The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
jñānāvatīparivartaḥ |
tatra bhagavān punarapi candraprabhaṁ kumārabhūtamāmantrayate sma-tasmāttarhi kumāra bodhisattvena mahāsattvena imaṁ samādhimākāṅkṣatā kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmena kuśalamūle pratiṣṭhite dharmadānena vā āmiṣadānena vā yogaḥ karaṇīyaḥ | tena bodhisattvena mahāsattvena taddānaṁ catusṛbhi pariṇāmanābhiḥ pariṇāmayitavyam | katamābhiścatasṛbhiḥ ? yaduta yairupāyakauśalyaistairbuddhairbhagavadbhiranuttarā samyaksaṁbodhirabhisaṁbuddhā, teṣāmupāyakauśalyānāṁ pratilambhāyedaṁ dānakuśalamūlamavaropayāmi | ayaṁ prathamaḥ pariṇāmaḥ | yebhyaḥ kalyāṇamitrebhyo'ntikāttānyupāyakauśalyāni śṛṇuyāmudgṛhṇīyāṁ paryavāpnuyāṁ dhārayeyam, tairanuttarā samyaksaṁbodhirabhisaṁbudhyate | tairyaiḥ kalyāṇamitraiḥ sārdhaṁ samavadhānaṁ bhavet, evametaddānakuśalamūlamavaropayāmi | ayaṁ dvitīyaḥ pariṇāmaḥ | ye bhogapratilābhāḥ sarvalokopajīvyā bhaveyustairme bhogapratilābhaiḥ samavadhānaṁ bhavet, evamidaṁ kuśalamūlavaropayāmi | ayaṁ tṛtīyaḥ pariṇāmaḥ | ya ātmabhāvapratilābhaḥ dvābhyāmanugrahābhyāṁ sattvānanugṛhṇīyādāmiṣānugraheṇa ca dharmānugraheṇa ca, tasya me ātmabhāvasya pratilambho bhavet, evamidaṁ kuśalamūlavaropayāmi | ayaṁ caturthaḥ pariṇāmaḥ | ābhiḥ kumāra catasṛbhiḥ pariṇāmanābhirbodhisattvena mahāsattvena tāni kuśalamūlāni pariṇāmayitavyāni ||
punaraparaṁ kumāra bodhisattvena mahāsattvenemaṁ samādhimākāṅkṣatā gṛhīṇā vā pravrajitena vā kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmena śīlavanto guṇavantaḥ prajñāvanto bodhisattvā mahāsattvāḥ sevitavyā bhajitavyāḥ paryupāsitavyā aśāṭhyena | yo'sya samādherdhārako bhikṣurbodhisattvo mahāsattvo bhavet, sa ca syādābādhiko bāḍhaglānaḥ, tena svamāṁsaśoṇiatenāpi sa bhikṣustasmādābādhād vyutthāpayitumutsoḍhavyaḥ | adhyāśayasaṁpannena kumāra bodhisattvena mahāsattvenemaṁ samādhimākāṅkṣata kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmenāvikampamānena viśāradena svakaṁ māṁsaśoṇitamapi parityajya dharmabhāṇako bhikṣurābādhād vyutthāpayitavyaḥ | tadanenāpi te kumāra paryāyeṇaivaṁ veditavyam ||
bhūtapūrvaṁ kumāra atīte'dhvanyasaṁkhyeye kalpe asaṁkhyeyatare vipule apramāṇe yadāsīt tena kālena tena samayenācintyapraṇidhānaviśeṣasamudgatarājo nāma tathāgato'han samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān | sa khalu punaḥ kumāra acintyapraṇidhānaviśeṣasamudgatarājastathāgato'rhan samyaksaṁbuddho yasminneva divase'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhastatraiva divase parihate aprameyānasaṁkhyeyān buddhanirmitān nirmāya aparimāṇānāṁ ca sattvānāṁ vinayaṁ kṛtvā āsravakṣayāyārhattve pratiṣṭhāpya aparimāṇāṁśca sattvānanuttarāyāṁ samyaksaṁbodhāvavinivartanīyatve pratiṣṭhāpya tatraiva divase parinirvṛto'bhūt | tasya khalu punarbhagavataḥ parinirvṛtasya caturaśītiḥ varṣakoṭīnayutaśatasahasrāṇi saddharmo'tiṣṭhat | tasya ca bhagavato'cintyapraṇidhānaviśeṣasamudgatarājasya tathāgatasya śāsanāntardhānakālasamaye paścimāyāṁ pañcaśatyāṁ vartamānāyāṁ bahavo bhikṣavaḥ prādurbhūtā upalambhadṛṣṭayaḥ | teṣāmevaṁrūpāḥ sūtrāntā na rocante na cādhimucyante pratibādhante pratikṣipanti | īdṛśānāṁ ca sūtrāntadhārakāṇāṁ bhikṣūṇāṁ pīḍāṁ kurvanto yāvajjīvitād vyavaropaṇamakārṣuḥ | tairabhisatkārādhyavasitairīdṛśasutrāntadhārakāṇāṁ bhikṣuṇāṁ sahasraṁ jīvitād vyavaropitamabhūt | tena ca punaḥ kumāra kālena tena samayena rājābhūd jñānabalo nāma jambudvīpeśvaraḥ saddharmaparigrāhakaḥ pūrvapraṇidhānasaṁpannaḥ | tena khalu punaḥ kumāra kālena tena samayena iha jambudvīpe eko bhikṣurdharmabhāṇako'bhūt tasya samādherdhārako bhūtamatirnāmnā tasya rājñaḥ kulapraveśakaḥ kalyāṇamitro hitaiṣī anukampakaḥ arthakāmaḥ | sa cāsya rājā atṛpto darśanenābhīkṣṇapratikāṅkṣī cābhūddarśanena dharmasaṁkathanopasaṁkramaṇaparyupāsanaparipṛcchāgrahaṇadhāraṇavācanavijñāpanasamarthaḥ | sa khalu punardharmabhāṇako bhikṣuḥ sattvānāmīryācaryādhimuktidhātuvāsanākuśalo'bhūt | sattvānāmindriyabalavīryavimātratājñānadhātuvāsanākuśalaḥ satyasaṁdhikuśalaḥ visaṁdhiprativacanakuśalaḥ arthaviniścayakuśalaḥ gambhīrapratibhānaḥ sattvānāṁ vinayavidhijñaḥ pūrvābhilāpī smitamukhaḥ apagatabhrūkuṭimukho mahadgatacittavihārī mahākarūṇābhiyuktaḥ anabhibhūtaḥ sarvaparapravādibhiḥ | tena ca kumāra kālena tena ca samayena rājño jñānabalasya duhitā dārikābhūt ṣoḍaśavarṣā jātyā abhirūpā prāsādikā darśanīyā paramayā śubhavarṇapuṣkalatayā samanvāgatā jñānāvatī nāma | tasyāḥ sa bhūtamatirbhikṣurācāryo'bhūt kuśaleṣu dharmeṣu saṁdarśakaḥ samuttejakaḥ saṁpraharṣakaḥ samādāpakaḥ | tena ca kumāra kālena tena samayena tasya dharmabhāṇakasya bhikṣormahākṛṣṇavaisarpaḥ ūrau prādurabhūt duścikitsyo durlabhabhaiṣajyaḥ | sa vaidyeḥ glānaḥ pratikṣipto'bhūt ||
atha khalu rājā sāntapuraḥ saputraḥ saduhitṛparivāraḥ taṁ bhikṣuṁ glānaṁ viditvā prārodīdaśrūṇi pravartayati sma sārdhamaśītyā strīsahasraiḥ sārdhaṁ paurairnāgaraiḥ sārdhaṁ rāṣṭreṇa naigamajānapadairgaṇakamahāmātraiḥ sārdhamamātyadauvārikapāriṣadyaiḥ | te sarve taṁ bhikṣuṁ glānaṁ viditvā prarodantaḥ aśraṇi pravartayāmāsuḥ - mā khalvayaṁ bhikṣuḥ kālaṁ kuryāditi | tena ca kumāra kālena tena samayena rājño jñānabalasyānyatarā devatā purāṇasālohitābhūdanubaddhā | sā tasya rājñaḥ svapnāntargatasyāpadarśayati sma-sacet mahārāja etasya bhikṣornavakenāsaṁkliṣṭena mānuṣyeṇa rudhireṇaiṣa kṛṣṇavaisarpa ālipyeta, navakaṁ cāsaṁkliṣṭaṁ mānuṣaṁ māsaṁ nānārasasaṁprayuktaṁ bhojanaṁ dīyeta, evameṣa bhikṣurasmādābādhād vyuttiṣṭheta | atha khalu rājā jñānabalastasyā rātryā atyayena tataḥ svapnāntarāt prativibuddho'ntaḥpuramadhyagataḥ imāṁ svapnaprakṛtimantaḥpurāyārocayāmāsa-evaṁrūpaḥ svapno mayā dṛṣṭaḥ | iti hi kumāra tataḥ stryāgārāttataśca rājakulānna kācit śrī utsahate tasya bhikṣostadbhaiṣajyaṁ dātum | jñānāvatyapi rājaduhitā imamīdṛśameva svapnamadrākṣīt | dṛṣṭvā ca punaḥ prativibuddhā antaḥpuramadhye imāmeva svapnaprakṛtiṁ mātṝṇāṁ parivārasya cārocayati sma | na ca kācidutsahate strī tasya bhikṣoretad bhaiṣajyaṁ dātum ||
atha khalu jñānavatī rājaduhitā tuṣṭā udagrā āttamanaskā pramuditā prītisaumanasyajātā evaṁ vyavasāyamakārṣīt-yannvahametad bhaiṣajyaṁ svakāccharīrād yathopadiṣṭaṁ navaṁ rudhiraṁ navaṁ ca māṁsaṁ dadyām | ahameveha rājakule sarvadaharā ca sarvataruṇī ca asaṁkliṣṭakāyavāṅbhanaskarmā ca | asaṁkliṣṭaṁ jñānameṣāmi asaṁkliṣṭasya dharmabhāṇakasya svaśarīrāda rudhiraṁ ca māṁsaṁ copanāmayiṣyāmi | apyeva nāmaiṣa bhikṣurasmādābādhād vyuttiṣṭheta | atha khalu sā jñānavatī rājaduhitā svakamāvāsaṁ gatvā tīkṣṇaṁ śastraṁ gṛhītvā dharmāntargatena mānasena svakamūrumāṁsaṁ chittvā nānārasasaṁprayuktaṁ praṇītamabhisaṁskṛtya lohitaṁ ca pragṛhya taṁ cācāryaṁ praveśya rājño jñānabalasya purato niṣadya lohitena taṁ visarpamālepayitvā tena ca svabhisaṁskṛtena bhojanena saṁtarpayati | atha khalu sa bhikṣurajānannaparibudhyamānaḥ apariśaṅkamānastadbhaktaṁ paribhuktavān | samanantaraparibhukte ca tasminnāhāre tasya bhikṣoḥ sarvāstā vedanā pratiprasrabdhāḥ, sarvaśca vyādhirapagataḥ | tena vigataparidāhena sarvasukhasamarpitena tathā dharmo deśito yathā tato'ntaḥpurāttataśca nagarajanapadarāṣṭrasaṁnipātād dvādaśānāṁ prāṇisahasrāṇāmanuttarāyāṁ samyaksaṁbodhau cittānyutpannāni ||
atha khalu rājā jñānabalaḥ svakāṁ duhitaraṁ gāthābhiradhyabhāṣata-
kutastvayā śoṇitu labdhu dārike
kuto idaṁ āhṛtu māṁsa mānuṣam |
āhāru yaḥ sādhitu te 'dya dhīte
yeno sukhīyaṁ kṛtu dharmabhāṇakaḥ || 1 ||
hato hyayaṁ vātha mṛto'tha labdho
yat sādhitaṁ nānarasehi vyañjanam |
kutaśca te śoṇitu labdhu dārike
yeno ayaṁ mocitu vyādhi pāpakaḥ || 2 ||
pituḥ śruṇitvā vacanaṁ ca dārikā
jñānāvatī tasya idaṁ bravīti |
alīnacittā ca giraṁ prabhāṣate
śṛṇuṣva tātā yadahaṁ bravīmi te || 3 ||
dṛṣṭastāta mayā svapno devatāyā nidarśitaḥ |
śṛṇuṣva me bhūmipate bhūtamarthaṁ vijānatha || 4 ||
sā devatā mamāvicanmānuṣaṁ māṁsaśoṇitam |
yo dadyādasya bhikṣusya vyādhermucyet sa pāpakāt || 5 ||
mayā cotthāya śayyātaḥ praviśyāntaḥpuraṁ nṛpa |
svapnastadāyamākhyāto jyeṣṭhikānāṁ hi mātṛṇām || 6 ||
ceṭikānāṁ mayākhyātaṁ kā śaktā kartumīdṛśam |
mānuṣaṁ śoṇitaṁ māṁsaṁ rasasiddhaṁ susaṁskṛtam || 7 ||
bhojanaṁ ca pradātavyaṁ śoṇitena ca lepanam |
kṛṣṇavaisarpato eṣa kathaṁ bhikṣurvimucyate || 8 ||
yadi kriyā na kriyate kṣiprametena vyādhinā |
kālaṁ kuryādayaṁ bhikṣurbhaiṣajyena vineti vā || 9 ||
tribhave ko na sattvastyājayet svamāṁsaśoṇitam |
imaṁ dṛṣṭvā na ko vidvān kuryāt kāyasmi niśrayam || 10 ||
antaḥpurasyo prativedayāmyahaṁ
na eka nārīpi bhaṇāti dāsye |
priyaśca me bhikṣuḥ priyaśca ātmā
bodhyarthu tyaktaṁ maya māṁsaśoṇitam || 11 ||
teṣāṁ na kāyesmi ca bhakti niśritā
premāpi naivātmani cāṇumātram |
tyaktvāpi cātmānu na bhoti durmanāḥ
ye bodhi prārthenti śivāmaśokām || 12 ||
antaḥpuraṁ tataḥ śrutvā sarvaṁ tadvismitaṁ abhūt |
na cātrotsahate kācidenāṁ yojayituṁ kriyām || 13 ||
tato me nāmitaṁ cittaṁ bhikṣordāsyāmi bhojanam |
svāni māṁsānyahaṁ chittvā śoṇitena ca lepanam || 14 ||
svakamūruṁ mayā chittvā gṛhītaṁ māṁsaśoṇitam |
māṁsapeśī mayā pakvā nānārasasusaṁskṛtā || 15 ||
bhikṣostasyāturasyāhaṁ dāsyāmi pituragrataḥ |
bhojanaṁ mānuṣaṁ māṁsaṁ śoṇitena ca lepanam || 16 ||
śṛṇohi mahyaṁ vacanaṁ narādhipā
manuṣyamāṁsasmi avidyamāne |
chittvā svamāṁsāni mayoruto nṛpā
sādhetva dattānima dharmabhāṇake || 17 ||
eṣo mayānuttarabodhi arthe
svakātta kāyātta kṛto mahārthaḥ |
bhikṣuśca muktaḥ kṛtu nirvikāro
mayā ca puṇyaṁ kṛtamaprameyam || 18 ||
rājāpyavocadduhitāṁ kathaṁ te
chidyanti kāyāttu svakāttu māṁse |
bhaiṣajyayoge kriyamāṇi dārike
mā te abhūd duḥkha śarīravedanā || 19 ||
sa rājadhītā matimān viśāradā
tamālapī rāja śṛṇu narādhipā |
śrutvā ca tatra pratipadya yoniśo
acintiyaḥ karmavipāku tādṛśaḥ || 20 ||
pāpena karmeṇa kṛtena tātā
niraye'pi sattvā prapacanti dāruṇe |
nirmāṁsa bhūtvā ca samāṁsa bhonti
paśyetu karmāṇa phalaṁ acintiyam || 21 ||
pāpena karmeṇa nirmāṁsaśoṇitāḥ
kṣaṇena co bhonti samāṁsaśoṇitāḥ |
kiṁ vā punā tat kuśalena karmaṇā
adhimuktito jāyati māṁsaśoṇitam || 22 ||
chidyanti māṁse na mamāsi vedanā
āhāri me śoṇitu nāsti iñjanā |
na dharmakāyasya vraṇo na chidraṁ
yadi sarvu chidyeyu mama svamāṁsam || 23 ||
prītiṁ mayā dharmi parāṁ janitvā
chittvā pradattaṁ svakamūrumāṁsam |
na co mamā tāta vraṇena duḥkhaṁ
jānāmi kāyo yathapūrvamāsīt || 24 ||
audumbaraṁ puṣpu yathaiva tātā
bahukalpakoṭīṣu kadāci dṛśyate |
emeva etādṛśa dharmabhāṇako
kadāci dṛśyantiha jambudvīpe || 25 ||
yathaiva jāmbūnada niṣku bhāsate
paśyanta sattvā na vitṛptimenti |
emeva etādṛśa dharmabhāṇakān
dṛṣṭvā na tṛpyantiha devamānuṣāḥ || 26 ||
pītvā yathācchaṁ salilaṁ janasya
tṛṣābhibhūtasya tṛṣā vigacchati |
emeva ete vidu dharmabhāṇakā
dharmāmṛtaistṛṣṇa vinenti prāṇinām || 27 ||
sutyaktametanmaya māṁsaśoṇitaṁ
yaddattu bhikṣusya gilānakasya |
visarpu śāntaśca sa dharmabhāṇake
kṛtaṁ mayā gauravu buddhavarṇitam || 28 ||
cāritravantasya bahuśrutasya
imaṁ samādhīvaradhārakasya |
yanme tu tyaktaṁ svakamātmamāṁsa-
meteṣa dharmāṇa bhaveyya lābhinī || 29 ||
yathaiva gandhaḥ surabhī manoramaḥ
kālānusārī śubha candanasya |
pravāti gandho daśasu diśāsu
emeva gandhopama dharmabhāṇakāḥ || 30 ||
yathaiva merurdiśatāsu dṛśyate
samantaprāsādiku darśanīyaḥ |
avabhāsayanto diśatāsu rocate
tathaiva merūpama dharmabhāṇakāḥ || 31 ||
yathaiva stūpaṁ patamānu kaścid
vyutthāpayet saṁskari paṇḍito naraḥ |
yastatra stūpe'pi prasādu kuryād
vyutthāpito yena sa tasya hetuḥ || 32 ||
emevayaṁ dharmastūpo gilānako
vimocito lohitalepanena |
svakena māṁsena ca dharmagauravād
dīpo mayā dīpitu jambudvīpe || 33 ||
eṣo'kariṣyad yadi bhikṣu kālaṁ
samādhiśabdo'piha jambudvīpe |
niruddhu sattvāna sadābhaviṣyat
cikitsite'smin sa samādhi labdhaḥ || 34 ||
sarvasya lokasya paritrāṇu bhikṣu-
randhasya lokasya ca cakṣudāyakaḥ |
rāgasya doṣasya mohasya caiva
cikitsako'yaṁ mama vaidyarājaḥ || 35 ||
mahadgate citti sadā pratiṣṭhitaḥ
pramāṇu caryāya na tasya labhyate |
suviniścitārtheṣu padeṣu śikṣito
anābhibhūtaśca parapravādibhiḥ || 36 ||
na mahya bhūyo vinipātato bhayaṁ
strītvaṁ punarme na ca bhūyu bheṣyati |
sahasrakalpāna ca koṭiyo bhuyo
kṛtvā paraṁ gauravu dharmabhāṇake || 37 ||
yo buddhakṣetrān yatha gaṅgavālikāḥ
ratanāna pūrṇān dadi nāyakānām |
yaścaiva pādāṅgulimeka dadyā-
didaṁ tataḥ puṇyu viśiṣyate param || 38 ||
sā dārikā kālamitaśca kṛtvā
adrākṣi buddhāna sahasrakoṭyaḥ |
sarveṣa co śāsani pravrajitvā
imaṁ varaṁ śāntu samādhi deśayī || 39 ||
sarveṣa teṣāṁ dvipadottamānāṁ
parinirvṛtānāṁ caramismi kāle |
pravrajyalābhinyabhu nityakāla-
masaṁkiliṣṭāḥ sugatāna putrakāḥ || 40 ||
dīpaprabhasyātha tathāgatasya
caritva sā śāsani brahmacaryam |
strībhāvu tasmin vinivartayitvā
abhūṣi bhikṣustada dharmabhāṇakaḥ || 41 ||
maitreya jñānaṁbalu so narendraḥ
saddharmaparigrāhaku nityakālam |
dīpaṁkaro'sau abhūddharmabhāṇako
ahaṁ ca āsaṁ tada rājadhītā || 42 ||
svakena māṁsena ca śoṇitena co
upasthito me tada dharmabhāṇakaḥ |
śāṭhyaṁ ca sarvaṁ parivarjayitvā
imaṁ samādhiṁ pratikāṅkṣatā tadā || 43 ||
yebhī tadā roditu bhikṣu dṛṣṭvā
gilānakaṁ pīḍitu vedanābhiḥ |
avivartikāste sada sarvi bhūvan
na jātu yātā vinipātabhūmim || 44 ||
nābhūṣi teṣāṁ sada akṣirogo
na śīrṣarogo na ca karṇarogaḥ |
na ghrāṇarogo na ca jihvarogo
na ca dantaśūlaṁ na kadācidāsīt || 45 ||
samantaprāsādiku bhonti nityaṁ
śirīya tejena jvalantakāyāḥ |
dvātriṁśaketuśatapuṇyalakṣaṇā
upasthito yaistada bhikṣu glānakaḥ || 46 ||
mahyaṁ ca te śāsani pravrajitvā
pralujyamānānimu buddhabodhim |
dhāritva te gañju tathāgatānāṁ
drakṣyanti buddhāna sahasrakoṭiyo || 47 ||
susaṁgṛhītvānima buddhabodhiṁ
dhāretva nityaṁ ca hi gauraveṇa |
te arthu kṛtvā vipulaṁ prajānāṁ
drakṣyanti akṣobhya narāṇamuttamam || 48 ||
śrutvā ca te carya niruttarāmimāṁ
lapsyanti prītiṁ cariyāṁ nirāmiṣām |
śrutvā ca te ātmana pūrvacaryāṁ
kāhinti buddhāna udārapūjām || 49 ||
dṛṣṭā ca bhikṣūn vidu śīlavanto
niḥśāṭhiyeno sada sevitavyāḥ |
akhilaṁ ca doṣaṁ ca vivarjayitvā
seveta bhikṣuṁ tada dharmabhāṇakāḥ || 50 ||
āghātu krodhaṁ ca vivarjayitvā
pūjetha putrān mama dharmaśāsane |
mā andhabhūtā bahukalpakoṭiyo
vinipātaprāptāśca bhaveta duḥkhitāḥ || 51 ||
na śīlu trāyeta śrataṁ ca tasya
na dhyānu trāyenna araṇyavāsaḥ |
tadā nu trāyenna ca buddhapūjā
vyāpādu kṛtvāna paraspareṇa || 52 ||
iti śrīsamādhirāje jñānāvatīparivartaścatustriṁśatitamaḥ || 34 ||
Links:
[1] http://dsbc.uwest.edu/node/4780