Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > viṁśatikā vijñaptimātratāsiddhiḥ

viṁśatikā vijñaptimātratāsiddhiḥ

Bibliography
Title: 
Vijnaptimatrasiddhi-prakaranam-dvayam [1]
Author: 
Acarya Vasubandhu
Editor: 
Tripathi, Ram Shankar
Publisher: 
Sampurnananda Sanskrit University
Place of Publication: 
Varanasi, India
Year: 
1992

viṁśatikā vijñaptimātratāsiddhiḥ

Parallel Devanagari Version: 
विंशतिका विज्ञप्तिमात्रतासिद्धिः [2]

viṁśatikā vijñaptimātratāsiddhiḥ |

vijñaptimātramevedamasdadarthāvabhāsanāt|

yadvat taimirikasyāsatkeśoṇḍrakādidarśanaṁ||1||

na deśakālaniyamaḥ saṁtānāniyamo na ca|

na ca kṛtyakriyā yuktā vijñaptiryadi nārthataḥ||2||

deśādiuniyamaḥ siddhaḥ svapnavat pretavatpunaḥ|

saṁtānāniyamaḥ sarvaiḥ pūyanadyādidarśane||3||

svapnopaghātavatkṛtyakriyā narakavatpunaḥ|

sarvaṁ narakapālādidarśane taiśca bādhane||4||

tiraścāṁ saṁbhavaḥ svarge yathā ca narake tathā|

na pretānāṁ yatastajjaṁ duḥkhaṁ nānubhavanti te||5||

yadi tatkarmabhistatra bhūtānāṁ saṁbhavastathā|

iṣyate pariṇāmaśca kiṁ vijñānasya neṣyate||6||

karmaṇo vāsanānyatra phalamanyatra kalpyate|

tatraiva neṣyate yatra vāsanā kiṁ nu kāraṇaṁ||7||

rūpādyāyatanāstitvam tadvineyajanaṁ prati|

abhiprāyavaśāduktamupapādukasatvavat||8||

nāstīha sattva ātmā vā dharmāstvete sahetukāḥ

yataḥ svabījādvijñaptiryadābhāsa pravartate|

dvividhāyatanatvena te tasyā munirabravīt||9||

tathā pudgalanairātmyapraveśo hi anyathā punaḥ|

deśanā dharmanairātmyapraveśaḥ kalpitātmanā||10||

na tadekaṁ na cānekaṁ viṣayaḥ paramāṇuśaḥ|

na ca te saṁhatā yasmātparamāṇurna sidhyati||11||

ṣaṭkena yugapadyogātparamāṇoḥ ṣaḍaṁśatā|

ṣaṇṇāṁ samānadeśatvātpiṇḍaḥ syādaṇumātrakaḥ||12||

paramāṇorasaṁyoge tatsaṁghāte'sti kasya saḥ|

na cānavayavatvena tatsaṁyogād na sidhyati||13||

dibhāgabhedo yasyānti tasyaikatvaṁ na yujyate|

chāyāvṛtī kathaṁ vā anyo na piṇḍaścenna tasya te||14||

ekatve na krameṇetiryugapanna grahāgrahī|

vicchinnānekavṛttiśca sūkṣmānīkṣā ca no bhavet||15||

pratyakṣabṛddhiḥ svapnādau yathā sa ca yadā tadā|

na so'rtho dṛśyate tasya pratyakṣatvaṁ kathaṁ mataṁ||16||

uktaṁ yathā tadābhāsā vijñaptiḥ smaraṇaṁ tataḥ|

svapnadṛgviṣayābhāvaṁ nāprabuddho'vagacchati||17||

anyonyādhipatitvena vijñaptiniyamo mithaḥ|

middhenopahataṁ cittaṁ svapne tenāsamaṁ phalaṁ||18||

maraṇaṁ paravijñaptiviśeṣādvikriyā yathā|

smṛtilopādikānyeṣāṁ piśācādimanovaśāt||19||

kathaṁ vā daṇḍakāraṇyaśūnyatvamṛṣikopataḥ|

manodaṇḍo mahāvadyaḥ kathaṁ vā tena sidhyati||20||

paracittavidāṁ jñānamayathārya kathaṁ yathā|

svacittajñānaṁ ajñānādyathā buddhasya gocaraḥ||21||

vijñaptimātratāsiddhiḥ svaśaktisadṛśī mayā|

kṛteyaṁ sarvathā sā tu na cintyā buddhagocaraḥ||22||

viṁśatikā vijñaptimātratāsiddhiḥ |

kṛtiriyamācārya vasubandhoḥ |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • śāstrapiṭaka
  • yogācāra

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6399

Links:
[1] http://dsbc.uwest.edu/node/7689
[2] http://dsbc.uwest.edu/node/3818