The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
11 parīndanāparivartaḥ |
upakramaḥ |
etāstāḥ khalu punarbho jinaputrā daśa bodhisattvabhūmayaḥ samāsato nirdiṣṭāḥ sarvākāravaropetasarvajñajñānānugatā draṣṭavyāḥ | tasyāṁ velāyāmayaṁ trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāraṁ prākampat | vividhāni ca puṣpāṇi viyato nyapatan | divyamānuṣyakāni ca tūryāṇi saṁpravāditānyabhūvan | anumodanāśabdena ca yāvadakaniṣṭhabhuvanaṁ vijñaptamabhūt ||
atha tasmin samaye bhagavāṁstān vimukticandrapramukhān sarvān bodhisattvānāmantrya evamādiśat - imāmahaṁ mārṣā asaṁkhyeyakalpakoṭīnayutaśatasahasrasamudānītāmanuttarāṁ samyaksaṁbodhiṁ yuṣmākaṁ haste parindāmi anuparindāmi paramayā parindanayā | tadyūyaṁ sarve svayaṁ caivamimaṁ dharmaparyāyaṁ dhārayata, parebhyaśca vistareṇa saṁprakāśayata | saṁkṣepānmārṣā yadi tathāgataḥ kalpasthitikenāyuḥpramāṇena rātriṁdivamadhitiṣṭhamāno'sya dharmaparyāyasya varṇaṁ bhāṣate, naivāsya dharmaparyāyasya varṇaparyanto bhavet, na ca tathāgatapratibhānakṣayo bhavet | yathā tathāgataśīlasamādhiprajñāvimuktijñānadarśanamapramāṇamaparyantam, evameva mārṣā ya imaṁ dharmaparyāyamudgrahīṣyati dhārayiṣyati vācayiṣyati likhiṣyati likhāpayiṣyati paryavāpsyati pravartayiṣyati, parṣanmadhye ca vistareṇa saṁprakāśayiṣyati - anena cittena kathamamī sattvā evamudāradharmasya lābhinaḥ syuriti śraddhayā satkṛtya śrāvayiṣyanti śroṣyanti ca yoniśo manasi bhāvayiṣyanti ca | pustakalikhitaṁ kṛtvā gṛhe dhārayiṣyati satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati | amātsaryacittatayā asya dharmaparyāyasya varṇaṁ bhāṣitvā likhanāya vācanāya svādhyayanāya pūjanāya darśanāya dāsyati, teṣāmapi nāsti puṇyaparyantaḥ ||
atha khalu bhagavānasyaiva dharmaparyāyasya bhūyasyā mātrayā anuparindanārthaṁ tasyāṁ velāyāmimā gāthā abhāṣata -
sattvā dṛṣṭā ye mayā buddhadṛṣṭyā
te'rhantaḥ syuḥ śāriputreṇa tulyāḥ |
tāṁ cetkaścitpūjayetkalpakoṭyā
tulyān gaṅgāvālukābhiryathaiva || 1 ||
pratyekabuddhāya tu yaśca pūjāṁ
kuryādahorātramapi prahṛṣṭaḥ |
mālyaprakāraiśca tathāmbaraiśca
tasmādayaṁ puṇyakṛto viśiṣṭaḥ || 2 ||
sarve'pi pratyekajinā yadi syu-
stān pūjayet kaścidihāpramattaḥ |
puṣpaiśca gandhaiśca vilepanaiśca
kalpānanekān śayanānnapānaiḥ || 3 ||
ekasya yaścaiva tathāgatasya
kuryāt praṇāmamapi caikavāram |
prasannacitto'tha vadennamo'rhan
tasmādidaṁ śreṣṭhataraṁ ca puṇyam || 4 ||
buddhā bhaveyuryadi sarvasattvā-
stān pūjayet yaśca yathaiva pūrvam |
divyaiśca puṣpairatha mānuṣaiśca
kalpānanekān bahubhiḥ prakāraiḥ || 5 ||
yaścaiva saddharmavilopakāle
tyaktvā svakāyaṁ ca tathātmajīvam |
dadyādahorātramidaṁ hi sūtraṁ
viśiṣyate puṇyamidaṁ hi tasmāt || 6 ||
yasyepsitaṁ pūjayituṁ jinendrān
pratyekabuddhānapi śrāvakāṁśca |
dṛḍhaṁ samutpādya sa bodhicittam
idaṁ sadā sūtravaraṁ dadātu || 7 ||
rājā hyayaṁ sarvasubhāṣitānāṁ
so'bhudgataḥ sarvatathāgatānāma |
gṛhe sthitastasya tathāgataḥ sa
tiṣṭhedidaṁ yatra hi sūtraratnam || 8 ||
prabhāṁ sa prāpnoti śubhāmanantām
ekaṁ padaṁ vādi śatīhayaśca |
na vyañjanād grasyati nāpi cārthād
dadāti yaḥ sūtramidaṁ parebhyaḥ || 9 ||
anuttarāsau naranāyakānāṁ
sattvo na kaścit sadṛśo'sya vidyate |
bhavetsamudreṇa samaśca so'kṣayaḥ
śrutvā hi yo dharmamimaṁ prapadyate || 10 ||
Links:
[1] http://dsbc.uwest.edu/node/3994