Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > saptamaḥ

saptamaḥ

Parallel Devanagari Version: 
सप्तमः [1]

7

75. jātyandhakoṭiniyutānyaviunāyakānāṁ

mārge akovidu kuto nagarapraveśe|

vina prajña pañca imi pāramitā acakṣuḥ

avināyakā na prabhavanti spṛśetu bodhim||1||

76. yatrāntarasmi bhavate pragṛhīta prajñā

tatu labdhacakṣu bhavatī imu nāmadheyam|

yatha citrakarmapariniṣṭhita cakṣuhīno

na ca tāva puṇyu labhate akaritva cakṣuḥ||2||

77. yada dharma saṁskṛta asaṁskṛta kṛṣṇaśuklo

aṇumātru no labhati prajña vibhāvamānaḥ|

yada prajñapāramita gacchati saṁkhya loke

ākāśa yatra na pratiṣṭhitu kiṁci tatra||3||

78. saci manyate ahu carāmi jināna prajñāṁ

mociṣya sattvaniyutāṁ bahurogaspṛṣṭān|

ayu sattvasaṁjñaparikalpaku bodhisattvo

na ca eṣa prajñavarapāramitāya caryā||4||

79. yo bodhisattva varapāramiteti cīrṇo

paricārikā ya na ca kāṅkṣati paṇḍitehi|

saha śrutva tasya puna bheṣyati śāstṛsaṁjñā

so vā laghū anubudhiṣyati bodhi śāntām||5||

80. satkṛtya buddhaniyutāṁ paricārikāyāṁ

na ca prajñapāramita śraddadhitā jinānām|

śrutvā ca so imu kṣipiṣyati so'lpabuddhiḥ

sa kṣipitva yāsyati avīcimatrāṇabhūto||6||

81. tasmā hu śraddadhata eva jināna mātāṁ

yadi icchathā spṛśitu uttamabuddhajñānam|

so vāṇijo yatha vrajitvana ratnadvīpaṁ

mūlātu chedana karitva puna āgameyā||7||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ nirayaparivarto nāma saptamaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4427

Links:
[1] http://dsbc.uwest.edu/node/4459