The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
abhidharmadīpaḥ
vibhāṣāprabhāvṛttisahitaḥ|
prathamo'dhyāyaḥ|
prathamaḥ pādaḥ|
om svasti| namaḥ sarvajñāya|
[1] yo duḥkhahetuvyupaśāntimārgaṁ pradarśayāmāsa narāmarebhyaḥ|
atra ṣaṣṭhīsamāsaparigrahe sati mārgasatyaṁ pradhānam| tathā coktam-“mārgavido(da)haṁ mārgasya...........” [iti] vistaraḥ| taduktaṁ bhavati-yo devamanuṣyebhyo mārgaṁ pradarśitavāniti|
samāhāralakṣaṇadvandvaparikalpe [tu catu]rṇāmapyāryasatyānāṁ prādhānyam| tathā coktam-“idaṁ duḥkhasatyamiti bhikṣavaḥ pūrvamananuśruteṣu dharmeṣu dharmacakṣurudapādi” iti vistaraḥ| taduktaṁ bhavati-yo devamanuṣyebhyaścatvāryāryasatyāni pradarśitavāniti|
tatra duḥkhasatyamekavidhamabhinirvṛttisvābhāvyāt| tathā coktam-“duḥkhā hi bhikṣavo bhavābhinirvṛttiḥ” iti| jātyādyaṣṭaprakāraṁ vā phalabhūtā vā pañcopādānaskandhāḥ| athavā paurvāntikaṁ pañcāṅgamaparāntikaṁ [dvyaṅgaṁ] tadubhayamabhisamasya saptāṅgam|
samudayasatyamekavidhaṁ tṛṣṇānirdeśāt| dvividhaṁ karmakleśātmakatvāt| pañcāṅgāni vā paurvāntikāparāntikāṅgasaṁgrahāt, hetubhūtā vā pañcopādānaskandhāḥ|
nirodhasatyamekaprakāramapratisandhijanmanirodhāt| satyadvayaprahāna(ṇa) bhedād dvividham, sopadhinirupadhiśeṣadhātubhedādvā| tṛ(tri)prakāraṁ vā prahāna(ṇa) virāganirodhadhātubhedāt| catuṣprakāraṁ vā catuṣphalabhedāt|
mārgasatyamekaprakāraṁ samyagdṛṣṭinirdeśāt| dviprakāraṁ vā sāsravānāsrabhedāt, darśaṇa(na) bhāvanābhedādvā| triprakāraṁ śīlasamādhiprajñāskandhabhedāt catuṣprakāraṁ vā prayogāmārgādibhedāt| pratipadbhedādvā| aṣṭaprakāraṁ samyagdṛṣṭyādyaṅgabhāvāt|
ityetāni catvāryāryasatyāni parijñeyaprahātavyasākṣātkartavyabhāvayitavyānīti bhagavān pradarśayāmāsa narāmarebhyasteṣāṁ satyadarśaṇa (na) bhavyatvāttadarthamudbhūtatvā[t]| atastāneva mārgapradarśaṇa (na)karmaṇābhipretā [n]| atasteṣu saṁpraghā(dā)nābhidhāyinī caturthī|
taṁ satpathajñaṁ praṇipatya buddhaṁ śāstraṁ kariṣyāmyabhidharmadīpam||
‘tam’ iti yaḥ prativiśiṣṭaviśeṣaṇaparichinnayacchabdacodanayo (yā) parigṛhītaḥ sa tacchabdena pūrvaprakṛtāpekṣopajanitayacchabdasaṁbandhena saṁspṛśyate| saṁścāsau panthāśca satpathaḥ| athavā satāṁ panthāḥ satpathaḥ| taṁ satpathaṁ jānīta iti satpathajñaḥ| ‘taṁ satpathajñaṁ prati(ṇi)patya’ iti kāyavāṅmanaskarmabhirabhyarthyetyarthaḥ|
‘buddham’ iti viśiṣṭaviśeṣaṇaparicchinno'pi buddhānusāripudgalapratipattyarthaṁ sākṣātpratītapadārthakena nāmnāpadiśyate buddha iti| atra buddhaśabdasya prasiddhiḥ budherakarmakatvavivakṣāyāṁ karttari kto bhavati| sarve vā jñānārthā gatyarthā iti karmakarttari ktavidhānam| abhidhānalakṣaṇatvācca kṛttaddhitasamāsānāmacodyam| dṛṣṭaṁ cedaṁ buddha ityabhidhānaṁ karttari loke prayujyamānam| tadyathā nidrāvigame padārthānubodhe'vidyānirāse ca vibuddhaḥ prabuddho devadatta iti| evaṁ bhagavānapyavidyānidrāvigamāt, sarvārthāvabodhācca buddho vibuddhaḥ prabuddha ityucyate| yathā vā paripākaviśeṣāt svayameva buddhaṁ padmamevaṁ bhagavānapi prajñādiguṇaprakarṣaparipākād buddho vibuddhaḥ prabuddha iti| sarvaśiṣṭaprayogācca| dṛṣṭo hyatra śiṣṭaprayogaḥ| yathoktaṁ vyāsena|
“etadbuddhā (ddhvā) bhā (bha)ved buddhaḥ kimanyad buddhalakṣaṇam” iti|
tasmādaśiṣṭacodyeṣvanādaraḥ|
atra puṇaḥ (naḥ) ślokasya pūrvārdhe parārthasaṁpādakaṁ vaiśāradyadvayaṁ pradarśitam| tṛtīye pāde svārthasampa[d]dyotakaṁ vaiśāradyadvayamāviṣkṛtam| na hyakṣīṇāsravaḥ śakto mārgamākhyātumiti| na cāsamyaksaṁbuddhaḥ sarvadharmānabhisaṁboddhumalamiti|
kathaṁ puṇa (na) reta
digātmāno vaiśeṣikaparikalpitā asattvādeva naiva nityāḥ nānityāḥ| asattvaṁ pūrvamā [vi] ṣkṛtam|
sāṁkhyīyamapi pradhānaṁ na nityam| kutaḥ ? traiguṇyasya
[2] sattvādyananyathābhāve vyaktābhāvaḥ prasajyate|
tadvikārādvikāritvaṁ prakṛtestadabhedataḥ||
yadi sattvādayo [guṇāḥ] nānyathā bhavanti hrāsavṛddhibhāvena, na tarhi kiñcittebhyo vyaktamutpadyate| athānyathā bhavanti, anityāstarhi prāpnuvanti| karmavaśādadoṣa iti cet, atra brūmaḥ|
[3] na karma svakatotsargāt
yadi pratipuruṣaṁ karmāṇi buddhipūrvāṇyabuddhikṛtāni vā pradhāne vidyante sādhāraṇapradhānakalpanāvaiyarthyaṁ tarhi prāptamiti| kiñca,
jñavyaktātmakatā malāḥ|
prākpakṣe muktyabhāvaśca dvitīye'nye'pyupaplavāḥ||
yadi tāni karmāṇi puruṣātmakāni natve(nve)vaṁ sati mokṣābhāvaḥ prāpnoti| puruṣanityatve karmaṇi(ni)tya[tva]prasaṅgāt| ‘ca’śabdāt puruṣakartṛtvādidoṣa(ṣā)śca| ‘dvitīye'nye'pyupaplavāḥ|’ prādhānātmakapakṣa ete ca doṣāḥ prasajantyanye'pi copaplavāḥ sādhāraṇatvādakṛtābhyāgamānirmokṣaprasaṅgāt| tasmāt trīṇyeva ca sarvajñābhihitānyasaṁskṛtāni nityānīti siddham|
vyākhyātāḥ aṣṭau padārthāḥ- saṁskṛtāḥ pañca, trayaścāsaṁskṛtāḥ| etāvaccaitatsarvaṁ yaduta saṁskṛtaṁ cāsaṁskṛtaṁ ceti|
taccaitadāyatanadhātuvyavasthānena vyavasthāpyate|
dvādaśa khalvāyatanāni| cakṣu dīni dharmāyatanāntāni|
aṣṭādaśa dhātavaḥ| cakṣurdhātū rūpadhātuścakṣurvijñānadhāturyāvanmanodhāturdharmadhāturmanovijñānadhāturiti|
tatra tāvat
[4] rūpaskandho hi netrādyā daśāyatanadhātavaḥ|
dharmasaṁjñe trayaskandhāḥ sā'vijñaptirdhruvatrayāḥ||
[5] manaḥsaṁjñakamanyo'pi saptavijñānadhātavaḥ|
iti|
kaḥ punarāyatanadhātvarthaḥ ? taducyate|
āyadvāraṁ hyāyatanaṁ dhāturgotraṁ nirucyate||
taduktaṁ bhavati-cittacaitasikākhyamāyametāni tanvantītyāyatanāni| yasmātsapta cittadhātavaścatvāraścārūpiṇaḥ skandhā ebhyaścatuṣpratyayātmakebhyaḥ pratāyante tadutpattiṁ vā pratyāyante tasmādāyatanāni|
dhātvarthastu gotrārthaḥ| taduktaṁ bhavati-ekasmiṁñccharīraparvate'ṣṭādaśa dharmagotrāni (ṇi)-iti | dhruvaṁ(va)dvayasyāpyatra pratinidhisthānīyāḥ prāptayo gotrabhūtā vidyante| ākāśaṁ ca sarvabhūtabhaumikarūpādhāramiti tadapyatrāstīti| svalakṣaṇadhāraṇādvā taddhātutvam|
atha kasmāddvādaśāyatanānyaṣṭādaśa ca dhātavaḥ pṛthaṅnirucyante ? natva(nva)nyataraṇi (ni) rdeśādgatārthametaditi| atrocyate|
[6] yogarūpyānukūlyāderdvādaśāyatanīṁ muniḥ|
buddhyādyekatvadhīhānyai dhātūṁścāṣṭādaśoktavān||
skandheṣu hi dṛśyamāneṣu yoginorasarvajñeyapratibimbakānyupatiṣṭhanti| dhātuṣvapi saptacittadhātupratibimbakāni sādṛśyād duravadhārāṇi bhavanti| dhātuskandhavyavasthā cāyataneṣūkteṣvabhihitakāraṇā bhavanti sulakṣā ceti dhātudeśanā| tadūrdhvaṁ skandhaprajñaptiḥ| yathoktam-“cakṣuḥ pratītya rūpaṁ cotpadyate cakṣurvijñānam| trayāṇāṁ sannipātāt sparśaḥ| sahajā vedanā ceti(ta)nā” iti| tasmādāyatanāni dhātūnāṁ yoniḥ, dhātavaḥ skandhānāmiti|
‘buddhyāde(dye)katvadhīhānyai dhātūṁścāṣṭādaśoktavān|’ sapta vijñānadhātavo hi deśyamānā buddhyaikatvagrāhaṁ nivartayanti| piṇḍaikātmagrāhaṁ ca nivartayanti|
vaibhāṣāḥ punarāhuḥ-“rūpasaṁmūḍhānāmāyatanadeśanā| cittace(cai)ttasaṁmūḍhānāṁ skandhadeśanā| rūpacittasaṁmūḍhānāṁ dhātudeśanā| tīkṣṇendriyānāṁ (ṇāṁ) vā skandhadeśanā| madhyendriyānā (ṇā) māyatanadeśanā| mṛdvindriyānāṁ (ṇāṁ) dhātudeśanā| evaṁ saṁkṣiṁptamapyavistararucīnām|”
athavā ‘buddhyaikatvādidhīhānyai dhātūṁścāṣṭādaśoktavān|’ ye khalu buddhyaikatvamadhyavasitā manasaścetanāyāṁ vā rūpacittaikatvaṁ vā teṣā(ṣāṁ)mamad(tva) buddhinirāsārthamaṣṭādaśadhātūnuktavāniti|
kaḥ punarayaṁ ṣaḍbhyo vijñānakāyebhyo'nyo manodhātuḥ ? na khalu kaścidanyaḥ| kiṁ tarhi ?
[7] ṣaṇṇāmanyo nyatantratvātkāraṇaṁ yaddhi tanmanaḥ|
svaviṣayālambanakriyāpekṣayā vijñānāntarotpādanādiśaktyapekṣayā caikasya vijñānasya tridhā nirdeśaḥ kriyate-‘manaścittaṁ vijñānaṁ ca’ ityanāgatasyātītasyāpi bhūtabhāvinyā saṁjñayā vyapadeśaḥ| evaṁ sati “aṣṭādaśadhātavastraiyadhvikāḥ” ityabhidharmagrantho'pyanulomito bhavati| sūtre'pi coktam-“yatpunastadbhavati cittamiti vā mana iti vā” iti vistaraḥ| tadevaṁ vyācakṣāṇena bhavatā nityaṁ karaṇaṁ mano ‘nityaścātmā kartā’ iti pratiṣiddhaṁ bhavati|
atha kasmāttadeva cakṣurvijñānādīnāṁ pañcānāmapyāśrayatvena noktamiti ?
atra brūmaḥ-
rūpyarūpāśrayāstitvātpañcānāṁ rūpyudāhṛtaḥ||
cakṣurādīnāmasādhāraṇatvāditi|
atha yaduktam-‘sasaṁprayogā sahasaṁgrahena (ṇa) iti| kau puṇa (na) rimau saṁgrahasaṁprayogāvityetadapadiśyate|
[8] skandhāyatanadhātūnāṁ svātmanā saṁgrahaḥ smṛtaḥ|
kṣaṇaparamānu(ṇu)jātisaṁkhyānāṁ pratyekaṁ yathāyogaṁ saṁgraho veditavyaḥ| kasmāt ?
svātmanā nityamaviyogāt
tasmād dravyātmasaṁgrahaḥ| sacchabdanimittaṁ hi sato bhāvaḥ sattā dravyaṁ prakṛtyarthaḥ| dravyātmasaṁgrahaḥ pratyayārtha[:], satkṛ(tkri) yā vopacārasattārūpā| vaiśi(śeṣi)kasattā tu nobhayamarthāntaratvāt| na hyarthāntaraṁ svātmopapadyate| kiñca, svātantryāt| niruktyapabhraṁśācca| nahi ghaṭena sattotpādyate| āvaraṇābhāvāttani(nna)tyatvābhyu pagamācca| niruktyapi bhraśyate-sattāyogātsantī [ti]| syānmālyādivatsattāvānvā kriyāvaditi| yastvayaṁ saṁgravastvādiṣu saṁgrahaḥ proktaḥ sa kādācitkatvād gauṇo mantavyo na mukhyaḥ|
saṁprayogastu
samatvaṁ cittacaitasām||
pañcabhiḥ samālambane prayujyanta iti| samprayuktāścittacaitasā eva dharmā nānya iti||
atha ya ete sūtrāntareṣu skandhāyatanadhātusaṁśabditā dharmāḥ śrūyante te kimeṣveva saṁgrahaṁ gacchanti, āhosvinneti ? atrocyate|
[9] tadākhyā ye'nyasūtroktāsteṣāmeṣveva saṁgraham|
brūyācchāstranayābhijño buddhyāpekṣya svalakṣa[ṇam]||
tatra tāvacchīlaskandhādīnāṁ pañcānāṁ skandhānāṁ śīlaskandho rūpaskandhena saṁgṛhītaḥ| śeṣāḥ saṁskāraskanghena| daśa kṛtsnāyatanānyapyalobhasvābhāvyādaṣṭānāṁ dharmāyatanena| saparivāṇāṇi tu manodharmāyatanābhyāṁ pañcaskandhasvabhāvatvāt| antye dve kṛtsnāyatane catuḥskandhasvabhāvatvāt, manodharmāyatanābhyām|
dhātūnāmapi ṣaḍ dhātavaḥ| tebhyaścatvāraḥ spraṣṭavyadhātūnām, pañcamo rūpadhātūnāṁ, ṣaṣṭhaḥ saptabhi [ścitta]dhātubhiḥ||
[10] anyonyasaṁgraho jñeyaḥ skandhādīnāṁ yathāyatham|
rūpaskandhasya daśasvāyatanadhātuṣu rūpiṣu saṁgraho veditavyaḥ| dharmāyatanadhātupradeśena [tra]yānā(ṇā)mapi skandhānāṁ yathāyogadharmāyatanadhātubhyām| antyasya tu manaāyatanasya saptabhiścittadhātubhiriti||
atha kasmādasaṁskṛtaṁ skandhairasaṁgṛhītam ? brūmaḥ|
nādhvasvapatanādibhyo nityānāṁ skandhasaṁgrahaḥ||
ādiśabdānniṣkriyatvaskandhalakṣaṇaviyuktatvācceti||
[11] dharmaskandhasahastrāṇāmaśīterapi saṁgrahaḥ|
jñeyo'vataraṇeṣveva taiḥ sanmārgāvatāraṇāt||
aśītiḥ khalvavataraṇasahasrāṇi yairviṇe(ne)yāḥ sanmārgamavatāryante||
kiṁ punasteṣāmekaikasya pramāna(ṇa)m ? brūmaḥ| atrācāryāṇāṁ bhedaṁgatā buddhayaḥ| kecidāhuḥ
[12] dharmaskandhapramānaṁ (ṇaṁ) tu satyāderekaśaḥ kathā|
satyadhyānasamādhisamāpattivimokṣapratītyasamutpādaskandhādīnāmekaśaḥ kathā dharmaskandhaḥ| rāgādicaritapratipakṣo dharmaskandha ityācāryakam|
tatsatattvaṁ tu keṣāñcidvāṅnāmāpīṣyate paraiḥ||
yeṣāṁ tāvadvāksvabhāvaṁ buddhavacanaṁ teṣāmaśītidharmaskandhasahastrāṇi rūpaskanghaikadeśena saṁgṛhītāni| yeṣāṁ punarṇā (rnā) masvabhāvaṁ teṣāṁ saṁskāraskandhasaṁgṛhītāni| ayaṁ tvāgamaḥ-“jīvato bhagavato vāṅnāma svabhāvaṁ buddhavacanaṁ gauṇamukhyanyāyena| pariṇi(ni)rvṛtasya tu nāmasvabhāvameva, na vāksvabhāvam, brahmasvaratvānmunīndrasya, lokavācāṁ tatsādṛśyānupapatteḥ||”
kasmātpunarete ṣaḍ dhātavaḥ pṛthagucyante ? yasmādete
[13] sattvaprajñaptyupādānaṁ maulaṁ ṣaḍdhātavo matāḥ|
proktāstadbhedato yasmādasminmāro(smimāno) nivartate||
ete hi ṣaḍdhātavo garbhāvakrāntikāle maulaṁ sattvadravyaprajñaptyupādānam| katham ? yasmādayaṁ kāyākhyaḥ samucchrāyaḥ pṛthivīdhātunā khakkhaṭalakṣaṇena sandhārito bhūtāntaravṛttyudreko'sthisnāyunakhadantaromādisaṁcayaḥ| abdhātunā dravasnehalakṣaṇena śleṣmarudhirādimayenābhiṣyanditasaṁśleṣita bhūtāntaraḥ| tejodhātunoṣṇasvabhāvena paripācitakledadaurgandhaḥ| vāyunā ca preraṇātmakena saṁcāritabhojanarasadhātuviṇmūtraśleṣmapittasaṁcayaḥ| nabhodhātunā ca mukhanāsikākarṇādicchidrajanitabhojanapāṇā(nā)dipraveśaniṣkramaṇakriyaḥ| vijñānadhātunā vastūpalabdhilakṣaṇena vāyudhātukriyādhyāsinotpāditasaṁjanitāṅgapratyaṅgaceṣṭo maulaṁ sattvadravyamityupacaryate| indriyāni (ṇi) cakṣurādīni khalvatra bhūtagrahaṇena gṛhyante, caitasikā vijñānagrahaṇeneti prādhānyād bhūtacittagrahaṇam|
kimarthaṁ puṇa (na) reta eva dhātuṣaṭkamupadiṣṭam ? yasmādasya bhedāt ‘asmimāno nivartate’| katham ? ṣaḍdhātuprabhedādātmadṛṣṭinirāsaḥ| tannirāsādasmimānasamuddhātaḥ||
‘satkāyadṛṣṭipuṣṭatvāt’
ityatra puṇaḥ (naḥ)
[14] kliṣṭameva hi vijñānaṁ
vijñānadhāturabhipretam| kasmāt ?
[draṣṭavyaṁ] janmaṇi (ni) śrayāt|
yasmādete ṣaḍdhātavo janmano niśrayabhūtāstasmāt| ‘kliṣṭameva vijñānaṁ’ atra draṣṭavyam|
kaḥ puṇa(na)rayamākāśadhāturanyaḥ puṇaḥ (naḥ) pṛthagākāśāt ? taducyate|
khadhātuḥ pṛthagākāśādrūpāyatanasaṁgrahāt|
ākāśaṁ hi dharmāyatanasaṁgṛhītaṁ nityaṁ ca| ākāśadhātustu cākṣuṣo rūpāyatanasaṁgṛhītaḥ, ālokatamaḥsvabhāvo varṇaviśeṣo vātāyanacchidrādyabhivyaktarūpaḥ| tatpunaḥ
[15] nabhaḥ khalu nabho dhātorāsanno hetureṣa tu|
bhūtānāṁ tāni tajjasya rūpasyaitattu cetasaḥ||
uktaṁ hi bhagavatā-“pṛthivyapsu niśritā| āpo vāyau| vāyurākāśe| ākāśaṁ tu nityatvātsvapratiṣṭhitam” iti|
yadi khalu svapratiṣṭhā(ṣṭha)mākāśaṁ kasmāttarhyuṁktam-ākāśamāloke sati prajñāyate|” brūmaḥ| naiṣa doṣaḥ| ādheyenādhāraprajñāpanāt| sarvasya khalu saṁskṛtasya mūrtikriyāpratilambhe gagaṇa(na)mādhāraḥ| athavā''kāśadhāturatrākāśaśabdenoktaḥ| sa hi brāhmaṇaḥ praṣṭā tasminnākāśadhātāvākāśasaṁjñītyata evoktamāloke sati prajñāyate| na cākāśamāloke sati prajñāyate, anidarśaṇa(na)tvāt| eṣa akāśadhāturbhūtānāmāsanno niśrayaḥ| tāni tu tajjasyopādāyarūpasya| tadapi vijñānasya| vijñānamadhicaitasikānāṁ viprayuktānāṁ ca dharmāṇām| ata ākāśaṁ trailokyapratiṣṭhā| tadabhāve trailokyamapratiṣṭhitamanādhāraṁ, ṇa(na) prajñāyeta| tasmādākāśaṁ jagadutpattipralayanimittaṁ nā(na) nārāyana(ṇa) iti siddham| gatametat||
idānīṁ vaktavyam| ṣaṇṇāmadhyātmikānāṁ dhātūnāṁ ko'nukramaḥ ? brūmaḥ|
[16] pratyakṣavṛttiryattatprāgaprāptagrāhyato'pi yat|
tato'pi yaddavīyo'rthaṁ paṭiṣṭhamitarādapi||
pratyakṣavṛttīni khalu cakṣurādīni pañca prāguktāni| tebhyo'pyaprāptagrāhiṇī dve prāgukte| tayorapi yadya (dda)vīyo'rthaṁ tatprāguktam| prāptagrāhināṁ(ṇāṁ) tu ‘paṭiṣṭhamitarādapi’ yatpaṭutaraṁ tatprāguktamiti||
abhidharmadīpe vimāṣāprabhāyāṁ vṛttau prathamā(mā) dhyāsya dvitīyaḥ pādaḥ||
prathamādhyāye
tṛtīyapādaḥ|
idamidānīṁ vaktavyam| ya ete'ṣṭādaśadhātavaḥ, eṣāṁ kati sanidarśaṇāḥ (nāḥ) katyanidarśaṇāḥ (nāḥ) ? kati sapratighāḥ katya pratidhāḥ ? kati vyākṛtāḥ katyavyākṛtā iti ? ata idaṁ pratāyate||
[17] sanidarśaṇa (na) ādyārthaḥ
ādyasya cakṣurdhātoryortho rūpadhātvākhyaḥ sa sanidarśaṇaḥ (naḥ)| saha nidarśaṇe(ne) na nirdiṣṭa iti kṛtvā| nidarśanaṁ vāsya saṁbandhi vidyata iti sanidarśaṇaḥ (naḥ)||
mūrttāḥ sapratighā daśa|
saptacittadhātūndharmadhātuṁ ca hitvā daśānye mūrttā dhātavaḥ ‘sapratighā daśa’|
pratigho nāma pratighātaḥ| sa ca trividhaḥ| āvaraṇaviṣayālambanapratighātaḥ| tatrāvaraṇapratighātaḥ svedeśe parasyotpattipratibandhaḥ| sa tu mūrttāṇā(nā)meva saṁsthānavatāṁ paramāṇūnāṁ digdeśanirdeśyānāṁ dharmāṇām| yathā hastohastena pratihanyate upalo vopale [na]| viṣayapratighātaścakṣurādīnāṁ viṣayiṇāṁ rūpādiṣu sveṣu viṣayeṣu pratighātaḥ| yasya yasmin vṛttiḥ sannipātalakṣaṇā kāritrākhyā ca sa tasmin pratihanyate tato'nyatrāvṛtteḥ| ālambanapratighātaścittacaittānāṁ sveṣvālambaneṣu pratighātaḥ||
kaḥ punarviṣayālambanayorviśeṣaḥ ? yasminyasya kāritraṁ sa tasya viṣayaḥ| yaccittacaittairgṛhyate tadālambanam| tadihāvaraṇapratighātena daśānāṁ sapratighatvamanyonyāvaraṇāt|
‘ye dharmā viṣayapratighātena sapratighā āvaraṇapratighātenāpi te’ iti ? catuṣkoṭikaḥ | prathamā koṭiḥ-saptacittadhātavodharmadhātupradeśaśca yaḥ saṁprayuktaḥ| dvitīyā-pañca viṣayāḥ| tṛtīyā-pañcendriyāṇi| caturthī-dharmadhātupradeśaḥ saṁprayuktakavarjaḥ|
‘ye viṣayapratighātena sapratighā ālambanapratighātenāpi te’ iti paścātpādakaḥ-ye tāvadālambanapratighātena viṣayapratighātenāpi te syuḥ| viṣayaprati ghātena, nālambanapratighātena pañcendriyāṇi|
“yatrotpitsormanasaḥ pratighātaḥ śakyate paraiḥ karttum|
tatsapratighaṁ jñeyaṁ viparyayādapratighamiṣṭam||”
iti bhadantakumāralātaḥ|
uktāḥ sapratighāḥ||
kuśalādayo'bhidhīyante|
anyatra rūpaśabdābhyāṁ ta evāvyākṛtā matāḥ||
ta eva daśāvyākṛtā rūpaśabdadhātuvarjāḥ| tau hi triprakārau kuśalākuśalāvyākṛtau||
[18] śeṣāstridhā
saptacittadhātavo hi triprakārāḥ| dharmadhātuśca| saṁprayuktastriprakāraḥ, viprayukto'saṁskṛtaśca| yathāśāstraṁ kaścit triprakāraḥ kaścidekaprakāraḥ saṁbhavato draṣṭavyaḥ|
kaḥ punaḥ kuśalārthaḥ ? śikṣitārthaḥ kuśalārthaḥ pravīṇavat| vipākahetāvaupamiko draṣṭavyaḥ| evamakuśalo'pi avyākṛtastūbhayapakṣāvyākaraṇādavyākṛta ityabhiprāyaḥ||
kati kāmadhātupratisaṁyuktāḥ kati yāvadapratisaṁyuktā iti| tadidamārabhyate|
iha sarve'pi
kāmadhātau sarve'pyaṣṭādaśa vidyante|
rūpadhātau caturdaśa|
rasagandhau savijñānau dhātū hitvā
gandharasadhātū tadvijñānadhātū ca hitvā| ārūpye
trayontimāḥ||
agrapaścāntima[:]smṛtaḥ| antāścetyupasaṁkhyānam| paścimā manodhātumanovijñānadhātudharmadhātava evamārūpyadhātau santi||
kati sāsravāḥ katyanāsravāḥ
[19] sāsravāṇā (nā)stravā antyāstrayaḥ
anantaroktāstatra sāsravāḥ duḥkhasamudayasatyasaṁgṛhītāḥ| anāsravāstu mārgasatyāsaṁskṛtasaṁgṛhītāḥ||
śeṣāstu sāsravāḥ|
pañcadaśadhātavaḥ sāsravāḥ, āsravasaṁyogitvavyavakīrṇatvāṅgabhāvebhyaḥ|
kośakārastvāha-“anuśayānuśayanātsāsravāḥ|” tadetadabrahmam (hma)| na| niruktānuśayārthāparijñānāt| niruktāparijñānaṁ tāvat| anuśayānuśayanāt sānuśayāḥ|
na sāsravā na yāvadoghāḥ| āsravā hi ābhavāgrādyāvadavīcimupādāya cittasantatiṁ strāvayanti svayaṁ ca sravantītyāsravāḥ| anuśayāstvanuśerate| kleśāḥ kliśnanti| granthā grathnanti| saṁyojanāni saṁyojayanti| oghāḥ apaharanti| iti svakriyādvāreṇaiteṣu vargeṣvetā nairuktyasaṁjñā niviśanta ityeṣā vyākhyānītirjyāyasī|
anuśayārtho'pi yadi puṣṭyarthastena mārgaṇi (ni)rvāṇālambaneṣu mithyādṛṣṭyādiṣu poṣotkarṣadarśaṇā(nā)t, nirvāṇamārgayorapi rūpādivat sāsravatvaprasaṅga iti| gatametat||
kati savitarkā[:]kati savicārā iti vistaraḥ|
sālambaprathamāḥ pañca sopacārāstrayastridhā||
sālambanānāṁ dhātūnāṁ ye prathamāḥ pañca te savitarkāḥ savicārāḥ| ‘trayastridhā’| ye tvantyāstrayaste tredhā| savitarkāḥ savicārāḥ| vicāramātrāścāvitarkāḥ| avicārāśca| kāmadhātau prathame ca dhyāne vitarko ṇai(nai)ṣu triṣu prakāreṣu praviśati| sa khalvavitarko vicāramātraśca||
atrāha-yadi pañcavijñānakāyāḥ savitarkāḥ savicārāḥ kathaṁ tarhi [a]vikalpā ityucyante ? brūmaḥ
[20] nirvikalpaguṇasvārthāḥ
guṇaḥ svārtho yeṣāṁ te bhavanti ‘guṇasvārthāḥ’| ete hi
asmārādanirūpaṇāt|
avikalpā ityucyante| etau hi pradhānau vikalpau traiyadhvikadharmaviṣayau| yogiṇāṁ(nāṁ) kṛtākṛtakarmāntapratyavekṣaṇā cittarakṣaṇe smṛtiḥ pradhānī bhavati| dharmasvasāmānyalakṣaṇahetuphalasaṁbandhādiṣu pravicayākhyaḥ prajñāsvabhāvaḥ prādhānyamanubhavati| atra tu
manobhaumī smṛtiḥ pūrvo dvitīyo dhīrṇi(rni)rūpikā|
‘manobhaumī’ti vartate| pañcānāṁ vijñānakāyānāṁ jātibadhirapuruṣarūpadarśanavadvṛttiḥ| tatrāpi ca smṛtiḥ samāhitā cāsamāhitā ca anusmṛtivikalpaḥ, ālambanābhilapaṇa(na)tulyatvāt| prajñā tvasamāhitaivā'bhinirūpaṇā vikalpaḥ, samāhitāyāḥ prakāraviśeṣaṇi(ni)rūpaṇābhāvāt, pūrvanirūpitopalakṣaṇamātravṛttitvācca||
athaiṣāṁ ṣaṇṇāṁ vijñānakāyānāṁ kataradvijñānaṁ kiyadbhiḥ savikalpakam ? tadidamāviṣkriyate|
[21] vijñānapañcakaṁ kāmeṣvekena savikalpakam|
svabhāvavikalpena|
tasmādanyat tribhiḥ
manovijñānaṁ kāmeṣu tribhiḥ savikalpakam|
dhyāne prathame cāsamāhitam||
prathame hi dhyāne yadasamāhitaṁ manovijñānaṁ tat tribhireva|
[22] dvābhyāmavyagraṁ
yatpunaḥ samāhitaṁ[ta]ddvābhyāmevābhinirūpaṇavikalpamapāsya|
ekena cakṣuḥśrotratvagāśraya[m]|
yatpunaścakṣuḥśrotratvagāśrayaṁ vijñānaṁ prathame dhyāne tadekenaiva|
dvābhyāṁ taduparivyagraṁ
dvitīyādiṣu dhyāneṣu dvābhyāṁ vyagramiti vartate|
ekenaiva samāhitam||
anusmṛtivikalpenaiva| evaṁ yāvadbhavāgram||
idamidānīṁ vaktavyam| kutra kasya ṣaṭprakāraṁ vijñānaṁ kuśalādivikalpakaṁ bhavati ? tadidamabhidharmagahvaraṁ prastūyate|
[23] ucchinnaśubhabījasya darśaṇaṁ(naṁ) savikalpakam|
kuśalaṁ nāsti vijñānamanyatra pratisandhitaḥ||
iha tāvaducchinnakuśalamūlasya pañca rūpondriyāśrayabalotpannaṁ darśakaṁ vijñānaṁ kuśalaṁ na vidyate, anyatra kuśalamūlapratisandhānāt|
[24] kāmebhyo vītarāgasya bālasyāhānidharmiṇaḥ|
dvidhāpyakuśalaṁ nāsti
darśakaṁ ca manovijñānaṁ ca yadyaparihāna(ṇa)dharmā bhavati|
kliṣṭaṁ cāryasya nottamam||
na cāryasyordhvabhūmyālambanaṁ kliṣṭaṁ vijñānaṁ vikalpakamasti||
kiñca,
[25] nākliṣṭāvyākṛtaṁ kiñcidūrdhvabhūmivikalpakam|
na cānivṛtāvyākṛtaṁ kiñcidūrdhvabhūmivikalpakamasti|
kliṣṭaṁ vikalpakaṁ cāpi nāstyadhobhūmigocaram||
na ca kliṣṭaṁ vijñānamadharabhūmyālambanaṁ vikalpakamasti|
[26] tridheha dvayamāryasya
iha kuśalākuśalāvyākṛtaṁ darśakaṁ ca manovijñānaṁ ca vikalpakamasti|
rāgiṇaḥ saśubhasya ca|
avītarāgasyāpyanucchinnakuśalamūlasya pṛthagjanasya trividhaṁ dvayamasti|
na śubhaṁ nāpi ca kliṣṭaṁ dvitīyādiṣu darśakam||
vijñānamastīti||
idamidānīṁ vaktavyam| kathamasatyātmani śāśvate tadguṇe ca saṁskāre smṛtihetāvasati pratikṣaṇavinaśvareṣu ca vijñāneṣu ca parasparākṛtasaṁketeṣu pūrvānubhūto'rthaḥ smaryate ? [tada] padiśyate| yadyapi dattottara eṣa vādaḥ, tathāpīdaṁ śāstrānugatamārabhyate|
[27] prayogādaṅgasānnidhyātsabhāgatvācca santateḥ|
prāgvijñānānubhūte'rthe cetasyutpadyate smṛtiḥ||
praṇidhānānubhavajñānapāṭavasātatyakāritvābhyāmasahakāritvābhyāmasahakārikāraṇasānnidhye santatyānukūlebhyaḥ pūrvavijñānānubhūte rūpādau vastuni smṛtirutpadyate|
ātmamanaḥsaṁyogātsaṁskārāpekṣā tadutpattiriti cet| na| ātmamanaḥ- saṁyogaḥ saṁskārāṇāṁ śaśaviṣāṇavadasiddhatvānnityasyāsyātmanaḥ saṁskārāṇāmanupapatteḥ| saṁskārasaṁyogaśca sakalātmavyāpitva(tve) pradeśavṛttyabhyupagamadoṣācca| tasmāt suṣṭhūktaṁ prayogādaṅgasānnidhyādibhyaḥ smṛtirutpadyate paramārthasaṁvṛttiviṣayā||
[28] etadviparyayāt māndyātkleśarogābhibhūtitaḥ|
jñātapūrveṣu vismṛtiḥ saṁprajāyate||
idamidānīṁ vicāryate| duḥkhadarśaṇa (na) heyādinā pañca prakāreṇa vijñānena yadanubhūtaṁ tatkatamena smaryate ? tadidaṁ prastūyate|
[29] dṛṣṭaṁ dvitricatuḥpañcaprakāreṇāpi cetasā|
smaryate sattadanyaiśca nānyo'nyaṁ vyoghadṛkkṣaye||
sarvāni (ṇi) khalu duḥkhadarśaṇā (nā) diheyāni pañcaprakārāṇi paramparānubhūtaṁ smarati(nti)| ayaṁ tva[tra] niyamaḥ-‘nānyo'nyaṁ vyoghadṛkkṣaye|’ nirodhamārgadarśaṇa(na)prahātavyānubhūtaṁ tu nānyo'nyaṁ smṛtipratiniyatālambanatvāt| śeṣāstu trayaḥ prakārāḥ sambhinnālambanatvānna pratiṣidhyante||
[30] vijñānānāṁ tu pañcānāṁ yadekenānubhūyate|
tatsmaryate'pi cānyena
manovijñānenetyarthaḥ|
tena khalvitarairapi||
manovijñānenāpi yadanubhūtaṁ tat ṣaḍbhirapi smaryate||
atha dvādaśānāṁ cittānāṁ ko'rthaḥ kenānubhūtaḥ katibhiḥ smaryate ? dvādaśacittāni| kāmāvacarāṇi kuśalādīni catvāri| rūpāvacarāṇi trīnya(ṇya)nyatrākuśalāt| evamārūpyāvacarāṇyetānyeva trīṇi| śaikṣamaśaikṣaṁ ca| smṛtirapi tatsaṁprayuktā dvādaśavidhaiva|
tatra kiṁ kenānubhūtaṁ ta[d] dvādaśabhirapi smaryate ? kāmāvacarakuśalānubhūtaṁ tad dvādaśavidhayā smarati| evamakuśalena| tannivṛtāvyākṛtānubhūtamaṣṭavidhayā smarati| kāmāvacaryā sarvayā| rūpārūpyāvacaryayā'nyatra nivṛtāvyākṛtānivṛtāvyākṛtāyāḥ śaikṣāśaikṣābhyāṁ ca| evamanivṛtāvyākṛtena| rūpāvacarakuśalānubhūtaṁ sarvābhiḥ smarati| tannivṛtāvyākṛtānubhūtaṁ daśabhiranyatra kāmāvacaraṇi(ni)vṛtāvyākṛtānivṛtāvyākṛtābhyām| tadanivṛtāvyākṛtānubhūtaṁ daśabhiraṇya(nya)trārūpyāvacaraṇi (ni)vṛtāvyākṛtānivṛtāvyākṛtābhyām| ārūpyāvacaraḥ kuśalānubhūtaṁ daśabhiraṇya(nya)tra kāmāvacaraṇi(ni)vṛtāvyākṛtānivṛtāvyākṛtābhyām| tannivṛtāvyākṛtānubhūtaṁ navabhiraṇya(nya)tra kāmāvacaraṁ nivṛtāvyākṛtānivṛtāvyākṛtābhyām| rūpāvacarāccānivṛtāvyākṛtāt| evamanivṛtāvyākṛtena| śaikṣānubhūtamekādaśabhiranyatrakāmāvacaraṇi(ni)vṛtāvyākṛtādevamaśaikṣene(ṇe)ti| saṁkṣepārthastvayaṁ ślokaiḥ pradarśyate|
[31] dvyavyākṛtānubhūtaṁ yaccittaṁ dvādaśakādiha|
vyārūpyarūpaṇi(ni)vṛteḥ smaryate'ṣṭābhireva tat||
kāmadhātau nivṛtāvyākṛtā'nivṛtāvyākṛtābhyāṁ yadanubhūtaṁ tadaṣṭābhiḥ smaryate| rūpārūpyāvacare dve nivate hitvā| śekṣamaśaikṣaṁ caivamanivṛtāvyākṛtena|
[32] rūpārūpyāptanivṛtaśubhābhyāṁ tu kramena(ṇa) yat|
kāmāptāvyākṛte hitvā smaryate daśakena tat||
kāmāvacaraṇi(ni)vṛtāvyākṛte hitvā|
[33] rūpe tvanivṛtākhyena dṛṣṭamavyākṛtena yat|
ārūpyāvyākṛte hitvā tadanyaiḥ smaryate punaḥ||
yatkhalu rūpadhātau anivṛtāvyākṛtenānubhūtaṁ tadārūpyāvyākṛte hitvā tadanyairdaśabhiḥ smaryate||
[34] ārūpyāvyākṛtajñātaṁ yaśceto navakena tat|
kāmāptāvyākṛte hitvā rūpāptānivṛtaṁ tathā||
gatametadaupodghātikaṁ prakaraṇam| prakṛtamevābhidhīyatām||
ya ete'ṣṭādaśadhātava eṣāṁ kati sālambanāḥ katyanālambanāḥ katyupāttāḥ katyanupāttāḥ kati saṁcitāḥ katyasaṁcitāḥ ? tadidamārabhyate|
[35] cittākhyāḥ sapta sālambā dharmākhyaḥ saṁprayuktakaḥ|
sālambanā iti vartate| śeṣāstvanālambanā viṣayāgrahaṇāt||
amūrtā dhvaninā sārdhamanupāttāḥ
ya ete saptacittadhātavo dharmadhātvardhena sahoktāste śabdena sahānupāttāḥ| ato'nye
nava dvidhā||
ye santānādhirohinaḥ(ṇaḥ) pratyutpannāścakṣurādayastadavinirbhāgiṇaśca rūpādayaḥ| śeṣāstvanupāttāḥ| niścetanatvādanātmabhāvaparyāpanna[tvā]cca| śeṣā ye bāhyāḥ kāyendriyasaṁtānavyatirekavartinaste'nupāttā iti siddham||
kati bhūtāni kati bhautikāḥ ? tatrāpyucyate|
[36] spṛśyaṁ dvidhā
atra bhūtāni catvāri bhautikaṁ ca gurutvādisaptaprakāram |
sadharmāṁśāḥ saha tā nava bhautikāḥ|
saha dharmadhātvaṁśenāvijñaptyākhyena ‘sa[ha] tā nava bhautikāḥ’ ||
evaṁ kati mūrtāḥ ?
daśa sāvayavā mūrtāḥ
śeṣāstvamūrtāścakṣurvijñānadhātvādayaḥ|
ta eva daśa saṁcitāḥ||
paramānu(ṇu)saṁghātā ityarthaḥ| ta evāṣṭau cakṣurvijñānadhātvādayo [hitvā śeṣā daśa] saṁcitāḥ||
kati cchettāraḥ kati cchedyāḥ, kati dagdhāraḥ kati dāhyāḥ, kati tolayitāraḥ kati tolyāḥ ? tadidamatrocyate|
[37] rūpagandharasasparśāścchetṛcchedyātmakā matāḥ|
dāhakāstolakāścaite dāhyāstolyāsta eva vā||
‘vā’ śabdo matavikalpārthaḥ| keṣāñcittejodhātureva dagdhā gurutvamevā(va) tolyam||
kati vipākajāḥ katyaupacayikāḥ ?
[38] pañca rūpīndriyātmāno vipākopacayātmakāḥ|
vipākakāraṇahetvadhīnajanmatvāt naiṣyandikāni cakṣurādīni pañca na vidyante| mṛtasya vipākajavyatiriktatanniṣyandābhāvāt| tatra vipākahetorjātā vipākajāḥ, madhyapadalopaṁ kṛtvā gorathavat |
amūrttā naupacayikāḥ
saptacittadhātavo dharmadhātuścāmūrttā naiṣyandikavipākajāstu vidyante sabhāgavipākahetubalotpatteḥ|
tridhā śeṣāḥ
rūpadhātvādyāścatvārastriprakārā ye kāyendriyasahavartiṇa(na)ste tridhā| bāhyāḥ te dvidhā|
dhvanirdvidhā||
śabdastu vipākajo nāstītyāgamaḥ| yuktirapīcchātastatpravṛtteḥ||
idānomidamucyate | yaścakṣurdhātunā samanvāgataḥ samanvāgamaṁ pratilabhate cakṣurvijñānadhātunāpi saḥ ? yo vā cakṣurvijñānardhātunā cakṣudhātunāpi saḥ ? āha| nātraikāṁśaḥ| yasmāt
[39] cakṣustadupalabdhiśca pṛthagvā saha vā'pnuyāt|
cakṣurdhātuṁ tāvallabhate na cakṣurvijñānadhātum| kāmadhātau kramena(ṇa) cakṣurindriyaṁ pratilabhamānaḥ, ārūpyadhātucyutaśca dvitīyādiṣu dhyāneṣūpapadyamānaḥ| syāccakṣurvijñānadhātunā na cakṣurdhātunā| dvitīyādiṣu dhyāneṣūpapannaścakṣurvijñānamasaṁmukhīkurvāṇaḥ| tataścyutaścādhastādupapadyamānaḥ| ubhābhyāmapi-ārūpyadhātucyutaḥ kāmadhātau brahmaloke copapadyamānaḥ| nobhābhyām-etānākārān sthāpayitvā|
yaśca[kṣu]rdhātunā samanvāgataḥ cakṣurvijñānadhātunāpi saḥ ? catuṣkoṭikāḥ| prathamā-dvitīyādiṣu dhyāneṣūpapannaścakṣurvijñānamasaṁmukhīkurvāṇaḥ| dvitīyā-kāmadhātāvalabdhi(bdha)vihīnaṁ (na) cakṣuḥ| tṛtīyā-kāmadhātau labdhāvihīnaśca (naca)kṣuḥ prathamadhyānopapanno dvitīyādidhyānopapannaśca paśyan| caturthī-etānākārān sthāpayitvā||
gatametat| prakṛtamidānīmanuvartyatām| katyādhyātmikāḥ kati bāhyāḥ ?
dvādaśādhyātmikā jñeyāḥ
pañcendriyātmikaḥ saptacittadhātu(ta)vaśca, ahaṁkārasanniśrayatvāt| “ātmanā hi sudāntena svargaṁ prāpnoti paṇḍitaḥ|” iti|
bāhyāṣṣaḍviṣayātmakāḥ||
kati darśana(na)heyāḥ kati bhāvanāheyāḥ katyaheyāḥ ? tadārabhyate|
[40] trayo'ntyāstrividhāḥ
manodhāturmaṇo(no)vijñānadhāturdharmadhātavastriprakārāḥ| aṣṭāśītyanuśayasahacariṣṇavastatprāptayaśca darśaṇa(na)heyāḥ|
śeṣā bhāvanāpathasaṁkṣayāḥ||
ye sāsravāḥ| ye tvanāsravāste'praheyā nirdoṣatvāt||
na rūpamasti dṛggheyaṁ nākliṣṭaṁ nāvikalpakam||
pṛthagjanatvamiti cet| na| tasyānivṛtāvyākṛtatvāta, samucchinnakuśalamūlavītarāgāṇāmapi tatsamanvāgamāt| āpāyikaṁ ca kāyavākkarmarūpasvabhāvaṁ tadapyāryamārgavirodhitvādvihīnaṁ na tu prahīnaṁ(ṇaṁ) tasmādubhayaṁ na darśaṇa(na)heyaṁ satyeṣvavipratipatteḥ| duḥkhadharmajñānakṣāntau pṛthagjanatvaprasaṁgācca|
pañcavijñānakāyā [a] vikalpakāste'pi na darśaṇa (na)heyāḥ||
kati sabhāgāḥ kati tatsabhāgāḥ ?
[41] sabhāga eva dharmākhyaḥ śeṣāstūbhayathā smṛtāḥ||
dharmadhātuvarjyā anye dhātavo dvidhā| sabhāgāstatsabhāgāśca||
kaḥ punaḥ sabhāgārthaḥ ko vā tatsabhāgārthaḥ ?
sabhāgastatsabhāgatve svakriyābhāktu tulyate||
yaḥ svakriyāṁ bhajate sa sabhāga ityucyate| yaḥ svakriyāvirahitaḥ sa tatsādṛśyamātrabhajamānatvāt tatsabhāga ityākhyāyate|
atra sabhāgastrividhaḥ| adhvasu svakriyābhedena vācyaḥ| evaṁ tatsabhāgaḥ kriyāvirahito vācyaḥ| anutpattidharmakaṁ caturthamiti kāśmīrāḥ||
kati dṛṣṭiḥ kati na dṛṣṭiḥ ?
[42] cakṣuḥ sadharmadhātvaṁśaṁ navadhā dṛṣṭirūcyate|
cakṣustāvalloke'pi dṛṣṭiriti pratītam| dharmadhātorapi pradeśo dṛṣṭisvabhāvo'ṣṭavidhaḥ kliṣṭākliṭaprajñātmakaḥ| śeṣastu na dṛṣṭiḥ|
pāñcavijñānakī prajñā na dṛṣṭiraṇi (ti) tīraṇāt||
nitīrikā hi dṛṣṭayo vicāraṇāśrayāt| sā tvavikalpikā jaḍasvabhāvā| atyalpamidamucyate| manovijñānabhaumyanirāsādisaṁprayuktā na dṛṣṭiṛ(ri)tyupasaṁkhyātavyam||
kathaṁ puṇa (na) retāḥ prajñāḥ paśyanti ? tadidamāviṣkriyate|
[43] sameghāmegharātryahnordṛśyaṁ cakṣuryathekṣate|
kliṣṭākliṣṭadṛśau tadvacchaikṣāśaiṁkṣe ca paśyataḥ||
yathā sameghāyā(yāṁ) timirapaṭalāvaguṇṭhitacandranakṣatracakrā(kra)prāyāṁ rajanyāṁ rūpāṇi dṛśyante tathā kliṣṭāḥ pañcadṛṣṭayo jñeyaṁ paśyanti| yathā tu vigatarajāṁsi niśākarakiraṇāṁśukāvaguṇṭhitāyāṁ triyāmāyāṁ rūpāṇi dṛśyante, tathā laukikī samyagdṛṣṭiḥ paśyati| yathā tu meghapaṭalāvaguṇṭhite divākarakiraṇānudbhāsite divase rūpāṇi dṛśyante tadvacchaikṣī dṛṣṭiḥ paśyati| yathā tu dravyakanakarasāvasekapiñjaradinakarakiraṇaprotsāritatimirasaṁcaye divase cca(ca)kṣuṣmato devadattasya rūpaṁ cakṣurīkṣate, tathā buddhānāmarhatāṁ prajñācakṣuravidyākleśopakleśamaladūṣikātimirapaṭalavarjitaṁ jñeyaṁ paśyatīti|
abhidharmadīpe vibhāṣāprabhāyāṁ vṛttau prathamasyādhyāyasya tṛtīyaḥ pādaḥ||
prathamādhyāye
caturthapādaḥ|
āha| yaduktam-cakṣurdarśa(na)maṣṭaprakārā ca prajñā dṛṣṭiriti| atha vijñānaṁ paśyatyatha na paśyati ? yadi paśyati daśadharmā dṛṣṭisvabhāvā bhavanti| atha na paśyati dārṣṭāntikapakṣastarhyujjhito bhavati| devā enaṁ grahīṣyanti grahītavyaṁ cenmaṁsyante|
yattūktaṁ daśadharmā dṛṣṭisvabhāvāḥ prāpnuvantītyatra vijñānasya mukhyadarśanakalpaṇā(nā)pratiṣedhamupariṣṭāt kariṣyāmaḥ| idaṁ tu vaktavyam| cakṣuścakṣurvijñānaprajñāsāmagrīṇāṁ kaḥ paśyati ? kutaḥ saṁśaya iti cet| sarvatra doṣadarśaṇā(nā)t| yadi tāvaccakṣuḥ paśyati yāvatkāyaḥ spṛśati tato yugapat sarvaviṣayopabhogaprasaṁgaḥ| atha cakṣurvijñānaṁ paśyati kastarhi vijānāti ? vyavahitamapi kiṁ na paśyati, apratighatvāt ? atha prajñā paśyati śrotravijñānādiṣvapi prajñā vidyata iti tatrāpi darśaṇa(na)prasaṁgaḥ| atha cakṣurādisāmagrī paśyati sāpi khalu cakṣurādisāmagryaṅgavyatiriktā svabhāvakriyā[']bhāvānna vidyate|
cakṣurādisāmagryaṅgāṇā(nā)mapi pratyekaṁ darśaṇa(na) śaktikriyā'bhāvo[']ndhaśaṁ(śa)tavadityasattvam| sarvasāmagrīṇā(ṇāṁ) sarvakāryakaraṇāpattitvā[t], viśeṣābhāvāt|
hetupratyayasāmagrīṁ pratītya kriyāmātraṁ vijñānamutpadyata iti cet| na| janikarttṛbhāve janmakriyāsvātantryānupapatteḥ, naśyādivat| hetupratyayānāṁ paratantrāṇāṁ svātmanyavasthitānāṁ nirātmakānāṁ nirātmakakaraṇaśaktyayogāt|
kiñca, vijñeyābhāve vijñānānupapatteḥ, dāhyadahanavat|
kiñca, vijñānakriyāśṛ(śri)tābhāve tadabhāvāccitrakuḍyavat| janmanāśayorddharmidharmatve viruddhānāmanyataropapattirviṇā(nā)śasya vā sajātihetutvaprasaṁgaḥ| yajjātyanuvṛttistadbījamiti cet | na | kuśalākuśalādicittanirodhe [bīja]tvānupapatteḥ, sāmagrīpakṣotsargātsāṁkhyamatābhyupagamadoṣācca| teṣāmapi pradhānākhyādbījādekasmānnirapekṣātsarvaṁ saṁbhavati| nimittāntarāpekṣā śaktaśakteriti cet| na| akṣaṇikatvado[ṣāt]| sarvasāmagryaṅgabījābhyupagame kāryasvabhāvādivaicitryaprasaṁgaḥ| tasmānnirdoṣaḥ pakṣo vaktavyaḥ| so'yaṁ prakramyate|
[44] cakṣuḥ paśyati vijñānaṁ vijānāti svagocaramṛ|
ālocanopalabdhitvādviśeṣaḥ sumahāṁstayoḥ||
cakṣurdravyaṁ hi draṣṭṛsvabhāvam| tasya hetupratyayasāmagrīparigrahaprabodhitaśakteḥ rūpadarśanakriyāmātramutpadyate| dravyakriyayoścānyatvaṁ siddhasādhyamānarūpatvānnirapekṣasāpekṣavyapadeśitvācca draṣṭavyam| tatra cakṣurmūrtikriyāvadvijñānādhiṣṭhitaṁ darśaṇa(na)kriyāmārabhate| na vijñānaśūnyam| yathaiva cakṣurvijñānamālocanādhiṣṭhitakriyaṁ vijānāti, na kevalam, paramparānugrahabalāddhyanayoḥ pradīpādipratyayāntaraparigṛhītayoryugapadekasmin viṣaye vṛttilābho bhavati|
yastvetadatipatye(tyai)vaṁ kalpayati-‘kāraṇabhūtābhyāṁ prāgutpannābhyāṁ cakṣūrūpābhyāṁ kāryabhūtaṁ vijñānaṁ sahaikasmin kāle nāvatiṣṭhate’ iti tasya sakṣādviṣayānubhavanābhāvādanumānāgamābhāvaprasaṁgaḥ| anubhavajñāne cāsati manovijñānasmṛtigocarābhāvādanutpattiprasaṁgaḥ| niyataviṣayasmaraṇābhāvācca| tasmādvijñānaṁ niyatāśrayālambanalabdhapratiṣṭhaṁ sahakārikāraṇasāmagrīsannipātopajanitakriyaṁ sākṣādviṣayamupalabhate| cakṣurapyālocayati pradīpastatkālamevāvabhāsayati| ya ete vijñānacakṣūrūpādayaḥ svahetusāmagrīprabodhitaśaktayaḥ [te] viṣayaprativijñaptyālocanāvabhāsanākhyāṁ yugapat saudhīṁ saudhīṁ vṛttiṁ pratipadyanta iti yuktimatī nītiḥ|
tasmātsatsvapyanyeṣu pratyayeṣu darśaṇa(na)kriyāyāścakṣuṣaḥ prādhānyāt, tadevāñjasā paśyatītyucyate| yathā vā devadattaḥ sthālījalajvalanataṇḍulādiṣu satsvapi pāke pravartamāne svasyāmadhiśrayano(ṇo)dakāsecanataṇḍalāvapanadarvīparighaṭṭanācāmanisrāvaṇakriyāyāṁ labdhasāmarthyaḥ sādhanasanniyoge ca paraprāptaiśvaryo devadattaḥ prādhānyātpacatātyucyate| yadā puṇa(na)staṇḍulānāṁ vikledo vivakṣitaḥ pāko vā tadā jalānalayoḥ prādhānyādvyapadeśo bhavatyambu kledayatyagniḥ pacatīti| tasmātsāmagryāṁ satyāṁ darśaṇe(ne) pravartamāne prādhānyāccakṣuḥ paśyatītyucyate| kathaṁ prādhānyamiti cet ? tatprakarṣe darśaṇa(na)prakarṣāt| tulye hi prathamadhyānacakṣurvijñāne dvitīyādiṣu cakṣuṣprakarṣāddarśanaprakarṣo dṛśyata iti| tasmādyuktam-“cakṣuḥ paśyati nayanaḥ(nam) paśyati manasi tu bhaktyā prajñāvṛttirupacaryate manasā paśyati” iti|
tatrayaduktaṁ kośakāreṇa-“kimidamākāśaṁ khādyate| sāmagrayāṁ hi satyāṁ dṛṣṭamityupacāraḥ pravartate| tatra kaḥ paśyati ?” iti| tadatra teta bhadantena sāmagryaṅgakriyā[paharaṇaṁ ?] kriyate| abhidharmasaṁmohāṅkasthānenātmāpyaṅkito bhavatyayogaśūnyatāprapātābhimukhyatvaṁ pradarśitamiti ||
kiṁ puṇa(na)rekenāpi cakṣaṣā paśyati, āhosvid dvābhyāmeveti ? nātra niyamaḥ| yasmāt
[45] ekasya cakṣuṣaḥ kāryaṁ vijñānamathavā dvayoḥ|
iti dvicandradarśaṇā(nā)dervijñānasya ..........||
[prāptagrāhī]ni(ṇi) āhosvidaprāptagrāhīṇīti ? taducyate|
aprāpyārthaṁ manaścakṣuḥ śrotraṁ ca trīṇyato'nyathā||
ghrāṇarasanakāyendriyāni(ṇi) prāptagrāhīṇītyarthaḥ||
atra kāṇādaḥ paśyati| nāprāptagrāhīnī(ṇī)ndriyāṇi| cakṣuṣo hi raśmirgatvā paśyati| śrotraṁ tra sarvagataṁ prāpyaiva sarvaṁ śrṛṇoti| taṁ pratīdamucyate|
[46] aprāptagrāhiṇaḥ siddhā dūrāsannasamagrahāt|
yāvatā hi kālena devadattaḥ svapāṇitalalekhāṁ paśyati tāvataiva candralekhām| na cāyaṁ gatimatāṁ dharmaḥ| gatimanto hi devadattādayo dūraṁ cirādgacchantyāsannaṁ kṣipramiti| na| pradīpavat tatsiddheḥ|
pradīpādiprabhāvaścet
yathā khalu yāvatā kālena pradīpo nediṣṭhaṁ rūpamabhivyanakti tāvatā daviṣṭhaṁ tadvaditi| tatra pratyavasthānam-
na samaṁ tatsamudbhavāt||
yadi pradīpo gacchet, tatrāpyeṣa doṣaḥ prasajyeta| prabhādimadhyānteṣu ca tāpaviśeṣadarśaṇā(nā)t tadekatvāsiddhiḥ| tasya puṇa(naḥ) pratītya yugapat sarvapradīpaprabho(bhāmu)pādāya rūpaparamāṇūnāmutpattistasyaiṣa doṣo nāsti||
[47] sarvagrahaprasaṁgaścennāyaskāntādidarśaṇā(nā)t|
yadyaprāptagrāhi cakṣuḥ brahmaloke brahmāṇaṁ kasmānna paśyati ? tatredamucyate| nāyaskāntavattatsiddheḥ| yathā tulye'pyaprāptākarṣaṇe na prācīno'yaskānto maṇirudīcīnamayaḥ samākarṣati tadvaditi||
atra puṇa(na)rvindhyavāsī paśyati sarvagatatvamindriyānā(ṇā)m| taṁ pratīdamucyate|
sarvagatvādadoṣaścennāyogāttilatailavat||
ko hyanunmatto brūyāttileṣu tailaṁ sarvagatamastīti ? tadvakcakṣuḥśrotrādyadhiṣṭhānebhyo bahirindriyāṇi kaḥ kalpayedamūḍhacetāḥ ?
idaṁ vaktavyam| yatra kāye sthitaścakṣuṣā rūpāṇi paśyati kiṁ tāni kāyacakṣūrūpavijñānāni ekabhaumāni, āhostidanyabhaumikānyapi ? sarveṣāmaniyamaḥ| tatra kāmadhātūpapannasya tāvat svena cakṣuṣā svāni rūpāṇi paśyataḥ sarvaṁ svabhaumam| tasyaivāsya dhyānacakṣuṣā svarūpāṇi paśyataḥ kāyarūpe svabhūmike dvayaṁ prathamāddhyānāt| prathamadhyānabhūmīni paśyato rūpāṇyapi tatratyāni| dvitīyadhyānacakṣuṣā samīkṣamāṇasya kāyarūpe svabhūmike, cakṣurdvitīyād dhyānāt, vijñānaṁ prathamāt| prathamadhyānabhūmīni paśyato vijñānarūpe prathamāddhyānāt, kāyaḥ kāmāvacaraḥ, cakṣurdvitīyāddhyānāt| dvitīyadhyānabhūmīni paśyataścakṣūrūpe dvitīyadhyānabhūmike kāyaḥ kāmāvacāro vijñānaṁ prathamadhyānāt| evaṁ tṛtīyacaturthadhyānabhūmikena cakṣuṣā tadbhūmikādharabhūmikāni rūpāṇi paśyato vijñātavyam| prathamadhyānopapannasya svena cakṣuṣā svāṇi(na) rūpāṇi paśyataḥ sarvaṁ svabhūmikam| adharāṇi rūpāṇi paśyatastrayaṁ svabhūmikaṁ rūpāṇi kāmāvacarāṇi| dvitīyadhyānacakṣuṣā svāni rūpāṇi paśyatastrayaṁ svabhūmikaṁ cakṣurdvitīyāt| kāmāvacarāṇi paśyataḥ kāyavijñāne svabhūmike, kāmāvacarāṇi rūpāṇi, cakṣurdvitīyāt| dvitīyadhyānabhūmīni paśyataścakṣūrūpe tadbhūmike śeṣaṁ svabhūmikam evaṁ tṛtīyādidhyānacakṣuṣā yojyam| dvitīyādidhyānopapannasya svaparacakṣurbhyāṁ svaparabhūmikāni rūpāṇi paśyato yathāsaṁbhavaṁ draṣṭavyam||
niyatastvayam-
[48] na hyūrdhvaṁ cakṣuṣaḥ kāyo na rūpaṁ nākṣijaṁ manaḥ|
vijñānasya tu netrārthastau ca kāyasya savaṁtaḥ||
pañcabhaumāni kāyacakṣūrūpāṇi dvayoḥ savitarkasavicārayorbhūmyoścakṣurvijñānam| tatra yadmūmikaḥ kāyastadbhūmikamūrdhvabhūmikaṁ vā cakṣurbhavati na tvadhobhaumikam| yadbhūmikaṁ cakṣustadbhūmikamadharabhūmikaṁ vāsya rūpaṁ gocarī bhavati nordhvabhūmikam| evaṁ cakṣurvijñānaṁ nādharime cakṣuṣi saṁmukhībhavati| asya tu cakṣurvijñānasya rūpaṁ sarvato viṣayībhavati| kāyasyāpyubhe rūpavijñāne sarvato bhavata iti||
evaṁ
[49] nopariṣṭācchru teḥ kāyo na śabdo na svakaṁ manaḥ|
vijñānasya tu nihrādastau ca kāyasya sarvataḥ||
ghrāṇādīnāṁ punaḥ
[50] trayāṇāṁ(ṇāṁ) trīṇyapi svāṇi(na)
kāyagandhādiviṣayavijñānāni svabhūmikānyeva| utsargasyāyamapavādaḥ kriyate|
tanorvijñānamapyadhaḥ|
kāyaspṛṣṭavye svabhūmike eva| kāyavijñānaṁ tu keṣāñcidadharabhūmikam| yathā dvitīyādidhyānopapannānāmiti|
manastvaniyataṁ
samāpattyupapattikāleṣu kāyasya sarvato bhāvāt| traikālikādhvanirmuktasarvadharmaviṣayitvāt||
kimarthaṁ puṇa(na)rayamalpārthaḥ sumahāgranthasandarbhavidhirārabhyata iti ? kośakṛdācaṣṭe-nahyatra kiñcitphalamutprekṣyata iti| taṁ pratīdaṁ phalamādarśyate| tatra khalu
yogivaiśvarūpyaṁ pradarśitam||
etadvaiśvarūpyaṁ yogiṇāṁ(nāṁ) yadanyataḥ kāyo'nyataścakṣuranyataḥ rūpamanyato vijñānaṁ gṛhītvā paśyanti| vibhūni ca śarīrāṇi nirmāya manojavayā ri(ṛ)ddhyā gatvā buddhā bhagavanto yathecchaṁ lokadhātvā(tva)ntareṣu vineyānāṁ buddhakāryaṁ kurvaṁti| divyābhyāṁ cakṣuḥśrotrābhyāṁ rūpāṇi dṛṣṭvā śabdāṁśca śrutvā yathecchaṁ yugapadanekāni pāñcagatikāni śarīrāṇi nirmāyānekagatidhātvā(tva)ntareṣu vineyakāryaṁ kurvantīti|
gatametat prāsaṅgikaṁ prakaraṇam||
idamadhunā vācyam| skandhopādānaskandhayoḥ kaḥ prativiśeṣaḥ ? taducyate| skandhāstribhiḥ satyaiḥ saṁgṛhītāḥ| yasmāt
[51] sāsravānāsrāḥ skandhā ye tūpādānasaṁjñitāḥ|
sāsravā eva te jñeyāstatsācivyakriyādibhiḥ||
kāraṇairiti vākyādhyāhāraḥ| tasmādupādānaskandhāḥ satyadvayasaṁgṛhītāḥ| nirodhasatyaṁ tu skandhalakṣaṇānupapatteḥ skandhalakṣaṇavyatiriktamiti draṣṭavyam||
[52] adhvādyāḥ skandhaparyāyāḥ
adhvānaskandhāḥ saṁskṛtāḥ kathāvastvityevamādayaḥ|
dharmādyā vastunaḥ sataḥ|
sat vastu dharmo dravyamāyatanaṁ dhāturityevamādayaḥ|
ye tu sāsravasaṁjñāste proktā duḥkhādināmabhiḥ||
duḥkhaṁ loko bhavaḥ samudaya ityevamādibhirṇā(rnā)mabhiḥ śabdayante||
atha kasmāccakṣuḥśrotraghrāṇānāṁ dvitve satyekadhātutā ? tadārabhyate-
[53] svātmyagocarakāryānāṁ(ṇā)mekatvādekadhātutā|
cakṣurādidvibhāve'pi
trayānā(ṇā)mapi khalveteṣāmekasvabhāvatvādekagocaratvādekakāryatvācca dvitve'pi sa[tyekādhipatyaṁ caikadhātutā ca] nirvarta(rte)te|
dvyutpattiḥ karmatṛ(tri)tvaśāt||
ye tu kathayanti “śobhārthaṁ tu dvayodbhavaḥ” iti teṣāṁ ślīpadagantra (nḍa)prabhṛtīnām a(ti) śobhārthamutpattirityāpannam||
idamidānīṁ vācyam| cakṣurādikāraṇasāmagrīsannidhāne sati cakṣurvijñānotpattau kasmāccakṣuḥśrotrādivijñānamityucyate ? tatra [visarjanaṁ kriyate]-
[54] [asādhāraṇa]vaiśiṣṭyādaiśvaryādāntaraṅgayataḥ|
satyapyaṇe(ne)kahetutve vijñānaṁ tairviśeṣyate||
cakṣurādīndriyaviśeṣādvijñānaviśeṣo dṛṣṭaḥ| cakṣurādīnāṁ ca caturbhiḥ kāraṇairīśitvaṁ dṛṣṭam| asādhāraṇakāraṇatvena cāntaraṅgya iti||
atrāha| atha kasmāt sarvapadārthā[nāṁ] dravyasvabhāve(vatve) nirvāṇameva paramārthato dravyamityucyate yato dharmadhātureva tadyogāddravyavānityākhyāyate| kasmācca sarvasaṁskṛtānāṁ kṣaṇikatve sati traya evāntyā dhātavaḥ kṣaṇikā ityucyante ? tadubhayaṁ pradarśyate|
[55] nityatvātkuśalatvācca nirvāṇaṁ dravyamañjasā|
sāradravyena tenaiko dharmākhyo dravyavānmataḥ||
[56] prathamaṁ nirmalaṁ cittamasābhāgyātkṣaṇaḥ smṛtaḥ|
tenādbhutakṣaṇenaite kṣaṇikāḥ paścimāstrayaḥ||
kiṁ puṇa(na)rete cakṣurādayastulyaṁ viṣayaṁ gṛhṇanti, āhosvinnyūnamavikaṁ vā ? tadāviṣkriyate-
[57] ghrāṇaṁ jihvā ca kāyaśca tulyārthagrāhyadastrayam|
dvayoścakṣuḥśrotrayoraṇi(ni)yama ityākhyātaṁ bhavati||
kiṁpuṇa(na)reṣāṁ cakṣurvijñānādīnāṁ sahaja evāśrayaḥ, āhosvidatīto'pi ? taducyate|
paścimasyāśrayo'tītaḥ
manovijñānasya kriyāvato nityamāśrayo'tītaḥ|
pañcānāṁ taiḥ sahāpi ca||
pañcānāṁ vijñānakāyānāṁ taiḥ sahāpi cātītaśceti ‘ca’śabdāt|
evaṁ catuṣkoṭika ārabhyate| ye dharmā vijñānaniśrayāḥ samanantarā api te ? praśnaścatuṣkoṭikaḥ| niśraya eva cakṣurādayaḥ| samanantarā eva vedanādayaḥ| ubhayaṁ samanantaravi(ni)ruddhaṁ vijñānam| nobhayametānākārān sthāpayitvā||
idamidānīmabhidharmasarvasvaṁ kośakārakasmṛtigocarātītaṁ vaktavyam| athaiṣāmaṣṭādaśānāṁ dhātūnāṁ katamaṁ niśrayaṁ niśrṛ(śri)tyānāsraveṇa mārgeṇa katamo dhāturṇi(rni)rudhyate !
[58] niśritya khalvanāgamyaṁ niśrayāṁścaturo'tha vā|
anāsravena(ṇa) mārgeṁṇa cakṣurdhāturnirudhyate||
navasu bhūmiṣu khalvanāsravo mārgaḥ| cakṣurdhātustu pañcabhūmikaḥ| tatra prajñāvimuktasyālabdhadhyānasyāryasya(syā)nāgamyaṁ niśritya cakṣurdhāturnirudhyate| nirodhamārgajñānātmakasya tridhātupratipakṣatvāddhyānalābhinaḥ puṇa(na)ścaturo ṇi(ni)śrayānniśritya dhyānāntarikāyāḥ prathamena grahaṇāt||
[59] anāgamyaṁ tu niśritya gandhadhāturṇi(rni)rudhyate|
dhyānālābhinastannirodhāt|
manodhāturaṇā(nā)gamyaṁ yadi vā saptaniśrayāt||
catvāri dhyānāni trīṁścārūpyān, tasya traidhātukatvāt||
[60] anāgamyaṁ tathaivādyaṁ cakṣurvijñānasaṁjñakaḥ|
nirudhyata iti vartate| tasya kāmaprathamadhyānasamāpannatvāt|
dharmadhātorvicitratvādyathāyogaṁ vinirdiśet||
dharmadhātuḥ khalu kaścitkāmāvacara eva yathā pratighādayaḥ| kaścitkāme prathamadhyānayoryathā vitarkavicārādayaḥ| kaścitkāme prathamadvitīyadhyānayoryathā prītiḥ| kaścitkāme tṛtīyadhyānayoryathā sukhendriyam| kaścittraidhātuko yathā jīvitendriyādayaḥ| ata ucyate ‘yathāyogaṁ vinirdi śet| evamanyānapi dhātūnanenaiva yathoktena nyāyena ‘yathāyogaṁ vinirdiśet’ iti||
idamidānīmanyadvaktavyam| yadā pṛthagjanaścakṣurdhātuṁ rūpāptaṁ parijānāti tadā katamāddhātorvairāgyamāpnoti ? kati ca kutratyānanuśayān jahāti ? kā[ni ca]saṁyojanāni paryādāya jahāti ? tadāviṣkriyate-
[61] cakṣurdhātuṁ hi rūpāptaṁ parijānan pṛthagjanaḥ|
kṛtsnādrūpamayāddhātorvairāgyamadhigacchati||
[62] tasmādanuśayāndhātorekatriṁśajjahāti ca|
paryādatte na kiñcittu saṁyojanamasau tadā||
anuśayānāṁ hi dhātuparicchedo na saṁyojanānām|
[63] rūpavairāgyamāpnoti jahātyanuśayatrayam|
satkāyadṛṣṭiśīlavrataparāmarśavicikitsākhyaṁ rūpadhātuparyāpannam|
tadā saṁyojanaṁ tvāryaḥ paryādatte na kiñcana||
anuśayatrayaṁ kataradāryo jahāti bhavarāgamānāvidyākhyam ? bhāvanāprahātavyaṁ saṁyojanaṁ tu na dhātuparicchinnamiti na kiñcittadā jahāti||
[64] cakṣurvijñānadhātuṁ tu parijānaṁstameva ca|
parijānātyavaśyaṁ ca brahmalokādvirajyate||
[65] na tu saṁyojanaṁ kiñcitparyādatte tadā hyasau|
gandhadhātuṁ rasākhyaṁ ca parijānan pṛthagjanaḥ||
[66] kāmavairāgyamāpnoti dhruvaṁ hyanuśayānapi|
tadā jahāti ṣaṭtriṁśadvartisaṁyojanatrayam||
kāmāvacarācchaṭtriṁśadanuśayāñjahāti| trīṇi ca saṁyojanāni pratighasaṁyojanamīrṣyāmātsaryasaṁyojane ca| gandharasadhātūparijānan pṛthagjanaḥ||
[67] āryastu kāmavairāgyaṁ karotyanuśayānapi|
caturaḥ parijānāti
pratighakāmarāgamānāvidyākhyāna(n) bhāvanāheyān||
paryādatte'pi ca trayam||
pratigherṣyāmātsaryasaṁyojanākhyam||
[68] parijānanmanodhātumārūpyebhyo virajyate|
ārya iti vartate|
jahātyanuśayāṁstrīṁśca
rāgamānāvidyākhyān|
paryādatte trayaṁ tathā||
etadeva||
[69] parijānankhalu prīrti tāmeva prajahātyasau|
ābhāsvarācca vairāgyaṁ yāti hanti tu nāsravān||
tasyāstaduparyabhāvāt|
[70] parijānansukhaṁ yogī prajahāti tadeha ca|
śubhakṛtsnācca vairāġyaṁ yāti kleśānna hanti tu||
sukhendriyasya tatīyādhyānāduparyabhāvādakṛtsnadhātūnna kleśāñjahāti||
gamatetatprayojanāgataṁ prakaraṇam| prakṛtamevocyatām| athaiṣāṁ dhātūnāṁ ke kati vijñānavijñeyāḥ ? tadārabhyate-
[71] dvivijñeyāḥ guṇāḥ pañca
pañcarūpādiguṇākhyā dhātavaścakṣurādivijñānamanovijñānavijñeyāḥ| śeṣā manovijñānavijñeyāḥ||
kati hetuḥ kati na hetuḥ ? tadākhyāyate-
hetuḥ sarve kṣarākṣarāḥ|
sarvadharmā hi kāraṇahetusvabhāvāḥ| kṣarāstu yathāyogaṁ cintyāḥ||
katīndriyātmakāḥ ? kati nendriyasvabhāvāḥ ? tadāviṣkriyate-
anyatra dharmadhātvarthā(dhī)cchaḍbāhyā nendriyātmakāḥ||
arthādāyātamādhyātmikāḥ sarve dhātavaḥ| bāhyāḥ pañcarūpaśabdagandharasasparśadharmadhātoścārdhaṁ nendriyasvabhāvaṁ jīvitendriyaśraddhādisukhādipañcakavarjamiti|
abhidharmadīpe vibhāṣā[prabhāyāṁ vṛttau prathamo'dhyāyaḥ|]
Links:
[1] http://dsbc.uwest.edu/node/5997