The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
kṣemadattaparivartaḥ |
atha khalu bhagavān punareva candraprabhaṁ kumārabhūtamāmantrayate sma-bhūtapūrvaṁ kumāra atīte'dhvanyasaṁkhyeye kalpe asaṁkhyeyatare vipule apramāṇe acintye aparimite yadāsīt | tena kālena tena samayena ghoṣadatto nāma tathāgato'rhan samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān | sa khalu punaḥ kumāra ghoṣadattastathāgato'rhan samyaksaṁbuddho aprameyānacintyānaparimāṇānasaṁkhyeyān sattvānāsravakṣayāyārhattve pratiṣṭhāpya parinirvāpya aprameyānasaṁkhyeyāṁśca sattvānanuttarāyāṁ samyaksaṁbodhāvavinivartanīyatve pratiṣṭhāpya parinirvṛto'bhūt | tena ca kumāra kālena tena samayena rājābhūcchrīghoṣo nāma | sa tasya tathāgatasya pūjārthaṁ tathāgatadhātugarbhāṇi caturaśītistūpakoṭisahasrāṇi kārayāmāsa | ekaikasmiṁśca stūpe caturaśīticaturaśītidīpārdhyakoṭīniyutasahasrāṇi pratiṣṭhāpayāmāsa | evaṁ vādyānāṁ tūryāṇāṁ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākānām | ekaikatra ca stūpe caturaśīticaturaśītikoṭisahasrāṇi pratiṣṭhāpayāmāsa | ihi hi kumāra sa rājā śrīghoṣastathāgataśarīrāṇāṁ pūjāṁ kṛtvā caturaśītyā bodhisattvakoṭīniyutaśatasahastrāṇāṁ mahāntaṁ bodhisattvasaṁnipātaṁ kārayitvā teṣāṁ bodhisattvānāṁ mahāsattvānāṁ sarvasukhopadhānena pūjāyāmudyukto'bhūt | sarve ca te bodhisattvā mahāsattvā dharmabhāṇakā abhūvan anācchedyapratibhānāḥ samādhipratilabdhāḥ asaṅgadhāraṇīpratilabdhā bhūtaguṇadharmadeśakāḥ pariśuddhadharmadeśakāḥ bodhisattvavaśipāramiprāptāḥ | tena ca kumāra kālena tena samayena tatraiva parṣadi kṣemadatto nāma bodhisattvo mahāsattvo'bhūcchiśurdaharaḥ kṛṣṇakeśaḥ prathamayauvanasamanvāgate bhadrake vayasi vartamānaḥ avikrīḍitāvī kāmeṣu kaumārabrahmacārī ekavarṣa upasaṁpadā | tena ca kumāra kālena tena ca samayena rāja śrīghoṣastaṁ mahāntaṁ bodhisattvamahāsattvagaṇamadhyeṣate sma yaduta ṣaṭpāramitāsaṁgītau | bodhisattvapiṭakamahādhāraṇyupāyakauśalyavaśivinayāsaṅgābhinirhārārthaṁ tān bodhisattvān mahāsattvānadhyeṣya rātrau saṁniṣaṇṇāyāṁ tathāgatacaityasya purataḥ tatrānekāni dīpārdhyakoṭiniyutaśatasahasrāṇi prajvālitāni | siktasaṁmṛṣṭaśodhitaśca maṇḍalamātraḥ kṛto'bhūt puṣpābhikīrṇo nānāvicitraśayanāsanaprajñaptaḥ | rājāpi śrīghoṣaḥ sāntaḥpuragrāmanagarajanapadapāriṣadyaḥ sapauro niṣkrāntaḥ | vādyatūryatālāvacarapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ parigṛhītābhistathāgatacaityasya pūjāṁ kṛtvā sārdhamantaḥpūreṇa prāsādatalamabhirūḍho'bhuddharmaśravaṇāya | mahatī ca devamānuṣikā pariṣat saṁnipatitā dharmaśravaṇārthikā | adrākṣīt kṣemadatto bodhisattvo mahāsatvastāni ca mahānti dīpārdhyakoṭīniyutaśatasahasrāṇi saṁprajvalitāni | avabhāsenaiva sphuṭamabhūt | sadevamānuṣikāṁ ca janatāṁ dharmaśravaṇāya saṁnipatitāṁ viditvā tasyaitadabhūt-ahamapi mahāyānasaṁprasthitaḥ | yannvahamimaṁ samādhimākāṅkṣastathāgatapūjāṁ kuryām, yathārūpayā pūjayā sadevamānuṣāsuralokaścitrīkāraprāpto bhavedāttamanāḥ pramuditaḥ prītisaumanasyajāto bhaveddharmālokaprāptaḥ | imāṁ ca sarvāṁ tathāgatapūjāmabhibhaveyaṁ yeyaṁ śrīghoṣeṇa rājñā kṛtā | rājā ca śrīghoṣaścitrīkāraprāpto bhavedāttamanāḥ pramuditaḥ prītisaumanasyajātaḥ sāntaḥpuraparivāraḥ ||
atha khalu kṣemadatto bodhisattva evaṁcittaḥ prītisaumanasyajātastaṁ mahāntaṁ janakāyaṁ saṁnipatitaṁ viditvā dharmaśravaṇikānāṁ rātrau saṁniṣaṇṇāyāṁ tathāgatacaityasya purataḥ sthitvā dakṣiṇaṁ bāhuṁ cīvarapariveṣṭitaṁ kṛtvā tailaplutaṁ kṛtvā dīpayāmāsa | atha khalu kṣemadattasya bodhisattvasya mahāsattvasyādhyāśayenānuttarāṁ samyaksaṁbodhiṁ paryeṣamāṇasya tathā pradīpte dakṣiṇe pāṇau nābhūt cittasya mukhavarṇasya vā anyathātvam | atha khalu kumāraḥ samanantarapradīpte kṣemadattasya bodhisattvasya mahāsattvasya pāṇau saṁprajvalite saṁjyotībhūte ekajvālāprāpte, atha khalu tasyāṁ velāyāṁ mahāpṛthivīcālaḥ prādurabhūt | tasya pāṇau dīpyamānasya prabhayā tānyanekāni dīpārdhyakoṭīnayutaśatasahasrāṇi dhyāmīkṛtānyabhūvan | sarvāsu ca dikṣu mahānavabhāso'bhūt, yenāvabhāsena sarvā diśo'vabhāsitāḥ samantāt sphuṭā abhūvan | sa prītisaumanasyajāta imaṁ sarvadharmasvabhāvasamatāvipañcitaṁ samādhiṁ valgunā manorameṇa svareṇa viśiṣṭayā vācānuprabaddhaiḥ padavyañjanairvistareṇa sarvaparṣadaṁ vijñāpayan saṁprakāśayati sma | tatra dvādaśa sahasrāṇi trāyatriṁśatkāyikānāṁ devānāṁ saṁnipatitāni dharmaśravaṇāya | te prītisaumanasyajātā vividhāṁ divyāṁ pūjāmakārṣuḥ, apsarogaṇāśca divyāḥ saṁgītīḥ prayojayāmāsuḥ | adrākṣīdrājā śrīghoṣaḥ upariṣṭāt prāsādatalagataḥ svajanapuraskṛtaḥ antaḥpuramadhyagato'ṣṭāṅgapoṣadhasamādattaḥ kṣemadattaṁ bodhisattvaṁ mahāsattvaṁ bāhunāvabhāsayantaṁ sarvāḥ prabhā abhibhūya divyayā atikrāntamānuṣikayāvabhāsitam | dṛṣṭvā ca punarasyaitadabhūt-abhijñāprāpto batāyaṁ kṣemadatto bodhisattvo mahāsattvo bhaviṣyatīti | sa tīvraṁ prema ca prasādaṁ ca gauravaṁ ca cipasthāpya saparivāro mahākuśalamūlapuṇyaskandhopastabdhaḥ sārdhamaśītyāntaḥpurikābhistataḥ prāsādatalādātmānamutprākṣipat yadut kṣemadattasya bodhisattvasya darśanāya prītisaṁmodanāya | sa gauravanirjātena kuśalamūlena dṛṣṭa eva dharme saparivāro devanāgayakṣagandharvāsuragaruḍakinnaramahoragaparigrahaṁ pratilabhate | sa devanāgayakṣagandharvāsuragaruḍakinnaramahoragaparigṛhītaḥ punareva rājā śrīghoṣaḥ saparivāraḥ paripūrṇāddhastaśatasahasrikāt prāsādāt patitaḥ | na cāsya kāyaviheṭhaścittaviheṭho vā avalīnatā vābhūt ||
atha khalu rājā śrīghoṣaḥ ubhau bāhū pragṛhya mahatā janakāyena sārdhaṁ mahāntaṁ nirnādanirghoṣamākrandraṁ cākārṣīt yaduta kṣemadattasya bodhisattvasya mahāsattvasya bāhuṁ dahyamānaṁ dṛṣṭvā saṁprajvalitam | sa rājā tena mahatā janakāyena sārdhaṁ prārodīdaśrūṇi pravartayamānaḥ ||
atha khalu kṣemadatto bodhisattvo mahāsattvaḥ rājānaṁ śrīghoṣamāmantrayate sma-kiṁ punasttvaṁ mahārāja anena mahatā janakāyena sārdhaṁ mahāntaṁ nirnādanirghoṣamākrandaṁ kurvan rodiṣi aśrūṇi ca pravartayasi ? atha khalu rājā śrīghoṣaḥ kṣemadattaṁ bodhisattvaṁ gāthābhigītena prābhāṣata -
kṣemadattaṁ mahāprājñaṁ paṇḍitaṁ dharmabhāṇakam |
aṅgahīnaṁ viditvainaṁ jano'yaṁ tena roditi || 1 ||
etādṛśaṁ rūpamidaṁ tejorāśisamudgatam |
bāhuhīnaṁ viditvā hi bhūyo'hamapi duḥkhitaḥ || 2 ||
yastvayā dīpito bāhuḥ prabhā muktā diśo daśa |
ime jihmīkṛtā dītā divyayā tvatprabhūtayā || 3 ||
prakampiteyaṁ pṛthivī cittaṁ te na ca līiyate |
tata utpāditaṁ cittaṁ naiṣo avarakovidaḥ || 4 ||
hastaśatasahasrātaḥ prāsādāt patito hyaham |
sārdhamantaḥpureṇeha na ca me kāyu hiṁsitaḥ || 5 ||
sādhu te jñānamāścaryaṁ sādhu cittamanuttaram |
sādhu vīryaṁ ca svārabdhaṁ sādhuṁ cādhyāśayo mahān || 6 ||
yasya hastau vidahyante na jātvastīha iñjanā |
prītiprāmodyajātaśca bhūyo dharmaṁ prabhāṣate || 7 ||
pūrṇamāsyāṁ yathā candraḥ sūryo vāsau nabhastale |
sumerugirirājo vā evaṁ śobhasi māriṣa || 8 ||
ahaṁ pi evaṁ praṇidhiṁ paripūreya paṇḍitaḥ |
kāye premaṁ jahitvāhaṁ kuryāmarthaṁ ca prāṇinām || 9 ||
dharmapremṇā ca hṛṣyāmi prīitirme'tra acintiyā |
yat puno aṅgahīno'si tena me duḥkhamuttamam || 10 ||
kṣemadatto hi rājānaṁ devanāgehi pūjitaḥ |
anantapratibhānena imā gāthā abhāṣata || 11 ||
naivaṁ syādaṅgahīno'sau yasya bāhurna vidyate |
sa tu devāṅgahīnaḥ syāda yasya śīlaṁ na vidyate || 12 ||
anena pūtikāyena pūjitā me tathāgatāḥ |
acintiyā dakṣiṇīyāḥ sarvalokasya cetiyāḥ || 13 ||
anantā yāstrisāhasrā paripūritāḥ ||
pradadyāllokanāthebhyo buddhajñānagaveṣakaḥ || 14 ||
astyeṣā laukikī pūjā anyā pūjā acintiyā |
ye dharmān śūnyān jānanti tyajante kāyajīvitam || 15 ||
satyavākyaṁ kariṣyāmi mahārāja śṛṇohi me |
yā ceyaṁ janatā sarvā imāṁ gāthāṁ vijānatha || 16 ||
yena satyena buddho'haṁ bheṣye lokasya cetiyaḥ |
tena satyena dharaṇī ṣaḍavikāraṁ prakampatu || 17 ||
bhāṣitā va iyaṁ vācā dharaṇī ca prakampitā |
āścaryamadbhataprāptā devakoṭyaḥ praharṣitāḥ || 18 ||
harṣitā devamanujā bodhicittamupādayuḥ |
prasthitā agrayānasminnaprameyā acintiyāḥ || 19 ||
yāttakānāṁ kṛto arthaḥ kṣemadattena bhikṣuṇā |
buddhānāṁ vartate jñānaṁ yatrākṣayamacintiyam || 20 ||
yena satyena dharmo'sau bāhurnāma na vidyate |
tena satyena me bāhurbhoti kṣipraṁ yathā purā || 21 ||
yena satyena dharmo'sau kṣemadatto na vidyate |
diśo daśa gaveṣadbhiḥ śunyatvānnopalabhyate || 22 ||
yo'pi niścarate śabdastaṁ pu śūnyaṁ vijānatha |
pratiśrutkopamaḥ śabdo dharmānevaṁ vijānatha || 23 ||
sadā viśārado bhoti śunyatāyāṁ gatiṁgataḥ |
tasya satyena vākyena sarvaloko na dahyate ||24 ||
yāvantastribhave sattvā ye devā ye ca mānuṣāḥ |
sarvajñatāyāstejena sarve bhonti samāhitāḥ || 25 ||
yāvantyupadravāḥ kecid ye divyā ye ca mānuṣāḥ |
avaivartikatejena sarve te bhonti nirvṛtāḥ || 26 ||
bhāṣitāśca imā gāthā bāhuśca punarutthitaḥ |
kṣemadattasya kāyaśca lakṣaṇehi vicitritaḥ || 27 ||
devakoṭīsahasrāṇi antarikṣe sthitāni ca |
mandārapuṣpaistaṁ bhikṣumokiranti ca tatkṣaṇam || 28 ||
amānuṣyehi puṣpehi jambudvīpo hyayaṁ sphuṭaḥ |
apsaraḥkoṭiniyutai saṁgītyaḥ saṁprayojitāḥ || 29 ||
imaṁ nādaṁ nadantasya kṣemadattasya tatkṣaṇam |
buddhakoṭīsahasrāṇi paśyantīdaṁ vikurvitam || 30 ||
svakasvakeṣu kṣetreṣu ārocet sumahāyaśāḥ |
bhikṣūṇāṁ bhikṣuṇīnāṁ ca upāsaka upāsikām || 31 ||
kṣemadatto hyasau bhikṣuḥ paṇḍitaḥ sumahābalaḥ |
yenāsau dīpito bāhurbuddhajñānasya kāraṇāt || 32 ||
tena kṣetrasahasrāṇi yathā gaṅgāya vālikāḥ |
obhāsitāḥ pradīpena kalpoddāha iva sthite || 33 ||
puṣpacandanacūrṇaiśca sarvakṣetrāḥ sphuṭā abhūt |
yāvadbhūmimupādāya jānumātramabhūt sphuṭam || 34 ||
sarvaratnaiḥ sarvapuṣpairbuddhakṣetramabhūt sphuṭam |
kṣemadattasya pūjāyai nāgā varṣanti mauktikam || 35 ||
sarvaratnāmayairvyūhairidaṁ kṣetramalaṁkṛtam |
saṁstṛtaṁ ratnamuktābhioḥ kṣemadattasya pūjayā || 36 ||
devā nāgāśca yakṣāśca kinnarāpsaramahoragāḥ |
prasthitā agrabodhīye yathā gaṅgāya vālikāḥ || 37 ||
śākyasiṁho'pi saṁbuddho gṛdhrakūṭasmi parvate |
purato bhikṣusaṁdhasya siṁhanādaṁ nadī jinaḥ || 38 ||
kṣemadatto'hamabhavaṁ śrīghoṣo'pyajito'bhavat |
kalpakoṭīsahasrāṇi caran saṁbodhicārikām || 39 ||
sahadarśanena bhikṣusya kṣemadattasya tatkṣaṇam |
acintyābhistadā strībhiḥ strībhāvo vinivartitaḥ || 40 ||
vyākṛtāste narendreṇa nāsti teṣāṁ vinivartanā |
svayaṁbhuvo bhaviṣyanti sarve lokavināyakāḥ || 41 ||
śrutvā sūtramidaṁ vidvān saṁlekhaguṇadarśanam |
kāye prema na kurvīta iha dharme suśikṣitaḥ || 42 ||
iti śrīsamādhirāje kṣemadattaparivarto nāma trayastriṁśatitamaḥ || 33 ||
Links:
[1] http://dsbc.uwest.edu/node/4779