The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
2 samantabhadraḥ|
atha khalu samantabhadro bodhisattvo mahāsattvaḥ sarvāvantaṁ bodhisattvagaṇaṁ vyavalokya bhūyasyā mātrayā vibhajan vistārayan deśayan uttānīkurvan saṁprakāśayan avabhāsayan prabhāsayan upadiśan dharmadhātunayena ākāśadhātusamatayā tryadhvasamatayā dharmadhātusamatayā sattvadhātusamatayā sarvalokadhātusamatayā sarvakarmavaṁśasamatayā sattvāśayasamatayā sattvādhimuktisamatayā dharmapratibhāsasamatayā sattvaparipākakālasamatayā sarvajagadindriyasamatayā ca, evaṁ siṁhavijṛmbhitaṁ tathāgatasamādhiṁ caiṣāṁ bodhisattvānāṁ saṁprakāśayati sma daśabhirnirdeśapadaiḥ| katamairdaśabhiḥ? yaduta sarvadharmadhātuparyāpanneṣu buddhakṣetrapramāṇurajaḥsarvabuddhaparaṁparākṣetraparaṁparānirdeśaḥ| yaduta ākāśadhātuparameṣu sarvabuddhakṣetreṣu aparāntakoṭīgatakalpatathāgataguṇānucaraṇanirdeśaḥ| yaduta sarvabuddhakṣetratathāgatasamutpattyanantamadhyābhisaṁbodhimukhasamudrasaṁdarśananirdeśaḥ| yaduta ākāśadhātuparamabuddhakṣetratathāgataparṣanmaṇḍalabodhisattvasaṁghabodhimaṇḍābhimukhāvasthānanirdeśaḥ| yaduta sarvatryadhvabuddhakāyasadṛśanirmāṇasarvaromamukhapramuñcanacittakṣaṇadharmadhātuspharaṇanirdeśaḥ| yaduta sarvadiksamudreṣu sarvakṣetrasāgarasamatalādhiṣṭhānaikakāyaspharaṇaprabhāsanirdeśaḥ| yaduta sarvārambaṇataleṣu buddhabhūmivikurvitasarvatryadhvasamavasaraṇadhiṣṭhānasaṁdarśananirdeśaḥ| yaduta sarvakṣetraparamāṇurajaḥsamatryadhvakṣetraparaṁparānānābuddhavikurvitakalpasāgarasaṁdarśananirdeśaḥ| yaduta sarvatryadhvabuddhapraṇidhānasāgarasarvaromanigarjanāparyantādhiṣṭhānabodhisattvasaṁbhavanirdeśaḥ| yaduta dharmadhātupramāṇabuddhasiṁhāsanabodhisattvaparṣanmaṇḍalāsaṁbhinnabodhimaṇḍālaṁkāranānā-dharmacakrapravartanāparāntādhiṣṭhānanirdeśaḥ| iti hi bho jinaputrā etān daśān pramukhān kṛtvā anabhilāpyabuddhakṣetraparamāṇūrajaḥsamān etasya siṁhavijṛmbhitasya samādhinirdeśananugacchāmi| api tu khalu punarbho jinaputrāḥ tathāgatajñānagocara eṣaḥ||
atha khalu samantabhadro bodhisattva etasyaiva siṁhavijṛmbhitasya tathāgatasamādherarthanirdeśaṁ dyotayamāno buddhādhiṣṭhānena tathāgatavadanaṁ prekṣamāṇaḥ sarvāvantaṁ parṣanmaṇḍalasamudraṁ vyavalokya acintyabuddhaviṣayānantamadhyatathāgatasamādhivikurvitāni vyavalokya acintyajñānamāyāgatadharmatāṁ vyavalokya acintyatrayadhvabuddhasamatāṁ vyavalokya acintyānantamadhyasarvavākpathaniruktisarvadharmanayān vyavalokya tasyāṁ velāyāmimā gāthā abhāṣata—
sarvakṣetraparamāṇusādṛśā
ekaromi jinakṣetrasāgarāḥ|
bodhisattvaparṣatparīvṛta-
statra buddha sthitu buddhaāsane||1||
ekaromi bahukṣetrasāgarā
bodhimaṇḍasthita padmaāsane|
dharmadhātu vipulam karitvanā
dṛśyate drumavareṣu nāyakaḥ||2||
sarvakṣetraparamāṇusādṛśā
ekaromi jina saṁniṣaṇṇakāḥ|
bodhisattvaparṣatparīvṛtāḥ
sarvabhadracariyāṁ prabhāṣate||3||
ekakṣetri jina saṁniṣaṇṇakāḥ
sarvakṣetraprasarān spharitvanā|
bodhisattva bahumegha akṣayā
enti te daśadiśāṁ samantato||4||
kṣetrakoṭiparamāṇusādṛśā
bodhisattvaguṇasāgaraprabhāḥ|
utthihantu parṣāsu śāstuno
dharmadhātu sphariṣu daśa diśaḥ||5||
sarvakṣetrapratibhāsadarśanā
dharmarājajinajñānasāgarāḥ|
te ca bhadracariyapratiṣṭhitāḥ
sarvabuddhapariṣā upāgami||6||
sarvakṣetraprasare niṣaṇṇakā
bodhisattvacaraprītigocarā|
dharmamegha śruṇamāna sūratā
ekakṣetri cari kalpakoṭiyaḥ||7||
bodhisattva vicaranti cārikāṁ
dharmasāgaracarī virocanā|
otaranti praṇidhānasāgarāṁ-
ste pratiṣṭha jinabhūmigocarāḥ||8||
anyamanyajinadharmasaṁbhavā-
ste samantacari bhadrabuddhiṣu|
sarvabuddhaguṇavarṇasāgarā-
notaranti vipulaṁ vikurvitam||9||
dharmadhātusugatiṁ spharitvanā
sarvakṣetraparamāṇusādṛśān|
kāyamegha satataṁ pramuñcato
dharmavarṣatu upetu bodhaye||10||
atha khalu bhagavān bhūyasyā mātrayā teṣāṁ bodhisattvānāmatraiva siṁhavijṛmbhite buddhasamādhau saṁniyojanārthaṁ bhrūvivarāntarādūrṇākośāddharmadhātusamantadvāravijñaptitryadhvāvabhāsaṁ nāma raśmiṁ niścārayitvā anabhilāpyabuddhakṣetraparamāṇurajaḥsamaraśmiparivārāṁ daśadiksarvalokadhātusamudreṣu sarvakṣetraprasarānavabhāsayati sma||
atha khalu ye te bodhisattva jetavane saṁnipatitāḥ, te paśyanti sma sarvadharmadhātugateṣu sarvabuddhakṣetreṣu ākāśadhātuparyavasāneṣu sarvabuddhakṣetraparamāṇurajaḥsamabuddhakṣetraparamāṇurajontargateṣu buddhakṣetrasaṁgateṣu nānābaleṣu nānāviśuddheṣu nānāpratiṣṭhāneṣu nānāsaṁsthāneṣu buddhakṣetreṣu bodhimaṇḍavaragataṁ bodhisattvasiṁhāsananiṣaṇṇaṁ sarvalokendrasaṁpūjitaṁ bodhisattvagaṇaparivṛtamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyamāṇaṁ kvaciddharmacakraṁ pravartayantaṁ dharmadhātuspharaṇena svaramaṇḍalena anabhilāpyabuddhakṣetravipuleṣu parṣanmaṇḍaleṣu, kvaciddevabhavanagataṁ kvacinnāgabhavanagataṁ kvacid yakṣabhavanagataṁ kvacid gandharvabhavanagataṁ kvacidasurabhavanagataṁ kvacidgaruḍabhavanagataṁ kvacitkinnarabhavanagataṁ kvacinmahoragabhavanagataṁ kvacinmanuṣyendrabhavanagataṁ kvacinmanusyaloke grāmanagaranigamajanapadarāṣṭrarājadhānīṣu nānāvikurvitairdharmaṁ deśayamānaṁ nāneryāpathairnānāvidhairātmabhāvairnānāsamādhimukhavijñaptibhirnānāsamādhyabhijñābhirnānākula-gotrasaṁbhavairnānāvarṇavijñaptibhirnānāprabhāmaṇḍalairnānāraśmijālapramuñcanairnānāsvara-maṇḍalairnānāparṣanmaṇḍalairnānākathāpuruṣādhiṣṭhānairnānāśāsanādhiṣṭhānairnānāpadavyañjanairnānāniruktibhirdharmaṁ deśayantam paśyanti sma| yāvantaśca te bodhisattvāsteṣu teṣu parṣanmaṇḍaleṣu tathāgatasya gambhīrabuddhasamādhivikurvitāni paśyanti sma| dharmadhātuparameṣu lokadhātuṣvākāśadhātuparyavasāneṣu daśadigvyavasthāneṣu anantadikparivartasamavasaraṇeṣu sarvadiksamudreṣu nānādharmadigdvāreṣu nānādiksaṁjñāgatesu nānādiksamavasaraṇeṣu nānādigbhāgeṣu nānādiganugameṣu nānādiksāgareṣu yaduta pūrvasyāṁ diśi dakṣiṇāyāṁ paścimāyāmuttarasyāmuttarapūrvāyāṁ pūrvadakṣiṇāyāṁ dakṣiṇapaścimāyāṁ paścimottarasyāmadhaḥ ūrdhvaṁ diśi kṣetrakāyadikṣu sattvakāyadikṣvapi sattvasaṁjñāgatadikṣvati pūrvāntakoṭīgatadikṣvapi daśadikpratyutpannadikṣvapi sarvākāśapathasūkṣmavālamukhanikṣepapragrahaṇadikṣvapi sarvakṣetraparamāṇurajaḥparaṁparādikṣvapi dikpraveśavataraṇadikṣvapi nānākarmābhisaṁskārasamutthitadikṣvapi ekavālapathānantamadhyākāśatalasaṁjñāgatadikpatheṣvapi samatānusṛtābhisaṁbhinnatryadhvatalasamatānugatasarvajagadasaṁbhinnasarvasattva-saṁjñāgatasamarutasarvajagaccitteṣu pratibhāsaprāptāni sarvasattvakāyeṣvabhimukhapralambasarvaparṣadupasaṁkramaṇarūpāṇi sarvakalpeṣu jñānāsaṁbhinnāni sarvakṣetreṣu sarvatra samatayā yathāśayānāṁ sattvānāmabhimukharūpasaṁdarśanavijñaptīni sarvabuddhadharmasaṁprakāśanasarvasattvavinayāpratiprasrabdhāni tathāgatavikurvitāni paśyanti sma| sarve te bhagavatā vairocanena pūrvakuśalacaryāsabhāgatayā caturbhiḥ saṁgrahavastubhiḥ saṁgṛhītāḥ, darśanena śravaṇena anusmṛtyā paryupāsanena ca paripācitāḥ, pūrvamanuttarāyāṁ samyaksaṁbodhau cittamutpāditāḥ, tatra tathāgateṣūpasaṁkramantaḥ kuśalamūlaiḥ saṁgṛhītāḥ, yathākuśalamūlasabhāgatayā sarvajñatāparipākopāyasuparigṛhītattvāttadacintyaṁ bhagavato vairocanasya samādhivikurvitamavataranti dharmadhātuvipulamākāśadhātuparyavasānam| keciddharmakāyamavataranti, kecidrūpakāyam, kecitpūrvaṁ bodhisattvasamudāgamam, kecit pāramitāparipūrim, keciccaryāmaṇḍalaviśuddhivyūham, kecidbodhisattvabhūmivikurvitam, kecidabhisaṁbodhivikurvitam, kicidbuddhavihārasamādhyasaṁbhedavikurvitam, kecittathāgatabalavaiśāradyajñānam, kecidbuddhapratisaṁvitsāgaramavataranti| evaṁpramukhān daśabuddhakṣetrānabhilāpyaparamāṇurajaḥsamān buddhavikurvitasamudrānavataranti| nānādhimuktibhirnānāpathairnānādvārairnānāpraveśairnānāvatārainārnānayairnānānugamairnānā-digbhirnānābhājanairnānādeśairnānālokairnānādhigamairnānāsaṁbhārairnānāvikurvitairnānopāyairnānāsamādhibhiḥ tān buddhavikurvitasamudrānavataranti nānāsamādhyavatāraiḥ| yaduta samantadharmadhātuvyūhena bodhisattvasamādhinā avataranti| sarvatryadhvāsaṅgajñānaviṣayāvabhāsena bodhisattvasamādhinā, dharmadhātutalāsaṁbhedajñānālokena bodhisattvasamādhinā, tathāgataviṣayatalapraveśena bodhisattvasamādhinā, gaganatalāvabhāsena bodhisattvasamādhinā, daśatathāgatabalākramaṇavivareṇa bodhisattvasamādhinā, buddhacchambhitavyūhavikramavijṛmbhitena bodhisattvasamādhinā, sarvadharmadhātunayāvartagarbheṇa bodhisattvasamādhinā, sarvadharmadhātvaṅganigarjanaspharaṇacandreṇa bodhisattvasamādhinā, samantavyūhadharmaprabheṇa ca bodhisattvasamādhinā te bodhisattvāstān bhagavato vairocanasya buddhavikurvitasamudrānavataranti| asaṅgapaṭṭadharmarājadhvajena ca bodhisattvasamādhinā, sarvāvaraṇabuddhasamudravipaśyinā bodhisattvasamādhinā, sarvalokagatyasaṁbhedakāyapratibhāsadhvajena bodhisattvasamādhinā, tathāgatakāyāsaṁbhedaviṣayapraveśena bodhisattvasamādhinā, sarvalokāvartyanupravartanakaruṇārgarbheṇa ca bodhisattvasamādhinā, sarvadharmapadapratiṣṭhānādhiṣṭhānādhiṣṭhitena ca bodhisattvasamādhinā, atyantaśāntapraśāntasamatāvabhāsamaṇḍalena bodhisattvasamādhinā, anilambhasunirmitasamantanirmāṇapratibhāsena bodhisattvasamādhinā, sarvakṣetrasamantasamavasaraṇādhiṣṭhānena bodhisattvasamādhinā, sarvabuddhakṣetrābhisaṁbodhyākāreṇābhinirhāreṇa bodhisattvasamādhinā, sarvajagadindrabalavivaraṇena bodhisattvasamādhinā, sarvajagadviśeṣāsaṅgamaṇḍalavivaraṇena, bodhisattvasamādhinā, sarvatathāgatajanetrīsaṁbhavādhiṣṭhānena bodhisattvasamādhinā, sarvasāgaraguṇapratipattyavatāreṇa bodhisattvasamādhinā, aśeṣasarvārambaṇavikurvitābhinirhārāparāntādhiṣṭhānena bodhisattvasamādhinā, sarvatathāgatapūrvayogasamudrāvatāreṇa bodhisattvasamādhinā, aparāntasarvatathāgatavaṁśasaṁdhāraṇādhiṣṭhānena bodhisattvasamādhinā, pratyutpannadaśadiksarvakṣetrasāgarapariśuddhādhimuktyadhiṣṭhānena bodhisattvasamādhinā, sarvabuddhaikacittakṣaṇavihārāvabhāsena bodhisattvasamādhinā, sarvārambaṇāsaṅgakoṭipraveśena bodhisattvasamādhinā, sarvalokadhātvekabuddhakṣetrādhiṣṭhānena bodhisattvasamādhinā, sarvabuddhakāyanirmāṇābhinirhāreṇa bodhisattvasamādhinā, vajrendrasarvendriyasāgaraprativedhena bodhisattvasamādhinā, sarvatathāgataikaśarīragarbhādhiṣṭhānena bodhisattvasamādhinā, cittakṣaṇakoṭisarvadharmadhātunayānugamakṣaṇavihāreṇa bodhisattvasamādhinā, sarvadharmadhātukṣetraprasaranirvṛtisaṁdarśanādhiṣṭhānena bodhisattvasamādhinā, adhamūrdhatalavihārādhiṣṭhānena bodhisattvasamādhinā, sarvabuddhakṣetrasattvakāyāsaṁbhedādhiṣṭhānena bodhisattvasamādhinā, sarvajñānāvartābhimukhasamavasaraṇena bodhisattvasamādhinā, sarvadharmasvabhāvalakṣaṇāparijñāprabhedena bodhisattvasamādhinā, tryadhvaikacittakṣaṇasaṁbhedamaṇḍalena bodhisattvasamādhinā, sarvacittakṣaṇadharmadhātunayaśarīragarbheṇa bodhisattvasamādhinā, sarvatathāgatavaṁśānugamasiṁhena bodhisattvasamādhinā, sarvārambaṇadharmadhātumaticakṣurmaṇḍalena bodhisattvasamādhinā, daśabalākramavikramasamārambhena bodhisattvasamādhinā, sarvārambaṇasamantadarśanacakṣurmaṇḍalena bodhisattvasamādhinā, sarvavarṇamaṇḍalajadrocanābhinirhāreṇa bodhisattvasamādhinā, acalāvartagarbheṇa bodhisattvasamādhinā, ekadharmasarvadharmasamavasaraṇanirdeśena bodhisattvasamādhinā, ekadharmavākpathaniruktipadaprabhedena bodhisattvasamādhinā te bodhisattvāstān bhagavato vairocanasya buddhavikurvitasamudrānavataranti| sarvabuddhadhvajādhiṣṭhānadharmanirdeśena bodhisattvasamādhinā, tryadhvakoṭyasaṅgavabhāsena bodhisattvasamādhinā, sarvakalpānugamāsaṁbhinnajñānena bodhisattvasamādhinā, sūkṣmanayadaśabalāntargatena bodhisattvasamādhinā, anācchedyabodhisattvacaryāsarvakalpābhinirhāreṇa bodhisattvasamādhinā, sarvadiksamantajavābhimukhameghena bodhisattvasamādhinā, abhisaṁbodhivikurvitaviṭhapanena bodhisattvasamādhinā, sarvavedayitāsparśakṣemadhvajena bodhisattvasamādhinā, sarvavyūhagaganālaṁkārābhinirhāreṇa bodhisattvasamādhinā, kṣaṇakṣaṇajagadupanirmitabimbameghābhinirhāreṇa bodhisattvasamādhinā, gaganavirajastathāgatacandraprabheṇa bodhisattvasamādhinā, sarvatathāgatagaganādhiṣṭhānena bodhisattvasamādhinā, sarvadharmendriyavyūhaprabhāsena bodhisattvasamādhinā, sarvadharmārthavivaraṇapradīpena bodhisattvasamādhinā, daśabalamaṇḍalāvabhāsena bodhisattvasamādhinā, tryadhvabuddhaketudhvajena bodhisattvasamādhinā, sarvabuddhakagarbheṇa bodhisattvasamādhinā, sarvakṣaṇakṣaṇārambhaniṣṭhena bodhisattvasamādhinā, akṣayapuṇyagarbheṇa bodhisattvasamādhinā, anantabuddhadarśanavinayāvabhāsena bodhisattvasamādhinā, sarvadharmavajrasiṁhapratiṣṭhānena bodhisattvasamādhina, sarvatathāgatanirmāṇasaṁdarśanasamantavijñaptyabhinirhāreṇa bodhisattvasamādhinā, sarvatathāgatadivasākramaṇāntinā bodhisattvasamādhinā, ekatryadhvasaṁtāpena bodhisattvasamādhinā, prakṛtiśāntasarvadharmasamantaprabhapramuktaghoṣasvareṇa bodhisattvasamādhinā, sarvabuddhadarśanasīmāvatikrameṇa bodhisattvasamādhinā, niravaśeṣasarvadharmadhātupadmanalinīpratibuddhena bodhisattvasamādhinā, anālayadharmagaganavyavalokanena bodhisattvasamādhinā, ekadigdaśadiksāgarasamavasaraṇāvartena bodhisattvasamādhinā, sarvadharmadhātutalapramukhapraveśena bodhisattvasamādhinā, sarvadharmasāgaravatigarbheṇa bodhisattvasamādhinā, sarvasattvaprabhāmuñcanapraśāntakāyena bodhisattvasamādhinā, ekacittakṣaṇasarvābhijñāpraṇidhyabhinirhāreṇa bodhisattvasamādhinā, sadāsarvatrasamantābhisaṁbodhyadhiṣṭhānena bodhisattvasamādhinā, sarvadharmadhātvekavyūhānugamapraveśena bodhisattvasamādhinā, sarvabuddhasmṛtiśarīrāvabhāsena bodhisattvasamādhinā, sarvajagadbhūriviśeṣajñānābhijñena bodhisattvasamādhinā, cittakṣaṇānantadharmadhātunayasvakāyaspharaṇena bodhisattvasamādhinā, ekanayadharmadhātusarvadharmaikanayavyūhaprabheṇa bodhisattvasamādhinā, sarvabuddhadharmamaṇḍalacakratejodhiṣṭhānena bodhisattvasamādhinā, indrajālasattvadhātusaṁgrahapraṇidhicaryādhiṣṭhānena bodhisattvasamādhinā, sarvalokadhātutalāsaṁbhedena bodhisattvasamādhinā, padmaśrīvikurvitasamantavikrāmiṇā bodhisattvasamādhinā, sarvasattvakāyaparivartajñānābhijñena bodhisattvasamādhinā, sarvasattvābhimukhakāyādhiṣṭhānena bodhisattvasamādhinā, sarvasattvasvarāṅgasāgarajaganmantrasaṁbhedanayābhijñena bodhisattvasamādhinā, sarvajagattalabhedajñānābhijñena bodhisattvasamādhinā, mahākaruṇākośāsaṁbhedagarbheṇa bodhisattvasamādhinā, sarvabuddhatathāgatakoṭipraveśena bodhisattvasamādhinā, sarvatathāgatavimokṣabhavanavyavalokanasiṁhavijṛmbhitena bodhisattvasamādhinā, etatpramukhairanabhilāpyabuddhakṣetraparamāṇurajaḥsamairbodhisattvasamādhivargāvatāraiste bodhisattvāstān bhagavato vairocanasya buddhavikurvitasamudrānavataranti| pūrvasabhāgacaritavikurvitaṁ ca samanusmaranti| cittakṣaṇe cittakṣaṇe sarvadharmadhātuspharaṇenāvatāreṇa teṣāṁ punarbodhisattvānāṁ bhagavataḥ saṁmukhībhāvagatānāṁ jetavanānuprāptānāṁ daśabuddhakṣetraparamāṇurajaḥsamalokadhātuvipulanānāratnapadmagarbhasiṁhāsanasaṁniṣaṇṇānāṁ mahājñānābhijñāvikurvitaniryātānāṁ tīkṣṇajñānābhijñāvatibhūmyanuprāptānāṁ samantajñānavyavacārāṇāṁ prajñākaragotrasaṁbhavānāṁ sarvajñajñānābhimukhānāṁ vitimirajñānacakṣuṣāṁ sattvasārathibhāvānuprāptānāṁ sarvabuddhasamatānugatānāṁ sadāvikalpadharmacaraṇānāṁ sarvadharmārambaṇapratividdhānāṁ sarvadharmaprakṛtiśāntarambaṇānāṁ sarvalokapraśāntanirvāṇālayaparamāṇāṁ sarvalokanānātvapratiṣṭhānām aniketasarvakṣetragamanānām apratiṣṭhānasarvadharmapadānām anāryūhasavadhamavimānapratiṣṭhānāṁ sarvajagatparipākavinayapratipannānāṁ sarvasattvakṣemagatisaṁdarśakānām abhyudgatajñānavimokṣabhavanagocarāṇāṁ virāgakoṭyanugatajñānaśarīrāṇāṁ sarvabhavasamudroccalitānāṁ sarvajagadbhūtakoṭīvipaśyakānāṁ dharmasāgaraprajñāvabhāsamaṇḍalānāṁ sāgaravatīdhātusamādhisusamāhitamahākaruṇācittānāṁ māyāgatadharmanayasupratividdhānāṁ svapnopamasarvalokadhātvavatīrṇānāṁ pratibhāsopamasarvatathāgatadarśanapratividdhānāṁ pratiśrutkopamasarvarutaravitaghoṣavijñaptīnāṁ nirmitopamasarvadharmābhinirvṛttijñānapratividdhānāṁ susamārjitaviṣayapraṇidhānānāṁ samantajñānamaṇḍalaviśuddhikauśalyānugatānām atyantaśāntapraśāntacittānāṁ sarvadhāraṇīgotrajñānaviṣayāṇāṁ acchambhitasamādhibalasamantaparākramāṇāṁ dharmadhātusthitikoṭīgatacakṣuṣāṁ sarvadharmānilambhavihāraprāptānāṁ anantaprajñāsāgaravicāriṇāṁ jñānapāramitāpāraṁgatānāṁ prajñāpāramitābalādhānaprāptānām ṛddhipāramitāsarvajagatpāraṁgatānāṁ samādhipāramitāvaśagatānāṁ sarvatathāgatārthakauśalyāviparītajñānināṁ dharmakauśalyaprakāśanavidhijñānāṁ niruktijñānābhijñānāmakṣayapratibhānabaladharmameghānāṁ vaiśāradyarṣabhasiṁhanādinām anālayadharmāsamaratiratānāṁ vitimirasarvadharmaprasāritacakṣuṣāṁ sarvalokasaṁvittibhavajñānacandrāṇāṁ prajñāmaṇḍalasarvasatyanayavyavahāraraśmīnāṁ jñānavajrapuṇyacakravālānāṁ sarvaupamyaupamyasamatikrāntānāṁ sarvadharmendriyajñānāṅkuravirūḍhānāṁ śūradhvajānāṁ sarvamāradhvajapramardanavīryāṇāmanantajñānamaṇḍalatejasāṁ sarvajagadabhyudgatakāyānāṁ sarvadharmānāvaraṇaprajñānāṁ kṣayākṣayakoṭijñānavibuddhānāṁ samantakoṭyanugatabhūtakoṭipratiṣṭhānāṁ animittavyavaharaṇapratyavekṣajñānacakṣuṣāṁ sarvabodhisattvacaryābhinirhāranimittakuśalānām advayajñānagocarāṇāṁ sarvalokagativipaśyakānām aniketasarvabuddhakṣetragatipratibhāsaprāptānāṁ sarvadharmāndhakāravigatānām atamojñānamaṇḍalapratipannānāṁ samantadigdharmāvabhāsaprayuktānāṁ sarvajadvareṇyapuṇyakṣetrānām amodhaśravaṇadarśanapraṇidhicandrāṇāṁ sarvalokābhyudgatapuṇyasumerūṇāṁ sarvaparapravādicakravinigrahaśūurāṇāṁ sarvabuddhakṣetraghoṣasvaraśabdanirnādināṁ sarvabuddhakāyātṛptadarśanānāṁ sarvabuddhaśarīrapratibhāsavaśavartināṁ jagadvinayānukūlakāyādhiṣṭhānānāṁ sarvakṣetraprasaraikakāyaspharaṇānām abhisaṁskāravimaṇḍalapariśuddhānāmanāvaraṇagaganamahājñānayānapātrāṇāṁ jñānamaṇḍalasarvadharmadhātukāyaprabhāsanānāṁ sarvajagaduditajñānādityānāṁ sarvajagaducitayathāśayabalānāṁ sarvajagadāśayendriyapratividdhajñānānām anāvaraṇaviṣayasarvadharmopapannānām anupapattisarvadharmasvabhāvavijñaptānāṁ sūkṣmodārānyonyasamavasaraṇajñānasaṁvardhitavartināṁ gambhīrabuddhabhūmigatiniścitānāṁ gambhīrārthapadavyañjanavyavahārajñānānām akṣayapadavyañjanārthasūcakānāṁ sarvasūtrasāgaraikapadapraveśaprabhāṣamāṇānāṁ vipuladhāraṇījñānaśarīrādhiṣṭhānānām anantakalpasaṁdhāraṇānugatādhiṣṭhānānām ekacittakṣaṇānabhilāpyakalpasaṁvāsapratividdhajñānānām ekacittakṣaṇatryadhvajñānasarvalokābhijñānānāṁ sarvadharmadhāraṇyanantabuddhadharmasāgarapratibhāsānāṁ sarvajagajjñānopanāyikadharmacakrapravartanānivartyānāṁ buddhaviṣayajñānāvabhāsapratilabdhānāṁ sudarśanasamādhisadāsamāpannānām asaṅgakoṭīsarvadharmaprabhedajñānābhijñānāṁ sarvadharmaviśeṣavimokṣaviṣayajñānavikrīḍitānāṁ sarvārambaṇaśubhavyūhādhiṣṭhānānāṁ daśadigdharmadhātudiganuśaraṇapraviṣṭānāṁ sarvadigvibhaṅgadharmadhātusamavasaraṇānāṁ susūkṣmodāraparamāṇurajobodhiṁ vibudhyatāṁ suvarṇaprakṛtisarvavarṇasaṁdarśakānāṁ ekadiksamavasaraṇānām ekarūpānantaguṇajñānasaṁvardhitajñānapuṇyagarbhāṇāṁ sarvabuddhastutastavitapraśastānām akṣīṇapadavyañjanaguṇavarṇanirdeśānāṁ bodhisattvānāṁ jetavane saṁnipatitānāṁ saṁniṣaṇṇānāṁ tathāgataguṇasamudramavataratāṁ tathāgataraśmyavabhāsitānāṁ sarvaśarīrebhyaḥ tebhyaśca kūṭāgārebhyo bodhisattvaparibhogebhyaḥ tebhyaśca bodhisattvāsanebhyaḥ sarvasmājjetavanānmahāprītivegapratilābhadharmatayā acintyabodhisattvadharmāvabhāsapratilābhena prītivegasaṁbhavamahāvikurvitavyūhānniścaritvā sarvadharmadhātu spharanti sma| yaduta cittakṣaṇe cittakṣaṇe vipularaśmijālameghāḥ sarvajagatsaṁtoṣaṇā niścaritvā daśa diśaḥ spharanti sma| sarvaratnamaṇighaṇṭāmegha niścaritvā sarvatryadhvatathāgataguṇavarṇanirdeśameghanirnādānanuravanto daśa diśaḥ spharanti sma| sarvajagadvādyameghaḥ sarvārambaṇebhyo niścaritvā sarvasattvakarmavipākamadhuravādyaghoṣasaṁprayuktā anuvaranto daśa diśaḥ spharanti sma| sarvabodhisattvapraṇidhānavicitrabodhisattvacaryāsaṁdarśanarūpameghā niścaritvā sarvabodhisattvapraṇidhānarutaghoṣān nigarjanto daśa diśaḥ spharanti sma| lakṣaṇānuvyañjanavibhūṣitabodhisattvakāyameghā niścaritvā sarvakṣetreṣvanugatabuddhopādaparaṁparāmudīrayanto daśa diśaḥ spharanti sma| sarvatryadhvatathāgatasadṛśabodhimaṇḍameghā niścaritvā sarvatathāgatātisaṁbodhiniryāṇavyūhān saṁdarśayanto daśa diśaḥ spharanti sma| sarvārambaṇebhyaḥ sarvanāgendrakāyameghā niścaritvā sarvagandhavarṣāṇi pravarṣanto daśa diśaḥ spharanti sma| sarvajagadindrasadṛśakāyameghā niścaritvā samantabhadrabodhisattvacaryāmudīrayanto daśa diśaḥ spharanti sma| sarvārambaṇebhyaḥ sarvaratnamayasarvapariśuddhabuddhakṣetrapratibhāsameghā niścaritvā sarvatathāgatadharmacakrapravartanāni darśayanto daśa diśaḥ spharanti sma| evaṁpramukhā anabhilāpyabuddhakṣetraparamāṇurajaḥsamā mahāvyūhavikurvitameghā niścaranti sma teṣāṁ bodhisattvānāmadhiṣṭhānena acintyadharmasamudrāvabhāsapratilābhadharmatayā ca||
atha khalu mañjuśrīrbodhisattvo buddhādhiṣṭhānena etānyeva sarvavikurvitāni saṁdarśayan daśa diśo vyavalokya tasyāṁ velāyāmimā gāthā abhāṣata—
saṁprekṣato jetavane anantaṁ
buddhādhiṣṭhānaṁ vipulaṁ pravṛttam|
ārambaṇā sarvatu kāyameghā
niścārya te sarvadiśaḥ spharanti||11||
anantavarṇā vipulā viśuddhā
vyūhā vicitrāḥ sugatātmajānām|
dṛśyanti sarvehi ta āsanebhyaḥ
sārambaṇebhyaḥ pratibhāsaprāptāḥ||12||
nānāviyūhā ratnārcimeghāḥ
spharanti kṣetrāntara sarjamānāḥ|
romṇāṁ mukhebhyaḥ sugatātmajānāṁ
rutāni bauddhāni nigarjamānāḥ||13||
brahmendrarūpaiḥ sadṛśātmabhāvāḥ
praśāntaīryāpatha śuddhakāyāḥ|
vṛkṣāṇa puṣpebhi viniścaritvā
vrajanti dhyānāṅgamudīrayantaḥ||14||
samantabhadropamabodhisattvāḥ
salakṣaṇavyañjanabhūṣitāṅgāḥ|
acintyā asaṅkhyāḥ sugatasya romṇo
adhiṣṭhitā nirmita niścaranti||15||
tryadhvodbhavānāṁ sugatātmajānām
ye varṇaniścāramahāsamudrāḥ|
garjenti tān jetavanopaviṣṭāṁ-
ste vyūhameghā guṇasāgarāṇām||16||
ye sarvadiksattvagaṇasya karma-
mahāsamudrā nikhilā vicitrā|
śrūyanti te jetavane drumāṇāṁ
kośāntarebhyo'pi viniścarantaḥ||17||
tryadhvasthitānāmiha yā jinanāṁ
kṣetreṣu sarveṣvakhilā vikurvā|
kṣetrādadhastātparamāṇusaṁkhyā
pratyekamārambaṇamāvibhānti||18||
ekaikaromṇi pravibhaktu citrā
buddhā dikkṣetre samudrameghāḥ|
abhāsayanti jinādhivāsāṁ
pratikṣaṇaṁ teṣu ca buddhameghāḥ||19||
jagatsamāḥ sarvadiśaḥ spharitvā
sattvānupāyaiḥ paripācayantaḥ|
teṣāṁ prabhābhyaśca viniścaranto
gandhārcipuṣpaughasamudrameghāḥ||20||
vyomāpramāṇāni vimānaratnān
aśeṣasadvyūhavirājitāni|
spharanti sarvāṇyapi sarvadikṣu
kṣetrāṇi sarvāṇyatha bodhimaṇḍān||21||
ye'śeṣatastryaśvagatā hi dikṣu
tryadhvasthitānāṁ sugataurasānām|
samantabhadraiścaritaprakārai-
rviśodhitāḥ kṣetra mahauṣadhīnām||22||
vyūhā vicitrā jagadapramāṇai-
rviśodhitāḥ kalpamahāsamudraiḥ|
dṛśyanti te'pi pratibhāsayogā-
daśeṣato jetavanāntarikṣe||23||
atha khalu teṣāṁ bodhisattvānāṁ buddhasamādhyavabhāsitasaṁtānānāmekaikasya bodhisattvasya anabhilāpyabuddhakṣetraparamāṇurajaḥsamāni mahākaruṇāmukhānyavakrāntāni| te bhūyasyā mātrayā sarvajagaddhitasaṁgrahāya pratipannāḥ| teṣāṁ tathā samāhitānāmekaikasmādromamukhādanabhilāpyabuddhakṣetraparamāṇurajaḥsamā raśmayo niścaranti| ekaikasmācca raśmimukhādanabhilāpyabuddhakṣetraparamāṇurajaḥsamā bodhisattvanirmāṇameghā niścaranti sma sarvalokendrasadṛśakāyāḥ sarvajaganmukhākāyāḥ sarvasattvaparipākānukūlakāyāḥ| niścaritvā sarvadikṣu dharmadhātuṁ spharitvā sattvān saṁbodhayanti paripācayanti vinayanti| anabhilāpyabuddhakṣetraparamāṇurajaḥsamairdevabhavanacyutisaṁdarśanamukhaiḥ sarvalokopapattisaṁdarśanamukhairbodhisattvacaryāmaṇḍalasaṁdarśanamukhaiḥ svapnasaṁdarśanamukhaiścittasūcanāmakārṣuḥ| sarvabodhisattvapraṇidhānaniryāṇamukhairlokadhātusaṁpannamukhairdānapāramitācaryāsaṁdarśanamukhaiḥ sarvatathāgataguṇapratipattinivṛttimaṇḍalamukhaiḥ aṅgapratyaṅgacchedanākṣāntipāramitāsaṁdarśanamukhaiḥ mahābodhisattvavikurvitavīryapāramitāsaṁdarśanamukhaiḥ sarvabodhisattvadhyānavimokṣasamādhisamāpattibuddhajñānamārgamaṇḍalālokaprabhāsasvaramukhaiḥ sarvabuddhadharmaparyeṣaṇāya ekaikasya dharmapadavyañjanasyārthāya asaṁkhyeyātmabhāvaparityāgasaṁdarśanamukhaiḥ sarvatathāgatopasaṁkramaṇasarvadharmaparipṛcchanamukhaiḥ yathākālayathāśayajagadupasaṁkramaṇopanāyikasarvajñatāparipūrakopāyanayasāgarālokavijñaptimukhaiḥ sarvabodhisattvapuṇyajñānasaṁbhārasarvamāraparapravādyanavamṛdyabalaketusaṁdarśanamukhaiḥ sarvaśilpajñānābhijñāvatījñānabhūmisaṁdarśanamukhaiḥ sarvajagadviśeṣajñānābhijñāvatījñānabhūmisaṁdarśanamukhaiḥ sarvasattvāśayaviśeṣajñānābhijñāvatījñānabhūmisaṁdarśanamukhaiḥ sarvasattvendriyapraveśaprayoganānākleśavāsanāsamuddhātajñānābhijñāvatījñānabhūmisaṁdarśanamukhaiḥ sarvasattvanānākarmapratipattijñānābhijñāvatījñānabhūmisaṁdarśanamukhaiḥ| etatpramukhānanabhilāpyabuddhakṣetraparamāṇurajaḥsamaiḥ sattvaparipākavinayopāyasaṁgrahamukhaistairbodhisattvāḥ sarvasattvabhavaneṣūpasaṁkrāntāḥ saṁdṛśyante sma| keciddevabhavaneṣu
kecinnāgabhavaneṣu kecid yakṣabhavaneṣu kecidgandharvabhavaneṣu kecidasurabhavaneṣu kecidgaruḍabhavaneṣu kecitkinnarabhavaneṣu kecinmahoragabhavaneṣu kecidbrahmendrabhavaneṣu kecinmanuṣyendrabhavaneṣu kecid yamanagareṣu kecit sarvapretālayeṣu kecit sarvanarakalokeṣu kecit sarvatiryagyonigatiṣu asaṁbhinnayā mahākaruṇayā asaṁbhinnena praṇidhānena asaṁbhinnena jñānena asaṁbhinnena sattvasaṁgrahaprayogena darśanavainayikānāṁ sattvānāṁ śravaṇavainayikānāmanusmṛtivainayikānāṁ svaramaṇḍalavainayikānāṁ nāmanadīnirghoṣavainayikānāṁ prabhāmaṇḍalavainayikānāṁ raśmijālapramuñcanavainayikānāṁ yathāśayānāaṁ sattvānāṁ paripākavinayārthaṁ jetavanānte bodhisattvā nānāvikurvitavyūhaiḥ sarvalokadhātusamudreṣu sarvasattvadhātuprasarān spharantaḥ saṁdṛśyante sma| na ca tathagatāpādamūlāduccalanti| kecit svabhavanakūṭāgārāsanaparivārā daśa diśaḥ spharantaḥ saṁdṛśyante, tathāgatapādamūlācca na calanti| kecinnirmitameghān pramuñcataḥ saṁdṛśyante sattvaparipākāya, tathāgataparṣanmaṇḍalācca na calanti| kecicchramaṇarūpeṇa kecidbrāhmaṇarūpeṇa kecitsarvapratiliṅgākalpārohapariṇāharūpeṇa kecidvaidyarūpeṇa kecidvaṇigrūpeṇa kecicchrubhājīvarūpeṇa kecinnartakarūpeṇa keciddevalakarūpeṇa kecit sarvaśilpādhārarūpeṇa sarvagrāmanagaranigamajanapadarāṣṭrarājadhānīṣūpasaṁkrāntāḥ saṁdṛśyante sma| kālavaśena kālamanuvartamānā anurūpakāyābhinirhārabhedena anurūpakāyavarṇasaṁsthānabhedena svarabhedena mantrabhedena īryāpathabhedena avasthānabhedena sarvajagadindrajālopamāyāṁ bodhisattvācaryāyāṁ sarvaśilpamaṇḍalaprabhāsanāyāṁ sarvajagajjñānoddyotanālokapradīpāyāṁ sarvasatyādhiṣṭhānavyūhāyāṁ sarvadharmāvabhāsanaprabhāyāṁ sarvadigyānavyavasthānaśodhanāyāṁ sarvadharmamaṇḍalapradīpāyāṁ bodhisattvacaryāyāṁ carantaḥ sarvagrāmanagaranigamajanapadarāṣṭrarājadhānīṣūpasaṁkrāntāḥ saṁdṛśyante sma sattvaparipākavinayāya||
Links:
[1] http://dsbc.uwest.edu/node/4541