The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
mukteti 77|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāṁ puṣyo nāma śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ kālāttareṇa patnī āpannasattvā saṁvṛttā| sāṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| dārikā jātā abhinūpā darśanīyā prāsādikā muktāmālayā śirasi baddhayā|| tasyā jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatu dārikāyā nāmeti| jñātaya ūcuḥ| yasmādasyā jātamātrāyā muktāmālā śirasi prādurbhūtā tasmādbhavatu dārikāyā mukteti nāma|| muktā dārikā aṣṭābhyo dhātrībhyo dattā dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dhātrībhyām| sāṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam||
yāvanmuktā dārikā krameṇa mahatī saṁvṛttā| tasyāḥ sā muktamālā avatāritā punaḥ prādurbhavati| tataḥ sā dārikā kṛpaṇavanīpakāndṛṣṭvā bhogasaṁvibhāgaṁ karoti|| yadā ca pradeyā saṁvṛttā tadā tasyā bahavo yācanakā āgacchatti rājaputrā amātyaputrāḥ śreṣṭhiputrāśca| tato 'syāḥ pitā śokāgāraṁ praviśya kare kapolaṁ dattvā cittāparo vyavasthitaścittayati| yadyekasmai dāsyāmi anye me 'mitrā bhaviṣyattīti|| tato 'sau dārikā pitaraṁ vijñāpayāmāsa| tāta kimarthaṁ śokaḥ kriyata iti| tena yathāvṛttaṁ sarvaṁ tatsamākhyātam| tato dārikā kathayati| tāta nāhaṁ kāmairarthinī bhagavacchāsane pravrajiṣyāmīti|| yāvadanāthapiṇḍadasya supriyo nāma kanīyaḥputrastena pitā vijñaptaḥ| mamārthāyaitāṁ dārikāṁ yācasveti| tato 'nāthapiṇḍadena puṣyasya gṛhapaterdūtasaṁpreṣaṇaṁ kṛtam| dīyatāṁ muktā dārikā mama putrāya evaṁ kṛtaṁ sāmbandhikaṁ yāvajjīvasukhyaṁ kṛtaṁ ca bhaviṣyatīti|| tataḥ puṣyeṇa gṛhapatinā svasyāṁ duhitari so 'rtho niveditaḥ| sā kathayati| samayato yadīndriyāṇāṁ paripākānmayā saha bhagavacchāsane pravrajati evamahaṁ taṁ bhartāraṁ varayāmīti| tena tathaiva kṛtam|| yāvadubhāveva gṛhānniṣkramya bhagavacchāsane pravrajitau| tābhyāṁ yujyamānābhyāṁ ghaṭamānābhyāṁ vyāyacchamānābhyāmidameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvasaṁnadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhattau traidhātukavītarāgau samaloṣṭakāñcanāvākāśapāṇitalasamacittau vāsīcandanakalpau vidyāvidāritāṇḍakośau vidyābhijñāpratisaṁvitprāptau bhavalābhalobhasatkāraparāṅmukhau sendropendrāṇāṁ devānāṁ pūjyau mānyāvabhivādyau ca saṁvṛttau||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta muktayā karmāṇi kṛtāni yena muktāmālayā śirasyābaddhayā pravrajya cārhattvaṁ sākṣātkṛtamiti|| bhagavānāha| muktayaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni| muktayā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvanyasminneva bhadrake kalpe viṁśativarṣasahasrāyuṣi prajāyāṁ kāśyapo nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa vārāṇasīṁ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve| yāvadanyatamaḥ sārthavāhaḥ sa mahāsamudramavatīrṇaḥ| tataḥ svasti susiddhayānapātra āgataḥ| tatastena muktāhāraḥ paramaśobhana ānītaḥ| tasya ca bhāryā abhinūpā darśanīyā prāsādikā| tena tasyāḥ śirasi baddhā||
vārāṇasyāmanyatamo gṛhapatiḥ śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ| tasya buddhirutpannā| yannvahaṁ chandakabhikṣaṇaṁ kṛtvā bhagavataḥ kāśyapasya śāsane pañcavārṣikaṁ kuryāmiti|| tena rājñaḥ kṛkiṇo niveditamicchāmyahaṁ chandakabhikṣaṇaṁ samādāpya bhagavataḥ pañcavārṣikaṁ kartumiti| rājñā evamastviti samanujñātaḥ|| athāsau gṛhapatirhastiskandhānūḍho vārāṇasyāṁ nagaryā rathyāvīthīcatvaraśṛṅgāṭakeṣu cchandakabhikṣaṇaṁ yācituṁ pravṛttaḥ| yāvatsārthavāhabhāryā muktāhāraṁ śiraso 'vamucya tasmiṁśchandakabhikṣaṇe dattavatī|| yāvatsārthavāha āgatastaṁ muktāhāraṁ śiraso 'panītaṁ dṛṣṭvā pṛṣṭavān| bhadre kkāsau muktāhāra iti|| tatastayoktamāryaputra prītiṁ janaya prasādamutpādaya bhagavacchāsane chandakabhikṣaṇe datta iti|| yāvatsārthavāhena puṣkalena mūlyena niṣkrīya tasyai patnyai dattaḥ| sā necchati punastaṁ grahītuṁ parityaktā me iti|| svāminocyate| bhadre mayā prabhūtena hiraṇyasuvarṇenāyaṁ krītaḥ kasmānnecchasīti|| tato 'sau dārikā taṁ gṛhītvā prabhūtaṁ puṣpasaṁgrahaṁ kṛtvā gandhamālyāni ca gṛhītvā ṛṣipatanaṁ gatā| tato gandhakuṭyāṁ gandhapralepaṁ kṛtvā puṣpairākīrya muktāhāraṁ bhagavato mūrdhni kṣiptavatī| sahasā bhagavataḥ kāśyapasya mūrdhani sthitaḥ|| tataḥ prasādajātayā praṇidhānaṁ kṛtam| ahamapyevaṁvidhānāṁ guṇānāṁ lābhinī syāmevaṁvidhameva śāstāramārāgayeyaṁ mā virāgayeyamiti||
kiṁ manyadhve bhikṣavo yāsau tena kālena tena samayena sārthavāhabhāryā iyaṁ sā muktā| yadanayā bhagavati kāśyape kārāḥ kṛtāstenābhinūpā darśanīyā prāsādikā muktāhāraścāsyāḥ śirasi prādurbhūtastenaiva hetunedānīmarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan|
Links:
[1] http://dsbc.uwest.edu/node/5783