The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
(ārya) tārānamaskāraikaviṁśatistotram
om namo bhagavatyai āryaśrī-ekaviṁśatitārāyai
namastāre ture vīre kṣaṇadyutinibhekṣaṇe|
trailokyanāthavaktrābjavikasatkamalodbhave|| 1||
namaḥ śataśaraccandrasaṁpūrṇeva varānane|
tārāsahasrakiraṇaiḥ prahasatkiraṇojjvale|| 2||
namaḥ kanakanīlābja-pāṇipadmavibhūṣite|
dānavīryatapaḥśā(kṣā)ntititikṣādhyānagocare|| 3||
namastathāgatoṣṇīṣavijayānantacāriṇi|
śeṣapāramitāprāptajinaputraniṣevite|| 4||
namastutārahuṁkārapūritāśādigantare|
saptalokakramākrā[nte] aśeṣakaruṇā(ṇe)kṣaṇe|| 5||
namaḥ śakrānalabrahmamarudviśveśvarārcite|
bhūtavetālagandharvagaṇayakṣapuraskṛte || 6||
namaḥ straditi phaṭkāra parajatra(yantra)pramardini|
pratyālīḍhapadanyāse śikhī(khi)jvālākulojjvale|| 7||
namasture mahāghore mālavīravināśini|
bhṛkuṭīkṛtavaktrābjasarvaśatrunisundanī(ṣūdini)|| 8||
namaḥ strīratnamudrāṅkahṛdayāṅgulibhūṣite|
bhūṣitāśeṣadikcakranikarasvakarākule|| 9||
namaḥ pramuditāśeṣamuktākṣīraprasāriṇi|
hasatprahasatuttāre māralolavaśaṅkari|| 10||
namaḥ samantabhūpālapata(ṭa)lākarṣaṇa(ṇe)kṣaṇe|
carabhṛkuṭihūṁkārasarvāpadavimocanī(cini) || 11||
namaḥ śrīkhaṇḍakhaṇḍendu[su]muktābharaṇa(ṇo)jjvale|
amitābhajitābhārabhāsure kiraṇoddhruve(ddhure) || 12||
namaḥ kalpāntahutabhugajvālāmālāntare(ra)sthite|
ālīḍhamudi(dri)tābaddharipucakravināśinī(ni)|| 13||
namaḥ karatarā(lā)ghāṭa(ta)caraṇāhatabhūtale|
bhṛkuṭīkṛtahukārasaptapātālabhedinī(ni)|| 14||
namaḥ śive śubhe śānte śāntanirvāṇagocare|
svāhāpraṇavasaṁyukte mahāpātakanāśanī(śini)|| 15||
namaḥ pramuditābaddharigātraprabhedini|
daśākṣarapadanyāse vidyāhuṁkāradīpite|| 16||
nama[stāre] ture pādaghātahuṁkāravījite|
merumaṇḍalakailāśabhuvanatrayacāriṇī(ṇi) || 17||
namaḥ sure sa(śa)rākārahariṇāṅkakare(ra)sthite|
haridviruktaphaṭkāra(re) aśeṣaviṣanāśiṇī(ni)|| 18||
namaḥ surāsuragaṇayakṣakinnarasevite |
abuddhamuditābhogakarī(ri) duḥsvapnanāśinī(ni) || 19 ||
namaścandrārkasampūrṇanayanadyutibhāsvare|
tārādviruktatuttāre viṣamajvala(ra)nāśini|| 20||
namaḥ strītattvavinyāse śivaśaktisamanvite|
grahavetāra(la)yakṣoṣmanāśini pravare ture|| 21||
mantramūlamidaṁ stotraṁ namaskāraikaviṁśatiḥ(ti)|
yaḥ paṭhetprātaḥ (paṭhet prayataḥ) dhīmān devyābhaktisamanvite(taḥ)||22||
sāyaṁ vā prātarutthāya smaret sarvābhayapradam|
sarvapāpapraśamanaṁ sarvadurgatināśanam|| 23||
abhiṣikto bhavet tūrṇaṁ saptabhirjinakoṭibhiḥ|
māsamātreṇa caivāsau sukhaṁ bauddhapadaṁ vrajet|| 24||
viṣaṁ tasya mahāghoraṁ sthāvaraṁ cātha jaṅgamam|
smaraṇānna padaṁ yāti khāditaṁ pi(pī)tameva vā|| 25||
grahajo(jā)laviṣārtānāṁ parastrīviṣanāśanam|
anyeṣāṁ caiva sattvānāṁ dvisaptamabhivartitam|| 26||
putrakāmo labhet putraṁ ghanakāmo labheddhanam|
sarvakāmānavāpnoti na vighnaiḥ pratihanyate|| 27||
iti śrīsamyaksaṁbuddhavailo(ro)canabhāṣitaṁ bhagavatyāryatārādevyā
namaskāraikaviṁśatināmāṣṭottaraśatakaṁ buddhabhāṣitaṁ parisamāptam
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3849