Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > Tattvaratnāvalokaḥ

Tattvaratnāvalokaḥ

Bibliography
Title: 
Tattvaratnavaloka [1]
Editor: 
Pandey, Janardan
Publisher: 
Central Institute of Higher Tibetan Studies
Place of Publication: 
Sarnath
Year: 
1997

tattvaratnāvalokaḥ

Parallel Devanagari Version: 
तत्त्वरत्नावलोकः [2]
Editor: 
Pandey, Janardan

tattvaratnāvalokaḥ

om namaḥ śrīsadgurupādebhyaḥ|

anupamasukharūpī śrīnivāso'nivāso

nirupamadaśadevīrūpavidyaḥ savidyaḥ|

tribhuvanahitasaukhyaprāptikāro'vikāro

jayati kamalapāṇiryāvadāśāvikāsāḥ||1||

śrīmantranītigatacārucaturthaseka-

rūpaṁ vidanti nahi ye sphuṭaśabdaśūnyam|

nānopadeśagaṇasaṁkulasaptabhedai-

steṣāṁ sphuṭāvagataye kriyate prayatnaḥ||2||

saṁbhrāntabodhā nikhilā hi tīrthyā-

stattvasya sādhyasya ca rūpavittau|

tebhyaḥ prakṛṣṭaḥ kila tattvavettā

vedāntavādīti [jana] pravādaḥ||3||

ānandarūpaṁ svavidaprakampyaṁ

vedāntinaḥ sādhyamuṣanti sāntam|

saśrāvakākhaḍgajināśca sādhya-

micchanti rūpādyupadhervirāmam||4||

ākāraśūnyaṁ gaganendurūpaṁ

pratyātmavedyaṁ karuṇārasaṁ ca|

sallakṣaṇairbhūṣitamarthakāri

dānādiniṣyandamapetasaukhyam||5||

sānandasallakṣaṇamaṇḍitāṅgaṁ

saṁbhujyamānaṁ daśabhūmisaṁsthaiḥ|

sattvārthakāri pravadanti sādhyaṁ

dānadiṣaṭpāramitānayasthā||6||

saṁpūrya dānādiguṇānaśeṣān

saṁbuddhya kṛtyaṁ sakalaṁ ca kṛtvā|

yabhdūtakoṭeḥ karaṇaṁ ca sākṣāt

sādhyaṁ tadapyasti nirodharūpam||7||

svābhāṅgaṇā(nā)śleṣi tadarthakāri

duḥkhaiḥ sukhaiścaiva vimuktirūpam|

aśītyanuvyañjanabhūṣitāṅga-

mapetakalpaṁ pravadanti sādhyam||8||

svadevatākāraviśeṣaśūnyaṁ

prāgeva saṁbhāvya sukhaṁ sphuṭaṁ sat|

mahāsukhākhyaṁ jagadarthakāri

cintāmaṇiprakhyamuvāca kaścit||9||

kṛtvā sākṣāt svādhipaṁ sātarūpaṁ

paścāt tyaktvā sātamātraṁ phalaṁ syāt|

śuddhaṁ sākṣācchakyate naiva kartuṁ

tenākāro bhāvitaḥ svādhipasya||10||

gagaṇasamaśarīraṁ lakṣaṇairbhūṣitāṅgaṁ

nirupamasukhapūrṇaṁ svābhayā saṁgataṁ ca|

sphuradamitamunīndraḥ sarvasattvārthakāri

pravadati punaranyaḥ sādhyamucchedaśūnyam||11||

kṛtvā sākṣāt svādhipaṁ sātarūpaṁ

bhāvopekṣājñānamātraṁ phalaṁ syāt|

āsaṁsārasthāyi sattvārthakāri

cintāratnaprakhyamekāntaśāntam||12||

kṛtvā sākṣānmaṇḍalaṁ sātarūpaṁ

paścāttasya svecchayā nirvṛtiṁ ca|

sattvārthasyāpyastyabhāvo na vāsmin

prādurbhāvo nirvṛtādasti yasmāt||13||

kṛtvā sphuṭaṁ rūpamabhīṣṭameṣāṁ

paścānnirodhaṁ phalamāha kaścit|

abhinnarūpaśca yato nirodho

na pakṣabhede'pi tato'sti bhedaḥ||14||

prajñājñānāduttaraṁ bodhicittā-

svādasturyaṁ seṣa(ka)māhāvaraṁ tat|

yasmāt sarvo bhāvanāsu prayāso

vyarthaḥ prāptastatphalasya prasiddheḥ||15||

prajñājñānāduttaraṁ prāptarāmā-

svādasturyaṁ sekamāhādhamaṁ tat|

yasmāt sarvo bhāvanādau prayatno

buddhoddiṣṭo niṣphalaḥ saṁprasaktaḥ||16||

dambholibījaśrutidhautaśuddha-

pāthojña(ja)bhūtāṅkurabhūtapuṣṭi|

turīyaśasyaṁ paripākameta(ti)

sphuṭaṁ caturthaṁ viduṣo'pi gūḍham||17||

pañcapradīpāmṛtabinducandra-

bhrūmadhyabindudbhavamaṇḍalāni|

vāyoḥ svarūpaṁ galaśuṇḍikādya-

matattvarūpaṁ svayamūhanīyam||18||

svapnendrajālapratibimbamāyā-

marīcigandharvapurāmbucandraiḥ|

anyaiśca sarvairupamābhidheyai-

rnaivā'sti sādhyaṁ kathitādihānyat||19||

gambhīraśūnyapratibhāsamātra-

śāntātisūkṣmānabhilāpyaśabdaiḥ|

nirlepanī[rū]panirañjanādyai-

rbhrāntirna kāryā'parasādhyasattve||20||

||tattvaratnāvalokaḥ samāptaḥ||

kṛtiriyaṁ paṇḍitavāgīśvarakīrtipādānām||

Publisher: 
Central Institute of Higher Tibetan Studies
Place of Publication: 
Sarnath
Year: 
1997
Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • śāstrapiṭaka
  • yogottaratantraṭīkā

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6394

Links:
[1] http://dsbc.uwest.edu/node/7649
[2] http://dsbc.uwest.edu/node/3799