Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 25 saṁgharakṣitāvadānam (2)

25 saṁgharakṣitāvadānam (2)

Parallel Devanagari Version: 
२५ संघरक्षितावदानम् (२) [1]

25 saṁgharakṣitāvadānam (2)

bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ pṛcchanti-kiṁ bhadanta āyuṣmatā saṁgharakṣitena karma kṛtam, yasya karmaṇo vipākenāḍhye mahādhane mahābhoge kule jāto bhagavato'ntike pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam ? evaṁ taṁ ca vaineyakāryaṁ kṛtam ? bhagavānāha- saṁgharakṣitenaiva bhikṣavaḥ karmāṇi kṛtāni upacitāni pūrvavat| bhūtapūrvaṁ bhikṣavo'smin eva bhadrake kalpe viṁśativarsasahasrāyuṣi prajāyāṁ kāśyapo nāma śāstā pūrvavat| tasyāyaṁ śāsane pravrajita āsīdvaiyāvṛtyakaraḥ| asya tatra pañca sārdhavihāriśatāni| yadbhūyasā ekakarvaṭanivāsī janakāyaḥ, asyaivābhiprasannaḥ| anena tatra yāvadāyuḥparyantaṁ brahmacaryaṁ cīrṇam, na kaścidguṇagaṇo'dhigataḥ| apareṇa samayena glānībhūtaḥ| mūlagaṇḍapatrapuṣpaphalabhaiṣajyairupasthīyamāno hīyata eva| maraṇasamaye praṇidhānaṁ kartumārabdhaḥ-yanmayā kāśyape bhagavati samyaksaṁbuddhe'nuttare mahādakṣiṇīye yāvadāyurbrahmacaryaṁ cīrṇam, na kaścidguṇagaṇo'dhigataḥ, anenāhaṁ kuśalamūlena yo'sau bhagavatā kāśyapena samyaksaṁbuddhenottaro nāma māṇavo varṣaśatāyuṣi prajāyāmavaśyabhāgīyakasya bhāvyatāyāṁ buddho vyākṛtaḥ, tasya śāsane pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkuryām| tataḥ paścāt sārdhavihāriṇa upasaṁkrāntāḥ| te kathayanti-upādhyāya, asti kiṁcit tvayā guṇagaṇamadhigatam ? sa kathayati- nāsti| kiṁ praṇidhānaṁ kṛtam ? idaṁ cedaṁ ca| te kathayanti- vayamapyupādhyāyameva kalyāṇamitramāgamya tasyaiva bhagavato'ntike sarvakleśaprahāṇādarhattvaṁ sākṣātkuryuḥ| karvaṭanivāsinā janakāyena śrutaṁ glāna āryaka iti| te'pyupasaṁkrāntāḥ| asti kiṁcidāryeṇa guṇagaṇamadhigatam ? nāsti| kiṁ praṇidhānaṁ kṛtam ? idaṁ cedaṁ ca| te kathayanti-vayamapyāryameva kalyāṇamitramāgamya tasyaiva bhagavato'ntike sarvakleśaprahāṇādarhattvaṁ sākṣātkuryuḥ||

kiṁ manyadhve bhikṣavaḥ ? yo'sau vaiyāvṛtyakaraḥ, eṣa evāsau saṁgharakṣito bhikṣuḥ| yāni tāni pañca sārdhavihāriśatāni, etānyeva tāni pañcabhikṣuśatāni| yo'sau karvaṭanivāsī janakāyaḥ, etānyeva tāni pañca vaṇikśatāni| yadanena tatra dharmavaiyāvṛtyaṁ kṛtam, tasya karmaṇo vipākenāḍhye mahādhane mahābhoge kule upapannaḥ| yat tanmaraṇasamaye praṇidhānaṁ kṛtam, tasya karmaṇo vipākena mamāntike pravrajya sarvakleśaprahāṇādarhattva sākṣātkṛtamevaṁ ca vaineyakāryaṁ kṛtam||

iti hi bhikṣava ekāntakṛṣṇānāṁ karmaṇāmekāntakṛṣṇo vipākaḥ ṁ ṁ ṁ ṁ ṁ pūrvavat||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5419

Links:
[1] http://dsbc.uwest.edu/node/5457