Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > bodhisattva-vyākaraṇa-parivartaścaturthaḥ

bodhisattva-vyākaraṇa-parivartaścaturthaḥ

Parallel Devanagari Version: 
बोधिसत्त्व-व्याकरण-परिवर्तश्चतुर्थः [1]

IV bodhisattva-vyākaraṇa-parivartaścaturthaḥ

atha khalu kulaputra ratnagarbhasya tathāgatasyārhataḥ samyaksaṁbuddhasyaitad abhavat| "bahyo'nena samudrareṇunā brāhmaṇena prāṇakoṭyo'nuttarāyāṁ samyaksaṁbodhau samādāpitā niveśitāḥ pratiṣṭhāpitā avaivartikabhūmau sthāpitāste ca mayā vyākartavyā buddhakṣetrāśca darśayitavyāḥ"| atha khalu bhagavān bodhicittāsaṁpramoṣaṁ nāma samādhiṁ samāpannaḥ| smitaṁ ca prāviṣkṛtavān, yena smitāviṣkaraṇenānantā paryantā buddhakṣetrā udareṇāvabhāsenāvabhāsya rājño'raṇemino'nyeṣāṁ ca bahūnāṁ prāṇakoṭināṁ buddhakṣetraguṇavyūhaṁ ādarśayati| tena khalu punaḥ samayena daśasu dikṣu gaṇanātikrānteṣu buddhakṣetreṣu bodhisattvā mahāsattvāḥ tamavabhāsaṁ dṛṣṭvā buddhānubhāvenemāṁ lokadhātuṁ samāgatā bhagavato darśanāya vandanāya paryupāsanāya bhikṣusaṅghaṁ ca| te ca vividhairbodhisattvavikurvitairbhagavataḥ pūjāṁ kṛtvā pādau śirasābhivandya bhagavantaṁ paryupāsya purato niṣaṇṇā bodhisattvapraṇidhānaṁ śrotukāmāḥ|

atha khalu kulaputra samudrareṇurbrāhmaṇo'grapurohitaḥ rājānamaraṇeminamāha - "tvaṁ tāvan mahārāja prathamaṁ buddhakṣetraguṇavyūhaṁ pratigṛhṇīṣva"| atha rājānaṇemī yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat - "ahaṁ bhagavan bodhyarthikaḥ, yanmayā māsatrayaṁ bhagavato nānāvidhairupakaraṇairupasthānaṁ kṛtamaprameyasya ca bhikṣusaṅghasya tanmayā kuśalamūlamanuttarāyāṁ samyaksaṁbodhau pariṇāmitaṁ| imāni ca bhagavan mayā saptavarṣāṇi buddhakṣetraguṇavyūhāścintitā; yatrāhaṁ bhagavan buddhakṣetre'nuttarāṁ samyaksaṁbodhimabhisaṁbuddho yatra na nirayā syurna tiryagyonirna yamalokāḥ| ye ca sattvāścyavayuste mā durgatāvupapadyeyuḥ| sarve tatra sattvāḥ suvarṇvarṇā bhaveyuḥ| sarveṣāṁ tatra devamanuṣyāṇāṁ nānātvaṁ na syāt| sarve tatra sattvā jātismarāḥ| sarvasattvāścaivaṁrūpeṇa divyena cakṣuṣā samanvāgatāḥ syuryad buddhakoṭīniyutaśatasahasrāṇi anyeṣu lokadhātuṣu tiṣṭhato yāpayato dharmaṁ ca deśayataḥ paśyeyuḥ| sarvasattvāścaivaṁrupeṇa divyena śrotreṇa samanvāgatāḥ syuḥ, yad buddhakoṭīniyutaśatasahasrāṇāṁ dharmaṁ deśayamānaṁ śṛṇuyuḥ| sarvasattvāścaivaṁrūpeṇa paracittajñānena samanvāgatāḥ syuḥ, teṣāṁ bahubuddhakṣetrakoṭīnayutaśatasahasrasthitānāṁ sattvānāṁ cittacaritānyājāneyuḥ| sarvasattvāḥ tathāvidhenarddhikauśalyena samanvāgatāḥ syuryadekacittotpādena buddhakṣetrakoṭīniyutaśatasahasrāṇi atikrameyuḥ| mā ca tatra sattvā bhaveyuḥ parigrahavanto'ntataḥ svaśarīre'pyanāgṛhītamānasāḥ| sarvasattvāścāvaivartikā bhaveyuranuttarāyāṁ samyaksaṁbodhau| sarvasattvāścopapādukāḥ syuḥ| na tatra mātṛgrāmasya prajñaptirbhavet| na tatra sattvānāṁ āyuḥ pramāṇaparyantaḥ syād, anyatra praṇidhānavaśena| na tatra sattvānāmakuśalasya nāmāpi syāt| na tatra buddhakṣetre durgandhaṁ syāt, divyātikrāntena bhagavadgandhena tadbuddhakṣetraṁ sphuṭaṁ syāt| sarvasattvāśca dvātriṁśadbhirmahāpuruṣalakṣaṇaiḥ samalaṅkṛtāḥ syuḥ| sarvasattvāścaikajātipratibaddhāḥ syuḥ, sthāpayitvā praṇidhānaṁ| sarvasattvāstatraikapūrvāhṇena buddhānubhāvena gaṇanātikrāntān buddhān paryupāsīran, yāvad vividhena bodhisattvavikurvitenākāṅkṣeyuḥ buddhānāṁ pūjāṁ kartuṁ tathaiva teṣāṁ siddhyeyuḥ, tenaiva pūrvabhaktena vivarteyuḥ| sarvasattvāśca buddhapiṭakaṁ kathayeyuḥ| sarvasattvāśca nārāyaṇabalasamanvāgatā bhaveyuḥ| na kaścit sattvo buddhakṣetraguṇālaṅkārasya varṇaparyantaṁ śaktaḥ syādgṛhītumantaśo divyenāpi cakṣuṣā| sarvasattvāstatra pratisaṁvitprāptāḥ syuḥ, asaṁkhyeyapratibhānāḥ| ekaikasya ca bodhisattvasya yojanasahasrapramāṇaṁ syāt| prabhāsvaraṁ ca tadbuddhakṣetraṁ syāt, samantena ca gaṇanātikrāntā buddhakṣetraguṇavyuhāstatra dṛśyeyuḥ| ye cātra sattvā upapadyeyuryāvadbodhiparyantena brahmacāriṇaḥ syuḥ| sarvasattvāḥ sadevakasya lokasya namasyanīyāḥ syuḥ, yāvad bodhiparyantena nendriyavikalā bhaveyuḥ| sahopapannāśca tatra sattvā divyātikrāntamāryaprītisukhaṁ pratilabheyuḥ| sarvasattvāśca tatra kuśalamūlasamavadhānāḥ syuḥ| sarvasattvāśca tatra navāni vastrāṇi kāśāyāṇi dhārayeyuḥ| sahopapannāśca tatra sattvāḥ suvibhaktivatīṁ samādhiṁ pratilabheyuḥ, yasya samādheḥ pratilābhādgaṇanātikrānteṣu buddhakṣetreṣu gatvā buddhān paryupasīran yāvad bodhiparyantenānupaśyeyuḥ| ye ca tatra bodhisattvā upapadyeyuḥ te yādṛgjātīyāṁ buddhakṣetraguṇavyūhān ākāṅkṣeyuḥ tādṛgjātīyān buddhakṣetraguṇavyūhāḥ teṣu ratnavṛkṣeṣu paśyeyuḥ| sahopapannāśca sattvāḥ samādhiṁ pratilabheyuryasya samādheḥ pratilābhāt daśasu dikṣu gaṇanātikrānteṣu anyeṣu buddhakṣetreṣu buddhāstiṣṭhato yāpayato nityaṁ paśyeyurye tatra sattvāḥ pratyājāyeyuḥ te sarva evaṁrūpeṇa cīvaravimānālaṅkārābharaṇavarṇarūpeṇa syuryathā paranirmitavaśavartino devāḥ| na tatra buddhakṣetre pāṁśuśilā kālaparvatā bhaveyuḥ, na cakravāḍamahācakravāḍā na sumerurna mahāsamudrāḥ; na tatrāvareṇanivaraṇakleśaśabdāḥ sarveṇa sarvaṁ sarvataśca; tatra narakatiryagyoniyamalokaśabdo na syānnākṣaṇaśabdo na duḥkhaśabdaḥ|

evaṁrūpeṇāhaṁ bhagavan buddhakṣetreṇārthī; tāvadahaṁ bhadanta bhagavan bodhisattvaduṣkaracaryāṁ cariṣye yāvannaivaṁrūpairguṇairbuddhakṣetraṁ pariśodhayiṣye; evamahaṁ bhadanta bhagavan puruṣakāraṁ kariṣye, tataḥ paścādanuttarāṁ samyaksaṁbodhimabhisaṁbhotsye| daśayojanasāhasrikaśca me bodhivṛkṣo bhavet, tatra niṣaṇṇaścāhamekakṣaṇenacittotpādenānuttarāṁ samyaksaṁbodhimabhisaṁbudhyeya| apramāṇā ca me prabhā syāt buddhakṣetrakoṭīnayutaśatasahasrāṇāṁ avabhāsayanti| aparimāṇā ca mamāyurbhavedaprameyakalpakoṭīnayutaśatasahasrāṇāṁ na śakyaṁ kenacid gaṇayitumanyatra sārvajñena jñānena| aprameyaśca me bodhisattvasaṅghaḥ syāt śrāvakapratyekabuddhavarjito, yanna śakyaṁ gaṇayituṁ anyatra sārvajñena jñānena| bodhiprāptasya ca mamāprameyeṣvasaṁkhyeyeṣu anyeṣu buddhakṣetreṣu buddhā bhagavanto varṇabhāṣaṇaṁ kuryurghoṣaṁ cānuśrāvayeyuryaśa udīrayeyuḥ| bodhiprāptasya ca mamāprameyeṣvasaṁkhyeyeṣvanyeṣu buddhakṣetreṣu ye sattvā nāmadheyaṁ śṛṇuyuste sarve buddhakṣetre kuśalamūlapariṇāmanaṁ kṛtvā mama buddhakṣetra upapadyeyuḥ, sthāpayitvānantaryakārakān sattvān saddharmapratikṣepakān| bodhiprāptasya me'nyāsu gaṇanātikrāntāsu lokadhātuṣu sattvā bodhicittotpādaṁ kuryuḥ, mama buddhakṣetra upapattimākāṅkṣamāṇāḥ, tatra ca kuśalamūlapariṇāmanaṁ kuryuḥ; teṣāṁ cāhaṁ maraṇakālasamayeṣvagratastiṣṭheya bodhisattvagaṇaparivṛtaḥ; te ca māṁ dṛṣṭvā prītiṁ prasādaṁ ca mamāntika utpādayeyuḥ, sarvāvaraṇatāṁ ca nivartayeyuḥ, kālaṁ ca kṛtvāsmākaṁ buddhakṣetra upapadyeyuḥ| ye ca tatra bodhisattvāste'smākaṁ sakāśādaśrutapūrvāṁ dharmadeśanāmākāṅkṣeyuḥ śrotuṁ te yādṛśīmākāṅkṣeyustādṛśīṁ śṛṇuyuḥ| bodhiprāptasya ca mama gaṇanātikrānteṣu buddhakṣetreṣu bodhisattvā nāmadheyaṁ śṛṇuyuḥ te'vaivartikāḥ syuranuttarāyāṁ samyaksaṁbodhau, prathamāṁ kṣāntiṁ pratilabheyuḥ tathā dvitīyāṁ, yādṛśīṁ samādhiṁ dhāraṇīṁ cākāṅkṣeyuḥ tādṛśīṁ samādhiṁ dhāraṇīṁ ca pratilabheyuḥ| parinirvṛtasya ca mama gaṇanātikrānteṣu kalpeṣu paścād gaṇanātikrānteṣu buddhakṣetreṣu bodhisattvā mama nāmadheyaṁ śrutvā paramāṁ prītiṁ prasādaṁ prāmodyaṁ ca prāpnuyurmāmeva namasyamānā āścaryaprāptā yaśakīrtiṁ ca varṇayeyuḥ; bodhisattvabhūtena ca yadā mayā buddhakāryaṁ abhiniṣpāditaṁ tataḥ paścādanuttarāṁ samyaksaṁbodhimabhisaṁbuddhyeyaṁ, abhisaṁbuddhasya ca mama paramaprasādapratilabdhā bodhisattvāḥ prathamāyāḥ kṣāntyā lābhinaḥ syurdvitīyāyāḥ tṛtīyāyāḥ, yādṛśīṁ ca samādhiṁ dhāraṇīṁ ākāṅkṣeyustādṛśīṁ pratilabheyuḥ, yāvadbodhiparyantenānupaśyeyuḥ| bodhiprāptasya ca me gaṇanātikrānteṣu buddhakṣetreṣu yāḥ striyo mama nāmadheyaṁ śṛṇuyustāḥ paramaprītiprāmodyaṁ pratilabheyuḥ, anuttarāyāṁ samyaksaṁbodhau cittānyutpādayeyuḥ, yāvadbodhiparyantena na bhūyaḥ strītvaṁ pratilabheyuḥ| parinirvṛtasya ca me gaṇanātikrānteṣu kalpeṣu gaṇanātikrāntā yāḥ striyo mama nāmadheyaṁ śṛṇuyuḥ tāḥ paramaprītiprāmodyaṁ prasādaṁ ca prāpnuyuḥ, anuttarāyāṁ samyaksaṁbodhau cittānyutpādayeyuḥ, yāvadbodhiparyantena na bhūyaḥ strītvaṁ pratilabheyuḥ| īdṛśamahaṁ bhadanta bhagavan buddhakṣetramākāṅkṣāmi, īdṛśāśca pariśuddhāśayāḥ sattvā, īdṛśo'haṁ bhagavan buddhakṣetre'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ"|

atha khalu kulaputra ratnagarbhastathāgato'rhan samyaksaṁbuddho rājño'raṇeminaḥ sādhukāramadāt|"sādhu sādhu mahārāja, gambhīraste mahārāja praṇidhānaṁ pariśuddhaṁ te buddhakṣetraṁ parigṛhītaṁ| paśya mahārāja paścimāyāṁ diśi koṭīśatasahasrabuddhakṣetrāṇāṁ atikramya indrasuvirājitā nāma lokadhātuḥ, tatrendraghoṣeśvararājo nāma tathāgato'rhan samyaksaṁbuddhastiṣṭhati dhriyate yāpayati pariśuddhānāṁ sattvānāṁ dharmaṁ deśayati| na ca tatra buddhakṣetre śrāvakapratyekabuddhānāṁ prajñaptirapyasti, utpādāya na tatra śrāvakapratyekabuddhakathā kriyate, śuddhā ca tatra mahāyānakathā| sarva evopapādukāḥ sattvā, na ca tatra mātṛgrāmasya nāmāpi jñāyate| sarva ete guṇāstatra buddhakṣetre yathā mahārājenāparimitaṁ buddhakṣetraguṇavyūhapraṇidhānam kṛtamamitāśayāḥ sattvā vaineyāḥ parigṛhītāstena tvaṁ mahārāja indraghoṣeśvararājatathāgatasya parinirvṛtasya tasmin saddharme'ntarhite ṣaṣṭīnāmantarakalpānāmatyayena sā lokadhāturmeruprabhā nāma bhaviṣyati| tatrācintyamatiguṇarājo nāma tathāgato bhaviṣyatyarhan samyaksaṁbuddho| yathaivendraghoṣeśvararājasya tathāgatasyārhataḥ samyaksaṁbuddhasya indrasuvirājitāyāṁ lokadhātau buddhakṣetraguṇavyūhaḥ tathaivācintyamatiguṇarājasya tathāgatasya meruprabhāyāṁ lokadhātau guṇavyūho bhaviṣyati| tasya cācintyamatiguṇarājasya tathāgatasya ṣaṣṭyantarakalpāṇyāyuḥpramāṇaṁ bhaviṣyati| yadācintyamatiguṇarājastathāgataḥ parinirvāsyati tasya ṣoḍaśāntarakalpāḥ saddharmaḥ sthāsyati, tasya saddharme'ntarhite sahasrāntarakalpātyayena viratirnāma sā lokadhāturbhaviṣyati| tatra raśmirnāma tathāgato'rhan samyaksaṁbuddhaḥ, peyālaṁ pūrvavat, samāścaiṣāmāyuḥ samā lokadhātuḥ| evaṁ parinirvṛtānāṁ saddharme'ntarhite aparā nāma sā lokadhāturbhaviṣyati| tara ratneśvaraghoṣo nāma tathāgato'rhan samyaksaṁbuddha utpatsyate| samo buddhakṣetraguṇavyūhaḥ samaṁ cāntarakalpā sthāsyati yāpayiṣyati dharmaṁ ca deśayiṣyati| tasya parinirvṛtasya saptāntarakalpāṁ saddharmaḥ sthāsyati, tasmiṁśca saddharme'ntarhite, peyālaṁ pūrvavat| evaṁ cāprameyāparimāṇān tathāgatāṁstatra buddhakṣetra upapannān paśyāmi parinirvṛtāṁśca, naivāsau lokadhātussaṁvartate na nivartate| tatrānāgate'dhvani atikrānta ekasmin gaṅgāvālikāsame'saṁkhyeye pratiṣṭhe dvitīye nadīgaṅgāvālikāsame'saṁkhyeye sā lokadhātuḥ sukhāvatī nāma bhaviṣyati| tatra tvaṁ mahārājanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase, amitāyurnāma tathāgato'rhan samyaksaṁbuddho bhaviṣyasi"|

rājāraṇemyāha - "kutra te bhadanta bhagavan bodhisattvā mahāsattvā ye'smākaṁ prathamataraṁ tatra buddhakṣetre'nuttarāṁ samyaksaṁbodhimabhisaṁbhotsyante?"| bhagavān āha - "ime te mahārāja bodhisattvā mahāsattvā ye'prameyairasaṁkhyeyairatulyairaparimāṇairdaśabhyo digbhyaḥ tābhyastābhyo lokadhātubhya āgatā maṁ vandanāya paryupāsanāya dharmaśravaṇāya, ye mama purato niṣaṇṇā ete'tītairbuddhairvyākṛtā anuttarāyāṁ samyaksaṁbodhau, pratyutpannairapi buddhairbhagavadbhirete kulaputrā vyākṛtā anuttarāyāṁ samyaksaṁbodhau| ye tatra buddhakṣetre prathamataramanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyante, ekaikaścaiṣa mahārāja bodhisattvo'nekeṣāṁ buddhakoṭīnayutaśatasahasrāṇāṁ antike kṛtādhikāro'varuptakuśalamūlo bhāvitaprajñaḥ, ta ete mahārāja kulaputrā ye tatra prathamataraṁ buddhakṣetre buddhā bhaviṣyanti"| rājāraṇemyāha - "ayaṁ bhadanta bhagavan samudrareṇurbrāhmaṇo yenāhaṁ sapariṣatko'nuttarāyāṁ samyaksaṁbodhau samādāpitāḥ sa kiyatā kālenānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate ?"| bhagavān āha - "mahākāruṇika eṣa brāhmaṇaḥ samudrareṇuḥ, śroṣyasi tvaṁ yathaiṣa siṁhanādaṁ nadiṣyati"|

rājā āha - "yadyeṣa me praṇidhiḥ samṛdhyati yathāhaṁ bhagavatā vyākṛtāḥ, tadyathāhaṁ bhagavataḥ pādavandanaṁ kuryāṁ pañcamaṇḍalena tadā gaṅgānadīvālikāsamā lokadhātavaḥ prakampantu pracalantu| ye ca teṣu buddhakṣetreṣu buddhāḥ tiṣṭhanti dhriyanti yāpayanti te ca māṁ vyākuryuḥ"|

atha khalu kulaputra rājāraṇemī ratnagarbhasya tathāgatasya pañcamaṇḍalakena pādayornipatitaḥ| yadaiva rājñaḥ śirasā pṛthivī spṛṣṭā tadā gaṅgānadīvālikāsamā buddhakṣetrāḥ kampitāḥ calitāḥ pracalitāḥ kṣubhitāḥ saṁprakṣubhitāḥ, gāṅgānadīvālikāsamā buddhā vyākurvanti| "santīraṇe buddhakṣetre dhāraṇe kalpe'śītivarṣasahasrāyuṣkāyāṁ prajāyāṁ ratnagarbhastathāgato'rhan samyaksaṁbuddho rājānamaraṇeminaṁ vyākaroti| bhaviṣyasi tvamanāgate'dhvani atikrānte gaṅgānadīvālikāsame'saṁkhyeye praviṣṭe dvitīye'saṁkhyeye sukhāvatyāṁ lokadhātāvamitaśuddhāyāṁ amitāyurnāma tathāgato'rhan samyaksaṁbuddhaḥ, samantato daśasu dikṣu gaṅgānadīvālikāsamān lokadhātūn avabhāsayiṣyasi"|

bhagavān āha -

"uttiṣṭha pravarasattvā vidhijña

vyākṛtastvaṁ daśabalaiḥ|

gaṅgāprakhyā velitavasumatīsaśailā

bhaviṣyasi naravaradamyasārathiḥ"||

atha khalu kulaputra rājāraṇemī tuṣṭa udagraḥ pramuditāḥ prītisaumanasyajātaḥ, atikramya nātidūre ekānte niṣaṇṇo dharmaśravaṇāya||

atha khalu kulaputra samudrareṇurbrāhmaṇo rājño'raṇemino jyeṣṭhaputramanimiṣaṁ nāma rājakumāramāmantrayati sma|

animiṣo'vocat| peyālaṁ pūrvavat, "avalokitā mayāpāyā ye ca tatra sattvā upapannāḥ pracaṇḍaghoraṁ duḥkhaṁ anubhavanti| avalokitā mayā svargā ye ca tatra sattvā upapannāḥ saṁkliṣṭacittāḥ punarapyapāyeṣu prapatanti| sarvasattvāśca mayāvalokitā akalyāṇamitrasaṁsṛṣṭā viharanti, dharmadurbhikṣāndhakāre kuśalamūlaparikṣīṇā dṛṣṭigrāhagrastāḥ kumārgairvihanyate| svareṇāhaṁ bhagavan tān sattvān vijñapayāmi, sarvaṁ ca kuśalaṁ pariṇāmayāmi anuttarāyāṁ samyaksaṁbodhau| yad ahaṁ bodhisattvacaryāṁ careyaṁ ye kecanasattvā duḥkhotpīḍā bhayatarjitā dharmadurbhikṣāndhakāre praviṣṭā līnā dīnā atrāṇā aśaraṇā aparāyaṇā māmanusmareyuḥ, nāma ca parikīrtayeyuḥ| yadyahaṁ divyena śrotreṇa śṛṇuyāṁ divyena cakṣuṣā paśyeyaṁ, na ca tāṁ sattvān vyasanebhyaḥ parimocayeyaṁ, nāhamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ| yadāhaṁ bhadanta bhagavan sattvahetościrapraṇidhānaviśeṣeṇa ciraṁ bodhisattvacaryāṁ cariṣyāmi tadā me āśāparipūrirbhavatu| yadāhaṁ bhadanta bhagavan mahārājāraṇemī atikrānte ekasmin gaṅgānadīvālikāsame'saṁkhyeye pratiṣṭhe dvitīye sukhāvatyāṁ lokadhātāvanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate, amitāyurnāma bhaviṣyati tathāgato'rhan samyaksaṁbuddhaḥ, pariśuddhe buddhakṣetre pariśuddhānāṁ sattvānāṁ buddhakāryaṁ kariṣyati, yāvatyāmitāyustathāgataḥ aparimāṇān kalpān buddhakāryaṁ kṛtvā pariniṣṭhitabuddhakāryo'nupadhiśeṣanirvāṇadhātau pravekṣyate, tasya praviṣṭasya yāvat saddharmaḥ sthāsyati tāvacciramahaṁ bodhisattvacaryāṁ cariṣyāmi, bodhisattvabhūto'haṁ buddhakāryaṁ kariṣyāmi| yadāmitāyuṣastathāgatasya samyaksaṁbuddhasya rātryāḥ prathame yāme saddharmo'ntardhāsyati tasyāmeva rātryāṁ paścime yāme'hamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ| vyākarotu māṁ bhagavān anuttarāyāṁ samyaksaṁbodhau| evamevāhaṁ daśasu dikṣu gaṅgānadīvālikāsamāsu lokadhātuṣu ye buddhā bhagavantastiṣṭhanti dhriyanti yāpayanti tān api buddhān bhagavataḥ svareṇa vijñapayāmi vyākurvantu māṁ te buddhā bhagavanto'nuttarāyāṁ samyaksaṁbodhau"|

vyākṛtaḥ kulaputra ratnagarbheṇa tathāgatenānimiṣo rājaputraḥ| evaṁ cāha - "yattvayā kulaputrāvalokitā apāyāḥ avalokitāḥ svargā avalokitaṁ sarvasattvānāṁ duḥkhaṁ saṁjanitaṁ kāruṇyacittaṁ sattvānāṁ duḥkhamocanārthaṁ kleśapraśamanārthaṁ, tasmāttvaṁ kulaputrāvalokiteśvaro nāma bhaviṣyasi| tvamavalokiteśvara bahūnāṁ sattvakoṭīnayutaśatasahasrāṇāṁ duḥkhamocakaḥ| bodhisattvabhūtastvaṁ kulaputra buddhakāryaṁ kariṣyasi| parinivṛte cāmitābhe tathāgate'vaśiṣṭe dvitīye gaṅgānadīvālikāsame'saṁkhyeye, yasyāmeva rātryāṁ prathame yāme saddharmo'ntardhāsyati tasyāmeva rātryāṁ paścime yāme tvaṁ kulaputrānekavyūhe bodhivṛkṣamūle vajrāsane niṣaṇṇaḥ anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase, samantaraśmyabhyudgataśrīkūṭarājo nāma bhaviṣyasi tathāgato'rhan samyaksaṁbuddhaḥ| ṣaṇṇavatikalpakoṭīniyutaśatasahasrāṇi tavāyurbhaviṣyati| parinirvṛtasya te triṣaṣṭikalpakoṭyaḥ saddharmaḥ sthāsyati"|

avalokiteśvara āha - "yadi bhagavan nimā mamāśā paripūryate tadyadāhaṁ bhagavataḥ pādābhivandanaṁ karomi tadā ye buddhā bhagavanto daśasu dikṣu gaṅgānadīvālikāsameṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti te vyākurvantu māṁ, calatu ca dharaṇī sarvagaṅgānadīvālikāsamāsu daśasu dikṣu lokadhātuṣu, sarvaparvatapāṣāṇaśikharavṛkṣebhyaḥ pañcāṅgikānāṁ tūryāṇāṁ śabdo niścaratu, sarvasattvāśca virāgacittaṁ pratilabhantu"| yadā cāvalokiteśvareṇa bodhisattvena ratnagarbhastathāgataḥ pañcamaṇḍalakena vanditastadā gaṅgānadīvālikāsameṣu buddhakṣetreṣu dharaṇī pracalitā, te ca buddhā bhagavanto vyākurvanti peyālaṁ pūrvavat, sarvaparvatapāṣāṇaśikharebhyaḥ pañcāṅgikasya tūryasya śabdo niścarati, sarvasattvāśca virāgacittena sthitāḥ|

bhagavān āha -

"uttiṣṭha kāruṇyapuṇyasu hṛṣṭamānaso

vyākṛtastvaṁ daśadiśi varadehadhārī|

prakampitā dharaṇīsakṣetra ṣaḍvikāro

bhaviṣyasi jināgrapugalo maharṣī"||

atha khalu samudrareṇurbrāhmaṇo'grapurohito dvitīyaṁ rājaputraṁ nimirnāmāmantrayāmāsa| "evaṁ cānumoda tvaṁ kulaputremaṁ mahāparityāgaṁ, yacca tvayā śubhamupārjitaṁ tatsarvaṁ sattvahetoḥ sarvajñatāyāṁ pariṇāmaya, utpādaya cittamanuttarāyāṁ samyaksaṁbodhau"|

atha nimī rājakumāro bhagavataḥ purastānniṣadyedamavocat - "yat mayā bhagavān upasthitaḥ sarvopakaraṇaiḥ sārdhamaparimitena bhikṣusaṅghena, yaścānumodanodgataḥ puṇyaskandhaḥ, yacca kāyavāṅmanaḥ sucaritaṁ puṇyaṁ pariṇāmayāmi anuttarāyāṁ samyaksaṁbodhau| na kevalamasmin kliṣṭe buddhakṣetre bodhimahaṁ spṛśeyaṁ; yatrāvalokiteśvaraḥ kumāraḥ sarvaratnasannicayāyāṁ lokadhātāvanekaratnavyūhe bodhivṛkṣe niṣaṇṇo'nuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate samantaraśmyabhudgataśrīkūṭarājo nāma tathāgato bhaviṣyati, tamahaṁ adhyeṣayeyaṁ dharmadeśanāyāṁ yāvaccāsau tathāgato dharmaṁ deśayet tāvadahaṁ bodhisattvacaryāṁ careyaṁ, tasya tathāgatasyāstaṁgatasya saddharme'ntarhite tasyānantareṇāhaṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ| evaṁrūpaṁ me buddhakṣetraṁ bhavedguṇavyūhena, evamevāhaṁ buddhakāryaṁ kuryāṁ, evameva parinirvāpayeyaṁ, evameva parinirvṛtasya saddharmaściraṁ tiṣṭhet, sarva eva guṇavyūhaḥ yathā samantaraśmyabhyudgataśrīkūṭarājasya tathāgatasya"|

bhagavān āha - "mahāsthāmante kulaputra prārthitaṁ| prāpsyasi tvaṁ kulaputraivaṁrūpaṁ sthānaṁ yathā svayaṁ parigṛhītaṁ| prāpsyasi tvaṁ kulaputra tasmin buddhakṣetre'nuttarāṁ samyaksaṁbodhiṁ| supratiṣṭhitaguṇamaṇikūṭarājo nāma tathāgato bhaviṣyasi| yathā sthāmante kulaputra mahāsthānaṁ parigṛhītaṁ, tena tvaṁ kulaputra mahāsthāmaprāpto bhavasva"|

sa prāha - "yadi me bhagavanneṣāśā paripūryate, tadyadāhaṁ bhagavataḥ pañcamaṇḍalakena kāyena pādau vandāmi tadā me daśasu dikṣu gaṅgānadīvālikāsamā buddhā bhagavanto vyākurvantu, sumanāvarṣaśca pravarṣatu"| yadā kulaputra mahāsthāmaprāptena satpuruṣeṇa ratnagarbhasya pañcamaṇḍalakena pādābhivandanaṁ kṛtaṁ tadā gaṅgānadīvālikāsameṣu daśasu dikṣu gaṅgānadīvālikāsamairbuddhairbhagavadbhirvyākṛtaḥ, ṣaḍvikāraṁ ca mahāpṛthivī pracalitā, sumanāvṛṣṭiśca prapatitā|

bhagavān āha -

"uttiṣṭha dṛḍhasthāmavegapuṇya

vyākṛta daśadiśi lokanāthaiḥ|

calitā mahāpṛthivī vṛṣṭirvṛṣṭā sumanā-

varṣairbhaviṣyasi tvaṁ suranarabrahmabhūtaḥ"||

atha samudrareṇurbrāhmaṇastṛtīyaṁ rājaputramindragaṇaṁ nāmamantrayati sma| peyālaṁ pūrvavat, pratigṛhyāñjaliṁ ratnagarbhaṁ tathāgatametadavocat - "yanmayā bhagavān sarvopakaraṇairupasthitaḥ sārdhaṁ bhikṣusaṅghena, yacca me kāyavāṅmanaḥ sucaritaṁ, idaṁ cānumodanāsahagataṁ puṇyaskandhaṁ, etatsarvamanuttarāyāṁ samyaksaṁbodhau pariṇāmayāmi| na tu kliṣṭe buddhakṣetre'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ, na cātikṣipraṁ prāpnuyāṁ| na yāvaccāhamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ tāvadbodhicaryāṁ caran, daśasu dikṣvanantāparyanteṣu anyeṣu lokadhātuṣu buddhān bhagavataḥ paśyeyaṁ| ye mayā prathamaṁ bodhāya samādāpitā yeṣāṁ mayā tatprathamaṁ bodhicittamutpāditaṁ bodhicitte pratiṣṭhāpitāḥ, pāramitāsu ca ye mayā samādāpitā niveśitā pratiṣṭhāpitā bodhicaryāṁ caratā, tān ahaṁ divyena cakṣuṣā gaṅgānadīvālikāsame buddhakṣetre paramāṇurajaḥsameṣu buddhakṣetreṣu buddhān bhagavato dharman deśayataḥ paśyeyaṁ, ye mayā bodhāya samādāpitāḥ| evamahaṁ bodhisattvacaryāṁ caran buddhakāryaṁ kuryāṁ, tāvadahaṁ bodhisattvacaryāṁ careyaṁ sattvānāmāśayapariśodhayamānaḥ yāvantaḥ kecit sattvā mama buddhakṣetra upapadyeran ta evaṁvidhāḥ syuḥ tadyathā brahmakāyikā devāḥ; tathā ca buddhakṣetraguṇavyūhaṁ pariśodhayeyaṁ yathā gaṅgānadīvālikāsamaṁ trisāhasramahāsāhasraṁ ekaṁ buddhakṣetraṁ syāt| tasya ca buddhakṣetrasya bhavāgraparyantāni prākārāṇi anekaratnasaṁsthitāni nānāratnapratyuptāni ca syuḥ, sarvā ca tatra buddhakṣetre śuddhavaiḍūryamayī pṛthivī syāt, apagatarajaḥpāṣāṇaśarkarāpagatakaluṣasaṁsparśā dharaṇī syāt| na tatra mātṛgrāmasyanāma prajñaptiḥ syāt, sarvasattvāścopapādukāḥ syurna tatra sattvāḥ kavadīkārāhārāḥ syuḥ, sarve ca tatra sattvā prītyāhārā dharmāhārāḥ syuḥ| na tatra buddhakṣetre śrāvakapratyekabuddhānāṁ prajñaptiḥ syāt, śuddhānāṁ bodhisattvānāmapagatakhilamaladveṣamrakṣāṇāṁ śuddhānāṁ brahmacāriṇāṁ buddhakṣetraṁ pariśuddhaṁ syāt| sarve tatra bodhisattvā muṇḍāḥ kāṣāyavastradhāriṇaḥ prādurbhaveyuḥ, samanantaraprādurbhūtānāṁ mahāvabhāsaṁ bhavet, teṣāṁ dakṣiṇe haste ratnapātrī nānārasapūrṇā prādurbhavet; samanantaraprādurbhūtānāṁ evaṁrūpāṁ smṛtiṁ pratilabheyurnāsmākaṁ pratirūpaṁ ye vayaṁ kavaḍīkārāhāramāharema, yannūnaṁ vayamanyāsu lokadhātuṣu gatvā buddhān bhagavatastiṣṭhato yāpayato'nenāhāreṇa pratimānayāmo buddhaśrāvakāṁśca duḥkhitaṁ ca janaṁ pratimānayāmaḥ, pretabhavaneṣu ca gatvā kṣuttarṣaprajvalitagātrān sattvān anenāhāreṇa pratimānayāmaḥ"| sahacittotpādena te bodhisattvā mahāsattvā acintyacāritravatīṁ nāma samādhiṁ pratilabheyuḥ, tasya ca samādheḥ pratilābhādasajjanā daśasu dikṣvaprameyeṣvanyeṣu buddhakṣetreṣu gaccheyuḥ, tiṣṭhato yāpayato buddhān bhagavata āhāreṇa pratimānayeyuḥ śrāvakāṁścānyāṁśca sattvāṁ, prītyā pratimānya dharmadeśanāṁ kṛtvā tenaiva pūrvabhaktena svabuddhakṣetraṁ āgaccheyuḥ| evaṁ cīvararatnāni, yāvat tenaiva pūrvabhaktena svakaṁ buddhakṣetramāgatyānyonyaṁ cīvareṇa prāvarayeyuḥ| yāvanti ca tatra buddhakṣetre teṣāṁ bodhisattvānāmupabhogaḥ paribhogā bhaveyustaiḥ sarvairbuddhaiḥ śrāvakaiścānyaiśca sattvaiḥ sahasādhāraṇaṁ kṛtvā paścādātmanā paribhuñjeyuḥ| aṣṭākṣaṇavarjitaṁ ca buddhakṣetraṁ bhavet, na ca tatra duḥkhaśabdo bhavet, na śikṣāgrahaṇaśabdaḥ, āpattivyutthānaśabdo'pi na bhavet| anekaratnaśatasahasropacitaṁ tadbuddhakṣetraṁ syāt, anekaratnapratyuptaṁ maṇisandarśanasadṛśaṁ bhavet, yāni maṇiratnāni daśasu dikṣvadṛṣṭapūrvāṇi tāni aśrutapūrvāṇi tāni maṇiratnāni pracareyuḥ, yeṣāṁ maṇiratnānāṁ nāmadheye nirdiśyamāne varṣakoṭyo'pi kṣayaṁ gaccheyuḥ| yaśca bodhisattvaḥ ākāṅkṣeta svarṇamayaṁ eva buddhakṣetraṁ paśyeyaṁ tasya svarṇamayaṁ eva tiṣṭheta| yo rūpyamayamākāṅkṣeta sa rūpyamayaṁ paśyet, na cāsya suvarṇamayaṁ parihāyeyaṁ, peyālaṁ pūrvavat| ya ākāṅkṣeta sphatikamayaṁ vaiḍūryamayaṁ aśmagarbhamayaṁ lohitamuktāmayaṁ musālagalvamayaṁ evaṁvidhaṁ tadbuddhakṣetraṁ paśyema, ityākāṅkṣeyuḥ| agarumayaṁ tagaramayaṁ tamālapatramayaṁ yo bodhisattva ākāṅkṣeduragasāracandanamayaṁ goṣīrṣacandanamayaṁ tadbuddhakṣetraṁ draṣṭuṁ tasya tathaiva syāt| yathā yathā yādṛśamākāṅkṣeyuḥ tathā tathā tādṛśaṁ syāt; na caiko dvitīyasya praṇidhiḥ syāt, sarveṣāṁ eva praṇidhiḥ paripūryate| na ca tatra buddhakṣetre sūryacandramasau prajñāyeyātāṁ, svayaṁ prabhāśca tatra bodhisattvāḥ pratyājāyeyuḥ, anyāṁ yādṛśīṁ prabhāmākāṅkṣeran tādṛśīmutsṛjeyuḥ, antato buddhakṣetrakoṭīnayutaśatasahasreṣvapi| na ca tatra buddhakṣetre rātridivasānāṁ nāmadheyamapi prajñāyate, anyatra kusumavikasanatayā| na ca tatra buddhakṣetre śītoṣṇaṁ prajñāyate na vyādhirna glānyaṁ na jarāmaraṇamanyatra yo bodhisattva ākāṅkṣedbodhimabhisaṁboddhuṁ so'nyatra lokadhātāvuṣitvā āyuḥ kṣapayitvā bodhimabhisaṁbudhyeta| na tatra buddhakṣetre maraṇaṁ bhaveyuḥ, anuttaraparinirvāṇena uparyantarīkṣe tathāgataparinirvāṇaṁ syāt| yādṛgjātrīyāṁśca bodhisattva upabhogaparibhogāmākāṅkṣeran tādṛgjātīyā abhinirvarteyuḥ| sarvatra ca buddhakṣetre gaganatale tūryakoṭīniyutaśatasahasrā vādyeyuḥ| na ca tebhyastūryebhyaḥ kāmopasaṁhitāḥ śabdā niścareyuḥ, anyatra pāramitā śabdā niścareyuḥ, buddhaśabdo dharmaśabdaḥ saṅghaśabdo bodhisattvapiṭakadharmaparyāyaśabdo niścaret| yathādhimuktā bodhisattvāstādṛgjātīyāṁ śabdāṁ śṛṇuyuḥ| bodhisattvacārikāmahaṁ bhagavaṁścaramāṇo yāvan mayāprameyeṣvasaṁkhyeyeṣu buddhakoṭīnayutaśatasahasreṣu buddhakṣetraguṇavyūhā dṛṣṭāste vyūhāste'laṅkārāstāni liṅgāni tāni nimittāni tāni sthānāni tāni praṇidhānāni sarva eva mama buddhakṣetre praviśeyuḥ, sthāpayitvā śrāvakapratyekabuddhavyūhāṁ pañcakaṣāyikāṁśca buddhakṣetraguṇavyūhāṁ| na ca tatra buddhakṣetre narakatiryakpretāḥ prajñāyeyurna sumerurna cakravāḍamahācakravāḍā na śīlāpāṁśuparvatāḥ prajñāyeyuḥ, na mahāsamudrā; na cānye kāṣṭhavṛkṣā bhaveyurdivyātikrāntairnānāvṛkṣaistadbuddhakṣetramākīrṇaṁ syāt, anyatra divyaiḥ kusumairmāndāravamahāmāndāravairna ca tatra durgandhaṁ syānnānāgandhairudārodāraistadbuddhakṣetraṁ sphuṭaṁ syāt| sarve tatraikajātipratibaddhā bodhisattvā utpadyeran, na tatraikasattvaḥ syādyastataścyavitvānyatra pratyājāyeta, anyatra tuṣitebhyaḥ tataścyuto'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyeta| tāvadahaṁ bhadanta bhagavan bodhisattvacaryāṁ cariṣyāmi yāvannaivaṁvidhaṁ mahāpuruṣakāramabhiniṣpādayiṣyāmi| evaṁrūpaṁ buddhakṣetraṁ sthāpayiṣyāmi, evaṁrūpaiḥ śuddhāśayaiḥ sattvairekajātipratibaddhairbodhisattvaiḥ sārdhaṁ tadbuddhakṣetramākīrṇaṁ pratiṣṭhāpayiṣyāmi| na tatra bodhisattvaḥ syād yo na mayā prathamaṁ bodhāya samādāpitaḥ syāt; sarve te tatra bodhisattvāḥ pratyājāyeyuḥ ye mayā prathamaṁ bodhāya samādāpitāḥ pāramitāsu niveśitāḥ; tatraivedaṁ buddhakṣetramantargataṁ kuryāṁ sarve cāmī duḥkhā praśamayeyaṁ| bodhisattvabhūto'haṁ bhadanta bhagavan evaṁrūpaṁ puruṣakāraṁ niṣpādayeyaṁ, tataḥ paścāt tatra buddhakṣetre'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ| daśacāturdvīpikasahasrapramāṇo me bodhivṛkṣaḥ pariṇāhena syāt, saptaratnavicitrasandarśano nāma bhavet| daśatrisāhasraḥ samantapariṇāhena; tasya ca bodhivṛkṣasya gandhenābhayā ca kṛtsanaṁ buddhakṣetraṁ sphuṭaṁ syāt; tasya mūle pañcacāturdvīpikapramāṇaṁ me nānāratnavicitraṁ vajrāsanaṁ syāt, praśamakṣamasuvicitrajñānagandhasamavasaraṇaṁ nāma bhaveccaturaśītiyojanānyuccatvena; tasyāhaṁ bodhivṛkṣasya mūle vajrāsane niṣīdeyaṁ, paryaṅkamābhujya tenaiva muhūrtenānuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ yāvat parinirvāṇakālaṁ tatparyaṅkaṁ na bhindyāṁ na muceyaṁ na tasmād bodhivṛkṣamūlāduttiṣṭheyaṁ| bodhivṛkṣamūlastha evāhaṁ vajrāsane niṣaṇṇo'haṁ nirmitān buddhān bodhisattvāṁśca gaṇanātikrānteṣvanyeṣu buddhakṣetreṣu preṣayeyaṁ, ekaiko buddha ekapūrvabhaktena sattvānāṁ dharmaṁ deśayet, tenaiva pūrvabhaktena gaṇanātikrāntān sattvān anuttarāyāṁ samyaksaṁbodhau samādāpayeyuḥ pratiṣṭhāpayeyuḥ avaivartikāṁ sthāpayeyuḥ, evaṁ nirmitā bodhisattvā bodhisattvakāryaṁ kuryuḥ| bodhiprāptasya me gaṇanātikrānteṣu daśasu dikṣvanyāsu lokadhātuṣu mama kāyo dṛṣyet, yeṣāṁ ca sattvānāṁ mama kāyo lakṣaṇālaṅkṛtaścakṣurindriyasyābhāsamāgacchet sarve te sattvā niyatā bhaveyuranuttarāyāṁ samyaksaṁbodhau, yāvad bodhiparinirvāṇena te sattvā avirahitā bhaveyurbuddhairbhagavadbhiḥ| na tatrendriyavikalā bhaveyurye ca tatra bodhisattvā māṁ draṣṭuṁ iccheyuste yena yenaiva gaccheyuḥ parivarteyuḥ caṁkrameyurniṣīdeyuḥ tiṣṭheyuḥ, sarve te bodhisattvāḥ samanantarotpāditena buddhanamaskāracittena māṁ bodhivṛkṣaniṣaṇṇaṁ paśyeyuḥ, dṛṣṭvā ca yasya dharmasaṁśayaḥ syāt so'sya sahadarśanena vigacchettīrṇavacikitsāḥ syādanupadiṣṭasya dharmapadasyārthamājāneyuḥ| apramāṇaṁ me āyurbhavet na śakyate kenacid gaṇayituṁ anyatra sārvajñena jñānena, apramānāśca tatra bodhisattvā bhaveyuḥ| yasmiṁśca kṣaṇe'haṁ tatra buddhakṣetre'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ tasmin kṣaṇe tatra buddhakṣetre bodhisattvā muṇḍāḥ kāṣāyavastrāḥ saṁbhaveyuḥ, yāvan mama parinirvāṇānna cātra buddhakṣetra ekasattvo'pi dīrghakeśaḥ syāt śuklaprāvaraṇo vā, sarva eva śramaṇavarṇāḥ syuḥ śramaṇapratirūpāstiṣṭheyuḥ"|

bhagavān āha - "sādhu sādhu satpuruṣa, tvamapi paṇḍito vyakto medhāvī atīvaśobhanaṁ te praṇidhānaṁ kṛtaṁ, atīvaguṇavāstvamatīvajñānavān; yatastvaṁ kulaputra sarvasattvānāmarthāyaivaṁrūpāṁ pravarāṁ praśastāṁ matiṁ kṛtavān pravaro buddhakṣetraguṇavyūhaḥ parigṛhītaḥ, tataste kulaputra mañjuśrīrnāma bhavatu| bhaviṣyasi tvaṁ mañjuśrīranāgate'dhvani atikrāntayordvayornadīvālikāsamayorasaṁkhyeyayoḥ praviṣṭe ca tṛtīye'saṁkhyeye dakṣiṇasyāṁ diśi śuddhavirajaḥsannicayo nāma lokadhāturbhaviṣyati, tatra ca sahālokadhāturantargatā bhaviṣyati, anupraviṣṭaśca evaṁrūpayā guṇavyūhayā tadbuddhakṣetraṁ prādurbhaviṣyati| tatra tvaṁ mañjuśrīranuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase, samantadarśī nāma tathāgato bhaviṣyasi arhan samyaksaṁbuddhaḥ| evaṁrūpā ca te bodhisattvaparṣadbhaviṣyati sarve caite praṇidhānāstvayi saṁpatsyante yathā tvayā praṇidhānaṁ kṛtaṁ; bodhisattvabhūtena tatastvaṁ bahubuddhakoṭīṣvavaruptakuśalamūlo bhaviṣyasi, āśayapariśodhakaśca kleśapramardakaḥ, ye ca te mañjuśrīssattvā nāmaṁ śroṣyanti teṣāṁ sarvakarmāvaraṇakṣayo bhaviṣyati, kuśalavivardhakaśca bhaviṣyasi"|

mañjuśrīrāha - "yadi me bhagavannevaṁrūpā āśāparipūrirbhavediti yathā me praṇidhānaṁ kṛtaṁ tathā caiva māṁ buddhā bhagavanto vyākurvantu ye daśasu dikṣvaprameyeṣvasaṁkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyanti yāpayanti sattvānāṁ ca dharmaṁ deśayanti| tathāprameyāsaṁkhyeyā buddhakṣetrāḥ prakaṁpantu| sarvasattvāścaivaṁrūpeṇa sukhena samarpitā bhavantu, tadyathā dvitīyadhyānakrīḍāvyūhasamāpannasya bodhisattvasya| tathāprameyāsaṁkhyeyebhyo buddhakṣetrebhyo divyamāndāravapuṣpāṇyabhipravarṣantu, tebhyaśca māndāravebhya evaṁrūpaḥ śabdo niścaratu yaduta buddhaśabdo dharmaśabdaḥ saṅghaśabdaḥ pāramitāśabdaḥ balavaiśāradyaśabdaśca niścaratu| yadā cāhaṁ bhagavataḥ pañcamaṇḍalena pādau vandeya tadā caivaṁrūpaṁ nimittaṁ prādurbhavet"| yadā ca mañjuśriyā kumārabhūtena bhagavataḥ pādābhivandanaṁ kṛtaṁ tadā tatkṣaṇādevamaprameyāsaṁkhyeyā buddhakṣetrāḥ prakaṁpitā, divyāni ca māndāravāṇyabhipravarṣitāni, sarvasattvāścaivaṁrūpeṇa sukhena samarpitā abhavanyathā praṇidhānaṁ kṛtaṁ| ye ca bodhisattvā mahāsattvāsteṣāṁ buddhānāṁ bhagavatāṁ dharmaṁ śṛṇvanti te tān buddhān bhagavataḥ paripṛcchanti, "ko'tra hetuḥ kaḥ pratyayaḥ evaṁrūpāṇāṁ nimittānāṁ prādurbhāvāya?" te ca buddhā bhagavanto mañjuśriyaṁ kumārabhūtaṁ vyākurvanti anuttarāyāṁ samyaksaṁbodhau|

bhagavān āha -

"uttiṣṭha pravaramati viśālabuddhe

vyākṛtastvaṁ daśadiśi lokanāthaiḥ|

calitā kṣitiḥ tarpitāḥ sattvāḥ saukhyaiḥ

puṣpāḥ pravṛṣṭā bheṣyase buddha loka"|| iti ||

atha khalu kulaputra samudrareṇurbrāhmaṇaścaturthaṁ rājaputramānaṅgaṇaṁ nāmāmantrayati| peyālaṁ yathā mañjuśriyā praṇidhānaṁ kṛtaṁ| tasya bhagavān sādhukāramanuprādāsīt, "sādhu sādhu kulaputra, bodhisattvabhūtastvaṁ kulaputrāprameyāsaṁkhyeyānāṁ sattvānāṁ kleśaparvatāṁ bhetsyasi, buddhakāryaṁ ca kariṣyasi, tataḥ paścādanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase| tena tvaṁ kulaputra vajracchedaprajñāvabhāsaśrīrnāma bodhisattvo bhavasva| bhaviṣyasi tvaṁ vajracchedaprajñāvabhāsānāgate'dhvanyatikrāntānāmekagaṅgānadīvālikānāmasaṁkhyeye'nupraviṣṭe dvitīye gaṅgānadīvālikāsaṁkhyeye purimāyāṁ diśi daśagaṅgānadīvālikāsamān buddhakṣetraparamāṇurajaḥsamāllokadhātūnatikramya tatrānimiṣā nāma lokadhāturbhaviṣyati, tatra tvaṁ kulaputra bodhimabhisaṁbhotsyasi, samantabhadro nāma tathāgato'rhan samyaksaṁbuddho vidyācaraṇasampanno bhaviṣyasi yāvad buddho bhagavān| evaṁrūpaṁ ca te buddhakṣetramanekaguṇavyūhitaṁ bhaviṣyati yathā praṇidhānaṁ kṛtaṁ"|

samanantaravyākṛtaśca kulaputra ratnagarbheṇa tathāgatena vajracchedaprajñāvabhāso bodhisattvo'nuttarāyāṁ samyaksaṁbodhau, gaganatalagatānyanekāni devakoṭīniyutaśatasahasrāṇi sādhukāramadurgośīrṣoragasāracandanāgarutamālacūrṇaṁ ca pravārṣuḥ|

sa āha - "yadi me bhadanta bhagavannevaṁrūpāśā paripūryeta tadyadāhaṁ bhagavantaṁ pañcamaṇḍalena vandeyaṁ tadā gaṅgānadīvālikāsamāllokadhātavo divyātikrāntenodāreṇa gandhena sphuṭā bhaveyuḥ| ye ca tatra lokadhātuṣu sattvā upapannā bhaveyuḥ nairayikā vā tairyagyonikā vā yāmalaukikā vā devā vā manuṣyā vā te sarve taṁ gandhaṁ ghrāyeyuḥ, teṣāṁ kāyavyādhiḥ kāyaduḥkhaṁ cittavyādhiḥ cittaduḥkhaṁ ca tāvacciraṁ praśāntaṁ bhavedyāvadahaṁ śīrṣeṇa pṛthivīṁ spṛśeyaṁ"|

atha khalu kulaputra vajracchedaprajñāvabhāso bodhisattvo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau vandate| atha tavadeva gaṅgānadīvālikāsamā lokadhātavo divyātikrāntenodāreṇa gandhena sphuṭā babhūvuḥ, sarveṣāṁ ca sattvānāṁ kāyavyādhiścittavyādhiḥ kāyaduḥkhaṁ cittaduḥkhaṁ ca praśāntaṁ pratiprasrabdhaṁ|

bhagavān āha -

"uttiṣṭha vajrabhedakara

gandhena sphuṭā kṣetrabahū|

sattvasukhaṁ prītikaro

bheṣyasi varalokapitā"||

atha khalu kulaputra samudrareṇurbrāhmaṇaḥ pañcamaṁ rājaputramabhayaṁ nāmāmantrayate sma| peyālaṁ, "na ca kevalamasmiṁ kliṣṭe buddhakṣetre, tatrāhaṁ bhadanta bhagavan bodhimabhisaṁbudhyeyaṁ yatra na narakā bhaveyurna tiryagyonirna yamalokāḥ, yatra nīlavaiḍūryamayī bhūmirvistareṇa yathā padmāyāṁ lokadhātau buddhakṣetre guṇavyūhā tathā vaktavyāḥ| abhayaśca rājaputro ratnagarbhasya tathāgatasyāgrataḥ padmaṁ sthāpayitvāha| "yadi me bhadanta bhagavannevaṁrūpā āśā paripūryeta tadahaṁ bhagavato'nubhāvena darśanavyūhaṁ samādhiṁ pratilabheyaṁ, yenāhaṁ bhagavato'grato daśasu dikṣu gaṅgānadīvālikāsamāsu lokadhātuṣu buddhakṣetraparamāṇurajaḥsaṁkhyai rathacakrapramāṇamātraiḥ padmaiḥ puṣpavṛṣṭiḥ pravarṣet vayaṁ ca paśyema"| sahodīrate vākye buddhānubhāvena darśanavyūhaṁ samādhiṁ pratilabdhavān, daśasu dikṣu gaṅgānadīvālikāsameṣu lokadhātuṣu buddhakṣetraparamāṇurajaḥsamai rathacakrapramāṇāmātraiḥ padmaiḥ padmavarṣaṁ pravarṣitaṁ, yaṁ dṛṣṭvābhayo rājakumāraḥ paramaprītisaumanasyajāto babhūva|

bhagavān āha - "atīva kulaputra śobhanaṁ tvayā praṇidhānaṁ kṛtaṁ, śobhanaṁ ca buddhakṣetraṁ parigṛhītaṁ, atiśīghraṁ ca te samādhiḥ pratilabdhaḥ, satyavacanena padmavṛṣṭiḥ pravarṣitāḥ"|

sa āha - "yadi mamānuttarāyāṁ samyaksaṁbodhāvāśāparipūrirbhaveta tadete padmā gagane tiṣṭhantu tathaiva gagane sthitā varṣantu"|

bhagavān āha - "atikṣipraṁ kulaputra gaganatalaṁ padmairmudritaṁ, tena hi tvaṁ kulaputra gaganamudro nāma bhavasva| bhaviṣyasi tvaṁ gaganamudro'nāgate'dhvani atikrānte ekagaṅgānadīvālikāsame'saṁkhyeye'nupraviṣṭe dvitīye pūrvadakṣiṇasyāṁ diśi koṭīśatasahasraṁ gaṅgānadīvālikāsamāni buddhakṣetrāṇyatikrāmayitvā tatra padmā nāma lokadhāturbhaviṣyati, tatra tvaṁ bodhimabhisaṁbhotsyase, padmottaraśca nāma tathāgato bhaviṣyasyarhan samyaksaṁbuddho vidyācaraṇasaṁpanno yāvadbuddho bhagavān aprameyena śuddhena bodhisattvasaṅghena, aparimāṇā ca te āyurbhaviṣyati| sarvaiścaitairguṇaiḥ samanvāgataṁ lapsyasi tadetatpraṇidhāṇaṁ kṛtaṁ"| gaganamudro bodhisattvo ratnagarbhasya tathāgatasya pādau śirasā nipapāta|

tadbhagavān āha -

"bhaviṣyase jagati hitakaraḥ

kleśakaluṣaśamakaraḥ|

kṣetrarajaḥsamaguṇadharo

bodhiṁ prāpsyasi yathā pūrvajinaiḥ"||

atha khalu kulaputra samudrareṇurbrāhmaṇaḥ ṣaṣṭhaṁ rājaputramambaraṁ nāmāntrayati sma| peyālaṁ, "na ca kevalamasmiṁ kliṣṭe buddhakṣetre", yāvad yathā gaganamudreṇa bodhisattvena praṇidhānaṁ kṛtaṁ| "yadi me bhagavannevaṁrūpā āśā paripūryeta tad daśadiśī gaṅgānadīvālikāsamāsu lokadhātuṣu sarvagaganeṣu saptaratnamayāḥ chatrāḥ prādurbhavantu hemajālapraticchannāḥ saptaratnamayābhirghaṇṭābhiralaṅkṛtāḥ| tatra chatraghaṇṭājālairevaṁrūpaḥ śabdo niścaret yaduta buddhaśabdo dharmaśabdaḥ saṅghaśabdaḥ pāramitāśabdo balaśabdo'bhijñāśabdo vaiśāradyaśabdaḥ, sarve ca te sattvā evaṁrūpaṁ śabdaṁ śṛṇuyuḥ te śrutvā sarve'nuttarāyāṁ samyaksaṁbodhau cittamutpādayeyuḥ| ye cātra sattvāḥ pūrvamutpāditabodhicittāste'vaivartikā bhaveyuranuttarāyāṁ samyaksaṁbodhau"| samanantaravyāhṛte'smiṁ vyāhāre atha daśasu dikṣu gaṅgānadīvālikāsameṣu lokadhātuṣu sarvagaganatalāt peyālaṁ evaṁrūpāḥ śabdā niścaranti| bhagavataścānubhāvāt svayamevādrākṣīt, punarevaṁ āha - "sacenme bhadanta bhagavannevaṁrūpā āśā paripūryeta yathā me praṇidhānaṁ kṛtaṁ tadahaṁ bhagavataḥ purato jñānavairocanaṁ samādhiṁ pratilabheya, yena mama kuśalā dharmā nivarteyuḥ, pratilabdhe ca samādhau māṁ bhagavāṁ vyākuryāt"| bhagavataścānubhāvena jñānavairocanasamādhiḥ pratilabdhā|

bhagavān āha - "sādhu sādhu satpuruṣa, udāraṁ te praṇidhānaṁ kṛtaṁ, tena tvaṁ puṇyābhisyandena daśasu dikṣu gaṅgānadīvālikāsamā buddhakṣetrā bahavaścaikapramāṇāḥ, śatasahasramanojñaśabdasaṁcodito buddhakṣetraḥ, tatastvaṁ kulaputra vegavairocano nāma bhagasva| bhaviṣyasi tvaṁ vegavairocanātikrānte'nāgate'dhvanyekanadīgaṅgāvālikāsame'saṁkhyeye'nupraviṣṭe dvitīye purastimāyāṁ diśi gaṅgānadīvālikāsamā lokadhātavo'tikramitvā ādityasomā nāma lokadhātuḥ tatra tvaṁ bodhimabhisaṁbhotsyase, dharmavaśavartīśvararājo nāma tathāgato bhaviṣyasyarhan samyaksaṁbuddho vidyācaraṇasaṁpanno yāvad buddho bhagavān"| sa ca vegavairocano bodhisattvastaṁ bhagavantaṁ pañcamaṇḍalena vandati ratnagarbhaṁ tathāgataṁ|

āha -

"uttiṣṭha suvrata surata dāntacitta

sattvebhyaḥ tīvrakaruṇā mahatī pravṛttā|

tāre hi sattvān duḥkhārṇavatīraṁ saṁsthā

yāvanna budhyasi anuttarabuddhabodhiṁ"||

atha khalu kulaputra samudrareṇurbrāhmaṇaḥ saptamaṁ rājaputramaṅgajamāmantrayāṁ āsa| peyālaṁ, "na cāsmiṁ kliṣṭe buddhakṣetre tatrāhaṁ bodhimabhisaṁbuddheyaṁ| yatra ca na narakā na tiryagyoniḥ na yamalokaḥ prajñāyate, na mātṛgrāmo na ca sattvānāṁ garbhavāsaḥ, na sumeruḥ na cakravāḍamahācakravāḍā na pāṁśuśailaparvatā notsadaśarkarakaṭhallakaṇṭakagahanā na kāṣṭhavṛkṣā na mahāsamudrā, na ca tatrādityacandrā na tārakarūpā na rātridivasā na tamaskandhā, na ca tatra sattvānāmuccāraprasrāvakheṭasiṅghāṇakaṁ na kāyakhedadurgandhaṁ, na ca sattvānāṁ kāyaklamatā bhavet na cittaklamatā; na ca tatra pāṁśubhūmirbhavet ; sarvā ca tatra bhūmiraśmagarbhamayī bhavet anekaratnaśatasahasrālaṅkṛtā bhavet, māndāravamahāmāndāravapuṣpāvakīrṇaṁ ca tad buddhakṣetraṁ nānāratnavṛkṣālaṅkṛtaṁ bhavet; te ca ratnavṛkṣā nānāratnajālālaṅkṛtā bhaveyuḥ; nānāratnaduṣyā nānāratnavastrā nānāratnamālā nānāratnābharaṇālaṅkārālaṅkṛtā nānāmālyebhyo nānāvādyairnānāratnabhājanairnānāpuṣpaiśca te ratnavṛkṣālaṅkṛtā bhaveyuḥ; na tatra rātriḥ prajñāyeta, anyatra yadā puṣpāḥ saṁkuceyurvādyāśca vādyeyuḥ| saṁkucitebhyaśca puṣpebhyaḥ bodhisattvā pratyājāyeyuḥ; samāpannāśca tatra bodhisattvā darśanavyūhaṁ nāma samādhiṁ pratilabheyuḥ, yena samādhinā pratilabdhena daśasu dikṣu buddhakṣetraparamāṇurajaḥsamān anyeṣu lokadhātuṣu tiṣṭhato yāpayato buddhān bhagavataḥ paśyeyuḥ; tatkṣaṇe caivaṁrūpaṁ viśuddhaṁ divyaśrotraṁ pratilabheyuḥ, yena daśasu dikṣvanyeṣu lokadhātuṣu buddhakṣetraparamāṇurajaḥsameṣu buddhakṣetreṣu buddhānāṁ bhagavatāṁ dharmadeśanāṁ śṛṇuyuḥ| sahopapannāśca sattvāḥ sarve jātismarā bhaveyuste ca buddhakṣetraparamāṇurajaḥsamān kalpān anusmareyuḥ| sahopapannāśca te sattvāḥ sarve evaṁrūpaṁ divyaṁ cakṣuḥ pratilabheyuḥ, yat samantāddaśasu dikṣu buddhakṣetraparamāṇurajaḥsamān buddhakṣetraguṇavyūhāṁ paśyeyuḥ| sahopapannāśca te sattvāḥ sarva evaṁrūpeṇa paracittajñānakauśalyena samanvāgatā bhaveyuḥ, yadekakṣaṇena buddhakṣetraparamāṇurajaḥsameṣu buddhakṣetreṣu sarvasattvānāṁ cittacaritāṁ vijāneyuryāvadbodhiparinirvāṇāṁ te sattvāstāṁ samādhiṁ praṇāmeyū; rātryāḥ pratyuṣakālasamaye caturdiśaṁ sugandhāḥ prītikarāśca mṛdusukhasaṁsparśā vāyavo vāyeyuḥ, ye tān puṣpān vikāsayeyuḥ| te ca bodhisattvāstābhyaḥ samādhibhyo vyutthihitvā tebhyaḥ puṣpakeśarebhya uttiṣṭheyuḥ; tathārūpaṁ ca ṛddhiviṣayaṁ pratilabheran yad ekacittakṣaṇene buddhakṣetraparamāṇurajaḥsamānyekaikāṁ diśaṁ gaccheyuḥ, tiṣṭhato yāpayato buddhān bhagavato vanditvā paryupāsitvā tadā nivarteyuḥ, tatra ca māndāravamahāmāndāravapuṣpakeśareṣu paryaṅkamābadhvā niṣīdeyuḥ, dharmasukhamanasikāreṇa tathāgataṁ prekṣeyuryena yena ca niṣīdeyuḥ parivarteyurvā sarvadiśāsu ca māmeva paśyeyuḥ| yathārūpaṁ ca tatra bodhisattvānāṁ mahāsattvānāṁ kāṅkṣāvimatidharmeṣu saṁśayotpadyeta tatsarvaṁ mama darśanavyavalokanamātreṇa vigaccheyuḥ| yathārūpaṁ ca dharmadeśanān te bodhisattvā mahāsattvā ākāṅkṣeyuḥ tathārūpaṁ dharmadeśanāṁ mama vyavalokanamātreṇājāneyuḥ| amamā aparigrahāśca tatra sattvā bhaveyuḥ, antaśaḥ svakāyajīvitenāpyanarthikāḥ| sarve ca tatra bodhisattvā avaivartikā bhaveyuḥ| na tatrākuśalasya nāma bhavenna ca tatra buddhakṣetre śikṣāgrahaṇasya nāma bhavet, na cāpattivyūtthāpanakathā, yathā yāvatsarvasattvā dvātriṁśadbhirmahāpuruṣalakṣaṇaiḥ samanvāgatā bhaveyuḥ| sarve ca nārāyanabalikā bhaveyuḥ| na ca tatraikasattvo'pīndriyavikalo bhavet yāvadbodhinirvāṇena| sarve ca tatra sattvā muṇḍā navakāṣāyacīvaraprāvṛtāḥ pratyājāyeyuḥ; suvibhaktaṁ ca samādhiṁ pratilabheyuḥ; yāvadbodhiparyantena praṇāmeyuḥ| sarve ca tatra samavadhānakuśalamūlā bhaveyuḥ| na ca tatra buddhakṣetre sattvānāṁ jarāvyādhiduḥkhaṁ prajñāyeta| yeṣāṁ sattvānāmāyuḥparikṣayo bhavet te sarve paryaṅkena parinirvāyeyuḥ, svakācca śarīrāttejodhātuṁ pramuñceyuryenātmanaḥ śarīraṁ sādhyeyuḥ, caturdiśaśca vāyava āgaccheyuḥ ye tāni bodhisattvaśarīrāṇi śūnyeṣu buddhakṣetreṣu kṣipeyuḥ| evaṁrūpāśca mahāmaṇiratnāḥ prādurbhaveyuḥ tadyathā rājñaścakravartinaḥ prabhāsvaraṁ maṇiratnaṁ; ye ca tatra sattvāstāṁ maṇiratnaprabhāṁ paśyeyuḥ taṁ vā maṇiratnaṁ paśyeyuḥ spārśeyurvā te sarve narakatiryagyamalokaduḥkhāni yāvadbodhinirvāṇena mā pratisaṁvedayeyuḥ| te ca tataścyavitvā tatropapadyeyuḥ yatra tiṣṭhanto yāpayanto buddhā bhagavantaḥ sattvānāṁ dharmaṁ deśayanti| tatropapannāśca te sattvāsteṣāṁ buddhānāṁ bhagavatāṁ sakāśāddharmaṁ śṛṇuyuste ca bodhicittamutpādayeyuḥ, sahotpādite ca bodhicitte'vaivartikā bhaveyuranuttarāyāṁ samyaksaṁbodhau| na kaścitsattvo mama buddhakṣetre'samāhitaḥ kālaṁ kuryāt, na duḥkhavedanāyā na parasparavyāvadhacittāviprayogamaraṇāya tataśca mārākṣaṇeṣupapadyeyuḥ, yāvadbodhiparyantaṁ buddhadarśanenāvirahitā bhaveyuḥ dharmaśravaṇena saṅghopasthānenāvirahitā bhaveyuḥ| sarve ca tatra sattvā apagatakhiladveṣamrakṣerṣyāmātsaryā bhaveyuḥ| vivarjitaṁ ca taṁ buddhakṣetraṁ śrāvakapratyekabuddhairbhavet, śuddhaiśca bodhisattvaistaṁ buddhakṣetraṁ sphuṭaṁ bhavet| snigdhacittā mṛducittā avairacittā akilviṣacittāḥ śāntacittāḥ samāhitacittāśca bhaveyuḥ tatra ye sattvā upapadyeyuḥ| prabhāsvaraṁ ca me tadbuddhakṣetraṁ bhavet, mahadguṇavyūhaṁ ca me tadbuddhakṣetraṁ bhavet| daśasu dikṣu buddhakṣetraparamāṇurajaḥsamaiḥ lokadhātubhirdṛśyeta gandhena ca sphuret| nityasukhasamarpitāśca tatra sattvā bhaveyuḥ| na ca tatra buddhakṣetre duḥkhaśabdaḥ śrūyeta| tāvaccāhaṁ bodhisattvacaryāṁ cariṣyāmi yāvadahaṁ bodhisattvabhūtaścaivaṁrūpābhirbuddhakṣetraguṇavyūhasaṁpadābhiḥ buddhakṣetraṁ pariśuddhaṁ sthāpayiṣyāmi, evaṁrūpaiḥ pariśuddhāśayaiḥ sattvaistadbuddhakṣetraṁ sphuṭaṁ sthāpayiṣyāmi; tataḥ paścād ahaṁ tatra buddhakṣetre'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ| bodhiprāptasya ca me'pramāṇā prabhā bhavet; sahasrabuddhakṣetraparamāṇurajaḥsameṣu ca daśasu dikṣvanyeṣu buddhakṣetreṣu lakṣanālaṅkṛto me kāyaḥ saṁdṛśyediti| ye ca tatra sattvā māṁ paśyeyuḥ teṣāṁ sattvānāṁ rāgaḥ praśamayet, dveṣo moherṣyā mānamrakṣasarvakleśopakleśāḥ praśameyuḥ; sarve bodhicittamutpādayeyuḥ; yathāvidhāśca samādhidhāraṇīrākāṅkṣeta tathārūpā māṁ dṛṣṭvā pratilabheyuḥ| ye ca tatra sattvāḥ śītanarake pratyājātā bhaveyusteṣāṁ māṁ dṛṣṭvā sukhāvedanā prādurbhavet, tathārūpāṁ ca sukhāṁ vedanāṁ pratilabheran yathāpi nāma dvitīyadhyānasamāpannasya bhikṣoste ca māṁ dṛṣṭvā parameṇa kāyacaitasikena sukhena samarpitā bhaveyuste ca sarve'nuttarāyāṁ samyaksaṁbodhau cittamutpādayeyuste ca tataścyavitvā mama buddhakṣetra upapadyeran, tatra cānaivartikā bhaveyuḥ anuttarāyāṁ samyaksaṁbodhau| ye ca sattvāḥ pretabhavaneṣūpapannāḥ mama paśyeyuḥ, peyālaṁ avaivartikā bhaveyuranuttarāyāṁ samyaksaṁbodhau; evaṁ tiryagyonigatā vaktavyāḥ| evaṁ devāḥ dviguṇā ca me prabhāsayeyaṁ| apramāṇā ca me āyurbhavet, yanna śakyaṁ kenacidgaṇayituṁ anyatra sarvajñajñānena| bodhiprāptasya ca me daśasu dikṣvaprameyeṣvaparimāṇeṣvanyeṣu lokadhātuṣu buddhā bhagavanto mama varṇaṁ bhāṣeranyeṣāṁ anuśrāvayeyaṁ; ye ca tatra sattvā mama varṇaṁ śṛṇuyuḥ te tatra mama buddhakṣetre kuśalamūlaṁ pariṇāmayeyuḥ, te kālaṁ kṛtvā mama buddhakṣetra upapadyeyuḥ sthāpayitvānantaryakārakāṁ saddharmapratikṣepakāṁ āryāpavādakāṁ| bodhiprāptasya ca me ye sattvā aprameyeṣvasaṁkhyeyeṣu lokadhātuṣu mama nāmadheyaṁ śṛṇuyuḥ mama ca buddhakṣetra upapattiṁ ākāṅkṣeyuḥ, teṣāmahaṁ maraṇakālasamayeṣvanekagaṇaparivṛto vitimirasamādhiṁ samāpannāḥ tathārūpeṇa subhāṣitena tān sattvān saṁtoṣayeyaṁ, teṣāṁ sattvānāṁ sarvaduḥkhaṁ praśamet, tenaiva prasādena niścitāṁ samādhiṁ pratilabheyuḥ, cittaspṛhaṇāṁ dharmakṣāntiṁ pratilabheyuḥ, kālaṁ ca kṛtvā mama buddhakṣetra upapadyeyuḥ| ye ca punaranyatra buddhakṣetreṣu saptadhanavirahitāḥ sattvā anarthikāḥ tribhiryānairanarthikā devamānuṣikābhiḥ saṁpattibhiranarthikāḥ kuśalaparyeṣṭyā tribhiḥ puṇyakriyāvastubhiḥ adharmarāgaraktā viṣamalobhābhibhūtā mithyādharmaparītāsteṣāṁ prabhāsamādhinā maraṇakālasamaye purataḥ tiṣṭheyaṁ, anekagaṇaparivṛto dharmaṁ deśayeyaṁ, teṣāṁ svakaṁ buddhakṣetraṁ darśayeyaṁ, bodhau ca samādāpayeyaṁ| te sattvā mamāntike paramaprītiprasādaṁ prāmodyaṁ pratilabheyuḥ bodhau ca cittānyutpādyeyuḥ, teṣāṁ sarvaduḥkhā vedanāḥ praśameyuḥ, te sūryapradīpaṁ ca samādhiṁ pratilabheran, mohapraṇāhaṁ caiṣāṁ bhavet, kālaṁ ca kṛtvā mama buddhakṣetra upapadyeyuḥ"|

bhagavān āha - "sādhu sādhu satpuruṣa, śodhanaṁ te praṇidhānaṁ kṛtaṁ"| sa prāha - "yadi me bhadanta bhagavannevaṁrūpā āśā paripūryeta tathā ca daśasu dikṣu buddhakṣetraparamāṇurajaḥsameṣvanyeṣu buddhakṣetreṣūragasāracandanacūrṇaṁ pravarṣatu| ye ca sattvāstaṁ gandhaṁ ghrāyeyuḥ te sarve bodhau cittamutpādayeyuḥ| ahaṁ caitarhi praṇītadyutiṁ nāma samādhiṁ pratilabheyaṁ, yat svayaṁ eva paśyeyaṁ| utpāditaśca kulaputra praṇītadyutiḥ samādhiḥ svayamevādrākṣīt tadbuddhakṣetraparamāṇurajaḥsameṣu daśasu dikṣvanyeṣu lokadhātuṣu uragasāracandanacūrṇaṁ pravarṣitaṁ, daśasu dikṣvekaikasyāṁ diśi gaṇanātikrāntāḥ sattvāḥ prāñjalibhūtā adrākṣuḥ, ye bodhāya cittānyutpādayanti"|

bhagavān āha - "atiśīghraṁ kulaputra gandhavṛṣṭiḥ pravarṣitā, gaṇanātikrāntāśca sattvā bodhau samādāpitāstena tvaṁ kulaputra siṁhagandho bhavasva| atikrānte siṁhagandha ekagaṅgānadīvālikāsaṁkhyeye'nupraviṣṭe dvitīye uparimāya diśāyeto buddhakṣetrāddvicatvāriṁśatgaṅgānadīvālikāsameṣu

buddhakṣetraparamāṇurajaḥsamāni buddhakṣetrāṇyatikramya tatra nīlagandhaprabhāsavirajo nāma lokadhāturbhaviṣyati, tatra tvaṁ siṁhagandhānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase, prabhāsavirajaḥsamucchrayagandheśvararājo nāma tathāgato bhaviṣyasi arhan samyaksaṁbuddho yāvad buddho bhagavān"|

atha khalu kulaputra siṁhagandho bodhisattvo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau vanditavān|

taṁ ratnagarbhastathāgata āha -

"uttiṣṭhāsuranaradevapūjita

tāraya tvaṁ bhagatisattvaduḥkhitāṁ|

chittvā tvaṁ bhavaduḥkhakleśabandhanāṁ

bheṣyasi narajina āryapudgalaḥ"||

atha khalu kulaputra samudrareṇurbrāhmaṇo'ṣṭamaṁ rājaputramamighaṁ nāmāmantrayāṁ āsa| peyālaṁ, "tāvadahaṁ bhagavan kliṣṭe buddhakṣetre bodhisattvabhūto bodhisattvacārikāṁ cariṣyāmi yāvadahaṁ daśasahasrān kliṣṭān buddhakṣetrānevaṁrūpāṁ pariśuddhāṁ sthāpayiṣyāmi, yathā nīlagandhaprabhāsavirajaṁ buddhakṣetraṁ tathā bhaviṣyati| evaṁrūpairavaruptakuśalamūlaiḥ pariśuddhāśayairmahāyānasaṁprasthitairbodhisattvaistadbuddhakṣetraṁ sphuṭaṁ sthāpayiṣyāmi, paścādahamanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyāmi| tathārūpāmahaṁ bhadanta bhagavan bodhisattvacārikāṁ cariṣyāmi yathā nānye bodhisattvāścaranti| yadahaṁ bhadanta bhagavannimāni saptavarṣāṇi buddhaguṇabodhisattvaguṇapariśuddhaṁ buddhakṣetraguṇapariśuddhaṁ rahogata ekākī saṁcintayamāno niṣaṇṇaḥ, darśanavyūhasamādhipūrvaṁgamena ekadaśabodhisattvasamādhisahasrāṇi yāni mayātrotpāditāni pratilabdhāni bhāvitāni, eṣā mama bhadanta bhagavan bodhisattvabhūtasya bodhisattvacārikā; ye'pi te daśasu dikṣvanantāparyantāsvanyāsu lokadhātuṣu buddhā bhagavantastiṣṭhanti yāpayanti sattvānāṁ hitāya sukhāya dharmaṁ ca deśayanti, ye trādhvasamatikrāntā dhvajāgrākeyūrā buddhakṣetrāstāṁ paripūrṇāṁ jinaiḥ paśyeyaṁ āvarteyaṁ| tena ca samādhināhaṁ bhadanta bhagavan paramāṇurajaḥsamān buddhān bhagavato bodhisattvaśrāvakagaṇaparivṛtān paśyeyaṁ| ekaikasyāhamaniśritāsamādhibalena buddhakṣetraparamāṇurajaḥsamaiḥ kāyairvandeyaṁ| ekaikena cāhaṁ kāyenānuttarairvicitrai ratnaiḥ puṣpairanuttarairvicitrairgandhairmālyaiśca curṇavilepanairvādyaiḥ sarvābhiścānuttarābhirvyūhābhirekaikaṁ pūjayeyaṁ| ekakṣetre cāhaṁ samudravālikāpramāṇān kalpāṁ careyaṁ, yadā cāhaṁ sarvakāyavibhāvanena samādhinaikakṣaṇenaikaikasya buddhasya buddhakṣetraparamāṇurajaḥsamān buddhagocarān ājāneyaṁ| guṇākarasamādhinā cāhaṁ bhadanta bhagavan nekaikasya buddhakṣetraparamāṇurajaḥsamairanuttaraistavaistaveyaṁ| animiṣasamādhinā cāhaṁ bhadanta bhagavan nekarajāgracittapramāṇena sarvabuddhakṣetrān pūrṇāṁ jinaiḥ paśyeyaṁ| araṇāsamādhinā cāhaṁ bhadanta bhagavan nekacittakṣaṇena sarvabuddhakṣetreṣu bodhisattvānatītānāgatapratyutpannān buddhakṣetraguṇavyūhān paśyeyaṁ| śūraṅgamasamādhinā cāhaṁ bhadanta bhagavannarakeśvavataritvā nairayikamātmabhāvamabhinirmiṇitvā nairayikānāṁ sattvānāṁ dharmaṁ deśayeyaṁ, bodhāya ca samādāpayeyaṁ, tatastān sattvān bodhāya cittamutpādayeyaṁ, tataścyavitvā manuṣyāṇāṁ sahabhāvyatāyāmupapadyeyuḥ yatra buddhā bhagavantastiṣṭhanti teṣāṁ buddhānāṁ bhagavatāṁ sakāśāddharmaṁ śṛṇuyuḥ, avaivartikabhūmau ca pratiṣṭhāpayeyaṁ; evaṁ tiryakṣu, evaṁ preteṣu, evaṁ yakṣeṣu, evaṁ rākṣaseṣu, evamasureṣu, evaṁ nāgeṣu, evaṁ kinnaramahorageṣu, evaṁ piśācapūtanakaṭapūtaneṣu, evaṁ manuṣyacaṇḍāleṣu, evaṁ vaṇijeṣu gaṇikāsu; yathārūpeṣu ca bhagavan sattvāḥ kuleṣūpapadyante, yathārūpaśca teṣāṁ ātmabhāvapratilābhaḥ, yathārūpeṇa ca sattvāḥ karmapratyayena sukhāṁ vedanāṁ duḥkhāṁ vā pratisaṁvedayanti, yathārūpeṣu ca śilpasthānakarmasthāneṣu prasaktāḥ, tathārūpamātmabhāvaṁ nirmiṇitvā tathārūpaśilpasthānakarmasthāneṣūdyogaṁ nidarśayeyaṁ, tathārūpeṇa cakṣaravyāhāreṇa sattvānāṁ cittamārādhayeyaṁ, dharmaṁ ca deśayeyaṁ, anuttarāyāṁ samyaksaṁbodhau samādāpayeyaṁ niveśayeyaṁ pratiṣṭhāpayeyaṁ, avaivartikāṁśca sthāpayeyaṁ anuttarāyāṁ samyaksaṁbodhau| tāvadahaṁ bhadanta bhagavan bodhisattvacārikāṁ cariṣyāmi yathā daśasu sarvabuddhakṣetrasahasreṣu sarveṣāṁ sattvānāṁ cittasantatiṁ tathā pariśodhayeyaṁ yathā pūrvakarmakleśāṁ na kuryuḥ, yadekasattvasyāpi catvārā mārāścittasantatipathaṁ na prajānīyuḥ, tadahaṁ daśabuddhakṣetrasahasrāṇyevaṁrūpāṁ pariśuddhāṁ sthāpayeyaṁ, yathā prabhāsavirajāsamucchrayagandheśvararājajyotistathāgatasya nīlagandhaprabhāsaviraje buddhakṣetraguṇavyūhāstathā bhaveyaṁ| evaṁ mayā svabuddhakṣetrasya svaparṣāyā ca yathā siṁhagandhena bodhisattvena praṇidhānaṁ kṛtaṁ| yadi me bhadanta bhagavannevaṁrūpā āśā paripūryeta tathā daśasu buddhakṣetrasahasreṣu sattvānāṁ sarvaduḥkhāni praśāmyantu, sarve ca mṛducittā bhavantu, karmaṇyacittā bhavantu, svakasvakāyāścaturdvīpikāyāḥ tiṣṭhanto buddhān paśyantu| teṣāṁ ca sattvānāṁ vicitraratnā vicitrapuṣpagandhavilepanacūrṇacchatradhvajapatākāḥ prādurbhavantu, yena te sattvāḥ tān buddhān pūjayeyuḥ, anuttarāyāṁ samyaksaṁbodhau cittānyutpādayeyuḥ| ahaṁ ca bhagavan darśanavyūhasamādhānabalena svayaṁ paśyeyaṁ, sahodīritayāṁ vācāsminnevameva svayaṁ paśyati yathā praṇidhānaṁ kṛtaṁ" iti|

bhagavān āha - "sādhu sādhu kulaputra, yastvaṁ kulaputra samantake ca svake ca buddhakṣetre daśabuddhakṣetrasahasrāṇi pariśuddhāni sthāpayiṣyasi| aprameyāsaṁkhyeyānāṁ ca sattvānāṁ santatiṁ pariśodhayiṣyasi| evamaprameyāsaṁkhyeyānāṁ buddhānāṁ bhagavatāmaprameyāsaṁkhyeyāyāṁ pūjāyāmautsukyamāpatsyase| tena tvaṁ kulaputra samantabhadro nāma bhavasva| bhaviṣyasi tvaṁ samantabhadrānāgate'dhvani atikrānta ekagaṅgānadīvālikāsame'saṁkhyeye parivartāvaśiṣṭe dvitīya uttarāyāṁ diśīto buddhakṣetrāt ṣaṣṭigaṅgānadīvālikāsamāni buddhakṣetrāṇyatikramitvā tatra jñānatāpasuviśuddhaguṇā nāma lokadhāturbhaviṣyati; tatra tvaṁ samantabhadrānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase, jñānavajravijṛmbhiteśvaraketurnāma bhaviṣyasi tathāgato'rhan samyaksaṁbuddho yāvadbuddho bhagavān"|

atha khalu kulaputra samantabhadro bodhisattvo mahāsattvo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādayoḥ śirasā nipapāta|

ratnagarbhastathāgatastvāha -

"uttiṣṭha surata suvrata dāntacittā

sattvāna santati viśodhya dṛḍhapratijñatvaṁ|

sattvān tāraya kleśanadīsughorān

tvaṁ jñāna ulkadhara bheṣyasi buddha loke"||

tena khalu punaḥ kulaputra samayena daśakuśīdaprāṇasahasrāṇi ekakaṇṭhena vācaṁ babhāṣire| "bhaviṣyāma vayaṁ bhadanta bhagavan te pariśuddheṣu buddhakṣetreṣu tathāgatā arhantaḥ samyaksaṁbuddhāḥ, yāṁ suviśuddhāśayāḥ samantabhadro bodhisattvo mahāsattvo bodhisattvacārikāṁ carāmāṇaḥ pariśuddhāṁ sthāpayati| evaṁ ca vayaṁ ṣaṭpāramitāḥ paripūrayitvā tatra buddhakṣetra upapadyema"|

evaṁ kulaputra ratnagarbheṇa tathāgatena daśaprāṇisahasrā vyākṛtāḥ| "yadā samantabhadro'nuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate tadā yūyaṁ teṣu sāmantakeṣu lokadhātuṣvanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyadhve| sahasraikanāmakāstathāgatā bhaviṣyathaḥ yaduta sahasraṁ jvālakuṇḍeśvaraghoṣā nāma bhaviṣyatha tathāgatāḥ, aparaṁ sahasraṁ saṁvṛtīśvaraghoṣā nāmāno bhaviṣyanti, aparaṁ sahasraṁ suvimalaghoṣeśvararājanāmā bhaviṣyanti tathāgatāḥ, aparaṁ sahasraṁ prahīṇabhayaghoṣeśvararājanāmā bhaviṣyanti tathāgatāḥ, aparaṁ sahasraṁ vimalaghoṣatejeśvararājanāmā bhaviṣyanti| pañcaśatā ekaṁ nāmadheyāḥ yaduta sūryaghoṣanāmā bhaviṣyanti| tathā dvau vigatabhayakīrtirājā vigataraśmiśca, vigataraśmighoṣakīrtīśvaraghoṣaśca, viparadharmakīrtighoṣaśca, garbhakīrtirājaratnadhvajaḥ, jyotīśvaraḥ, uttaptamunijñāneśvaraḥ, ketacīvarasaṁbhṛtarājā, acintyamatijñānagarbhaḥ, jñānamerudhvajaḥ, jñānasāgararājā, mahāvīryaghoṣeśvaraḥ, meruśrīkalpaḥ, jñānavirajavegaḥ, kimīśvarabījaḥ, jñānasuvimalagarjiteśvaraḥ, abhibhūtaguṇasāgararājā, jñānasaṁbhavabalarājā, virajavīreśvararājā, muniśrīkūṭavegasaṁkusumaḥ, śrīkūṭajñānabuddhiḥ, vajrasiṁhaḥ, śīlaprabhāsvaraḥ, bhadrottamaḥ, anantaraśmiḥ, siṁhanandiḥ, akṣayajñānakūṭaḥ, ratnāvabhāsaḥ, jñānavimalaḥ, jñānapravāḍaḥ, siṁhakīrtiḥ, abhijñāguṇarājaḥ, dharmasumanāvarṣī, prabhākaraḥ, abhyudgatameruḥ, dharmasamudgatarājavimalaḥ, gandheśvaraḥ, vimalanetraḥ, mahāprasandayaḥ, asaṅgabalarājā, svajñānapuṇyabalaḥ, jñānacīvaraḥ, vaśavartī, asaṅgahiteṣī, jñānasaṁbhavaḥ, mahāmeruḥ, balagarbhaḥ, guṇākaraḥ, latākusumadhvajaḥ, gaṇaprabhāsaḥ, viguṇamoharājā, vajrottamaḥ, dharmaketuḥ, ghoṣendrarājā, svaguptaḥ, vajradhvajaḥ, ratneśvaraḥ, abhyudgatadhvajaḥ, śailakalpaḥ, ratimeghaḥ, dharmakārisālarājā, samantaguptasāgararājā, jñānasaṁnicayaḥ, jñānārciḥ, kusumagaṇiḥ, gajendreśvaraḥ, udumbarapuṣpaḥ, kāñcanadhvajaḥ, dharmadhvajaḥ, vinarditarājaḥ, candanaḥ, supratiṣṭhitasthāmavikramaḥ, dhvajāgrapradīpaḥ, jñānakramaḥ, sāgaradhvajaḥ, vyayadharmakīrtiḥ, māravinarditaḥ, guṇārciḥ, jñānaprabhaḥ, jñānapradīpaḥ, kṣemarājā, jñānaghoṣaḥ, dhvajasaṁgrahaḥ, vajrapradīpaḥ, vyūharājā, jayasaṁkhyā, supratiṣṭhitaḥ, maticandrarājā, kramavinarditarājā, sālendrasiṁhavigrahaḥ, nārāyaṇavijitagarbhaḥ, ratnaguṇasaṁnicaryaḥ, jyotigarbhaḥ, nakṣatravibhavakīrtiḥ, puṇyabalasālarājā, jñānaghoṣaḥ, brahmottaraḥ, dhṛtarāṣṭraḥ| aparaṁ sahasraṁ gandhapadmavijitakīrtirājā nāmano bhaviṣyanti, raśmimaṇḍalajyotiprabhāsarājā, gandhapadmottaravegaḥ, anantaguṇasāgarajñānottaraḥ, jambucchāyaḥ, guṇaśailadhvajaḥ, siṁhaketuḥ, nāgavivarjitakusumatejarājā, sugandhabījanairātma, amṛtaguṇatejarājakalpinami bhaviṣyati| aparaṁ sahasraṁ visṛṣṭadharmarājāno nāgendravimuktibuddhalokasāgaralocanaśailanāmā bhaviṣyanti tathāgatā arhantaḥ samyaksaṁbuddhāḥ| ekakāle ekadivase'nuttarāṁ samyaksaṁbodhimabhisaṁbhotsyanti, anyonyāsu lokadhātuṣu daśāntarakalpāyuḥpramāṇaṁ bhaviṣyati"| te'pi daśaprāṇasahasrā ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau śirasā nipetuḥ|

ratnagarbhastathāgata āha -

"uttiṣṭhata ca dṛḍhanāganardatā

kriyatā śubhadravyasaṁcayaṁ|

udyujitaḥ pāramitāsu vegatā

bhaviṣyathāsuranaralokanāyakāḥ"||

atha khalu kulaputra samudrareṇurbrāhmaṇo navamaṁ rājaputramāmantrayate sma amighaṁ nāma| peyālaṁ, sa prāha - "tathārūpamahaṁ bodhisattvacārikāṁ cariṣyāmi yathā me daśasu dikṣu gaṅgānadīvālikāsameṣu lokadhātuṣu gaṅgānadīvālikāsamāstiṣṭhanto yāpayantaḥ buddhā bhagavanto bodhicārikāṁ carataḥ sākṣibhūtā bhaviṣyanti bodhisattvacaryāyāṁ| yadahaṁ bhadanta bhagavan tvatpurato bodhāya cittamutpādayāmi, yāvaccānuttarāṁ samyaksaṁbodhimabhisaṁbhotsye| atrāntareṇa me bodhisattvacaryāṁ caramāṇasya na vipratisāracittamutpadyeta, yāvadbodhiparyantamupādāya dṛḍhapratijño bhaveyaṁ yathāvādī tathākārī, na cānyasya sattvasya cittasaṁkṣobho bhaveyaṁ, na ca me śrāvakapratyekabuddhayāne cittamutpadyeta, mā ca kāmarāgacittacaitasikā utpadyeran, mā styānamiddhasahagatā mauddhatyasahagatā mā kaukṛtyasahagatā na vicikitsāsahagatā na prāṇātipātaṁ nādattādānaṁ nābrahmacaryaṁ na mṛsāvādaṁ na paiśunyaṁ na pāruṣyaṁ nābhidhyā na vyāpādaṁ na mithyādṛṣṭiḥ na saṁbhinnapralāpaṁ na mātsaryasahagataṁ na dharme'gauravacittatā na visaṁvādanacittatā| yāvadbodhiparyantān mama bodhisattvacaryāṁ caramāṇasya ime dharmā na saṁvidyeyuḥ| yāvadbodhiparyantamupādāya padavītihārakamapi buddhānusmṛtirnityaṁ cittacaitasikāḥ pravarteran| yāvadbodhiparyantena nāhaṁ buddhadarśanena virahito bhaveyaṁ na dharmaśravaṇena na saṅghopasthānena| sarvatra ca jātiṣu pravrajyāṁ pratilabheyaṁ| sarvāsu jātiṣu pāṁśukūliko bhaveyaṁ, traicīvarikaḥ vṛkṣamūlikaḥ naiṣadyikaḥ āraṇyakaḥ piṇḍapātikaḥ alpecchaḥ saṁtuṣṭaḥ dharmadeśakaḥ ādeyavākyaḥ aparimāṇapratibhānasaṁpanno bhaveyaṁ| na ca mūlāpattimāpadyeyaṁ| na mṛṣāvādasahagatairmantraiḥ parapravādino vimardeyaṁ| śūnyatāpratisaṁyuktaṁ ca mātṛgrāmasya dharmaṁ deśayeyaṁ, śūnyatāmanaskāreṇa ca mātṛgrāmasya na dantavidarśanaṁ kuryāt, na hastavikāreṇa dharmaṁ deśayeyaṁ| nityaṁ cāhaṁ mahāyānasaṁprasthitānāṁ bodhisattvānāṁ śāstṛsaṁjñāmutpādayeyaṁ| yasya cāhaṁ dharmabhāṇakasya sakāśāddharmaṁ śṛṇuyāṁ śāstṛsaṁjñān tasyāntike utpādayeyaṁ, satkṛtya cāhaṁ taṁ dharmabhāṇakaṁ yathā tathāgataṁ tathā satkuryāṁ gurukuryāṁ mānayeyaṁ pūjayeyaṁ yāvadātmamāṁsairapi dharmabhāṇakamupasthiteyaṁ| na cāhaṁ pātramapātraṁ cāvekṣya dānaṁ dadyāṁ, na mama dharmadānamātsarikā cittacaitasikā utpadyeyuḥ| svajīvitadānenāhaṁ bodhyarthikān sattvān paritrāyeyaṁ, svavīryabalapraṇidhānopārjitena cāhaṁ dravyena vyasanagatān sattvān vyasanebhyaḥ parimocayeyaṁ| na cāhaṁ pravrajitaliṅginaṁ vā gṛhasthaliṅginaṁ vā āpattyānāpattyā vā codayeyaṁ| nityaṁ cāhaṁ lābhasatkāraśloke'gniviṣaśastrasaṁjñāmutpādayeyaṁ| yadi ca me bhadanta bhagavannime praṇidhānā yāvadbodhiparyantamupādāya saṁṛdhyeyuḥ yathā bhagavataḥ purataḥ praṇidhānaṁ kṛtaṁ, tadubhābhyāṁ pāṇibhyāṁ divyāścakraratnāḥ prādurbhavantu sahasrārāḥ sanābhikāḥ sanemikāḥ ādityavarṇaprabhāsvarāḥ"| sahabhāṣitāyāṁ asyāṁ vāci amighena rājaputreṇobhāyāṁ pāṇibhyāṁ tathārūpāṇi cakrāṇi prādurbhūtāni yathāyācitāḥ| punarāha - "yadi me bhadanta bhagavannevaṁrūpā āśā paripūryeta yāvadbodhiparyantena tadime cakrāḥ śūnyeṣu pañcakaṣāyeṣu buddhakṣetreṣu gacchantu, evaṁrūpeṇoccaśabdena yathā nandopanandā nāgarājā gacchanti tathā sarvāvantaṁ buddhakṣetraṁ svareṇa vijñāpayantu bodhisattvavyākaraṇasmṛtyasaṁpramoṣajñānadarśanaśūnyatābhāvanāpracārabuddhaviṣayaṁ dharmaparyāyaṁ cārayituṁ| ye ca tatra sattvā upapannāsteṣāṁ sarveṣāṁ śrotrendriyeṣvayaṁ dharmaparyāyamābhāsamāgacchatu, nipatitamātre ca teṣāṁ sattvānāṁ rāgaḥ praśamatu, dveṣo moho mānerṣyā mātsaryaḥ praśamatu, sarvabuddhānusmṛtimanasikāreṇānuttarāyāṁ samyaksaṁbodhau cittamutpādayantu"|

preṣitau ca kulaputrāmighena rājaputreṇa tau dvau cakraratnau tau caivaṁrūpeṇa javena gacchatastadyathā buddhā bhagavanto buddhajavena gacchanti; evameva tau dvau cakraratnau gacchataḥ daśasu diśāsvaprameyeśvasaṁkhyeyeṣu pañcakaṣāyeṣu buddhakṣetreṣu gatvā sattvānāṁ bodhisattvavyākaraṇasmṛtyasaṁpramoṣajñānāntargatābhāvanāpracārabuddhadharmaparyāyaṁ cārayanti| teṣāṁ ca sattvānāmayaṁ dharmaparyāyaṁ śrotrendriyasyābhāsamāgacchati, teṣāṁ sarveṣāṁ rāgo yāvan mātsaryacittacaitasikāḥ praśāntāḥ, sarve ca buddhajñānaviṣayaṁ manaskāreṇānuttarāyāṁ samyaksaṁbodhau cittānyutpāditavanto, muhūrtamātreṇa ca te cakrāḥ pratinivṛtyāmighasya rājaputrasya purataḥ sthitāḥ|

atha khalu kulaputra ratnagarbhastathāgataḥ amighasya rājaputrasya sādhukāramadāt, "sādhu sādhu kulaputra, tvayātīva śobhanaḥ praṇidhiḥ kṛta, ime ca divyāścakraratnāḥ śūnyeṣu pañcakaṣāyeṣu buddhakṣetreṣu preṣitā, bahūni ca prāṇakoṭīniyutaśatasahasrāṇyakaluṣacittānyavasthāpitāni, bodhau ca samādāpitāni| tena tvaṁ kulaputrākṣobhyo nāma bhavasva| bhaviṣyasi tvamakṣobhyo lokasya pariṇāyakaḥ, gṛhṇa tvamakṣobhya buddhakṣetraguṇavyūhāni yādṛṣānyākāṅkṣasi"|

akṣobhya āha - "tādṛśamahaṁ bhadanta bhagavan buddhakṣetraguṇavyūhamākāṅkṣāmi yathā sarvalokasvarṇabhūrbhavet, samāpāṇitalopamā divyamaṇiratnavyavakīrṇā apagataśarkarakaṭhallā apagataśilāstaṁbhapāṣāṇaparvatā mṛdukā kācalindikasukhasaṁsparṣā, nikṣipte pādatale'vanamedutkṣipte pādatale punarunnamet| na cātra narakatiryagyoniyamalokapretaviṣayāṁ prajñāyeyuḥ| na ca tatra buddhakṣetre durgandhā bhāvā bhaveyuḥ, divyātikrāntena gandhena tadbuddhakṣetraṁ sphuṭaṁ bhavet, divyaiśca māndāravamahāmāndāravaiḥ puṣpaistadbuddhakṣetramākīrṇaṁ| na ca tatra sattvānāṁ jarāvyādhimaraṇaṁ bhavet, na ca parasparabhayaṁ na ca parasparaviheṭhā na ca sattvānāmakālamaraṇaṁ vipratisāramaraṇaṁ nāsamāhitamaraṇaṁ| buddhānusmṛtimanaskāreṇa tatra sattvā bhaveyuḥ| na ca durgatiṣūpapadyeyuḥ, na pañcakaṣāyeṣu śūnyesu buddhakṣetreṣūpapadyeyuryāvadbodhiparinirvāṇāt buddhadarśanāvirahitā bhaveyurdharmaśravaṇena saṅghopasthānenāvirahitā| alparāgāśca tatra sattvā bhaveyuralpadveṣā alpamohāḥ, sarve ca tatra daśakuśalāṁ karmapathān samādāya varteyuḥ| na ca tatra buddhakṣetre sattvānāṁ śīlpagrahaṇaṁ bhavet, na nāmanimittaṁ, na ca tatra sattvānāṁ mārāvatāraṁ mārgena| na ca tatra sattvā durvarṇā bhaveyuḥ, na ca tatra sattvā vaimātra bhaveyuḥ, yadutāryo vā dāso vā, amamā aparigrahāśca tatra sattvā bhaveyuḥ| na ca tatra śrāvakānāṁ bodhisattvānāṁ vā śuklamokṣaṇaṁ bhavet, antataḥ svapnāntaragatānāmapi; sarve ca tatra sattvā dharmakāmā dharmaparyeṣṭiparā bhaveyuḥ| na ca tatra buddhakṣetra ekasattvo'pi viparītadṛṣṭiko bhavet na cānyatīrthiko, na ca tatra sattvānāṁ kāyaklamatā bhavet cittaklamatā vā bhavet; sarve ca te tatra sattvāḥ pañcābhijñā bhaveyuḥ| na ca tatra sattvānāṁ tṛṣṇā vā bhukṣā vā viheṭhayet, yādṛśaṁ cāhāramākāṅkṣeyuḥ tādṛśaṁ ratnabhājaneṣu purataḥ prādurbhavet yathā kāmāvacarāṇāṁ devānāṁ| na coccāraprasrāvakheṭasiṅghāṇamaśru vā kāye svedo vā bhavet, na ca tatra śītaṁ noṣṇaṁ bhavet, sugandhaṁ ramaṇīyaṁ bhavet, mṛdusaṁsparśāśca vāyavo vāyuyuḥ| te ca tatra devamanuṣyāṇāṁ gandhakṛtyaṁ kurvīranyadākāṅkṣeyuḥ yādṛśamākāṅkṣeyuḥ, ya ekaḥ śītalaṁ vāyumākāṅkṣet, dvitīya uṣṇa, apara utpalagandhaṁ vāyumākāṅkṣeyuḥ, apara uragasāracandanagandhaṁ vāyuṁ, apare kālānusārigandhaṁ, apare tagaragandhaṁ, apare'garugandhaṁ, apare sarveṇa sarvaṁ vāyunākāṅkṣeyuḥ, teṣāṁ yathā cittotpādenākṣiptaṁ tathā saṁpadyet| evamapagatapañcakaṣāyā lokadhāturbhavet| tatra ca sattvānāṁ saptaratnamayāḥ kūṭāgārā bhaveyuḥ| teṣu ca kūṭāgāreṣu saptaratnamayāḥ paryaṅkāḥ stritāḥ tūlikopadhānairmṛdukācalindikasaṁsparśāḥ prādurbhaveyuryatra manuṣyā vihareyuḥ| samantataśca kūṭāgāreṣu puṣkariṇīparipūrṇāṣṭāṅgopetenodakena prādurbhavet, yatra te sattvā udakenodakakāryaṁ kuryuḥ| sumanātālavṛkṣāṇāṁ vā vṛkṣāvalīralaṅkṛtā bhaveyuḥ, nānāpuṣpairnānāphalairnānāgandhairnānāvastrairnānācchatrairnānāmuktikāhārairnānābharaṇaiste vṛkṣā alaṅkṛtā bhaveyuḥ| yathārūpā ca tatra sattvā vastrābharaṇaṁ ākāṅkṣeyuḥ te tān tebhyaḥ kalpavṛkṣebhyo gṛhītvā prāvareyuḥ, evaṁ puṣpairyāvadābharaṇāṁ gṛhītvā bandheyuḥ| saptaratnamayaśca me bodhivṛkṣo bhavet, yojanasahasramuccatvena yojanaṁ skandhapariṇāhena yojanasahasraṁ śākhāpariṇāhena| vāyusamīritaśca tato bodhivṛkṣāddivyātikrāntaḥ snigdho manojñaḥ pāramitā abhijñendriyabalabodhyaṅgaśabdo niścaret, ye ca sattvāstaṁ śabdaṁ śṛṇuyuste virāgacittāḥ smṛtiṁ pratilabheyuḥ| sarvaguṇopetaśca tatra buddhakṣetre mātṛgrāmo bhavet tadyathā tuṣitadevanikāye'psarāḥ| na ca tatra mātṛgrāmo durgandho bhavet, na dvijihve nerṣyāmātsaryaparicite| na ca tatra manuṣyā mātṛgrāmeṇa sārdhaṁ maithunakāyasaṁsargamāpadyeyuḥ| yasya ca tatra puruṣasya sarāgacittamutpadyeta, gatvā mātṛgrāmaṁ sarāgena cittena prekṣate muhūrtena puruṣasya rāgaḥ praśāmyeta, mahatodvegena ca prakramet, śubhavirajaṁ ca samādhiṁ pratilabheta, tena ca samādhinā mārapāśebhyaḥ parimucyeyuḥ, na ca bhūyo raktacittamutpādayeyuḥ| yā ca tatra strī puruṣaṁ sarāgaṁ nirīkṣeta gurviṇī bhavet, nirīkṣitamātreṇa cobhayo rāgaḥ praśamet| ye garbhavāsairdārakadārikā evaṁ kāyacaitasikaṁ sukhaṁ pratisaṁvedayeyuḥ, tadyathā devāstrayastriṁśā nandanti pramodanti kāyacaitasikaṁ sukhaṁ pratisaṁvedayanti| evaṁrūpaśca tatra buddhakṣetre garbhavāsā dārakadārikāḥ saptarātriṁdivasāni sukhaṁ saṁvedayeyuḥ| tāśca striyo garbhiṇyaḥ evaṁrūpaṁ sukhaṁ pratisaṁvedayeyuḥ, tadyathā dvitīyadhyānasaṁpanno bhikṣuḥ| na ca te sattvā aśucinā garbhamalena kliśyeyuḥ, saptame ca divase paramasugandhena parameṇa ca sukhopadhānena samarpitāḥ pratyājāyeyuḥ| na caiva sā strī duḥkhāṁ pratyanubhaved, ubhau ca puṣkariṇīmavataritvā snātvā ca sā strī evaṁrūpāṁ smṛtiṁ pratilabheta, yayā virāgaśubhaṁ samādhiṁ pratilabheta, tena ca samādhinā mārakarmaṇā parimucyeta, satatasamāhitā bhavet| yacca pūrvajanmani tathārūpaṁ karmakṛtamupacitaṁ bhavedyena ca bahukalpakoṭīstrībhāvamanubhavitavyaṁ tena samādhinābhinirvṛtena strībhāvaṁ ca sarveṇa sarvaṁ parikṣayaṁ gacched, yāvat parinirvāṇaṁ na bhūyaḥ strībhāvaṁ pratilabhet| yeṣāṁ ca sattvānāṁ tathārūpaṁ karmakṛtamupacitaṁ bhavet yad gaṇanātikrāntān kalpān nityagarbhavāsena pratyājāyeyurduḥkhaṁ pratyanubhavitavyaṁ bhavet, te bodhiprāptasya me nāmadheyaṁ śṛṇuyuḥ prasādaṁ ca pratilabheyuste tataścyavitvā mama buddhakṣetra upapadyeyurgarbhavāsena ca pratyājāyeyustatra sarveṇa sarvaṁ tatkarmaparikṣayaṁ gaccheyuryāvadbodhiparyantena na bhūyaste sattvā garbhavāsena pratyājāyeyurye sattvā avaruptakuśalamūlāste padmeṣu pratyājāyeyuḥ, ye sattvā anavaruptakuśalamūlāste garbhavāsena pratyājāyeyuḥ| karmaparikṣayena mama buddhakṣetre mātṛgrāmo vā garbhavāso vā prajñāyeta ekāntasukhasamarpitāste sattvāstatra buddhakṣetre bhaveyuḥ| sumanātālavṛkṣairvāyusamīritairevaṁrūpo ramaṇīyo nirghoṣo niścaredduḥkhamanityamanātmaśūnyaśabdā niścareyuḥ| tena ca śabdena tatra manuṣyā ulkāvatīṁ nāma samādhiṁ pratilabheyustena ca samādhinā te sattvāḥ śūnyatāvabhāsāṁ gambhīrān dharmān avabudhyeyuḥ| na ca tatra buddhakṣetre kāmopasaṁhitaḥ śabdo bhavet| bodhivṛkṣamūlaniṣaṇṇaścāhaṁ bhadanta bhagavan muhūrtenānuttarāṁ samyaksaṁbodhiṁ prāpnūyāṁ| bodhiprāptasya ca me tatra buddhakṣetre na bhūyaścandrasūryāṇāṁ prabhā prajñāyeta, anyatra kusumasaṁkocanena; evaṁrūpāṁ cāhaṁ prabhāṁ pramuñceyaṁ yena divyena cakṣuṣāprameyāsaṁkhyeyairanyairbuddhakṣetraistiṣṭhato buddhān bhagavataḥ paśyeyaṁ| bodhiprāptaścāhamevaṁrūpeṇa svareṇa dharmaṁ deśayeyaṁ yena svareṇa trisāhasramahāsāhasraṁ buddhakṣetramāpūrayeyaṁ, ye ca tatra sattvāḥ syuḥ te sarve buddhānusmṛtiṁ pratilabheyuste yena yena gaccheyuḥ caṁkrameyurniṣīdeyurvā parivarteyurvā, te satatasamitaṁ māṁ paśyeyuryathārūpeṣu dharmeṣu dharmasaṁśayā bhaveyuḥ teṣāṁ mama darśanamātreṇa vyavalokanamātreṇa ca teṣāṁ saṁśayā vigaccheyuḥ| bodhiprāptasya ca me ye sattvā daśasu dikṣvaprameyeṣvasaṁkhyeyeṣu buddhakṣetreṣu śrāvakayānikā vā pratyekabuddhayānikā vānuttarayānikā vā mama nāmaṁ vā varṇaṁ va śṛṇuyuḥ, te tataścyavitvā mama buddhakṣetra upapadyeyuḥ| te tatra mama dharmaṁ śrutvā ye śrāvakayānikāste'ṣṭavimokṣadhyāyino'rhanto bhaveyuḥ, ye ca pratyekabuddhayānikāḥ te pratyekāṁ bodhimabhigaccheyuḥ, ye ca tatra bodhisattvā mahāyānikāste mat sakāśāddharmaṁ śrutvā gambhīrāṁ samādhikṣāntidhāraṇīṁ ca pratilabheyuḥ, te tatraivāvaivartikā bhaveyuranuttarāyāṁ samyaksaṁbodhau| aprameyaśca me śrāvakasaṅgho bhaved yo na śakyaṁ kenacidgaṇayituṁ anyatra svayaṁ tathāgatena| bodhiprāptaścāhaṁ yena yena gaccheyaṁ yatra yatra ca pādatalena pṛthivīṁ spṛśeyaṁ tatra tatra sahasrapatrāṇi padmāni suvarṇāvabhāsāni prādurbhaveyuḥ, te ca padmāḥ śūnyeṣu buddhakṣetreṣu gatvā mama varṇaśabdaṁ ghoṣaṁ niścārayeyuḥ; te ca sattvā mama nāma varṇaṁ yaśaśca śrutvā prītiprasādaprāmodyamutpādayeyuḥ, te prasādajātā mama buddhakṣetra upapattimākāṅkṣeyuḥ, tatra ca tāni kuśalamūlāni pariṇāmayeyuḥ, te tataścyavitvā mama buddhakṣetra upapadyeyuḥ| apagataśramaṇamalaśca me śrāvakasaṅgho bhavet, apagataśramaṇavākyāpagataśramaṇakauṭilyāpagataśramaṇaśāṭhyā apagataparṣā bhaveddharmagurukā na pariṣkāragurukā na lābhasatkāragurukā, anityaduḥkhānātmaśūnyatābhiratā ārabdhavīryā ca sā parṣadbhaveddharmaśravaṇā saṅghaprāgbhārā| ye ca tatrāvaivartikā bodhisattvā bhaveyuste'nāgatapraviṣṭāḥ smṛtiṁ pratilabheyuste jātivyativṛttā prajñāpāramitāpratisaṁyuktāṁ kathāṁ kathayeyuḥ, yāvadbodhiparyantena te dharmā na saṁpramoṣaṁ gaccheyuḥ| yāvadbodhiprāptaścāhaṁ daśamahākalpasahasrāṇi tiṣṭheyaṁ, parinirvṛtasya ca me kalpasahasraṁ saddharmastiṣṭhet"|

bhagavān āha - "sādhu sādhu satpuruṣa, pariśuddhaṁ te buddhakṣetraṁ parigṛhītaṁ| bhaviṣyasi tvamakṣobhyānāgate'dhvani atikrānte hyekasmin gaṅgānadīvālikāsame'saṁkhyeya'nupraviṣṭe dvitīye purastimāyāṁ diśi, ataḥ sahasrime buddhakṣetre'bhiratirnāma lokadhāturbhaviṣyati, evaṁrūpayā guṇavyūhayā saṁpannā yathā tvayā praṇidhānaṁ kṛtaṁ| tatra tvaṁ anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase, evamevākṣobhyo nāma bhaviṣyasi tathāgato yāvadbuddho bhagavān"|

akṣobhya āha - "yadi me bhadanta bhagavannevaṁrūpāśā paripūryeta tatsarvatra lokadhātuṣu sattvāḥ skandhadhātvāyatanaparigṛhītā ye ca sattvāḥ sattvasaṁgraheṇa saṁgṛhītāste sarve maitracittā bhavantvavairacittā akaluṣacittāste evaṁrūpaṁ kāyasukhaṁ saṁvedayeyuḥ tadyathāpi nāma daśabhūmisthitasya bodhisattvasya padmasamādhiṁ samāpannasya yenāśayaprahāṇaviśuddhirbhavati, evaṁrūpeṇa sattvāḥ kāyacaitasikena sukhena samārpitā bhavantu| yadāhaṁ bhagavataḥ pañcamaṇḍalena pādau vandeta tadā sarvapṛthivī svarṇāvabhāsā bhavatu"| sa ca kulaputra ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau vandati tadā ca tasmin samaye sarvasattvā evaṁrūpeṇa sukhena samarpitā yathā praṇidhānaṁ kṛtaṁ, tadā dharaṇī sarvā svarṇāvabhāsā dṛśyate|

ratnagarbhastathāgata āha -

"uttiṣṭha pravaramati akṣobhya

cakrasaṁsthita karatala pravaracakra|

sthāpitā bahutṛṣṇā karuṇacitte

bhaviṣyasi tvaṁ śubhamati jagati śāstā"||

atha khalu kulaputra samudrareṇurbrāhmaṇo daśamaṁ rājaputraṁ himaṇiṁ nāmāmantrayate sma| peyālaṁ himaṇī rājaputra evaṁrūpaṁ praṇidhānamakārṣīt tadyathākṣobhyena kṛtaṁ| "yadi me bhadanta bhagavan nevaṁrūpāśā paripūryeta tatsarvasattvā buddhālaṁbanamanaskāraṁ pratilabhantu| sarveṣāṁ coragasāracandanagandho haste prādurbhavatu, te ca sarve taṁ gandhaṁ buddhavigraheṣu pariṇāmayantu"|

bhagavān āha - "sādhu sādhu kulaputra, udāraṁ te praṇidhānaṁ kṛtaṁ, yacca tvayā sarvasattvā uragasāracandanahastā sthāpitā buddhamanaskāraścāśayenotpāditaḥ, tena tvaṁ kulaputra gandhahastirnāma bhavasva| bhaviṣyasi tvaṁ gandhahaste'tikrāntānāṁ gaṅgānadīvālikāsamānāmasaṁkhyeyānāṁ avaśiṣṭe dvitīye nadīgaṅgāvālikāsame'saṁkhyeye'kṣobhye tathāgate'rhati samyaksaṁbuddhe parinirvṛte saddharme'ntarhite saptame dviase tvaṁ gandhahaste tatra lokadhātāvanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase, suvarṇapuṣpo nāma bhaviṣyasi tathāgato'rhan samyaksaṁbuddho yāvadbuddho bhagavān"|

gandhahastirapyāha - "yadi me bhadanta bhagavannevaṁrūpāśā paripūryeta tadyadāhaṁ bhagavataḥ pañcamaṇḍalena pādau vandeyaṁ tadā sarvasminnārāme campakapuṣpavarṣaṁ pravarṣatu"| yadā khalu kulaputra gandhahastirbodhisattvo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau vandati tadā sarvasminnārāme campakapuṣpavarṣamabhiprāvarṣat|

ratnagarbhastathāgata āha -

"uttiṣṭha pravaraguṇa sugandhacittā-

varṣita imi varacampakapuṣpāḥ|

darśaya śubhapatha varapraṇītaṁ

sthāpaya bahujagamabhaye pāre"||

atha khalu kulaputra samudrareṇurbrāhmaṇa ekādaśamaṁ rājaputraṁ siṁhaṁ nāmāmantrayāmāsa| peyālaṁ, yathā gandhahastinā praṇidhānaṁ kṛtaṁ, ratnagarbhāya tathāgatāya ratnamayaṁ dhvajaṁ niryātitaṁ|

ratnagarbhastathāgata āha - "sādhu sādhu satpuruṣa, ratnaketurnāma bhavasva, bhaviṣyasi tvaṁ ratnaketo'nāgate'dhvani atikrānte gaṅgānadīvālikāsame'saṁkhyeye'vaśiṣṭe dvitīye gaṅgānadīvālikāsame'saṁkhyeye tatrābhiratyāṁ lokadhātau parinirvṛte svarṇapuṣpe tathāgate tasya ca saddharme'ntarhite trayāṇāṁ antarakalpānāmatyayena tadbuddhakṣetraṁ jayasomaṁ nāma bhaviṣyati, tatra tvamanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase nāgavinarditeśvaraghoṣo nāma bhaviṣyasi yāvadbuddho bhagavān| evaṁrūpaṁ te buddhakṣetraṁ bhaviṣyati buddhakṣetre guṇavyūhena yathākṣobhyasya tathāgatasya"|

ratnaketurāha - "yadi me bhadanta bhagavannevaṁrūpāśā paripūryeta tadyadāhaṁ bhagavataḥ pādau vande tadā sarvasattvā evaṁrūpāṁ smṛtiṁ pratilabheyuḥ, yathā bodhisattvā ye mahābodhiṁ saṁprasthitāḥ sarvasattvānāmarthāya karuṇāyamānāḥ saṁbodhau prasthitā na nivarteyuḥ"| evameva kulaputra ratnaketurbodhisattvo ratnagarbhasya tathāgatasya pādau vanditvā, evameva sattvā evaṁrūpāṁ smṛtiṁ pratilabdhavanto yaduta karuṇācittāḥ sarvasattvāḥ sthāpitāḥ|

atha khalu kulaputra ratnagarbhastathāgato ratnaketuṁ bodhisattvamāha -

"uttiṣṭha dhairya sumate paramarūpa

sattvahetu sudṛḍhakṛta pratijñā|

sthāpayasi bahujana virajacitte

bhaviṣyase naravaro pravarabuddhaḥ"||

evaṁ peyālaṁ, mārdavapūrvaṁgamaiḥ pañcabhi rājaputraśatairevaṁrūpaṁ praṇidhānaṁ kṛtaṁ, kṛtvaivaṁrūpā buddhakṣetraguṇavyūhāḥ parigṛhītā yathā gaganamudreṇa bodhisattvena praṇidhānaṁ kṛtaṁ, buddhakṣetraguṇavyūhāśca parigṛhītāḥ| sarve ca ratnagarbheṇa tathāgatenānuttarāyāṁ samyaksaṁbodhau vyākṛtāḥ| "evamevaikakāle'nyonyeṣu lokadhātuṣvanuttarāṁ samyaksaṁbodhim spṛśiṣyatha"|

apare catvāraḥ śatā rājaputrāṇāṁ yairevaṁrūpaṁ buddhakṣetraṁ parigṛhītaṁ yathā vajracchedaprajñāvabhāsena, te'pi sarve ratnagarbheṇa tathāgatena vyākṛtā anuttarāyāṁ samyaksaṁbodhau anyonyeṣu lokadhātuṣu|

aparairekonanavatibhī rājaputrairevaṁrūpaṁ praṇidhānaṁ kṛtaṁ, evaṁrūpaṁ ca buddhakṣetraṁ parigṛhītaṁ yathā samantabhadreṇa|

sarvaiścaturaśītibhiḥ koṭṭarājasahasraiḥ pṛthakpṛthagviśiṣṭaṁ praṇidhānaṁ kṛtaṁ, pṛthakpṛthaśca buddhakṣetraguṇavyūhāḥ parigṛhītāḥ| sarve ca ratnagarbheṇa tathāgatena vyākṛtā anuttarāyāṁ samyaksaṁbodhau, anyonyeṣu lokadhātuṣvekakāle bodhiṁ prāpsyanti|

evameva tribhiḥ prāṇakoṭibhiḥ pṛthakpṛthak praṇidhānaṁ kṛtaṁ, pṛthakpṛthaśca buddhakṣetraguṇavyūhāśca parigṛhītāḥ| sarve ca ratnagarbheṇa tathāgatena vyākṛtāanuttarāyāṁ samyaksaṁbodhau, "evameva yūyamapyekakāle'nyonyeṣu lokadhātuṣvanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyadhve"||

atha khalu kulaputra samudrareṇorbrāhmaṇasyāśītiputrā ratnagarbhasya tathāgatasya bhrātaraḥ, teṣāṁ jyeṣṭhaḥ samudreśvarabhuvirnāma māṇavaḥ| atha khalu kulaputra samudrareṇurbrāhmaṇaḥ samudreśvarabhuviṁ māṇavaṁ āmantrayāmāsa| "pratigṛhāṇa tvaṁ māṇava pariśuddhāṁ buddhakṣetraguṇavyūhāṁ"| samudreśvarabhuvirmāṇavāha - "tvaṁ tāvattāta prathamataraṁ siṁhanādaṁ nadasva"| samudrareṇurāha - " tvaṁ tāvat putra praṇidhānaṁ kuruṣva, paścādahaṁ praṇidhānaṁ kariṣye"| sa āha - "kiṁ tāvat pariśuddhaṁ buddhakṣetraṁ pratigṛhṇāmyutāhosvidapariśuddhaṁ?"| agrapurohita āha - "ye mahākaruṇāsamanvāgatā bodhisattvāste kliṣṭaṁ buddhakṣetraṁ parigṛhṇanti, kliṣṭāśayāṁ viparītadṛṣṭikāṁ sattvānvaineyān pratigṛhṇanti| yathā punastvaṁ māṇava svaṁ jāniṣe"|

atha khalu kulaputra samudreśvarabhuvirmāṇavako yena ratnagarbhas tathāgatastenopasamakrāmadupasaṁkramya ratnagarbhasya tathāgatasya purataḥ sthitvaivamāha - "evamahaṁ bhadanta bhagavannanuttarāṁ samyaksaṁbodhimākāṅkṣāmi, aśītivarṣasāhasrikāyāṁ prajāyāṁ pravarāṁ bodhiṁ spṛśeyaṁ| yathaitarhi bhagavan sattvā mandarāgā mandadveṣā mandamohā udvignāśayāḥ saṁsāre bhayadoṣadarśinastathā tatra buddhakṣetre sattvā bhaveyuḥ, yatrāhamabhisaṁbuddheyaṁ, te ca mamāntike pravrajeyuḥ, tribhiśca yānairahaṁ sattvānāṁ dharmaṁ deśayeyaṁ| yadi bhadanta bhagavannevaṁrūpā āśā paripūryeta tad vyākarotu māṁ bhagavānanuttarāyāṁ samyaksaṁbodhau"|

ratnagarbhastathāgata āha - "bhaviṣyasi tvaṁ māṇavānāgate'dhvani atikrānta ekagaṅgānadīvālikāsame'saṁkhyeye'nupraviṣṭe dvitīye gaṅgānadīvālikāsame'saṁkhyeye utpalasantīraṇe kalpe cāturdvīpikā baliṣṭhā nāma bhaviṣyati, imaṁ buddhakṣetramaśītivarṣasāhasrikāyāṁ prajāyāṁ bodhimabhiprapsyasi, ratnakūṭo nāma tathāgato bhaviṣyasi yāvadbuddho bhagavān"|

sa āha - "yadi me bhadanta bhagavannevaṁrūpā āśā paripūryeta tadiha sarvatrārāme lohitamuktiḥ pravarṣatu, sarvavṛkṣebhyaśca pañcāṅgikaṁ tūryaṁ niścaratu"| yadā ca kulaputra samudreśvarabhuvirmāṇavako ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau vandati tadā sarvatrārāme lohitamuktimayavarṣaṁ pravarṣitaṁ, sarvavṛkṣebhyaśca pañcāṅgikaṁ tūryaṁ niścaritaṁ|

ratnagarbhastathāgata āha -

"uttiṣṭha sthāmavara akṣayaprajñākoṣā

sattvānukaṁpaka hiteṣiṇa maitracittā|

abhiprāya tubhya paripūryatu śuddha

sattvāna arthakaru bheṣyasi buddha loke"||

dvitīyaśca brāhmaṇasya putraḥ saṁbhavo nāma, sa evaṁ vadati yathā samudreśvarabhuviḥ| ratnagarbhastathāgata āha - "tvamapi māṇavotpalasantīraṇe kalpo'syāṁ cāturdvīpikāyāṁ lokadhātau baliṣṭhe buddhakṣetre vardhamānāśītivarṣasāhasrikāyāṁ prajāyāṁ vairocanakusumo nāma tathāgato bhaviṣyasi yāvadbuddho bhagavān"|

peyālaṁ, tṛtīyastvāha - "dvivarṣasahasrasya jyotigandho nāma bhaviṣyasi yāvadbuddho bhagavān"| vyākaraṇaṁ peyālaṁ, evaṁ sumanastathāgataḥ śailarājā saṁvṛtalocano brahmottaro jambūcchāyaḥ pūrṇamuttaro ratnaśailaḥ samudragarbho nārāyaṇaḥ śikhī kanakamunirmunīndraḥ kauṇḍinyaḥ siṁhavikramo jñānadhvajo buddhaśravo'parājito vikasitojjayo hiteṣī prajñāvabhāso mahendraḥ śāntaprajñākaro nando nyagrodharājaḥ kanakalocanaḥ sahitaḥ sūryanandiḥ ratnaśikhī sumetro brahmaḥ sundo brahmarṣabhaḥ praṇādo dharmacandraḥ arthadarśī yaśonandī yaśottaraḥ abhirūpaḥ sugandhaścaturaḥ pravaralocanaḥ sunijastaḥ sārthavrataḥ sumanoratho varaprajñaḥ kanakadhvajaḥ sunetro devaśuddhaḥ śuddhodanaḥ sudarśanaḥ virūḍhadhvajo virūpākṣo brahmasvaraḥ śrīsaṁbhavaḥ śrīmahāvirajo maṇibhadraḥ mārīciḥ śākyamunirghoṣeśvaraḥ satyasaṁbhavaḥ śreṣṭhaḥ saṁbhavapuṣpaḥ sukusumaḥ akṣobhyaḥ sūryagarbho ratīśvaro nāgadanto vajraprabhāsaḥ kīrtirājā vyāghraraśmiḥ sanetyajñānasaṁbhavaḥ gandhasvaraḥ sālendraḥ nārāyaṇagataḥ jyotigarbhaḥ| yastu tatra kulaputra sarvapaścimakaḥ purohitaputraḥ vigatabhyasaṁtāpo nāma, sa ratnagarbhasya tathāgatasya purutaḥ sthitvāha| "ime bhadanta bhagavannekonāśītirmāṇavakāḥ sarve vyākṛtā utpalasaṁtīraṇe kalpe vardhamānadvaye'nuttarāṁ samyaksaṁbodhimabhisaṁbhotsyante| utpādayāmyahaṁ bhagavannanuttarāyāṁ samyaksaṁbodhau cittaṁ, kṣīyamāṇe bhadanta bhagavannutpalasaṁtīraṇe kalpe sarvapaścimako'haṁ varāgrabodhiṁ spṛśeyaṁ| yāntakaṁ teṣāmekonāśītīnāṁ buddhānāmāyuḥpramāṇaṁ tāntakaṁ mamaikasya bodhiprāptasya bhavet| yāntakāśca teṣāṁ vaineyā bhaveyustāntakā mamaikasya bhaveyuḥ, yathā ca te tribhiryānairdharmaṁ deśayeyuḥ, yathā ca teṣāṁ śrāvakasaṅgho bhavet, tāntako mama bodhiprāptasya ekaśrāvakasaṅgho bhavet| ye ca teṣāmekonāśītīnāṁ buddhānāmutpannānāṁ sattvāstasminnutpalasaṁtīraṇe kalpe manuṣyalābhaṁ pratigṛhṇīyuḥ, kṣīyamāṇe kalpe'hamanuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ sarvāṁstān sattvāṁstribhiryānairniyatāṁ vyavasthāpayeyaṁ| yadi me bhadanta bhagavannevaṁrūpā āśā paripūryeta tadvyākuruṣva māṁ bhadanta bhagavannanuttarāyāṁ samyaksaṁbodhau"|

atha khalu kulaputra ratnagarbhastathāgato vigatabhayasaṁtāpasya sādhukāramadāt| "sādhu sādhu satpuruṣa, gaṇanātikrāntānāṁ sattvānāṁ kāruṇikahitakaraścotpanno, bhaviṣyasi tvaṁ māṇavakānāgate'dhvanyatikrānta ekagaṅgānadīvālikāsame'saṁkhyeye'nupraviṣṭe dvitīye gaṅgānadīvālikāsame'saṁkhyeye tatrotpalasaṁtīraṇe kalpe kṣīyamāṇe sarvapaścimakastvamanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase, viagatarajasamudgatābhyudgatarājā nāma tathāgato bhaviṣyasi yāvadbuddho bhagavān| yathā ca teṣāmekonāśītīnāṁ buddhānāmardhakalpamāyurbhaviṣyati, evaṁ tavaivaikasyāyurardhakalpaṁ bhaviṣyati| yāvat sarve te tvatpraṇidhānāḥ saṁpatsyante yathā praṇidhānaṁ kṛtaṁ"|

sa āha - "yadi me bhadanta bhagavannevaṁrūpā āśā paripuryeta yadāhaṁ bhagavataḥ pañcamaṇḍalena pādau vandāmi tadā sarvatrāsmin buddhakṣetre nīlakusumāḥ pravarṣantu paramasugandhā, ye ca sattvāstaṁ gandhamāghrāyeyuḥ teṣāṁ sarveṣāṁ dhātavaḥ prasannā aviruddhā bhaveyuḥ, sarveṣāṁ ca sarvavyādhyaḥ praśāmyeyuḥ| yadā ca kulaputra vigatabhayasaṁtāpo māṇavo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau vandati tadā sarvatra tasmin buddhakṣetre nīlakusumavṛṣṭiḥ pravarṣitā, ye ca sattvāstaṁ gandhaṁ ghrātavantasteṣāṁ sarve dhātavaḥ samā aviruddhāḥ saṁsthitāḥ, sarve ca tatra sattvā arogā alpābādhāśca saṁvṛttāḥ|

ratnagarbhastathāgata āha -

"uttiṣṭha karuṇavratadāntacittā

pūjayiṣyasi bahava lokanāthān|

chetsyasi dṛḍhāṁ śaṭhakleśabandhanāṁ

bhaviṣyase śubhavaraprajñakośaḥ"||

tasya ca kulaputra brāhmaṇasya trayaḥ koṭyo'ntavāsināmārāmadvāre niṣaṇṇāste āgatāṁ sattvāṁstriśaraṇagamane sthāpayanti, bodhāya ca samādāpayanti|

atha khalu samudrareṇurbrāhmaṇastāṁ śiṣyānāmantrayate sma| "utpādayatha bho māṇavakā anuttarāyāṁ samyaksaṁbodhau cittaṁ, gṛhṇatha buddhakṣetraguṇāṁ yādṛśānākāṅkṣatha, kuruta bhagavataḥ sakāśe praṇidhānaṁ yādṛśamevākāṅkṣatha"|

tatra jyotikṣabhako nāma māṇavaḥ, sa āha - "kīdṛśena mārgeṇa kīdṛśena saṁbhāreṇa kīdṛśyā caryayā kīdṛśyā saṁṛtyā bodhirlabhyate?"| purohita āha - "catvāra ime māṇavakā bodhimārgapratipannena bodhisattvenākṣayakośāḥ samudānayitavyāḥ| katame catvāraḥ?" akṣayaḥ puṇyasaṁbhāraḥ, akṣayo jñānasaṁbhāraḥ, akṣayaḥ prajñāsaṁbhāraḥ, akṣayaḥ sarvadharnasamudānayanasaṁbhāraḥ| īdṛśaḥ kulaputra mārgaḥ| uktaṁ caivaṁ māṇava tathāgatena saṁbhāraviśuddhisaṅgraho nāma saṁsārottaraṇadharmadvāraṁ; dānasaṁbhāraṁ bodhisattvā ye parityajanti, sa ca vaineyasattvaparipācanāya saṁvartate; śīlasaṁbhāro bodhisattvānāṁ praṇidhānapūryai saṁvartate; kṣāntisaṁbhāro bodhisattvānāṁ lakṣaṇānuvyañjanaparipūryai saṁvartate; vīryasaṁbhāro bodhisattvānāṁ sarvakāmakaraṇāya saṁvartate; dhyānasaṁbhāro bodhisattvānāmājāneyacittatāyai saṁvartate; prajñāsaṁbhāro bodhisattvānāṁ sarvakleśaparijñāyai saṁvartate; śrutasaṁbhāro bodhisattvānāmasaṅgapratibhānatāyai saṁvartate; puṇyasaṁbhāro bodhisattvānāṁ sarvasattvopajīvyatāyai saṁvartate; jñānasaṁbhāro bodhisattvānāmasaṁśayajñānatāyai saṁvartate: śamathasaṁbhāro bodhisattvānāṁ karmaṇacittatāyai saṁvartate; vipaśyanāsaṁbhāro bodhisattvānāṁ vigatakathaṁkathāyai saṁvartate; maitrīsaṁbhāro bodhisattvānāmapratihatacittatāyai saṁvartate; karuṇāsaṁbhāro bodhisattvānāṁ vaineyākhedatāyai saṁvartate; muditāsaṁbhāro bodhisattvānām dharmārāmaratiramaṇatāyai saṁvartate; upekṣāsaṁbhāro bodhisattvānāmanunayapratighaprahāṇatāyai saṁvartate; dharmaśravaṇasaṁbhāro bodhisattvānāṁ nivaraṇaprahāṇāya saṁvartate; naiṣkramyasaṁbhāro bodhisattvānāṁ sarvaparigrahāvasaraṇatāyai saṁvartate; araṇyavāsasaṁbhāro bodhisattvānāṁ kṛtakuśalamūlakarmāvipraṇāśatāyai saṁvartate; kuśalavṛddhibhāvanatāsaṁbhāro bodhisattvānāṁ sarvakuśalatāyai saṁvartate; smṛtisaṁbhāro bodhisattvānāṁ dhāraṇīpratilābhatāyai saṁvartate; matisaṁbhāro bodhisattvānāṁ bodhiprabhedanatāyai saṁvartate; dhṛtisaṁbhāro bodhisattvānāmarthagatyanubudhyanatāyai saṁvartate; smṛtyupasthānasaṁbhāro bodhisattvānāṁ kāyavedanācittadharmapratyavekṣaṇatāyai saṁvartate; samyakprahāṇasaṁbhāro bodhisattvānāṁ sarvakuśaladharmabhāvanāparipūraṇāya saṁvartate; ṛddhipādasaṁbhāro bodhisattvānāṁ kāyacittalaghutāyai saṁvartate; indriyasaṁbhāro bodhisattvānāṁ saṁvaraparipūryai saṁvartate; balasaṁbhāro bodhisattvānāṁ sarvakleśāvamardanatāyai saṁvartate; bodhyaṅgasaṁbhāro bodhisattvānāṁ dharmasvabhāvāvabodhanatāyai saṁvartate; ṣaṭparāyaṇīyasaṁbhāro bodhisattvānāṁ vaineyasattvapariśodhanatāyai saṁvartate| ayaṁ māṇavakāḥ saṁbhāraviśuddhimukhasaṁgraho nāma saṁsārottaraṇadharmadvāraṁ"| sa āha - "dānasaṁbhāro bhagavatā mahābhogamahāparivāratāyāyuktaḥ, śīlaṁ svargopapattaye, śrutaṁ mahāprajñatāyai; śraddhājīvabhāvanā bhagavatā svaṁsārottaraṇārthaṁ nirdiṣṭā"| purohitā āha - "ye māṇavāḥ saṁsārābhiratā dānaṁ dadanti, evametad yathoktaṁ| ye māṇavaka kulaputrā vā kuladuhitaro vā bodhimārgapratipannāstairdānaṁ damacittatayā dātavyaṁ, śīlaṁ śamathacittatayā rakṣitavyaṁ, śrutamakaluṣacittatayā paryeṣitavyaṁ, bhāvanā mahākaruṇācittatāyai bhāvayitavyā, pariśeṣā dharmāḥ prajñājñānopāyasaṁbhārasamudānayatāyai paryeṣṭavyāḥ| ayaṁ māṇavakā bodhimārgaḥ| īdṛśena saṁbhāreṇa bodhirlabhyata iti, īdṛśī bhāvanā, īdṛśī smṛtiḥ, īdṛśī māṇavakā bodhimārgacaryā; janayata māṇavakā bodhau chandaṁ| śuddho māṇavakā bodhimārga āśayena praṇidhānaṁ kartavyaṁ paripūryate; prasanno māṇavakā bodhimārga āśayaviśuddhyā; ṛjukā māṇavakā bodhimārga aśaṭhyaviśuddhikleśapravāhaṇatayā; yogakṣemo māṇavakā bodhimārgaḥ anuttaranirvāṇaparyavasānaḥ| kuruta praṇidhānaṁ, gṛhṇata buddhakṣetraguṇavyūhaṁ pariśuddhamapariśuddhaṁ vā yathābhipretā"|

atha khalu kulaputra jyotikṣabhako māṇavako ratnagarbhasya tathāgatasyāgrato dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpyāha| "utpādayāmyahaṁ bhadanta bhagavannanuttarāyāṁ samyaksaṁbodhau cittaṁ| asmiṁ kliṣṭe buddhakṣetre maṇḍarāgāṇāṁ sattvānāṁ maṇḍadveṣāṇāṁ maṇḍamohānāṁ askhalitāluḍitacittānāṁ avairacittānāṁ īrṣyāmātsaryacittavivarjitānāṁ mithyādṛṣṭiparivarjitacittānāṁ samyagdṛṣṭivyavasthitacittānāṁ kuśalacittānāṁ kuśalaparyeṣṭicittānāṁ apāyapathavivarjitacittānāṁ triḥsvargapathodyuktacittānāṁ tribhiḥ puṇyakriyāvastubhiḥ samudānītakuśalamūlānāṁ triṣu yāneṣu prayuktacittānāmanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ| yadi me bhadanta bhagavannevaṁrūpā āśā paripūryeta tadā me ubhayoḥ pāṇyorhastināgāḥ prādurbhavantu"| sahapravyāhṛte vākye bhagavato'nubhāvena ubhayoḥ pāṇyorhastināgāḥ prādurbhūtāḥ sarvaśvetāḥ saptāṅgasupratiṣṭhitāḥ| dṛṣṭvā āha - "gacchata yūyaṁ gaganatalaṁ| sarvāvantamidaṁ buddhakṣetramaṣṭāṅgopetena varṣeṇa paramasugandhena sarvasattvānito buddhakṣetrāt prabodhayata| yeṣāṁ sattvānāṁ kāye tato bindu nipate ye vā gandhamājighreyusteṣāṁ pañcanīvaraṇāḥ prahīyantu; tadyathā kāmacchandanīvaraṇaṁ prahīyatu, vyāpādastyānamiddhauddhatyakaukṛtyavicikitsānīvaraṇaṁ prahīyatu"| sahapravyāhṛte vākye nāgā uparyantarīkṣe evaṁrūpeṇa javena gacchanti, tadyathāpi nāma balavān puruṣaḥ prasāritāṁ bāhu saṁkocayet saṁkocitaṁ bāhu prasārayet| evameva te hastināgāḥ kṛtakāryā yathā pūrvoktaṁ vivarttitvā tasyāgrataḥ sthitāḥ|

atha khalu kulaputra jyotikṣabho māṇavakaḥ paramaprītimanāḥ; taṁ ratnagarbhastathāgata āha - "bhaviṣyasi tvaṁ kulaputrānāgate'dhvani anupraviṣṭe dvitīye gaṅgānadīvālikāsame'saṁkhyeye ratnaprabhāse kalpe ratnasañcayaṁ nāma buddhakṣetraṁ bhaviṣyati, asmiṁ cāturdvīpike ratnacchatrābhyudgataraśmirbhaviṣyasi tathāgato yāvadbuddho bhagavān"| atha kulaputra jyotikṣabho bodhisattvo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau śirasā nipapāta|

ratnagarbhastathāgata āha -

"uttiṣṭha vigatarajā śuddhasattvā

vyākṛta bahusattvakoṭīḥ sā|

bhaviṣyasi varaśuddhamārgaḥ bodhaye

bhaviṣyasi varajinaḥ sattvanāyakaḥ"||

peyālaṁ, sahasro māṇavakānāṁ trayaḥ koṭyo māṇavakānāṁ yairasmin buddhakṣetre'nuttarāyāṁ samyaksaṁbodhau praṇidhānaṁ kṛtaṁ; sarve ca te ratnagarbheṇa tathāgatena vyākṛtāḥ, yāvadvipaśyī śikhī viśvabhuvaḥ paścimā buddhā babhūvuḥ| sarve māṇavakā vyākṛtāḥ|

tatra sahasravedapāṭhakānāṁ brāhmaṇānāṁ yasteṣāṁ jyeṣṭhaḥ gurusaṁmato vāyuviṣṇurnāma| sa āha - "ahaṁ punaḥ pañcakaṣāye buddhakṣetre'nuttarāṁ samyaksaṁbodhiṁ spṛśyeyaṁ| tīvrarāgānāṁ tīvradveṣāṇāṁ tīvramohānāṁ sattvānāṁ dharmaṁ deśayeyaṁ"|

jyotipālo nāma māṇavakaḥ| sa āha - "kimarthavaśaṁ samanupaśyamāno'yaṁ bho upādhyāya vāyuviṣṇuḥ pañcakaṣāye buddhakṣetre praṇidadhāti?"| purohita āha - "sakalamahākaruṇāsamanvāgato bodhisattvaḥ pañcakaṣāye buddhakṣetre bodhimanuprāpnoti; atrāṇānāmaparāyaṇānāṁ kleśairupadrutānāṁ dṛṣṭivyasanaprāptānāṁ sattvānāmarthakaro bhavati; trāṇam parāyaṇaṁ bhavati; janmasamudrācca sattvān uttārayati; samyagdṛṣṭyāṁ ca sattvān pratiṣṭhāpayati; nirvāṇāmṛtarasena sattvān saṁtarpayati| iyaṁ bodhisattvasya mahākaruṇā dṛśyata ye pañcakaṣāye buddhakṣetre praṇidadhanti"|

ratnagarbhastathāgata āha - "bhaviṣyasi tvaṁ vāyuviṣṇo atikrāntānāmekagaṅgānadīvālikāsamānāmasaṁkhyeyānāmavaśiṣṭe dvitīye gaṅgānadīvālikāsame'saṁkhyeye purastimāyāṁ diśāyāṁ buddhakṣetraparamāṇurajaḥsamāni buddhakṣetrāṇyatikramitvā tatra kaṣāyadhvaja nāma lokadhāturbhaviṣyati| tatra tvaṁ satpuruṣānutarāṁ samyaksaṁbodhimabhisaṁbhotsyase, śālendrarājo nāma tathāgato bhavisyasi yāvadbuddho bhagavān"| vāyuviṣṇurāha - "yadi me bhadanta bhagavannevaṁrūpā āśā paripūryeta yadāhaṁ bhagavataḥ pañcamaṇḍalena pādau vande tadā me bhagavān chatapuṇyalakṣaṇālaṅkṛtāvubhau caraṇau mūrdhni sthāpayatu"|

yadā kulaputra vāyuviṣṇurmāṇavo bhagavataḥ pādayoḥ śirasā nipapāta tadā ratnagarbhastathāgataḥ ubhau caraṇau vāyuviṣṇorbodhisattvasya mūrdhni sthāpayitvāha -

"uttiṣṭha karuṇāśaya tīkṣṇaprajña

carāhi caryā varabodhikāraṇāt|

chindāhi dhirādṛdhakleśabandhanaṁ

bheṣyasi buddha hitānukampī"||

atha khalu kulaputra jyotipālo māṇavako ratnagarbhasya tathāgatasya dakṣiṇaṁ jānumaṇḍalaṁ pṛthvyāṁ pratiṣṭhāpyāha - "utpādayāmyahaṁ bhadanta bhagavannanuttarāyāṁ samyaksaṁbodhau cittaṁ| asmin buddhakṣetre rāgadveṣamohasabhāgacittānāmavyavasthitakuśalākuśalāśayānāṁ sattvānāṁ catvāriṁśadvarṣasahasrāyuṣkāyāṁ prajāyāmanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ'| ratnagarbhastathāgata āha - 'atikrāntānāṁ ekagaṅgānadīvālikāsamānāmasaṁkhyeyānāṁ avaśiṣṭe dvitīye sahā nāmāyaṁ lokadhāturbhaviṣyati| kena kāreṇena sahetyucyate?' sahāste sattvā rāgasya sahāste dveṣasya sahāste mohasya sahāste kleśabandhanānāṁ, tena kāreṇena sā lokadhātuḥ sahetyucyate| tatra sahāyāṁ lokadhātau bhadrako nāma bhaviṣyati mahākalpaḥ| kena kāraṇenocyate bhadraka iti?| bhadrake mahākalpe rāgadveṣamohacaritānāṁ sattvānāṁ sahasraṁ mahākāruṇikānāṁ buddhānāṁ bhagavatāmutpatsyate| tvamapi satpuruṣānupraviṣṭe bhadrake mahākalpe catvāriṁśadvarṣasāhasrikāyāṁ prajāyāṁ sarvaprathamamanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase, krakutsando nāma bhaviṣyasi tathāgato yāvadbuddho bhagavāṁstribhiryānairdharmaṁ deśayiṣyasi, gaṇanātikrāntān sattvān saṁsāranadyāmuhyamānānuttārayiṣyasi, nirvāṇapāre ca sthāpayiṣyasi'| atha khalu kulaputra jyotipālo bodhisattvo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau śirasā vanditvaikānte'tikramya tasthau|

atha khalu kulaputra dvitīyastumbururnāma māṇavako ratnagarbhasya tathāgatasya purato niṣaṇṇaḥ| "bhaviṣyāmyahaṁ bhadanta bhagavan krakutsandasya tathāgatasyānusaṁdhau triṁsadvarṣasahasrāyuṣkāyāṁ prajāyāṁ buddho loke"| ratnagarbhastathāgata āha - "bhaviṣyasi tvaṁ māṇavakātikrānta ekagaṅgānadīvālikāsame'saṁkhyeye'vaśiṣṭe dvitīye nadigaṅgāvālikāsame'saṁkhyeye sahe buddhakṣetre'nupraviṣṭe bhadrakalpe krakutsandasya tathāgatasyānusaṁdhau triṁśadvarṣasāhasrikāyāṁ prajāyāṁ kanakamunirnāma tathāgato bhaviṣyasi arhan samyaksaṁbuddho vighuṣṭaśabdo lokasya"| sa bhagavataḥ sakāśādvyākaraṇaṁ śrutvā ratnagarbhasya tathāgatasya pādau śirasā vanditvā pradakṣiṇīkṛtvā ratnagarbhasya tathāgatasyābhimukhamāsthāt, puṣpairbhagavataḥ kāyamavakiramāṇaḥ prañjalibhūto bhagavantaṁ gāthābhistuṣṭhāva|

"susahita sumudita sumadhura vacanā

askhalita aluḍita akaluṣa vimalā|

abhiśaya atiyati atimati matimā

ṛṣivara jvala tuma munivara vṛṣabhī||

bahu tuma guṇadada guṇaśata bharitā

sukhakara munivara naramanu namitā|

na hi anyu sattva vidyati tvayi samu tṛbhave

tvayi adyi bahusattva bodhimārgi vyākṛtā"||

atha khalu kulaputra viśvagupto nāma māṇavako ratnagarbhasya tathāgatasya purataḥ saptaratnamayaṁ pīṭhaṁ sthāpayitvā śatasahasramūlyena prajñapanena prajñapya, tatra pīṭhe suvarṇapātraṁ sthāpayitvā saptaratnaparipūrṇasuvarṇamayaṁ bhṛṅgāraṁ saptaratnamayā yaṣṭirbuddhapramukhe bhikṣusaṅghe niyojitavān| sa āha -"bhaviṣyāmyahaṁ bhadanta bhagavannanāgate'dhvanyatikrānta ekagaṅgānadīvālikāsame'saṁkhyeye'vaśiṣṭe dvitīye tasmiṁśca bhadrakalpe tathāgato'rhan samyaksaṁbuddho vidyācaraṇasaṁpanno hīyamāne āyuṣi utpanne kaliyuganimitte tīvrarāgadveṣamohamānerṣyāmātsaryaparyutthitānāṁ sattvānāṁ mithyādṛṣṭyakalyāṇamitrasanniśritānāṁ sattvānāmakuśalamūlaparyutthitacittānāṁ kuśalamūlaparihīṇacittānāṁ samyagdṛṣṭivivarjitacittānāṁ mithyājīvākuśalacittānāṁ, parinirvṛte kanakamunau tathāgate saddharme'ntarhite'ndhe loke'nāyake viṁśativarṣasahasrikāyāṁ prajāyāṁ ahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ"|

tasya kulaputra viśvaguptasya brāhmaṇasya ratnagarbhastathāgata āha - "sādhu sādhu brāhmaṇa mahāvidvān jñānasamanvāgataḥ, tvaṁ satpuruṣotpanne kaliyuganimitte yāvadviṁśativarṣasahasrikāyāṁ prajāyāmandhe loke'nāyake praṇidhānaṁ kṛtaṁ| tena tvaṁ satpuruṣa vidvagañjakaruṇāśrayo nāma bhavasva| bhaviṣyasi tvaṁ vidvagañjakaruṇāśrayānāgate'dhvanyatikrāntānāmekagaṅgānadīvālikāsamānāmavaśiṣṭe dvitīye sahāyāṁ lokadhātau anupraviṣṭe bhadrake kalpe viṁśativarṣasahasrikāyāṁ prajāyāṁ kāśyapo nāma tathāgato bhaviṣyasi yāvadbuddho bhagavān"|

atha khalu kulaputra vidvagañjakaruṇāśrayo bodhisattvo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau śirasā vanditvaikānte'sthāt, ratnagarbhaṁ tathāgataṁ puṣpamālyagandhacūrṇairavakirati, ābhiśca gāthābhirabhistavamānaḥ|

"naravara hitakara ratikara janaka

smitamukha pramudita sumadhura vacanā|

sthānajñāna kuśala hitakarā daśabaladhara pravarā

jñānadhyānavimokṣapāramitā namo'stu te sugate||

bahucaryacarita vikasitavadanā

atulāya bodhiya vyākṛtā|

tvayā bahubodhisattvanayutā

vandāma te naravarā sugatā"| iti||

atha khalu kulaputra samudrareṇurbrāhmaṇaścaturthaṁ vimalavaiśāyanaṁ māṇavakaṁ saṁcodayāṁ āsa| atha khalu kulaputra vimalavaiśāyano māṇavako ratnagarbhasya tathāgatasya purataḥ sthitvāha - "evamevāhamasmin bhadrake kalpe bodhimākāṅkṣāmi, na ca kevalamevaṁrūpaṁ kaliyuge| yathā kāśyapasya tathāgatasya parinirvṛtasya daśavarṣasahasrikāyāṁ prajāyāṁ dānadamaparikṣīṇāśayānāṁ sattvānāṁ saptadhanavirahitānāṁ akalyāṇamitre śāstṛsaṁjñāpratipannacittā bhavanti, anarthikāstribhiḥ puṇyakriyāvastubhirbhavanti, virahitāstribhiḥ sucaritairudyuktāstriṣu duṣcariteṣu kleśāndhakāravyākulacittā bhavanti, anarthikāstribhiryānairna śakyaṁ tatkālaṁ kenacidbodhicaryāṁ niṣpādayituṁ| kiṁ punarvarṣasahasrikāyāṁ; yāvatte sattvā varṣaśatāyuṣkā bhavanti, tatkālaṁ sattvānāṁ kuśalamūlasya nāsti nāma, kiṁ punaḥ kuśalamūlacaryā; tāvat pañcakaṣāye loke hāyamānā daśavarṣāyuṣkā bhavanti, śastrāntarakalpe pratyupasthite tatkālamahaṁ devebhyo'vatīrya sattvān paritrāyeyaṁ, akuśalaṁ riñcitvā kuśale niyojayeyaṁ, yāvaddaśasu kuśaleṣu karmapatheṣu sattvān pratiṣṭhāpayeyaṁ, kleśāṁśca sattvānāṁ kuśalebhiḥ karmapathebhiḥ pariśodhayeyaṁ, pañcakaṣāyaṁ ca parihāyeyaṁ| yāvadaśītivarṣasahasrikāyāṁ prajāyāṁ ahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ, mandarāgadveṣamohānāṁ avidyerṣyāmatsariṇāṁ sattvānāṁ dharmaṁ deśayeyaṁ, triṣu ca yāneṣu saṁniyojayeyaṁ| yadi me bhagavannevaṁrūpā āśā paripūryeta vyākarotu māṁ bhadanta bhagavannanuttarāyāṁ samyaksaṁbodhau| yadāhaṁ bhadanta bhagavannevaṁrūpaṁ vyākaraṇaṁ na lapsyāmi, na śrāvakabhūmiṁ prārthayāmi na ca pratyekabuddhabhūmiṁ yena yānena śīghraṁ saṁsārādvimucyāmi"|

ratnagarbhastathāgata āha - "catvārīmāni brāhmaṇa bodhisattvānāṁ kuśīdavastūni; yaiḥ kuśīdavastubhiḥ samanvāgatā ekatyā bodhisattvā dīrghasaṁsāralābhino dṛṣṭiprapāte saṁsāracārake duḥkhānyanubhavanti, na ca kṣipramanuttarāṁ samyaksaṁbodhimanuprāpnuvanti| katamāni catvāri?| ihaikatyo bodhisattvo hīnācāro bhavati, hīnasahāyaḥ, hīnaparityāgaḥ, hīnapraṇidhiḥ| kathaṁ ca bodhisattvo hīnācāro bhavati? ihaikatyo duḥśīlo bhavati, kāyavāṅmanasā cāsaṁvṛtacārī bhavati, śrāvakapratyekabuddhayānikaiḥ sārdhaṁ saṁsargacārī bhavati, na ca sarvaparityāgī na sarvatraparityāgī bhavati, devamanuṣyaśrīsukhābhilāṣī dānaṁ dadāti, na cādhyāśayena buddhakṣetraguṇavyuhān pratigṛhṇāti vaineyamanavekṣya praṇidhānaṁ pratigṛhṇāti| ebhiścaturbhirdharmaiḥ samanvāgataḥ kuśīdo bodhisattvaḥ ciraṁ saṁsāracārake duḥkhamanubhavati, na ca kṣipramanuttarāṁ samyaksaṁbodhimanuprāpnoti|

caturbhirdharmaiḥ samanvāgato bodhisattvaḥ kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbudhyate| katamaiścaturbhiḥ? śīlavān bhavati kāyavāṅmanaḥ saṁvṛtacārī, mahāyānasaṁprasthitaiḥ sārdhaṁ saṁsargacārī bhavati, sarvaparityāgī sarvatraparityāgī sattvānāṁ duḥkhaparimocanārthaṁ karuṇācittotpādaṁ dadāti, adhyāśayena buddhakṣetraguṇavyūhānvaineyaṁ avekṣya praṇidhānaṁ pratigṛhṇāti| ebhiścaturbhirdharmaiḥ samanvāgato bodhisattvaḥ kṣipramanuttarāṁ samyaksaṁsaṁbodhimabhisaṁbudhyate|

catvāra ime dharmā bodhisattvamārgasyopastambhakarāḥ| katame catvāraḥ?| pāramitāsvabhiyogaḥ, sattvānāṁ saṁgrahavastūtsargaḥ, brahmavihārābhiniṣpādanatā, abhijñāvikrīḍanātā| caturbhirdharmairbodhisattvenātṛptavihāriṇā bhavitavyaṁ, dānātṛptatayā dharmaśravaṇātṛptatayā bhāvanātṛptatayā sattvebhyaḥ saṅgrahavastvatṛptatayā viharatavyaṁ| catvāra ime bodhisattvenākṣayā nidhayaḥ paripūrayitavyāḥ| katame catvāraḥ? śraddhā bodhisattvenākṣayo nidhiḥ paripūrayitavyaḥ, dharmadeśanā pariṇāmanā daridrasattvaparigrahaścākṣayo nidhiḥ paripūrayitavyaḥ| catasra imā bodhisattvapariśuddhiḥ| katamāścatasraḥ? nairātmyatayā śīlapariśuddhiḥ, niḥsattvatayā samādhipariśuddhiḥ, nirjīvatayā prajñāpariśuddhiḥ, niṣpudgalatayā vimuktipariśuddhiḥ vimuktijñānadarśanatayā ca| catvāro dharmā bodhisattvena paripūrayitavyāḥ, yairbodhisattvāḥ kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbudhyanti, ākāśacakraṁ pravartayanti, acintyacakramatulyacakraṁ anabhilāpyacakraṁ nairyāṇikacakraṁ nairvedhikacakraṁ apravṛtticakraṁ pravartayanti|

bhaviṣyasi tvaṁ vimalavaiśāyanānāgate'dhvanyatikrānta ekagaṅgānadīvālikāsame'saṁkhyeye'cirapraviṣṭe bhadrake kalpe praśānte pañcakaṣāye kāle vardhamāne āyuṣi aśītivarṣasahasrikāyāṁ prajāyāmanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase, maitreyo nāma bhaviṣyasi tathāgato yāvadbuddho bhagavān"|

atha vimalavaiśāyano brāhmaṇo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādābhivandanaṁ kṛtvaikānte sthitvā puṣpamālyacurṇairbhagavataḥ pūjodyukto gāthābhirabhiṣṭauti|

"bhava nātha lalāṭaviśālā rucirorṇā himavarṇā

kanakagirikūṭā sadṛśāstu manāthā|

kaste na nayu muni vṛṣabhā lokapradīpā guṇaśatabharitā kālo'yaṁ me uktaṁ bhavahi buddhajage"||

sarve samudrareṇunā brāhmaṇena purohitena sahasraṁ vedapāṭhakānāṁ bodhau samādāpitāṁ| yathā krakutsandaḥ kanakamuniḥ kāśyapo maitreyo vyākṛta evaṁ siṁhaḥ pradyotaḥ yāvaddvirūnaṁ sahasraṁ vedapāṭhakānāṁ māṇavakānāṁ sarve'smin bhadrake kalpe'nuttarāyāṁ samyaksaṁbodhau praṇidhānaṁ kṛtavantaḥ, sarve ratnagarbheṇa tathāgatenāsminneva bhadrake kalpe'nuttarāyāṁ samyaksaṁbodhau vyavasthāpitāḥ|

yasteṣāṁ sarvakanyasaḥ purohitena saṁcoditaḥ| "kiṁ bho mahābalavegadhārī dīrghaṁ nirīkṣase?| utpādayasva sattveṣu mahākaruṇāṁ"| imābhiśca gāthābhirvijñāpayati|

"ye sattvā jarāvyādhimṛtyubhirbhayā

tṛṣṇā nadī patitā|

prakṣiptā bhavacārake pratibhayaṁ

skandhe niviṣṭā narāḥ|

pītvā kleśaviṣaṁ parasparavadhaṁ

duḥkhārṇave saṁsthitā|

mohe andhe praṇaṣṭamārge

aśubhasaṁsārayantre bhraman|

duḥkhena jālitabhūta sarvatribhaveya

mithyāya dṛṣṭi sthitāḥ|

sarvaprāṇa bhramanti pañcagati-

bhiścakraṁ yathā vartate|

dharmā cakṣu vihīna pañcagati-

bhiratrāṇa sattvān smarī|

bhāve prajña jahitvā kaṅkṣavimati

bodhāya candaṁ jane|

tṛṣṇāśokanudo bhavāhi jagato

sattvāna bandhurbhavā|

kleśabandhanamokṣaṇārthaṁ jagato

bodhāya cittaṁ name|

dharmacakṣurvihīna mohavigata-

mārgaṁ ca śreṣṭa dada|

saṁsārabhavacārakeṣu jvalitāṁ

dharmarasena tarpayā|

tvaṁ śīghraṁ upasaṁkramya hitakara-

pādā nipatyaṁ mune|

sarvā bho praṇidhi praśastra sudṛḍha

buddho bhava nāyakaḥ|

sattvaśvāsakaro bhavāhi jagataḥ

sattvārṇavā uddhare|

mokṣamārgapraṇīta indriyabala-

bodhyaṅgadātā bhavet|

dharmavarṣamutsṛja dharmajaladaṁ

sattvāna duḥkhaṁ śamet"||

sa ca kulaputra mahābalavegadhārī māṇavaka āha -

"nāhaṁ bho upādhyāya saṁsārābhirāmāṁ śrīmākāṅkṣāmi, na ca punaḥ śrāvakapratyekabuddhayānābhilāśī; anuttarayānamākāṅkṣāmi| muhūrtaṁ bho upādhyāya pratīkṣāhi, śṛṇuṣva yathāhaṁ siṁhanādaṁ nadāmi"||

atha khalu kulaputra samudrareṇurbrāhmaṇastato'bhiniṣkramya svakāṁ pañcabrāhmaṇadārakānupasthāyakānāmantrayitvovāca - "bho dārakā utpādayatānuttarāyāṁ samyaksaṁbodhau cittaṁ"| te'pyāhuḥ| "nāsmākaṁ kiñcid asti yad vayaṁ buddhapramukhasya bhikṣusaṅghasya niryātayāmaḥ| kathaṁ ca vayamanavaruptakuśalamūlā bodhicittamutpādayāmaḥ?"

atha khalu kulaputra samudrareṇurbrāhmaṇo'grapurohitaḥ prathamaḥ karabhujo nāmopasthāyakaḥ tasya saptaratnamayaṁ karṇavibhūṣaṇaṁ datvā, dvitīyaḥ sthālabhujo nāmopasthāyakaḥ tasya dvitīyaṁ saptaratnamayaṁ karṇaveṭhakaṁ datvā, tṛtīyaḥ jalabhujo nāmopasthāyakastasya saptaratnamayaṁ pīṭhaṁ dadāti, ceturthaḥ vegabhujo nāmopasthāyakastasya saptaratnamayaṁ daṇḍaṁ dadāti, pañcamaḥ sārabhujo nāmopasthāyakastasya sarvasauvarṇabhṛṅgāraṁ datvovāca| "gacchata yūyaṁ māṇavakā imāni vastūni buddhapramukhasya bhikṣusaṅghasya niryātayitvānuttarāyāṁ samyaksaṁbodhau cittamutpādayatha"|

atha te pañcopasthāyakā gatvā bhagavatsakāśaṁ tāni vastuni yathā nikṣiptāni buddhapramukhasya bhikṣusaṅghasya niryātayitvaivamāhuḥ| "vyākarotvasmākaṁ bhagavānanuttarāyāṁ samyaksaṁbodhau, tasmiṁśca bhadrake kalpe vayemanuttarāṁ samyaksaṁbodhimabhisaṁbudhyamahi"| peyālaṁ, vyākṛtāḥ kulaputra ratnagarbheṇa tathāgatena karabhujo māṇavako bodhāya bhadrakalpe dṛḍhasvaro nāma bhaviṣyati tathāgataḥ, sthālabhujastadantare sukhendriyamatirnāma bhaviṣyati tathāgataḥ, tasyānantare jalabhujaḥ sārthavādirnāma bhaviṣyati tathāgataḥ, tasyānusaṁdheḥ vegabhujaḥ priyaprasanno nāma bhaviṣyati tathāgataḥ, tasyānusaṁdheḥ sārabhujo nāma māṇavako haripatracūḍo nāma bhaviṣyati tathāgataḥ|

samanantaravyākṛtāste pañcabhadrakalpikā māṇavakāḥ purohitaḥ punarapi mahābalavegadhāriṇamāha - "mahābalavegadhārī gṛhṇāhi buddhakṣetraguṇavyūhān, karohi praṇidhānaṁ bhagavataḥ sakāśādyādṛśamākāṅkṣasi, nimantrayāhi sarvasattvān dharmarasena, carāhi ca dṛḍhavīryeṇa svakaṁ bodhicārikāṁ| mā bhūyo dīrghaṁ nirīkṣasva"| bāhunā ca gṛhītvā bhagavato'ntikamupanītaḥ|

sa ca kulaputra mahābalavegadhārī māṇavako bhagavataḥ purato niṣaṇṇaścāha - "kiyadbahavo bhagavannanāgate'dhvani munibhāskarā asmin bhadrakalpe udayanti?" ratnagarbhastathāgata āha - "tasmin māṇavaka bhadrake kalpe caturuttaraṁ sahasraṁ munibhāskarāṇāṁ udayaḥ| māṇavaka āha - "yāvatteṣāṁ bhadanta bhagavan bhadrake mahākalpe nirvṛtānāṁ jinasūryāṇāṁ paścimako sārabhujo nāma māṇavako'nuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate haripatracūḍo nāma bhaviṣyati tathāgata, tāvacciramahaṁ bodhisattvacārikāṁ cariṣyāmi vividhavratatapacaryādānadamasaṁyamaśrutavīryakṣāntisauratyapuṇyaprajñāsaṁbhāraṁ samudānayamānaḥ| sarveṣāṁ ca bhadrakalpikānāmacirābhisaṁbuddhānāṁ prathamaṁ piṇḍapātaṁ dadyāṁ; parinirvṛtānāṁ ca śarīrapūjāṁ kuryāṁ; teṣāṁ ca saddharmadhārako bhaveyaṁ| śīlavirahitān sattvān śīlasaṁpadi samādāpayeyaṁ niveśayeyaṁ pratiṣṭhāpayeyaṁ; dṛṣṭivirahitān saṅkaṭaprāptān sattvān samyakdṛṣṭyāṁ samādāpayeyaṁ niveśayeyaṁ pratiṣṭhāpayeyaṁ; evamāśayavirahitān samyagāśaye pratiṣṭhāpayeyaṁ; evamācāravirahitānācāre pratiṣṭhāpayeyaṁ; nānāvidhānāṁ sattvānāṁ kuśalacaryāṁ nidarśayeyaṁ| teṣāṁ ca buddhānāṁ bhagavatāmacirāstāṅgate saddharme punarahaṁ saddharmanetrī saddharmaparigrahaṁ saddharmasyotpādaṁ saddharmapradīpaṁ loke jvālayeyaṁ| śastrāntarakalpakālasamaye sattvān prāṇātipātavairamaṇyāṁ pratiṣṭhāpayeyaṁ yāvat samyagdṛṣṭyāṁ; daśākuśalakarmapathebhyaḥ sattvān kumārgāduddhṛtya samyakpathe sthāpayeyaṁ; duṣcaritāndhakāraṁ ca nāśayeyaṁ; sucaritālokaṁ ca nidarśayeyaṁ; kalpakaṣāyaṁ yāvaccāyurdṛṣṭikleśakaṣāyaṁ ca loke nāśayeyaṁ| durbhikṣāntarakalpakālasamaye'haṁ sattvāṁ dānapāramitāyāṁ niyojayeyaṁ yāvat prajñāpāramitāyāṁ samādāpayeyaṁ niveśayeyaṁ; ṣaṭpāramitāsvahaṁ sattvān niyojayamānaḥ sarvadurbhikṣāndhakārakalikaluṣaraṇavairavigrahavivādaṁ śamayeyaṁ; sattvānāṁ santatau kleśānalaṁ śamayeyaṁ| rogāntarakalpakālasamaye cāhaṁ sattvāṁ ṣaṭpārāyaṇīyeṣu samādāpayeyaṁ; caturṣu saṅgrahavastuṣu niyojayeyaṁ pratiṣṭhāpayeyaṁ; rogāndhakāraṁ ca sattvānāṁ vidhvaṁsayeyaṁ, yāvat sattvānāṁ santatau kleśaṁ praśamayeyaṁ| sarve sahe buddhakṣetre bhadrakalpe sattvānevaṁrūpairvyasanaiḥ parimocayeyaṁ| yadā caturuttaraṁ sahasraṁ buddhā bhagavanto bhadrake mahākalpe utpannā nirvṛtāśca bhaveyuḥ, sarveṇa sarvaṁ ca saddharmanetrī antarhitā bhavet, tataḥ paścādahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ| yāvāṁścaturuttarasahasrāṇāṁ bhadrakalpikānāṁ buddhānāṁ bhagavatāmāyurbhavet tāntakam mama bodhiprāptasya dīrghamāyurbhavet; yāvāṁśca teṣāṁ śrāvakasaṅgho bhavet tāvān mamaikasya śrāvakasaṅghaḥ syāt; yāvataśca te kalpaiścaturuttaraṁ buddhasahasraṁ sattvān viniyet tāvataḥ sattvān ahaṁ vinayeyaṁ| ye ca teṣāṁ buddhānāṁ bhagavatāṁ śrāvakaśikṣāyāṁ skhaleyurdṛṣṭiprapāte vā prapateyurbuddhānāṁ bhagavatāṁ sakāśe'gauravacittāḥ praduṣṭacittā bhaveyuḥ, dharme saṅghe ca skhalitacittā bhaveyuḥ, rāgacittā āryāpavādāḥ ānantaryakārāśca bhaveyurbodhiprāptaścāhaṁ sarvān saṁsārapaṅkāduddhareyaṁ, abhayapure ca nirvāṇanagare prāveśayeyaṁ| yāvan mama parinirvṛtasya saddharmakṣayo na bhavet tāvad bhadrakamahākalpe'kṣayo bhaveyaṁ; niṣṭhite mama saddharme niṣṭhite bhadrakalpe, ye mama dhātavo janmaśarīraḥ te'prameyāsaṁkhyeyāstathāgatavigrahāḥ saṁtiṣṭheran dvātriṁśadbhirmahāpuruṣalakṣaṇaiḥ samalaṅkṛtagātrāḥ, ekaikaṁ lakṣaṇamaśītibhiranuvyañjanaiḥ samalaṅkṛtaṁ bhavet| te ca tathāgatavigrahā daśasu dikṣvaprameyebhyo'saṁkhyeyebhyaḥ śūnyebhyo buddhakṣetrebhyo gatvā ekaiko buddhavigraho'prameyāsaṁkhyeyāṁ tribhiryānaiḥ sattvān samādāpayet niveśayet pratiṣṭhāpayed; yatra buddhakṣetre'ntarakalpe na nāśo bhavet tatra tathāgatavigrahaḥ sattvān paritrāyedyathā pūrvoktaṁ tathā paścāccintāmaṇiḥ prādurbhavet; yeśu buddhakṣetreṣu sattvā ratnavirahitā bhaveyuḥ teṣu buddhakṣetreṣu gatvā ratnavṛṣṭiḥ pravarṣānnidhayaśca saṁdarśayeyuḥ; yeṣu ca buddhakṣetreṣu sattvāḥ kuśalakriyāvirahitā bhaveyuḥ vyādhibhīḥ kliṣṭāsteṣu buddhakṣetresu gośīrṣoragasārakālānusārī gandhavṛṣṭiḥ pravarṣeyuḥ, sā ca gandhavṛṣṭiḥ sattvānāṁ kleśavyādhīrdṛṣṭivyādhīḥ kāyavyādhīśca praśamayet; tataste sattvāḥ puṇyakriyāvastuṣvabhiyuktā bhaveyuḥ svargaparāyaṇā bhaveyuḥ| evaṁrūpamahaṁ bhadanta bhagavan bodhicārikāṁ caramāṇaḥ sattvān paritrāyeyaṁ| bodhiprāptaścāhamevaṁrūpaṁ buddhakāryaṁ kuryāṁ; parinirvṛtaścāhamevānantāparyantebhyo buddhakṣetrebhyaḥ sattvān paritrāyeyaṁ| yadi me bhadanta bhagavannaivaṁrūpā āśā paripūryetā na ca sattvānāṁ bhaiṣajyabhūto bhaveyaṁ, visaṁvāditā me buddhā bhagavanto bhaveyurye daśasu dikṣvanatāparyanteṣu lokadhātuṣu tiṣṭhanti dhriyanti yāpayanti sattvānāṁ dharmaṁ deśayanti, mā me bhagavān vyākuryādanuttarāyāṁ samyaksaṁbodhau| ye'pi te saṁpratipannāṁ bhagavan bahuprāṇakoṭyo'nuttarāyāṁ samyaksaṁbodhau vyākṛtāḥ sattvāstān ahaṁ buddhān bhagavato virādhayeyaṁ, mā cārādhayeyaṁ, mā ca me bhūyo bodhihetoḥ saṁsāre saṁsāramāṇasya buddhaśabdo dharmaśabdaḥ saṅghaśabdaḥ kuśalaśabdaḥ kuśalakarmakriyāśabdaḥ śrotrapatheṣu nipatet, nityamahamavīciparyāpanno bhaveyaṁ, yadi me bhagavannaivaṁrūpā āśā paripuryeta"|

atha ratnagarbhastathāgato mahābalavegadhāriṇo māṇavakasya sādhukāramadāt| "sādhu sādhu satpuruṣa, bhaviṣyasi tvaṁ satpuruṣa sattvānāṁ bhaiṣajyabhūtaḥ duḥkhebhyaśca parimocakastena tvaṁ satpuruṣa bhaiṣajyarājajyotirvimalo nāma bhavasva| bhaviṣyasi tvaṁ bhaiṣajyarājajyotirvimalānāgate'dhvanyekasmin gaṅgānadīvālikāsame'saṁkhyeye'tikrānte'nupraviṣṭe dvitīye gaṅgānadīvālikāsame'saṁkhyeye bhadrake kalpe caturuttarasya buddhasahasrasyācirābhisaṁbuddhānāṁ piṇḍapātaṁ dāsyasi yāvadyathā svayaṁ praṇidhānaṁ kṛtaṁ, nirvṛtasya ca haripatracūḍabhadrasya tathāgatasya saddharme'ntarhite'nuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase, rocaśca nāma tathāgato bhaviṣyasi yāvadbuddho bhagavān| ardhakalpaṁ ca te āyurbhaviṣyati, yāvacca tasya caturuttarasya buddhasahasrasya bhadrakalpikānāṁ śrāvakasaṅgho bhaviṣyati tāvacca tavaikasya śrāvakasaṅgho bhaviṣyati, tāvataśca sattvān vinayiṣyasi| parinirvṛtasya ca saddharmāntardhānaṁ bhadrakasya mahākalpasya kalpakṣayo na bhaviṣyati; etāvantaśca buddhavigrahā bhaviṣyanti, yāvacchūnyeṣu buddhakṣetreṣu gandhavṛṣṭiḥ sattvānāṁ kleśavyādhirdṛṣṭivyādhīḥ kāyavyādhīśca śamayiṣyati, triṣu caiva puṇyakriyāvastuṣu sattvān pratiṣṭhāpayiṣyanti svargaparāyaṇāṁśca"|

atha khalu kulaputra bhaiṣajyarājajyotirvimalo bodhisattva āha - "yadi me bhadanta bhagavannevaṁrūpā āśā paripūryeta tathā me bhagavān satapuṇyalakṣaṇālaṅkṛtena pāṇinā mūrdhānāṁ sparśatu"| atha khalu kulaputra ratnagarbhastathāgataḥ śatapuṇyalakṣaṇālaṅkṛtena pāṇinā bhaiṣajyarājajyotirvimalasya bodhisattvasya mūrdhānaṁ parimārjayitvā tasthau| atha khalu kulaputra bhaiṣajyarājajyotirvimalo bodhisattvastuṣṭa udagra āttamanāḥ pramuditacitto ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau śirasā vanditavaikānte'tikramya sthitaṁ| samudrareṇurbrāhmaṇo divyena kauśikavastreṇācchādayitvovāca| "sādhu sādhu satpuruṣa, śobhanaṁ praṇidhānaṁ kṛtaṁ| na bhūyastvayā mamopasthānaṁ kartavyaṁ| yathā sukhameva viharasva"||

atha khalu kulaputra samudrareṇorbrāhmaṇasyaitadabhavat - "mayā bahavaḥ prāṇakoṭīnayutaśatasahasrāṇyanuttarāyāṁ samyaksaṁbodhau samādāpitāni, yathedaṁ sarvāvantaṁ parṣadaṁ paśyāmi sarvaiścemairmahāsattvairudārodārāṇi praṇidhānāni kṛtāni prasannāni ca buddhakṣetrāṇi parigṛhītāni sthāpayitvā vāyuviṣṇunānyairbodhisattvaiḥ kaliyugaṁ parivarjitaṁ| mayāpi kaliyugakāle vartamāne sattvā dharmarasena tarpayitavyā, dṛdhaśca vyavasāyaḥ kartavyaḥ| tathārūpeṇa ca mayā praṇidhānena siṁhanādo naditavyaḥ| yatheyaṁ sarvā bodhisattvaparṣadāścaryaprāptā bhavet, sarvāvatī ceyaṁ parṣā sadevagandharvamāṇuṣāsuraśca loko'yaṁ māṁ prāñjalībhūto namasyeta pūjāṁ ca kuryād| ayaṁ ca me buddho bhagavān sādhukāramanuprayacchet vyākuryāt, tathā ye ca daśasu dikṣu buddhā bhagavantaḥ tiṣṭhanti yāpayanti sattvānāṁ dharmaṁ deśayanti te'pi buddhā bhagavanto mama siṁhanādaṁ nadataḥ sādhukāraṁ pradadyuḥ, vyākuryuścānutarāyāṁ samyaksaṁbodhau, dūtāṁśca preṣayeyuryat sarvāvatīyaṁ parṣat śṛṇuyāt tāṁśca dūtān paśyet| ye'pi ca tasyāṁ paścātkāle mahākaruṇāsamanvāgatā bodhisattvāste'pyevaṁrūpaṁ kliṣṭaṁ buddhakṣetraṁ mahākaliyugakāle bodhiṁ praṇidhānena pratigṛhṇīyurdharmadurbhikṣakāntāre kleśaughairuhyamānān sattvān paritrāyeyuḥ, buddhakāryaṁ ca kuryuḥ, sattvānāṁ dharmaṁ deśayeyuḥ| yāvat parinirvṛtasyāpi me'cintyāḥ kalpakoṭīnayutaśatasahasrātikrānte daśasu dikṣvatulyebhyo'parimāṇebhyaśca buddhakṣetrebhyo'parimāṇā buddhā bhagavanto mama parinirvṛtasya varṇaṁ bhāṣeran, yaśaśca ghoṣaṁ ca cārayeyuḥ, bodhisattvānāṁ cāgrato mama praṇidhānanetrīmudbhāvayeyuḥ| te ca bodhisattvā mama karuṇāparibhāvitādhiṣṭānaṁ praṇidhānaṁ śrutvā paramāścaryaprāptā bhaveyuḥ, te'pi sattvebhyo mahākaruṇāṁ sarjayeyuḥ; tataśca te evaṁrūpaṁ eva praṇidhānaṁ pratigṛhṇīyuryathāhametarhi pratigṛhṇāmi, te'pyevaṁrūpe kliṣṭe buddhakṣetre bodhimabhisaṁbudhyeyuḥ| caturbhiroghaiḥ sattvān pratyuhyamānānuttārayeyuḥ, tribhiśca yānairvinayeyuḥ, yāvannirvāṇapathe sthāpayeyuḥ"|

evaṁrūpaṁ kulaputra samudrareṇurbrāhmaṇo agrapurohito mahākaruṇāparibhāvaṁ praṇidhānaṁ sarjayitvā, ekāṁśaṁ cīvaraṁ prāvṛtya yena ratnagarbhastathāgatastenopasaṁkrāmati sma| tena khalu punaḥ samayena bahudevakoṭīniyutaśatasahasrāṇi gaganatale divyāni tūryakoṭīniyutaśatasahasrāṇi vādyanti puṣpavṛṣṭiśca pravarṣitā, ekakaṇṭhena codāharanti| "sādhu sādhu satpuruṣa, upasaṁkrama tvaṁ bhagavataḥ sakāśaṁ| gṛhṇa tvaṁ pravarapraṇidhānaṁ| kleśavyākule loke praśamayiṣyasi duḥkhaskandhaṁ sattvānāṁ jñānatoyena praśamayiṣyasi"| sarvāvatī sā parṣatprāñjalībhūtā abhimukhā ekakaṇṭhena vadati| "sādhu sādhu satpuruṣa, pravarapaṇḍitāsmākaṁ hitakara kuruṣva dṛḍhapraṇidhānaṁ pravarabuddhimayaṁ śṛṇomaḥ"| purohitaścopasaṁkrāmati yadā ca nikṣiptaṁ purohitena bhagavataḥ sakāśe jānumaṇḍalaṁ, tāvaccāyaṁ trisāhasramahāsāhasro lokadhātuḥ sarvāvatīdaṁ saṁtaraṇaṁ buddhakṣetraṁ kaṁpati prakaṁpati calati pracalati kṣubhyati prakṣubhyati vedhati pravedhati, aghaṭṭitāni tūryāni pravādyanti; ye ca mṛgapakṣiṇaste sarve manojñaṁ snigdhaṁ ca śabdamudīrayanti, vṛkṣāśca puṣpāṇi pramuñcanti| ye kecidasmiṁstrisāhasramahāsāhasre lokadhātau pṛthivīṁ niśritya bhūtāḥ prativasanti ye bodhau samādāpitā ye na ca samādāpitāḥ, sthāpayitvā nairāyikāṁ yāmalaukikāṁ ca, sarve hitacittāḥ kalyāṇacittā avairacittā akaluṣacittā maitricittā āścaryacittā babhūvuḥ| ye sattvāḥ svargacarāste khe sthā evaṁ paramaprītimanasaḥ, puṣpairmālyairgandhairvādyai ratnacchatrairdhvajaiḥ patākābhirvastraduṣyaiḥ snigdhamanojñaṁ śabdaṁ brāhmaṇasya praṇidhānaṁ śravaṇāyodyuktāḥ pūjākarmaṇe| caivaṁ yāvadakaniṣṭhabhavanaparyantā devā jambūdvīpaṁ avatīrya gaganatale sthitvā divyairgandhairyāvadduṣyairbrāhmaṇasya praṇidhānaṁ śravaṇārthamudyuktāḥ pūjākarmaṇe|

brāhmaṇaścāñjaliṁ pragṛhyābhirgāthābhī ratnagarbhaṁ tathāgatamabhituṣṭāva|

"dhyānebhirvikrīḍasi brahmarivā

rūpeṇa prabhāvasi śakrarivā|

dhanadhānya prayacchasi rājarivā

ratanāgravaro muniśreṣṭhirivā|

giri saumya vinardasi siṁharivā

na ca kaṁpase dṛḍhamerurivā|

na ca kṣobhyase udadhīṣarivā

guṇadoṣavahī samudravāririvā|

mala sarva pravāhasi toyurivā

dahi kleśvanaṁ muniragnirivā|

na ca sajjase kvacidvāyurivā

muni tattve nidarśaka devurivā|

muni dharma pravarṣasi nāgurivā

jaga sarvaṁ tarpayasi vṛṣṭirivā|

anyatīrthaṁ pramardasi siṁharivā

guṇagandha pramuñcasi puṣparivā|

madhuragira bhāṣasi brahmarivā

jaga duḥkhapramuñcaka vaidyarivā|

samacittamupasthihi mātarivā

jaga nityānugṛhṇasi mitrarivā|

kira māna arī dṛḍha vajrarivā

chindi tṛṣṇalatā muniśatrurivā|

jaga tārayase naditārurivā

dahi jñānatṛṇāṁ munināgarivā|

dadi śītaprabhā municandrarivā

nara padma vibodhayi sūryarivā|

caturagraphalān dadhi vṛkṣarivā

riṣisaṅghavṛto munipakṣirivā|

jinabuddha viṣāla samudrarivā

samacitta jage tṛṇakāṣṭharivā|

śūnyadharma nirīkṣasi svapnarivā

samalokānuvartasi vāririvā|

muni bodhiya vyākṛta sattva tvayā

varalakṣaṇadhāri sukāruṇikā|

tvayi sattva vinīta anantabahū

mama vyākari bodhiya agravare|

varaprajñā mahāriṣi satyaruceḥ

mama vyākari bodhiya chindi matīṁ|

bhavi buddha jage kalikleśaraṇiḥ

sthapi sattvaśatāṁśi viśāntapathe"||

yadā kulaputra samudrareṇurbrāhmaṇo'grapurohito ratnagarbhaṁ tathāgatamābhirgāthābhiḥ stutvā tasthau, tāvadeva sā sarvāvatī parṣā sadevagandharvamāṇuṣā sādhukāramadāt||

purohita āha - "mayā bhadanta bhagavan bahuprāṇakoṭyo'nuttarāyāṁ samyaksaṁbodhau samādāpitāstaiśca svakasvakodārodārāṇi buddhakṣetrāṇi parigṛhītāni pariśuddhāśayāvaruptakuśalamūlāḥ suvinītāḥ sattvā vaineyāḥ parigṛhītāḥ| ime ca jyotipālapūrvaṁgamānāṁ caturuttarasahasraṁ vedapāṭhakāṇaṁ ye tathāgatena bhadrakalpikā vyākṛtāḥ, te'pi satpuruṣā rāgadveṣamohamānacaritāṁstribhiryānairvinayanti; tadapi taistīvrakleśāvaraṇakaliyugakaṣāyāḥ parivarjitāstairutsṛṣṭā ānantaryakārakāḥ saddharmapratikṣepakāḥ āryāpavādakā mithyādṛṣṭaya āryasaptadhanavirahitā amātṛjñā apitṛjñā aśrāmaṇyā abrāhmaṇyā akṛtyakārakā apuṇyakarāḥ paralokabhayādarśino viparītatattvabodhino'nāthakāstriṣu sucariteṣu, tathā devamānuṣikābhiḥ śrīsaṁpattibhirudyuktāḥ triṣu duścariteṣu saṁpratipannāḥ daśasu kuśaleṣu karmapatheṣu virahitāḥ sarvakalyāṇamitrai riñcitāḥ sarvapaṇḍitaiḥ prakṣiptā bhavacārake'nuśrotamuhyantaḥ kṣāranadyāṁ sīdantaḥ saṁsārapaṅkairmohāndhakārāvirahitā nirmuktāḥ sarvakuśalakriyāyāṁ sarve śūnyeṣu buddhakṣetreṣūjjhitāḥ sakuśalamūlasamavadhānagatāḥ kumārgavihanyanto mahāsaṅkaṭaprāptāstasmin kāle sahe buddhakṣetre daśavarṣāyuṣkā bhadrakalpe manuṣyā bhaviṣyanti, sarva ime satpuruṣaiḥ paṇḍitairutsṛṣṭā ujjhitāḥ| tatkālaṁ bhavāvartake saṁsāracakre'trāṇā aśaraṇā aparāyaṇā duḥkhabhājanabhūtāḥ sattvāstāṁ parivarjayitvā svakasvakā buddhakṣetrāḥ pradhānapradhānāḥ parigṛhītāḥ, suvinītāśca pariśuddhāśayāḥ avaruptakuśalamūlāḥ ārabdhavīryā bahubuddhakṛtādhikārā vaineyāḥ parigṛhītāḥ| na evaṁ, bhadanta bhagavan?" ratnagarbhastathāgata āha - "evaṁ, brāhmaṇa, yathābhiprāyāḥ sattvāḥ praṇidhānaṁ kurvanti buddhakṣetraguṇavyūhāśca parigṛhītāstatraiva ca mayā vyākṛtāḥ"| brāhmaṇaḥ prāha - "mamāpi bhadanta bhagavan hṛdayaṁ kaṁpati tadyathāpi kiṁśukapatraṁ paramadīnamānaso'haṁ sarvaśarīraṁ ca me āyāsitaṁ, yadi me bhadanta bhagavan sattvāḥ karuṇāspadabhūtā bodhisattvaistatkālamutsṛṣṭā mahākaliyugāndhakāraprakṣiptāḥ sarvaparivarjitāḥ|

ahamapi bhadanta bhagavannanāgate'dhvani atikrānte ekagaṅgānadīvālikāsame'saṁkhyeye'vaśiṣṭe dvitīye gaṅgānadīvālikāsame'saṁkhyeye tasmiṁśca bhadrake mahākalpe daśavarṣaśatāyuṣkāyāṁ prajāyāṁ kālaṁ pratīkṣamāṇāstāvacciramahaṁ saṁsāre na parikhidyeyaṁ bodhicārikāṁ caramāṇa, utsahāyi cāhaṁ samādhānabalena cirapācanayānvaineyān pratigṛhṇāmi, ṣaṭpāramitāścaramāṇo vaineyān pratigṛhṇāmi| śrutaṁ ca mayā bhagavataḥ sakāśād "vastunimittaṁ parityāgeyaṁ dānapāramitā"| tathārūpamahaṁ dānapāramitāṁ cariṣyāmi yathā janmāntareṣvaprameyāḥ sattvā yācanakā āgamiṣyanti teṣāṁ tathārūpāṁ parityāgaṁ parityajeyaṁ, tadyathānnapānakhādyabhojyapeyalehyavastraśayyāsanāśrayapratiśrayamālyagandhavilepanaglānapratyayabhaiṣajyadānaṁ chatradhvajapatākādhanadhānyahastyaśvarathasuvarṇarūpyahiraṇyamaṇimuktāvaiḍūryaśaṅkhaśilā-pravāḍarajatajātarūpadakṣiṇāvartasarvāmahamevaṁ parityāgaṁ paramaprāsādakāruṇyamānasaḥ sattvānāṁ datvāphalābhikāṅkṣī sattvaparipācanārthaṁ vaineyasattvānugrahārthaṁ tyāgasaṁbhāraṁ parityajeyaṁ| ye ca punaḥ sattvā atityāgayācanakā āgatvā yācayeran tadyathā dāsadāsīgrāmanagararājyabhāryāputraduhitṛhastaparityāgapādaparityāgakarṇanāsānayanajihvā-

carmarudhirāsthikāyajīvitaśiraḥparityāgaṁ, evaṁrūpāḥ parityāgāḥ paramaprasannaḥ kāruṇyamānasaḥ aphalābhikāṅkṣī sattvānāṁ dānaṁ dadyāṁ vaineyānukaṁpārthaṁ| tathārūpāyāmahaṁ dānapāramitāyāṁ cariṣyāmi, yanna kadācit pūrvaṁ kenacit sattvena evaṁrūpāḥ parityāgāḥ parityaktāḥ syurna ca punaḥ paścāt kaścid bodhisattvaḥ anuttarāyāṁ samyaksaṁbodhau cārikāṁ caramāṇaḥ evaṁrūpāḥ parityāgāḥ parityājet| yadahaṁ teṣu janmāntareṣu aprameyāsaṁkhyeyeṣu kalpakoṭīnayutaśatasahasreṣvanuttarāyāṁ samyaksaṁbodhau cārikāṁ caramāṇaḥ dānapāramitāyāṁ careyaṁ| yadahaṁ mahākaruṇāsamanvāgatānāṁ paścimakānāṁ bodhisattvānāṁ parityāganetrīguṇān sthāpayeyaṁ| "yā praśamā raṇikleśānāmiyaṁ śīlapāramitā"| tathāhamanuttarāyāṁ samyaksaṁbodhau cārikāṁ caramāṇo vividhaśīlavratanirantaraduṣkaracārikāṁ careyaṁ, yathā pūrvoktaṁ| "yā viṣayeṣvakṣaṇyanatā ātmapratyavekṣaṇā iyaṁ kṣāntipāramitā"| tathārūpamahaṁ kṣāntiṁ bhāvayamāno, yathā pūrvoktaṁ| "yā vivekatā sarvasaṁskṛtā bhāvanā udyujyanā sarvāsaṁskṛtaśāntamanuttaracaryayā avivartanā iyaṁ vīryapāramitā"| "yā sarvasaṁskāreṣu viparyāsaprahāṇāya śūnyatā samudācāraḥ iyaṁ dhyānapāramitā"| "yā prakṛtyanutpattikadharmakṣāntiriyaṁ prajñāpāramitā"| yā aprameyāsaṁkhyeyeṣu kalpakoṭīnayutaśatasahasreṣu dṛḍhotsāhabalavegacaryā, yathā pūrvoktaṁ, na kaścid bodhisattvo'nuttarāyāṁ samyaksaṁbodhau cārikāṁ caramāṇaḥ evaṁ dṛḍhotsāhabalavegena prajñāpāramitāyāṁ cīrṇaḥ syāṁ, na ca punaḥ paścāt kaścid bodhisattvo'nuttarāyāṁ samyaksaṁbodhau cārikāṁ caramāṇaḥ evaṁ dṛḍhotsāhabalavegena prajñāpāramitāyāṁ caret, tathāhaṁ careyaṁ; paścimakānāṁ bodhisattvānāṁ mahākaruṇāsamanvāgatānāṁ netrīguṇaṁ sthāpayeyaṁ|

prathamacittotpādenāhaṁ paścimakānāṁ bodhisattvānāṁ mahākaruṇāṁ nivartayeyaṁ, yāvadanuttaraparinirvāṇena bodhisattvāścāścaryaprāptā bhaveyurityarthamahaṁ tyāgasyāmanyanatā careyaṁ, śīlāniśrayatā kṣāntyāmanyanatā vīrye'nāyūhanatā dhyāneṣvapratiṣṭhitatā prajñāyāmadvayatāṁ careyaṁ| aphalākāṅkṣī āryasaptadhanavirahitānāṁ sattvānāṁ sarvaśūnyabuddhakṣetrojjhitānāmānantaryakārakānāṁ saddharmapratikṣepakānāmāryāparvādakānāṁ mithyādṛṣṭikānāmakuśalamūlasamavadhānasaṅkaṭaprāptānāṁ kumārge vihanyamānānāṁ sattvānāmarthāyāhaṁ pāramitāstīvrabalavegotsāhena careyaṁ| ekaikasya sattvasyārthe cāhaṁ kuśalamūlabījasaṁtatyāḥ pratiṣṭhāpanārthaṁ daśamahākalpān avīcinarake duḥkhāṁ vedanāmutsaheyaṁ, evaṁ tiryakpreteṣu yakṣadaridreṣu manuṣyadaridreṣu duḥkhāṁ vedanāmutsaheyaṁ| yathā caikasattvasya santatyāṁ kuśalamūlabījaṁ pratiṣṭhāpayeyaṁ tathā sarvasattvānāṁ evaṁrūpāṁ riktamuṣṭisadṛśasantānāṁ vaineyāṁ pratigṛhṇīyaṁ| yāvat kalpaparyantenāhamanārthako divyasukhopapattibhiḥ, sthāpayitvā ekajātipratibaddhatuṣitabhavanakālāparikṣīcaramabhaviko bodhyabhisaṁbodhanārthaṁ; tāvacciramahaṁ saṁsāre buddhakṣetraparamāṇurajaḥsamān buddhān bhagavataḥ paryupāsitvā ekaikasya ca buddhasyāhaṁ buddhakṣetraparamāṇurajaḥsamāṁ vividhāṁ pūjāṁ kuryāṁ, ekaikasya ca buddhasya sakāśādbuddhakṣetraparamāṇurajaḥsamān guṇān adhigaccheyaṁ, buddhakṣetraparamāṇurajaḥsamāṁśca sattvān bodhau samādāpayeyaṁ| evaṁ pratyekabuddhayānikānāmevaṁ śrāvakayānikānāṁ yathābhiprāyāṁśca sattvān tathāhaṁ samādāpayeyaṁ| asati buddhotpāde loka ṛṣivratenāhaṁ sattvāṁ daśakuśalakarmapatheṣu niyojayeyaṁ samādhāvabhijñāsu ca niyojayeyaṁ, dṛṣṭivyasanamaheśvarabhaktāṁ maheśvararūpeṇāhaṁ sattvān kuśaleṣu niyojayeyaṁ, nārāyaṇabhaktāṁścandrasūryabhaktāṁ yāvadbrahmabhaktān brahmarūpeṇāhaṁ sattvān kuśaladharmeṣu niyojayeyaṁ| evaṁ garuḍarūpeṇa garuḍapakṣiṇaḥ kuśalacaryāsu niyojayeyaṁ, yāvacchakrarūpeṇa| bubhūkṣitān sattvān svamāṁsarudhireṇa saṁtarpayeyaṁ, vyasanagatāṁśca sattvāṁ svakena kāyena jīvitena ca paritrāyeyaṁ|

tāvacciramahaṁ bhadanta bhagavan dagdhasantānānāṁ kuśalamūlaparihīnānāmarthāyātibalavegena cārikāṁ caraṁ, tāvacciraṁ cāhaṁ saṁsāre sattvahetorvividhacaṇḍaghoradāruṇāṁ duḥkhāṁ praticcheyaṁ: yāvadatikrāntānekagaṅgānadīvālikāsamānāmasaṁkhyeyānāṁ nirgatānām avaśiṣṭe dvitīye gaṅgānadīvāikāsame'saṁkhyeye'nupraviṣṭe bhadrake mahākalpe yadā jyotipālo māṇavako'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyati krakutsando nāma tathāgato bhaviṣyati tadāhaṁ tasmin samaye āryeṇa prajñācakṣuṣā daśasu dikṣu sahasrabuddhakṣetraparamāṇurajaḥsamāsu lokadhātuṣu pravartitadhārmikaṁ dharmacakraṁ tiṣṭhato yāpayato buddhān bhagavataḥ paśyeyaṁ| ye mayā dagdhasantānā akuśalamūlasamādhānāḥ saptadhanavirahitāḥ sarvaiḥ śūnyairbuddhakṣetrairujjhitā ānantaryakārakāḥ saddharmapratikṣepakā āryāpavādakā yāvatkumārge vihanyantaḥ mayā saṅkaṭaprāptāḥ prathamamanuttarāyāṁ samyaksaṁbodhau samādāpitā niveśitāḥ pratiṣṭhāpitāḥ| mayā te sattvāḥ prathamaṁ dānapāramitāyāṁ samādāpitā yāvatprajñāpāramitāyāṁ niveśitāḥ syurmayā ca teṣāṁ sattvānāṁ tatkuśalamūlabījamanuttare nirvāṇe prakṣiptaṁ syāt, apāyebhyaśca parimocitāḥ syuḥ, prajñāpuṇyasaṁbhāre ca niyojitāḥ syustiṣṭhanto yāpayantasteṣu ca buddhakṣetresu buddheṣu bhagavatasūpanītāḥ syuryadānuttarāyāṁ samyaksaṁbodhau vyākaraṇapratilabdhā bhaveyuḥ, samādhidhāraṇīkṣāntipratilabdhāśca syurbhūmyavakrāntāśca syurmayā ca te sattvā buddhakṣetraguṇavyūhā praṇidhānaṁ samādāpitāḥ śikṣāpitāśca syuryathārūpaṁ ca te buddhakṣetraguṇavyūhāṁ pratigṛhṇeyuste ca tān ahaṁ tasmin samaye'nupraviṣṭe bhadrakalpe krakutsande jinasūrya udgate daśasu dikṣu buddhakṣetraparamāṇurajaḥsameṣu buddhakṣetreṣu buddhān bhagavataḥ tiṣṭhato yāpayataḥ sattvānāṁ dharmaṁ deśayataḥ paśyeyaṁ; tadāhaṁ krakutsandasya tathāgatasyārhataḥ samyaksaṁbuddhasyācirābhisaṁbuddhasya sakāśamupasaṁkrameyaṁ, upasaṁkramya vividhāṁ pūjāṁ kuryāṁ, praśnaṁ ca pṛccheyaṁ, pravrajeyaṁ, śīlaśrutasamādhāvabhiyujyeyaṁ, agradharmadeśakaśca bhaveyaṁ| ye ca tasmin samaye dagdhasantānāḥ sattvā akuśalamūlasamavadhānagatā dṛṣṭimārgasaṁpratipannā ānantaryakārakāḥ kumārgavihanyamānāsteṣāṁ mahāsaṅkaṭaprāptānāṁ sattvānāṁ dharmaṁ deśayeyaṁ, tāṁścāhaṁ vaineyāṁ pratigṛhṇīyāṁ| astāṁgate jinasūrye tadāhamanābhogena buddhakāryaṁ kuryāṁ yāvadvarṣaśatāyuṣkāyāṁ prajāyāṁ triṣu puṇyakriyāvastuṣu sattvānniyojayeyaṁ| tasmiṁśca kāle'tikrānte devalokaṁ gatvā devānāṁ dharmaṁ deśayeyaṁ, vaineyāṁśca pratigṛhṇīyāṁ, yāvadviṁśativarṣaśataṁ sattvānāmāyurbhaviṣyati| sattvā aiśvaryakularūpamadamattā matsariṇo bhaviṣyanti| pañcakaṣāyāndhakāraprakṣiptāḥ sattvāḥ tīvrarāgāstīvradveṣāstīvramohāstivramānāstīvrapāperṣyāmatsariṇo'dharmarāgaraktā adharmabhogaparyeṣṭino mithyādṛṣṭayo viparītadarśanā āryasaptadhanavirahitā amātṛjñā apitṛjñā aśrāmaṇyā abrāhmaṇyā akṛtyakarā apuṇyakarā aparalokabhayadarśino'nabhiyuktāstriṣu puṇyakriyāvastuṣu anarthikāstribhiryānairanabhiyuktāstriṣu sucariteṣu abhiyuktāstriṣu duścariteṣu anabhiyuktā daśasu kuśaleṣu karmapatheṣu abhiyuktā daśasvakuśaleṣu karmapatheṣu caturviparyāsopahatāścaturvipattisaṁsthānāścaturmāravaśagatāścaturbhiroghairuhyamānāḥ pañcanīvaraṇavaśagatāḥ sattvā bhaviṣyanti| ṣaḍindriyamadamattā aṣṭamithyātvapratipannāḥ kāmasaṅkaṭaprāptā anuśayasamutthāpakā anarthikā devamanuṣyaśrīsaṁpattibhirviparītadṛṣṭikāḥ kumārge vihanyamānā ānantaryakārakāḥ saddharmapratikṣepakā āryāpavādakāḥ sarvakuśalamūlaparihīṇā dhvāṅkṣāmukharā akṛtajñā muṣṭasmṛtayaḥ kuśalajugupsakā duḥprajñā alpaśrutā duḥśīlāḥ kuhakā matsariṇaḥ parasparābhāṣakā anyonyāgauravāḥ kuśīdā vikalendriyā durbalāścīvaravirahitā akalyāṇamitrasaṁgṛhītā garbhāśayasmṛtipraṇaṣṭā vividharogapahatāḥ kliṣṭā durvarṇā avahoṭimakā ahrīkā anapatrāpyāḥ parasparabhītā ekapūrvabhaktena bahukāyavācā manasā duścaritaṁ samācaranti te praśaṁsitaśāśvatadṛṣṭikāḥ sattvā bhaviṣyanti| pañcaskandhābhiniviṣṭacittāḥ pañcakāmaguṇāgṛddhacittā duṣṭacittā vyāpannacittā vairacittā vihiṁsācittāḥ kaluṣacittā rukṣacittāḥ kṣubhitacittā adāntacittā ahitacittā uddhatacittā adharmābhiniviṣṭacittā anavasthitacittāḥ parasparasārambhacittāḥ parasparavadhakacittā dharmavivarjitacittā avipakvacittā dharmeṣu sārambhacittā akuśala utpāditacittāḥ śāntanirvāṇāparyeṣṭicittā adakṣiṇiyacittāḥ sarvasaṁyojanabandhanasamudānanacittā vyādhijarāmaraṇāsaṁpratyayacittāḥ sarvasaṁyojanādhiṣṭhitacittāḥ sarvanīvaraṇaparigrahacittā dharmadhvajaprapātanacittā dṛṣṭidhvajocchrayaṇacittāḥ parasparāvarṇacittā anyonyabhakṣaṇacittāḥ parasparapīḍanaiśvaryacitta dveṣasamudgrahaṇacittā anyonyāghātacittāḥ kāmebhyo'tṛptacittāḥ sarvaparigrahamātsaryacittā akṛtajñacittāḥ paradārākramaṇacittā vyāpādavihiṁsanacittā apraṇidhānacittāḥ sattvāstatkāle bhaviṣyanti| ime cātra śabdāḥ parasparāntikācchṛṇvanti, narakaśabdastiryagyoniśabdo yamalokaśabdo vyādhiśabdo jarāśabdo maraṇaśabdo vadhakaśabdo'kṣaṇaśabdo nityāriśabdo haḍinigaḍabandhanacārakaśabdo daṇḍapīḍanāśabdo'varṇakrośanaparibhāṣaṇāśabdaḥ saṁdhicchedanaśabdo gaṇacchedanaśabdaścauryaśabdaḥ paracakraśabdo durbhikṣaśabdaḥ kāmamithyācāraśabdo mṛṣāvādaśabda utpātaśabdaḥ paiśunyaśabdaḥ paruṣaśabdaḥ saṁbhinnapralāpaśabda īrṣyāmātsaryaśabda āgrahaparigrahaśabdo'haṅkāramamakāraśabdaḥ priyāpriyaśabda iṣṭāniṣṭaśabdaḥ priyaviprayogaśabdaḥ krayavikrayaśabdo'nyonyadāsaviheṭhanāśabdo garbhavāsaśabdo durgandhaśabdaḥ śītaśabda uṣṇaśabdo jighatsāpipāsāśabdaḥ śrāntaklāntavedanāśabdaḥ kṛṣikarmāntaśabdo vividhakarmaśilpaparikhinnaśabdo vividharogopahataśabdaḥ, imāṁśca te sattvāḥ parasparasyāntikācchṛṇvanti| evaṁrūpaiḥ parihīṇakuśalamūlaiḥ parihīṇakalyāṇamitrairduṣṭacittaiḥ sattvaistasmin kāle sahālokadhāturākīrṇā bhaviṣyati| ujjhitāśca te sattvā bhaviṣyanti sarvajñaiḥ śūnyairbuddhakṣetrairyathānnapānadamasaṁyamakuśalakarmakriyākuśalasamavadhānā āryāṣṭāṅgena mārgeṇa virahitāstamastamaḥparāyaṇāḥ pragāḍhakarmapratyayena te sattvāstasmin samaye bhadrakalpe viṁśottaravarṣaśatāyuṣkeṣu pratyājāyiṣyanti| teṣāṁ sattvānāṁ karmapratyayena sahabuddhakṣetraṁ hīnaṁ bhaviṣyati, sarvairavaruptakuśalamūlaiḥ sattvaiḥ parivarjitaṁ, salavaṇā ca pṛthivī bhaviṣyati, pāṣāṇaśarkarapāṁśuśīlā parvatotkūlā ca dharaṇī bhaviṣyati, paruṣadaṁśamaśakāśīviṣacaṇḍamṛgapakṣibhirākīrṇā bhaviṣyati, viṣamakālakaluṣā vāyavo vāsyanti, viṣamakālavirasalavaṇavimiśrā aśanivarṣā patiṣyanti; tathārūpāḥ pṛthivyāṁ śaṣpauṣadhitṛṇavṛkṣā patrapuṣpaphalā dhānyarasāḥ sattvānāmannapānabhogaparibhogaviṣamāḥ kaluṣaparuṣarukṣaviṣasaṁsṛṣṭā bhaviṣyanti| te sattvāḥ paribhaktyā bhūyasyā mātrayā rukṣā duṣṭāścaṇḍā raudrāḥ paruṣāḥ kadaryāḥ paribhāṣakā anyonyāgauravā bhītena cittenāghātacittā vadhakacittā bhaviṣyanti, māṁsabhojanarudhirāhārā mṛgacarmaprāvaraṇāḥ praharaṇādhiṣṭhānāḥ prāṇivadhodyuktā rūpakulavaṁśaiśvaryaśāstralipyaśvārohaṇadhanurgrahāyudhaparivārā mātsaryadarpitā bhaviṣyanti; vividhalūhatapavratābhiyuktā bhaviṣyanti lokāḥ|

tatkālamahaṁ tuṣitabhavanādavatīrya viśiṣṭe cakravartikulavaṁśe īśvare rājakule agramahiṣyāḥ kukṣau vaineyasattvakuśalamūlaparipācanārthaṁ garbhavāsamupagṛhṇīyāṁ; sarvāvantaṁ tasmin samaye sahe buddhakṣetre udāreṇāvabhāsena sphureyaṁ, ūrdhvaṁ yāvadakaniṣṭhabhavanaparyanto'haṁ heṣṭhaṁ yāvat kāñcanacakraparyantamudāreṇāvabhāsena sphureyaṁ| ye ca tasmin samaye sattvā sahe buddhakṣetre pratyājātā narakeṣu vā tiryagyonau vā yamaloke vā devamanuṣye vā te sarve tamavabhāsaṁ paśyeyuḥ spṛśeyuḥ saṁjāneyuḥ; teṣāṁ saṁsāre vimṛśatāṁ duḥkhodvignānāṁ nirvāṇābhilāṣamantaśaḥ kleśaśamacittānyutpādayeyuḥ| idaṁ prathamamagramārgabījamavaropayeyaṁ; yadāhaṁ sarvadharmanayavipaścitaṁ sarvasamādhinirdeśamekadharmamukhamaparāntakalpanirdeśena samāhitacitto daśamāsāṁ mātuḥ kukṣau nivaseyaṁ; yāvāṁścāhaṁ prāpte buddhatve sattvāṁ parikhinnāṁ saṁsāre parimocayeyaṁ| te sattvā mātuḥ kukṣigataṁ daśamāsāṁ maṇigarbhasaṁdarśanasamāhitacittaṁ paryaṅkena niṣaṇṇaṁ paśyeyuḥ| nirgate ca daśamāse sarvapuṇyasaṁcayenāhaṁ samādhinā sarvāvantaṁ sahabuddhakṣetraṁ ṣaḍvikāraṁ dharaṇīṁ cālayeyaṁ, ūrdhvaṁ yāvadakaniṣṭhabhavanaparyantaṁ heṣṭimena ca yāvat kāñcanacakraparyantaṁ ṣaḍvikāreṇa cālayeyaṁ| ye ca tasmin samaye sahe buddhakṣetre sattvāḥ pratyājātā narakeṣu vā yāvan manuṣyeṣu vā tān prabodhayeyaṁ|

yadāhaṁ māturdakṣiṇe kukṣāvabhiniṣkrameyaṁ, punarapi ca sarvāvantaṁ sahaṁ buddhakṣetramudāreṇāvabhāsena aphureyaṁ; tadāpi tasmin samaye sarvān sahe buddhakṣetre sattvān saṁcodayeyaṁ, anavaruptakuśalamūlānāṁ sattvānāṁ santāne nirvāṇabījaṁ prakṣipeyaṁ, avaropitanirvāṇabījasantatīnāṁ sattvānāṁ samādhyaṅkuramavaropayeyaṁ| yadā cāhaṁ caraṇatalena dharaṇīṁ spṛśeyaṁ sarvāvatī tasmin samaye sahe buddhakṣetre ṣaḍvikāraṁ dharaṇīṁ cālayeyaṁ prakaṁpayeyaṁ kṣobhayeyaṁ yāvat kāñcanacakraparyantena; tadāhaṁ tasmin samaye sattvān jalaniśritāṁ kṣitiniśritāṁ khaniśritāṁ caturyoniparyāpannāṁ pañcagatisaṁniśritāṁ tān sarvān ahaṁ pratibodhayeyaṁ, yeṣāṁ santāne sattvānāmanutpannaṁ samādhānāṅkuraṁ ropayeyaṁ, dṛḍhasamādhānāṅkurāṁ tribhiryānairavaivartikāṁ sthāpayeyaṁ| sahajātamātrasya ca me yāvadeva tasmin sahe buddhakṣetre mahābrahmāṇo vā mārā vā śakrā vā candrā vā sūryā vā lokapālā vā mahānāgarājā vāsurendrā vā aupapādukā vā maharddhikā vā yakṣarākṣasanāgāsurā vā sarve mama pūjākarmaṇe upasaṁkrāmeyuḥ| sahajātamātraścāhaṁ saptapadāni prakrāmeyaṁ| sarvapuṇyasamuccayenāhaṁ samādhinā tathārūpaṁ dharmaṁ deśayeyaṁ yattatsarvāvatī sā parṣattribhiryānaiḥ prasādaṁ pratilaṁbhayet| ye ca tatra parṣadi sattvāḥ śrāvakayānikā bhaveyuste caramabhavikā mama vaineyā bhavikā; ye ca tatra sattvāḥ pratyekabuddhayānikā bhaveyuste vairocanakusumāṁ kṣāntiṁ pratilabheyuḥ; ye ca tatra sattvā anuttaramahāyānikā bhaveyuste sarve vajradharasamudrasaṁkopitaṁ samādhiṁ pratilabheran, tena ca samādhinā tisrā bhūmīḥ samatikrāmeyuḥ| yadahaṁ snāpanamiccheyaṁ ye ca tatra mahānāgarājāno viśiṣṭatarā bhaveyuḥ te māṁ snāpayeyuḥ; ye ca sattvā māṁ snāpayamānaṁ paśyeyuste sarve tribhiryānairevaṁrūpān guṇānadhigaccheyuḥ yathā proktaṁ| ye ca māṁ sattvā rathamabhirohantaṁ samanupaśyeyurvistareṇa kumārakrīḍavividhaśilpasthānakarmasthānāsanāni ca dadarśa śikṣāpanayogyaṁ stryagāre pañca kāmaguṇaratikrīḍārdharātrāvudvignaniṣkramaṇālaṅkāravibhūṣaṇacchoraṇaṁ lohitavastrābhīkṣṇaṁ kāṣāyavastraparyeṣaṇabodhivṛkṣopasaṁkramaṇaṁ, ye ca sattvā māmupasaṁkrāmantaṁ paśyeyuḥ, teṣāṁ cāhaṁ sattvānāṁ sarvapuṇyasamuccayena samādhinā tathārūpaṁ dharmaṁ deśayeyaṁ yathā te sattvāstribhiryānaistīvracchandā udyujyeyuḥ| ye ca tatra sattvāḥ pratyekabuddhayānikāste sarve vairocanakusumāṁ kṣāntiṁ pratilabheyuḥ; yaiśca mahāyānabījaṁ prakṣiptaṁ bhavet te sarve vajradharasamudrasaṁkopitaṁ samādhiṁ pratilabheyustena ca samādhinā tisro bhūmiratikrāmeyuḥ| svayaṁ cāhaṁ tṛṇasaṁstaraṇaṁ gṛhṇīyāṁ bodhivṛkṣamūlavajrāsane prajñapayeyaṁ niṣīdeyaṁ paryaṅkamābadhvā ṛjukena kāyena; tathārūpamahamāsphānakaṁ dhyānaṁ dhyāyeyaṁ, āśvāsapraśvāsā vyupaśameyaṁ; ekavāraṁ divasena dhyānādvyuttiṣṭheyaṁ, vyutthāya cāhamardhatilakaphalamāhāramāhareyaṁ, ardhaṁ pratigrāhakasyānuprayaccheyaṁ| tāvacciraṁ cāhamevaṁrūpāṁ duṣkaracārikāṁ careyaṁ, yāvadakaniṣṭhabhavanaparyantena sarve devā ye sahe buddhakṣetre paryāpannāsta upasaṁkrāmeyurmama ca pūjāṁ kurvāṇāḥ, sarve me sākṣiṇaḥ syurduṣkaracaryāyāṁ| yaiśca tatra śrāvakayāne bījamavaruptaṁ syātteṣāṁ bhadanta bhagavan kleśavyupaśamāya santāne bhaveyaṁ, caramabhavikāśca mama vaineyā bhaveyuḥ; ye pratyekabuddhayānikā yāvadyathā pūrvoktaṁ| evaṁ nāgayakṣāsuragaruḍakinnaramahoragapretapiśācakumbhāṇḍāḥ pañcābhijñā ṛṣaya upasaṁkrāmeyurmama pūjākarmaṇe, sarve ca me sākṣiṇo bhaveyurduṣkaracaryāyāṁ; ye ca śrāvakayānikā yāvadyathā pūrvoktaṁ| ye ca tatra cāturdvīpikāyāmanyatīrthikā lūhatapo vrataduṣkaracārikāṁ caranti, teṣāṁ cāmānuṣā ārocayeyuḥ| "na yūyaṁ duṣkarakārakā, yathāsmin pradeśe caramabhaviko bodhisattvo duṣkaracārikāṁ carati, tathārūpaṁ dhyāyati hṛdaye manaskāraṁ badhnāti praśrabdhakāyasaṁskāraḥ praśrabdhavāksaṁskāraḥ praśāntāścāsya praśvāsāśvāsāḥ; dinedine caikāṁ velāṁ dhyānādvyutthitvārdhatilakaphalamāhāramāharati| sā duṣkaracaryā maharddhikā sā mahāphalā mahāvistārā, na cireṇāsau anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate| sacenna śraddhadhvaṁ gacchata svayaṁ paśyata"| te ca tāṁ duṣkaracaryāmutsṛjya mama duṣkaracaryāṁ dṛṣṭvā yeṣāṁ śrāvakayānasantānabījāṅkuraṁ pratiṣṭhitaṁ syāt, yāvad yathā pūrvoktaṁ| ye manuṣyarājā vā bhaṭṭā vā naigamajānapadā gṛhasthapravrajitā gṛhāgārasaṁpannāste'pi mama duṣkaracaryāmupasaṁkrāmeyuryāvacchrāvakayānikā yathā pūrvoktaṁ| yaśca mātṛgrāmo mama darśanayopasaṁkramet, sa tasya paścimako mātṛgrāmapratilābho bhaved iti, ye śrāvakayānikā yathā pūrvoktaṁ| ye mṛgapakṣiṇo duṣkaraṁ caramāṇaṁ niṣaṇṇaṁ paśyeyussa teṣāṁ paścimakastiryagyonipratilābho bhaved iti; yaiśca mṛgapakṣibhiḥ śrāvakayāne bījānyavaropitāni tenaikajātipratibaddhā mama caiva vaineyā bhaveyurye pratyekabuddhayānā yāvad yathā pūrvoktaṁ| evaṁvidhāḥ kṣudrakāstiryagyonikā vaktavyā, evaṁ pretā vaktavyāstāvacciraṁ cāhamevaṁrūpāṁ duṣkaracaryāṁ careyaṁ ekaparyaṅkena yāvad bahusattvakoṭīnayutaśatasahasrāṇi duṣkaracaryāyāṁ sākṣibhūtā bhaveyuḥ āścaryaprāptāśca, teṣāṁ ca santāne'prameyāsaṁkhyeyānāṁ mokṣabījāṁ praropayeyaṁ| tathārūpāmahaṁ duṣkaracaryāṁ careyaṁ yathā na pūrvaṁ kenacit sattvasaṁkhyātena anyatīrthikena vā śrāvakayānikena vā pratyekabuddhayānikena vā anuttaramahāyānikena vā evaṁ duṣkaracaryācīrṇapūrvaḥ syāt; na ca punaḥ paścāt kaścit sattvasaṁkhyātaścaret anyatīrthikā vā evaṁrūpāṁ duṣkaracārikāṁ śaktāṁścarantu yathāhaṁ careyaṁ| aprāptāyāmanuttarāyāṁ samyaksaṁbodhau tadāhaṁ puruṣakāraṁ kuryāṁ sabalakāyaṁ māraṁ parājayeyaṁ, sāvaśeṣakarmaphalaṁ cādhiṣṭhiheyaṁ, kleśamāraṁ jineyaṁ, anuttarāṁ ca samyaksaṁbodhimabhisaṁbudhyeyaṁ| tadahamekasattvasya santāne'rhatvaṁ pratiṣṭhāpayeyaṁ, tathā dvitīyasya tathā tṛtīyasya tathā caturthasya dharmaṁ deśayeyaṁ, santāne cārhatvaṁ pratiṣṭhāpayeyaṁ| ekaikasya sattvasyārthamahaṁ śatasahasraśaḥ prātihāryāṇi darśayeyaṁ, tasya ca santāne samyagdṛṣṭiṁ pratiṣṭhāpayeyaṁ, bahuni ca dharmārthavyañjanasahasrāṇi bhāṣayeyaṁ, yathā śaktyā ca phale pratiṣṭhāpayeyaṁ| vajramayāṁśca sattvānāṁ santāne kleśaparvatāṁ jñānavajreṇa bhindyāṁ triyānena vyavasthānena dharmaṁ deśayeyaṁ| ekasattvasyārthāyāhaṁ bahuyojanaśatāni padbhyāṁ gaccheyaṁ dharmadeśanārthamabhayapade pratiṣṭhāpanārthaṁ| apratiṣedhaśca me śāsane bhavet pravrajyāyāḥ, durbalasya muṣṭasmṛteḥ vibhrāntacittasya mukharapragalbhacittasya praduṣṭacittasya duḥprajñacittasya bahukleśākulacittasya mātṛgrāmasya mama śāsane pravrajyopasaṁpadbhavet| catasraśca me parṣāḥ syurbhikṣubhikṣuṇyupāsakopasikāḥ| bahujanaprabhūtaṁ me śāsanaṁ bhavet devānāṁ satyadarśanaṁ yakṣāṇāṁ nāgānāmasurāṇāmāryāṣṭāṅgasamanvāgata upoṣadhavāsaḥ, yāvattiryagyonigatānāmapi brahmacaryāvāso bhavet|

bodhiprāptasya ca me bhadanta bhagavan ye sattvā mama praduṣṭacittā vadhakacittāḥ śastreṇa vāgninā vā śaktyā va vividhena vā praharaṇenopasaṁkrāmeyuḥ, rukṣaiḥ paruṣairvacanairākrośeyuḥ paribhāṣeyurdigvidikṣu vāyaśaḥśabdaṁ cāreyuḥ, viṣasaṁsṛṣṭaṁ vāhārapānamupanāmayeyuḥ; evaṁrūpāṁ karmaphalānaparikṣīṇānadhiṣṭhihitvānuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ| yathā bodhiprāptasya me sattvāḥ pūrvaṁ vaireṇa vadhakopakaraṇaprayogena paruṣavacanavividhapraharaṇaviṣānnapānasaṁsṛṣṭenopasaṁkrāmeyuḥ rudhiraṁ ca me utpādayeyuḥ, teṣāṁ sattvānāmahaṁ śīlaśrutasamādhimahākaruṇābhāvitena brahmasvaraghoṣadundubhinarditena svareṇa tathārūpaṁ dharmaṁ deśayeyaṁ, yatteṣāṁ cittāni prasādayeyaṁ kuśale ca niyojayeyaṁ; yathā te sattvāḥ karmāvaraṇaṁ deśayeyuḥ, āpatyāṁ saṁvaramāpadyeyuḥ, na ca teṣāṁ sattvānāṁ svarge mokṣaphale vairāgye āśravakṣaye vā āvaraṇakarma bhaved iti, mama cātrāparikṣīṇakarmaphalakṣīṇavyantīkṛtaṁ bhavet|

bodhiprāptasya ca me bhadanta bhagavan yāvanto mama romakūpā bhaveyustāvanto divasaṁ buddhavigrahānnirmiṇuyāṁ dvātriṁśadbhirmahāpuruṣalakṣaṇaiḥ samalaṅkṛtānaśītibhiranuvyañjanaistāṁścāhaṁ buddhavigrahān śūnyeṣu buddhakṣetreṣu preṣayeyaṁ, aśūnyeṣu ca preṣayeyaṁ, pañcakaṣāyeṣu buddhakṣetreṣu preṣayeyaṁ| ye cāpi teṣu buddhakṣetreṣvānantaryakārakāḥ sattvā bhaveyuḥ saddharmapratikṣepakāḥ āryāpavādakā yāvadakuśalamūlasamavadhānakāḥ, ye'pi tatra sattvāḥ śrāvakayānasaṁprasthitāḥ pratyekabuddhayānasaṁprasthitā mahāyānasaṁprasthitāḥ śikṣāyāṁ kalmāṣakāriṇaḥ chidracāriṇaḥ mūlāpattimāpannāḥ dagdhasantānāḥ śubhamārgapraṇaṣṭāḥ saṁsārāṭavīsaṁprasthitāḥ kumārgavihanyamānā mahāsaṅkaṭaprāptāḥ, tathārūpāḥ sattvāḥ sattvakoṭīnayutaśatasahasrādeko buddhavigraha ekadivase sattvānāṁ dharmaṁ deśayet| ye sattvā maheśvarabhaktikāsteṣāṁ sattvānāṁ maheśvararūpeṇa dharmaṁ deśayeyaṁ| sahe ca buddhakṣetre mama varṇaṁ bhāṣayeyustatra ca sattvānāṁ praṇidhānamudyojayeyaṁ| te ca sattvā mama varṇaṁ śrutvā mamaiva buddhakṣetre praṇidhānaṁ kurvīran, upapattiṁ cākāṅkṣeyuḥ| yādyahaṁ bhadanta bhagavan teṣāṁ sattvānāṁ maraṇakālasamaye purataḥ na tiṣṭheyaṁ dharmaṁ na deśayeyaṁ cittaṁ na saṁprasādayeyaṁ, mā cāhamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ| yadi me sattvāḥ kālaṁ kṛtvā durgatīṣūpapadyeyurna ca mama buddhakṣetre manuṣyapratilābhaṁ labheyuḥ, sarve mama dharmā saṁmoṣaṁ gaccheyurmā ca me pratibhāyeyurmā cāhaṁ śakyaṁ sakalaṁ buddhakāryaṁ niṣpādayituṁ| ye sattvā nārāyaṇabhaktikā yāvatte sattvāḥ kālaṁ kṛtvā durgatiṁ prapateyustanmā cāhaṁ śakyaṁ sakalaṁ buddhakāryaṁ niṣpādayituṁ|

bodhiprāptasya ca me sarvabuddhakṣetreṣu sattvā ānantaryakārakā yāvat kumārge vihanyamānā mahāsaṅkaṭaprāptāḥ sattvāḥ kālaṁ kṛtvā mama buddhakṣetra upapadyeran, idaṁ teṣāṁ nimittaṁ pāṁśuvarṇāste sattvā bhaviṣyanti, piśācamukhī muṣṭasmṛtayo durgandhā duḥśīlā alpāyuṣkā vividharogopahatā vividhapariṣkāraparihīṇāśca te sattvā bhaviṣyanti; teṣām sattvānāmarthe'haṁ yāvattasmin samaye sahe lokadhātau cāturdvīpikā bhaveyuḥ, sarvatra ca cāturdvīpikāyāṁ saṁtuṣitabhavanāvataraṇaṁ māturgarbhe cāhaṁ jātumupadarśayeyaṁ, vistareṇa kumārakrīḍāśilpakarmasthānaduṣkaracaryāmāradharṣaṇabodhyabhisaṁbudhyanadharmacakrapravartanaṁ, sarvatra ca cāturdvīpikāsu sakalaṁ buddhakāryamupadarśayeyaṁ, parinirvāṇaṁ yāvaccharīravibhāgamupadarśayeyaṁ|

bodhiprāptaścāhaṁ ekapadavyāhareṇa dharmaṁ deśayeyaṁ| ye sattvāḥ śrāvakayānikāste śrāvakayānakathāpiṭakaṁ dharmaṁ deśitamājānīyuḥ; ye sattvāḥ pratyekabuddhavaineyāste pratyekabuddhayānakathādharmaṁ deśitamājānīyurye sattvā anuttaramahāyānikāste'nuttaramahāyānakathādharmaṁ deśitamājānīyuḥ| ye sattvāḥ saṁbhāravirahitāste dānakathādharmaṁ deśitamājānīyurye sattvāḥ puṇyavirahitāḥ sukhasvargābhilāṣināste śīlakathādharmaṁ deśitamājānīyuḥ; ye parasparabhītakaluṣacittāḥ praduṣṭacittāste maitryāvyāhārakathādharmaṁ deśitamājānīyuḥ; prāṇātipātikāḥ karuṇādharmaṁ deśitamājānīyuḥ; ya īrṣyāmātsaryābhibhūtāste muditāvyāhārakathādharmaṁ deśitamājānīyuḥ; ye rūpārūpyamadamattacittāste upekṣāvyāhārakathādharmaṁ deśitamājānīyuḥ| ye kāmarāgamadamattacittā aśubhavyāhāreṇa dharmaṁ deśitamājānīyuḥ; ye ca sattvā mahāyānikauddhatyavyākulacittopagatāste ānāpānasmṛtivyāhāreṇa dharmaṁ deśitamājānīyuḥ; ye duḥprajñā vā pradīpapratītyasamutpādavyāhāreṇa dharmaṁ deśitamājānīyuḥ; ye'lpaśrutavādinaste'saṁpramoṣaśrutadhāraṇīvipraṇāśavyāhāreṇa dharmaṁ deśitamājānīyuḥ; kudṛṣṭisaṅkaṭaprāptāḥ śūnyatāvyāhāreṇa dharmaṁ deśitamājānīyuḥ; vitarkasamudācāropahatā animittavyāhāreṇa dharmaṁ deśitāmājānīyurapraṇihitāpariśuddhopahatā apraṇihitavyāhāreṇa dharmaṁ deśitamājānīyuḥ; āśayāpariśūddhāḥ pariśuddhāśayavyāhāreṇa dharmaṁ deśitamājānīyuḥ; vyavakīrṇasamudācāropahatā bodhicittāsaṁpramoṣavyāhāreṇa dharmaṁ deśitamājānīyuḥ; kṣamaprayogoṣmopahatā akṛtrimavyāhāreṇa dharmaṁ deśitamājānīyuḥ; adhyāśayapraśrabdhopahatā aniśritavyāhāreṇa dharmaṁ deśitamājānīyuḥ; kliṣṭacittāḥ peyālaṁ kalpacittavyāhāreṇa; kuśalasaṁpramoṣacittā vairocanavyāhāreṇa; mārakarmodyuktāḥ śūnyatāvyāhāreṇa; paravadhe saṁpratipannā abhyudgatavyāhāreṇa; vividhakleśopahatacittā vigatavyāhāreṇa; viṣamamārgasaṁpratipannā āvartavyāhāreṇa; mahāyānakautuhalacittā vivartavyāhāreṇa; saṁsārodvignānāṁ bodhisattvānāṁ rativyāhāreṇa; kuśalabhūmijñānavagatā amūḍhavyāhāreṇa; parasparāsaṁtuṣṭakuśalamūlānāṁ śrutavyāhāreṇa; parasparāsamacittānāmapratihataraśmivyāhāreṇa; viṣamakarmasaṁpratipannānāṁ kriyāvatāraṇavyāhāreṇa; parṣadbhayopagatānāṁ siṁhaketuvyāhāreṇa; caturmārābhibhūtacittānāṁ śūravyāhāreṇa; buddhakṣetrānavabhāsagatānāṁ sattvānāṁ prabhāvyūhavyāhāreṇa; anunayapratighānāṁ śailoccayavyāhāreṇa; buddhadharmālokanābhibhūtānāṁ dhvajāgrakeyūravyāhāreṇa; mahāprajñāvirahitānāmulkāpātavyāhāreṇa; mohāndhakāragatānāṁ bhāskarapradīpavyāhāreṇa; kṣayāniruktiprayuktānāṁ guṇākaravyāhāreṇa; phenapiṇḍopamātmābhikāṅkṣiṇāṁ nārāyaṇavyāhāreṇa; calācalabuddhīnāṁ sārānugatavyāhāreṇa; avalokitamūrdhānāṁ merudhvajavyāhāreṇa; pūrvapratijñotsṛṣṭānāṁ sāravativyāhāreṇa; cyutābhijñānāṁ vajrapadavyāhāreṇa; bodhimaṇḍābhikāṅkṣiṇāṁ vajramaṇḍavyāhāreṇa; sarvadharmajugupsitānāṁ vajropamavyāhāreṇa; sattvacaritamaprajānatāṁ cāritravativyāhāreṇa; indriyaparāparānabhijñānāṁ prajñāpradīpavyāhāreṇa; paraspararutamaprajānatāṁ rutapraveśavyāhāreṇa; dharmakāyamapratilabdhānāṁ saddharmakāyavibhāvanavyāhāreṇa; tathāgatadarśanavirahitānāmanimiṣavyāhāreṇa; sarvālaṁbanavigopitānāmaraṇyavyāhāreṇa; dharmacakrapravartanābhikāṅkṣiṇāṁ cakravimalavyāhāreṇa; ahetuvidyāsaṁprasthitānāṁ vidyāpratītyānulomavyāhāreṇa; ekabuddhakṣetraśāśvatadṛṣṭīnāṁ sukṛtavicayavyāhāreṇa; lakṣaṇānuvyañjanānavaruptabījānāmalaṅkāravativyāhāreṇa; vācārutaprabhedāsamarthānāṁ nirhāravativyāhāreṇa; sarvajñajñānābhikāṅkṣiṇāṁ dharmadhātvavikopanavyāhāreṇa; pratyutpannāvartanadharmāṇāṁ dṛḍhavyāhāreṇa; dharmadhātumaprajānatāṁ abhijñāvyāhāreṇa; prajñotsṛṣṭānāmacyutavyāhāreṇa; mārgavigopitānāmavikāravyāhāreṇa; ākāśasamajñānābhikāṅkṣiṇāṁ niṣkiñcanavyāhāreṇa; pāramitāparipūrṇānāṁ pariśuddhapratiṣṭhāvyāhāreṇa; aparipūrṇāsaṁgrahavastūnāṁ susaṁgṛhītavyāhāreṇa; brahmavihāravimārgitānāṁ samaprayogavyāhāreṇa; bodhipakṣaratnāparipūrṇānāmavyavasthitaniryāṇavyāhāreṇa; subhāṣitajñānāṁ pramuṣṭacittānāṁ sāgaramudravyāhāreṇa; anutpattikadharmakṣāntikautūhalacittānāṁ niścitavyāhāreṇa; yathāśrutadharmapramuṣṭacittānāmasaṁpramoṣavyāhāreṇa; parasparasubhāṣitāsaṁtuṣṭānāṁ vitimiravyāhāreṇa; triratnāpratilabdhaprasādānāṁ puṇyotsadavyāhāreṇa; dharmamukhapravarṣaṇāsaṁtuṣṭānāṁ dharmameghavyāhāreṇa; triratnocchedadṛṣṭīnāṁ ratnavyūhavyāhāreṇa; jñānārditakarmābhiyuktānāmanupamavyāhāreṇa; sarvasaṁyojanabandhanagatānāṁ gaganamukhavyāhāreṇa; sarvadharmānanyacittānāṁ jñānamudravyāhāreṇa; tathāgataguṇāparipūrṇānāṁ lokavidyāsaṁmukhībhāvavyāhāreṇa; pūrvabuddhāsukṛtādhikāriṇāṁ viniścitaprātihāryavyāhāreṇa; ekadharmamukhāparāntakakalpānirdiṣṭānāṁ sarvadharmanayavyāhāreṇa; sarvasutrāntāviniścitānāṁ dharmasvabhāvasamatāviniścitavyāhāreṇa; ṣaṭpārāyaṇīyadharmaparivarjitānāṁ sarvadharmanayavyāhāreṇa; vimokṣacittāśayānabhiyuktānāṁ vikriḍitābhijñāvyāhāreṇa; tathāgataguhyānupraveśavimarśitānāṁ aparapraṇeyavyāhāreṇa; bodhisattvacaryānabhiyuktānāṁ jñānāgamavyāhāreṇa; jñātikāmasaṁdarśikānāṁ sarvatrānugatavyāhāreṇa; sāvaśeṣabodhisattvacārikānāmabhiṣekavyāhāreṇa; daśatathāgatabalāparipūrṇānāmanavamardavyāhāreṇa; caturvaiśāradyāpratilabdhānāmaparyādīnavavyāhāreṇa; āveṇikabuddhadharmāpratilabdhānāmasaṁhāryavyāhāreṇa; amoghaśravaṇadarśanānāṁ praṇidhānavyāhāreṇa; sarvabuddhadharmasaṁmukhānubodhāya śrotāvilānāṁ vimalasamudravyāhāreṇa; sāvaśeṣasarvajñajñānānāṁ suvibuddhavyāhāreṇa; aprāptasarvatathāgatakāryābhiprāyānāmaparyantaniṣṭhāvyāhāreṇa dharmaṁ deśitamājānīyuriti| ye bodhisattvā aśaṭhā amāyāvino ṛjukā ṛjuka jātīyāśca teṣāṁ caturaśītidharmamukhasahasrāṇi caturaśītisamādhimukhasahasrāṇi pañcasaptatidhāraṇīmukhasahasrāṇi aprameyāsaṁkhyeyānāṁ mahāyānasaṁprasthitānāṁ ekapadavyāhāreṇa ime guṇāḥ santāne pratiṣṭhāpayeyaṁ; yena bodhisattvā mahāsattvā mahāsaṁnāhasaṁnaddhā bhaveyuḥ; acintyapraṇidhānaviśeṣābhyudgatā bhaveyuracintyajñānadarśanabodhisadguṇālaṅkṛtā bhaveyuḥ, tadyathā kāyālaṅkṛtā lakṣaṇānuvyañjanaiḥ, vāgalaṅkṛtā bhaveyuryathābhiprāyāḥ, sattvāḥ subhāṣitena saṁtoṣayeyuḥ, śrutālaṅkṛtāḥ samādhyavacanatayā, smṛtyālaṅkṛtā dhāraṇyasaṁpramoṣatayā, mano'laṅkṛtā nirvṛtyālaṅkṛtāḥ kugatyavabudhyanatayā, āśayālaṅkṛtā dṛḍhapratijñātayā, prayogālaṅkṛtāḥ pratijñottāraṇatayā, adhyāśayālaṅkṛtā bhūmyā bhūmisaṁkramaṇatayā, dānālaṅkṛtāḥ sarvavastuparityāgatayā, śīlālaṅkṛtāḥ suśrutāvitavimalatayā, kṣāntyalaṅkṛtāḥ sarvasattvāpratihatacittatayā, vīryālaṅkṛtāḥ sarvasaṁbhāropacitatayā, dhyānālaṅkṛtāḥ sarvasamāpattivikrīḍitābhijñā bhaveyuḥ, prajñālaṅkṛtāḥ kleśavāsanaparijñāvino, maitryālaṅkṛtāḥ sarvasattvasya trāyānugatāḥ, karuṇālaṅkṛtāḥ sarvasattvāparityāgasthitā, muditālaṅkṛtāḥ sarvadharmākathaṁkathāprāptā, upekṣālaṅkṛtā unnāmāvanāmadvayavigatāḥ, abhijñālaṅkṛtāḥ sarvavikrīḍitābhijñāḥ, puṇyālaṅkṛtā akṣayabhogaratnapāṇitāpratilabdhā, jñānālaṅkṛtāḥ sarvasattvacittacaritābhijñā, buddhyālaṅkṛtāḥ sarvasattvakauśalyadharmavibodhayitāraḥ, ālokālaṅkṛtāḥ prajñācakṣurālokaṁ pratilabheyuḥ, pratisaṁvidalaṅkṛtā arthadharmaniruktipratibhānapratisaṁvitpratilabdhā bhaveyurvaiśāradyālaṅkṛtāḥ sarvamāraparapravādinabhibhūtā, guṇālaṅkṛtā buddhānāṁ guṇānuprāptā, dharmālaṅkṛtāḥ satatasamitamasaṅgapratibhānena sattvānāṁ dharmaṁ deśayeyuḥ, ālokālaṅkṛtāḥ sarvabuddhadharmāvabhāsagatāḥ, prabhālaṅkṛtāḥ sarvabuddhakṣetrāvabhāsagatā, ādarśanaprātihāryālaṅkṛtā akṣuṇavyākaraṇā, anuśāsanīprātihāryālaṅkṛtā yathāvadanuśāsanīpradāyakā, ṛddhiprātihāryālaṅkṛtāścaturṛddhipādaparamapāramitāprāptāḥ, sarvatathāgatādhiṣṭhānālaṅkṛtāstathāgataguhyānupraviṣṭā, dharmaiśvaryālaṅkṛtā aparādhīnajñānapratilabdhāḥ, sarvakuśaladharmapratipattisārālaṅkṛtā yathāvāditathākārisarvato'navamarditā bhaveyuriti| apramāṇāsaṁkhyeyānāṁ mahāyānasaṁprasthitānāṁ sattvānāmekapadavyāhāreṇāhaṁ mahatā kuśalaviśodhanasaṁnicayena saṁtarpayeyaṁ| tataste bodhisattvā mahāsattvāḥ sarvadharmeṣvaparapratyayajñānaṁ pratilabheyuḥ, mahatā ca dharmāvabhāsena samanvāgatā bhaveyuḥ, kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyuriti|

ye'pi te bhadanta bhagavan sattvā bhaveyuranyeṣu lokadhātuṣvānantaryakārakā yāvanmūlāpattisāparādhikā dagdhasantānāḥ śrāvakayānikā vā pratyekabuddhayānikā vā anuttaramahāyānikā vā praṇidhānavaśena mama buddhakṣetre pratyājāyeyuḥ| akuśalamūlasamavadhānā rukṣāḥ pāpecchāḥ krūrakhaṭuṅkasantānā viparītabuddhaya āgṛhītasantānāḥ teṣāṁ cāhaṁ caturaśītiścittarutasahasrāṁ deśayeyuḥ, yāvat kuśīdacittānāṁ sattvānāmahaṁ caturaśītidharmaskandhasahasrāṇi vistareṇa deśayeyaṁ| ye ca tatra sattvā anuttaramahāyānikā bhaveyuḥ teṣāṁ cāhaṁ vistareṇa ṣaṭpāramitādharmaṁ deśayeyaṁ, dānapāramitāṁ vistareṇa deśayeyaṁ yāvatprajñāpāramitāṁ vistareṇa deśayeyaṁ| ye ca punastatra sattvāḥ śrāvakayānikā vā pratyekabuddhayānikā vā bhaveyuḥ, anavaruptakuśalamūlā bhaveyuḥ, śāstārābhikāṅkṣiṇaḥ, tāṁścāhaṁ triśaraṇagamanena vyavasthāpayeyaṁ, paścāt pāramitāsu niyojayeyaṁ; vihiṁsāratānāṁ prānātipātavairamaṇyāṁ vyavasthāpayeyaṁ; viṣamalobhābhibhūtānāmadattādānavairamaṇyāṁ vyavasthāpayeyaṁ; adharmarāgaraktāṁ kāmamithyācāravairamaṇyāṁ vyavasthāpayeyaṁ; parasparaparuṣavacanabhāṣiṇo mṛṣāvādavairamaṇyāṁ vyavasthāpayeyaṁ; unmattābhiratān surāmaireyamadyapramādavairamaṇyāṁ vyavasthāpayeyaṁ| yeṣāṁ ca sattvānāṁ sarvapañcadoṣā bhaveyustāṁ pañcadoṣavairamaṇyopāsakasaṁvare vyavasthāpayeyaṁ| ye sattvā anabhiratāḥ kuśaleṣu dharmeṣu tāṁścāhaṁ rātriṁdivasamaṣṭāṅge śīle pratiṣṭhāpayeyaṁ| ye sattvāḥ parīttakuśalamūlābhiratacittāstāṁścāpyahaṁ svākhyāte dharmavinaye upaśleṣayeyaṁ, pravrajyāsaṁvare daśaśikṣāpade brahmacarye sthāpayeyaṁ| ye sattvāḥ kuśalān dharmān paryeṣṭukāmāstānapyahaṁ kuśaleṣu dharmeṣu samādāpya sakale brahmacaryavāse pratiṣṭhāpayeyaṁ| evaṁrūpānāmānantaryakārakānāṁ yāvad āgṛhītasantānānāṁ sattvānāmarthe cāhaṁ bahuvividhanānārthapadavyañjanaprātihāryairdharmaṁ deśayeyaṁ, anityaduḥkhānātmaśūnyaskandhadhātvāyatanāni darśayeyaṁ, kuśale kṣeme śive śānte'bhayapure nirvāṇe pratiṣṭhāpayeyaṁ| evamahaṁ caturṇāṁ parṣadāṁ bhikṣubhikṣuṇyupāsakopāsikānāṁ dharmaṁ deśayeyaṁ; ye ca vādārthino bhaveyusteṣāṁ ahaṁ dharmavādaśāstraṁ prakāśayeyaṁ; ye ca nābhiratāḥ kuśaleṣu dharmeṣu teṣāṁ cāhaṁ vaiyāvṛtyakarmāṇi nirdiśeyam, svādhyāyābhiratānāmekāṁśena śūnyatāṁ dhyānavimuktigāmināṁ nirdeśayeyaṁ| ekaikasya sattvasyārthāyāhaṁ bahuyojanaśatasahasrāṇi pradbhyāṁ gaccheyaṁ, bahuvividhanānāprakārārthapadavyañjanopāyaprātihāryairakhedamutsaheyaṁ, yāvannirvāṇe sthāpayeyaṁ; yāvat samādhānabalenāhaṁ pañcamabhāgamāyuḥsaṁskārāṇāmavasṛjeyaṁ, parinirvāṇakālasamaye cāhaṁ svayameva svaśarīrasarṣapaphalapramāṇamātraṁ bhindeyaṁ, sattvānāṁ kāruṇyārthe cāhaṁ paścāt parinirvāpayeyaṁ; parinirvṛtasya ca me varṣasahasraṁ saddharmastiṣṭhet, pañcapunarvarṣaśatāni saddharmapratirūpakastiṣṭhet|

ye ca sattvā mama parinirvṛtasya śarīreṣu pūjautsukyamāpadyeyū ratnairyāvadvādyairantaśa ekabuddhanāmaikavandanā ekapradakṣinīkaraṇena ekāñjalikarmaṇā ekapuṣpeṇa pūjāṁ kurvīran, sarve te'vaivartikā bhaveyuryathābhiprāyāstribhiryānaiḥ| ye ca sattvā mama parinirvṛtasya śāsane'ntaśa ekaśikṣāpadamapi gṛhṇīyuryathoktaṁ samādāya varteyuryāvaccatuṣpadagāthāṁ paryavāpnuyurvācayeyuḥ, pareṣāṁ ca deśayeyuḥ, ye'pi śṛṇuyuścittaṁ vā prasādayeyurdharmabhāṇakasya vā pūjāṁ kuryurantaśa ekapuṣpeṇāpi ekavandanenāpi, sarve te'vaivartikā bhaveyustribhiryānairyathābhiprāyā; yāvat saddharme'ntarhite saddharmolkāyāṁ nirvāpitāyāṁ dharmadhvaje patite te ca mama janmaśarīramavatareyuryāvat kāñcanacakre tiṣṭheyuryasmin kāle sahe buddhakṣetre ratnadurbhikṣaṁ bhavet tasmin samaye ketumatirnāma maṇivaiḍuryamayaṁ agninirbhāsaṁ tiṣṭhet| tacca tato'bhyudgamyorddhvaṁ yāvadakaniṣṭhabhavane sthitvā vividhāṁ puṣpavṛṣṭiṁ pravarṣet, māndāravamahāmāndāravapārijātakamañjuṣakamahāmañjuṣakarocamahārocamānapūrṇācandra-vimalāśatapatrasahasrapatraśatasahasrapatrasamantaprabhāsamantagandhāsurucirasadāphalāhṛdaya-nayanābhiramyājyotiprabhājyotirasānantavarṇānantagandhānantaprabhānāṁ evaṁrūpānāṁ puṣpavarṣaṁ abhipravarṣet| tataśca puṣpavarṣādvividhā śabdā niścareyustadyathā buddhaśabdo dharmaśabdaḥ saṅghaśabda upāsakasaṁvaraśabda āryāṣṭāṅgasamanvāgatopoṣadhopavāsaśabdo daśapravrajyāśikṣāpadasaṁvaraśabdo dānaśabdaḥ śīlaśabdaḥ sakalabrahmacaryaparipūrṇopasaṁpadāśabdo vaiyāvṛttiśabdo'dhyayanaśabdaḥ pratisaṁlayanaśabdaḥ yoniśomanasikāraśabdo'śubhaśabdo ānāpānasmṛtiśabdo naivasaṁjñānāsaṁjñāyatanaśabda ākiñcanyāyatanaśabdo vijñānānantyāyatanaśabda ākāśānantyāyatanaśabdo'bhibhavāyatanaśabdaḥ kṛtsnāyatanaśabdaḥ śamathavipaśyanāśabdaḥ śūnyatāpraṇihitaśabdo'nimittaśabdaḥ pratītyasamutpādaśabdaḥ sakalaśrāvakapiṭakaśabdaśca niścaret, sakalapratyekabuddhayānapiṭakaśabdo niścaret, sakalamahāyānakathāṣaṭpāramitāśabdaḥ te puṣpā avakireyuḥ| sarve ca rūpāvacarā devāḥ śṛṇuyuḥ svakasvakāni pūrvakṛtāni kuśalamūlānyanusmareyuḥ, sarvakuśaleṣu dharmeṣu mahāsattvā ajugupsanīyāste tato'vatareyuḥ sarve sahe lokadhātau manuṣyāṁ daśakuśaleṣu karmapatheṣu niyojayeyuḥ pratiṣṭhāpayeyuḥ| evameva sarve kāmāvacarā devāḥ śṛṇuyusteṣāṁ ca tṛṣṇāsaṁyojanaratikrīḍāsaumanasyābhiratāṁścittacaitasikāṁ sarvān praśrambhayeyuḥ, te sarve svakāni pūrvakṛtāni kuśalamūlānyanusmareyuḥ, te ca devalokādavatīrya sarve sahe lokadhātau manuṣyāṁ daśakuśaleṣu karmapatheṣu samādāpayeyuḥ pratiṣṭhāpayeyuḥ| te ca puṣpā ākāśe vividhā ratnāḥ prādurbhaveyuḥ, tadyathā bhadanta bhagavan rūpyahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravāḍarajatajātarūpāśmagarbhadakṣiṇāvartāḥ, sarve sahe buddhakṣetre evaṁrūpāṁ ratnavṛṣṭiṁ abhipravarṣeyuḥ| sarve ca sahe buddhakṣetre kalikalahavivādadurbhikṣarogaparacakraparuṣavāgrukṣaviṣaṁ sarveṇa sarvaṁ praśameyuḥ, kṣemārogyā akalahābandhanavigrahāḥ subhikṣāḥ sarve sahe buddhakṣetre saṁsthiheyuḥ| yāni ca sattvāni tāni ratnāni paśyeyuḥ spṛśyeyuḥ upabhogakarma vā kurvīran te sarve tribhiryānairavaivartyā bhaveyuste ca punaradho yāvat kāñcanacakre sthiheyurevameva bhadanta bhagavan śastrāntarakalpakāle samaye punasta indranīlamaṇiratnāḥ saṁsthiheyurūrdhvaṁ yāvadakaniṣṭhabhavanaparyante, sthitvā vividhāṁ puṣpavṛṣṭimabhipravarṣeyuḥ, tadyathā māndāravamahāmāndāravapāriyātrā yāvadevānantaprabhāstasmācca puṣpavarṣādvividhā manojñāḥ śabdā niścareyustadyathā buddhaśabdo dharmaśabdaḥ saṅghaśabdo yāvatpūrvoktaṁ| te punaḥ śarīrā adho yāvat kāñcanacakre sthiheyuḥ| evaṁ tasmiṁ samaye durbhikṣāntarakalpakāle punaste śarīrā ūrdhvamudgaccheyuryāvadakaniṣṭhabhavanaparyantaṁ puṣpavṛṣṭiryāvat pūrvoktaṁ| yāvad rogāntarakalpaṁ yathā pūrvoktaṁ| yathā bhadrake mahākalpe mama parinirvṛtasya śarīrāstṛkāryaṁ kuryuḥ, gaṇanātikrāntānvaineyāṁ tribhiryānairavaivartikān sthāpayeyaṁ| evaṁ pañcabuddhakṣetraparamāṇurajaḥsamairmahākalpe vartamānairmama śarīrāḥ sattvān vineyustribhiryānairavaivartikāṁ sthāpayeyuḥ; yadā paścāt sahasragaṅgānadīvālikāsamairasaṁkhyeyairatikrāntairdaśasu dikṣvaprameyairasaṁkhyeyairanyonyebhyo lokadhātubhyaste buddhā bhagavanta utpadyeyurye mayā bodhisattvabhūtenānuttarāyāṁ samyaksaṁbodhau caryāṁ caratā prathamamanuttarāyāṁ samyaksaṁbodhau samādāpitāḥ syuḥ pratiṣṭhāpitā, mayā ca ṣaṭpāramitāsu samādāpitā niveśitāḥ pratiṣṭhāpitāḥ syuḥ|

bodhiprāptaścāhamapi sattvānanuttarāyāṁ samyaksaṁbodhau samādāpayeyaṁ niveśayeyaṁ pratiṣṭhāpayeyaṁ, ye ca punaḥ parinirvṛtasya śarīravikurvaṇenāpi sattvā anuttarāyāṁ samyaksaṁbodhau cittamutpādayeyuste'pi paścāt sahasragaṅgānadīvālikāsamairasaṁkhyeyairvartamānairasaṁkhyeyairatikrāntairdaśasu dikṣvaprameyeṣvasaṁkhyeyeṣu lokadhātuṣu bodhisattvā mahāsattvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhā mama varṇaṁ bhāṣyayeyuḥ śrāvayeyurghoṣaṁ codīrayeyu"ryacciraṁ bhadrako nāma kalpo babhūva, tasmiṁśca bhadrake mahākalpe'nupraviṣṭe caturthe jinabhāskara evaṁnāmā tathāgato babhūva, yena vayaṁ prathamamanuttarāyāṁ samyaksaṁbodhau samādāpitā niveśitāḥ pratiṣṭhāpitāḥ, dagdhasantānā akuśalasamavadhānagatā ānantaryakārakā yāvanmithyādṛṣṭikāstena vayaṁ ṣaṭpāramitāsu samādāpitā niveśitāḥ pratiṣṭhāpitāḥ| yena vayametarhi sarvajñāḥ sarvākāradhārmikaṁ dharmacakraṁ pravartayāmaḥ, nirvarte tu gaticakre bahusattvakoṭīnayutaśatasahasrān svarge mokṣaphale ca pratiṣṭhāpayāmaḥ syuḥ"| ye ca sattvā bodhyarthikāsteṣāṁ tathāgatānāṁ sakāśe mama varṇakīrtiyaśaśca śṛṇuyuste taṁ tathāgataṁ pṛccheyuḥ, "kamarthavaśaṁ sampaśyamānaḥ sa bhagavāṁstathāgata evaṁ pañcakaṣāye kaliyuge vartamāne'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ?" te ca tathāgatāsteṣāṁ bodhyarthikānāṁ kulaputrāṇāṁ kuladuhitṝṇāṁ vā imaṁ mama mahākaruṇāsamanvāgataṁ prathamacittotpādaṁ buddhakṣetraguṇavyūhaṁ praṇidhānapūrvayogaṁ ca bhāṣeyuste ca bodhyarthikāḥ kulaputrāḥ kuladuhitaro vā āścaryaprāptā bhaveyuste'pyudārādhimuktikā bhaveyuste'pyevaṁrūpāṁ mahākaruṇāṁ sattveṣūtpādayeyurevaṁrūpaṁ ca praṇidhānaṁ kurvīran, evaṁrūpe tīvrapañcakaṣāye kleśakaṣāye kaliyuge buddhakṣetre ānantaryakārakāṁ yāvadakuśalasamavadhānāṁ vaineyāṁ pratigṛhṇīyuste ca buddhā bhagavantastān mahākaruṇāsamanvāgatāṁ bodhyarthikāṁ kulaputrān vā kuladuhitṝn vā evaṁrūpeṇa vyākareṇana vyākuryuryathābhiprāyāṁ taiḥ kulaputraiḥ kuladuhitṛbhirvā tīvrapañcakaṣāye kleśe kaliyuge praṇidhānaṁ kṛtaṁ| apare buddhā bhagavanto mama śarīravivartanebhiḥ pūrvayogaiḥ sattvānāṁ bodhyarthikānāṁ kulaputrāṇāṁ kuladuhitṝṇāṁ vā vistareṇa bhāṣayeyuḥ, "evaṁ ciramevaṁnāmā jinasūryo babhūva; parinirvṛtasya śarīrebhirevaṁ ciramevaṁrūpaṇāṁ duḥkhitānāṁ sattvānāmarthāya evaṁrūpāṇi vividhāni prātihāryāṇi vividhā ca nānāprakārā vikurvaṇākṛtāstasya śarīravikurvaṇābhirvayaṁ prathamamanuttarāyāṁ samyaksaṁbodhau saṁcoditāḥ, anuttarāyāṁ samyaksaṁbodhau vayaṁ kuśalamūlasamavadhānān prathamacittotpādādidaṁ pāramitāsu codyogaḥ kṛtaḥ, yāvadyathā pūrvoktaṁ vistareṇa"|

atha khalu samudrareṇurbrāhmaṇo'grapurohito ratnagarbhasya tathāgatasya purataḥ sadevagandharvamānuṣikāyāḥ prajāyāḥ imāṁ mahākaruṇāsamanvāgatāṁ pañcaśatāni praṇidhānāni kṛtavān, sa evamāha - "yadi me bhadanta bhagavannevaṁrūpā āśā paripūryeta tathā cāhamanāgate'dhvani bhadarake kalpe tīvrakleṣe raṇakaṣāye kaliyuge vartamāṇe'ndhaloke'nāyake'pariṇāyake dṛṣṭivyasanāndhakāraprakṣipte loke ānantaryakārakānāṁ yāvat pūrvoktaṁ; yadi cāhaṁ śaktaḥ sakalamevaṁ buddhakāryaṁ niṣpādayituṁ yathā ca me praṇidhānaṁ kṛtaṁ, na ca visarāmi bodhau praṇidhānaṁ, na cānyakṣetre kuśalamūlaṁ pariṇāmayāmi; evameva bhadanta bhagavan vyavasāyaṁ| na ca punarahaṁ anena kuśalamulena pratyekabuddhayānaṁ prārthayāmi, na ca śrāvakayānaṁ prārthayāmi, na devamanuṣyaloke rājatvaṁ prārthayāmi, na devamanuṣyaloke aiśvaryaṁ prārthayāmi, na pañcakāmaguṇaparibhogārthaṁ, na devopapattiṁ prārthayāmi, na gandharvāsurayakṣarākṣasanāgagarūḍopapattiṁ prāthayāmi, na cātra kuśalamūlaṁ pariṇāmayāmi| yacca bhagavān evamāha - "dānaṁ mahābhogatāyai saṁvartate, śīlaṁ svargopapattaye śrutaṁ mahāprajñatāyai bhāvanā visaṁyogāya"| uktaṁ caitatpunarbhagavatā, "ṛdhyati āśayo'bhiprāyaḥ kuśalamūlapariṇāmanā puṇyavataḥ sattvasya"| yacca mayā bhadanta bhagavan dānamayaṁ vā śīlamayaṁ vā śrutamayaṁ vā bhāvanāmayaṁ vā puṇyamārjitaṁ syāt| yadi naivaṁrūpā āśā paripūryeta yathā me praṇidhānaṁ kṛtaṁ tadahaṁ tatsarvaṁ kuśalamūlaṁ nairayikānāṁ sattvānāṁ pariṇāmayāmi; ye sattvāḥ pracaṇḍamaṇḍaghore'vīcau narake duḥkhānyanubhavanti te cānena kuśalamūlena tato vyuttiṣṭhantu, iha ca buddhakṣetre manuṣyapratilābhaṁ pratilabhantu, tathāgatapraveditaṁ ca dharmavinayamārāgayeyuḥ, agratve ca parinirvāyeyuḥ| yacca teṣāṁ sattvānāmaparikṣīṇakarmaphalaṁ syāttadahametarhi kālaṁ kṛtvāvicau mahānarake upapadyeyaṁ; buddhakṣetraparamāṇurajaḥsamādhyagamaṇīyāśca me kāyāḥ prādurbhaveyuḥ| ekaikaśca me kāyaḥ sumeruparvatarājapramāṇo mahān saṁbhavet; ekaikaśca me kāya evaṁrūpāḥ suduḥkhā vedanā jānīyādyathaitarhi eṣa ekaḥ śarīraḥ suduḥkhāṁ vedanāṁ saṁjānāti; ekaikaśca me ātmabhāvo buddhakṣetraparamāṇurajaḥsamāṁ tīvrāṁ caṇḍāṁ kharāṁ nairayikāṁ kāraṇāṁ anubhaveyurye caitarhi buddhakṣetraparamāṇurajaḥsameṣu daśasu dikṣvanyeṣu lokadhātuṣu sattvā ānantaryakārakā yāvadavīciparāyaṇāni karmāṇi samudānītāni syuryacca yāvadbuddhakṣetraparamāṇurajaḥsameṣu mahākalpeṣvatikrānteṣu daśasu dikṣu buddhakṣetraparamāṇurajaḥsameṣvanyeṣu buddhakṣetreṣu gatvānantaryakarmāṇi kṣipeyuḥ samutthāpayeyurvā, sarveṣāṁ arthāyāhaṁ tatkarmāvīcau mahānarake sthito'nubhaveyaṁ, mā ca me sattvā narakeṣūpapadyeyuḥ, sarve ca te sattvā buddhā bhagavanta ārāgayeyuḥ, saṁsārāccottārayeyuḥ, nirvāṇanagaraṁ praveśayeyuḥ; tadāhametaccireṇa narakāt parimucyeyaṁ| yāvaddaśasu dikṣu buddhakṣetraparamāṇurajaḥsameṣvanyeṣu buddhakṣetreṣu sattvaistathārūpaṁ karmasamutthāpitaṁ ākṣiptaṁ niyatavedanīyaṁ pratāpane narake upapadyitavyaṁ, yāvadyathā pūrvoktaṁ| evaṁ santāpane mahāraurave saṅghāte kālasūtre saṁjīvane, evaṁ nānāvidhā tiryagyonirvācyāḥ, evaṁ yamaloke vaktavyaḥ, evaṁ yakṣadāridre vaktavyaṁ, evaṁ kumbhāṇḍapiśācāsuragaruḍā vācyāḥ| yadā buddhakṣetraparamāṇurajaḥsameṣu daśasu dikṣvanyeṣu lokadhātuṣu sattvairevaṁrūpaṁ karmākṣiptaṁ syāt, ye ca manuṣyāndhabadhirā ajihvākā ahastakā apādakāḥ smṛtipramuṣṭacittairutpādyitavyaṁ aśucibhakṣayitavyaṁ, peyālaṁ yathā pūrvoktaṁ| punarevamahamavīcau mahānarake upapadyeyaṁ; yāvacciraṁ saṁsāre dhātvāyatanaskandhaṁ pratigṛhṇīyustāvacciramahaṁ evaṁrūpāṁ vividhe narakatiryakpreteṣu yakṣāsurarākṣaseṣu yāvan manuṣyaduḥkhopapattibhirevaṁ duḥkhamanubhaveyaṁ, yathā pūrvoktaṁ; yadi me evaṁrūpā anuttarāyāṁ samyaksaṁbodhau āśā na paripūryeta|

atha khalu ca punarme evaṁrūpānuttarāyāṁ samyaksaṁbodhau āśā paripūryeta yāvat pūrvoktaṁ, sākṣībhūtā me buddhā bhagavanto bhavantu| ye daśasu dikṣvaprameyāsaṁkhyeyeṣu anyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti yāpayanti dharmaṁ ca deśayanti te mama buddhā bhagavantaḥ sākṣībhūtā bhaviṣyanti, jñānabhūtā bhaviṣyanti| vyākarotu me bhadanta bhagavannanuttarāyāṁ samyaksaṁbodhau, bhadrake kalpe bhaveyamahaṁ viṁśottaravarṣaśatāyuṣkāyāṁ prajāyāṁ tathāgato'rhan samyaksaṁbuddho vidyācaraṇasampanno yāvadbuddho bhagavān; śakto'hamevaṁrūpaṁ buddhakāryamabhiniṣpādayituṁ yā me pratijñā kṛtāḥ"|

atha tāvadeva sarvāvatī parṣā sadevagandharvamānuṣāsuraśca lokaḥ kṣitigaganasthitāḥ, sthāpayitvā tathāgataṁ te sarve'śrūṇi pravartayamānāḥ pañcamaṇḍalena pādau vanditvāhuḥ| "sādhu sādhu mahākāruṇika, gaṁbhīrā te smṛtirgaṁbhīreṣu sattveṣu mahākaruṇotpannā, gaṁbhīraṁ ca mahāpraṇidhānaṁ kṛtaṁ| tadādhyāśayena sarvasattvā mahākaruṇayā saṁcchāditāya bhūyasānantaryakārakā yāvadakuśalamūlasamavadhānagatā vaineyāḥ pratigṛhītā; etena praṇidhānena jñāyate yathā tvaṁ prathamacittotpādenānuttarāyāṁ samyaksaṁbodhau sattvānāṁ bhaiṣajyabhūtastrāṇaṁsvayaṁ ca rājā amṛtaśuddhaḥ prarudamāno brāhmaṇasya pañcamaṇḍalena pādau vanditvāha|

"aho paramagambhīra

sukheṣu tvamanāsritaḥ|

sattveṣu tvaṁ dayāpannaḥ

asmākaṁ tvaṁ nidarśakaḥ"||

peyālaṁ, avalokiteśvara āha -

"sattveṣu sakteṣu bhavānasakta

atīndriyārtheṣu atīndriyāśca|

karoṣi caiśvaryamihendriyāṇāṁ

bhāṣiṣyase dhāraṇi jñānakośaṁ"||

peyālaṁ, mahāsthāmaprāptastvāha -

"bahukoṭīsahasrasattvānāṁ

kuśalārthaṁ samāgatāḥ|

rudante tvayi kāruṇya

mahāparamaduṣkaraṁ"||

mañjuśrīrbodhisattva āha -

"dṛḍhavīryasamādhāna

varaprajñāvicakṣaṇa|

tvamasmān arhase pūjāṁ

mālyagandhavilepanaiḥ"||

gaganamudro bodhisattva āha -

"evaṁ dattaṁ tvayā dānaṁ

sattvebhyo mahatī kṛpā|

kṣīṇakāle'smiṁ tvaṁ

nātha bheṣyase varalakṣaṇaḥ"||

vajracchedaprajñāvabhāso bodhisattvo'pyevamāha -

"yathākāśaṁ suvistīrṇam

evaṁ tvaṁ karuṇāśrayaḥ|

tvayā sattvebhyo'yaṁ panthā

bodhicaryā pradarśitaḥ"||

vegavairocano bodhisattva āha -

"na cānye kṛpā sattveṣu

sthāpayitvā tathāgataṁ|

yastvaṁ sarvaguṇopeto

varaprajñāvicakṣaṇaḥ"||

siṁhagandhastvāha -

"anāgate ya adhvāne

bhadrake kleśamārake|

yaśaḥ kīrtiṁ tvamāpnoṣi

sattva mocayi duḥkhitān"||

samantabhadro bodhisattva āha -

"janmakāntāra udyuktā

mithyāmāśraya saṅkaṭā|

gṛhītā dagdhasantānā

māṁsarudhirabhojanā”||

akṣobhya āha -

“avidyāṇḍakaprakṣiptā

kleśapaṅke samutthitāḥ|

gṛhītā dagdhasantānā

ānantaryakārakāḥ"||

gandhahasto'pyāha -

"tvamanāgatabhayaṁ dṛṣṭvā

yathā ādarśamaṇḍale|

gṛhītā dagdhasantānāḥ

saddharmapratikṣepakāḥ"||

ratnaketurapyāha -

"jñānaśīlasamādhānaḥ

kṛpākaruṇabhūṣitaḥ|

gṛhītā dagdhasantānā

āryāṇāmapavādakāḥ"||

vigatabhayasaṁtāpa āha -

"tvaṁ duḥkhaṁ dṛṣṭvā

sattvānāṁ tryapāyagatimadhvani|

gṛhītā dagdhasantānāḥ

tucchamuṣṭitvayāśritāḥ"||

utpalahasto'pyāha -

"kṛpājñānena vīryeṇa

parṣā tvayi marditā|

gṛhītā dagdhasantānā

janmāmaraṇapīḍitāḥ"||

jñānakīrtirāha -

"bahurogopahatā

kleśavāyusamīritāḥ|

śamesi jñānatoyena

mārabalaṁ pramardasi"||

dharaṇīmudro'pyāha -

"na vīryaṁ dṛḍhamasmābhiḥ

kṣīṇe kleśavimokṣaṇe|

yathā tvaṁ śūrasūryeva

kleśajālaṁ pramardasi"||

utpalacandro'pyāha|

"dṛḍhavīryasamutsāha

yathā guṇakṛpāśrayaḥ|

mocesi tvaṁ trayaṁ lokyaṁ

prabaddhaṁ bhavabandhanaiḥ"||

vimalendra āha -

"mahākāruṇi nirdiṣṭa

bodhisattvāna gocaraḥ|

vayaṁ hi tvāṁ namasyāmaḥ

kṛpāhetusamutthitaḥ"||

balavegadhāryapyāha -

"kleśayoge kaliyuge

yā bodhistvayā samāśritā|

chinda kleśe samūlāṁstvaṁ

sidhyate praṇidhirdṛḍhā"||

jyotipālo'pyāha -

"jñānakośasamaṁ tulyaṁ

kṛtā praṇidhi nirmalā|

vartase bodhicaryāya

sattvauṣadhistavāśrayaḥ"||

balasandarśano bodhisattvo mahāsattvaḥ prarudamāno brāhmaṇasya pañcamaṇḍalena pādau vanditvāñjaliṁ pragṛhītavānāha -

"aho jñānolka sattvebhyaḥ

kleśarogaviśāṭanī|

kṛpālu prajvālitā te

sattvān mocesi duḥkhitān"||

sarvāvatī ca kulaputra sā parṣā sadevagandharvamāṇuṣā brāhmaṇasya pañcamaṇḍalena pādau vanditvā kṛtāñjaliḥ sthitvā vicitrābhiranvayapadayuktābhirgāthābhisabhistavitvā tasthau||

yadā ca kulaputra samudrareṇurbrāhmaṇo ratnagarbhasya tathāgatasyāgrato dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpayati| atha tāvadeva mahāpṛthivicālaḥ prādurbhūtaḥ samantācca daśasu dikṣu buddhakṣetraparamāṇurajaḥsameṣu buddhakṣetreṣu pṛthivī calati pracalati saṁpracalati kṣubhati prakṣubhati saṁprakṣubhati vedhati pravedhati saṁpravedhati raṇati praraṇati saṁpraraṇati| punarapi mahān avabhāsaḥ prādurbhūtā, vividhā ca puṣpavṛṣṭiḥ pravarṣitāstadyathā māndāravamahāmāndāravaṁ yāvadanantaprabhā evaṁrūpā puṣpavṛṣṭiḥ pravarṣitavatī| yaddaśasu diśāsu buddhakṣetraparamāṇurajaḥsameṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyanti yāpayanti pariśuddheṣu buddhakṣetreṣu apariśuddheṣu vā sattvānāṁ dharmaṁ deśayanti| ye ca tatra bodhisattvā mahāsattvāsteṣāṁ buddhānāṁ bhagavatāmantike niṣaṇṇā dharmaśravaṇāya te bodhisattvā mahāsattvāstaṁ pṛthivīcālaṁ dṛṣṭvā punaste bodhisattvāstāṁ buddhāṁ bhagavataḥ paripṛcchanti| "ko bhagavan hetuḥ kaḥ pratyayo mahataḥ pṛthivīcālasya loke prādurbhāvāya, mahatyāśca puṣpavṛṣṭerabhipravarṣatu?"|

tena khalu punaḥ samayena pūrvasyāṁ diśi ito buddhakṣetrādekagaṅgānadīvālikāsamāni buddhakṣetrāṇyatikramya ratnavicayā nāma lokadhātustatra ratnavicaye buddhakṣetre ratnacandro nāma tathāgato'rhan samyaksaṁbuddho bhagavāṁstiṣṭhati yāpayati aprameyebhyo'saṁkhyeyebhyo bodhisattvebhyaḥ puraskṛtaḥ parivṛto dharmaṁ deśayati sma yaduta buddhakṣetre mahāyānakathā| tatra buddhakṣetre ratnaketurnāma bodhisattvo mahāsattvāścandraketuśca; tau dvau bodhisattvau yena ratnacandrastathāgatastenāñjaliṁ praṇamya ratnacandraṁ tathāgatametadavocatāṁ - "ko bhadanta bhagavan hetuḥ kaḥ pratyayo mahataḥ pṛthivīcālasya loke prādurbhāvāya, mahatyāśca puṣpavṛṣṭeḥ pravarṣaṇatāyai?"| ratnacandrastathāgata āha - "asti kulaputra paścimāyāṁ diśīto buddhakṣetrādekagaṅgānadīvālikāsamān buddhakṣetrānatikramya tatra santīraṇo nāma lokadhātuḥ| tatra santīraṇe buddhakṣetre ratnagarbhastathāgato yāvadbuddho bhagavāṁstiṣṭhati yāpayati bahubodhisattvakoṭirvyākarotyanuttarāyāṁ samyaksaṁbodhau bodhisattvaviṣayasaṁdarśanapraṇidhānavyūhasamādhiviṣayadhāraṇīmukhavyūhaṁ dharmaparyāyaṁ bhāṣamāṇa; ekaścātra mahākāruṇiko bodhisattvo mahāsattvastenaivaṁrūpaṁ praṇidhānaṁ kṛtaṁ mahākaruṇāparibhāvitā vāgbhāṣitā anuttarāyāṁ samyaksaṁbodhau vyākaraṇanirdeśaṁ bodhisattvānāṁ tathārūpā praṇidhānā udbhāṣitā yadbahubhiḥ prāṇakoṭibhirbodhau praṇidhānaṁ kṛtaṁ, buddhakṣetraguṇavyūhāśca parigṛhītā vaineyasattvāśca parigṛhītāḥ, sarvataśca sa eko mahākaruṇāsamanvāgato mahābodhisattvo yaḥ sarvāvatīṁ tāṁ parṣadamabhibhūya kliṣṭaṁ pañcakaṣāyaṁ kleśaraṇikaliyugaṁ buddhakṣetraṁ sarva ānantaryakārakā yāvadakuśalamūlasamavadhānagatā dagdhasantānā vaineyāḥ parigṛhītāḥ; sarvāvatī ca sā parṣat sadevagandharvamāṇuṣāsuraśca lokastaṁ ratnagarbhaṁ tathāgatamapahāya tasya mahākāruṇikasya paścimakasya pūjāyodyuktāḥ pañcamaṇḍalena ca vanditvā prāñjalībhūtāḥ sthitāstasya varṇaṁ bhāṣate| sa ca mahāsattvastasya bhagavato ratnagarbhasya tathāgatasya purato niṣaṇṇo vyākaraṇaṁ śṛṇvānaḥ| yadā ca sa mahāsattvastasya bhagavataḥ purato dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ nikṣiptavāṁstadā sa bhagavāṁstathārūpaṁ smitaṁ prādurakārṣidyathā daśasu dikṣu buddhakṣetraparamāṇurajaḥsamā lokadhātavaścalitāḥ puṣpavarṣaṁ cābhipravarṣitaṁ| sarvatra ca teṣu buddhakṣetreṣu te bodhisattvā mahāsattvāḥ prabodhanārthaṁ mahākaruṇābodhisattvapraṇidhānacaryānidarśanārthaṁ bodhisattvānāṁ ca mahāsattvānāṁ buddhakṣetraparamāṇurajaḥsamebhyo digbhyo buddhakṣetrebhyaḥ sannipatanārthaṁ bodhisattvānāṁ ca mahāsattvānāṁ samādhānamukhanirdeśacaryāvaiśāradyadharmaparyāyāṁ bhāṣaṇārthaṁ tena tathāgatena evaṁrūpāṇi prātihāryāṇi darśitāni"|

tau ca kulaputra dvau bodhisattvau taṁ ratnacandraṁ tathāgataṁ paripṛcchate sma| kiyaccirotpāditaṁ bhadanta bhagavāṁstena mahākāruṇikena bodhisattvena mahāsattvena bodhicittaṁ?; kiyacciraṁ bodhicārikāṁ cīrṇavān, yena pañcakaṣāye loke tīvrakleśaraṇe kaliyuge vartamāne kālaḥ parigṛhīta ānantaryakārakā yāvadakuśalamūlasamavadhānagatā dagdhasantānāḥ sattvā vaineyāḥ parigṛhītāḥ?"| ratnacandrastathāgata āha - "sāṁprataṁ kulaputra tena mahākāruṇikena prathamacittamutpāditaṁ anuttarāyāṁ samyaksaṁbodhau| gacchata kulaputra yūyaṁ tat santīraṇaṁ buddhakṣetraṁ tasya ratnagarbhasya tathāgatasyārhataḥ samyaksaṁbuddhasya darśanāya vandanāya paryupāsanāya| taṁ ca samādhānamukhanirdeśaṁ caryāvaiśāradyadharmaparyāyaṁ śroṣyatha| taṁ ca mahākāruṇikaṁ bodhisattvaṁ mahāsattvaṁ madvacanān pṛcchatha; evaṁ ca vadatha, "ratnacandrastathāgatastvāṁ satpuruṣaṁ pṛcchati| idaṁ ca candrarocavimalaṁ puṣpaṁ preṣitavān, sādhukāraścānupradatta| evaṁ ca prathamacittotpādena tvaṁ satpuruṣa mahākāruṇikavyāhāreṇa daśasu dikṣu buddhakṣetraparamāṇurajaḥsamāsu lokadhātuṣu buddhakṣetrāṇi śabdenāpūritāni, tena tvayā sarvatra mahākāruṇika nāma pratilabdhaṁ| tena tvaṁ satpuruṣa sādhu bhūyaḥ paścimakānāṁ mahākāruṇikānāṁ bodhisattvānāṁ mahāsattvānāṁ mahākaruṇāvyāhāreṇa praṇidhānanetrīdhvajamucchrayaṇaṁ| tena tvaṁ satpuruṣa bhūyo buddhakṣetraparamāṇurajaḥsamān anāgatānasaṁkhyeyān kalpān buddhakṣetraparamāṇurajaḥsamān daśadiśi lokadhātuṣu yaśaḥkīrtiśabdenāpūraya| yena tvayā bahvasaṁkhyeyasattvakoṭīnayutaśatasahasrāṇyanuttarāyāṁ samyaksaṁbodhau samādāpitāni niveśitāni pratiṣṭhāpitāni bhagavataḥ sakāśamupanītāni, avaivartikāni sthāpitānyanuttarāyāṁ samyaksaṁbodhau| bhaviṣyanti kecittatra praṇidhānena buddhakṣetraguṇavyūhāṁ parigṛhīṣyanti, ye paścād vyākaraṇaṁ lapsyante, ye tvayā bodhau samādāpitāḥ sarve te paścād yāvad buddhakṣetraparamāṇurajaḥsamāsaṁkhyeyakalpairdaśasu dikṣu buddhakṣetraparamāṇurajaḥsameṣu anyeṣu lokadhātuṣu buddhatvaṁ prāpya dharmacakraṁ pravartayitvā tvāṁ ārabhya varṇaṁ bhāṣiṣyante| anena tṛtīyena kāraṇena te sādhu satpuruṣa"|

tena khalu punaḥ samayena dvānavatibodhisattvakoṭya ekakaṇṭhena vadanti| "vayamapi bhadanta bhagavan santīraṇaṁ buddhakṣetraṁ gacchemaḥ tasya ratnagarbhasya tathāgatasyārhataḥ samyaksaṁbuddhasyāntikaṁ darśanāya vandanāya paryupāsanāya, taṁ ca satpuruṣaṁ darśanāya vandanāya, yasya tathāgatena tribhiraṅgaiḥ sādhukāraḥ preṣita, imaṁ ca candrarocavimalaṁ puṣpaṁ preṣitaṁ"| sa ca kulaputra ratnacandrastathāgata āha - "gacchata kulaputrā yasyaitarhi kālaṁ manyadhve, tatra ca ratnagarbhasya tathāgatasya sakāśāt samādhānamukhanirdeśaṁ caryāvaiśāradyadharmaparyāyaṁ śroṣyadhve"|

atha tau dvau kulaputrau ratnaketuścandraketuśca ratnacandrasya tathāgatasya sakāśāccandrarocavimalaṁ puṣpaṁ gṛhītvā sārdhaṁ dvānavatibhirbodhisattvakoṭībhī ratnavicayāyāṁ lokadhātau saṁprasthitau| tadyathāpi nāma vidyutā evameva tato bodhisattvaparṣād ratnavicaye buddhakṣetre'ntarhitau, iha saṁtīraṇe buddhakṣetre jambūvanodyāne ca sthitau| yena ratnagarbhastathāgatastenopasaṁkrāme taṁ upetya ratnagarbhasya tathāgatasya pādau śirasā vanditvā vividhābhirbodhisattvavikurvaṇābhiḥ pūjāṁ kṛtvā ratnagarbhasya tathāgatasyāgrato brāhmaṇaṁ dṛṣṭvā sarvāvatīṁ ca bodhisattvaparṣāṁ prāñjalībhūtāṁ varṇaṁ bhāṣamāṇāṁ tayorbodhisattvayoretadabhavad| "ayaṁ sa mahākaruṇāsamanvāgato yasya ratnacandreṇa tathāgateneme candrarocavimalāḥ puṣpāḥ preṣitāḥ"| atha tau dvau bodhisattvau bhagavataḥ sakāśāt parivartitvā brāhmaṇasya puṣpaṁ upanāmayitvā etadavocatāṁ - "imaṁ te satpuruṣa ratnacandreṇa tathāgatena candrarocavimalaṁ puṣpaṁ preṣitaṁ, sādhukāraśca te satpuruṣaḥ preṣitaḥ; yāvadyathoktaṁ pūrvaṁ| peyālaṁ, aprameyāsaṁkhyeyebhyaḥ pūrvāyāṁ diśāyāṁ buddhakṣetrebhyo bodhisattvā mahāsattvāḥ santīraṇaṁ buddhakṣetraṁ saṁprāptāḥ, candrarocavimalapuṣpāṁ gṛhītvā brāhmaṇasya puṣpāḥ preṣitāḥ, tribhiścāṅgaiḥ sādhukāraḥ preṣito; yathā pūrvoktaṁ|

evaṁ dakṣiṇāyāṁ diśāyāmito buddhakṣetrāt saptanavatibuddhakṣetrakoṭīnayutaśatasahasrānatikramitvā tatra niryūhavijṛṁbhito nāma lokadhātustatra niryūhavijṛṁbhite buddhakṣetre siṁhavijṛṁbhiteśvararājā nāma tathāgato'rhan samyaksaṁbuddhastiṣṭhati yāpayati śuddhānāṁ bodhisattvānāṁ mahāsattvānāṁ śuddhāṁ mahāyānakathāṁ dharmaṁ deśayati sma| tasmiṁśca parṣadi dvau bodhisattvau mahāsattvau, eko jñānavajraketurnāma dvitīyaḥ siṁhavajraketustau dvau bodhisattvau siṁhavijṛṁbhiteśvararājaṁ tathāgataṁ paripṛcchataḥ sma - "ko bhadanta bhagavan hetuḥ kaḥ pratyayo mahataḥ pṛthivīcālasya loke prādurbhāvāya mahataśca puṣpavarṣasya?"; yāvad yathā pūrvoktaṁ| peyālaṁ, yāvad aprameyāsaṁkhyeyā dakṣiṇasyāṁ diśyanyebhyo buddhakṣetrebhyo'prameyāsaṁkhyeyā bodhisattvakoṭīnayutaśatasahasrāḥ saṁtīraṇaṁ buddhakṣetramanuprāptāḥ, yāvad yathā pūrvoktaṁ|

tena khalu punaḥ samayena paścimāyāṁ diśīto buddhakṣetrādekonanavatibuddhakṣetrakoṭīnayutaśatasahasrabuddhakṣetrānatikramitvā tatra jayāvatirnāma buddhakṣetraṁ, tatra jitendriyaviśālanetro nāma tathāgatastiṣṭhati yāpayati, caturṇāṁ parṣadāṁ tribhiryānairdharmaṁ deśayati sma| tatra bhadravairocano nāma bodhisattvo mahāsattvaḥ siṁhavijṛṁbhitakāyaśca nāma dvitīyo bodhisattvo mahāsattvastau dvau satpuruṣau jitendriyaviśālanetraṁ tathāgatametamarthaṁ paripṛcchataḥ - "kuto'yaṁ mahāpṛthivīcālaprādurbhāvo, mahātaśca puṣpavṛṣṭipravarṣaṇasya?"; yāvad yathā pūrvoktaṁ|

tena khalu punaḥ samayenottarasyāṁ diśīto buddhakṣetrādbuddhakṣetrakoṭīnayutaśatasahasrāṇyatikramya tatra jamburnāma lokadhātustatra lokeśvararāja nāma tathāgato yāvadbuddho bhagavān śuddhānāṁ mahāyānasaṁprasthitānāṁ bodhisattvānāṁ śuddhāṁ mahāyānakathāṁ dharmaṁ deśayati sma| tatra dvau bodhisattvau, eko'calasthāvaro nāma dvitīyaḥ prajñādharo nāma, tau lokeśvararājaṁ tathāgataṁ paripṛcchataḥ sma - "ko bhadanta bhagavan hetuḥ kaḥ pratyayo mahataḥ pṛthivīcālasya loke prādurbhāvasya, mahatyāśca puspavṛṣṭer[?"];yāvad yathā pūrvoktaṁ|

tena khalu punaḥ samayenādho diśīto buddhakṣetrādaṣṭānavatibuddhakṣetranayutānatikramya tatra vigatatamo'ndhakārā nāma lokadhātustatra vigatabhayaparyutthānaghoṣo nāma tathāgatastiṣṭhati yāpayati, caturṇāṁ parṣadāṁ tribhiryānairdharmaṁ deśayati sma| tatra buddhakṣetre dvau bodhisattvau mahāsattvāveko'rajavairocano nāma dvitīyaḥ svargavairocano nāma, yāvadyathā pūrvoktaṁ|

tena khalu punaḥ samayenopariṣṭhāyāṁ diśīto buddhakṣetrāddve śatasahasre buddhakṣetrāṇāmatikramitvā tatra saṁkusumitā nāma lokadhātustatra saṁkusumite buddhakṣetre prasphulitakusumavairocano nāma tathāgata yāvad buddho bhagavāṁstiṣṭhati yāpayati, caturṇāṁ parṣadāṁ tribhiryānairdharmaṁ deśayati sma| tatra buddhakṣetre dvau bodhisattvau mahāsattvau prativasata, ekaḥ svaviṣayasaṁkopitaviṣayo nāma dvitīyo dhāraṇīsaṁpraharṣaṇavikopito nāma bodhisattvastau dvau satpuruṣau prasphulitakusumavairocanaṁ tathāgataṁ pṛṣṭavantau| "ko bhadanta bhagavan hetuḥ kaḥ pratyayo mahataḥ pṛthivīcālasya loke prādurbhāvāya mahatyāśca puṣpavṛṣṭeḥ?"| prasphulitakusumavairocanastathāgata āha - "asti kulaputrādho diśīto buddhakṣetrāt dve śatasahasre buddhakṣetrāṇāmatikramya tatra saṁtīraṇo nāma lokadhātustatra ratnagarbho nāma tathāgato yāvadbuddho bhagavāṁstiṣṭhati dharmaṁ ca deśayati sma| bahusattvakoṭyo vyākarotyanuttarāyāṁ samyaksaṁbodhau bodhisattvaviṣayakṣetrasandarśanapraṇidhānaviṣayavyūhasamādhiviṣayadhāraṇīmukhaniryūhaṁ dharmaparyāyaṁ bhāṣamāṇa ; ekaśca tatra mahākāruṇiko bodhisattvo mahāsattvaḥ sa evaṁrūpaṁ praṇidhānaṁ kṛtavān, mahākaruṇāparibhāvitā vācā bhāṣitā, anuttarāyāṁ samyaksaṁbodhau vyākaraṇanirdeśaṁ bodhisattvānāṁ mahāsattvānāṁ, yathārūpā praṇidhānanetryudbhāvitā yathā bahubodhisattvakoṭībhirbuddhakṣetrapraṇidhānaṁ kṛtaṁ, buddhakṣetraguṇavyūhā vaineyasattvāśca parigṛhītāḥ; sa caiko mahākaruṇāsamanvāgato bodhisattvaḥ sarvāvatiṁ parṣadamabhibhūya kliṣṭaṁ pañcakaṣāyaṁ kleśāraṇikaliyugaṁ buddhakṣetraṁ parigṛhītaṁ, sarve cānantaryakārakā yāvad akuśalamūlasamavadhānagatā dagdhasaṁtānā vaineyāḥ parigṛhītāḥ| sarvāvatīrca sā parṣā sadevagandharvāsuramānuṣaśca loko ratnagarbhasya tathāgatasya pūjāmapahāya tasya mahākāruṇikasya pūjākarmaṇe udyuktāḥ pañcamaṇḍalena vanditvā prāñjalibhūtāḥ sthitvā varṇaṁ bhāṣante sma| sa ca mahāsattvo ratnagarbhasya tathāgatasya purato niṣaṇṇo vyākaraṇaṁ śṛṇvānaḥ| yadā ca tena mahāsattvena tasya bhagavataḥ purato dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ nikṣiptaṁ tadā tena bhagavatā tathārūpaṁ smitaṁ prāviṣkṛtaṁ, yadā daśasu dikṣu buddhakṣetraparamāṇurajaḥsameṣu lokadhātuṣu mahāpṛthivī ṣaḍvikāraṁ calitā pracalitā saṁpracalitā kaṁpitā yāvat puṣpavṛṣṭiḥ pravarṣitā| sarvebhyaśca tebhyo buddhakṣetrebhyo bodhisattvā mahāsattvāḥ prabodhanārthaṁ, mahākāruṇyā bodhisattvapraṇidhānacaryā nidarśanārthaṁ, bodhisattvā mahāsattvā buddhakṣetraparamāṇurajaḥsamebhyo lokadhātubhyo daśabhyo digbhyastatra buddhakṣetre sannipatanārthaṁ, bodhisattvānāṁ ca mahāsattvānāṁ samādhānamukhanirdeśacaryāvaiśāradyaṁ dharmaparyāyaṁ bhāṣaṇārthaṁ tena tathāgatenaivaṁrūpāṇi prātihāryāṇi darśitāni"|

tau ca kulaputra dvau bodhisattvau mahāsattvau svaviṣayasaṁkopitaviṣayaśca dhāraṇīsaṁpraharṣaṇavikopitaśca taṁ prasphulitakusumavairocanaṁ tathāgataṁ paripṛcchataḥ sma| "kiyaccirotpāditaṁ bhadanta bhagavaṁstena mahākāruṇikena bodhisattvena mahāsattvena bodhāya cittaṁ?; kiyacciraṁ vā sa mahākāruṇiko bodhisattvo mahāsattvo bodhicārikāṁ cīrṇaṁ, yena pañcakaṣāye loke tīvrakleśaraṇike kaliyuge vartamāne kālaḥ parigṛhīta ānantaryakārakā yāvad akuśalamūlasamavadhānagatā dagdhasaṁtānā vaineyāḥ parigṛhītāḥ?"| prasphulitakusumavairocanastathāgata āha - "saṁprati kulaputra tena mahākāruṇikena prathamamanuttarāyāṁ samyaksaṁbodhau cittamutpāditaṁ| gacchata kulaputrā yūyaṁ santīraṇaṁ lokadhātuṁ tasya ratnagarbhasya tathāgatasyārhataḥ samyaksaṁbuddhasya darśanāya vandanāya paryupāsanāya taṁ ca samādhānamukhanirdeśaṁ caryāvaiśāradyaṁ dharmaparyāyaṁ śravaṇāya| taṁ ca mahākāruṇikaṁ bodhisattvaṁ mahāsattvaṁ mama vacanena pṛcchatha evaṁ ca vaktavyaḥ; prasphulitakusumavairocanastathāgatstvāṁ satpuruṣa pṛcchate candrarocavimalaṁ puṣpaṁ preṣitaṁ sādhukāraścānupradattaḥ| evaṁ ca tvayā satpuruṣa prathamacittotpādena mahākaruṇāvyāhāreṇa daśasu dikṣu buddhakṣetraparamāṇurajaḥsamā lokadhātavaḥ śabdenāpūritāḥ, mahākaruṇāśabdaśca pratilabdhastena tvaṁ satpuruṣa sādhu bhūyaḥ, paścimakānāṁ mahākaruṇāmahāyānasaṁprasthitānāṁ bodhisattvānāṁ mahāsattvānāṁ mahākaruṇāvyāhāreṇa praṇidhānanetrīdhvajāmucchrepayasi; tena tvaṁ satpuruṣa sādhu bhūyastvaṁ satpuruṣa buddhakṣetraparamāṇurajaḥsamānāgatā asaṁkhyeyakalpabuddhakṣetraparamāṇurajaḥsamā daśadiśa lokadhātavo yaśaḥkīrtiśabdenāpūritāstena tvaṁ satpuruṣa bahvasaṁkhyeyasattvakoṭīnayutaśatasahasrā anuttarāyāṁ samyaksaṁbodhau samādāpitā niveśitāḥ pratiṣṭhāpitā, bhagavataḥ sakāśamupanītā, avaivartikāśca sthāpitā anuttarāyāṁ samyaksaṁbodhau| kaiścittatraiva bhagavataḥ sakāśe praṇidhānena buddhakṣetraguṇavyūhāḥ parigṛhītā vaineyāḥ sattvāḥ svakaruṇāraśmibhirācchāditā; ye tvayānuttarāyāṁ samyaksaṁbodhau samādāpitā na ca vyākaraṇapratilabdhaṁ, te'pi paścādvyākaraṇaṁ pratilapsyante, sarve te paścādyāvadbuddhakṣetraparamāṇurajaḥsamairasaṁkhyeyaiḥ kalpairdaśasu dikṣu buddhakṣetraparamāṇurajaḥsameṣvanyeṣu lokadhātuṣu buddhatvaṁ prāpya dhārmikaṁ dharmacakraṁ pravartayitvā tvāmevārabhya varṇaṁ bhāṣiṣyanti| etena tṛtīyena kāraṇena tvaṁ satpuruṣa sādhu"|

tena khalu punaḥ samayena bahubodhisattvakoṭya evamūcur["]vayamapi bhadanta bhagavaṁstatra saṁtīraṇe buddhakṣetre gacchema, tasya ratnagarbhasya tathāgatasyārhataḥ samyaksaṁbuddhasya darśanāya vandanāya paryupāsanāya, taṁ ca satpuruṣaṁ darśanāya vandanāya paryupāsanāya, yasya tathāgatena tribhiraṅgaiḥ sādhukāro'nupreṣita, ime ca candrarocavimalāḥ puṣpāḥ preṣitāḥ"| sa ca kulaputra prasphulitakusumavairocanastathāgatastānāha - "gacchata yūyaṁ kulaputrā yasyaitarhi kālaṁ manyadhve| tatra yūyaṁ kulaputrā ratnagarbhasya tathāgatasya sakāśāt samavadhānamukhanirdeśacaryāvaiśāradyaṁ dharmaparyāyaṁ śroṣyatha"|

atha khalu kulaputra tau dvau bodhisattvau svaviṣayasaṁkopitaviṣayaśca dhāraṇīsaṁpraharṣaṇavikopitaśca tasya prasphulitakusumavairocanasya tathāgatasya sakāśāccandrarocavimalāṁ puṣpāṁ gṛhītvā bahubodhisattvakoṭībhiḥ sārdhaṁ saṁkusumitādbuddhakṣetrāt prasthāpitā iha buddhakṣetra ekakṣaṇena saṁprāptā jambūvanodyāne tasthuryena ca ratnagarbhastathāgatastenopasaṁkrāntaḥ| tena khalu punaḥsamayena sarvāvantaṁ saṁtīraṇaṁ buddhakṣetraṁ evaṁrūpaṁ paripūrṇaṁ mahāyānikairbodhisattvaiḥ pratyekabuddhayānikaiḥ śrāvakayānikaiḥ kulaputrairdevairyāvan mahoragaistadyathāpi nāma ikṣuvanaṁ vā naḍavanaṁ vā tilavanaṁ vā śālivanaṁ vā saṁpannaṁ sphuṭaṁ bhavet| evameva tasmin samaye saṁtīraṇaṁ buddhakṣetraṁ paripūrṇaṁ sphuṭaṁ mahāyānikaiḥ kulaputrairyāvan mahoragaiste ca bodhisattvā ratnagarbhasya tathāgatasya pādau śirasā vanditvā vividhasamādhānabalena bodhisattvavikurvaṇena pūjāṁ kṛtvā ratnagarbhasya tathāgatasya purataḥ brāhmaṇaṁ dṛṣṭvā sarvāvatyaśca tāḥ parṣāḥ prāñjalibhūtāḥ sthitvā varṇaṁ bhāṣamāṇāḥ| teṣāṁ bodhisattvānāmetadabhavat - "ayaṁ mahākāruṇiko bodhisattvo mahāsattvo yasya prasphulitakusumavairocanena tathāgatena ime candrarocavimalāḥ puṣpā visarjitās["|]te ca bodhisattvā bhagavataḥ sakāśāt parāvṛtya tasya brāhmaṇasya te candrarocavimalāḥ puṣpā upanāmayitvāhuḥ| "ime te satpuruṣa prasphulitakusumavairocanena tathāgatena candrarocavimalāḥ puṣpāḥ preṣitāḥ, sādhukāraśca te satpuruṣānupradattaḥ"| yāvatpūrvoktaṁ tribhiraṅgaiḥ sādhukāraṁ niveditamiti| yāni ca tāni puṣpāṇi śūnyeṣu buddhakṣetreṣu pravarṣitāni, vividhaśca kuśalaśabdaistāvadbuddhakṣetrāṇyāpūritāni; tadyathā buddhaśabdena dharmaśabdena saṅghaśabdenāvabhāsaśabdena pāramitāśabdena balaśabdena vaiśāradyaśabdena abhijñāśabdenānabhisaṁskāraśabdenānutpādaśabdenānirodhaśabdena śāntaśabdenopaśāntaśabdena praśāntaśabdena mahāmaitrīśabdena mahākaruṇāśabdena| yaddaśasu diśāsu teṣu śūnyeṣu buddhakṣetreṣu tenāvabhāsenāvabhāsitāstatra ye kecit sattvā manuṣyā vāmanuṣyāste sarve ye kecit sattvā yamasadṛśāḥ kecidudakasadṛśāḥ kecicchikharasadṛśāḥ kecidbrahmasadṛśāḥ kecicchakrasadṛśāḥ kecit puṣpasadṛśāḥ kecidgaruḍasadṛśāḥ kecit siṁhasadṛśāḥ kecit sūryasadṛśāḥ keciccandrasadṛśāḥ kecit tārakasadṛśāḥ kecidgṛdhrasadṛśāḥ śṛgālakāyāḥ saṁdṛśyante; yathārūpeṇa kuśalapakṣamanaskāreṇa te sattvāḥ sanniṣaṇṇā dharmaśravaṇāya, tathārūpeṇa kāyena saṁdṛśyante| tathārūpāśca kulaputra tatra sattvāḥ svakaṁ kāyaṁ paśyanti; tathārūpāśca te sattvā ratnagarbhasya tathāgatasya kāyaṁ samanupaśyanti| sa ca kulaputra samudrareṇurbrāhmaṇo'grapurohito ratnagarbhaṁ tathāgataṁ purataḥ sahasrapatre saptaratnamayapadmakeśare niṣaṇṇaṁ samanupaśyati| sarve cātra kulaputra sattvā niṣaṇṇā vā sthitvā vā kṣitau vā ambare vā ekaikaḥ sattvo ratnagarbhaṁ tathāgatamevaṁ paśyanti; "agrato ratnagarbhastathāgato niṣaṇṇo'haṁ" sarvacetasā samanvāharanti, "māmekamārabhya dharmaṁ deśayati"|

sa ca kulaputra ratnagarbhastathāgato'rhan samyaksaṁbuddhaḥ samudrareṇorbrāhmaṇasya sādhukāramanupradattaḥ| "sādhu sādhu mahākāruṇika mahābrāhmaṇa, gaṇanātikrāntānāṁ sattvānāṁ tvaṁ asi kāruṇikahitakaraḥ prabhāsakaro loke saṁdṛśyase| tadyathāpi nāma brāhmaṇa saṁpannaṁ puṣpakṣetraṁ nānāvarṇaṁ nānāgandhaṁ nānāsparśaṁ nānāpatraṁ nānādaṇḍaṁ nānāmūlaṁ nānābhaiṣajyopakaraṇasthānaṁ| kecidatra puṣpā yojanaśataṁ pramāṇena varṇena gandhena tapanti virocanti, keciddviyojanaśataṁ kecittriyojanaśataṁ, peyālaṁ, kecidatra puṣpā yāvat sarvacāturdvīpikāṁ lokadhātuṁ varṇena gandhena tapanti virocanti| ye ca tatra sattvāścakṣurhīnāste puṣpagandhaṁ ghrātvā cakṣuṁsi pratilabhante, badhirāḥ śrotrāṇi pratilabhante, yāvat sarvāṅgavihīnāḥ sarvāṅgāni pratilabhante| ye ca tatra sattvāścaturuttararogaśatopadrutāste taṁ gandhaṁ ghrātvā sarvarogebhyaḥ parimucyeyuḥ| ye ca tatra sattvā mattonmattaparamattāḥ suptacittā vikṣiptacittāḥ smṛtipraṇaṣṭāsteṣāṁ puṣpāṇāṁ gandhamāghrātvā sarve smṛtiṁ pratilabheyuḥ| evaṁ ca tatra madhye puṣpakṣetre puṇḍarīkamutpannaṁ, dṛḍhasāraṁ vajramayaṁ vaidūryadaṇḍaṁ śatakomalaṁ kanakapatramaśmagarbhakiṁśukaṁ lohitamuktikeśaraṁ, caturaśītiryojanasahasrāṇyuccatvena yojanaśatasahasraṁ vistāreṇa| tacca puṇḍarīkaṁ daśasu dikṣu buddhakṣetraparamāṇurajaḥsamāllokadhātuṁ varṇena gandhena sphuritvā virocate| ye ca brāhmaṇa teṣu daśasu dikṣu buddhakṣetraparamāṇurajaḥsameṣu lokadhātuṣu sattvā dhātuviruddhāḥ kāyā vyādhyupahatā aṅgavihīnā vā mattapramattonmattāḥ suptasmṛtipraṇaṣṭā vikṣiptacittāsteṣāṁ sattvānāṁ tasya puṇḍarīkasyāvabhāsaṁ dṛṣṭvā gandhaṁ ghrātvā sarvavyādhayaḥ praśamaṁ gaccheyuḥ smṛtiṁ ca pratilabheyuḥ| ye ca tatra buddhakṣetreṣu sattvā mṛtā acirakālagatā avikṣiptaśarīrāsteṣāṁ kuṇapebhyaḥ tasya puṇḍarīkasya raśmayo nipatitvā gandhena vā spṛṣṭvā punaste kuṇapā jīvitendriyaṁ pratilabheyuḥ, punaścottiṣṭheyurmitrasālohitāṁśca dṛṣṭvā te sarve udyānaṁ praviśya pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samaṅgībhūtā vihareyusye ca punastataścyaveyusteṣu dve brahmavihāra upapadyeyuḥ, ye ca tatra cirasthāyino bhaveyuraparīttāyuṣkā, na ca tatra cyūtvā anyatropapadyeyuḥ| yathā brāhmaṇāstaṁ puṣpakṣetramevamayaṁ mahāyānasannipāto draṣṭavyaḥ| yathā sūryodgamanakāle pratyupasthite te puṣpā visaritā prasphulitā bhavanti tapanti virocanti kecidyojanaśatamuccatvena kecid yāvad yojanasahasramuccatvena, bahunāṁ sattvānāṁ vividharogāḥ praśamanti, evameva satpuruṣāḥ tathāgato buddhasūryo loka udapādi| yathā te puṣpāḥ sūryoditasya asya raśmibhirvikasitā bhāsanti tapanti virocanti, vividharogopahatānāṁ sattvānāṁ rogopaśamo bhavati| evamevāhaṁ satpuruṣa loka utpannaḥ sattvāṁ kāruṇyaraśmibhiḥ chādayitvā vikasitvā bhūyaḥ sattvāṁstriṣu puṇyakriyāvastuṣu niyojayāmi, tvayāpyaprameyāsaṁkhyeyāḥ sattvā anuttarāyāṁ samyaksaṁbodhau samādāpitā niveṣitāḥ pratiṣṭhāpitā mama ca sakāśamupanītāstaiśca sattvairmama sakāśe svakasvakāni praṇidhānāni kṛtāni buddhakṣetrāṇi ca parigṛhītāni, kecit pariśuddhā buddhakṣetrāḥ parigṛhītāḥ kecidapariśuddhāḥ, tathā caivaṁ mayā vyākṛtāḥ| yaiḥ satpuruṣairmama sakāśāt pariśuddhā buddhakṣetrāḥ parigṛhītāstaiḥ śuddhāśayāḥ suvineyā avaruptakuśalamūlā vaineyāḥ sattvāḥ parigṛhītā, na te bodhisattvā mahāsattvā ucyante, na ca teṣāṁ mahāpuruṣakāryaṁ, na ca teṣāṁ mahākaruṇācittacaitasikeṣu pravartate, na ca te bodhisattvāḥ sarvasattvānāṁ karuṇārthāyānuttarāṁ samyaksaṁbodhiṁ paryeṣante| ye'pi te pariśuddhaṁ buddhakṣetraṁ parigṛhṇanti, utsṛṣṭakṛpāste bodhisattvā; ye śrāvakapratyekabuddhayānikaiḥ parivarjitaṁ buddhakṣetramākāṅkṣanti, na ca te bodhisattvāḥ kuśalajñānāśayabhūtā| yeṣāmevaṁ praṇidhānaṁ kṛtaṁ yathā vayaṁ śrāvakapratyekabuddhavarjitā akuśalamūlasamavadhānagatairmātṛgrāmairvivarjite narakatiryagyoniyamalokavivarjite buddhakṣetre'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyurmahāyānasaṁprasthitānāṁ bodhisattvānāṁ śrāvakapratyekabuddhaparivarjitāṁ śuddhāṁ mahāyānakathāṁ dharmaṁ deśayeyaṁ, bodhiprāptaścāhaṁ dīrghāyuṣko bhaveyaṁ cirasthāyī, bahūni kalpāni śūddhāśayānāṁ suvinītānāṁ kuśalamūlasamavadhānagatānāṁ dharmaṁ deśayeyaṁ| tena te bodhisattvā na kuśalajñānāśayasaṁbhūtā, na mahāsattvā ityucyate|

sa ca kulaputra ratnagarbhastathāgato bāhuṁ prasārayitvā pañcabhiraṅgulībhirnānāvarṇā anekavarṇā anekaśatasahasravarṇā raśmayaḥ prāmuñcan, te gatvā raśmayo'prameyāsaṁkhyeyā purimāyāṁ diśīto buddhakṣetrān avabhāsayitvā, tatrāṅguṣṭhā nāma lokadhātuḥ, tatrāṅguṣṭhāyāṁ lokadhātau daśavarṣāyuṣkā manuṣyā durvarṇā drohoḍimakā akuśalamūlasamavadhānagatā aṅguṣṭhamātramuccatvena| tatra jyotīraso nāma tathāgato'rhan samyaksaṁbuddhaḥ| sa ca kaliyugapramāṇānāṁ manuṣyāṇāṁ hastapramāṇena hastamekaṁ tathāgata ūrdhvatvena hastaśca; aṅguṣṭhapramāṇānāṁ puruṣānāṁ pramāṇena saptāṅguṣṭhāni| sa ca tathāgatastiṣṭhati dhriyati yāpayati caturṇāṁ parṣadāṁ tribhiryānairdharmaṁ deśayati|

atha khalu kulaputra tacca buddhakṣetraṁ tāṁśca manuṣyāṁstaṁ ca tathāgataṁ sarvāvatī ca sā parṣādrākṣīt| ratnagarbhastathāgato'rhan samyaksaṁbuddha āha - "anena jyotīrasena tathāgatenāprameyāsaṁkhyeyaiḥ kalpairatikrāntaiḥ prathamacittamutpāditamanuttarāyāṁ samyaksaṁbodhau ratnacchatrābhyudgatāvabhāsasya tathāgatasyāgrato, bahuprāṇakoṭīnayutānyanuttarāyāṁ samyaksaṁbodhau samādāpitāni niveśitāni pratiṣṭhāpitāni; yathābhiprāyāṁ sattvaistasya tathāgatasya purataḥ praṇidhānaṁ kṛtaṁ, kecidbuddhakṣetraguṇavyūhāḥ parigṛhītāḥ pariśuddhāḥ kecidapariśuddhāḥ pañcakaṣāyāḥ parigṛhītāḥ| tatra ca tena mahāsattvenāhaṁ samādāpito niveśitaścānuttarāyāṁ samyaksabodhau| tatra ca mayā ratnacchatrābhyudgatāvabhāsasya tathāgatasya purato'nuttarāyāṁ samyaksaṁbodhau pañcakaṣāye buddhakṣetraguṇavyūhapraṇidhānaṁ kṛtaṁ| sa ca me tathāgataḥ sādhukāramadāsīt vyākṛtaścāhamanuttarāyāṁ samyaksaṁbodhau| yo'sāvasmākaṁ bodhāya samādāyakaḥ kalyāṇamitro'tīva satpuruṣastīvrapañcakaṣāye kaliyuge vartamāne kāle pratikliṣṭaṁ buddhakṣetraṁ parigṛhītaṁ, ānantaryakārakā yāvadakuśalamūlasamavadhānagatā dagdhasantānāḥ saṁsārāṭavīkāntārasaṅkaṭaprāptā vaineyasattva praṇidhānaḥ parigṛhītastasya satpuruṣasya daśasu dikṣvaprameyāsaṁkhyeyebhyo'nyonyalokadhātubhyastiṣṭhanto yāpayanto buddhā bhagavantaḥ sādhukāraṁ pradattavantaḥ preṣitavanto, mahākaruṇāvairocanasaumyo nāma kṛtaṁ| sa ca mahākaruṇāvairocanasaumyo bodhisattvo mahāsattvo'smākaṁ kalyāṇamitro hitakara etarhyacirābhisaṁbuddho'ṅguṣṭhavatyāṁ lokadhātau aṅguṣṭhapramāṇānāṁ puruṣāṇāṁ madhye, teṣāṁ evāṅguṣṭhapramāṇānāṁ puruṣāṇāṁ hastapramāṇena hastapramāṇakaḥ sa tathāgato daśavarṣāyuṣkāyāṁ prajāyāṁ dhārmikaṁ dharmacakraṁ pravartitavān; tasyāpi bodhiprāptasya daśasu dikṣvaprameyāsaṁkhyeyebhyo lokadhātubhyastiṣṭhadbhiryāpayadbhistaistairbuddhairbhagavadbhirdūtāḥ preṣitāḥ pūjanārthāya, ye tena prathamamanuttarāyāṁ samyaksaṁbodhau samādāpitā niveśitāḥ pratiṣṭhāpitāḥ| ye tena prathamaṁ dānapāramitāyāṁ yāvat prajñāpāramitāyāṁ samādāpitā niveśitāḥ pratiṣṭhāpitāstairbuddhairbhagavadbhiḥ pūrvakṛtajñatāmanusmaraṇamāṇaistasya tathāgatasya puṣpāḥ preṣitāḥ| paśya brāhmaṇa yathā te buddhā bhagavataḥ sarveṣu buddhakṣetreṣu dīrgheṇāyuṣā pariśuddhāśayānāṁ sukhavihāriṇāṁ sattvānāṁ buddhakāryaṁ kurvanti; sa ca jyotīrasastathāgata evaṁ pratikruṣṭe pañcakaṣāye buddhakṣetre buddhatvaṁ prāptavān, ānantaryakārakānāṁ yāvadakuśalamūlasamavadhānagatānāṁ sattvānāmevālpakenāyuṣā bahvatirekaṁ buddhakāryaṁ karoti, anujjhitvā śrāvakāṁ pratyekabuddhāṁśca dharmaṁ deśayari| evameva tvayā satpuruṣa sarvāmimāṁ bodhisattvaparṣāmabhibhūya viśiṣṭataraṁ praṇidhānaṁ kṛtaṁ, pratikruṣṭe buddhakṣetre pañcakaṣāye vartamāne ānantaryakārakā yāvadakuśalamūlasamavadhānagatā vaineyāḥ sattvāḥ parigṛhītāḥ| ye ca te mahāsattvā yaiḥ pariśuddhā buddhakṣetrāḥ parigṛhītā narakatiryagyoniparivarjitāḥ śrāvakapratyekabuddhaparivarjitāḥ śuddhāśayāḥ suvinītā avaruptakuśalamūlāḥ sattvā vaineyāḥ parigṛhītā ime sattvāḥ puṣpopamā ucyante, na te mahāsattvāḥ puṇḍarīkopamā ye suvinītānāmavaruptakuśalamūlānāṁ madhye buddhakāryaṁ kariṣyanti|

catvāri brāhmaṇa bodhiattvānāṁ kuśīdavastūni| katamāni catvāri ? pariśuddhabuddhakṣetrapraṇidhānaṁ, pariśuddhāśayānāṁ sattvānāṁ buddhakāryapraṇidhānaṁ, śrāvakapratyekabuddhayānakathā bodhiprāptasya deśanāpraṇidhānaṁ, bodhiprāptasya dīrghāyuṣkatāpraṇidhānaṁ| imāni catvāri bodhisattvānāṁ kuśīdavastūni| yena bodhisattvāḥ puṣpopamā ityucyante, na puṇḍarīkopamā na mahāsattvā ityucyante| tadyathāpi nāma brāhmaṇa imān mahābodhisattvaparṣāṁ sthāpayitvā vāyuviṣṇunā yenāpariśuddhaṁ buddhakṣetraṁ parigṛhītaṁ kleśākulāḥ sattvā vaineyāḥ parigṛhītā ekatyo bhadrakalpikāḥ kulaputrāḥ|

catvārīmāni bodhisattvānāṁ mahāsattvānāmārabdhavīryavastūni| katamāni catvāri? apariśuddhabuddhakṣetrapraṇidhānaṁ, apariśuddhāśayānāṁ sattvānāṁ buddhakāryapraṇidhānaṁ, bodhiprāptasya śrāvakapratyekabuddhayānakathādeśanapraṇidhānaṁ, madhyamāyā pratipadā bodhiprāptasya nātidīrghatānālpāyuṣkatāpraṇidhānaṁ| imāni catvāri bodhisattvānāṁ mahāsattvānāmārabdhavīryavastūni| yena te bodhisattvāḥ puṇḍarīkopamā ityucyante, na puṣpopamāste bodhisattvā mahāsattvā ityucyante| tadyathāpi tvaṁ brāhmaṇaitarhi aprameyānāmasaṁkhyeyānāṁ bodhisattvānāṁ madhye kuśalavyākaraṇakṣetraṁ tathāgatasyāgrataḥ karuṇāpuṇḍarīkamutpannaṁ praṇidhānaviśeṣeṇa| yadā tvayā ānantaryakārakā yāvadakuśalamūlasamavadhānagatā vaineyāḥ parigṛhītāstīvraṁ pañcakaṣāyaṁ buddhakṣetraṁ parigṛhītaṁ| mahākaruṇāvyāhāreṇa tvaṁ satpuruṣa daśasu dikṣu buddhakṣetraparamāṇurajaḥsamairbuddhairbhagavadbhiḥ sādhukāro datto, dūtāśca preṣitā, mahākāruṇikaśca te nāma kṛtaṁ, sarvā ceyaṁ parṣattavaiva pūjākarmaṇe udyuktāḥ|

bhaviṣyasi tvaṁ mahākāruṇikānāgate'dhvanyatikrāntānāmekagaṅgānadīvālikāsamānāmasaṁkhyeyānāṁ kalpānāṁ parīttāvaśiṣṭe dvitīye gaṅgānadīvālikāsame'saṁkhyeye, tasmineva sahe buddhakṣetre bhadrake kalpe viṁśottaravarṣaśatāyuṣkāyāṁ prajāyāṁ, jarāmaraṇādyadhike buddhakṣetre'ndhaloke'nāyake'kuśalamūlasamavadhānagate kumārge vihanyamānānāṁ mahāsaṅkaṭaprāptānāṁ sattvānāmānantaryakārakānāmāryāpavādakānāṁ saddharmapratikṣepakānāṁ mūlāpattisamāpannānāṁ yāvadyathā pūrvoktaṁ, ākīrṇe loke tathāgato bhaviṣyasi vidyācaraṇasaṁpanno yāvadbuddho bhagavān; vivartitagaticakraḥ pravartitadharmacakraḥ vivartitavaśavartimārakleśamāraśca anantāparyantāni daśasu dikṣu buddhakṣetrāṇi śabdenāpūrayitvā, mahāśrāvakasannipātaśca te bhaviṣyanti yadutārdhatrayodaśairbhikṣuśataiḥ; anupūrveṇa pañcacatvāriṁśatibhirvarṣairevaṁrūpaṁ sakalaṁ buddhakāryaṁ paripūrayiṣyasi, yathā praṇidhānaṁ kṛtaṁ| yathā tasmin samaye'yaṁ rājāmṛtaśuddho'mitāyurnāmāprameyaiḥ kalpaiḥ sakalaṁ buddhakāryaṁ kariṣyati, evameva tvaṁ mahākāruṇika tatra sahe buddhakṣetre bhadrake mahākalpe viṁśottaravarṣaśatāyāṁ prajāyāṁ pañcacatvāriṁśatibhirvarṣairevaṁrūpaṁ sakalaṁ mahābuddhakāryaṁ kariṣyasi, śākyamunirnāma tathāgato bhaviṣyasi| parinirvṛtasya ca te satpuruṣānuttaraparinirvāṇenādhikaṁ varṣasahasraṁ saddharmaḥ sthāsyate| saddharme cāntarhite tava satpuruṣa te'pi dhātavaḥ janmaśarīre evaṁrūpaṁ buddhakāryaṁ kariṣyanti, yathā svayaṁ praṇidhānaṁ kṛtaṁ, evaṁ ciraṁ sattvān vinayiṣyasi, yathā pūrvoktaṁ"||

tatkāle kaitapure brāhmaṇa āsīt, sa evamāha - "teṣu teṣvaprameyeṣvasaṁkhyeyeṣu kalpeṣu tava satpuruṣa bodhicārikāṁ caramāṇasyāhaṁ nityopasthāyaka upakaraṇamaitryānukūlaḥ sahāyako bhūtvā tvāmupasthiheyaṁ; caramabhavikasyāhaṁ tava pitā bhaveyaṁ| bodhiprāptasya ca te satpuruṣa agradānapatirbhaveyaṁ; tvaṁ ca māṁ vyākuryā anuttarāyāṁ samyaksaṁbodhau"| aparā ca tatra vinītabuddhirnāma samudradevatā, sāpyāha - "teṣu teṣu yāvaccaramabhavikasyāhaṁ janetrī mātā bhaveyaṁ| bodhiprāptaśca tvaṁ mahākāruṇika māṁ vyākuryā anuttarāyāṁ samyaksaṁbodhau"| varuṇacāritranakṣatrā devatā, sāpyāha - "teṣu teṣu yāvaccaramabhavikasyāhaṁ kṣīradhātrī mātā bhaveyaṁ| bodhiprāptaśca māṁ vyākuryā anuttarāyāṁ samyaksaṁbodhau"| sanemo nāma śakraḥ, aparastu pāracintī nāma śakraḥ, te ubhaye'pyāhatuḥ| "vayamapi bho mahākāruṇika teṣu teṣu yāvad; bodhiprāptasya ca te vayaṁ śrāvakayugaprajñāvanto ṛddhimantaśca bhavemaḥ"| aparaścāritracaraṇasudarśayūthiko nāma śakraḥ, sa evamāha - "ahaṁ te mahākāruṇika teṣu teṣu yāvaccaramabhavikasya putro bhaveyaṁ"| aparā śikharadevatā saurabhyākiṁśukā nāma, sāpyāha - "ahaṁ te mahākāruṇika tāsu tāsu jātiṣu bhāryā bhaveyaṁ| bodhiprāptaśca tvaṁ satpuruṣa māṁ vyākuryā anuttarāyāṁ samyaksaṁbodhau"| kaduścaro nāmāsurendraḥ, so'pyāha - "ahaṁ te mahākāruṇikā teṣu teṣvaprameyāsaṁkhyeyeṣu kalpeṣu satpuruṣa bodhicārikāṁ caramāṇasyāhamupakaraṇamaitryānukulaḥ sahāyo dāsatvenopasthiheyaṁ, caramabhavikasyāhaṁ te upasthāyako bhaveyaṁ| bodhiprāptasya ca te satpuruṣa dhārmikaṁ dharmacakraṁ pravartane'dhyayeyaṁ, ahaṁ ca te dharmadeśanāṁ prathamāṁ saphalāṁ kuryāṁ, dharmarasaṁ ca piveyaṁ, amṛtaṁ cauṣadhiṁ gaccheyaṁ, yāvat sarvakleśaprahāṇādarhatvaṁ prāpnuyāṁ"| peyālaṁ, gaṅgānadīvālikāsamāśca tatra devanāgāsurā mahākāruṇikasyānupravṛtticaryāya praṇidhānaṁ kṛtavanto vaineyamupanyastā| ekaśca tatra saṁjñāvikaraṇabhīṣmo nāmājīvikaḥ, sa āha - "ahaṁ te bho mahābrāhmaṇa bahūpakaraṇasahāyako bhaviṣyāmi| nityamahaṁ te'prameyeṣu kalpeṣu saphalacārikopajīvījñātiko bhaveyaṁ; nityaṁ ca tvatsakāśamupasaṁkrameyaṁ vastuyācanārthaṁ śayyāsanavāhanahastyaśvarathagrāmanigamanagarakulaputraduhitṛmāṁsarudhiracarmāsthihastapādajihvākarṇanāsanayanaśīrṣāṇi ca yāceyaṁ| evaṁrūpo'haṁ tava mahābrāhmaṇa dānapāramitāsahāyako bhaveyaṁ, yāvatprajñāpāramitāsahāyako bhaveyaṁ| evaṁrūpo'haṁ mahābrāhmaṇa bodhicārikāṁ caramāṇasya tava ṣaṭsu pāramitāsu sahāyako bhaveyaṁ; yāvattvaṁ bodhiṁ prāpnuyā ahaṁ ca te śrāvakasthānamāsādayeyaṁ, aśītidharmaskandhasahasrāṇyudgṛhṇīyāṁ pṛṣṭhaśca dharmadeśako bhaveyaṁ| tvaṁ ca māṁ vyākuryā anuttarāyāṁ samyaksaṁbodhau"| śrutvā ca kulaputra mahākāruṇiko brāhmaṇo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau śirasā vanditvā, taṁ saṁjñāvikaraṇabhīṣmājīvikaṁ śabdāpayitvāha - "sādhu sādhu satpuruṣa yastvaṁ mama sahāyako bhaviṣyasi anuttaracaryāya, yāvacca tvaṁ mamāprameyāsaṁkhyeyajanmāntaranayutasahasreṣūpasaṁkramervastuyācanārthāya| tadāhaṁ prasannacitto dadyāṁ, mā ca tvamapuṇyabhāgī bhaveḥ"|

bhūyaśca kulaputra mahākāruṇiko bodhisattvo mahāsattvo ratnagarbhasya tathāgatasya purata āha - "sacenme bhadanta bhagavaṁsteṣu teṣvaprameyeṣvasaṁkhyeyeṣu kalpakoṭīnayutaśatasahasreṣvanuttarāyāṁ samyaksaṁbodhau cārikāṁ caramāṇasya ye mama purato yācanakāḥ sthitvānnaṁ yācanti mṛduvacanena vā puruṣavacanena vā ullaṅghanavacanena vā spaṣṭavacanena vā yāceyuḥ; sacedahaṁ bhadanta bhagavan yācanakasyāntike ekacittakṣaṇamapi roṣaṁ utpādayeyaṁ| aprasādaṁ votpādayeyaṁ dānasya vā phalavipākaṁ kāṅkṣamāṇo dānaṁ dadyāṁ, visaṁvāditā me bhaveyuḥ ye'prameyāsaṁkhyeyeṣu daśasu dikṣvanyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyanti yāpayanti dharmaṁ ca deśayanti, mā cāhamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ| sacedahaṁ bhadanta bhagavan yācanakasya prasannacitto dānaṁ dadyāṁ, tadapi dānapratigrāhakasya śraddhādeyavinipātanaṁ, mākuśalairdharmairantarāyakaraṁ bhavet; antaśo vālāgrakoṭīpramāṇamātramapi visaṁvāditā me buddhā bhagavanto bhaveyuḥ| yadīdaṁ pratigrāhakasya vālāgrakoṭīpramāṇamātramapi kuśaleṣu dharmeṣvantarāyaṁ kuryuḥ, ahamapyavīciparāyaṇo bhaveyaṁ| yathānnasya tathā vastrasya| yāvad ye mama yācanakāḥ śīrṣaṁ yāceyuḥ, mṛduvacanena vā paruṣavacanena vā ullaṅghyavacanena vā spaṣṭavacanena vā śīrṣaṁ yācayeran; sacedahaṁ bhadanta bhagavan yācanakasyāntike ekacittakṣaṇamapi roṣamutpādayeyaṁ, aprasādacittamutpādayeyaṁ, dānaphalavipākamākāṅkṣaṁ śīrṣaṁ parityajeyaṁ, visaṁvāditā me buddhā bhagavanto bhaveyuḥ; yāvadahamapyavīciparāyaṇo bhaveyaṁ| yathā dānamevaṁ śīlaṁ yāvatprajñā parityāgo vācyaḥ"|

sa ca kulaputra ratnagarbhastathāgato mahākāruṇikasya bodhisattvasya mahāsattvasya sādhukāramadāsīt| "sādhu sādhu satpuruṣa, mahākaruṇāpratiṣṭhitena manasā tvayā satpuruṣemaṁ praṇidhānaṁ kṛtaṁ"| sā ca kulaputra sarvāvatī parṣā sadevagandharvamānuṣāsuraśca lokaḥ prāñjalībhūtaḥ sthitvā sādhukāraṁ prādāsīt| "sādhu sādhu satpuruṣa, mahākaruṇāpratiṣṭhitena manasā tvayā satpuruṣa praṇidhānaṁ kṛtam| tvamapi sattvāṁ ṣaṭparāyaṇīyadharmaiḥ saṁtarpayiṣyasi"| sa ca kulaputra yathā saṁjñāvikārabhīṣmājīviko bodhisattvo dānapratigrāhikayā praṇidhānaṁ kṛtavān, evameva caturaśītibhiḥ prāṇisahasraiḥ praṇidhānaṁ kṛtaṁ| sa ca kulaputra mahākāruṇiko bodhisattvo mahāsattvastānyevaṁrūpāṇi praṇidhānāni caturaśītīnāṁ prāṇisahasrāṇāṁ sakāśācchrutvā saṁjñāvikārabhīṣmeṇa praṇidhānaṁ kṛtaṁ| atha mahākāruṇikaḥ paramaprītisaumanasyajātaḥ prāñjalībhūtaḥ sthitvā sarvāvatīṁ parṣāṁ vyavalokya paramaprītamanā āha| "aho āścaryaṁ, bhaviṣyāmyahaṁ dharmadurbhikṣakṣīṇakāle mahākleśaraṇe kaliyuge pañcakaṣāye vartamāne loke'nāyake sārthavāho'vabhāsakaraḥ pradīpakaraḥ atrāṇānāmandhānāṁ mārganidarśakaḥ| yatra hi nāmāhaṁ prathamacittotpādenaivamevaṁrūpāmanuttarāyāṁ bodhicaryāyāṁ sahāyakāḥ pratilabdhā ye mama janmāntareṣu śīrṣapratigrāhakā bhaviṣyanti nayanakarṇanāsājihvāhastapādacarmāsthirudhiraṁ yāvadannasya pratigrāhakā bhaviṣyanti"|

punarapi kulaputra mahākāruṇiko bodhisattvo mahāsattvo ratnagarbhasya tathāgatasya purato niṣaṇṇa āha - "ye ca mama bhadanta bhagavan teṣu teṣvaprameyāsaṁkhyeyeṣu kalpakoṭīnayutaśatasahasreṣu janmāntareṣu yācanakā upasaṁkrāmeyuryadi vānnaṁ yadi vā pānaṁ yāvacchiraḥ pratigṛhṇīyurantaśo vālāgrakoṭīpramānamātramapi mama hastadānaṁ pratigṛhṇīyuryāvadbodhiparyantena| sacedahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhya na tāṁ sattvāṁ saṁsārāt parimocayeyaṁ, na ca punarvyākuryāṁ chrāvakayānena vā pratyekabuddhayānena vā mahāyānena vā, visaṁvāditā me buddhā bhagavanto bhaveyuḥ ya etarhi daśasu dikṣu, yāvan, mā cāhamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ"|

punarapi kulaputra ratnagarbhastathāgato mahākāruṇikasya bodhisattvasya mahāsattvasya sādhukāraṁ prādāsīt| "sādhu sādhu satpuruṣa, evaṁrūpaṁ te satpuruṣa bodhicārikāpraṇidhānaṁ, yathā meruśikhariṁdhareṇa tathāgatena pūrvaṁ prathamacittotpādena lokeśvarajyotiṣastathāgatasya purataḥ evaṁrūpayā bodhisattvacaryayā praṇidhānaṁ kṛtaṁ evaṁrūpā bodhisattvacārikā cīrṇā yathā praṇidhānaṁ kṛtaṁ| gaṅgānadīvālikāsamā mahākalpā atikrāntā yathā tena satpuruṣeṇa purimāyāṁ diśīto koṭīśatasahasrabuddhakṣetre jvālapratisaṁkhyāyāṁ lokadhātau varṣaśatāyuṣkāyāmanuttarāṁ samyaksaṁbodhimabhisaṁbuddho, jñānakusumavirajasamucchrayabodhīśvaro nāma babhūva tathāgato'rhan samyaksaṁbuddho bhagavān, pañcacatvāriṁśadvarṣāṇi buddhakāryaṁ kṛtvānupadhiśeṣe nirvāṇadhātau praviṣṭaḥ| tasya khalu mahākāruṇika jñānakusumavirajasamucchrayabodhīśvarasya tathāgatasya parinirvṛtasya varṣasahasraṁ saddharmanetrī asthāsīt; saddharmasyāntarhitasya varṣasahasraṁ punaḥ saddharmapratirūpakamasthāsīt| ye khalu mahākāruṇika jñānakusumavirajasamucchrayabodhīśvarasya tathāgatasya parinirvṛtasya saddharmanetryavasthitāyāṁ saddharmapratirūpakā vā bhikṣurbhikṣuṇī vā duḥśīlapāpadharmā viṣamasamudācārāḥ staupikavastugrāhakālajjikā vā dharmapūjācchedālajjasaṁsṛṣṭā vā caturdiśasaṅghasya vā saṁmukhībhūtasaṅghasya vā cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraṁ vā chinnaṁ paudgalikaparigrahe yāvadātmanā paribhuktaṁ gṛhasthānāṁ vā dattaṁ; tena khalu mahākāruṇika jñānakusumavirajasamucchrayabodhīśvareṇa tathāgatena sarve'nupūrveṇa vyākṛtastribhiryānaiḥ| ye kecin mahākāruṇika tasya bhagavataḥ śāsane raktakāṣāyaprāvṛtāḥ sarve te avaivartikā vyākṛtāstribhiryānaiḥ; ye'pi kecin mūlāpattisamāpannā bhikṣubhikṣuṇyupāsakopāsikā vā pūrvameva te tena tathāgatena śāstṛsaṁjñākuśalamūlavipākena tribhiryānairavaivartikā vyākṛtāḥ"|

punaraparaṁ kulaputra sa mahākāruṇiko bodhisattvo mahāsattvo ratnagarbhasya tathāgatasya purata āha - "eṣaiva me bhadanta bhagavan praṇidhiryāvadevāhamanuttarāyāṁ bodhicaryāyāṁ caramāṇo yān sattvānahaṁ dānapāramitāyāṁ niyojayeyaṁ samādāpayeyaṁ pratiṣṭhāpayeyaṁ yāvat prajñāpāramitāyāmantaśo vālāgrakoṭīpramāṇamātramapi kuśalamūle niyojayeyaṁ; yāvadbodhiparyantena caryāṁ caramāṇo na tān sattvāṁstribhiryānairavaivartikabhūmau sthāpayeyamantaśa ekasattvamapi, visaṁvāditā me buddhā bhagavanto bhaveyuḥ ye daśasu dikṣvaprameyāsaṁkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti dharmaṁ ca deśayanti, mā cāhamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ| anuttarajñānapratilabdhaścāhaṁ bhadanta bhagavan ye me sattvāḥ śāsane raktakāṣāyaprāvṛtā bhaveyuḥ; yadi vā mūlāpattimāpannāḥ syuryadi vā dṛṣṭivyasanaṁ saṁpratipannāḥ syuryadi vā triṣu ratneṣu skhalitāḥ sāparādhā bhaveyurbhikṣubhikṣuṇyupāsakopāsikā ya ekakṣaṇamapi mama sakāśe śāstṛsaṁjñāṁ vā gauravacittaṁ votpādayeyurdharme vā saṅghe vā gauravacittamutpādayeyuḥ; sacedahaṁ bhadanta bhagavaṁstān sattvāṁstribhiryānairavaivartikāṁ na vyākuryāmantaśa ekasattvamapi riṁceyurvisaṁvāditā me buddhā bhagavanto bhaveyuryāvan mā cāhamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ| bodhiprāptasya ca me bhadanta bhagavan devamanuṣyasatkṛtaṁ gurukṛtaṁ mānitaṁ pūjitaṁ raktakāṣāyacīvaraṁ bhavet| sahadarśanena sattvāḥ kāṣāyakaṇṭhāstribhiryānairavaivartikā bhaveyurye sattvāḥ kṣuttarṣapīḍitā annapānavirahitā yakṣadāridrā vāntaśaḥ yāmalaukikāḥ sattvā ye kāṣāyamabhilaṣeyurantaśaścaturaṅgulamapi, sarve te'nnapānasaṁpannā bhaveyuḥ paripūrṇābhiprāyāḥ| ye sattvāḥ parasparaviruddhavairabahulāḥ parasparayuddhasaṁgrāmagatā vā devā vā yakṣā vā rākṣasā vā nāgā vā asurā vā garuḍā vā kinnarā vā mahoragā vā kuṁbhāṇḍā vā piśācā vā manuṣyā vā saṁgrāmagatāḥ kāṣāyamanusmareyuḥ, te sattvāḥ karuṇācittā mṛducittā avairacittāḥ karmaṇyacittā bhaveyurye sattvāḥ saṁgrāme vā vivāde vā yuddhe vā kalahe vā kāṣāyakhaṇḍakaṁ rakṣārthaṁ pūjanārthaṁ gauravārthaṁ hareyuste sattvāḥ sadā aparājitā bhaveyuraskhalitā aviheṭhitā bhaveyuḥ, svastinā tataḥ saṁgrāmādvā yuddhādvā kalahādvā vivādādvā parimucyeyuḥ| yadi me bhadanta bhagavannebhiḥ pañcabhirāryaguṇai raktaṁ kāṣāyaṁ na samanvāgataṁ bhavet, visaṁvāditā me buddhā bhagavanto bhaveyurye daśasu dikṣu, yāvan, mā cāhaṁ śaktaḥ sakalaṁ buddhakāryaṁ pariniṣpādayituṁ, dharmā me saṁmoṣaṁ gaccheyurmā cāhaṁ śaktaḥ anyatīrthikāṁ parigṛhītuṁ| ye ca bhadanta bhagavan mamābhisaṁbuddhasya yāvat parinirvṛtasya vā namaskāraṁ kariṣyanti, "namaḥ śākyamunaye tathāgatāye"-ti vācaṁ bhāṣiṣyante, teṣāṁ sarvakarmāvaraṇakṣayo bhaviṣyati, ante cānuttareṇa buddhaparinirvāṇena parinirvāsyanti"-ti|

sa ca punaḥ kulaputra ratnagarbhastathāgato dakṣiṇaṁ bāhuṁ prasārayitvā karatalena mahākāruṇikasya bodhisattvasya śiraḥ parimārjayitvāha - "sādhu sādhu satpuruṣa, kalyāṇaṁ te praṇidhānaṁ bhadrakaprativimarśa; evameva te satpuruṣa pañcabhirāryaguṇai raktakāṣāyaṁ sattvānāmupajīvyaṁ bhaviṣyati"|

sa bho punaḥ kulaputra mahākāruṇiko bodhisattvo mahāsattvastena vyākareṇena sādhukāraprāmodya prasādena tathāgatapuṇyadīrghāṅguliparicchāditena dakṣiṇena mṛdutaruṇakaratalasaṁsparśeṇa kumārabhūtaḥ saṁvṛto viṁśadvarṣasadṛśo jātipramāṇena|

punarapi kulaputra sarvāvatī sā parṣā sadevagandharvamānuṣā prāñjalibhūtā tasthau, mahākāruṇikasya pūjākarmaṇe udyuktāḥ puṣpairvādyairmahākāruṇikasya bodhisattvasya mahāsattvasya pūjāṁ kṛtvā vicitravarṇaiḥ ślokaistuṣṭāva||

iti śrīkaruṇāpuṇḍarīke mahāyānasūtre bodhisattvavyākaraṇaparivartaścaturthaḥ||4||
parāyaṇaṁ; sattvānāṁ duḥkhapramocanārthaṁ praṇidhānaṁ kṛtaṁ tathā te āśā paripūryatu vyākarotu ca bhagavānanuttarāyāṁ samyaksaṁbodhau"|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4020

Links:
[1] http://dsbc.uwest.edu/node/4026