Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > ātmabhāvarakṣā ṣaṣṭhaḥ paricchedaḥ

ātmabhāvarakṣā ṣaṣṭhaḥ paricchedaḥ

Parallel Devanagari Version: 
आत्मभावरक्षा षष्ठः परिच्छेदः [1]
Editor: 
Vaidya, P. L.

ātmabhāvarakṣā ṣaṣṭhaḥ paricchedaḥ |

uktaṁ niṣphalaspandavarjanam | kathametatsidhyedityāha-

etatsidhyetsadā smṛtyā

iti | dvādaśemāḥ smṛtayo niṣphalaspandavarjanāya saṁvartante | yaduta tathāgatājñānatikramānupālanavipākagauravasmṛtiḥ | sarvakāyasya niścalasvabhāvatāpratiṣṭhitatānusmṛtiḥ | sati sattvārthe yadaṅgamanupayogi tad dṛḍhatarasmṛtyapekṣāniścalamādhyachandaparāyattīkṛtaṁ sarvadhīraceṣṭāsmṛtiḥ | navakasya bhayotsavādisaṁbandhasaṁbhrame'ṅgamuktasmṛtiḥ | īryāpathacatuṣkākṣepanirūpaṇasmṛtiḥ | antarāntarā ca īryāpathatrikopārakṣaṇārthamīryāpathasaṁpadavalokanasmṛtiḥ | bhāṣaṇakāle cātiprasādauddhatyasaṁrambhapakṣapātādivaśādatimātrāprāsādikahastapādaśiromukhavikāraniyamanasmṛtiḥ | yaḥ śrotā, vaktavyaḥ sa yāvanmātreṇa dhvanitārtha jānāti, tadanatirekeṇa svareṇa bhāṣaṇasmṛtiranyatra parāśaṅkādoṣasaṁbhavāt | aśikṣitajanasamāgamasaṁkaṭe svacittataccittaprasādanāditātparyasmṛtiḥ | cittamattadvipasya śamathastambhe nityabaddhasmṛtiḥ | muhurmuhuśca cittāvasthāpratyavekṣaṇāsmṛtiḥ | mahājanasaṁpātaṁ prāyo'nyakāryatyāgenāpi yathoktasmṛtirakṣā tātparyasmṛtiriti ||

evametābhiḥ smṛtibhirniṣphalaspandanavarjanaṁ sidhyati | sā ca-

smṛtistīvrādarādbhavet |

tatrādaraḥ kāryeṣu sarvabhāvenābhimukhyam | avajñāpratipakṣaḥ | ayaṁ ca -

ādaraḥ śamamāhātmyaṁ jñātvātāpena jāyate || 8||

kastāvadayaṁ śamo nāma? ya āryākṣayamatisūtre śamatha uktaḥ ||

tatra katamā śamathākṣayatā? yā cittasya śāntirūpaśāntiravikṣepakendriyasaṁyamaḥ , anuddhatatā, anunnahanatā acapalatā acañcalatā saumyatā guptatā karmaṇyatā ājāneyatā ekāgratā ekārāmatā saṁgaṇikāvarjanatā vivekaratiḥ kāyavivekaścittāvibhramo'raṇyamukhamanasikāratā alpecchatā | yāvadīryāpathaguptiḥ kālajñatā samayajñatā mātrajñatā muktijñatā subharatā supoṣatetyādi ||

kiṁ punarasya śamasya māhātmyam? yathābhūtajñānajananaśaktiḥ | yasmāt-

samāhito yathābhūtaṁ prajānātītyavadanmuniḥ |

yathoktaṁ dharmasaṁgītau-samāhitamanaso yathābhūtadarśanaṁ bhavati | yathābhūtadarśino bodhisattvasya sattveṣu mahākaruṇā pravartate | evaṁ cāsya bhavati-idaṁ mayā samādhimukhaṁ sarvadharmayathābhūtadarśanaṁ ca sarvasattvānāṁ niṣpādayitavyam | sa tayā mahākaruṇā saṁcodyamāno'dhiśīlamadhicittamadhiprajñaṁ ca śikṣāṁ paripūrya caturāṁ samyaksaṁbodhimabhisaṁbudhyate- tasmānmayā śīlasusthitenāprakampenāśithilena bhavitavyamiti | idaṁ śamathamāhātmyamātmanaḥ pareṣāṁ ca anantāpāyādiduḥkhasamatikramānantalaukikalokottarasukhasaṁpatprakarṣapāraprāptyātmakamavagamya tadabhilāṣeṇātāpo bhāvayitavyaḥ ādīptagṛhāntargateneva śītalajalābhilāṣiṇā | tena tīvra ādaro bhavati śikṣāsu | tenāpi smṛtirupa tiṣṭhati | upasthitasmṛtirniṣphalaṁ varjayati | yaśca varjayati tasyānarthā na saṁbhavanti | tasmādātmabhāvaṁ rakṣitukāmena smṛtimūlamanviṣya nityamupasthitasmṛtinā bhavitavyam ||

ata eva ugraparipṛcchāyāṁ gṛhiṇaṁ bodhisattvamadhikṛtyoktam-tena surāmaireyamadyapramādasthānāt prativiratena bhavitavyamamattenānunmattenācapalenācañcalenāsaṁbhrāntenāmukhareṇānunnaḍenānuddhatenopasthitasmṛtinā saṁprajanyeneti | atraiva ca pravrajitabodhisatvamadhikṛtyoktam-smṛtisaṁprajanyasyāvikṣepa iti ||

tatra smṛtiḥ āryaratnacūḍasūtre'bhihitā-yayā smṛtyā sarvakleśānāṁ prādurbhāvo na bhavati | yayā smṛtyā sarvamārakarmaṇāmavatāraṁ na dadāti | yayā smṛtyā utpathe vā kumārge vā na patati | yayā smṛtyā dauvārikabhūtayā sarveṣāmakuśalānāṁ cittacaitasikānāṁ dharmāṇāmavakāśaṁ na dadāti | iyamucyate samyaksmṛtiriti ||

saṁprajanyaṁ tu prajñāpāramitāyāmuktam- caraṁścarāmīti prajānāti | sthitaḥ sthito'smīti prajānāti | śayānaḥ śayita iti prajānāti | niṣaṇṇo niṣaṇṇo'smīti prajānāti | yathā yathā cāsya kāyaḥ sthito bhavati, tathā tathaiva prajānāti | peyālaṁ | so'tikrāman vā pratikrāman vā saṁprajānacārī bhavati | ālokite saṁmiñjjite prasārite saṁghāṭīpaṭṭapātracīvaradhāraṇe aśite pīte khādite nidrāklamaprativinodane āgate gate sthite niṣaṇṇe supte jāgarite bhāṣite tūṣṇībhāve pratisaṁlayane saṁprajānacārī bhavatīti ||

śīlaṁ hi samādhisaṁvartanīyam || yathoktaṁ candrapradīpasūtre-

kṣipraṁ samādhiṁ labhate niraṅgaṇaṁ viśuddhaśīlasmimi ānuśaṁsāḥ || iti ||

ato'vagamyate- ye kecitsamādhihetavaḥ prayogāste śīlāntargatā iti | tasmātsamādhyarthinā smṛtisaṁprajanyaśīlena bhavitavyam | tathā śīlārthināpi samādhau yatnaḥ, kāryaḥ, tatraiva sūtre vacanāt |

dhyānānuśaṁseṣu hi paṭhayate-

nāsau bhoti anācāro ācāre supratiṣṭhitaḥ |

gocare carate yogī vivarjeti agocaram ||

niṣparidāhavihārī guptaindriyasaṁvṛtaḥ ||iti||

etābhyāṁ ca śīlasamādhibhyāmanyonyasaṁvardhanakarābhyāṁ cittakarmapariniṣpattiḥ | etāvatī ceyaṁ bodhisattvaśikṣā yaduta cittaparikarma, etanmūlatvāt sarvasattvārthānām || uktaṁ hyāryaratnameghecittapūrvagamāśca sarvadharmāḥ | citte parijñāte sarvadharmāḥ parijñātā bhavanti | api tu -

cittena nīyate lokaḥ cittaṁ cittaṁ na paśyati |

cittena cīyate karma śubhaṁ vā yadi vāśubham ||

cittaṁ bhramate'lātavat | cittaṁ bhramate turaṅgavat | cittaṁ dahate devāgnivat | cittaṁ harate mahāmbuvat || sa evaṁ vyupaparīkṣamāṇaścitte sūpasthitasmṛtirviharati, na cittasya vaśaṁ gacchati | api tu cittamevāsya vaśaṁ gacchati | citenāsya vaśībhūtena sarvadharmā vaśībhavantīti ||

tathā āryadharmasaṁgītisūtre'pyuktam-mativikramo bodhisattva āha-yo'yaṁ dharmo dharma ityucyate, nāyaṁ dharmo deśastho na pradeśastho'nyatra svacittādhīno dharmaḥ | tasmānmayā svacittaṁ svārādhitaṁ svadhiṣṭhitaṁ susamārabdhaṁ sunigṛhītaṁ kartavyam | tatkasya hetoḥ? yatra citaṁ tatra guṇadoṣāḥ | nāsti niścittatāyāṁ guṇadoṣāḥ | tatra bodhisattvo doṣebhyaścittaṁ nivārya guṇeṣu pravartayati || taducyatecittādhīno dharmo dharmādhīnā bodhiritiḥ || ayaṁ bhagavan dharmaṁ samādadānaḥ sukhābhisaṁbodhāya saṁvartata iti ||

āryagaṇḍavyūhasūtre'pi varṇitam-svacittādhiṣṭhānaṁ sarvabodhisattvacaryā, svacittādhiṣṭhānaṁ sarvasattvaparipākavinayaḥ || peyālaṁ || tasya mama kulaputra evaṁ bhavati- svacittamevopastambhayitavyaṁ sarvakuśalamūlaiḥ | svacittamevābhiṣyandayitavyaṁ dharmameghaiḥ | svacittameva pariśodhayitavyamāvaraṇāya dharmebhyaḥ | svacittameva (dṛ)ḍhīkartavyaṁ vīryeṇetyādi ||

tathā atraiva māyādevyadarśanākulībhūte āryasudhane ratnanetrāyā nagaradevatāyāstadṛrśanārthamiyamanuśāsanī- cittanagaraparipālanakuśalena te kulaputra bhavitavyaṁ sarvasaṁsāraviṣayaratyasaṁvasanatayā | cittanagarālaṁkāraprayuktena te kulaputra bhavitavyaṁ daśatathāgatabalādhyālambanatayā | cittanagarapariśodhanaprayuktena te kulaputra bhavitavyamīrṣyāmātsaryaśāṭhayāpanayanatayā | cittanagaravivardhanābhiyuktena te kulaputra bhavitavyaṁ sarvajñatāsaṁbhāramahāvīryavegavivardhanatayā | cittanagaraduryodhanadurāsadatābhinirhāraprayuktena te kulaputra bhavitavyaṁ sarvakleśamārakāyikapāpamitramāracakrānavamardanatayā | cittanagarapravistaraṇaprayuktena te kulaputra bhavitavyaṁ mahāmaitrīsarvajagatsphuraṇatayā | cittanagarapraticchādanaprayuktena te kulaputra bhavitavyaṁ vipuladharmacchatrasarvākuśaladharmapratipakṣābhinirharaṇatayā | cittanagaravivaraṇaprayuktena te kulaputra bhavitavyam ādhyātmikabāhyavastusarvajagatsaṁprāpaṇatayā | cittanagaradṛḍhasthāmābhinirhāraprayuktena te kulaputra bhavitavyaṁ sarvākuśaladharmasvasaṁtatyavasanatayā | yāvadevaṁ cittanagaraviśuddhayamiyuktena kulaputra bodhisattvena śakyaṁ sarvakuśalamūlasamārjanamanuprāptum | tatkasya hetoḥ? tathā hi tasya bodhisattvasyaivaṁ cittanagarapariśuddhasya sarvāvaraṇāni purato na saṁtiṣṭhinte | buddhadarśanāvaraṇaṁ vā dharmaśravaṇāvaraṇaṁ vetyādi ||

tasmād vyavasthitamevam-cittaparikarmaiva bodhisattvaśikṣeti | taccācapalacetasaḥ ||

śamācca na caleccitaṁ bāhyaceṣṭānivartanāt || 9||

asaṁprajanyaparatantrasya muṣitasmṛteśca cittaṁ calati samīhitādālambanādanyatra nīyamānatvāt | yadā tu smṛtisaṁprajanyena bāhyāśceṣṭā nivartitā bhavanti, tadā tadvaśatvādekasminnālambane nibaddhaṁ yāvadiṣyate tāvattiṣṭhati | tataśca pūrvavadanuśaṁsavistaraḥ | adyatve'pi ca satvārthakṣamo bhavatyeva prasādakaratvāt | katham?

sarvatrācapalo mandamatisnigdhābhibhāṣaṇāt |

āvarjayejjanaṁ bhavyamādeyaścāpi jāyate ||10||

etadeva ca bodhisattvasya kṛtyaṁ yaduta sattvāvarjanam | yathā āryadharmasaṁgītisūtre āryapriyadarśanena bodhisattvena paridīpitam- tathā tathā bhagavan bodhisattvena pratipattavyaṁ yatsahadarśanenaiva sattvāḥ prasīdeyuḥ | tatkasmāddhetoḥ? na bhagavan bodhisattvasyānyatkaraṇīyamasti anyatra sattvāvarjanāt | sattvaparipāka eveyaṁ bhagavan bodhisattvasya dharmasaṁgītiriti ||

evaṁ punarakriyamāṇe ko doṣa ityāha-

anādeyaṁ tu taṁ lokaḥ paribhūya jināṅkuram |

bhasmacchanno yathā vahniḥ pacyeta narakādiṣu ||11||

yathā prāgupadarśitam ||

yena cāsya paribhavaḥ , evamanarthaḥ-

ratnameghe jinenoktaḥ tena saṁkṣepasaṁvaraḥ |

yenāprasādaḥ sattvānāṁ tadyatnena vivarjayet ||12||

iti | yathāha- katame ca te bodhisattvasamudācārāḥ? yāvadiha bodhisattvo nāsthāne viharati nākāle | nākālabhāṇī bhavati, nākālajño bhavati, nādeśajño bhavati | yatonidānamasyāntike sattvā aprasādaṁ prativedayeyuḥ, sa sarvasattvānurakṣayā ātmanaśca bodhisaṁbhāraparipūraṇārthaṁ saṁpanneryāpatho bhavati, mṛdubhāṇī mandabhāṇī asaṁsargabahulaḥ pravivekābhimukhaḥ suprasannamukha iti ||

ata eva dharmasaṁgītisūtre deśitam-yaḥ sattvān rakṣati, sa śīlaṁ rakṣatīti ||

anayā kanīyena mātṛgrāmeṇa saha rahovasthādiṣu lokarakṣā ca kṛtā syāt | evaṁ bhogyeṣu jalasthaleṣu mūtrapurīṣaśrleṣmapūyādīnāṁ kutsitānāṁ rahasyarahasi cotsargaṁ na kuryāddevamanuṣyacittarakṣārtham ||

saddharmasmṛtyupasthāne ca raha utsiṣṭaṁ kṛtvā anutsiṣṭāhāreṣvadadataḥ pretagatiḥ paṭhayate ||

tathā bodhisattvaprātimokṣe'pyaprasādaparihāra uktaḥ- na purato dantakāṣṭhaṁ khāditavyaṁ na purataḥ khelo nikṣiptavya iti || eṣa ca gauravalajjāvidhiḥ sarvadraṣṭavyo na brahmacāriṣveva | atra tu sūtre brahmacāryadhikāraḥ teṣu gurutarāpattibhayasaṁdarśanārtham || yatha atraivāha-noccairmāṣiṇā bhavitavyamiti || na cāyaṁ vidhiḥ prādeśikaḥ | tathā brahmaparipṛcchāyāmapyuktam- na ca vadhakasadṛśena bodhisattvena bhavitavyamiti | tathā prātimokṣādapi lokāprasādakaramanveṣya varjanīyam | tatra tāvat-

mukhapūraṁ na bhuñjīta saśabdaṁ prasṛtānanaḥ |

pralambapādaṁ nāsīta na bāhuṁ mardayetsamam ||

evaṁ svayamapyutprekṣya dṛṣṭvā śrutvā ca lokāprasādaṁ rakṣet | aprasādakaravacanavarjanaṁ tu na sukaramiti smaraṇabodhanārthamupadarśyate | āryasāgaramatisūtre deśitam-nāvalīnavacano bhavati | na vyavakīrṇavacanaḥ | nāksyandanavacanaḥ | nojjvālanavacanaḥ | na rāgānunītavacanaḥ | na prākṛtavacanaḥ | nāsaṁrakṣitavacanaḥ | na vyāpādasaṁdhukṣaṇavacanaḥ | na cañcalavacanaḥ | na capalavacanaḥ | na naṭaraṅgavacanaḥ | na mukhasākṣyavaropaṇavacano bhavatīti ||

āryatathāgataguhyasūtre'pyāha- na khalu punaḥ kulaputra bodhisattvasya vāg raktā vā duṣṭā vā mūḍhā vā kliṣṭā vā kṣuṇṇavyākaraṇā vā svapakṣotkarṣaṇavacanā vā, parapakṣanigrahavacanā vā, ātmavarṇānunayavacanā vā, paravarṇapratighavacanā vā, pratijñottāraṇavacanā vā, ābhimānikavyākaraṇavacanā veti ||

āryadaśabhūmakasūtre'pyuktam-yeyaṁ vāgamanojñā svasaṁtānaparasaṁtānavināśanī tathārūpāṁ vācaṁ prahāya, yeyaṁ vāk snigdhā mṛdvī manojñā madhurā priyakaraṇī manaāpakaraṇī hitakaraṇī karṇasukhā hṛdayaṁgamā premaṇī varṇaviṣpaṣṭā vijñeyā śravaṇīyā aniśritā bahujanakāntā bahujanapriyā bahujanamanaāpā vijñapraśastā sarvasattvahitasukhāvahā manautplāvakarī manaḥprahlādanakarī svaparasaṁtānapramodanakarī rāgadveṣamohasarvakleśapraśamanī, tathārūpāṁ vācaṁ niścārayati | yāvaditihāsapūrvakamapi vacanaṁ parihārya pariharatīti ||

āryagaganagañjasūtre tūktam-guruvacanānavamardanatayā, paravacanānācchindanatayā cādeyagrāhyavacano bhavatīti ||

dharmasaṁgītisūtre'pyuktam-gaganagañjo bodhisattva āha- na bodhisattvenaiṣā vāgbhāṣitavyā yayā paro vyāpadyeta | na sā vāgbhāṣitavyā yayā paraṁ tāpayet | na bodhisattvena sā vāgbhāṣitavyā yatparo jānīyāt | na sā vāgbhāṣitavyā yāpārthā nirarthā | na bodhisattvena sā vāgbhāṣitavyā yayā na vidyāmutpādayet | na sā vāgbhāṣitavyā yā sattvānāṁ na hṛdayaṁgamā na paurī na karṇasukhā, na sā vāgbhāṣitavyeti ||

saṁkṣepatastu parāprasādarakṣā āryasāgaramatisūtre deśitā-apara ekadharmo mahāyānasaṁgrahāya saṁvartate-svaskhalitapratyavekṣaṇatayā sarvasattvānurakṣeti ||

eṣā rakṣātmabhāvasya

yathā parairna nāśyeta | yathā na parānna nāśayet | asya tu granthavistarasyāyaṁ piṇḍārtho bodhisattvena manasā nityaṁ dhārayitavyaḥ-

suniścalaṁ suprasannaṁ dhīraṁ sādaragauravam |

salajjaṁ sabhayaṁ śāntaṁ parārādhanatatparam |

ātmasattvavaśaṁ nityamanavadyeṣu vastuṣu |

nirmāṇamiva nirmānaṁ dhārayāmyeṣa mānasam ||iti||

kimetāvatī ātmabhāvarakṣā? na hi | kiṁ tarhi-

bhaiṣajyavasanādibhiḥ |

saha | tatra dvividhaṁ bhaiṣajyam | satatabhaiṣajyaṁ glānapratyayabhaiṣajyaṁ ca | tatra satatabhaiṣajyamadhikṛtya āryaratnameghe'bhihitam- tasmātpiṇḍapātrādekaṁ pratyaṁśaṁ sabrahmacāriṇāṁ sthāpayati | dvitīyaṁ duḥkhitānāṁ tṛtīyaṁ vinipatitānāṁ caturthamātmanā paribhuṅkte | paribhuñjāno na raktaḥ paribhuṅkte'sakto'gṛddho'nadhyavasitaḥ | anyatra yāvadeva kāyasya sthitaye, yāpanāyai | tathā paribhuṅkte yathā nātisaṁlikhito bhavati, nātigurukāyaḥ | tatkasya hetoḥ? atisaṁlikhito hi kuśalapakṣaparāṅmukho bhavati | atigurukāyo middhāvaṣṭabdho bhavati | tena taṁ piṇḍapātaṁ paribhujya kuśalapakṣāmi mukhena bhavitavyamityādi ||

āryaratnarāśāvapyuktam-tena grāmaṁ vā nagaraṁ vā nigamaṁ vā piṇḍāya caratā dharmasaṁnāhaṁ saṁnahyapiṇḍāya cartavyam | tatra katamo dharmasaṁnāhaḥ? amanaāpāni rūpāṇi dṛṣṭvā na pratihavyantam | manaāpāni dṛṣṭvā nānunetavyam | evaṁ manaāpāmanaāpeṣu śabdagandharasaspraṣṭavyeṣu vijñapteṣu nānunetavyaṁ na pratihantavyam | indriyasusaṁvṛtenānutkṣiptacakṣuṣā yugamātraprekṣiṇā | dāntājāneyacittena pūrvadharmamanasikāramanutsṛjatā nāmiṣaprakṣiptayā saṁtatyā piṇḍāya cartavyam, sapadānacāriṇā ca bhavitabyam | yataśca piṇḍapāto labhyate tatrānunayo na kartavyaḥ | yataśca na labhyate tatra pratighāto notpādayitavyaḥ | daśakulapraveśe na caikādaśātkulād bhikṣā na labhyate | tathāpi na paritaptavyam, evaṁ ca cittamutpādayitavyam- evaṁ bahukṛtyā hyete śramaṇabrāhmaṇagṛhapatayaḥ | na tairavaśyaṁ mama dātavyam | idaṁ tāvadāścaryaṁ yanmāmete samanvāharanti | kaḥ punarvādo yadbhikṣāṁ dāsyanti | tenaivamaparitapatā piṇḍāya cartavyam | ye cāsya sattvāścakṣuṣa ābhāsamāgacchanti strīpuruṣadārakadārikāḥ, antaśastiryagyonigatāḥ, tatra maitrīkaruṇācittamutpādayitavyam-tathāhaṁ kariṣyāmi yathā ye me sattvāścakṣuṣā ābhāsamāgacchanti, piṇḍapātaṁ vā dāsyanti, tān sugatigāminaḥ kariṣyāmi | tādṛśaṁ yogamāpatsye | tena lūhaṁ vā praṇītaṁ vāpiṇḍapātaṁ saṁgṛhya samantāccaturdiśaṁ vyavalokayitavyam-ka iha grāmanagaranigame daridraḥ sattvaḥ, yasyāsmātpiṇḍapātātsaṁvibhāgaṁ kariṣyāmi? yadi daridraṁ sattvaṁ paśyati tena tatpiṇḍapātātsaṁvibhāgaḥ kartavyaḥ | atha na kaṁcitsatvaṁ daridraṁ paśyati, tenaivaṁ cittamutpādayitavyam-santyanābhāsagatāḥ sattvā ye mama cakṣuṣa ābhāsaṁ nāgacchanti | teṣāmitaḥ piṇḍapātādagraṁ pratyaṁśaṁ niryātayāmi | dattādānāḥ paribhuñjantām | tena tatpiṇḍapātaṁ gṛhītvā tadaraṇyāyatanamabhiruhya dhautapāṇinā śobhanasamācāreṇa śramaṇacāritrakalpasamanvāgatenādhiṣṭhānadhiṣṭhitena paryaṅkaṁ baddhā sa pīṇḍapātaḥ paribhoktavyaḥ | peyālaṁ | paribhuñjatā caivaṁ manasikāra utpādayitavyaḥ- santyasmin kāye'śītiḥ krimikulasahastrāṇi | tānyanenaivaujasā sukhaṁ phāsuṁ viharantu | idānīṁ caiṣāmāmiṣeṇa saṁgrahaṁ kariṣyāmi | bodhiprāptaśca punardharmeṇa saṁgrahaṁ kariṣyāmi | yadi punarasya lūhaṁ piṇḍapātaṁ bhavati, tenaivaṁ cittamutpādayitavyam-lūhāhāratayā me laghuḥ kāyo bhaviṣyati prahāṇakṣamaḥ, uccāraprastrāvaniṣyandaśca me parītto bhaviṣyati | śraddhādeyaṁ ca parīttaṁ bhaviṣyati | kāyalaghutā cittalaghutā ca me bhaviṣyati | alpaglānamiddhaśca me bhaviṣyati | yadā punarasya prabhūtaḥ piṇḍapāto bhavati, tatrāpi mātrābhojinā bhavitavyam utsarjanadharmiṇā ca, tataḥ piṇḍapātādanyatarāyāṁ śilāyāmavatīryaivaṁ cittamutpādayitavyam-ye kecinmṛgapakṣisaṁghā āmiṣabhojanenārthikāste dattādānāḥ paribhuñjantāmiti ||

punarāha- tena sarveṇa rasasaṁjñā notpādayitavyā | peyālaṁ | caṇḍālakumārasadṛśena mayā bhavitavyam | cittakāyacaukṣeṇa, na bhojana caukṣeṇa | tatkasmāddhetoḥ? kiyatpraṇītamapi bhojanaṁ bhuktam, sarva tatpūtiniṣyandaparyavasānaṁ durgandhaparyavasānaṁ pratikūlaparyavasānam | tasmānmayā na praṇītabhojanākāṅkṣiṇā bhavitavyam | tena naivaṁ cittamutpādayitavyam- puruṣo me piṇḍapātaṁ dadāti na strī | strī me piṇḍapātaṁ dadāti na puruṣaḥ | dārako me piṇḍapātaṁ dadāti na dārikā | dārikā me piṇḍapātaṁ dadāti na dārakaḥ | praṇītaṁ labhe'haṁ na lūham | satkṛtya labhe'haṁ nāsatkṛtya | capalaṁ labhe'haṁ na kṛcchreṇa | praviṣṭamātraṁ ca māṁ samanvāhareyuḥ | na me kaścidvikṣepo bhavet | sunihitāllabhe'haṁ pra[ṇī] tānnānārasāllabhe'ham | na hīnadaridrabhojanaṁ labhe'ham, pratyudgaccheyurmāṁ strīpuruṣadārakadārikāḥ | ime te sarve'kuśalā manasikārā notpādayitavyāḥ | peyālaṁ prāyeṇa hi sattvā rasagṛddhā bhojanahetoḥ pāpāni karmāṇi kṛtvā narakeṣupadyante | ye ye punaḥ saṁtuṣṭā agṛddhā alolupā rasapratiprastrabdhā jihvendriyasaṁtuṣṭāḥ kiyallūhenāpi bhojanena yāpayanti, teṣāṁ cyutānāṁ kālagatānāṁ svargopapattirbhavati sugatigamanaṁ bhavati devamanuṣyeṣu | te devopapannāḥ sudhāṁ paribhuñjate | evaṁ kāśyapa piṇḍacārikeṇa bhikṣuṇā rasatṛṣṇāṁ vinivartayitvā nidhyāptacitena suparipakkān kulmāṣān paribhuñjatā na paritaptavyam | tatkasmāddhetoḥ? kāyasaṁdhāraṇārtha mārgasaṁdhāraṇārthaṁ mayā bhojanaṁ paribhoktavyam | peyālaṁ | yadi punaḥ kāśyapa piṇḍacāriko bhikṣurmeghākulavṛṣṭikālasamaye vartamāne na śakruyāt piṇḍāyāvatartum, tena maitryāhārasaṁnaddhena dharmacintāmanasikārapratiṣṭhitena dvirātraṁ trirātraṁ vā bhaktacchandacchinnena evaṁ saṁjñā utpādayitavyā- santi yāmalaukikāḥ pretā duṣkarakarmakāriṇo ye varṣaśatena khelapiṇḍamapyāhāraṁ na pratilabhante | tanmayā dharmayoniśaścintāpratiṣṭhitena kāyadaurvalyaṁ vā cittadaurbalyaṁ vā notpādayitavyam | adhivāsayiṣyāmi kṣutpipāsām, na punarāryamārgabhāvanāyā vīryaṁ straṁsayiṣyāmi | pe || yatra kule piṇḍapātaṁ śuciṁ kārayettatra kule āsane nipadya dhārmī kathā kartavyā | yāvanna sa piṇḍapātaḥ śucīkṛto bhavet, tena piṇḍapātaṁ gṛhītvā utthāyāsanātprakramitavyam | piṇḍacārikeṇa kāśyapa bhikṣuṇā nāvabhāsakareṇa bhavitavyam, na lapanā na kuhanā kartavyā ||

tatra katamo'vabhāsaḥ ? yatpareṣāmevaṁ vācaṁ bhāṣate- lūho me piṇḍapāto rūkṣo me piṇḍapāta āsīt | na ca me yāvadartha bhuktam | bahujanasādhāraṇaśca me piṇḍapātaḥ kṛtaḥ | alpaṁ me bhuktam, jighatsito'smīti | yatkiṁcidevaṁrūpamavabhāsanimittam, iyamucyate cittakuhanā | sarvametatpiṇḍacārikeṇa bhikṣuṇā na kartavyamupekṣakabhūtena | yatpātre patitaṁ lūhaṁ vā praṇītaṁ vā aśubhaṁ vā śubhaṁ vā , tatparibhoktavyamaparitapyamānenāśayaśuddhena dharmanidhyaptibahulena | kāyayāpanārthamāryamāgasyopastambhārtha sa piṇḍapātaḥ paribhoktavya iti ||

tathā āryograparipṛcchāyāmapyuktam- yasyāścāntike piṇḍapātaṁ paribhujya na śakrotyātmanaḥ parasya cārthaṁ paripūrayitum, anujānāmyahaṁ asya piṇḍacārikasya bodhisattvasya nimantraṇamiti ||

evaṁ tāvatsatatabhaiṣajyenātmabhāvarakṣā kāryā | tatrāpi na matsyamāṁsena, laṅkāvatārasūtre pratiṣiddhatvāt ||

tathā hyuktam- māṁsaṁ sarvamabhakṣyaṁ kṛpātmano bodhisattvasyeti vadāmi |peyālaṁ ||

svājanyād vyabhicārācca śukraśoṇitasaṁbhavāt |

udvejanīyaṁ bhūtānāṁ yogī māṁsaṁ vivarjayet ||

māṁsāni ca palāṇḍūṁśca madyāni vividhāni ca |

gṛñjanaṁ laśunaṁ caiva yogī nityaṁ vivarjayet ||

mrakṣaṇaṁ varjayetailaṁ śalyaviddheṣu na svapet |

chidrāchidreṣu sattvānāṁ yacca sthānaṁ mahābhayam |peyālaṁ ||

lābhārthaṁ hanyate prāṇī māṁsārthaṁ dīyate dhanam |

ubhau tau pāpakarmāṇau pacyete rauravādiṣu ||yāvat ||

yo'tikramya munervākyaṁ māṁsaṁ bhakṣeta durmatiḥ |

lokadvayavināśārthaṁ dīkṣitaḥ śākyaśāsane ||

te yānti paramaṁ ghoraṁ narakaṁ pāpakāriṇaḥ |

rauravādiṣu raudreṣu pacyante māṁsakhādakāḥ ||

trikoṭiśuddhaṁ māṁsaṁ vai akalpitamayācittam |

acoditaṁ ca naivāsti tasmānmāṁsaṁ na bhakṣayet ||

māṁsaṁ na bhakṣayedyogī mayā buddhaiśca garhitam |

anyonyabhakṣaṇāḥ sattvā kravyādakulasaṁbhavāḥ ||yāvat||

durgandhaḥ kutsanīyaśca unmattaścāpi jāyate |

caṇḍālapukkasakule ḍombeṣu ca punaḥ punaḥ ||

ḍākinījātiyonau ca māṁsāde jāyate kule |

ṛkṣamārjārayonau ca jāyate'sau narādhamaḥ ||

hastikakṣye mahāmeghe nirvāṇaṅgulimālike |

laṅkāvatārasūtre ca mayā māṁsaṁ vigarhitam ||

buddhaiśca bodhisattvaiśca śrāvakaiśca vigarhitam |

khādate yadi nirlajja unmatto jāyate sadā ||

brahmaṇeṣu ca jāyate athavā yogināṁ kule |

prajñāvān dhanavāṁścaiva māṁsādyānāṁ vivarjanāt ||

dṛṣṭaśrataviśaṅkābhiḥ sarva māṁsaṁ vivarjayet |

tārkikā nāvabudhyante kravyādakulasaṁbhavāḥ ||

yathaiṣa rāgo mokṣasya antarāyakaro bhavet |

tathaiva māṁsamadyādi antarāyakaraṁ bhavet ||

vakṣyantyanāgate kāle māṁsādā mohavādinaḥ |

kalpikaṁ niravadyaṁ ca māṁsaṁ buddhānuvarṇitam ||

bheṣajyamiva āhāraṁ putramāṁsopamaṁ punaḥ |

mātrayā pratikūlaṁ ca yogī piṇḍaṁ samācaret ||

maitrīvihāriṇā nityaṁ sarvathā garhitaṁ mayā |

siṁhavyāghramṛgādyaiśca saha ekatra saṁbhavet ||

tasmānna bhakṣayenmāṁsamudvegajanakaṁ nṛṇām |

mokṣadharmaniruddhatvādāryāṇāmeṣa vai dhvajaḥ ||

yattu jñānavatīparivarte māṁsabhakṣaṇaṁ paṭhayate, tanmahārthasādhakatvānnirdoṣam ||

evaṁ hi tatroktam-

eṣo'kariṣyadya[di] bhikṣu kālaṁ

samādhiśabdo'pi hi jambudvīpe |

niruddhu sattvāna sadābhaviṣyat

cikitsite asmi samādhi labdhaḥ ||

sa ca mahākaruṇābhiyuktaḥ | tena asminna maitrīśaṅkāpi nāstītyadoṣaḥ ||

yadyapyāryaratnameghe'bhihitam- smāśānikena nirāmiṣeṇa bhavitavyamiti, tadanyatraivaṁjātīyasattvārthasaṁdarśanārtham | vinaye'pi yadanujñātaṁ tattu trikoṭipariśuddhabhakṣaṇe na prahāṇāntarāya iti tatparityāgena śuddhadṛṣṭīnāmabhimānanirāsārtham | tadgṛddhatayā ca bhavyānāṁ śāsanāvatāraparihārārtham ||

tathā hyuktaṁ laṅkāvatārasūtre- tatra tatra deśanāpāṭhe śikṣāpadānāmānupūrvī badhnanniśreṇīpadavinyāsayogena | trikoṭiṁ badhvā | tatra uddiśya kṛtāni pratiṣiddhāni tato'ntaśaḥ prakṛtimṛtānyapi pratiṣiddhānīti ||

uktaṁ satatabhaiṣajyam | glānapratyayabhaiṣajyaṁ tatsevyameva ||

śrāvakavinaye'pi tāvadātmārthaṁ brahmacaryavāsārthaṁ pātracīvaramapi vikrīya kāyasaṁdhāraṇamuktam, kiṁ punaraparimitajanaparitrāṇahetorbodhisattvaśarīrasya | durlabhā cidṛśī kṣaṇapratilābhotsavasaṁpada iti | tatpradarśanārthaṁ ca bhagavatā tatra svayaṁ bhaiṣajyopayogaḥ pradarśitaḥ ||

uktaṁ ca āryaratnameghasūtre- tairyadā pracāritaṁ bhavati, tadā satyāṁ velāyāmasatyāṁ vā teṣāmimānyevaṁrūpāṇi kāyopastambhanānyupakaraṇāni na labhyante'bhyavahartum- yaduta sarpirvā tailaṁ vā mūlaraso vā gaṇḍaraso vā phalaraso vā | na cānyānabhyavaharato dṛṣṭvā pratighacittamutpādayati | yadi punaḥ khalu paścādbhaktiko bodhisattvo vā glāno bhavati, yathārūpeṇāsya glānyena jīvitāntarāyo bhavati kuśalapakṣāntarāyo vā, tena niṣkaukṛtyena bhūtvā nirvicikitsakena bhaiṣajyacittamupasthāpya pratinisevyānīti ||

vasanopabhogaprayojanamugraparipṛcchāsūtre'bhihitam-hṛīrapatrāpyakau(pī)naḥ pracchādanārtha tu śramaṇaliṅgasaṁdarśanārthamimāni ca kāṣāyāṇi devamānuṣāsurasya lokasya caityamiti caityārtha samyagdhāritavyāni | nirvṛtivirāgaratnāni etāni, na rāgaraktāni | upaśamānukūlānyetāni, na saṁkleśasaṁdhukṣaṇānukūlāni | emiśca kāṣāyairvivṛtapāpā bhaviṣyāmaḥ, sukṛtakarmakāriṇo na cīvaramaṇḍanānuyogamanuyuktāḥ | etāni ca kāṣāyāṇyāryamārgasaṁbhārānukūlānīti kṛtvā tathā kariṣyāmo yathā naikakṣaṇamapi sakaṣāyāḥ kāye kāṣāyāṇi dhārayiṣyāma iti ||

atra ca kāraṇaṁ ratnarāśisūtre'bhihitam-

ye punaste kāśyapa vai daryā[rpāt] asaṁyatā itaḥ śramaṇaguṇadharmādudurāḥ kāye kāṣāyāṇi vastrāṇi dhārayanti, na caiteṣu gauravamutpādayati | tatra kāśyapa śramaṇavarṇapratirūpakaṁ nāama pratyekanarakam | tatra kaśyapa pratyekanarake śramaṇarūpapratirūpeṇa tāḥ kāraṇāḥ kāryante ādīptacailā ādīptaśīrṣā ādīptapātrā ādīptāsanā ādīptaśayanāḥ | yaḥ kaścittatra teṣāmupabhogaparibhogaḥ, sa sarva ādīptaḥ saṁprajvalita ekajvalībhūtaḥ | tatra taiḥ śramaṇavarṇarūpeṇa duḥkhāṁ vedanāmanubhavantīti ||

āryaratnameghe'pyuktam- yadi bhavedabhyavakāśiko bodhisattvo glānakāyo'prativalakāyastena vihārasthitenaivaṁ citamutpādayitavyam- kleśapratipakṣārthaṁ tathāgatena dhutaguṇāḥ prajñaptāḥ | tathāhaṁ kariṣyāmi, yathā vihārastha eva kleśānāṁ prahāṇāya ghaṭiṣyāmi | tatra ca vihāre na gṛddhimutpādayāmi nādhyavasānam | evaṁ cāsya bhavati- kartavyo dānapatīnāmanugraho nāsmābhirātmabharibhirbhavitavyamiti ||

punaratraivāha- te śayyāṁ kalpayanto dakṣiṇena pārśvena śayyāṁ kalpayanti | pādasyopari pādamādhāya cīvarai susaṁvṛtakāyāḥ smṛtāḥ saṁprajānānā utthānasaṁjñina ālokasaṁjñinaḥ śayyāṁ kalpayanti | na ca nidrāsukhamāsvādayanti, na pārśvasukhamanyatra yāvadevaiṣāṁ mahābhūtānāṁ sthitaye yāpanāyai | ityanayā diśā sarvaparibhogāḥ sattvārthamadhiṣṭhātavyāḥ |

ātmatṛṣṇopabhogāttu kliṣṭāpattiḥ prajāyate ||13||

yathoktaṁ candrapradīpasūtre--

te bhojanaṁ svādurasaṁ praṇītaṁ

labdhvā ca bhuñjanti ayuktayogāḥ |

teṣāṁ sa āhāru badhāya bhotī

yatha hastipotāna viṣā [bisā] adhautāḥ ||iti ||

āryaratnarāśisūtre'pi bhagavatā śraddhādeyaparibhoge parikīrtite-atha tasyāmeva parṣadi yogācārāṇāṁ bhikṣūṇāṁ dve śate imaṁ dharmaparyāyaṁ śrutvā prarudite | evaṁ ca vācamabhāṣantakālaṁ vayaṁ bhagavan kariṣyāmo na punaraprāptaphalā ekapiṇḍapātamapi śraddhādeyasya paribhokṣyāmaḥ | bhagavānāha- sādhu sādhu kulaputrā evaṁrūpairlajjibhiḥ kaukṛtyasaṁpannaiḥ paralokāvadyabhayadarśibhiridaṁ pravacanaṁ śobhate | api tu, dvayorahaṁ kāśyapa śraddhādeyamanujānāmi | katamayordvayoḥ? yuktasya muktasya ca | yadi bhikṣavo bhikṣuryukto yogācāro mama śikṣāyāṁ pratipannaḥ sarvasaṁskāreṣvanityadarśī sarvasaṁskāraduḥkhaviditaḥ sarvadharmeṣvanātmādhimuktiḥ śāntanirvāṇābhikāṅkṣī sumerumātrairālopaiḥ śraddhādeyaṁ bhuñjīta, atyantapariśuddhaiva tasya sā dakṣiṇā bhavati | yeṣāṁ ca dāyakānāṁ dānapatīnāṁ sakāśācchraddhādeyaṁ paribhuktaṁ tatasteṣāṁ dāyakadānapatīnāṁ maharddhikaḥ puṇyavipāko bhavati mahādyutikaḥ | tatkasmāddhetoḥ? agramidamaupadhikānāṁ puṇyakriyāvastūnāṁ yeyaṁ maitracittasamāpattiḥ | tatra kāśyapa yo bhikṣurdāyakasya dānapaterantikāccīvarapiṇḍapātaṁ paribhujya apramāṇaṁ cetaḥsamādhiṁ samāpadyate, apramāṇastasya dāyakasya dānapateḥ puṇyakriyāvipākaḥ pratikāṅkṣitavyaḥ | syātkāśyapa trisāhastramahāsāhastrāyāṁ lokadhātau mahāsamudrāṇāṁ kṣayaḥ, na tveva tasya puṇyaniṣyandasya kaścitkṣaya iti ||

tadevaṁ piṇḍapātagamanārambhe bhojanārambhe vā triṣu sthāneṣu smṛtirupasthāpyā dāyakānugrahe, kāyakrimisaṁgrahe, sarvasattvārthasādhake ca saddharmaparigrahe ||

tathāgatājñāsaṁpādane tu sarvakāryeṣu smṛtiḥ kāryā | ādiśabdānmantrairapi rakṣā kāryā ||

tatrāpi tāvadimāṁ trisamayarājoktāṁ vidyāṁ maṇḍalasamayārthamuccārayet-namaḥ sarvabuddhabodhisattvānām | oṁ viraji 2 mahācakraviraji | sata 2 sārata 2 trapi 2 vidhamani | sabhajani | saṁbhajani | taramati | siddha agre tvaṁ svāhā ||

anena sarvamaṇḍalapraviṣṭo bhavati | athavā tathāgatahṛdayamaṣṭasahastraṁ japet | sa laukikalokottaramaṇḍalapraviṣṭo bhavati | katamacca tat? namastraiyabdhikānāṁ tathāgatānāṁ sarvatrāpratihatāvāptidharmatābalinām | oṁ asamasama samantato'nantanāvāptiśāsani | hara 2 smara smaraṇa vigatarāgabuddhadharmate | sara 2 samabalā | hasa 2 | traya 2 | gagana mahācalarakṣaṇa | jvala jvalana sāgare svāhā ||

ayaṁ sarvatathāgatānāmātmabhāvaḥ | atrānuttaraṁ gāravaṁ bhāvayitavyam | anena ādikarmikā api sattveṣvanantaṁ buddhakṛtyaṁ kurvanti ||

ayameva paramāṁ rakṣāṁ mārādibhyaḥ sarva duṣṭebhyaḥ karoti | hastatāḍena bhasmanā sarṣapairudakena dṛṣṭayā manasā vā sīmāvandhaṁ karoti ||

vyādhiṣu bhaiṣajyamudakaṁ cābhimantryopayojyam | vanakusumāni vā caitye pratimāyāṁ saddharma pustake vā samāhito nivedayet | pakṣaprayogānmahāvyādhibhirapi mucyate | buddhabodhisattvālambanena sarvasattvārthābhilāṣiṇā ca cittena bhadracarividhipūrvakaṁ ca japtavyaḥ | ayaṁ vidhirasya kalpasyāvasāne draṣṭavyaḥ | trisamayajāpinaścāmnāyato na doṣaḥ | utsiṣṭasyāpyaśucerna doṣaḥ | mudrākārā na bhakṣaṇīyā na laṅghanīyā | na mañcārohaḥ kartavyaḥ | na madyaṁ pātavyam | adhimukticaryāśikṣāpadeṣvacalasya nirvicikitsasya duḥśīlapūrvasyāpi sidhyati | paṇtisyāpaṇḍitasya vā niyataṁ sidhyati ||

tathā ca atraivoktam-

bodhicittaṁ dṛḍhaṁ yasya niḥsaṅgā ca matirbhavet |

vicikitsā naiva kartavyā tasyedaṁ sidhyati dhruvam || iti ||

bodhicittadṛḍhatā cātra pṛthagjanacalacittatāyā niyamārthamuktā, na tu bhūmipraviṣṭamadhikṛtya | yasmādatroktam-pratyuddhāratāmavabhāsatāṁ ca pratilabdhukāmena, mahāndhakārādālokaṁ praveṣṭukāmena, yadbhūyasā vinipatitena sādhyam | tathā kuto mamālpapuṇyasya siddhiriti nīcacittapratiṣedhaḥ | na cātikrāntadurgaterutsāhormibahulasyopacitāprameyapuṇyaskandhasya bhūmipraviṣṭasyāyaṁ pūrbokto doṣaḥ saṁbhavati | atra ca mantrāṇāmajñānānnādhikākṣarapāṭhe doṣo'sti | nāpi nyūnatādoṣaḥ | nāpi vidhibhraṁśadoṣaḥ | kiṁ tu śraddhāvegaṁ bodhicittavegaṁ sarvotsargavegaṁ ca pramāṇīkṛtyāvicārataḥ pravartitavyam | avaśyaṁ buddhabodhisattvatvamihaiva yatheṣṭasiddhiśca bhavati ||

athavā anena sarvavajradharamantreṇa rakṣāṁ kuryāt-namastraiyabdhikānāṁ tathāgatānāṁ sarvavajradharāṇāṁ caṇḍāla 2 | cala 2 | vajra 2 | śāntana 2 | phalana 2 | cara 2 | māraṇa 2 | vajradā laphaṭa | lalitaśikhara samantavajriṇi | jvala 2 | namo'stu te agrograśāsanānāṁ raṇaṁ 2 haṁ phula sphāṭa vajrottame svāhā ||

anena paṭhitamātreṇa sarvavighnavināyakā nopasaṁkrāmanti | devanāgādayo na prasahante | bhojanapānaśayanāsanavasanapūjopakaraṇāni cābhimantritena jalena dṛṣṭayā manasā vā rakṣeta | acalahṛdayena vā sarvametatkuryāt || idaṁ ca tat- namaḥ samantavajrāṇāṁ trāṭa | amogha caṇḍamahāroṣaṇa sphāṭaya hūṁ | bhrāmaya 2 hū | trāṭa hū | mā | oṁ balaṁdade tejomālini svāhā ||

anena prathamaṁ piṇḍamaṣṭābhimantritaṁ bhuñjīta, bhaiṣajyarājatāṁ buddhabodhisattvānāmanusmṛtya ||

viṣapratīkārastu || tadyathā- ilimitte | tilimitte | ilitilimitte | dumbe | duḥse | duḥsālīye | dumbālīye | takke | tarkkaraṇe | marmme | marmaraṇe | kaśmīre | kaśmīramukte | aghane | aghanaghane | ilimilīye | akhāpye | apāpye | śvete | śvetatuṇḍe | anānurakṣe svāhā ||

ya imāṁ vidyāṁ sakṛcchṛṇoti, sa sapta varṣāṇyahinā na daśyate | na cāsya kāye viṣaṁ krāmati | yaścainamahirdaśati, saptadhāsya sphuṭenmūrdhā arjakasyeva mañjarī ||

ya imāṁ vidyāṁ dhārayati, sa yāvajjīvamahinā na daśyate | na cāsya kāye viṣaṁ krāmati | imāni ca mantrapadāni sarpasya purato na vaktavyāni, yatkāraṇaṁ sarpo mriyate ||

tadyathā | illā | cillā | cakko | bakko | koḍā koḍeti | nikuruḍā nikuruḍeti | poḍā poḍeti | moḍā moḍeti | puruḍā puruḍeti | phaṭa rahe | phuṭaṭaṇḍa rahe | nāga rahe | nāgaṭaṭaṇḍa rahe | sarpa rahe | sarpaṭaṭaṇḍa rahe | acche | chala viṣaśāte | śītavattāle | halale | halale | taṇḍi 2 | taḍa 2 | tāḍi 2 | mala 2 | sphuṭa 2 | phuṭu 2 | svāhā ||

iti hi bhikṣavo jāṅgulyāṁ vidyāyāṁ udāhṛtāyāṁ sarvabhūtasamāgate sarvaṁ tathāvitathānanyathābhūtaṁ satyamaviparītamaviparyastam | idaṁ viṣamaviṣaṁ bhavatu | dātāraṁ gacchantu | daṁṣṭāraṁ gacchatu | agniṁ gacchatu | jalaṁ gacchatu | sthalaṁ gacchatu | stambhaṁ gacchatu | kuḍayaṁ gacchatu | bhūmiṁ saṁkrāmatu | śāntiṁ gacchatu svāhā ||

corādipratīkāre mārīcīṁ japet | tadyathā- parākramasi | udayamasi | vairamasi | arkamasi | markamasi | vanamasi | antarddhānamasi | pathe me rakṣa | utpathe me rakṣa | janato me rakṣa | caurato me rakṣa | rājato me rakṣa | siṁhato me rakṣa | vyāghrato me rakṣa | nāgato me rakṣa | sarpato me rakṣa | sarvato me rakṣa | rakṣa 2 māṁ | sarvasattvāṁśca sarvabhayebhyaḥ sarvopāye sopasargebhyaḥ svāhā || omvaḍili 2 sarvaduṣṭānāṁ granthiṁ vandāmi svāhā || namo ratnatrayāya | namo mārīcyai devatāyai | mārīcyā devatāyā hṛdayamāvartayiṣyāmi || tadyathā | battāli | badāli | badāli barāli | barāhamukhi | sarvaduṣṭānāṁ nivāraya | bandhamukhaṁ svāhā |

imāmapi vidyāmanantajātismarahetuṁ mahāprabhāvāṁ saptapañcāśadakṣarāṁ vidyādharapiṭakopanibaddhāṁ sarvabhayarakṣārtha prayuñjīta | tadyathā | aṭṭe | baṭṭe | naṭṭe | kunaṭṭe | ṭake || ṭhake | ṭharake | urumati | rurumati | turuhili mili | sarvajñodupadagga | namo sabbasammasaṁbuddhāṇaṁ | sijjhantu me mantapadāḥ svāhā ||

eṣā rakṣātmabhāvasya bhaiṣajyavasanādibhiḥ |

satvārthasmṛtipūrvakameva vaktavyā ||

ātmatṛṣṇopabhogāttu kliṣṭāpattiḥ prajāyate ||13||

sarvaṁ hi bodhisattvenotsṛṣṭaṁ sarvasattvebhyaḥ || tatra yadi vismṛtya paradravyamātmabharaṇatṛṣṇayā paribhuṅkte, kliṣṭāpattimāpadyate | atha vitṛṣṇo'nyāsakto vā sattvakāryamanusmṛtya bhuṅkte, na kliṣṭāmāpattimāpadyate | paradravyasaṁjñī svārthena bhuṅkte, steyāpattimāpadyate | pūrārgheṇa prātimokṣe pārājiko bhavati | sattvasvāmikaistu bhogaiḥ sattvasvāmika evātmabhāvaḥ saṁrakṣata ityadoṣaḥ | na hi dāsasya nityaṁ svāmikarmavyāpṛtasya svadravyamasti yena varteta ||

uktaṁ ca dharmasaṁgītisūtre-dāsopamena bodhisattvena bhavitavyaṁ sarvasattvakiṁkaraṇīyaprāpaṇatayeti ||

na caikāntasvāmyarthaparasya dāsasya vyādhyādiviklavamateḥ svāminamananujñāpyāpi bhuñjānasya kaściddoṣaḥ | nāpyevaṁkurvāṇasya bodhisattvasyāntike kasyacidviditavṛttāntasyāpyaprasādo yujyate mātsaryatyāgacittāparijñānāt | na cātra nyāye kaścitsaṁdeho yuktaḥ | sarvotsargo hi pūrvameva bhagavatkaṇṭhottayā pratipāditaḥ | tathā cātmabhāvarakṣā sattvārthamevoktā | tasya spaṣṭāvabodhārthamayaṁ nyāyo'bhiyukto na tu svārthāpekṣayeti ||

iti śikṣāsamuccaye ātmabhāvarakṣā ṣaṣṭhaḥ paricchedaḥ ||

Publisher: 
The Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning
Place of Publication: 
Darbhanga
Year: 
1960
Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5362

Links:
[1] http://dsbc.uwest.edu/node/5381