Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 41 kapilāvadānam

41 kapilāvadānam

Parallel Devanagari Version: 
४१.कपिलावदानम् [1]

41. kapilāvadānam |

yadbhūpālaviśāladānabibhavaprodbhūtapuṇyādhikaṁ

dānasyātikṛśasya satphalabharamapnotyalaṁ durgataḥ |

śuddhasyaiva vivṛddhadharmadhavalaśraddhāsamṛdhyānvitaṁ

niḥsaṁsāravijṛmbhitaṁ taducitaṁ cittasya vittasya ca || 1||

jine jetavanārāmavihāriṇi mahādhanah |

dhīrābhidhānaḥ śrāvastyāmabhūd gṛhapatiḥ purāḥ || 2 ||

tasya paṇḍitanāmabhūt putraḥ sukṛtapaṇḍitaḥ |

akhaṇḍitayaśaḥpuṇyadānālaṁkāramaṇḍitaḥ ||3||

sa bāla eva bhikṣūṇām rājārhairvastrabhojanaiḥ |

śāriputrapradhānānāṁ cakārātithisatkriyām ||4||

tataḥ kadācidakṣīṇādurbhikṣakṣayite jane |

yācyayācakatulyatve piṇḍicchedo'thināmabhūt || 5||

bhikṣūṇāṁ saṁkaṭe tasmin kāle paramadāruṇe |

paṇḍitaḥ sugatāhūtaḥ pratasthe jetakānanam || 6 ||

taṁ vrajantaṁ turaṅgeṇa kāñcanādāmaśobhinam |

ūcurviṭāḥ samabhyetya guṇotsāhāsahiṣṇavaḥ || 7 ||

arthisārthārthanākalpavṛkṣastvaṁ dikṣu viśrutaḥ |

śatāni pañca saṁprāptāstvāmuddiśyāśayā vayam || 8 ||

alaṁkārāṁśukayugaṁ pratyekaṁ naḥ samīhitam |

adhunaivāvilambena dīyatām yadi śakyate || 9 ||

ityuktastaiḥ sadācāraḥ so'vatīrya turaṅgamāt |

sādhu pūjāṁ vidhāyaiṣāṁ dhīmān kṣaṇamacintayat || 10 ||

bhagavantamadṛṣṭvaiva gacchāmi svagṛhaṁ yadi |

āsannāmṛtapānasya taṁ vighnaṁ kathamutaśe || 11 ||

adatvā priyamarthibhyo vrajāmi yadi nistrapah |

kathaṁ karomi dānasya tāṁ svayaṁ vratakhaṇḍanām || 12||

iti cintayatastasya bhittvā bhūmiṁ samudgataḥ |

nāgarājaḥ svayaṁ śeṣaḥ prādādarthisamīhitam || 13||

dattāni nāgarājena vastrāṇyābharaṇāni ca |

sa tebhyaḥ pratipādyāśu yayau niḥśalyatāmiva ||14||

te'pi dṛṣṭvā tadāścaryaṁ puṇyāṁ sugatabhāvanām |

sarvārthasaṁpatsiddhīnāṁ jananīmeva menire || 15 ||

jātacittaprasādāste tenaiva sahitāstataḥ |

bhagavantaṁ yayurdraṣṭuṁ vinaṣṭadveṣakalmaṣāḥ || 16 ||

bhagavantamathālokya kumāraḥ praṇatānanaḥ |

tatpādapadmarajasā dhanyaścakre lalāṭikām || 17 ||

hāraṁ punaścaraṇayoḥ śāstuḥ śaśikarojjvalam |

vinyasya praṇatānagre sa tānasmai nyavedayat ||18 ||

dharmadeśanayā teṣāṁ bhagavān jñānavajrabhṛt |

bhittvā satkāyadṛṣṭyadriṁ srotaḥprāptiphalaṁ vyadhāt ||19 ||

dṛṣṭasatyeṣu yāteṣu tatasteṣu praṇamya tam |

kumāraṁpaṇḍitaṁ prītyā bhagavān svayamabhyadhāt ||20 ||

vatsa puṇyairavāpto'si paryāptiṁ sukṛtaśriyām |

durbhikṣesvapi bhikṣūṇāṁ kuru bhojyādhivāsanām || 21 ||

parigraho me bhikṣūṇāṁ śatānyarhatrayodaśa |

anye cānviṣya kṛcchrārtāḥ saṁvibhajyāstvayā pure || 22 ||

iti śrutvā bhagavataḥ paṇḍitaḥ pramadākulaḥ |

bhaktyā saṁghasya vidadhe yāvajjīvaṁ nimantraṇam ||23||

tataḥ svagṛhamabhyetya rājārhaibhikṣusaṁmataiḥ |

saṁbuddhapramukhaṁ saṁghaṁ sadā bhojyairapūjayat ||24||

daridrānadaridrāṁśca yācyānapi ca yācakān |

anukampyān sa vidadhe dānenānyānukampinah || 25 ||

śeṣān kṛpaṇasaṁghātān so'nviṣya karuṇāmbudhiḥ |

ratnarāśiṁ dadau tebhyo daurgatyatimirāpaham ||26 ||

sa ratnanikarasteṣāṁ jagāmāṅgārarāśitām |

nṛṇāṁ bhāgyāni ratnāni maṇayaḥ prasthajātayaḥ || 27 ||

te tamūcuḥ samabhyetya svapnadṛṣṭadhanā iva |

ratnanāmnā tvayāsmākaṁ sa datto'ṅgārasaṁcayaḥ || 28 ||

dhanalābhena mahatā sadyaḥ prāptonnatirjanah |

tatsaṁkṣayāt kṣaṇenaiva paribhraṣṭo na jīvati || 29 ||

iti teṣāṁ vacaḥ śrutvā paṇḍitaḥ karuṇānidhiḥ |

tānūce puṇyadīnānāṁ ratnānyāyāntyaratnatām || 30 ||

yuṣmābhirna kṛtaḥ pūrvaṁ mohāt sukṛtasaṁcayaḥ |

tenāyaṁ ratnarāśirvaḥ prayāto'ṅgārasāratām ||31||

ratnāni yatnanihitānyapi yānti dūraṁ

puṇyakṣayādupanayanti ca bhāgyayogāt |

vittārjanaṁ patitaśokanimittameva

vittaṁ hi cittamucitaṁ sukṛtapravṛttam || 32 ||

tasmād bhavadbhirbhojyāya bhikṣusaṁgho'dhivāsyatām |

bhogasaṁbhārasaṁpattimahaṁ saṁpādayāmi vaḥ || 33 ||

ityuktāstena taddattavittabhojanasaṁpadā |

te buddhapramukhaṁ saṁghaṁ dinamekamapūjayan || 34||

saṁghaṁ yathāvadabhyarcya praṇīdhānamakāri taiḥ |

m ākadācana dāridyraṁ syādasmākamiti kṣaṇam ||35||

tataste paṇḍitagirā gatvā dadṝśuragrataḥ |

tamevāṅgāranikaraṁ prayātaṁ ratnarāśitām || 36 ||

bhavane paṇḍitasyātha kumārasya prabhavataḥ |

vivṛtānāṁ nidhānānāṁ nirvighnaṁ śatamudyayau || 37 ||

sa prasenajite rāġye dharmajñaḥ sthitirakṣaṇāt |

dadau nidhānaṣaḍbhāgaṁ sa cāsyāṅgāratāmagāt ||38 ||

kumārasyaiva sukṛtairbhogyo'yaṁ nidhisaṁcayaḥ |

ityantarīkṣādvacanaṁ tataḥ śuśrāva bhūpatiḥ || 39 ||

kumārasyaiva vacasā tānnidhīnnirdhitāṁ punaḥ |

prāptāṁ vilokya sāścaryaḥ prahiṇottadgṛhaṁ nṛpaḥ ||40 ||

tatastadakhilaṁ vittaṁ vitīrya vipulāśayaḥ |

kumāraḥ saṁpadāṁ cakre sthitiṁ durgataveśmasu ||41 ||

atha niḥsārasaṁsāravicāravirataspṛhaḥ |

anityatāṁ sa saṁcintyaḥ dīraḥ pitarabravīt ||42||

anujānīhi māṁ tāvat gantuṁ tāta patovanam |

imā janmaśatocchiṣṭāḥ kliṣṭā mama vibhūtayaḥ ||43 ||

trailokyasaṁpatsaṁprāptiryasmin vrajati bhogyatām |

tadidaṁ sarvabhūtānāmāyurbhājanamalpakam ||44 ||

śīte yasya karomi saṁtatamṛdusparśāṁśukaurgūhanaṁ

saṁtāpe racayāmi yasya śiśiraśrīkhaṇḍacarcārcanam |

yasyārthe viṣaśastravahnibhujagavrātātparaṁ me bhayaṁ

prāptaḥ so'pyamapāyataḥ parihṛte'pyāyāti kāyaḥ kṣayam ||45 ||

bhogādviraktaḥ pravrajyāmādāya dayitāṁ vane |

viharāmi haran cintāṁ cintātaptasya cetasaḥ ||46 ||

ityuktvā sa parityajya viṣayasnehabandhanam |

kṛtābhyuopagamaḥ pitrā śāriputrāśamaṁ yayau ||47 ||

tatra pravrajitastena pātrapāṇiḥ sacīvaraḥ |

tasyaivānucaro bhūtvā vicacāra yatavfataḥ || 48 ||

sa dṛṣṭvā karṣakairdhārāṁ kṣetrāt kṣetrapravartitām |

nirdiṣṭena pathā yāntīṁ vismayādityacintayat ||49 ||

aho vihitamārgeṇa gacchatāmapyacetasām |

jalānāṁ karmasaṁsiddhardṛśyate natu dehinām ||50||

saṁcintyeti vrajannagre dṛṣṭvā yaṣṭīkṛtaṁ śaram |

prataptamiṣukāreṇa pradadhyau dhīmatāṁ varaḥ ||51 ||

tāpāt praguṇatāmete yānti niścetanāḥ śarāḥ |

na tu saṁsārasaṁtaptā api vakrāḥ śarīriṇaḥ ||52||

iti dhyāyan vilokyāgre takṣṇā śakaṭacakratām |

nītāni dṛḍharūpāṇi punaścintāṁ samāyayau ||53 ||

aho nu ghaṭanāyogād yānti karmaṇyatāṁ kṣaṇāt |

niścetanānid ārūṇi na cittāni śarīriṇām ||54 ||

it caṁcintya saṁyātaḥ sudharmaniyamādaraḥ |

vatsalaṁ pitaraṁ putra ivācāryamuvāca saḥ || 55 ||

ārya eva prayātvadya piṇḍapātāya matkṛte |

ahaṁ tu bhavatādiṣṭaṁ cintayāmi nijavratam ||56||

ityupādhyāyamabhyarthya bhaktakṛtyāya paṇḍitaḥ |

tasmin yāte tadādiṣṭaṁ vihārāgāramāviśat ||57 ||

tatra yaṣṭīkṛtatanuḥ kṛtvā pratimukhīṁ smṛtim |

sa pradadhyau nijaṁ dharmaṁ baddhaparyaṅkaniścalaḥ ||58 ||

tasmin samādhisaṁnaddhe vasudhā sadharādharā |

vicacālākhilāmbhodhijalaloladukūlinī ||59 ||

śakrastaṁ dhyānanirataṁ jñātvā nirvighnasiddhaye |

dideśa dikṣu rakṣāyai dikpālān sendubhāskarān ||60 ||

bhagavānatha sarvajñastasya siddhimupasthitām |

pākāt kuśalamūlānāṁ jñātvā kṣaṇamacintayat ||61 ||

āsannārhatpadasyāsya śāriputraḥ sametya cet |

dvāramuddhāṭayenmadhye vighna eṣa na saṁśayaḥ || 62 ||

tasmādāgacchatastasya gatvā svayamahaṁ puraḥ |

karomi kālahārāya nānāpraśnāśrayāḥ kathāḥ ||63 ||

iti saṁcintya bhagavān svayaṁ taddiśamāgataḥ |

bhikṣorāgacchatasyasya vjlambaṁ kathayākarot ||64 ||

suraprabhāvānniḥśabde nabhogatavihaṁgame |

loke nirvātadīpasya tulyatāṁ prāpa paṇḍitaḥ ||65 ||

srotaḥ prāptiphalādūrdhvaṁ sakṛdāgāmyavāpya saḥ |

anāgāmiphalaṁ prāpya tato'rhatphalamāptavān ||66 ||

tataḥ kathānte sugate prayāte nijamāśramam |

śāriputraḥ praviśyarkamiva śiṣyaṁ vyalokayat ||67 ||

taṁ dṛṣṭvā sahasottīrṇaṁ viśīrṇabhavabandhanam |

siddhiṁ yugaśataprāpyāṁ tasya tām praśaśaṁsa saḥ ||68 ||

tāṁ tasyārhatpadaprāptiṁ śrutvā jagati viśrutām |

bhikṣubhirbhagavāṇ pṛṣṭastatkathāmabravījjinah ||69 ||

bhagavān kāśyapaḥ pūrvaṁ vārāṇasyāṁ tathāgataḥ |

saha bhikṣūsahasrāṇāṁ viṁśatyā puravāsibhiḥ ||70 ||

śraddhāpraṇītaiḥ śucibhiḥ sarvabhogyairmanonugaiḥ |

uvāsa pūjitah kaṁcit kālaṁ sattvahitodyataḥ ||71 ||

bhikṣupūjāpare tatra vartamāne gṛhe gṛhe |

acintyayadviniḥśvasya durgato nāma durgataḥ ||72 ||

dhiṅ māmatīva dāridyrāt nīcaṁ niṣkuśalakriyam |

naiko'pi mandabhāgyena yena bhikṣurnimantritaḥ ||73 ||

tyājyā janasya sakalavyavahārabāhyāḥ

vākyapramāṇapadasaṁdhiṣu naiva yogyāḥ |

naṣṭakriyā vigatakārakatarkahīnāḥ

śabdā ivārtharahitāḥ puruṣā bhavanti || 74 ||

iti cintānalākrāntaṁ ninditaṁ dhanahīnataḥ |

taṁ samāhūya ko'pyetya sukṛtaprerako'bhyadhāt ||75 ||

kṣīṇārthenāpi bhavatā janmāntaraśubhāptaye |

yathākathaṁcideko'pi bhikṣuḥ kiṁ na nimantritaḥ ||76 ||

ityuktastena saṁsaktaśalyaḥ punarivāhataḥ |

bhiokṣubhojanavaikalyāt sa bhṛdhaṁ vyathito'bhavat ||77 ||

kathaṁcitkṣḥutparikṣāmaḥ sa gatvā śreṣṭhimandiram |

yatnena prāpa mūlyāṁśaṁ dārupāṭanakarmaṇā ||78 ||

kṛtvā tatraiva tadbhāryā śuddhataṇḍulakhaṇḍanam |

tadaṁśabhṛtimūlyāptaṁ bhaktyā bhartre nyavedayat || 79 ||

samudyatasya tasyātha bhikṣubhojanasiddhaye |

śuddhaye śuddhasattvasya śakro'bhūdanusādhakah ||80 ||

divyavarṇarasāmode bhojye śakreṇa sādhite |

prītyā pracchannarūpeṇa bhikṣuṁ lekhe na durgataḥ ||81 ||

vibhūtimohitairgūḍhaiḥ pūrvaṁ puranivāsibhiḥ |

saṁghe nimantrite duḥkhāt durgato martumudyayau ||82 ||

kṛpayā tasya bhagavān svayamabhyetya kāśyapaḥ |

śuddhisiddhiṁ parijñāya cakre bhojyapratigraham ||83 ||

aho'haṁ bhavato bhojyaṁ prayacchāmīti bhūbhujā |

prayatnāt prārtito'pyarthaṁ naivāmanyata durgataḥ ||84 ||

guṇadraviṇasaṁpūrṇaḥ syāṁ daridraprasādanaḥ |

bhagavantamathābhyarcya praṇīdhānaṁ cakāra saḥ ||85 ||

svāśramaṁ kāśyape yāte surendre ca divaṁ gate |

durgatasya gṛhaṁ sarvaṁ divyaratnaipūrayat ||86 ||

viśvakarmā tatastasya vidadhe śakraśāsanāt |

bhavanaṁ rucirodyānaṁ ratnastambhavibhūṣitam ||87 ||

saṁprāptavimalaiśvaryaḥ sahitaṁ sarvabhikṣubhiḥ |

saptāhaṁ vibhavairbhogaiḥ sa kāśyapamapūjayat ||88 ||

kṣutkṣāmāṅganamarthibhiḥ parihṛtadvāraṁ rudaddārakaṁ

gehaṁ niścalakajjalānyapi sthalīkoṇasvananmakṣikam (?)|

cullīsuptabiḍālabālamaparaṁ yasyābhavadrauravaṁ

śrīstasyaiva nṛpaspṛhāspadatayāścaryaṁ na kasya svayam ||89 ||

tena dānaprabhāveṇa sudhāśuddhena durgataḥ |

janmāntare paṇḍitatāmavāpyārhattvamāgataḥ ||90 ||

iti paṇḍitapūrvajanmavṛttaṁ

kathitaṁ sarvavidā guṇādareṇa |

avadhārya viśuddhadānapuṇyaṁ

kuśalārhaṁ praśaśaṁsa bhikṣusaṁghaḥ ||91 ||

iti kṣemendraviracitāyāṁ bodhisattvāvadānakalpalatāyāṁ

kapilāvadānaṁ nāmaikacatvāriṁśaḥ pallavaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5847

Links:
[1] http://dsbc.uwest.edu/node/5895