The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
caturdaśaḥ sargaḥ
ādi-prasthāna
atha smṛtikavāṭena pidhāyendriyasaṁvaram|
bhojane bhava mātrājño dhyānāyānāmayāya ca||1||
prāṇāpānau nigṛṇhāti glāninidre prayacchati|
kṛto hyatyarthamāhāro vihanti ca parākramam||2||
yathā cātyarthamāhāraḥ kṛto'narthāya kalpate|
upayuktastathātyalpo na sāmarthyāya kalpate||3||
ācayaṁ dyutimutsāhaṁ prayogaṁ balameva ca|
bhojanaṁ kṛtamatyalpaṁ śarīrasyāpakarṣati||4||
yathā bhāreṇa namate laghunonnamate tulā|
samā tiṣṭhati yuktena bhojyeneyaṁ tathā tanuḥ||5||
tasmādabhyavaharttavyaṁ svaśaktimanupaśyatā|
nātimātraṁ na cātyalpaṁ meyaṁ mānavaśādapi||6||
atyākrānto hi kāyāgnirguruṇānnena śāmyati|
avacchanna ivālpo'gniḥ sahasā mahatendhasā||7||
atyantamapi saṁhāro nāhārasya praśasyate|
anāhāro hi nirvāti nirindhana ivānalaḥ||8||
yasmānnāsti vināhārāt sarvaprāṇābhṛtāṁ sthitiḥ|
tasmād duṣyati nāhāro vikalpo'tra tu vāryate||9||
na hyekaviṣaye'nyatra sajyante prāṇinastathā|
avijñāte yathāhāre boddhavyaṁ tatra kāraṇam||10||
cikitsārthaṁ yathā dhatte vraṇasyālepanaṁ vraṇī|
kṣudvighātārthamāhārastadvat sevyo mumukṣuṇā||11||
bhārasyodvahanārthaṁ ca rathākṣo'bhyajyate yathā|
bhojanaṁ prāṇayātrārthaṁ tadvad vidvānniṣevate||12||
samatikramaṇārthaṁ ca kāntārasya yathādhvagau|
putramāṁsāni khādetāṁ dampatī bhṛśaduḥkhitau||13||
evamabhyavaharttavyaṁ bhojanaṁ pratisaṁkhyayā|
na bhūṣārthaṁ na vapuṣo na madāya na dṛptaye||14||
dhāraṇārthaṁ śarīrasya bhojanaṁ hi vidhīyate|
upastambhaḥ pipatiṣordubalasyeva veśmanaḥ||15||
plavaṁ yatnād yathā kaścid badhnīyād dhārayedapi|
na tatsnehena yāvattu mahaughasyottitīrṣayā||16||
tathopakaraṇaiḥ kāyaṁ dhārayanti parīkṣakāḥ|
na tatsnehena yāvattu duḥkhaughasya titīrṣayā||17||
śocatā pīḍyamānena dīyate śatrave yathā|
na bhaktyā nāpi tarṣeṇa kevalaṁ prāṇaguptaye||18||
yogācārastathāhāraṁ śarīrāya prayacchati|
kevalaṁ kṣudvighātārthaṁ na rāgeṇa na bhaktaye||19||
manodhāraṇayā caiva pariṇāmyātmavānahaḥ|
vidhūya nidrāṁ yogena niśāmapyatināmayet||20||
hṛdi yatsaṁjñinaścaiva nidrā prādurbhavettava|
guṇavatsaṁjñitāṁ saṁjñāṁ tadā manasi mā kṛthāḥ||21||
dhāturārambhadhṛtyośca sthāmavikramayorapi|
nityaṁ manasi kāryaste bādhyamānena nidrayā||22||
āmnātavyāśca viśadaṁ te dharmā ye pariśrutāḥ|
parebhyaścopadeṣṭavyāḥ saṁcintyāḥ svayameva ca||23||
prakledyamadbhirvadanaṁ vilokyāḥ sarvato diśaḥ|
cāryā dṛṣṭiśca tārāsu jijāgariṣuṇā sadā||24||
antargatairacapalairvaśasthāyibhirindriyaiḥ|
avikṣiptena manasā caṁkramyasvāsva vā niśi||25||
bhaye prītau ca śoke ca nidrayā nābhibhūyate|
tasmānnidrābhiyogeṣu sevitavyamidaṁ trayam||26||
bhayamāgamanānmṛtyoḥ prītiṁ dharmaparigrahāt|
janmaduḥkhādaparyantācchokamāgantumarhasi||27||
evamādiḥ kramaḥ saumya kāryo jāgaraṇaṁ prati|
vandhyaṁ hi śayanādāyuḥ ka prājñaḥ kartumarhasi||28||
doṣavyālānatikramya vyālān gṛhagatāniva|
kṣamaṁ prājñasya na svaptuṁ nistitīrṣormahad bhayam||29||
pradīpte jīvaloke hi mṛtyuvyādhijarāgnibhiḥ|
kaḥ śayīta nirudvegaḥ pradīpta iva veśmani||30||
tasmāttama iti jñātvā nidrāṁ nāveṣṭumarhasi|
apraśānteṣu doṣeṣu saśastreṣviva śatruṣu||31||
pūrvaṁ yāmaṁ triyāmāyāḥ prayogeṇātināmya tu|
sevyā śayyā śarīrasya viśrāmārthaṁ svatantriṇā||32||
dakṣiṇena tu pārśvena sthitayālokasaṁjñayā|
prabodhaṁ hṛdaye kṛtvā śayīthāḥ śāntamānasaḥ||33||
yāme tṛtīye cotthāya carannāsīna eva vā|
bhūyo yogaṁ manaḥśuddhau kurvīthā niyatendriyaḥ||34||
athāsanagatasthānaprekṣitavyāhṛtādiṣu|
saṁprajānan kriyāḥ sarvāḥ smṛtimādhātumarhasi||35||
dvārādhyakṣa iva dvāri yasya praṇihitā smṛtiḥ|
dharṣayanti na taṁ doṣāḥ puraṁ guptamivārayaḥ||36||
na tasyotpadyate kleśo yasya kāyagatā smṛtiḥ|
cittaṁ sarvāsvavasthāsu bālaṁ dhātrīva rakṣati||37||
śaravyaḥ sa tu doṣāṇāṁ yo hīnaḥ smṛtivarmaṇā|
raṇasthaḥ pratiśatrūṇāṁ vihīna iva varmaṇā||38||
anāthaṁ tanmano jñeyaṁ yatsmṛtirnābhirakṣati|
nirṇetā dṛṣṭirahito viṣameṣu caranniva||39||
anartheṣu prasaktāśca svārthebhyaśca parāṅmukhā|
yadbhaye sati nodvignāḥ smṛtināśo'tra kāraṇam||40||
svabhūmiṣu guṇāḥ sarve ye ca śīlādayaḥ sthitāḥ|
vikīrṇā iva gā gopaḥ smṛtistānanugacchati||41||
pranaṣṭamamṛtaṁ tasya yasya viprasṛtā smṛtiḥ|
hastasthamamṛtaṁ tasya yasya kāyagatā smṛtiḥ||42||
āryo nyāyaḥ kutastasya smṛtiryasya na vidyate|
yasyāryo nāsti ca nyāyaḥ pranaṣṭastasya satpathaḥ||43||
pranaṣṭo yasya sanmārgo naṣṭaṁ tasyāmṛtaṁ padam|
pranaṣṭamamṛtaṁ yasya sa duḥkhānna vimucyate||44||
tasmāccarana caro'smīti sthito'smīti cādhiṣṭhitaḥ|
evamādiṣu kāryeṣu smṛtimādhātumarhasi||45||
yogānulomaṁ vijanaṁ viśabdaṁ śayyāsanaṁ saumya tathā bhajasva|
kāyasya kṛtvā hi vivekamādau sukho'dhigantuṁ manaso vivekaḥ||46||
alabdhacetaḥpraśamaḥ sarāgo yo na pracāraṁ bhajate viviktam|
sa kṣaṇyate hyapratilabdhamārgaścarannivorvyāṁ bahukaṇṭakāyām||47||
adṛṣṭatattvena parīkṣakeṇa sthitena citre viṣayapracāre|
cittaṁ niṣeddhuṁ na sukhena śakyaṁ kṛṣṭādako gauriva sasyamadhyāt||48||
anīryamāṇastu yathānilena praśāntimāgacchati citrabhānuḥ|
alpena yatnena tathā vivikteṣvaghaṭṭitaṁ śāntimupaiti cetaḥ||49||
kvacidbhuktvā yattad vasanamapi yattatparihito
vasannātmārāmaḥ kvacana vijane yo'bhiramate|
kṛtārthaḥ sa jñeyaḥ śamasukharasajñaḥ kṛtamatiḥ
pareṣāṁ saṁsargaṁ pariharati yaḥ kaṇṭakamiva||50||
yadi dvandvārāme jagati viṣayavyagrahṛdaye
vivikte nirdvando viharati kṛtī śāntahṛdayaḥ|
tataḥ pītvā prajñārasamamṛtavattṛptahṛdayo
viviktaḥ saṁsaktaṁ viṣayakṛpaṇaṁ śocati jagat||51||
vasañśūnyāgāre yadi satatameko'bhiramate
yadi kleśotpādaiḥ saha na ramate śatrubhiriva|
carannātmārāmo yadi ca pibati prītisalilaṁ
tato bhuṅkte śreṣṭhaṁ tridaśapatirājyādapi sukham||52||
saundarananda mahākāvye "ādi-prasthāna" nāma caturdaśa sarga samāpta||
Links:
[1] http://dsbc.uwest.edu/node/5530