Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > navama adhyāyaḥ

navama adhyāyaḥ

Parallel Devanagari Version: 
नवम अध्यायः [1]

navama adhyāyaḥ

śrīmahācārya śāntikaraguṇasaṁsiddhimahātmyānubhāva prakathanapravartano nāma

atha maitreya ālokya samutthāya kṛtāñjaliḥ|

bhagavantaṁ tamānamya prārthayaccaivamādarāt||1||

kadā śāntikaraṁ nāma tasyābhavat kathaṁ punaḥ|

taddhetuṁ śrotumicchāmi samupādeṣṭumarhati||2||

iti saṁprārthite tena maitreyeṇa sa sarvavit|

bhagavāstaṁ mahāsattvaṁ sampaśyannevamādiśat||3||

śṛṇu maitreya vakṣyāmi śāntaśriyāṁ mahadguṇaṁ|

saddharmmasādhanotsāhaṁ bhadraśrīsadgurṇārthadaṁ||4||

yo'sau rājā mahāsattvaḥ sadharmmaguṇalālasaḥ|

tyaktvā kāmasukhaṁ rājyaṁ tīrthayātrāmupācarat||5||

sa sarveṣvapi tīrtheṣu snātvā dānaṁ vidhāya ca|

trisamādhisamācāraḥ saṁcara poṣadhaṁ vrataṁ||6||

evaṁ sarveṣu pīṭheṣu bhraman saddharmmamānasaḥ|

yogacaryāvrataṁ dhṛtvā pracacāra samāhitaḥ||7||

puṇyakṣetreṣu sarveṣu bhramannaivamihāgatāḥ|

dṛṣṭvaimaṁ maṇḍalaṁ ramye vismitaṁ samupāyayau||8||

atraimaṁ dūrato dṛṣṭvā dharmmadhātuṁ jinālayaṁ|

mudāṣṭāṅgaiḥ praṇatvāśuḥ saṁdraṣṭuṁ samupāyayau||9||

sametya saṁmahāsattvā jyotīrūpaṁ jinālayaṁ|

dharmmadhātumimaṁ dṛṣṭvā praṇatvā samupāśrayat||10||

tataḥ samudito rājā nepāle'tra manorame|

sarvatrāpi ca saṁdraṣṭuṁ pracacāra vilokayan||11||

teṣu sarveṣu tīrtheṣu snātvā datvā yathepsitaṁ|

yathāvidhi samādhāya vrataṁ cara samāhitaḥ||12||

tatoṣṭau vītarāgāṁśca dṛṣṭvā sa saṁpramoditaḥ|

yathāvidhi samārādhya samabhyarcya sadābhajan||13||

tataścāsau mahādevī khagānanāṁ maheśvarīṁ|

yathāvidhi samārādhya samabhyarcyābhajanmudā||14||

tato mañjuśriyaścaityaṁ samīkṣya sa pramoditaḥ|

yathāvidhi samabhyarcya prābhajat samupasthitaḥ||15||

tataḥ ścaitatmahatpuṇyaiḥ śāntiśrīśubhitendriyaḥ|

pravajyā saṁvaraṁ dhṛtvā brahmacārī babhūva saḥ||16||

yattasya supraśāntaśrīśobhitānīndriyāni ṣaṭ|

taṁ nanāma prasiddhaṁ ca śāntaśrīrityabhūdyataḥ||17||

tato'sau satmatirvijño bodhisattvo jagaddhite|

vajracaryāvrataṁ gṛhaya pracacāra samāhitaḥ||18||

tataśca śilayāchādya dharmmadhātuṁmimaṁ jinaṁ|

iṣṭikābhirmahatstūpaṁ vidhāya samagopayat||19||

tataḥ pañcapureṣvatra sthāpitā pañca devatāḥ|

mañjuśrīyāmidaṁ caityamanena ca mahatkṛtaṁ||20||

evaṁ kṛtvātra kāryāṇi sarvāṇi sa mahāmatiḥ|

bodhisattvā mahābhijñaḥ pracacāra jagaddhite||21||

tataścātra mahatpātaṁ śamīkṛtya samaṁtataḥ|

bhadraśrīmaṅgalotsāhaṁ na śāntaśrīḥssadā vyadhāt||22||

tataścāsau mahābhijño durvṛṣṭi parivarttate|

nāgarājān samārādhya suvṛṣṭi samacārayat||23||

evaṁ sa triguṇābhijñāṁ mahotpāta praśāntikṛt|

śubhaṁkara sadā tena śāntikare iti smṛtaḥ||24||

īdṛgmantrī mahābhijño vajrācāryā mahāmatiḥ|

samṛddhisiddhisaṁpannā na bhūtā na bhaviṣyati||25||

evaṁ vidhāya sarvatra nirutpātaṁ śubhotsavaṁ|

bodhisattva sa śāntaśrīstrailokyamahitobhavat||26||

evamasya mahatpuṇyaṁ bhadraśrīguṇasādhanaṁ|

vijñāya śaraṇaṁ gatvā savitavyaṁ śubhārthibhiḥ||27||

yadyasya śaraṇaṁ gatvā śraddhayā samupāśritāḥ|

yathāvidhi samārādhya bhajeyuḥ sarvadā mudā||28||

te sarve vimalatmāno niḥkleśā vijitendriyāḥ|

bhadraśrīguṇasaṁpattiṁ sarddhisiddhiṁ samāyayuḥ||29||

ye ca tasya sadā smṛtvā dhyātvāpi ca samāhitāḥ|

nāmāpi ca samuccārya bhajeyuḥ śraddhayā sadā||30||

te'pi sarve vikalmāṣāḥ pariśuddhatrimaṇḍalāḥ|

tadguṇaśrīsamāpannā bhaveyu bodhicāriṇaḥ||31||

ityevaṁ tatmahatpuṇyaṁ vijñāya tadguṇārthinaḥ|

tasyaiva śaraṇaṁ gatvā bhajantu te sadā mudā||32||

ityādiṣṭaṁ munīndreṇa sarve'pi te sabhāśritāḥ|

lokāstatheti vijñapya prābhyanandan prabodhitāḥ||33||

evamasau mahāsattvo bhadraśrīsadguṇārthabhṛt||

sarvasattvahitaṁ kṛtvā saṁtasthe suciraṁ tathā||34||

tataḥ kāle gate rājā vṛddhobhijīrṇṇitendriyaḥ|

niḥkleśo viratābhāgo dhyātvaiva samacintayat||35||

ahaṁ vṛddhotijīrṇṇāṅgaḥ sthāsyāmyevaṁ kiyāccaraṁ|

avaśyaṁ daivayogeṇa yāsyāmi maraṇaṁ dhruvaṁ||36||

tadatrāhaṁ svaputrāya yūne lokānupālane|

sābhiṣekamidaṁ rājyaṁ dātumarhāmi sāmprataṁ||37||

iti dhyātvā sa bhūpālo narendradevamātmajaṁ|

abhiṣiṁcya nṛpaṁ kṛtvā bodhayannevamaṁnvaśāt||38||

rājan putra samādhāya dharmanītyā samācaran|

triratnabhajanaṁ kṛtvā saṁcarasva sadā śubhe||39||

adyārabhyāsi sarveṣāṁ lokānāmadhipaḥ prabhuḥ|

sarvadharmānuśāstā ca sarvasattvahitārthabhṛt||40||

tadatra sakalān lokān dharmanītyānupālayan|

triratnabhajanaṁ kṛtvā saṁcaraṁsva sadā śubhe||41||

ityanuśāsya tanputraṁ pitā sa bhavanispṛhaḥ|

sarvaparigrahānstyaktvā vanaprasthasamāśrayan||42||

tatrasthāsau mahābhijñaḥ pariśuddhitrimaṇḍalaḥ|

samādhinihitaḥ svāntaḥ sasaṁcare bahmasaṁbaraṁ||43||

tataḥ kāle gate mṛtyusamaye sa samāhitaḥ|

triratnaṁ sa smaraṁstyaktvā dehaṁ yayau sukhāvatīṁ||44||

tataḥ sa nṛpatī rājā narendradeva indravat|

saṁbodhayan prayatnena sarvān lokānapālayat||45||

so'pi rājā viśuddhātmā saddharmmaguṇalālasaḥ|

śāntikaraṁ tamācārya sametya śaraṇaṁ yayau||46||

tatra sa samupāśritya śāsturājñāṁ śirovahan|

triratnabhajanaṁ kṛtvā prācarat sarvadā śubhe||47||

sadā sarveṣu tīrtheṣu snānaṁ kṛtvā yathāvidhi|

pitrebhyaḥ pradadau piṇḍaṁmarthibhyo'pi yathepsitaṁ||48||

tathāṣṭau vītarāgāṁśca kṣatralokādhipāmapi|

yathāvidhi samārādhya samārcayat sa parvasuḥ||49||

tathā ca śrīmahādevīṁ khagānanāṁ yathāvidhi|

samārādhya samabhyarcya mahotsāhairmudābhajat||50||

tathā mañjuśrīyaścaitye pṛcchāgresminnupāśrayat|

yathāvidhi samārādhya samabhyarcyābhajat sadā||51||

tathā vāyupure vāyudevatāḥ sagaṇā api|

yathāvidhi samārādhya samabhyarcyābhajat sadā||52||

tathā vahnipure vahnidevatāḥ sagaṇā api|

yathāvidhi samārādhya samabhyarcyābhajat sadā||53||

tathā nāgapure nāgadevatāḥ sagaṇā api|

yathāvidhi samārādhya samabhyarcyābhajat sadā||54||

tathā vasupure devīṁ vasudhārāṁ samaṇḍalām|

yathāvidhi samārādhya samabhyarcyā sadābhajat||55||

tathā śāntipure śrīmatsambaraṁ sagaṇaṁ jinaṁ|

yathāvidhi samārādhya samabhyarcyā sadābhajat||56||

tathā tasya dharmadhātoḥ sa narendraḥ samupāśritaḥ|

yathāvidhi samārādhya prābhajan sarvadārcayan||57||

evaṁ sa nṛpatī rājā saddharmaguṇalālasaḥ|

triratnabhajanaṁ kṛtvā saṁprācarat sadā śubhe||58||

evaṁ sa nṛpa eteṣu tīrthayātrādikarmasu|

bodhayitvā prayatnena sarvān lokān yayā jayat||59||

tathā sarve'pi te lokā dhṛtvā nṛpānuśāsanaṁ|

eteṣu tīrthayātrādikarmasu saṁpracerire||60||

tathāṣṭau vītarāgāṁśca devīṁ khagānanāmapi|

pañcaitā devatāścāpi caityaṁ mañjuśriyo'pi ca||61||

jagadīśaṁ jagannāthaṁ dharmadhātuṁ jinālayaṁ|

yathāvidhi samabhyarcya prābhajanta sadā mudā||62||

etaddharmānubhāvena sarvadātra sumaṅgalaṁ|

nirutpātaṁ mahotsāhaṁ prāvarttata samantataḥ||63||

evaṁ sa nṛpatī rājā narendra deva ātmanaḥ|

bodhicaryāḥ vrataṁ dhṛtvā saṁpracara jagaddhite||64||

parānapi tathā sarvān lokān yatnena bodhayan|

bodhimārge samāyujya prācārayajjagaddhite||65||

evaṁ sa indravad rāja bodhisattvā jagatprabhuḥ|

sarvasattvahitaṁ kṛtvā tasthau ciraṁ śubhe raman||66||

tataḥ śrīmān sa ācāryaḥ śāntikaro maharddhikaḥ|

kṛtakṛtyaḥ pravṛddho'pi nirvātuṁ nābhivāṁchati||67||

sarvasattvahitākāṁkṣī śāntipurāgratādhasi|

dhyānāgāre mahoddāre yājanaika pramāṇike||68||

āropya śrīmahojvāle cintāmaṇi mahādhvajaṁ|

sa prājñaḥ sa mahāsattvo bodhisattvā jinātmajaḥ||69||

samādhidhāraṇīvidyāyogadhyānasamāhitaḥ|

sambodhipraṇidhiṁ dhṛtvā tasthau niścaramānasaḥ||70||

yadā saddharmmahīṇe'tra lokapaṁca kaṣāyite|

tadotthāya samādheḥ sa saddharmma deśayiṣyati||71||

yadā yadātra satmitraḥ śāstrā vidyādhipā na hi|

tadā tadā na sanmitraḥ śāstrāvidyādhipobhavan||72||

sarvānlokān prayatnena nivārya pāpamārgataḥ|

bodhimārge pratiṣṭhāpya cārayiṣyati saddharme||73||

evaṁ dhyātvā sa ācāryaḥ śāntikaraḥ samādhibhṛt|

sarvasattvahitārthena tasthau yogasamāhitaḥ||74||

evaṁ sa triguṇācāryaḥ sarvasattvahitārthabhṛt|

bodhisattvamahābhijña tiṣṭha tatra jagaddhita||75||

ye tasya śaraṇaṁ gatvā smṛtvā dhyātvā samādarāt|

nāmāpi ca samuccāryaṁ bhajanti śraddhayā sadā||76||

te'pi sarve mahābhijñā bodhisattvā vicakṣaṇāḥ|

bhadraśrīguṇasaṁpannā bhaviṣyanti sadā bhave||77||

tataste vimalātmānaścaturbrahmavihāriṇaḥ|

bodhicaryāvrataṁ dhṛtvā cariṣyanti jagaddhite||78||

tataste bodhisaṁbhāraṁ pūrayitvā yathākramaṁ|

arhanto bodhimāsādya prāpsyanti saugataṁ padaṁ||79||

ye ca tadguṇamāhātmyaṁ śṛṇvanti śraddhayā mudā|

te'pi tadguṇa saṁpatti saṁsiddhiṁ samavāpnuyuḥ||80||

iti vijñāya vāñchanti yastasya guṇasaṁpada|

te sadguṇamāhātmyaṁ śrotumarhati sādaraṁ||81||

ityādiṣṭaṁ muṇīndrena śrutvā sarvasabhāśritāḥ|

lokāstatheti saṁśrutya prābhyanandan prabodhitāḥ||82||

iti śrīmahācāryaśāntikaraguṇasaṁsiddhimāhātmyānubhāvaprakathanapravṛtto nāmādhyāya navamaḥ|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5179

Links:
[1] http://dsbc.uwest.edu/node/5189