Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > आलम्बनपरीक्षा

आलम्बनपरीक्षा

Parallel Romanized Version: 
  • Ālambanaparīkṣā [1]

आलम्बनपरीक्षा

आचार्यदिङ्नागकृता

नमः सर्वबुद्धबोधिसत्त्वेभ्यः

१. यद्यपीन्द्रियविज्ञप्तेर्ग्राह्यांशः (=अणवः) कारणं भवेत्।

अतदाभतया तस्या नाक्षवद्विषयः स तु (अणवः)॥

२. यदाभासा न तस्मात् सा द्रव्याभावात् द्विचन्द्रवत्।

एवं बाह्यद्वयञ्चैव न युक्तं मतिगोचरः॥

३. साधनं सञ्चिताकारमिच्छन्ति किल केचन।

अण्वाकारो न विज्ञप्तेरर्थः कठिनतादिवत्॥

४. भवेद्धटशरावादेस्तथा सति समा मतिः।

आकारभेदाद्भेदश्चेत्, नास्ति तु द्रव्यसत्यणौ॥

५. प्रमाणभेदाभावात् सः, अद्रव्येऽस्ति ततः स हि।

अणूनां परिहारे हि तदाभज्ञानविप्लवात्॥

६. यदन्तर्ज्ञेयरूपं तु वहिर्वदवभासते।

सोऽर्थो विज्ञानरूपत्वात्तत्प्रत्ययतयापि च॥

७. एकांशः प्रत्ययोऽवीतात् शक्त्यर्पणात्क्रमेण [वा]।

सहकारिवशाद्यद्धि शक्तिरूपं [तत्] इन्द्रियम्॥

८. सा चाविरुद्धा विज्ञप्तेरेवं विषयरूपकम्।

प्रवर्ततेऽनादिकालं शक्तिश्चान्योन्यहेतुके॥

इत्याचार्यदिङ्नागकृता आलम्बनपरीक्षाप्रकरणकारिका समाप्ता

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/3789

Links:
[1] http://dsbc.uwest.edu/%C4%81lambanapar%C4%ABk%E1%B9%A3%C4%81