The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
abhidharmasamuccayabhāṣyam
[lakṣaṇasamuccayo nāma prathamaḥ samuccayaḥ ]
oṁ namo ratnatrayāya |
kimarthamidaṁ śāstramārabdham | skandhā donārabhya kati kasmādityevamādiṣu cintā sthāneṣu kauśalyakaraṇārtham | tathāhyanena kauśalyena dvividho'nuśaṁso labhyate -manaskārānuśaṁsaṁḥ sāṁkathyaviniścayānuśaṁsaśca | tatra manaskārānuśaṁsaḥ śamathānukūlyādvipaśyanāvṛddhayānukūlyācca veditavyaḥ | śamathānukūlyaṁ punareṣū sthāneṣu kṛtakauśalasya niḥsaṁdehatayā yatheṣṭamālaṁvane ai kāgrayayogena sukhaṁ cittasamā dhānataḥ | vipaśyanāvṛddhayānu kūlyaṁ bahubhiḥ prakāraiḥ jñeyaparīkṣayā prajñāprakarṣagamanataḥ | sāṁkathyaviniścayānuśaṁsa eṣu sthāneṣu kuśa lasya sarvapraśnavyākaraṇaśaktiyogādvaiśāradyapratilaṁbhato draṣṭavyaḥ ||
pañcākārātmavastūdbhāvanatāmupādāyetyatracaturākāramātmano vastvityātmavastu | pañcamaṁ tvātmalakṣaṇameva vastvityātmavastviti veditavyam | saparigrahadehagrahaṇena bāhyasyādhyātmikasya ca rūpaskandhasya grahaṇaṁ veditavyam | vedanādīnāmupabhogāditvaṁ tallakṣaṇanirdeśe jñāpayiṣyate | tadāśrayātmasvavastu vijñānam, teṣāṁ saparigrahadehādīnāmāśrayamātmalakṣaṇaṁ vastvityarthaḥ | tathāhi loke prāyeṇa vijñāne ātmagrāhaḥ, śeṣeṣvātmīyagrāha iti ||
dehaparigrahābhyāmiti cakṣu[rādī] ndriyaṣaṭkena rūpādiviṣayaṣaṭkena ca | ṣaḍākāro'tīto vartamānaścopabhogo vijñānaṣaṭkam, tasya dhāraṇamāśrayālaṁvana bhāvataḥ | ityevaṁ taddhā raṇatvena dvādaśānāmindriyaviṣayāṇāṁ dhātutvam |
vijñānānāṁ punarupabhogalakṣaṇa dhāraṇatvena dhātutvaṁ veditavyam | yathā'tītapratyutpannāḥ cakṣurādaya upabhogalakṣaṇadhārakā nai vamanāgatāḥ - 2 ||
āyadvāramātratvādindriyārthamātragrahaṇena dvādaśaivāyatanāni vyavasthā pitāni, na tūpabhogalakṣaṇaṁ vijñānaṣaṭkamiti ||
upādānaṁ chando rāgaśca | tatra chando'bhilāṣaḥ, rāgo'dhyavasānam | chandenānāgatamātmabhāvamabhilāṣamukhenopādatte, yenānāgatān skandhānabhinirvarttayati | rāgena vartamānamātmabhāvamadhyavasānamukhenopādatte, yena vartamānān skandhānna parityajati | tasmādetadeva dvayamupādānamityucyate | tatra skandhavannirdeśa iti | upādānena yuktāstasmātsopādānadharmā iti veditavyam ||
sparśena rūpāṇāmanyathībhāvo veditavyaḥ | yā deśe ityabhi mukhapradeśe | idaṁ cedaṁ cetyasthiśaṁkalā dikaṁ jñeyavastusabhāgaṁ pratibimbam | evaṁ caivaṁ ceti varṇasaṁsthānabhedaiḥ citrīkārateti tathāsaṁjñā | śubhānāṁ karmaṇāṁ sukho'nubhavaḥ phalavipākaḥ | aśubhānāṁ duḥkhaḥ | ubhayeṣāmaduḥkhāsukhaḥ | tathāhi śubhānāmaśubhānāṁ vā vipāka ālayavi jñānaṁ nityamupekṣayaiva saṁprayuktaṁ bhavati | saiva cātropekṣā vipākaḥ | sukhaduḥkhayostu vipākajatvādvipākopacāraḥ | dṛṣṭaśrutatamavijñātānarthāniti dṛṣṭaṁ yacca kṣuṣānubhūtam, śrutaṁ yacchrotreṇānubhūtam, mataṁ yatsvayamabhyūhitamevaṁ caivaṁ ca bhavitavyamiti, vijñātaṁ yatpratyātmamanubhūtamiti | vyavaharatītyabhilāpaiḥ prāpa[ya]tītyarthaḥ || nānāvasthāsu ceti sukhaduḥkhādyāsu ||
yena cakṣuṣā rūpāṇi dṛṣṭavānityatītavijñānopabhogadhārakatvena dhātutva darśayati | pa śyatīti vartamānavijñānopabhoga dhārakatvena | yacca tasya cakṣuṣo bījamupacitamālayavijñānaṁ yata āyatyāṁ cakṣunirvartiṣyate, vaipākyaṁ ca yato nirvṛttam, tadapi dvividhaṁ bījaṁ cakṣurdhāturityucyate, cakṣuṣo hetutvāt | yaccakṣurdhātoḥ rūpe ādhipatyamiti rūpī ndriyādhipatyena bāhyaviṣayanirvartanāt |
taddhātuvaddraṣṭavyaṁ tacca yathāyogamiti yena cakṣuṣā rūpāṇi drakṣyati yacca tadbījamityevamādi yojayitavyam ||
catvāri ca mahābhūtānyupādāyeti | kathamupādāyarūpam | catvāri mahābhūtānyupādāya jananasaṁniśrayapratiṣṭhopastaṁbhopabṛṁhaṇahetutvena | jananādi hetutvaṁ punarbhūtānāmupādāyarūpe pañcavidhaṁ hetutvamadhikṛtya | utpattihetutvaṁ tairvinā tadanutpatteḥ | vṛttihetutvaṁ bhūtāni pratyākhyāyopādāyarūpasya pṛthagdeśā vaṣṭambhasāma rthyābhāvāt | anuvṛttihetutvaṁ bhūtavikāreṇa tatpratiṣṭhitopādāyarūpavikriyāgamanāt | sthitihetutvaṁ sadṛśotpattikāle bhūtairupādāyarūpasaṁtānasyānupacchedayogena saṁdhāraṇāt | upacayahetutvaṁ vṛtti kāle bhūtairūpādāyarūpāpyāyanāditi |
nīlādīnāṁ pañcaviṁśatīnāṁ rūpāṇāṁ vyavasthānaṁ ṣaḍbhirākārairveditavyam | lakṣaṇataḥ saṁniveśato 'nugrahopaghātataḥ kriyāsaṁniśrayataḥ kriyālakṣaṇataḥ maṇḍanataśca caturṇā daśānāmaṣṭānāmekai kasya ca yathākramam | tatrābhyavakāśastadanyaprativārakaspraṣṭavyarahito yo deśaḥ | nabho yadupariṣṭānnīlaṁ dṛśyate ||
śabdavyavasthānaṁ lakṣaṇato'nugrahopaghātataḥ hetuprabhedato deśanāprabhedato vyavahāraprabhedataśca | lakṣaṇataḥ śrotrendriyagrāhyo yo'rtha iti | deśanāprabhedato lokaprasiddhādayastrayaḥ | śeṣaṁ yathāyogaṁ veditavyam | tatropāttamahābhūtahetukastadyathā vākchabdaḥ | anupāttamahābhūtahetukastadyathā vṛkṣa śabdaḥ | tadubhayastadyathā hastamṛdaṅga śabdaḥ | lokaprasiddho laukikabhāṣāsaṁgṛhītaḥ | siddhopanīta āryerdeśitaḥ | parikalpitastīrthyerdeśitaḥ | āryānāryavyāvahārikau tudṛṣṭādīnaṣṭau vyavahārānadhikṛtya veditavyau ||
gandhavyavasthānaṁ svalakṣaṇato'nugrahopaghātataḥ prabhedataśca || rasavyavasthānamapyevameva veditavyam || tatra sahajo gandhaścandanādonām, sāṁyogiko dhūpayuktyadīnām, pāriṇāmikaḥ pakvaphalādīnāmiti |
spraṣṭavyaikadeśavyavasthānamāmarśanata ātulanataḥ sparśanata āpīḍanataḥ saṁsargato dhātuvaiṣamya sāmyataśca | abvāyusaṁsa rgācchītam | appṛthavīsaṁsargātpicchalam | viśrāmo balamūrjā ca dhātusāmyāt | ūrjā punarvaiśāradyaṁ veditavyam | tṛptirubhayathā | śeṣā jighatsādayo dhātuvaiṣamyādveditavyāḥ ||
ābhisāṁkṣepikaṁ paramāṇurūpam | ābhyavakāśikaṁ tadeva yathoktaṁ tadanyaprativārakaspraṣṭavyarahitam | sāmādānikamavijñaptirūpam | parikalpitaṁ pratibimbarūpam | vaibhūtvikaṁ vimokṣadhyāyigocaraṁ yadrūpam |
vedanāskandhavyavasthānamāśrayataḥ svabhāvata āśrayasaṁkalanataḥ saṁkleśavyavadānataśca | tatra rūpāśrayasaṁkalanataḥ kāyikīvedanāvyavasthānam | arūpyāśraya saṁkalanataścaitasi kīvedanāvyavasthānam | saṁkleśataḥ sāmiṣādīnām, vyavadānato nirāmiṣādīnāṁ vyavasthānaṁ veditavyam | tattṛṣṇāviyukteti visaṁyuktā visaṁyogyānukūlā ca veditavyā ||
avyavahārakuśalasyāśikṣita bhāṣatayā rūpe saṁjñā bhavati na tu rūpamiti | tasmādanimittasaṁjñetyucyate | animittadhātusamāpannasya rūpādisarva nimittā pagate'nimitte nirvāṇe saṁjñā'nimittasaṁjñā | bhavāgrasamāpannasyā paṭutvenālaṁvanānimittīkaraṇādanimittasaṁjñā | parīttaḥ kāmadhātuḥ nikṛṣṭa tvāt | mahadgato rūpadhātustata utkṛṣṭatvāt | apramāṇe ākāśa vijñānānantyāyatane'paryantatvāt | tasmāttadālaṁvanāḥ saṁjñāḥ parīttādisaṁjñā veditavyāḥ |
vedanāsaṁjñāvarjyānāṁ sarveṣāṁ caitasikānāṁ cittaviprayuktānāṁ ca saṁskāraskandhalakṣaṇatve cetanāmātrasyaiva tannidaśe grahaṇaṁ tatpūrvakatvāditareṣāmiti kāraṇajñāpanārthamāha - yayā kuśalatvāya cetayata ityevamādi | tatra kuśalā vakṣyamāṇāḥ śraddhādayaḥ | saṁkleśā rāgādayaḥ kleśopa kleśāḥ | avasthābhedataḥ cetanāpreritasaṁskārāvasyāsu prajñaptāḥ cittaviprayuktāḥ saṁskārāḥ ||
cetanādīnāṁ caitasikānāṁ lakṣaṇataḥ karmataśca nirdeśo veditavyaḥ | tatra cetanāyāḥ cittābhisaṁskāro manaskarmeti lakṣaṇanirdeśaḥ | kuśalākuśalāvyākṛteṣu cittapreraṇakarmiketi karmanirdeśaḥ | tathāhi yathābhisaṁskāraṁ kuśalādiṣu dharmeṣu cittasya pravṛttirbhavatīti | ālaṁbane cittadhāraṇaṁ tatraiva punaḥ punarāvarjanaṁ veditavyam | ata eva samādhilābhī mana(ḥ) saṁskāralābhītyucyate | vijñānotpattāvindriyasya sukhādivedanotpattyanukūlo yo vikārastadākāraḥ sparśo veditavyaḥ | tatta dupasaṁhitā kartukāmateti darśanaśravaṇādisarvakriyecchāsaṁgrahārtham | yathāniścayaṁ dhāraṇā evametannānyathetyadhimuktiḥ | ata eva tatpradhāno'nyaiḥ saṁhartu na śakyate saṁstu taṁ vastu pūrvānubhūtaṁ veditavyam | avikṣepakarmikatvaṁ punaḥ smṛte rālaṁvanābhilapanesati cittāvikṣepatāmupādāya | cittasyaikāgratā'vikṣepaḥ | jñānasaṁniśrayadānaṁ samāhitacittasya yathābhūtajñānāt | saṁśayavyāvartanaṁ prajñayā dharmān pravicinvato niścayalābhāt | astitve'bhisaṁpratyayākārā śraddhā | guṇatve prasādākārā | śakyatve'bhilāṣākārā, śakyaṁ mayā prāptuṁ niṣpādayituṁ veti | hrayādayaḥ sugamatvānna vibhajyante | upapattiprātilambhikaṁ śrutacintāmayaṁ bhāvanāmayaṁ ca yathākramaṁ vipākāgamādhigamarūpaṁ veditavyam | pratisaṁkhyāprajñā dhairyasa hitā | sthāmavānvīryavānutsāhī dṛḍhaparākramo'nikṣiptadhuraḥ kuśaleṣu dharmeṣvityevamādisūtrapadāni yathākramaṁ saṁnāhādiṣvabhyutsāhavastuṣu yojayitavyāni | paripūraṇaṁya thā maulaṁ praveśaḥ | niṣpādanaṁ tasyaiva suparikarmakṛtatvam | sarvāvaraṇaniṣkarṣaṇaṁ tadvaśenāśrayaparivṛttito draṣṭavyam | sarvakuśalabhāvanāyā vīryādipūrvakatvātteṣvapramādaprajñapti | sāstravā dharmā āstravā āsravasthānīyāśca viṣayā iha veditavyāḥ | cittasamatādibhirupekṣāyā ādima dhyāvasānāvasthā vyākhyātāḥ | tathāhyupekṣayā yuktaṁ cittaṁ layādiveṣamyābhāvādāditaḥ samam | tato'nabhisaṁskāreṇa vahanātpraśaṭham | tataḥ saṁkleśāśaṅkābhāvādanābhogāvasthitamiti | a vihiṁsā pyadveṣāvyatirekāt prajñaptisatī veditavyā | duḥkhasaṁjananakarmaka iti tṛṣṇāvaśena pañcopādānaskandha nirvartanāt | asparśavihāra āghātacittasya duḥkha vihārāt | agauravaṁ guruṣu guṇavatsu ca stabdhatā | duḥkhotpattiḥ punarbhavotpattirvedi tavyā | mithyāniścayairviparītaṁ jñānam | vicikitsā saṁśayaḥ | saṁkleśotpattiḥ rāgādikleśasamudācāraḥ | tatsaṁniśrayadānaṁ mūḍhasya sarvakleśapravṛtteriti | ratneṣu vimatirmārgasatye nirodhasatye ca yathāyogam | tayā kuśalapakṣe'pravṛttiralabdhaniścayasyānārambhāt ||
madhyamā pratipacchāśvatocchedagrāhavarjitaṁ pratītyasamutpādajñānam | śīlavrataṁ kudṛṣṭipūrvakaṁ veditavyama | śramavaiphalyaṁ tenāniryāṇāt | nāsti dattaṁ nāstīṣṭaṁ nāsti kṛtaṁ nāsti sucaritaṁ nāsti duścaritamityayaṁ hetvapavādaḥ | nāsti duścaritasucaritānāṁ karmaṇāṁ phalavipāka iti phalāpavādaḥ | nāstyayaṁ loko nāsti paraloko nāsti mātā nāsti pitā nāsti sattva upapāduka iti kriyāpavādaḥ, lokāntaragamanāgamanakriyāyā bījādhānakriyāyāḥ pratisaṁdhibandhakriyāyāścā pavādāt | na santi loke'rhanta ityevamādi sadvastunāśanam | tadanyadyat kiṁcidviparītadarśanaṁ tanmithyā pari kalpanaṁ veditavyam | kuśalamūlasamucchedo viśiṣṭāyā eva mithyādṛṣṭerna sarvasyāḥ |
pañcaskandhātmake jñeye ātmātmīyasvabhāvasamāropikā satkāyadṛṣṭiḥ | ātmanityānityaviśeṣasamāropikā'ntagrāhadṛṣṭiḥ | kudṛṣṭāvagratā samāropako dṛṣṭiparāmarśaḥ | tatraiva śuddhi samāropakaḥ śīlavrataparāmarśaḥ | ekā yadbhūyaseti mithyāvikalpikā yā nāvaśyamapavādikatvāt | lakṣaṇato dvābhyāmantagrāhamithyādṛṣṭibhyām, saparivārataḥ sarvābhyaḥ |
rūpādayo nātmā, tadvilakṣaṇatvāt na hi te ātmalakṣaṇā iti | na teṣvātmā, anityatādoṣāt | na hyāśrayābhāve āśritaṁ bhavatīti | na rūpavānātmā, asvātantryadoṣaprasaṅgāt | na tebhyo'nyatrātmā, nirdehatādoṣāt | na hi vinā dehenā tmaparikalpa upalabhyata iti | asvātantryatādoṣaḥ teṣvavaśavartanāt | athaivaṁvidhamātmānaṁ kaścitparikalpayet tathāpi nopapadyate'rūpādika ātmā, ayatnato mokṣadoṣāt | dehādibandhanābhāve hi svarasenaiva mokṣaḥ syāditi ||
rūpāmātmeti samanupaśyati vedanāṁ saṁjñāṁ saṁskārān vijñānamātmeti samanupaśyatītyetāḥ pañcātmadṛṣṭayaḥ | śeṣāḥ pañcadaśātmīyadṛṣṭayaḥ ||
rūpavān yāvadvijñānavāniti saṁbandhenātmīyatā, sā hi tatsaṁvandhā ttadvān bhavatīti | ātmīyaṁ rūpaṁ yāvadvijñānamiti vaśavarttyātmīyatāmupādāya , yasya hi yadvaśena vartate dāne viniyoge vā tasya tadātmīyamityucyate | rūpe yāvadvijñāne ātmetyavinirbhāgavṛttyātmīyatā, ayamātmāeṣvanusṛto vistṛtaḥ prakṣipto'ṅgāṅgānusārigata iti parikalpanāt ||
anirūpitavastukatvaṁ punā rūpamityevamādilakṣaṇaṁ nirūpayata ātmadṛṣṭeranavakāśāt | tadyathā rajjuṁ sarpato gṛhṇāti kaścit sahasā, na punā rajjuriti nirūpayaṁstāṁ sarpato gṛhṇīyāditi ||
krodhādayaḥ prajñaptisanto veditavyāḥ, pratighātādi vyatirekeṇābhāvāt || tadūrdhvamiti krodhādūrdhvam | akṣāntirapakārāmarṣaṇam | dharmataiṣā yadavadyaṁ praticchādayataḥ kaukṛtyam, ataścāsparśavihāra iti | uccapragāḍhapāruṣyavacanaṁ paramarmaghaṭṭanayogena pratyakṣaravāditā | asaṁlekho mātsaryeṇānupayujyamānānāmapyupakaraṇānāṁ saṁnicayādveditavyaḥ | bhūtadoṣavimālanā anyenānyasya pratisaraṇaṁ veditavyam | samyagavavādalābhaparipanthakarmakatvaṁ yathābhūtamātmānamanāviṣkṛtyāvavā dāyogyatvāt | dīrghāyuṣkalakṣaṇagrahaṇaṁ tadvikalpanādamaravitarkapūrvakaṁ jīvitamadotpatteḥ | anyatamānyatamā sāstravā saṁpattiḥ kulavalarūpamedhābuddhibhogaiśvaryādikā veditavyā | rāgāṁśikaṁ nāndīsaumanasyaṁ saṁkliṣṭo harṣaviśeṣaḥ | śubhanimittamanusarato rāgānukūlaṁ pūrvahasitaramitakrīḍitānusmaraṇāt cittasyānupaśamo veditavyaḥ kausīdyasaṁniśrayadānakarmakatvamaśraddadhānasya prayogacchandābhāvāt | asaṁviditā kāyavākcittacaryā'bhi kramapratikramādiṣu samyagapratyavekṣitatayā veditavyā | evaṁ hyasya karaṇīyākaraṇīyājñānā dāpattayo bhavantīti ||
svabhāvavikṣepaḥ pañcavijñānakāyāḥ, prakṛtyaivādhyātmaṁ samādhātumaśakyatvāt | bahirdhāvikṣepaḥ śrutādikuśale prayuktasya tadālaṁbanādbahiḥ kāmaguṇeṣu cittagamanaṁ veditavyam | adhyātmavikṣepaḥ sa mādhiprayuktasyaiva taccyutikarau layauddhatyamāsvādanā ca | nimittavikṣepaḥ pare māṁ guṇavattayā saṁbhāvayiṣyantītyetannimittametadartha kuśalaprayuktasya śanaiḥ tatparihāṇito veditavyaḥ | dauṣṭhulya vikṣepo'haṁkārādidauṣṭhulyavaśādutpannotpanneṣu sukhādiṣu vediteṣvahaṁ mama asmīti vā karaṇāt kuśalapakṣāpariśuddhito veditavyaḥ | āditastathodgrahaṇamudgrahaḥ | vyavakira ṇā tadūrdhva tena cittasaṁtānasya miśrībhāvaḥ | nimittīkāraḥ tasyaiva veditasya punaḥ punaścitrīkāro veditavyaḥ | manaskāravikṣepaḥ samāpattyantaraṁ vā samāpadyamānasya dhyānāntaraṁ vā saṁśrayataḥ pūrvasmāddhyutthānato veditavyaḥ | vairāgyaparipanthakarmaka ityupakleśātmakaṁ vikṣepamadhikṛtya ||
middhanimittaṁ tadyathā daurbalyam, śramaḥ, kāyagauravaḥ, andhakāranimittasya manasikaraṇam, sarvārambhāṇāmadhyupekṣaṇam punaḥ punastatkālanidrābhyāsaḥ, mantrabalena parainidropasaṁhārastathā saṁvāhanā dibhirveti | mohāṁśika iti samādhito viśeṣaṇārtham | kuśalā(di) bhāvavacanaṁ na tvavaśyaṁ mohātmaka iti kṛtvā | kāla iti rātryā madhyame yāme | akālastato'nyaḥ | yuktaṁ kāle yathānujñam, akāle'pi glānasya karmaṇyatārtha vā | ayuktastato'nyaḥ | kṛtyātipattisaṁniśrayadānamupakleśātmakasya middhasya veditavyaḥ | anabhipretaṁ karaṇamabhipretapūrvikā sucaritaduścaritakriyā, anabhipretaṁ karaṇaṁ parairbalādavaṣṭabhya kāryamāṇasya kleśābhibhavādvā yathāyogaṁ veditavyam | mohāṁśika ityupakleśa saṁgṛhītaḥ | kāle yāvanna prativiramati, akāle tadūrdhvam | yuktaṁ sthāne, ayuktamasthāne | cetanāṁ vā niśritya prajñāṁ vetyanabhyūhābhyūhāvasthāyāṁ yathākramam | paryeṣaṇākārā manaso'bhijalpanā vitarkaḥ pratyavekṣaṇākārā manaso'bhijalpanā'nu vicāra iti || tāveva vitarkavicārau saṁvadhyete, audārikasūkṣmavyavasthānādanayoḥ ||
tadyathā'lobhasya lobhaprahāṇam, śraddhā yā āśraddhayaprahāṇam | rāgapratipakṣo vairāgyam, tasya paripanthakaraṇam , tasya tena tadutpattāvantarāyakaraṇāt | evaṁ krodhādīnāmapyupakleśānāṁ maitryādyātmīya pratipakṣāntarāyakaraṇaṁ veditavyam ||
cittaviprayuktānāṁ saṁskārāṇāmadhiṣṭhānataḥ svabhāvataḥ prajñaptitaśca nirdeśo veditavyaḥ | asaṁjñisamāpattinirodhasamāpattī bhūmito'pi niḥsaraṇavihārasaṁjñāpūrvakābhyāṁ manaskārābhyāmapi nirdiṣṭe | āsaṁjñikaṁ manaskāravarjyairebhireva | śeṣā adhiṣṭhānādibhistribhireva |
tatra kuśalākuśalā nāṁ dharmāṇāmityadhiṣṭhānanirdeśaḥ | ācayāpacaya iti svabhāvanirdeśaḥ | tathāhyācaye'dhimātraiḥ śraddhādibhiḥ samanvā gata ityucyate | apacaye sati mṛdubhiriti | prāptiḥ pratilambhaḥ samāgama iti prajñaptiriti prajñaptinirdeśaḥ | evamanyeṣvapi yathāyogaṁ yojayitavyam ||
śubhakṛtsnavītarāgasyeti tṛtīyadhyānavītarāgasya | uparyavītarāgasyeti caturthadhyānāvītarāgasya | niḥsaraṇasaṁjñāpūrvakeṇeti mokṣasaṁjñāpūrvakeṇa | asthāvarāṇāmiti pravṛttivijñānasaṅgṛhītānām | nirodha iti samāpatticittakṛtaḥ kālāntaramasthāvaracittacaittasamudācāranirodho āśrayasyāvasthāviśeṣo nirudhyate'neneti kṛtvā | nirodhasamāpattāvuparyavītarāgasyetyavacanai bhavāgravīta rāgasyārhato'pi tatsaṁbhavāt | tadekatyānāṁ ca sthāvarāṇāmiti kliṣṭamanaḥsaṁgṛhītānām | ete ca samāpattī bhūmitaḥ manaskārato'dhiṣṭhānataḥ svabhāvataḥ prajñaptitaśca nirdeṣṭe āsaṁjñikaṁ manaskāravarjairebhireva | śeṣā adhiṣṭhānādibhistribhireva ||
nikāyasabhāga ekajanmikaḥ skandhasaṁtānaḥ | sthitikālaniyama iyantaṁ kālamanenāsmin nikāyasabhāge'vasthātavyaṁ varṣaśataṁ varṣasahastraṁ veti karmakṛtaḥ sāmarthyaviśeṣaḥ |
tasmistasmin sattvanikāya iti devamanuṣyādiṣu sattvajātiṣu | ātmabhāvasadṛśatāyāmityekajātīyatāyām |
bāhyasyāpi rūpasya jātimattve nikāyasabhāgamātragrahaṇaṁ sattvasaṁtāne lakṣaṇaprajñaptijñāpanārtham | bāhyaṁ hi rūpaṁ saṁvarttavivarttaprabhāvitamā dhyātmikāstu jātijarādiprabhāvitā iti | prabandhavināśo maraṇaṁ veditavyam | ete ca jātyādayo na pratikṣaṇaṁ veditavyāḥ kiṁtarhi prabandhāvasthāsviti |
svabhāvādhivacanaṁ cakṣuḥ śrotraṁ devo manuṣya ityevamādi | viśeṣādhivacanaṁ sarvasaṁskārā anityāḥ sarvasattvā mariṣyantītyevamādi | tadubhayāśrayeṣvi ti svabhāvaviśeṣādhivacanāśrayeṣvakṣareṣu a i u ityevamā daṣu | etāvacca sarva yaduta svabhāvo vi śeṣastadubhayavyavahāraśca, tatsarvamebhiranuvyavahriyata iti | ata ete nāmapadavyañjanakāyā vyavasthāpitāḥ | paryāyākṣaraṇatāmupādāyeti yathā cakṣuścakṣurityetasmātparyāyādanyeṣvapi netrākṣinayanalocanādiṣu paryāyāntareṣu kṣarati, tairapi tatsaṁjñānāt | naivaṁ a ityetadakṣaraṁ a ityetaṁ paryāyaṁ mukttvā paryāyāntareṇa śakyate jñāpayitum, ataḥ paryāyākṣaraṇādakṣarāaṇi | kṣaraṇaṁ punargamanaṁ veditavyam ||
prabandhānupacchede pravṛttivyavasthānamekasmin kṣaṇe vyavacchinne vā tadupacārābhāvāt hetuphalanānātvamiṣṭasya phalasya sucaritamaniṣṭasya duścaritamityevamādi | phalānāṁ pṛthak pṛthaganyonyahetukatvam | hetuphalasārūpyamanyatve'pi yadyasya phalaṁ yujyate | tadyathā dānasya bhogasaṁpadityevamādi | ekaikasyaiva pravṛttirayugapatpravṛttirveditavyā | hetuphalasya prabandhena pravṛttau satyāṁ yattatra hetuphalamutpannaniruddhaṁ so'tītaḥ kāla iti prajñapyate, yadanutpannaṁ so'nāgataḥ kālaḥ, yadutpannāniruddhaṁ sa pratyutpannaḥ kāla iti | hetuphalasya digvyāptau deśopacāraḥ | rūpasaṁgṛhītaṁ cātra hetuphalaṁ veditavyamarūpiṇāṁ digvyāpanasāmarthyābhāvāt | pratyekaśo bhede saṁkhyetyabhinnaikātmakatve dvitrisaṁkhyā dyanupapatteḥ | hetuphala pratyayānāṁ samavadhānaṁ tadyathā vijñānākhyasya hi hetuphalasye ndriyāparibhedo vipayābhāsagamanaṁ tajjñānaṁ manaskārapratyupasthānaṁ ceti | evamanyatrāpi yojitavyam ||
ityevamete cittaviprayuktāḥ saṁskārāṇāṁ dharmāṇāma vasthāsu prajñapanātsarve prajñaptisanto veditavyāḥ | tatra kuśalākuśalā dyācayā pacayāvasthāyāmekaḥ | cittacaitasikāpravṛttyavasthāyāṁ trayaḥ | sthityavasthāyāmekaḥ | sādṛśyāvasthāyāmekaḥ | lakṣaṇāvasthāyāṁ catvāraḥ | vyavahārāvasthāyāṁ trayaḥ | alābhāvasthāyāmekaḥ | hetuphalāvasthāyāṁ śeṣā iti | hetuphalaṁ punaratra sarva saṁskṛtaṁ veditavyam | tato'nyasyotpādāddhetuḥ | anyatastadutpādāt phalamiti ||
skandhādīnāṁ samudācāre tadbījaparipuṣṭirvāsane tyucyate | sarvabījakaṁ teṣāmeva skandhādīnāmutpattibījairyuktatvāt | ālīyante tasmin dharmā bījataḥ, sattvā vātmagrāheṇetyālayavi jñānam | pūrva karmani rmitatvāt vipākavijñānam | punaḥ punaḥ pratisaṁdhibandhe ātmabhāvopādānā dādānavijñā nam | tatpunaretacci ttamityucyate, sarvadharmavāsanācittatvāt ||
tadetadālayavijñānamastīti kathaṁ vijñāyate | yasmāttena vināupāttamādi spaṣṭatvaṁ bījaṁ karma na yujyate |
kāyiko'nubhavo'citte samāpattī cyutistathā ||
etasyāścoddānagāthāyā vibhāgastadyathā viniścayasaṁgrahaṇyāma ṣṭābhirākārai rālayavijñānasyāstitā pratyetavyā | tadyathā 'ntareṇālayavijñānaṁ āśrayo pādānāsaṁbhavataḥ ādipravṛtyasaṁbhavataḥ spaṣṭapravṛttyasaṁbhavato bījatvā saṁbhavataḥ karmāsaṁbhavataḥ kāyikānubhavāsaṁbhavatā 'cittakasamāpattyasaṁbhavato vijñānacyutyasaṁbhavataśca ||
kena kāraṇenāśrayopādānaṁ na yujyate | āha pañcabhiḥ kāraṇaiḥ | tathāhi ālayavijñānaṁ pūrvasaṁskārahetukam | cakṣurādipravṛttivijñānaṁ punarvartamānapratyayahetukam | yathoktam indriyaviṣayamanaskāravaśādvijñānānāṁ pravṛttirbhavatīti vistareṇa | idaṁ prathamaṁ kāraṇam | api ca kuśalākuśalāḥ ṣaḍvijñānakāyā upalabhyante | idaṁ dvitīyaṁ kāraṇam | api ca ṣaṇṇāṁ vijñānakāyānāṁ sā jātirnopalabhyate yā'vyākṛtavipākasaṁgṛhītā syāt | idaṁ tṛtīyaṁ kāraṇam | api ca pratiniyatāśrayāḥ ṣaḍvijñānakāyāḥ pravartante, tatra yena yenāśrayeṇa yadvijñānaṁ pravartate tadeva tenopāttaṁ syādavaśiṣṭasyānu pāttateti na yujyate, upāttatāpi na yujyate vijñānavirahitatayā | idaṁ caturtha kāraṇam | api ca punaḥ punarāśrayasyopādāna doṣaḥ prasajyate | tathāhi cakṣurvijñānamekadā pravartate ekadā na pravarttate evamavaśiṣṭāni | idaṁ pañcamaṁ kāraṇam | iti pūrvakarmapravarttamānapratyahetuto'pi kuśalākuśalato'pi tajjātyanupalaṁbhato'pi pratiniyatāśrayato'pi punaḥ punaru pādānadoṣato'pi na yujyate ||
kena kāraṇenā'dipravṛttisaṁbhavo na yujyate | sa cetkaścidvadedyadyālaya vijñānamasti tena dvayoḥ vijñānayoḥ yugapatpravṛttirbhaviṣyati | sa idaṁ syādvacanīyaḥ - adoṣa eva bhavāndoṣasaṁjñī | tathāhi bhavatyeva dvayorvijñānayoryugapatpravṛttiḥ | tatkasya hetoḥ | tathāhyekatyasya yugapadradṣṭukāmasya yāvadvijñātukāmasyādi ta itaretaravijñānapravṛttirna yujyate | tathāhi tatra manaskāro'pi nirviśiṣṭa indriyamapi viṣayo'pi ||
kena kāraṇenāsatyāṁ yugapadvijñānapravṛttau manovijñānasya cakṣurādivijñāna sahānucarasya spaṣṭatvaṁ na saṁbhavati | tathāhi yasmin samaye 'tītamanubhūtaṁ viṣayaṁ samanusmarati tasmin samaye'vispaṣṭo manovijñānapracāro bhavati na tu tathā vartamānaviṣayo manaḥpracāro'vispaṣṭo bhavati | ato'pi yugapatpravṛttirvā yujyate'vispaṣṭatvaṁ vā manovijñānasya ||
kena kāraṇena bījatvaṁ na saṁbhavati ṣaṇṇāṁ vijñānakāyānāmanyonyam | tathāhi kuśalānantaramakuśalamutpadyate, akuśalānantaraṁ kuśalam, tadubhayānantaramavyākṛtam, hīnadhātukānantaraṁ madhyadhātukam, madhyadhātukānantaraṁ praṇītadhātukam, evaṁ praṇītadhātukānantaraṁ yāvaddhīnadhātukam, sāstravānantaramanāsravam, anāstravānantaraṁ sāsravam, laukikānantaraṁ lokottaram, lokottarānantaraṁ laukikam | na ca teṣāṁ tathā bījatvaṁ yujyate | dīrghakālasamucchinnāpi ca saṁtatiścireṇa kālena pravartate, tasmādapi na yujyate ||
kena kāraṇenāsatyāṁ yu gapadvijñānapravṛttau karma na saṁbhavati | tathāhi samāsataścaturvidhaṁ karma - bhājanavijñaptirāśrayavijñaptirahamiti vijñaptirviṣayavijñaptiśceti | etā vijñaptayaḥ kṣaṇe kṣaṇe yugapatpravartamānā upalabhyante | na caikasya vijñānasyaikasmin kṣaṇe idamevaṁrūpaṁ vyatibhinnaṁ karma yujyate ||
kena kāraṇenāsatyālayavijñāne kāyiko'nubhavo na yujyate | tathāhyekatyasya yoniśo vā'yoniśo vā cintayato vā 'nuvitarkayato vā samāhitacetaso vā'samāhitacetaso vā ye kāye kāyānubhavā utpadyante'nekavidhā bahunānāprakārāste na bhaveyurupalabhyante ca | tasmādapyastyālayavijñānam ||
kena kāraṇe nāsatyālayavijñāne'cittā samāpattirna saṁbhavati | tathāhya saṁjñisamāpannasya vā nirodhasamāpannasya vā vijñānameva kāyādapakrāntaṁ syāt | nānapakrāntaṁ tataḥ kālakriyaiva bhavet | yathoktam bhagavatā - "vijñānaṁ cāsya kāyādanapakrāntaṁ bhavatī"ti ||
kena kāraṇenāsatyālayavijñāne cyutirapi na yujyate | tathāhi cyavamānasya vijñāna mūrdhvadehaṁ vā śotikurvan vijahāti, adhodehaṁ vā | na ca manovijñānaṁ kadācinna pravartate | ato'pyālayavijñānasyaiva dehopādāna kasya vigamāddehaśītatā upa[la]bhyate dehāpratisaṁvedanā ca | na tu manovijñānasya | ato'pi na yujyate ||
mano nirvacanata ālaṁvanataḥ saṁprayogataḥ pravṛttikālataśca nirdiṣṭaṁ veditavyam | mārgasaṁmukhībhāve tadabhāvaḥ, paramārthajñānasyātmadṛṣṭisamudācāreṇātyantavirodhāt | tadūrdhvamālayavijñānātpravṛttiḥ , śaikṣasyāprahīṇatvāt | asaṁjñisamāpattito nirodhasamāpatteḥ śāntataratvaṁ tadasamudācārādeva veditavyam | samanantaraniruddhaṁ mano'numatamiti kṛtvā'nantaraṁ matamityarthaḥ ||
vijñānasyāśrayata ālaṁvanataḥ svabhāvataśca vyavasthānaṁ veditavyam ||
dhātvāyatanānāṁ nāsti pṛthaglakṣaṇavyavasthānam, skandhanirdeśa eva cakṣurādīnāmukta lakṣaṇatvāt | tasmātskandhebhya eva niṣkṛṣya dhātavo vyavasthāpyante, dhātubhya āyatanāni ||
yattu skandhairasaṁgṛhītamasaṁskṛtaṁ tadaṣṭadhāvyavasthāpya iti | tathatāyāstraividhyamāśrayaprakārabhedānna svabhāvabhedāditi veditavyam | ananyathīma vatā sadaiva bhāva nāṁ nirātmatayā draṣṭavyā | saṁkleśā pracāratāmupādāyeti tenā labanena saṁkleśa vastunaḥ saṁkleśa śūnyīkaraṇāt | yadāpi saṁkliṣṭetyucyate tadāpyāgantukastatropakleśo veditavyaḥ | katamaḥ punarāgantukastatropakleśaḥ | anapoddhṛtagrāhyagrāhakabījasya paratantracittasya dvayākārā pravṛttiḥ | na dharmatā cittasya | prakṛtiprabhāsvarā hi sarvadharmāṇāṁ dharmateti | nimittāni rūpaṁ vedanā yāvadbodhiriti prapañcitāni, teṣāṁ tatropaśamādanimittam | bhūtaṁ yadaviparītam, tasya koṭiḥ paryantaḥ, nairātmyātpareṇa tattvāparyepaṇāt | ākāśaṁ rūpābhāva iti rūpasyava viparya ye ṇābhāvalakṣaṇo yo dharmo manovijñānaviṣayastadākāśam | manovijñānaviṣayatva punaḥ dharmadhātvadhikāratvena veditavyam | rūpasyaivetyavadhāraṇādvedanādisādhāraṇāstathatā'pratisaṁkhyāpratisaṁkhyāni[ro]dhānityatāḥ paryudāsyante | śaśavipāṇādīnāmatyantamabhāvo na teṣāṁ viparyayeṇa vijñāyate | yasmātta evātyantaṁ na saṁbhavantī ti | te'pi śaśaviṣāṇādayo nāsyaiva vidyamānasya rūpasya viparyayeṇa, vedanādisādhāraṇatvāt | tasmādrūpasyaiva viparyaye ṇetyucyate | abhāvalakṣaṇavacanena vedanādonāmarūpiṇāṁ paryudāsaḥ | na hi te'bhāvalakṣaṇā iti | yo nirodho na ca visaṁyoga ityanuśayāsamuddhātāt | viparyayādvisaṁyogaḥ ||
dvayamidaṁ prahātavyam - kleśāśca tadāśrayabhūtaṁ ca vastu veditam | tatpunarveditaṁ dvividham - vaikārikamavaikārikaṁ ca, sukhaduḥkhamaduḥkhāsukhaṁ ca yathākramam | tatra kleśaprahāṇāt pratisaṁkhyānirodhavyavasthānam | dvividhaveditaprahāṇādyathākrama māniñjyasya saṁjñāvedayitanirodhasya ca vyavasthānam | tatra kleśaprahāṇaṁ tatpakṣadauṣṭhulyāpagamādāśrayaparivṛttiḥ, veditaprahāṇaṁ tatpratipakṣabhūtāyāḥ samāpatterāvaraṇāpagamādāśrayaparivṛttiḥ | ata eva dvitīye dhyāne duḥkhanirodhasyāsaṁskṛtā[vya]vasthānam, vaikārikasya veditasyāśeṣamaprahāṇāt ||
rūpaskandhena daśarūpiṇo dhātavaḥ saṁgṛhītāḥ, dharmadhātunā sa eva, mana āyatanena sapta vijñānadhātava ityevaṁ sarvadharmāstrayo bhavanti ||
evaṁ vyavasthāpiteṣu skandhadhātvāyataneṣvānuṣaṁgikametadvayutpādyate ||
cakṣuḥśrotraghrāṇānāṁ pratyekaṁ dvitve sati kathaṁ dhā tūnāṁ naikaviṁśatitvam | yadyapi caiṣāṁ dvitvaṁ na tu dhātvantaratvam, lakṣaṇasādharmyeṇobhayoścakṣurlakṣaṇatvāt, kṛtyasādharmyeṇobhayoścakṣurvijñānakṛtyatvāt | evaṁ śrotraghrāṇayoryojyam | dvayordvayostu nirvṛtti rāśrayaśobhārtham | evaṁ suvibhaktasamobhayapārśva āśrayaḥ śobhano nānyathā ||
kimekaikameva cakṣurniśritya cakṣurvijñānamutpadyate nityamāhosviddva api | dve apītyucyate, spaṣṭagrahaṇāt | yathā dvayoścakṣuporunmiṣitayoḥ rūpagrahaṇaṁ spaṣṭaṁ bhavati na tathaikasminneveti | tadyathā ekasminnapavarake dvayoḥ pradīpayorekaṁ prabhāpratānaṁ spaṣṭataraṁ dvau pradīpau niśritya varttate | tadvadatrāpi nayo draṣṭavyaḥ ||
ekaikenendriyadvāreṇa vicitra viṣayapratyupasthāne tatprakāreṣu kiṁ krameṇa vijñānānyutpadyante āhosyidyugapadekam | yugapadekameva vicitrākāraṁ vijñānaṁ veditavyam | jihvāsaṁprāpte kavaḍe jihvākāyavijñānayornityaṁ yugapadutpattirveditavyā ||
śabdasyoccheditvānna deśāntareṣvaparāparotpattisaṁtānena deśāntaragamanamasti kitarhi sakṛt | yathā svaprade śamavaṣṭabhya pradīpapratānavat śabdapratānasyotpādo draṣṭavyaḥ | yattvāsannatiraskṛtasya śabdasyāspaṣṭaṁ śravaṇaṁ bhavati tacchabdasya pratighātitvādāvaraṇasauṣirya svalpokti to veditavyam ||
ṣaṇṇāṁ vijñānānāṁ kati vijñānāni savikalpakāni katyavikalpakāni | tribhistāvadvikalpaiḥ manovijñānamekaṁ savikalpakam | trayo vikalpāḥsvabhāvavikalpo'nusmaraṇavikalpo'bhinirūpaṇāvikalpaśca | tatra svabhāvavikalpaḥ pratyutpanneṣu saṁskāreṣvanubhūyamāneṣu yaḥ svalakṣaṇākāro vikalpaḥ | anusmaraṇavikalpo yo'nubhūtapūrvasaṁskārākāraḥ | abhinirūpaṇāvikalpo yo'tītānāga tapratyutpanneṣu viparokṣeṣvabhyūhanākāro vikalpaḥ || api khalu sapta vikalpāḥ ālaṁvane svarasavāho vikalpaḥ sanimitto 'nimittaḥ paryeṣakaḥ pratyavekṣakaḥ kliṣṭo 'kliṣṭaśca vikalpaḥ | tatra ādyo vikalpaḥ pañca vijñānakāyāḥ, acitrayitvālaṁvanaṁ yathāsvaṁ viṣayeṣu svarase naiva vahanāt | sanimitta svabhāvānusmaraṇavikalpo vartamānātītaviṣaya citrīkaraṇāt | ani mitto'nāgataviṣayo manorathākāro vikalpaḥ śeṣā abhinirūpaṇāvikalpasvabhāvā veditavyāḥ | tathāhyekadā'bhyūhamānaḥ paryeṣate, ekadā pratyavekṣate, ekadā kliṣṭo bhavati, ekadā'kliṣṭa iti ||
yadā rūpādiprativijñaptikaṁ vijñānaṁ tatkena kāraṇena cakṣurādi vijñānamityucyate na rūpādibhijñānamiti | pañcavidhavigrahopapatteḥ rūpādivacanānu papattiḥ | katha miti | cakṣuṣi vijñānaṁ cakṣurvijñānam, āśrayadeśe vijñānotpattitaḥ , sati ca tasmistadbhāvāt | tathāhi sati cakṣuṣi cakṣurvijñānamavaśyamutpadyate anandhānāmanandhato 'ndhakārasyāpi darśanāt | na rūpe satyavaśyam, andhānāmadarśanāditi | cakṣuṣā vijñānaṁ cakṣu vijñānam , tadvaśenāvikṛte'pi rūpe vijñānasya vikriyāgamanatvāt | tadyathā kāmala vyādhyupahatena cakṣuṣā nīlādirūpeṣvapi pītadarśanameva bhavatīti | cakṣuṣo vijñānaṁ cakṣurvijñānam, vijñānabījānubandhāccakṣuṣastannirvṛtteḥ | cakṣuṣe vijñānam, tasmai hitāhi[ta]tvāt | tathāhi vijñānasaṁprayukte nānubhavenendriya syānugraha upaghāto vā bhavati, na viṣayasyeti | cakṣurvijñānaṁ cakṣurvijñānam, ubhayoḥ sattvasaṁkhyātatvāt na tvavaśyaṁ rūpasyeti ||
kiṁ tāvaccakṣū rūpāṇi paśyatīti veditavyamatha vijñānam | naikaṁ nāparaṁ paśyatīti veditavyam, nirvyāpāratvāt dharmāṇām | sāmagrayāṁ tu satyāṁ darśanaprajñaptiḥ | api khalu ṣaḍbhirākāraiḥ cakṣuṣo rūpadarśane prādhānyaṁ veditavyaṁ na vijñānasya | katamaiḥ ṣaḍbhiḥ | utpattikāraṇa (ta)ḥ , cakṣuṣastadutpatteḥ | tatpadasthānataḥ, darśanasya cakṣurāśrayaṇāt | acala vṛttitaḥ, cakṣuṣo nityamekajātīyatvāt | svatantravṛttitaḥ, pratikṣaṇamutpattipratyayasāmagrayanapekṣatvāt | śobhāvṛttitaḥ, tenāśrayaśobhanāt | āgamataḥ, "cakṣuṣā rūpāṇi dṛṣṭve" ti vacanāt | etacca yathoktaṁ sarva vijñānasya na saṁbhavatīti | calavṛttitvaṁ tvasya bahuprakārotpattito veditavyam ||
yathā dhātuṣvāyataneṣu cāsaṁskṛtaṁ vyavasthāpitamevaṁ kasmānna skandheṣvapi vyavasthāpitam | skandhārthāsaṁbhavāt | rūpādīnā matītādi prakārābhisaṁkṣepeṇa rāśyarthaḥ skandhārtho nirdiṣṭaḥ | sa ca nityasya na saṁbhavatīti na skandheṣvasaṁskṛtavyavasthānam ||
kena kāraṇena ta eva dharmā skandhadhātvāyatanamukhaiḥ pṛthagdeśitāḥ | vineyānāṁ samāsavyāsanirdeśakauśalyotpādanārtham | tathāhi skandhanirdeśe ye rūpavijñānesamāsena nirdiṣṭe te dhātvāyataneṣvekādaśadhā | saptadhā ca bhittvā vyāsena nirdiṣṭe yathāyogam | ye tu tatra vedanādayo vyastāḥ te dhātvāyataneṣu dharmadhātvāyatanatvena samastā iti | api khalu lakṣaṇamātravyavasthānataḥ skandhanirdeśaḥ, grāhyagrāhakagrahaṇavyavasthānato dhātunirdeśaḥ , grahaṇāya dvārabhūtasya grāhyagrāhakamātrasya vyavasthānata āyatananirdeśo veditavyaḥ | samāptamānuṣaṁgikam ||
ataḥ paraṁ mūlagranthasyaivārthanirdeśo draṣṭavyaḥ | arhataścaramaṁ cakṣuḥ parinirvāṇakāle paścimam | tatra dhātuḥ, cakṣura ntarasyāhetutvāt | ārūpyopapannasya pṛthagjanasya cakṣurheturiti tataḥ pracyutya rūpiṇi dhātāvupapadyamānasya yasmādālaya vijñānasaṁniviṣṭāccakṣurbījācca kṣurnirvartiṣyate, na tvāryasya puna ranāgamanāditi || kāyadhāturna kāya ārūpyopapannasya pṛthagjanasya yaḥ kāyadhāturityetadatra vaktavyam, aṇḍagatādīnāṁ kāyasaṁbhavāt pranaṣṭakāyasya cājīvi[ta]svāditi || syānmanodhāturna mana ityatrāsaṁjñisamāpanna syāgrahaṇam, kliṣṭamanaḥsadbhāvāt ||
jāto bhūtaḥ nirvṛtti vṛddhi cādhikṛtya yathākramam || ārūpyāvacareṇa manasā''rūpyāvacarān svabhūmikānanāstravāṁśca dharmān vijānātītyāryaśrāvakamadhikṛtya | bāhyakaḥ pṛthagjanaḥ svabhūmikāneva vijānātīti | iha dhārmikastu kaścitpūrvaśrutaparibhāvanāvaśādurdhvabhūmikānapyālaṁvate tadutpādanārtham ||
yathā rūpaṁ tathānubhava iti sukhādivedanīyādindriyārthadvayātsukhādivedanotpatteḥ | yathā vedayate tathā saṁjānīta iti yathānubhavaṁ nimittodgrahaṇāt | yathā saṁjānīte tathā cetayati yathāsaṁjñaṁ karmā bhisaṁskaraṇāt | yathā cetayate tathā vijñānaṁ tatra tatropagaṁ bhavatīti yathābhisaṁskāraṁ viṣayeṣu gatyantareṣu ca vijñānapariṇāmāt ||
yatra saṁkliśyate vyavadāyate ceti sendriye kāye | yenānubhaveneti sāmiṣanirāmiṣādyena yathākramam | yena nimittagrahaṇābhisaṁskāreṇetyayoniśo yoniśaśca pravṛttena | yatsaṁ kliśyate vyavadāyate ceti citta dauṣṭhulyādauṣṭhulyopapattitaḥ ||
ekādaśavidhāttṛṣṇā prakārādrūpādīnāmatītādiprakāravyavasthāna veditavyam | sā punaḥ apekṣātṛṣṇā abhinandanātṛṣṇā adhyavasānatṛṣṇā āmatṛṣṇā viṣayatṛṣṇā kāmatṛṣṇā samāpattitṛṣṇā duścaritaduḥkhatṛṣṇā sucaritasukhatṛṣṇā viprakṛṣṭatṛṣṇā sanikṛṣṭatṛṣṇā ca | asyāḥ tṛṣṇāyā ālaṁvanatvena yathākramamatītādayaḥ prakārā yojitavyāḥ | aparaḥ paryāyaḥ | utpannānutpannabhedato grāhakagrāhyabhedato bahirmukhāntarmukhabhedataḥ kliṣṭākliṣṭabhedato viprakṛṣṭasaṁnikṛṣṭabhedataśvātītādīni yathāyogaṁ veditavyāni | tatrotpannamatītaṁ pratyutpannaṁ ca | anutpannamanāgatam | vahirmukhamasamāhitabhūmikam | antarmukhaṁ samāhitabhūmikam | śiṣṭaḥ sugamatvānna vibhaktaḥ | duḥkhavaipulyalakṣa ṇatāmupādāyeti rūpādisaṁniśrayeṇa jātthādiduḥkhapratānāt | saṁkleśabhārodvahanaṁ rūpādyāśritatvāt kleśādisaṁkleśasya | tadyathā loke yena śarīrapradeśena bhāra uhyate tatra skandhopacāro dṛṣṭaḥ, skandhena bhāramuddhahatīti ||
sarvadharmabījārtha iti hetvarthamadhikṛtyālayavijñāne | kāryakāraṇa bhāvadhāraṇamaṣṭādaśasu dhātuṣu ṣaṇṇāṁ vijñānadhātūnāmindriyārthadhātūnāṁ, ca yathākramam | sarvaprakāradharmasaṁgrahaṇena sūtrāntaranirdiṣṭānāṁ pṛthivīdhātvādīnāmanyeṣāmapi dhātūnāmeṣvevāṣṭādaśasu yathāyogaṁ saṁgrahaṇādveditavyam ||
bījārthaḥ sarvaprakāradharmasaṁgrahārthaścāyatanārtho'pi veditavyaḥ ||
rūpādānāṁ phenapiṇḍo pamatvamasato riktataḥ tucchato'sārataśca khyānādveditavyam | eteṣāṁ punaḥ sūtrapadānāmartha ātmaśucisukhanityaviparyāsapratipakṣeṇa yathākramamanātmatā mupādāyetyevamādibhiḥ padarveditavyaḥ ||
kathaṁ kati kimarthibhiriti praśnatrayavyavasthāpanaṁ lakṣaṇavastusaṁmohayoḥ samāropasya ca prahāṇārtham |
tatra kathaṁ dravyasaditi dravyasato lakṣaṇanirdeśena tatsaṁmohaḥ prahīyate | sarvāṇi dravyasantītyanena vastusaṁmohaḥ prahī yate ātmadravyābhiniveśatyājanārthamityanena samāropaḥ prahīyate | evamanyatrāpi yojyam | abhilāpanirapekṣa indriyagocarastadyathā rūpaṁ vedanetyevamādikaṁ nāmnā'citrayitvā yasyārthasya grahaṇaṁ bhavati | tadanyanirapekṣastadyathārthāntaramanapekṣya yatra tadbuddhirbhavati | na yathā ghaṭādiṣu rūpādīnapekṣya ghaṭādibuddhiri ti ||
saṁkleśālaṁbanaṁ saṁvṛtisat saṁkleśavṛttyarthena | ātmā saṁkleśasya nimittamityabhiniveśatyājanārtham | |
viśuddhaye ālaṁbanaṁ paramārthasat paramajñānagocarārthena | sarvāṇi ṣaramārthasantītiti tathatā'vyatirekātsarvadharmāṇām ||
yena saṁkliśyate vyavadāyate ceti rāgādibhiścetasikaiḥ śraddhādibhiśceti veditavyam | yā ca tatrāvastheti rūpacittacetasikāva sthāsu prajñaptāścittaviprayuktāḥ saṁskārāḥ | yacca vyavadānamityasaṁskṛtaṁ vyavadānaṁ veditavyam | tacca yathāyogam | punastrayodaśavidhasya vijñānasya yo viṣayaḥ tajjñeyamanena pradarśitam | tatpunaḥ śrutamayaṁ jñānaṁ cintāmayaṁ jñānaṁ lau kikabhāvanāmayaṁ jñānaṁ paramārthajñānaṁ paracittajñānaṁ dharmajñānam anvayajñānaṁ duḥkhajñānaṁ samudayajñānaṁ nirodhajñānaṁ mārgajñānaṁ kṣayānutpādajñānaṁ mahāyānajñānaṁ ca | ete'nye ca yathākramamadhimukti jñānādīni veditavyāni | tatra paracittajñānaṁ parātma jñānam , parātma cittaviṣayāt | dharmajñānamadharajñānam, satyeṣvādita utpādāt | anvayajñānamūrdhvajñānam, dharmajñānādūrdhvamutpādāt | vidūṣaṇāyāsamutthāpanāyānutpāde jñāne niṣṭhāyāṁ mahārtheṣu jñānaṁ tadvidūṣaṇaṁ jñānaṁ yāvanmahārthajñānamiti yojayitavyam | mahārthatvaṁ punaḥ svaparārthatvāt ||
tatra avikalpanataḥ pañcabhirvijñānakāyaiḥ | vikalpanataḥ manovijñānena | hetuta ālayavijñānam | pravṛttitastadanyadvijñānam nimitta ta indriyārthāḥ | naimittikato vijñānāni | vipakṣapratipakṣataḥ sarāgaṁ vigatarāgaṁ sadveṣaṁ vigatadveṣamityevamādi | sūkṣmaprabhedataḥ saptavidhadurvijñānavijñaptibhedāt | saptavidhādurvijñānā vijñāptistadyathā asaṁviditavijñaptiḥ bhājanavijñaptiḥ, sarvakālamaparicchinnākāratvāt citrākāra vijñaptirekasyāneka ākāro vicitraśceti durvyavasthāpanādasyāḥ sūkṣmatvam | sahabhāvavijñaptirekakālotpannāti vijñānāni kathaṁ pṛthagyathāsvaṁ viṣayaṁ paricchindantī ti durvyavasthāpanātsūkṣmatvam | sūkṣmatvamiti sarvatrādhikṛtaṁ veditavyam | vipakṣapratipakṣalaghuparivṛttivijñaptiḥ kathaṁ rāgādisamastabandhanaṁ cittaṁ tanmuhureva sakṛdvītarāgādikaṁ bhavatīti | vāsanāvijñaptiḥ kathaṁ karmabhiḥ samudācaradbhiḥ cittaṁ vāsyate, na ca tasmādanyā sā vāsanā, nāpi tanmātrameva, phaladānaṁ ca prati krameṇa vṛttilābha iti | pratisaṁdhivijñaptiḥ kathamanekaprakārātmabhāvanirvartakakarmaparibhāvitaṁ sadvijñānaṁ tathāpyapari sphuṭāyāṁ maraṇāvasthāyāṁ sahasā prabuddhayānyatarakarmavāsanāmanyatarasyāṁ gatau pratisaṁdhi vadhnānīti | muktavijñaptiḥ kathamarhataścittaṁ paramaṁ niṣprapañcaṁ dharmatāprāptaṁ saṁsārocitasarvaprakārasāśravacaryā samatikrāntamanenākāreṇa vartata iti durvyavasthāpanādasyāḥ sūkṣmatvaṁ veditavyam | draṣṭādigrahaṇena draṣṭā śrotā ghrātā svā dayitā spraṣṭā vijñātā cetyeṣāṁ grahaṇaṁ veditavyam ||
abhijñeyaṁ ṣaṇṇāmabhijñānāṁ viṣaya | gamanaviśeṣa prabhāvitatvā dṛddhayabhijñāyāstadviṣayasya saṁkrāntito'bhijñeyatvam | sarāgādinimittajñānāccaritapraveśāt | atītajanmaparaṁparāgamanajñānādāgatitaḥ | anāgatotpa ttigamanajñānāt gatitaḥ | traidhātukanirmokṣopāyajñānānnisaraṇataḥ | sarvāṇyabhijñeyānyantyānāṁ tisṛṇāṁ savaṁviṣayatvāt |
tatra rūpīti rūpaṁ tasya dharmasyātmasva bhāvastasmādasau rūpī, na tu rūpāntareṇa yuktatvāt | yāvaduktaṁ syādrūpasvabhāva iti | bhūtāśrayato'pīti rūpāntara yogā dapi rūpitvamiti darśayati, upādāya rūpasya bhūtarūpeṇa yogādbhatarūpāṇāṁ ca parasparami ti | nāndīsamudaya iti nāndyeva yasya samudayastadrūpi, na tu yathā vedanādīnāṁ pūrvikā ca nāndo samudayaḥ, pratyutpannaśca sparśādiriti | sapradeśataḥ sāvayavatvāt | deśavyāptito dikṣu pratyāsparaṇāt | deśopadeśato'muṣyāṁ diśīti vyavadeṣṭuṁ śakyatvāt deśagocarataḥ kasmiścitpradeśe sthitasyālaṁvanībhāvāt | dvayasamagocarataḥ sattvadvayasya kasmiścitpradeśe sthitasyālaṁ vanobhāvāt | dvayasamagocarataḥ sattvadvayasya samamālaṁ vanībhāvānna tvevamarūpiṇo yathātmānubhavaṁ paraiḥ parigrahītumaśakyatvāditi | saṁbandhataścakṣurvijñānā dīnāmapi paryāyeṇa rūpitvam, rūpīndriyasaṁbandhāt | anubandhata ārūpyāṇāṁ pṛthagjanānāṁ rūpabījānubandhāt | prarūpaṇato vitarkavicārā ṇāmālaṁvanaprarūpaṇāt | vyābādhanataḥ pañcānāṁ skandhānāṁ pāṇyādisaṁsparśaiḥ śokādibhiśca yathāyogaṁ rūpaṇāt bādhanādityarthaḥ | saṁprāpaṇato deśanāyā arthanirūpaṇāt | saṁcayavyavasthānataḥ paramāṇorūrdhva rūpasya sāvayavavyavasthānāt | bahirmukhataḥ kāmāvacarasya rūpasya kāmaguṇatṛṣṇāsaṁbhūtatvāt | antarmukhato rūpāvacarasya rūpasya samāpatticittatṛṣṇāsaṁbhūtatvādata evāsya manomayatvaṁ veditavyam | āyatataḥ pṛthagjanasya pūrvāntāparāntayoḥ paryantavyavasthānābhāvāt | paricchinnataḥ śaikṣasya rūpasya paryantīkṛtasaṁsāratvāt | tatkālato'śaikṣarūpasya pratyutatpannabhavamātrāvaśeṣāt | nidarśanato buddhādirūpasya saṁdarśanamātratvādaniṣpannatāmupādāya || tatra sarvāṇi rūpīṇi vyāvādhanarūpitvena | yathāyogaṁ śeṣairveditavyam | bahirmukhatādayastu ṣaḍ rūpibhedā vedanādisādhāraṇā veditavyāḥ |
śiṣṭasya rūpivat prabheda iti | iti katham | yathā rūvitadātmato'pīti vistareṇa rūpī tyuktaṁ tathā sanidarśanatadātmato'pi sanidarśanaṁ vistareṇa yojayitavyam | tatra sarvāṇi sanidarśanāni sarva nidarśanasaṁbandhādinā'rūpiṇāmapi sanidarśanatvāt ||
āvṛṇotyāvri yata iti gamanapratibandhārthena | āvṛṇotītyetāvati vaktavye āvri yate ceti vacanaṁ prabhādirūpasya sapratighatvavyavasthāpanārtham | taddhayāvri yata eva nāvṛṇotītyeṣā tasya jātireṣa svabhāva ityarthaḥ | paramāṇorūrdhvamityekasya paramāṇo rapratighatvāt | yanna samādhivaśavarti rūpamiti samādhivaśena vartamānasyāpratighatvāt samacittaka devatāvata | prakopapadasthānaṁ yatrāśraya ālaṁvane vā dveṣa utpadyate | anena ca sapratighārthena sa rvāṇisapratighāni | yathāyogaṁ veti śeṣaiḥ ||
āsravatadātmata āstravāṇāṁ sāsravatvamāsravasvabhāvena yuktatvāt | āsravasaṁbandhatastatsahabhuvāṁ citacaittānāṁ cakṣurādīnāṁ cāsravasaṁprayuktatvādāsrava [śraya]tvācca yathākramam | āsrava bandhataḥ kuśalasāstravāṇāṁ tadvaśena punarbhavanirvartanāt | āstravānubandhato'nyabhūmikānāmapyanyabhūmikāsravadauṣṭhulyāśrayatvāt | āstravānukūlyata iti kleśadauṣṭhulyānugatatve'pi nirvedyabhāgīyānāmanāsravatvavyavasthāpanārtham, sarvabhavavaimukhyena tatpratipakṣatvāt | āstravānvayato'rhatāṁ skandhānāṁ paurvajānmikakleśasaṁbhūtatvāt || pañcaskandhāḥ sāstravāḥ | pañcadaśa ghātavo'ntyāṁstrīn hitvā | daśāyatanānyantye dve hitvāḥ | trayāṇāṁ dhātūnāṁ dvayoścāyatana yoḥ pradeśaḥ saparivāramā ryamārga ma saṁskṛtaṁ ca hitvā ||
śastrādānādiraṇahetavo rāgādayo raṇāḥ | yāvanti sāstravāṇi tāvanti saraṇāṇītyevamādi tadānubaṁdhyārthena veditavyam ||
punarbhavādhyavasānahetavo rāgādaya āmiṣam | kathaṁ dveṣasyaṁ - punarbhavādhyavasānahetutvam | vyāvadāni kadharmadveṣeṇa punarbhavādhyavasānāt ||
kāmaguṇādhyavasānahetavo rāgādayo gredhaḥ | kīdṛśena dveṣeṇa tadadhyavasānam | naiṣkramyadveṣeṇa ||
kāmakāreṇa saṁmukhībhāvo vimukhībhāvaśca nāsaṁskṛtasya saṁbhavati nityatvāt | naivasaṁ skṛta nāsaṁskṛtasya dvayā vyatirekādyaduktam - dvayamidaṁ saṁskṛtaṁ cāsaṁskṛtaṁ ceti | tatkathaṁ dvayamevameva bhavatīti | kāmakārasaṁmukhī bhāvārthena saṁskṛtameveti vaktavyam | karmakleśānabhi saṁskṛtatārthenāsaṁskṛtameveti | na dvayādvayatiricyate ||
tatpratibhāsamiti traidhātukaparyāpannākāram, tathatādipratibhāsasyaikāntenānucitatvena lokottaratvāt | skandhānāmekadeśaṁ samyagjñānasaṁgṛhītaṁ lokottarapratibhāsāṁśca pṛṣṭhalabdhān sthāpayitvā | taccāsaṁskṛtaṁ ca sthāpayitvā trayāṇāṁ dhātūnāṁ dvayoścāyatanayoḥ pradeśo draṣṭavyaḥ ||
traidhātukapratipakṣa āryamārgaḥ | sa punaḥ śrāvakapratyekabuddhānāṁ nityādicaturvidhaviparyāsaprati pakṣatvādaviparyāsa nirvikalpatayā nirvikalpaḥ | bodhisattvānāṁ rūpādisarvadharmaprapañcaprati pakṣatvānniṣprapañca nirvikalpatayā nirvikalpaḥ | asaṁskṛtaṁ tu sarvavikalpāpasthānānnirvikalpaḥ |
ādyutpannaṁ pratisaṁdhikāle | prabandhotpannaṁ tata ūrdhvam | upacayotpannaṁ caturvidhe nopacayena svapnāhārabrahmacaryasamāpattihetukena | āśrayatvotpannamadhyātmakamindriyam | vikārotpannaṁ sukhā divedanotpattau tadanukūla indriyapariṇāmaḥ | paripākotpannaṁ jīrṇāvastham | hānyutpannaṁ sugateścyutvādurgatāvutpadyamānasya | viśeṣotpannaṁ viparyayāt | prabhāsvarotpannaṁ krīḍāpramoṣakāṇāṁ manaḥpradūṣakāṇāṁ nirmāṇaratīnāṁ paranirmitavaśavartināṁ rūpārūpyāvacarāṇāṁ ca devānāṁ pramodabāhulyādbhogeṣu vihāre ca svavaśavarttanādyathāyogam | aprabhāsvarotpannaṁ tadanyat | saṁkrāntyutpannaṁ gamanāvasthāyām | sabījo tpannamarhataścaramān skandhān varjayitvā | abījotpannaṁ caramāḥ skandhāḥ | pratibimbavibhutvanidarśanotpannaṁ jñeyaṁ vastu sabhāgaṁ vaimo kṣikaṁ tāthāgataṁ ca rūpaṁ yathākramam | paraṁparotpannaṁ janmaprabandhe | kṣaṇabhaṅgotpannaṁ pratikṣaṇaṁ saṁskārāṇāṁ lakṣaṇam | saṁyogaviyogotpannaṁ priyāpriyasaṁyogaviyogāvasthāyāṁ cittasya ca sarāgavigatarāgādyavasthāyām | avasthāntarotpannaṁ kalalādyavasthāsu vyādhyādyavasthāsu ca | cyutopapādotpannaṁ sattvalokaḥ | saṁvartavivartotpannaṁ bhājanalokaḥ | pūrvakālotpannaṁ pūrvakālabhavaḥ | maraṇakālotpannaṁ maraṇakālabhavaḥ | antarotpanamantarābhavaḥ | pratisaṁdhikālotpannamupapattibhavaḥ ||
rūpasaṁskāraskandhaikadeśa itīndriyalakṣaṇaḥ saṁprayuktalakṣaṇaśca yathākramam | dharmadhātvāyatanaikadeśaḥ saṁprayuktasvabhāvaḥ | bhoktātmā iṣṭāniṣṭānāṁ viṣayāṇāmupalaṁbhārthena veditavyaḥ | aprāptagrāhakaṁ cakṣuḥ śrotraṁ manaśca | prāptagrāhakaṁ tadanyadindriyam | svalakṣaṇasya vartamānasya pratyekaṁ pratiniyatasya viṣayasya grāhakaṁ pañcendriyajam | svasāmānyalakṣaṇasya sarvakālasya sarvasya viṣayasya grāhakaṁ ṣaṣṭhendriyajam || pratyayasāmagrayā vijñānasyotpattimadhikṛtya prajñaptyāṁ grāhakopacāro veditavyaḥ, na tu bhūtārthena vyāpāratvād dharmāṇāmiti |
yattāvadgrāhakaṁ grāhyamapi tat cakṣurādīnāmapi manovijñānena grāhyatvāt | grāhakagocara evetyavadhāraṇaṁ caitasikavyudāsā rtham ||
śrutacintāmaya tadanudharmapratipattisaṁgṛhītasyā bahirmukhatvam, niṣyandadharmahetukatvāt, tadvaśena nirvāṇādyālaṁvanato draṣṭavyam | niṣyandadharmaḥ punarbuddhādīnāmadhigamānvayā deśanā veditavyā | catvāro dhātavo ghrāṇavijñānadhāturgandhadhāturjihvāvijñānadhātuḥ rasadhātuśca | dve āyatane gandharasāyatane tadanyeṣāmekadeśaḥ kāmadhātusaṁgṛhītaḥ ||
daśānāṁ dhātūnāmiti saptānāṁ vijñānadhātūnāṁ rūpaśabdadharmadhātūnāṁ ca | caturṇāmāyatanānāmiti rūpaśabdamanodharmāyatanānām ||
hetuphalopayo gata ityutpannatvānniruddhatvācca yathākramam | saṁkleśavyavadānakāritrasamatikrāntata iti pratyutpannarāgādiśraddhādivaccittasaṁkleśavyavadānasāmarthyābhāvāt | hetuparigrahavināśato vāsanāṁ sthāpayitvā vinaṣṭatvāt | phalasvalakṣaṇabhāvābhāvato vartamāne kāle tadāhitavāsanāsadbhāvāttadādhāyakadravyābhāvācca | smarasaṁkalpādīnāṁ nimittatvamālaṁvanamātra bhāvādaveditavyam | sarveṣāmekadeśo 'nāgatapratyutpannāsaṁskṛtavarjaḥ ||
hetau satyanutpannata ityasaṁskṛtādviśeṣaṇārtham, taddhayanutpannamapi sanna hetumaditi | labdhasvalakṣaṇato'nirvṛttasvabhāvatvāt | hetuphalānupayogatastadbījasyākṛtakṛtyatvāt tasya cānutpannatvāt |||
hetuphalopayogānupayogataḥ punaranivartyatvādasthitatvācca | atītānāgataprabhāvananimittataḥ pratyutpannamadhiṣṭhāyātītānāgataprajñapteḥ | yattāmavasthāṁ prāpsyati tadanāgatam | yatprāptaṁ tadatītamiti | kāritrapratyupasthānataścakṣurādīnāṁ vijñānāśrayādibhāvāt ||
atītanirdeśādhikāreṇedamapi jñāpyate - kimartha bhagavatātītādīnyeva trīṇi kathāvastūni vyavasthāpitāni na nirvāṇamiti | nirvāṇasya pratyātmavedanīyatayā nirabhilāpyatāmupādāya kathayitumaśakyatvādityarthaḥ, dṛṣṭaśrutamatavijñātavyavahārāṇāṁ bhūtabhavyavartamānādhiṣṭhānatvāt |
daśānāṁ dhātūnāṁ vijñānadhātūnāṁ rūpaśabdadharmadhātūnāṁ ca | caturṇāmāyatanānāṁ rūpaśabdamanodharmāyatanānām | teṣveveti śraddhādiṣu | prakṛtyā'pratisaṁkhyāyeti svarasena, vinā kalyāṇamitrādibalenetyarthaḥ | ruciḥ saṁtiṣṭhata iti na kevalaṁ rucirevopapattiprātilambhikā kiṁ tarhi saha taiḥ śraddhādibhiriti | kuśalasya bhāvanā sarve śrutamayādayaḥ kuśalā dharmāveditavyāḥ | svargāḍhyakulopapattiparigrahābhyāmabhyudayahetuṁ darśyati | vyavadānānukalyaparigraheṇa prāptihetumiti | vidūṣaṇāpratipakṣādayaḥ parastānnirdekṣyante |
tadanyaḥ kleśopakleśo duścaritasamutthāpaka iti sa punaryaḥ kāmā[va] caro'naiḥsargikaḥ, naiḥ sargikastu yo duścaritasamutthāpakaḥ so'ku[śa]laḥ | tadanyo nivṛtāvyākṛto veditavyaḥ | hiṁsāpūrvakaṁ caityaṁ pratiṣṭhāpayati yatrorabhramahiṣādayo hanyante | kudṛṣṭipūrvakaṁ yatrānaśanādibhiḥ pu ṇyārthino varārthinaśca kliśyanta iti | ākṣepakaṁ vā paripūrakaṁ veti durgatimadhikṛtya | sugatau tu paripūrakameva, yenātropapanno dāridrayādikaṁ vyasanaṁ pratyanubhavati | kuśalāntarāyikā dharmā abhīkṣṇaṁ gaṇasaṁnipātādayaḥ | |
aṣṭau dhātavaścakṣuḥ śrotraghrāṇājihvākāyagandharasaspraṣṭavyadhātavaḥ | aṣṭāvāyatanāni tānyeva | aduṣṭāprasannacitasyeti kuśalākuśalaviparyayaṁ darśa[ya]ti | taireva parigṛhītā iti tadākāratvena manojalpasukhavṛttatvāt | teṣāmevābhilāpavāsaneti nāma kāyādibhiścitavāsanā''yatyāmabhilāpapravṛttaye | tatparigṛhīteścittacaitasikairdharmairyatsamutthāpitamityapraduṣṭāprasannacittasya nāmādyabhilāpākārai[ḥ] | akliṣṭākuśalacetaso yadyasya na kliṣṭaṁ nāpi kuśalaṁ ceto bhavati, tata airyāpathikādyavyākṛtaṁ bhavatyanyathā kuśalākuśalaṁ yathāyogamiti | yathāpi tadapratisaṁkhyāyeti kuśalatvādviśepayati, akliṣṭacitta ityakuśalatvāt | pratisaṁkhyāya bhaiṣajyaṁ niṣevate sa rvavyādhipratipakṣeṇārogyārtham | adhigama niṣyandato'vyākṛtaṁ nirmāṇacittaṁ sahajāmiti yaiścittacaitasikaiḥ vikrīḍanārtha nirmāṇaṁ nirme mīyate | sattvahitārtha tu kuśalaṁ veditavyamiti || nidarśanataḥ kuśalādikaṁ yadbuddhādayo vineyārthavaśātsaṁdarśayanti | aku[śa]lasya kathaṁ saṁdarśanam | corādi nirmāya tadanyasattvabhīṣaṇārtha kara caraṇaśiraśchedādisaṁdarśanāt ||
avītarāgasyeti pradeśavairāgyeṇāpyayuktasyā'samādhilābhina ityarthaḥ | itarathā hyanāgamyaṁ kāma pratisaṁyuktaṁ prāpnuyāt | saha samādhilābhāt prahāṇābhirativipakṣabhūtasya dauṣṭhu[lya]sya prahāṇāt pradeśavairāgyamastīti veditavyam | bāhyaṁ tviha rūpādikamavītarāga karmādhipatyanirvṛttatvāt kāmapratisaṁyuktam | sarvasattvasādhā raṇakarmādhipatyasaṁbhūta vacanamavītarāgakarmaṇā rūpārūpyāvacareṣvapi vījino'stitvāt | catvāro dhātavo gandharasaghrāṇajihvāvijñānadhātavaḥ | dve āyatane gandharasāyatane | tadanyeṣāme kadeśaḥ rūpārūpyāvacarānāsravavarjaḥ |
caturo dhātūn dve cāyatane sthāpayitvā nantaroktāni | tadanyeṣāṁ skandhadhātvāyatanānāmeka deśaḥ kāmarūpyā vacarānāsravavarjyaḥ |
caturṇā skandhānāṁ vedanādīnām | trayāṇāṁ dhātūnāṁ manodharmamanovijñānadhātūnām | dvayorāyatanayormanodharmāyatanayoḥ | pradeśaḥ kāmarūpā vacarānāsravavarjyaḥ |
ekadeśavairāgyaṁ bhūmimadhikṛtya yāvadaṣṭamasya kleśaprakārasya prahāṇāt | sakalavairāgyaṁ nava [ma]sya prahāṇāt | satkāyavairāgyaṁ vā punaradhikṛtya śaikṣasyaikadeśavairāgyamaśaikṣasya sakalavairāgyaṁ veditavyam | prativedhavairāgyaṁ darśanamārgeṇa | upaghātavairāgyaṁ laukikena mārgeṇa | samuddhātavairāgyaṁ lokottareṇeti veditavyam | daśavairāgyāṇītyatra prātikūlyārtho vairāgyārtho veditavyonā vaśyaṁ prahāṇārthaḥ | uccataraṁ sthānaṁ prāptavato nihīnesthāne ityuccataraṁ nagaraśraiṣṭhayādisthānaṁ prāptavato grāmamahattarādisthāne nihīne | bālānāṁ nirvāṇa iti tasya śāntatvājñānāt satkāyābhiṣvaṅgācca | pratilabdhadarśanamārgasya traidhātuka iti saṁskāraduḥkhatāṁ parijñātavataḥ sarvasāsrava[va]stunirvedāt | prakṛtyā vairāgyaṁ prakṛtivairāgyaṁ yāvatprahāṇena vairāgyaṁ prahāṇa vairāgyamiti padavigrahajātirveditavyā ||
mokṣaprayuktasya kuśalaṁ śaikṣamiti saṁbhṛtasaṁbhārāvasthāyāḥ prabhṛtimokṣārtha prayuktasya veditavyam | saṁbhṛtasaṁbhā rāvasthā punarādhigāmikamokṣabhāgīyāvasthā veditavyā | daśānāṁ dhātūnāṁ vijñānarūpaśabdadharmadhātūnām | caturṇāmāyatanānāṁ rūpaśabdamanodharmāyatanānām |
śikṣāyāṁ niṣṭhāgatasyetyadhiśīlamadhicittamadhiprajñaṁ ca śikṣāyāṁ niṣṭhāgatasyārhata ityarthaḥ ||
pṛthagjanasya kuśalādikamiti mokṣaprayuktavarjasya | sa hi śikṣāyā[ma]bhiśikṣaṇācchaikṣa ucyata iti | śaikṣasya kliṣṭāvyākṛtamityatra kliṣṭamakuśalaṁ nivṛtāvyākṛtaṁ ca yathāsaṁbhavam | avyākṛtaṁ punaranivṛtāvyākṛtaṁ veditavyam ||
parikalpitā kliṣṭā dṛṣṭirasaddharmaśravaṇapūrvikā pañca daṣṭayaḥ | parikalpitagrahaṇaṁ sahajasatkāyāntagrāhadṛṣṭivyudāsārtham | antagrāhadṛṣṭiḥ kīdṛśī sahajā | ucchedadṛṣṭiryato 'bhisamayaprayuktasyottrāso bhavatyatha kastarhi me ātmeti | dṛṣṭisthānaṁ dṛṣṭisahabhuvo dharmāstadvījaṁ ca tathaiva vicikitsāsthānamapi veditavyam | ye ca dṛṣṭau vipratipannāḥ kleśopakleśā iti ye dṛṣṭimukhena pravṛttā tadālaṁvanāśca rāgādayaḥ | sarveṣāmekadeśo bhāvanāprahātavyānāsravavarjaḥ ||
darśanaprahātavyāviparyayeṇa sāstravā iti parikalpitakliṣṭadṛṣṭayādikādanye sāstravā ityarthaḥ | atra punaḥ sāsravagrahaṇena nirvedhabhāgīyānāmapi grahaṇaṁ veditavyaṁ dauṣṭhulyānubandhārthena | sarveṣāmekadeśaḥ darśanaprahātavyānāsravavarjaḥ ||
skandhānāmekadeśo'prahātavyaḥ , lokottaro mārgastatpṛṣṭalabdhaśca | daśānāṁ [dhātūnāṁ caturṇā cāyatanānām (ekadeśa) iti ] sa cā saṁskṛtaṁ ca | kīdṛśo rūpaśabdadhātū na prahātavyau | aśaikṣasya kuśala kāyavākkarmasvabhāvau |
avidyāpratyayāḥ saṁskārā ityevamādi | tatra asmin satīdaṁ bhavati nirīhapratyayotpattitāmupādāya | sati kevalaṁ pratyaye phalaṁ bhavati, na tu phalotpādanaṁ prati pratyayasya kācidīhetyarthaḥ | asyotpādādidamutpadyate anitya pratyayotpattitāmupādāya, na hyanutpādi kāraṇāt kiṁcidutpadyamānaṁ kārya siddhamiti kṛtvā | avidyāpratyayāḥ saṁskārā ityevamādi samarthapratyayotpattitāmupādāya nirīhakatvānityatve'pi sati na yataḥ kutaścit pratyayāt sarvameva phalamutpadyate, kitarhi samarthāt | tadyathā'vidyātaḥ saṁskārā yāvajjātito jarāmaraṇamiti ||
yānyavidyādīni dvādaśāṅgāni vibhaktāni tānyeva punaḥ samasya catvāryaṅgāni bhavantyākṣepā ṅgādīni | etāvacca pravṛttinirdeśe nirdeṣṭavyam yaduta hetukāle yenākṣipyate yaccākṣipyate phalakāle yenābhinirvartyate yaccābhinirvatyate tadetatsarvamebhiraṅgainirdiṣṭaṁ veditavyam | tatra ākṣepakāṅgamavidyāsaṁskārā vijñānaṁ ca, anāgatajanmābhinirvṛttaye satyeṣvajñānapūrvakeṇa karmaṇā cittavāsanārthena | ākṣiptāṅgaṁ nāmarūpaṁ ṣaḍāyatanaṁ sparśo vedanā ca, tayā cittavāsanayā nāmarūpādīnā māyatyāṁ pūrvotarasaṁniśrayakrameṇābhinirvṛtaye bījapuṣṭitaḥ | abhinirvartakāṅgaṁ tṛṣṇā upādānaṁ bhavaśca, aprahīṇakāmādi tṛṣṇādi vasena kāmādiṣu sucarita duścaritaprakāra ratipūrvakeṇa chandarāgeṇa sopādāne vijñāne sati maraṇāvasthāyāṁ phaladānaṁ prati chanda rāgānurūpyāntarakarmavāsanābhimukhībhāvāt | abhinirvṛttyaṅgaṁ jātirjarāmaṇaṁ ca, tena prakāreṇa karmāntaravāsanābhimukhye satyanyatarasmin gatiyonyādibhedabhinne nikāyasabhāge yathākṣipte nāmarūpādinirvṛtteḥ | jātijarāmaraṇavacanaṁ saṁskṛtalakṣaṇatrayādhikāreṇodvejanārtham | jarāmaraṇasyaikāṅgakaraṇaṁ vināpi jarāṁ maraṇa saṁbhavā t | na tvevaṁ jarāyujāyāṁ yonau vinā nāmarūpādibhiḥ ṣaḍāyatanādīnāṁ saṁbhava ityeṣāṁ pṛthagaṅgīkaraṇaṁ veditavyam ||
aṅgapratya[yatvavya] vasthānaṁ caturaḥ pratyayānadhikṛtya | tatra tāvadavidyā saṁskārāṇāṁ pūrvotpannāvāsanato hetupratyayaḥ, tatparibhāvitasaṁtānotpannānāṁ karmaṇāṁ punarbhavābhisaṁskaraṇasāmarthyāt tatkālasamudācāriṇī | āvedhataḥ samanantarapratyayaḥ, tadākṣepakaviśeṣeṇa saṁskārastrotānupravṛtteḥ | manaskārata ālaṁbanapratyayaḥ, mūḍhāvasthāyā agratā dibhirayoniśomanaskārālaṁvanībhāvāt | sahabhāvato'dhipatipratyayaḥ, tadādhipatyena tatsaṁprayuktāyāścetanāyā viparītālaṁvanābhisaṁskaraṇāt |
avidyā bhave sattvān saṁmohayati, tadāvṛtteḥ pūrvāntāparāntamadhyāntānāṁ yathābhūtāparijñānāt | yata evaṁ vicikitsati - kiṁ nvahama bhūvamati[te] 'dhvanyāhosvinnābhūvamityevamādi | pratyayaśca bhavati saṁskārāṇām tadvaśena punarbhavikakarmopacayāt | saṁskārā gatiṣu sattvāna vibhajanti, karmavaśena sattvānāṁ gatyantaragamanavaicitryāt | pratyayāśca bhavanti vijñānasya vāsanāyāḥ, āyatyā nāmarūpā bhinirvṛttaye vījapoṣaṇāt | vijñānaṁ karmabandhaṁ dhārayati, saskārā hitavāsanāsahotpatteḥ | pratyayaśca bhavati nāmarūpasya, mātuḥ kukṣau vijñānāvakrāntyā nāmarūpavivṛddhigamanāt | nāmarūpamātmabhāvaṁ sattvān grāhayati tannivṛttyā sattvānāṁ nikāyasabhāgāntarabha janāt | nāmarūpā donāṁ ṣaḍāyatanādipratyayabhāvaḥ pūrvāṅgasaṁniśrayeṇottarāṅganirvṛtti to draṣṭavyaḥ | ṣaḍāyatana mātmabhāvaparipūri ca sattvān grāhayati, tannivṛttāvindriyāntarāvaikalyāt | pratyayaśca bhavati sparśasya | sparśo viṣayopabhoge sattvān pravartayati, tanmukhena sukhavedanīyāditrividhaviṣayopabhogāt | pratyayaśca bhavati vedanāyāḥ | vedanā janmopabhoge ca sattvān pravartayati, tadadhiṣṭhāneneṣṭādikarmavipākopabhogāt | pratyayaśca bhavati tṛṣṇāyāḥ, tatsaṁprayogādyabhilāṣamukhena tṛṣṇotpatteḥ | tṛṣṇā janmani sattvānākarṣati, tadvaśena janmāntarastroto'nupacchedāt | pratyayaśca bhavatyupādānasya, āsvādaprārthanāmukhena kāmādiṣu chandarāgapravṛtteḥ | upādānaṁ puna rbhavādānāya sopādānaṁ ca sattvānāṁ vijñānaṁ karoti, narakādigativiśiṣṭapunarbhavapratisaṁdhaye karmavāsanāniyamāt | pratyayaśca bhavati bhavasya, tadvaśena saṁskāravāsanayovṛ ttilābhāt | bhavaḥ punarbhave sattvānabhimukhokaroti, anantaragatyantarāvāhanāt pratyayaśca bhavati jāteḥ, tato nikāyasabhāgāntaranirvṛtteḥ | jātirnāma rūpādyānupūrvyā sattvānabhinirvartayati, uttarottarāvasthāntarāvāhanāt | pratyayaśca bhavati jarāmaraṇasya, jātau satyāṁ tatprabandha syānyathātvavināśasaṁbhavāt | jarāmaraṇaṁ punaḥpunarvayaḥ pariṇāmena jīvitapariṇāmena ca sattvān yojayati, yauvanāyuṣovināśena yojanāt ||
vijñānasya karma[saṁ]kleśasaṁgrahaṇaṁ saṁskāravāsanāprabhāvitatvādvijñānāṅgasyaḥ
niṣkartṛkārtha īśvarādikartṛrahitatvāt | sahetukārtho'vidyādihetukatvāt | niḥsatvārthaḥ svayamanātmatvāt | paratantrārthaḥ pratyayādhīnatvāt | nirīhakārthaḥ pratyayānāṁ nirvyāpāratvāt | anityārtho'śāśvatatvāt | kṣaṇikārtha utpattikālāt pareṇānavasthānāt | hetuphalaprabandhānupacchedārthaḥ kāraṇakṣaṇa nirodhasamakālaṁ kāryakṣaṇotpādāt | anurūpahetuphalaparigrahā rthaḥ sarvataḥ sarvasyāsaṁbhavāt | vicitra hetuphalārtho'nekai kajātīyātkāraṇādekā nekajātīyakāryotpatteḥ | pratiniyatahetuphalārthaḥ saṁtānāntarāphalanāt ||
punarebhirevārthaḥ pratītyasamutpādasya pañcavidhaṁ gāmbhīrya veditavyam | hetugāmbhīrya viṣamahetvahetuvādapratipakṣena dvābhyāmarthābhyām | lakṣaṇagāmbhīrya nirātmakatayaikārthena | utpattigāmbhīrya pratyayebhyaḥ phalotpattāvapyatatkṛtatayā dvābhyāma rthābhyām | sthiti gāmbhīryamavyavasthitānāṁ sthityābhāsanāddvābhyāmarthābhyām | pravṛttigāmbhīrya hetuphalapravṛttidurvijñānatvāccaturbhirarthairiti ||
antareṇa eva kartāraṁ karma kriyā cāsti tatphalopabhogaścetyayamatra karmaphalāvipraṇāśo veditavyaḥ ||
na svayaṁkṛto dharmo'nutpannasyābhāvādyenāsau kriyeta | na parakṛtaḥ pratyayānāmakartṛkatvāt | nobhayakṛta etenaiva kāraṇadvayena | nāsvayaṁkārāpa[ra]kārahetusamutpannaḥ hetupratyayānāṁ phalotpattau sāmarthyāt || aparaḥ paryāyaḥ | na svayaṁkṛtaḥ pratyayāpekṣaṇāt | na parakṛtaḥ satsvapi pratyayeṣu nirvījasyānutpādāt | nobhaya kṛta stadubhayonirīhakatvāt | nāhetusamutpanno bījapratyayānāṁ śaktisadbhā[vā]diti | bhavati hyapi-
svabījatvānna parataḥ na svayaṁ tadapekṣaṇāt |
niśceṣṭatvānna ca dvābhyāṁ tacchakternāpyahetutaḥ || iti |
na svayaṁ na parato dvividhakoṭipratikṣepe 'pi gambhīraḥ pratītyasamutpādaḥ syāt prāgeva yatra catastro'pi koṭayaḥ pratikṣipyante, tasmādetasya paramagāmbhīrya veditavyam ||
vijñānotpattiprabhedataścakṣuḥpratītyarūpāṇi cotpadyate cakṣurvijñānamityevamādi | vyutpattiprabhedataḥ satvalokamadhikṛtya, avidyāpratyayāḥ saṁskārā ityevamādi | bāhya vasyotpattiprabhedato bījaṁ pratītyāṅkuraḥ , aṅkuraṁ pratītya kāṇḍaḥ | tathā nā'patrapuṣpaphalāni yojyāni | saṁvartavivartaprabhedataḥ sarvasattvasādhāraṇakarmādhipatyaṁ pratītya mahāpṛthivyādīnāmutpādāt | āhāropastambhaprabhedataścatura āhārān pratītya traidhātuke satvānā mavasthānāt | iṣṭāniṣṭagati vibhāgaprabhedataḥ sucarita duścarite pratītya sugatidurgatigamanāt | viśuddhiprabhedato mokṣa bhāgīyāni pratītya nirvedhabhāgīyotpattito yāvaddarśanabhāvanāmārgānupūrvyārhattvaprāptitaḥ, parato vā ghoṣaṁ pratītyādhyātmaṁ ca yoniśo manaskāraṁ samyagdṛṣṭistato yāvatsarvāsravakṣaya iti | prabhāvaprabhedato'dhigamaṁ pratītyābhijñādayo vaiśeṣikā guṇā iti | ebhiḥ prabhedaivistareṇa saṁskārāṇāṁ pratītyasamutpādo'nusartavyaḥ ||
[saṁ]kleśānulomapratiloma iti pravṛtyānupūrvīmadhikṛtya, avidyāpratyayāḥ saṁskārā ityevamādyanulomanirdeśaḥ | jarāmaraṇaṁjarāmara[ṇa]samudayo [jarāmaraṇanirodho] jarāmaraṇanirodhagāminī pratipaditi satyavyavasthānamadhikṛtya pratilomanirdeśo veditavyaḥ |
[vyavadānānulomapratilomata iti ] tadyathā'vidyānirodhāt saṁskāranirodha ityevamādi vyavadānānulomanirdeśaḥ | kasminnasati na jarāmaraṇaṁ bhavati kasya nirodhājjarāmaraṇanirodha iti pratilomanirdeśataḥ ||
hetupratyaya ālayavijñānaṁ kuśalavāsanā ca sāstravānāstravāṇāṁ ca saṁskārāṇāṁ yathākramam | ālayavijñānaṁ punardvividham - vaipā kikamābhisaṁskārikaṁ ca | tatra vaipākika mupapattiprātilambhikānāṁ hetupratyayaḥ | ābhisaṁskārikaṁ prāyogikānāmāyatyāṁ cālaya vijñānāntarasya hetupratyayo draṣṭavyaḥ | ābhisaṁskārikaṁ punarālayavijñānaṁ tajjānmikapravṛttivijñānasamudācāravāsitaṁ veditavyam | kuśalavāsanā mokṣabhāgī yānāṁ vāsanā draṣṭavyā | teṣāṁ lokottarābhyupaga maniṣyandadharmanaimittikatastadvā sanāyā lokottaradharmahetutvaṁ veditavyam ||
api khalu svabhāvato'pītyevamādinā ṣaḍḍhetavo hetupratyaya iti darśayati | tatra svabhāvataḥ prabhedataśca kāraṇahetorvyavasthānam | śeṣaiḥ padaiḥ yathākramaṁ sahabhūsaṁprayuktasabhāgasarvatragavipākahetūnāṁ vyavasthānaṁ veditavyam |
hetusvabhāvamadhikṛtya kāraṇahetuvyavasthānātsarvahetavaḥ kāraṇahetāvantarbhūtā veditavyāḥ | sahāyādiviśeṣaprabhāvanārtha tu pṛthagvyavasthānam |
kāraṇahetuprabhede vijñānasāmagrayādikaṁ yannirdiṣṭamudāharaṇamātraṁ taddraṣṭavyam , tayā diśā'nyasyāpi tajjātīyasyābhyūhanārtham | tatra utpattikāraṇaṁ tataḥ kāryasyābhūtvā prādurbhāvāt | sthitikāraṇamutpannasya prabandhānupacchedāt | dhṛtikā raṇaṁ pātapratibandhāt | prakāśanakāraṇamāvṛtasyābhivyañjanāt | vikārakāraṇaṁ tatsaṁtānasyānyathātvāpādanāt | viyogakāraṇaṁ saṁbandhasya dvaidhīkaraṇāt | pariṇatikāraṇaṁ tadavayavānāṁ deśāntarasaṁcaraṇāt | saṁpratyayakāraṇaṁ tena viparokṣānumānāt | saṁpratyāyanakāraṇaṁ tena samyaṅniścayāt | prāpaṇakāraṇaṁ tenādhigamāt | vyavahārakāraṇaṁ yathānāmadheyaṁ nimittodgrahaṇenābhiniviśyānuvyavaharaṇāt | apekṣākāraṇamanyatreccho tpattinimittatvāt | ākṣepakāraṇaṁ tadanvayāvasthāntaraparāparabhāvina āvedhakatvāt | ābhinirvṛtti kāraṇamanantarabhāvino ja nakatvāt | parigrahakāraṇaṁ svabījotpādina upodvalatvāt | āvāhanakāraṇaṁ tadānukūlyenākarṣaṇāt | pratiniyamakāraṇaṁ bhinnasvabhāvatayānyonyaphalatvāt | sahakārikāraṇaṁ svakārya nirvartane kāraṇāntarāpekṣaṇāt | virodhi kāraṇaṁ vidhnakaraṇāt | avirodhikāraṇaṁ tadviparyayeṇa veditavyam ||
tadyathā bhūtāni bhautikaṁ ceti yathāsaṁbhavaṁ na tvavaśyaṁ sarvatra saṁghāte catvāri mahābhūtāni bhavanti rūpādikaṁ vā bhautikam | ityato yadyatrāsti tattena sahotpadyate nānyonyaṁ vineti ||
sahāyanaiyamyena sahabhūheturvyavasthāpitaḥ | bhūtāni bhautikaṁ cetyudāharaṇamātrametadveditavyam, cittacaitasikānāmanyonyamavinābhāvaniyamāt | yadyevaṁ saṁprayuktahetoḥ pṛthagvyavasthānaṁ na prāpnoti, cittacaitasikānāṁ sahabhūhetāvantarbhāvāt | yadyapyetadevaṁ tathāpyanyenārthena | ye dharmāḥ sahabhāvenālaṁbanaṁ pratipadyante nānyatama vaikalyena te saṁpratipattitaḥ saṁprayuktakaheturvyavasthāpyate, na sahabhāvamātreṇa, tadyathā cittai caitasikāśca ||
pūrvabhāvitānāmi ti pūrvābhyastānāṁ pūrvaṁ samudācaritānāmityarthaḥ | yā aparānte uttarottarā puṣṭataratamā pravṛttiriti taiḥ paripoṣitabījānāṁ tadanvayānāmanāgate kāle viśiṣṭotpattito draṣṭavyā | evamayaṁ sabhāgahetuḥ sadṛśānāṁ puṣṭinimittatvena vyavasthāpitaḥ ||
sarvatragaheturna kevalaṁ sadṛśasyaiva puṣṭaye kiṁ tarhi yasya kasyacidrāgādeḥ kleśasyābhyāsena sarveṣāṁ dveṣādīnāṁ prabandhapuṣṭayā dṛḍhīkāro bhavatyato vandhanagāḍho karaṇānmokṣaprāptiparipanthārthenāsya vyavasthānaṁ veditavyam ||
vipākahetuḥ punarāyatyāmekāntavisadṛśasyaivānivṛttāvyākṛtasyātmabhāvasaṁgra hītavyavipākasyākṣepakatvāt parigrahārthena vyavasthāpitaḥ | kuśalasāsravagrahaṇamanāstravāṇāṁ janmavirodhitvenānākṣepakatvāt ||
nairantaryasamanantarato'pīti nāvaśyaṁ kṣaṇanairantarya kitarhi cittāntaranairantaryamapyatra nairantarya draṣṭavyam | itarathā hyacittikasamāpattau vyutthānacittasya samāpatticittaṁ na samanantarapratyayaḥ syāt | bhavati ca | tasmādekasmin saṁtāne paścimasya cittasya pūrvakaṁ cittaṁ cittāntareṇānantaritaṁ samanantarapratyayaḥ | yathā cittamevaṁ caitasikā api veditavyāḥ | sabhāgavisabhāgacittacaittotpattisama[na]ntarato'pīti kuśalāḥ cittacettāḥ kuśalānāṁ sabhāgānāmakuśalāvyākṛtānāṁ ca visabhāgānāmanantarotpannānāṁ samanantarapratyayaḥ | evaṁ kuśalāvyākṛtāḥ svānyaprakārāṇāṁ yojayitavyāḥ | tadyathā kāmāvacarā kāmāvacarāṇāṁ rūpārūpyāvacarānāstravāṇāṁ cānantarotpannānāṁ samanantarapratyayaḥ | evaṁ rūpāvacarādayo'pi pṛthagpṛthagrūpāvacarādonāṁ kāmāvacarādīnāṁ cā[na]ntarotpannānāmiti yojayitavyam ||
kiṁ khalu sarvasya cintasyānantaraṁ sarva cittamutpadyate, ahosvidasti pratiniyamaḥ | astītyucyate | avaitasya cittasyānantaramidaṁ cedaṁ ca cittamutpadyata ityucyamāne bahuvaktavyaṁ jāyate | tasmātsāmānyena cittotpattau lakṣaṇamātraṁ vyavasthāpyate | tadyathā daśabhirbalaiścittasyotpādo veditavyaḥ - paricayabalena chandabalena prayogabalena samāpatti balena''bedhabalena hetubalena viṣayabalena smṛtibalena manaskārabalena pratisaṁdhibalena ca | paricayabalaṁ punastrividham -mṛdu madhyamadhimātraṁ ca | samāpattisthitivyutthānanimittānāmanupalakṣitatvānmṛdu | upalakṣitānāṁ svaparicitta tvānmadhyam | suparicitatopalakṣi tatvā dadhimātram | tatra mṛdunā paricayabalena dhyānārūpyāṇāma[nu] pūrvyasamāpattirveditavyā | madhyena vyutkrāntakasamāpattirekāntarikayogena | adhimātreṇa yatheṣṭaṁ sarvāṇi vā vyutkrāmyānulomaṁ pratilomaṁ ca samāpattirveditavyā | chandabalena dvitīyadhyāna lābhī prathamaṁ dhyānaṁ samāpanno yadyākāṁkṣati dvitīyadhyānabhūmikaṁ vyutthānacittamāmukhīkarotyatha nā kāṁkṣati kāmāvacaraṁ kuśalamanivṛtāvyākṛtaṁ vā | evamanyatrāpi vistareṇa yojyam | prayogabalena kāmāvacarasya kuśalasyavānantaraṁ tatprathamato rūpāvacaraṁ cittamutpadyate | anāgamyasya kuśalasyānantaraṁ maulam | maulasya kuśalasyānantaraṁ dvitīyadhyānasamāpannakamityevamādi vistareṇa yāvadbhavāgrāt veditavyam | samāpattibalena śuddhakaṁ samāpannasya kadācicchuddhaka mevotpadyate kadācitkliṣṭam | āvedhavalena samādhervyutthāya caratastāvatsamāhitabhūmikaṁ cittam[a]samāhitakṣaṇānantaravyatibhinnamanuvartate yāvattadvirodhikleśasamudācārātparihīṇa iti | tadvirodhi kleśasaṁprayuktasya punaścittasya hetvādibhiśca turbhirbalaiḥ samudācāro veditavyaḥ - tatra tāvaddhetubalena yadyavaśyaṁ bhūmiparihāṇisaṁvartanīyamāvaraṇaṁ pūrvamupacitaṁ bhavati, viṣayabalena yadi rāgādyutpatyanukūlaḥ śubhādinimittaḥ prabhāvotkaṭaviṣaya ābhāsasamāgato bhavati, smṛtivalena yadi smaraṇasaṁkalpai ratītānviṣayān prapañcayati, manaskārabalena yadi mīmāṁsāmanaskāreṇānyatarānyataracchubhanimittaṁ manasikarotīti | pratisaṁdhibalena nava maraṇacittānyātmabhāvatṛṣṇāsaṁprayuktāni triṣu dhātuṣupratyekaṁ kāmarūpārūpyāvacarāṇi | tatra kāmadhātoścyutvā kāmadhātāveva pratisaṁdhi vadhnataḥ kāmāvacaramātmabhāvatṛṣṇāsaṁprayuktaṁ maraṇacittaṁ veditavyam | rūpārūpyadhātvoḥ pratisaṁdhi badhnato rūpārūpyāvacaram | tathā rūpārūpyadhātubhyāṁ cyutvā tatra vānyatra votpadyamānasya ṣaṭcittāni yojayitavyāni | sā punarātmabhāvatṛṣṇā sahajā'ni rūpitālaṁvanānivṛtāvyākṛtā ca | ātmabhāvajātiścāsyāḥ prakārāparicchedenālaṁvanaṁ veditavyam | tadvaśenā[na]ntaraṁ pṛthagjanānāma ntarābhavapratisaṁdhiḥ | āryāṇāmapyavītarāgāṇāṁ maraṇakāle yāvadaspaṣṭasaṁjñāvasthāṁ na gacchati tāvadasau tṛṣṇā samudācarati | te tvenāṁ paricchidya pratipakṣeṇābhinigṛhṇanti | vītarāgāṇāṁ tvāryāṇāṁ pratipakṣasya valīyastvānnaivāsau samudācaratyaprahīṇāpi satī | tada nuśayavaśena tu teṣāṁ pratisaṁdhiḥ | antarā bhavapratisaṁdhikṣaṇaḥ punarnityamanivṛtāvyākṛta eva vipākatvāt | tata ūrdhva kuśalo'pya kuśalo'pyavyākṛto'pi yathāsaṁbhavam, cyuticittaṁ sthāpayitvā | antarābhavacyuticittaṁ tu nityaṁ kliṣṭaṁ maraṇabhavavat | upapattipratisaṁdhiḥ punarnityamanivṛtāvyākṛta eveti veditavyam | bodhisattvānāṁ tu praṇidhānabalenopapadyamānānāṁ maraṇacittā dikamekāntena sarva kuśalaṁ veditavyam | samāptaḥ samanantara pratyayaprasaṅgaḥ ||
paricchinnaviṣayālaṁbanataḥ pañcānāṁ vijñānakāyānāmālaṁvanam, pratiniyataviṣayatvāt pañcānāṁ vijñānakāyānām | aparicchinnaviṣayālaṁbanataḥ manovijñānasyālaṁbanam, sarvadharmaviṣayatvānmanovijñānasya | acitrīkāraviṣayālaṁbanato'vyutpannasaṁjñānāṁ manovijñānasyālaṁbanam, nāmato'kṣarokartumaśakyatvāt | citrīkāraviṣayālaṁbanatastadviparya[yā]dveditavyam | savastukaviṣayālaṁbanato dṛṣṭimasmimānaṁ tatsaṁprayuktāṁśca dharmān sthāpayitvā tadanyeṣāmālaṁbanam | avastukaviṣayālaṁvanataḥ sthāpitānāmālaṁvanam, ātmādhiṣṭhānatvāt | vastvā laṁbanato'nāstravālaṁvanān visabhāgadhātubhūmisarvatragānanivāritavastukāṁścātītā nāgatālaṁvanān sthāpayitvā tadanyeṣāmālaṁvanam | parikalpālaṁvanataḥ sthāpitānāmālaṁbanam, svaparikalpamātrālaṁbanāt | viparyastālaṁbanaṁ nityādyākārāṇām | aviparyastālaṁbanamanityādyākārāṇām | savyāghātālaṁbanamaprahīṇajñeyāvaraṇānām | avyāghātālaṁbanaṁ prahīṇajñeyāvaraṇānāmiti ||
ālaṁbanapratyaye viniścayaḥ - lakṣaṇato'pi prabhedato'pi sthiti to'pi parijñānato'pi prahāṇato'pyālavanavyavasthānaṁ veditavyam ||
kathaṁ lakṣaṇataḥ | yo'rthastatpratibhāsānāṁ cittacaitasikānāṁ dharmāṇāmutpattinimittama, te cotpannāstadarthābhiniveśavyavahārapratyātmāvagamāya bhavanti tadālaṁvanalakṣaṇam ||
kathaṁ prabhedataḥ | asadālaṁbanaṁ tadyathā viparyastānāṁ cittacaitasikānāmatītānāgatasvapnapratirbibamāyādyālaṁbanaṁ ca | sadālaṁbanaṁ tadanyeṣām | anālaṁbanamālaṁbanaṁ rūpaṁ cittaviprayuktā asaṁskṛtaṁ ca | sālaṁ banamālaṁbanaṁ cittacaitasikā dharmāḥ | samyaktvālaṁbanaṁ tadyathā kuśalam |
mithyātvā laṁbanaṁ tadyathā kliṣṭam | naivasamyakratvanamithyātvālaṁbanaṁ tadyathā'nivṛtāvyākṛtam | yoniśa ālaṁbanaṁ tadyathā kuśalā nāṁ cittacaitasikānām | ayāniśa ālaṁbanaṁ tadyathā kliṣṭānām | naivayoniśonāyoniśastadvinirmuktānām | sabhāgamālaṁbanaṁ tadyathā kuśalādīnāṁ kuśalādīni svabhūmikānāṁ ca svabhūmikaṁ sāstravāṇāṁ ca sāsravamanāstravāṇāṁ cānāsravam | visa bhāgamālaṁbanaṁ tadyathā kuśalādīnāmakuśalādī nyanyabhūmikānāṁ cānyabhūmikaṁ sāstravānāsravayoścānāsravasāsravam | nānātvamālaṁbanaṁ tadyathā savitarkavicārāṇāṁ cittacaitasikānām | ekatvamālaṁvanaṁ tadyathā'vitarkāvicārāṇām | vibhūtyālaṁvanaṁ tadyathā''saṁjñikaprāyogikānāṁ cittacaitasikānāmākāśavijñānānantyāyatanikānāṁ ca | abhisaṁkṣiptaṁ sūkṣmamālaṁbanaṁ tadyathā''kiṁcanyāyatanikānām | paryantikaṁ sūkṣmamālaṁ banaṁ tadyathā naivasaṁjñānāsaṁjñāyatanikānām | kleśa ālaṁbanaṁ tenālaṁbyata iti kṛtvā | dharma ālaṁbanaṁ tadyathā''ryāṇāṁ nāmakāyapadakāyavyañjanakāyāḥ | artha ā laṁbanaṁ tadāśrito'rthaḥ | parottamālaṁbanaṁ tadyathā śrāvakayānam | vipulamālaṁbanaṁ tadyathā mahāyānam | nimittamālavanaṁ tadyathā śamathapragrahopekṣānimittāni | animittamālaṁbanaṁ tadyathā nirvāṇaṁ bhavāgrayaṁ ca | tattvamālaṁvanaṁ tadyathā tathatā ṣoḍaśānāṁ cākārā ṇāṁ satyāni | vaihārikamālaṁvanaṁ tadyathā nirodhasamāpattiḥ | vaśa vartyālaṁbanaṁ tadyathā vimokṣādīnāṁ sarvākārajña tāvasānānāṁ guṇānām | kṣaṇikamālaṁbanaṁ tadyathā'śaikṣāṇāṁ tajjanmikameva | anuvartyālaṁvanaṁ tadyathā buddhabodhisattvānām ||
kathaṁ sthititaḥ | ālaṁbanasyāpariniṣpattitastathā vyavasthāpanāt | caturbhiśca kāraṇairapariniṣpanna mālaṁbanaṁ veditavyam - viruddhavijñāna nimittatayā, a[na] laṁvanavijñānopalabdhyā, yatnamantareṇāviparyāsaprasaṅgatayā, trividhajñānānuvartanatayā ca | tataśca grāhakasyāpyapariniṣpattiḥ | trividhaṁ jñānaṁ vaśitā jñānaṁ vipaśyanājñāna nirvikalpajñānaṁ ca | tatra caturṇā kāraṇānāmudāharaṇāni |
pretatiryagmanuṣyāṇāṁ devānāṁ ca yathārha taḥ |
tulyavastumanobhedādarthāniṣpattiriṣyate ||1||
atītā dau tathā svapne pratibiṁbadvaye'pi ca |
asannālaṁvanatvācca tadālaṁbanayogataḥ || 2||
arthasyārthatvaniṣpattau jñānaṁ na syādakalpakam |
tadabhāvācca buddhatvaprāptirnaivopapadyate ||3||
bodhisattve vaśiprāpte'dhimuktivaśādyataḥ |
tathābhāvaḥ pṛthivyādau dhyāyināṁ copalabhyate ||4||
niṣpannavicayasyeha dhīmataḥ samādhi lābhinaḥ |
sarvadharmamanaskāre tathārthakhyānato'pi ca ||5||
jñānacāre'vikalpe hi sarvārthā'khyānato'pi ca |
arthābhāvopagantavyo vijñaptestadabhāvataḥ ||6||
kathaṁ parijñānataḥ | lakṣaṇaprabhedasthitīnāṁ yathābhūtajñānataḥ ||
kathaṁ prahāṇataḥ | śrāvakayānamahāyānābhyāmāśrayaparivṛttitaḥ | śrāvakayānāśrayaparivṛttyā skandhadhātvāyatanālaṁbanebhyo vimokṣo na tu teṣu vibhutvalābhaḥ | mahāyānāśrayaparivṛttyā tūbhayamiti | samāpta ālaṁbanapratyaye yathāgranthaṁ viniścayaḥ |
pratiṣṭhādhipatitaḥ vāyumaṇḍalādīnyammaṇḍalādīnām, bhājanalokaḥ sattvalokasya, bhūtāni bhautikānām, indriyāṇi vijñānānā mityevamādi | āvedhādhipatitaḥ sarvasattvasādhāraṇaṁ karma bhājanalokasya, paurāṇaṁ sāsravakarma vipākasyetyevamādi sahabhāvādhipatitaḥ cittaṁ caitasānām, manaskāraḥ cittasya, sparśī vedanāyā ityevamādi | ataḥ paraṁ dvāviśati mindriyāṇyadhikṛtyādhipativyavasthānaṁ veditavyam | tatra viṣayādhipatitaḥ cakṣuḥśrotraghrāṇajihvākāyamanaindriyānām, tadādhipatyena rūpādyabhi nirvṛtteḥ | prasavādhipatitaḥ strīpuruṣendriyayoḥ, tadādhipatyena garbhāvakramaṇāt | sthānādhipatito jīvitendriyasya, tadvaśena nikāyasabhāgasthānāt | phalopabhogādhipatitaḥ sukhaduḥkhasaumanasyo pekṣendriyāṇām, tadadhiṣṭhāneneṣṭāniṣṭavipākapratisaṁvedanāt | laukikaviśudhya dhipatitaḥ śraddhāvīryasmṛtisamādhiprajñendriyāṇām, taiḥ kleśaviṣkambhaṇāt | lokottaraviśudhyadhipatito'nājñāta mājñāsyā mīndriyasyājñendriyasyājñātāvīndriyasya ca vyavasthānaṁ veditavyam, tairanuśayasamudghātāditi ||
vijñānāvirahitatatsādṛśyendriyaviṣayaprabandhotpattitaḥ sabhāgaṁ veditavyam, vijñānasahitasya vijñānasādṛśyenendriyasya viṣayeṣu prabandhenotpatteḥ vijñānavṛttisādṛśyārthena tadindriyaṁ sabhāgamityucyate | vijñāna virahitasvasādṛśyaprabandhotpattitastatsabhāgam, vijñānena viprayuktasye ndriyasya svātmasādṛśyena prabandhotpattirindriyalakṣaṇasādṛśyārthena tatsabhāgaṁ veditavyam | rūpaskandhaikadeśaścakṣurādipañcendriyalakṣaṇaḥ | pañca rūpīṇi dhātvāyatanāni cakṣurādīnītyeva |
vedanotpattyāśrayarūpata iti yadrūpamāśritya vedanotpadyate tadupāttamityucyate | rūpaskandhaikadeśaḥ sādhiṣṭhānendriyasaṁgahītaḥ | pañca rūpīṇi dhātvāyatanāni cakṣurādīni | caturṇācaṁkadeśaḥ rūpagandharasaspraṣṭavyānāmindriyāvinirbhāgī ||
viṣayagrahaṇādhipatitaścakṣurādīnāṁ ṣaṇṇām, tadādhipatyena rūpādyālaṁbane cittacaitapravṛteḥ | kulaprabandhādhipatitaḥ strīpuruṣendriyayoḥ, tataḥ putrapautrādyanvayapravṛtteḥ | śeṣaṁ yathādhipatipratyaye nirdiṣṭaṁ tathānugantavyam | rūpaskandhaikadeśaścakṣuḥ śrotraghrāṇajihvākāyastropuru ṣendriyalakṣaṇaḥ | saṁskāraskandhaikadeśo jīvitaśraddhāvīryasmṛtisamādhiprajñendriyalakṣaṇaḥ | dvādaśa dhātava indriyavijñānadhātavaḥ | ṣaḍāyatanānyādhyātmikāni | dharmadhātvāya tanaikadeśaśca jīvitendriyaṁ sukhādīni śraddhādāni pañca ||
duḥkhā vedanā duḥkhātmikā satī svenaiva lakṣaṇena duḥkhaduḥkhatāḥ | tadutpattinimittabhūtāstvindriyārthāstatsaṁprayuktāśca duḥkhavedanīyatvādduḥkhaduḥkhatā draṣṭavyā ||
sukhāyā vedanāyāstadvedanīyānāṁ ca dharmāṇāṁ vipariṇāmena daurmanasyotpādāt tadvipariṇatirvipariṇāmaduḥkhatā | tatra cānunayena cittasya vipariṇamanaṁ vipariṇāmaduḥkhatā veditavyā | yathoktamavadīrṇo vipariṇatena citteneti ||
aduḥkhāsukhā vedanā''layavijñānasaṁprayuktā tadvedanīyāśca saṁskārā duḥkhavipariṇāmaduḥkhatayodauṣṭhulyenānugatatvāttena duḥkhatādvayenāvinirmuktatvādekadā duḥkhā vasthāṁ bhajante ekadā sukhāvasthāṁ, na nityakālamaduḥkhāsukhāvasthā eva bhavanti | tasmādanityatānubandhārthenāyogakṣematvātsaṁskāraduḥkhatā veditavyā | skandhānām | trayāṇāṁ dhātūnāṁ manodharmamanovijñānadhātūnām | dvayoścāyatanayormanodharmāyatanayoḥ | ekadeśaṁ sthāpayitvā 'nāsravalakṣaṇam, tadanyāni sarvāṇī ta ||
akuśalasya kuśalasāsravasya cāyatyā sasaṁprayogamālayavijñānaṁ vipākaḥ | atastena vipākena tadubhayaṁ savipākamityucyate | skandhānām | daśānāṁ dhātūnāṁ vijñānarūpaśabdadharma dhātūnām | caturṇā cāyatanānāṁ rūpaśabdamanodharmāyatanānām | ekadeśo'vyākṛtānāsravavarjaḥ | ālayavijñānāttadanyattu cakṣurādikaṁ ca sukhaduḥkhādikaṁ ca tadvipākrajamityākhyāṁ labhate tato jātamiti kṛtvā |
pariṇatitaḥ pāriṇāmikaḥ kavaḍīkāra āhāraḥ, pariṇāmakāle indriyamahābhūtapoṣaṇāt | viṣayato vaiṣayikaḥ sparśāhāraḥ, iṣṭaviṣayā dhiṣṭhānena sparśenāśrayānugrahaṇāt | āśāta āśikaḥ manaḥ saṁcetanāhāraḥ, abhipretavastuprativaddhāśāvaśenāśrayānugrahaṇāt | upādānata aupādānikaḥ vijñānamāhāraḥ, ālayavijñānopā dānavaśenātmabhā vopasthānāt | tathāhi tadviyukta āśrayaḥ pūtībhavatīti |
punaścatvāro'pyāhārāḥ samasya caturbhiḥ prabhedairvyavasthāpyante | tadyathā aśuddhāśraya sthitikaḥ kāmāvacarāṇāṁ pṛthagjanānām, sakalabandhanatvāt | śuddhāśuddhāśrayasthitikaḥ śaikṣāṇāṁ rūpārūpyāvacarāṇāṁ ca pṛthagjanānām, sāvaśeṣavandhanatvāt | śuddhāśrayasthitiko'rhatām, sarvabandhanavinirmuktatvāt | sthitisāṁdarśiko buddhānāṁ bodhisattvānāṁ ca mahāprabhāvaprāptānām, āhāravaśena sthitiriti saṁdarśanamātratvāt ||
a saṁskṛtaikadeśaḥ niṣpannasvabhāvaḥ sottaramiti nirvāṇaṁ muktvā, tasya sarvadharmāgratvādiśuddhāyāśca tathatāyāstallakṣaṇatvāt ||
samāsataḥ prabhedastrividhaḥ, trividhaṁ svabhāvamadhikṛtya pudgalanairātmyanayena veditavyaḥ | tatra parikalpitaḥ svabhāvaḥ skandhādīnyadhiṣṭhāyāvidyamāna ātmādisvabhāvo yaḥ parikalpitaḥ | paratantraḥ svabhāvastānyeva skandhādīni yatrāsāvātma dyabhūtavikalpaḥ pravṛttaḥ | pariniṣpannaḥ svabhāvo bhāvābhāvaviyuktalakṣaṇā hi tathatā, skandhādiṣvātmādyabhāvanairātmyā stitā lakṣaṇatvāt ||
lakṣaṇaprabhedo dharmāṇāṁ svabhāvamadhikṛtya, rūpaṁ vedanetyevamādi | prakāra[pra] bhedo viśeṣamadhikṛtya, dravyasantaḥ prajñaptisanta inyevamādi | āśrayaprabhedaḥ pratyātmabhāvaṁ skandhādīnāṁ nānātvamadhikṛtya |
saṁtatiprabheda ekasminapyātmabhāve skandhādīnāṁ pratilakṣaṇamanyathātvamadhikṛtya ||
bahirmukhaprabhedo yadbhūyasā kāmāvacara iti bhūyograhaṇaṁ niṣpandadharmahetukaśrutacintāmayavyudāsārtham || samāptaḥ prabhedaḥ ||
lakṣaṇasaṁgraheṇa rūpaskandho rūpaskandhenaiva saṁgṛhīto vistareṇa yāvaddharmāyatanaṁ dharmāyata[ne]naiva | dhātusaṁgraheṇa sarvāṇi skandhadhātvāyatanānyālayavijñānena saṁgṛhītāni, sarveṣāṁ tatra bījato'stitvāt | jātisaṁgraheṇa skandhaiḥ rāśyādyarthayuktā rūpādayaḥ sarve saṁgṛhītā vilakṣaṇā apyanyonyaṁ svalakṣaṇenaikajātīyatvāt | evaṁ dhātubhiścāyatanaiścopabhogadhāraṇārthayuktā āyadvārārthayuktāścakṣurādayaḥ saṁgṛhītā veditavyāḥ | avasthāsaṁgraheṇa skandhā ekajātīyā api sukhādyavasthāṁ niyamayya sukhāvasthāḥ sukhāvasthaireva saṁgṛhītā na duḥkhādyavasthaiḥ | evaṁ duḥkhāvasthā'duḥkhāsukhā vasthāśca tadavasthai [re]va saṁgṛhītāḥ | yathā skandhā evaṁ dhātava āyatanāni ca | sahāyasaṁgraheṇa rūpaskandhaḥ saha tadāśritairvedanādibhiḥ sahāyairgṛhyamāṇaḥ pañcabhiḥ skandhaiḥ saṁgṛhītaḥ | evaṁ vedanādayā'pi pratyekaṁ saparivārā gṛhyamāṇāḥ pañcabhiḥ skandhaiḥ saṁgṛhītā bhavanti | tathā dhātava āyatanāni ca saparivārāṇi pratyekaṁ sarvardhātubhirāyataneśca saṁgṛhītāni veditavyāni | ekadeśasaṁgraheṇa śīlaskandho rūpaskandhaikadeśena saṁgṛhītaḥ | samādhiprajñāskandhau saṁskāraskandhaikadeśena | kāmavyāpādahiṁsādhātavo dharmadhātvekadeśena saṁgṛhītāḥ | ākāśānantyāyatanādīni manodharmāyatanaikadeśena saṁgṛhītāni | evaṁ kṛtvā yāvanto dharmāḥ skandhadhātvāyatanaiḥ saṁgṛhītāḥ sūtrāntareṣu teṣāmanyatamasaṁgraha ekadeśasaṁgraho veditavyaḥ | sakalasaṁgraheṇa duḥkhaskandhaḥ pañcabhirupādānaskandhaiḥ saṁgṛhītaḥ, kāmadhāturaṣṭādaśabhirdhātubhiḥ, asaṁjñi sattvāyatanaṁ daśabhirāyatanaṁgandharasāyatanavarjaiḥ saṁgṛhītam | evaṁ kṛtvā yāvanto dharmāḥ skandha dhātvāyatanaṁḥ saṁgṛhītāḥ sūtrāntareṣu teṣāmaśeṣataḥ saṁgrahaḥ sakalasaṁgraho veditavyaḥ | itaretarasaṁgraheṇa skandhāḥ pratyekaṁ dhātubhirāyatanaiśca saṁgṛhītāḥ, yathāyogamevaṁ dhātavaḥ skandhāyatanarāyatanāni skandhadhātubhiḥ saṁgṛhītāni [iti] vistareṇāvagantavyam ||
saṁgrahalakṣaṇaṁ punarlokaprasiddhasaṁgrahānusāreṇa ṣaḍidvadhaṁ draṣṭavyam | tatpunaḥ katamat | padasthānasaṁgraho yathā jambūdvīpasaṁgṛhītā manuṣyāḥ, araṇyasaṁgṛhītā mṛgā iti loke ucyate tathehāpi cakṣurādibhiḥ cakṣurvijñānādīnāṁ saṁgraho veditavyaḥ | nibandhasaṁgraho yathā rajjvādinā kāṣṭhabhārādikasya tathā kāyena cakṣurādonāmindriyāṇām | tulyārthasaṁgraho yathā samānasarvaprayojanānāṁ vistrambhiṇāṁ manuṣyāṇāṁ parasparaṁ tarthakālaṁvanapravṛttānāṁ saṁprayuktānāmānyonyam | upādānasaṁgraho yathā svāminā ātmīyataḥ parigrahītādīnā dāsādīnāṁ tathālayavijñānenātmabhāvasya | avisārasaṁgraho yathā ghaṭenodakasya tathā samādhinā tadanyeṣāṁ cittacaitasikānām | abhisaṁkṣepa[saṁ]graho yathā samudreṇa nadīnāṁ tathā rūpaskandhena cakṣurādonāmiti | tadatrābhisakṣapasaṁgrahamadhikṛtyakādaśavidhaḥ saṁgraho veditavyaḥ ||
paramāṇudeśe sarveṣāṁ deśināmityekaparamāṇuparyāpannānāṁ rūpādīnāmavinirbhāgaḥ samānadeśatvena veditavyaḥ | paramāṇorūrdhva sarveṣāṁ deśināṁ miśrībhāvaḥ tadyathā kaluṣe pānīye appṛthivīparamāṇūnāṁ paramparam | deśināmeva samudāyināmanyonyaṁ samavadhānaṁ tadyathā bhittau mṛtpiṇḍena mṛtpiṇḍāntarasya | sahabhāva saṁ [pra]yoga ekātmabhāve kṣaṇikānāṁ skandhādīnām | kṛtyānuṣṭhānasaṁprayoga ekasmin prayojane prayuktānāmanyonyam | saṁpratipattisaṁprayogaḥ parabhāvena na svabhāvena tadyathā cittaṁ cittāntareṇa na saṁprayujyate, vedanā vedanāntareṇetyavamādi | na viruddhayostadyathā rāgadveṣayoḥ kuśalākuśalayorvetyevamādi | na visadṛśakālayostadyathā vartamānānāgatayoratītavartamānayorvā | na visabhāgadhātubhūmikayostadyathā kāmāvacararūpāvacarayoḥ prathamadvitīyadhyānabhūmika yorvetyevamādi | sarvatragaḥ saṁpratipattisaṁprayoga vedanādīnāṁ ṣaṇṇāṁ sarvāsvavasthāsveṣāṁ vinānyonya mabhāvāt | ucitastadekatyānāṁ ca śaikṣāśaikṣāṇāmityekāntalaukikānāṁ kuśalānāmakuśalāvyākṛtānāṁ ca yathāsaṁbhavam | ādyataduttarāṇāmityapūrvajātīyatvena prathamakṣaṇotpannānāṁ dvitīyādikṣaṇotpannānāṁ ca lokottarāṇāmanucitatvajñāpanārtham ||
samanvāgamo lakṣaṇataḥ pūrvavattadyathā kuśalādīnāṁ dharmāṇāmācayāpacaye prāptiḥ pratilambhaḥ samanvāgama iti prajñaptiḥ | bījasamanvāgama iti kāmadhātau jātau bhūtastraidhātukaiḥ kleśopakleśaiḥ samanvāgata ityavītarāgaṁ pṛthagjanamadhikṛtyaitadvaiditavyam | vītarāgastu tatrordhva vā jāto yato bhūmervītarāgastadbhūmikairasamanvāgataḥ samanvāgataśca, pratipakṣeṇopahatatvādasamuddhātitatvāccānuśayato yathākramam | upapattiprā tilambhikaṁśca kuśalariti yatra jātastadbhūmikaireva | traidhātukapratipakṣalābhīti lokottaramārgalābhī | yasya yasya prakārasya pratipakṣa utpanna iti bhāva nāprahātavyasyādhimātrādeḥ kleśasya | tasya tasya bījasamanvāgamenāsamanvāgato'nuśayataḥ samuddhātitatvāt | vaśitāsamanvāgamaḥ prāyogikānāṁ kuśalānāmiti śrutamayādīnāṁ satyapi bīje tadabhyāsakṛtāṁ tajjanmikīṁ bījapuṣṭimantareṇa saṁmukhīkartumaśakyatvāt | tadekatyānāṁ cāvyākṛtānāṁ śaṁlpasthānikanairmāṇikacittaprabhṛtīnām ||
mokṣahetuvaikalyādātyantika eṣāṁ hetvasamanvāgama iti | mokṣaprāptihetvasamanvāgama ityarthaḥ | kaḥ punarmokṣaprāptihetuḥ | yasyaivaṁ tathatāyāṁ kleśadauṣṭhulyaṁ saṁniviṣṭaṁ bhavati tatsati pratipakṣānukūlapratyayalābhe śakyate samuddhātayitum, sa bhavyatā rthena heturityucyate | viparyayāddhetuvaikalyaṁ veditavyam ||
Links:
[1] http://dsbc.uwest.edu/node/5140