The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
purapraveśaparivartaḥ |
tatra bhagavān punarapi candraprabhaṁ kumārabhūtamāmantrayate sma-tasmāttarhi kumāra pratipattisāro bhaviṣyāmītyevaṁ tvayā kumāra sadā śikṣitavyam | tat kasya hetoḥ? pratipattisārasya hi kumāra bodhisattvasya mahāsattvasya na durlabhā bhavatyanuttarā samyaksaṁbodhiḥ, kiṁ punarayaṁ samādhiḥ | atha khalu candraprabhaḥ kumārabhūta utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat-āścaryaṁ bhagavan yāvat subhāṣitā ceyaṁ bhagavatā bodhisattvānāṁ mahāsattvānāmavavādānuśāsanī sarvabodhisattvaśikṣā deśitā svākhyātā suprajñaptā | sarvatathāgatagocaro'yaṁ bhagavan yatra abhūmiḥ sarvaśrāvakapratyekabuddhānāṁ kaḥ punarvādo'nyatīrthikānām ? pratipattisārāśca vayaṁ bhagavan bhaviṣyāmaḥ anapekṣāḥ kāyajīvite ca bhūtvā tathāgatasyānu śikṣiṣyāmahe | tat kasya hetoḥ ? śikṣitukāmāśca vayaṁ bhagavaṁstathāgatasya, abhisaṁboddhukāmā vayaṁ bhagavannanuttarāṁ samyaksaṁbodhim | arthikā vayaṁ bhagavan anuttarāyāḥ samyaksaṁbodheḥ | vidhvaṁsayitukāmāśca vayaṁ bhagavan māraṁ pāpīyāṁsam | mocayitukāmā vayaṁ bhagavan sarvasattvān sarvabhayebhyaḥ sarvaduḥkhebhyaḥ | adhivāsayatu me bhagavān śvastane mama gṛhe bhaktaṁ bhoktuṁ sārdhaṁ bodhisattvagaṇena sārdhaṁ bhikṣusaṁghena cānukampāmupādāya | adhivāsayati sma bhagavāṁścandraprabhasya kumārabhūtasya tūṣṇīṁbhāvena śvastane gṛhe bhaktaṁ bhoktuṁ sārdhaṁ bodhisattvagaṇena bhikṣusaṁghena cānukampāmupādāya | atha khalu candraprabhaḥ kumārabhūto bhagavatastūṣṇīṁbhāvenādhivāsanaṁ viditvā utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā bhagavataḥ pādau śirasābhivandya bhagavantaṁ triḥ pradakṣiṇīkṛtya bhagavato'ntikāt prākrāmat ||
atha khalu candaprabhaḥ kumārabhūto yena rājagṛhaṁ mahānagaraṁ yena ca svakaṁ niveśanaṁ tenopasamakrāmat | upasaṁkramya candraprabhaḥ svagṛhaṁ prāviśat | praviśya ca tāmeva rātriṁ prabhūtaṁ praṇītaṁ khādanīyaṁ bhojanīyaṁ svādanīyamabhisaṁskārayati sma | śatarasaṁ ca bhojanaṁ saṁpādya tasyā eva rātryā atyayena rājagṛhaṁ mahānagaraṁ susiktaṁ susaṁmṛṣṭaṁ muktakusumābhikīrṇaṁ gandhaghaṭikānirghūpitamucchritacchatradhvajapatākaṁ dhūpanadhūpitaṁ vitānavitatamavasaktapaṭṭadāmakalāpaṁ sarathyāntarāpaṇamapagatapāṣāṇaśarkarakaṭhallaṁ vicitrapuṣpābhikīrṇaṁ candanacūrṇābhikīrṇaṁ gavākṣatoraṇaniryūhapañjarajālārdhacandrasamalaṁkṛtaṁ candanānuliptamakārṣīt | sarvāvantaṁ nagaramutpalakumudapadmapuṇḍarīkābhyavakīrṇamakārṣīt | svaṁ ca gṛhaṁ sarvālaṁkāravyūhitamakārṣīt | atha khalu candraprabhaḥ kumārabhūta imānevaṁrupān nagaravyūhān gṛhavyūhān bhojanavyūhān samalaṁkṛtya rājagṛhānmahānagarānniṣkramya yena gṛdhrakūṭaparvato yena bhagavāṁstenopasamakrāmat | upasaṁkramya bhagavantaṁ triḥ pradakṣiṇīkṛtya ekānte'sthāt | ekānte sthitaḥ candraprabhaḥ kumārabhūto bhagavataḥ kālamārocayāmāsa-kālo bhagavan, kālaḥ sugata, siddhaṁ bhaktaṁ yasyedānīṁ kālaṁ manyase | atha khalu bhagavān utthāyāsanāt kalyameva nivāsya pātracīvaramādāya mahatā bhikṣusaṁghena sārdhaṁ paripūrṇena bhikṣuśatasahasreṇa saṁbahulaiśca bodhisattvairmahāsattvaiḥ parivṛtaḥ puraskṛto'nekaiśca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaśatasahasraiḥ pūjyamāno'bhiṣṭūyamāno mahatā buddhānubhāvena mahatā buddhaprātihāryeṇa mahatā buddheryāpathena raśmikoṭiniyutaśatasahasrairniścaradbhirnānātūryaśatasahasraiḥ puṣpagandhamālyavilepanacūrṇacīvaraiḥ pravarṣadbhiryena rājagṛhaṁ mahānagaraṁ tenopasaṁkrāmati sma | candraprabhasya kumārabhūtasya niveśane prakṣiptaśca bhagavatā dakṣiṇaścakraratnasamalaṁkṛtaḥ aparimitakuśalasaṁcitapādaratna indrakīle, atha tāvadeva tasmin mahānagare anekāni āścaryādbhutāni prātihāryāṇi saṁdṛśyante sma | iyamatra dharmatā | tatredamucyate -
puravara praviśanti nāyakasmin
caraṇavaru sthapitaśca indrakīle |
calati vasumatī śirīya tasya
pramudita bhonti purottamasmi sattvāḥ || 1 ||
ye naraḥ kṣudhitāḥ pipāsitā vā
na bhavati teṣa jighatsa tasmi kāle |
apagata bhavatī kṣughā pipāsā
yada jinu nikṣipatīndrakīli pādam || 2 ||
tatha puna nara ye bhavanti andhāḥ
śrotravihīna anātha alpapuṇyāḥ |
sarvi pratilabhanti cakṣu śrotraṁ
yada jinu nikṣipatīndrakīli pādam || 3 ||
yamaviṣaye ye keci bhonti pretāḥ
suduḥkhita kheṭasiṁghāṇakabhojanāśāḥ |
sarvi sukhita bhonti ābhaspṛṣṭā
yada jinu nikṣipatīndrakīli pādam || 4 ||
śailaśikharaśṛṅgaparvatāśca
tatha varapādapaśālakarṇikārāḥ |
sarvi abhinamanti yena buddho
yada jinu nikṣipatīndrakīli pādam || 5 ||
sanagaranigamā sasāgarāntā
pracali vasuṁdhari ṣaḍ-vikāra sarvā |
na bhavati viheṭha kasyapi ceha
yada jinu nikṣipatīndrakīli pādam || 6 ||
marumanujakumbhāṇḍarākṣasāśca
nabhaḥsthita tuṣṭa udagracittāḥ |
chatra dhariya ca lokanāyakasya
paramaprīṇita janetva bodhichandam || 7 ||
śrūyati ca manojña vādyaśabda-
stūryasahasra aghaṭṭitā raṇanti |
pramuditāstada bhonti sarvasattvā
yada jinu nikṣipatīndrakīli pādam || 8 ||
vṛkṣaśatasahasra onamanti
sarvi prapuṣpita bhonti tasmi kāle |
devaśatasahasra antarīkṣe
pūja karonti amānuṣī jinasya || 9 ||
ṛṣabhagaṇa tadā nadanti hṛṣṭā
hayadviradādhipatī pravṛddhakāyāḥ |
mṛgapatayo nadanti siṁhanādaṁ
yada jinu nikṣipatīndrakīli pādam || 10 ||
mahīpataya ye keci bhūmipālā
diśividiśāsu ca āgatā bhavanti |
dharaṇitali patanti hṛṣṭacittā
dṛṣṭu jinasya śirīmimamevarūpām || 11 ||
anye abhiṣṭuvanti lokanātham
apari kṣipanti jinasya puṣpavṛṣṭim |
apari daśanakhāñjaliṁ karitvā
aho jinu kāruṇiko bhaṇanti vācam || 12 ||
keci vara kṣipanti muktahārān
bahuvidha ābharaṇān janetva prītim |
cīvara ratanān kṣipanti anye
atuliyu agru jinatva bodhicittam || 13 ||
keci vara kṣipanti hemajālaṁ
apari punarmukhaphullakaṁ kṣipanti |
keci vara kṣipanti hemaniṣkāṁ-
statha apare parihārakān kṣipanti || 14 ||
kaṭakavara kṣipanti keci tatra
apari keyūra kṣipanti ratnacitrān |
ambara kusumān kṣipanti anye
citta janetva ' siyāṁ vayaṁ pi buddhāḥ' || 15 ||
apari naraḥ kṣipanti hemacitrāṁ -
statha maṇisūtravarān prasannacittāḥ |
keci ca ratanajālakaṁ kṣipanti
dvāri yadā sthitu bhoti lokanāthaḥ || 16 ||
paramaduḥkhita ye bhavanti sattvā
bahuvidhupadruvu śokaśalya prāptāḥ |
sarvi sukhasamarpitā bhavanti
puruṣavarasya śirīya nāyakasya || 17 ||
parabhṛtaśukasārikāmayūrā-
stathapi ca sārasacāṣahaṁsakrauñcāḥ |
sarvi dvijagaṇā nabhe sthihitvā
paramamanojñarutāni vyāharanti || 18 ||
pramudita tada bhonti pakṣisaṁghā
madhuramanojñarutaṁ pramuñcamānāḥ |
rāgu tatha samenti doṣamohaṁ
ye ca śṛṇanti manojña pakṣiśabdān || 19 ||
śruṇiya rañjanīya sattvakoṭyaḥ
sarvi ca labhanti kṣāntimānulomām |
tāṁśca sugata vyākaroti sarvān
bhaviṣyatha yūya jinā anāgatāśca || 20 ||
na bhavati kileśu tasmi kāle
sarvi sagaurava bhonti dharmarāje |
apagatabhayadoṣamohajālāḥ
praṇipatitāḥ sugatamabhiṣṭuvantaḥ || 21 ||
paśyiya tada rūpa nāyakasya
spṛha janayanti varasmi buddhajñāne |
kada vaya labhe jñānamevarūpam
āśayu jñātva jino'sya vyākaroti || 22 ||
raśmi śatasahasra niścaranti
ekaikataḥ sugatasya romakūpāt |
taduttari yatha gaṅgavālikā vā
na pi ca nimittu gṛhītu śakyu tāsām || 23 ||
sūryaprabha na bhāntiṁ tasmi kāle
na pi maṇi nāgni na sarvadevatānām |
sarvi prabha na bhānti tasmi kāle
yada praviśanta puraṁ vibhāti buddhaḥ || 24 ||
padmaśatasahasra prādurbhūtā
dharaṇitu koṭisahasrapatra śuddhāḥ |
yatra daśabalaḥ sthapeti pādaṁ
mārga gataḥ sugato mahāgaṇena || 25 ||
aśuci kalimalā na bhonti tasmi kāle
nagaravaraṁ praviśanti nāyakasmin |
nagaru surabhi sarvi dhūpanena
gandha manojña pravāyate samantāt || 26 ||
vīthi nagari tada bhoti sarvā
apagataloṣṭakaṭhalla sikta gandhaiḥ |
puṇya daśalabasya evarūpā
vividha vikīrṇa bhavanti muktapuṣpāḥ || 27 ||
yakṣa śatasahasra raudracittāḥ
kanakanibhaṁ dvipadendru dṛṣṭva buddham |
janayi vipulu nāyakasmi premaṁ
śaraṇamupeti ca buddhadharmasaṁghān || 28 ||
ye ca devaśatasahasra koṭiyo vā
upagata sarvi narendradarśanāya |
varṣati sugatasya puṣpavarṣaṁ
gaganatale ca sthihanti muktapuṣpāḥ || 29 ||
ye manuja kṣipī jinasya puṣpaṁ
gaganatale bhavatīti puṣpachatram |
ye puna kusumān kṣipanti devā
dharaṇitale stṛta bhonti divyapuṣpāḥ || 30 ||
na bhavati kadāci dṛṣṭva tṛptī
devamanuṣyakubhāṇḍarākṣasānām |
yada daśabalu dṛṣṭva lokanāthaṁ
pramudita bhonti udagrakalyacittāḥ || 31 ||
na manasi tada bhonti divyapuṣpā
na ca puna vismayu jāyate ca tatra |
yada puruṣavarasya kāyu dṛṣṭvā
tuṣṭa bhavanti udagra sarvasattvāḥ || 32 ||
brahma daśabalasya dakṣiṇeno
tatha puna vāmatu śakra devarājā |
gaganatalagatā analpa devakoṭyaḥ
puruṣavarasya janenti citrikāram || 33 ||
parivṛta jinu devadānavehi
marumanujāna śiriṁ grasitva sarvām |
dharaṇi kramatalehi citrayanto
praviśi puraṁ bhagavānnimantraṇāya || 34 ||
kusumita anuvyañjanehi kāye
yatha gaganaṁ paripūrṇa tārakehi |
pratapati sthitu rājamārgi buddha-
ścandro nabhaḥstha yathaiva pūrṇimāsyām || 35 ||
maṇiratanu yathā viśuddhu śreṣṭhaṁ
vyapagatadoṣamalaṁ prabhāsamānam |
diśi vidiśi pramuñci ābha śuddhāṁ
tatha jinu bhāsati sarvalokadhātum || 36 ||
parivṛtu jinu devadānavehi
praviśati rājagṛhaṁ narāṇa śreṣṭhaḥ |
dharaṇi kramatalehi citrayanto
praviśati candraprabhasya gehi buddhaḥ || 37 ||
puruvaru samalaṁkṛtaṁ samantād
bahu dhvaja koṭisahasra ucchitātra |
gandhavaravilipta sarvabhūmī
sumanaḥprakīrṇa tathaiva vārṣikāram || 38 ||
yada sugatu kathāṁ katheti nātho
vīthigato manujān kṛpāyamānaḥ |
nirmitu jinu tatra nirmiṇitvā
vitarati teṣu praṇīta buddhadharmān || 39 ||
daśaniyuta jināna nirmitāna
kanakanibhā abhirūpa darśanīyā |
parivṛtu jinu buddhu nirmitehi
vitarati śūnyata śānta buddhabodhim || 40 ||
prāṇiśatasahasra taṁ śruṇitvā
praṇidadhi cittu varāgrabuddhajñāne |
kada vaya labhi jñānamevarūpaṁ
āśayu jñātva jino'sya vyākaroti || 41 ||
keci spṛha janenti tatra kāle
parama acintiya labdha tehi lābhāḥ |
yehi jinu nimantrito narendro
na ca paryanta sa teṣu dakṣiṇāyāḥ || 42 ||
keci punarupapādayi sucittaṁ
śvo vaya kāruṇikaṁ nimantrayāmaḥ |
hitakaramanukampakaṁ prajānāṁ
yasya sudurlabhu darśanaṁ bhaveṣu || 43 ||
keci sthita niryūhakhoṭake hi
subhagu vibhūṣitagātra premaṇīyāḥ |
divya daśabalasya muktapuṣpā-
ṇyavakirate'gru janitva bodhicittam || 44 ||
surucira vara campakasya mālāṁ
tatha atimuktaka gandhavarṣikāṁ ca |
apari puna kṣipanti paṭṭadāmān
parama niruttaru cittu saṁjanitvā || 45 ||
keci sthita gṛhe gṛhītapuṣpāḥ
paramavibhūṣitakāyu cīvarehi |
puṣpa vividhu gṛhītva paṭṭadāmān
pravarṣi yena jino mahānubhāvaḥ || 46 ||
padumakumudotpalān kṣipanti keci
apari kṣipanti viśiṣṭa hemapuṣpān |
maṇiratana kṣipanti keci tasmin
apari kṣipanti ca cūrṇa candanasya || 47 ||
aparimita bhavanti accharīyā
atuliya ye na ca śakyu kīrtanāya |
puravaru praviśanti nāyakasmin
bahujanakoṭya sthihiṁsu buddhajñāne || 48 ||
abṛha atapāśca dṛṣṭasattyāḥ
sudṛśa sudarśana ye ca anya devāḥ |
tatha punarakaniṣṭha vītarāgā
upagata sarvi narendradarśanāya || 49 ||
tatha śubhamarutāśca aprameyā
aparimita śubhā udagracittāḥ |
śubhakṛtsna niyutāśca aprameyā
upagata paśyitu nāyakaṁ maharṣim || 50 ||
aparimitu tathāpramāṇa-ābhā
tatha puna deva parītta ābha ye ca |
bahu niyuta ābhasvarāṇa tasmin
upagata paśyitu te'pi lokanātham || 51 ||
bahava śatasahasra pāriṣadyā-
statha puna brahmapurohitāḥ prasannāḥ |
bahuśata puna brahmakāyikānāṁ
upagata nāyakadarśanāya sarve || 52 ||
tatha puna paranirmitāpi devā-
statha nirmāṇaratiśca śuddhasattvāḥ |
pramudita tuṣitātha yāmadevā
upagata sarvi namasyamāna buddham || 53 ||
tridaśa apu ca śakra devarājā
apsarakoṭiśataiḥ sahāgato'tra |
kusumavarṣa saṁpravarṣamāṇo
upagata buddhamunīndradarśanāya || 54 ||
caturi caturdiśāsu lokapālā
vaiśravaṇo dhṛtarāṣṭra nāgarājā |
virūḍhaku virūpākṣu hṛṣṭacittā
upagata sarvi narendra te stuvantā || 55 ||
ailavila balavanta yakṣarājā
parivṛta yakṣaśatehi premajātaḥ |
gaganatali sthihitva hṛṣṭacittaḥ
kṣipati aneka vicitra puṣpavarṣam || 56 ||
apari punarananta māladhārī
vividha vicitra gṛhītva mālyagandhān |
sarvi saparivāra hṛṣṭacittāḥ
puruṣavarasya karonti tatra pūjām || 57 ||
bahava śata karoṭapāṇi yakṣā
api ca subhūṣi teṣa yakṣakanyāḥ |
sumadhura sumanojña yakṣavādyai-
stūryaśatehi karonti buddhapūjām || 58 ||
lalita-madhura-gīta-vāditasmin
sukuśalaiḥ saha kinnarīsahasraiḥ |
druma upagata gandhamādanāto
jinavaru pūjitu kinnarāṇa rājñā || 59 ||
śaṁbara bala vemacitra rāhu
dānavakanya sahasrapārivārāḥ |
asuragaṇa maharddhikāśca anye
upagata te ratanāni varṣamāṇāḥ || 60 ||
śataniyuta ananta rākṣasānāṁ
rākṣasakoṭiśatairupāsyamānāḥ |
pṛthu vividha vicitra muktapuṣpān
puruṣavarasya kṣipanti gauraveṇa ||61 ||
tathapi ca anavataptu nāgarājā
paramasuśikṣitāśca nāgakanyāḥ |
tūryaśatasahasra nādayantyo
upagata pūjana tatra lokanātham || 62 ||
pañcaśata anavataptu putrā
vipulu anuttaru jñāna prārthayantaḥ |
svajanaparivṛtā udagra bhūtvā
upagata pūjayituṁ svayaṁ svayaṁbhūm || 63 ||
tathapi ca apalālu nāgarājā
puruṣavarasya kṛtāñjaliḥ praṇamya |
vara rucira gṛhītva nāgapuṣpān
sthita gagane munirāja satkarontaḥ || 64 ||
tathapi ca mucilinda nāgarājā
prītamanāḥ parituṣṭa harṣajātaḥ |
vividha ratnamauktikaṁ gṛhītvā
upagami nāyaku abhikirantu tatra || 65 ||
tathapi ca kāliko'pi nāgarājā
upagatu mukhu tathāgatasya hṛṣṭacittaḥ |
vara rūcira gṛhītva ratnadāmān
puruṣavarasya pūja karitva śreṣṭhām || 66 ||
so'pi parama gauravaṁ janitvā
anusmaramāṇu guṇāṁstathāgatasya |
svajanaparivṛtaḥ sanāgasaṁgho
bahuvidhu bhāṣati varṇa nāyakasya || 67 ||
nandu tathā upanandu nāgarājā
tatha punastakṣaka kṛṣṇagautamau ca |
upagata jinu te namasyamānāḥ
praṇipatitāḥ sugatasya pādayorhi || 68 ||
upagata elapatru nāgarājā
parivṛta nāgaśatehi rocamānaḥ |
munivara jinu kāśyapaṁ smaranto
svaka upapatti apaśyi akṣaṇeṣu || 69 ||
aho ahu puri āsi kāṅkṣaprāpto
mayi puri cchinnu parittamelapatram |
so ahu upapannu akṣaṇasmin
na sukaru dharma vijānituṁ jinasya || 70 ||
kṣipra ahu jahitva nāgayoniṁ
parama jugupsitametu jantukāyam |
dharmamahu vijāni śāntibhāvaṁ
puruṣavareṇa ya jñātu bodhimaṇḍe || 71 ||
sāgara ahirājacakravartī
parivṛtu nāgatrikoṭisahasraiḥ |
varuṇa manasvī gṛhītva muktāhārān
upagatu te bhagavantu pūjanāya || 72 ||
kṣipta śila jinasya tatra yeno
gaganasthitena gṛhītva tasmi kāle |
rājagṛhi sa kimpilo'pi yakṣaḥ
purataḥ sthitaḥ sugatasya gauraveṇa || 73 ||
alakavatī samagra rājadhānī
śūnya abhūṣi na tatra kaści yakṣaḥ |
sarvi kriya karitva anyamanyaṁ
upagata paśyitu sarvalokanātham || 74 ||
tathapi ca kharakarṇa sūciromā
āṭavikastatha yakṣa bheṣakaśca |
haimavata śatagiriśca yakṣa
upagata gardabhako jinaṁ svayaṁbhūm || 75 ||
indraketu vikaṭaśca surūpo
vakkulu pañciku śākya pravṛddho |
ete pare'pi ca yakṣendra sahastā
upagata dhūpaghaṭaṁ parigṛhya || 76 ||
vikṛta bahu duḥsaṁsthitātmabhāvā
vigalita-ābharaṇā anekarūpāḥ |
bahava śatasahasra tasmi kāle
upagata tatra gṛhītva yakṣa puṣpān || 77 ||
jalanidhi nivasanti ye suparṇā
upagata brāhmaṇaveśa nirmiṇitvā |
mukuṭadhara vicitra darśanīyā
gaganasthitāḥ sugataṁ namasyamānāḥ || 78 ||
nagaraśata ye keci jambudvīpe
vanavihareṣu ya tatra devatāśca |
sarva nagaradevatāḥ samagrā
upagata pūja karonta nāyakasya || 79 ||
upagata vanadevatā anantā-
stathapi ca sarvi ya śailadevatāśca |
tathapi ca nadidevatāḥ samagrā
upagata pūja karonta nāyakasya || 80 ||
aṭavimaruṣu devatāśatāni
giriśikhareṣu ya devatā samagrāḥ |
utsa-sara-taḍāgadevatāśca
upagata sāgaradevatāśca buddham || 81 ||
deva-asura-nāga-yakṣa-saṁghā
garuḍa-mahoraga-kinnarāḥ kumbhāṇḍāḥ |
tathapi ca bahu pretapūtanāśco
puruṣavarasya karonti citrikāram || 82 ||
te'pi ca jinavare karitva pūjāṁ
nagaravaraṁ praviśanti nāyakasmin |
deva asuranāgayakṣarājā |
satatamatṛpta bhavanti darśanena || 83 ||
yatha purimabhaveṣu lokanāthaḥ
purimajineṣu akārṣi pūja śreṣṭhām |
puṇyaphalavipāka evarūpo
na ca janu tṛptu narendra paśyamānaḥ || 84 ||
meru tatha sumeru cakravālā
himagiristatha gandhamādanaśca |
āvaraṇā na te jinasya bhonti
ābha yadā jinu muñci buddhakṣetre || 85 ||
ye ca iha samudra buddhakṣetre
te'pi mahīya samāstadā bhavanti |
sarvamimu samantu buddhakṣetraṁ
samu bhavatī kusumehi saṁprakīrṇam || 86 ||
raśmi śatasahasra aprameyā
avakiri pādatalehi dharmarājā |
sarvi niraya śītalā bhavanti
dharmaduḥkha upanīta sukhaṁ ca vedayanti || 87 ||
dharma daśabala saṁprabhāṣi tatro
marumanujāna viśuddha bhoti cakṣuḥ |
prāṇi śatasahasra aprameyā
niyata bhavanti ca sarvi buddhajñāne || 88 ||
bahu imi sugatasya pratihāryā
na sukaru vaktu ca kalpakoṭiyebhiḥ |
puravara praviśanti nāyakasmin
pramudita sarva jagajjinapraveśe || 89 ||
imi guṇa sugatasya aprameyā
naravṛṣabhasya guṇāgrapāragasya |
sarvaguṇaviśeṣapāragasya
śirasi namasyatha buddhapuṇyakṣetram || 90 ||
iti śrīsamādhirāje purapraveśaparivarto nāma daśamaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/4756