Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > narakoddhārastotram

narakoddhārastotram

Bibliography
Title: 
Bauddha Stotra Samgrah [1]
Editor: 
Pandey, Janardan Shastri
Publisher: 
Motilal Banarsidass
Place of Publication: 
Varanasi
Year: 
1994

narakoddhārastotram

Parallel Devanagari Version: 
नरकोद्धारस्तोत्रम् [2]

narakoddhārastotram

dāridrayapaṅkasaṁmagnaṁ saṁsārākhyamahodadhau |

pratijñātaṁ samutpāde trāhi māṁ hi tathāgata || 1 ||

timirāgārasaṁviṣṭamanarthaduḥkhavedinam |

bandhuvargaiḥ parityaktaṁ trāhi māṁ hi tathāgata || 2 ||

mātāpitṛbhaginyādi putradārasuhṛjjanāḥ |

indrajālasamā dṛṣṭāstrāhi māṁ hi tathāgata || 3 ||

mayā arijanasyārthe sukṛtaṁ karma duṣkṛtam |

ekākī taṁ hi bhokṣyāmi trāhi māṁ hi tathāgata || 4 ||

jīrṇakūpe mahāghore anavagāhasāgare |

andhībhūto'smyahaṁ nātha trāhi māṁ hi tathāgata || 5 ||

jīrṇanauikāsamārūḍho mahāsāgaralaṁghane |

durlaṅghyaṁ ca mayā dṛṣṭaṁ trāhi māṁ hi tathāgata || 6 ||

dharmādharma na vijñātaṁ gamyāgamyaṁ na veditam |

acetano'smyahaṁ nātha trāhi māṁ hi tathāgata || 7 ||

mātṛghātādikaṁ pañcānantaryaṁ vā mayā kṛtam |

pacyāmi narake ghore trāhi māṁ hi tathāgata || 8 ||

kṛtaṁ mayā stūpabhedaṁ saṁghakāryaṁ vināśitam |

kṛtā mayā sattvahiṁsā trāhi māṁ hi tathāgata || 9 ||

ihaloke sukhairhīnaṁ paraloke na vedanam |

veṣṭitaṁ karmasūtreṇa trāhi māṁ hi tathāgata || 10 ||

kāśapuṣpaṁ yathā''kāśe bhramate vāyunā hatam |

īdṛśaṁ jīvitaṁ loke trāhi māṁ hi tathāgata || 11 ||

aṭavī kaṁṭakācchannā bahuvṛkṣasamākulā |

panthānaṁ nātra paśyāmi trāhi māṁ hi tathāgata || 12 ||

anaparādhāḥ kupitena mayā'kāṇḍe hatā mṛgāḥ |

rājahatyāṁ tadā manye trāhi māṁ hi tathāgata || 13 ||

narake pacyamānasya kaścit trātā bhaviṣyati |

gacchāmi śaraṇaṁ kasya trāhi māṁ hi tathāgata || 14 ||

vaidyānāṁ vaidyarājastvaṁ sarvavyādhicikitsakaḥ |

lokanātha bhavatrātā trailokye sacarācare || 15 ||

narakoddhārastotraṁ samāptam |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • śāstrapiṭaka
  • stotra
  • avalokiteśvara

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6268

Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3866