Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 8 acalā nāma aṣṭamī bhūmiḥ

8 acalā nāma aṣṭamī bhūmiḥ

Parallel Devanagari Version: 
८ अचला नाम अष्टमी भूमिः [1]

8 acalā nāma aṣṭamī bhūmiḥ |

upakramagāthāḥ |

eva śrutva caraṇaṁ viduna śreṣṭhaṁ

devasaṁgha muditā marupatiśca |

bodhisattva bahavo jagaddhitaiṣi

pūjayanti sugataṁ jinasutāṁśca || 1 ||

puṣpamālya rucirā dhvajāpatākā

gandhacūrṇa rucirā ratanavastrā |

chatra naikarucirān maṇipratyuptān

hārameghapravarānabhisṛjanti || 2 ||

manojñaghoṣamadhuraṁ suravandū

mukta naikaturiyapravaranāṭān |

pūjanārthi jinaputra sugatāṁśca

varṇaśreṣṭha munino udāharanti || 3 ||

sarvi darśi vṛṣabhī dvipādaśreṣṭho

darśi buddhaviṣayaṁ jagaddhitārtham |

śabdamegha rucirān pratāḍamānā-

stūryatāla vividhāstada pramuktāḥ || 4 ||

vālakoṭi sugatāḥ śatasahasrā

gaṅgākoṭi nayutā rajaviśiṣṭāḥ |

kṣemamapratisamāḥ pravaraśreṣṭhaṁ

deśayanti vṛṣabhī virajadharmam || 5 ||

preta tirya narakā manujadevāḥ

yakṣa rakṣa bhujagā asurasaṁghā |

.................................

nānakarmaviṣaye samanubhonti || 6 ||

sarvakṣetraviṣaye dhutarajānāṁ

cakra śreṣṭhapravaraṁ tadanirvṛttam |

deśayanti madhuraṁ sugataghoṣaṁ

saṁjñacitta jagatastatha vicāran || 7 ||

sattvakāyi sugatā vividhakṣetrā

kṣetri sattvapravarāḥ punavipākāḥ |

devamānuṣagatī tatha vicitrā

jñātva sarva sugato bhaṇati dharmam || 8 ||

sūkṣmasaṁjña bhavati vipulakṣetre

vipulasaṁjña bhavati rajanimitte |

evamādi vividhāṁ sugataṛddhiṁ

sarvaloka bhaṇato na kṣepayeyuḥ || 9 ||

īddaśaṁ vacamāhātmyaṁ vacitvā madhurasvaram |

praśāntā pariṣatprītā prekṣate vadatāṁ varam || 10 ||

praśānta parṣadaṁ jñātvā mokṣacandro'bravītpunaḥ |

aṣṭamyā bhūmiākārāṁ praveśaṁ ca nidarśaya || 11 ||

upasaṁhāragāthāḥ |

te bhūmya saptasu viśodhita prajñupāyā

mārgā susaṁbhṛta mahāpraṇidhānabaddhāḥ |

supratiṣṭhitā naravarāḥ kuśalopapetā

jñānābhilāṣi vidu aṣṭamimākramanti || 12 ||

te puṇyajñānupagatāḥ kṛpamaitrayuktā

jñānāpramāṇapathagāḥ khagabuddhikalpāḥ |

śrutadharma niścitabalopagatā maharṣī

kṣāntiṁ labhanti anutpādapraśāntisūkṣmām || 13 ||

ādāvajāta anutpāda alakṣaṇaṁ ca

asaṁbhūtatamavinaṣṭata cāpravṛttam |

bhāvasvabhāvavigatā tathatāvikalpā

mama cittacāravigatāḥ khagatulyakalpāḥ || 14 ||

te eva kṣāntisamanvāgata niṣprapañcā

gambhīracālya vidu śāntavicāraprāptāḥ |

durjñeya sarvajagatārahapratyayaiśca

cittaṁ nimittagrahasaṁjñavibhāvitatvāt || 15 ||

evaṁ sthitānamanucintavikalpa nāsti

bhikṣurnirodhyupagato'paprakalpaprāptaḥ |

svapnoghaprāpta pratibuddha tathāvikalpā

brahmāpure ratisaṅgarahito tathaiva || 16 ||

pūrvādhiṣṭhāna sugatā puna codayanti

eṣā sa kṣānti paramā sugatābhiṣeke |

asmāku jñāna vipulaṁ varabuddhadharmā

te tubhya nāsti ta hi vīryu samārabhāyam || 17 ||

kiṁcāpi śānta tava sarvakileśajvālā

jvalitaṁ niśamya puna kleśagatibhya lokam |

praṇidhāna pūrva smara sattvahitaṁ vicārya

jñānārthi prārthita kriyā jagamokṣahetoḥ || 18 ||

sada eṣa dharmata sthitā tathatāvikalpā

sarveṣu buddhajinaśrāvakapratyayānam |

na hi etinā daśabalāna prabhāvu loke

nānyatra jñānavipulaṁ tribhi adhvasaṅgam || 19 ||

evaṁ tamapratisamā naradevapūjyā

upasaṁharanti bahujñānamukhā vicārān |

jinadharmaniṣpattipraveśamanantapāraṁ

yasyā kalā na bhavate puna bodhicaryā || 20 ||

etāni prāpta vṛṣabhī varajñānabhūmim

ekakṣaṇena spharate diśatāḥ samantān |

jñānapraveśupagatā varabhijñaprāptā

yatha sāgare vahanu mārutayānaprāptaḥ || 21 ||

sābhogacittavigatāḥ sthitajñānakarma

vicinanti kṣetraprabhavaṁ vibhavasthitiṁ ca |

dhātuścatvāri vinibhāgagatāna tāṁśca

sūkṣmaṁ mahadgata vibhakti samosaranti || 22 ||

trisahasri sarvaparamāṇurajo taranti

catvāri dhātu jagakāyi vibhaktitaśca |

ratnā vibhaktiparamāṇu suvargatīṣu

bhinditva jñānaviṣayena gaṇentyaśeṣam || 23 ||

jñāne vibhāvitamanā vidu sarvakāyān

sve kāyi tatra upanenti jagārthahetoḥ |

trisahasra sarva ca spharitva vicitrarūpān

darśenti kāya vividhān tathanantaloke || 24 ||

sūryaṁ śaśiṁ ca vahni māruta antarīkṣe

svakamaṇḍalusya udake pratibhāsaprāptā |

jñānottame sthita tathācaladharmatāyāṁ

jaga śuddhaāśaya vidū pratibhāsaprāptā || 25 ||

yathaāśayaṁ jagata kāyavibhaktitāṁ ca

darśenti sarvapariṣe bhuvi sarvaloke |

vaśipratyayāśraya jinātmajaśrāvakānāṁ

darśenti te sugatakāya vibhūṣitāṅgān || 26 ||

sattvāṁśca kṣetra tatha karmavipāka kāyān

āryāśrayān vividhadharmajñānakāyān |

ākāśakāya vṛṣabhī samatāmupetaṁ

darśenti ṛddhi vividhān jagatoṣaṇārtham || 27 ||

vaśitā daśo vimalajñānavicāraprāptā

anuprāpta jñānakṛta maitrakṛpānukūlāḥ |

yāvacca sarvajinadharmamupādakarmā

trisaṁvaraiḥ susthitameka acalyakalpāḥ || 28 ||

ye cā balā jinasutāna daśa akṣobhyā

tehī upeta avibandhiya sarvamāraiḥ |

buddhairadhiṣṭhita namaskṛta śakrabrahmai-

statha vajrapāṇibalakaiḥ satatānubaddhāḥ || 29 ||

ima bhūmideśupagatā na guṇānamanto

no śakyate kṣayitu kalpasahasrakoṭyaiḥ |

te bhūya buddha niyutān samupāsayante

bhonto utapta yatha bhūṣaṇu rājamūrdhni || 30 ||

ima bhūmideśupagatā vidu bodhisattvā

mahabrahma bhonti sahasrādhipatī guṇāḍhyāḥ |

trayayānadeśana akṣobhyasaṁhāraprāptā

maitrāyanaḥ śubhaprabhā jagakleśaghātī || 31 ||

ekakṣaṇena daśakṣetraśataḥsahasrā

yāvā rajodhātu tattaka samādhyupenti |

paśyanti tattaka daśadiśi sattvasārān

bhūyo ataḥ praṇidhiśreṣṭha vyūha nekāḥ || 32 ||

saṁkṣepa eṣa nirdiṣṭo aṣṭamāyā jinātmajāḥ |

vistaraḥ kalpakoṭībhirna śakyaḥ sarva bhāṣitum || 33 ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4013

Links:
[1] http://dsbc.uwest.edu/node/3991