The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
atha navamaḥ paṭalavisaraḥ |
atha khalu bhagavān śākyamuniḥ sarvāvatī parṣanmaṇḍalopaniṣaṇṇāṁ devasaṅghānāmantrayate sma | śṛṇvantu bhavanto mārṣā mañjuśriyasya kumārabhūtasya caryāmaṇḍalamantrasādhakamopayikaṁ rakṣārthaṁ sādhakasya paramaguhyatamaṁ paramaguhyahṛdayaṁ sarvatathāgatabhāṣitaṁ mahāvidyārājam | yena japtena sarvamantrā japtā bhavanti | anatikramaṇīyo'yaṁ bho devasaṅghāḥ ! ayaṁ vidyārājā | mañjuśriyo'pi kumārabhūto'nena vidyārājñā ākṛṣṭo vaśamānīto sammatībhūtaḥ | kaḥ punarvādaḥ tadanye bodhisattvāḥ, laukikalokottarāśca mantrāḥ | sarvavighnāṁśca nāśayatyeṣa mahāvīryaḥ prabhāvaḥ ekavīryaḥ eka eva sarvamantrāṇām agramākhyāyate | eka eva ekākṣarāṇāmakṣaramākhyāyate | katamaṁ ca tat | ekākṣaraṁ sarvārthasādhakaṁ, sarvakāryakaraṇaṁ sarvamantracchedanaṁ duṣṭakarmiṇāṁ sarvapāpapranāśanaṁ sarvamantrapratipūraṇaṁ śubhakāriṇaṁ sarvalaukikalokottaramantrāṇāmuparyuparivartate apratihatasarvatathāgatahṛdayasarvāśāpāripūraka katamaṁ ca tat | tadyathā - kaḻḻhīṁ | eṣa sa mārṣā paramaguhyatamaṁ sarvakarmikaṁ ekākṣaraṁ nāma vidyārājā anatikramaṇīyaḥ sarvasattvānām | adhṛṣyaḥ sarvabhūtānāṁ maṅgalaṁ sarvabuddhānāṁ sādhakaḥ sarvamantrāṇāṁ prabhuḥ sarvalokānām īśvaro sarvavitteśānāṁ maitrātmako sarvavidviṣṭānāṁ kāruṇiko sarvajantūnāṁ nāśakaḥ sarvavighnānāṁ saṁkṣepataḥ yathā yathā prayujyate tathā tathā karoti asādhito'pi karmāṇi karoti| mantrajapatā yaṁ spṛśati sa vaśyo bhavati vastrāṇyabhimantrya prāvaret subhago bhavati | dantakāṣṭhamabhimantrya bhakṣaye dantaśūlamapanayati | śvetakaravīradantakāṣṭamabhimantrya bhakṣayet aprārthitamannamutpadyate | akṣiśūle saindhavaṁ cūrṇayitvā saptavārānabhimantrya akṣi pūrayet akṣiśūlamapanayati | karṇaśūle gajaviṣṭhotthitāṁgarjānasambhavāṁ chatrikāṁ kedhukapatrāvanaddhāṁ mṛdvāgninā pacet | sukelāyitāṁ sukhoṣṇaṁ saindhavacūrṇapūtāṁ kṛtvā saptābhimantritena karṇāṁ pūrayet | tatkṣaṇādupaśamayati | prasavanakāle striyāyā vā mūḍhagarbhāyāḥ śūlābhibhūtāyāḥ āṭaruṣakamūlaṁ niṣprāṇakenodakena pīṣayitvā nābhideśaṁ lepayet | sukhenaiva prasavati naṣṭaśalyo vā puruṣaḥ purāṇaghṛtaṁ aṣṭaśatavārānabhimantrya pāyayellepayed vā tatpradeśaṁ tatkṣaṇādeva niḥśalyo bhavati | ajīrṇaviśūīcikāyātisāre mūleṣu sauvarcalaṁ saindhavaṁ vā anyaṁ lavaṇaṁ saptavārānābhimantrya bhakṣaye tasmāvdyādhermucyate tadaha eva svastho bhavati | ubhayātisāre sadyātisāre vā mātuluṅgaphalaṁ pīpayitvā niṣprāṇakenoidakena tasmādābādhānmucyate | sakṛjjaptena tu japtena vā vandhyāyāḥ striyā vā aprasavadharmiṇyāḥ prasavamākāṁkṣatā aśvagandhamūlaṁ gavyaghṛtena saha pācayitvā gavyakṣīreṇa saha pīṣayitvā gavyakṣīreṇaivādvālya pañcaviṁśatparijaptaṁ ṛtukāle pāyaye snānānte ca paradāravarjī gṛhī kāmamithyācāravarjitaḥ svadāramabhigacche | svapatiṁ vā janayate sutaṁ tripañcavarṣaprasavanakālātirekaṁ vā anekavarṣaviṣṭabdho vā paramantratantroṣadhaparamudritaparaduṣṭakṛtaṁ vā garbhadhāraṇavidhṛtaṁ vā vyādhisamutthitaṁ vā anyaṁ vā yatkiñci vyādhiṁ paravidhṛtasthāvarajaṅgamakṛtrimākṛtrimagarādipradattaṁ vā sarvamūlamantrauṣadhimitrāmitraprayogakṛtaṁ vā saptaviṁśativārāṁ purāṇaghṛtamayūracandrakaṁ cekīkṛtya pīṣayet | tataḥ supiṣṭaṁ kṛtvā śarkareṇa saha yojya harītakīmātraṁ bhakṣayet | saptadivasāni ca śarkaropetaṁ śṛtaṁ kṣīraṁ pāyayed abhimantrya punaḥ punaḥ | mastakaśūle kākapakṣeṇa saptābhimantritena umārjāyet svastho bhavati | strīpradarādiṣu rogeṣu ālambuṣamūlaṁ kṣīreṇa saha pīṣayitvā nīlikāmūlasaṁyuktamaṣṭaśatābhimantritaṁ kṣīreṇāloḍya pāyayet | evaṁ cāturthaekāhikadvyāhikatryāhikasātatikaṁ nityajvaraviṣamajvarādiṣu pāyasaṁ ghṛtasaṁyuktaṁ aṣṭaśatābhimantritaṁ bhakṣāpayet | svastho bhavati ||
evaṁ ḍākinīgrahagṛhīteṣu ātmano mukhamaṣṭaśatavārānabhimantrya nirīkṣayet | svastho bhavati | evaṁ mātaravālapūtanavetālakumāragrahādiṣu sarvāmānuṣaduṣṭadāruṇagṛhīteṣu ātmano hastamaṣṭaśatābhimantritaṁ kṛtvā gṛhītakaṁ mastake spṛśet | svastho bhavati ||
ekajaptenātmarakṣā dvijaptena sahāyarakṣā tṛjaptena gṛharakṣā caturjaptena grāmarakṣā pañcajaptena yāmagocaragatarakṣā bhavati | evaṁ yāvatsahajaptena kaṭakacakrarakṣā kṛtā bhavati | etāni cāparāṇi anyāni ca kṣudrakarmāṇi sarvāṇi karoti asādhite'pi | atha sādhayitumicchati kṣudrakarmāṇi kāryāṇi | ekāntaṁ gatvā viviktadeśe samudragāminīṁ saritsamudbhave samudrakūle gaṅgānadīkūle vā athavā mahānadīkūlamāśritya śucau pradeśe uḍayaṁ kṛtvā trisnāyī tricailaparivartī maunī bhikṣabhaikṣāhārasādhakaḥ yāvakapayo phalāhāro vā triṁśallakṣāṇi japet siddhinimittaṁ tato dṛṣṭvā tato sādhanamārabhet | jyeṣṭhaṁ paṭaṁ tatraiva deśe tasmiṁ sthāne paṭasya mahatīṁ pūjāṁ kṛtvā suvarṇarūpyamayī tāmramṛttikamayairvā pradīpakaiḥ turuṣkatailapūrṇaiḥ gavyaghṛtapūrṇairvā pradīpakaiḥ pratyagravastrakhaṇḍābhiḥ khaṇḍābhiḥ kṛtavartibhiḥ lakṣamekaṁ paṭasya pradīpāni nivedayet | sarvāṇi samaṁ samantāt samanantarapradīpitaiḥ pradīpamālābhiḥ paṭasya raśmayo niścaranti | samanantaraniścaritai raśmibhiḥ paṭaḥ samantajvālamālākulo bhavati | upariṣṭāccāntarikṣe dundubhayo nadanti | sādhukāraśca śrūyate ||
tato vidyādhareṇa sattvaramāṇarūpeṇa sādhakapaṭāntakoṇaṁ pūrvalikhitapaṭaḥ niḥsṛtaṁ arghaṁ dattvā pradakṣiṇīkṛtya sarvabuddhāṁ praṇamya grahetavyam | tato gṛhītamātreṇa sarvapradīpagṛhītaiḥ sattvaiḥ sārdhaṁ samutpatati ekādhikavimānalakṣaṇaṁ vā gacchanti | divyatūryapratisaṁyukte madhuradhvanigītavāditanṛtyopetaiḥ vidyādharībhiḥ samantādākīrṇaṁ taṁ sādhakaṁ vidyādharacakravartirājye abhipecayanti | saha taiḥ pradīpadhāribhiḥ ajarāmaralīlī bhavati | mahākalpasthāyī bhavati | uditādityasaṅkāśaḥ divyāṅgaśobhī vicitrāmbarabhūṣitaḥ | ta evāsya kiṅkarāḥ | taiḥ sārdhaṁ vicarati | sarvavidyādhararājāsya dāsatvenopatiṣṭhante | vidyādharacakravartī bhavati| cirañjīvī adhṛṣyo bhavati | sarvasiddhānāṁ paramasubhago bhavati | vidyādharakanyānāṁ vaśetā bhavati | sarvadravyānāṁ buddhabodhisattvāṁśca pūjayati | tato bhavati kṣaṇamātreṇa brahmalokamapi gacchati | śakrasyāpi na gaṇayati | kiṁ punastadanyavidyādharāṇām | ante cāsya buddhatvaṁ bhavati | āryamañjuśriyaścāsya + + + + + + + + + + + + + + + + + + sādhanaṁ bhavati | uttaptataram | tata ekānte gatvā vigatajane niḥsaṅgasaṅgarahite mahāraṇyamanupraviśya yatra sthāne padmasaraṁ saritopetaṁ ekaparvatāśritaṁ parvatāgramabhiruhya ekākṣaraṁ vidyārājaṁ mañjuśrīkalpabhāṣitaṁ vā tathāgatānyabodhisattvabhāṣitaṁ vā anyataraṁ mantraṁ gṛhya teṣāṁ yathepsataḥ padmamūlaphalāhāro payopayogāhāro vā vidyā ṣaṭtriṁśallakṣāṇi japet | japānte ca tenaiva vidhinā pūrvanirdiṣṭena jyeṣṭhaṁ paṭaṁ pratiṣṭhāpya padmapuṣpāṇāṁ śvetacandanakuṅkumābhyaktānāṁ khadirakāṣṭairagniṁ prajvālya pūrvaparikalpitāṁ padmāṁ ṣaṭtriṁśat sahasrāṇi juhuyāt ||
tato homāvasāne bhagavataḥ śākyamuneḥ paṭasya raśmayo niścaranti | tato sādhakamavabhāsya mūrdhāntardhīyante | samanantaraspṛṣṭaśca sādhakaḥ pañcābhijño bhavati | bodhisattvalabdhabhūmiḥ divyarūpī yatheṣṭaṁ vicarate | ṣaṭtriṁśatkalpāṁ jīvati | ṣaṭtriṁśadbuddhakṣetrānatikrāmati | teṣāṁ ca prabhāvaṁ samanupaśyati | ṣaṭtriṁśadbuddhānāṁ pravacanaṁ dhārayati | teṣāṁ ca pūjopasthānābhirato bhavati | ante ca bodhiparāyaṇo bhavati | āryamañjuśrīkalyāṇamitraparigṛhīto bhavati | yāvad bodhiniṣṭhaṁ nirvāṇaparyavasānam iti ||
bodhisattvapiṭakāvataṁsakād mahāyānavaipulyasūtrād āryamañjuśrīmūlakalpānnavamaḥ paṭalavisarād dvitīyaḥ
uttamasādhanopayikakarmapaṭalavisaraḥ parisamāpta iti ||
Links:
[1] http://dsbc.uwest.edu/node/4660