The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
अभिधर्मदीपः
विभाषाप्रभावृत्तिसहितः।
प्रथमोऽध्यायः।
प्रथमः पादः।
[1] यो दुःखहेतुव्युपशान्तिमार्गं प्रदर्शयामास नरामरेभ्यः।
तं सत्पथज्ञं प्रणिपत्य बुद्धं शास्त्रं करिष्याम्यभिधर्मदीपम्॥
[2] सत्त्वाद्यनन्यथाभावे व्यक्ताभावः प्रसज्यते।
तद्विकाराद्विकारित्वं प्रकृतेस्तदभेदतः॥
[3] न कर्म स्वकतोत्सर्गात् ज्ञव्यक्तात्मकता मलाः।
प्राक्पक्षे मुक्त्यभावश्च द्वितीयेऽन्येऽप्युपप्लवाः॥
[4] रूपस्कन्धो हि नेत्राद्या दशायतनधातवः।
धर्मसंज्ञे त्रयस्कन्धाः साऽविज्ञप्तिर्ध्रुवत्रयाः॥
[5] मनःसंज्ञकमन्योऽपि सप्तविज्ञानधातवः।
आयद्वारं ह्यायतनं धातुर्गोत्रं निरुच्यते॥
[6] योगरूप्यानुकूल्यादेर्द्वादशायतनीं मुनिः।
बुद्ध्याद्येकत्वधीहान्यै धातूंश्चाष्टादशोक्तवान्॥
[7] षण्णामन्यो न्यतन्त्रत्वात्कारणं यद्धि तन्मनः।
रूप्यरूपाश्रयास्तित्वात्पञ्चानां रूप्युदाहृतः॥
[8] स्कन्धायतनधातूनां स्वात्मना संग्रहः स्मृतः।
स्वात्मना नित्यमवियोगात् समत्वं चित्तचैतसाम्॥
[9] तदाख्या येऽन्यसूत्रोक्तास्तेषामेष्वेव संग्रहम्।
ब्रूयाच्छास्त्रनयाभिज्ञो बुद्ध्यापेक्ष्य स्वलक्ष[णम्]॥
[10] अन्योन्यसंग्रहो ज्ञेयः स्कन्धादीनां यथायथम्।
नाध्वस्वपतनादिभ्यो नित्यानां स्कन्धसंग्रहः॥
[11] धर्मस्कन्धसहस्त्राणामशीतेरपि संग्रहः।
ज्ञेयोऽवतरणेष्वेव तैः सन्मार्गावतारणात्॥
[12] धर्मस्कन्धप्रमानं (णं) तु सत्यादेरेकशः कथा।
तत्सतत्त्वं तु केषाञ्चिद्वाङ्नामापीष्यते परैः॥
[13] सत्त्वप्रज्ञप्त्युपादानं मौलं षड्धातवो मताः।
प्रोक्तास्तद्भेदतो यस्मादस्मिन्मारो(स्मिमानो) निवर्तते॥
'सत्कायदृष्टिपुष्टत्वात्'
[14] क्लिष्टमेव हि विज्ञानं [द्रष्टव्यं] जन्मणि (नि) श्रयात्।
खधातुः पृथगाकाशाद्रूपायतनसंग्रहात्।
[15] नभः खलु नभो धातोरासन्नो हेतुरेष तु।
भूतानां तानि तज्जस्य रूपस्यैतत्तु चेतसः॥
[16] प्रत्यक्षवृत्तिर्यत्तत्प्रागप्राप्तग्राह्यतोऽपि यत्।
ततोऽपि यद्दवीयोऽर्थं पटिष्ठमितरादपि॥
अभिधर्मदीपे विमाषाप्रभायां वृत्तौ प्रथमा(मा) ध्यास्य द्वितीयः पादः॥
प्रथमाध्याये
तृतीयपादः।
[17] सनिदर्शण (न) आद्यार्थः मूर्त्ताः सप्रतिघा दश।
अन्यत्र रूपशब्दाभ्यां त एवाव्याकृता मताः॥
[18] शेषास्त्रिधा इह सर्वेऽपि रूपधातौ चतुर्दश।
रसगन्धौ सविज्ञानौ धातू हित्वा त्रयोन्तिमाः॥
[19] सास्रवाणा (ना)स्त्रवा अन्त्यास्त्रयः शेषास्तु सास्रवाः।
सालम्बप्रथमाः पञ्च सोपचारास्त्रयस्त्रिधा॥
[20] निर्विकल्पगुणस्वार्थाः अस्मारादनिरूपणात्।
मनोभौमी स्मृतिः पूर्वो द्वितीयो घीर्णि(र्नि)रूपिका।
[21] विज्ञानपञ्चकं कामेष्वेकेन सविकल्पकम्।
तस्मादन्यत् त्रिभिः ध्याने प्रथमे चासमाहितम्॥
[22] द्वाभ्यामव्यग्रं एकेन चक्षुःश्रोत्रत्वगाश्रय[म्]।
द्वाभ्यां तदुपरिव्यग्रं एकेनैव समाहितम्॥
[23] उच्छिन्नशुभबीजस्य दर्शणं(नं) सविकल्पकम्।
कुशलं नास्ति विज्ञानमन्यत्र प्रतिसन्धितः॥
[24] कामेभ्यो वीतरागस्य बालस्याहानिधर्मिणः।
द्विधाप्यकुशलं नास्ति क्लिष्टं चार्यस्य नोत्तमम्॥
[25] नाक्लिष्टाव्याकृतं किञ्चिदूर्ध्वभूमिविकल्पकम्।
क्लिष्टं विकल्पकं चापि नास्त्यधोभूमिगोचरम्॥
[26] त्रिधेह द्वयमार्यस्य रागिणः सशुभस्य च।
न शुभं नापि च क्लिष्टं द्वितीयादिषु दर्शकम्॥
[27] प्रयोगादङ्गसान्निध्यात्सभागत्वाच्च सन्ततेः।
प्राग्विज्ञानानुभूतेऽर्थे चेतस्युत्पद्यते स्मृतिः॥
[28] एतद्विपर्ययात् मान्द्यात्क्लेशरोगाभिभूतितः।
ज्ञातपूर्वेषु विस्मृतिः संप्रजायते॥
[29] दृष्टं द्वित्रिचतुःपञ्चप्रकारेणापि चेतसा।
स्मर्यते सत्तदन्यैश्च नान्योऽन्यं व्योघदृक्क्षये॥
[30] विज्ञानानां तु पञ्चानां यदेकेनानुभूयते।
तत्स्मर्यतेऽपि चान्येन तेन खल्वितरैरपि॥
[31] द्व्यव्याकृतानुभूतं यच्चित्तं द्वादशकादिह।
व्यारूप्यरूपणि(नि)वृतेः स्मर्यतेऽष्टाभिरेव तत्॥
[32] रूपारूप्याप्तनिवृतशुभाभ्यां तु क्रमेन(ण) यत्।
कामाप्ताव्याकृते हित्वा स्मर्यते दशकेन तत्॥
[33] रूपे त्वनिवृताख्येन दृष्टमव्याकृतेन यत्।
आरूप्याव्याकृते हित्वा तदन्यैः स्मर्यते पुनः॥
[34] आरूप्याव्याकृतज्ञातं यश्चेतो नवकेन तत्।
कामाप्ताव्याकृते हित्वा रूपाप्तानिवृतं तथा॥
[35] चित्ताख्याः सप्त सालम्बा धर्माख्यः संप्रयुक्तकः।
अमूर्ता ध्वनिना सार्धमनुपात्ताः नव द्विधा॥
[36] स्पृश्यं द्विधा सधर्मांशाः सह ता नव भौतिकाः।
दश सावयवा मूर्ताः त एव दश संचिताः॥
[37] रूपगन्धरसस्पर्शाश्च्छेतृच्छेद्यात्मका मताः।
दाहकास्तोलकाश्चैते दाह्यास्तोल्यास्त एव वा॥
[38] पञ्च रूपीन्द्रियात्मानो विपाकोपचयात्मकाः।
अमूर्त्ता नौपचयिकाः त्रिधा शेषाः ध्वनिर्द्विधा॥
[39] चक्षुस्तदुपलब्धिश्च पृथग्वा सह वाऽप्नुयात्।
द्वादशाध्यात्मिका ज्ञेयाः बाह्याष्षड्विषयात्मकाः॥
[40] त्रयोऽन्त्यास्त्रिविधाः शेषा भावनापथसंक्षयाः॥
न रूपमस्ति दृग्धेयं नाक्लिष्टं नाविकल्पकम्॥
[41] सभाग एव धर्माख्यः शेषास्तूभयथा स्मृताः॥
सभागस्तत्सभागत्वे स्वक्रियाभाक्तु तुल्यते॥
[42] चक्षुः सधर्मधात्वंशं नवधा दृष्टिरूच्यते।
पाञ्चविज्ञानकी प्रज्ञा न दृष्टिरणि (ति) तीरणात्॥
[43] समेघामेघरात्र्यह्नोर्दृश्यं चक्षुर्यथेक्षते।
क्लिष्टाक्लिष्टदृशौ तद्वच्छैक्षाशैक्षे च पश्यतः॥
अभिधर्मदीपे विभाषाप्रभायां वृत्तौ प्रथमस्याध्यायस्य तृतीयः पादः॥
प्रथमाध्याये
चतुर्थपादः।
[44] चक्षुः पश्यति विज्ञानं विजानाति स्वगोचरमृ।
आलोचनोपलब्धित्वाद्विशेषः सुमहांस्तयोः॥
[45] एकस्य चक्षुषः कार्यं विज्ञानमथवा द्वयोः।
अप्राप्यार्थं मनश्चक्षुः श्रोत्रं च त्रीण्यतोऽन्यथा॥
[46] अप्राप्तग्राहिणः सिद्धा दूरासन्नसमग्रहात्।
प्रदीपादिप्रभावश्चेत् न समं तत्समुद्भवात्॥
[47] सर्वग्रहप्रसंगश्चेन्नायस्कान्तादिदर्शणा(ना)त्।
सर्वगत्वाददोषश्चेन्नायोगात्तिलतैलवत्॥
[48] न ह्यू र्ध्वं चक्षुषः कायो न रूपं नाक्षिजं मनः।
विज्ञानस्य तु नेत्रार्थस्तौ च कायस्य सवंतः॥
[49] नोपरिष्टाच्छ्रु तेः कायो न शब्दो न स्वकं मनः।
विज्ञानस्य तु निह्रादस्तौ च कायस्य सर्वतः॥
[50] त्रयाणां(णां) त्रीण्यपि स्वाणि(न) तनोर्विज्ञानमप्यधः।
मनस्त्वनियतं योगिवैश्वरूप्यं प्रदर्शितम्॥
[51] सास्रवानास्राः स्कन्धा ये तूपादानसंज्ञिताः।
सास्रवा एव ते ज्ञेयास्तत्साचिव्यक्रियादिभिः॥
[52] अध्वाद्याः स्कन्धपर्यायाः धर्माद्या वस्तुनः सतः।
ये तु सास्रवसंज्ञास्ते प्रोक्ता दुःखादिनामभिः॥
[53] स्वात्म्यगोचरकार्यानां(णा)मेकत्वादेकधातुना।
चक्षुरादिद्विभावेऽपि द्व्युत्पत्तिः कर्मतृ(त्रि)त्वशात्॥
[54] [असाधारण]वैशिष्ट्यादैश्वर्यादान्तरङ्गय्तः।
सत्यप्यणे (ने) कहेतुत्वे विज्ञानं तैर्विशेष्यते॥
[55] नित्यत्वात्कुशलत्वाच्च निर्वाणं द्रव्यमञ्जसा।
सारद्रव्येन तेनैको धर्माख्यो द्रव्यवान्मतः॥
[56] प्रथमं निर्मलं चित्तमसाभाग्यात्क्षणः स्मृतः।
तेनाद्भुतक्षणेनैते क्षणिकाः पश्चिमास्त्रयः॥
[57] घ्राणं जिह्वा च कायश्च तुल्यार्थग्राह्यदस्त्रयम्।
पश्चिमस्याश्रयोऽतीतः पञ्चानां तैः सहापि च॥
[58] निश्रित्य खल्वनागम्यं निश्रयांश्चतुरोऽथ वा।
अनास्रवेन (ण) मार्गेंण चक्षुर्धातुर्निरुध्यते॥
[59] अनागम्यं तु निश्रित्य गन्धधातुर्णि(र्नि)रुध्यते।
मनोधातुरणा(ना)गम्यं यदि वा सप्तनिश्रयात्॥
[60] अनागम्यं तथैवाद्यं चक्षुर्विज्ञानसंज्ञकः।
धर्मधातोर्विचित्रत्वाद्यथायोगं विनिर्दिशेत्॥
[61] चक्षुर्धातुं हि रूपाप्तं परिजानन् पृथग्जनः।
कृत्स्नाद्रूपमयाद्धातोर्वैराग्यमधिगच्छति॥
[62] तस्मादनुशयान्धातोरेकर्त्रिशज्जहाति च।
पर्यादत्ते न किञ्चित्तु संयोजनमसौ तदा॥
[63] रूपवैराग्यमाप्नोति जहात्यनुशयत्रयम्।
तदा संयोजनं त्वार्यः पर्यादत्ते न किञ्चना॥
[64] चक्षुर्विज्ञानधातुं तु परिजानंस्तमेव च।
परिजानात्यवश्यं च ब्रह्मलोकाद्विरज्यते॥
[65] न तु संयोजनं किञ्चित्पर्यादत्ते तदा ह्यसौ।
गन्धधातुं रसाख्यं च परिजानन् पृथग्जनः॥
[66] कामवैराग्यमाप्नोति ध्रुवं ह्यनुशयानपि।
तदा जहाति षट्त्रिंशद्वर्तिसंयोजनत्रयम्॥
[67] आर्यस्तु कामवैराग्यं करोत्यनुशयानपि।
चतुरः परिजानाति पर्यादत्तेऽपि च त्रयम्॥
[68] परिजानन्मनोधातुमारूप्येभ्यो विरज्यते।
जहात्यनुशयांस्त्रींश्च पर्यादत्ते त्रयं तथा॥
[69] परिजानन्खलु प्रीतिं तामेव प्रजहात्यसौ।
आभास्वराच्च वैराग्यं याति हन्ति तु नास्रवान्॥
[70] परिजानन्सुखं योगी प्रजहाति तदेह च।
शुभकृत्स्नाच्च वैराग्यं याति क्लेशान्न हन्ति तु॥
[71] द्विविज्ञेयाः गुणाः पञ्च हेतुः सर्वे क्षराक्षराः।
अन्यत्र धर्मधात्वर्था(धी)च्छड्बाह्या नेन्द्रियात्मकाः॥
अभिधर्मदीपे विभाषा [प्रभायां वृत्तौ प्रथमोऽध्यायः।]
द्वितीयोऽध्यायः।
प्रथमः पादः।
[72] द्वाविंशतिप्रकारस्य कृत्स्नस्येन्द्रियपर्वणः।
संक्षेपेणाभिधास्यन्ते धर्मा णि(नि)र्वचनादयः॥
[73] नाम्ना द्वाविंशतिस्तानि द्रव्यतो दश सप्त च।
यस्मान्नान्यद्द्वयं कार्या(या)त्सुखादिनवकत्रयम्॥
[74] नामसल्लक्षणाभावात्तन्नाम्नः सार्थकत्वतः।
त्रयानां(णां) वर्गवृत्तित्वेऽप्यर्थमभ्येष्यते परैः॥
[75] विशिष्टबुद्धिहेतुत्वादाधिपत्यविशेषतः।
कायेन्द्रियाद्विशिष्टत्वं द्वयोर्णे(र्ने)त्रेन्द्रियादिवत्॥
[76] ऐश्वर्यार्थो विपश्चिद्भिरिन्द्रियार्थोऽभिधीयते।
स्वार्थव्यक्तिषु पञ्चानां चतुर्णां त्वर्थयोर्द्वयोः॥
[77] स्वगोचरोपलब्ध्यादावीषि (शि)त्वमपरे विदुः।
स्वार्थविज्ञान एवान्य आहुः पण्डितमानिनः॥
[78] क्लेशोत्पत्तौ सुखादीनां श्रद्धादीनां गुणाप्तिषु।
फलसंक्लेशसंभारविशुद्धित्वादनुक्रमः॥
[79] सत्त्वाख्या सत्त्ववैचित्र्य(त्र्यं) धृति(तिः) क्लेशोद्भवश्च यैः।
मार्गोपायः फलप्राप्तिस्तेषामिन्द्रियता मता॥
[80] स्पर्शाश्रयोद्भवाधारसंभोगत्वाच्चतुर्दश।
स्वर्गापवर्गहेतुत्वात् तदन्यद्वेन्द्रियाष्टकम्॥
[81] छन्दं वीर्याङ्गभूतत्वात् स्पर्शो वित्त्यनुबृंहणात्।
संज्ञा प्रज्ञाभिभूतत्वान्नेन्द्रियं मुनिरभ्यधात्॥
[82] श्रद्धादीनां विदां चैव दोषः शुद्धौ मलोदये।
प्रधानत्वान्मनस्कारो नेन्द्रियं समुदाहृतम्॥
[83] संभावनानुकूलत्वादधिमोक्षोऽपि नेन्द्रियम्।
कालान्तरफलोत्पादसंदेहाभ्यां न चेतना॥
[84] नाप्रमादोऽप्यसौ वीर्यात्, न ह्रीः प्रागल्भनिग्रहात्।
नोपेक्षा नापि चालोभो वीर्यश्रद्धाभिभूतितः॥
[85] न प्रस्रब्धिर्विदौत्कट्याद्विनिन्द्यत्वाच्च नास्रवाः।
जात्यादयो न पारार्थ्यात् निष्क्रियत्वान्न निर्वृतिः॥
[86] कायस्य बाधनं दुःखं दौर्मनस्यं तु चेतसः।
सुखं च सुमनस्ता च सातं शारीरमानसम्॥
[87ab] वैशिष्ट्यान्मानसं सातं सुखं क्वचिदुदाहृतम्।
[88] षट्सु भूमिषु विज्ञेयं नीरजस्काद्यमिन्द्रियम्।
तदन्ये निर्मले त्वक्षे द्रष्टव्ये नवभूमिके॥
[89] दौर्मण(न)स्यं द्विहातव्यं मनोवित्तित्रयं त्रिधा।
नवाभ्यासप्रहेयानि(णि) द्विधा [पञ्च] न तु त्रयम्॥
[90] पूर्वं क्रमोद्भवैः कामे विपाको [लभ्य] ते द्वयम्।
अन्यैः षट् सप्त वाऽष्टौ वा षड् रूपे अन्त्ये तु जीवितम्॥
[91] म्रियमाणै(र्नि)रोध्यन्ते त्रीण्यन्ते अष्टौ तु मध्यमे।
दशाष्टौ नव चत्वारि कामे पञ्च शुभानि वा॥
अभिधर्मदीपे विभाषाप्रभायां वृत्तौ द्वितीयस्याध्यायस्य प्रथमः पादः॥
द्वितीयाध्याये
द्वितीयपादः।
[92] आद्यन्तलाभो नवभिः सप्ताष्टाभिश्च मध्ययोः।
एकादशभिराप्तिस्तु फलस्यान्त्य[स्य] हानितः॥
[93 ab.] स्वस्य धातोः परिज्ञानं स्वविपक्षदृशा पथा।
[94] कामधातुपरिज्ञानं प्रायः सप्तभिरिष्यते।
समलैर्निर्मलैस्त्वर्थैरष्टाभिरभिधीयते॥
[95] रूपधातुपरिज्ञानमिष्टं दशभिरिन्द्रियैः।
अन्त्यधातुपरिज्ञानमेकादशभिरुच्यते॥
[96] सर्वसत्त्वास्त्रिधातुस्था उपेक्षायुर्मणो(नो)ऽन्विताः।
त्वक्स्त्रीत्वव्यञ्जनैः कामे रूपिणश्चक्षुरादिभिः॥
[97] कामिनः खलु दुःखेन तद्रागी दुर्मण(न)स्तया।
ऊर्ध्वजस्तु सुखेनार्यः शुभाह्वाधरजौ तथा॥
[98] प्रतीत्या(प्रीत्या) भाह्वाधरोद्भूतौ शुभैः स शुभमूलकः।
शैक्षाभ्यां मोक्षमार्गस्थौ [अशैक्षोऽर्हन्] स्वमार्गगः॥
[99] उपेक्षायुर्मणो(नो) युक्तोऽवश्यं त्रयसमन्वितः।
चतुर्भिः कायसुखवान् चक्षुष्मानपि पञ्चभिः॥
[100] स्त्रीन्द्रियाद्यन्वितोऽष्टाभिः दुःखी युक्तस्तु सप्तभिः।
एकादशभिरन्त्याभ्यां सप्त षड्भिस्तदाद्यवान्॥
[101] त्रिद्वीपनरकोत्पन्ना मिथ्यात्वनियता अपि।
[बहुभिः] ह्येकान्नविंशत्या स्वल्पैरष्टाभिरन्विताः॥
[102] अन्तराभविकप्रेततिर्यक्श्रद्धानुसारिण [:]।
त्र्यधिकैर्दशभिर्युक्ता दशभिर्वा नवाधिकैः॥
[103] सम्यक्त्वनियता ये तु ये च श्रद्धाधिमुक्तिकाः।
त एकादशभिर्युक्ता दशभिर्वा नवाधिकैः॥
[104] प्रज्ञाविमुक्तनामार्हत् कायसाक्ष्युभयाह्वयाः।
अक्षैकादशकोपेता यदि वाऽष्टादशान्विताः॥
[105] कामदेवा मृताः स्वल्पैर्दशभिः सप्तकाधिकैः।
त एवैकोनविंशत्या युक्ता बहुभिरिन्द्रियैः॥
[106] [द्विर्ध्यान] जास्तु सर्वाल्पैर्दशभिः पञ्चकाधिकैः।
दशभिः सचतुष्कैस्तु शुभकृत्स्नाः समन्विताः॥
[107] बृहत्फला हि अत्यल्पैस्त्रयोदशभिरन्विताः।
युक्ताः षोडष(श)भिस्त्वेते सर्वभूरिभिन्द्रियैः॥
[108] अष्टाभिर्दशभिः सैकैरारूप्याः स्वल्पभूरिभिः।
सदेवकौरवाः सत्त्वास्त्रयोदशभिरन्विताः॥
[109] अष्टाभिर्निःशुभो युक्तो दशभिर्वा त्रयाधिकैः।
द्विलिङ्गाः पश्चिमैः स्वल्पैर्विशत्याप्येकया परम्॥
[110] सप्तद्रव्याविनिर्भागी परमाणुर्बहिर्गतः।
कामेष्वेकाधिकः काये द्वय्धिकश्चक्षुरादिषु॥
[111] एवं रूपेऽपि विज्ञेयो हित्वा गन्धरसद्वयम्।
चित्तं चैतसिकैः सार्धं संस्कृतं तु स्वलक्षणैः॥
अभिधर्मदीपे विभाषाप्रभायां वृत्तौ द्वितीयस्य [अध्यायस्य] द्वितीयः पादः॥
द्वितीयाध्याये
तृतीयपादः।
[112] दशधर्मा महाभौमा वित्संज्ञाचेतनास्मृतिः।
छन्दः स्पर्शोऽधिमोक्षश्च धीः समाधिर्मनस्कृतिः॥
[113] श्रद्धापेक्षाऽप्रमादश्च प्रस्रब्धिर्ह्रीरपत्रपा।
मूलवीर्यमहिंसा च शुभभूका दशस्मृताः॥
[114] स्त्यानं प्रमत्तिराश्रद्ध्यमालस्यं मूढिरुद्धति[:]।
क्लिष्टे षट् अशुभे तु द्वे आह्रीक्यमनपत्रपा॥
[115] मायाशाठ्यमदक्रोधविहिंसेर्ष्याप्रदष्टयः।
सूक्ष्मोपणा(ना)हमात्सर्याण्यल्पक्लेशभुवो दश॥
[116] पृथिव्यादि यथा द्रव्यं नीलादिगुणयोगतः।
तैस्तैर्विशेष्यते शब्दैश्चैत्तयोगान्मनस्तथा॥
[117] भूतभौतिकनानात्वं स्वरूपेहाकृतं यथा।
तथैव चित्तचैत्तानां पृथक्त्वमुपधार्यताम्॥
[118] यथा संबन्धिसंबन्धाद्विकारोऽम्भसि लक्ष्यते।
तथा संसर्गिसंसर्गाच्चेतोविकृतिरीक्ष्यताम्॥
[119] गुणो विशेषणं धर्मो मात्रावृत्तिस्तथाश्रयी।
इत्येवमादयः शब्दाः प्रधानापेक्षवृत्तयः॥
[120] चित्तं प्रधानमेतेषां वस्तु मात्रग्रहादिभिः।
बीजं चैतत्प्रवृत्तीनां शुद्धिसंकरयोरपि॥
[121] अभ्युद्गच्छति कामाप्तं धर्मैर्द्वादशभिः सह।
अक्लिष्टाव्याकृतं चित्तं रश्मिवानिव रश्मिभिः॥
[122] तथाष्टादशभिश्चित्तैर्निवृतं जायते मनः।
द्वाविंशत्या सहावश्यं शुभं भवति मानसम्॥
[123] चेतसोस्सह विंशत्या चित्तमुत्पद्यतेऽशुभम्।
दृङ्मोहमात्रयुक्तं यत् क्रोधाद्यैस्त्वधिकं वदेत्॥
[124] सर्वत्र संभवान्मिद्धं यत्र स्यात्तत्र निर्दिशेत्।
तद्वदेव च कौकृत्यमधिकं गणयेत्क्वचित्॥
[125] साशुभं मिद्धकौकृत्यं रूपधातौ न विद्यते।
ध्यानान्तरे वितर्कश्च विचारश्चापि नोपरि॥
[126] संप्रयुक्तः संस्कारः समता यस्य पञ्चधा।
विप्रयुक्तश्च बोद्धव्यः समता यस्य नास्त्यसौ॥
[127] विशिष्टाणा (ना) मसद्भावात्प्रसंगो नास्ति रूपिणाम्।
संस्कारग्रहणाच्चैव खादीनां ण(न) प्रसज्यते॥
[128] प्राप्त्यादयस्तु संस्कारा विप्रयुक्तास्त्रयोदश।
आप्तोक्तिस्वक्रियालिङ्गा लिङ्गमेषां गदिष्यते॥
[129ab.] प्राप्तिः समन्वितिर्लब्धिर्धर्मवत्ता व्यवस्थितिः।
[130cd.] श्रुतचिन्तामयानां च समापत्तिद्वयस्य च।
[131] नि[:]क्लेशसंस्कृतापूर्व(र्वं) शुभानां तु रजस्वताम्।
आदिलाभे सह प्राक्च तदूर्ध्वं वा त्रिधेष्यते॥
[132] क्लिष्टाणां कुशलानां च तदन्येषां त्रिधा मता।
निवृताव्याकृता ज्ञाननिर्माणमनसां तथा॥
[133] निर्वाणस्यादितो लाभे नित्यस्यान्यस्य सर्वदा।
अजा तवर्तमाना च कदाचित्तु त्रिधेष्यते॥
[134] एकार्थरुचिहेतुर्यः सत्त्वानां स सभागता।
आसंज्ञिकं विपाको यच्चित्तोपच्छेद्यसंज्ञिषु॥
[135] शुभाऽसंज्ञिसमापत्तिर्ध्यानेऽन्त्ये चित्तरोधिनी।
निःसृतीच्छाप्रवृत्तित्वात् नार्यस्य आप्या प्रयोगतः॥
[136] निरोधाख्या तु विज्ञेया विजिहीर्षोर्भवाग्रजा॥
शुभाऽर्यंस्य प्रयोगाप्या द्विवेद्याऽनियता मता॥
[137] चेतश्चतुष्टयायोगादागमादुपपत्तितः।
निर्वेदितमनोभावात्सिद्ध्यतीयमचित्तिका॥
[138] गतिप्रज्ञप्त्युपादानमायुश्चित्तोष्मणोः स्थितिः।
आगमाद्युक्तितश्चैव द्रव्यतस्तत्सदिष्यते॥
[139] जातिः स्थितिर्जराणा(ना)शः संस्कृताङ्कचष्टतुयी।
चत्वारि स्थितिनास्तित्वे हेतुत्वाद्यप्रसिद्धितः॥
[140] शक्तिहानेर्जरासिद्धिः नान्यत्वात् परिणामिता।
एककारित्रनाशाभ्यां शक्तिहानिः प्रसिद्ध्यति॥
[141] सति जन्मनि तद्भावाद् द्रव्यकारित्रनाशतः।
आगमादुपपत्तेश्च विनाशोऽपि सहेतुकः।
[142] वाक्छब्दाधीनजन्मानः स्वार्थप्रत्यायनक्रियाः।
संज्ञाद्यपरणा(ना)मानस्त्रयो नामादयः स्मृताः॥
[143] अन्ये नामादयः शब्दादप्राप्तार्थप्रकाशनात्।
अनित्यास्ते तु विज्ञेयाः सापेक्षार्थविभावनात्॥
[144] स्वरूपं वेदयंश्च्छब्दो व्यञ्जना दीनि च ध्रुवम्।
अर्थप्रत्यायकः प्राज्ञर्भक्तिकल्पनयोच्यते॥
[145] परमानु(णु)स्वभावत्वाद् घोषैकत्वं न युज्यते।
तादात्म्यं प्रतिघातित्वात् तत्सिद्धिर्वरणादिभिः॥
[146] स्फोटाख्यो नापरो घोषाच्छब्दो नित्यः प्रसिद्ध्यति।
क्रमवृत्तेर्ण(र्न) शब्देन कश्चिदर्थोऽभिधीयते॥
[147] न श्रुत्या श्रूयते शब्दस्तदन्या च गतिः श्रुतेः।
यो ब्रूयात्स स्वमात्मानं विद्वद्भिरपहासयेत्॥
[148] प्रतिद्योत्यं यथायोगं नियतानियताश्च ते।
नियतोद्भावनाद् बुद्धः सर्वज्ञ इति गम्यते॥
[149] सत्त्वाख्याः कामरूपाप्ता निष्यन्दाऽव्याकृतास्तथा।
तथैव च विपाकश्च साभाग्यं[प्राप्तयो द्विधा]।
[अभिधर्मदीपे विभाषाप्रभायां वृत्तौ द्वितीयस्याध्यायस्य तृतीयः पादः॥]
[द्वितीयोऽध्यायः समाप्तः॥]
तृतीयोऽध्यायः।
चतुर्थपादः।
[150] सत्त्वाख्योपद्रवाभावान्न चतुर्थेऽस्ति सूत्रतः।
विमानस्य सम(स)त्वस्य प्रध्वंसान्नित्यता कुतः॥
[151] सप्त तेजोभिरेकाऽद्भिर्गतेऽद्भिः सप्तके पुनः।
तेजसा सप्तकान्त्यैका वायु[संवर्तनी ततः]॥
[152] आग्नेयात्सप्तकादेक[:] पावनीकिमनन्तरम्।
आयुष्परिग्रहादेवं शुभकृत्स्नायुरेधनम्॥
[153] वातादिदोषसाधर्म्या[त्सत्त्वा]णा(नां) [तद्विनाशकाः]।
आध्यात्मिकेति सारूप्यान्न भूसंवर्तणी(नी) मता॥
अभिधर्मदीपे [विभाषाप्रभायां वृत्तौ तृतीयस्याध्यायस्य च] तुर्थः पादः समाप्तः॥
[तृतीयोऽध्यायः समाप्तः]॥
चतुर्थोऽध्यायः।
प्रथमः पादः।
[154] सत्त्वोपपत्तिहेतूनां [विपत्संप]द्विधायिणा [ना]म्।
लोकवचित्र्यकर्तॄणां कर्म हेतुरितीष्यते॥]
[155] कायिकं वाङ्मयं चैव चेतनाख्यं च मानसम्।
कर्माण्येतानि लोकस्य कारणं नेश्वरादयः।
[156] वैश्वरूप्यात्क्रमोत्पादात्तद्वदन्यत्प्रसङ्गतः।
नान्यापेक्षा तपोयोगो पक्षहान्यादिदोषतः।
[157] कर्मणां बोध्यते शक्तिर्विधिकालग्रहादिभिः।
यतोऽतस्तेषु ताच्छब्द्यं गौन्या(ण्या) वृत्त्या प्रयुज्यते॥
[158 ab.] पूर्वे विज्ञप्त्यविज्ञप्ती चेतना मानसी क्रिया।
[अभिधर्मदीपे विभाषाप्रभायां वृत्तौ चतुर्थाध्यायस्य प्रथमः पादः]
चतुर्थाध्याये
द्वितीयपादः।
[159] अन्नमत्यग्निणि(नि)र्दग्धं यथा स्थाली च संस्कृता।
पापदृष्टेस्तथा शीलं शाठ्येर्ष्यादिक्षतात्मनः॥
[160] संवृत्सद्दृष्ट्युपेतातो भिक्षुत्वं परमार्थतः।
एकसम्पत्तु संवृत्या द्वयाभावे द्विधाऽपि न॥
[161] विगतावणे ज्ञाने बुद्धोक्तेर्मुख्यकल्पना।
तदाश्रये फले चापि विज्ञेया गुणकल्पना॥
[162] शाश्वतत्वशुभत्वाभ्यां सर्वाण (न)र्थनिवृत्तितः।
मुख्यकल्पनया तद्वद्धर्मो निर्वाणमुच्यते॥
[163] आर्याः शिष्यगुणाः संघस्तथैव परमार्थतः।
एतान्यो याति शरणं स याति शरणत्रयम्॥
[164] मिथ्याचारः सतां गर्ह्यात्परत्राकरणाप्तितः।
पापिष्ठत्वान्मृषावादो मद्यपाणं(नं) स्मृतिक्षयातू॥
[165] सर्वेभ्यो वर्तमानेभ्यो द्विविधेभ्योऽपि कामजः।
त्रिकालेभ्यस्तु मौलेभ्यो लभ्येते भावनामयौ॥
[166] सर्वेभ्यः सत्त्वजातिभ्यः संवरो वाङ्गकारणैः।
सर्वेभ्यो संवराङ्गेभ्यः सत्त्वेभ्यश्च न कारणैः॥
[167] क्रियया[ऽ]संवरप्रप्तिः स हाभ्युपगमेन वा।
अविज्ञप्तिरतोऽन्यस्याः क्षेत्राङ्गादिविशेषतः॥
[168] कामाप्तसंवरत्यागः शिक्षाणि(नि) क्षेपणादिभिः।
पतनीयरपीत्येके तन्नेत्यन्ये त्वयोगतः॥
[169] अयोगा(गो) नांशुविध्वंसात्पटद्रव्यं विनश्यति।
सूत्रे ध्वंसोक्तिरन्यार्था यथेर्ष्याशठनादिषु॥
[170] सद्धर्मान्तर्द्धितोऽन्येऽन्ये नापूर्वाप्रतिलम्भतः।
भूसंचारेण हान्या च त्यज्यते ध्यानजं शुभम्॥
[171] तथाऽऽरूप्याप्तमार्यन्तु फलाप्त्यक्षविहानिभिः।
असंवरो दमप्राप्तिर्जीवितोत्सर्जणा(ना) दिभिः॥
[172] चित्तवेगादिविच्छेदैरविज्ञप्तिस्तु मध्यमा।
कामाप्तं कुशलं नाम त्रिभिर्मूलच्छिदादिभिः॥
[173] प्रतिपक्षोदयात्क्लिष्टं त्रिधात्वाप्तं विहीयते।
सर्वे कामेषु रूपे द्वाधे(वे)कोऽरूपिषु लाभतः॥
[174] यदिष्टफलदं कर्म कुशलं तदुदाहृतम्।
विपर्ययेणाकुशलमव्याकृतमतोऽन्यथा॥
[175] कामाप्तं प्रथमं पुण्यमपुण्यमशुभात्मकम्।
ऊर्ध्वभूमिकमानेज्यं विपाकं प्रत्यनेजनात्॥
[176] सुखवेद्यं शुभ(भं) कर्म ध्यानादर्वाक्तुरीयकात्।
उपेक्षावेद्यमन्यत्र दुःखवेद्यन्तु पापकम्॥
[177] अधोऽपि मध्यमं कर्म ध्यानेना न्त्येपि निर्वृतेः।
युगपत्त्रिविपाकेष्टेर्ध्यानान्तरविपाकतः॥
[178] पुनश्चतुर्विधं कर्म दृष्टवेद्यादिभेदतः।
जन्मनस्त्रिभिराक्षेपो दृष्टधर्माह्वयादृते॥
[179] चतुर्णामपि चाक्षेपः सर्वत्र नरकादृते।
न तत्रेष्टफलाभावाच्छुभं यस्माद्विपच्यते॥
[180] नोत्पद्यवेद्यकृत्तत्र यद्विरक्तः पृथग्जनः।
स्थिरो नापरकृच्चार्यश्चलोऽपि भवमूलयोः॥
[181] यदार्त्ररौद्रचित्तेन कर्माभीक्ष्णं निषेव्यते।
सत्क्षेत्रे क्रियते यच्च फलं तस्य नियम्यते॥
[182] क्षेत्राशयविशेषाच्च फलं सद्यो विपच्यते।
निरोधव्युत्थितादौ च सद्यः कालफलक्रिया॥
[183] तद्भूम्यपुनरुत्पत्तेः विपाकनियतं च यत्।
तच्च दृष्टफलं विद्यात् कर्मादः परिपूरकम्॥
[184] कुशलस्याविचारस्य चैतसिक्येव वेदना।
विपाकः कायिकी त्विष्टा दुःखवेद्यस्य कर्मणः॥
[185] सपाकमशुभं कृष्णं सपाकं रूपजं सितम्।
शुभाशुभं द्विधा काये(मे) निर्मलं तत्प्रहाणकृत्॥
[186] चसस्रो दृक्पथा दृष्टौ चेतनाभावनापथात्।
आनन्तर्यपथाः कामे कर्मैतत्कृष्णनाशकृत्॥
[187] नवमे चेतना या तु सा कृष्णाकृष्णया [घा]तिनी।
अन्तानन्तर्यमार्गस्था ध्याने ध्याने सितस्य तु॥
[188] कायाद्यकुशलं कर्म सर्वं दुश्चरितं मतम्।
अभिध्यादीन्यपि त्रीणि मनोदुश्चरितत्रयम्॥
[189] शुभं तत्साऽनभिध्यादि प्रोक्तं सुचरितत्रयम्।
द्वयंमौलमदः कर्म मार्गा दश शुभाशुभाः॥
[ अभिधर्मदीपे विभाषाप्रभायां [वृत्तौ] चतुर्थाध्यायस्य द्वितीयः पादः।
चतुर्थाध्याये
तृतीयपादः।
[190] कारिताः षडविज्ञप्तिद्वर्यात्मैकस्तेऽपि षट् कृताः।
शुभाः सप्त द्विधा ज्ञेया एकवै(धै)ते समाहिताः॥
[191] या सामन्तेष्वविज्ञप्तिः पृष्ठेषु तु विपर्ययः।
प्रयोगस्तु त्रिमूलोत्थः [अभिध्याद्यास्त्रिमूलजाः]॥
[192] [कुशलाः प्रयोगपृष्ठाश्च कुशलत्रयमूलजाः]।
द्वेषेण वधपारुष्यव्यापत्तीनां समापनम्॥
[193] स्तेयस्यान्याङ्गनायातेरभिध्यायाश्च लोभतः।
मिथ्यादृशस्तु मोहेन तदन्येषां त्रिभिर्मतम्॥
[194] चतुर्णामप्यधिष्ठानं ज्ञेयमेषां यथाक्रमम्।
प्राणिनश्चाथ भोगाश्च नामरूपं च नाम च॥
[195] प्राणातिपातो धीपूर्वमभ्रान्त्या परमारणम्।
अत्यक्ताऽन्यधनादानमदत्तादानमुच्यते॥
[196] परस्त्रीगमनं काममिथ्याचारो विकल्पवान्।
अर्थज्ञायाऽन्यथावादो द्रोहबुद्ध्या मृषावचः॥
[197] दृष्ट्या श्रुत्यादिभिश्चाक्षैर्मण(न)सा यच्च गृह्यते।
दृष्टं श्रुतं मतं ज्ञातमित्युक्तं तद्यथाक्रमम्॥
[198] पैशुन्यं भेदकृद्वाक्यं पारुष्यं तु यदप्रियम्।
क्लिष्टं संभिन्नलापित्वमन्ये गीतकथादिवत्॥
[199] परस्वासत्स्पृहाऽभिध्या व्यापा[दः] सत्त्वगोचरः।
विद्वेषानाऽनन्तदृष्टिस्तु मिथ्यादृष्टि [रहेतुका]॥
[200] चेतना न क्रियामार्गस्तैस्तु सत्ता प्रवर्तते।
युगपद्याव[दष्टा] भिरशुभैश्चेतनैः सह॥
[201] [शुभैस्तु] दशभिर्यावत्सार्वं(र्धं) नैकाष्टपञ्चभिः।
विलापद्वेषपारुष्याण्यु(णि)ष (स)न्ति नरके द्विधा॥
[202] तद्वदेव मताऽभिध्या मिथ्यादृष्टिस्तथैव च।
अभिध्यादित्रयं तद्वत्कुरौ प्रलपनं द्विधा॥
[203] अशुभास्तु दशान्यत्र सर्वत्र कुशलास्त्रयः।
आरूप्याऽर्याऽसंज्ञिनां च रूपिणः सप्त लाभतः॥
[204] कुरून्सनरकान्हित्वा सर्वत्रान्यत्र ते द्विधा।
सर्वे विपाकनिष्यन्दाधिपत्यफलदा दश॥
[205] दुःखोपसंहृतेर्दुःखमल्पायुष्ट्वन्तु मारणात्।
तेजोनाशात्कृशौजस्त्वमिदं तत्त्रिविधं फलम्॥
[206] आनन्तर्यपथे कर्म फलवत्पञ्चभिः फलैः।
चतुर्भिस्त्वमलेनार्यं तद्वदन्यच्छभाशुभम्॥
[207] ततोऽन्यन्निर्मलं ज्ञेयं त्रिभिरव्याकृतं तथा।
फलं शुभस्य चत्वारि द्वेत्रीणि च शुभादयः॥
[208] शुभाद्यास्त्वशुभस्य द्वे त्रीणि चत्वारि च क्रमात्।
अव्याकृतस्य ते तु द्वे त्रीणि त्रीणि शुभादयः॥
[209] सर्वे चत्वार्यतीतस्य मध्यमस्य च भाविनः।
मध्यमा द्वे स्वकस्यैव त्रीण्यनागामिजन्मनः॥
[210] चत्वार्येकभुवो द्वे वा त्रीणि चापरभूमिकाः।
शैक्षाद्यास्त्रीणि शैक्षस्य त एवाशैक्षकर्मणः॥
[211] एकं त्रीणि द्वयं चैव शैक्षाद्याः पश्चिमस्य तु।
द्वे द्वे पञ्च यथासंख्यं दृग्घेयस्य तु कर्मणः॥
[212] त्रीणि चत्वारि चैकं च दृष्टिहेयादयः स्मृताः।
ते त्वभ्यासप्रहेयस्य द्वे चत्वारि त्रिधा मताः॥
[213] क्रमादेकद्विचत्वारि ते त्वहेयस्य कर्मणः।
एकेनाक्षिप्यते[जन्म] भूरिभिः परिपूर्यते॥
[214] कुशलं वाऽथवा पापं यदतीतं ददत्फलम्।
स्वं कायवाङ्मनस्कर्म सा कर्मस्वकता मता॥
[215] संवृत्या स्कन्धसन्ताने तत्क्रियाफलदर्शणा(ना)त्।
कर्त्तृता भोक्तृता चोक्ता निषिद्धा शाश्वतस्य तु॥
[216] स्यात्कर्मस्वकता नास्ति तस्य चेति चतुष्किका।
प्रथमा तत्फलस्थस्य विहाणा(ना)त्तस्य कर्मणः॥
[217] द्वितीया तत्फलस्थस्य कर्मणा तेन चान्वयात्।
तृतीयोभययुक्तस्य चतुर्थ्यनुभयस्य तु॥
[218] स्यात्कर्मस्वकता नापि तत्फलं वेदयिष्यति।
तत्फलावस्थितस्याद्या ज्ञेया तच्चरमे फले॥
[219] द्वितीया ध्रुवपाकस्य तद्विपाकानवस्थिते।
तृतीया द्वयसद्भावा चतुर्थी तूभयं विना॥
[220] स्यात्कर्मणान्वितश्चैव नो च तत्फलवेदनम्।
आद्या दत्तविपाकेन निरुद्धानागतादिना॥
[221] द्वितीया तु विहीणे(ने)न ध्रुवपाकेन कर्मणा।
तृतीया द्वयमुक्तस्य चतुर्थी तु द्वयादृते॥
[222] अयुक्तविहितं कर्म क्लेशोपक्लेशदूषितम्।
शिक्षालिङ्गाद्यपेतं च केचिदाहुर्विपश्चितः॥
अभिधर्मदीपे विभाषाप्रभायां वृत्तौ चतुर्थस्याध्यायस्य तृतीयः पादः॥
चतुर्थाऽध्याये
चतुर्थपादः।
[223] बोधिसत्त्वः कुतो यावदविवर्त्यमना यतः।
बघ्नाति बोधिसन्नाहमङ्गीकृत्वा जगद्धितम्॥
[224] यदा लाक्षणिकं कर्म प्रकरोत्यनपायगः।
महाकुलः समग्राक्षः स्वपर्षत्संग्रहे रतः॥
[225] पुमाञ्जातिस्मरो वाग्मी प्रज्ञावीर्यक्रियान्वितः।
तदा देवमनुष्याणामभिव्यक्तिं निगच्छति॥
[226] स हि त्रिभिरसंख्येयैर्धर्मकायगुणार्णवम्।
प्रचिनोति तदाधारं कायं कल्पशतेन तु॥
[227] द्वात्रिंशल्लक्षणोपेतमशीतिव्यञ्ज नोज्ज्वलम्।
द्विषतामपि यं दृष्ट्वा मनः सद्यः प्रसीदति॥
[228] युगान्तवायुणा(ना) मेरुः वह्निणा(ना) वरुणालयः।
वज्रेण ध्वस्यते वज्रमविकारि तु तन्मनः॥
[229] कामाप्तं षष्ठजं त्रेधा कृपाश्रद्धापरम्परम्।
बुद्धोत्पादे नरः स्त्री वा तदाद्यं चित्तमश्नुते॥
[230] सर्वेभ्यः सर्वदा सर्वं वदतो दानपूरणम्।
मरणेऽपि दमात्यागः शीलस्योत्कृष्टिरुच्यते॥
[231] वीर्यस्य तिष्यसंस्तुत्या धियो वज्रोपमात्परम्।
'सर्वासां तु क्षयज्ञाने परिपूरिर्विधीयते॥'
[232] त्रिपुण्यकृतिवस्त्वाद्यास्तल्लाभोपायदेशनाः।
तथा चतुरधिष्ठानं सप्तसद्धर्मशासनम्॥
[233] सप्तयोगास्त्रयःस्कन्धा स्त्रिशिक्षाद्याश्च देशिताः।
तथा पारमिताश्चापि चतस्रो विनयोदिताः॥
[234] बोधिपक्ष्याश्च कण्ठोक्ताः सप्तत्रिंशत्स्वयंभुवा।
हेतवः सर्वबोधिनां त्रिविधा मृदुतादिभिः॥
[235] तस्मान्न बोधिमार्गोऽन्यः सूत्रादिपिटकत्रयात्।
अतोऽव्यमिह यो ब्रूयात्स भवेन्मारभाषितः॥
[236] कल्पानां महतामेतदसंख्येयत्रयं मतम्।
स्थानान्तरमसंख्याख्यमदःसंख्योपरि स्थितम्॥
[237] अपकर्षे जिनोत्पत्तिर्यावच्छतसमायुषः।
द्वयोः प्रत्येकबुद्धानामुत्कर्षे चक्रवर्ति णा(ना)म्॥
[238] नाधोऽशीतिसहस्त्रासौ (यो) स्तत्समुत्पत्तिरिष्यते।
ते हेमरूप्यताम्रायश्चक्राः पुण्यप्रभावतः॥
[239] तुल्येऽपि साधनोपाये तद्भेदोऽक्षादिभेदतः।
भवमोक्षार्थिनोर्मात्रोः प्रदानफलभेदवत्॥
[240] करुणाभावनोद्रेकात्स्वसंविच्चित्तयोस्तथा।
परसंविद्गुरोस्तद्वत्तद्विशेषो विधीयते॥
[241] हेतुतत्त्वफलोद्भूतं महत्त्वं शासितुस्त्रिधा।
विमुक्तावपि तुल्यायां त्रयाणां बोधि लम्भनात्॥
[242] बुद्धस्य संमुखीनस्य बौद्धमाक्षिप्यते वपुः।
सैकपुण्यशतोद्भूतमेकैकं लक्षणं मुनेः॥
[243] यथाकर्मपथास्तद्वत्पुण्यादित्रयमिष्यते।
दानं हि दीयते येन स्वपरार्थाद्यपेक्षया॥
[244] कायादिकर्म तत्तत्त्वमविज्ञप्तिः क्वचित्पुनः।
प्राधान्यान्मुनिना प्रोक्तं महाभोगफलं हि तत्॥
[245] स्वान्योभयार्थसिद्ध्यर्थं दानं ददति केचन।
साधुवृत्त्यनुवृत्यर्थं नोभयार्थाय चापरे॥
[246] दातृवस्त्वादिवैशिष्ट्यात्तत्फलातिशयः स्मृतः।
श्रद्धादिभिर्गुणैर्दाता दत्तेऽतः सत्क्रियादिभिः॥
[247] सत्कारादिगुणोपेतं फलं तस्मादवाप्नुते।
वस्तु वर्णादिसंपन्नं सौरूप्यादि फलप्रदम्॥
[248] गुणदुःखोपकाराख्यर्ंधर्मैः क्षेत्रं विशिष्यते।
आशयादि मृदुत्वादेर्मृदुत्वादीनि कर्मणः॥
[249] धर्मदात्रेऽपि बालाय पित्रे मात्रेऽथ रोगिणे।
अमेयं बोधिसत्त्वाय दानमन्यभवाय च।
[250] बोधिसत्त्वस्य यद्दान्न(न)मन्यस्यापि यदष्टमम्।
विपश्चिद्भिस्तदाख्यातं श्रेष्ठं यच्चार्हतोऽर्हते॥
[251] संप्रधार्य यदाक्षिप्तं पूरणादिदृढीकृतम्।
विगतप्रतिपक्षं च तत्कर्मोपचितं मतम्॥
[252] स्वस्मात्त्यागगुणापेक्षाश्चैत्ताश्चैत्यार्चतादिषु।
विना प्रतिगृहीत्रापि फलं मैत्रीविहारवत्॥
[253] धर्मदानस्वभावो वाक्तत्त्वनामादिगोचरः।
अव्याकृतस्वभावत्वान्न नामाद्यन्नदानवत्॥
[254] शीलं शुभमयं रूपं व्याख्यातं तत्प्रभेदतः।
शास्त्रे तु तप्प्रधा नत्वात्प्रोक्तं स्वर्गोपपत्तये॥
[255] दौःशील्याशुभमूलाद्यैर्दोषैर्यन्न विदूषितम्।
तद्विपक्षशमाङ्गं च यत्तच्छद्धमिहोच्यते॥
[256] पुण्यं समाहितं त्वत्र भावना चित्तभावनात्।
प्रधान्यादपवर्गाय तदुक्तं सर्वदर्शिना॥
[257] पुण्यनिर्वाणभागीयं निर्वेधानुगुणं तथा।
शासनेऽस्मिन्समासेन शुभमूलं त्रिधेष्यते॥
[258] लिपिमुद्राऽथ गणना कायवाक्कर्मलक्षणा।
संख्या खल्वपि विज्ञेया मनस्कर्मस्वभाविका॥
अभिधर्मदीपे विभाषाप्रभायां वृत्तौ चतुर्थाध्यायस्समाप्तः॥
पञ्चमोऽध्यायः।
प्रथमः पादः
[259] अकार्यप्रवणो लोको दुःखभागी च यद्वशात्।
रागादीन् भवसंबन्धान्क्लेशान्वक्ष्यामि तानहम्॥
[260] स्वशक्तिजक्रियोद्भूतैर्विशेषैस्ते तु नामभिः।
आत्तसामान्यसंज्ञाकाश्चोद्यन्तेऽनुशयादिभि[:]॥
[261] रागप्रतिघसंमोहमानकाङ्क्षाकुदृष्टयः।
षडेतेऽनुशयाः प्रोक्ताः श्रेयोद्वारविबन्धिनः॥
[262] रागद्वेधात् मताः सप्त दृष्टिभेदाद्दश स्मृताः।
भूयोऽष्टानवतिर्ज्ञेया धात्वाकारादिभेदतः॥
[263] कामरागो भवाख्यश्च द्विधाः रागः प्रभिद्यते।
प्रायो बहिष्प्रवृत्तत्वादन्तर्वत्त्यादिभेदतः॥
[264] सत्कायान्तद्वयग्राहौ मिथ्यादर्शण(न)मेव च।
दृष्टिशीलव्रतामर्शावित्येताः पञ्च दृष्टयः॥
[265] दशेह दुःखदृग्घेयाः सप्त हेत्वीक्षणक्षयाः।
सप्तापवर्गदृग्घेयाः अष्टौ मार्गेक्षणक्षयाः॥
[266] दृष्टिहेयावलम्बित्वात्सदाकारपरिग्रहात्।
रागादयस्तु चत्वारो ज्ञेया मार्गद्वयक्षयाः॥
[267] प्रतिकल्पवशोत्पत्तेर्दृष्टिकाङ्क्षेतु दृक्क्षये।
रूपेप्येवं तथाऽरूप्ये प्रतिघानुशयादृते॥
[268] भवाग्रे क्षान्तिहेया ये दृग्घेया एव ते मताः।
ज्ञानवध्यास्तु ये तस्मिन्नभ्यासेनैव तत्क्षयः॥
[269] अहं ममेति या दृष्टिरसौ सत्कायदृक् स्मृता।
तदुच्छेदध्रुवग्राहौ यौ सान्तर्ग्राहदृङ्मता॥
[270] फलहेत्वपवादो यः सा मिथ्यादृष्टिरुच्यते।
ज्ञेयो दृष्टिपरामर्शः हीनवस्तूत्तमग्रहः॥
[271] अहेतावपथे चैव तद्धि शीलव्रताव्हयः।
दुःखभ्रान्त्यपथादानात्तदुष्ट्युत्सार्य एव सं॥
[272] सत्कायदृष्ट्यवच्छेदो धर्ममात्रेक्षणाद्यतः।
दुःखाभिसमये तच्च तद्दृग्घेयैव सोऽप्यतः॥
[273] द्वयं दृष्टिपरामार्शादेकः सत्कायदृष्टितः।
अन्तर्ग्राहार्धमन्यस्तु विपर्यासः प्रकल्प्यते॥
[274] नितीरणसमारोपविपरीतप्रवृत्तितः।
विपर्यासोक्तिरेष्वेव दृग्वषा(शात्) चित्तसंज्ञयोः॥
[275] सप्त मानविधास्त्रिभ्यो नव मानविधास्त्रिधा।
त्रिधाऽत्युन्नमनादिभ्यः स्वोत्कर्षाद्यस्ति नास्तिता॥
[276] व धादिपर्यवस्थानं कौकृत्यमशुभं विधाः।
विभवेच्छा च नार्यस्य जायन्ते हेत्वभावतः॥
[277] दुःखात्समुदयाच्चैव सर्वगानां व्यवस्थितिः।
तद्दृष्टिहेयजातिनां सर्वासां द्विपदस्थितेः॥
[278] काङ्क्षा पञ्च दृशोऽविद्या तद्व्यामिश्राऽथ केवलाः।
सप्त सर्वत्रगा दुःखद्धेनोरेभ्यश्चतुष्टयम्॥
[279] द्रव्यतो दश चैकश्च नाम्ना सप्त तु ते मताः।
रागप्रतिघमानास्तु परिच्छेदप्रवर्तिणः (नः)॥
[280] प्रकारान्तरवर्तित्वात्सकृत्सर्वस्वभूगतिः।
धात्वन्तरावलम्बित्वात्पूर्वोक्ता एव सर्वगाः॥
[281] नवोर्ध्वधातुकास्तेषामाद्या दृष्टिद्वयादृते।
तेषां सहभुवो धर्माः प्राप्तिवर्ज्याश्च सर्वगाः॥
[282] काङ्क्षामिथ्यादृगाभ्यां च मिश्राऽविद्याथ केवला।
निरोधमार्गदृग्घेयाः षडेते निर्मलेक्षिणः॥
[283] स्वभूमेरेव निर्वाणं मार्गस्थ (र्गः ष)न्न(ण्ण)वभूमिकः।
तद्दृश्यविश(ष)योऽन्योऽन्यो हेतुत्वाद्धेतुभावतः॥
[284] न रागः शक्त्यहेतुत्वान्न द्वेषो[ऽ]नपराधतः।
नमानोऽतिप्रशान्तत्वान्न भावत्वाद् दृशोऽपराः॥
[285] सर्वगोऽनुशयः कृत्स्नामनुशेते स्वधातुगः।
स्वामालम्बनतो भूमिं स्वनिकायं त्वसर्वगः॥
[286] अस्वीकाराद्विपक्षत्वान्नोर्ध्वभूमार्गगोचरः।
संप्रयोगिनि(णि) तु स्वस्मिन्नहीने संप्रयोगतः॥
[287] धात्रीवस्त्रमलन्यायैः खचराम्बुचरक्रमैः।
एतेऽनुशेरते यस्मात्तस्मादनुशयाः स्मृताः॥
[288] स्वैरिष्टादिभिना (रा)कारैः परमाणुक्षणेष्वपि।
यतोऽनुशेरते चैति(ते) ततश्चानुशया मताः॥
अभिधर्मदीपे विभाषाप्रभायां वृत्तौ पञ्चमस्याध्यायस्य प्रथमः पादः॥
पञ्चमाध्याये
द्वितीयपादः।
[289] आद्यं दृष्टिद्वयं कामे निवृताव्याकृतं मतम्।
धातुद्वये तु सर्वेऽपि निवृताव्याकृता मलाः॥
[290] कामेष्वकुशलाः शेषाः रागद्वेषतमांस्यतः।
त्रीण्येवाशुभमूलानि पञ्चकारणयोगतः॥
[291] अव्याकृतद्वयस्यापि त्रीणि मूलानि तत्समाः।
अविद्या धीश्च तृष्णा च न काङ्क्षामानदृष्टयः।
[292] चलत्वादूर्ध्ववृत्तित्वादव्यापित्वाद्यथाक्रमम्।
सूत्रस्यार्थापरिज्ञानादहेतुर्ध्यायिवोदनात्॥
[293] प्रश्नव्याकरणान्याख्यच्चत्वारि वदतां वरः।
शिष्यानां(णां) वादशिक्षार्थ स्थितीनां च चतुष्टयीम्॥
[294] एकांशाख्यं विभज्याख्यं पृच्छाख्यं स्थाप्यमेव च।
मरणप्रसवोत्कर्षजीवद्रव्यान्यतादिवत्॥
[295] स्थानवादित्वसंज्ञैका परिकल्पाव्हया परा।
अन्या प्रतिपदाख्याऽन्या ज्ञानवादित्वसंज्ञिता॥
[296] मानप्रतिघसंरागैर्वर्तमानोऽज्झितक्रियैः।
जाता यत्राप्रहीणाश्च संयुक्तस्तत्र वस्तुनि॥
[297] अजातैर्माण(न)सैरेतैः सर्वत्रान्यैः स्वकाध्विकैः।
सर्वत्राजैस्तथा शेषैः संयुक्ता स्कन्धसन्ततिः॥
[298] द्वयमेवात्र निष्पन्नं तृतीयं तूपचारतः।
सदसद्धेतुनो(ता) यस्मान्मध्यस्थैश्च परिग्रहात्॥
[299] सर्वमस्ति प्रदेशोऽस्ति सर्वं नास्तीति चापरः।
अव्याकृतास्तिवादीति चत्वारो वादिनः स्मृताः॥
[300] एभ्यो यः प्रथमो वादी भजते साधुतामलौ।
तर्काभिमानिनस्त्वन्ये युक्त्यागमबहिष्कृताः॥
[301] इच्छत्यध्वत्रयं यस्मा[त्] कृत्यतश्च ध्रुवत्रयम्।
सर्वास्तिवाद इत्युक्तस्तस्मादाद्यश्चतुर्विधः॥
[302] भा[वाङ्काऽ]न्यथिकाख्यौ द्वाव[व]स्थाऽन्यथिको परः।
अन्यथाऽन्यथिकश्चान्यः तृतीयो युक्तिवाद्यतः॥
[303] कारित्रेणाध्वनामेप व्यवस्थामभिवाञ्छति।
तत्कुर्वन्वर्तमानोऽध्वा कृतेऽतीतोऽकृते परः॥
[304] बुद्ध्या यस्येक्ष्यते चिन्हं तत्संज्ञेयं चतुर्विधम्।
परमार्थेन संवृत्त्या द्वयेनापेक्षयाऽपि च॥
[305] सदतीतासमुत्पन्नं बुद्धोक्तेर्वर्तमानवत्।
धीनामगोचरत्वच्च तत्सत्त्वं वर्तमानबत्॥
[306] नासदालम्बना बुद्धिरागमादुपपत्तितः।
अन्यापेक्ष्येऽथ संबन्धप्रतिषेधोऽश्वशृङ्गयोः॥
[307] रूपादौ वस्तुनि क्षीणे सत्येवोत्पद्यते मतिः।
सा ज्ञानस्यासनाकारा शास्तुस्तथान्यचित्तवत्॥
[308] हर्षोत्पादभयोद्वेगस्मृत्युत्पत्य(त्त्य)ङ्गभावतः।
साङ्गस्य शक्त्यभिव्यक्तेः सदीपघटरूपवत्॥
[309] जनीहाकर्तु साध्वत्वात्पञ्चभावविकारवत्।
सतः कृ(क्रि)याङ्गतादृष्टेर्विकार्य प्राप्यकर्मवत्॥
[310] द्वितीयं जन्म जातस्य वस्तुनो नोपपद्यते॥
मुख्यसत्ता गुणाभावाद्गौनी(णी)सत्ता न विद्यते॥
[311] साधर्म्ये सति तद्वृत्तेर्व्याहारं मधुरोक्तिवत्।
आविष्टलिङ्गमुख्यस्य जन्मेष्टं दारकादिवत्।
[312] स्यात्खपुष्पैः खमुत्फुल्लं स्याञ्जटालश्च दर्दुरः।
स्वभावो यदि भावनां प्रागभूत्वा समुभ्दवेत्॥
[313] स्थितिशक्तिपरित्यक्तान्धर्मान्नाशान्वितोदयान्।
वद सोम्य कथं याति प्रतीत्या वस्तु वस्तुताम्॥
[314] लोके दृष्टः सतोरेव परस्परमनुग्रहः।
तद्वदेवोपघातोऽपि नाश्वशृङ्गाहिवा(पा)दयोः॥
[315] यत्प्रतीत्यसमुत्पन्नं तत्स्वभावान्न विद्यते।
न विद्यते स्वभावाद्यद्विद्यते तत्ततोऽन्यथा॥
[316] प्रकुर्वन्ति दशामात्रं हेतवो वस्तुनः सतः।
राजत्वं राजपुत्रस्य सात्मकस्यैव मन्त्रिणः॥
[317] धर्माणां सति सामग्र्ये सामर्थ्यमुपजायते।
चितानां परमानू(णू) नां यद्वदात्मोपलम्भने॥
[318] कर्मातीतमसद्यस्य फलं भावि करोत्यसत्।
व्यक्तं वन्ध्यासुतस्तस्य जायते व्यन्तरात्मजात्॥
[319] नामसल्लक्षणाभावाद् द्रव्यसत्याङ्कसिद्धितः।
अनागताभ्यतीतस्य नास्ति प्रज्ञप्तिसत्यता॥
[320] को विघ्नः अङ्गवैकल्यम् न तत्सर्वास्तिता सदा।
तत्कथं श्रूयतां सद्भ्यः दुर्बोधा खलु धर्मता॥
[321] वर्तमानाध्वसंपातात् सामग्र्याऽङ्गपरिग्रहात्।
लब्धशक्तेः फलाक्षेपः कारित्रमभिधीयते॥
[322] न वर्तमानता रूपमतीताजान(त)ता न च।
यतोऽतो नाध्वसंचाराद् रूपात्मान्यथतेष्यते॥
[323] अवस्था जायते काचिद्विद्यमानस्य वस्तुनः।
तथा शक्तिस्तथा वेला तथा सत्ता तथा क्रिया॥
[324] परिकल्पैर्जगद्व्याप्तं मूर्खचित्तानुरञ्जिभिः।
यस्तु द्विद्वन्मनोग्राही परिकल्पः स दुर्लभः॥
[325] अन्यसर्वत्रगैर्बद्धः प्रहीणे दुःखदृक्क्षये।
प्रहीणे प्राक्प्रकारेऽपि शेषैस्तदवलम्बिभिः॥
[326]धर्माः षोडाष(श) विज्ञेयाः प्रत्येकं त्रिभवात्मकाः।
पञ्चधा निर्मलाश्चैव विज्ञानानि तथैव च॥
[327] धात्वायतनसत्येषु प्रकारेषु च लक्षयेत्।
धर्मसंग्रहविज्ञानज्ञानानुशयचोदितः॥
[328] सदुःखहेतुदृग्घेयाः कामाप्ता भावनाक्षयाः।
स्वकत्रयैकरूपाप्तिविरजाश्चित्तगोचराः॥
[329] अत्मीयाधस्त्रयैकोर्ध्वनिर्मलानां तु रूपजाः।
आरूप्याप्तास्त्रिधात्वाप्तत्रिकनिर्मलगोचराः॥
[330] सर्वे स्वाधिकविज्ञेयाः समनिर्याणदृक्क्षयाः।
निक्लेशास्त्रिभवाप्तान्त्यत्रयनिर्मलगोचराः॥
[331] कामाप्त(प्तं) पञ्चविषयो रूपाप्तं त्वष्टगोचरः।
आरुप्याप्तं दशानां तु दशानामेव चामलम्॥
[332] कामाप्तमूर्ध्वधर्मार्थे विज्ञाने स्वभुवस्त्रयः।
रूपाप्ता भावनाहेयाः सर्वगाश्चानुशेरते॥
[333] चत्वारः परिवृत्ते स्वे रूपाप्ताः खल्वपि त्रयः।
आरूप्यावचराः सार्धं सर्वगैर्भावनाक्षयाः॥
[334] तद्वदेव द्वितीयेऽपि पञ्चमेऽपि तथैव च।
सास्रवालम्बनाः स्वे च तृतीयेऽप्यनुशेरते॥
[335] परिवृत्ते तु कामाप्ताः संस्कृतार्थावलम्बिनः।
शेषं पूर्ववदाख्येयम् चतुर्थेऽपि तृतीयवत्॥
[336] परिवृत्ते तु कामाप्ताश्चत्वारोऽन्यत्र पूर्ववत्।
रूपाप्ते प्रथमेऽधस्तात् त्रयः स्वे खल्वपि त्रयः॥
[337] आरूप्याः सर्वगाः सार्धं भावनापथसंक्षयै[:]
परिवृत्ते त्रयोऽधस्तात् चत्वारश्च स्वधातुतः॥
[338] आरूप्याप्ताश्च चत्वारो णि(नि)काया अनुशेरते।
तद्वदेव द्वितीयेऽपि पञ्चमेऽपि तथैव च॥
[339] सास्रवालम्बनाः स्वे च तृतीयेऽप्यनु[शेर]ते।
परिवृते तु रूपाप्ताः संस्कृतार्थावलम्बिनः॥
[340] अन्यत्तु पूर्ववज्ज्ञेयं चतुर्थेऽपि तृतीयवत्।
तृतीयवत्परावृत्ते आरूप्याद्ये निबोधये[त्]॥
[341] स्वे त्रयः कामधात्वाप्ता रूपाप्ताश्च त्रयस्त्रयः।
रूपाप्तवत्परावृत्ते द्वीतीये पञ्चमे तथा॥
[342] तृतीये खल्वपि स्वे च सास्रवार्थावलम्बिनः।
परावृत्ते स्वधात्वाप्ताः संस्कृतार्थावलम्बिनः॥
[343] अन्यत्त्वाद्यवदाख्येयं चतुर्थेऽपि तृतीयवत्।
आद्यवत्तु परावृत्ते विज्ञाने निर्दिशेद् बुधः॥
[344] भावनापथहातव्यो निकायः सर्वगैः सह।
अनुशेते द्विधात्वाप्तो व्यारूप्याश्चक्षुरिन्द्रिये॥
[345] निकायाः कामरूपाप्ताश्चक्षुरिन्द्रियगोचरे।
दुःखहेतुदृगभ्यासप्रहातव्यास्त्रयस्त्रयः॥
[346] आरूप्या भावनाहेयाः सर्वगाश्चानुशेरते।
परिवृत्ते तु चत्वारः समदृक्क्षयवर्जिताः॥
[347] दुःखेन्द्रिये तु कामाप्तः स्वैरेव सह सर्वगैः।
तद्गोचरे तु विज्ञाने निकाया अनुशेरते॥
[348] कामापन्नास्त्रयो रूपा[:] सर्वगाभ्याससंक्षयाः।
परवृत्ते तु चत्वारः कामाप्ता अनुशेरते॥
[349] त्रयो रूपभवादन्त्याभ्दावनाहेयसर्वगाः।
सकला द्विष्परावृत्तेश्चत्वारश्चानुशेरते॥
[350] सुखेन्द्रिये तदालम्बे चित्ते तद्गोचरेऽपि च।
कामाद्याप्ताः यथायोगं सर्वगाश्चानुशेरते॥
[351] त्रिधातुसंगृहीतास्तु सकला मनइन्द्रिये।
तदालम्बिनि विज्ञाने सर्वसंस्कृतगोचराः॥
[352] संस्कृतालम्बना एव परिवृत्तेऽनुशेरते।
विशेषो द्विःपरावृत्तौ विद्यतेऽत्र न कश्चन॥
[353] दुःखं दर्शनहेयादेश्चित्ताच्चित्तानि कामिनः।
भवत्यनन्तरं षड् वा तस्योदर्ध्वं पञ्च पञ्च वा॥
[354] रूपधातूपपन्नस्य चित्तानि तु विनिर्दिशेत्।
एकं वा पञ्च वा षड् वा सप्त वा यदि वा दश॥
[355] आरूप्यधातुजातस्य चित्तानीमानि लक्षयेत्।
स्वधातुकानि पञ्चैव च्युतिकाले दशान्यतः॥
[356] साचिव्यादनुशायित्वाच्चित्तं सानुशयं मतम्।
द्विधा वा क्लिष्टमक्लिष्टमेकधैवापदिश्यते॥
[357] मोहात्सत्कायदृक्तस्या अन्तग्राहेक्षणं ततः।
काङ्क्षामिथ्येक्षणं तस्याः शीलामर्शस्ततो दृशः॥
[358] रागः सु(स्व)दृशि मानश्व द्वेषोऽन्यत्र प्रतायते।
ज्ञेयः प्रवृत्तिबाहुल्यादेवमेषामनुक्रमः॥
[359] सदसन्मित्रयोगात्तु तद्वृत्त्यनियमो मतः।
क्लेश उत्पद्यते कश्चित्संपूर्णैः कारणैस्त्रिभिः॥
अभिधर्मदीपे विभाषाप्रभायां वृत्तौ
पञ्चमस्याध्यायस्य द्वितीयः पादः॥
पञ्चमाध्याये
तृतीयपादः।
[360] व्यविद्याः सकलाः क्लेशाः कामे कामास्रवो मतः।
स्त्यानौद्धत्ये च हित्वोर्ध्वं समानत्वाद्भवास्त्रवः॥
[361] अविद्या ख्यस्तु मूलत्वादविद्या सार्वधातुकी।
तथौघयोगा दृग्वर्ज्ज तत्पृथक्त्वन्तु पाटवात्॥
[362] साऽविद्या द्वे उपादाने यथाक्तो(क्तौ) द्वे तु दृङ्मये।
चतस्रोऽप्येकमन्त्यैकं कुमार्गादिसमाश्रयात्॥
[363] शेषास्त्रैधातुकास्त्वन्त्ये सात्मभावप्रवृत्तितः।
संयोजनादिभिः शब्दैर्दर्शिताः पञ्चधा पुनः॥
[364] नव संयोजनान्यस्मिन्नीर्ष्यामात्सर्यमेव च।
द्रव्यामर्षणसामान्याद् दृशः संयोजनद्वयम्॥
[365] शेषान्य(ण्य)नुशयाः पञ्च पञ्चधा पञ्चधा पुनः।
जगादावरभागीयमूर्ध्वभागीयमेव च॥
[366] आद्यन्त्ये द्वे दृशौ कांक्षा(काङ्क्षा)कामच्छन्दो द्विरेव यः।
द्वाभ्यां कामानतिक्रान्तिः पुनराण(न)यनं त्रिभिः॥
[367] द्व्येकदृग्घेयकार्योक्तेर्दृष्टिहेयमुखग्रहात्।
सर्वदृग्घेयभाक्त्वेऽपि त्रयमेतदुदाहृतम्॥
[368] सर्वानर्थनिदानत्वान्मार्गप्रत्यर्थिभावतः।
तथ्योहाविधुरत्वाच्च त्रिसंयोजनदेशना॥
[369] द्वौ रूपारूपजौ रागौ मानमोहोद्धवास्त्रयः।
त्रिवेदनानुशायित्वाद् दृढत्वाद्बन्धनत्रयम्॥
[370] द्विपक्षग्रन्थनाद् ग्रन्थाश्चत्वारः समुदाहृताः।
अभिध्याख्यास्तथा द्वेषः परामर्शद्वयं तथा॥
[371] उपक्लेशास्तु विज्ञेयाः संरम्भाद्या यथोदिताः।
सर्वे वा चैतसाः क्लिष्टाः संस्कारस्कन्धसंज्ञिताः॥
[372] मूलक्लेशमलास्त्वन्ये षडुपक्लेशसंज्ञिताः॥
शाठ्योपनाहप्रदाशमायामदविहेठनाः॥
[373] म्रर्क्ष्येर्ष्याह्र्यनपत्राप्यस्त्यानमिद्धोद्धवक्रुधः।
मात्सर्य कुकृतत्वं च दशधा पर्यवस्थितिः॥
[374] एभ्योऽनुनननिष्यन्दा आह्रीक्यौद्धततादयः।
म्रक्षानपत्रपास्त्यानमिद्धाद्य मोहसंभवाः॥
[375] कौकृत्यं विचिकित्सोत्थं क्रोधाद्या द्वेषसम्भवाः।
प्र[मा]दस्तम्भमार्द्व (?)क्ष्य मायाशाठ्यविजृम्भिकाः॥
[376] कायदुष्ठूलताद्याश्च ज्ञेया व्यामिश्रसम्भवाः॥
प्रदाशो दृक्परामर्शनिष्यन्दः शठता दृशः॥
[377] सौमनस्येन रागस्य संप्रयोगः सुखेन च।
द्वेषस्य दौर्मण(न)स्येन दुःखेन च निगद्यते॥
[378] सर्वैर्मोहस्य वित्तिभ्यां चैतसीभ्यामसद्दृशः।
काङ्क्षा च दौर्मण(न)स्येन शेषाणां सुमनस्तया।
[379] उपेक्षया तु सर्वेषाम् कामाप्तानामयं विधिः।
इतोऽन्यधातुजानां तु प्रतिभूम्यन्तरं स्वकैः॥
[380] ईर्ष्याया दौर्मण(न)स्येण(न) कौकृत्यस्य तथा क्रुधः।
प्रदष्टेश्चोपनद्धेश्च विहिंसायास्तथैव च॥
[381] मात्सर्य दौर्मण(न)स्येन सौमनस्येन कस्यचित्।
द्वाभ्यां माया तथा शाठ्यं म्रक्षो मिद्धं तथैव च॥
[382] मदस्तु सुमन[:]स्कन्धसुखाभ्यां संप्रयुज्यते।
आह्रीक्यमनपत्राप्य(प्यं) स्त्यानौद्धत्ये च पञ्चभिः॥
[383] आह्रीक्यमनपत्राप्यं स्त्यानमिद्धं तथोद्धवः॥
..........[अभिधर्मदीपे विभाषाप्रभायां वृत्तौ पञ्चमाध्यायस्य तृतीयः पादः॥]
..........[पञ्चमोध्यायः समाप्तः॥]
Links:
[1] http://dsbc.uwest.edu/node/4905
[2] http://dsbc.uwest.edu/node/4906
[3] http://dsbc.uwest.edu/node/4907
[4] http://dsbc.uwest.edu/node/4908
[5] http://dsbc.uwest.edu/node/4909