The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
18 śūnyatāparivarto'ṣṭādaśaḥ|
atha khalvāyuṣmān subhūtirbhagavantametadavocat-āścaryaṁ bhagavan mahāguṇasamanvāgato bodhisattvo mahāsattvaḥ| apramāṇaguṇasamanvāgato bhagavan bodhisattvo mahāsattvaḥ| aparimitaguṇasamanvāgato bhagavan bodhisattvo mahāsattvaḥ| evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evametatsubhūte, evametat| tatkasya hetoḥ? avinivartanīyena hi subhūte bodhisattvena mahāsattvena anantamaparyantaṁ jñānaṁ pratilabdhamasaṁhāryaṁ sarvaśrāvakapratyekabuddhaiḥ||
subhūtirāha-pratibalo bhagavan avinivartanīyasya bodhisattvasya mahāsattvasya gaṅgānadīvālukopamān kalpānākārān liṅgāni nimittāni nirdeṣṭum| ata eva bhagavan bodhisattvasya mahāsattvasya gambhīrāṇi gambhīrāṇi sthānāni prajñāpāramitāpratisaṁyuktāni sūcayitavyāni| evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-sādhu sādhu subhūte yastvaṁ gambhīrāṇi gambhīrāṇi sthānānyārabhya nigamayitukāmaḥ| gambhīramiti subhūte śūnyatāyā etadadhivacanam| ānimittasya apraṇihitasya anabhisaṁskārasya anutpādasya ajāterabhāvasya virāgasya nirodhasya nirvāṇasya vigamasyaitatsubhūte adhivacanaṁ yaduta gambhīramiti||
subhūtirāha-eteṣāmeva bhagavan kevalametaddharmāṇāmadhivacanaṁ na punaḥ sarvadharmāṇām? bhagavānāha-sarvadharmāṇāmapyetatsubhūte adhivacanaṁ yaduta gambhīramiti| tatkasya hetoḥ? rūpaṁ hi subhūte gambhīram| evaṁ vedanā saṁjñā saṁskārāḥ| vijñānaṁ hi subhūte gambhīram| kathaṁ ca subhūte rūpaṁ gambhīram? kathaṁ vedanā saṁjñā saṁskārāḥ? kathaṁ ca subhūte vijñānaṁ gambhīram? yathā subhūte tathatā, tathā gambhīraṁ rūpam| evaṁ vedanā saṁjñā saṁskārāḥ| yathā subhūte tathatā, tathā gambhīraṁ vijñānam| tatra subhūte yathā rūpatathatā, tathā gambhīraṁ rūpam| yathā vedanātathatā saṁjñātathatā saṁskāratathatā| tatra subhūte yathā vijñānatathatā, tathā gambhīraṁ vijñānam| yatra subhūte na rūpam, iyaṁ rūpasya gambhīratā| yatra subhūte na vedanā na saṁjñā na saṁskārā na vijñānam, iyaṁ vedanāsaṁjñāsaṁskārāṇām, iyaṁ vijñānasya gambhīratā||
subhūtirāha-āścaryaṁ bhagavan yāvatsūkṣmeṇopāyena rūpataśca nivārito nirvāṇaṁ ca sucitam| evaṁ vedanā saṁjñā saṁskārāḥ| yāvatsūkṣmeṇopāyena vijñānataśca nivārito nirvāṇaṁ ca sūcitam| bhagavānāha-imāni subhūte gambhīrāṇi gambhīrāṇi sthānāni prajñāpāramitāpratisaṁyuktāni yaścintayiṣyanti tulayiṣyati upanidhyāsyati-evaṁ mayā sthātavyaṁ yathā prajñāpāramitāyāmājñaptam| evaṁ mayā śikṣitavyaṁ yathā prajñāpāramitāyāmākhyātam| evaṁ mayā pratipattavyaṁ yathā prajñāpāramitāyāmupadiṣṭam| tathā saṁpādayamānastathopanidhyāyaṁstathopaparīkṣamāṇastathā prayujyamānastathā ghaṭamānastathā vyāyacchamāna ekadivasamapyatra yogamāpadyate| ayaṁ bodhisattvo mahāsattvastenaikadivasena kiyatkarma karoti? tadyathāpi nāma subhūte kaścideva puruṣo rāgacarito vitarkacaritaḥ| tasya puruṣasya rāgacaritasya vitarkacaritasya striyā abhirūpayā prāsādikayā darśanīyayā saha saṁketaḥ kṛto bhavet| sā khalu punaḥ strī paraparigṛhītā bhavet| na vaśayedātmānamagārānniṣkramitum| tatkiṁ manyase subhūte kiṁpratisaṁyuktāstasya puruṣasya vitarkāḥ pravarteran? subhūtirāha-strīpratisaṁyuktā eva bhagavaṁstasya puruṣasya vitarkāḥ pravarteran-iyamāgacchati, iyamāgatā| tayā sārdhamevaṁ kariṣyāmi, evaṁ ramiṣyāmi, evaṁ krīḍiṣyāmi, evaṁ pravicārayiṣyāmīti| bhagavānāha-tatkiṁ manyase subhūte divasasyātyayena tasya puruṣasya kiyanto vitarkā utpadyeran ? subhūtirāha- bahavo bhagavan divasasyātyayena tasya puruṣasya vitarkā utpadyeran| bhagavānāha-yāvantaḥ subhūte tasya puruṣasya divasasyātyayena vitarkā utpadyeran, iyataḥ subhūte kalpān bodhisattvo mahāsattvaśchorayati vipṛṣṭhīkaroti saṁsārādvyantīkaroti, ya iha prajñāpāramitāyāṁ yathājñaptaṁ yathākhyātaṁ yathopadiṣṭaṁ yathoddiṣṭaṁ yathānirdiṣṭaṁ tiṣṭhati śikṣate pratipadyate upanidhyāyati yogamāpadyate, tāṁśca doṣān vivarjayati, yairdoṣairbodhisattvo mahāsattvo vivartate'nuttarāyāḥ samyaksaṁbodheḥ| evaṁ hi subhūte yaśca bodhisattvo mahāsattvaḥ prajñāpāramitāyogamanuyuktaḥ, anena vihāreṇa viharan yaduta prajñāpāramitāpratisaṁyuktairmanasikāraiḥ, ekadivasena tāvatkarma karoti| yaśca prajñāpāramitāvirahito bodhisattvo gaṅgānadīvālukopamān kalpāṁstiṣṭhan dānaṁ dadyāt, ayameva tato viśiṣyate yo'yaṁ bodhisattvo mahāsattva evamekadivasamapi prajñāpāramitāyāṁ yogamāpadyate||
punaraparaṁ subhūte yaśca bodhisattvo mahāsattvo gaṅgānadīvālukopamān kalpāṁstiṣṭhan srotaāpannebhyo dānaṁ dadyāt, pratiṣṭhāpayet, evaṁ sakṛdāgāmiṣvanāgāmiṣvarhatsu dānaṁ dadyāt, pratiṣṭhāpayet| pratyekabuddheṣu dānaṁ dadyāt pratiṣṭhāpayet| tathāgateṣvarhatsu samyaksaṁbuddheṣu dānaṁ dadyāt pratiṣṭhāpayet, virahitaśca prajñāpāramitāyā| yaśca bodhisattvo mahāsattvo yathopadiṣṭaṁ yathoddiṣṭaṁ yathānirdiṣṭaṁ prajñāpāramitāyāṁ tathaiva yogamāpadyeta ekadivasamapi| ayaṁ bodhisattvo mahāsattvastataḥ paurvakādbodhisattvadbahutaraṁ puṇyaṁ prasavati||
punaraparaṁ subhūte yo bodhisattvo gaṅgānadīvālukopamān kalpāṁstiṣṭhan srotaāpanneṣu yāvatsamyaksaṁbuddheṣu dānaṁ dadyāt pratiṣṭhāpayet, śīleṣu ca paripūrṇakārī bhavet, virahitaśca prajñāpāramitayā bhavet| yaśca bodhisattvo mahāsattvaḥ prajñāpāramitāvihārī tato manasikārādvyutthāya dharmaṁ deśayet, ayameva subhūte bodhisattvo mahāsattvastataḥ paurvakādbodhisattvādbahutaraṁ puṇyaṁ prasavati||
punaraparaṁ subhūte yo bodhisattvo gaṅgānadīvālukopamān kalpāṁstiṣṭhan srotaāpanneṣu yāvatsamyaksaṁbuddheṣu dānaṁ dadyāt pratiṣṭhāpayet, śīleṣu ca paripūrṇakārī bhavet, kṣāntyā ca samanvāgato bhavet, virahitaśca prajñāpāramitayā| yaśca bodhisattvo mahāsattvaḥ prajñāpāramitāvihārī tato manasikāradvyutthāya dharmadānaṁ dadyāt, ayameva subhūte bodhisattvo mahāsattvo mahāsattvastataḥ paurvakādbodhisattvādbahutaraṁ puṇyaṁ prasavati||
punaraparaṁ subhūte yo bodhisattvo mahāsattvo gaṅgānadīvālukopamān kalpāṁstiṣṭhan srotaāpanneṣu yāvatsamyaksaṁbuddheṣu dānaṁ dadyāt pratiṣṭhāpayet, śīleṣu paripūrṇakārī kṣāntyā ca samanvāgataḥ, ārabdhavīryaḥ san dhyāneṣu bodhipakṣeṣu ca dharmeṣu yogamāpadyeta, virahitaśca prajñāpāramitayā| yaśca khalu punaḥ subhūte bodhisattvo mahāsattvastathā dharmadānaṁ datvā anuttarāyāṁ samyaksaṁbodhau pariṇāmayet, ayameva subhūte bodhisattvo mahāsattvastataḥ paurvakādbodhisattvādbahutaraṁ puṇyaṁ prasavati||
punaraparaṁ subhūte bodhisattvo mahāsattvastathā dharmadānaṁ datvā prajñāpāramitoktena pariṇāmena anuttarāyāṁ samyaksaṁbodhau pariṇāmayet, ayaṁ tato bahutaraṁ puṇyaṁ prasavati||
punaraparaṁ subhūte bodhisattvo mahāsattvastathā dharmadānaṁ datvā prajñāpāramitoktena pariṇāmena anuttarāyāṁ samyaksaṁbodhau pariṇāmayet, pariṇāmya ca pratisaṁlāne na punareva yogamāpadyeta| yaśca khalu punaḥ subhūte bodhisattvo mahāsattvastathā dharmadānameva dadyāt, na punaḥ pratisaṁlāne yogamāpadyeta, sa bodhisattvo mahāsattvo na tāvatpuṇyaṁ prasavati, yāvadya evaṁ dharmadānaṁ dadad bodhisattvo mahāsattvaḥ pratisaṁlāne ca punareva yogamāpadyamānaḥ prajñāpāramitayā ca parigṛhītastatpratisaṁlānamavirahitaṁ karoti prajñāpāramitayā, ayaṁ bodhisattvo mahāsattvo bahutaraṁ puṇyaṁ prasavati||
subhūtirāha-yadā bhagavan abhisaṁskāro vikalpa ityuktaṁ bhagavatā, tadā kathaṁ bahutaraṁ puṇyaṁ prasavatītyucyate? bhagavānāha-so'pīdānīṁ subhūte puṇyābhisaṁskāro bodhisattvasya mahāsattvasya prajñāpāramitāyāṁ carataḥ śūnyaka ityevākhyāyate, riktaka ityevākhyāyate, tucchaka ityevākhyāyate, asāraka ityevākhyāyate| yathā yathā khalu punaḥ subhūte bodhisattvo mahāsattva evaṁ sarvadharmān pratyavekṣate, tathā tathā subhūte bodhisattvo mahāsattvo'virahito bhavati prajñāpāramitayā| yathā yathā ca subhūte bodhisattvo mahāsattvo'virahito bhavati prajñāpāramitayā, tathā tathā aprameyamasaṁkhyeyaṁ puṇyaṁ prasavati||
subhūtirāha-aprameyasya ca bhagavan asaṁkhyeyasya ca kiṁ nānākaraṇaṁ vā, kaḥ prativiśeṣo vā? bhagavānāha-aprameyamiti subhūte yatra pramāṇānyuparamante| asaṁkhyeyamiti subhūte yanna śakyaṁ saṁkhyayāpi kṣapayitum||
subhūtirāha-syādbhagavan paryāyo yadrūpamaprameyaṁ bhavet, evaṁ vedanā saṁjñā saṁskārāḥ| syādbhagavan paryāyo yadvijñānamaprameyaṁ bhavet? bhagavānāha-yatsubhūtirevamāha-syādbhagavan paryāyo yadrūpamaprameyaṁ bhavet, evaṁ vedanā saṁjñā saṁskārāḥ| syādbhagavan paryāyo yadvijñānamaprameyaṁ bhavediti| syātsubhūte paryāyo yena rūpamevāprameyaṁ bhavet, evaṁ vedanaiva saṁjñaiva saṁskārā eva| syātsubhūte paryāyo yena vijñānamevāprameyaṁ bhavet| subhūtirāha-kasya punarbhagavan etadadhivacanamaprameyamiti? bhagavānāha-śūnyatāyāḥ subhūte etadadhivacanamaprameyamiti| ānimittasyaitadadhivacanam| apraṇihitasya subhūte etadadhivacanamaprameyamiti||
subhūtirāha-kiṁ śūnyatāyā eva bhagavan kevalametadadhivacanamaprameyamiti, ānimittasyaiva apraṇihitasyaiva bhagavan kevalametadadhivacanamaprameyamiti, nānyeṣāṁ dharmāṇām? bhagavānāha-tatkiṁ manyase subhūte nanu mayā sarvadharmāḥ śūnyā ityākhyātāḥ? subhūtirāha-śūnyā eva bhagavan sarvadharmāstathāgatenākhyātāḥ| bhagavānāha-ye ca subhūte śūnyāḥ, akṣayā api te| yā ca śūnyatā, aprameyatāpi sā| tasmāttarhi subhūte eṣāṁ dharmāṇāmarthato viśeṣo vā nānākaraṇaṁ vā nopalabhyate| abhilāpā ete subhūte tathāgatenākhyātāḥ abhilapitāḥ-aprameyamiti vā, asaṁkhyeyamiti vā, akṣayamiti vā, śūnyamiti vā, ānimittamiti vā, apraṇihitamiti vā, anabhisaṁskāra iti vā, anutpāda iti vā, ajātiriti vā abhāva iti vā, virāga iti vā, nirodha iti vā, nirvāṇamiti vā| deśanābhinirhāranirdeśa eṣa subhūte tathāgatenārhatā samyaksaṁbuddhenākhyātaḥ||
subhūtirāha-āścaryaṁ bhagavan yāvadyadiyaṁ tathāgatenārhatā samyaksaṁbuddhena sarvadharmāṇāṁ dharmatā deśitā, sā ca sarvadharmāṇāṁ dharmatā anabhilāpyā| yathāhaṁ bhagavan bhagavato bhāṣitasyārthamājānāmi, tathā sarvadharmā api bhagavan anabhilāpyāḥ| bhagavānāha-evametatsubhūte, evametat| sarvadharmā api subhūte anabhilāpyāḥ| tatkasya hetoḥ? yā ca subhūte sarvadharmāṇāṁ śūnyatā, na sā śakyā abhilapitum| subhūtirāha-kiṁ punarbhagavan anabhilapyasyārthasya vṛddhirvāsti, parihāṇirvā vidyate? bhagavānāha-no hīdaṁ subhūte| subhūtirāhasacedbhagavan anabhilapyasyārthasya na vṛddhirna parihāṇiḥ, dānapāramitāyā api bhagavan na vṛddhirna parihāṇirbhaviṣyati| evaṁ śīlapāramitāyā api, kṣāntipāramitāyā api, vīryapāramitāyā api, dhyānapāramitāyā api, prajñāpāramitāyā api bhagavan na vṛddhirna parihāṇirbhaviṣyati| sacedbhagavan āsāṁ ṣaṇṇāṁ pāramitānāṁ na vṛddhirna parihāṇiḥ, kathaṁ bhagavan vivardhamānānāṁ ṣaṇṇāṁ pāramitānāṁ balena bodhisattvo mahāsattvo'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyate? kathaṁ ca anuttarāyāḥ samyaksaṁbodherabhyāsannībhavati? na ca bhagavan apratipūrayan pāramitāṁ bodhisattvo mahāsattvo'bhyāsannībhavatyanuttarāyāḥ samyaksaṁbodheḥ| bhagavānāha-evametatsubhūte, evametat| na khalu punaḥ subhūte pāramitārthasya kācidvṛddhirvāsti parihāṇirvā vidyate| api tu khalu punaḥ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṁ carataḥ prajñāpāramitāṁ bhāvayata upāyakuśalasya naivaṁ bhavati-iyaṁ dānapāramitā vivardhate, iyaṁ dānapāramitā parihīyate iti| api tu khalu punarasyaivaṁ bhavati-nāmadheyamātrametadyaduta dānapāramiteti| sa dānaṁ dadat tān manasikārāṁstāṁścittotpādāṁstāni kuśalamūlāni anuttarāyāṁ samyaksaṁbodhau pariṇāmayati| yathā anuttarā samyaksaṁbodhistathā pariṇāmayati||
punaraparaṁ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṁ carataḥ prajñāpāramitāṁ bhāvayataḥ upāyakuśalasya naivaṁ bhavati-iyaṁ śīlapāramitā vivardhate, iyaṁ śīlapāramitāparihīyate iti| api tu khalu punarasyaivaṁ bhavati-nāmadheyamātrametadyaduta śīlapāramiteti| sa śīlaṁ samādāya vartamānastān manasikārāṁstāṁścittotpādāṁstāni kuśalamūlāni anuttarāyāṁ samyaksaṁbodhau pariṇāmayati| yathā anuttarā samyaksaṁbodhistathā pariṇāmayati||
punaraparaṁ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṁ carataḥ prajñāpāramitāṁ bhāvayataḥ upāyakuśalasya naivaṁ bhavati-iyaṁ kṣāntipāramitā vivardhate, iyaṁ kṣāntipāramitā parihīyate iti| api tu khalu punarasyaivaṁ bhavati-nāmadheyamātrametadyaduta kṣāntipāramiteti| sa kṣāntyā saṁpādayaṁstān manasikārāṁstāṁścittotpādāṁstāni ca kuśalamūlāni anuttarāyāṁ samyaksaṁbodhau pariṇāmayati| yathā anuttarā samyaksaṁbodhistathā pariṇāmayati||
punaraparaṁ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṁ carataḥ prajñāpāramitāṁ bhāvayata upāyakuśalasya naivaṁ bhavati-iyaṁ vīryapāramitā vivardhate, iyaṁ vīryapāramitā parihīyate iti| api tu khalu punarasyaivaṁ bhavati-nāmadheyamātrametadyaduta vīryapāramiteti| sa vīryamārabhamāṇastān manasikārāṁstāṁścittotpādāṁstāni ca kuśalamūlāni anuttarāyai samyaksaṁbodhaye pariṇāmayati| yathā anuttarā samyaksaṁbodhistathā pariṇāmayati||
punaraparaṁ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṁ carataḥ prajñāpāramitāṁ bhāvayataḥ upāyakuśalasya naivaṁ bhavati-iyaṁ dhyānapāramitā vivardhate, iyaṁ dhyānapāramitā parihīyate iti| api tu khalu punarasyaivaṁ bhavati-nāmadheyamātrametadyaduta dhyānapāramiteti| sa dhyānāni samāpadyamānastān manasikārāṁstāṁścittotpādāṁstāni ca kuśalamūlāni anuttarāyāṁ samyaksaṁbodhau pariṇāmayati| yathā anuttarā samyaksaṁbodhistathā pariṇāmayati||
punaraparaṁ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṁ carataḥ prajñāpāramitāṁ bhāvayataḥ upāyakuśalasya naivaṁ bhavati-iyaṁ prajñāpāramitā vivardhate, iyaṁ prajñāpāramitā parihīyate iti| api tu khalu punarasyaivaṁ bhavati-nāmadheyamātrametadyaduta prajñāpāramiteti| sa prajñāpāramitāyāṁ caran prajñāpāramitāṁ bhāvayaṁstān manasikārāṁstāṁścittotpādāṁstāni ca kuśalamūlāni anuttarāyāṁ samyaksaṁbodhau pariṇāmayati| yathā anuttarā samyaksaṁbodhistathā pariṇāmayati||
atha khalvāyuṣmān subhūtirbhagavantametadavocat-kā punareṣā bhagavan anuttarā samyaksaṁbodhiḥ? bhagavānāha-tathataiṣā subhūte anuttarā samyaksaṁbodhiḥ| na ca subhūte tathatā vivardhate, vā, parihīyate vā| sacedbodhisattvo mahāsattvastatpratisaṁyuktairmanasikārairabhīkṣṇaṁ bahūlaṁ viharati, evaṁ sa āsannībhavatyanuttarāyāḥ samyaksaṁbodheḥ, taiśca manasikārairna parihīyate| evaṁ khalu subhūte anabhilapyasyārthasya na vṛddhirna parihāṇirbhavati| evaṁ pāramitānāṁ na vṛddhirna parihāṇirbhavati| evaṁ sarvadharmāṇāmapi subhūte na vṛddhirna parihāṇirbhavati| evaṁ hi subhūte bodhisattvo mahāsattva ebhirevaṁrūpairmanasikārairviharan āsannībhavatyanuttarāyāḥ samyaksaṁbodheriti||
āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāṁ śūnyatāparivarto nāmāṣṭādaśaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4406