The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
19
158. tailasya varti jvalitā prathame nipāte
na ca dagdha varti asatā na vinā ya dagdhā|
na hi arci paścimanipāta sa varti dagdhā
asatā pi paścima na dahyati dīpavarti||1||
159. prathameva citta spṛśatī na ca agrabodhi-
masatā na tasya spṛśatā puna śakya bhonti|
na ca citta paścima śivāmanuprāpuṇāti
asatā na tasya puna prāpaṇanāya śakyam||2||
160. bījātu stamba phala puṣpa samāgamanti
so vāniruddha asato na hi tasya vṛkṣo|
emeva citta prathamaṁ tu nidāna bodheḥ
so vā niruddha asato na hi tasya bodhiḥ||3||
161. bījaṁ pratītya ca bhavedyavaśālikāde-
stattatphalaṁ na ca tadasti na cāpi nāsti|
utpattito bhavati bodhiriyaṁ jinānāṁ
bhāvasvabhāvavigatā bhavatīha māyā||4||
162. udakabindu kumbha paripūryati stokastokaṁ
prathame nipāti anupūrva sa paścimena|
emeva citta prathamaṁ varabodhihetu-
ranupūrva śuklaguṇapūrṇa bhavanti buddhāḥ||5||
163. śūnyānimittapraṇidhiṁ caramāṇu dharmā
na ca nirvṛtiṁ spṛśati no ca nimittacārī|
yatha nāviko kuśala gacchati ārapāra-
mubhayānti asthitu na tiṣṭhati arṇavesmin||6||
164. evaṁ carantu na ca manyati bodhisattvo
ahu vyākṛto daśabalehi spṛśeya bodhim|
na ca trāsu bodhi bhavate na ihāsti kiṁci-
devaṁ carantu caratī sugatāna prajñām||7||
165. kāntāramārgi durabhikṣi savyādhi lokāṁ
paśyitva nāsti bhaya uttari saṁnahante|
aparāntakoṭi sada yukta prajānamāno
aṇumātra kheda manaso na upādiyāti||8||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ gaṅgadevābhaginīparivarto nāmaikānnaviṁśatimaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4471