The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
11
pūrvāparakoṭiparīkṣā ekādaśamaṁ prakaraṇam|
pūrvā prajñāyate koṭirnetyuvāca mahāmuniḥ|
saṁsāro'navarāgro hi nāsyādirnāpi paścimam||1||
naivāgraṁ nāvaraṁ yasya tasya madhyaṁ kuto bhavet|
tasmānnātropapadyante pūrvāparasahakramāḥ||2||
pūrvaṁ jātiryadi bhavejjarāmaraṇamuttaram|
nirjarāmaraṇā jātirbhavejjāyeta cāmṛtaḥ||3||
paścājjātiryadi bhavejjarāmaraṇamāditaḥ|
ahetukamajātasya syājjarāmaraṇaṁ katham||4||
na jarāmaraṇenaiva jātiśca saha yujyate|
mriyeta jāyamānaśca syāccāhetukatobhayoḥ||5||
yatra na prabhavantyete pūrvāparasahakramāḥ|
prapañcayanti tāṁ jātiṁ tajjarāmaraṇaṁ ca kim||6||
kāryaṁ ca kāraṇaṁ caiva lakṣyaṁ lakṣaṇameva ca|
vedanā vedakaścaiva santyarthā ye ca kecana||7||
pūrvā na vidyate koṭiḥ saṁsārasya na kevalam|
sarveṣāmapi bhāvānāṁ pūrvā koṭirna vidyate||8||
Links:
[1] http://dsbc.uwest.edu/node/4956