Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > kunālāvadānaṁ

kunālāvadānaṁ

Parallel Devanagari Version: 
कुनालावदानं [1]

kunālāvadānaṁ

yaśo'mātyopākhyānaṁ

sa idānīmacirajātaprasādo buddhāśāsane yatra śākyaputrīyān dadarśa, ākīrṇe rahasi vā tatra śirasā pādayornipatya vandate sma|

tasya ca yaśo nāmāmātyaḥ paramaśrāddho bhagavati| sa taṁ rājānamuvāca|

deva nārhasi sarvarṇapravrajitānāṁ praṇipātaṁ kartuṁ| santi hi śākyaśrāmaṇerakāścaturbhyo varṇebhyaḥ pravrajitā iti| tasya rājā na kiṁcidavocad|

atha sa rājā kenacit kālāntareṇa sarvasacivān uvāca| vividhānāṁ prāṇināṁ śirobhiḥ kāryaṁ| tattvamamukasya prāṇinaḥ śīrṣamānaya tvamamukasyeti| yaśo'mātyaḥ punarājñaptastvaṁ mānuṣaṁ śīrṣamānayeti| samānīteṣu ca śīraḥsvabhihitāḥ| gacchatemāni śirāṁsi mūlyena vikrīṇidhvamiti|

atha sarvaśirāṁsi vikrītāni| tadeva mānuṣaṁ śiro na kaścij jagrāha| tato rājñā'bhihitaḥ| vināpi mūlyena kasmaicid etacchiro dehiti|

na cāsya kaścit pratigrāhako babhūva| tato yaśo'mātyastasya śirasaḥ pratigrāhakamanāsādya savrīḍo rājānamupetyedamarthamuvāca|

gogardabhorabhramṛgadvijānāṁ mūlyairgṛhītāni śirāṁsi pumbhiḥ|

śirastvidaṁ mānuṣamapraśastaṁ na gṛhyate mūlyamṛte'pi rājan||

atha sa rājā tamamātyamuvāca| kimidamiti| idaṁ mānuṣaśiro na kaścid gṛṇhātīti|

amātya uvāca| jugupsitatvāditi| rājā'bravīt| kimetadeva śiro jugupsitamāhosvit sarvamānuṣaśirāṁsīti| amātya uvāca| sarvamānuṣaśirāṁsīti|

rājā'bravīt| kimidaṁ madīyamapi śiro jugupsitamiti| sa ca bhayānnecchati tasmād bhūtārthamabhidhātuṁ| sa rājñā'bhihitaḥ| amātya satyamucyatāmiti| sa uvāca| evamiti|

tataḥ sa rājā tamamātyaṁ pratijñāyāṁ pratiṣṭhāpya pratyādiśannimamarthamuvāca| haṁ bho rūpaiśvaryajanitamadavismita yuktamidaṁ bhavataḥ| yasmāttvaṁ bhikṣucaraṇapraṇāmaṁ māṁ vicchandayitumicchasi|

vināpi mūlyairvijugupsitatvāt pratigrahītā bhuvi yasya nāsti|

śirastadāsādya mameha puṇyaṁ yadyarjitaṁ kiṁ viparītamatra||

jātiṁ bhavān paśyati śākyabhikṣuṣvantargatāṁsteṣu guṇānna ceti|

ato bhavān jātimadāvalepādātmānamanyāṁśca hinasti mohāt||

āvāhakāle'tha vivāhakāle jāteḥ parīkṣā na tu dharmakāle|

dharmakriyāyā hi guṇā nimitta guṇāśca jātiṁ na vicārayanti||

yadyuccakulīnagatā doṣā garhāṁ prayānti loke'smin|

kathamiva nīcajanagatā guṇā na satkāramarhanti||

cittavaśena hi puṁsāṁ kaḍevaraṁ nindyate'tha satkriyate|

śākyaśramaṇamanāṁsi ca śuddhānyarcāmyataḥ śākyān||

yadi guṇaparivarjito dvijātiḥ patita iti prathito'pi yātyavajñāṁ|

nanu nidhanakulodgato'pi jantuḥ śubhaguṇayukta iti praṇamyapūjyaḥ||

api ca|

kiṁ te kāruṇikasya śākyavṛṣabhasyaitad vaco na śrutaṁ

prājñaiḥ sāramasārakebhya iha yantrebhyo grahītuṁ kṣamaṁ|

tasyānanyathavādino yadi ca tāmājñāṁ cikīrṣāmyahaṁ

vyāhantuṁ ca bhavān yadi prayatate naitat suhṛllakṣaṇaṁ||

ikṣukṣodavad ujjhito bhuvi yadā kāyo mama svapsyati

pratyutthānanamaskṛtā'ñjalipuṭakleśakriyāsvakṣamaḥ|

kāyenāhamanena kinnu kuśalaṁ śakṣyāmi kartuṁ tadā

tasmān nvarhamataḥ śmaśānanidhanāt sāraṁ grahītuṁ mayā||

bhavanādiva pradīptān nimajjamānādivāpsu ratnanidheḥ|

kāyād vidhānanidhanād ye sāraṁ nādhigacchanti||

te sāramapaśyantaḥ sārāsāreṣvakovidā'prājñāḥ|

te maraṇamakaravadanapraveśasamaye viṣīdanti||

dadhighṛtanavanītakṣīratakropayogād

varamapahṛtasāro maṇḍakumbhovabhagnaḥ|

na bhavati bahuścocyaṁ yadvadevaṁ śarīraṁ

sucaritahṛtasāraṁ naiti śoko'ntakāle||

sucaritavimukhānāṁ garvitānāṁ yadā tu

prasabhamiha hi mṛtyu kāyakumbhaṁ bhinatti|

dahati hṛdayameṣāṁ śokavanhistadānīṁ

dadhighata iva bhagne sarvaśo'prāptasāre||

kartuṁ vighnamato na me'rhati bhavān kāyapraṇāmaṁ prati

śreṣṭho'smītyaparīkṣako hi gaṇayan mohāndhakārāvṛtaḥ|

kāyaṁ yastu parīkṣate daśabalavyāhāradīpairbudhaḥ

nāsau pārthivabhṛtyayorvisa[ṣa]matāṁ kāyasya saṁpaśyati||

tvaṅmāṁsā'sthiśirāyākṛtprabhṛto bhāvā hi tulyā nṛṇāṁ

āhāryaistu vibhūṣaṇairadhikatā kāyasya niṣpādyate|

etat sāramiheṣyate tu yadimaṁ niśritya kāyādhamaṁ

pratyutthānanamaskṛtādi kuśalaṁ prājñaiḥ samutthāpyate| iti|

rājāśokopākhyānaṁ

athāśoko rājā hi kṣodakasikatāpiṇḍairaṇḍakāṣṭhebhyo'pi asārataratvaṁ kāyasyāvetya, praṇāmādibhyaḥ samutthasya phalasya bahukalpaśaḥ sthāpayitvā sumeruvan, mahāpṛthivībhyaḥ sārataratāmavekṣya bhagavataḥ stūpavandanāyām ātmānamalaṅkartukāmo'mātyagaṇaparivṛtaḥ kukkuṭārāmaṁ gatvā tatra vṛddhānte sthitvā kṛtāñjalir uvāca|

asti kaścidanyo'pi nirdiṣṭaḥ sarvadarśinā|

yathāhaṁ tena nirdiṣṭaṁ pāṁśudānena dhīmatā||

tatra yaśo nāmnā saṅghasthavira uvāca| asti mahārāja| yadā bhagavataḥ parinirvāṇakālasamayastadā'palālaṁ nāgaṁ damayitvā kumbhakārīṁ caṇḍālīṁ gopālīṁ ca nāgaṁ ca mathurāmanuprāptaḥ|

tatra bhagavānāyuṣmantamānandam āmantrayata| asyāmānanda mathurāyāṁ varṣaśataparinirvṛtasya tathāgatasya gupto nāmnā gāndhiko bhaviṣyati| tasya putro bhaviṣyatyupagupto nāmnā avavādakānāmagraḥ alakṣaṇako buddho yo mama varṣaśataparinirvṛtasya buddhakāryaṁ kariṣyati|

paśyasiṁ tvamānanda dūrata eva nīlanīlāmbararājiṁ| evaṁ bhadanta| eṣa ānanda urumuṇḍo nāma parvato'tra varṣaśataparinirvṛtasya tathāgatasya naṭabhaṭikā nāmāraṇyāyatanaṁ bhaviṣyati| etadagraṁ me ānanda bhaviṣyati śamathānukūlānāṁ śayyāsanānāṁ yaduta naṭabhaṭikā nāmāraṇyāyatanam| āha ca|

avavādakānāṁ pravara upagupto mahāyaśāḥ|

vyākṛto lokanāthena buddhakāryaṁ kariṣyati||

rājā'ha|

kiṁ punaḥ sa śuddhasattva upapannaḥ| athādyāpi notpadyata iti| sthavira uvāca| utpannaḥ sa mahātmā urumuṇḍe parvate jitakleśo'rhadgaṇaiḥ parivṛtastiṣṭhati lokānukampārthaṁ| api ca deva|

sarvajñalīlo hi sa śuddhasattvo dharmaṁ praṇītaṁ vadate gaṇāgre|

devāsurendroragamānuṣāṁśca sahasraśo mokṣapuraṁ praṇetā||

tena khalu samayenāyuṣmānupagupto'ṣṭādaśabhirarhatsahasraiḥ parivṛto naṭabhaṭikāraṇyāyatane prativasati| śrutvā ca rājā'mātyagaṇān āhūya kathayati|

saṁnāhyatāṁ hastirathāśvakāyaḥ śīghraṁ prayāsyāmyurumuṇḍaśailaṁ|

drakṣyāmi sarvāsrava vipramuktaṁ sākṣadarhantaḥ hyupaguptamāryaṁ||

tato'mātyairabhihitaḥ | ...............nivāsī sa devasya svayamevāgamiṣyati| ................tyabhigantuṁ| kintu vayamevārhāmastasyābhigantu| api ...................|

manye vajramayaṁ tasya dehaṁ śailopamādhikaṁ|

śāstṛtulyopaguptasya yo hyājñāmākṣipen naraḥ||

yāvad rājñā sthaviropaguptasya sakāśaṁ dūtaḥ preṣitaḥ sthaviradarśanāya āgamiṣyāmīti| sthaviropaguptaścintayati| yadi rājā'gamiṣyati mahājanakāyasya pīḍā bhaviṣyati| gocarasya ca| tataḥ sthavireṇābhihitaṁ| svayamevāgamiṣyāmīti|

tato rājñā sthaviropaguptasyārthe nauyānenāgamiṣyatīti yāvacca mathurāṁ yāvacca pāṭaliputramantarān nausaṅkramo'vasthāpitaḥ| atha sthaviropagupto rājño'śokasya anugrahārtham aṣṭādaśabhirarhatsahasraiḥ parivṛto nāvamabhiruhya pāṭaliputramanuprāptaḥ|

tato rājapuruṣai rājño'śokasya niveditaṁ| deva diṣṭyā vardhasva| anugrahārthaṁ tava sopaguptaścitteśvaraḥ śāsanakarṇadhāraḥ puraskṛtastīrṇabhavaughapāraiḥ sārdhaṁ samabhyāgata eṣa pabhdyāṁ|

śrutvā ca rājñā prītamanasā śatasahasramūlyo muktāhāraḥ svaśarīrādavanīya priyākhyāyino dattaḥ| ghāṇṭikaṁ cāhūya kathayati| ghūṣyantāṁ pātaliputre ghaṇṭāḥ| sthaviropaguptasyāgamanaṁ nivedyatāṁ| vaktavyaṁ|

utsṛjya dāridramanarthamūlaṁ yaḥ sphītaśobhāṁ śriyamicchatīha|

svargāpavargāya ca hetubhūtaṁ sa paśyatāṁ kāruṇikopaguptaṁ||

yebhirna dṛṣṭo dvipadapradhānaḥ śāstā mahākāruṇikaḥ svayambhūḥ|

te śāstṛkalpaṁ sthaviropaguptaṁ paśyantyudāraṁ tribhavapradīpaṁ||

yāvadrājñā pāṭaliputre ghaṇṭāṁ ghoṣayitvā nagaraśobhāṁ ca kārayitvā ardhatṛtīyāni yojanāni gatvā sarvavādyena sarvapuṣpagandhamālyena sarvapauraiḥ sarvamātyaiḥ saha sthaviropaguptaṁ pratyudgataḥ|

dadarśa rājā sthaviropaguptaṁ durata eva aṣṭādaśabhirarhatsahasrairardhacandreṇopaguptaṁ| yadantaraṁ ca rājā sthaviropaguptamadrākṣīt tadantaraṁ hastiskandhād avatīrya padbhyāṁ nadītiramabhigamya ekaṁ pādaṁ nadītīre sthāpya dvitīyaṁ nauphalake sthaviropaguptaṁ sarvāṅgeṇānuparigṛhya nāva uttāritavān| uttārya ca mūlanikṛtta iva drumaḥ sarvaśarīreṇopaguptasya pādayornipatito mukhatuṇḍakena ca pādāvanuparimārjya utthāya dvau jānumaṇḍalau pṛthivītale nikṣipya kṛtāñjaliḥ sthaviropaguptaṁ nirīkṣamāṇa uvāca|

yadā mayā śatrugaṇān nihatya prāptā samudrābharaṇā saśailā|

ekātapatrā pṛthivī tadā me prītirna sā yā sthaviraṁ nirīkṣya||

tvaddarśanām me dviguṇaprasādaḥ saṁjāyate'smin varaśāsanāgre|

tvaddarśanāccaiva paropi śuddho dṛṣṭo mayādya apratimaḥ svayambhūḥ||

api ca|

śāntiṁgate kāruṇike jinendre tvaṁ buddhakāryaṁ kuruṣe triloke|

naṣṭe jaganmohanamīlitākṣe tvamarkavaj jñānavabhāsakartā||

tvaṁ śāstṛkalpo jagadekacakṣuravavādakānāṁ pravaraḥ śaraṇyaṁ|

vibho mamājñāṁ vada śīghramadya kartāsmi vākyaṁ tava śuddhasattva||

atha sthaviropagupto dakṣiṇena pāṇinā rājānaṁ śirasi parimārjayannuvāca|

apramādena saṁpādya rājaiśvaryaṁ pravartatāṁ|

durlabhatrīṇi ratnāni nityaṁ pūjaya pārthiva||

api ca mahārāja tena bhagavatā tathāgatenārhatā samyaksambuddhena tava ca mama śāsanamupanyastaṁ sattvasārathivareṇa gaṇamadhye parīttaṁ paripālyaṁ yatnato'smābhiḥ| rājā'ha| sthavira yathā'haṁ nirdiṣṭo bhagavatā tadevānuṣṭhīyate| kutaḥ|

stūpairvicitrairgiriśrṛṅgakalpaiś

chatradhvajaiścocchritaratnacitraiḥ|

saṁśobhitā me pṛthivī samantād

vaistārikā dhātudharāḥ kṛtāśca||

api ca|

ātmā putro gṛhaṁ dārāḥ pṛthivī kośameva ca|

na kiñcidaparityaktaṁ dharmarājasya śāsane||

sthaviropagupta āha| sādhu sādhu mahārāja| etadevānuṣṭheyaṁ| kutaḥ|

ye dharmamupajīvanti kāyair bhogaiśca jīvitaiḥ|

gate kāle na śocanti iṣṭaṁ yānti surālayaṁ||

yāvad rājā mahatā śrīsamudayena sthaviropaguptaṁ rājakule praveśayitvā sarvāṅgeṇānuparigṛhya prajñapta evāsane niṣādayāmāsa| sthaviropaguptasya śarīraṁ mṛdu sumṛdu| tadyathā tūlapiśurvā karpāsapiśurvā|

atha rājā sthaviropaguptasya śarīrasaṁsparśamavagamya kṛtāñjaliruvāca|

mṛdūni te'ṅgāni udārasattva tūlopamāṅgaṁ kāśikopamaṁ ca|

ahaṁ tvadhanyaḥ kharakarkaśāṅgo niḥsparśagātraḥ paruṣāśrayaśca||

sthavira uvāca|

dānaṁ manāpaṁ suśubhaṁ praṇitaṁ dattaṁ mayā hyapratipudgalasya|

na pāṁśudānaṁ hi mayā pradattaṁ yathā tvayā'dāyi tathāgatasya||

rājāha| sthavira|

bālabhāvādahaṁ pūrvaṁ kṣetraṁ prāpya hyanuttaraṁ|

pāṁśūn ropitavāṁstatra phalaṁ yasyedṛśaṁ mama||

atha sthaviro rājānaṁ saṁharṣayannuvāca| mahārāja|

paśya kṣetrasya māhātmyaṁ pāṁśuryatra viruhyate|

rājaśrīryena te prāptā ādhipatyamanuttaraṁ||

śrutvā ca rājā vismayotphullanetraḥ amātyānāhūyovāca|

balacakravartirājyaṁ prāptaṁ me pāṁśudānamātreṇa|

kena bhagavan bhavanto nārcayitavyaḥ prayatnena||

atha rājā sthaviropaguptasya pādayornipatyovāca| sthaviro'yaṁ me manoratho ye bhagavatā buddhena pradeśā adyuṣitāstān arceyaṁ| cinhāni ca kuryāṁ paścimasyāṁ janatāyāmanugrahārthaṁ|

sthavira uvāca| sādhu mahārāja śobhanaste cittotpādaḥ| ahaṁ pradarśayiṣyāmyadhunā|

buddhenādhyuṣitā deśāstān namasye kṛtāñjaliḥ|

gatvā cinhāni teṣveva kariṣyāmi na saṁśayaḥ||

atha rājā caturaṅgabalakāyaṁ saṁnāhya gandhamālyapuṣpamādāya sthaviropaguptasahāyaḥ saṁprasthitaḥ| atha sthaviropagupto rājānamaśokaṁ sarvaprathamena lumbinīvanaṁ praveśayitvā dakṣiṇaṁ hastamabhiprasāryovāca| asmin mahārāja pradeśe bhagavān jātaḥ| āha ca|

idaṁ hi prathamaṁ caityaṁ buddhasyottamacakṣuṣaḥ|

jātamātreha sa muniḥ prakrāntaḥ saptapadaṁ bhuvi||

caturdiśamavalokya vācaṁ bhāṣitavān purā|

iyaṁ me paścimā jātirgarbhavāsaśca paścimaḥ||

atha rājā sarvaśarīreṇa tatra pādayor nipatyotthāya kṛtāñjaliḥ prarudannuvāca|

dhanyāste kṛtapuṇyāśca yairdṛṣṭaḥ sa mahāmuniḥ|

prajātaḥ saṁśrutā yaiśca vācastasya manoramāḥ||

atha sthaviro rājñaḥ prasādabuddhyarthamuvāca| mahārāja kiṁ drakṣyasi tāṁ devatāṁ|

yayā dṛṣṭaḥ prajāyan sa vane'smin vadatāṁ varaḥ|

kramamāṇaḥ padān sapta śrutvā vāco yayā muneḥ||

rājā'ha| paraṁ sthavira drakṣyāmi| atha sthaviropagupto yasya vṛkṣasya śākhāmavalambaya devī mahāmāyā prasūtā tena dakṣiṇahastamabhiprasārya uvāca|

naivāsikā ya ihāśokavṛkṣe sambuddhadarśinī yā devakanyā|

sākṣādasau darśayatu svadehaṁ rājño hyaśokasya prasādavṛddhyai||

yāvat sā devatā svarūpeṇa sthaviropaguptasamīpe sthitvā kṛtāñjaliruvāca| sthavira kimājñāpayasi| atha sthaviro rājānamaśokamuvāca| mahārāja iyaṁ sā devatā yayāṁ dṛṣṭo bhagavāñ jāyamānaḥ| atha rājā kṛtāñjalistāṁ devatāmuvāca|

dṛṣṭstvayā lakṣaṇabhūṣitāṅgaḥ prajāyamānaḥ kamalāyatākṣaḥ|

śrutāstvayā tasya nararṣabhasya vāco manojñāḥ prathamā vane'smin||

devatā prāha|

mayā hi dṛṣṭaḥ kanakāvadātaḥ prajāyamāno dvipadapradhānaḥ|

pādāni sapta kramamāṇa eva śrutāśca vācā api tasya śāstuḥ||

rājā'ha| kathaya devate kīdṛśī bhagavato jāyamānasya śrīrbabhūveti| devatā prāha| na śakyaṁ mayā vāgbhiḥ saṁprakāśayitumapi tu saṁkṣepataḥ śrṛṇu|

vinirmitābhā kanakāvadātā saindre triloke nayanābhirāmā|

sasāgarāntā ca mahī saśailā mahārṇavasthā iva nauścacāla||

yāvadrājñā jātyāṁ śatasahasraṁ dattaṁ| caityaṁ ca pratiṣṭhāpya rājā prakrāntaḥ| atha sthaviropagupto rājānaṁ kapilavastu niveśayitvā dakṣiṇahastamabhiprasāryovāca| asmin pradeśe mahārāja bodhisattvo rājñaḥ śuddhodanasyopanāmitaḥ| taṁ dvātriṁśanmahāpuruṣalakṣaṇālaṁkṛtaśarīramasecanakadarśanaṁ ca dṛṣṭvā rājā sarvaśarīreṇa bodhisattvasya padayornipatitaḥ|

idaṁ mahārāja śākyavardhaṁ nāma devakulam| atra bodhisattvo jātamātra upanīto devamarcayiṣyatīti| sarvadevatā ca bodhisattvasya pādayornipatitā| tato rājñā śuddhodanena bodhisattvo devatānāmapyayaṁ deva iti tena bodhisattvasya devātideva iti nāmadheyaṁ kṛtaṁ| asmin pradeśe mahārāja bodhisattvo brāhmaṇānāṁ naimittikānāṁ vipaścikānām upadarśitaḥ| asmin pradeśe'sitena ṛṣiṇā nirdiṣṭo buddho loke bhaviṣyatīti|

asmin pradeśe mahārāja mahāprajāpatyā saṁvardhitaḥ| asmin pradeśe lipijñānaṁ śikṣāpitaḥ| asmin pradeśe hastigrīvāyāmaśvapṛṣṭhe rathe śaradhanugrahe tomaragrahe'ṅakuśagrahe kulānurūpāsu vidyāsu pāragaḥ saṁvṛtaḥ| iyaṁ bodhisattvasya vyāyāmaśālā babhūva| asmin pradeśe mahārāja bodhisattvo devatāśatasahasraiḥ parivṛtaḥ ṣaṣṭibhiḥ strīsahasraiḥ sārdhaṁ ratimanubhūtavān|

asmin pradeśe bodhisattvo jīrṇāturamṛtasaṁdarśanodvigno vanasaṁśritaḥ| asmin pradeśe jambucchāyāyāṁ niṣadya viviktaṁ pāpakairakuśalairdharmaiḥ savitarkaṁ savicāraṁ vivekajaṁ prītisukhamanāsravasadṛśaṁ prathamadhyānaṁ samāpannaḥ| atha pariṇate madhyānhe'tikrānte bhaktakālasamaye'nyeṣāṁ vṛkṣāṇāṁ chāyā prācīnanimnā prācīnapravaṇā prācīnaprāgbhārā jambucchāyā bodhisattvasya kāyaṁ na jahāti| dṛṣṭvā ca punar rājā śuddhodanaḥ sarvaśarīreṇa bodhisattvasya pādayornipatitāḥ| anena dvāreṇa bodhisattvo devatāśatasahasraiḥ parivṛto'rdharātre kapilavastuno nirgataḥ|

asmin pradeśe bodhisattvena chandakasyāśvamābharaṇāni ca dattvā pratinivartitaḥ| āha ca|

chandakābharaṇānyaśvaścāsmin pratinivartitaḥ|

nirupasthāyako vīraḥ praviṣṭaikastapovanaṁ||

asmin pradeśe bodhisattvo lubdhakasakāśāt kāśikairvastraiḥ kāṣāyāṇi vastrāṇī grahāya pravrajitaḥ| asmin pradeśe bhārgaveṇā'śrameṇopanimantritaḥ| asmin pradeśe bodhisattvo rājñā bimbisāreṇārdharājyenopanimantritaḥ| asmin pradeśe ārāḍodrakamabhigataḥ| āha ca|

udrakā'rāḍakā nāma ṛṣayo'smin tapovane|

adhigatāryasattvena puruṣendreṇa tāpitāḥ||

asmin pradeśe bodhisattvena ṣaḍvarṣāṇi duṣkaraṁ cīrṇaṁ| āha ca|

ṣaḍvarṣāṇi hi kaṭukaṁ tapastaptvā mahāmuniḥ|

nāyaṁ mārgo hyabhijñāyā iti jñātvā samatyajat||

asmin pradeśe bodhisattvena nandāyā nandabalāyāśca grāmikaduhitroḥ sakāśāt ṣoḍaśaguṇitaṁ madhupāyasaṁ paribhuktaṁ|

āha ca|

asmin pradeśe nandāyā bhuktvā ca madhupāyasaṁ|

bodhimūlaṁ mahāvīro jagāma vadatāṁ varaḥ||

asmin pradeśe bodhisattvaḥ kālikena nāgarājena bodhimūlamabhigacchan saṁstutaḥ|

āha ca|

kālikabhujagendreṇa saṁstuto vadatāṁ varaḥ|

prayāto'nena mārgeṇa bodhimaṇḍe'mṛtārthikaḥ||

atha rājā sthavirasya pādayornipatya kṛtāñjaliruvāca

api paśyema nāgendraṁ yena dṛṣṭastathāgataḥ|

vrajāno'nena mārgeṇa mattanāgendravikramaḥ||

atha kāliko nāgarājaḥ sthavirasamīpe sthitvā kṛtāñjaliruvāca| sthavira kimājñāpayasīti| atha sthaviro rājānamuvāca| ayaṁ sa mahārāja kāliko nāgarājā yena bhagavān anena mārgeṇa bodhimūlaṁ nirgacchan saṁstutaḥ| atha rājā kṛtāñjaliḥ kalikaṁ nāgarājamuvāca|

dṛṣṭastvayā jvalitakāñcanatulyavarṇaḥ

śāstā mamā'pratisamaḥ śaradenduvaktraḥ|

ākhyāhi me daśabalasya guṇaikadeśaṁ

tatkīdṛśī vada hi śrīḥ sugate tadānīṁ||

kālika uvāca| na śakyaṁ vāgbhiḥ saṁprakāśayitumapi tu saṁkṣepaṁ śṛṇu|

caraṇatalaparāhataḥ saśailo

hyavanitalaḥ pracacāla ṣaḍvikāraṁ|

ravikiraṇavibhādhikā nṛloke

sugataśaśidyutirakṣayā manojñā||

yāvad rājā caityaṁ pratiṣṭhāpya prakrāntaḥ| atha sthaviropagupto rājānaṁ bodhimūlamupanāmayitvā dakṣiṇaṁ karamabhiprasāryovāca| asmin pradeśe mahārāja bodhisattvena mahāmaitrīsahāyena sakalaṁ mārabalaṁ jitvā'nuttarā samyaksambodhirabhisambuddhā| āha ca|

iha munivṛṣabheṇa bodhimūle namucibalaṁ vikṛtaṁ nirastamāśu|

idamamṛtamudāramagryabodhi hyadhigatamapratipudgalena tena||

yāvad rājñā bodhau śatasahasraṁ dattaṁ| caityaṁ ca pratiṣṭhāpya rājā prakrāntaḥ| atha sthaviropagupto rājānamaśokamuvāca| asmin pradeśe bhagavān caturṇāṁ mahārājānāṁ sakāśāc catvāri śailamayāni pātrāṇi grahāya ekapātramadhiyuktaṁ| asmin pradeśe trapuṣabhallikayorvaṇijorapi piṇḍapātraṁ pratigṛhītaṁ| asmin pradeśe bhagavān vārāṇasīmabhigacchan upagaṇenājīvikena saṁstutaḥ| yāvat sthaviro rājānam ṛṣipatanam upanīya dakṣiṇaṁ hastamabhiprasāryovāca| asmin pradeśe mahārāja bhagavatā triparivartaṁ dvādaśākāraṁ dhārmyaṁ dharmacakraṁ pravartitaṁ| āha ca|

śubhaṁ dharmamayaṁ cakraṁ saṁsāravinivartaye|

asmin pradeśe nāthena pravartitamanuttaraṁ||

asmin pradeśe jaṭilasahasraṁ pravrājitaṁ| asmin pradeśe rājño bimbisārasya dharmaṁ deśitaṁ| rājñā ca bimbisāreṇa satyāni dṛṣṭāni caturaśītibhiśca devatāsahasrair anekaiśca māgadhakair brāhmaṇagṛhapatisahasraiḥ| asmin pradeśe bhagavatā śakrasya devandrasya dharmo deśitaḥ| śakreṇa ca satyāni dṛṣṭāni caturaśītibhiśca devatāsahasraiḥ| asmin pradeśe mahāprātihāryaṁ vidarśitaṁ| asmin pradeśe bhagavān deveṣu trayāstriṁśeṣu varṣā uṣitvā māturjanayitryā dharmaṁ deśayitvā devagaṇaparivṛtaḥ avatīrṇaḥ| vistareṇa yāvat sthaviro rājānamaśokaṁ kuśinagarīmupanāmayitvā dakṣiṇaṁ karatalamabhiprasāryovāca| asmin pradeśe mahārāja bhagavān sakalaṁ buddhakāryaṁ kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ| āha ca|

lokaṁ sadevamanujāsurayakṣanāgamakṣayyadharmavinaye matimān vinīya|

vaineyasattvavirahādupaśāntabuddhiḥ śāntiṁ gataḥ paramakāruṇiko maharṣiḥ||

śrutvā ca rājā mūrcchitaḥ patitaḥ| yāvaj jalapariṣekaṁ kṛtvotthāpitaḥ| atha rājā kathaṁcit saṁjñāmupalabhya parinirvāṇe śatasahasraṁ dattvā caityaṁ pratiṣṭhāpya pādayornipatyovāca| sthavira ayaṁ me manoratho ye ca bhagavatā śrāvakā agratāyāṁ nirdiṣṭāsteṣāṁ śarīrapūjāṁ kariṣyāmīti| sthavira uvāca| sādhu sādhu mahārāja| śobhanaste cittotpādaḥ| sthaviro rājānamaśokaṁ jetavanaṁ praveśayitvā dakṣiṇaṁ karamabhiprasāryovāca| ayaṁ mahārāja sthaviraśāriputrasya stūpaḥ| kriyatāmasyārcanamiti| rājā'ha| ke tasya guṇā babhūvuḥ| sthavira uvāca| sa hi dvitīyaśāstā dharmasenādhipatirdharmacakrapravartanaḥ prajñāvatāmagro nirdiṣṭo bhagavatā|

sarvalokasya yā prajña sthāpayitvā tathāgataṁ|

śāriputrasya prajñāyāḥ kalāṁ nārhati ṣoḍaśīṁ||

āha ca|

saddharmacakramatulaṁ yaj jinena pravartitaṁ|

anuvṛttaṁ hi tat tena śāriputreṇa dhīmatā||

kastasya sādhu buddhādanyaḥ puruṣaḥ śāradvatasyeha|

jñātvā guṇagaṇanidhiṁ vaktuṁ śaknoti niravaśeṣāt||

tato rājā prītamanāḥ sthaviraśāradvatīputrastūpe śatasahasraṁ dattvā kṛtāñjaliruvāca|

śāradvatīputramahaṁ bhakttyā vande vimuktabhavasaṅgaṁ|

lokaprakāśakirtiṁ jñānavatāmuttamaṁ vīraṁ||

yāvat sthaviropaguptaḥ sthaviramahāmaudgalyāyanasya stūpamupadarśayannuvāca| ayaṁ mahārāja sthaviramahāmaudgalyāyanasya stūpaḥ| kriyatāmasyārcanamiti| rajā'ha| ketasya guṇā babhūvuriti| sthavira uvāca| sa hi ṛddhimatāmagro nirdiṣṭo bhagavatā yena dakṣiṇena pādāṅaguṣṭhena śakrasya devendrasya vaijayantaḥ prāsādaḥ prakampito nandopanandau nāgarājānau vinītau| āha ca|

śakrasya yena bhavanaṁ pādāṅaguṣṭhena kampitaṁ|

pūjanīyaḥ prayatnena kolitaḥ sa dvijottamaḥ||

bhujageśvarau pratibhayau dāntau yenātidurdamau loke|

kastasya śuddhabuddheḥ pāraṁ gacched guṇārṇavasya||

yāvad rājā mahāmaudgalyāyanasya stūpe śatasahasraṁ dattvā kṛtāñjaliruvāca|

ṛddhimatāmagro yo janmajarāśokaduḥkhanirmuktaḥ|

maudgalyāyanaṁ vande mūrdhnā praṇipatya vikhyātaṁ||

yāvat sthaviropaguptaḥ sthaviramahākāśyapasya stūpam upadarśayannuvāca| ayaṁ mahārāja sthaviramahākāśyapasya stūpaḥ| kriyatāmasyārcanamiti| rājā'ha| ke tasya guṇā babhūvuḥ| sthavirovāca| sa hi mahātmā'pecchānnāṁ santuṣṭānāṁ dhūpaguṇavādināmagro nirdiṣṭo bhagavatā, ardhāsanenopanimantritaḥ śvetacīvareṇācchādito dīnāturagrāhakaḥ śāsanasaṁdharakaśceti| āha ca|

puṇyakṣetramudāraṁ dīnāturagrāhako nirāyāsaḥ|

sarvajñacīvaradharaḥ śāsanasaṁdhārako matimān||

kastasya gurormanujo vaktuṁ śakto guṇān niravaśeṣān|

āsanavarasya sumatiryasya jino dattavānardhaṁ||

tato rājā'śokaḥ sthaviramahākāśyapasya stūpe śatasahasraṁ dattvā kṛtāñjaliruvāca|

parvataguhānilayamaraṇaṁ vairaparāṅamukhaṁ praśamayuktaṁ|

santoṣaguṇavivṛddaṁ vande khalu kāśyapaṁ sthaviraṁ||

yāvat sthaviropaguptaḥ sthavirabatkulasya stūpaṁ darśayannuvāca| ayaṁ mahārāja sthavirabatkulasya stūpaḥ| kriyatāmarcanamiti| rājā'ha| ketasya guṇā babhūvuriti|

sthavira uvāca| sa mahātmā'lpabādhānām agro nirdiṣṭo bhagavatā| api ca na tena kasyacid dvipadikā gāthā śrāvitā| rājā'ha| dīyatāmatra kākaṇiḥ| yāvadamātyairabhihitaḥ| deva kimarthaṁ tulyeṣvavasthiteṣvatra kākaṇī dīyata iti| rājā'ha| śrūyatāmatrābhiprāyo mama|

ājñāpradīpena mahogṛhasthaṁ hṛtaṁ tamo yadyapi tena kṛtsnaṁ|

alpecchabhāvānna kṛtaṁ hi tena yathā kṛtaṁ sattvahitaṁ tadanyaiḥ||

sā pratyāhatā tasyaiva rājñaḥ pādamūle nipatitā| yāvad amātyā vismitā ūcuḥ| aho tasya mahātmano'lpecchatā| babhūvānayāpyanarthī|

yāvat sthaviropaguptaḥ sthavirānandasya stūpamupadarśayannuvāca| ayaṁ sthavirānandasya stūpaḥ| kriyatāmasyārcanamiti| rājā'ha| ke tasya guṇā babhūvuriti| sthavira uvāca| sa hi bhagavata upasthāyako babhūva| bahuśrutānāmagryo pravacanagrāhakaśceti| āha ca|

munipātrarakṣaṇapaṭuḥ smṛtidhṛtimatiniścitaḥ śrutasamudraḥ|

vispaṣṭa-madhuravacanaḥ suranaramahiṁtaḥ sadānandaḥ||

sambuddhacittakuśalaḥ sarvatra vicakṣaṇo guṇakaraṇḍaḥ|

jinasaṁstuto jitaraṇaḥ suranaramahitaḥ sadānandaḥ||

yāvad rājñā tasya stūpe koṭirdattā| yāvad amātyairabhihitaḥ| kimarthamayaṁ deva sarveṣāṁ sakāśādadhikataraṁ pūjyate|

rājā'ha| śrūyatāmabhiprāyaḥ|

yattaccharīraṁ vadatāṁ varasya dharmātmano dharmamayaṁ viśuddhaṁ|

tad dhāritaṁ tena viśokanāmnā tasmād viśeṣeṇa sa pūjanīyaḥ||

dharmapradīpo jvalati prajāsu kleśāndhakārāntakaro yadadya|

tat tatprabhāvāt sugatendrasūnostasmād viśeṣeṇa sa pūjanīyaḥ||

yathā sāmudraṁ salilaṁ samudrairdhāryeta kaccin na hi goṣpadena|

nāthena taddharmamavekṣya bhāvaṁ sūtrāntako'yaṁ sthaviro'bhiṣiktaḥ||

atha rājā sthavirāṇāṁ stūpārcanaṁ kṛtvā sthaviropaguptasya pādayornipatya prītimanā uvāca|

mānuṣyaṁ saphalīkṛtaṁ ṛtuśatairiṣṭena yat prāpyate

rājyaiśvaryaguṇaiścalaiśca vibhavaiḥ sāraṁ gṛhītaṁ paraṁ|

lokaṁ caityaśatairalaṅkṛtamidaṁ svetābhrakūṭaprabhaiḥ

asyādyāpratimasya śāsanakṛte kiṁ no kṛtaṁ duṣkaraṁ||iti||

yāvad rājā sthaviropaguptasya praṇāmaṁ kṛtvā prakrāntaḥ|

yāvad rājñā'śokena jātau bodhau dharkacakre parinirvāṇe ekaikaśatasahasraṁ dattaṁ| tasya bodhau viśeṣataḥ prasādo jāta iha bhagavatā'nuttarā samyaksambodhirabhisambuddheti| sa yāni viśeṣayuktāni ratnāni tāni bodhiṁ preṣayati|

atha rājño'śokasya tiṣyarakṣitā nāmāgramahiṣī| tasyā buddhirutpannā| ayaṁ rājā mayā sārdhaṁ ratimanubhavati viśeṣayuktāni ca ratnāni bodhau preṣayati| tayā mātaṅgī vyāharitā| śakyasi tvaṁ bodhiṁ mama sapatnīṁ praghātayituṁ| tayā'bhihitaṁ| śakṣyāmi kintu kārṣāpaṇān dehīti|

yāvan mātaṅgyā bodhivṛkṣo mantraiḥ parijaptaḥ sūtraṁ ca baddhaṁ| yāvad bodhivṛkṣaḥ śoṣṭumārabdhaḥ| tato rājapuruṣai rājñe niveditaṁ| deva bodhivṛkṣa śuṣyata iti| āha ca|

yatropaviṣṭena tathāgatena kṛtsnaṁ jagabduddhamidaṁ yathāvad|

sarvajñatā cādhigatā narendra bodhidrumo'sau nidhanaṁ prayāti||

śrutvā ca rājā murcchito bhūmau patitaḥ| yāvaj jalasekaṁ dattvā utthāpitaḥ| atha rājā kathaṁcit saṁjñāmupalabhya prarudannuvāca|

dṛṣṭvā nvahaṁ taṁ drumarājamūlaṁ jānāmi dṛṣṭo'dya mayā svayambhūḥ|

nāthadrūme caiva gate praṇāśaṁ prāṇāḥ prayāsyanti mamāpi nāśaṁ|

atha tiṣyarakṣitā rājānaṁ śokārtamavekṣyovāca| deva, yadi bodhirna bhaviṣyatyahaṁ devasya ratimutpādayiṣyāmi| rājā'ha| na sā strī api tu bodhivṛkṣaḥ| sa yatra bhagavatā'nuttarā samyaksambodhiradhigata| tiṣyarakṣitā mātaṅgīmuvāca| śakyasi tvaṁ bodhivṛkṣaṁ yathāpaurāṇamavasthāpayituṁ| mātaṅgī āha| yadi tāvat prāṇaṇukamavaśiṣṭaṁ bhaviṣyati, yathāpaurāṇamavasthāpayiṣyāmīti|

vistareṇa yāvat tayā sūtraṁ muktvā vṛkṣaṁ sāmantena khanitvā divase kṣīrakumbhasahasreṇa pāyayati| yāvadalpairahobhiryathāpaurāṇaḥ saṁvṛttaḥ| tato rājapuruṣai rājñe niveditaṁ| deva, diṣṭyā vardhasva| yathāpaurāṇaḥ saṁvṛttaḥ| śrutvā ca prītimanā bodhivṛkṣaṁ nirīkṣamāṇa uvāca|

bimbisāraprabhṛtibhiḥ pārthivendrair dyutindharaiḥ|

na kṛtaṁ tat kariṣyāmi satkāradvayamuttamaṁ||

bodhiṁ ca snāpayiṣyāmi kumbhairgandhodakākulaiḥ|

saṅghasya ca kariṣyāmi satkāraṁ pañcavārṣikaḥ||

atha rājā sauvarṇarūpyavaiḍūryasphaṭikamayānāṁ kumbhānāṁ sahasraṁ gandhodakena pūrayitvā prabhūtaṁ cānnapānaṁ samudānīya gandhamālyapuṣpasañcayaṁ kṛtvā snātvā'hatāni vāsāṁsi navāni dīrghadaśāni prāvṛtyāṣṭāṅgasamanvāgatamupavāsamupoṣya dhūpakaṭacchukamādāya śaraṇatalamabhiruhya caturdiśamāyācitumārabdhaḥ| ye bhagavato buddhasya śrāvakāste mamānugrahāyāgacchantu|

api ca|

samyaggatā ye sugatasya śiṣyāḥ śāntendriyā nirjitakāmadoṣāḥ|

sammānanārhā naradevapūjitā ayāntu te'sminnanukampayā mama||

praśamadamaratā vimuktasaṅgāḥ pravarasutāḥ sugatasya dharmarājāḥ|

asurasuranarārcitāryavṛttāstviha madanugrahaṇāt samabhyupeyuḥ||

vasanti kāśmīrapure suramye ye cāpi dhīrāstamasovane'smin|

mahāvane revatake ya āryā anugrahārthaṁ mama te'bhyupeyuḥ||

anavataptahrade nivasanti ye girinadīṣu ca parvatakandareḥ|

jinasutāḥ khalu dhyānaratāḥ sadā samudayantviha te'dya kṛpābalāḥ||

śaīrīṣake ye pravare vimāne vasanti putrā vadatāṁ varasya|

anugrahārthaṁ mama te viśokā hyāyāntu kāruṇyaniviṣṭabhāvāḥ||

gandhamādanaśaile ca ye vasanti mahaujasaḥ|

ihāyāntu hi kāruṇyumutpādyopanimantritāḥ||

evamukte ca rājñi trīṇi śatasahasrāṇi bhikṣūṇāṁ saṁnipatitāni| tatraikaṁ śatasahasramarhatāṁ dve śaikṣāṇāṁ pṛthagjanakalyāṇakānāṁ ca| na kaścid vṛddhāsanamākramyate sma| rājā'ha| kimarthaṁ vṛddhāsanaṁ tan nākramyate| tatra yaśo nāmnā vṛddhaḥ ṣaḍabhijñaḥ| sa uvāca| mahārāja vṛddhasya tadāsanamiti| rājā'ha| asti sthavira tvatsakāśādanyo vṛddhatara iti| sthavira uvāca| asti mahārāja| vadatāṁ vareṇa vaśinā nirdiṣṭaḥ siṁhanādināmagryaḥ| piṇḍolabharadvājasyaitad agrāsanaṁ nṛpate|

atha rājā kadambapuṣpavadāhṛṣṭaromakūpaḥ kathayati| asti kaścid buddhadarśī bhikṣurghriyata iti|

sthavira uvāca| asti mahāraja piṇḍolabharadvājo nāmnā buddhadarśī tiṣṭhata iti|

rājā kathayati| sthavira, śakyaḥ so'smābhirdṛṣṭimiti| sthavira uvāca| mahārāja idānīṁ drakṣyasi| ayaṁ tasya āgamanakāla iti| atha rājā prītimānā uvāca|

lābhaḥ paraḥ syād atulo mameha mahāsukhaścāyamanuttamaśca|

paśyāmyahaṁ yattamudārasattvaṁ sākṣād bharadvājasagotranāma||

tato rājā kṛtakarapuṭo gaganatalāvasaktadṛṣṭiravasthitaḥ| atha sthavirapiṇḍolabharadvājo'nekairarhatsahasrairardhacandrākāreṇopagūḍho rājahaṁsa iva gaganatalādavatīrya vṛddhānte niṣasād| sthavirapiṇḍolabharadvājaṁ dṛṣṭvā tānyanekāni bhikṣuśatasahasrāṇi pratyupasthitāni|

adrākṣīd rājā piṇḍolabharadvājaṁ śvetapalitaśirasaṁ pralambubhrūlalāṭaṁ nigūḍhākṣitārakaṁ pratyekabuddhāśrayaṁ| dṛṣṭvā ca rājā mūlanikṛtta iva drumaḥ sarvaśarīreṇa sthavirapiṇḍolabharadvājasya pādayoḥ patitaḥ| mukhatuṇḍakena ca pādāvanuparimārjyotthāya tau jānumaṇḍalau pṛthivītale pratiṣṭhāpya kṛtāñjaliḥ sthavirapīṇḍolabharadvājaṁ nirīkṣamāṇaḥ prarudannuvāca|

yadā mayā śatrugaṇān nihatya prāptā samudrābharaṇā saśailā|

ekātapatrā pṛthivī tadā me prītīrna sā yā sthaviraṁ nirīkṣya||

tvaddarśanād bhavati dṛṣṭo'dya tathāgataḥ| karuṇālābhāt tvaddarśanācca dviguṇaprasādo mamotpannaḥ| api ca sthavira dṛṣṭaste trailokyanātho gururme bhagavān buddha iti| tataḥ sthavirapiṇḍolabharadvāja ubhābhyāṁ pāṇibhyāṁ bhruvamunnāmya rājānamaśokaṁ nirīkṣamāṇa uvāca|

dṛṣṭo mayā hyasakṛdapratimo maharṣiḥ|

santaptakāñcanasamopamatulyatejaḥ|

dvātriṁśalakṣaṇadharaḥ śaradinduvaktro

brāhmasvarādhikaraṇo hyaraṇāvihārī||

rājā'ha| sthavira kutra te bhagavān dṛṣṭaḥ kathaṁ ceti| sthavira uvāca| yadā mahārāja bhagavān vijitamāraparivāraḥ pañcabhirarhacchataiḥ sārdhaṁ prathamato rājagṛhe varṣāmuṣito'haṁ tatkālaṁ tatraivāsam| mayā sa dakṣiṇīyaḥ samyag dṛṣṭa iti| āha ca|

vītarāgaiḥ parivṛto vītarāgo mahāmuniḥ|

yadā rājagṛhe varṣā uṣitaḥ sa tathāgataḥ||

tatkālamāsaṁ tatrāhaṁ subuddhasya tadantike|

yatha paśyasi māṁ sākṣādevaṁ dṛṣṭo mayā muniḥ||

yadāpi mahārāja bhagavatā śrāvastyāṁ tīrthyān vijayārthaṁ mahāprātihārya kṛtaṁ buddhāvataṁsakaṁ yāvadakaniṣṭhabhavanaṁ nirmitaṁ mahat tatkālaṁ tatraivāhamāsam| mayā tad buddhavikrīḍitaṁ duṣtamiti|

āha ca|

tīrthyā yadā bhagavatā kupathaprayātā

ṛddhiprabhāvavidhinā khalu nirgṛhītāḥ|

vikrīḍītaṁ daśabalasya tadā hyudāraṁ

dṛṣṭaṁ mayā tu nṛpa harṣakaraṁ prajānāṁ||

yadāpi mahārāja bhagavatā deveṣu trayastriṁśeṣu varṣā uṣitvā māturjanayitryā dharmaṁ deśayitvā devagaṇaparivṛtaḥ sāṁkāśye nagare'vatīrṇo'haṁ tatkālaṁ tatraivāsam| mayā sā devamanuṣyasaṁpadā dṛṣṭā utpalavarṇayā ca nirmitā cakravartisaṁpadā iti|

yadāvatīrṇo vadatāṁ variṣṭho varṣāmuṣitvā khalu devaloke|

tatrāpyahaṁ sannihito babhūva dṛṣṭo mayā'sau muniragrasattvaḥ||

yadā mahārāja sumāgadhayā anāthapiṇḍaduhitrā upanimantritaḥ pañcabhirarhacchataiḥ sārdhamṛddhyā puṇḍavardhanaṁ gatastadāhaṁ ṛddhyā parvataśailaṁ grahāya gaganatalamākramya puṇḍavardhanaṁ gataḥ| tvannimittaṁ ca me bhagavatā'jñā kṣiptā| na tāvatte parinirvātavyaṁ yāvaddharmo nāntarhita iti| āha ca|

yadā jagāmarddhibalena nāyakaḥ sumāgadhāyopanimantrito guruḥ|

tadā gṛhītvarddhibalena parvataṁ jagāma tūrṇaṁ khalu puṇḍavardhanaṁ||

ājñā tadā śākyakuloditena dattā ca me kāruṇikena tena|

tāvannate nirvṛtirabhyupeyā antarhito yāvadayaṁ na dharmaḥ||

yadāpi mahārāja tvayā pūrvaṁ bālabhāvād bhagavato rājagṛhaṁ piṇḍāya praviṣṭasya saktuṁ dāsyāmīti pāṁśvañjalirbhagavataḥ pātre prakṣipto rādhaguptena cānumoditaṁ tvaṁ ca bhagavatā nirdiṣṭo'yaṁ dārako varṣaśataparinirvṛtasya mama pāṭaliputre nagare'śoko nāma rājā bhaviṣyati caturbhāgacakravartī dhārmiko dharmarājā yo me śarīradhātukaṁ vaistārikaṁ kariṣyati caturaśītidharmarājikāsahasraṁ pratiṣṭhāpayiṣyatyahaṁ tatkālaṁ tatraivāsam| āha ca|

yadā pāṁśvañjalirdastvayā buddhasya bhājane|

bālabhāvāt prasāditvā tatraivāhaṁ tadā'bhavam||

rājā'ha| sthavira| kutredānīmuṣyata iti| sthavira uvāca|

uttare sararājasya parvate gandhamādane|

vasāmi nṛpate tatra sārdhaṁ sabrahmacāribhiḥ||

rājā'ha| kiyantaḥ sthavirasya parivārāḥ| sthavira uvāca|

ṣaṣṭyarhantaḥ sahasrāṇi parivāro nṛṇāṁ vara|

vasāmi yairahaṁ sārdhaṁ niṣpṛhairjitakalmaṣaiḥ||

api ca mahārāja kimanena sandehena kṛtena| pariviṣyatāṁ bhikṣusaṅghaḥ| bhuktavato bhikṣusaṅghasya pratisaṁmodanaṁ kariṣyāmi| rājā'ha| evamastu yathā sthavira ājñāpayati| kintu buddhasmṛtipratibodhito'haṁ bodhisnapanaṁ tāvat kariṣyāmi| samanantaraṁ ca manāpena cāhāreṇa bhikṣusaṅghamupasthāsyāmīti|

atha rājā sarvamitram udghoṣakamāmantrayati| aham āryasaṅghasya śatasahasraṁ dāsyāmi| kumbhasahasreṇa ca bodhiṁ snāpayiṣyāmi| mama nāmnā ghuṣyatāṁ pañcavārṣikamiti|

tatkālaṁ ca kunālasya nayanadvayamavipannamāsīt| sa rājño dakṣiṇe pārśve sthitaḥ| tenāṁgulidvayamutkṣiptaṁ na tu vāg bhāṣitā| dviguṇaṁ tvahaṁ pradāsyāmītyākārayati| pāṇau vardhitamātre ca kunālena sarvajanakāyena hāsyaṁ muktaṁ|

tato rājā hāsyaṁ muktvā kathayati| aho rādhagupta kenaitad vardhitamiti|

rādhaguptaḥ kathayati| deva bahavaḥ puṇyārthinaḥ prāṇino yaḥ puṇyārthī tena vardhitamiti|

rājā'ha| śatasahasratrayaṁ dāsyāmītyāryasaṅghe| kumbhasahasreṇa ca bodhiṁ snapayiṣyāmi| mama nāmnā ghuṣyatāṁ pañcavārṣikamiti|

yāvat kunālena catasro'ṅagulaya utkṣiptā| tato rājā rūṣito rādhaguptamuvāca| aho rādhagupta ko'yamasmābhiḥ sārdhaṁ pratidvandvayati alokajñaḥ|

ruṣitaṁ ca rājānamavekṣya rādhagupto rājñaḥ pādayornipatyovāca| deva kasya śaktirnarendreṇa sārdhaṁ vispardhituṁ bhavet| kunālo guṇavān pitrā sārdhaṁ vikurute| atha rājā dakṣiṇena parivṛtya kunālamavalokyovāca| sthavira ahaṁ kośaṁ sthāpayitvā rājyamantaḥpuramamātyagaṇamātmānaṁ ca kunālaṁ cāryasaṅghe niryātayāmi| suvarṇarūpyasphaṭikavaiḍūryamayaiḥ pañcakumbhasahasrairnānāgandhapūrṇaiḥ kṣīracandanakuṁkumakarpūravāsitairmahābodhiṁ snapayiṣyāmi| puṣpaśatasahasrāṇi ca bodhipramukhe cāryasaṅghe dadāmi| mama nāmnā ghuṣyatāṁ pañcavārṣikamiti| āha ca|

rājyaṁ samṛddhaṁ hi saṁsthāpya kośamantaḥ purāmātyagaṇaṁ ca sarvaṁ|

dadāmi saṅghe guṇapātrabhūte ātmākunālaṁ ca guṇopapannaṁ||

tato rājā piṇḍolabharadvājapramukhe bhikṣusaṅghe niryātayitvā bodhivṛkṣasya ca caturdiśaṁ vāraṁ baddhvā svayameva ca vāramabhiruhya caturbhiḥ kumbhasahasrai rbodhisnapanaṁ kṛtavān| kṛtamātre ca bodhisnapane bodhivṛkṣo yathāpaurāṇaḥ saṁvṛttaḥ| vakṣyati hi|

kṛtamātre nṛpatinā bodhisnapanamuttamaṁ|

bodhivṛkṣastadā jāto haritpallavakomalaḥ||

dṛṣṭvā haritapatrāḍhyaṁ pallavāṅkurakomalaṁ|

rājā harṣaparaṁ yātaḥ sāmātyagaṇanaigamaḥ||

atha rājā bodhisnapanaṁ kṛtvā bhikṣusaṅghaṁ pariveṣṭumārabdhaḥ| tatra yaśo nāmnā sthaviraḥ| tenābhihitaṁ| mahārāja mahānayaṁ paramadakṣiṇīya āryasaṅghaḥ saṁnipatitaḥ| tathā te pariveṣṭavyaṁ yathā tena kṣatirna syāditi|

tato rājā svahastena pariveṣayan yāvan navakāntaṁ gataḥ| tatra dvau śrāmaṇerau saṁrañjanīyaṁ dharmaṁ samādāya vartataḥ| ekenāpi saktavo dattā dvitīyenāpi saktavaḥ| ekena khādyakā dvitīyenāpi khādyakā eva| ekena modakā dvitīyenāpi modakāḥ| tau dṛṣṭvā rājā hasitaḥ| imau śrāmaṇerau bālakrīḍayā krīḍataḥ|

yāvad rājñā bhikṣusaṅghaṁ pariveṣya vṛddhāntamārūḍhaḥ| sthavireṇa cānuyuktaḥ| mā devena kutracid aprasāda utpādita iti|

rājā'ha| neti| api tu asti dvau śrāmaṇerau bālakrīḍayā krīḍayo yathā bāladārakāḥ pāṁśvāgāraiḥ krīḍantyevaṁ tau śrāmaṇerau saktukrīḍayā krīḍataḥ khādyakrīḍayā krīḍataḥ|

sthavira uvāca| alaṁ mahārāja| ubhau hi tau ubhayato bhāgavimuktau arhantau|

śrutvā ca rājñaḥ prītimanaso buddhirutpannā| tau śramaṇerāvāgamya bhikṣusaṅghaṁ paṭenācchādayiṣyāmi| tatastau śrāmaṇerau rājño'bhiprāyamavagamya bhūyo'nye'smābhiḥ svaguṇā ubhdāvayitavyā iti [cintitau]| tayorekena kaṭāhakā upasthāpitā dvitīyena raṅgaḥ samudānītaḥ|

rājñā pṛṣṭau śrāmaṇerakau| kimidamārabdhaṁ| tayorabhihitaṁ| devo'smākamāgamya bhikṣusaṅghaṁ paṭenācchāditukāmaḥ| tān paṭān rañjayiṣyāmaḥ|

śrutvā ca rājño buddhirutpannā| mayā kevalaṁ cintitaṁ na tu vāṅa niścāritā| paracittavidāvetau mahātmānau| tataḥ sarvaśarīreṇa pādayornipatyaṁ kṛtāñjaliruvāca|

mauryaḥ sabhṛtyaḥ sajanaḥ sapauraḥ

sulabdhalābhārthasuyaṣṭayajñaḥ|

yasyedṛśaḥ sādhujana prasādaḥ

kāle tathotsāhi karoti dānaṁ||

yāvad rājñā'bhihitaṁ| yuṣmākamāgamya tricīvareṇa bhikṣusaṅghamācchādayiṣyāmīti| tato rājā'śokaḥ pañcavārṣike paryavasite sarvabhikṣūn tricīvareṇācchādya catvāri śatasahasrāṇi saṅghāsyācchādanāni dattvā pṛthivīmantaḥpuramamātyagaṇamātmānaṁ ca kunālaṁ ca niṣkrītavān| bhūyasā bhagavacchāsane śraddhā pratilabdhā| caturaśītidharmarājikāsahasraṁ pratiṣṭhāpitam| iti|
kunālopākhyānaṁ

yasminneva divase rājñā'śokena caturaśītidharmarājikāsahasraṁ pratiṣṭhāpitaṁ tasminneva divase rājño'śokasya padmāvatī nāmnā devī prasūtā| putro jātaḥ abhirūpo darśanīyaḥ prāsādiko nayanāni cāsya paraśobhanāni|

yāvad rājño'śokasya niveditaṁ| deva diṣṭyā vṛddhirdevasya putro jātaḥ| śrutvā rājā āttamanāḥ kathayati|

prītiḥ parā me vipulā hyavāptā mauryasya vaṁśasya parā vibhūtiḥ|

dharmeṇa rājyaṁ mama kurvato hi jātaḥ suto dharmavivardhano'stu||

tasya dharmavivardhana iti nāma kṛtaṁ|

yāvat kumāro rājño'śokasyopanāmitaḥ| atha rājā kumāraṁ nirīkṣya prītamanāḥ kathayati|

sutasya me netravarā supuṇyā sujātanīlotpalasaṁnikāśā|

alaṅkataṁ śobhati yasya vaktraṁ sampūrṇacandrapratimaṁ vibhāti||

yāvad rājā'mātyān uvāca| dṛṣṭāni bhavabhdiḥ kasyedṛśāni nayanāni| amātyā ūcuḥ| deva manuṣyabhūtasya na dṛṣṭāni| api tu deva, asti himavati parvatarāje kunālo nāma pakṣī prativasati| tasya sadṛśāni nayanāni| āha ca|

himendrarāje giriśailaśṛṅge prabālapuṣpaprasave jalāḍhye|

kunālanāmneti nivāsi pakṣī netrāṇi tenāsya samānyamūni||

tato rājñā'bhihitaṁ| kunālaḥ pakṣī ānīyatāmiti|

tasyordhvato yojanaṁ yakṣāḥ śrṛṇvanti| adho yojanaṁ nāgāḥ| tato yakṣistatkṣaṇena kunālaḥ pakṣī ānītaḥ| atha rājā kunālasya netrāṇi suciraṁ nirīkṣya na kiṁcid viśeṣaṁ paśyati| tato rājñā'bhihitaṁ| kumārasya kunālasadṛśāni nayanāni| bhavatu kumārasya kunāla iti nāma| vakṣyati hi|

netrānurāgeṇa sa pārthivendraḥ sutaṁ kunāleti tadā babhāṣe|

tato'sya nāma prathitaṁ pṛthivyāṁ tasyāryasattvasya nṛpātmajasya||

vistareṇa yāvat kumāro mahān saṁvṛttaḥ| tasya kāñcanamālā nāma dārikā patnyarthe ānītā|

yāvad rājā'śokaḥ kunālena saha kukkuṭārāmaṁ gataḥ| tatra yaśo nāmnā saṅghasthaviraḥ arhan ṣaḍabhijñaḥ| sa paśyati kunālasya na cirān nayanavināśo bhaviṣyati|

tena rājā'bhihitaḥ| kimarthaṁ kunālaḥ svakarmaṇi na niyujyate| tato rājñā'bhihitaḥ| kunāla saṅghasthaviro yadājñāpayati tat paripālayitavyaṁ| tataḥ kunālaḥ sthavirasya pādayornipatya kathayati| sthavira kimājñāpayasi| sthavira uvāca| cakṣuḥkunāla anityamiti kuru| āha|

kumāra cakṣuḥ satataṁ parīkṣyaṁ calātmakaṁ duḥkhasahasrayuktaṁ|

yatrānuraktā bahavaḥ pṛthagjanāḥ kurvanti karmāṇyahitāvahāni||

sa ca tathā'bhyāsaṁ karoti manasikāraprayuktaḥ| ekābhirāmaḥ praśamārāmaśca saṁvṛttaḥ| sa rājakule vivikte sthāne'vasthitas cakṣurādīnyāyatanāni anityādibhir ākāraiḥ parīkṣate|

tiṣyarakṣitā ca nāmnā'śokasyāgramahiṣī taṁ pradeśamabhigatā| sā taṁ kunālamekākinaṁ dṛṣṭvā nayanānurāgeṇa gātreṣu pariṣvajya kathayati|

dṛṣṭvā tavedaṁ nayanābhirāmaṁ śrīmad vapurnetrayugaṁ ca kāntaṁ|

daṁdahyate me hṛdayaṁ samantād dāvāgninā prajvalate ca kakṣaḥ||

śrutvā kunāla ubhābhyāṁ pāṇibhyāṁ karṇau pidhāya kathayati|

vākyaṁ na yuktaṁ tava vakttumetat

sūnoḥ purastāj jananī mamāsi|

adharmamārgaṁ parivarjayasva

apāyamārgasya sa eva hetuḥ||

tatastiṣyarakṣitā tatkālamalabhamānā ṛddhā kathayati|

abhikāmāmabhigatāṁ yattvaṁ necchasi māmiha|

na cirādeva durbuddhe sarvathā na bhaviṣyasi||

kunāla uvāca|

mama bhavatu maraṇaṁ māta sthitasya dharme viśuddhabhāvasya|

na tu jīvitena kāryaṁ sajjanajanadhikkṛtena mama||

svargasya dharmalopo yato bhavati jīvitena kiṁ tena|

mama maraṇahetunā vai budhaparibhūtena dhikkṛtena||

yāvat tiṣyarakṣitā kunālasya chidrānveṣiṇi avasthitā|

rājño'śokasyottarāpathe takṣaśilā nagaraṁ viruddhaṁ| śrutvā ca rājā svayamevābhiprasthitaḥ| tato'mātyairabhihitaḥ| deva kumāraḥ preṣyatāṁ|

atha rājā kunālamāhūya kathayati| vatsa kunāla gamiṣyasi takṣaśilānagaraṁ saṁnāmayituṁ|

kunāla uvāca| paraṁ deva gamiṣyāmi|

tato nṛpastasya niśāmya bhāvaṁ putrābhidhānasya manorathasya|

snehācca yogyaṁ manasā ca buddvā ājñāpayāmāsa vihārayātrāṁ||

atha rājā'śoko nagaraśobhāṁ mārgaśobhāṁ ca kṛtvā jīrṇāturakṛpaṇāṁśca mārgādapanīya ekarathe'bhiruhya kumāreṇa saha pāṭaliputrān nirgataḥ| anuvrajitvā nivartamānaḥ kunālaṁ kaṇṭhe pariṣvajya nayanaṁ nirīkṣamāṇaḥ prarudannuvāca|

dhanyāni tasya cakṣūṁṣi cakṣuṣmantaśca te janāḥ|

satataṁ ye kumārasya drakṣyanti dukhapaṅkajaṁ||

yāvan naimittiko brāhmaṇaḥ paśyati kumārasya na cirān nayanavināśo bhaviṣyati| sa ca rājā'śokastasya nayaneṣvatyarthamanuṣuktaḥ| dṛṣṭvā ca kathayati|

nṛpātmajasya nayane viśuddhe mahīpatiścāpyanuraktamasya|

śriyā vivṛddhe hi sukhānukūle paśyāmi netre'dya vinaśyamāne||

idaṁ puraṁ svarga iva prahṛṣṭaṁ kumārasaṁdarśanajātaharṣaṁ|

puraṁ vipanne nayane tu tasya bhaviṣyate śokaparītacetaḥ||

anupūrveṇa takṣaśilāmanuprāptaḥ| śrutvā ca takṣaśilāpaurā ardhatrikāṇi yojanāni mārgaśobhāṁ nagaraśobhāṁ ca kṛtvā pūrṇakumbhaiḥ pratyudgatāḥ| vakṣyati ca|

śrutvā takṣaśilāpauro ratnapūrṇaghaṭādikān|

gṛhya pratyujjagāmāśu bahumānya nṛpātmajaṁ||

pratyudgamya kṛtāñjaliruvāca| na vayaṁ kumārasya viruddhā na rājño'śokasya| api tu dṛṣṭātmāno'mātyā āgatyāsmākamapamānaṁ kurvanti| yāvat kunālo mahatā sammānena takṣaśilāṁ praveśitaḥ|

rājñaścāśokasya mahān vyādhirutpannaḥ| tasya mukhāduccāro nirgantumārabdhaḥ| sarvaromakūpebhyaścāśuci pragharati na ca śakyate cikitsituṁ| tato rājñā'bhihitaṁ| kunālamānayata rājye pratiṣṭhāpayiṣyāmīti| kiṁ mamedṛśena jīvitena prayojanaṁ|

śrutvā ca tiṣyarakṣitā cintayati| yadi kunālaṁ rājye pratiṣṭhāpayiṣyati nāsti mama jīvitaṁ| tayā'bhihitaṁ| ahaṁ tvā svasthaṁ kariṣyāmi kiṁ tu vaidyānāṁ praveśaḥ pratiṣidhyatāṁ| yāvad rājñā vaidyānāṁ praveśaḥ pratiṣiddhaḥ| tatastiṣyarakṣitayā vaidyānāmabhihitaṁ| yadi kaścidīdṛśena vyādhinā spṛṣṭaḥ strī vā puruṣo vā'gacchati mama darśayitavyāḥ|

anyatamaścābhīrastādṛśenaiva vyādhinā spṛṣṭaḥ| tasya patnyā vaidyāya vyādhirniveditaḥ| vaidyenābhihitaṁ| sa evāgacchatvāturo vyādhiṁ dṛṣṭvā bhaiṣajyamupadekṣyāmi| yāvadābhīro vaidyasakāśamabhigataḥ| vaidyena ca tiṣyarakṣitāyāḥ samīpamupanītaḥ| tatastiṣyarakṣitayā pratigupte pradeśe jīvitād vyaparopitaḥ| jīvitād vyaparopya kukṣiṁ pāṭayitvā paśyati ca tasya pakvāśayasthānaṁ| antrāyāṁ kṛmirmahān prādurbhūtaḥ| sa yadyūrdhvaṁ gacchati tenāśuci pragharati| athāgho gacchatyadhaḥ pragharati| yāvat tatra maricān peṣayitvā datto na ca [sa] mriyate| evaṁ pippaliṁ śrṛṅgaveraṁ ca| vistareṇa yāvat palāṇḍuṁ dattaḥ| spṛṣṭaśca mṛta uccāramārgeṇa nirgataḥ| etacca prakaraṇaṁ tayā rājñe niveditaṁ| deva palāṇḍuṁ paribhuṁkṣva svāsthyaṁ bhaviṣyati| rājā'ha| devi, ahaṁ kṣatriyaḥ kathaṁ palāṇḍuṁ paribhakṣayāmi| devyuvāca| deva, paribhoktavyaṁ jīvitasyārthe bhaiṣajyametat|

rājñā paribhuktaṁ| sa ca kṛmirmṛta uccāramārgeṇa nirgataḥ| svasthībhūtaśca rājā| tena parituṣṭena tiṣyarakṣitā vareṇa pravāritā| kiṁ te vara prayacchāmi| tayā'bhihitaṁ| saptāhaṁ mama devo rājyaṁ prayacchatu| rājā'ha| ahaṁ ko bhaviṣyāmi| devyuvāca| saptāhasyātyayād deva eva rājā bhaviṣyati|

yāvad rājñā tiṣyarakṣitāyāḥ saptāhaṁ rājyaṁ dattaṁ| tasyā buddhirutpannā| idānīṁ mayāsya kunālasya vairaṁ niryātayitavyaḥ| tayā kapaṭalekho likhitastakṣaśilakānāṁ paurāṇāṁ| kunālasya nayanaṁ vināśayitavyamiti| āha ca|

rājā hyaśoko balavān pracaṇḍa ājñāpayattakṣaśilājanaṁ hi|

uddhāryatāṁ locanamasya śatraurmauryasya vaṁśasya kalaṅku eṣaḥ||

rājño'śokasya yatra kāryamāśu pariprāpyaṁ bhavati [sa] dantamudrayā mudrayati| yāvat tiṣyarakṣitā śayitasya rājñastaṁ lekhaṁ dantamudrayā mudrayiṣyāmīti rājñaḥ sakāśamabhigatā| rājā ca bhītaḥ pratibuddhaḥ| devī kathayati| kimidamiti| rājā kathayati| devi svapnaṁ maṁ'śobhanaṁ dṛṣṭaṁ| paśyāmi dvau gṛdhrau kunālasya nayanamutpāṭayitumicchataḥ| devī kathayati| svāsthyaṁ kumārasyeti| evaṁ dvirapi rājā bhītaḥ pratibuddhaḥ kathayati| devi svapno me na śobhano dṛṣṭa iti| tiṣyarakṣitā kathayati| kīdṛśaḥ svapna iti| rājā'ha| paśyāmi kunālaṁ dīrghakeśanakhaśmaśruṁ pauraṁ praviṣṭaṁ| devyāha| svāsthyaṁ kumārasyeti|

yāvat tiṣyarakṣitayā rājñaḥ śayitasya sa lekho dantamudrayā mudrayitvā takṣaśilāṁ preṣitaḥ| yāvad rājñā śayitena svapne dṛṣṭaṁ dantā viśīrṇāḥ|

tato rājā tasyā eva rātreratyaye naimittikān āhūya kathayati| kīdṛśa eṣāṁ svapnānāṁ vipāka iti| naimittikāḥ kathayanti| deva ya īdṛśasvapnāni paśyati tasya putrasya cakṣurbhedo bhavati| āha ca|

dantā yasya viśīryante svapnānte prapatanti ca|

caturbhedaṁ ca putrasya putranāśaṁ sa paśyati||

śrutvā ca rājā'śokas tvaritamutthāyāsanāt kṛtāñjaliścaturdiśaṁ devatāṁ yācayitumārabdhaḥ| āha ca|

yā devatā śāsturabhiprasannā dharme ca saṅghe ca gaṇapradhāne|

ye cāpi loke ṛṣayo variṣṭhā rakṣantu te'smattanayaṁ kunālaṁ||

sa ca lekho'nupūrveṇa takṣaśilāmupanītaḥ| atha takṣaśilāḥ paurajānapadā lekhadarśanāt kunālasya guṇavistaratuṣṭā notsahante tadapriyaṁ nivedituṁ| ciraṁ vicārayitvā caṇḍo rājā duḥśīlaḥ svaputrasya na marṣayati prāgevāsmākaṁ [kiṁ] marṣayati| āha ca|

munivṛttasya śāntasya sarvabhūtahitaiṣiṇaḥ|

yasya dveṣaḥ kumārasya kasya nāsya bhaviṣyati||

tairyāvat kunālasya niveditaṁ| lekhaścopanītaḥ| tataḥ kunālo vācayitvā kathayati| viśrabdhaṁ yathātmaprayojanaṁ kriyatāmiti| yāvac caṇḍālā upanītāḥ kunālasya nayanam utpāṭayateti| te ca kṛtāñjalipuṭā ūcuḥ| notsahayāmaḥ| kutaḥ|

yo hi candramasaḥ kāntiṁ mohādabhyuddharen naraḥ|

sa candrasadṛśād vaktrāt tava netre samuddharet||

tataḥ kumāreṇa makuṭaṁ dattam| anayā dakṣiṇayotpāṭayata iti| tasya tu karmaṇā'vaśyaṁ vipaktavyaṁ| puruṣo hi vikṛtarūpoṣṭādaśabhirdaurvarṇikaiḥ samanvāgato'bhyāgataḥ| sa kathayati| ahamutpāṭayiṣyāmīti| yāvat kunālasya samīpaṁ nītaḥ| tasmiṁśca samaye kunālasya sthavirāṇāṁ vacanamāmukhībhūtaṁ| sa tad vacanamanusmṛtyovāca|

imāṁ vipattiṁ vijñāya tairuktaṁ tattvavādibhiḥ|

paśyānityamidaṁ sarvaṁ nāsti kaścid dhruve sthitaḥ||

kalyāṇamitrāste mahyaṁ sukhakāmā hitaiṣiṇaḥ|

yairayaṁ deśito dharmo vītakleśairmahātmabhiḥ||

anityatāṁ saṁparipaśyato me gurūpadeśān manasi prakurvataḥ|

utpāṭane'haṁ na bibhemi saumya netradvayasyāsthiratāṁ hi paśye||

utpāṭye vā na vā netre yathā vā manyate nṛpaḥ|

gṛhītasāraṁ cakṣurme hyanityādibhirāśrayaiḥ||

tataḥ kunālas taṁ puruṣamuvāca| tena hi bhoḥ puruṣa ekaṁ tāvan nayanam utpāṭya mama haste'nuprayaccha| yavat sa puruṣaḥ kunālasya nayanamutpāṭayituṁ pravṛttaḥ| tato'nekāni prāṇiśatasahasrāṇi vikroṣṭumārabdhāni| kaṣṭaṁ bhoḥ|

eṣa hi nirmalajyotsno gaganāt patate śaśī|

puṇḍarīkavanāccāpi śrīmānutpāṭyate'mbujaḥ||

teṣu prāṇiśatasahasreṣu rudatsu kunālasyaiva nayanamutpāṭya haste dattaṁ| tataḥ kunālastannayanaṁ gṛhyovāca|

rūpāṇi kasmānna nirīkṣase tvaṁ yathā purā prākṛtamāṁsapiṇḍa|

te vañcitāste ca vigarhaṇīyā ātmeti ye tvāmabudhāḥ śrayante||

sāmagryakaṁ burbudasannikāśaṁ sudurlabhaṁ nirviṣayā'svatantraṁ|

evaṁ pravīkṣanti sadā'pramattā ye tvāṁ na te duḥkhamanuprayānti||

evaṁ cintayatā tena sarvabhāveṣvanityatāṁ|

strotāpattiphalaṁ prāptaṁ janakāyasya paśyataḥ||

tataḥ kunālo dṛṣṭasatyastaṁ puruṣamuvāca| idānīṁ dvitīyaṁ viśrabdhaṁ nayanamutpāṭyatāṁ| yāvattena puruṣeṇa kunālasya dvitīyaṁ nayanamutpāṭya haste dattaṁ| atha kunālo māṁsacakṣuṣi uddhṛte prajñācakṣuṣi ca viśuddhe kathayati|

uddhṛtaṁ māṁsacakṣurme yadyapyetat sudurlabhaṁ|

prajñācakṣurviśuddhaṁ me pratilabdham aninditaṁ|

parityakto nṛpatinā yadyahaṁ putrasaṁjñayā|

dharmarājasya putratvamupeto'smi mahātmanaḥ||

aiśvaryād yadyahaṁ bhraṣṭaḥ śokaduḥkhanibandhanād|

dharmaiśvaryamavāptaṁ me duḥkhaśokavināśanaṁ||

yāvat kunālena śrutaṁ nāyaṁ tātasyāśokasya ādeśaḥ| api tu tiṣyarakṣitāyāṁ ayaṁ prayoga iti| śrutvā ca kunālaḥ kathayati|

ciraṁ sukhaṁ tiṣṭhatu tiṣyanāmnī āyurbalaṁ pālayatāṁ ca devī|

saṁpreṣitoyaṁ hi yayā prayogo yasyānubhāvena kṛtaḥ svakārthaḥ||

tataḥ kāñcanamālayā śrutaṁ kunālasya nayanāni utpāṭitānīti| śrutvā ca bhartṛtayā kunālasamīpamupasaṁkramya parṣadamavagāhya kunālamuddhṛtanayanaṁ rudhirāvasiktagātraṁ dṛṣṭvā mūrchitā bhūmau patitā| yāvaj jalasekaṁ kṛtvā utthāpitā|

tataḥ kathaṁcit saṁjñāmupalabhya sasvaraṁ prarudatī uvāca|

netrāṇi kāntāni manoharāṇi ye māṁ nirīkṣyā janayanti tuṣṭiṁ|

te me vipannā hyanirīkṣaṇīyā styajanti me prāṇasamāḥ śarīraṁ||

tataḥ kunālo bhāryāmanunayannuvāca| alaṁ ruditena| nārhasi śokamāśrayituṁ| svayaṁkṛtānāmiha karmaṇāṁ phalamupasthitaṁ| āha ca|

karmātmakaṁ lokamidaṁ viditvā duḥkhātmakaṁ cāpi janaṁ hi matvā|

matvā ca lokaṁ priyaviprayogaṁ kartuṁ priye nārhasi vāṣpamokṣaṁ||

tataḥ kunālo bhāryayā saha takṣaśilāyā niṣkāsitaḥ| sa garbhādhānamupādāya paramasukumāraśariraḥ| na kiñcid utsahate karma kartuṁ| kevalaṁ vīṇāṁ vādayati| gāyati ca| tato bhaikṣyaṁ labhate kunālaḥ patnyā saha bhuṁkte|

tataḥ kāñcanamālā yena mārgeṇa pātaliputrādānītā tameva mārgaṁmanusarantī bhartudvitīyā pāṭaliputraṁ gatā| yāvadaśokasya gṛhamārabdhā praveṣṭuṁ| dvārapālena ca nivāritau| yāvad rājño'śokasya yānaśālāyāmavasthitau|

tataḥ kunālo rātryāḥ pratyuṣamaye vīṇāṁ vādayitumārabdhaḥ| yathā nayanānyutpāṭitāni satyadarśanaṁ ca kṛtaṁ tadanurūpaṁ hitaṁ ca gītaṁ prārabdhaṁ| āha ca|

cakṣurādīni yaḥ prājñaḥ paśyatyāyatanāni ca|

jñānadīpena śuddhena sa saṁsārād vimucyate||

yadi tava bhavaduḥkhapīḍitā bhavati ca doṣaviniścitā matiḥ|

sukhamiha ca yadīcchasi dhruvaṁ tvaritamihāyatanāni saṁtyaja||

tasya gītaśabdo rājñā'śokena śrutaḥ| śrutvā ca prītamanā uvāca|

gītaṁ kunālena mayi prasaktaṁ vīṇāsvaraścaiva śrutaścireṇa|

abhyāgato'pīha gṛhaṁ nu kañcin na cecchati draṣṭumayaṁ kumāraḥ||

atha rājā'śoko'nyatamapuruṣamāhūyovāca| puruṣa lakṣyate|

na khalveṣa kiṁ gītasya kunālasadṛśo dhvaniḥ|

karmaṇyadhairyatāṁ caiva sūcayanniva lakṣyate||

tadanenāsmi śabdena dhairyādākampito bhṛśaṁ|

kalabhasyeva naṣṭasya pranaṣṭakalabhaḥ karī||

gaccha kunālamānayasveti| yāvat puruṣo yānaśālāṁ gataḥ| paśyati kunālam uddhṛtanayanaṁ vātātapaparidagdhagātramapratyabhijñāya ca rājānamaśokam abhigamyovāca| deva na hyeṣa kunālaḥ| andhaka eṣa vanīpakaḥ patnyā saha devasya yānaśālāyām avasthitaḥ| śrutvā ca rājā saṁvignaścintayāmāsa| yathā mayā svapnānyaśobhanāni dṛṣṭāni niyataṁ kunālasya nayanāni vinaṣṭāni bhaviṣyanti| āha ca|

svapnāntare nimittāni yathā dṛṣṭāni me purā|

niḥsaṁśayaṁ kunālasya netre vai nidhanaṁ gate||

tato rājā prarudannuvāca|

śīghramānīyatāmeṣa matsamīpaṁ vanīpakaḥ|

na hi me śāmyate cetaḥ sutavyasanacintayā||

yāvat puruṣo yānaśālāṁ gatvā kunālamuvāca| kasya tvaṁ putraḥ| kiṁ ca nāma| kunālaḥ prāha|

aśoko nāma rājā'sau mauryāṇāṁ kulavardhanaḥ|

kṛtsneyaṁ pṛthivī yasya vaśe vartati kiṁkara||

tasya rājñastvahaṁ putraḥ kunāla iti viśrutaḥ|

dhārmikasya tu putro'haṁ buddhasya ādityabāndhavaḥ||

tataḥ kunāla patnyā saha rājño'śokasya samīpamānītaḥ| atha rājā'śokaḥ [paśyati] kunālamuddhṛtanayanaṁ vātātapaparidagdhagātraṁ rathyācoḍakasaṁghātapratyavareṇa vāsasā lakṣyālakṣyapracchāditakaupīnaṁ| sa tamapratyabhijñāya ākṛtimātrakaṁ dṛṣṭvā kathayati| tvaṁ kunāla iti| kunālaḥ prāha| evaṁ deva kunālo'smīti| śrutvā mūrcchito bhūmau patitaḥ| vakṣyati hi|

tataḥ kunālasya mukhaṁ nirīkṣya netroddhṛtaṁ śokaparītacetāḥ|

rājā hyaśokaḥ patito dharaṇyāṁ hā putra śokena hi dahyamānaḥ||

yāvaj jalapariṣekaṁ kṛtvā rājānamutthāpayitvā'sane niṣāditaḥ| atha rājā kathañcit saṁjñāmupalabhya kunālamutsaṅge sthāpayāmāsa| vakṣyati hiṁ|

tato muhūrtaṁ nṛpa āśvasitvā kaṇṭhe pariṣvajya rasāśrukaṇṭhaḥ|

muhuḥ kunālasya mukhaṁ pramṛjya bahūni rājā vilalāpa tatra||

netre kunālapratime vilokya sutaṁ kunāleti purā babhāse|

tadasya netre nidhanaṁ gate te putraṁ kunāleti kathaṁ ca vakṣye||

āha ca|

kathaya kathaya sādhuputra tāvad

vadanamidaṁ tava kena cārunetraṁ|

gaganamiva vipannacandratāraṁ

vyapagataśobham anīkṣakaṁ kṛtaṁ te||

akaruṇahṛdayena tena tāta

munisadṛśasya na sādhu sādhubuddheḥ|

naravaranayaneṣvavairavairaṁ

prakṛtamidaṁ mama bhūriśokamūlaṁ||

vada suvadana kṣiprametadarthaṁ

vrajati śarīramidaṁ purā vināśaṁ|

tava nayanavināśaśokadagdhaṁ

vanamiva nāgavimuktavajradagdhaṁ||

tataḥ kunālaḥ pitaraṁ praṇipatya uvāca|

rājannatītaṁ khalu naiva śocyaṁ

kiṁ na śrutaṁ te munivākyam etat|

yatkarmabhiste'pi jinā na muktāḥ

pratyekabuddhāḥ sudṛḍhaistathaiva||

labdhāphalasthāśca pṛthagjanāśca ye

kṛtāni karmāṇyamṛtāni dehināṁ|

svayaṁ kṛtānāmiha karmaṇāṁ phalaṁ

kathaṁ tu vakṣyāmi parairidaṁ kṛtaṁ||

ahameva mahārāja kṛtāparādhaśca sāparādhaśca| vinivartayāmi yo'haṁ vinayāmi vipattijananāni|

na śastravajrāgniviṣāṇi pannagāḥ

kurvanti pīḍāṁ rabhasāpakāriṇaḥ|

śarīralakṣye hi dhṛte hi pārthiva

patanti duḥkhānyaśivāni dehināṁ||

atha rājā śokāgninā saṁtāpitahṛdaya uvāca|

kenoddhṛtāni nayanāni sutasya mahyaṁ

ko jīvitaṁ sumadhuraṁ tyajituṁ vyavastaḥ|

śokānalo nipatito hṛdaye pracaṇḍaḥ

ācakṣva putra laghu kasya harāmi daṇḍaṁ||

yāvad rājñā'śokena śrutaṁ tiṣyarakṣitāyā ayaṁ prayoga iti|

śrutvā rājā tiṣyarakṣitāmāhūyovāca|

kathaṁ hyadhanye na nimajjase kṣitau

chettāsmi śīrṣaṁ paraśuprahāritaṁ|

tyajāmyahaṁ tvāmatipāpakāriṇīm

adharmayuktāṁ śriyamātmavāniva||

tato rājā krodhāgninā prajvalitastiṣyarakṣitāṁ nirīkṣyovāca|

utpāṭya netre paripāṭayāmi

gātraṁ kimasyā nakharaiḥ sutīkṣṇaiḥ|

jīvantiśūlāmatha kārayāmi

chettāsmi nāsāṁ krakacena vā'syāḥ||

kṣūreṇa jivhāmatha kartayāmi

viṣeṇa pūrṇāmatha ghāṭayiṣye|

sa evamityādivaghaprayogaṁ

bahuprakāraṁ hyavadannarendraḥ||

śrutvā kunālaḥ karuṇātmakastu

vijñāpayāmāsa guruṁ mahātmā|

anāryakarmā yadi tiṣyarakṣitā

tvamāryakarmā bhava mā vadhī striyaṁ||

phalaṁ hi maitryā sadṛśaṁ na vidyate

prabho titikṣā sugatena varṇitā|

punaḥ praṇamya pitaraṁ kumāraḥ

kṛtāñjaliḥ sūnṛtavāg jagāda||

rājanna me duḥkhalavo'sti kaścit tīvrāpakāre'pi na manyutāpaḥ|

manaḥ prasannaṁ yadi me jananyāṁ yayoddhṛte me nayane svayaṁ hi|

tattena satyena mamāstu tāvan netradvayaṁ prāktanameva sadyaḥ||

ityuktamātre pūrvādhikapraśobhite netrayugme prādurbabhūvatuḥ| yāvad rājñā'śokena tiṣyarakṣitā'marṣitena jatugṛhaṁ praveśayitvā dagdhā| takṣaśilāśca paurāḥ praghātitāḥ|

bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayachettāramāyuṣmantaṁ sthaviropaguptaṁ pṛcchati| kiṁ kunālena karma kṛtaṁ yasya karmaṇo vipākena nayanānyutpāṭitāni|

sthavira uvāca| tena hyāyuṣmantaḥ śrūyatāṁ|

bhūtapūrvamatīte'dhvani vārāṇasyāmanyatamo lubdhakaḥ| sa himavantaṁ gatvā mṛgān praghātayati| so'pareṇa samayena himavantaṁ gataḥ| tatra cāśanipatitāni pañcamṛgaśatani ekasyā guhāyāṁ praviṣṭānyāsāditāni| tena vāgurayā sarve gṛhītāḥ| tasya buddhirutpannā| yadi praghātayiṣyāmi māṁsaḥ kledamupayāsyati| tena pañcānāṁ mṛgaśatānāmakṣīṇyutpāṭitāni| te uddhṛtanayanā na kvacit palāyanti| evaṁ bahūnāṁ mṛgaśatānāṁ nayanānyutpāṭitāni|

kiṁ manyadhvamāyuṣmantaḥ| yo'sau lubdhakaḥ sa eṣa kunālaḥ| yattatrānena bahūnāṁ mṛgaśatānāṁ nayanānyutpāṭitāni tasya karmaṇo vipākena bahūni varṣaśatasahasrāṇi narakeṣu duḥkhamanubhūya tataḥ karmaviśeṣeṇa pañcajanmaśatāni tasya nayanānyutpāṭitāni|

kiṁ karma kṛtaṁ yasya karmaṇo vipākenocce kūle upapannaḥ| prāsādikaśca saṁvṛttaḥ| satyadarśanaṁ ca kṛtaṁ|

tena hyāyuṣmantaḥ śrūyatāṁ|

bhūtapūrvamatīte'dhvani catvāriṁśadvarṣasahasrāyuṣi prajāyāṁ krakucchando nāma samyaksambuddho loka udapādi|

yadā krakucchandaḥ samyaksambuddhaḥ sakalaṁ buddhakāryaṁ kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ, tasyā'śokena rājñā catūratnamayaḥ stūpaḥ kāritaḥ| yadā rājā'śokaḥ kālagato'śrāddho rājā rājye pratiṣṭhitaḥ| tāni ratnānyadattādāyikairhṛtāni| pāṁśukāṣṭhaṁ cāvaśiṣṭaṁ| tatra janakāyo gatvā viśīrṇaṁ dṛṣṭvā śocitumārabdhaḥ|

tasmiṁśca samayenyatamaśca śreṣṭhiputraḥ| tenoktaḥ| kimarthaṁ rudyata iti| tairabhihitaṁ krakucchandasya samyaksambuddhasya stūpaścatūratnamaya āsīt| sa idānīṁ viśīrṇaṁ iti|

tatastena yā tatra krakucchandasya samyaksambuddhasya kāyapramāṇikā pratimā babhūva viśīrṇā sābhisaṁskṛtā| samyakpraṇidhānaṁ ca kṛtaṁ| yādṛśaḥ krakucchandaḥ śāstedṛśameva śāstāramārāgayeyaṁ| mā virāgayeyamiti|

kiṁ manyadhvamāyuṣmantaḥ| yo'sau śreṣṭhiputraḥ sa eṣa kunālaḥ| yatrānena krakucchandasya stūpo'bhisaṁskṛtastasya karmaṇo vipākenoccakule upapannaḥ| yat pratimā'bhisaṁskṛtā tasya karmaṇo vipākena kunālaḥ prāsādikaḥ saṁvṛttaḥ| yat praṇidhānaṁ kṛtaṁ tasya karmaṇo vipākena kunālena [yādṛśaḥ] śākyamuniḥ samyaksambuddhastādṛśa eva śāstā samārāgito na virāgitaḥ| satyadarśanaṁ ca kṛtaṁ|

iti śrīdivyāvadāne kunālāvadanaṁ saptaviṁśatimaṁ samāptaṁ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5091

Links:
[1] http://dsbc.uwest.edu/node/5095