Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 33 nandīpanandāvadānam

33 nandīpanandāvadānam

Parallel Devanagari Version: 
३३.नन्दीपनन्दावदानम् [1]

33 nandīpanandāvadānam |

sa ko'pi puṇyapraśamānubhāvaḥ

śuddhātmanāmastyamṛtasvabhāvaḥ |

yasya prabhāveṇa bhavanti sadyaḥ

krūrā api krodhaviṣapramuktāḥ || 1 ||

purā tathāgate jetavanārāmavihāriṇi |

tadāġyayā bhikṣugaṇe girikānanacāriṇi || 2 ||

sumerupariṣaṇḍāyāṁ sthitvā dhyānaparāyaṇāḥ |

āyayurbhikṣavaḥ pāṇḍuvicchāyavadanāḥ kṛśāḥ || 3 ||

te'tha kṛtvā bhagavataḥ pādapadmābhivandanām |

ūcire bhikṣubhiḥ pṛṣṭā dehadaurbalyakāraṇam || 4 ||

sumeruṁ triguṇāvṛttyā veṣṭayitvā vyavasthitau |

adṛṣṭau vainateyasya nāgau nandopanandakau || 5 ||

tau sadā trividhocchvāsaṁ sṛjataḥ kīrṇapāvakam |

bhavanti bhasma sparśena sahasaiva śilā api || 6 ||

vayaṁ tadviṣaniśvāsairnidagdhā dhyānayoginaḥ |

vivarṇavadanacchāyāh kevalaṁ kṛśatāṁ gatāḥ || 7 ||

iti taiḥ kathite śāstā bhikṣusaṁghārthitaḥ puraḥ |

nāgayordamane yogyaṁ maudgalyāyanamādiśat || 8 ||

sa sumeruṁ samāsādya śṛṅgairāliṅgitāmbaram |

suptau dadarśa nāgendrau yogenāntarhitākṛtiḥ || 9 ||

yodhyamānau śanaistena bubudhāte yadā na tau |

tadā mahānāgavapurbhūtvā sa samaveṣṭayat || 10 ||

prabuddhau pīḍitau tena dṛṣṭvā taṁ bhīṣaṇākṛtim |

viṁdrutau nararūpeṇa tasthaturbhayavihvalau || 11 ||

nāgarūpaṁ parityajya kṛtvā rūpaṁ svakaṁ tataḥ |

palāyamānāvanyonyaṁ t au maudgalyāyano'vadat || 12 ||

nāgau kka gamyate tūrṇa bhayaṁ saṁtyajyatāmidam |

na sa nāgaḥ sthitastatra yena vidrāvitau yuvām || 13 ||

sarvathā yadi nastyea tadbhayād yivayordhṛtiḥ |

kriyate kiṁ śaraṇyasya na buddhasyābhivandanam || 14 ||

iti tenoktamākarṇya vinayāttau tamūcatuḥ |

prasādaḥ kriyatāmārya bhagavaddarśanena nau || 15 ||

iti bravāṇau nāgendrau nītvā bhagavato'ntikam |

sa ta dvṛttāntamāvedya praṇamya samupāviśat || 16 ||

bhagavānatha nāgendrau babhāṣe śaraṇāgatau |

praṇāmaṁ cakratū ratnaprabhābhūṣītabhūtalau || 17 ||

śikṣāpadāni saṁprāpya sarvabhūtābhayapradau |

śaraṇaprāptisamayādadhunā nirbhayau yuvām || 18 ||

ityālokanamātreṇa doṣadveṣavivarjitau |

kṛtau bhagavatā samyak jagmatustaṁ praṇamya tau || 19 ||

saṁdarśanenaiva mahāśayānāṁ

prabhāpadeśena śarīralagnaiḥ |

sīṁsrā api dveṣaviṣoṣmataptāḥ

śamāmṛtaiḥ śītalatāṁ vrajanti || 20 ||

tatpūrvajanmavṛttāṇtaṁ bhikṣubhirbhagavān jinaḥ |

prabhāvavismayātpṛṣṭaḥ sarvadarśī jagādā tān || 21 ||

kṛkirnāma purā śrīmān vārāṇasyāṁ nareśvaraḥ |

kāśyapākhyād bhagavataḥ prāptavān dharmaśāsanam || 22 ||

amātyayoḥ sa vinyasya rājyaṁ nandopanandayoḥ |

babhūva bodhisaṁsaktaḥ satyadarśananirvṛtaḥ || 23 ||

dharmadahrmamayaṁ rājyaṁ kṛtvā tau tasya mantriṇau |

sarvopakaraṇairyuktaṁ vihāraṁ kāśyapāya ca || 24 ||

kālena jātau nāgendrāvetau nandopanandakau |

vihārārpaṇapuṇyena padaṁ merurabhūttayoḥ || 25 ||

iti jinanigaditaphaṇivaracaritaṁ

paratanupariṇatiparicitasukṛtam |

śrutavati śamanayamuniparinivahe

viṣadharaniyamanaguṇanutirudabhūt || 26 ||

iti kṣemendraviracitāyāṁ bodhisattvāvadānakalpalatāyāṁ

nandopanandāvadānaṁ trayastriṁśaḥ pallavaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5839

Links:
[1] http://dsbc.uwest.edu/node/5887