The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
१२
१०८. मात्राय पुत्र बहु सन्ति गिलानि काये
ते सर्वि दुर्मनस तत्र प्रयुज्ययेयुः।
एमेव बुद्ध(पिं) दशद्दिशि लोकधातौ
इम प्रज्ञपारमित मात्र समन्वाहरन्ति॥१॥
१०९. येऽतीत येऽपि च दशद्दिशि लोकनाथा
इतु ते प्रसूत भविष्यन्त्यनागताश्च।
लोक(स्य) दर्शिक जनेत्रि जिनान माता
परसत्त्वचित्तचरितान निदर्शिता(का) च॥२॥
११०. लोकस्य या तथत या तथतार्हतानां।
प्रत्येकबुद्धतथता तथता जिनानाम्।
एकैव भावविगता तथता अनन्या
प्रज्ञाय पारमित बुद्ध तथागतेन॥३॥
१११. तिष्ठन्तु लोकविदुनां परिनिर्वृतानां
[स्थित एष धर्मतनियाम शून्यधर्मा।
तां बोधिसत्त्व तथतामनुबुद्धयन्ति
तस्मा हु बुद्ध कृत नाम तथागतेभिः॥४॥
११२. अयु गोचरो दशबलान विनायकानां]
प्रज्ञाय पारमित रम्यवनाश्रितानाम्।
दुखितांश्च सत्त्व त्रिअपाय समुद्धरन्ति
न पि सत्त्वसंज्ञ अपि तेषु कदाचि भोति॥५॥
११३. सिंहो यथैव गिरिकन्दरि निश्रयित्वा
नदते अछम्भि मृग क्षुद्रक त्रासयन्तो।
तथ प्रज्ञपारमितनिश्रय नराण सिंहो
नदते अछम्भि पृथुतीर्थिक त्रासयन्तो॥६॥
११४. आकाशनिश्रित यथैव हि सूर्य[रश्मि]
तापेतिमां धरणि दर्शयते च रूपम्।
तथ प्रज्ञपारमितनिश्रित धर्मराजो
तापेति तृष्णनदि धर्म निदर्शयाति॥७॥
११५. रूपस्य दर्शनु अदर्शनु वेदनाये
संज्ञाय दर्शनु अदर्शनु चेतनाये।
विज्ञानचित्तमनुदर्शनु यत्र नास्ति
अय धर्मदर्शनु निदिष्टु तथागतेन॥८॥
११६. आकाश दृष्टु इति सत्त्व प्रव्याहरन्ति
नभदर्शनं कुतु विमृष्यथ एतमर्थम्।
तथ धर्मदर्शनु निदिष्ट तथागतेन
न हि दर्शनं भणितु शक्य निदर्शनेन॥९॥
भगवत्यां रत्नगुणसंचयगाथायां लोकसंदर्शनपरिवर्तो नाम द्वादशमः॥
Links:
[1] http://dsbc.uwest.edu/node/4432