The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
saptamaṁ kośasthānam
namo buddhāya||
nāmalā kṣāntayo jñānaṁ kṣayānutpādadhīrna dak|
tadanyobhayathāryā dhīḥ anyā jñānaṁ dṛśaśca ṣaṭ||1||
sāsravānāsravaṁ jñānaṁ ādyaṁ saṁvṛtijñāpakam|
anāsravaṁ dvidhā dharmajñānamanvayameva ca||2||
sāṁvṛtaṁ sarvaviṣayaṁ kāmaduḥkhādigocaram|
dharmākhyam anvayajñānaṁ tūrdhvaduḥkhādigocaram||3||
te eva satyabhedena catvāri ete caturvidhe|
anutpādakṣayajñāne te punaḥ prathamodite||4||
duḥkhahetvanvayajñāne caturbhyaḥ paracittavit|
bhūmyakṣapudgalotkrāntaṁ naṣṭājātaṁ na vetti tat||5||
ta dharmānvayadhīpakṣyamanyo'nyaṁ darśanakṣaṇau|
śrāvako vetti khaṅgastrīn sarvānbuddho'prayogataḥ||6||
kṣayajñānaṁ hi satyeṣu parijñātādiniścayaḥ|
na parijñeyamityādiranutpādamatirmatā||7||
svabhāvapratipakṣābhyāmākārākāragocarāt|
prayogakṛtakṛtyatvahetūpacayato daśa||8||
dharmajñānanirodhe yanmārge vā bhāvanāpathe|
tridhātupratipakṣastat kāmadhāto'stu nānvayam||9||
dharmajñānānvayajñānaṁ ṣoḍaśākāram anyathā|
tathā ca sāṁvṛtaṁ svaiḥ svaiḥ satyākāraiścatuṣṭayam||10||
tathā paramanojñānaṁ nirmalaṁ samalaṁ punaḥ|
jñeyasvalakṣaṇākāraṁ ekaikadravyagocaram||11||
śeṣe caturdaśākāre śūnyānātmavivarjite|
nāmalaḥ ṣoḍaśabhyo'nya ākāraḥ anye'sti śāstrataḥ||12||
dravyataḥ ṣoḍaśākārāḥ prajñākāraḥ tayā saha|
ākārayanti sālambāḥ sarvamākāryate tu sat||13||
tridhādyaṁ kuśalānyanyāni ādyaṁ sarvāsu bhūmiṣu|
dharmākhyaṁ ṣaṭsu navasu tvanvayākhyaṁ tathaiva ṣaṭ||14||
dhyāneṣvanyamanojñānaṁ kāmarūpāśrayaṁ ca tat|
kāmāśrayaṁ tu dharmākhyam anyattraidhātukāśrayam||15||
smṛtyupasthānamekaṁ dhīrnirodhe paracittadhīḥ|
trīṇi catvāri śeṣāṇi dharmadhīgocaro nava||16||
nava mārgānvayadhiyoḥ duḥkhahetudhiyordvayam|
caturṇāṁ daśa naikasya yojyā dharmāḥ punardaśa ||17||
traidhātukāmalā dharmā akṛtāśca dvidhā dvidhā|
sāṁvṛtaṁ svakalāpānyadekaṁ vidyādanātmataḥ||18||
ekajñānānvito rāgī prathame'nāsravakṣaṇe|
dvitīye tribhiḥ ūrdhvastu caturṣvekaikavṛddhimān||19||
yathotpannāni bhāvyante kṣāntijñānāni darśane|
anāgatāni tatraiva sāṁvṛtaṁ cānvayatraye||20||
ato'bhisamayāntyākhyaṁ tadānutpattidharmakam|
svādhobhūmi nirodhe'ntyaṁ svasatyākāraṁ yātnikam||21||
ṣoḍaśe ṣaṭ sarāgasya vītarāgasya sapta tu|
sarāgabhāvanā mārge tadūrdhvaṁ saptabhāvanā ||22||
saptabhūmijayā'bhijñākopyāptyākīrṇabhāvite
ānantaryapatheṣūrdhvaṁ muktimārgāṣṭake'pi ca||23||
śaikṣottāpanamuktau vā ṣaṭ saptajñānabhāvanā|
ānantaryapathe ṣaṇṇāṁ bhavāgravijaye tathā||24||
navānāṁ tu kṣayajñāne akopyasya daśa bhāvanā|
tatsaṁcare'ntyamuktau ca proktaśeṣe'ṣṭabhāvanā||25||
yadvairāgyāya yallābhastatra cādhaśca bhāvyate|
sāsravāśca kṣayajñāne labdhapūrvaṁ na bhāvyate||26||
pratilambhaniṣevākhye śubhasaṁskṛtabhāvane|
pratipakṣavinirdhāvabhāvane sāsravasya tu||27||
aṣṭādaśāveṇikāstu buddhadharmā balādayaḥ|
sthānāsthāne daśa jñānāni aṣṭau karmaphale nava||28||
dhyānādyakṣādhimokṣeṣu dhātau ca pratipatsu tu|
daśa vā saṁvṛtijñānaṁ dvayoḥ ṣaṭ daśa vā kṣaye||29||
prāṅinavisacyutotpādabaladhyāneṣu śeṣitam|
sarvabhūmiṣu kenāsya balamavyāhataṁ yataḥ||30||
nārāyaṇabalaṁ kāye saṁdhiṣvanye daśādhikam|
hastyādisaptakabalam spraṣṭavyāyatanaṁ ca tat||31||
vaiśāradyaṁ caturdhā tu yathādyadaśame bale|
dvitīyasaptame caiva smṛtiprajñātmakaṁ trayam||32||
mahākṛpā saṁvṛtidhīḥ saṁbhārākāragocaraiḥ|
samatvādādhimātryācca nānākaraṇamaṣṭadhā||33||
saṁbhāradharmakāyābhyāṁ jagataścārthacaryayā|
samatā sarvabuddhānāṁ nāyurjātipramāṇataḥ||34||
śiṣyasādhāraṇā anye dharmāḥ kecit pṛthagjanaiḥ|
araṇāpraṇidhijñānapratisaṁvidguṇādayaḥ||35||
saṁvṛtijñānamaraṇā dhyāne'ntye akopyadharmaṇaḥ|
nṛjā anutpannakāmāptasavastukleśagocarāḥ||36||
tathaiva praṇidhijñānaṁ sarvālambaṁ tu tat tathā|
dharmārthayorniruktau ca pratibhāne ca saṁvidaḥ||37||
tisro nāmāthavāgjñānamavivartyaṁ yathākramam|
caturthīyuktamuktābhilāpamārgavaśitvayoḥ||38||
vāṅmārgālambanā cāsau nava jñānāni sarvabhūḥ|
daśa ṣaḍvā'rthasaṁvit sā sarvatra anye tu sāṁvṛtam||39||
kāmadhyāneṣu dharme vit vāci prathamakāmayoḥ|
vikalābhirna tallābhī ṣaḍete prāntakoṭikāḥ||40||
tatṣaḍ vidhaṁ sarvabhūmyanulomitam|
vṛddhikāṣṭhāgataṁ tacca buddhānyasya prayogajāḥ||41||
ṛddhiśrotramanaḥpūrvajanmacyutyudayakṣaye|
jñāta sākṣīkriyā'bhijñā ṣaḍ vidhā muktimārgadhīḥ||42||
catasraḥ saṁvṛtijñānaṁ cetasi jñānapañcakam|
kṣayābhijñā balaṁ yadvat pañca dhyānacatuṣṭaye||43||
svādhobhūviṣayāḥ labhyā ucitāstu virāgataḥ|
tṛtīyā trīpyupasthānāni ādyaṁ śrotraddhircakṣuṣi||44||
avyākṛte śrotracakṣurabhijñe itarāḥ śubhāḥ|
tisro vidyāḥ avidyāyāḥ pūrvāntādau nivarttanāt||45||
aśaikṣyantyā tadākhye dve tatsaṁtānamudbhavāt|
iṣṭe śaikṣasya nokte tu vidye sāvidyasaṁtateḥ||46||
ādyā tṛtīyā ṣaṣṭhī ca prātihāryāṇi śāsanam|
agyram avyabhicāritvāddhiteṣṭaphalayojanāt||47||
ṛddhiḥ samādhiḥ gamanaṁ nirmāṇaṁ ca gatistridhā|
śāsturmanojavā anyeṣāṁ vāhinyapyādhimokṣikī||48||
kāmāptaṁ nirmitaṁ bāhyaṁ caturāyatanaṁ dvidhā|
rūpāptaṁ dve tu nirmāṇacittaistāni caturdaśa||49||
yathākramaṁ dhyānaphalaṁ dve yāvat pañca nordhvajam|
tallābho dhyānavat śuddhāttatsvataśca tato'pi te||50||
svabhūmikena nirmāṇaṁ bhāṣaṇaṁ tvadhareṇa ca|
nirmātraiva sahāśāstuḥ adhiṣṭhāyānyavarttanāt||51||
mṛtasyāpyastyadhiṣṭhānaṁ nāsthirasya apare tu na|
ādāvekamanekena jitāyāṁ tu viparyayāt||52||
avyākṛtaṁ bhāvanājaṁ trividhaṁ tūpapattijam|
ṛddhirmantrauṣadhābhyāṁ ca karmajā ceti pañcadhā||53||
divyaśrotrākṣiṇī rūpaprasādau dhyānabhūmikau|
sabhāgāvikale nityaṁ dūrasūkṣmādigocare||54||
durasthamāvṛtaṁ sūkṣmaṁ sarvataśca na paśyati|
māṁsacakṣuryato rūpamato divyaṁ dṛgiṣyate||
dvitrisāhasrakāsaṁkhyadṛśo'rhatkhaḍgadaiśikāḥ|
anyadapyupapattyāptaṁ taddṛśyo nāntarībhavaḥ||55||
cetojñānaṁ tu tattredhā tarkavidyākṛtaṁ ca yat|
jānate nārakā ādau nṛṇāṁ notpattilabhikam||56||
|'bhidharmakośe jñānanirdeśo nāma saptamaṁ kośasthānam||
Links:
[1] http://dsbc.uwest.edu/node/5133