Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > anarthavarjanaṁ caturthaḥ paricchedaḥ

anarthavarjanaṁ caturthaḥ paricchedaḥ

Parallel Devanagari Version: 
अनर्थवर्जनं चतुर्थः परिच्छेदः [1]
Editor: 
Vaidya, P. L.

anarthavarjanaṁ caturthaḥ paricchedaḥ |

apare'pi mahānto'narthāḥ sūtrānteṣūktāḥ | yathā tāvadākāśagarbhasūtre-pañcemāḥ kulaputra kṣatriyasya mūrdhābhiṣiktasya mūlāpattayaḥ, yābhirmūlāpattibhiḥ kṣatriyo mūrdhābhiṣiktaḥ sarvāṇi pūrvāvaropitāni kuśalamūlāni jhoṣayati | vastupatitaḥ pārājikaḥ sarvadevamanuṣyamukhebhyo'pāyagāmī bhavati | katamāḥ pañca? yaḥ kulaputra mūrdhābhiṣiktaṁ staupikaṁ vastvapaharati sāṁdhikaṁ vā cāturdiśasāṁdhikaṁ vā niryātitaṁ vā, svayaṁ vāpaharati hārayati vā, iyaṁ prathamā mūlāpattiḥ || yaḥ punardharma pratikṣipati śrāvakaniryāṇabhāṣitaṁ vā pratyekabuddhaniryāṇabhāṣitaṁ vā mahāyānaniryāṇabhāṣitaṁ vā pratikṣipati pratiṣedhayati, iyaṁ dvitīyā mūlāpattiḥ || yaḥ punarmāmuddiśya śirastuṇḍamuṇḍakāṣāyavastraprāvṛtaḥ śikṣādhārī vā aśikṣādhārī vā, tasya duḥśīlasya vā śīlavato vā kāṣāyāṇi vastrāṇyapaharati apahārayati, gṛhasthaṁ vā karoti, kāye daṇḍaiḥ praharati, cārake vā pratikṣipati, jīvitena vā viyojayati, iyaṁ tṛtīyā mūlāpattiḥ || yaḥ punaḥ kṣatriyaḥ saṁcintya mātaraṁ jīvitādvayaparopayati pitaramarhantaṁ bhagavacchrāvakaṁ vā jīvitād vyaparopayati, samagraṁ vā saṁghaṁ bhinatti, tathāgatasyārhataḥ samyaksaṁbuddhasya saṁcintya duṣṭacitto rudhiramutpādayati | ebhiḥ pañcabhirānantaryaiḥ karmabhiranyatarānyataraṁ karmotpādayati, iyaṁ caturthī mūlāpattiḥ || yaḥ punaḥ kṣatriyo'hetuvādī bhavati paralokopekṣakaḥ, daśākuśalān karmapathān samādāya vartate, anyāṁśca bahūn sattvān daśasvakuśaleṣu karmapatheṣu samādāpayati, vinayati niveśayati pratiṣṭhāpayati, iyaṁ pañcamī mūlāpattiḥ || peyālaṁ || yaḥ punargrāmabhedaṁ janapadabhedaṁ nagarabhedaṁ rāṣṭrābhedaṁ karoti, iyaṁ ṣaṣṭhī mūlāpattiḥ |peyālaṁ || ādikarmiṇāṁ mahāyānasaṁpratisthitānāṁ kulaputrāṇa kuladuhitatṛṇāṁ vā aṣṭaumūlāpattayaḥ, yābhirmūlāpattibhiḥ skhalitā ādikarmikā mahāyānasaṁprasthitāḥ sarvāṇi pūrvāvaropitāni kuśalamūlāni kāṣayanti | vastupatitāḥ parājitā devamanuṣyamahāyānasukhādapāyagāmino bhavanti, ciraṁ ca saṁsāre sīdanti kalyāṇamitravirahitāḥ | katamā aṣṭau? ye sattvāḥ pūrvaduścaritahetunā asmin kliṣṭe pañcakaṣāye loke upapannāḥ, ta itvarakuśalamūlāḥ kalyāṇamitraṁ saṁniḥśrityedaṁ paramagambhīraṁ mahāyānaṁ śṛṇvanti | te ca parīttabuddhayo'pi kulaputrā anuttarāyāṁ samyaksaṁbodhau cittamutpādayanti | teṣāmādikarmikā ye ca bodhisattvā idaṁ paramagambhīraṁ śūnyatāpratisaṁyuktaṁ sūtrāntaṁ śṛṇvanti uddiśanti paṭhanti, te yathāśrutaṁ yathāparyavāptaṁ pareṣāṁ pūrvabuddhisaddaśānāṁ svarthaṁ suvyañjanaṁ vistareṇāgrastaḥ smārayanti prakāśayanti | te hyakṛtaśramā bālāḥ pṛthagjanāḥ śṛṇvanta uttrasyanti saṁtrasyanti saṁtrāsamāpadyante | te saṁtrāsena vivartayanti, anuttarāyāḥ samyaksaṁbodheścittaṁ śrāvakayāne cittaṁ praṇidadhati | eṣā ādikarmikabodhisattvasya mūlāpattiḥ prathamā, yayā mūlāpattyā sa kulaputraḥ sava pūrvāvaropitaṁ kuśalamūlaṁ kāṣayati vastupatitaḥ parājitaḥ svargāpavargasukhāt | visaṁvāditaṁ cāsya bodhicittam | apāyagāmī bhavati | tasmādbodhisattvena mahāsattvena parapudgalānāmāśayānuśayaṁ prathamaṁ jñātvā yathāśayānāṁ satvānāmanupūrveṇa dharmadeśanā kartavyā, tadyathā mahāsamudre'nupūrveṇāvatārayati | pe | punaraparamādikarmiko bodhisattvaḥ kasyacidevaṁ vakṣyati-na tvaṁ śakyasi ṣaṭpāramitāsu caryāṁ cartum | na tvaṁ śakyasyanuttarāṁ samyaksaṁbodhimabhisaṁbodum | śīghraṁ tvaṁ śrāvakayāne pratyekabuddhayāne vā cittamutpādaya | tena tvaṁ saṁsārānniryāsyasi | yāvadyathāpūrvoktam | iyamādikarmikasya bodhisattvasya dvitīyā mūlāpattiḥ || punaraparamādikarmiko bodhisattvaḥ kasyacidevaṁ vakṣyati-kiṁ bhoḥ prātimokṣavinayena śīlena surakṣitena? śīghraṁ tvamanuttarāyāṁ samyaksaṁbodhau cittamutpādayasva | mahāyānaṁ paṭha | yatte kiṁcitkāyavāṅyanobhiḥ kleśapratyayādakuśalaṁ karma samudānītam, tena pāṭhena śuddhirbhavatyāvipākam, yāvadyathāpūvāktam | iyamādikarmikasya bodhisattvasya tṛtīyā mūlāpattiḥ || punaraparaṁ kulaputra keṣāṁcidādikarmiko bodhisattva evaṁ vakṣyati-varjayata yūyaṁ kulaputrāḥ śrāvakayānakathām | mā śṛṇuta, mā paṭhata, mā pareṣāmupadiśata | gopayata śrāvakayānakathām | na yūyaṁ tasmāt mahatphalaṁ prāpsyatha | na yūyaṁ tatonidānācchaktāḥ kleśāntaṁ kartum | śraddadhata mahāyānakathām | śṛṇuta, mahāyānaṁ paṭhata, mahāyānaṁ pareṣāṁ copadiśata | tato yūyaṁ sarvadurgatyapāyapathān śamayiṣyatha | kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyatha | yadi te tasya vacanakāriṇo bhavanti, īdṛśaṁ dṛṣṭigatamupagṛhṇīyuḥ | ubhayorapi mūlāpattirbhavati | iyamādikarmikasya bodhisattvasya caturthī mūlāpattiḥ | punaraparamādikarmikā bodhisattvā dvijihvīkā bhavanti, anyathā nidarśayanti | idaṁ ca mahāyānaṁ kīrtiśabdaślokārtha lābhasatkārahetoḥ paṭhanti, svādhyāyanti dhārayanti vācayanti deśayanti, pareṣāṁ ca śrutamātramupadiśanti | evaṁ ca vakṣyanti- vayaṁ mahāyānikā nānye | te pareṣāmīrṣyāyanti lābhasatkārahetoḥ | yataste labhante upabhogaparibhogān parebhyaḥ, tatpratyayātte prakupyanti, teṣāṁ cāvarṇaniścārayanti, kutsanti paṁsayanti, vijugupsanti, ātmānaṁ cotkarṣayanti na tān | ataste īrṣyāhetunā cottarimanuṣyadharmairātmānaṁ vijñapayanti | tataste tena vastunā patitāḥ parājitā mahāyānasukhādetāṁ mahāgurukāmāpattimāpadyante yayā apāyagāmino bhavanti | yathā kaścitpuruṣo ratnadvīpaṁ gantu nāvā samudramavatarate | sa mahāsamudre svayameva tāṁ nāvaṁ bhindyāt, tatraiva maraṇaṁ nigacchet | evameva ye ādikarmikā bodhisattvā mahāguṇasāgaramavatartukāmā īrṣyāhetostadvadanti, tatpratyayātte śraddhānāvaṁ bhittvā prajñājīvitena viyogaṁ prāpruvanti | evaṁ te bālā ādikarmikā bodhisattvā īrṣyāhetoranṛtapratyayāṁ mahāgurukāmāpattimāpadyante | iyaṁ pañcamī mūlāpattirādikarmikasya bodhisattvasya || punaraparaṁ kulaputra bhaviṣyantyanāgate'dhvani gṛhasthapravrajitā ādikarmikā bodhisattvāḥ, ye te gambhīrāḥ śūnyatāpratisaṁyuktāḥ sūtrāntā dhāraṇīkṣāntisamādhibhūmisvalaṁkṛtamahāvidvatpuruṣāṇāṁ kṛtaśramāṇāṁ bodhisattvānāṁ gocarāḥ, tān mahāyānasūtrāntān dhārayanti paṭhanti svādhyāyanti pareṣāṁ ca vistareṇa vācayitvā prakāśayanti-ahaṁ cemān dharmān svabuddhayā buddhā evaṁ ca punarahaṁ kāruṇyahetostavopadiśāmi | tvayā vā punastathā bhāvayitavyaṁ yathā tvamatra gambhīreṣu dharmeṣu pratyakṣo bhaviṣyasi | evaṁ te jñānadarśanaṁ bhaviṣyati yathā mama | etahiṁ na punareva dadāti | paṭhitamātreṇāhamimānevarūpān dharmān gambhīragambhīrānupadiśāmi na sākṣātkriyayā || lābhasatkārahetorātmānaṁ vikrīṇāti | tatpratyayātsarvatryadhvagatānāmarhṛtāṁ samyaksaṁbuddhānāṁ bodhisatvānāmāryapudgalānāṁ ca purataḥ sāparādhiko bhavati | mahāgurukāmāpattimāpadyate | visaṁvādayati devamanuṣyān mahāyānena | śrāvakayānamevāsya na bhavati, prāgeva mahāyānasyāvatāraviśeṣādhigamaḥ, prāgevānuttarā samyaksaṁbodhiḥ || tadyathā kaścitpuruṣo mahāṭavīṁ prasthitaḥ kṣuttarṣaprapīḍitaḥ | sa tatra mahāphalavṛkṣe pratiṣṭhitaḥ | āhārārtha sa udāraphalavṛkṣamapahāya gandhasaṁpannaṁ rasasaṁpannamanāsvādya viṣavṛkṣamabhiruhya viṣaphalāni bhuñjīta, bhuktavā ca kālaṁ kuryāt | tadupamāṁstān pudgalān vadāmi, ye durlabhaṁ manuṣyalābhaṁ labdhvā kalyāṇamitraṁ saṁniśritya mahāyānamavatartukāmā lābhasatkārayaśohetorātmānamupadarśayanti, parān paṁsayanti, evaṁrūpāṁ mahāgurukāmāpattimāpadyante, yayā gurukayāpatyā sarvavijñānāṁ paramajugupsitā bhavanti apāyagāminaḥ | tathārūpāśca pudgalā na sevanīyāḥ sarvakṣatriyavrāhmaṇaviṭśūdrāṇām | yaśca tān sevate, sa sātisāro bhavati sarvavijñānām | iyaṁ kulaputra bodhisattvasya ṣaṣṭhī mūlāpattiḥ || punaraparaṁ kulaputra bhaviṣyantyanāgate'dhvani kṣatriyāṇāṁ purohitacaṇḍālā amātyacaṇḍālā bhaṭacaṇḍālā mūrkhāḥ paṇḍitamānino mahādhanā mahābhogāḥ | bahuvidheṣu dānamayapuṇyakriyāvastuṣu saṁddṛśyante | te tyāgamadamattā mānamadadarpeṇa kṣatriyaṁ vibhedayanti, śramaṇān kṣatriyaiḥ | te kṣatriyānniśritya śramaṇān daṇḍāpayanti, arthaṁ daṇḍena muṣanti | tenopadraveṇa te bhikṣavaḥ paudgalikaṁ vā sāṁdhikaṁ vā cāturdiśasāṁdhikaṁ vā staupikaṁ vā śramaṇairapahṛtya teṣāṁ prāhṛtaṁ pradāpyante | te punaścaṇḍālāḥ kṣatriyasyopanāmayiṣyanti | te ubhayato'pi mūlāpattimāpadyante | ye kṣatriyacaṇḍālāḥ śramaṇaiḥ sārdhaṁ praduṣyanti, tathārūpaṁ ca te dharmaṁ prajñapayiṣyanti adharmaṁ va dharmamapahāya | sūtravinayaśikṣā anapekṣya kālopadeśamahāpradeśānapahāya | mahākaruṇānetrī prajñāpāramitāśikṣopāyakauśalyaśikṣāḥ | yāśca apareṣu sūtreṣu śikṣā upadiṣṭāstā apahāya tathārūpāṁ dharmayuktiṁ bhikṣuṇāṁ viheṭhanārthapūrvakaṁ kriyākāraṁ prajñapayanti, yaiḥ kriyākārairbhikṣūṇāṁ viheṭhanā bhavati | riñcanti śamathavipaśyanānuyogamanaskāram | te'vadhyāyanto vyāpādabahulā bhavanti | tena ca hetunā bhikṣūṇāmapyupaśāntāḥ kleśā nopaśamyanti, na tanūbhavanti | tatkāle punaste bhikṣava āśayavipannā bhavanti, śīlavipannāśca bhavanti | ācāravipannā bhavanti, dṛṣṭivipannā bhavanti | taddhetoaḥ śaithilikā bhavanti, bāhulikā bhavanti | aśramaṇāḥ śramaṇapratijñāḥ, abrahmacāriṇo brahmacāripratijñāḥ, śaṅkhasvarasamācārāḥ praṣṭavyadharmadeśakāḥ | te bhūyasyā mātrayā saparicārasya kṣatriyasya satkṛtā bhavanti, mānitāḥ pūjitā bhavanti | te ca prahāṇābhiyuktānāṁ bhikṣūṇāṁ gṛhastheṣvavarṇa niścārayanti | sa ca kṣatriyaḥ saparivāraḥ prahāṇābhiyuktānāṁ bhikṣūṇāmantike praduṣyati avavyāyati | yastatra prahāṇikānāṁ bhikṣūṇāmupabhogaḥ, taṁ svāvyāyābhiratānāṁ bhikṣūṇāṁ niryātayanti | te ubhayato mūlāpattimāpadyante | tatkasya hetoḥ? dhyāyī bhikṣuḥ sukṣetram | nādhyayanavaiyāvṛtyāśritā nādhyayanābhiyuktāḥ samādhidhāraṇīkṣāntibhūmiṣu bhājanobhūtā dakṣiṇīyāḥ pātrabhūtāḥ | ālokakarā lokasya mārgo padeśakāḥ | karmakṣetrakleśakṣetrāt satvānuttārayanti, nirvāṇagamane ca mārge pratiṣṭhāpayanti | imāḥ kulaputra aṣṭau mūlāpattaya iti ||

āsāṁ niḥsaraṇamihaiva sūtre'bhihitam-yadi te bodhisattvā ākāśagarbhasya bodhisattvasya nāma śrutvā darśanamasyākāṅkṣeran, apāyaprapatanabhayāt mūlāpattīrdarśayitukāmāḥ, yadi te ākāśagarbha bodhisattvaṁ namaskuryuḥ, nāma cāsya parikīrtayeyuḥ, teṣāṁ sa kulaputro yathābhāgyatayā svarūpeṇāgratastiṣṭhati brāhmaṇarūpeṇa, yāvaddārikārūpeṇa purataḥ sthāsyati | tasyādikarmikasya bodhisattvasya yathāsamutthitāstā āpattīḥ pratideśayati | gambhīraṁ cāsyopāyakauśalyaṁ mahāyāne caryāmupadarśayati | yāvadavaivartikabhūmau ca pratiṣṭhāpayati | peyālaṁ | yadi teṣāṁ saṁmukhaṁ darśanaṁ na dadāti, yastamabhiyācati, tenādikarmikeṇa bodhisattvena sāparādhena paścime yāme utthāyāsanāt prāṅmukhena sthitvā dhūpaṁ dhūpayitavyam, aruṇo devaputra āyācitavyaḥ | evaṁ ca vaktavyamaruṇa aruṇa mahākṛpa mahābhāga, mahoditastvaṁ jambudvīpe | māṁ karuṇayā chādayasva | śīghramākāśagarbha mahākāruṇikaṁ mama vacanena bodhaya | mama svapnāntare tamupāyamupadarśaya, yenāhamupāyena āpattiṁ pratideśayāmi, ārye mahāyāne upāyaprajñāṁ pratilapsyāmīti | tena tatkālaṁ śayyāyāṁ nidrāpayitavyam | sahodnate'ruṇe iha jambudvīpe ākāśagarbhasya bodhisattvasyeha samāgamo bhavati svarūpeṇa ca | tasyādikarmikasya bodhisattvasya svapnāntare purataḥ sthitvā tāṁ mūlāpattiṁ deśayati mahāyānopāyena | tathārūpaṁ ca tasyopāyajñānaṁ saṁdarśayati, yenopāyakauśalyena sa ādikarmiko bodhisattvastatraiva bodhicittāsaṁpramoṣaṁ nāma samādhiṁ pratilabhate, sudṛḍhavyavasthitaśca bhavati mahāyāne || ityādi ||

athavā yo'tra sūtre'vyeṣaṇamantraḥ pūrvamuktaḥ, tenāyaṁ vidhiḥ kāryaḥ | evaṁ syāt-araṇye upavane'bhyavakāśe vā agaruṁ vā tagaraṁ vā kālānusāri vā dhūpayitavyam | prāñjalinā ca bhūtvā samantato digvidikṣu ca pañcamaṇḍalakena vanditvā ime mantrapadāḥ pravartayitavyāḥ | tadyathā-sumṛśa 2 | kāruṇika | cara tura | vicara | saṁcara | kāruṇika | murara murara vegadhāri namucame bhujayata kāruṇika cintāmaṇi pūraya kāruṇika sarvāśāṁ me sthāpaya ājñādhārī sphu gu | ra | rativiveka gu | dṛṣṭiviveka gu | pūraya kāruṇika pūrayantu mamāśām | sarvathā cāśokagati svāhā || vidhiḥ pūrvavat | sarvavyādhiduḥkhasarvabhayasarvopakaraṇavidhātapratidhāte sarvābhīṣṭasiddhaye ca kāryaḥ || yadi kṣatriyādayo'pi bodhisattvāḥ, kathameṣāmāpattiniyamo'nyeṣāṁ cādhikyam? atha te na sāṁvarikāḥ, kathameṣāmāpattivyavasthā, kathaṁ vā taddoṣātsāṁvarikā api gṛhyante? naiṣa doṣaḥ | yeṣāṁ yatra bahulaṁ saṁbhavaḥ, te tatrākoṭitāḥ svanāmagrahaṇadarśanādbhayotpādanārtham | parasparatastu sarvaiḥ sarvā āpattayaḥ parihartavyāḥ | yena vā prakṛtimahāsāvadyatayā asamādāno'pyabhavyo bhavatyucchinnakuśalamūlaśca, sutarāṁ tena sāṁvarikāḥ | ityalamanayā cintayā ||

upāyakauśalyasūtre'pi mūlāpattiruktā- kiṁ cāpi kulaputra bodhisattvaḥ prātimokṣaśikṣāyāṁ śikṣamāṇaḥ kalpaśatasahastramapi mūlaphalabhakṣaḥ syāt | sarvasattvānāṁ ca sūktaduruktāni kṣamet | śrāvakapratyekabuddhabhūmipratisaṁyuktaiśca manasikāraurviharet | iyaṁ bodhisattvasya gurukā mūlāpattiḥ | tadyathā kulaputra śrāvakayānīyo mūlāpattimāpannaḥ, so'bhavyastaireva skandhaiḥ parinirvātum, evameva kulaputro'pratideśyaitāmāpattimaniḥsṛjya tān śrāvakapratyekabuddhamanasikārān, abhavyo buddhabhūmau parinirvātumiti ||

āsāṁ ca mūlāpattīnāṁ sukhagrahaṇadhāraṇārthamekīyagatānāṁ ca saṁgrahakārikā ucyante-

ratnatrayasvaharaṇādāpatyārājikā matā |

saddharmasya pratikṣepād dvitīyā muninoditā ||

duḥśīlasyāpi vā bhikṣoḥ kāṣāyastainyatāḍanāt |

cārake vā vinikṣepādapapravrājanena ca ||

pañcānantaryakaraṇānmithyādṛṣṭigraheṇa vā |

grāmādibhedanādvāpi mūlāpattirjinoditā ||

śūnyatāyāśca kathanātsattveṣvakṛtabuddhiṣu |

buddhatvaprasthitānāṁ vā saṁbodhervinivartanāt ||

prātimokṣaṁ parityājya mahāyāne niyojanāt |

śiṣyayānaṁ na rāgādiprahāṇāyeti vā grahāt ||

pareṣāṁ grahaṇādvāpi punaḥ svaguṇakāśanāt |

parapaṁsanato lābhasatkāraślokahetunā ||

gambhīrakṣāntiko'smīti mithyaiva kathanātpunaḥ |

daṇḍāpayedvā śramaṇān dadyādvā śaraṇatrayāt ||

gṛhṇīyāddīyamānaṁ vā śamathatyājanātpunaḥ |

pratisaṁlīnabhogaṁ ca svādhyāyiṣu nivedanāt ||

mūlā āpattayo hyetā mahānarakahetavaḥ |

āryasyākāśagarbhasya svapne deśyāḥ puraḥ sthitaiḥ ||

bodhicittaparityāgādyācakāyāpradānataḥ |

tīvramātsaryalobhābhyāṁ krodhādvā sattvatāḍanāt ||

prasādyamāno yatnena sattveṣu na titikṣate |

kleśātparānuvṛttyā vā saddharmābhāsavarṇanāt ||iti||

āryakṣitigarbhasūtre'pyuktam- yo mahābrahman mamoddiśya pravrajito duḥśīlapāpasamācāro bhikṣuranubhūtaḥ kaśambakajātaḥ aśramaṇaḥ śramaṇapratijñaḥ abrahmacārī brahmacāripratijñaḥ | dhvastaḥ patitaḥ parājito vividhaiḥ kleśaiḥ | atha ca punaḥ sa duḥśīlapāpasamācāro bhikṣuradyāpi sarvadevānāṁ yāvatsarvamanuṣyāṇāṁ yāvatpuṇyanidhīnāṁ darśayitā bhavati kalyāṇamitram | kiṁ cāpi sa apātrībhūtaḥ, tena ca punaḥ śirastuṇḍamuṇḍena kāṣāyavastraprāvaraṇeryāpathena darśanahetunāpi bahūnāṁ sattvānāṁ vividhakuśalamūlopastambhanakaraḥ sugatimārgadarśako bhavati | tasmādyo mamoddiśya pravrajitaḥ śīlavān duḥśīlo vā, tasya nānujānāmi cakravartirājñāmapi yanmamoddiśya pravrajitasya sahadharmeṇāpi kāye daṇḍaprahāraṁ vā dātuṁ cārake vā prakṣeptum, aṅgabhaṅgaṁ vikartanaṁ vā kartu jīvitādvā vyaparopaṇaṁ kartum, kiṁ punaradharmeṇa | kiṁ cāpi sa mṛtaḥ kathyate'smin dharmavinaye | atha ca punaḥ sa pudnalo gorocanakastūrikāsadṛśa ||iti||

atraivāha-ye mamoddiśya pravrajitān yānabhūtān pātrabhūtān vā viheṭhayiṣyanti, te sarveṣāṁ tryadhvagatānāṁ buddhānāmatīva sāparādhā bhavanti | samuchinnakuśalamūlā dagdhasaṁtānā avīciparāyaṇā bhavantīti ||

atraivāha- sarvabuddhairadhiṣṭhito'yaṁ mokṣadhvajo yaduta raktakāṣāyavastramiti ||

asminneva coktam-tena khalu punaḥ samayena bahūni śrāvakaniyutaśatasahastrāṇi bahūni ca bodhisattvaniyutaśatasahastrāṇi bhagavato'ntike evaṁrūpaṁ pūrvakṛtaṁ karmāvaraṇaṁ pratideśayanti-vayamapi bhadanta bhagavan bahūnāṁ pūrvakāṇāṁ tathāgatānāṁ pravacane pātrabhūtān pātrabhūtāṁśca buddhānāṁ bhagavatāṁ śrāvakayānīyān pudnalān jugupsitavantaḥ paṁsitavanto roṣitavanto'varṇāyaśaḥkathāśca niścāritavantaḥ | tena vayaṁ karmāvaraṇena triṣvapāyeṣu vividhāṁ tīvrāṁ pracaṇḍāṁ duḥkhāṁ vedanāṁ pratyanubhūtavantaḥ | peyālaṁ | vayaṁ tatkarmāvaraṇaśeṣametarhi bhagavanto'ntike pratideśayiṣyāmaḥ | kecidvadanti-vayaṁ bhagavataḥ śrāvakān vacanaistarjitavantaḥ paribhāṣitavantaḥ | kecidvadanti-vayaṁ bhagavataḥ śrāvakānapātrabhūtān pātrabhūtāṁśca praharitavantaḥ | kecidvadanti-vayaṁ cīvarān hṛtavantaḥ | kecidvadanti-vayaṁ bhagavataḥ śrāvakāṇāmupabhogaparibhogānācchinnavantaḥ | kecidvadanti-vayaṁ bhagavantamuddiśya pravrajitān gṛhasthān kāritavantaḥ, tata asthānaṁ sāditāḥ | kecidvadanti-asmābhirbhagavan buddhānāṁ bhagavatāṁ śrāvakā apātrabhūtāḥ pātrabhūtāśca sāparādhikāścārake prakṣiptāḥ | tena vayaṁ karmāvaraṇena bahūn kalpāṁstriṣvapāyeṣu vividhāṁ tīvrāṁ pracaṇḍāṁ duḥkhāṁ vedanāṁ pratyanubhūtavantaḥ | peyālaṁ | tadvayametarhi karmāvaraṇaśeṣaṁ bhagavato'ntike pratideśayāmaḥ, āyatyāṁ saṁvaramāpadyema | pratigṛhṇātu bhagavānasmākamanukampāmupādāya | uddharatu bhagavānasmānanantapāpebhyaḥ | iti vistaraḥ ||

pravrajyāntarāyasūtre'pyanartha uktaḥ-caturbhirmahānāman dharmaiḥ samanvāgato gṛhī akṣaṇaprāpto bhavati | jātyandhaśca jaḍaścājihvakaśca caṇḍālaśca | na jātu sukhito bhavatyabhyākhyānabahulaśca paṇḍakaśca nityadāsaśca | strī ca bhavati śvā ca sūkaraśca gardaścoṣṭraścāśīviṣaśca bhavati tatra tatra jātau | katamaiścaturbhiḥ? iha mahānāman gṛhī pūrvajinakṛtādhikārāṇāṁ sattvānāṁ naiṣkamyacittasya pravrajyācittasyāryamāgacittasyāntarāya karoti | anena prathamena || punaraparaṁ gṛhī dhanalaulyena putralaulyena karmavipākamaśraddadhat putrasya vā duhiturvā bhāryāyā vā jñātisaṁghasyaiśvaryasthāne vartamāne pravrajyāntarāyaṁ karoti | anena dvitīyeneti || anyad dvayam-saddharmapratikṣepaḥ śramaṇabrāhmaṇeṣu ca pratighaḥ ||

daśa cākuśalāḥ karmapathāḥ anathāḥ saddharmasmṛtyupasthānādvipākakaṭukā draṣṭavyāḥ | tataḥ kiṁcinmātraṁ sūtraṁ sūcyate | prāṇātipātavipākalavastāvat | yathāha-tadyathā agniśikhācarā nāma pakṣiṇo ye'gniśikhāmadhyagatā na dahyante saṁhṛṣṭatarāśca nārakeyāṇāṁ kapālaṁ bhittvā rudhiraṁ pibanti | kapālāntaracarā nāma pakṣiṇo ye mastakaṁ bhittvā jvalitamastakaluṅgān pibanti | jihvāmiṣabhujo nāma pakṣiṇo ye jihvāṁ vidārya abhito'bhitaḥ prabhakṣayanti | sāpi jihvā bhuktā punarapi saṁjāyate padmadalakomalatarā | evamarthānurūpasaṁjñā dantotpāṭakā nāma, kaṇṭhanāḍayapakarṣakā nāma | klomakāśinaḥ | āmāśayādāḥ | plīhasaṁvartakāḥ | antravivarakhādinaḥ | pṛṣṭhavaṁśacarā nāma | marmaguhyakā nāma pakṣiṇaḥ, ye sarvāṇi marmavivarāṇi bhittvā marmāṇi kṛntayitvā vivarāṇi praviśya majjāmaṇḍaṁ pibanti krandamānānām | sūcīcchidrā nāma pakṣiṇo ye sūcīsadṛśatuṇḍā raktaṁ pibanti | evamasthivivarāśinaḥ, ṣaṭ tvagmakṣiṇaḥ | nakhanikṛntakā medodāḥ snāyuviśeṣakāḥ, keśoṇḍukā nāma pakṣiṇo ye keśamūlānyutpāṭayanti | sa evamavīcīpradeśastrīṇi yojanaśatasahastrāṇi | pakṣimairavapakṣo nāma | tatra tairanyairnārakeyaiḥ sahānekāni varṣaśatasahastrāṇi bhakṣyate saṁbhavati ca | sa kathaṁcidapi tasmānyuktaḥ sarvasmādduḥkhajālaparivṛtaḥ śvabhraprapāto nāma dvitīyaḥ pradeśastatra gacchati trāṇānveṣī śaraṇānveṣī paritrāṇānveṣī | samantata ekādaśabhirarciskandhairāvṛto niḥsahāyaḥ karmapāśabandhanabaddhaḥ samantataḥ śatrubhirāvṛta kāntāramanuprapannaḥ sarvasmānnarakapuñjādadhikataraṁ vyasanamabhiprapannastaṁ śvabhraprapātaṁ nāma pradeśamanudhāvati | patite atīva pādaḥ pravilīyate | utkṣiptaḥ punarapi saṁbhavati sukumārataraḥ ślakṣṇataraḥ kharābhistībrābhirvedanābhirabhibhūtaḥ | tasyaivaṁ bhayaviklavavadanasya karacaraṇasarvāṅgaprayaṅgapravilīyamānasya sa pradeśaḥ śvabhraprapāto nāma prādurbhavati | sa tasmin deśe nipatati | patitaḥ śvabhre prapatati trīṇi yojanasahastrāṇi | punarapi karmakṛtena vāyunotkṣipyate | sa prapatamānaḥ kaṅkavāyasagṛdhrolūkairbhakṣyate | yāvattasyaivamutkṣipyamānasya ca prapatataścānekāni varṣaśatasahastrāṇi gacchanti | kathaṁcidapi tasmānmuktaḥ paribhrāmitaścakrāṅkavivaraṁ nāma pradeśamanudhāvati | tasmiṁśca pradeśe sahastrārāṇi cakrāṇi prādurbhavanti vajranābhīni tīkṣṇajvālāni śīghrabhramāṇi | tasya sahagamanādeva tāni cakrāṇi śarīraṁ prāpya bhramanti | peyālaṁ pratyekaṁ sarvāṅgāni pramathnanto dahanti,pādatale cāsya śaṅkubhirbhidyete | evaṁ makkoṭakaparvate | mākkoṭakaiḥ prāṇijātibhiḥ sāntarbrahiḥ paramāṇuśaḥ prabhakṣyate | bhukto bhuktaḥ punarapi saṁjāyate sukumārataraḥ | sukumāratayā bhūyo'pyadhikatarāṁ vedanāmanubhavati | bhuktabhuktasya prabhūtataramevāsya tvaṅyāṁsaṁ prādurbhavati | tasya prāṇātipātakṛtopacitasya tatphalaṁ bhavati ||

adattādānavipākamāha- sa eṣa duṣkṛtakarmāntacārī alātacakranirmāṇagandharvanagaraḥ mṛgatṛṣṇikāsadṛśaṁ mahadarthajātaṁ paśyati ratnavastradhanadhānyanikarabhūtam | tasyaivaṁ lobhābhibhūtasya karmaṇā mohitasya evaṁ bhavati mamedamiti | sa evaṁ mohitaḥ pāpakārī prajvalitāṅgārakarṣūrlaṅghayitvā tad draviṇamanudhāvati | sa karmakṛtairyamapuruṣairgṛhyate śastrajālamadhyagataḥ sarvāṅgapratyaṅgaśaḥ pāṭayate viśasyate dahyate asthyavaśeṣaḥ kriyate | na cāsyānādikālapravṛttaḥ sa lobhastāmapyavasthāṁ gatasya parihīyata iti ||

kāmamithyācāramadhikṛtyāha- eṣa sa pāpakartā tasmācchastrasaṁkaṭānmuktaḥ kathamapyaṅgārakarṣūrlaṅgayitvā karmaṇā bhrāmitaḥ pradeśamanyaṁ prapadyate vitathadarśanaṁ nāma | tatra karmakṛtāṁ striyaṁ paśyati, yā tena pūrva naṣṭasmṛtinā dṛṣṭā | dṛṣṭvā ca anādikālābhyasto rāgāgnirutpadyate | sa tena dhāvati yena tāḥ striyaḥ | tāśca ayomayyo nāryaḥ karmakṛtāḥ | tābhirasau gṛhyate | gṛhītvā ca oṣṭhātprabhṛti tathā bhujyate yathāsya sarṣapaphalamātrapramāṇamapi nāvaśiṣṭam | tasmin śarīre bhavati | punarapi saṁbhavati, punarapi bhujyate | sa kaṭukāṁ kharāṁ vedanāmanubhavaṁstasmādrāgāgnerna nivartate | yena tāḥ striyastena bhūyaḥ sa saṁghāvati | na cāsya tatpīḍā tathā bādhate yathā rāgāgniḥ | atha tāḥ striyo bhūyo vajramapāyomayaprajvalitagātrāstaṁ manuṣyamādāya jvālāmālākulasarvaśarīrāstaṁ nārakeyaṁ sikatāmuṣṭivadbhindanti | punarapi saṁbhavatīti pūrvavat |peyālaṁ ||

striyo mūlamapāyasya dhananāśasya sarvathā |

strīvidheyā narā ye tu kutasteṣāṁ bhavetsukham || yāvat||

strī vināśo vināśānāmiha loke paratra ca |

tasmātstriyo vivarjyāḥ syuryadīcchetsukhamātmanaḥ ||iti||

mṛṣāvādamadhikṛtyāha- sa tairyamapuruṣairgṛhyate, gṛhītvā ca tanmukhaṁ vidārayanti | tasmājjihvāmapakarṣayanti | sā ca jihvā karmaśātpañcayojanaśatapramāṇā bhavati | tasya mṛṣāvādasya phalena tasyāśca sahanirgamanakāle te yamapuruṣā bhūmāvainamāhvayanti pradīptāyomayyām | karmakṛtaṁ ca halasahastraṁ prādurbhavati pradīptāgrasaṁyuktam | baladbhirbalīvardaistadasyāntargataṁ jihvāyāṁ vahati | tatra pūyarūdhirakṛmistrāviṇyo nadyaḥ pravahanti | peyālaṁ || sā ca jihvā tathā sukumārā yathā devānāmakṣi | yāvatsa vedanātaḥ stanati krandati vikrośati | na cāsya tadduḥkhaṁ kaścidapanayatīti vistaraḥ | tasyaivaṁ pracaṇḍāṁ vedanāmanubhavato'nekāni varṣaśatasahastrāṇi sā ca jihvā kṛṣyate | sā kathaṁcittasya nārakasya mukhe praviśati | sa bhayavihvalavadano yena vā tena vā niḥpalāyate'ṅgārakarṣūṣu dahmamāno nimajjan | tasyaivaṁ duḥkhārtasyāśaraṇasyāparāyaṇasya punarapi yamapuruṣāḥ prādurbhavanti mudrarāsipāṇayaḥ | te taṁ puruṣaṁ mastakātprabhṛti yāvatpādau cūrṇayantītyādi ||

paiśunyavipākastu yathaiva mṛṣāvādasya, viśeṣastu trīṇi yojanaśatāni jihveti | tāṁ yamapuruṣā nistriṁśānādāya pradīptadhārān jihvāṁ nikṛntanti | jambukaiścānyasmin pradeśe bhakṣyate | paramakaṭukāṁ vedanāṁ prativedayate | sa krandati vikrośatyavyaktākṣaraṁ jihvāvirahita ityādi ||

pāruṣyavipākamāha-te tāṁ jihvāmāsyaṁ vidārya gṛhṇanti | gṛhītvā niśitadhāraiḥ śastraiśchittvā tasya bhūya eva khādanīyārthena mukhe prakṣipanti | sa ca jighatsārditaḥ kṣutkṣāmavadanaḥ svarudhiralālāparistrutāṁ tāmeva svajihvāṁ bhakṣayati | sā ca jihvā chinnā punarapi saṁjāyate karmavaśāt | atha sa bhūmau vedanārtaḥ parivartate viceṣṭate kradante | tasyaivaṁ vedanārtasya parivṛttanayanatārakasya duḥkhārtasya dīnasyāsahāyasyaikākinaḥ svakṛtamupabhuñjānasya yamapuruṣā anuśāsanīgāthāṁ bhāṣante-

jihvādhanorvinirmuktastīkṣṇo vāgviśikhastvayā |

pāruṣyamiti yadṛṣṭaṁ tasyaitatphalamāgatam ||iti vistaraḥ ||

saṁbhinnapralāpavipākamāha-tasya tatprajvalitaṁ tāmradravalehitaṁ jihvāṁ dahati | jihvāṁ dagdhvā kaṇṭhaṁ dahati | kaṇṭhaṁ dagdhvā hṛdayaṁ dahati | hṛdaya dagdhvā antrāṇi dahati | tānyapi dagdhvā pakāśayaṁ dahati | pakkāśayamapi dagdhvā adhobhāgena nirgacchati || yamapuruṣā gāthāmāhuḥ-

pūrvottarābaddhapadaṁ nirarthakamasaṁgatam |

abaddhaṁ yatvayā proktaṁ tasyaitatphalamāgatam ||

yā na satyavatī nityaṁ na cādhyayanatatparā |

na sā jihvā budhairdṛṣṭā kevalaṁ māṁsakhaṇḍikā ||iti vistaraḥ ||

abhidhyāvipākamāha- atha paśyati riktaṁ tucchamasārakaṁ karmakṛtaṁ bahu draviṇaṁ paraparigṛhītam | tasya karmacoditavyāmohitasyaivaṁ bhavati-mamedaṁ syāditi | tataḥ sa nārakastenaiva dhāvati yena tad dravyam | tasyābhidhyākhyamānasasyākuśalasyāsevitabhāvitabhāvitabahulīkṛtasya tatphalaṁ yadasau narake viparītaṁ paśyati | tasyaivaṁ paśyato'bhidhyābahulasya haste śastraṁ prādurbhavati | sa tena dhāvati | teṣāmapyanyeṣāṁ nārakāṇāṁ haste śastrāṇi prādurbhavanti | sa taiḥ saha śastreṇa yudhyate yāvattathā kartyate yathā sarṣapaphalamātramapi na bhavati māṁsamasya śarīre | tathā asthikaṅkālāvaśeṣaḥ kriyate |peyālaṁ || pareṣāṁ sarvaṁ........mama syāditi cintitam | tasyābhidhyāsamutthasya viṣasya phalamāgatamiti ||

vyāpādaphalamāha-karmamayāḥ siṁhavyāghrasarpāḥ krodhābhibhūtāḥ puratastiṣṭhante | etebhyo bhayabhīto yena vā tena vā niḥpaṁlāyate | sa kathaṁ śaknoti palāyitumaśubhasya karmaṇaḥ? sa tairgṛhyate | gṛhītvā ca pūrva tāvanmastakādbhujyate yāvatpārścataḥ sarpairviṣadaṁṣṭraiḥ saṁdaśya saṁdaśya bhakṣyate | vyāghrairapi pṛṣṭhato bhakṣyate | pādāvapi vahninā dā[hyete] | sa yamapuruṣairdūrādiṣubhirvidhyate ||iti vistaraḥ ||

mithyādṛṣṭiphalaṁ punaraparimitam | pāṭhastu saṁkṣipyate-śastravarṣatomaravajravarṣāśanipāṣāṇavarṣairhanyate | ekādaśabhirarciskandhai kṣutpipāsāgninā ca mukhanirgatena nirantaraṁ dahyata iti ||

kāmamūlāśca sarvānarthā iti tebhya evodvejitavyam | yathātraivāha-astyagnikuṇḍo nāma narakaḥ | tatra katareṇa karmaṇā sattvā upapadyante? yenāśramaṇena śramaṇapratijñena mātṛgrāmasya nṛttagītasyābharaṇānāṁ vā śabdaṁ śratvā ayoniśena manaskāreṇākṣiptabuddhinā tacchutvā hasitalalitakrīḍitānyaśuci muktam || peyālaṁ || tatra te nārakā ayovarṣeṇa sarvāṅgapratyaṅgaśaśrurṇyante, aṅgāravarṣeṇa ca pacyante, dahyanta ityādi | evaṁ paurāṇakāmāsvādanasmaraṇātpadumo nāma narakaḥ paṭhayate, svaprāntabhūtasmaraṇācca | tatra te nārakāḥ kumbhiṣu pacyante | te droṇiṣvayomayairmusalairhanyante | iti vistaraḥ ||

evamapsarasaḥ prārthanayā brahmacaryapariṇāmanānmahāpadumo nāma naraka uktaḥ | tatra kṣāranadī taraṅgiṇī nāma pravahati | tasyāṁ nadyāṁ yānyasthīni te pāṣāṇāḥ | yacchaivālaṁ te keśāḥ | yaḥ paṅkastanmāṁsam | yā āpaḥ tatkkathitaṁ tāmram | ye matsyāste nārakā ityādi || evaṁ puruṣasya puruṣeṇa saha maithunavipratipatteḥ aprameyāḥ kāraṇāviśeṣāḥ paṭhayante | evaṁ śiśubhiḥ saha vipratipatteḥ kṣāranadyāmuhyamānān dārakān paśyati | te taṁ vilapanti | sa tāṁ nadīmavagāhate teṣu bālakeṣu tīvrasnehapratibandhaśokaduḥkhavegāt | evaṁ govaḍavājaiḍakādiṣu prakṛtisāvadyaḥ kāmamithyācāraḥ kharataravipākaḥ paṭhayate | tāsāmeva govaḍavādīnāṁ taptāyomayīnāṁ akuśalanirmitānāṁ yonimārgeṇa sa tiryakkāmasevī praviśati | sa tāsāmudare pradīptāṅgāranikaraparipūrṇe svidyate pacyate bahūni varṣaśatasahastrāṇīti vistareṇa draṣṭavyam ||

evamanyanāśitāsvapi bhikṣuṇīṣu vipratipannānāṁ mahānarakayātanāḥ paṭhayante | evaṁ svastrīṣvapyayonimārgeṇa gacchataḥ | evaṁ prasahyānītāsvapi parastrīṣu, labdhāsu ca kanyāsu | evamupavāsasthāsu, evaṁ gurūṇāṁ patnīṣu jñātiśabdamānitāsu ca vipratipatteḥ tīvrāścāparimāṇāśca mahānarakayātanāḥ paṭhayante ||

saptamaithunasaṁyuktasūtre'pyāha-iha brāhmaṇa ekatyo brahmacāriṇamātmānaṁ pratijānīte | sa nehaiva mātṛgrāmeṇa sārdhaṁ dvayaṁ samāpadyate, api tu mātṛgrāmaṁ cakṣuṣā rūpaṁ nidhyāyan paśyati | sa tadāsvādayati adhyavasyati, adhyavasāya tiṣṭhati | ayamucyate brāhmaṇa brahmacārī saṁyukto maithunena dharmeṇa, na visaṁyuktaḥ | apariśuddhaṁ brahmacarya carati || evaṁ mātṛgrāmeṇa sārdhaṁ saṁkrīḍataḥ saṁkilikilāyamānasya āsvādayataḥ apariśuddhaṁ brahmacaryamuktam | evaṁ mātṛgrāmāpasthānamāsvādayataḥ | evaṁ tiraḥkuḍayagatasya tiroduṣyagatasya vā mātṛgrāmasya nṛttagītādiśavdamāsvādayato maithunasaṁyogamityuktam | evaṁ pañcakāmaguṇasamarpitaṁ paramavalokyāsvādayataḥ ||evaṁ devādisthāneṣu brahmacaryapariṇāmanātsaṁyukto maithunena dharmeṇa na visaṁyukta iti ||

yataścaite kāmā evaṁ smaraṇaprārthanāviṣayamapi gatā evamanarthakarāḥ, tenaiva kāmāpavādakasūtre'bhihitam-nivāraya bhikṣo cittaṁ kāmebhyaḥ | sabhayaścaiṣa mārgaḥ sapratibhayaḥ sakaṇṭakaḥ sagahanaḥ unmārgaḥ kumārgo vedanāpathaḥ asatpuruṣasaṁsevitaḥ | naiṣa mārgaḥ satpuruṣasaṁsevitaḥ | na tvamevaṁ cintayasi-kasmāt alpāsvādāḥ kāmā uktā bhagavatā bahuduḥkhabahūpadravā bahūpāyāsāḥ? ādīnavo'tra bhūyān | rogo bhikṣavaḥ kāma gaṇḍaḥ śalyamaghamaghamūlamāmiṣabaḍiśaṁ mṛtyuḥ | anityāḥ kāmāstucchāḥ | mṛṣāmoṣadharmiṇaḥ svapnopamāḥ kāmāḥ | kimapyete bālollāpanāḥ || peyālaṁ|| yathā mṛgāṇāṁ bandhanāya kūṭam, dvijānāṁ bandhanāya jālam, matsyānāṁ bandhanāya kupinam, markaṭānāṁ bandhanāya lepaḥ, pataṅgānāṁ bandhanāyāgniskandhaḥ | evaṁ kāmāḥ || pe || kāmaparyeṣaṇāṁ carato dīrgharātraṁ siṁhānāṁ mukhe parivartitasyānto na prajñāyate | yāvadnoghātakānāṁ gavāśanānāṁ mukhe parivartitasyānto na prajñāyate | yāvanmaṇḍūkānāṁ satāṁ sarpāṇāṁ mukhe parivartitasyānto na prajñāyate | dīrgharātraṁ kāmān pratisevamānānāṁ corā iti kṛtvā gṛhītānāṁ śiraśchinnānāmanto na prajñāyate | pāradārikāḥ pāriyanthikā grāmaghātakā janapadaghātakā yāvad granthimocakā iti kṛtvā gṛhītānāṁ śiraśchinnānāmanto na prajñāyate | duḥkhaṁ tībraṁ kharaṁ kaṭukamanubhūtaṁ rudhiraṁ prasyanditaṁ pragharitaṁ yaccaturṣu mahāsamudreṣūdakātprabhūtataram || peyālaṁ|| kāyo hyayaṁ bahvādīnavaḥ, asthisaṁghātaḥ snāyusaṁbuddho māṁsenānuliptaḥ carmaṇā paryavanaddhaḥ chavyā praticchannaḥ chidravicchidraḥ kṛmisaṁghaniṣevitaḥ sattvānāmanarthakaḥ kleśakarmaṇāṁ vastu | asmin kāye vividhā ābādhā utpadyante | tadyathā- cakṣūrogaḥ śrotrarogo yāvadarśāsi piṭako bhagandaraḥ | peyālaṁ | kāyikāḥ saṁtāpāḥ kāyikaṁ duḥkham | kāyasya jīrṇatā bhagnatā kubjatā | khālityaṁ pālityaṁ valipracuratā | indriyāṇāṁ paripākaḥ paribhedaḥ | saṁskārāṇāṁ purāṇībhāvo jarjarībhāvaḥ | yāvannārhasyevamuddharantaṁ pragharantaṁ jugupsanīyaṁ kāyaṁ pratiṣevitum | peyālaṁ | kā tava bhikṣo kāmāśāntiḥ? kaśca tvāṁ pralobhayati? kathaṁ ca tvaṁ prāhito mūrchito'dhyāvasito'dhyavasānamāpanna? yadāhaṁ parinirvṛto bhavāmi, saddharmaścāntarhito bhavati, tvaṁ ca kāmān pratisevya vinipātagato bhaviṣyasi | kadā jarāmaraṇādātmānaṁ parimocayiṣyasi? alaṁ bhikṣo, nivāraya cittaṁ kāmebhyaḥ | akālaḥ kāmaparyeṣaṇāyāḥ | kālo'yaṁ dharmaparyeṣaṇāyāḥ ||iti ||

ugradattaparipṛcchāyāmapyāha- tena kāmamithyācārātprativiratena bhavivyam | svadāratuṣṭena paradārānabhilāṣiṇā araktanetraprekṣiṇā nirviṇṇamanasā | ekāntaduḥkhāḥ kāmā ityabhīkṣṇaṁ manasikāraprayuktena | yadāpyasya svadāreṣu kāmavitarka utpadyeta, tadāpi tena svadāreṣvaśubhānudarśinā uttrastamanasā kleśavaśatayā kāmāḥ pratisevitavyāḥ, na tvadhyavasānavinibaddhena nityamanityānātmāśucisaṁjñinā | evaṁ cānena smṛtirupasthāpyā- tathāhaṁ kariṣyāmi yathā saṁkalpairapi kāmānna paribhokṣye | kaḥ punarvādo dvīndriyasamāpattyā vā anaṅgavijñaptyā veti ||

punaratraivāha- bodhisattvena svabhāryāyā antike tistraḥ saṁjñā utpādayitavyāḥ | katamāstistraḥ ratikrīḍāsahāyikaiṣā naiṣā paralokasahāyikā | annapānasahāyikaiṣā naiṣā karmavipākānubhavanasahāyikā | sukhasahāyikaiṣā naiṣā duḥkhasahāyikā || yāvadaparāstistraḥ-śīlāntarāyasaṁjñā dhyānāntarāyasaṁjñā prajñāntarāyasaṁjñā || aparāstistraḥ-corasaṁjñā vadhakasaṁjñā narakapālasaṁjñā iti ||

candrottarādārikāparipṛcchāyāmapyuktam- atha candrottarā dārikā samanantaraṁ pradhāvantaṁ taṁ mahāntaṁ janakāyaṁ dṛṣṭvā tasyāṁ velāyāṁ vihāyasāntarīkṣe tālamātramabhyudnabhya sthitvā ca taṁ mahāntaṁ janakāyaṁ gāthābhiradhyabhāṣata-

kāyaṁ mamekṣadhvamimaṁ manojñaṁ suvarṇavarṇaṁ jvalanaprakāśam |

na raktacittasya hi mānuṣasya prajñāyate śobhanakaṁ śarīram ||

ye tvagnikarṣūpamasaṁpradīptān tyajanti kāmān viṣayeṣvagṛddhāḥ |

ṣaḍindriyaiḥ saṁvarasaṁvṛtāśca te brahmacaryaṁ ca caranti śuddham |

dṛṣṭvā ca dārān hi parasya ye vai kurvanti mātābhaginīti saṁjñām |

prāsādikāste hi sudarśanīyā bhavanti nityaṁ paramaṁ manojñāḥ ||

sphuṭāmimāṁ vettha purīṁ samantād yo romakūpān mama cātigandhaḥ |

na rāgācittena mayārjito'yaṁ phalaṁ tu dānasya damasya cedam ||

na me samutpadyati rāgacittaṁ mā vītarāgāsu janīṣva rāgam |

sākṣī mamāyaṁ purato munīndraḥ satyaṁ yathā vedmi na jātu mithyā ||

yūyaṁ ca pūrvaṁ pitaro mamāsa ahaṁ ca yuṣmākamabhūjjanitrī |

bhrātā svasā cāpi pitā babhūva ko rāgacittaṁ janayejjananyām ||

pradhātitāḥ prākū ca mamātha sarve ahaṁ viśastā ca purā bhavadbhiḥ |

sarve amitrā vadhakāḥ parasya kathaṁ tu vā jāyati rāgacittam ||

na rūpavanto hi bhavanti rāgāt na raktacittāḥ sugatiṁ brajanti |

na nirvṛtiṁ yānti ca raktacittā rāgo hi tasmātparivarjanīyaḥ ||

kāmasya hetornirayaṁ patanti pretāstiraśco'tha bhavanti rāgāt |

kumbhāṇḍayakṣā asurāḥ piśācā bhavanti ye rāgaparīttacittāḥ ||

kāṇāśca khañjāśca vijihvakāśca virūṇkāścaiva bhavanti rāgāt |

bhavanti nānāvidhadoṣabhājaścaranti ye kāmacarīṁ jaghanyām ||

yaccakravartitvamavāpnuvanti bhavanti śakrāstridaśeśvarāśca |

brahmaṇa īśā vaśavartinaśca tad brahmacarya vipulaṁ caritvā ||

jātyandhabhāvā badhirā visaṁjñā śvasūkaroṣṭrāḥ kharavānarāśca |

hastyaśvagovyāghrapataṅgabhakṣā bhavanti nityaṁ khalu kāmalolāḥ |

kṣitīśvarāścaiva bhavantyudagrāḥ suśreṣṭhino vai gṛhapatyamātyāḥ |

sukhasaumanasyena ca yānti vṛddhiṁ ye brahmacarya vipulaṁ caranti ||

kabhallitāpānatha dhūmagārān bandhāṁstathā tāḍanatarjanāṁśca |

chedaṁ śiraḥkarṇakarākṣināsāḥ pādasya cārcchanti hi kāmadāsāḥ ||iti||

udayanavatsarājaparipṛcchāyāṁ ca vivarṇitāḥ kāmāḥ-

dṛṣṭvā vraṇaṁ dhāvati makṣikā yathā

dṛṣṭvāśuciṁ dhāvati gardabho yathā |

śvānaśca śūnā iva māṁsakāraṇāt

tathaiva dhāvantyabudhāḥ striye ratāḥ ||

avidyāpidhitā bālāstamaḥskandhena ābṛtāḥ |

strīṣu saktāstathā mūḍhā amedhya iva vāyasāḥ ||

mārasya gocaro hyeṣa prasthitā yena durgatiḥ |

āsvādasaṁjñino gṛddhā mīḍhasthāne yathā krimiḥ ||

kīṭakumbho yathā citro yatra yatraiva dṛśyate |

pūrṇo mūtrapurīṣeṇa dṛtirvā vātapūritā ||

siṅghāṇakakaphā lālāḥ śleṣmaṇi klinnamastakāḥ |

daurgandhyaṁ stravate kāyādbālānāṁ tadyathā madhu ||

asthipūrṇa mukhadvāraṁ māṁsacarmādibhiścitam |

gaṇḍabhūto hyayaṁ kāyaḥ kutsito hyāmagandhikaḥ ||

nānāprāṇibhiḥ saṁpūrṇo mukhagaṇḍo yathā bhavet |

evameva hyayaṁ kāyo viṣṭhādyaśucibhājanam ||

atyāntrākuśaṁ hyudaraṁ sayakṛt phutphusākulam |

vṛkkau vilohitaṁ pittaṁ mastaluṅgāsthimajjakam ||

aśītiṁ krimikulasahastrāṇi yāni tiṣṭhanti antare |

atha bālā na paśyanti mohajālena āvṛtāḥ ||

navavraṇamukhaiḥ prastravantyaśuciṁ pūtigandhikam |

bālā nimitta gṛhṇanti vacane darśane'pi ca |

uktāḥ paścānna jānanti yo deśaḥ sarvakutsitaḥ ||

uccāragocarā bālāḥ kheṭasiṅvāṇabhojinaḥ |

jugupsanīye rajyante vraṇaṁ dṛṣṭveva makṣikāḥ ||

kakṣāsvādharate svedo gandho vāyati kutsitaḥ |

kurvanti duṣkṛtaṁ karma yena gacchanti durgatim ||

hīnān kāmānniṣevanto hīnān dharmānnivevya ca |

gatvā avīciṁ duṣprajñā duḥkhāṁ vindanti vedanām |

uccāra iva durgandhāḥ striyo buddhaiḥ prakīrtitāḥ |

tasmāddhīnasya hīnābhiḥ strībhirbhavati saṁgatiḥ ||

uccārabhastrāṁ yo gṛhya bālo vāsaṁ nigacchati ||

yādṛśaṁ kurute karma tādṛśaṁ labhate phalam ||iti||

tathā atraivāha-

tadevaṁrūpairduḥkhaparyeṣitairbhogaiḥ svajīvikārthamupasaṁhṛtairna prabhavanti śramaṇabrāhmaṇebhyo dānaṁ dātuṁ kṛpaṇavanīpakapācakebhyo vaśīkṛtāḥ strībhiḥ strīnirjitāḥ strīnigṛhītāḥ strīdāsāḥ | tenaiva strīpremṇā tasyā eva poṣaṇāya na śakruvanti dānaṁ dātuṁ śīlaṁ ca samādātum | sa tatra raktaḥ samānaḥ strīparibhāṣitāni sahate, tarjanāvalokananirbhartsanāmapi sahate | sa mātṛgrāmeṇa tarjitaḥ puruṣaḥ saṁsīdati, viṣīdati, sukhaṁ cāsyā avalokayati | kāmahetoḥ kāmanidānaṁ ca vaśagato bhavati | ayaṁ mahārāja kāmalolupasya puruṣasyoccārasukhaparamasyāśucau ratasyāsaṁprajanyacāriṇo doṣaḥ | peyālaṁ |

śrutvedṛśaṁ tu saṁvegaṁ na teṣāṁ bhavati nirvṛtiḥ |

bhūyaḥ kurvanti saṁsarga strībhiḥ sārdhaṁ pramoditāḥ ||

duḥkhakāmānniṣevante bhāṣante ca jugupsitāḥ |

dharmaṁ śrutvārthasaṁmūḍhā bhāṣante ca subhāṣitam |

strīgataṁ cāsya taccittaṁ biḍālasyeva mūṣike ||

mūhūrtaṁ bhavati saṁvegaḥ śrutvātha jinabhāṣitam |

punaḥ kupyati rāgo'sya viṣaṁ hālāhalaṁ yathā ||

sūkarasyeva uttrāso muhūrtamanuvartate |

dṛṣṭvā vai atha uccāraṁ gṛddhatāṁ janayatyasau ||

evaṁ sukhārthino bālāḥ prahāya jinaśāsanam |

hīnān kāmānniṣevante yena gacchanti durgatim ||

raktāḥ pramattāḥ kāmeṣu kṛtvā karma supāpakam |

śīlavattāṁ visaṁvādya paścādgacchanti durgatim ||

yasyedṛśaṁ dharmanayaṁ viditvā

strīpu prasādaḥ puruṣasya no bhavet |

viśodhitaḥ svargapatho'sya nityaṁ

na durlabhā tasya varāgrabodhiḥ ||

labdhvā kṣaṇaṁ hi sa prājño dharmaṁ śrutvā ca īdṛśam |

sarvān kāmān vivarjyeha pravrajyāṁ niṣkramedbudhaḥ ||iti||

praśāntaviniścayaprātihāryasūtre'pyaparo'nartha uktaḥ-yaḥ kaścinmañjuśrīḥ kulaputro vā kuladuhitā vā jāmbūdvīpakān sarvasattvāñjīvitād vyaparopya sarvasvaṁ haret, yo vā anyo mañjuśrīḥ kulaputro vā kuladuhitā vā bodhisattvasyaikakuśalacittasyāntarāyaṁ kuryāt, antaśāstiryagyonigatasyāpyekālopadānasahagatasya kuśalamūlasyāntarāyaṁ kuryāt, ayaṁ tato'saṁkhyeyataraṁ pāpaṁ prasavati |tatkasya hetoḥ? buddhotpādasaṁjanakānāṁ sakuśalamūlānāmantarāyaḥ sthito bhavati | yaḥ kaścinmañjuśrīḥ parakuleṣu bodhisattvasyerṣyāmātsaryaṁ kuryāt, tasya tasmin samaye tatonidānaṁ trīṇi bhayāni pratikāṅkṣitavyāni | katamāni trīṇi? narakopapattibhayaṁ jātyandhabhayaṁ pratyantajanmopapattibhayaṁ ceti ||

punarāha-

yastasya kuryātpuruṣo'priyaṁ vā bhūtaṁ hyabhūtaṁ ca vadedavarṇam |

parūṣaṁ vadettkruddhamanā pi yastaṁ kṣomaṁ ca kuryātpunarasya yo'pi ||

ātmabhāvena mahatā narakeṣu sa durmatiḥ |

utpadyate vipannātmā duḥkhāṁ sa vetti vedanām ||

yojanānāṁ śataṁ pañca jāyate'sya samucchrayaḥ |

koṭīparivṛtaḥ śaśvad bhakṣyate ca śunā bhṛśam ||

pañca mūrdhasahastrāṇi bhavantyasyāpavādinaḥ |

jihvānāṁ ca śatāḥ pañca bhavantyekaikamūrdhani ||

ekaikasyāṁ ca jihvāyāṁ śatāḥ pañca jvalanmukhāḥ |

lāṅgalānāṁ vahantyasya vācaṁ bhāṣitva pāpikām |

pratāpane ca pacyante tīvraduḥkhānalākule |

utpīḍāṁ bodhisattvānāṁ ye kurvanti asaṁgatāḥ ||

tiryagyoniḥ sanarakā na teṣāṁ bhoti durlabhā ||

kalpakoṭisahastrāṇi śatāni niyutāni ca ||

tataścayutā ghoraviṣā bhonti sarpāḥ sudāruṇāḥ |

kṣutpipāsābhibhūtāśca kurvate karma dāruṇam |

labdhvāpi bhojanapānaṁ tṛptiṁ naivādhigacchati ||

tataścyuto manuṣyeṣu sa yadyupapadyate |

jātyandho bhoti durmedhā duṣṭacetā asaṁvṛtaḥ ||

āryānārādhikāṁ vācamuktvā durbhāṣitaṁ naraḥ |

manuṣyebhyaścayutaścāpi punargacchati durgatim ||

kalpakoṭisahastreṣu jātaṁ buddhaṁ na paśyati ||

punaratraivāha-yāvanti mañjuśrīrbodhisattvo bodhisattvasyāntike pratighacittānyutpādayati avamanyanācittāni vā, tāvataḥ kalpān saṁnāhaḥ saṁnaddhavyaḥ- vastavyaṁ mayā mahānarakeṣviti | na mañjuśrīrbodhisattvo'nyena karmaṇā śakyo vinipātayitumanyatra bodhisattvāpavādādeva | tadyathā mañjuśrīrvajramaṇiratnaṁ nānyena kāṣṭhena loṣṭhena vā śakyaṁ mettumanyatra vajrāt, evameva mañjuśrīrbodhisattvo'nyena karmaṇā na śakyo vinipātayitumanyatra bodhisattvāpavādādeveti ||

āryaśraddhābalādhānāvatāramudrāsūtre'pyāha-yaḥ kaścinmañjuśrīḥ kulaputro vā kuladuhitā vā daśasu dikṣu sarvalokadhātuṣu sarvasattvāndhakāreṣu bandhane kruddhaḥ praveśayet, yaścānyaḥ kulaputro vā kuladuhitā vā bodhisattve kruddhaḥ parāṅmukhaṁ tiṣṭhet, nainaṁ durātmānaṁ paśyāmīti, ayaṁ tato'saṁkhyeyataraṁ pāpaṁ prasavati ||

atraivoktam-yaḥ kaścinmañjuśrīḥ sarvajāmbūdvīpakānāṁ sattvānāṁ sarvasvaṁ haret, yaścānyo yādṛśaṁ tādṛśaṁ bodhisattvaṁ garhet, ayaṁ tato'saṁkhyeyataraṁ pāpaṁ prasavati ||

atraivoktam-yaḥ kaścinmañjuśrīḥ kulaputro vā kuladuhitā vā gaṅgānadīvālikāsamān stūpān vinipātayeddaheta vā, yaścānyaḥ kulaputro vā kuladuhitā vā mahāyānādhimuktasya bodhisattvasya vyāpādakhilakrodhacittamutpādya krośayetparibhāṣayet, ayaṁ tato'saṁkhyeyataraṁ pāpaṁ prasavati | tatkasmāddhetoḥ? bodhisattvaniryātā hi buddhā bhagavantaḥ, buddhaniryātāśca stūpāḥ sarvasukhopadhānāni ca sarvadevanikāyāśca | bodhisattvamasatkṛtya sarvabuddhā asatkṛtā bhavanti | bodhisattvaṁ satkṛtya sarvabuddhāḥ satkṛtā bhavanti | sarvabuddhānanuttarayā pūjayā pūjayitukāmena bodhisattvāḥ pūjayitavyāḥ ||

etatpūjāvipākaśca praśāntaviniścayaprātihāryasūtre'bhihitaḥ-

yastveṣāṁ kurute rakṣāṁ dhārmikīṁ dharmavādinām |

hitvā sa durgatīḥ sarvāḥ śakro bhavati devarāṭ |

brahmāpi yāmastuṣito vaśavartī punaḥ punaḥ ||

manuṣyeṣūpapannaśca cakravartī sa jāyate |

śreṣṭhī gṛhapatiścāpi bhavatyāḍhayo mahādhanaḥ |

prajñāsmṛtibhyāṁ saṁyuktaḥ sukhito nirupadravaḥ ||iti||

atha katamaṁ bodhisattvamadhikṛtyeyaṁ kārāpakāracintā? pṛthagjanameva || yathoktaṁ śraddhābalādhānāvatāramudrāsūtre-yaḥ kaścinmañjuśrīḥ kulaputro vā kuladuhitā vā sarvalokadhāturajopamānāṁ sattvānāṁ divase divase divyaṁ śatarasamāhāraṁ dadat, divyāni ca vastrāṇi, evaṁ dadat gaṅgānadībālikāsamān kalpasamudrān dānaṁ dadyāt, yaścānyaḥ kulaputro vā kuladuhitā vā ekasyopāsakasyānanyaśāsturdaśakuśalakarmapathasamavanagatasyaikadivasamekamāhāraṁ dadyāt buddhasyāyaṁ bhagavataḥ śikṣāyāṁ śikṣita iti samāropaṁ kṛtvā, ayaṁ tato'saṁkhyeyataraṁ puṇyaṁ prasavati || yaḥ kaścinmañjuśrīḥ kulaputro vā kuhaduhitā vā sarvalokadhāturajopamānāṁ daśakuśalakarmapathasamanvāgatānāmupāsakānāṁ divase divase divyaṁ śatarasamāhāraṁ dadyāt, divyāni ca vastrāṇi, evaṁ dadat gaṅgānadīvālikāsamān kalpān dadyāt | yaścānyaḥ kulaputro vā kuladuhitā vā ekasya bhikṣorekadivasamāhāraṁ dadyāt, ayaṁ tato'saṁkhyetaraṁ puṇyaṁ prasavatīti ||

niyatāniyatāvatāramudrāsūtre'pyāha-sacenmañjuśrīrdaśasu dikṣu sarvalokadhātuṣu sarvasattvā utpāṭitākṣā bhaveyuḥ parikalpamupādāya | atha kaścideva kulaputro vā kuladuhitā vā teṣāṁ sarvasattvānāṁ maitracittastānyakṣīṇi janayet parikalpamupādāya | yo vānyo mañjuśrīḥ kulaputro vā kuladuhitā vā mahāyānādhimuktaṁ bodhisattvaṁ prasannacittaḥ paśyet, ayaṁ tato'saṁkhyeyataraṁ puṇyaṁ prasavati || yaḥ kaścinmañjuśrīḥ kulaputro vā kuladuhitā vā daśasu dikṣu sarvasattvān bandhanāgārapraviṣṭān bandhanāgārānmocayitvā cakravartisukhe sthāpayed brahmatvasukhe vā, yo vānyo mañjuśrīḥ kulaputro vā kuladuhitā vā mahāyānādhimuktasya prasannacitto darśanābhilāṣī bhavedvarṇaṁ cāsyodāharet, ayaṁ tato'saṁkhyeyataraṁ puṇyaṁ prasavatīti ||

tathā kṣitigarbhasūtre'pyāha-yaḥ punarbhadanta bhagavan kṣatriyakalyāṇo vā amātyakalyāṇo vā bhaṭṭakalyāṇo vā śramaṇakalyāṇo vā brāhmaṇakalyāṇo vā paraṁ rakṣati, ātmānaṁ rakṣati, paralokaṁ rakṣati | bhagavacchāsane pātrabhūtamapātrabhūtaṁ vā yāvanmuṇḍaṁ kāṣāyakhaṇḍaprāvṛtaṁ parirakṣati śroṣyati pūjayiṣyati, śrāvakakathāṁ evaṁ pratyekabuddhakathāṁ śroṣyati pūjayiṣyati mahāyānakathāṁ ca, mahāyānasaṁprasthitān pudgalān śīlavato guṇāḍhayān yuktamuktapratibhānān, taiḥ sārdhaṁ ramati krīḍati paripṛcchati paripraśnayati, teṣāṁ śrotavyaṁ kartavyaṁ manyate | peyālaṁ | kiyantaṁ bhagavan pāpaṁ kṣapayiṣyati? bhagavānāha- tadyathāpi nāma kulaputra kaścitpuruṣa utpadyate, yaḥ sarvaṁ jambūdvīpaṁ saptaratnaparipūrṇaṁ kṛtvā tiṣṭhatāṁ buddhānāṁ bhagavatāṁ dānaṁ dadyāt, tathaiva madhyāhnasamaye tathaiva sāyāhnasamaye dānaṁ dadyāt, anena paryāyeṇa varṣaśatasahastramevaṁrūpaṁ dānaṁ dadyāt, tatkiṁ manyase kulaputra api nu sa puruṣo bahu puṇyaṁ prasavet? āha- bahu bhadanta bhagavan sa puruṣaḥ puṇyaskandhaṁ prasavedaprameyamasaṁkhyeyam | na tasya puṇyaskandhasya kenacicchakyaṁ pramāṇamudrahītumanyatra tathāgatena || bhagavānāha- yastu kulaputra kṣatriyakalyāṇo vā yāvadyathā pūrvoktam | peyālaṁ | sa bahutaraṁ puṇyaṁ prasavati | yāvadvipulataramapramāṇataramasaṁkhyeyataraṁ puṇyaskandhaṁ prasavati | yo mama paścimāyāṁ pañcaśatyāṁ vartamānāyāṁ saddharmanetrīṁ rakṣāti, sa rakṣatyātmānam, rakṣāti parāṁśca, rakṣati paralokam, rakṣati mama śāsanam, śrāvakān pātrabhūtānapātrabhūtān vā yāvanmuṇḍān kāṣāyavastraprāvṛtānapi rakṣati, na viheṭhayati | yāvat svakaṁ rāṣṭraṁ pararāṣṭraṁ ca vardhayati | apāyān kṣapayati | surālayaṁ ca prāpayati, ciraṁ cāyuḥ pālayati | svakleśāṁśca parakleśāṁśca kāṣayati | saṁbodhimārge ṣaṭpāramitāścopastambhayati | sarvāpāyāñjahāti | na ciraṁ saṁsāre saṁsarati | nityaṁ kalyāṇamitrairbuddhaiśca bhagavadbhirbodhisattvaiśca mahāsattvaiśca sārdha samavadhānagato bhavati | satataṁ kalyāṇamitrāvirahito na cireṇa yathābhiprāyeṣu buddhakṣetreṣvanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate || atha tāvadeva sarvadevendrāḥ saparivārā yāvatpiśācendrāḥ saparivārā utthāyāsanād yena bhagavān tenāñjaliṁ praṇamyaivamāhuḥ- ye te bhadanta bhagavan etarhmanāgate'dhvani yāvatpaścimāyāṁ pañcaśatyāṁ kṣatriyakalyāṇā bhavanti yāvadṛhapatikalyāṇāḥ | peyālaṁ | evaṁ saddharmarakṣakā evaṁ triratnavaṁśajvālayitāraḥ | peyālaṁ vayamapi sarve saparivārāstaṁ kṣatriyakalyāṇaṁ yāvadṛhapatikalyāṇaṁ daśabhirākārai rakṣiṣyāmaḥ paripālayiṣyāmo vardhayiṣyāmaḥ | katamairdaśabhiḥ? āyuścāsya vardhayiṣyāmaḥ, āyurantarāyaṁ ca dharmeṇa nivārayiṣyāmaḥ, ārogyaṁ ca parivāraṁ ca dhanaskandhaṁ ca upabhogaparibhogaṁ ca aiśvaryaṁ ca yaśaḥ kalyāṇamitrāṇi prajñāsaṁpadaṁ ca vardhāpayiṣyāmaḥ | ebhirdaśabhiriti vistaraḥ ||

evamabhūmipraviṣṭeṣvevāyaṁ vipākavistaro draṣṭavyaḥ || avalokanāsūtre'pi-

saṁbodhau cittamutpādya hitārthaṁ sarvaprāṇinām |

yaḥ stūpaṁ lokanāthasya karotīha pradakṣiṇam ||

ityādyanuśaṁsavistaramuktvā āha-

yastveṣāṁ buddhaputrāṇāṁ naraḥ kurvīta apriyam |

devān manuṣyān varjitvā narakaṁ tasya gocaram ||

iti vistaraḥ pūrvavat ||

na cātra viśeṣahetuḥ kaścidupadarśayituṁ śakyata ityalaṁ vikalpena ||

karmāvaraṇaviśuddhisūtre'pyāvaraṇaśabdenānartha uktaḥ-āvaraṇaṁ mañjuśrīrucyate rāgaḥ, āvaraṇa dveṣaḥ, āvaraṇaṁ mohaḥ, āvaraṇaṁ dānam, āvaraṇaṁ śīlakṣāntivīryadhyānaprajñā āvaraṇam | peyālaṁ | tatkasya hetoḥ? bālapṛthagjanā mañjuśrīrdānaṁ dadānā matsariṇāmantike'prasādaṁ kurvanti | te tenāprasādena pratighacittamutpādayanti | pratighakhiladopeṇa mahānarakeṣūpadyante | śīlaṁ rakṣanto duḥśīlān kutsayanti paribhāṣanti | te teṣāmavarṇa ca bhāṣanti | te teṣāṁ doṣaṁ śrutvā bahujanasyāprasādaṁ kurvanti | te tenāprasādena durgatigāmino bhavanti | te kṣāntiṁ bhāvayantaḥ kṣāntimadenātmānamutkarṣayanti pramādyanti- vayaṁ kṣāntivādinaḥ | ime punaranye vyāpannacittāḥ | teṣāṁ kṣāntimadamattānāṁ pramādamūlakāni duḥkhānyutpadyante | vīryamārabhamāṇā ātmānamutkarṣayanti, parān paṁsayanti-kusīdā ime bhikṣavo viharantyanabhiyuktāḥ śraddhādeyaṁ paribhuñjānāḥ | naite'rhanti pānīyasthālakamapi | te tena vīryārambheṇa ātmānamutkarṣayanti, paraṁ ca paṁsayanti | tānahaṁ bālāniti vadāmi | te dhyānaṁ samāpadyamānāstatra dhyānasamāpattau spṛhāmutpādayanti | teṣāmevaṁ bhavati- vayaṁ samādhivihāriṇaḥ, ime'nye bhikṣavo vikṣiptacittā viharanti | kutaste buddhā bhaviṣyantīti vistaraḥ ||

sarvadharmāpravṛttinirdeśe'pyāha- bodhisattva āpatyā codayati, dūrībhavati bodhiḥ, karmāvaraṇaṁ ca parigṛhṇāti | īrṣyayā codayati,dūrībhavati bodhiḥ | īryāpathena codayati, dūrībhavati bodhiḥ | sacidbodhisatvasyāntike hīnasaṁjñāmutpādayati ātmani codārasaṁjñām, kṣiṇotyātmānaṁ karmāvaraṇaṁ ca gṛhṇāti | iṣṭabodhisatvena bodhisatvamavavadatā anuśāsatā vā śāstṛsaṁjñāmupasthāpya avavaditavyo'nuśāsitavyaḥ | bodhisattvena bodhisatvasyāntike na paribhavacittamutpādayitavyam, sacedasyāparityaktā bodhiḥ || na devaputra bodhisattvaḥ kkacideva kuśalamūlāni samucchinati, yathā dvitīyabodhisattvamāgamyeti || anutpāditabodhicitte'pi tāvadbodhibhavye sattve'vamanyanā pratiṣiddhā, kiṁ punaruditabodhicitte ||

yathoktaṁ śūraṁgamasamādhisutre-tatra dṛḍhamate katamadanutpāditabodhicittavyākaraṇam? iha dṛḍhamate sa pudgalaḥ pañcanatike saṁsāre upapanno bhavati | yadi vā nirayeṣu yadi vā tiryagyonau yadi vā yamaloke yadi vā deveṣu yadi vā manuṣyeṣu | sa ca pudgalastīkṣṇendriyo bhavati, udārādhimuktikaḥ | tamenaṁ tathāgataḥ prajānāti-ayaṁ puruṣapudgalo yāvadiyadbhiḥ kalpakoṭīniyutaśatasahastrairanuttarāyāṁ samyaksaṁbodhau cittamutpādayiṣyati | peyālaṁ | iyadbhiścāsaṁkhyeyakalpaśatasahastrairbodhimabhisaṁbhotsyate | peyālaṁ | idaṁ dṛḍhamate ucyate bodhisattvasyānutpāditabodhicittavyākaraṇam | aya khalvāyuṣmān mahākāśyapo bhagavantametadavocat-adyāgreṇāsmābhirbhagavan sarvasattvānāmantike śāstṛsaṁjñotpādayitavyā | tatkasya hetoḥ? na hyasmākametajjñānaṁ pravartate katamasya bodhisattvasya bodhiparipācakānīndriyāṇi saṁvidyante? katamasya na saṁvidyante? tato vayaṁ bhagavannajānānāstathārūpeṣu hīnasaṁjñāmutpādayena | tena vayaṁ kṣaṇyema || bhagavānāha -sādhu sādhu kāśyapa, subhāṣitā te iyaṁ vāk | idaṁ ca mayā kāśyapa arthavaśaṁ saṁpaśyamānena yuṣmākamevaṁ dharmo deśitaḥ - mā bhikṣavaḥ pudgalena pudgalaṁ pravicetavyam, yacchītraṁ kṣaṇyati hi bhikṣavaḥ pudgalaḥ pudgalaṁ pravicinvan | ahaṁ vā pudgalaṁ pramiguyāṁ yo vā syānmādṛśaḥ | etena kāśyapa nirdeśena bodhisattvena vā śrāvakeṇa vā sarvasattvānāmantike śāstṛsaṁjñtpadayitavyā | etena kaśayapa nirdeśena bodhisattvena vā śrāvakeṇa vā sarvasattvānāmantike śāstṛsaṁjñotpādayitavyā | mātra kaścidbodhisattvayānikaḥ pudgalo bhavet | tena tatrātmā rakṣitavya iti | yasya tu niyatameva bodhiprāpticihnamasti, tatra sutarāmavamanyanā rakṣitavyā ||

yathoktamāryasaddharmapuṇḍarīkasūtre-

iṣṭāmayānmṛttikasaṁcitān vā prītāśca kurvanti jinasya stūpān |

uddiśya vā pāṁśukarāśayo pi aṭavīṣu durgeṣu ca kārayanti ||

sikatāmayā vā puna kūṭa kṛtvā ye keciduddiśya jināna stūpān |

kumārakāḥ krīḍiṣu tatra tatra te sarvi bodhāya abhūṣi lābhinaḥ ||yāvat |

ye citrabhittīṣu karonti vigrahān

paripūrṇagātrāṁñchatapuṇyalakṣaṇān |

likhetsvayaṁ cāpi likhāpayedvā

te sarvi bodhāya abhūṣi lābhinaḥ ||

ye cāpi kecittahi śikṣamāṇāḥ

krīḍāratiṁ cāpi vinodayantaḥ |

nakhena kāṣṭhena kṛtāsivigrahān

bhittīṣu puruṣā catha kumārakā vā

sarve ca te bodhi abhūṣi lābhinaḥ || peyālaṁ ||

vādāpita jhallariyo'pi yehī

jalamaṇḍakā carpaṭamaṇḍakā vā |

sugatānamuddiśyatha pūjanārtha

sugītaṁ ca gītaṁ madhuraṁ manojñam ||

sarve ca te buddha abhūṣi loke

kṛtvāna tāṁ bahuvidhadhātupūjām |

kimalpakalpī sugatāna dhātuṣu

ekaṁ pi vādāpiya vādyabhāṇḍam ||

puṣpeṇa caikena hi pūjayitvā

anupūrva drakṣyanti hi buddhakoṭayaḥ ||

yaiścāñjalistatra kṛto'pi stūpe

paripūrṇa ekā talasaktikā vā |

onāmitaṁ śīrpa bhavenmuhūrtam

onāmitaṁ kāya tathaikavāram ||

namo'stu buddhāya kṛtaikavāraṁ

yehī tadā dhātudhareṣu teṣu |

vikṣiptacittairapi yaikavāraṁ

te sarvi prāptā imamagrabodhim ||

sugatāna teṣāṁ tada tasmi kāle

parinirvṛtānāmatha tiṣṭhatāṁ vā |

ye dharmanāmāpi śruṇiṁṣu sattvāḥ

te sarvi bodhāya abhūṣi lābhinaḥ ||iti||

mahākaruṇāsūtre'pyuktam-

tadyathā vāḍiśikena mahatthudakasarasi matsyākarṣaṇārthaṁ sāmiṣaṁ vaḍiśaṁ prakṣiptaṁ bhavet, samanantaraprakṣiptaṁ ca matsyena nigīrṇa bhavet | kiṁ cāpi sa matsya udakasarasi bhramati, atha ca punarbaddha eva sa vaktavyo dṛḍhena sūtreṇa sthalagatadaṇḍasunibaddhena | yatsa bāḍiśika āgatya tena sūtrelādhavena jānāti- gṛhīto matsya iti | tamenaṁ sūtrādṛhītvā sthalagataṁ karoti yathākāmakaraṇāya paribhogāya | evameva ye sattvā buddheṣu bhagavatsu cittaṁ prasādya kuśalamūlamavaropayanti, antaśa ekacittaprasādamapi, kiṁ cāpi te sattvā duṣkṛtena karmāvaraṇenākṣaṇeṣūpapannā bhavanti, atha ca buddhā bhagavantastān sattvān bauddhena jñānena saṁgrahavastusūtreṇa gṛhītvā saṁsārodakasarasa uddhṛtya nirvāṇasthale sthāpayantīti ||

tasmādeṣu śāstṛṣaṁjñā kāryā | vandamānāśca manasā vanditavyāḥ | bhavati hi navako'pi bodhicittabalādvandyaḥ | yathā meghena dramiḍena mahābodhisattvenāpi satā navaka āryasudhanaḥ sarvaśarīreṇa praṇipatya vanditaḥ | niyatārthaṁ cedam | yathā adhyāśayasaṁcodanādiṣu sarvabodhisattvayānikapudgalanamaskāro'nujñātavyaḥ | sarvaśabdenātmano'pi grahaṇāt | kathamekatra vandyavandakatvaṁ na virudhyate? parasparaṁ vandyatvenaivāmbanāt | ata evānāsvādanādapuṇyabhāvaḥ | kiṁ ca buddhānāmapyevamiṣyate, mā bhūdanavasthā, ekasya cānyūnateti ||

āryasarvadharmavaipulyasaṁgrahasūtre'pyanartha uktaḥ- sūkṣmaṁ hi mañjuśrīḥ saddharmapratikṣepakarmāvaraṇam | yo hi kaścinmañjuśrīstathāgatabhāṣitadharme kasmiṁścicchobhanasaṁjñāṁ karoti, kkacidaśobhanasaṁjñām, sa saddharma pratikṣipati | tena saddharmaṁ pratikṣipatā tathāgato'bhyākhyāto bhavati | dharmaḥ pratikṣipto bhavati | saṁgho'pavādito bhavati | ya evaṁ vadati- idaṁ yuktamidamayuktamiti, sa saddharmaṁ pratikṣipati | na mayā pṛthakkaściddharmaḥ śrāvakayānasaṁprayuktaḥ pratyekabuddhayānasaṁprayukto mahāyānasaṁprayukto deśitaḥ | tatte mohapuruṣā imaṁ mama dharmaṁ nānākariṣyanti - idaṁ śrāvakāṇāṁ deśitamidaṁ pratyekabuddhānāmidaṁ bodhisattvānāmiti | sa nānātvasaṁjñayā saddharma pratikṣipati- iyaṁ bodhisattvasya śikṣā, iyaṁ bodhisattvasyāśikṣeti saddharma pratikṣipati | dharmamāṇakasyāsti pratibhānam, nāsti pratibhānamiti saddharma pratikṣipati | dharmaṁ dharmatayā kathayati, saddharma pratikṣipati | apagate buddhotpāde nāsti dhāraṇīpratilambha iti dharmaṁ pratikṣipati | nāsti dharmabhāṇakasya dhāraṇīpratilambha iti dharmaṁ pratikṣipati | dharmabhāṇakasya caryāṁ dūṣayati, dharma pratikṣipati- dharmabhāṇako na pratipattisaṁpanna iti dharma pratikṣipati | pramādenainaṁ codayati, saddharma pratikṣipati | īryāpathena codayati, saddharma pratikṣipati | akṣaracaryayā śīlavipattyā codayati, dharmaṁ pratikṣipati | pratibhānena saṁpādayatīti dharmaṁ pratikṣipati | āloko'sya dharmāṇāṁ na suvidita iti dharmaṁ pratikṣipati | mantreṇa mantramabudhyamānaḥ prativadatīti dharmaṁ pratikṣipati | akṣarasaṁjñayā tathāgataśāsanaṁ nāvagāhata iti dharmaṁ pratikṣipati | sūtreṇa sūtraṁ virodhayatīti dharmaṁ pratikṣipati | gāthayā gāthāṁ virodhayatīti dharma pratikṣipati | akṣarasaṁjñayā kaṁcidadhimuktaṁ karoti kaṁcinna karotīti dharma pratikṣipati | dharmabhāṇakasyārthānyakathāmabhināmayatīti dharma pratikṣipati | vicakṣuḥkarmāsya karoti, dharma pratikṣipati | saṁlāpayan vadatīti dharma pratikṣipati | ihāsyāsti caryā, ihāsya nāsti caryeti dharma pratikṣipati | idaṁ sūktadamimasūktamiti dharma pratikṣipati | anena nāsti caryeti dharmaṁ pratikṣipati | anena buddhavacanasamaya ukto nānena buddhavacanasamaya ukta iti dharmaṁ pratikṣipati | iti hi mañjuśrīryāvatkiṁcidvilopayati tāvaddharma pratikṣipati | dharmabhāṇakasyedaṁ rūpamiti cintayati, vadati bhikṣuvī bhikṣuṇī vā upāsako vā upāsikā vā , sa sarvaḥ saddharmaṁ pratikṣipatītyādi ||

atraiva coktam- yasya kasyacitkulaputra tathāgatasya parinirvṛtasya dharmaḥ pratibhāti yathādhimuktānāṁ sattvānāṁ deśayitum | tasyāṁ ca parṣadi yadyekasattvasyāpi ekaromaharṣo bhavedekāśrupāto vā, sarvaḥ sa tathāgatānubhāvena | tatra mohapuruṣā abodhisattvā bodhisattvapratijñā bodhisattvadūṣakā dharmastainyakuhakā evaṁ vakṣyanti dharmopadeśakebhyaḥ kimete na budhyanta iti | peyālaṁ ye bodhisattveṣvavamanyanāṁ kurvanti, nāhaṁ teṣāṁ paryantakṛtaṁ nirayaṁ saṁvadāmi | tatkasya hetoḥ? yo bodhisattvo dharmabhāṇakamapavadati, buddhaṁ sa vigarhati, dharmaṁ sa pratikṣipati, saṁghaṁ sa jugupsati || buddhe so'gauravo yo dharmabhāṇake'gauravaḥ | buddhaṁ sa na draṣṭukāmo yo dharmabhāṇakamadraṣṭukāmaḥ | buddhasya so'varṇaṁ bhāṣate, yo dharmabhāṇakasyāvarṇaṁ bhāṣate | buddhastena parityakto bhavati yaḥ prathamacittotpādike'pi bodhisattve pratighacittaṁ karotīti || peyālaṁ || yo'pyayaṁ maitreya ṣaṭpāramitāsamudāgamo bodhisattvānāṁ saṁbodhāya, taṁ mohapuruṣā evaṁ vakṣayanti- prajñāpāramitāyāmeva bodhisattvena śikṣitavyam, kiṁ śeṣābhiḥ pāramitābhiḥ? te'nyāṁ pāramitāṁ dūṣayitavyāṁ manyante | tat kiṁ manyase'jita duṣprajñaḥ sa kāśīrājābhūd yena kapotārtha śyenāya svamāṁsāni dattāni? maitraiya āha- no hīdaṁ bhagavan |bhagavānāha- yāni mayā maitreya bodhisattvacaryāṁ caratā ṣaṭpāramitāpratisaṁyuktāni kuśalamūlānyupacittāni, apakṛtaṁ nu taiḥ kuśalamūlaiḥ? maitraiya āha- no hīdaṁ bhagavan | bhagavānāha- tvaṁ tāvadajita ṣaṣṭiṁ kalpān dānapāramitāyāṁ ṣaṣṭiṁ śīlapārimitāyāṁ ṣaṣṭiṁ kalpān kṣāntipāramitāyāṁ ṣaṣṭiṁ kalpān vīryapāramitāyāṁ ṣaṣṭiṁ kalpān dhyānapāramitāyāṁ ṣaṣṭiṁ kalpān prajñāpāramitāyāṁ samudāgataḥ, tatte mohapuruṣā evaṁ vakṣyanti- ekanayenaiva bodhiryaduta śūnyatānayeneti | te caryāsu pariśuddhā bhaviṣyantītyādi ||

iti śikṣāsamuccaye caturthaḥ pariccśedaḥ ||

Publisher: 
The Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning
Place of Publication: 
Darbhanga
Year: 
1960
Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5360

Links:
[1] http://dsbc.uwest.edu/node/5379