The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
bhūtaguṇavarṇaprakāśanaparivartaḥ |
tatra bhagavān punarapi candraprabhaṁ kumārabhūtamāmantrayate sma-tasmāttarhiṁ kumāra yo bodhisattvo mahāsattva ākāṅkṣati tathāgatasyārhataḥ samyaksaṁbuddhasya bhūtaṁ buddhaguṇavarṇaṁ saṁprakāśayituṁ no cārthato vā vyañjanato vā paryādānaṁ gantuṁ sarvaṁ ca me vacanaṁ buddhaparigṛhītaṁ niścaritumiti, tena kumāra bodhisattvena mahāsattvena sarvasattvānāmarthāya ayaṁ samādhirudgrahītavyaḥ paryavāptavyo dhārayitavyo vācayitavyaḥ pravartayitavyaḥ uddeṣṭavyaḥ svādhyātavyaḥ araṇābhāvanayā bhāvayitavyo bahulīkartavyaḥ parebhyaśca vistareṇa saṁprakāśayitavyaḥ | katame ca te kumāra tathāgatasya bhūtā buddhaguṇāḥ ? iha kumāra bodhisattvo mahāsattvo'raṇyagato vā vṛkṣamūlagato vā abhyavakāśagato vā śūnyāgāramadhyagato vā evaṁ pratisaṁśikṣate-evaṁ sa bhagavāṁstathāgato'rhan samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān | niṣyandaḥ sa tathāgataḥ puṇyānām | avipraṇāśaḥ kuśalamūlānām | alaṁkṛtaḥ kṣāntyā | āgamaḥ puṇyanidhānānām | citrito'nuvyañjanaiḥ | kusumito lakṣaṇaiḥ | pratirūpo gocareṇa | apratikūlo darśanena | abhiratiḥ śraddhādhimuktānām | anabhibhūtaḥ prajñayā | anavamardanīyo balaiḥ | śāstā sarvasattvānām | pitā bodhisattvānām | rājā āryapudgalānām | sārthavāha ādikarmikāṇām | aprameyo jñānena | anantaḥ pratibhānena | viśuddhaḥsvareṇa | āsvādanīyo ghoṣeṇa | asecanako rūpeṇa | apratisamaḥ kāyena | aliptaḥ kāmaiḥ | anupalipto rūpaiḥ | asaṁsṛṣṭa ārūpyaiḥ | vimukto duḥkhebhyaḥ | vipramuktaḥ skandhebhyaḥ | visaṁyukto dhātubhiḥ | saṁvṛta āyatanaiḥ | praticchanno granthaiḥ | vimuktaḥ paridāhaiḥ | parimuktastṛṣṇāyāḥ | oghāduttīrṇaḥ | paripūrṇo jñānena | pratiṣṭhito'tītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ jñāne | apratiṣṭhito nirvāṇe | sthito bhūtakoṭyām | sthitaḥ sarvasattvollokanīyāyāṁ bhūmau | ime te kumāra tathāgatasya bhūtā buddhaguṇāḥ | ebhirbuddhaguṇavarṇaiḥ samanvāgato bodhisattvo mahāsattva imaṁ samādhimāgamya anācchedyena pratibhānena tathāgatasyāhataḥ samyaksaṁbuddhasya bhūtaṁ buddhaguṇavarṇaṁ saṁprakāśayan no cārthato no vyañjanataśca paryādānaṁ gacchati | sarvaṁ cāsya vacanaṁ buddhaparigṛhītaṁ niścarati ||
atha bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata-
na sukaru jinavarṇa sarvi vaktuṁ
bahumapi kalpasahasra bhāṣamāṇaiḥ |
tatha guṇa samudānitā jinebhiḥ
imu varu śānta samādhimeṣamāṇaiḥ || 1 ||
paramasu-abhirūpadarśanīyāḥ
kanya alaṁkṛtagātra premaṇīyāḥ |
datta puri adīnamānasena
imu varu śānta samādhimeṣatā me || 2 ||
tatha mayi dhanadhānyadāsidāsā
tatha maṇimuktisuvarṇarūpyakaṁ ca |
tyakta mayi adīnamānasena
imu varu śānta samādhimeṣatā me || 3 ||
maṇiratanavicitramuktahārā
rucira pu vasana śaṅkhasuvarṇasūtrā |
tyakta mayi purā vināyakeṣu
imu varu śānta samādhimeṣatā me || 4 ||
aparimita ananta kalpakoṭyaḥ
paramasugandhika vārṣikāśca |
tyakta mayi jināna cetiyeṣu
paramaniruttaru cittu saṁjanitvā || 5 ||
tathariva mayi dattu dharmadānaṁ
parṣagatena janitva citrikāram |
na ca mama samutpanna jātu cittaṁ
siya mama jñātru daditva dharmadānam || 6 ||
eta guṇa samudānituṁ mi pūrvā
vana varu sevita nityamalpaśabdam |
kṛpabahulu bhavāmi nityakālaṁ
sada mama cittu labheya buddhajñānam || 7 ||
na ca mama kvacidāgraho abhūṣi
priyataravastuna ātmano'pi bhoktum |
dadami ahu prabhūta deyadharmaṁ
sada mama cittu labheya buddhajñānam || 8 ||
akhilamadhurasaṁvibhāgaśīlaḥ
smitavadanaḥ śrutidhāri snigdhaghoṣaḥ |
sumadhuravacanaḥ priyo bahūnāṁ
jana mama sarvi atṛpta darśanena || 9 ||
kṣaṇamapi ca na matsarī bhavāmi
bhavaniyutena na jātu īrṣyamāsīt |
sada ahu paritṛpta piṇḍapāte
sakala nimantraṇa varjitānyaśeṣā || 10 ||
bahuśruta śrutadhāri ye bhavanti
gātha ito dharaye catuṣpadāṁ pi |
te mayi sada satkṛtā abhūvan
parama niruttara prema saṁjanitvā || 11 ||
bahuvidhamananta dānu dattaṁ
tathapi ca rakṣitu śīlu dīrgharātram |
pūja bahu kṛtā vināyakeṣu
imu varu śānta samādhimeṣatā me || 12 ||
pṛthu vividha ananta lokadhātūn
maṇiratanaiḥ paripūrya dānu dadyāt |
itu dharayi samādhitaśca gāthām
imu tatpuṇya viśiṣyate udāram || 13 ||
yāvat pṛthu kecidasti puṣpā
tathariva gandha manoramā udārāḥ |
tehi jinu maheyya puṇyakāmā
bahumapi kalpa ananta aprameyān || 14 ||
yāvat pṛthu kecidasti vādyā
tatha bahu bhojana annapānavastrāḥ |
tehi jinu maheyya puṇyakāmā
bahumapi kalpa ananta aprameyān || 15 ||
yaśca naru janitva bodhicittam
ahu jinu bheṣyu svayaṁbhu dharmarājaḥ |
gāthamimu dhare samāhitaikāṁ
tato viśiṣyate puṇyamudāram || 16 ||
yāvata pṛthu gaṅgavālikāḥ syu-
stāvata kalpa bhaṇeya ānuśaṁsā |
na ca parikṣaya śakyu kīrtyamāne
bahutara puṇyasamādhi dhārayitvā || 17 ||
tasmāttarhi kumāra bodhisattven mahāsattvena udgrahītavyo dhārayitavyo vācayitavyaḥ paryavāptavyaḥ | udgṛhya dhārayitvā vācayitvā paryavāpya araṇābhāvanāyogamanuyuktena ca bhavitavyam | tad bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca | atha khalu bhagavāstasyāṁ velāyāmimā gāthā abhāṣata-
tasmācchrutveti buddhānāmānuśaṁsān subhadrakān |
kṣipramuddiśathā etaṁ samādhiṁ buddhavarṇitam || 18 ||
trisaptatibuddhakoṭyaḥ pūrvajātiṣu satkṛtāḥ |
sarvehi tehi buddhehi idaṁ sūtraṁ prakāśitam || 19 ||
mahākaruṇajetāramidaṁ sūtraṁ nirucyate |
bāhuśrutyasmi śikṣitvā buddhadharmā na durlabhāḥ || 20 ||
bheṣyanti paścime kāle nirvṛte lokanāyake |
bahu asaṁyatā bhikṣu bāhuśrutye anarthikāḥ || 21 ||
śīlasya varṇaṁ vakṣyanti śīlena ca anarthikāḥ |
samādhivarṇaṁ vakṣyanti samādhiya anarthikāḥ || 22 ||
prajñāya varṇaṁ vakṣyanti prajñāya ca anarthikāḥ ||
vimuktyā bahu bhāṣante vimuktyā ca anarthikāḥ || 23 ||
candanasya yathā kaścid bhāṣate puruṣo guṇān |
īdṛśaṁ candanaṁ nāma gandhajātaṁ manoramam || 24 ||
athānyaḥ puruṣaḥ kaścidevaṁ pṛccheta taṁ naram |
gṛhīta candanaṁ kiṁcid yasya vaṇa prabhāṣase || 25 ||
sa naraṁ taṁ pratibrūyād gandhavarṇaṁ bravīmyaham |
jīvikāṁ yena kalpemi taṁ ca gandhaṁ na vedmyaham || 26 ||
evaṁ yoge'pyayuktānāṁ śīlavarṇena jīvikā|
paścime bheṣyate kāle śīlaṁ caiṣāṁ na bheṣyate || 27 ||
evaṁ yoge'pyayuktānāṁ samādhivarṇena jīvikā |
paścime bheṣyate kāle samādhiścaiṣāṁ na bheṣyate || 28 ||
evaṁ yoge'pyayuktānāṁ prajñāvarṇana jīvikā |
bheṣyate paścime kāle prajñā caiṣāṁ na bheṣyate || 29 ||
evaṁ yoge'pyayuktānāṁ vimuktivarṇena jīvikā |
bheṣyate paścime kāle vimuktiścaiṣāṁ na bheṣyate || 30 ||
yatha puruṣu daridru kaścideva
sace paribhūtu bhavenmahājanasya |
sa ca labhati nidhānu paścakāle
dhanapati bhūtva janāna satkareyyā || 31 ||
evamimu na samādhi yāva labdho
na ca bahumato bhavatīha bodhisattvaḥ |
marumanujakumbhāṇḍarākṣasā no
yatha puruṣu daridru arthahīnaḥ || 32 ||
yada punariya labdha bhoti bhūmī
atuliyu dharmanidhānu paṇḍitena |
maru manuja spṛhaṁ janenti tatra
sa ca dhanu deti niruttaraṁ prajānām || 33 ||
tasma imi śruṇitva ānuśaṁsāṁ
paramapraṇītayaḥ kīrtitā jinena |
sarva jahiya jñātralābhasaukhya-
mimu varamuddiśathā samādhi śāntam || 34 ||
ye keci buddhā diśatā sunirvṛtā
anāgatā ye'pi ca pratyutpannāḥ |
sarve ca śikṣitva iha samādhau
bodhiṁ vibuddhā atulāmacintiyām || 35 ||
candraprabhaḥ kumāru hṛṣṭacittaḥ
puratu jinasya sthihitva vāca bhāṣī |
ahu puruṣavarasya nirvṛtasya
sukisari kāli idaṁ dhariṣye sūtram || 36 ||
kāya ahu tyajitva jīvitaṁ ca
tathapi ca saukhya yadasti loke |
tatra ahu mahābhaye'pi kāle
imu varu śānta samādhi dhārayiṣye || 37 ||
mahakaruṇa janitva sattvakāye
sudukhita sattva anātha prāpta dṛṣṭvā |
teṣvahamupasaṁharitva maitrī-
mimu vara śānta samādhi deśayiṣye || 38 ||
pañcaśata anūna tasmin kāle
ya utthita tatra samādhidhārakāṇām |
pūrvaṁgama kumāra teṣa āsī-
diha varasūtraparigrahe udāre || 39 ||
iti śrīsamādhirāje bhūtaguṇavarṇaprakāśanaparivarto nāma tṛtīyaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/4749