Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 28 nirvāṇavargaḥ

28 nirvāṇavargaḥ

Parallel Devanagari Version: 
२८. निर्वाणवर्गः [1]

(28) nirvāṇavargaḥ

kleśakṣaya eva nirvāṇamārgaḥ

kleśakṣayāt paraṁ saukhyaṁ kathayanti manīṣiṇaḥ |

eṣa nirvāṇago mārgaḥ kathitastattvadarśakaiḥ ||1||

tatpadaṁ śāśvataṁ juṣṭaṁ kathayanti tathāgatāḥ |

yatra janma na mṛtyurna vidyate duḥkhasambhavaḥ ||2||

vibhūtasyāpramattasya śāntasya vanacāriṇaḥ |

alolupasya vīrasya nirvāṇasya vibhūtayaḥ ||3||

viṣayeṣvapramatto nirvāṇaṁ nāticiraṁ prāpnoti

mitrāmitraprahīṇasya bhavarāgavivarjinaḥ |

viṣayeṣvapramattasya nirvāṇaṁ nātidūrataḥ ||4||

śubhakarttṛ nirvāṇaṁ prāpnoti

śubhakāryeṣu saktasya maitrīkāruṇyabhāvinaḥ |

saṁsārabhayabhītasya nirvāṇaṁ nātidūrataḥ ||5||

kausīdyavirahitaḥ tvaritaṁ nirvāṇaṁ yāti

kleśakṣayavidhijñasya nairātmyasyāpi tasya ca |

kausīdyāccaiva muktasya nirvāṇaṁ nātidūrataḥ ||6||

vaśyendriyasya śāntasya nirvāṇaṁ samīpataram

catuḥsatyavidhijñasya tridoṣavadhasevinaḥ |

vaśyendriyasya śāntasya nirvāṇaṁ nātidūrataḥ ||7||

sukhaduḥkhapāśairmukto muniḥ pāraga ucyate

sukhaduḥkhamayaiḥ pāśairyasya ceto na hanyate |

sa doṣabhayanirmuktaḥ pārago munirucyate ||8||

śubhānveṣī nirvāṇamadhigacchati

puruṣo'pāyabhīruśca pramādabalavarjakaḥ |

śubhakārī śubhānveṣī nirvāṇamadhigacchati ||9||

||iti nirvāṇavargo'ṣṭāviṁśaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5930

Links:
[1] http://dsbc.uwest.edu/node/5966