The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
hayagrīvavidyā
namo ratnatrayāya| nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya| namaḥ sarvasattvavyasanaghātine| namaḥ sarvasattvabhayapraśamanakarāya| namaḥ sarvasattvabhayottāraṇakarāya| namaḥ sarvavidyādhigatāya| namaḥ sarvavidyāvidhigatamūrtaye mahākāruṇikāya| namo mahāvidyārājaprāptaye mahāyogine|
tasmai namaskṛtvā idamāryāvalokiteśvaramukhodgīrṇaṁ vajradharamahīyaṁ hayagrīvaṁ nāma paramahṛdayamāvartayiṣyāmi [sa]rvakarmārthasādhakam| asahyaṁ sarvabhūtānāṁ yakṣāṇāṁ ca [vinā]śakam| amoghaṁ sarvakarmaṇāṁ viṣāṇāṁ ca nāśakam| tadyathā
om tarula tarula vi[ta]rula vi[ta]rula sarvaviṣaghātaka jvalitavisphuliṅgāṭṭahāsa kesarāṭopapravṛddhavega vajrakhuranirghātaka calitavasudhātala niḥsvasitahasitamārutotkṣiptadharaṇīdhara parabhṛtagaṇasamūhavikṣobhaṇakara paravidyāsaṁbhakṣaṇakara sarvagrāhotsādanakara paramaśāntikarasarvagrahapraśamanakara budhya budhya dhāva dhāva ca bhagavā hayagrīva khāda khāda pa[ramaṁ]trām| rakṣa rakṣa kṣamasva kṣamasva sa mayābhihitāṁ mantrām| siddhiṁ me diśa[diśa] āviśa āviśa| ghorapiśāca sarvagraheṣvapratihato mama varavajradaṁṣṭra kiṁ cirāpayasi| idaṁ duṣṭagrahaṁ duṣṭasattvaṁ duṣṭapiśācaṁ vā dhuna [dhuna vidhuna] vidhuna kampa kampa matha matha pramatha pramatha| tathāgatājñāṁ pālaya buddhadharmasaṁghānujñātaṁ me karma śīghraṁ kuru kuru mā vilamba| hayagrī[vā]ya phaṭ vajrakhurāya phaṭ vajradaṁṣṭrāya phaṭ vajradaṁṣṭrotkaṭabhayabhairavāya phaṭ| paravidyāsaṁbhakṣaṇāya phaṭ| paramantravināśakāya phaṭ| sarvagrahotsādakāya phaṭ| sarvaviṣaghātakāya phaṭ| sarvagraheṣvapratihatāya phaṭ| vaḍavāmukhāya phaṭ| sarvagrahapiśācān me vaśamānaya| yāvanto mama [ye kecit] ahitaiṣiṇastān sarvān vaḍavāmukhena nikṛntaya phaṭ| namo nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya| sidhyantu mama maṁtrapadā hayagrīvo bhagavān ājñā[pa]yati svāhā|
ayaṁ hayagrīvavidyā rājā paṭhitasiddhaḥ upacāraḥ ātmarakṣājāpena pararakṣā paṁcaraṁgīsūtram ekaviṁśatigranthayaḥ kṛtvā bandhitavyam| yāvajīvaṁ rakṣā kṛtā bhavati| ḍāinīgrahagṛhītasya pratikṛtiṁ kṛtvā piṇḍaśastreṇa chettavyā| sarvaparakṛtā maṁtrāśchinnā bhavanti sarvaśatravastambhanaṁ manasā vyavahāre sva[-]kham mukhe kṛtvā vidyā japtayā uttarāyati| spṛṣṭāveśane[ṣu]snātaṁ śucivastraprāvṛtaṁ śucau pradeśe sumanasā[saṁ]baddhā āveśaye śuklavaliryathālaṁbhena| candragrahe sūryagrahe ghṛtaṁ tāmrabhājane kṛtvā tāvajjepadyāvaccandro mukto bhavati taṁ ghṛtaṁ pive medhāvī bhavati ekenoddeśena ślokaśatamudgṛṇhāti| padmāṁ juhe ghṛtamakṣayaṁ bhavati| atha sādhitumicchet| candanamayaṁ lokeśvarapratimā kartavyā| dakṣiṇenāryavajradharaḥ| vā[me]nāryāvalokiteśvaraḥ trimūrtiḥ kāryaḥ| sarvopari vaḍavāmukhaḥ paravidyāsaṁbhakṣaṇaḥ| tasyāgrataḥ ayaṁ hayagrīva-vidyārājam aṣṭasahasraṁ japet| tataḥ sarvakarmāṇi kuryā[t]| spṛṣṭāveśanaṁ gugguladhūpena| satatajāpena sarvakāryasiddhirbhavati| sarvaḍāinī dṛṣṭamātrā vaśībhavati| bhasmanā sarṣapeṇa udakena sapta japtena rakṣā kartavyā| sīmābandhaḥ kṛto bhavati| sarvamudrāmokṣaṇam udakena vaśīkaraṇaṁ phalapuṣpādyaiḥ| ayaṁ paṭhitasiddhaḥ| asādhita eva sarvakarmā[ṇi ku]rute||0||
Links:
[1] http://dsbc.uwest.edu/node/7602
[2] http://dsbc.uwest.edu/node/3970