The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
trayodaśo'dhikāraḥ
pratipattivibhāge ṣaṭ ślokāḥ|
dvedhā nairātmyamājñāya dhīmān pudgaladharmayoḥ|
dvayamithyātvasamyaktvaṁ vivarjyeta trayeṇa hi ||1||
arthajñaḥ sarvadharmāṇāṁ vetti kolasamānatāṁ|
śrutatuṣṭiprahāṇāya dharmajñastena kathyate||2||
pārthagjanena jñānena pratividhya dvayaṁ tathā|
tajjñānapariniṣpattāvanudharmaṁ prapadyate||3||
tato jñānaṁ sa labhate lokottaramanuttaraṁ|
ādibhūmau samaṁ sarvairbodhisattvaistadātmabhiḥ||4||
kṛtvā darśanajñeyānāṁ[heyānāṁ] kleśānāṁ sarvasaṁkṣayam|
jñeyāvaraṇajñānāya[hānāya] bhavanāyāṁ prayujyate||5||
vyavasthānāvikalpena jñānena sahacāriṇā|
anudharmaṁ caratyevaṁ pariśiṣṭāsu bhūmiṣu||6||
sulābho 'tha svadhiṣṭhānaḥ subhūmiḥ susahāyakaḥ|
suyogo guṇavān deśo yatra dhīmān prapadyate||7||
bahuśruto dṛṣṭasatyo vāgmī samanukampakaḥ|
akhinno bodhisattvaśca jñeyaḥ satpurūṣo mahān||8||
svālambanā susaṁ bhārā [susaṁstabdhā] subhāvanaiva [supāyācaiva ?] deśitā|
suniryāṇaprayogā ca ātmasamyakpradhānatā||9||
rateḥ kṣaṇopapatteśca ārogyasyāpi kāraṇaṁ|
samādhervicayasyāpi pūrve hi kṛtapuṇyatā||10||
dharmadhātuvinirmukto yasmāddharmo na vidyate|
tasmādrāgādayasteṣāṁ buddhairniḥsaraṇaṁ matāḥ||11||
dharmadhātuvinirmukto yasmāddharmo na vidyate|
tasmātsaṁkleśanirdeśe sa saṁvid[saṁdhira]dhīmatāṁ mataḥ||12||
yatastāneva rāgādīnyoniśaḥ pratipadyate|
tato vimucyate tebhyastenaiṣāṁ niḥsṛtistataḥ||13||
na khalu jinasutānāṁ bādhakaṁ duḥkhamugraṁ
narakabhavanavāsaiḥ satvahetoḥ kathaṁcit|
śamabhavaguṇadoṣapreritā hīnayāne
vividhaśubhavikalpā bādhakā dhīmatāṁ tu||14||
na khalu narakavāso dhīmatāṁ sarvakālaṁ
vimalavipulabodherantarāyaṁ karoti|
svahitaparamaśītastvanyayāne vikalpaḥ
paramasukhavihāre 'pyantarāyaṁ karoti||15||
dharmābhāvopalabdhiśca niḥsaṁkleśaviśuddhitā|
māyādisadṛśī jñeyā ākāśasadṛśī tathā|| 16||
yathaiva citre vidhivadvicitrite natonnataṁ nāsti ca dṛśyate'tha ca|
abhūtakalpe 'pi tathaiva sarvathā dvayaṁ sadā nāsti ca dṛśyate 'the ca||17||
yathaiva toye luti[ṭi]te prasādite na jāyate sā punaracchatānyataḥ|
malāpakarṣastu sa tatra kevalaḥ svacittaśuddhau vidhireṣa eva hi||18||
mataṁ ca cittaṁ prakṛtiprabhāsvaraṁ sadā tadāgantukadoṣadūṣitaṁ|
na dharmatācittamṛte 'nyacetasaḥ prabhāsvaratvaṁ prakṛtau vidhīyate||19||
bodhisattvasya sattveṣu prema majjagataṁ mahat|
yathaikaputrake tasmātsadā hitakaraṁ matam||20||
satveṣu hitakāritvānnaityāpattiṁ sa rāgajāṁ|
dveṣo virudyate tvasya sarvasatveṣu satpathā[sarvathā]||21||
yathā kapotī svasutātivatsalā svabhāvakāṁstānupaguhya tiṣṭhati|
tathāvidhāyaṁ pratigho virudhyate suteṣu tadvatsakṛpe 'pi dehiṣu||22||
maitrī yataḥ pratighacittamato viruddhaṁ
śāntiryato vyasanacittamato viruddhaṁ|
artho yato nikṛticittamato viruddhaṁ
lhādo yataḥ pratibhayaṁ na[ca] tato viruddhaṁ||23||
yathāturaḥ subhaiṣajye saṁsāre pratipadyate|
āture ca yathā vaidyaḥ satveṣu pratipadyate||24||
aniṣpanne yathā ceṭe svātmani pratipadyate|
vaṇigyathā punaḥ puṇye kāmeṣu pratipadyate||25||
yathaiva rajako vastre karmaṇe pratipadyate|
pitā yathā sute bāle satvāheṭhe prapadyate||26||
agnyarthī vādharāraṇyāṁ sātatye pratipadyate|
vaiśvāsiko vāniṣpanne adhicitte prapadyate||27||
māyākāra iva jñeye prajñayā pratipadyate|
pratipattiryathā yasmin bodhisattvasya sā matā||28||
iti satatamudārayuktavīryo dvayaparipācanaśodhane suyuktaḥ|
paramavimalanirvikalpabuddhyā vrajati sa siddhimanuttamāṁ krameṇa||29||
|| mahāyānasūtrālaṁkāre pratipattyadhikārastrayodaśaḥ||
Links:
[1] http://dsbc.uwest.edu/node/5005