The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
19 sadāparibhūtaparivartaḥ|
atha khalu bhagavān mahāsthāmaprāptaṁ bodhisattvaṁ mahāsattvamāmantrayate sma-anenāpi tāvanmahāsthāmaprāpta paryāyeṇa evaṁ veditavyam-yathā ya imamevaṁrūpaṁ dharmaparyāyaṁ pratikṣepsyanti, evaṁrūpāṁśca sūtrāntadhārakāṁśca bhikṣubhikṣuṇyupāsakopāsikā ākrośiṣyanti, paribhāṣiṣyanti, asatyayā paruṣayā vācā samudācariṣyanti, teṣāmevamaniṣṭo vipāko bhaviṣyati, yo na śakyaṁ vācā parikīrtayitum| ye ca imamaevaṁrūpaṁ sūtrāntaṁ dhārayiṣyanti vācayiṣyanti deśayiṣyanti paryavāpsyanti, parebhyaśca vistareṇa saṁprakāśayiṣyanti, teṣāmevamiṣṭo vipāko bhaviṣyati yādṛśo mayā pūrvaṁ parikīrtitaḥ| evaṁrūpāṁ ca cakṣuḥśrotraghrāṇajihvākāyamanaḥ-pariśuddhimadhigamiṣyanti||
bhūtapūrvaṁ mahāsthāmaprāpta atīte'dhvanyasaṁkhyeyaiḥ kalpairasaṁkhyeyatarairvipulairaprameyairacintyaistebhyaḥ pareṇa paratareṇa yadāsīt-tena kālena samayena bhīṣmagarjitasvararājo nāma tathāgato'rhan samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān vinirbhoge kalpe mahāsaṁbhavāyāṁ lokadhātau| sa khalu punarmahāsthāmaprāpta bhagavān bhīṣmagarjitasvararājastathāgato'rhan samyaksaṁbuddhastasyāṁ mahāsaṁbhavāyāṁ lokadhātau sadevamānuṣāsurasya lokasya purato dharmaṁ deśayati sma| yadidaṁ śrāvakāṇāṁ caturāryasatyasaṁprayuktaṁ dharmaṁ deśayati sma jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsasamatikramāya nirvāṇaparyavasānaṁ pratītyasamutpādapravṛttim| bodhisattvānāṁ mahāsattvānāṁ ṣaṭpāramitāpratisaṁyuktānāmanuttarāṁ samyaksaṁbodhimārabhya tathāgatajñānadarśanaparyavasānaṁ dharmaṁ deśayati sma| tasya khalu punarmahāsthāmaprāpta bhagavato bhīṣmagarjitasvararājasya tathāgatasyārhataḥ samyaksaṁbuddhasya catvāriṁśadgaṅgānadīvālikāsamāni kalpakoṭīnayutaśatasahasrāṇyāyuṣpramāṇamabhūt| parinirvṛtasya jambudvīpaparamāṇurajaḥsamāni kalpakoṭīnayutaśatasahasrāṇi saddharmaḥ sthito'bhūt| caturdvīpaparamāṇurajaḥsamāni kalpakoṭīnayutasahasrāṇi saddharmapratirūpakaḥ sthito'bhūt|
tasyāṁ khalu punarmahāsthāmaprāpta mahāsaṁbhavāyāṁ lokadhātau bhagavato bhīṣmagarjitasvararājasya tathāgatasyārhataḥ samyaksaṁbuddhasya parinirvṛtasya saddharmapratirūpake ca antarhite aparo'pi bhīṣmagarjitasvararāja eva tathāgato'rhan samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| anayā mahāsthāmaprāpta paraṁparayā tasyāṁ mahāsaṁbhavāyāṁ lokadhātau bhīṣmagarjitasvararājanāmnāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ viṁśatikoṭīnayutaśatasahasrāṇyabhūvan| tatra mahāsthāmaprāpta yo'sau tathāgataḥ sarvapūrvako'bhūd bhīṣmagarjitasvararājo nāma tathāgato'rhan samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān, tasya bhagavataḥ parinirvṛtasya saddharme'ntarhite saddharmapratirūpake ca antardhīyamāne tasmin śāsane'dhimānikabhikṣvadhyākrānte sadāparibhūto nāma bodhisattvo bhikṣurabhūt| kena kāraṇena mahāsthāmaprāpta sa bodhisattvo mahāsattvaḥ sadāparibhūta ityucyate? sa khalu punarmahāsthāmaprāpta bodhisattvo mahāsattvo yaṁ yameva paśyati bhikṣuṁ vā bhikṣūṇīṁ vā upāsakaṁ vā upāsikāṁ vā, taṁ tamupasaṁkramya eva vadati-nāhamāyuṣmanto yuṣmākaṁ paribhavāmi|
aparibhūtā yūyam| tatkasya hetoḥ? sarve hi bhavanto bodhisattvacaryāṁ carantu| bhaviṣyatha yūyaṁ tathāgatā arhantaḥ samyaksaṁbuddhā iti| anena mahāsthāmaprāpta paryāyeṇa sa bodhisattvo mahāsattvo bhikṣubhūto noddeśaṁ karoti, na svādhyāya karoti, anyatra yaṁ yameva paśyati dūragatamapi, sarvaṁ tamupaṁsakramya evaṁ saṁśrāvayati bhikṣuṁ vā bhikṣuṇīṁ vā upāsakaṁ vā upāsikāṁ vā, taṁ tamupasaṁkramyaivaṁ vadati-nāhaṁ bhaginyo yuṣmākaṁ paribhavāmi| aparibhūtā yūyam| tatkasya hetoḥ? sarvā yūyaṁ bodhisattvacaryāṁ caradhvam| bhaviṣyatha yūyaṁ tathāgatā arhantaḥ samyaksaṁbuddhāḥ| yaṁ yameva mahāsthāmaprāpta sa bodhisattvo mahāsattvastasmin samaye bhikṣuṁ vā bhikṣuṇīṁ vā upāsakaṁ vā upāsikāṁ vā evaṁ saṁśrāvayati, sarve'sya yadbhūyastvena krudhyanti, vyāpādanti aprasādamutpādayanti ākrośanti paribhāṣante-kuto'yamapṛṣṭo bhikṣuraparibhavacittamityasmākamupadarśayati? paribhūtamātmānaṁ karoti yadasmākaṁ vyākarotyanuttarāyāṁ samyaksaṁbodhau asantamanākāṅkṣitaṁ ca| atha khalu mahāsthāmaprāpta tasya bodhisattvasya mahāsattvasya bahūni varṣāṇi tathā ākruśyataḥ paribhāṣyamāṇasya gacchanti| na ca kasyacit krudhyati, na vyāpādacittamutpādayati| ye cāsya evaṁ saṁśrāvayato loṣṭaṁ vā daṇḍaṁ vā kṣipanti, sa teṣāṁ dūrata eva uccaiḥsvaraṁ kṛtvā saṁśrāvayati sma-nāhaṁ yuṣmākaṁ paribhavāmīti| tasya tābhirabhimānikabhikṣubhikṣuṇyupāsakopāsikābhiḥ satatasamitaṁ saṁśrāvyamāṇābhiḥ sadāparibhūta iti nāma kṛtamabhūt||
tena khalu punarmahāsthāmaprāpta sadāparibhūtena bodhisattvena mahāsattvena kālakriyāyāṁ pratyupasthitāyāṁ maraṇakālasamaye pratyupasthite ayaṁ saddharmapuṇḍarīko dharmaparyāyaḥ śruto'bhūt| tena ca bhagavatā bhīṣmagarjitasvararājena tathāgatenārhatā samyaksaṁbuddhena ayaṁ dharmaparyāyo viṁśatibhirgāthāviṁśatikoṭīnayutaśatasahasrairbhāṣito'bhūt| sa ca sadāparibhūto bodhisattvo mahāsattvo maraṇakālasamaye pratyupasthite antarīkṣanirghoṣādimaṁ dharmaparyāyamaśrauṣīt| yena kenacid bhāṣitamantarīkṣānnirghoṣaṁ śrutvā imaṁ dharmaparyāyamudgṛhītavān, imāṁ caivaṁrūpāṁ cakṣurviśuddhiṁ śrotraviśuddhiṁ ghrāṇaviśuddhiṁ jihvāviśuddhiṁ kāyaviśuddhiṁ manoviśuddhiṁ ca pratilabdhavān| sahapratilabdhābhirviśuddhibhiḥ punaranyāni viṁśativarṣakoṭīnayutaśatasahasrāṇi ātmano jīvitasaṁskāramadhiṣṭhāya imaṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ saṁprakāśitavān| ye ca te'bhimānikāḥ sattvā bhikṣubhikṣuṇyupāsakopāsikāḥ, ye pūrvaṁ nāhaṁ yuṣmākaṁ paribhavāmīti saṁśrāvitāḥ, yairasyedaṁ sadāparibhūta iti nāma kṛtamabhūt, tasyodārarddhibalasthāmaṁ pratijñāpratibhānabalasthāmaṁ prajñā balasthāmaṁ ca dṛṣṭvā sarve'nusahāyībhūtā abhūvan dharmaśravaṇāya| sarve tena anyāni ca bahūni prāṇikoṭīnayutaśatasahasrāṇi anuttarāyāṁ samyaksaṁbodhau samādāpitānyabhūvan||
sa khalu punarmahāsthāmaprāpta bodhisattvo mahāsattvastataścyavitvā candrasvararājasahanāmnāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ viṁśatikoṭīśatānyārāgitavān, sarveṣu ca imaṁ dharmaparyāyaṁ saṁprakāśayāmāsa| so'nupūrveṇa tenaiva pūrvakeṇa kuśalamūlena punarapyanupūrveṇa dundubhisvararājasahanāmnāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ viṁśatimeva tathāgatakoṭīnayutaśatasahasrāṇyārāgitavān| sarveṣu ca imameva saddharmapuṇḍarīkaṁ dharmaparyāyamārāgitavān, saṁprakāśitavāṁścatasṛṇāṁ parṣadām| so'nenaiva pūrvakeṇa kuśalamūlena punarapyapūrveṇa meghasvararājasahanāmnāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ viṁśatimeva tathāgatakoṭīśatasahasrāṇyārāgitavān, sarveṣu ca imameva saddharmapuṇḍarīkaṁ dharmaparyāyamāragitavān, saṁprakāśitavāṁścatasṛṇāṁ parṣadām| sarveṣu ca evaṁrūpayā cakṣuḥpariśuddhayā samanvāgato'bhūt, śrotrapariśuddhyā ghrāṇapariśuddhayā jihvāpariśuddhayā kāyapariśuddhayā manaḥpariśuddhayā samanvāgato'bhūt||
sa khalu punarmahāsthāmaprāpta sadāparibhūto bodhisattvo mahāsattva iyatāṁ tathāgata koṭīnayutaśatasahasrāṇāṁ satkāraṁ gurukāraṁ mānanāṁ pūjanāmarcanāmapacāyanāṁ kṛtvā anyeṣāṁ ca bahūnāṁ buddhakoṭīnayutaśatasahasrāṇāṁ satkāraṁ gurukāraṁ mānanāṁ pūjanāmarcanāmapacāyanāṁ kṛtvā, sarveṣu ca teṣu imameva saddharmapuṇḍarīkaṁ dharmaparyāyamārāgitavān, ārāgayitvā sa tenaiva pūrvakeṇa kuśalamūlena paripakvena anuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ| syātkhalu punaste mahāsthāmaprāpta evaṁ kāṅkṣā vā vimatirvā vicikitsā vā-anyaḥ sa tena kālena tena samayena sadāparibhūto nāma bodhisattvo mahāsattvo'bhūt, yastasya bhagavato bhīṣmagarjitasvararājasya tathāgatasyārhataḥ samyaksaṁbuddhasya śāsane catasṛṇāṁ parṣadāṁ sadāparibhūtaḥ saṁmato'bhūt, yena te tāvantastathāgatā arhantaḥ samyaksaṁbuddhā ārāgitā abhūvan? na khalu punaste mahāsthāmaprāpta evaṁ draṣṭavyam| tatkasya hetoḥ? ahameva sa mahāsthāmaprāpta tena kālena tena samayena sadāparibhūto nāma bodhisattvo mahāsattvo'bhūvam| yadā mayā mahāsthāmaprāpta pūrvamayaṁ dharmaparyāyo nodgṛhīto'bhaviṣyat, na dhāritaḥ, nāhamevaṁ kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbuddho'bhaviṣyam| yataścāhaṁ mahāsthāmaprāpta paurvikāṇāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmantikādimaṁ dharmaparyāyaṁ dhāritavān vācitavān deśitavān, tato'hamevaṁ kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ|
yānyapi tāni mahāsthāmaprāpta tena sadāparibhūtena bodhisattvena mahāsattvena bhikṣuśatāni bhikṣuṇīśatāni ca upāsakaśatāni upāsikāśatāni ca tasya bhagavataḥ śāsane imaṁ dharmaparyāyaṁ saṁśrāvitānyabhūvan-nāhaṁ yuṣmākaṁ paribhavāmīti| sarve bhavanto bodhisattvacaryāṁ carantu| bhaviṣyatha yūyaṁ tathāgatā arhantaḥ samyaksaṁbuddhāḥ| yaistasya bodhisattvasyāntike vyāpādacittamutpāditamabhūt, tairviśatikalpakoṭīnayutaśatasahasrāṇi na jātu tathāgato dṛṣṭo'bhūt, nāpi dharmaśabdo na saṁghaśabdaḥ śruto'bhūt| daśa ca kalpasahasrāṇyavīcau mahānarake dāruṇāṁ vedanāṁ vedayāmāsuḥ| te ca sarve tasmāt karmāvaraṇāt parimuktāḥ| tenaiva bodhisattvena mahāsattvena paripācitā anuttarāyāṁ samyaksaṁbodhau| syātkhalu punaste mahāsthāmaprāpta kāṅkṣā vā vimatirvā vicikitsā vā-katame tena kālena tena samayena te sattvā abhūvan ye te taṁ bodhisattvaṁ ptahāsattvamullāpitavanta uccagghitavantaḥ? asyāmeva mahāsthāmaprāpta parṣadi bhadrapālapramukhāṇi pañca bodhisattvaśatāni siṁhacandrāpramukhāni pañcabhikṣuṇīśatāni sugatacetanāpramukhāni pañcopāsikāśatāni sarvāṇyavaivartikāni kṛtāni anuttarāyāṁ samyaksaṁbodhau| evamiyaṁ mahāsthāmaprāpta mahārthasya dharmaparyāyasya dhāraṇā vācanā deśanā bodhisattvānāṁ mahāsattvānāmanuttarāyāḥ samyaksaṁbodherāhārikā saṁvartate| tasmāttarhi mahāsthāmaprāpta ayaṁ dharmaparyāyo bodhisattvairmahāsattvaistathāgate parinirvṛte abhīkṣṇaṁ dhārayitavyo vācayitavyo deśayitavyaḥ saṁprakāśayitavya iti||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—
atītamadhvānamanusmarāmi
bhīṣmasvaro rāja jino yadāsi|
mahānubhāvo naradevapūjitaḥ
praṇāyako naramaruyakṣarakṣasām||1||
tasya jinasya parinirvṛtasya
saddharma saṁkṣobha vrajanti paścime|
bhikṣū abhūṣī tada bodhisattvo
nāmena so sadaparibhūta ucyate||2||
upasaṁkramitvā tada bhikṣu anyān
upalambhadṛṣṭīna tathaiva bhikṣuṇī|
paribhāva mahyaṁ na kadācidasti
yūyaṁ hi caryāṁ carathāgrabodhaye||3||
evaṁ ca saṁśrāvayi nityakālaṁ
ākrośa paribhāṣa sahantu teṣām|
kālakriyāyāṁ samupasthitāyāṁ
śrutaṁ idaṁ sūtramabhūṣi tena||4||
akṛtva kālaṁ tada paṇḍitena
adhiṣṭhihitvā ca sudīrghamāyuḥ|
prakāśitaṁ sūtramidaṁ tadāsīt
tahi śāsane tasya vināyakasya||5||
te cāpi sarve bahu opalambhikā
bodhīya tena paripācitāsīt|
tataścyavitvāna sa bodhisattvo
ārāgayī buddhasahasrakoṭyaḥ||6||
anupūrva puṇyena kṛtena tena
prakāśayitvā imu sūtra nityam|
bodhiṁ sa saṁprāpta jinasya putro
ahameva so śākyamunistadāsīt||7||
ye cāpi bhikṣū tada opalambhikā
yā bhikṣuṇī ye ca upāsakā vā|
upāsikāstatra ca yā tadāsīd
ye bodhi saṁśrāvita paṇḍitena||8||
te cāpi dṛṣṭvā bahubuddhakoṭya
ime ca te pañcaśatā anūnakāḥ|
tathaiva bhikṣūṇa ca bhikṣuṇī ca
upāsikāścāpi mi mahya saṁmukham||9||
sarve mayā śrāvita agradharmā
te caiva sarve paripācitā me|
mayi nirvṛte cāpimi sarvi dhīrā
imu dhārayiṣyanti ha sūtramagram||10||
kalpāna koṭyo bahubhīracintyai-
rna kadācidetādṛśa dharma śrūyate|
buddhāna koṭīśata caiva bhonti
na ca te pimaṁ sūtra prakāśayanti||11||
tasmācchrūṇitvā idamevarūpaṁ
parikīrtitaṁ dharmu svayaṁ svayaṁbhūvā|
ārāgayitvā ca punaḥ punaścimaṁ
prakāśayet sūtra mayīha nirvṛte||12||
iti śrīsaddharmapuṇḍarīke dharmaparyāye sadāparibhūtaparivarto nāmaikonaviṁśatimaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4300