Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > ratnamālāstotram

ratnamālāstotram

Bibliography
Title: 
Bauddha Stotra Samgrah [1]
Editor: 
Pandey, Janardan Shastri
Publisher: 
Motilal Banarsidass
Place of Publication: 
Varanasi
Year: 
1994

ratnamālāstotram

Parallel Devanagari Version: 
रत्नमालास्तोत्रम् [2]

ratnamālāstotram

ācāryavanaratnapādaviracitam

lokeśvaraṁ vimalaśūnyakṛpārdracittaṁ

mārgajñatāprathitadeśanayārthavācam |

sarvajñatādiparipūrṇaviśuddhadehaṁ

jñānādhikāralalitaṁ śirasā namāmi || 1 ||

vaineyabhedavaśato bahudhāvabhāsai-

reko'pi pātragajaleṣu śaśīva yasmāt |

saṁlakṣase parahitānugataiva tasmād

buddhistvaho paramavismayanīyarūpā || 2 ||

saṁpūrṇacandravadane lalito lalāṭa-

deśādvinirgatamaheśvaradevaputraḥ |

vaineyaśāmbhavajanapratibodhanārthaṁ

devādhidevapratimānuja īśvarastvam || 3 ||

vaineyakomalabhavapratibodhanāya

kiṁ dhāma saṁbhṛta mahāśubhalakṣaṇaṁ te |

niryāta eva hi pitāmahadevapūjāṁ

lokeśvareśvaraparaṁ śirasā namāmi || 4 ||

vaineyavaiṣṇavajanapratibodhanāya

rājīvapāṇihṛdayāt pratiniḥsṛto'sau |

nārāyaṇo'pi bhuvaneśvara eva tasmāt

puṁsāṁ tvameva paramottama eva nānyaḥ || 5 ||

candrārkasādarabalāhitabhaktibhājāṁ

saṁdarśanārthamibhanīlasulocanābhyām |

yanniḥsṛtau śaśiravī bhuvi locanābhyāṁ

dhvastāntarālatamasaṁ tamahaṁ namāmi || 6 ||

sārasvatīvinayayojitabhaktibhājāṁ

bodhāya vai bhagavatīha sarasvatīyam |

dṛṣṭāgratastava jinātmajapaprasūtā

prajñābhilāṣiphaladaṁ tamahaṁ namāmi || 7 ||

vaineyavāyujanitākṣaramārgasiddhyai

yo lokanātha sugato'tha viniḥsṛto'sau |

devaḥ samīraṇavaro bhuvi janmabhājā-

mīryāpathārthaphaladaṁ tamahaṁ namāmi || 8 ||

vaineyavāruṇaśivāyanamīpsitānāṁ

saṁbodhanārthamudarātsugatātmajānām |

yanniḥsṛto varuṇadevavaro'pyakasmā-

daiśvaryasiddhi phaladaṁ tamahaṁ namāmi || 9 ||

vaineyasaṁmataphalādyabhilāṣiṇo vai

saṁsiddhaye pravaralakṣaṇapādapadme |

yanniḥsṛtā bhagavatī dharaṇī prasiddhā

trailokyanāthamasamaṁ satataṁ namāmi || 10 ||

saṁsāramuktamapi susthitameva tatra

kāruṇyataśca bhavacāriṇi sattvavarge |

bhūyāt sthitirmama sadāsthirasā bhavanta-

mevaṁ mahāśayavaraṁ paramaṁ namāmi || 11 ||

ekena pādatalakena bhavatsvakena

cakrāntasaṁvaramanantaralokadhātau |

kalpāntadagdhabhuvane jvalitogravahni-

rniḥśvāsavāyubalatastava nirvṛtaḥ syāt || 12 ||

svāṁ tarjanīṁ mukhadhṛto'hitatarjanena

saṁcālitāśca bahumerugaṇā nakhasya |

koṣoddhṛtaṁ jaladhitoyamaśeṣataḥ syāt

sāmarthyamīdṛśamaho bhavataḥ kuto'nyat || 13 ||

kvedaṁ ca śaiśavaparaṁ nanu cārurupaṁ

saṁdarśanīyavarakomalabālacandram |

durvāramāramathanaṁ ca mayaikasahyaṁ

vikrāntaduḥsahaparaṁ kva ca ceṣṭitaṁ te || 14 ||

eṣā batāñjananibhorujanāvalī sā

kauṭilyacāruvikaṭā svaśiroruhāgre |

kleśendhane jvalitavisphuritatvavahne-

rdhūmāvalīva vimalā nanu lakṣyate te || 15 ||

tvatkāntileśavimalā daśadikpratānaiḥ

pakṣāsitakṣayakṛśā sakalā suśobhā |

paryanta iṣṭaśaśino bhavaneṣu yatte

manye virāji nikhilaṁ tava kāntileśāt || 16 ||

bandhurhi ko mārgikasaṁmataṁ mataṁ naro narī sā sa ca satpathaṁ patham |

parārthasaṁpāditasaṁvaraṁ varaṁ namāmi bhūmīśvararājinaṁ jinam || 17 ||

anityanirvāṇapade sthitaṁ sthitaṁ prabhāsvarādhiṣṭhitasaṁhitaṁ hitam |

śamīkṛtāśeṣajanaṁ śivaṁ śivaṁ namāmi bhūmīśvararājinaṁ jinam || 18 ||

gabhastimālāmitasaṁkulaṁ kulaṁ tatra svapāṇau dhṛtapaṅkajaṁ kajam |

ratānugāśobhitasaṁrataṁ rataṁ namāmi bhūmīśvararājinaṁ jinam || 19 ||

svadharmadhātuṁ karuṇāparaṁ paraṁ śubhādisaṁbhārasusaṁbhṛtaṁ bhṛtam |

vikalpahīnaṁ dhvanideśakaṁ śakaṁ namāmi bhūmīśvarājinaṁ jinam || 20 ||

tathatātathatādvayaśātaśataṁ sadasatparipūritadharmakatham |

kathanīyavirājitasatyaparaṁ praṇame dharaṇīśvararājavaram || 21 ||

varavārijarūpi jagatprasaraṁ sarasīruhalocanacārutaram |

tarasāpi rasatvaviśuddhiparaṁ praṇame dharaṇīścarājavaram || 22 ||

varanirmitabhogaparārtharataṁ rataśūnyanirañjanadharmadharam |

dharaṇīndravibhūṣitasiddhiparaṁ praṇame dharaṇīśvararājavaram || 23 ||

varasatsahajodadhicandramukhaṁ sukhabhāṣitasattvavimuktipadam |

padabhūṣaṇalakṣaṇatānuparaṁ praṇame dharaṇīśvararājavaram || 24 ||

lokeśvareyaṁ (māṁ) tava ratnamālāmacīkaracchrīvanaratnapādaḥ |

avāpi yattena śubhapraviṣṭaṁ tenaiva loko'stu samantabhadraḥ || 25 ||

śrīmadāryāvalokiteśvarabhaṭṭārakasya

ratnamālāstotraṁ samāptam |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • śāstrapiṭaka
  • stotra
  • avalokiteśvara

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6281

Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3899