The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
12
duḥkhaparīkṣā dvādaśamaṁ prakaraṇam|
svayaṁ kṛtaṁ parakṛtaṁ dvābhyāṁ kṛtamahetukam|
duḥkhamityeka icchanti tacca kāryaṁ na yujyate||1||
svayaṁ kṛtaṁ yadi bhavetpratītya na tato bhavet|
skandhānimānamī skandhāḥ saṁbhavanti pratītya hi||2||
yadyamībhya ime'nye syurebhyo vāmī pare yadi|
bhavetparakṛtaṁ duḥkhaṁ parairebhiramī kṛtāḥ||3||
svapudnalakṛtaṁ duḥkhaṁ yadi duḥkhaṁ punarvinā|
svapudgalaḥ sa katamo yena duḥkhaṁ svayaṁ kṛtam||4||
parapudgalajaṁ duḥkhaṁ yadi yasmai pradīyate|
pareṇa kṛtvā tadduḥkhaṁ sa duḥkhena vinā kutaḥ||5||
parapudgalajaṁ duḥkhaṁ yadi kaḥ parapudgalaḥ|
vinā duḥkhena yaḥ kṛtvā parasmai prahiṇoti tat||6||
svayaṁkṛtasyāprasiddherduḥkhaṁ parakṛtaṁ kutaḥ|
paro hi duḥkhaṁ yatkuryāttattasya syātsvayaṁ kṛtam||7||
na tāvatsvakṛtaṁ duḥkhaṁ na hi tenaiva tatkṛtam|
paro nātmakṛtaścetsyādduḥkhaṁ parakṛtaṁ katham||8||
syādubhābhyāṁ kṛtaṁ duḥkhaṁ syādekaikakṛtaṁ yadi|
parākārāsvayaṁkāraṁ duḥkhamahetukaṁ kutaḥ||9||
na kevalaṁ hi duḥkhasya cāturvidhyaṁ na vidyate|
bāhyānāmapi bhāvānāṁ cāturvidhyaṁ na vidyate||10||
Links:
[1] http://dsbc.uwest.edu/node/4957