The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
4 abhisamayaparivarto nāma caturthaḥ |
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-deśayatu me bhagavān sarvabodhisattvaśrāvakapratyekabuddhanirodhakramānusaṁdhilakṣaṇakauśalyaṁ yena kramānusaṁdhilakṣaṇakauśalyena ahaṁ ca anye ca bodhisattvā mahāsattvā nirodhasukhasamāpattimukhena na pratimuhyema, na ca śrāvakapratyekabuddhatīrthyakaravyāmohe prapatema | bhagavānāha-tena mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye'haṁ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt ||
bhagavāṁstasyaitadavocat-ṣaṣṭhīṁ mahāmate bhūmimupādāya bodhisattvā mahāsattvāḥ sarvaśrāvakapratyekabuddhāśca nirodhaṁ samāpadyante | saptamyāṁ bhūmau punaścittakṣaṇe cittakṣaṇe bodhisattvā mahāsattvāḥ sarvabhāvasvabhāvalakṣaṇavyudāsātsamāpadyante, na tu śrāvakapratyekabuddhāḥ | teṣāṁ hi śrāvakapratyekabuddhānāmābhisaṁskārikī grāhyagrāhakalakṣaṇapatitā ca nirodhasamāpattiḥ | ataste saptamyāṁ bhūmau cittakṣaṇe cittakṣaṇe samāpadyante-mā sarvadharmāṇāmaviśeṣalakṣaṇaprāptiḥ syāditi | vicitralakṣaṇābhāvaśca | kuśalākuśalasvabhāvalakṣaṇānavabodhātsarvadharmāṇāṁ samāpattirbhavati | ataḥ saptamyāṁ bhūmau cittakṣaṇe cittakṣaṇe samāpattikauśalyaṁ nāsti yena samāpadyeran ||
aṣṭamyāṁ mahāmate bhūmau bodhisattvānāṁ mahāsattvānāṁ śrāvakapratyekabuddhānāṁ ca cittamanomanovijñānavikalpasaṁjñāvyāvṛttirbhavati | prathamaṣaṣṭhyāṁ bhūmau cittamanomanovijñānamātraṁ traidhātukaṁ samanupaśyati ātmātmīyavigataṁ svacittavikalpodbhavam, na ca bāhyabhāvalakṣaṇavaicitryapatitamanyatra svacittameva | dvidhā bālānāṁ grāhyagrāhakabhāvena pariṇāmya svajñānaṁ na cāvabodhyante anādikāladauṣṭhulyavikalpaprapañcavāsanāvāsitāḥ ||
aṣṭamyāṁ mahāmate nirvāṇaṁ śrāvakapratyekabuddhabodhisattvānām | bodhisattvāśca samādhibuddhairvidhāryante tasmātsamādhisukhād, yena na parinirvānti aparipūrṇatvāttathāgatabhūmeḥ | sarvakāryapratiprasrambhaṇaṁ ca syāt, yadi na saṁghārayet, tathāgatakulavaṁśocchedaśca syāt | acintyabuddhamāhātmyaṁ ca deśayanti te buddhā bhagavantaḥ | ato na parinirvānti | śrāvakapratyekabuddhāstu samādhisukhenāpahriyante | atasteṣāṁ tatra parinirvāṇabuddhirbhavati ||
saptasu mahāmate bhūmiṣu cittamanomanovijñānalakṣaṇaparicayakauśalyātmātmīyagrāhyagrāhadharmapudgalanairātmyapravṛttinivṛttisvasāmānya-lakṣaṇaparicayacatuḥpratisaṁvidviniścayakauśalyavaśitāsvādasukhabhūmikramānupraveśabodhipākṣikadharmavibhāgaḥ kriyate mayā-mā bodhisattvā mahāsattvāḥ svasāmānyalakṣaṇānavabodhādbhūmikramānusaṁdhyakuśalāstīrthakarakudṛṣṭimārge prapateyuḥ, ityato bhūmikramavyavasthā kriyate | na tu mahāmate atra kaścitpravartate vā nivartate vā anyatra svacitadṛśyamātramidaṁ yaduta bhūmikramānusaṁdhistraidhātukavicitropacāraśca | na ca bālā avabudhyante | anavabodhādbālānāṁ bhūmikramānusaṁdhivyapadeśaṁ traidhātukavicitropacāraśca vyavasthāpyate buddhadharmālayā ca ||
punaraparaṁ mahāmate śrāvakapratyekabuddhā aṣṭamyāṁ bodhisattvabhūmau nirodhasamāpattisukhamadamattāḥ svacittadṛśyamātrākuśalāḥ svasāmānyalakṣaṇāvaraṇavāsanāpudgaladharmanairātmyagrāhakadṛṣṭipatitā vikalpanirvāṇamatibuddhayo bhavanti, na viviktadharmamatibuddhayaḥ | bodhisattvāḥ punarmahāmate nirodhasamādhisukhamukhaṁ dṛṣṭvā pūrvapraṇidhānakṛpākaruṇopetā niṣṭhapadagativibhāgajñā na parinirvānti | parinirvṛtāśca te vikalpasyāpravṛttatvāt | grāhyagrāhakavikalpasteṣāṁ vinivṛttaḥ | svacittadṛśyamātrāvabodhāt sarvadharmāṇāṁ vikalpo na pravartate | cittamanomanovijñānabāhyabhāvasvabhāvalakṣaṇābhiniveśaṁ vikalpayati | tena punarbuddhadharmaheturna pravartate, jñānapūrvakaḥ pravartate tathāgatasvapratyātmabhūmyadhigamanatayā svapnapuruṣaughottaraṇavat ||
tadyathā punarmahāmate kaścicchayitaḥ svapnāntare mahāvyāyāmautsukyena mahaughādātmānamuttārayet | sa cānuttīrṇa eva pratibudhyeta | pratibuddhaśca sannevamupaparīkṣeta-kimidaṁ satyamuta mithyeti | sa evaṁ samanupaśyet-nedaṁ satyaṁ na mithyā anyatra dṛṣṭaśrutamatavijñātānubhūtavikalpavāsanāvicitrarūpasaṁsthānānādikālavikalpapatitā nāstyastidṛṣṭivikalpaparivarjitā manovijñānānubhūtāḥ svapne dṛśyante | evameva mahāmate bodhisattvā mahāsattvā aṣṭamyāṁ bodhisattvabhūmau vikalpasyāpravṛttiṁ dṛṣṭvā prathamasaptamībhūmisaṁcārātsarvadharmābhisamayānmāyādidharmasamatayā sarvadharmautsukyagrāhyagrāhakavikalpoparataṁ cittacaitasikavikalpaprasaraṁ dṛṣṭvā buddhadharmeṣu prayujyante | anadhigatānāmadhigamāya prayoga eṣa mahāmate nirvāṇaṁ bodhisattvānāṁ na vināśaḥ cittamanomanovijñānavikalpasaṁjñāvigamācca anutpattikadharmakṣāntipratilambho bhavati | na cātra mahāmate paramārthe kramo na kramānusaṁdhirnirābhāsavikalpaviviktadharmopadeśāt ||
tatredamucyate -
cittamātre nirābhāse vihārā buddhabhūmi ca |
etaddhi bhāṣitaṁ buddhairbhāṣante bhāṣayanti ca || 1 ||
cittaṁ hi bhūmayaḥ sapta nirābhāsā tvihāṣṭamī |
dve hi bhūmī vihāro'tra śeṣā bhūmirmamātmikā || 2 ||
pratyātmavedyā śuddhā ca bhūmireṣā mamātmikā |
māheśvaraṁ paraṁ sthānamakaniṣṭho virājate || 3 ||
hutāśanasya hi yathā niścerustasya raśmayaḥ |
citrā manoharāḥ saumyāstribhavaṁ nirmiṇanti te || 4 ||
nirmāya tribhavaṁ kiṁcitkiṁcidvai pūrvanirmitam |
tatra deśemi yānāni eṣā bhūmirmamātmikā || 5 ||
daśamī tu bhavetprathamā prathamā cāṣṭamī bhavet |
navamī saptamī cāpi saptamī cāṣṭamī bhavet || 6 ||
dvitīyā ca tṛtīyā syāccaturthī pañcamī bhavet |
tṛtīyā ca bhavetṣaṣṭhī nirābhāse kramaḥ kutaḥ || 7 ||
iti laṅkāvatāre abhisamayaparivartaścaturthaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/4114