Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > (Ārya)tārāṣṭottaraśatanāmastotram

(Ārya)tārāṣṭottaraśatanāmastotram

Bibliography
Title: 
Bauddha Stotra Samgrah [1]
Editor: 
Pandey, Janardan Shastri
Publisher: 
Motilal Banarsidass
Place of Publication: 
Varanasi
Year: 
1994

(ārya)tārāṣṭottaraśatanāmastotram

Parallel Devanagari Version: 
(आर्य)ताराष्टोत्तरशतनामस्तोत्रम् [2]

(ārya)tārāṣṭottaraśatanāmastotram

om namaḥ śrī āryatārāyai|

śrīmatpotalake ramye nānādhātuvirājite|

nānādrumalatākīrṇe nānāpakṣinikūjite|| 1||

nānānirjharabhāṅkārairnānāmṛgasamākule|

nānākusumajātībhiḥ samantādadhivāsite|| 2||

nānāhṛdyaphalopetaṣaṭpadodgītaniḥsvanaiḥ|

kinnarairmadhurodgītairmattaravāraṇasaṁkulaiḥ|| 3||

siddhavidyādharagaṇairgandharvaiśca ninādite|

munibhirvītarāgaiśca satataṁ suniṣevite|| 4||

bodhisattvagaṇaiścānyairdaśabhūmīśvarairapi|

āryatārādibhirdevairvidyārājñīsahasrakaiḥ|| 5||

krodharājagaṇaiścānyairhayagrīvādibhirvṛte|

sarvasattvahite yukto bhagavānavalokitaḥ|| 6||

vyājahāra tataḥ śrīmān padmagarbhāsane sthitaḥ|

mahatā tapasā yukto maitryā ca kṛpayānvitaḥ|| 7||

dharmaṁ dideśa tasyāṁ ca mahatyāṁ devaparṣadi|

tatrāpaviddhamāgamya vajrapāṇirmahābalaḥ|| 8||

parayā kṛpayā yuktaḥ papraccha cāvalokitam|

taskaroragasiṁhogragajavyāghrādisaṁkule|| 9||

sīdantyamī mune sattvā magnāḥ saṁsārasāgare|

baddhāḥ sāṁsārikaiḥ pāśai rāgadveṣatamomayaiḥ|| 10||

mucyante yena sattvāste tanme brūhi mahāmune|

evamukto jagannāthaḥ sa śrīmānavalokitaḥ|| 11||

uvāca madhurāṁ vāṇīṁ vajrapāṇiṁ prabodhinīm|

śṛṇu guhyakarājendra amitābhasya tāyaṇīḥ(ṇīm)|| 12||

praṇidhānavaśotpannāṁ mamājñāṁ lokamātaram|

mahākaruṇayopetāṁ jagaduddharaṇoddhṛtām|| 13||

uditādityasaṁkāśāṁ purṇenduvadanaprabhām|

bhāṣayantīmimāṁ tārāṁ sadevāsuramānuṣān|| 14||

kampayantīṁ ca trīn lokān trāsayantīṁ yakṣarākṣasān|

nīlotpalakarāṁ devīṁ mā bhairmā bhairiti bruvan|| 15||

jagatsaṁrakṣaṇārthayāhamutpāditā jinaiḥ|

kāntāre śastrasaṁpāte nānābhayasamākule|| 16||

smaraṇādeva nāmāni sattvān rakṣāmyahaṁ sadā|

tārayiṣyāmyahaṁ sattvān nānābhayamahārṇavāt|| 17||

tena tāreti māṁ loke gāyanti munipuṁgavāḥ|

kṛtāñjalipuṭo bhūtvā tataḥ sādarasādhvasaḥ|| 18||

jvalayatyantarikṣe tāmidaṁ vacanamabravīt|

nāmāṣṭaśatakaṁ brūhi yatpurā kīrtitaṁ janaiḥ|| 19||

daśabhūmīśvarairnāthairbodhisattvairmaharddhikaiḥ|

sarvapāpaharaṁ puṇyaṁ māṅgalyaṁ kīrtivarddhanam|| 20||

dhanadhānyakaraṁ caiva ārogyaṁ puṣṭivardhanam|

āyurārogyajanakaṁ sarvasattvasukhāvaham|| 21||

lakṣmyāḥ śriyaḥ sthāpakaṁ ca sarvasattvavivarddhanam|

maitrīmālambya sattvānāṁ tatkīrtaya mahāmune|| 22||

evamukte jagannāthaḥ prahasannavalokitaḥ|

vyavalokya diśaḥ sarvā maitrīspharaṇayā dṛśā|| 23||

dakṣiṇaṁ karamuddhṛtya puṇyalakṣaṇamaṇḍitam|

tamuvāca mahāprājñaḥ sādhu sādhu mahātapa|| 24||

nāmāni śṛṇu mahābhāga sarvasattvaikavatsare|

yāni saṁkīrtya manujā sampadā syurdhaneśvarāḥ|| 25||

sarvavyādhivinirmuktāḥ sarvaiśvaryaguṇānvitāḥ|

akālamṛtyunirdagdhāścyutā yānti sukhāvatīm|| 26||

tānyahaṁ sampravakṣyāmi devasaṁghāḥ śṛṇuta me|

anumodadhvametadvā bhaviṣyadhvaṁ sunirvṛtāḥ|| 27||

om locane sulocane tāre tārodbhave sarvasattvānukampini sarvasattvatāriṇi sahasrabhuje sahasranetre| om namo bhagavate avalokaya avalokaya māṁ sarvasattvāṁśca huṁ hu phaṭ phaṭ svāhā| om śuddhe viśuddhe sugatātmaje maitrīhṛdaye nirmale śyāme śyāmarūpi mahāprājñe prabalavarabhūṣite| aparājitā mahāraudrī viśvarūpī mahābalā| om suśriye||28||

om kalyāṇī mahātejā lokadhātrī mahāyaśāḥ|

sarasvatī viśālākṣī prajñā śrīrbuddhivardhinī|| 29||

dhṛtidā puṣṭidā svāhā omkārā kāmarūpiṇī|

sarvasattvahitodyuktā saṁgrāmottāriṇī jayā|| 30||

prajñāpāramitā devī āryatārā manoramā|

dundubhī śaṅkhinī pūrṇā vidyārājñī priyamvadā|| 31||

candrānanā mahāgaurī ajitā pītavāsasā|

mahāmāyā mahāśvetā mahābalaparākramā|| 32||

mahāraudrī mahācaṇḍī duṣṭasattvaniṣūdinī|

praśāntā śāntarūpā ca vijayā jvalanaprabhā|| 33||

vidyunmārī dhvajī khaṅgī cakrī cāpodyatāyudhā|

jambhano stambhanī kālī kālarātrirniśācarī|| 34||

rakṣaṇī mohanī śāntā kāntārī drāvaṇī śubhā|

brahmāṇī vedamātā ca guhyā ca guhyavāsinī|| 35||

māṅgalyā śāṅkarī saumyā jātavedā manojavā|

kapālinī mahāvegā sandhyā satyā'parājitā|| 36||

sārthavāhakṛpādṛṣṭirnaṣṭamārgapradarśinī|

varadā śāsanī śāstrī surūpā'mṛtavikramā|| 37||

śarvarī yoginī siddhā caṇḍārī(lī)amṛtā dhruvā|

dhanyā puṇyā mahābhāgā śubhagā priyadarśanā|| 38||

kṛtāntatrāsinī bhīmā ugrā ugramahātapā|

jagaddhite sadodyuktā śaraṇyā bhaktavatsalā|| 39||

vāgīśvarī śivā sūkṣmā nityā sarvakramānugā|

sarvārthasādhanī bhadrā goptrī dhātrī dhanapradā|| 40||

abhayā gautamī puṇyā śrīmallokeśvarātmajā|| iti||(108)

tārānāmaguṇānantā sarvāśāparipūrakā|| 41||

om tāre kṛpāvare śrīkleśaśravaṇīye svāhā|

nāmnāmaṣṭottaraśataṁ hyetadyatkīrtitaṁ mayā|

rahasyabhūtaṁ guhyaṁ ca devānāmapi durlabham|| 42||

saubhāgyabhogakaraṇaṁ sarvakilviṣanāśanam|

sarvavyādhipraśamanaṁ sarvasattvasukhāvaham|| 43||

trikālaṁ yaḥ paṭheddhīmān śucisthāne samāhitaḥ|

so'cireṇaiva kālena rājyaśriyamavāpnuyāt|| 44||

duḥkhī syāttu sukhī nityaṁ daridro dhanavān bhavet|

putro bhavenmahāprājño medhāvī ca na saṁśayaḥ|| 45||

bandhanānmucyate baddho vyavahāre jayoa bhavet|

śatravo mitratāṁ yānti śṛṅgiṇaḥ śunakā api|| 46||

saṁgrāme saṁkaṭe durge nānābhayasamucchrite|

smaraṇādeva nāmāni sarvānbhayānapohati|| 47||

nākālamṛtyurbhavati prāpnoti vipulāśayam|

mānuṣye saphalaṁ janma tasyaikasya mahātmanaḥ|| 48||

yaścedaṁ prātarutthāya mānavaḥ kīrtayiṣyati|

sa dīrghakālamāyuṣmān śriyaṁ ca labhate naraḥ|| 49||

devā nāgāstathā yakṣā gandharvā kaṭhapūtanāḥ|

piśācā rākṣasā bhūtā mātaro raudratejasāḥ|| 50||

ḍākinyastārakāḥ pretāḥ skandomādyā mahāgrahāḥ|

chāyāpasmārakāścaiva kheṭakā khārdakādayaḥ|| 51||

vetālāściṁcakā preṣyā ye cānye duṣṭacetasaḥ|

chāyāmapi na laṅghanti kiṁ punastasya vigraham|| 52||

duṣṭasattvā na bādhante vyādhayo nākramanti ca|

sarvaiśvaryaguṇairyukto vaṁśavṛddhiśca jāyate|| 53||

jātismaro bhaved dhīmān kulīnaḥ priyadarśanaḥ|

prītimāṁśca mahāvāgmī sarvaśāstraviśāradaḥ|| 54||

kalyāṇamitrasaṁsevī bodhicittavibhūṣitaḥ|

sadā'virahito buddhairyatra yatropapadyate|| 55||

śrīāryatārābhaṭṭārikāyā nāmāṣṭottaraśataṁ

buddhaparibhāṣitaṁ parisamāptam|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • śāstrapiṭaka
  • stotra
  • āryatārā

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6223

Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3851