Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > pūrṇabhadra iti 1

pūrṇabhadra iti 1

Parallel Devanagari Version: 
पूर्णभद्र इति १ [1]

avadānaśatakam

prathamo vargaḥ||

namaḥ śrīsarvajñāya||

pūrṇabhadra iti 1||

buddho bhagavānsatkṛto [gurukṛto] mānitaḥ pūjito [rājabhī] rājamātrairghanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairpakṣairmurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavānjñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho rājagṛhamupaniśritya viharati veṇughane kalandakanivāye| tatra bhagavato 'cirābhisaṁbuddhabodheryaśasā ca sarvaloka āpūrṇaḥ| atha dakṣiṇāgiriṣu janapade saṁpūrṇo nāma brāhmaṇamahāśālaḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajñāvatsalastyāgaruciḥ pradānaruciḥ pradānābhirataḥ mahati tyāge vartate|

yāvadasau sarvapāṣaṇḍikaṁ yajñāmārabdho yaṣṭuṁ yatrānekāni tīrthikaśatasahasrāṇi guñjate sma| yadā bhagavatā rājā bimbisāraḥ saparivāro vinītastasya ca vinayābdahūni prāṇiśatasahasrāṇi vinayamupagatāni tadā rājagṛhātpūrṇasya jñātayo 'bhyāgatya pūrṇasya purastābduddhasya varṇaṁ bhāṣayituṁ pravṛttā dharmasya saṅgasya ca| atha pūrṇo brāhmaṇamahāśālo bhagavato guṇasaṁkīrtanaṁ pratiśrutya mahāttaṁ prasādaṁ pratilabdhavān|| tataḥ śaraṇamabhiruhya rājagṛhābhimukhaḥ sthitvā ubhau jānumaṇḍale pṛthivyāṁ pratiṣṭhāpya puṣpāṇi kṣipandhūpamudakañca bhagavattamāyācituṁ pravṛttaḥ| āgacchatu bhagavānyajñaṁ me anubhavituṁ yajñāvāṭamiti| atha tāni puṣpāṇi buddhānāṁ buddhānubhāvena devatānāṁ ca devatānubhāvenopari bhagavataḥ puṣpamaṇḍapaṁ kṣiptvā tasthuḥ| dhūpo 'bhrakūṭavaḍudakaṁ vaiḍūryaśalākavat||

athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṁ papraccha kuta idaṁ bhadatta nimantraṇamāyātamiti| bhagavānāha| dakṣiṇāgiriṣvānanda janapade saṁpūrṇo nāma brāhmaṇamahāśālaḥ prativasati| tatrāsmābhirgattavyaṁ sajjībhavattu bhikṣava iti|| bhagavānbhikṣusahasraparivṛto dakṣiṇāgiriṣu janapade cārikāṁ caritvā pūrṇasya brāhmaṇamahāśālasya yajñavāṭasamīpe sthitvā cittāmāpede| yannvahaṁ pūrṇabrāhmaṇamṛddhiprātihāryeṇāvarjayeyamiti|| atha bhagavāṁstaṁ bhikṣusahasramattardhāsya ekaḥ pātrakarakavyagrahastaḥ pūrṇasamīpe sthitaḥ| atha pūrṇo brāhmaṇamahāśālo bhagavattaṁ dadarśa dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakam| daṣṭvā ca punastvaritatvaritaṁ bhagavataḥ samīpamupasaṁkramya bhagavattamuvāca svāgataṁ bhagavanniṣīdatu bhagavānkriyatāṁ-----mamānugrahārthamiti| bhagavānāha| yadi te parityaktaṁ dīyatāmasminpātra iti| atha pūrṇo brāhmaṇamahāśālaḥ pañcamāṇavakraśataparivṛto bhagavato vividhabhakṣyabhojyakhādyalehyapeyyacoṣyādibhirāhārairārabdhaḥ pātraṁ paripūrayitum| bhagavānapi svakātpātrādbhikṣupātreṣvāhāraṁ saṁkramayati| yadā bhagavato viditaṁ pūrṇāni bhikṣusahasrasya pātrāṇīti tadā svapātraṁ pūrṇamādarśitam| tato bhikṣusahasraṁ pūrṇapātramardhacandrākāreṇa darśitavān| devatābhirapyākāśasthābhiḥ śabdamudīritaṁ pūrṇāni bhagavato bhikṣusahasrasya ca pātrāṇīti||

tataḥ prātihāryadarśanātpūrṇaḥ prasādajāto mūlanikṛtta iva drumo hṛṣṭatuṣṭapramudita udayaprītisaumanasyajāto bhagavataḥ pādayornipatya praṇidhiṁ kartumārabdhaḥ| anenāhaṁ kuśalamūlena cittotpādena deyadharmaparityāgena cāndhe loke anāyake apariṇāyake buddho bhūyāsamatīrṇānāṁ sattvānāṁ tārayitā amuktānāṁ mocayitā anāśvastānāmāśvāsayitā aparinirvṛtānāṁ parinirvāpayiteti||

atha bhagavānpūrṇasya brāhmaṇamahāśālasya hetuparamparāṁ karmaparamparāṁ ca jñātvā smitaṁ prāvirakārṣīt| dharmatā khalu pasminsamaye buddhā bhagavattaḥ smitaṁ prāviṣkurvati tasminsamaye nīlapītalohitāvadātā arciṣomukhānniścārya kāścidadhastāgdacchatti kāścidupariṣṭhāgdacchatti| yā adhastāgdacchatti tāḥ saṁjīvaṁ kālasūtraṁ saṁghātaṁ rauravaṁ [mahārauravaṁ] tapanaṁ pratāpanamavīcimarbudaṁ nirarbudamaṭaṭaṁ hahavaṁ huhuvamutpalaṁ padmaṁ mahāpadmaṁ narakāngatvā ye uṣṇānarakāsteṣu śītibhūtā nipatatti ye śītanarakāsteṣūṁṣṇībhūtā nipatatti| tena teṣāṁ sattvānāṁ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṁ bhavati| kiṁ nu vayaṁ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṁ prasādasaṁjananārthaṁ bhagavānnirmitaṁ [visarjayati| teṣāṁ nirmitaṁ] dṛṣṭvaivaṁ bhavati| na heva vayaṁ bhavatta itaścyutā nāpyanyatropapannā api tvayamapūrvadarśanaḥ sattvo'syānubhāvenāsmākaṁ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittamabhiprāsādya tannarakavedanīyaṁ karma kṣa[pa]yitvā devamanuṣyeṣu pratisandhi gṛṇhatti yatra satyānāṁ bhājanabhūtā bhavati| yā upariṣṭhāgdacchatti tāścāturmahārājikāṁstrayastriṁśānyāmāṁstuṣitānnirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇya-prasavānbṛhatphalānabṛhānatapānsudṛśānmudarśanānakaniṣṭhāndevāngatvā 'nityaṁ duḥkhaṁ śūnyamanātmetyuddoṣayati gāthādvayaṁ ca bhāṣate|

ārabhadhvaṁ niṣkrāmataṁ yujyadhvaṁ buddhaśāsane|

dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ||

yo hyasmindharmavinaye apramattaścariṣyati|

prahāya jātisaṁsāraṁ duḥkhasyāttaṁ kariṣyati| iti||

atha tā arciṣastrisāhasramahāsāhasraṁ lokadhātumanvāhiṇdya bhagavattameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchatti| tadyadi bhagavānatītaṁ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato'ttardhīyatte| anāgataṁ vyākartukāmo bhavati purastādattardhīyatte| narakopapattiṁ vyākartukāmo bhavati pādatale 'ttadhīryatte| tiryagupapattiṁ vyākartukāmo bhavati pārṣṇyā[ma]ttardhīyatte| pretopapattiṁ vyākartukāmo bhavati pādāṅguṣṭhe 'ttadhīryatte| manuṣyopapattiṁ vyākartukāmo bhavati jānuno[ra]ttadhīryatte| balacakravartirājyaṁ vyākartukāmo bhavati vāme karatale 'ttadhīryatte| cakravartirājyaṁ vyākartukāmo bhavati dakṣiṇe karatale 'ttardhīyatte| devopapattiṁ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhi vyākartukāmo bhavati āsye 'ttardhīyatte| pratyekabodhiṁ vyākartukāmo bhavati ūrṇāyāmattadhīryatte| anuttarāṁ samyaksaṁbodhiṁ vyākartukāmo bhavati uṣṇīṣe 'ttadhīryatte||

atha tā arciṣo bhagavattaṁ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ttarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṁ papraccha|

nānāvidho raṅgasahasracitro vaktāttarānniṣkasitaḥ kalāpaḥ|

avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||

gāthāśca bhāṣate|

vigatoddhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|

nākāraṇāṁ śaṅkhamṛṇālagauraṁ smitamupadarśayatti jinā jitārayaḥ||

tatkālaṁ svayamadhigamya vīra buddhyā

śrotṝṇāṁ śramaṇa jinendra kāṅkṣitānāṁ|

dhīrābhirmunivṛṣa vāgbhiruttamabhiru-

tpannaṁ vyapanaya saṁśayaṁ śubhābhiḥ||

nākasmāllavaṇajalāgdirājadhairyāḥ

saṁbuddhāḥ smitamupadarśayatti nāthāḥ|

yasyārthe smitamupadarśayatti dhīrāḥ

taṁ śrotuṁ samabhilaṣatti te janaughā iti||

bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhattaḥ samyaksaṁbuddhāḥ smitaṁ prāviṣkurvatti| eṣa ānanda pūrṇo brāhmaṇamahāśālo 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṁkhyeyasamudānītāṁ bodhiṁ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya pūrṇabhadro nāma samyaksaṁbuddho bhaviṣyati daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca| ayamasya deyadharmo yo mamāttike cittaprasāda iti|| yadā bhagavatā pūrṇo brāhmaṇamahāśālo 'nuttarāṁ[yāṁ] samyaksaṁbodhau vyākṛtaḥ tadā pūrṇena bhagavānsaśrāvakasaṅghastraimāsyaṁ yajñavāṭe bhojito bhūyaścānena citrāṇi kuśalamūlāni samavaropitāni||

tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yacchāstāraṁ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṁ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṁ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5607

Links:
[1] http://dsbc.uwest.edu/node/5707