Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > atha dvādaśaḥ paṭalavisaraḥ

atha dvādaśaḥ paṭalavisaraḥ

Parallel Devanagari Version: 
अथ द्वादशः पटलविसरः [1]

atha dvādaśaḥ paṭalavisaraḥ |

atha khalu bhagavān śākyamuniḥ punarapi sarvāvantaṁ śuddhāvāsabhavanamavalokya mañjuśriyaṁ kumārabhūtamāmantrayate sma | śṛṇu tvaṁ mañjuśrīḥ ! tvadīyaṁ vidyāmantrānusāriṇāṁ sakalasattvārthasamprayuktānāṁ sattvānām | yena jāpyante mantrāḥ yena vā jāpyante akṣasūtravidhiṁ sarvatantreṣu sāmānyasādhanopayikasarvamantrāṇām | taṁ śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye ||

evamukte mañjuśrīḥ kumārabhūto bhagavantametadavocat | sādhu bhagavāṁ ! tad vadatu asmākamanukampārthaṁ sarvamantracaryānusamayapraviṣṭānāṁ sattvānāmarthāya sarvasattvānāṁ ca ||

evamukte mañjuśriyā kumārabhūtena bhagavānasyaitadavocat | śṛṇu tvaṁ mañjuśrīḥ ! bhāṣiṣye vistaravibhāvaśo; yena sarvamantracaryābhiyuktāḥ sattvāḥ sarvārthāṁ sādhayanti | katamaṁ ca tat ||

ādau tāvanmantraṁ bhavati | namaḥ samantabuddhānāmacintyādbhutarūpiṇām | tadyathā - om kuru kuru sarvārthāṁ sādhaya sādhaya sarvaduṣṭa vimohani ! gaganābalambe ! viśodhaya svāhā |

anena mantreṇa sarvākṣasūtreṣu karmāṇi kuryāt | śodhanavedhanagṛhṇanavirecanādīni karmāṇi kuryāt prathamamakṣasūtreṣu vṛkṣaṁ cābhimantrayet |

saptatriṁśativārāṇi kṛtarakṣo vratī tadā |

ekarātraṁ svape tatra svapne caiva sa paśyati ||

amanuṣyaṁ rūpasampannaṁ virūpaṁ vā cirakālayam |

kravate tasya saumitrī gṛhyamarthayathāvanaḥ ||

tato'sau sādhako gacchet prātarūthāya taṁ tarum |

cāpi paśyate svapnaṁ virūpaṁ vā mahotkaṭam ||

varjayet taṁ taruṁ mantrī anyatraṁ vātha gaccheya |

prathamaṁ rudramakṣaṁ tu indramakṣamataḥ param ||

putrañjīvakamiṣṭaṁ vā anyaṁ vā phalasambhavaḥ |

vṛkṣārohasusampannaiḥ sahāyaiścāpi māruhet ||

sahāyānāmabhāvena svayaṁ vā āruhejjapī |

ūrdhvaśākhāphalasthā + + + + + + + + + + ||

+ + + + ++ + + tasmiṁ ūrdhvaśākhāvinirgataḥ |

ūrdhvaśākhāṁ phalaṁ gṛhya ūrdhvakarma prayojayet ||

ūrdhve uttamā siddhiḥ kathitaṁ hyagrapuṅgalaiḥ |

madhyame madhyamā siddhiḥ kanyase hyadhamevatu ||

phalaṁ teṣu samādāya akupsāṁ prāṇibhiḥ sadā |

paścime śākhināṁ prāpya sidhyante dravyahetavaḥ ||

uttare yakṣayonyādīṁ ānayeddevatāṁ saha |

kṛtyamākarṣaḥ khyāto sarvabhūtārthaśāntaye ||

devatāsuragandharvā kinnarāmatha rākṣasā |

vidhe sukurute karmaṁ sarvabhūtārthapuṣṭaye ||

saphalāṁ kurute karmāṁ aśeṣāṁ bhuvi ceṣṭitām |

pūrvāyāṁ diśi ye śākhā tatrasthā phalasambhavā ||

teṣu kuryāt sadā yatnād dīrghāyuṣyārthahetavaḥ |

karoti vividhākārāṁ yatra siddhiḥ phalaiḥ sadā ||

yā tu dakṣiṇato gacchet śākhā parṇānuśālinī |

taṁ japī varjayed yasmāt sattvānāṁ prāṇahāriṇī ||

dakṣiṇāsṛtaśākhāsu phalā ye tu samucchritā |

akṣaiḥ taiḥ samaṁ japyāḥ śatrūṇāṁ pāpanāśanam ||

taṁ jāpī varjayed yatnād bahupuṇyānuhetavaḥ |

adhaḥ śākhāvalambasthā phalā ye tu prakīrtitā ||

gacched rasātalaṁ taistu dānavānāṁ ca yoṣitām |

taiḥ phalaiḥ akṣasūtraṁ tu gṛhītā samprakīrtitā ||

agho yā yāṁ tu nilayāḥ pātālaṁ tena taṁ vrajet |

praviśya tatra vai divyaṁ saukhyāmāsādya jāpinaḥ ||

āsurībhiḥ samāsakto tiṣṭhet kalpaṁ vaseccasau |

gṛhya akṣaphalaṁ sarvāṁ tato avatarejjapī ||

kṛtarakṣo sahāyaistu tato gacched yathāsukham |

gatvā tu dūrataḥ sthānaṁ śucau deśe tathā nityam ||

tiṣṭhettatra tu mantrī śodhayemakṣamudbhavām |

gṛhya akṣaphaladyukto saṁśodhyaṁ vātha sarvataḥ ||

saṁśodhya sarvataḥ akṣāṁ vedhayenmantraśālinaḥ |

tṛsaptaraṣṭa ekaṁ vā vārāṁ te ekaviṁśati ||

śodhayenmatrasattvajño pūrvamantreṇa tuḥ sadā |

saptajaptethamaṣṭairvā tato śuddhiḥ samiṣyate ||

kanyākartitasūtreṇa padmanālāsamutthitaiḥ |

triguṇaiḥ pañcabhiryukto kuryād varttitakaṁ vratī ||

taṁ granthenmantratattvajño phalāṁ sūkṣmāṁ suvartulām |

acchidrāṁ prāṇakairnityaṁ avyaṅgāṁ vāpyakutsitām ||

śobhanāṁ cāruvarṇāṁstu acchidrāmasphuṭitāṁ tathā |

rudrākṣaṁ sutajīvaṁ vā indrākṣaphalameva tu |

ariṣṭāṁ śobhanāṁ nityaṁ avyaṅgāṁ phalasammatām |

grathenmantrī sadā hyukto akṣamālāṁ tu yatnataḥ ||

sauvarṇamatha rūpyaṁ vā māṇikyaṁ sphāṭikaṁ samam |

śaṅkhaṁ susāraṁ caiva mauktaṁ vāpi vidhīyate ||

pravālairvividhā mālā kuryādakṣamālikām |

anyaratnāṁśca vai divyān kuryāt śubhamālikām ||

pārthivairvartulairgulikairgrathet sūtre samāhitaḥ |

anyaṁ vā gulikāṁ kiñcit phalairvā dhātusambhavaiḥ ||

kuśāgragrathikāṁ caiva kuryād yatnānujāpinaḥ |

śatāṣṭaṁ pañcaviṁśaṁ vā pañcāśaṁ caiva madhyamām ||

etatpramāṇamālāṁ tu grathenmantrī samāhitaḥ |

sahasraṁ sāṣṭakaṁ caiva kuryānmālāṁ tu jyeṣṭhikām ||

etaccaturvidhāṁ mālāṁ grathitaṁ nityamantribhiḥ |

tato grathitumālā vai trimātrāṁ dvika eva vā ||

puṣpalohamayaiḥ kaṭakaiḥ sauvarṇaiḥ rajataistathā |

tato tāmramayairvāpi grathenmālā samāsataḥ ||

tato'nte pāśakaṁ kṛtvā nyaset tadānupūrvataḥ |

veṣṭayet taṁ tṛsandhyantād yathā baddho'vatiṣṭhati ||

parisphuṭaṁ tu tato kṛtvā maṇḍalākāradarśanam |

sarvabhogatathākāraṁ pariveṣṭyābhibhūṣitam ||

muktāhārasamākāro kaṇṭhikākāranirmitaḥ |

snātvā śubhe ambhe sarite vāpi nirmale ||

snātvā ca yathāpūrvaṁ uttiṣṭhe salilālayāt |

upaspṛśya yathāyuktyā gṛhyamakṣāṇusūtritam ||

prakṣālya pañcagavyaistu tathā mṛttikacūrṇikaiḥ |

prakṣālya śubhe ambhe sugandhaiścānulepanaiḥ ||

praśastairvarṇakaiścāpi śvetacandanakuṅkumaiḥ |

prakṣālya yatnato tasmāt tato gaccheduḍayaṁ tathā ||

yathāsthānaṁ tu gatvā vai yatrāsau paṭamadhyamaḥ |

jinaśreṣṭho munirmukhyo śākyasiṁho narottamaḥ ||

śāstubimbe tathā nityaṁ bhuvi dhātuvare jine |

ta + + + + + + + + + + + ++ + + + + + samīpataḥ ||

saṁsthāpya paṭe tasmiṁ agrate samupasthite |

sahasrāṣṭaśataṁ japtaṁ śataṁ caikatra sāṣṭakam ||

ahorātroṣito bhūtvā dadau mālāṁ munisattame |

kṛtajāpī tathā pūrvaṁ pramāṇenaiva tatsamaḥ ||

parijapya tato mālāṁ rātrau tatraiva saṁnyaset |

svapet tatraiva mantrajñaḥ kuśasaṁstaraṇe bhuvi ||

svapne yadyasau paśya śobhanāṁ svapnadarśanām |

saphalāṁ svapnanirdiṣṭāṁ siddhistasya vidhīyate ||

buddhaśrāvakakhaḍgīṇāṁ svapne yadya dṛśyate |

saphalaṁ siddhyaṁte mantrī dhruvaṁ tasya vidhikriyā ||

kumārarūpiṇaṁ bālaṁ vicitraṁ cārudarśanam |

svapne yadyasau dṛṣṭvā mālāṁ dadyā tathaiva ca ||

amoghaṁ tasya siddhyante mantrā sarvārthasādhakā || iti |

bodhisattvapiṭakāvataṁsakānmahāyānavaipulyasūtrād

āryamañjuśriyamūlakalpād madhyamapaṭavidhānavisarād dvādaśamaḥ akṣasūtravidhipaṭalavisaraḥ parisamāpta iti ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4608

Links:
[1] http://dsbc.uwest.edu/node/4663