Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > anumodanāparivartaḥ

anumodanāparivartaḥ

Parallel Devanagari Version: 
अनुमोदनापरिवर्तः [1]

anumodanāparivartaḥ ||

tatra bhagavān punareva candraprabhaṁ kumārabhūtamāmantrayate sma-tasmāttarhiṁ kumāra bodhisattvena mahāsattvenopāyakuśalena bhavitavyam | kathaṁ ca kumāra bodhisattvo mahāsattva upāyakuśalo bhavati ? iha kumāra bodhisattvena mahāsattvena sarvasattvānāmantike jñātisaṁjñā utpādayitavyā | sarvasattvānāmantike jñāticittamupasthāpya yaḥ sarvasattvānāṁ kuśalamūlapuṇyaskandhastat sarvamanumodayitavyam | trirātryāstridivasasya sarvasattvānāṁ kuśalamūlapuṇyaskandhamanumodya sarvajñatārambaṇena cittotpādena teṣāmeva sarvasattvānāṁ niryātayitavyam | anena kuśalamūlena bodhisattvo mahāsattvaḥ kṣipramimaṁ samādhiṁ pratilabhate, kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁbudhyate ||

atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata -

sarve mama jñātaya eti sattvāḥ

yasteṣamastī pṛthu puṇyaskandhaḥ |

rātrestrirevaṁ divasasya ca trī-

ranumodamī emu janitva cittam || 1 ||

anumodamī ye suviśuddhaśīlā

ye jīvitārthe na karonti pāpam |

adhimuktisaṁpanna ya bodhisattvā

anumodamī teṣa ya kiṁci puṇyam || 2 ||

anumodamī yeṣa prasādu buddhe

dharme prasādo'sti tathaiva saṁghe |

anumodamī ye sugatasya pūjāṁ

kurvanti bodhiṁ pratikāṅkṣamāṇāḥ || 3 ||

anumodamī yeṣa na ātmadṛṣṭi-

rna bhāvadṛṣṭirna ca jīvadṛṣṭiḥ |

anumodamī yeṣa na pāpadṛṣṭi-

rye śūnyatāṁ dṛṣṭva janenti tuṣṭim || 4 ||

anumodamī ye sugatasya śāsane

labhanti pravrajyopasaṁpadaṁ ca |

alpeccha saṁtuṣṭa vane vasanti

praśāntacāritra ye dhyānagocarāḥ || 5 ||

anumodamī ekaka ye'dvitīyā

vane vasantī sada khaḍgabhūtāḥ |

ājīvaśuddhāḥ sada alpakṛtyā

ye jñātrahetorna na karenti kūhanām || 6 ||

anumodamī yeṣa na saṁstavo'sti

na cāpi īrṣyā na kuleṣu tṛṣṇā |

uttrasti traidhātuki nityakālam

anopaliptā vicaranti loke || 7 ||

anumodamī yeṣa prapañcu nāsti

nirviṇṇa sarvāsu bhavopapattiṣu |

avigṛhītā upaśāntacittā

na durlabhasteṣa samādhireṣaḥ || 8 ||

anumodamī ye gaṇadoṣa dṛṣṭvā

sarvān vivādān parivarjayitvā |

sevantyaraṇyaṁ vanamūlamāśritā

vimuktisārāḥ sugatasya putrāḥ || 9 ||

anumodamī ye viharantyaraṇye

nātmānamutkarṣi parānna paṁsaye |

anumodamī yeṣa pramādu nāsti

ye apramattā ima buddhaśāsane || 10 ||

yāvanta dharmāḥ pṛthu bodhipākṣikāḥ

sarveṣa mūlaṁ hyayamapramādaḥ |

ye buddhaputrāḥ sada apramattā

na durlabhasteṣa ayaṁ samādhiḥ || 11 ||

nidhānalābhaḥ sugatāna śāsanaṁ

pravrajyalābho dvitīyaṁ nidhānam |

śraddhāya lābhastṛtīyaṁ nidhāna-

mayaṁ samādhiścaturthaṁ nidhānam || 12 ||

śratvā imaṁ śūnyata buddhagocaraṁ

tasyāpratikṣepu nidhānalambhaḥ |

anantu pratibhānu nidhānalambho

yā dhāraṇī tat paramaṁ nidhānam || 13 ||

yāvanti dharmāḥ kuśalāḥ prakīrtitāḥ

śīlaṁ śrutaṁ tyāgu tathaiva kṣāntiḥ |

sarveṣa mūlaṁ hyayamapramādo

nidhānalambhaḥ sugatena deśitaḥ || 14 ||

ye apramattā iha buddhaśāsane

samyak ca yeṣāṁ praṇidhānamasti |

na durlabhasteṣa ayaṁ samādhi-

rāsannabhūtā iha buddhaśāsane || 15 ||

iti śrīsamādhirāje anumodanāparivarto nāma pañcaviṁśatitamaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4731

Links:
[1] http://dsbc.uwest.edu/node/4771