The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
daśaśirā iti 24|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcitto buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho magadheṣu janapadacārikāṁ carangaṅgātīramanuprāptaḥ sārdhaṁ bhikṣusaṅghena| adrākṣuste bhikṣavo dūrata eva purāṇastūpaṁ vātātapavarṣairavarugṇaṁ prarugṇaṁ dṛṣṭvā ca punarbhagavattaṁ papracchuḥ kasyaiṣa bhadatta stūpa iti|| bhagavānāha| daśaśirasaḥ pratyekabuddhasyeti|| bhikṣava ūcuḥ| kuto bhadatta daśaśirasaḥ pratyekabuddhasyotpattirnāmābhinirvṛtiśceti|| bhagavānāha| icchatha yūyaṁ bhikṣavaḥ śrotumiti|| ta ūcurevaṁ bhadatteti|| tena hi bhikṣavaḥ śṛṇusādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani vārāṇasyāṁ nagaryāṁ brahmadatto nāma rājā rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ cākīrṇabahujanamanuṣyaṁ ca praśāttakalikalahaḍimbaḍamaraṁ taskararogāpataṁ śālīkṣugomahiṣīsaṁpannaṁ dhārmiko dharmarājo dharmasthito dharmeṇa rājyaṁ kārayati| sa ca rājā 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmadīnanyāṁśca devatāviśeṣānāyācate| tadyathā ārāmadevatā vanadevatāścatvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ sahajāḥ sahadhārmikā nityānubaddhā api devatā āyācate|| sa caivamāyācanaparastiṣṭhati| tasya codyāne mahatī padminī utpalakumudapadmapuṇḍarīkasaṁchannāhaṁsacakravākakāraṇḍavādiśakunopaśobhitā nalinī| tatra padmamatipramāṇamakaṇṭakaṁ sahasotpannam| taddivase divase vardhate na tu phullati| tata ārāmikeṇa rāje niveditam| rājā uktaḥ parirakṣyatāmetatpadmamiti|| yāvadapareṇa samayena sūryodaye tatpadmaṁ vikasitam| tasya padma karṇikāyāṁ dārakaḥ paryaṅkaṁ baddhvāvasthitaḥ abhinūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭa uccaghoṇaḥ saṁgatabhūstuṅganāmaḥ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛto 'śītyānuvyañjanairvirājitagātraḥ| taṁ dṛṣṭvārāmikeṇa rāje niveditam|| śrutvā rājā sāmātyaḥ sāttaḥpuraśca taḍudyānaṁ gataḥ| dadarśa rājā padmakarṇikāyāṁ tathā vibhrājamānaṁ dṛṣṭvā ca punarhṛṣṭatuṣṭapramudita udagraprītisaumanasyajātaḥ padminīmavagāhya taṁ gṛhītvā mahatā satkāreṇa svagṛhamānīya śramaṇabrāhmaṇanaimittikānāṁ nivedya trīṇi saptakānyekaviṁśati divasānjātasya jātimahaṁ kṛtvā daśaśirā iti nāmadheyaṁ kṛtavān||
daśaśirā dārakaḥ aṣṭābhyo dhātrībhyo datto maṁsadhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptairupakaraṇaviśeṣairāśuvardhate hṛdasthamiva paṅkajam|| sa ca kumāraḥ śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ| sa paśyati pitaraṁ rājadharme sthitaṁ sāvadyamavadyāni karmāṇi kurvāṇam| dṛṣṭvā ca kumāraḥ saṁvignaḥ pitaraṁ vijñāpayāmāsa anujānīhi māṁ tāta pravrajiṣyāmi svākhyāte dharmavinaya iti| yāvatpitrānujñātaḥ keśaśmaśru avatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṁ pravrajitaḥ|| tena vinopadeśena saptatriṁśadbodhipakṣāndharmānāmukhīkṛtya pratyekā bodhiḥ sākṣātkṛtā| sa gaganatalamutpatya pituḥ sakāśe vicitrāṇi prātihāryāṇi cakāra|| tato rājā traimāsyaṁ piṇḍakenopanimantritaḥ|| sa śarīrabhārodvahanaparikhinno vicitrāṇi prātihāryāṇidarśayitvā indhanakṣayādivāgnirnivṛttimupajagāma|| tasyaiṣa stūpa iti||
atha bhikṣavaḥ saṁśayajātaḥ sarvasaṁśayacchetāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta daśaśirasā karmāṇi kṛtāni yena mātuḥ kukṣau nopapannaḥ padma upapanna iti|| bhagavānāha|| daśaśirasaiva bhikṣavaḥ karmāṇi kṛtānyupacitāni pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni| daśaśirasā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvamatīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksaṁbuddho loka udapādi tathāgato 'rhansamyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanusyāṇāṁ buddho bhagavān| sa badhumatoṁ rājadhānīmupaniśritya viharati|| atha vipaśyī samyaksaṁbuddhaḥ pūrvāhne nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṅghapuraskṛto bandhumatīṁ rājadhānīṁ piṇḍāya prāvikṣat anyataraśca sārthavāhaḥ padmamādāya vīthīṁ pratipannaḥ| athāsau paśyati vipaśyinaṁ samyaksaṁbuddhaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakam| sahadarśanādbhagavata upari tatpadmaṁ cikṣepa| tatkṣiptamātraṁ bhagavata upari śakaṭacakramātraṁ bhūtvā bhagavattaṁ gacchattamanugacchatti tiṣṭhattamanutiṣṭhati| yāvadvipaśyinā samyaksaṁbuddhena sa sārthavāhaḥ pratyekabodhau vyākṛtaḥ|| tato hṛṣṭatuṣṭapramuditamanāḥ svagṛhamāgataḥ prajāpato cāsya tena kālena prajāyamānā sasvaraṁ kranditavatī| tena paricārikā pṛṣṭhā kimidamiti| tayā samākhyātam| tataḥ sārthavāhaḥ saṁvignaḥ praṇidhānaṁ kartumārabdho mā kadācitsaṁsāre mātuḥ kukṣātupapadyeyamiti||
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena sārthavāho babhūvāyaṁ sa daśaśirāḥ pratyekabuddhaḥ| tena kuśalamūlenaikaviṁśati kalyānna kadācinmātuḥ kukṣāvupapannaḥ paścime cāsya bhave iyaṁ vibhūtiḥ| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yadbuddhapratyekabuddhāryaśrāvakeṣu kārānkariṣyāma ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Links:
[1] http://dsbc.uwest.edu/node/5730