The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
XVI
tathatāparivarto nāma ṣoḍaśaḥ|
atha khalvityādi| nāyaṁ kvacitpratihanyata iti sarvatrāsya bādhakābhāvāt| ataśca apratihatalakṣaṇo'pratihatasvabhāvaḥ| ākāśasamatayeti| yata ākāśasamaṁ tatastadvadevāpratigham| kutaḥ samatetyata āha| sarvapadānāṁ sarvavastūnāṁ anupalabdhitaḥ| apratimo nirupamaḥ advitīyatvāditi sadṛśābhāvāt| pratibodhakaṁ lakṣaṇamasyeti pratilakṣaṇaḥ| tadabhāvād apratilakṣaṇaḥ| niṣpratyarthikatvāditi virodharahitatvāt| ityapratihatasvabhāvaḥ|
padaṁ pratiṣṭhā sugatidurgatinirvāṇāni| tadabhāvād apadaḥ| anabhinirvṛttatvāditi| na khalvanabhinirvṛttasya kvacitpratiṣṭhā| kuto'nabhinirvṛttaḥ ? yato'nutpāda utpādarahitaḥ| kuto'nutpādaḥ ? sarvotpattīnāmanutpattitvāt| na hi satāmutpattirutpattilakṣaṇāyogāt| nāpyasatām| asattvādeva kharaviṣāṇavat| durgatipathaḥ sugatipatho nirvāṇapathaśceti panthānaḥ| tadabhāvād apathaḥ| ata evāha| sarvapathānupalabdhitvāt| ityapadasvabhāvaḥ||
atha khalvityādi| anujāta iti| anupūrvo janiḥ sakarmakaḥ| karmāsya janakaḥ| kartā janyaḥ| anuḥ sādṛśye| tasmādiha kartari ktaḥ| karmaṇi ṣaṣṭhi| sambandhavivakṣayā bhagavato'nujātaḥ subhūtiḥ| tatkasyetyādi tattasyānujātatvaṁ ? uttaraṁ tathā hītyādinā| bhagavata eṣa putraḥ sadṛśaśca śūnyatāvāditvāditi bhāvaḥ| atha khalvityādi| ajātatvādityanujātatve hetumāha| ajātatvena pitāputrayoḥ sādṛśyāditi bhāvaḥ| yadyajātaḥ tau kathaṁ pitāputrau ? saṁvṛtyeti bhāvaḥ| anupā(jā)ta ityādinā hetvantaramāha| anupā(jā)to'nugatastathāgatasya tathatām| tatopyanujātastathāgatasya| anugamya jāto'nujāta iti bhāvaḥ| asiddho heturiti cedāha| yathetyādi| anāgatetyanutpannā| agatetyavinaṣṭā| kiṁ punaḥ prāpte'rhattve'nupā(jā)taḥ kiṁ vā pūrvamevetyata āha| ādita ityādi| atathateti| tathatāśabdānābhidheyatvāt| evaṁ hītyādinopasaṁhāraḥ| gatyagatī(?) gatiḥ| tatpratiṣedhādagatisvabhāvaḥ||
anujātatve hetvantaramāha tathāgatasyetyādinā| tathatā hi dharmāṇāṁ sthitiḥ| anatikramaṇīyatvāttathāvasthitā| hetvantaramāha| yathetyādinā| pūrvasvabhāvānuvṛtteḥ avikārā| svabhāvāntarānutpatteḥ nirvikārā| vikalpasvabhāvābhāvād avikalpā| vikalpāviṣayatvāt nirvikalpā| hetvantaramāha| yathācetyādinā| na kvacitpratihanyata iti sarvagatatvāt| tatkasya hetoriti| tadapratihatatvaṁ kutaḥ ? tathā hi yasya yā tathatā tatraiva sāsti tato'nyatra pratihanyata eva| vastvabhāvāt| uttaraṁ yā cetyādinā evaṁ hītyataḥ prāk| ekaivaiṣeti pratijñā| tatkimekajātīyatvādekā ? netyāha| advayeti| dvayaṁ bhedastadabhāvādadvayetyeko śabdasyārthaḥ| ekamapi sambandhibhedābhdidyate| tadyathā pūrvākāśamaparākāśamiti| tadvadrūpatathatā vedanātathatā saṁjñātathatetyeṣa bhedo bhavatīti cedāha| advaidhīkāreti| ataśca advayatathatā| nityaṁ tathaiveti tathatā| advayā ca svayamabhedāttathatā ca paratopyabhedādityadvayatathatā| hetumāha| na kvacidityādinā| tatkhalu tasya bhavati yadyadādhāraṁ taddhetukaṁ vā| tadyathā kūpodakaṁ yavāṅkura iti| tathatā tu na kvacit nāpi kutaścit| tasmātkeṣucidapratibaddhatvānna sā kasyacit| yataḥ sā na kasyacittataḥ sā'dvayā'dvaidhīkārā'dvayatathatā| tato na kvacitpratihanyate| tasmādanujātaḥ subhūtistathāgatasyeti siddham|
hetvantaramāha| evaṁ hītyādinā| evaṁ hīti evamapi| tadevāha| akṛtatathatayeti| akṛtā cāsau nityatvāttathatā ca| na sā kadācinna tathateti nityaṁ tathaiva bhāvāt| tataḥ sā'dvayeti kālabhedenāsyābhedāt| tathāgatamiti karmaṇi dvitīyā|
hetvantaramāha yathetyādinā| sarvatreti sarvalokadhātuṣu| sarvadharmaṣviti sarvavastuṣu| avikalpā teṣāmavikalpanāt| nirvikalpā tathaiva sarvavikalpānāṁ prahāṇām| evameva ceti sarvatrāvikalpanirvikalpatayā| aluptamityacchinnam| evaṁ hītyādinopasaṁhāraḥ||
hetvantaramāha yathetyādinā nānyatreti nānyā bhedakatvānupalabdheḥ| dvitīyābhāvādananyā cāsau tathatā ceti ananyatathatā| tasyā anugamaḥ| tenopagatastathatāṁ saṁvṛtyā| paramārthamāha| na cetyādinā| atretyasminnupagame| na kaścitsubhūtiranyo vā| na kvaciditi tathāgate'nyasmin vā'nugatimupagataḥ| dharmapubhdalanairātmyadarśanāditi bhāvaḥ| evaṁ hītyādinopasaṁhāraḥ|
hetvantaramāha yathetyādinā| evaṁ hītyādinopasaṁhāraḥ| ityajātasvabhāvaḥ||
tathāgatatathatayāpītyādi iyaṁ setyataḥ prāk| atra sarvatathāprabhedānāmabhedaṁ darśayan bhedaṁ pratiṣedhatīti sarvāsāṁ rūpāditathatānāmanupalambhāttathatānupalalambhaḥ ṣoḍaśaḥ svabhāvaḥ||
asyāstathatāyā māhātmyamāha| iyaṁ setyādinā| gamirjñānārthaḥ tathatāgatā'nena tasmāttathāgata iti bhāvaḥ|
asyāṁ deśyamānāyāṁ yadabhdutamabhūttadāha| asyāmityādinā| ṣaḍavikāramaṣṭādaśamahānimittaṁ yathā bhavati tathā akampata yāvat saṁprāgarjat| atra trayo dhātavaścalanārthāḥ| trayaḥ śabdārthāḥ| mṛdumadhyādhimātrakriyābhedādaṣṭādaśamahānimittāni bhavanti| tatra calanamaṅgataḥ| kampanaṁ sākalyena| sākalyenātyantaṁ kampanaṁ kṣobhaḥ| vedhaḥ śabdaḥ| raṇitaṁ daṇḍāhatakāṁsīvat| garjanaṁ navamahāmeghavat| ṣaḍvikārāstadyathā-"pṛthivyāḥ pūrvā digunnamati paścimā'vanamati| paścimā digunnamati pūrvā'vanamati| uttarā'vanamati uttarā digunnamati| dakṣiṇā'vanamati| madhye unnamati| ante'vanamati| ante unnamati madhye'vanamati" iti| kiṁvadityāha| tathāgatasya cetyādi| evaṁ hīti| tathāgatābhisambodhāvivasubhūtestathatānirdeśe mahānimittaprādurbhāvasamatayā|
prakārāntaramapyāha| punaraparamityādinā jāyerannityetatparyantena| na saṁvidyanta iti pratijñā| nopalabhyanta iti hetuḥ| yairiti svadharmaiḥ| anujāyeteti kartari liṅ| ye ceti tāthāgatā dharmāḥ| anujāyeranniti karmaṇi liṅ| evaṁ hītyupasaṁhāraḥ| tathatā kathaṁ caryā ? tanmātre'vasthānāt| asmin khalu punarityādi sugamam|
kiñcāpīti yadyapi trayastriṁśata ityapādāne tasiḥ| jātyā pakṣiṇaḥ mahākāyatvācchakuneḥ| antarā cittasyeti dyāvāpṛthivyormadhyasaṁjñinaḥ| evaṁ bhavatīti eṣa vitarko bhavati| śeṣaṁ subodhaṁ virahito bhavatīti yāvat ! iha jñānaviśeṣakāritrasvabhāvalakṣaṇe ukte|
bodhisattvānāṁ mokṣabhāgīyaṁ vaktavyam| tacca tadvirahiṇāṁ bodhisattvānāmarhattvaprāptikāraṇanirdeśena sūcitaṁ vyaktikartuṁ śāriputra āha| yathāhaṁ bhagavannityādi| prajñāpāramitā bhāvayitavyeti sarvadharmaparamārthajñānāya| caryamāṇasya ca dānapāramitāderanimittīkaraṇārtham| upāyakuśalenetyupāye kuśalena| tatropāyaḥ sarvākārajñatācittasya nityamatyāgaḥ| sarvapuṇyānāṁ ca bodhau samyakpariṇāmanā| samyakpariṇāmanānumodane ca tatparivartokte ataḥ śāstroktalakṣaṇamuktaṁ bhavati|
[91] animittapradānādisamudāgamakauśalam|
sarvākārāvabodhe'smin mokṣabhāgīyamiṣyate||4-32||
tesya pañcaprabhedā mahatyorbhagavatyoḥ| tathā ca śāstram-
[92] buddhādyālambanā śraddhā vīrya dānādigocaram|
smṛtirāśayasampattiḥ samādhiravikalpanā||4-33||
[93] dharmeṣu sarvairākāraiḥ jñānaṁ prajñeti pañcadhā|
etadeva bhagavānāha| evamukta ityādinā| atha śāstram-
tīkṣṇaiḥ subodhā sambodhirdurbodhā mṛdubhirmatā||4-34||
etadeva atha khalvityādinā prastuvanti| kṛcchreṇa sambhavo'syā iti durabhisambhavā| etaddevairaviśeṣeṇoktam| atha khalvityādinā bhagavān pudgalaviśeṣeṇāha| duṣprajñairityādi| duṣpra jñādipadaiḥ sūcito viśeṣo mṛdūni mokṣabhāgīyāni| tīkṣṇaistu mokṣabhāgīyaiḥ svabhisambhavā samyaksambodhiḥ| atastāni darśayitukāmaḥ subhūtirāha| yabhdagavānityādi| evamukta ityādinā bhagavata uttaram| sarvadharmāṇāmasattayā bodheḥ svabhisambhavatvamuktaṁ subhūtinā tadayuktam| yato yadyetāvata svabhisambhavā syāttadā sarvasattvānāmādita eva tathā syāt| tasmātpratipattitaḥ prāptiḥ| sā ca na teṣāmasti yeṣāṁ mṛdūni mokṣabhāgīyāni| ato'sambhavatvādaprāpterdurabhisambhaveti brūmaḥ| nanvabhijñāste śrutacintādibalena samyaksambodhau tatteṣāṁ kuto'prāptirityata āha| asadbhūtatvādadurabhisambhaveti| te hi bālagrāhyamevārtha bodhiṁ manyante| sa cāsadbhūtatvādalīkatvānna prāpyata iti bhāvaḥ| tathā hi| vikalpaṁ vā bodhi manyeran| vikalpanirmitaṁ vā'rtham| pakṣadvayamapyayuktam| avikalpatvādvikalpāviṭhapitatvācca bodheḥ| etaddarśayitumāha| avikalpatvādityādi|
atha khalvityādinā sthaviraśāriputrasyottaram| sa hi manyate śūnyatvātsvabhisambhavetyayaṁ viruddho heturiti| evaṁ ceti| ākāśasamatayā ca| ākāśasamā hīti hetuḥ| yattatvaṁ yeṣāṁ tenaiva teṣāmabhisambodhāditi bhāvaḥ| evaṁ viruddhatvamuktvā anumāne bādhāṁ vivakṣuḥ prasaṅgaṁ karoti yadi cetyādinā| na tveveti naiva| yasmādityādinā viparyayamāha| athavā parasya hetau dūṣite svapakṣasādhanamevedam| evamukta ityādinā vistareṇa subhūtiḥ prasaṅgaṁ vighaṭayati| vivartituḥ samboddhuḥ samboddhavyasya ca vikalpane| katamaḥ sa dharmo yo vivartata ityuktvā avivartanameva sādhayitumāha yastasyāmevetyādi| sarvadharmāsthānayogeneti| sarvadharmaṣvasthānameva yogo nyāyaḥ| tena dharmatāyāṁ sthitaḥ| dharmataiva śuddhā bodhiḥ| sā ca prakṛtyaiva śuddheti bhāvaḥ| evamukta ityādi śāriputrasya vacanam| dharmanayajātiḥ dharmāṇāṁ tattvaprakāraḥ| ye cetyādinā viśeṣamāha| ca śabdastuśabdasyārthe| atha khalvityādinā pūrṇaḥ subhūtiṁ smārayati| śeṣaṁ subodhamāsiddhāntasthāpanāgraṁthāt anuttarayā bodhyāniryāsyatyayaṁ bodhisattvo mahāsattva ityasmāt| ata iyatā vistareṇa samanvitam| tīkṣṇairmokṣabhāgīyaiḥ svabhisambhavā samyaksambodhiriti| uktāni mokṣabhāgīyāni||
mokṣasya bhāgo bhajanaṁ prāptiḥ tasmai hitāni mokṣabhāgīyāni tadapyuktāni| nirvedhabhāgīyāni vaktavyāni| nirvedhaḥ prativedho darśanamārgaḥ| tasya bhāgaḥ prāptiḥ| tasmai hitāni nirvedhabhāgīyāni| tāni catvāri| ūṣmamūrdhākṣāntiragradharmāśceti| tatrādyamadhikṛtya śāstram-
[94] ālambanaṁ sarvasattvā ūṣmaṇāmiha śasyate|
ākāraḥ samacittādisteṣveva daśadhoditaḥ||4-35||
ata āha| atha khalvityādi yāvadahaṁ nātha iti| sthātavyamiti spṛhaṇataḥ| śikṣitavyamabhyāsataḥ| samaṁ sthātavyamityādinā daśacittānyuktani| samacittaṁ maitracittaṁ niḥśāṭhyacittaṁ nihatamānacittaṁ mātāpitrādicittaṁ putraduhitādicittaṁ ceti| nāthaḥ sānāthyaṁ kartum| ūṣmagatam||
[95] svayaṁ pāpānnivṛttasya dānādyeṣu sthitasya ca|
tayoniyojanā'nyeṣāṁ varṇavādānukūlate||4-36||
[96] mūrdhagaṁ
etadāha svayaṁ cetyādinā| pāpāni daśakuśalāni| pāpebhyo nivṛttau viratau| parijayo'bhyāsaḥ| avidyāpratyayāḥ saṁskārāḥ saṁskārapratyayaṁ vijñānamityādiranulomaḥ pratītyasamutpādaḥ| avidyānirodhāt saṁskāranirodha ityādiḥ pratilomaḥ| anyeṣāmiti pareṣāṁ samādāpakaḥ samyaggrāhakaḥ| varṇavādī guṇavādī samanujño'nukūla iti mūrdhagatam||
svaparādharaṁ satyajñānaṁ kṣamā matā|
tathāgradharmā vijñeyāḥ sattvānāṁ pācanādibhiḥ||4-37||
svayaṁ sa satyānāṁ jñānaṁ pareṣāṁ ca tasmin samādāpanaṁ 'varṇavādānukūlatā' iti ca kṣāntigatam| svayaṁ ca sattvānāṁ paripācanabuddhakṣetrapariśodhanādi pareṣāṁ ca tatsamādāpanaṁ varṇavādānukūla[te]ti cāgradharmagatam| etadubhayamāha| evaṁ satyeṣvityādinā| satyeṣviti duḥkhādisatyaviṣayeṣu yathākramaṁ parijñānaprahāṇasākṣātkriyābhāvanāsu strotaāpattyādipañcaphalajñānasākṣātkriyāyāṁ yāvadbodhisattvanyāmāvakrāntau| tathā sattvaparimācanādau ca sthitvā anyeṣāmapi tatra samādāpane tadvarṇavādinā tatsamanujñena bhavitavyamiti kṣāntigatāgradharmagate||
tasyaivamityādinā nirvedhabhāgīyānāṁ phalamāha| anāvaraṇaṁ rūpaṁ vedanā saṁjñā yāvat saddharmasthitiranāvaraṇā bhaviṣyatīti||
tathatāpradhānaḥ parivartastathatāparivartaḥ||
āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratarā(mā)nāmni pañjikāyāṁ ratnākaraśāntiviracitāyāṁ ṣoḍaśaḥ parivartaḥ||
Links:
[1] http://dsbc.uwest.edu/node/5340