Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 5 sāgarameghaḥ

5 sāgarameghaḥ

Parallel Devanagari Version: 
५ सागरमेघः [1]

5 sāgarameghaḥ|

atha khalu sudhanaḥ śreṣṭhidārakastāṁ kalyāṇamitrānuśāsanīmanuvicintayan, taṁ lokamanusmaran, taṁ bodhisattvavimokṣaṁ vicārayan, taṁ bodhisattvasamādhinayamanumārjan, taṁ bodhisattvasāgaranayamavalokayan, taṁ buddhamaṇḍalamabhimukhamadhimucyamānaḥ, taṁ buddhadarśanadiśamabhilaṣan, taṁ buddhasamudramanuvicintayan, tāṁ buddhaparaṁparāmanusmaran, taṁ buddhanayānugamamanugacchan, taṁ buddhagaganamanuvilokayan, anupūrveṇa yena sāgaramukhaṁ dikpratyuddeśo yena ca sāgaramegho bhikṣustenopasaṁkramya sāgarameghasya bhikṣoḥ pādau śirasābhivandya sāgarameghaṁ bhikṣumanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya sāgarameghasya bhikṣoḥ purataḥ prāñjaliḥ sthitvā etadavocat-ahamārya anuttarāṁ samyaksaṁbodhimabhisaṁprasthito'nuttaraṁ jñānasāgaramavatartukāmaḥ| na ca jāne kathaṁ bodhisattvā vivartante lokavaṁśāt| āvartante tathāgatavaṁśe| uttaranti saṁsārasāgarāt| avataranti sarvajñajñānasāgaram| uccalanti bālapṛthagjanabhūmīḥ| saṁpadyante tathāgatakule| vivartante saṁsārasrotasaḥ| pravartante bodhisattvacaryāsrotasi, nivartante saṁsārasāgaragaticakrāt| āvartante bodhisattvacaryāpraṇidhānacakram| pramardayanti sarvamāramaṇḍalam| dyotayanti sarvabuddhamaṇḍalaprabhavam| śoṣayanti tṛṣṇāsāgaram| vivardhayanti mahākaruṇātoyam| pithanti sarvākṣaṇāpāyadurgativinipātadvārāṇi| vivṛścanti svarganirvāṇadvāram, vinirbhindanti traidhātukanagarakapāṭam| vivṛṇvanti sarvajñatāpuradvārakapāṭam| vijahanti sarvopakaraṇatṛṣṇām| utpādayanti sarvajagatsaṁgrahapraṇidhim||

evamukte sāgaramegho bhikṣuḥ sudhanaṁ śreṣṭhidārakametadavocat-sādhu sādhu kulaputra, yattvayā anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na hi kulaputra anavaropitakuśalamūlānāṁ sattvānāṁ bodhāya cittamutpadyate| samantamukhakuśalāvabhāsapratilabdhānāmupāyagarbhamārgasamādhijñānālokāvabhāsitānāṁ vipulapuṇyasāgarasaṁbhṛtasaṁbhārāṇāṁ sarvaśuklopacayāpratiprasrabdhānāṁ sarvakalyāṇamitropastabdhopāyāparikhinnānāṁ kāyajīvitanapekṣāṇāṁ sarvavastūdgrahavigatānāmanimnonnatapṛthivīsamacittānāmā prakṛtikṛpāsnehānugatānāṁ sarvabhavagatisaṁvāsābhimukhānāṁ tathāgataviṣayābhilāṣiṇāṁ sattvānāṁ bodhāya cittamutpadyate| yaduta mahākaruṇācittaṁ sarvasattvaparitrāṇāya, mahāmaitrīcittam sarvajagatsamayogatāyai, sukhacittaṁ sarvajagadduḥkhaskandhavyupaśamanāya, hitacittaṁ sarvākuśaladharmavinivartanatāyai, dayācittaṁ sarvabhayārakṣāyai, asaṅgacittaṁ sarvāvaraṇavinivartanatāyai, vipulacittaṁ sarvadharmadhātuspharaṇatāyai, anantacittamākāśadhātusamavasaraṇasamatānugamāya, vimalacittaṁ sarvatathāgatadarśanavijñaptyai, viśuddhacittaṁ tryadhvāvaśeṣajñānaspharaṇatāyai, jñānacittaṁ sarvāvaraṇajñānavinivartanatāyai sarvajñajñāsāgarāvataraṇatāyai||

ahaṁ kulaputra pūrṇāni dvādaśa varṣāṇi iha sāgaramukhe dikpratyuddeśe viharāmi imaṁ mahāsāgaramārambaṇīkṛtya āmukhīkṛtya, yaduta mahāsāgarasya vipulāpramāṇatāmanuvicintayan vimalaprasannatāṁ ca gambhīraduravagāhatāṁ ca anupūrvanimnasusthitāṁ ca anekaratnākaravicitratāṁ ca vāriskandhāpramāṇatāṁ ca acintyodāravarṇavimātratāṁ ca anantabhūtāṁ ca vicitrodārapraṇādhivāsanatāṁ ca mahāmeghapraticchannatāṁ ca antarāpurṇatāṁ ca anuvicintayan| tasya mama kulaputra evaṁ bhavati-asti na punaranyaḥ kaścidiha loke yo'smānmanāsāgarādvipulataraśca vistīrṇataraśca apramāṇataraśca gambhīrataraśca vicitrataraśca| tasya mama kulaputra evaṁ yoniśaścintāmanasikāraprayuktasya mahāsāgarasyādhastānmahāpadmaṁ prādurabhūt| aparājitamaṇiratnendranīlamaṇivajradaṇḍaṁ mahāvaiḍūryamaṇiīratnāvataṁsakaṁ jāmbūnadasuvarṇavimalavipulapatraṁ kālānusāricandanakalikāvyūham aśmagarbharatnakesaropetaṁ sāgaravipulavistīrṇapramāṇaṁ daśāsurendraśatasahasrasaṁdhāritadaṇḍagarbhaṁ daśamaṇiratnaśatasahasravicitraratnajālasaṁchannaṁ daśanāgendraśatasahasragandhodakameghābhipravarṣitaṁ daśagaruḍendraśatasahasramukhapralambitapaṭṭamaṇidāmahāraṁ daśakinnarendraśatasahasrahitacittasaṁprekṣitaṁ daśamahoragendraśatasahasramukhapraṇatopacāraṁ daśarākṣasendraśatasahasrapraṇatakāyābhipūjitaṁ daśagandharvendraśatasahasravicitratūryasaṁgītistutopacitaṁ daśadevendraśatasahasradivyapuṣpagandhamālyadhūpavilepanacūrṇacīvaracchatradhvajapatākāmeghābhipravarṣitaṁ daśabrahmendraśatasahasramūrdhapraṇatopacāraṁ daśaśuddhāvāsakāyikādevatāśatasahasrakṛtāñjalipuṭanamaskṛtaṁ daśacakraparivartamanujendraśatasahasrasaptaratnapratyudgatābhipūjitaṁ daśasāgaradevatāśatasahasrābhyudgatanamaskṛtaṁ daśajyotīrasamaṇiratnaśatasahasraraśmivyūhāvabhāsitaṁ daśapuṇyaśuddhamaṇiratnaśatasahasrasuniścitavinyastopaśobhitaṁ daśavairocanamaṇiratnaśatasahasravimalagarbhaṁ daśaśrīmaṇiratnaśatasahasramahāśrīpratāpanaṁ daśavicitrakośamaṇiratnaśatasahasrānantāvabhāsitaṁ daśajambūdhvajamaṇiratnaśatasahasrasuparigṛhitasthitaprāptopaśobhitaṁ daśavajrasiṁhamaṇiratnaśatasahasrāparājitavyūhaṁ daśasūryagarbhamaṇiratnaśatasahasrodārottaptopacitaṁ daśaruciramaṇiratnaśatasahasravividhavarṇopacāraṁ daśacintārājamaṇiratnaśatasahasrākṣayavyūhaprabhojjvalitam| tacca mahāpadmaṁ tathāgatalokottarakuśalamūlanirjātaṁ bodhisattvāśayaṁsaṁprasthitaṁ sarvadigabhimukhavijñapanaṁ mayāgatadharmaniryātaṁ nirāmagandhakarmasaṁbhutam araṇādharmatānayavyūhaṁ svapnasamadharmatāsamudācāram anabhisaṁskāradharmanayamudritam asaṅgadharmanayānugataṁ samantāddaśadikkuladharmadhātuspharaṇaṁ buddhaviṣayaprabhāvabhāsanākulam, yasya na śakyamasaṁkhyeyaiurapi kalpaśatasahasrairākāraguṇasaṁsthānavarṇavyūhaparyanto'dhigantum| tacca mahāpadmaṁ tathāgatakāyaparyaṅkapariṣphuṭaṁ paripūrṇaṁ paśyāmi| taṁ ca tathāgatakāyamita upādāya yāvadbhavāgraparamaṁ paśyāmi| tasya ca tathāgatasya acintyamāsanavyūhaṁ paśyāmi| acintyaparṣanmaṇḍalavyūhān| acintiyān prabhāmaṇḍalavyūhān| acintyāṁ lakṣaṇasaṁpadamacintyāmanuvyañjanacitratāmacintyāṁ buddhavṛṣabhitām| acintyaṁ buddhavikurvitam| acintyāṁ tathāgatavarṇaviśuddhim| acintyāmavalokitamūrdhitām| acintyāṁ prabhūtajihvatāṁ paśyāmi| acintyān buddhasarasvatīvyūhān śṛṇomi| acintyāṁ balāpramāṇatām, acintyāṁ vaiśaradyavyūhaviśuddhim, acintyaṁ pratisaṁvidbalābhinirhāramanugacchāmi| acintyaṁ pūrvabodhisattvacaryāsamudāgamamanusmarāmi| acintyamabhisaṁbodhivikurvitaṁ paśyāmi| acintyaṁ dharmameghābhinigarjitam, acintyaṁ samantadarśanavijñaptyāśrayavyūhaṁ śṛṇomi| acintyāpramāṇāṁ vāmadakṣiṇena śarīravibhaktim, acintyaṁ sattvārthakāyapariprāptiṁ paśyāmi||

sa ca me tathāgato dakṣiṇaṁ pāṇiṁ prasārya śirasaṁ parimārjya samantanetraṁ nāma dharmaparyāyaṁ sarvatathāgataviṣayaṁ bodhisattvacaryāprabhāvanaṁ sarvadharmadhātutalaprabhedāvabhāsanaṁ sarvadharmamaṇḍalasamavasaraṇāvabhāsanaṁ sarvakṣetramaṇḍalākāraviśuddhyālokaṁ sarvaparapravādimaṇḍalavikiraṇaṁ sarvamārakalipramardanaṁ sarvasattvadhātusaṁtoṣaṇaṁ sarvasattvacittagahanāvabhāsanaṁ sarvasattvayathāśayavijñāpanaṁ sarvasattvendriyacakraparivartaprabhāsanaṁ prakāśayati| taṁ cāhaṁ samantanetraṁ dharmaparyāyamudgṛhṇāmi saṁdhārayāmi pravartayāmi puanidhyāyāmi evaṁrūpeṇodgaheṇa, yasya likhyamānasya mahāsamudrāpskandhapramāṇā ca maṣiḥ, sumeruparvatarājamātrakalamasaṁcayaḥ kṣayaṁ vrajet| na ca tasya dharmaparyāyasya ekaikasmātparivartādekaikasmāddharmadvārākaikasmāddharmanayādekaikasmāddharmayoneḥ ekaikasmāddharmapadaprabhedāt kṣaya upalabhyate, na ūnatvaṁ vā paryādānaṁ vā paryavasthānaṁ vā paryantaniṣṭhā vā||

iti hi kulaputra pūrṇāni dvādaśa varṣāṇyahamimaṁ samantanetraṁ dharmaparyāyamudgṛhītavān| evaṁrūpeṇodgaheṇa yadekadivasena asaṁkhyeyan parivartān paryavāpnomi śrutodgahaṇadhāraṇyālokāvabhāsena| asaṁkhyeyān parivartānavatarāmi śāntamukhadhāraṇyālokāvabhāsena| asaṁkhyeyān parivartān avatarāmi śāntamukhadhāraṇyālokāvabhāsena| asaṁkhyeyān parivartān samavasarāmi anantāvartadhāraṇyālokāvabhāsena| asaṁkhyeyān parivartān vibhāvayāmi praticinomi bhūmyavacāraṇānugamadhāraṇyālokāvabhāsena| asaṁkhyeyān parivartān paryādadāmi tejovatīdhāraṇyālokāvabhāsena| asaṁkhyeyān parivartān abhinirharāmi padmavyūhadhāraṇyālokāvabhāsena| asaṁkhyeyān parivartān saṁprakāśayāmi svaraviviktadhāraṇyālokāvabhāsena| asaṁkhyeyān parivartān pratibhajāmi gaganagarbhadhāraṇyālokāvabhāsena| asaṁkhyeyān parivartān pravistarāmi jyotiṣakūṭadhāraṇyālokāvabhāsena| asaṁkhyeyān parivartān parisaṁsthāpayāmi sāgaragarbhadhāraṇyālokāvabhāsena| ye ca me kecit sattvā upasaṁkrāmanti pūrvasyāṁ diśi devā vā devendrā vā nāgā vā nāgendrā vā yakṣā vā yakṣendrā vā asurā vā asurendrā vā garuḍā vā garuḍendrā vā mahoragā vā mahoragendrā vā manuṣyā vā manuṣyendrā vā brahmāṇo vā brahmendrā vā, tān sarvānatraiva samantanetre tathāgatabodhisattvacaryāvabhāse dharmaparyāye pratiṣṭhāpayāmi niveśayāmi| sarveṣāṁ ca teṣāmeva samantanetraṁ dharmaparyāyaṁ rocayāmi nirūpayāmi paridīpayāmi saṁvarṇayāmi saṁdarśayāmi vibhajāmi vistārayāmi uttānīkaromi vivarāmi pramuñcāmi avabhāsayāmi| yathā purvasyāṁ diśi, evaṁ dakṣiṇāyāḥ paścimāyā uttarāyā uttarapūrvāyāḥ purvadakṣiṇāyā dakṣiṇapaścimāyāḥ paścimottarāyā adha urdhvāyāśca diśaḥ ye kecit sattvā upasaṁkrāmanti-pūrvavat||

etamahaṁ kulaputra, ekaṁ dharmaparyāyaṁ jānāmi| kiṁ mayā śakyaṁ bodhisattvānāṁ caryā jñātuṁ guṇān vā vaktuṁ sarvabodhisattvacaryāsamudrāvatīrṇānāṁ pariśuddhapraṇidhyanugamena, sarvapraṇidhānasāgarāvatīrṇānāṁ sarvakalpasaṁvāsavyavacchedāya, sarvasattvasaṁsārāvatīrṇānāṁ yathāśayacaryānuvartanatāyaiḥ sarvajagaccittasāgarāvatīrṇānāmajñānavijñaptyā, sarvaguṇasāgarāvatīrṇānāmasaṅgadaśabalajñānāvalokasaṁjananatāyai, sarvasattvendriyasāgarāvatīrṇānāṁ paripācanavinayakālānatikramaṇatāyai, sarvakṣetrasāgarāvatīrṇānāṁ sarvakṣetraviśuddhipraṇidhyabhinirhāreṇa, sarvabuddhasāgarāvatīrṇānāṁ tathāgatapūjopasthānapraṇidhibalena, sarvadharmasāgarāvatīrṇānāṁ jñānavijñaptyā, sarvaguṇasāgarāvatīrṇānāṁ pratipatyanugamena, sarvajaganmantrasāgarāvatīrṇānāṁ sarvamantresu dharmacakrapravartanābhinirharaṇatāyai||

gaccha kulaputra, ayamihaiva dakṣiṇāpathe itaḥ ṣaṣṭiyojanaiḥ sāgaratīraṁ nāma laṅkāpatham| tatra supratisthito nāma bhikṣuḥ prativasati| tamupasaṁkramya paripṛccha kathaṁ bodhisattvena mahāsattvena bodhisattvacaryā pariśodhayitavyā||

atha khalu sudhanaḥ śreṣṭhidārakaḥ sāgarameghasya bhikṣoḥ pādau śirasābhivandya sāgarameghaṁ bhikṣumanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya avalokya sāgarameghasya bhikṣorantikāt prakrāntaḥ||3||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4489

Links:
[1] http://dsbc.uwest.edu/node/4544