The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
mahāpratisarāstotram
om namaḥ śrīmahāpratisarāyai
yasyāḥ smaraṇamātreṇa sarve pāpāḥ kṣayaṁ gatāḥ |
yayā yukto vajrakāyo namastasyai namo namaḥ || 1 ||
yāṁ smaran rākṣasaḥ krūro māṭharaṁ kukṣisaṁsthitam |
prākṣipad goviṣaṁ nadyāṁ namastasyai namo namaḥ || 2 ||
yā'rakṣat vaṇijaḥ putraṁ krūrasarpād vadhodyatāt |
viṣadāhamumūrṣuṁ ca namastasyai namo namaḥ || 3 ||
brahmadatto mahārājo yayā rakṣitamastakaḥ |
ripuṁ jitvā virājo'bhūnnamastasyai namo namaḥ || 4 ||
bhikṣurduḥśīlako rogī yayā kaṇṭhe prabandhitaḥ |
prāṇānmuktvā yayau svargaṁ namastasyai namo namaḥ || 5 ||
samudre potasaṁkṣubdhe vaṇijāṁ prāṇarakṣakaḥ |
yāṁ smaran sārthavāho'bhūnnamastasyai namo namaḥ || 6 ||
yasyāṁ ca pratibaddhāyāṁ bhāryāyāṁ sutamāptavān |
prasāritabhujo rājā namastasyai namo namaḥ || 7 ||
daridro yāṁ prati smṛtvā dīnārān pradadau jine |
rājā'bhīṣṭapradātā'bhūnnamastasyai namo namaḥ || 8 ||
yāṁ prabaddhvā'surairyuddhaṁ śakraścūḍāmaṇau prabhuḥ |
labdhavān vijayaṁ vajrī namastasyai namo namaḥ || 9 ||
yasyā mantrabalenaiva pūrya pāramitāśca ṣaṭ |
mārā jitā jinairbuddhairnamastasyai namo namaḥ || 10 ||
apadhīro vadhārho'pi prakṣiptaḥ sarvasaṅkaṭe |
yāṁ smṛtvā parimukto'bhūnnamastasyai namo namaḥ || 11 ||
yayā bandhitakaṇṭhaśca mukto'bhūt pāpasaṅkaṭāt |
nagare nāyako'bhūcca namastasyai namo namaḥ || 12 ||
yā cā'parājitā vidyā sarvabuddhaiśca dhāritā |
mudritā bhāṣitā nityaṁ paṭhitā parideśitā || 13 ||
likhitā moditā sattvahitāya pūjitā sadā |
smṛtā kāyagatā kṛtvā namastasyai namo namaḥ || 14 ||
yasyāḥ smaraṇamātrānna durlabhaṁ bhuvanatraye |
pāṭhasvādhyāyanādvāpi namastasyai namo namaḥ || 15 ||
yā vidyā durlabhā buddhairvyākṛtā suptaśaṁsitā |
mahatī dhāraṇī khyātā sarvapāpakṣayaṅkarī || 16 ||
mahābalā mahāvīryā mahātejā mahatprabhā |
mahāguṇavatī vidyā sarvabhāravidāraṇī || 17 ||
pāpasandhisamudghātī mārabandhapramocanī |
jananī bodhisattvānāṁ sarvaduṣṭavināśinī || 18 ||
rakṣaṇī poṣaṇī dhātrī paramantravighātinī |
kārkhodaviṣayogānāṁ vidhvaṁsanakarī śivā || 19 ||
mahādhyānaratānāṁ ca gṛhṇatāṁ likhatāṁ sadā |
pāṭhādhyayanakṛtāṁ nityaṁ dadhatāṁ śṛṇvatāṁ tathā || 20 ||
parebhyo deśitā caiva nityaṁ manasi bhāvitā |
sā pustakagatāṁ kṛtvā pūjyamānā namaskṛtā || 21 ||
sarvapāpaharī bhadrā bodhisaṁbhārapūriṇī |
namastasyai namastasyai namastasyai namo namaḥ || 22 ||
yasyā mantraprabhāveṇa sarvabhayānyupadravāḥ |
duṣṭāḥ suramanuṣyāśca daityagandharvarākṣasāḥ || 23 ||
grahāḥ skandā apasmārāḥ piśācā yakṣakinnarāḥ |
ḍākinyaḥ śākinīsaṁghā nāgā kārkhodavyādhayaḥ || 24 ||
jvarāśca vividhā rogāḥ parakarmakṛtāstathā |
viṣāgniśastramantrāṇi vidyutaḥ kālavāyavaḥ || 25 ||
ativṛṣṭiranāvṛṣṭiḥ sarvaśatrubhayāni ca |
tathānye pāpasargā vā vinaśyanti na saṁśayaḥ || 26 ||
sarvakāryāṇi siddhyanti namastasyai namo namaḥ |
yaścaitāṁ dhārayedvidyāṁ kaṇṭhe bāhau ca mastake || 27 ||
nityaṁ rakṣanti devāstaṁ daityā nāgāśca mānuṣāḥ |
gandharvāḥ kinnarā yakṣā bhūtapretapiśācakāḥ || 28 ||
ḍākinyo rākṣasā dūtyaḥ kūṣmāṇḍāḥ kaṭhapūtanāḥ |
trisandhyaṁ yaḥ paṭhennityaṁ buddhā rakṣanti taṁ sadā || 29 ||
pratyekāḥ śrāvakāścaiva bodhisattvā mahardhikāḥ |
yoginaḥ siddhamantrāśca mahāvīryā maharṣayaḥ || 30 ||
vajrapāṇiśca yakṣendraḥ śakraśca tridaśaiḥ saha |
catvāraśca mahārājā brahmaviṣṇumaheśvarāḥ || 31 ||
nandikṛṣṇo mahākālaḥ kārtikeyo gaṇeśvaraḥ |
bhairavā mātṛkā durgāstathā'nye mārakāyikāḥ || 32 ||
vidyādevyo mahāvīryā mahābalaparākramāḥ |
māmakī bhṛkuṭī tārā cāṅkuśī vajraśṛṅkhalā || 33 ||
mahāśvetā mahākālī vajradūtī supāśikā |
vajramālā mahāvidyā suvīryā'mṛtakuṇḍalī || 34 ||
vajrā'parājitā caṇḍī kālakarṇī mahābalā |
tathā dhanyā mahābhāgā padmakuṇḍalireva ca || 35 ||
maṇicūḍā puṣpadantī svarṇakeśī ca piṅgalā |
ekajaṭā mahādevī dhanyā vidyunmālinī || 36 ||
kapālinī ca laṅkeśī brahmakṣitikanāyikā |
hārītī pāñcikāścaiva śaṅkhinī kūṭadantinī || 37 ||
śrīḥ sarasvatī lakṣmīḥ siddheśvarī sadānugā |
tamevā'nye'pi rakṣanti yasya vidyā kare sthitā || 38 ||
sa bhavet sarvasattvānāṁ mokṣārthaṁ ca samudyataḥ |
namastasyai namastasyai namastasyai namo namaḥ || 39 ||
śrīmahāpratisarāstotraṁ samāptam ||
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3889