Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > pānoyamiti 43

pānoyamiti 43

Parallel Devanagari Version: 
पानोयमिति ४३ [1]

pānoyamiti 43|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho rājagṛhamupaniśritya viharati veṇuvane kalandakanivāpe|| athāyuṣmānmahāmaudgalyāyanaḥ pretacārikāṁ caranpretīmadrākṣīddagdhasthūṇāsadṛśīṁ svakeśasaṁchannāṁ sūcīchidropamamukhīṁ parvatopamakukṣimādīptāṁ pradīptāṁ prajvalitāmekajvālībhūtāṁ dhmāyattīṁ tṛṣārtāṁ duḥkhāṁ tīvrāṁ kharāṁ kaṭukāmamanāpāṁ vedanāṁ vedayamānāṁ darśanamātreṇa cāsyā nadyudapānāni śuṣyatti yadā devo varṣati tadā tasyā upari savisphuliṅgāṅgāravarṣaṁ patati|| dṛṣṭvā tāmāyuṣmānmahāmaudgalyāyana āha| kiṁ tvayā kṛtaṁ pāpaṁ yenaivaṁvidhaṁ duḥkhamanubhavasīti|| pretī āha| pāpakāriṇyahaṁ bhadatta mahāmaudgalyāyana etamarthaṁ bhagavattaṁ pṛccha sa te asmākīnāṁ karmaplotiṁ kathayiṣyati yāṁ śrutvānye 'pīha sattvāḥ pāpakātkarmaṇaḥ prativiraṁsyattīti| athāyuṣmānmahāmaudgalyāyano yena bhagavāṁstenopasaṁkrāttaḥ||

tena khalu punaḥ samayena bhagavānpratisaṁlayanādyutthāya catasṛṇāṁ parṣadāṁ madhuramadhuraṁ dharmaṁ deśayati kṣaudraṁ madhvivāneḍakamanekaśatā ca parṣadbhagavataḥ sakāśānmadhuramadhuraṁ dharmaṁ śṛṇotyaniñjamānairindriyaiḥ| tato buddhā bhagavattaḥ pūrvālāpinaḥ priyālāpina ehītisvāgatavādinaḥ smitapūrvaṅgamāśca| tatra bhagavānāyuṣmattaṁ mahāmaudgalyāyanamidamavocat| ehi maudgalyāyana svāgataṁ te kutastvametarhyāgacchasīti|| mahāmaudgalyāyana āha| āgacchāmyahaṁ bhadatta pretacārikāyāḥ tatrāhaṁ pretīmadrākṣaṁ dagdhasthūṇāsadṛśīṁ svakeśasaṁchannāṁ sūcīchidropamamukhīṁ parvatopamakukṣimādīptāṁ pradīptāṁ prajvalitāmekajvālībhūtāṁ dhmāyattīmārtasvaraṁ krandattīṁ tṛṣāṁrtā duḥkhāṁ tīvrāṁ kharāṁ kaṭukāmamanāpāṁ vedanāṁ vedayamānāṁ darśanamātreṇa cāsyā nadyudapānāni śuṣyatti yadā devo varṣati tadāsyā upari savisphuliṅgamaṅgāravarṣaṁ patati|| bhagavānāha| pāpakāriṇī maudgalyāyana sā pretī| icchasi tasyāḥ karmaplotiṁ śrotum|| evaṁ bhadatta|| tena hi maudgalyāyana śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye|

bhūtapūrvaṁ maudgalyāyanātīte 'dhvani asminneva bhadrakalpe viṁśatisahasrāyuṣi prajāyāṁ kāśyapo nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ buddho bhagavān| sa vārāṇasīṁ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve|| tatrānyatamo bhikṣuradhvānaṁ pratipannaḥ|| sa tṛṣārtaḥ kūpamupasṛptaḥ| tatrānyatarā dārikā pānīyaghaṭaṁ pūrayitvā sthitābhūt|| sā bhikṣuṇoktā tṛṣārto 'haṁ bhagini pānīyamanuprayaccheti|| tasyā mātsaryamutpannam| sāgṛhītapariṣkārā bhikṣumuvāca| bhikṣo yadi mriyase na te dadāmi pānīyaṁ ghaṭo me ūno bhaviṣyatīti|| tato 'sau bhikṣustṛṣārto nirāśaḥ prakrāttaḥ|| tato 'sau dārikā tena mātsaryeṇāsevitena bhāvitena bahulīkṛtena kālaṁ kṛtvā preteṣūpapannā evaṁvidhāṁ duḥkhāṁ tīvrāṁ kharāṁ kaṭukāmamanāpāṁ vedanāṁ vedayate|| tasmāttarhi maudgalyāyana evaṁ śikṣitavyaṁ yanmātsaryaprahāṇāya vyāyaṁsyāmaha ityevaṁ te maudgalyāyana śikṣitavyam||

idamavocadbhagavānāttamanā āyuṣmānmaudgalyāyano 'nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṣitamabhyanandan||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5649

Links:
[1] http://dsbc.uwest.edu/node/5749