The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
17 vidvān|
atha khalu sudhanaḥ śreṣṭhidārako'kṣayavyūhapuṇyakośavimokṣāvabhāsapratilabdhaḥ taṁ puṇyasāgaramanuvicintayan, tatpuṇyagaganamavalokayan, taṁ puṇyarāśimādadan, taṁ puṇyaparvatamabhirohan, taṁ puṇyanicayaṁ saṁgṛhṇan, taṁ puṇyaudhamavagāhayamānaḥ, tatpuṇyatīrthamavataran, taṁ puṇyamaṇḍalaṁ pariśodhayan, taṁ puṇyanidhiṁ saṁpaśyan, taṁ puṇyanayamanusmaran, tāṁ puṇyanetrīṁ samanvāharan, taṁ puṇyavaṁśaṁ pariśodhayan, anupūrveṇa yena mahāsaṁbhavaṁ nagaraṁ tenopasaṁkramya vidvāṁsaṁ gṛhapatiṁ parimārgati, parigaveṣati, vyavalokayati kalyāṇamitrāṇyabhilaṣan| kalyāṇamitradarśanavāsitayā sataṁtyā, kalyāṇamitrādhiṣṭhānena āśayena, kalyāṇamitrānugatena prayogena, kalyāṇamitropacārāparikhinnena vīryeṇa, kalyāṇamitrādhīnaiḥ sarvakuśalamūlaiḥ, kalyāṇamitraniyataiḥ sarvapuṇyasaṁbhāraiḥ, kalyāṇamitravivardhitairupāyakauśalyacaritaiḥ, aparapratyayena kalyāṇamitropacārakauśalyena, vivardhamānaiḥ sarvakuśalamūlaiḥ, viśuddhayatā bodhisattvādhyāśayena, saṁvardhamānairbodhisattvendriyaiḥ, paripācyamānaiḥ sarvakuśalamūlaiḥ, saṁvardhamānairmahāpraṇidhānābhinirhāraiḥ, vipulībhavantyā mahākaruṇayā, sarvajñatāyā āsannībhūtamātmānaṁ saṁpaśyan samantabhadrabodhisattvacaryāyāḥ, sarvabuddhebhyo dharmāvabhāsaṁ saṁpratīcchan, vivardhamānena daśatathāgatabalāvabhāsena vidvāṁsaṁ gṛhapatiṁ parigaveṣamāṇo adrākṣīnmadhye nagarasya śṛṅgāṭake saptaratnavyomakoparyasaṁkhyeyaratnamaye vividhavajrendranīlaracitamaṇiratnapāde kāñcanasūtrajvālaśvete vimalagarbhamaṇiratnagarbhe pañcaratnaśatasamalaṁkṛtabimbe vicitradivyadūṣyaprajñapte ucchritadivyapaṭṭadhvajapatāke anekaratnajālasaṁchanne mahāratnavitānavitate mahāsuvarṇaratnapuṣpadāmābhipralambite bhadrāsane niṣaṇṇam, vimalavaiḍūryadaṇḍena jāmbūnadakanakacchatreṇa dhriyatā haṁsarājanirmalacāmarasaṁvījyamānam, vividhagandhopacārapradhūpitaṁ vāmadakṣiṇena pañcabhistūryaśataiḥ pravādyadbhiḥ divyātirekamadhuranirghoṣairmahāsaṁbhavaṁ nagaraṁ paryāpannaiḥ sattvaprītisaṁjanārthaṁ divyakusumameghaiḥ pravarṣadbhirdivyamānuṣyarūpasamatikrāntaiḥ pariniṣpannabodhisattvāśayaiḥ divyātirekavibhūṣaṇasamalaṁkṛtaiḥ kiṁkaropacaraṇapratikāribhiḥ pūrvakuśalamūlasabhāgacaritairdaśabhiḥ prāṇīsahasraiḥ parivṛtam| dṛṣṭvā ca sudhanaḥ śreṣṭhidārako yena vidvān gṛhapatistenopajagāma| upetya viduṣo gṛhapateḥ pādau śirasābhivandya vidvāṁsaṁ gṛhapatimanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya purataḥ prāñjaliḥ sthitvā evamāha-ahaṁ ārya sarvasattvānāmarthāya anuttarāṁ samyaksaṁbodhiṁ saṁprasthito yaduta sarvasattvaduḥkhavyupaśamāya sarvasattvātyantasukhapratiṣṭhāpanāya sarvasattvasaṁsārasāgarābhyuddhāraṇatāyai sarvasattvadharmaratnadvīpasaṁprāpaṇatāyai sarvasattvatṛṣṇāsnehocchoṣaṇatāyai sarvasattvānāṁ mahākaruṇāsnehasaṁjananatāyai sarvasattvānāṁ kāmaratitṛṣṇāvinivartanatāyai sarvasattvānāṁ buddhajñānatṛṣṇotpādanatāyai sarvasattvānāṁ saṁsārāṭavīkāntārasamatikramaṇatāyai sarvasattvānāṁ buddhaguṇadharmārāmaratisaṁjananatāyai sarvasattvānāṁ traidhātukapurānniṣkramaṇatāyai sarvasattvānāṁ sarvajñatāpuropanayatāyai| na ca jānāmi kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryo bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryaḥ-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ śikṣamāṇā bodhisattvāḥ pratiśaraṇabhūtā bhavanti sarvasattvānām||
evamukte vidvān gṛhapatiḥ sudhanaṁ śreṣṭhidārakamevamāha-sādhu sādhu kulaputra, yena te anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| durlabhāḥ kulaputra te sattvāḥ, ye'nuttarāyāṁ samyaksaṁbodhau cittamutpādya bodhisattvacaryāyāṁ parimārgayamāṇā na tṛpyante kalyāṇamitradarśanena| na khidyante kalyāṇamitropasaṁkramaṇeṣu| na paritapyante kalyāṇamitropacāreṣu| na daurmanasyamutpādayanti kalyāṇamitradurāsadatayā| na nivartante kalyāṇamitragaveṣaṇatayā| na vyāvartante kalyāṇamitratṛṣṇālālasahṛdayatvāt| na pratyudāvartante kalyāṇamitramukhāvalokena| na saṁsīdanti kalyāṇamitrānuśāsanīpatheṣu| na khidyante kalyāṇamitropasthānaparicaryāsu| paśyasi tvaṁ kulaputra, imaṁ mama parivāram? āha-paśyāmi ārya| āha-sarva ete kulaputra mayā anuttarāyāṁ samyaksaṁbodhau cittamutpāditāḥ| mayaite janitāstathāgatakule| mayaite poṣitāḥ pāramitopasaṁhāraiḥ| mayaite saṁcaritāḥ sarvaśukladharmaiḥ| mayaite vivardhitā daśasu tathāgatabaleṣu| mayaite uccālitā lokavaṁśāt| mayaite pratiṣṭhāpitāstathāgatavaṁśe| mayaite vivartitā loke gaticakrāt| mayaite āvartitā dharmacakrapravartanatāyām| mayaite sattvāḥ tāritāstryadhvāpāyagatiprapātāt| mayaite pratiṣṭhāpitā dharmasamatānugamena| evaṁ hi kulaputra bodhisattvāstrātāro bhavanti sarvasattvānām| ahaṁ kulaputra manaḥkośasaṁbhavānāṁ puṇyānāṁ lābhī| so'hamannārthibhyo'nnaṁ dadāmi, pānārthibhyaḥ pānam, rasāgrārthibhyo rasāgram, khādyārthibhyaḥ khādyam, bhojyārthibhyo bhojyam, lehyārthibhyo lehyam, coṣyārthibhyaścoṣyam, vastrārthibhyo vastram, puṣpārthibhyaḥ puṣpam, mālyārthibhyo mālyam, gandhārthibhyo gandham, dhūpārthikebhyo dhūpam, vilepanārthibhyo vilepanam, cūrṇārthibhyaścūrṇam, ābharaṇavibhūṣaṇārthibhya ābharaṇavibhūṣaṇāni, ratnārthibhyo ratnāni, suvarṇārthibhyaḥ suvarṇam, rūpyārthibhyo rūpyam, muktārthibhyo muktām, pratiśrayārthibhyaḥ pratiśrayam, āsanārthibhya āsanam, śayanārthibhyaḥ śayanam, glānapratyayabhaiṣajyapariṣkārārthibhyo glānapratyayabhaiṣajyapariṣkārān, yānārthibhyo yānam, vāhanārthibhyo vāhanam, hastyaśvarathagogardabhamahiṣaiḍakārthibhyo hastyaśvarathagogardabhamahiṣaiḍakān, chatradhvajapatākārthibhyaśchatradhvajapatākāḥ, dāsīdāsārthibhyo dāsīdāsān, māṇavaparivārārthibhyo māṇavaparivāram, stryarthibhyaḥ striyaḥ, kumāryarthibhyaḥ, kumārīm, makuṭacūḍāmaṇyarthibhyo makuṭacūḍāmaṇīn, sacarmacūḍāmaṇyarthibhyo sacarmacūḍāmaṇīn, nīlavimalakeśamaṇḍalārthibhyo nīlavimalakeśamaṇḍalam, yāvadvividhasarvopakaraṇarthibhyo vividhasarvopakaraṇāni prayacchāmi| āgamaya kulaputra mūhūrtaṁ yāvatpratyakṣo bhaviṣyasi| samanantarabhāṣitāyāṁ cāsyāṁ vāci viduṣā gṛhapatinā, atha tāvadeva aparimāṇāḥ sattvā viduṣā gṛhapatinā pūrvapraṇidhānābhinimantritāḥ saṁnipatitāḥ| nānādigbhyo nānājanapadapradeśebhyo nānānagarebhyo nānānigamebhyo nānāpaṭṭanebhyo nānākarvaṭebhyo nānāsattvajātibhyo nānāsattvakulebhyo nānāsattvakulavimātratābhyo nānāgatiparivartebhyo nānāpratiṣṭhānasaṁjñānagatibhyo nānāyatanaviśuddhā nānāhārārthino nānāhārābhilāṣiṇo nānāśayā śucyannapānakāmā māṁsārthino vividhabhojanavimātratābhikāṅkṣiṇo vividhagativiśeṣopapatyāyatanasthitāḥ yaduta manuṣyeṣvodanakulmāṣasūpamatsyamāṁsādivividhakavalīkāhārārthinaḥ| yathā manuṣyeṣu, evaṁ sarvagativicāreṣu nānābhojanapānārthina upasaṁkrāntāḥ yaduta bodhisattvānubhāvena asaṅgatyāgadundubhinirghoṣeṇa bodhisattvapraṇidhinimantritāḥ| tamupasaṁkramya vidvāṁsaṁ gṛhapatiṁ yācante'valokayanti nirīkṣante vijñāpayanti||
atha khalu vidvān gṛhapatistān yācanakān saṁnipatitān viditvā muhūrtamanuvicintya gaganatalamavalokayati sma| tasya tato gaganatalādvividhā bhojanapānavidhayo nānārasā nānāvarṇā nānāgandhā avalambya hastatale pratyatiṣṭhan| sa tānyādāya tān yathāsaṁnipatitān yācanakān nānādhimuktān yathābhipretairbhojanapānavidhibhiḥ sarvopakaraṇaviśaiṣaiḥ saṁtarpayati saṁpravārayati saṁtoṣayati saṁpraharṣayati saṁpramodayati pariprīṇayati, āttamanaskān karoti| uttare vai nānāmiṣeṇa saṁtarpya tebhyo dharmaṁ deśayet| yaduta vipulajñānasaṁbhāropacayahetuṁ paridīpayan, sarvadāridryāsaṁbhavahetuṁ paridīpayan, mahābhogatāsamudāgamasaṁbhavahetuṁ paridīpayan, dharmajñānanayapratiulābhasaṁbhavahetuṁ paridīpayan, vipulapuṇyasaṁbhāropacayahetuṁ paridīpayan, prītibhakṣabhojanapratilābhasaṁbhavahetuṁ paridīpayan, lakṣaṇānuvyañjanopacitaśarīrapratilābhasaṁbhavahetuṁ paridīpayan, anavamṛdyabalapariśuddhipratilābhasaṁbhavahetuṁ paridīpayan, anantarāhāraprajñāpratilābhasaṁbhavahetuṁ paridīpayan, sarvamārabalapramardanāparyādattapuṇyabalapratilābhasaṁbhavahetuṁ paridīpayan dharmaṁ deśayet| so'nnārthina upasaṁkrāntān gaganatalānnānānnavidhīn gṛhītvā saṁtarpya tebhya āyurvarṇabalamukhapratibhānaṁ saṁpaśyan pratilābhāya dharmaṁ deśayet| sa pānārthina upasaṁkrāntānnānāvidhaiḥ pānairudāraiḥ kalyāṇairanavadyairmanaḥsaṁpraharṣakaiḥ saṁtarpya tebhyaḥ saṁsāratṛṣṇārativinivartanatāyai buddhadharmaratitṛṣṇāsaṁjananatāyai dharmaṁ deśayet| rasarasāgrārthina upasaṁkrāntānnānāvidharasarasāgrairmadhurāmlalavaṇakaṭutiktakaṣāyaiḥ saṁtarpayāmāsa| uttare caiṣāṁ rasarasāgratāmahāpuruṣalakṣaṇapratilābhāya dharmaṁ deśayet| sa yānārthino nānādiksrotobhyāgatānnānāvidhayānadānaiḥ saṁgṛhya tebhyo mahāyānādhirohaṇatāyai dharmaṁ deśayet| sa nānādigāgatān vastrārthina upasaṁkrāntān viditvā muhūrtaṁ vicintya gaganatalamullokayati sma| tasya tato gaganatalānnānāraṅgānyanekavarṇāni viśuddhāni nīlapītalohitāvadātamāñjiṣṭhasphaṭikavarṇāni vividhāni vastrāṇyavalambya hastatale pratyatiṣṭhan| sa taistān yācanakān pratipādya tebhyo'nuttaratathāgatahrayapatrāpyasuvarṇavarṇacchavitāpratilābhaviśuddhaye dharmaṁ deśayet| pratyekameva sarvopakaraṇavidhibhiryathāgatān yācanakān pratipādya tebhyo yathārhaṁ dharmaṁ deśayet||
atha khalu vidvān gṛhapatiḥ sudhanasya śreṣṭhidārakasya tamacintyaṁ bodhisattvavimokṣaviṣayamupadarśya evamāha-etamahaṁ kulaputra manaḥkośasaṁbhavavimokṣaṁ jānāmi| kiṁ mayā śakyaṁ pariṣkāravaśitāprāptānāṁ bodhisattvānāṁ ratnapāṇinā pratilabdhānāṁ caryāṁ jñātuṁ guṇān vā vaktum, vikurvitaṁ vā nidarśayitum, ye te sarvalokadhātūnanavaśeṣaṁ pāṇinā saṁchādya buddhapūjāvidhānatāyai sarvatathāgataparṣanmaṇḍaleṣu nānāvarṇaratnameghān pravarṣanti| evaṁ nānāvarṇā bharaṇameghān nānāvarṇakūṭāgārameghān nānāvarṇavicitravastrameghān nānādivyatūryatālopacārasaṁgītimanojñāmadhuranirghoṣān nānāvarṇagandhameghān nānāvarṇadhūpamālyavilepanacūrṇacīvaracchatradhvajapatākāsarvopakaraṇameghān sarvākārasarvabuddhapūjāmeghān pravarṣanti| sarvatathāgataparṣanmaṇḍaleṣu sarvasattvabhavaneṣu yaduta sarvabuddhapūjopasthānatāyai sarvasattvadhātuparipākavinayāya ca||
gaccha kulaputra, ihaiva dakṣiṇāpathe siṁhapotaṁ nāma nagaram| tatra ratnacūḍo nāma dharmaśreṣṭhī prativasati| tamupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sudhanaḥ śreṣṭhidārakastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto viduṣi gṛhapatau dharmagauravācchiṣyabhāvamupadarśya tadadhiṣṭhānātsarvabuddhadharmān saṁpaśyan, tadadhīnāṁ sarvajñatāṁ saṁpaśyan, kalyāṇamitrānācchedyaprematāmupadarśayan, kalyāṇamitreṣvatyantājñācintyatāṁ saṁdarśayan, kalyāṇamitravaśavartitāmanuvartayan, kalyāṇamitrānuśāsanīvacanaṁ śuśrūṣamāṇaḥ, kalyāṇamitraprabhavaṁ śraddhendriyaṁ nidhyāyan, kalyāṇamitrānuśāsanyanupreṣitaḥ, kalyāṇamitrābhirādhanānuvartanacitto viduṣo gṛhapateḥ pādau śirasābhivandya vidvāṁsaṁ gṛhapatimanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya viduṣo gṛhapaterantikātprakrāntaḥ||15||
Links:
[1] http://dsbc.uwest.edu/node/4556