The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
daśama adhyāyaḥ
śrī dharmmadhātusvayambhūtpattidharmmamāhātmyasubhāṣitasūtraṁ nāma
athāsau bhagavān bhūyo maitreyaṁ taṁ mahāmatiṁ|
samālokya sabhāṁ cāpi samāmantryaivamādiśat||1||
śṛṇu maitreya vakṣyāmi mañjuśriyo jagadguroḥ|
saddharmaguṇamāhātmyaṁ saṁbodhijñānadāyakaṁ||2||
yadiyaṁ bhikṣuṇī cūḍā suśīlā brahmacāriṇī|
idaṁ mañjuśriyaṁ ścaityaṁ śraddhayā samupāśritā||3||
śuddhotpalasrajo nityaṁ samabhyarcya yathāvidhi|
smṛtvā dhyātvā samārādhya sabhaktyā śraddhayā sadā||4||
ādyāṁ cale cule vande svāheti navamākṣaraṁ|
dhāraṇī paramāvidyāṁ paṭhantī bhajane sadā||5||
etanpuṇyānubhāvena cūṁḍeyaṁ bhikṣuṇī satī|
pañcābhijñāvatī varṣairdvādaśabhirbhaved dhruvaṁ||6||
tataśceyaṁ mahābhijñā śrīsamṛddhiguṇāśrayā|
sarvasattvahitaṁ kṛtvā pracared bodhisaṁvaraṁ||7||
tato'rhantī mahāprājñā pariśuddhatrimaṇḍalā|
trividhāṁ bodhimāsādya saṁbuddhapadamāpsyati||8||
evamanyepi lokāśca caityamañjuśriyo traye|
paṭhantī dhāraṇīmenāṁ bhajanti śraddhayā sadā||9||
te'pi sarve vikalmāṣāḥ pariśuddhatrimaṇḍalāḥ|
bhadraśrīsadguṇādhārā bodhisattvā jitendriyāḥ||10||
pañcābhijñapadaprāptāścaturbrahmavihāriṇaḥ|
sarvasattvahitādhārā careyurbodhisambaraṁ||11||
tataste bodhisaṁbhāraṁ pūrayitvā yathākramaṁ|
jitvā māragaṇān sarvān niḥkleśā vimalendriyāḥ||12||
arhanto'pi mahābhijñāḥ saṁbodhisādhanāratāḥ|
trividhāṁ bodhimāsādya saṁbuddhapadamāpnuyuḥ||13||
yūyamapiti matvātra caityamañjuśriyastathā|
paṭhanto dhāraṇīmenāṁ bhajadhvaṁ bodhimānasāḥ||14||
etatpuṇyābhiliptā hi pariśuddhatrimaṇḍalāḥ|
yūyamapi tathā sarve bhaveta sugatātmajāḥ||15||
bodhisattvā bhadraśrīsadguṇāśrayāḥ|
mahābhijñā jagannāthā bhaveta bhadracāriṇaḥ||16||
tataḥ saṁbodhisaṁbhāraṁ pūrayitvā yathākramaṁ|
jitvā māragaṇān sarvāścaturbrahmavihāriṇaḥ||17||
arhantastrividhāṁ bodhiṁ prāpya buddhā bhaviṣyatha|
iti satyaṁ parijñāya yadi saṁbodhimicchatha||18||
asmin mañjuśriyaścaityaṁ bhajadhvaṁ sarvadā mudā|
ityādiṣṭaṁ munīndreṇa niśamya te sasāṁdhikāḥ||19||
sarvalokāstathetyuktvā prābhyanandat prabodhitāḥ|
tataḥ sarve'pi te lokā brahmāśakrādayo'marāḥ||20||
sarve lokādhipāścāpi sārddhaṁ parijanairmudā|
bhagavantaṁ munīndraṁ taṁ sasaṁgha saṁprasāditāḥ||21||
natvā pradakṣiṇī kṛtvā svasvālayaṁ mudā yayuḥ|
sarve martyā nṛpādyāśca samantrijanapaurikāḥ||22||
sasāṁdhikaṁ munīndraṁ taṁ natvā svasvālayaṁ yayuḥ|
hārīti yakṣiṇīśāpi sātmajā bauddharakṣaṇī||23||
triratnabhajanaṁ kṛtvā dharmadhātorūpāśrayat|
tataḥ sa bhagavāṁścāpi samutthāya sasāṁdhikaḥ||24||
prabhāsayañjagadbhāsā jaṭodyānāśrame yayau|
tatra sa trijagannātho vihāre sahasāṁdhikaiḥ||25||
saddharmmasamupādiśya vijahāra jagaddhite|
iti te guruṇādiṣṭaṁ śrutaṁ mayā tathocyate||26||
śrutvāpyetanmahārājā śraddhayābhyanumodaya|
iti śāstrārhatādiṣṭaṁ niśamya sa narādhipaḥ||27||
prasāditastamarhanta natvā prāhaivamādarāt|
bhadantohaṁ samicchāmi saṁdraṣṭuṁ taṁ svayaṁbhuvaṁ||28||
tannaipāle pragacchāmi tadanujñāṁ pradehi me|
iti saṁprārthitaṁ rājñā śrutvā sorhanyatirmudā||29||
nṛpatiṁ taṁ mahāsattvaṁ saṁpaśyannevamādiśyat|
sādhu rājan samicchā te yadyasti taṁ svayambhuvaṁ||30||
draṣṭuṁ gaccha samārādhya bhaja śraddhāsamanvitaḥ|
sarvatīrtheṣu ca snātvā datvā dānaṁ yathepsitaṁ||31||
vītarāgāṁ samārādhya samabhyarcyabhijādarāt|
dharmodayāṁ mahādevīṁ khagānanāṁ jineśvarīṁ||32||
śraddhayā samupāśritya samabhyarcya bhajādarāt|
pañcapurāsthitāḥ pañca devatāśca yathāvidhi||33||
samārādhya samabhyarcya bhaja bhaktyā samādarāt|
mañjudevasya caityaṁ ca samālokya yathāvidhi||34||
samārādhya samabhyarcya bhajenāṁ dhāraṇīṁ paṭhan|
ācārya ca guhāsīnaṁ samādhidhyānasaṁsthitaṁ||35||
dhyātvārādhya samabhyarcya natvā bhaja samādarāt|
evamanyān mahāsattvān dharmmadhātorūpāsakān||36||
sarvānapi samārādhya samabhyarcya praṇāmaya|
etatpuṇyaviśuddhātmā bhadraśrī sadguṇāśrayaḥ||37||
bodhisattvā mahāsattvā jagadbharttā bhavedapi|
tataḥ saṁbodhisaṁbhāraṁ pūrayitvā yathākramaṁ||38||
arhansaṁbodhimāsādya saṁbuddhapadamāpsyasi|
iti satyaṁ parijñāya saṁbodhi yadi vāñchasi||39||
gatvā tatra mahotsāhairdharmmadhātuṁ vilokya taṁ|
yathāvidhi samārādhya bhajasva samupāśritaḥ||40||
gaccha te maṅgalaṁ bhuyāt sidhyatu te samīhitaṁ|
yathecchayā samālokya samāyāhi pramoditaḥ||41||
iti śāstrā samādiṣṭaṁ śrutvā sa nṛpatirmudā|
taṁ guruṁ sāñjalirnatvā prāpyānujñāmanandataḥ||42||
tataḥ sa nṛpatī rājā samantrijanapaurikāḥ|
rājarddhi maṁgalotsāhaiḥ saṁprasthito mudācarat||43||
tatra mārge sa rājendraḥ sarvān lokān prasādayan|
mahotsāhaiścarannāśu naipālaṁ samupāyayau||44||
tatra prāptaḥ samālokya dūrāt taṁ śrīsvayaṁmbhuvaṁ|
sāñjali praṇatiṁ kṛtvā pramanāḥ sahasā caret||45||
tatra sarvatra saṁvīkṣya śubhotsāhapravarttitaṁ|
vismayānanditānsā sa nṛpatiḥ samupāsaret||46||
tatra sarveṣu tīrtheṣu krameṇa sa narādhipaḥ|
snātvārthibhyo yathākāmaṁ dadau dānaṁ caran vrataṁ||47||
tato'ṣṭau vītarāgān sa nṛpatirvīkṣya harṣitaḥ|
yathāvidhi samārādhya bhajatyarcya yathāvidhi||48||
tato mudācaran vīkṣya dharmmadhātuṁ jinālayaṁ|
yathāvidhi samārādhya samabhyarcyābhajan kramāt||49||
tato vāyupure vāyudevatāṁ sagaṇāṁ mudā|
yathāvidhi samārādhya samabhyacyanitobhajata||50||
tataścāgnipure vahnidevatāḥ sagaṇāmapi|
yathāvidhi samārādhya saṁpūjyābhajadādarāt||51||
tato nāgapure nāgadevatāḥsagaṇā api|
yathāvidhi samārādhya samabhyarcyā mudābhajat||52||
tato vasupure devīṁ sagaṇāṁ śrīvasundharāṁ|
yathāvidhi samārādhya bhajatyarcya samādarāt||53||
tataḥ śāntipure śrīmatsambaraṁ sagaṇaṁ tathā|
yathāvidhi samārādhya samabhyarcya mudābhajat||54||
tataḥ śāntikarācārya samādhidhyānasaṁsthitaṁ|
dhyātvārādhya samabhyarcya prābhajan saṁpramoditaḥ||55||
tato dharmmodayā devī khagānanāṁ maheśvarīṁ|
yathāvidhi samārādhya samabhyarcya mudābhajat||56||
sambuddhaṁ puṇḍarīkākṣaṁ sarvajña karuṇāspadaṁ|
samantabhadraśāstāraṁ śākyasiṁhaṁ namāmyahaṁ||57||
śrīghanaṁ śrīmatiṁ śreṣṭhaṁ śīlarāśiṁ śivakaraṁ|
śrīmantaṁ śrīkaraṁ śāntaṁ śāntimūrti namāmyaham||58||
nairātmavādinaṁ siṁhaṁ niravadyaṁ nirāśravaṁ|
nītijñaṁ nirmalātmānaṁ niṣkalaṁkaṁ namāmyaham||59||
nirdvandvaṁ nirahaṁkāraṁ nirvikalpaṁ tathāgataṁ|
nirddhūtanikhilakleśaṁ niṣprapaṁcaṁ namāmyahaṁ||60||
viśveśvaraṁ viśeṣo'haṁ viśvarūpaṁ vināyakaṁ|
viśvalakṣaṇasaṁpūrṇṇa vītarāgaṁ namāmyahaṁ||61||
vidhāvareṇa saṁpannaṁ viśveśamvimalaprabhaṁ|
vinītavegaṁ vimalaṁ vītamohaṁ namāmyahaṁ||62||
dudantidamakaṁ śāntaṁ śuddhaṁ pañcajinālayaṁ|
sugatiṁ suśrutaṁ saumyaṁ śubhrakīrtti namāmyahaṁ||63||
yogīśvaraṁ daśabalaṁ lokajñaṁ lokapūjitaṁ|
lokācārya lokamūrtiṁ lokānāthaṁ namāmyahaṁ||64||
kalaṁkamuktiṁ kāmāriṁ sakalaikaṁ kalādharaṁ|
kāntamūrti dayāpātraṁ kanakābhaṁ namāmyahaṁ||65||
tato mañjuśriyaścaityaṁ dharmadhātumupāśrayan|
yathāvidhi samārādhya samabhyarcyānatobhajat||66||
tato mudā caran vīkṣya dharmadhātuṁ jinālayaṁ|
yathāvidhi samārādhya samabhyarcyābhajan mudā||67||
bhaktyā paramayāstauṣījinālayaṁ svayaṁbhuvaṁ|
jyotīrūpāya caitanyaṁ rūpāya bhavate namaḥ||68||
murādinidhanāya śrīdātre praṇavarupiṇe|
viśvatomukharupāya bhaktavatsala te namaḥ||69||
pṛthvyādibhūtanirmātre jagadvaṁdyāyate namaḥ|
jagatsraṣṭe jagatpātre jagaddhartre namo namaḥ||70||
dhyānagamyāya dhyeyāya cartuvargapradāyine|
evaṁ stutvā aśokaḥ sa punaḥ kṣamāpanaṁ vyadhāt||71||
evaṁ sa nṛpatiḥ sarvān dharmadhātorupāsakān|
mahāsattvān samabhyarcya satkṛtya samatoṣayat||72||
evaṁ sa nṛparājaḥ śrī dharmadhatorūpāśritaḥ|
triratnabhajanaṁ kṛtvā prācarad bodhisambaraṁ||73||
tataḥ sa nandito rājā samantrijanapaurikaḥ|
natvā pradakṣiṇīkṛtya dharmmadhātuṁ mudācarat||74||
tataścaran sa bhūmīndro mahotsāhaiḥ pramoditaḥ|
sahasā puramāsādya vihāra samupācarat||75||
tatropetya tamarhantamupaguptasasāṁdhikaṁ|
samīkṣya sañjalirnatvā sabhaikāntaṁ samāśrayat||76||
taṁ samāyātamālokya so'rhe śāstā prasannadṛk|
svāgataṁ kuśalaṁ kaccinnṛpatiṁ paryapṛcchata||77||
tacchutvā sa mahīpālaḥ śāstāraṁ taṁ kṛtāñjaliḥ|
praṇatvā suprasannāsyaḥ saṁpaśyannevamabravīt||78||
samāgatosmyahaṁ śāstarbhavatkṛpānubhāvataḥ|
kuśalaṁ me kathaṁ na syāt sarvatrāpi sadāpi hi||79||
bhavatkṛpānubhāvena nepāle'haṁ mudācaran|
dṛṣṭvā sarveṣu tīrtheṣu snātvā dānaṁ yathepsitaṁ||80||
tathāṣṭau vītarāgāśca samālokya pramāditaḥ|
yathāvidhi samārādhya samabhyarcyabhijaṁ kramāt||81||
tataḥ samīkṣya taṁ śrīmaddharmmadhātuṁ svayaṁbhuvaṁ|
yathāvidhi samārādhya samabhyarcyābhajan mudā||82||
tato vāyupure vāyudevatābhyarccitā mayā|
tataścāgnipure vahnirdevatāpi mayārccitā||83||
tathā nāgapure nāgarājāṁścāpi mayārccitā|
tathā tathā vasupure devī vasundharāṁ samarccitā||84||
tataḥ śāntipure śrīmatsambaraśca samarccitaḥ|
tataḥ śāntikarācāryaḥ samālokya mayārcitaḥ||85||
devīṁ khagānanāṁ cāpi samārādhya samarcitā|
mañjudevasya caityaṁ ca yathāvidhi samarcitaṁ||86||
evaṁ bhadanta tatropacchandohe puṇyabhūtale|
yathāvidhi samārādhya sarvadevā mayārcitāḥ||87||
etatpuṇyaṁ mayā labdhaṁ bhavatkṛpānubhāvataḥ|
tadatra janmasāphalyaṁ jīvitaṁ cāpi me'dhunā||88||
tathātra sarvadā śāsta dharmadhātuṁ jinālayaṁ|
smṛtvā nāma samuccārya dhyātvā bhajeya mā bhavaṁ||89||
iti rājñā samākhyātaṁ śrutvā so'rha prasāditaḥ|
nṛpati taṁ samālokya punarevaṁ samādiśat||90||
dhanyo'si yatmahārājadharmadhātuṁ jinālayaṁ|
smṛtvā dhyātvāpi saṁbhaktuṁmicchase'tra sadā bhaja||91||
etatpuṇyaviśuddhātmā bhadraśrīsadguṇāśrayaḥ|
bodhisattvo mahāsattvaḥ sarvadharmādhipo bhaveḥ||92||
tataḥ saṁbodhisaṁbhāraṁ pūrayitvā yathākramaṁ|
arhanstribodhimāsādya dhruvaṁ buddhapadaṁ labheḥ||93||
samutpattikathāṁ tasya dharmadhātoḥ svayaṁbhuvaḥ|
śrutvāpi yatmahatpuṇyaṁ saṁbodhisādhanaṁ labhet||94||
iti matvā samutpattikathāṁ tasya svayaṁbhuvaḥ|
satkṛtya śraddhayā martyāḥ śrotumarhanti sarvathā||95||
samutpattikathāṁ tasya dharmadhātoḥ svayaṁbhuvaḥ|
śṛṇvanti ye narā bhaktyā satkṛtya śraddhayā mudā||96||
durgatiṁ te na gacchanti kutrāpi hi kadācan|
sadā sadgatisaṁjātā bhadraśrīsadguṇāśrayāḥ||97||
sarvasattvahitādhānabodhicaryāvratāratāḥ|
mahābhijñā jagannāthā bhaveyuḥ sugatātmajāḥ||98||
krameṇa bodhisambhāraṁ pūrayitvā jagaddhite|
arhantatrividhāṁ bodhiṁ prāpyeyuḥ saugataṁ padaṁ||99||
iti matvā mahārāja śrotavyaṁ śraddhayādarāt|
svayambhūguṇamāhātmyaṁ durllabhaṁ bodhivāñchibhiḥ||100||
śṛṇvanti ye narā bhaktyā satkṛtya śraddhayā mudā|
svayaṁbhūguṇamāhātmyasaddharmaśrīguṇārthadaṁ||101||
te'pi na durgatiṁ yāyuḥ sadāsadgatisaṁgatāḥ|
bhadraśrīsadguṇādhārā bhaveyurbodhilābhinaḥ||102||
tasmādetatmahatpuṇyaṁ śrutvā dhyātvā sadādarāt|
smṛtvā nāma samuccārya saṁbhaktavyaṁ svayaṁbhuvaṁ||103||
ahamapi purā rājan dharmmadhātoḥ svayaṁbhuvaḥ|
śrutvā sadguṇasāṁkathyaṁ babhūva saṁpramoditaḥ||104||
tato'haṁ sahasā tatra nepāle samupācaraṁt|
snātvā sarveṣu tīrtheṣu dadau dānaṁ yathepsitaṁ||105||
aṣṭau tān vītarāgāṁśca samārādhya mayārcitāḥ|
devīṁ khagānanāṁ cāpi samārādhya samarcitā||106||
mañjudevasya caityaṁ ca samārādhya samarcitaṁ|
pañca purā sthitā pañca devatāśca samarcitāḥ||107||
tathā śāntikarācāryaḥ samālokya samarcitaḥ|
tataḥśaraṇamāśritya dharmadhāto svayaṁbhuvaḥ||108||
satkṛtya śraddhayā nityaṁ samārādhya mudā bhajaṁ|
evaṁ tatra sadāśritya dharmadhātorūpāsakaḥ||109||
triratnabhajanaṁ kṛtvā prācaran bodhisaṁbaraṁ|
etatpuṇyaviśuddhātmā pariśuddhatrimaṇḍalaḥ||110||
ahaṁ bodhiṁ samāsādya jinātmajā bhave'dhunā|
iti vijñāya mānuṣyā vāñchanti ye sunirvṛtiṁ||111||
dharmadhātuṁ samārādhya bhajantu te sadā mudā|
smṛtvā dhyātvā ca nāmāpi samuccārya samādarāt||112||
samālokya praṇatvāpi bhajantu taṁ jinālayaṁ|
ye bhajanti sadā smṛtvā dhyātvā natvā jinālayaṁ||113||
drutaṁ saṁbodhimāsādya saṁbuddhapadamāpnuyuḥ|
iti satyaṁ samākhyātaṁ sarvairapi munīśvaraiḥ||114||
śrutvānumodya taṁ dharmadhātuṁ smṛtvā bhajantvalaṁ|
subhāṣitamidaṁ yepi śrutvānumoditāśayāḥ||115||
dharmadhātumanusmṛtvā dhyātvā bhajanti sarvadā|
te'pi caitatmahatpuṇyapariśuddhatrimaṇḍalāḥ||116||
bhadraśrīsadguṇādhārāścaturbrahmavihāriṇaḥ|
bodhisattvā mahāsattvā mahābhijñāḥ śubhendriyāḥ||117||
drutaṁ saṁbodhimāsādya saṁbuddhapadamāpnuyuḥ|
iti me guruṇādiṣṭaṁ śrutaṁ mayā tathocyate||118||
tvamapīdaṁ sadā lokā śrāvayitvānumodaya|
etatpuṇyānubhāvena sarvatra sarvadāpi te||119||
nirutpātaṁ śubhotsāhaṁ bhavennūnaṁ narādhipaḥ|
iti tenārhatādiṣṭaṁ śrutvāśoko nṛpo mudā||120||
tatheti prativijñapya prābhyanandat sapārṣadaḥ|
tataḥ sarve'pi te lokā niśamyaitatsubhāṣitaṁ||121||
anumodya mahotsāhaiḥ saṁcerire śubhe sadā|
tadaitatpuṇyabhāvena sarvatra tatra sarvadā||122||
nirutpātaṁ śubhotsāhaṁ prāvarttata nirantaraṁ|
ityādiśya mahābhijño jayaśrīḥ sa mahāmatiḥ||123||
sarvānstān sāṁdhikān paśyan punarevaṁ samādiśat|
yatredaṁ dharmmasāṁkathyaṁ prāvarttayet kalāvapi||124||
bhāṣetya śṛṇuyādyaśca śrāvayedyaḥ pracārayet|
eteṣāṁ tatra sarveṣāṁ saṁbuddhāḥ sakalāḥ sadā||125||
kṛpā dṛṣṭyā samālokya prakuryurbhadramābhavaṁ|
sarvā pāramitā devyasteṣāṁ tatra sadā śivaṁ||126||
kṛtvā saṁbodhisaṁbhāraṁ pūrayeyuryathākramaṁ|
sarve'pi bodhisattvāśca pratyekasugatā api||127||
arhanto yoginasteṣāṁ prakuryurmaṅgalaṁ sadā|
sarve lokādhipāścāpi sarve cāpi maharṣayaḥ||128||
tatra teṣāṁ hi sarveṣāṁ kuryuḥ samīkṣya maṅgalaṁ|
sarve devādhipāścāpi sarvadaityādhipā api||129||
tathā sarve'pi gandharvāḥ sarvayakṣādhipā api|
garuḍā nāgarājāśca kumbhāṇḍādhīśvarā api||130||
samīkṣya sarvadā teṣāṁ rakṣāṁ kuryuḥ samantataḥ|
sarvāśca mātṛkā devyaḥ sabhairavagaṇā api||131||
kṛtvā rakṣāṁ sadā teṣāṁ kuryurbhadraṁ samantataḥ|
sarve grahāśca tārāśca siddhā vidyādharā api||132||
sādhyāścāpi sadālokya teṣāṁ kuryuḥ sumaṅgalaṁ|
bhūtapretapiśācāśca duṣṭā māragaṇā api||133||
vīkṣya teṣāṁ prasannāste rakṣāṁ kuryuḥ sadā mudā|
svayambhūguṇamāhātmya sāṁkathyaṁ yo'likhet mudā||134||
tenāpi likhitaṁ sarva mahāyānasubhāṣitaṁ|
lekhāpitaṁ ca yenedaṁ dharmadhātusubhāṣitaṁ||135||
tenāpi sakalaṁ sūtraṁ lekhāpitaṁ bhaved dhruvaṁ|
likhitaṁ cāpi yecedaṁ pratiṣṭhāpya yathāvidhi||136||
śuddhasthāne gṛhe sthāpya pūjāṅgaiḥ sarvadārcitaṁ|
tenārhanto jināḥ sarve pratyekasugatā api||137||
sasaṁghā bodhisattvāśca bhavanti pūjitāḥ khalu|
yaścāpīdaṁ svayaṁ dhṛtvā parebhyo'pi samādiśat||138||
bhāvayet satataṁ smṛtvā dhyātvāpi praṇamenmudā|
tasya sarvamunīndro hi pratyekasugatā api||139||
arhanto bodhisattvāśca tuṣṭā dadyuḥ samīhitaṁ|
yaścaitadupadeṣṭāraṁ sarvāśca śrāvakānapi||140||
yathāvidhi sa samabhyarcya bhājanaiḥ samatoṣayet|
tena sarve'pi saṁbuddhāḥ pratyekasugatā api||141||
arhanto bhikṣavaḥ sarve yogino brahmacāriṇaḥ|
bodhisattvāśca sarve'pi vratino yatayo'pi ca||142||
arcitā bhojitāstuṣṭā bhaveyuranumoditāḥ|
kimevaṁ vahunoktena sarve buddhā munīśvarāḥ||143||
sarvāstārāśca devyo'pi sarvasaṁghā jinātmajāḥ|
nityaṁ teṣāṁ kṛpā dṛṣṭayā samālokyānumoditāḥ||144||
rakṣāṁ vidhāya sarvatra varaṁ dadyuḥ samīhitaṁ||145||
sarve lokādhipāścāpi sarve devā surādhipāḥ|
rakṣāṁ kṛtvā varaṁ dadyusteṣāṁ saddharmasādhane||146||
rājāno'pi sadā teṣāṁ rakṣā kṛtvānumoditāḥ|
yathābhivāñchitaṁ datvā pālayeyuḥ sadādarāt||147||
mantriṇo'pi sadā teṣāṁ sāmātyasacivānugāḥ|
sabhṛtyasainyabhaṭṭāśca bhaveyurhitakāriṇaḥ||148||
sarve vaiśyāśca sarvārthabharttāraḥsyu suhṛnpriyāḥ|
śreṣṭimahājanāḥ sarve bhaveyurhitakāriṇaḥ||149||
dviṣopi dāsatāṁ yāyurdṛṣṭāśca syurhitāśayāḥ|
evamanyepi lokāśca servva syurmaitramānasāḥ||150||
paśavaḥ pakṣiṇaścāpi sarvakīṭāśca jantavaḥ|
naiva teṣāṁ viruddhā syuḥ bhaveyurhitaśaṁsina||151||
evaṁ sarvatra lokeṣu teṣāṁ saddharmasādhināṁ|
nirutpātaṁ śubhotsāhaṁ saumāṅgalyaṁ sadā bhavet||152||
evaṁ bhadrataraṁ puṇyaṁ svayabhūṁbhavanodbhavaṁ|
natvā taṁ trijagannāthaṁ bhajadhvaṁ sarvadā mudā||153||
ye tasya śaraṇe sthitvā smṛtvā dhyātvā samāhitāḥ|
nāmāpi ca samuccārya bhajanti śraddhayā sadā||154||
teṣāṁ trinyapi ratnāni suprasannāni sarvadā|
kṛpā dṛṣṭayā samālokya kṛtvā deyuḥ sadā śubhaṁ||155||
iti śāstrāsamādiṣṭaṁ jayaśriyā niśamyate|
jineśvarī pramukhāḥ saṁghā sarve nandanprabodhitāḥ||156||
sarvāvatī sabhā sāpi śrutvaitat saṁprasāditāḥ|
tatheti prativijñapya prābhyanandan prabodhitāḥ||157||
tataste sakalā lokāḥ samutthāya prasāditāḥ|
jayaśriya sasaṁghaṁ taṁ natvā svasvāśramaṁ yayuḥ||158||
tatra nityamupetyatyarddhyā sasaṁghaḥ sajinātmajā|
snātvā sarveṣu tīrtheṣu dhṛtvā vrataṁ yathāvidhi||159||
tato'ṣṭau vītarāgāṁśca devīṁ cāpi khagānanāṁ|
pañcamā devatāścāpi yathāvidhi samarccayan||160||
tathā śāntikarācārya caitya mañjuśriyo'pi ca|
dharmādhātuṁ samārādhya dhyātvābhyarcya sadābhajat||161||
tadaitatpuṇyabhāvena viṣaye tatra sarvadā|
nirutpātaṁ śubhotsāhaṁ prāvarttata samaṁtataḥ||162||
tataścāsau mahābhijñā jayaśrīḥ sugatātmajaḥ|
sarvānstān sāṁdhikān paśyan punarevaṁ samādiśat||163||
yatredaṁ dharmasāṁkathyaṁ pracāritaṁ svayaṁbhuvaḥ|
tatraittpuṇyabhāvena bhavatu sarvadā śubhaṁ||164||
saṁbuddhāstatra sarve'pi pratyekasugatā api|
arhanto bodhisattvāśca kurvantu maṁṅgalaṁ sadā||165||
sarve lokādhipāścāpi sarve cāpi maharṣayaḥ|
samālokya sadā tatra prakurvantu sumaṅgalaṁ||166||
kāle varṣantu meghāśca bhūyācchaśyavatī mahī|
nirutpātaṁ subhikṣyaṁ ca bhavantu tatra sarvadā||167||
rājā bhavatu dhārmmiṣṭho mantriṇo nīticāriṇaḥ|
sarve lokāḥsuvṛttiṣṭhā bhavantu dharmasādhinaḥ||168||
sarve sattvāḥ samācārāḥ saṁbodhivihitāśayāḥ|
triratnabhajanaṁ kṛtvā saṁcarantāṁ sadā śubhe||169||
iti jayaśriyādiṣṭaṁ śrutvā sarve'pi sāṁdhikāḥ|
evamastviti prābhāṣya prābhyanandanprasāditāḥ||170||
iti śrī dharmmadhātusvayambhūtpattidharmmamāhātmyasubhāṣitasūtraṁ daśama adhyāyaḥ samāptaḥ||
Links:
[1] http://dsbc.uwest.edu/node/5190