ vacanaṁ sambhinnapralāpaḥ| mohādikleśavikṣiptacittatayā vacanaṁ sambhinnapralāpaḥ| kāyamanasoranārjavamapi sambhinnaṁ karma| kintu bhūyasā vākkṛtameva vyavahārataḥ sambhinnapralāpa ityucyate| anyāni trīṇi vākkarmāṇi sambhinnapralāpasaṁmiśrāṇi bhavanti na vivekabhāgīni| yadi mṛṣāvādaḥ kaṭuvacanāñcāviviktam| tadā dvidhā bhavati mṛṣāvādaḥ sambhinnapralāpa iti| yadi mṛṣāvādo'pi saṁbibhedayiṣayā akaṭuvacanaḥ| tadā tridhā bhavati mṛṣāvādaḥ paiśunyaṁ sambhinnapralāpa iti| yadi mṛṣāvādaḥ kaṭuvacanaḥ sambibhitsā ca| tadā caturdhā bhavati| yadi nāsti mṛṣāvādaḥ| kaṭuvacanamapi aviviktaṁ kevalamakāṇḍavacanamahitavacanamanarthavacanam| tadā sambhinnapralāpamātram| ayaṁ sambhinnapralāpo'pi sūkṣmo dustyajaḥ| kevalaṁ buddhā eva tadindriyaṁ samucchedayanti| ato buddhā eva bhagavadvādaprasādhane śraddheyāḥ nānye|

(pṛ) uktāḥ saptavidhāḥ karmapathāḥ| ka upayogaḥ punastrividhamānasakarmakathanena| (u) kecidvadanti-puṇyaṁ pāpamavaśyaṁ kāyavāgadhīnaṁ na cittamātrāt iti| ato vadanti cittamapi karmapathaḥ| trividhasyāsya mānasakarmaṇo balādutpadyate kāyikaṁ vācikamakuśalakarma iti| idaṁ trividhaṁ yadyapi gurutaram| mānasakarmaṇaḥ sūkṣmatvāt iti paścādvakṣyate| sarveṣāṁ leśānāmakuśalakarmotpādakatve'pi idaṁ trividhaṁ paraṁ sattvānāmupāyāsakaratvādakuśalakarmapatha ityucyate| yadi rāgo madhyamo'varo vā na sa karmapatho bhavati| rāgo'yamadhimātraḥ paramadhirajya saṁpīḍecchayā sopāyaḥ kāyikavācikakarmotpādakatvāt rāgerṣyā karmapatho bhavati| pratighamohāvapi tathā| yadi moha eva sarvakleśātmaka ucyata iti matam| tasyaiva kāyavāgbhyāṁ sattvānāmupadravotpādakatvāt traividhyamucyate|

(pṛ) kasmānmoho mithyādṛṣṭirbhavati| (u) asti [sa] mohaviśeṣaḥ| kasmāt| na hi sarvo moho'kuśalaḥ| yo moho mithyādṛṣṭipravṛttāvadhipatiḥ so'kuśalaḥ karmapathaḥ| sarvāṇyakuśalāni etattrimukhādhīnāni bhavanti| yadi [vā] kaściddhanalābhāyākuśalaṁ karma karoti tadyathā suvarṇakārṣāpaṇāya prāṇinaṁ hanti| dveṣeṇa vā [akuśalaṁ karma karoti] tadyathā amitraṁ coraṁ vā hanti| atha vā na dhanalābhāya na dveṣeṇa, api tu mohabalenaiva parāparāvijñānāt prāṇinaṁ hanti| (pṛ) catvāro durgatipratyayāḥ sūtra uktā rāgato dveṣato bhayato mohataśca durgatiṣu patantīti| idānīmatra kasmānnoktaṁ bhayato'kuśalaṁ karmotpadyata iti| (u) bhayaṁ mohasaṅgṛhītam| yaducyate bhayata iti tanmohata eva bhavati| kasmāt| na jñānī yāvadāyurvināśapratyayamapi akuśalaṁ karma karoti| idañca pūrvaṁ pratyuktameva|

yat kleśavivṛddhiḥ kāyikavācikarmotpādayati sa kālo'kuśalakarmapatha ityucyate| asya trividhasya bhūyasā akuśalotpādakatvāt| (pṛ) kasmātkarmapatha ityucyate| (u) mana eva karma| tatra caratīti karmapatha ityucyate| antimatritaye pūrvaṁ carati| ādyasaptake paścāccarati| trīṇi karmapathāḥ na karma| sapta karmāṇi karma ca panthāśca| (pṛ) kaśātāḍanasurāpānādīnyakuśalakarmāṇyuktāni| kasmāddaśaivoktāni| (u) gurutarapāpatvādimāni daśoktāni| kaśātāḍanādīni sarvāṇi tatparivārāḥ paurvāparikāḥ| na surāpānaṁ prakṛtisāvadyam| nāpi paropadravakṛta| paropadravakṛditi svīkāre'pi na surāpānaṁ tadbhavati|

(pṛ) akuśalakarmapathā ime kutra vartante| (u) sarvatra pañcagatiṣu vartante| uttarakuruṣu kevalaṁ na santi| mithyākāmacārastribhirvastubhirutthāpitaḥ kāmarāgeṇa saṁsiddhaḥ| anye tribhirvastubhirutthāpitaḥ tribhirvastubhiḥ saṁsiddhaḥ| (pṛ) āryāḥ kimakuśalaṁ karma kuvanti na vā| (u) mānasākuśalakarmotpattāvapi na kāyikavācikakarmotpādayanti| mānasakarmaṇyapi dveṣacittamātramutpādayanti na vadhacittam| (pṛ) sūtra uktam-śaikṣā anyān śapamānā āhuḥ samucchinnavṛṣaṇo bhava iti| tatkatham| (u) [anyat] kiñcitsūtramāha-arhan śapata iti| ayaṁ kṣīṇāsrava puruṣaḥ prahīṇakleśamūlaḥ cittameva notpādayati| kiṁ puna śapeta iti| śaikṣasya śāpavacanamapi tathaiva syāt| āryā akuśalakarmasu avijñaptisaṁvaraṁ labhanta| kathaṁ kuryurakuśalam| na ca te durgatau patanti| yadyakuśalamutpādayanti| pateyurapi| yadyāryā ihādhvani akuśalaṁ karma kṛtvā durgatau na patanti| atītādhvani akuśalakarmavanta iti kasmānna patanti| (u) āryāṇāṁ manasi tattvajñāne samutpanne sarve'kuśalakarmapathā mandā bhavanti yathā dagdhaṁ bījaṁ na punaḥ prarohati|

trīṇi ca viṣāṇi dvividhāni-durgatiprāpakāṇi tadaprāpakāṇīti| yāni durgatiprāpakāṇi tāni āryāṇāṁ prakṣīṇāni| karmakleśābhyāṁ hi śarīramupādīyate| āryāḥ karmayuktā api kleśavikalatvānna patanti| kiñca te ratnatrayākhyamahāsthānabalamavaṣṭabhya mahadakuśalaṁ kṣapayanti| yathā kaścidrājāśrita uttamarṇena na pīḍyate| te ca tīkṣṇaprajñāvidyā akuśalaṁ karma kṣapayanti| yathā kaścitkāye'gniśaktivivṛddhyā duṣparipācaṁ paripācayati| teṣāṁ santi bahava upāyāḥ| kadācid buddhān smṛtvā kadācitkaruṇāṁ smṛtvā kuśalakarmahetubhi [rvā] akuśalebhyo vimuktiṁ labhante| yathā coro vahvalīkairaraṇyadurgamāśritya nopalabhyate| āryā ime jñānena vimuktimārgaṁ labhante| yathā gauḥ svāminaṁ yāti| vihaga ākāśaṁ niśrayate| dīrgharātraṁ kuśaladharmāṇāmabhyāsānna durgatau patanti| yathoktaṁ sūtre-yo nityaṁ kāyena śīlaṁ cittena prajñāmabhyasyati sa narakavedanīyaṁ karmābhimukhībhūya laghu vedayate iti| yathā cāha gāthā-

carantaṁ karuṇācitte'pramāṇe'nirāvṛte|
gurukarmāṇi sarvāṇi na kiñcidupayanti ca|| iti|

āryāṇāmeṣāñcitte'kuśalaṁ karma na sthirībhavati| santaptāyasi patitaikajalabinduvat| āryāṇāṁ kuśalaṁ karma sudūragāmi khadira vṛkṣamūlavat| āryāśceme bahukuśalā alpākuśalāḥ| alpamakuśalaṁ bahukuśaleṣu vartamānaṁ na balavat yathā gaṅgāyāṁ kṣiptamekapalalavaṇaṁ na vikārayati tadrasam| āryāste puṇyaśraddhādinā dhanikāḥ| yathā daridra ekakarṣāpaṇāya pāpaṁ svīkaroti| na [tathā]dhanikaḥ śatasahasrebhyo'pi pāpaṁ prāpnoti| āryamārgapraveśābdahumatā bhavanti| yathāryāḥ satyapi pāpe na narakaṁ praviśanti| yathā vyāghraśārdūlajāśvavarāhānāṁ(ṇāṁ) saha vivadamānānāṁ baliṣṭho jayaṁ labhate| āryāṇāmeṣāṁ cittāmāryamārgoṣitam| durgatikapāpāni na punarupāyāsayanti| yathā rājādhyuṣita ekāntagṛhe nānye praviśanti| āryāḥ svavihṛtisthānavihāriṇaḥ| na [teṣu] durgatikapāpakarmāṇyavakāśaṁ labhante| tadyathā gṛdhro vā kaṅka iti dṛṣṭāntaḥ| kiñcāryāścatusmṛtyupasthāneṣu cittaṁ pratibadhnanti| ato durgatikakarmāṇi nāvakāśaṁ labhante| śākhāniveśitavṛttaghaṭavat| dvividhasaṁyojanasamanvāgamāddhi durgatau patito yathākarma vipākaṁ vedayate| āryāstu eka [saṁyojana] prahāṇānna durgatau patanti| te sadā kuśalakarmavipākaṁ samādadata ityato durgatikakarmāṇi nāvakāśaṁ labhante| yathā pūrvaṁ ṣaṭkarmavarge pratipāditaṁ naraka[vedanīyaṁ] karmalakṣaṇam| [tādṛśa] kāraṇābhāvādāryā na durgatau patanti||

daśākuśalakarmapathavargaḥ ṣoḍaśottaraśatatamaḥ|

117 daśakuśalakarmapathavargaḥ

daśakuśalakarmapathā yaduta prāṇātipātaviratiḥ yāvatsamyakdṛṣṭiḥ| ime daśaśīlasaṁvarasaṅgṛhītā aikakālikāḥ| dhyānamarūpasaṁvarasaṅgṛhītamapi aikakālikam| viratirnāma karmapathaḥ| sā'vijñaptireva| (pṛ) vandanādīni puṇyāni anye karmapathāḥ santi| kasmādviratimātraṁ karmapatha ityucyate| (u) viratiprādhānyāt| imāni daśa karmāṇi dānādibhya utkṛṣṭāni| kasmāt| dānādinā labdhaḥ puṇyavipāko na śīladhāraṇasya [tulā] marhati| yathā daśavārṣikaḥ pumān prāṇātipātaviratipratyayamāyurvardhayati| daśākuśalakarmaṇāṁ pāpatvāt tadviratiḥ prakṛtitaḥ puṇyam| antimāni trīṇi kuśalakarmāṇi kuśalakarmāṇāṁ mūlam| tasmāddānādīni kuśalāni karmapathasaṅgṛhītāni| asmin karmapathe'sti paurvāparyeṇopanidhyoktakaśātāḍanādiviratiḥ| ataḥ sarvāṇi kuśalāni atra saṅgṛhītāni||

daśakuśalakarmapathavargaḥ saptadaśottaraśatatamaḥ|

118 ādīnavavargaḥ

(pṛ) akuśalakarmaṇāṁ kimādīnavam| (u) akuśalakarmabhirnarakādiduḥkhaṁ vedayate| yathoktaṁ sūtre-prāṇātipātapratyayaṁ narake patati| yadi manuṣyeṣūtpadyate| alpāyu rvindate| yāvadevaṁ mithyādṛṣṭiḥ| akuśakarmapratyayaṁ ciraṁ duḥkhamanubhavati| yathā'vīcinarake'pramāṇavarṣāṇyativāhayan nāyuḥ kṣapayati iti| sattvānāṁ vidyamānāḥ sarvā akuśalaparābhavahānipīḍā akuśalaiḥ [karmabhi]reva bhavanti| adṛṣṭākuśalakarmaṇāṁ mahopakāro'sti| yathā sainikavyādhādayo nānena karmaṇā bahumānaṁ labhante| coravadhapratyayaṁ dhanabhānaṁ labhata iti yat bhavata āśayaḥ| tadidaṁ pūrvameva trikarmavarge pratyuktam| akuśalacārī garhānirbhatsanādīni duḥkhopāyāsāṅgāni vindate| pareṣāmaniṣṭaprāpakaṁ krūramityata ebhyo'kuśalakarmabhyo viramitavyam| uktañca sūtre-prāṇātipātasya pañcāvadyāniḥ-(1) janānāmaśraddheyatā, (2) duryaśaḥprāptiḥ, (3) kuśalādviprakṛṣyākuśalapratyāsattiḥ, (4) maraṇakāle cittavipratisāraḥ, (5) ante durgatipatanam iti| prāṇātipātapratyayamalpasukhaṁ bahudduḥkhaṁ bhavati| akuśalakarmācaraṇaṁ puruṣacittaṁ saṁkleśayati| adhvanyadhvani samupacitasamudayaściraṁ duścikitso bhavati| akuśalacārī tamasastamaḥ praviṣṭaḥ pravṛttimārgatritayānna niryāṇaṁ labhate | akuśalacārī manuṣyadehopādānaṁ vṛthākaroti| yathoṣadhinicitāt himagirerviṣatṛṇasya samāhartā'timūḍho bhavati| evaṁ daśakuśalakarmapathairmanuṣyadehaṁ labhate| kuśalamanācaran kevalaṁ mahatīṁ hānimeva karoti| kiṁ punarakuśalakarmasamādāne| kiñcākuśalacārī svakāyaṁ kāmayannapi na vastutaḥ svātmānaṁ kāmayate| svātmānaṁ rakṣannapi nātmānaṁ rakṣati| ātmapīḍākarakarmapratyayatvāt| puruṣo'yaṁ kāyasaṅgataḥ tadyathā'mitracoreṇa [saṅgataḥ] svātmana eva duḥkhakārakatvāt| yo'kuśalamācarati| sa svayameva tatkāyaṁ corayati| kiṁ punaḥ paraḥ| akuśalakarmacaryā yadyapīdānīṁ nābhivyajyate vipāke tu adhyavasīyate| tasmādalpīyasyapi aśraddhā na kartavyā| yathā'lpīyo'pi viṣaṁ puruṣaṁ hanti| yathā vā ṛṇamalpamapi krameṇa vṛddhyā vardhate| parasya kṛtaṁ pāpaṁ paraḥ sadā na vismarati| ataḥ kṛtaṁ ciraviprakṛṣṭamapi na śraddhātavyam| akuśalacārī na sukhe ramate| akuśalācaraṇāddevamanuṣyasukhādbhraśyati| asukharato mūḍhaḥ śreṣṭhaḥ| akuśalacāriṇo duḥkhaṁ gāḍhaśocanīyaṁ bhavati| vipratisārādiduḥkhaṁ pratyakṣaṁ vedayate| ante tu durgatiduḥkhaṁ vedayate| akuśalakarmaphalāt vihāyasā gatvā samudre nimajyāpi na vimuktisthānaṁ labhate| yathā suvarṇatomaro buddhamanvadhāvat| sarvamakuśalaṁ mohotthitam| ato vidvān nānusmaret| uktañca sūtre-pramādaḥ śatruvatkuśaladharmān hanti iti| ato nānusmaret| kiñcākuśalaṁ karma buddhabodhisattvairarhadbhirāryaiḥ pañcabhijñairmaharṣibhiḥ puṇyapāpavedibhiravigītaṁ na bhavati| ato na kurvīta| paśyāmaḥ khalu pratyakṣamakuśalacittavaipulya eva bhāvavyāmohavikṣepopāyāsādhiduḥkhairvikṛtamukhavarṇaḥ pumānaprīto dṛśyata iti| kiṁ punaḥ kāyikavācikakarmotpādane| ebhiḥ pratyayairjñāyate akuśalānāmapramāṇānyavadyāni santīti||

ādīnavargo'ṣṭādaśottaraśatatamaḥ|

119 trikarmagauravalāghavavargaḥ

triṣu karmasu kiṁ gurutaraṁ-kiṁ kāyikaṁ karma, vācikaṁ karma kiṁ vā mānasaṁ karma| (pṛ) kecidāhuḥ-kāyikaṁ vācikañca karma gurutaram| na mānasaṁ karmeti| kasmāt| kāyikavācikakarmaṇorniyamena satyatvāt| yathā pañcānantaryāṇi kāyaṁ vācañcopādāya kriyante| kāyo vāk ca karma niṣpādayati| yathā kaścidimaṁ sattvaṁ hanmīti cittamutpādya kāyavāgbhyāṁ tatkarma sādhayati| na mānasakarmamātreṇa prāṇivadhapāpaṁ vindate| nāpi cittotpādamātreṇa caityanirmāṇabrāhmapuṇyaṁ vindate| kāyavacasyasati mānasikakarmamātrasya na vipāko'sti| yathā kaściccittamutpādayati dānaṁ dāsyāmīti| na tu prayacchati| na tasyāsti dānapuṇyam| nāpi praṇidhānamātreṇa vastu pariniṣpadyate| yathā kaścitsaṅghasya mahādānaṁ karomīti praṇidadhāti| na tu dadāti| tasya nāsti saṅghadānapuṇyam| mānasaṁ karma mahattaramiti cet [tadā] dānapuṇyaṁ labheta| tathā ca karmavipākaḥ vyāmohaḥ syāt| vinaye ca nāsti mānasyāpattiḥ| yadi mānasaṁ karma mahattaram| kasmānnāstyāpattiḥ| yadi cittamutpādayituḥ puṇyaṁ labhyata iti| tadā puṇyaṁ sulabhaṁ syāt| ācaritā kasmāt sulabhamidaṁ karma tyaktvā durācaraṇaṁ dānādikarma kuryāt| tathā cedakṣīṇapuṇyaḥ syāt| yathā kaścid vṛthā cittamātramutpādayati| nātyantaṁ vyāpriyate| [tadā] kasya kṣayaḥ| dhanaṁ parimitamityataḥ puṇya[mapi] kṣīyate| na cittotpādamātraṁ parasyopakaroti| apakaroti vā| yathā tarṣito bubhukṣitaḥ sattvaḥ pānamāhāramabhilaṣati| na mānasakarmaṇā vāryate| laukikānāṁ hānilābhāvatimātrau| cittaṁ laghu calaṁ durdamamityato'kuśalākaraṇaṁ na kiñcit| tadā gurvī hāniṁ vinderan| ye puṇyacikīrṣayā kuśalacittamutpādayanti| te mahālābhamevāpnuyuḥ| idantu atyantaṁ duṣṭam| yadi mānasaṁ karma mahattaram, prāṇātipātacikīrṣācittamutpādayan narake patet| evaṁ ciropacitenāpi śīlādinā kimupakṛtaṁ syāt| śīlādikuśalācārāṇāṁ guṇā avyavasthitā bhaveyuḥ| kasmāt| ekacittotpādamātreṇa pāpalābhāt| uktañca sūtre-kāyikaṁ vācikaṁ karma audārikam| ataḥ pūrvaṁ prajahyāt| audārikakleśaprahāṇāccittaṁ samādhīyata iti| yo'brahmacaryacittamutpādayati| tasya maithunaṁ kṛtamiti śīlaṁ vipadyeta| yaścittotpādaḥ na tanmaithunam| etanmaithunacittavyatiriktaḥ ko dharmo maithunamityucyate| utpadyamānaṁ vijñaptikarma sarvaṁ kāyavacasā bhavati na mānasakarmaṇā| yathā parapuruṣanindā avaśyaṁ vākkarmādhīnā mṛṣāvādapāpaṁ gamayati| yatpūrvamuktaṁ caturbhiḥ pratyayaiḥ prāṇātipātapāpaṁ labhate yaduta sattvasattā, sattvasattājñānaṁ, jighatsācittaṁ tajjīvitoccheda iti caturbhirvastubhiḥ pāpaṁ sidhyati| [ato] jñātavyaṁ na mānasaṁ karma gurutaramiti| yathā cāha bhagavān- yo bālaka ājanma karuṇāmabhyasyati| sa kimakuśalaṁ karmotpādayituṁ śankoti akuśalaṁ karma cetayate vā iti| ato jñāyate kāyikaṁ karmaivotpādayati na mānasaṁ karma iti|

atrocyate| yat bhavānāha-kāyikaṁ vācikaṁ karmaiva gurutaraṁ na mānasam iti| tadayuktam| kasmāt| sūtre bhagavānāha-

cittaṁ dharmasya vai mūlaṁ cittaṁ prabhuśca kiṅkaraḥ|
śubhāśubhaṁ tatsmarati vacanaṁ caraṇañca tat|| iti|

ato jñāyate mānasaṁ karmaiva gurutaramiti| manoviśiṣṭatvena kāyikavācikakarmaṇo rviśeṣo'sti| yathā uttamaṁ madhyamamadhamamityādi| vinā cittaṁ nāsti kāyikaṁ vācikaṁ karma| sūtre vacanācca vijñaptikarma kṛtvā niyamena vipākaṁ vedayate| āha ca-saptaviśuddhipuṇyānāṁ trividhamānasakarmamātramupayojayati| imāni saptaviśuddhipuṇyāni puṇyasampatsūttamāni bhavanti| karuṇā ca mānasaṁ karma| sūtramāha-karuṇācittaṁ vipākaprāpakamiti| yathāha sūtram-purā'haṁ saptavarṣāṇi karuṇāsamudācaraṇānneemaṁ lokaṁ saptamahākalpān pratinivartāmīti| ato jñāyate mānasaṁ karmeva gurutaramiti| tadeva sarvān lokān vyāptuṁ śaknoti| mānasaṁ karma gurutaram| yathā mānasakarmavipākādaśītimahākalpahasrāṇyāyurbhavati| mānasakarmaṇaḥ śakti kāyikaṁ vācikaṁ karmātiśete| yathā kuśalacārī āyuṣo'nte mithyādṛṣṭimutpādayan narake patati| akuśalacārī maraṇakāle samyagdṛṣṭimutpādayan deveṣūtpadyate| [tato] jñātavyaṁ mānasaṁ karma mahattaramiti| uktañca sūtre-pāpeṣu mithyādṛṣṭirgurutareti| āha-yo lokottarāṁ samyagdṛṣṭimutpādayati sa varṣaśatasahasyāṇi saṁsāre saṁsarannapi na durgatau patati iti| mānasakarmaṇo balaṁ kāyikaṁ vācikaṁ karmātiśete| yathoktamupālisūtre-tīrthiko maharṣiḥ [āgatya vadet] ekena manodaṇḍena nālandaṁ bhasmīkaromīti iti| yathā daṇḍakāraṇyāni ṛṣiṇāṁ manodaṇḍena [bhasmī-] kṛtāni iti| mānasaṁ karmaiva vipākaprāpakam| yathoktaṁ sūtre-yo'yamatra mṛtaḥ sa eva narakaṁ praviśati| sa eva deveṣūtpadyate hastamukteṣuvat iti| yathā mānasakarmaṇopacittairmaladharmairyāvadavaivartikanarakaṁ praviśati| [tathā] upacitaiḥ kuśaladharmairyāvannirvāṇam| caitasikasya savipākatvādeva kāyikaṁ vācikaṁ vipacyate| abhāve karmaṇo vipākābhāvāt| na vinā mānasaṁ karma kāyavākkarmaṇorvipāko'sti| yanmanasā kāyaṁ vācañca niśritya kuśalamakuśalaṁ vā carati tatkāyikaṁ vācikaṁ karmetyucyate| vināpi kāyikavācikakarmaṇanasakarmaṇo vipāko'sti| na tu vinā mānasaṁ karma kāyikasya vācikasya vā vipākaḥ| ato jñāyate mānasaṁ karma gurutaraṁ na kāyikaṁ vācikam| iti|

yadbhavatoktaṁ kāyikavācikakarmaṇorniyamena satyatvāt yathā pañcānantaryāṇi kāyaṁ vāca[ñcopādāya] kriyanta ityato gurutarāṇīti| tanna yujyate| yasmāt cetanā gurvī vastu ca guru tasmātkarma guru| na kāyavacasī guruṇī iti| cittanaiyatyātkarma niyamena satyam| yathā cittabalamātreṇa saddharmapadaṁ praviśati tathā cittabalenaiva cānantaryapāpaṁ sampādayati| asati citte mātāpitṛvadho'pi nānantaryam| ato jñāyate kāyavacasī na balavatīti|

uktaṁ bhavatā kāye vāk ca karma vastu niṣpādayatīti| tanna yuktam| karmasamāpanaṁ niṣpattiḥ| parasyāyurapaharan prāṇātipātapāpaṁ labhate| na kāyikavācikakarmotpattikāle| karmasamāpane cittabalamavaśyamapekṣate| na kāyavacasī| yaduktaṁ bhavatā-vṛthācittotpādamātreṇa nāsti vipāka iti| tadayuktam| yathoktaṁ sūtre-dṛḍhacittamutpādya tadaiva deveṣūtpadyate narake vā'dhaḥ patati iti| kathamāha mānasakarmaṇo na vipāko'stīti| yaduktaṁ bhavatā-nāpi praṇidhānamātreṇa vastu sādhayatīti| tadapyayuktam| kasyacidutpannaṁ gabhīraṁ kuśalacittaṁ mahāsaṅgha[dāna] puṇyamapyatiśete| yadāha bhavān-nāsti mānasyāpattiriti| tadayuktam| yadā'kuśalacittamutpādayati tadaiva pāpaṁ labhate| yathāha bhagavān-santi vividhāni pāpāni kāyikavācikamānasapāpānīti| ato jñāyate'kuśalacittotpādamātrama pāpamiti na labhyate| asaṁyojanamātraṁ śīlam, durdharatvāt| audārikaṁ pāpaṁ śīladhāraṇena vārayati| sūkṣmaṁ pāpaṁ samādhyādinā pariharati|

yaduktaṁ bhavatā puṇyaṁ pāpañca sulabhaṁ syāditi| tadayuktam| cittabalasya tanutvāt janāḥ sulabhaṁ tyaktvā durlabhaṁ kurvanti| yathā karuṇācittādi, tatpuṇyamatimātrabahulam| na tu dānaṁ [tathā]| sattvā avarajñānabalāḥ karuṇādi mānasaṁ karma carituṁ na samarthā ityato dānādi kurvanti| prakīrṇakusamagandhādiṣu pūjopakaraṇeṣu viśuddhacittasya durlabhatvāt| yaduktamakṣīṇapuṇyaḥ syāditi| tatpratibrūmaḥ| sa yadi bodhibalayuktaḥ tadā akṣīṇaṁ kuśaladharmaṁ labhetaiva| yaduktaṁ mānasaṁ karma na kasyacidupakaroti apakaroti vā iti| tanna yujyate| kāyikavācikarmāṇi mānasakarmaṇā''hṛtānīti na pradhānāni bhavanti| yadbalādutpadyate tat [tataḥ] pradhānam| sarva upakārāḥ karuṇācittavihārādhīnā bhavanti| kasmāt| karuṇāvihārabalātsamīraṇavṛṣṭayoḥ ṛtumanuvartamānayorapi bījaśatāni pacyante| yathā kalpādau taṇḍulāni svayamutpadyante puruṣāṇāṁ daśavarṣāyuḥkāle prāpte tatsarvaṁ nābhūta| kathamāha-karuṇācittamanupakārakamiti| karuṇāvihārī sarvāṇyakuśalamūlāni kṣapayati| akuśalakarmādhīnā hi sarva upadravāḥ| kathamāha-karuṇāvihāro mahopakāraka iti| yadi sarve sattvāḥ karuṇācitte virahanti| tadā sarve susthāna utpadyeran| na hi sarve prakṛtitaḥ puṇyaprayogamabhilaṣanti| ato jñāyate karuṇāpuṇyaṁ paramagabhīragahanamiti| kadācitkaruṇādānābhyāṁ sattvānupakurvanti| kadācitkaruṇāmātreṇa| karuṇāvihāriṇaḥ sattvā yadi kāyaṁ spṛśanti| yadi vā tacchāyāyāṁ nipatanti| sarvathā nivṛtiṁ labhante| jñātavyaṁ karuṇāpuṇyaṁ dānādibhya uttamamiti|

yaduktaṁ bhavatā-hānilābhāvatimātrāviti| tatpratyuktapūrvaṁ yanmanobalena sattvānupakaroti apakaroti ceti| ato jñāyate mānasaṁ karma gurutaramiti| yaduktaṁ ciropacitenāpi śīlādīnā na kiñcidupakṛtamiti| tadapyayuktam| kasmāt| manoviśuddhayā hi śīlaviśuddhiḥ| yadi mano na viśuddham| śīlamapi na viśuddhyati| yathedaṁ saptābrahmacaryasūtra uktam| viśuddhaśīlaśca mahāvipākaṁ pratilabhate| yathāha sūtrama-śīlavrataḥ prāṇihitaṁ mano'nuyāyi bhavati| yaduta śīlaviśuddhyā iti| śīlaviśuddhau ca cittaṁ praśāmyati| nānyadharme [sati]| yaduktaṁ kāyikaṁ vācikaṁ karmādaurikam| ataḥ pūrvaṁ prajahātīti| tadayuktam| sūkṣmakuśalena mahāvipākaṁ labhate| yathā dhyānasamāpattau cetanā| yaduktaṁ yadyabrahmacaryacittamutpādayati tadā śīlaṁ vipadyeteti| tadayuktam| yasya mānasaṁ karmāviśuddham, tasya śīlamapi aviśuddham| puṇyapāpayorbhede labdhe saṁyojanaśīladharmayorbhedaḥ| yaduktaṁ tvayā-utpadyamānaṁ vijñaptikarma kāyavāgbhyāṁ bhavatīti| tat sāmānyataḥ pratyuktaṁ yaduta kāyikavācikakarmadharmabhede mānasakarmadharmabhedaḥ| kāyikaṁ vācikaṁ karma avaśyaṁ vijñāpayitrā sidhyati| yathā caturbhiḥ pratyayaiḥ siddhaṁ prāṇātipātapāpaṁ na mānasakarma vinā bhavati| laukikāḥ satvā vadanti kāyikaṁ vācikaṁ karmākuśalaṁ na tathā mānasamiti| mānasaṁ karma ca na janeṣūpaprayujyate nāpyupalabhyate'stīti| pūrvañcoktaṁ puṇyapāpayorlakṣaṇam| tallakṣaṇatvānmānasaṁ karmaiva gurutaraṁ na kāyikaṁ vācikaṁ vā||

trikarmagauravalāghavavarga ekonaviṁśatyuttaraśatatamaḥ|

120 karmahetuprakāśanavargaḥ

śāstramāha-saṁkṣipyoktāni karmāṇi| karmedaṁ kāyopādānasya kāraṇam| kāyo duḥkhasvabhāvaḥ| atastaṁ nirodhayet| etatkāyaniroddhukāmena tatkarma prahātavyam| hetunirodhe phalasyāpi nirodhāt| yathā bimbamupādāya pratibimbam| bimbanirodhe pratibimbaṁ nirudhyate| ato duḥkhanirodhakāminā taddhetukarmaprahāṇāya vīryamārabdhavyam|

(pṛ) karmataḥ kāya utpadyata itīdaṁ pratipādayitavyam| kasmāt| kecidāhuḥ-kāyaḥ prakṛtita utpadyata iti| kecidāhuḥ-maheśvarādutpadyata iti| kecidāhuḥ-mahāpuruṣātsambhūta iti| anye kecidāhuḥ-svabhāvaja iti| ato vaktavyaṁ kāraṇaṁ kathaṁ jñāyate karmata utpadyata iti| (u) idaṁ vividhaiḥ kāraṇairdūṣitam| jñātavyaṁ karmataḥ kāyamupādatta iti| padārthā nānāviprakīrṇajātaya iti jñātavyaṁ heturapi bhidyata iti| yathā paśyāmaḥ alakasandukakodravādīnāṁ bhedaḥ tadbījamasamaṁ jñāpayati iti| maheśvarādīnāṁ bhedābhāvāt na heturiti jñātavyam| karmaṇastu apramāṇavibhaktatvāt nānākāyā upādīyante| kiñca sajjanāḥ śraddhadhante yat karmopādāya kāya upādīyata iti| kasmāt| te hi sadācaranti dānaśīlakṣāntyādikuśaladharmān| viramyante ca prāṇātipātādyakuśaladharmebhyaḥ| ato jñāyate karmataḥ śarīramupādīyata iti| yadi karmopādāya śarīramupādīyate tadā tat nivartanīyam| tattvajñānalābhānmithyājñānaṁ prahīyate| mithyājñānaprahāṇātkāmakrodhādayaḥ kleśāḥ prahīyante| kleśānāṁ prahāṇādūrdhvajanmotpādakaṁ karmāpi prahīyate| tadā tvayaṁ kāyo nivartyate| īśvarādīnāṁ kāraṇatve tu na nivartayituṁ śakyate| īśvarādīnāmaprahātavyatvāt| ato jñāyate karmataḥ śarīramupādīyata iti| pratyakṣaṁ praśyāmaḥ khalu hetusadṛśaṁ phalam| yathā krodravātkodrava utpadyate śāleśca śāliḥ| evamakuśalakarmato'niṣṭavipāko labhyate| kuśalakarmata iṣṭavipākaḥ| īśvarādīṣu tu nedṛśamasti| ataḥ karma kāyasya mūlam| neśvarādayaḥ|

paśyāmaḥ khalu pratyakṣaṁ padārthāḥ karmasambhūtā iti| akuśalakarmaṇā hi tāḍananigrahabandhanakaśādhātādiduḥkhānyanubhavanti| kuśalakarmapratyayañca yaśolābhasatkārādisukhānyanubhavanti| manojñapriyavādī manojñapriyavipākaṁ vindate| ato jñāyate karmataḥ śarīramupādīyate na maheśvarādibhya iti| laukikāḥ svayaṁ jānanti padārthāḥ karmahetasambhūtā iti| ata eva kṛṣyādikarma kurvanti| dānaśīlakṣāntyādipuṇyakarmāṇi ca kurvanti| nānta[rgṛha]mupaviśanti īśvarādibhya īpsitamākāṁkṣamāṇāḥ| ato jñāyate karmato vipāko labhyata iti| janā īśvarādīn kāraṇaṁ vadanto'pi karmāṇi niśrayante yaduta svadehaṁ khedayanta upavāsādīn svīkurvanti ca| ato jñāyate karmahetukamiti| yadadṛṣṭaṁ vastu tatra paraśāsanamanusaret yadāryāṇāmācaritam| sarve cāryāḥ śīlādikuśaladharmān niśrayante yato jānanti karmahetorloko'stīti| yadi śīlādivirataḥ na [sa] āryo bhavati| na kaścidāryaḥ śāsanapratidvandvikarmako bhavati| ato jñāyate karmaṇaḥ śarīramupādīyata iti| kiñca śīlādi karmaṇāmācaraṇādṛdhyabhijñānirmitādīni sādhayanti| ato jñāyate karmahetuka iti| narakādidurgatiṣu dveṣapradāśādayo bahulāḥ| ato jñāyate dveṣapradāśādinā durgatayo bhavantīti| yathā upari vṛkṣe phalaṁ dṛṣṭvā jānanti vṛkṣastaddheturiti| ato jñāyate karma dehasya mūlamiti| durgatau mohādayaḥ prabalā iti jñātavyaṁ kleśāḥ durgatikāraṇam| sarveṣāmakuśalānāṁ mohādhīnatvāt iti| durgatiṣūtpannā bahavaḥ, sugatiṣūtpannā alpāḥ| cakṣuṣā paśyāmaḥ khalu vadhādyakuśalacāriṇo bahavaḥ| kuśalacāriṇo'lpā iti| ato jñāyate hiṁsādivṛttirdurgatikāraṇamiti| vadhādi sajjanā vigarhya na kurvanti| yadi jānanti nāśubhaphalānīti kasmāt nirākurvanti| sajjānānāṁ citte yadyakuśalamutpadyate tadaiva prayatnena nigṛhyate| akuśalavipākabhīrutvāt| [ato] jñātavyaṁ vadhādayo'vaśyamakuśalavipākā iti| tathā nocet yatheṣṭaṁ kuryaḥ idameva paramaṁ sukhamiti| tadā hatvā sattvānāṁ bhojanaṁ paradravyāpahāraḥ yadi vā parastrīgamanaṁ imānyapi sukhāni bhaveyuḥ| āgāmiduḥkhabhīrutvāt tāni dūrataḥ pariharanti| ato jñāyate karmataḥ kāyo bhavatīti| samyak jñānabhāvanayā sāsravaṁ karma kṣīyate| na tadā kāya upādīyate| ato jñāyate karma tasya mūlamiti| arhato yadyapi sāsravakarmāṇi santi| samyak jñānabhāvanayā tu [tāni] nopacinoti| ato jñāyate karma kāyasya heturiti| kāyahetunirodhātkāyo'pi nirudhyate| catussatyajñānāt satyāśrayāḥ kleśā na kadāpi punarudbhavanti| anudbhavānna bhavati kāyavān| vidvānevaṁ cintayan catussatyāni jijñāsati| ato jñāyate karma kāyasya heturiti| pratyaye vikale ca na kāyamupādatte| yathā śuṣkabhūmau bīje ca dagdhe na sarvo'ṅkuraḥ prarohati| evaṁ vijñānasthitikṣetre tṛṣṇāsnehānabhiṣyandite karmabīje ca tattvajñānadagdhe nordhvadehāṅkuraḥ prarohati| vidvānetadvastu prajñāya vijñānasthitikṣetraṁ śoṣayituṁ karma bījaṁ dagdhuñca vīryamadhiṣṭhāya prayatate| ato jñāyate karma kāyopādānasya pratyaya iti||

karmahetuprakāśanavargo viṁśatyuttaraśatatamaḥ|

karmādhikāraḥ samāptaḥ

121 samudayasatyaskandhe kleśādhikāre
ādyakleśalakṣaṇavargaḥ

śāstramāha-uktāni karmāṇi| kleśā idānīṁ vakṣyante| malinacittasamudācāraḥ kleśa ityucyate| (pṛ) kiṁ malamucyate| (u) yat saṁsārasantānasya pravartakaṁ tanmalinacittamityucyate| tanmalinacittaprabhedā eva rāgadveṣamohādayaḥ| idaṁ malinacittaṁ kleśa ityucyate| pāpadharma ityapi, parihāṇidharmaḥ tirobhāvadharma paritapanadharma anupatanadharma ityādināmnāpyucyate| etanmalinacittābhyāsopacayo'nuśaya ityucyate| na tu malinacitta utpannamātre'nuśayaḥ| kleśā nāma rāgadveṣamohavicikitsāmānapañcadṛṣṭayaḥ| tatprabhedā aṣṭanavatiranuśayāḥ|

rāgaḥ prītisukhākhyastrividhaḥ| vibhavaprītisukhamapi rāga ityucyate| yathoktaṁ sūtre-kāmatṛṣṇā bhavatṛṣṇā vibhavatṛṣṇā iti| vibhavo nāma prahāṇaṁ nirodhaḥ| sattvā duḥkhābhihatā skandhakāyaṁ parijihīrṣavo vibhavaṁ sukhaṁ manyante|

(pṛ) prītisukhaṁ vedanālakṣaṇaṁ na nandirāgaḥ| yathoktaṁ sūtre-aihikaṁ saumanasyamāmuṣmikaṁ saumanasyaṁ ihalaukikasukhavedanā āmuṣmikasukhavedanā ityarthamabhidadhāti iti| kiñcāha-aihikaṁ daurmanasyamāmuṣmikaṁ daurmanasyaṁ ihalaukikaduḥkhavedanā āmuṣmikaduḥkhavedanā ityarthamabhidadhāti| yathoktaṁ devatāpraśne-kiṁ nandati putraiḥ putravān| bhagavānāha-śocati putraiḥ putravān ityādi|

atrocyate| rāgo nandyaṅgam| yathoktaṁ sūtre-vedanāpratyayā tṛṣṇā| sukhavedanāyāṁ rāgo'nuśayaḥ| kabalīkārāhāre'sti nandirasti rāgaḥ| nandikṣayādrāgakṣaya iti| ato jñātavyaṁ rāgaḥ prītyaṅgamiti| idaṁ tvanavadyam| kena tat jñāyate| yathoktaṁ sūtre-samudayasatyaṁ yaduta tarṣaṇaṁ iti| kasyābhidhānaṁ tarṣaṇam| yat punarbhavalipsā| kiṁlakṣaṇamidaṁ tarṣaṇam| yat rāgaṁ niśritya vividhalipsā| (pṛ) yadyucyate punarbhavalipsā tarṣaṇalakṣaṇamiti| kasmātpunarucyate rāgaṁ niśritya vividhalipseti| (u) asti punastarṣaṇalakṣaṇam| vividhalipseti viśiṣṭalakṣaṇavacanam| vītarāgasyāpyasti vividhalipsātarṣaṇaṁ yaduta salilādilipsā| neyaṁ samudayasatyasaṅgṛhītam| yadrāgamupadāya punarbhavalipsā, tattarṣaṇaṁ samudayasatyasaṅgṛhītam|

(pṛ) yadi tarṣaṇamapi nandiḥ, rāgo'pi nandiḥ kasmāducyate rāgaṁ niśrityeti| (u) ādyotpannaṁ tarṣaṇam| vivṛddho rāgaḥ| atastaṁ niśrityetyucyate| yathoktaṁ sūtre-nandisambandho loka iti| ato nandireva rāgaḥ| uktañca sūtre-nirodhaṁ varjayitvā rāgo daurmanasyañca sarve'kuśalā dharmā iti| tatra rāga eva nandiḥ| daurmanasyaṁ dveṣaḥ| yathocyate dveṣo daurmanasyamiti tadā jñāyate nandiḥ rāga ityupyucyata iti| ato'ṣṭādaśamanaupavicāreṣu na kleśā ucyante kevalaṁ vedanā ucyante| ato jñāyate nandyaṅgaṁ rāga iti| pṛthagjanā vītarāgā na vedayante sukham| vītadveṣāśca na duḥkhaṁ vedayante| vītamohā nāduḥkhamasukhaṁ vedayante| kena tat jñāyate| tṛtīyavedanāyāmucyate pṛthagjanā asyā vedanāyā na jānanti samudayaṁ, na jānanti nirodhaṁ, na jānanti āsvādaṁ, na jānanti ādīnavaṁ na jānanti nissaraṇam| ato'duḥkhāsukhavedanāyāmavidyānuśayo'nuśete| ime pṛthagjanāḥ sadā pañcadharmān tān na jānantītyato'duḥkhāsukhavedanāyāṁ sadā'vidyānuśayaṁ rvanti| yo'vidyānuśayaḥ tadvedanopavicārasvabhāvājñānam| evaṁ pṛthagjanānāṁ sukhaduḥkhamanaupavicārāveva rāgapratighau| yadādāvāgatya citte vartate [sā] vedanetyucyate| tadeva cittamadhimātraṁ kleśa ityucyate|

samudayasatyaskandhe kleśādhikāre ādyakleśalakṣaṇavargaṁ ekaviṁśatyuttaraśatatamaḥ|

122 rāgalakṣaṇavargaḥ

śāstramāha-navasaṁyojaneṣu rāgo'yamātridhātupratipratisaṁyuktastṛṣṇetyucyate| saptānuśayānāmaṅgaṁ dvidhā bhavati-kāmarāgo bhavarāga iti| kasmāt| kecidūrdhvadhātudvaye vimuktisaṁjñāmutpādayanti| ato bhagavānāha-sthānamidaṁ bhava iti| bhavo nāma janma| asati rāge na janma bhavati ityataḥ pṛthagucyate bhavarāga iti| na tu kāmarāgamātram| kecidāhuḥ-kāmarāgamātraṁ kleśaḥ| kṣīṇakāmarāgo vimukto nāma iti| ato bhagavānāha-ārūpyadhyāne'pyasti bhavarāga iti| pradarśayati ca bhagavān tatra[ā'pi] bhavaḥ sūkṣmaḥ pravartata iti| ataḥ pṛthagucyate'yaṁ rāgaḥ| daśākuśalakarmapatheṣu caturṣu bandhaneṣu ca kāmarāga ityākhyā bhavati| kāmarāgasya paradravyalipyetyākhyā| pañcanīvaraṇānāṁ pañcāvarabhāgīyasaṁyojanānāñca kāmakāmanetyākhyā bhavati| [tatra]kāmakāmanā nāma pañcakāma [guṇā]nāṁ kāmakāmanā| trayāṇāmakuśalamūlānāmakuśalamūlarāga ityākhyā| akuśalamūlarāgo nāma akuśalamūlānāmupacayanam| ayaṁ rāgo yadyadhamācaraṇaḥ tadā akuśalarāga ityākhyā| yathā paradravyāpaharaṇaṁ, yāvaccaityasaṅghadravyādānam| yadyamṛtasattvasya māṁsabubhukṣā, yadi vā mātṛbhaginīsvasrācāryapatnīḥ pravrajitapatnīṁ svapatnīṁ vā'mārgeṇa jigamiṣati| ayamakuśalarāga ityucyate| yat svadravyaṁ na tyaktumicchati| tatkārpaṇyam| kārpaṇyaṁ rāga eva| vastuto'sati guṇe astīti vaktumanyapreraṇamakuśalarāgaḥ| sati guṇe anyasya tadvijijñāpayiṣā rāgotpādanam| bahudānasya bahudravyasya vā lipsā, sā bahurāgatā| yadalpadravyasyālpadānaṁ labdhvā priyataraṁ kāmayate na tṛpyati| [iya]masantuṣṭiḥ| gotrakulabandhuyaśorūpasampadyauvanajīvitādiṣu yadabhiṣvaṅgaḥ [sa] mada ityucyate| yaccatuḥsatkārarāgaḥ [tat] tṛṣṇācatuṣṭayamityucyate|

ayañca rāgo dvividhaḥ kāmarāgaḥ upakaraṇarāga iti| punardvividhaḥ ātmarāga ātmīyarāga iti| ādya ādyātmikapratyayaḥ| aparo bāhyapratyayaḥ| ūrdhvadhātudvaye rāga ekāntenādhyātmikapratyayaḥ| punaḥ pañcavidhaḥ-rūparāgaḥ, saṁsthānarāgaḥ, sparśarāgaḥ, iryāpathapralāparāgaḥ, sarvarāga iti| rūparasagandhaśabdasparśarāgaḥ pañcakāmaguṇarāgaḥ| ṣaṭsu sparśeṣūtpannā tṛṣṇā ṣaḍviṣayarāgaḥ| tisṛṣu vedanāsu rāgo'sti sukhavedanāyāmasti lipsārāgaḥ, tatparipālanarāgaḥ| duḥkhavedanāyāmasti alipsārāgaḥ tatparijihīrṣārāgaḥ| aduḥkhāsukhavedanāyāmasti moharāgaḥ| santi cāsya rāgasya navāṅgāni| yathoktaṁ mahānidānasūtre-tṛṣṇāṁ pratītya yatheṣṭavastuparyeṣaṇā| yathā kaścit anena vastunā duḥkhito vastvantaraṁ paryeṣate| yathoktam-sukhī na paryeṣate duḥkhī tu bahu paryeṣate| rāgavivṛddhiḥ paryeṣaṇā| paryeṣaṇākāle yallabhyate [sa] tṛṣṇālābhaḥ| lābhaṁ pratītya viniścayaḥ| idaṁ grāhyamidamagrāhyamiti yaccittanirdhāraṇaṁ sa viniścayaḥ| viniścayaṁ pratītya chandarāgaḥ| chandarāgaṁ pratītyādhyavasānam| adhyavasānaṁ nāma pragāḍhacchandaḥ| adhyavasānaṁ pratītya parigrahaḥ| parigraho nāma upādānam| upādānaṁ pratītya mātsaryam| mātsaryaṁ pratītya ārakṣā| ārakṣādhikaraṇaṁ daṇḍādānaśastrādānādi| imāni navāṅgāni punarapi navāṅgagāni| rāgo'yaṁ kālamanusṛtya adhamaḥ, madhyamaḥ, uttamaḥ, adhamādhamaḥ, adhamamadhyamaḥ, adhamottamaḥ, madhyamādhamaḥ, madhyamamadhyamaḥ, madhyamottamaḥ, uttamādhamaḥ, uttamamadhyama, uttamottama iti| rāgasya cāsya laukikāṅgāni daśa bhavanti| tadyathā priyarūpaṁ dṛṣṭvā citte idaṁ [priya]miti vacanaṁ karoti| tato rāgaṁ janayati| praṇidhānaṁ karoti| anusmarati| yathāśikṣitaṁ prakaṭayati| hryapatrapāṁ vismarati| sadā svayaṁ purovartate| pramatto bhavati| unmatto bhavati| murcchāmaraṇaṁ [karoti]| idaṁ rāgalakṣaṇam||

rāgalakṣaṇavargo dvāviṁśatyuttaraśatatamaḥ|

123 kāmahetuvargaḥ

(pṛ) kāmo'yaṁ kathamutpadyate| (u) strīrūpādhyālambane yadi mithyāmanaskāramutpādayati| yadi vā tadrūpe yadi vākāre yadi vā sparśe yadi vā subhāṣite [mithyāmanaskāramutpādayati]| tadā kāmarāga utpadyate| cakṣuḥ śrotrādidvārāsaṁvaraṇe kāmarāga utpadyate| bhojane cāmātratājñāne kāmarāga utpadyate| strīrūpasaṁstave kāmarāga utpadyate| sukhāni vedayataḥ kāmarāga utpadyate| mohātkāmarāga utpadyate| aśucisaṁjñājananāt, durvijñānātkāmarāga utpadyate| yathā śuddhaṁ vastra [mapagatakalaṅkaṁ] samyaṅ malena dūṣyate| rāgabahulānāṁ puruṣāṇāṁ saṁvāsena kāmarāga utpadyate| kāyādiṣu cāturbhautikeṣu mithyāmanaskāramutpādayan kāmāhṛto bhavati| apragṛhītavṛttaghaṭavadagrathitakusumavacca| yadi kausīdyānna kuśalaṁ bhāvayati| tadā kāmarāgo'vakāśaṁ labhate| agamyasthāne gacchan rāgeṇā bhibhūyate| yaduta veśyāṅganāmadyavikrayavadhakakuṭyādayaḥ| tadyathā gṛdhro vā kaṅko vā iti dṛṣṭāntaḥ| aśucyādi vilokya apratihatālambanasya kāmarāgo vegaṁ labhate| sucirādārabhya sadā kāmarāgābhyāsāt rāgānuśayaḥ sidhyati| tadā sūtpādo'yaṁ bhavati| strīrūpādyalambane prīto nimittaṁ gṛhṇāti paricchedañca gṛhṇāti| nimittagrahaṇaṁ nāma pāṇipādamukhanayanālāpamandahāsakaṭākṣarodananayanabāṣpādinimittānāṁ grahaṇam| paricchedagrahaṇaṁ nāma strī pumāniti saṁsthānaviśeṣavikalpaḥ| evaṁ gṛhītānusmaraṇavikalpasya kāmarāga utpadyate| durbalavicāraṇācitta ālambanamanudhāvati na nigṛhṇāti| tadā kāmarāga utpadyate| yaḥ pravṛttakāmarāgaḥ [tat-] kṣāntiṁ vedayan na parityajati| sa kramaśo vardhayati| adhamānmadhyamamutpādayati| madhyamādadhamamutpādayati|

kāmarāgasya hitāsvādamātraṁ dṛṣṭvā tadānīnavamajānataḥ kāmarāga utpadyate| ṛtunā ca kāmarāga utpadyate yathā vasantādayaḥ| sthānavaśena ca kāmarāga utpadyate yathā kiñcitsthānaṁ yatra cirādārabhya kāmacāro bahuśo'bhyastaḥ| dehasyā [vasthā]vaśācca kāmarāgo bhavati| yathā yūno'rogasya dhanasampannasya| balaśaktyā ca kāmarāgo bhavati| yathā pānauṣadhādiḥ| śubhān manohāriṇaḥ pañcakāmaguṇān yaduta supuṣpitasaraārāmaprasannasnigdhavāpīkūpanavameghataṭitsurabhivātavyajanāni labdhavataḥ, pakṣiṇāṁ kalaravaṁ strīṇāṁ sukumārabhūṣaṇarutāni subhāṣitāni vā śṛṇvataḥ kāmarāga utpadyate| karmapratyayena ca kāmarāga utpadyate| yathā viśuddhadātā viśuddhapraṇīteṣu pañcakāmaguṇeṣu saṁpraharṣati| pāpī tu aviśuddheṣu| jātitaśca kāmarāgo bhavati| yathā puruṣaḥ puruṣamicchati| prajñaptāvatyāsaṅge ca kāmarāga utpadyate| [yathā] kaścidantaḥpuṁlakṣaṇo bahistu strīlakṣaṇo vastraveṣavairamaitryādilakṣaṇaśca| alabdhacittasamādhānasya antaḥ sattvaṁ paśyato bahiḥ rūpādi paśyataśca kāmarāgo bhavati| yasya rāgānuśo'kṣīṇaḥ tṛṣṇāpratyayaśca sammukhī bhavati| tasya mithyāmanaskāra utpadyate| evamādipratyayaiḥ kāmarāgautpadyate||

kāmahetuvargastrayoviṁśatyuttaraśatatamaḥ|

124 kāmadoṣavargaḥ

(pṛ) kāmarāgasya ke doṣāḥ santīti kāmaḥ prahātavyaḥ| (u) kāmarāgo vastuto duḥkham| pṛthagjanā viparyayeṇa mṛṣā [tatra] sukhasaṁjñāmutpādayanti| jñānī tu duḥkhaṁ paśyati| duḥkhaṁ paśyan prajahāti| kāmopādāne nāsti tṛptiḥ| yathā madyapānaṁ tatparitarṣaṇamanuvardhayati| paritarṣaṇavivṛddhyā kaḥ sukhī bhavati| kāmopādānādakuśalāni sahopacīyante| asiśastrādīnāṁ kāmādhīnatvāt| uktañca sūtre-kāmaḥ pāpo laghurdūstyajaḥ| vyāpāda [gato] laghupāpaḥ, vastutaḥ sa [tato'pi] laghuttaraḥ iti| kāmaḥ punarbhavasya hetuḥ| yathoktaṁ-tṛṣṇāpratyayamupādānaṁ yāvanmahato duḥkhaskandhasya samudaya iti| tṛṣṇāṁ pratītya kāyo bhavati| āha ca duḥkhahetustṛṣṇā bhavatīti| kiñcāha-vidyamānāni duḥkhāni bhikṣavaḥ kasmādbhavantīti manasikṛtvā jānīdhvaṁ [tāni] kāmahetukāni| tṛṣṇāyāśca kāyo heturiti| kiñcāha-kabalīkāre [bhikṣava] āhāre'sti nandi asti rāgaḥ| ato vijñānaṁ tatra pratiṣṭhitam iti| jñātavyaṁ tṛṣṇā kāyavedanāyāḥ pratyaya iti| ayañca rāgaḥ sadā aśucau samudācarati| yathā stryādiṣu| strīṇāṁ kāyacittamaśuci śakṛnmṛtsu [vidyamāna] vṛścikavat daṣṭvā dūṣayati| sa kāmarāgaḥ sadā mohe samudācarati| yathoktaṁ sūtre-yathā śvā raktaliptamasthikaṅkālaṁ svādayitvā [sva]lālāyogānmanyate yanmadhura [mida] miti| tathā rāgyapi nīrase kāme mithyāviparyāsabalena manyate yadidaṁ rasāsvādamiti| yathā māṁsapeśyādayaḥ sasopamā [uktāḥ]| keṣāñcidatīte'tāgate vā vastuni kāmarāga utpadyate| ato jñāyate mohe sadā samudācaratīti| sattvānāṁ kāmarāgapratyayaṁ sukhamalpaṁ duḥkhaṁ bahu kena kim [syāt]|

kāmatṛṣṇāvān sukhahetoḥ sarvaduḥkhānyanubhavati yadutārjanakāle duḥkhaṁ rakṣaṇakāle duḥkhamupabhogakāle'pi duḥkham| yathā kṛṣivāṇijyasaṁgrāmarājasevāparicaryādīni arjane duḥkhaṁ hānabhītyā rakṣaṇe duḥkhaṁ, pratyutpanne tṛptyabhāvādduḥkham| iṣṭasaṅgame prītiralpā virahe ca duḥkhaṁ bahu| yatho jñāyate kāyo bahudoṣa iti| yathāha bhagavān-kāmatṛṣṇāyāḥ pañcādīnavāḥ-alpāsvādo bahuduḥkhaṁ, saṁyojanādīpanamāmaraṇatṛptirāryavigarhaṇamakuśalaṁ vinā na karaṇam iti| anena kāmarāgeṇa sattvāḥ saṁsārasrotānugāmino nirvāṇāddūrībhavanti| evamādīnyapramāṇānyavadyāni santi| iti jñātavyaṁ kāyo bahudoṣaḥ iti|

kleśā rāgamupādāya bhavanti yathā kāmarāgāt kleśāḥ sarve samudbhavanti| tṛṣṇānuśaye'nunmūlite punaḥ punarduḥkhamanubhavati| yathā viṣavṛkṣo'nucchinnaḥ sadā puruṣaṁ hanti| rāgeṇa sattvā gurvī dhuraṁ vahanti| uktañca sūtre-kāmatṛṣṇā bandhanamityucyate| yathā kṛṣṇaśuklā gauḥ svayamabaddhā rajjunā paramabaddhā| evaṁ cakṣurna rūpabaddhaṁ, rūpañca na cakṣurbaddham, kāmarāgastu tatra baddhaḥ| imaṁ bandhamavalambayato na vimuktirlabhyate| kiñcoktaṁ sūtre-pūrvā koṭirna [prajñāyate] avidyānīvaraṇānāṁ sattvānāṁ tṛṣṇāsaṁyojanānāṁ sandhāvatāṁ saṁsaratām iti| api coktaṁ sūtre-rāgaprahāṇādrūpaṁ prahīyate yāvadvijñānaṁ prahīyata iti| rāgo'yamanityatādibhāvanayā prahīyate| prahīṇe'smin kāmarāge cittaṁ vimucyate| rūparāgaprahāṇe nāsti rūpam| asati rūpe duḥkhaṁ nirudhyate| yāvadvijñāne'pyevam| jñāyate kāmarāgāḥ sudṛḍhaṁ bandhanamiti|

kāmarāgaścoropamaḥ| sattvāstu tadakuśalaṁ na paśyanti| kāmarāgaḥ sadā kusumāramukhataḥ samudācaratītyataḥ paramamakuśalaṁ nāma| kiñca sattvāścittapramodena kāmarāge pravartante yāvanmaśakapipīlikā[daya]ḥ sarve'pi āhāramaithunayoḥ pravartante| sa kāmarāgo nānākāraṇaiḥ puruṣāṇāṁ cittaṁ badhnāti yaduta mātṛpitṛsvasṛbhaginīpatnīsaṁjñā dhanādayaḥ| satvā āhāramaithunādikāmarāganīvṛtacittāḥ santo janmopādadate| dhyānasamāpattirāga ūrdhvabhūmāvutpadyate| kāmarāgo'yaṁ saṅgamaṁ karoti| sarveṣāṁ lokānāṁ rucayaḥ pratyekaṁ vibhinnāḥ| rāgātsaṅgacchante| yathā śuṣkāḥ sikatāḥ salilayoge saṁyujyante| saṁsāre kāmatṛṣṇāṁ rasaṁ manyante| yathā rūpāṇāmāsvādādhyavasānamityuktaṁ yaduta rūpaṁ pratītyotpadyate sukhaṁ saumanasyam| asati rāge nāsvādaḥ| āsvāde'sati saṁsāramāśu prajahāti| sa ca kāmarāgo vimuktiviruddhaḥ| kasmāt| yasmāt sattvāḥ kāmaḥ sukhaṁ dhyānaṁ sukhaṁ samāpattiḥ sukhamiti saṁrajyante| tasmāt vimuktirasukham| [yat] rāgāṅgaprahāṇaṁ tadeva sukhaṁ pariṇamati| yathoktaṁ-yasya vairāgyaṁ sa paramaṁ sukhamanuprāpnoti iti| kiñcāha-yaḥ sarvasukhalābhamicchati tena sarvāṇi kāmasukhāni tyaktavyāni| sarvakāmānāṁ tyāgādātyantikanityasukhaṁ labhata iti| yo mahāsukhaṁ lipsati tenālpasukhamupekṣitavyam| alpasukhopekṣayā apramāṇasukhaṁ pratilabhate|

viduṣaśca nāsti pratyekalābha ityuktam| yathā vītarāgatṛṣṇacittasya| yasya cittaṁ rāgatṛṣṇāviviktaṁ tasya sarve duḥkhopāyāsā niruddhāḥ| kāmarāgo'yaṁ saddharmaṁ vihanti| kasmāt| na hi paramarāgī śīlajātidharmaśāsaneryāpathaśāṁsyapekṣate| nāvavādamādatte| nādīnavaṁ paśyati| nāpi puṇyapāpamālocayati| unmattavat pramattavacca na jānāti kurūpaṁ surūpam| andhavacca na paśyati dhanalābham| yathoktaṁ-kāmarāgo na paśyati hitam| kāmarāgo na vijānāti dharmaṁ andhatamasi ajñānavat| rāgānapagamāt| kiñcoktam-

kāmarāgaḥ samudro['ya] maparyantaścāpyagādhakaḥ|
sormiḥ savīciḥ sāvartaḥ sagrahaśca sarākṣasaḥ||

evaṁ durgā aśeṣāśca manuṣyāṇāmatāraṇāḥ|
viśuddhaśīlanaukāsthaḥ saddṛṣṭivāyuvegavān||

nāvikaśca mahān buddhaḥ sanmārgān sampradarśayan|
yathoktabhāvanāyogī so'yaṁ tarati vai tadā|| iti|

nāsti kasyacitkleśānāṁ saṁjñāvikalpāsvādo yathā kāmarāgiṇaḥ| sa ca kāmarāgo'tyantaṁ duṣprajahaḥ| yathoktaṁ-dve ime āśe duṣprajahe| katame dve| lābhāśā jīvitāśā iti|

kāmarāgasyedṛśā doṣāḥ santi| kathaṁ jñāyate kāmarāgiṇo lakṣaṇam| (u) kāmarāgabahulaḥ strīrūpakusumagandhamālanṛttavādyagīteṣu pramudito veśyāgṛhapānagoṣṭhīgāmī mahāsamājanāṭakarasikaḥ sānurāgālāpānanditaḥ sadā paritoṣitacittaḥ prasannavadanaḥ sākūtasakākusasmitābhilāṣī durlabhakopaḥ sulabhapramodo bhūyasā dayālucittaḥ punaḥ punarvyādhitacapalagātraḥ svadehādhyāsakta ityevamādi rāgabahulasya lakṣaṇam| lakṣaṇamidaṁ svabhāvabandhenānu gatamityato duṣprajaham| sarve ca kāmarāgā ātyantikaduḥkhāḥ| kasmāt| rāgābhilaṣitasya viprayogo'vaśyabhāvī| viprayogapratyayaṁ daurmanasyaduḥkhamavaśyabhāvi| yathoktaṁ-rūpasukhino [bhikṣavo] devamanuṣyā rūparāgino rūpamuditā rūpavipariṇāme duḥkhacittā viharanti iti| evaṁ vedanāsaṁjñāsaṁskāravijñāneṣvapi| bhagavān tatra tatra sūtre nānādṛṣṭāntairimaṁ kāmarāgaṁ garhayati yaduta [āśī] viṣopamaḥ, prajñāyuḥkṣayakaratvāt| śalyopamaḥ cittagataduḥkhatvāt| asiśūlopamaḥ kuśalamūlasamucchedakatvāt| agniskandhopamaḥ kāyacittaparidāhatvāt| amitra [bhūtaḥ] duḥkhānāmutpādakatvāt| antaḥsapatnabhūtaḥ manasijātatvāt| rūḍhamūlopamaḥ durunmūlanatvāt| paṅkabhūtaḥ yaśodūṣakatvāt| vighnabhūtaḥ kuśalamārgāṇāmāvaraṇatvāt| hṛdgataśalyabhūtaḥ antarvyathanāt| akuśalamūlabhūtaḥ sarvākuśalānāmutpādakatvāt| oghabhūtaḥ saṁsārārṇave saṁplābanāt| corabhūtaḥ kuśalasampadapahārāt| evamādyaprahāṇānāmādīnavānāṁ sattvāt kāmarāgaḥ prahātavyaḥ|

kāmānāmādinavavargaścatuviṁśatyuttaraśatatamaḥ|

125 rāgaprahāṇavargaḥ

(pṛ) kāmarāgasyedṛśā doṣāḥ santi| kathaṁ prahātavyaḥ| (u) aśuci bhāvanādibhiḥ pratiṣedhayati| anityatādibhāvanādibhiḥ prajahāti| (pṛ) keṣāñcidanityatādibodhanātkāmarāgo vardhate| kathamidam| (u) yaḥ sarvamanityamiti prajānāti na tasya kāmarāgo'sti| yathoktaṁ sūtre-anityasaṁjñā [bhikṣavaḥ] bhāvitā bahulīkṛtā tadā sarvaḥ kāmarāgaḥ paryādīryate sarvaḥ rūparāgaḥ paryādīryate sarvo bhavarāgaḥ paryādīryate sarvāvidyā paryādīryate sarvo'smimānaḥ paryādīryate samuddhanyate iti| yaḥ paśyati loko duḥkhaṁ duḥkhahetuḥ rāga iti| tasyāyaṁ rāgaḥ prahīyate| yo nityaṁ smarati mayā jātijarāvyādhimaraṇānyanubhavitavyānīti sa imaṁ rāgaṁ prajahāti| viśuddhasukhe labdhe aviśuddhasukhaṁ tyajati| yathā prathamadhyānalābhe kāmatṛṣṇāṁ tyajati| kāmānāmādīnavānudarśī imāṁ tyajati| ādīnavaśca yathāpūrvamuktaḥ| bahuśrutādiprajñāvivṛdhyā ca kāmarāgaṁ tyajati| jñānasya kleśabhedanasvabhāvatvāt| kuśalapratyayasampannasya kāmarāgaḥ prahīyate yaduta śīlaviśuddhyā dīnyekādaśasamādhyupakaraṇānīti paścānmārgasatye vakṣyate| rūpajñānādīni dharmajñānādīnyupāyāḥ| bhagavān mahābhiṣak| sabrahmacāriṇo'nucarāḥ| saddharma auṣadham| ātmanā yathoktavadācaraṇaṁ virecanam| tadā kāmarāgavyādhiḥ prahīyate| yathā jñāyate rūgṇasya trivastusampannasya tasminneva samaye vyādhiḥ śāmyati iti|

(pṛ) yathoktaṁ sūtre-aśubha[bhāvanayā] rāgaṁ nirvāpaya iti| kasmāt bhavān bravīti aśubhādi anityatādi ca| (u) sarvāṇi buddhaśāsanāni kleśānāṁ bhedakāni| tathāpi pratyekamasti balaviśeṣaḥ| ādau aśubhayā rāgo vāryate paścādanityatājñānena prahīyate| aśubhayā audariko rāgo'panīyata itīdaṁ bahūnāṁ jñātameva| rāgānuśayaḥ sūkṣma iti anityatayā prahīyate| kevalamekasmin sūtra īdṛśaṁ vacanamuktam| sarveṣu sūtreṣvanye'pi prahāṇadharmā uktāḥ| īdṛśapratyaye sati kāmarāgaḥ prahīyate|

rāgaprahāṇavargaḥ pañcaviṁśatyuttaraśatatamaḥ|

126 vyāpādavargaḥ

śāstramāha-vyāpādo dveṣalakṣaṇamiti| yo dviṣyati sa vināśaṁ kartumicchati| parasya tāḍanabandhanamāraṇavihiṁsanāni kartuṁ praṇidadhāti| ekāntato nirākṛtya naiva draṣṭumicchati| ayaṁ dveṣaḥ pratidha ityākhyāyate| gurutaro dveṣa ityarthaḥ| kaścit dveṣī parān nindituṁ daṇḍena tāḍayituñcecchati| [ayaṁ dveṣo] vihiṁsā ityabhidhīyate| madhyamadveṣa ityarthaḥ| kaścit dveṣī [paraṁ] parihartuṁ necchati| kadācit tatputrabhāryādīn vidviṣati| tatrotpadyamāno [dveṣaḥ] krodha ityucyate| adhamadveṣa ityarthaḥ| kaścit dveṣī sadākliṣṭacittaḥ [sa] mrakṣa ityabhidhīyate| avipakvendriya ityarthaḥ| kaścit dveṣī cittagatamakuśalamatyaktvā punarvipākāyecchati| [sa] upanāha ityucyate| vipakvendriya ityarthaḥ| kaścit dveṣī sahasā kiñcit gṛhītvā nānākāraṇai [rna] tyaktumicchati| yathā siṁho nadīṁ vigāhya tattīranimittaṁ gṛhītvā āmaraṇaṁ na [tato] vinivartate| [sa] pradāśa ityucyate| āgraha ityarthaḥ| kaścit dveṣī hitalābhinaṁ paraṁ dṛṣṭvā citte mātsaryamutpādayati| iyamīrṣyatyucyate| kaścit dveṣī sadā kalahapriyo dhṛṣṭamanovāg bhavati| [ayaṁ] saṁrambha ityucyate| roṣakalaha ityarthaḥ| kaścit dveṣī ciramātsaryeṇa śīlamupadiṣṭo'pi punaḥ pratilomayati| ayaṁ dveṣa ityākhyāyate| krauryamityarthaḥ| kaścit dveṣī kiñcidabhīṣṭasya amanaḥprahlādanasya vastuno lābhe kṣubhitacitto bhavati| iyamakṣāntirityucyate| akṣametyarthaḥ| kaścit dveṣī asukumāravacanaḥ sadā bhrukuṭilālaso na manaḥ pūrvamālāpaṁ yojayati| iyamapakīrtirityucyate| anāttamanaskatetyarthaḥ| kaścit dveṣī sahavāsiṣu sadādhikṣepalolupo bhavati| idamasauratya mityabhidhīyate| adānta ityarthaḥ| kaścit dveṣī kāyavāṅmanobhiḥ satīrthyaṁ saṁspṛṣṭopāyāsaṁ karoti| iayaṁ jigīṣā ityabhidhīyate| upāyāsasparśa ityarthaḥ| kaścit dveṣī sadā garhāprakaṭanaprīto vigītavastupriyaśca bhavati| iyaṁ todanatā ityucyate| upālambha ityarthaḥ|

dveṣo'yaṁ dvividhaḥ-kadācitsattvamupādāya bhavati kadācidasattvamupādāya iti| sattvamupādayotpadyamāno gurutaraḥ pāpaḥ| uttamamadhyamādhamavikalpena navarāśayo bhavanti| navakleśānupādāya navadhā vibhajyate| vinā vastu dveṣapariṇāho daśamo bhavati| idaṁ dveṣalakṣaṇam|

(pṛ) kathaṁ dveṣa utpadyate| (u) amanojñādduḥkhopāyāsādutpadyate| duḥkhavedanāsvabhāvasya asamyak parijñānādvyāpāda utpadyate| garhāvadhataḍanādibhyo vā samutpadyate| durjanasahavṛttyā vā vyāpāda utpadyate yathā saunikavyādhādayaḥ| mandajñānabalādvā dveṣa utpadyate yathā vṛkṣāṇāṁ śākhopaśākhā vāteritā bhavanti| cirasamupacitadveṣānuśayasya āniryātanabhāvaṁ dveṣa utpadyate saunikavyādhasarpāṇāmāgamādvā dveṣa utpadyate| paradoṣānusmṛtipremṇā vā dveṣa utpadyata iti yathā navakleśeṣūktam| kālavaśādvā dveṣa utpadyate yathā daśavayaskādīnām| jātyā vā dveṣa utpadyate yathā sarpādīnām| deśasthānādvā dveṣa utpadyate yathā kānyakubjadeśādau| pūrvamukto rāgajananapratyayaḥ| tadvirodhe dveṣa utpadyate| ātmabuddhimadhyayasya [tatra] mānaparipoṣaṇaṁ padārthādhyavasānañcetyevamādipratyayeṣu satsu dveṣa utpadyate|

(pṛ) dveṣasya ke doṣāḥ| (u) uktaṁ sūtre-dveṣaḥ kāmarāgād gurutaraṁ pāpam iti| ataḥ suvimokaḥ| vastutastu durvimokaḥ| kintu rāgavanna ciraṁ cittamanuvartate| dveṣo dvidhā santāpakaḥ| ādāvātmānaṁ santāpayati ante paraṁ santāpayati| kiñca dveṣo niyamena narakāya bhavati| dveṣotthakarmaṇāṁ bhūyasā narake pātanāt| dveṣaḥ kuśalapuṇyāni vināśayati yaduta dānaśīlakṣāntayaḥ| imāstrisraḥ karuṇācittajāḥ| dveṣasya karuṇāvirodhitvāt [tāḥ] vināśayati| dveṣajañca karma sarvamante cittaṁ paritāpayati| dveṣendriyavān nirdayatvāt krūracaṇḍāla ityucyate| sattvāḥ sadā duḥkhinaḥ punardveṣeṇa pīḍitāḥ vraṇe prayuktakṣāravat| kiñca sūtre bhagavān svayaṁ dveṣadoṣānāha-dveṣabahulaḥ kutsitaḥ kharvākāro'praśāntabuddhiśayaḥ sadā bhīrucitto janānāmaśraddheya iti|

(pṛ) vyāpādabahulasya kāni lakṣaṇāni| (u) dhṛṣṭavāṅmanāḥ sadā anāttamanā bhavati| bhrukuṭikṣepeṇa durabhigamo'saṁśliṣṭamukhavarṇo durvimokasulabhakopaḥ sadā vyāpādopanāhamudito vigrahabhūṣaṇāyudheṣu prīto durmitrapakṣapātī sajjanavidveṣī, janānāṁ bhīṣaṇāyātathyadhyānacintano'lpahrayapatrapa ityevamādīni dveṣalakṣaṇāni| imānyanyeṣāṁ vipriyakarāṇi| ataḥ prahātavyāni|

(pṛ) kathaṁ sa prahātavyo bhaviṣyati| (u) sadā karuṇāmuditāpekṣābhāvanāyāṁ dveṣaḥ prahīyate| dveṣasyādīnavaṁ paśyan dveṣaṁ prajahāti| tattvajñānalābhino dveṣaḥ prahīyate| kṣāntibalācca dveṣaḥ prahīyate| (pṛ) kiṁ nāma kṣāntibalam| (u) yaḥ paragarhādiduḥkhaṁ kṣamate sa kuśaladharmapuṇyaṁ labhate| nākṣāntijamakuśalaṁ labhate| idaṁ kṣāntibalam| kṣāntivihārī śramaṇa ityucyate| kṣāntirhi mārgasyādyaṁ dvāraṁ bhavati| ataḥ śramaṇadharmaṇaḥ kope'pi na kopavipākaḥ| nindāyāñca na nindāvipākaḥ| tāḍane ca na tāḍanavipākaḥ| yo bhikṣuḥ kṣamāvān sa pravrajyādharmā syāt| vyāpādavato na pravrajitadhardho bhavati| kṣāntiriyaṁ pravrajitadharmaḥ| ya ākāraveṣābhyāṁ bhikṣuḥ bhinnavyavahāro dveṣacittasahagataśca na sa bhavyo bhavati| yastu kṣamāvihārī sa eva karuṇāguṇasavanvitaḥ| kṣamāvihārī svahitaṁ sādhayati| kasmāt| dveṣakārī parān vyābādhituṁ kāmayānaḥ svātmānameva vyābādhate| yāni kāyavāgbhyāṁ paratra pratyuktānyakuśalāni| [teṣā] makuśalānāṁ doṣāḥ śatasahasraguṇamātmanaiva labhyante| ato jñāyate dveṣo mahāntamātmāpakarṣaṁ karoti iti| ataḥ prājñenātmano hitaṁ kartukāmena mahadduḥkhaṁ mahatpāpañcāpākurvatā kṣāntirācaritavyāḥ|

(pṛ) ko nindādiduḥkhaṁ khamate| (u) yo'nityatāṁ bhāvayati bahulīkaroti pratibudhyate sarvadharmā kṣaṇikāḥ, nindako vedakaḥ sarvo'pi kṣaṇika iti| tasya kutra dveṣa utpadyeta| śūnyatācittasya samyak bhāvanayā kṣamamāṇa evaṁ cintayati dharmeṣu vatustaḥ śūnyeṣu ko nindakaḥ ko vā nindāvedaka iti| yadi vastu satyaṁ tadā [ta]dvedanā kṣantavyā| ahaṁ satyato doṣavān iti pūrvapuruṣāḥ satyaṁ vadanti, kasmāt dviṣāmi| yadi vastu satyaṁ| te puruṣāḥ svayameva mṛṣāvādapāpaṁ labheran| kasmādahaṁ dviṣāmīti| aśubhanindāṁ śṛṇvan evaṁ cintayet sarve lokā yathākarma vipākaṁ vedayante| mayā purā idaṁ nindākarma samupacitamāsīt| tadidānīṁ pratyanubhavitavyam| kasmād dviṣyāmīti| yadi cāśubhanindāṁ śṛṇoti taddoṣamātmani bhāvayet| ātmavaśenaiva kāyamanubhavāmi| kāyaśca duḥkhabhājanam| ato nindā'nubhavitavyeti| kṣāntivihārī evaṁ cintayet padārthāḥ pratītyasamutpannāḥ| idamaśubhaṁ nindākarma śrotravijñānamanovijñānaśabdādisamutpannam| eṣu ahaṁ dvyaṅgasamanvitaḥ| parastu śabdamātrasamanvitaḥ| evañca mamaiva pāpāṅgaṁ bahu| kasmāt dviṣāmi| mayā śabdasyāsya nimittagrahaṇādeva daurmanasyopāyāsāḥ sambhavanti ityahameva duṣṭaḥ| kṣāntimān na parān doṣayati| kasmāt dveṣādīni pāpāni na sattvānāṁ doṣāḥ, sattvā vyādhisamutthāpitacittatvādanīśvarāḥ| yathā bhūtacikitsako bhūtoccāṭanādhyavasito bhūtameva dviṣati na tu rogiṇam| ayaṁ vīryotsukaḥ kuśaladharmāṇāṁ sañcaya ārajyate| ataḥ parapravādān na gaṇayati| buddhānāryasaṅghañca smṛtvā na nindāḥ pramocayati| yathā nindāpaṭavo brāhmaṇādayo buddhaṁ vividhaṁ nindanti| yathā vā śāriputrādiṣu brāhmaṇaiḥ prayujyante'pavādanindāḥ| kaḥ punarvādo'smāsu tanupuṇyeṣu|

kiñcedaṁ cintayet lokā akuśabahulā ātmajīvitamahṛtvaiva kaṭukaṁ kurvanti| kiṁ punastāḍananindāmiti| kiñcaivaṁ cintayet- aśubhanindādinā na mama duḥkhamiti vedanā kṣantavyā| yathā bhagavān bhikṣūn śāsti-kāye krakaceṇa vidīrṇe'pi vedanā kṣantavyā| kā punarnindā iti| idamācaran sadā saṁsārānnirvidyate| nindāyāṁ labdhāyāṁ nirvedaṁ bhūyasā mātrayā suniśritamavagamyākuśalamācarati| sa jānāti ca nindāyā akṣamā ante duḥkhaṁvipākavedanā ityevaṁ cintayan narake mā bhūt pāta iti gurvīmapi nindāṁ vedayate| so'tīva hryapatrapāsāpekṣaḥ cintayati ahaṁ mahāpuruṣasya bhagavataḥ śrāvako mārgabhāvayitā| [mama] kathamutpādayedakāryaṁ kāyavākkarma iti| kṣānticāribhirbodhisattvaiḥ śakrādibhiśca labhyaṁ kṣāntibalaṁ śrūyate ca| ataḥ kṣāntiḥ kāryā||

vyāpādavargaḥ ṣaḍviṁśatyuttaravaśatatamaḥ|

127 avidyāvargaḥ

śāstramāha-prajñaptyanuvartanamavidyā| iti| yathāhuḥ-pṛthagjanā ātmarutamanuvartante| tatra nāsti vastuta ātmā nātmīyam| dharmāṇāṁ samavāyaḥ kevalaṁ prajñaptyā puruṣa ityucyate| pṛthagjanānāmavivekādātmacittaṁ pravartate| ātmacittapravṛttiriyamavidyaiva|

(pṛ) bhagavānāha-pūrvāntājñānavidyā iti| kasmāducyate| ātmacittamātramiyamavidyeti| (u) atītādau bahavo bhrāntāḥ| ata āha-tatrājñānamavidyeti| ata āha tasyājñānamavidyeti| sūtre ca vidyāyā artho vivṛtaḥ-yasya kasyacit jñānaṁ vidyeti| keṣāṁ dharmāṇāṁ jñānam| rūpamanityamiti yathābhūtajñānam| vedanā saṁjñā saṁskārā vijñānamanityamiti yathābhūtajñānam| vidyāyā viruddhā vidyā'vidyā| tathā ca yathābhūtā vidyā avidyaiva|

(pṛ) yathābhūtāvidyā yadyavidyā| tarupāṣāṇādidharmā api avidyā syāt| yathābhūtavidyāyā abhāvāt| (u) maivam| tarupāṣāṇāni cācittakāni na pūrvāntādi vikalpayanti| avidyā tu vikalpinīti na tarupāṣāṇayoḥ samānā| (pṛ) avidyā nāma dharmābhāvaḥ| yathā puruṣasya cakṣuṣā rūpādarśanaṁ nādarśanadharmo bhavati| ato vidyāyā abhāvamātramavidyā| na dharmāntaram| (u) maivam| yadyabhāvo'vidyā| pañcaskandheṣu asti pudgala iti mithyākalpanā ghaṭaśakale ca suvarṇasaṁjñotpadyata iti kasmādbhavati| ato jñāyate mithyāvikalpasvabhāvā'vidyā| na tu vidyāyā abhāvo'vidyeti| avidyāpratyayāḥ saṁskārādayaḥ santatyā pravartante| yadyabhāvaḥ kathamutpādayet| (pṛ) na vidyā avidyā iti cet idānīṁ vidyāṁ vihāya sarve dharmā abhāvāḥ syuḥ| ato naiko dharmo'vidyā bhavati| (u) avidyeyaṁ svalakṣaṇata ucyate nānyadharmataḥ| yathocyate akuśalamevākuśalasvarūpaṁ nāvyākṛtam| tathā'vidyā'pi| kusūlaṁ puruṣākāramapi puruṣagatyabhāvāt apuruṣa ityucyate| evamiyaṁ vidyā savikalpā'pi yathābhūtaṁ na prajānātītyavidyetyucyate| na tarupāṣāṇayorapi tathā|

(pṛ) yānyuktāni arūpamapratighamanāsravamasaṁskṛtamiti tāni sarvāṇi tadanyābhidhāyakāni| kasmādavidyā'pi naivam| (u) asti kadācidayaṁ nyāyaḥ| akuśalādiṣu tu naivaṁ bhavati| (pṛ) kecidāhuḥ-vidyāyā abhāvamātramavidyeti| yathā prakāśābhāve tama iti| (u) loke dvidhā vadanti-vidyāyā abhāvo'vidyeti| kadācidviparītā vidyā avidyeti| vidyāyā abhāvo'vidyeti yathā vadanti loke-adho'rūpadarśī, badhiro'śabdaśroteti| viparītā vidyā avidyeti-yathā rātrau sthāṇuṁ dṛṣṭvā puruṣa iti buddhirbhavati| puruṣaṁ vā dṛṣṭvā sthāṇubuddhiḥ| yadi kaścididamiti yathābhūtaṁ na prajānāti| tadajñānam| mithyācittaṁ kleśaḥ| ayaṁ saṁskārāṇāṁ pratyayaḥ| arhataḥ samucchedānna santi avidyāpratyayāḥ saṁskārāḥ| yadi na vidyā avidyeti| arhato buddhadharmeṣu vidyā nāstīti vidyā'vidyā syāt| yo'vidyāvān na so'rhan| [ato] jñātavyaṁ pṛthagasti avidyāsvarūpam| idaṁ mithyācittamiti|

sarve kleśā asyā avidyāyā aṅgāni| kasmāt| sarveṣāṁ kleśānāṁ mithyācāra [rūpa]tvāt| te puruṣāṇāṁ cittāvaraṇā andhatamorūpāḥ| yathāha-kāmarāgī na dharmaṁ paśyati, kāmarāgī na puṇyaṁ paśyati iti| tatkāmopādātā andhatamobhūmaḥ| evaṁ krodhamohāvapi| sarve kleśāḥ saṁskārāṇāmutpādakāḥ| uktantu sūtre-avidyāpratyayāḥ saṁskārā iti| ato jñāyate sarve kleśā avidyā iti| aśūnyatādarśino nityamastyavidyā| kliṣṭāvidyāmātraṁ sarvasaṁskārāṇāṁ pratyayaḥ| viparītā vidyā avidyetyucyate| adṛṣṭaśūnyabhāvasya nityamastīyamavidyā| ato jñāyate avidyāṅgāni sarve kleśā iti|

(pṛ) avidyā kathamutpadyate| (u) asaddhetuṁ śrutvā cintayato'vidyotpadyate| yathā asti dravyamastyavayavī asti cit, sarve dharmā akṣaṇikāḥ, nāsti punarbhavaḥ| śabda ātmā, sa ca nityaḥ, tṛṇavṛkṣādayaḥ sacetanā ityevamādimithyāgrahe sati avidyotpadyate| asatkāraṇairvā'vidyotpadyate| yaduta durmitrasaṁstavo'saddharmaśravaṇaṁ mithyāmanaskāro mithyāsamudācāra ityebhiścaturbhiḥ kāraṇairavidyotpadyate| anyakleśajananapratyayāḥ sarve'vidyājananahetavaḥ| avidyāhetubhyaścāvidyotpadyate| yathā yavebhyo yavāḥ śālibhyaḥ śālayaḥ| evaṁ yatrāsti sattvakalpanā, tatrāvidyotpadyate| kiñcoktaṁ sūtre-mithyāmanaskārapratyaye'vidyotpadyata iti| mithyāmanaskāraścāvidyāyā nāmāntarameva| puruṣaṁ dṛṣṭvā astīti buddheḥ pūrvameva puruṣamanaskāra utpadyate paścānniścaya ityato'vidyetyucyate| idamubhayaṁ pūrvāparalakṣaṇamanyonyasahāyamutpadyate| yathā vṛkṣātphalaṁ bhavati phalādvṛkṣaḥ|

avidyāyāḥ ke doṣāḥ| (u) sarve vipattyupāyāsā avidyādhīnāḥ| kasmāt| [yasmāt] avidyātaḥ samutpadyante rāgādayaḥ kleśāḥ| tebhyo'kuśalaṁ karma| tataḥ kāyānubhavaḥ| tatpratyayo vividhavipatyupāyāsānāṁ pratilābhaḥ| yathoktaṁ sūtre-avidyānivṛtasya [bhikṣavo vālasya] tṛṣṇāsamprayuktasyaivamayaṁ kāyaḥ samudāgata iti| siṁha nādasūtre coktam-upādānāni tṛṣṇānidānānīti| gāthā cāha-

yāḥ kāścidimā durgatayo'smiṁlloke paratra ca|
avidyāmūlakāḥ sarvā icchālobhasamucchrayāḥ|| iti|

avidyāsamutpannatvātsarvakleśānām| pṛthagjanā vedayante [sukhata] imān skandhān pañca [ye] 'śucayo'nityā duḥkhāḥ śunyā anātmakāḥ| ya āryāḥ te tān duḥkhān vedayante| samyaṅmanaskārātpañca skandhān prajahāti| yathoktaṁ sūtre-ātmasaṁjñā mithyāviparyāsa iti prajānato na punarutpadyata iti| ato'vidyāpratyayo bandho vidyāpratyayo mokṣa iti| loke sattvā avidyābalādalpādabhiniveśādbahūnādīnavān na paśyanti| yathā śalabhā agnau patanti| yathā vā matsyā aṅkuśaṁ gilanti| tathā sattvā api dṛṣṭe'lpāsvādagṛddhā bahūnādīnavān na pratīkṣante| tīrthikagranthairutpannamithyādṛṣṭikā vadanti na santi puṇyādīni iti| sarvamiyamavidyā| asatāṁ mārgo'kuśalahetuḥ| akuśalahetuḥ sarvo'vidyā| mithyādṛṣṭyā kṛtakarmaṇā bhūyasā narake patanti| mithyādṛṣṭayaḥ sarvā avidyayotpadyante| buddho bhagavān sarvajñaḥ śāstā trayāṇāṁ dhātūnāṁ samyak caryāviśuddha āryavinīta ityādi tīrthikā na vivicya prajānanti| yathā sadratnamandhā nirākurvanti| ime'vidyāyā doṣāḥ|

kiñca sarvasattvānāṁ vipattyupāyasavipralopādayaḥ sarve'vidyādhīnāḥ| sarve ca lābhasaṁsiddhiprakarṣā vidyādhīnāḥ| yo vardhitāvidyaḥ sa ekāntato'vīcinarake patati| yathā kalpādau janā āsvādastuccha ityanabhijñāya [tatra] rāgādhyavasāyamutpādayāmāsuḥ| ato rūpabalāyurādayo vinaṣṭāḥ| ato jñātavyamavidyayā sarve lābhāḥ pramuṣitā iti| iyamavidyā ca tatprajñānamātreṇa prahīyate| rāgādibhistu na tathā| rāgacitte nāsti krodhaḥ| krodhacitte nāsti rāgaḥ| avidyā tu sarvacitteṣu vartate| abhāvitaprajñasya cāvidyā sadā citte vartate| sarvakleśeṣu avidyā prabalā| yathoktaṁ sūtre-avidyā pāpīyasī gurvī durvimokā ca iti| avidyā ca dvādaśanidānānāṁ mūlam| asatyāmavidyāyāṁ karmāṇi nopacīyante na saṁsidhyanti| kasmāt| nahyasti arhatāṁ sattva[saṁjñā]lakṣaṇam| avidyāvirahānna karmāṇyu pacīyante| karmaṇāmanupacayādvijñānādīnyaṅgāni na punaḥ prādurbhavanti ato jñāyate avidyā sarvaduḥkhānāṁ mūlamiti|

pratyakṣaṁ dṛśyate khalu asminnaśucikāya āsaṅgaḥ, anitye nityasaṁjñā ca| yathā riktamuṣṭirbālānāmullāpanāya| yathā ca māyā mūḍhānāṁ puraḥ pradarśayati mṛdaṁ suvarṇamiti| prākṛtā mūḍhā dṛṣṭe pāpādhiṣṭhitā abhidhānenollapanīyā bhavanti| tathā lokā api cakṣuṣā aśuci dṛṣṭvā tadvañcitā bhavanti| caittā dharmā kṣaṇikāḥ, nimittagrahaṇādutpadyante| kṣaṇike rūpe mohānnimittaṁ gṛhṇanti| tathā śabdādāvapi| tasmāddurvimokā| ime'vidyāyā doṣāḥ|

(pṛ) avidyābahulasya puṁsaḥ kāni lakṣaṇāni| (u) ayaṁ bhayasthāne nirbhayo bhavati| susthāne prītivigataḥ sajjanadveṣī durjanasnidgho'bhiprāyasya viparyayagrāhī priyamitre sadā pratikūlaḥ tucchavastuṣu sāragrāhī alpahrayapatrapo na vicikitsāpratīkṣī, na pareṣāṁ tarpaṇa ātmanāpi durniṣevaṇo mūḍho'vijñātā sujīrṇamalinavastro bhramati| ramyapradeśādaśucipradeśamandhakāre prayāti| ātmanaivātmānaṁ mahāniti ślāghamānaḥ parasya laghūkaraṇe tṛpyati| apathenātmaguṇān prakaṭayati| doṣaṁ doṣa iti na vijānāti| hitaṁ hitamiti na vijānāti| apariśuddho'nairyāṇiko bhāṣaṇe'paṭuḥ sadā krodhopanāhamuditaḥ paropadeśaṁ viparyayato gṛhītvā [tatra] paramādhyāvasito durlabhamabhyasya suvinaśvaraṁ labhate| labdhasyāpi nārtha vetti| viditamapi mithyā viparyayati| evamādilakṣaṇāni sarvāṇyavidyādhīnāni| ato jñāyate'vidyā'pramāṇaduṣṭā ataḥ prahātavyeti|

(pṛ) kathaṁ prahātavyā| (u) tattvajñānaṁ bhāvayato'vidyā prahīyate| (pṛ) skandhadhātvāyatanānāṁ jñānamapi tattvajñānam| kasmātsūtra uktam-avidyāyā bhaiṣajyaṁ pratītyasamutpādaḥ pratītyasamutpādabhāvanā vā iti| (u) tīrthikā bahavo bhrāntāḥ| hetau bhrāntā vadanti-īśvarā dayo lokakāraṇamiti| vastutastu bhrāntā vadanti-asti dravyamastyavayavītyādi| pratītyasamutpādā[di]dvayaṁ bhāvayato ['vidyā] prahī yate| (pṛ) pratītyasamutpādo'vidyāyā bhaiṣajyam| kasmāducyate dvayamiti| (u) anyajñānasaṁjihīrṣayā| skandhadhātvāyatanādi bhāvayannapi avidyāṁ bhinatti| mithyādṛṣṭimātraṁ gurutarāvidyā| mithyādṛṣṭiśca pratītyasamutpādapraheyā| ato dvayamityucyate| evaṁ rāgadveṣāvapi| laukikā bhūyasā ghaṭādipade bhrāntāḥ| yathā ghaṭapadaṁ śṛṇvato manasi saṁśaya udeti kiṁ rūpādiḥ ghaṭaḥ kiṁvā rūpādivyatirikto'nyo'sti ghaṭa iti| evaṁ pañcaskandhātmakaḥ puruṣaḥ kiṁ vā tadvyatirikto'nyo'sti puruṣa iti| samāhitacittaḥ kāya evātmā kāyādanya ātmā iti śāśvatocchadākhye'ntadvaye na patati| yaḥ prajānāti ghaṭaḥ pratītyasamutpanno rūparasagandhasparśamaya iti| evaṁ rūpādayaḥ skandhaḥ puruṣa iti| [sa] evaṁ prajānan nāmajaṁ saṁśayaṁ prajahāti| idaṁ nāma dharmāṇāṁ paramārthaṁ sañchādayati| yathāha devatāparipṛcchāsūtram-

nāma sarvamadhvabhāvi nāma bhūyo na vidyate|
ekadharmasya nāmno'sya sarve dharmā vaśānugāḥ|| iti|

kiñcāha-lokasya samudayaṁ paśyato'bhāvadṛṣṭirnirudhyate| lokasya nirodhaṁ paśyato bhāvadṛṣṭirnirudhyate| iti| api coktam-saṁskārāṇāṁ santatiṁ pañcaskandhānāṁ saṁsaraṇaṁ vadanti| ime'vidyādīnavāḥ pratītyasamutpādaṁ bhāvayato nirudhyanta iti| ukta ñca sūtre-yaḥ pratītyasabhutpādaṁ paśyati sa dharmaṁ paśyati| yo dharmaṁ paśyati sa buddhaṁ paśyatīti| evaṁ yo nāmajaṁ saṁśayaṁ prajahāti so'parapratyayaḥ paramārthato buddhaṁ paśyati| atastattvajñānādavidyā kṣīyate| pratītyasamutpādaṁ samyak prajānan tattvajñānaṁ pratilabhate| saṁkṣepata uktaṁ caturaśītidharmaskandhe-yā kācana prajñā sarvā sā'vidyāvyāvartinīti| avidyā ca sarvakleśānāṁ mūlaṁ sarvakleśānāṁ sahakāriṇī cetyevaṁ pratītyasamutpāda [jñāne] avidyā prahīyate||

avidyāvargaḥ saptaviṁśatyuttaraśatatamaḥ|

128 mānavargaḥ

(pṛ) trayaḥ kleśāḥ saṁsārasya mūlamityuktam| ato'nyaḥ punarasti na vā| (u) asti mānākhyaḥ| (pṛ) katamo mānaḥ| (u) mithyācittenātmana unnatirmāna ityucyate| māno'yaṁbahuvidhaḥ| avara ātmani unnatirmānaḥ| sameṣu samatāmanyatā'pi māna ityucyate| tatrātmabuddhinimittagrahadoṣasattvāt| sameṣu ātmana unnatirmahāmānaḥ| viśiṣṭeṣu ātmana unnatirabhimānaḥ| pañcasu skandheṣu ātmanimittagraho'smimānaḥ| asmimāno dvividho nimittapradarśano'nimittapradarśana iti| nimittapradarśanaḥ pṛthagjanānāmātmamāno yaduta rūpamātmā, rūpavānātmā, ātmani rūpaṁ, rūpa ātmā iti darśanam, evaṁ yāvadvijñānamapi| iti viṁśatidhā pradarśanāt nimittapradarśanaḥ| animittapradarśanaḥ śaikṣajanānāmasmimānaḥ| yathā sthaviraḥ kṣemaka āha-na khalvāyuṣman rūpamasmīti vadāmi, na vedanā, na saṁjñā, na saṁskārā, na vijñānam, [nāpyanyatra vijñānādasmīti vadāmi]| api ca ma āyuṣman pañcasūpādānaskandheṣu anusahagato'smīti mānaḥ asmīticchandaḥ asmītyanuśayo'samuddhataḥ| [ityādi]| ayamasmimāna ityucyate|

yaḥstrota āpattyādiphalaviśeṣānapratilabhya pratilabdhavāniti vadati so'dhimānaḥ| (pṛ) alābhe kasmādbhavati lābhabuddhiḥ| (u) dhyānābhyāse'lpāsvādalābhāt saṁyojanā nuśayaṁ vyāvartayati na punaścitte samudācarati| ato'yaṁ māno bhavati| śrutacintāmayaprajñābalena ca sadā kalyāṇamitramupasadya [ta]tsamudācāravivekamabhirocayati| pañcaskandhānāṁ lakṣaṇamalpaṁ jñātvā strotaāpattyādiphalasaṁjñāmutpādayati| [aya] madhimānaḥ|

(pṛ) adhimānasya ke doṣāḥ| (u) ante daurmanasyopāyāsairbhavitavyam| yathoktaṁ sūtre-yo bhikṣuḥ kathayati ahaṁ samuddhatavicikitsaḥ pratilabdhamārga iti| [tasya] purata evaṁ kathayet-atigabhīraḥ pratītyasamutpādo lokottaradharma iti| yadyayaṁ bhikṣurvastuto'pratilabdhamārgaḥ| [tadā'sya] imaṁ dharmaṁ śṛṇvataḥ kaukṛtyopāyāso bhavati| ato yatnenādhimānamimaṁ samucchindyāt| adhimānini buddhā bhagavanto mahākāruṇikā api [taṁ] dūrīkṛtya na dharmāvavādaṁ kurvanti| ataḥ samucchindyāt| kiñcādhimānī dharmasya mithyādarśane viharati| ato nāsti tāttviko guṇaḥ| tadyathā vaṇik gabhīramahāsamudragato ratnābhāseṣvāsakto bhavati| tathā'yamapi buddhaśāsanārṇavagataḥ alpaṁ dhyānasukhaṁ pratilabhya pāramārthikamārga iti tatrāsaṅgaṁ janayati| adhimānī ante maraṇakāle na mārgaṁ vedayate| ato yatnena pāramārthikatattvajñānamanviṣyāt| adhimānī svārthaṁ vināśayati sammohañca bardhayati| alabdhe labdhasaṁjñāvatvāt| ato nātmānamātmanaiva vañcayet| iti kṣipraṁ visṛjet|

yaduttamaṁ puruṣamavaraṁ vadanti| tadayathā bhavatīti ayathāmāna ityucyate| ayaṁ svayamucco'pi svātmabhāvamavanamayati| yadaguṇāḥ santa ātmānamunnamayanti| tanmithyāmāna ityucyate| akuśaladharmairātmana uccakaraṇamapi mithyāmānaḥ| yat sujane pūjye pṛṣṭhato'satkāra uddhatamānaḥ saḥ| ityādi mānalakṣaṇam|

(pṛ) kathaṁ māna utpadyate| (u) skandhānāṁ paramārthalakṣaṇamajānānāṁ māna utpadyate| yathoktaṁsūtre-ye kecit [śramaṇā brāhmaṇā vā] anityena rūpeṇa [duḥkhena vipariṇāmadharmeṇa] śreṣṭho'hamasmīti samanupaśyanti| sadṛśo['hamasmāti samanupaśyanti] hīno ['hamasbhīti samanupaśyanti] kimanyatra yathābhūtasyādarśanāt| evaṁ yāvadvijñānamiti| skandhānāṁ paramārthalakṣaṇaṁ jānatāṁ nāsti mānaḥ| kāyānusmṛtiṁ bhāvayato nāsti mānaḥ| yathā gauḥ śṛṅgamapekṣya tīkṣṇo bhavati| tacchṛṅge gate na bhavati| kāyo'śuciḥ navadvāreṣu malaprasrāvī| kaḥ prājña imamapekṣya ucco'smīti [manyeta] evamādikāyānusmṛtipratyaye tu nāsti mānaḥ| prājño jānāti sarve sattvā yadi vā daridrī yadi vā dhanī yadi vā pūjyo yadi vā jadhanyaḥ sarve'pi asthimāṁsasnāyusirāpañcasandhipeśīkalalasamavāyamayakāyāḥ, jātijarāvyādhimaraṇadaurmanasyaparidevaduḥkhopāyāsasamanvitā rāgakrodhādipuṇyapāpakarmayuktā narakādidurgatibhāginaśceti| kathamutpādayenmānam| ābhyantaraṁ bāhyaṁ cittaṁ pratītyasamutpannaṁ sarvaṁ kṣaṇikamiti paśyato na bhavati mānaḥ| cittasamādhiñca samyak bhāvayato na bhavati mānaḥ| kasmāt| nimitte'nugate hi māna utpadyate| asati nimitte kutra mānamutpādayet| kiñca prājñasya śīlādiṣu satsu na bhavati mānaḥ| kasmāt| śīlādayo hi sarve eṣāṁ kleśānāṁ kṣayakarāḥ| asatsu guṇeṣu kaḥ prājño'sadvastuni mānamutpādayet| anityatādilakṣaṇaṁ bhāvayato māno nirudhyate| kaḥ prājño'nityena duḥkhena aśucinā padārthena mānaṁ kuryāt|

(pṛ) mānasya ke doṣāḥ| (u) mānātkāyo bhavati| kāyātsarvaṁ duḥkhaṁ pravartate| yathāha bhagavān sūtre-yadāhaṁ māṇavako'bhūvam, na tadā mānalakṣaṇamājñāsiṣam ahamiti vedanāvyākaraṇaṁ kutracidutpatsyata iti| anyamānānāmaprahīṇatvāt| sarve kleśā nimittagrahānuvartinaḥ| ahamiti nimitteṣu mahat| ato jñāyate mānātkāyo bhavatīti| māno'yaṁ mohabhāgīyaḥ| kasmāt| cakṣuṣā rūpaṁ dṛṣṭvā ahaṁ paśyāmītyāha| māno'yamanītyā ca pravartate| kasmāt| sarve lokā anityā duḥkhā anātmakāḥ| kathamanena māno bhavati| ato rāgadveṣamohāḥ paramānītayaḥ| manoddhitaṁ karma tīkṣṇaṁ gurukañca| gabhīrāsaktatvāt| rāgoddhitantu nedṛśaṁ bhavati| mānabalādrāgādayo vardhante| anena rāgeṇa labdho gotrādimānastu vipulaṁ vardhate| asmimānapratyayaṁ pravartate nīcakulam| siṁhavyāghra vṛkeṣvapi bhavati| asmātpratyayānnarake patati| mānasya santyevamādīnyapramāṇānyavadyāni|

(pṛ) kiṁ mānabahulasya lakṣaṇam| (u) ayaṁ samupāttadhārṣṭyo duḥsahabhāṣaṇo'satkāracitto'lpabhayaḥ svairācāramuditaḥ svayañca mahāduḥśāsano yatkiñcijjadhanya[mapi]svayaṁ bahumānī, parakutsanapriyāluritīme doṣā durapaneyāḥ| ato jñāninā nācaritavyāḥ| māno'yaṁ sarvaguṇānāṁ vighaṭakatayā pravartate||

mānavargo'ṣṭhāviṁśatyuttaraśatattamaḥ|

129 vicikitsāvargaḥ

śāstramāha-vicikitsā nāma tattvārthe buddhyaviniścaḥ kimasti vimuktiḥ kiṁ vā nāsti| kimasti kuśalamakuśalam| uta na| kimasti ratnatrayam| uta na iti|

(pṛ) vṛkṣe saṁśayo bhavati kiṁ sthāṇuḥ kiṁ vā puruṣa iti| mṛtpiṇḍe saṁśayo bhavati kiṁ mṛtpiṇḍaḥ uta kokila iti| madhukare saṁśayo bhavati kiṁ madhukaraḥ kiṁ vā jambūphalamiti| sarpe saṁśayo bhavati kiṁ sarpaḥ kiṁ vā rajjuriti| ghoṭakamṛge saṁśayo bhavati kiṁ prabhā kiṁ vā salilaṁ iti| evamādayaḥ saṁśayahetavaścākṣuṣavijñānajanakāḥ| dhvanau saṁśayo bhavati kiṁ mayūrakṛta uta manuṣyakṛta iti| gandhe saṁśayo bhavati kimutpalagandhaḥ uta saṁparkagandha iti| rase saṁśayo bhavati kiṁ māṁsarasa uta māṁsābhāsarasa iti| sparśe saṁśayo bhavati kimautpattikatantava uta paripakvatantava iti| mānasavijñānantu nānāvidhasaṁśayajanakam| yathā kimayaṁ dharmo dravyavān uta guṇamātram| vimastyātmā uta na ityevamādayaḥ kiṁ saṁśayā na santi|

atra brūmaḥ| sthāṇurvā puruṣo va ityevamādibhistu na kleśā bhavanti| na ca te punarbhavasya pratyayā bhavanti| kṣīṇāsravāṇāmapyetatsambhavāt|

(pṛ) vicikitseyaṁ kathamutpadyate| (u) dvividhadharmadarśanaśravaṇajñānairvicikitsā bhavati| kasmāt| pūrvaṁ dvidhāvasthitaṁ padārthaṁ sthāṇuṁ puruṣañca dṛṣṭvā paścāddūrataḥ paśyati puruṣādi vastu tadā saṁśeta sthāṇurvā puruṣo veti| tadā mṛdādāvapi| dvidhāśravaṇam-yadi kaścicchṛṇoti asti puṇyaṁ pāpamiti| paścācchṛṇoti loke nāstīti| ataḥ saṁśayo bhavati| dvidhājñānam-yadā deve varṣati nadī samṛddhā bhavati| jalasetubhede'pi nadī samṛddhā| yathā deve vivṛkṣati pipīlikāpotānyaṇḍavāhīni| kasmiṁścit [kutracit] khanatyapi aṇḍasaṁkrānto gacchati| mayūrakūjanaṁ puruṣo'pi kartuṁ śaknoti| kiñcidvastu dṛśyaṁ yathā ghaṭaḥ| kiñcidadṛśyaṁ yathā'lātacakram| adṛśyaṁ vastu yathā vṛkṣamūlaṁ pṛthivyāmadhastāt jala[sthaṁ]vā| kiñcidavastu adṛśyañca yathā dvitīyaṁ śiraḥ tṛtīyo bāhuḥ| evamādibhirdvidhādharmadarśanaśravaṇajñānaiḥ saṁśayo bhavati|

aparīkṣya darśanācca saṁśayo bhavati| yathā'tidūrādibhiraṣṭapratyayaiḥ| dvidhāśraddhāvattvena ca saṁśayo bhavati| yathā kaścidvadati-asti paraloka iti| [anyaḥ] kaścidvadati nāstīti| ubhayorapi puruṣayoḥ śraddhāvataḥ saṁśayo bhavati| vimate vastuni yāvadviśiṣṭalakṣaṇaṁ na paśyati tāvatsaṁśayo bhavati| viśiṣṭalakṣaṇaṁ paśyatastu saṁśayo na bhavati| (pṛ) kathaṁ viśiṣṭhalakṣaṇaṁ paśyati| (u) darśanaśravaṇajñānānāṁ viniścayādvigatasaṁśayo bhavati| bhagavacchāsane yaḥ kāyena dharmatālakṣaṇaṁ sākṣātkaroti| so'tyantavigatasaṁśayo bhavati| yathā bodhisattvo bodhimaṇḍe niṣaṇṇo'vadat vyavasāyena brāhmaṇalabdhaṁ gamīraṁ dharmamabhisametya pratyayān jānan paśyaṁśca prakṣīṇasaṁśayajālo bhaveyamiti| sadyuktiprajñālābhinaśca saṁśayaḥ prahīyate| yathā jñānī saṁskārāṇāṁ pratītyasamutpādaṁ śrutvā vijñāya ca nirdhāsyati saṁsāro'nādirityevamādi|

(pṛ) vicikitsāyāḥ ke doṣāḥ| (u) vicikitsābahulasya laukikaṁ lokottaraṁ sarvaṁ na sidhyati| kasmāt| sandidghaḥ pumān na kāryaṁ karma karoti| yat karoti tat jaghanyaṁ bhavati| sādhayitumakṣamatvāt| uktañca sūtre-vicikitsā cittasyānuprarohaḥ| tadyathā satṛṇakṣetre'nuprarohabahulatvādanyatṛṇānyeva na prarohanti| kiḥ punaḥ śālisasyādīni| evaṁ cittaṁ vicikitsāprasṛṣṭamasadvastunyeva samādadhāti| kiṁ punaḥ samyak samādhau iti| kiñcāha bhagavān-vicikitsā nāma tamaso rāśiriti| sa tamaso rāśistrividhaḥ atīto'nāgataḥ pratyutpanna iti| sa tamaso rāśirātmadṛṣṭīnāmuttisthānam| puruṣo'yaṁ cittaṁ samādadhāno'pi mithyā samādadhāti| vinā bhagavacchāsanaṁ na samyaksamādhimān iti vaktuṁ śakyate| bahavaḥ sattvā āmaraṇaṁ vicikitsāvinaṣṭāḥ| tadyathāha-aṣṭakādayaḥ pañcābhijñā maharṣayaḥ saṁśayālīḍhā vipannā iti| saṁśayānasya dānādi kurvataḥ puṇyamavipākaṁ vā syādalpavipākaṁ vā| kasmāt| imāni puṇyakarmāṇi cittodgatāni| tasya puruṣasya cittaṁ sadā vicikitsākaluṣitamityato nāsti kuśalam| uktañca sūtre-vicikitsitacitto dānaṁ datvā pratyantabhūmau vipākaṁ vedayata iti| kasmāt| vicikitsābahulo naikāgracitto yathākālaṁ pāṇibhyāṁ prayacchati| nāpi vividhaṁ satkāracittamutpādayati| ataḥ pratyantabhūmau kṣudraṁ vipākaṁ vedayate| tadyathā pāyāsyādayaḥ kṣudrarājāḥ|

(pṛ) nāstīyaṁ vicikitsā| kasmāt| vicikikitsā nāma caitasikadharmaḥ| caitasikāśca kṣaṇikāḥ| san na vicikitsā| asan api na vicikitsā| naikaṁ cittaṁ sat asaditi bhavati| ato nāstīti jñāyate| (u) nāhaṁ vadāmi kṣaṇikeṣvasti vicikitseti| anirdhāritacittasantāno vicikitsetyākhyāyate| na tasmin samaye cittaṁ nirdhārayati ayaṁ sthāṇurayaṁ puruṣa iti| satanyamānamidaṁ cittamaśraddadhānatvādāvilam| mithyādarśanādasti vā nāsti veti vicikitsanna śraddadhate|

aśraddheyaṁ dvividhā vicikitsāsambhavā mithyādarśanasambhavā iti| vicikitsāsambhavā laghutarā| mithyādarśanasambhavā tu gurutarā| śraddhā ca dvividhā samyadgarśanasambhavā śravaṇasambhaveti| samyadgarśanasambhavā śraddhā dṛḍhā bhavati śravaṇasambhavā tu naivaṁ bhavati||

vicikitsāvarga ekonatriṁśaduttaraśatatamaḥ|

130 satkāyadṛṣṭivargaḥ

pañcasu skandheṣu ātmabuddhiḥ satkāyadṛṣṭiḥ| vastuta ātmano'bhāvātpañcaskandhālambinītyucyate| kāyaḥ pañcaskandhātmakaḥ| tatrotpannā [ātma] dṛṣṭiḥ satkāyadṛṣṭirityucyate| nirātmaka ātmanimittagrahaṇāt dṛṣṭirityākhyāyate|

(pṛ) pañcasu skandheṣu ātmeti nāmakaraṇe ko doṣaḥ| yathā ghaṭādayaḥ padārthāḥ pratyekaṁ svalakṣaṇāḥ| na tatrāsti doṣaḥ| tathātmā'pi| skandhavyatirikta ātmā'stīti brūvatastu doṣaḥ syāt| (u) yadyapi na skandhavyatirikta ātmetyucyate| tathā'pīdaṁ duṣṭam| kasmāt| tīrthikā hi vadanti-ātmā nityaḥ| asminnadhvani kṛtakarmaṇāmante vipākavedanāt iti| evaṁ bruvataḥ pañcaskandhā eva nityāḥ syuḥ| ātmavādī manyate ātmā eka iti| tathā sati pañcaskandhā eka eva syuḥ| ityayaṁ doṣaḥ| ātmagrahaśca duṣṭaḥ| kasmāt| ātmabuddhau hi ātmīya [buddhi] rasti| ātmīye sati rāgadveṣādayaḥ sarve kleśāḥ samudbhavanti| ato jñāyata ātmabuddhiḥ kleśānāmutpattisthānamiti| yadyapīme na vadanti skandhavyatirikta ātmeti| [tathāpi] skandheṣu nimittagrahānna [teṣāṁ] śūnyatāyāmavacaranti| śūnya[tā]yāmanavacaraṇātkleśāḥ sambhavanti| kleśebhyaḥ karma sambhavati| karmato duḥkham| evaṁ jananamaraṇasantāno'vicchinno bhavati| ima ātmakalpanayā kāyaśiraścakṣurhastapādasyaudārikaṁ vivekameva na labhante| kiṁ punaḥ skandhānāṁ vivekam| eka ātmā nitya ātmeti samādānāt| yo na vivecayati| ko'vakrāmati śūnya[tāyā]m| ātmadarśīnirvāṇabhīta ātmā na bhaviṣyatīti| yathoktaṁ sūtre-pṛthagjanāḥ śūnyānātmatāṁ śrutvā mahābhītimutpādayanti ātmā na bhaviṣyati| ato nāsti kiñcidupalabhyamiti| evaṁ pṛthagjanā yāvatpāmopahataṁ kāyaṁ prārthayamānā na nirvāṇāya prayante| yaḥ śūnyatājñānapratilābhī sa punarnirbhīto bhavati| yathohopasenasūtram-

brahmacaryaṁ sucaritaṁ mārgaścāpi subhāvitaḥ|
tuṣṭa āyuḥkṣaye bhoti rogasyāpagame yathā|| iti|

ātmāstīti yo vadati sa mithyādṛṣṭau patati| yadyātmā nityaḥ tadā sukhaduḥkhayorvikāro na syāt| asati vikāre nāsti puṇyaṁ pāpaṁ vā| yadyanitya ātmā| tadā nāsti paralokaḥ| svabhāvato vimuktasyāpi nāsti puṇyaṁ pāpaṁ vā| ato jñāyate satkāyadṛṣṭirgurutaraṁ pāpamiti| kiñca satkāyadṛṣṭiko'tyantamūḍhaḥ| pṛthagjanāḥ sarve satkāyadṛṣṭyā vikṣiptacittā bhavanti| atyāsaṅgāt saṁsāre yātāyātā bhavanti| yo nairātmyaṁ paśyati tasya yātāyātaṁ samucchidyate|

(pṛ) yadi pañcaskandhā anātmakāḥ| kasmāt satvānāṁ tatrātmabuddhirbhavati| (u) martyo devaḥ pumān strī iti nāmanimittaṁ śṛṇvataḥ saṁjñāvikalpādātmabuddhirutpadyate| na tu hetunā| hetvabhāvenātmabuddhirutpadyate yaduta yadyātmā nāsti kaḥ sukhaṁ sukhaṁ vedayet, iryāpathavyavahāroddhitapuṇyapāpakarmaṇā vipākaṁ [ko] vedayeteti| anādau saṁsāre ca cirasañcitamātmanimittantu tadanuśayasādhanam| yathā ghaṭādinimittam| ata ātmabuddhirutpadyate| sarvavedanāskandheṣu ātmabuddhirutpadyate na tu vedanāyām| ata ucyata ātmamatiryatrotpadyate tatrātmāstīti| kasmāt| na hi sarvatrātmamatirbhavati| vyāmohādātmamatirutpadyate| tadyathā andha [kalpa] sya śakalādi labdhvā suvarṇamaṇisaṁjñā bhavati| kiñcāyaṁ śūnyatāvivekajñānālābhī mohātpaśyatyātmānam| tadyathā māyā[marīcī] gandharvanagarālātacakrādiṣu astīti matirbhavati|

(pṛ) paśyāmaḥ khalu pratyakṣaṁ rūpakāye keśanakharomādyavayavān pratyekaṁ vibhinnān| kaḥ sacetanastānātmānaṁ manyeta| (u) kecitpaśyanti ātmānaṁ yavasadṛśaṁ sarṣapādisamānaṁ hṛdayāntarvartinañca| brāhmaṇānāmātmā śuklaḥ| kṣatriyāṇāmātmā pītaḥ| vaiśyānāmātmā raktaḥ| śūdrāṇāmātmā kṛṣṇa iti| uktañca vede-

purāsīnmahān puruṣa ādityavarṇaḥ tamasaḥ parastāt| tamevaṁ vidvānamṛta iha
bhavati| nānyaḥ panthā vidyate ['yanāya]| aṇoraṇiyān mahato mahīyān
ātmā guhāyāṁ nihito'sya jantoḥ| tamakratuḥ paśyati [vītaśokaḥ] sūtraṁ
maṇigaṇeṣviva|

evaṁ kecinmanyante rūpamātmeti| sthūlacetanā āhuḥ vedanā''tmeti| vṛkṣaśilādau vedanāyā abhāvāt jñeyaṁ vedanaivātmeti| madhyamacetanā āhuḥ saṁjñā ātmā, sukhaduḥkhayoratītayorapi [tat] saṁjñāvadātmeti buddhi[sattvā] t| sūkṣmacetanā āhuḥ saṁskāra ātmeti| ghaṭādāvatīte'pi [tat] cetanāvānātmeti buddheḥ| paramasūkṣmacetanā āhu-vijñānamātmeti| cetanā'pi audārikī| cetanāyāmasyāmatītāyāmapi [tat] vijñānavānātmeti buddheriti jānanti| [yasya] pañcasu skandheṣu ātmabuddhirbhavati| na sa vivecayati vedanādīn skandhān| rūpaṁ cittañca sammiśrya ātmasaṁjñā samutpadyate| yathā rūpādicaturdharmasāmānye ghaṭasaṁjñotpadyate| rūpādivibhāgena viṁśatibhāgaiḥ paśyati rūpamātmeti| kasmāt| rūpavānayamātmeti pratīto dharmo vedanādīnāmāśrayaḥ| vedanādaya ime rūpe pratibaddhā ityata ucyate rūpa[vān] ātmeti| kecidvedanādigataṁ rūpaṁ paśyanti| vedanādaya ime'nupalabhyamānadharmā ityato rūpamāśrayante| yathā ākāśo'nupalabhya ityataḥ pṛthivyādaya āśrīyante| eva [mātmadṛṣṭe] viṁśatibhāgā mohādbhavanti|

(pṛ) cakṣurādiṣu kasmānnocyata ātmeti bhāgaḥ| (u) asti ca| yathoktaṁ sūtre-yadyāha kaścit yaccakṣurayamātmeti| tanna yujyate| kasmāt| cakṣurutpannavināśi| yadi cakṣurayamātmā| tadā ātmā utpannavināśī syāt| cakṣurādīni pṛthak pṛthagviśiṣṭalakṣaṇāni| yadyucyate cakṣurātmeti| śrotrādayo nātmā syuḥ| tattu na yujyate| yadi śrotrādayaḥ punarā [tmā]| tadā eka eva pumān bahvātmā syāt| rūpādīnāṁ saviśeṣatvāt vaktuṁ śakyaṁ rūpamevā na vedanādaya iti|

(pṛ) nāstyātmeti yadvacanam| sāpi mithyādṛṣṭiḥ| kathamidam| (u) asti satyadvayam| paramārthato'styātmeti yadvacanaṁ sā satkāyadṛṣṭiḥ| saṁvṛtito nāsti ātmeti vacanaṁ mithyādṛṣṭiḥ| lokasatyato'styātmā paramārthato nāstyātmeti vacanaṁ samyak dṛṣṭiḥ| paramārthato nāsti saṁvṛtito'stīti vadan na dṛṣṭau patati| evamasti nāstīti vacanaṁ jñeyam| yathā vyāghrī svapotaṁ mukhenāpaharati atiniṣṭhuragrahaṇe kṣataṁ [bhavediti] atiśithilagrahaṇe bhraṁśo [bhavediti]| evamāstitvaṁ pratipannaścetsatkāyadṛṣṭau patati| ātmanāstitvaṁ pratipannaścenmithyādṛṣṭau patati| kṛtahānamakṛtābhyāgama ubhayaṁ duṣṭam| nāstīti pratipannasya [kṛta]hānam| ātmāstīti pratipannasyā [kṛtā] bhyāgamaḥ| ataḥ sūtra uktaṁ-dvāvantau parihāryāviti| paramārthato nāstīti vadan saṁvṛtito'stīti ca vadan antadvayaṁ parityajya madhyamāyāṁ pratipadi caratītyākhyāyate| buddhaśāsanamavivādamanutkarṣaṇam| paramārthato nāstītyuktau paṇḍito notkarṣati| saṁvṛtito'stītyuktau pāmaro na vivadate| tathāgataśāsane'śāśvatānucchedā pariśuddhā madhyamā pratipat| paramārthato nāstitayā na śāśvataḥ| saṁvṛtitostitayā nocchedaḥ|

(pṛ) yo dharmaḥ paramārthato nāsti sa sutarāṁ nāstīti syāt| kena punarucyate saṁvṛtito'stīti| (u) sarvairlaukikairvyavahriyate astīti yaduta karma karmavipāko yadi vā bandho yadi vā mokṣa iti| ime sarve mohajāḥ| kasmāt| ime pañcaskandhāḥ śūnyā māyopamāḥ jvālāvacca santānenotpannatvāt| pṛthagjanānāṁ titīrṣayā astītivacanamanuvartate| yadi nāstīti vadet| tadā pṛthagjanā vyāmuhya yadi vā ucchedavāde pateyuḥ yadi vā skandhānāṁ nāstītākathane avineyāḥ syuḥ| puṇyapāpādikarmabhirbandho vā mokṣo vā na sidhyet| yastaṁ mohavādaṁ vināśayati| saḥ svayameva śūnyatāyāmavatarati| tadāsya sarvā mithyādṛṣṭayo na bhavanti| ataḥ paramārthasatyaṁ paścāducyate| yathā strīpuṁnimittavyāvṛttaye kāyapratyavekṣaṇamādāvupadiśyate| atha keśaromanakhādibhiḥ kāyavikalpalakṣaṇa [mupadiśyate] pañcaskandhamātramastīti| atha śūnyatālakṣaṇena pañcaskandhanirodhalakṣaṇa [mupadiśyate]| pañcaskandhanirodhalakṣaṇaṁ paramārthasatyamityucyate| saṁvṛtyā'stīti kathane na tadā punaḥ paramārthato nāstīti vacanamapekṣyate| uktañca sūtre-yaḥ sarvadharmān niḥsvabhāvān prajānāti sa śūnyatāyāmavatarati| iti| ato jñāyate pañca skandhā api na santīti| uktañca paramārthaśūnyatāsūtre-cakṣurādi paramārthato nasti| asti tu saṁvṛtita iti| mahāśūnyatāsūtra uktam-yadidaṁ jarāmaraṇamiti vacanaṁ yadi vāyaṁ puruṣo jarāmaraṇa [-lakṣaṇa] iti vacanaṁ| yadi vā tīrthikānāṁ vacanaṁ kāya eva jīvaḥ, yadivānyaḥ kāyo'nyo jīva itīdamekārthakaṁ, vyañjanameva nānā| kāya eva jīvaḥ anyaḥ kāyo'nyo jīva itīdaṁ vacane na brahmacaryaṁ bhavati| yaḥ pratiṣedhaḥ ayaṁ puruṣo jarāmaraṇa[lakṣaṇa] iti nairātmyasyābhidhānam| yaḥ pratiṣedha idaṁ jarāmaraṇamiti tat jarāmaraṇasya vyāvartanam| yāvadavidyāyāḥ iti| ato jñāyate paramārthato na jarāmaraṇādi| saṁvṛtyā tūcyate jātipratyayaṁ jarāmaraṇam| iyamucyate madhyamā pratipat| kiñcoktaṁ rādhasūtre-rūpaṁ rādha yūyaṁ vikirata vidhamata vidhvaṁsata vikrīḍanakaṁ kuruta [tṛṣṇā] kṣayāya [pratipadyata] tadyathā pāṁsvāgārikāḥ| avastutvāt kṣayāya bhāvyā iti| skandhā api kṣayāya [bhāvyāḥ]| paramārthato'bhāvāt skandhavṛttilakṣaṇavṛttimanusarato nātmamatiratyantaṁ prahīyate| hetupratyayānāmanirodhāt| yathā vṛkṣaḥ paraśunā chinno bhasmasātkṛtaḥ| tathā'pi [tatra] vṛkṣasaṁjñāmanuvartate| yadā tu mahāvāte opūyate jalena vā pravāhitaḥ tadā vṛkṣasaṁjñā nirudhyate| evaṁ yadā vidhvaṁsitāni vikrīḍanakaṁ kṛtāni vikīrṇāni vidhmātāni niruddhāni pañcaskandhalakṣaṇāni, tasmin samaye śūnyatālakṣaṇaṁ sampannaṁ bhavati| yathāha sūtram-rādha yūyaṁ [rūpaṁ] vidhvaṁsata vikrīḍanakaṁ kuruta vikirata vidhamata bhāgaśo vidalayata sattvakṣayāya iti| asmin sūtra uktam-pañcaskandhā anityāḥ sattvaśūnyāḥ na santīti| pūrvasmin sūtra uktam-pañcaskandhā vikīrṇā niruddhāḥ te dharmaśūnyā bhavanti iti||

satkāyadṛṣṭivargastrīṁśatyuttaraśatatamaḥ|

131 anta[graha]dṛṣṭivargaḥ

dharmāḥ samucchidyante vā śāśvatā vā iti yadidaṁ vacanaṁ tadanta[graha] dṛṣṭirityucyate| kecidābhidharmikā āhuḥ-yadā kaścidāha ātmā śāśvato vā aśāśvato veti iyamevāntagrahadṛṣṭiḥ na sarve dharmāḥ[śāśvatā vā aśāśvatā vā] iti| kasmāt| dṛṣṭaṁ khalu pratyakṣaṁ [yat] bāhyaṁ vastu samucchidyata iti| uktañca sūtre-astīti darśanaṁ śāśvatagrahaḥ| nāstīti darśanamucchedagraha iti| kāya eva jīva ityucchedadṛṣṭiḥ| anyaḥ kāyo 'nyo jīva iti śāśvatadṛṣṭiḥ| nāsti karma paraṁ maraṇāditi ucchedadṛṣṭiḥ| asti karma paraṁ maraṇāditi śāśvatadṛṣṭiḥ| asti ca nāsti ca karma paraṁ maraṇādityatra yadastīti sa śāśvata[vādaḥ] yannāstīti sa ucchedavādaḥ| naivāsti na ca nāstītyapyevam|

(pṛ) ayaṁ caturtho graho na dṛṣṭiḥ syāt| (u) lokasatyato'pi pudgalarahitatvāddharmāṇāṁ dṛṣṭirityucyate| śāśvato'śāśvataḥ antavānanantavānityādi catuṣkoṭikamapyevam| uktañca sūtre-ṣaṭ sparśāyatanāni nirudhyante santyanyānīti śāśvatavādaḥ| na santyanyānīti uccheda[vāda] iti| ātmā pūrvamakarot paścātkariṣyatīti yaddarśanaṁ sā śāśvatadṛṣṭiḥ ātmā pūrvaṁ nākarot paścānna kariṣyatītīyamucchedadṛṣṭiḥ| api cāha mithyādṛṣṭisūtram-puruṣasya saptakāyāḥ pṛthivyaptejovāyavaḥ sukhaṁduḥkhaṁ jīvitamiti| mriyamāṇasya catvāri mahābhūtāni tammūlapratiśaraṇānīndriyāṇyākāśapratiśaraṇāni iti| kiñcāha-kṣureṇa ca krakacena prāṇino hatvā [eka] māṁsapuṁñca kuryāt nāsti [tato nidānaṁ]pāpaṁ [nāsti pāpasyāgama] iti| iyamucchedadṛṣṭiḥ| brahmajālasūtra ucchedadṛṣṭilakṣaṇamuktam| asti paralokaḥ yaḥ kārakaḥ sa eva vedaka iti yadvacanam| iyaṁ śāśvatadṛṣṭirityucyate|

(pṛ) śāśvatocchedadṛṣṭiḥ kathamutpadyate| (u) yena hetunā bhavati tathāgataḥ paraṁ maraṇāditi vadanti tato nidānaṁ śāśvatadṛṣṭirbhavati| yena hetunā na bhavati tathāgataḥ paraṁ maraṇāditi vadanti tato nidānamucchedadṛṣṭirbhavati| (pṛ) kathamiyaṁ dṛṣṭiḥ prahīyate| (u) śūnyatāṁ samyagbhāvayato nāstyātmadṛṣṭiḥ| asatyāmātmadṛṣṭau nāstyantadvayam| yathoktaṁ yamakasūtre-nāstyaikakasmin skandhe tathāgataḥ| nāsti samudite skandhe tathāgataḥ| nāsti cānyatra skandhāttathāgataḥ| evaṁ dṛṣṭa eva dharme [tathāgato]'nupalabhyamānaḥ| kathaṁ vaktavyaṁ [yathā] kṣīṇāsravo'rhan kāyasya bhedā [ducchetsyati vinaṁkṣyati] na bhavati paraṁ maraṇāditi| ato jñāyate nopalabhyate pudgala iti| pudgalasyānupalambhādātmadṛṣṭiḥ śāśvatocchedadṛṣṭiśca nāsti| dharmāḥ pratityasamutpannā iti paśyato nāstyantadvayam| yathā punaruktam-lokasamudayaṁ paśyato'bhāvadṛṣṭirnirudhyate| lokanirodhaṁ paśyato bhāvadṛṣṭirnirudhyata iti| madhyamāyāṁ pratipadi viharataścāntadvayaṁ nirudhyate| kasmāt| dharmāṇāṁ santatyotpādaṁ paśyata ucchedadṛṣṭi rnirudhyate| [teṣāṁ] kṣaṇikatāṁ paśyataḥ śāśvatadṛṣṭirnirudhyate| kiñcoktam-na pañcaskandhāstathāgataḥ| na cāsti anyatra skandhāttathāgata iti| ato jñāyate nocchedo na śāśvata iti| kāyādanya upalabhyata ityato naikaḥ kāyena bhavati| sahāyaṁ sattva ityato nānyo bhavati| pañcaskandhāḥ punaḥ santanyanta ityataḥ sattvo jāyate mriyata iti vaktameva na prabhavati| santānena pravṛttatvādanya iti na vaktuṁ śakyate| santānasyaikatvenābhidhānāt| ime skandhāste skandhāścānya ityabhidhānāt śāśvatavādo na bhavati| svasantānapratyayabalena pravartata ityata ucchedavādo na bhavati|

antagrahadṛṣṭivarga ekatriṁśaduttaraśatatamaḥ|

132 mithyādṛṣṭivargaḥ

vastutaḥ satsu dharmeṣu nāstīti cittotpādanaṁ mithyādṛṣṭiḥ| yathā vadanti na santi catussatyāni trīṇi ratnānītyādi| ūktañcasūtre-katamā bhikṣavo mithyādṛṣṭiḥ, nāsti dattaṁ nāstīṣṭaṁ, nāsti hutaṁ, nāstisukṛtaduṣkṛtānāṁ phalaṁ vipākaḥ| nāstyayaṁ lokaḥ nāsti paro lokaḥ, nāsti mātā nāsti pitā, na santi sattvā aupapātikāḥ, na santi śramaṇabrāhmaṇāḥ samyaggatāḥ samyak pratipannā ya imaṁ lokaṁ parañca lokaṁ svayamabhijñāya sākṣātkṛtya pravedayanti-kṣīṇā me jātiruṣitaṁ brahmacaryaṁ kṛtaṁ karaṇīyaṁ nāparamitthatvāya iti| dattaṁ [yat] parahitāya prayacchati| iṣṭhaṁ iti vedokto devānāṁ kṛte yāgaḥ| hutamiti devebhyo ghṛtādidravyahomaḥ| sukṛtamiti trayāṇāṁ sukṛtakarmaṇāmiṣṭaphalapratilābhaḥ| duṣkṛtamiti trayāṇāṁ duṣkṛtakarmaṇāmaniṣṭaphalapratilābhaḥ| sukṛtaduṣkṛtakarmaṇāṁ[phalaṁ] vipākaḥ ihalokaśubhāśubhakīrtyādiḥ devakāyādayaḥ pāralauke vipākaśca| ayaṁ loka iti vartamānaḥ| paraloka iti anāgataḥ| mātā pitā janakau| sattva aupapātika iti asmāllokātparalokagantā| arhanniti kṣīṇāsravaḥ| yadidaṁ sarvaṁ nāstīti sā mithyādṛṣṭiḥ| sattvānāṁ saṁkleśo vyavadānaṁ jñānadarśanamajñānadarśanam-idaṁ sarvamahetukam| nāsti balaṁ nāsti vīryam| nāsti ca teṣāṁ phalamityādi mithyādṛṣṭiḥ| saṁkṣipyedaṁ brūmaḥ-yadviparyayacittaṁ sarvaṁ tanmithyādṛṣṭiḥ iti| tadyathā anitye nityasaṁjñā, duḥkhe sukhasaṁjñā, aśucau śucisaṁjñā, anātmani ātmasaṁjñā anutkṛṣṭa utkṛṣṭasaṁjñā, utkṛṣṭe cānutkṛṣṭasaṁjñā, vyavadānamārge avyavadānamārgasaṁjñā, avyavadānamārge ca vyavadānamārgasaṁjñā, abhāve bhāvasaṁjñā, bhāve cābhāvasaṁjñā ityevamādīni viparyayacittāni| abhidharme yāḥ pañcadṛṣṭayaḥ brahmajālasūtre ca dvāṣaṣṭidṛṣṭayaḥ sarvā [stā] mithyādṛṣṭayo bhavati|

mithyādṛṣṭiḥ kathamamutpadyate| (u) mohādutpadyate| ahetau hetvābhāse cāsaṁkliṣṭāsaktatvādbhavati| sukhahetāvāsaṅgādvadati nāsti duḥkhamiti| bhraṣṭaśūnyatāmārgatvādvadanti nāsti duḥkhamiti| na hi duḥkhavedako'stīti| laukikāḥ padārthā ahetukā apratyayā iti yadvadanti| yadi vā vadanti īśvarādihetukā na tṛṣṇāhetukā iti| idaṁ nāsti samudaya iti| yena hetunā vadanti nāsti nirvāṇamiti| anyathā vā vadanti nirvāṇam| idaṁ nāsti nirvāṇamiti| asati nirvāṇamārge kena prāpyeta| atha vā vadanti asti vimuktermārgāntaramupavāsādiriti| idaṁ nāsti mārga iti| nāsti buddha iti| te vadanti dharmā apramāṇāḥ| kathamekaḥ puruṣaḥ sarvān jānīyāt iti| atha vā manyante buddhaḥ puruṣāṇāṁ pūjyo nāsti puruṣa ityato nāsti [sa] buddha iti draṣṭavyam| kleśānāṁ kṣayābhāvānnāsti dharmaḥ| samyakcaryayā taddharmapratilābhino na santītyato nāsti saṅghaḥ| dattasya dṛṣṭaphalānupalambhādvadanti nāsti dattamiti| uktañca sūtre-nāsti dattam| tadanumānamapyanaikāntikam| loke kaściddānābhirato daridro bhavati| kṛpaṇastu dhanika ityādibhiḥ nāsti kāraṇairvadanti dattamiti| nāstīṣṭaṁ nāsti hutamityapyevam| yadyagnau prakṣiptaṁ dravyaṁ bhasmasādbhavati| tasya kiṁ phalamasti| nāsti sukṛtaṁ duṣkṛtaṁ, nāsti ca sukṛtaduṣkṛtānāṁ [phalaṁ] vipākaḥ| yadi jīvo nityaḥ tadā nāsti sukṛtaṁ duṣkṛtam| yadi jīvo'nityaḥ tadā nāsti paralokaḥ| nāsti paro loka ityato nāsti sukṛtaṁ duṣkṛtaṁ, nāsti sukṛtaduṣkṛtānāṁ vipākaḥ, nāstyayaṁ loka iti| avayavaśaḥ pravibhajyamānā dharmā atyantābhāvatāṁ pratigacchanti| nāsti paro loka iti| maraṇātparaṁ na bhavati pratītyasamutpāda ityato vadanti nāsti paro loka iti| nāsti mātā pitā| te'pyavayavaśaḥ pravibhajyamānāḥ prakṣīyante| vadanti ca gomayamupādāya krimayo bhavanti| na hi gomayaṁ krimīṇāṁ pitarau| ye mastakādayaḥ śarīrāvayavāḥ, na ta eva matāpitroḥ śarīrāvayavāḥ| dharmāṇāṁ kṣaṇikatvāt mātā pitā ca kiṁ karoti| na sattvā aupapātikā iti| sattvadharmābhāvādayaṁ loka eva nāsti| kiṁ puna [stadūrdhva] kāyaṁ vedayata iti|

cetanākhyaḥ sattvo'yaṁ kiṁ kāyātmakaḥ kimakāyātmakaḥ| yadi kāyātmakaḥ| tadā cakṣuṣā paridṛśyamāno'yaṁ kāyaḥ khanyamāno mṛdbhavati| hūyamāno bhasma bhavati| krimibhuktaḥ purīṣaṁ bhavati| ato nāstyaupapātikaḥ| akāyātmaka ityayaṁ dvividho yadi cittātmako yadi vā cittavyatirikta iti| yadi cittātmakaḥ, tadā caittadharmaḥ| caittadharmaśca pratikṣaṇamutpattivināśī, na sthāyī| kimuta paradehaṁ prāpnuyāt| yadi cittavyatiriktaḥ tadā nātmamatiḥ| parasya citta eva nātmamatiḥ, kimutācittasthāne| ato nāstyaupapātikaḥ|

nāstyarhanniti| sa kṣudhitaḥ sarvān dṛṣṭvā annaṁ prārthayate| śīte satyauṣṇyaṁ prārthayate| tāpe śītaṁ prārthayate| ninditaḥ kupyati| satkṛtastṛpyati| ato nāsti kṣīṇāsravaḥ| sūtre kecidvadanti-nāstyarhanniti| idaṁ sūtramanusṛtya sā mithyādṛṣṭirbhavati| saṁkleśa iti| kāya eva saṁkleśaḥ| ato vadantyakāraṇamiti| jñānadarśanamajñānadarśanamapyevam| nāsti balaṁ nāsti vīryamiti| paśyāmaḥ khalu sarve sattvāḥ prajñaptikāraṇakā iti| kecidvadanti īśvaraḥ [svātantryeṇa] karaṇīyaṁ karotīti| paśyāmaśca sarvān sattvān karmakāraṇatantrān na svatantrān| ato vadanti nāsti balaṁ nāsti vīryaṁ [nāsti] ca tatphalamiti|

anitye nityasaṁjñeti| yena kāraṇena kṣaṇika[vādaḥ] khaṇḍyate| tena kāraṇena śāśvatadṛṣṭirutpadyate| vadanti ca dharmā nirudhyamānāḥ punaḥ paramāṇavo bhavantīti| [anye] kecidvadanti mūlaprakṛtau pratiyantīti| dharmāṇāṁ vināśe'pi saṁjñānusmaraṇāt sukhaduḥkhe vedayate| tasya śāśvatadṛṣṭirutpadyate| āhuśca jīvo nityaḥ| śabdo'pi nitya iti| ebhiḥ kāraṇaiḥ śāśvatadṛṣṭirbhavati|

duḥkhe sukha[saṁjñe] ti| yena kāraṇena vadanti asti sukhamiti| yathā pūrvamuktaṁ trivedanāvarge| anena kāraṇenotpadyate sukhasaṁjñā| aśucau śucisaṁjñeti| kāye'bhyāsaṅgāt cakṣuṣā aśuci dṛṣṭvā śucisaṁjñāmutpādayanti| keciccintayanti-ātmā puruṣalakṣaṇalabdhaḥ| asya puruṣasya kāyamaśuciṁ paśyāmaḥ| asti punaḥ sattvo yena śucīkriyata iti| ebhiḥ kāraṇaiḥ śucisaṁjñotpadyate|

anātmani ātmasaṁjñeti| skandhānāṁ santānena pravṛttiṁ dṛṣṭvā ekalakṣaṇaṁ gṛhṇāti| tadā ātmeti manyante| yathā ca pūrvamutpannaṁ satkāyadṛṣṭeḥ kāraṇam| anenaiva kāraṇenātmasaṁjñā sambhavati| anutkṛṣṭa utkṛṣṭasaṁjñeti| pūraṇādiṣu tīrthikācāryeṣu utkṛṣṭasaṁjñāmutpādayanti| brahmā svayamāha-ahamasmi mahābrahmā prabhurdevānāṁ kartā jagata ityevamādi| kecidāhuḥ-yadi kaścitpañcakāmānāṁ sukhavedanāsampannaḥ ayamutkṛṣṭa dharma iti| kecitpunarāhuḥ -yadi kaścidviraktaḥ prathamadhyāna[mārabhya] yāvaccaturthadhyānamupasampadya viharati ayamutkṛṣṭa dharma iti| kecidāhuḥ-loke pratyakṣadṛṣṭeṣu brāhmaṇāḥ pūjyāḥ| parekṣeṣu sattveṣu devāḥ pūjyā iti| iyamanutkṛṣṭa utkṛṣṭasaṁjñeti| utkṛṣṭe cānutkṛṣṭasaṁjñeti| sarveṣu sattveṣu buddhaḥ paramapūjyaḥ| kecittasmin anutkṛṣṭasaṁjñāmutpādya vadanti-ayaṁ kṣatriyaḥ alpakālikaśikṣāmārgaḥ| buddhavacanañca na cāṭukāvya [vat] kleśagurukaṁ na vedasadṛśam| tadutkṛṣṭamiti na vadanti| santi saṅghe catuṣkoṭikāḥ pudgalā ityato'nutkṛṣṭaḥ| evamutkṛṣṭe'nutkṛṣṭasaṁjñāmutpādayanti|

avyadānamārge vyavadānamārgasaṁjñeti| yatkecidāhuḥ-bhasmatīrthādisnānaiḥ puruṣaḥ śudhyatīti| kecidāhuḥ-jananamaraṇayoḥ kṣayo'vasānaṁ vyavadānamārga iti| śīladhāraṇa brahmacaryamātra āsajya devapūjādayaśca [vyavadānamārga ākhyāyeta] īśvara [prasādena] ca viśuddhiṁ labhata iti ca vadanti| kecidāhuḥ-tapaścaryayā pūrvatanīnakarmakṣayo vyavadānamārga iti| [kecidāhuḥ]-laśunaṁ tyaktvā dadhinavanītādinā viśuddhiṁ labhate| punaḥ prayataḥ snātvā brahmayajñapaṭhanatadūrdhvabhojanaṁ viśuddhimārga iti| ebhirnānāvidhairasanmārgairvimukti rlabhyate natvaṣṭhāṅgikaviśuddhimārgeṇeti|

bhāve'bhāvasaṁjñeti| yat dharmā lokasatyataḥ santo'pi abhāva ityucyante| abhāve bhāvasaṁjñeti yaducyate santi dravyāṇi astyavayavīti| santi saṁkhyāparimāṇādayo guṇā ityapi vadanti| sāmānyalakṣaṇaṁ pṛthaktvalakṣaṇaṁ samavāyañca vadanti| prakṛtikālādayo'satpadārthāḥ santīti ca vadanti| ebhiḥ kāraṇairutpannāni viparyayacittāni mithyādṛṣṭayo bhavanti| āsu mithyādṛṣṭiṣu viśiṣya catasro dṛṣṭayaḥ| anyā ya ugrakleśā sā mithyādṛṣṭiḥ|

(pṛ) iyaṁ mithyādṛṣṭiḥ kathaṁ prahīyate| (u) sūtre bhagavatā proktasamyakdṛṣṭyā prajahāti| (pṛ) samyagdṛṣṭiḥ kathamutpadyate| (u) yo darśanaśravaṇānvayajñānaiḥ samyagviniścinoti| tasya samyagdṛṣṭirbhavati| samyaksamādhiṁ bhāvayataḥ samyagdṛṣṭirutpadyate| yathāha sūtram-samāhito yathābhūtaṁ prajānātīti| na vikṣiptacitta [ityarthaḥ]|

(pṛ) asyā mithyādṛṣṭeḥ ke doṣāḥ| (u) sarve doṣā vipattivyasanāni ca mithyādṛṣṭyā bhavanti| sa āha-nāsti pāpaṁ nāsti puṇyaṁ sukṛtaduṣkṛtānāṁ phalaṁ vipāka iti| ato dṛṣṭadharma eva na santi suvṛttāni| kiṁ punaranāgatāni| evaṁ dūṣitasukṛtaduṣkṛtaḥ pumān samucchinnakuśalamūla ityucyate| sa niyatamavīcau patiṣyati| yathoktaṁ ṣaṭpādābhidharme-krimipipīlikāhananaṁ puruṣahananād gurutaram iti| sa mithyādṛṣṭikaḥ puruṣaḥ lokadūṣakaḥ satvānāṁ bhūyasāpakārāya pravartate| yathā viṣavṛkṣo hiṁsāyai prarohati| tena kṛtaṁ kāyikaṁ vācikaṁ mānasaṁ karma sarvamaśubhavipākāya bhavati| yathoktaṁ sūtre-mithyādṛṣṭikasya [bhikṣavaḥ] puruṣapudgalasya yatkāyakarma yathādṛṣṭisamāttaṁ samādattaṁ yacca vākkarma........yacca manaḥkarma yā cetanā yā prārthanā yaḥ praṇidhiḥ ye ca saṁskārāḥ sarve te'niṣṭāya akāntāya amanāpāya ahitāya duḥkhāya saṁvartate| tadyathā tiktakālābubījaṁ koṣātakībījaṁ picumandabījamādrāyāṁ pṛthivyāṁ nikṣiptaṁ yaccaiva pṛthivīrasamupādīyate yaccāporasaṁ tejorasaṁ vāyurasamupādīyate sarvaṁ tat tiktakatvāya kaṭukatvāya asātatvāya saṁvartate| [tatkasya hetoḥ] bījaṁ hi bhikṣavaḥ pāpakam| evameva mithyādṛṣṭikasya puruṣapudgalasya cittacaitasikā dharmā aniṣṭāya [akāntāya amanāpāya ahitāya duḥkhāya] saṁvartate| [tatkasya hetoḥ] dṛṣṭirhi bhikṣavaḥ pāpikā iti| atastasya puruṣapudgalasya kṛtamapi dānādi neṣṭaphalaṁ bhavati| pūrvakṛtamithyādṛṣṭicittena vinaṣṭatvāt| tatkṛtasyāśubhamevādhimātraṁ bhavati| pāpakacittasya cirasañcitatvāt|

saṁvareṇa ca kaścidasaddharmaṁ pratiroddhuṁ śaknoti| asya puruṣapudgalasya nāsti sukṛtaṁ duṣkṛtamityato na yataḥ kutaścitprativiratiḥ| atyantapramatto'saddharma carati| hryapatrapākhyadvividhaśukladharmasabhinnaḥ paśusamo bhavati| yaśca vadati nāsti sukṛtaṁ duṣkṛtaṁ veti sa sadā citte'kuśalameva kāṅkṣate| tasya saddharmasamādāpanakāraṇameva nāsti| kasmāt na hi sa sajjanamupagacchati| nā[pi] saddharmaṁ śṛṇoti| tasya duṣkṛtacittaṁ sūtthānaṁ bhavati| sukṛtacittaṁ durutpādam| duṣkṛtasya sūtthānatvātsukṛtasya kāraṇameva nāsti| evaṁ krameṇa duṣkṛtopacaye samucchinnakuśalamūlo bhavati|

mithyādṛṣṭikasya puruṣapudgalasya dusthānagata ityākhyā| yathā nārakāḥ sattvā na mārgapratilābhapravaṇāḥ| tathā ca pudgalo madhyamadeśa utpanna iṣṭāniṣṭavivekāya ṣaḍindriyasampanno'pi na mārgapratilābhapravaṇo bhavati| mithyādṛṣṭikasya nāsti [yatkiñcit] duṣkṛtamakuṭam| nāsti viratirlaghoralpādvā [duṣkṛtāt]| alpamapyakuśalaṁ kurvan narake patati| karmaṇo'sya gurupāpakacittena samutpannatvāt| yathā karmavarge narakavimocakaṁ karma ityanena kāraṇena tatpuruṣakṛtaṁ sarvaṁ narakāya saṁvartate| na ca sa pāpakamakuśalaṁ karma kṣapayati| akuśaladharmasya sadā cittagatatvāt| durlabhā ca tasyottarottarānnarakādvimuktiḥ| kasmāt| samucchinnakuśalamūlasya hi yadā kuśalaṁ na pravartate tadanantaraṁ narakānnaiva vimuktiḥ| citte mithyādṛṣṭikatvāt tasya kuśalamūlaṁ kathaṁ pravarteta| mithyādṛṣṭikaḥ pudgalo'cikitsyaḥ tadyathā samupasthitamaraṇanimitto rogī| cikitsakaḥ sannapi na cikitsituṁ śaknoti| evamayamapi| anyakuśalarahitatvādyāvad buddhā api na cikitsante| ato'vaśyamavīcyāṁ patati||

mithyādṛṣṭivargo dvātriṁśaduttaraśatatamaḥ|

133 parāmarśadvayavargaḥ

abhūtavastuni idameva satyamanyanmithyeti vacanaṁ dṛṣṭiparāmarśa ityucyate| pūrvokte'nutkṛṣṭadharma utkṛṣṭasaṁjñāviniścayo'pi dṛṣṭiparāmarśaḥ|

(pṛ) dṛṣṭiparāmarśasya ke doṣāḥ| (u) sa puruṣo nyūnaguṇaṁ labdhvā ātmānaṁ pūrṇaṁ manyate| tasya guṇañcātivakti| kasmāt| akuśale vastuni atyantakuśalasaṁjñāmutpādya vīryamārabhate| tena hetunā ca paścātparitapati| viduṣāṁ parihāsyaśca bhavati| anutkṛṣṭe utkṛṣṭasaṁjñāyāḥ kṛtatvāt| yo'nutkṛṣṭamutkṛṣṭaṁ vadati sa bālo mūḍhasaṁjñaḥ| yathāndho ghaṭaśakale suvarṇasaṁjñāmutpādya cakṣuṣmatāṁ laghu hāsyo bhavati| dṛṣṭiparāmarśasyedṛśā doṣāḥ|

yat kaścit bodhimupekṣamāṇaḥ snānādiśīlena viśuddhiprāptiṁ kāṅkṣate tat śīlavrataparāmarśa ityucyate| (pṛ) nanu śīlena na viśuddhilābhaḥ| (u) prajñayaiva viśuddhilābhaḥ| śīlantu prajñendriyasya mūlam| (pṛ) ke doṣāḥ śīlavrataparāmarśasya| (u) ye doṣā uktā dṛṣṭiparāmarśasya “nyūnaṁ vastu [labdhvā] sampūrṇaṁ manyate ityādinā ta eva doṣāḥ| śīlavrataparāmarśapratyayamatyadhikaṁ duḥkhānyanubhavati| yaduta śītoṣṇavedanā, bhasmabhūmitarukaṇṭakādiṣu śayanaṁ jalahradāgnipraveśo bhṛgupatanamityādi| paraloke'pi atimātraduḥkhavipākaḥ| yathoktaṁ sūtre-govratikaḥ saṁsiddha[vrata]ḥ [kāyasya bhedātparaṁ maraṇāt] gavāṁ sahavyatāmupapadyate| asaṁsiddho narake patati iti| sa tamasaḥ tamaḥ praviśati| yatastaṁ dharmaṁ samādadāno dṛṣṭadharme duḥkhamanubhavati| ūrdhvamapi duḥkham| sa gurutaraṁ pāpañca vindate| kasmāt| adharmaṁ dharmaṁ matvā saddharmaṁ vināśayati| saddharmacaryāpabādakaśca bahūn sattvān narake pātayati| suviśuddhadharmasya pṛṣṭhīkṛtatvāt| sañcitamahāpāpo'vaśyamavīcinarake vipākamanubhavati|

[ato] anācārādvirama| mā cara mithyāmārgam| kasmāt ya ādito nācarati tasya mārgacaraṇaṁ sukaram| mithyācāraparāhatacittasya tu duṣkaro mārgapraveśaḥ| śatrurapi na tathā pudgalaṁ glapayati yathā mithyādṛṣṭiḥ| kasmāt| na hi śatrustathā pudgalaṁ paribhāvayati yathā mithyādṛṣṭayanugāmināṁ tīrthikācaritānāṁ nānāduḥśīlānāṁ nagnatānirlajjatābhasmarajaḥkāyatākeśolluñcchanādīnāṁ samādānam| mithyādṛṣṭikaḥ sarvasmāllaukikahitakāmāt bhraśyati| dṛṣṭadharme pañcakāmaguṇebhyo bhraśyati| tadūrdhvaṁ sugatisukhānnirvāṇācca bhraśyati| sukhaṁ prārthayitvā duḥkhaṁ labhamāno vimuktiṁ prārthayitvā bandhaṁ labhamānaḥ puruṣaḥ kiṁ na mattaḥ| tat kasmāt| [ya] ekenānnadānapratyayena svarge janmalābhārho bhavati| tasya puruṣasya mithyācāracāritvāt dānāya kāyajīvite satyapi na kiñcana hitaṁ bhavati||

parāmarśadvayavargastrayastiṁśaduttaraśatatamaḥ|

134 upakleśavargaḥ

gurucittasya svāpakāmatā middham| cittasamādhānāya prabodhaviratiḥ svāpaḥ| viṣayeṣu vikṣiptacittatā auddhatyam| cittākāṁkṣite daurmanasyabandhaḥ kaukṛtyam| tadyathā kṛtamakartavyamakṛtañca kartavyamiti| kuśalakuhanakuṭilacittaṁ māyā| māyācittavṛttinirvartanaṁ śāṭhyam| svakṛtākuśalasyāhrepaṇamāhrīkyam| saṅghe kṛtākuśalasyāhrepaṇamanapatrāpyam| akuśalānugaṁ cittaṁ pramādaḥ| yadasantaṁ guṇaṁ khyāpayati tena janā vadanti astīti| [sā] kuhanā| lābhasatkārāyādbhutaṁ prakhyāpya pareṣāṁ manaḥprahlādinī vāk lapanā| paradravyalipsayā tallipsāmupagūhya vadati idaṁ vastu sundaramityādi| tannaimittikatā| yadetatpuruṣanindāyai anyaṁ stauti-tava pitā vyavasāyī tvantu neti| [tat] niṣpeṣikatā| yat dānena dānaṁ prārthayamāno vadati-idaṁ dānavastu amukātpatyantāllabdhamityādi| tat lābhena lābhajigṛkṣā| yat puruṣasya nidrāvyādhau niratiḥ sā tandrītyucyate| yā mārgacaryākāraṇasudeśasaṁpattāvapi sadotkaṇṭhitatā [sā] aratirityucyate| yat puruṣasya kāyasya jṛmbhaṇā adamanaṁ styānamiddhasya pratyayaḥ sā vijṛmbhikā| ya āhāre bahvalpatādamanānabhijñaḥ| [sa] ādito'dama ityucyate| yo nātimātravyavasāyī bhavati| [sa] vivartyacitta ityucyate| yo mahāmātrāṇāṁ vacanaṁ na satkaroti na bibheti| so'bahumānītyucyate| akuśalarucikaḥ puruṣaḥ pāpamitra ityucyate| ityādaya upakleśāḥ| kleśebhya utpannatvāt||

upakleśavargaścatustriṁduttaraśatatamaḥ|

135 akuśalamūlavargaḥ

trīṇyakuśalamūlāni yaduta lobhadveṣamohāḥ| (pṛ) madamānādyapi akuśalamūlaṁ syāt| kasmāttīṇyevoktāni| (u) sarve'pi kleśā strayāṇāṁ kleśānāmaṅgānyeva| mānādikaṁ mohāṅgam| ato na pṛthagucyate| trayaḥ kleśā sāvānāṁ cetasi bhūyasā vartante| na mānādi| sarveṣāmavītarāgāṇāṁ maśakapipīlikāparyantānāmime trayaḥ kleśā eva cittavartinaḥ| naivaṁ madamānādiḥ| rāge sati dveṣo'kuśalamūlaṁ bhavati| anuraktasya virodhe dveṣo'nupravartate| mohastu dvayormūlam| kasmāt| yasya nāsti mohaḥ na tasya rāgadveṣau| yathoktaṁ sūtre-daśākuśalakarmāṇi trividhāni lobhadveṣamohajānīti| na tūktaṁ mānādijānīti| santi ca tisra eva vedanā na punarasti caturthī| āsu tisṛṣu vedanāsu trayaḥ kleśā anuśayā bhavanti| yadyasti pṛthaṅ mānādiḥ| kasyāṁ vedanāyāmanuśayaḥ syāt| tadvastuto nābhidhātuṁ śakyate| [iti] jñātavyaṁ tāni trīṇyeva kleśamūlānīti|

(pṛ) kasmātsukhavedanāyāṁ rāgo'nuśayaḥ| (u) pratyakṣaṁ hi tatra tasyotpattiḥ| yathoktaṁ sūtre-sukhavedanīyasparśaṁ labhamānasya bhavati prītiḥ| duḥkhavedanīyasparśaṁ labhamānasya bhavati aprītiḥ| tasya vedanānāmudayavyayāsvādādīnavanissaraṇānāṁ yathābhūtāprajñānāt| iti| aduḥkhāsukhavedanāyāmavidyānuśayaḥ| kasmāt| nahyayamārūpyadhātvāptānāṁ skandhānāṁ santānaṁ yathābhūtaṁ prajānāti| tadā [khalvasya] tatra bhavati nirvāṇasaṁjñā vā vimuktisaṁjñā vā aduḥkhāsukhasaṁjñā vā ātmasaṁjñā vā| ata uktaṁ-aduḥkhāsukhavedanāyāṁ moho'nuśayo bhavatīti|

(pṛ) anuśayāḥ kiṁ dharme'nuśerate ki vā sattve'nuśerate| (u) dharmānupādāya sattvabuddhirbhavati| sattvabuddhimanusṛtya vedanā vedyante| vedanā anusṛtya lobhādayaḥ kleśānuśayāḥ| ato jñāyate dharmānupādāyotpanno'nuśayaḥ sattve'nuśeta iti| kasmāt tat jñāyate| yasya sattvasyāprahīṇaḥ so'nuśayaḥ tasya so'nuśayo'nuśete| yasya tu prahīṇaḥ na tasyānuśete'nuśayaḥ| yadi dharme'nuśayo'sti| dharmāṇāṁ nityasattvādanuśayā nityānuśayāḥ syuḥ| nityasyāprahātavyatvāt| asattvasaṁkhyāto'pi sānuśayaḥ syāt| tathā cet puruṣasyānuśayo'stīti bhittyādiranuśayavān syāt| puruṣasya vijñānamastīti bhittyādirapi vijñānavān syāt| nedaṁ vastuto'sti| tathārhanna syāt| anyeṣāṁ puruṣapudgalānāmanuśayo'stīti [so]'nuśayavān[syāt]|

(pṛ) ayamanuśayaḥ aprahīṇaḥ san anuśete| prahīṇassannānuśete| (u) dvidhā'nuśayo'nuśete| (1) ālambanatonuśayanam (2) samprayogato'nuśayanamiti| ayamanuśayo yadi prahīṇo yadi vā'prahīṇaḥ sa ālambanataḥ saṁprayogataśca| kasmāducyate prahīṇaḥ san nānuśeta iti| tathā cet tṛtīyānuśayanalakṣaṇaṁ vaktavyam| anabhidhānāt jñātavyaṁ nāstīti| anuśayo bhūmyantarālambano nānuśete| ato jñāyate sattvamātre'nuśayo na dharma iti|

(pṛ) dvidhā'nuśayo'nuśeta (1) ālambanato'nuśayaḥ (2) samprayogato'nuśaya iti| eṣāṁ sattvānāmanuśayā nālambanato na samprayogataḥ| kathaṁ bhaviṣyatyanuśayaḥ| (u) pratyuktapūrvamidam-anuśayā dharmamupādāyotpannāḥ sattve'nuśerata iti| yathoktamabhidharmakāye-kāmadhātukasattvānāṁ katyanuśayā ityādi| yadi sattveṣu nānuśayīran| kathametādṛśaḥ praśnaḥ syāt|

(pṛ) yadyanuśayaḥ sattve'nuśete| sukhāyāṁ vedanāyāṁ rāgo'nuśaya iti sūtroktaṁ virudhyeta| (u) nedaṁ pāryantikaṁ vacanam| vaktavyaṁ khalu sukhāyāṁ vedanāyāṁ samutpanno rāgaḥ sattve'nuśeta iti| (pṛ) sa rāgo rūpādīnupādāyāpi bhavati| kuto'trocyate kevalaṁ sukhavedanāmupādāya bhavatīti| (u) saṁjñānusmaraṇavikalpaprītyādinā rāga utpadyate na tu rūpādimātrāt| (pṛ) duḥkhavedanāmupādāyāpi rāgo bhavati| yathā vadanti-sukhī na prārthayate duḥkhī tu bahu prārthayate| kasmātkevalamuktaṁ sukhavedanāto bhavatīti| (u) na duḥkhavedanayā rāga utpadyate| duḥkhasya pīḍanātmakatvāt puruṣasya sukhāyāṁ vedanāyāmeva rāga utpadyate|

(pṛ) aduḥkhāsukhāyāṁ vedanāyāmapi rāgānuśayo'nuśete| kasmāduktaṁ kevalaṁ sukhāyāṁ vedanāyāmiti| (u) aduḥkhāsukhavedanāḥ sukha[rūpa] tvāt [tatra] puruṣasya rāga utpadyate| ata ucyate sukhāyāṁ vedanāyāṁ rāgānuśaya iti| tāsu triṣu vedanāsu trayaḥ kleśā anuśayā ityatastraya evocyante||

akuśalamūlavargaḥ pañcatriṁśaduttaraśatatamaḥ|

136 saṅkīrṇakleśavargaḥ

(pṛ) sūtra uktam-traya āsravāḥ-kāmāsravo bhavāsravo'vidyāsrava iti| katame ime| (u) kāmadhātāvavidyāṁ varjayitvā anye sarve kleśāḥ kāmāsravā ityucyante| evaṁ rupārūpyadhātvorbhavāsravaḥ| traidhātukī cāvidyā avidyāsravaḥ|

(pṛ) āsravāḥ kathaṁ vardhante| (u) uttamādhamadhyamadharmaiḥ kramaśo vardhante| rūpādiviśiṣṭālambanalābhācca vardhante| (pṛ) ime traya āsravāḥ; kathaṁ vadanti saptāsravā iti| (u) vastuta āsravā dvividhāḥ satyadarśanaheyā [ye] āsravāṇāṁ mūlabhūtāḥ| bhāvanāheyā [ye] āsravāṇāṁ phalabhūtāḥ| pañcabhirārāsravasahakāribhiḥ pratyayai militvā sapta bhavanti| te kleśā eva| bhagavānarthata āha-traya āsravāḥ, catvāra oghāḥ, catvāro bandhāḥ, catvāryupādānāni, catvāro granthā ityādi|

(pṛ) catvāra oghāḥ kāmaugho bhavaugho dṛṣṭyodho'vidyaugha iti| katama ime| (u) dṛṣṭimavidyāñca varjayitvā tadanye kāmadhātukakleśāḥ sarve kāmaugha ityucyate| rūpārūpyadhātukabhabaugho'pyevam| sarvā dṛṣṭayo dṛṣṭayaughaḥ| avidyā avidyaughaḥ| (pṛ) ogheṣu kasmāt dṛṣṭyaughaḥ pṛthagucyate| nāsraveṣu| (u) tīrthikā bahavo dṛṣṭivāhitāḥ| ata ogheṣu pṛthagucyate| cyutiṁ bahatīti oghaḥ| trīn bhavān badhnātīti bandhaḥ|

(pṛ) catvāryupādānāni-kāmopādānaṁ dṛṣṭyupādānaṁ śīlavratopādānamātmavādopādānamiti| katamānīmāni| (u) ātmano'bhāvāt tadvādopādānamātmavādopādānam| astyātmeti paśyato'ntadvayaṁ bhavati-ayamātmā nityo'nityoveti| anitya ityavadhārayan pañcakāmaguṇānupādatte| nāsti paraloka iti dṛṣṭasukha āsajyate| nitya ityavadhārayan mandendriyaḥ pāralaukikasukhamākāṁkṣamāṇaḥ śīlavratamupādatte| kiñcittīkṣṇendriya evaṁ cintayati-yadi jīvo nityaḥ tadā aduḥkhasukhavikāraḥ, tadā puṇyapāpābhāvāditi mithyādṛṣṭimutpādayati| evamātmavādamupādāyaiva catvāryupādānāni bhavanti|

(pṛ) catvāro granthāḥ abhidhyākāyagrantho vyāpādaḥ kāyagranthaḥ śīlavrataparāmarśaḥ kāyagranthaḥ idaṁ satyābhiniveśaḥ kāyagrantha iti| katama ime| (u) paradravyābhidhyayā anyasminnadadati dveṣabuddhimutpādayati, kaśāśastrādinā [gṛhṇāti]| gṛhasthānāmidaṁ vigrahamūlam, sukhāntanuvartanamityucyate| yaḥ śīlavrataparāmarśakaḥ kāmayate anena śīlavratena viśuddhiṁ labheya iti| tasyedameva tathyamanyanmithyeti dṛṣṭirbhavati| idaṁ pravrajitānāṁ vivādamūlaṁ, duḥkhāntānuvartanamityucyate| pañca skandhāḥ kāya ityucyante| catvāra ime granthā avaśyaṁ kāyavāṅmayā iti kāyagrantha ityucyante| kecidāhuḥ-catvāra ime dharmā jananamaraṇe saṅgra'thnantīti granthāḥ|

(pṛ) pañca nīvaraṇāni-kāmacchando vyāpādaḥ styānamiddhaṁ auddhatyakukṛtyaṁ vicikitsā ceti| katamānīmāni| (u) puruṣasya kāmeṣu abhiniveśādvyāpādo'nuvartate| yathoktaṁ sūtre-tṛṣṇāta utpadyate vyāpādaḥ| īrṣyādayaḥ kleśāḥ kaśāśastrādiduścaritāni ca kāmacchandādutpadyante iti| puruṣo'yaṁ kāyacittayo rāgadveṣaparikṣipyamāṇayorbahuvyāpāraiḥ paricchinnayośca styānamiddhamicchati| styānamiddhena kiñcidviśramya punā rāgadveṣavikṣiptacitto na dhyānasamādhiṁ labhate| cittasya bāhyālambanānuvartanādauddhatyaṁ bhavati| aśuddhakarmakasya puruṣasya citte sadā daurmanasyakaukṛtyaṁ bhavati| vikṣiptacittatvātkaukṛtyacittatvācca sadā vicikitsate-vimuktirasti naveti| yathā rājakumāro'ciravataṁ śramaṇoddeśamavocat|

(pṛ) kasmānnīvaraṇamityākhyā| (u) kāmacchando vyāpādaśca śīlaskandhaṁ nivṛṇutaḥ| auddhatyakukṛtyaṁ samādhiskandhaṁ nivṛṇoti| sthānamitthaṁ prajñāskandham| kecit teṣāṁ nīvaraṇānāṁ varjanāya vadanti- idaṁ kuśalamidamakuśalamiti| sa tatra vicikitsate kimasti kiṁ vā nāstīti| sā vicikitsā siddhā skandhatrayaṁ nivṛṇoti| eṣu pañcasu nīvaraṇeṣu trīṇi dṛḍhabalānīti kevalaṁ nīvaraṇamityucyante| anye dve nīvaraṇe tanubale iti dvau dharmau sāṁsargikau| ime dve nīvaraṇe jananakāraṇasahite ityataḥ sāṁsargike ityucyeta| styānamiddhasya pañcadharmāḥ pratyayā yaduta cāñcalyamaratirvijṛmbhikā, āhāre'mātratā cetaso'valīnatā iti| auddhatyakaukṛtyasya catvāro dharmāḥ pratyayāḥ-jñātivitarko janapadaḥvitarko'maraṇavitarkaḥ, pūrvatanīnakrīḍitasukhitālāpitahasitānusmaraṇamiti| imāni jananakāraṇāni| pratipakṣo'pi samānaḥ| styānamiddhasya prajñā pratipakṣaḥ| auddhatyakukṛtyasya samādhiḥ pratipakṣaḥ| nivāraṇamapi samānam| ime dve sāṁsargike nīvaraṇe| ime pañcadharmā nīvaraṇāni vā bhavanti| anīvaraṇāni vā bhavanti| kāmadhātvāptā akuśalā nīvaraṇāni| anyātrānīvaraṇāni|

pañcāvarabhāgīyeṣu saṁyojaneṣu kāmacchando vyāpādaḥ śīlabrataparāmarśaḥ avaragamanārthatvādavarabhāgīyāni| tadyathā govratikaḥ saṁsiddhaḥ kāyasya bhedātparaṁ maraṇāt gavāṁ sahavyatāmupapadyate| asaṁsiddho narake patati| vicikitsā vairāgyasya vighnabhūtā| satkāyadṛṣṭiścaturṇāṁ mūlam| itīmāni pañca| kāmacchandavyāpādau kāmadhātornātivartete| satkāyadṛṣṭirātmabuddhernātivartate| śīlavrataparāmarśo'varadharmānnātivartate| vicikitsā pṛthagjanatvānnātivartate| kāmacchandavyāpādau kāmadhātuṁ nātikrāmataḥ| atikrame punarākṣipyate| anyāni trīṇi pṛthagjanatvaṁ nātikrāmanti| ata ucyante'varabhāgīyānīti|

pañcordhvabhāgīyāni [auddhatyaṁ māno'vidyā rūparāgaḥ arūparāgaḥ|] auddhatyasya dhyānasamādhividhātitvānna cittamupaśāmyati| idamauddhatyasya nimittagrahānuvartanānmānaḥ pravartate| nimittagrāhi cittamidamavidyāsambhūtamityato rūparāgo'rūparāgaśca staḥ| tāni pañca saṁyojanāni śaikṣajanānāmūrdhvasamudācaraṇārthatvādūrdhvabhāgīyānītyucyante| tāni śaikṣajanānāṁ citta ucyante na pṛthagjanānām| (pṛ) auddhatyaṁ kasmāt rūpārūpyadhātukaṁ saṁyojanaṁ na kāmadhātukam| (u) tatra sthūlakleśābhāvādauddhatyaṁ vyaktaṁ bhavati| tadauddhatyaṁ samādhibhaṅge balavadityataḥ saṁyojanamityucyate| tadūrdhvabhāgīyaṁ samucchedayato vimuktirlabhyate| keṣāñcit rūpe ārūpye ca vimuktisaṁjñā bhavati| tatpratiṣedhāyocyate santyūrdhvabhāgīyāni saṁyojanānīti|

pañca mātsaryāṇi-āvāsamātsaryaṁ, kulamātsaryaṁ, lābhamātsaryaṁ, varṇamātsaryaṁ dharmamātsaryamiti| [tatra] āvāsamātsaryam-ahameva atra vasāmīti nānyān prayojayati| kulamātsaryam-kulamidamahameva praviśāmīti nānyān prayojayati| satsvapyanyeṣu ahamevotkṛṣṭa iti| lābhamātsaryamiti-ahamevātra dānaṁ lapsya mānyebhyaḥ prayacchatu iti| anye santyo'pi mā māmatikrāmantu| varṇamātsaryam-māmeva varṇaya, mānyān| anyān varṇayannapi mā māmatiricyatu iti| dharmamātsaryam-ahameva dvādaśāṅgapravacanārthaṁ jānāmi| gabhīramartharahasyaṁ jānannapi na pravadāmīti|

(pṛ) pañca mātsaryāṇāṁ ke doṣāḥ| (u) ima āvāsādayo bahūnāṁ puruṣāṇāṁ sādhāraṇāḥ| ayantu svakulaṁ tyaktvā sādhāraṇabhūteṣu mātsaryamutpādayati| ityayaṁ doṣakleśaḥ| sa vimukternaiva bhāgī bhavati| kasmāt| sa sādhāraṇabhūtān dharmāneva na tyajati| kaḥ punarvādaḥ svīyān pañca skandhān tyajatīti| sa ca pretādīnāṁ durupapattyāyataneṣu patati| lābhanivṛttacittasya māna utpadyate| sajjanānanyān laghūkṛtya narake patati| anyebhyo dānabhaṅgānmanuṣyadehaṁ lābhamāno daridro bhavati| mātsaryacittena dātarguṇaṁ pratigrahīturdeyañca samucchedayatītyato gurutaraṁ pāpaṁ labhate| dharmamatsaro'ndhādipāpabhāgbhavati| tadyathā jātyandhasya sapatnabahulānāñca janma na svātantrayaprāpakam| āryagarbhācca parihīyate| triṣu adhvasu daśasu dikṣu [gatānāṁ] buddhānāṁ śatruḥ san saṁsāre saṁsaran sadā mūḍho bhavati| sajjanān dūrīkaroti| sajjanadūrīkaraṇādakuśalaṁ vinā na vartate| akuśalaṁ trividham-akuśalākuśalaṁ mahākuśalaṁ akuśalamadhyākuśalamiti| akuśalaṁ prāṇātipātādattādānādi| mahākuśalaṁ yadātmahananaṁ, parastyātmahananasamādāpanaṁ, svayaṁ mātsarya[karaṇaṁ] parasya mātsaryasamādāpanam| sa dharmamātsaryeṇa bahūn puruṣānukuśale pātayati| buddhadharmamārgañca kṣapayati| yathoktaṁ sūtre- santyāvāsamātsaryasya pañca doṣāḥ-anāgatasya subhikṣorāgamanāya necchati| āgataṁ punastarjayanna tṛpyati| gamanāyānucintayati| saṅghadeyaṁ gopayati| saṅghadeyeṣu ātmīyabuddhiṁ karoti| kulamātsaryasya pañca doṣāḥ-kulābhiniveśādavadātavasanaistulyasukhaduḥkho bhavati| dhanāyāvadātavasanaṁ prajahāti| pratigrahīturdānaṁ labhate| tadubhayaprahāṇāttasmin kule varcaḥ kuṭyāṁ bhūtatvāyotpadyate| lābhamātsaryasya pañca doṣāḥ-sadā sambhārasambhavāya klamati| dvayorbhedena lābhī bhavati| sajjanān nindati sadā daurmanasyacittaḥ| varṇamātsaryasya pañca doṣāḥ-anyeṣāṁ varṇaṁ śrutvā vyākulakaṣāyacitto bhavati| śatasahasreṣu lokeṣu aśuddhacittaḥ sajjanānadhikṣipati| ātmonnatyā parānavanamati| duryaśo'ntardhāpayati iti| sarveṣāṁ mātsaryāṇāṁ sāmānyata ime doṣāḥ santi-prabhūtadhanasañcayaḥ| pariṣadbhīrutā, bahujanavidveṣitā, sadā vyākulacittatā, ātmanaḥ sadaikākitā, avarakule janma ityevamādayo'pramāṇāḥ pañcamātsaryāṇāṁ doṣāḥ|

pañca cetaḥ khilāḥ-[ihāyuṣmanto bhikṣuḥ] śāstari vicikitsate, dharme vicikitsate, śīle vicikitsate, śikṣāyāṁ vicikitsate| yo bhikṣuḥ śāsturmahāpuruṣāṇāñca varṇavādī, tasmin jane anāttamanā āhatacitto bhavati| ayaṁ pañcamaḥ| śāstari vicikitsaka evaṁ cintayati-kiṁ śāstā mahān, kiṁ vā pūraṇādayaḥ iti| dharme vicikitsaka [evaṁ cintayati] kiṁ śāstuḥ pravacanamutkṛṣṭamuta vedasyeti| śīle vicikitsate kiṁ śāstṛproktaṁ pravacanamutkṛṣṭaṁ, kiṁ vā kukkaṭaśvādivratamiti| śikṣāyāṁ vicikitsate kiṁ mānapānādi dharmo nirvāṇaṁ gamayati uta neti| anāttamanā āhata [citto] vyāpādabuddhyā bhayagauravacittaṁ vinā sajjanān garhayati| ebhiḥ pañcabhiḥ dharmairvipraluptacitto, na nānākuśalendriyāṇyavaṣṭambhayati| ataścetaḥ khila ityucyate|

(pṛ) kasmācchāstrādau vicikitsate| (u) so'bahuśratatvādvicikitsate| bahuśrutasya tu vicikitsā ālpīyasī bhavati| sa ca bālo mūḍho'jño na tathāgatadharmānyadharmayorvivekaṁ prajānāti| ato vicikitsate| dharme ca nāsvādaṁ labhate| ataśca| vicikitsate| na ca vedadīn granthān śṛṇoti adhyeti vā| janairvarṇitaṁ śrutvā utkṛṣṭacittamutpādayati| adhvanyadhvani bahulamithyāvicikitsaḥ sadā kaluṣitacittatayā śāstrādau vicikitsate| yathā śāsturupasthāyakaḥ sunakṣatraḥ| sa ca mithyādṛṣṭibahulaiḥ puruṣaiḥ samānakṛtyatayā vicikitsate| kiñca vedavyākaraṇādīni mithyādṛṣṭisūtrāṇyadhīyānaḥ paribhinnasamyakprajño bhavati ityato vicikitsate| dharmāṇāṁ [yathāśrute]'rthe prītaḥ kusmṛtiṁ janayan na sūtrakṛdāśayaṁ labdhuṁ śaknoti| ato vicikitsate sarvadā svahitālābhapratyayataḥ śāstrādiṣu vicikitsate|

pañca cetaso vinibandhāḥ-yaḥ kāyo'vigatarāgo sa kāya āsajyate| kāmeṣvavītarāgaḥ kāmeṣvāsajyate| gṛhasthena prabrajitasya samāgamaḥ| āryavacane ceto na prahṛṣyati| alpahitavastunātmānaṁ pūrṇaṁ manyate| tatra catvāro vinibandhāḥ kāmarāgamupādāyodbhavanti| ya ādhyātmikātmabhāve'vigatarāgaḥ sa bāhyarūpādikāmeṣvāsajyate| ata ubhayoḥ samāgamamabhilaṣati| abhilāṣāvyākulatayā āryavacane upaśamapradarśane dharme na prahṛṣyati| ataḥ śīlabāhuśrutyadhyānasamādhyādiṣvalpaṁ hitaṁ vastu labdhvā tenātmānaṁ pūrṇaṁ manyate| tadalpahitavastvabhiniveśānmahāhitaṁ vismarati| prājñastu nālpahitābhiniviṣṭo mahāhitaṁ vighnayet| ayaṁ yadyaṣṭākṣaṇavihīnaḥ [saḥ] puruṣakāyaṁ duṣkaraṁ labdhvavānityataścittaikāgryeṇa vīryamārabheta| pṛthagjanatā cāśraddheyā| asya samagrasya pratyayasya vigame'nye pratyayā bhavanti| [iti] naivāryamārge'vatarati [pṛthagjanaḥ]| alpahitamakāmayamānaḥ pravrajyāphalavipākaṁ labhate| mriyamāṇaśca na vipratisarati| svaparahitañca karoti| saguṇeṣveva nābhiniviśate| kaḥ punarvādo'kuśale dharme| ataḥ [sa] samyagācāra ityucyate| pṛthagjanādīnavā na kimapi saṁkleśayanti|

(pṛ) ke pṛthagjanānāmādīnavāḥ| (u) sūtra uktaṁ-pṛthagjano viṁśatidhā svacittaṁ nigṛhyaivaṁ cintayet-mama vibhinnākāraveṣamātrasya vṛthā, na kiñcillabhyam, aśubhena [pathā] mariṣyāmi, mahābhayārṇave patiṣyāmi, tadbhayasthāne na jñāsyāmyabhayasthānaṁ, nāpi jñāsyāmi mārgaṁ, na dhyānasamādhīn lapsye, asakṛtkāyaduḥkhamanubhaviṣyāmi, duṣparihārā bhaviṣyantyaṣṭāvakṣaṇāḥ, śatruḥ sadā'nusariṣyati, sarve mārgā vivṛtāḥ, durgateravimokṣaḥ, apramāṇadṛṣṭibhiḥ sadā vinibandhaḥ, pañcasvānantaryeṣu apratibandhaḥ, anādiḥ saṁsāro nāntavān, akurvato na puṇyapāpapratilābhaḥ| kuśalākuśalayorna pratinidhilābhaḥ| na saddharma karomi, naivāsti sukhalayaḥ kṛtayoḥ kuśalākuśalayornaiva vismṛtirvināśo vā āmaraṇaṁ na dānto bhaviṣyāmi iti| ete viṁśatidharmāḥ kaṁ na dūṣayanti| kartavyamayaṁ kṛtavānityataścittaṁ na vipratisarati| [kāmā] bhiniviṣṭhasya gārhasthyadharmaḥ pravrajyādharmaścana sidhyataḥ| ato nālpahite'bhiniveśet|

saptānuśayāḥ| (pṛ) kleśāḥ kasmādanuśaya ityucyante| (u) jananamaraṇasantāne sadā sattvamanurvartata ityanuśayaḥ| tadyathā dhātrī sadā bālamanuvartate| yathā vā'vimukto vātajvaraḥ| yathā vā ṛṇī anudinamucchavasati| yathā vā anapagatamākhuviṣam| taptāyasaḥ kṛṣṇalakṣaṇam| yathā vā yavasyāḍkuraḥ| svayaṁdattadāsapatratvam| yathā vā praṇaṣṭasya vastunaḥ sākṣijanaḥ| yathā prajñā kramaśaḥ samupacīyamānā ['sti]| yathā karma sadopacīyāmānam| yathā jvālā santanyate| evaṁ krameṇa santatyā vardhata ityanuśaya ityucyate|

(pṛ) ayamanuśayaḥ kiṁ cittasamprayuktaḥ kiṁ vā cittaviprayuktaḥ| (u) cittasamprayuktaḥ| kasmāt| rāgādayo'nuśayalakṣaṇāḥ| ime'nuśayalakṣaṇāḥ saumanasyasamprayuktāḥ| yadidaṁ saumanasyaṁ cittaviprayuktamitīdaṁ na yujyate| saumanasyamidaṁ yadi sukhāyāṁ vedanāyāṁ vartate [tadā] rāgānuśaya ityucyate| rāgo nāmāsaṅgaḥ| cittaviprayukte nāsaṅgabhāvo'sti| ato jñāyate'nuśayāścittasamprayuktā iti|

(pṛ) na yukta[mida]m| anuśayā na cittasamprayuktāḥ| kasmāt| uktaṁ hi sūtre-bālānāṁ maithunacittameva nāsti| kaḥ punarvādo maithunarāgasāmarthyam| rāgānuśayānuśayitāśca bhavanti iti| kiñcāha-nāsti cetanā nāsti vikalpaḥ| vijñāpratiṣṭhitamālambanañcāsti iti| kiñcoktaṁ sūtre-satkāyadṛṣṭisamucchede'nuśayāḥ sahaiva samucchidyante iti| āryamārgaśca na kleśānāṁ yaugapadyaṁ labhate| ata āryamārgasamutpādaścittaviprayuktānuśayasamucchedakaḥ| tathā nocet āryamārgeṇa kasya samucchedaḥ syāt| yadi nāsti cittaviprayukto'nuśayaḥ| pṛthagjanāḥ śaikṣajanāśca yadā kuśalacitte'vyākṛtacitte ca vartante| tadā arhantaḥ syuḥ| anuśayaśca paryavasthānahetuḥ| anuśayātparyavasthānamutpadyate| paryavasthānalabdho'nuśayo vardhate| ato jñāyate'nuśayāścittaviprayuktā iti| yadi kaścitkuśalāvyākṛtacitto'pi sānuśaya ityucyate| yasya nāsti cittaviprayukto'nuśayaḥ| kuto'nuśayavān bhavati| ato jāyate'nuśayaścittaviprayukta iti|

atrocyate| na yuktamidam| yaduktaṁ bālānāmasati rāge rāgānuśayo'stīti| tadayuktam| bālānāṁ rāgāpanayanauṣadhālābhādaprahīṇakāmarāgā ityato rāgānuśayo'nuśete| yathā bhūtasamāviṣṭo'nudbhavakāle'pi bhūtasamāviṣṭa ityucyate| kasmāt| tadvyādhipraśamanamantroṣadhānāmalābhāt| yathā ca caturdinajvarārto dinadvaye [jvarā]nudbhave'pi jvarārta ityucyate| yathā vā ākhuviṣamanapanītavyādhitvāddhanagarjane prādurbhavati| evaṁ yasmin citte'nuśayāpanayanamoṣadhamapratilabdham| [tat] aprahīṇā[nuśaya]mityucyate| anye'pi praśnāḥ sāmānyataḥ pratyuktā eva| yaducyate bhavatā nāsti cetanā nāsti vikalpaḥ vijñānasyamālambanamasti iti| tadapi aprahīṇānuśayatvāt| yadāha bhavān- satkāyadṛṣṭiranuśayena saha samucchidyata iti| bhavataḥ paryavasthānaṁ cittasamprayuktam| anutpattikāle| prahīṇameva| evamanuśayo'pi| āryamārgakāle'vidyamānamapi prahīṇamityucyate| virodhidharmapratilambhāt| yadbravīṣi-mārgaḥ kleśaiḥ saha naikakāliko'stīti| [tat]aprahīṇatvādastītyucyate| yadavocaḥ pṛthagjanāḥ śaikṣajanāśca yadi kuśalāvyākṛtacittagatāḥ, tadā arhantaḥ syuriti| prahīṇa[kleśo]'rhan| teṣāntvaprahīṇa[kleśa]tvāt| yathā kaścinmāsavarjanadharmamasamādāno māṁsamabhuñjannapi na varjitamāṁsa ityucyate| avidyāmithyāsmṛtimithyāsaṅkalpādayaḥ santītyato'prahīṇāḥ kleśāstadā samutpadyante| arhatastu nāsti saheturiti nānyaiḥ sāmyam| yaduktaṁ tvayā paryavasthānalabdho'nuśayastu vardhata iti| tadayuktam| sarve kleśā uttamamadhyamāvaradharmairvardhante, na paryavasthānalābhāt| yadbraṣīṣi kuśalāvyākṛtacittagato'nuśayavān syāditi| tadapi aprahīṇatvādanuśayavānityucyate| ebhiḥ kāraṇairjñāyate'nuśayā na [citta] viprayuktā iti|

aṣṭa mithyāmārgāḥ-mithyādṛṣṭiryāvanmithyāsamādhiriti| ayathābhūtaviparyaya jñānadarśanānmithyādṛṣṭiḥ yāvanmithyāsamādhiḥ| (pṛ) samyagājīvo mithyājīvaśca na kāyavākkarmavyatiriktau| kasmātpṛthagucyate| (u) mithyājīvaḥ pravrajitānāṁ dussamucchedatvāt pṛthagucyate| mithyājīvo [yena] māyāśāṭhyādayaḥ pañcadharmāḥ puṣṭiṁ labhante sa mithyājīvaḥ| saṁkṣipyedamucyate-pravrajitānāmakāryaṁ dhanārjanakarma yaduta rājasevāvāṇijyarogacikitsādikarma| anādeyañca prāṇidhadhanadhānyādi| ādāne mithyājīvaḥ| vinaye yatpratiṣiddhaṁ tena ca svātmajīvanaṁ mithyājīvaḥ| yathoktaṁ sūtre-pañca vāṇijyānyupāsakenākaraṇīyānīti| (pṛ) kena kuryājjīvitam| yathādharmabhikṣayā jīvet| na mithyājīvaṁ jīvet| kasmāt| aviśuddhacetasā saddharmaṁ praṇāśayati| mārgayogānavaṣṭambhāt| mārgāvacara evaṁ cintayet-bhagavataḥ śāsane'vatāro mārgācaraṇārthaḥ na jīvanārtha iti| ataḥ saddharmābhirataḥ pariśuddhajīvanamācaret| bhikṣurbhikṣadharme suniṣṇātaḥ syāt| yo mithyājīvanamācarati, na [sa] bhikṣudharmā bhavati||

saṅkīrṇakleśavargaḥ ṣaṭtriṁśaduttaraśatatamaḥ|

137 navasaṁyojanavargaḥ

tṛṣṇādīni navasaṁyojanāni| (pṛ) kasmād dṛṣṭiṣu dvidhā parāmarśa ucyate| (u) śīlavrataparāmarśasya durvimokatvāt| yathā uḍupamoghapatitaṁ dustaraṁ bhavati| tathā'yamapi| evaṁ cintayati-ahamanena śīlena svarga utpatsya iti| tadarthañca jalamajjana dahanapraveśabhṛgupatanādīni nānā duḥkhānyanubhavāmīti| laukikā na śīlavrataparāmarśasya doṣaṁ paśyanti| ata uktaṁ bhagavatā saṁyojanamiti| taṁ śīlavrataparāmarśaṁ niśritya aṣṭāṅgamārgamupekṣante| so'samyaṅmārgo'vyavadānamārgo duḥkhāntānuvartanamityucyate| śīlavrataparāmarśaḥ pravrajitānāṁ vinibandhaḥ| kāmā gṛhasthānām| śīlavrataparāmarśī yadyapi nānāpravrajyādharmānācarati| tathāpi vṛthā na kiñcidanena labhyate| sa naihikaṁ sukhaṁ vindate, paratra ca mahadduḥkhamanubhavati| yathāgovratikaḥ saṁsiddhavratiko gaurbhavati| vikṣiptavrato narake patati| tacchīlavrataparāmarśamupādāya samyaṅ mārgaṁ samyaṅ mārgacāriṇañcāpavadati| śīlavrataparāmarśaḥ tīrthikānāṁ mānotpattisthānam| [ta] evaṁ cintayanti-ahamanena dharmeṇānyamatiśeya iti| śīlavrataparāmarśahetunā ṣaṇṇavatidhā vibhaktā dharmā santi| śīlavrataparāmarśaḥ sthūladarśana ityato bahūnāṁ satvānāṁ gocaraḥ| prajñāmārgastvatisūkṣmo durdarśanaḥ| laukikā na prajānanti tadācaraṇahitam| sā ca dṛṣṭirjanānāṁ cittaṁ harati| ato bālā bahavastaṁ dharmamācaranti| sā gurvī pāpikā dṛṣṭirityucyate| samyaṅmārgācārasya pratilomyenāmārgatvāt|

dṛṣṭiparāmarśo yenāsaddharmābhiniviṣṭastatparihartumasamartho bhavati| tadṛṣṭiparāmarśasya balam| tadvalena ca saṁyojanāni dṛḍhāni bhavanti| (pṛ) śaknapraśne kasmātkevalamuktamīrṣyāmātsaryasaṁyojanā devāmanuṣyā iti| (u) idaṁ kleśadvayamatigrāmyaṁ javanyam| kasmāt| paśyāmaḥ khalu parasattvān kṣutpipāsāpīḍitān, mātsaryacittatvānnātikrāntān| [te] parato labdhaṁ dṛṣṭvā'pi īrṣyāsūyācittamutpādayanti sotkaṇṭhāsantāpam| anena kāraṇena ca daridrāṇāṁ nīcānāṁ kutsitānāmatejasvināñca sthāne patanti| śakrasya devānāmindrisyaitatsaṁyojanaṁ bahutaramasakṛdāgatya cittaṁ pīḍayati| ato bhagavān vacanamāha| tatsaṁyojanadvayaṁ gurupāpakasya nidānam| kasmāt| tadupādāya gurūṇi pāpakarmāṇyudbhavanti|

triṣu viṣeṣu rāgaḥ pratighaśca gurupāpakamutpādayati| tayorvivṛdhyā tatsaṁyojanadvayamutpadyate| tatsaṁyojanadvayaṁ striyaṁ puruṣañca pīḍayati| durutsargañca bhavati| kasmāt| yaḥ kuśalacittaṁ nibhṛtaṁ bhāvayati| so'tyantamīrṣyāsūyaṁ samucchedayati| dānañca nibhṛtamabhyasyānte sarvamātsaryacittaṁ samucchedayati| karmavipākamapaśyan tadgurutaravastu tyajatīdamati duṣkaram| yathā kasyacitsvata utkṛṣṭavastulābhinaṁ putrameva paśyataścittaṁ duṣprītikaṁ bhavati| kaḥ punarvādaḥ śatrum| tatsaṁyojanadvayoḥ priyaviprayaniścitatvādatiduṣkaraḥ parityāgaḥ| asmāt karmapratyayāt bhagavatā kevalamuktam||

navasaṁyojanavargaḥ saptatriṁśaduttaraśatatamaḥ|

138 prakīrṇapraśnavargaḥ

śāstramāha-sarve kleśā bhūyasā daśānuśayasaṅgṛhītāḥ| ato daśānuśayānupādāya śāstraṁ racitavyam| daśānuśayā iti rāgapratighabhānāvidyāvicikitsāḥ pañcadṛṣṭayaśca| (pṛ) daśakleśamahābhūmikadharmāḥ tadyathā aśrāddhayaṁ kausīdyaṁ muṣitasmṛtitā vikṣepo'vidyā'samprajanyamayoniśomanaskāro mithyādhimokṣa auddhatyaṁ pramādaśca| ime dharmāḥ sarvakleśacittaiḥ sadā samprayuktāḥ| kathamidam| (u) satprayogaḥ pūrvaṁ khaṇḍita eva| caitasikaścaikaika evotpadyate| ato na yujyate| na ca san nyāyo bhavati| kenedaṁ jñāyate| kiñcidakuśalacittakuśalaśraddhāsamanvitamasti| kiñcidakuśalacittaṁ śraddhāsamanvitaṁ nāsti| tathā vīryādikamapi| ato jñāyate na sarvakleśacitteṣu te daśa dharmāḥ santīti| yadbhavānāha-middhamauddhatyaṁ sarvakleśacitteṣu vartata iti| tadayuktam| yadā cittaṁ līnaṁ bhavati| tasmin samaye middhasamanvitaṁ syāt| nauddhatyacitte syāt itīdṛśā doṣāḥ santi|

(pṛ) kāmadhātau sakalā daśakleśāḥ santi| rūpadhātāvārūpyadhātau ca dveṣavarjitā avaśiṣṭāḥ santi| kathamidam| (u) tatrāpi santīrṣyādayaḥ| kenedaṁ jñāyate| sūtra uktam-mahābrahmā brahmakāyikānāmantryāha mā bhavanto śramaṇaṁ gautamamupasaṅkramantu| iheva tiṣṭhata jarāmaraṇasyāntaṁ lapsyadhve iti| iyamīrṣyā| īrṣyāsattvādveṣo'pi bhavet| uktañca sūtre-[atha khalu kevadhaṁ] mahābrahmā taṁ bhikṣuṁ bāhau gṛhītvā ekamantamapanayitvā taṁ bhikṣumetadavocat-ahamapi na jānāmi yatremāni catvāri mahābhūtānyapariśeṣāṇi nirudhyante iti| evaṁ māyācittena brahmakāyikānāṁ vañcanaṁ māyetyucyate| yadāha-ahamasmi [mahābrahmā] kartā nirmātā śreṣṭha.......iti| ayaṁ pramādaḥ| ityādīni chidrāṇi santi| īdṛśānāṁ pāpakānāṁ kleśānāṁ sattvāt jñātavyamasti ca [tatrā] akuśalamiti|

kecidābhidharmikā āhuḥ-mātāpitrupādhyāyācāryādiṣu yo rāgaḥ sa kuśalarāgaḥ| anyapadārthādiṣu rāgo'kuśalarāgaḥ| anyeṣāmupakāro'pakāro vā yanna kriyate| [aya] mavyākṛtarāgaḥ| asaddharme durvijñādiṣu dveṣaḥ kuśaladveṣaḥ| saddharmadveṣaḥ prāṇidveṣaśca akuśaladveṣaḥ| yo'sattvapadārthadveṣaḥ avyākṛtadveṣo['yam]| yanmānaṁ niśritya mānaṁ samucchedayati ayaṁ kuśalamānaḥ| anyasya sattvasyāvamānamakuśalamānaḥ| avidyādiṣvapyevaṁ [vaktavyam]|

kiñcāhurābhidharmikāḥ-yaḥ kuśalaḥ na [sa] kleśo bhavati| (pṛ) kāmadhātau satkāyadṛṣṭimavyākṛtā vadanti| kasmāt| yadi satkāyadṛṣṭirarakuśalā| sarve pṛthagjanā ātmacittamutpādayanti| nā[nena] narake patanīyā bhavanti| ato'vyākṛteti vadanti| kathamidam| (u) satkāyadṛṣṭiriyaṁ sarvakleśānāṁ mūlam| kathamavyākṛtā| sa pareṣāmātmāstīti vadan patati| tadā kathamavyākṛtā bhavet| evamantagrahadṛṣṭirapi [vaktavyā]| (pṛ) yadi mithyādṛṣṭiṁ pravartayitvā saṁśaye pātayati| kimidamakuśalam| (u) nedamakuśalam| kasmāt| varaṁ saṁśaya eva pātayati na mithyādṛṣṭāvatārayati|

kecidāhuḥ- kāmadhātvāptāḥ kleśāḥ sarve kāmabhavasantānakarāḥ| evaṁ rūparūpyadhātvāptā api| kathamidam| (u) tṛṣṇaiva bhavasantānakarī| nandipūrvikā hi jātiḥ| āha ca-duḥkhasamudayastṛṣṇeti| api cāha-bhojanakāmarāgāditṛṣṇā sukhamiti| ato yathāsthānaṁ janma vedayate| mithyādṛṣṭyādiṣu naivamartho'sti| sūtre yadyupyuktaṁ-mānapratyayā jātiriti| tathāpi manāpūrvakatṛṣṇayotpadyate| evaṁ dveṣo'pi| ato jñāyate tṛṣṇayā sarve bhavasantānāṁ bhavantīti|

(pṛ) kleśeṣu kati satyadarśanaheyāḥ kati bhāvanāheyāḥ| (u) rāgapratighamānāvidyā dvidhā satyadarśanaheyā bhāvanāheyāśca| anye ṣaṭ satyadarśanamātraheyāḥ| (pṛ) śaikṣajanasyāpyastyahaṁbuddhiḥ| ato jñāyate'nimittanirūpaṇasatkāyadṛṣṭibhāgaḥ śaikṣajanasyāheya iti| (u) [ahaṁ] māno'yaṁ dṛṣṭiḥ| nimittanirūpaṇā hi dṛṣṭiḥ| (pṛ) kecidāhuḥ- īrṣyāmātsaryakaukṛtyamāyādayo bhāvanāheyā iti| kathamidam| (u) ime sarve dvidhā'pi bhavanti satyadarśanaheyā bhāvanāheyāśceti| kenedaṁ jñāyate yathā nāthaputrādayo bhagavacchrāvakān satkāralā bhino dṛṣṭvā īrṣyācittamutpādayamāsuḥ| iyamīrṣyā mārgadarśino niruddhetyato jñāyate satyadarśanaheyeti| kaścitpūrvaṁ bhagavacchrāvakeṣu matsarī san nādadat| mārgadarśanalabdhaḥ paraṁ prāyacchat| tadā mātsaryamidaṁ satyadarśanaheyam| yathā sunakṣatrādīnāṁ kaukṛtyaṁ satyadarśanaheyamapi| yathā strotaāpannasya narakapatanapratyayaḥ aṣṭamaloke kāyavedakamāyā ca satyadarśanaheyā'pi|

(pṛ) kleśeṣu kati duḥkhadarśanaheyāḥ kati samudayanirodhamārgadarśanaheyāḥ kati bhāvanāheyāḥ| (u) pūrvoktāḥ satyadarśanaheyāḥ ṣaḍanuśayāścaturdhā bhavanti duḥkhadarśanaheyāḥ samudayanirodhamārgadarśanaheyāḥ| anye catvāro'nuśayāḥ pañcadhā bhavanti| (pṛ) satkāyadṛṣṭirantagrahadṛṣṭirduḥkhadarśanamātraheyāḥ| śīlavrataparāmarśo dvidhā duḥkhadarśanamārgadarśanaheyāḥ| kathamidam| (u) sarve kleśā vastuto nirodhasatyadarśanakāle prahīyante| ataḥ satkāyadṛṣṭyādayo na duḥkhadarśanamātraheyāḥ syuḥ| satkāyadṛṣṭiścaturṣu satyeṣu bhramati| pañcaskandhā anityāḥ pratītyasamutpannāḥ| ātmā tu nānityo na pratītyasamutpannaḥ| pañcaskandhāḥ sanirodhāḥ, ātmā tvanirodhaḥ, mārga ātmadṛṣṭervirodhidharmaḥ| ataḥ satkāyadṛṣṭiścaturdhā heyā| antagrahadṛṣṭirapi caturdhā heyā| kasmāt| yogī samudayasambhūtaṁ duḥkhaṁ dṛṣṭvā ucchedadṛṣṭiṁ vyāvartayati| mārgalabdhaṁ nirodhaṁ dṛṣṭvā śāśvatadṛṣṭiṁ vyāvartayati| śīlavrataparāmarśo'pi caturdhā| hetau sati phalamasti| ato duḥkhaṁ paśyan prajānāti-śīlaṁ duḥkhaṁ, nānena viśuddhirlabhyata iti| idaṁ samudayadarśanaheyam| mithyādṛṣṭyā nirvāṇamapodyate, yadanayā dṛṣṭyā viśuddhirlabhyata iti| idaṁ nirodhadarśanaheyam| anayā mārgo'podyate-idaṁ mārgadarśanaheyam| yathā dṛṣṭiparāmarśo mithyādṛṣṭyāśriteti caturdhā heyaḥ| evaṁ śīlavrataparāmarśo'pi syāt|

(pṛ) tathā cenna syuraṣṭanavatiranuśayāḥ| sarve'nuśayā bhūmivaśātprahīyante na dhātuvaśāt| aṣṭanavatiranuśayā iti nānto bhavati| (pṛ) rāgo māno mithyādṛṣṭiṁ varjayitvā anyāścatasro dṛṣṭayo duḥkhadaurmanasyendriye varjayitvā [tadanya] trividhendriyasamprayuktāḥ| dveṣo'pi sukhasaumanasyendriye varjayitvā [tadanya] trividhendriyasamprayuktaḥ| avidyā pañcendriyasamprayuktā| mithyādṛṣṭirvicikitsā ca duḥkhendriyavarjaṁ caturindriyasamprayuktā| dveṣamrakṣapāpamātsaryerṣyāśca daurmanasyendriyamātra samprayuktāḥ| kathamidam| (u) samprayogo nāstīti pūrvameva dūṣitam| paścādapi vakṣyate pañcasu vijñāneṣu nāsti kleśa iti| bhavataḥ śāsane rāgaḥ saumanasyendriyasamprayuktaḥ| mātsaryantu na tathā ityatra nāsti hetuḥ| mātsaryasya rāgāṅgatvāt| evaṁ māno na daurmanasyendriyasamprayukta ityatrāpi nāsti hetuḥ| ato jñāyate bhavadbhiruktaṁ sarvaṁ svasaṁjñānusmaraṇavikalpamātramiti|

(pṛ) kecidāhuḥ-duḥkhaharśanaheyāḥ pañcamithyādṛṣṭayo vicikitsā rāgapratighamānaviprayuktāvidyāḥ| samudayasatya[darśana]heyāśca mithyādṛṣṭidṛṣṭiparāmarśavicikitsā rāgapratighamānaviprayuktāvidyāśca ime sarvatragānuśayā anye'sarvatragānuśayāḥ| kathamidam| (u) sarve sarvatragāḥ| kasmāt| sarveṣāṁ mithohetupratyayatvāt| mama[śāsane]mithyādṛṣṭau rāgo bhavati, nāsti duḥkhaṁ yāvannāsti mārgaḥ| tasyāṁ dṛṣṭāvabhiniviṣṭa ātmānamunnamayati| yadi śṛṇoti duḥkhamiti, tadā vidviṣati| sa ca rāgo nirodhasatyālambanaḥ| dveṣo nirvāṇadveṣyapi bhavati| nirvāṇenāpyātmana uccamatirbhavati| tadvanmārgeṇāpi, anye'pyanuśayāḥ sarvatragā iti draṣṭavyam| kāmadhātvāptāḥ kleśā rūpadhātvālambanāḥ| yathā rāgeṇa sukhamabhinandati| dveṣeṇāśubhaṁ vidviṣati| tena dharmeṇātmānamunnamayati, tatpradhānā bhavanti [rūpadhātau] na kāmadhātau| yathā kāmadhātukakleśārūpadhātvālambanāḥ tathā rūpadhātukādṛṣṭayādayaḥ kleśā api kāmadhātvālambanāḥ| evamārūpyadhātāvapi| kiñceme kleśāḥ sāmānyaviśeṣalakṣaṇālambanāḥ| kasmāt| rāgaḥ sāmānyalakṣaṇālambano'pi caturo devān tadadhastanāṁśca saṁkleśayati| yathāha dīrghanakhasūtram-sarvaṁ kṣamata itīdaṁ saṁrāgāya| sarvaṁ na kṣamata itīdamasaṁrāgāya iti| sarvaṁ na kṣamata itīdaṁ saṁrāgāya| sarvaṁ kṣamata itīdamasaṁrāgāya| tena kleśenātmānamunnamayati| kleśo'yaṁ kāyavākkarma pravartayati| kasmāt| uktaṁ hi sūtre-īdṛśīṁ dṛṣṭimutpādya īdṛśaṁ vastu vadati yadasti jīva ityādi|

te sarve kleśāḥ ṣaṣṭhavijñāne vartante| na pañcasu vijñāneṣu| kasmāt| ṣaṣṭhavijñānasya saṁjñopagatvāt| sarve ca kleśāḥ saṁjñāsambhūtāḥ| tathā no cet satkāyadṛṣṭyādayo'pi pañcasu vijñāneṣu varteran| kasmāt| cakṣuṣā rūpaṁ dṛṣṭvā vadati ahaṁ paśyamīti| tathā mānavicikitsādiṣvapi| (pṛ) sūtra uktam-ṣaṭ tṛṣṇākāyā iti| kathamucyate pañcasu vijñāneṣu na kleśāḥ santīti| (u) yathā ṣaṇmanaupavicārā manovijñāne vartante| kevalaṁ cakṣurādibhirāhṛtā ityataḥ ṣaṇmanaupavicārā ityucyante| tathedamapi| manovijñāne hi vidyamānaṁ vikalpakāraṇaṁ na pañcasu vijñāneṣu| ato jñāyate pañca vijñāneṣu na santi kleśā iti||

prakīrṇapraśnavargo'ṣṭastriṁśaduttaraśatatamaḥ|

139 doṣaprahāṇavargaḥ

(pṛ) kecidāhuḥ-kleśā navavidhā-adhamamadhyamottamā adhamādhamādhamamadhyamādhamottamā madhyamādhama madhyamamadhyamamadhyamottamā uttamādhamottamamadhyamottamottamā iti| jñānamapi navavidham| kleśeṣūttamottamaḥ pūrvaṁ praheyaḥ| adhamādhamo'nte praheyaḥ| adhamādhapajñānenottamottamakleśaṁ prajahāti| yāvaduttamottamajñānena adhamādhamakleśaṁ prajahāti iti| kathamidam| (u) apramāṇacittaiḥ kleśān sarvān prajahāti| kasmāt| sūtre bhagavānāha-tadyathā dakṣaḥ karmakaro hastena paraśumādāya cakṣuṣā muṣṭipradeśaṁ dṛṣṭvā yānyaṁśasahasrāni pratidinaṁ kṣīyamāṇāni tānyagaṇayanannapi kṣīṇamātraṁ dṛṣṭvā prajānāti idaṁ kṣīṇamiti| tathā sa bhikṣurapi mārgacaryāṁ bhāvayan kānyadya kṣīṇāṇyāsravasahasrāṇi kāni hyaḥ kṣīṇānyāsravahasrāṇīti agaṇayannapi kṣīṇamātre prajānāti kṣīṇa āsrava iti| ato jñāyate'pramāṇai jñānaiḥ kleśāḥ kṣīyanta natvaṣṭha nava vā iti|

(pṛ) kaṁ samādhiṁ niśritya kaḥ kleśa prahīyate| (u) saptapratiśaraṇānyupādāya kleśān samucchedayati| yathoktaṁ sūtre bhagavatā-prathamadhyānamupādāyāsravāṇāṁ kṣayo yāvadākiñcanyāyatanamupādāyāsravāṇāṁ kṣaya iti| tāni saptapratiśaraṇāni vinā'pi āsravāṇāṁ kṣayaṁ karoti| yathoktaṁ susīmasūtre-atikramya saptaniśrayānāsravakṣayamanuprāpnotīti| ato jñāyate kāmadhātukasamādhiṁ niśrityāpi āsravakṣayaṁ pratilabhata iti|

(pṛ) satyadarśanaheyāḥ kleśā nārūpyasamādhiṁ niśritya prahīyeran| tasya yogino rūpalakṣaṇabhaṅgāt| (u) idaṁ pūrvameva prayuktam| yadārūpyasamādhi[rapi] rūpamavalambata iti| (pṛ) pūrvaṁ prathamadhyānādvītarāgaḥ kiṁ krameṇa dvitīyadhyānādīn prāpnoti kiṁ vā ekakālameva| (u) krameṇa bhavitavyam| prathamadhyāne vītarāgasya dvitiyadhyānādīnāmutpatteḥ| (pṛ) kiṁ kāmadhātāvasti kramaḥ| (u) kleśānāṁ pratikṣaṇaniruddhatvātsyādapi kramaḥ| yathā ca yāmyā devāḥ pariṣvaṅge kāmaṁ sādhayanti| tuṣitā devāḥ pāṇiṁ gṛhītvā kāmaṁ sādhayanti| nirmāṇaratā vāgālāpena kāmaṁ sādhayanti| paranirmitavaśavartino devā ākāraṁ dṛṣṭvā kāmaṁ sādhayanti| [evaṁ] jñātavyaṁ kāmadhātukakleśāḥ krameṇāpi kṣīyanta iti| kecidāhuḥ- puṇyaguṇapratyayaṁ tatrotpadyante| na kleśaprahāṇena| praṇītakāmatvāt tatsādhane viśeṣaḥ| mṛdvindriyatvātpariṣvaṅgena kāmaṁ sādhayanti| tīkṣṇendriyatvādākāraṁ dṛṣṭvā kāmaṁ sādhayanti iti|

(pṛ) kecidāhuḥ-bhāvanāheyāḥ kleśāḥ krameṇā prahīyante| pūrvaṁ kāmadhātvāptāḥ pañcādrūpārūpyāptāḥ| satyadarśanaheyāstvekakālaṁ prahīyanta iti| kathamidam| (u) yathā satyadarśanaheyāḥ sarve kleśā nirodhasatyadarśanena prahīyante| uktapūrvamidam yat nirodhadarśanapraheyāḥ satkāyadṛṣṭyādayaḥ kleśāḥ sarve nirodhasatyadarśanena prahīyante| ūṣmadharmādārabhya anityādyākāraiḥ pañcaskandhalakṣaṇāni bhāvayitvā ādau praheyāḥ kleśā nirodhadarśanena kṣīyante|

(pṛ) kāmadhātvāptaduḥkha[satya] bhāvanayā kāmadhātukasaṁyojanāni prajahāti| samudayasatyabhāvanāyāpyevam| yathā kāmadhātau tathā naivasaṁjñānāṁ saṁjñāyatane'pi| kāmadhātukanirodha[satya]bhāvanayā traidhātukasaṁyojanāni prajahāti| evaṁ mārga[bhāvanayā]pi| kathamidam| (u) nirodhajñaḥ kleśān prajahāti| ato bhavaduktaṁ na yujyate| (pṛ) [nanu] sūtra uktam-pañcaskandhānanityādinā bhāvayitvā strotaāpattipalaṁ yāvadarhatphalaṁ vindate iti| kathamāha bhavān nirodhasatyadarśanamātreṇa kleśān prajahātīti| (u) imān pañcaskān bhāvayan prajānāti nirodhamiśrabhāvanām| ataḥ prajahāti kleśānuśayān| yathoktaṁ sūtre-bhikṣurbhāvayati idaṁ rūpaṁ, ayaṁ rūpasamudayaḥ, ayaṁ rūpanirodha iti sarvadā mama paśyato dharmaṁ vijānataḥ kleśāḥ prahīyanta iti| jñātavyaṁnirodhasatyadarśanena kleśānāṁ kṣaya iti| pañcaskandhā duḥkham tataḥ kleśāḥ samutpadyante| yadā pañcaskandhānāṁ nirvāṇamupaśamaṁ paśyati| tadā duḥkhasaṁjñā sampannā bhavati| ato jñāyate skandhānāṁ nirodhaṁ paśyataḥ kleśāḥ kṣīyanta iti| yathoktam-dharmānupādāyākāyasvabhāvamekamupekṣācittamāśritya prahāṇamiti| akāyasvabhāva eva nirodhaḥ| yo rūpamakāyasvabhāvaṁ yāvadvijñānamakāyasvabhāvaṁ paśyati so'tyantavisaṁyogabhāgbhavati| trīṇi vimokṣamukhāni nirvāṇasya pratyayāḥ| vimokṣamukhairebhireva kleśān prajāhāti| nānyopāyaiḥ| ato jñāyate'saṁskṛtālambano mārga eva kleśān prajahātīti| ato bhavadukto [yaḥ] kleśaprahāṇadharmo nāyaṁ yuktaḥ|

śāstramāha-kleśānāmevaṁjātīyānāmapramāṇāni viklapasvabhāvāni bhavanti [iti] vimuktiprārthibhirjñātavyam| kasmāt| etadbandhadoṣajñānabalādvimucyate| yadā kaścicchatruṁ vijñāya dūrīkaroti| yathā vā viṣamamārgaṁ jñātvā varjayati| evaṁ kleśānapi| kleśabandho'tisūkṣmo vemacitramasurarājaṁ bavandha| yāvadbhavāgraṁ satvāḥ kleśabaddhāḥ| ato jñātavyaṁ teṣāmādīnavam| sattvā yādadbhavāgramājavañjavapatitāḥ| yataḥ kleśānāmādīnavajñānaṁ na paśyanti| aprahīṇasaṁyojanatvādaprahīṇa ātmamāno vardhate| tatastu vimatikaukṛtye bhavataḥ| ataḥ kleśadoṣairmā vañcitaḥ syāmiti jñātavyam| yat satvā viśuddhaṁ paramaṁ nirvāṇasukhamupekṣante pratyutātitucchaṁ kāmasukhaṁ bhavasukhaṁ kāmayante tadidaṁ sarvaṁ kleśānāṁ doṣaḥ| yadā kleśān prajahāti tadā mahāhitaṁ pratilabhante| ataḥ kleśadoṣāṇāṁ jñānadarśanaṁ kuryāt| vimukterāvaraṇadharmā yaduta kleśāḥ| kleśānāmaprahāṇe naivāsti vimuktinidānam| kasmāt| kleśāḥ kāmanidānam| kleśānuyāyī kāyo bhavati| kāyānuyāyi duḥkham| ato duḥkhaviyogārthī kleśānāṁ prahāṇāya vīryamārabheta||

kleśaprahāṇavarga ekonacatvāriṁśaduttaraśatatamaḥ|

140 vidyāhetuvargaḥ

(pṛ) kleśāḥ kāyasya nidānamityetadvidyā syāt| kasmāt| tīrthikā hi nedaṁ śraddadhante| kecidāhuḥ-kāyo'hetuko'pratyayaḥ, tṛṇavṛkṣavat svayaṁbhūta iti| kecidāhuḥ -padārthā maheśvarādibhiḥ sṛṣṭā iti| kecidāhuḥ-padārthāḥ kālasvabhāvajāḥ iti| kecidāhuḥ-paramāṇusamavāyajā iti| evaṁjātīyavacanāni vidyā syuḥ| (u) karmaṇaḥ kāyo bhavatīdaṁ pūrvameva sādhitam| tatkarma kleśebhyaḥ sambhūtam| ataḥ kleśāḥ kāyasya nidānam|

(pṛ) kathaṁ jñāyate kleśahetukaṁ karmeti| (u) prajñapticittamavidyetyucyate| prajñapticittakaḥ karmāṇyupacinoti| ato jñāyate kleśapratyayaṁ karma bhavatīti| arhanna karmāṇyupacinoti na niṣpādayati| ato jñāyate karmāṇi kleśasiddhānīti| yathoktaṁ bhagavatāsūtre-yaḥ pratilabdhavidyaḥ sanyastāvidyaḥ sa kiṁ pāpakaṁ karma puṇyaṁ karma āneñjyañca karma karoti na vā| no bhagavan iti| nāsti cānāsravaṁ karma| ato jñāyate prajñaptyanuyāyī kevalaṁ karmāṇi karotīti| anāsravaṁ cittaṁ na prajñaptimavalambata iti na karmāṇi karoti| śaikṣasya nāsti caryā| yathoktaṁ sūtre-śaikṣajanaḥ pratyāgataṁ nācarati, niruddhaṁ na karotīti| kriyālakṣaṇā hi caryā| caryaiva karmetyucyate| anāsravaṁ cittañca na caryālakṣaṇamityato nāstyanāsravaṁ karma| tasmāt sarvāṇi kāyavedanīyakarmāṇi kleśahetusambhūtāni| prahīṇakleśo na punarjanmānubhavati| ato jñāyate vidyamānaḥ kāyaḥ kleśahetu[ka] iti|

(pṛ) sarve sattvā akleśatayā jāyante| paścāttu kleśāḥ samudbhavanti| yathā puruṣasya jananakāle'vidyamānaṁ daśanaṁ paścādutpadyate| (u) na yukta[mida]m| kleśavāneva [jāyate] yatra bhavalakṣaṇaṁ kvarodanādi jananakāle pratyakṣamasti| ato jñāyate kleśaiḥ sahaiva sarve jāyanta iti| pratyakṣaṁ paśyāmaḥ khalu sattvā bahavo varcaḥkuṭyādiṣu prasūyante na tu śilādiṣu| gandharasādyāsaṅgāttatra prasūyanta iti draṣṭavyam| ato jñāyate kleśavaśādutpadyanta iti| (pṛ) narakādau na janma labheran| kasmāt| na hi kaścinarakādau sukhaṁ kāmayeta| (u) mohabalādviparyayacittā utpadyante| mriyamāṇā dūrato narakaṁ dṛṣṭvā idaṁ padmasara iti tadāsaṅgāttatrotpadyante| yathoktaṁ sūtre-yo nibiḍitasthāne vipulaṁ sthānaṁ labheyamiti mriyate sa pakṣiṣūtpadyate| yaḥ paritarṣito mriyate sa jalajanturjāyate| yaḥ śītārto mriyate sa tapananarake jāyate| yastāpatarṣito mriyate sa śītanarake jāyate| yo maithunakāmāsaktaḥ sa caṭakeṣu jāyate| ya āhārāsaktaḥ sa kuṇapeṣu kīṭo jāyate| iti| kāmāsaṅgahetunā akuśalāni karoti| akuśalapratyayadārḍhyātphalavipākaṁ vedayate| kāyāsaktyā karmāṇi vipākajanakāni| kasmāt| kāyāsaktasya mohabalānmānādayaḥ kleśā jāyante| tataḥ karmaṇi sañcinoti| karmabalādgatiṣūtpadyate|

(pṛ) yadi kleśapratyayena kāyo bhavati| prahīṇakleśasya pañcaskandhasantāno na syāt| (u) kāyo'yaṁ pūrvaṁ kleśajātaḥ| [idānīṁ] kleśeṣu prahīṇeṣvapi tadvegabalātkāyaḥ punarna prahīyate| yathā daṇḍena cakrabhramaṇam| muhūrtaṁ daṇḍe viramatyapi [cakram] bhramatyeva na tu śāmyati| (pṛ) yadi pūrvakarmakleśavegātkāyo bhavati| tadā prahīṇakleśaḥ pūrvakarmakleśavegātpunaḥ kāyamupādadyāt| (u) nimittagrahādvijñānamavaśyaṁ tiṣṭhati| ayaṁ prakṣīṇapūrvakarmavegaḥ| idānīmanimittavimokṣamukhaṁ bhāvayan nordhvadehamupādatte| yathā tatpapāṣāṇe na bījāni prarohanti| evaṁ jñānāgninā vijñānasthitiṣu dagdhāsu na vijñānabījaṁ prarohati| urdhvasantānaḥ samucchidyate| saṁskārapratyayavaikalyāt na punaḥ santāno bhavati| yathoktaṁ sūtre bhagavatā-vijñānaṁ bījam| karmasaṁskārāḥ kṣetram| rāgatṛṣṇā salilam| avidyā avakiraṇam| ebhiḥ pratyayairāyatyāṁ kāyamupādatta iti| arhatastveṣāṁ pratyayānāṁ vaikalyānnāyatyāṁ kāyo bhavati iti jñātavyaṁ kleśapratyayā kāyavedaneti| vigatakleśasya duḥkhajñānādicittamasti| idānīmupapattivedako na paśyati taccittamastīti| ato jñāyate vigatakleśo nopapatiṁ vedayata iti| (pṛ) strotaāpannādināṁ duḥkhādicittamasti| ta upapattikāle'pi na paśyanti astīti| (u) arhatāṁ jñānabalaṁ sudṛḍham| sarve'pi kleśā notkarṣanti| ato mriyamāṇā upapattivedanāṁ pratighnanti| strotaāpannādīnāṁ jñānabalantu na tathā| ato na dṛṣṭāntaḥ syāt|

bhavatoktaṁ yathā daśanaṁ paścātkrameṇa bhavati tathā kleśā apīti| idamayuktam| kasmāt| arhanto'nāsravaprajñādadghakleśā ityato notpadyeran| yathā dagdhaṁ bījaṁ na punaḥ prarohati| pratyakṣaṁ khalu loke'smin kleśajaḥ kāya iti| yathā kāmarāgātkāyarūpaṁ vikriyate| tathā dveṣādapi| ato jñāyate āyatyāṁ pañcaskandhā api kleśajā iti|

(pṛ) paśyāmaḥ khalu āhārapratyayāḥ pañcaskandhā utpadyante| tathāpi nocyate āhāraḥ kāyavedanāpratyaya iti| (u) āhāraścittaprajñaptito rūpādīnāṁ janakaḥ| kleśāstu na tathā, aprajñaptito rūpādijanakāḥ| ato jñāyate kleśāḥ kāyapratyayā iti| pratyakṣaṁ khalu caṭakādayaḥ kāmabahulāḥ, sarpādayo dveṣabahulāḥ, sūkarādayo mohabahulāḥ| jñātavyamime sattvā avaśyaṁ pūrvābhyāsasañcitamaithunarāgādikleśā ityatasteṣūtpadyanta iti| (pṛ) utpattisthāna dharmastathā na tu pūrvābhyāsasañcitakleśahetukam| (u) tathā cainmaithunarāgādayo nirhetukāḥ syuḥ| nedaṁ sambhavati| iti jñātavyaṁ pūrvābhyāsasañcitahetunā bhavatīti| kāmakrodhādiṣu kleśeṣūddīpiteṣu hananādipāpāni kurvanti| tebhyaḥ pāpebhyo dṛṣṭa eva badhabandhanādiduḥkhamanu bhavanti| kleśeṣvalpeṣu śīladhāraṇakuśalābhyāsādihitaṁ labhante| tatkuśalaśīlamupādāya dṛṣṭa eva khyātiyaśolābhasatkārādisukhaṁ labhante| yatheha loke lābho hāniśca kleśahetukā, tathā'muṣminnapyevamiti jñāyate|

(pṛ) yadi kleśahetukaḥ kāyo bhavati| tadā samucchidyeta saṁsāre gatāgatam| kasmāt| kleśavivṛddhyā durgatau patati sa eva pāpakāyamanubhūya kleśān punarvardhayati| sadā ca vimuktiheturahitaḥ| evañca na susthāne janma labheta| yadi puṇyavardhanāya puṇyakāyamupādate| tadā punarapi na dusthāna utpadyeta| evañca na syātsaṁsāre gatāgatam| (u) jano'yaṁ durgatau patito'pi kadācitkuśalacittabhāgbhavati| susthāna utpanno'pi kadācidakuśalacittamutpādayati| ataḥ saṁsāre gatāgataṁ na samucchidyate| rāgādikleśānāṁ tanutvataḥ susthāne janmānuvartate| teṣāmeva mahatvato duḥsthāne janmānuvartate yathā sūkaraśvādayaḥ| alpakeśatvataḥ susthāne jāyata iti yathā [kaścit] kleśatanutvāt dānaśīlādikarmācaran ṣaṭsu kāmadeveṣūtpadyate| prahīṇābrahmacaryārāgatvādviśiṣṭadhyānasukhaṁ pratilabhate| prahīṇarūpasaṁkleśatvādviśiṣṭasamādhisukhaṁ pratilabhate| sarvasaṁyojanānāṁ kṣaye'nupamaṁ nirvāṇasukhaṁ pratilabhate| ato jñāyate kāyo'yaṁ kleśahetuka iti|

paśyāmaḥ khalu sattvā kudeśabhūmau ratā durjanaiḥ saha kutsitamadhivasantīti sarvamāsaṅgādbhavati| ato jñāyate saṁsāre sattvānāmadhivāso'pyāsaṅgādbhavati| yathā śalabhā bhāsvararūparāgātpradīpadagdhā bhavanti| āsaktiriyaṁ na jñānadbhavati| kasmāt| śalabhā ime na jānanti agnirduḥkhasparśa ityatastatra patanti| tathā sattvāḥ paunarbhavikaduḥkhapatitā avidyāpratyayakāmatṛṣṇārta utpadyante| yathā matsyā aṅkuśaṁ grasantaḥ, hariṇāḥ śabdānu cāriṇaḥ| te sarve kāmāsaṅgānmriyante| yathā ca kaścit kāmāsaktyā viprakṛṣṭāṁ vidiśaṁ gacchan na pratinivartate| tat sarvaṁ kleśājjātamiti draṣṭavyam| yathā vṛkṣasya mūle'nunmūlite sa vṛkṣaḥ punaḥ prarohati| tathā rāgamūle'nunmūlite duḥkhavṛkṣa sadā vartate| yathāha bhagavān-

yathāpi mūle'nupadrute dṛḍhe cchinno'pi vṛkṣaḥ punareva rohati|
evamapi tṛṣṇānuśaye'nuddhṛte nirvartayati duḥkhamidaṁ punaḥ punaḥ|| iti|

kāyo'yamaśuciranityo duḥkhaṁ śūnyo'nātmakaḥ| svato'vidyāṁ vinā ko jñānī tat vyayaduḥkhaṁ kāmayamāno vedayeta| yathā'ndho malinavāso ratnābharaṇamiti pralobhitaḥ syāt| tathā'vidyāndhībhūta ādīnavabahulānaśucīn pañcaskandhānanubhavati| ātmamatyā duḥkhamapi kāyamanubhavan na tyajati| anātmabuddhau tu prajahāti| yathāha śāriputraḥ-viśuddhasaṁvara-pratilabdhamārgo mriyamāṇo'bhinandati| tadyathā viṣakumbhe bhagne| ato jñāyate kleśapratyayo'yaṁ kāya iti| ajñānādasmin kāya āsajyate| yathā citrakāraṇḍo'śucisamṛddhaḥ| anapāvṛto ramaṇīyaḥ| apāvṛte tu pūtitṛṇāni [dṛśyante]| yathā viṣasarpasampūrṇe gṛhaprakoṣṭhe'prajvalite ca dīpe sukhādhyavasānaṁ bhavati| [viṣasarpa]darśane tu tadapaiti| tathā sattvā api avidyāyāṁ satyāṁ loke'bhiramante| utpannāyāntu vidyāyāṁ cittaṁ nirvidyate| evaṁ kāmatṛṣṇā bhavasya mūlam| kasmāt| kāmatṛṣṇayā hi prārthayate| prārthanā hi dvividhā-kāmaprārthanā bhavaprārthanā iti| pratyutpanneṣu kāmeṣu prārthanā kāmaprārthanā| punarbhavaprārthanā bhavaprārthanā| ato jñāyate kāmatṛṣṇā bhavasya mūlamiti| pañcaskandhāsaktau satkāyadṛṣṭirutpadyate yadutāhamityātmavādopādānam| tadupādānamupādāyānyāni trīṇyupādānāni bhavanti| upādānapratyayo bhavaḥ| bhavapratyayā jātiriti jñātavyaṁ kleśāḥ kāyasya mūlamiti|

kāyo'yaṁ duḥkham| duḥkhakāye'smin sukhasaṁjñāviparyaya utpadyate| tena sukhaviparyayeṇa viparītatṛṣṇā pravartate| tathā viparītatṛṣṇayā punarbhavaṁ vedayate| ato jñāyate kāmatṛṣṇāpratyayaḥ kāyo bhavatīti| kāyo'yamāhārapratyayāttiṣṭhati| kabalīkārāhārāsaktyā na kāmadhātumativartate| yathoktaṁ karmaskandhe-gandharasāsaktyā varcaḥkuṭyādiṣūtpadyate| spraṣṭavyāsaktyā garbhāvāsa utpadyate| śītoṣṇasparśāsaktyā aṇḍajaḥ svedajo vā bhavati| iti sarve na kāmadhātumatikrāmanti| dhātusparśamupādāya tisro vedanā bhavanti| ataḥ sparśapratyayā vedanetyucyate| manaḥsañcetanāhāro'pyevam| punarbhavasamutthānāya praṇidadhāti idamahaṁ kariṣyāmīti| jñādarśanavihīnaṁ vijñānaṁ punarbhavaprāpakakāmatṛṣṇāmūlaṁ bhavati| evaṁ catvāra āhārāḥ kāmatṛṣṇādhīnāḥ| sarve hi sattvā āhāreṇa jīvanti| ato jñāyate tṛṣṇāpratyayā jātiriti|

catasro jātayaḥ-aṇḍajo jarāyujaḥ saṁsvedaja upapāduka iti| maithunakāmatṛṣṇayā aṇḍajo jarāyujaśca| gandharasādyāsaṅgāt saṁsvedajopapattiṁ vedayate| yathābhilaṣitaṁ gurukarmopacīya upapādukajanma vedayate| ato jñāyate catvāro jātivibhāgāḥ kāmatṛṣṇādhīnā iti| catasraḥ kāyavedanāḥ-kaścidātmaghātako na paraghātaka ityādayaścatasraḥ| tāḥ sarvāḥ kāmatṛṣṇāviśeṣā bhavanti| ato jñāyate kāmatṛṣṇāpratyayaḥ kāyo bhavatīti| catasro vijñānasthitayaḥ-rūpopagaṁ vijñānaṁ tiṣṭhat rūpapratiṣṭhitaṁ rūpārambaṇaṁ nandyupasevanam| vedanāsaṁjñāsaṁskāreṣvapyevam| na tūcyate vijñānameva vijñānasthitiriti| vijñānakāle kleśābhāvāt| ato jñāyate kleśapratyayaḥ kāyo bhavatīti|

dvādaśanidānāni cāvidyādhīnāni| kasmāt| prajñaptyanuyāyicittamavidyā| tāmavidyāmupādāya pravartate [karma] puṇyopagamapuṇyopagamāneñjyopagam| kāmasaṁlālitaṁ puṇyopagam| duḥkhasampīḍitamapuṇyopagam| maitrīkaruṇādicittasaṅgṛhītamāneñjyopagam| teṣāṁ karmaṇāmanugāmivijñānaṁ punarbhave tiṣṭhati| vijñānaṁ niśritya bhavanti nāmarūpaṣaḍāyatanasparśavedanāḥ| imāni catvāri pūrvādhvanīnakarmakleśavipākāḥ| punarimāṁ vedanāmupādāya pravartate tṛṣṇopādānaṁ bhavaḥ| ime karmakleśā āyatyāṁ jātijarāmaraṇādīnyutpādayanti| evaṁ dvādaśāṅgabhavasantatiravidyāmūlikā| ato jñāyate kleśapratyayaḥ kāyo bhavatīti|

saṁsāro'nādiḥ| kenedaṁ jñāyate| uktaṁ hi sūtre-karmapratyayāni cakṣurādīnīndriyāṇi| karma tṛṣṇāhetukam| tṛṣṇā avidyāhetukā| avidyā ayoniśomanaskārahetukā| ayoniśomanaskāraścakṣurhetuko rūpapratyayo mohātpravṛtta iti| ato jñāyate saṁsāracakramanādīti| īśvarādayaḥ kāraṇamiti vadato na bhavatyanādiḥ| tattu na sambhavati| ato jñāyate kleśapratyayaḥ kāya iti| kleśānāmātyantikanirodhe vimuktirlabhyate| sattvānāṁ dehā nānā vijātīyāḥ| īśvarādīkāraṇatve vaijātyaṁ na syāt| kleśakarmaṇāṁ bahuvidhatvāt dehā api naike|

dvāviṁśatāvindriyeṣu ṣaḍindriyāṇyupādāya ṣaḍvijñānāni bhavanti| tatrāsti strīpuruṣendriyam| sarvadharmāṇāmeṣāṁ santatyavicchedāt jīvitamityucyate| jīvitaṁ kasyendriyaṁ bhavati, yaduta karmaṇaḥ| karmedaṁ kleśānāṁ hetuḥ| kleśā vedanāniśritā ityataḥ pañca vedanā indriyāṇi bhavanti| evamanyonya[hetu] pravṛttā saṁsārasantatiḥ| śraddhādīnīndriyāṇi niśritya santatiṁ vicchedayati| evaṁ dvāviṁśatīndriyaiḥ saṁsāre yātyāyāti ca| ato jñāyate kleśaiḥ kāyo bhavatīti|

kiñca vimuktyarthī śīlasamādhiprajñā vimuktijñānadarśanaskandhānutpādayati| eṣāṁ ka upayogaḥ| [te] sarve kleśānāṁ nirodhāya bhavanti jñānī taddhitaṁ dṛṣṭvā tān skandhānupāśrayate| ato jñāyate kleśapratyayaḥ kāya iti| kleśāśca krameṇa nirudhyante| prahīṇatrividhasaṁyojanaḥ strotaāpattiphalabhāg bhavati| tanukāmacchandādikaḥ sakṛdāgāmiphalabhāk| prakṣīṇakāmadhātusaṁyojano'nāgāmiphalabhāk| dhyānasamādhiṣvapi ayaṁ kramaḥ| atyantakṣīṇasarva[saṁyojanaḥ] arhatphalabhāg bhavati| evaṁ kleśānāṁ kramaśo nirodhātkāyo'pi kramaśo nirudhyate| īśvarādikāraṇatve na syātkramanirodhaḥ| ato jñāyate kleśapratyayaḥ kāya iti| sujanā rāgādīnāṁ kleśānāṁ prahāṇaṁ prārthayante| draṣṭavyamavaśyaṁ rāgādipratyayamidānīmāyatyāñca glānyupāyāsān labhanta ityato'vaśyaṁ [teṣāṁ] prahāṇaṁ prārthayante| tathā no cenna prahāṇaprārthanā syāt| ye vadanti īśvarādayaḥ kāyasya heturiti| te'pi prārthayante kāmacchandādīnāṁ prahāṇam| ato jñāyate kāmacchandādipratyayaḥ kāya iti| vidvān prajñayā vimuktiṁ labhante| [ato] ajñānādvadhyata iti jñeyaṁ bhavati| tasmāt jñāyate kleśapratyayaḥ kāyo bhavatīti|

bhagavānāha-tatra tatra sūtre nandirāgakṣayātsamyagvimuktiṁ labhata iti| kasmāt| cakṣūrūpādayo hi na bandhā ityucyante| nandirāgādayastu bandhāḥ| nandirāgabhaṅgāt cittaṁ samyagvimucyate| samyagvimuktaṁ cittaṁ nirvāṇe'vatarati| ato jñāyate kleśapratyayaḥ kāyo bhavatīti| animittānākāraśūnyatayā hi vimuktiṁ pratilabhate| ato jñāyate kleśapratyayaḥ kāya iti| kasmāt| dharmāṇāṁ śūnyatādarśanamevānimittapratilābhaḥ| nimittanirodhānna punarbhavaṁ praṇidadhāti| ataḥ śūnyatā vimokṣamukhamityucyate| tadviparyaye bandhaḥ| ityādinā kleśādhīnaḥ kāyo bhavatīti pradarśitam||

vidyāhetuvargaścatvāriṁśaduttaraśatatamaḥ|

[iti] samudayasatyaskandhaḥ samāptaḥ

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5155

Links:
[1] http://dsbc.uwest.edu/node/5160