Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > prathamo vargaḥ

prathamo vargaḥ

Parallel Devanagari Version: 
प्रथमो वर्गः [1]

bodhicittotpādasūtraśāstra

prathamo vargaḥ

adhyeṣaṇotpādaḥ
namāmyaparyantatathāatān gatān
jinānahaṁ sāmpratikānanāgatān |
nabhaḥsamākṣobhyadhiyo 'parājitān
janān paritrātumatho mahākṛpān ||1||

1 | asti mahāvaipulyamanuttaraṁ saddharmamātṛkāpiṭakaṁ bodhisatvai rmahāsattvairabhyastam | tathāhi | (1) adhyepatantyabhisamboddhu manuttarāṁ bodhim | (2) prerayanti sattvān cittamutpādayituṁ gambhīrodāram | (3) pratiṣṭhāpayanti praṇidhānaṁ pariniṣpannam | (4) utsṛjantyātmabhāvaṁ dhanāni ca nigṛhṇanti lobhaṁ mātsarya ca | (5) ācaranti pacaskandhaśīlam | vinayanti cāparādhinaḥ | (6) bhāvayanti paramāṁ kṣāntiṁ dveṣāparaṇanigrahāya (7) janayanti voryotsāhaṁ sattvapratiṣṭhāpanāya (8) saṁgṛhṇanti dhyānāni sattvacittaparijñānāya | (9) bhāvayanti prajñāmavidyānirodhāya | (10) praviśanti tathatādvāramāsaṅgaprahāṇāya | (11) pradarśayānti gaṁbhīratamāmalakṣaṇāṁ śūnyatācaryām | (12) anuśaṁsanti puṇyaṁ buddhabījānucchedāya | ityevamādīnaprameyānupāyān bodhidharmasahāyabhūtāni viśuddhimukhāni sarvebhyo'nuttarakuśalakāmebhyo vibhajya darśayāmi sambodhayitumanuttarāṁ samyaksambodhim ||

2 | buddhaputrā buddhamāṣitamudgṛhṇādbhiḥ sattvānāmarthāya dharma deśyadbhi rbuddhaputraiḥ prathamaṁ tāvadanuśaṁsayitavyā buddhaguṇā yāñcchrutvā sattvāścittamutpādayeyurgaveṣayituṁ buddhaprajñām | cittotpādahetorbuddhabījamanucchinnaṁ bhavati | yadi bhikṣubhikṣuṇyuyāsakopāsikā anusmaranti buddhamanusmaranti dharmaṁ punaranusmaranti yat tathāgatā bodhisattvamārgasamprasthānakāle dharma gaveṣayitumasaṁkhyeyakalpaṁ prayatnaduḥkhamudvahantītyevamanusmṛtyā bodhisattvā nāmarthāya deśayanti dharma yāvadekāmapi gāthāṁ yena dharmamimaṁ śrutvā bodhisattvā hitāṁ deśanāmabhinandattyavaropayanti kuśalamūlānyācaranti buddhadharma prāpruvantyanuttarāṁ samyaksambodhim ||

3 | sattvānāmaprameyāṇāmanādijātimaraṇaduḥkhocchedāya bodhisattvā mahasattvā abhilaṣantyaprameyāṇi kāyacittāni | ācaranti vīryam | gambhīramutpādayantimahāpraṇidhānaṁ | anutiṣṭhanti mahopāyam | utpādayanti mahāmaitrī mahākarūṇām | gaveṣayanti mahāprajñāmadṭaṣṭoṣṇīṣalakṣaṇām ||

4 | gaveṣayanta evaṁvidhānmahato buddhadharmān jñātavyaṁ yad dharmā aprameyā aparyantāḥ | dharmāṇāmaprameyatvāttatpuṇyafalavipāko'pyaprameyaḥ | bhagavānavocat | bodhisattvāścedādivodhicittamutpādayanti teṣāṁ tasya durbalasyāpi kṣaṇasya puṇyafalavipākaḥ kalpakoṭiśatasahasrairapi vaktuṁ na pāryate kathaṁ puarekadinamekamāsamekavarṣa yāvacchatavarṣaṁ samprasthitasya cittasya puṇyafalavipāko vaktuṁ pāryeta | tatkasya hetoḥ | sarvānsattvānsthāpayitumanutpādadharmakṣāntāvabhisaṁbodhayiumanuttarāṁ samyaksambodhiḥ bodhisattvacaryāyā anantatvāt ||

5 | buddhatmajā bodhisattvā ādibodhicittamutpādayanti | tathāhi | mahāsamudro yadādau samudeti jñātavyaḥ so'dhamamadhyamottamamūlyānāṁ yāvadmulyānāṁ cintāmaṇiratnamuktāfalānāmākaro bhavati | eṣāṁ ratnānāṁ mahāsamudrādutpatteḥ | bodhisattvasya cittotpādā apyevam | yadādicittamutpadyate jñātavyaṁ taddevamanuṣyāṇāṁ śrāvakapratyekabuddhabodhisattvānāṁ sarvakuśaladharmāṇāṁ dhyānasya prajñāyāścotpatterākaraḥ ||

6 | punastathāhi | trisāhasramahāsāhasro lokadhāturyadā samudeti jñātavyaṁ tatra ye paṁcaviṁśatirbhavā steṣu yāvantaḥ sattvāḥ sarvānvahati sarveṣāmāśrayo bhavatyāvāso bhavati | bodhisattvasya cittotpādā apyevam | yadā tatsamudeti sarveṣāmāśrayo bhavatyaprameyāṇāṁ sattvānām | ṣaḍgatiṣu caturyoniṣu ye samyagmithyādṭaṣṭayo'bhyastakuśalābhyastākuśalā rakṣitaśuddhaśīlakṛtacaturgurupārājikāḥ satkṛtaratnatrayaninditasaddharmāḥ samalāstairthikāḥ śramaṇabrāhmaṇāḥ kṣatriyabrāhmaṇavaiśyaśūdrāstān sarvān vahati sarveṣāmāśrayo bhavatyāvāso bhavati ||

7 | punarboddhisattvo maitrī karuṇāṁ ca puraskṛtya cittamutpādayāti | maitrī bodhisattvasyāparyantā'prameyā tasmādaparyantaścittotpādaḥ sattvadhātusamaḥ | tathāhi | ākāśena na kiñcidyadanāvṛtam | bodhisattvasya cittotpādā apyevamaprameyā aparyantā akṣayāḥ | ākāśasvākṣayatvātsattvā akṣayāḥ sattvānāmakṣayatvād bodhisattvasya cittotpādā api sattvadhātusamāḥ ||

8 | sattvadhātornāsti paryanta iti buddhaśāsana manusṛtya saṁkṣepata ucyate | pūrvadikparyantaṁ santi koṭisahasragaṁgānadīvālukāsamā asaṁkhyeyā buddhalokadhātavaḥ | evaṁ dakṣiṇapaścimottarāsu dikṣu caturṣu vidikṣūrdhvamadha ekaikasyāṁ santi koṭisahasra gaṁgānadīvālukāsamā asaṁkhyeyā buddhalokadhātavaḥ | akhilāste cūrṇitā rajāṁsi bhaveyu rnemāni rajāṁsi māṁsacakṣurgocarāṇi syuḥ | koṭiśatasahasra gaṁgānadīvālukāsameṣvasaṁkhyeyeṣu trisāhasramahāsāhasralokadhātuṣuyāvantaḥ sattvāḥ sarvete saṁgatā udgṛhṇīyurekaṁ rajaḥ | dviguṇitakoṭiśatasahasra gaṁgānadivālukāsameṣvasaṁkhyeyeṣu trisāhasramahāsāhasralokadhātuṣu yāvantaḥ sattvā gṛhṇīyuste dve rajasī | evaṁ viparivartanamānā udgṛhṇanto daśadikṣvekaikasyāṁ koṭisahasra gaṁgānadī bālukāsameṣva saṁkhyeyeṣu buddhalokadhātuṣu yāvatpṛthivībhṛtarajāṁsi paryantaṁ nayeyustathāpi na paryantaḥ sattavadhātoḥ | tathāhi | kaścitpuruṣaḥ keśamikaṁ śatadhā vibhajyaikena bhāgena mahāsamudjalājjalalavaṁ gṛhṇāti | mayā sattvānāṁ viṣaye bhāṣitaṁ tadebamalpaṁ yaścāpi na mayā bhāṣitaṁ tadyathā mahāsamudrajalam | yadi nāma buddho' prameyamaparyantamasaṁkhyeyaṁ kalpamavadānaṁ vyākaroti tathāpi na paryantaḥ | bodhisattvasya cittotpādā avṛṇvantyevaṁbhūtānapi sattvān| tatkathaṁ buddhaputrāḥ | syādbodhicittasya paryantaḥ ||

9 | yadi bodhisattvā evaṁvidhaṁ bhāṣitaṁ śrutvā nottrasiṣyanti na saṁtrasiṣyanti na saṁtrāsamāpatsyante na vinivartipyante na bilayaṁ gamiṣyanti jñātavyaṁ te dhruvamutpādayiṣyanti bodhicittamiti | yadi hi sarve'premayā buddhā aprameyamasaṁkhyeyaṁ kalpaṁ yāvadanuśaṁsanti tadguṇān tathāpi na paryantaḥ | tatkasya hetoḥ | bodhicittasyāparimitatvānna paryantaḥ | ityevamādīnaprameyāṁllābhān vyākuryādyena sattvāḥ sssṛṇvantyācarantūtpāda yanti bodhicittam ||

( iti bodhicittotpādasūtraśāstre 'vyeṣaṇotpādonāma prathamo vargaḥ || )

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6029

Links:
[1] http://dsbc.uwest.edu/node/6041