Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > atha tṛtīyaṁ prakaraṇam

atha tṛtīyaṁ prakaraṇam

Parallel Devanagari Version: 
अथ तृतीयं प्रकरणम् [1]

atha tṛtīyaṁ prakaraṇam|

vādī prāha| yadi kaścidvadedasti sattvo yāvatsanti prāṇā asti jīva ityādi| kathaṁ jñātam| aindriyakatvāt| yathā nirupadhiśeṣanirvāṇasyendriyairanupalabdherabhāvaḥ sattvānāntu na tathā| tasmātsantyeva iti jñātam|

atmā nityaḥ| yathārhattvaphalaṁ kasmiṁścideva kāle vidyamānamapi pūrvaṁ paścāccāvidyamānatvādabhāva iti jñāyate| yathā ca dvītīyo mūrdhā tṛtīyo hastaśca| abhūtvā bhāvāt prāgabhāvaḥ| bhūtvā tu vināśātpradhvaṁsābhāva iti jñāyate| ātmā tu na tathā tasmānnityaḥ|

atra dūṣaṇam| yathā mūla[kīla]odakānyadṛśyatvānna sadityuktam| arhattva-[phalasyāpi] tathātvameva na tvabhāvaḥ| etattu na bhavatā sākṣātkriyate|

nanu maivam| udakasya pṛthivyāvaraṇādadṛśyatvam| arhattva-[phalasya tu] kenāvaraṇenādṛśyatvam| tasmāttadasaditi jñāyate|

atra dūṣaṇam| yabhdavatoktaṁ [yathā] dvitīyasya mūrdhnastṛtīyasya hastasya cādṛśyatvāda-[bhāvaḥ] arhattva-[phalasyāpya]bhāvaḥ iti spaṣṭam| tadayuktam| dvitīyasya mūrdhno nāstitve'pi tarhi na prathamasya nāstitvam| arhattva-[phalaṁ] tu nāstyeveti tasyaivātyantābhāvaḥ| kathaṁ dṛṣṭāntatopapattiḥ| yacca bhavatoktamanupalabdhernirvāṇābhāvaḥ siddha iti tadapyayuktam| kiṁ nāma (mahā) śāgarodakasya binduparimāṇasyāśakyajñānatvāttadasaditi vaktuṁ śakyate| yadyapi binduparimāṇaṁ na jñāyate tathāpyastyeva sāgaraḥ| nirvāṇasyāpi tathātvam| anupalabdhāvapi tattattvataḥ sadeva| asaditi cedvaktavyam tasya kāraṇam| yadi na śakyate vaktaṁ tadā bhavata evārthahāniḥ| ayamucyate yathādharmavādaḥ|

anyacca yadyanupalabdhernirvāṇasyāsattvaṁ, tadā parasya saṁśayaḥ| yathā rātrau taruṁ dṛṣṭvā citte saṁśayaḥ| eṣa sthāṇurvā manuṣyo veti| na khalū taruḥ sthāṇoḥ puruṣasya vo[palabdhau] niyato hetuḥ| anupalabdhireva nirvāṇasyābhāve niyato heturiti cennātra saṁśayasambhavaḥ|

anyacca karmavipākāvināśāt, sadeva nirvāṇam| kuta iti cet| yathā davena girestarudāhe 'gnistadvināśahetuḥ| kaḥ punastasya karmavipākasya vināśaheturyena tadvinaśyate| nirvāṇalābhe tadā prahāniḥ|

atrocyate| asti tattvato vināśahetuḥ| āvaraṇāttvanupalabdhaḥ|

atra dūṣaṇam| nirvāṇamapi sadāvaraṇāttvanupalabdham|

kiñca yadi vipākasya vināśaheturvartata iti cennocyate| tadā bhavato'rthahāniḥ| yadyabhāvādvināśaheturanuktastadāvaraṇābhāvo'pi kathamuktaḥ| evaṁ kāraṇairkarmāṇāmavināśo jñāyate|

eṣa yathādharmavāda ityucyate|

pūrvapakṣī vadati| yadi sāgarodakasabhdāvānnirvāṇasabhdāvaḥ siddhastadā kiṁ dvitīyasyāpi mūrdhnaḥ sabhdāvo na sidhyati| dvitīyasyāpi mūrdhnaḥ sabhdāvo na siddha iti cet kathaṁ nirvāṇasya sabhdāvaḥ| tasmābhdavatoktaḥ sāgarodakadṛṣṭāntaḥ nirvāṇasabhdāvaṁ sādhayituṁ na samarthaḥ| kiṁ dvitīyasya mūrdhnaḥ sabhdāvaṁ sādhayet|

atra dūṣaṇam| kiṁ nirvāṇamasaditi bhavadabhipretam| asataḥ sattā vā'sato'sattā vā| asato'satteti cet kathaṁ nirvāṇamasaditi pratijñāyate| yadi tvasataḥ sattā kathaṁ bhavatā'sattocyate|

yadyasato nirvāṇasya sattā tadā svato'sato'sattvamapi saditi cet, kathaṁ na nirvāṇasabhdāvalāba ityatra heturvaktavyaḥ| yadi vaktuṁ na śakyate, tadā niścitameva nirvāṇaṁ saditi jñeyam| etadapi yathādharmavāda ityucyate|

nanvātmā nityo'nityo vā| atmā 'kṛtakatvānnityaḥ, ghaṭādiṣṭu kṛtakatvādanityaḥ|

atra dūṣaṇam| akṛtakatvādātmā nitya iti cettadayuktam| kasmāt| puruṣāṇāṁ saṁśayajanakatvāt| yadyakṛtakatvānnitya evātmeti tadā nityo'nitya veti saṁśayasyāsambhavaḥ| saṁśayajanakatvāddoṣaḥ|

vādī| iyaṁ doṣāpattirna mamaivāpi tu sarveṣāmeva vādināṁ yathā śabdo nityo 'mūrtatvāt| atītaḥ kāyo'styeva pūrvanivāsānusmaraṇādityādipratijñā pūrvavatsaṁśayamutpādayatīti| tasmatsarvatraiva doṣāpattiḥ|

atra dūṣaṇam| dṛṣṭānta eva saṁśayaṁ nirdhārayati| bhavatāṁ tūdāhṛto dṛṣṭānto mama saṁśayamutpādayati tasmādasiyo'yaṁ dṛṣṭāntaḥ| dṛṣṭānte'siddhe'rthahāniḥ| tadeva nigrahasthānam|

yatpunarbhavatoktaṁ sarveṣāmeva doṣāpattirna tu mamaivetyeṣa svadoṣa eva na tu paradoṣaḥ| kuta iti cet| yathā kaścidabhiyukta ātmānamaprakāśya sarva eva taskarā iti vadettadāsau puruṣa ātmānamapi taskaraṁ manyata iti jñeyam| bhavānapi tathā tasmānnigrāhyaḥ|

idānīṁ yadi bhavānātmānaṁ prakāśayitumiḥcchu pūrvayuktimatikramya punarvaktumicchennūnaṁ bahudoṣāpattiḥ syāt| bhavataḥ prathamaḥ pakṣo dvitīyena [pakṣeṇa] dūṣitaḥ| tṛtīyaścārtho mayā dūṣitaḥ| pañcamena doṣāvadhimicchan pūrvaṁ nātikrāmedataḥ bhavato'ntyaḥ pakṣaḥ punaruktaṁ bhavet| punaruktaṁ ca nigrahasthānam|

nanvanuyojyaḥ ṣaṣṭho'pi ?

atrocyate| sidvastāvatpañcamasya doṣaḥ| tatkathaṁ ṣaṣṭho'nuyojyaḥ| asmin hi pratyukte pūrvadoṣatulyatā| anuyoktuḥ sadoṣatve pratipakṣeṇa tūṣṇīmbhaviṁtavyam|

aparañca| ṣaṣṭhasya doṣaḥ pañcamenāparyanuyojyaḥ| kuta iti cet| pañcamenaiva hyeṣa ṣaṣṭho'nuyuktaḥ| ato'yaṁ svayame sadoṣaḥ kathaṁ taṁ dūṣayet| evaṁ saddharmavādaḥ|

|| iti tṛtīyaṁ prakaraṇam||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5105

Links:
[1] http://dsbc.uwest.edu/node/5109