Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 5 puṇyaparyāyaparivartaḥ pañcamaḥ

5 puṇyaparyāyaparivartaḥ pañcamaḥ

Parallel Devanagari Version: 
५ पुण्यपर्यायपरिवर्तः पञ्चमः [1]

5 puṇyaparyāyaparivartaḥ pañcamaḥ|

atha khalu śakro devānāmindro bhagavantametadavocat-yo bhagavan kulaputro vā kuladuhitā vā imāṁ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśetsvādhyāyet, parebhyaśca vistareṇa saṁprakāśayet, arthamasyā vivṛṇuyāt, manasānvavekṣeta, yathādhikayā ca prajñayā atra parimīmāṁsāmāpadyeta, antaśaḥ pustakagatāmapi kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ-mā buddhanetrīsamucchedo bhūt, mā saddharmāntardhānam| bodhisattvānāṁ mahāsattvānāṁ ca anugrahopasaṁhāraḥ kṛto bhaviṣyati netryavaikalyeneti| evamimaṁ nirdeśaṁ śrutvā evaṁmahārthikā bateyaṁ prajñāpāramitā, evaṁmahānuśaṁsā, evaṁmahāphalā, evaṁmahāvipākā bateyaṁ prajñāpāramitā, evaṁ bahuguṇasamanvāgateyaṁ prajñāpāramitā, aparityajanīyā mayā prajñāpāramitā, rakṣitavyā mama prajñāpāramitā, gopāyitavyā mama prajñāpāramitā, paramadurlabhā hīyaṁ prajñāpāramitetyadhimuñcet|

svayameva caināṁ prajñāpāramitāṁ satkuryādgurukuryānmānayetpūjayedarcayedapacāyetpuṣpairdhūpairgandhairmālyairvilepanaiścūrṇairva

-straiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ, samantācca dīpamālābhiḥ, bahuvidhābhiśca pūjābhiḥ yo vā anyaḥ saṁpūjya parasmai cārthikāya chandikāya kulaputrāya kuladuhitre vā yācamānāya dadyādupanāmayenniryātayetparityajet, antaśaḥ pustakagatāmapi kṛtvā| katarastayorbhagavan kulaputrayoḥ kuladuhitrorvā bahutaraṁ puṇyaṁ prasavet-yo vā parityāgabuddhiryo vā na parityāgabuddhiḥ? evamukte bhagavān śakraṁ devānāmindrametadavocat-tena hi kauśika tvāmevātra pratiprakṣyāmi| yathā te kṣamate vyākuryāḥ| tatkiṁ manyase kauśika yaḥ kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya śarīraṁ satkṛtya paricareddhārayet satkuryādgurukuryānmānayet pūjayedarcayedapacāyet svayameva|

yo vā anyaḥ kulaputro vā kuladuhitā vā tathāgataśarīraṁ svayaṁ ca satkuryādgurukuryānmānayetpūjayedarcayedapacāyet, parebhyaśca vistareṇa saṁprakāśayet, dadyāt saṁvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṁ cānukampāmupādāya| katarastayordvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṁ puṇyaṁ prasavet? kiṁ yaḥ svayaṁ ca pūjayet parebhyaśca vistareṇa saṁprakāśayeddadyāt saṁvibhajet, kiṁ vā yaḥ svayameva pratyātmaṁ pūjayet ? śakra āha-yo bhagavan kulaputro vā kuladuhitā vā svayaṁ ca tathāgataśarīraṁ satkuryādgurukuryānmānayetpūjayedarcayedapacāyet, parebhyaśca vistareṇa saṁprakāśayeddadyātsaṁvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṁ cānukampāmupādāya, ayamevānayordvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṁ puṇyaṁ prasavati| bhagavānāha-evametatkauśika, evametat| evametatkauśika yaḥ kulaputro vā kuladuhitā vā imāṁ prajñāpāramitāṁ likhitvā pustakagatāṁ kṛtvā udgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśetsvādhyāyet, parasmai cārthikāya chandikāya kulaputrāya kuladuhitre vā yācamānāya dadyādupanāmayenniryātayetparityajedantaśaḥ pustakagatāmapi kṛtvā| ayameva kauśika tayordvayoḥ kulaputrayoḥ kuladuhitrorvā parānugrahakaraḥ kulaputro vā kuladuhitā vā parityāgabuddhistannidānaṁ bahutaraṁ puṇyaṁ prasavati||

punaraparaṁ kauśika yaḥ kulaputro vā kuladuhitā vā yatra yatra bhājanībhūtāḥ kulaputrā vā kuladuhitaro vā syuḥ asyāḥ prajñāpāramitāyāḥ, tatra tatra gatvā tebhyaḥ imāṁ prajñāpāramitāṁ dadyāt saṁvibhāgaṁ kuryāt, ayameva kauśika tataḥ kulaputrātkuladuhiturvā sakāśādbahutaraṁ puṇyaṁ prasavet||

punaraparaṁ kauśika yaḥ kulaputro vā kuladuhitā vā ye jambūdvīpe sattvāstān sarvān daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet, tatkiṁ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaṁ prasavet? śakra āha-bahu bhagavan, bahu sugata| bhagavānāha-ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavet, yaḥ imāṁ prajñāpāramitāmantaśaḥ pustakagatāmapi kṛtvā abhiśraddadhadabhiśraddadhate, avakalpayannvakalpayate, adhimuñcannadhimucyate, prasannacittaḥ prasannacittāya adhyāśayasaṁpanno'dhyāśayasaṁpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt, antaśo likhanāyāpi vācanāyāpyakilāsitayā saṁpādayet-udyukto'muṁ grāhayet saṁdarśayet samādāpayet samuttejayet saṁpraharṣayet, vācā neṣyati vineṣyati, arthamasyā asmai saṁprakāśayiṣyati, evaṁ cāsya cittaṁ viśodhayiṣyati, nirvicikitsaṁ kariṣyati, evaṁ cainaṁ vakṣyati-ehi tvaṁ kulaputra asminneva bodhisattvamārge śikṣasva|

atra hi tvaṁ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase| abhisaṁbudhya ca aparimitaṁ sattvadhātumanuttare upadhisaṁkṣaye'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti| ayaṁ kauśika kulaputro vā kuladuhitā vā parityāgabuddhyā tataḥ paurvakātkulaputrātkuladuhiturvā sakāśādbahutaraṁ puṇyaṁ prasavet| tiṣṭhantu khalu punaḥ kauśika jambūdvīpe sarvasattvāḥ, etena kauśika paryāyeṇa ye'pi te kauśika cāturmahādvīpake lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayetpratiṣṭhāpayet | tiṣṭhantu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvāḥ, etena paryāyeṇa ye'pi te kauśika sāhasre cūlike lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayetpratiṣṭhāpayet|

tiṣṭhantu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvāḥ, etena paryāyeṇa ye'pi te kauśika dvisāhasre madhyame lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet| tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ, etena paryāyeṇa ye'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayetpratiṣṭhāpayet| tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ, etena kauśika paryāyeṇa yāvanto gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayetpratiṣṭhāpayet| tatkiṁ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaṁ prasavet? śakra āha-bahu bhagavan, bahu sugata||

bhagavānāha-ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavet, ya imāṁ prajñāpāramitāmantaśaḥ pustakagatāmapi kṛtvā abhiśraddadhadabhiśraddadhate, avakalpayannavakalpayate, adhimuñcannadhimucyate, prasannacittaḥ prasannacittāya adhyāśayasaṁpanno'dhyāśayasaṁpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt, antaśaḥ likhanāyāpi vācanāyāpi akilāsitayā saṁpādayet, udyukto'muṁ grāhayet saṁdarśayet samādāpayet samuttejayet saṁpraharṣayet, vācā neṣyati, vineṣyati, arthamasyā asmai saṁprakāśayiṣyati, evaṁ cāsya cittaṁ viśodhayiṣyati, nirvicikitsaṁ kariṣyati, evaṁ cainaṁ vakṣyati-ehi tvaṁ kulaputra asminneva bodhisattvamārge śikṣasva| atra hi tvaṁ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase| abhisaṁbudhya ca aparimitaṁ sattvadhātumanuttare upadhisaṁkṣaye'bhivineṣyasi, yaduta bhūtakoṭiprabhāvanatāyāmiti| ayaṁ kauśika kulaputro vā kuladuhitā vā parityāgabuddhyā tataḥ paurvakātkulaputrātkuladuhiturvā sakāśādbahutaraṁ puṇyaṁ prasavet||

punaraparaṁ kauśika yāvanto jambūdvīpe sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet| tatkiṁ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaṁ prasavet? śakra āha-bahu bhagavan bahu, sugata||

bhagavānāha-ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavet, ya imāṁ prajñāpāramitāmantaśaḥ pustakagatāmapi kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate, adhimuñcannadhimucyate, prasannacittaḥ prasannacittāya adhyāśayasaṁpanno'dhyāśayasaṁpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṁpādayet, udyukto'muṁ grāhayet saṁdarśayet samādāpayet samuttejayet saṁpraharṣayet, vācā neṣyati, vineṣyati, arthamasyā asmai saṁprakāśayiṣyati, evaṁ cāsya cittaṁ viśodhayiṣyati, nirvicikitsaṁ kariṣyati, evaṁ cainaṁ vakṣyati-ehi tvaṁ kulaputra asminneva bodhisattvamārge śikṣasva| atra hi tvaṁ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase|

abhisaṁbudhya ca aparimitaṁ sattvadhātumanuttare upadhisaṁkṣaye'bhivineṣyasi, yaduta bhūtakoṭiprabhāvanatāyāmiti| tiṣṭhantu khalu punaḥ kauśika jambudvīpe sarvasattvāḥ, etena paryāyeṇa ye'pi te kauśika cāturmahādvīpake lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet| tiṣṭhantu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvāḥ, etena paryāyeṇa ye'pi te kauśika sāhasre cūlike lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet| tiṣṭhantu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvāḥ, etena paryāyeṇa ye'pi te kauśika dvisāhasre madhyame lokadhātau sattvāḥ tānapi sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet| tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ, etena paryāyeṇa ye'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet| tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ, etena kauśika paryāyeṇa yāvanto gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet| tatkiṁ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaṁ prasavet? śakra āha-bahu bhagavan bahu sugata||

bhagavānāha-ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavet, ya imāṁ prajñāpāramitāmantaśaḥ pustakagatāmapi kṛtvā abhiśraddadhadabhiśraddadhate, avakalpayannavakalpayate, adhimuñcannadhimucyate, prasannacittaḥ prasannacittāya adhyāśayasaṁpanno'dhyāśayasaṁpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt, antaśo likhanāyāpi vācanāyāpi akilāsitayā saṁpādayet, udyukto'muṁ grāhayet saṁdarśayet samādāpayet samuttejayeta saṁpraharṣayet, vācā neṣyati, vineṣyati anuneṣyati, arthamasyā asmai saṁprakāśayiṣyati, evaṁ cāsya cittaṁ viśodhayiṣyati, nirvicikitsaṁ kariṣyati, evaṁ cainaṁ vakṣyati-ehi tvaṁ kulaputra asminneva bodhisattvamārge śikṣasva| atra hi tvaṁ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase| abhisaṁbudhya ca aparimitaṁ sattvadhātumanuttare upadhisaṁkṣaye'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti| punaraparaṁ kauśika yāvanto jambudvīpe sattvāḥ, tān sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu apramāṇeṣu pratiṣṭhāpayet, evaṁ peyālena kartavyam| yathā caturṣvapramāṇeṣu, evaṁ catasṛṣvārūpyasamāpattiṣu, pañcasvabhijñāsu, yāvatsamastāsu dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet| tatkiṁ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaṁ prasavet? śakra āha-bahu bhagavan bahu sugata||

bhagavānāha-ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavet, ya imāṁ prajñāpāramitāmantaśaḥ pustakagatāmapi kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate, adhimuñcannadhimucyate, prasannacittaḥ prasannacittāya adhyāśayasaṁpanno'dhyāśayasaṁpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt, antaśo likhanāyāpi vācanāyāpi akilāsitayā saṁpādayiṣyati, udyukto'muṁgrāhayiṣyati, saṁdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṁpraharṣayiṣyati, vācā neṣyati vineṣyati anuneṣyati, arthamasyā asmai saṁprakāśayiṣyati, evaṁ cāsya cittaṁ viśodhayiṣyati, nirvicikitsaṁ kariṣyati, evaṁ cainaṁ vakṣyati-ehi tvaṁ kulaputra asminneva bodhisattvamārge śikṣasva|

atra hi tvaṁ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase| abhisaṁbudhya ca aparimitaṁ sattvadhātumanuttare upadhisaṁkṣaye'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti| tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṁskāraḥ, anena paryāyeṇa ye'pi te kauśika cāturmahādvīpake lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet| tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṁskāraḥ, ye'pi te kauśika sāhasre cūlike lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet|

tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāttyabhijñāsu pratiṣṭhāpya puṇyābhisaṁskāraḥ, ye'pi te kauśika dvisāhasre madhyame lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet| tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṁskāraḥ, ye'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet| tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṁskāraḥ, anena paryāyeṇa ye'pi kecitkauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet| tatkiṁ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaṁ prasavet? śakra āha-bahu bhagavan bahu sugata||

bhagavānāha-ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavet, ya imāṁ prajñāpāramitāmantaśaḥ pustakagatāmapi kṛtvā abhiśraddadhadabhiśraddadhate, avakalpayannavakalpayate, adhimuñcannadhimucyate, prasannacittaḥ prasannacittāya adhyāśayasaṁpanno'dhyāśayasaṁpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt, antaśo likhanāyāpi vācanāyāpi akilāsitayā saṁpādayiṣyati, udyukto'muṁ grāhayiṣyati, saṁdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṁpraharṣayiṣyati, vācā neṣyati vineṣyati anuneṣyati, arthamasyā asmai saṁprakāśayiṣyati, evaṁ cāsya cittaṁ viśodhayiṣyati, nirvicikitsaṁ kariṣyati, evaṁ cainaṁ vakṣyati-ehi tvaṁ kulaputra asminneva bodhisattvamārge śikṣasva| atra hi tvaṁ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase| abhisaṁbudhya ca aparimitaṁ sattvadhātumanuttare upadhisaṁkṣaye'bhivineṣyasi, yaduta bhūtakoṭiprabhāvanatāyāmiti||

punaraparaṁ kauśika yaḥ kulaputro vā kuladuhitā vā imāṁ prajñāpāramitāṁ likhitvā svayaṁ ca vācayet, parebhyaśca likhitvā pūrvavaddadyāt, ayatnataḥ kauśika pūrvakātkulaputrātkuladuhiturvā sakāśādbahutaraṁ puṇyaṁ prasavet| punaraparaṁ kauśika yaḥ kulaputro vā kuladuhitā vā imāṁ prajñāpāramitāmarthakuśalo vācayet, parebhyaśca likhitvā pūrvavaddadyāt, sārthāṁ savyañjanāmupadiśet paridīpayet, ayatnataḥ kauśika sa kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavet||

atha khalu śakro devānāmindro bhagavantametadavocat-iyamapi bhagavan prajñāpāramitā upadeṣṭavyāḥ? evamukte bhagavān śakraṁ devānāmindrametadavocat-iyamapi kauśika prajñāpāramitā upadeṣṭavyā abudhyamānasya kulaputrasya vā kuladuhiturvā| tatkasya hetoḥ? utpatsyate hi kauśika anāgate'dhvani prajñāpāramitāprativarṇikā| tatra abudhyamānaḥ kulaputro vā kuladuhitā vā anuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmo mā praṇaṁkṣīttāṁ prajñāpāramitā prativarṇikāṁ śrutvā||

atha khalu śakro devānāmindro bhagavantametadavocat-kathaṁ bhagavan anāgate'dhvani prajñāpāramitāprativarṇikā veditavyā-iyaṁ sā prajñāpāramitāprativarṇikopadiśyata iti? evamukte bhagavān śakraṁ devānāmindrametadavocat-bhaviṣyanti kauśika anāgate'dhvani eke bhikṣavaḥ abhāvitakāyā abhāvitaśīlā abhāvitacittā abhāvitaprajñā eḍamūkajātīyā prajñāparihīṇāḥ| te prajñāpāramitāmupadekṣyāma iti tasyāḥ prativarṇikāmupadekṣyanti| kathaṁ ca kauśika prajñāpāramitāprativarṇikāmupadekṣyanti? rūpavināśo rūpānityatetyupadekṣyanti| evaṁ vedanāsaṁjñāsaṁskārāḥ| vijñānavināśo vijñānānityatetyupadekṣyanti| evaṁ copadekṣyanti-ya evaṁ gaveṣayiṣyati, sa prajñāpāramitāyāṁ cariṣyatīti| iyaṁ sā kauśika prajñāpāramitāprativarṇikā veditavyā| na khalu punaḥ kauśika rūpavināśo rūpānityatā draṣṭavyā| evaṁ vedanāsaṁjñāsaṁskārāḥ| na khalu punaḥ kauśika vijñānavināśo vijñānānityatā draṣṭavyā| sacedevaṁ paśyati, prajñāpāramitāprativarṇikāyāṁ carati| tasmāttarhi kauśika kulaputreṇa vā kuladuhitrā vā prajñāpāramitāyā artha upadeṣṭavyaḥ| prajñāpāramitāyā arthamupadiśan kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavet||

punaraparaṁ kauśika yāvanto jambūdvīpe sattvāḥ, tān sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet| tatkiṁ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaṁ prasavet? śakra āha-bahu bhagavan, bahu sugata| bhagavānāha-ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavet, ya imāṁ prajñāpāramitāmantaśaḥ pustakagatāmapi kṛtvā abhiśraddadhadabhiśraddadhate, avakalpayannavakalpayate, adhimuñcannadhimuñcate, prasannacittaḥ prasannacittāya, adhyāśayasaṁpanno'dhyāśayasaṁpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt, antaśo likhanāyāpi vācanāyāpi akilāsitayā saṁpādayiṣyati, udyukto'muṁ grāhayiṣyati, saṁdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṁpraharṣayiṣyati, vācā neṣyati vineṣyati anuneṣyati, arthamasyā asmai saṁprakāśayiṣyati, evaṁ cāsya cittaṁ viśodhayiṣyati, nirvicikitsaṁ kariṣyati, evaṁ cainaṁ vakṣyati-ehi tvaṁ kulaputra asminneva bodhisattvamārge śikṣasva| atra hi tvaṁ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase, abhisaṁbudhya ca aparimitaṁ sattvadhātumanuttare upadhisaṁkṣaye'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti| evaṁ ca vācaṁ bhāṣeta-eteṣāmeva tvaṁ kulaputra dharmāṇāṁ lābhī bhava yaduta prajñāpāramitāpratisaṁyuktānāmiti| ayameva kauśika tataḥ paurvakātkulaputrataḥ kuladuhitṛto vā sakāśādbahutaraṁ puṇyaṁ prasavet| tatkasya hetoḥ? ato hi kauśika srotaāpattiphalaṁ prabhāvyate||

tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet ||

tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet||

tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet||

tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet||

tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, tānapi sarvān kaścideva kulaputro va kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet| tatkiṁ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaṁ prasavet? śakra āha-bahu bhagavan, bahu sugata||

bhagavānāha-ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavet, ya imāṁ prajñāpāramitāmantaśaḥ pustakagatāmapi kṛtvā abhiśraddadhadabhiśraddadhate, avakalpayannavakalpayate, adhimuñcannadhimuñcate, prasannacittaḥ prasannacittāya, adhyāśayasaṁpanno'dhyāśayasaṁpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt, antaśo likhanāyāpi vācanāyāpi akilāsitayā saṁpādayiṣyati, udyukto'muṁ grāhayiṣyati, saṁdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṁpraharṣayiṣyati, vācā neṣyati vineṣyati anuneṣyati, arthamasyā asmai saṁprakāśayiṣyati, evaṁ cāsya cittaṁ viśodhayiṣyati, nirvicikitsaṁ kariṣyati, evaṁ cainaṁ vakṣyati-ehi tvaṁ kulaputra asminneva bodhisattvamārge śikṣasva| atra hi tvaṁ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase| abhisaṁbudhya ca aparimitaṁ sattvadhātumanuttare upadhisaṁkṣaye'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti| evaṁ ca vācaṁ bhāṣeta-eteṣāmapi tvaṁ kulaputra dharmāṇāṁ lābhī bhava yaduta prajñāpāramitāpratisaṁyuktānāmiti| ayameva kauśika tataḥ paurvakātkulaputrataḥ kuladuhitṛto vā sakāśādbahutaraṁ puṇyaṁ prasavet| tatkasya hetoḥ? ato hi kauśika srotaāpattiphalaṁ prabhāvyate||

punaraparaṁ kauśika yo hi kaścideva kulaputro vā kuladuhitā vā yāvanto jambūdvīpe sattvāḥ, tān sarvān sakṛdāgāmiphale pratiṣṭhāpayet| tatkiṁ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaṁ prasavet? śakra āha-bahu bhagavan, bahu sugata| bhagavānāha-ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavet, ya imāṁ prajñāpāramitāmantaśaḥ pustakagatāmapi kṛtvā abhiśraddadhadabhiśraddadhate, avakalpayannavakalpayate, adhimuñcannadhimuñcate, prasannacittaḥ prasannacittāya, adhyāśayasaṁpanno'dhyāśayasaṁpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāyādhyaśayena dadyāt, antaśo likhanāyāpi vācanāyāpi akilāsitayā saṁpādayiṣyati, udyukto'muṁ grāhayiṣyati, saṁdarśayiṣyati samadāpayiṣyati samuttejayiṣyati saṁpraharṣayiṣyati, vācā neṣyati vineṣyati anuneṣyati, arthamasyā asmai saṁprakāśayiṣyati, evaṁ cāsya cittaṁ viśodhayiṣyati, nirvicikitsaṁ kariṣyati, evaṁ cainaṁ vakṣyati-ehi tvaṁ kulaputra asminneva bodhisattvamārge śikṣasva|

atra hi tvaṁ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase| abhisaṁbudhya ca aparimitaṁ sattvadhātumanuttare upadhisaṁkṣaye'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti| evaṁ ca vācaṁ bhāṣeta-eteṣāmeva tvaṁ kulaputra dharmāṇāṁ lābhī bhava yaduta prajñāpāramitāpratisaṁyuktānāmiti| ayameva kauśika tataḥ paurvakātkulaputrataḥ kuladuhitṛto vā sakāśādbahutaraṁ puṇyaṁ prasavet| tatkasya hetoḥ? ato hi kauśika sakṛdāgāmiphalaṁ prabhāvyate| tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet| tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasatvān sakṛdāgāmiphale pratiṣṭhāpya puṇyabhisaṁskāraḥ, yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet| tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet|

tiṣṭhātu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet| tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet| tatkiṁ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaṁ prasavet? śakra āha-bahu bhagavan, bahu sugata||

bhagavānāha-ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavet, ya imāṁ prajñāpāramitāmantaśaḥ pustakagatāmapi kṛtvā abhiśraddadhadabhiśraddadhate, avakalpayannavakalpayate, adhimuñcannadhimuñcate, prasannacittaḥ prasannacittāya, adhyāśayasaṁpanno'dhyāśayasaṁpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt, antaśo likhanāyāpi vācanāyāpi akilāsitayā saṁpādayiṣyati, udyukto'muṁ grāhayiṣyati, saṁdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṁpraharṣayiṣyati, vācā neṣyati vineṣyati anuneṣyati, arthamasyā asmai saṁprakāśayiṣyati, evaṁ cāsya cittaṁ viśodhayiṣyati, nirvicikitsaṁ kariṣyati, evaṁ cainaṁ vakṣyati-ehi tvaṁ kulaputra asminneva bodhisattvamārge śikṣasva| atra hi tvaṁ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase| abhisaṁbudhya ca aparimitaṁ sattvadhātumanuttare upadhisaṁkṣaye'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti| evaṁ ca vācaṁ bhāṣeta-eteṣāmeva tvaṁ kulaputra dharmāṇāṁ lābhī bhava yaduta prajñāpāramitāpratisaṁyuktānāmiti| ayameva kauśika tataḥ paurvakātkulaputrataḥ kuladuhitṛto vā sakāśādbahutaraṁ puṇyaṁ prasavet| tatkasya hetoḥ? ato hi kauśika sakṛdāgāmiphalaṁ prabhāvyate||

punaraparaṁ kauśika yo hi kaścideva kulaputro vā kuladuhitā vā yāvanto jambūdvīpe sattvāḥ, tān sarvānanāgāmiphale pratiṣṭhāpayet| tatkiṁ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaṁ prasavet? śakra āha-bahu bhagavan bahu sugata||

bhagavānāha-ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavet, ya imāṁ prajñāpāramitāmantaśaḥ pustakagatāmapi kṛtvā abhiśraddadhadabhiśraddadhate, avakalpayannavakalpayate, adhimuñcannadhimuñcate, prasannacittaḥ prasannacittāya, adhyāśayasaṁpanno'dhyāśayasaṁpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt, antaśo likhanāyāpi vācanāyāpi akilāsitayā saṁpādayiṣyati, udyukto'muṁ grāhayiṣyati, saṁdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṁpraharṣayiṣyati, vācā neṣyati vineṣyati anuneṣyati, arthamasyā asmai saṁprakāśayiṣyati, evaṁ cāsya cittaṁ viśodhayiṣyati, nirvicikitsaṁ kariṣyati, evaṁ cainaṁ vakṣyati-ehi tvaṁ kulaputra asminneva bodhisattvamārge śikṣasva| atra hi tvaṁ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase| abhisaṁbudhya ca aparimitaṁ sattvadhātumanuttare upadhisaṁkṣaye'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti| evaṁ ca vācaṁ bhāṣeta-eteṣāmevaṁ tvaṁ kulaputra dharmāṇāṁ lābhī bhava, yaduta prajñāpāramitāpratisaṁyuktānāmiti| ayameva tato bahutaraṁ puṇyaṁ prasavet| tatkasya hetoḥ? ato hi kauśika anāgāmiphalaṁ prabhāvyate|

tiṣṭhatu khalu punaḥ kauśika jambūdvīpakān sarvasattvānanāgāmiphale pratiṣṭhāpya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika caturmahādvīpake lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā anāgāmiphale pratiṣṭhāpayet| tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvānanāgāmiphale pratiṣṭhāpya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā anāgāmiphale pratiṣṭhāpayet| tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvānanāgāmiphale pratiṣṭhāpya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā anāgāmiphale pratiṣṭhāpayet| tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvānanāgāmiphale pratiṣṭhāpya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā anāgāmiphale pratiṣṭhāpayet| tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvānanāgāmiphale pratiṣṭhāpya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā anāgāmiphale pratiṣṭhāpayet| tatkiṁ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaṁ prasavet? śakra āha-bahu bhagavan, bahu sugata||

bhagavānāha-ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṁ bahutaraṁ puṇyaṁ prasavet, ya imāṁ prajñāpāramitāmantaśaḥ pustakagatāmapi kṛtvā abhiśraddadhadabhiśraddadhate, avakalpayannavakalpayate, adhimuñcannadhimuñcate, prasannacittaḥ prasannacittāya, adhyāśayasaṁpanno'dhyāśayasaṁpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt, antaśo likhanāyāpi vācanāyāpi akilāsitayā saṁpādayiṣyati, udyukto'muṁ grāhayiṣyati, saṁdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṁpraharṣayiṣyati, vācā neṣyati vineṣyati anuneṣyati, arthamasyā asmai saṁprakāśayiṣyati, evaṁ cāsya cittaṁ viśodhayiṣyati, nirvicikitsaṁ kariṣyati, evaṁ cainaṁ vakṣyati-ehi tvaṁ kulaputra asminneva bodhisattvamārge śikṣasva| atra hi tvaṁ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase| abhisaṁbudhya ca aparimitaṁ sattvadhātumanuttare upadhisaṁkṣaye'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti| evaṁ ca vācaṁ bhāṣeta-eteṣāmeva tvaṁ kulaputra dharmāṇāṁ lābhī bhava, yaduta prajñāpāramitāpratisaṁyuktānāmiti| ayameva tato bahutaraṁ puṇyaṁ prasavet| tatkasya hetoḥ? ato hi kauśika anāgāmiphalaṁ prabhāvyate||

punaraparaṁ kauśika yo hi kaścideva kulaputro vā kuladuhitā va yāvanto jambūdvīpe sattvāḥ, tānapi sarvānarhattve pratiṣṭhāpayet| tatkiṁ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaṁ prasavet? śakra āha-bahu bhagavan, bahu sugata| bhagavānāha-ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavet, ya imāṁ prajñāpāramitāmantaśaḥ pustakagatāmapi kṛtvā abhiśraddadhadabhiśraddadhate, avakalpayannavakalpayate, adhimuñcannadhimuñcate, prasannacittaḥ prasannacittāya, adhyāśayasaṁpanno'dhyāśayasaṁpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt, antaśo likhanāyāpi vācanāyāpi akilāsitayā saṁpādayiṣyati, udyukto'muṁ grāhayiṣyati, saṁdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṁpraharṣayiṣyati, vācā neṣyati vineṣyati anuneṣyati, arthamasyā asmai saṁprakāśayiṣyati, evaṁ cāsya cittaṁ viśodhayiṣyati, nirvicikitsaṁ kariṣyati, evaṁ cainaṁ vakṣyati-ehi tvaṁ kulaputra asminneva bodhisattvamārge śikṣasva| atra hi tvaṁ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase| abhisaṁbudhya ca aparimitaṁ sattvadhātumanuttare upadhisaṁkṣaye'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti|

evaṁ ca vācaṁ bhāṣeta-eteṣāmeva tvaṁ kulaputra dharmāṇāṁ lābhī bhava yaduta prajñāpāramitāpratisaṁyuktānāmiti| ayameva tato bahutaraṁ puṇyaṁ prasavet| tatkasya hetoḥ? ato hi kauśika arhattvaṁ prabhāvyate| evaṁ cāsya utsāhaṁ vardhayiṣyati-yathā yathā hi tvaṁ kulaputra prajñāpāramitāyāṁ śikṣiṣyase, tathā tathā tvamanupūrveṇa buddhadharmāṇāṁ lābhī bhaviṣyasi, āsannaśca bhaviṣyasyanuttarāyāḥ samyaksaṁbodheḥ| atra hi tvaṁ śikṣāyāṁ śikṣamāṇaścaran vyāyacchamānaḥ srotaāpattiphalaṁ prabhāvayiṣyasi, sakṛdāgāmiphalaṁ prabhāvayiṣyasi, anāgāmiphalaṁ prabhāvayiṣyasi, arhattvaṁ prabhāvayiṣyasi, pratyekabuddhatvaṁ prabhāvayiṣyasi, samyaksaṁbuddhatvaṁ prabhāvayiṣyasīti| tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvānarhatve pratiṣṭhāpya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā arhattve pratiṣṭhāpayet| tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvānarhattve pratiṣṭhāpya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā arhattve pratiṣṭhāpayet| tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvānarhattve pratiṣṭhāpya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā arhattve pratiṣṭhāpayet|

tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvānarhattve pratiṣṭhāpya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā arhattve pratiṣṭhāpayet| tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvānarhattve pratiṣṭhāpya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā arhattve pratiṣṭhāpayet| tatkiṁ manyase kauśike api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaṁ prasavet? śakra āha-bahu bhagavan, bahu sugata| saṁkhyā api bhagavaṁstasya puṇyaskandhasya na sukarā kartum| gaṇanāpi upamāpi aupamyamapi upanisāpi upaniṣadapi bhagavaṁstasya puṇyaskandhasya na sukarā kartum||

bhagavānāha-ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavet, ya imāṁ prajñāpāramitāmantaśaḥ pustakagatāmapi kṛtvā abhiśraddadhadabhiśraddadhate, avakalpayannavakalpayate, adhimuñcannadhimuñcate, prasannacittaḥ prasannacittāya, adhyāśayasaṁpanno'dhyāśayasaṁpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt, antaśo likhanāyāpi vācanāyāpi akilāsitayā saṁpādayiṣyati, udyukto'muṁ grāhayiṣyati, samādāpayiṣyati samuttejayiṣyati saṁpraharṣayiṣyati, vācā neṣyati vineṣyati anuneṣyati, arthamasyā asmai saṁprakāśayiṣyati, evaṁ cāsya cittaṁ viśodhayiṣyati, nirvicikitsaṁ kariṣyati, evaṁ cainaṁ vakṣyati-ehi tvaṁ kulaputra asminneva bodhisattvamārge śikṣasva| atra hi tvaṁ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase| abhisaṁbudhya ca aparimitaṁ sattvadhātumanuttare upadhisaṁkṣaye'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti|

evaṁ ca vācaṁ bhāṣeta-eteṣāmeva tvaṁ kulaputra dharmāṇāṁ lābhī bhava, yaduta prajñāpāramitāpratisaṁyuktānāmiti| ayameva tato bahutaraṁ puṇyaṁ prasavet| tatkasya hetoḥ? ato hi kauśika arhattvaṁ prabhāvyate| evaṁ ca asyotsāhaṁ vardhayiṣyati-yathā yathā hi tvaṁ kulaputra prajñāpāramitāyāṁ śikṣiṣyase, tathā tathā tvamanupūrveṇa buddhadharmāṇāṁ lābhī bhaviṣyasi, āsannaśca bhaviṣyasyanuttarāyāḥ samyaksaṁbodheḥ| atra hi tvaṁ śikṣāyāṁ śikṣamāṇaścaran vyāyacchamānaḥ srotaāpattiphalaṁ prabhāvayiṣyasi, sakṛdāgāmiphalaṁ prabhāvayiṣyasi, anāgāmiphalaṁ prabhāvayiṣyasi, arhattvaṁ prabhāvayiṣyasi, pratyekabuddhatvaṁ prabhāvayiṣyasi, samyaksaṁbuddhatvaṁ prabhāvayiṣyasi| iti||

punaraparaṁ kauśika yāvanto jambūdvīpe sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā pratyekabuddhatve pratiṣṭhāpayet| tatkiṁ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaṁ prasavet? śakra āha-bahu bhagavan, bahu sugataḥ| bhagavānāha-ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavet ya imāṁ prajñāpāramitāmantaśaḥ pustakagatāmapi kṛtvā abhiśraddadhadabhiśraddadhate, avakalpayannavakalpayate, adhimuñcannadhimuñcate, prasannacittaḥ prasannacittāya, adhyāśayasaṁpanno'dhyāśayasaṁpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt, antaśo likhanāyāpi vācanāyāpi akilāsitayā saṁpādayiṣyati, udyukto'muṁ grāhayiṣyati, saṁdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṁpraharṣayiṣyati, vācā neṣyati vineṣyati anuneṣyati, arthamasyā asmai saṁprakāśayiṣyati, evaṁ cāsya cittaṁ viśodhayiṣyati, nirvicikitsaṁ kariṣyati, evaṁ cainaṁ vakṣyati-ehi tvaṁ kulaputra asminneva bodhisattvamārge śikṣasva|

atra hi tvaṁ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase| abhisaṁbudhya ca aparimitaṁ sattvadhātumanuttare upadhisaṁkṣaye'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti| evaṁ ca vācaṁ bhāṣeta-eteṣāmeva tvaṁ kulaputra dharmāṇāṁ lābhī bhava yaduta prajñāpāramitāpratisaṁyuktānāmiti| ayameva tato bahutaraṁ puṇyaṁ prasavet| tatkasya hetoḥ? ato hi kauśika pratyekabuddhatvaṁ prabhāvyate| evaṁ cāsyotsāhaṁ vardhayiṣyati-yathā yathā hi tvaṁ kulaputra prajñāpāramitāyāṁ śikṣiṣyase, tathā tathā tvamanupūrveṇa buddhadharmāṇāṁ lābhī bhaviṣyasi, āsannaśca bhaviṣyasyanuttarāyāḥ samyaksaṁbodheḥ| atra hi tvaṁ śikṣāyāṁ śikṣamāṇaścaran vyāyacchamānaḥ kṣiprameva srotaāpattiphalaṁ prabhāvayiṣyasi, sakṛdāgāmiphalaṁ prabhāvayiṣyasi, anāgāmiphalaṁ prabhāvayiṣyasi, arhattvaṁ prabhāvayiṣyasi, pratyekabuddhatvaṁ prabhāvayiṣyati, samyaksaṁbuddhatvaṁ prabhāvayiṣyasīti| tiṣṭhatu khalu punaḥ kauśika jambūdvīpakān sarvasattvān pratyekabuddhatve pratiṣṭhāpya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā pratyekabuddhatve pratiṣṭhāpayet| tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake loakadhātau sarvasattvān pratyekabuddhatve pratiṣṭhāpya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā pratyekabuddhatve pratiṣṭhāpayet|

tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān pratyekabuddhatve pratiṣṭhāpya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā pratyekabuddhatve pratiṣṭhāpayet| tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān pratyekabuddhatve pratiṣṭhāpya puṇyābhisaṁskāraḥ, ye'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā pratyekabuddhatve pratiṣṭhāpayet| tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān pratyekabuddhatve pratiṣṭhāpya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā pratyekabuddhatve pratiṣṭhāpayet| tatkiṁ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaṁ prasavet? śakra āha-bahu bhagavan, bahu sugata||

bhagavānāha-ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavet, ya imāṁ prajñāpāramitāmantaśaḥ pustakagatāmapi kṛtvā abhiśraddadhadabhiśraddadhate, avakalpayannavakalpayate, adhimuñcannadhimuñcate, prasannacittaḥ prasannacittāya, adhyāśayasaṁpanno'dhyāśayasaṁpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt, antaśo likhanāyāpi vācanāyāpi akilāsitayā saṁpādayiṣyati, adyukto'muṁ grāhayiṣyati, saṁdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṁpraharṣayiṣyati, vācā neṣyati vineṣyati anuneṣyati, arthamasyā asmai saṁprakāśayiṣyati, evaṁ cāsya cittaṁ viśodhayiṣyati, nirvicikitsaṁ kariṣyati, evaṁ cainaṁ vakṣyati-ehi tvaṁ kulaputra asminneva bodhisattvamārge śikṣasva-atra hi tvaṁ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase |

abhisaṁbudhya ca aparimitaṁ sattvadhātumanuttare upadhisaṁkṣaye'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti| evaṁ ca vācaṁ bhāṣeta-eteṣāmeva tvaṁ kulaputra dharmāṇāṁ lābhī bhava yaduta prajñāpāramitāpratisaṁyuktānāmiti| ayameva tato bahutaraṁ puṇyaṁ prasavet| tatkasya hetoḥ? ato hi kauśika pratyekabuddhatvaṁ prabhāvyate| evaṁ cāsya utsāhaṁ vardhayiṣyasi-yathā yathā hi tvaṁ kulaputra prajñāpāramitāyāṁ śikṣiṣyase, tathā tathā tvamanupūrveṇa buddhadharmāṇāṁ lābhī bhaviṣyasi, āsannaśca bhaviṣyasyanuttarāyāḥ samyaksaṁbodheḥ| atra hi tvaṁ śikṣāyāṁ śikṣamāṇaścaran vyāyacchamānaḥ srotaāpattiphalaṁ prabhāvayiṣyasi, sakṛdāgāmiphalaṁ prabhāvayiṣyasi, anāgāmiphalaṁ prabhāvayiṣyasi, arhattvaṁ prabhāvayiṣyasi, samyaksaṁbuddhatvaṁ prabhāvayiṣyasīti||

punaraparaṁ kauśika yāvanto jambūdvīpe sattvāḥ, teṣāṁ sarveṣāṁ kaścideva kulaputro vā kuladuhitā vā anuttarāyāṁ samyaksaṁbodhau cittaṁ samutpādayet, yaścānyaḥ kaścitkauśika kulaputro vā kuladuhitā vā teṣāṁ sarveṣāmanuttarāyāṁ samyaksaṁbodhau cittamutpādya tebhya imāṁ prajñāpāramitāṁ likhitvā dadyāt| yo vā kauśika kulaputro vā kuladuhitā vā avinivartanīyāya bodhisattvāya mahāsattvāya enāṁ prajñāpāramitāṁ likhitvā upanāmayet, atraiva prajñāpāramitāyāṁ śikṣiṣyate, yogamāpatsyate| atraiva prajñāpāramitāṁ bhāvayan vṛddhiṁ virūḍhiṁ vipulatāṁ gataḥ paripūrayiṣyati buddhadharmāniti| ayaṁ tasmātpaurvakātkulaputrataḥ kuladuhitṛto vā sakāśādbahutaraṁ puṇyaṁ prasavet| tatkasya hetoḥ? niyatameṣo'nuttarāṁ samyaksaṁbodhimabhisaṁbudhya sattvānāṁ duḥkhasyāntaṁ kariṣyatīti| tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakānāṁ sarvasattvānāmanuttarāyāṁ samyaksaṁbodhau cittamutpādya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ, teṣāmapi sarveṣāṁ kaścideva kulaputro vā kuladuhitā vā anuttarāyāṁ samyaksaṁbodhau cittamutpādayet|

tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvānāmanuttarāyāṁ samyaksaṁbodhau cittamutpādya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ, teṣāmapi sarveṣāṁ kaścideva kulaputro vā kuladuhitā vā anuttarāyāṁ samyaksaṁbodhau cittamutpādayet| tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvānāmanuttarāyāṁ samyaksaṁbodhau cittamutpādya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ, teṣāmapi sarveṣāṁ kaścideva kulaputro vā kuladuhitā vā anuttarāyāṁ samyaksaṁbodhau cittamutpādayet| tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvānāmanuttarāyāṁ samyaksaṁbodhau cittamutpādya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ, teṣāmapi sarveṣāṁ kaścideva kulaputro vā kuladuhitā vā anuttarāyāṁ samyaksaṁbodhau cittamutpādayet| tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvānāmanuttarāyāṁ samyaksaṁbodhau cittamutpādya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, teṣāmapi sarveṣāṁ kaścideva kulaputro vā kuladuhitā vā anuttarāyāṁ samyaksaṁbodhau cittamutpādayet|

yaścānyaḥ kaścitkauśika kulaputro vā kuladuhitā vā teṣāṁ sarveṣāmanuttarāyāṁ samyaksaṁbodhau cittamutpādya tebhya imāṁ prajñāpāramitāṁ likhitvā dadyāt| yo vā kauśika kulaputro vā kuladuhitā vā avinivartanīyāya bodhisattvāya mahāsattvāya enāṁ prajñāpāramitāṁ likhitvā dadyāt, upanāmayet, atraiva prajñāpāramitāyāṁ śikṣiṣyate, yogamāpatsyate| evamasyeyaṁ prajñāpāramitā bhūyasyā mātrayā bhāvanāṁ vṛddhiṁ virūḍhiṁ vipulatāṁ paripūriṁ gamiṣyatīti| ayaṁ kauśiaka tataḥ paurvakātkulaputrataḥ kuladuhitṛto vā sakāśādbahutaraṁ puṇyaṁ prasavet| tatkasya hetoḥ? niyatameṣo'nuttarāṁ samyaksaṁbodhimabhisaṁbudhya sattvānāṁ duḥkhasyāntaṁ kariṣyatīti||

punaraparaṁ kauśika yāvanto jambūdvīpe sattvāḥ, te sarve avinivartanīyā bhaveyuranuttarāyāḥ samyaksaṁbodheḥ| tebhyaḥ kaścideva kulaputro vā kuladuhitā vā anuttarāṁ samyaksaṁbodhimabhisaṁprasthitebhya imāṁ prajñāpāramitāṁ pustakalikhitāṁ kṛtvā dadyādupanāmayet| yaśca tebhyaḥ kaścideva kulaputro vā kuladuhitā vā imāṁ prajñāpāramitāṁ pustakalikhitāṁ kṛtvā dadyādupanāmayet, sārthāṁ savyañjanāmupadiśet| tatkiṁ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaṁ prasavet? śakra āha-bahu bhagavan, bahu sugata| saṁkhyāpi bhagavaṁstasya puṇyaskandhasya na sukarā kartum| gaṇanāpi upamāpi aupamyamapi upanisāpi upaniṣadapi bhagavaṁstasya puṇyaskandhasya na sukarā kartum||

bhagavānāha-ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavet, yasteṣāmavinivartanīyānāṁ bodhisattvānāṁ mahāsattvānāṁ kṣiprataramanuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmebhya imāṁ prajñāpāramitāṁ pustakalikhitāṁ kṛtvā dadyāt, upanāmayet, sārthāṁ savyañjanāmupadiśet, iha ca tān prajñāpāramitāyāmavavadedanuśiṣyāt tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakebhyaḥ sarvasattvebhyo'vinivartanīyebhya imāṁ prajñāpāramitāmupanāmya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ, te'pi sarve'vinivartanīyā bhaveyuranuttarāyāḥ samyaksaṁbodheḥ|

tebhyo'pi kaścideva kulaputro vā kuladuhitā vā imāṁ prajñāpāramitāṁ pustakalikhitāṁ kṛtvā dadyādupanāmayet, sārthāṁ savyañjanāmudiśet| tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvebhyo'vinivartanīyebhya imāṁ prajñāpāramitāmupanāmya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ, te'pi sarve'vinivartanīyā bhaveyuranuttarāyāḥ samyaksaṁbodheḥ| tebhyo'pi kaścideva kulaputro vā kuladuhitā vā imāṁ prajñāpāramitāṁ pustakalikhitāṁ kṛtvā dadyādupanāmayet, sārthāṁ savyañjanāmupadiśet| tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvebhyo'vinivartanīyebhya imāṁ prajñāpāramitāmupanāmya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ, te'pi sarve'vinivartanīyā bhaveyuranuttarāyāḥ samyaksaṁbodheḥ| tebhyo'pi kaścideva kulaputro vā kuladuhitā vā imāṁ prajñāpāramitāṁ pustakalikhitāṁ kṛtvā dadyādupanāmayet, sārthāṁ savyañjanāmupadiśet|

tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvebhyo'vinivartanīyebhya imāṁ prajñāpāramitāmupanāmya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ, te'pi sarve'vinivartanīyā bhaveyuranuttarāyāḥ samyaksaṁbodheḥ| tebhyo'pi kaścideva kulaputro vā kuladuhitā vā imāṁ prajñāpāramitāṁ pustakalikhitāṁ kṛtvā dadyādupanāmayet, sārthāṁ savyañjanāmupadiśet| tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvebhyo'vinivartanīyebhya imāṁ prajñāpāramitāmupanāmya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te'pi sarve'vinivartanīyā bhaveyuranuttarāyāḥ samyaksaṁbodheḥ| tebhyo'pi kaścideva kulaputro vā kuladuhitā vā imāṁ prajñāpāramitāṁ pustakalikhitāṁ kṛtvā dadyādupanāmayet, sārthāṁ savyañjanāmupadiśet| tatkiṁ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaṁ prasavet? śakra āha-bahu bhagavan, bahu sugata| saṁkhyāpi bhagavaṁstasya puṇyaskandhasya na sukarā kartum| gaṇanāpi upamāpi aupamyamapi upanisāpi bhagavaṁstasya puṇyaskandhasya na sukarā kartum||

bhagavānāha-ataḥ khalu punaḥ sa kauśika kulaputro va kuladuhitā vā bahutaraṁ puṇyaṁ prasavet, yasteṣāmavinivartanīyānāṁ bodhisattvānāṁ mahāsattvānāṁ kṣiprataramanuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmebhya imāṁ prajñāpāramitāṁ pustakalikhitāṁ kṛtvā dadyādupanāmayet, sārthāṁ savyañjanāmupadiśet, iha ca tān prajñāpāramitāyāmavavadedanuśiṣyāt| athāparaḥ kauśika bodhisattvo mahāsattva utpadyeta, sa evaṁ vadet-ahameteṣāṁ kṣiprataramanuttarāṁ samyaksaṁbodhimabhisaṁbhotsya iti| yastaṁ kauśika kulaputro vā kuladuhitā vā kṣiprābhijñataraṁ bodhisattvaṁ mahāsattvaṁ prajñāpāramitāyāmavavadedanuśiṣyāt, ayaṁ tataḥ paurvakātkulaputrātkuladuhiturvā sakāśādbahutaraṁ puṇyaṁ prasavet||

atha khalu śakro devānāmindro bhagavantametadavocat-yathā yathā bhagavan bodhisattvo mahāsattva āsannībhavatyanuttarāyāḥ samyaksaṁbodheḥ, tathā tathā prajñāpāramitāyāmavavaditavyo'nuśāsitavyaḥ, tathā tathā prajñāpāramitāyāmavodyamāno'nuśiṣyamāṇastathatāyā āsannībhavati| tathatāyā āsannībhavan yeṣāṁ paribhuṅke cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārān, teṣāṁ tān kārān kṛtān mahāphalān karoti mahānuśaṁsān| ataḥ sa bahutaraṁ puṇyaṁ prasavati| tatkasya hetoḥ? evaṁ hyetadbhagavan bhavati-yadbodhisattvo mahāsattva āsannībhavatyanuttarāyāḥ samyaksaṁbodheḥ||

atha khalvāyuṣmān subhūtiḥ śakraṁ devānāmindrametadavocat- sādhu sādhu kauśika yastvaṁ bodhisattvayānikānāṁ pudgalānāmutsāhaṁ dadāsi anugṛhṇīṣe anuparivārayasi| evaṁ ca kauśika tvayā karaṇīyam-ya āryaśrāvakaḥ sarvasattvānāmanugrahaṁ kartukāmaḥ, sa bodhisattvānāṁ mahāsattvānāmanuttarāyāṁ samyaksaṁbodhāvutsāhaṁ vardhayati anugṛhṇīte'nuparivārayati, evametatkaraṇīyam| tatkasya hetoḥ? ataḥprasūtā hi bodhisattvānāṁ mahāsattvānāmanuttarā samyaksaṁbodhiḥ| yadi hi bodhisattvā mahāsattvā etadbodhicittaṁ notpādayeran, na caite bodhisattvā mahāsattvā anuttarāyāṁ samyaksaṁbodhau śikṣeran, na ṣaṭpāramitāsu śikṣeran, aśikṣamāṇā anuttarāṁ samyaksaṁbodhiṁ nābhisaṁbudhyeran| yasmāttarhi bodhisattvā mahāsattvā bodhisattvaśikṣāyāmāsu ṣaṭpāramitāsu śikṣante, tasmādetadbodhicittamutpādayante, tasmādanuttarāṁ samyaksaṁbodhimabhisaṁbudhyanta iti||

āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāṁ puṇyaparyāyaparivarto nāma pañcamaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4361

Links:
[1] http://dsbc.uwest.edu/node/4393