Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > ekakṣaṇābhisambodhādhikāraḥ saptamaḥ

ekakṣaṇābhisambodhādhikāraḥ saptamaḥ

Parallel Devanagari Version: 
एकक्षणाभिसम्बोधाधिकारः सप्तमः [1]

ekakṣaṇābhisambodhādhikāraḥ saptamaḥ

vibhāvitānupūrvābhisamayasya svabhyastīkaraṇāya teṣāmeva kṣaṇenaikenādhigama ityekakṣaṇābhisambodhaḥ | so'pi lakṣaṇena caturvidha iti |

1- avipākalakṣaṇaḥ

avipākānāsravasarvadharmaikakṣaṇalakṣaṇena prathama ekakṣaṇābhisambodhaḥ | ityāha-

anāsravāṇāṁ sarveṣāmekaikenāpi saṁgrahāt |

ekakṣaṇāvabodho'yaṁ jñeyo dānādinā muneḥ ||1||

dharmadhātusvabhāvarūpe-

eko bhāvaḥ sarvabhāvasvabhāvaḥ sarve bhāvā ekabhāvasvabhāvāḥ |

eko bhāvastattvato yena dṛṣṭaḥ sarve bhāvāstattvatastena dṛṣṭāḥ ||

itinyāyānna kevalaṁ bahubhirekasya saṁgrahaḥ, api tvekakṣaṇadānādijñānena ālambyamānena apagatapratiniyatavastugrahaṇaviparyayarūpeṇa dānādyaśītyanuvyañjanalakṣaṇānāṁ dharmāṇāṁ saṁgraheṇa muneḥ bodhisattvasyāvabodho hi ekakṣaṇābhisambodha iti jñātavyaḥ |

kimevaṁ punarekānāsravajñānālambane sarvānāsravasaṁgraha iti cet ? laukikadṛṣṭāntenāha-

araghaṭṭaṁ yathaikāpi padikā puruṣeritā |

sakṛtsarvaṁ calayati jñānamekakṣaṇe tathā ||2||

iti| yathaikāpi padikā puruṣeritā sakṛdekavāraṁ sarvamaraghaṭṭaṁ sacchilpipūrvaparikarmasāmarthyāt calayati tathā pūrvapraṇidhānāvedhadharmadhātusāmarthyād ekasminneva kṣaṇe ekamanāsravamālambyamānaṁ sarvaṁ sajātīyamabhimukhīkārayatīti |

2- vipākalakṣaṇaḥ

evaṁ prathamaṁ nirdiśya vipākadharmatāvasthānāsravasarvadharmaikakṣaṇalakṣaṇo bhavatyekakṣaṇābhisambodho dvitīyaḥ | ityāha-

vipākadharmatāvasthā sarvaśuklamayī yadā |

prajñāpāramitā jātā jñānamekakṣaṇe tadā ||3||

yadā bodhisattvasya pratipakṣabhāvanayā sarvavipakṣāpagamanena sakalavyavadānapakṣavipākadharmatāvasthā sarvakalaṅkāpagamena śaradindujyotsnāvat śuklasvabhāvā jātā tadā ekasminnevakṣaṇe vipākāvasthāprāptānām anāsravadharmāṇāṁ bodhāt jñānaṁ prajñāpāramitā ekakṣaṇābhisambodha iti |

3-alakṣaṇalakṣaṇaḥ

dvitīyamevaṁ nirdiśya alakṣaṇasarvadharmaikakṣaṇalakṣaṇaḥ ekakṣaṇābhisambodhastṛtīyaḥ | ityāha-

svapnopameṣu dharmeṣu sthitvā dānādicaryayā |

alakṣaṇatvaṁ dharmāṇāṁ kṣaṇenaikena vindati ||4||

pūrvaṁ svapnopamasarvadharmābhyāsena sambhāradvayamanubhūya adhigamāvasthāyāṁ svapnasvabhāveṣu sarvadharmeṣu upādānaskandhādiṣu sthitvā dānādiṣaṭpāramitāpratipattyā dānādirūpanirūpaṇākāreṇa alakṣaṇāḥ sarvadharmā iti saṁkleśavyavadānarūpāṇāṁ dharmāṇām ekenaiva kṣaṇenālakṣaṇatvaṁ jānātītyevamekakṣaṇābhisambodhaḥ |

4-advayalakṣaṇaḥ

tṛtīyamevaṁ nirdiśya advayalakṣaṇasarvadharmaikakṣaṇalakṣaṇaḥ ekakṣaṇābhisambodhaścaturthaḥ | ityāha-

svapnaṁ taddarśinañcaiva dvayayogena nekṣate |

dharmāṇāmadvayaṁ tattvaṁ kṣaṇenaikena paśyati ||5||

nirantaradīrghakāladvayapratibhāsaprahāṇābhyāsasātmībhāvād unmūlitadvayapratibhāsavāsano yadā bodhisattvo grāhyagrāhakayogena svapnaṁ grāhyaṁ svapnadaśiṁnaṁ grāhakaṁ nekṣate, tadā sarve'pvevaṁdharmāṇo dharmā iti dharmāṇāmadvayaṁ tattvam ekenaiva kṣaṇenādhigacchatītyekakṣaṇābhisambodha iti |

iti abhisamayālaṅkāre nāma prajñāpāramitopadeśaśāstre saptamādhikāravṛttiḥ |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4823

Links:
[1] http://dsbc.uwest.edu/node/4831