The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
abhidharmakoṣakārikā
prathamaṁ kośasthānam
om namo buddhāya
yaḥ sarvathāsarvahatāndhakāraḥ
saṁsārapaṅkājjagadujjahāra|
tasmai namaskṛtya yathārthaśāstre
śāstraṁ pravakṣyāmyabhidharmakośam||1||
prajñā'malā sānucarā'bhidharmaḥ
tatprāptaye yāpi ca yacca śāstram|
tasyārthato'smin samanupraveśāt
sa cā śrayo'syetyabhidharmakośam||2||
dharmāṇāṁ pravicayamantareṇa nāsti
kleśānāṁ yata upaśāntaye'bhyupāyaḥ|
kleśaiśca bhramati bhavārṇave'tra loka-
staddhetorata uditaḥ kilaiṣa śāstrā||3||
sāsravā'nāsravā dharmāḥ saṁskṛtā mārgavarjitāḥ|
sāsravāḥ āsravāsteṣu yasmātsamanuśerate||4||
anāsravā mārgasatyaṁ trividhaṁ cāpyasaṁskṛtam|
ākāśaṁ dvau nirodhau ca tatrākāśamanāvṛtiḥ||5||
pratisaṁkhyānirodho yo visaṁyogaḥ pṛthak pṛthak|
utpādātyantavighno'nyo nirodho'pratisaṁkhyayā||6||
te punaḥ saṁskṛtā dharmā rūpādiskandhapañcakam|
sa evādhvā kathāvastu saniḥsārāḥ savastukāḥ||7||
ye sāsravā upādānaskandhāste saraṇā api|
duḥkhaṁ samudayo loko dṛṣṭisthānaṁ bhavaśca te||8||
rūpaṁ pañcendriyāṇyarthāḥ pañcāvijñaptireva ca|
tadvijñānāśrayā rūpaprasādāścakṣurādayaḥ||9||
rūpaṁ dvidhā viṁśatidhā śabdastvaṣṭavidhaḥ rasaḥ|
ṣoḍhā caturvidho gandhaḥ spṛśyamekādaśātmakam||10||
vikṣiptācittakasyāpi yo'nubandhaḥ śubhāśubhaḥ|
mahābhūtānyupādāya sa hyavijñaptirucyate||11||
bhūtāni pṛthividhāturaptejovāyudhātavaḥ|
dhṛtyādikarmasaṁsiddhā kharasnehoṣṇateraṇāḥ||12||
pṛthivī varṇasaṁsthānamucyate lokasaṁjñayā|
āpastejaśca vāyustu dhātureva tathāpi ca||13||
indriyārthāsta eveṣṭā daśāyatanadhātavaḥ|
vedanā'nubhavaḥ saṁjñā nimittodgrahaṇātmikā||14||
caturbhyo'nye tu saṁskāraskandhaḥ ete punastrayaḥ|
dharmāyatanadhātvākhyāḥ sahāvijñaptyasaṁskṛtai||15||
vijñānaṁ prativijñaptiḥ mana āyatanaṁ ca tat|
dhātavaḥ sapta ca matāḥ ṣaḍ vijñānānyatho mahaḥ||16||
ṣaṇṇāmanantarātītaṁ vijñānaṁ yaddhi tanmanaḥ|
ṣaṣṭhāśrayaprasiddhayarthaṁ dhatavo'ṣṭādaśa smṛtāḥ||17||
sarvasaṁgraha ekena skandhenāyatanena ca
dhātunā ca svabhāvena parabhāvaviyogataḥ||18||
jātigocaravijñānasāmānyādekadhātutā|
dvitve'pi cakṣurādīnāṁ śobhārtha tu dvayobhdavaḥ||19||
rāśyāyadvāragotrārthāḥ skandhāyatanadhātavaḥ|
mohendriyarūcitraidhāttistraḥ skandhādideśanāḥ||20||
vivādamūlasaṁsārahetutvāt kramakāraṇāt|
caittebhyo vedanāsaṁjñe pṛthakskandhau niveśitau||21||
skandheṣva saṁskṛtaṁ noktamarthāyogāt kramaḥ punaḥ|
yathaudārikasaṁklesabhājanādyarthadhātutaḥ||22||
prāk pañca vārttamānārthyāt bhautikārthyāccatuṣṭayam|
dūrāśutaravṛttyā'nyat yathāsthānaṁ kramo'thavā||23||
viśeṣaṇārthaṁ prādhānyabdahudharmāgrasaṁgrahāt|
ekamāyatanaṁ rūpamekaṁ dharmākhyamucyate||24||
dharmaskandhasahasrāṇi yānyaśītiṁ jagau muniḥ|
tāni vāṅnāma vetyeṣāṁ rūpasaṁskārasaṁgrahaḥ||25||
śāstrapramāṇā ityeke skandhādīnāṁ kathaikaśaḥ|
caritapratipakṣastu dharmaskandho'nuvarṇitaḥ||26||
tathā'nye'pi yathāyogaṁ skandhāyatanadhātavaḥ|
pratipādyā yathokteṣu saṁpradhārya svalakṣaṇam||27||
chidramākāśadhātvākhyam ālokatamasī kila|
vijñānadhāturvijñānaṁ sāsravaṁ janmaniśrayāḥ||28||
sanidarśana eko'tra rūpaṁ sapratighā daśa|
rūpiṇaḥ avyākṛtā aṣṭau ta evārūpaśabdakāḥ||29||
tridhā'nye kāmadhātvāptāḥ sarve rūpe caturdaśa|
vinā gandharasaghrāṇajivhāvijñānadhātubhiḥ||30||
ārūpyāptā manodharmamanovijñānadhātavaḥ|
sāsravānāsravā ete trayaḥ śeṣāstu sāsravāḥ||31||
savitarkavicārā hi pañca vijñānadhātavaḥ|
antyāstrayastriprakārāḥ śeṣā ubhayavarjitāḥ||32||
nirūpaṇānusmaraṇavikalpenāvikalpakāḥ|
tau prajñāmānasī vyagrā smṛtiḥ sarvaiva mānasī||33||
sapta sālambanāścittadhātavaḥ ardhaṁ ca dharmataḥ|
navānupāttā te cāṣṭau śabdaśca anye nava dvidhā||34||
spraṣṭavyaṁ dvividhaṁ śeṣā rūpiṇo nava bhautikāḥ|
dharmadhātvekadeśaśca saṁcitā daśa rūpiṇaḥ||35||
chinatti chidyate caiva bāhyaṁ dhātu catuṣṭayam|
dahyate tulayatyevaṁ vivādo dagdhṛtulyayoḥ||36||
vipākajaupacayikāḥ pañcādhyātmaṁ vipākajaḥ|
na śabdaḥ apratighā aṣṭau naiḥṣyandika vipākajāḥ||37||
tridhā'nye dravyavānekaḥ kṣaṇikāḥ paścimāstrayaḥ|
cakṣurvijñānadhātvoḥ syāt pṛthak lābhaḥ sahāpi ca||38||
dvādaśādhyātmikāḥ hitvā rūpādīn dharmasaṁjñakaḥ|
sabhāgaḥ tatsabhāgāśca śeṣāḥ yo na svakarmakṛt||39||
daśa bhāvanayā heyāḥ pañca ca antyāstrayastridhā|
na dṛṣṭiheyamakliṣṭaṁ na rūpaṁ nāpyaṣaṣṭhajam||40||
cakṣuśca dharmadhātośca pradeśau dṛṣṭiḥ aṣṭadhā|
pañcavijñānasahajā dhīrna dṛṣṭiratīraṇāt||41||
cakṣuḥ paśyati rūpāṇi sabhāgaṁ na tadāśritam|
vijñānaṁ dṛśyate rūpaṁ na kilāntaritaṁ yataḥ||42||
ubhābhyāmapi cakṣurbhyāṁ paśyati vyaktadarśanāt|
cakṣuḥśrotramano'prāptaviṣayaṁ trayamanyathā||43||
tribhirghrāṇādibhistulyaviṣayagrahaṇaṁ matam|
caramasyāśrayo'tītaḥ pañcānāṁ sahajaśca taiḥ||44||
tadvikāravikāritvādāśrayāścakṣurādayaḥ|
ato'sādhāraṇatvāddhi vijñānaṁ tairnirucyate||45||
na kāyasyādharaṁ cakṣuḥ ūrdhvaṁ rūpaṁ na cakṣuṣaḥ|
vijñānaṁ ca asya rūpaṁ tu kāyasyobhe ca sarvataḥ||46||
tathā śrotraṁ trayāṇāṁ tu sarvameva svabhūmikam|
kāyavijñānamadharasvabhūmi aniyataṁ manaḥ||47||
pañca bāhyā divijñeyāḥ nityā dharmā asaṁskṛtāḥ|
dharmārdhamindriyaṁ ye ca dvādaśādhyātmikāḥ smṛtāḥ||48||
abhidharmakośabhāṣye dhātunirdeśo nāma
prathamaṁ kośasthānaṁ samāptamiti|
ye dharmā hetuprabhavā hetusteṣāṁ tathāgato hyavadat|
teṣāṁ ca yo nirodha evaṁvādī mahāśramaṇaḥ||
likhāpitamidaṁ śrīlāmāvākeneti|
dvitīyaṁ kośasthānam
caturṣvartheṣu pañcānāmādhipatyaṁ dvayoḥ kila|
caturṇṇāṁ pañcakāṣṭānāṁ saṁkleśavyavadānayoḥ||1||
svārthopalabdhyādhipatyāt sarvasya ca ṣaḍindriyam|
strītvapuṁstvādhipatyāttu kāyāt strīpuruṣendriye||2||
nikāyasthitisaṁkleśavyavadānādhipatyataḥ|
jīvitaṁ vedanāḥ pañca śraddhādyāścendriyaṁ matāḥ||3||
ājñāsyāmyākhyamājñākhyamājñātāvīndriyaṁ tathā|
uttarottarasaṁprāptinirvāṇādyādhipatyataḥ||4||
cittāśrayastadvikalpaḥ sthitiḥ saṁkleśa eva ca|
saṁbhāro vyavadānaṁ ca yāvatā tāvadindriyam||5||
pravṛtterāśrayotpattisthitipratyupabhogataḥ|
caturdaśa tathā'nyāni nivṛtterindriyāṇi vā||6||
duḥkhendriyamaśātā yā kāyikī vedanā sukham|
śātā dhyāne tṛtīye tu caitasī sā sukhendriyam||7||
anyatra sā saumanasyaṁ aśātā caitasī punaḥ|
daurmanasyamupekṣā tu madhyā ubhayī avikalpanāt||8||
dṛgbhāvanā'śaikṣapathe nava trīṇi amalaṁ trayam|
rūpīṇi jīvitaṁ duḥkhe sāsravāṇi dvidhā nava||9||
vipāko jīvitaṁ dvedhā dvādaśa antyāṣṭakādṛte|
daurmanasyācca tattvekaṁ savipākaṁ daśa dvidhā||10||
mano'nyavittiśraddhādīni aṣṭakaṁ kuśalaṁ dvidhā|
daurmanasyaṁ mano'nyā ca vittistredhā anyadekadhā||11||
kāmāptamamalaṁ hitvā rūpāptaṁ strīpumindriye|
duḥkhe ca hitvā ārūpyāptaṁ sukhe cāpohya rūpi ca||12||
manovittitrayaṁ tredhā dviheyā durmanaskatā|
nava bhavanayā pañca tvaheyānyapi na trayam||13||
kāmeṣvādau vipāko dve labhyate nopapādukaiḥ|
teḥ ṣaḍ vā sapta vā aṣṭau vā ṣaḍ rūpeṣu ekamuttare||14||
nirodhayatyuparamānnārūpye jīvitaṁ manaḥ|
upekṣāṁ caiva rūpe'ṣṭau kāme daśa navāṣṭau vā||15||
kramamṛtyau tu catvāri śubhe sarvatra pañca ca|
navāptirantyaphalayoḥ saptāṣṭanavabhirdvayoḥ||16||
ekādaśabhirarhattvamuktaṁ tvekasya saṁbhavāt|
upekṣajīvitamanoyukto'vaśyaṁ trayānvitaḥ||17||
caturbhiḥ sukhakāyābhyāṁ pañcabhiścakṣurādimān|
saumanasyī ca duḥkhī tu saptabhiḥ strīndriyādimān||18||
aṣṭābhiḥ ekādaśabhistvājñājñāte ndriyānvitaḥ|
ājñāsyāmīndriyopetastrayodaśabhiranvitaḥ||19||
sarvālpairniḥśubho'ṣṭābhirvinmanaḥkāyajīvitaiḥ|
yuktaḥ bālastathārūpye upekṣāyurmanaḥśubhaiḥ||20||
bahubhiryukta ekānnaviṁśatyā'malavarjitaiḥ|
dviliṅgaḥ āryo rāgī ekaliṅgadvayamalavarjitaiḥ||21||
kāme'ṣṭadravyako'śabdaḥ paramāṇuranindriyaḥ|
kāyendriyī navadravyaḥ daśadravyo'parendriyaḥ||22||
cittaṁ caittāḥ sahāvaśyaṁ sarva saṁskṛtalakṣaṇaiḥ|
prāptyā vā pañcadhā caittā mahābhūmyādibhedataḥ||23||
vedanā cetanā saṁjñā cchandaḥ sparśo matiḥ smṛtiḥ|
manaskāro'dhimokṣaśca samādhiḥ sarvacetasi||24||
śraddhā'pramādaḥ praśrabdhirupekṣā hrīrapatrapā|
mūladvayamahiṁsā ca vīryaṁ ca kuśale sadā||25||
mohaḥ pramādaḥ kauśīdyamāśraddhayaṁ styānamuddhavaḥ|
kliṣṭe sadaiva akuśale tvāhrīkyamanapatrapā||26||
krodhopanāhaśāṭhyerṣyāpradāsamrakṣamatsarāḥ|
māyāmadavihiṁsāśca parīttakleśabhūmikāḥ||27||
savitarkavicāratvāt kuśale kāmacetasi|
dvāṁviṁśatiścaitasikāḥ kaukṛtyamadhikaṁ kvacit||28||
āveṇike tvakuśale dṛṣṭiyukte ca viṁśatiḥ|
kleśaiścaturbhiḥ krodhādyaiḥ kaukṛtyenaikaviṁśatiḥ||29||
nivṛte'ṣṭādaśa anyatra dvādaśāvyākṛte matāḥ|
middhaṁ sarvāvirodhitvādyatra syādadhikaṁ hi tat||30||
kaukṛtyamiddhākuśalānyādye dhyāne na santyataḥ|
dhyānāntare vitarkaśca vicāraścāpyataḥ param||31||
ahrīragurutā avadye bhayādarśitva matrapā|
prema śraddhā gurutvaṁ hrīḥ te punaḥ kāmarūpayoḥ||33||
vitarkacārā vaudāryasūkṣmate māna unnatiḥ|
madaḥ svadharme raktasya paryādānaṁ tu cetasaḥ||33||
cittaṁ mano'tha vijñānamekārthaṁ cittacaitasāḥ|
sāśrayā lambanākārāḥ saṁprayuktāśca pañcadhā||34||
viprayuktāstu saṁskārāḥ prāptyaprāptī sabhāgatā|
āsaṁjñikaṁ samāpattī jīvitaṁ lakṣaṇāni ca||35||
nāmakāyādayaśceti prāptirlābhaḥ samanvayaḥ|
prāptyaprāptī svasaṁtāna patitānāṁ nirodhayoḥ||36||
traiyadhvikānāṁ trividhā śubhādīnāṁ śubhādikā|
svadhātukā tadāptānāṁ anāptānāṁ caturvidhā||37||
tridhā naśaikṣā'śaikṣāṇāṁ aheyānāṁ dvidhā matā|
avyākṛtāptiḥ sahajā abhijñānairmāṇikādṛte||38||
nivṛtasya ca rūpasya kāme rūpasya nāgrajā|
akliṣṭāvyākṛtā'prāptiḥ sā'tītājātayostridhā||39||
kāmādyāptāmalānāṁ ca mārgasyāprāptiriṣyate|
pṛthagjanatvam tatprāptibhūsaṁcārād vihīyate||40||
sabhāgatā sattvasāmyaṁ āsaṁjñikamasaṁjñiṣu|
nirodhaścittacaittānāṁ vipākaḥ te bṛhatphalāḥ||41||
tathā'saṁjñisamāpattiḥ dhyāne'ntye niḥsṛtīcchayā|
śubhā upapadyavedyaiva nāryasya ekādhvikāpyate||42||
nirodhākhyā tathaiveyaṁ vihārārthaṁ bhavāgrajā|
śubhā dvivedyā'niyatā ca āryasya āpyā prayogataḥ||43||
bodhilabhyā muneḥ na prāk catustriṁśatkṣaṇāptitaḥ|
kāmarūpāśraye bhūte nirodhākhyādito nṛṣu||44||
āyurjīvitam ādhāra ūṣmavijñāyorhi yaḥ|
lakṣaṇāni punarjātirjarā sthitiranityatā||45||
jātijātyādayasteṣāṁ te'ṣṭadharmaikavṛttayaḥ|
janyasya janikā jātirna hetupratyayairvinā||46||
nāmakāyādayaḥ saṁjñāvākyākṣarasamuktayaḥ|
kāmarūpāptasattvākhyā niḥṣyandāvyākṛtāḥ tathā||47||
sabhāgatā sā tu punarvipāko'pi āptayo dvidhā|
lakṣaṇāni ca niḥṣyandāḥ samāpattya samanvayāḥ||48||
kāraṇaṁ sahabhūścaiva sabhāgaḥ saṁprayuktakaḥ|
sarvatrago vipākākhyaḥ ṣaḍvidho heturiṣyate||49||
svato'nye kāraṇaṁ hetuḥ sahabhūrye mithaḥphalāḥ|
bhūtavaccittacittānuvartilakṣaṇalakṣyavat||50||
caittā dvau saṁvarau teṣāṁ cetaso lakṣaṇāni ca|
cittānuvarttinaḥ kālaphalādiśubhatādibhiḥ||51||
sabhāgahetuḥ sadṛśāḥ svanikāyabhuvaḥ agrajāḥ|
anyo'nyaṁ navabhūmistu mārgaḥ samaviśiṣṭayoḥ||52||
prayogajāstayoreva śrutacintāmayādikāḥ|
saṁprayuktakahetustu cittacaittāḥ samāśrayāḥ||53||
sarvatragākhyaḥ kliṣṭānāṁ svabhūmau pūrvasarvagāḥ|
vipākaheturaśubhāḥ kuśalāścaiva sāsravāḥ||54||
sarvatragaḥ sabhāgaśca dvayadhvagau tryadhvagāstrayaḥ|
saṁskṛtaṁ savisaṁyoga phalaṁ nāsaṁskṛtasya te||55||
vipākaphalamantyasya pūrvasyādhipataṁ phalam|
sabhāga sarvatragayorniṣyandaḥ pauruṣaṁ dvayoḥ||56||
vipāko'vyākṛto dharmaḥ sattvākhyaḥ vyākṛtodbhavaḥ|
niḥṣyando hetusadṛśaḥ visaṁyogaḥ kṣayo dhiyā||57||
yadvalājjāyate yattatphalaṁ puruṣakārajam|
apūrvaḥ saṁskṛtasyaiva saṁskṛto'dhipateḥ phalam||58||
varttamānāḥ phalaṁ pañca gṛṇhanti dvau prayacchataḥ|
varttamānābhyatītau dvau eko'tītaḥ prayacchati||59||
kliṣṭā vipākajāḥ śeṣāḥ prathamāryā yathākramam|
vipākaṁ sarvagaṁ hitvā tau sabhāgaṁ ca śeṣajāḥ||60||
cittacaitāḥ tathā'nye'pi saṁprayuktakavarjitāḥ|
catvāraḥ pratyayā uktāḥ hetvākhyaḥ pañca hetavaḥ||61||
cittacaittā acaramā utpannāḥ samanantaraḥ|
ālambanaṁ sarvadharmāḥ kāraṇākhyo'dhipaḥ smṛtaḥ||62||
nirudhyamāne kāritraṁ dvau hetū kurutaḥ trayaḥ|
jāyamāne tato'nyau tu pratyayau tadviparyayāt||63||
caturbhiścattacaittā hi samāpattidvayaṁ tribhiḥ|
dvābhyāmanye tu jāyante neśvarādeḥ kramādibhiḥ||64||
dvidhā bhūtāni taddhetuḥ bhautikasya tu pañcadhā|
tridhā bhautikamanyonyaṁ bhūtānāmekadhaiva tat||65||
kuśalākuśalaṁ kāme nivṛtānivṛtaṁ manaḥ|
rūpārūpyeṣvakuśalādanyatra anāsravaṁ dvidhā||66||
kāme nava śubhāccittāccittāni aṣṭābhya eva tat|
daśabhyo'kuśalaṁ tasmāccatvāri nivṛtaṁ tathā||67||
pañcabhyo'nivṛtaṁ tasmātsapta cittānyanantaram|
rūpe daśaikaṁ ca śubhāt navabhyastadanantaram||68||
aṣṭābhyo nivṛtaṁ tasmāt ṣaṭ tribhyo'nivṛtaṁ punaḥ|
tasmāt ṣaṭ evāmārūpye tasya nītiḥ śubhātpunaḥ||69||
nava cittāni tat ṣaṇṇāṁ nivṛtātsapta tattathā|
caturbhyaḥ śaikṣam asmāttu pañca aśaikṣaṁ tu pañcakāt||70||
tasmāccatvāri cittāni dvādaśaitāni viṁśatiḥ|
prāyogikopapattyāptaṁ śubhaṁ bhittvā triṣu dvidhā||71||
vipākajairyāpathikaśailpasthānikanairmitam|
caturdhā'vyākṛtaṁ kāme rūpe śilpavivarjitam||72||
kliṣṭe traidhātuke lābhaḥ ṣaṇṇāṁ ṣaṇṇāṁ dvayoḥ śubhe|
trayāṇāṁ rūpaje śaikṣe caturṇāṁ tasya śeṣite||73||
abhidharmakośe indriyanirddeśo nāma
dvitīyaṁ kośasthānaṁ
samāptamiti|
śrīlāmāvākasya
tṛtīyaṁ kośasthānam
oṁ namo buddhāya|
narakapretatiryañco manuṣyāḥ ṣaḍ divaukasaḥ|
kāmadhātuḥ sa narakadvīpabhedena viṁśatiḥ||1||
ūrdhvaṁ saptadaśasthāno rūpadhātuḥ pṛthak pṛthak|
dhyānaṁ tribhūmikaṁ tatra caturthaṁ tvaṣṭabhūmikam||2||
ārūpyadhāturasthānaḥ upapattyā caturvidhaḥ|
nikāyaṁ jīvitaṁ cātra niśritā cittasantatiḥ||3||
narakādisvanāmoktā gatayaḥ pañca teṣu tāḥ|
akliṣṭāvyākṛtā eva sattvākhyā nāntarābhavaḥ||4||
nānātvakāyasaṁjñāśca nānākāyaikasaṁjñinaḥ|
viparyayāccaikakāyasaṁjñāścārūpiṇasrayaḥ||5||
vijñānasthitayaḥ sapta śeṣaṁ tatparibhedavat|
bhavāgrāsaṁjñisattvāśca sattvāvāsā nava smṛtāḥ||6||
anicchāvasanānnānye catasraḥ sthitayaḥ punaḥ|
catvāraḥ sāsravāḥ skandhāḥ svabhūmāveva kevalam||7||
vijñānaṁ na sthitiḥ proktaṁ catuṣkoṭi tu saṁgrahe|
catasro yonayastatra sattvānāmaṇḍajādayaḥ||8||
caturdhā nara tiryañcaḥ nārakā upapādukāḥ|
antarābhavadevāśca pretā api jarāyujāḥ||9||
mṛtyupapattibhavayorantarā bhavatīha yaḥ|
gamyadeśānupetatvānnopapanno'ntarābhavaḥ||10||
vrīhisantānasādharmyādavicchinnabhavodbhavaḥ|
pratibimbamasiddhatvādasāmyāccānidarśanam||11||
sahaikatra dvayābhāvāt asantānād dvayodayāt|
kaṇṭhokteścāsti gandharvāt pañcokteḥ gatisūtrataḥ||12||
ekākṣepādasāvaiṣyatpūrvakālabhavākṛtiḥ|
sa punarmaraṇātpūrva upapattikṣaṇātparaḥ||13||
sajātiśuddhadivyākṣidṛśyaḥ karmarddhivegavān|
sakalākṣaḥ apratighavān anivartyaḥ sa gandhabhuk||14||
viparyastamatiryāti gatideśaṁ riraṁsayā|
gandhasthānābhikāmo'nyaḥ ūrdhvapādastu nārakaḥ||15||
saṁprajānan viśatyekaḥ tiṣṭhatyapyaparaḥ aparaḥ|
niṣkrāmatyapi sarvāṇi mūḍho'nyaḥ nityamaṇḍajaḥ||16||
garbhāvakrāntayastisraścakravarttisvayaṁbhuvām|
karmajñānobhayeṣāṁ vā viśadatvād yathākramam||17||
nātmāsti skandhamātraṁ tu kleśakarmābhisaṁskṛtam|
antarābhavasaṁtatyā kukṣimeti pradīpavat||18||
yathākṣepaṁ kramādvṛddhaḥ santānaḥ kleśakarmabhiḥ|
paralokaṁ punaryāti ityanādibhavacakrakam||19||
sa pratītyasamutpādo dvādaśāṅgastrikāṇḍakaḥ|
pūrvāparāntayordve dve madhye'ṣṭau paripūriṇaḥ||20||
pūrvakleśā daśā'vidyā saṁskārāḥ pūrvakarmaṇaḥ|
saṁdhiskandhāstu vijñānaṁ nāmarūpamataḥ param||21||
prāk ṣaḍāyatanotpādāt tatpūrvaṁ trikasaṁgamāt|
sparśaḥ prāksukhaduḥkhādikāraṇajñānaśaktitaḥ||22||
vittiḥ prāk maithunāt tṛṣṇā bhogamaithunarāgiṇaḥ|
upādānaṁ tu bhogānāṁ prāptaye paridhāvataḥ||23||
sa bhaviṣyat bhavaphalaṁ kurute karma tat bhavaḥ|
pratisaṁdhiḥ punarjātiḥ jarāmaraṇamā vidaḥ||24||
āvasthikaḥ kileṣṭo'yaṁ prādhānyā ttvaṅgakīrtanam|
pūrvāparāntamadhyeṣu saṁmohavinivṛttaye||25||
kleśāstrīṇi dvayaṁ karma sapta vastu phalaṁ tathā|
phalahetvabhisaṁkṣepo dvayormadhyānumānataḥ||26||
kleśāt kleśaḥ kriyā caiva tato vastu tataḥ punaḥ|
vastu kleśāśca jāyante bhavāṅgānāmayaṁ nayaḥ||27||
heturatra samutpādaḥ samutpannaḥ phalaṁ matam|
vidyāvipakṣo dharmo'nyo'vidyā'mitrānṛtādivat||28||
saṁyojanādivacanāt kuprajñā cenna darśanāt|
dṛṣṭestatsaṁprayuktatvāt prajñopakleśadeśanāt||29||
nāma tvarūpiṇaḥ skandhāḥ sparśāḥ ṣaṭ saṁnipātajāḥ|
pañcapratighasaṁsparśaḥ ṣaṣṭho'dhivacanāvhaya||30||
vidyāvidyetarasparśāḥ amalakliṣṭaśeṣitāḥ|
vyāpādānunayasparśau sukhavedyādayastrayaḥ||31||
tajjāḥ ṣaḍvedanāḥ pañca kāyikī caitasī parā|
punaścāṣṭādaśavidhā sā manopavicārataḥ||32||
kāme svālambanāḥ sarve rūpī dvādaśagocaraḥ|
trayāṇāmuttaraḥ dhyānadvaye dvādaśa kāmagāḥ||33||
svo'ṣṭālambanam ārūpyo dvayoḥ dhyānadvaye tu ṣaṭ|
kāmāḥ ṣaṇṇāṁ caturṇā svaḥ ekasyālambanaṁ paraḥ||34||
catvāro'rūpisāmante rūpagāḥ eka ūrdhvagaḥ|
eko maule svaviṣayaḥ sarve'ṣṭādaśa sāsravāḥ||35||
uktaṁ ca vakṣyate cānyat atra tu kleśā iṣyate|
bījavannāgavanmūlavṛkṣavattuṣavattathā||36||
tuṣitaṇḍulavat karma tathaivauṣadhi puṣpavat|
siddhānnapānavadvastu tasmin bhavacatuṣṭaye||37||
upapattibhavaḥ kliṣṭaḥ sarvakleśaiḥ svabhūmikaiḥ|
tridhā'nye traya ārūpye āhārasthitikaṁ jagat||38||
kavaḍīkāra āhāraḥ kāme tryāyatanātmakaḥ|
na rūpāyatanaṁ tena svākṣamuktānanugrahāt||39||
sparśaṁcetanāvijñā āhārāḥ sāsravāstriṣu|
manomayaḥ saṁbhavaiṣī gandharvaścāntarābhavaḥ||40||
nirvṛttiśca iha puṣṭyarthamāśrayāśritayordvayam|
dvayamanyabhavākṣepanivṛttyartha yathākramam||41||
chedasaṁdhāna vairāgyahānicyutyupapattayaḥ|
manovijñāna eveṣṭāḥ upekṣāyāṁ cyutodbhavau||42||
naikāgrācittayoretau nirvātyavyākṛtadvaye|
kramacyutau pādanābhihṛdayeṣu manaścyutiḥ||43||
adhonṛsuragājānāṁ marmacchedastvabādibhiḥ|
samyaṅ mithyātvaniyatā āryānantaryakāriṇaḥ||44||
tatra bhājanalokasya saṁniveśamuśantyadhaḥ|
lakṣaṣoḍaśakodvedhamasaṁkhyaṁ vāyumaṇḍalam||45||
apāmekādaśodvedhaṁ sahasrāṇi ca viṁśatiḥ|
aṣṭalakṣaucchrayaṁ paścāccheṣaṁ bhavati kāñcanam||46||
tiryak trīṇi sahasrāṇi sārdhaṁ śatacatuṣṭayam|
lakṣadvādaśakaṁ caiva jalakāñcanamaṇḍalam||47||
samantatastu triguṇaṁ tatra merūryugandharaḥ|
īśādhāraḥ khadirakaḥ sudarśanagiristathā||48||
aśvakarṇo vinitako nimindharagiriḥ tataḥ|
dvīpāḥ bahiścakravāḍaḥ sapta haimāḥ sa āyasaḥ||49||
catūratnamayo meruḥ jale'śītisahasrake|
magnāḥ ūrdhva jalāt merurbhūyo'śītisahasrakaḥ||50||
ardhārdhahāniraṣṭāsu samocchrāyaghanāśca te|
śītāḥ saptāntarāṇyeṣāṁ ādyāśītisahasrikā||51||
ābhyantaraḥ samudro'sau triguṇaḥ sa tu pārśvataḥ|
ardhārdhenāparāḥ śītāḥ śeṣaṁ bāhyo mahodadheḥ||52||
lakṣatrayaṁ sahasrāṇi viṁśatirdve ca tatra tu|
jambūdvīpo dvisāhasrastripārśvaḥ śakaṭākṛtiḥ||53||
sārdhatriyojanaṁ tvekaṁ prāgvideho'rdhacandravat|
pārśvatrayaṁ tathā'sya ekaṁ sārdhaṁ triśatayojanam||54||
godānīyaḥ sahasrāṇi sapta sārdhāni maṇḍalaḥ|
sārdhe dve madhyamasya aṣṭau caturasraḥ kuruḥ samaḥ||55||
dehā videhāḥ kuravaḥ kauravāścāmarāvarāḥ|
aṣṭau tadantaradvīpā gāṭhā uttaramantriṇaḥ||56||
ihottareṇa kīṭādri navakāddhimavān tataḥ|
pañcāśadvistṛtāyāmaṁ saro'rvāggandhamādanāt||57||
adhaḥ sahasrairviśatyā tanmātro'vīcirasya hi|
tadūrdhvaṁ sapta narakāḥ sarve'ṣṭau ṣoḍaśotsadāḥ||58||
kukūlaṁ kuṇapaṁ cātha kṣuramārgādikaṁ nadī|
teṣāṁ caturdiśaṁ śītā anye'ṣṭāvarvudādayaḥ||59||
ardhena meroścandrārkau pañcāśatsaikayojanau|
ardharātro 'staṁgamanaṁ madhyānha udayaḥ sakṛta||60||
prāvṛṇmāse dvitīye'ntyanavamyāṁ vardhate niśā|
hemantānāṁ caturthe tu hīyate aharviparyayāt||61||
lavaśo rātryaharvṛddhī dakṣiṇottarage ravau|
svacchāyayā'rkasāmīpyādvikalendusamīkṣaṇam||62||
pariṣaṇḍāścatasro'sya daśasāhasrikāntarāḥ|
ṣoḍaśāṣṭau sahasrāṇi catvāri dve ca nirgatāḥ||63||
karoṭapāṇayastāsu mālādhārāssadāmadāḥ|
mahārājikadevāśca parvateṣvapi saptasu||64||
merumūrdhni trayastriṁśāḥ sa cāśītisahasradik|
vidikṣu kūṭāścatvāra uṣitā vajrapāṇibhiḥ||65||
madhye sārdhadvisāhasrapārśvamadhyardhayojanam|
puraṁ sudarśanaṁ nāma haimaṁ citratalaṁ mṛdu||66||
sārdhadviśatapārśvo'tra vaijayantaḥ bahiḥ punaḥ|
taccaitrarathapāruṣyamiśranandanabhūṣitam||67||
viṁśatyantaritānyeṣāṁ subhūmīni caturdiśam|
pūrvottare pārijātaḥ sudharmā dakṣiṇāvare||68||
tata ūrdhva vimāneṣu devāḥ kāmabhujastu ṣaṭ|
dvaṁdvāliṁṅganapāṇyāptivasitekṣitamaithunāḥ||69||
pañcavarṣopamo yāvat daśavarṣopamaḥ śiśuḥ|
saṁbhavatyeṣu saṁpūrṇāḥ savastrāścaiva rūpiṇaḥ||70||
kāmopapattayastistraḥ kāmadevāḥ samānuṣāḥ|
sukhopapattayastistro navatridhyānabhūmayaḥ||71||
sthānāt sthānadadho yāvattāvadūrdhvaṁ tatastataḥ|
nordhva darśanamastyeṣāmanyatrarddhiparāśrayāt||72||
caturdvīpakacandrārkamerukāmadivaukasām|
brahmalokasahasraṁ ca sāhasraścūḍiko mataḥ||73||
tatsahasraṁ dvisāhasro lokadhātustu madhyamaḥ|
tatsahasraṁ trisāhasraḥ samasaṁvartasaṁbhavaḥ||74||
jāmbūdvīpāḥ pramāṇena catuḥsārdhatrihastakāḥ|
dviguṇottaravṛddhayā tu purvagodottarāvhayāḥ||75||
pādabṛddhayā tanuryāva tsārdhakrośo divaukasām|
kāmināṁ rūpiṇāṁ tvādau yojanārdhaṁ tataḥ param||76||
ardhārdhavṛddhi ūrdhva tu parīttābhebhya āśrayaḥ|
dviguṇadviguṇā hitvā'nabhrakebhya striyojanam||77||
sahasrāmāyuḥ kuruṣu dvayorardhārdhavarjitam|
ihāniyatam ante tu daśābdāḥ ādito'mitam||78||
nṛṇāṁ varṣāṇi pañcāśadahorātro divaukasām|
kāme'dharāṇāṁ tenāyuḥ pañcavarṣaśatāni tu||79||
dviguṇottaramurdhvānāmubhayaṁ rūpiṇāṁ punaḥ|
nāstyahorātramāyustu kalpaiḥ svāśrayasaṁmitaiḥ||80||
ārūpye viṁśatiḥ kalpasahasrāṇya dhikādhikam|
mahākalpaḥ parīttābhāt prabhṛtyadharmadhastataḥ||81||
kāmedevāyuṣā tulyā ahorātrā yathākramam|
saṁjīvādiṣu ṣaṭsu āyustaisteṣāṁ kāmadevavat||82||
ardhaṁ pratāpane avīcāvantaḥkalpaṁ paraṁ punaḥ|
kalpaṁ tiraścāṁ pretānāṁ māsānhā śatapañcakam||83||
vāhādvarṣaśatenaikatiloddhārakṣayāyuṣaḥ|
arvudā dviṁśatiguṇaprativṛddhayāyuṣaḥ pare||84||
kurubāhyo'ntarāmṛtyuḥ paramāṇvakṣarakṣaṇāḥ|
rūpanāmādhvaparyantāḥ paramāṇuraṇustathā||85||
lohāpśaśā vigocchidrarajolikṣāstadudbhavāḥ|
yavastathāṅgulīparva jñeyaṁ saptaguṇottaram||86||
caturviśatiraṅgulyo hasto hastacatuṣṭayam|
dhanuḥ pañcaśatānyeṣāṁ krośo raṇyaṁ ca tanmatam||87||
te'ṣṭau yojanamityāhuḥ viṁśaṁ kṣaṇaśataṁ punaḥ|
tatkṣaṇaḥ te punaḥ ṣaṣṭirlavaḥ triṁśad guṇottarāḥ||88||
trayo muhūrttāhorātramāsāḥ dvādaśamāsakaḥ|
saṁvatsaraḥ sonarātraḥ kalpo bahuvidhaḥ smṛtaḥ||89||
saṁvarttakalpo narakasaṁbhavāt bhājanakṣayaḥ|
vivartakalpaḥ prāgvāyoryāvannaraka saṁbhavaḥ||90||
antaḥ kalpo'mitāt yavaddaśavarṣāyuṣaḥ tataḥ|
utkarṣā apakarṣāśca kalpā aṣṭā daśāpare||91||
utkarṣa ekaḥ te'śītisahasrādyāvadāyuṣaḥ|
iti loko vivṛtto'yaṁ kalpāstiṣṭhati viṁśatim||92||
vivartate'tha saṁvṛtta āste saṁvartate samam|
te hyaśītirmahākalpaḥ tadasaṁkhyatrayodbhavam||93||
buddhatvam apakarṣe hi śatādyāvattadudbhavaḥ|
dvayoḥ pratyekabuddhānāṁ khaḍgaḥ kalpaśatānvayaḥ||94||
cakravartisamutpattirnādho'śītisahasrakāt|
suvarṇarūpyatāmrāyaścakriṇaḥ te'dharakramāt||95||
ekadvitricaturdvīpāḥ na ca dvau saha buddhavat|
pratyudyānasvayaṁyāna kalahāstrajitaḥ avadhāḥ||96||
deśasthottaptapūrṇatvairlakṣaṇātiśayo muneḥ|
prāgāsan rūpivat sattvāḥ rasarāgāttataḥ śanaiḥ||97||
ālasyātsaṁnidhiṁ kṛtvā sāgrahaiḥ kṣetrapo bhṛtaḥ|
tataḥ karmapathādhikyādapahrāse daśāyuṣaḥ||98||
kalpasya śastrarogābhyāṁ durbhikṣeṇa ca nirgamaḥ|
divasān sapta māsāṁśca varṣāṇi ca yathākramam||99||
saṁvartanyaḥ punastistro bhavantyagnyambuvāyubhiḥ|
dhyānatrayaṁ dvitīyādi śīrṣa tāsāṁ yathākramam||100||
tadapakṣālasādharmyāt na caturthe'styaniñjanāt|
na nityaṁ saha sattvena tadvimānodayavyayāt||101||
saptāgninā adbhirekā evaṁ gate'bhdiḥ saptake punaḥ|
tejasā saptakaḥ paścādvāyusaṁvartanī tataḥ||102||
abhidharmakośabhāṣye lokanirdeśo nāma
tṛtīyaṁ kośasthānam
samāptamiti|
śrīlāmāvākasya
yadatra puṇyam|
caturthaṁ kośasthānam
oṁ namo buddhāya|
karmajaṁ lokavaicitryaṁ cetanā tatkṛtaṁ ca tat|
cetanā mānasaṁ karma tajjaṁ vākkāyakarmaṇī||1||
te tu vijñaptyavijñaptī kāyavijñaptiriṣyate|
saṁsthānaṁ na gatiryasmātsaṁskṛtaṁ kṣaṇikaṁ vyayāt||2||
na kasyacidahetoḥ syāt hetuḥ syācca vināśakaḥ|
dvigrāhyaṁ syāt na cāṇau tat vāgvijñaptistu vāgdhvaniḥ||3||
trividhāmalarūpoktivṛddhayakurvatpathādibhiḥ|
kṣaṇādūrdhvamavijñaptiḥ kāmāptātītabhūtajā||4||
svāni bhūtānyupādāya kāyavākkarma sāsravam|
anāsravaṁ yatra jātaḥ avijñaptiranupāttikā||5||
naiḥṣyandikī ca sattvākhyā niṣyandopāttabhūtajā|
samādhijau pacayikānupāttābhinnabhūtajā||6||
nāvyākṛtāstyavijñaptiḥ tridhā'nvyat aśubhaṁ punaḥ|
kāme rūpe'pyavijñaptiḥ vijñaptiḥ savicārayoḥ||7||
kāme'pi nivṛtā nāsti samutthānamasadyataḥ|
paramārthaśubho mokṣaḥ svato mūlahyrapatrapāḥ||8||
saṁprayogeṇa tadyuktāḥ samutthā nāt kriyādayaḥ|
viparyayeṇākuśalaṁ paramāvyākṛte dhruve||9||
samutthānaṁ dvidhā hetutatkṣaṇotthānasaṁjñitam|
pravartakaṁ tayorādyaṁ dvitīyamanuvartakam||10||
pravartakaṁ dṛṣṭiheyaṁ vijñānam ubhayaṁ punaḥ|
mānasaṁ bhāvanāheyaṁ pañcakaṁ tvanuvartakam||11||
pravartake śubhādau hi syāttridhā'pyanuvartakam|
tulyaṁ muneḥ śubhaṁ yāvat nobhayaṁ tu vipākajam||12||
avijñaptistridhā jñeyā saṁvarāsaṁvaretarā|
saṁvaraḥ prātimokṣākhyo dhyānajo'nāsravastathā||13||
aṣṭadhā prātimokṣākhyaḥ dravyatastu caturvidhaḥ|
liṅgato nāmasaṁcārāt pṛthak te cāvirodhinaḥ||14||
pañcāṣṭadaśasarvebhyo varjyebhyo viratigrahāt|
upāsakopavāsasthaśramaṇoddeśabhikṣutā||15||
śīlaṁ sucaritaṁ karma saṁvaraścocyate punaḥ|
ādye vijñaptyavijñapto prātimokṣakriyāpathaḥ||16||
prātimokṣānvitā aṣṭau dhyānajena tadanvitaḥ|
anāsraveṇāryasattvāḥ antyau cittānuvartinau||17||
anāgamye prahāṇākhyau tāvānantaryamārgajau|
saṁprajñānasmṛtī dve tu manaindriyasaṁvarau||18||
prātimokṣasthito nityamatyāgā dvartamānayā|
avijñaptyā'nvitaḥ pūrvāt kṣaṇādūrdhvamatītayā||19||
tathaivāsaṁvarastho'pi dhyānasaṁvaravān sadā|
atītājātayā āryastu prathame nābhyatītayā||20||
samāhītāryamārgasthau tau yuktau vartamānayā|
madhyasthasyāsti cedādau madhyayā ūrdhvaṁ dvikālayā||21||
asaṁvarasthaḥ śubhayā'śubhayā saṁvare sthitaḥ|
avijñaptyānvito yāvat prasādakleśavegavān||22||
vijñaptyā tu punaḥ sarve kurvanto madhyayānvitāḥ|
atītayā kṣaṇādūrdhvamātyāgāt nāstyajātayā||23||
nivṛtānivṛtābhyāṁ ca nātītābhyāṁ samanvitaḥ|
asaṁvaro duścaritaṁ dauḥśīlyaṁ karma tatpathaḥ||24||
vijñaptyaivānvitaḥ kurvanmadhyastho mṛducetanaḥ|
tyaktānutpannavijñaptiravijñaptyāryapudgalaḥ||25||
dhyānajo dhyānabhūmyaiva labhyate anāsravastayā|
āryayā prātimokṣākhyaḥ paravijñapanādibhiḥ||26||
yāvajjīvaṁ samādānamahorātraṁ ca saṁvṛteḥ|
nāsaṁvaro'styahorātraṁ na kilaivaṁ pragṛhyate||27||
kālyaṁ grāhyo'nyato nīcaiḥ sthitenoktānuvāditā|
upavāsaḥ samagrāṅgo nirbhūṣeṇāniśākṣayāt||28||
śīlāṅgānyapramādāṅgaṁ vratāṅgāni yathākramam|
catvāryekaṁ tathā trīṇi smṛtināśo madaśca taiḥ||29||
anyasyāpyupavāso'sti śaraṇaṁ tvagatasya na|
upāsakatvopagamātsaṁvṛt uktistu bhikṣuvat||30||
sarve cet saṁvṛtā ekadeśakāryādayaḥ katham|
tatpalanāt kila proktāḥ mṛdvāditvaṁ yathā manaḥ||31||
buddhasaṁghakarāndharmānaśaikṣānubhayāṁśca saḥ|
nirvāṇaṁ ceti śaraṇaṁ yo yāti śaraṇatrayam||32||
mithyācārātigarhyatvātsaukaryādākriyāptitaḥ|
yathābhyupagamaṁ lābhaḥ saṁvarasya na saṁtate||33||
mṛṣāvādaprasaṅgācca sarvaśikṣāvyatikrame|
pratikṣepaṇasāvadyānmadyādeva anyuguptaye||34||
sarvobhayebhyaḥ kāmāpto vartamānebhya āpyate|
maulebhyaḥ sarvakālebhyo dhyānānāsrava saṁvarau||35||
saṁvaraḥ sarvasattvebhyo vibhāṣā tvaṅgakāraṇaiḥ|
asaṁvarastu sarvebhyaḥ sarvāṅgebhyo na kāraṇaiḥ||36||
asaṁvarasya kriyayā lābho'bhyupagamena vā|
śeṣāvijñaptilābhastu kṣetrādānādarehanāt||37||
prātimokṣadamatyāgaḥ śikṣānikṣepaṇāccyuteḥ|
ubhayavyañjanotpattermūlacchedānniśātyayāt||38||
patanīyena cetyeke saddharmāntadhito'pare|
dhanarṇavattu kāśmīrairāpannasyeṣyate dvayam||39||
bhūmisaṁcārahānibhyāṁ dhyānāptaṁ tyajyate śubham|
tathārūpyāptamāryaṁ tu phalāptyuttaptihānibhiḥ||40||
asaṁvaraḥ saṁvarāptimṛtyudvivyañjanodayaiḥ|
vegādānakriyārthāyurmūlacchedaistu madhyamā||41||
kāmāptaṁ kuśalārūpaṁ mūlacchedordhvajanmataḥ|
pratipakṣodayāt kliṣṭamarūpaṁ tu vihīyate||42||
nṛṇāmasaṁvaro hitvā śaṇḍha paṇḍadvidhākṛtīn|
kurūṁśca saṁvaro'pyevaṁ devānāṁ ca nṛṇāṁ trayaḥ||43||
kāmarūpajadevānāṁ dhyānajaḥ anāsravaḥ punaḥ|
dhyānāntarāsaṁjñisattvavarjyānāmapyarūpiṇām||44||
kṣemākṣemetaratkarma kuśalākuśaletarat|
puṇyāpuṇyamaniñjaṁ ca sukhevedyādi ca trayam||45||
kāmadhātau śubhaṁ karma puṇyamāneñjamūrdhvajam|
tadbhūmiṣu yataḥ karmavipākaṁ prati neñjati||46||
sukhavedyaṁ śubhaṁ dhyānādātṛtīyāt ataḥ param|
aduḥkhāsukhavedyaṁ tu duḥkhavedyamihāśubham||47||
adho'pi madhyamastyeke dhyānāntaravipākataḥ|
apūrvācaramaḥ pākastrayāṇāṁ ceṣyate yataḥ||48||
svabhāvasaṁprayogābhyāmālambanavipākataḥ|
saṁmukhībhāvataśceti pañcadhā vedanīyatā||49||
niyatāniyataṁ tacca niyataṁ trividhaṁ punaḥ|
dṛṣṭadharmādivedyatvāt pañcadhā karma kecana||50||
catuṣkoṭikamityanye nikāyākṣepaṇaṁ tribhiḥ|
sarvatra caturākṣepaḥ śubhasya narake tridhā||51||
yadviraktaḥ sthiro bālastatra notpadyavedyakṛt|
nānyavedyakṛdapyāryaḥ kāme'gre vā'sthiro'pi na||52||
dvāviṁśatividhaṁ kāmeṣvākṣipatyantarābhavaḥ|
dṛṣṭadharmaphalaṁ tacca nikāyo hyeka eva saḥ||53||
tīvrakleśaprasādena sātatyena ca yatkṛtam|
guṇakṣetre ca niyataṁ tatpitrorghātakaṁ ca yat||54||
dṛṣṭadharmaphalaṁ karma kṣetrāśayaviśeṣataḥ|
tadbhūmyatyantavairāgyāt vipāke niyataṁ hi yat||55||
ye nirodhāraṇāmaitrīdarśanārhatphalotthitāḥ|
teṣu kārāpakārāsya phalaṁ sadyo'nubhūyate||56||
kuśalasyāvitarkasya karmaṇo vedanā matā|
vipākaścaitasikyeva kāyikyevāśubhasya tu||57||
cittakṣepo manaścitte sa ca karmavipākajaḥ|
bhayopaghātavaiṣamyaśokaiśca akurukāminām||58||
vaṅkadoṣakaṣāyoktiḥ śāṭhyadveṣajarāgaje|
kṛṣṇaśuklādibhedena punaḥ karma caturvidham||59||
aśubhaṁ rūpakāmāptaṁ śubhaṁ caiva yathākramam|
kṛṣṇaśuklobhayaṁ karma tatkṣayāya nirāsravam||60||
dharmakṣāntiṣu vairāgye cānantaryapathāṣṭake|
yā cetanā dvādaśadhā karma kṛṣṇakṣayāya tat||61||
navame cetanā yā sā kṛṣṇaśuklakṣayāya ca|
śuklasya dhyānavairāgyeṣvantyānantaryamārgajā||62||
anye narakavedyānyakāmavedyaṁ dvayaṁ viduḥ|
dṛgdheyaṁ kṛṣṇamanye anyatkṛṣṇaśuklaṁ tu kāmajam||63||
aśaikṣaṁ kāyavākkarma manaścaiva yathākramam|
maunatrayam tridhā śaucaṁ sarva sucaritatrayam||64||
aśubhaṁ kāyakarmādi mataṁ duścarita trayam|
akarmāpi tvabhidhyādimanoduścaritaṁ tridhā||65||
viparyayātsucaritam tadaudārikasaṁgrahāt|
daśa karmapathā uktā yathāyogaṁ śubhāśubhāḥ||66||
aśubhāḥ ṣaḍavijñaptiḥ dvidhaikaḥ te'pi kurvataḥ|
dvividhāḥ sapta kuśalāḥ avijñaptiḥ samādhijāḥ||67||
sāmantakāstu vijñaptiḥ avijñaptirbhavenna vā|
viparyayeṇa pṛṣṭhāni prayogastu trimūlajaḥ||68||
tadanantarasaṁbhūterabhidhyādyāstrimūlajāḥ|
kuśalāḥ saprayogāntā alobhadveṣamohajāḥ||69||
vadhavyāpādapāruṣyaniṣṭhā dveṣeṇa lobhataḥ|
parastrīgamanābhidhyā'dattādānasamāpanam||70||
mithyādṛṣṭestu mohena śeṣāṇāṁ tribhiriṣyate|
sattvabhogāvadhiṣṭhānaṁ nāmarūpaṁ ca nāma ca||71||
samaṁ prāk ca mṛtasyāsti na maulaḥ anyāśrayodayāt|
senādiṣvekakāryatvāt sarve karttṛvadanvitāḥ||72||
prāṇātipātaḥ saṁcintya parasyābhrāntimāraṇam|
adattādānamanyasvasvīkriyā balacauryataḥ||73||
agamyagamanaṁ kāmamithyācāraścaturvidhaḥ|
anyathāsaṁjñino vākyamarthābhijñe mṛṣāvacaḥ||74||
cakṣuḥ śrotamanaścittairanubhūtaṁ tribhiśca yat|
taddaṣṭaśrutavijñātaṁ mataṁ coktaṁ yathākramam||75||
paiśunyaṁ kliṣṭacittasya vacanaṁ parabhedane|
pārūṣyamapriyaṁ sarva kliṣṭaṁ bhinna pralāpitā||76||
ato'nyat kliṣṭamityanye lapanāgītanāṭyavat|
kuśāstavacca abhidhyā tu parasvaviṣamaspṛhā||77||
vyāpādaḥ sattvavidveṣaḥ nāstidṛṣṭiḥ śubhāśubhe|
mithyādṛṣṭiḥ trayo hyatra panthānaḥ sapta karma ca ||78||
mūlacchedastvasaddṛṣṭayā kāmāptotpattilābhinām|
phalahetvapavādinyā sarvathā kramaśaḥ nṛṣu||79||
chinatti strī pumān dṛṣṭicaritaḥ so'samanvayaḥ|
saṁdhiḥ kāṅkṣāstidṛṣṭibhyāṁ nehānantaryakāriṇaḥ||80||
yugapadyāvadaṣṭābhiraśubhaiḥ saha vartate|
cetanā daśabhiryāvacchubhaiḥ naikāṣṭapañcabhiḥ||81||
bhinnapralāpapārūṣyavyāpādā narake dvidhā|
samanvāgamato'bhidhyāmithyādṛṣṭī kurau trayaḥ||82||
saptamaḥ svayamapyatra kāme'nyatra daśāśubhāḥ|
śubhāstrayastu sarvatra saṁmukhībhāvalābhataḥ||83||
ārūpyāsaṁjñisattveṣu lābhataḥ sapta śeṣite|
saṁmukhībhāvataścāpi hitvā sanarakān kurūn||84||
sarve'dhipatiniṣyandavipākaphaladā matāḥ|
duḥkhanānmāraṇādojonāśanāttrividhaṁ phalam||85||
lobhajaṁ kāyavākkarma mithyājīvaḥ pṛthak kṛtaḥ|
duḥśodhatvāt pariṣkāralobhotthaṁ cet na sūtrataḥ||86||
prahāṇamārge samale saphalaṁ karma pañcabhiḥ|
caturbhiramale anyacca sāsravaṁ yacchubhāśubham||87||
anāsravaṁ punaḥ śeṣaṁ tribhiravyākṛtaṁ ca yat|
catvāri dve tathā trīṇi kuśalasya śubhādayaḥ||88||
aśubhasya śubhādyā dve trīṇi catvāryanukramam|
avyākṛtasya dve trīṇi trīṇī caite śubhādayaḥ||89||
sarve'tītasya catvāri madhyamasyāpyanāgatāḥ|
madhyamā dve ajātasya phalāni trīṇyanāgatāḥ||90||
svabhūmidharmāścatvāri trīṇi dve vā'nyabhūmikāḥ|
śaikṣasya trīṇi śaikṣādyāḥ aśaikṣasya tu karmaṇaḥ||91||
dharmāḥ śaikṣādikā ekaṁ phalaṁ trīṇyapi ca dvayam|
tābhyāmanyasya śaikṣādyā dve dve pañca phalāni ca||92||
trīṇi catvāri caikaṁ ca dṛggheyasya tadādayaḥ|
te dve catvāryatha trīṇi bhāvanāheyakarmaṇaḥ||93||
apraheyasya te tvekaṁ dve catvāri yathākramam|
ayogavihitaṁ kliṣṭaṁ vidhibhraṣṭaṁ ca kecana||94||
ekaṁ janmākṣipatyekam anekaṁ paripūrakam|
nākṣepike samāpattī acitte prāptayo na ca||95||
ānantaryāṇi karmāṇi tīvrakleśo'tha durgatiḥ|
kauravāsaṁjñittvāśca matamāvaraṇatrayam||96||
triṣu dvipeṣvānantarya śaṇḍhā dīnāṁ tu neṣyate|
alpopakārālajjitvāt śeṣe gatiṣu pañcasu||97||
saṁghabhedastvasāmagrīsvabhāvo viprayuktakaḥ|
akliṣṭāvyākṛto dharmaḥ saṁghastena samanvitaḥ||98||
tadavadya mṛṣāvādastena bhettā samanvitaḥ|
avīcau pacyate kalpam adhikairadhikā rujaḥ||99||
bhikṣurdṛk carito vṛttī bhinatti anyatra bāliśān|
śāstṛmārgāntarakṣāntau bhinnaḥ na vivasatyasau||100||
cakrabhedaḥ sa ca mataḥ jambūdvīpe navādibhiḥ|
karmabhedastriṣu dvipeṣu aṣṭabhiradhikaiśca saḥ||101||
ādāvante'rbudāt pūrvaṁ yugāccoparate munau|
sīmāyāṁ cāpyabaddhāyāṁ cakrabhedo na jāyate||102||
upakāriguṇakṣetranirākṛtivipādanāt|
vyañjanāntarito'pi syāt mātā yacchoṇitobhdavaḥ||103||
buddhe na tāḍanecchasya prahārānnordhvamarhati|
nānantaryaprayuktasya vairāgyaphalasaṁbhavaḥ||104||
saṁghabhede mṛṣāvādo mahāvadyatamo mataḥ|
bhavāgracetanā loke mahāphalatamā śubhe||105||
dūṣaṇaṁ māturarhantyā niyatisthasya māraṇam|
bodhisattvasya śaikṣasya saṁghāyadvārahārikā||106||
ānantaryasabhāgāni pañcamaṁ stūpabhedanam|
kṣāntyanāgāmitārhattvaprāptau karmātivighnakṛt||107||
bodhisattvaḥ kuto yāvat yato lakṣaṇa karmakṛt|
sugatiḥ kulajo'vyakṣaḥ pumān jātismaro'nivṛt||108||
jambūdvīpe pumāneva saṁmukhaṁ buddhacetanaḥ|
cintāmayaṁ kalpaśate śeṣa ākṣipate hi tat||109||
ekaikaṁ puṇyaśatajam asaṁkhyeyatrayāntyajāḥ|
vipaśyī dīpakṛdatnaśikhī śākyamuniḥ purā||110||
sarvatra sarva dadataḥ kārūṇyāddānapūraṇam|
aṅgacchede'pyakopāttu rāgiṇaḥ kṣāntiśīlayoḥ||111||
tiṣyastotreṇa vīryasya dhīsamādhyoranantaram|
puṇyaṁ kriyā'tha tadvastu trayaṁ karmapathā yathā||112||
dīyate yena taddānaṁ pūjānugrahakāmyayā|
kāyavākkarma sotthānaṁ mahābhogyaphalaṁ ca tat||113||
svaparārthobhayārthāya nobhayārthāya dīyate|
tadviśeṣaḥ punardātṛvastukṣetraviśeṣataḥ||114||
dātā viśiṣṭaḥ śraddhādyaiḥ satkṛtyādi dadāti ataḥ|
satkārodārarucitā kālānācchedyalābhitā||115||
varṇādisampadā vastu surūpatvaṁ yaśasvi vā|
priyatā sukumārartusukhasparśāṅgatā tataḥ||116||
gatiduḥkhopakāritvaguṇaiḥ kṣetraṁ viśiṣyate|
agraṁ muktasya muktāya bodhisattvasya ca aṣṭamam||117||
mātṛpitṛglānadhārmakathikebhyo'ntyajanmane|
bodhisattvāya cāmeyā anāryebhyo'pi dakṣiṇā||118||
pṛṣṭhaṁ kṣetramadhiṣṭhānaṁ prayogaścetanāśayaḥ|
eṣāṁ mṛdvadhimātratvāt karmamṛdvadhimātratā||119||
saṁcetanasamāptibhyāṁ niṣkraukṛtya vipakṣataḥ|
parivārādvipākācca karmopacittamucyate||120||
caitye tyāgānvayaṁ puṇyaṁ maitryādivadagṛṇhati|
kukṣetre'pīṣṭaphalatā phalabījāviparyayāt||121||
dauḥśīlyamaśubhaṁ rūpaṁ śīlaṁ tadviratiḥ dvidhā|
pratikṣiptācca buddhena viśuddhaṁ tu caturguṇam||122||
dauḥśīlyataddhetvahataṁ tadvipakṣaśamāśritam|
samāhitaṁ tu kuśalaṁ bhāvanā cittavāsanāt||123||
svargāya śīlaṁ prādhānyāt visaṁyogāya bhāvanā|
caturṇāṁ brāhmapuṇyatvaṁ kalpaṁ svargeṣu modanāt||124||
dharmadānaṁ yathābhūta sūtrādyakliṣṭadeśanā|
puṇyanirvāṇanirvedhabhāgīyaṁ kuśalaṁ tridhā||125||
yogapravartitaṁ karma sasamutthāpakaṁ tridhā|
lipimudre sagaṇanaṁ kāvyaṁ saṁkhyā yathākramam||126||
sāvadyā nivṛtā hīnāḥ kliṣṭāḥ dharmāḥ śubhāmalāḥ|
praṇītāḥ saṁskṛtaśubhā sevyāḥ mokṣastvanuttaraḥ||127||
abhidharmakośe karmanirddeśo nāma
caturtha kośasthānamiti||
pañcamaṁ kośasthānam
om namo buddhāya
mūlaṁ bhavasyānuśayāḥ ṣaḍrāgaḥ pratighastathā|
māno'vidyā ca dṛṣṭiśca vicikitsā ca te punaḥ||1||
ṣaḍrāgabhedātsaptoktāḥ bhavarāgo dvidhātujaḥ|
antarmukhatvāttanmokṣasaṁjñāvyāvṛttaye kṛtaḥ||2||
dṛṣṭayaḥ pañca satkāyamithyāntagrahadṛṣṭayaḥ|
dṛṣṭiśīlavrataparāmarśāviti punardaśaḥ||3||
daśaite saptāsaptāṣṭau tridvidṛṣṭivivarjitāḥ|
yathākramaṁ prahīyante kāme duḥkhādidarśanaiḥ||4||
catvāro bhāvanāheyāḥ ta evāpratighāḥ punaḥ|
rūpadhātau tathārūpye ityaṣṭānavatirmatāḥ||5||
bhavāgrajāḥ kṣāntivadhya dṛggheyā eva śeṣajāḥ|
dṛgbhāvanābhyām akṣāntivadhyā bhāvanayaiva tu||6||
ātmātmīyadhruvocchedanāstihīnā gradṝṣṭayaḥ|
ahetvamārge taddṛṣṭiretāstāḥ pañca dṛṣṭayaḥ||7||
īśvarādiṣu nityātmaviparyāsāt pravartate|
kāraṇābhiniveśo'to dūḥkhadṛggheya eva saḥ||8||
dṛṣṭitrayādviparyāsacatuṣkaṁ viparītataḥ|
nitīraṇāt samāropāt saṁjñācitte tu tadvaśāt||9||
sapta mānāḥ navavidhāstribhyaḥ dṛgbhāvanākṣayāḥ|
vadhādiparyavasthānaṁ heyaṁ bhāvanayā tathā||10||
vibhavecchā na cāryasya saṁbhavanti vidhādayaḥ|
nāsmitā dṛṣṭipuṣṭatvāt kaukṛtyaṁ nāpi cāśubham||11||
sarvatragā duḥkhahetudṛggheyā dṛṣṭayastathā|
vimatiḥ saha tābhiśca yā'vidyā'veṇikī ca yā||12||
navordhvālambanā eṣāṁ dṛṣṭidvayavivarjitāḥ|
prāptivarjyāḥ sahabhuvo ye'pyebhiste'pi sarvagāḥ||13||
mithyādṛgvimatī tābhyāṁ yuktā'vidyā'tha kevalā|
nirodhamārgadṛggheyāḥ ṣaḍanāsravagocarāḥ||14||
svabhūmyuparamo mārgaḥ ṣaḍbhūminavabhūmikaḥ|
tadgocarāṇāṁ viṣayo mārgo hyanyo'nyahetukaḥ||15||
na rāgastasya varjyatvāt na dveṣo'napakārataḥ|
na māno na parāmarśau śāntaśuddhyagrabhāvataḥ||16||
sarvatragā anuśayāḥ sakalāmanuśerate|
svabhūmimālambanataḥ svanikāyamasarvagāḥ||17||
nānāsravordhvaviṣayāḥ asvīkārādvipakṣataḥ|
yena yaḥ saṁprayuktastu sa tasmin saṁprayogataḥ||18||
ūrdhvamavyākṛtāḥ sarve kāme satkāyadarśanam|
antagrāhaḥ sahābhyāṁ ca mohaḥ śeṣāstvihāśubhāḥ||19||
kāme'kuśalamūlāni rāgapratighamūḍhayaḥ|
trīṇyakuśalamūlāni tṛṣṇā'vidyā matiśca sā||20||
dvidhordhvavṛtternāto'nyau catvāryeveti bāhyakāḥ|
tṛṣṇādṛṅmānamohāste dhyāyitritvādavidyayā||21||
ekāṁśato vyākaraṇaṁ vibhajya paripṛcchya ca|
sthāpyaṁ ca maraṇotpatti viśiṣṭātmā'nyatādivat||22||
rāgapratighamānaiḥ syadatītapratyupasthitaiḥ|
yatrotpannā'prahīṇāste tasmin vastuni saṁyutaḥ||23||
sarvatrānāgatairebhirmānasaiḥ svādhvike paraiḥ|
ajaiḥ sarvatra śeṣaistu sarvaiḥ sarvatra saṁyutaḥ||24||
sarvakālāstitā uktatvāt dvayāt sadviṣayāt phalāt|
tadastivādāt sarvāstivādā iṣṭāḥ caturvidhāḥ||25||
te bhāvalakṣaṇāvasthā'nyathā'nyathikasaṁjñitāḥ|
tṛtīyaḥ śobhanaḥ adhvānaḥ kāritreṇa vyavasthitāḥ||26||
kiṁ vighnaṁ tatkathaṁ nānyat adhvāyogaḥ tathā sataḥ|
ajātanaṣṭatā kena gambhīrā khalu dharmatā||27||
prahīṇe duḥkhadṛggheye saṁyuktaḥ śeṣasarvagaiḥ|
prāk prahīṇe prakare ca śeṣaistadviṣayairmalaiḥ||28||
duḥkhahetudṛgabhyāsapraheyāḥ kāmadhātujāḥ|
svakatrayaikarūpāptāmalavijñānagocarāḥ||29||
svakādharatrayordhvaikāmalānāṁ rūpadhātujāḥ|
ārūpyajāstridhātvātpatrayānāsravagocarāḥ||30||
nirodhamārgadṛggheyāḥ sarve svādhikagocarāḥ|
anāsravāstridhātvantyatrayānāsravagocarāḥ||31||
dvidhā sānuśayaṁ kliṣṭamakliṣṭamanuśāyakaiḥ|
mohākāṅkṣā tato mithyādṛṣṭiḥ satkāyadṛktataḥ||32||
tato'ntagrahaṇaṁ tasmācchīlāmarśaḥ tato dṛśaḥ|
rāgaḥ svadṛṣṭau mānaśca dveṣo'nyatra ityanukramaḥ||33||
aprahīṇādanuśayādviṣayāt pratyupasthitāt|
ayoniśo manaskārāt kleśaḥ saṁpūrṇakāraṇaḥ||34||
kāme saparyavasthānāḥ kleśāḥ kāmasravo vinā|
mohena anuśayā eva rūpārūpye bhavāsravaḥ||35||
avyākṛtāntarmukhā hi te samāhitabhūmikāḥ|
ata ekīkṛtāḥ mūlamavidyetyāsravaḥ pṛthak||36||
tathaughayogā dṛṣṭīnāṁ pṛthagbhāvastu pāṭavāt|
nāsraveṣvasahāyānāṁ na kilāsyānukūlatā||37||
yathoktā eva sā'vidyā dvidhā dṛṣṭivivecanāt|
upādānāni avidyā tu grāhikā ne ti miśritā||38||
aṇavo'nugatāścaite dvidhā cāpyanuśerate|
anubadhnanti yasmācca tasmādanuśayāḥ smṛtāḥ||39||
āsayantyāsravantyete haranti śleṣayantyatha|
upagṛhṇanti cetyeṣāmāsravādiniruktayaḥ||40||
saṁyojanādibhedena punaste pañcadhoditāḥ|
dravyāmarśana sāmānyaddṛṣṭī saṁyojanāntaram||41||
ekāntākuśalaṁ yasmāt svatantraṁ cobhayaṁ yataḥ|
īrṣyāmātsaryameṣūktaṁ pṛthak saṁyojanadvayam||42||
pañcadhā'varabhāgīyaṁ dvābhyāṁ kāmānatikramaḥ|
tribhistu punarāvṛttiḥ mukhamūlagrahāttrayam||43||
agantukāmatāmārgavibhramo mārgasaṁśayaḥ|
ityantarāyā mokṣasya gamane'tastrideśanā||44||
pañcadhaivordhvabhāgīyaṁ dvau rāgau rūpyarūpijau|
auddhatyamānamohāśca vidvaśād bandhanatrayam||45||
ye'pyanye caitasāḥ kliṣṭāḥ saṁskāraskandhasaṁjñitāḥ|
kleśebhyaste'pyupakleśāste tu na kleśasaṁjñitāḥ||46||
āhrīkyamanapatrapyamīrṣyāmātsaryamuddhavaḥ|
kaukṛtyaṁ styānamiddhaṁ ca paryavasthānamaṣṭadhā||47||
krodhamrakṣau ca rāgotthā āhrīkyauddhatyamatsarāḥ|
mrakṣe vivādaḥ avidyātaḥ styānamiddhānapatrapāḥ||48||
kaukṛtyaṁ vicikitsātaḥ kodherṣye pratighānvaye|
anye ca ṣaṭkleśamalāḥ māyā śāṭhyaṁ madastathā||49||
pradāśa upanāhaśca vihiṁsā ceti rāgajau|
māyāmadau pratighaje upanāhavihiṁsane||50||
dṛṣṭyāmarśāt pradāśastu śāṭhyaṁ dṛṣṭisamutthitam|
tatrāhrīkyānapatrāpyastyānāmiddhoddhavā dvidhā||51||
tadanye bhāvanāheyāḥ svatantrāśca tathā malāḥ|
kāme'śubhāḥ trayo dvidhā pareṇāvyākṛtāstataḥ||52||
māyā śāṭhyaṁ ca kāmādyadhyānayoḥ brahmavañcanāt|
styānauddhatyamadā dhātutraye anye kāmadhātujāḥ||53||
samānasiddhā dṛggheyā manovijñānabhūmikāḥ|
upakleśāḥ svatantrāśca ṣaḍ vijñānāśrayāḥ pare||54||
sukhābhyāṁ saṁprayukto hi rāgaḥ dveṣo viparyayāt|
mohaḥ sarvaiḥ asaddṛṣṭirmanoduḥkhasukhena tu||55||
daurmanasyena kāṅkṣā anye saumanasyena kāmajāḥ|
sarve'pyupekṣayā svaiḥ svairyathābhūmyūrdhvabhūmikāḥ||56||
daurmanasyena kaukṛtyamīrṣyā krodho vihiṁsanam|
upanāhaḥ pradāśaśca mātsaryaṁ tu viparyayāt||57||
māyā śāṭhyamatho mrakṣo middhaṁ cobhayathā madaḥ|
sukhābhyām sarvagopekṣā catvāryanyāni pañcabhiḥ||58||
kāme nivaraṇāni ekavipakṣāhārakṛtyataḥ|
dvayaketā pañcatā skandhavighātavicikitsanāt||59||
ālambanaparijñānāttadālambanasaṁkṣayāt|
ālambanaprahāṇācca pratipakṣodayāt kṣayaḥ||60||
prahāṇādhārabhūtattva dūṣaṇākhyaścaturvidhaḥ|
pratipakṣaḥ prahātavyaḥ kleśa ālambanāt mataḥ||61||
vailakṣaṇyādvipakṣatvāddeśavicchedakālataḥ|
bhūtaśīlapradeśādhvadvayānāmiva dūratā||62||
sakṛt kṣayaḥ visaṁyogalābhasteṣāṁ punaḥ pūnaḥ|
pratipakṣodayaphalaprāptīndriyavivṛddhiṣu||63||
parijñā nava kāmādyaprakāradvayasaṁkṣayaḥ|
ekā dvayoḥ kṣaye dve te tathordhvaṁ tisra eva tāḥ||64||
anyā avarabhāgīyarūpasarvāsravakṣayāḥ|
tisraḥ parijñāḥ ṣaṭ kṣāntiphalaṁ jñānasya śeṣitāḥ||65||
anāgamyaphalaṁ sarvā dhyānānāṁ pañca vāthavā|
aṣṭau sāmantakasyaikā maulārūpyatrayasya ca||66||
āryamārgasya sarvāḥ dve laukikasya anvayasya ca|
dharmajñānasya tisrastu ṣaṭ tatpakṣasya pañca ca||67||
anāsravaviyogāpterbhavāgravikalīkṛteḥ|
hetudvayasamudghātāt parijñā dhātvatikramāt||68||
naikayā pañcabhiryāvaddarśanasthaḥ samanvitaḥ|
bhāvanāsthaḥ punaḥ ṣaḍibharekayā vā dvayena vā||69||
tāsāṁ saṁkalanaṁ dhātuvairāgyaphalalābhataḥ|
ekāṁ dve pañca ṣaṭ kaścijjahātyāpnoti pañca na||70||
samāptaḥ parijñāprasaṅgaḥ||
abhidharmakośe'nuśayanirddeśo nāma
pañcamaṁ kośasthānaṁ samāptamiti||
śrīlāmāvākasya yadatra puṇyam|
ṣaṣṭhaṁ kośasthānam
om namo buddhāya||
kleśaprahāṇāmākhyātaṁ satyadarśanabhāvanāt|
dvividho bhāvanāmārgo darśanākhyastvanāsravaḥ||1||
satyānyuktāni catvāri duḥkhaṁ samudayastathā|
nirodhamārga iti eṣāṁ yathā'bhisamayaṁ kramaḥ||2||
duḥkhā stridūḥkhatāyogādyathāyogamaśeṣataḥ|
manāpā amanāpāśca tadanye caiva sāsravāḥ||3||
yatra bhinnena tadbuddhiranyāpohe dhiyā ca tat|
ghaṭārthavatsaṁvṛtisat paramārthasadanyathā||4||
vṛttasthaḥ śrutacintāvānbhāvanāyāṁ prayujyate|
nāmobhayārthaviṣayā śrutamayyādikā dhiyaḥ||5||
vyapakarṣadvayavataḥ nāsaṁtuṣṭamahecchayoḥ|
labdhe bhūyaḥspṛhā'tuṣṭiralabdhecchā mahecchatā||6||
viparyāsāttadvipakṣau tridhātvāptāmalau ca tau|
alobhaḥ āryavaṁśāśca teṣāṁ tuṣṭayātmakāstrayaḥ||7||
karmāntena tribhirvṛttiḥ tṛṣṇotpādavipakṣataḥ|
mamāha kāravastvicchātatkālātyantaśāntaye||8||
tatrāvatāro'śubhayā cānāpānasmṛtena ca|
adhirāgavitarkāṇām śaṁkalā sarvārāgiṇām||9||
āsamudrāsthivistārasaṁkṣepādādikarmikaḥ|
pādāsthna ākapālārdhatyāgāt kṛtajayaḥ smṛtaḥ||10||
atikrāntamanaskāro bhrūmadhye cittadhāraṇāt|
alobho daśabhūḥ kāmadṛśyālambā nṛjā'śubhā||11||
ānāpānasmṛtiḥ prajñā pañcabhūrvāyurgīcarā|
kāmāśrayā na bāhyānām ṣaḍ vidhā gaṇanādibhiḥ||12||
ānāpānau yataḥ kāyaḥ sattvākhyau anupāttakau|
naiḥṣyandikau nādhareṇa lakṣyete manasā ca tau||13||
niṣprannaśamathaḥ kuryāt smṛtyupasthānabhāvanām|
kāyaviccittadharmāṇāṁ dvilakṣaṇaparīkṣaṇāt||14||
prajñā śrutādimayī anye saṁsargālambanāḥ kramaḥ|
yathotpatti catuṣkaṁ tu viparyāsavipakṣataḥ||15||
sa dharmasmṛtyupasthāne samastālambane sthitaḥ|
ānityaduḥkhataḥ śūnyānātmatastānvipaśyati||16||
tata ūṣmagatotpattiḥ taccatuḥsatyagocaram|
ṣoḍaśākāram ūṣmabhyo mūrdhānaḥ te'pi tādṛśāḥ||17||
ubhayākaraṇaṁ dharmeṇa anyairapi tu vardhanam|
tebhyaḥ kṣāntiḥ dvidhā tadvat kṣāntyā dharmeṇa vardhanam||18||
kāmāptaduḥkhaviṣayā tvadhimātrā kṣaṇaṁ ca sā|
tathāgradharmāḥ sarve tu pañcaskandhāḥ vināptibhiḥ||19||
iti nirvedhabhāgīyaṁ caturdhā bhāvanāmayam|
anāgamyā ntaradhyānabhūmikam dve tvadho'pi vā||20||
kāmāśrayāṇi agradharmān dvayāśrayān labhate'ṅganā|
bhūmityāgāttyajatyāryastāni anāryastu mṛtyunā||21||
ādye dve parihāṇyā ca maulestatraiva satyadṛk|
apūrvāptirvihīneṣu hānī dve asamanvitiḥ||22||
mūrdhalābhī na mūlacchit kṣāntilābhyanapāyagaḥ|
śiṣyagotrā nnivartya dve buddhaḥ syāt trīṇyapītaraḥ||23||
ābodheḥ sarvamekatra dhyānāntye śāstṛkhaḍgayoḥ|
prāktebhyo mokṣabhāgīyaṁ kṣipraṁ mokṣastribhirbhavaiḥ||24||
śrutacintāmayaṁ trīṇi karmāṇi ākṣipyate nṛṣu|
laukikebhyo'gradharmebhyo dharmakṣāntiranāsravā||25||
kāmaduḥkhe tato'traiva dharmajñānaṁ tathā punaḥ|
śeṣe duḥkhe'nvayakṣāntijñāne satyatraye tathā||26||
iti ṣoḍaśacitto'yaṁ satyābhisamayaḥ tridhā|
darśanālambakāryākhyaḥ so'gradharmaikabhūmikaḥ||27||
kṣāntijñānānyanantarya muktimārgā yathākramam|
adṛṣṭadṛṣṭerdṛṅgmārgastatra pañcadaśa kṣaṇāḥ||28||
mṛdutīkṣṇendriyau teṣu śraddhādharmānusāriṇau|
ahīnabhāvanāheyau phalādyuapratipannakau||29||
yāvat pañcaprakāraghnau dvītīye'rvāṅnavakṣayāt|
kāmādviraktāvūrdhvaṁ vā tṛtīyapratipannakau||30||
ṣoḍaśe tu phalasthau tau yatra yaḥ pratipannakaḥ|
śraddhādhimuktadṛṣṭyāptau mṛdutīkṣṇendriyau tadā||31||
phale phalaviśiṣṭasya lābho mārgasya nāstyataḥ|
nāprayukto viśeṣāya phalasthaḥ pratipannakaḥ||32||
navaprakārā doṣā hi bhūmau bhūmau tathā guṇāḥ|
mṛdumadhyādhimātrāṇāṁ punarmṛdvādibhedataḥ||33||
akṣīṇabhāvanāheyaḥ phalasthaḥ saptakṛtparaḥ|
tricaturvidhamuktastu dvitrijanmā kulaṁkulaḥ||34||
āpañcamaprakāraghno dvitīyapratipannakaḥ|
kṣīṇaṣaṣṭhaprakārastu sakṛdāgāmyasau punaḥ||35||
kṣīṇasaptāṣṭadoṣāṁśa ekajanmaikavīcikaḥ|
tṛtīyapratipannaśca so'nāgāmi navakṣayāt||36||
so'ntarotpannasaṁskārāsaṁskāraparinirvṛtiḥ|
ūrdhvastrotāśca sa dhyāne vyavakīrṇo'kaniṣṭhagaḥ||37||
sa pluto'rdhaplutaḥ sarvacyutaśca anyo bhavāgragaḥ|
ārūpyagaścaturdhānyaḥ iha nirvāpako'paraḥ||38||
punastrīṁstrividhān kṛtvā nava rūpopagāḥ smṛtāḥ|
tadviśeṣaḥ punaḥ karmakleśendriyaviśeṣataḥ||39||
ūrdhvastroturabhedena sapta sadgatayo matāḥ|
sadasadvṛttyavṛttibhyāṁ gatāpratyāgateśca tāḥ||40||
na parāvṛttajanmāryaḥ kāme dhātvantaropagaḥ|
sa cordhvajaśca naivākṣasaṁcāraparihāṇibhāk||41||
ākīryate caturtha prāk niṣpatti kṣaṇamiśraṇāt|
upapattivihārārtha kleśabhīrutayā'pi ca||42||
tatpāñcavidhyātpañcaiva śuddhāvāsopapattayaḥ|
nirodhalābhyanāgāmī kāyasākṣī punarmataḥ||43||
ābhavāgrāṣṭabhāgakṣidarhattve pratipannakaḥ|
navamasyāpyānantaryapathe vajropamaśca saḥ||44||
tatkṣayāptyā kṣayajñānaṁ āśaikṣo'rhannasau tadā|
lokottareṇa vairāgyaṁ bhavāgrāt anyato dvidhā||45||
laukikenāryavairāgye visaṁyogāptayo dvidhā|
lokottareṇa cetyeke tyakte kleśāsamanvayāt||46||
bhavāgrādhavimuktordhvajātavattvasamanvayaḥ|
anāsraveṇa vairāgyamanāgāmyena sarvataḥ||47||
dhyānātsāmantakādvā'ntyo mukti mārgastribhūjaye|
nordhvaṁ sāmantakāt āryairaṣṭābhiḥ svordhvabhūjayaḥ||48||
vimuktyānantaryapathā laukikāstu yathākramam|
śāntādyudārādyākārāḥ uttarādharagocarāḥ||49||
yadyakopyaḥ kṣayajñānādanutpādamatiḥ na cet|
kṣayajñānamaśaikṣo vā dṛṣṭiḥ sarvasya sā'rhataḥ||50||
śrāmaṇyamamalo mārgaḥ saṁskṛtāsaṁskṛtaṁ phalam|
ekānnavatistāni muktimārgāḥ saha kṣayaiḥ||51||
catuṣphalavyavasthā tu pañcakāraṇasaṁbhavāt|
pūrvatyāgo'nyamārgāptiḥ kṣayasaṁkalanaṁ phale||52||
jñānāṣṭakasya lābho'tha ṣoḍaśākārabhāvanā|
laukikāptaṁ tu miśratvānāsravāptiḥ dhṛteḥ phalam||53||
brāhmaṇyaṁ brahmacakraṁ ca tadeva brahmavartanāt|
dharmacakraṁ tu dṛṅmārgaḥ āśugatvādyarādibhiḥ||54||
kāme trayāptiḥ antyasya triṣu nordhva hi dṛkpathaḥ|
asaṁvegādiha vidhā tatra niṣṭheti cāgamāt||55||
ṣaḍarhanto matāḥ teṣāṁ pañca śraddhādhimuktijāḥ|
vimuktiḥ sāmayikyeṣām akopyākopyadharmaṇaḥ||56||
ato'samayamukto'sau dṛṣṭiprāptānvayaśca saḥ|
tadgotrā āditaḥ kecitkeciduttāpanāgatāḥ||57||
gotrāccaturṇāṁ pañcānāṁ phalāddhāniḥ na pūrvakāt|
śaikṣānāryāśca ṣaḍgotrāḥ saṁcāro nāsti darśane||58||
parihāṇistridhā jñeyā prāptāprāptopabhogataḥ|
antyā śāsturakopyasya madhyā cānyasya tu tridhā||59||
mriyate na phalabhraṣṭaḥ tadakārya karoti na|
vimuktyānantaryapathā navākopye atisevanāt||60||
dṛṣṭayāptatāyāmekaikaḥ anāsravāḥ nṛṣu vardhanam|
aśaikṣo nava niśritya bhūmīḥ śaikṣastu ṣaṭ yataḥ||61||
saviśeṣaṁ phalaṁ tyaktvā phalamāpnoti vardhayan|
dvau buddhau śrāvakāḥ sapta navaite navadhendriyāḥ||62||
prayogākṣasamāpattivimuktyubhayataḥ kṛtāḥ|
pudgalāḥ sapta ṣaṭ tvete dvau dvau mārgatraye yataḥ||63||
nirodhalābhyubhayatovimuktaḥ prajñayetaraḥ|
samāpattīndriyaphalaiḥ pūrṇaḥ śaikṣo'bhidhīyate||64||
aśaikṣaparipūrṇatvaṁ dvābhyām mārgaḥ samāsataḥ|
viśeṣamuktyānantaryaprayogākhya ścaturvidhaḥ||65||
dhyāneṣu mārgaḥ pratipatsukhā duḥkhā'nyabhūmiṣu|
dhanyābhijñā mṛdumateḥ kṣiprābhijñetarasya tu||66||
anutpādakṣayajñāne bodhiḥ tādanulomyataḥ|
saptatriṁśattu tatpakṣyāḥ nāmato dravyato daśa||67||
śraddhā vīryaṁ smṛtiḥ prajñā samādhiḥ prītyupekṣaṇe|
praśrabdhiśīlasaṁkalpāḥ prajñā hi smṛtyupasthitiḥ||68||
vīryaṁ samyakprahāṇākhyamṛddhipādāḥ samādhayaḥ|
pradhānagrahaṇaṁ sarve guṇāḥ prāyogikāstu te||69||
ādikarmikanirvedhabhāgīyeṣu prabhāvitāḥ|
bhāvane darśane caiva sapta vargā yathākramam||70||
anāsravāṇi bodhyaṅgamārgāṅgāni dvidhetare|
sakalāḥ prathame dhyāne anāgamye prītivarjitāḥ||71||
dvitīye'nyatra saṁkalpāt dvayostaddvayavarjitāḥ|
dhyānāntare ca śīlāṅgaistābhyāṁ ca triṣvarūpiṣu||72||
kāmadhātau bhavāgre ca bodhimārgāṅgavarjitāḥ|
trisatyadarśane śīladharmāvetyaprasādayoḥ||73||
lābho mārgābhisamaye buddhatatsaṁghayorapi|
dharmaḥ satyatrayaṁ bodhisattvapratyekabuddhayoḥ||74||
mārgaśca dravyatastu dve śraddhā śīlaṁ ca nirmalāḥ|
noktā vimuktiḥ śaikṣāṅgaṁ baddhatvāt sā punardvidhā||75||
asaṁskṛtā kleśahānamadhimuktastu saṁskṛtā|
sāṅgaḥ saiva vimuktī dve jñānaṁ bodhiryathoditā||76||
vimucyate jāyamānasaśaikṣaṁ cittamāvṛteḥ|
nirudhyamāno mārgastu prajahāti tadāvṛtim||77||
asaṁskṛtaiva dhātvākhyā virāgo rāgasaṁkṣayaḥ|
prahāṇadhāturanyeṣāṁ nirodhākhyastu vastunaḥ||78||
nirvidyate duḥkhahetukṣāntijñānaiḥ virajyate|
sarvairjahāti yaiḥ evaṁ catuṣkoṭikasaṁbhavaḥ||79||
abhidharmakośe mārgapudgalanirdeśo nāma
ṣaṣṭhaṁ kośasthānaṁ samāptamiti||
saptamaṁ kośasthānam
namo buddhāya||
nāmalā kṣāntayo jñānaṁ kṣayānutpādadhīrna dak|
tadanyobhayathāryā dhīḥ anyā jñānaṁ dṛśaśca ṣaṭ||1||
sāsravānāsravaṁ jñānaṁ ādyaṁ saṁvṛtijñāpakam|
anāsravaṁ dvidhā dharmajñānamanvayameva ca||2||
sāṁvṛtaṁ sarvaviṣayaṁ kāmaduḥkhādigocaram|
dharmākhyam anvayajñānaṁ tūrdhvaduḥkhādigocaram||3||
te eva satyabhedena catvāri ete caturvidhe|
anutpādakṣayajñāne te punaḥ prathamodite||4||
duḥkhahetvanvayajñāne caturbhyaḥ paracittavit|
bhūmyakṣapudgalotkrāntaṁ naṣṭājātaṁ na vetti tat||5||
ta dharmānvayadhīpakṣyamanyo'nyaṁ darśanakṣaṇau|
śrāvako vetti khaṅgastrīn sarvānbuddho'prayogataḥ||6||
kṣayajñānaṁ hi satyeṣu parijñātādiniścayaḥ|
na parijñeyamityādiranutpādamatirmatā||7||
svabhāvapratipakṣābhyāmākārākāragocarāt|
prayogakṛtakṛtyatvahetūpacayato daśa||8||
dharmajñānanirodhe yanmārge vā bhāvanāpathe|
tridhātupratipakṣastat kāmadhāto'stu nānvayam||9||
dharmajñānānvayajñānaṁ ṣoḍaśākāram anyathā|
tathā ca sāṁvṛtaṁ svaiḥ svaiḥ satyākāraiścatuṣṭayam||10||
tathā paramanojñānaṁ nirmalaṁ samalaṁ punaḥ|
jñeyasvalakṣaṇākāraṁ ekaikadravyagocaram||11||
śeṣe caturdaśākāre śūnyānātmavivarjite|
nāmalaḥ ṣoḍaśabhyo'nya ākāraḥ anye'sti śāstrataḥ||12||
dravyataḥ ṣoḍaśākārāḥ prajñākāraḥ tayā saha|
ākārayanti sālambāḥ sarvamākāryate tu sat||13||
tridhādyaṁ kuśalānyanyāni ādyaṁ sarvāsu bhūmiṣu|
dharmākhyaṁ ṣaṭsu navasu tvanvayākhyaṁ tathaiva ṣaṭ||14||
dhyāneṣvanyamanojñānaṁ kāmarūpāśrayaṁ ca tat|
kāmāśrayaṁ tu dharmākhyam anyattraidhātukāśrayam||15||
smṛtyupasthānamekaṁ dhīrnirodhe paracittadhīḥ|
trīṇi catvāri śeṣāṇi dharmadhīgocaro nava||16||
nava mārgānvayadhiyoḥ duḥkhahetudhiyordvayam|
caturṇāṁ daśa naikasya yojyā dharmāḥ punardaśa ||17||
traidhātukāmalā dharmā akṛtāśca dvidhā dvidhā|
sāṁvṛtaṁ svakalāpānyadekaṁ vidyādanātmataḥ||18||
ekajñānānvito rāgī prathame'nāsravakṣaṇe|
dvitīye tribhiḥ ūrdhvastu caturṣvekaikavṛddhimān||19||
yathotpannāni bhāvyante kṣāntijñānāni darśane|
anāgatāni tatraiva sāṁvṛtaṁ cānvayatraye||20||
ato'bhisamayāntyākhyaṁ tadānutpattidharmakam|
svādhobhūmi nirodhe'ntyaṁ svasatyākāraṁ yātnikam||21||
ṣoḍaśe ṣaṭ sarāgasya vītarāgasya sapta tu|
sarāgabhāvanā mārge tadūrdhvaṁ saptabhāvanā ||22||
saptabhūmijayā'bhijñākopyāptyākīrṇabhāvite
ānantaryapatheṣūrdhvaṁ muktimārgāṣṭake'pi ca||23||
śaikṣottāpanamuktau vā ṣaṭ saptajñānabhāvanā|
ānantaryapathe ṣaṇṇāṁ bhavāgravijaye tathā||24||
navānāṁ tu kṣayajñāne akopyasya daśa bhāvanā|
tatsaṁcare'ntyamuktau ca proktaśeṣe'ṣṭabhāvanā||25||
yadvairāgyāya yallābhastatra cādhaśca bhāvyate|
sāsravāśca kṣayajñāne labdhapūrvaṁ na bhāvyate||26||
pratilambhaniṣevākhye śubhasaṁskṛtabhāvane|
pratipakṣavinirdhāvabhāvane sāsravasya tu||27||
aṣṭādaśāveṇikāstu buddhadharmā balādayaḥ|
sthānāsthāne daśa jñānāni aṣṭau karmaphale nava||28||
dhyānādyakṣādhimokṣeṣu dhātau ca pratipatsu tu|
daśa vā saṁvṛtijñānaṁ dvayoḥ ṣaṭ daśa vā kṣaye||29||
prāṅinavisacyutotpādabaladhyāneṣu śeṣitam|
sarvabhūmiṣu kenāsya balamavyāhataṁ yataḥ||30||
nārāyaṇabalaṁ kāye saṁdhiṣvanye daśādhikam|
hastyādisaptakabalam spraṣṭavyāyatanaṁ ca tat||31||
vaiśāradyaṁ caturdhā tu yathādyadaśame bale|
dvitīyasaptame caiva smṛtiprajñātmakaṁ trayam||32||
mahākṛpā saṁvṛtidhīḥ saṁbhārākāragocaraiḥ|
samatvādādhimātryācca nānākaraṇamaṣṭadhā||33||
saṁbhāradharmakāyābhyāṁ jagataścārthacaryayā|
samatā sarvabuddhānāṁ nāyurjātipramāṇataḥ||34||
śiṣyasādhāraṇā anye dharmāḥ kecit pṛthagjanaiḥ|
araṇāpraṇidhijñānapratisaṁvidguṇādayaḥ||35||
saṁvṛtijñānamaraṇā dhyāne'ntye akopyadharmaṇaḥ|
nṛjā anutpannakāmāptasavastukleśagocarāḥ||36||
tathaiva praṇidhijñānaṁ sarvālambaṁ tu tat tathā|
dharmārthayorniruktau ca pratibhāne ca saṁvidaḥ||37||
tisro nāmāthavāgjñānamavivartyaṁ yathākramam|
caturthīyuktamuktābhilāpamārgavaśitvayoḥ||38||
vāṅmārgālambanā cāsau nava jñānāni sarvabhūḥ|
daśa ṣaḍvā'rthasaṁvit sā sarvatra anye tu sāṁvṛtam||39||
kāmadhyāneṣu dharme vit vāci prathamakāmayoḥ|
vikalābhirna tallābhī ṣaḍete prāntakoṭikāḥ||40||
tatṣaḍ vidhaṁ sarvabhūmyanulomitam|
vṛddhikāṣṭhāgataṁ tacca buddhānyasya prayogajāḥ||41||
ṛddhiśrotramanaḥpūrvajanmacyutyudayakṣaye|
jñāta sākṣīkriyā'bhijñā ṣaḍ vidhā muktimārgadhīḥ||42||
catasraḥ saṁvṛtijñānaṁ cetasi jñānapañcakam|
kṣayābhijñā balaṁ yadvat pañca dhyānacatuṣṭaye||43||
svādhobhūviṣayāḥ labhyā ucitāstu virāgataḥ|
tṛtīyā trīpyupasthānāni ādyaṁ śrotraddhircakṣuṣi||44||
avyākṛte śrotracakṣurabhijñe itarāḥ śubhāḥ|
tisro vidyāḥ avidyāyāḥ pūrvāntādau nivarttanāt||45||
aśaikṣyantyā tadākhye dve tatsaṁtānamudbhavāt|
iṣṭe śaikṣasya nokte tu vidye sāvidyasaṁtateḥ||46||
ādyā tṛtīyā ṣaṣṭhī ca prātihāryāṇi śāsanam|
agyram avyabhicāritvāddhiteṣṭaphalayojanāt||47||
ṛddhiḥ samādhiḥ gamanaṁ nirmāṇaṁ ca gatistridhā|
śāsturmanojavā anyeṣāṁ vāhinyapyādhimokṣikī||48||
kāmāptaṁ nirmitaṁ bāhyaṁ caturāyatanaṁ dvidhā|
rūpāptaṁ dve tu nirmāṇacittaistāni caturdaśa||49||
yathākramaṁ dhyānaphalaṁ dve yāvat pañca nordhvajam|
tallābho dhyānavat śuddhāttatsvataśca tato'pi te||50||
svabhūmikena nirmāṇaṁ bhāṣaṇaṁ tvadhareṇa ca|
nirmātraiva sahāśāstuḥ adhiṣṭhāyānyavarttanāt||51||
mṛtasyāpyastyadhiṣṭhānaṁ nāsthirasya apare tu na|
ādāvekamanekena jitāyāṁ tu viparyayāt||52||
avyākṛtaṁ bhāvanājaṁ trividhaṁ tūpapattijam|
ṛddhirmantrauṣadhābhyāṁ ca karmajā ceti pañcadhā||53||
divyaśrotrākṣiṇī rūpaprasādau dhyānabhūmikau|
sabhāgāvikale nityaṁ dūrasūkṣmādigocare||54||
durasthamāvṛtaṁ sūkṣmaṁ sarvataśca na paśyati|
māṁsacakṣuryato rūpamato divyaṁ dṛgiṣyate||
dvitrisāhasrakāsaṁkhyadṛśo'rhatkhaḍgadaiśikāḥ|
anyadapyupapattyāptaṁ taddṛśyo nāntarībhavaḥ||55||
cetojñānaṁ tu tattredhā tarkavidyākṛtaṁ ca yat|
jānate nārakā ādau nṛṇāṁ notpattilabhikam||56||
|'bhidharmakośe jñānanirdeśo nāma saptamaṁ kośasthānam||
aṣṭamaṁ kośasthānam
oṁ namo buddhāya||
dvidhā dhyānāni catvāri proktāstadupapattayaḥ|
samāpattiḥ śubhaikāgyraṁ pañcaskandhāstu sānugam||1||
vicāraprītisukhavat pūrvapūrvāṅgavarjitam|
tathārūpyāḥ catuskandhāḥ adhobhūmivivekajāḥ||2||
vibhūtarūpasaṁjñākhyāḥ saha sāmantakaistribhiḥ|
nārūpye rūpasadbhāvaḥ rūpotpattistu cittataḥ||3||
ākāśānantyavijñānanatyākiṁcanyasaṁjñakāḥ|
tathāprayogāt māndyāttu nasaṁjñānāpyasaṁjñakaḥ||4||
iti maulaṁ samāpattidravyamaṣṭavidhaṁ tridhā|
sapta āsvādanavacchuddhānāsravāṇi aṣṭamaṁ dvidhā||5||
āsvādanāsaṁprayuktaṁ satṛṣṇaṁ laukikaṁ śubham|
śuddhakaṁ tattadāsvādyaṁ lokattaramanāsravam||6||
pañcādye tarkacārau ca prītisaukhyasamādhayaḥ|
prītyādayaḥ prasādaśca dvitīye'ṅgacatuṣṭayam||7||
tṛtīye pañca tūpekṣā smṛtiḥ prajñā sukhaṁ sthitiḥ|
catvāryante'sukhāduḥkhopekṣāsmṛtisamādhayaḥ||8||
dravyato daśa caikaṁ ca prasrabdhi sukhamādyayoḥ|
śraddhā prasādaḥ prītistu saumanasyaṁ dvidhāgamāt||9||
kliṣṭeṣva satprītisukhaṁ prasādaḥ saṁpradhīḥ smṛtiḥ|
upekṣāsmṛtiśuddhiśca kecit prasrabdhyupekṣaṇe||10||
aṣṭāpakṣālamuktatvādāniñjaṁ tu caturthakam|
vitarkacārau śvāsau ca sukhādi ca catuṣṭayam||11||
saumanasyasukhopekṣā upekṣāsumanaskate|
sukhopekṣe upekṣā pravido dhyānopapattiṣu||12||
kāyākṣiśrotravijñānaṁ vijñaptyutthāpakaṁ ca yat|
dvitīyādau tadādyāptaṁ akliṣṭāvyākṛtaṁ ca tat||13||
atadvān labhate śuddhaṁ vairāgyeṇopapattitaḥ|
anāsravaṁ tu vairāgyāt kliṣṭaṁ hānyupapattitaḥ||14||
tṛtīyādyāvadūrdhvādho 'nāsravānantaraṁ śubham|
utpadyate tathā śuddhāt kliṭaṁ cāpi svabhūmikam||15||
kliṣṭāt svaṁ śuddakaṁ kliṣṭaṁ evaṁ cādharaśuddhakam|
cyutau tu śuddhakāt kliṣṭaṁ sarvaṁ kliṣṭāttu nottaram||16||
caturdhā śuddhakaṁ hānabhāgīyādi yathākramam|
kleśotpattisvabhūmyūrdhvānāsravānuguṇaṁ hi tat||17||
dve trīṇi trīṇi caikaṁ ca hāna bhāgādyanantaram|
gatvāgamya dvidhā bhūmīraṣṭau śliṣṭai kalaṅghitāḥ||18||
vyutkrāntakasamāpattirvisabhāgatṛtīyagā|
svādhobhūmyāśrayā eva dhyānārūpyāḥ vṛthā'dharam||19||
āryākiṁcanyasāṁmukhyāt bhavāgre tvāsravakṣayaḥ|
satṛṣṇāḥ svabhavālambāḥ dhyānaṁ sadviṣayaṁ śubham||20||
na maulāḥ kuśalārūpyāḥ sāsravādharagocarāḥ|
anāsraveṇa hīyante kleśāḥ sāmantakena ca||21||
aṣṭau sāmantakānyeṣāṁ śuddhāduḥkhāsukhāni hi|
ārya cādyaṁ tridhā kecit atarka dhyānamantaram||22||
tridhā aduḥkhāsukhaṁtacca mahābrahmaphalaṁ ca tat|
savitarkavicāro'dhaḥsamādhiḥ parato'dvayaḥ||23||
ānimittaḥ samākāraiḥ śūnyatānātmaśūnyataḥ|
pravartate apraṇihitaḥ satyākārairataḥ paraiḥ||24||
śuddhāmalāḥ nirmalāstu te vimokṣamukhatrayam|
śūnyatāśunyatādyākhyāstrayo'parasamādhayaḥ||25||
ālambete aśaikṣaṁ dvau śūnyataścāpyanityataḥ|
ānimittānimittastu śāntato'saṁkhyayā kṣayam||26||
sāsravāḥ nṛṣu akopyasya saptasāmantavarjitāḥ|
samādhibhāvanā dhyānaṁ subhamādyaṁ sukhāya hi||27||
darśanāyākṣyabhijñeṣṭā dhībhedāya prayogajāḥ|
vajropamo'ntye yo dhyāne sāsravakṣayabhāvanā||28||
apramāṇāni catvāri vyāpādādivipakṣataḥ|
maitryadveṣaḥ api karuṇā muditā sumanaskatā||29||
upekṣā'lobhaḥ ākāraḥ sukhitā duḥkhitā vata|
modantāmiti sattvācca kāmasattvāstu gocaraḥ||30||
dhyānayormuditā anyāni ṣaṭ su kecittu pañcasu|
na taiḥ prahāṇaṁ nṛṣveva janyante tryanvito dhruvam||31||
aṣṭau vimokṣāḥ prathamāvaśubhā dhyānayordvayoḥ|
tṛtīyo'ntye sa cālobhaḥ śubhārūpyāḥ samāhitāḥ||32||
nirodhastu samāpattiḥ sūkṣmasūkṣmādanantaram|
svaśuddhakādharāryeṇa vyutthānaṁ cetasā tataḥ||33||
kāmāptadṛśyaviṣayāḥ prathamāḥ ye tvarūpiṇaḥ|
te'nvayajñānapakṣordhvasvabhūduḥkhādigocarāḥ||34||
abhibhvāyatanānyaṣṭau dvayamādyavimokṣavat|
dve dvitīyavat anyāni punaḥ śubhavimokṣavat||35||
daśa kṛtsnāni alobhāṣṭau dhyāne'ntye gocaraḥ punaḥ|
kāmāḥ dve śuddhākārūpye svacatuḥskandhagocare||36||
nirodha uktaḥ vairāgyaprayogāptaṁ tu śeṣitam|
tridhātvāśrayamārūpyasaṁjñaṁ śeṣaṁ manuṣyajam||37||
hetukarmabālāddhātvorārupyotpādanaṁ dvayoḥ|
dhyānānāṁ rūpadhātau tu tābhyāṁ dharmatayāpi ca||38||
saddharmo dvividhaḥ śāsturāgamādhigamātmakaḥ|
dhātārastasya vaktāraḥ pratipattāra eva ca||39||
kāśmīravaibhāṣikanītisiddhaḥ
prāyo mayā'yaṁ kathito'bhidharmaḥ|
yaddurguhītaṁ tadihāsmadāgaḥ
saddharmanītau munayaḥ pramāṇam||40||
nimīlite śāstari lokacakṣuṣi
kṣayaṁ gate sākṣijane ca bhūyasā|
adṛṣṭatattvairniravagrahaiḥ kṛtaṁ
kutārkikaiḥ śāsanametadākulam||41||
gate'tha śāntiṁ paramāṁ svayaṁbhuvi
svayaṁbhuvaḥ śāsanadhūrdhareṣu ca|
jagatyanāthe gaṇaghātibhirmataiḥ
niraṅkuśaiḥ svairamihādya caryate||42||
iti kaṇṭhagataprāṇaṁ viditvā śāsanaṁ muneḥ|
balakālaṁ malānāṁ ca na pramādyaṁ mumukṣubhiḥ||43||
|'bhidharmakośe samāpattinirderśo nāmāṣṭamakośasthānamiti||
Links:
[1] http://dsbc.uwest.edu/node/7700
[2] http://dsbc.uwest.edu/node/5127
[3] http://dsbc.uwest.edu/node/5128
[4] http://dsbc.uwest.edu/node/5129
[5] http://dsbc.uwest.edu/node/5130
[6] http://dsbc.uwest.edu/node/5131
[7] http://dsbc.uwest.edu/node/5132
[8] http://dsbc.uwest.edu/node/5133
[9] http://dsbc.uwest.edu/node/5134