The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
10 lipiśālāsaṁdarśanaparivarto daśamaḥ|
iti hi bhikṣavaḥ saṁvṛddhaḥ kumāraḥ| tadā māṅgalyaśatasahasraiḥ lipiśālāmupanīyate sma daśabhirdārakasahasraiḥ parivṛtaḥ puraskṛtaḥ, daśabhiśca rathasahasraiḥ khādanīyabhojanīyasvādanīyaparipūrṇairhiraṇyasuvarṇaparipūrṇaiśca| yena kapilavastuni mahānagare vīthicatvararathyāntarāpaṇamukheṣvabhyavakīryate sma abhiviśrāmyante| aṣṭābhiśca tūryaśatasahasraiḥ praghuṣyamāṇairmahatā ca puṣpavarṣeṇābhipravarṣatā vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādataleṣu kanyāśatasahasrāṇi sarvālaṁkārabhūṣitāḥ sthitā abhūvan| bodhisattvaṁ prekṣamāṇāḥ kusumāni ca kṣipanti sma| aṣṭau ca marutkanyāsahasrāṇi vigalitālaṁkārābharaṇālaṁkṛtāni ratnabhadraṁkareṇa gṛhītāni mārgaṁ śodhayantyo bodhisattvasya purato gacchanti sma| devanāgayakṣagandharvāsuragaruḍakinnaramahoragāścārdhakāyikā gaganatalātpuṣpapaṭṭadāmānyabhipralambayanti sma| sarve ca śākyagaṇāḥ śuddhodanaṁ rājānaṁ puraskṛtya bodhisattvasya purato gacchanti sma| anenaivaṁrūpeṇa vyūhena bodhisattvo lipiśālāmupanīyate sma||
samanantarapraveśitaśca bodhisattvo lipiśālām| atha viśvāmitro nāma dārakācāryo bodhisattvasya śriyaṁ tejaścāsahamāno dharaṇitale niviṣṭo'dhomukhaḥ prapatati sma| taṁ tathā prapatitaṁ dṛṣṭvā śubhāṅgo nāma tuṣitakāyiko devaputro dakṣiṇena karatalena parigṛhyotthāpayati sma| utthāpya ca gaganatalastho rājānaṁ śuddhodanaṁ taṁ ca mahāntaṁ janakāyaṁ gāthābhirabhyabhāṣat—
śāstrāṇi yāni pracalanti manuṣyaloke
saṁkhyā lipiśca gaṇanāpi ca dhātutantram|
ye śilpayoga pṛthu laukika aprameyāḥ
teṣveṣu śikṣitu purā bahukalpakoṭyaḥ||1||
kiṁ tū janasya anuvartanatāṁ karoti
lipiśālamāgatu suśikṣitu śiṣyaṇārtham|
paripācanārtha bahudāraka agrayāne
anyāṁśca sattvanayutānamṛte vinetum||2||
lokottareṣu catusatyapathe vidhijño
hetupratītyakuśalo yatha saṁbhavanti|
yatha cānirodhakṣayu saṁsthitu śītibhāvaḥ
tasminvidhijña kimatho lipiśāstramātre||3||
netasya ācariya uttari vā triloke
sarveṣu devamanujeṣvayameva jeṣṭhaḥ|
nāmāpi teṣa lipināṁ na hi vittha yūyaṁ
yatreṣu śikṣitu purā bahukalpakoṭyaḥ||4||
so cittadhāra jagatāṁ vividhā vicitrā
ekakṣaṇena ayu jānati śuddhasattvaḥ|
adṛśyarūparahitasya gatiṁ ca vetti
kiṁ vā puno'tha lipino'kṣaradṛśyarūpām||5||
ityuktvā sa devaputro bodhisattvaṁ divyaiḥ kusumairabhyarcya tatraivāntardadhe| tatra dhātryaśca ceṭīvargāśca sthāpitā abhūvan| pariśeṣāḥ śākyāḥ śuddhodanapramukhāḥ prakrāmantaḥ||
atha bodhisattva uragasāracandanamayaṁ lipiphalakamādāya divyārṣasuvarṇatirakaṁ samantānmaṇiratnapratyuptaṁ viśvāmitramācāryamevamāha-katamāṁ me bho upādhyāya lipiṁ śikṣāpayasi| brāhmīkharoṣṭīpuṣkarasāriṁ aṅgalipiṁ vaṅgalipiṁ magadhalipiṁ maṅgalyalipiṁ aṅgulīyalipiṁ śakārilipiṁ brahmavalilipiṁ pāruṣyalipiṁ drāviḍalipiṁ kirātalipiṁ dākṣiṇyalipiṁ ugralipiṁ saṁkhyālipiṁ anulomalipiṁ avamūrdhalipiṁ daradalipiṁ khāṣyalipiṁ cīnalipiṁ lūnalipiṁ hūṇalipiṁ madhyākṣaravistaralipiṁ puṣpalipiṁ devalipiṁ nāgalipiṁ yakṣalipiṁ gandharvalipiṁ kinnaralipiṁ mahoragalipiṁ asuralipiṁ garuḍalipiṁ mṛgacakralipiṁ vāyasarutalipiṁ bhaumadevalipiṁ antarīkṣadevalipiṁ uttarakurudvīpalipiṁ aparagoḍānīlipiṁ pūrvavidehalipiṁ utkṣepalipiṁ nikṣepalipiṁ vikṣepalipiṁ prakṣepalipiṁ sāgaralipiṁ vajralipiṁ lekhapratilekhalipiṁ anudrutalipiṁ śāstrāvartāṁ gaṇanāvartalipiṁ utkṣepāvartalipiṁ nikṣepāvartalipiṁ pādalikhitalipiṁ dviruttarapadasaṁdhilipiṁ yāvaddaśottarapadasaṁdhilipiṁ madhyāhāriṇīlipiṁ sarvarutasaṁgrahaṇīlipiṁ vidyānulomāvimiśritalipiṁ ṛṣitapastaptāṁ rocamānāṁ dharaṇīprekṣiṇīlipiṁ gaganaprekṣiṇīlipiṁ sarvauṣadhiniṣyandāṁ sarvasārasaṁgrahaṇīṁ sarvabhūtarutagrahaṇīm| āsāṁ bho upādhyāya catuṣṣaṣṭīlipīnāṁ katamāṁ tvaṁ śiṣyāpayiṣyasi?
atha viśvāmitro dārakācāryo vismitaḥ prahasitavadano nihatamānamadadarpa imāṁ gāthāmabhāṣata—
āścaryaṁ śuddhasattvasya loke lokānuvartino|
śikṣitaḥ sarvaśāstreṣu lipiśālāmupāgataḥ||6||
yeṣāmahaṁ nāmadheyaṁ lipīnāṁ na prajānami|
tatraiṣa śikṣitaḥ santo lipiśālāmupāgataḥ||7||
vaktraṁ cāsya na paśyāmi mūrdhānaṁ tasya naiva ca|
śiṣyayiṣye kathaṁ hyenaṁ lipiprajñāya pāragam||8||
devadevo hyatidevaḥ sarvadevottamo vibhuḥ|
asamaśca viśiṣṭaśca lokeṣvapratipudgalaḥ||9||
asyaiva tvanubhāvena prajñopāye viśeṣataḥ|
śikṣitaṁ śiṣyayiṣyāmi sarvalokaparāyaṇam||10||
iti hi bhikṣavo daśa dārakasahasrāṇi bodhisattvena sārdhaṁ lipiṁ śiṣyante sma| tatra bodhisattvādhisthānena teṣāṁ dārakāṇāṁ mātṛkāṁ vācayatāṁ yadā akāraṁ parikīrtayanti sma, tadā anityaḥ sarvasaṁskāraśabdo niścarati sma| ākāre parikīrtyamāne ātmaparahitaśabdo niścarati sma| ikāre indriyavaikalyaśabdaḥ| īkāre ītibahulaṁ jagaditi| ukāre upadravabahulaṁ jagaditi| ūkāre ūnasattvaṁ jagaditi| ekāre eṣaṇāsamutthānadoṣaśabdaḥ| aikāre airyāpathaḥ śreyāniti| okāre oghottaraśabdaḥ| aukāre aupapādukaśabdaḥ| aṁkāre amoghotpattiśabdaḥ| aḥkāre astaṁgamanaśabdo niścarati sma| kakāre karmavipākāvatāraśabdaḥ| khakāre khasamasarvadharmaśabdaḥ| gakāre gambhīradharmapratītyasamutpādāvatāraśabdaḥ| ghakāre ghanapaṭalāvidyāmohāndhakāravidhamanaśabdaḥ| ṅakāre'ṅgaviśuddhiśabdaḥ| cakāre caturāryasatyaśabdaḥ| chakāre chandarāgaprahāṇaśabdaḥ| jakāre jarāmaraṇasamatikramaṇaśabdaḥ| jhakāre jhaṣadhvajabalanigrahaṇaśabdaḥ| ñakāre jñāpanaśabdaḥ| ṭakāre paṭopacchedanaśabdaḥ| ṭhakāre ṭhapanīyapraśnaśabdaḥ| ḍakāre ḍamaramāranigrahaṇaśabdaḥ| ḍhakāre mīḍhaviṣayā iti| ṇakāre reṇukleśā iti| takāre tathatāsaṁbhedaśabdaḥ| thakāre thāmabalavegavaiśāradyaśabdaḥ| dakāre dānadamasaṁyamasaurabhyaśabdaḥ| dhakāre dhanamāryāṇāṁ saptavidhamiti| nakāre nāmarūpaparijñāśabdaḥ| pakāre paramārthaśabdaḥ| phakāre phalaprāptisākṣātkriyāśabdaḥ| bakāre bandhanamokṣaśabdaḥ| bhakāre bhavavibhavaśabdaḥ| makāre madamānopaśamanaśabdaḥ| yakāre yathāvaddharmaprativedhaśabdaḥ| rakāre ratyaratiparamārtharatiśabdaḥ| lakāre latāchedanaśabdaḥ| vakāre varayānaśabdaḥ| śakāre śamathavipaśyanāśabdaḥ| ṣakāre ṣaḍāyatananigrahaṇābhijñajñānāvāptiśabdaḥ| sakāre sarvajñajñānābhisaṁbodhanaśabdaḥ| hakāre hatakleśavirāgaśabdaḥ| kṣakāre parikīrtyamāne kṣaṇaparyantābhilāpyasarvadharmaśabdo niścarati sma||
iti hi bhikṣavasteṣāṁ dārakāṇāṁ mātṛkāṁ vācayatāṁ bodhisattvānubhāvenaiva pramukhānyasaṁkhyeyāni dharmamukhaśatasahasrāṇi niścaranti sma||
tadānupūrveṇa bodhisattvena lipiśālāsthitena dvātriṁśaddārakasahasrāṇi paripācitānyabhūvan| anuttarāyāṁ samyaksaṁbodhau cittānyutpāditāni dvātriṁśaddārikāsahasrāṇi| ayaṁ heturayaṁ pratyayo yacchikṣito'pi bodhisattvo lipiśālāmupāgacchati sma||
|| iti śrīlalitavistare lipiśālāsaṁdarśanaparivarto nāma daśamo'dhyāyaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4083