Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > kālaparīkṣā ekonaviṁśatitamaṁ prakaraṇam

kālaparīkṣā ekonaviṁśatitamaṁ prakaraṇam

Parallel Devanagari Version: 
कालपरीक्षा एकोनविंशतितमं प्रकरणम् [1]

19

kālaparīkṣā ekonaviṁśatitamaṁ prakaraṇam|

pratyutpanno'nāgataśca yadyatītamapekṣya hi|

pratyutpanno'nāgataśca kāle'tīte bhaviṣyataḥ||1||

pratyutpanno'nāgataśca na stastatra punaryadi|

pratyutpanno'nāgataśca syātāṁ kathamapekṣya tam||2||

anapekṣya punaḥ siddhirnātītaṁ vidyate tayoḥ|

pratyutpanno'nāgataśca tasmātkālo na vidyate||3||

etenaivāvaśiṣṭau dvau krameṇa parivartakau|

uttamādhamamadhyādīnekatvādīṁśca lakṣayet||4||

nāsthito gṛhyate kālaḥ sthitaḥ kālo na vidyate|

yo gṛhyetāgṛhītaśca kālaḥ prajñapyate katham||5||

bhāvaṁ pratītya kālaścetkālo bhāvādṛte kutaḥ|

na ca kaścana bhāvo'sti kutaḥ kālo bhaviṣyati||6||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4937

Links:
[1] http://dsbc.uwest.edu/node/4964