Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > kriyāsaṁgrahakārikā

kriyāsaṁgrahakārikā

Parallel Devanagari Version: 
क्रियासंग्रहकारिका [1]

kriyāsaṁgrahakārikā

parīkṣā guruśiṣyāṇāṁ guroradhyeṣaṇā tataḥ|

mantrasevāṁ guruḥ kuryāt tato bhūmeḥ parīkṣaṇam||1||

devatāyogayuktaḥ san mahīpūjāṁ vidhāya ca|

devatotthāpanaṁ kṛtvā śodhayenmedinīṁ tataḥ||2||

yavānāṁ ropaṇaṁ kṛtvā jāṅgulī cāpi pūjayet|

sūtraṁ saṁpātya yatnena vāstunāgaṁ parīkṣayet||3||

iṣṭakālakṣaṇaṁ samyag jñātvādigrahaṇaṁ tataḥ|

samyagāyavyayau jñātvā prāsādasya ca lakṣaṇam||4||

devadikpālavasudhāḥ sampūjya ca yathāvidhi |

ītikāropaṇaṁ kṛtvā homaṁ kuryāt pramohanam||5||

vanayātrā tato dvāraṁ samyagutthāpayetsudhīḥ|

saṁsthāpya ca śirodāru juhuyādamṛtānalam||6||

vajrācāryapraveśo'smin samādhitrayabhāvanā|

parikramārthasūtrāṇāṁ pātanaṁ rajasāmapi||7||

agnikriyāvidhānaṁ ca piṇḍikāsthāpanaṁ tataḥ|

savyakṣaṇena niṣpādya pratimāṁ sthāpayettataḥ||8||

citrakarma valiḥ piṇḍī gaṇḍikālakṣaṇaṁ tataḥ|

eteṣāṁ ca pratiṣṭhānaṁ pravrajyāgrahaṇaṁ tathā||9||

lakṣaṇaṁ dharmadhātūnāṁ dhvajānāmavaropaṇam|

jīrṇoddhāropasaṁhārau pūjayed gaṇamaṇḍalam||10||

|kriyāsaṁgrahakārikā samāptā||

|kṛtiriyaṁ nāgārjunapādānām||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/kriy%C4%81sa%E1%B9%81grahak%C4%81rik%C4%81

Links:
[1] http://dsbc.uwest.edu/node/3791