Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > pañcamo'dhyāyaḥ

pañcamo'dhyāyaḥ

Parallel Devanagari Version: 
पञ्चमोऽध्यायः [1]

pañcamo'dhyāyaḥ|

prathamaḥ pādaḥ

[259] akāryapravaṇo loko duḥkhabhāgī ca yadvaśāt|

rāgādīn bhavasaṁbandhānkleśānvakṣyāmi tānaham||

[260] svaśaktijakriyodbhūtairviśeṣaiste tu nāmabhiḥ|

āttasāmānyasaṁjñākāścodyante'nuśayādibhi[:]||

[261] rāgapratighasaṁmohamānakāṅkṣākudṛṣṭayaḥ|

ṣaḍete'nuśayāḥ proktāḥ śreyodvāravibandhinaḥ||

[262] rāgadvedhāt matāḥ sapta dṛṣṭibhedāddaśa smṛtāḥ|

bhūyo'ṣṭānavatirjñeyā dhātvākārādibhedataḥ||

[263] kāmarāgo bhavākhyaśca dvidhāḥ rāgaḥ prabhidyate|

prāyo bahiṣpravṛttatvādantarvattyādibhedataḥ||

[264] satkāyāntadvayagrāhau mithyādarśaṇa(na)meva ca|

dṛṣṭiśīlavratāmarśāvityetāḥ pañca dṛṣṭayaḥ||

[265] daśeha duḥkhadṛggheyāḥ sapta hetvīkṣaṇakṣayāḥ|

saptāpavargadṛggheyāḥ aṣṭau mārgekṣaṇakṣayāḥ||

[266] dṛṣṭiheyāvalambitvātsadākāraparigrahāt|

rāgādayastu catvāro jñeyā mārgadvayakṣayāḥ||

[267] pratikalpavaśotpatterdṛṣṭikāṅkṣetu dṛkkṣaye|

rūpepyevaṁ tathā'rūpye pratighānuśayādṛte||

[268] bhavāgre kṣāntiheyā ye dṛggheyā eva te matāḥ|

jñānavadhyāstu ye tasminnabhyāsenaiva tatkṣayaḥ||

[269] ahaṁ mameti yā dṛṣṭirasau satkāyadṛk smṛtā|

taducchedadhruvagrāhau yau sāntargrāhadṛṅmatā||

[270] phalahetvapavādo yaḥ sā mithyādṛṣṭirucyate|

jñeyo dṛṣṭiparāmarśaḥ hīnavastūttamagrahaḥ||

[271] ahetāvapathe caiva taddhi śīlavratāvhayaḥ|

duḥkhabhrāntyapathādānāttaduṣṭyutsārya eva saṁ||

[272] satkāyadṛṣṭyavacchedo dharmamātrekṣaṇādyataḥ|

duḥkhābhisamaye tacca taddṛggheyaiva so'pyataḥ||

[273] dvayaṁ dṛṣṭiparāmārśādekaḥ satkāyadṛṣṭitaḥ|

antargrāhārdhamanyastu viparyāsaḥ prakalpyate||

[274] nitīraṇasamāropaviparītapravṛttitaḥ|

viparyāsoktireṣveva dṛgvaṣā(śāt) cittasaṁjñayoḥ||

[275] sapta mānavidhāstribhyo nava mānavidhāstridhā|

tridhā'tyunnamanādibhyaḥ svotkarṣādyasti nāstitā||

[276] va dhādiparyavasthānaṁ kaukṛtyamaśubhaṁ vidhāḥ|

vibhavecchā ca nāryasya jāyante hetvabhāvataḥ||

[277] duḥkhātsamudayāccaiva sarvagānāṁ vyavasthitiḥ|

taddṛṣṭiheyajātināṁ sarvāsāṁ dvipadasthiteḥ||

[278] kāṅkṣā pañca dṛśo'vidyā tadvyāmiśrā'tha kevalāḥ|

sapta sarvatragā duḥkhaddhenorebhyaścatuṣṭayam||

[279] dravyato daśa caikaśca nāmnā sapta tu te matāḥ|

rāgapratighamānāstu paricchedapravartiṇaḥ (naḥ)||

[280] prakārāntaravartitvātsakṛtsarvasvabhūgatiḥ|

dhātvantarāvalambitvātpūrvoktā eva sarvagāḥ||

[281] navordhvadhātukāsteṣāmādyā dṛṣṭidvayādṛte|

teṣāṁ sahabhuvo dharmāḥ prāptivarjyāśca sarvagāḥ||

[282] kāṅkṣāmithyādṛgābhyāṁ ca miśrā'vidyātha kevalā|

nirodhamārgadṛggheyāḥ ṣaḍete nirmalekṣiṇaḥ||

[283] svabhūmereva nirvāṇaṁ mārgastha (rgaḥ ṣa)nna(ṇṇa)vabhūmikaḥ|

taddṛśyaviśa(ṣa)yo'nyo'nyo hetutvāddhetubhāvataḥ||

[284] na rāgaḥ śaktyahetutvānna dveṣo[']naparādhataḥ|

namāno'tipraśāntatvānna bhāvatvād dṛśo'parāḥ||

[285] sarvago'nuśayaḥ kṛtsnāmanuśete svadhātugaḥ|

svāmālambanato bhūmiṁ svanikāyaṁ tvasarvagaḥ||

[286] asvīkārādvipakṣatvānnordhvabhūmārgagocaraḥ|

saṁprayogini(ṇi) tu svasminnahīne saṁprayogataḥ||

[287] dhātrīvastramalanyāyaiḥ khacarāmbucarakramaiḥ|

ete'nuśerate yasmāttasmādanuśayāḥ smṛtāḥ||

[288] svairiṣṭādibhinā (rā)kāraiḥ paramāṇukṣaṇeṣvapi|

yato'nuśerate caiti(te) tataścānuśayā matāḥ||

abhidharmadīpe vibhāṣāprabhāyāṁ vṛttau pañcamasyādhyāyasya prathamaḥ pādaḥ||

pañcamādhyāye

dvitīyapādaḥ|

[289] ādyaṁ dṛṣṭidvayaṁ kāme nivṛtāvyākṛtaṁ matam|

dhātudvaye tu sarve'pi nivṛtāvyākṛtā malāḥ||

[290] kāmeṣvakuśalāḥ śeṣāḥ rāgadveṣatamāṁsyataḥ|

trīṇyevāśubhamūlāni pañcakāraṇayogataḥ||

[291] avyākṛtadvayasyāpi trīṇi mūlāni tatsamāḥ|

avidyā dhīśca tṛṣṇā ca na kāṅkṣāmānadṛṣṭayaḥ|

[292] calatvādūrdhvavṛttitvādavyāpitvādyathākramam|

sūtrasyārthāparijñānādaheturdhyāyivodanāt||

[293] praśnavyākaraṇānyākhyaccatvāri vadatāṁ varaḥ|

śiṣyānāṁ(ṇāṁ) vādaśikṣārtha sthitīnāṁ ca catuṣṭayīm||

[294] ekāṁśākhyaṁ vibhajyākhyaṁ pṛcchākhyaṁ sthāpyameva ca|

maraṇaprasavotkarṣajīvadravyānyatādivat||

[295] sthānavāditvasaṁjñaikā parikalpāvhayā parā|

anyā pratipadākhyā'nyā jñānavāditvasaṁjñitā||

[296] mānapratighasaṁrāgairvartamāno'jjhitakriyaiḥ|

jātā yatrāprahīṇāśca saṁyuktastatra vastuni||

[297] ajātairmāṇa(na)sairetaiḥ sarvatrānyaiḥ svakādhvikaiḥ|

sarvatrājaistathā śeṣaiḥ saṁyuktā skandhasantatiḥ||

[298] dvayamevātra niṣpannaṁ tṛtīyaṁ tūpacārataḥ|

sadasaddhetuno(tā) yasmānmadhyasthaiśca parigrahāt||

[299] sarvamasti pradeśo'sti sarvaṁ nāstīti cāparaḥ|

avyākṛtāstivādīti catvāro vādinaḥ smṛtāḥ||

[300] ebhyo yaḥ prathamo vādī bhajate sādhutāmalau|

tarkābhimāninastvanye yuktyāgamabahiṣkṛtāḥ||

[301] icchatyadhvatrayaṁ yasmā[t] kṛtyataśca dhruvatrayam|

sarvāstivāda ityuktastasmādādyaścaturvidhaḥ||

[302] bhā[vāṅkā']nyathikākhyau dvāva[va]sthā'nyathiko paraḥ|

anyathā'nyathikaścānyaḥ tṛtīyo yuktivādyataḥ||

[303] kāritreṇādhvanāmepa vyavasthāmabhivāñchati|

tatkurvanvartamāno'dhvā kṛte'tīto'kṛte paraḥ||

[304] buddhyā yasyekṣyate cinhaṁ tatsaṁjñeyaṁ caturvidham|

paramārthena saṁvṛttyā dvayenāpekṣayā'pi ca||

[305] sadatītāsamutpannaṁ buddhoktervartamānavat|

dhīnāmagocaratvacca tatsattvaṁ vartamānabat||

[306] nāsadālambanā buddhirāgamādupapattitaḥ|

anyāpekṣye'tha saṁbandhapratiṣedho'śvaśṛṅgayoḥ||

[307] rūpādau vastuni kṣīṇe satyevotpadyate matiḥ|

sā jñānasyāsanākārā śāstustathānyacittavat||

[308] harṣotpādabhayodvegasmṛtyutpatya(ttya)ṅgabhāvataḥ|

sāṅgasya śaktyabhivyakteḥ sadīpaghaṭarūpavat||

[309] janīhākartu sādhvatvātpañcabhāvavikāravat|

sataḥ kṛ(kri)yāṅgatādṛṣṭervikārya prāpyakarmavat||

[310] dvitīyaṁ janma jātasya vastuno nopapadyate||

mukhyasattā guṇābhāvādgaunī(ṇī)sattā na vidyate||

[311] sādharmye sati tadvṛttervyāhāraṁ madhuroktivat|

āviṣṭaliṅgamukhyasya janmeṣṭaṁ dārakādivat|

[312] syātkhapuṣpaiḥ khamutphullaṁ syāñjaṭālaśca darduraḥ|

svabhāvo yadi bhāvanāṁ prāgabhūtvā samubhdavet||

[313] sthitiśaktiparityaktāndharmānnāśānvitodayān|

vada somya kathaṁ yāti pratītyā vastu vastutām||

[314] loke dṛṣṭaḥ satoreva parasparamanugrahaḥ|

tadvadevopaghāto'pi nāśvaśṛṅgāhivā(pā)dayoḥ||

[315] yatpratītyasamutpannaṁ tatsvabhāvānna vidyate|

na vidyate svabhāvādyadvidyate tattato'nyathā||

[316] prakurvanti daśāmātraṁ hetavo vastunaḥ sataḥ|

rājatvaṁ rājaputrasya sātmakasyaiva mantriṇaḥ||

[317] dharmāṇāṁ sati sāmagrye sāmarthyamupajāyate|

citānāṁ paramānū(ṇū) nāṁ yadvadātmopalambhane||

[318] karmātītamasadyasya phalaṁ bhāvi karotyasat|

vyaktaṁ vandhyāsutastasya jāyate vyantarātmajāt||

[319] nāmasallakṣaṇābhāvād dravyasatyāṅkasiddhitaḥ|

anāgatābhyatītasya nāsti prajñaptisatyatā||

[320] ko vighnaḥ aṅgavaikalyam na tatsarvāstitā sadā|

tatkathaṁ śrūyatāṁ sadbhyaḥ durbodhā khalu dharmatā||

[321] vartamānādhvasaṁpātāt sāmagryā'ṅgaparigrahāt|

labdhaśakteḥ phalākṣepaḥ kāritramabhidhīyate||

[322] na vartamānatā rūpamatītājāna(ta)tā na ca|

yato'to nādhvasaṁcārād rūpātmānyathateṣyate||

[323] avasthā jāyate kācidvidyamānasya vastunaḥ|

tathā śaktistathā velā tathā sattā tathā kriyā||

[324] parikalpairjagadvyāptaṁ mūrkhacittānurañjibhiḥ|

yastu dvidvanmanogrāhī parikalpaḥ sa durlabhaḥ||

[325] anyasarvatragairbaddhaḥ prahīṇe duḥkhadṛkkṣaye|

prahīṇe prākprakāre'pi śeṣaistadavalambibhiḥ||

[326]dharmāḥ ṣoḍāṣa(śa) vijñeyāḥ pratyekaṁ tribhavātmakāḥ|

pañcadhā nirmalāścaiva vijñānāni tathaiva ca||

[327] dhātvāyatanasatyeṣu prakāreṣu ca lakṣayet|

dharmasaṁgrahavijñānajñānānuśayacoditaḥ||

[328] saduḥkhahetudṛggheyāḥ kāmāptā bhāvanākṣayāḥ|

svakatrayaikarūpāptivirajāścittagocarāḥ||

[329] atmīyādhastrayaikordhvanirmalānāṁ tu rūpajāḥ|

ārūpyāptāstridhātvāptatrikanirmalagocarāḥ||

[330] sarve svādhikavijñeyāḥ samaniryāṇadṛkkṣayāḥ|

nikleśāstribhavāptāntyatrayanirmalagocarāḥ||

[331] kāmāpta(ptaṁ) pañcaviṣayo rūpāptaṁ tvaṣṭagocaraḥ|

ārupyāptaṁ daśānāṁ tu daśānāmeva cāmalam||

[332] kāmāptamūrdhvadharmārthe vijñāne svabhuvastrayaḥ|

rūpāptā bhāvanāheyāḥ sarvagāścānuśerate||

[333] catvāraḥ parivṛtte sve rūpāptāḥ khalvapi trayaḥ|

ārūpyāvacarāḥ sārdhaṁ sarvagairbhāvanākṣayāḥ||

[334] tadvadeva dvitīye'pi pañcame'pi tathaiva ca|

sāsravālambanāḥ sve ca tṛtīye'pyanuśerate||

[335] parivṛtte tu kāmāptāḥ saṁskṛtārthāvalambinaḥ|

śeṣaṁ pūrvavadākhyeyam caturthe'pi tṛtīyavat||

[336] parivṛtte tu kāmāptāścatvāro'nyatra pūrvavat|

rūpāpte prathame'dhastāt trayaḥ sve khalvapi trayaḥ||

[337] ārūpyāḥ sarvagāḥ sārdhaṁ bhāvanāpathasaṁkṣayai[:]

parivṛtte trayo'dhastāt catvāraśca svadhātutaḥ||

[338] ārūpyāptāśca catvāro ṇi(ni)kāyā anuśerate|

tadvadeva dvitīye'pi pañcame'pi tathaiva ca||

[339] sāsravālambanāḥ sve ca tṛtīye'pyanu[śera]te|

parivṛte tu rūpāptāḥ saṁskṛtārthāvalambinaḥ||

[340] anyattu pūrvavajjñeyaṁ caturthe'pi tṛtīyavat|

tṛtīyavatparāvṛtte ārūpyādye nibodhaye[t]||

[341] sve trayaḥ kāmadhātvāptā rūpāptāśca trayastrayaḥ|

rūpāptavatparāvṛtte dvītīye pañcame tathā||

[342] tṛtīye khalvapi sve ca sāsravārthāvalambinaḥ|

parāvṛtte svadhātvāptāḥ saṁskṛtārthāvalambinaḥ||

[343] anyattvādyavadākhyeyaṁ caturthe'pi tṛtīyavat|

ādyavattu parāvṛtte vijñāne nirdiśed budhaḥ||

[344] bhāvanāpathahātavyo nikāyaḥ sarvagaiḥ saha|

anuśete dvidhātvāpto vyārūpyāścakṣurindriye||

[345] nikāyāḥ kāmarūpāptāścakṣurindriyagocare|

duḥkhahetudṛgabhyāsaprahātavyāstrayastrayaḥ||

[346] ārūpyā bhāvanāheyāḥ sarvagāścānuśerate|

parivṛtte tu catvāraḥ samadṛkkṣayavarjitāḥ||

[347] duḥkhendriye tu kāmāptaḥ svaireva saha sarvagaiḥ|

tadgocare tu vijñāne nikāyā anuśerate||

[348] kāmāpannāstrayo rūpā[:] sarvagābhyāsasaṁkṣayāḥ|

paravṛtte tu catvāraḥ kāmāptā anuśerate||

[349] trayo rūpabhavādantyābhdāvanāheyasarvagāḥ|

sakalā dviṣparāvṛtteścatvāraścānuśerate||

[350] sukhendriye tadālambe citte tadgocare'pi ca|

kāmādyāptāḥ yathāyogaṁ sarvagāścānuśerate||

[351] tridhātusaṁgṛhītāstu sakalā manaindriye|

tadālambini vijñāne sarvasaṁskṛtagocarāḥ||

[352] saṁskṛtālambanā eva parivṛtte'nuśerate|

viśeṣo dviḥparāvṛttau vidyate'tra na kaścana||

[353] duḥkhaṁ darśanaheyādeścittāccittāni kāminaḥ|

bhavatyanantaraṁ ṣaḍ vā tasyodardhvaṁ pañca pañca vā||

[354] rūpadhātūpapannasya cittāni tu vinirdiśet|

ekaṁ vā pañca vā ṣaḍ vā sapta vā yadi vā daśa||

[355] ārūpyadhātujātasya cittānīmāni lakṣayet|

svadhātukāni pañcaiva cyutikāle daśānyataḥ||

[356] sācivyādanuśāyitvāccittaṁ sānuśayaṁ matam|

dvidhā vā kliṣṭamakliṣṭamekadhaivāpadiśyate||

[357] mohātsatkāyadṛktasyā antagrāhekṣaṇaṁ tataḥ|

kāṅkṣāmithyekṣaṇaṁ tasyāḥ śīlāmarśastato dṛśaḥ||

[358] rāgaḥ su(sva)dṛśi mānaśva dveṣo'nyatra pratāyate|

jñeyaḥ pravṛttibāhulyādevameṣāmanukramaḥ||

[359] sadasanmitrayogāttu tadvṛttyaniyamo mataḥ|

kleśa utpadyate kaścitsaṁpūrṇaiḥ kāraṇaistribhiḥ||

abhidharmadīpe vibhāṣāprabhāyāṁ vṛttau

pañcamasyādhyāyasya dvitīyaḥ pādaḥ||

pañcamādhyāye

tṛtīyapādaḥ|

[360] vyavidyāḥ sakalāḥ kleśāḥ kāme kāmāsravo mataḥ|

styānauddhatye ca hitvordhvaṁ samānatvādbhavāstravaḥ||

[361] avidyā khyastu mūlatvādavidyā sārvadhātukī|

tathaughayogā dṛgvarjja tatpṛthaktvantu pāṭavāt||

[362] sā'vidyā dve upādāne yathākto(ktau) dve tu dṛṅmaye|

catasro'pyekamantyaikaṁ kumārgādisamāśrayāt||

[363] śeṣāstraidhātukāstvantye sātmabhāvapravṛttitaḥ|

saṁyojanādibhiḥ śabdairdarśitāḥ pañcadhā punaḥ||

[364] nava saṁyojanānyasminnīrṣyāmātsaryameva ca|

dravyāmarṣaṇasāmānyād dṛśaḥ saṁyojanadvayam||

[365] śeṣānya(ṇya)nuśayāḥ pañca pañcadhā pañcadhā punaḥ|

jagādāvarabhāgīyamūrdhvabhāgīyameva ca||

[366] ādyantye dve dṛśau kāṁkṣā(kāṅkṣā)kāmacchando dvireva yaḥ|

dvābhyāṁ kāmānatikrāntiḥ punarāṇa(na)yanaṁ tribhiḥ||

[367] dvyekadṛggheyakāryokterdṛṣṭiheyamukhagrahāt|

sarvadṛggheyabhāktve'pi trayametadudāhṛtam||

[368] sarvānarthanidānatvānmārgapratyarthibhāvataḥ|

tathyohāvidhuratvācca trisaṁyojanadeśanā||

[369] dvau rūpārūpajau rāgau mānamohoddhavāstrayaḥ|

trivedanānuśāyitvād dṛḍhatvādbandhanatrayam||

[370] dvipakṣagranthanād granthāścatvāraḥ samudāhṛtāḥ|

abhidhyākhyāstathā dveṣaḥ parāmarśadvayaṁ tathā||

[371] upakleśāstu vijñeyāḥ saṁrambhādyā yathoditāḥ|

sarve vā caitasāḥ kliṣṭāḥ saṁskāraskandhasaṁjñitāḥ||

[372] mūlakleśamalāstvanye ṣaḍupakleśasaṁjñitāḥ||

śāṭhyopanāhapradāśamāyāmadaviheṭhanāḥ||

[373] mrarkṣyerṣyāhryanapatrāpyastyānamiddhoddhavakrudhaḥ|

mātsarya kukṛtatvaṁ ca daśadhā paryavasthitiḥ||

[374] ebhyo'nunananiṣyandā āhrīkyauddhatatādayaḥ|

mrakṣānapatrapāstyānamiddhādya mohasaṁbhavāḥ||

[375] kaukṛtyaṁ vicikitsotthaṁ krodhādyā dveṣasambhavāḥ|

pra[mā]dastambhamārdva (?)kṣya māyāśāṭhyavijṛmbhikāḥ||

[376] kāyaduṣṭhūlatādyāśca jñeyā vyāmiśrasambhavāḥ||

pradāśo dṛkparāmarśaniṣyandaḥ śaṭhatā dṛśaḥ||

[377] saumanasyena rāgasya saṁprayogaḥ sukhena ca|

dveṣasya daurmaṇa(na)syena duḥkhena ca nigadyate||

[378] sarvairmohasya vittibhyāṁ caitasībhyāmasaddṛśaḥ|

kāṅkṣā ca daurmaṇa(na)syena śeṣāṇāṁ sumanastayā|

[379] upekṣayā tu sarveṣām kāmāptānāmayaṁ vidhiḥ|

ito'nyadhātujānāṁ tu pratibhūmyantaraṁ svakaiḥ||

[380] īrṣyāyā daurmaṇa(na)syeṇa(na) kaukṛtyasya tathā krudhaḥ|

pradaṣṭeścopanaddheśca vihiṁsāyāstathaiva ca||

[381] mātsarya daurmaṇa(na)syena saumanasyena kasyacit|

dvābhyāṁ māyā tathā śāṭhyaṁ mrakṣo middhaṁ tathaiva ca||

[382] madastu sumana[:]skandhasukhābhyāṁ saṁprayujyate|

āhrīkyamanapatrāpya(pyaṁ) styānauddhatye ca pañcabhiḥ||

[383] āhrīkyamanapatrāpyaṁ styānamiddhaṁ tathoddhavaḥ||

..........[abhidharmadīpe vibhāṣāprabhāyāṁ vṛttau pañcamādhyāyasya tṛtīyaḥ pādaḥ||]

..........[pañcamodhyāyaḥ samāptaḥ||]

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4909

Links:
[1] http://dsbc.uwest.edu/node/4914