The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
yogācārabhūmī
Bodhisattvabhūmiḥ
ādhārayogasthānam
gotra-paṭalam
om namo buddhāya|| daśeme dharmāḥ saphalasya bodhisattvamārgasya mahāyānasya saṁgrahāya saṁvartante| katame daśa| ādhāro liṅgaṁ pakṣo'dhyāśayo vihāra upapattiḥ parigraho bhūmiścaryā pratiṣṭhā ca|
uddānam|
ādhāro liṅga-pakṣādhyāśaya-vihārā upapattiḥ|
parigraho bhūmiścaryā pratiṣṭhā paścimā bhavet||
tatrādhāraḥ katamaḥ| iha bodhisattvasya svagotraṁ prathamaścittotpādaḥ sarve ca bodhipakṣyā dharmā ādhāra ityucyate| tatkasya hetoḥ| iha bodhisattvo gotraṁ niśritya pratiṣṭhāpayitavyo bhavati| pratibalo'nuttarāṁ samyaksaṁbodhimabhisaṁboddhum| tasmāt sabhāgatayā gotramādhāra ityucyate| iha bodhisattvaḥ prathamacittotpādaṁ niśritya pratiṣṭhāya dāne'pi prayujyate śīle kṣāntau vīryeṁ dhyāne prajñāyāmapi prayujyate iti| yadvā pāramitāsu puṇyasaṁbhāre jñānasaṁbhāre sarveṣu ca bodhipakṣyeṣu dharmeṣu prayujyate| tasmātprathamacittotpādasya bodhisattvasya caryāprayogasyādhāra ityucyate| iha bodhisattvastameva bodhisattvacaryāprayogaṁ niśritya pratiṣṭhāyānuttarāṁ samyaksaṁbodhiṁ paripūrayati| tasmātsa bodhisattvacaryāprayogastasya mahābodhiparipūrerādhāra ityucyate| agotrastha pudgalo gotre'sati cittotpāde'pi yatnasamāśraye satyabhavyaścānuttarāyāḥ samyaksaṁbodheḥ paripūraye| tadanena paryāyeṇa veditavyamanutpāditacittasyāpi bodhisattvasya akṛte'pi bodhisattvacaryāprayoge gotramādhāra iti| sa cet punargotrasthaścittaṁ notpādayati bodhicaryāsu na prayujyate na kṣipraṁ bodhimārāgayati tāsvapi viparyayāt kṣipramārāgayatīti veditavyam| tatpunaretadgotramādhāra ityucyate| upastambho heturniśraya upaniṣatpūrvaṅgamo nilaya ityapyucyate| yathāgotramevaṁ prathamaścittotpādaḥ sarvā ca bodhisattvacaryā|
tatra gotraṁ katamat| samāsato gotraṁ dvividham| prakṛtisthaṁ samudānītañca| tatra prakṛtisthaṁ gotraṁ yadbodhisattvānāṁ ṣaḍāyatanaviśeṣaḥ| sa tādṛśaḥ paraṁparāgato'nādikāliko dharmatāpratilabdhaḥ| tatra samudānītaṁ gotraṁ yatpūrvakuśalamūlābhyāsātpratilabdham| tadasminnarthe dvividhamapyabhipretam| tatpunargotraṁ bījamityapyucyate| dhātuḥ prakṛtirityapi| tatpunarasamudāgataphalaṁ sūkṣmaṁ vinā phalena| samudāgataphalamaudārikaṁ saha phalena|
tena khalu gotreṇa samanvāgatānāṁ bodhisattvānāṁ sarvaśrāvakapratyekabuddhānatikramya prāgevānyān sattvānniruttaro viśeṣo veditavyaḥ| tatkasya hetoḥ| dve ime samāsato viśuddhī| kleśāvaraṇaviśuddhirjñeyāvaraṇaviśuddhiśca| tatra sarvaśrāvakapratyekabuddhānāṁ tadgotraṁ kleśāvaraṇaviśuddhyā viśudhyati na tu jñeyāvaraṇaviśuddhyā| bodhisattvagotraṁ punarapi kleśāvaraṇaviśuddhyā api jñeyāvaraṇaviśuddhyā viśudhyati| tasmātsarvaprativiśiṣṭaṁ niruttaramityucyate|
api ca caturbhirākārairbodhisattvasya śrāvakapratyekabuddhebhyo viśeṣo veditavyaḥ| katamaiścaturbhiḥ| indriyakṛtaḥ pratipattikṛtaḥ kauśalyakṛtaḥ phalakṛtaśca| tatrāyamindriyakṛto viśeṣaḥ| prakṛtyaiva bodhisattvastīkṣṇendriyo bhavati| pratyekabuddho madhyendriyaḥ śrāvako mṛdvindriyaḥ| tatrāyaṁ pratipattikṛto viśeṣaḥ| śrāvakapratyekabuddhaścātmahitāya pratipanno bhavati| bodhisattvaḥ apyātma hitāya api parahitāya bahujanahitāya bahujanasukhāya lokānukampāyai arthāya hitāya sukhāya devamanuṣyāṇām| tatrāyaṁ kauśalyakṛto viśeṣaḥ| śrāvakaḥ pratyekabuddhaśca skandhadhātvāyatanapratītyasamutpāda-sthānāsthānasatyakauśalyaṁ karoti bodhisattvastatra cānyeṣu ca sarvavidyāsthāneṣu| tatrāyaṁ phalakṛto viśeṣaḥ| śrāvakaḥ śrāvakabodhiphalamadhigacchati| pratyekabuddhaḥ pratyekabodhimadhigacchati| bodhisattvo'nuttaraṁ samyaksaṁbodhiphalamadhigacchati|
ṣaḍimāni bodhisattvasya pāramitānāṁ gotraliṅgāni saṁpadyante| yairevaṁ pare saṁjānate bodhisattvo'yamiti| dānapāramitāyā gotraliṅgaṁ śīlakṣāntivīryadhyānaprajñāpāramitāyā gotraliṅgam| tatredaṁ bodhisattvasya dānapāramitāyā gotraliṅgam| iha bodhisattvaḥ prakṛtyaiva dānarucirbhavati| satsu ca saṁvidyamāneṣu deyadharmeṣu satatasamitaṁ pareṣāṁ saṁvibhāgaśīlo bhavati pramuditacittaśca dadāti na vimanaskaḥ| alpādapi ca saṁvibhāgasya karttā bhavati| viśadañca dānamanuprayacchati| na hīnam| adānena ca jihreti| pareṣāñca dānasya varṇaṁ bhāṣate| dāne cainānupacchandayati| dātārañca dṛṣṭvā āttamanā bhavati sumanaskaḥ| gurubhyo vṛddhatarakebhyo dakṣiṇīyebhyaḥ satkārārhebhya utthāyāsanamanuprayacchati| pṛṣṭo'pṛṣṭo vā teṣu teṣu sattvakṛtyeṣvanapāyamihaloke paraloke nyāyopadeśamanuprayacchati| rājacaurāmitrāṇyudakādibhayabhītānāñca sattvānāmabhayamanuprayacchati| yathāśaktyā cainān paritrāyate tasmādvicitrāt pratatādugrādbhayāt| nikṣiptañcāsya haste paradhanaṁ nābhidruhyati| ṛṇaṁ gṛhītvā parebhyo na visaṁvādayati nābhidruhyati| svadāyādaṁ na vañcayate na vipralambhayati| maṇimuktāvaidūryaśaṁkhaśilāpravālajātarūparajatāśmagarbhamusāragalvalohitikādakṣiṇāvartaprabhṛtiṣūpakaraṇajāteṣu mūḍhaṁ viparyasyacittaṁ samyaksaṁbodhayati| yathāsyānyato'pi na vipralambhaḥ syāt| kutaḥ punaḥ svayamenaṁ vipralambhayiṣyati| prakṛtyā codārabhogādhimukto bhavati| udāreṣvasya sarvabhogaparibhogeṣu cittaṁ krāmati| udāreṣu ca karmānteṣvadhimukto bhavati na parīttāyadvāreṣu| santi cemāni loke vyasanāni| tadyathā strīvyasanam| madyavyasanam| dyūtavyasanam| naṭa-nartaka-hāsaka-lāsakādisaṁdarśanavyasanamityevaṁrūpebhyovyasanebhyo laghu ladhveva vairāgyaṁ pratilabhate| hrīvyapatrāpyaṁ prāviṣkaroti vipule'pi ca bhogapratilambhe nādhimātralolupo bhavati prāgevālpe| itimānyevaṁ bhāgīyāni bodhisattvasya dānapāramitāyā gotraliṅgāni veditavyāni|
tatremāni bodhisattvasya śīlapāramitāyā gotraliṅgāni| iha bodhisattvaḥ prakṛtyā mṛdunā kāyavāṅmanaskarmaṇā samanvāgato bhavatyakuśalena nātyartharaudreṇa nātyarthasattvopaghātakena| kṛtvāpi ca pāpakaṁ karma laghu ladhveva vipratisāraṁ pratilabhate| tañca jehrīyamāṇaḥ samācarati na nandījātaḥ| pāṇiloṣṭadaṇḍaśastrādibhiśca sattvānāmaviheṭhanajātīyo bhavati| prakṛtivatsalaśca bhavati sattvapriyaḥ| satkārārheṣu ca kālena kālamabhivādanavandanapratyutthānāñjalisāmīcīkarmaṇā pratyupasthito bhavati| dakṣiṇaśca bhavati| nāgarikaḥ paracittānuvartī| smitapūrvaṅgamaśca bhavatyuttānamukhavarṇavigatabhrūkuṭiḥ pūrvābhibhāṣī| upakāriṣu ca sattveṣu kṛtajño bhavati kṛtavedī| arthikeṣu ca sattveṣu ṛjutāṁ pratipadyate| na māyāśāṭhyenaitān vilobhayati| dharmeṇāsāhasena ca bhogān samudānayati nādharmeṇa| prakṛtyaiva ca puṇyakāmo bhavati| parapuṇya kriyāsvapi vyāpāraṁ gacchati prāgevātmanaḥ| parabādhayā cāttyartha bādhyate yaduta pareṣāṁ vadhabandhanacchedanatāḍanakutsanatarjanādikayā dṛṣṭvā vā śrutvā vā| dharmasamādānagurukaśca bhavati saṁparāyagurukaḥ| aṇumātre'pyavadye bhayadarśī prāgeva prabhūte| parakṛtyeṣu ca parakaraṇīyeṣu sahāyībhāvaṁ gacchati yaduta kṛṣivaṇijyāgorakṣyarājapauruṣyalipigaṇananyasanasaṁkhyāmudrāyāṁ bhartṛprasādane kulaprasādane rājakulaprasādane mitrāmitraprasādane bhogānāmarjane rakṣaṇe sannidhau prayoge visarge āvāhavivāhābhakṣaṇasaṁbhakṣaṇeṣvevaṁbhāgīyeṣu sattvakṛtyeṣu sahāyībhāvaṁ gacchati| na kalahabhaṇḍanavigrahavivādeṣu ca paraviheṭhanakaraṇīyeṣu ye ātmanaḥ pareṣāñcānarthāyāhitāya duḥkhāya saṁvartante| akṛtyāccaitāṁ nivārayati yaduta daśabhyaḥ pāpakebhyo'kuśalebhyaḥ| karmapathebhyaḥ| paravaśyaśca bhavati paravidheyaḥ| samānakṣāntiśīlatayā apahāya svakāryaṁ parairātmakārye yathākāmaṁ niyojyate| ārdracittaśca bhavati peśalacitto na ca ciramāghātacittatāṁ pratighacittatāmudvahati nānyatra tatkṣaṇa evāsya taccittaṁ bhadratāyāṁ parivartate| satyagurukaśca bhavati nābhūtavacanena parān visaṁvādayati| na ca pareṣāṁ mitrabhedaṁ rocayati na karoti|
na cāsambaddhamapārtha nirartha sahasā pralapati| priyaṁvadaśca bhavatyaparakaṭukaḥ api svakasya dāsādiparijanasya prāgeva pareṣām guṇapriyaśca bhavati pareṣāṁ bhūtasya varṇasyāhartā| itīmānyevaṁbhāgīyāni bodhisattvasya śīlapāramitāyā gotraliṅgāni veditavyāni|
tatremāni bodhisattvasya kṣāntipāramitāyā gotraliṅgāni| iha bodhisattvaḥ prakṛtyā pareṣāmantikādapakāraṁ labdhvā nāghātacittatāṁ prāviṣkaroti nāpyapakārāya prapadyate| saṁjñapyamānaścāśu saṁjñaptiṁ pratigṛhṇāti| na ca khilaṁ dhārayati na cirakālikaṁ vairāśayaṁ vahati| itīmānyevaṁbhāgīyāni bodhisattvasya kṣāntipāramitāyā gotraliṅgāni veditavyāni|
tatremāni bodhisattvasya vīryapāramitāyā gotraliṅgāni| iha bodhisattvaḥ prakṛtyā utthānavān bhavati| kālyotthāyī sāyaṁ nipātī na nidrāsukhaṁ śayanasukhaṁ pārśvasukhamatyarthaṁ svīkaroti| pratyupasthite ca kṛtye abhibhūyākartukāmatāmālasyaṁ pratisaṁkhyāya prayujyate tasya kṛtyasyābhiniṣpattaye| sarvakṛtyasamārambheṣu ca dṛḍhaniścayo bhavati nākṛtvā nāpariprāpya sarveṇa sarvaṁ vīryasraṁsayati antarā vā viṣādamāpadyate| udāreṣu ca parameṣvartheṣu na cetasā saṁkocamāpadyate| nāpyātmānaṁ paribhavati| śakto'haṁ pratibalameṣāmadhigamāyetyutsāhajātaḥ| vīraśca bhavati mahāsabhāpraveśe vā paraiḥ sahābhiprayoga pratyabhiyoge vā tadanyatra vā duṣkarakarmaṇi mahāvyavasāyeṣvapi cārthopasaṁhiteṣu nātyarthaṁ khedamāpadyate prāgeva parītteṣu| itīmānyevaṁbhāgīyāni bodhisattvasya vīryapāramitāyā gotraliṅgāni veditavyāni|
tatremāni bodhisattvasya dhyānapāramitāyā gotraliṅgāni| iha bodhisattvaḥ prakṛtyā dharmārthopanidhyāne avikṣepabahulo bhavati| araṇyavanaprasthānāni| ca prāntāni śayanāsanāni manuṣyarahaḥsevitāni vigatapāpakāni pratisaṁlayanasārūpyakāṇi dṛṣṭvā śrutvā sukhaṁ tannaiṣkramyaṁ prāvivekyamiti naiṣkramyaprāvivekye tīvramautsukyamutpādayati| prakṛtyā ca mandakleśo bhavati mandanivaraṇo mandadauṣṭhulyaḥ| pravivekagatasya cāsya svārthaṁ paritulayataḥ pāpakāḥ asadvitarkā nātyarthaṁ cittaṁ kṣobhayanti na paryādāya tiṣṭhanti| [saḥ] amitrapakṣe'pi tvaritaṁ tvaritaṁ maitracittatāmupasthāpayati prāgeva mitrodāsīnapakṣe| vicitraiśca duḥkhairduḥkhitānāṁ sattvānāṁ duḥkhaṁ śrutvā vā dṛṣṭvā vā mahatkāruṇyacittamutpādayati| duḥkhāpanayāya ca teṣāṁ sattvānāṁ yathāśaktyā yathābalaṁ vyāpāraṁ gacchati| prakṛtyā ca sattveṣu hitakāmo bhavati sukhakāmaḥ| dhṛtimāṁśca bhavatyāpatsu jñātivyasane vā bhogavyasane vā vadhe vā bandhane vā pravāse vā ityevaṁbhāgīyāsvāpatsu| medhāvī ca dharmāṇāṁ grahaṇadhāraṇohanasamarthaḥ smṛtibalena ca samanvāgato bhavati| sa cirakṛtacirabhāṣitamapyanusmarttā bhavati pareṣāñcānusmārayitā| itīmānyevaṁbhāgīyāni bodhisattvasya dhyānapāramitāyā gotraliṅgāni veditavyāni|
tatremāni bodhisattvasya prajñāpāramitāyā gotraliṅgāni| iha bodhisattvaḥ sarvavidyāsthānajñeyapraveśāya sahajayā prajñayā samanvāgato bhavati| adhandhaśca bhavatyamandaḥ amomuhajātīyaḥ| tāsu tāsu ca pramādasthānaviratiṣu pratisaṁkhyānabaliko bhavati| itīmānyevaṁbhāgīyāni bodhisattvasya prajñāpāramitāyā gotraliṅgāni veditavyāni|
tānīmāni bodhisattvasya audārikāṇyānumānikāni gotraliṅgāni veditavyāni| bhūtārthaniścaye tu buddhā eva bhagavantaḥ pratyakṣadarśinaḥ|
yasmācca tadgotraṁ bodhisattvānāṁ prakṛtyaiva guṇayuktaṁ bhadraṁ kalyāṇaṁ śukladharmasamanvāgataṁ tasmāttāvad durabhisaṁbhavasya śreṣṭhasyācintyasyācalasyānuttarasya tathāgatasya padasyāvāptaye hetubhāvena yujyate'nyathā na yujyate| tāvacca bodhisattva ebhiḥ śukladharmaiḥ prakṛtyaiva yukto bhavati yāvanna śukladharmavairodhikaiścaturbhirupakleśaiḥ sakalavikalairupakliṣṭo bhavati| yadā copakliṣṭo bhavati sa tadā eṣu ca śukleṣu dharmeṣu na saṁdṛśyate| apāyeṣu caikadā upapadyate| apāyopapattāvapi bodhisattvasya tadanyebhyaḥ apāyopapannebhyaḥ sattvebhyo gotrakṛto mahān viśeṣo veditavyaḥ| iha bodhisattvo dīrgheṇa kālena kadācit karhicidapāyeṣūpapadyate| upapannaścāśu parimucyate apāyebhyaḥ| na ca tathā tīvrāmāpāyikīṁ duḥkhāṁ vedanāṁ vedayate tadyathā'nye'pāyopapannāḥ sattvāḥ| tayā ca tanvyā duḥkhayā vedanayā spṛṣṭo'dhimātraṁ saṁvegamutpādayati| teṣu ca sattveṣu tatropapanneṣu duḥkhiteṣu kāruṇyacittaṁ pratilabhate yaduta tenaiva gotreṇa ca sattveṣu tatropapanneṣu duḥkhiteṣu kārūṇyacittaṁ pratilabhate yaduta tenaiva gotreṇa buddhamahākaruṇāhetunā codyamānaḥ| ityevaṁbhāgīyaḥ apāyopapattau bodhisattvasya tadanyebhyaḥ apāyopapannebhyaḥ sattvebhyo viśeṣo veditavyaḥ|
tatra katame te bodhisattvasya catvāraḥ śukladharmavairodhikā upakleśāḥ|
pūrvaṁ pramattasya kleśābhyāsāttīvrakleśatā āyatakleśatā cāyaṁ prathama upakleśaḥ| mūḍhasyākuśalasya pāpamitrasaṁśrayo'yaṁ dvitīya upakleśaḥ| gurubhartṛrājacaurapratyarthikadyabhibhūtasyāsvātantryaṁ cittavibhramaścāyaṁ tṛtīya upakleśaḥ| upakaraṇavikalasya jīvikāpekṣā ayaṁ caturtha upakleśaḥ|
caturbhiḥ kāraṇairevaṁ gotrasaṁpanno'pi bodhisattvo na śaknotyanuttara samyaksaṁbodhimabhisaṁboddhum| katamaiścaturbhiḥ| iha bodhisattvaḥ ādita eva kalyāṇamitraṁ na labhate aviparītabodhimārgadaiśikaṁ buddhaṁ vā bodhisattvaṁ vā| idaṁ prathamaṁ kāraṇam| punaraparaṁ bodhisattvo labdhvāpi kalyāṇamitraṁ viparītagrāhī viparītaṁ śikṣate bodhisattvaśikṣāsu| idaṁ dvitīyaṁ kāraṇam| punaraparaṁ bodhisattvo labdhvāpi kalyāṇamitramaviparītaṁ śikṣamāṇo bodhisattvaśikṣāsu tasmin prayoga śithilaprayogo bhavati kusīdo nodagrapratatavīryasamanvāgataḥ| idaṁ tṛtīyaṁ kāraṇam| punaraparaṁ bodhisattvo labdhvā kalyāṇamitramaviparītaṁ śikṣamāṇo bodhisattvaśikṣāsu tasmiṁśca prayoge ārabdhavīryaḥ aparipakvendriyo bhavatyaparipūrṇabodhisaṁbhāraḥ dīrghakālāparijayādvodhipakṣya dharmāṇām| idañcaturtha kāraṇam| gotre satyetatkāraṇavaikalyādvodheraprāptiḥ| sānnidhyāttu prāptirbhavati| asati tu gotre sarveṇa sarva sarvathā bodharaprāptireva veditavyā|
bodhisattvabhūmau ādhāre yogasthāne prathamaṁ gotrapaṭalaṁ samāptam||
Links:
[1] http://dsbc.uwest.edu/node/5041