The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
hiraṇyapāṇiriti 83|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamo gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| na cāsya putro na duhitā| sa kare kapolaṁ dattvā cittāparo vyavasthitaḥ| anekadhanasamuditaṁ me gṛhaṁ na me putro na duhitā| mamātyayātsarvasvāpateyamaputramiti kṛtvā rājavidheyaṁ bhaviṣyatīti| sa śramaṇabrāhmaṇasuhṛtsaṁbandhibāndhavairucyate devatārādhanaṁ kuruṣveti|| asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyatte duhitaraśceti| tacca naivam| yadyevamabhaviṣyadekaikasya putrasahasramabhaviṣyattadyathā rājñaścakravartinaḥ| api tu trayāṇāṁ sthānānāṁ saṁmukhībhāvātputrā jāyatte duhitaraśca| katameṣāṁ trayāṇām| mātāpitarau raktau bhavataḥ saṁnipatitau mātā kalyā bhavati ṛtumatī gandharvaśca pratyupasthito bhavati| eteṣāṁ trayāṇāṁ sthānānāṁ saṁmukhībhāvātputrā jāyatte duhitaraśca|| sa caivamāyācanaparastiṣṭhanyatamaśca sattvo 'nyatamasmāddevanikāyāccyutvā tasya prajāpatyāḥ kukṣimavakrāttaḥ|| pañcāveṇikā dharmā ekatye paṇḍitajātīye mātṛgrāme| katame pañca| raktaṁ puruṣaṁ jānāti viraktaṁ jānāti| kālaṁ jānāti ṛtuṁ jānāti| garbhamavakrāttaṁ jānāti| yasya sakāśādrarbho 'vakrāmati taṁ jānāti| dārakaṁ jānāti dārikāṁ jānāti| saceddārako bhavati dakṣiṇaṁ kukṣiṁ niśritya tiṣṭhati|| sā āttamanāḥ svāmina ārocayati| diṣṭyāryaputra vardhase āpannasattvāsmi saṁvṛttā yathā ca me dakṣiṇaṁ kukṣiṁ niśritya tiṣṭhati niyataṁ dārako bhaviṣyatīti| so 'pyāttamanāḥ pūrvakāyamatyunnamayya dakṣiṇaṁ bāhumabhiprasārya udānamudānayati| apyevāhaṁ cirakālābhilaṣitaṁ putramukhaṁ paśyeyaṁ jāto me syānnāvajātaḥ kṛtyāni me kurvīta bhṛtaḥ pratibibhṛyāddāyādyaṁ pratipadyeta kulavaṁśo me cirasthitikaḥ syādasmākaṁ cāpyatītakālagatānāmalpaṁ vā prabhūtaṁ vā dānāni dattvā puṇyāni kṛtvā dakṣiṇāmādekṣyate| idaṁ tayoryatratatropapannayorgacchṛtoranugacchatviti| āpannasattvāṁ caināṁ viditvopariprāsādatalagatāmayattritāṁ dhārayati śīte śītopakaraṇairuṣṇe uṣṇopakaraṇairvaidyaprajñaptairāhārairnātitiktairnātyamlairnātilavaṇairnātimadhurairnātikaṭu-kairnātikaṣāyaistiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitairāhārairhārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanavicāriṇīṁ mañcānmañcaṁ pīṭhātpīṭhamanavatarattīmadharāṁ bhūmim| na cāsyāḥ kiñcidamanojñaśabdaśravaṇaṁ yāvadeva garbhasya paripākāya||
sāṣṭānāṁ vā māsānāmatyayātprasūtā| dārako jāto 'bhinūpo darśanīyaḥ prāsādikaḥ sarvāṅgapratyaṅgopetaḥ pāṇidvaye cāsya lakṣaṇāhataṁ karmavipākajaṁ dīnāradvayam| yadā tadapanītaṁ bhavati tadā anyatprādurbhavati|| tasya jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatu dārasya nāmeti| jñātaya ūcuḥ| yasmādasya jātamātrasya pāṇidvaye lakṣaṇāhataṁ karmavipākajaṁ dīnāradvayaṁ prādurbhūtaṁ tasmādbhavatu dārakasya hiraṇyapāṇiriti nāmeti|| hiraṇyapāṇirdārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam|| sa śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ| sa yadā vīthīmavatīrṇo bhavati tadā śramaṇabrāhmaṇakṛpaṇavanīpakāndṛṣṭvā pāṇidvayaṁ prasārayati| tato lakṣaṇāhatasya hiraṇyasuvarṇasya rāśiḥ prādurbhavati yena tānsaṁtarpayati| tasya yaśasā sarvā śrāvastī āpūrṇā||
yāvadviraṇyapāṇirdārako 'pareṇa samayena jetavanaṁ nirgataḥ| athāsau dadarśa buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ sahadarśanāccānena bhagavato 'ttike cittaṁ prasāditaṁ prasādajātaśca bhagavataḥ pādābhivandanaṁ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tato 'sya bhagavatā dharmo deśitaḥ|| sa āyuṣmattamānandamidamavocat| icchāmyahamācārya bhagavataḥ saśrāvakasaṅghasya bhaktaṁ kartumiti| sthavirānandenokto vatsa kārṣāpaṇaiḥ prayojanamiti| tato hiraṇyapāṇinā buddhapramukhasya bhikṣusaṅghasya purastātsthitvā pāṇidvayaṁ prasārya hiraṇyasuvarṇasya mahānnāśiḥ sthāpito yaṁ dṛṣṭvā saṅghasthaviro 'nye ca bhikṣavaḥ sthavirānandaśca paraṁ vismayamāpannāḥ|| tato hiraṇyapāṇirdārako buddhapramukhaṁ bhikṣusaṅghaṁ bhojayitvā bhagavataḥ purastānniṣaṇo dharmaśravaṇāya| tasya bhagavatā āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā yāṁ śrutvā hiraṇyapāṇidārakeṇa viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhitvā srotāpattiphalaṁ sākṣātkṛtam| dṛṣṭasatyo jñātīnāṁ bhāgasaṁvibhāgaṁ kṛtvā śramaṇabrāhmaṇakṛpaṇavanīpakānsaṁtarpya mātāpitarāvanujñāpya bhagavacchāsane pravrajitaḥ|| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ|
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta hiraṇyapāṇinā karmāṇi kṛtāni yenāsya pāṇidvaye lakṣaṇāhataṁ dīnāradvayaṁ jātaṁ pravrajya cārhattvaṁ sākṣātkṛtamiti|| bhagavānāha| hiraṇyapāṇinaiva bhikṣavaḥ pūrvamanyāsu jātiṣuḥ karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| hiraṇyapāṇinā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyatīti| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvanyasminneva bhadrake kalpe viṁśativarṣasahasrāyuṣi prajāyāṁ kāśyapo nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa vārāṇasīṁ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve| atha kāśyapaḥ samyaksaṁbuddhaḥ sakalaṁ buddhakāryaṁ kṛtvendhanakṣayādivāgnirnirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ| tasya rājñā kṛkiṇā śarīre śarīrapūjāṁ kṛtvā samattayojanaścatūratnamaya stūpaḥ pratiṣṭhāpitaḥ krośamuccatvena| tatra ca stūpamahe vartamāne dyūtakareṇa dīnāradvayaṁ tasminstūpe yaṣṭyāṁ samāropitam| tataḥ pādayornipatya praṇidhānaṁ kṛtavān| yatra yatra jāyeya tatra tatra hastagatenaiva suvarṇeneti||
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena dyūtakara āsīdayaṁ sa hiraṇyapāṇiḥ| yadanena stūpe dīnāradvayaṁ samāropitaṁ tenāsyaivaṁvidho viśeṣaḥ saṁvṛttaḥ| yatpraṇidhānaṁ kṛtaṁ tenedānīmarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Links:
[1] http://dsbc.uwest.edu/node/5789