Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > ṣaṣṭho'dhikāraḥ

ṣaṣṭho'dhikāraḥ

Parallel Devanagari Version: 
षष्ठोऽधिकारः [1]
Author: 
Asanga
Editor: 
Bagchi, S.

ṣaṣṭho'dhikāraḥ

paramārthalakṣaṇavibhāge ślokaḥ|

na sanna cāsanna tathā na cānyathā na jāyate vyeti na cāvahīyate|

na vardhate nāpi viśudhyate punarviśudhyate tatparamārthalakṣaṇam||1||

na cātmadṛṣṭiḥ svayamātmalakṣaṇā na cāpi duḥsaṁsthitatā vilakṣaṇā|

dvayānna cānyad bhrama eṣata[tū]ditastataśca mokṣo bhramamātrasaṁkṣayaḥ||2||

kathaṁ jano vibhramamātramāśritaḥ paraiti duḥkhaprakṛtiṁ na saṁtatām|

avedako vedaka eva duḥkhito na duḥkhito dharmamayo na tanmayaḥ||3||

pratītyabhāvaprabhave kathaṁ janaḥ samakṣavṛttiḥ śrayate'nyakāritam|

tamaḥ prakāraḥ katamo'yamīdṛśo yato'vipaśyansadasannirīkṣate||4||

ta cāntaraṁ kiṁcana vidyate 'nayoḥ sadarthavṛttyā śamajanmanoriha|

tathāpi janmakṣayato vidhīyate śamasya lābhaḥ śubhakarmakāriṇām||5||

saṁbhṛtya saṁbhāramanantapāraṁ jñānasya puṇyasya ca bodhisattvaḥ|

dharmeṣu cintāsuviniśri[ści]tatvājjalpānvayāmarthagatiṁ paraiti||6||

arthānsa vijñāya ca jalpamātrān saṁtiṣṭhate tannibhacittamātre|

pratyakṣatāmeti ca dharmadhātustasmādviyuktodvayalakṣaṇena||7||

nāstīti cittātparametya buddhyā

cittasya nāstitvamupaiti tasmāt|

dvayasya nāstitvamupetya dhīmān

saṁtiṣṭhate 'tadgatidharmaghātau||8||

akalpanājñānabalena dhīmataḥ

samānuyātena samantataḥ sadā|

tadāśrayo gahvaradoṣasaṁcayo

mahagadeneva viṣaṁ nirasyate||9||

munivihitasudharmasuvyavastho matimupadhāya samūladharmadhātau|

smṛtima[ga]timavagamya kalpamātrāṁ vrajati guṇārṇavapāramāśudhīraḥ||10||

|| mahāyānasūtrālaṁkāre tatvādhikāraḥ ṣaṣṭhaḥ||

Publisher: 
The Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning
Place of Publication: 
Darbhanga
Year: 
1970
Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4978

Links:
[1] http://dsbc.uwest.edu/node/4998