Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > tṛtīyo niḥśvāsaḥ

tṛtīyo niḥśvāsaḥ

Parallel Devanagari Version: 
तृतीयो निःश्वासः [1]

dvitīye saṁyojanaskandhe

tṛtīyo niḥśvāsaḥ

sattvāḥ

uddeśaḥ

yugapatkrameṇa ca pratisaṁyogavipratisaṁyogau phalasaṁgrahasaptakaṁ niṣpattitrikaṁ|

cyutopapādaṣaḍākārāḥ-iti vargavivakṣitaṁ||

1. yugapatkrameṇa ca pratisaṁyogavipratisaṁyogau

(1) kāmadhātukasaṁyojanapratisaṁyogavipratisaṁyogau

triṣu dhātuṣu pratyekaṁ dvivargīyāṇi saṁyojanāni| tadyathā| darśanaheyāni bhāvanāheyāni|| kāmadhātau darśanabhāvanāheyānāṁ dvivargīyāṇāṁ saṁyojanānāṁ yugapat pratisaṁyogalābhaḥ kasyacid bhavati kiṁ| prativacanaṁ| bhavati| tadyathā| prahīṇakāmarāgasya pṛthagjanasya kāmavirāgād vivartanakāle, rūpārūpyadhātubhyāṁ cyutasya kāmadhātāvupapattikāle||

yugapad vipratisaṁyogaḥ kasyacid bhavati kiṁ| prativacanaṁ| bhavati| tadyathā| pṛthagjanasya kāmavirāgakāle||

krameṇa pratisaṁyogalābhaḥ kasyacid bhavati kiṁ| prativacanaṁ| na bhavati||

krameṇa vipratisaṁyogaḥ kasyacid bhavati kiṁ| prativacanaṁ| bhavati| tadyathā| śrāvakasya pūrvaṁ darśanaheyasaṁyojanaprahāṇaṁ| paścād bhāvanāheyasaṁyojana prahāṇaṁ||

(2) rūpadhātukasaṁyojanapratisaṁyogavipratisaṁyogau

rūpadhātau darśanabhāvanāheyānāṁ dvivargīyāṇāṁ saṁyojanānāṁ yugapat pratisaṁyogalābhaḥ kasyacid bhavati kiṁ| prativacanaṁ| bhavati| tadyathā| prahīṇarūparāgasya pṛthagjanasya rūpavirāgād vivartanakāle, ārūpyadhātoś cyutasya kāmadhātau rūpadhātau vā upapattikāle||

yugapad vipratisaṁyogaḥ kasyacid bhavati kiṁ| prativacanaṁ| bhavati| tadyathā| pṛthagjanasya rūpavirāgakāle||

krameṇa pratisaṁyogalābhaḥ kasyacid bhavati kiṁ| prativacanaṁ| na bhavati||

krameṇa vipratisaṁyogaḥ kasyacid bhavati kiṁ| prativacanaṁ| bhavati| tadyathā| śrāvakasya pūrvaṁ darśanaheyasaṁyojanaprahāṇaṁ, paścād bhāvanāheyasaṁyojanaprahāṇaṁ||

(3) ārūpyadhātukasaṁyojanapratisaṁyogavipratisaṁyogau

ārūpyadhātau darśanabhāvanāheyānāṁ dvivargīyāṇāṁ saṁyojanānāṁ yugapat pratisaṁyogalābhaḥ kasyacid bhavati kiṁ| prativacanaṁ| na bhavati||

yugapad vipratisaṁyogaḥ kasyacid bhavati kiṁ| prativacanaṁ| na bhavati||

krameṇa pratisaṁyogalābhaḥ kasyacid bhavati kiṁ| prativacanaṁ| na bhavati||

krameṇa vipratisaṁyogaḥ kasyacid bhavati kiṁ| prativacanaṁ| bhavati| tadyathā| śrāvakasya pūrvaṁ darśanaheyasaṁyojanaprahāṇaṁ, paścād bhāvanāheyasaṁyojanaprahāṇaṁ||0|| [yugapatkrameṇa ca pratisaṁyogavipratisaṁyogayogayonirdeśaḥ pariniṣṭhitaḥ]||0||

2. phalasaṁgrahasaptakaṁ

(1) dvividhatraidhātukasaṁyojanakṣayādhikāraḥ

kāmadhātukadarśanaheyasaṁyojanakṣayaḥ katamatphalasaṁgṛhītaḥ| prativacanaṁ| catuḥśrāmaṇyaphalasaṁgṛhītaḥ, asaṁgṛhīto vā||

kāmadhātukabhāvanāheyasaṁyojanakṣayaḥ katamatphalasaṁgṛhītaḥ| prativacanaṁ| anāgāmyarhatphalasaṁgṛhītaḥ, asaṁgṛhīto vā||

rūpadhātukadarśanaheyasaṁyojanakṣayaḥ katamatphalasaṁgṛhītaḥ| prativacanaṁ| catuḥśrāmaṇyaphalasaṁgṛhītaḥ, asaṁgṛhīto vā||

rūpadhātukabhāvanāheyasaṁyojanakṣayaḥ katamatphalasaṁgṛhītaḥ| prativacanaṁ| arhatphalasaṁgṛhītaḥ, asaṁgṛhīto vā||

ārūpyadhātukadarśanaheyasaṁyojanakṣayaḥ katamatphalasaṁgṛhītaḥ| prativacanaṁ| catuḥśrāmaṇyaphalasaṁgṛhītaḥ||

ārūpyadhātukabhāvanāheyasaṁyojanakṣayaḥ katamatphala saṁgṛhītaḥ| prativacanaṁ|| arhatphala [saṁgṛhītaḥ]||0||

(2) paṁcavargīyasaṁyojanakṣayādhikāraḥ

paṁcavargīyasaṁyojanāni| tadyathā| duḥkhadarśanaheyasaṁyojanāni yāvad bhāvanāheyasaṁyojanāni||

duḥkhadarśanaheyasaṁyojanakṣayaḥ katamatphalasaṁgṛhītaḥ| prativacanaṁ| catuḥśrāmaṇyaphalasaṁgṛhītaḥ, asaṁgṛhīto vā||

samudayadarśanaheyasaṁyojanakṣayaḥ katamatphalasaṁgṛhītaḥ| prativacanaṁ| catuḥśrāmaṇyaphalasaṁgṛhītaḥ, asaṁgṛhīto vā||

nirodhadarśanaheyasaṁyojanakṣayaḥ katamatphalasaṁgṛhītaḥ| prativacanaṁ| catuḥśrāmaṇyaphalasaṁgṛhītaḥ, asaṁgṛhīto vā||

mārgadarśanaheyasaṁyojanakṣayaḥ katamatphalasaṁgṛhītaḥ| prativacanaṁ| catuḥśrāmaṇyaphalasaṁgṛhītaḥ||

bhāvanāheyasaṁyojanakṣayaḥ katamatphalasaṁgṛhītaḥ| prativacanaṁ| arhatphalasaṁgṛhītaḥ||0||

(3) navavargīyasaṁyojanakṣayādhikāraḥ

navavargīyasaṁyojanāni| tadyathā| duḥkhadharmajñānaheyasaṁyojanāni yavad bhāvanāheyasaṁyojanāni||

duḥkhadharmajñānaheyasaṁyojanakṣayaḥ katamatphalasaṁgṛhītaḥ| prativacanaṁ| catuḥ- śramaṇyaphalasaṁgṛhītaḥ, asaṁgṛhīto vā||

duḥkhānvayajñāna -yāvad- mārgadharmajñānaheyasaṁyojanakṣayaḥ katamatphalasaṁgṛhītaḥ| prativacanaṁ| catuḥ śrāmaṇyaphalasaṁgṛhītaḥ, asaṁgṛhīto vā||

mārgānvayajñānasaṁyojanakṣayaḥ katamatphalasaṁgṛhītaḥ| prativacanaṁ| catuḥ- śramaṇyaphalasaṁgṛhītaḥ||

bhāvanāheyasaṁyojanakṣayaḥ katamatphalasaṁgṛhītaḥ| prativacanaṁ| arhatphalasaṁgṛhītaḥ||0||

(4) paṁcadaśavargīyasaṁyojanakṣayādhikāraḥ

paṁcadhavargīyasaṁyojanāni| tadyathā| triṣu dhātuṣu pratyekasmin paṁcavargīyāṇi darśanaheyasaṁyojanāni yāvad bhāvanāheyasaṁyojanāni||

kāmadhātukaduḥkhasamudayanirodhamārgadarśanaheyasaṁyojanakṣayaḥ katamatphalasaṁgṛhītaḥ| prativacanaṁ| catuḥśrāmaṇyaphalasaṁgṛhītaḥ, asaṁgṛhīto vā||

kāmadhātukabhāvanāheyasaṁyojanakṣayaḥ katamatphalasaṁgṛhītaḥ| prativacanaṁ| anāgāmyarhatphalasaṁgṛhītaḥ, asaṁgṛhīto vā||

rūpadhātukaduḥkhasamudayanirodhamārgadarśanaheyasaṁyojanakṣayaḥ katamatphalasaṁgṛhītaḥ| prativacanaṁ| catuḥśrāmaṇyaphalasaṁgṛhītaḥ, asaṁgṛhīto vā||

rūpadhātukabhāvanāheyasaṁyojanakṣayaḥ katamatphalasaṁgṛhītaḥ| prativacanaṁ| arhatphalasaṁgṛhītaḥ, asaṁgṛhīto vā||

ārūpyadhātukaduḥkhasamudayanirodhadarśanaheyasaṁyojanakṣayaḥ katamatphalasaṁgṛhītaḥ| prativacanaṁ| catuḥśrāmaṇyaphalasaṁgṛhītaḥ, asaṁgṛhīto vā||

ārūpyadhātukamārgadarśanaheyasaṁyojanakṣayaḥ katamatphalasaṁgṛhītaḥ| prativacanaṁ| catuḥśrāmaṇyaphalasaṁgṛhītaḥ||

ārūpyadhātukabhāvanāheyasaṁyojanakṣayaḥ katamatphalasaṁgṛhītaḥ| prativacanaṁ| arhatphalasaṁgṛhītaḥ||0||

(5) trisaṁyojana-yāvad-aṣṭānavatyanuśayakṣayādhikāraḥ

trīṇi saṁyojanāni yāvad aṣṭānavatyanuśayāḥ| ekaikakṣayaḥ katamatphalasaṁgṛhītaḥ| prativacanaṁ| triṣu saṁyojaneṣu satkāyadṛṣṭikṣayaś catuḥśrāmaṇyaphalasaṁgṛhītaḥ, asaṁgṛhīto vā|| yathā triṣu saṁyojaneṣu satkāyadṛṣṭikṣayaḥ| tathā paṁcāvarabhāgīyasaṁyojaneṣu satkāyadṛṣṭeḥ, paṁcadṛṣṭiṣu satkāyadṛṣṭyantagrāhadṛṣṭyoḥ kṣayo'pi jñātavyaḥ||

śīlavrataparāmarśavicikitsākṣayaḥ catuḥśrāmaṇyaphalasaṁgṛhītaḥ|| yathā triṣu saṁyojaneṣu śīlavrataparāmarśavicikitsākṣayaḥ| tathā caturoghayogeṣu dṛṣṭyoghayogasya, caturupādāneṣu dṛṣṭyu pādānaśīlavrato pādānayoḥ catuḥkāyagrantheṣu śīlavrataparāmarśedaṁsatyābhiniveśakāyagranthayoḥ, paṁcāvarabhāgīyasaṁyojaneṣu śīlavrataparāmarśavicikitsayoḥ, paṁcadṛṣṭiṣu mithyādṛṣṭi-dṛṣṭiparāmarśa-śīlavrataparāmarśānāṁ, saptānuśayeṣu dṛṣṭivicikitsānuśayayoḥ, navasaṁyojaneṣu dṛṣṭi-parāmarśa-vicikitsāsaṁyojanāṁ kṣayo'pi jñātavyaḥ||

trayāṇāmakuśalamūlānāṁ kṣayo 'nāgāmyarhatphalasaṁgṛhītaḥ, asaṁgṛhīto vā| yathā trayāṇāmakuśalamūlānāṁ kṣayaḥ| tathā tryāsraveṣu kāmāsravasya, caturoghayogeṣu kāmaughayogasya, caturupādāneṣu kāmopādānasya, catuḥkāyagrantheṣu abhidhyāvyāpādayoḥ, paṁcanīvaraṇeṣu paurvikānāṁ caturṇāṁ nīvaraṇānāṁ, paṁcasaṁyojaneṣu pratigherṣyāmātsaryasaṁyojanānāṁ, paṁcāvarabhāgīyasaṁyojaneṣu kāmarāgapratighayoḥ, ṣaṭtṛṣṇākāyeṣu ghrāṇajihvāsaṁsparśajatṛṣṇākāyayoḥ, saptānuśayeṣu kāmarāgapratighayoḥ, navasaṁyojaneṣu pratigherṣyāmātsaryasaṁyojanānāṁ kṣayo 'pi jñātavyaḥ||

bhavāsravāvidyāsravakṣayo 'rhatphalasaṁgṛhītaḥ| yathā bhavāsravāvidyāsravakṣayaḥ| tathā caturoghayogeṣu bhavāvidyaughayogayoḥ, caturupādāneṣu ātmavādopadānasya, paṁcasaṁyojaneṣu rāgamānasaṁyojanayoḥ, paṁcordhvabhāgīyasaṁyojaneṣu rūparāgetarāṇāṁ caturṇāṁ, ṣaṭtṛṣṇākāyeṣu manaḥsaṁsparśajatṛṣṇākāyasya, saptānuśayeṣu bhavarāgāvidyāmānānāṁ, navasaṁyojaneṣu tṛṣṇāmānāvidyāsaṁyojanānāṁ kṣayo 'pi jñātavyaḥ||

vicikitsānīvaraṇakṣayaś catuḥ śrāmaṇyaphalasaṁgṛhītaḥ| asaṁgṛhīto vā||

rūparāgordhvabhāgīyasaṁyojanakṣayo 'rhatphalasaṁgṛhītaḥ, asaṁgṛhīto vā| yathā rūparāgordhvabhāgīyasaṁyojanakṣayaḥ, tathā cakṣuḥśrotrakāyasaṁsparśajatṛṣṇākāyakṣayo 'pi jñātavyaḥ||

aṣṭānavatyanuśayeṣu kāmadhātukaduḥkhasamudayanirodhamārgadarśanaheyānuśayānāṁ kṣayaḥ catuḥśrāmaṇyaphalasaṁgṛhītaḥ, asaṁgṛhīto vā||

kāmadhātukabhāvanāheyānuśayānāṁ kṣayo 'nāgāmyarhatphalasaṁgṛhītaḥ, asaṁgṛhīto vā||

rūpadhātukaduḥkhasamudayanirodhamārgadarśanaheyānuśayānāṁ kṣayaḥ catuḥśrāmaṇyaphalasaṁgṛhītaḥ, asaṁgṛhīto vā||

rūpadhātukabhāvanāheyanuśayānāṁ kṣayo 'rhatphalasaṁgṛhītaḥ, asaṁgṛhīto vā||

ārupyadhātukaduḥkhasamudayanirodhadarśanaheyānuśayānāṁ kṣayaś catuḥśrāmaṇyaphalasaṁgṛhītaḥ, asaṁgṛhīto vā||

ārūpyadhātukamārgadarśanaheyānuśayānāṁ kṣayaś catuḥśrāmaṇyaphalasaṁgṛhītaḥ||

ārūpyadhātukabhāvanāheyānuśayānāṁ kṣayo 'rhatphalasaṁgṛhītaḥ||0||

(6) mārgaphalapratipattau saṁyojanakṣayādhikāraḥ

srotaāpattimārgapratipattau sarvasaṁyojanakṣayaḥ katamatphalasaṁgṛhītaḥ| prativacanaṁ| asaṁgṛhītaḥ||

srotaāpattiphalapratipattau sarvasaṁyojanakṣayaḥ katamena phalena saṁgṛhītaḥ| prativacanaṁ| srotaāpattiphalena||

sakṛdāgāmimārgapratipattau sarvasaṁyojanakṣayaḥ katamena phalena saṁgṛhītaḥ| prativacanaṁ| srotaāpattiphalena, na kenacid vā||

sakṛdāgāmiphalapratipattau sarvasaṁyojanakṣayaḥ katamena phalena saṁgṛhītaḥ| prativacanaṁ| sakṛdāgāmiphalena||

anāgāmimārgapratipattau sarvasaṁyojana kṣayaḥ katamena pahalena saṁgṛhītaḥ| prativacanaṁ| sakṛdāgāmiphalena, na kenacid vā||

anāgāmiphalapratipattau sarvasaṁyojanakṣaya katamena phalena saṁgṛhītaḥ| prativacanaṁ| anāgāmiphalenaḥ||

arhanmārgapratipattau sarvasaṁyojanakṣayaḥ katamena phalena saṁgṛhītaḥ| prativacanaṁ anāgāmiphalenaḥ na kenacid vā||

arhatphalapratipattau sarvasaṁyojanakṣayaḥ katamena phalena saṁgṛhītaḥ| prativacanaṁ| arhatphalena||0||

(7) dṛṣṭiprāptau saṁyojanakṣayādhikāraḥ

dṛṣṭiprāptasya śrāvakasya aprahīṇe kāmarāge kāmadhātukabhāvanāheyasarvasaṁyojanakṣayaḥ katamena phalena saṁgṛhītaḥ| prativacanaṁ| sakṛdāgāmiphalena, na kenacid vā||

prahīṇakāmarāgasya aprahīṇe rūparāge rūpadhātukabhāvanāheyasarvasaṁyojanakṣayaḥ katamena phalena saṁgṛhītaḥ| prativacanaṁ| na kenacit||

prahīṇarūparāgasya aprahīṇe ārūpyarāge ārūpyadhātukabhāvanāheyasarvasaṁyojanakṣayaḥ katamena phalena saṁgṛhītaḥ| prativacanaṁ| na kenacit||0|| [phalasaṁgrahasaptakanirdeśaḥ pariniṣṭhitaḥ]||0||

3. niṣpattitrikaṁ

(1) śaikṣāśaikṣadharmādhikāraḥ

ka-srotaāpannapudgalaḥ

sarvasrotaāpannaniṣpādyaśaikṣadharmāḥ| kimeteṣāṁ dharmāṇāṁ srotaāpattiphalena saṁgrahaḥ| prativacanaṁ| saṁgraho vā, asaṁgraho vā| saṁgrahaḥ katamasya| prativacanaṁ| saṁskṛtasya srotaāpattiphalasya labdhasya avipraṇaṣṭasya| asaṁgrahaḥ katamasya| prativacanaṁ| sarvasrotaāpannaprāpyāṇāṁ praṇītānām anāsravendriyādisaṁskṛtadharmāṇāṁ||

nanu srotaāpattiphalasaṁgṛhītā dharmā ete śaikṣadharmāḥ kiṁ| prativacanaṁ| śaikṣā vā, naśaikṣanāśaikṣā vā| śaikṣaḥ katamaḥ| prativacanaṁ| saṁskṛtaṁ srotaāpattiphalaṁ| naśaikṣanāśaikṣaḥ katamaḥ| prativacanaṁ| asaṁskṛtaṁ srotaāpattiphalaṁ||

kha-sakṛdāgāmipudgalaḥ

sarvasakṛdāgāminiṣpādyaśaikṣadharmāḥ| kimeteṣāṁ dharmāṇāṁ sakṛdāgāmiphalena saṁgrahaḥ| prativacanaṁ| saṁgraho vā, asaṁgraho vā| saṁgrahaḥ katamasya| prativacanaṁ| saṁskṛtasya sakṛdāgāmiphalasya labdhasya avipraṇaṣṭasya| asaṁgrahaḥ katamasya| prativacanaṁ| sarvasakṛdāgāmiprāpyāṇāṁ praṇītānām anāsravendriyādisaṁskṛtadharmāṇāṁ||

nanu sakṛdāgāmiphalasaṁgṛhītā dharmā ete śaikṣadharmāḥ kiṁ| prativacanaṁ| śaikṣā vā, naśaikṣanāśaikṣā vā| śaikṣaḥ katamaḥ| prativacanaṁ| saṁskṛtaṁ sakṛdāgāmiphalaṁ| naśaikṣanāśaikṣaḥ katamaḥ| prativacanaṁ| asaṁskṛtaṁ sakṛdāgāmiphalaṁ||

ga-anāgāmipudgalaḥ

sarvānāgāminiṣpādyaśaikṣadharmāḥ| kimeteṣāṁ dharmāṇām anāgāmiphalenasaṁgrahaḥ| prativacanaṁ| saṁgraho vā, asaṁgraho vā| saṁgrahaḥ katamasya| prativacanaṁ| saṁskṛtasya anāgāmiphalasya labdhasya avipraṇaṣṭasya| asaṁgrahaḥ katamasya| prativacanaṁ| sarvānāgāmiprāpyāṇāṁ praṇītānām anāsravendriyādisaṁskṛtadharmāṇāṁ||

nanu anāgāmiphalasaṁgṛhītā dharmā ete śaikṣadharmāḥ kiṁ| prativacanaṁ| śaikṣā vā naśaikṣanāśaikṣā vā| śaikṣaḥ katamaḥ| prativacanaṁ| saṁskṛtam anāgāmiphalaṁ| naśaikṣanāśaikṣaḥ katamaḥ| prativacanaṁ| asaṁskṛtam anāgāmiphalaṁ||

gha-arhatpudgalaḥ

sarvārhanniṣpādyā aśaikṣadharmāḥ| kimeteṣāṁ dharmāṇām arhatphalena saṁgrahaḥ| prativacanaṁ| tathā||

nanu arhatphalasaṁgṛhītā dharmāḥ ete 'śaikṣadharmāḥ kiṁ| prativacanaṁ| aśaikṣā vā, naśaikṣanāśaikṣā vā| aśaikṣaḥ katamaḥ| prativacanaṁ| saṁskṛtam arhatphalaṁ| naśaikṣanāśaikṣaḥ katamaḥ| prativacanaṁ| asaṁskṛtam arhatphalaṁ||0||

(2) anāsravadharmādhikāraḥ

ka-srotaāpannapudgalaḥ

sarvasrotaāpannaniṣpādyānāsravadharmāḥ| kimeteṣāṁ dharmāṇāṁ srotaāpattiphalena saṁgrahaḥ| prativacanaṁ| saṁgraho vā, asaṁgraho vā| saṁgrahaḥ katamasya| prativacanaṁ| saṁskṛtāsaṁkṛtasya srotaāpattiphalasya labdhasya avipraṇaṣṭasya| asaṁgrahaḥ katamasya| sarvasrotaāpannaprāpyāṇāṁ praṇītānām anāsravendriyādisaṁskṛtadharmāṇāṁ, tatsākṣātkartavyasarvasaṁyojanakṣayasya, srotaāpattiprāpyasya apratisaṁkhyānirodhasya ca||

nanu srotaāpattiphalasaṁgṛhītā dharmā ete 'nāsravadharmāḥ kiṁ| prativacanaṁ| tathā||

kha-sakṛdāgāmipudgalaḥ

sarvasakṛdāgāminiṣpādyānāsravadharmāḥ| kimeteṣāṁ dharmāṇāṁ sakṛdāgāmiphalena saṁgrahaḥ| prativacanaṁ| saṁgraho vā, asaṁgraho vā| saṁgrahaḥ katamasya| prativacanaṁ| saṁskṛtāsaṁskṛtasya sakṛdāgāmiphalasya labdhasya avipraṇaṣṭasya| asaṁgrahaḥ katamasya| prativacanaṁ| sarvasakṛdāgāmiprāpyāṇāṁ praṇītānām anāsravendriyādisaṁskṛtadharmāṇāṁ, tatsākṣātkartavyasarvasaṁyojanakṣayasya, sakṛdāgāmiprāpyasya apratisaṁkhyānirodhasya ca||

nanu sakṛdāgāmiphalasaṁgṛhītā dharmā ete 'nāsravadharmāḥ kiṁ| prativacanaṁ| tathā||

ga-anāgāmipudgalaḥ

sarvānāgāminiṣpādyānasravadharmaḥ| kimeteṣāṁ dharmāṇām anāgāmiphalena saṁgrahaḥ| prativacanaṁ| saṁgraho vā, asaṁgraho vā| saṁgrahaḥ katamasya| prativacanaṁ| saṁskṛtāsaṁskṛtasya anāgāmiphalasya labdhasya avipraṇaṣṭasya| asaṁgrahaḥ katamasya| prativacanaṁ| sarvānāgāmiprāpyāṇāṁ praṇītānām anāsravendriyādisaṁskṛtadharmāṇāṁ, tatsākṣātkartavyasarvasaṁyojanakṣayasya, anāgāmiprāptasya apratisaṁkhyānirodhasya ca||

nanu anāgāmiphalasaṁgṛhītā dharmā ete anāsravadharmāḥ kiṁ| prativacanaṁ| tathā||

gha-arhatpudgalaḥ

sarvārhanniṣpādyānāsravadharmāḥ| kimeteṣāṁ dharmāṇām arhatphalena saṁgrahaḥ| prativacanaṁ| saṁgraho vā, asaṁgraho vā| saṁgrahaḥ katamasya| prativacanaṁ| saṁskṛtāsaṁskṛtasya arhatphalasya labdhasya avipraṇaṣṭasya| asaṁgrahaḥ katamasya| prativacanaṁ| arhatprāpyasya apratisaṁkhyānirodhasya||

nanu arhatphalasaṁgṛhītā dharmā ete 'nāsravadharmāḥ kiṁ| prativacanaṁ| tathā||

(3) sarvadharmādhikāraḥ

ka-srotaāpannapudgalaḥ

srotaāpannaniṣpādyasarvadharmāḥ| kimeteṣāṁ dharmāṇāṁ srotaāpattiphalena saṁgrahaḥ| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ| srotaāpannaniṣpādyānāṁ keṣāṁ cana dharmāṇāṁ na srotaāpattiphalena saṁgrahaḥ| tadyathā| srotaāpannaprāpyāṇāṁ praṇītānām anāsravendriyādisaṁskṛtadharmāṇāṁ, tatsākṣātkartavyasarvasaṁyojanakṣayasya, srotaāpannaprāpyasya apratisaṁkhyānirodhasya, sāsravadharmāṇāṁ ca||

kaścana dharmaḥ srotaāpattiphalasaṁgṛhīto na srotaāpannaniṣpādyaḥ| tadyathā| srotaāpattiphalam alabdhaṁ vipraṇaṣṭaṁ||

kaścana dharmaḥ srotaāpannaniṣpādyaḥ srotaāpattiphalasaṁgṛhītaśca| tadyathā| srotaāpattiphalaṁ labdham avipraṇaṣṭaṁ||

kaścana dharmo na srotaāpannaniṣpādyo nāpi srotaāpattiphalasaṁgṛhītaḥ| tadyathā| sthāpayitvā pūrvalakṣaṇaṁ||

kha-sakṛdāgāmipudgalaḥ

sakṛdāgāminiṣpādyasarvadharmāḥ| kimeteṣāṁ dharmāṇāṁ sakṛdāgāmiphalena saṁgrahaḥ| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ| sakṛdāgāminiṣpādyānāṁ keṣāṁcana dharmāṇāṁ na sakṛdāgāmiphalena saṁgrahaḥ| tadyathā| sakṛdāgāmiprāpyāṇāṁ praṇītānām anāsravendriyādisaṁskṛtadharmāṇāṁ, tatsākṣātkartavyasarvasaṁyojanakṣayasya, sakṛdāgāmiprāpyasya apratisaṁkhyānirodhasya, sāsravadharmāṇāṁ ca||

kaścana dharmaḥ sakṛdāgāmiphalasaṁgṛhīto na sakṛdāgāminiṣpādyaḥ| tadyathā| sakṛdāgāmiphalam alabdhaṁ vipraṇaṣṭaṁ||

kaścana dharmaḥ sakṛdāgāminiṣpādyaḥ sakṛdāgāmiphalasaṁgṛhītaśca| tadyathā| sakṛdāgāmiphalaṁ labdham avipraṇaṣṭaṁ||

kaścana dharmo na sakṛdāgāminiṣpādyo nāpi sakṛdāgāmiphalasaṁgṛhītaḥ| tadyathā| sthāpayitvā pūrvalakṣaṇaṁ||

ga-anāgāmipudgalaḥ

anāgāminiṣpādyasarvadharmāḥ| kimeteṣāṁ dharmāṇām anāgāmiphalena saṁgrahaḥ| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ| anāgāminiṣpādyānāṁ keṣāṁ cana dharmāṇāṁ na anāgāmiphalena saṁgrahaḥ| tadyathā| anāgāmiprāpyāṇāṁ praṇītānām anāsravendriyādisaṁskṛtadharmāṇāṁ, tatsākṣātkartavyasya sarvasaṁyojanakṣayasya, anāgāmiprāpyasya apratisaṁkhyānirodhasya, sāsravadharmāṇāṁ ca||

kaścana dharmo 'nāgāmiphalasaṁgṛhīto na anāgāminiṣpādyaḥ| tadyathā| anāgāmiphalam alabdhaṁ vipraṇaṣṭaṁ||

kaścana dharmo 'nāgāminiṣpādyo 'nāgāmiphalasaṁgṛhītaśca| tadyathā| anāgāmiphalaṁ labdham avipraṇaṣṭaṁ||

kaścana dharmo na anāgāminiṣpādyo nāpi ca anāgāmiphalasaṁgṛhītaḥ| tadyathā| sthāpayitvā pūrvalakṣaṇaṁ||

gha-arhatpudgalaḥ

arhanniṣpādyasarvadharmāḥ| kimeteṣāṁ dharmāṇām arhatphalena saṁgrahaḥ| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ| arhanniṣpādyānāṁ keṣāṁ cana dharmāṇāṁ na arhatphalena saṁgrahaḥ| tadyathā| arhatprāpyasya apratisaṁkhyānirodhasya, sāsravadharmāṇāṁ ca||

kaścana dharmā arhatphalasaṁgṛhīto na arhanniṣpādyaḥ| tadyathāḥ| arhatphalam alabdhaṁ vipraṇaṣṭaṁ||

kaścana dharmo 'rhanniṣpādyo na arhatphalasaṁgṛhīto| tadyathā| arhatphalaṁ labdham avipraṇaṣṭaṁ||

kaścana dharmo na arhanniṣpādyo nāpi ca arhatphalasaṁgṛhītaḥ| tadyathā| sthāpayitvā pūrvalakṣaṇaṁ||0|| [niṣpattitrikanirdeśaḥ pariniṣṭhitaḥ]||0||

4. cyutopapādaṣaḍākārāḥ

(1) prathama ākāraḥ

svadhātucyutopapannasya bhavopalaṁbhānupalaṁbhau

ka-kāmadhātucyutopapannaḥ

sarvaḥ kāmadhātucyutopapannaḥ, sa sarvaḥ kimupalabhate kāmabhavaṁ| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ| kaścana kāmadhātucyutopapanno nopalabhate kāmabhavaṁ| tadyathā| kāmadhātumagnotthito rūpadhātvantarābhavaḥ||

kaścana upalabhate kāmabhavaṁ na kāmadhātucyutopapannaḥ| tadyathā| rūpadhātumagnotthitaḥ kāmadhātvantarābhavaḥ||

kaścana kāmadhātucyutopapannaśca upalabhate ca kāmabhavaṁ| tadyathā| kāmadhātumagnotthitaḥ kāmadhātvantarābhavaḥ, upapattibhavaśca||

kaścana na ca kāmadhātucyutopapanno na ca upalabhate kāmabhavaṁ| tadyathā| rūpadhātucyuto rūpārūpyadhātūpapannaḥ| ārūpyadhātucyuto rūpārūpyadhātūpapannaḥ||

kha-rūpadhātucyutopapannaḥ

sarvo rūpadhātucyutopapannaḥ, sa sarvaḥ kimupalabhate rūpabhavaṁ| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ| kaścana rūpadhātucyutopapanno nopalabhate rūpabhavaṁ| tadyathā| rūpadhātumagnotthitaḥ kāmadhātvantarābhavaḥ||

kaścana upalabhate rūpabhavaṁ na rūpadhātucyutopapannaḥ| tadyathā| kāmadhātumagnotthito rūpadhātvantarābhavaḥ||

kaścana rūpadhātucyutopapannaśca upalabhate ca rūpabhavaṁ| tadyathā| rūpadhātumagnotthito rūpadhātvantarābhavaḥ, upapattibhavaśca||

kaścana na ca rūpadhātucyutopapanno na ca upalabhate rūpabhavaṁ| tadyathā| kāmadhātucyutaḥ kāmārūpyadhātūpapannaḥ| ārūpyadhātucyutaḥ kāmārūpyadhātūpapannaḥ||

ga-ārūpyadhātucyutopapannaḥ

sarva ārūpyadhātucyutopapannaḥ, sa sarvaḥ kimupalabhate ārūpyabhavaṁ| prativacanaṁ| ārūpyadhātucyutopapannaḥ sarva upalabhate ārūpyabhavaṁ||

kaścana upalabhate ārūpyabhavaṁ, sa na ārūpyadhātucyutaḥ, pratyuta ārūpyadhātūpapannaḥ| tadyathā| kāmarūpadhātucyuta ārūpyadhātūpapannaḥ||

gha-cyutopapannānāṁ parigaṇanaṁ

kāmadhātucyutopapannāḥ sarve kati| prativacanaṁ| catvāraḥ| tadyathā| āryapṛthagjanau kāmarūpadhātukau||

rūpadhātucyutopapannāḥ sarve kati| prativacanaṁ| trayaḥ| tadyathā| pṛthagjanaḥ kāmadhātukaḥ| āryapṛthagjanau rūpadhātukau||

ārūpyadhātucyutopannāḥ sarve kati| prativacanaṁ| dvau| āryapṛthagjanau ārūpyadhātukau||0||

(2) dvitīya ākāraḥ

nasvadhātucyutopapannasya bhavānupalaṁbhanānupalaṁbhau

ka-nakāmadhātucyutopapannaḥ

sarvo nakāmadhātucyutopapannaḥ, sa sarvaḥ kiṁ nopalabhate kāmabhavaṁ| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ| kaścana nakāmadhātucyutopapanno na nopalabhate kāmabhavaṁ| tadyathā| rūpadhātumagnotthitaḥ kāmadhātvantarābhavaḥ||

kaścana nopalabhate kāmabhavaṁ na nakāmadhātucyutopapannaḥ| tadyathā| kāmadhātumagnotthito rūpadhātvantarābhavaḥ||

kaścana nakāmadhātucyutopapannaśca nopalabhate ca kāmabhavaṁ| tadyathā| rūpadhātucyuto rūpārūpyadhātūpapannaḥ| ārūpyadhātūcyuto rūpārūpyadhātūpapannaḥ||

kaścana na ca nakāmadhātucyutopapanno na ca nopalabhate kāmabhavaṁ| tadyathā| kāmadhātumagnotthitaḥ kāmadhātvantarābhavaḥ, upapattibhavaśca||

kha-narūpadhātucyutopapannaḥ

sarvo narūpadhātucyutopapannaḥ, sa sarvaḥ kiṁ nopalabhate rūpabhavaṁ| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ| kaścana narūpadhātucyutopapanno na nopalabhate rūpabhavaṁ| tadyathā| kāmadhātumagnotthito rūpadhātvantarābhavaḥ||

kaścana nopalabhate rūpabhavaṁ na narūpadhātucyutopapannaḥ| tadyathā| rūpadhātumagnotthitaḥ kāmadhātvantarābhavaḥ||

kaścana narūpadhātucyutopapannaśca nopalabhate na rūpabhavaṁ | tadyathā| kāmadhātucyutaḥ kāmārūpyadhātūpapannaḥ| ārupyadhātucyutaḥ kāmārūpyadhātūpapannaḥ||

kaścanaḥ na ca narūpadhātucyutopapanno na ca nopalabhate rūpabhavaṁ| tadyathā| rūpadhātumagnotthito rūpadhātvantarābhavaḥ, upapattibhavaśca||

ga-nārupyadhātucyutopapannaḥ

sarvo nārūpyadhātucyutopapannaḥ, sa sarvo nopalabhate kim ārūpyabhavaṁ| prativacanaṁ| nārūpyadhātucyutopapannaḥ sarvo nopalabhate ārūpyabhavaṁ||

kaścana nopalabhate ārupyabhavaṁ na nārūpyadhātucyutaḥ, pratyuta nārūpyadhātūpapannaḥ| tadyathā| ārūpyadhātucyutaḥ kāmarūpadhātūpapannaḥ||

gha- nacyutopapannānāṁ parigaṇanaṁ

nakāmadhātucyutopapannāḥ sarve kati | prativacanaṁ| paṁca| tadyathā| pṛthagjanaḥ kāmadhātukaḥ, āryapṛthagjanau rūpārūpyadhātukau||

narūpadhātucyutopapannāḥ sarve kati | prativacanaṁ | ṣaṭ| tadyathā| āryapṛthagjanau traidhātukau||

nārūpyadhātucyutopapannāḥ sarve kati| prativacanaṁ| catvāraḥ| tadyathā| āryapṛthagjanau kāmarūpadhātukau||0||

(3) tṛtīya ākāraḥ

svadhātucyutasya svaparadhātau nopapattiḥ

ka-kāmadhātucyutaḥ

asti kaścana kāmadhātucyuto na kāmadhātūpapannaḥ| prativacanaṁ| asti| tadyathā| utthitaḥ kāmarūpadhātuko 'ntarābhava ārūpyadhātūpapannaḥ, parinirvāṇo vā||

asti kaścana kāmadhātucyuto na rūpadhātūpapannaḥ| prativacanaṁ| asti| tadyathā| utthitaḥ kāmarūpadhātuko 'ntarābhava ārūpyadhātūpapannaḥ parinirvāṇo vā||

asti kaścana kāmadhātucyuto nārūpyadhātūpapannaḥ| prativacanaṁ| asti| tadyathā| utthitaḥ kāmarūpadhātuko 'ntarābhavaḥ, parinirvāṇo vā||

kha-rūpadhātucyutaḥ

asti kaścana rūpadhātucyuto na rūpadhātūpapannaḥ| prativacanaṁ| asti| tadyathā| utthitaḥ kāmarūpadhātuko 'ntarābhava ārūpyadhātūpapannaḥ, parinirvāṇo vā||

asti kaścana rūpadhātucyuto na kāmadhātūpapannaḥ| prativacanaṁ| asti| tadyathā| utthitaḥ kāmarūpadhātuko 'ntarābhava ārūpyadhātūpapannaḥ parinirvāṇo vā||

asti kaścana rūpadhātucyuto nārūpyadhātūpapannaḥ| prativacanaṁ| asti| tadyathā| utthitaḥ kāmarūpadhātuko 'ntarābhavaḥ, parinirvāṇo vā||

ga-ārūpyadhātucyutaḥ

asti kaścana ārūpyadhātucyuto nārūpyadhātūpapannaḥ| prativacanaṁ| asti| tadyathā| utthitaḥ kāmarūpadhātuko 'ntarābhavaḥ, parinirvāṇo vā||

asti kaścana ārūpyadhātucyuto na kāmadhātūpapannaḥ| prativacanaṁ| asti| tadyathā| utthitaḥ kāmarūpadhātuko 'ntarābhava ārūpyadhātūpapannaḥ, parinirvāṇo vā||

asti kaścana ārūpyadhātucyuto na rūpadhātūpapannaḥ| prativacanaṁ| asti| tadyathā| utthitaḥ kāmarūpadhātuko 'ntarābhava ārūpyadhātūpapannaḥ, parinirvāṇo vā||

gha-cyutānāṁ nopapannānāṁ parigaṇanaṁ

kāmadhātucyutā na kāmadhātūpapannāḥ sarve kati| prativacanaṁ| ṣaṭ| tadyathā| āryapṛthagjanau traidhātukau||

kāmadhātucyutā na rūpadhātūpapannāḥ sarve kati| prativacanaṁ| ṣaṭ| tadyathā| āryapṛthagjanau traidhātukau||

kāmadhātucyutā nārūpyadhātūpapannāḥ sarve kati| prativacanaṁ| catvāraḥ| tadyathā| āryapṛthagjanau kāmarūpadhātukau||

rūpadhātucyutā na rūpadhātūpapannāḥ sarve kati| prativacanaṁ| paṁca| tadyathā| pṛthagjanaḥ kāmadhātukaḥ, āryapṛthagjanau rūpārūpyadhātukau||

rūpadhātacyutā na kāmadhātūpapannāḥ sarve kati| prativacanaṁ| paṁca| tadyathā| pṛthagjanaḥ kāmadhātukaḥ, āryapṛthagjanau rūpārūpyadhātukau||

rūpadhātucyutā nārūpyadhātūpapannāḥ sarve kati| prativacanaṁ| trayaḥ| tadyathā| pṛthagjanaḥ kāmadhātukaḥ, āryapṛthagjanau rūpadhātakau||

ārūpyadhātucyutā nārūpyadhātūpapannāḥ sarve kati| prativacanaṁ| dvau| tadyathā| pṛthagjanaḥ kāmarūpadhātukaḥ||

ārūpyadhātucyutā na kāmadhātūpapannāḥ sava kati| prativacanaṁ| catvāraḥ| tadyathā| āryapṛthagjanau ārūpyadhātukau, pṛthagjanaḥ kāmarūpadhātukaḥ||

ārūpyadhātucyutā na rūpadhātūpapannāḥ sarve kati| prativacanaṁ| catvāraḥ| tadyathā| āryapṛthagjanau ārūpyadhātukau, pṛthagjanaḥ kāmarūpadhātukaḥ||

(4) caturtha ākāraḥ

svadhātucyutasya tridhātau nopapattiḥ

ka-cyutatrighātvanupapannanirdeśaḥ

asti kaścana kāmadhātucyuto na tridhātūpapannaḥ| prativacanaṁ| asti| tadyathā| utthitaḥ kāmarūpadhātuko 'ntarābhavaḥ, parinirvāṇo vā||

asti kaścana rūpadhātucyuto na tridhātūpapannaḥ| prativacanaṁ| asti| tadyathā| utthitaḥ kāmarūpadhātuko 'ntarābhavaḥ, parinirvāṇo vā||

asti kaścana ārūpyadhātucyuto na tridhātūpapannaḥ| prativacanaṁ| asti| tadyathā| utthitaḥ kāmarūpadhātuko 'ntarābhavaḥ, parinirvāṇo vā||

kha-cyutatridhātvanupapannaparigaṇanaṁ

kāmadhātucyutā na tridhātūpapannāḥ sarve kati| prativacanaṁ| catvāraḥ| tadyathā| āryapṛthagjanau kāmarūpadhātukau||

rūpadhātucyutā na tridhātūpapannāḥ sarve kati| prativacanaṁ| trayaḥ| tadyathā| pṛthagjanaḥ kāmadhātukaḥ, āryapṛthagjanau rūpadhātukau||

ārūpyadhātucyutā na tridhātūpapannāḥ sarve kati| prativacanaṁ| dvau| tadyathā| pṛthagjanaḥ kāmarūpadhātukaḥ||

(5) paṁcama ākāraḥ

aprahīṇarāgasyāpi nopapattiḥ

ka-aprahīṇarāgānupapannanirdeśaḥ

asti kaścana aprahīṇakāmarāgaḥ kṣīṇāyur na kāmadhātūpapannaḥ| prativacanaṁ| asti| utthitaḥ kāmadhātuko 'ntarābhavaḥ||

asti kaścana aprahīṇarūparāgaḥ kṣīṇāyur na kāmarūpadhātūpapannaḥ| prativacanaṁ| asti| tadyathā| utthitaḥ kāmarūpa[dhātuko] 'ntarābhavaḥ||

asti kaścana aprahīṇārūpyarāgaḥ kṣīṇāyur na tridhātūpapannaḥ| asti| tadyathā| utthitaḥ kāmarūpadhātuko 'ntarābhavaḥ||

kha-aprahīṇarāgānupapannaparigaṇanaṁ

aprahīṇakāmarāgāḥ kṣīṇāyuṣo na kāmadhātūpapannāḥ sarve kati| prativacanaṁ| dvau| tadyathā| āryapṛthagjanau kāmadhātukau||

aprahīṇarūparāgāḥ kṣīṇāyuṣo na kāmarūpadhātūpapannāḥ sarve kati| prativacanaṁ| catvāraḥ| tadyathā| āryapṛthagjanau kāmarūpadhātukau||

aprahīṇārūpyarāgā kṣīṇāyuṣo na tridhātūpapannāḥ sarve kati| prativacanaṁ| catvāraḥ| tadyathā| āryapṛthagjanau kāmarūpadhātukau||

(6) ṣaṣṭha ākāraḥ

āryapṛthagjanānām anuśayasaṁyojanasaṁbandhaḥ

iha āryapṛthagjanau kāmadhātukau katyanuśayānuśayitau katisaṁyojanapratisaṁyuktau| prativacanaṁ| pṛthagjano 'ṣṭānavatyanuśayānuśāyitaḥ, navasaṁyojanapratisaṁyuktaḥ| āryo daśānuśayānuśāyitaḥ, ṣaṭsaṁyojanapratisaṁyuktaḥ||

āryapṛthagjanau rūpadhātukau katyanuśayānuśāyitau katisaṁyojanapratisaṁyuktau| prativacanaṁ| pṛthagjano dvāṣaṣṭyanuśayānuśāyitaḥ, ṣaṭsaṁyojanapratisaṁyuktaḥ| āryaḥ ṣaḍānuśayānuśayitaḥ, trisaṁyojanapratisaṁyuktaḥ||

āryapṛthagjanau ārūpyadhātukau katyanuśayānuśayitau katisaṁyojanapratisaṁyuktau| prativacanaṁ| pṛthagjana ekatriṁśadanuśayānuśayitaḥ, ṣaṭsaṁyojanapratisaṁyuktaḥ| āryas tryanuśayānuśayitaḥ, trisaṁyojanapratisaṁyuktaḥ||0|| [cyutopapādaṣaḍākāranirdeśaḥ pariniṣṭhitaḥ]||0||

iti jñānaprasthānasya dvitīye saṁyojanaskaṁdhe sattvā nāma tṛtīyo niḥśvāsaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5211

Links:
[1] http://dsbc.uwest.edu/node/5223