The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
19 jyotiṣkāvadānam |
buddho bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe | rājagṛhe nagare subhadro nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogaḥ | so'tyarthaṁ nirgrantheṣvabhiprasannaḥ | tena sadṛśāt kulāt kalatramānītam | sa tayā sārdhaṁ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṁvṛttā | bhagavān pūrvāhṇe nivāsya pātracīvaramādāya rājagṛhaṁ piṇḍāya prāvikṣat | rājagṛhaṁ piṇḍāya caran yena subhadrasya gṛhapaterniveśanaṁ tenopasaṁkrāntaḥ | adrākṣīt subhadro gṛhapatirbhagavantaṁ dūrādeva | dṛṣṭvā ca punaḥ patnīmādāya yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavantamidamavocat-bhagavan, iyaṁ me patnī āpannasattvā saṁvṛttā | kiṁ janayiṣyatīti | bhagavānāha-gṛhapate, putraṁ janayiṣyati, kulamuddyotayiṣyati, divyamānuṣīṁ śriyaṁ pratyanubhaviṣyati, mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkariṣyati | tena bhagavataḥ śucinaḥ praṇītasya khādanīyabhojanīyasya pātrapūro dattaḥ | bhagavānārogya ityuktvā piṇḍapātamādāya prakrāntaḥ | tasya nātidūre bhūrikastiṣṭhati | sa saṁlakṣayati-yadapyasmākamekaṁ bhikṣākulam, tadapi śramaṇo gautamo'nvāvartayati | gacchāmi, paśyāmi kiṁ śramaṇena gautamena vyākṛtamiti | sa tatra gatvā kathayati-gṛhapate, śramaṇo gautama āgata āsīt ? āgataḥ | kiṁ tena vyākṛtam ? ārya, mayā tasya patnī darśitā-kiṁ janayiṣyati ? sa kathayati-putraṁ janayiṣyati, kulamuddyotayiṣyati, divyamānuṣīṁ śriyaṁ pratyanubhaviṣyati, mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkariṣyatīti | sa bhūriko gaṇitre kṛtāvī śvetavarṇāṁ gṛhītvā gaṇayitumārabdhaḥ-paśyati yathā bhagavatā vyākṛtaṁ tatsarvaṁ tathaiva | sa saṁlakṣayati-yadi anusaṁvarṇayiṣyāmyaham, gṛhapatirbhūyasyā mātrayā śramaṇasya gautamasyābhipraśaṁsyati | tadatra kiṁcid saṁvarṇayitavyaṁ kiṁcit vivarṇayitavyamiti viditvā hastau saṁparivartayati, mukhaṁ ca vibhaṇḍayati | subhadro gṛhapatiḥ kathayati-ārya, kiṁ hastau saṁparivartayasi mukhaṁ ca vibhaṇḍayasīti ? sa kathayati-gṛhapate, atra kiṁcit satyaṁ kiṁcinmṛṣā | ārya, kiṁ satyaṁ kiṁ vā mṛṣā ? gṛhapate, yadanenoktaṁ putraṁ janayiṣyatīti, idaṁ satyaṁ kathayati | kulamuddyotayiṣyatītīdamapi satyam | agrajyotiriti saṁjñā | mandabhāgyaḥ sa sattvo jātamātra evāgninā kulaṁ dhakṣyati | yat kathayati-divyamānuṣīṁ śriyaṁ pratyanubhaviṣyatīti, idaṁ mṛṣā | gṛhapate, asti kaścit tvayā dṛṣṭo manuṣyabhūto divyamānuṣīṁ śriyaṁ pratyanubhavan ? yatkathayati-mama śāsane pravrajiṣyatīti, idaṁ satyam | yadā asya na bhaktaṁ na vastram, tadā niścayena śramaṇasya gautamasyāntike pravrajiṣyati | sarvakleśaprahāṇādarhattvaṁ sākṣātkariṣyatīti, idaṁ mṛṣā | śramaṇasyaiva tāvadgautamasya sarvakleśaprahāṇādarhattvaṁ nāsti, prāgevāsya bhaviṣyatīti | subhadro viṣādamāpannaḥ kathayati-ārya, atra mayā kathaṁ pratipattavyamiti ? bhūrikaḥ kathayati-gṛhapate, vayaṁ pravrajitāḥ śamānuśikṣāḥ | tvameva jānīṣe | ityuktvā prakrāntaḥ | subhadraḥ saṁlakṣayati -sarvathā parityājyo'sau iti viditvā sa bhaiṣajyaṁ dātumārabdhaḥ | caramabhaviko'sau sattvaḥ | tadasya bhaiṣajyārthāya syāditi | sa tasyā vāmakukṣiṁ marditumārabdhaḥ | sa garbho dakṣiṇaṁ kukṣiṁ gataḥ | subhadro dakṣiṇakukṣiṁ marditumārabdhaḥ | sa vāmaṁ kukṣiṁ gataḥ | asthānametadanavakāśo yaccaramabhavikaḥ sattvo'ntarāducchidya kālaṁ kariṣyati aprāpte āśravakṣaye | sā gṛhapatipatnī kukṣiṇā mṛdyamānena vikroṣṭumārabdhā | prātiveśyaiḥ śrutam | te tvaritatvaritaṁ gatāḥ pṛcchanti-bhavantaḥ, kimiyaṁ gṛhapatipatnī virauti ? subhadraḥ kathayati-kukṣimatyeṣā | nūnamasyāḥ prasavakāla iti | te prakrāntāḥ | subhadraḥ saṁlakṣayati-na śakyamasyā atropasaṁkramaṁ kartum | araṇyaṁ nayāmīti | sā tenāraṇyaṁ nītvā tathopakrāntā yathā kālagatā | sa tāṁ pracchannaṁ gṛhamānīya suhṛtsaṁbandhibāndhavānāṁ prātiveśakānāṁ ca kathayati-bhavantaḥ, patnī me kālagateti | te vikroṣṭamārabdhāḥ | sā tairvikrośadbhirnīlapītalohitāvadātairvastraiḥ śibikāmalaṁkṛtya śītavanaṁ śmaśānamabhinirhṛtā | nirgranthaiḥ śrutam-te hṛṣṭatuṣṭapramuditāśchatrapatākā ucchrayitvā rājagṛhasya nagarasya rathyāvīthīcatvaraśṛṅgāṭake upāhiṇḍamānā ārocayanti-śṛṇvantu bhavantaḥ | śramaṇena gautamena subhadrasya gṛhapateḥ patnī vyākṛtā-putraṁ janayiṣyati, kulamuddyotayiṣyati, divyamānuṣīṁ śriyaṁ pratyanubhaviṣyati, mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkariṣyati | sā ca kālagatā śītavanaśmaśānamabhinirhṛtā | yasya tāvadvṛkṣamūlameva nāsti, kutastasya śākhāpatraphalaṁ bhaviṣyatīti ? atrāntare nāsti kiṁcidbuddhānāṁ bhagavatāmajñātamadṛṣṭamaviditamavijñātam | dharmatā khalu buddhānāṁ bhagavatāṁ mahākāruṇikānāṁ lokānugrahapravṛttānāmekārakṣāṇāṁ śamathavipaśyanāvihāriṇāṁ tridamathavastukuśalānāṁ caturoghottīrṇānāṁ [ catu ]rṛddhipādacaraṇatalasupratiṣṭhitānāṁ caturṣu saṁgrahavastuṣu dīrgharātrakṛtaparicayānāṁ caturvaiśāradyaviśāradānāṁ pañcāṅgaviprahīṇānāṁ pañcagatisamatikrāntānāṁ ṣaḍaṅgasamanvāgatānāṁ ṣaṭpāramitāparipūrṇānāmasaṁhatavihāriṇāṁ saptabodhyaṅgakusumāḍhyānāmaṣṭāṅgamārgadeśikānāṁ navānupūrvavihārasamāpattikuśalānāṁ daśabalavalināṁ daśadiksamāpūrṇayaśasāṁ daśaśatavaśavartiprativiśiṣṭānāṁ trī rātreḥ trirdivasasya buddhacakṣuṣā lokaṁ vyavalokya jñānadarśanaṁ pravartate-ko hīyate, ko vardhate, kaḥ kṛcchraprāptaḥ, kaḥ saṁkaṭaprāptaḥ, kaḥ saṁbādhaprāptaḥ, kaḥ kṛcchrasaṁkaṭasaṁbādhaprāptaḥ, ko'pāyanimnaḥ, ko'pāyapravaṇaḥ, ko'pāyaprāgbhāraḥ, kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam, kasyānavaropitāni kuśalamūlānyavaropayeyam, kasyāvaropitāni paripācayeyam, kasya paripakkāni vimocayeyam | āha ca-
apyevātikramedvelāṁ sāgaro makarālayaḥ |
na tu vaineyavatsānāṁ buddho velāmatikramet ||1|| iti ||
atha bhagavānanyatarasmin pradeśe smitamakārṣīt | dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṁ prāviṣkurvanti, tasmin samaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchanti, kāścidupariṣṭādgacchanti | yā adhastādgacchanti, tāḥ saṁjīvaṁ kālasūtraṁ saṁghātaṁ rauravaṁ mahārauravaṁ tapanaṁ pratāpanamavīcimarbudaṁ nirarbudamaṭaṭaṁ hahavaṁ huhavamutpalaṁ padma mahāpadmaṁ narakaṁ gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti | tena teṣāṁ sattvānāṁ kāraṇāviśeṣāḥ pratiprasrabdhāḥ | teṣāmevaṁ bhavati-kiṁ nu vayaṁ bhavanta itaścyutāḥ, āhosvidanyatropapannā iti | teṣāṁ prasādasaṁjananārthaṁ bhagavān nirmitaṁ visarjayati | teṣāṁ nirmitaṁ dṛṣṭvā evaṁ bhavati-na hyeva vayaṁ bhavanta itaścyutāḥ, nāpyanyatropapannāḥ | api tvayamapūrvadarśanaḥ sattvaḥ, asyānubhāvādasmākaṁ kāraṇāviśeṣāḥ pratiprasrabdhā iti | te nirmite cittamabhiprasādya tannarakavedanīyaṁ karma kṣapayitvā devamanuṣyeṣu pratisaṁdhiṁ gṛhṇanti yatra satyānāṁ bhājanabhūtā bhavanti | yā upariṣṭādgacchanti, tāścāturmahārājakāyikān devaṁstrāyastriṁśān yāmāṁstuṣitānnirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhān śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānatapān sudṛśān sudarśanānakaniṣṭhān devān gatvā anityaṁ duḥkhaṁ śūnyamanātmetyuddhoṣayanti | gāthādvayaṁ ca bhāṣante-
ārabhadhvaṁ niṣkrāmata yujyadhvaṁ buddhaśāsane |
dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ ||2||
yo hyasmin dharmavinaye apramattaścariṣyati |
prahāya jātisaṁsāraṁ duḥkhasyāntaṁ kariṣyati ||3||
atha tā arciṣastrisāhasramahāsāhasraṁ lokadhātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti | bhagavata āsye'ntarhitāḥ | athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṁ papraccha-
nānāvidho raṅgasahasracitro
vaktrāntarānniṣkasitaḥ kalāpaḥ |
avabhāsitā yena diśaḥ samantā-
ddivākareṇodayatā yathaiva ||4||
gāthāśca bhāṣate-
vigatodbhavā dainyamadaprahīṇā
buddhā jagatyuttamahetubhūtāḥ |
nākāraṇaṁ śaṅkhamṛṇālagauraṁ
smitamupadarśayanti jinā jitārayaḥ ||5||
tatkālaṁ svayamadhigamya dhīra buddhyā
śrotṝṇāṁ śramaṇa jinendra kāṅkṣitānām |
dhīrābhirmunivṛṣa vāgbhiruttamābhi-
rutpannaṁ vyapanaya saṁśayaṁ śubhābhiḥ ||6||
nākasmāllavaṇajalādrirājadhairyāḥ
saṁbuddhāḥ smitamupadarśayanti dhīrāḥ |
yasyārthe smitamupadarśayanti nāthā-
staṁ śrotuṁ samabhilaṣanti te janaughāḥ ||7|| iti ||
bhagavānāha-evametadānanda, evametat | nāhetupratyayamānanda tathāgatā arhantaḥ samyaksaṁbuddhāḥ smitaṁ prāviṣkurvanti | gaccha ānanda, bhikṣūṇāmārocaya-tathāgato bhikṣavaḥ śmaśānacārikāṁ gantukāmaḥ | yo yuṣmākamutsahate tathāgatena sārdhaṁ śmaśānacārikāṁ gantum, sa cīvarakāṇi gṛhṇātu | evaṁ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati- tathāgata āyuṣmantaḥ śmaśānacārikāṁ gantukāmaḥ | yo yuṣmākamutsahate tathāgatena sārdhaṁ śmaśānacārikāṁ gantum, sa cīvarakāṇi gṛhṇātu | evamāyuṣmanniti te bhikṣavaḥ sarve saṁśrutya bhagavatsakāśamupagatāḥ | atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṁha iva daṁṣṭagaṇaparivṛto haṁsarāja iva haṁsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyairasaṁkṣobhiteryāpathapracāro dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṁkṛto'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṁkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto'nyena ca mahatā bhikṣusaṁghena anekaiśca prāṇiśatasahasraiḥ śītavanaṁ mahāśmaśānaṁ saṁprasthitaḥ | aṣṭādaśānuśaṁsā buddhacārikāyāmityanekāni devatāśatasahasrāṇi bhagavataḥ pṛṣṭhataḥ pṛṣṭhato'nubaddhāni | śītavanānuguṇāśca vāyavo vāyitumārabdhāḥ ||
rājagṛhāt dvau bāladārakau brāhmaṇadārakaḥ kṣatriyadārakaśca bahirnirgatya krīḍataḥ | tayoḥ kṣatriyadārako'vagāḍhaśrāddho brāhmaṇadārako na tathā | sa brāhmaṇadārakaḥ kṣatriyadārakasya kathayati-vayasya, bhagavatā subhadrasya gṛhapateḥ patnī vyākṛtā-putraṁ janayiṣyati, kulamuddyotayiṣyati, divyamānuṣīṁ śriyaṁ pratyanubhaviṣyati, mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkariṣyatīti | sā ca mṛtā kālagatā śītavanaṁ śmaśānaṁ nirhṛtā-mā haiva bhagavatā bhāṣitaṁ vitathaṁ syāditi | sa kṣatriyadārako gāthāṁ bhāṣate-
sacandratāraṁ prapatedihāmbaraṁ
mahī saśailā savanā nabho vrajet |
mahodadhīnāmudakaṁ kṣayaṁ vraje-
nmaharṣayaḥ syurna mṛṣābhidhāyinaḥ ||8|| iti |
sa ca brāhmaṇadārakaḥ kathayati-vayasya, yadyevam, gacchāmaḥ śītavanaṁ mahāśmaśānaṁ paśyāmaḥ ? vayasya, gacchāmaḥ | tau saṁprasthitau | bhagavāṁśca rājagṛhānnirgataḥ | adrākṣīt sa kṣatriyadārako bhagavantaṁ dūrādeva | dṛṣṭvā ca punargāthāṁ bhāṣate -
anuddhato vigatakutūhalo muni -
ryathā vrajatyeṣa janaughasaṁvṛtaḥ |
niḥsaṁśayaṁ paragaṇavādimardano
nadasyate mṛgapatinādamuttamam || 9 ||
yathā hyamī śītavanonmukhotsukāḥ
pravānti vātā himapaṅkaśītalāḥ |
prayānti nūnaṁ bahavo divaukaso
nirīkṣituṁ śākyamunervikurvitam ||10 || iti |
rājñā bimbisāreṇa śrutam-bhagavatā subhadrasya gṛhapateḥ patnī vyākṛtā -putraṁ janayiṣyati, kulamuddyotayiṣyati, divyamānuṣīṁ śriyaṁ pratyanubhaviṣyati, mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkariṣyati | sā ca mṛtā kālagatā śītavanaṁ śmaśānamabhinirhṛtā | bhagavāṁśca saśrāvakasaṁghaḥ śītavanaṁ saṁprasthita iti | śrutvā ca punarasyaitadabhavat-na bhagavān nirarthakaṁ śītavanaṁ gacchati | nūnaṁ bhagavān subhadrasya gṛhapateḥ patnīmāgamya mahadvineyakāryaṁ kartukāmo bhaviṣyati | paśyāmīti | so'pyantaḥpurakumārāmātyapaurajānapadaparivṛto rājagṛhānnirgantumārabdhaḥ | adrākṣīt sa kṣatriyakumārako rājānaṁ māgadhaśreṇyaṁ bimbisāraṁ dūrādeva | dṛṣṭvā ca punargāthāṁ bhāṣate-
yathā hi śreṇyo magadhādhipo hyayaṁ
viniryayau rājagṛhāt sabāndhavaḥ |
pravartate me hṛdi niścitā mati-
rmahājanasyābhyudayo bhaviṣyati || 11 || iti |
janakāyena bhagavantaṁ dṛṣṭvā vivaramanupradattam | bhagavān smitonmukho mahājanamadhyaṁ praviṣṭaḥ | nirgranthā bhagavantaṁ smitonmukhaṁ dṛṣṭvā saṁlakṣayanti-yathā śramaṇo gautamaḥ smitonmukho mahājanamadhyaṁ praviṣṭaḥ, nūnamayaṁ bodhisattvo na kālagataḥ | taiḥ subhadro gṛhapatiruktaḥ-gṛhapate, nanvayaṁ sattvo mandabhāgyo na kālagata iti | sa kathayati-ārya yadyevam, kathamatra pratipattavyamiti ? te kathayanti-gṛhapate, vayaṁ śamāttaśikṣāḥ, tvameva jñāsyasīti | sa tāṁ patnīṁ citāyāmāropya dhmāpayitumārabdhaḥ | tasyāḥ sarvaḥ kāyo dagdhaḥ sthāpayitvā kukṣisāmantakam | tathāsau kukṣiḥ sphuṭitaḥ, padmaṁ prādurbhūtam | tasya coparipadmakarṇikāyāṁ kumāro niṣaṇṇo'bhirūpo darśanīyaḥ prāsādikaḥ | taṁ dṛṣṭvā anekāni prāṇiśatasahasrāṇi paraṁ vismayamupagatāni | nirgranthā nipātamadamānā naca(naṣṭa?) prabhāvāḥ saṁvṛttāḥ | tatra bhagavān subhadraṁ gṛhapatimāmantrayate-gṛhapate, gṛhāṇa kumāram | sa nirgranthānāṁ mukhamavalokitumārabdhaḥ | te kathayanti-gṛhapate, yadi prajvalitāmetāṁ citāṁ pravekṣyasi, sarveṇa sarvaṁ na bhaviṣyasīti | sa na pratigṛhṇāti | tatra bhagavān jīvakaṁ kumārabhūtamāmantrayate-gṛhāṇa jīvaka kumārakamiti | sa saṁlakṣayati-asthānamanavakāśo bhagavān māmasthāne niyokṣyati | gṛhṇāmīti | tena nirviśaṅkena citāṁ vigāhya gṛhītaḥ |
vigāhatastasya jinājñayā citāṁ
pratigṛhṇataścāgnigataṁ kumārakam |
jinaprabhāvānmahato hutāśanaḥ
kṣaṇena jāto himapaṅkaśītalaḥ ||12||
tato jīvakaṁ kumārabhūtamidamavocat-jīvaka, māsi kṣata upahato veti ? sa kathayati-rājakule'haṁ bhadanta jāto rājakule vṛddhaḥ | nābhijānāmi gośīrṣacandanasyāpīdṛśaṁ śaityaṁ yadbhagavatā adhiṣṭhitāyāścitāyāḥ | tatra bhagavān subhadraṁ gṛhapatimāmantrayate-gṛhāṇedānīṁ gṛhapate kumāramiti | sa mithyādarśanavihataḥ | tathāpi na saṁpratipadyate | nirgranthānāmeva mukhaṁ vyavalokayati | te kathayanti-gṛhapate, ayaṁ sattvo'tīva mandabhāgyo yo hi nāma sarvabhakṣeṇāpyagninā na dagdhaḥ | kiṁ bahunā ? yadyevaṁ gṛhaṁ praveśayasi, nīyatām | te gṛhamutsādayad bhaviṣyasi, tvaṁ ca prāṇairviyujyasa iti | nāsti ātmasamaṁ premeti | tenāsau na pratigṛhītaḥ | tatra bhagavān rājānaṁ bimbisāramāmantrayate-gṛhāṇa mahārāja kumāramiti | tena sasaṁbhrameṇa hastau prasārya gṛhītaḥ | tataḥ samantato nirīkṣya kathayati-bhagavan, kiṁ bhavatu asya dārakasya nāmeti | bhagavānāha-mahārāja, yasmādayaṁ dārako jyotirmadhyāllabdhaḥ, tasmādbhavatu dārakasya jyotiṣka iti nāmeti | tasya jyotiṣka iti nāmadheyaṁ vyavasthāpitam | tato bhagavatā tasya janakāyasyāśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī dharmadeśanā kṛtā, yāṁ śrutvā bahubhiḥ sattvaśatairmahān viśeṣo'dhigataḥ | kaiścicchrotāpattiphalaṁ sākṣātkṛtam, kaiścit sakṛdāgāmiphalam, kaiścidanāgāmiphalam, kaiścit sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam, kaiściduṣmagatāni kuśalamūlānyutpāditāni, kaiścinmūrdhānaḥ, kaiścit mṛdumadhyāḥ kṣāntayaḥ, kaiścicchrāvakabodhau cittānyutpāditāni, kaiścit pratyekabodhau, kaiścidanuttarāyāṁ samyaksaṁbodhau, kaiściccharaṇagamanāni, kaiścicchikṣāpadāni | yadbhūyasā sā parṣadbuddhanimnā dharmapravaṇā saṁghaprāgbhārā vyavasthitā | jyotiṣko dārako rājñā bimbisāreṇa aṣṭābhyo dhātrībhyo'nupradatto dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dhātrībhyām | so'ṣṭābhirdhātrībhirunnīyate vardhate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍena anyaiścottaptottaptairupakaraṇaviśeṣaiḥ | āśu vardhate hradasthamiva paṅkajam ||
tasya mātulaḥ paṇyamādāya deśāntaraṁ gataḥ | tena śrutaṁ yathā mama bhaginī sattvavatī saṁvṛttā | sā bhagavatā vyākṛtā-putraṁ janayiṣyati, kulamuddyotayiṣyati, divyamānuṣīṁ śriyaṁ pratyanubhaviṣyati,mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkariṣyatīti | sa paṇyaṁ visarjayitvā pratipaṇyamādāya rājagṛhamāgataḥ | tena śrutaṁ yathā sā asmākaṁ bhaginī kālagateti | śrutvā ca punaḥ saṁlakṣayati-bhagavatā asau vyākṛtā putraṁ janayiṣyati, kulamuddyotayiṣyati, divyāṁ mānuṣīṁ śriyaṁ pratyanubhaviṣyati, mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkariṣyatīti | mā haiva tadbhagavato bhāṣitaṁ vitathaṁ syāt | tena tiraḥprātiveśyāḥ pṛṣṭāḥ-śrutaṁ mayā asmākaṁ bhaginī sattvavatī saṁvṛttā | sā bhagavatā vyākṛtā putraṁ janayiṣyati, kulamuddyotayiṣyati, divyamānuṣīṁ śriyaṁ pratyanubhaviṣyati, mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkariṣyatīti | śrutvā vayaṁ parituṣṭāḥ | sā ca śrūyate mṛtā kālagateti | mā haiva bhagavato bhāṣitaṁ vitathaṁ syāditi | te gāthāṁ bhāṣante-
sacandratāraṁ prapatedihāmbaraṁ
mahī saśailā savanā nabho vrajet |
mahodadhīnāmudakaṁ kṣayaṁ vraje-
nmaharṣayaḥ syurna mṛṣābhidhāyinaḥ ||13||
na bhagavato bhāṣitaṁ vitatham | kathaṁ bhagavato bhāṣitaṁ vitathaṁ bhaviṣyati ? kiṁ tu tena svāmināpi asau tathā tathā upakrāntā, yathā kālagatā | sa dārako maharddhiko mahānubhāvaḥ | agninā na dagdhaḥ | adyāpi rājakule saṁvardhata iti | sa subhadrasya gṛhapateḥ sakāśaṁ gatvā kathayati-na yuktaṁ gṛhapate tvayā kṛtam | kiṁ kṛtam ? asmākaṁ sattvavatī bhaginī tvayā nirgranthavigrāhitena tathā tathā upakrāntā, yathā kālagatā | sa dārako maharddhiko mahānubhāvaḥ | agnināpi na dagdhaḥ | adyāpi rājakule saṁvardhate | tadgatametat | yadi tāvatkumāramānayasi, ityevaṁ kuśalam | no cedvayaṁ tvāṁ jñātimadhyādutkṣipāmaḥ | salokānāṁ (sālohitānāṁ ?) saṁkāraṁ pātayāmaḥ, rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṁ niścārayāmaḥ-asmākaṁ bhaginī subhadreṇa gṛhapatinā praghātitā | strīghātako'yam | na kenacidābhāṣitavyamiti | rājakule ca te'narthaṁ kārayāma iti | sa śrutvā vyathitaḥ | yathaiṣa paribhāṣate, nūnamevaṁ karomīti viditvā rājñaḥ pādayornipatya kathayati-deva, mama jñātaya evaṁ paribhāṣante-yadi tāvat kumāramānayasītyevaṁ kuśalam, no cedānayasi, vayaṁ tvāṁ jñātimadhyādutkṣipāmaḥ, saṁkāraṁ pātayāmaḥ, rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṁ niścārayāmaḥ-asmākaṁ bhaginī subhadreṇa gṛhapatinā praghātitā | strīghātako'yam | na kenacidābhāṣitavyamiti | rājakule ca te'narthaṁ kārayāma iti | tadarhasi jyotiṣkaṁ kumāraṁ dātumiti | rājā kathayati-gṛhapate, na mayā tvatsakāśāt jyotiṣkaḥ kumāro gṛhītaḥ, kiṁ tu bhagavatā mama nyastaḥ | yadi tvaṁ kumāreṇārthī, bhagavatsakāśaṁ gaccheti | sa bhagavatsakāśaṁ gataḥ | pādayornipatya kathayati-bhagavan, mama jñātaya evaṁ paribhāṣante-yadi tāvat kumāramānayasītyevaṁ kuśalam | no cedānayasi, vayaṁ tvāṁ jñātimadhyādutkṣipāmaḥ, saṁkāraṁ pātayāmaḥ, rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṁ niścārayāmaḥ | asmākaṁ bhaginī subhadreṇa gṛhapatinā praghātitā | strīghātako'yam | na kenacidābhāṣitavya iti | rājakule cānarthaṁ kārayāma iti | tadarhasi jyotiṣkaṁ kumāraṁ dāpayitumiti | bhagavān saṁlakṣayati-yadi subhadro jyotiṣkaṁ kumāraṁ na labhate, sthānametadvidyate yaduṣṇaṁ rudhiraṁ chardayitvā kālaṁ kariṣyati | iti viditvā āyuṣmantamānandamāmantrayate-gaccha ānanda, rājānaṁ bimbisāraṁ madvacanenārogyaya, evaṁ ca vada-anuprayaccha mahārāja subhadrasya gṛhapaterjyotiṣkaṁ kumāram | yadi subhadro gṛhapatirjyotiṣkaṁ kumāraṁ na labhate, sthānametadvidyate yaduṣṇaṁ śoṇitaṁ chardayitvā kālaṁ kariṣyatīti | evaṁ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya yena rājā bimbisārastenopasaṁkrāntaḥ | upasaṁkramya rājānaṁ bimbisārametadavocat-bhagavāṁste mahārāja ārogyayati, kathayati ca-anuprayaccha mahārāja subhadrasya gṛhapaterjyotiṣkaṁ kumāram | yadi subhadro gṛhapatirjyotiṣkaṁ kumāraṁ na labhate, sthānametadvidyate yat subhadro gṛhapatiruṣṇaṁ śoṇitaṁ chardayitvā kālaṁ kariṣyati | rājā kathayati-vande bhadantānanda buddhaṁ bhagavantam | yathā bhagavānājñāpayati tathā kariṣye | ārogyamityuktā āyuṣmānānandaḥ prakrāntaḥ | rājā bimbisāraḥ kathayati-gṛhapate, mayā ayaṁ kumāraḥ saṁvardhitaḥ | priyaśca me manāpaśca | samayato'haṁ muñcāmi, yadi māṁ divase divase triṣkālaṁ darśanāyopasaṁkrāmatīti | sa kathayati-deva upasaṁkramiṣyati | ko'nya upasaṁkramitavya iti ? sa rājñā sarvālaṁkāravibhūṣitaṁ kṛtvā hastiskandha āropya visarjitaḥ ||
ācaritametallokasya-na tāvat putrasya nāma prajñāyate yāvat pitā jīvati | yāvadapareṇa samayena subhadro gṛhapatiḥ kālagataḥ | jyotiṣkaḥ kumāraḥ svagṛhe pratiṣṭhitaḥ | sa buddhe'bhiprasanno dharme saṁghe'bhiprasannaḥ | buddhaṁ śaraṇaṁ gato dharmaṁ saṁghaṁ śaraṇaṁ gataḥ | tena yasmin pradeśe tena subhadreṇa patnī āghātitā, tasmin pradeśe vihāraṁ kārayitvā sarvopakaraṇasaṁpūrṇaścāturdiśāryabhikṣusaṁghāya niryātitaḥ | tathā sthavirairapi sūtrānta upanibaddham-bhagavān rājagṛhe viharati mṛditakukṣike dāva iti ||
subhadrasya gṛhapateḥ pauruṣeyā ye paṇyamādāya deśāntaraṁ gatāḥ, taiḥ śrutam-subhadro gṛhapatiḥ kālagataḥ | jyotiṣkaḥ kumāraḥ svagṛhe pratiṣṭhitaḥ | sa buddhe'bhiprasanno dharme saṁghe'bhiprasanno buddhaṁ śaraṇaṁ gato dharmaṁ saṁghaṁ śaraṇaṁ gata iti | teṣāṁ ca gośīrṣacandanamayaṁ pātraṁ saṁpannam | taistadratnānāṁ pūrayitvā jyotiṣkasya gṛhapateḥ prābhṛtamanupreṣitam | tena taddīrghe stambhe āropya sthāpitam | ghaṇṭāvaghoṣaṇaṁ kāritam-nedaṁ kenacit viṣṭayā vā śītayā vā karkaṭakena vā gṛhītavyam | ya etacchramaṇo vā brāhmaṇo vā maharddhiko vā mahānubhāvaḥ ṛddhyā gṛhṇāti, tasyedaṁ yathāsukhamiti | tīrthyāḥ kalyamevotthāya tīrthyasparśanaṁ gacchanti | taistad dṛṣṭam | dṛṣṭvā ca punarjyotiṣkasya gṛhapateḥ kathayanti-gṛhapate, kimetaditi ? tena teṣāṁ vistareṇārocitam | te kathayanti-gṛhapate, tvaṁ śramaṇaśākyaputreṣvabhiprasannaḥ | te evaṁ grahīṣyantītyuktvā prakrāntāḥ | yāvat sthavirasthavirā bhikṣavo rājagṛhaṁ piṇḍāya praviṣṭāḥ | tairdṛṣṭvā tairapi jyotiṣko gṛhapatiḥ pṛṣṭaḥ-kimetaditi ? tena tathaiva vistareṇa samākhyātam | te kathayanti- gṛhapate, kiṁ pātramātrasyārthāyātmānaṁ saṁprakāśayāmaḥ ? uktaṁ bhagavatā-pracchannakalyāṇairbo bhikṣavo vihartavyaṁ dhūtapāpairityuktvā prakrāntāḥ | yāvadāyuṣmān daśabalaḥ kāśyapastamanuprāptaḥ | sa pṛcchati-gṛhapate, kimetaditi ? tena yathāvṛttamārocitam | āyuṣmān daśabalakāśyapaḥ saṁlakṣayati-yena mayā anādikālopacitaṁ kleśagaṇaṁ vāntaṁ tyaktaṁ charditaṁ pratinisṛṣṭam, taṁ māṁ gṛhapatistīrthikasādhāraṇayā ṛddhyā āhvayati | tadasya manorathaṁ pūrayāmīti | tena gajabhujasadṛśaṁ bāhumabhiprasārya tatpātraṁ gṛhītam | sa tadgṛhītvā vihāraṁ gato bhikṣubhirucyate -sthavira, kutastava gośīrṣacandanamayaṁ pātramiti ? tena yathāvṛttamārocitam | bhikṣavaḥ kathayanti-sthavira, kalpate tava pātramātrasyārthāya ṛddhiṁ vidarśayitumiti ? kathayati-āyuṣmantaḥ, kalpatu vā mā vā | kṛtamidānīm | kiṁ kriyatāmiti ? etat prakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavānāha- na bhikṣuṇā āgārikasya purastāt ṛddhirvidarśayitavyā | darśayati, sātisāro bhavati | api tu catvāri pātrāṇi suvarṇamayaṁ rūpyamayaṁ vaiḍūryamayaṁ sphaṭikamayam | aparāṇyapi catvāri pātrāṇi rītimayaṁ tāmramayaṁ kaṁsamayamabhramayaṁ ca | tatra yāni pūrvakāṇi catvāri pātrāṇi, etānyanupasthāpitāni nopasthāpayitavyāni, upasthāpitāni visarjayitavyāni | yāni paścimāni catvāri pātrāṇi, etānyanupasthāpitāni nopasthāpayitavyāni, upasthāpitāni tu bhaiṣajyaśarāvaparibhogena paribhoktavyāni | api tvadhīṣṭāni te dve pātre āyasaṁ mṛṇmayam | yāvadapareṇa samayena jyotiṣkasya gṛhapaterdivyamānuṣī śrīḥ prādurbhūtā | antarā ca rājagṛhamantarā ca campāmatrāntare śulkaśālā | tasyāṁ śulkaśālikaḥ kālagataḥ | sa vyālayakṣeṣūpapannaḥ | tena putrāṇāṁ svapnadarśanaṁ dattam-putrāḥ, yūyametasmin sthāne yakṣasthānaṁ kārayata | tatra ca ghaṇṭāṁ baddhvā lambayata-yaḥ kaścit paṇyamaśulkayitvā gamiṣyati, sā ghaṇṭā tāvadviraviṣyati yāvadasau nivartya śulkaṁ dāpayitavyamiti (yiṣyatīti?) | taistaṁ svapnaṁ saṁbandhibāndhavānāṁ nivedya divasatithimuhūrtena tasmin pradeśe yakṣasthānaṁ kāritam | tatra ca ghaṇṭā baddhvā lambitā ||
campāyāmanyatamo brāhmaṇaḥ | tena sadṛśāt kulāt kalatramānītam | sā brāhmaṇī saṁlakṣayati-ayaṁ brāhmaṇo yaistairupāyairdhanopārjanaṁ karoti | ahaṁ bhakṣayāmi | na mama pratirūpaṁ yadahamakarmikā tiṣṭheyamiti | tayā vīthīṁ gatvā karpāsaḥ krītaḥ | taṁ parikarmayitvā ślakṣṇaṁ sūtraṁ kartitam | śobhanena kuvindena kārṣāpaṇasahasramūlyā yamalī vāyitā | tayā brāhmaṇa uktaḥ-brāhmaṇa, asyā yamalyāḥ kārṣāpaṇasahasraṁ mūlyam | gṛhītvā vīthīṁ gaccha | yadi kaścit yācati, kārṣāpaṇasahasreṇa dātavyā, no cedapattanaṁ ghoṣayitvā anyatra gantavyamiti | sa tāṁ gṛhītvā vīthīṁ gataḥ | na kaścit kārṣāpaṇasahasreṇa gṛhṇāti | so'pattanaṁ ghoṣayitvā tāṁ yamalīṁ chatradaṇḍe prakṣipya sārthena sārdhaṁ rājagṛhaṁ saṁprasthito yāvadanupūrveṇa śulkaśālāmanuprāptaḥ | śulkaśālikena sārthaḥ śulkitaḥ | sa śulkaṁ dattvā saṁprasthitaḥ | ghaṇṭā raṭitumārabdhā | śaulkikāḥ kathayanti-bhavantaḥ, yatheyaṁ ghaṇṭā raṇati, nūnaṁ sārtho na nipuṇaṁ śulkitaḥ | bhūyaḥ śulkayāma iti | tairasau sārthaḥ punaḥ pratinivartya śulkitaḥ | nāsti kiṁcidaśulkitam | ghaṇṭā raṭatyeva | tairasau sārtho bhūyaḥ pratinivartya pratyavekṣitaḥ | nāstyeva kiṁcit | sārthikā avadhyātumārabdhāḥ-kiṁ yūyamasmān mūṣitukāmā yena bhūyo bhūyaḥ pratinivartayadhvamiti ? tairasau sārtho dvidhā kṛtvā muktaḥ | yeṣāṁ madhye sa brāhmaṇo nāsti, te'tikrāntāḥ | anyeṣāṁ gacchatāṁ sā ghaṇṭā tathaiva raṭitumārabdhā | taiste punaḥ pratyavekṣitāḥ | evaṁ tāvat dvidhākṛtāḥ, yāvat sa caiko brāhmaṇo'vasthita iti | sa tairgṛhītaḥ | sa kathayati-pratyavekṣata yadi mama kiṁcidastīti | taiḥ sarvataḥ pratyavekṣya muktaḥ | sā ghaṇṭā raṭatyeva | tairasau brāhmaṇaḥ pratinivartyoktaḥ-bho brāhmaṇa kathaya, naiva śulkaṁ dāpayāmaḥ | kiṁ tu devasyaiva sānnidhyaṁ jñātaṁ bhavatīti | kathayati-satyaṁ na dāpayatha ? na dāpayāmaḥ | tena cchatradaṇḍādapanīya sā yamalī darśitā | te paraṁ vismayamāpannāḥ-bhavantaḥ, īdṛśamapi devasya sānnidhyamiti | taistata ekaṁ vastramuddhāṭya devaḥ prāvṛtaḥ | brāhmaṇaḥ kathayati-yūyaṁ kathayatha śulkaṁ na dāpayāma iti | idānīṁ sarvasvamapaharatha iti | te kathayanti-brāhmaṇa, nāsmābhirgṛhītam | api devasyaitat sānnidhyamiti kṛtvā asmābhiḥ prāvṛtaḥ | gṛhītvā gaccheti | sa taṁ punargṛhītvā punaśchatranāḍikāyāṁ prakṣipya prakrāntaḥ | anupūrveṇa rājagṛhamanuprāptaḥ | sa vīthyāṁ prasāryāvasthitaḥ | tatrāpi tāṁ na kaścit kārṣāpaṇasahasreṇa yācate | sa rājagṛhamapyapattanaṁ ghoṣayitumārabdhaḥ | jyotiṣkaśca kumāro rājakulānniṣkramya hastiskandhābhirūḍho vīthīmadhyena svagṛhaṁ gacchati | tena śrutam | sa kathayati- bhavantaḥ, kimarthaṁ brāhmaṇo'pattanaṁ ghoṣayati ? śabdayatainam | pṛcchāma iti | sa taiḥ śabditaḥ | jyotiṣkeṇoktaḥ-bho brāhmaṇa, kimarthaṁ tvaṁ apattanaṁ ghoṣayasi ? gṛhapate, asyā yamalyāḥ kārṣāpaṇasahasraṁ mūlyam | na ca kaścidyācata iti | sa kathayati-ānaya, paśyāmaḥ | tenopadarśitā | jyotiṣkaḥ kathayati-astyetadeva | kiṁ tu atraikaṁ vastraṁ paribhuktakam | ekamaparibhuktakam | yadaparibhuktam, asya pañcakārṣāpaṇaśatāni mūlyam | yattu paribhuktakam, asyārdhatṛtīyāni | brāhmaṇaḥ kathayati-kimetadevaṁ bhaviṣyati? jyotiṣkaḥ kathayati- brāhmaṇa, tava pratyakṣīkaromi | paśyeti | tenāsau aparibhukta uparivihāyasā kṣiptaḥ | vitānaṁ kṛtvā avasthitaḥ | paribhuktaḥ kṣiptaḥ | kṣiptamātraka eva patitaḥ | brāhmaṇo dṛṣṭvā paraṁ vismayamāpannaḥ | kathayati-gṛhapate, maharddhikastvaṁ mahānubhāva iti | jyotiṣkaḥ kathayati-brāhmaṇa, punaḥ paśyainaṁ yo'sau aparibhuktaka iti, sa kaṇṭakavāṭasyopariṣṭāt kṣipto'sajjamāno gataḥ | so'nyaḥ kṣiptaḥ kaṇṭake lagnaḥ | sa brāhmaṇo bhūyasyā mātrayā abhiprasannaḥ kathayati-gṛhapate, maharddhikastvaṁ mahānubhāvaḥ | yat tavābhipretaṁ tatprayaccheti | sa kathayati-brāhmaṇa, atithistvam | tavaiva pūjā kṛtā bhavati | sahasrameva prayacchāmīti | tena tasya kārṣāpaṇasahasraṁ dattam | brāhmaṇastamādāya prakrāntaḥ | jyotiṣkeṇa tato yaḥ paribhuktakaḥ sa dārakāya dattaḥ, aparibhuktakastu snānaśāṭakaḥ kṛtaḥ | yāvadapareṇa samayena rājā bimbisāra upariprāsādatalagato'mātyagaṇaparivṛtastiṣṭhati | jyotiṣkasya sa snānaśāṭaka upari gṛhasyābhyavakāśe śoṣito vāyunā hriyamāṇo rājño bimbisārasyopari patitaḥ | rājā kathayati- bhavantaḥ, rājārhamidaṁ vastram | kuta etaditi ? | te kathayanti- deva, śrūyate rājño māndhātuḥ saptāhaṁ hiraṇyavarṣaṁ patitam | devasyāpi vastravarṣaḥ patitumārabdham | nacirāddhiraṇyavarṣaḥ patiṣyatīti | rājā kathayati-bhavantaḥ, jyotiṣko gṛhapatirbhagavatā vyākṛto divyamānuṣīṁ śriyaṁ pratyanubhaviṣyatīti | idaṁ ca divyaṁ vastramākāśāt patitam | sthāpayata | tasyaivāgatasya dāsyāmīti | te caivamālāpaṁ kurvanti, jyotiṣkaścāgataḥ | rājā kathayati-kumāra, tvaṁ bhagavatā vyākṛto divyamānuṣīṁ śriyaṁ pratyanuibhaviṣyatīti | mama cedaṁ divyaṁ vastramākāśāt patitam | gṛhāṇeti | tena hastaḥ prasāritaḥ | deva ānaya, paśyāmīti | sa nirīkṣitumārabdho yāvat paśyatyātmīyaṁ snānaśāṭakam | sa vismṛtya kathayati-deva, madīyo'yaṁ snānaśāṭako vāyunopakṣipta ihāgata iti | kumāra, tava divyamānuṣyakī śrīḥ prādurbhūtā ? deva, prādurbhūtā | kumāra, yadyevam, kimarthaṁ māṁ na nimantrayasi ? deva, nimantrito bhava | gaccha, bhaktaṁ sajjīkuru | deva, yasya divyamānuṣī śrīḥ prādurbhūtā, kiṁ tena sajjīkartavyam ? nanu sajjīkṛtameva, gaccheti | sa jyotiṣkasya gṛhaṁ gataḥ | rājā bāhyaṁ parijanaṁ dṛṣṭvā indriyāṇyutkṣipati | deva, kimarthamindriyāṇyutkṣipasi | sa kathayati-kumāra, vadhūjano'yamiti kṛtvā | deva nāyaṁ vadhūjanaḥ, bāhyo'yaṁ parijanaḥ | sa paraṁ vismayamāpannaḥ | punarmadhyaṁ janaṁ dṛṣṭvā indriyāṇyutkṣiptumārabdhaḥ | tathaiva pṛcchati | rājā api tathaiva kathayati | jyotiṣkaḥ kathayati-deva, ayamapi na vadhūjanaḥ, kiṁ tu madhyo'yaṁ janaḥ | sa bhūyasyā mātrayā paraṁ vismayamāpannaḥ | tasya madhyamāyāṁ dvāraśālāyāṁ maṇibhūmiruparacitā | tasyāṁ matsyā udakapūrṇāyāmiva yantrayogenopari bhramanto dṛśyante | rājā praveṣṭukāmo vāpīti kṛtvopānahau moktumārabdhaḥ | jyotiṣkaḥ kathayati-deva kasyārthe upānahau apanayasīti ? sa kathayati-kumāra, pānīyamuttarttavyamiti | jyotiṣkaḥ kathayati- deva nedaṁ pānīyam, maṇibhūmireṣā | sa kathayati-kumāra, ime matsyā upari bhramantaḥ paśyanti | deva yantrayogenaite paribhramanti | sa na śraddhatte | tenāṅgulimudrā kṣiptā | sā raṇaraṇāśabdena bhūmau patitā | tato vismayamāpannaḥ praviśya siṁhāsane niṣaṇṇaḥ | vadhūjanaḥ pādābhivandana upasaṁkrāntaḥ | tāsāmaśrupāto jātaḥ | rājā kathayati-kumāra, kasmādayaṁ vadhūjano roditi ? deva nāyaṁ roditi, kiṁ tu devasya kāṣṭhadhūmena vastrāṇi dhūpitāni, tena āsāmaśrupāto jāta iti | rājā tatra divyamānuṣyā śriyā upacaryamāṇaḥ pramatto na niṣkrāmati | rājakṛtyāni rājakaraṇīyāni parihātumārabdhāni | amātyairajātaśatruḥ kumāro'bhibhūtaḥ-kumāra, devo jyotiṣkasya gṛhaṁ praviśya pramattaḥ | gaccha, nivedayeti | tena gatvā uktaḥ-deva, kimatra praviśyāvasthitaḥ ? amātyāḥ kathayanti-rājakṛtyāni rājakaraṇīyāni parihīyanta iti | sa kathayati-kumāra, na śaknoṣi tvamekaṁ divasaṁ rājyaṁ kārayitum ? kiṁ devo jānīte-mamaiko divasaḥ praviṣṭasya? adya devasya saptamo divaso vartate | rājā jyotiṣkasya mukhaṁ nirīkṣya kathayati-kumāra satyam ? deva satyam | saptama eva divaso vartate | kumāra, kathaṁ rātrirjñāyate divaso vā ? deva, puṣpāṇāṁ saṁkocavikāsānmaṇīnāṁ jvalanājvalanayogācchakunīnāṁ ca kūjanākūjanāt | santi tāni puṣpāṇi yāni rātrau vikasanti, divā mlāyanti ? santi yāni divā vikasanti rātrau mlāyanti ? santi te maṇayo ye rātrau jvalanti, na divā ? santi te divā jvalanti, na rātrau ? santi te śakunayo ye rātrau kūjanti, na divā ? santi ye divā kūjanti, na rātrau ? rājā vismayamāpannaḥ kathayati-kumāra, avitathavādī bhagavān | yathā tvaṁ bhagavatā vyākṛtastathaiva nānyathetyuktvā jyotiṣkagṛhāt niṣkrāntaḥ | ajātaśatrukumāreṇa jyotiṣkasantako maṇirapahṛtya dārakasya haste dattaḥ | tena yata eva gṛhītastatraiva gatvāvasthitaḥ | ajātaśatruḥ kathayati-dāraka, ānaya taṁ maṇiṁ paśyāmīti | sa muṣṭiṁ vighāṭya kathayati-kumāra, na jāne kutra gata iti | sa taṁ tāḍayitumārabdhaḥ | jyotiṣkaḥ kathayati-kumāra, kimarthamenaṁ tāḍayasi ? gṛhapate, ahaṁ cauraḥ, eṣa mahācauraḥ | mayā tvadīyo maṇirapahṛtaḥ, so'pyanenāpahṛta iti | sa kathayati-kumāra, na tvayā apahṛto nāpyanena, api tu yata eva tvayā gṛhītastatraiva gatvā avasthitaḥ | api tu kumāra, svakaṁ te gṛham | yāvadbhirmaṇibhiranyena vā prayojanaṁ tāvadgṛhāṇa yathāsukhamiti | sa pratibhinnakaḥ saṁlakṣayate-yadā pituratyayādrājā bhaviṣyāmi, tadā grahīṣyāmīti | yadā ajātaśatruṇā devadattavigrāhitena pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ, svayameva ca paṭṭaṁ baddhvā pratiṣṭhitaḥ, tadā tena jyotiṣko'bhihitaḥ-gṛhapate, tvaṁ mama bhrātā bhavasi | gṛhaṁ bhājayāma iti | sa saṁlakṣayati-yena pitā dhārmiko dharmarājaḥ praghātitaḥ, sa māṁ marṣayatīti kuta etat ? nūnamayaṁ madgṛhamāgacchatu, kāmaṁ prayacchāmīti viditvā kathayati-deva, vibhaktameva, kimatra vibhaktavyam ? madīyaṁ gṛhamāgaccha, ahaṁ tvadīyaṁ gṛhamāgacchāmīti | ajātaśatruḥ kathayati-śobhanam | evaṁ kurui | sa tasya gṛhaṁ gataḥ | jyotiṣko'pyajātaśatrorgṛhaṁ gataḥ | sā śrīstasmādgṛhādantarhitā, yatra jyotiṣkastatraiva gatā | evaṁ yāvat saptavārānantarhitā prādurbhūtā ca | ajātaśatruḥ saṁlakṣayate-evamapi mayā na śakitaṁ jyotiṣkasya maṇīnapahartum | anyadupāyaṁ karomi | tena dhūrtapuruṣāḥ prayuktāḥ-gacchata, jyotiṣkasya gṛhānmaṇīnapaharateti | te hi śīṭākarkaṭakaprayogenābhiroḍhumārabdhāḥ | te'ntaḥpurikayā upariprāsādatalagatayā dṛṣṭāḥ | tayā dhūrtadhūrtakā iti nādo muktaḥ | jyotiṣkeṇa śrutam | tenāśayato vāgniścāritā-tiṣṭhantu dhūrtakā iti | teṣāṁ yo yatrābhirūḍhaḥ sa tatraivāsthito yāvat prabhātā rajanī saṁvṛttā | mahājanakāyena dṛṣṭvāḥ | te kathayanti- bhavantaḥ, anena kalirājena pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ | idānīṁ gṛhāṇyapi moṣayati | tatkiṁ na me moṣiṣyata iti ? purakṣobho jātaḥ | ajātaśatruṇā jyotiṣkasya dūto'nupreṣitaḥ - muñcata mamāyaṁ khalīkāra iti | jyotiṣkeṇāśayato vāg niścāritā-gacchantu dhūrtakā iti | te gatāḥ | jyotiṣkaḥ saṁlakṣayate-yena nāma pitā jīvitād vyaparopitaḥ, sa māṁ na praghātayiṣyatīti kuta etat ? sarvathā ahaṁ bhagavatā vyākṛtaḥ-mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkariṣyatīti | gacchāmi, pravrajāmīti | tena sarvaṁ dhanajātaṁ dīnānāthakṛpaṇebhyo dattam | adhanāḥ sadhanā vyavasthāpitāḥ | atha jyotiṣko gṛhapatiḥ suhṛtsaṁbandhibāndhavānavalokya yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ | ekāntaniṣaṇṇo jyotiṣko gṛhapatirbhagavantamidamavocat-labheyāhaṁ bhadanta svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvam | careyamahaṁ bhagavato'ntike brahmacaryamiti | sa bhagavatā ehibhikṣukayā ābhāṣitaḥ-ehi bhikṣo, cara brahmacaryamiti | bhagavato vācāvasānameva muṇḍaḥ saṁvṛttaḥ | saṁghāṭīprāvṛtaḥ pātrakaravyagrahastaḥ saptāhāvaropitakeśaśmaśrurvarṣaśatopasaṁpannasya bhikṣorīryāpathenāvasthitaḥ |
ehīti coktaḥ sa tathāgatena
muṇḍaśca saṁghāṭiparītadehaḥ |
sadyaḥ praśāntendriya eva tasthā-
vupasthito buddhamanorathena ||14||
tasya bhagavatā avavādo dattaḥ | tenodyacchamānena vyāyacchamānena idameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikiraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam | arhan saṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅbhukhaḥ | sendropendrāṇāṁ devānāṁ pūjyo mānyo'bhivādyaśca saṁvṛttaḥ ||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ papracchuḥ-kiṁ bhadanta āyuṣmatā jyotiṣkeṇa karma kṛtaṁ yena citāmāropitaḥ, divyamānuṣī śrīḥ prādurbhūtā, bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtamiti ? bhagavānāha-jyotiṣkeṇaiva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasaṁhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni | jyotiṣkeṇa karmāṇi kṛtānyupacitāni | ko'nyaḥ pratyanubhaviṣyati ? na bhikṣavaḥ karmāṇi kṛtānyupacitāni pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca |
na praṇaśyanti karmāṇi kalpakoṭiśatairapi |
sāmagrīṁ prāpya kālaṁ ca phalanti khalu dehinām ||15||
bhūtapūrvaṁ bhikṣava ekanavatikalpe vipaśyī nāma śāstā loka udapādi tathāgato'rhan samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān | dvāṣaṣṭibhikṣusahasraparivāro janapadacārikāṁ caran bandhumatīṁ rājadhānīmanuprāpto bandhumatyāṁ viharati sma bandhumatīyake dāve | tena khalu samayena bandhumatyāṁ rājadhānyāṁ bandhumān nāma rājā rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ ca ākīrṇabahujanamanuṣyaṁ ca praśāntakalikalahaḍimbaḍamaraṁ taskararogāpagataṁ śālīkṣugomahiṣīsaṁpannam | dhārmiko dharmarājā dharmeṇa rājyaṁ kārayati | tasyānaṅgaṇo nāma gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | sa saṁlakṣayate-bahuśo mayā vipaśyī samyaksaṁbuddho'ntargṛhe upanimantrya bhojitaḥ | na tu kadācit traimāsīṁ sarvopakaraṇaiḥ pravāritaḥ | yannvahaṁ vipaśyinaṁ samyaksaṁbuddhaṁ traimāsīṁ sarvopakaraṇaiḥ pravārayeyam | iti viditvā yena vipaśyī samyaksaṁbuddhastenopasaṁkrāntaḥ | upasaṁkramya vipaśyinaḥ samyaksaṁbuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ | ekāntaniṣaṇṇamanaṅgaṇaṁ gṛhapatiṁ vipaśyī samyaksaṁbuddho dharmyayā kathayā saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati | anekaparyāyeṇa dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya tūṣṇīm | athānaṅgaṇo gṛhapatirūtthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā yena vipaśyī samyaksaṁbuddhastenāñjaliṁ praṇamya vipaśyinaṁ samyaksaṁbuddhamidavocat-adhivāsayatu me bhagavān traimāsīṁ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṁ bhikṣusaṁgheneti | adhivāsayati vipaśyī samyaksaṁbuddho'naṅgaṇasya gṛhapatestūṣṇīṁbhāvena | athānaṅgaṇo gṛhapatirbhagavatastūṣṇībhāvenādhivāsanāṁ viditvā vipaśyinaḥ samyaksaṁbuddhasya pādau śirasā vanditvā utthāyāsanāt prakrāntaḥ | aśrauṣīdbandhumān rājā-vipaśyī samyaksaṁbuddho dvāṣaṣṭibhikṣusahasraparivāro janapadacārikāṁ caran bandhumatīmanuprāpto bandhumatyāṁ viharati bandhumatīye dāve iti | śrutvā ca punarasyaitadabhavat-bahuśo mayā bhagavānantargṛhe upanimantrya bhojitaḥ | na tu kadācit traimāsīṁ sarvopakaraṇaiḥ pravāritaḥ | yannvahaṁ vipaśyinaṁ samyaksaṁbuddhaṁ sarvopakaraṇaiḥ pravārayeyam | iti viditvā yena vipaśyī samyaksaṁbuddhastenopasaṁkrāntaḥ | upasaṁkramya vipaśyinaḥ samyaksaṁbuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ | ekāntaniṣaṇṇaṁ bandhumantaṁ rājānaṁ bhagavān dharmyayā kathayā saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati | anekaparyāyeṇa dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya tūṣṇīm | atha bandhumān rājā utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā yena vipaśyī samyaksaṁbuddhastenāñjaliṁ praṇamya vipaśyinaṁ samyaksaṁbuddhamidamavocat-adhivāsayatu me bhagavāṁstraimāsīṁ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṁ bhikṣusaṁghena | upanimantrito'smi mahārāja tvatprathamato'naṅgaṇena gṛhapatinā | adhivāsayatu bhagavān, ahaṁ tathā kariṣye yathā anaṅgaṇo gṛhapatirājñāsyati | sacet te mahārāja anaṅgaṇo gṛhapatiranujānīte, evaṁ te'hamadhivāsayāmi | atha bandhumān rājā vipaśyinaḥ samyaksaṁbuddhasya pādau śirasā vanditvā utthāyāsanāt prakrānto yena svaṁ nirveśanaṁ tenopasaṁkrāntaḥ | bandhumān rājā anaṅgaṇaṁ gṛhapatiṁ dūtena prakrośyedamavocat-yatkhalu gṛhapate jānīyāt-ahaṁ tvatprathamato vipaśyinaṁ samyaksaṁbuddhaṁ bhojayāmi, tataḥ paścāt tavāpi na duṣkaraṁ bhaviṣyati vipaśyinaṁ samyaksaṁbuddhaṁ bhojayitumiti | sa kathayati-deva, mayā vipaśyī samyaksaṁbuddhastvatprathamata upanimantritaḥ | ahameva bhojayāmi | rājā kathayati-gṛhapate, yadyapyevam, tathāpi tvaṁ mama viṣayanivāsī | nārhāmyahaṁ tvatprathamato bhojayitum ? deva, yadyapyahaṁ tava viṣayanivāsī, tathāpi yena pūrvanimantritaḥ sa eva bhojayati | nātra devasya nirbandho yuktaḥ | na te gṛhapate kāmakāraṁ dadāmi | api tu yo bhaktottarikayā jeṣyati, so'vaśiṣṭaṁ kālaṁ bhojayiṣyati | tathā bhavatu ityanaṅgaṇo gṛhapatiḥ pratyaśrauṣīt | tathā anaṅgaṇo gṛhapatistāmeva rātriṁ śuciṁ praṇītaṁ khādanīyaṁ bhojanīyaṁ samudānīya kālyamevotthāyodakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati-samayo bhadanta, sajjaṁ bhaktaṁ yasyedānīṁ bhagavān kālaṁ manyate | atha vipaśyī samyaksaṁbuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto yenānaṅgaṇasya gṛhapaterbhaktābhisārastenopasaṁkrāntaḥ | upasaṁkramya purastādbhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ | athānaṅgaṇo gṛhapatiḥ sukhopaniṣaṇṇaṁ buddhapramukhaṁ bhikṣusaṁghaṁ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṁ saṁtarpayati saṁpravārayati | anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṁ saṁtarpya saṁpravārya bhagavantaṁ bhuktavantaṁ viditvā dhautahastamapanītapātraṁ nīcataramāsanaṁ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya | atha vipaśyī samyaksaṁbuddho'naṅgaṇaṁ gṛhapatiṁ dharmyayā kathayā saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati | anekaparyāyeṇa dharmyayā kathayā saṁdarśya samuttejya saṁpraharṣya prakrāntaḥ | evaṁ bandhumatā rājñā bhojitaḥ | eṣa eva grantho vistareṇa kartavyaḥ | na kkacidbhaktottarikayā parājayati | tato bandhumān rājā kare kapolaṁ dattvā cintāparo vyavasthitaḥ | amātyāḥ kathayanti-deva, kasmāt tvaṁ kare kapolaṁ dattvā cintāparastiṣṭhasīti ? sa kathayati-bhavantaḥ, kathamahaṁ na cintāparastiṣṭhāmi yo'haṁ mama viṣayanivāsinaṁ kuṭumbinaṁ na śaknomi bhaktottarikayā parājayitum ? te kathayanti, deva, tasya gṛhapateḥ kāṣṭhaṁ nāsti kāṣṭhavikrayo vidhāryatāmiti | rājñā ghaṇṭāvaghoṣaṇaṁ kāritam | bhavantaḥ, na kenacit madviṣayanivāsinā kāṣṭhaṁ vikretavyam | yo vikrīṇīte, tena madviṣaye na vastavyamiti | anaṅgaṇo gṛhapatirgandhakāṣṭhairbhaktaṁ sādhayitumārabdhaḥ | sugandhatailena ca vastrāṇi tīmayitvā khādyakānyullāḍayitum | surabhiṇā gandhena sarvā bandhumatī nagarī sphuṭā saṁvṛttā | bandhumān rājā pṛcchati-bhavantaḥ, kuta eṣa manojñagandha iti ? tairvistareṇa samākhyātam | sa kathayati-ahamapyevaṁ karomi | kiṁ mama vibhavo nāstīti ? amātyāḥ kathayanti-deva, kasyārthe evaṁ kriyate ? ayaṁ gṛhapatiraputro nacirāt kālaṁ kariṣyati | devasyaiva sarvaṁ santasvāpateyaṁ bhaviṣyati | kāṣṭhavikrayo'nujñāsyatāmiti | tena kāṣṭhavikrayo'nujñātaḥ | anaṅgaṇena gṛhapatinā śrutam-rājñā kāṣṭhavikrayo'nujñāta iti | tena cittaṁ pradūṣya kharā vāg niścāritā-tāvanme bhaktakāṣṭhamasti, yenāhaṁ enaṁ sahāmātyaṁ citāmāropya dhmāpayāmīti | rājā kare kapolaṁ dattvā cintāparo vyavasthitaḥ | amātyāḥ kathayanti-deva, kimarthaṁ kare kapolaṁ dattvā cintāparastiṣṭhasīti ? tena vistareṇa samākhyātam | te kathayanti-deva, alaṁ viṣādena | vayaṁ tathā kariṣyāmo yathā devaścānaṅgaṇaṁ gṛhapatiṁ parājayatīti | tairaparasmin divase bandhumatī rājadhānī apagatapāṣāṇaśarkarakaṭhalyā vyavasthāpitā candanavāripariṣiktā surabhidhūpaghaṭikopanibaddhā āmuktapaṭṭadāmakalāpā ucchritadhvajapatākā nānāpuṣpāvakīrṇā nandanavanodyānasadṛśā | tatpratispardhaśobhāvibhūṣito maṇḍavāṭaḥ kāritaḥ | tasmin nānāratnavibhūṣitāsanavasanasaṁpannaśobhāsanaprajñaptiḥ kāritā | mṛduviśadasurabhigandhasaṁpanno vividhabhaktavyañjanasahito divyasudhāmanojñasaṁkāśastrailokyaguroranurūpa āhāra upasamanvāhṛtaḥ | tato bandhumato rājño niveditam-deva, īdṛśī nagaraśobhā īdṛśaścāhāraḥ | prāmodyamutpādayeti | bandhumān rājā dṛṣṭvā paraṁ vismayamāpannaḥ | tato vismayāvarjitacittasaṁtatirvipaśyinaḥ samyaksaṁbuddhasya dūtena kālamārocayati-samayo bhadanta, sajjaṁ bhaktaṁ yasyedānīṁ bhagavān kālaṁ manyata iti | atha vipaśyī samyaksaṁbuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṁghapuraskṛto yena bandhumato rājño bhaktābhisārastenopasaṁkrāntaḥ | upasaṁkramya purastādbhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ | bandhumato rājño maṅgalyābhiṣeko hastināgo vipaśyinaḥ samyaksaṁbuddhasya śataśalākaṁ chatramupari mūrghno dhārayati, avaśiṣṭā hastināgā bhikṣūṇām | bandhumato rājño'gramahiṣī vipaśyinaṁ samyaksaṁbuddhaṁ sauvarṇena maṇivālavyajanena vījayati, avaśiṣṭā antaḥpurikā avaśiṣṭānāṁ bhikṣūṇām | anaṅgaṇena gṛhapatinā avacarakaḥ puruṣaḥ preṣitaḥ-gaccha bhoḥ puruṣa, paśya kīdṛśenāhāreṇa bandhumān rājā buddhapramukhaṁ bhikṣusaṁghaṁ bhojayatīti | sa gatastāṁ vibhūtiṁ dṛṣṭvā vismayāvarjitamanāstatraivāvasthitaḥ | evaṁ dvitīyaḥ, tṛtīyaḥ preṣitaḥ | so'pi tatraiva gatvā avasthitaḥ | tato'naṅgaṇo gṛhapatiḥ svayameva gataḥ | so'pi tāṁ vibhūtiṁ dṛṣṭvā paraṁ viṣādamāpannaḥ saṁlakṣayati-śakyamanyat saṁpādayitum | kiṁ tu hastināmantaḥpurasya ca kuto mama vibhavaḥ ? iti viditvā niveśanaṁ gato dauvārikaṁ puruṣamāmantrayate-bhoḥ puruṣa, yadi kaścidyācanaka āgacchati, sa yat prārthayate taddātavyam, no tu praveśaḥ | ityuktvā śokāgāraṁ praviśya avasthitaḥ | śakrasya devendrasyādhastāt jñānadarśanaṁ pravartate | sa saṁlakṣayati-ye kecilloke dakṣiṇīyāḥ, vipaśyī samyaksaṁbuddhasteṣāmagraḥ, dānapatīnāmapyanaṅgaṇo gṛhapatiḥ | sāhāyyamasya kalpayitavyam | iti viditvā kauśiko brāhmaṇaveṣamabhinirmāya yenānaṅgaṇasya gṛhapaterniveśanaṁ tenopasaṁkrāntaḥ | upasaṁkramya dauvārikaṁ puruṣamāmantrayate-gaccha bhoḥ puruṣa, anaṅgaṇasya gṛhapateḥ kathaya-kauśikagotro brāhmaṇo dvāre tiṣṭhati bhavantaṁ draṣṭukāma iti | sa kathayati-brāhmaṇa, gṛhapatinā ahaṁ sthāpitaḥ-yaḥ kaścid yācanaka āgacchati, sa yat prārthayate, taddātavyaṁ na tu praveśa iti | yena te prayojanaṁ tadgṛhītvā gaccha | kiṁ te gṛhapatinā dṛṣṭeneti ? sa kathayati-bhoḥ puruṣa, na mama kenacit prayojanam | ahaṁ gṛhapatimeva draṣṭukāmaḥ | gaccheti | tenānaṅgaṇasya gṛhapatergatvā niveditam-ārya, kauśikasagotro brāhmaṇo dvāre tiṣṭhati āryaṁ draṣṭukāma iti | sa kathayati-gaccha bhoḥ puruṣa, yena tasya prayojanaṁ tat prayaccha-kiṁ tenātra praviṣṭeneti ? sa kathayati-ārya, ukto mayā evaṁ kathayati-nāhaṁ kiṁcit prārthayāmi, api tu gṛhapatimeva draṣṭukāma iti | sa kathayati-bhoḥ puruṣa yadyevam, praveśaya | sa tena praveśitaḥ | brāhmaṇaḥ kathayati-kasmāt tvaṁ gṛhapate kare kapolaṁ dattvā cintāparastiṣṭhasīti ? sa gṛhapatirgāthāṁ bhāṣate -
na tasya kathayecchokaṁ yaḥ śokānna pramocayet |
tasmai tu kathayecchokaṁ yaḥ śokātsaṁpramocayet ||16|| iti ||
śakraḥ kathayati-gṛhapate, kastava śokaḥ ? kathaya, ahaṁ te śokātpramocayāmīti | tena vistareṇa samākhyātam | atha śakro devendraḥ kauśikabrāhmaṇarūpamantardhāpya svarūpeṇa sthitvā kathayati-gṛhapate, viśvakarmā te devaputraḥ sāhāyyaṁ kalpayiṣyatītyuktvā prakrāntaḥ | atha śakro devendro devāṁstrāyastriṁśān gatvā viśvakarmāṇaṁ devaputramāmantrayate-gaccha, viśvakarman, anaṅgaṇasya gṛhapateḥ sāhāyyaṁ kalpaya | paraṁ bhadraṁ tava kauśiketi viśvakarmaṇā devaputreṇa śakrasya devendrasya pratiśrutya āgataḥ | prativiśiṣṭatarā nagaraśobhā nirmitā, divyo maṇḍalavāṭo divyāsanaprajñaptirdivya āhāraḥ samanvāhṛtaḥ | airāvaṇo nāgarājo vipaśyinaḥ samyaksaṁbuddhasya śataśalākaṁ chatramupari mūrghno dhārayati, avaśiṣṭā nāgā avaśiṣṭānāṁ bhikṣūṇām | śacī devakanyā vipaśyinaṁ samyaksaṁbuddhaṁ sauvarṇena maṇivālavyajanena vījayati, avaśiṣṭā apsaraso bhikṣūn | bandhumatā rājñā avacarakaḥ puruṣaḥ preṣitaḥ-gaccha bhoḥ puruṣa, kīdṛśenāhāreṇānaṅgaṇo gṛhapatiḥ buddhapramukhaṁ bhikṣusaṁghaṁ tarpayatīti ? sa puruṣastatra gatastāṁ vibhūtiṁ dṛṣṭvā tatraiva avasthitaḥ | tenāmātyaḥ preṣitaḥ | so'pi tatraivāvasthitaḥ | kumāraḥ preṣitaḥ | so'pi tatraivāvasthitaḥ | tato bandhumān rājā svayameva taddvāraṁ gatvā avasthitaḥ | vipaśyī samyaksaṁbuddhaḥ kathayati-gṛhapate, bandhumān rājā dṛṣṭasatyaḥ | tasyāntike tvayā kharavākkarma niścāritam | sa eva dvāre tiṣṭhati | gaccha kṣamayeti | tenāsau nirgatya kṣamita uktaśca-mahārāja, praviśa svahastena pariveṣaṇaṁ kuru | sa praviṣṭaḥ | paśyati divyāṁ vibhūtim | dṛṣṭvā ca paraṁ vismayamāpannaḥ kathayati-gṛhapate, tvamevaiko'rhasi dine dine buddhapramukhaṁ bhikṣusaṁghaṁ bhojayituṁ na vayamiti | athānaṅgaṇo gṛhapatirvipaśyinaṁ samyaksaṁbuddhamanayā vibhūtyā traimāsyaṁ praṇītenāhāreṇa saṁtarpya pādayornipatya praṇidhānaṁ kartumārabdhaḥ-yanmayā evaṁvidhe sadbhūtadakṣiṇīye kārā kṛtā, anenāhaṁ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyam, divyamānuṣīṁ śriyaṁ pratyanubhaveyam, evaṁvidhānāṁ dharmāṇāṁ lābhī syām, evaṁvidhameva śāstāramārāgayeyaṁ mā virāgayeyamiti ||
kiṁ manyadhve bhikṣavo yo'sau anaṅgaṇo nāma gṛhapatiḥ, eṣa evāsau jyotiṣkaḥ kulaputrastena kālena tena samayena | yadanena bandhumato rājño dṛṣṭasatyasyāntike kharā vāgniścāritā, tasya karmaṇo vipākena pañcaśatāni samātṛkaścitāyāmāropya dhmāpitaḥ | yāvadetarhi api citāmāropya dhmāpitaḥ | yadvipaśyini tathāgate kārāṁ kṛtvā praṇidhānaṁ kṛtam, tasya karmaṇo vipākena āḍhye mahādhane mahābhoge kule jātaḥ | divyamānuṣī śrīḥ prādurbhūtā | mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam | ahamanena vipaśyinā samyaksaṁbuddhena sārdhaṁ samajavaḥ samabalaḥ samadhuraḥ samasāmānyaprāptaḥ śāstā ārāgito na virāgitaḥ | iti hi bhikṣava ekāntakṛṣṇānāṁ karmaṇāmekāntakṛṣṇo vipākaḥ, ekāntaśuklānāmekāntaśuklaḥ, vyatimiśrāṇāṁ vyatimiśraḥ | tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ | ityevaṁ vo bhikṣavaḥ śikṣitavyam ||
idamavocadbhagavān | āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan ||
iti divyāvadāne jyotiṣkāvadānamūnaviṁśatimam |
Links:
[1] http://dsbc.uwest.edu/node/5451