Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 38 kṣānyavadānam

38 kṣānyavadānam

Parallel Devanagari Version: 
३८.क्षान्यवदानम् [1]

38. kṣānyavadānam |

te jayanti dhṛtiśīlinaḥ paraṁ

nirvikārarucisūcitādbhutāḥ |

śeṣavat pṛthulabhāranirvyathāḥ

ye vahanti sukṛtakṣamāḥ kṣamām || 1 ||

purā purā puṇyaviparyayeṇa

ripuḥ prajānāṁ janitaprakampaḥ |

udunbanāmā nibiḍopatāpai-

ryakṣa kṣayāyaiva kṛtakṣaṇo'bhūt ||2 ||

akālakālaṁ tamanāthabandhu-

rlokānukampī bhagavān prasahya |

śikṣopadeśaṁ śaraṇaṁ prapannaṁ

śamābhidhāyī vinaye nyayuṅkta || 3 ||

tasmin praśānte bhuvanopatāpe

draṣṭuṁ prahṛṣṭaḥ sugataṁ sametya |

saṁcāriṇaṁ nākapatiḥ praṇamya

tatkālajātasmitamityuvāca ||4 ||

kasmādakasmāt smitacandralekhā

mukhāmbuje bhāti tavādbhuteyam |

akāraṇaṁ sattvasudhāsamudrā

na lokasāmānyatayām hasanti || 5 ||

śrutveti vākyaṁ tridaśeśvarasya tat

taṁ sarvadarśī bhagavān babhāṣe |

asmin pradeśe nijapūrvavṛttaṁ

smṛtvā smtaṁ jātamidaṁ mamendraṁ || 6 ||

purā muniḥ kṣāniratirvane'smi-

nnuvāsa nirvāsitaroṣadoṣaḥ |

yo'bhūdbhuvo rāgarajaḥsvabhāve

vidveṣavānindurivāravinde || 7 ||

athottarāśādhipatirvasante

vanāntarālokanakautukena |

sāntaḥpuraḥ kelisukhāya kāmī

tadāśramopāntamahīmavāpa ||8 ||

rāgī kalirnāma sa bhūmipālaḥ

pādaprahārairvadanāsavaiśca |

lebhe vilāseṣu nitambinīnā-

maśokaśobhāṁ bakulaśriyaṁ ca || 9 ||

diśastapolopapṛthuprakopa-

bhrūbhaṅgavṛndairiva tāpasānām |

tatra bhramadbhirbhramarairbabhūvuḥ

kāmāgnidhūmairiva sāndhakārāh || 10 ||

līlāvilolāḥ pavanākulālī -

stanāvanamrāḥ stabakā latānām |

raktādharāḥ pāṭalapallavānām

prāpurvilāsaṁ lalanā latānām || 11 ||

rājāṅganāḥ kautukavibhrameṇa

vane carantyastamṛṣiṁ vilokya |

acañcaladhyānasamādhisaktaṁ

vimuktarāgaṁ parivārya tasthuḥ || 12 ||

taddeśamabhyetya nareśvaro'tha

dṛṣṭvā vabhūbhiḥ parivāritaṁ tam |

īrṣyāprakopānaladurnirīkṣyaḥ

ciccheda tasyāśu sa pāṇipādam || 13 ||

chinnāṅgavargo'pi sa nirvikāra-

ścukopa bhūpāya na nāma dhīraḥ |

nyavārayat krūrataraṁ ca tasmai

gandharvayakṣoragadevasaṁgham || 14 ||

tataḥ prayāte nṛpatau puraṁ svāṁ

sametya sarve munayo vanebhyaḥ |

taṁ tatra kṛtāvayavaṁ vilokya

kṣāntā api krodhadhutā babhūvuḥ || 15 ||

śāpapradānābhimukhān nivārya

kṣantavyamityeva sa tānuvāca |

kṣāmāsamāliṅgitamānasānām

kopakriyābhiḥ kriyate na saṅgaḥ || 16 ||

vikāravego'pi na pāṇipāda-

cchede mamābhūd yadi vītamanyoḥ |

satyena tenākṣatadeha eva

syāmityavādīt sa punaḥ prasādī || 17 ||

tataḥ kṣaṇāt saṁgatapāṇipādaṁ

rūḍhavraṇaṁ pretya sadodayena |

apūjayat kṣāntiguṇaṁ stavena

taṁ devatā sattvasitaiśca puṣpaiḥ || 18 ||

rājāpi tatkilbiṣakālakūṭa-

visphoṭasaṁghaṭṭavinaṣṭaceṣṭaḥ |

pūrotkaṭāvartavivartamānaḥ

saṁvartapākaṁ narakaṁ jagāma || 19 ||

yo'bhūtpurā kṣāntiratirmaharṣiḥ

so'haṁ kaliryaśca sa devadattaḥ |

atītavṛttasmaraṇena śakra

nākāraṇaṁ jātamidaṁ smitaṁ me || 20 ||

iti bhagavataḥ śrutvā vākyaṁ sa vismayamānasaḥ

pramadavikacavyaktotsāhā vahannayanāvalīḥ |

taraṇikiraṇasparśeneva sphuṭaḥ kamalākara-

stridaśavasatiṁ prītaḥ prāyāt patistridivaikasām || 21 ||

iti kṣemendraviracitāyāṁ bodhisattvāvadānakalpalatāyāṁ

kṣāntyavadānamaṣṭatriṁśaḥ pallavaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5844

Links:
[1] http://dsbc.uwest.edu/node/5892