The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
smitavyākaraṇaparivartaḥ |
atha khalu bhagavāṁstasyāṁ velāyāṁ maitreyaṁ bodhisattvaṁ mahāsattvamābhiḥ sārūpyābhirgāthābhiḥ pratyabhāṣata-
candraprabho eṣa kumārabhūtaḥ
saṁstutya buddhamatulīya prītiyā |
bhāṣitva buddhāna viśiṣṭa varṇaṁ
praśaṁsanīyaḥ sada kāli bheṣyati || 1 ||
ihaiva co rājagṛhasmi pūrvaṁ
dṛṣṭvaiva buddhāna sahasrakoṭayaḥ |
sarveṣa cānena jināna antike
ayaṁ varaḥ śāntasamādhi pṛcchitaḥ || 2 ||
sarvatra co eṣa mamāsi putro
imāṁ caranto varabodhicārikām |
sarvatra cāsīt pratibhānavantaḥ
sarvatra cāsīt sada brahmacārī || 3 ||
sa paścime kāli mahābhayānake
tvameva sākṣī ajitā mamātra |
sthihitva śuddhe sada brahmacarye
vaistārikaṁ eṣa samādhi kāhite || 4 ||
samādhimeṣantu idaṁ praṇītaṁ
etena mārgeṇa sa bodhi lapsyate |
parigṛhīto bahubuddhakoṭibhiḥ
pūjāṁ varāṁ kāhiti nāyakānām || 5 ||
jñāne sthihitvā ahu vyākaromi
candraprabhasyācaritaṁ viśiṣṭam |
na paścakāle'sya bhave'ntarāyo
na brahmacaryasya na jīvitasya || 6 ||
haste yathā āmalakāni pañca
prajānāti buddhasahasrakoṭayaḥ |
taduttare yāttika gaṅgavālikā
anāgatā yeṣviya pūjanā hoti || 7 ||
devāna nāgāna aśītikoṭayaḥ
yakṣāṇa co koṭisahasra saptatiḥ |
autsukyameṣanti ya paścakāle
pūjāṁ karontā dvipadottamānām || 8 ||
sa pūja kṛtvā dvipadāna uttamān
samudācari jñānamimaṁ niruttaram |
sa paścime cocchrayi lokanātho
vimalaprabho nāma jino bhaviṣyati || 9 ||
idaṁ svakaṁ vyākaraṇaṁ śrutitvā
prītisphuṭo āsi kumārabhūtaḥ |
candraprabho udgata sapta tāla
udānudāneti nabhe sthihitvā || 10 ||
aho jinā uttamadharmadeśakā
vimuktijñānādhipatībale sthitā |
suniścite uttamajñāni tiṣṭhasi
anābhibhūto'si parapravādibhiḥ || 11 ||
vivarjitā saṅga vimukti sparśitā
vibhāvitaṁ vastu bhave na sajjasi |
prapañca sarve sakalā na bhonti te
asaṅgajñānaṁ tribhave'bhivartate || 12 ||
sarvaprapañcebhiranopaliptā
dṛṣṭiḥ prapañcāḥ sakalāḥ prahīṇāḥ |
subhāviate mārga niketu nāsti
anābhibhūtā aviruddha kenacita || 13 ||
niketu traidhātuki nāsti tubhyaṁ
oghāśca granthāśca prahīṇa sarve |
tṛṣṇālatābandhana sarvi chinnā
bhava prahīṇo bhavasaṁghi nāsti || 14 ||
svabhāvu dharmāṇamabhāvu jānase
anābhilapyā gira saṁprabhāṣase |
siṁhena vā kroṣṭuka tīrtha nāśitā
ye te viparyāsasthitā avidvasu || 15 ||
nidhāna śreṣṭhaṁ mayi labdhamadya
dharmaṁ nidhānaṁ sugatena deśitam |
prahīṇa sarvā vinipātu durgati
kāṅkṣā na mehāsti bhaviṣya nāyakaḥ || 16 ||
mūrdhasmi pāṇiṁ pratisthāpayitvā
suvarṇavarṇaṁ ruciraṁ prabhāsvaram |
abhiṣiñca bodhāya nararṣabhastaṁ
sadevakaṁ loka sthapetva sākṣiṇam || 17 ||
iti śrīsamādhirāje smitavyākaraṇaparivarto nāma pañcadaśaḥ || 15 ||
Links:
[1] http://dsbc.uwest.edu/node/4761