Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 31 dharmodgataparivarta ekatriṁśattamaḥ

31 dharmodgataparivarta ekatriṁśattamaḥ

Parallel Devanagari Version: 
३१ धर्मोद्गतपरिवर्त एकत्रिंशत्तमः [1]

31 dharmodgataparivarta ekatriṁśattamaḥ |

evamukte dharmodgato bodhisattvo mahāsattvaḥ sadāpraruditaṁ bodhisattva mahāsattvametadavocat-na khalu kulaputra tathāgatāḥ kutaścidāgacchanti vā gacchanti vā | acalitā hi tathatā | yā ca tathatā, sa tathāgataḥ | na hi kulaputra anutpāda āgacchati vā gacchati vā | yaśca anutpādaḥ, sa tathāgataḥ | na hi kulaputra bhūtakoṭyā āgamanaṁ vā gamanaṁ vā prajñāyate | yā ca bhūtakoṭiḥ, sa tathāgataḥ | na hi kulaputra śūnyatāyā āgamanaṁ vā gamanaṁ vā prajñāyate| yā ca śūnyatā, sa tathāgataḥ | na hi kulaputra yathāvattāyā āgamanaṁ vā gamanaṁ vā prajñāyate | yā ca yathāvattā, sa tathāgataḥ | na hi kulaputra virāgasyāgamanaṁ vā gamanaṁ vā prajñāyate | yā ca virāgatā, sa tathāgataḥ | na hi kulaputra nirodhasyāgamanaṁ vā gamanaṁ vā prajñāyate | yaśca nirodhaḥ, sa tathāgataḥ | na hi kulaputra ākāśadhātorāgamanaṁ vā gamanaṁ vā prajñāyate | yaśca ākāśadhātuḥ, sa tathāgataḥ | na hi kulaputra anyatra ebhyo dharmebhyastathāgataḥ | yā ca kulaputra eṣāmeva dharmāṇāṁ tathatā, yā ca sarvadharmatathatā, yā ca tathāgatatathatā, ekaivaiṣā tathatā| nāsti kulaputra tathatāyā dvaidhīkāraḥ| ekaivaiṣā tathatā kulaputra| tathatā na dve na tisraḥ| gaṇanāvyativṛttā kulaputrā tathatā yaduta asattvāt | tadyathāpi nāma kulaputra puruṣo grīṣmābhitapto grīṣmāṇāṁ paścime māse'bhigate madhyāhnakālasamaye marīcikāṁ paśyet syandamānām| sa tena tena pradhāvet-atrodakaṁ pāsyāmi, apānīyaṁ pāsyāmīti | tatkiṁ manyase kulaputra kuta etadudakamāgataṁ kva vā tadudakaṁ gacchati, pūrvaṁ vā mahāsamudraṁ dakṣiṇaṁ vā paścimaṁ vā uttaraṁ vā ? sadāprarudita āha-na hi kulaputra marīcikāyāmudakaṁ saṁvidyate| kiṁ punarasyāgamanaṁ vā gamanaṁ vā prajñāyate ? sa khalu punaḥ kulaputra puruṣo grīṣmābhitapto bālajātīyo duṣprajñajātīyo marīcikāṁ dṛṣṭvā anudake udakasaṁjñāmutpādayati | na punastatrodakaṁ svabhāvataḥ saṁvidyate | dharmodgata āha-evametatkulaputra, evametat|

evameva kulaputra ye kecittathāgatarūpeṇa vā ghoṣeṇa vā abhiniviṣṭāḥ, te tathāgatasyāgamanaṁ ca gamanaṁ ca kalpayanti| ye ca tathāgatasyāgamanaṁ ca gamanaṁ ca kalpayanti, sarve te bālajātīyā duṣprajñajātīyā iti vaktavyāḥ, tadyathāpi nāma sa eva puruṣo yo'nudake udakasaṁjñāmutpādayati | tatkasya hetoḥ ? na hi tathāgato rūpakāyato draṣṭavyaḥ | dharmakāyāstathāgatāḥ | na ca kulaputra dharmatā āgacchati vā gacchati vā | evameva kulaputra nāsti tathāgatānāmāgamanaṁ vā gamanaṁ vā | tadyathāpi nāma kulaputra māyākāranirmitasya hastikāyasya vā aśvakāyasya vā rathakāyasya vā pattikāyasya vā nāstyāgamanaṁ vā gamanaṁ vā, evameva kulaputra nāsti tathāgatānāmāgamanaṁ vā gamanaṁ vā | tadyathāpi nāma kulaputra puruṣaḥ suptaḥ svapnāntaragata ekaṁ vā tathāgataṁ paśyet, dvau vā trīn vā caturo vā pañca vā ṣaḍvā sapta vā aṣṭau vā nava vā daśa vā viṁśatiṁ vā triṁśadvā catvāriṁśadvā pañcāśadvā śataṁ vā sahasraṁ vā, tato vā uttare | sa prativibuddhaḥ san ekamapi tathāgataṁ na paśyet | tatkiṁ manyase kulaputra kutaste tathāgatā āgatāḥ kva vā te tathāgatā gatā iti ? sadāprarudita āha-na khalu punaḥ kulaputra svapne kasyaciddharmasya pariniṣpattiḥ prajñāyate | mṛṣāvādo hi svapno'bhūt | dharmodgata āha-evameva kulaputra sarvadharmāḥ svapnopamā uktā bhagavatā | ye kecitkulaputra svapnopamān sarvadharmāṁstathāgatena nirdeśitān yathābhūtaṁ na prajānanti, te tathāgatān nāmakāyena vā rūpakāyena vā abhiniviśya tathāgatānāmāgamanaṁ vā gamanaṁ vā kalpayanti | yathāpi nāma dharmatāmaprajānanto ye ca tathāgatānāmāgamanaṁ vā gamanaṁ vā kalpayanti, sarve te bālajātīyāḥ pṛthagjanāḥ |

sarve te ṣaḍgatikaṁ saṁsāraṁ gatāḥ, gacchanti gamiṣyanti ca | sarve te prajñāpāramitāyā dūre | sarve te buddhadharmāṇāṁ dūre | ye khalu punaḥ kulaputra svapnopamān sarvadharmān svapnopamāḥ sarvadharmā iti tathāgatena deśitān yathābhūtaṁ prajānanti, na te kasyaciddharmasyāgamanaṁ vā gamanaṁ vā kalpayanti, utpādaṁ vā nirodhaṁ vā | ye ca na kasyaciddharmasyāgamanaṁ vā gamanaṁ vā kalpayanti, utpādaṁ vā nirodhaṁ vā, te dharmatayā tathāgataṁ prajānanti | ye ca tathāgataṁ dharmatayā prajānanti, na te tathāgatānāmāgamanaṁ vā gamanaṁ vā kalpayanti | ye ca tathāgatasyedṛśīṁ dharmatāṁ prajānanti, te āsannā anuttarāyāḥ samyaksaṁbodheścaranti | te ca prajñāpāramitāyāṁ caranti | te ca bhagavataḥ śrāvakāḥ amoghaṁ rāṣṭrapiṇḍaṁ paribhuñjate | te ca lokasya dakṣiṇīyāḥ | tadyathāpi nāma kulaputra mahāsamudre ratnāni na pūrvasyā diśa āgacchanti, na dakṣiṇasyāḥ, na paścimāyāḥ, nottarasyāḥ, na vidigbhyo nādhastānnopariṣṭānna kutaściddeśebhyo digbhya āgacchanti, api tu khalu punaḥ sattvānāṁ kuśalamūlānyupādāya mahāsamudre ratnānyutpadyante | na va tānyahetukānyutpadyante | hetupratyayakāraṇādhīnāni pratītyasamutpannāni | nirudhyamānāni ca tāni ratnāni ca kvaciddaśadiśi loke saṁkrāmanti | api tu khalu punaryeṣāṁ pratyayānāṁ satāṁ tāni ratnāni prabhāvyante, teṣāṁ pratyayānāmasatāṁ na teṣāṁ ratnānāṁ prabhāvanā bhavati | evameva kulaputra teṣāṁ tathāgatānāṁ kāyapariniṣpattirna kutaściddaśadiśi lokādāgatā, nāpi kvaciddaśadiśi loke gacchati | na ca ahetuko buddhānāṁ bhagavatāṁ kāyaḥ | pūrvacaryāpariniṣpanno hetupratyayādhīnaḥ kāraṇasamutpannaḥ pūrvakarmavipākādutpannaḥ |

sa na kvaciddaśadiśi loke'sti| api tu khalu punaryeṣāṁ pratyayānāṁ satāṁ kāyābhiniṣpattirbhavati, teṣāṁ pratyayānāmasatāṁ kāyābhiniṣpattirna prajñāyate | tadyathāpi nāma kulaputra vīṇāyāḥ śabda utpadyamāno na kutaścidāgacchati, nirudhyamāno'pi na kvacidgacchati, na kvacitsaṁkrāmati, pratītya ca hetupratyayasāmagrīmutpadyate hetvadhīnaḥ pratyayādhīnaḥ | tadyathāpi nāma droṇīṁ ca pratītya carma ca pratītya tantrīśca pratītya daṇḍaṁ ca pratītya upadhānīśca pratītya koṇaṁ ca pratītya puruṣasya ca tajjavyāyāmaṁ pratītya evamayaṁ vīṇāyāḥ śabdo niścarati hetvadhīnaḥ pratyayādhīnaḥ | sa ca śabdo na droṇyā niścarati, na carmaṇo na tantrībhyo na daṇḍānnopadhānībhyo na koṇānna puruṣasya tajjavyāyāmataḥ śabdo niścarati, api tu khalu punaḥ sarveṣāṁ samāyogācchabdaḥ prajñapyate | nirudhyamāno'pi śabdo na kvacidgacchati | evameva kulaputra buddhānāṁ bhagavatāṁ kāyaniṣpattirhetvadhīnā pratyayādhīnā anekakuśalamūlaprayogapariniṣpannā ca | na caikato hetuto na caikataḥ pratyayato na caikataḥ kuśalamūlato buddhakāyaprabhāvanā| na ca nairhetukī | bahuhetupratyayasāmagryāṁ samutpannā sā na kutaścidāgacchati | hetupratyayasāmagryāmasatyāṁ na kvacidgacchati | evaṁ tvayā kulaputra teṣāṁ tathāgatānāmāgamanaṁ ca gamanaṁ ca draṣṭavyam| sarvadharmāṇāmapi kulaputra tvayā iyameva dharmatā anugantavyā | yataḥ kulaputra tvamevaṁ tathāgatāṁśca sarvadharmāṁśca anutpannānaniruddhāṁśca saṁprajñāsyasi, tatastvaṁ niyato bhaviṣyasyanuttarāyāṁ samyaksaṁbodhau | prajñāpāramitāyāmupāyakauśalye ca niyataṁ cariṣyasi ||

asmin khalu punastathāgatānāmanāgatyagamananirdeśe bhāṣyamāṇe mahān bhūmicālo'bhūt | sarvaśca trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāramahādaśamahānimittaṁ kampate prakampate saṁprakampate, calati pracalati saṁpracalati, vedhate pravedhate saṁpravedhate, raṇati praraṇati saṁpraraṇati, kṣubhyati prakṣubhyati saṁprakṣubhyati, garjati pragarjati saṁpragarjati sma | sarvāṇi ca mārabhavanāni saṁkṣobhitāni jihmībhūtāni cābhūvan | ye kecana trisāhasramahāsāhasre lokadhātau tṛṇagulmauṣadhivanaspatayaḥ, te sarve yena dharmodgato bodhisattvo mahāsattvastena praṇatā abhūvan | akālapuṣpāṇi cotsṛjanti sma | upariṣṭācca antarīkṣānmahāpuṣpavarṣaḥ prāvarṣat | śakraśca devānāmindraścatvāraśca mahārājāno dharmodgataṁ bodhisattvaṁ mahāsattvaṁ divyaiścandanacūrṇairdivyaiśca puṣpairavākiran abhyavākiran abhiprākiran | evaṁ ca vācamabhāṣanta-sādhu sādhu kulaputra | tava kulaputra anubhāvena adyāsmābhiḥ paramārthanirjātā kathā deśyamānā śrutā sarvalokavipratyanīkā, yatrābhūmiḥ sarvasatkāyadṛṣṭipratiṣṭhitānāṁ sarvāsaddṛṣṭyabhiviniviṣṭānāṁ sattvānām ||

atha khalu sadāprarudito bodhisattvo mahāsattvo dharmodgataṁ bodhisattvaṁ mahāsattvametadavocat-kaḥ punaḥ kulaputra atra hetuḥ, kaḥ pratyayo'sya mahataḥ pṛthivīcālasya loke prādurbhāvāya ? dharmodgato bodhisattvo mahāsattva āha-imaṁ kulaputra tathāgatānāmanāgatyagamananirdeśaṁ tava ca pṛcchato mama ca nirdiśato'ṣṭānāṁ prāṇisahasrāṇāmanutpattikadharmakṣāntipratilambho'bhūt| aśīteśca prāṇiniyutānāmanuttarāyāṁ samyaksaṁbodhau cittānyutpannāni, catuḥṣaṣṭeśca prāṇisahasrāṇāṁ virajāṁsi vigatamalāni dharmeṣu dharmacakṣūṁṣi viśuddhāni ||

atha khalu sadāprarudito bodhisattvo mahāsattvaḥ paramodāreṇa prītiprāmodyena samanvāgato'bhūt-lābhā me paramasulabdhāḥ, yasya me prajñāpāramitāmimaṁ ca tathāgatānāmanāgatyagamananirdeśaṁ paripṛcchataḥ iyatāṁ sattvānāmarthaḥ kṛtaḥ | etadevāsmākaṁ paryāptaṁ kuśalaṁ bhavedanuttarāyāḥ samyaksaṁbodheḥ pariniṣpattaye | na ca me bhūyo vicikitsā pravartate'nuttarāyāḥ samyaksaṁbodheḥ | niḥsaṁśayamahaṁ tathāgato bhaviṣyāmyarhan samyaksaṁbuddhaḥ | sa tenaiva prītiprāmodyena samanvāgataḥ saptatālaṁ vihāyasamabhyudgamya saptatāle sthitvā evaṁ cintayati sma-kenāhametarhi antarīkṣe sthitaḥ dharmodgataṁ bodhisattvaṁ mahāsattvaṁ satkuryāmiti ? atha khalu śakro devānāmindra sadāpraruditaṁ bodhisattvaṁ mahāsattvamabhyudgataṁ dṛṣṭvā cetasaiva cāsya cittamājñāya divyāni cāsmai māndāravāṇi puṣpāṇyupanāmayati sma, evaṁ cāvocat-ebhistvaṁ kulaputra divyaiḥ puṣpairdharmodgataṁ bodhisattvaṁ mahāsattvaṁ satkuru| satkartavyo hi kulaputra asmābhistava parigrāhakaḥ| tava hi kulaputra anubhāvena adya bahūnāṁ prāṇisahasrāṇāmarthaḥ kṛtaḥ | durlabhāḥ kulaputra evaṁrūpāḥ sattvāḥ, ye sarvasattvānāṁ kṛtaśo'prameyānasaṁkhyeyān kalpānutsahante mahāntaṁ bhāramudvoḍhuṁ yathā tvayā utsoḍham ||

atha khalu sadāprarudito bodhisattvo mahāsattvaḥ śakrasya devānāmindrasyāntikānmāndāravāṇi puṣpāṇi gṛhītvā dharmodgataṁ bodhisattvaṁ mahāsattvamavākirat, abhyavākirat, abhiprākirat | svakena ca kāyena dharmodgataṁ bodhisattvaṁ mahāsattvamabhicchādayati sma| evaṁ ca vācamabhāṣata-eṣo'haṁ kulaputra adyāgreṇa tavātmānaṁ niryātayāmi upasthānaparicaryāyai | sa ātmānaṁ niryātya dharmodgatasya bodhisattvasya mahāsattvasya purataḥ prāñjaliṁ kṛtvāsthāt ||

atha khalu sā śreṣṭhidārikā tāni ca pañca dārikāśatāni sadāpraruditaṁ bodhisattvaṁ mahāsattvametadavocat-etā vayamapi kulaputra tavātmānaṁ niryātayāmaḥ, vayamapyanena kuśalamūlena eteṣāmeva dharmāṇāṁ lābhinyo bhavema, tvayaiva ca sārdhaṁ punaḥ punarbuddhāṁśca bhagavato bodhisattvāṁśca satkuryāma gurukuryāma | āsannībhūtāśca tavaiva bhavema | atha khalu sadāprarudito bodhisattvo mahāsattvaḥ śreṣṭhidārikāṁ tāni ca pañca dārikāśatānyetadavocat-yadi me yūyaṁ dārikā adhyāśayamanuvartadhvam, adhyāśayena ca mahyamātmānaṁ niryātayata, evamahaṁ yuṣmān pratīccheyam| dārikā āhuḥ-anuvartiṣyāmahe tava vayamāśayenādhyāśayena ca | vayaṁ tavātmānaṁ niryātayāmo yathecchākaraṇīyatāyai | atha khalu sadāprarudito bodhisattvo mahāsattvastāni śreṣṭhidārikāpramukhāni pañca dārikāśatāni sarvālaṁkārabhūṣitāni kṛtvā tāni ca pañca rathaśatānyalaṁkṛtya sarvāṇi ca tāni dharmodgatāya bodhisattvāya mahāsattvāya niryātayati sma upasthānaparicaryāyaiḥ-imāḥ kulaputra ahaṁ tavopasthāyikā niryātayāmi, imāni ca pañca rathaśatāni niryātayāmi paribhogāyeti ||

atha khalu śakro devānāmindrastasmai kulaputrāya sādhukāramadāt-sādhu sādhu kulaputra | bodhisattvairmahāsattvaiḥ sarvasvaparityāgibhirbhavitavyam| evaṁrūpeṇa ca tyāgacittena bodhisattvo mahāsattvaḥ kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbudhyate | evaṁ ca dharmabhāṇakāṇāṁ pūjāṁ kṛtvā śakyaṁ prajñāpāramitāmupāyakauśalyaṁ ca śrotum| tairapi kulaputra paurvakaistathāgatairarhadbhiḥ samyaksaṁbuddhaiḥ pūrvaṁ bodhisattvacaryāṁ caradbhirevaṁrūpa eva tyāge sthitvā anuttarā samyaksaṁbodhiḥ samudānītā prajñāpāramitāmupāyakauśalyaṁ ca paripraśnayadbhiriti ||

atha khalu dharmodgato bodhisattvo mahāsattvastāni śreṣṭhidārikāpramukhāni pañca dārikāśatāni pañca rathaśatāni sadāpraruditasya bodhisattvasya mahāsattvasya kuśalaparipūrimupādāya pratigṛhṇīte sma| pratigṛhya ca sadāpraruditāyaiva kulaputrāya pratiniryātayāmāsa| atha khalu dharmodgato bodhisattvo mahāsattva utthāyāsanāt svakaṁ gṛhaṁ prāvikṣat sūryasya cāstaṁgamanakālo'bhūt ||

atha khalu sadāpraruditasya bodhisattvasya mahāsattvasyaitadabhūt-naitanmama sādhu pratirūpaṁ bhavet, yadahaṁ dharmakāmatayā āgatya niṣīdeyam, śayyāṁ ca parikalpayeyam | yannvahaṁ dvābhyāmeva īryāpathābhyāṁ sthitvā sthānena caṁkrameṇa ca kālamatināmayeyam, yāvaddharmodgato bodhisattvo mahāsattvaḥ svakādgṛhānnirgato bhaviṣyati yaduta dharmasaṁprakāśanāyeti ||

atha khalu dharmodgato bodhisattvo mahāsattvaḥ sapta varṣāṇyekasamādhisamāpanna evābhūt | aprameyairasaṁkhyeyairbodhisattvasamādhisahasraiḥ prajñāpāramitopāyakauśalyanirjātairvyāhārṣīt| sadāprarudito'pi bodhisattvo mahāsattva sapta varṣāṇi dvābhyāmeva īryāpathābhyāṁ kālamatināmayan na styānamiddhamavakrāmayāmāsa | sapta varṣāṇi ca kāmavitarkamutpādayāmāsa, na vyāpādavitarkaṁ na vihiṁsāvitarkamutpādayāmāsa, na rasagṛddhiṁ na cittaudbilyamutpādayāmāsa | api tu kadā nāma dharmodgato bodhisattvo mahāsattvo'smātsamādhervyutthāsyati, yannu vayaṁ dharmodgatasya bodhisattva mahāsattvasya dharmāsanaṁ prajñapayiṣyāmaḥ, yatrāsau kulaputro niṣadya dharmaṁ deśayiṣyatīti| taṁ ca pṛthivīpradeśaṁ susiktaṁ sumṛṣṭaṁ ca kariṣyāmo nānāpuṣpābhikīrṇam, yatra pṛthivīpradeśe dharmodgato bodhisattvo mahāsattvaḥ prajñāpāramitāmupāyakauśalyaṁ ca saṁprakāśayiṣyatīti cintayāmāsa | tānyapi śreṣṭhidārikāpramukhāni pañca dārikāśatāni sadāpraruditasya bodhisattvasya mahāsattvasyānuśikṣamāṇāni dvābhyāmeva īryāpathābhyāṁ kālamatināmayāmāsuḥ sarvāḥ kriyāstasyānuvartamānāḥ ||

atha khalu sadāprarudito bodhisattvo mahāsattvo divyaṁ nirghoṣamaśrauṣīt-itaḥ saptame divase dharmodgato bodhisattvo mahāsattvo'smātsamādhervyutthāsyati, vyutthāya ca madhyenagarasya niṣadya dharmaṁ deśayiṣyatīti| atha khalu sadāprarudito bodhisattvo mahāsattvastaṁ divyaṁ nirghoṣaṁ śrutvā tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātastaṁ pṛthivīpradeśaṁ śodhayāmāsa sārdhaṁ śreṣṭhidārikāpramukhaiḥ pañcadārikāśataiḥ, dharmāsanaṁ ca prajñapayāmāsa saptaratnamayam, svakaṁ cottarāsaṅgaṁ kāyādavatārya tasyāsanasyopari prajñapayati sma| atha khalu tā dārikāḥ svakasvakānuttarāsaṅgān kāyādavatārya pañcottarāsaṅgaśatāni tatrāsane prajñapayāmāsuḥ atrāsane dharmodgato bodhisattvo mahāsattvo niṣadya dharmaṁ deśayiṣyatīti | evaṁ tāśca sarvā dārikā dharmodgatasya bodhisattvasya mahāsattvasya dharmāsanamāstīrya tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasya jātā abhūvan ||

atha khalu sadāprarudito bodhisattvo mahāsattvastaṁ pṛthivīpradeśaṁ sektukāmaḥ| na codakaṁ samantātparyeṣamāṇo'pi labhate, yena taṁ pṛthivīpradeśaṁ siñcet| yathāpi nāma māreṇa pāpīyasā tatsarvamudakamantardhāpitamabhūt, apyeva nāma asya sadāpraruditasya bodhisattvasya mahāsattvasyodakamalabhamānasya cittaṁ khidyeta, duḥkhadaurmanasyaṁ ca bhavet, cittasya vā anyathātvaṁ bhavet, yenāsya kuśalamūlasyāntardhānaṁ bhavet, na vā pūjā bhrājeran ||

atha khalu sadāpraruditasya bodhisattvasya mahāsattvasyaitadabhūt-yannvahamātmanaḥ kāyaṁ viddhvā imaṁ pṛthivīpradeśaṁ rudhireṇa siñceyam| tatkasya hetoḥ ? ayaṁ hi pṛthivīpradeśa uddhatarajaskaḥ | mā rajodhāturito bhūpredeśāddharmodgatasya bodhisattvasya mahāsattvasya kāye nipatet| kiṁ vā anenātmabhāvenāvaśyaṁ bhedanadharmiṇā kuryām ? varaṁ khalu punarmamāyaṁ kāya evaṁrūpayā kriyayā vinaśyatu, na tu niḥsāmarthyakriyayā | api ca kāmahetoḥ kāmanidānaṁ bahūni me ātmabhāvasahasrāṇi punaḥ punaḥ saṁsāre saṁsarato bhinnāni, na punarevaṁrūpeṣu sthāneṣu saddharmaparigrahasya kṛtaśaḥ| yadi punarbhidyante, kāmamevaṁrūpeṣu bhidyantāmiti | atha khalu sadāprarudito bodhisattvo mahāsattva iti pratisaṁkhyāya tīkṣṇaṁ śastraṁ gṛhītvā svakāyaṁ samantato viddhvā taṁ pṛthivīpradeśaṁ svarudhireṇa sarvamasiñcat| tānyapi śreṣṭhidārikāpramukhāni pañcadārikāśatāni sadāpraruditasya bodhisattvasya mahāsattvasyānuśikṣamāṇāni sarvāṇi tāni tīkṣṇāni śastrāṇi gṛhītvā svakasvakāni śarīrāṇi viddhvā taṁ pṛthivīpradeśaṁ svakasvakairlohitaiḥ sarvamasiñcan | na ca sadāpraruditasya bodhisattvasya mahāsattvasya tāsāṁ vā sarvāsāṁ dārikāṇāṁ cittasyānyathātvamabhūt, yatra sa māraḥ pāpīyānavatāraṁ labhet kuśalamūlāntarāyakaraṇāya ||

atha khalu śakrasya devānāmindrasyaitadabhūt-āścaryaṁ yāvaddharmakāmaścāyaṁ sadāprarudito bodhisattvo mahāsattvaḥ, yāvaddṛḍhasamādānaśca yāvanmahāsaṁnāhasaṁnaddhaśca anapekṣaḥ kāye jīviteṣu bhogeṣu ca, anuttarāyāḥ samyaksaṁbodheradhigamāya adhyāśayasaṁprasthitaḥ| yaduta sarvasattvān mocayiṣyāmyaparimāṇataḥ saṁsāraduḥkhādanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeti| atha khalu śakro devānāmidrastatsarvaṁ lohitodakaṁ divyaṁ candanodakamadhyatiṣṭhat, samantācca tasya pṛthivīpradeśasya acintyaṁ paramodāraṁ gandhaṁ yasya divyasya candanodakasya paripūrṇam| yojanaśataṁ gandho vāti ||

atha śakro devānāmindraḥ sadāpraruditaṁ bodhisattvaṁ mahāsattvametadavocat-sādhu sādhu kulaputra| sādhu te kulaputra acintyaṁ vīryam, sādhvī ca te anuttarā dharmakāmatā dharmaparīṣṭiśca| evaṁrūpeṇa kulaputra adhyāśayena evaṁrūpeṇa vīryeṇa evaṁrūpayā ca dharmakāmatayā taiḥ paurvakaistathāgatairarhadbhiḥ samyaksaṁbuddhairanuttarā samyaksaṁbodhiḥ samudānītā ||

atha khalu sadāpraruditasya bodhisattvasya mahāsattvasyaitadabhūt-prajñaptaṁ mayā dharmodgatasya bodhisattvasya mahāsattvasya dharmāsanam| ayaṁ ca pṛthivīpradeśaḥ susiktaḥ susaṁmṛṣṭaśca kṛtaḥ| kuto nu khalvahaṁ puṣpāṇi labheyam, yairahamimaṁ pṛthivīpradeśaṁ puṣpābhikīrṇaṁ kuryām, dharmodgataṁ ca bodhisattvaṁ mahāsattvaṁ dharmaṁ deśayantaṁ dharmāsane niṣaṇṇamabhyavakireyam ? atha khalu śakro devānāmindraḥ sadāpraruditaṁ bodhisattvaṁ mahāsattvametadavocat- imāni te kulaputra pratigṛhāṇa divyāni māndāravāṇi puṣpāṇi | ebhistvamimaṁ pṛthivīpradeśaṁ puṣpābhikīrṇaṁ kuru, dharmodgataṁ ca bodhisattvaṁ mahāsattvaṁ dharmaṁ deśayantaṁ dharmāsane niṣaṇṇamabhyavakira | sa tasmai divyaṁ khārīsahasraṁ divyānāṁ māndāravapuṣpāṇāmupanāmayati sma| atha khalu sadāprarudito bodhisattvo mahāsattvastāni puṣpāṇi gṛhītvā anyataraiḥ puṣpaistaṁ pṛthivīpradeśaṁ puṣpābhikīrṇamakārṣīt, anyataraiśca puṣpairdharmodgataṁ bodhisattvaṁ mahāsattvamabhyavākirat ||

atha khalu dharmodgato bodhisattvo mahāsattvaḥ saptānāṁ varṣāṇāmatyayena tataḥ samādhervyutthāya yena dharmāsanaṁ tenopasaṁkramya prajñapta evāsane nyaṣīdat, anekaśatasahasrayā parṣadā parivṛtaḥ puraskṛtaḥ prajñāpāramitāṁ deśayāmāsa ||

atha khalu sadāprarudito bodhisattvo mahāsattvaḥ sahadarśanenaiva dharmodgatasya bodhisattvasya mahāsattvasya tādṛśaṁ sukhaṁ pratilabhate sma, tadyathāpi nāma prathamadhyānasamāpanna ekāgramanasikāro bhikṣuḥ| tatreyaṁ dharmodgatasya bodhisattvasya mahāsattvasya prajñāpāramitādeśanāyaduta sarvadharmasamatayā prajñāpāramitāsamatā | sarvadharmaviviktatayā prajñāpāramitāviviktatā | sarvadharmācalanatayā prajñāpāramitācalanatā | sarvadharmāmananatayā prajñāpāramitāmananatā | sarvadharmāstambhitatayā prajñāpāramitāstambhitatā | savadharmaikarasatayā prajñāpāramitaikarasatā | sarvadharmāparyantatayā prajñāpāramitāparyantatā | sarvadharmānutpādatayā prajñāpāramitānutpādatā | sarvadharmānirodhatayā prajñāpāramitānirodhatā | gaganāparyantatayā prajñāpāramitāparyantatā | samudrāparyantatayā prajñāpāramitāparyantatā | meruvicitratayā prajñāpāramitāvicitratā| gaganākalpanatayā prajñāpāramitākalpanatā | rūpāparyantatayā prajñāpāramitāparyantatā | evaṁ vedanā saṁjñā saṁskārāḥ | vijñānāparyantatayā prajñāpāramitāparyantatā | pṛthivīdhātvaparyantatatā prajñāpāramitāparyantatā | evamabdhātutejodhātuvāyudhātvākāśadhātvaparyantatayā prajñāpāramitāparyantatā | vijñānadhātvaparyantatayā prajñāpāramitāparyantatā | vajropamadharmasamatayā prajñāpāramitāsamatā | sarvadharmāsaṁbhedanatayā prajñāpāramitāsaṁbhedanatā | sarvadharmānupalabdhitayā prajñāpāramitānupalabdhitā | sarvadharmābhibhāvanāsamatayā prajñāpāramitābhibhāvanāsamatā | sarvadharmaniśceṣṭatayā prajñāpāramitāniśceṣṭatā| sarvadharmācintyatayā prajñāpāramitācintyatā veditavyeti ||

atha khalu sadāpraruditasya bodhisattvasya mahāsattvasya tathāniṣaṇṇasyaiva tasyāṁ belāyāṁ sarvadharmasamatā nāma samādhirājo jātaḥ| yataḥ sarvadharmaviviktaśca nāma samādhiḥ, sarvadharmācalanaśca nāma samādhiḥ, sarvadharmāmananaśca nāma samādhiḥ, sarvadharmāstambhitaśca nāma samādhiḥ, sarvadharmaikarasaśca nāma samādhiḥ, sarvadharmāparyantaśca nāma samādhi, sarvadharmānutpādaśca nāma samādhiḥ, sarvadharmānirodhaśca nāma samādhiḥ, gaganāparyataśca nāma samādhiḥ, samudrāparyantaśca nāma samādhiḥ, meruvicitraśca nāma samādhiḥ, gaganākalpaśca nāma samādhiḥ, rūpāparyantaśca nāma samādhiḥ | evaṁ vedanā saṁjñā saṁskārāḥ| vijñānāparyantaśca nāma samādhiḥ, pṛthivīdhātvaparyantaśva nāma samādhiḥ, evamabdhātutejodhātuvāyudhātvākāśadhātvaparyantaśca nāma samādhiḥ, vijñānadhātvaparyantaśca nāma samādhiḥ, vajropamaśca nāma samādhiḥ, sarvadharmāsaṁbhedaśca nāma samādhiḥ, sarvadharmānupalabdhiśca nāma samādhiḥ, sarvadharmāvibhāvanāsamatā ca nāma samādhiḥ, sarvadharmaniśceṣṭaśca nāma samādhiḥ, sarvadharmācintyaśca nāma samādhiḥ| evaṁpramukhāni ṣaṣṭiḥ samādhimukhaśatasahasrāṇi sadāpraruditena bodhisattvena mahāsattvena pratilabdhānyabhūvanniti ||

āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāṁ dharmodgataparivarto nāmaikatriṁśattamaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4387

Links:
[1] http://dsbc.uwest.edu/node/4419