Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > sragdharāpañcakastotram

sragdharāpañcakastotram

Bibliography
Title: 
Bauddha Stotra Samgrah [1]
Editor: 
Pandey, Janardan Shastri
Publisher: 
Motilal Banarsidass
Place of Publication: 
Varanasi
Year: 
1994

sragdharāpañcakastotram

Parallel Devanagari Version: 
स्रग्धरापञ्चकस्तोत्रम् [2]

sragdharāpañcakastotram

vande'haṁ tattvarūpaṁ tatavitatabhavaṁ bhavyahavyasvabhāvaṁ

buddhānāmādibuddhaṁ kṛtavividhahitaṁ tejasāṁ sannidhānam |

samyaksaṁbodhimūrti triguṇavilasitaṁ pañcajñānaikahetuṁ

nairākāraṁ nirañjaṁ gaganavadaniśaṁ nirmalaṁ cittacaityam || 1 ||

jyotīrūpe tvadīye vinilayatapasā dānaśīlakṣamāsu

vīryadhyānākhyaprajñodadhikṛtataraṇo māṇivṛnde sujātau |

bodhiṁ prāpto'smi cāsmin sakalapūravare cākaniṣṭhe mahimni

vande tvāṁ viśvarūpaṁ sphaṭikamaṇirivopāttanānāprabhedam || 2 ||

nānā vaidhyaṁ supūjyopakaraṇamaniśaṁ ḍhaukitaṁ sarvalokaiḥ

kiṁ cāhaṁ ḍhaukayiṣye tvadanunayamanāstyaktarājyādidravyaḥ |

jātau jātau ca jātau kṛtasukṛtacayaṁ kāyavāṅmānasaistai-

statsarvaṁ ḍhaukayiṣye nijatanusahitaṁ saṁgṛhāṇa subuddhe || 3 ||

ekaṁ yugmaṁ tṛtīyaṁ yugalayugamatho pañcamaṁ ṣaṣṭhasaṁjñaṁ

saptāṣṭau vai navākhyaṁ daśamamatha tathaikādaśaṁ dvādaśākhyam |

trāyodaśyaṁ caturdaśyamatha śarakamaṭhaṁ caikataḥ saṁprasūtam

ānantyaṁ svaṁ tadaivaṁ jagadakhilamabhūt tvāṁ name caikarūpam || 4 ||

eko vairocanākhyastadaparajino buddha akṣobhyasaṁjñaḥ

ratnādyaḥ saṁbhavo'sau tritaya amṛtaruksaṁjñakasturyasaṁkhyaḥ |

pañcākhyo'moghasiddhistadanu ca jagati khyātasaṁkhyādyasaṁkhyā

devā daityāśca martyā bhavadavayavajāḥ sarvadā'haṁ nato'smi || 5 ||

śrīśākyasiṁhabuddhakṛtaṁ sragdharāpañcakaṁ samāptam |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • śāstrapiṭaka
  • stotra
  • pañcabuddha

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6301

Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3934