The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
namaḥ sarvabuddhabodhisattvebhyaḥ|
lalitavistaraḥ|
|| om namo daśadiganantāparyantalokadhātupratiṣṭhitasarvabuddhabodhisattvāryaśrāvakapratyekabuddhebhyo'tītānāgatapratyutpannebhyaḥ||
1 nidānaparivartaḥ prathamaḥ|
evaṁ mayā śrutam| ekasminsamaye bhagavān śrāvastyāṁ viharati sma jetavane'nāthapiṇḍadasyārāme mahatā bhikṣusaṁghena sārdhaṁ dvādaśabhirbhikṣusahasraiḥ| tadyathā-āyuṣmatā ca jñānakauṇḍinyena| āyuṣmatā cāśvajitā| āyuṣmatā ca bāṣpeṇa| āyuṣmatā ca mahānāmnā| āyuṣmatā ca bhadrikeṇa| āyuṣmatā ca yaśodevena| āyuṣmatā ca vimalena| āyuṣmatā ca subāhunā| āyuṣmatā ca pūrṇena| āyuṣmatā ca gavāṁpatinā| āyuṣmatā corubilvākāśyapena| āyuṣmatā ca nadīkāśyapena| āyuṣmatā ca gayākāśyapena| āyuṣmatā ca śāriputreṇa| āyuṣmatā ca mahāmaudgalyāyanena| āyuṣmatā ca mahākāśyapena| āyuṣmatā ca mahākātyāyanena| āyuṣmatā ca kaphilena| āyuṣmatā ca kauṇḍinyena| āyuṣmatā ca cunandena| āyuṣmatā ca pūrṇamaitrāyaṇīputreṇa| āyuṣmatā cāniruddhena| āyuṣmatā ca nandikena| āyuṣmatā ca kasphilena| āyuṣmatā ca subhūtinā| āyuṣmatā ca revatena| āyuṣmatā ca khadiravanikena| āyuṣmatā cāmogharājena| āyuṣmatā ca mahāpāraṇikena| āyuṣmatā ca bakkulena| āyuṣmatā ca nandena| āyuṣmatā ca rāhulena| āyuṣmatā ca svāgatena| āyuṣmatā cānandena| evaṁpramukhairdvādaśabhirbhikṣusahasraiḥ sārdhaṁ dvātriṁśatā ca bodhisattvasahasraiḥ sarvairekajātipratibaddhaiḥ sarvabodhisattvapāramitānirjātaiḥ sarvabodhisattvābhijñatāvikrīḍitaiḥ sarvabodhisattvadhāraṇīpratibhānapratilabdhaiḥ sarvabodhisattvadhāraṇīpratilabdhaiḥ sarvabodhisattvapraṇidhānasuparipūrṇaiḥ sarvabodhisattvapratisamyaggatiṁgataiḥ sarvabodhisattvasamādhivaśitāprāptaiḥ sarvabodhisattvavaśitāpratilabdhaiḥ sarvabodhisattvakṣāntyavakīrṇaiḥ sarvabodhisattvabhūmiparipūrṇaiḥ| tadyathā- maitreyeṇa ca bodhisattvena mahāsattvena| dharaṇīśvararājena ca bodhisattvena mahāsattvena| siṁhaketunā ca bodhisattvena mahāsattvena| siddhārthamatinā ca bodhisattvena mahāsattvena| praśāntacāritramatinā ca bodhisattvena mahāsattvena| pratisaṁvitprāptena ca bodhisattvena mahāsattvena| nityodyuktena ca bodhisattvena mahāsattvena| mahākaruṇācandriṇā ca bodhisattvena mahāsattvena| evaṁpramukhairdvātriṁśatā ca bodhisattvasahasraiḥ||
tena khalu punaḥ samayena bhagavān śrāvastīṁ mahānagarīmupaniśritya viharati sma satkṛto gurukṛto mānitaḥ pūjitaśca tisṛṇāṁ pariṣadāṁ rājñāṁ rājakumārāṇāṁ rājamantriṇāṁ rājamahāmātrāṇāṁ rājapādamūlikānāṁ kṣatriyabrāhmaṇagṛhapatyamātyapārṣadyānāṁ paurajānapadānāmanyatīrthikaśramaṇabrāhmaṇacarakaparivrājakānām| lābhī ca bhagavān prabhūtānāṁ khādanīyaṁ bhojanīyamāsvādanīyākalpikānāṁ cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām| lābhāgryayaśogryaprāptaśca bhagavān sarvatra cānupaliptaḥ padma iva jalena| udāraśca bhagavataḥ kīrtiśabdaśloko loke'bhyudgato'rhan samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavit paraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān pañcacakṣuḥsamanvāgataḥ | sa imaṁ ca lokaṁ paraṁ ca lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ saśramaṇabrāhmaṇīn prajān sadevamānuṣān svayaṁ vijñāya sākṣātkṛtya upasaṁpadya viharati sma| saddharmaṁ deśayati sma ādau kalyāṇaṁ madhye kalyāṇaṁ paryavasāne kalyāṇaṁ svarthaṁ suvyañjanaṁ kevalaṁ paripūrṇaṁ pariśuddhaṁ paryavadātaṁ vrahmacaryaṁ saṁprakāśayati sma||
tena khalu punaḥ samayena bhagavān rātryāṁ madhyame yāme buddhālaṁkāravyūhaṁ nāma samādhiṁ samāpanno'bhūt| samanantarasamāpannasya ca bhagavata imaṁ buddhālaṁkāravyūhaṁ nāma samādhimatha tatkṣaṇameva bhagavata upariṣṭānmūrdhnaḥ saṁdhāvuṣṇīṣavivarāntarāt pūrvabuddhānusmṛtyasaṅgājñānālokālaṁkāraṁ nāma raśmiścacāra| sā sarvā śuddhāvāsān devabhavanānyavabhāsya maheśvaradevaputrapramukhānaprameyān devaputrān saṁcodayāmāsa| tataśca tathāgataraśmijālānniścārya imāḥ saṁcodanāgāthā niścaranti sma—
jñānaprabhaṁ hatatamasaṁ prabhākaraṁ
śubhraprabhaṁ śubhavimalāgratejasam|
praśāntakāyaṁ śubhaśāntamānasaṁ
muniṁ samāśliṣyata śākyasiṁham||1||
jñānodadhiṁ śuddhamahānubhāvaṁ
dharmeśvaraṁ sarvavidaṁ munīśam|
devātidevaṁ naradevapūjyaṁ
dharme svayaṁbhuṁ vaśinaṁ śrayadhvam||2||
yo durdamaṁ cittamavartayadvaśe
yo mārapāśairavamuktamānasaḥ|
yasyāpyavandhyāviha darśanaśravā-
styayāntataḥ śāntavimokṣapāragaḥ||3||
ālokyabhūtaṁ tamatulyadharmaṁ
tamonudaṁ sannayaveditāram|
śāntakriyaṁ buddhamameyabuddhiṁ
bhaktyā samastā upasaṁkramadhvam||4||
sa vaidyarājo'mṛtabheṣajapradaḥ
sa vādiśūraḥ kugaṇipratāpakaḥ|
sa dharmabandhuḥ paramārthakovidaḥ
sa nāyako'nuttaramārgadeśakaḥ||5||
iti||
samanantaraspṛṣṭāśca khalu punaste śuddhāvāsakāyikā devaputrāḥ tasyā buddhānusmṛtyasaṅgājñānālokāyā raśmyā ābhiścaivaṁrūpābhirgāthābhiḥ saṁcoditāḥ samantataḥ praśāntāḥ samādhervyutthāya tān buddhānubhāvenāprameyāsaṁkhyeyāgaṇanāsamatikrāntakalpātikrāntān buddhān bhagavanto'nusmaranti sma| teṣāṁ ca buddhānāṁ bhagavatāṁ yāni buddhakṣetraguṇavyūhātparṣanmaṇḍalāni yāśca dharmadeśanāstā āsan, tān sarvānanusmaranti sma||
atha khalu tasyāṁ rātrau praśāntāyāmīśvaraśca nāma śuddhāvāsakāyiko devaputro maheśvaro nāma nandaśca sunandaśca candanaśca mahitaśca praśāntaśca praśāntavinīteśvaraścaite cānye ca saṁbahulāḥ śuddhāvāsakāyikā devaputrā atikrāntātikrāntairvarṇaiḥ sarvāvantaṁ jetavanaṁ divyenāvabhāsenāvabhāsya yena bhagavāṁstenopasaṁkrāman, upasaṁkramya bhagavataḥ pādau śirasābhivandya ekānte tasthuḥ| ekānte sthitāśca te śuddhāvāsakāyikā devaputrā bhagavantametadavocan-asti bhagavan lalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyanicayo bodhisattvakuśalamūlasamudbhāvanaḥ tuṣitavarabhavanavikiraṇasaṁcintyāvakramaṇavikrīḍanagarbhasthānaviśeṣasaṁdarśano'bhijātajanmabhūmiprabhāvasaṁdarśanaḥ sarvabālacaryāguṇaviśeṣasamatikramasarvalaukikaśilpasthānakarmasthānalipisaṁkhyāmudrā-gaṇanāsidhanukalāpayuddhasālambhasarvasattvaprativiśiṣṭasaṁdarśanāntaḥpuraviṣayopabhogasaṁdarśanaḥ sarvabodhisattvacariniṣpandaniṣpattiphalādhigamaparikīrtano bodhisattvavikrīḍitaḥ sarvamāramaṇḍalavidhvaṁsanaḥ tathāgatabalavaiśāradyāṣṭādaśāveṇikasamuccayo'pramāṇabuddhadharmanirdeśaḥ pūrvakairapi tathāgatairbhāṣitapūrvaḥ| tadyathā-bhagavatā padmottareṇa ca dharmaketunā ca dīpaṁkareṇa ca guṇaketunā ca mahākareṇa ca ṛṣidevena ca śrītejasā ca satyaketunā ca vajrasaṁhatena ca sarvābhibhuvā ca hemavarṇena ca atyuccagāminā ca pravāhasāgareṇa ca puṣpaketunā ca vararūpeṇa ca sulocanena ca ṛṣiguptena ca jinavaktreṇa ca unnatena ca puṣpitena ca ūrṇatejasā ca puṣkareṇa ca suraśminā ca maṅgalena ca sudarśanena ca mahāsiṁhatejasā ca sthitabuddhidattena ca vasantagandhinā ca satyadharmavipulakīrtinā ca tiṣyeṇa ca puṣyeṇa ca lokasundareṇa ca vistīrṇabhedena ca ratnakīrtinā ca ugratejasā ca brahmatejasā ca sughoṣeṇa ca supuṣṣeṇa ca sumanojñaghoṣeṇa ca suceṣṭarūpeṇa ca prahasitanetreṇa ca guṇarāśinā ca meghasvareṇa ca sundaravarṇena ca āyustejasā ca salīlagajagāminā ca lokābhilāṣitena ca jitaśatruṇā ca saṁpūjitena ca vipaśyinā ca śikhinā ca viśvabhuvā ca kakucchandena ca kanakamuninā ca kāśyapena ca tathāgatenārhatā samyaksaṁbuddhena bhāṣitapūrvaḥ, taṁ bhagavānapyetarhi saṁprakāśayet bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya sukhāya devānāṁ ca manuṣyāṇāṁ ca| asya ca mahāyānodbhāvanārthaṁ sarvaparapravādināṁ ca nigrahārthaṁ sarvabodhisattvānāṁ codbhāvanārthaṁ sarvamārāṇāṁ cābhibhavanārthaṁ sarvabodhisattvayānikānāṁ ca pudgalānāṁ vīryārambhasaṁjananārthaṁ saddharmasya cānuparigrahārthaṁ triratnavaṁśasyānuparigrahārthaṁ triratnavaṁśasyānupacchedanārthaṁ buddhakāryasya ca parisaṁdarśanārthamiti| adhivāsayati sma bhagavāṁsteṣāṁ devaputrāṇāṁ tūṣṇībhāvena sadevakasya lokasyānukampāmupādāya||
atha khalu devaputrā bhagavatastūṣṇībhāvenādhivāsanāṁ viditvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātā bhagavataḥ pādau śirasābhivandya bhagavantaṁ triḥ pradakṣiṇīkṛtya divyaiścandanacūrṇairagurucūrṇairmāndārapuṣpaiścābhyavakīrya tatraivāntardadhuḥ||
atha khalu bhagavāṁstasyāmeva rātryāmatyayena ca karīro maṇḍalamātravyūhastenopasaṁkrāmat| upasaṁkramya bhagavān prajñapta evāsane nyaṣīdadbodhisattvagaṇapuraskṛtaḥ śrāvakasaṁghapuraskṛtaḥ| niṣadya bhagavān bhikṣūnāmantrayati sma-iti hi bhikṣavo rātrau praśāntāyāmīśvaro nāma śuddhāvāsakāyiko devaputro maheśvaraśca nāma nandaśca sunandaśca candanaśca mahitaśca praśāntaśca vinīteśvaraścaite cānye ca saṁbahulāḥ śuddhāvāsakāyikā devaputrāḥ purvavadyāvattatraivāntardadhuḥ| atha khalu te bodhisattvāste ca mahāśrāvakā yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocan-tatsādhu bhagavan, taṁ lalitavistaraṁ nāma dharmaparyāyaṁ deśayatu| tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca etarhi cāgatānāṁ ca bodhisattvānāṁ mahāsattvānām| adhivāsayati sma bhagavāṁsteṣāṁ bodhisattvānāṁ mahāsattvānāṁ teṣāṁ ca mahāśrāvakāṇāṁ tūṣṇībhāvena sadevamānuṣāsurasya lokasyānukampāmupādāya| tatredamucyate—
rātryāmihāsyāṁ mama bhikṣavo'dya
sukhopaviṣṭasya niraṅgaṇasya|
praviṣṭamānasya śubhairvihārai-
rekāgracittasya samāhitasya||6||
athāgaman devasutā maharddhayaḥ
pratītavarṇa vimalaśriyojjvalāḥ|
śriyāvabhāsyeha ca jetasāhvayaṁ
vanaṁ mudā me'ntikamabhyupāgatāḥ||7||
maheśvaraścandana īśa nando
praśāntacitto mahitaḥ sunandanaḥ|
śāntāhvayaścāpyuta devaputra-
stāstāśca bahvyo'tha ca devakoṭyaḥ || 8 ||
praṇamya pādau pratidakṣiṇaṁ ca
kṛtvaiva māṁ tasthurihāgrato me |
pragṛhya caivāñjalimaṅgulībhiḥ
sagauravā māmiha te yayācuḥ||9||
idaṁ mune rāganisūdanāḍhya
vaipulyasūtraṁ hi mahānidānam|
yadbhāṣitaṁ sarvatathāgataiḥ prāg
lokasya sarvasya hitārthametat||10||
tatsādhvidānīmapi bhāṣato muniḥ
sa bodhisattvaughaparigrahecchayā|
paraṁ mahāyānamidaṁ prabhāṣayan
parapravādānnamuciṁ ca dharṣayan||11||
adyeṣaṇāṁ devagaṇasya tūṣṇī-
magṛhṇadevānadhivāsanaṁ ca|
sarve ca tuṣṭā muditā udagrāḥ
puṣpāṇi cikṣepuravāptaharṣam||12||
tadbhikṣavo me śṛṇuteha sarve
vaipulyasūtraṁ hi mahānidānam|
yadbhāṣitaṁ sarvatathāgataiḥ prāg
lokasya sarvasya hitārthamevam||13||iti||
iti śrīlalitavistare nidānaparivarto nāma prathamo'dhyāyaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4074