The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
10 āśā|
atha khalu sudhanaḥ śreṣṭhidārakaḥ kalyāṇamitraguṇārādhitaḥ kalyāṇamitrasaṁpreṣitaḥ kalyāṇamitradarśanāveśāviṣṭaḥ kalyāṇamitrānuśāsanīṁ pratipadyamānaḥ kalyāṇavacanānyanusmaran, kalyāṇamiutrānugatapremā kalyāṇamitrāṇyākaraṁ buddhadarśanaṁ saṁpaśyan, kalyāṇamitrāṇi buddhadharmasaṁdarśakāni saṁpaśyan, kalyāṇamitrāṇyācāryāṇi sarvajñatādharmeṣu samanupaśyan, cakṣurbhūtāni kalyāṇamitrāṇi buddhagaganālokanatāyai saṁpaśyan, anupūrveṇa yena samudravetālīpradeśe samantavyūhamudyānaṁ tenopasaṁkrāntaḥ| so'paśyat samantavyūhamudyānaṁ sarvaratnaprākāraparikṣiptaṁ sarvaratnadrumapaṅktiṣu āviddhasamalaṁkṛtaṁ sarvaratnapaṅktirucirasūkṣmakusumareṇupramuktaṁ sarvaratnadrumasamalaṁkṛtaṁ sarvaratnadrumapuṣpavicitrakusumākīrṇaṁ sarvagandhadrumapaṅktisamantadigniścaritagandhaṁ sarvaratnamālādrumakośapramuktapralambanānāratnamālāvṛṣṭayabhipravarṣaṇaṁ sarvamaṇirājadrumamaṇiratnakṛtavicitrabhaktisaṁstīrṇopaśobhitatalaṁ sarvakalpapuṣpadrumanānāraṅgavastrapralambapracchannopacārasuvibhaktadeśaṁ sarvavādyadrumadivyātirekatūryamārutasamīritanirnāditamadhuranighoṣamanimnonnatapṛthivīsamatalāviddhaṁ sarvābharaṇavṛkṣakośapramuktābharaṇavikṛtavicitradhārābhipralambitopaśobhitavyūham| tasmin khalu punaḥ samantavyūhe mahodyāne daśa prāsādakoṭīśatasahasrāṇi sarvamahāmaṇiratnapratimaṇḍitaniryūhavyūhāni, daśa kūṭāgāraśatasahasrāṇi jāmbūnadakūṭakanakacchadanopetāni, daśa vimānaśatasahasrāṇi vairocanamaṇiratnopaśobhitagarbhāṇi, daśa puṣkariṇīśatasahasrāṇi sarvaratnamayāni ratneṣṭakānicitāni saptaratnavicitrasopānāni nānāmaṇiratnavedikāparivṛtāni divyacandanavāriniṣyandagandhāni suvarṇavālukāsaṁstīrṇadaśaprāsādakanakamaṇiratnākīrṇatalāni caturdikṣu vibhaktasopānāni aṣṭāṅgopetavāriparipūrṇāni haṁsakrauñcamayūrakokilakalaviṅkakuṇālanirnādarutamadhuranirghoṣāṇi ratnatālapaṅktiparivṛtāni suvarṇaghaṇṭājālasaṁchannamārutasamīritamanojñanirghoṣaśabdāni uparimahāmaṇiratnavitānavitatāni nānāratnavṛkṣavāṭikāparivṛtāni ucchritacchatradhvajamaṇiratnajālodyotitāni daśa ca taḍāgaśatasahasrāṇi, kālānusāricandanakardamopacitāni sarvaratnamayavicitravarṇapadmasaṁchannāni mahāmaṇiratnapadmāvabhāsitavimalasalilāni| tasya codyānasya madhya vicitradhvajaṁ nāma mahāvimānaṁ sāgaragarbharatnapṛthivītalasaṁsthānaṁ vaidūryamaṇiratnastambhopaśobhitaṁ jāmbūnadasuvarṇasamudgatakūṭaṁ jagadvirocanamaṇiratnagarbhavyūhaphalakabaddhamasaṁkhyeyamaṇiratnajālojjvalitatalamajitavatigandha-maṇirājanirdhūpitopacāramanuracitagandhamaṇirājasamīritagandhaṁ vibodhanagandhamaṇirājavidhamanatīkṣṇendriyavāsanam| tasmiṁśca vicitradhvaje mahāvimāne'parimitānyāsanāni prajñaptāni-yaduta padmagarbhāṇi digrocanamaṇiratnapadmagarbhāṇi vairocanamaṇiratnapadmagarbhāṇi jagadrocanamaṇiratnapadmagarbhāṇi citrakośamaṇiratnapadmagarbhāṇi siṁhapañjaramaṇiratnapadmagarbhāṇi vimalamaṇiratnapadmagarbhāṇi maṇiratnaracitapadmagarbhāṇi samantamukhamaṇiratnapadmagarbhāṇi prabhāvyūhamaṇiratnapadmagarbhāṇi sāgarapratiṣṭhānaviśuddha maṇiratnavyūhasamantaraśmiprabhāsamaṇirājapadmagarbhāṇi vajrasiṁhākrāntamaṇiratnapadmagarbhāṇi| tasya ca vicitradhvajasya mahāvimānasya aneke niryūhā acintyaratnamayā vicitraratnavyūhā acintyavarṇanirbhāsarucirasaṁsthānāḥ| tacca samantavyūhamudyānamupariṣṭāddaśabhirmahāvitānaśatasahasraiḥ saṁchannaṁ yaduta vastravitānairdrumalatāvitānaiḥ puṣpavitānairmālyavitānairgandhavitānairmaṇiratnavitānaiḥ suvarnavitānairābharaṇavitānaiḥ vajraprabhāsamaṇivitānairairāvaṇanāgarājavikurvitāpsarovitānaiḥ śakrābhilagnamaṇiratnavitānaiḥ| etatpramukhairdaśabhirvitānaśatasahasraiḥ saṁchannam| daśabhiśca mahāratnajālaśatasahasraiḥ saṁchannam| yaduta ratnagarbhakiṅkiṇījālaiḥ ratnacchatrajālaiḥ ratnabimbajālaiḥ sāgaragarbhamuktājālaiḥ nīlavaiḍūryamaṇiratnajālaiḥ siṁhalatājālaiḥ candrakāntamaṇiratnajālaiḥ gandhavigrahajālaiḥ rantamakuṭajālaiḥ rantahārajālaiḥ| etatpramukhairdaśabhirmahāmaṇiratnajālaśatasahasraiḥ saṁchannam| daśabhiśca mahāvabhāsaśatasahasrairavabhāsitam-yaduta jyotiraśmimaṇiratnāvabhāsena ādityagarbhamaṇiratnāvabhāsena candradhvajamaṇiratnāvabhāsena gandhapradhūpanārcimaṇiratnāvabhāsena śrīgarbhamaṇiratnavabhāsena padmagarbhamaṇiratnāvabhāsena jyotirdhvajamaṇiratnāvabhāsena mahāpradīpamaṇiratnāvabhāsena samantadigvairocanamaṇiratnāvabhāsena mahāgandhameghaniścaritavidyunmālāmaṇiratnāvabhāsena| etatpramukhairdaśabhirmahāmaṇiratnāvabhāsaśatasahasrairnityāvabhāsitaṁ tanmahodyānam| daśamahābharaṇameghaśatasahasrābhivarṣitālaṁkāraṁ ca tanmahodyānaṁ daśakālānusāricandanameghaśatasahasrābhigarjitaṁ daśadivyasamatikrāntamahāmālyadāmameghaśatasahasrābhipralambitopaśobhitaṁ daśadivyasamatikrāntanānāraṅgavicitravastrameghaśatasahasrābhipravarṣitaṁ daśadivyasamatikrāntābharaṇameghaśatasahasravibhūṣitaṁ daśadevaputraśatasahasradarśanakāmādhomukhapraṇatābhipravarṣitaṁ daśāpsaromeghaśatasahasrapūrvasabhāgacaritasvakasvakātmabhāvotsṛjanābhipravarṣitaṁ daśabodhisattvameghaśatasahasradharmaśravaṇatarṣopasaṁkrāntābhipravarṣitaṁ ca tanmahodyānam| yatra āśopāsikā kāñcanagarbhamahābhadrāsanopaviṣṭā sāgaragarbhamuktājālālaṁkṛtā avabaddhamakuṭā divyātirekakanakakeyūravalayabāhuvyūhā śrīkāyaraśmimaṇiratnavirājitabāhuḥ abhinīlavimalavilambamaṇikuṇḍalā mahāratnajālasaṁchannopaśobhitaśīrṣā siṁhamukhamaṇiratnakarṇacūḍakadhāraṇī cintārājamaṇiratnahārāvasaktakaṇṭhā sarvaratnajālasaṁchannaprabhojjvalitaśarīrā prāṇikoṭiniyutaśatasahasrapraṇatakāyā| tatra ye āśāyā upāsikāyāḥ sakāśamaparimāṇāḥ sattvāḥ pūrvasyā diśa āgacchanti, mahābrahmāṇo vā brahmapurohitā vā brahmakāyikā vā vaśavartino vā paranirmitavaśavartikāyikā vā sunirmitā vā nirmāṇaratikāyikā vā saṁtuṣitā vā tuṣitakāyikā vā suyāmā vā suyāmakāyikā vā devendrā vā trāyastriṁśatkāyikā vā yakṣendrā vā yakṣā vā gandharvendrā vā gandharvā vā kumbhāṇḍendrā vā kumbhāṇḍā vā nāgendrā vā nāgā vā asurendrā vā asurā vā garuḍendrā vā garuḍā va kinnarendrā vā kinnarā vā mahoragendrā va mahoragā vā yamā vā yamakanyā vā, pretamaharddhikā vā pretā vā manuṣyendrā vā manusyā vā| evaṁ ye dakṣiṇāyā vā paścimāyā uttarāyā uttarapūrvāyā pūrvadakṣiṇāyā dakṣiṇapaścimāyāḥ paścimottarāyā adha ūrdhvāyā diśa āgacchati| mahābrahmāṇo va brahmapurohitā vā brahmakāyikā vā vaśavartino vā vaśavartikāyikā vā yāvanmanuṣyendrā vā manuṣyā vā āgacchanti nānāvyādhispṛṣṭā nānākleśaparyavasthitā vividhadṛṣṭigatābhiniviṣṭāḥ karmāvaraṇavṛtāḥ, te sahadarśanādāśāyā upāsikāyāḥ sarvavyādhyupaśāntā bhavati| vigatakleśamalacittā apagatadṛṣṭiśalyāḥ sarvāvaraṇaparvatavikīrṇā anāvaraṇaviśuddhimaṇḍalamavataranti| yatra viśuddhimaṇḍale sarvakuśalamūlānyuttapante, sarvendriyāṅkurā vivardhante, sarvajñajñānanayasāgarāḥ samavasaranti| sarvadhāraṇīmukhanayasamudrā āvartante| sarvasamādhimukhanayasamudrā abhimukhībhavanti| sarvapraṇidhānamukhāni saṁjāyante| sarvacaryāmukhāni pravartante| sarvaguṇābhinirhāramukhāni viśudhyante| cittavaipulyatāsarvābhijñāvatinayena pravartante| kāyāsaṅgatā sarvatrānugatā bhavanti||
atha khalu sudhanaḥ śreṣṭhidārakaḥ samantavyūhamudyānaṁ praviśya samantādanuvilokayan adrākṣīdāśāmupāsikāṁ bhadrāsane niṣaṇṇām| sa yena āśopāsikā tenopajagāma| upetya āśāyā upāsikāyāḥ pādau śirasābhivandya āśopāsikāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya etadavocat-mayā ārye anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryā bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryā-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
sā āha-ahaṁ kulaputra, aśokakṣemadhvajasya bodhisattvavimokṣasya lābhinī| sāhaṁ kulaputra amoghadarśanā amoghaśravaṇā amoghaparyupāsanā amoghaikavāsasaṁvāsanā amoghānusmaraṇā| nāhaṁ kulaputra, anavaropitakuśalamūlānāṁ sattvānāṁ cakṣuṣa ābhāsamāgacchāmi darśanavijñaptyā, nāparigṛhītakalyāṇamitrāṇāṁ nāsamanvāhṛtasamyaksaṁbuddhānām| mama kulaputra sahadarśanena sattvā avaivartikā bhavantyanuttarāyāḥ samyaksaṁbodheḥ| api tu khalu punarme kulaputra, pūrvasyāṁ diśi tathāgatā āgatya iha ratnāsane niṣadya dharmaṁ deśayanti| yathā pūrvasyāṁ diśi, evaṁ daśabhyo digbhyaḥ| sāhaṁ kulaputra avirahitā tathāgatadarśanena, avirahitā dharmaśravaṇena, avirahitā bodhisattvasamavadhānena| yānyapīmāni kulaputra caturaśītiḥ prāṇikoṭīniyutaśatasahasrāṇi iha samantavyūhe mahodyāne prativasanti, sarvāṇyetānyavaivartikānyanuttarāyāḥ samyaksaṁbodheḥ mama sabhāgacaritāni| ye'pyanye kulaputra kecidiha sattvāḥ prativasanti, te'pyavivartyāḥ save'nuttarāyāḥ samyaksaṁbodheḥ| avivartyasaṁghasamavasaraṇā mama sabhāgacaritā bodhisattvāḥ| āha-kiyaccirotpāditaṁ tvayā ārye anuttarāyāṁ samyaksaṁbodhau cittam? āha-ahaṁ kulaputra pūrvenivāsamanusmarāmi, dīpaṁkaraṁ tathāgatamarhantaṁ samyaksaṁbuddham| tasya me tathāgatasyāntike brahmacaryaṁ cīrṇam| sa ca me tathāgataḥ pūjitaḥ, dharmadeśanā ca me tasyāntikādudgṛhītā| tasya pareṇa vimalo nāma tathāgato'bhut| tasyāhaṁ śāsane pravrajitā, dharmacakraṁ ca me saṁdhāritam| tasya pareṇa keturnāma tathāgato'bhūt| sa mayā ārāgitaḥ| tasya pareṇa meruśrīrnāma tathāgato'bhūt| tasya pareṇa padmagarbho nāma tathāgato'bhūt| tasya pareṇa vairocano nāma tathāgataḥ| tasya pareṇa samantacakṣurnām tathāgataḥ| tasya pareṇa brahmaśuddho nāma tathāgataḥ| tasya pareṇa vajranābhirnāma tathāgataḥ| tasya pareṇa varuṇadevo nāma tathāgato'bhut| anena kulaputra paryāyeṇa jātiparaṁparayā kalpaparaṁparayā buddhaparaṁparāmavatarantī anusmaramāṇā tathāgatānarhato'nantaryatayā ṣaṭtriṁśadgaṅgānadīvālukāsamāṁstathāgatānanusmarāmi, ye mayā ārāgitā upasthitāḥ pūjitā arcitāḥ yeṣāṁ mayā antikāddharmadeśanā śrutā, yeṣāṁ ca me śāsane brahmacaryaṁ cīrṇam| ata uttari kulaputra tathāgatāḥ prajānanti, yāvanto mayā tathāgatā ārāgitāḥ| apramāṇāḥ kulaputra bodhisattvāḥ prathamacittotpādenaiva sarvadharmadhātuspharaṇatayā, apramāṇāḥ kulaputra bodhisattvāḥ mahākarūṇānayena sarvajagadantargatatayā, apramāṇāḥ kulaputra bodhisattvā mahāpraṇidhānadaśadigdharmadhātutalaniṣṭhānugamanatayā, apramāṇāḥ kulaputra bodhisattvā mahāmaitryā sarvajagatspharaṇatayā, apramāṇāḥ kulaputra, bodhisattvā bodhisattvacaryayā sarvakṣetreṣu sarvakalpasamavasaraṇatayā, apramāṇāḥ kulaputra bodhisattvāḥ samādhibalena bodhisattvamārgāpratyudāvartanatayā, apramāṇāḥ kulaputra bodhisattvā dharaṇībalena sarvajagatsaṁdhāraṇadhāraṇīnayānugamanatayā, apramāṇāḥ kulaputra bodhisattvā jñānālokabalena tryadhvajñānayānugamanasaṁdhāraṇatayā, apramāṇāḥ kulaputra bodhisattvā abhijñābalena sarvakṣetreṣu yathāśayasattvābhirucitaprabhājālacakrābhinirharaṇatayā, apramāṇāḥ kulaputra bodhisattvāḥ pratisaṁvidbalena ekaghoṣodāhārasarvajagatsaṁtoṣaṇatayā, apramāṇāḥ kulaputra bodhisattvāḥ kāyaviśuddhayā sarvabuddhakṣetrasvaśarīraspharaṇatayā||
sudhana āha-kiyaccireṇa ārye tvamanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase? āha-na khalu kulaputra ekasattvārambaṇatayā bodhisattvānāṁ bodhāya cittamutpadyate yaduta paripākavinayāya| na sattvaśatasyārthāya, na sattvasahasrasya, na sattvaśatasahasrasya, na sattvakoṭeḥ, na sattvakoṭīśatasya, na sattvakoṭīsahasrasya, na sattvakoṭīniyutaśatasahasrasya arthāya bodhisattvānāṁ bodhāya cittamutpadyate| na sattvakaṅkarasyārthāya, na sattvabimbarasya, na sattvapravarasya, na sattvaparamasya, na sattvāvarasya, na sattvāsīnasya, na sattvānaupamyasya, na sattvanemasya, na sattvavipāsasya, na sattvamṛgavasya, na sattvavināhasya, na sattvavirāgasya, na sattvāvagamasya, na sattvavivagasya, na sattvasaṁkramasya, na sattvavisarasya, na sattvavijaṅgasya, na sattvavisrotasaḥ, na sattvavivāhasya, na sattvavibhakteḥ, na sattvavigdhantasya, na sattvatulanasya, na sattvātulasya, na sattvavaraṇasya, na sattvavivaraṇasya, na sattvavanasya, na sattvavivarṇasya, na sattvasāmyasya, na sattvavaraṇasya, na sattvavicārasya, na sattvavisārasya, na sattvavyatyastasya, na sattvābhyudgatasya, na sattvavisṛṣṭasya, na sattvadevalasya, na sattvaparibhedasya, na sattvavikṣobhasya, na sattvapaliguñjasya, na sattvaharitasya, na sattvālokasya, na sattvendriyasya, na sattvahelukasya, na sattvadurbudasya, na sattvaharuṇasya, na sattvamālutasya, na sattvamailutasya, na sattvakṣayasya, na sattvākṣayamuktasya, na sattvailatāyāḥ, na sattvamālutāyāḥ, na sattvamaṇḍumāyāḥ, na sattvaviṣamatāyāḥ, na sattvasamatāyāḥ, na sattvapramantāyāḥ, na sattvapramartāyāḥ, na sattvāmantrāyāḥ, na sattvānnamantrāyāḥ, na sattvasaṅgamantrāyāḥ, na sattvavimantrāyāḥ na sattvahimantrāyāḥ na sattvaparamantrāyāḥ, na sattvaśivamantrāyāḥ, na sattvailāyāḥ, na sattvavelāyāḥ, na sattvatelāyāḥ, na sattvaśailāyāḥ, na sattvakelāyāḥ, na sattvaśilāyāḥ, na sattvaśvelāyāḥ, na sattvanelāyāḥ, na sattvabhelāyāḥ, na sattvaselāyāḥ, na sattvapelāyāḥ, na sattvahelāyāḥ, na sattvamelāyāḥ, na sattvasaraḍasya, na sattvamārutasya, na sattvamerutasya, na sattvakhelutasya, na sattvamālutasya, na sattvamulutasya, na sattvājavasya, na sattvakamalasya, na sattvakamarasya, na sattvātarasya, na sattvaheluvasya, na sattvaveluvasya, na sattvajāvakasya, na sattvahavasya, na sattvahavalasya, na sattvabimbarasya, na sattvabimbahurasya, na sattvacaraṇasya, na sattvacaramasya, na sattvaparavasya, na sattvadhavarasya, na sattvapramadasya, na sattvavigamasya, na sattvodvartanasya, na sattvanirdeśasya, na sattvakṣayasya, na sattvasaṁbhūtasya, na sattvamamasya, na sattvavadasya arthāya, na sattvotpalasya, na sattvapadmasya, na sattvasaṁkhyāyāḥ, na sattvopāgamasya, na sattvagatyāḥ na sattvāsaṁkhyeyasya, na sattvāsaṁkhyeyaparivartasya, na sattvāparimāṇasya, na sattvāparimāṇaparivartasya, na sattvāparyantasya,na sattvāparyantaoparivartasya, na sattvāsamantasya, na sattvāsamantaparivartasya, na sattvāgaṇeyasya,na sattvāgaṇeyaparivartasya, na sattvātulyasya, na sattvātulyaparivartasya, na sattvācintyasya, na sattvācintyaparivartasya, na sattvāparyantasya, na sattvāparyantaparivartasya, na sattvāmāpyasya, na sattvāmāpyaparivartasya, na sattvānabhilāpyasya, na sattvānabhilāpyaparivartasya, na sattvānabhilāpyānabhilāpyasya arthāya, na sattvānabhilāpyānabhilāpyaparivartasyārthāya| naikalokadhātuparyāpannānāṁ sattvānāmarthāya, na yāvadanabhilāpyānabhilāpyalokadhātuparyāpannānāṁ sattvānāmarthāya, na cāturdvīpakalokadhātuparamāṇurajaḥsamalokadhātuparyāpannānāṁ sattvānāmarthāya, na sahasralokadhātuparamāṇurajaḥsamalokadhātuparyāpannānāṁ sattvānāmarthāya, na dvisāhasralokadhātuparamāṇurajaḥsamalokadhātuparyāpannānāṁ sattvānāmarthāya, na trisāhasramahāsāhasralokadhātuparamāṇurajaḥsamalokadhātuparyāpannānāṁ sattvānāmarthāya, na yāvadanabhilāpyānabhilāpyatrisāhasramahāsāhasralokadhātuparamāṇurajaḥsamalokadhātuparyāpannānāṁ sattvānāmarthāya bodhisattvānāṁ bodhāya cittamutpadyate yaduta paripākavinayāya, api tu aśeṣaniḥśeṣānavaśeṣasarvalokadhātuparyāpannānāṁ sarvasattvānāmarthāya bodhisattvānāṁ bodhāya cittamutpadyate yaduta paripākavinayāya| naikabuddhārāgaṇatāyai bodhisattvānāṁ bodhāya cittamutpadyate yaduta ārāgaṇābhirādhanapūjopasthānatāyai| na daśabuddhārāgaṇābhirādhanapūjopasthānatāyai, na yāvadanabhilāpyānabhilāpyalokadhātuparamāṇurajaḥsamabuddhārāgaṇābhirādhanapūjopasthānatāyai bodhisattvānāṁ bodhāya cittamutpadyate| naikalokadhātuparyā pannabuddhavaṁśārāgaṇābhirādhanapūjopasthānatāyai, na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamalokadhātuparyāpannatathāgata-
vaṁśārāgaṇābhirādhanapūjopasthānatāyai bodhisattvānāṁ bodhāya cittamutpadyate| naikabuddhakṣetrapariśodhanāya, na yāvadanabhilāpyānabhilāpyalokadhātuparamāṇurajaḥsamabuddhakṣetrapariśodhanāya bodhisattvānāṁ bodhāya cittamutpadyate| naikatathāgataśāsanasaṁdhāraṇāya, na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥ samatathāgataśāsanasaṁdhāraṇāya bodhisattvānāṁ bodhāya cittamutpadyate| naikabuddhaprasthānapraṇidhānavimātratāvataraṇāya na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamabuddhaprasthānapraṇidhānavimātrāvaraṇāya bodhisattvānāṁ bodhāya cittamutpadyate| naikatathāgatabuddhakṣetravyūhāvataraṇatāyai, na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamatathāgatabuddhakṣetravyūhāvataraṇāya, bodhisattvānāṁ bodhāya cittamutpadyate| naikabuddhaparṣanmaṇḍalavibhaktyavataraṇāya, na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamabuddhaparṣanmaṇḍalavibhaktyavataraṇāya bodhisattvānāṁ bodhāya cittamutpadyate| naikatathāgatadharmacakrasaṁdhāraṇāya, na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamatathāgatadharmacakrasaṁdhāraṇāya bodhisattvānāṁ bodhāya cittamutpadyate| naikasattvacittasamudrāvataraṇāya, na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamasattvacittasamudrāvataraṇāya bodhisattvānāṁ bodhāya cittamutpadyate| naikasattvendriyacakraparijñāyai, na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamasattvendriyaparijñāyai bodhisattvānāṁ bodhāya cittamutpadyate| naikasattvendriyasāgarāvataraṇāya, na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamasattvendriyasāgarāvataraṇāya bodhisattvānāṁ bodhāya cittamutpadyate| naikalokadhātukalpaparaṁparāvataraṇāya, na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamalokadhātukalpaparaṁparāvataraṇāya bodhisattvānāṁ bodhāya cittamutpadyate| naikalokadhātuparyāpannasarvasattvacaryāvāsanānusaṁdhyavataraṇāya, na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamalokadhātuparyāpannasarvasattvacaryāvāsanānusaṁdhyavataraṇāya bodhisattvānāṁ bodhāya cittamutpadyate| naikalokadhātuparyāpannasarvasattvakleśasamudrāvataraṇāya, na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamalokadhātuparyāpannasarvasattvasarvakleśasa-mudrāvataraṇāya bodhisattvānāṁ bodhāya cittamutpadyate| naikalokadhātuparyāpannasarvasattvasarvakarmasamudrāvataraṇāya, na yāvadanabhilāpyānabhilāpyānabhilāpyabuddhakṣetraparamāṇūrajasamalokadhātuparyāpannasarvasattva-
sarvakarmasamudrāvataraṇāya bodhisattvānāṁ bodhāya cittamutpadyate| naikalokadhātuparyāpannasarvasattvasarvacaryāsamudrāvataraṇāya, na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamalokadhātuparyāpannasarvasattvasarvacaryā-
samudrāvataraṇāya bodhisattvānāṁ bodhāya cittamutpadyate| api tu aśeṣaniḥśeṣānavaśeṣasarvasattvadhātuparipākavinayāya bodhisattvānāṁ bodhāya cittamutpadyate| anavaśeṣasarvabuddhārāgaṇābhirādhanapūjopasthānatāyai bodhisattvānāṁ bodhāya cittamutpadyate| anavaśeṣasarvalokadhātuparyāpannasarvabuddhavaṁśārāgaṇābhirādhanapūjopasthānatāyai bodhisattvānāṁ praṇidhyabhilāṣo bhavati| anavaśeṣasarvabuddhakṣetrapariśodhanāya bodhisattvānāmāśayo dṛḍhībhavati| anavaśeṣasarvabuddhaśāsanasaṁdhāraṇāya bodhisattvānāṁ prayogaḥ saṁbhavati| anavaśeṣasarvatathāgataprasthānapraṇidhivimātratānugamāya bodhisattvānāṁ cittavegāḥ prādurbhavanti| anavaśeṣasarvatathāgatasarvabuddhakṣetraguṇavyūhāvataraṇāya bodhisattvānāṁ vyavasāya utpadyate| anavaśeṣasarvatathāgataparṣanmaṇḍalasamudrāvataraṇāya bodhisattvānāmabhilāṣaḥ prabhavati| anavaśeṣasarvajagaccittasāgarāvagāhanatāyai bodhisattvānāṁ prārthanā saṁjāyate| anavaśeṣasarvasattvendriyacakraparijñāyai bodhisattvānāmabhikāṅkṣotpadyate| anavaśeṣasarvasattvendriyasāgarāvataraṇatāyai bodhisattvānāmutsoḍhirājāyate| anavaśeṣasarvalokadhātukalpaparaṁparāvataraṇāya bodhisattvānāṁ chandaḥ saṁbhavati| anavaśeṣasarvasattvakleśavāsanānusaṁdhisamucchedāya bodhisattvānāṁ parākrama ājāyate| anavaśeṣasarvasattvakarmakleśasamudrocchoṣaṇāya bodhisattvānāṁ mahājñānasūrya udāgacchati| anavaśeṣasarvasattvacaryāparijñāyai bodhisattvānāṁ prajñālokaḥ prādurbhavati| anavaśeṣasarvasattvaduḥkhāgniskandhapraśamanāya bodhisattvānāṁ mahākarūṇāmeghaḥ samudāgacchati| saṁkṣepaeṇa kulaputra etatpramukhāni daśa bodhisattvacaryānayamukhāsaṁkhyeyaśatasahasrāṇi, yāni bodhisattvena samudānayitavyāni| api tu khalu punaḥ kulaputra sarvadharmasamavasaraṇā bodhisattvānāṁ caryā yaduta jñānānugamāya| sarvakṣetrasamavasaraṇā bodhisattvānāṁ caryā yaduta pariśodhanatāyai| tasyā mama kulaputra evaṁpraṇidheryanniṣṭhā kāma dhātuviśuddhiḥ, tanniṣṭhāni mama praṇidhānāni bhavantu| yanniṣṭhā lokadhātuviśuddhiḥ, tanniṣṭhāni mama praṇidhānāni bhavantu| yā niṣṭhā sarvasattvakleśavāsanānusaṁdhyanuśayānām, tanniṣṭhāni mama praṇidhānāni bhavantu||
āha-ko nāma ārye eṣa vimokṣaḥ? āha-aśokakṣemadhvajo nāma kulaputra eṣa vimokṣaḥ| etamahaṁ kulaputra, ekaṁ bodhisattvavimokṣaṁ jānāmi| kiṁ mayā śakyaṁ sāgarasamacittānāṁ bodhisattvānāṁ sarvabuddhadharmasaṁpratīcchanatayā, merukalpānāṁ dṛḍhādhyāśayatayā, sudarśanabhaiṣajyarājopamānāṁ sarvasattvakleśavyādhipramokṣaṇatayā, ādityakalpānāṁ sarvasattvāvidyāndhakāravidhamanatayā, dharaṇīsamacittānāṁ sarvasattvāśrayapratiṣṭhānabhūtatayā, mārūtasadṛśānāṁ sarvajagadarthakaraṇatayā, pradīpabhūtānāṁ sarvasattvajñānālokakaraṇatayā, meghopamānāṁ śāntanirghoṣayathāvaddharmapravarṣaṇatayā, candropamānāṁ puṇyaraśmijālapramocanatayā, śakropamānāṁ sarvajagadārakṣāpratipannatayā caryā jñātuṁ guṇān vā vaktum, acintyā vā bodhisattvaśikṣāḥ prabhāvayitum, anantamadhyā vā bodhisattvapraṇidhivikalpāḥ saṁdarśayitum||
gaccha kulaputra ayamihaiva dakṣiṇāpathe samudravetālyāṁ nālayurnāma janapadaḥ| tatra bhīṣmottaranirghoṣo nāma ṛṣiḥ prativasati| tamupasaṁkramya paripṛccha| sa te kulaputra bodhisattvacaryāmupadekṣyati||
atha khalu sudhanaḥ śreṣṭhidāraka āśāyā upāsikāyāḥ pādau śirasābhivandya āśāmupāsikāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya praṇipatya aśrumukho rudan bodhiparamadurlabhatāmanuvicintayan, kalyāṇamitradurārāgaṇatāmanuvicintayan, satpuruṣasamavadhānasudurlabhatāmanuvicintayan, bodhisattvendriyapratilābhadurabhisaṁbhavatāmanuvicintayan, bodhisattvāśayaviśuddhidurlabhatāmanuvicintayan, sabhāgamitrasamavadhānadurlabhatāmanuvicintayan, yathāvadbodhyabhimukhacittanidhyaptidurlabhatāmanuvicintayan, aviṣamadharmanayānuśāsanīprayogadurlabhatāmanuvicintayan, asaṁhāryacittakalyāṇatāyogasaṁjananadurlabhatāmanuvicintayan, sarvajñatāvegavivardhanadharmālokasudurlabhatāmanuvicintayan, āśāyā upāsikāyā antikātprakrāntaḥ||8||
Links:
[1] http://dsbc.uwest.edu/node/4549