Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > pañcamo'ṅkaḥ

pañcamo'ṅkaḥ

Parallel Devanagari Version: 
पञ्चमोऽङ्कः [1]

pañcamo'ṅkaḥ

pratīhāraḥ-

svagṛhodyānagate'pi snigdhe pāpaṁ viśaṅkyate snehāt|
kimu dṛṣtavahvapāyapratibhayakāntāramadhyasthe ?||1||

kṣaume bhaṅgavatīi taraṅgitadaśe phenāmbutulye vahan
jāhnavyeva virājitaḥ savayasā devyā mahāpuṇyayā|
dhatte toyanidherayaṁ susadṛśīṁ jīmūtaketuḥ śriyaṁ
yasyaiṣāntikavarttinī malayavatyābhāti velā yathā||2||

bhuktāni yauvanasukhāni yaśo'vakīrṇaṁ
rājye sthitaṁ sthiradhiyā caritaṁ tapo'pi|
ślādhyaḥ sutaḥ susadṛśānvayajā snuṣeyaṁ
cintyo māya nanu kṛtārthatayā'dya mṛtyuḥ||3||

sphurasi kimu dakṣiṇetara ! muhurmuhuḥ sūcayanmamāniṣṭam|
hatacakṣurapahataṁ te sphuritaṁ mama putrakaḥ kuśalī||4||

ālokyakyamānamatilocanaduḥkhadāyi
raktacchaṭānijamarīciruco vimuñcat|
utpātavātatalīkṛtatārakābha-
metatpuraḥ patati kiṁ sahasā nabhastaḥ ?||5||

tārkṣyeṇa bhakṣyamāṇānāṁ pannagānāmanekaśaḥ|
ulkārūpāḥ patantyete śiromaṇaya īdṛśāḥ||6||

gokarṇamarṇavataṭe tvaritaṁ praṇamya
prāpto'smi tāṁ khalu bhujaṅgamavadhyabhūmim|
āḍhāya taṁ nakhamukhakṣatasañca
vidyādharaṁ gaganamutpatito garutmān !||7||

nā'hitrāṇatkīrtirekā mayā'ptā
nāpi ślāghyā svāmino'nuṣṭhitā''jñā|
dattvātmānaṁ rakṣito'nyena śocyo
hā dhik ! kaṣṭaṁ ! vañcito vañcito'smi||8||

ādāvutpīḍapṛthvīṁ praviralapatitāṁ sthūlabinduṁ tato'gre
grāvasvāpātaśīrṇaprasṛtatanukaṇāṁ kīṭakīrṇā sthalīṣu|
durlakṣyāṁ dhātubhittau ghatanaruśikhare styānanīlasvarūpā-
menāṁ tākṣya didṛkṣurnipuṇamanusaran raktadhārāṁ vrajāmi||9||

āvedaya mamā''tmīyaṁ putra ! dukhaṁ suduḥsaham
mayi saṅkrāntametatte yena sahyaṁ bhaviṣyati||10||

vidyādhareṇa kenāpi karuṇā''viṣṭacetasā|
mama saṁrakṣitāḥ prāṇā dattvātmānaṁ garutmatte||11||

cūḍāmaṇiṁ caraṇayormama pātayatā tvayā|
lokāntaragatenāpi nojjhito vinayakramaḥ !||12||

bhaktyā sudūramavanāmitanamramauleḥ
śaśvattava praṇamataścaraṇau madīyau|
cūḍāmaṇirnikaṣaṇaurmasṛṇo'pyahiṁstraḥ
gāḍhaṁ vidārayati me hṛdayaṁ kathaṁ nu ?||13||

kurvāṇo rudhirārdracañcukaṣaṇairdroṇīrivādrestaṭīḥ
pluṣṭopāntavatāntaraḥ svanayanajyotiḥśikhāśreṇibhiḥ|
sajjadvajrakaṭhoghoranakharaprāntāvagāḍhāvaniḥ
śrṛṅgāgre malayasya pannagaripurdūrādayaṁ dṛśyate||14||

glānirnādhikapīyamānarudhirasyāpyasti dhairyyodadhe-
rmāsotkarttanajā rūjo'pi vahataḥ prasannaṁ mukham|
gātraṁ yanna viluptameṣa pulakastatra sphuṭo lakṣyate
dṛṣṭirmayyupakāriṇīva nipatatyasyāpakāriṇyapi||15||

śirāmukhaiḥ syandata eva rakta-
madyāpi dehe mama māṁsabhasti|
tṛptiṁ na paśyāmi tavāpi tāvat
kiṁ bhakṣaṇāttvaṁ virato garutman!||16||

āvarjitaṁ mayā cañcvā hṛdayāt tava śoṇitam|
anena dhairyyeṇa punastvayā hṛdayameva naḥ||17||

āstāṁ svastikalakṣma vakṣasi tanau nālokyate kañcukaḥ
jihve jalpata eva me na gaṇite nāma tvayā dve api !
tistrastīvraviṣāgnidhūmapaṭalavyājihyaratnatviṣo
naitā duḥsahaśokaśūtkṛtamarutsphītāḥ phaṇāḥ paśyasi !||18||

merau mandarakandarāsu himavatsānau mahendrācale|
kailāsasya śilātaleṣu malayaprāgbhāradeśeṣvapi|
uddeśeṣvapi teṣu teṣu bahuśo yasya śrutaṁ tanmayā|
lokālokavicāraṇagaṇairudugīyamānaṁ yaśaḥ||19||

svaśarīreṇa śarīraṁ tārkṣyāt parirakṣatā madīyamidam|
yuktaṁ netuṁ bhavatā pātālatalādapi talaṁ mām ?||20||

ātmīyaḥ para ityayaṁ khalu kutaḥ satyaṁ kṛpāyāḥ kramaḥ ?
‘kiṁ rakṣāmi bahūn kimeka’ miti te jātā na cintā katham ?
tārkṣyāttrātumahiṁ svajīvitaparityāgaṁ tvayā kurvatā
yenā''tmā pitarau vadhūriti hataṁ niḥśeṣametatkulam||21||

jvālābhaṅgaistrikagrasanarasacalatkālajihvāgrakalpaiḥ
sarpadbhiḥ sapta sarpiṣkaṇamiva kavalīkarttumīśe samudrān|
svairevotpātavātaprasarapaṭutarairdhukṣite pakṣavātai-
rasmin kalpāvasānajvalanabhayakare vāḍavāgnau patāmi||22||

viluptaśeṣāṅgatayā prayātān
nirāśrayatvādiva kaṇṭhadeśam|
prāṇāṁstyajantaṁ tanayaṁ nirīkṣya
kathaṁ na pāpaḥ śatadhā vrajāmi||23||

medosthimāṁsamajjā'sṛksaṅghāte'smiṁstvacā''vṛte|
śarīranāmni kā śobhā sadā bībhatsadarśane ?||24||

nityaṁ prāṇābhighātāt prativirama kuru prākkṛtasyānutāpaṁ
yatnāt puṇyapravāhaṁ samupacinu diśann sarvasattveṣvabhītim|
magnaṁ yenātra nainaḥ phalati pariṇataṁ prāṇihiṁsāsamutthaṁ
durgādhe vāripūre lavaṇapalamiva kṣiptamantarhradasya||25||

ajñānanidrāśayito bhavatā pratibodhitaḥ|
sarvaprāṇivadhādeṣa virato'dya prabhṛtyaham||26||

kvacidūdvīpākāraḥ pulinavipulairbhoganivahaiḥ
kṛtāvarttabhrāntirvalayitaśarīraḥ kvacidapi|
vrajan kūlāt kūlaṁ kvacidapi ca setupratisamaḥ
samājo nāgānāṁ viharatu mahodanvati sukham||27||

srastānāpādalambān ghanatimiranibhān keśapāśān vahantyaḥ
sindūreṇeva digdhaiḥ prathamaravikarasparśatāmraiḥ kapolaiḥ|
āyāsenā'lasāṅgayo'pyavagaṇitarujaḥ kānane candanānā-
masmin gāyantu rāgāduragayuvatayaḥ kīrtimetāṁ tavaiva||28||

utprekṣamāṇā tvāṁ tārkṣyacañcukoṭivipāṭitam|
tvadūduḥkhaduḥkhitā nūnamāste sā jananī tava||29||

gātrāṇyamūni na vahanti sacetanatvaṁ
śrātraṁ sphuṭākṣarapadāṁ na diraṁ śrṛṇoti|
kaṣṭaṁ nimītilamidaṁ sahasaiva cakṣu-
rhā tāta ! yānti vivaśasya mamāsavo'mī||30||

nirādhāraṁ dhairyya kamiva śaraṇaṁ yātu vinayaḥ ?
kṣamaḥ kṣāntiṁ voḍhuṁ ka iha viratā dānaparatā|
hataṁ satyaṁ satyaṁ vrajatu kṛpaṇā kvādya karuṇā ?
jagajjātaṁ śūnyaṁ tvayi tanaya lokāntaragate||31||

pakṣotkṣiptāmbunāthaḥ paṭutarajavanaiḥ preryyamāṇaiḥ samīraiḥ
netrāgniploṣamūrcchāvidhuravinipatatsānaladvādaśārkaḥ|
cañcvā sañcūrṇya śakrāśanidhanadagadāpretalokeśadaṇḍān
ājau nirjatya devān kṣaṇamamṛtamayīṁ vṛsṭimabhyutsṛjāmi||32||

uṣṇīṣaḥ sphuṭa eṣa mūrdhani vibhātyūrṇoyamantarbhruvo-
ścakṣustāmarasānukāri hariṇā vakṣaḥsthalaṁ spardhate|
cakrāṅkau caraṇau tathāpi hi kathaṁ hā vatsa madūduṣkṛtai-
stvaṁ vidyādharacakravartipadavīmaprāpya viśrāmyasi||33||

nijena jīvitenāpi jagatāmupakāriṇaḥ|
parituṣṭā'smi te vatsa ! jīva jīmūtavāhana||34||

abhilaṣitādhikavarade ! praṇipatitajanārttihāriṇi ! śaraṇye !
caraṇau namāmyahaṁ te vidyāvarapūjite ! gauri !||35||

samprāptākhaṇḍadehāḥ sphuṭaphaṇamaṇibhirbhāsurairuttanāṅgai-
rjihvākoṭidvayena kṣitimamṛtarasāsvādalobhāllihantaḥ|
sampratyābaddhavegā malayagirisaridvāripūrā ivāmī
vakraiḥ prasthānamārgerviṣadharapatayastoyarāśiṁ viśanti||36||

haṁsāsevitemapaṅkajarajaḥsamparkapaṅkojjhitai-
rutpannairmama mānasādupanataistoyairmahāpāvanaiḥ|
svecchānirmitaratnakumbhanihitaireṣā'bhiṣicya svayaṁ
tvāṁ vidyādharacakravarttinamahaṁ prītyā karomi kṣaṇāt||37||

agresarībhavatu kāñcanakrameta-
deṣa dvipaśca dhavalo daśanaiścaturbhiḥ|
śyāmo harirmalayavatyapi cetyamūni
ratnāni te samavalokya cakravarttin !||38||

trāto'yaṁ śaṅkhacūḍaḥ patagapatimukhādvainateyo vinīta-
stena prāgbhakṣitā ye viṣadharapatayo jīvitāste'pi sarve|
matprāṇāptyā vimuktā na gurubhirasavaścakravarttitvamāptaṁ
sākṣāttvaṁ devi ! dṛṣṭā priyamaparamataḥ kiṁ punaḥ prārthyate yat||39||

vṛṣṭiṁ hṛṣṭaśikhaṇḍatāṇḍavabhṛto muñcantu kāle dhanāḥ
kurvantu pratirūḍhasantataharicchasyottarīyāṁ kṣitim|
cinvānāḥ sukṛtāni vītavipado nirmansarairmānisai-
rmodantāṁ satataṁ ca bāndhavasuhṛdgoṣṭhipramodāḥ prajāḥ||40||

śivamastu sarvajagatāṁ parahitaniratā bhavantu bhūtagaṇāḥ|
doṣāḥ prayāntu nāśaṁ sarvatra sukhī bhavatu lokaḥ||41||

iti pañcamo'ṅkaḥ

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6017

Links:
[1] http://dsbc.uwest.edu/node/6022