The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
शीलनिर्देशपरिवर्तः।
दशेमे कुमार अनुशंसाः परिशुद्धशीलस्य बोधिसत्त्वस्य महासत्त्वस्य। कतमे दश ? यदुत ज्ञानं च परिशोधयति परिपूरयति। बुद्धानां भगवतामनुशिक्षते। अगर्हितो भवति पण्डितानाम्। प्रतिज्ञातो न चलति। प्रतिपत्तौ तिष्ठति। संसारात् पलायते। निर्वाणमर्पयति। निष्पर्युत्थानो विहरति। समाधिं प्रतिलभते। अदरिद्रश्च भवति। इमे कुमार दशानुशंसाः परिशुद्धशीलस्य बोधिसत्त्वस्य महासत्त्वस्य॥
तत्रेदमुच्यते -
ज्ञानं च परिपूरेति बुद्धानामनुशिक्षते।
अगर्हितः पण्डितानां भोति नित्यं विशारदः॥ १॥
प्रतिज्ञातो न चलति प्रतिपत्तौ च तिष्ठति।
अर्पेति येन निर्वाणं संसारातः पलायते॥ २॥
निष्पर्युत्थितो विहरति समाधिं लभते लघु।
अदरिद्रश्च भवति शीलस्कन्धे प्रतिष्ठितः॥ ३॥
ज्ञानं च तस्यो परिपूर्णु भोति
अनुशिक्षते चाति तथागतानाम्।
न चास्य निन्दां प्रकरोन्ति पण्डिताः
तथा हि तस्यो परिशुद्ध शीलम्॥ ४॥
प्रतिज्ञातोऽसौ न चलाति पण्डितः
तथा हि शूरः प्रतिपत्तिये स्थितः।
दृष्ट्वा च संसारमनेकदोषं
पलायते निर्वृति येन याति॥ ५॥
पर्युत्थितं चित्तु न भोति तस्य
तथा ह्यसौ शीलबले प्रतिष्ठितः।
क्षिप्रं समाधिं लभते निरङ्गणं
परिशुद्धशीलस्यिमि आनुशंसाः॥ ६॥
इति श्रीसमाधिराजे शीलनिर्देशपरिवर्तो नाम सप्तविंशतिमः॥
Links:
[1] http://dsbc.uwest.edu/node/4733