Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > supuṣpacandraparivartaḥ

supuṣpacandraparivartaḥ

Parallel Devanagari Version: 
सुपुष्पचन्द्रपरिवर्तः [1]

supuṣpacandraparivartaḥ |

atha khalvāyuṣmānānanda utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat-pṛccheyamahaṁ bhagavantaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ kaṁcideva pradeśaṁ sacenme bhagavānavakāśaṁ kuryāt praṣṭavyapraśnavyākaraṇāya | evamukte bhagavānāyuṣmantamānandametadavocat-tena hyānanda svake āsane niṣadya pṛccha tvaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ yad yadevākāṅkṣasi, ahaṁ te tasya tasya praśnasya vyākaraṇena cittamārādhayiṣye | evamukte āyuṣmānānando bhagavantametadavocat-kṛtāvakāśo'smi bhagavan, kṛtāvakāśo'smi sugata praśnavyākaraṇāya | atha khalvāyuṣmānānando bhagavataḥ purataḥ āsane niṣadya bhagavantametadavocat- ko nu bhagavan hetuḥ kaḥ pratyayo yadiha ekatyā bodhisattvā bodhisattvacārikāṁ caramāṇā hastacchedān pādacchedān karṇacchedānakṣyutpāṭanāni aṅgottamāṅgacchedān nigacchanti pratyaṅgacchedāṁśca ? vividhāni duḥkhāni pratyanubhavanti ? no ca hīyante ? na ca parikṣīyante'nuttarāyāḥ samyaksaṁbodheḥ ? evamukte bhagavānāyuṣmantamānandametadavocat-sacet tvamānanda jānīyā yāni me duḥkhāni pratyanubhūtāni imāmanuttarāṁ samyaksaṁbodhiṁ samudānayitum, etadapi te ca pratibhāyāt | kiṁ punaryattathāgataṁ paripraṣṭavyaṁ manyathāḥ | tad yathāpi nāma ānanda iha kāścideva puruṣaḥ adhastāt pādatalamupādāya yāvanmūrdhakādādīpto bhavet prajvalitaḥ ekajvālībhūtaḥ, taṁ kaścideva puruṣa upasaṁkramya evaṁ vadet-ehi tvaṁ bhoḥ puruṣa anirvāpitenātmabhāvena pañcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ krīḍasva ramasva paricārayasveti | tat kiṁ manyase ānanda api tu sa puruṣaḥ anirvāpitenātmabhāvena pañcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ krīḍeta rameta paricārayeta ? ānanda āha-no hīdaṁ bhagavan | bhagavānāha-krīḍetānanda sa puruṣo rameta paricārayeta parikalpamupādāyānirvāpitenātmabhāvena pañcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ | na tveva tathāgatasya pūrvaṁ bodhisattvacārikāṁ caramāṇasya sattvāṁstribhirupāyairduḥkhitān dṛṣṭvā daridrānnābhūt sukhaṁ vā saumanasyaṁ vā cittapraharṣo vā | ye ānanda bodhisattvā mahāsattvāḥ pūrvaṁ bodhisattvacārikāṁ caramāṇā akhaṇḍaśīlā bhavanti achidraśīlāḥ akalmāṣaśīlā aśabalaśīlāḥ aparāmṛṣṭaśīlāḥ acalitaśīlāḥ, alulitaśīlā akopyaśīlāḥ, nottānaśīlāḥ, na paradarśanaśīlāḥ na visaṁvādaśīlāḥ, ṛjuśīlāḥ yathāpratijñāśīlāḥ sattvānugrahaśīlāḥ | evaṁrūpeṇa śīlena samanvāgatā bhavanti, te ānanda bodhisattvā mahāsattvā anantāṁ bodhisattvacārikāṁ caramāṇā na hastacchedena parihāṇiṁ nigacchanti | na pādacchedena parihāṇiṁ nigacchanti | na karṇanāsācchedena parihāṇiṁ nigacchanti | na netrotpāṭanaśīrṣacchedena parihāṇiṁ nigacchanti | nāṅgapratyaṅgacchedena parihāṇiṁ nigacchanti | na ca vividhāni duḥkhāni pratyanubhavanti | kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁbudhyante ||

bhūtapūrvamānanda atīte'dhvanyasaṁkhyeyakalpairasaṁkhyeyatarairvipulairapramāṇairacintyairatulyairamāpyairaparimāṇairyadāsīt | tena kālena tena samayena ratnapadmacandraviśuddhābhyudgatarājo nāma tathāgato'rhan samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ ca buddho bhagavān | tena khalu punarānanda samayena tasya bhagavato ratnapadmacandraviśuddhābhyudgatarājñastathāgatasyārhataḥ samyaksaṁbuddhasya navatikalpakoṭīniyutaśatasahasrāṇyāyuṣpramāṇamabhūt | sarvatra ca divase navatikalpakoṭīsahasrāṇi sattvānāmavaivartikatāyāṁ buddhadharmeṣu pratiṣṭhāpayati sma | tena khalu punarānanda samayena tasya bhagavato ratnapadmacandraviśuddhābhyudgatarājñastathāgatasyārhataḥ samyaksaṁbuddhasya parinirvṛtasya caramikāyāṁ pañcāśati saddharmāntardhānakālasamaye saddharmavipralope vartamāne ime evaṁrūpāḥ sūtrāntā bahujanajugupsitā bahujanavivarjitā bahujanaviruddhā mahājanotsṛṣṭāścābhūvan | mahābhayabhairavakāle vartamāne mahopadrave ativṛṣṭikālasamaye anāvṛṣṭikālasamaye vartamāne vyālakālasamaye vartamāne vidyutkāntārakalpasamaye durbhikṣakālasamaye mithyādṛṣṭikālasamaye asamyagdṛṣṭikālasamaye tīrthikamantraparyeṣṭikālasamaye buddhabodheḥ pralujyamānakālasamaye vartamāne sapta bodhisattvasahasrāṇi grāmanagaranigamarā rājadhānījanapadebhyo nirvāsitāni samantabhadraṁ nāma vanakhaṇḍaṁ tadupaniśritya viharanti sma sārdhaṁ supuṣpacandreṇa dharmabhāṇakena, yasteṣāṁ bhikṣūṇāṁ dhāraṇīdharmapayāya deśayati sma | sa khalu punā rājā supuṣpacandro dharmabhāṇaka eko rahogataḥ pratisaṁlīno divyena cakṣuṣā atikrāntamānuṣeṇa paśyati sma-bahvīrbodhisattvakoṭiravaruptakuśalamūlā anyonyebhyo buddhakṣetrebhyaḥ ihopapannāḥ | sacette labheran dhāraṇīdharmaparyāyaśravaṇāya, na nivarterannanuttarāyāḥ samyaksaṁbodheḥ | atha na labheran dhāraṇīdharmaparyāyaśravaṇāya, vivarterannanuttarāyāḥ samyaksaṁbodheḥ | atha khalu supuṣpacandro dharmabhāṇakaḥ smṛtaḥ saṁprajānaṁstataḥ samādhervyutthāya yenāsau mahān bodhisattvagaṇastenopasaṁkrāntaḥ upasaṁkramya taṁ mahāntaṁ bodhisattvagaṇametadavocat- gamiṣyāmaḥ kulaputrāḥ | grāmanagaranigamarāṣṭarājadhānīravataritvā sattvebhyo dharmaṁ deśayiṣyāmaḥ | atha khalu sa mahān bodhisattvagaṇaḥ supuṣpacandraṁ dharmabhāṇakametadavocat-nāsmākamabhipretaṁ yadāyuṣmānito vanaṣaṇḍād grāmanagaranigamarāṣṭrarājadhānīravataret | tatkasya hetoḥ ? bahvayo'bhimānikā bhikṣubhikṣuṇyupāsakopāsikāḥ| saddharmapratikṣepakālaśca vartate | tamāyuṣmantaṁ jīvitādvayavaropayiṣyanti | āyuṣmāṁścātīva prāsādiko'bhirūpo darśanīyaḥ prathamayauvanasamanvāgato bhadrake vayasi vartate | sa dhautakāñcanahāṭakacchaviḥ śaṅkhakundenduvarṇayorṇayā pratimaṇḍito'pi śobhitalalāṭo nīlakuñcitakeśoṇīṣaśca | mā te rājaputrā vā anye vā tatpratimā īrṣyāmātsaryopahacetaso jīvitādvayavaropayiṣyanti | atha khalu supuṣpacandro dharmabhāṇakastaṁ bodhisattvagaṇametadavocat-sacenme ātmā ārakṣyo bhavet, na mayā atītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ śāsane ārakṣā kṛtā bhavet | tasyāṁ ca velāyāmimā gāthā abhāṣata-

na ātmasaṁjñāya vasitva jātu

śakyaṁ ihā śāsani rakṣa kurvaṇā |

mahāvitānā sugatāna bodhiḥ

prakāśanā paścimi kāli dāruṇe || 1 ||

yo ātmasaṁjñā prajahitva sarvaśaḥ

sattvānimān pudgalavādaniśritān |

rūpāṇi śabdāṁśca rasāṁśca gandhān

spraṣṭavyu varjeti sa rakṣi śāsanam || 2 ||

buddhāna koṭīnayutānyupasthihe -

dannena pānena prasannacittaḥ |

chatraiḥ patākābhi dīpakriyābhiḥ

kalpāna koṭī yatha gaṅgavālikāḥ || 3 ||

yaścaiva saddharma pralujyamāne

nirudhyamāne sugatāna śāsane |

rātriṁdivaṁ eka careyya śiṣyān

idaṁ tataḥ puṇyu viśiṣṭu bhoti || 4 ||

ye dāni teṣāṁ puruṣarṣabhāṇāṁ

saddharmi lujyanti upekṣi bhāvayī |

na tairjinā satkṛta bhonti kecit

na co kṛtaṁ gauravu nāyakeṣu || 5 ||

yuṣme bhotha sukhī svakārthu kuruthā gopāyathā ātmanaṁ

yuṣme bhotha ihāpramatta vinaye maitrīvihārī sadā |

śīlaṁ rakṣatha ujjvalaṁ aśabalaṁ śuddhaṁ śuci nirmalaṁ

yehī rakṣitu śīlu bhoti amalaṁ buddhebhi saṁvarṇitam || 6 ||

yehī satkṛtu bhonti sarvi sugatā yāvanta pūrve abhūt

tehi trāyitu bhonti sarvajanatā yā bodhisaṁprasthitā |

tehī uddharitāḥ bhavanti narakā sattvā bahū pāpakāḥ

yehī rakṣitu bhonti śīlu amalaṁ buddhaiḥ praśastaṁ purā || 7 ||

dānaṁ detha viśiṣṭa dharmaratanaṁ kṣāntiṁ sadā rakṣathā-

raṇyaṁ cāśrayathā samādhikuśalā bhāvetha co mārdavam |

mā co vigraha sarvathā vicarathā śiṣṭāṁ śivāṁ cārikāṁ

gacchāmo vayu rājadhāni nagaraṁ sattvāna trāṇārthikāḥ || 8 ||

tasminnotaratī mahāmatidhare sattvāgrasāre ṛṣau

vartentī imi aśrukāḥ sukaruṇaṁ pādehi anye patī |

mā hī otarahī mahāmati vidu prekṣa vane pādapān

mañjugandha manoramān surucirānātmāna trāṇātmakaḥ || 9 ||

te'pī pūrva vināyakā daśabalāḥ śāntendriyāḥ sūratāḥ

gatvā kānani śailaśṛṅgaśikhare bodhādhigamyāṁ varām |

śreṣṭhāṁ cārika bodhihetu caritāste puṇyajñānāṁ varāḥ

teṣāṁ śikṣihi kānane nivasato mā gaccha tvaṁ suvrata || 10 ||

gātraṁ citritu lakṣaṇaiḥ suruciraiḥ keśāśca nīlāstavā

varṇaḥ kāñcanasaṁnibhaprabhakaro obhāsate medinīm |

ūrṇā te bhramukhāntare surucirā śaṅkhanikāśaprabhā

mā te īrṣyu janitva kāyu vikirī rājānurāje tathā || 11 ||

atha khalvānanda supuṣpacandro dharmabhāṇakastaṁ bodhisattvagaṇaṁ gāthayābhyabhāṣata-

yāvantaḥ parimeṇa āsi sugatāḥ sarvajña kṣīṇāsravāḥ

sarve te'tha kariṁsu loki tribhave bodhādhigamyāṁ varām |

śreṣṭhāṁ cārika bodhihetu caritāste puṇyajñānāṁ varāḥ

teṣāṁ śikṣaya bodhisatva niyutā sattvāna trāṇārthikaḥ || 12 ||

sarve kṛtva pradakṣiṇaṁ ṛṣividuṁ pādāni vanditvanā

ghoraṁ āśvasato svananti karuṇaṁ krandanta ārtasvaram |

anye chinna prapāta medini patī mūrcchitva sālo yathā

no cā te parivarti puṇyanicitaḥ sattvārthakāmo ṛṣiḥ || 13 ||

pātraṁ cīvaru gṛhya prasthitu ṛṣī siṁho yathā kesarī

no cāsyo guṇadoṣa tatra akarī dharmasvabhāve sthitaḥ |

ghane kānani asmi loki vasataḥ sattvā apāye pati

so'bhūttaṁ nagaraṁ gamī puravaraṁ sattvānaṁ trāṇārthikaḥ || 14 ||

atha khalu supuṣpacandro dharmabhāṇako grāmanagaranigamarāṣṭarājadhānīravataritvā sattvānāṁ dharmaṁ deśayati sma | tena pūrvāhṇe avataritvā sattvānāṁ navanavati prāṇikoṭyaḥ avaivartiṁkatāyāṁ sthāpitāḥ anuttarāyāṁ samyaksaṁbodhau | na ca tāṁ ratnāvatīṁ rājadhānīmanuprāptaḥ | so'nupūrveṇa tāṁ ratnāvatīṁ rājadhānīmanuprāptaḥ | sa tasyāṁ ratnāvatyāṁ rājadhānyāmupasaṁkramitvā anyatarasmin plakṣasālamūle vyahārṣīt | sa tasyā rātryā atyayena tāṁ ratnāvatīṁ rājadhānīṁ prāviśat | praviśya ṣaṭatriṁśatprāṇikoṭīravaivartikatve sthāpayati buddhadharmeṣu | na ca tāvad bhaktakṛtyamakārṣīt | sa bhaktacchedacchinno ratnāvatyā rājadhānyā niṣkramya yena bhagavato nakhastūpastenopasaṁkramya āsthitaka eva rātriṁdivamatināmayati sma | sa tasyā rātryā atyayena dvitīye prāgbhakte ratnāvatīṁ rājadhānīṁ praviśya trayoviṁśatiprāṇikoṭīravaivartikabuddhadharmeṣu pratiṣṭhāpayati sma | na ca tāvad bhaktakṛtyamakārṣīt | sa dvitīyabhaktacchedacchinno ratnāvatyā rājadhānyā niṣkramya yena bhagavato nakhastūpastenopasaṁkramya utthitaka eva rātriṁdivamatināmayati sma | sa tasyāṁ rātryāmatītāyāṁ trirātrabhaktacchedacchinno ratnāvatīṁ rājadhānīṁ praviśya navanavatiprāṇikoṭīśatasahasrāṇyavaivartikabuddhadharmeṣu pratiṣṭhāpayati sma | na ca tāvad bhaktakṛtyamakārṣīt | sa trirātrabhaktacchedacchinno ratnāvatyā rājadhānyā niṣkramya yena bhagavato nakhastūpastenopasaṁkramya utthitaka eva tṛtīyaṁ rātriṁdivamatināmayati sma | sa tasyā rātryā atyayena caturthe prāgbhakte ratnāvatīṁ rājadhānīṁ praviśya navanavatiprāṇiśatasahasrāṇyavaivartikabuddhadharmeṣu pratiṣṭhāpayati | sa caturdivasabhaktacchedacchinno ratnāvatyā rājadhānyā niṣkramya yena bhagavato nakhastūpastenopasaṁkramya utthitaka eva rātriṁdivamatināmayati sma | sa tasyā rātryā atyayena pañcame divase ratnāvatīṁ rājadhānīṁ praviśya rājño'ntaḥpuraṁ prāviśat | pravisya cāśītiṁ strīsahasrāṇyavaivartikatve'nuttarāyāṁ samaksaṁbodhau pratiṣṭhāpayati sma | tasmācca nagarāt sarvasattvānavaivartikatāyāṁ sthāpayati buddhadharmeṣu | sa tasyā rātryā atyayena ṣaṣṭhe prāgbhakte ratnāvatīṁ rājadhānīṁ praviśya sahasraṁ rājaputrāṇāmavaivartikatve sthāpayati sma anuttarāyāṁ samyaksaṁbodhau | na ca tāvad bhaktasya kṛtyaṁ karoti sma | sa ṣaṣṭhe bhaktacchedacchinno ratnāvatyā rājadhānyā niṣkramya yena bhagavato nakhastūpastenopasaṁkramya rātriṁdivamatināmayati sma | sa tasya rātryā atyayena saptame purobhakte ratnāvatīṁ rājadhānīṁ praviśyādrākṣīcchūradattaṁ rājānamudyānamabhiniṣkramantaṁ suvarṇamayena rathena rūpyamayaiḥ pakṣabhiruragasāracandanamayyā īṣayā vaidūryamayaiścakraiḥ ucchritacchatradhvajasamalaṁkṛtena īṣāpaṭṭāvanaddhena dūṣyapaṭṭasaṁchāditena yatrāṣṭau śatāni kumārīṇāṁ ratnasūtraparigṛhītānām, yāstaṁ rathaṁ vāhayanti abhirūpāḥ prāsādikā darśanīyāḥ paramayā śubhravarṇapuṣkalatayā samanvāgatāḥ pritikārye audvilyakārye bālānāṁ na piṇḍatānām | caturaśītikṣatriyamahāśālakulasahasrāṇi pṛṣṭhataḥ samanubaddhānyabhūvan | caturaśītibrāhmaṇamahāśālasahasrāṇi caturaśītigṛhapatimahāśālasahasrāṇi pṛṣṭhataḥ pṛṣṭhato'nubaddhānyabhūvan | pañca ca duhitṛśatāni ratnamayīśibikābhirūḍhāḥ purato niryānti sma | tāḥ sahadarśanenaiva tasya bhikṣoravaivartikā abhūvannanuttarāyāṁ samyaksaṁbodhau | aṣṭaṣaṣṭiścāntaḥpurikāśatasahasrāṇi sahadarśanenaiva tasya bhikṣuravaivartikānyabhūvannanuttarāyāṁ samyaksaṁbodhau | sa ca mahājanakāyo maṇikuṇḍalānyapanīya pādukāścāpanīya ekāṁsaṁ cīvaraṁ prāvṛtya dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena sa bhikṣustenāñjaliṁ praṇamya namasyamānaḥ sthito'bhūt | atha khalu tā api kumārthaḥ pūrvakaiḥ kuśalamūlaiḥ saṁcoditāḥ samānāstābhyaḥ śibikābhyo'vataritvā ekāṁsaṁ cīvaraṁ prāvṛtya dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena sa bhi stenāñjāla praṇamya gāthābhiradhyabhāṣanta -

avabhāsitamadyaivaṁ raviṇeva samantataḥ |

bhikṣuṇā praviśantena janakāyaśca dhiṣṭhitaḥ || 15 ||

rāgadoṣāḥ samucchinnā mohāśca vidhamīkṛtāḥ |

krodho doṣaśca īrṣyā ca sarvaṁ chinnaṁ tadantaram || 16 ||

na rājaṁ prekṣate kaścinnaṁ caivamanuyātyasau |

yo rājñaḥ śūradattasya parivāraḥ sutādikaḥ || 17 ||

pūrṇamāsyāṁ yathā candro nakṣatraparivāritaḥ |

evaṁ sa śobhate bhikṣū rājaputrapuraskṛtaḥ || 18 ||

svarṇabimbaṁ yathā citraṁ kuśalebhiḥ sucitritam |

puṣpitaḥ sālarājo vā emeva bhikṣu śobhate || 19 ||

śakraśca devendra mahānubhāvaḥ

sahasranetrādhipatiḥ puraṁdaraḥ |

sumerumūrdhni tridaśāna īśvaro

emeva bhikṣuḥ praviśatu śobhate'yam || 20 ||

brahmeva manye pratiṣṭhitu brahmaloke

sunirmito vādhipati devaputraḥ |

suyāmu devo yathariva kāmadhātau

emeva bhikṣuḥ praviśatu śobhate'yam || 21 ||

sūryo vā manye pratapati antarīkṣe

sahasraraśmirvidhamiya andhakāram |

obhāsayanto samu diśatā samantād

emeva bhikṣuḥ praviśatu śobhate'yam || 22 ||

dānaṁ daditvā suvipula nantakalpān

rakṣitva śīlaṁ aśabalu nityakālam |

bhāvetva kṣāntimasadṛśa sarvaloke

so lakṣaṇebhiḥ parivṛtu eva śobhī || 23 ||

janayitva vīryaṁ ariyajanapraśastaṁ

sevitva dhyānā caturi alīnacittaḥ |

utpādya prajñāṁ nihaniya kleśajālaṁ

tenaiṣa bhikṣuḥ pratapati sarvaloke || 24 ||

ye buddhavīrā asadṛśa sattvasārāḥ

samatīta śūrā vikiriya dharmaśreṣṭhān |

ye'nāgate'dhve tathariva pratyutpanne

tenaiṣa putro vaśagānu dharmarājñaḥ || 25 ||

mā te anityaṁ bhavatu kadāci bhikṣo

yadrapataivaṁ pratapasi sarvaloke |

saṁpaśya tejo surucira śabdaghoṣo

rājāna tejo na tapati suṣṭhu bhūyaḥ || 26 ||

dharmo yathāyaṁ adhigatu ātmanā te

buddhānujñāto vicarasi sarvaloke |

emeva sarve vijahita istribhāvaṁ

sarve'pi yāmo yathariva eṣa bhikṣuḥ || 27 ||

te añjalīyo daśanakha kṛtva sarve

bhāṣitva gāthāḥ kṣipiṁsu pilandhanāni |

sauvarṇamālā tathapi ca muktahārā-

navataṁsakāni tathapi ca karṇaniṣkān || 28 ||

rājā vai yatha cakravarti balavān sarvān vipaśyī mahī

putrasaṁjña upasthapeti vicaran dvīpāni catvārime |

śreṣṭhī kṣatriya brāhmaṇāṁ gṛhapatī ye koṭṭarājā svakā

no teṣāmatireku sneha janayī sarveṣu premaṁ samam || 29 ||

evaṁ śikṣita dhāraṇīvaśagato bhikṣū ayaṁ sūrato

bodhyaṅgā bala indriyān bibhajati mārgaṁ ca aṣṭāṅgikam |

candro vā yatha rātriye pratapati tārāgaṇairmadhyago

sūryaśco yatha maṇḍalaṁ pratapate vairocanastejavān || 30 ||

sarvān buddhānnamasyāmo daśabalān śāntendriyān sūratān

yeṣāṁ varṇanu kaścidutsahi naro kalpāśataiḥ kṣepitum |

kalpā koṭisahasra bhāṣitu bahūn no ced guṇā kṣepituṁ

no co varṇa kṣipeya lokapravare ekasya romasya hi || 31 ||

yeno cakra pravartitaṁ asadṛśaṁ jñānopadaṁ deśitaṁ

nipuṇaṁ dharma prabhāṣitasya virajaṁ no cāsya dṛśyaṁ kvacit |

śramaṇābrāhmaṇadevānāga asuraurmāraiḥ sabrahmādibhi-

rno śakto guṇaārṇavaḥ prakathituṁ buddhasya sarvajñinaḥ || 32 ||

vandāmo jinavaidyarājamasamaṁ yasyedṛśā aurasāḥ

bhāṣitvā imi gātha sarvi muditā rājñaḥ kumāryastadā |

svarṇaṁ kāñcanacūrṇakāṁśca prakirī cailāni ca prastarī

cūḍānāṁ ca maṇīn sahārarucirā koṭīśatāmūlikā

taṁ bhikṣuṁ abhichādayitva muditā bodhāya saṁprasthitāḥ || 33 ||

atha khalu rājñaḥ śūradattasyaitadabhavat-vipratipannaṁ batedamantaḥpuraṁ janakāyaśca vyutthitaḥ | sa ca jano maṇikuṇḍalānyapanīya ekāṁsaṁ cīvaramāvṛtya dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena sa bhikṣustenāñjaliṁ praṇamya namasyati sma | sa ca rājā śūradattastāvat prāsādiko'bhūt tāvaddarśanīyo na ca tāvadabhirūpo yāvadabhirūpaḥ sa bhikṣuḥ | sa rājyahetoruttrasto'bhūt | rūpakāyapariniṣpattiṁ ca tasya bhikṣodṛṣṭvā atīva roṣamakārṣīt | tasya ca bhikṣo rājamārgasthasya rājñaścakṣurbhyāṁ praviṣṭaḥ | tasyaitadabhavat-saṁraktacittenaitena bhikṣuṇā mamāntaḥpuraḥ dṛṣṭam | akṣibhyāṁ cānena saṁketaḥ kṛtaḥ | tasyaitadabhavat-ka idānīmimaṁ bhikṣuṁ jīvitād vyavaropayiṣyatīti | atha rājñaḥ śūradattasyaḥ pṛṣṭhataḥ putrasahasramanubaddhamabhūt | sa tānāmantrayati sma-vyavaropayadhvaṁ kumārā etaṁ bhikṣuṁ jīvitāditi ||

atha khalu te kumārā rājñaḥ śūradattasya prativahanti sma tasya bhikṣoḥ kṛtaśaḥ | tasyaitadabhavat-putrā api me ājñāṁ na kurvanti | eka evāhaṁ sthāpitaḥ advitīyaḥ | ka idānīmimaṁ bhikṣuṁ jīvitādvayavaropayiṣyati ? atha rājñaḥ śūradattasya nandiko nāma vadhyaghātako'bhūt caṇḍaḥ sāhasiko raudraḥ | atha rājā śūradattastuṣṭa udagraḥ āttamanāḥ evaṁ cintayāmāsa-ayaṁ nandika etaṁ bhikṣuṁ jīvitādvayavaropayiṣyati | atha khalu nandiko vadhyaghātako yena rājā śūradattastenopasaṁkrāmat | atha khalu rājā śūradattastamāha-śakṣyasi tvaṁ nandika etaṁ bhikṣuṁ jīvitādvayavaropayitum ? mahāntaṁ te'bhicchādaṁ dāsyāmi | nandika āha-suṣṭhu deva, yathājñāpayasi | adyainaṁ bhikṣuṁ jīvitādvayavaropayiṣyāmi | tena hi nandika yasyedānīṁ kālaṁ manyase | tīkṣṇamasiṁ gṛhītvā etaṁ bhikṣorhastapādaṁ chinda | karṇanāsāṁ chinda | anena me saṁraktacittenāntaḥpuraṁ prekṣitam | ato'sya saṁdaṁśenākṣiṇī utpāṭaya | atha nandikena vadhyaghātakena tasyāmena velāyāṁ tīkṣṇamasiṁ gṛhītvā bhikṣohastapādāśchinnā akṣiṇī cotpāṭite | tato'sau mahān janakāyo rudan krandan paridevamānaḥ punarapi ratnāvatīṁ rājadhānīṁ praviṣṭaḥ ||

atha khalu rājā śūradattaḥ saptāhasyātyayādudyānagato na ramate na krīḍati na paricārayati | sa udyānānnivṛttaḥ saptāhasyātyayena ratnāvatīṁ rājadhānīṁ prāviśat | so'drākṣīttaṁ bhikṣuṁ rājamārge choritaṁ saptāhamṛtakaṁ avivarṇaśarīram | tasyaitadabhūt-yathāyaṁ bhikṣuravivarṇaśarīraḥ, niḥsaṁśayameṣa bhikṣuravaivartiko bhaviṣyatyanuttarāyāṁ samyaksaṁbodhau | pāpaṁ mayā karma kṛtaṁ mahānagarakasaṁvartanīyam | kṣiprameva mayā mahāniraye pratipattavyaṁ bhaviṣyati | tasyaivaṁ cintayataḥ uparyantarīkṣe caturaśītibhirdevaputrasahasrairekarutasvaraghoṣaśabdamudīritam-evametanmahārāja yathā vadasi | avaivartika eṣa bhikṣuranuttarāyāṁ samyaksaṁbodhau | tasya tāvad bhūyasyā mātrayā bhayaṁ ca trāsaṁ ca stambhitatvaṁ ca romaharṣaścotpanno vipratisāraścābhūt | atha rājā śūradatto duḥkhito durmanā vipratisārī tasyāṁ velāyāmimā gāthā abhāṣata -

rājyaṁ tyajiṣye tathapi ca rājadhānīṁ

hiraṇya suvarṇaṁ tatha maṇimukta ratnān |

ghāteyamātmā svaya śastra gṛhya

nihīnakarmāsmiha bālabuddhiḥ || 34 ||

supuṣpacandro'yamiha bhikṣurāsīd

dvātriṁśatā kavacitu lakṣaṇebhiḥ |

obhāsayanto praviśati rājadhānīṁ

nakṣatrarājo yathariva pūrṇamāsyām || 35 ||

ahaṁ ca hīnaḥ pralulitu kāmabhoge

nārīgaṇenā pramuditu niṣkramāmi |

rathābhirūḍhaḥ parivṛtu kṣatriyebhiḥ

ayaṁ ca etī surabhi sunetra bhikṣuḥ || 36 ||

taṁ dṛṣṭva bhikṣuṁ pramuditu nārisaṁgho

sauvarṇamālānavasiri premajātā |

sarve gṛhītvā daśanakhu añjalīyo

gāthābhigītaistamabhistaviṁsu bhikṣum || 37 ||

te gītaśabdāḥ praśamita sarvi rājñaḥ

sa rathābhirūḍhaḥ parivṛtu kṣatriyebhiḥ |

ayaṁ ca etī surabhi sunetro bhikṣu-

rmahānubhāvaḥ sugatavarasya putraḥ || 38 ||

mama caiva cittaṁ parama nihīnu māsī-

dīrṣyāṁ ca krodhaṁ ca tatra janemi mūḍhaḥ |

muditaṁ viditva suvipula nārisaṁgho

ālokya bhikṣuṁ praviśatu rājadhānim || 39 ||

atighorarūpā ahu giri bhāṣi tatra

putrasahasraṁ bhaṇami tatkṣaṇasmin |

gatvāna bhikṣuṁ prakuruta khaṇḍakhaṇḍā-

meṣo hi mahyaṁ parama amitra ghoraḥ || 40 ||

te kumāra sarve paramasuśīlavanto

svahitaiṣicittā abhirata yena bhikṣuḥ |

āṇatti devā na kariya evarūpā

śokābhibhūto ahamabhu tasmi kāle || 41 ||

imu bhikṣu dṛṣṭvā parama suśīlavantaṁ

maitryā upetaṁ pitaramiva pravṛttam |

sudṛṣṭacitto avasari ghātanārthaṁ

patito avīcau ahu paścakāle || 42 ||

yannandiko'yaṁ iha sthitu rājamārge

atiraudrakarmā dukhakaru mānuṣāṇām |

āṇatti tenā mama kṛta evarūpā

mālāguṇo vā ayamiha chinna bhikṣuḥ || 43 ||

samantabhadre vanavari premaṇīye

dvijābhikīrṇe kusumitamañjugandhe |

so cāpi anyaḥ suvipula bhikṣusaṁgho

mātrā vihīno yathariva ekaputrakaḥ || 44 ||

uttiṣṭha bhikṣo prativasa kānanasmin

kṛto te arthaḥ suvipula mānuṣāṇām |

yadrājadhānīmimu tada āgato'si

eṣyanti bhikṣu sukaruṇa krandamānāḥ || 45 ||

puṣpadhvajāni ima kṛta dakṣiṇenā

vāmena anye surucira darśanīyāḥ |

prajñapta mārgaḥ sphuṭa kṛta cīvarebhi

uttiṣṭha bhikṣo pratibhaṇa dharma śreṣṭham || 46 ||

cirapraviṣṭo tuhu iha rājadhānyā-

meṣyanti bhikṣu sukaruṇu krandamānāḥ |

mā antarāyo bhava siya jīvitasya

pralopakāle jinavaraśāsanasmin || 47 ||

yathaiva kaścita puruṣa mahānubhāvo

dikṣu vidikṣu satatu vighuṣṭaśabdaḥ |

mahāprapātaṁ prapatati vasuṁdharāyāṁ

sarvābhibhūya tribhavamimaṁ samantāt || 48 ||

emeva bhikṣuriha patito dharaṇyāṁ

surūparūpo bhūṣitu lakṣaṇairvaraiḥ |

adoṣaduṣṭo maya kṛta pāpabuddhinā

supuṣpacandro tiṣṭhati khaṇḍakhaṇḍaḥ || 49 ||

bhikṣu iho duḥkhahata sarva eva

aprītijātāstathapi ca śalyacittāḥ |

bheṣyanti kṣipraṁ dṛṣṭvimu dharmabhāṇakaṁ

supuṣpacandraṁ hatu patitaṁ pṛthivyām || 50 ||

supuṣpacandro yathariva śailarājo

dvātriṁśatībhiḥ kavacitu lakṣaṇebhiḥ |

mālāguṇeva pramadagaṇena gṛhya

kṣaṇe vikīrṇaṁ kṛtu khaṇḍakhaṇḍam || 51 ||

kṛtasmi karmaṁ parama sughorarūpam

avīci gamiṣye yamaviṣayamanātho |

buddhāna bheṣye parama sudūradūre

sa bhikṣuḥ kṛtu iha khaṇḍakhaṇḍam || 52 ||

na putra trāṇa na pi mama jñātisaṁgho

no cāsya mānyā na ca bhaṭapādamūlikāḥ |

meṣyanti trāṇaṁ narakagatasya mahyaṁ

svayaṁ karitva parama nihīnakarma || 53 ||

ye'tīta buddhāstathapi ca ye anāgatā-

stiṣṭhanti ye co daśasu diśāsu kecit |

te sārthavāhā daśabalā niṣkileśāḥ

śaraṇaṁ upaimī vajraghana ātmabhāvān || 54 ||

dṛṣṭvān bhikṣuṁ kṛtu iha khaṇḍakhaṇḍaṁ

krośaḥ pramuktaḥ sukaruṇa devatābhiḥ |

gatvāna te ārocayi bhikṣusaṁghe

supuṣpacandro itu iha rājyadhānyām || 55 ||

yo'sau vidu paṇḍitu dharmabhāṇako

mahānubhāvo diśividiśāsu ghuṣṭaḥ |

so bodhisattvo pratiṣṭhitu dhāraṇīye

supuṣpacandro hatu iha rājadhānyām || 56 ||

yo deti dānaṁ vividhamanantakalpān

yo śīla rakṣatyaśabalamasaṁpravedhim |

yo bhāvi kṣāntīmasadṛśa sarvaloke

supuṣpacandro hatu iha rājadhānyām || 57 ||

yo vīryavantaḥ satatamanantakalpān

yo dhyānu dhyāyī caturi alīnacitaḥ |

yaḥ prajña bhāveti kileśaghātakīṁ

supuṣpacandro hatu iha rājadhāniye || 58 ||

yaḥ kāyapremaṁ vijahitva sarvaśo'

napekṣa bhūtvā tatha jīvitāto |

samantabhadrādvanatotaritvā

supuṣpacandro hatu iha rājadhāniye || 59 ||

te rājadhānīṁ praviśitva sūratā

ārtasvaraṁ krandiṣu ghorarūpam |

dṛṣṭvān bhikṣuṁ kṛtu iha khaṇḍakhaṇḍaṁ

mūrcchitva sarve prapatita te dharaṇyām || 60 ||

rājāna taṁ so avaciṣu bhikṣusaṁgho

kimāparāddhaṁ tava deva bhikṣuṇā |

acchidaśīlena susaṁvṛtena

yaḥ pūrvajātiṁ smarate acintiyām || 61 ||

eṣo vaśī dhāraṇijñānapārago

eṣa prajānātiha śūnya saṁskṛtam |

eṣo'nimittaṁ jagato nidarśayī

praṇidhānasaṁjñāṁ iti sarva varjayī || 62 ||

eṣo muñci manojña ghoṣa ruciraṁ śāntendriyaḥ sūrato

eṣo pūrvanivāsapāramigato lokasya abhyudgataḥ |

eṣo buddha svayaṁbhu jñānavṛṣayo lokasya citrīkṛtaḥ

śuddhā cakṣuṣa prekṣiṣū vitimiro atyartha-maitrī-kṛpaḥ || 63 ||

kāmā hīna jaghanya duḥkhajananāḥ svargasya nirnāśakāḥ

kāmān sevatu bhonti śrotravikalāḥ prajñāvihīnā narāḥ |

kāmān sevatu andhu bhoti manujo mātāpita ghātayī

kāmān sevatu śīlavantu vadhayī tasmādvivarjennaro || 64 ||

kāmān sevatu rāja pārthivavarā varjetva ṛddhimimāṁ

ghorān gacchati karkaśān dukhakarānnarakān bhayānantakān |

pāpaṁ karma karoti īdṛśa viduṁ bhikṣuṁ vadhetī sadā

tasmāt pāpu vivarjitavyu vividhaṁ yo icchi bodhiṁ śivām || 65 ||

rūpāṇi śabdān rasa tatha gandha śreṣṭhān

spraṣṭavyadharmān tyajati alīnacittaḥ |

kāyaṁ viditva yathariva māya tucchaṁ

cakṣuṁ ca śrotraṁ tathariva ghrāṇa jihvam || 66 ||

dāne śikṣitu śīli apratisamaḥ kṣāntiṁ ca vīryaṁ tathā

dhyānaṁ sevatu prajñapāramigataḥ sattvāna arthakaraḥ |

lokaḥ sarvu sadevakaḥ samanujaḥ prekṣanti maitryā jinaṁ

teno cakṣu mahāndhakāragahane budhyanti bodhiṁ śivām || 67 ||

hastī aśvarathāṁstyajanti muditā aṅgālamañcāṁstathā

śibikāṁ dollikayugyayānavṛṣabhān grāmāṇi rāṣṭrāṇi ca |

nagaraṁ rājya tyajitva svarṇasphaṭikāṁ rūpyaṁ pravālāṁstathā

bhāryāpriyaputradhīrasvaśirāstyajitvā bodhiprasthitāḥ || 68 ||

pūjāṁ co atulāṁ karonti muditāḥ puṣpebhi gandhebhi co

gṛhya cchatradhvajā patāka vividhā saṁgītibhāṇḍāni ca |

no cāpī abhinandiṣu bhavagatiṁ jñātvāna śūnyān bhavān

teno lakṣaṇacitritā daśabalā bhāsanti sarvā diśaḥ || 69 ||

na kāmadhātau na ca rūpadhātā-

vārūpyadhātau ca na te niviṣṭāḥ |

traidhātukaṁ nābhiniviṣṭadharmā

ye bodhisattvāḥ pratiṣṭhitu dhāraṇīye || 70 ||

no ātmasaṁjñā na ca puna sattvasaṁjñā

no jīvasaṁjñā pudgalasaṁjña nāpi |

nityaṁ carantā aśabalu brahmacaryaṁ

ye bodhisattvāḥ pratiṣṭhitu dhāraṇīye || 71 ||

na bhāvasaṁjñā na ca punarabhāvasaṁjñā

na kṣemasaṁjñā na punarakṣemasaṁjñā |

no saukhyasaṁjñā na punarasaukhyasaṁjñā

ye bodhisattvāḥ pratiṣṭhitu dhāraṇīye || 72 ||

no astisaṁjñā na punarnāstisaṁjñā

no istrisaṁjñā na punaḥ puruṣasaṁjñā |

na grāmasaṁjñā na ca nagareṣu saṁjñā

no rāṣṭrasaṁjñā na pi nigameṣu saṁjñā || 73 ||

no rāgasaṁjñā na puna virāgasaṁjñā

no doṣasaṁjñā na punaradoṣasaṁjñā |

no mohasaṁjñā na punaramohasaṁjñā

ye bodhisattvāḥ pratiṣṭhitu dhāraṇīye || 74 ||

no indriyebhirna puna te balebhi-

rbodhyaṅgadhyāne na ca puna te niviṣṭāḥ |

traidhātuke te pravijahi doṣa sarva

ye bodhisattvāḥ pratiṣṭhitu dhāraṇīye || 75 ||

no rāgaraktā na ca puna doṣaduṣṭā

no mohamūḍhā aśaṭha bhavanti nityam |

dṛṣṭvā ca buddhā daśabala satkaronti

no cāpi svargaṁ matidhara prārthayanti || 76 ||

teṣāṁ śrutvā parata viśiṣṭadharmaṁ

no bhuya tasmin bhavati kadāci kāṅkṣā |

tailasya pātraṁ yathariva accha śuddhaṁ

chedācchedaṁ paramata tebhi jñātam || 77 ||

snehaṁ kurvatu jāyate anunayaḥ so'pī kileśo mahān

doṣaṁ kurvatu jāyate'sya pratigho vairaṁ bhayaṁ pāpakam |

dvāvetau vijahitvanā matigharā bodhāya ye prasthitāḥ

te bhontīha nararṣabhā daśabalā loke samabhyudgatāḥ || 78 ||

adhyātmaṁ prajahitva bāhyamapi co dharmasvabhāve sthitāḥ

śīlaskandhu viśodhito aśabalo akhaṇḍa acchidritaḥ |

no vā teṣu kadāci śīla śabalaṁ no cāpi kalmāṣatā

dvāvetau parivarjiyā matidharā budhyanti bodhiṁ śivām || 79 ||

atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata-

ahaṁ sa pūrve caramāṇu cārikāṁ

rājā abhūvaṁ tada śūradattaḥ |

ratanāvatī nāma sa rājadhānī

udyānabhūmiryatu niṣkramāmi || 80 ||

rathābhirūḍhastada dṛṣṭva bhikṣuṁ

samantaprāsādiku darśanīyam |

dvātriṁśatā kavacitu lakṣaṇebhi -

robhāsayantaṁ daśa diśatā samantāt || 81 ||

supuṣpacandro diśatā suviśruto

hitānukampī karuṇāvihārī |

sattvānukampī nagaraṁ praviṣṭaḥ

śirīya tejena ca śobhamānaḥ || 82 ||

ahaṁ ca rūpeṇa tādṛśo'bhavaṁ

mātsaryamutpannu subhairavaṁ me |

kāmeṣu gṛddho grathitaśca rājye

mā eṣa rājyānmama cyāvayeta || 83 ||

putrāṇa saṁpūrṇa sahasra mahyaṁ

rathānurūḍhā anuyānti pṛṣṭhataḥ|

vicitramukuṭābharaṇā vibhūṣitā

yatha devaputrāstridaśendra yānti || 84 ||

duhitṝṇa tasmin śata pañca mahyaṁ

maṇipādukārūḍha sudarśanīyāḥ |

ābaddhamukuṭābharaṇā vibhūṣitā-

ste hemajālai rathu te vahanti || 85 ||

strīṇāṁ sahasrāṇi aśīti mahyaṁ

prāsādikāḥ sarva sudarśanīyāḥ |

rathādhirūḍhāḥ samudīkṣya bhikṣuṁ

prāsādikaṁ merumivodgataśriyam || 86 ||

dṛṣṭvā ca tāsāṁ pitṛsaṁjña jātā

utpāditaṁ citta varāgrabodhaye |

samādayitvā tada brahmacaryaṁ

kṣipiṁsu tānābharaṇān manoramān || 87 ||

īrṣyā mamotpanna abhūṣi tatkṣaṇaṁ

vyāpādadoṣaśca khilaṁ cā dāruṇam |

aiśvaryamattaśca vadāmi putrān

ghāteya bhikṣuṁ sthitu yaḥ purastāt || 88 ||

śrutvātha te mahya kumāra vākyaṁ

suduḥkhitā durmanaso abhūvan |

mā eva pravyāhara tāta vācaṁ

na ghātayāmo vaya bhikṣumīdṛśam || 89 ||

yadyaṅgamaṅgātu śarīra chidyet

kalpāna koṭyo yatha gaṅgavālukāḥ |

na tveva bhikṣuṁ vaya hiṁsayema

tathāhi bodhāya utpannu cittam || 90 ||

śrutvātha rājā tada putravāsyaṁ

bhṛtyaṁ bhaṇī roṣitu vadhyaghātakam |

ānetha śīghraṁ imu bhikṣu ghātayī

sthitu yaḥ purastāpi antaḥpurasya || 91 ||

athāgamī paści sa vadhyaghātako

sa raudracitto va su nandināmā |

asiṁ gṛhītvāna sa tailapāyitaṁ

yeno kṛto bhikṣuṇa aṣṭakhaṇḍaḥ || 92 ||

kṛtvā tvakarmeti sughorarūpaṁ

niryātu udyānu gatā kṣaṇena |

na tasya krīḍā na ratī ca jāyate

smaritva bhikṣuṁ tada puṣpacandram || 93 ||

sa śīghraśīghraṁ tvaramāṇarūpaḥ

tataḥ praviṣṭaḥ svaku rājadhānīm |

rathābhirūḍho gatu taṁ pradeśaṁ

yasmin kṛto bhikṣu sa aṣṭakhaṇḍam || 94 ||

aśrauṣi so ghoṣamathāntarīkṣād

bahūn devānayutāna krandatām |

kalirāja pāpaṁ subahu tvayā kṛtaṁ

cyuto gamiṣyasyasukhaṁ avīcim || 95 ||

śrutvāna rājā marutāna ghoṣaṁ

suduḥkhito durmanu trastacittaḥ |

bahū mayā dāruṇa pāpakaṁ kṛtaṁ

yeno mayā ghātitu puṣpacandraḥ || 96 ||

yaḥ putru buddhāna nararṣabhāṇāṁ

anantajñānīna tathāgatānām

guptendriyaḥ sūratu śāntamānasaḥ

so'pī mayā ghātitu kāmakāraṇāt || 97 ||

yo dharmu dhāreti tathāgatānāṁ

saddharmakośaṁ kṣayi vartamāne |

jñānapradīpaṁ kari sarvaloke

kaṣṭaṁ sa me ghātitu kāmakāraṇāt || 98 ||

yo dharma pravyāharatī prajānāṁ

gambhīra śāntaṁ nipuṇaṁ sudurdṛśam |

yo bodhimaṇḍasya varasya deśakaḥ

so'yaṁ mayā ghātitu kāmakāraṇāt || 99 ||

yo dharmakośaṁdharu nāyakānā-

mandhasya lokasya pradīpabhūtaḥ |

yo dhāraṇī dhārayi sūtrarājaṁ

sa kiṁ mayā ghātitu kāmakāraṇāt || 100 ||

asaṁkiliṣṭaḥ suviśuddhajñānī

śāntaḥ praśāntaḥ satataṁ samāhitaḥ |

kāmāndhabhūtena mayādya ghātito

yenātikaṣṭaṁ nirayaṁ gamiṣye || 101 ||

ye'tīta buddhāpyatha ye anāgatā

ye cāpi tiṣṭhanti narottamā jināḥ |

anantavarṇān guṇasāgaropamān

upaimi sarvān śaraṇaṁ kṛtāñjaliḥ || 102 ||

ghorān gamiṣye nirayāṁścyutasya

trātā na tatra pratividyate mama |

karmaṁ hyaniṣṭaṁ hi kṛtaṁ mayādya

yad ghātito'yaṁ maya dharmabhāṇakaḥ || 103 ||

dhik pāpacittaṁ vyasanasya kartṛ

dhig rājabhāvaṁ madagarvitānām |

ekaḥ prayāsyāmi vihāya sarvaṁ

sāraṁ na me kiṁcidito gṛhītam || 104 ||

viśuddhadharmo gatadoṣamohaḥ

priyaṁvadaḥ kāruṇiko jitātmā |

adūṣakaḥ sarvajanaikabandhuḥ

kasmāddhato me varapuṣpacandraḥ || 105 ||

hā suvratā kṣāntitapodhanāḍhyā

hā rūpadākṣiṇyaguṇairupetā |

hā niṣkuhā śrīghana niṣprapañcā

kuha prayāto'si vihāya mā tvam || 106 ||

adyāvagacchāmi maharṣivākyaṁ

kāmā hyanityā vadhakāḥ prajānām |

manojvarā durgatihetavaśca

tasmāt prahāsye eta kāmacaryām || 107 ||

yāsye ghoramahaṁ hyavīcinirayaṁ trāṇaṁ na me vidyate

pāpaṁ karma kṛtaṁ hyaniṣṭamasukhaṁ bhikṣurmayā ghātitaḥ |

muktvā rājya hu brahmacaryaparamaḥ pūjāṁ kariṣye varāṁ

puṣpairgandhavilepanaiḥ suruciraiḥ stūpaṁ kariṣyāmyaham || 108 ||

putrāśco duhitṝḥ striyo gṛhapatī ye cā amātyā mama

śreṣṭhī naigama kṣatriyā bahuvidhāḥ sarveṣa bhāṣāmyaham |

agaruṁ padmaku candanaṁ suruciraṁ gandhāśca ye śobhanāḥ

śīghraṁ kurvatha mañjugarbhaśibikāṁ yadbhikṣu dhmāpīyatu || 109 ||

śrutvā pārthivavākya sarvanagaraṁ gandhāṁ haritvā varāṁ

citikāṁ kṛtva manojñagandha rucirāmāropya bhikṣuṁ tahim |

agaruṁ padmaku candanaṁ satagaraṁ spṛkkāṁ tathā pāṭalāṁ

puṣpairmālyavilepanena ruciraistailena prajvālayī || 110 ||

droṇyāṁ tasya kṛtaṁ śarīramabhavad yā māpitā bhikṣubhi-

steṣāṁ stūpu karitva rāja avacī pūjāsya kāmāmyaham |

puṣpaṁ mālya vilepanaṁ ca grahiya cchatrān patākāṁ dhvajāṁ -

stasmiṁstūryasahasrakoṭinayutāṁ vādāpayī pārthivaḥ || 111 ||

traikālyaṁ divase vrajī mahipati bhikṣusya stūpaṁ tadā

triṣvapyadhvasu deśayī purīmakaṁ yatkiṁci pāpaṁ kṛtam |

varṣā koṭisahasra pañcanavatiṁ taṁ kṣepayī duṣkṛtaṁ

śīlaṁ paści akhaṇḍa rakṣitu varaṁ śuddhaṁ śucī nirmalam || 112 ||

varṣā koṭisahasra pañcanavatiṁ poṣī tadā poṣadhaṁ

bhinne co tada ātmabhāvi patito ghorāmavīciṁ punaḥ |

kṛtvā nirghṛṇa karma vedayi dukhaṁ kāmaṁnidānaṁ bahu

buddhā koṭisahasra pañcanavatiṁ vīrāgitā ye mayā || 113 ||

varṣā koṭisahasra pañcanavatī andho'hamāsaṁ tadā

dvāṣaṣṭī pi ca kalpa koṭinayutā netrā mi bhinnā purā |

naikā kalpasahasra koṭinayutāmutpāṭya cakṣurhṛtaṁ

hastā cchinna anantakalpanayutān pādāśca karṇāḥ śirāḥ || 114 ||

mānuṣye sati kalpakoṭinayutānanyāsu vā jātiṣu

duḥkhā vedana vedayāmi ca ciraṁ saṁsāraduḥkhārditaḥ |

kṛtvā pāpaku karma duḥkhanubhavī saṁsāramāṇaściraṁ

tasmāt pāpu na kuryu adhvi tribhave yo bodhimicchecchivām || 115 ||

deśetva karmaṁ purimaku rājaśreṣṭho

nāsau vimucyī purimaku duṣkṛtātaḥ |

kṛtvā ca karmaṁ purimaku ghorarupaṁ

sa ca cyavitva gacchennirayamavīci ghoram || 116 ||

hastā vicchinnāstathapi ca pāda karṇa

nāsā vicchinnā bahuvidha nantakalpān |

netrā ca mahyaṁ balaśo hṛtā kṣipitvā

utkṣipta daṇḍairvicaratu cārikāyām || 117 ||

tyaktvā svakāye śira kara bodhihetoḥ

putrāśca dārānnayana tathātmamāṁsam |

hastāṁśca pādān parityaji hṛṣṭacitto

no ca kṣapemī purimaku pāpakarma || 118 ||

rājā abhūvaṁ tada ahu śūradatto

te putra mahyaṁ carimaka dharmapālāḥ |

padmottaro'yaṁ āsi supuṣpacandro

vasunandi āsīddaśabalu śāntirājaḥ || 119 ||

si nārisaṁgho suvipula kṣatriyāśco

gṛhapatī ye balapati ye camātyāḥ |

śreṣṭhī tathaiva naigama kodṛrājā

sarve'pyabhūṣī daśabala niṣkileśāḥ || 120 ||

kumāra evācaritamanantakalpaṁ

dṛṣṭvān buddhān dhutaguṇa niṣkileśāḥ |

te te mi duḥkhā tada anubhūtapūrvā

carantu śreṣṭhāṁ ima bodhicaryām || 121 ||

yo bodhisattvaḥ pratiṣṭhita dhāraṇīye

maitrāvihārī acalitu aprakampī |

nāsau kadācid vrajati apāyabhūmiṁ

pūjetva buddhān dhutaguṇa niṣkileśān || 122 ||

yo icchi buddho kathamiha dharmasvāmī

dvātriṁśatībhiḥ kavacitu lakṣaṇebhiḥ |

so śīlarakṣī aśabala apravedhā

deśeti dharmaṁ pratiṣṭhitu dhāraṇīye || 123 ||

iti śrīsamādhirāje supuṣpacandraparivartaḥ pañcatriṁśatitaḥ || 35 ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4741

Links:
[1] http://dsbc.uwest.edu/node/4781