The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
43 gopā|
atha khalu sudhanaḥ śreṣṭhidārakaḥ sutejomaṇḍalaratiśriyo lumbinīvanadevatāyā antikādapakramya yena kapilavastu mahānagaraṁ tenopasaṁkramya etamevāprameyakalpasarvārambaṇabodhisattvajanmavikurvitasaṁdarśanaṁ bodhisattvavimokṣaṁ bhāvayan avataran vipulīkurvan anutiṣṭhan uttāpayan parijayan paricintayan pravicinvan anupūrveṇa yena dharmadhātupratibhāsaprabho bodhisattvasaṁgītiprāsādastenopasaṁkrāmat| tasyopasaṁkramaṇasya aśokaśrīrnāma bodhisattvasaṁgītiprāsādadevatā daśabhirgṛhadevatāsahasraiḥ sārdhaṁ pratyudgamya sudhanaṁ śreṣṭhidārakamevamāha-svāgataṁ te mahāpuruṣa mahāprajñājñānavikrāmin acintyabodhisattvavimokṣabhāvanādhyālambanapraṇidhicittavipuladharmavimānagocaracārin dharmanagarābhimukha anantabodhisattvopāyanayāvatāraṇāpratiprasrabdhatathāgataguṇasāgarāvabhāsapratilabdha sarvajagadvinayapratibhāsapratibhānajñānābhimukhasarvasattvacaryājñānakāyamantrānuvartana caryābhimukhacitta sarvajagadvedanāprītisamudravegavivardhanapraṇidhāna sarvatathāgatadharmaprativedhamārgapratipanna| yathā tvāṁ paśyāmi animiṣanetragambhīracaryeryāpathaviśuddhagocaram, nacireṇa tvamanuttaratathāgatakāyavākcittālaṁkāraviśuddhiṁ pratilabdho lakṣaṇānuvyañjanapratimaṇḍitena kāyena daśabalajñānālokālaṁkṛtena cittena lokaṁ vicariṣyasi| yādṛśīṁ ca te dṛḍhavīryaparākramatāṁ paśyāmi, nacireṇa tvaṁ sarvatryadhvatathāgatasaṁmukhībhāvadarśanasamaṅgī sarvatathāgatadharmameghān saṁpratīcchan sarvabodhisattvadhyānavimokṣasamādhisamāpattiśāntadharmavimānaratimanubhavan gambhīraṁ buddhavimokṣamanupravekṣyasi| tathā hi tvaṁ kalyāṇamitropasaṁkramaṇadarśanaparyupāsanānuśāsanīḥ saṁpratīcchaṁstadguṇapratinayeṣu prayujyamāno na parikhidyase, na vinivartase, na paritapasi| na ca te kaścidantarāyo vā āvaraṇaṁ vā nivaraṇaṁ vā prasahate, mārā vā mārakāyikā vā devatāḥ| tena acirādeva tvaṁ sarvasattvānāṁ prītikaro bhaviṣyasi||
evamukte sudhanaḥ śreṣṭhidārako'śokaśriyaṁ bodhisattvasaṁgītiprāsādadevatāmetadavocat-tathāstu devate yathā vadasi| ahaṁ khalu devate sarvasattvakleśasaṁtāpavyupaśamena paramāṁ prītiṁ vindāmi| sarvasattvaviṣayakarmavipākavinivartanena sarvasattvasukhasaṁbhavena sarvasattvānavadyakarmapratipattyā paramāṁ prītiṁ vindāmi| yadā ca devate sattvā vividhaviṣayakarmakleśaprayogākṣiptacittā durgatiṣu prapatanti sugatiṣu vā, vividhāni kāyikacaitasikāni duḥkhadaurmanasyāni pratyanubhavanti, durmanasastasmin samaye bodhisattvā bhavanti paramadurmanasaḥ| tadyathāpi nāma devate puruṣasyaikāntatṛṣṇācaritasya ekaputrako bhavet priyo manāpaḥ| sa tasyāṅgapratyaṅgeṣu cchidyamāneṣu ekāntatṛṣṇācaritatvāt paramadurmanāḥ syādanāttamanaskaḥ, evameva devate bodhisattvo bodhisattvacārikāṁ caran sattvān karmakleśavaśena tisṛṣu durgatiṣu patitān dṛṣṭvā durmanā bhavati paramadurmanāḥ| yasmin vā punaḥ samaye sattvāḥ kāyavāṅbhanaḥsucaritasamādanahetoḥ kāyasya bhedātsugatau svargaloke deveṣūpapadyante, devamanuṣyagatiṣu ca kāyikacaitasikāni sukhāni pratyanubhavanti, paramasukhī tasmin samaye bodhisattvo bhavati sumanā āttamanaskaḥ pramuditaḥ prītisaumanasyajātaḥ| na khalu punardevate bodhisattvā ātmārthāya sarvajñatāmabhiprārthayante| na vicitrasaṁsāraratisukhaprabhavanārthaṁ na kāmadhātuparyāpannaṁ vividharativyūhaprārthanayā saṁjñācittadṛṣṭiviparyāsavaśena na saṁyojanabandhanānuśayaparyavasthānavaśagatāḥ| na tṛṣṇādṛṣṭivaśagatāḥ, na vividhasattvasaṁsargaratisaṁjñāvinibaddhacetasaḥ, na dhyānaratisukhāsvādaparigṛddhāḥ, na vividhāvaraṇāvṛtāḥ saṁsāragatiṣu parivartante| api tu khalu punardevate bodhisattvā bhavasamudragatānāmaparimitaduḥkhaprapīḍitānāṁ sattvānāmantike mahākaruṇāṁ saṁjanayitvā sarvajagatsaṁgrahamahāpraṇidhimabhinirharanti| te mahākaruṇāpraṇidhyabhinirhārabalavegena sattvaparipākavinayaprayuktāḥ saṁsāre bodhisattvacaryāṁ carantaḥ saṁdṛśyante| te sarvasattvanāṁ sarvāvaraṇasarvajñatājñānaṁ paryeṣamāṇāḥ sarvatathāgatapūjopasthānapraṇidhimabhinirharanti| te tathāgatapūjopasthānapraṇidhivaśairna parikhidyante bodhisattvacaryāyām| te bodhisattvacaryāṁ carantaḥ saṁkliṣṭāni kṣetrāṇi saṁpaśyantaḥ sarvabuddhakṣetrapariśodhanapraṇidhimabhinirharanti saṁkliṣṭān kṣetrasāgarān pariśodhayamānāḥ sarvasattvānāmāyatananānātvaṁ saṁpaśyamānāḥ| anānātvānuttaradharmakāyapariśuddhaye praṇidhimabhinirharanti saṁkliṣṭakāyavākcittatāṁ sattvānāṁ saṁpaśyamānāḥ| sarvasattvakāyavākcittālaṁkārapariśuddhaye praṇidhimabhinirharanti| vikalāyatanānapariśuddhacetasaḥ sarvān saṁpaśyamānāḥ sarvasattvacittacaritāni pariśodhayamānā bodhisattvacaryāṁ caranto na parikhidyante| evaṁ hi devate bodhisattvā anantamadhyāṁ bodhisattvacaryāṁ caranto'parikhinnacittāḥ| evaṁ caranto'laṁkārabhūtā bhavanti sadevakasya lokasya devamanuṣyasaṁpattisaṁjananatayā| mātāpitṛbhūtā bhavanti bodhisattvotpādapratiṣṭhāpanatayā| dhātrībhūtā bhavanti bodhisattvamārgāvataraṇatayā| nityānubaddhasahajadevatā bhavanti durgatiprapātabhayārakṣaṇatayā| mahādāśabhūtā bhavanti saṁsārasamudrottāraṇatayā| śaraṇabhūtā bhavanti sarvamārakleśabhayavinivartanatayā| parāyaṇabhūtā bhavanti antaparamaśītibhāvopanayanatayā| tīrthabhūtā bhavanti sarvabuddhasamudrāvataraṇayā| saṁgrāhakabhūtā bhavanti dharmaratnadvīpopanayanatayā| puṣpabhūtā bhavanti sarvabuddhaguṇasaṁpuṣpitacittatayā| alaṁkārabhūtā bhavanti vipulapuṇyajñānaprabhāpramuñcanatayā| paramaprītikarā bhavanti samantaprāsādikatayā| abhigamanīyā bhavanti anavadyakarmapratipattyā| samantabhadrā bhavanti sarvākāravarāṅgasuparipūrṇakāyatayā| asecanakarūpā bhavanti apratikūladarśanatayā| avabhāsakarā bhavanti jñānaraśmipramuñcanatayā| ālokakarā bhavanti dharmapradīpadhāraṇatayā| pradyotakarā bhavanti bodhyāśayapariśodhanatayā| senāpatibhūtā bhavanti mārakarmavinivartanatayā| sūryabhūtā bhavanti prajñāraśmijālaprabhāpramuñcanatayā| candrabhūtā bhavanti gaganabuddhicandrodāgamanatayā| meghabhūtā bhavanti sarvajaganmahādharmameghābhipravarṣaṇatayā| evaṁ khalu devate pratipadyamānā bodhisattvāḥ priyā bhavanti sarvasattvānām||
atha khalu aśokaśrīrbodhisattvasaṁgītiprāsādadevatā sārdhaṁ tairdaśabhiḥ gṛhadevatāsahasraiḥ sudhanaṁ śreṣṭhidārakaṁ divyasamatikrāntaiḥ manomayaiḥ puṣpamālyagandhacūrṇavilepanaratnābharaṇavarṣaiḥ pravṛṣya anuparivārya bodhisattvabhavanaṁ praviśantamābhirgāthābhirabhyaṣṭāvīt—
utpadyante jinā loke kadāci jñānabhāskarāḥ|
saṁbodhau cittamutpādya sarvasattvānukampayā||1||
bahubhiḥ kalpanayutaiḥ durlabhaṁ tacca darśanam|
avidyāndhasya lokasya jñānasūryo mahānasi||2||
dṛṣṭvā lokaṁ viparyastamajñānatimirāvṛtam|
mahākṛpāṁ saṁjanayya prasthito'si svayaṁbhutām||3||
viśuddhenāśayena tvaṁ buddhabodhyarthamudyataḥ|
kalyāṇamitraṁ bhajase'napekṣaḥ kāyajīvite||4||
na niśrayaste loke'sminna niketo na saṁstavaḥ|
anālayo'sya saṁkīrṇo niḥsaṅga gaganāśayaḥ||5||
bodhicaryāṁ carasyagrāṁ puṇyamaṇḍalasuprabhaḥ|
udayāstamite loke jñānaraśmipramuñcanaḥ||6||
lokānna caivoccalasi lokadharmairna lipyase|
asaṅgaścarase loke māruto gagane yathā||7||
kalpoddāhe yathā vahniḥ pradīptaḥ satatodyataḥ|
agnikalpena vīryeṇa carase bodhicārikām||8||
siṁhakalpa mahāvīra dṛḍhavīryaparākramaḥ|
jñānavikramasaṁpannastvaṁ carasyaparājitaḥ||9||
dharmadhātusamudre'smin ye kecinnayasāgarāḥ|
sanmitrasevayā śūra tvaṁ tānavatariṣyase||10||
atha khalvaśokaśrīrbodhisattvasaṁgītiprāsādadevatā sudhanaṁ śreṣṭhidārakamābhirgāthābhirabhiṣṭutya gacchantaṁ pṛṣṭhataḥ samanubadhnāti sma dharmakāmatayā| atha khalu sudhanaḥ śreṣṭhidārako dharmadhātupratibhāsaprabhabodhisattvasaṁgītiprāsādamupasaṁkramya anupraviśya samantādanuvilokayāmāsa gopāyāḥ śākyakanyāyā darśanakāmaḥ| so'paśyadgopāṁ śākyakanyāṁ dharmadhātupratibhāsaprabhasya bodhisattvasaṁgītiprāsādasya madhye sarvabodhisattvasya gṛhāvasanapratibhāsamaṇipadmagarbhāsananiṣaṇṇāṁ strīṇāṁ caturaśītyā sahasraiḥ parivṛtāṁ sarvāsāṁ pārthivakulasaṁbhavānāṁ pūrvabodhisattvacaryāsabhāgakuśalamūlānāṁ pūrvadānasaṁgrahasaṁgṛhītānāṁ ślakṣṇamadhuravacanasamudācārāṇāṁ sarvajñatārthābhimukhasukhasaṁgṛhītānāṁ buddhabodhisattvasamudāgamasamānārthatayā susaṁgṛhītānāṁ mahākaruṇāpūrvaṁgamaputradāraparigrahasusaṁparigṛhītānāṁ mahāmaitryupetasvadārānuvartanapariśodhitānāṁ pūrvabodhisattvācintyopāyakauśalyapariparipācitānām| sarvāṇi ca tāni caturaśītistrīsahasrāṇyavaivartikānyanuttarāyāṁ samyaksaṁbodhau bodhisattvapāramitānayāvatīrṇāni sarvabodhisattvaśikṣāsu aparapraṇeyāni sarvagrahavigatacitāni sarvasaṁsārarativiratamānasāni asaṅgadharmadhātunayapariśuddhāni sarvajñatābhimukhacittavegāni sarvanivaraṇāvaraṇajālavigatāni sarvāṅgapathasamatikrāntāni dharmakāyasunirmitavicārāṇi sarvalokaparipākavinayābhimukhāni vipulapuṇyasamudrasaṁbhūtacittāni samantabhadrabodhisattvacaryāpraṇidhānaniryātāni vipulabodhisattvabalavegasaṁvardhitāni jñānasūryamaṇḍalacittapradīpāni||
atha khalu sudhanaḥ śreṣṭhidārako yena gopā śākyakanyā tenopasaṁkramya gopāyāḥ śākyakanyāyāḥ kramatalayoḥ sarvaśarīreṇa praṇipatya utthāya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārye anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi kathaṁ bodhisattvāḥ saṁsāre saṁsaranti, saṁsāradoṣaiśca na lipyante| sarvadharmasamatāsvabhāvaṁ cāvabudhyante| śrāvakapratyekabuddhabhūmau na ca pratiṣṭhante| buddhadharmāvabhāsapratilabdhāśca bhavanti| bodhisattvacaryāṁ na ca vyavacchindanti| bodhisattvabhūmau ca pratiṣṭhitā bhavanti| sarvatathāgataviṣayaṁ ca saṁdarśayanti| sarvalokagatisamatikrāntāśca bhavanti| sarvalokagatiṣu copavicaranti| dharmakāyapariniṣpannāśca bhavanti| anantavarṇāṁśca rūpakāyānabhinirharanti| alakṣaṇadharmakāyaparāyaṇāśca bhavanti| sarvajagadvarṇasaṁsthānāṁśca kāyānādarśayanti| anabhilāpyāṁśca sarvadharmānavaranti| sarvavākpathaniruktyudāhāraiśca sattvānāṁ dharmaṁ deśayanti| niḥsattvāṁśca sarvadharmān prajānanti| sattvadhātuvinayaprayogācca na vinivartante| anutpādānirodhāṁśca sarvadharmānavataranti| sarvatathāgatapūjopasthānaprayogācca na vinivartante| akarmavipākāṁśca sarvadharmānavataranti kuśalakarmābhisaṁskāraprayogācca na vinivartante||
evamukte gopā śākyakanyā sudhanaṁ śreṣṭhidārakametadavocat-sādhu sādhu kulaputra, yastvaṁ bodhisattvānāmimāmevaṁrūpāṁ caryāṁ dharmatāṁ paripraṣṭavyāṁ manyase, yathāpi tatsamantabhadrapraṇidhānacaryābhimukhasya ayaṁ praśnodāhāraḥ| tena hi kulaputra śṛṇu, sādhu ca suṣṭhu ca manasi kuru, bhāṣiṣye buddhānubhāvena| daśabhiḥ kulaputra dharmaiḥ samanvāgatā bodhisattvā imāmevaṁrūpāmindrajālatalopamāṁ samantajñānaprabhāṁ bodhisattvacaryāṁ paripūrayanti| katamairdaśabhiḥ? yaduta udārakalyāṇamitrasaṁniśrayeṇa vipulādhimuktipratilābhena udārakalyāṇāśayaviśuddhyā vipulapuṇyajñānasamudropastabdhacittatayā buddhotpattisaṁbhavamahādharmanirdeśaśravaṇapratilābhena tryadhvatathāgatādhimukticetanāsaṁvāsena sarvabodhisattvacaryāmaṇḍalasamatānugamena sarvatathāgatādhiṣṭhānapratilābhena prakṛtimahākaruṇādhyāśayaviśuddhyā sarvasaṁsāracakropacchedacittabalādhānapratilābhena| ebhiḥ kulaputra daśabhirdharmaiḥ samanvāgatā imāmevaṁrūpāmindrajālatalopamāṁ samantajñānaprabhāṁ bodhisattvacaryāṁ paripūrayanti||
tatra kulaputra avivartyavīryā bodhisattvā etān dharmān pratilabhya akṣayākārābhinirhāreṇa bhāvayanto bahulīkurvantaḥ kalyāṇamitrāṇyārāgya daśabhirākārairabhirādhayanti| katamairdaśabhiḥ? yaduta kāyajīvitānapekṣatayā saṁsāropakaraṇānarthikatayā sarvadharmasvabhāvasamatānugamena sarvajñatāpraṇidhānāvivartyatayā sarvadharmadhātunayavyavalokanatayā sarvabhavasamudroccalitamānasatayā anālayadharmagaganapraviṣṭānālayatayā sarvabodhisattvapraṇidhānānāvaraṇatayā sarvakṣetrasāgaraprasaraṇatayā anāvaraṇabodhisattvajñānamaṇḍalasuparyavadāpitatayā| ebhiḥ kulaputra daśabhirākārairbodhisattvāḥ kalyāṇamitrāṇyārāgayitvā abhirādhayanti||
atha khalu gopā śākyakanyā etamevārthanayaṁ saṁdarśayamānā buddhādhiṣṭhānena daśa diśo vyavalokya tasyāṁ velāyāmimā gāthā abhāṣata—
ye prasthitāmalaviśāladhiyaḥ parārthāḥ
sanmitrasevanaparā gataśāṭhyamāyāḥ|
śāstṛtvasaṁjñapratilabdha akhinnavīryā-
ścaryendrajālasadṛśī carateṣa loke||11||
adhimukti yeṣa vipulā gaganaprakāśā
yasyāṁ samosarati sarvatriyadhvalokaḥ|
kṣetrāśca sattva tatha dharma tathaiva buddhā-
steṣāmiyaṁ cariya jñānaprabhaṁkarāṇām||12||
yeṣāśayo gaganakalpa anantamadhyaḥ
saṁkleśanirmalatayā paramaṁ viśuddhaḥ|
ye'trodbhavanti guṇa sarvatathāgatānāṁ
caryendrajālatalabhedasamāhitānām||13||
sarvajñajñānavipulairamitairacintyai-
rupastabdha ye guṇamahodadhibhiḥ sumedhāḥ|
te puṇyasāgaraśarīraviśuddhagarbhā
loke caranti na ca lokamalena liptāḥ||14||
sarvasvarāṅgarutaghoṣanayairjinānāṁ
ye dharmagarjita śṛṇonta na yāni tṛptim|
dharmaṁ nayānugataprajñaprabhapradīpā-
steṣāmiyaṁ jagapradīpakarāṇa caryā||15||
ye te daśaddiśi tathāgata aprameyān
sarvatra cittakṣaṇi otari anyamanyān|
sarvāṁstathāgatasamudra vicintayanti
buddhāśayānanugatānamayaṁ praveśaḥ||16||
paśyanti ye pariṣado vipulā jinānāṁ
teṣāṁ samādhinayasāgaramotaranti|
praṇidhānasāgaranayaṁ ca anantamadhyaṁ
teṣāmidaṁ caritamindratalopamānām||17||
ye'dhiṣṭhitā daśasu dikṣu jinairaśeṣaiḥ|
kalpāṁścarantyanaparāntasamantabhadrāḥ|
sarvatra kṣetraprasare pratibhāsaprāptā-
steṣāmiyaṁ cariya dharmaprabhaṁkarāṇām||18||
ye te mahākaruṇamaṇḍalajñānasūryā
dṛṣṭvā jagadvyasanaprāptamudenti dhīrāḥ|
dharmābhayā jagati moha vidhūya
teṣāmiyaṁ cari divākarasādṛśānām||19||
dṛṣṭvā prajāṁ bhavagatau parivartamānāṁ
saṁsārasrotapravilomasthitāḥ sumedhāḥ|
saddharmacakramamitaṁ samudānayanta-
ścaryāsamantavarabhadramatiṁ caranti||20||
te'tra śikṣita nayehi anantamadhyān
kāyān yathāśaya jagatyupadarśayitvā|
pratibhāsabimbasadṛśairapi taiḥ svakāyaiḥ
paripācayanti janatāṁ bhavasāgareṣu||21||
maitrīnayaiḥ suvipulairjanatāṁ spharitvā
nānādhimuktiṣu janeṣu cariṁ vidarśya|
dharmaṁ yathāśaya jagatyabhivarṣamāṇā
bodhāya sattvanayutān vinayanti dhīrāḥ||22||
atha khalu gopā śākyakanyā imā gāthā bhāṣitvā sudhanaṁ śreṣṭhidārakametadavocat-ahaṁ khalu kulaputra sarvabodhisattvasamādhisāgaranayavyavalokanaviṣayasya bodhisattvavimokṣasya lābhinī| sudhana āha-ka etasya ārye sarvabodhisattvasamādhisāgaranayavyavalokanaviṣayasya bodhisattvavimokṣasya viṣayaḥ? āha-etamahaṁ kulaputra bodhisattvavimokṣaṁ samāpannā iha lokadhātāvanabhilāpyabuddhakṣetraparamāṇurajaḥsamān kalpānavatarāmi| teṣu ye sattvāḥ sarvagatiparyāpannāḥ, tān prajānāmi| yāvanti ca teṣāṁ sattvānāṁ cyutyupapattimukhāni, tāni prajānāmi| yāvantyabhinirvṛttimukhāni, yāvatyaḥ karmābhisaṁskārasamāpattayaḥ, yāvatyaḥ karmavipākavicitratāḥ, tā api prajānāmi| kuśalamapyeṣāṁ karmasamādānaṁ prajānāmi| akuśalamapi nairyāṇikamapi anairyāṇikamapi niyatamapi aniyatamapi mithyātvaniyatamapi sānuśayamapi niranuśayamapi kuśalamūlasaṁpannamapi kuśalamūlavipannamapi kuśalamūlaparigṛhītamapi akuśalamūlaparigṛhītamapi kuśalākuśalaparigṛhītamapi samudānītakuśalamūlamapi asamudānītapāpadharmamapi eṣāṁ karmasamādānaṁ prajānāmi||
teṣu ca anabhilāpyabuddhakṣetraparamāṇurajaḥsameṣu kalpeṣu ye buddhā bhagavantaṁ utpannāḥ, teṣāṁ nāmasamudrānavatarāmi| teṣāṁ ca buddhānāṁ bhagavatāṁ prathamacittotpādasamudrānapi prajānāmi| sarvajñatāprasthānanayasamudrānapi prajānāmi| sarvapraṇidhisāgarābhinirhārānapi prajānāmi| pūrvabuddhotpādaprasthānasamudrānapi prajānāmi| pūrvabuddhapūjopasthānaprayogasamudrānapi prajānāmi| pūrvabodhisattvacaryāparipūrisamudrānapi prajānāmi| niryāṇavyūhasamudrānapi prajānāmi| teṣāṁ ca buddhānāṁ bhagavatāṁ sattvaparipākavinayasamudrānapi prajānāmi| abhisaṁbodhisamudrānapi prajānāmi| dharmacakrapravartanavṛṣabhitāvikurvitānyapi prajānāmi| sarvabuddhavikurvitasamudrānapi prajānāmi| teṣāṁ ca buddhānāṁ bhagavatāṁ parṣanmaṇḍalavibhaktīrapi prajānāmi| teṣu ca parṣanmaṇḍaleṣu ye śrāvakāsteṣāṁ niryāṇanayamapi prajānāmi| pūrvakuśalamūlānyapi prajānāmi| mārgabhāvanānānātvamapi prajānāmi| jñānapratilābhasaṁpadviśuddhaprabhedamapi prajānāmi| ye ca taistathāgataiḥ sattvāḥ pratyekabodhau pratiṣṭhāpitāstānapi prajānāmi| yāni ca teṣāṁ pratyekabuddhānāṁ pūrvakuśalamūlāni tānyapi prajānāmi| ye ca teṣāṁ pratyekabuddhānāṁ pratyekabodhyadhigamāstānapi prajānāmi| yāni ca teṣāṁ pratyekabuddhānāṁ śāntavihāravikurvitavimokṣamukhāni tānyapi prajānāmi| yāni ca teṣāṁ pratyekabuddhānāṁ vividhavikurvitāni tānyapi prajānāmi| yaśca teṣāṁ pratyekabuddhānāṁ sattvaparipākastamapi prajānāmi| yā ca teṣāṁ pratyekabuddhānāṁ dharmadeśanā, tāmapi prajānāmi| yāni ca teṣāṁ pratyekabuddhānāmanantasamādhivihāravividhavimokṣakrīḍitāni tānyapi prajānāmi| yacca teṣāṁ buddhānāṁ bhagavatāṁ parinirvāṇaṁ tadapi prajānāmi| ye ca buddhānāṁ bhagavatāṁ bodhisattvaparṣanmaṇḍalasamudrāstānapi prajānāmi| teṣāṁ ca bodhisattvānāṁ prathamakuśalamūlāvaropaṇānyapi prajānāmi| prathamacittotpādapraṇidhānānyapi prajānāmi| praṇidhānavimātratāmapi sarvabodhisattvacaryāniryāṇavyūhābhinirhāravimātratāmapi prajānāmi| pāramitāmārgāṅgasaṁbhāraviśuddhivimātratāmapi prajānāmi| bodhisattvamārgapratipattivyūhavimātratāmapi prajānāmi| bodhisattvabhūmyākramaṇasaṁbhāravimātratāmapi prajānāmi| bodhisattvabhūmyākramaṇavegavimātratāmapi prajānāmi| bodhisattvabhūmisaṁkramasamādhimaṇḍalavimātratāmapi prajānāmi| bodhisattvabhūmyākramaṇavikurvitānyapi prajānāmi| bodhisattvabhūmyākramaṇavihārānapi prajānāmi| bodhisattvabhūmipratiṣṭhānānyapi prajānāmi| bodhisattvabhūmibhāvanāvicārānapi prajānāmi| bodhisattvabhūmipariśodhananayānapi prajānāmi| bodhisattvabhūmisaṁvāsānapi prajānāmi| bodhisattvabhūminimittānyapi prajānāmi| bodhisattvabhūmivaśitāmapi prajānāmi| bodhisattvabhūmyākramaṇajñānamapi prajānāmi| bodhisattvasaṁgrahajñānamapi prajānāmi| bodhisattvaparipākajñānamapi prajānāmi| bodhisattvavyavasthānasaṁvāsamapi prajānāmi| bodhisattvacaryāmaṇḍalavistārānapi prajānāmi| bodhisattvacaryāvikurvitānyapi prajānāmi| bodhisattvasamādhisāgarānapi prajānāmi| bodhisattvavimokṣanayasamudrānapi prajānāmi| teṣāṁ ca bodhisattvānāṁ praticittakṣaṇaṁ nānāsamādhisamudrapratilābhānapi prajānāmi| sarvajñatāvabhāsanapratilābhānapi prajānāmi| sarvajñatāvidyudālokameghānapi prajānāmi| bodhisattvakṣāntipratilābhanayānapi prajānāmi| sarvajñatāvagāhanavikramānapi prajānāmi| teṣāṁ bodhisattvānāṁ kṣetrasamudrānugamānapi prajānāmi| dharmasamudranayāvatārānapi prajānāmi| sarvasamudralakṣaṇanānātvamapi prajānāmi| sarvabodhisattvavihāranayavikurvitānyapi prajānāmi| nānāpraṇidhānanayasamudrānapi prajānāmi| vividhavikurvitasamudravimātratāmapi prajānāmi||
yathā ca ahaṁ kulaputra asyāṁ lokadhātau atītavartamānān kalpasamudrān nānāvidhānavatarāmi, evamaparāntaparaṁparāvyavacchinnānanāgatān kalpasamudrān prajānāmi| yathā ca sahāyāṁ lokadhātau prajānāmi, tathā sahālokadhātusamavasaraṇāsu sarvalokadhātuparaṁparāsu prajānāmi| yathā ca sahālokadhātusamavasaraṇāsu sarvalokadhātuparaṁparāsu prajānāmi, evaṁ sahālokadhātuparamāṇurajontargatāsvapi sarvalokadhātuparaṁparāsu prajānāmi| yathā ca sahālokadhātuparamāṇurajontargatāsu sarvalokadhātuparaṁparāsu prajānāmi, evaṁ sahālokadhātudaśadigānantaryasthitāsvapi lokadhātuṣu prajānāmi| yathā ca sahālokadhātudaśadigānantaryasthitāsu sarvalokadhātuṣu prajānāmi, evaṁ sahālokadhātudaśadigānantaryaparaṁparāsthitāsvapi sarvalokadhātuṣu prajānāmi| yathā ca sahālokadhātudaśadigānantaryaparaṁparāsthitāsu sarvalokadhātuṣu prajānāmi, evaṁ samantadikprabhāsavairocanalokadhātuvaṁśaparyāpannāsvapi sarvalokadhātuṣu prajānāmi| yathā samantadikprabhāsavairocanalokadhātuvaṁśaparyāpannāsvapi lokadhātuṣu prajānāmi, evaṁ samantadikprabhāsavairocanalokadhātuvaṁśadigānantaryaparaṁparāsthitāsu sarvalokadhātuṣu prajānāmi| yathā cāsya samantadikprabhāsavairocanasya lokadhātuvaṁśasya daśadigānantaryaparaṁparāvasthitāsu sarvalokadhātuṣu prajānāmi, evamiha sarvāvati kusumatalagarbhavyūhālaṁkāreṣu lokadhātusumeruṣu lokadhātusamudrāntargateṣu lokadhātuprasareṣu prajānāmi| evaṁ lokadhātunayeṣu lokadhātucakreṣu lokadhātumaṇḍaleṣu lokadhātuvibhāgeṣu lokadhātunadīṣu lokadhātvāvarteṣu lokadhātuparivarteṣu lokadhātusumeruṣu lokadhātusamudgateṣu lokadhātupadmeṣu lokadhātuvṛkṣeṣu lokadhātukhārakeṣu lokadhātusaṁjñāgateṣvapi prajānāmi||
yathā ca asmin kusumatalagarbhavyūhālaṁkāre lokadhātusamudre prajānāmi, evaṁ daśasu dikṣu anantaparyanteṣu dharmadhātuparameṣu ākāśadhātuparyavasāneṣu sarvalokadhātusamudreṣu vairocanasya pūrvapraṇidhānasāgarān prajānāmi avatarāmi anusmarāmi| pūrvayogasamudrānapyavatarāmi| pūrvasamudrāgamanasāgarānapyavatarāmi| anantamadhyakalpabodhisattvacaryāsaṁvāsamapyavatarāmi| kṣetrapariśuddhinayānapyavatarāmi| sattvaparipākopāyanayānapyavatarāmi| pūrvatathāgatārāgaṇopasaṁkramaṇavikurvitānapyavatarāmi| pūrvatathāgatapūjopasthānaprayoganayānapyavatarāmi| pūrvatathāgatadharmadeśanāsaṁpratīcchananayānapyavatarāmi| pūrvabodhisattvasamādhipratilābhanayānapyavatarāmi| pariṣkāravaśitāpratilābhanayānapyavatarāmi| pūrvatathāgataguṇasamudrapratipattinayānapyavatarāmi| dānapāramitānayasamudrānapyavatarāmi| bodhisattvaśīlavratamaṇḍalapariśuddhyabhinirharaṇanayānapyavatarāmi| bodhisattvakṣāntipratilābhanayānapyavatarāmi| bodhisattvavīryavegasamudrānapyavatarāmi| sarvadhyānāṅgapariniṣpattinayasāgarānapyavatarāmi| prajñāmaṇḍalapariśuddhinayasamudrānapyavatarāmi| sarvalokopapattikāyapratibhāsasaṁdarśanopāyanayānapyavatarāmi| samantabhadracaryāpraṇidhānamaṇḍalapariśuddhinayānapyavatarāmi| sarvakṣetrasāgaraspharaṇatāmapyavatarāmi| sarvakṣetrapariśuddhinayasamudrānapyavatarāmi| sarvatathāgatajñānāvabhāsasamudrānapyavatarāmi| sarvabuddhabodhyākramaṇavikurvitasāgarānapyavatarāmi| sarvatathāgatajñānāvabhāsapratilābhanayānapyavatarāmi| sarvajñātādhigamāvatāranayasamudrānapyavatarāmi| abhisaṁbodhivikurvitasamudrānapyavatarāmi| dharmacakrapravartanavṛṣabhitāvikrīḍitanayasamudrānapyavatarāmi| nānāparṣanmaṇḍalasamudrānapyavatarāmi| teṣu ca sarvaparṣanmaṇḍaleṣu sarvabodhisattvānāṁ pūrvakuśalasamudrānapyavatarāmi| prathamapraṇidhānanayasamudrānapyavatarāmi| sattvaparipākavinayopāyanayasamudrānapyavatarāmi| ye ca bhagavatā purvaṁ bodhisattvacaryāṁ caratā sattvasamudrāḥ paripācitāstānapyavatarāmi| teṣāṁ ca bodhisattvānāṁ praticittakṣaṇaṁ kuśalamūlavivardhanopāyanayasamudrānapyavatarāmi| samādhipratilābhanayasamudrānapyavatarāmi| dhāraṇīmukhasamudrapratilābhanayasāgarānapyavatarāmi| pratibhānajñānamaṇḍalaviśuddhinayasamudrānapyavatarāmi| sarvabodhisattvabhūmyākramaṇavikurvitanayasamudrānapyavatarāmi| caryājālābhinirhāranayasamudrānapyavatarāmi| anupūrvasamudrānapyavatarāmi| anupūrvasamudāgamadikpraveśajñānanayasamudrānapyavatarāmi| teṣāṁ ca sarvendriyabalabodhyaṅgadhyānavimokṣasamādhisamāpattivikurvitasamudrānapyavatarāmi||
yathā ca bhagavato vairocanasya sarvasmin dharmadhātau bodhisattvacaritasamudrānapyavatarāmi prajānāmi abhinirharāmi, evaṁ sarvatathāgatānāṁ daśasu dikṣu dharmadhātuparameṣvākāśadhātuparyavasāneṣu sarvalokadhātusamudreṣvasaṁbhinnasarvabodhisattvacaritasamudrānapyavatarāmi prajānāmi abhinirharāmi| evaṁ sarvatathāgatānāṁ daśasu dikṣu dharmadhātuparameṣvākāśadhātuparyavasāneṣu sarvalokadhātusamudreṣvasaṁbhinnasarvabodhisattvacaritapraveśamanantamāyājālapraveśamananta-dharmadhātuspharaṇamanantamukhanirdeśamaparyantakalpādhiṣṭhānapraveśanirdeśamavatarāmi prajānāmi abhinirharāmi| tatkasya heto? eṣa hi kulaputra asya sarvabodhisattvasamādhinayasāgaravyavalokanaviṣayasya bodhisattvavimokṣasya viṣayaḥ, yadetaṁ samāpannā sarvasattvacittacaritanayān prajānāmi| sarvasattvakuśalasaṁcayān prajānāmi| sarvasattvasaṁkleśavyavadānanayān prajānāmi| sarvasattvakarmanānātvaṁ prajānāmi| sarvaśrāvakasamādhidvārāṇi prajānāmi| sarvaśrāvakasamādhibhūmiṁ prajānāmi| sarvapratyekabuddhaśāntavimokṣavikurvitamavatarāmi| sarvabodhisattvasamādhisamudranayān prajānāmi| sarvabodhisattvavimokṣanayasāgarāvatāraṁ prajānāmi| sarvatathāgatavimokṣanayasāgarāvatāramapi prajānāmi||
atha khalu sudhanaḥ śreṣṭhidārako gopāṁ śākyakanyāmetadavocat-kiyaccirapratilabdhastvayāyamārye bodhisattvasamādhinayasāgaravyavalokanaviṣayo bodhisattvavimokṣaḥ? āha-bhūtapūrvaṁ kulaputra atīte'dhvani buddhakṣetraśataparamāṇurajaḥsamānāṁ kalpānāṁ pareṇa abhayaṁkarā nāma lokadhāturabhūt| tasyāṁ khalu lokadhātau gatipravaro nāma kalpo'bhūt| tasyāḥ khalu punarlokadhātormadhye kṣemāvatī nāma cāturdvīpikā abhūt| tasyāṁ khalu cāturdvīpikāyāṁ madhye jambudvīpasya drumameruśrīrnāma rājadhānyabhūccaturaśīternagarakoṭīsahasrāṇāṁ pramukhā| sā khalu punardrumameruśrī rājadhānī| tāni caturaśītinagarakoṭīsahasrāṇi pratyekaṁ nīlavaiḍūryabhūmibhāgasaṁsthāpitāni saptaratnamayaprākāraparikṣiptāni vicitravarṇaprabhājālaśubhagandhaśakaṭacakrapramāṇotpalapadmakumudapuṇḍarīkasaṁchannakanaka-vālikāsaṁstṛtatalagandhodakaparipūrṇasaptaparikhāparikṣiptāni ratnamayasaptavedikājālasaptatālapaṅktiparivṛtāni saptaratnamayavṛkṣamālāparikṣiptāni upari meghajālasaṁchāditāni ratnāṣṭāpadasuvibhaktavicitraratnabhaktivirājitabhūmibhāgāni siddhagaṇavicaritāni abhijātapakṣisaṁghamanojñarutaravitanirghoṣanikūjitāni udyānakoṭīśatasahasropaśobhitāni ṛddhisphītāni pramuditanaranārīgaṇaśatasahasrākīrṇāni śubhābhilaṣaṇīyamāruteritānuparatapuṣpavṛṣṭisahasrābhipravṛṣṭāni pārthivendraśatasahasrādhyuṣitāni| teṣāṁ khalu punarmahānagarāṇāṁ sarvaratnavṛkṣahemajālālaṁkārādibhyo vātasaṁghaṭṭitebhyo bahutūryanirghoṣasamarutaniścaritebhyo'yamevaṁrūpa ānandaśabdo niścarati sma-snāta, pibata, khādata, dharmaṁ carata, bodhicittamutpādayata, avinivartanīyabhūmivaśitāmadhigacchata| bhadramastu vaḥ| iti||
tasyāṁ khalu drumameruśriyāṁ rājadhānyāṁ dhanapatirnāma rājā abhūt maṇḍalikaḥ| tasya caturaśītistrīsahasrāṇyantaḥpuramabhūt| pañca ca amātyaśatānyabhūvan| rājñaḥ khalu punardhanapateḥ pañca putraśatānyabhūvan sarveṣāṁ śūrāṇāṁ vīrāṇāṁ varāṅgarūpiṇāṁ parasainyapramardakānāṁ prāsādikānāṁ darśanīyānāṁ paramaśubhavarṇapuṣkalatayā samanvāgatānāṁ| rājñaḥ khalu punardhanapateḥ padmaśrīgarbhasaṁbhavā nāma agramahiṣī abhūt teṣāṁ caturaśīteḥ strīsahasrāṇāṁ pramukhā| tasyāṁ tejodhipatirnāma putro'bhūdabhirūpaḥ prāsādiko darśanīyaḥ dvātriṁśanmahāpuruṣalakṣaṇasamalaṁkṛtakāyaḥ| tasyemāni dvātriṁśanmahāpuruṣalakṣaṇānyabhūvan| yaduta-supratiṣṭhitapāṇipādaḥ tejodhipatirājakumāro'bhūt| samaṁ mahāpṛthivyāṁ pādatalāvutkṣipati, samaṁ nikṣipati, nikṣipaṁśca sarvāvatpādatalābhyāṁ samaṁ mahāpṛthivīṁ saṁspṛśati| pādatalayoścāsya cakrāṇi jātāni sahasrārāṇi sanābhīni sanemikāni sarvākāraparipūrṇāni surucirāṇi darśanīyāni| ucchaṅkhapādatā cāsya abhinirvṛttābhūt, suvyaktaparamopaśobhitā upari pādacchavikusumagarbhātirekaprabhāsvarā| ubhe cāsya hastapādatale jālinī abhūtāṁ vicitrasuvibhaktācchidrāparisrāviṇī, tadyathā dhṛtarāṣṭrasya haṁsarājasya| āyatapādapārṣṇitā asyābhinirvṛttābhūtpariśuddhā prabhāsvarā sarvaratnavarṇāvabhāsapramuktā| dīrghā asyāṅgulayo'bhūvan vṛttāḥ samāyatasaṁdhayaḥ| sa tāḥ samaṁ pṛthivyāṁ pratiṣṭhāpayāmāsa, samuddharati sma| mṛdūni cāsya hastapādatalānyabhūvan kācilindikātirekasukhasaṁsparśāni| sa tairyān spṛśati striyaṁ vā puruṣaṁ vā dārakaṁ vā dārikāṁ vā, sarve te prītimanaso'bhūvan paramasukhasaumanasyasamarpitāḥ| eṇeyajaṅghatā cāsya abhinirvṛttābhūt| tasya jaṅghe anupurvasamudgate abhūtāṁ racite vṛtte sujāte eṇeyasyeva mṛgarajñaḥ| nainaṁ kaścitsamartho'nujavitumanaprāptuṁ vā, na ca vrajan klamamāpadyate sma| saptotsadaḥ khalu punaḥ sa tejodhipatirājakumāro'bhūt| tasya dvayoḥ pādayordvāvutsadau jātāvabhūtāṁ vṛttau sujātau suparipūrṇāvadṛśyasaṁdhī suracitau darśanīyau, dvau hastayordvāvaṁsakūṭayoḥ pṛṣṭhato grīvāyāmekaḥ| kośagatabastiguhyatā cāsya mahāpuruṣalakṣaṇamabhinirvṛttamabhūt| suguptamasya kośabastiguhyamabhūnnimagnaṁ saṁchāditam, tadyathā hastyājāneyasya vā aśvājāneyasya vā| nāsya kaścitstrī vā puruṣo vā dārako vā dārikā vā vṛddho vā madhyo vā daharo vā gururvā gurusthānīyo vā nirvasanasyāpyapaśyadanyatra svaparibhogena naimittikena vā kāmopacitena| siṁhapūrvārdhakāyaḥ khalu punaḥ sa tejodhipatirājakumāro'bhūt| anupūrvodgataśarīra upavistīrṇavṛtorasko'bhijātamṛgarājātirekasusaṁsthitasamucchrayaḥ| citāntarāṁsaḥ khalu punarabhavat sūpacitaśarīraḥ suvibhaktasamucchrayaḥ sarvakāyasamabhāgapratiṣṭhitaḥ anūnagātraḥ anunnatagātro'pariṇatagātro maṇiphalakavisṛṣṭātirekadyutigātraḥ| saṁvṛttaskandhaḥ khalu punarabhavat| vṛttāvasya skandhāvabhūtāṁ pīnau śubhau suparipuṣṭau| pralambabāhutāmahāpuruṣalakṣaṇapratilabdhaḥ sa khalu punarabhavat| so'navanamanenobhābhyāṁ pāṇibhyāṁ jānumaṇḍale parimārjati, parāmṛśati samabhāgasthitena śarīreṇa| vṛhadṛjugātramahāpuruṣalakṣaṇapratilabdhaḥ sa khalu punarabhavat sarvāvaropetaparamāṇusamagātraḥ praśamagātro gurugātraḥ prasannagātraḥ prahlādagātraḥ| kambugrīvatāmahāpuruṣalakṣaṇapratilabdhaḥ sa khalu punarabhavat adīnakaṇṭhaśca| tasya yāvatyo grīvāsāmantakena mukhasāmantakena ca rasaharaṇyaḥ, tāḥ sarvāḥ samā abhūvan samantāḥ suparipūrṇāḥ| siṁhahanutāmahāpuruṣalakṣaṇapratilabdhaḥ sa khalu punarabhavat, suniṣpīḍitahanuḥ suparipūrṇamukhamaṇḍalaḥ sujātapariśuddhamukhamaṇḍalaḥ svāyatamukhadvāro'pavivaraḥ| samacatvāriṁśaddantatāmahāpuruṣalakṣaṇapratilabdhaḥ sa khalu punarabhūt anūnadaśanaḥ| tasya kiṁcidbhaktaparibhogeṣu ekavāramapi mukhabhaktaṁ parivartamānamasaṁbhinnamabhyavahāramagamat antaśa ekodanabindurapi| aviralāviṣamadantatāmahāpuruṣalakṣaṇapratilabdhaḥ sa khalu punarabhavat| aviralā aviṣamā asya dantā abhūvan acchidrasaṁdhayaḥ samāṁ suvibhaktāḥ, yairasyāhāraṁ paribhuñjānasya nābhūtsaṅgo vā parisaṅgoparudvaṅgo(?) vā upakledo vā abhiṣyando vā paryavanāho vā atisarjanaṁ vā| samadantatāmahāpuruṣalakṣaṇapratilabdhaḥ khalu punarabhavat samadanto nonadanto nādhikadanto nonnatadanto na saṁnatadanto na saṁbhinnadantaḥ samantamadhyadanto'nutsannadanto avinirbhinnadantaḥ| suśukladaṁṣṭraśca kumāro'bhūt nirupakleśadaṣṭraḥ suprasannadaṁṣṭraḥ supariśuddhadaṁṣṭraḥ susaṁsthitavicitradaṁṣṭraḥ| suprabhūtajihvatāmahāpuruṣalakṣaṇapratilabdhaḥ khalu punarabhavat| prabhūtā cāsya jihvā abhūt tanvī mṛdvī sukumārā karmaṇyā kamanīyā laghuparivartinī mukhamaṇḍalasaṁchādanī tathyapathyārthavyañjanapadaniruktyadhiṣṭhānasaṁprayuktā| brahmasvaraśca sa kumāro'bhūdabhirucirasvaraḥ sarvatūryanirnādagītavādyaghoṣamanojñarutaravitālāpasaṁlāpavākkarmapravyāhāraḥ| vākpathābhiratisaṁjananīṁ sarvalokābhinandinīṁ vācamudīrayati sma| brahmātirekeṇa svareṇa ca parṣanmaṇḍalamatikrāmati, sarvaṁ ca anuravati| abhinīlanetraśca sa kumāro'bhūdacchanetraḥ pariśuddhanetraḥ prabhāsvaranetraḥ viprasannanetro'bhirūpanetro darśanīyanetraḥ suruciranetraḥ prahasitanetraḥ| gopakṣmo sa kumāro'bhūtpadmarāgasuviśuddhacakṣurāyatanaḥ samanetraraṅgaḥ samasadṛśanetraraṅgaḥ sujātanetraraṅgaḥ āyatanetraraṅgaḥ paripūrṇanetraraṅgaḥ supratiṣṭhitanetraraṅgaḥ| bhruvontare cāsya ūrṇā jātābhūnmṛdvī karmaṇyā sukumārākulasaṁsparśā svacchā śuddhā prabhāsvarā himaguḍikātuṣāravarṇā suśuklaraśmimaṇḍalaprabhāvabhāsā| murdhni ca asyoṣṇīṣamabhinirvṛttamabhūt sujātaṁ samantaparimaṇḍalaṁ madhyābhinyastakeśālaṁkāraṁ koṭīśatasahasrapatraratnapadmasaṁdarśitaṁ samantātsamabhāgapratiṣṭhitamaparimitamahārdhyatāpradhānamadhyam| sūkṣmacchaviśca sa kumāro'bhūt| nāsya kāye rajo vā malo vā kledo vā jālaṁ vā valī vā śaithilyaṁ vā bhaṅgo vā prasaraṇaṁ vā visaraṇaṁ vā asamaṁ vā asthiṣata| suvarṇavarṇacchaviśca sa kumāro'bhūjjāmbūnadahemanirbhāsaḥ samantavyāmaprabhaḥ kāñcanaikajvālāprabhāmaṇḍalopaśobhitaḥ sarvaromakūpapramuktagandharaśmivitimiraprabhāsvaraśarīrālaṁkāraḥ| ekaikaromā ca sa kumāro'bhūt| ekaikaromasya ekaikasmin romakūpe roma jātamabhūnnīlavaiḍūryavarṇapradakṣiṇāvartakuṇḍalajātaṁ suparisaṁcitaṁ suniviṣṭaṁ supratiṣṭhitam| ūrdhvāṅgaromā ca sa kumāro'bhūdavinivartanīyaromā apratyudāvartanīyaromā asaṁsṛṣṭaromā| indranīlavarṇakeśatāmahāpuruṣalakṣaṇapratilabdhaḥ| sa kumāro'bhūt| tasya nīlāḥ keśā abhūvan vairocanamaṇiratnanīlavarṇanirbhāsāḥ snigdhā mṛdavaḥ sukuñcitāḥ pradakṣiṇāvartakuṇḍalinaḥ sujātamūlā anuddhatāḥ niṣpīḍitā asaṁlulitāḥ samasadṛśasthānasaṁsthitāḥ| nyagrodhaparimaṇḍalatāmahāpuruṣalakṣaṇapratilabdhaḥ sa khalu punaḥ tejodhipatī rājakumāro'bhūt samantabhadraparimaṇḍalaḥ samantabhadraḥ samantaprāsādikaḥ| sa purato'pyatṛptikaracārudarśano'bhūt| pṛṣṭhato'pi dakṣiṇato'pi vāmato'pi gacchannapi tiṣṭhannapi niṣaṇṇo'pi bhāṣamāṇo'pi tūṣṇībhūto'pi atṛptikaramanāpacārudarśano'bhut| ebhiḥ kulaputra dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṁkṛtakāyaḥ sa tejodhipatī rājakumāro'bhūt sarvasattvāpratikūladarśanaḥ sarvābhiprāyaparipūrikadarśanaḥ sarvasattvaratikaradarśanaḥ||
sa khalu kulaputra tejodhipatī rājakumāro'pareṇa samayena pitrābhyanujñāto drumameruśriyo rājadhānyā gandhāṅkuraprabhameghaṁ nāmodyānam, tatra bhūmidarśanāya abhiniryayau viṁśatyā kanyāsahasraiḥ sārdhaṁ mahatā puṇyatejautaḥśrīsaubhāgyavikurvitavyūhena naranārīgaṇaiḥ samantādabhinandyamāno jāmbūnadasuvarṇarathamāruhya mahāvajraratnacatuścakraṁ nārāyaṇavajramayadṛḍhākṣayākṣamuttamacandanasupariniṣṭhitapratiṣṭhiteṣaṁ sarvagandhamaṇirājasuvibhaktapañjaraṁ sarvaratnapuṣpasuvicitropaśobhitavyūhaṁ sarvaratnajālasaṁchāditavyūhaṁ mahāmaṇiratnarājavyūhagarbhamadhyapratiṣṭhāpitasiṁhāsanaṁ pañcakanyāśataratnasūtradāmaparigṛhītaṁ gaganāsaktavāyusamajavājāneyāśvasahasrayuktam anupūrvapariṇatacārudarśanena śvetavaidūryamaṇirājamayacchadanena vimalāpramāṇaprabheṇa acintyādbhutasarvaratnaviracanābhaktivinyāsacitrasarvākāravyūhopaśobhitena nīlavaidūryamaṇirājodviddhadaṇḍena mahatā ratnacchatreṇa dhriyatā bahuprāṇiśatasahasraparivṛtadivyamadhuramanojñanirdhoṣaistūryaśatasahasraiḥ pravādyamānaiḥ mahadbhiḥ puṣpameghairabhipravarṣadbhiḥ surabhidivyagandhadhūpaghaṭikāniyutaśatasahasraiḥ pradhūpyamānaiḥ| tasya tathā vrajato'ṣṭavartmā mārgaḥ samavasthiṣata nimnonnatavigato'pagataśarkarakaṭhallotsado jātarūparajatasarvaratnarājadhātusaṁcitabhūmitalapratiṣṭhānaḥ suvarṇavālikāsaṁstīrṇo vicitraratnapuṣpābhikīrṇaḥ ubhayato ratnavṛkṣapaṅktisamalaṁkṛtavicitraratnavedikāparivṛtaḥ| upari ratnakiṅkiṇījālasaṁchanno vividharatnavitatapratimaṇḍito'nekaratnadhvajapatākāpaṭṭaśatasahasrābhipralambitopaśobhitavyūhaḥ ubhayato nānāratnavyomakapaṅktiviracitavyūhaḥ||
tatra keṣucidratnavyomakeṣu vividharatnaparipūrṇāni ratnabhājanāni sthāpitānyabhūvan yācanakasaṁghapratipādanakārtham| keṣucidvyomakeṣu sarvaratnābharaṇavidhayaḥ sthāpitā alaṁkārārthināṁ yācakānāmalaṁkaraṇārtham| keṣucidvyomakeṣu cintāmaṇiratnāni sthāpitāni sarvasattvānāṁ sarvābhiprāyaparipūraṇārtham| keṣucidvyomakeṣu sarvākāravividhānnapānarasaparipūrṇāni bhojanāni sthāpitāni, yasya yenārthaḥ tasya taṁ pratipādanārtham| keṣucidvyomakeṣu sarvākāraparamasvādumanojñavarṇagandharasasparśāḥ divyabhaktavidhayaḥ sthāpitāḥ| keṣucidvyomakeṣu vicitrarasāsvādādivyasarvaphalavidhayaḥ sthāpitāḥ| keṣucidvyomakeṣu vividhojjvalavicitraraṅgaraktāni nānācitrabhaktivinyāsavirājitāni paramamahārhāṇi sūkṣmāṇi sukumārakāntavarṇāni divyavastrakoṭīśatasahasrāṇi sthāpitāni vastrārthināṁ yathābhiprāyaparibhogārtham| keṣucidvyomakeṣu sarvākāravividhadivyamanojñavarṇagandhāḥ sarvagandhavidhayaḥ sthāpitā abhuvan vilepanārthināṁ yathābhiprāyaparibhogārtham| keṣucidvyomakeṣu sarvopakaraṇarāśayaḥ sthāpitā abhūvan sattvānāṁ yathāśayābhiprāyaparibhogārtham| keṣucidvyomakeṣu nāryo'bhirūpāḥ prāsādikā darśanīyā vividhacārurūpaveśā vicitramanojñavastrasaṁdhitāḥ sarvābharaṇasvalaṁkṛtā vividhavilepanabhaktivinyāsapratimaṇḍitopaśobhitaśarīrāḥ sarvastrīśilpamāyākalāvidhijñāḥ sthāpitā abhūvan||
tena khalu punaḥ samayena tasyāmeva drumameruśriyāṁ rājadhānyāṁ sudarśanā nāma agragaṇikābhūdrājaparibhogyā| tasyāḥ sucalitaratiprabhāsaśrīrnāma dārikābhūdabhirūpā prāsādikā darśanīyā nātidīrghā nātihrasvā nātisthūlā nātikṛśā nātigaurā nātiśyāmā abhinīlanetrā abhinīlakeśī abhirāmavaktrā brahmasvarā madhurapriyavādinī prājñā sarvakalāvidhijñā sarvaśāstrakovidā dakṣā analasā sagauravā saprasādā maitracittā apratighātabahulā atṛptikaramanāpadarśanā mandarāgadoṣamohā hryapatrāpyasaṁpannā mārdavā ṛjvī aśāṭyā amāyā vinītā| sā mātrā sārdhamanekakanyāparivṛtā ratnarathābhirūḍhā drumameruśriyo rājadhānyā niṣkramya tejodhipate rājakumārasya purataḥ tejodhipatiṁ rājakumāraṁ parimārgayamāṇā rājājñāniyogādgacchantī tejodhipatiṁ rājakumāraṁ dṛṣṭvā tīvraṁ rāgacittamutpādayāmāsa| sā tejodhipate rājakumārasyāntike'dhimātraṁ saṁjātasnehānubaddhā asvatantracittā mātaraṁ sudarśanāmetadavocat-yatkhalu amba jānīyāḥ-sacenmāṁ tejodhipate rājakumārasya na dāsyasi, maraṇaṁ vopagamiṣyāmi maraṇamātrakaṁ vā duḥkham| sā prāha-maivaṁ dārike cetanāmutpādaya| eṣa hi kumāraścakravartilakṣaṇasamanvāgataḥ| sthānametadvidyate-yadeṣa piturdhanapateratyayāccakravartirājyamadhyāvasiṣyati| sa rājā bhaviṣyati cakravartī| tato'sya strīratnaṁ prādurbhaviṣyati vaihāyasaṁgamam| api tu khalu punardārike gaṇikā vayaṁ sarvalokaratikarāḥ| na vayamekasattvaṁ pratiniyamena yāvajjīvamupatiṣṭhāmahe| vayaṁ hi rājño dhanapaterājñayā tejodhipateḥ kumārasyopasthānāya niryātāḥ| maināṁ cetanāṁ dṛḍhīkuruṣva| durlabhametatsthānam||
tena ceha samayena sūryagātrapravaro nāma tathāgato'rhan samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| tasya khalu punargandhāṅkuraśikharaprabhameghasyodyānasyāntare dharmameghodgataprabhāso nāma bodhimaṇḍo'bhūt| tatra sa bhagavān sūryagātrapravarastathāgataḥ prathamasaptāhābhisaṁbuddho vyāhārṣīt| sa tayā dārikayā rathābhirūḍhayaiva pracalāyamānayā svapnāntare dṛṣṭaḥ| prativibuddhāyāśca purāṇajñātisālohitayā devatayā ārocitam-eṣa dārike sūryagātrapravarastathāgato dharmameghodgataprabhāse bodhimaṇḍe viharati prathamasaptāhābhisaṁbuddho bodhisattvagaṇaparivṛto devanāgayakṣagandharvāsuragaruḍakinnaramahoragadevendrabrahmābhāsvarākaniṣṭhadevagaṇapuraskṛtaḥ| tatraiva ca sarvāḥ pṛthvīdevatāḥ saṁnipatitāḥ| ākāśadevatā abdevatā jvalanadevatā vāyudevatāḥ sāgaradevatāḥ nadīdevatā parvatadevatā rātridevatā aruṇodgatadevatā vanadevatā vṛkṣadevatā auṣadhidevatāḥ sasyadevatā nagaradevatāḥ padagāminīdevatā bodhimaṇḍadevatāḥ śarīraraśmidevatāḥ sattvanikāyadevatā gaganadevatā sarvadigdevatāśca saṁnipatitāḥ tasya bhagavataḥ sūryagātrapravarasya tathāgatasya darśanāyeti||
sā tena tathāgatadarśanena tathāgataguṇaśravaṇena ca viśāradā bhūtvā avakāśapratilabdhā tejodhipate rājakumārasya puratastasyāṁ velāyāmimā gāthā abhāṣata—
rūpavareṇahu loki viśiṣṭā
viśruta sarvadiśāsu guṇebhiḥ|
prajñabalena na me sadṛśāsti
sarvakalāratimāyavidhijñā||1||
prāṇaśatā bahu naikasahasrā
ye mama prekṣiṣu rāgavaśena |
nāpi ca rajyati mahya kumārā
kasyacidantiki mānasu loke||2||
no ca mama pratihanyati cittaṁ
nāpyanunīyati kutraci sattve|
nāpi ca me kvaci vairu na doṣaḥ
sarvahite'bhirataṁ mama cittam||3||
yada mi tvamapi dṛṣṭa kumāro
rūpabalapravaro guṇadhārī|
tada indriya prīṇita sarve
prīta mamo vipulā upajātā||4||
śuddhavirocanaratnasuvarṇā
keśabhinīla suvallita tubhyam|
subhrulalāṭa sunāsā eṣa
nivedayamī tava ātmā||5||
varalakṣaṇadhāri sutejā
kāñcanaparvatasaṁnibharūpaḥ|
purato na virājami tubhyaṁ
śyāmakṛtā maṣivigrahatulyā||6||
svabhinīlamahāyatanetrā
siṁhahanyo (?) paripūrṇa suvaktraḥ|
na ca te pratihanyati vācyaṁ
agraruta pratigṛhṇami mahyam||7||
vadane tava jihva prabhūtā
tāmratanū vipulā ratanābhā|
varabrahmasvarāṅgasughoṣā
toṣayase jagadālapamānaḥ||8||
vadane sahitāstava dantā
śaṅkhanibhā vimalā suvibhaktā|
smitu yehi vidarśayamānaḥ
toṣayase janatāṁ naravīra||9||
tava lakṣaṇaśobhana kāya-
striṁśa duveva prabhāsura śuddhaḥ|
samalaṁkṛtu yehi surūpaḥ
cakradharo bhavitāsi narendrā||10||
atha khalu tejodhipatī rājaputraḥ sucalitaratiprabhāsaśriyaṁ dārikāmetadavocat-kasya tvaṁ dārike, ko vā tavārakṣakaḥ? na mama dārike kalpate paraparigṛhīteṣu dāreṣu mamatāṁ kartum| tasyāṁ velāyāmimā gāthā abhāṣata—
sudarśane rūpaguṇairupete
sulakṣaṇe puṇyaviśuddhakāye|
pṛcchāmi te brūhi mamaitamarthaṁ
parigrahastvaṁ varagātri kasya||11||
mātā pitā vā tava kaccidasti
bhartāpi vā svāmi parigraho vā|
sattvo'pi cānyaḥ khalu yena saṁjñā
kṛtā mameti tvayi saumyarūpe||12||
kaccinna hiṁsābhirataṁ manaste
harasyadattaṁ khalu mā pareṣām|
mā kāmamithyācaraṇe ratiste
mā vā mṛṣādya prasṛtaṁ manaste||13||
mā mitrabhedaprasṛtā matiste
mā marmabhedīni vacāṁsi vakṣi|
mā te'parakṣeṣu dhaneṣvabhidhyā
vyāpādacittaṁ janatāsu cāpi||14||
mā dṛṣṭikāntārapathi sthitāsi
mā karmavaṁśoddhuracetanā vā|
māyāvinī śāṭhyavaśānugā vā
mā bādhase tvaṁ viṣameṇa lokam||15||
mātāpitājñātisuhṛdgurūṇāṁ
kaccitpriyatvaṁ tava gauravaṁ vā|
daridrabhūteṣu ca saṁgrahāya
kaccitpradātuṁ prasṛtaṁ manaste||16||
premāsti kalyāṇasuhṛtsvatho vā
dharmeṇa kāle ca vadanti ye tvām|
kāyasya cittasya ca kalyatāṁ te
karmaṇyatāṁ vā janayanti samyak||17||
buddheṣu te gauravamasti kaccit
premāpi vā buddhasuteṣu tīvram|
kaccitprajānāsi tamagradharmaṁ
yataḥ prasūtiḥ sugatātmajānām||18||
kaccitpare tiṣṭhasi dharmavaṁśe
na cāpyadharmaṁ carituṁ matiste|
anantavarṇe ca guṇārṇave te
kaccitparaṁ prema ca gauravaṁ ca||19||
anāthabhūteṣu janeṣu kaccit
maitraṁ manaste'pariṇāyakeṣu|
āpāyike karmaṇi ca pravṛttā
kaccidbhṛśārtā karuṇāyase tvam||20||
pareṣu saṁpattimudīkṣya cāgrāṁ
kaccitparāṁ tuṣṭimupaiṣi ca tvam|
kleśāsvatantreṣu janeṣu kaccit
prajñābalātsaṁjanayasyupekṣām||21||
ajñānasuptāṁ janatāmudīkṣya
kacciddṛḍhāṁ prārthayase'grabodhim|
kalpānanantān caramāṇa caryāṁ
kaccinna te prārthanayāsti khedaḥ||22||
atha khalu sudarśanā agragaṇikā sucalitaratiprabhāsaśriyo dārikāyā mātā tejodhipatiṁ rājakumārametadavocat-mamaiṣā kumāra dārikā upapādukā padmagarbhasaṁbhūtā nābhiniṣkrāntapūrvā gṛhāt| tasyāṁ ca velāyāmimā gāthā abhāṣata—
māṁ bhāṣamāṇāṁ śṛṇu rājaputra
yaddārikā te paripṛcchateyam|
vakṣye'nupūrvyā tava dārikeyaṁ
jātā yathā saumya vivardhitā ca||23||
niśākṣaye yatra bhavān prasūtaḥ
tatraiva jātā mama dārikeyam|
upapādukā nirmalapadmagarbhe
sarvāṅgapūrṇā suviśālanetrā||24||
vasantakāle pravare ṛtūnāṁ
saṁbhūtasasyoṣadhisaṁprarohe|
sālaprabhodyānavare madīye
ciraṁ mayā tatra vinirgatāham||25||
pramuktaśākhāgravicitrakośe
praphullavṛkṣe ghanameghavarṇe|
nānādvijonnāditavṛkṣaṣaṇḍe
vane viśokā muditā ramāmi||26||
kanyāśatairaṣṭabhiranvitāhaṁ
vibhūṣitābhiḥ sumanoharābhiḥ|
vicitraratnāmbaradhāriṇībhiḥ
gīte ca vādye ca suśikṣitābhiḥ||27||
vicitragandhadhvajapuṇḍarīke
vāpītaṭe'bhūvamahaṁ niṣaṇṇā|
puṣpābhikīrṇe dharaṇīpradeśe
suśikṣitastrīgaṇasaṁprapūrṇe||28||
tatrāmbumadhye'tha sahasrapatraṁ
prādurbabhūvottamaratnapadmam|
vaiḍūryadaṇḍaṁ maṇirājapatraṁ
viśuddhajāmbūnadakarṇikaṁ ca||29||
sugandharattottamakesarāḍhyaṁ
jambudhvajodbhūtamahāvabhāsam|
āsaṁstadā saṁśayitā janaughā
rātryāṁ kimabhyudgata eṣa sūryaḥ||30||
mahāravīndrādrajanīkṣaye'smāt
prabodhyamānātsavituḥ prabhāmiḥ|
mukto'vabhāso madhuraśca śabda-
stajjanmanaḥ pūrvanimittamasyāḥ||31||
strīratnametaddhi manuṣyaloke
prādurbabhūvottamaśīlaśuddhyā|
na karmaṇo hyasti kṛtasya nāśaḥ
pūrve sucīrṇasya vipāka eṣaḥ||32||
sunīlakeśyutpalanīlanetrā
brahmasvarā kāñcanaśuddhavarṇā|
āmuktamālābharaṇā suveśā
padmodbhavā śrīriva nirmalābhā||33||
viśuddhagātrī samabhāgakāyā
saṁpūrṇagātrā suvibhaktadehā|
suvarṇabimbaṁ maṇineva mṛṣṭaṁ
virocate sarvadiśo'vabhāsya||34||
gotrodbhavaścandanarājagandhaḥ
pravāti cāsyābhidiśaḥ spharitvā|
rutaṁ ca divyaṁ madhuraṁ ruvatyā
gandho mukhādvāti yathotpalasya||35||
smitaṁ yadaiṣā prakaroti caiva
divyaṁ tadā tūryaravaṁ virauti|
strīratnametatkhalu jātu loke
na prākṛtānāṁ vaśamabhyupaiti||36||
manuṣyaloke na hi vidyate'sau
bhartā hi yo'syāstvadṛte paraḥ syāt|
sallakṣaṇaiścitritacārurūpaḥ
kanyāṁ pratīcchasva yatastvametām||37||
hrasvā na ceyaṁ hi na cātidīrghā
sthūlā na caiṣā na kṛśātimātram|
cāpodarī pīnapayodharā ca
tavānurūpeyamaninditāṅga||38||
saṁkhyālipijñānanaye tathaiva
mudrāvidhau śāstranayeṣvabhijñā|
śilpāni yāvanti ca sarvaloke
pāraṁgateyaṁ nikhileṣu teṣu||39||
iṣvastravijñāna paraṁ vidhijñā
sattvāna yuktau suviniścitā ca|
ākarṣaṇe śatrumanaḥprasāde
sarvatra pāraṁ paramaṁ gateyam||40||
viśuddharatnottamasarvagātra-
muktaprabhāmaṇḍalarājiteyam|
svalaṁkṛtā pūrvakṛtaiḥ svapuṇyai-
stavānurūpā paricārikeyam||41||
ye vyādhayaḥ kecana jīvaloke
teṣāṁ samutthānanaye vidhijñā|
teṣāmaśeṣapraśamaṁ ca saṁpa-
dbhaiṣajyasamyakpravicāraṇe ca||42||
jambudhvaje ye'pi ca sarvamantra-
niruktibhedā nikhilā janānām|
sarvatra lokavyavahārasaṁghau
citre gateyaṁ paramāṁ gatiṁ ca||43||
svarāṅganirhāranayāśca ye'pi
teṣāṁ prabhedeṣu naye praviṣṭā|
gītāni nṛtyāni ca yāni loke
teṣvapyaśeṣeṣu paraṁ vidhijñā||44||
tūryeṣu vādyeṣu ratiprayoge
hāsye ca lāsye ca gatiṁ gateyam|
rakteṣvarakteṣu nareṣvabhijñā
narānunītā pratighānvitā vā||45||
strīṇāṁ rutānīha ca yāni loke
viśeṣatastānyakhilānyavaiti|
ye cāprameyā vanitājanasya
doṣā na teṣāṁ nikhilena santi||46||
nirīkṣite cārdhanirīkṣite ca
aṅgapradāne'ṅgavidarśane ca|
niṣṭhāṁ gatā sarvakalāsu caiva
manorathānāṁ paripūraṇī te||47||
amatsarā ceyamanīrṣukā ca
na kāmalolā na pānagṛddhā|
kṣemārjavamārdavasūratā ca
akrodhanā cāparuṣā suvijñā||48||
utthānaśīlāpratikūlavākyā
nityaṁ gurūṇāmanuvartinī ca|
sagauravā kiṁkuśalaiṣiṇī ca
tavānuyogyā caritānuvṛttau||49||
jīrṇeṣu vṛddheṣu ca rogavatsu
daridrabhūteṣu suduḥkhiteṣu|
cakṣurvihīneṣvaparāyaṇeṣu
kāruṇyameghaṁ janayatyajasram||50||
parārthacintābhiratā sadaiṣā
na cintayatyātmahitāni caiva|
sarvasya lokasya hitaiṣiṇī ca
svalaṁkṛtā cittaguṇairudāraiḥ||51||
nityāpramattā smṛtisaṁprajanye
sthitā niṣaṇṇā śayitā vrajantī|
tūṣṇīṁ prabhāṣatyapi ca smṛtaiva
lokasya caivābhimatā sadaiṣā||52||
samantataḥ puṇyavatī vibhāti
sadaiva ca premakarī janānām|
etāmudīkṣanna hi tṛptimeti
loke na cāsyāḥ kvacidasti saktiḥ||53||
kalyāṇamitreṣu sagauraveyaṁ
tvaddarśane nityasamutsukā ca|
dīrghānudarśinyaviduṣṭaceṣṭā
sumerukalpasthiraśuddhacittā||54||
sadā svapuṇyaiḥ samalaṁkṛtaiṣā
na vidyate'syāḥ kvacidapyamitram|
jñāne na cāsyāḥ sadṛśāsti yoṣi-
deṣānurūpā tava rājaputra||55||
atha khalu tejodhipatī rājaputro gandhāṅkuraśikharaprabhameghamudyānaṁ praviśya sucalitaratiprabhāsaśriyo dārikāyā māturagragaṇikāyāḥ sudarśanāyāḥ samakṣaṁ sucalitaratiprabhāsaśriyaṁ dārikāmetadavocat-ahaṁ khalu dārike anuttarāṁ samyaksaṁbodhimabhisaṁprasthitaḥ| tena mayā aparimāṇāḥ sarvajñatāsaṁbhārāḥ samudānayitavyāḥ| anantamadhyān kalpān bodhisattvacaryāṁ caratā sarvapāramitāḥ pariśodhayitavyāḥ| aparāntakoṭīgatān kalpāṁstathāgatāḥ pūjayitavyāḥ| sarvabuddhaśāsanāni saṁdhārayitavyāni| sarvabuddhakṣetrāṇi pariśodhayitavyāni| sarvatathāgatavaṁśā na vyavacchettavyāḥ| sarvasattvavaṁśāḥ paripācayitavyāḥ| sarvasattvasaṁsāraduḥkhāni vinivartayitavyāni| atyantasukhe sattvāḥ pratiṣṭhāpayitavyāḥ| sarvasattvānāṁ jñānacakṣuḥ pariśodhayitavyam| sarvabuddhabodhisattvasamudāgame prayoktavyam| sarvabodhisattvasamatāyāṁ sthātavyam| sarvabodhisattvabhūmayo niṣpādayitavyāḥ| sarvasattvadhātuḥ pariśodhayitavyaḥ sarvasattvadāridryavyavacchedāya sarvasvaparityāginā bhavitavyam| aparāntakoṭīgatān kalpān dānapāramitāyāṁ caratā annapānadānena sattvāḥ saṁtarpayitavyāḥ| sarvopakaraṇavastuparityāgena sarvayācanakasaṁghaḥ saṁtarpayitavyaḥ| tena mayā sarvasvaparityāgitāyāṁ pratipadyamānena nāsti tadādhyātmikaṁ bāhyaṁ vā vastu yanna parityaktavyam| tena mayā putraduhitṛbhāryā dātavyāḥ| cakṣuḥśirohastapādasarvāṅgapratyaṅgāni parityaktavyāni| sā tvaṁ mama tadā pareṣu pratipadyamānā dānāntarāyaṁ kariṣyasi| priyeṣu putreṣu parityajyamāneṣvanāttamanā bhaviṣyasi| bahu kāyikacaitasikaṁ duḥkhaṁ pratyanubhaviṣyasi| mama sarvasvaparityāgacitte pratyupasthite mātsaryacittamutpādayiṣyasi| mamāṅgapratyaṅgāni cchittvā yācanakebhyaḥ parityajyamānasya duḥkhitā durmanasvinī bhaviṣyasi| bhaviṣyati ca sa kālo yadahaṁ tvāṁ parityajya tathāgataśāsane pravrajiṣyāmi| sā tvaṁ tasmin samaye'nāttamanā bhaviṣyasi||
atha khalu tejodhipatī rājaputraḥ tasyāṁ velāyāṁ sucalitaratiprabhāsaśriyaṁ dārikāṁ gāthābhiradhyabhāṣata—
saṁbodhisaṁbhāramahāsamudrā
mayāprameyāḥ paripūraṇīyāḥ|
yataḥ kṛpāṁ sarvajagatsu kṛtvā
saṁprasthito'haṁ sucirāya bodhau||56||
kalyārṇavaiḥ samyaganantamadhyaiḥ
vyomāpramāṇaiḥ praṇidhirviśodhyaḥ|
prasthānabhūmeśva tathāgatānāṁ
kalpānanantān parikarma kāryam||57||
tryadhvasthitānāṁ ca mayā jinānāṁ
saṁśikṣitā pāramitāpatheṣu|
viśodhanīyo varabodhimārgo
niruttarajñānamahānayena||58||
kṣetrāṇi sarvāṇyapi sarvadikṣu
kliṣṭāni śodhyāni mayākhilāni|
sarvākṣaṇā durgatayaśca sarvā
vyāvartanīyāḥ khalu sarvaloke||59||
sarve ca sattvā nikhilā viśodhyāḥ
kleśāvṛtā mohatamondhabhūtāḥ|
prapācayitvā vividhairupāyaiḥ
sarvajñatāmārganaye niveśyāḥ||60||
bhūmīrasaṅgāśca mayā viśodhyā
kalpārṇavāścaiva jināḥ prapūjyāḥ|
maitrīṁ ca saṁjanya jagatyaśeṣe
deyāni dānānyakhilāni loke||61||
samāgatān yācanakānudīkṣya
sarvapradānābhiratasya nityam|
mā līnadīnā kṛpaṇā tadānīṁ
bhūyā mama tvaṁ visabhāgacittā||62||
śirorthino me'rthamudīkṣya dhīmān
caryāmudārā ca ratastadānīm|
bhaviṣyasi tvaṁ bhṛśaduḥkhataptā
śrutvaivamarthaṁ sthitatāmupaihi||63||
tvaṁ daurmanasyaṁ mama hastapāda-
cchedān pradāsyāmyāpi yācakānām|
kaṭūni vakṣyasyabalārtarūpā
śrutvaitamarthaṁ paricintayasva||64||
priyāṇi vastūni tathaiva putrān
dāsyāmi ca tvāmahamarthinaḥ san|
śrutvaitamarthaṁ yadi te na sādaḥ
sarvaṁ tathaivāstu yathā taveṣṭam||65||
evamukte sucalitaratiprabhāsaśrīrdārikā tejodhipatiṁ rājaputrametadavocat-tathā bhavatu kumāra yathā vadasi| ahaṁ te yathākāmaṁ karaṇīyā yathecchāparibhogyā yenakāmaṁgamā sarvatrātyantānugāminī nityānubaddhā sarvakāryotsukā āśayānukūlopacārā samyakparākramā aviṣamapratipattiprayogopacārā bhaviṣyāmi||
atha khalu sucalitaratiprabhāsaśrīrdārikā tejodhipatiṁ rājaputraṁ gāthābhiradhyabhāṣata—
kāyo hi yanme narakāgnināyaṁ
saṁtāpyamāno vilayaṁ prayāyāt|
janmārṇavānapyahamutsahāmi
caryāsabhāgā paricārikā te||66||
jātiṣvanantāsvapi jātajāta-
śchidyeta kāyo yadi me'timātram|
tadutsahe'haṁ sthiradhīracittā
bhartā bhava tvaṁ mama sādhurūpa||67||
kalpānanantānapi cakravālāḥ
kaccicchiro me paricūrṇayeyuḥ|
āklāntacittāpi tadutsahe'haṁ
svāmī bhava tvaṁ mama sādhvacintya||68||
jātyantarāṇyapyamitāni ca tvaṁ
chittvāṅgamātmāni parasya dehi|
cetovaśitvaṁ mayi saṁniveśya
dṛḍhaṁ pratiṣṭhāpaya māṁ svadharme||69||
atyantameva pratipādayāmi
kāyaṁ tavemaṁ naradevaputra|
caryāṁ caran kalpamahāsamudrān
prayaccha māmarthijanāya hṛṣṭām||70||
saṁprasthitastvaṁ pravarāgrabodhau
sattveṣu saṁjanya kṛpāmanantām|
aśeṣasattvārṇavasaṁgrahāya
gṛhṇīṣva māmapyanukampayātaḥ||71||
na bhogahetorna dhanasya heto-
rna kāmacaryāratisaṁbhavārtham|
icchāmyahaṁ svāminamagrasattvaṁ
sabhāgacaryācaraṇāya tu tvām||72||
śuddhābhinīlekṣaṇa maitracittā
yathekṣase tvaṁ khalu sarvaloke|
āraktacittaḥ karuṇāyamāno
niḥsaṁśayaṁ tvaṁ bhavitā munīndraḥ||73||
yathā kramātprakramato mahī te
ratnojjvalā tiṣṭhati nirmaleyam|
sallakṣaṇālaṁkṛta cakravartī
niḥsaṁśayaṁ tvaṁ bhavitā nṛloke||74||
svapnāntare'paśyamahaṁ rajanyāṁ
sudharmameghaprabhabodhimaṇḍe|
drumendramūle sugataṁ niṣaṇṇaṁ
puraskṛtaṁ buddhasutairanekaiḥ||75||
taṁ sūryagātrapravaraṁ jinendraṁ
jāmbūnadottaptamahādrikalpam|
svapnāntare murdhnyakarotsa me'dya
pāṇiṁ prabuddhā muditā tato'ham||76||
ratiprabhā nāma viśuddhakāyā
purāṇasālohitadevatā me|
ārocayatyeṣa tathāgato'smin
saṁbodhimaṇḍe vicaratyudāre||77||
abhūtpurā me khalu cetanaiva-
mīkṣeya tejodhipatiṁ kumāram|
ārocitaṁ devatayā kumāraṁ
tvaṁ drakṣyasītyadya niśāntare me||78||
svapnāntare me sugato'dya dṛṣṭaḥ
tvaṁ caiva dṛṣṭaḥ pariśuddhasattvaḥ|
sārdhaṁ tvayāvāptamanorathāhaṁ
taṁ pūjayiṣyāmi munīndramadya||79||
atha khalu tejodhipatī rājaputraḥ sūryagātrapravarasya tathāgatasya nāmadheyaṁ śrutvā buddhadarśanāvakāśapratilabdho mahāprītiprasādavegasaṁjātaḥ sucalitaratiprabhāsaśriyaṁ dārikāṁ pañcabhirmaṇiratnaśatairabhyavakīrya śrīgarbhaprabhāsaṁ nāma cūḍāmaṇiratnamasyāḥ prādāt| agnivarṇena caināṁ mahāmaṇiratnacitreṇa vastraratnenācchādayāmāsa| saivaṁ satkṛtā na hṛpyati notpluvati na carati vā pramādaṁ vāgamat anyatra kṛtāñjalipuṭā animiṣanayanā tejodhipateḥ kumārasya vadanaṁ prekṣamāṇā sthitābhūt||
atha khalu sudarśanā agragaṇikā tejodhipatiṁ rājakumāraṁ gāthābhiradhyabhāṣata—
dadyāmimāṁ te khalu dārikāṁ ha-
mityevamāsīnmama dirgharātram|
seyaṁ pradattā tava cārurūpā
svalaṁkṛtā puṇyaguṇairupetā||80||
manuṣyaloke sadṛśī na kanyā
saṁvidyate'syāḥ kvaciduttamā yā|
śīlena buddhyātha guṇaistathānyaiḥ
strīṇāṁ vareyaṁ svalu sarvaloke||81||
padmodbhaveyaṁ na hi jātivādaḥ
saṁdūṣaṇāmarhati nirmalatvāt|
aśeṣadoṣānupaliptacittā
caryāsabhāgā tava saṁbabhūva||82||
sarvottamasparśasukhāvahāni
gātrāṇi cāsyāḥ paramaṁ mṛdūni|
vyādhyāturāḥ saṁspariśena yeṣā-
marogatāṁ tatkṣaṇameva yānti||83||
yo'syāḥ śubho vāti hi gātragandho
varāṁstadanyānabhibhūya gandhān|
taṁ gandhamāghrāya viśuddhaśīla-
pratiṣṭhitā sarvanarā bhavanti||84||
asyā hi kāyaḥ kanakaprakāśo
virocate nirmalapadmagarbhaḥ|
kruddhā yamudvīkṣya hi maitracittā
bhavanti sarve nikhilena sattvāḥ||85||
snigdhaṁ vaco'syā madhuraṁ manojñaṁ
kāntaṁ janānāṁ śravaṇābhirāmam|
śrutvaiva yaddoṣatamovighāti
karmāśubhaṁ nābhilaṣanti kartum||86||
śuddhāśayā nirmalamānaseyaṁ
sarvatra śāṭhyaṁ na hi vidyate'syāḥ|
yadbhāṣate cetasi tattathaiva
yato jagattoṣayati svareṇa||87||
na māyayā mohayate ca sattvān
vilobhayatyeva ca nārthahetoḥ|
lajjāvatī saṁvṛtamānaseyaṁ
sagauravā vṛddhanaveṣu nityam||88||
na jātigotreṇa na rūpamattā
tathaiva neyaṁ parivāramattā|
madena mānena ca viprayuktā
namrā jineṣu praṇatā sadaiva||89||
atha khalu tejodhipatī rājaputraḥ saparivārayā sucalitaratiprabhāsaśriyā dārikayā viṁśatyā kanyāsahasraiḥ parivāreṇa ca sārdhaṁ tato gandhāṅkuraśikharaprabhameghādudyānānniṣkramya yena dharmodgataprabhāso bodhimaṇḍo yena ca bhagavān sūryagātrapravaraḥ tathāgataḥ, tenopasaṁkrānto'bhūt bhagavataḥ sūryagātrapravarasya tathāgatasya darśanāya vandanāya pūjanāya paryupāsanāya| sa yāvadyānasya bhūmistāvadyānena gatvā yānādavatīrya padbhyāmeva bhagavataḥ sūryagātrapravarasya tathāgatasyāntikamupasaṁkrāman adrākṣīttejodhipatī rājaputro bhagavantaṁ sūryagātrapravaraṁ tathāgatarmahantaṁ samyaksaṁbuddhaṁ dūrata eva prāsādikaṁ darśanīyaṁ śāntendriyaṁ śāntamānasaṁ guptendriyaṁ nāgamiva sudāntaṁ hṛdamivācchaṁ anāvilaṁ viprasannam| dṛṣṭvā cāsya cittamabhiprasannam| prasannacitto buddhadarśanamahāprītiprasādavegān saṁvardhayāmāsa| mahāprītivegaprasādaprāmodyaparisphuṭena cittena taṁ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya tasya bhagavataḥ pādau śirasābhivandya sārdhaṁ sucalitaratiprabhāsaśrīdārikāpramukhena sarvaparivāreṇa pañcabhirmahāmaṇiratnapadmaśatasahasraiḥ taṁ bhagavantamabhicchādayāmāsa| pañca ca vihāraśātāni sarvagandhamaṇiratnamayāni sarvamaṇiratnarājavicitrāṇi tasya bhagavataḥ kārayāmāsa| ekaikaṁ ca vihāraṁ pañcabhirmahāmaṇiratnarājaśatasahasraiḥ pratimaṇḍayāmāsa||
atha khalu kulaputra sa bhagavān sūryagātrapravarastathāgataḥ tejodhipate rājakumārasya adhyāśayaṁ viditvā samantanetradvārapradīpaṁ nāma sūtrāntaṁ saṁprakāśayāmāsa| sa taṁ śrutvā sarvadharmanayeṣu daśa samādhimukhasamudrān pratyalabhata| yaduta-sarvatathāgatapraṇidhānasāgarasaṁbhavāvabhāsaṁ nāma samādhimukhaṁ pratyalabhata| tryadhvāvabhāsagarbhaṁ ca nāma samādhimukhaṁ pratyalabhata| sarvabuddhamaṇḍalābhimukhaniryāṇaṁ ca nāma samādhimukhaṁ pratyalabhata| sarvasattvapravarāvabhāsapraveśaṁ ca nāma samādhimukhaṁ pratyalabhata| sarvalokasamudayajñānāvabhāsapratipannaṁ ca nāma samādhimukhaṁ pratyalabhata| sarvasattvendriyasamudrāvabhāsapradīpaṁ ca nāma samādhimukhaṁ pratyalabhata| sarvajagatparitrāṇajñānameghaṁ ca nāma samādhimukhaṁ pratyalabhata| sarvasattvajagatparipākavinayābhimukhapradīpaṁ ca nāma samādhimukhaṁ pratyalabhata| sarvatathāgatadharmacakranirghoṣavijñapanaṁ ca nāma samādhimukhaṁ pratyalabhata| samantabhadracaryāmaṇḍalapariśuddhipraṇidhimeghaṁ ca nāma samādhimukhaṁ pratyalabhata| imāni daśa samādhimukhāni pramukhaṁ kṛtvā sarvadharmanayeṣu daśasamādhimukhasamudrān pratyalabhata| sucalitaratiprabhāsaśrīśca dārikā duryodhanajñānasāgaragarbhaṁ ca nāma cittanidhyaptiṁ pratyalabhata, avaivartikā cābhūdanuttarāyāṁ samyaksaṁbodhau||
atha khalu tejodhipatī rājaputraḥ bhagavataḥ sūryagātrapravarasya tathāgatasya pādau śirasābhivandya taṁ bhagavantamanekatasahasrakṛtvaḥ pradakṣiṇīkṛtya sucalitaratiprabhāsaśriyā dārikayā sarvaparivāreṇa ca sārdhaṁ tasya bhagavato'ntikātprākrāmat| sa yena drumameruśrī rājadhānī, yena ca pitā rājā dhanapatistenopajagāma| upetya piturdhanapate rājñaḥ pādau śirasābhivandya etamarthamārocayāmāsa-yatkhalu deva jānīyāḥ-sūryagātrapravaro nāma tathāgato'rhan samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| ihaiva tava vijite dharmameghodgataprabhāse bodhimaṇḍe viharatyacirābhisaṁbuddhaḥ| atha khalu rājā dhanapatistejodhipatiṁ kumārametadavocat-kena te kumāra ayamarthaṁ ārocito devena vā manuṣyeṇa vā? sa prāha-sucalitaratiprabhāsaśriyā dārikayeti||
atha khalu rājā dhanapatirbuddhotpādaśravaṇena mahānidhānapratilābhasaṁjñī sudurlabhabuddharatnaparilābhasaṁjñī tathāgatadarśane sarvadurgatiprapātabhayavinivartanasaṁjñī sarvakleśavyādhipraśamanamahāvaidyarājapratilābhasaṁjñī sarvasaṁsāraduḥkhaparimocakasaṁjñī atyantayogakṣemapratiṣṭhāpakasaṁjñī vitimirajñānālokadarśakasaṁjñī avidyāndhakāravidhvaṁsanamaholkāprādurbhāvasaṁjñī anāyakasya lokasya dharmanayavināyakapratilābhasaṁjñī apariṇāyakasya sarvajñatāyānapariṇāyakasamutpādasaṁjñī mahāprītiprasādaprāmodyapratilabdho buddhotpādaṁ śrutvā kṣatriyabrāhmaṇanaigamajanapadāmātyapurohitakumārakoṭṭarājāno dauvārikapārṣadyāṁśca saṁnipātya buddhotpādanandaśabdāvedinastejodhipateḥ kumārasya tadrājyaṁ dharmācchādaṁ prādāt| sa taṁ kumāraṁ rājye'bhiṣicya sārdhaṁ daśabhiḥ prāṇisahasrairyena bhagavān sūryagātrapravarastathāgatastenopajagāma| upetya tasya bhagavataḥ pādau śirasābhivandya taṁ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya tasya bhagavataḥ purastānnyaṣīdat sārdhaṁ svakena parivāreṇa||
atha khalu kulaputra sa bhagavān sūryagātrapravarastathāgato dhanapatiṁ rājānaṁ sarvāvacca parṣanmaṇḍalamavalokya tasyāṁ velāyāmūrṇākośātsarvajagaccittapradīpaṁ nāma raśmiṁ prāmuñcat| sā daśasu dikṣu sarvalokadhātūnavabhāsya sarvalokendrānabhimukhaṁ parisaṁsthāpya acintyāni buddhavikurvitāni saṁdarśya buddhavainayikānāṁ sattvānāmāśayān viśodhya tasyāṁ velāyāmacintyena buddhādhipateyena sarvalokābhyudgatena buddhakāyena sarvasvarāṅgasāgarasaṁprayuktena buddhaghoṣeṇa sarvadharmavitimirārthapradīpaṁ nāma dhāraṇīmukhaṁ saṁprakāśayāmāsa buddhakṣetraparamāṇurajaḥsamadhāraṇīmukhaparivāram| atha rājño dhanapatestaddhāraṇīmukhaṁ śrutvā sarvadharmeṣu mahān dharmāvabhāsaḥ prādurabhūt| tasyāṁ ca parṣadi jambudvīpaparamāṇurajaḥsamānāṁ bodhisattvānāṁ sarvadharmavitimirārthapradīpāyā dhāraṇyāḥ pratilambho'bhūt| ṣaṣṭeśca prāṇiniyutānāmanupādāya āsravebhyaścittāni vimuktāni| daśānāṁ ca prāṇisahasrāṇāṁ virajo vigatamalaṁ dharmeṣu dharmacakṣurviśuddham| aparimāṇānāmanutpannapūrvamanuttarāyāṁ samyaksaṁbodhau cittamutpannam| daśasu dikṣu acintyabuddhavikurvitasaṁdarśanenānantamadhyaḥ sattvadhāturvinayamagamāt tribhiryānaiḥ||
rājñaśca dhanapatermahādharmāvabhāsapratilabdhasya etadabhavat-na śakyamagāramadhyāvasatā imā evaṁrūpā dharmā adhimoktum, evaṁrūpaṁ ca jñānaṁ niṣpādayitum| yannvahaṁ bhagavato'ntike pravrājayeyam| atha khalu rājā dhanapatistaṁ bhagavantametadavocat-labheyāhaṁ bhagavato'ntike pravrajyāmupasaṁpadaṁ bhikṣubhāvam| āha-yasyedānīṁ mahārāja kālaṁ manyase||
atha khalu rājā dhanapatiḥ sūryagātrapravarasya tathāgatasyāntike prāvrajat sārdhaṁ daśabhiḥ prāṇisahasraiḥ| tena acireṇa pravrajitena sarvadharmavitimirārthapradīpaṁ dhāraṇīmukhaṁ saparivāraṁ niṣpāditaṁ bhāvitam, tāvantyeva ca samādhimukhāni pratilabdhāni| daśa ca bodhisattvābhijñāḥ pratilabdhā| anantamadhyaṁ ca pratisaṁvinnayasāgarāmavatīrṇaḥ| asaṅgagocarā ca nāma kāyapariśuddhiḥ daśadiktathāgatopasaṁkramaṇeṣu pratilabdhā| sa tasya bhagavato dharmacakraṁ pratīcchitavān saṁdhāritavān, kathāpuruṣatvaṁ ca kārayāmāsa| mahādharmabhāṇakatvaṁ ca akarot| śāsanaparigrahaṁ cākārṣīt| abhijñāpratilābhabalena ca sarvāvatīṁ lokadhātuṁ spharitvā yathāśayānāṁ sattvānāṁ kāyaṁ saṁdarśya etaṁ buddhotpādaṁ prabhāvayan tāṁ sarvatathāgatasamudayadharmatāmabhidyotayan tāṁ pūrvayogasaṁpadaṁ saṁprakāśayan taṁ buddhavikurvitaprabhāvaṁ saṁvarṇayamānaḥ śāsanaparigrahamakārṣīt||
tejodhipatinā ca rājaputreṇa tatraiva divase pūrṇāyāṁ pūrṇamāsyāṁ sapta ratnāni pratilabdhāni| tasyopariprāsādatalagatasya strīgaṇaparivṛtasya purastādapratihatavegaṁ nāma śatasahasrāraṁ sarvaratnasamalaṁkṛtaṁ divyaṁ jāmbūnadasuvarṇamayaṁ samantaprabhaṁ sarvākāravaropetaṁ mahācakraratnaṁ prādurabhūt| vajraratnagiritejaśca nāma mahāhastiratnaṁ prādurabhūt| nīlagiryanilavegaṁ ca nāma aśvaratnaṁ prādurabhavat| ādityagarbhaprabhamegharājaṁ ca nāma mahāmaṇiratnaṁ prādurabhavat| sā ca sucalitaratiprabhāsaśrī dārikā strīratnaṁ prādurabhavat| prabhūtaghanaskandhaṁ ca nāma gṛhapatiratnaṁ prādurabhavat| vimalanetraṁ ca nāma pariṇāyakaratnaṁ saptamaṁ prādurabhavat| sa saptaratnasamanvāgato rājābhavaccakravartī caturdvīpeśvaro dhārmiko dharmarājo vijitāvī janapadasthāmavīryaprāptaḥ| pūrṇaṁ khalu punarasya sahasraṁ putrāṇāmabhūcchūrāṇāṁ vīrāṇāṁ varāṅgarūpiṇāṁ parasainyapramardakānām| sa imāṁ mahāpṛthivīṁ sasāgaragiriparyantāmakhilāmakaṇṭakāmanītikāmanupadravāmṛddhāṁ sphītāṁ kṣemāṁ subhikṣāṁ ramaṇīyāmākīrṇabahujanamanuṣyāṁ dharmeṇābhinirjitya adhyāvasati sma||
sa tasmin jambudvīpe caturaśītirājadhānīsahasreṣu ekaikasyāṁ rājadhānyāṁ pañca vihāraśatāni kārayāmāsa sarvākāravaropetāni sarvopabhogaparibhogopacārasaṁpannāni sarvodyānaprāsādacaṁkramaniryāṇasukhaparibhogyavanarājīvibhūṣitāni| ekaikasmiṁśca vihāre tathāgatacaityaṁ kārayāmāsa vipulodviddhamatyantarānekākāraratnavyūhaṁ sarvamaṇiratnarājavicitram| sarvāsu ca tāsu rājadhānīṣu taṁ bhagavantaṁ sūryagātrapravaraṁ tathāgataṁ saparivāramupanimantrayāmāsa nagarapraveśāya| sarvāsu rājadhānīṣu taṁ tathāgataṁ sarvākārayā acintyayā tathāgatapūjayā pūjayan praveśayāmāsa| sa buddhanagarapraveśaprātihāryavikurvitena apramāṇānāṁ sattvānāṁ kuśalamūlāni saṁjanayamāsa| tatrāprasannacittāḥ sattvāḥ prasādaṁ pratyalabhanta| prasannacittāḥ sattvā buddhadarśanaprītivegān vivardhayāmāsuḥ| prītivegavivardhitāḥ sattvā bodhyāśayaviśuddhiṁ pratyalabhanta| bodhyāśayaviśuddhāḥ sattvāḥ mahākaruṇācetanāmutpādayāmāsuḥ| sattvahitapratipannāḥ sattvāḥ sarvabuddhadharmaparyeṣṭyabhiyuktā abhūvan| buddhadharmanayavidhijñāḥ sattvāḥ sarvadharmasvabhāvanidhyaptaye cittamabhinirṇāmayāmāsuḥ| dharmasamatāvatīrṇāḥ sattvāḥ tryadhvasamatāvatārāya cittamabhinirṇāmayāmāsuḥ| tryadhvajñānāvabhāsapratilabdhāḥ sattvāḥ sarvabuddhaparaṁparāvijñaptaye jñānālokamavakrāmati sma| vicitratathāgatavijñaptyavakrāntāḥ sattvāḥ sarvajagatsaṁgrahāya cittamabhinirṇāmayāmāsuḥ| sarvajagatsaṁgrahaprayuktāḥ sattvā bodhisattvamārgaviśuddhaye praṇidhānamutpādayāmāsuḥ| mārgasamatāvatīrṇāḥ sattvāḥ sarvatathāgatadharmacakrābhinirhārāya jñānālokamutpādayāmāsuḥ| dharmasāgaravinayābhimukhā sattvāḥ sarvakṣetrajālasvakāyaspharaṇatāyai cittamabhinirṇāmayāmāsuḥ| kṣetrasamatāvatīrṇāḥ sattvāḥ sarvasattvendriyasamudraparijñāyai praṇidhānamakārṣuḥ| sarvajagadindriyayathādhimuktivicāraprayuktāḥ sattvāḥ sarvajñatādhigamāya adhyāśayaṁ viśodhayāmāsuḥ| ityevaṁrūpāṇāṁ sattvānāmimāmevaṁrūpārthasiddhiṁ saṁpraveśya tejodhipatī rājā sarvāsu rājadhānīṣu taṁ sūryagātrapravaraṁ tathāgataṁ praveśayāmāsa acintyena buddhavikurvitaprātihāryasaṁdarśanena teṣāṁ sattvānāṁ paripākavinayāya||
tatkiṁ manyase kulaputra-anyaḥ sa tena kālena tena samayena tejodhipatirnāma rājaputro'bhūt? na khalu punastvayaivaṁ draṣṭavyam| ayaṁ sa bhagavān śākyamunistathāgatastena kālena tena samayena tejodhipatirnāma rājaputro'bhūt, yena taccakravartirājyaṁ pratilabdham, sa ca sūryagātrapravaro nāma tathāgata ārāgitaḥ| tatkiṁ manyase kulaputra-anyaḥ sa tena kālena tena samayena dhanapatirnāma rājā abhūt tejodhipateḥ kumārasya pitā? na khalvevaṁ draṣṭavyam| ratnakusumaprabho nāma tathāgatastena kālena tena samayena dhanapatirnāma rājā abhūt, ya etarhi pūrvasyāṁ diśi lokadhātau sāgaraparamāṇurajaḥsamānāṁ lokadhātusamudrāṇāṁ pareṇa dharmadhātugaganapratibhāsameghanāmni lokadhātusamudre tryadhvapratibhāsamaṇirājasaṁbhavakulamadhyame lokadhātuvaṁśe buddhaprabhāmaṇḍalaśrīpradīpāyāṁ lokadhātau sucandrakāyapratibhāsadhvaje bodhimaṇḍe anuttarāṁ samyaksaṁbodhimabhisaṁbuddho'nabhilāpyabuddhakṣetraparamāṇurajaḥsamabodhisattvaparivṛto dharmaṁ deśayati| tena ca bhagavatā ratnakusumaprabheṇa tathāgatena pūrvaṁ bodhisattvacaryāṁ caratā sarvadharmadhātugaganapratibhāsamegho lokadhātusamudraḥ pariśodhitaḥ| yāvantaśca tasmin lokadhātusamudre tathāgatā utpannāśca utpadyante ca utpatsyante ca, te sarve ca bhagavatā ratnakusumaprabheṇa tathāgatena pūrvabodhisattvacaryāścaratā anuttarāyāṁ samyaksaṁbodhau paripācitāḥ||
tatkiṁ manyase kulaputra-anyā sā tena kālena tena samayena padmaśrīgarbhasaṁbhavā nāma rājabhāryā abhūt tejodhipateḥ kumārasya mātā caturaśītistrīsahasrāṇāṁ pramukhānām? na khalvevaṁ draṣṭavyam| eṣā sā kulaputra māyādevī bhagavato mātā bodhisattvajananī samantāvabhāsānāvaraṇavimokṣapratiṣṭhitā asaṁkhyeyasarvatathāgatasamudrāgamapratyakṣā sarvabodhisattvajanmasaṁdarśanavidhijñā tena kālena tena samayena padmaśrīgarbhasaṁbhavā nāma rājño dhanateragramahiṣyabhūt| tatkiṁ manyase kulaputra-anyā sā tena kālena tena samayena sudarśanā nāma agragaṇikā abhūt? na khalvevaṁ draṣṭavyam| eṣā sā sunetrā nāma daṇḍapāṇeḥ śākyasya bhāryā mama mātā tena kālena tena samayena sudarśanā nāma agragaṇikābhūt| tatkiṁ manyase kulaputra-anyā sā tena kālena tena samayena sucalitaratiprabhāsaśrīrnāma gaṇikādārikābhūt? na khalvevaṁ draṣṭavyam| ahaṁ sā tena kālena tena samayena sucalitaratiprabhāsaśrīrgaṇikādārikā abhūt| tatkiṁ manyase kulaputra-anyaḥ sa tena kālena tena samayena tejodhipate rājñaḥ parivāro'bhūt? na khalvevaṁ draṣṭavyam| ime te bodhisattvāḥ sarve samantabhadrabodhisattvacaryāpraṇidhānaparipūryāṁ bhagavatā pratiṣṭhāpitā asminneva parṣanmaṇḍale saṁniṣaṇṇāsarvalokadhātupratibhāsaprāptena kāyena sarvabodhisattvasamādhivihārasaṁbhinnena cittena sarvatathāgataḥ saṁmukhabhāvavadanavijñaptena cakṣuṣā sarvatathāgatagaganasvarāṅgameghacakranigarjitanirghoṣavijñaptena śrotreṇa sarvadharmavihāravaśavartinā āśvāsapraśvāsena sarvabuddhakṣetrānucalitena nirghoṣeṇa sarvatathāgataparṣanmaṇḍalopasaṁkramaṇāpratiprasrabdhena bodhisattvakāyena bodhisattvayathāśayābhimukhena paripākavinayānukūlena ātmabhāvābhinirhāreṇa aśeṣasarvadigjālaprasṛtena nānāgatasarvakalpāvyavacchinnena samantabhadrabodhisattvacaryāpraṇidhānaparipūrisamudāgamena samanvāgatā bhagavataḥ parṣanmaṇḍale saṁniṣaṇṇāḥ| sa khalu kulaputra sūryagātrapravarastathāgatastejodhipatinā cakravartinā ca mayā ca yāvajjīvamupasthito'bhūt cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ||
tasya khalu punaḥ kulaputra sūryagātrapravarasya tathāgatasya parinirvṛtasyānantaraṁ tasyāmeva lokadhātau prasannagātro nāma tathāgato loka udapādi| so'pyasmābhirārāgitaḥ satkṛto gurukṛto mānitaḥ pūjitaḥ| tasyānantaraṁ sarvagātrajñānapratibhāsacandro nāma tathāgato loka udapādi| so'pyasmābhirdevendrabhūtairārāgitaḥ| tasyānantaraṁ jāmbūnadatejorājo nāma tathāgata ārāgitaḥ| tasyānantaraṁ lakṣaṇabhūṣitagātro nāma tathāgata ārāgitaḥ| tasyānantaraṁ vicitraraśmijvalanacandro nāma tathāgata ārāgitaḥ| tasyānantaraṁ suvilokitajñānaketurnāma tathāgata ārāgitaḥ| tasyānantaraṁ vipulamahājñānaraśmirājo nāma tathāgata ārāgitaḥ| tasyānantaraṁ nārāyaṇavajravīryo nāma tathāgata ārāgitaḥ| tasyānantaramaparājitajñānasthāmo nāma tathāgata ārāgitaḥ| tasyānantaraṁ samantavilokitajñāno nāma tathāgata ārāgitaḥ| tasyānantaraṁ vimalaśrīmegho nāma tathāgata ārāgitaḥ| tasyānantaraṁ siṁhavijṛmbhitaprabho nāma tathāgata ārāgitaḥ| tasyānantaraṁ jñānaraśmijvalanacūḍo nāma tathāgata ārāgitaḥ| tasyānantaraṁ guṇaraśmidhvajonāma tathāgata ārāgitaḥ| tasyānantaraṁ jñānabhāskaratejo nāma tathāgata ārāgitaḥ| tasyānantaraṁ ratnapadmapraphullitagātro nāma tathāgata ārāgitaḥ| tasyānantaraṁ puṇyapradīpadhvajo nāma tathāgata ārāgitaḥ| tasyānantaraṁ jñānaraśmimeghaprabho nāma tathāgata ārāgitaḥ| tasyānantaraṁ samantavairocanacandro nāma tathāgata ārāgitaḥ| tasyānantaraṁ ābharaṇacchatranirghoṣo nāma tathāgata ārāgitaḥ| tasyānantaraṁ samantajñānālokavikramasiṁho nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmadhātuviṣayamaticandro nāma tathāgata ārāgitaḥ| tasyānantaraṁ sattvagaganacittapratibhāsabimbo nāma tathāgata ārāgitaḥ| tasyānantaraṁ praśamagandhasunābho nāma tathāgata ārāgitaḥ| tasyānantaraṁ samantānuravitaśāntanirghoṣo nāma tathāgata ārāgitaḥ| tasyānantaraṁ sudṛḍhajñānaraśmijālabimbaskandho nāma tathāgata ārāgitaḥ| tasyānantaraṁ amṛtaparvataprabhātejo nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmasāgaranigarjitaghoṣo nāma tathāgata ārāgitaḥ| tasyānantaraṁ buddhagaganaprabhāsacūḍo nāma tathāgata ārāgitaḥ| tasyānantaraṁ raśmicandro nāma tathāgata ārāgitaḥ| tasyānantaraṁ raśmicandrorṇamegho nāma tathāgata ārāgitaḥ| tasyānantaraṁ suparipūrṇajñānamukhaktro nāma tathāgata ārāgitaḥ| tasyānantaraṁ suviśuddhajñānakusumāvabhāso nāma tathāgata ārāgitaḥ| tasyānantaraṁ ratnārciḥparvataśrītejorājo nāma tathāgata ārāgitaḥ| tasyānantaraṁ vipulaguṇajyotiḥprabho nāma tathāgata ārāgitaḥ| tasyānantaraṁ samādhimervabhyudgatajñāno nāma tathāgata ārāgitaḥ| tasyānantaraṁ ratnacandradhvajo nāma tathāgata ārāgitaḥ| tasyānantaramarcirmaṇḍalagātro nāma tathāgata ārāgitaḥ| tasyānantaraṁ ratnāgraprabhatejo nāma tathāgata ārāgitaḥ| tasyānantaraṁ samantajñānacaryāvilambo nāma tathāgata ārāgitaḥ| tasyānantaraṁ arciḥsamudramukhavegapradīpo nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmavimānanirghoṣarājo nāma tathāgata ārāgitaḥ| tasyānantaramasadṛśaguṇakīrtidhvajo nāma tathāgata ārāgitaḥ| tasyānantaraṁ pralambabāhurnāma tathāgata ārāgitaḥ| tasyānantaraṁ pūrvapraṇidhinirmāṇacandro nāma tathāgata ārāgitaḥ| tasyānantaramākāśajñānārthapradīpo nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmodgatanabheśvaro nāma tathāgata ārāgitaḥ| tasyānantaraṁ vairocanaśrīgarbharājo nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmanārāyaṇaketurnāma tathāgata ārāgitaḥ| tasyānantaraṁ jñānaketurnāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmasāgarapadmo nāma tathāgata ārāgitaḥ| iti hi kulaputra etāṁstathāgatān pramukhān kṛtvā tasyāṁ lokadhātau ṣaṣṭibuddhakoṭīniyutaśatasahasrāṇyutpannāni abhūvan, yānyasmābhirārāgitāni satkṛtāni gurukṛtāni mānitāni pūjitāni cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ||
teṣāṁ khalu kulaputra ṣaṣṭerbuddhakoṭīniyutaśatasahasrāṇāṁ sarvapaścimo vipuladharmādhimuktisaṁbhavatejo nāma tathāgata utpanno'bhūt| tasya bhagavato nagare praviṣṭasya mayā rājabhāryābhūtayā sārdhaṁ svāminā sarvākārapūjāmukhaṁ prayuktayā tathāgatapūjayā pūjāṁ kṛtvā sarvatathāgatotpattisaṁbhavapradīpo nāma tathāgatadharmaparyāyastasya bhagavato'ntikāt śrutaḥ, yasya sahaśravaṇānmayā jñānacakṣuḥ pratilabdham| eṣa ca sarvabodhisattvasamādhinayasāgaravyavalokanaviṣayo bodhisattvavimokṣaḥ pratilabdhaḥ||
sā khalvahaṁ kulaputra etaṁ vimokṣaṁ bhāvayamānā buddhakṣetraśataparamāṇurajaḥsamān kalpānāgatān bodhisattvena sārdhaṁ bodhisattvacaryāṁ caramāṇā| teṣu ca me buddhakṣetraparamāṇurajaḥsameṣu kalpeṣu anantamadhyāstathāgatā ārāgitāḥ| kvacit kalpe kalpastho'pi ekatathāgata ārāgitaḥ| kvacit kalpe dvau tathāgatāvārāgitau| kvacit kalpe yāvadanabhilāpyāstathāgatā ārāgitāḥ| kvacit kalpe buddhakṣetraparamāṇurajaḥsamāstathāgatā ārāgitāḥ| na ca me jātu bodhisattvasya kāyo jñātaḥ-kiṁpramāṇaḥ kīdṛksaṁsthānaḥ kīdṛgvarṇaḥ| na kāyakarma jñātaṁ na vākkarma na manaskarma jñātaṁ na jñānadarśanaṁ na jñānagocaraṁ na jñānasamādhiviṣayo jñātaḥ| ye khalu punaḥ kulaputra sattvā bodhisattvaṁ bodhisattvacārikāṁ carantaṁ dṛṣṭvā bodhisattvasyāntike'nunayacittamutpādayāmāsuḥ, nānāsaṁketairnānāsaṁvāsaiśca prasādaṁ janayāmāsuḥ, sarve te bodhisattvena laukikalokottarairvividhairupāyaiḥ saṁgṛhītā bodhisattvasya parivārā bhavanti sma| te bodhisattvasya bodhisattvacaryāṁ carataḥ parivārasaṁvāse na avaivartikā bhavanti sma anuttarāyāṁ samyaksaṁbodhau||
sāhaṁ kulaputra vipuladharmādhimuktisaṁbhavatejastathāgatasya sahadarśanādimaṁ sarvabodhisattvasamādhisāgaravyavalokanaviṣayaṁ bodhisattvavimokṣaṁ pratilabhya bodhisattvena sārdhaṁ buddhakṣetraśataparamāṇurajaḥsamān kalpānāgatā etaṁ vimokṣaṁ saṁbhāvayamānā| ye ca teṣu buddhakṣetraparamāṇurajaḥ-sameṣu kalpeṣu tathāgatā utpannāḥ, sarve te mayā tathāgatā ārāgitāḥ pūjitā upasthitāḥ| sarveṣāṁ ca me teṣāṁ tathāgatānāṁ dharmadeśanā śrutā, śrutvā udgṛhītā saṁdhāritā| sarveṣāṁ ca mayā teṣāṁ buddhānāṁ bhagavatāmantikādeṣa vimokṣaḥ pratilabdho nānānayairvā nānāsūtrāntanayanirghoṣairnānāvimokṣaśarīrairnānāvimokṣadvārairnānāvimokṣavicārairnānādhvajapraveśaiḥ nānābuddhakṣetrasāgarāvatāraiḥ nānābuddhadarśanasamudravijñaptibhiḥ nānātathāgataparṣanmaṇḍalāvatāraiḥ nānābodhisattvapraṇidhānasāgaranayapathaiḥ nānābodhisattvacaryāprasaraiḥ nānābodhisattvacaryābhinirhāraiḥ nānābodhisattvaprasaraiḥ| na ca bodhisattvasya samantabhadravimokṣanayamavatarāmi| tatkasya hetoḥ? ākāśatalapraveśāpramāṇā hi kulaputra samantabhadrāṇāṁ bodhisattvānāṁ vimokṣanayāḥ sarvasattvasaṁjñāgatatalāpramāṇāḥ tryadhvaparivartasāgaratalāpramāṇā diksamudratalāpramāṇā dharmadhātunayasāgaratalāpramāṇāḥ| tathāgataviṣayasamaśarīrā hi kulaputra samantabhadrāṇāṁ bodhisattvānāṁ vimokṣanayāḥ||
sā ahaṁ kulaputra buddhakṣetraparmāṇurajaḥsamān kalpān bodhisattvaśarīraṁ prekṣamāṇā atṛptaiva darśanena| tadyathāpi nāma kulaputra ekāntarāgacaritayoḥ strīpuruṣayoranyonyasamāgame saṁketakṛtayorapramāṇā ayoniśomanasikāraprabhavāḥ śubhasaṁjñāvitarkasaṁmohasaṁbhavāścittotpādā utpadyante, evameva kulaputra mama bodhisattvasya śarīraṁ prekṣamāṇāyā ekaikasmādromavivarādanantamadhyāpramāṇanirdeśā lokadhātuvaṁśaprasarā nānāpratiṣṭhānā nānāsaṁdhivyūhā nānāsaṁsthānā nānāparvatavyūhā nānāpṛthivītalavyūhanirdeśā nānāgaganameghasaṁchannālaṁkārā nānākalpanāmasaṁkhyānirdeśā nānābuddhotpādatathāgatavaṁśaprabhavā nānābodhimaṇḍālaṁkārā nānātathāgatadharmacakrapravartanavikurvitā nānātathāgataparṣanmaṇḍalavyūhā nānāsūtrāntanayanirdeśanirghoṣā nānāyānanayanirhāraprabhavā nānāpariśuddhaprabhālokāvabhāsā adṛṣṭapūrvanimittāḥ praticittakṣaṇaṁ cakṣuṣa ābhāsamāgacchanti| ekaikasmādromavivarādanantamadhyā buddhasamudrāścakṣuṣa ābhāsamāgacchanti| nānābodhimaṇḍālaṁkārā nānādharmacakrapravartanavikurvitā nānāsūtrāntanirghoṣavikurvitāḥ apratisrabdhayogena praticittakṣaṇaṁ cakṣuṣa ābhāsamāgacchanti| ekaikasmādromavivarādanantamadhyāḥ sattvasamudrā nānābhavanārāmaparvatavimānanadīsamudranilayā nānārūpakāyā nānāparibhogaviṣayā nānācārayogacāraprayogā nānendriyapariniṣpattisaṁsthānāḥ praticittakṣaṇaṁ cakṣuṣa ābhāsamāgacchanti| ekaikasmādromavivarādanantamadhyāstryadhvasāgarapraveśanayā avabhāsamāgacchanti| anantamadhyā bodhisattvapraṇidhānasamudrā viśudhyante| anantamadhyā bodhisattvabhūmicaryāvimātratāsamudrā ābhāsamāgacchanti| anantamadhyā bodhisattvapāramitānayasāgarapariśuddhayo'vabhāsamāgacchanti| anantamadhyā bodhisattvapūrvayogasamudrā ābhāsamāgacchanti| anantamadhyā buddhakṣetrapariśodhananayasamudrā ābhāsamāgacchanti| anantamadhyā bodhisattvamahāmaitrīnayasamudrāḥ sarvasattvamahāmaitrīnayasamudrāḥ sarvasattvaparipākavinayaparākramaprayogasāgarā avakrāmanti| anantamadhyā bodhisattvamahākaruṇāmeghanayasāgarāḥ saṁbhavanti| anantamadhyā bodhisattvamahāprītivegasāgarā vivardhante| praticittakṣaṇamanantamadhyāḥ sarvasattvasaṁgrahaprayogasāgarā niṣpadyante||
sā ahaṁ kulaputra teṣu buddhakṣetraśataparamāṇurajaḥsameṣu kalpeṣu bodhisattvasya ekaikasmādromavivarātpraticittakṣaṇamanantamadhyān dharmanayasāgarānavataramāṇā paryantaṁ nādhigacchāmi| na ca avatīrṇapūrvamavatarāmi| na pratilabdhapūrvaṁ pratilabhe yāvadantaḥpuramadhyagatasyāpyahaṁ kulaputra sarvārthasiddhasya strīgaṇaparivṛtasya nānāvimokṣanayasāgarāvatāraiḥ| ekaikasmādromavivarādanantamadhyāṁstryadhvanayasāgarānavatārāmi dharmadhātvavatāranayasamudrāvatāreṇa||
etamahaṁ kulaputra sarvabodhisattvasamādhisāgaravyavalokanaviṣayaṁ bodhisattvavimokṣaṁ prajānāmi, samāpadye| kiṁ mayā śakyaṁ bodhisattvānāmanantamadhyopāyanayasāgaraprasṛtānāṁ sarvasattvasamasadṛśasaṁsthānasaṁsthitakāyavijñaptisaṁdarśakānāṁ sarvajagadāśayānukūlacaryāsaṁdarśakānām anantamadhyavarṇanirmitameghasamudrasarvaromamukhapramuñcakānāṁ sarvaśarīradharmatāsvabhāvaprakṛtipariśuddhānāmākāśalakṣaṇajagatprakṛtyavabodhanirvikalpānāṁ sarvatrānugatabuddhiviniścayatathāgatasamavikurvitaparamāṇām anantamadhyavimokṣaviṣayavikurvitaniryātānāṁ vipuladharmadhātucittotpādapraveśavihāravaśavartināṁ samantamukhasarvadharmabhūmivimokṣasāgaravikrīḍitānāṁ caryāṁ jñātuṁ guṇān vā vaktum, nikhilān vā guṇanidhīn saṁdarśayitum||
gaccha kulaputra, ihaiva bhagavato vairocanasya pādamūle vividharatnavyūhamahāmaṇirājapadmagarbhāsananiṣaṇṇā bodhisattvajanetrī māyā nāma devī| tāmupasaṁkramya paripṛccha-kathaṁ bodhisattvā bodhisattvacaryāṁ caranto'nupaliptā bhavanti sarvalokadharmamalaiḥ| apratiprasrabdhā bhavanti tathāgatapūjāprayogeṣu| avaivartikā bhavanti sarvabodhisattvakarmāntebhyaḥ| sarvāvaraṇavigatā bhavanti bodhisattvavimokṣāvatāreṣu| aparapratyayā bhavanti sarvabodhisattvavihāreṣu| saṁmukhībhāvagatā bhavanti sarvatathāgatānām| na vivartante sarvasattvasaṁgrahaprayogebhyaḥ, na nivartante'parāntakoṭīgatakalpasarvabodhisattvacaryāsaṁvāsebhyaḥ| na pratyudāvartante mahāyānapraṇidhānāt| na saṁsīdanti jagatkuśalamūlasaṁdhāraṇavivardhanatayā||
atha khalu gopā śākyakanyā etameva vimokṣamukhanayaṁ saṁdarśayantī buddhādhiṣṭhānena tasyāṁ velāyāmimā gāthā abhāṣata—
saṁbodhicaryācaraṇaprayuktaṁ
paśyanti sattvāḥ khalu ye'grasattvam|
prasannacittāḥ pratighātino vā
vrajanti te saṁgrahamasya sarve||90||
yāvanti hi kṣetraśate rajāṁsi
smarāmi kalpāniha tāvato'ham|
meruprabhābhūdvaralokadhātu-
stataḥ paraṁ vyūhasanāmni kalpe||91||
ṣaḍviṁśatiḥ koṭyayutāni tasmin
sahasrasaṁkhyā hyabhavanmunīnām|
teṣāmabhūdyaścaramo munīndro
dharmadhvajo nāma jagatpradīpaḥ||92||
śrītejanāmā nṛpatistadānīṁ
tasmin munīndre parinirvṛte'tha|
jambudhvaje'sminnihatāricakraḥ
so'vyāhatājñaḥ parameśvaro'bhūt||93||
śūrāṇi vīrāṇyatha rūpavanti
pañcābhavan putraśatāni tasya|
sarvāṅgasaṁpūrṇaviśuddhakāyā-
nyanuttamaśrīpratimaṇḍitāni||94||
rājā saputraḥ sugate prasannaḥ
pūjāmakārṣīdvipulāṁ jinasya|
nityaṁ ca saddharmaparigraho'sau
dharmābhiyukto'bhavadaprakampyaḥ||95||
suraśmināmā ca nṛpasya tasya
viśuddhasattvo'yamabhūtkumāraḥ|
sudarśanīyaśca manojñarūpaḥ
triṁśadvarālaṁkṛtalakṣaṇāṅgaḥ||96||
rājyaṁ parityajya nṛṇāṁ sa pañca-
koṭīvṛtaḥ pravrajitastadānīm|
sa pravrajitvā dṛḍhavīryayuktaḥ
saṁdhārayāmāsa jinasya dharmam||97||
drumāvatī nāma purī vṛtābhūt
koṭīsahasrairnagarottamānām|
āsīdvanaṁ tatra vicitraśākhaṁ
praśāntanirghoṣamanuttaraśriyam||98||
yataḥ suraśmirvijahāra tasmin
viśārado dhīpratibhānaśuddhaḥ|
sa dyotayāmāsa jinasya dharmaṁ
saṁkliṣṭasattvaughaviśodhanāya||99||
piṇḍāya dhīmān sa puraṁ viveśa
prāsādikeryāpathaśāntaveṣaḥ|
anutkṣiptacakṣuḥ smṛtimān prajānan
gambhīraceṣṭaḥ sthiradhīragāmī||100||
nandīdhvajo'bhūtpravaraḥ purāṇāṁ
śreṣṭhī tadānīṁ suvighuṣṭakīrtiḥ|
tasyāhamāsaṁ duhitā manāpā
bhānuprabhā nāma sucārurūpā||101||
dvāre'tha tasyottaramandirasya
dṛṣṭo mayābhūtsagaṇaḥ suraśmiḥ|
prāsādiko lakṣaṇacitritāṅgaḥ
tatrābhavanme sumahān prasādaḥ||102||
yadā gṛhadvāragato mamābhūt
pātre pradatto'sya maṇistadā me|
muktvā ca sarvābharaṇāni maitra-
cittānunītāhamadāttadāsmai||103||
sarāgacittena vidhāya pūjāṁ
suraśmiketoḥ sugatātmajasya|
ardhatṛtīyāni śatāni nāgāṁ
kalpottamāyāṁ khalu jātvapāyān||104||
deveṣu devendrakuleṣu jātā
narendraputrī manujeṣu cāham|
anantavarṇena samucchrayeṇa
sarvatra cādātsahadarśanaṁ me||105||
ardhatṛtīyeṣu gateṣu kalpa-
śateṣu jātāsmyabhayaṁkarāṇām|
sudarśanāyā gaṇikottamāyāḥ
saṁcālitākhyā duhitā tadānīm||106||
dṛṣṭvātha tejodhipatiṁ kumāraṁ
pūjāmakārṣaṁ muditāhamasya|
ātmānamasyaiva nivedayitvā
bhūtāsmi vaśyā khalu tasya bhāryā||107||
saṁpūjitastena mayā sahābhūt
sa sūryagātrapravaro maharṣiḥ|
prasannayā caiva tamīkṣya buddha-
mutpāditaṁ me varabodhicittam||108||
pūrṇā jinānāṁ khalu ṣaṣṭikoṭya-
statraiva kalpe susamutthitānām|
babhūva teṣāṁ caramo jinānāṁ
buddhastadānīmadhimuktitejāḥ||109||
tasmin viśuddhaṁ mama dharmacakṣu-
rdharmasvabhāvaśca mayāvabuddhaḥ|
ayoniśo'tyantavikalpa śāntā
labdhāvabhāsāsmyabhavaṁ tato'rvāk||110||
samādhibhūmiṁ ca vilokayāmi
tataḥprabhṛtyeva jinaurasānām|
kṣetrārṇavānekamanaḥkṣaṇena
cintāvyatītāṁśca diśāmi dikṣu||111||
nānāviśuddhāni ca sarvadikṣu
kṣetrāṇi paśyāmyamitādbhutāni|
dṛṣṭvā manasteṣu na sajjate me
kliṣṭeṣu naiva pratihanyate ca||112||
kṣetreṣu teṣveva ca bodhimaṇḍe
paśyāmi buddhān nikhileṣvaśeṣān|
prabhāsamudrānamitāṁśca teṣāṁ
ekena cittena vilokayāmi||113||
tathaiva teṣāṁ ca parṣatsamudrāṁ-
ścittakṣaṇenāvatarāmyasaṅgān|
teṣāṁ samādhīnakhilānavaimi
sarvān vimokṣānapi cāprameyān||114||
caryāṁ ca teṣāṁ vipulāṁ dharemi
bhūmīnayāṁścāvatarāmyaśeṣān|
praṇidhyasaṁkhyeyamahāsamudrān
pratikṣaṇaṁ cāvatarāmyanantān||115||
saṁprekṣatī satpuruṣasya kāyaṁ
kalpānanantāṁścaratī ca caryām|
ekaikaromno'sya vikurvitānāṁ
naiveha paryantamupaimi jātu||116||
saṁkhyāvyatītānapi caiva romni
kṣetrodadhīnapyavalokayāmi|
samārutaskandhamahājalaughā-
nagniprapūrṇān pṛthivīśarīrān||117||
nānāpratiṣṭhānavikalparūpān
vicitrasaṁsthānanayapraveśān|
nānāvidhān dhātuśarīrabhedai-
ranantamadhyākṛtavigrahāṁśca||118||
kṣetrodadhiṣvamiteṣvalāpyān
dhātūn pṛthag yānavalokayāmi|
dharmābhidhānairjanatāṁ vinītāṁ
teṣveva paśyāmi jinān prayuktān||119||
na kāyakarmāsya mayāvabuddhaṁ
na vāgna cittaṁ na tayośca karma|
ṛddhirna naivāsya pṛthagvikurvā
kalpāṁścarantyā vipulāṁ sucaryām||120||
atha khalu sudhanaḥ śreṣṭhidārako gopāyāḥ śākyakanyāyāḥ pādau śirasābhivandya gopāṁ śākyakanyāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya gopāyāḥ śākyakanyāyā antikāt prakrāntaḥ||41||
Links:
[1] http://dsbc.uwest.edu/node/4582