The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
2 upāyakauśalyaparivartaḥ|
atha khalu bhagavān smṛtimān saṁprajānaṁstataḥ samādhervyutthitaḥ| vyutthāya āyuṣmantaṁ śāriputramāmantrayate sma-gambhīraṁ śāriputra durdṛśaṁ duranubodhaṁ buddhajñānaṁ tathāgatairarhadbhiḥ samyaksaṁbuddhaiḥ pratibuddham, durvijñeyaṁ sarvaśrāvakapratyekabuddhaiḥ| tatkasya hetoḥ? bahubuddhakoṭīnayutaśatasahasraparyupāsitāvino hi śāriputra tathāgatā arhantaḥ samyaksaṁbuddhā bahubuddhakoṭīnayutaśatasahasracīrṇacaritāvino'nuttarāyāṁ samyaksaṁbodhau dūrānugatāḥ kṛtavīryā āścaryādbhutadharmasamanvāgatā durvijñeyadharmasamanvāgatā durvijñeyadharmānujñātāvinaḥ||
durvijñeyaṁ śāriputra saṁdhābhāṣyaṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānām| tatkasya hetoḥ? svapratyayān dharmān prakāśayanti vividhopāyakauśalyajñānadarśanahetukāraṇanirdeśanārambaṇaniruktiprajñaptibhistairupāyakauśalyaistasmiṁstasmiṁ
llagnān sattvān pramocayitum| mahopāyakauśalyajñānadarśanaparamapāramitāprāptāḥ śāriputra tathāgatā arhantaḥ samyaksaṁbuddhāḥ| asaṅgāpratihatajñānadarśanabalavaiśāradyāveṇikendriyabalabodhyaṅgadhyānavimokṣasamādhisamāpattyadbhutadharma
samanvāgatā vividhadharmasaṁprakāśakāḥ| mahāścaryādbhutaprāptāḥ śāriputra tathāgatā arhantaḥ samyaksaṁbuddhāḥ| alaṁ śāriputra etāvadeva bhāṣituṁ bhavatu-paramāścaryaprāptāḥ śāriputra tathāgatā arhantaḥ samyaksaṁbuddhāḥ| tathāgata eva śāriputra tathāgatasya dharmān deśayet, yān dharmāṁstathāgato jānāti| sarvadharmānapi śāriputra tathāgata eva deśayati| sarvadharmānapi tathāgata eva jānāti, ye ca te dharmāḥ, yathā ca te dharmāḥ, yādṛśāśca te dharmāḥ, yallakṣaṇāśca te dharmāḥ, yatsvabhāvāśca te dharmāḥ, ye ca yathā ca yādṛśāśca yallakṣaṇāśca yatsvabhāvāśca te dharmā iti| teṣu dharmeṣu tathāgata eva pratyakṣo'parokṣaḥ||
atha khalu bhagavānetamevārthaṁ bhūyasyā mātrayā saṁdarśayamānastasyāṁ velāyāmimā gāthā abhāṣata—
aprameyā mahāvīrā loke samarumānuṣe|
na śakyaṁ sarvaśo jñātuṁ sarvasattvairvināyakāḥ||1||
balā vimokṣā ye teṣāṁ vaiśāradyāśca yādṛśāḥ|
yādṛśā buddhadharmāśca na śakyaṁ jñātu kenacit||2||
pūrve niṣevitā caryā buddhakoṭīna antike|
gambhīrā caiva sūkṣmā ca durvijñeyā sudurdṛśā||3||
tasyāṁ cīrṇāya caryāyāṁ kalpakoṭyo acintiyā|
phalaṁ me bodhimaṇḍasmin dṛṣṭaṁ yādṛśakaṁ hi tat||4||
ahaṁ ca tatprajānāmi ye cānye lokanāyakāḥ|
yathā yad yādṛśaṁ cāpi lakṣaṇaṁ cāsya yādṛśam||5||
na taddarśayituṁ śakyaṁ vyāhāro'sya na vidyate|
nāpyasau tādṛśaḥ kaścit sattvo lokasmi vidyate||6||
yasya taṁ deśayeddharma deśitaṁ cāpi jāniyāt|
anyatra bodhisattvebhyo adhimuktīya ye sthitāḥ||7||
ye cāpi te lokavidusya śrāvakāḥ
kṛtādhikārāḥ sugatānuvarṇitāḥ|
kṣīṇāsravā antimadehadhāriṇo
na teṣa viṣayo'sti jināna jñāne||8||
sa caiva sarvā iya lokadhātu
pūrṇā bhavecchārisutopamānām|
ekībhavitvāna vicintayeyuḥ
sugatasya jñānaṁ na hi śakya jānitum||9||
saceha tvaṁ sādṛśakehi paṇḍitaiḥ
pūrṇā bhaveyurdaśā pi ddiśāyo|
ye cāpi mahyaṁ imi śrāvakānye
teṣāṁ pi pūrṇā bhavi evameva||10||
ekībhavitvāna ca te'dya sarve
vicintayeyuḥ sugatasya jñānam|
na śakta sarve sahitā pi jñātuṁ
yathāprameyaṁ mama buddhajñānam||11||
pratyekabuddhāna anāsravāṇāṁ
tīkṣṇendriyāṇāntimadehadhāriṇām|
diśo daśaḥ sarva bhaveyuḥ pūrṇā
yathā naḍānāṁ vanaveṇunāṁ vā||12||
eko bhavitvāna vicintayeyu-
rmamāgradharmāṇa pradeśamātram|
kalpāna koṭīnayutānanantā-
nna tasya bhūtaṁ parijāni artham||13||
navayānasaṁprasthita bodhisattvāḥ
kṛtādhikārā bahubuddhakoṭiṣu|
suviniścitārthā bahudharmabhāṇakā-
steṣāṁ pi pūrṇā daśimā diśo bhavet||14||
naḍāna veṇūna va nityakāla-
macchidrapūrṇo bhavi sarvalokaḥ|
ekībhavitvāna vicintayeyu-
ryo dharma sākṣāt sugatena dṛṣṭaḥ||15||
anucintayitvā bahukalpakoṭyo
gaṅgā yathā vālika aprameyāḥ|
ananyacittāḥ sukhumāya prajñayā
teṣāṁ pi cāsmin viṣayo na vidyate||16||
avivartikā ye bhavi bodhisattvā
analpakā yathariva gaṅgavālikāḥ|
ananyacittāśca vicintayeyu-
steṣāṁ pi cāsmin viṣayo na vidyate||17||
gambhīra dharmā sukhumā pi buddhā
atarkikāḥ sarvi anāsravāśca|
ahaṁ ca jānāmiha yādṛśā hi te
te vā jinā loki daśaddiśāsu||18||
yaṁ śāriputro sugataḥ prabhāṣate
adhimuktisaṁpanna bhavāhi tatra|
ananyathāvādi jino maharṣī
cireṇa pī bhāṣati uttamārtham||19||
āmantrayāmī imi sarvaśrāvakān
pratyekabodhāya ca ye'bhiprasthitāḥ|
saṁsthāpitā ye maya nirvṛtīya
saṁmokṣitā duḥkhaparaṁparātaḥ||20||
upāyakauśalya mametadagraṁ
bhāṣāmi dharmaṁ bahu yena loke|
tahiṁ tahiṁ lagna pramocayāmi
trīṇī ca yānānyupadarśayāmi||21||
atha khalu ye tatra parṣatsaṁnipāte mahāśrāvakā ājñātakauṇḍinyapramukhā arhantaḥ kṣīṇāsravā dvādaśa vaśībhūtaśatāni ye cānye śrāvakayānikā bhikṣubhikṣuṇyupāsakopāsikā ye ca pratyekabuddhayānasaṁprasthitāḥ, teṣāṁ sarveṣāmetadabhavat-ko nu hetuḥ kiṁ kāraṇaṁ yad bhagavānadhimātramupāyakauśalyaṁ tathāgatānāṁ saṁvarṇayati? gambhīraścāyaṁ mayā dharmo'bhisaṁbuddha iti saṁvarṇayati? durvijñeyaśca sarvaśrāvakapratyekabuddhairiti saṁvarṇayati? yathā tāvad bhagavatā ekaiva vimuktirākhyātā, vayamapi buddhadharmāṇāṁ lābhino nirvāṇaprāptāḥ| asya ca vayaṁ bhagavato bhāṣitasyārtha na jānīmaḥ||
atha khalvāyuṣmān śāriputrastāsāṁ catasṛṇāṁ parṣadāṁ vicikitsākathaṁkathāṁ viditvā cetasaiva cetaḥparivitarkamājñāya ātmanā ca dharmasaṁśayaprāptastasyāṁ velāyāṁ bhagavantametadavocat-ko bhagavan hetuḥ, kaḥ pratyayo yad bhagavānadhimātraṁ punaḥ punastathāgatānāmupāyakauśalyajñānadarśanadharmadeśanāṁ saṁvarṇayati-gambhīraśca me dharmo'bhisaṁbuddha iti| durvijñeyaṁ ca saṁghābhāṣyamiti punaḥ punaḥ saṁvarṇayati| na ca me bhagavato'ntikādevaṁrūpo dharmaparyāyaḥ śrutapūrvaḥ| imāśca bhagavaṁścatasraḥ parṣado vicikitsākathaṁkathāprāptāḥ| tatsādhu bhagavānnirdiśatu yatsaṁghāya tathāgato gambhīrasya tathāgatadharmasya punaḥ punaḥ saṁvarṇanāṁ karoti||
atha khalvāyuṣmān śāriputrastasyāṁ velāyāmimā gāthā abhāṣata–
cirasyādya narāditya īdṛśīṁ kurute kathām|
balā vimokṣā dhyānāśca aprameyā mi sparśitāḥ||22||
bodhimaṇḍaṁ ca kīrtesi pṛcchakaste na vidyate|
saṁdhābhāṣyaṁ ca kīrtesi na ca tvāṁ kaści pṛcchati||23||
apṛcchito vyāharasi caryāṁ varṇesi cātmanaḥ|
jñānādhigama kīrtesi gambhīraṁ ca prabhāṣase||24||
adyeme saṁśayaprāptā vaśībhūtā anāsravāḥ|
nirvāṇaṁ prasthitā ye ca kimetad bhāṣate jinaḥ||25||
pratyekabodhiṁ prārthentā bhikṣuṇyo bhikṣavastathā|
devā nāgāśca yakṣāśca gandharvāśca mahoragāḥ||26||
samālapanto anyonyaṁ prekṣante dvipadottamam|
kathaṁkathī vicintentā vyākuruṣva mahāmune||27||
yāvantaḥ śrāvakāḥ santi sugatasyeha sarvaśaḥ|
ahamatra pāramīprāpto nirdiṣṭaḥ paramarṣiṇā||28||
mamāpi saṁśayo hyatra svake sthāne narottama|
kiṁ niṣṭhā mama nirvāṇe atha caryā mi darśitā||29||
pramuñca ghoṣaṁ varadundubhisvarā
udāharasvā yatha eṣa dharmaḥ|
ime sthitā putra jinasya aurasā
vyavalokayantaśca kṛtāñjalī jinam||30||
devāśca nāgāśca sayakṣarākṣasāḥ
koṭīsahasrā yatha gaṅgavālikāḥ|
ye cāpi prārthenti samagrabodhiṁ
sahasraśītiḥ paripūrṇa ye sthitāḥ||31||
rājāna ye mahipati cakravartino
ye āgatāḥ kṣetrasahasrakoṭibhiḥ|
kṛtāñjalī sarvi sagauravāḥ sthitāḥ
kathaṁ nu caryāṁ paripūrayema||32||
evamukte bhagavānāyuṣmantaṁ śāriputrametadavocat-alaṁ śāriputra| kimanenārthena bhāṣitena? tatkasya hetoḥ?utrasiṣyati śāriputra ayaṁ sadevako loko'sminnarthe vyākriyamāṇe| dvaitīyakamapyāyuṣmān śāriputro bhagavantamadhyeṣate sma-bhāṣatāṁ bhagavān, bhāṣatāṁ sugata etamevārtham| tatkasya hetoḥ? santi bhagavaṁstasyāṁ parṣadi bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīnayutaśatasahasrāṇi pūrvabuddhadarśāvīni prajñāvanti, yāni bhagavato bhāṣitaṁ śraddhāsyanti pratīyiṣyanti udgrahīṣyanti||
atha khalvāyuṣmān śāriputro bhagavantamanayā gāthayādhyabhāṣata—
vispaṣṭu bhāṣasva jināna uttamā
santīha parṣāya sahasra prāṇinām|
śrāddhāḥ prasannāḥ sugate sagauravā
jñāsyanti ye dharmamudāhṛtaṁ te||33||
atha khalu bhagavān dvaitīyakamapyāyuṣmantaṁ śāriputrametadavocat-alaṁ śāriputra anenārthena prakāśitena| utrasiṣyati śāriputra ayaṁ sadevako loko'sminnarthe vyākriyamāṇe| abhimānaprāptāśca bhikṣavo mahāprapātaṁ prapatiṣyanti||
atha khalu bhagavāṁstasyāṁ velāyāmimāṁ gāthāmabhāṣata—
alaṁ hi dharmeṇiha bhāṣitena
sūkṣmaṁ idaṁ jñānamatarkikaṁ ca|
abhimānaprāptā bahu santi bālā
nirdiṣṭadharmasmi kṣipe ajānakāḥ||34||
traitīyakamapyāyuṣmān śāriputro bhagavantamadhyeṣate sma-bhāṣatāṁ bhagavān, bhāṣatāṁ sugata etamevārtham| mādṛśānāṁ bhagavanniha parṣadi bahūni prāṇiśatāni saṁvidyante, anyāni ca bhagavan bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīnayutaśatasahasrāṇi, yāni bhagavatā pūrvabhaveṣu paripācitāni, tāni bhagavato bhāṣitaṁ śraddhāsyanti pratīyiṣyanti udgahīṣyanti| teṣāṁ tadbhabhaviṣyati dīrgharātramarthāya hitāya sukhāyeti||
atha khalvāyuṣmān śāriputrastasyāṁ velāyāmimā gāthā abhāṣata—
bhāṣasva dharmaṁ dvipadānamuttamā
ahaṁ tvāmadhyeṣami jyeṣṭhaputraḥ|
santīha prāṇīna sahasrakoṭayo
ye śraddadhāsyanti te dharma bhāṣitam||35||
ye ca tvayā pūrvabhaveṣu nityaṁ
paripācitāḥ sattva sudīrgharātram|
kṛtāñjalī te pi sthitātra sarve
ye śraddadhāsyanti tavaita dharmam||36||
asmādṛśā dvādaśime śatāśca
ye cāpi te prasthita agrabodhaye|
tān paśyamānaḥ sugataḥ prabhāṣatāṁ
teṣāṁ ca harṣaṁ paramaṁ janetu||37||
atha khalu bhagavāṁstraitīyakamapyāyuṣmataḥ śāriputrasyādhyeṣaṇāṁ viditvā āyuṣmantaṁ śāriputrametadavocat-yadidānīṁ tvaṁ śāriputra yāvatraitīyakamapi tathāgatamadhyeṣase| evamadhyeṣamāṇaṁ tvāṁ śāriputra kiṁ vakṣyāmi ? tena hi śāriputra śṛṇu, sādhu ca suṣṭhu ca manasi kuru| bhāṣiṣye'haṁ te||
samanantarabhāṣitā ceyaṁ bhagavatā vāk, atha khalu tataḥ parṣada ābhimānikānāṁ bhikṣūṇāṁ bhikṣuṇīnāmupāsakānāmupāsikānāṁ pañcamātrāṇi sahasrāṇyutthāya āsanebhyo bhagavataḥ pādau śirasābhivanditvā tataḥ parṣado'pakrāmanti sma, yathāpīdamabhimānākuśalamūlena aprāpte prāptasaṁjñino'nadhigate'dhigatasaṁjñinaḥ| te ātmānaṁ savraṇaṁ jñātvā tataḥ parṣado'pakrāntāḥ| bhagavāṁśca tūṣṇīṁbhāvenādhivāsayati sma||
atha khalu bhagavānāyuṣmantaṁ śāriputramāmantrayate sma-nippalāvā me śāriputra parṣat apagataphalguḥ śraddhāsāre pratiṣṭhitā| sādhu śāriputra eteṣāmābhimānikānāmato'pakramaṇam| tena hi śāriputra bhāṣiṣye etamartham| sādhu bhagavannityāyuṣmān śāriputro bhagavataḥ pratyaśrauṣīt||
bhagavānetadavocat-kadācit karhicicchāriputra tathāgata evaṁrūpāṁ dharmadeśanāṁ kathayati| tadyathāpi nāma śāriputra udumbarapuṣpaṁ kadācit karhicit saṁdṛśyate, evameva śāriputra tathāgato'pi kadācit karhicit evaṁrūpāṁ dharmadeśanāṁ kathayati| śraddadhata me śāriputra, bhūtavādyahamasmi, tathāvādyahamasmi, ananyathāvādyahamasmi| durbodhyaṁ śāriputra tathāgatasya saṁdhābhāṣyam| tatkasya hetoḥ? nānāniruktinirdeśābhilāpanirdeśanairmayā śāriputra vividhairupāyakauśalyaśatasahasrairdharmaḥ saṁprakāśitaḥ| atarko'tarkāvacarastathāgatavijñeyaḥ śāriputra saddharmaḥ| tatkasya hetoḥ? ekakṛtyena śāriputra ekakaraṇīyena tathāgato'rhan samyaksaṁbuddho loka utpadyate mahākṛtyena mahākaraṇīyena| katamaṁ ca śāriputra tathāgatasya ekakṛtyamekakaraṇīyaṁ mahākṛtyaṁ mahākaraṇīyaṁ yena kṛtyena tathāgato'rhan samyaksaṁbuddho loka utpadyate? yadidaṁ tathāgatajñānadarśanasamādāpanahetunimittaṁ sattvānāṁ tathāgato'rhan samyaksaṁbuddho loka utpadyate| tathāgatajñānadarśanasaṁdarśanahetunimittaṁ sattvānāṁ tathāgato'rhan samyaksaṁbuddho loka utpadyate| tathāgatajñānadarśanāvatāraṇahetunimittaṁ sattvānāṁ tathāgato'rhan samyaksaṁbuddho loka utpadyate| tathāgatajñānapratibodhanahetunimittaṁ sattvānāṁ tathāgato'rhan samyaksaṁbuddho loka utpadyate| tathāgatajñānadarśanamārgāvatāraṇahetunimittaṁ sattvānāṁ tathāgato'rhan samyaksaṁbuddho loka utpadyate|
idaṁ tacchāriputra tathāgatasya ekakṛtyamekakaraṇīyaṁ mahākṛtyaṁ mahākaraṇīyamekaprayojanaṁ loke prādurbhāvāya| iti hi śāriputra yattathāgatasya ekakṛtyamekakaraṇīyaṁ mahākṛtyaṁ mahākaraṇīyam, tattathāgataḥ karoti| tatkasya hetoḥ? tathāgatajñānadarśanasamādāpaka evāhaṁ śāriputra, tathāgatajñānadarśanasaṁdarśaka evāhaṁ śāriputra, tathāgatajñānadarśanāvatāraka evāhaṁ śāriputra, tathāgatajñānadarśanapratibodhaka evāhaṁ śāriputra, tathāgatajñānadarśanamārgāvatāraka evāhaṁ śāriputra| ekamevāhaṁ śāriputra yānamārabhya sattvānāṁ dharma deśayāmi yadidaṁ buddhayānam| na kiṁcicchāriputra dvitīyaṁ vā tṛtīyaṁ vā yānaṁ saṁvidyate| sarvatraiṣā śāriputra dharmatā daśadigloke| tatkasya hetoḥ? ye'pi tu śāriputra atīta'dhvanyabhūvan daśasu dikṣvaprameyeṣvasaṁkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṁbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca| ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṁ sattvānāṁ nānādhātvāśayānāmāśayaṁ viditvā dharmaṁ deśitavantaḥ| te'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṁ dharmaṁ deśitavantaḥ, yadidaṁ buddhayānaṁ sarvajñatāparyavasānam, yadidaṁ tathāgatajñānadarśanasamādāpanameva sattvānāṁ tathāgatajñānadarśanasaṁdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṁ dharmaṁ deśitavantaḥ| yairapi śāriputra sattvaisteṣāmatītānāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmantikāt saddharmaḥ śrutaḥ, te'pi sarve'nuttarāyāḥ samyaksaṁbodherlābhino'bhūvan||
ye'pi te śāriputra anāgate'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṁkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṁbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca, ye ca nānābhirnihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṁ sattvānāṁ nānādhātvāśayānāmāśayaṁ viditvā dharmaṁ deśayiṣyanti, te'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṁ dharmaṁ deśayiṣyanti yadidaṁ buddhayānaṁ sarvajñatāparyavasānam, yadidaṁ tathāgatajñānadarśanasamādāpanameva sattvānāṁ tathāgatajñānadarśanasaṁdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṁ dharmaṁ deśayiṣyanti| ye'pi te śāriputra sattvāsteṣāmanāgatānāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmantikāt taṁ dharmaṁ śroṣyanti, te'pi sarve'nuttarāyāḥ samyaksaṁbodherlābhino bhaviṣyanti||
ye'pi te śāriputra etarhi pratyutpanne'dhvani daśasu dikṣvaprameyeṣvasaṁkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṁbuddhāstiṣṭhanti ghriyante yāpayanti, dharmaṁ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca, ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṁ sattvānāṁ nānādhātvāśayānāmāśayaṁ viditvā dharmaṁ deśayanti, te'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṁ dharmaṁ deśayanti yadidaṁ buddhayānaṁ sarvajñatāparyavasānam, yadidaṁ tathāgatajñānadarśanasamādāpanameva sattvānāṁ tathāgatajñānadarśanasaṁdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṁ dharmaṁ deśayanti| ye'pi te śāriputra sattvāsteṣāṁ pratyutpannānāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmantikāt taṁ dharmaṁ śṛṇvanti, te'pi sarve'nuttarāyāḥ samyaksaṁbodherlābhino bhaviṣyanti||
ahamapi śāriputra etarhi tathāgato'rhan samyaksaṁbuddho bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṁ sattvānāṁ nānādhātvāśayānāmāśayaṁ viditvā dharmaṁ deśayāmi| ahamapi śāriputra ekameva yānamārabhya sattvānāṁ dharmaṁ deśayāmi yadidaṁ buddhayānaṁ sarvajñatāparyavasānam, yadidaṁ tathāgatajñānadarśanasamādāpanameva sattvānāṁ tathāgatajñānadarśanasaṁdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṁ dharmaṁ deśayāmi| ye'pi te śāriputra sattvā etarhi mamemaṁ dharmaṁ śṛṇvanti, te'pi sarve'nuttarāyāḥ samyaksaṁbodherlābhino bhaviṣyanti| tadanenāpi śāriputra paryāyeṇa evaṁ veditavyaṁ yathā nāsti dvitīyasya yānasya kvaciddaśasu dikṣu loke prajñaptiḥ, kutaḥ punastṛtīyasya||
api tu khalu punaḥ śāriputra yadā tathāgatā arhantaḥ samyaksaṁbuddhā kalpakaṣāye votpadyante sattvakaṣāye vā kleśakaṣāye vā dṛṣṭikaṣāye vā āyuṣkaṣāye votpadyante| evaṁrūpeṣu śāriputra kalpasaṁkṣobhakaṣāyeṣu bahusattveṣu lubdheṣvalpakuśalamūleṣu tadā śāriputra tathāgatā arhantaḥ samyaksaṁbuddhā upāyakauśalyena tadevaikaṁ buddhayānaṁ triyānanirdeśena nirdiśanti| tatra śāriputra ye śrāvakā arhantaḥ pratyekabuddhā vā imāṁ kriyāṁ tathāgatasya buddhayānasamādapanāṁ na śṛṇvanti nāvataranti nāvabudhyanti, na te śāriputra tathāgatasya śrāvakā veditavyāḥ, nāpyarhanto nāpi pratyekabuddhā veditavyāḥ| api tu khalu punaḥ śāriputra yaḥ kaścid bhikṣurvā bhikṣuṇī vā arhattvaṁ pratijānīyāt, anuttarāyāṁ samyaksaṁbodhau praṇidhānamaparigṛhya ucchinno'smi buddhayānāditi vadet, etāvanme samucchrayasya paścimakaṁ parinirvāṇaṁ vadet, ābhimānikaṁ taṁ śāriputra prajānīyāḥ| tatkasya hetoḥ? asthānametacchāriputra anavakāśo yadbhikṣurarhan kṣīṇāsravaḥ saṁmukhībhūte tathāgate imaṁḥ dharmaṁ śrutvā na śraddadhyāt sthāpayitvā parinirvṛtasya tathāgatasya| tatkasya hetoḥ? na hi śāriputra śrāvakāstasmin kāle tasmin samaye parinirvṛte tathāgate eteṣāmevaṁrūpāṇāṁ sūtrāntānāṁ dhārakā vā deśakā vā bhaviṣyanti| anyeṣu punaḥ śāriputra tathāgateṣvarhatsu samyaksaṁbuddheṣu niḥsaṁśayā bhaviṣyanti| imeṣu buddhadharmeṣu śraddadhādhvaṁ me śāriputra pattīyata avakalpayata| na hi śāriputra tathāgatānāṁ mṛṣāvādaḥ saṁvidyate| ekamevedaṁ śāriputra yānaṁ yadidaṁ buddhayānam||
atha khalu bhagavānetamevārthaṁ bhūyasyā mātrayā saṁdarśayamānastasyāṁ velāyāmimā gāthā abhāṣata—
athābhimānaprāptā ye bhikṣubhikṣuṇyupāsakāḥ|
upāsikāśca aśrāddhāḥ sahasrāḥ pañcanūnakāḥ||38||
apaśyanta imaṁ doṣaṁ chidraśikṣāsamanvitāḥ|
vraṇāṁśca parirakṣantaḥ prakrāntā bālabuddhayaḥ||39||
parṣatkaṣāyatāṁ jñātvā lokanātho'dhivāsayi|
tatteṣāṁ kuśalaṁ nāsti śṛṇuyurdharma ye imam||40||
śuddhā ca niṣpalāvā ca susthitā pariṣanmama|
phalguvyapagatā sarvā sārā ceyaṁ pratiṣṭhitā||41||
śṛṇohi me śārisutā yathaiṣa
saṁbuddha dharmaḥ puruṣottamehi|
yathā ca buddhāḥ kathayanti nāyakā
upāyakauśalyaśatairanekaiḥ||42||
yathāśayaṁ jāniya te cariṁ ca
nānādhimuktāniha prāṇakoṭinām|
citrāṇi karmāṇi viditva teṣāṁ
purākṛtaṁ yatkuśalaṁ ca tehi||43||
nānāniruktīhi ca kāraṇehi
saṁprāpayāmī ima teṣa prāṇinām|
hetūhi dṛṣṭāntaśatehi cāhaṁ
tathā tathā toṣayi sarvasattvān||44||
sūtrāṇi bhāṣāmi tathaiva gāthā
itivṛttakaṁ jātakamadbhutaṁ ca|
nidāna aupamyaśataiśca citrai-
rgeyaṁ ca bhāṣāmi tathopadeśān||45||
ye bhonti hīnābhiratā avidvasū
acīrṇacaryā bahubuddhakoṭiṣu|
saṁsāralagnāśca suduḥkhitāśca
nirvāṇa teṣāmupadarśayāmi||46||
upāyametaṁ kurute svayaṁbhū-
rbauddhasya jñānasya prabodhanārtham|
na cāpi teṣāṁ pravade kadācid
yuṣme'pi buddhā iha loki bheṣyatha||47||
kiṁ kāraṇaṁ kālamavekṣya tāyī
kṣaṇaṁ ca dṛṣṭvā tatu paśca bhāṣate|
so'yaṁ kṣaṇo adya kathaṁci labdho
vadāmi yeneha ca bhūtaniścayam||48||
navāṅgametanmama śāsanaṁ ca
prakāśitaṁ sattvabalābalena|
upāya eṣo varadasya jñāne
praveśanārthāya nidarśito me||49||
bhavanti ye ceha sadā viśuddhā
vyaktā śucī sūrata buddhaputrāḥ|
kṛtādhikārā bahubuddhakoṭiṣu
vaipulyasūtrāṇi vadāmi teṣām||50||
tathā hi te āśayasaṁpadāya
viśuddharūpāya samanvitābhūn|
vadāmi tān buddha bhaviṣyatheti
anāgate'dhvāni hitānukampakāḥ||51||
śrutvā ca prītisphuṭa bhonti sarve
buddhā bhaviṣyāma jagatpradhānāḥ|
punaśca haṁ jāniya teṣa caryāṁ
vaipulyasūtrāṇi prakāśayāmi||52||
ime ca te śrāvaka nāyakasya
yehi śrutaṁ śāsanametamagryam|
ekāpi gāthā śruta dhāritā vā
sarveṣa bodhāya na saṁśayo'sti||53||
ekaṁ hi yānaṁ dvitiyaṁ na vidyate
tṛtiyaṁ hi naivāsti kadāci loke|
anyatrupāyā puruṣottamānāṁ
yadyānanānātvupadarśayanti||54||
bauddhasya jñānasya prakāśanārthaṁ
loke samutpadyati lokanāthaḥ|
ekaṁ hi kāryaṁ dvitiyaṁ na vidyate
na hīnayānena nayanti buddhāḥ||55||
pratiṣṭhito yatra svayaṁ svayaṁbhū-
ryaccaiva buddhaṁ yatha yādṛśaṁ ca|
balāśca ye dhyānavimokṣa-indriyā-
statraiva sattvā pi pratiṣṭhapeti||56||
mātsaryadoṣo hi bhaveta mahyaṁ
spṛśitva bodhiṁ virajāṁ viśiṣṭām|
yadi hīnayānasmi pratiṣṭhapeya-
mekaṁ pi sattvaṁ na mamate sādhu||57||
mātsarya mahyaṁ na kahiṁci vidyate
īrṣyā na me nāpi ca chandarāgaḥ|
ucchinna pāpā mama sarvadharmā-
stenāsmi buddho jagato'nubodhāt||58||
yathā hyahaṁ citritu lakṣaṇehi
prabhāsayanto imu sarvalokam|
puraskṛtaḥ prāṇiśatairanekai-
rdeśemimāṁ dharmasvabhāvamudrām||59||
evaṁ ca cintemyahu śāriputra
kathaṁ nu evaṁ bhavi sarvasattvāḥ|
dvātriṁśatīlakṣaṇarūpadhāriṇaḥ
svayaṁprabhā lokavidū svayaṁbhūḥ||60||
yathā ca paśyāmi yathā ca cintaye
yathā ca saṁkalpa mamāsi pūrvam|
paripūrṇametat praṇidhānu mahyaṁ
buddhā ca bodhiṁ ca prakāśayāmi||61||
sacedahaṁ śārisutā vadeyaṁ
sattvāna bodhāya janetha chandam|
ajānakāḥ sarva bhrameyuratra
na jātu gṛhṇīyu subhāṣitaṁ me||62||
tāṁścaiva haṁ jāniya evarūpān
na cīrṇacaryāḥ purimāsu jātiṣu|
adhyoṣitāḥ kāmaguṇeṣu saktā-
stṛṣṇāya saṁmūrchita mohacittāḥ||63||
te kāmahetoḥ prapatanti durgatiṁ
ṣaṭsū gatīṣū parikhidyamānāḥ|
kaṭasī ca vardhenti punaḥ punaste
duḥkhena saṁpīḍita alpapuṇyāḥ||64||
vilagna dṛṣṭīgahaneṣu nitya-
mastīti nāstīti tathāsti nāsti|
dvāṣaṣṭi dṛṣṭīkṛta niśrayitvā
asanta bhāvaṁ parigṛhya te sthitāḥ||65||
duḥśodhakā mānina dambhinaśca
vaṅkāḥ śaṭhā alpaśrutāśca bālāḥ|
te naiva śṛṇvanti subuddhaghoṣaṁ
kadāci pi jātisahasrakoṭiṣu||66||
teṣāmahaṁ śārisutā upāyaṁ
vadāmi duḥkhasya karotha antam|
duḥkhena saṁpīḍita dṛṣṭva sattvān
nirvāṇa tatrāpyupadarśayāmi||67||
evaṁ ca bhāṣāmyahu nityanirvṛtā
ādipraśāntā imi sarvadharmāḥ|
caryāṁ ca so pūriya buddhaputro
anāgate'dhvāni jino bhaviṣyati||68||
upāyakauśalya mamaivarūpaṁ
yat trīṇi yānānyupadarśayāmi|
ekaṁ tu yānaṁ hi nayaśca eka
ekā ciyaṁ deśana nāyakānām||69||
vyapanehi kāṅkṣāṁ tatha saṁśayaṁ ca
yeṣāṁ ca keṣāṁ ciha kāṅkṣa vidyate|
ananyathāvādina lokanāyakā
ekaṁ idaṁ yānu dvitīyu nāsti||70||
ye cāpyabhūvan purimāstathāgatāḥ
parinirvṛtā buddhasahasra neke|
atītamadhvānamasaṁkhyakalpe
teṣāṁ pramāṇaṁ na kadāci vidyate||71||
sarvehi tehi puruṣottamehi
prakāśitā dharma bahū viśuddhāḥ|
dṛṣṭāntakaiḥ kāraṇahetubhiśca
upāyakauśalyaśatairanekaiḥ||72||
sarve ca te darśayi ekayāna-
mekaṁ ca yānaṁ avatārayanti|
ekasmi yāne paripācayanti
acintiyā prāṇisahasrakoṭyaḥ||73||
anye upāyā vividhā jinānāṁ
yehī prakāśentimamagradharmam|
jñātvādhimuktiṁ tatha āśayaṁ ca
tathāgatā loki sadevakasmin||74||
ye cāpi sattvāstahi teṣa saṁmukhaṁ
śṛṇvanti dharmaṁ atha vā śrutāvinaḥ|
dānaṁ ca dattaṁ caritaṁ ca śīlaṁ
kṣāntyā ca saṁpādita sarvacaryāḥ||75||
vīryeṇa dhyānena kṛtādhikārāḥ
prajñāya vā cintita eti dharmāḥ|
vividhāni puṇyāni kṛtāni yehi
te sarvi bodhāya abhūṣi lābhinaḥ||76||
parinirvṛtānāṁ ca jināna teṣāṁ
ye śāsane kecidabhūṣi sattvāḥ|
kṣāntā ca dāntā ca vinīta tatra
te sarvi bodhāya abhūṣi lābhinaḥ||77||
ye cāpi dhātūna karonti pūjāṁ
jināna teṣāṁ parinirvṛtānām|
ratnāmayān stūpasahasra nekān
suvarṇarūpyasya ca sphāṭikasya||78||
ye cāśmagarbhasya karonti stūpān
karketanāmuktamayāṁśca kecit|
vaiḍūryaśreṣṭhasya tathendranīlān
te sarvi bodhāya abhūṣi lābhinaḥ||79||
ye cāpi śaileṣu karonti stūpān
ye candanānāmagurusya kecit|
ye devadārūsya karonti stūpān
ye dārusaṁghātamayāṁśca kecit||80||
iṣṭāmayān mṛttikasaṁcitān vā
prītāśca kurvanti jināna stūpān|
uddiśya ye pāṁsukarāśayo'pi
aṭavīṣu durgeṣu ca kārayanti||81||
sikatāmayān vā puna kūṭa kṛtvā
ye keciduddiśya jināna stūpān|
kumārakāḥ krīḍiṣu tatra tatra
te sarvi bodhāya abhūṣi lābhinaḥ||82||
ratnāmayā bimba tathaiva kecid
dvātriṁśatīlakṣaṇarūpadhāriṇaḥ|
uddiśya kārāpita yehi cāpi
te sarvi bodhāya abhūṣi lābhinaḥ||83||
ye saptaratnāmaya tatra kecid
ye tāmrikā vā tatha kāṁsikā vā|
kārāpayīṣu sugatāna bimbā
te sarvi bodhāya abhūṣi lābhinaḥ||84||
sīsasya lohasya ca mṛttikāya vā
kārāpayīṣu sugatāna vigrahān|
ye pustakarmāmaya darśanīyāṁ-
ste sarvi bodhāya abhūṣi lābhinaḥ||85||
ye citrabhittīṣu karonti vigrahān
paripūrṇagātrān śatapuṇyalakṣaṇān|
likhetsvayaṁ cāpi likhāpayedvā
te sarvi bodhāya abhūṣi lābhinaḥ||86||
ye cāpi kecittahi śikṣamāṇāḥ
krīḍāratiṁ cāpi vinodayantaḥ|
nakhena kāṣṭhena kṛtāsi vigrahān
bhittīṣu puruṣā ca kumārakā vā||87||
sarve ca te kārūṇikā abhūvan
sarve'pi te tārayi prāṇikoṭyaḥ|
samādapentā bahubodhisatvāṁ-
ste sarvi bodhāya abhūṣi lābhinaḥ||88||
dhātūṣu yaiścāpi tathāgatānāṁ
stūpeṣu vā mṛttikavigraheṣu vā|
ālekhyabhittīṣvapi pāṁsustūpe
puṣpā ca gandhā ca pradatta āsīt||89||
vādyā ca vādāpita yehi tatra
bheryo'tha śaṅkhāḥ paṭahāḥ sughoṣakāḥ|
nirnāditā dundubhayaśca yehi
pūjāvidhānāya varāgrabodhinām||90||
vīṇāśca tālā paṇavāśca yehi
mṛdaṅga vaṁśā tuṇavā manojñāḥ|
ekotsavā vā sukumārakā vā
te sarvi bodhāya abhūṣi lābhinaḥ||91||
vādāpitā jhallariyo'pi yehi
jalamaṇḍakā carpaṭamaṇḍakā vā|
sugatāna uddiśyatha pūjanārthaṁ
gītaṁ sugītaṁ madhuraṁ manojñam||92||
sarve ca te buddha abhūṣi loke
kṛtvāna tāṁ bahuvidhadhātupūjām|
kimalpakaṁ pi sugatāna dhātuṣu
ekaṁ pi vādāpiya vādyabhāṇḍam||93||
puṣpeṇa caikena pi pūjayitvā
ālekhyabhittau sugatāna bimbān|
vikṣiptacittā pi ca pūjayitvā
anupūrva drakṣyanti ca buddhakoṭyaḥ||94||
yaiścāñjalistatra kṛto'pi stūpe
paripūrṇa ekā talasaktikā vā|
unnāmitaṁ śīrṣamabhūnmuhūrta-
mavanāmitaḥ kāyu tathaikavāram||95||
namo'stu buddhāya kṛtaikavāraṁ
yehī tadā dhātudhareṣu teṣu|
vikṣiptacittairapi ekavāraṁ
te sarvi prāptā imamagrabodhim||96||
sugatāna teṣāṁ tada tasmi kāle
parinirvṛtānāmatha tiṣṭhatāṁ vā|
ye dharmanāmāpi śruṇiṁsu sattvā-
ste sarvi bodhāya abhūṣi lābhinaḥ||97||
anāgatā pī bahubuddhakoṭyo
acintiyā yeṣu pramāṇu nāsti|
te pī jinā uttamalokanāthāḥ
prakāśayiṣyanti upāyametam||98||
upāyakauśalyamanantu teṣāṁ
bhaviṣyati lokavināyakānām|
yenā vineṣyantiha prāṇakoṭyo
bauddhasmi jñānasmi anāsravasmin||99||
eko'pi sattvo na kadāci teṣāṁ
śrutvāna dharmaṁ na bhaveta buddhaḥ|
praṇidhānametaddhi tathāgatānāṁ
caritva bodhāya carāpayeyam||100||
dharmāmukhā koṭisahasra neke
prakāśayiṣyanti anāgate'dhve|
upadarśayanto imamekayānaṁ
vakṣyanti dharmaṁ hi tathāgatatve||101||
sthitikā hi eṣā sada dharmanetrī
prakṛtiśca dharmāṇa sadā prabhā[sate]|
viditva buddhā dvipadānamuttamā
prakāśayiṣyanti mamekayānam||102||
dharmasthitiṁ dharmaniyāmatāṁ ca
nityasthitāṁ loki imāmakampyām|
buddhāśca bodhiṁ pṛthivīya maṇḍe
prakāśayiṣyanti upāyakauśalam||103||
daśasū diśāsū naradevapūjitā-
stiṣṭhanti buddhā yatha gaṅgavālikāḥ|
sukhāpanārthaṁ iha sarvaprāṇināṁ
te cāpi bhāṣantimamagrabodhim||104||
upāyakauśalya prakāśayanti
vividhāni yānānyupadarśayanti|
ekaṁ ca yānaṁ paridīpayanti
buddhā imāmuttamaśāntabhūmim||105||
caritaṁ ca te jāniya sarvadehināṁ
yathāśayaṁ yacca purā niṣevitam|
vīryaṁ ca sthāmaṁ ca viditva teṣāṁ
jñātvādhimuktiṁ ca prakāśayanti||106||
dṛṣṭāntahetūn bahu darśayanti
bahukāraṇān jñānabalena nāyakāḥ|
nānādhimuktāṁśca viditva sattvān
nānābhinirhārupadarśayanti||107||
ahaṁ pi caitarhi jinendranāyako
utpanna sattvāna sukhāpanārtham|
saṁdarśayāmī ima buddhabodhiṁ
nānābhinirhārasahasrakoṭibhiḥ||108||
deśemi dharmaṁ ca bahuprakāraṁ
adhimuktimadhyāśaya jñātva prāṇinām|
saṁharṣayāmī vividhairupāyaiḥ
pratyātmikaṁ jñānabalaṁ mamaitat||109||
ahaṁ pi paśyāmi daridrasattvān
prajñāya puṇyehi ca viprahīṇān|
praskanna saṁsāri niruddha durge
magnāḥ punarduḥkhaparaṁparāsu||110||
tṛṣṇāvilagnāṁścamarīva bāle
kāmairihāndhīkṛta sarvakālam|
na buddhameṣanti mahānubhāvaṁ
na dharma mārganti dukhāntagāminam||111||
gatīṣu ṣaṭsu pariruddhacittāḥ
kudṛṣṭidṛṣṭīṣu sthitā akampyāḥ|
duḥkhātu duḥkhānupradhāvamānāḥ
kāruṇya mahyaṁ balavantu teṣu||112||
so'haṁ viditvā tahi bodhimaṇḍe
saptāha trīṇi paripūrṇa saṁsthitaḥ|
arthaṁ vicintemimamevarūpaṁ
ullokayan pādapameva tatra||113||
prekṣāmi taṁ cānimiṣaṁ drumendraṁ
tasyaiva heṣṭhe anucaṁkramāmi |
āścaryajñānaṁ ca idaṁ viśiṣṭaṁ
sattvāśca mohāndha avidvasū ime||114||
brahmā ca māṁ yācati tasmi kāle
śakraśca catvāri ca lokapālāḥ|
maheśvaro īśvara eva cāpi
marudgaṇānāṁ ca sahasrakoṭayaḥ||115||
kṛtāñjalī sarvi sthitāḥ sagauravā
arthaṁ ca cintemi kathaṁ karomi|
ahaṁ ca bodhīya vadāmi varṇān
ime ca duḥkhairabhibhūta sattvāḥ||116||
te mahya dharmaṁ kṣipi bālabhāṣitaṁ
kṣipitva gaccheyurapāyabhūmim|
śreyo mamā naiva kadāci bhāṣituṁ
adyaiva me nirvṛtirastu śāntā||117||
purimāṁśca buddhān samanusmaranto
upāyakauśalyu yathā ca teṣām|
yaṁ nūna haṁ pi ima buddhabodhiṁ
tridhā vibhajyeha prakāśayeyam||118||
evaṁ ca me cintitu eṣa dharmo
ye cānye buddhā daśasu ddiśāsu|
darśiṁsu te mahya tadātmabhāvaṁ
sādhuṁ ti ghoṣaṁ samudīrayanti||119||
sādhū mune lokavināyakāgra
anuttaraṁ jñānamihādhigamya|
upāyakauśalyu vicintayanto
anuśikṣase lokavināyakānām||120||
vayaṁ pi buddhāya paraṁ tadā padaṁ
tṛdhā ca kṛtvāna prakāśayāmaḥ|
hīnādhimuktā hi avidvasū narā
bhaviṣyathā buddha na śraddadheyuḥ||121||
tato vayaṁ kāraṇasaṁgraheṇa
upāyakauśalya niṣevamāṇāḥ|
phalābhilāṣaṁ parikīrtayantaḥ
samādapemo bahubodhisattvān||122||
ahaṁ cudagrastada āsi śrutvā
ghoṣaṁ manojñaṁ puruṣarṣabhāṇām|
udagracitto bhaṇi teṣa tāyināṁ
na mohavādī pravarā maharṣī||123||
ahaṁ pi evaṁ samudācariṣye
yathā vadantī vidu lokanāyakāḥ|
ahaṁ pi saṁkṣobhi imasmi dāruṇe
utpanna sattvāna kaṣāyamadhye||124||
tato hyahaṁ śārisutā viditvā
vārāṇasīṁ prasthitu tasmi kāle|
tahi pañcakānāṁ pravadāmi bhikṣuṇāṁ
dharmaṁ upāyena praśāntabhūmim||125||
tataḥ pravṛttaṁ mama dharmacakraṁ
nirvāṇaśabdaśca abhūṣi loke |
arhantaśabdastatha dharmaśabdaḥ
saṁghasya śabdaśca abhūṣi tatra||126||
bhāṣāmi varṣāṇi analpakāni
nirvāṇabhūmiṁ cupadarśayāmi|
saṁsāraduḥkhasya ca eṣa anto
evaṁ vadāmī ahu nityakālam||127||
yasmiṁśca kāle ahu śāriputra
paśyāmi putrān dvipadottamānām|
ye prasthitā uttamamagrabodhiṁ
koṭīsahasrāṇi analpakāni||128||
upasaṁkramitvā ca mamaiva antike
kṛtāñjalīḥ sarvi sthitāḥ sagauravāḥ|
yehī śruto dharma jināna āsīt
upāyakauśalyu bahuprakāram||129||
tato mamā etadabhūṣi tatkṣaṇaṁ
samayo mamā bhāṣitumagradharmam|
yasyāhamarthaṁ iha loki jātaḥ
prakāśayāmī tamihāgrabodhim||130||
duḥśraddadhaṁ etu bhaviṣyate'dya
nimittasaṁjñāniha bālabuddhinām|
adhimānaprāptāna avidvasūnāṁ
ime tu śroṣyanti hi bodhisattvāḥ||131||
viśāradaścāhu tadā prahṛṣṭaḥ
saṁlīyanāṁ sarva vivarjayitvā|
bhāṣāmi madhye sugatātmajānāṁ
tāṁścaiva bodhāya samādapemi||132||
saṁdṛśya caitādṛśabuddhaputrāṁ-
stavāpi kāṅkṣā vyapanīta bheṣyati|
ye cā śatā dvādaśime anāsravā
buddhā bhaviṣyantimi loki sarve||133||
yathaiva teṣāṁ purimāṇa tāyināṁ
anāgatānāṁ ca jināna dharmatā|
mamāpi eṣaiva vikalpavarjitā
tathaiva haṁ deśayi adya tubhyam||134||
kadāci kahiṁci kathaṁci loke
utpādu bhoti puruṣarṣabhāṇām|
utpadya cā loki anantacakṣuṣaḥ
kadācidetādṛśu dharma deśayuḥ||135||
sudurlabho īdṛśu agradharmaḥ
kalpāna koṭīnayutairapi syāt|
sudurlabhā īdṛśakāśca sattvāḥ
śratvāna ye śraddadhi agradharmam||136||
audumbaraṁ puṣpa yathaiva durlabhaṁ
kadāci kahiṁci kathaṁci dṛśyate|
manojñarūpaṁ ca janasya tadbhave-
dāścaryu lokasya sadevakasya||137||
ataśca āścaryataraṁ vadāmi
śrutvāna yo dharmamimaṁ subhāṣitam|
anumodi ekaṁ pi bhaṇeya vācaṁ
kṛta sarvabuddhāna bhaveya pūjā||138||
vyapanehi kāṅkṣāmiha saṁśayaṁ ca
ārocayāmi ahu dharmarājā|
samādapemi ahamagrabodhau
na śrāvakāḥ kecidihāsti mahyam||139||
tava śāriputraitu rahasyu bhotu
ye cāpi me śrāvaka mahya sarve|
ye bodhisattvāśca ime pradhānā
rahasyametanmama dhārayantu||140||
kiṁ kāraṇaṁ pañcakaṣāyakāle
kṣudrāśca duṣṭāśca bhavanti sattvāḥ|
kāmairihāndhīkṛta bālabuddhayo
na teṣa bodhāya kadāci cittam||141||
śrutvā ca yānaṁ mama etadekaṁ
prakāśitaṁ tena jinena āsīt|
anāgate'dhvāni bhrameyu sattvāḥ
sūtraṁ kṣipitvā narakaṁ vrajeyuḥ||142||
lajjī śucī ye ca bhaveyu sattvāḥ
saṁprasthitā uttamamagrabodhim|
viśārado bhūtva vademi teṣā-
mekasya yānasya anantavarṇān||143||
etādṛśī deśana nāyakānā-
mupāyakauśalyamidaṁ variṣṭham|
bahūhi saṁdhāvacanehi coktaṁ
durbodhyametaṁ hi aśikṣitehi||144||
tasmāddhi saṁdhāvacanaṁ vijāniyā
buddhāna lokācariyāṇa tāyinām|
jahitva kāṅkṣāṁ vijahitva saṁśayaṁ
bhaviṣyathā buddha janetha harṣam||145||
ityāryasaddharmapuṇḍarīke dharmaparyāye upāyakauśalyaparivarto nāma dvitīyaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4283