The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
26 samantabhadrotsāhanaparivartaḥ|
atha khalu samantabhadro bodhisattvo mahāsattvaḥ pūrvasyāṁ diśi gaṇanāsamatikrāntairbodhisattvairmahāsattvaiḥ sārdhaṁ parivṛtaḥ puraskṛtaḥ prakampadbhiḥ kṣetrai pravarṣadbhiḥ padmaiḥ pravādyamānaistūryakoṭīnayutaśatasahasraiḥ, mahatā bodhisattvānubhāvena mahatyā bodhisattvavikurvayā mahatyā bodhisattvaddharyā mahata bodhisattvamāhātmyena mahatā bodhisattvasamāhitena mahatā bodhisattvatejasā jājvalyamānena, mahatā bodhisattvayānena, mahatā bodhisattvaprātihāryeṇa, mahadbhirdevanāgayakṣagandharvāsuragarūḍakinnaramahoragamanuṣyāmanuṣyaiḥ parivṛtaḥ puraskṛtaḥ evamacintyairṛddhiprātihāryaiḥ samantabhadro bodhisattvo mahāsattva imāṁ lokadhātuṁ saṁprāptaḥ| sa yenagṛdhrakūṭaḥ parvatarājaḥ yena ca bhagavāṁstenopasaṁkrāmat| upasaṁkramya bhagavataḥ pādau śirasābhivandya saptakṛtvaḥ pradakṣiṇīkṛtya bhagavantametadavocat-ahaṁ bhagavaṁstasya bhagavato ratnatejobhyudgatarājasya tathāgatasya buddhakṣetrādihāgataḥ iha bhagavan sahāyāṁ lokadhātāvayaṁ saddharmapuṇḍarīko dharmaparyāyo deśyata iti| tamahaṁ śravaṇāyāgato bhagavataḥ śākyamunestathāgatasya sakāśam|
amūni ca bhagavannetāvanti bodhisattvaśatasahasrāṇi imaṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ śravaṇāyāgatāni| tatsādhu bhagavān deśayatu tathāgato'rhan samyaksaṁbuddha imaṁ saddharmapuṇḍārīkaṁ dharmaparyāyameṣāṁ bodhisattvānāṁ mahāsattvānāṁ vistareṇa| evamukte bhagavān samantabhadraṁ bodhisattvaṁ mahāsattvametadavocat-uddhaṭitajñā hi kulaputra ete bodhisattvā mahāsattvāḥ| api tvayaṁ saddharmapuṇḍarīko dharmaparyāyo yaduta asaṁbhinnatathatā| te bodhisattvā āhuḥ-evametad bhagavan, evametatsugata| atha khalu yāstasyāṁ parṣadi bhikṣubhikṣuṇyupāsakopāsikāśca saṁnipatitāḥ, tāsāṁ saddharmapuṇḍarīke dharmaparyāye pratiṣṭhāpanārthaṁ punarapi bhagavān samantabhadraṁ bodhisattvaṁ mahāsattvametadavocat-caturbhiḥ kulaputra dharmaiḥ samanvāgatasya mātṛgrāmasya ayaṁ saddharmapuṇḍarīko dharmaparyāyo hastagato bhaviṣyati| katamaiścaturbhiḥ? yaduta buddhairbhagavadbhiradhiṣṭhito bhaviṣyati, avaropitakuśalamūlaśca bhaviṣyati, nirayarāśivyavasthitaśca bhaviṣyati, sarvasattvaparitrāṇārthamanuttarāyāṁ samyaksaṁbodhau cittamutpādayiṣyati| ebhiḥ kulaputra caturbhirdharmaiḥ samanvāgatasya mātṛgrāmasya ayaṁ saddharmapuṇḍarīko dharmaparyāyo hastagato bhaviṣyati||
atha khalu samantabhadro bodhisattvo mahāsattvo bhagavantametadavocat-ahaṁ bhagavan paścime kāle paścime samaye paścimāyāṁ pañcaśatyāṁ vartamānāyāmevaṁrūpāṇāṁ sūtrāntadhārakāṇāṁ bhikṣūṇāṁ rakṣāṁ kariṣyāmi, svastyayanaṁ kariṣyāmi, daṇḍaparihāraṁ kariṣyāmi, viṣadūṣaṇaṁ kariṣyāmi, yathā na kaścitteṣāṁ dharmabhāṇakānāmavatāraprekṣī avatāragaveṣī avatāraṁ lapsyate| na māraḥ pāpīyānavatāraprekṣī avatāragaveṣī avatāraṁ lapsyate, na māraputrā na mārakāyikā devaputrā na mārakanyā na mārapārṣadyā yāvanna bhūyo māraparyutthito bhaviṣyati| na devaputrā na yakṣā na pretā na pūtanā na kṛtyā na vetālāstasya dharmabhāṇakasyāvatāraprekṣiṇo'vatāragaveṣiṇo'vatāraṁ lapsyante| ahaṁ bhagavaṁstasya dharmabhāṇakasya satatasamitaṁ nityakālaṁ rakṣāṁ kariṣyāmi| yadā ca sa dharmabhāṇako'smin dharmaparyāye cintāyogamanuyuktaścaṁkramābhirūḍho bhaviṣyati, tadāhaṁ bhagavaṁstasya dharmabhāṇakasyāntike śvetaṣaḍdantaṁ gajarājamabhiruhya tasya dharmabhāṇakasya caṁkramakuṭīmupasaṁkramiṣyāmi bodhisattvagaṇaparivṛto'sya dharmaparyāyasyārakṣāyai| yadā punastasya dharmabhāṇakasya asmin dharmaparyāye cintāyogamanuyuktasya sataḥ ito dharmaparyāyadantaśaḥ padavyañjanaṁ paribhraṣṭaṁ bhaviṣyati, tadāhaṁ tasmin śvetaṣaḍdante gajarāje'bhiruhya tasya dharmabhāṇakasya saṁmukhamupadarśayitvā imaṁ dharmaparyāyamavikalaṁ pratyuccārayiṣyāmi| sa ca dharmabhāṇako mamātmabhāvaṁ dṛṣṭvā imaṁ ca dharmaparyāyamavikalaṁ mamāntikācchrutvā tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto bhūyasyā mātrayā asmin dharmaparyāye vīryamārapsyate, āttamanāḥ pramuditaḥ prītisaumanasyajāto bhūyasyā mātrayā asmin dharmaparyāye vīryamārapsyate, mama ca sahadarśanena samādhiṁ pratilapsyate, dhāraṇyāvartāṁ ca nāma dhāraṇīṁ pratilapsyate, koṭīśatasahasrāvartāṁ ca nāma dhāraṇīṁ pratilapsyate, sarvarutakauśalyāvartāṁ ca nāma dhāraṇīṁ pratilapsyate||
ye ca bhagavan paścime kāle paścime samaye paścimāyāṁ pañcāśatyāṁ bhikṣavo vā bhikṣūṇyo vā upāsakā vā upāsikā vā evaṁ sūtrāntadhārakā evaṁ sūtrāntalekhakā evaṁ sūtrāntamārgakā evaṁ sūtrāntavācakā ye paścime kāle paścime samaye paścimāyāṁ pañcaśatyāmasmin dharmaparyāye trisaptāhamekaviṁśatidivasāni caṁkramābhirūḍhā abhiyuktā bhaviṣyanti, teṣāmahaṁ sarvasattvapriyadarśanamātmabhāvaṁ saṁdarśayiṣyāmi| tameva śvetaṁ ṣaḍdantaṁ gajarājamabhiruhya bodhisattvagaṇaparivṛtaḥ ekaviṁśatime divase teṣāṁ dharmabhāṇakānāṁ caṁkramamāgamiṣyāmi| āgatya ca tān dharmabhāṇakān parisaṁharṣayiṣyāmi samādāpayiṣyāmi samuttejayiṣyāmi saṁpraharṣayiṣyāmi| dhāraṇīṁ caiṣāṁ dāsyāmi, yathā te dharmabhāṇakā na kenaciddharṣaṇīyā bhaviṣyanti| na caiṣāṁ manuṣyā vā amanuṣyā vā avatāraṁ lapsyante, na ca nāryo'pasaṁhariaṣyanti| rakṣāṁ caiṣāṁ kariṣyāmi, svastyayanaṁ kariṣyāmi, daṇḍaparihāraṁ kariṣyāmi, viṣadūṣaṇaṁ kariṣyāmi| teṣāṁ vayaṁ bhagavan dharmabhāṇakānāmimāni dhāraṇīpadāni dāsyāmi| tāni bhagavan dhāraṇīpadāni| tadyathā—
adaṇḍe daṇḍapati daṇḍāvartani daṇḍakuśale daṇḍasudhāri sudhārapati buddhapaśyane sarvadhāraṇi āvartani saṁvartani saṁghaparīkṣite saṁghanirghātani dharmaparīkṣite sarvasattvarutakauśalyānugate siṁhavikrīḍite anuvarte vartani vartāli svāhā||
imāni tāni bhagavan dhāraṇīpadāni yasya bodhisattvasya mahāsattvasya śrotrendriyasyāvabhāsamāgamiṣyanti, veditavyametat samantabhadrasya bodhisattvasya mahāsattvasyādhiṣṭhānamiti||
ayaṁ ca bhagavan saddharmapuṇḍarīko dharmaparyāyo'smin jambudvīpe pracaramāṇo yeṣāṁ bodhisattvānāṁ mahāsattvānāṁ hastagato bhaviṣyati, tairbhagavan dharmabhāṇakairevaṁ veditavyam-samantabhadrasya bodhisattvasya mahāsattvasyānubhāvena yadasmākamayaṁ dharmaparyāyo hastagataḥ samantabhadrasya bodhisattvasya mahāsattvasya tejasā| samantabhadrasya bodhisattvasya mahāsattvasya caryāyāste bhagavan sattvā lābhino bhaviṣyanti| bahubuddhāvaropitakuśalamūlāśca te sattvā bhaviṣyanti | tathāgatapāṇiparimārjitamūrdhānaśca te bhagavan sattvā bhaviṣyati| ye idaṁ sūtraṁ likhiṣyanti dhārayiṣyanti, mama tairbhagavan priyaṁ kṛtaṁ bhaviṣyati| ya idaṁ sūtraṁ likhisyanti, ye ca asyārthamanubhotsyante, likhitvā ca te bhagavannidaṁ sūtramitaścyutvā trāyastriṁśatāṁ devānāṁ sabhāgatāya upapatsyante, sahopapannānāṁ caiṣāṁ caturaśītirapsarasāṁ sahasrāṇyupasaṁkramiṣyanti| bherīmātreṇa mukuṭena te devaputrāstāsāmapsarasāṁ madhye sthāsyanti|
īdṛśaḥ kulaputrā imaṁ dharmaparyāyaṁ likhitvā puṇyaskandhaḥ| kaḥ punarvādo ye etamuddekṣyanti svādhyāyiṣyanti cintayiṣyanti manasi kariṣyanti| tasmāttarhi kulaputrāḥ satkṛtya ayaṁ saddharmapuṇḍarīko dharmaparyāyo likhitavyaḥ, sarvadetaḥ samanvāhṛtya| yaśca avikṣiptena manasikāreṇa likhiṣyati, tasya buddhasahasraṁ hastamupanāmayiṣyati, maraṇakāle cāsya buddhasahasraṁ saṁmukhamupadarśanaṁ kariṣyati| na ca durgativinipātagāmī bhaviṣyati| itaścyutaśca tuṣitānāṁ devānāṁ sabhāgatāyopapatsyate, yatra sa maitreyo bodhisattvo mahāsattvastiṣṭhati, dvātriṁśadvaralakṣaṇo bodhisattvasattvagaṇaparivṛto'psaraḥkoṭīnayutaśatasahasrapuraskṛto dharmaṁ deśayati| tasmāttarhi kulaputrāḥ paṇḍitena kulaputreṇa vā kuladuhitā vā ayaṁ saddharmapuṇḍarīko dharmaparyāyaḥ satkṛtya likhitavyaḥ satkṛtyoddeṣṭavyaḥ, satkṛtya svādhyāyitavyaḥ, satkṛtya manasikartavyaḥ| imaṁ kulaputrā dharmaparyāyaṁ likhitvā uddiśya svādhyāyitvā bhāvayitvā manasikṛtvā evamaprameyā guṇā bhaviṣyanti| tasmāttarhi tena paṇḍitena bhagavan kulaputreṇa vā kuladuhitrā vā ayaṁ saddharmapuṇḍarīko dharmaparyāyo dhārayitavyaḥ| etāvantasteṣāṁ guṇānuśaṁsā bhaviṣyanti| tasmāttarhi bhagavan ahamapi tāvadimaṁ dharmaparyāyamadhiṣṭhāsyāmi, yathā bhagavan mamādhiṣṭhānena ayaṁ dharmaparyāyo'smin jambudvīpe pracariṣyati||
atha khalu tasyāṁ velāyāṁ bhagavān śākyamunistathāgato'rhan samyaksaṁbuddhaḥ samantabhadrāya bodhisattvāya mahāsattvāya sādhukāramadāt-sādhu sādhu samantabhadra, yatra hi nāma tvamevaṁ bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya pratipannaḥ| evamacintyadharmasamanvāgato'si mahākaruṇāsaṁgṛhītenādhyāśayena, acintyasaṁgṛhītena cittotpādena, yastvaṁ svayameva teṣāṁ dharmabhāṇakānāmadhiṣṭhānaṁ karoṣi| ye kecit kulaputrāḥ samantabhadrasya bodhisattvasya mahāsattvasya nāmadheyaṁ dhārayiṣyanti, veditavyaṁ taiḥ śākyamunistathāgato dṛṣṭa iti| ayaṁ ca saddharmapuṇḍarīko dharmaparyāyastasya bhagavataḥ śākyamunerantikācchrutaḥ| śākyamuniśca tathāgatastaiḥ pūjitaḥ| śākyamuneśca tathāgatasya dharmaṁ deśayataḥ sādhukāro'nupradattaḥ| anumoditaścāyaṁ dharmaparyāyo bhaviṣyati śākyamuninā ca tathāgatena teṣāṁ mūrdhni pāṇiḥ pratiṣṭhāpito bhaviṣyati| bhagavāṁśca śākyamunistaiścīvarairavacchādito bhaviṣyati| tathāgataśāsanaparigrāhakāśca te samantabhadra kulaputrā vā kuladuhitaro vā veditavyāḥ| na ca teṣāṁ lokāyate rucirbhaviṣyati, na kāvyaprasṛtāḥ sattvāsteṣāmabhirucitā bhaviṣyanti, na nṛttakā na mallā na nartakā na śauṇḍikaurabhrikakaukkuṭikasaukarikastrīpoṣakāḥ sattvāsteṣāmabhirucitā bhaviṣyanti|
īdṛśāṁśca sūtrāntān śrutvā likhitvā dhārayitvā vācayitvā vā na teṣāmanyadabhirucitaṁ bhaviṣyati| svabhāvadharmasamanvāgatāśca te sattvā veditavyāḥ| pratyātmikaśca teṣāṁ yoniśomanasikāro bhaviṣyati| svapuṇyabalādhārāśca te sattvā bhaviṣyanti, priyadarśanāśca te bhaviṣyanti sattvānām| evaṁ sūtrāntadhārakāśca ye bhikṣavo bhaviṣyanti, na teṣāṁ rāgo vyābādhiṣyati, na dveṣo na moho nerṣyā na mātsaryaṁ na mrakṣo na māno nādhimāno na mithyāmānaḥ| svalābhasaṁtuṣṭāśca te samantabhadra dharmabhāṇakā bhaviṣyanti| yaḥ samantabhadra paścime kāle paścime samaye paścimāyāṁ pañcaśatyāṁ vartamānāyāmasya saddharmapuṇḍarīkasya dharmaparyāyasya dhārakaṁ bhikṣuṁ paśyet, evaṁ cittamutpādayitavyam-gamiṣyatyayaṁ kulaputro bodhimaṇḍam, nirjeṣyatyayaṁ kulaputro mārakalicakram, pravartayiṣyatyayaṁ dharmacakram, parāhaniṣyatyayaṁ dharmadundubhim, prapūrayiṣyatyayaṁ dharmaśaṅkham, pravarṣayiṣyatyayaṁ dharmavarṣam, abhirokṣyatyayaṁ dharmasiṁhāsanam| ya imaṁ dharmaparyāyaṁ paścime kāle paścime samaye paścimāyāṁ pañcaśatyāṁ vartamānāyāṁ dhārayiṣyanti, na te bhikṣavo lubdhā bhaviṣyanti, na cīvaragṛddhā na pātragṛddhā bhaviṣyanti| ṛjukāśca te dharmabhāṇakā bhaviṣyanti| trivimokṣalābhinaśca te dharmabhāṇakā bhaviṣyanti|
dṛṣṭadhārmikaṁ ca teṣāṁ nivartiṣyati| ya evaṁ sūtrāntadhārakāṇāṁ dharmabhāṇakānāṁ bhikṣūṇāṁ mohaṁ dāsyanti, jātyandhāste sattvā bhaviṣyanti| ye caivaṁrūpāṇāṁ sūtrāntadhārakāṇāṁ bhikṣūṇāmavarṇaṁ saṁśrāvayiṣyanti, teṣāṁ dṛṣṭa eva dharme kāyaścitro bhaviṣyati| ya evaṁ sūtrāntalekhakānāmuccagghanaṁ kariṣyanti ullapiṣyanti, te khaṇḍadantāśca bhaviṣyanti, varaladantāśca bhaviṣyanti, bībhatsoṣṭhāśca bhaviṣyanti, cipiṭanāsāśca bhaviṣyanti, viparītahastapādāśca bhaviṣyanti, viparītanetrāśca bhaviṣyanti, durgandhikāyāśca bhaviṣyanti, gaṇḍapiṭakavicarcidadrukaṇḍvākīrṇaśarīrāśca bhaviṣyanti| ye īdṛśānāṁ sūtrāntalekhakānāṁ sūtrāntavācakānāṁ ca sūtrāntadhārakāṇāṁ ca sūtrāntadeśakānāṁ ca apriyāṁ vācaṁ bhūtāmabhūtāṁ vā saṁśrāvayiṣyanti, teṣāmidamāgāḍhataraṁ pāpakaṁ karma veditavyam| tasmāttarhi samantabhadra asya dharmaparyāyasya dhārakāṇāṁ bhikṣūṇāṁ dūrata eva pratyutthātavyam| yathā tathāgatasyāntike gauravaṁ kartavyam, tathā teṣāmeva sūtrāntadhārakāṇāṁ bhikṣūṇāmevaṁ gauravaṁ kartavyam||
asmin khalu punaḥ samantabhadrotsāhanaparivarte nirdiśyamāne gaṅgānadīvālikāsamānāṁ bodhisattvānāṁ mahāsattvānāṁ koṭīśatasahasrāvartāyā dhāraṇyāḥ pratilambho'bhūt||
iti śrīsaddharmapuṇḍarīke dharmaparyāye samantabhadrotsāhanaparivarto nāma ṣaḍviṁśatimaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4307