Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 28 dhanapālāvadānam

28 dhanapālāvadānam

Parallel Devanagari Version: 
२८.धनपालावदानम् [1]

28 dhanapālāvadānam |

daurjanyaduḥsahaviśālakhalāpakārai-

rnaivāśaye vikṛtirasti mahāśayānām |

vyālolvaṇakṣitibhṛdākulito'pi sindhu-

rnaivotsasarja hṛdayādamṛtasvabhāvam || 1 ||

pure purā rājagṛhe bahgavān veṇukānane |

kalandakanivāsākhye vijahāra manohare ||2 ||

tatra vitrāsitānekaśatrinistriṁśabāndhavaḥ |

ajātaśatrunāmābhūd bimbisārasuto nṛpaḥ || 3 ||

śākyavaṁśyaḥ suhṛttasya devadattābhidho'bhavat |

kṣudramantreṇa yasyāsīt sa vetāla ivotkaṭaḥ || 4 ||

sa kadācitsukhāsīnaṁ rahaḥ prāha mahīpatim |

na rājan phalito'dyāpi mamāpi tvatsamāśrayaḥ || 5 ||

nithopacārarahitaḥ sukhaniryantratantrayoḥ |

mitho manorathatrāṇānmitraśabdaḥ pravartate || 6 ||

ya eṣa śākyaśramaṇaḥ sukhe veṇuvane sthitaḥ |

taṁ hatvā prāptumicchāmi tatpadaṁ devavanditam || 7 ||

kṣīyate na yayā śatrurlabhyate na yayā yaśaḥ |

vardhate na yayā mānaḥ kiṁ tayā mitrasaṁpadā || 8 ||

mahādhanābhidhānena tatpaureṇa nimantritaḥ |

sa puraṁ prātarāgantā dāmbhikaḥ saha bhikṣubhiḥ || 9 ||

rājamārgaṁ praviśataḥ sa tasya vyālakuñjaraḥ |

utsṛjyatāmabhimukhaḥ krodhāndho dhanapālakaḥ || 10 ||

ityukte devadattena nṛpatirmitravatsalaḥ |

buddhaprabhāvaṁ saṁcintya nāha kiṁcidavāṅbhukhaḥ || 11 ||

devadatto'pi nirgatya rājasauhārdadurmadaḥ |

prāha hastimahāmātraṁ hāraṁ datvāsya toṣaṇam ||12 ||

śramaṇaḥ prātarāgantā puraṁ bhikṣuśatairvṛtaḥ |

preraṇīyastvayā tasmai gaja ityāha bhūpatiḥ || 13 ||

devadattavacaḥ śrutvā tathetyuce dvipādhipaḥ |

śreṇī hi meṣamūrkhāṇāmekayātānupātinī || 14 ||

jñātvāpi tamabhiprāyaṁ sarvajñaḥ pāpacetasām |

prātaḥ samāyayau sārdhaṁ bhikṣūṇāṁ pañcabhi śataiḥ || 15 ||

atha hastipakotsṛṣṭaḥ kṛṣṭaprāsādapādapaḥ |

tamabhyadhāvadāviddhaḥ krodhāndhaḥ krūrakuñjaraḥ || 16 ||

anāyattaḥ paricayādaṅkuśasya gurorapi |

khalaviddhāniva dveṣī madena malinīkṛtaḥ || 17 ||

sevavyasanasaktānāmasakṛtkarṇacāpalāt |

prāṇāpahārī bhṛṅgāṇāṁ bhṛtyānāmiva duṣpatiḥ || 18 ||

mandaropadrave tasmin drumadrohiṇyabhidrute |

vidrute sahasā loke hāhākāro mahānabhūt || 19 ||

tasyāñcatkarṇatālānilatulitasaratsāndrasindūrapūraiḥ

saṁpūrṇe rājamārge cyutacakitavadhūraktavastrāsamānaiḥ |

uddaṇḍoccaṇḍaśuṇḍabhramaṇaravalasatsādhvasāyāsitāśā

vyālolālakābhabhramaramiladvibhramaḥ saṁbhramo'bhūt || 20 ||

purapramāthavyathite jane kolāhalākule |

āruroha mahāharmyaṁ devadattaḥ pramattadhīḥ || 21 ||

bhagavadgrahaṇaṁ draṣṭuṁ so'bhavadbhṛśamutsukaḥ |

unmūlanena guṇināṁ mātaṅgaḥ parituṣyati || 22||

vidruteṣu gajatrāsāt teṣu sarveṣu bhikṣuṣu |

ānanda eka evābhūd bhikṣurbhagavato'ntike || 23 ||

tatra pañcānanāh pañca niryayurbhagavatkarāt |

karālakesarasaṭāstannakhāṁśucitā iva || 24 ||

dvipastadgandhamāgrāya pardāpasmāravāraṇam |

abhūt srutaśakṛnmūtraḥ sahasaiva parāṅmukhaḥ || 25 ||

javena vidrutastatra dantī darpadaridratām |

prāptaḥ pradīpadahanāḥ sa dadarśa diśo daśa || 26 ||

sa vilokya jālavahnijvalajjvālākulaṁ jagat |

pādapadmāntikaṁ śāstuḥ śītalaṁ samupāyayau || 27 ||

saṁkocābhiruceḥ sacintamanasaḥ pradhvastavaktradyute-

rdainyāpannavihīnadānamadhupaprārabdhakolāhalaḥ |

lobhāndhasya mahāvyayotsava iva kleśoṣmaniśvāsina-

stasyābhūtparitāpaniślathagaterbhārāyamāṇaḥ karaḥ || 28 ||

taṁ pādamūlamāyāntaṁ bhītaṁ kāruṇyasāgaraḥ |

śāstā kareṇa pasparśa cakrasvastikalakṣmaṇā || 29 ||

kumbhavinyastahastastaṁ provāca bhagavān jinaḥ |

putra svakarmaṇainemāṁ prāpto'si tvamimāṁ daśām || 30 ||

vivekālokahaladaḥ kāyo'yaṁ māṁsabhūdharaḥ |

bhāraste mohasaṁbhāraḥ pāpādupanataḥ paraḥ || 31 ||

ityukte karuṇardreṇa bhito bhagavatā gajaḥ |

sa labdhaścāsamālānalīno niścalatām yayau || 32 ||

devadattasya saṁkalpe kuñjare ca mahotkaṭe |

bhagne nirvighnaharṣo'bhūtsamudgatādbhuto janaḥ || 33 ||

tataḥ kṛtvā gṛhapatergṛhe bhojyapratigraham |

bhagavān bhikṣubhiḥ sārdhaṁ kānanaṁ gantumudyayau || 34 ||

abhisṛtya gajendro'pi jinasya caraṇābjayoḥ |

kṛtvā kareṇa saṁsparśaṁ vapustatyāja kauñjaram || 35 ||

cāturmahārājikeṣu deveṣu viśadadyutiḥ |

upapannaḥ sa sahasā sugataṁ draṣṭumāyayau || 36 ||

svamāśramapadaṁ prāptaṁ bhagavantamupetya saḥ |

praṇanāmārkasaṁkāśaṁ pradīptamaṇikuṇḍalaḥ || 37 ||

tasya keyūramukuṭaprabhāpallavapūritāḥ |

śakracāpairiva vyāptā virejurghanarājayaḥ || 38 ||

vinayādupaviśyāgre sa śāstuḥ srastakalmaṣaḥ |

taṁ divyapuṣpairākīrya sattva śubhrairabhāṣataḥ || 39 ||

bhagavan bhavataḥ pādapadmasaṁsparśanena me |

durdaśāduḥkhasaṁtāpaḥ śāntaḥ saṁtoṣaśālinaḥ || 40 ||

śamaślāghyā kāpi vyasanaviṣadoṣoṣmaśamanī

sudhāvṛṣṭirdṛṣṭirbata bhagavataḥ snigdhamadhurā |

yayā spṛṣṭaspṛṣṭaṁ kharataravikāravyatikaraṁ

vimutyāntaḥśāntiṁ śrayati hatamoha paśurapi || 41 ||

iti tasya bruvāṇasya bhagavān bhavaśāntaye |

satyadarśanasaṁśuddhāṁ vidadhe dharmadeśanām || 42 ||

maulimuktāṁśuśubhreṇa śirasā caraṇadvayam |

sa śāstuḥ prayayau natvā hasanniva bhavabhramam || 43 ||

gate tasmin mukhaśaśiprakāśitanabhastale |

bhagavān bhikṣubhiḥ pṛṣṭastadvṛttāntamabhāṣata || 44 ||

pūrvakalpāntare śāstuḥ kāśyapākhyasya śāsane |

abhūtpravrajito'pyeṣa śikṣāpadanirādaraḥ || 45 ||

anādarātkuñjaratābhogaḥ saṁghopasevanāt |

satyadṛṣṭibalenānte saṁprāptaḥ śāsanagrahaḥ || 46 ||

prāgjanmavihitaṁ karma kasyacinna nivartate |

karmopadiṣṭasaṁbandhabhaktibhogaiḥ sacetasaḥ || 47 ||

tasmin vyatikare ghore sarvaistyakro'smi bhikṣibhiḥ |

na tvānandena tatrāpi śrūyatām pūrvasaṁgatiḥ || 48 ||

śaśāṅkaśītasarasi bhrātarau rucirau purā |

pūrṇamukhaḥ śukhaśceti rājahaṁsau babhūvatuḥ || 49 ||

kadācidbrahmadattasya vārāṇasyāṁ mahīpateḥ |

brahamamatīṁ puṣkariṇīṁ ramyāṁ pūrṇamukho yayau || 50 ||

sa tasyāṁ lolakamalakiñjalkaparipiñjaraḥ |

vijahāra sarojinyāṁ haṁsānāṁ pañcabhiḥ śataiḥ || 51 ||

pūrvapuṇyānubhāvena taṁ rūpātiśayojjvalam |

dadarśaṁ kāryāṇyutsṛjya jano niścalalocanah || 52 ||

taṁ śrutvā bhūpatistatra sthitaṁ taddarśanotsukaḥ |

kuśalān grahaṇe tasya vyasṛjajjālajīvinaḥ || 53 ||

tasmin gṛhīte nalīnīlīlāsmitasitatviṣi |

śatāni pañca haṁsānāṁ tyaktvā taṁ prayayurjavāt || 54 ||

ekastu tasya saujanyādabaddho'pi subaddhavat |

tadarthaṁ vyathitastasthau premapāśavaśīkṛtaḥ || 55 ||

tatastaiḥ prāpitaṁ rājā rājahaṁsaṁ vilokya tam |

snehabaddhaṁ dvitīyaṁ ca vismitastāvavalokayat || 56 ||

haṁsaḥ pūrṇamukhaḥ so'hamānandastasya cānugaḥ |

gatāstadadya ca tyaktvā māṁ gaṁsā eva bhikṣavaḥ || 57 ||

pūrvasminnabahvatkāle vārāṇasyāṁ mahīpatiḥ |

tutturnāma manaḥpaṭṭe likhitaṁ yadyaśaḥ paraiḥ || 58 ||

sahasrayodhastasyābhūd dākṣiṇātyo niratyayaḥ |

karadaṇḍīti vikhyātaḥ saṁgrāmāgresaraḥ priyaḥ || 59 ||

kadācid ghorasamare pañcāmātyaśatāni tam |

nṛpaṁ tyaktvā yayurbhītyā karadaṇḍī tu nātyajat || 60 ||

ahameva sa bhūpālaḥ sacivāste ca bhikṣavaḥ |

karadaṇḍī sa evāyamānando na jahāti mām || 61 ||

janmāntare'pi siṁho'haṁ māsaṁ kūpe nipātitaḥ |

upekṣitaḥ kṣaṇādbhṛtyaiḥ śṛgālairye'dya bhikṣavaḥ || 62 ||

ekena ca nakhaiḥ khātaṁ dīrghaṁ kṛtvāsmi mokṣitaḥ |

jambukena sa evāyamānando'dya mamānugaḥ || 63 ||

kūṭapāśanibaddhasya mṛgayūthapateḥ purā |

lubdhakāgamane eva jagmustadanugā mṛgāḥ || 64 ||

anuraktā na tatyāja taṁ mṛgī sāśrulocanā |

prītiśṛṅkhalayā baddhā yātā nispandatāmiva || 65 ||

atha lubdhakamāyāntaṁ dṛṣṭvā mṛgavadhodyatam |

sāvadanmama bāṇena prathamaṁ hara jīvitam || 66 ||

iti spaṣṭagirā tasyāḥ snehena ca sa vismitaḥ |

mumoca lubdhakaḥ prītyā hariṇaṁ hariṇīsakham || 67 ||

mṝgayūthapatiḥ so'hamānandaḥ sā kuraṅgikā |

ityeṣa prītisaṁbandhaḥ prāgvṛttamanuvartate || 68 ||

śrutveti vākyaṁ sugatasya sarve

lajjānilīnā iva bhikṣavaste |

sānandamānandamukhāravindaṁ

prabhābhirāmaṁ dadṛśuḥ spṛhārdrāḥ || 69 ||

iti kṣemendraviracitāyāṁ bodhisattvāvadānakalpalatāyāṁ

dhanapālāvadānaṁ aṣṭaviṁśaḥ pallavaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5834

Links:
[1] http://dsbc.uwest.edu/node/5882