The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
IV
guṇaparikīrtanaparivarto nāma caturthaḥ|
adhimuktayo'dhikṛtāḥ| tatra nava svāerthā navaiva ca svaparārthā uktāḥ| asmiṁstu parivarte navaiva parārthā vaktavyāḥ| tatrādau tathāgataśarīreṣvityetadantena ūnaviṁśatitamī| prajñāpāramitaiva dharmakāyatvādatyantapūjyā| tathā rūpakāyaḥ satyakāyatvādityetasminnarthe yau śraddhāprasādau sāmarthyagamyaśca mātrātirekaḥ sa iha caryātirekaḥ| tathāgatānāṁ śarīrāṇi dhātavaḥ| karaṇe ṣaṣṭhī| taiḥ paripūrṇaḥ| kiṁ vyāptimātreṇa ? netyāha| cūḍikābaddha iti| dīyeta iti upanyasyeta| ekatareṇa pravāryamāṇa iti| anayorekaṁ gṛhāṇeti nimantryamānaḥ| citrīkāro gauravātiśayaḥ| gurutarā hi bhagavatī tebhyaḥ| etaddhi śarīramiti| yā prajñāpāramitā| bhūtārthastathyārthaḥ| tadyogāt bhūtārthikam| sīdatīti sat| anityaḥ| saccāsau kāyaśceti satkāyo rūpakāyaḥ| dharmakāyapariniṣpattita iti| atrāryamārgo dharmaḥ| sa ca prakarṣa gataḥ prajñāpāramitaiva| nānityaḥ pravāhanityatvāt| bhūtakoṭiprabhāvita iti| bhūtāni tattvāni teṣāṁ koṭiragram| tato'dhikasya tattvasyābhāvāt| tasyāmeva prabhāvito vyahṛtastādātmyāt| katamaḥ kāya ityāha| yadutetyādi| tathatāmātraparamārthaṁ taddarśanī prajñāpāramitā na tato bhidyata iti bhāvaḥ| tatkiṁ tathāgatadhātuṣvagauravameva ? netyāha| na khalvityādi subodham| iti parārthādhimuktirmṛdumṛdvī||
api tvityādinā tiṣṭhatu khalvityataḥ prāgviṁśatitamī| apituśabdo viśeṣārthaḥ| yadyapi teṣu me gauravaṁ tathāpītyarthaḥ| punaḥśabdastu pūrvamapi viśeṣayoktatvāt| nirjātānīti viśeṣaṇatvepi hetutvaṁ gamyate nirjātatvādityarthaḥ| tadyathāpītyādinā dṛṣṭāntaḥ devasabhādhikaraṇatvāt devasabhā mahatī śālā yasyāṁ śakrastrayastriṁśebhyo dharma deśayati| ata eva sā sudharmetyucyate| [a] sya ca sudarśanasya devanagarasya dakṣiṇapaścimadigbhāga iti| īṣo (śo) mahāpuruṣaḥ| tasyākhyā pratibhāso rūciḥ| mahatī śākhā asyeti maheśākhyaḥ| mahānmanā ityarthaḥ| sa ceha jñānātmā samyaksaṁbuddhaḥ| tasya hetupratyayabhūto hetusvabhāvo pratyayasvabhāvo ca| ata evāha| tathāgatasyetyādi| tatra sarvajñajñānaṁ śakravat| tathāgatadhātavo nāsya hetupratyayabhūtāḥ| śakrasya tadāsanavat| pūrvatra kāyasyādhārabhūto rūpakāya evoktaḥ| iha tu maheśākhyasya jñānakāyasyāsanasthānīyaḥ| ityasminnarthe yau śraddhāprasādau sa caryātirekaḥ| iti parārthādhimuktirmṛdumadhyā||
tiṣṭhatvityādinā tathāgataśarīreṣvityetadantena ekaviṁśatitamī| ihoktabhagavatīmāhātmye yau śraddhāprasādau sa eva caryātirekaḥ| iti parārthādhimuktirmṛdvavadhimātrā||
api tvādi tathāgataśarīrāntāt dvāviṁśatitamī| tathāgato hi sarvalokā (ke) bhyudgatatvāt pūjyataraḥ pūjyatamaḥ sa ca sarvajñajñānam| tato yadi dhātavastadādhāratvāt pūjyāstadā tajjananī tatopi pūjyatamā kā kathā dhātūnāmityasminnarthe śraddhādikaṁ caryātirekaḥ| iti parārthādhimuktirmadhyamṛdvī||
api tvityādinā bhājanabhūtānyabhūvannityetadantena trayoviṁśatitamī| prajñāpāramitāyāḥ sarvajñajñānasya ca guṇā ihoktamaṇiratnānusāreṇa veditavyāḥ| yathā coddhṛtepi tasmiṁ maṇiratnakaraṇḍakaḥ spṛhaṇīyo bhavati| evaṁ buddhastanmātro guṇaiḥ parinirvṛtepi bhagavati dhātavaḥ pūjyā bhavantītyasminnarthe śraddhādikaṁ caryātirekaḥ| iti parārthādhimuktirmadhyamadhyā||
yathā ca bhagavā(va)nityādinā tathāgataśarīreṣvityetadantena caturviśatitamī| yathā prajñāpāramitānirjātatvāddeśanādharmaḥ parairapi nirdeśyamānaḥ pūjyo bhavati| rājapuruṣaśca rājānubhāvādakutobhayaḥ sarvatra pūjyaḥ| evaṁ prajñāpāramitānirjātatvāttadanubhāvācca dhātavaḥ pūjyā ityasminnarthe puṇyātireke ca śraddhādikaṁ caryātirekaḥ| iti parārthādhimuktirmadhyādhimātrā||
api tvityādinā pūjā kṛtā bhavatītyetadantena pañcaviṁśatitamī| bhagavatīpūjayā traiyadhvikatathāgatāḥ pūjitā bhavantītyasminnarthe śraddhādikaṁ caryātirekaḥ| iti parārthādhimuktiradhimātramṛdvī||
punaraparamityādinā dvitīyaṁ paśyatiparyantena ṣaḍviṁśatitamī| traiyadhvikatathāgatānāṁ dharmatayā darśayitrī bhagavatyevetyasminnarthe śraddhādikaṁ caryātirekaḥ| dharmatā dharmakāyaḥ sa ca prajñāpāramitaiveti bhāvaḥ| aparisamāpte eva śakravākye bhagavānāha evametadityādi| ahamapyabhisaṁbuddha iti yāvat| āgamyeti prāpya hetuṁkṛtya| iyatāpi bhagavatyāḥ samyaksaṁbodhikāraṇatvamuktaṁ na tu dharmakāyatvam| tadupasūcanāya punaḥ śakra āha| mahāpāramitetyādi| samyakprajānātīti niṣprapañcena jñānena vettītyarthaḥ| saṁpaśyatīti sarvākāraṁ paśyatītyarthaḥ| sphuṭīkarttu bhagavānāha| evametadityādi| iti parārthādhimuktiradhimātramadhyā||
atha khalu śakra ityādinā āparivartasamāpteḥ saptaviṁśatitamī| sarva mahāyānaṁ pāramitābhiḥ saṁgṛhītam| tāsu bhagavatī pradhānaṁ pūrvaṅgamatvāt saṁgrāhakatvāccetyasminnarthe śraddhādikaṁ caryātirekaḥ| upāyakauśalyena parigṛhītānāmityuddeśaḥ| prajñāpāramitayā sarvākārajñatāyāṁ pariṇāmitānāmiti nirdeśaḥ| tatra prakṛtipāramitānāṁ dṛṣṭāntā nānāpuṣpādikā vṛkṣāḥ| ekarasā tu chāyā teṣāmupāyakauśalyaparigṛhītānāṁ dṛṣṭāntaḥ| iti parārthādhimuktiradhimātrādhimātrā||
prakṛtatvātprajñāpāramitāyāḥ ye guṇāsteṣāṁ parikīrtanaḥ parivartastathoktaḥ|
āryāṣṭasāhastrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṁ ratnākāraśāntiviracitāyāṁ caturthaḥ parivartaḥ||
Links:
[1] http://dsbc.uwest.edu/node/5328