Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > dvātriṁśatimaḥ

dvātriṁśatimaḥ

Parallel Devanagari Version: 
द्वात्रिंशतिमः [1]

32

297. dānena pretagati chindati bodhisattvo

dāridrakaṁ ca chinatī tatha sarvakleśān|

bhogāṁścanantavipulāṁ labhate caranto

dānena sattva paripācayi kṛcchraprāptān||1||

298. śīlena tīryagati varjayi nekarupā-

maṣṭau ca akṣaṇa kṣaṇāṁ labhate sa nityam|

kṣāntīya rupa labhate paramaṁ udāraṁ

suvarṇacchavi priyu jagasya udīkṣaṇīyo||2||

299. vīryeṇa śuklaguṇa hāni na abhyupaiti

jñānaṁ ananta labhate jinakośagañjam|

dhyānena kāmaguṇa utsṛjate jugupsyān

vidyā abhijña abhinirharate samādhim||3||

300. prajñāya dharmaprakṛtī parijānayitvā

traidhātukānta samatikramate apāyān|

vartitva cakraratanaṁ puruṣarṣabhāṇāṁ

deśeti dharma jagatī dukhasaṁkṣayāye||4||

301. paripūrayitva imi dharma sa bodhisattvo

api kṣetraśuddhi parigṛhṇati sattvaśuddhim|

api buddhavaṁśa parigṛhṇati dharmavaṁśaṁ

tatha saṁghavaṁśa parigṛhṇati sarvadharmān||5||

302. vaidyottamo jagati rogacikitsakārī

prajñopadeśa kathito ayu bodhimārgo|

nāmena ratnaguṇasaṁcaya bodhimārgaḥ

taṁ sarvasattva itu mārgatu prāpnuvanti||6||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ parīndanāparivarto nāma dvātriṁśatimaḥ||

[ācāryaharibhadrakṛtā praśastiḥ|]

lokaṁ prāpayituṁ sukhena padavīṁ saṁpaddūyāvāhinīṁ

kāruṇyāhitacetasā bhagavatā buddhena saṁdīpitam|

śrutvā te'khiladharmatattvanilayaṁ sūtraṁ samādānato

gatvā sthānamaharniśaṁ nijamalaṁ dhmāyantu ye'bhyāgatāḥ||1||

kāle'smin bahudṛṣṭisaṁkulakalau pāṭhe'pi dūraṁ gate

gāthābhedamanekapustakagataṁ dṛṣṭvādhunā nyāyataḥ|

kūpaṁ vādigajendrakumbhadaraṇe bhadreṇa yā śodhitā

lokārthaṁ hariṇā mayā suvihitā seyaṁ budhairgṛhyatām||2||

āryāṣṭasāhasrikāyā bhagavatyāḥ prajñāpāramitāyāḥ parivartānusāreṇa bhagavatī ratnaguṇasaṁcayagāthā samāptā||

ye dharmā hetuprabhavā hetuṁ teṣāṁ tathāgato hyavadat|

teṣāṁ ca yo nirodha evaṁ vādī mahāśramaṇaḥ||

[lekhakapraśastiḥ|]

yo'sau dharmaṁ sugatagaditaṁ paṭhate bhaktibhāvā-

nmātrāhīnaṁ kathamapi padaṁ pādagāthākṣaraṁ vā|

jihvādoṣaiḥ pavanacaritaiḥ śleṣmadoṣapracārai-

ryūyaṁ buddhāḥ subhavanagatā bodhisattvāḥ kṣamadhvam||

samāptam| śubham||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4452

Links:
[1] http://dsbc.uwest.edu/node/4484