The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
CHAPTER 3
VAJRA-JNANA-DHARMA-MANDALA-VIDHI-VISTARA
Emanation of deities from samadhi
atha bhagavān punarapi sarvatathāgatasūkṣmavajrajñānamudrāsamayamaṇḍalādhiṣṭhānaṁ nāma samādhiṁ samāpadyemāṁ svavidyottamāmabhāṣat oṁ sūkṣmavajrajñānasamaya hūṁ||
atha khalvakṣobhyaḥ tathāgataḥ sarvatathāgatavajrasatvasūkṣmajñānasamayamaṇḍalādhiṣṭhānan nāma samādhiṁ samāpadyemāṁ svavidyottamamabhāṣat oṁ vajrasatva sūkṣmajñānasamaya hūṁ||
atha khalu ratnasaṁbhavastathāgataḥ sarvatathāgatavajraratnasūkṣmajñānasamayamaṇḍalādhiṣṭhānaṁ nāma samādhiṁ samāpadyemāṁ svavidyottamamabhāṣat oṁ vajraratna sūkṣmajñānasamaya hūṁ||
atha khalvamitāyustathāgataḥ sarvatathāgatavajradharmasūkṣmajñānasamayamaṇḍalādhiṣṭhānaṁ nāma samādhiṁ samāpadyemāṁ svavidyottamamabhāṣat oṁ vajradharma sūkṣmajñānasamaya hūṁ||
atha khalvamoghasiddhistathāgataḥ sarvatathāgatavajrakarmasūkṣmajñānasamayamaṇḍalādhiṣṭhānannāma samādhiṁ samāpadyemāṁ svavidyottamamabhāṣat oṁ vajrakama sūkṣmajñānasamaya hūṁ||
atha bhagavān vairocanaḥ sarvatathāgatasūkṣmajñānavajraṁ nāma samādhiṁ samāpannaḥ, samanantarasamāpanne ca bhagavatyatha tāvadeva sarvatathāgatahṛdayebhyaḥ sūkṣmajñānavajraraśmayo viniścaritvā, sarvalokadhātavo'vabhāsya sarvasatvānāṁ, sarvatathāgatasūkṣmajñānavajrasamādhisamāpattīn dṛḍhī kṛtya punarapyekadhyībhūtvā, samādhijñānavajrakāyatāmadhyālambyaikaghanastathāgatajñānaḥ saṁbhūya, bhagavato vairocanasya hṛdaye praviṣṭaḥ||
atha vajrapāṇiḥ sarvatathāgatajñānahṛdayebhyaḥ praviṣṭvedaṁ sarvatathāgatasūkṣmajñānamahāsamayavajramabhāṣat sūkṣmavajra||
athāsmin bhāṣitamātre sarvatathāgatahṛdayebhyo vajrapāṇirviniḥsṛtya, sarvatathāgatasūkṣmajñānavajrabimbamātmānamadhiṣṭhāya, sarvatathāgatanāsikāgreṣu sthitvedamudānamudānayāmāsa|
aho hi sarvabuddhānāṁ sūkṣmavajramahaṁ mahat|
yanmahatvātsa sūkṣmo'pi traidhātukamapi sphared|| iti||
athedamuktvā bhagavān vajrapāṇirmahābodhisatvaḥ sarvatathāgatanāsikāgrebhyaḥ susūkṣmavajrajñānanimittaspharaṇatāya sarvatathāgatakāyebhyaḥ spharitvā, sakaladharmadhātuspharaṇatāyogena sarvākāśadhātuṁ susūkṣmavajrajñānanimittaiḥ saṁspharya, sakalākāśadhātuvispharitasarvatathāgatajñānavajrabimbamātmānamadhiṣṭhāyāvasthitaḥ||
atha tasminneva kṣaṇe sarvatathāgatāḥ sarvatathāgatajñānavajramadhye vajradharmatāmadhyālambya, sarvatathāgatasūkṣmajñānavajrādhiṣṭhānannāma samādhiṁ samāpadyāvasthitāḥ||
atha tataḥ sarvatathāgatajñānavajrātsarvatathāgatasamādhijñānahṛdayaṁ niścacāra vajranābhi tathāgata hūṁ||
athāsmin viniḥsṛtamātre bhagavān vajrapāṇiḥ punarapi sūkṣmajñānapraveśayogena sarvatathāgatakāyeṣu praviṣṭvā, hṛdaye vajrabimbāni bhūtvāvasthitāḥ|
atha tebhyaḥ sarvatathāgatasatvavajrebhya idaṁ mahājñānahṛdayacatuṣṭayaṁ niścacāra|
vajrātmaka||
hṛdvajrāṅkuśa||
tiṣṭha rāgavajra praviśa hṛdayaṁ||
aho vajratuṣṭi||
vajrasatvajñānamudraḥ, sarvatathāgatasamājādhiṣṭhānajñānamudraḥ, sarvatathāgatānurāgaṇajñānamudraḥ, mahātuṣṭijñānamudraśceti| sarvatathāgatamahāvajrasamādhayaḥ||
atha vajrapāṇiḥ sarvatathāgatahṛdayaḥ punarapi sūkṣmajñānapraveśayogena svahṛdayaṁ praviṣṭvā hṛdaye vajrabimbamātmānamadhiṣṭhāyāvasthitaḥ||
atha tato vajravigrahādidaṁ hṛdayacatuṣṭayaṁ niścacāra|
vajraratnātmaka||
hṛdaya vajrasūrya||
tiṣṭhavajradhvajāgra vaṁ||
hṛdayavajrahāsa||
sarvatathāgatavajrābhiṣekajñānamudraḥ, mahāprabhāmaṇḍalavyūhajñānamudraḥ, sarvatathāgatāśāparipūraṇajñānamudraḥ, sarvatathāgatamahāhāsajñānamudra iti| sarvatathāgataratnasamādhyaḥ||
atha vajrapāṇiḥ punarapi sūkṣmavajrajñānapraveśayogena svahṛdayaṁ vajrahṛdayaṁ praviṣṭvā vajrabimbamātmānamadhiṣṭhāyāvasthitaḥ||
atha tato vajrabimbādidaṁ hṛdayacatuṣṭayaṁ niścacāra|
vajrapadmātmaka||
hṛdvajrakośa||
tiṣṭha vajracakra hṛdayaṁ praviśa||
vajrajivhāgra hṛdaya||
sarvadharmasamatājñānamudraḥ, sarvatathāgataprajñājñānamudraḥ, mahācakrapraveśajñānamudraḥ, sarvatathāgatadharmavāgniḥprapañcajñānamudra iti| sarvatathāgatadharmasamādhayaḥ||
atha vajrapāṇiḥ punarapi svahṛdayavajrahṛdayavajrāt susūkṣmajñānapraveśayogena tadvajrahṛdayaṁ praviṣṭvā, punarapi sūkṣmavajrabimbamātmānamadhiṣṭhāyāvasthitaḥ||
atha tataḥ sūkṣmavajrabimbādidaṁ hṛdayacatuṣṭayaṁ niścacāra|
sarvavajrātmaka||
hṛdvajrakavaca||
tiṣṭha vajrayakṣa hṛdaya||
vajramuṣṭihṛdaya||
sarvatathāgataviśvakarmajñānamudraḥ, duryodhanavīryajñānamudraḥ, sarvamāramaṇḍalavidhvaṁsanajñānamudraḥ, sarvatathāgatabandhajñānamudra iti| sarvatathāgatakarmasamādhayaḥ||
atha bhagavān vajrapāṇiḥ punarapi susūkṣmajñānanimittaspharaṇayogena sarvatathāgatakāyebhyo niḥkramya, vajrapāṇimahābodhisattvakāyaḥ saṁbhūya, punarapi vajrasatvādimahābodhisatvavigrahāṇi bhūtvā, svāni svāni cinhāni hṛdayeṣu pratiṣṭhāpya, vajradhātumahāmaṇḍalasanniveśayogena candramaṇḍalānyāśritya svahṛdayasamādhayaḥ samāpadyāvasthitā iti||
Delineation of the mandala
atha vajrāpāṇiḥ punarapi sarvatathāgatasamādhijñānābhijñāniṣpādanārthamidaṁ vajrasūkṣmajñānamaṇḍalamabhāṣata|
athātaḥ saṁpravakṣyāmi dharmamaṇḍalamuttamaṁ|
vajradhātupratīkāśaṁ vajrasūkṣmamiti smṛtaṁ||1||
mahāmaṇḍalayogena mahāsatvānniveśayet|
vajramadhye likhedbuddhaṁ buddhamaṇḍalakeṣvapi||2||
mahāsatvāḥ samālekhyāḥ svamudrāhṛdayantathā|
samādhito niṣaṇṇāstu vajrabandhakaradvayā||3|| iti||
Mudra
athātra vajrasūkṣmadharmamaṇḍala ākarṣaṇādividhivistaro, mahāmaṇḍalayogena praveśādividhivistaraṁ jñānacinhaṁ pāṇibhyāṁ datvā, svacittaparikarmamahāmudrājñānaṁ śikṣayet|
jivhāṁ tālugatāṁ kṛtvā nāsikāgraṁ tu cintayet|
sūkṣmavajrasukhasparśād bhaveccitaṁ samāhitaṁ||1||
sūkṣmavajrasukhasparśanimittaṁ jāyate yadā|
spharayet tannimittantu taccittaṁ sarvataḥ spharet||2||
yathecchāspharaṇāccittaṁ traidhātukamapi spharet|
punastu saṁharet tat tu yāvannāsāgramāgataṁ||3||
tataḥ prabhṛti yatkiñcad bhāvayet susamāhitaḥ|
sarvaṁ caitad dṛḍhīkuryāt samādhijñānakalpitaṁ||4||
athaiṣāṁ hṛdayāni bhavanti|
sūkṣma vajra||
sphara vajra||
saṁhara vajra||
vajra dṛḍha tiṣṭha||
maitrī yasya satvasya saha bhūyāt mahādṛḍhā|
cittaspharaṇayogena sarvasatveṣu tāṁ spharet||1||
maitrīspharaṇayogena kāruṇyaṁ yasya kasyacit|
sarvasatvārthayuktastu spharedvai pratipattitaḥ||2||
prakṛtiprabhāsvarāḥ sarve hyādiśuddhā nabhaḥsamāḥ|
adharmo'pyatha vā dharm [aḥ spha] raṁ bhāvena tuṣyati||3||
durdurūṭasamamukhyā buddhabodhāvabhājayāḥ|
teṣāṁ saṁśodhanārthāya mahopekṣāṁ tu bhāvayed|| iti||4||
tatraitāni hṛdayā [ni bhava]nti|
mahāmaitryā sphara||
mahākaruṇayā sphara||
sarvaśuddha pramoda sphara||
sarvasatvān saṁbodhaya||
tataḥ sarvatathāgatānusmṛtijñānaṁ śikṣayet|
ākāśe vānyadeśe vā sūkṣmavajraprayogataḥ|
utthito vā niṣaṇṇo vā vajrabimbaṁ tu bhāvayet||1||
tathaiva sarvasthāneṣu sukṣmavajraprayogataḥ|
hṛdvajraṁ bodhisatvaṁ tu bhāvayetsusamāhitaḥ||2||
vajrapāṇimahābimbaṁ sarvasthāneṣu bhāvayet|
sūkṣmavajraprayogeṇa yathāvadanupūrvaśaḥ||3||
sarvākāravaropetaṁ buddhabimbaṁ tu sarvataḥ|
yathāvadanupūrveṇa bhāvayetsusamāhita|| iti||4||
tatraitāni hṛdayāni bhavanti|
vajrāmukhībhava||
mahābodhisatvāviśa||
vajrapāṇi darśaya svaṁ rūpaṁ||
buddhānusmṛtyāviśa||
sūkṣmavajraprayogeṇa bhāvayetsvayamātmanā|
candrabimbaṁ svamātmānaṁ bodhicittasya bhāvanā||1||
candramaṇḍalamadhye tu bhāvayetsvayamātmanā|
vajrabimbaṁ svamātmānaṁ satvavajrasya bhāvanā||2||
sūkṣmavajravidhiṁ yojya bhāvayetsvayamātmanā|
satvavajrahṛdātmānaṁ vajrasatvasya bhāvanā||3||
sarvākāravaropetaṁ bhāvayetsvayamātmanā|
buddha bimbaṁ svamātmānaṁ buddhabodhestu bhāvanā|| iti||4||
tatremāni hṛdayāni bhavanti|
samantabhadrāviśa||
satvavajrāviśa||
vajrasatvasamādhijñānāviśa||
tathāgato'haṁ||
tataḥ sarvatathāgatadharmatārahasyamudrājñānaṁ śikṣayet|
tathāgatasamo'haṁ hi vajravācā sakṛdvadan|
dvayendriyasamāpattyā sarvasatvāṁ sa mārayet||1||
mahāvajrasamo'haṁ hi vajravācā sakṛdvadan|
dvayendriyasamāpattyā lokamākarṣayeddhruvaṁ||2||
vajradharmasamo'haṁ hi vajravācā sakṛdvadan|
dvayendriyasamāpattyā sarvalokaṁ sa nāśayet||3||
viśvavajrasamo'haṁ hi vajravācā sakṛdvadan|
dvayendriyasamāpattyā sarvakarma sa sādhayed|| iti||4||
tataḥ sarvatathāgatajñānavajrādhiṣṭhānasamādhimudrājñānaṁ śikṣayet|
sūkṣmavajraprayogeṇa bhāvayedvajramadhyataḥ|
buddhabimbaṁ svamātmānaṁ buddhatvaṁ so hyavāpnuyād|| iti||
tato vajrasatvasamādhimudrājñānaṁ śikṣayet|
sukṣmavajravidhiṁ yojya hṛdi vajrādayo gaṇāḥ|
bhāvayaṁ vajrasatvādyāḥ pradadanti svasiddhaye|| iti||
tataḥ sarvatathāgatakulasamādhisamayamudrājñānaṁ śikṣayet|
vajrabandhasamudbhūtāḥ ṣoḍaśastu prakīrtitāḥ|
samādhisamayāgryastu tāsāṁ bandhaḥ pravakṣyate||1||
paryaṅkasthā samuttānā valitodvavalitā tathā|
hṛdisthā ca caturthī tu vajrasatvādimaṇḍale||2||
lalātasthā śiraḥ pṛṣṭhe skandhe hāsaprayojitā|
mukhadhātrī hṛdi khaḍgā hṛdvikāsā mukhasthitā||3||
mū(rdhan)vakṣastu vaktrasthā jyeṣṭhasthā puratastathā|
ataḥ paraṁ samāsena dharmamudrāstu śikṣayed|| iti||4||
dṛ kki| gra gra| ma ṭaḥ| a gra|
traṁ traṁ| aṁ aṁ| caṁ caṁ| tra ṭaḥ|
dhṛ ṭaḥ| bhṛ ṭaḥ| kra saḥ| ha haḥ|
va va| vaṁ vaṁ| pha ṭaḥ| gra saḥ||
tatastu dharmakarmāgrya śikṣayetsūkṣmavajriṇaṁ|
jñānamuṣṭintu samāyāṁ dvidhīkṛtya prayojayed|| iti||
sarvatathāgatamahāyānābhisamayānmahākalparājād vajrajñānadharmamaṇḍalavidhivistaraḥ parisamāptaḥ||
Links:
[1] http://dsbc.uwest.edu/node/5583