The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
44. ajātaśatrupitṛdrohāvadānam |
durjanaduḥsahaviṣadharabhīṣaṇataratimirapatitānām |
ālambanajananaṁ bhavabhayaharaṇaṁ jinasmaraṇam ||1||
pure rājagṛhābhikhye bhagavān bhūbhṛtaḥ purā |
kaṭake gṛdhrakūṭasya vijahāra tathāgataḥ ||2||
tasminnavasare rājā bimbisāraḥ sutapriyaḥ |
ajātaśatruṇā tatra putreṇa krūrakāriṇā ||3||
suhṛdaḥ pāvakasyeva devadattasya saṁmatam |
ghorāndhabandhanāgāraṁ niḥsaṁcāraṁ praveśitaḥ ||4||
patnyā praveśitaṁ tasya bandhane gūḍhabhojanam |
jñātvā sa tatkṣayākāṅkṣī kṣutkṣāmasya nyavārayat ||5||
rūkṣaḥ kṛśo'timalinaḥ so'bhavat pṛthivīpatiḥ |
akālakālameghārtaḥ kṛṣṇapakṣa ivoḍupaḥ ||6 ||
saṁkīrṇavāsasaṁtāpātprāyaḥ peśalacetasām |
karotyāliṅganaṁ prauḍhā gāḍhapraṇayinī vipat |7 ||
sa samuddhiśya śokārtaḥ sugatādhyuṣitāṁ diśam |
kṛtāñjalirnataśirāḥ kṣāmasvaramabhāṣata || 8 ||
nāmastubhyaṁ bhagavate mahārhāya mahārhate |
dīnoddharaṇasaṁnaddhasamyaksaṁbodhibodhicetase ||9||
namaste ghorasaṁsāramakarākarasetave |
jināya janatājanmakleśapraśamahetave ||10||
namo nityaprabuddhāya sarvasattvaikabandhave |
viśuddhadhānme buddhāya karuṇāmṛtasindhave ||11 ||
iti bhaktisudhāṁ śiktvā sugataśravaṇocitām |
puṇyapuṣpaprasavinīṁ sa cakre stutimañjarīm ||12||
sarvajñastasya vijñāya kāyakleśaśamayīṁ daśām |
bandhanāgāravivarālokairāpyāyanam vyadhāt ||13||
ajātaśatrustadvṛttaṁ jñātvā śaṅkākulaḥ pituḥ |
nyavārayadbandhagṛhe susūkṣmavivarāṇyapi ||14||
tatastasya tadādeśāt cakrurbandhanarakṣiṇaḥ |
kṣureṇa gāḍhabaddhasya pādayostadvikartanam ||15 ||
sa tīvravaiśasakleśavyathitah pārthivaḥ param |
namo buddhāya buddhāyetyārtasaṁkrandanaṁ vyadhāt ||16||
bhagavānatha sarvajñaḥ puraḥ pratyakṣatāṁ gataḥ |
śakradattāsanāsīnaḥ kāruṇyāttamabhāṣataḥ ||17 ||
rājan kiṁ kriyate krūrakarmaṇāṁ gatirīdṛśī |
śubhāśubhasamudbhūtaṁ na bhuktaṁ kṣiyate phalam ||18 ||
rāgadveṣaviṣāsakte nānāvyasanaduḥsahe |
evaṁvidhaiva niḥsāre saṁsāre duḥkhasāratā ||19 ||
saṁleśakalile kāle vipatsaṁpadvisaṁkaṭe |
dhairyameva paritrāṇaṁ vairāgyaṁ ca nirākulam ||20 ||
saṁsāraghoragahanāntaravardhamānaiḥ
duḥkhānalavyatikaraprasṛtairasiktāḥ |
dhūmodgamairiva punaḥ sukṛtocitānāṁ
bāṣpāmbubindukalilā na dṛśo bhavanti ||21||
bhajasva dhairyaṁ duḥkhe'smin bhogāśāṁ tyaja bhūpate |
pariṇāmavirodhinyaḥ sarvāḥ saṁsāravṛttayaḥ ||22||
adhunaiva tavāsannā dehātte kuśalasthitiḥ |
ityuktvā taṁ samāśvasya bhagavān svapadaṁ yayau ||23||
bimbisāro'pi dehānte tasminneva kṣaṇe divi |
abhūjjinarṣabho nāma śrīmān vaiśravaṇātmajaḥ ||24||
ajātaśatrurjanakaṁ jñātvā vigatajīvitam |
śarīramasya satkṛtya nininda nijaduṣkṛtam ||25||
tasyātitīvrapāpārtaṁ cittaṁ durvṛttadūṣitam |
paścāttāpāgnipatanaṁ prāyaścittamivākarot ||26 ||
so'vadadbata saṁmohādaiśvaryamadalubdhadhīḥ |
durvṛttapātakaśvabhre patito'hamadhomukhaḥ ||27 ||
śrutaprajñādaridrāṇāṁ nijanidrāsukhāpahā |
cintā dahati gātrāṇi khalamantrānuvartinām ||28 ||
patitasyāvasannasya pāpapaṅke pramādinah |
anālambasya saṁtrāṇaṁ jinasaṁsmaraṇaṁ mama ||29 ||
iti saṁcintya suciraṁ sa gatvā sugatāntikam |
jugupsamānaḥ kukṛtātparaṁ saṁkocamāyayau ||30 ||
tatrāpavitramātmānaṁ manyamānaḥ sapatrapaḥ |
praṇanāma jinaṁ dūrāt pāpasparśabhayādiva ||31||
sāśrunetraḥ paritrāṇaṁ sa sarvajñaṁ vyajijñapat |
sakampaḥ kāyasaṁsaktaṁ vidhunvanniva duṣkṛtam ||32||
bhagavan kṛtapāyo'hamāsannanarakānalaḥ |
uttaptaḥ karuṇāsindhuṁ tvāmeva śaraṇaṁ gataḥ ||33||
māmiyaṁ śoṇaparyantā dṛṣṭiste puṣkaraprabhā ||34||
khalamantrapravṛttena durvṛttena pramādinā |
mayā vibhavalubdhena pāpena nihataḥ pitā ||35||
iti pralāpinastasya vacaḥ śrutvā tathāgataḥ |
sasarha tatpāparajaḥśuddhyai puṇyasarasvatīm || 36 ||
rājanna cintitaḥ pāpaḥ khaleneva svakarmaṇā |
preritastvaṁ pitṛvadhe patitaḥ pāpasaṁkaṭe ||37 ||
duḥkhaṁ tattena bhoktavyaṁ prāptavyaṁ kilbiṣaṁ tvayā |
tava tasya ca bhūpāla tulyaiṣā bhavitavyatā ||38 ||
nijakaṇṭhasamutkīrṇāṁ lalāṭapaṭavartinī |
śilāśakalalekheva niścalā niyatirnṛṇām ||39 ||
kurvatā kaluṣaṁ karma khalapreraṇayā tvayā |
pratyāsannāmṛtaśreyaḥ svahastena tiraskṛtam ||40 ||
adyāpi yadi te pāpaṁ hantuṁ prāptuṁ ca saṁpadam |
vāñchāsti tatkuru matiṁ puṇye pāpaśamātmani ||41||
dīpavṛttyā sukhaṁ sūte jīvayatyujjvalaṁ yaśah |
amṛtasya prakāro'yaṁ suvṛttaḥ satsamāgamaḥ ||42||
paścāttāpāgnupātena sādhunā saṁgamena ca |
saṁkīrtanena dānena pāpaṁ naśyati dehinām ||43||
pātraṁ pavitrayati naiva guṇān kṣiṇoti
snehaṁ na saṁharati naiva malaṁ prasūte |
doṣāvasānaruciraścalatāṁ na dhatte
satsaṁgamaḥ sukṛtasadmani ko'pi dīpaḥ ||44 ||
guṇigaṇavipaddīkṣādakṣaḥ kṣapākṣaṇasaṁnibhah
sakalanayanavyāpārāṇāṁ janeṣu nirodhakaḥ |
asamaviṣamāyāsāvāsaḥ prakāśaparikṣayāt
sṛjati hi mahāmohāgdāḍhaṁ tamaḥ khalasaṁgamaḥ ||45||
pratyekabuddhastvaṁ rājan kālena kṣīṇakilbiṣaḥ |
bhaviṣyasi vivekena kṛtālekaḥ śanaiḥ śanaiḥ || 46 ||
iti tasya dayāśvāsaṁ cakāra bahgavān jinah |
patiteṣvadhikaṁ santaḥ karuṇāsnigdhalocanāḥ ||47 ||
tataḥ praṇamya sugataṁ prayātaḥ svapadaṁ nṛpaḥ |
mahataḥ pāpabhārasya viveda laghutāmiva ||48 ||
tasmin prayāte sarvajñaḥ pṛṣṭastatkarma kautukāt |
bhikṣubhiḥ kṣitipālasya pūrvavṛttamabhāṣata ||49 ||
vārāṇasyāṁ nirāyāsavilāsavyavasāyinaḥ |
catvāraḥ śreṣṭhitanayā babhūvuḥ śrīviśṛṅkhalāḥ ||50 ||
te kadācit sukhakṣībā mithaḥ kalikathāsthitāḥ |
pratyekabuddhamāyāntaṁ dadṛśuryauvanoddhatāḥ ||51||
taṁ dṛṣṭvā jātavidveṣāḥ śamasaṁyamanindakāḥ |
jyeṣṭhaḥ sundarako nāma bhrātṝn provāca sasmitaḥ ||52 ||
ayaṁ cīvarapātrāṅkaḥ pānena gatajīvitaḥ |
kṣibo vidhīyate bhikṣurityayaṁ me manorathaḥ ||53 ||
ityukte cāpalāt tena dvitīyaḥ kundarābhidhaḥ |
uvāca bhikṣuṁ kṣiptvemaṁ hantumicchāmyahaṁ jale ||54||
tatastṛtīyo'pyavadat pāpaḥ sundarakābhidhaḥ (?) |
eṣa bhikṣurvaraṁ tasyāṁ vīthyāṁ nikṣipyate javāt ||55||
caturtho'pyavadat krūramatiḥ kandarakābhidhaḥ |
bhikṣoḥ kṣureṇa kriyate niścarma caraṇadvayam ||56 ||
iti teṣāṁ bruvāṇānāṁ kaluṣo'bhūnmanorathaḥ |
yena janmāntare prāpuste svecchāsadṛśaṁ phalam ||57 ||
dhanaṁ paśyati lobhāndhaḥ kridhāndhaḥ śatrumeva ca |
kāmāndhah kāminīmeva darpāndhastu na kiṁcana ||58 ||
dhanidbhūtavikārāṇāṁ prayātyaniyatātmanām |
madamandavicārāṇāmānandaḥ kleśabandhatām || 59 ||
krudhyantyakāraṇamakāraṇamutpatanti
snihyantyakāraṇamakāraṇamāmananti |
mohāhatāḥ khalu hitāhitanirvicārāḥ
tṛptāḥ paraṁ nṛpaśavaḥ samadā bhavanti ||60 ||
jyeṣṭhaḥ śreṣṭhisutaḥ pāpātsa evāparajanmani |
śāriryānābhidhaḥ śākyaḥ pītvā madyaṁ vyapadyata ||61 ||
dvitīyo'pi mahānnāma śākyastoye kṣayaṁ gataḥ |
tṛtīyaśca svaputreṇa vyasto rājā prasenajit ||62 ||
bimbisāraścaturtho'sau dhṛtaḥ putreṇa bandhane |
prayuktaṁ dhanavatkarma bhujyate hi savṛddhikam ||63 ||
mohāhatairiha hi sadbhirasadbhireṣāṁ
niḥśarma karma sahasaiva viḍambyate yat |
bāṣpāmbupūrṇanayanairanayopanītaḥ-
mastokaśokavivaśairanubhūyate'tra ||64 ||
sugatakathitametat pūrvajanmapravṛttaṁ
viṣaviṣamavipākaṁ bimbisārasya vṛttam |
vibudhasadasi bhikṣuḥ spaṣṭamākarṇya mene
vyasanaśatanimittaṁ dūṣitaṁ cittameva ||65 ||
iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyā-
majātaśatrupitṛdrodāvadānaṁ nāma catuścatvāriṁśaḥ pallavaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5898