The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
15 śilānikṣepāvadānam |
balabhatuladhairyavīryaṁ sāścaryaṁ bhavati saprabhāvāṇām |
mahadāśrayayogādyasmai sarvaṁ mahimatvamāyāti || 1 ||
purā kuśīpurīṁ ramyāṁ mallānāṁ balaśālinām |
svecchāvihārī bhagāvān pratasthe sugataḥ svayam || 2 ||
te tadāgamanaṁ śrutvā kalyāṇaṁ kuśalaiṣiṇaḥ |
vartmasaṁśodhanaṁ cakrurupacārapadodyatāḥ || 3 ||
deśaṁ bhūṣayatāṁ teṣāṁ saṁsiktaṁ candanodakaiḥ |
tṛṇakaṇṭakapāṣāṇasarkarāreṇuvarjitam || 4 ||
madhye samāyayau bhūminimagnā mahatī śilā |
avasannā visannā ca vadhūrvindhyagireriva || 5 ||
tāmutpāṭayatāṁ teṣāṁ kuddālabhujarajjubhiḥ |
māso jagāma na tvasyāḥ sahasrāṁśe'pyabhūta kṣatiḥ || 6 ||
atha samsārasaṁtāpapraśamāmṛtadīdhitiḥ |
āyayau bhagavān sarvamānasollāsabāndhavaḥ || 7 ||
ghanāndhakāravirativyaktasatphaladarśanaḥ |
prasādasaṁvibhaktāśaḥ prakāśa iva śāradaḥ || 8 ||
sa tān dṛṣṭvā pariśrāntān viphalakleśapiḍāītān |
śrutvā ca tadvyavasitaṁ tānūce praṇatānanān || 9 ||
aho kleśaphalārambhaḥ prayāsavyavasāyinām |
saṁsārakarmaṇīvāsmin vyāpāre vaḥ samudyamaḥ || 10 ||
prārambhe viṣamakleśaṁ kriyamāṇaṁ sasaṁśayam |
siddhamapyanupādeyaṁ na prājñāḥ karma kurvate ||11 ||
ityuktvā caraṇāṅguṣṭhaghaṭṭitām vāmapāṇinā |
vinyasya dakṣiṇe pāṇau bhagavān vipulāṁ śilām || 12 ||
visṛjya brahamlokāntamaparyantaparākramaḥ |
cacārāścaryacaryāyāṁ dūtamiva jagattraye || 13 ||
kṣiptāyāṁ sahasā tasyām tenātyadbhutakāriṇā |
udabhūdganodbhūta iva vyāptajanaḥ svanaḥ || 14 ||
anityaḥ sarvasaṁskāra ityabhrāntavidhāyinaḥ |
sarvadharmā nirātmānaḥ śāntanirvāṇameva tat || 15 ||
iti sphuṭodite śabde śilā bhagavataḥ kare |
girīndraśīrṣakākārā sthitā punaradṛśyata || 16 ||
kṣaṇena sā bhagavatā kṣiptā vadanamārutaiḥ |
kṛtā visāriṇī dikṣu paramāṇuparaṁparā || 17 ||
punarekīkṛtāmeva bhagavān paramāṇubhiḥ |
śilāmanyatra nidadhe vismayaṁ ca jagattraye || 18 ||
āścaryaniścaladṛśastato mallā balirjitam |
vīryaṁ bhagavato vīkṣya praṇatāstaṁ babhāṣire ||19 ||
aho mahāprabhāvo'yaṁ balavīryodayastava |
niścayādhigame yasya na pragalbhāḥ surā api || 20 ||
anugrahapravṛttena balena guruṇā tava |
adhogatinimagneyaṁ janateva dhṛtā śilā || 21 ||
vīryaprajñābalādīnām pramāṇāvadhiniścayam |
api jānāti te kaścidāścaryatarakāriṇaḥ || 22 ||
iti bruvāṇānāścaryaniścalānavalokya tān |
tasyāṁ śilāyāmāsīnaḥ provāca bhagavān jinaḥ || 23 ||
ekībhūtabalaṁ yaddhi bhūtānām bhuvanatraye |
sugatasya tadekasya loke naiva samaṁ balam || 24 ||
ambhāṁsi kumbhairambhodherjaganti paramāṇubhiḥ |
śakyānyalaṁ laṅghayituṁ prabhāvo na tu saugataḥ || 25 ||
saṁkhyāṁ sumeroryo vetti tulāmānena tattvataḥ |
sugatānām na jānāti so'pi sudguṇagauravam || 26 ||
kathayitveti bhagavān saṁprāpte suramaṇḍale |
saśakrapadmanilaye cakre kuśaladeśanam || 27 ||
mallāstadupadeśena tattadbodhisamāśrayāt |
saśrāvakākhyāṁ pratyekasamyaksaṁbuddhatāṁ yayuḥ || 28 ||
srotaḥprāptiphalaṁ kauścitsakṛdāgāmi cāparaiḥ |
anāgāmiphalaṁ cāṇyaiḥ prāptamarhatpadaṁ paraiḥ || 29 ||
ityāśyayānuśayadhātugatiṁ nirīkṣya
jñātvā tathāprakṛtimapratimopadeśam |
teṣāṁ cakāra bhagavāṁścaturāryasatya-
samyakprakāśaviśadaṁ kuśalodayāya ||30 ||
iti kṣemendraviracitāyāṁ bodhisattvāvadānakalpalatāyāṁ
śilānikṣepāvadānaṁpañcadaśaḥ pallavaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5869