Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > samādhinirdeśaparivartaḥ

samādhinirdeśaparivartaḥ

Parallel Devanagari Version: 
समाधिनिर्देशपरिवर्तः [1]

samādhinirdeśaparivartaḥ |

tatra khalu bhagavān punareva candraprabhaṁ kumārabhūtamāmantrayate sma-tasmāttarhi kumāra bodhisattvena mahāsattvena anuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmena samādhinirdeśakuśalena bhavitavyam | tatra kumāra katamaḥ samādhinirdeśaḥ ? yā yathāvattatā sarvadharmāṇāṁ samatā aviṣamatā | akalpanā avikalpanā | aviṭhapanā asamutthāpanā | anutpādaḥ anirodhaḥ | kalpavikalpaparikalpasamucchedaḥ | cittānālambanatā | amanasikāraḥ | prajñaptisamucchedaḥ | vitarkavikalpasamucchedaḥ | rāgadveṣamohasamucchedaḥ | nāntānantamanasikāraḥ | manasikārasamucchedaḥ | skandhadhātvāyatanasvabhāvajñānam | smṛtimatigatihrīdhṛticāritrācāragocarapratipattisthānam | araṇābhūmiḥ | śāntabhūmiḥ | sarvaprapañcasamucchedaḥ | sarvabodhisattvaśikṣā | sarvatathāgatagocaraḥ | sarvaguṇapariniṣpattiḥ | ayamucyate kumāra samādhinirdeśaḥ | yatra samādhinirdeśe pratiṣṭhito bodhisattvo mahāsattvo'virahito bhavati samādhinā, abhrāntacittaśca bhavati, mahākaruṇāsamanvāgato'prameyāṇāṁ ca sattvānamarthaṁ karoti ||

atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata-

samādhyaviṣamā bhūmiḥ śāntā sūkṣmā sudurdṛśā |

sarvasaṁjñāsamuddhātaḥ samādhistena cocyate || 1 ||

akalpaścāvikalpaścāgrāhyatvamanidarśanam |

anupalabdhiścittasya samādhistena cocyate || 2 ||

samāhito yadā bhoti sarvadharmā na manyate |

amanyanā yathābhūtaṁ samādhiriti śabditaḥ || 3 ||

na dharme'sti rajomātra rajaścāpi na vidyate |

anupalabdhirdharmāṇāṁ samādhistena cocyate || 4 ||

cittasyānupalabdhiśca vikalpo hyeṣa cocyate |

avikalpitāśca te dharmā samādhireṣa jānathaḥ || 5 ||

śabdena sūcito hyarthaḥ sa ca śabdo avastukaḥ |

pratiśrutkopamaḥ śabdo antarīkṣaṁ yathā nabhaḥ || 6 ||

asthitā hi ime dharmāḥ sthitireṣāṁ na vidyate |

asthitiḥ sthitiśabdena svabhāvena na labhyate || 7 ||

cyavate agatītyevaṁ gatiścāsau na vidyate |

agatirgatiśabdena samādhirnaditastathā || 8 ||

asamāhito vucyati eṣa manyanā

samāhito eṣa dvitīya manyanā |

amanyamānā vicaranti bodhaye

amanyamānā spṛśi bodhimuttamām || 9 ||

samaviṣama eṣa śāntabhūmiḥ

śamathavipaśyanānimitta eṣā |

seviya imu śānta buddhabodhiṁ

sa iha prayukta samādhibhāvanāyām || 10 ||

na ca punariyamakṣarehi śakyaṁ

praviśitu arthagati praveśe |

sarvaruta jahitva bhāṣyaghoṣaṁ

bhavati samāhita no ca manyanāsya || 11 ||

yaśca iha samādhi bodhisattvo

yatha-upadiṣṭu tathā sthiheta yuktaḥ |

sacediha bhavi kalpadāhu kṣetre

girivaramadhyagataṁ na taṁ dahe'gniḥ || 12 ||

yatha gaganu na jātu dagdhapūrvaṁ

subahukalpaśatehi dahyamānam |

gaganasamā adhijānamāna dharmāṁ-

ste na jātu dahyati so'gnimadhye || 13 ||

saci puna jvalamāna buddhakṣetre

praṇidhi karoti samādhiye sthihitvā |

jvalanu ayu praśāmyatāmaśeṣaṁ

pṛthivī vinaśyi na cāsya anyathātvam || 14 ||

ṛddhibalu anantu tasya bhoti

khagapathi gacchati so asajjamānaḥ |

imi guṇa anubhoti bodhisattvo

yatha-anuśiṣṭu samādhiye sthihitvā || 15 ||

jāyate cyavate vāpi na ca jāti na cyutiḥ |

yasya vijānanā eṣā samādhyasya na durlabhā || 16 ||

na cyutirnāpi co jāti lokanāthena deśitā |

lokanāthaṁ viditvaivaṁ samādhiṁ tena jānatha || 17 ||

anopaliptā lokena lokadharme na sajjati |

asajjamānaḥ kāyena buddhakṣetrāṇi gacchati || 18 ||

kṣetreṣu paśyate nityaṁ saṁbuddhān lokanāyakān |

dharmaṁ ca śṛṇute tatra buddhakṣetreṣu bhāṣitam || 19 ||

na jātu tasya ajñānaṁ dharmadhātuṁ ca bhāṣate |

gatijñaḥ satato dharme dharmadhātumayo hi saḥ || 20 ||

bhāṣataḥ kalpakoṭyo'pi pratibhānaṁ na hīyate |

nirmiṇoti bahūnanyān bodhisattvān vicakṣaṇaḥ || 21 ||

kṣetrātaḥ kṣetra gacchanti bodhisattvāna nirmitāḥ |

sahasrapatrapadmeṣu paryaṅkena niṣaṇṇakāḥ || 22 ||

buddhabodhiṁ prakāśenti dhāraṇīsūtraśobhanam |

anyāśca sūtrakoṭīyo samādhiṁ śānta bhāvayan || 23 ||

avivartikapathe sthāpenti bahūn sattvānacintiyān |

pratibhānaṁ kṣayaṁ naiti buddhabodhiṁ prakāśiya || 24 ||

kūṭāgāre hi gacchanti ratanehi vicitrite |

okiranti ca puṣpehi gandhavadbhirvināyakam || 25 ||

okiranti ca cūrṇehi gandhavantehi nāyakam |

kurvanti vipulāṁ pūjāṁ sarve te bodhikāraṇāt || 26 ||

aprameyā guṇā ete bodhisattvāna tāyinām |

niṣkileśā yadā bhonti tadā ṛddhiṁ labhanti te || 27 ||

anupattikileśāna acchāḥ śuddhāḥ prabhāsvarāḥ |

asaṁskṛtā akopyāśca bodhisattvāna gocarāḥ || 28 ||

praśāntā upaśāntāśca niṣkileśā anaṅganāḥ |

aprapañcā niṣprapañcāḥ prapañcasamatikramāḥ || 29 ||

apracāro'kṣarāṇāṁ ca sarvadharmāṇa lakṣaṇam |

durvijñeyaśca ghoṣeṇa samādhistena cocyate || 30 ||

akṣayā upaśāntā ca anābhogā adarśanā |

gocaraḥ sarvabuddhānāṁ bhūtakoṭiranāvilā || 31 ||

sarvabuddhāniyaṁ śikṣā sarvadharmasvabhāvatā |

iha śikṣitva saṁbuddhā guṇānāṁ pāramiṁ gatāḥ || 32 ||

na saṁpāraṁ na vāpāraṁ pūrvānto na vikalpitaḥ |

tena te sarva saṁbuddhā guṇānāṁ pāramiṁ gatāḥ || 33 ||

anāgatānagatikān dharmān jñātvā svabhāvataḥ |

niṣprapañcānanābhogāṁstatra te pāramiṁ gatāḥ || 34 ||

iti śrīsamādhirāje samādhinirdeśaparivartastrayodaśaḥ || 13 ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4719

Links:
[1] http://dsbc.uwest.edu/node/4759