The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
tejaguṇarājaparivartaḥ ||
tatra bhagavān punarapi candraprabhaṁ kumārabhūtamāmantrayate sma-tasmāttarhi kumāra divyāni cakravartirājyaiśvaryasukhānyapahāya pravrajiṣyāmītyevaṁ tvayā kumāra sadā śikṣitavyam | pravrajitena kumāra dhūtaguṇasaṁlekhapratiṣṭhitena vivekacāriṇā kṣāntisauratyasaṁpannena bhavitavyam | sadā ca ārabdhavīryeṇa te kumāra ādīptaśiraścailopamena ayaṁ sarvadharmasvabhāvasamatāvipañcitaḥ samādhiḥ śrotavya udgrahītavyaḥ paryavāptavyaḥ pravartayitavyo dhārayitavyo vācayitavyaḥ uddeṣṭavyaḥ svādhyātavyo'raṇābhāvanayā bhāvayitavyo bahulīkartavyaḥ, parebhyaśca vistareṇa saṁprakāśayitavyaḥ | khaṅgaviṣāṇabhūtena advitīyena ca te kumāra araṇyaniṣeviṇā sadā bhavitavyam | ātmaparityāgenāpi te kumāra sarvasattvānāmarthaḥ sadā karaṇīya iti ||
atha khalu bhagavāṁstasyā velāyāmetamevārthamudbhāvayaṁścandraprabhasya kumārabhūtasyemaṁ pūrvayogakathāparivartaṁ gāthābhigītena vistareṇa saṁprakāśayati sma-
smaramī atīta bahukalpaśatā
yada āsi nāyaku anantayaśāḥ |
naradevanāgagaṇapūjaniyo
nāmena tejaguṇi rāja jino || 1 ||
daśa bhikṣukoṭi ṣaḍabhijñaruhāḥ
pratisaṁvidāna vaśipāragatāḥ |
dhūtavṛtta saṁlekhita śāntamanāḥ
iti tasya tena samayena gaṇāḥ || 2 ||
ṣaṭsaptatī nagara koṭiśatāḥ
pañcāśayojanapramāṇa samāḥ |
ratanāna saptana viśiṣṭavarā
iha jambudvīpi tada kāli abhūt || 3 ||
tada kāli te puravarā sakalāḥ
pratimaṇḍitā bahu udyānaśataiḥ |
udyāna sarvi ghanameghanibhāḥ
phalapuṣpamaṇḍita tarunicitāḥ || 4 ||
phalavṛkṣajāti vividhā rucirāḥ
lakucāmrajambupanasairnicitāḥ |
karṇikāracampakapunnāgaśataiḥ
pratimaṇḍitāsta udyānavarāḥ || 5 ||
nyagrodha sarvi dvijasaṁgharutāḥ
kalaviṅkakokilamayūraśataiḥ |
śukajīvaṁjīvakakuṇālarutā
bahupakṣisaṁgharuta kāli tadā || 6 ||
dhṛtarāṣṭrarājahaṁsopanibhā
bhṛṅgakuṇālā varaghoṣarutāḥ |
citrāṅgaraktamahāvarṇaprabhāḥ
sumanojñaśabda madhurā muditāḥ || 7 ||
iti pakṣi samāgata kāli tadā
kalaviṅkamayūravihaṅgarutaiḥ |
parapuṣṭa śārika vicitra dvijā
bahupakṣighoṣaruta nānavidhāḥ || 8 ||
tehi niṣevita udyānaśatā
mucilindavārṣika aśokaśataiḥ |
atimuktakātha javapuṣpapatraiḥ
padmotpalaiḥ kumudapuṇḍarikaiḥ || 9 ||
padumaiḥ sahasraśatapatracitā
imi puṣpa puṣkariṇiśobhakarāḥ |
pratimaṇḍitāḥ surabhigandhavarāḥ
śobhanti puṣkariṇiyo rucirāḥ || 10 ||
tahi kāli rāja iha jambudhvaje
dṛḍhadattu āsi manujādhipatiḥ |
putrāṇa tasya abhu pañcaśatāḥ
prāsādikāḥ paramadarśanikāḥ || 11 ||
tahi kāli rājyu śivu kṣema abhūt
anupadrutaṁ suramaṇīya śivam |
ayu jambudvīpa kusumairnicito
nirviṁśeṣa devabhavanehi samam || 12 ||
tahi kāli so daśabalo anidho
jinu bhāṣate imu samādhivaram |
svapnopamā bhavagatī sakalā
na va kaści jāyati na co mriyate || 13 ||
na sattva labhyati na jīvu naro
imi dharma phenakadalīsadṛśāḥ |
māyopamā gaganavidyusamā
dakacandrasaṁnibha marīcisamāḥ || 14 ||
na ca asmi loki mṛtu kaści naro
paraloki saṁkramati gacchati vā |
na ca karma naśyati kadāci kṛtaṁ
phalameti kṛṣṇa śubha saṁsarato || 15 ||
na ca śāśvataṁ na ca ucchedu puno
na ca karmasaṁcayu na cāpi sthitiḥ |
na ca so'pi kṛtva punaraspṛśatī
na ca anyu kṛtva puna vedayate || 16 ||
na ca saṁkramo na ca punāgamanaṁ
na ca sarvamasti na ca nāsti punaḥ |
na ca dṛṣṭisthānu gatiśuddhiriho
na ca sattvacaru na praśāntagatī || 17 ||
anupādu śāntu animittapadaṁ
sugatāna gocaru jināna guṇāḥ |
bala dhāraṇī daśabalāna balaṁ
buddhāniyaṁ vṛṣabhitā paramā || 18 ||
varaśukladharma guṇasaṁnicayo
guṇajñānadhāraṇibalaṁ paramam |
ṛddhivikurvaṇāvidhiḥ paramā
varapañcābhijñā pratilābhanayaḥ || 19 ||
na ca sa prajānatīha svabhāvu kvaci
agatāgatī nipuṇadharmagatī |
na ca dharmadhātu vrajatīha kvaci
evaṁ gatī agati dharmagatī || 20 ||
na ca ghoṣasaṁcayu svabhāvagatī
gatiyo svabhāvu na kahiṁci sthitaḥ |
asthitā aniśritā svabhāvagatī
jinagocaro viraju śāntapadam || 21 ||
śāntapraśānta upaśāntagatī
na ca sā gatī kvacana saṁsthihatī |
bhāvu svabhāvu nugatāḥ satataṁ
nipuṇaṁ sudurdṛśu padaṁ acalam || 22 ||
na ca sā calā hi svayameva sthitā
asthitā anāgata svabhāvu sthitā |
na ca śakya bhāṣitu svabhāvu sthitī
śūnyā ca sā acalu dharmasthitī || 23 ||
ghoṣaśca ukta na ca ghoṣagatī
ghoṣasvabhāvagati dharmagatī |
na ca ghoṣasaṁcayu sthitī ca kvaci
evaṁsvabhāvu gati dharmagatī || 24 ||
gatiśabda uktu na ca sattvagatī
dharmasvabhāva nipuṇārthagatī |
ghoṣo'pi coktu na ca sattvagatī
na ca ghoṣu labhyati na sattvagatiḥ || 25 ||
na ca ananta nānta na ca madhyagatiḥ
naivāsti nāsti na ca deśagatī |
jñātā ca yādṛśa svabhāvagatī
iya deśanā jinavarāṇa samā || 26 ||
virajaṁ viśuddhi paramārthapadaṁ
śānta praśānta arajaṁ virajam |
na ca kalpa manyana praśāntapadaṁ
jinu bhāṣate paramakāruṇiko || 27 ||
na pi cāsti akṣarapracāra iho
vipulā gatirvipulā arthagatī |
buddhehi sevita jinehi stutā
avabhāsa dharmanaya sūkṣmagatī || 28 ||
dharmanidhāna virajaṁ vipulaṁ
yatra sthitā apratimā sugatā |
deśenti dharmaratanaṁ virajaṁ
paramārthaśūnya nipuṇārthagatī || 29 ||
aśrauṣi rāja dṛḍhadattu tadā
dvipadendra bhāṣati samādhimimam |
so'śītikoṭinayutehi tadā
upasaṁkramī tada jinu kāruṇikam || 30 ||
balavantu gauravu janetva jine
vanditva pādu manujādhipatiḥ |
purataḥ sthito daśabalasya tadā
kṛtāñjalirdaśanakhaḥ pramuditaḥ || 31 ||
tasyo viditva pariśuddha carīṁ
jina indriyeṣu vaśi pāragataḥ |
adhumuktikovidu naraḥ pravaro
imu tasya deśayi samādhivaram || 32 ||
yada tena rājña paramārtha śruto
utpanna prīti ariyā vipulā |
ujjhitva dvīpa sakalāṁścaturo
vijahitva kāma abhiniṣkrami so || 33 ||
yada rāja pravraji jahitva mahīṁ
bodhāya arthiku bhaviṣyajinaḥ |
sarve manuṣya iha jambudhvaje
vijahitva kāmaratī pravrajitā || 34 ||
vipulo gaṇo daśabalasya tadā
bahu bhikṣu bhikṣuṇi prayuktamanāḥ |
akṛṣṭā anupta tada oṣadhayo
prādurbhūtā marutparicarāḥ || 35 ||
kāṣāya tricīvara prādurbhūtā
samacchinna susīvita te'nupamāḥ |
amalā virajāśca suvarṇacittā
buddhasya guṇocita puṇyabalāḥ || 36 ||
paśyo kumāra sa hi rājavaro
vijahitva sarva mahi pravrajitaḥ |
bheṣyanti sattva kṣayakāli bahu
aparīttabhogā na tyajanti gṛhān || 37 ||
tāḍana bandhana kudaṇḍa bahu
ākrośa tarjanamaniṣṭadukham |
sahiṣyanti rājakula pīḍa bahu
suparīttabhoga na ca bhaktu gṛhe || 38 ||
aparītta āyu na ca asti dhanaṁ
sumahān pramādu na ca puṇyabalam |
na ca śilpasthānakuśalā abudhā
dāridriyaṁ ca na ca vittu gṛhe || 39 ||
paradāragṛddha aviśuddhamanā
īrṣyālukāḥ paramasāhasikāḥ |
saṁkliṣṭadharma na ca vṛttu sthitā
vakṣyanti buddha bhaviṣyām vayam || 40 ||
utkocavañcanaka sāhasikā
ahamāḍhyu dharma dhanadāsmi jage |
upaghātakāḥ kuhaka naikṛtikā
vakṣyanti buddha bhaviṣyāma vayam || 41 ||
vadhabandhupadravi parasya ratāḥ
duḥśīla dāruṇa praduṣṭamanāḥ |
akṛtajña bhedaka vihiṁsasthitā
vakṣyanti haṁ te bhaṇa bodhicarim || 42 ||
yasyaiva tena śruta bodhicarī
tasyaiva madhyi pratighaṁ janayī |
śrutvā ca budhaṁ skhalitamekapadaṁ
tasyaiva bhāṣati avarṇaśatān || 43 ||
tadimāṁ kumāra mama śrutva giraṁ
mā tehi saṁstavu karohi tadā |
supināntare'pi aviśvasta siyā
yadi icchase spṛśitu bodhicarīm || 44 ||
dhūtavṛtta saṁlikhita naikaguṇān
parikīrtayantu bahukalpaśatān |
bhaṇatī guṇānna ca guṇeṣu sthito
na sa budhyate paramabodhigirām || 45 ||
bhavathā sadāpi akhilā madhurā
sada śuddhaśīla suprasannamanāḥ |
pariśuddhaśīla bhavathā satataṁ
nacireṇa lapsyatha samādhivaram || 46 ||
na karotha māna na janetha khilaṁ
pariśuddhamānasa sadā bhavathā |
mada māna mrakṣa vijahitva tataḥ
pratilapsyathā imu samādhivaram || 47 ||
guṇato anusmari jinaṁ satataṁ
varakāñcanacchaviprabhāsakaram |
gaganaṁ ca rātriya nakṣatrasphuṭaṁ
tatha kāyu lakṣaṇasphuṭo munino || 48 ||
dhvajacchatravitānapatākavarāṁ
cūrṇānulepanaṁ gṛhītva bahūn |
pūjāṁ karotha sugatasya sadā
nacireṇa lapsyatha samādhivaram || 49 ||
vara gandhamālyakusumā rucirāṁ
vāditra tūrya pragṛhīta bahu |
jinastūpi pūja prakarotha sadā
nacireṇa lapsyatha samādhivaram || 50 ||
paṇavaiḥ sughoṣakamṛdaṅgaśataiḥ
paṭahairvipañcivaraveṇuravaiḥ |
madhurasvarairviṁvidhavādyagaṇaiḥ
pūjetha nāyaku prasannamanāḥ || 51 ||
kāretha buddhapratimāṁ rucirāṁ
ratanāmayīṁ suparikarmakṛtām |
prāsādikāṁ paramasudarśanīyāṁ
nacireṇa lapsyatha samādhivaram || 52 ||
vanaṣaṇḍa sevatha vivikta sadā
vijahitva grāmanagareṣu ratim |
advitīya khaṅgasama bhotha sadā
nacireṇa lapsyatha samādhivaram || 53 ||
ahu dharmasvāmi mama yūyu sutā
anuśikṣathā mama samādhicarim |
ahu so abhūṣi diśatā suviśruto
dṛḍhadattu nāma manujādhipatiḥ || 54 ||
maya buddha pūjita ananta pure
maya śīlu rakṣitu viśuddhamanāḥ |
maya gauravaṁ daśabaleṣu kṛtaṁ
imu śāntameṣata samādhivaram || 55 ||
maya putra dāra parityakta pure
śirahastapādanayanāgravarāḥ |
na ca līnacittata kadāci kṛtā
imu śāntameṣata samādhivaram || 56 ||
dhanadhānya dāsa bahudāsiśatā
ratanā prabhūta parityakta mayā |
saṁtarpitā pi bahuyācanakā
imu śāntameṣata samādhivaram || 57 ||
maya mukti sphāṭika suvarṇa bahu
vaidūrya śaṅkha śila tyakta pure |
maṇi śuddharūpiya pravāla ghanā
imu śāntameṣata samādhivaram || 58 ||
maya tyakta ābharaṇa nānavidhā
varamuktahāra tatha sīhanukāḥ |
ratanāna jālika viśiṣṭa pṛthu
imu śāntameṣata samādhivaram || 59 ||
maya vastrakoṭya paramā sukhumāḥ
pariśuddha kāśikadukūlavarāḥ |
bahuhemacitra parityakta pare
imu śāntameṣata samādhivaram || 60 ||
maya hasti aśva ratha nānavidhāḥ
parityakta svapriyasuto mahilāḥ |
na ca daurmanasyata kadāci kṛtā
imu śāntameṣata samādhivaram || 61 ||
maya dṛṣṭva pūrvi sudaridra narāḥ
paryeṣṭiduḥkhita ca kṛcchragatāḥ |
maya te dhanena adaridra kṛtāḥ
imu śāntameṣata samādhivaram || 62 ||
hastī rathāśvarathakā nayutāḥ
pracchannaratanamaṇijālacitāḥ |
dattā mayā yācanakāna purā
imu śāntameṣata samādhivaram || 63 ||
udyāna koṭinayutā bahavaḥ
samalaṁkaritva maya datta purā |
harṣetva mānasu janitva kṛpāṁ
imu śāntameṣata samādhivaram || 64 ||
grāmātha rāṣṭranagarā nigamāḥ
samalaṁkaritva maya datta purā |
datvā ca prītimanubhomi sadā
imu śāntameṣata samādhivaram || 65 ||
ratanāna rāśaya sumerusamā-
statha cīvarābharaṇakāśca bahu |
ye datta pūrvi maya yācanake
imu śāntameṣata samādhivaram || 66 ||
sudaridra sattva kṛta āḍhya mayā
parikṛcchraprāpta paritrāta bahu |
bahuduḥkhapadruta sukhī mi kṛtā
imu śāntameṣata samādhivaram || 67 ||
yada āsi īścaru mahīya ahaṁ
dukhitāṁ ca paśyami bahuṁ janatām |
utsṛṣṭa teṣu maya rājyamabhūt
kṛpa saṁjanetva sukhito ca yathā || 68 ||
ye me kumāra kṛta āścariyā
kṛta duṣkarāṇi bahu kalpaśatā |
na ca te maya kṣapaṇa śakya siyā
kalpāna koṭinayutā bhaṇataḥ || 69 ||
unmattacittabhūmi gacchi narā |
aśraddadhanta sugatasya carim |
kṛta ye mi duṣkara tadāścariyā
imu śāntameṣata samādhivaram || 70 ||
ārocayāmi ca kumāra idaṁ
śraddadhanta me avitathaṁ vacanam |
na hi vāca bhāṣati mṛṣāṁ sugataḥ
sada satyavādi jinu kāruṇikaḥ || 71 ||
anye ime'pi ca prakāra bahū
caratā śodhita ya kalpaśatāḥ |
kathamahaṁ labhitvimu samādhivaraṁ
moceya sattvaniyutāṁ dukhitām || 72 ||
yasmin kṣaṇe ayu samādhi mayā
pratilabdha bhūta mahājñānapathaḥ |
so'haṁ labhitvimu samādhivaraṁ
paśyāmi buddhanayutān subahūn || 73 ||
ṛddhī ananta pratilabdha mayā
sa vikurvamāṇu vraji kṣetraśatān |
gatvā ca pṛcchi ahu kāruṇikān
praśnāna koṭiniyutāna bahum || 74 ||
yaścaiva bhāṣi mama te sugatā
praśnāna koṭiniyutāna tadā |
gṛhṇitva sarvamahu dhārayamī
na ca bhraśyate ekapadaṁ pi mamā || 75 ||
taṁ co śruṇitva ahu bhūtanayaṁ
praśnāna koṭinayutāna bahum |
deśitva taṁ viraja śāntapadaṁ
sthāpemi sattva bahu jñānapathe || 76 ||
asmin samādhiya sthihitva mayā
śikṣitva bhūtanaya kalpaśatān |
bahusattvakoṭinayutāni purā
ye sthāpitā viraji mārgavare || 77 ||
yehī na dṛṣṭa purimā sugatā
bhāṣantakā imu nayaṁ virajam |
tehī na śakyamiha śraddadhituṁ
paramārthaśūnyata samādhivaram || 78 ||
ye śrāddha paṇḍita vidhijña narā
gambhīrabhūtanayalabdhanayāḥ |
te nā trasanti na ca saṁtrasiṣū
śrutvā ca bhonti sada āttamanāḥ || 79 ||
te te dharenti varabodhi samā
te te hi putra anujāta mamā |
te te hyudumbarakusumasamā-
steṣārtha haṁ caritu kalpaśatān || 80 ||
na pi tasya asti vinipātabhayaṁ
aṣṭākṣaṇā vigata tasya sadā |
drakṣyanti buddhanayutān subahūn
imu yaḥ samādhi naru dhārayatī || 81 ||
yatha maitrako jinu anantayaśāḥ
sattvāna bheṣyi bahu arthakaraḥ |
tatha vyākaromyahamanantamatiṁ
hastasmi yasya susamādhivaram || 82 ||
smṛtimān sa bhoti matimān
jñānodgataḥ śrutidharo bhavati |
pratibhānu tasya bhavati vipulaṁ
imu yaḥ samādhi naru dhārayatī || 83 ||
devānāṁ ca sa bhavati pūjaniyo
marutāṁ ca sada namasyanīyaḥ |
abhirakṣitaḥ satata devagaṇaiḥ
imu yaḥ samādhi naru dhārayati || 84 ||
na ca so'gnimadhye mriyate na jale
na ca tasya śastra kramate na viṣam |
na ca vairiṇāṁ gamaniyo bhavatī
imu yaḥ samādhi naru dhārayatī || 85 ||
vanakandare vasatu tasya sadā
marutā karonti vara pāricarim |
upasthāyakāśca bahu yakṣaśatā
imu yaḥ samādhi naru dhārayatī || 86 ||
jñānena sāgarasamo bhavatī
na sajjate guṇa bhaṇantu muneḥ |
bhūtāṁśca buddhaguṇa kīrtayate
imu yaḥ samādhi naru dhārayatī || 87 ||
nānto na cāsya paryantu śrute
na pramāṇu labhyati yathā gagane |
jñānolkadhāri timiraṁ harati
imu yaḥ samādhi naru dhārayatī || 88 ||
snigdhaṁ suyukta sada muñca girāṁ
parṣatsu bhāṣati supremaṇiyām |
siṁho yathā sa vinadaṁ bhaṇatī
imu yaḥ samādhi naru dhārayatī || 89 ||
vaidyo bhiṣaku samu so bhavatī
gati lenu trāṇa śaraṇaṁ bahūnām |
ālokabhūtu jagi so bhavati
imu yaḥ samādhi naru dhārayatī || 90 ||
na ca tasya maithuni mano ramate
śamathe rataḥ spṛśati dhyānasukham |
śāntāṁ sa bhāṣati praśānta giram
imu yaḥ samādhi naru dhārayatī || 91 ||
na ca tasya mānasu nimittarataṁ
sarve vibhāvita nimitta pṛthu |
satataṁ samāhitu vidū bhavatī
imu yaḥ samādhi naru dhārayatī || 92 ||
cakṣuśca so labhati aprākṛtakaṁ
yeno sa paśyati anantajinān |
so'nantacakṣurbhavati vṛṣabho
imu yaḥ samādhi naru dhārayatī || 93 ||
krauñcasvaro madhurayuktagiro
kalaviṅkadundubhisvaro bhavatī |
saṁgītiyuktasvaru mañjugiro
imu yaḥ samādhi naru dhārayatī || 94 ||
meghābhigarjitasvaro bhavatī
haṁsasvaro ravati mañjugiraḥ |
pañcasvarāṅgaśatayuktasvaro
imu yaḥ samādhi naru dhārayatī || 95 ||
bahukalpakoṭinayutā vividhā
madhurasvarāṅgasuprayuktasvarāḥ |
acintiyā sa gira niścaratī
imu yaḥ samādhi naru dhārayatī || 96 ||
na ca bhojane bhavati gṛdhnumanā
na pātracīvararato bhavatī |
alpecchu saṁtuṣṭa susaṁlikhito
imu yaḥ samādhi naru dhārayatī || 97 ||
na ca ātma utkarṣaku so bhavatī
na parasya bhāṣati avarṇu kvacit |
dhyāne rataḥ sukhumacittu sadā
imu yaḥ samādhi naru dhārayatī || 98 ||
ātmānuprekṣī satataṁ bhavatī
na parasya skhalitemeṣati ca |
aviruddhu sarvi jagi so bhavatī
imu yaḥ samādhi naru dhārayatī || 99 ||
akiliṣṭacittu pariśuddhacarī
aśaṭho avañcaku sadā bhavatī |
sadamārdavaḥ sada vimokṣarato
imu yaḥ samādhi naru dhārayatī || 100 ||
tyāgādhimukta satataṁ bhavatī
mātsaryacittu na ca tasya ratam |
śīlenupetu satataṁ bhavatī
imu yaḥ samādhi naru dhārayatī || 101 ||
abhirūpa darśaniyu premaṇiyo
varakāñcanacchavi prabhāsakaraḥ |
dvātriṁśallakṣaṇadharo bhavatī
imu yaḥ samādhi naru dhārayatī || 102 ||
prāsādikaśca sada so bhavatī
abhilakṣito bahujanasya priyo |
prekṣanta tṛpti na labhanti narā
imu yaḥ samādhi naru dhārayatī || 103 ||
devāsya nāga tatha yakṣagaṇā-
stuṣṭā udagrāḥ sada āttamanāḥ |
bhāṣanti varṇa praviśitva kulā-
nimu yaḥ samādhi naru dhārayatī || 104 ||
brahmā ca śakra vaśavarti vahu
upasthānu tasya prakaronti sadā |
na ca tasya unnata mano bhavatī |
imu yaḥ samādhi naru dhārayatī || 105 ||
na ca tasya durgatibhayaṁ bhavatī
na pi cākṣaṇā na vinipātabhayam |
parimuktu sarvavinipātabhayā-
dimu yaḥ samādhi naru dhārayatī || 106 ||
na ca tasya kāṅkṣa vimatirbhavatī
vara buddhadharma śruṇiyā nipuṇān |
gambhīrajñānānugato bhavatī
imu yaḥ samādhi naru dhārayatī || 107 ||
yaṁ yaṁ pi dharmaṁ śruṇatī sukhumaṁ
sarvatra bhoti vaśi pāragataḥ |
balavantu hetunipuṇo bhavatī
imu yaḥ samādhi naru dhārayatī || 108 ||
evaṁ prabhāṣita jinena girā
ahu tena bhomi paricīrṇa sadā |
labhate ca dhāraṇi viśiṣṭa varā-
mimu yaḥ samādhi naru dhārayatī || 109 ||
kālakriyāṁ ca sa karoti yadā
amitābhu tasya purataḥ sthihatī |
bhikṣugaṇena saha kāruṇiko
imu yaḥ samādhi naru dhārayatī || 110 ||
lābhī ca dhāraṇiya so bhavatī
dharmanidhāna vaśipāragataḥ |
pratibhānavānanācchedyagiro
ya imaṁ samādhi naru dhārayatī || 111 ||
yenaiva so vrajati dharmadharo
ālokabhūta bhavatī jagataḥ |
sipraśāntacara suviśuddhamanā
imu yaḥ samādhi naru dhārayatī || 112 ||
vara dharmakośa vividhaṁ nipuṇaṁ
so dharmakāya vaśi pāragataḥ |
so saṁśayaṁ chinatti sarvajage
imu yaḥ samādhi naru dhārayatī || 113 ||
sarve'pi sattva siya kāruṇikā
bhagavān bhavāntakaraṇe sugataḥ |
tān satkareyyā bahu kalpaśatān
yatha gaṅgavāluka tathottari vā || 114 ||
yaścaiva paści kṣayakāli imaṁ
śrutvā samādhimiha kaści naraḥ |
anumodamīti bhaṇataikagiraṁ
kala puṇyaskandha na sa pūrva bhavet || 115 ||
yasyo kumāra iya śāntagatī
paramārthaśūnyata samādhivaro |
prāvartu bhoti tatha pustagataḥ
so dharmabhāṇaku sthitaḥ sumatiḥ || 116 ||
iti śrīsamādhirāje tejaguṇarājaparivarto nāmonatriṁśatitamaḥ || 29 ||
Links:
[1] http://dsbc.uwest.edu/node/4775