The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
aṣṭamaṁ kośasthānam
oṁ namo buddhāya||
dvidhā dhyānāni catvāri proktāstadupapattayaḥ|
samāpattiḥ śubhaikāgyraṁ pañcaskandhāstu sānugam||1||
vicāraprītisukhavat pūrvapūrvāṅgavarjitam|
tathārūpyāḥ catuskandhāḥ adhobhūmivivekajāḥ||2||
vibhūtarūpasaṁjñākhyāḥ saha sāmantakaistribhiḥ|
nārūpye rūpasadbhāvaḥ rūpotpattistu cittataḥ||3||
ākāśānantyavijñānanatyākiṁcanyasaṁjñakāḥ|
tathāprayogāt māndyāttu nasaṁjñānāpyasaṁjñakaḥ||4||
iti maulaṁ samāpattidravyamaṣṭavidhaṁ tridhā|
sapta āsvādanavacchuddhānāsravāṇi aṣṭamaṁ dvidhā||5||
āsvādanāsaṁprayuktaṁ satṛṣṇaṁ laukikaṁ śubham|
śuddhakaṁ tattadāsvādyaṁ lokattaramanāsravam||6||
pañcādye tarkacārau ca prītisaukhyasamādhayaḥ|
prītyādayaḥ prasādaśca dvitīye'ṅgacatuṣṭayam||7||
tṛtīye pañca tūpekṣā smṛtiḥ prajñā sukhaṁ sthitiḥ|
catvāryante'sukhāduḥkhopekṣāsmṛtisamādhayaḥ||8||
dravyato daśa caikaṁ ca prasrabdhi sukhamādyayoḥ|
śraddhā prasādaḥ prītistu saumanasyaṁ dvidhāgamāt||9||
kliṣṭeṣva satprītisukhaṁ prasādaḥ saṁpradhīḥ smṛtiḥ|
upekṣāsmṛtiśuddhiśca kecit prasrabdhyupekṣaṇe||10||
aṣṭāpakṣālamuktatvādāniñjaṁ tu caturthakam|
vitarkacārau śvāsau ca sukhādi ca catuṣṭayam||11||
saumanasyasukhopekṣā upekṣāsumanaskate|
sukhopekṣe upekṣā pravido dhyānopapattiṣu||12||
kāyākṣiśrotravijñānaṁ vijñaptyutthāpakaṁ ca yat|
dvitīyādau tadādyāptaṁ akliṣṭāvyākṛtaṁ ca tat||13||
atadvān labhate śuddhaṁ vairāgyeṇopapattitaḥ|
anāsravaṁ tu vairāgyāt kliṣṭaṁ hānyupapattitaḥ||14||
tṛtīyādyāvadūrdhvādho 'nāsravānantaraṁ śubham|
utpadyate tathā śuddhāt kliṭaṁ cāpi svabhūmikam||15||
kliṣṭāt svaṁ śuddakaṁ kliṣṭaṁ evaṁ cādharaśuddhakam|
cyutau tu śuddhakāt kliṣṭaṁ sarvaṁ kliṣṭāttu nottaram||16||
caturdhā śuddhakaṁ hānabhāgīyādi yathākramam|
kleśotpattisvabhūmyūrdhvānāsravānuguṇaṁ hi tat||17||
dve trīṇi trīṇi caikaṁ ca hāna bhāgādyanantaram|
gatvāgamya dvidhā bhūmīraṣṭau śliṣṭai kalaṅghitāḥ||18||
vyutkrāntakasamāpattirvisabhāgatṛtīyagā|
svādhobhūmyāśrayā eva dhyānārūpyāḥ vṛthā'dharam||19||
āryākiṁcanyasāṁmukhyāt bhavāgre tvāsravakṣayaḥ|
satṛṣṇāḥ svabhavālambāḥ dhyānaṁ sadviṣayaṁ śubham||20||
na maulāḥ kuśalārūpyāḥ sāsravādharagocarāḥ|
anāsraveṇa hīyante kleśāḥ sāmantakena ca||21||
aṣṭau sāmantakānyeṣāṁ śuddhāduḥkhāsukhāni hi|
ārya cādyaṁ tridhā kecit atarka dhyānamantaram||22||
tridhā aduḥkhāsukhaṁtacca mahābrahmaphalaṁ ca tat|
savitarkavicāro'dhaḥsamādhiḥ parato'dvayaḥ||23||
ānimittaḥ samākāraiḥ śūnyatānātmaśūnyataḥ|
pravartate apraṇihitaḥ satyākārairataḥ paraiḥ||24||
śuddhāmalāḥ nirmalāstu te vimokṣamukhatrayam|
śūnyatāśunyatādyākhyāstrayo'parasamādhayaḥ||25||
ālambete aśaikṣaṁ dvau śūnyataścāpyanityataḥ|
ānimittānimittastu śāntato'saṁkhyayā kṣayam||26||
sāsravāḥ nṛṣu akopyasya saptasāmantavarjitāḥ|
samādhibhāvanā dhyānaṁ subhamādyaṁ sukhāya hi||27||
darśanāyākṣyabhijñeṣṭā dhībhedāya prayogajāḥ|
vajropamo'ntye yo dhyāne sāsravakṣayabhāvanā||28||
apramāṇāni catvāri vyāpādādivipakṣataḥ|
maitryadveṣaḥ api karuṇā muditā sumanaskatā||29||
upekṣā'lobhaḥ ākāraḥ sukhitā duḥkhitā vata|
modantāmiti sattvācca kāmasattvāstu gocaraḥ||30||
dhyānayormuditā anyāni ṣaṭ su kecittu pañcasu|
na taiḥ prahāṇaṁ nṛṣveva janyante tryanvito dhruvam||31||
aṣṭau vimokṣāḥ prathamāvaśubhā dhyānayordvayoḥ|
tṛtīyo'ntye sa cālobhaḥ śubhārūpyāḥ samāhitāḥ||32||
nirodhastu samāpattiḥ sūkṣmasūkṣmādanantaram|
svaśuddhakādharāryeṇa vyutthānaṁ cetasā tataḥ||33||
kāmāptadṛśyaviṣayāḥ prathamāḥ ye tvarūpiṇaḥ|
te'nvayajñānapakṣordhvasvabhūduḥkhādigocarāḥ||34||
abhibhvāyatanānyaṣṭau dvayamādyavimokṣavat|
dve dvitīyavat anyāni punaḥ śubhavimokṣavat||35||
daśa kṛtsnāni alobhāṣṭau dhyāne'ntye gocaraḥ punaḥ|
kāmāḥ dve śuddhākārūpye svacatuḥskandhagocare||36||
nirodha uktaḥ vairāgyaprayogāptaṁ tu śeṣitam|
tridhātvāśrayamārūpyasaṁjñaṁ śeṣaṁ manuṣyajam||37||
hetukarmabālāddhātvorārupyotpādanaṁ dvayoḥ|
dhyānānāṁ rūpadhātau tu tābhyāṁ dharmatayāpi ca||38||
saddharmo dvividhaḥ śāsturāgamādhigamātmakaḥ|
dhātārastasya vaktāraḥ pratipattāra eva ca||39||
kāśmīravaibhāṣikanītisiddhaḥ
prāyo mayā'yaṁ kathito'bhidharmaḥ|
yaddurguhītaṁ tadihāsmadāgaḥ
saddharmanītau munayaḥ pramāṇam||40||
nimīlite śāstari lokacakṣuṣi
kṣayaṁ gate sākṣijane ca bhūyasā|
adṛṣṭatattvairniravagrahaiḥ kṛtaṁ
kutārkikaiḥ śāsanametadākulam||41||
gate'tha śāntiṁ paramāṁ svayaṁbhuvi
svayaṁbhuvaḥ śāsanadhūrdhareṣu ca|
jagatyanāthe gaṇaghātibhirmataiḥ
niraṅkuśaiḥ svairamihādya caryate||42||
iti kaṇṭhagataprāṇaṁ viditvā śāsanaṁ muneḥ|
balakālaṁ malānāṁ ca na pramādyaṁ mumukṣubhiḥ||43||
|'bhidharmakośe samāpattinirderśo nāmāṣṭamakośasthānamiti||
Links:
[1] http://dsbc.uwest.edu/node/5134