Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > navamaḥ sargaḥ

navamaḥ sargaḥ

Parallel Devanagari Version: 
नवमः सर्गः [1]

navamaḥ sargaḥ

abhimāna-nindā

athaivamukto'pi sa tena bhikṣuṇā jagāma naivopaśamaṁ priyāṁ prati|

tathā hi tāmeva tadā sa cintayan na tasya śuśrāva visaṁjñavad vacaḥ||1||

yathā hi vaidyasya cikīrṣataḥ śivaṁ vaco na gṛṇhāti mumūrṣurāturaḥ|

tathaiva matto balarūpayauvanairhitaṁ na jagrāha sa tasya tadvacaḥ||2||

na cātra citraṁ yadi rāgapāpmanā mano'bhibhūyeta tamovṛtātmanaḥ|

narasya pāpmā hi tadā nivartate yadā bhavatyantagataṁ tamastanu||3||

tatastathākṣiptamavekṣya taṁ tadā balena rūpeṇa ca yauvanena ca|

gṛhaprayāṇaṁ prati ca vyavasthitaṁ śaśāsa nandaṁ śramaṇaḥ sa śāntaye||4||

balaṁ ca rūpaṁ ca navaṁ ca yauvanaṁ tathāvagacchāmi yathāvagacchasi|

ahaṁ tvidaṁ te trayamavyavasthitaṁ yathāvabuddhye na tathāvabudhyase||5||

idaṁ hi rogāyatanaṁ jarāvaśaṁ nadītaṭānokahavaccalācalam|

na vetsi dehaṁ jalaphenadurbalaṁ balasthatāmātmani yena manyase||6||

yadānnapānāsanayānakarmaṇāmasevanādapyatisevanādapi|

śarīramāsannavipatti dṛśyate bale'bhimānastava kena hetunā||7||

himātapavyādhijarākṣudādibhiryadāpyanarthairupamīyate jagat|

jalaṁ śucau māsa ivārkaraśmibhiḥ kṣayaṁ vrajan kiṁ baladṛpta manyase||8||

tvagasthimāṁsakṣatajātmakaṁ yadā śarīramāhāravaśena tiṣṭhati|

ajasramārtaṁ satatapratikriyaṁ balānvito'smīti kathaṁ vihanyase||9||

yathā ghaṭaṁ mṛnmayamāmamāśrito narastitīrṣet kṣubhitaṁ mahārṇavam|

samucchrayaṁ tadvadasāramudvarahan balaṁ vyavasyed viṣayārthamudyataḥ||10||

śarīramāmādapi mṛnmayād ghaṭādidaṁ tu niḥsāratamaṁ mataṁ mama|

ciraṁ hi tiṣṭhed vidhivad dhṛto ghaṭaḥ samucchrayo'yaṁ sudhṛto'pi bhidyate||11||

yadāmbubhūvāyvanalāśca dhātavaḥ sadā viruddhā viṣamā ivoragāḥ|

bhavantyanarthāya śarīramāśritāḥ kathaṁ balaṁ rogavidho vyavasyasi||12||

prayānti mantraiḥ praśamaṁ bhujaṅgamā na mantrasādhyastu bhavanti dhātavaḥ|

kvacicca kaṁcicca daśanti pannagāḥ sadā ca sarvaṁ ca tudanti dhātavaḥ||13||

idaṁ hi śayyāsanapānabhojanairguṇaiḥ śarīraṁ ciramapyavekṣitam|

na marṣayatyekamapi vyatikramaṁ yato mahāśīviṣavat prakupyati||14||

yadā himārto jvalanaṁ niṣevate himaṁ nidādhābhihato'bhikāṅkṣati|

kṣudhānvito'nnaṁ salilaṁ tṛṣānvito balaṁ kutaḥ kiṁ ca kathaṁ ca kasya ca||15||

tadevamājñāya śarīramāturaṁ balānvito'smīti na mantumarhasi|

asāramasvantamaniścitaṁ jagajjagatyanitye balamavyavasthitam||16||

kva kārtavīryasya balābhimāninaḥ sahasrabāhobalamarjunasya tat|

cakarta bāhūn yudhi yasya bhārgavaḥ mahānti śrṛṅgāṇyaśanirgiretiva||17||

kva tad valaṁ kaṁsavikarṣiṇo haresturaṅgarājasya puṭāvabhedinaḥ|

yamekabāṇena nijaghnivān jarāḥ kramāgatā rūpamivottamaṁ jarā||18||

diteḥ sutasyāmararoṣakāriṇaścamūrucervā namuceḥ kva tad balam|

yamāhave kruddhamivāntakaṁ sthitaṁ jaghāna phenāvayavena vāsavaḥ||19||

balaṁ kurūṇāṁ kva ca tattadābhavad yudhi jvalitvā tarasaujasā ca ye|

samitsamiddhā jvalanā ivādhvare hatāsavo bhasmani paryavasthitāḥ||20||

ato viditvā balavīryamānināṁ balānvitānāmavamarditaṁ balam|

jagajjarāmṛtyuvaśaṁ vicārayan bale'bhimānaṁ na vidhātumarhasi||21||

balaṁ mahad yadi vā na manyase kuruṣva yuddhaṁ saha tāvadindriyaiḥ|

jayaśca te'trāsti mahacca te balaṁ parājayaśced vitathaṁ ca te balam||22||

tathā hi vīrāḥ puruṣā na te matā jayanti ye sāśvarathadvipānarīn

yathā matā vīratarā manīṣiṇo jayanti lolāni ṣaḍindriyāṇi ye||23||

ahaṁ vapuṣmāniti yacca manyase vicakṣaṇaṁ naitadidaṁ ca gṛhyatām|

kva tadvapuḥ sā ca vapuṣmatī tanurgadasya śāmbasya ca sāraṇasya ca||24||

yathā mayūraścalacitracandrako bibharti rūpaṁ guṇavat svabhāvataḥ|

śarīrasaṁskāraguṇādṛte tathā bibharti rūpaṁ yadi rūpavānasi||25||

yadi pratīpaṁ vṛṇuyānna vāsasā na śaucakāle yadi saṁspṛśedapaḥ|

mṛjāviśeṣaṁ yadi nādadīta vā vapurvapuṣman vada kīdṛśaṁ bhavet||26||

navaṁ vayaścātmagataṁ niśāmya yadgṛ honmukhaṁ te viṣayāptaye manaḥ|

niyaccha tacchailanadīrayopamaṁ drutaṁ hi gacchatyanivarti yauvanam||27||

ṛturvyatītaḥ parivartate punaḥ kṣayaṁ prayātaḥ punareti candramāḥ|

gataṁ gataṁ naiva tu saṁnivartate jalaṁ nadīnāṁ ca nṛṇāṁ ca yauvanam||28||

vivarṇitaśmaśru valīvikuñcitaṁ viśīrṇadantaṁ śithilabhru niṣprabham|

yadā mukhaṁ drakṣyasi jarjaraṁ tadā jarābhibhūto vimado bhaviṣyasi||29||

niṣevya pānaṁ madanīyamuttamaṁ niśāvivāseṣu cirād vimādyati|

narastu matto balarūpayouvanairna kaścidaprāpya jarāṁ vimādyati||30||

yathekṣuratyantarasaprapīḍito bhuvi praviddho dahanāya śuṣyate|

tathā jarāyantranipīḍitā tanurnipītasārā maraṇāya tiṣṭhati||31||

yathā hi nṛbhyāṁ karapatramīritaṁ samucchritaṁ dāru bhinattyanekadhā|

tathocchritāṁ pātayati prajāmimāmaharniśābhyāmupasaṁhitā jarā||32||

smṛteḥ pramoṣo vapuṣaḥ parābhavo rateḥ kṣayo vācchruticakṣuṣāṁ grahaḥ|

śramasya yonirbalavīryayorvadho jarāsamo nāsti śarīriṇāṁ ripuḥ||33||

idaṁ viditvā nidhanasya daiśikaṁ jarābhidhānaṁ jagato mahabhdayam|

ahaṁ vapuṣmān balavān yuveti vā na mānamāroḍhumanāryamarhasi||34||

ahaṁ mametyeva ca raktacetasāṁ śarīrasaṁjñā tava yaḥ kalau grahaḥ|

tamutsṛjaivaṁ yadi śāmyatā bhaved bhayaṁ hyahaṁ ceti mameti cārchati||35||

yadā śarīre na vaśo'sti kasyacinnirasyamāne vividhairupaplavaiḥ|

kathaṁ kṣamaṁ vettumahaṁ mameti vā śarīrasaṁjñaṁ gṛhamāpadāmidam||36||

sapannage yaḥ kugṛhe sadāśucau rameta nityaṁ pratisaṁskṛte'bale|

sa duṣṭadhātāvaśucau calācale rameta kāye viparītadarśanaḥ||37||

yathā prajābhyaḥ kunṛpo balād balīn haratyaśeṣaṁ ca na cābhirakṣati|

tathaiva kāyo vasanādisādhanaṁ haratyaśeṣaṁ ca na cānuvartate||38||

yathā prarohanti tṛṇānyayatnataḥ kṣitau prayatnāt tu bhavanti śālayaḥ|

tathaiva duḥkhāni bhavantyayatnataḥ sukhāni yatnena bhavanti vā na vā||39||

śarīramārtaṁ parikarṣataścalaṁ na cāsti kiñcit paramārthataḥ sukham|

sukhaṁ hi duḥkhapratikārasevayā sthite ca duḥkhe tanuni vyavasyati||40||

yathānapekṣyāgryamapīpsitaṁ sukhaṁ pravādhate duḥkhamupetamaṇvapi|

tathānapekṣyātmani duḥkhamāgataṁ na vidyate kiñcana kasyacit sukhaṁ||41||

śarīramīdṛg bahuduḥkhādhruvaṁ phalānurodhādatha nāvagacchasi|

dravatphalebhyo dhṛtiraśmibhirmano nigṛhyatāṁ gauriva śasyalālasā||42||

na kāmabhogā hi bhavanti tṛptaye havīṁṣi dīptasya vibhāvasoriva|

yathā yathā kāmasukheṣu vartate tathā tathecchā viṣayeṣu varddhate||43||

yathā ca kuṣṭhavyasanena duḥkhitaḥ pratāpanānnaiva śamaṁ nigacchati|

tathendriyārtheṣvajitendriyaścaranna kāmabhogairupaśāntimṛcchati||44||

yathā hi bhaiṣajyasukhābhikāṅkṣayā bhajeta rogānna bhajeta tatkṣamam|

tathā śarīre bahuduḥkhabhājane rameta mohād viṣayābhikāṅkṣayā||45||

anarthakāmaḥ puruṣasya yo janaḥ sa tasya śatruḥ kila tena karmaṇā|

anarthamūlā viṣayāśca kevalā nanu praheyā viṣamā yathārayaḥ||46||

ihaiva bhūtvā ripavo vadhātmakāḥ prayānti kāle puruṣasya mitratāṁ|

paratra caiveha ca duḥkhahetavo bhavanti kāmā na tu kasyacicchivāḥ||47||

yathopayuktaṁ rasavarṇagandhavad vadhāya kimpākaphalaṁ na puṣṭaye|

niṣevyamāṇā viṣayāścalātmano bhavantyanarthāya tathā na bhūtaye||48||

tadetadājñāya vipāpmanātmanā vimokṣadharmādyupasahitaṁ hitam|

juṣasva me sajjanasaṁmataṁ mataṁ pracakṣva vā niścayamud giran giram||49||

iti hitamapi bahvapīdamuktaḥ śrutamahatā śramaṇena tena nandaḥ|

na dhṛtimupayayau na śarma lebhe dvirada ivātimado madāndhacetāḥ||50||

nandasya bhāvamavagamya tataḥ sa bhikṣuḥ

pāriplavaṁ gṛhasukhābhimukhaṁ na dharme|

sattvāśayānuśayabhāvaparīkṣakāya

buddhāya tattvaviduṣe kathayāṁcakāra||51||

saundarananda mahākāvye "abhimāna-nindā" nāma navama sarga samāpta|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5507

Links:
[1] http://dsbc.uwest.edu/node/5525