The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
śukleti 73|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ kapilavastuni viharati nyagrodhārāme| śākyeṣu rohiṇo nāma śākyaḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayato na putro na duhitā| sa kare kapolaṁ dattvā cittāparo vyavasthitaḥ| anekadhanasamuditaṁ me gṛhaṁ na me putro na duhitā| mamātyayātsarvasvāpateyamaputrakamiti kṛtvā rājavidheyaṁ bhaviṣyatīti| sa śramaṇabrāhmaṇanaimittikasuhṛtsaṁbandhibāndhavairucyate devatārādhanaṁ kuruṣveti|| so 'putraḥ putrābhinandī śivavaruṇakuberavāsavādīnanyāṁśca devatāviśeṣānāyācate| tadyathā ārāmadevatā vanadevatāścatvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ sahajāḥ sahadhārmikā nityānubaddhā api devatā āyācate sma| asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyatte duhitaraśceti| tacca naivam| yadyevamabhaviṣyadekaikasya putrasahasramabhaviṣyattadyathā rājñaścakravartinaḥ| api tu trayāṇāṁ sthānānāṁ saṁmukhībhāvātputrā jāyatte duhitaraśca| katameṣāṁ trayāṇām| mātāpitarau raktau bhavataḥ saṁnipatitau mātā kalyā bhavati ṛtumatī gandharvaśca pratyupasthito bhavatyeteṣāṁ trayāṇāṁ sthānānāṁ saṁmukhībhāvātputrā jāyatte duhitaraśca||
sa caivamāyācanaparastiṣṭhati anyatamā ca dārikā anyatamasmāddevanikāyāccyutvā tasya prajāpatyāḥ kukṣimavakrāttā| tayā svāmine niveditam| tataḥ svāminocyate| bhadre yadi putraṁ janiṣyasītyevaṁ kuśalamatha duhitaraṁ tayaiva saha tvāṁ niṣkāsayāmīti|| yāvadasāvaṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| dārikā jātā abhinūpā darśanīyā prāsādikā atikrāttā mānuṣaṁ varṇamasaṁprāptā ca divyaṁ varṇaṁ śuklairvastraiḥ prāvṛtā anupaliptai garbhamalena|| yāvadrohiṇena śrutaṁ prajāpatī te prasūtā dārikā jāteti| sa kupitaḥ praviṣṭaḥ| tato 'sya prajāpatyā divyavastraprāvṛtā dārikopanītā| tato rohiṇaḥ śākyo dārikāṁ dṛṣṭvā paraṁ vismayamāpannaḥ|| tasyā jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatu dārikāyā nāmeti| jñātaya ūcuḥ| yasmādiyaṁ śuklavastraparivṛtā jātā tasmādbhavatu dārikāyāḥ śukleti nāmeti|| śuklā dārikā aṣṭābhyo dhātrībhyo dattā dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dhātrībhyām| sāṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam| yathā yathā ca śuklā dārikā vardhate tathā tathā tānyapi vastrāṇi vardhatte na ca malinībhavatti na cāsyāḥ kāyo malenābhibhūyate||
yadā śuklā dārikā krameṇa mahatī saṁvṛttā tadāsyā bahavo yācanakā āgacchatti rājaputrāmātyaputrāśca| tatastairupadrūyamāṇaḥ pitā cāsyāḥ kare kapolaṁ dattvā cittāparo vyavasthitaḥ| yadyekasmai dāsyāmi anye me amitrā bhaviṣyattīti|| yāvadasau dārikā pitaraṁ cittāparamavekṣyovāca| tāta kimasi cittāpara iti| tena so 'rtho vistareṇa samākhyātaḥ|| dārikā kathayati| tāta na te śokaḥ kartavyo nāhaṁ kāmenārthinī bhagavacchāsane pravrajiṣyāmi anujānīhi māṁ tāteti|| yāvadasau mātāpitarāvanujñāpya bhagavacchāsane pravrajitā| yenaiva vastreṇa prāvṛtā jātā tata eva paripūrṇaṁ pañcacīvaraṁ saṁpannam|| tayā yujyamānayā ghaṭamānayā vyāyacchamānayedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhattī saṁvṛttā traidhātukavītarāgā samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṁvitprāptā bhavalābhalobhasatkāraparāṅmukhā sendropendrāṇāṁ devānāṁ pūjyā mānyābhivādyā ca saṁvṛttā|
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta śuklayā karmāṇi kṛtāni yenāḍhye kule jātābhinūpā darśanīyā prāsādikā śuklavastraprāvṛtā pravrajya cārhattvaṁ sākṣātkṛtamiti|| bhagavānāha| śuklayaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni| śuklayā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani asminneva bhadrake kalpe viṁśativarṣasahasrāyuṣi prajāyāṁ kāśyapo nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa vārāṇasīṁ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve|| yāvadanyatarā śreṣṭhibhāryā śrāddhā bhadrā kalyāṇāśayā kenacideva karaṇīyena ṛṣipatanaṁ gatā|| athāsau dadarśa buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ sahadarśanācca bhagavataḥ pādābhivandanaṁ kṛtvā purastānniṣaṇā dharmaśravaṇāya| tato 'syā bhagavatā kāśyapena dharmo deśitaḥ| tayā labdhaprasādayā bhagavattaṁ saśrāvakasaṅghamattargṛhe bhojayitvā bhikṣusaṅghāya kaṭhinacīvaramanupradattaṁ krameṇa ca mātāpitarāvanujñāpya bhagavacchāsane pravrajitā||
kiṁ manyadhve bhikṣavo yāsau śreṣṭhibhāryā eṣaivāsau śuklā bhikṣuṇī| yadanayā bhikṣusaṅghāya kaṭhinacīvaramanupradattaṁ tena śuklavastraprāvṛtā jātā| yadbrahmacaryavāsaḥ paripālitasteneha janmanyarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Links:
[1] http://dsbc.uwest.edu/node/5779