The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
athaikonacatvāriṁśaḥ paṭalavisaraḥ |
athakhalu bhagavāṁ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya sarvāṁśca lokadhātuṁ buddhacakṣuṣā sarvasattvānāmavalokya punarapi mañjuśriyaṁ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ ! tvadīyamantratantramudrāpaṭalavisare sarvalaukikalokottarasamayamaṇḍalānupraviṣṭe sāmānyāvidhānacaryānirhāre samanupraveśasattvāmāśraye acintyāceṣṭita sarvamantrāṇāṁ sarvamudrāṇāṁ sarvamaṇḍalānāṁ sarvasattvānāṁ sarvamantrānupraviṣṭānāṁ nidhānanirdeśacaryā samāsato vyācakṣate tacchrūyatām ||
athakhalu mañjuśrīḥ kumārabhūto bodhisattvo mahāsattvaḥ bhagavataścaraṇayornipatya adhyeṣayati sma | adhyeṣayatu me sugataḥ asmākamanukampāyai lokasyānugrahāya | tad bhaviṣyati mahato janakāyasyārthāya hitāya sukhāya lokānukampāyai | tad vadatu me sugata ! sarvamantrāṇāṁ japahomaāpyāyanapūjananiyamasarvatantramudreṣu samayapraveśānunigamasādhanopayikavidhānaṁ sarvamaṇḍaleṣu sarvalaukikalokottaravidhiviśeṣaṇopayikapaṭalavisaram|
evamukte bhagavāṁ mañjubhāṇī tadantaramabhūt sarvajña vānyaṁ tūṣṇīṁ tasthau tadantaram ||
tuṣṭaḥ mañjuravo dhīraḥ sugatajña pratīcchayam |
sarvabuddhāśca sarvatra sarvadhātusamāgatā ||
bodhisattvāstu sarve vai sarvaśrāvakakhaḍgiṇaḥ |
sarvasattvā tridhā ye ca anādibhavacakrake ||
nibaddhā yonijā ye ca gatipañcasuyojitā |
sarvabhūtagaṇādhyakṣā rākṣasoragamānuṣā |
daityadānavayakṣāśca kūṣmāṇḍakaṭapūtanā |
devamukhyā gaṇādhyakṣā mātarāśca maharddhikāḥ ||
sarve grahagaṇā loke candrasūryā parestathā |
brahmendradhanadā rudrā viṣṇuskandavirūḍhakā ||
dhṛtarāṣṭrakuberāśca sarve vai vasavastathā |
sarvabhūtāśca sarvatra sattvadhātusamāśritāḥ ||
śubhāśubhaphalai karmaiḥ nibaddhā gatisūtrake |
muktāmuktaśca sarvatra āgatā samaye sthitāḥ ||
buddhādhiṣṭhānabalā ṛddhyā śṛṇvanteha tridhā sthitāḥ |
śubhayonijasambhūtā aśubhaiścaiva svakarmabhiḥ ||
śṛṇvante sarvabuddhā vai śuddhāvāsapure tadā |
tadā dharmaṁ saugataṁ cāryaṁ agradharmaśubhodayam ||
mantramudratridhāyuktaṁ niyataṁ cāpi kīrtitam |
kṣemaṁ śivatamaṁ mārgaṁ āryāṣṭāṅgikaṁ tadā ||
tridhā karmapathaṁ śreṣṭhaṁ nirvāṇapuragāminam |
dānaśīla tadā dhyānaṁ tṛdhā mārgopadeśitam ||
bhagavānuvāca sarvajña mantramārgāṅgapravartanam |
īṣasmitamukho dhīra mañjughoṣaṁ nirīkṣa ca ||
vākyaṁ ca śubhayā yuktaṁ idaṁ brahmaravo tadā |
śṛṇvanto bhūtagaṇāḥ sarve sthitā saumyā viśāradāḥ ||
mā vo samayād bhraṁśo bhaviṣyati anarthakam |
ahitaṁ dīrgharātraṁ vo buddhavākyamajānakāḥ ||
pratiṣyatha tamasyandhe vatsa dūrībhaviṣyatha |
idaṁ vaḥ śreyase yuktā mantramudrā samīritāḥ ||
kariṣyathā sadā lokā sadānugrahanigraham |
manyathā matkriyāyuktaṁ krodho vai ca yamāntakaḥ ||
kariṣyati na sandehaḥ sadā nigrahatāṁ yuge |
ādau puṣpābhikīrṇe vai vivikte vijane sadā ||
kartavye maṇḍale buddhyā dhyānenāvarjya sarvataḥ |
ādau ca sarvabuddhānāṁ padmaṁ dhyāyīta buddhimām ||
dvitīyaṁ padmamudyantaṁ arkasyaiva mahādyutim |
tatrastho mañjuvaraḥ śrīmāṁ kumārākāracihnitaḥ ||
pañcacīrakamūrdhāno jānukarṇakakorparaḥ |
phalitaḥ kṛtāñjalipuṭo bālo pṛcchantaṁ sugataṁ vidum ||
vācaṁ ca śubhayā yuktāṁ vadanto sugatālaye |
yo vai sarvabuddhānāṁ mahāpadmaṁ sphaṭikodbhavam ||
vaidūryamayaṁ padmaṁ kiñjalkaṁ hemajodbhavam |
mahāmarakatīnālāṁ karṇikāṁ saha hemajam ||
mahāviṭapasaṁghātaṁ mahāratnavibhūṣitam |
padmarāgamayaiḥ kalikaiḥ anekākārasubhūṣitaiḥ ||
aśmagarbhamayairdivyaiḥ aṅkuraiśca vibhūṣitam |
padmaṁ munivare dhyātvā mahoccaṁ gaganāśritam ||
tasmānnyūnataraṁ padmaṁ samacihnaṁ suśobhanam |
tanmanaḥ dhāmato dhyāyenmantrī pratyekārhaśrāvakām ||
tasmānnyūnataraṁ padma tṛtīyaṁ cittena yatnadhīḥ |
caturthaṁ padmamāvartaṁ tasmāddhrasvatamaṁ viduḥ ||
dhyāyīta pañcamaṁ padmaṁ hrasvāhrasvatamaṁ sadā |
samākārasamodyotaṁ vyomaṁ saṁsthitasarvatam ||
kuryāt tasya vido padmaṁ cittayā saptage sthitam |
vajrapāṇeḥ tathā padmaṁ udayantaṁ raveryathā ||
dakṣiṇena vidoḥ padme tathā mañjuravaḥ sadā |
tato hrasvataraṁ padmaṁ lokīśasya mahātmanaḥ ||
tṛtīyaṁ padmamityeva samantadyotilābhine |
caturthaṁ padmamityeva akṣayapratibhānatā ||
īṣid vimalagate hrasvaṁ kamalaṁ pañcamatattvite |
tasmāt ṣaṣṭhatamo yo padmaḥ āryaṁ cādharmasaṁjñitam ||
adhaścaiva samantād vai udadhiṁ cāpi cintayet |
mahānāge'rdhaniryānto'nantaḥ nandopanandakau ||
sarvaśvetā mahānāgāḥ sarvālaṅkārabhūṣitāḥ |
abdhorjātā smitamukho gaganālambanadṛṣṭayaḥ ||
saptaśīrṣamahābhogo maṇikuṇḍalabhūṣitā |
puruṣākāradivyāstu ardhabhogoragastathā ||
saptasphaṭā sasaumyāstu ardhacakṣurgatordhvārmā |
vāmato munivarā padme pañcamuṣṇīṣasaṁsthitām ||
cakravarti tathādyantāṁ śakrāyudhasutejitām |
ekākṣaraścakravartistejorāśiḥ sitonnataḥ ||
abhyunnato jayoṣṇīṣavidyārājamaharddhikaḥ |
vajrapāṇiśca yakṣeśaḥ adhaścaiva sucintayet ||
eteṣu cittaṁ dhīmāṁ rūpibhiḥ sarvadā sadā |
ātmanaśca dhiyo yukto mantravinmantrarāḍ jame ||
tatrasthaṁ niyamasthaṁ vai padmapatropaviṣṭa vai |
dhyāyīta adhaścātmānaṁ paryaṅkenopaviṣṭa vai ||
sarvapāpāṁśca deśī munināmantike sadā |
tatrastho niyamajo rūṣī adhyeṣya munivarāṁ varām ||
dharmacakrānuvartantāṁ tiṣṭhantāṁ sugatātmajām |
teṣāṁ puṇyamatulam anumodyeva jāpadhīḥ ||
suśuklamālatīkusumāṁ punnāgaṁ nāgakesarām |
campakāśokatilakāṁ tagaryāṁścaiva samallikām ||
kṣipet puṣpāñjaliṁ divyāṁ savyāṁścaiva suśobhanām |
sabhūtāmapyabhūtāṁ vā dhiyā yuktāṁ suśobhanām ||
vividhāṁ pūjāvarāṁ kuryurvidyā ca iva manoramām |
vividhāṁ dhūpavarāṁścaiva tathā gandhānulepanām ||
citteneva tu tat kuryāt sabhūtā madhyabhāvataḥ |
nivedya valimantrairvai pradīpāṁścaiva tadā nyaset ||
vividhākārasampannā vicitraścitrabhojanām |
anekākārasampannāṁ dadhyodanamaśālikām||
yabagodhūmamudgaiśca khādyabhojyasubhūṣitaiḥ |
nivedya sugate bhavatyā dadyāccātmānameva tu ||
tathyena nānyathā cāpi citta yenāpi śiṣyate |
eṣā śraddhā mayā pūjā sarvapūjeṣu śiṣyate ||
maṁ dhyātvā jāpinaḥ sarve niyataṁ bodhimavāpnuyāt |
saphalā mantrasiddhiśca jāyate ca na saṁśayaḥ ||
ihaiva janma niḥsattvā sidhyante mantradevatā |
anyajanmāntare vāpi kecit siddhyanti mānavāḥ ||
vicitrāṁ bhogasampattiṁ viśeṣāṁścāpi puṣkalām |
vividhā kālamanovāg dhyānaṁ cāpi tridhā purā ||
buddhairbuddhaśataiścāpi pratyekārhaśrāvakaiḥ |
triḥprakārā tathā bodhiḥ prāpnuvanto yaśasvinaḥ ||
etaistriprakāraistu mantrasiddhirihoditā |
triprakāraistu sattvākhyai uttamādhamamadhyame ||
tridhā karmasamuddiṣṭam |
praṇītaṁ dhyānatāṁ proktaṁ madhyamaṁ śīlajaṁ smṛtam ||
kanyasaṁ dānajaṁ mukhyaṁ taccaiva tu punastridhā |
praṇītaṁ dharmadānaṁ tu madhyamaṁ tu gataṁ tathā ||
vākyamāmipadānaṁ tu kanyase va tu kīrtyate |
śīlaṁ cāpi tridhā proktamityuvāca muniḥ purā ||
buddhatvapariṇāmākhyaṁ agryaṁ śīlamiti smṛtam |
pratyekabodho madhyaṁ tu kanyasaṁ śrāvakodbhavam ||
etallokottaraṁ śīlaṁ laukikaṁ tu prakathyate |
taccāpi trividhā jñeyaṁ sāsravotpattikāraṇam ||
mumukṣubuddhibhirbhaktyādhijñaptyā abhijñasambhavā |
śreṣṭhā jyeṣṭhatamā loke kathyante ṛṣivaraiḥ sadā ||
etadagramayaṁ loke śīlamāhurmanīṣiṇaḥ |
madhyamaṁ devaja jñeyaṁ kanyasaṁ tu nṛpadvarām ||
taccāpi triprakāraistu tridhā karmeṣu yojitaiḥ |
tridhā ca trividhaiścaiva punarmuktaṁ tridvisaptapañcaśaḥ ||
trisaptaṁ saptatiṁ taccāpi tridhā bhinnam |
prādurbhūto'ṅkuro'ṅkurāḥ dhyānajaṁ caivamatyanto ||
sureśvarau punaḥ trīṇi punaraṣṭāṣṭabhūṣitam |
yathaiva pūrvanirdiṣṭaṁ dhyāneṣveva ca kathyate ||
evaṁ taraṅgavad bhinnaṁ punarjvāleva gacchati |
budbudākāravad jñeyaṁ kṣaṇotpattiprabhaṅguram ||
evamevādyaprayogena śatadhā bhidyate punaḥ |
sahasraśaśca sadā jñeyamasaṁkhyeyādyalakṣitam ||
sādhyate dhyānajaṁ karma agryaṁ mānasodbhavam |
tasmād dhyānavataṁ mantraṁ cittaṁ bodhāya nāmitam ||
ayanenaiva te siddhiṁ lapsyante mantradevatām |
tasmāt sarvaprayatnena jāpibhiḥ siddhilipsubhiḥ ||
kartavyā mānasī pūjā buddhānāṁ sarvataḥ sadā |
ihaiva janmani siddhiṁ nityaṁ dhyānaratasya tu ||
sarvatrāpratihato hyeṣa dhyānajo śīlasaṁvaraḥ |
dānato vibhavo dharmaḥ śīlato suravarodayam ||
utpattidhyānādānā śrave |
etat saṁkṣepato hyuktaṁ jāpināṁ mantrasiddhayai ||
yaṁ budhvā mantriṇaḥ sarve kṣipramantreṣu siddhaye |
kṣipraṁ cānuttarāṁ bodhiṁ prāpnuvanti na saṁśayamiti ||
bodhisattvapiṭakāvataṁsakānmahāyānavaipulyasūtrāt āryamañjuśriyamūlakalpāt
saptatriṁśatimaḥ mahākalparājapaṭalavisarād uttamasā-
dhanopayikasarvakarmārthasādhanatattveṣu
prathamaḥ dhyānapaṭalavisaraḥ
parisamāpta iti |
Links:
[1] http://dsbc.uwest.edu/node/4690