The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
rūpastavaḥ
sarvabhūtamaṇikampita tubhyaṁ
kṣāntimeva caritaṁ tava rūpam |
sarvarūpavaradivyasurūpaṁ
taṁ namāmi daśabalavararūpam || 1 ||
bhṛṅgarājaśikhimūrdhni sukeśaṁ
kokilābhaśikhidivyasukeśam |
snigdhanīlamṛdukuñcitakeśaṁ
taṁ namāmi daśabalavarakeśam || 2 ||
śaṅkhakundakumudaṁ vimaromaṁ
janmaduḥkhavigataṁ vimaromam |
rogaśokavimate vimaromaṁ
taṁ namāmi daśabalavararomam || 3 ||
pūrṇacandradyutiśobhitavaktraṁ
tuṅganāsamaṇibhāśubhavaktram |
buddhapaṅkajinabhāmaravaktraṁ
taṁ namāmi daśabalavaravaktram || 4 ||
raśmisahasravicitrasumūrdhni
puṣpavarṣaśatapūjitamūrdhni |
ratnavarṣaśatapūjitamūrdhni
taṁ namāmi daśabalavaramūrdhni || 5 ||
netrapatākavilambitaśīrṣaṁ
kāñcanachatravaropitaśīrṣam |
netravitānasuśobhitaśīrṣaṁ
taṁ namāmi daśabalavaraśīrṣam || 6 ||
divyāmbaramukuṭaṁ maṇimukuṭaṁ
candraprabhāmukuṭāmaṇimukuṭam |
āgataśīrṣamakhaṇḍitamukuṭaṁ
taṁ namāmi daśabalavaramukuṭam || 7 ||
cārudalāyatapaṅkajanetraṁ
divyajñānavipulāyatanetram |
dhyānamokṣaśubhasaṁskṛtanetraṁ
taṁ namāmi daśabalavaranetram || 8 ||
śuddhakarṇaśubhaśuddhasukarṇaṁ
śuddhaprajñavaraśobhitakarṇam |
śuddhajñānavaraśuddhasukarṇaṁ
taṁ namāmi daśabalavarakarṇam || 9 ||
śubhrakundaśaśipaṅkajadantaṁ
tīkṣṇasulakṣaṇanirmaladantam |
viśvapañcadaśapañcasudantaṁ
taṁ namāmi daśabalavaradantam || 10 ||
uccavākyasasurāsurajihvāṁ
dharmajñānakṛtapāpadajihvām |
gandhadhūpasasurāsurajihvāṁ
taṁ namāmi daśabalavarajihvām || 11 ||
meghasudundubhināditaghoṣaṁ
satyadharmanayasuviditaghoṣam |
divyavādiparavāditaghoṣaṁ
taṁ namāmi daśabalavaraghoṣam || 12 ||
grīvagrīvadaśagrīvasugrīvaṁ
kṣāntivīryaṁ tava grīvasugrīvam |
hemavarṇamaṇigrīvasugrīvaṁ
taṁ namāmi daśabalavaragrīvam || 13 ||
siṁhakāyahimakundasukāyaṁ
dhyānakāyaguṇasāgarakāyam |
aṣṭasulakṣaṇanirmalakāyaṁ
taṁ namāmi daśabalavarakāyam || 14 ||
śvetaraktaśubhaśobhitavastraṁ
nīlapītaharitāyitavastram |
hāradhavalaśubhaśobhitavastraṁ
taṁ namāmi daśabalavaravastram || 15 ||
hemanāgakarasaṁskṛtabāhū
puṣpadānakṛtaśobhitabāhū |
dhīravīryasumanoharabāhū
taṁ (tau) namāmi daśabalavarabāhū || 16 ||
cāmaracakrasuśobhitahastaṁ
vimalasukomalapaṅkajahastam |
bhūtapretaśaraṇāgatahastaṁ
taṁ namāmi daśabalavarahastam || 17 ||
rāgadveṣatanuvarjitacittaṁ
kalpakoṭisamabhāvitacittam |
śīlajñānasamabhāvitacittaṁ
taṁ namāmi daśabalavaracittam || 18 ||
padmanābhaśubhaśobhitanābhaṁ
padmayoniśubhaśobhitanābham |
brahmajyotisuśobhitanābhaṁ
taṁ namāmi daśabalavaranābham || 19 ||
cakrasulakṣaṇabhūṣitapādaṁ
aṅkuśaśaktivirājitapādam |
nāgayakṣagaṇavanditapādaṁ
taṁ namāmi daśabalavarapādam || 20 ||
bhāskaradyutirājitapādaṁ
devadānavagaṇavanditapādam |
sarvadevagaṇavanditapādaṁ
taṁ namāmi daśabalavarapādam || 21 ||
sarvadevagaṇapūjitaśīrṣaṁ
sūryakoṭisamabhāvitaśīrṣam |
divyajvālajvalitārpitaśīrṣaṁ
taṁ namāmi daśabalavaraśīrṣam || 22 ||
puṣpadhūpaśatapūjitaśīrṣaṁ
dīpagandhaśatapūjitaśīrṣam |
mālyavastraśatapūjitaśīrṣaṁ
taṁ namāmi daśabalavaraśīrṣam || 23 ||
tribhuvanadharmakalābhyuṣṇīṣa-
ratnachatramukuṭādipūjitam |
ye paṭhanti sugatastavamenaṁ
te labhanti śubhamokṣapathādhigamam || 24 ||
śrīmadāryāvalokiteśvarabhaṭṭārakasya rūpastavaṁ samāptam |
Links:
[1] http://dsbc.uwest.edu/node/3900