The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
dvitīyaḥ sargaḥ
devānāṁ tuṣitapurīgamanam
tatrāntare jagati pūrvanimittamāsīd
dṛṣṭvā tadadbhutamamartyagaṇāḥ sametāḥ|
sarvajñatāvasara eṣa taveti vaktuṁ
jagmuḥ purīṁ suragurostuṣitāabhidhānam||1||
uttuṅganīlamaṇimandirajṛmbhamāṇa-
rociśchaṭācchuraṇaśādvalitāntarikṣām|
prakrīḍamānamṛgaśāvaviloladṛṣṭi-
cchāyāsamuccalanacandrakilopakaṇṭhām||2||
līlācakorarasanāñcalalihyamāna-
prāsādadantavalabhīkiraṇaprarohām|
tiryakpravṛttamaṇitoraṇadīrgharaśmi-
mālāvalīguṇitavandanamālikābhām||3||
śiñjānapañcaśaracakritakārmukajyā-
jhaṅkāravegacalitādhvagavāmanetrām|
darpāndhadiggajakapolamadapravāha-
kallolinīsalilakardamitapratolīm||4||
śampāsahasracaturasrasaroruhākṣī-
dehaprabhāpunarudīritadīpamālām|
saudhasthaloparisamucchritavaijayantī-
cīnāṁśukākalitadigvanitāvaguṇṭhām||5||
puṣpāvacāyavalamānapurandhrivarga-
pīnastanonnativikalpitakeliśailām|
mākandakorakagalanmakarandapūra-
dhārānubaddhapunaruktataṭākatoyām||6||
śrṛṅgāramaṇḍapaśironavaratnatejaḥ-
sañcārasañcitaśatakratucāpaśobhām|
mandārakalpaharicandanapārijāta-
santānasaṁhṛtadaridrakathāprasaṅgām||7||
tatra sthitaṁ suragaṇā dadṛśastamenaṁ
siṁhāsane vividharatnaśilānibaddhe|
vibhrājamānabahudhātuvicitravarṇe
merormṛgendramiva sānutaṭapradeśe||8||
māṇikyamaulivalabhīsavidhasthitena
mānyena maṅgalasitātapavāraṇena|
pūrvācalasya suṣamāṁ maṇituṅgaśrṛṅga-
saṁlakṣyapūrṇaśaśinaḥ pratipakṣayantam||9||
pratyagrahāṭakaśilāphalakāyatasya
phālasthalasya paritaḥ prasṛtairmakhaiḥ|
āśāviśālanayanānanamaṇḍanānā-
mākalpayantamiva kāntisudhāvibhāgam||10||
āyāmaśālibhiramandadayāsamudra-
velājaleṣu viharadbhirapāṅgapātaiḥ|
āpādayantamamarādhiparājyalakṣmyāḥ
krīḍāsaroruhatatīriva diṅmukheṣu||11||
ākāśakandaradarīṣu vitāyamānai-
rānandamandahasitairadhikaprasannaiḥ
sandhukṣaṇāya nijakīrttipayaḥpayodheḥ
sampādayantamiva śāśvatamindulokam||12||
abhyarṇavarttibhirakṛtrimabhaktiśobhai-
rātmīyabimbasadṛśaiḥ saha mitravargaiḥ|
ābhāṣaṇeṣvadharavidrumarāgalakṣyā-
dantaḥsphurantamanurāgamivodgirantam||13||
ānandavāṣpajalajarjaradṛṣṭipāta-
mabhyullasatpulakabhūṣitagaṇḍarekham|
ākarṇayantamabhijātanijāpadāna-
magre kuśīlavagaṇairabhigīyamānam||14||
kalpadrumaprasavakalpitakarṇapūra-
riccholikāvigalitairmakarandapūraiḥ|
bāhudvayasya mahanīyaparākramasya
vīrābhiṣekamahimānamivācarantam||15||
uttuṅgabāhuyugalodayaśailajāta-
tejodivākarayaśohimaraśmiśaṅkām|
ātanvatāruṇasitopalanirmitena
maṅgalyakuṇḍalayugena manojñagaṇḍam||16||
mandārapuṣpakalikāparikalpitena
mālyena mānyabhujamadhyavilambitena|
kaṇṭhapraṇālimukhagatvararaktadhāra-
mādarśayantamiva maitrabalāvatāram||17||
abhyudgatairaruṇarāgamano'bhirāmai-
rāmuktaratnavalayāṁkuraraśmijālaiḥ|
nirbhidyamānanijaśauryamahaḥpravāla-
sañchāditāviva bhujau viṭapau dadhānam||18||
aṅgairamandaharicandanapaṅkaliptai-
rabhyantareṣu kutakuṁkumapatralekhaiḥ|
pakṣīndracañcupuṭapāṭanajarjarāṅgāṁ
jīmūtavāhanadaśāmiva darśayantam||19||
nānāvidhābharaṇaratnamarīcidaṇḍai-
diṅmaṇḍaleṣu paritaḥ parijṛmbhamāṇaiḥ|
āgāmibodhipadavaibhavacihnabhūtā-
mṛddhipadarśanadhurāmiva śikṣayantam||20||
āpādapadmamabhitaḥ pravijṛmbhitābhi
rambhojarāgapatapatakābharaṇaprabhābhiḥ|
tasmāt prabhṛtyuparibhāvimunitvamudrāṁ
kāṣāyadhāraṇakalāmiva śīlayantam||21||
saṁkrāntasaudhavalabhīmaṇiputrakeṇa
vakṣaḥ kavāṭaphalakena manohareṇa|
sākṣāduraḥsthalavihārisamudrarāja
kanyasya kaiṭabharipoḥ kalayantamābhām||22||
niṣyandamānamakarandanirantareṇa
raktotpalena karapaṅkajalālitena|
sadyo vipāṭanagaladrudhirāruṇena
netrotpalena śivirājamivopalakṣyam||23||
ālepacandanavisṛtvaragandhalobhā
dālīyamānamalināmabhito nikāyam|
ajñānagāḍhatimiraudhamivāntarasthaṁ
tenaiva dikṣu nitarāmapasārayantam||24||
āśāmukhaprasṛmarairarabhinandanīyai-
rāścaryasaṁhananakāntisudhāpravāhaiḥ|
āplāvayantamiva nirjararājaloka-
mātmapratāpatapanāturamantikastham||25||
ālokabāhuvalayaskhalanāravāra-
vācālitākhilaharinmukhamaṇḍalībhiḥ|
ārādamartyapuravāravilāsinībhi-
rādhūyamānasitacāmaracakravālam||26||
vakṣaḥsthalena valamānamanojñahāra-
tārāvalīvalayinā gaganopamena|
ākāśasindhulaharīparirabhyamāṇa-
mābhāsayantamamarādritaṭāvalepam||27||
ambhoruhākṛtimabhaṅgarapadmarāga-
bhaṅgībhirāracitamadbhutapādapīṭham|
dānābhibhūtanatapadmanidhiprakāśaṁ
savyetareṇa caraṇena parāmṛśantam||28||
aṁghreraktalakarasadyutihāriṇībhi-
rabhyudgatābhiraruṇāṁgulidīdhitībhiḥ|
vandārudevavadanāmbujabodhanāya
bālātapaprasaravarṣamivācarantam||29||
nakṣatranāthakarakandalamāṁsalena
navyena pādanakhadīdhitijālakena|
niṣyandamānasuranirjhariṇīmaranda-
dhārābhirāmacaraṇābjamivābjanābham||30||
saṁsāreghoraparitāpajuṣāṁ janānāṁ
saṁrakṣaṇāya kimayaṁ samayo na veti|
jijñāsayā kṣaṇamivāvatarītukāmaṁ
māṇikyakuṭṭimatalapratimānibhena||31||
dṛṣṭvā jagattrayaguruṁ śirasā praṇemu-
rdūrānatena tuṣitālayapārijātam|
vācāmatītya padavīmabhivartamāna-
mārebhire stutibhirarcayituṁ ca devāḥ||32||
dīnāvalokanadaśāntarajṛmbhamāṇa-
kāruṇyapūraparivāhamahāpraṇālaiḥ|
asmānapāṅgaya vinidrasarojamudrā-
karṇejapaistava surendra ! kaṭākṣapātaiḥ||33||
svairojjihānasuṣamābharadugdhasindhu-
kallolakandalakarambitagātrayaṣṭe !
cūḍāvataṁsa ! tuṣitālayadevatānāṁ
tubhyaṁ namaḥ paramakāruṇikavratāya||34||
prajñāpradhānamahiṣīpadapaṭṭabandha-
sambhāvanātiśayasambhṛtanirvṛtāya|
sarvottarāśramakathāmṛtapānalīlā-
goṣṭhīparāya guṇavāridhaye namaste||35||
maitrīkalatrakucabhārapaṭīrapaṅka-
patrāvalīmakarikāṅkaramaṇḍitāya|
tejastaraṅgitadigantarakandarāya,
trailokyabhāgyaparipākabhuve namaste||36||
mārapratāpabaḍavānalakīlajāla-
jājvalyamānajananārṇavadharmanāve|
divapālaśekharitaśāsanapatrikāya
dikyānubhāva ! jagadekaguro ! namaste||37||
niṣyandamānanirapāyakṛpāpravāha-
vīcīviṭaṅkavalamānaviśāladṛṣṭe !
dhyānāmṛtadravataraṅgitacittavṛtte !
devādideva ! jagadekadṛśe namaste||38||
nirvyājakṛttagalanirgaladasradhārā-
nirvāpitakṣudhitarākṣasajāṭharāgne !
nirvāṇakelikṛtinirmitisūtradhāra !
netrābhirāma ! surarāja ! namo namaste||39||
gandharvarājamahilājanagīyamāna-
kīrttipravāhaparivāhitadiṅmukhāya|
bhavyānurakṣaṇaparāya phalonmukhīna-
bhāgyādhikāya bhagavan ! bhavate praṇāmaḥ||40||
nityapravṛttaniravadyamahāpradāna-
śobhāparājitasuradruimakāmadheno|
śuddhāśayāya sucaritravibhūṣaṇāya
tubhyaṁ namastuṣitalokadhurandharāya||41||
rākāsudhākiraṇabimbamano'bhirāma-
vaktrāvadhūtavaravārijavaibhavāya|
śāntāśayāya śapharadhvajabāhuvīrya-
muṣṭindhayāya munimānyadhiye namaste||42||
śṛṅgāritāyatadigantamadāvalendra-
śuṇḍārakāṇḍaparibhāvukabāhudaṇḍam|
saundaryakandalitacārumukhāravindaṁ
vandāmahe varadarāja ! bhavantameva||43||
vīra ! tvameva vijitākhiladiṅmukhasya
mīnadhvajasya vinipātavidhau vidagghaḥ|
siṁhād ṛte jagati kaḥ khalu dhīracetā
dantāvalaṁ jayati jarjaritādrikūṭam||44||
vidveṣatāpamakhilaṁ jagatāṁ vinetuṁ
śaktastvameva śaraṇāgatapuṇyarāśe !
dhārādharaṁ taralavidyutamantareṇa
dāvānalaṁ śamayituṁ bhuviḥ kaḥ kṣameta !||45||
mohāndhakāramuṣitāni jagattrayāṇi
puṇyādhika ! tvamasi bodhayituṁ pravīṇaḥ|
ko vā vikāsayitumarhati kokabandhuṁ
bhānuṁ vinā śaradi paṅkajakānanāni||46||
tṛṣṇāpravāhamavaśoṣayituṁ janānāṁ
tejasvināmadhipa ! dakṣatarastvameva|
kalpāvasānabaḍavānalamantareṇa
kaḥ pārayejjagati pātumapāmadhīśam||47||
dhīra ! tvameva jananāmbunidhestrilokīṁ
pāraṁ paraṁ gamayituṁ paṭutāmupaiṣi|
ko vā vihāya bhuvena kuhanāvarāhaṁ
kṣoṇīsamuddhṛtividhau kuśalaḥ payodheḥ||48||
itthaṁ suparvavihitāṁ stutimādareṇa
śrutvā prasannahṛdayastuṣitādhirājaḥ|
gambhīravāridharagarjitamandareṇa
tān pratyuvāca vacasā madhurākṣareṇa||49||
bho bhoḥpurandaramukhā haridantapālāḥ
sambhūya yūyamiha sādaramāgatāḥ kim !
kārya mayā kimapi ced bhavatāmabhīṣṭa
māvedyatāmalamiha stutisampadeti||50||
te'pi prasannamanasaḥ praṇipatya tasmai
vyajñāpayan vinayanamritapūrvakāyāḥ|
devādhideva ! jagatāmavabodhanāya,
santiṣṭhate samucito'vasarastaveti||51||
ākarṇya tadvacanamaśrutapūrvameṣāṁ
kālādicintanaparaḥ kṣaṇameṣa bhūtvā|
niścitya tat sakalameva nidhirguṇānāṁ
pratyabravīt punaramūn prathitāpadānaḥ||52||
śuddhodanasya sutatāmahametya satyaṁ
sambodhanaṁ trijagatāṁ niyataṁ kariṣye|
aṅgairdhanairasubhirapyahametadeva
samprārthya puṇyanicayaṁ kṛtavān pureti||53||
iti kṛtavati tasmin satyasandhe pratijñāṁ
parahitaparabhāve pāramīpāraniṣṭhe|
pramuditamanasaste sphītaromāñcadaṇḍa-
pracayaniculitāṅgāḥ pratyagacchan yatheccham||54||
atha kānicideva vāsarāṇi kṣapayitvā tridive sa devarājaḥ|
vidadhe vividhavratojjvalāyāṁ pratisandhiṁ pṛthivīpatermahiṣyām||55||
iti buddhaghoṣaviracite padyacūḍāmaṇināmni mahākāvye dvitīyaḥ sargaḥ||
Links:
[1] http://dsbc.uwest.edu/node/5546