Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > purapraveśaparivartaḥ

purapraveśaparivartaḥ

Parallel Devanagari Version: 
पुरप्रवेशपरिवर्तः [1]

purapraveśaparivartaḥ |

tatra bhagavān punarapi candraprabhaṁ kumārabhūtamāmantrayate sma-tasmāttarhi kumāra pratipattisāro bhaviṣyāmītyevaṁ tvayā kumāra sadā śikṣitavyam | tat kasya hetoḥ? pratipattisārasya hi kumāra bodhisattvasya mahāsattvasya na durlabhā bhavatyanuttarā samyaksaṁbodhiḥ, kiṁ punarayaṁ samādhiḥ | atha khalu candraprabhaḥ kumārabhūta utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat-āścaryaṁ bhagavan yāvat subhāṣitā ceyaṁ bhagavatā bodhisattvānāṁ mahāsattvānāmavavādānuśāsanī sarvabodhisattvaśikṣā deśitā svākhyātā suprajñaptā | sarvatathāgatagocaro'yaṁ bhagavan yatra abhūmiḥ sarvaśrāvakapratyekabuddhānāṁ kaḥ punarvādo'nyatīrthikānām ? pratipattisārāśca vayaṁ bhagavan bhaviṣyāmaḥ anapekṣāḥ kāyajīvite ca bhūtvā tathāgatasyānu śikṣiṣyāmahe | tat kasya hetoḥ ? śikṣitukāmāśca vayaṁ bhagavaṁstathāgatasya, abhisaṁboddhukāmā vayaṁ bhagavannanuttarāṁ samyaksaṁbodhim | arthikā vayaṁ bhagavan anuttarāyāḥ samyaksaṁbodheḥ | vidhvaṁsayitukāmāśca vayaṁ bhagavan māraṁ pāpīyāṁsam | mocayitukāmā vayaṁ bhagavan sarvasattvān sarvabhayebhyaḥ sarvaduḥkhebhyaḥ | adhivāsayatu me bhagavān śvastane mama gṛhe bhaktaṁ bhoktuṁ sārdhaṁ bodhisattvagaṇena sārdhaṁ bhikṣusaṁghena cānukampāmupādāya | adhivāsayati sma bhagavāṁścandraprabhasya kumārabhūtasya tūṣṇīṁbhāvena śvastane gṛhe bhaktaṁ bhoktuṁ sārdhaṁ bodhisattvagaṇena bhikṣusaṁghena cānukampāmupādāya | atha khalu candraprabhaḥ kumārabhūto bhagavatastūṣṇīṁbhāvenādhivāsanaṁ viditvā utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā bhagavataḥ pādau śirasābhivandya bhagavantaṁ triḥ pradakṣiṇīkṛtya bhagavato'ntikāt prākrāmat ||

atha khalu candaprabhaḥ kumārabhūto yena rājagṛhaṁ mahānagaraṁ yena ca svakaṁ niveśanaṁ tenopasamakrāmat | upasaṁkramya candraprabhaḥ svagṛhaṁ prāviśat | praviśya ca tāmeva rātriṁ prabhūtaṁ praṇītaṁ khādanīyaṁ bhojanīyaṁ svādanīyamabhisaṁskārayati sma | śatarasaṁ ca bhojanaṁ saṁpādya tasyā eva rātryā atyayena rājagṛhaṁ mahānagaraṁ susiktaṁ susaṁmṛṣṭaṁ muktakusumābhikīrṇaṁ gandhaghaṭikānirghūpitamucchritacchatradhvajapatākaṁ dhūpanadhūpitaṁ vitānavitatamavasaktapaṭṭadāmakalāpaṁ sarathyāntarāpaṇamapagatapāṣāṇaśarkarakaṭhallaṁ vicitrapuṣpābhikīrṇaṁ candanacūrṇābhikīrṇaṁ gavākṣatoraṇaniryūhapañjarajālārdhacandrasamalaṁkṛtaṁ candanānuliptamakārṣīt | sarvāvantaṁ nagaramutpalakumudapadmapuṇḍarīkābhyavakīrṇamakārṣīt | svaṁ ca gṛhaṁ sarvālaṁkāravyūhitamakārṣīt | atha khalu candraprabhaḥ kumārabhūta imānevaṁrupān nagaravyūhān gṛhavyūhān bhojanavyūhān samalaṁkṛtya rājagṛhānmahānagarānniṣkramya yena gṛdhrakūṭaparvato yena bhagavāṁstenopasamakrāmat | upasaṁkramya bhagavantaṁ triḥ pradakṣiṇīkṛtya ekānte'sthāt | ekānte sthitaḥ candraprabhaḥ kumārabhūto bhagavataḥ kālamārocayāmāsa-kālo bhagavan, kālaḥ sugata, siddhaṁ bhaktaṁ yasyedānīṁ kālaṁ manyase | atha khalu bhagavān utthāyāsanāt kalyameva nivāsya pātracīvaramādāya mahatā bhikṣusaṁghena sārdhaṁ paripūrṇena bhikṣuśatasahasreṇa saṁbahulaiśca bodhisattvairmahāsattvaiḥ parivṛtaḥ puraskṛto'nekaiśca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaśatasahasraiḥ pūjyamāno'bhiṣṭūyamāno mahatā buddhānubhāvena mahatā buddhaprātihāryeṇa mahatā buddheryāpathena raśmikoṭiniyutaśatasahasrairniścaradbhirnānātūryaśatasahasraiḥ puṣpagandhamālyavilepanacūrṇacīvaraiḥ pravarṣadbhiryena rājagṛhaṁ mahānagaraṁ tenopasaṁkrāmati sma | candraprabhasya kumārabhūtasya niveśane prakṣiptaśca bhagavatā dakṣiṇaścakraratnasamalaṁkṛtaḥ aparimitakuśalasaṁcitapādaratna indrakīle, atha tāvadeva tasmin mahānagare anekāni āścaryādbhutāni prātihāryāṇi saṁdṛśyante sma | iyamatra dharmatā | tatredamucyate -

puravara praviśanti nāyakasmin

caraṇavaru sthapitaśca indrakīle |

calati vasumatī śirīya tasya

pramudita bhonti purottamasmi sattvāḥ || 1 ||

ye naraḥ kṣudhitāḥ pipāsitā vā

na bhavati teṣa jighatsa tasmi kāle |

apagata bhavatī kṣughā pipāsā

yada jinu nikṣipatīndrakīli pādam || 2 ||

tatha puna nara ye bhavanti andhāḥ

śrotravihīna anātha alpapuṇyāḥ |

sarvi pratilabhanti cakṣu śrotraṁ

yada jinu nikṣipatīndrakīli pādam || 3 ||

yamaviṣaye ye keci bhonti pretāḥ

suduḥkhita kheṭasiṁghāṇakabhojanāśāḥ |

sarvi sukhita bhonti ābhaspṛṣṭā

yada jinu nikṣipatīndrakīli pādam || 4 ||

śailaśikharaśṛṅgaparvatāśca

tatha varapādapaśālakarṇikārāḥ |

sarvi abhinamanti yena buddho

yada jinu nikṣipatīndrakīli pādam || 5 ||

sanagaranigamā sasāgarāntā

pracali vasuṁdhari ṣaḍ-vikāra sarvā |

na bhavati viheṭha kasyapi ceha

yada jinu nikṣipatīndrakīli pādam || 6 ||

marumanujakumbhāṇḍarākṣasāśca

nabhaḥsthita tuṣṭa udagracittāḥ |

chatra dhariya ca lokanāyakasya

paramaprīṇita janetva bodhichandam || 7 ||

śrūyati ca manojña vādyaśabda-

stūryasahasra aghaṭṭitā raṇanti |

pramuditāstada bhonti sarvasattvā

yada jinu nikṣipatīndrakīli pādam || 8 ||

vṛkṣaśatasahasra onamanti

sarvi prapuṣpita bhonti tasmi kāle |

devaśatasahasra antarīkṣe

pūja karonti amānuṣī jinasya || 9 ||

ṛṣabhagaṇa tadā nadanti hṛṣṭā

hayadviradādhipatī pravṛddhakāyāḥ |

mṛgapatayo nadanti siṁhanādaṁ

yada jinu nikṣipatīndrakīli pādam || 10 ||

mahīpataya ye keci bhūmipālā

diśividiśāsu ca āgatā bhavanti |

dharaṇitali patanti hṛṣṭacittā

dṛṣṭu jinasya śirīmimamevarūpām || 11 ||

anye abhiṣṭuvanti lokanātham

apari kṣipanti jinasya puṣpavṛṣṭim |

apari daśanakhāñjaliṁ karitvā

aho jinu kāruṇiko bhaṇanti vācam || 12 ||

keci vara kṣipanti muktahārān

bahuvidha ābharaṇān janetva prītim |

cīvara ratanān kṣipanti anye

atuliyu agru jinatva bodhicittam || 13 ||

keci vara kṣipanti hemajālaṁ

apari punarmukhaphullakaṁ kṣipanti |

keci vara kṣipanti hemaniṣkāṁ-

statha apare parihārakān kṣipanti || 14 ||

kaṭakavara kṣipanti keci tatra

apari keyūra kṣipanti ratnacitrān |

ambara kusumān kṣipanti anye

citta janetva ' siyāṁ vayaṁ pi buddhāḥ' || 15 ||

apari naraḥ kṣipanti hemacitrāṁ -

statha maṇisūtravarān prasannacittāḥ |

keci ca ratanajālakaṁ kṣipanti

dvāri yadā sthitu bhoti lokanāthaḥ || 16 ||

paramaduḥkhita ye bhavanti sattvā

bahuvidhupadruvu śokaśalya prāptāḥ |

sarvi sukhasamarpitā bhavanti

puruṣavarasya śirīya nāyakasya || 17 ||

parabhṛtaśukasārikāmayūrā-

stathapi ca sārasacāṣahaṁsakrauñcāḥ |

sarvi dvijagaṇā nabhe sthihitvā

paramamanojñarutāni vyāharanti || 18 ||

pramudita tada bhonti pakṣisaṁghā

madhuramanojñarutaṁ pramuñcamānāḥ |

rāgu tatha samenti doṣamohaṁ

ye ca śṛṇanti manojña pakṣiśabdān || 19 ||

śruṇiya rañjanīya sattvakoṭyaḥ

sarvi ca labhanti kṣāntimānulomām |

tāṁśca sugata vyākaroti sarvān

bhaviṣyatha yūya jinā anāgatāśca || 20 ||

na bhavati kileśu tasmi kāle

sarvi sagaurava bhonti dharmarāje |

apagatabhayadoṣamohajālāḥ

praṇipatitāḥ sugatamabhiṣṭuvantaḥ || 21 ||

paśyiya tada rūpa nāyakasya

spṛha janayanti varasmi buddhajñāne |

kada vaya labhe jñānamevarūpam

āśayu jñātva jino'sya vyākaroti || 22 ||

raśmi śatasahasra niścaranti

ekaikataḥ sugatasya romakūpāt |

taduttari yatha gaṅgavālikā vā

na pi ca nimittu gṛhītu śakyu tāsām || 23 ||

sūryaprabha na bhāntiṁ tasmi kāle

na pi maṇi nāgni na sarvadevatānām |

sarvi prabha na bhānti tasmi kāle

yada praviśanta puraṁ vibhāti buddhaḥ || 24 ||

padmaśatasahasra prādurbhūtā

dharaṇitu koṭisahasrapatra śuddhāḥ |

yatra daśabalaḥ sthapeti pādaṁ

mārga gataḥ sugato mahāgaṇena || 25 ||

aśuci kalimalā na bhonti tasmi kāle

nagaravaraṁ praviśanti nāyakasmin |

nagaru surabhi sarvi dhūpanena

gandha manojña pravāyate samantāt || 26 ||

vīthi nagari tada bhoti sarvā

apagataloṣṭakaṭhalla sikta gandhaiḥ |

puṇya daśalabasya evarūpā

vividha vikīrṇa bhavanti muktapuṣpāḥ || 27 ||

yakṣa śatasahasra raudracittāḥ

kanakanibhaṁ dvipadendru dṛṣṭva buddham |

janayi vipulu nāyakasmi premaṁ

śaraṇamupeti ca buddhadharmasaṁghān || 28 ||

ye ca devaśatasahasra koṭiyo vā

upagata sarvi narendradarśanāya |

varṣati sugatasya puṣpavarṣaṁ

gaganatale ca sthihanti muktapuṣpāḥ || 29 ||

ye manuja kṣipī jinasya puṣpaṁ

gaganatale bhavatīti puṣpachatram |

ye puna kusumān kṣipanti devā

dharaṇitale stṛta bhonti divyapuṣpāḥ || 30 ||

na bhavati kadāci dṛṣṭva tṛptī

devamanuṣyakubhāṇḍarākṣasānām |

yada daśabalu dṛṣṭva lokanāthaṁ

pramudita bhonti udagrakalyacittāḥ || 31 ||

na manasi tada bhonti divyapuṣpā

na ca puna vismayu jāyate ca tatra |

yada puruṣavarasya kāyu dṛṣṭvā

tuṣṭa bhavanti udagra sarvasattvāḥ || 32 ||

brahma daśabalasya dakṣiṇeno

tatha puna vāmatu śakra devarājā |

gaganatalagatā analpa devakoṭyaḥ

puruṣavarasya janenti citrikāram || 33 ||

parivṛta jinu devadānavehi

marumanujāna śiriṁ grasitva sarvām |

dharaṇi kramatalehi citrayanto

praviśi puraṁ bhagavānnimantraṇāya || 34 ||

kusumita anuvyañjanehi kāye

yatha gaganaṁ paripūrṇa tārakehi |

pratapati sthitu rājamārgi buddha-

ścandro nabhaḥstha yathaiva pūrṇimāsyām || 35 ||

maṇiratanu yathā viśuddhu śreṣṭhaṁ

vyapagatadoṣamalaṁ prabhāsamānam |

diśi vidiśi pramuñci ābha śuddhāṁ

tatha jinu bhāsati sarvalokadhātum || 36 ||

parivṛtu jinu devadānavehi

praviśati rājagṛhaṁ narāṇa śreṣṭhaḥ |

dharaṇi kramatalehi citrayanto

praviśati candraprabhasya gehi buddhaḥ || 37 ||

puruvaru samalaṁkṛtaṁ samantād

bahu dhvaja koṭisahasra ucchitātra |

gandhavaravilipta sarvabhūmī

sumanaḥprakīrṇa tathaiva vārṣikāram || 38 ||

yada sugatu kathāṁ katheti nātho

vīthigato manujān kṛpāyamānaḥ |

nirmitu jinu tatra nirmiṇitvā

vitarati teṣu praṇīta buddhadharmān || 39 ||

daśaniyuta jināna nirmitāna

kanakanibhā abhirūpa darśanīyā |

parivṛtu jinu buddhu nirmitehi

vitarati śūnyata śānta buddhabodhim || 40 ||

prāṇiśatasahasra taṁ śruṇitvā

praṇidadhi cittu varāgrabuddhajñāne |

kada vaya labhi jñānamevarūpaṁ

āśayu jñātva jino'sya vyākaroti || 41 ||

keci spṛha janenti tatra kāle

parama acintiya labdha tehi lābhāḥ |

yehi jinu nimantrito narendro

na ca paryanta sa teṣu dakṣiṇāyāḥ || 42 ||

keci punarupapādayi sucittaṁ

śvo vaya kāruṇikaṁ nimantrayāmaḥ |

hitakaramanukampakaṁ prajānāṁ

yasya sudurlabhu darśanaṁ bhaveṣu || 43 ||

keci sthita niryūhakhoṭake hi

subhagu vibhūṣitagātra premaṇīyāḥ |

divya daśabalasya muktapuṣpā-

ṇyavakirate'gru janitva bodhicittam || 44 ||

surucira vara campakasya mālāṁ

tatha atimuktaka gandhavarṣikāṁ ca |

apari puna kṣipanti paṭṭadāmān

parama niruttaru cittu saṁjanitvā || 45 ||

keci sthita gṛhe gṛhītapuṣpāḥ

paramavibhūṣitakāyu cīvarehi |

puṣpa vividhu gṛhītva paṭṭadāmān

pravarṣi yena jino mahānubhāvaḥ || 46 ||

padumakumudotpalān kṣipanti keci

apari kṣipanti viśiṣṭa hemapuṣpān |

maṇiratana kṣipanti keci tasmin

apari kṣipanti ca cūrṇa candanasya || 47 ||

aparimita bhavanti accharīyā

atuliya ye na ca śakyu kīrtanāya |

puravaru praviśanti nāyakasmin

bahujanakoṭya sthihiṁsu buddhajñāne || 48 ||

abṛha atapāśca dṛṣṭasattyāḥ

sudṛśa sudarśana ye ca anya devāḥ |

tatha punarakaniṣṭha vītarāgā

upagata sarvi narendradarśanāya || 49 ||

tatha śubhamarutāśca aprameyā

aparimita śubhā udagracittāḥ |

śubhakṛtsna niyutāśca aprameyā

upagata paśyitu nāyakaṁ maharṣim || 50 ||

aparimitu tathāpramāṇa-ābhā

tatha puna deva parītta ābha ye ca |

bahu niyuta ābhasvarāṇa tasmin

upagata paśyitu te'pi lokanātham || 51 ||

bahava śatasahasra pāriṣadyā-

statha puna brahmapurohitāḥ prasannāḥ |

bahuśata puna brahmakāyikānāṁ

upagata nāyakadarśanāya sarve || 52 ||

tatha puna paranirmitāpi devā-

statha nirmāṇaratiśca śuddhasattvāḥ |

pramudita tuṣitātha yāmadevā

upagata sarvi namasyamāna buddham || 53 ||

tridaśa apu ca śakra devarājā

apsarakoṭiśataiḥ sahāgato'tra |

kusumavarṣa saṁpravarṣamāṇo

upagata buddhamunīndradarśanāya || 54 ||

caturi caturdiśāsu lokapālā

vaiśravaṇo dhṛtarāṣṭra nāgarājā |

virūḍhaku virūpākṣu hṛṣṭacittā

upagata sarvi narendra te stuvantā || 55 ||

ailavila balavanta yakṣarājā

parivṛta yakṣaśatehi premajātaḥ |

gaganatali sthihitva hṛṣṭacittaḥ

kṣipati aneka vicitra puṣpavarṣam || 56 ||

apari punarananta māladhārī

vividha vicitra gṛhītva mālyagandhān |

sarvi saparivāra hṛṣṭacittāḥ

puruṣavarasya karonti tatra pūjām || 57 ||

bahava śata karoṭapāṇi yakṣā

api ca subhūṣi teṣa yakṣakanyāḥ |

sumadhura sumanojña yakṣavādyai-

stūryaśatehi karonti buddhapūjām || 58 ||

lalita-madhura-gīta-vāditasmin

sukuśalaiḥ saha kinnarīsahasraiḥ |

druma upagata gandhamādanāto

jinavaru pūjitu kinnarāṇa rājñā || 59 ||

śaṁbara bala vemacitra rāhu

dānavakanya sahasrapārivārāḥ |

asuragaṇa maharddhikāśca anye

upagata te ratanāni varṣamāṇāḥ || 60 ||

śataniyuta ananta rākṣasānāṁ

rākṣasakoṭiśatairupāsyamānāḥ |

pṛthu vividha vicitra muktapuṣpān

puruṣavarasya kṣipanti gauraveṇa ||61 ||

tathapi ca anavataptu nāgarājā

paramasuśikṣitāśca nāgakanyāḥ |

tūryaśatasahasra nādayantyo

upagata pūjana tatra lokanātham || 62 ||

pañcaśata anavataptu putrā

vipulu anuttaru jñāna prārthayantaḥ |

svajanaparivṛtā udagra bhūtvā

upagata pūjayituṁ svayaṁ svayaṁbhūm || 63 ||

tathapi ca apalālu nāgarājā

puruṣavarasya kṛtāñjaliḥ praṇamya |

vara rucira gṛhītva nāgapuṣpān

sthita gagane munirāja satkarontaḥ || 64 ||

tathapi ca mucilinda nāgarājā

prītamanāḥ parituṣṭa harṣajātaḥ |

vividha ratnamauktikaṁ gṛhītvā

upagami nāyaku abhikirantu tatra || 65 ||

tathapi ca kāliko'pi nāgarājā

upagatu mukhu tathāgatasya hṛṣṭacittaḥ |

vara rūcira gṛhītva ratnadāmān

puruṣavarasya pūja karitva śreṣṭhām || 66 ||

so'pi parama gauravaṁ janitvā

anusmaramāṇu guṇāṁstathāgatasya |

svajanaparivṛtaḥ sanāgasaṁgho

bahuvidhu bhāṣati varṇa nāyakasya || 67 ||

nandu tathā upanandu nāgarājā

tatha punastakṣaka kṛṣṇagautamau ca |

upagata jinu te namasyamānāḥ

praṇipatitāḥ sugatasya pādayorhi || 68 ||

upagata elapatru nāgarājā

parivṛta nāgaśatehi rocamānaḥ |

munivara jinu kāśyapaṁ smaranto

svaka upapatti apaśyi akṣaṇeṣu || 69 ||

aho ahu puri āsi kāṅkṣaprāpto

mayi puri cchinnu parittamelapatram |

so ahu upapannu akṣaṇasmin

na sukaru dharma vijānituṁ jinasya || 70 ||

kṣipra ahu jahitva nāgayoniṁ

parama jugupsitametu jantukāyam |

dharmamahu vijāni śāntibhāvaṁ

puruṣavareṇa ya jñātu bodhimaṇḍe || 71 ||

sāgara ahirājacakravartī

parivṛtu nāgatrikoṭisahasraiḥ |

varuṇa manasvī gṛhītva muktāhārān

upagatu te bhagavantu pūjanāya || 72 ||

kṣipta śila jinasya tatra yeno

gaganasthitena gṛhītva tasmi kāle |

rājagṛhi sa kimpilo'pi yakṣaḥ

purataḥ sthitaḥ sugatasya gauraveṇa || 73 ||

alakavatī samagra rājadhānī

śūnya abhūṣi na tatra kaści yakṣaḥ |

sarvi kriya karitva anyamanyaṁ

upagata paśyitu sarvalokanātham || 74 ||

tathapi ca kharakarṇa sūciromā

āṭavikastatha yakṣa bheṣakaśca |

haimavata śatagiriśca yakṣa

upagata gardabhako jinaṁ svayaṁbhūm || 75 ||

indraketu vikaṭaśca surūpo

vakkulu pañciku śākya pravṛddho |

ete pare'pi ca yakṣendra sahastā

upagata dhūpaghaṭaṁ parigṛhya || 76 ||

vikṛta bahu duḥsaṁsthitātmabhāvā

vigalita-ābharaṇā anekarūpāḥ |

bahava śatasahasra tasmi kāle

upagata tatra gṛhītva yakṣa puṣpān || 77 ||

jalanidhi nivasanti ye suparṇā

upagata brāhmaṇaveśa nirmiṇitvā |

mukuṭadhara vicitra darśanīyā

gaganasthitāḥ sugataṁ namasyamānāḥ || 78 ||

nagaraśata ye keci jambudvīpe

vanavihareṣu ya tatra devatāśca |

sarva nagaradevatāḥ samagrā

upagata pūja karonta nāyakasya || 79 ||

upagata vanadevatā anantā-

stathapi ca sarvi ya śailadevatāśca |

tathapi ca nadidevatāḥ samagrā

upagata pūja karonta nāyakasya || 80 ||

aṭavimaruṣu devatāśatāni

giriśikhareṣu ya devatā samagrāḥ |

utsa-sara-taḍāgadevatāśca

upagata sāgaradevatāśca buddham || 81 ||

deva-asura-nāga-yakṣa-saṁghā

garuḍa-mahoraga-kinnarāḥ kumbhāṇḍāḥ |

tathapi ca bahu pretapūtanāśco

puruṣavarasya karonti citrikāram || 82 ||

te'pi ca jinavare karitva pūjāṁ

nagaravaraṁ praviśanti nāyakasmin |

deva asuranāgayakṣarājā |

satatamatṛpta bhavanti darśanena || 83 ||

yatha purimabhaveṣu lokanāthaḥ

purimajineṣu akārṣi pūja śreṣṭhām |

puṇyaphalavipāka evarūpo

na ca janu tṛptu narendra paśyamānaḥ || 84 ||

meru tatha sumeru cakravālā

himagiristatha gandhamādanaśca |

āvaraṇā na te jinasya bhonti

ābha yadā jinu muñci buddhakṣetre || 85 ||

ye ca iha samudra buddhakṣetre

te'pi mahīya samāstadā bhavanti |

sarvamimu samantu buddhakṣetraṁ

samu bhavatī kusumehi saṁprakīrṇam || 86 ||

raśmi śatasahasra aprameyā

avakiri pādatalehi dharmarājā |

sarvi niraya śītalā bhavanti

dharmaduḥkha upanīta sukhaṁ ca vedayanti || 87 ||

dharma daśabala saṁprabhāṣi tatro

marumanujāna viśuddha bhoti cakṣuḥ |

prāṇi śatasahasra aprameyā

niyata bhavanti ca sarvi buddhajñāne || 88 ||

bahu imi sugatasya pratihāryā

na sukaru vaktu ca kalpakoṭiyebhiḥ |

puravara praviśanti nāyakasmin

pramudita sarva jagajjinapraveśe || 89 ||

imi guṇa sugatasya aprameyā

naravṛṣabhasya guṇāgrapāragasya |

sarvaguṇaviśeṣapāragasya

śirasi namasyatha buddhapuṇyakṣetram || 90 ||

iti śrīsamādhirāje purapraveśaparivarto nāma daśamaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4716

Links:
[1] http://dsbc.uwest.edu/node/4756