Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > dvitīyaḥ parivartaḥ

dvitīyaḥ parivartaḥ

Parallel Devanagari Version: 
द्वितीयः परिवर्तः [1]

dvitīyaḥ parivartaḥ |

yadbhūyasā rāṣṭrapāla bodhisattvayānīyānāṁ pudgalānāmime doṣā bhaviṣyanti-anabhiyuktā anabhiyuktān pūjayiṣyanti, śaṭhāḥ śaṭhān pūjayiṣyanti, ajñā ajñān satkartavyān manyante, āmiṣapriyāśca bhaviṣyanti| adhyavasāne bahulāḥ kulamatsarāḥ śaṭhā dhvāṅkṣā mukharāḥ kuhakāḥ kṣātragurukāḥ | anyonyavarṇabhāṣaṇatayā lābhaṁ niṣpādayiṣyanti | lābhaparyeṣṭyarthaṁ ca te grāmaṁ pravekṣyanti, na sattvaparipākārthaṁ na sattvānukampārtham | te ajñānino jñānanimittamātmānaṁ pratijñāsyanti-kathaṁ māṁ pare vijānīyuḥ ? bahuśrutaḥ kalyāṇadharma iti | agauravāśca bhaviṣyanti yathātrānabhiyuktāḥ | bhinnabhājanībhūtā bhaviṣyanti anyonyaskhalitagaveṣiṇaḥ | naṣṭaprayogā ajñāḥ kusīdājñānā navakalpanabahulāḥ | anyonyabhinnadharmasaṁgāyanatayā svacchandā dṛḍhavairā ākīrṇavyāpādā ayuktaparibhāṣāñjanasaṁjñaptyā iha śāsane cariṣyanti āparipṛcchanaśīlāḥ | dharmaśravaṇenānarthikāḥ | ayuktacaryayā daridrakuleṣūpapattiṁ parigṛhīṣyanti | te daridrakule pravrajitāḥ samānā lābhamātrakeneha śāsane tuṣṭimutpādayiṣyanti | teṣāmatyayadeśanāpi na bhaviṣyati kiṁ punarjñānābhisamayaḥ | te buddhaguṇān ricitvā jñātralābhamātrakena śrava(ma)ṇāḥ sma ityātmānaṁ pratijñāsyanti | nāhaṁ rāṣṭrapāla teṣāṁ tathārūpāṇāṁ pudgalānāmānulomikāmapi kṣāntiṁ vadāmi kutaḥ punarbuddhajñānam | sugatisteṣāṁ dūre, kiṁ punarbodhiḥ | teṣāṁ punā rāṣṭrapāla tathārūpāṇāṁ pudgalānāmaṣṭau bodheḥ paripanthakarān dharmān vadāmi | katamānaṣṭau ? apāyopapattiḥ daridrakulopapattiḥ pratyantajanapadopattiḥ nīcalukopapattirdurvarṇatāndhatvagatikāḥ pāpamitrasamavadhānaṁ bahumānyatā viṣamāparihāreṇa kālakriyāḥ | imān rāṣṭrapāla aṣṭau dharmān bodheḥ paripanthakarān vadāmi |tatkasya hetoḥ ? nāhaṁ rāṣṭrapāla vacanapratijñasya bodhimiti vadāmi | na kuhakasya caryāpariśuddhiṁ vadāmi | na śaṭhasya bodhicaryāṁ vadāmi | nāmiṣagurukasya buddhapūjāṁ vadāmi | nābhimāninaḥ prajñāpariśuddhiṁ vadāmi | nāhaṁ duṣprajñasamanvāgatasya saṁśayacchedanaṁ vadāmi | nāhaṁ matsariṇa āśayapariśuddhiṁ vadāmi | nāhamanadhimuktibahulasya dhāraṇīpratilābhaṁ vadāmi | nāhamasadguṇaparyeṣakasya sugatipratilābhaṁ vadāmi | na kulamatsarasya kāyapariśuddhiṁ vadāmi | nāhamakalpitāryapathasya buddhasamavadhānaṁ vadāmi | na kulādhyavasitasya vākpariśuddhiṁ vadāmi | na gauravasya cittapariśuddhiṁ vadāmi | nāhamamātrajñasya dharmakāmatāṁ vadāmi | na kāyajīvitasāpekṣasya dharmaveṣṭiṁ vadāmi | nāhaṁ rāṣṭrapāla ṣaṭaśāstṝṁstathā vigarhāmi yathā tān mohapuruṣān vigarhāmi | tatkasya hetoḥ ? anyathāvādinaste anyathākāriṇaḥ, visaṁvādakāḥ sadevakasya lokasya ||
atha khalu bhagavaṁstasyāṁ velāyāmimā gāthā abhāṣata -
asaṁyatā uddhata unnatāśca agauravā mānina lābhautsadā |
kleśābhibhūtāḥ sakhilāḥ sakiṁcanāḥ sudūra te tādṛśa agrabodhaye || 217 ||
lābhābhibhūtasya kusīda vardhate kusīdabhūtasya pranaṣṭa śraddhā |
śraddhāvipannasya pranaṣṭa śīla duḥśīlabhūtasya pranaṣṭa saṁgatiḥ || 218 ||
daridrabhūtāśca hi pravrajitvā dāridyramuktāṁ samavāpya pūjām |
taiḥ kāñcano bhāramivāpaviddhaḥ sa sasyabhāraḥ punarudgṛhītaḥ || 219 ||
lābhārthikoaraṇyamupaiti vastuṁ gaveṣate tatra gataśca jñātīn |
abhijñavidyāpratibhānasaṁpado vihāya gṛhṇāti sa cāpi jñātīn || 220 ||
apāyabhūmiṁ gatimakṣaṇeṣu daridratāṁ nīcakulopapattim |
jātyandhadaurbalyamathālpasthāmatāṁ gṛhṇanti te mānavaśena mūḍhāḥ || 221 ||
te vṛtticaryāparihīnabhāvāḥ pramādalābhena smṛtipranaṣṭāḥ |
ghoraṁ prayāsyanti mahāprapātaṁ yato na mokṣo'styapi kalpakoṭibhiḥ || 222 ||
yadīha lābhina bhaveta bodhistaddevadatto'pi labheta bodhim |
vairambhavātena yathaiva pakṣī kṣipyanti lābhena tathā ayuktāḥ || 223 ||
puṇyairvihīnāḥ paradāragṛddhā aśuddhaśīlāḥ kuśaleṣu boddaraḥ |
te śāsane'narthaśmaśānadāruvat ye bodhicittena alabdhajñānāḥ || 224 ||
bodhyarthiko'nveṣati buddhadharmān na tiṣṭhate cāpi yathā samokṣaḥ |
dṛḍhāḥ sa lepena kṛtaḥ kapirvā mānābhibhūtasya tathaiva bodhiḥ ||225 ||
bodhyarthikenāpi mayā svajīvaṁ tyaktaṁ priyaṁ dharmapadasya hetoḥ |
tyaktvā ca dharmāṁsta ayuktayogāḥ nirarthabhūtā nipatanti śāsanam || 226 ||
mahāprapātaṁ jvalitaṁ hutāśanaṁ subhāṣitārthe patito'smi pūrve |
śrutvā ca tasmin pratipattiye sthito vihāya sarvāṇi priyāpriyāṇi || 227 ||
śrutvā guṇāḍhyaṁ ca vicitraśāsanaṁ teṣāṁ spṛhā naikapade'pi jāyate |
adharmakāmasya kuto'sti bodhiḥ yathaiva cāndhasya pathi prakāśanam || 228 || iti ||
bhūtapūrvaṁ rāṣṭrapāla atīte'dhvanyasaṁkhyaeyaiḥ kalpairasaṁkhyeyatarairacintyairatulyairapramāṇairvipulairaprameyairyadāsīt | tena kālena tena samayena siddhārthabuddhirnāma tathāgato'rhan samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ ca buddho bhagavān | tena ca samayena arciṣmānnāma rājābhūt | arciṣmataḥ punā rāṣṭrapāla rājño jambūdvīpe rājyamabhūtṣoḍaśayojanasahasrāṇi | tena ca rāṣṭrapāla kālena tasmin jambūdvīpe viṁśatinagarasahasrāṇyabhūvan sarvāṇi kulakoṭisahasrikāṇi | tasya khalu punā rāṣṭrapāla rājño'rciṣmato ratnaprabhāsaṁ nāma nagaramabhūdrājadhānī yatra sa rājā arciṣmān prativasati dvādaśayojanānyāyāmena pūrveṇa paścimena ca, sapta yojanāni vistareṇa dakṣiṇenottareṇa ca, saptānāṁ ratnānāṁ ca saptaprākāramaṣṭāpadasukṛtam | tena ca samayena daśavarṣakoṭiniyutāni sattvānāmāyuḥpramāṇamabhūt | rājñaḥ punā rāṣṭrapāla arciṣmataḥ puṇyaraśmirnāma putro'bhūdabhirūpaḥ prāsādiko darśanīyaḥ paramaśubhavarṇapuṣkalatayā samanvāgataḥ | tasya jātamātrasyaiva nidhānasahasraṁ prādurbhūtam | saptānāṁ ratnānāmekaṁ cātra nidhānaṁ rājñaḥ prāsāde prādurbhūtaṁ daśapauruṣapramāṇaṁ saptānāṁ ratnānām | tasya khalu punā rāṣṭrapāla puṇyaraśme rājakumārasya jātāmātrasyaiva sarve jāmbūdvīpakāḥ sattvā āttamanaso'bhūvan | ye ca sattvā bandhanagatāsteṣāṁ bandhanamokṣo'bhūt | tena khalu punā rāṣṭrapāla puṇyaraśminā rājakumāreṇa saptabhirdivasaiḥ sarvaśilpānyadhigatāni yāvanti laukikāni ||
atha khalu rāṣṭrapāla puṇyaraśme rājakumārasya śuddhāvāsakāyikā devatā ardharātrakālasamaye saṁcodayanti sma-apramattena te kumāra sadā bhavitavyam | anityatāpratyavekṣaṇakuśalena bhavitavyam | alpaṁ hi kumāra jīvitaṁ manuṣyāṇām | gamanīyaḥ saṁparāyaḥ | paralokabhayadarśinā ca te bhavitavyaṁ na sarmakriyoddhureṇa | tasyāṁ velāyāmimā gāthā abhāṣata-
mā kumāra bhava supramattako mā pramādavaśamabhyupeṣyase |
apramāda sugatena varṇito ninditā hi sugataiḥ pramattakāḥ || 229 ||
apramatta iha ye ca sūratā dānasaṁyamaratā amatsarāḥ |
sarvasattvakṛpamaitramānasā te bhavanti nacirānnarottamāḥ || 230 ||
ye'prameya sugatā atītāḥ sāṁprataṁ ca hi ye'pyanāgatāḥ |
sarvaeva kuśalaista udgatā apramādapatha eva susthitāḥ || 231 ||
annapānamatha vastrabhojanaṁ hemarūpyamaṇibhūṣaṇam |
dattaṁ tairapi ca kalpakoṭiyaḥ prārthayadbhiriha bodhimuttamām || 232 ||
hastapādamatha karṇanāsikā yācitā dadati saṁpraharṣitāḥ |
sarvabodhiguṇapūritāśayāḥ te bhavanti nacirānnarottamāḥ || 233 ||
rajyasaukhyavibhavāṁśca sarvaśo viprahāya dayitāḥ sriyo'pi ca |
raṅgamāyasadṛśaṁ hi saṁskṛtaṁ saṁśrayasva vanameva niḥspṛhaḥ || 234 ||
jīvitaṁ capalamadhruvaṁ sadā mṛttikāghaṭaka eva bhedi ca |
yācitopamamaśāśvataṁ sadā nātra nityamaśubhaṁ kumāraka || 235 ||
neha mātra na pitā na bāndhavā dhārayanti yatamāna durgatim |
yatkṛtaṁ hi śubhāśubhaṁ tatprāyantamanuyāti pṛṣṭhataḥ || 236 ||
kāmahetu bahukalpasāgarā anyamanyavadhitā nirarthakāḥ |
kasyacinna ca kṛtaṁ tvayā hitaṁ vyartha eva ca niveśitaḥ śramaḥ || 237 ||
adya te jagata eṣato hitaṁ bodhiśāntamatulaṁ padottamam |
majjamāṁsamapi carma śuṣyate yadyapi tvamapi mā kṛthā śramam || 238 ||
durlabho hi sugatasya saṁbhavaḥ śāntadharmaśravaṇaṁ sudurlabham |
mārapakṣamavadhūya yatnato buddhajñāna nacireṇa lapsyase || 239 ||
bhadramitraparisevakaḥ sadā pāpamitraparivarjako bhava |
satpathe upanayanti te sadā duṣpathā ca satataṁ nivārakāḥ || 240 ||
sādhu vīryamapi kṛtva susthiraṁ kāyajīvitaspṛhāṁ vihāya ca |
vajrakalpahṛdayā dṛḍhāśrayā buddhamārgamimameva suśrutam || 241 ||
durlabhaṁ padavaraṁ hyanuttaraṁ sarva eva purimā narottamā |
araṇyagocararatāḥ prabhaṁkarāḥ teṣa tvaṁ cara pathe'nuvartakaḥ || 242 ||
araṇyavāsanirataḥ sadā bhava mātṛputrapitṛbāndhavān priyān |
viprahāya sakalaṁ suhṛjjanaṁ kāyajīvitakṛtāmapi tṛṣṇām |
eṣatādya vipulaṁ sugatajñānasaṁcayam eṣatā padavaraṁ hyanuttaram || 243 ||
atha khalu rāṣṭrapāla puṇyaraśmī rājakumārastata upādāya daśabhirvarṣairna jātu styānamiddhamavakrāmitavān, na jātu hasitavān, na krīḍito na ramitaḥ, na paricārito na jātūdyānabhūmiṁ gato na jātu sakhāyān dṛṣṭvā vismitaḥ | na jātu gītābhilāṣyabhūt | na rājyadhanagṛhanagareṣu spṛhāmutpāditavān |evaṁ sarvavastuṣu anapekṣo'bhūt | ekaḥ pradhyāyamānaḥ sthito'bhūt pratisaṁlīnaḥ paramadaurbalyabhāvaṁ vicintayan | asāramitvaraṁ ca lokamanāśvasan | apriyasamavadhānaṁ priyavinābhāvaṁ bālollāpanaṁ saṁsāraratinirāsvādaṁ rājyasukhaṁ vimoghadharmaṁ bhavābhīṣṭaṁ śamatṛptaṁ pṛthagjanatvaṁ sadā viruddham | bālāyuktajanamadhyagato'smi yannvahaṁ tūṣṇībhāvenātināmadhyeyam | sa ekānte tūṣṇībhūtaḥ apramādaṁ vicintayan priyavinābhāvamekākī viharati sma ||

atha khalu rāṣṭrapāla rājñārciṣmatā anyatarasmin pṛthivīpradeśe ratipradhānaṁ nāma nagaraṁ māpitamabhūt kumārasya paribhogārtham | dakṣiṇenottareṇa ca sapta vīthīśatāni, saptabhiḥ prākāraiḥ samantato'nuparikṣiptamabhūtsaptaratnamayaiḥ kiṅkiṇījālasamucchritairmuktājālaratnayaṣṭivitānaiḥ | sarveṣu ca vīthīmukheṣu aśītiratnayaṣṭisahasrāṇi sthāpitānyabhūvan | sarvasyā ca ratnayaṣṭayāṁ yaṣṭiratnasūtrasahasrāṇi nibaddhānyabhūvan | sarvatra ca ratnasūtre caturdaśa tālapaṅktikoṭyo nibaddhānyabhūvan, yāsāṁ vāteneritānāṁ vātasaṁghaṭṭitānāṁ tadyathāpi nāma tūryaśatasahasrasya ghoṣaśabdaḥ syāt | sarveṣu ca vīthīmukheṣu pañca pañca kanyāśatāni sthāpitānyabhūvan gītakuśalāni nṛttakuśalāni prathamayauvanaprāptāni sarvajagatparibhogyāni | tāsāṁ ca rājñārciṣmatā ājñā dattābhūt-rātridivaṁ bhavantībhirnānyā kthā kāryāṁ anyatra nṛttagītavāditena | sarve rañjayitavyā ye keciccaturṣu dikṣvāgacchanti | apyevaṁ nāma kumārasya raticittamutpadyeta | na ca kasyacit sattvasyāpanāyaṁ vaktavyam | teṣu ca punaḥ sarvavīthīmukheṣu annamannārthikebhyo dīyate, pānaṁ pānārthikebhyaḥ, yānaṁ yānārthikebhyo yāvadvadvastragandhamālyavilepanaśayyopāśrayajīvitapariṣkāraṁ suvarṇarūpyamaṇimuktāvaiḍūrya śaṅkhaśilāpravālajātarūparajata hastyaśvaśodhanaṁ sarvābharaṇaṁ ratnarāśayaśca sthāpitā abhūvan sarvajanaparibhogārtham |

tena ca samayena madhye nagarasya samantato yojanaṁ gṛhaṁ kumārasya māpitamabhūtparibhogāya saptānāṁ ratnānāmaṣṭāpadanibaddhaṁ toraṇasaptapratimaṇḍitam | tatra caikaḥ prāsādaḥ kārito'bhūt, yatra catasraḥ śayanakoṭyaḥ prajñaptamabhūtkumārasya paribhogārtham | tatra ca madhye udyānaṁ māpitamabhūtsarvapuṣpavṛkṣasarvaphalavṛkṣasarvaratnavṛkṣapratisphuṭaṁ saṁchāditamabhūta | tasya khalu punā rāṣṭrapāla udyānasya madhye puṣkariṇi kāritābhūt saptaratnamayī catūratnasopānī, tadyathā suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya | aṣṭottaraṁ ca siṁhamukhaśataṁ yena gandhodakaṁ praviśati tasyāḥ khalu punaḥ puṣkariṇyāḥ | aṣṭaśatameva siṁhamukhānāṁ yena punareva tadvāri nirvahati | utpalapadmakumudapuṇḍarīkaiḥ satatasamitaṁ saṁpuṣpitā samantataśca ratnavṛkṣaparivāritā sarvakālikaiśca puṣpaphalavṛkṣaiḥ parisphuṭā | tasyāḥ puṣkariṇyāḥ tīre aṣṭaśataṁ ratnavṛkṣāṇāṁ māpitamabhūt | sarvasmin ratnavṛkṣe ṣaṣṭiṣaṣṭi ratnasūtrāṇi nibaddhāni | sarvatra ca tālapaṅktikoṭyo nibaddhāḥ | tāsāṁ ca vāteneritānāṁ vātasaṁghaṭṭitānāṁ śabdo niścarati tadyathāpi nāma tūryaśatasahasrasya saṁpravāditasya | sā ca puṣkariṇi upariratnajālasaṁchāditābhūt, mā kumārasya rajo pāṁśurvā śarīre nipatiṣyatīti ||

tena ca samayena tasmin prāsāde catasra āsanakoṭyaḥ prajñaptā abhūvan saptaratnamayyaḥ | sarvasmiṁścāsane pañca pañca dūṣyaśatāni prajñptānyabhūvan | tatra ca madhye āsanaṁ prajñaptaṁ saptaratnamayaṁ saptapauruṣamuccatvena aśītidūṣyakoṭibhiḥ prajñaptam, yatra puṇyaraśmī rājakumāro niṣetsyata iti | sarvatra cāsanamūle agarugandhaghaṭikā dhūpyate | triṣkṛtvo divasasya triṣkṛtvo rātreḥ puṣpasaṁstaraḥ kriyate | suvarṇachadanācchāditaṁ suvarṇapadmapralambitaṁ muktājālavitataṁ maṇiratnaprabhāvabhāsitamaśītisahasrapralambitam | sarvatra ca ratnavṛkṣe patākāśatāni pralambitānyabhūvan | sarvatra codyāne navatirmaṇiratnaśatasahasrāṇi yojanaprabhāṇi sthāpitānyabhūvan, teṣāṁ ca prabhayā sarvaloko'vabhāsito'bhūt | tasmin punā rāṣṭrapāla udyāne śukasārikakroñcakokilamayūrahaṁsacakravākakunālakalaviṅkajīvaṁjīvakā manuṣyapralāpinaḥ pakṣiṇo'bhūvan | yeṣāṁ nikūjitāni nadatāṁ nandane devānāmiva madanīyaḥ śabdo niścarati | kumārasya ca paribhogārthaṁ pañcarasaśataprakārāṇi bhojanāni satatasamitamabhisaṁskṛtānyabhūvan sarvākārasaṁpannāni ||

tena ca punaḥ samayena viṁśavarṣāḥ samānāḥ ṣoḍaśavarṣātikrāntāḥ kumārakāḥ sarvanagarebhyaḥ samudānīya tatra ca nagare praveśitā abhūvan sarvaśilpasthānakarmasthānavidhijñāḥ | sarvaloikikaratyupakaraṇavidhijñānāmaśītikoṭyaḥ tasminnagare praveśitā abhūvan | tasya mātāpitṛbhyāṁ koṭiḥ kanyānāṁ dattā, jñātisaṁghena koṭiḥ, naigamajñānapadaiḥ koṭiḥ, sarvarājena koṭiḥ kanyānāṁ dattā abhūvan | tāśca sarvā abhurūpāḥ prāsādikā darśanīyāḥ sarvāḥ ṣoḍaśavarṣapramāṇā jātyā gītakuśalā vādyakuśalā nṛttakuśalā hasitakuśalāḥ puruṣopasaṁkramaṇakuśalā ārjavāḥ śiśavā madhurā vṛddhayaḥ pūrvābhilāpinyaḥ smitamukhāśopacārakuśalāḥ sarvakalāsu vidhijñā nātidīrghā nātihrasvā nātisthūlā nātigauryo nātiśyāmāḥ | yāsāmutpalagandho mudhāt pravāti, candanagandho gātrebhyaḥ pravāti | vyaktāṁ iva devakanyakāḥ, ekāntamanāmayacāroṇyaḥ | tāsāṁ madhyagataḥ puṇyaraśmī rājakumāraḥ saṁgītisaṁprabhāṇitena tatra ca saṁgītiśabde caivaṁ cittamutpādayati-mahānamitrasaṁgho batāyaṁ mama prādurbhutaḥ kuśaladharmaparimoṣakaḥ | hanta anapekṣo bhaviṣyāmi | sa tasmin samaye syādyathāpi nāma vadhyaḥ puruṣo dṛṣṭvā na vismayacitta mutpādayati, evameva puṇyaraśmī rājakumāraḥ tāṁ pramadāṁ dṛṣṭvā na viṣmayati, nāpi tatra nagare, na ca sakhībhiṁrvismayati sma | taiśca daśabhirvarṣairna jātu rūpanimittamudgṛhītavān | na śabdanimittaṁ na gandha nimittaṁ na rasanimittaṁ na sparśanimittamudgṛhītavān |
anyatraivaṁrūpaṁ cittaṁ pravartayate sma-kadā tāvadevaṁrūpādamitrasaṁghamadhyānmama mokṣo bhaviṣyati ? kadāhamapramādacaryāṁ cariṣyāmi yena me mokṣo bhaviṣyati ? atha khalu tāḥ kanyakāḥ rājño'rciṣmata ārocayanti sma-na deva kumāraḥ krīḍati, na ramate, na paricārayati ? atha khalu rāṣṭrapāla rājā arciṣmānaśītibhī rājasahasraiḥ sārdhaṁ yena puṇyaraśmī rājakumārastenopasaṁkrāmat | upasaṁkramyāśrumukhaḥ pravepamānena kāyena śocamāno dharaṇitale prapatitaḥ | sa utthāya dharaṇitalātpuṇyaraśmiṁ rājakumāraṁ gāthābhidhyabhāṣata -

prakṣasva putravararatna mama pralāpaṁ
śokārdito nipatito'smi bhuvi kṣapānte |
kenāpriyaṁ tava kṛtaṁ mam tadbravīhi
jyeṣṭhaṁ dadāmi yadihāsya kṣaṇena daṇḍam || 244 ||
prekṣasva me'dya nagaraṁ surasaṁgharamyaṁ
manasā mayābhiracittaṁ yadidaṁ tvadarthe |
kimihāṅgamadya vikalaṁ mama tadvadāśu
śakrasya vādya vibhavaṁ tava darśayāmi || 245 ||
śokārditaṁ kamalalocanacārunetraṁ
strīsaṁghamapsarasamaṁ vilapantamīkṣa |
etābhiranyaiśca ramasva vinīya śokaṁ
kiṁ śalyaviddha iva dhyāyasi dīnavakraḥ || 246 ||
etāḥ svaraṅgarucirāḥ suratervidhijñāḥ
saṁgītitālasamaye ca viniścayajñāḥ |
kālastavādya suratasya na śocitasya
mlānaṁ saroruhamivāsi kimadya dīnaḥ || 247 ||
udyānapuṣpaphalapatravikīrṇaśākhā |
udviddhacitramiva citrarathaṁ surāṇām |
saṁcintayasva prathamaṁ hi vayastavedaṁ
kālo rate rama ihādya suta prasīda || 248 ||
tulyā taveyamapi puṣkariṇī surāṇāṁ
snānārthamutpalasarojavanābhikīrṇā |
padmāni mattavaraṣaṭpadabhūṣitāni
saṁcintya tāṁ ka iha nābhirameta putra || 249 ||
haṁsā mayūraśukasārikakokilāśca
koṇālajīvakalaviṅka manojñaghoṣāḥ |
gandharvamādana ivā himavatsamīpe
śrutvā naraḥ ka iha nātra ratiṁ labheta || 250 ||
etā vimānamaṇicūḍasamuktajālā
vaiḍūryakāñcanacitā iva vaijayante |
ratnāsanāni ca varāṇi varāstṛtāni
cārusvarā kanakakaṅkaṇatālapaṅktyaḥ || 251 ||
gambhīradhīravaratūryaninādaghuṣṭā
vīthīṣu dānavisarāstava cāpi hetoḥ |
kanyāḥ sahasrabahugītarutāḥ kriyante
śrūyanti nandanavane'psarasāṁ yathaeva |
kasmān triviṣṭapasame bhavane manojñe
vikṣiptacitta iha kiṁ na ratiṁ karoṣi || 252 ||
ete kumāra tava devasamānagarbhāḥ
krīḍāsakhāya saha putra ramasva caibhiḥ |
mātā pitā ca tava saṁsthita sāśrukaṇṭhāḥ
kiṁ duḥkha nāsti karuṇā ca jane tavāsmin || 253 ||
so'thābravīdguṇacito bhavadoṣadarśī
nirviṇṇa saṁskṛtamanarthika kāmabhogaiḥ |
saṁsārapañcaragataṁ jagadīkṣyaṁ cedaṁ
mokṣārthikaḥ pitaramāha śṛṇuṣva deva || 254 ||
devāpriyaṁ mam kṛtaṁ na hi kenacinme
kiṁ tvasti me'dya na hi kāmaguṇeṣu chandaḥ |
sarve priyāṁ ripusamā hi nirānuraktā
ye kleśadurgatiprapāta prapātayanti || 255 ||
etāḥ striyo hyabudhabālajanābhirāmā
mārasya pāśaguṇabaddha mahāprapātāḥ |
nityaṁ tathā vigarhita āryajanena caitāḥ
sevāmi kiṁ narakadurgatiśokamūlāḥ || 256 ||
etāḥ striyo hi chavimātrakarūparabhyāḥ
snāyvasthiyantramaśucībhi nirarthako'ham |
prasrāviṇī rudhiramūtraśakṛnmalānāṁ
vyaktaṁ śmaśānasadṛśīṣu kathaṁ rameyam || 257 ||
gītaṁ na śroṣyamapi vādyarutaṁ na grāhyaṁ
svapnāya mābhiratayo'budhamohanāśca |
saṁkalpalālasa gatā abudhā tu nāśaṁ
kiṁ kleśadāsa iva bālajano bhaviṣye || 258 ||
sarve ime drumalatā śiśire pravṛtte
kāntāravṛkṣasadṛśā hi bhavantyaramyāḥ |
sarvaśriyo vidhamanī hi anityateyaṁ
mohātpramādamupayāmi cale tu jīve || 259 ||
cittaṁ samudra iva tarpayituṁ na śakyaṁ
tṛṣṇāpravṛttinirataḥ punareva kāṅkṣa |
anyonyaghāti jagadīkṣya hi kāmahetoḥ
meruryathaiva pavanairahamaprampyaḥ || 260 ||
na tvaṁ pitā na sahajā mama nāpi bhāryāḥ
trātā na bāndhavajanā nṛpate hmapāyāt |
sarve vayaṁ tṛṇagatā iva bindulekhā
mā tāta cittavaśagā bhavatāṁ pramattāḥ || 261 ||
dhigyauvanena manujeśvara yanna nityaṁ
dhigjīvitasya gamanaṁ giritoyaśīghram |
dhiksaṁskṛtaṁ kṣayamidaṁ taḍidabhralolaṁ
dhikkaṇḍitasya tribhave nṛpa kāmarāgaḥ || 262 ||
saṁcodito'smi vibudhairbhava apramatto
no bodhisattva bhavate viṣayābhilagnaḥ |
buddho bhaveyamiha lokahitānukampī
nāsti pramādacaritasya narendra bodhiḥ || 263 ||
kāmāturo bhavati yo nṛpa cittadāsaḥ
sa hi puṇyanāśanirato vinivṛttasvargaḥ |
hiṁsāsamiddhamapi nābhicareta jātu
pakṣīva pañjaragataḥ kathamāśvaseta || 264 ||
dhātūśca sarpasadṛśā vadhakāśca skandhāḥ
cittaṁ ca sāsravamanarthaka śūnya grāmaḥ |
viṣastambapuṣpita iveha narendra kāyaḥ
oghe'tiruhyati kathaṁ nu ratirmamātra || 265 ||
saṁprekṣase jagadidaṁ kugatiprapannaṁ
vyaktaṁ padaṁ gaganatulyamapi jvalantam |
teṣāṁ pramokṣaṇanimittamihādya rājan
śivadharmanāva samudānayitāsmi śīghram || 266 ||
suptān vibodhayitumātura jīvitārthaṁ
śalya nimūlayitumutpathagān vinetum |
prod ghuṣya bandhanabimokṣa mahāsahasre
saṁtarpayaṁściradaridra subhāṣitena || 267 ||
sīdanta durgatipathādapi coddhariṣye
andhe cakṣurapi tṛṣṇalatāviśoṣī |
prajñārciruttamavimuktikṛtapradīpo
drakṣanti yena tribhavaṁ naṭaraṅgakalpam || 268 ||
meghaṁ kṛpākaruṇapāramitābhrakūṭaṁ
sattvārthagarjita vipaśyanavidyumālī |
bodhyaṅgadhārasukhaśītalavṛṣṭijālaiḥ
śītīkaromi ca jagaccirakālataptam || 269 ||
etatsmarannahamiha kṣitiśopaviṣṭo
nāstīha me praṇidhi saṁskṛtasarvakāmaiḥ |
bodhyarthiko hi vicarāmiha sattvahetoḥ
ekāṁśiko na hi bhavābhiratau mamecchā || 270 ||
jānan vasetka iha pārthiva śatrumadhye
ko buddhimān sabhayamārgapathaṁ vrajeta |
ko vā sacakṣuriha tāta patetprapāte
ko bodhimārgamadhigamya bhavetpramattaḥ || 271 ||
anusrota sarvajagatī pratisrotā so'haṁ
vācā na śakyamiha pārthiva bodhi prāptum |
meruprayātamapi sāgaramutsaheyaṁ
na tveva me mana ihābhirameta kāmaiḥ || 272 ||
gacchāśu pārthiva varasvajanena sārdhaṁ
sarvāṁ hi rāṣṭraratimutsṛja sarvaloke |
ādāya gacchatu yathābhimataṁ hi yasya
gṛhyāpramāda mama tāta na rājyakoṭyā || 273 ||
śakyā na nārigaṇamadhyagatena bodhiḥ |
prāptuṁ śivaṁ padamanuttarayogakṣemam |
gacchāmyahaṁ girivanāntaramāśrayāmi
prāptā hyaraṇyaniratena jinena bodhiḥ || 274 ||

atha khalu rāṣṭrapāla puṇyaraśmī rājakumāraḥ prāsādatalagata eva tābhiḥ pramadābhiḥ sārdhaṁ caṁkramannudvignamanāḥ saṁstribhirīryāpathairviharati | katamaistribhiḥ ? sthānena caṁkrameṇa niṣadyayā | styānamiddhaparivarjitaḥ upariprāsādatalagato'ṣṭamyāṁ bhūmau sthitaḥ | so'rdharātrakālasamaye aśroṣīt-antarīkṣācchuddhāvāsakāyikā devatā buddhasya varṇaṁ bhāṣamāṇā gacchanti, vistareṇa dharmasya saṁghasya varṇaṁ bhāṣamāṇā gacchanti | śrutvā ca rāṣṭrapāla puṇyaraśmī rājakumāraḥ saṁhṛṣṭaromakūpajātaḥ aśru nipātayati | sa saṁvegajāto'ñjaliṁ kṛtvā tāṁ devatāṁ gāthābhiradhyabhāṣata -
mayi karuṇa janitvā devatā duḥkhite'smin
yadi na kuruta manyuṁ kiṁcidevābhipṛcche |
kasya guṇa vadanto gacchetātrāntarīkṣe
sukhitamiha mano me vākyametaṁ niśāmya || 275 ||
atha khalu rāṣṭrapāla tā devatāḥ puṇyaraśmirājakumāraṁ gāthābhiradhyabhāṣanta -
śravaṇamupagataste kiṁ na buddhaḥ kumāra
śaraṇamaśaraṇānāṁ nāma siddhārthabuddhiḥ |
paracarikuśalo'sau puṇyaprajñāguṇaḍhyo
daśaniyutasahasrādhyāyināṁ tasya saṁghaḥ || 276 ||
puṇyarasmirāha -
ahamapi jina dṛkṣye kīdṛśaṁ tasya rūpaṁ
vadata api ca sarve kīdṛśo cāsya varṇaḥ |
ahamapi paripṛcche kīdṛśī bodhicaryā
bhavati yatha caran vai sarvasattvaikanāthaḥ || 277 ||
atha khalu tā devatāḥ puṇyaraśmiṁ rājakumāraṁ gāthābhiradhyabhāṣanta -
snugdharucikeśā dakṣiṇāvartajātā
giritatamiva haima śobhate cāsya coṣṇi |
gagana iva ca śūnyo bhāsate cāsya ūrṇā
sphaṭikamaṇiviśuddhā dakṣiṇā nābhi jātā || 278 ||
bhramaragaṇaviśuddhā netra nīlotpalābhā
siṁhahanu narendrao bimba oṣṭhaḥ svayaṁbhūḥ |
sṛjati ca sahasraṁ vai raśmikoṭīranantān
sphurati ca trisahasrān durgatīḥ śoṣayaṁśca || 279 ||
samasahitasuvṛttā danta citra suśuklā
himarajataviśuddhā viṁśati dveguṇāsya |
jinavarapravarasya tasya daṁṣṭrāścatasraḥ
svakamukhapraticchādā tasya jihvā prabhūtā || 280 ||
giri varasahitārthā tasya pralhādanīyā
sahita akuṭilā ca bramhaghoṣā suyuktā |
tūryaśatasahasrairvāgjinasyārhatulyā
vimatiśamakarī sā toṣaṇī arthikānām || 281 ||
avikalaguṇacitrā bodhi aṅgānukūlā
hāraśatasahasrā gumphitā dharmamālā |
tūryarativighuṣṭā devatāgītaramyā
amararucisvarā vai hlādanī vāgjinasya || 282 ||
kīnnarakalaviṅkākokilācakravākā
barhiṇakalahaṁsāghoṣa konālakānām |
bramharutanirghoṣā kinnarāṇāṁ svarāṅgā
akhalitamanavadyā sarvārthānubodhā || 283 ||
citrasphaṭikaślakṣṇā paṇḍitānāṁ manāpā
codanī vinayanīyā bodhanī premaṇīyā |
paracarimanakūlā toṣaṇī pṛcchamānā
imaguṇa vacanā caitasya dharmeśvarasya || 284 ||
kamburucira grīvā śāntasaṁvṛttaskandhaḥ |
dīrghaparigha bāhū tasya saptotsadāṅgam |
kara rucirasuvṛttā dirghavṛttāṅgulīkāḥ
tapitakanakavarṇaṁ tasya gātraṁ jinasya || 285 ||
roma pariṇatāśca dakṣiṇo caikajātā
nābhi nikhila durgā guhyakośo hayo vā |
ūru gajakaro vā eṇajaṅghaḥ svayaṁbhūḥ
karatala suvicitrā svastikāścakracitrāḥ || 286 ||
gajapatigatigāmī siṁhavikrāntagāmī
vṛṣabhalalitagāmī indrayaṣṭipravṛddhaḥ |
gaganakusumavṛṣṭiḥ puṣpachatrā bhavanti
vrajatimanuvrajanti dharma ete'dbhutasya || 287 ||
lābha atha alābhe saukhyaduḥkhe jinasya
ayaśasi yaśa evaṁ nindaśaṁsāsu caivam |
jalaruhamiva toyaiḥ sarvato nopaliptaḥ
evamiha nṛsiṁho nāsti sattvaḥ samo'sya || 288 ||
atha khalu rāṣṭrapāla puṇyaraśmī rājakumāraḥ buddhasya varṇaṁ śrutvā, vistareṇa dharmasya saṁghasya varṇaṁ śrutvā, tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto'bhūt | atha khalu rāṣṭrapāla puṣparaśme rājakumārasyaitadabhavat-yādṛśaḥ saṁbudho bhagavān, yādṛśī cāsya saṁghasaṁpat, yādṛśaśca tena dharmaḥ sākṣātkṛtaḥ, yādṛśī cāsya śiṣyasaṁpat, yathā viṣayasamavadhānaśa saṁsāraḥ, yathākṛtajñaśca saṁsāraḥ, yathākṝtajñāśca bālapṛthagjanāḥ, yathā viṣamā ca satkāyadṛṣṭiḥ, yathā bahvādīnavaśca gṛhāvāsaḥ, yathā bahudoṣāśca kāmāḥ, yathā garhitaśca paṇḍitaiḥ pramādaḥ, yathā saṁmohaṁ cāvidyāndhakāram, yathā duḥprativedhāśca saṁskārāḥ, yathā durdamaṁ citram, yathā gambhīraṁ nāmarūpam, yathānāsvādaṁ ṣaḍāyatanam, yathā duḥkhavipākaścāparijñātaḥ sparśaḥ, yathā bahvādīnavā vedanāḥ, yathā gāḍhabandhanā tṛṣṇā, yathā duḥpratiniḥsaraṇaṁ copādānam, yathānāryā bhavatṛṣṇā, bhave sati yathā duḥkhasamucchedyā ca jātiḥ, yathā vikārakarī ca jarā, yathā vilopakārakaśca vyādhiḥ, yathā niruvuraktaṁ ca maraṇam, yathālpāsvādā ca pravṛttiḥ, yathā bahvādīnavā ca bhavābhinirvṛttiḥ, yathā ramaṇīyaṁ ca tathāgataśāsanam, nedaṁ śakyaṁ kāmadāsena kleśasaṁmohitena cittakhilena pramādābhiratena bālamadhyagatenāyoniśaścittena
saṁsāraraktacittena durjanamadhyagatena na śakyaṁ sugatipanthānamapi viśodhayituṁ kutaḥ punaranuttarāṁ samyaksaṁbodhimabhisaṁboddhum | tasyaitadabhūt-yannvahamita eva prāsādātprāṅbhukhaḥ prapateyam, mā me dvāreṇa niṣkramato jñātisaṁgho'ntarāyaṁ kuryāt ||

atha khalu rāṣṭrapāla puṇyaraśmī rājakumāro yena bhagavān siddhārthabuddhisthathāgatastanmukhastataḥ prāsādādātmānamutsṛṣṭavān, evaṁ ca bhāṣate sma-sacetsa tathāgataḥ sarvaṁ jānāti sarvaṁ paśyati, samanvāharatu māṁ tathāgataḥ | atha khalu rāṣṭrapāla siddhārthabuddhistathāgato'rhan samyaksaṁbuddho dakṣiṇapāṇiṁ prasārya prabhāṁ prāmuñcat, yayā puṇyaraśmi rājakumāraḥ spṛṣṭo'bhūt | tasyāśca prabhāyāḥ śatasahasrapatraṁ padmaṁ śakaṭacakrapramāṇamātraṁ prādurbhūtam | tasmācca padmāt raśmiśatasahasrāṇi niścaranti sma, mahāṁścāvabhāso'bhūt, yenāvabhāsena puṇyaraśmī rājakumāraḥ sphuṭo'bhūt | aht khalu rāṣṭrapāla puṇyaraśmī rājakumārastasmin padme sthitvā yena sa bhagavān siddhārdhabuddhistathāgato'rhan samyaksaṁbuddhaḥ, tenāñjaliṁ praṇamya namo buddhāyetyudānamudānayati sma ||
atha khalu rāṣṭrapāla tena siddhārthabuddhinā tathāgatena sā prabhā pratisaṁhṛtā | sa ca kumārastasya bhagavataḥ pādamūle chinnāpādapa iva prapatitaḥ śatasahasrakṛtvastathāgataṁ vandate sma ||
atha khalu rāṣṭrapāla puṇyaraśmī rājakumārastaṁ bhagavantaṁ gāthābhiradhyabhāṣata-
mayā cirādadya hi vaidyarājaḥ kṛcchrādavāpto'dya cirātureṇa |
ācakṣva me nātha kathaṁ sthito'haṁ lābhī bhaveyaṁ sugatasya śāsane || 289 ||
śruto mayā nāyaka apramādo niśāmya rātrau divi devatābhyaḥ |
śrutvā ca saṁvigna hi āgato'haṁ kathaṁ narāṇāṁ bhavate pramādaḥ || 290 ||
pranaṣṭamārgasya bhavādya deśiko jātyandhabhūtasya bhavādya cakṣuḥ |
mahāprapātādiha māṁ samuddhara śraddhākarā kāruṇikā cikitsakā || 291 ||
daridrabhūtasya kuruṣva saṁgrahaṁ baddhasya mokṣaṁ kuru me'dya nātha |
sasaṁśayebhyo vimatiṁ ca chinda caryāṁ ca me vyākuru bodhimārge || 292 ||
tīrthaṁ ca saṁdarśaya uhyato me dīpaṁ kuruṣvāpi mamāndhakāre |
vraṇīkṛtaṁ māṁ hi kuruṣva nirvraṇaṁ śalyaṁ ca me uddhara vaidyarāja || 293 ||
vimocya māṁ durgatisaṁkaṭāttvaṁ bhavopalambhagrahaṇaṁ nikṛnta |
saṁtāra māṁ śokamahaughapāram aṣṭāṅgamārgeṇa mahāpathena || 294 ||
parīttamāyuḥ kṣayadharmi jīvitaṁ bahvantarāyaṁ kuśalaṁ bhavatyapi |
puṇyasya sidhyatyacirādvipākaḥ labdhakṣaṇo me'dya vadaikaniścayam || 295 ||
etaddhi me vyākuru lokanātha syādbodhisattvo hi yathāpramattaḥ |
yathā carannuttamabodhicārikāṁ pramocayeyaṁ bhavabandhanājjagat || 296 ||
atha khalu rāṣṭrapāla siddhārthabuddhistathāgataḥ puṇyaraśme rājakumārasyādhyāśayaṁ viditvā vistareṇa bodhicaryāṁ saṁprakāśayati, yaṁ śrutvā puṇyaraśminā rājakumāreṇa vimokṣā nāma dhāraṇī praolabdhā, pañcābhijñāḥ pratilabdhāḥ | sa vaihāyase sthitvā puṣpāṇyabhinirmāya taṁ tathāgatamabhyavakirati sma, abhiprakirati sma ||
atha khalu rāṣṭrapāla puṇyaraśmi rājakumārastasmādantarīkṣādavatīrya taṁ bhagavantaṁ siddhārthabuddhiṁ tathāgataṁ gāthābhirabhyaṣṭāvīt -
vandāmi te kanakavarṇanibhā varalakṣaṇā vimalacandramukhā |
vandāmi te asamajñānadharā sadṛśo na te'sti tribhave virajaḥ || 297 ||
mṛdu cāru snigdha śubha keśa jinā girirājatulya tava coṣṇiriha |
noṣṇīṣamīkṣitu tavāsti samo vibhrājate bhruvi vare'pi tavorṇa mune || 298 ||
kundenduśaṅkhahimaśubhranibhā nīlotpalābhaśubhanetravarā |
kṛpayekṣase jagadidaṁ hi yayā vandāmi te vimalanetra jinā || 299 ||
jihvā prabhūta tanu tāmrani(bhā) vadanaṁ ca chādayasi yenasvakam |
dharmaṁ vadan vinayase ca jagat vandāmi te madhurasnugdhagiram || 300 ||
daśanā śubhāḥ sudṛḍha vajranibhāḥ triṁśaddaśāpyaviralāḥ sahitāḥ |
kurvan smitaṁ vinayase ca jagat vandāmi te madhurasatyakathā || 301 ||
rūpeṇa cāpratisamo'si jinā prabhayā ca bhāsayasi kṣetraśatān |
bramhendrapāla jagato bhagavan jimhībhavanti tava te prabhayā || 302 ||
eṇeyajaṅgha bhagavanna samā gajarājabarhimṛgarājagateḥ |
īkṣan vrajasyati yugaṁ bhagavan saṁkampayan dharaṇiśailataṭam || 303 ||
kāyaśca lakṣaṇacito bhagavan ślakṣṇa cchavī kanakavarṇaṁ tava |
nekṣan jagad vrajati tṛptimidaṁ rūpaṁ tavāpratimarūpadhara || 304 ||
tvaṁ pūrva kalpaśatacīrṇatapā tvaṁ sarvatyāgadamadānarataḥ |
tvaṁ sarvasattvakṛpamaitramanā vandāmi te paramakāruṇika || 305 ||
tvaṁ dānaśīlanirataḥ satataṁ tvaṁ kṣāntivīryanirataḥ sudṛḍham |
tvaṁ dhyānaprajñaprabhatejadharo vandāmi te asamajñānadhara || 306 ||
tva vādiśūra kugaṇipramathi tvaṁ siṁhavannadasi parṣadi ca |
tvaṁ vaidyarāja trimalāntakaro vandāmi te paramaprītikara || 307 ||
vākkāyamānasaviśuddha mune tribhaveṣvalipta jalapadmamiva |
tvaṁ bramhaghoṣa kalaviṅkaravā vandāmi te tribhavapāragatam || 308 ||
māyopamaṁ jagadidaṁ bhavatā naṭaraṅgasvapnasadṛśaṁ viditam |
nātmā na sattva na ca jīvagati dharmā marīcidakacandrasamāḥ || 309 ||
śūnyāśca śānta anutpādanaya avijānadeva jagadudbhramati |
teṣāmupāyanayayuktiśatairavatāratyasyapi kṛpālutayā || 310 ||
rāgādibhiśca bahurogaśataiḥ saṁtāpitaṁ satatamīkṣya jagad |
vaidyottamo vicarase'pratimaḥ parimocaya sugata sattvaśatān || 311 ||
jātījarāmaraṇaśokahataṁ priyaviprayogaparidevaśataiḥ |
satatāturaṁ ca jagadīkṣya mune parimocayan vicarase kṛpayā || 312 ||
rathacakravadbhramati sarvajagat tiryakṣu pretaniraye sugatau |
mūḍhā adeśika anāthagatāḥ teṣāṁ pradarśayasi mārgam || 313 ||
ye te babhūva purimāśca jinā dharmeśvarā jagati cārthakarāḥ |
ayameva taiḥ prakathito'ryapatho yaṁ deśayasyapi vibho'pratimaḥ || 314 ||
snigdhaṁ hyakarṣaya manojña varaṁ bramhādhikaṁ paramaprītikaram |
gandharvakinnaravarāpsarasāmabhibhūya tāṁ giramudāharase || 315 ||
satyārjavakṣayamupāyanayaiḥ pariśodhitāṁ giramanantaguṇām |
śrutvā hi yāṁ niyutasattvaśatā yānatrayeṇa jina yānti śamam || 316 ||
tava pūjayā sukhamanekavidhaṁ divyaṁ labhanti manujeṣu tathā |
āḍhyo mahādhana mahāvibhavo bhavate jagaddhitakaro nṛpatiḥ || 317 ||
valacakravartyapi ca dvīpapatiḥ jagadāvṛṇoti daśabhiḥ kuśalaiḥ |
ratnāni sapta labhate suśubhāṁ tvayi saṁprasādajanako'pratima || 318 ||
bramhāpi śakra api lokapatiḥ bhavate ca saṁtuṣitadevapatiḥ |
parinirmito'pi ca suyāmapatiḥ tvatpūjayā bhavati cāpi jinaḥ || 319 ||
evaṁ hyamogha tava pūja kṛtā saṁdarśanaṁ śravaṇamapyasamam |
bhavate jagadvividhaduḥkhaharaḥ spṛśate paraṁ padavaraṁ hyajaram || 320 ||
mārgajña mārgakuśalā bhagavan kupathānnivārayasi lokamimam |
kṣeme śive viraja āryapathe pratiṣṭhāpapyasyapi jagadbhagavan ||321 ||
puṇyādhikasya tava puṇyanidheḥ satatākṣayā bhavati puṇyakriyā |
bahukalpakoṭīṣu na yāti kṣayaṁ yāvanna saṁspṛśati bodhicarām || 322 ||
pariśuddha kṣetra labhate ruciraṁ paranirmitābha sada prītikaram |
śuddhāśca kāyavacasā manasā sattvā bhavantyapi ca kṣetravare || 323 ||
ityevamādiguṇa naikavidhān labhate jinārcanakṛtān manujaḥ |
svargāpavarga manujeṣu sukhaṁ bhavate ca puṇyanidhi sarvajage || 324 ||
kīrtiryaśaśca prasṛtaṁ vipulaṁ tava sarvadikṣu bahukṣetraśatān |
saṁkīrtayanti sugatāḥ satataṁ tava varṇamāla parṣatsu jinā || 325 ||
vigatajvarā jagati mokṣakarā priyadarśanā paramakāruṇikā |
śāntendriyā śamaratā bhagavan vandāmi te naravarapravarā || 326 ||
labdhā abhijña jina pañca mayā gagane sthitastava niśāmya giram |
bhavitāsmi vīra sugatau pratimaḥ vibhajiṣya dharmamamalaṁ jagataḥ || 327 ||
stutvādya sarvaguṇapāragataṁ naradevanāgamahitaṁ sugatam |
puṇyaṁ yadarjitamidaṁ vipulaṁ jagadāpnuyādapi ca buddhapadam || 328 ||
atha khalu rāṣṭrapāla rājā arciṣmāṁstasyā rātryā atyayenāśroṣītkumārasyāntaḥpure ruditaśabdam | śrutvā ca śīghraṁ tvaramāṇarūpo yena ratipradhānaṁ nagaraṁ tenopasaṁkrāmat | upasaṁkramyaitadavocat-kiṁ bhavantyo rudanti ? tā avocān-puṇyaraśmī rājakumāro na dṛśyate | atha khalu rāṣṭrapāla rājā arciṣmān kumārasyārthe chinnapādapa ina dharaṇītale prapatitaḥ | sa utthāya dharaṇitalāt sahasraśaśca tannagaraṁ paricarati rudamānaḥ | atha khalu rāṣṭrapāla yā tasminnagare nagaradevatā sā rājānamarciṣmantametadavocat-gato mahārāja kumāraḥ pūrvasmin digbhāge siddhārthabuddhiṁ tathāgataṁ darśanāya vandanāya paryupāsanāya ||

atha khalu rāṣṭrapāla rājā arciṣmān kumārasyāntaḥpureṇa sārdhaṁ caturaśītibhiḥ prāṇakoṭiniyutaśatasahasrairyena pūrvo digbhāgastenopajagāma | yena siddhārthabuddhistathāgato'rhan samyassaṁbuddhastenopasaṁkrāntaḥ | upasaṁkramya tasya bhagavataḥ pādau śirasābhivanditvā ekānte'tiṣṭhat | ekāntasthitaśca rājā arciṣmān bhagavantamābhirgāthābhirabhyaṣṭāvīt -
vandāmi guṇajñānasāgaraṁ naravīraṁ
yasya nāsti samaḥ kuto'dhikastribhave'smin |
devendrāsurarājasatkṛtaṁ varasattvaṁ
tṛptiṁ naiti jano nirīkṣatastava rūpam || 329 ||
dvātriṁśattava kāyalakṣaṇā suviśuddhā
merurvā vararatnacitritaḥ pariśuddhaḥ |
ślakṣṇaṁ kāñcanavarṇasaṁnibhaṁ jinakāntaṁ
vandāmi priyarūpadarśanaṁ munikāyam || 330 ||
kalpānacintya śatāśca koṭiyo
vrata cīrṇā buddhakoṭiśatāśca satkṛtā bahukalpān |
yaṣṭā yajñaśatā acintiyāparimāṇā
kāyastena tavābhirājate abhirūpaḥ || 331 ||
dānaśīlasamādhiprajñayāpi ca kṣāntyā
vīryadhyānamupāyaśodhitaṁ tava rūpam |
candrārkamaṇidyutiprabhā na virāji
śakrabramhaprabhā na bhāsate purataste || 332 ||
rūpaṁ darśayate manoramaṁ jagadarthe
pratibhāsodakacandrasaṁnibhaṁ yatha māyā |
sarvāsveva ca dikṣu dṛśyate jinakāyo
no cā rūpapramāṇu dṛśyate sugatānām || 333 ||
tuṣiteṣu kvacideva dṛśyase nivasaṁstvaṁ
vyūḍhamānaśca punaḥ supāṇḍaragajabhūtaḥ |
mātu kukṣigataśca dṛśyase'pi ca vīraḥ
sarvatrānugato mahāmune nabhatulyaḥ || 334 ||
jātiṁ saṁdarśayase kvacidbhavān diśatāsu
gacchan sapta padāni dṛśyase kvacidurvyām |
hyeṣṭho'haṁ sanarāmare jage atidevo
mociṣye jaga duḥkhasāgarādgira muñcan || 335 ||
dharmasaṁśayu nāsti te mune kvacideva
śikṣāṁ cāpi ca loka dṛśyate lipijñāne
śāntaṁ dhyānasamādhigocaramanuprāptaṁ
strīṇāṁ madhyagataśca dṛśyate kvacideva || 336 ||
tyaktvā mātāpitā mahītale pramadāśca
jñātīn śokahatān vimūrcchitān viruvantaḥ |
niṣkrānto vanavāsamīkṣyase padamekaṁ
devākoṭiśataiḥ parivṛto varasattvaḥ || 337 ||
mārāste caturo'pi nirjitāścirakālaṁ
mārān dharṣayamāṇa dṛśyate'pi ca kṣetre |
cakraṁ vartayase'pyacintiyaṁ purimeṇa
cakraṁ vartayamāna dṛśyase kṛpayā tvam || 338 ||
nityaṁ śāśvatadṛṣṭisaṁjñitaṁ jagadīkṣya
nirvāsya iti vāca bhāṣase pariṣatsu |
saṁsārābhirataṁ jagatsatatamīkṣya
śāntāṁ śītagatiṁ ca nirvṛtiṁ vadasi tvam || 339 ||
puṇyajñānamupāyaprajñato na samaste
sphurase kāyaprabhāya tvaṁ mune bahukṣetrān |
bhāṣante tava varṇa nāyakā diśatāsu
vande tvāmasamantagocaraṁ munirājam||340||
vandāmo'pi ca dharmatāmakhilaprāptaṁ
sarvasattvakriyāsu dṛśyase yatha māyā |
na ca te'styāgamanaṁ kvacidgamanaṁ vā
māyādharma sati pratiṣṭhitamabhivande || 341 ||
sādhu tvaṁ naravīra bhāṣase varamārgaṁ
bodhiryena varā hyavāpyate jagadarthe |
etāmapyahamāśu dharmatāmanubuddhā
deśeyaṁ naravīraṁ dhamatāṁ jagadarthe || 342 ||
sarvajñaṁ vigatajvaraṁ naravīraṁ
yasya nāsti samaḥ kuto'dhikastribhave'smin |
stutvā puṇyamupārjitaṁ mayā yadiha tena
śāntāṁ bodhivarāmanuttarāṁ spṛśatu lokaḥ || 343 ||
atha khalu rāṣṭrapāla sa tathāgataḥ siddhārthabuddhiḥ rājño'rciṣmato'dhyāśayaṁ viditvā tathā dharmaṁ deśayāmāsa yathā sarve avaivartikā abhūvannanuttarāyāṁ samyaksaṁbodhau ||
atha khalu rāṣṭrapāla puṇyaraśmī rājakumārastaṁ bhagavantaṁ siddhārthabuddhiṁ tathāgatametadavocat-adhivāsayatu bhagavānasmākāṁ nagare śvobhaktena | adhivāsayati ca bhagavān puṇyaraśme rājakumārasya tūṣṇībhāvenānukampāmupādāya ||
atha khalu puṇyaraśmī rājakumārastau mātāpitarau tāśva pramadā āmantrayati sma-anumodayantu bhavantaḥ sarve sahitāḥ sarve samagrāḥ | yathālaṁkṛtaṁ ratipradhānaṁ nagaraṁ tathāgatasya niryātayāmuanapekṣaḥ | tairekasvareṇānumoditam ||
atha khalu rāṣṭrapāla puṇyaraśmī rājakumāro yathālaṁkṛtaṁ ratipradhānaṁ nagaraṁ tathāgatāya niryātayati sma anapekṣaḥ | pañcarasaśatavyūhena ca bhojanena taṁ tathāgataṁ pratipādayati sma sārdhaṁ bhikṣusaṁghena | sarveṣāṁ teṣāṁ bhikṣūṇāṁ saptaratnacitān vihārān kārayāmāsa maṇicaṁkramān prajñaptānupari ca ratnajālavitānavitatān vāmadakṣiṇena puṣpavṛkṣasupariniṣṭhitān | puṇḍarīkapuṣkariṇyupaśibhitānyubhayato mukhanirmaladūṣyaśatasahasraprajñaptāni śayyāsanāni | ekaikasya ca bhikṣorabhivandya cīvaro dīyate sma ekaikaḥ | anyonyāni cīvarāṇyanipradīyante divase divase |

sa tribhirvarṣakoṭibhiḥ styānamiddhaṁ nāvakrāmitavān, nātmaprema kṛtavān, buddhapūjāṁ prati nānyamanasikāraḥ | etasminnantare na kāmavitarkaṁ vitarkitavān, na vyāpādavitarkaṁ na vihiṁsāvitarkaṁ na rājyatṛṣṇām | sarvathānapekṣo'bhūtkāye jīvite ca, prāgevānyatarasmin bāhyavastuni | etasminnantare yadbhagavatā bhāṣitaṁ tatsarvamavadhāritam, na ca dvirapi sa tathāgataḥ pṛṣṭaḥ | etasminnantare na snāto na sarpitailena vā gātraṁ mrakṣitam, na pādadhāvanaṁ kṛtam, na klāntasaṁjñotpāditā, na jātu niṣaṇṇo'nyatra bhaktaparibhogārthamuccāraprasrāvaṇārthaṁ ca | yasmiṁśca samaye sa tathāgataḥ parinirvṛtastasmin samaye lohitacandranasya citā kāritā | yatra sa tathāgato dhmāpitastasminneva ca pṛthivipradeśe varṣaśatasahasraṁ dhātūnāṁ pūjāṁ kṛtavān | sarvaṁ jambūdvīpaṁ sarvapuṣpaiḥ sarvamālyaiḥ sarvagandhaiḥ sarvavādyairyāvat sarvapūjāsatkārān kṛtvā pañcāccaturnavatiḥ stūpakoṭyaḥ pratiṣṭhāpitavān | te ca stūpāḥ saptaratnamayā ratnajālasaṁchannā muktājālavitānavitatāḥ | saptānāṁ ratnānāṁ pañca pañca chatraśatānyekaikasmin stūpe āropitavān | sarvatra ca stūpe tūryaśatasahasrāṇi niścāritavān | samantataśca jambūdvīpe puṣpavṛkṣān ropitavān | ekaikatra dīpyate sarvagandhatailasya | sarvagandhamālyavilepanaiśca pūjāmakarot | anenopāyena varṣakoṭiṁ pūjāṁ kṝtvāḥ tataḥ pravrajitaḥ | sa pravrajitā traicīvariko'bhavat | nityaṁ piṇḍapātacāriko'naiṣadyikaḥ | na jātu pārśvaṁ dattavān, na styānamiddhamavakrāmitavān | tena nirāmiṣacittena catako varṣakoṭyo dharmadānaṁ dattam | na cānenāntaśaḥ | sādhukāro'pi parasyāntikātpratikāṅkṣitaḥ, kutaḥ punarlābhasatkāraḥ | nāpi klānto'bhūddharmaśravaṇena dharmadeśanayā ca | tasya devatāḥ paricaryāṁ kurvanti sma | tasya cānuśikṣitvā sarvajanapado'ntaḥpuraṁ sarvapādamūlaṁ sarvasahāyāśca pravrajitāḥ ||

atha khalu rāṣṭrapāla śūddhāvāsakāyikānāṁ devaputrāṇāmetadabhavat-puṇyaraśmeranuśikṣamāṇaḥ sarvarājyajanakadaḥ pravrajitaḥ | asmābhistasyopasthānaparicaryā kartavyā | trayāṇāṁ ratnānāmupasthāna kṛtaṁ bhaviṣyati | tasya punastathāgatasya parinirvṛtasya catuḥṣaṣṭivarṣakoṭyaḥ saddharmastasthau | sarvasya puṇyaraśminā bhikṣuṇā buddhasahasrasya caivaṁrūpā pūjā kṛtābhūt ||

syātkhalu punaste rāṣṭrapāla etarhi kāṅkṣā vā vimatirvā vicikitsā vā-anyaḥ sa tena kālena tena samayenārciṣmān nāma rājābhūt | na khalu punastvayaivaṁ draṣṭavyam | tatkasya hetoḥ ? amitāyuḥ sa tathāgatastena kālena tena samayenārciṣmānnāma rājābhūt | syātkhalu punaste rāṣṭrapāla-anyaḥ sa tena kālena tena samayena puṇyaraśmirnāma rājakumāro'bhūt | na khalu punastvayaivaṁ draṣṭavyam | tatkasya hetoḥ ? ahaṁ sa tena kālena tena samayena puṇyaraśmirnāma rājakumāro'bhūt | yāpi sā nagaradevatā, akṣobhyastathāgato'bhūt | tasmāttarhi rāṣṭrapāla bodhisattvena mahāsattvenānuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmena tasya puṇyaraśmirājakumārasyāniśikṣitavyamadhyāśayapratipattyā priyāpriyaparityāgitayā apramādacaryayā-evaṁ duḥkhābhisaṁskārapratilabdhā me'nuttarā samyaksaṁbodhiriti | tatte'nabhiyuktā lābhasatkāraślokagurukā jñātyadhyavasitā mānahatā lābhahatāstapasvino vihanyante, lābhahetoḥ śāsanāddūrībhavanti, nirarthakaṁ pravrajitāḥ śramaṇadūṣakā bodhisattvakhaṭukāḥ kāyavākcittavaṅkāḥ naimittikāḥ vitathapratijñāḥ svapratijñātaścyutāḥ cīvarapiṇḍapātaśayyāsanaglānapratyayabhaiṣajyapariṣkāranimittamadhyavasitāḥ | ahrīkā anapatrapā acāritrā asaddharmaprasṛtā gocaravirahitā buddhagocarāddūrībhūtā buddhajñānavirahitāḥ mokṣacittavirahitāḥ bodhicittavirahitāḥ | tasmāttarhi rāṣṭrapāla imamevaṁrūpaṁ dharmaṁ śrutvā boddhavyam-pāpamitrānyudyuktāni na sevitavyāni lābhārthikānām ||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata-
aprameye daśabalacalite lābhe jñātau parigatahṛdayā |
hitvā bodhiṁ guṇaśatanicitāṁ lābhārthaṁ te parakulanicatāḥ || 344 ||
dhvāṅkṣā duṣṭā hrīdhṛtirahitā kṣetrārthaṁ te namucivaśagatāḥ |
kleśādhīnā bhavagatipraṇatā bhāṣantyevaṁ vayamapi guṇinaḥ || 345 ||
kāyo'raṇye smṛtirapi nagare lābhārthaṁ te caritavikalpe |
dūre mokṣo nabha iva dharaṇi dūre jāhu bhujagavadetān || 346 ||
buddho dharmo na ca priyavadatāṁ tadvatsaṁgho guṇaśatabharitaḥ |
hitvā svargaṁ kupathaprayātā aṣṭavighātairbhavaśatavihatāḥ || 347 ||
śrutvaināṁ mama cārikāṁ samupadiṣṭāṁ
bhūtādhyāśayato'tra yujyathā pratipattyā |
duṣprāpyaṁ bahukalpakoṭibhiḥ kṣaṇaprāptā
tasmādatra yathoktadharmatāmabhiyujyet || 348 ||
yo hīcchedvarabodhi budhyituṁ varayāne
smāryāstena mahīpate guṇāstasya |
saṁcintya yathābhūta yoniśaḥ sthātavyamevaṁ
bodhi asaṅga ridhyate sugatānām || 349 ||
āryaṁ vaṁśaṁ niṣevate guṇaprekṣī
jñānaṁ tatra utpādayecchu ivātra |
mā evaṁ pravijahya śāsanaṁ guṇamaṇḍaṁ
sarvāsvetagatīṣu pañcasū yatha bālāḥ || 350 ||
śailāraṇyaguhānijāsino bhavateha
tatrasthāśca ma ātma manyathā paṭapaṁsī |
ātmānaṁ paribhāṣathā satatanitya-
manusmaranto buddhakoṭi virāgitā purimā ye || 351 ||
kāye jīvita tṛṣṇa utsṛha anapekṣā
dharme yujyata tīvra gauravaṁ janayitvā |
pratipattiśca mayāpi bhāṣitā iha sūtre
paścā bodhi na teṣu durlabhā iha sthitvā || 352 ||
ye yuktāśca ihāpi harṣitā jinayāne
śrutvā yukta sudurmanā bhavitāraḥ |
tasmādvai janayeta śāsane adhimuktiṁ
mā paścādanutāpa bheṣyathā vicaramāṇāḥ || 353 ||
yaśca punā rāṣṭrapāla bodhisattvaḥ pañcapāramitāsu caret, yaśceha dharmaparyāyapratipatyā saṁpādayet-ahamatra śikṣiṣye'hamatra saṁvare sthāsyāmi | eṣa puṇyaskandho'sya puṇyaskandhasya purataḥ śatatamāmapi kalāṁ nopaiti sahasratamāmapi śatasahasratamāmapi koṭiśatasahasratamāmapi, saṁkhyāmapi kalāmapi gaṇanāmapi upamāmapi upanisāmapi dhṛtipadamapi nopaiti | asmin khalu punardharmaparyāye bhāsyamāṇe triṁśatāṁ niyutānāṁ sadevamānuṣāsurāyāśca prajāyā anutpadantapūrvāṇyanuttarasyāṁ samyaksaṁbodhau cittānyutpannāni | avaivartyāścābhūvannanuttarasyāḥ samyaksambodheḥ | saptānāṁ ca bhikṣusahasrāṇāmanupādāyāsravebhyaścittāni vimuktāni ||
atha khalu āyuṣmān rāṣṭrapālo bhagavantametadavocat-kiṁnāmāyaṁ bhagavan dharmaparyāyaḥ,kathaṁ cainaḥ dhārayāmi ? evamukte bhagavānāyuṣmantaṁ rāṣṭrapālametadavocat-amoghapratijñāviśuddhamiti nāma dhāraya | satpuruṣavikrīḍitaṁ bodhisattvacaryāviniścayaṁ nāma dhāraya | arthapāripūrī ca nāma dhāraya ||
idamavocadbhagavān | āttamanā āyuṣmān rāṣṭrapālaḥ sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandan ||

iti puṇyaraśmeḥ satpuruṣasya pūrvayogasūtraratnarājaṁ samāptam ||

āryarāṣṭrapālaparipṛcchā nāma mahāyānasūtraṁ samāptam ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4030

Links:
[1] http://dsbc.uwest.edu/node/4032