Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > mahāyānaviṁśikā

mahāyānaviṁśikā

Parallel Devanagari Version: 
महायानविंशिका [1]

mahāyānaviṁśikā

na jñānācchūnyatā nāma kācidanyā hi vidyate|

viviktāvyatirekitvaṁ vivekasya yato matam|| 1

dvayaśūnyam hi vijñānam anyathā na prasajyate|

dvayāsattvān nivṛttasya dvayātmatvaprasangataḥ||2

tacchurutatathatārūpo bhagavān eva bhaṇyate|

vedyavedakasadbhāvavikalpādyasamāśrayaḥ||3

cittamātraṁ nirābhāsaṁ vihāro buddhabhūstathā|

etaddhi bhāṣitaṁ buddhairbhāsante bhāṣayanti ca||4

cittaṁ hi bhūmayaḥ sapta nirābhāsā tvihāṣṭamī|

dve bhūmayo vihāro 'tra 'śeṣā bhūmirmamātmikā||5

deśyante bhūmayaḥ sapta buddhaiścittavaśaṁ gatāḥ|

kāyavākcittadauṣṭhulyaṁ saptamyāṁ na pravartate||6

aṣṭamyāṁ āśrayastasya svapno 'pyasukhasaṁbhavaḥ|

- - - - - - - - - - - - - - - - - - - ------------------ ||7

1. avācyo vācakairdharmaḥ kṛpayā yena deśitaḥ|

namo 'cintyaprabhavāya buddhāyāsaṅgabuddhaye||8

2. svabhāvena na cotpannā nirvṛtāśca na tattvataḥ|

yathākāśaṁ tathā buddhāḥ sattvāścaivaikalakṣaṇāḥ||9

3. pārāvāraṁ na cotpannāḥ svabhāvena pratityajāḥ|

te 'pi śūnyā hi saṁskārāḥ sarvajñajñānagocarāḥ||10

4. sarvabhāvāḥ svabhāvena pratibimbasamā matāḥ|

śuddhāḥ śivasvabhāvāśca advayāstathatāsamāḥ||11

5. asatyātmani cātmatvaṁ kalpayitvā pṛthagjanāḥ|

sukhaduḥkham abhijñāśca sarvam eṣāṁ ca tattvataḥ||12

6. ṣaḍgatiryaśca saṁsāraḥ svargaśca paramaṁ sukham|

narake ca mahadduḥkhaṁ jarāvyādhirapī yatām||13

7. abhūtāṁ kalpanāṁ kṛtvā pacyante narakādiṣu|

svadoṣenaiva dahyante veṇavo vahninā yathā||14

8. yathā māyā tathā sattvā viṣayān paribhuñjate||

māyāmayīṁ gatiṁ yānti pratītyotpādarūpiṇīm||15

9. yathā citrakaro rūpaṁ yakṣasyātibhayaṅkaraṁ|

bibheti svayam ālikhya saṁsāre 'py abudhastathā||16

10. yathā paṅkaṁ svayaṁ kṛtvā kaścit patati bāliśaḥ|

tathāsatkalpanāpaṅke magnāḥ sattvā duruttare||17

11. abhāvaṁ bhavato dṛṣṭvā duḥkhāṁ vindati vedanām|

śaṅkāviṣeṇa bādhante viṣayā vitathāstathā||18

12. tāṁscaivāśaraṇān dṛṣṭvā karuṇādhīramānasāḥ|

niyojayanti saṁbodhau sattvān buddhā hitaṁkarāḥ||19

13. te 'pi saṁbhṛtasaṁbhārāḥ prāpya jñānam anuttaram|

kalpanājālanirmuktā buddhā syurlokabandhavaḥ||20

14. yato 'jātam anutpannaṁ samyak sattvārthadarśinaḥ|

tataḥ śūnyaṁ jagad dṛṣṭvā ādimadhyāntavarjitam||21

15. tena paśyanti saṁsāraṁ nirvāṇaṁ ca na cātmanaḥ|

nirlepaṁ nirvikāraṁ ca ādimadhyāntabhāsvaram||22

16. svapnānubhūtaviṣayaṁ pratibuddho na paśyati|

mohanidrāvibuddhaśca saṁsāraṁ naiva paśyati||23

17. māyāṁ vidhāya māyavī upasaṁharate yadā|

tadā na vidyate kiṁcid dharmāṇāṁ sā hi dharmatā||24

18. cittamātram idaṁ sarvaṁ māyākāravad utthitam|

tataḥ śubhāśubhaṁ karma tato janma śubhāśubham||25

19. kalpayanti yathā lokaṁ notpannāśca svayaṁ janāḥ|

utpādo hi vikalpo 'yaṁ artho bāhyo na vidyate||26

20. asvabhāveṣu bhāveṣu nityātmasukhasaṁjñinaḥ|

bhavārṇave bhramantyasmin bālā mohatamovṛtāḥ||27

kalpanājalapūrṇasya saṁsārasumahodadheḥ|

anākramya mahāyānaṁ ko vā pāraṁ tariṣyati||28

mahāyānaviṁśikā kṛtirāryanāgārjunapādānāṁ|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/mah%C4%81y%C4%81navi%E1%B9%81%C5%9Bik%C4%81

Links:
[1] http://dsbc.uwest.edu/node/3813