Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 11 abhiratilokadhātvādānaṁ tathāgatākṣobhyasandarśanaṁ ca

11 abhiratilokadhātvādānaṁ tathāgatākṣobhyasandarśanaṁ ca

Parallel Devanagari Version: 
११ अभिरतिलोकधात्वादानं तथागताक्षोभ्यसन्दर्शनं च [1]

11 abhiratilokadhātvādānaṁ tathāgatākṣobhyasandarśanaṁ ca

atha bhagavāllicchavi vimalakīrtimetadavocat-"kulaputra, yadā tathāgataṁ draṣṭumicchasi, tadā kathaṁ paśyasi tathāgatam ?" evamāmantrayate sma | licchavirvimalakīrtibhagavantametadavocat-

"bhagavan, yadā'haṁ tathāgataṁ draṣṭukāmaḥ, tadādhruvaṁ tathāgatādarśanena ( taṁ ) paśyāmi | ( tathāgataṁ ) pūrvāntādanutpannaṁ cāparāntamagacchantaṁca pratyutpanne'dhvanyapyapratiṣṭhitaṁ paśyāmi | tat kasya hetoḥ ?

"( tathāgato ) rūpatathatāsvabhāvaśca rūpāpagataḥ, vedanā-........ saṁjñā ...... saṁskāra........vijñānatathatā svabhāvaśca vijñānāpagataḥ | caturdhātvapratiṣṭhitas ( tathāgata ) ākāśadhātusamaḥ, ṣaḍāyatanānutpannaḥ, cakṣuḥ śrotraghrāṇajihvākāyamanomārgasamatikrāntaḥ | ( tathāgatas- ) traidhātukāsaṁkīrṇaḥ, malatrayarahitaḥ, vimokṣatrayānugataḥ, trividyāprāptaḥ, apratilabdha(śca) sampratilabdhaḥ |

" sa ) sarvadharmeṣvaśleṣaniṣṭhāgataḥ, bhūtakoṭyapagataḥ, tathatāsupratiṣṭhitaḥ so'nyonyavigataḥ | ( tathāgato ) hetvanutpādito'pratyayapratibaddhaḥ, lakṣaṇāpagataḥ, asalakṣaṇaḥ, na caikalakṣaṇo na ca bhinnalakṣaṇaḥ, akalpitaḥ, asaṁkalpitaḥ, avikalpitaḥ | (tathāgataḥ) pāre nāsti, apāre ca nāsti, nāsti madhye'pi; iha vā tena vā tatra vā'nyatra vā nāsti | vijñānena (so)'jñātavyaḥ, vijñānasthānannāsti; ( sa) na ca tamo na cālokaḥ |

"( tathāgato ) nāmāpagato nimittāpagataḥ, ( sa ) nāsti durvalo vā balavān vā, na ca deśastho na ca pakṣasthitaḥ, kuśalākuśalāpagataḥ, saṁskṛtāsaṁskṛtāpagataḥ, kaścidabhilāpyo'rtho nāsti; dānamātsaryaśīladauḥ śīlyakṣāntivyāpādavīryakausīdyadhyānauddhatyaprajñādauṣprajñāsu( so )'nabhilāpyaḥ | ( tathāgato ) nāsti satyaṁ vā mṛṣā vā'vadhāraṇaṁ vā'anavadhāraṇaṁ vā, na ca jagadvidhirna ca jagadabidhiḥ, sarvavādacaryā'tyantasamucchinnaḥ | (sa) kṣetrabhāvo vā kṣetrābhāvo vā nāsti, na ca dakṣiṇīyo na ca dānānupabhogaḥ, na grāhitavyaṁ vā spṛśeyaṁ vā nimittaṁ vā | (so)'saṁkṛtaḥ, saṁkhyāvigataḥ, samatāsamaḥ, dharmatāsamāsamaḥ, atulyavīryaḥ, tulanāsamatikrāntaḥ, gamanaṁ vā, āpannaṁ vā, samatikrāntaṁ vā (sa) nāsti |

"(tathāgato)'dṛṣṭaḥ, aśrutaḥ, amataḥ, avijñātaḥ, sarvagranthāpagataḥ, sarvajñajñānasamatāprāptaḥ, sarvadharmasama(tā)nirviśeṣaprāptaḥ, sarvatra niravadyaḥ, akiñcinaḥ, kaṣāyarahitaḥ, akalpaḥ, avikalpaḥ, akṛtaḥ, anutpannaḥ, ajātaḥ, abhūtaḥ, asaṁbhūtaḥ; abhāvī, anabhāvī, abhayaḥ, anālayaḥ; aśokaḥ anānandaḥ, ataraṁgaḥ, sarvavyavahāranirdeśāvaktavyaḥ |

"tathāgatakāyo hi, bhagavan, īdṛśaḥ; sa evaṁ draṣṭavyaḥ | ya evaṁ paśyati, samyak paśyati saḥ | yo'nyathā paśyati, sa mithyā paśyati" |

tata āyuṣmāṁśāriputro bhagavantametadavocat-"sa kulaputro vimalakīrtiḥ, bhagavan, kasmādbuddhakṣetrāccyutvā, asmin buddhakṣetra āgataḥ ?" bhagavānāmantrayate sma-"śāriputra, imaṁ satpuruṣaṁ 'tvaṁ kasmāccyutvā, iha jāta ?' iti pṛccha" | tata āyuṣmāṁśāriputro licchavi vimalakīrtimetadavocat-"kulaputra, tvaṁ kasmāccyutvā, iha jātaḥ ?" vimalakīrtirāha-

"yaḥ sthavireṇa sākṣātkṛtadharmaḥ, kiṁ tasmiścyutyutpattī staḥkecit ?" āha-"tasmin dharme keciccyutyutpattī na staḥ" | āha-"bhadanta śāriputra, sarveṣu dharmeṣvevameva cyutyuttyapagateṣu, kasmādevaṁ ' tvaṁ kasmāccyutvā, iha jāta ?' iti manyase ? bhadanta śāriputra, māyākāranirmitau cet strīṁ vā puruṣaṁ vā 'tvaṁ kasmāccyutvā, iha jāta ?' iti pṛcchet , tatsamādhānaṁ kim ( abhaviṣyat ) ?" āha-"nirmāṇañceccyutyutpattyapagataṁ, tat kiṁ vyasarjayiṣyat ?" āha-"bhadanta śāriputra, nanu na 'sarvadharmā nirmāṇasvabhāvā' iti tathāgatenā'khyātam ?" āha-"tat tatheti, kulaputra" | āha-"sarveṣu dharmeṣu, bhadanta śāriputra, nirmāṇasvabhāveṣu, kasmādidaṁ 'tvaṁ kasmāccyutvā, iha jāta ?' iti manyase ? bhadanta śāriputra, cyutirnāmābhisaṁskārasaṁvarta lakṣaṇā; utpattirnāma-sā'bhisaṁskārasantatilakṣaṇā | tato bodhisattvo yadyapi mriyate, kuśalamūlābhisaṁskāranna kṣapayati | sa yadyapi jāyate, akuśalasantatinna pratisandadhāti" |

atha bhagavānāayuṣmantaṁ śāriputrametadavocat--"śāriputra, ayaṁ satpuruṣa ihā'gatobhiratilokadhātorakṣobhyasya tathāgatasyāntikāt" | āha-"āścaryam, bhagavan, ( yathā ) 'yaṁ satpuruṣaḥ, etāvadviśuddhabuddhakṣetrādāgato ( 'smin ) bahulātyayaduṣṭe buddhakṣetre'bhinandati" | tato licchavirvimalakīrtirabravīt-

"śāriputra, tat ki manyase ? sūryaprabhāsāḥ kimandhakārasahitāḥ ?" āha-"no hīdaṁ, kulaputra" | "nanu tau na sahitau ?" āha-"tau, kulaputra, asahitau | sūryamaṇḍala abhyudgatamātre, sarvāndhakārā vigacchanti" | āha-"kasmājjambudvīpe sūrya udayati ?" āha-"tadhyālokakaraṇārthaṁcāndhakārāpakarṣaṇārtham" | āha-"evameva, bhadanta śāriputra, bodhisattvaḥ sattvapariśodhanārthaṁ ca jñānā'lokakaraṇārtha ca mahā'ndhakārāpakarṣaṇārtha saṁcintyāpariśuddhakṣetreṣu jāyate | kleśaiḥ sārdhanna virahati, sarvasattvānāṁ tu kleśāndhakāraṁ vinodayati" |

tataḥ sarvāsāṁ tāsāṁ parṣadāṁ 'sā'bhiratilokadhātuśca so'kṣobhyastathāgataśca te bodhisattvāśca te mahāśrāvakā asmābhirdraṣṭavyā' iti bhāvanā'bhūt |

atha bhagavān sarvāsāṁ tāsāṁ parṣadāṁ cetasaiva cetaḥparivitarkamājñāya, licchavi vimalakīrtimetadavocat--"kulaputra, iyaṁ hi parṣattāmabhiratilokadhātuṁ cākṣobhyaṁ tathāgataṁ draṣṭumicchati; tena tasyai parṣade deśaya" | atha licchavaye vimalakīrtaya evaṁ bhavati sma-

"asmāt siṁhāsanād anutthāya, tāmabhiratilokadhātuṁ ca bodhisattvānām anekaśatasahasrāṇi ca sacakravāḍa parvataparivṛtabhavanān devanāgayakṣagandharvāsurāṁśca ( tāṁ lokadhātuṁ ) sanadītaḍāgotsasarassamudraparikhāṁ ca sasumerugiryalpaharmyā ca sacandrasūryatārakāṁ ca sadevanāgayakṣagandharvasthānāṁ ca sabrahmabhavanaparivārāṁ ca sagrāmanagaranigamajanapadarāṣṭranaranarīgṛhāṁ ca sabodhisattvaśrāvakaparṣadaṁ cākṣobhyasya tathāgatasya bodhivṛkṣaṁ cāpi parṣatsāgare niṣaṇṇaṁ ca dharma deśayantamakṣobhyaṁ tathāgataṁ ca tāni padmāni, daśadikṣu yāni sattveṣu buddhakārya kurvanti, ( tatsarvam upādāsyāmi ) | ( yās )tisro ratnaniḥśreṇyo jambudvīpādyāvat trayāstriśabhavanaṁ, tāsvabhyāryaniḥśreṇīṣu trayastriṁśā devā akṣobhyasya tathāgatasya darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca jambudvīpam upayānti, ( tāsu ca ) jambudvīpasya manuṣyāstrayastriṁśānāṁ devānāṁ darśanāya trayastriṁśabhavanam ārohanti, ( tāśca ) tāmevaṁrupām apramāṇaguṇasañcayām abhiratilokadhātum āpskandhādyāvadakaniṣṭhabhavanaṁ kumbhakārasya cakramivopādāya, kevalaṁ chittvā, dakṣiṇapāṇinā ca puṣpamālāmiva gṛhītvā, asyāṁ ca sahālokadhātau prakṣepsyāmi | prakṣipya, asyai sarvaparṣade nirdekṣyāmi" |

tato licchavirvimalakīrtiretādṛśaṁ samādhi samāpadyate smaitādṛśaṁ caddhryabhisaṁskāramabhisaṁskaroti sma, ( yathā-)'bhiratilokadhātuṁ, tāṁ kevalaṁ chittvā, dakṣiṇapāṇinā gṛhītvā, asyāṁ sahālokadhātau prakṣipati sma |

tatra ye śrāvakabodhisattvadevamanuṣyā divyacakṣurabhijñāprāptāḥ, te krandati sma--"bhagavan, upādīyāmahe | sugata, upādīyāmahe | sugata, asmabhyaṁ śaraṇaṁ kurva"-iti yācante sma |

vinayārtha bhagavān tānetadavocat-"bodhisattvena vimalakīrtinohyadhve; sa hi madgocaro nāsti" |

tatrānyadevamanuṣyādibhiḥ-kutrohyāmahe-hyajñātamadṛṣṭam | sā'bhiratilokadhāturasyāṁ sahālokadhātau prakṣipyamāṇā'pi, asyāṁ lokadhātau pūrṇatvaṁ vonatvaṁ vā na jñāyete sma, na ca saṁbādho vā bandhanaṁ vā | sā'pyabhiratilokadhāturanūnatvā yathāpūrva, paścāttathā dṛśyate sma |

atha bhagavāṁśākyamunistāḥ sarvāḥ parṣada āmantrayate sma-"he mitrāṇi, paśyatābhiratilokadhātuṁ cākṣobhyaṁ tathāgataṁ cemān buddhakṣetraśrāvakabodhi sattvavyūhān" | te'vocan-"dhruvam, bhagavan, paśyāmaḥ" | āha--"( yo ) bodhisattva etādṛśaṁ buddhakṣetraṁ parigrahītukāmaḥ, (tena) tathāgatasyākṣobhyasya bodhisattvānāṁ sarvacaryā anuśikṣitavyāḥ" |

tathā hyabhiratilokadhātusaṁdarśanasyārddhiprātihāryeṇa cākṣobhyatathāgatasaṁsarśanenāsyāḥ sahālokadhātoścaturdaśadevamanuṣyaprajā'yutairanuttarasamyaksambodhicittānyutpāditāni | sarve'pi tasyāmabhiratilokadhātau janituṁ praṇidhānamakārṣuḥ, bhagavāṁśca sarveṣāṁ teṣāmabhiratilokadhātāvupapatti vyākaroti sma |

licchavirvimalakīrtistathā hi sarvāstān, yāvat paripācanīyānasyāṁ sahālokadhātau, sattvān vipācya, tāmabhiratilokadhātuṁ yathāsthānaṁ punaḥ pratiṣṭhāpayati sma |

tato bhagavānāyuṣmantaṁ śāriputrametadavocat-"nanu paśyasi, śāriputra, tāmabhiratilokadhātuṁ cākṣobhyaṁ tathāgatam ?" āha-

"dhruvam, bhagavan paśyāmi | sarvasattvebhyo'stu tādṛśo buddhakṣetraguṇavyūhaḥ | sarve sattvāśca bhavantu kulaputro licchavirvimalakīrtiryathā tādṛśarddhisampannāḥ | lābhā naḥ sulabdhā yadvayaṁ tādṛśaṁ satpuruṣaṁ paśyāmaḥ | ye sattvāḥ pratyupannasya vā parinirvṛtatathāgatasya vemaṁ dharmaparyāyaṁ śṛṇvantyantaśaḥ, lābhāsteṣāmapi sulabdhā bhaveyuḥ | kaḥ punarvādo ya ( imaṁ dharmaparyāyaṁ ) śrutvā, adhimucyante pattīyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyantyadhimucya, deśayiṣyanti prapaṭanti parebhyaśca saṁprakāśayiṣyanti bhāvanā'dhigamānuyuktā ( bhaviṣyanti ) ?

"ye sulabdhā imaṁ dharmaparyāyaṁ, dharmaratnanidhi te pratilapsyante | ya imaṁ dharmaparyāyaṁ svādhyāyanti, te bhavanti tathāgatasya sahāyāḥ | ya etaddharmādhimuktan satkurvanti paryupāsanti ca, te hi bhūtā dharmapālāḥ | ya imaṁ dharmaparyāyaṁ samyag likhanti dhārayiṣyanti mānayiṣyanti, teṣāṁ gṛhe tathāgato vihariṣyati | ye'smin dharmaryāye'numodante, te parirakṣanti sarvapuṇyāni | ye kecidito dharmaparyāyādantaśaścatuṣpādikāmapi gāthāmudgṛhya, parebhyo deśayeyuḥ, te hi mahādharmayajñaṁ kuryuḥ | ye( ṣām ) asmin dharmaparyāye kṣāntiśca chandaśca buddhiścāsāvabodhanādarśanādhimuktayaḥ, tebhyastadeva vyākaraṇam |

abhiratilokadhatvādānasya tathāgatākṣobhyasaṁdarśanasya ca parivarta ekādaśaḥ |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4155

Links:
[1] http://dsbc.uwest.edu/node/4167