Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 37 mūkapaṅgvavadānam

37 mūkapaṅgvavadānam

Parallel Devanagari Version: 
३७.मूकपङ्ग्ववदानम् [1]

37 mūkapaṅgvavadānam |

ākiṁcanyasukhāya niḥspṛhatayā vairāgyalakṣmījuṣaḥ

sarvaṁ yānti vihāya kāyasacivāḥ santaḥ praśāntyai vanam |

tatrāpi vrataḍambare parikarārambhāya cet saṁcaya -

statkaḥ kośaparicchadopakaraṇairgehe'parādhaḥ kṛtaḥ || 1 ||

jine jetavanārāmavihārābhirate purā |

śākyarājakumārāṇāṁ pravrajyāsaṁjuṣāṁ puraḥ || 2 ||

citracīvarasatpātrayogapaṭṭādisaṁcayam |

prabhūtataramālokya bhagavān samacintayat || 3 ||

aho bataiṣāṁ nādyāpi bandhaheturnivartate |

abhimānamayaḥ kāye priyaḥ parikaragrahaḥ || 4 ||

kāye kāyapariṣkārastasyopakaraṇāvalī |

tasyāḥ parikarādānamaho nu bandhaśṛnkhalā || 5 ||

iti saṁcintya bhagavān naikāntavihitasthitiḥ |

kāruṇyādupasannānāṁ kuśalāya samudyataḥ || 6 ||

māsatrayamupasthānaṁ kartavyaṁ yena kenacit |

adarśanāya bhikṣūṇāmakaroditi saṁvidam || 7 ||

pravṛtte niyame tasmin bhikṣurāraṇyakavrataḥ |

āyayāvupasenākhyaḥ kāryārthaṁ tanucīvaraḥ || 8 ||

pravāritaḥ sa saṁprāpya dhanyaḥ sugatadarśanam |

kṛtakṛtyaḥ kṣasṇaṁ sthitvā pratasthe praṇipatya tam || 9 ||

vrajantametya papracchurbhikṣavaḥ parivārya tam |

tavārya darśanamaho dattaṁ bhagavatā katham || 10 ||

māsatrayaṁ darśane'sya niyamaḥ śāsanena yaḥ |

sa kathaṁ bhavatā bhagnaḥ saṁghasyonmārgagāminā || 11 ||

śrutvā tadvacanaṁ teṣāmupasenaḥ smitottaram |

tānuce n amayā kaścit kṛtaḥ samayaviplavaḥ || 12 ||

ahamukto bhagavatā darśanāvasare svayam |

āraṇyakasya me bhikṣorniṣedho nāsti darśane || 13 ||

paricchadopakaraṇatyāganirmuktabandhanāḥ |

avāryadarśanā vṛkṣamūlikāḥ pāṁśukūlikāḥ || 14 ||

idamadya paraṁ prātariti ye saṁcaye ratāḥ |

pātravīcaravargeṣu teṣāṁ nāstīha darśanam || 15 ||

pāthobhiḥ prasarattuṣāraśiśiraistṛṣṇāturāste paraṁ

te nityaṁ ca nidhānadhāmni vivṛte'pyanyādalaṁ durgatāḥ |

teṣāṁ candanapādapādupanataḥ saṁtāpakaḥ pāvako

yaireṣa praśamavratopakaraṇe baddho'bhimānagrahaḥ || 16 ||

ityuktamupasenena śrutvā te śākyabhikṣavaḥ |

vailakṣyakṣayitotsāhāḥ sahasaiva vyacintayan || 17 ||

etadbhagavatādiṣṭamasmānuddhiśya nāparān |

vicitracīvaracayaprāvārā vayameva yat || 18 ||

viratecchāḥ priyāh śāsturmahecchā vayamapriyāḥ |

tasmādicchāṁ parityajya bhavāmastasya saṁmatāḥ || 19 ||

iti saṁcintya te sarve cārucīvarasaṁcayam |

prāvṛtyābhyadhikaṁ tyaktvā yayurbhagavato'ntikam || 20 ||

icchāvirāme bhagavān vyadhātteṣāmanugraham |

jñānavajreṇa satkāyadṛṣṭiśailaṁ bibheda yaḥ || 21 ||

śākyarājakumārāṇāṁ śrotaḥprāptiphalaspṛśām |

bhikṣubhiḥ pūrvavṛttāntaṁ pṛṣṭaḥ prāha tathāgataḥ || 22 ||

vārāṇasyāmabhūtpūrvaṁ brahmadatto mahīpatiḥ |

dānārdrahasto yadbāhuḥ kṣmāmadhāddigdvipopamaḥ || 23 ||

tasya brahmāvatī muktālateva guṇaśālinī |

kīrtiḥ satpuruṣasyeva viśrutā vanitābhavat || 24 ||

pratibimbopamaṁ patyuḥ sā sutaṁ vimalāśayā |

jalakrīḍāgatā kāle suṣuve divyalakṣaṇam || 25 ||

udakākhyaḥ sa bālo'bhūt saṁjātaḥ salilāntare |

vardhamānaḥ pitustulyaṁ yauvarājyānorathaiḥ || 26 ||

śatāni pañcāmātyānāṁ tasya janmadinaṁ samam |

avāpustulyarūpāṇāṁ putrāṇām śatapañcakam || 27 ||

nijaṁ jātismaraḥ smṛtvā prāgvṛttaṁ sa śiśuḥ śanaiḥ |

acintayat prāptakālaṁ hitaṁ sukṛtamātmanaḥ ||28 ||

ṣaṣṭivarṣāṇi kṛtvā tu yauvarājyamahaṁ purā |

abhavaṁ kṛcchrasaṁtaptaściraṁ narakasaṁkaṭe || 29 ||

janmanyasminnapi punaryauvarājyamupasthitam |

sarvathā prārthyamāno'pi na kariṣyāmi pātakam || 30 ||

iti saṁcintya sa ciraṁ rājabhogaparāṅmukhaḥ |

piturudvegajananīmagrahīt paṅgumūkatām || 31 ||

sarvalakṣaṇayukto'pi rājavṛtterabhājanam |

sa mūkapaṅgurnāmābhūd bandhūnāṁ duḥkhavardhanaḥ || 32 ||

prāpteṣu mantriputreṣu śastraśāstrabalodayam |

rājaputraḥ pravṛddho'pi nodatiṣṭhanna cāvadat || 33 ||

pṛṣṭastataḥ kṣitīśena vaidyāstaddoṣabheṣajam |

avadan vaikalyaṁ rājan rājasūnorna dṛśyate || 34 ||

abhyāsādyadi jāto'sya doṣo'pi sukhasevinaḥ |

tadeṣa bhayasaṁvegāduttiṣṭhati ca vakti ca || 35 ||

iti vaidyairabhihitaṁ tathetyuktvā kṣitīśvaraḥ |

mithyaiva vadhyavasudhāṁ bhayāya vyasṛjatsutam || 36 ||

sa bhartsyamānah puruṣaistamuvāca rathasthitam |

api kaścidvasatyasyāṁ vārāṇasyāṁ na vā janaḥ || 37 ||

iti tadvacanaṁ śrutvā tairnītaḥ sa nṛpāntikam |

tatra pitrārthyamāno'pi mūka evābhavat punaḥ || 38 ||

punarvadhyabhuvaṁ nītaḥ śavaṁ dṛṣṭvā jagād saḥ |

astyeṣa jīvati śavaḥ kiṁ vā sarvātmanā mṛtaḥ || 39 ||

śrutvaitat taiḥ pituḥ pārśve nyasto maunaṁ vyadhātpunaḥ |

punarvadhabhayāccaiva nītaḥ provāca tān pathi || 40 ||

rāśirya eṣa dhānyasya sa hi bhukto'nubhujyate |

ityuktavākyo'pi punarnoce kiṁcit pitu paraḥ || 41 ||

tataḥ khyātapratikṣepe tasyādiṣṭe mahībhujā |

so'vadadvaradānena vacmi pradbhyāṁ vrajāmi ca || 42 ||

athāsya rājñā hṛṣṭena varadāne pratiśrute |

sa padbhyāṁ svayamabhyetya spaṣṭaṁ pitaramabravīt || 43 ||

nāhaṁ paṅgurna mūko'haṁ naiva cāhaṁ jaḍāśayaḥ |

kiṁtu janmāntarakleśaṁ smṛtvā vaihvalyamāśritaḥ || 44 ||

yauvarājyasukhaṁ bhuktvā ṣaṣṭivarṣāṇyahaṁ purā |

ṣaṣṭivarṣasahasrāṇi nyavasaṁ narakodare || 45 ||

rājabhītyā mayā tasmāt kṛteyaṁ mūkapaṅgutā |

pravrajyayā brahmacaryaṁ carāmyeṣa varo mama || 46 ||

iti tenoktamākarṇya tamuvāca mahīpatiḥ |

amūka ityāptadhṛtirvirakta iti duḥkhitaḥ || 47 ||

dharmamūlamidaṁ rājyaṁ putra na tyaktumarhasi |

yajñadānaprajātrāṇaiḥ puṇyapūrṇā nṝpaśriyaḥ || 48 ||

ekaputrastvayā putra parityāgarasādaham |

nidrādaridratām nītaḥ śokaśayyāsamāśrayaḥ || 49 ||

saṁpūrṇacandrarucirāṁ vyaktamauktikahāsinīm |

kathaṁ saṁpadamutsṛjya pravrajyābhimatā tava || 50 ||

kathaṁ śayyāḥ parityajya prājyarājyasukhocitāḥ |

vanāntavāsavyasanī sevase pāṁśulāḥ sthalīḥ || 51 ||

kāntālīlāmukuramaṇimanmandirīṁ rājadhānī-

metāṁ tyaktvānanu vanabhuvaḥ saṁpatadvyāghraghorāḥ |

sarvaprītyai jaradajagarāśvāsavipluṣṭapatrāḥ

kliṣṭacchāyāh praviralalatāstāḥ kathaṁ te bhavanti || 52 ||

pituḥ śrutveti vacanaṁ rājaputrastamabravīt |

dantakāntādhararuciṁ vairāgyaṁ grāhayanniva || 53 ||

śītalā nirmalajalāh saṁtoṣaśaśiśītalāḥ |

vane vairāgyasubhagā bhuvaḥ kasya na vallabhāḥ || 54 ||

paradārā iva kṣiprasukhāvarjitadurjanāḥ |

narakapratyayāyāme sāpāyā na priyāḥ priyāḥ || 55 ||

dhyānaṁ mantraḥ parijñānamindriyāṇāṁ canirjayaḥ |

rājñāṁ hiṁsāprayatnena yogo'yaṁ narakapradaḥ || 56 ||

hasantyaḥ saṁsāraṁ kusumakalilāḥ kānanabhuvaḥ

svabhāvena prītiṁ vidadhati budhānāṁ śamamayīm |

dṛḍhaṁ cintāśrāṇtā vyajanapavanocchvāsabahulā

vibhūtirbhūpānāṁ śiraḥsaktāmanityatām || 57 ||

anujānīhi māṁ tāta vrajāmyeṣa tapovanam |

jānīhi sarvabhāvānāṁ śiraḥsaktāmanityatām || 58 ||

iti putravacaḥ śrutvā tattatheti vicintayan |

uvācopacitāścaryastaṁ manīṣī mahīpatiḥ || 59 ||

vivekavimalaṁ putra tvamicchāsi sa cedvanam |

hitvāme saṁśayaṁ tāvat paścādyuktiṁ kariṣyasi || 60 ||

vrajatā badhyavaśudhāṁ tiryaguktaṁ tvayā vacaḥ |

pracuraṁ tadabhiprāyaṁ vaktumarhasi tattvataḥ || 61 ||

iti kṣitibhujā pṛṣṭaḥ so'bravīttanmayoditam |

vasatyatra na kaścit tvā madvadhādyo nivartayet || 62 ||

sukṛtī jīvati śavaḥ sa pāpastu mṛto'mṛtaḥ |

prāk puṇyaṁ bhakṣyate mūlāt sadhanairdhānyarāśivat || 63 ||

ityāśayānmayā tāta taduktaṁ vacanaṁ priyam |

------------- - - - -- - - -- - - - - - - - - - - -- - - -- - - -- - - - || 64 ||

iti śrutvā kṣitipatistaṁ pariṣvajya sādaraḥ |

ucitaṁ kriyatām putra kuśalāyetyabhāṣataḥ || 65 ||

tataḥ sa pitrānujñātaḥ sāśrunetreṇa kānanam |

prayayau mantriputrāṇāṁ sahitaḥ pañcabhiḥ śataiḥ || 66 ||

maharṣerantike tatra pravrajyāṁ prāpya sānugah |

teṣāṁ kālena so'paśyat kuṇḍavalkalasaṁcayam || 67 ||

tataḥsa saṁcayadveṣī tadadarśanasaṁvidā |

ekākī vijane tasthau kaṁcit kālaṁmahāmatiḥ || 68 ||

darśanābhāṣaṇe baddhaniyamo'pi yadṛcchayā |

prāptaṁ svāgatamityuktvā papraccha kuśalaṁ mṛgam || 69 ||

punaśca pūjitaṁ dṛṣṭvā muniṁ tena mṛgavratam |

amātyatanayāḥ sarve vilakṣāḥ samacintayan || 70 ||

mṛgo mṛgavrataścāyaṁ pūjitau niṣparigrahau |

etāvanajinau daṇḍasaṁbḥārāḍambarojjhitau || 71 ||

etadarthamanenāsmaddarśane niyamaḥ kṛtaḥ |

vratopakaraṇavyagrānnūnamasyāpi vārayet || 72 ||

iti saṁcintya sarvaṁ te vratopacārasaṁcayam |

nadyāṁ prakṣipya vārāyāṁ yayuḥ śuddhāstadantikam || 73 ||

tyaktvā gṛhabhūvaṁ teṣāmāśayānuśayocitām |

sa dhātuṁ prakṛtiṁ jñātvā vidadhe dharmadeśanām || 74 ||

rājaputraḥ sa evāhaṁ śākyāste mantrisūnavaḥ |

punastyāgopadeśo'yamadyāpyeṣāṁ mayā kṛtaḥ || 75 ||

iti śāyakumāravṛttametat

kathitaṁ bhikṣugaṇaḥ svayaṁ jinena |

avadhārya parāmapūjayat tāṁ

karuṇāmāśritavatsalasya tasya || 76 ||

iti kṣemendraviracitāyāṁ bodhisattvāvadānakalpalatāyāṁ

mūkapaṅgvavadānaṁ nāma saptatriṁśaḥ pallavaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5843

Links:
[1] http://dsbc.uwest.edu/node/5891