Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 6. prajñāpāramitāsamāsaḥ

6. prajñāpāramitāsamāsaḥ

Parallel Devanagari Version: 
६. प्रज्ञापारमितासमासः [1]

6. prajñāpāramitāsamāsaḥ

puṇyāni dānaprabhṛtīnyamūni

prajñāsanāthānyadhikaṁ vibhānti|

hiraṇmayānīva vibhūṣaṇāni

pratyuptaratnadyutibhāsvarāṇi || 1 ||

kriyāsu sāmarthyaguṇaṁ hi teṣāṁ

prajñaiva vistāriṇamādadhāti|

svārthapravṛttau viśadakramāṇāṁ

yathā manaḥsaṁtatirindriyāṇāṁ || 2 ||

kriyāsvayogyāni śarīrayantrāṇyā-

yurviyuktāni yathā na bhānti|

tathaiva kāryāṇi na bhānti loke

prajñāviyogena jadīkṛtāni || 3 ||

śraddhādikānāmapi cendriyāṇāṁ

prajñāgraṇī buddhirivendriyāṇām|

guṇāguṇān vetti hi tatsanāthaḥ

kleśakṣaye naipuṇametyataśca || 4 ||

prajñāviyogāt phalalālasānāṁ

naiva svatodānaviśuddhirasti|

tyāgaṁ parārthaṁ hi vadanti dānaṁ

śeṣastu vṛddhyārthamiva prayogaḥ || 5 ||

prajñāsamunmīlitacakṣuṣastu

dattvā svamāṁsānyapi bodhisattvāḥ|

naivonnatiṁ nāvanatiṁ prayānti

bhaiṣajyavṛkṣā iva nirviklapāḥ || 6 ||

evaṁ sa bhūmiṁ prathamāmupaiti

lokottarasyārthavidhipratiṣṭhām|

akrodhanaḥ prītisamṛddhacetā

dānairmahadbhirjagadarthacetāḥ || 7 ||

prāyeṇa yasyāṁ balacakravartī

bhavatyasaṁhāryamatiśca bodheḥ|

prajñāguṇādeśitasatpatho'tha

karmeṇa bhūmiṁ vimalāmupaiti || 8 ||

yasyāṁ prakṛtyaiva viśuddhaśīlaśca-

turmahādvīpapatiḥ sa bhūtvā|

narendracūḍāmaṇisatkṛtājñaḥ

sūryārhatāmeti yathā munīndraḥ || 9 ||

tataḥ paraṁ kāmiṣu daivateṣu

loke'pi ca dvitrisahasrasaṁkhye|

aiśvaryamāpnoti tataḥ paraṁ ca

bhūmiṁ viśodhya prabhavāṁ prabhāyāḥ || 10 ||

śīlasya śuddhiḥ kuta eva tasya

yaḥ prajñayā nāpahṛtāndhakāraḥ|

prāyeṇa śīlāni hi tadviyogād

āmarṣadoṣaiḥ kaluṣīkriyante || 11 ||

nātmārthamapyasti tu yasya śīlaṁ

prājñasya tasyāsti kathaṁ parārtham|

yo dṛṣṭadoṣo bhavabandhanānāṁ

lokān samastāṁstata ujjihīrṣuḥ || 12 ||

prajñāvipakṣairhṛdi soparāge

kṣamāguṇaḥ kena dhṛtiṁ labheta|

guṇāguṇāavekṣaṇakātarākṣe

khyāto guṇairvīrā iva kṣitīśe || 13 ||

prajñānvitānāṁ tu parāpakārāḥ

kṣamāguṇāḥ sthairyakarā bhavanti|

bhadrātmakānāmiva vāraṇānāṁ

karamāśrayā naikavidhā viṣeṣāḥ || 14 ||

niṣkevalaṁ vīryamapi śramāya

prajñāsanāthasya tu tasya kārye|

anuttaraḥ siddhiguṇo'bhyudeti

hartā tadutthasya pariśramasya || 15 ||

yasmāt paraṁ sūkṣamataraṁ na kiṁ cid

yannaipuṇānāṁ paramaḥ prakarṣaḥ|

yatkāmadoṣādibhirāvṛtānāṁ

manaḥpathaṁ naiva kadā cideti || 16 ||

tad dhyānamekāntasukhābhirāmaṁ

kathaṁ pravekṣyantyastāṁ manāṁsi|

sthūlāni doṣopacayairmahadbhiḥ

prajñotpathaṁ nyāyamivāśritānī || 17 ||

prajñānirudyogamaterhi dṛṣṭirnā-

yāti śuddhiṁ tadṛte na śīlam|

samyakasmādhis tadṛte na labhyo

duḥkhakṣayastadvirahāttathaiva || 18 ||

prājñastu doṣādbhayamīkṣamāṇaḥ

sukhānubaddhaṁ ca sukhaṁ guṇebhyaḥ|

vihāya doṣāñjagadarthakāmo

guṇābhirāmeṇa pathā prayāti || 19 ||

samudyatastena samādhimetya

prāpnoti vākkāyamanoviśuddhīḥ|

ato'navadyena balena yuktaḥ

pravartate lokahitodayeṣu || 20 ||

dānena cābhīpsitabhūyasaiva

priyairadīnairvacanāmṛtaiśca|

naiṣkāraṇorjasvalayā ca vṛttyā

parārthacaryāsu samaṁ samantāt || 21 ||

sāmānyamartheṣu ca darśayitvā

premṇā vaśīkṛtya manāṁsi teṣām|

karoti nirvāṇasukhe pratiṣṭhāṁ

prajñāguṇāvyāhatadharmacakraḥ || 22 ||

prajñādyarogaiśca balairamībhira-

dhyāsitaṁ nābhyupayātumīsā|

ajīvikādurgatimṛtyunindā-

śāradyadoṣāśrayaṇī bhayārtiḥ || 23 ||

bhayāni sarvāṇi hi doṣajāni

prajñā na doṣaiḥ sahavāsameti|

śaradvyapoḍhābhragavākṣapakṣā

bhā bhāskarasyeva tamaḥpratānaiḥ || 24 ||

sahasraraśmerudaye'pi yāni

tamāṁsi rundhanti jagadgatāni|

nāmaikaśeṣāṇi karoti tāni

prajñāprabhāyāḥ prasaraprabhāvaḥ || 25 ||

na tatra bhūyaḥ karaṇīyam asti

yatra prabhā sā balatāmupaiti|

yugāntakālānalasaṁhṛte hi

loke na dagdhavyakathāḥ prathante || 26 ||

jyotīṁṣi sarvāṇyapi saṁhitāni

prajñāprabhāṁ nālamathopayātum|

atastayā nāsti parātivṛddhirga-

rīyasī vāparihāṇijātiḥ || 27 ||

saṁpūrṇatāṁ yāti sukhena śikṣā

śīlāya cittapraśamāya caiva|

prajñābhiyuktasya yatastato'syāṁ

sarvābhisāreṇa parākrameta || 28 ||

yā skandhadhātvāyatanapravṛttau

satyāśrayā pratyayitā parīkṣā|

kālatraye'pyeṣa samāsayuktyā

prajñāvadātairviṣayapraveśaḥ || 29 ||

kīrtiṁ vitanvanti jinātmajānāṁ

prajñāvadātāścaritapradeśāḥ|

guṇadvīṣāmapyatiduṣkuhāṇāṁ

romāñcitā vismayapāratantryāt || 30 ||

prajñābalaṁ dīptataraprabhāvaṁ

nālaṁ prasoḍhuṁ sabalo'pi māraḥ|

prajñāṁśavo vibhramayānti cakṣurna

draṣṭum īśo hi yataḥ sa eva || 31 ||

kandarpanārācanipātasāhī

prajñāmayaṁ varma vitatya citte|

vyūḍhāni rūpaprabhṛtīnyanekānyeko-

'pi nirbhīrabhibhūya yāti || 32 ||

adhīrasātmyaṁ bhayaviklavaṁ vā

mūḍhocitaṁ śokaparigrahaṁ vā|

svalpātmacitteṣvavagāḍhamūlaṁ

roṣoparāgaṁ parijihmitaṁ vā || 33 ||

dīneṣu kārpaṇyamalīmasatvaṁ

kṛtāspadaṁ rāgiṣu cāpalaṁ vā|

tejovihīneṣvalasatvasattvaṁ

samuddhateṣvapraśamātmakatvam || 34 ||

tāṁstāṁśca līnānapi doṣaleśān

pṛthagvidhiṣvāśrayagahvareṣu|

samudbhavantyeva parākaroti

prajñā pratijñeva jagaddhitārthā || 35 ||

niveśya doṣakṣayadhīrasaumyāṁ

bhavasya tasyopari dṛṣṭilakṣmīm|

svayaṁ munīndrairabhiṣicyate yat

prahlādinā vyākaraṇāmṛtena || 36 ||

ūrṇāprabhābhiśca mahāmunīnāṁ

niśīthacandradyutihāsinībhiḥ|

yadājyadhārābhirivādhvaragnirvi-

bhāti mūrdhanyabhiṣicyamānaḥ || 37 ||

avāpya yasmān muniyauvarājyaṁ

samaṁ samantād visṛtātmabhāvaḥ|

lokasya duḥkhaṁ praśamatyayatnād

rajo mahāmegha iva pravṛṣṭaḥ || 38 ||

prajñāprabhāvopanataḥ sa sarvaḥ

prabhāvisāraḥ sugatātmajānām|

ko vismayo vātra sutapriyāyā

mātuḥ samīyādyadiyaṁ vibhūtiḥ || 39 ||

daśaprakāro'pi yadā munīnāṁ

tadāśrayādeva balaprakarṣaḥ|

udetyasādhāraṇasundaraśca

śeṣo'pyasaṁkhyo guṇaratnarāśiḥ || 40 ||

śāstrāṇi cakṣuḥpratimāni loke

nidhānabhūtāṁśca kalāviśeṣān|

mantrān paritrāṇakṛto vicitrān

dharmavyavasthāśca pṛthagviśeṣāḥ || 41 ||

paryāyacitraṁ ca vimokṣamārgaṁ

tattacca lokasya hitopapādi|

yadbodhisattvāḥ pravidarśayanti

prajñāprabhāvābhyudayaḥ sa sarvaḥ || 42 ||

divyapratispardhibhirindriyārthai-

rnarendrabhāve'pi hi bodhisattvāḥ|

na yadvirūpāṁ prakṛtiṁ vrajanti

prajñā guṇāmātyasanāthatā sā || 43 ||

paropakāraikarasā ca maitrī

rāgoparāgaprativarjitā ca|

parasya duḥkheṣu parā dayā ca

na śokabhārālasatāṁ gatā ca || 44 ||

anuddhātatvaṁ mudite'pi citte

tamonirārambhamupekṣitaṁ ca|

te te guṇā<ś>cābhyadhikaṁ vibhānti

prajñāniruddhapratipakṣamārgāḥ || 45 ||

ko nāma lokasya parārthasādhurduḥkhai-

kahetūni tamāṁsi hanyāt|

avyāhatā jñānaśayāśayeṣu

prajñā na cet syādatisūryādīptiḥ || 46 ||

tatprāptaye śrutam aśītivikalpacitraṁ

saṁceyam āśrayasahaṁ gurumabhyupetya|

dvātriṁśatā tadadhigamya vivardhayeta

samyaṅmanaḥ samavadhānakṛtairviśeṣaiḥ || 47 ||

alpaśruto'ndha iva vetti na bhāvanāyā

mārgaṁ vicintayati kāni ca tadvihīnaḥ|

tasmācchrutaṁ prati yateta tadāśrayā hi

prajñā samudbhavati cintanabhāvanābhyām || 48 ||

praśnairavigrahamukhaiśca kathāviśeṣairmī-

māṁsayārthagativīkṣaṇayā svayaṁ ca|

prajñāvivṛddhimabhitaḥ prayateta nityaṁ

dhyānena tadguṇavivṛddhikareṇa caiva || 49 ||

prajñābhyupāyavidhireṣa samāsatastu

dhyānaṁ tadarthaniyataḥ śrutivistaraśca|

tābhyāṁ samudbhavati hi prabhavo guṇānāṁ

prajñāprabhāsamudayo'gnirivāraṇībhyāṁ || 50 ||

vidvajjanācaritamārgasamāśrayācca

saṁmohahetugahanāni vivarjayeta|

tairāvṛto na hi vibhātyudayasthito'pi

toyāvalambijaladāntaritaḥ śaśīva || 51 ||

ālasyajṛmbhitamatitvam asatsahāyā

nidrānivṛttiraviniścayaśīlatā ca|

jñāne muneriva kutūhalitānivṛttirmithyā-

bhimānaparisaṁkucitāśca pṛcchāḥ || 52 ||

dainyena cātmaparitāpasamudbhavena

vidvajjanābhigamanādarakātaratvam|

mithyāvikalpapaṭutā vitathā ca dṛṣṭirmohāya

tatpraśamanāya tu tadvipakṣāḥ || 53 ||

skandheṣu sāyatanadhātuṣu satyayuktyo

hetudbhaveṣu śucayānavinirṇaye ca|

dharmeṣu kauśalamaśeṣata eva yacca

prajñāprayogaviṣayo'ṣṭavikalpa eṣaḥ || 54 ||

niḥsāraphenanicayairaviśeṣi rūpaṁ

tisro'pi budbudalavā iva vedanāśca|

saṁjñāpi kāmaguṇaviprasṛtān satṛṣṇān

bālān mṛgāniva vilobhayate marīciḥ || 55 ||

saṁskārajātirapi tulyaguṇā kadalyā

vijñānato'pi na ca yuktatarāsti māyā|

yanniśrayādbhramati naikavikalpaceṣṭaṁ

bhūtābhibhūtakuṇapapratimaṁ śarīram || 56 ||

nātmā tadīyamapi cātra na kiṁ cid asti

saṁghāta eṣa vividhāśūcisaṁnidhānaḥ|

bālān pralambhayata eva ca sattvasaṁjñā

svacchandaceṣṭa iva yantravidhau suyukte || 57 ||

ātmā na cakṣurapi ca kṣaṇabhaṅguratvāt

tadvan na cakṣuṣi na cātra yathaiva cakṣuḥ|

ādhyātmikāyatanaśeṣam aśeṣam evam

ātmīyavastuviṣayo'pi ca tadvivekī || 58 ||

bāhyeṣu dhātuṣu śarīrasamāśritānāṁ

nālpo'pi lakṣaṇavirodhakṛto'sti bhedaḥ|

vijñānadhāturapi ca kṣaṇikaḥ sa nātmā

tasmātparo'pi ca nabhaḥkusumaiḥ samānaḥ || 59 ||

ityetadudbhavati kevalameva duḥkhaṁ

tṛṣṇāvimūḍhamanaso vigmāttu tasyāḥ|

śāntiḥ parā bhavati tarṣaharastu mārgaḥ

śīlaṁ samādhipariśuddhatayā ca dṛṣṭiḥ || 60 ||

tattatpratītya bhavatīti viśuddha-

dṛṣṭirnāstyasti veti samupaiti sa naiva kiṁ cit|

māyāmayaṁ jagadidaṁ pratibhāti tasya

tasmāt sukhādiṣu bhavatyavikāradhīraḥ || 61 ||

āsīdbhaviṣyati ca yat tad apīdṛgeva

kaḥ saṁbhavo yadasukhaṁ na bhaved bhavebhyaḥ|

evaṁ vyatītaviṣayeṣvapi vītarāgo

naivābhinandati bhavāṁśca bhaviṣyato'pi || 62 ||

ākārabhedaparuṣe puruṣo'parādhī

ko nāma gūḍhanakharasphuṭadṛṣṭicihne|

tatpraiṣyavṛttikapaṭānyanucintya rajyed

viśvāsameva ca yathocitamatra yāyāt || 63 ||

evaṁ vimuktamatirapyanukampakastu

kleśāntaraṁ jagadanāthamavekṣamāṇaḥ|

hīneṣu niṣpraṇayabuddhirudārabhāvān

nirvātumicchati na buddhaguṇānalabdhvā || 64 ||

lokārthasādhanavidhāvasamartharūpaṁ

yānadvayaṁ samavādhūya sa pūrvameva|

kāruṇyadeśitapatho munirājayānam

ātasthivān parahitaikarasasvabhāvam || 65 ||

hīnociteṣu na matirnamati praṇītā

saṁtiṣṭhate mahati nāmahatī kadā cit|

saṁsyandate śucibhireva śucisvabhāvaṁ

tulyaistathānyadapi śāsvata eṣa yogaḥ || 66 ||

svapnopamāni vigaṇayya sukhāsukhāni

saṁmohadoṣakṛpaṇāṁ janatāṁ ca teṣu|

ātmārtha eva gurutāṁ katham asya yāyād

vyāpārabhāramavadhūya parārtharamyam || 67 ||

yaḥ sarvalokahitakāraṇasarvaceṣṭastya-

ktvātmadṛṣṭiviṣayaṁ vitathābhimānam|

sarvatra śāntamatiradvayamārgacārī

so'tyadbhutaścaritanirvṛta eva loke || 68 ||

prajñāviśuddhikaramuttamayānametat

sarvajñatā tadudayā hi mahāmunīnām|

lokasya yā nayanatāmiva saṁprayāti

dīptāṁśumaṇḍalatalotpatitā prabheva || 69 ||

saṁsāradoṣabharanirmathito'pi naiva

prajñāvivecanatayā parikhīdyate yaḥ|

nātmābhikhedapariviklavatāṁ sa yāti

yānasya buddhaguṇasaṁjananasya loke || 70 ||

paśyanti cābhutamayaṁ sugataprabhāvaṁ

romāñcakañcukitasarvaśarīradeśāḥ|

tadgāminaṁ pariharanti ca yānamārgaṁ

kiṁ nāma kāraṇamṛte śaṭhaceṣṭitebhyaḥ || 71 ||

ko nāma mārakalinānabhibhūtacetāḥ

saṁbuddhadharmaguṇaratnanidhānabhūtam|

sarvajñayānamapayānam anarthapaṅkād

ākroṣṭumarhati na cejjagato'sya vairam || 72 ||

lokārthasādhanapare jinarājavaṁśe

prajñānimīlitanayeṣu pariskhalatsu|

cittaṁ narasya karuṇāmṛdu kasya na syāt

tanmohadoṣaśamanāya dṛḍhaṁ ca vīryam || 73 ||

prajñāyā janayati yaḥ parāṁ viśuddhiṁ

nirmokṣaḥ kathamiva tasya dūrataḥ syāt|

naivāsmātparataramasti śīlam anyat

tattasmād bhajata vimokṣakāṅkṣiṇo hi || 74 ||

|| prajñāpāramitāsa[māsa]ścāyaṁ pāramitāsamāsaḥ ||

viśuddhamaunīndramanastaḍāga-

prasūtasūtrāntasaroruhebhyaḥ|

ādāya śurabhramareṇa samyag

madhūrjitaṁ pāramitāsamāse ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4846

Links:
[1] http://dsbc.uwest.edu/node/4852