Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 14 svapnaparivartaścaturdaśaḥ

14 svapnaparivartaścaturdaśaḥ

Parallel Devanagari Version: 
१४ स्वप्नपरिवर्तश्चतुर्दशः [1]

14 svapnaparivartaścaturdaśaḥ|

iti hi bhikṣavo bodhisattvaḥ saṁcoditaḥ san tena devaputreṇa rājñaḥ śuddhodanasyemaṁ svapnamupadarśayati sma-yadrājā śuddhodanaḥ suptaḥ svapnāntaragato'drākṣīt bodhisattvaṁ rātrau praśāntāyāmabhiniṣkramantaṁ devagaṇaparivṛtam| abhiniṣkramya pravrajitaṁ cādrākṣīt kāṣāyavastraprāvṛtam| sa pratibuddhaḥ tvaritaṁ tvaritaṁ kāñcukīyaṁ paripṛcchati sma-kaccit kumāro'ntaḥpure'sti ? so'vocat-asti deveti||

tato rājñaḥ śuddhodanasyāntaḥpure śokaśalyo hṛdaye'nupraviṣṭo'bhūt-abhiniṣkramiṣyati avaśyaṁ kumāro'yam| yaccemāni pūrvanimittāni saṁdṛśyante sma||

tasyaidabhavat-na khalvavyayaṁ kumāreṇa kadācidudyānabhūmimabhinirgantavyam| strīgaṇamadhye'bhirataḥ ihaiva ramyate, nābhiniṣkramiṣyatīti||

tato rājñā śuddhodanena kumārasya paribhogārthaṁ trayo yathartukāḥ prāsādāḥ kāritā abhūvan graiṣmiko vārṣiko haimantikaśca| tatra yo graiṣmikaḥ sa ekāntaśītalaḥ| yo vārṣikaḥ sa sādhāraṇaḥ| yo haimantikaḥ sa svabhāvoṣṇaḥ| ekaikasya ca prāsādasya sopānāni pañca pañca puruṣaśatānyutkṣipanti sma, nikṣipanti sma| teṣāṁ tathotkṣipyamāṇānāṁ nikṣipyamāṇānāṁ ca śabdo'rdhayojane śrūyate sma-mā khalu kumāro'nabhijñāta evābhiniṣkramiṣyatīti| naimittikairvaipañcikaiśca vyākṛtamabhūt-maṅgaladvāreṇa kumāro'bhiniṣkramiṣyatīti| tato rājā maṅgaladvārasya mahānti kapāṭāni kārayati sma| ekaikaṁ ca kapāṭaṁ pañca pañca puruṣaśatānyuddhāṭayanti sma, apaghāṭayanti sma| teṣāṁ cārdhayojanaṁ śabdo gacchati sma| pañca cāsya kāmaguṇān sadṛśānupasaṁharati sma| gītavāditanṛtyaiścainaṁ sadaiva yuvataya upatasthuḥ||

atha bhikṣavo bodhisattvaḥ sārathiṁ prāha-śīghraṁ sārathe rathaṁ yojaya| udyānabhūmiṁ gamiṣyāmīti| tataḥ sārathī rājānaṁ śuddhoddhanamupasaṁkramyaivamāha-deva kumāra udyānabhūmimabhiniryāsyatīti||

atha rājñaḥ śuddhodanasyaitadabhavat-na kadācinmayā kumāra udyānabhūmimabhiniṣkramitaḥ| subhūmidarśanāya| yannvahaṁ kumāramudyānabhūmimabhiniṣkrāmayeyam| tataḥ kumāraḥ strīgaṇaparivṛto ratiṁ vetsyate, nābhiniṣkramiṣyatīti||

tato rājā śuddhodanaḥ snehabahumānābhyāṁ bodhisattvasya nagare ghaṇṭāvaghoṣaṇāṁ kārayati sma saptame divase kumāra udyānabhūmiṁ niṣkramiṣyatīti (subhūmidarśanāya)| tatra bhavadbhiḥ sarvāmanāpāni cāpanayitavyāni-mā kumāraḥ pratikūlaṁ paśyet| sarvamanāpāni copasaṁhartavyāni viṣayābhiramyāṇi||

tataḥ saptame divase sarvaṁ nagaramalaṁkṛtamabhūt udyānabhūmimupaśobhitaṁ nānāraṅgadūṣyavitānīkṛtaṁ chatradhvajapatākāsamalaṁkṛtam| yena ca mārgeṇa bodhisattvo'bhinirgacchati sma, sa mārgaḥ siktaḥ saṁmṛṣṭo gandhodakapariṣikto muktakusumāvakīrṇo nānāgandhaghaṭikānirdhūpitaḥ pūrṇakumbhopaśobhitaḥ kadalīvṛkṣocchrito nānāvicitrapaṭavitānavitato ratnakiṅkiṇījālahārārdhahārābhipralambito'bhūt| caturaṅgasainyavyūhitaḥ parivāraścodyukto'bhūt kumārasyāntaḥpuraṁ pratimaṇḍayitum| atha śuddhāvāsakāyikā devā nidhyāpayanti sma bodhisattvamāharitum, tatra bodhisattvasya pūrveṇa nagaradvāreṇodyānabhūmimabhiniṣkrāmato mahatā vyūhena atha bodhisattvasyānubhāvena śuddhavāsakāyikairdevaputraistasmin mārge puruṣo jīrṇo vṛddho mahallako dhamanīsaṁtatagātraḥ khaṇḍadanto valīnicitakāyaḥ palitakeśaḥ kubjo gopānasīvakro vibhagno daṇḍaparāyaṇa āturo gatayauvanaḥ kharakharāvasaktakaṇṭhaḥ prāgbhāreṇa kāyena daṇḍamavaṣṭabhya pravepayamānaḥ sarvāṅgapratyaṅgaiḥ purato mārgasyopadarśito'bhūt||

atha bodhisattvo jānanneva sārathimidamavocat—

kiṁ sārathe puruṣa durbala alpasthāmo

ucchuṣkamāṁsarudhiratvacasnāyunaddhaḥ|

śvetaṁśiro viraladanta kṛśāṅgarūpo

ālambya daṇḍa vrajate asukhaṁ skhalantaḥ||1||

sārathirāha—

eṣo hi deva puruṣo jarayābhibhūtaḥ

kṣīṇendriyaḥ sudukhito balavīryahīnaḥ|

bandhūjanena paribhūta anāthabhūtaḥ

kāryāsamartha apaviddhu vaneva dāru||2||

bodhisattva āha—

kuladharma eṣa ayamasya hitaṁ bhaṇāhi

athavāpi sarvajagato'sya iyaṁ hyavasthā|

śīghraṁ bhaṇāhi vacanaṁ yathabhūtametat

śrutvā tathārthamiha yoniśa cintayiṣye||3||

sārathirāha—

naitasya deva kuladharma na rāṣṭradharmaḥ

sarve jagasya jara yauvanu dharṣayāti|

tubhyaṁ pi mātṛpitṛbāndhavajñātisaṁgho

jarayā amukta na hi anya gatirjanasya||4||

bodhisattva āha—

dhiksārathe abudha bālajanasya buddhiḥ

yadyauvanena madamatta jarāṁ na paśyet|

āvartayāśu mi rathaṁ punarahaṁ pravekṣye

kiṁ mahya krīḍaratibhirjarayāśritasya||5||

atha bodhisattvaḥ pratinirvatya rathavaraṁ punarapi puraṁ prāviśat ||

iti hi bhikṣavo bodhisattvo'pareṇa kālasamayena dakṣiṇena nagaradvāreṇodyānabhūmimabhiniṣkraman mahatā vyūhena so'drākṣīnmārge puruṣaṁ vyādhispṛṣṭaṁ dagdhodarābhibhūtaṁ durbalakāyaṁ svake mūtrapurīṣe nimagnamatrāṇamapratiśaraṇaṁ kṛcchreṇocchvasantaṁ praśvasantam| dṛṣṭvā ca punarbodhisattvo jānanneva sārathimidamavocat—

kiṁ sārathe puruṣa ruṣyavivarṇagātraḥ

sarvendriyebhi vikalo guru praśvasantaḥ|

sarvāṅgaśuṣka udarākula kṛcchraprāpto

mūtre purīṣi svaki tiṣṭhati kutsanīye||6||

sārathirāha—

eṣo hi deva puruṣo paramaṁ gilāno

vyādhībhayaṁ upagato maraṇāntaprāptaḥ|

ārogyatejarahito balaviprahīno

atrāṇadvīpaśaraṇo hyaparāyaṇaśca||7||

bodhisattva āha—

ārogyatā ca bhavate yatha svapnakrīḍā

vyādhībhayaṁ ca imamīdṛśu ghorarūpam|

ko nāma vijñapuruṣo ima dṛṣṭvavasthāṁ

krīḍāratiṁ ca janayecchubhasaṁjñatāṁ vā||8||

atha khalu bhikṣavo bodhisattvaḥ pratinivartya rathavaraṁ punarapi puravaraṁ prāvikṣat||

iti hi bhikṣavo bodhisattvo'pareṇa kālasamayena paścimena nagaradvāreṇodyānabhūmimabhiniṣkraman mahatā vyūhena so'drākṣīt puruṣaṁ mṛtaṁ kālagataṁ mañce samāropitaṁ cailavitānīkṛtaṁ jñātisaṁghaparivṛtaṁ sarvai rudadbhiḥ krandadbhiḥ paridevamānaiḥ prakīrṇakeśaiḥ pāṁśvavakīrṇaśirobhirurāṁsi tāḍayadbhirutkrośadbhiḥ pṛṣṭhato'nugacchadbhiḥ| dṛṣṭvā ca punarbodhisattvo jānanneva sārathimidamavocat—

kiṁ sārathe puruṣa mañcapari gṛhīto

uddhūtakeśanakha pāṁśu śire kṣipanti|

paricārayitva viharantyurastāḍayanto

nānāvilāpavacanāni udīrayantaḥ||9||

sārathirāha—

eṣo hi deva puruṣo mṛtu jambudvīpe

nahi bhūyu mātṛpitṛ drakṣyati putradārāṁ|

apahāya bhogagṛha (mātṛpitṛ) mitrajñātisaṁghaṁ

paralokaprāptu na hi drakṣyati bhūyu jñātīṁ||10||

bodhisattva āha—

dhigyauvanena jarayā samabhidrutena

ārogya dhigvividhavyādhiparāhatena|

dhigjīvitena viduṣā nacirasthitena

dhikpaṇḍitasya puruṣasya ratiprasaṅgaiḥ||11||

yadi jara na bhaveyā naiva vyādhirna mṛtyuḥ

tathapi ca mahaduḥkhaṁ pañcaskandhaṁ dharanto|

kiṁ puna jaravyādhirmṛtyu nityānubaddhāḥ

sādhu pratinivartyā cintayiṣye pramokṣam||12||

atha khalu bhikṣavo bodhisattvaḥ pratinivartya taṁ rathavaraṁ punarapi puraṁ prāvikṣat||

iti hi bhikṣavo bodhisattvasyāpareṇa kālasamayenottareṇa nagaradvāreṇodyānabhūmimabhiniṣkrāmatastaireva devaputrairbodhisattvasyānubhāvenaiva tasminmārge bhikṣurabhinirmito'bhūt| adrākṣīdbodhisattvastaṁ bhikṣuṁ śāntaṁ dāntaṁ saṁyataṁ brahmacāriṇamavikṣiptacakṣuṣaṁ yugamātraprekṣiṇaṁ prāsādikenairyāpathena saṁpannaṁ prāsādikenābhikramapratikrameṇa saṁpannaṁ prāsādikenāvalokitavyavalokitena prāsādikena samiñjitaprasāritena prāsādikena saṁghāṭīpātracīvaradhāraṇena mārge sthitam| dṛṣṭvā ca punarbodhisattvo jānanneva sārathimidamavocat—

kiṁ sārathe puruṣa śāntapraśāntacitto

notkṣiptacakṣu vrajate yugamātradarśī|

kāṣāyavastravasano supraśāntacārī

pātraṁ gṛhītva na ca uddhatu unnato vā||13||

sārathirāha—

eṣo hi deva puruṣo iti bhikṣunāmā

apahāya kāmaratayaḥ suvinītacārī|

pravajyaprāptu śamamātmana eṣamāṇo

saṁrāgadveṣavigato'nveti piṇḍacaryā||14||

bodhisattva āha—

sādhū subhāṣitamidaṁ mama rocate ca

pravrajya nāma vidubhiḥ satataṁ praśastā|

hitamātmanaśca parasattvahitaṁ ca yatra

sukhajīvitaṁ sumadhuraṁ amṛtaṁ phalaṁ ca||15||

atha khalu bhikṣavo bodhisattvaḥ pratinivartya taṁ rathavaraṁ punarapi puravaraṁ prāvikṣat||

iti hi bhikṣavo rājā śuddhodano bodhisattvasyemāmevaṁrūpāṁ saṁcodanāṁ dṛṣṭvā śrutvā ca bhūyasyā mātrayā bodhisattvasya parirakṣaṇārthaṁ prākārān māpayate sma, parikhāḥ khānayati sma, dvārāṇi ca gāḍhāni kārayati sma| ārakṣān sthāpayati sma| śūrāṁścodayati sma| vāhanāni yojayati sma| varmāṇi grāhayati sma| caturṣu nagaradvāraśṛṅgāṭakeṣu caturo mahāsenāvyūhān sthāpayati sma bodhisattvasya parirakṣaṇārtham| ya enaṁ rātriṁdivaṁ rakṣanti sma-mā bodhisattvo'bhiniṣkramiṣyatīti| antaḥpure cājñāṁ dadāti sma-mā sma kadācitsaṁgītiṁ vicchetsyatha| sarvaratikrīḍāścopasaṁhartavyāḥ, strīmāyāścopadarśayata, nirbandhata kumāraṁ yathānuraktacitto na nirgacchetpravrajyāyai||

tatredamucyate—

dvāre sthāpita yuddhaśauṇḍapuruṣāḥ khaḍgāyudhāpāṇayo

hastīaśvarathāśca varmitanarā ārūḍha nāgāvalī|

parikhā khoṭakatoraṇāśca mahatā prākāra ucchrāpitā

dvārā baddha sugāḍhabandhanakṛtāḥ krośasvarāmuñcanāḥ||16||

sarve śākyagaṇā viṣaṇṇamanaso rakṣanti rātriṁdivaṁ

nirghoṣaśca balasya tasya mahataḥ śabdo mahā śrūyate|

nagaraṁ vyākulu bhītatrastamanaso mā smād vrajetsūrato

mā bhūcchākyakuloditasya gamane chidyeta vaṁśo hyayam||17||

ājñapto yuvatījanaśca satataṁ saṁgīti mā chetsyathā

vasthānaṁ prakarotha krīḍaratibhirnirbandhathā mānasam||

ye vā istriyamāya nekavividhā darśetha ceṣṭāṁ bahuṁ

ārakṣāṁ prakarotha vighna kuruthā mā khu vrajetsūrataḥ||18||

tasyā niṣkramikāli sārathivare pūrve nimittā ime

haṁsā kroñca mayūra sārika śukā no te ravaṁ muñciṣu|

prāsādeṣu gavākṣatoraṇavareṣvātālamañceṣu ca

jihmājihva sudurmanā asukhitā dhyāyantyadhomūrdhakāḥ||19||

puḍinīpuṣkariṇīṣu padma rucirā mlānāni mlāyanti ca

vṛkṣāḥ śuṣkapalāśa puṣparahitāḥ puṣpanti bhūyo na ca|

vīṇāvallakivaṁśatantriracitā chidyantyakasmāttadā

bherīścaiva mṛdaṅga pāṇyabhihatā bhidyanti no vādyiṣu||20||

sarvaṁ vyākulamāsi tacca nagaraṁ nidrābhibhūtaṁ bhṛśaṁ

no nṛtte na ca gāyite na ramite bhūyo manaḥ kasyacit|

rājāpī paramaṁ sudīnamanasaḥ cintāparo dhyāyate

hā dhikśākyakulasya ṛddhi vipulā mā haiva saṁdhakṣyate||21||

ekasmiṁ śayane sthite sthitamabhūdgopā tathā pārthivo

gopā rātriyi ardharātrasamaye svapnānimāṁ paśyati|

sarveyaṁ pṛthivī prakampitamabhūcchailā sakūṭāvaṭī

vṛkṣā mārutaeritā kṣiti patī utpāṭya mūloddhṛtāḥ||22||

candrāsūrya nabhātu bhūmipatitau sajyotiṣālaṁkṛtau

keśānadṛśi lūna dakṣiṇi bhuje mukuṭaṁ ca vidhvaṁsitam|

hastau chinna tathaiva chinna caraṇau nagnā dṛśī ātmanaṁ

muktāhāra tathaiva mekhalamaṇī chinnā dṛśī ātmanaḥ||23||

śayanasyā dṛśi chinna pāda caturo dharaṇītalesmiṁ chayī

chatre daṇḍu sucitru śrīma ruciraṁ chinnā dṛśī pārthive|

sarve ābharaṇā vikīrṇa patitā muhyanti te vāriṇā

bhartuścābharaṇā savastramukuṭā śayyāgatā vyākulā||24||

ulkāṁ paśyati niṣkramanta nagarāttamasābhibhūtaṁ puraṁ

chinnāṁ jālikamadṛśāti supine ratanāmikāṁ śobhanāṁ|

muktāhāru pralambamānu patitaḥ kṣubhito mahāsāgaraṁ

meruṁ parvatarājamadṛśi tadā sthānātu saṁkampitam||25||

etānīdṛśa śākyakanya supināṁ supināntare adṛśī

dṛṣṭvā sā pratibuddha ruṇṇanayanā svaṁ svāminaṁ abravīt|

devā kiṁ mi bhaviṣyate khalu bhaṇā supināntarāṇīdṛśā

bhrāntā me smṛti no ca paśyami punaḥ śokārditaṁ me manaḥ||26||

śrutvāsau kalaviṅkadundubhiruto brahmasvaraḥ susvaro

gopāmālapate bhava pramuditā pāpaṁ na te vidyate|

ye sattvā kṛtapuṇyapūrvacaritā teṣeti svapnā ime

ko'nyaḥ paśyati naikaduḥkhavihitaḥ svapnāntarāṇīdṛśā||27||

yatte dṛṣṭā medinī kampamānā

kūṭā śailā medinīye patantā|

devā nāgā rākṣasā bhūtasaṁghāḥ

sarve tubhyaṁ pūjyaśreṣṭhāṁ karonti||28||

yatte dṛṣṭā vṛkṣamūloddhṛtāni

keśāṁ lūnāṁ dakṣiṇenādṛśāsi|

kṣipraṁ gope kleśajālaṁ chinitvā

dṛṣṭījālaṁ uddharī saṁskṛtātaḥ||29||

yatte dṛṣṭau candrasūryau patantau

dṛṣṭā nakṣatrā jyotiṣā nīpatantaḥ|

kṣipraṁ gope kleśaśatrū nihatvā

pūjyā loke bhāvinī tvaṁ praśasyā||30||

yatte dṛṣṭā muktahāraṁ viśīrṇaṁ

nagnaṁ bhagnaṁ sarvakāyādṛśāsi|

kṣipraṁ gope istrikāyaṁ jahitvā

puruṣastvaṁ vai bheṣyase nocireṇa||31||

yatte dṛṣṭaṁ mañcakaṁ chinnapādaṁ

chatre daṇḍaṁ ratnacitraṁ prabhagnam|

kṣipraṁ gope ogha catvāri tīrtvā

māṁ draṣṭāsī ekachatraṁ triloke||32||

yatte dṛṣṭā bhūṣaṇā uhyamānā

cūḍā vastrā mahya mañce'dṛśāsi|

kṣipraṁ gope lakṣaṇairbhūṣitāṅgaṁ

māṁ saṁpaśyī sarvalokaiḥ stuvantam||33||

yatte dṛṣṭā dīpakoṭīśatāni

nagarānniṣkrāntā tatpuraṁ cāndhakāram|

kṣipraṁ gope mohavidyāndhakāre

prajñāloke kurvamī sarvalokam||34||

yatte dṛṣṭaṁ muktahāraṁ prabhagnaṁ

chinnaṁ caiva svarṇasūtraṁ vicitram|

kṣipraṁ gope kleśajālaṁ chinitvā

saṁjñā sūtraṁ uddharī saṁskṛtātaḥ||35||

yatte gope cittikāraṁ karoṣī

nityaṁ pūjāṁ gauraveṇottamena|

nāstī tubhyaṁ durgatī naiva śokaḥ

kṣipraṁ bhohī prītiprāmodyalabdhā||36||

pūrve mahyaṁ dānu dattaṁ praṇītaṁ

śīlaṁ cīrṇaṁ bhāvitā nityakṣānti|

tasmānmahyaṁ ye prasādaṁ labhante

sarve bhontī prītiprāmodyalābhāḥ||37||

kalpā koṭī saṁskṛtā me anantā

bodhīmārgo śodhito me praṇītaḥ|

tasmānmahyaṁ ye prasādaṁ karonti

sarve chinnā teṣu trīṇyapyapāyāḥ||38||

harṣaṁ vindā mā ca khedaṁ janehi

tuṣṭiṁ vindā saṁjanehī ca prītim|

kṣipraṁ bheṣye prītiprāmodyalābhī

sehī gope bhadrakā te nimittā||39||

so puṇyatejabharito siritejagarbho

pūrve nimittasupine imi adṛśāsi|

ye bhonti pūrvaśubhakarmasamuccayānāṁ

naiṣkramyakālasamaye narapuṁgavānām||40||

so adṛśāsi ca karāccaraṇāddhatānā

mahasāgarebhi catubhirjala lolayantā|

sarvāmimāṁ vasumatīṁ śayanaṁ vicitraṁ

meruṁ ca parvatavaraṁ śirasopadhānam||41||

ābhā pramukta supine tada adṛśāsi

loke vilokitu mahātamasāndhakāram|

chatrodgataṁ dharaṇiye spharate trilokaṁ

ābhāya spṛṣṭa vinipātadukhā praśāntā||42||

kṛṣṇā śubhā caturi prāṇaka pāda lekhī

catuvarṇa etva śakunādbhuta ekavarṇāḥ|

mīḍhaṁgirī paramahīna jugupsanīyā

abhibhūya caṁkramati tatra ca nopalipto||43||

bhūyo'dṛśī supini nadya jalaprapūrṇā

bahusattvakoṭinayutāni ca uhyamānā|

so nāva kṛtva prataritva parāṁ pratārya

sthāpeti so sthalavare abhaye aśoke||44||

bhūyo'dṛśāti bahu ātura rogaspṛṣṭāṁ

ārogyatejarahitāṁ balaviprahīnāṁ |

so vaidya bhūtva bahu oṣadha saṁprayacchā

moceti sattvanayutāṁ bahurogaspṛṣṭāṁ||45||

siṁhāsane va hi niṣaṇṇa sumerupṛṣṭhe

śiṣyāṁ kṛtāñjalipuṭānamarānnamantāṁ|

saṁgrāmamadhyi jayu adṛśi ātmanaśca

ānandaśabdamamarāṁ gagane bruvantaḥ||46||

evaṁvidhā supini adṛśi bodhisattvo

maṅgalya śobhanavratasya ca pāripūrim|

yāṁ śrutva devamanujā abhavanprahṛṣṭā

na cirādbhaviṣyati ayaṁ naradevadevaḥ||47|| iti||

iti śrīlalitavistare svapnaparivarto nāma caturdaśo'dhyāyaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4060

Links:
[1] http://dsbc.uwest.edu/node/4087