The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
mañjuśrīstotram
śrīmañjunāthakamalāsanaratnamauli-
rvidyādhipo bhuvanamaṇḍalacakravartī |
dhyānādhipocitavirājitasaumyarūpo
vandāmahe suranarāsuravanditāryam || 1 ||
bālākṛtiḥ kuvalayojjvalalolahastaḥ
keyūrahāramaṇikuṇḍalaghṛṣṭagaṇḍaḥ |
khādaṁśca ṣoḍaśaradaṁ sukumārarūpaṁ
vandāmahe suravarārcitamañjughoṣam || 2 ||
romāgrakūpavivare parivartamānaṁ
viśvaprapañcakaraṇaṁ sugatātmajasya |
traividyamantra tava nātha guṇārṇaveṇa
sūkṣmāya buddhatanayāya namo'stu tasmai || 3 ||
gambhīradharmanayamārgasukhapratiṣṭhaṁ
jñānodadhiṁ nikhilasattvakṛtārthakāram |
prajñānidhānaguṇasāgaramaprameyaṁ
mañjuśriyaṁ jinasutaṁ satataṁ namāmi || 4 ||
viditasakalatattvaḥ kṣiptasantāpasattva-
stribhuvana upakārī sarvaduḥkhāpahārī |
madanamathanavīraścārurūpaḥ sucīra-
stribhuvanajanatoṣaḥ pātu māṁ mañjughoṣaḥ || 5 ||
bālendurucirābhāsaṁ varābharaṇabhūṣitam |
prajñābjāmalapatrākṣaṁ vande mañjuśriyaṁ sadā || 6 ||
pātraṁ vāmakare yasya bhramannañjalisaṁnibham |
nāmnā te sarvato lakṣmīrmañjughoṣaṁ namāmyaham || 7 ||
khaḍgapustakahastāya candramaṇḍalavartine |
ajñānadhvāntasūryāya mañjughoṣāya te namaḥ || 8 ||
jñānottaraprabhāketuṁ praṇidhānamatiṁ tathā |
śāntendriyaṁ mañjughoṣaṁ bhaktitaḥ praṇamāmyaham || 9 ||
śrī mañjuśrīstavastotraṁ samāptam ||
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3894