The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
ṣaḍakṣarimahāvidyāmaṇḍalavarṇanaṁ caturthaṁ prakaraṇam |
atha avalokiteśvaro bhagavantametadavocat–adṛṣṭamaṇḍalasya na dātavyāṁ kathaṁ bhagavatpadmāṅkamudrāmanugṛhṇāti ? kathaṁ maṇidharāṁ mudrāṁ saṁjānīte ? kathaṁ sarvarājendrāṁ saṁjānīte ? maṇḍalapariśuddhiṁ kathaṁ saṁjānīte ? maṇḍalasyedaṁ nimittaṁ caturasraṁ pañcahastapramāṇaṁ sāmantakena madhye maṇḍalasyāmitābhaṁ likhet| indranīlacūrṇaṁ padmarāgacūrṇaṁ marakatacūrṇaṁ sphāṭikacūrṇaṁ suvarṇarūpyacūrṇānyamitābhasya tathāgatasya kāye saṁyojayitavyāni| dakṣiṇe pārśve mahāmaṇidharo bodhisattvaḥ kartavya| vāmapārśve ṣaḍakṣarī mahāvidyā kartavyā caturbhujā śaratkāṇḍagauravarṇā, nānālaṁkāravibhūṣitā| vāmahaste padmaṁ kartavyam| dakṣiṇahaste akṣamālā kartavyā| dau hastau saṁprayuktau sarvarājendrā nāma mudrā kartavyā| tasyāḥ ṣaḍakṣarimahāvidyāyāḥ pādamūle vidyādharaṁ pratisthāpayitavyam| dakṣiṇahaste dhūpakaṭacchukaṁ kartavyaṁ dhūmāyamānam | vāmahaste nānāvidhālaṁkāraparipūrṇaṁ piṭakaṁ kartavyam| tasya ca maṇḍalasya caturdvāreṣu catvāro mahārājāḥ kartavyāḥ, nānāpraharaṇagṛhītāḥ kartavyāḥ| tasya maṇḍalacatuṣkoṇeṣu catvāraḥ pūrṇakumbhāḥ nānāmaṇiratnasaṁcitāḥ| yaḥ kaścitkulaputro vā kuladuhitā vā icchati maṇḍalaṁ praveṣṭum, tena sarvagotrasyāparaṁparasya nāmāni likhitavyāni, likhitvā ca haste gṛhītavyāni ca | maṇḍale prathamataraṁ tāni nāmāni prakṣipet| te sarve caramabhavikā bodhisattvā bhavanti| sarvamānuṣyakeṇa duḥkhena viprahīṇā bhaviṣyanti, kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁbudhyante| tata ācāryeṇa asthāne naiva dātavyā| athavā śraddhādhimuktakasya dātavyā| athavā mahāyānaśraddhādhimuktakasya dātavyā| na ca tīrthikasya dātavyā||
athāmitābhastathāgato'rhan samyaksaṁbuddho'valokiteśvarametadavocat–yadi kulaputra indranīlacūrṇaṁ padmarāgacūrṇaṁ suvarṇarūpyacūrṇaṁ daridrasya kulaputrasya kuladuhiturvā na saṁvidyante tāni cūrṇāni, bhagavannānāraṅgāṇi saṁprayoktavyāni? nānāraṅgāṇi saṁprayoktavyāni nānāpuṣpairnānāgandhaiḥ | yadi kulaputra tadapi na saṁvidyate deśāntaragatasya sthānapadacyutasya, tadācāryeṇa mānasikaṁ maṇḍalaṁ cintitavyam | ācāryeṇa mantramudrālakṣaṇānyupadarśayitavyāni ||
iti ṣaḍakṣarimahāvidyāmaṇḍalavarṇanaṁ caturthaṁ prakaraṇam||
Links:
[1] http://dsbc.uwest.edu/node/4352