The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
8 muktakaḥ
atha khalu sudhanaḥ śreṣṭhidārakastameva bodhisattvasarasvatīdhāraṇyālokavyūhamanuvicintayan, tameva bodhisattvamantranayasāgaramavataran, tameva bodhisattvacittavyavadānaviśuddhimanusmaran, tameva bodhisattvakuśalavāsanopasaṁhārābhinirhāramabhinirharan, tadeva bodhisattvaparipākamukhaṁ viśodhanayan, tadeva bodhisattvānāṁ sattvasaṁgrahajñānamuttāpayan, tāmeva bodhisattvāśayabalaviśuddhiṁ dṛḍhīkurvāṇaḥ tadeva bodhisattvādhyāśayabalamupastambhayan, tameva bodhisattvādhimuktivaṁśaṁ pariśodhayan, tāmeva bodhisattvāśayacittakalyāṇatāṁ saṁbhāvayan, tameva bodhisattvavyavasāyamuttārayan, sudhanaḥ śreiṣṭhidārako dṛḍhapratijñāpraṇidhicittāparikhinnasaṁtānavyūho'nivartyavikrāntavīryaḥ pratyudāvartyamanovyavasāyaḥ asaṁhāryaśraddhābalopetaḥ vajranārāyaṇābhedyacittaḥ sarvakalyāṇamitrānuśāsanīpradakṣiṇagrāhī anupahataprajñāviṣayaḥ samantamukhaviśuddhayabhimukhaḥ apratihatajñānaviśuddhigocaraḥ samantanetrajñānanayālokaḥ samantabhūmidhāraṇyavabhāsapratilabdhaḥ dharmadhātutalabhedābhimukhacittaḥ samantatalāpratiṣṭhānavyūhaviśuddhisvabhāvavijñaptaḥ aniketāsamādvayagocaraparamaḥ sarvasaṁjñāvikramaṇajñānamukhaviśuddhaḥ sarvadikkulabhedadikpratyūhavyūhaḥ lokataladigbhedānivartyaḥ dharmataladigbhedāpratyudāvartyaḥ buddhadikkulabhedadarśanavijñaptiparamaḥ adhadikkulabhedānugatajñānī ruciradharmacakrasaṁbhṛtabuddhiḥ samantarucirajñānasamādhyākāralokāvabhāsitacittaḥ samantaviṣayabhūmyanugatamanaḥśarīraḥ tathāgatajñānavidyudavabhāsitasaṁtānaḥ sarvajñatormiprasādāvegasaṁjātaḥ buddhadharmaprasādavegāvirahitaḥ tathāgatādhiṣṭhānāvegāviṣṭaḥ sarvabuddhasvacittānugamālokāvabhāsitaḥ sarvalokadhātujālasvaśarīraspharaṇapraṇidhisamanvāgataḥ sarvadharmadhātusvakāyasamavasaraṇābhinirhāraparamo'nupūrveṇa dvādaśabhirvarṣaistaṁ vanavāsijanapadamanuprāptaḥ| sa taṁ muktakaṁ śreṣṭhinaṁ parimārgamāṇo'drākṣīt| dṛṣṭvā ca punaḥ sarvaśarīreṇa praṇipatya purataḥ prāñjaliḥ sthitvā evamāha-ārya, labdhā me lābhāḥ, yasya meghakalyāṇamitrasamavadhānam| tatkasya hetoḥ? durlabhadarśanāni hi kalyāṇamitrāṇi durlabhaprādurbhāvāni duḥpratyāgatāni durupasaṁkramaṇāni duḥparyupāsyāni| durāsadāni duḥsaṁvāsāni durabhisādhyāni duranubandhyāni kalyānamitrāṇi| tacca meghakalyāṇamitrasamavadhānaṁ jātam| mayā ārya anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| yaduta sarvabuddhārāgaṇatāyai sarvabuddhābhirādhanatāyai sarvabuddhadarśanatāyai sarvabuddhavijñaptaye sarvabuddhasamatānugamāya sarvabuddhapraṇidhyanugamāya sarvabuddhapraṇidhiparipūraye sarvabuddhasamudāgamajñānālokanatāyai sarvabuddhasvaśarīrābhinirharaṇatāyai sarvabuddhasamudāgamasvacaryābhinirharaṇatāyai sarvabuddhavikurvitapratyakṣābhijñatāyai sarvabuddhabalavaiśāradyapariśuddhaye sarvadharmadeśanāśravaṇāvitṛptatāyai sarvabuddhadharmadeśanāśravaṇodgrahaṇatāyai sarvabuddhadharmadeśanāsaṁdhāraṇatāyai sarvabuddhadharmadeśanāvibhajanatāyai sarvabuddhaśāsanasaṁdhāraṇatāyai sarvabuddhasattvaikatvatāyai sarvabodhisattvasabhāgatāyai sarvabodhisattvacaryāpariśuddhye sarvabodhisattvapāramitāparipūraye sarvabodhisattvapraṇidhyabhinirhāraviśuddhaye sarvabodhisattvabuddhādhiṣṭhānakośapratilābhitāyai sarvabodhisattvadharmanidhānakośākṣayajñānālokatāyai sarvabodhisattvanidhānakośānugamāya sarvabodhisattvāpramāṇakośābhinirharaṇatāyai sarvabodhisattvamahākaruṇānidhānakośasattvavinayaniṣṭhāparyantagamanatāyai sarvabodhisattvavikurvitanidhānakośavijñaptaye sarvabodhisattvavaśitānidhānakośasvacittavaśavartanatāyai sarvabodhisattvaviśuddhinidhānakośasarvākāravyūhatāyai| evaṁcitto'hamārya ihopasaṁkrāntaḥ, evamabhiprāyaḥ evaṁmanorathaḥ evamabhinandyaḥ evamāśayaḥ evaṁnidhyaptiparamaḥ evaṁgocarābhimukhaḥ evanayānugamābhimukhaḥ evaṁviśuddhiparamaḥ evaṁvyūhābhiprāyaḥ evaṁpraṇatacittaḥ evaṁkalyāṇaprayogaḥ evamabhimukhendriyaḥ| śrutaṁ ca me āryo bodhisattvānāmavavādānuśāsanīṁ dadātīti, nayamupadiśati, anugamanamavabhāsayati, mārgamupadiśati, tīrthamavatārayati, dharmadvāraṁ vivṛṇoti, saṁśayān chinatti, kāṅkṣāṁ vinodayati, kathaṁkathāśalyamuddharati, vicikitsāmalamapakarṣayati, cittagahanamavabhāsayati, cittamalamapaharati, cittasaṁtatiṁ prasādayati, cittakauṭilyamapanayati, cittatāpaṁ prahlādayati, vyāvartayati, saṁsāracittaṁ vinivartayati, akuśalebhyo vivartayati, narakebhyo vivecayati, niketanebhya uccālayati, anabhiniveśāt parimocayati, sarvasaṅgebhya āvarjayati, sarvajñatāyāmabhimukhīkaroti, dharmanagarānupraveśāya āvartayati, mahākaruṇāyāṁ pratiṣṭhāpayati, mahāmaitryāṁ niyojayati, bodhisattvacaryāyāṁ praveśayati, samādhimukhabhavanatāyāṁ niveśayati, anugamamukheṣu sthāpayati, svabhāvanidhyaptau spharati, balānugamena vibhajati sarvajagatsamatānugamāya cittam| tadvadatu me āryaḥ-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam? kathamabhiyoktavyam? kathaṁ prayoktavyam? kathaṁ prayuktasya kṣipraṁ viśudhyati bodhisattvacaryāmaṇḍalam?
atha khalu muktakaḥ śreṣṭhī tasyāṁ velāyāṁ sarvabuddhakṣetrasamavasaraṇaṁ nāma anantāvartadhāraṇīmukhapūrvaṁgamaṁ bodhisattvasamādhimukhaṁ samāpadyata pūrvakuśalamūlabalādhānena tathāgatādhiṣṭhānena, mañjuśriyaśca kumārabhūtasya samanvāhareṇa jñānālokopasaṁhāreṇa ca| samanantarasamāpannasya ca muktakasya śreṣṭhinastathārūpā kāyapariśuddhiḥ saṁsthitā yayā kāyapariśuddhayā daśasu dikṣu daśabuddhakṣetraparamāṇurajaḥsamā buddhā bhagavantaḥ saha buddhakṣetrapariśuddhayā saparṣanmaṇḍalāḥ saha prabhāviśuddhayā sapūrvacaryāsaṁvāsāḥ sabuddhavikurvitāḥ sapraṇidhānasaṁbhārāḥ sahacaryāniryāṇavyūhaviśuddhayā sābhisaṁbodhisaṁdarśanāḥ sahadharmacakroddayotanāḥ sasattvaparipākāḥ sadharmaniṣṭhāparyantāḥ sarvakāye'ntargatāḥ anupraviṣṭāḥ saṁdṛśyante sma| anyonyāsaṁbhinnā anyonyānāvaraṇā anyonyasuvibhaktā anyonyasuvyavasthitanānākalpasaṁsthānā yathāvadvijñaptā nānābuddhakṣetravyūhāḥ nānābodhisattvaparṣanmaṇḍalālaṁkārā nānābuddhavikurvitaṁ saṁdarśayantaḥ saṁdṛśyante sma| nānāyānanayavyavasthānā nānāpraṇidhānamukhaparidīpanāḥ kvacillokadhātau tuṣitabhavanopapannāḥ saṁdṛśyante| sarvabuddhakāryaṁ kurvantaḥ kvacittuṣitabhavanāccyavamānāḥ, kvacinmātuḥ kukṣigatāḥ vividhavikurvitāni saṁdarśayantaḥ, kvacijjāyamānāḥ bālakrīḍāmupadarśayantaḥ, kvacidantaḥpuramadhyagatāḥ, kvacidabhiniṣkrāmantaḥ kvacidbodhimaṇḍavaragatāḥ mahāvyūhavikurvitamārasainyaparājayaṁ kurvantaḥ saṁdṛśyante| kvaciddevanāgayakṣagandharvaparivṛtā brahmendrairdharmacakrapravartanāyādhyeṣyamāṇāḥ, kvaciddharmacakraṁ pravartayantaḥ kvacitsarvasattvabhavanagatāḥ kvacitparinirvāyamāṇāḥ saṁdṛśyante| kvacillokadhātau tathāgatānāṁ parinirvṛtānāṁ dhātuvibhaṅgāḥ saṁdṛśyante| kvacidbuddhakṣetradevamanuṣyāstathāgatacaityānyalaṁkurvantaḥ saṁdṛśyante| yacca te buddhā bhagavanto bhāṣante nānāsattvanikāyeṣu nānāsattvalokeṣu nānāsattvagatiṣu nānāsattvopapattiṣu nānāsattvasaṁnipāteṣu nānāsattvakuśalamūlaparivarteṣu nānāsattvagatiparivarteṣu nānāsattvāśayaparivarteṣu nānāsattvādhimuktiparivarteṣu nānāsattvendriyaparivarteṣu nānākālaparivarteṣu nānāsattvakarmasaṁbhedeṣu nānāsattvakarmavimātratāsu nānāsattvalokavibhāvanāsu nānāgaticaryāvicariteṣu sattvanayeṣu nānāśayaprayogeṣu sattvasamudreṣu nānendriyavimātratāviśuddheṣu nānākleśavāsanānuśayiteṣu sattvaprasareṣu vividhabuddhivikurvitasaṁdarśanairnānāniruktibhirnānāsvarāṅgarutanirhārairnānāsūtrāntanayodāhārairnānā-dhāraṇīmukhaparivartairnānāpratisaṁvinnayaprabhavairnānāsatyanāmasamudraparivartaiḥ nānābuddharṣabhasiṁhanādanaiḥ nānāsattvakuśalamūladeśanāprātihāryasaṁdarśanaiḥ nānāmukhasmṛtinidarśanavikurvitaiḥ nānābodhisattvavyākaraṇasiṁhanādaiḥ nānātathāgatadharmacakravijṛmbhitaiḥ anantamadhyeṣu parṣanmaṇḍaleṣu anantasaṁbhedeṣvanyonyārambaṇeṣu nānāviśuddhaparṣanmaṇḍaleṣu vipuleṣu sūkṣmaparṣanmaṇḍalasamavasaraṇeṣu yojanapramāṇeṣu daśayojanapramāṇeṣu yāvadanabhilāpyabuddhakṣetraparamāṇurajaḥsamalokadhātupramāṇeṣu parṣanmaṇḍaleṣu yatte buddhā bhagavanto dharmaṁ bhāṣante sarvasvarāṅgarutaghoṣānugāminyā tathāgatavācā, taṁ sarvaṁ sudhanaḥ śreṣṭhidārakaḥ śṛṇoti udgṛhṇāti saṁdhārayati pravartayati upanidhyāyati| tacca vikurvitaṁ paśyati, tāṁ ca acintyāṁ bodhisattvasamādhivṛṣabhitām||
atha khalu muktakaḥ śreṣṭhī smṛtaḥ saṁprajānaṁstasmātsamādhervyūtthāya sudhanaṁ śreṣṭhidārakametadavocat-ahaṁ kulaputra asaṅgavyūhaṁ nāma tathāgatavimokṣamāyūhāmi niryūhāmi| tasya me kulaputra asaṅgavyūhaṁ tathāgatavimokṣamāyūhato niryūhataḥ pūrvasyāṁ diśi jāmbūnadaprabhāsavatyāṁ lokadhātau tāreśvararājo nāma tathāgato'rhan samyaksaṁbuddhaḥ sārdhaṁ vairocanagarbhabodhisattvapramukhena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati| dakṣiṇāyāṁ diśi sarvabalavegavatyāṁ lokadhātau samantagandhavitāno nāma tathāgato'rhan samyaksaṁbuddhaḥ sārdhaṁ cintārājabodhisattvapramukhena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati| paścimāyāṁ diśi sarvagandhaprabhāsavatyāṁ lokadhātau merupradīparājo nāma tathāgato'rhan samyaksaṁbuddhaḥ sārdhamasaṅgacittabodhisattvapramukhena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati| uttarāyāṁ diśi kāṣāyadhvajāyāṁ lokadhātau vajrapramardano nāma tathāgato'rhan samyaksaṁbuddhaḥ sārdhaṁ vajrapadavikrāmibodhisattvapramukhena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣaābhāsamāgacchati| uttarapūrvāyāṁ diśi sarvaratnarucirāyāṁ lokadhātau anilambhacakṣurvairocano nāma tathāgato'rhan samyaksaṁbuddhaḥ sārdhamanilambhasunirmitabodhisattvapūrvaṁgamena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati| pūrvadakṣiṇāyāṁ diśi gandhārciḥprabhāsvarāyāṁ lokadhātau gandhapradīpo nāma tathāgato'rhan samyaksaṁbuddhaḥ sārdhaṁ sarvadharmadhātutalabhedaketurājabodhisattvapūrvaṁgamena bodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati| dakṣiṇapaścimāyāṁ diśi sūryakesaranirbhāsāyāṁ lokadhātau samantamukhajñānavirocanaghoṣo nāma tathāgato'rhan samyaksaṁbuddhaḥ sārdhaṁ samantakusumārciḥpralambacūḍabodhisattvapūrvaṁgamena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati| paścimottarāyāṁ diśi gandhālaṁkāraruciraśubhagarbhāyāṁ lokadhātāvapramāṇaguṇasāgaraprabho nāma tathāgato'rhan samyaksaṁbuddhaḥ sārdhamasaṅgakāyaraśmitejomatibodhisattvapūrvaṁgamena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati| aghodiśi ratnasiṁhāvabhāsajvalanāyāṁ lokadhātau dharmadhātuvidyotitaraśmirnām tathāgato'rhan samyaksaṁbuddhaḥ sārdhaṁ dharmadhātvarcirvairocanasaṁbhavamatibodhisattvapūrvaṁgamena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati| ūrdhvāyāṁ diśi lakṣaṇaruciravairocanāyāṁ lokadhātāvapratihataguṇakīrtivimokṣaprabharājo nāma tathāgato'rhan samyaksaṁbuddhaḥ sārdhamasaṅgabalavīryamatibodhisattvapūrvaṁgamena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati||
iti hi kulaputra, etān daśa tathāgatān pramukhān kṛtvā daśasu dikṣu daśabuddhakṣetraparamāṇurajaḥsamāṁstathāgatānarhataḥ samyaksaṁbuddhān paśyāmi| na ca te tathāgatā ihāgacchanti, na cāhaṁ tatra gacchāmi| yasyāṁ ca velāyāmicchāmi, tasyāṁ velāyāṁ sukhāvatyāṁ lokadhātāvamitābhaṁ tathāgataṁ paśyāmi| candanavatyāṁ lokadhātau vajrābhaṁ tathāgataṁ paśyāmi| gandhavatyāṁ lokadhātau ratnābhaṁ tathāgataṁ paśyāmi| padmavatyāṁ lokadhātau ratnapadmābhaṁ tathāgataṁ paśyāmi| kanakavatyāṁ lokadhātau śāntābhaṁ tathāgataṁ paśyāmi| abhiratyāṁ lokadhātau akṣobhyaṁ tathāgataṁ paśyāmi| supratiṣṭhāyāṁ lokadhātau siṁhaṁ tathāgataṁ paśyāmi| ādarśamaṇḍalanibhāsāyāṁ lokadhātau candrabuddhiṁ tathāgataṁ paśyāmi| ratnaśrīhaṁsacitrāyāṁ lokadhātau vairocanaṁ tathāgataṁ paśyāmi| iti hi kulaputra yasyāṁ yasyāṁ diśi yasyāṁ yasyāṁ lokadhātau yaṁ yameva tathāgataṁ draṣṭumākāṅkṣāmi, taṁ tameva tathāgataṁ paśyāmi| yasmin yasminnadhvani yasmin yasminnārambaṇe yasyāṁ yasyāṁ pūrvacayāyāṁ tathāgataṁ draṣṭumākāṅkṣāmi, yasmin yasmin vikurvitakāraṇe yasmin yasmin sattvavinayakāraṇe yaṁ yaṁ tathāgataṁ draṣṭumākāṅkṣāmi, taṁ tameva tathāgataṁ paśyāmi| na ca te tathāgatā ihāgacchanti, na cāhaṁ tatra gacchāmi| so'haṁ kulaputra na kutaścidāgamanatāṁ tathāgatānāṁ prajānan, na kvacidgamanatāṁ svakāyasya prajānan, svapnopamavijñaptiṁ ca tathāgatānāṁ prajānan, svapnasamavicāravijñaptiṁ svacittasya prajānan, pratibhāsasamavijñaptiṁ ca tathāgatānāṁ prajānan, acchodakabhājanavijñaptiṁ ca svacittasya prajānan, māyākṛtarūpavijñaptiṁ ca tathāgatānāṁ prajānan, māyopamavijñaptiṁ ca svacittasya prajānan, pratiśrutkāgirighoṣānuravaṇatāṁ ca tathāgataghoṣasya prajānan, pratiśrutkāsamavijñaptiṁ ca svacittasya prajānan, evamanugacchāmi evamanusmarāmi svacittādhiṣṭhānaṁ bodhisattvānāṁ sarvabuddhadharma iti| svacittādhiṣṭhānaṁ sarvabuddhakṣetrapariśuddhiḥ, svacittādhiṣṭhānaṁ sarvabuddhabodhisattvacaryā, svacittādhiṣṭhānaṁ sarvasattvaparipākavinayaḥ, svacittādhiṣṭhānaṁ sarvabodhisattvapraṇidhānābhinirhāraḥ, svacittādhiṣṭhānaṁ sarvajñatānagarānuprāptiḥ, svacittādhiṣṭhānamacintyabodhisattvavimokṣavikrīḍanatā, svacittādhiṣṭhānaṁ buddhabodhyabhisaṁbodhaḥ, svacittādhiṣṭhānaṁ samantadharmadhātusamavasaraṇavṛṣabhitāvikurvitam, svacittādhiṣṭhānaṁ sarvakalpasūkṣmasamavasaraṇajñānamiti||
tasya mama kulaputra evaṁ bhavati-svacittamevopastambhayitavyaṁ sarvakuśalamūlaiḥ| svacittameva pariṣyandayitavyaṁ dharmameghaiḥ| svacittameva pariśodhayitavyamārambaṇīyadharmebhyaḥ| svacitameva dṛḍhīkartavyaṁ vīryeṇa| svacittameva śamīkartavyaṁ kṣāntyā| svacitameva praṇayitavyaṁ jñānānugameṣu| svacittamevottāpayitavyaṁ prajñayā| svacittamevābhinirhartavyaṁ vaśitāśu| svacittamevavipulīkartavyaṁ buddhasamatāyām| svacittamevāvabhāsayitavyāṁ daśatathāgatabalaiḥ| etamahaṁ kulaputra asaṅgavyūhatathāgatavimokṣaṁ jānāmi āyūhāmi niryūhāmi| kiṁ mayā śakyaṁ bodhisattvānāmasaṅgacittānāmasaṅgavihāragocarāṇāṁ pratyutpannasarvabuddhadharmasaṁmukhāvasthitasamādhipratilabdhānāmaparionirvāṇakoṭi-gatasaṁbodhimukhasamādhipratilabdhānāṁ tryadhvasamatānuprāptānāṁ samantatalasaṁbhedasamādhigocaravidhijñānāṁ sarvabuddhakṣetrasuvibhaktaśarīrāṇāmasaṁbhinnabuddhaviṣayavihāriṇāṁ sarvadigabhimukhagocarāṇāmaparāṅbhukhajñānamaṇḍalavyavalokanānāṁ caryā jñātuṁ guṇān vā vaktum, yeṣāmātmabhāvasarvalokadhātusaṁvartavivartāḥ prajñāyante| na caiṣāmātmani lokadhātuṣu vā dvayasaṁjñā pravartate||
gaccha kulaputra, ihaiva dakṣiṇāpathe milaspharaṇaṁ nāma jambūdvīpaśīrṣam| tatra sāradhvajo nāma bhikṣuḥ prativasati| tamupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ prayoktavyam||
atha khalu sudhanaḥ śreṣṭhidārako muktakasya śreṣṭhinaḥ pādau śirasābhivandya muktakaṁ śreṣṭhinamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya muktakasya śreṣṭhino'saṁkhyān guṇānudānayan upavicārayan, abhilaṣan, avijahan rudan paridevan kalyāṇamitrasnehajātaḥ kalyāṇamitrapratiśaraṇaḥ kalyāṇamitrārāgaṇābhimukhaḥ kalyāṇamitrajñānamavikopayan kalyāṇamitrādhīnāṁ sarvajñatāṁ samanupaśyan kalyāṇamitrānugatāśayaḥ kalyāṇamitropāyasādhyopacāraḥ kalyāṇamitracetanāvaśartī, mātṛsaṁjñī kalyāṇamitreṣu sarvāhitaparivarjanatayā, pitṛsaṁjñī kalyāṇamitreṣu sarvakuśaladharmasaṁjananatayā, muktakasya śreṣṭhino'ntikātprakrāntaḥ||6||
Links:
[1] http://dsbc.uwest.edu/node/4547