The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
25 māravidrāvaṇāvadānam |
jayanti te janmabhayapramuktā
bhavaprabhāvābhibhavābhiyuktāḥ |
yaiḥ sundarīlocanacakravartī
māraḥ kṛtaḥ śāsanadeśavartī || 1||
tatastapovane cāsmin bodhisattve tapojuṣi |
tadupasthāpakāḥ pañca vārāṇasyāṁ pravavrajuḥ || 2 ||
spṛhaṇīyo munīndrāṇāmatha śākyamuniḥ śanaiḥ |
svayaṁ senāyanīgrāmaṁ janacārikayā yayau || 3 ||
tatra senābhidhānasya kanye gṛhapateḥ sute |
nandā nandabalākhyā ca cāruvṛtte babhūvatuḥ || 4 ||
śuddhodanasya bhūbhartuste śrutvā viśrutaṁ sutam |
cakrāte tadvivāhārthaṁ vrataṁ dvādaśavārṣikam || 5 ||
āmodinīnāṁ hṛdaye sadā sūtravadāsthitaḥ |
mālānāmiva bālānāmabhilāṣaḥ svabhāvajaḥ || 6 ||
dhenūnāṁ pītadugdhānāṁ dugdhaṁ tābhyāṁ punaḥ punaḥ |
gṛhīṭvā sphaṭikasthālyā vratānte pāyasaṁ śubham || 7 ||
vidhivatpāyase siddhe viprarūpaḥ sureśvaraḥ |
taṁ samabhyāyayau deśaṁ devaśca kamalāsanaḥ || 8 ||
harṣādatithibhāge'tha kanyakābhyām samuddhṛte |
śakro'vadatsarvaguṇodayāyāgre pradīyatām|| 9 ||
matto'yamadhikastāvadbrahmaṇaḥ prathamo'pi ca |
ityukte surarājena provāca caturānanaḥ || 10 ||
matto'dhiko deva āste śuddhāvāsanikāyikaḥ |
ityukte brahmaṇā te'pi jagadurgaganasthitāḥ || 11 ||
sarvaprativiśiṣṭo'sau bodhisattvastapaḥkṛśaḥ |
nadyāṁ nirājanākhyāyāṁ vigāhya salile sthitaḥ || 12 ||
etadākarṇya kanyābhyāmāhūya maṇibhājane |
avatīryārpitaṁ bhaktyā tadasmai madhupāyasam || 13 ||
bodhisattvastadādāya ratnapātrīṁ dadau tayoḥ |
datteyaṁ na punargrāhyetyuktvā jagṛhaturna te || 14 ||
sā tena nadyāṁ nikṣiptā nāgairnītā prabhāvatī |
vikṣobhyāpyāhṛtā tebhyastārkṣyarūpeṇa vajriṇā || 15 ||
prasādī bodhisattvo'tha kanyāyugalamabhyadhāt |
dānasya praṇidhānena bhavatyoḥ kiṁ samīhitam || 16 ||
te tamūcaturānandanidhiḥ śuddhodanātmajaḥ |
sarvārthasiddho'bhimataḥ kumāraḥ patirāvayoḥ || 17 ||
udyamaṁ māralīlāyāḥ sarasaṁ tadvacastayoḥ |
na lilimpa manastasya pādmaṁ dalamivodake || 18 ||
sa jagāda kumāro'sau na kiṁ pravrajitaḥ śrutaḥ |
na tasya lolanayanāḥ priyāh śriya iva striyaḥ || 19 ||
ityanīpsitamākarṇya dīrghaṁ niśvasya kanyake |
ūcaturdānadharmo'yaṁ siddhau tasyaiva jāyatām || 20 ||
adṛṣṭasnehasaṁśliṣṭaḥ praviṣṭo'ntaḥ parāṅbhukhaḥ |
na nāma sucirābhyastaḥ pakṣapāto nivartate || 21 ||
iti tadvacanaṁ śrutvā bodhisattvaḥ prasannadhīḥ |
prayātaste samāmantrya viśrāntyai kānanāntaram ||22 ||
polabdhadivyabalodayaḥ |
pracchāyatarusucchāyamāruroha mahīdharam || 23 ||
paryaṅkabandhamādhāya tatra tasmin sukhaṁ sthite |
ahaṁkāra ivātyuccaśirāh so'drirvyagīryata || 24 ||
viśīrṇabhūdhare tasmin sa pradadhyau viṣaṇṇadhīḥ |
sapakṣālāni karmāṇi mayā kāni kṛtānyaho || 25 ||
iti cintāśatocchvāsaṁ tamūcurvyomadevatāḥ |
na tvayā vihitaṁ sādho karma kiṁcidasāṁpratam || 26 ||
acchinnottaptakuśalaṁ dhartuṁ na kṣamate kṣitiḥ |
sa tvamuttaptakuśalaḥ proccaśailaśatāgdguruḥ || 27 ||
nirañjanīṁ samuttīrya saritaṁ vraja niścalam |
siddhidaṁ bodhisattvānām deśaṁ vajrāasnābhidham || 28 ||
devatādiṣṭamārgeṇa prasthitasyāsya bhūtale |
pādanyāsairabhūttasya hemapadmaparaṁparā || 29 ||
pṛthivī vrajatastasya prollasatsalilākulā |
raṇantī kāṁsyapātrīva pronnanāma nanāma ca || 30 ||
tāni tāni nimittāni pravṛttāni dadarśa saḥ |
yeṣāmanuttarajñānanidhānasādhanaṁ phalam || 31 ||
nirañjanāya bhuvane nāgo'ndhaḥ kālikābhidhaḥ |
buddhotpāditadṛrabhūmeḥ śabdamākarṇya niryayau || 32 ||
sarvalakṣaṇasaṁpannaṁ dīptajāmbūnadadyutim |
sa bodhisattvamālokya provāca racitāznjaliḥ || 33 ||
nalinanayana kāntastvaṁ vane yauvane'smin
viharasi virahārtiṁ saṁpadāmarpayitvā |
aśamaśamaviśeṣonmeṣasaṁtoṣahetu-
rbhavasi bhavasamudre dehināṁ satyasetuḥ || 34 ||
athāmuñcantyete bhayataralatāmatra hariṇāḥ
yathā līlācakraṁ viharati samīpe khagagaṇaḥ |
sasattvāsattvānā kimapi hṛdayāśvāsasadanaṁ
tathā manye bauddhaṁ vapuridamanāyāsasukhadam || 35 ||
karikalabhakah padmaprītyā karoti hare karaṁ
sukhayati śikhī snigdhālāpaṁ kalāpaśikhānilai |
bhavati hariṇī lolāpāṅgā puraḥ praṇayonmukhī
praśamasamayasyeyaṁ puṇyaprasādamayī sthitiḥ || 36 ||
adyiva buddhatvamavāpya śuddhaṁ
kumudvatī pūrṇa ivāmṛtāṁśuḥ || 37 ||
anyonyaṁ dinanāthadīptamahasaḥ sadyastavālokanā-
llokānāṁ kanalaprabodhakalayā divyaprakāśaspṛśām |
niryātī hṝdayānnibaddhamadhupaśreṇiva saṁbandhana-
trastāntarna punaḥ kariṣyati padaṁ mohāndakārāvaliḥ || 38 ||
iti bruvāṇāṁ vinayānnāgarājaḥ prasannadhīḥ |
bodhisattvaṁ samābhāsya samuttīrya nadīṁ yayau || 39 ||
vajrāsanapadaṁ prāpya bodhimūlamanākulam |
dakṣiṇāgraiḥ kuśaiścakre śaktadattaiḥ sa saṁstaram || 40 ||
tatropaviśya paryaṅkabaddho niścalaniścayaḥ |
manthāvasānaviśrāntaḥ sa dugdhābdhirivābabhau ||41||
asādhāraḥ kṣamādhāraḥ sa dhīrasaralākṛtiḥ |
ruruce kāñcanaruciḥ paro merurivācalaḥ || 42 ||
asāvakṣayaparyantaḥ paryaṅko'yaṁ mama sthiraḥ |
babandheti sa saṁkalpaṁ kṛtvā pratimukhīṁ smṛtim || 43 ||
atrāṇtare samabhyetya māraḥ saṁyamamatsaraḥ |
lekhahārastatra tūrṇaṁ bodhisattvamabhāṣataḥ || 44 ||
akāmakāmatā keyaṁ loke bandhanadā matā |
akālakalikākārā matiste kāsya kāmanā || 45 ||
gṛhītaṁ hataśaṅkena devadattena te puram |
niruddhantaḥpuraśreṇīrbaddhaḥ śuddhodano nṛpaḥ || 46 ||
iti śrutvaiva vacanaṁ śokāmarṣaviṣojjhitaḥ |
aśikṣitavikāreṇa cetasā sa vyacintayat || 47 ||
aho batāntarāyaṁ me māraḥ kartuṁ samudyataḥ |
nartayatyeṣa durvṛttaḥ śisvaṇḍikrīḍayājagat || 48 ||
māra māra virāmaste daurjanyasya na jāyate |
ekena hiṁsāyajñena prāpteyaṁ kamratā tvayā || 49 ||
yajñadāṇatapaḥślāghāṁ nātmanaḥ kartumutsahe |
svaguṇodīraṇamlānaṁ puṇyapuṣpaṁ hi śīryati || 50 ||
iti nirbhatsitastena cittastenaḥ śarīriṇām |
sāmarṣaḥ prayayau māraḥ samārambhād hatodyamaḥ || 51 ||
athādṛśyanta lalitā lālityāzncitalocanāḥ |
bhramadbhṛṅgaraṅgiṇyaḥ kāntāścūtalatā iva || 52 ||
cārutaccaritātṛptāstisrastāḥ kāmakanyakāḥ |
sarāgaṁ pādanalinīnyāsaiścakrustapovanam || 53 ||
vilocanena hariṇī kariṇī gativibhramaiḥ |
tatra tābhirmukhāmbhojairnalinī malinīkṛtā || 54 ||
yauvanābharaṇairaṅgauranurāgāvilepanaiḥ |
lāvaṇyavasanaistāsāṁ kāmo'bhūdapyacetasām || 55 ||
vajrāsanasamādhānadhyānaniścalalocanam |
taṁ vilokyābhavat tāsāṁ vismayadhyānadhāraṇā || 56 ||
tā bodhisattvasaṁkalpān madarāgamayaṁ vayaḥ |
parityajyaiva sahasā salajjā bhejire jarām || 57 ||
pratīpagamanāttāsāmatha bhagnamanorathaḥ |
manmathaḥ prathitārambhaḥ sainyasaṁbḥāramādade || 58 ||
sarvapraharaṇairvyāptaṁ nānāprāṇimukhairbhayaiḥ |
ṣaṭtriṁśatkoṭīvipulaṁ balaṁ tasya samudyayau || 59 ||
svayamākarṇaniṣkṛṣṭakopakrūraśarāsanaḥ |
māraḥ sphāravikāreṇa bodhisattvaṁ samādravat || 60 ||
śastravṛṣṭistadutsṛṣṭā saha pāṁśuviṣāśmabhiḥ
prayayau bodhisattvasya mandārāmbujatulyatām || 61 ||
punarmārabalotsṛṣṭā śastravṛṣṭirghṛtakṣame |
cakrire devatāstasya vajrapratisamāśrayam || 62 ||
smaro'pi naṣṭasaṁkalpaḥ samādheḥ śrotrakaṇṭakam |
ghaṇṭāpaṭuraṭatpatraṁ nirmame sphaṭīkadrumam || 63 ||
taṁ tāramukharaṁ vṛkṣaṁ māraṁ ca sabalāyudham |
cakravāṭe samutkṣipya cikṣipurvyomadevatāḥ || 64 ||
bhagavānatha saṁprāptaprasannajñānanirmalaḥ |
sarvavitsarvagaḥ saravjātismṛtiparo'bhavat || 65 ||
sa tatrānuttarajñānasamyaksaṁbodhimāpitaḥ |
dadarśa sarvabhutāṇi gatiṁ karmorminirmitām || 66 ||
atha śākyapure māraḥ pravādamasṛjaddivaḥ |
bodhisattvaḥ prayāto'staṁ tapaḥkleśavaśāditi || 67 ||
tatra śuddhodano rājā putrasnehaviṣāturaḥ |
nipapāta tamākarṇya vajrāhata iva kṣitau || 68 ||
antaḥpure sahanṛpe prāṇatyāgakṛtakṣaṇe |
suvṛttapakṣapātinyastamūcurvyomadevatāḥ || 69 ||
putrastavāmṛtaṁ pītvā samyaksaṁbuddhatām gataḥ |
tenāvalokitasyāpi nāste bhṛtyubhayaṁ kutaḥ || 70 ||
iti sāntaḥpurāmātyaḥ śrutvā narapatirvacaḥ |
abhūtpratyāgataprāṇaḥ sudhāsikta iva kṣaṇāt || 71 ||
tasmin mahotsavānande bodhisattvavadhūḥ sutam |
kāntaṁ yaśodhaāsūta rāhugraste niśākare || 72 ||
rāhulākhyaḥ sa bālo'pi nṛpaterjanmaśaṅkinaḥ |
jananyā saśilaḥ śuddhyai nikṣipto'mbhasi pupluve || 73 ||
bhagavānapi saptāhaṁ sthito niścalavigrahaḥ |
vajraparyaṅkabandhena devānām vismayaṁ vyadhāt || 74 ||
sa brahmakāyikākhyābhyām devatābhyāṁ virodhitaḥ |
avadatparamānandasudhāsaṁdohasundaraḥ || 75 ||
aho tava mayā jñātā pūrvameṣā sukhasthitiḥ |
yayā surāsuraiśvaryasukhaṁ duḥkhagaṇāyate || 76 ||
lāvaṇyāmbhaḥplāvitāṅgāstaruṇyaḥ
pīyūṣārdraḥ svargasaṁbhogavargaḥ |
asyāśeṣatyāgahelāsukhasya
spardhābandhe pāṁśuniḥsāra eva || 77 ||
saṁtapto'haṁ viṣayaviṣamakleśasaṁsārapānthaḥ
klāntaḥ śāntyāśritimupagataścandanacchāyayeva |
saṁjāteyaṁ sakalakaraṇavyāpinī nirvṛtime
viśrāntānām śamahimavane kiṁ sukhasyopamānam || 78 ||
asminnavasare puṇyaparipākeṇa tadvanam |
vaṇijau pṛthusārthena prāptau trapusabhallikau || 79 ||
devatāpretitau bhaktyā bhagavantamupetya tau |
praṇatau piṇḍapāto'yaṁ gṛhyatāmityabhāṣatām || 80 ||
dayāvidheyaḥ sarvaġyastadākarṇya vyacintayat |
pūrvaiḥ pātre gṛhīto'yaṁ na pāṇī pātravarjite || 81 ||
iti cintayatastasya mahārājābhidhāḥ surāḥ |
datvā sphaṭikapātrāṇi catvāri tridivaṁ yayuḥ || 82 ||
kṛtvātha bhagavān pātre piṇḍapātapratigraham |
anugrahaṁ tayoścakre śaraṇyatrayaśāsanāt || 83 ||
vitatasukṛtasākṣī puṇyanikṣepadakṣaḥ
kṣayitavipadaśeṣaḥ prārthanākalpavṛkṣaḥ |
bhavati kuśalamūlaiḥ kasyacidbhāgyabhājaḥ
śubhapariṇatidīkṣādakṣiṇaḥ sādhusaṅgaḥ || 84 ||
iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṁ
māracidrāvaṇāvadānam nāma pañcaviṁśaḥ pallavaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5879