The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
6 supratiṣṭhitaḥ|
atha khalu sudhanaḥ śreṣṭhidārakastāṁ kalyāṇamitrānuśāsanī taṁ ca samantanetraṁ dharmaparyāyamanusmaran, tacca tathāgatavikurvitamanuvicintayan, tāṁśca dharmapadavyañjanameghān dhārayan, tāṁśca dharmamukhasāgarānavataran, taṁ ca dharmavidhimanuvilokayan, tāṁśca dharmāvartanayānavagāhyamānaḥ, tacca dharmagaganaṁ samavasaran, tacca dharmamaṇḍalaṁ pariśodhayan, taṁ ca dharmaratnadvīpamanuvicārayan, anupūrveṇa yena sāgaratīraṁ laṅkāpathastenopasaṁkramya pūrvāṁ diśamavalokayāmāsa supratiṣṭhitasya bhikṣordarśanakāmatayā| evaṁ dakṣiṇāṁ paścimāmuttarāmuttarapūrvāṁ pūrvadakṣiṇāṁ dakṣiṇapaścimāṁ paścimottarāmadha ūrdhvāṁ diśamavalokayāmāsa supratiṣṭhitasya bhikṣordarśanakāmatayā| so'paśyatsupratiṣṭhitaṁ bhikṣuṁ gaganatale caṁkramyamāṇamasaṁkhyeyadevatāśatasahasraparivṛtam, tacca gaganatalaṁ divyapuṣpameghābhikīrṇamadrākṣīdasaṁkhyeyadivyatūryameghanirghoṣam, asaṁkhyeyapaṭṭapatākālaṁkāraṁ devendraiḥ supratiṣṭhitasya bhikṣoḥ pūjakarmaṇi| acintyakālāgurumeghonnatanigarjanaṁ ca gaganatalamapaśyat nāgendraiḥ| asaṁkhyeyadivyamanojñavacanopacārastutisarvavādyatūryasaṁgītinirghoṣāṁśca kinnarendraiḥ saṁprayojitān gaganatalādaśrauṣīt| acintyāṁśca sūkṣmasphuṭavastrameghān gaganatale prītimanobhirmahoragendraiḥ prahitān prasṛtānapaśyat supratiṣṭhitasya bhikṣoḥ spṛhamāṇarūpaiḥ| acintyāṁśca maṇiratnameghān asurendragaganatalamadhiṣṭhitān acintyaguṇavyūhāvabhāsamapaśyat| acintyāṁśca garuḍendragaṇānudāramānavarūpabalasaṁsthānān garuḍendrakanyāparivārān avihiṁsāparamān prāñjalībhūtān gaganatale'paśyat| acintyāni ca yakṣendraśatasahasrāṇi saparivārāṇi vikṛtaśarīrāṇi gaganatalagatānapaśyat supratiṣṭhitasya bhikṣormaitryādhipateyatayā| acintyāni ca rākṣasendraśatasahasrāṇi saparivārāṇi gaganatale anuparivartamānāni supratiṣṭhitasya bhikṣorārakṣāpratipannānyapaśyat| acintyāni ca brahmendraśatasahasrāṇi gaganatale kṛtāñjalipūṭāni abhipretamanojñavacanopacārastutipratyudāhāraprayuktānyapaśyat| acintyāni ca śuddhāvāsakāyikadevatāśatasahasrāṇi gaganatale vimānagatānyapaśyat supratiṣṭhitasya bhikṣoḥ pūjākarmaṇi||
atha khalu sudhanaḥ śreṣṭhidārakaḥ supratiṣṭhitaṁ bhikṣuṁ gaganatale caṁkramyamāṇaṁ dṛṣṭvā tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ prāñjaliḥ supratiṣṭhitaṁ bhikṣuṁ namaskṛtya evamāha-mayā ārya anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi-kathaṁ bodhisattvena buddhadharmā anveṣṭavyāḥ? kathaṁ bodhisattvena buddhadharmāḥ samudānayitavyāḥ? kathaṁ bodhisattvena buddhadharmāḥ saṁhartavyāḥ? kathaṁ bodhisattvena buddhadharmāḥ sevitavyāḥ? kathaṁ bodhisattvena buddhadharmā bhāvayitavyāḥ? kathaṁ bodhisattvena buddhadharmā anuvartitavyāḥ? kathaṁ bodhisattvena buddhadharmāḥ paripiṇḍayitavyāḥ? kathaṁ bodhisattvena buddhadharmāḥ paribhāvayitavyāḥ? kathaṁ bodhisattvena buddhadharmā viśodhayitavyāḥ sarvabodhisattvakāryapariprāpaṇāya? kathaṁ bodhisattvena buddhadharmā anugantavyāḥ? śrutaṁ ca ma āryo bodhisattvānāmavādānuśāsanīṁ dadātīti| tadvadatu me āryaḥ-kathaṁ bodhisattvena buddhadharmeṣu prayoktavyam, yathā prayujyamāno'virahito bhavati buddhadarśanena, yathābhūtavipravāsāya avirahito bhavati bodhisattvadarśanena| sarvabodhisattvakuśalamūlaikadhyātāyai avirahito bhavati buddhadharmaiḥ| jñānānugamāyāvirahito bhavati sarvabodhisattvapraṇidhānaiḥ| sarvabodhisattvakāryapariprāpaṇāya avirahito bhavati bodhisattvacaryayā| sarvakalpasaṁvāsāparikhedatāyai avirahito bhavati sarvabuddhakṣetraspharaṇena| sarvalokadhātupariśuddhaye avirahito bhavati buddhavikurvitadarśanena| sarvatathāgatavikurvitavijñaptyai avirahito bhavati saṁskṛtāvāsena| nirmitopamabodhisattvacaryāyāḥ sarvabhavagaticyutyupapattyāyatanasvaśarīrānugamanatāyai avirahito bhavati dharmaśravaṇena| sarvatathāgatadharmameghasaṁpratīcchanatāyai avirahito bhavati jñānālokena tryadhvajñānānugamānusaraṇatāyai||
evamukte supratiṣṭhito bhikṣuḥ sudhanaṁ śreṣṭhidārakametadavocat-sādhu sādhu kulaputra, yastvamanuttarāyāṁ samyaksaṁbodhau cittamutpādya buddhadharmān sarvajñatādharmān svayaṁbhūdharmān paripṛcchasi| ahaṁ kulaputra asaṅgamukhasya bodhisattvavimokṣasya lābhī| etaṁ me kulaputra asaṅgamukhaṁ bodhisattvavimokṣamāyūhatā niryūhatā anusaratā vibhajatā vicinvatā pravicinvatā pratibhāsayatā prabhāsayatā asaṅgakoṭirnāma jñānālokaḥ pratilabdhaḥ, yasya pratilambhānnāsti me sarvasattvacittacaritāvabhāseṣu saṅgaḥ| nāsti sarvasattvacyutyupapattiparijñāsu saṅgaḥ| nāsti pūrvanivāsānusmṛtimukhāvatāreṣu saṅgaḥ| nāstyaparāntakalpasarvajagatsaṁvāseṣu saṅgaḥ| nāsti pratyutpannādhvasarvajagadvijñaptiṣu saṅgaḥ| nāsti sarvasattvarutamantrasaṁvṛtiparijñāneṣu saṅgaḥ| nāsti sarvasattvasaṁśayacchedeṣu saṅgaḥ| nāsti rātriṁdivakṣaṇamuhūrtakālasaṁjñāgatāvatāreṣu saṅgaḥ| nāsti daśadigbuddhakṣetresu aśarīraspharaṇatāsu saṅgaḥ, yaduta abhāvapratiṣṭhitānabhisaṁskāravipratilambhena| asyāhaṁ kulaputra anabhisaṁskārikāyā ṛddheranubhāvena iha gaganatale caṁkramāmi, tiṣṭhāmi, niṣīdāmi, niṣadyāmi, vividhānīryāpathān kalpayāmi, antadardhāmi prādurbhavāmi, dhūmāyāmi prajvalāmi| eko bhūtvā bahudhā bhavāmi, bahudhā bhūtvaiko bhavāmi| āvirbhāvaṁ tirobhāvaṁ pratyanubhavāmi| tiraḥkuḍyaṁ tiraḥprākāramasajjan gacchāmi tadyathāpi nāma ākāśe| ākāśe'pi paryaṅkena kramāmi tadyathāpi nāma pakṣī śakuniḥ| pṛthivyāmapi unmajjananimajjanaṁ karomi tadyathodake| udake'pyasajjamāno gacchāmi tadyathā pṛthivyām| dhūmāyāmi prajvalāmi tadyathāpi nāma mahānagniskandhaḥ| pṛthivīmapi kampayāmi| imāvapi candrasūryau evaṁ maharddhikau evaṁ mahānubhāvau evaṁ mahaujasvinau pāṇinā saṁparimārjayāmi| yāvadbrahmalokaṁ kāye ca saṁvartayāmi| gandhadhūpapaṭalameghasaṁchannaṁ lokaṁ kṛtvā prajvalāmi| sarvaratnārcimeghasaṁchannaṁ lokaṁ kṛtvā sarvajagatsadṛśanirmitameghān pramuñcāmi| anantavarṇaprabhājālameghān pramuñcan samantāddiśo niryāmi-yaduta pūrvāṁ diśaṁ niryāmi, dakṣiṇāṁ paścimāmuttarāmuttarapūrvāṁ pūrvadakṣiṇāṁ dakṣiṇapaścimāṁ paścimottarāmadha urdhvāmapi diśaṁ niryāmi| ekaikena cittakṣeṇena pūrvasyāṁ diśi ekaṁ lokadhātumatikramāmi| dvāvapi daśāpi lokadhātuśatamapi lokadhātusahasramapi lokadhātuśatasahasramapi lokadhātukoṭīmapi lokadhātukoṭīśatamapi lokadhātukoṭīsahasramapi lokadhatukoṭīśatasahasramapi lokadhātukoṭīniyutaśatasahasramapi, aparimāṇānapi lokadhātūnaprameyān, asaṁkhyeyānapi acintyānapi atulyānapi amāpyānapi asamantānapi aparyantānapi asīmāprāptānapi anabhilāpyānabhilāpyānapi lokadhātūnatikramāmi| ye ca teṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti, teṣu teṣu lokadhātusamudreṣu, teṣu teṣu lokadhātuprasareṣu, tāsu tāsu lokadhātudikṣu, teṣu teṣu lokadhātuparivarteṣu, teṣu teṣu lokadhātusamavasaraṇeṣu, teṣu teṣu lokadhātusaṁbhaveṣu, teṣu teṣu lokadhātunirdeśeṣu, teṣu teṣu lokadhātudvāreṣu, teṣu teṣu lokadhātukalpanirdeśeṣu, teṣu teṣu lokadhātvavatāreṣu, teṣu teṣu lokadhātubodhimaṇḍavyūheṣu, teṣu teṣu lokadhātuparṣanmaṇḍaleṣu ye buddhābhagavanto dharmaṁdeśayanti, teṣāṁ tathāgatānāmekaikaṁ tathāgatamanantabuddhakṣetraparamāṇurajaḥsamaiḥ kāyanānātvairekaikena kāyena anantabuddhakṣetraparamāṇurajaḥsamaiḥ pūjāmeghaiḥ pravarṣannupasaṁkramāmi| upasaṁkramya pūjāṁ karomyapratiprasrabdhaḥ sarvapuṣpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvavastraiḥ sarvadhvajaiḥ sarvapatākābhiḥ sarvavitānaiḥ sarvajālaiḥ sarvavigrahaiḥ| yacca te buddha bhagavanto bhāṣante deśayanti udīrayanti saṁprakāśayanti saṁvarṇayanti paridīpayanti upadiśanti nirdiśanti prabhāvayanti, tatsarvamājānāmi, udgṛhṇāmi| yā ca teṣāṁ buddhānāṁ bhagavatāṁ buddhakṣetrapariśuddhistāṁ sarvāmanusmarāmi| yathā purvasyāṁ diśi, evameva dakṣiṇāyāṁ paścimāyāmuttarāyāmuttarapūrvāyāṁ pūrvadakṣiṇāyāṁ dakṣiṇapaścimāyāṁ paścimottarāyāmadha ūrdhvāyāṁ diśi ekamapi lokadhātumatikramāmi| dvāvapi daśāpi lokadhātuśatamapi yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamānapi lokadhātūnatikramāmi| ye ca teṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti, teṣu teṣu lokadhātusamudreṣu tāsu tāsu lokadhātuviśuddhiṣu, yāvat teṣu teṣu lokadhātuṣu parṣanmaṇḍaleṣu dharmaṁ deśayanti, tān sarvān paśyāmi| teṣāṁ ca tathāgatānāṁ pūjāṁ karomi sarvapuṣpairyāvatsarvaparigrahaiḥ| yacca te buddhā bhagavanto bhāṣante yāvatprabhāvayanti tatsarvamājānāmi udgṛhṇāmi| yā ca teṣāṁ buddhānāṁ bhagavatāṁ buddhakṣetrapariśuddhistāṁ sarvāmanusmarāmi| yeṣāṁ ca sattvānāmābhāsamāgacchāmi, yaiḥ samāgacchāmi, te sarve niyatā bhavantyanuttarāyāṁ samyaksaṁbodhau| ye ca sattvā mamābhāsamāgacchanti, sūkṣmā vā udārā vā hīnā vā praṇītā vā sukhitā vā duḥkhitā vā, teṣāṁ sarveṣāṁ tatpramāṇāṁ kāyamadhitiṣṭhāmi paripākavinayakālānatikramaṇatāyai| ye ca sattvā māmupasaṁkrāmanti tān sarvānatraiva samantajave'moghavikramaparyavasāne bodhisattvavimokṣe pratiṣṭhāpayāmi| etamahaṁ kulaputra samantajavaṁ tathāgatapūjopasthānaprayogaṁ sarvasattvaparipākānukūlamasaṅgamukhaṁ bodhisattvavimokṣaṁ prajānāmi| kiṁ mayā śakyaṁ bodhisattvānāṁ mahāsattvānāṁ mahākaruṇāśīlānāṁ mahāyānapratipattiśīlānāṁ bodhisattvamārgāvipravāsaśīlānāsaṅgaśīlānāṁ bodhisattvāśayagarbhāvipātanaśīlānāṁ bodhicittāparityāgaśīlānāṁ buddhadharmādhyālambanaśīlānāṁ sarvajñatāmanasikārāvipravasitaśīlānāṁ gaganasamaśīlānāṁ sarvalokāniśritaśīlānāmavinaṣṭaśīlāmanupahataśīlānāmakhaṇḍaśīlānāmacchidraśīlānāmaśabalaśīlānāmakalmāṣaśīlānāṁ viśuddhaśīlānāṁ virajonirmalaśīlānāṁ bodhisattvānāṁ caryā jñātuṁ guṇān vā vaktum||
gaccha kulaputra, ihaiva dakṣiṇāpathe vajrapuraṁ nāma dramiḍapaṭṭanam| tatra megho nāma dramiḍaḥ prativasati| tamupasaṁkramya paripṛccha-kathaṁ bodhisattvena mahāsattvena bodhisattvacaryāyāṁ śikṣitavyam, katham pratipattavyam||
atha khalu sudhanaḥ śreiṣṭhidārakaḥ supratiṣṭhitasya bhikṣoḥ pādau śirasābhivandya supratiṣṭhitaṁ bhikṣumanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya supratiṣṭhitasya bhikṣorantikāt prakrāntaḥ||4||
Links:
[1] http://dsbc.uwest.edu/node/4545