The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
5 saṁprajanyarakṣaṇaṁ nāma pañcamaḥ paricchedaḥ|
śikṣāṁ rakṣitukāmena cittaṁ rakṣyaṁ prayatnataḥ|
na śikṣā rakṣituṁ śakyā calaṁ cittamarakṣatā||1||
adāntā mattamātaṅgā na kurvantīha tāṁ vyathām|
karoti yāmavīcyādau muktaścittamataṅgajaḥ||2||
baddhaśceccittamātaṅgaḥ smṛtirajjvā samantataḥ|
bhayamastaṁgataṁ sarvaṁ kṛtsnaṁ kalyāṇamāgatam||3||
vyāghrāḥ siṁhā gajā ṛkṣāḥ sarpāḥ sarve ca śatravaḥ|
sarve narakapālāśca ḍākinyo rākṣasāstathā||4||
sarve baddhā bhavantyete cittasyaikasya bandhanāt|
cittasyaikasya damanāt sarve dāntā bhavanti ca||5||
yasmādbhayāni sarvāṇi duḥkhānyapramitāni ca|
cittādeva bhavantīti kathitaṁ tattvavādinā||6||
śastrāṇi kena narake ghaṭitāni prayatnataḥ|
taptāyaḥkuṭṭimaṁ kena kuto jātāśca tāḥ striyaḥ||7||
pāpacittasamudbhūtaṁ tattatsarvaṁ jagau muniḥ|
tasmānna kaścit trailokye cittādanyo bhayānakaḥ||8||
adaridraṁ jagatkṛtvā dānapāramitā yadi|
jagaddaridramadyāpi sā kathaṁ pūrvatāyinām||9||
phalena saha sarvasvatyāgacittājjane'khile|
dānapāramitā proktā tasmātsā cittameva tu||10||
matsyādayaḥ kva nīyantāṁ mārayeyaṁ yato na tān|
labdhe viraticitte tu śīlapāramitā matā||11||
kiyato mārayiṣyāmi durjanān gaganopamān|
mārite krodhacitte tu māritāḥ sarvaśatravaḥ||12||
bhūmiṁ chādayituṁ sarvāṁ kutaścarma bhaviṣyati|
upānaccarmamātreṇa channā bhavati medinī||13||
bāhyā bhāvā mayā tadvacchakyā vārayituṁ na hi|
svacittaṁ vārayiṣyāmi kiṁ mamānyairnivāritaiḥ||14||
sahāpi vākśarīrābhyāṁ mandavṛtterna tatphalam|
yatpaṭorekakasyāpi cittasya brahmatādikam||15||
japāstapāṁsi sarvāṇi dīrghakālakṛtānyapi|
anyacittena mandena vṛthaivetyāha sarvavit||16||
duḥkhaṁ hantuṁ sukhaṁ prāptuṁ te bhramanti mudhāmbare|
yairetaddharmasarvasvaṁ cittaṁ guhyaṁ na bhāvitam||17||
tasmātsvadhiṣṭhitaṁ cittaṁ mayā kāryaṁ surakṣitam|
cittarakṣāvrataṁ mukttvā bahubhiḥ kiṁ mama vrataiḥ||18||
yathā capalamadhyastho rakṣati vraṇamādarāt|
evaṁ durjanamadhyastho rakṣeccittavraṇaṁ sadā||19||
vraṇaduḥkhalavādbhīto rakṣāmi vraṇamādarāt|
saṁghātaparvatāghātādbhītaścittavraṇaṁ na kim||20||
anena hi vihāreṇa viharan durjaneṣvapi|
pramadājanamadhye'pi yatirdhīro na khaṇḍyate||21||
lābhā naśyantu me kāmaṁ satkāraḥ kāyajīvitam|
naśyatvanyacca kuśalaṁ mā tu cittaṁ kadācana||22||
cittaṁ rakṣitukāmānāṁ mayaiṣa kriyate'ñjaliḥ|
smṛtiṁ ca saṁprajanyaṁ ca sarvayatnena rakṣata||23||
vyādhyākulo naro yadvanna kṣamaḥ sarvakarmasu|
tathābhyāṁ vikalaṁ cittaṁ na kṣamaṁ sarvakarmasu||24||
asaṁprajanyacittasya śrutacintitabhāvitam|
sacchidrakumbhajalavanna smṛtāvavatiṣṭhate||25||
aneke śrutavanto'pi śrāddhā yatnaparā api|
asaṁprajanyadoṣeṇa bhavantyāpattikaśmalāḥ||26||
asaṁprajanyacaureṇa smṛtimoṣānusāriṇā|
upacityāpi puṇyāni muṣitā yānti durgatim||27||
kleśataskarasaṁgho'yamavatāragaveṣakaḥ|
prāpyāvatāraṁ muṣṇāti hanti sadgatijīvitam||28||
tasmātsmṛtirmanodvārānnāpaneyā kadācana|
gatāpi pratyupasthāpyā saṁsmṛtyāpāyikīṁ vyathām||29||
upādhyāyānuśāsanyā bhītyāpyādarakāriṇām|
dhanyānāṁ gurusaṁvāsātsukaraṁ jāyate smṛtiḥ||30||
buddhāśca bodhisattvāśca sarvatrāvyāhatekṣaṇāḥ|
sarvamevāgratasteṣāṁ teṣāmasmi puraḥ sthitaḥ||31||
iti dhyātvā tathā tiṣṭhet trapādarabhayānvitaḥ|
buddhānusmṛtirapyevaṁ bhavettasya muhurmuhuḥ||32||
saṁprajanyaṁ tadāyāti na ca yātyāgataṁ punaḥ|
smṛtiryadā manodvāre rakṣārthamavatiṣṭhate||33||
pūrvaṁ tāvadidaṁ cittaṁ sadopasthāpyamīdṛśam|
nirindriyeṇeva mayā sthātavyaṁ kāṣṭhavatsadā||34||
niṣphalā netravikṣepā na kartavyāḥ kadācana|
nidhyāyantīva satataṁ kāryā dṛṣṭiradhogatā||35||
dṛṣṭiviśrāmahetostu diśaḥ paśyetkadācana|
ābhāsamātraṁ dṛṣṭvā ca svāgatārthaṁ vilokayet||36||
mārgādau bhayabodhārthaṁ muhuḥ paśyeccaturdiśam|
diśo viśramya vīkṣeta parāvṛtyaiva pṛṣṭhataḥ||37||
saredapasaredvāpi puraḥ paścānnirūpya ca|
evaṁ sarvāsvavasthāsu kāryaṁ buddhvā samācaret||38||
kāyenaivamavastheyamityākṣipya kriyāṁ punaḥ|
kathaṁ kāyaḥ sthita iti draṣṭavyaṁ punarantarā||39||
nirūpyaḥ sarvayatnena cittamattadvipastathā|
dharmacintāmahāstambhe yathā baddho na mucyate||40||
kutra me vartata iti pratyavekṣyaṁ tathā manaḥ|
samādhānadhuraṁ naiva kṣaṇamapyutsṛjedyathā||41||
bhayotsavādisaṁbandhe yadyaśakto yathāsukham|
dānakāle tu śīlasya yasmāduktamupekṣaṇam||42||
yad buddhvā kartumārabdhaṁ tato'nyanna vicintayet|
tadeva tāvanniṣpādyaṁ tadgatenāntarātmanā||43||
evaṁ hi sukṛtaṁ sarvamanyathā nobhayaṁ bhavet|
asaṁprajanyakleśo'pi vṛddhiṁ caivaṁ gamiṣyati||44||
nānāvidhapralāpeṣu vartamāneṣvanekadhā|
kautūhaleṣu sarveṣu hanyādautsukyamāgatam||45||
mṛnmardanatṛṇacchedarekhādyaphalamāgatam|
smṛtvā tāthāgatīṁ śikṣāṁ bhītastatkṣaṇamutsṛjet||46||
yadā calitukāmaḥ syādvaktukāmo'pi vā bhavet|
svacittaṁ pratyavekṣyādau kuryāddhairyeṇa yuktimat||47||
anunītaṁ pratihataṁ yadā paśyetsvakaṁ manaḥ|
na kartavyaṁ na vaktavyaṁ sthātavyaṁ kāṣṭhavattadā||48||
uddhataṁ sopahāsaṁ vā yadā mānamadānvitam|
sotprāsātiśayaṁ vakraṁ vañcakaṁ ca mano bhavet||49||
yadātmotkarṣaṇābhāsaṁ parapaṁsanameva vā|
sādhikṣepaṁ sasaṁrambhaṁ sthātavyaṁ kāṣṭhavattadā||50||
lābhasatkārakīrtyarthi parivārārthi vā punaḥ|
upasthānārthe me cittaṁ tasmāttiṣṭhāmi kāṣṭhavat||51||
parārtharūkṣaṁ svārthārthi pariṣatkāmameva vā|
vaktumicchati me cittaṁ tasmāttiṣṭhāmi kāṣṭhavat||52||
asahiṣṇvalasaṁ bhītaṁ pragalbhaṁ mukharaṁ tathā|
svapakṣābhiniviṣṭaṁ ca tasmāttiṣṭhāmi kāṣṭhavat||53||
evaṁ saṁkliṣṭamālokya niṣphalārambhi vā manaḥ|
nigṛhṇīyād dṛḍhaṁ śūraḥ pratipakṣeṇa tatsadā||54||
suniścitaṁ suprasannaṁ dhīraṁ sādaragauravam|
salajjaṁ sabhayaṁ śāntaṁ parārādhanatatparam||55||
parasparaviruddhābhirbālecchābhirakheditam|
kleśotpādādidaṁ hyetadeṣāmiti dayānvitam||56||
ātmasattvavaśaṁ nityamanavadyeṣu vastuṣu|
nirmāṇamiva nirmānaṁ dhārayāmyeṣa mānasam||57||
cirātprāptaṁ kṣaṇavaraṁ smṛtvā smṛtvā muhurmuhuḥ|
dhārayāmīdṛśaṁ cittamaprakampyaṁ sumeruvat||58||
gṛdhrairāmiṣasaṁgṛddhaiḥ kṛṣyamāṇa itastataḥ|
na karotyanyathā kāyaḥ kasmādatra pratikriyām||59||
rakṣasīmaṁ manaḥ kasmādātmīkṛtya samucchrayam|
tvattaścetpṛthagevāyaṁ tenātra tava ko vyayaḥ||60||
na svīkaroṣi he mūḍha kāṣṭhaputtalakaṁ śucim|
amedhyaghaṭitaṁ yantraṁ kasmādrakṣasi pūtikam||61||
imaṁ carmapuṭaṁ tāvatsvabuddhyaiva pṛthakkuru|
asthipañjarato māṁsaṁ prajñāśastreṇa mocaya||62||
asthīnyapi pṛthakkṛtvā paśya majjānamantataḥ|
kimatra sāramastīti svayameva vicāraya||63||
evamanviṣya yatnena na dṛṣṭaṁ sāramatra te|
adhunā vada kasmāttvaṁ kāyamadyāpi rakṣasi||64||
na khāditavyamaśuci tvayā peyaṁ na śoṇitam|
nāntrāṇi cūṣitavyāni kiṁ kāyena kariṣyasi||65||
yuktaṁ gṛdhraśṛgālāderāhārārthaṁ tu rakṣitum|
karmopakaraṇaṁ tvetanmanuṣyāṇāṁ śarīrakam||66||
evaṁ te rakṣataścāpi mṛtyurācchidya nirdayaḥ|
kāyaṁ dāsyati gṛdhrebhyastadā tvaṁ kiṁ kariṣyasi||67||
na sthāsyatīti bhṛtyāya na vastrādi pradīyate|
kāyo yāsyati khāditvā kasmāttvaṁ kuruṣe vyayam||68||
datvāsmai vetanaṁ tasmātsvārthaṁ kuru mano'dhunā|
na hi vaitanikopāttaṁ sarvaṁ tasmai pradīyate||69||
kāye naubuddhimādhāya gatyāgamananiśrayāt||
yathākāmaṁgamaṁ kāyaṁ kuru sattvārthasiddhaye||70||
evaṁ vaśīkṛtasvātmā nityaṁ smitamukho bhavet|
tyajed bhṛkuṭisaṁkocaṁ pūrvābhāṣī jagatsuhṛt||71||
saśabdapātaṁ sahasā na pīṭhādīn vinikṣipet|
nāsphālayetkapāṭaṁ ca syānniḥśabdaruciḥ sadā||72||
bako biḍālaścauraśca niḥśabdo nibhṛtaścaran|
prāpnotyabhimataṁ kāryamevaṁ nityaṁ yatiścaret||73||
paracodanadakṣāṇāmanadhīṣṭopakāriṇām|
pratīcchecchirasā vākyaṁ sarvaśiṣyaḥ sadā bhavet||74||
subhāṣiteṣu sarveṣu sādhukāramudīrayet|
puṇyakāriṇamālokya stutibhiḥ saṁpraharṣayet||75||
parokṣaṁ ca guṇān brūyādanubrūyācca toṣataḥ|
svavarṇe bhāṣyamāṇe ca bhāvayettadguṇajñatām||76||
sarvārambhā hi tuṣṭyarthāḥ sā vittairapi durlabhā|
bhokṣye tuṣṭimukhaṁ tasmātparaśramakṛtairguṇaiḥ||77||
na cātra me vyayaḥ kaścitparatra ca mahatsukham|
aprītiduḥkhaṁ dveṣaistu mahadduḥkhaṁ paratra ca||78||
viśvastavinyastapadaṁ vispaṣṭārthaṁ manoramam|
śrutisaukhyaṁ kṛpāmūlaṁ mṛdumandasvaraṁ vadet||79||
ṛju paśyetsadā sattvāṁścakṣuṣā saṁpibanniva|
etāneva samāśritya buddhatvaṁ me bhaviṣyati||80||
sātatyābhiniveśotthaṁ pratipakṣotthameva ca|
guṇopakārikṣetre ca duḥkhite ca mahacchubham||81||
dakṣa utthānasaṁpannaḥ svayaṁkārī sadā bhavet|
nāvakāśaḥ pradātavyaḥ kasyacitsarvakarmasu||82||
uttarottarataḥ śreṣṭhā dānapāramitādayaḥ|
netarārthaṁ tyajecchreṣṭhāmanyatrācārasetutaḥ||83||
evaṁ buddhvā parārtheṣu bhavetsatatamutthitaḥ|
niṣiddhamapyanujñātaṁ kṛpālorarthadarśinaḥ||84||
vinipātagatānāthavratasthān saṁvibhajya ca|
bhuñjīta madhyamāṁ mātrāṁ tricīvarabahistyajet||85||
saddharmasevakaṁ kāyamitarārthaṁ na pīḍayet|
evameva hi sattvānāmāśāmāśu prapūrayet||86||
tyajenna jīvitaṁ tasmādaśuddhe karuṇāśaye|
tulyāśaye tu tattyājyamitthaṁ na parihīyate||87||
dharmaṁ nirgaurave svasthe na śiroveṣṭite vadet|
sacchatradaṇḍaśastre ca nāvaguṇṭhitamastake||88||
gambhīrodāramalpeṣu na strīṣu puruṣaṁ vinā|
hīnotkṛṣṭeṣu dharmeṣu samaṁ gauravamācaret||89||
nodāradharmapātraṁ ca hīne dharme niyojayet|
na cācāraṁ parityajya sūtramantraiḥ pralobhayet||90||
dantakāṣṭhasya kheṭasya visarjanamapāvṛtam|
neṣṭaṁ jale sthale bhogye mūtrādeścāpi garhitam||91||
mukhapūraṁ na bhuñjīta saśabdaṁ prasṛtānanam|
pralambapādaṁ nāsīta na bāhū mardayetsamam||92||
naikayānyastriyā kuryādyānaṁ śayanamāsanam|
lokāprasādakaṁ sarvaṁ dṛṣṭvā pṛṣṭvā ca varjayet||93||
nāṅgulyā kārayetkiṁciddakṣiṇena tu sādaram|
samastenaiva hastena mārgamapyevamādiśet||94||
na bāhūtkṣepakaṁ kaṁcicchabdayedalpasaṁbhrame |
acchaṭādi tu kartavyamanyathā syādasaṁvṛtaḥ || 95 ||
nāthanirvāṇaśayyāvacchayītepsitayā diśā |
saṁprajānaṁllaghūtthānaḥ prāgavaśyaṁ niyogataḥ || 96 ||
ācāro bodhisattvānāmaprameya uadāhṛtaḥ |
cittaśodhanamācāraṁ niyataṁ tāvadācaret || 97 ||
rātriṁdivaṁ ca triskandhaṁ triṣkālaṁ ca pravartayet |
śeṣāpattiśamastena bodhicittajināśrayāt || 98 ||
yā avasthāḥ prapadyeta svayaṁ paravaśo'pi vā |
tāsvavasthāsu yāḥ śikṣāḥ śikṣettā eva yatnataḥ || 99 ||
na hi tadvidyate kiṁcidyanna śikṣyaṁ jinātmajaiḥ |
na tadasti na yatpuṇyamevaṁ viharataḥ sataḥ || 100 ||
pāraṁparyeṇa sākṣādvā sattvārthaṁ nānyadācaret |
sattvānāmeva cārthāya sarvaṁ bodhāya nāmayet || 101 ||
sadā kalyāṇamitraṁ ca jīvitārthe'pi na tyajet |
bodhisattvavratadharaṁ mahāyānārthakovidam || 102 ||
śrīsaṁbhavavimokṣācca śikṣedyadguruvartanam |
etaccānyacca buddhoktaṁ jñeyaṁ sūtrāntavācanāt || 103 ||
śikṣāḥ sūtreṣu dṛśyante tasmātsūtrāṇi vācayet |
ākāśagarbhasūtre ca mūlāpattīrnirūpayet || 104 ||
śikṣāsamuccayo'vaśyaṁ draṣṭavyaśca punaḥ punaḥ |
vistareṇa sadācāro yasmāttatra pradarśitaḥ || 105 ||
saṁkṣepeṇāthavā tāvatpaśyetsūtrasamuccayam |
āryanāgārjunābaddhaṁ dvitīyaṁ ca prayatnataḥ || 106 ||
yato nivāryate yatra yadeva ca niyujyate |
tallokacittarakṣārthaṁ śikṣāṁ dṛṣṭvā samācaret || 107 ||
etadeva samāsena saṁprajanyasya lakṣaṇam |
yatkāyacittāvasthāyāḥ pratyavekṣā muhurmuhuḥ || 108 ||
kāyenaiva paṭhiṣyāmi vākpāṭhena tu kiṁ bhavet |
cikitsāpāṭhamātreṇa rogiṇaḥ kiṁ bhaviṣyati || 109 ||
iti prajñākaramativiracitāyāṁ bodhicaryāvatārapañjikāyāṁ
saṁprajanyarakṣaṇaṁ nāma pañcamaḥ paricchedaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/4811