The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
vasudhārānāmadhāraṇīstotram
om namo bhagavatyai āryaśrīvasudhārāyai
divyarūpī surūpī ca saumyarūpī balapradā |
vasudharī vasudhāraṇī vasuśrī śrīkarī varā || 1 ||
dharaṇī dhāraṇī dhātā śaraṇyā bhaktavatsalā |
prajñāpāramitā devī prajñā śrībuddhivardhinī || 2 ||
vidyādharī śivā sūkṣmā śāstā sarvatra mātṛkā |
taruṇī tāru(ra)ṇī devī vidyādāneśvareśvarī || 3 ||
bhūṣitā bhūtamātā ca sarvābharaṇabhūṣitā |
durdāntatrāsanī bhītā ugrā ugraparākramā || 4 ||
dānapāramitā devī varṣaṇī divyarūpiṇī |
nidhānaṁ sarvamāṅgalyā kīrtirlakṣmīryaśaḥśubhā || 5 ||
dahanī mālinī caṇḍī śabarī sarvamātrikā |
kṛtāntaśāsanī raudrī kaumārī viśvarūpiṇī || 6 ||
vīryapāramitā devī jagadānandarocanī |
tāpasī ugrarūpī ca ṛddhisiddhibalapradā || 7 ||
dhanyā puṇyā mahābhāgā ajitā jitavikramā |
jagadekahitā vidyā saṁgrāme tāraṇī śubhā || 8 ||
kṣāntipāramitā devī śīlinī dhyānadhyāyino |
padminī padmadhārī ca padmapriyā padmāsanī || 9 ||
śuddharūpī mahātejā hemavarṇā prabhākarī |
cintāmaṇimahādevī prajñāpustakadhāriṇī || 10 ||
nidhānaṁ kūṭimāruḍhidhanyāgāradhanapriyā |
traidhātukaṁ mahā ādi divyābharaṇabhūṣiṇī || 11 ||
mātarī sarvabuddhānāṁ ratnadhāte(tvī)śvareśvarī |
śūnyatā bhāvanī devī bhāvābhāvavivarjitā || 12 ||
vainye(ne)ya kiṁ na vinyastā divyakleśanichedanī |
bhī(bhe) dinī sarvamārāṇāṁ saptapātālakṣobhinī (ṇī) || 13 ||
brahmāṇī vedamātā ca guhyā ca guhyavāsinī |
sarasvatī viśālākṣī caturbrahmavihāriṇī || 14 ||
tāthāgatī mahāramyā vajriṇī dharmadhāriṇī |
karmadhāteśvarī vidyā viśvajvālābhamaṇḍalī || 15 ||
bodha(dhi)nī sarvasattvānāṁ bodhyaṅgakṛtaśekharī |
dhyānā dhīrmuktisaṁpannā advayadvayabhāvinī || 16 ||
sarvārthasādhanī bhadrā strīrūpāmitavikramā |
darśinī buddhamārgāṇāṁ naṣṭamārgapradarśinī || 17 ||
vāgīśvarī mahāśāntirgoptrī dhātrī dhanapradā |
strīrūpadhāriṇī siddhā yoginī yogajeśvarī || 18 ||
manoharī mahākrāntiḥ saubhāgyapriyadarśinī |
sārthavāhakṛpādṛṣṭiḥ sarvatāthāgatātmakī || 19 ||
namaste'stu mahādevī sarvasattvārthadāyinī |
namaste divyarūpī ca vasudhārā namo'stu te || 20 ||
aṣṭottaraśataṁ nāma trikālaṁ yaṁ paṭhet pumān |
prāpnoti niyataṁ siddhimīpsitārthamanorathān || 21 ||
yadajñānakṛtaṁ pāpam ānantaryasudāruṇam |
tatsarvaṁ kṣapayatyāśu smaraṇāt sa(rva)bhadrakam || 22 ||
athavā śīlasaṁpannaḥ saptajātismaro bhavet |
priyaścādeyavākyena rūpavān priyadarśanaḥ || 23 ||
viprakṣatriyakuleṣu ādeyamupajāyate |
ante bhūmīśvaraṁ prāptaḥ paścāt prāpta(ḥ) sukhāvatīm || 24 ||
śrīvasudhārānāmadhāraṇīstotraṁ
samyaksaṁbuddhabhāṣitaṁ samāptam |
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3917