The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
|| vyādhipraśamanaparivartaḥ ||
bhūtapūrvaṁ kuladevate'tīte'dhvanyasaṁkhyeyatarairvipulairacintyairaprameyairyadāsīttena kālena tena samayena ratnaśikhī nāma tathāgato'rhansamyaksaṁbuddho loka utpanno vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān | tena khalu punaḥ kuladevate kālena tena samayena tasya bhagavato ratnaśikhinastathāgatasyārhataḥ samyaksaṁbuddhasya parinirvṛtasya saddharmasyāntarhitasya saddharmapratirūpake parivartamāne sureśvaraprabho nāma rājā babhūva | dhārmiko dharmarājo dharmeṇa rājyaṁ pālayamāno nādharmeṇa mātāpitṛkalpaḥ sarvaviṣayavāsināṁ sattvānām ||
tena khalu punaḥ kuladevate kālena tena samayena tasya rājñaḥ sureśvaraprabhasya viṣaye jaṭiṁdharo nāma śreṣṭhī babhūva ||
vaidyaḥ cikitsakaḥ paramadhātukuśalo'ṣṭāṅgenāyurvaidyaśāsreṇa samanvāgato babhūva | tena khalu kuladevate kālena tena samayena tasya jaṭiṁdharasya śreṣṭhino jalavāhano nāmnā śreṣṭhiputra utpanno babhūva | abhirūpaḥ prāsādiko darśanīyaḥ paramayā śubhavarṇapuṣkaratayā samanvāgato nānāśāstrakuśalaḥ sarvaśāstragatiṁgato lipisaṁkhyāgaṇanākuśalaḥ sarvaśilpī babhūva | tena khalu punaḥ kuladevate kālena tena samayena tasya rājñaḥ sureśvaraprabhasya viṣaye'nekāni sattvaśatasahasrāṇi nānārogaspṛṣṭānyabhūvan | nānāvyādhiparipīḍitāni duḥkhāṁ tīvrāṁ kharāṁ kaṭukāmamanāpāṁ vedanāṁ vedayanti ||
tena khalu punaḥ kuladevate kālena tena samayena tasya jalavāhanasya śreṣṭhiputrasya teṣāmanekeṣāṁ sattvaśatasahasrāṇāṁ nānārogaspṛṣṭānāṁ nānāvyādhiparipiḍitānāmarthāya paramakāruṇyaṁ cittamutpanno babhūva | etānyanekāni sattvaśatasahasrāṇi nānārogaspṛṣṭāni nānāvyādhiparipīḍitānyetarhi duḥkhāṁ tīvrāṁ kharāṁ kaṭukāmamanāpāṁ vedanāṁ vedayanti | ayaṁ ca mama pitā jaṭiṁdharaḥ śreṣṭhī vaidyavicikitsakaḥ paramadhātukuśalo'ṣṭāṅgāyurvaidyaśāstreṇa samanvāgato vṛddho jīrṇo mahallako'dhvagato vayo'nuprāpto jīrṇamavasthāpya pravepamāṇaḥ kāyo yaṣṭimālambya yatra yatra sarvatra grāmanagaranigamarāṣṭrarājadhānīṣūpasaṁkrāmati | etānyanekāni sattvaśatasahasrāṇi nānārogaspṛṣṭāni nānāvyādhiparipīḍitāni nānāvyādhobhyaḥ parimocayituṁ yaṁ nūnamahamimameva pitaraṁ jaṭiṁdharamupasaṁkramitvādhikauśalyaṁ paripṛccheyam | yena dhātukauśalyena paripṛṣṭenāhaṁ sarvatra grāmanagaranigamajanapadarāṣṭrarājadhānīṣūpasaṁkramiṣyāmi | upasaṁkramya tānyanekāni sattvaśatasahasrāṇi nānārogaspṛṣṭāni nānāvyādhiparipīḍitāni nānāvyādhibhyaḥ parimocayiṣyāmi |
tena khalu punaḥ kuladevate kālena tena samayena jalavāhanaḥ śreṣṭhiputro yena svapitā jaṭiṁdharaḥ śreṣṭhī tenopajagāma | upetya svapiturjaṭiṁdharasya pādau śirasā vanditvā kṛtāñjalipuṭo bhūtvaikānte'sthāt | ekānte sthito jalavāhanaḥ śreṣṭhiputraḥ svapitaraṁ jaṭiṁdharaṁ śreṣṭhinamimābhirgāthābhirdhātukauśalyaṁ pṛcchati sma ||
tānīndriyāṇi lakṣante parivartanti dhātavaḥ |
kena kālena jāyante vyādhayaśca śarīriṇām || 1 ||
bhojanaṁ ca kathaṁ bhuktvā kāle kāle sukhāvaham |
yenāntaraśarīrasya kāyo'gninopahanyate || 2 ||
kathaṁ cikitsā kartavyā vāte pitte śleṣmike tathā |
saṁnipāte samutpanne kathaṁ vyādhiśāntaye || 3 ||
kiṁ kāle kupyate vātaḥ pittaṁ kupyate kadā |
kiṁ kāle kupyate śleṣmā yena pīḍyanti mānavāḥ || 4 ||
atha khalu jaṭiṁdharaḥ śreṣṭhī jalavāhanasya śreṣṭhiputrasyābhirgāthābhirdhātukauśalyaṁ viditvā deśayate sma ||
varṣā cātra trayo māsāstrayaśca śāradaṁ smṛtam |
trayastathaiva hemāntastrayaśca grīṣmikastathā || 5 ||
ityeva māsakramaḥ ṣaḍṛtūni
saṁvatsaradvādaśamāsikaṁ smṛtam |
annaṁ ca pānaṁ ca tathā ca jīryate
vaidyāśca kauśalyasmṛtipradarśitāḥ || 6 ||
te cāpi saṁvatsaraparvamantare
parivartantīndriyadhātavo'pi |
parivartamānāni ca indriyāṇi
vicitravyādhirbhavate śarīriṇām || 7 ||
tatraiva vaidyasya catuḥ prakāraṁ
trimāsaparvāntare ṣaḍṛtūni |
ṣaḍdhātukauśalyaprajānitavyaṁ
yathākramaṁ bhojanamauṣadhaṁ ca || 8 ||
vātādhikārāḥ prabhavanti varṣe
pattiprakopaḥ śaradi prasanne |
hemantakāle tatha saṁnipātaṁ
kaphādhikārāśca bhavanti grīṣme || 9 ||
snigdhoṣṇalavaṇāmlarasāśca varṣe
śaratsu snigdhaṁ madhuraṁ ca śītam |
madhurāmlasnigdhaṁ ca hemantakāle
rūkṣoṣṇakaṭukāni ca grīṣmakāle || 10||
kaphādhikaḥ kupyati bhuktamātre
pittādhikaṁ kupyati jīryamāṇe |
vātādhikaḥ kupyati jīrṇamātre
ityeva dhātutritayaprakopaḥ || 11 ||
saṁbṛhaṇaṁ kurvatu nirātmakasya
virecanaṁ pittavivardhanaṁ ca |
triguṇopapannaṁ tatha saṁnipāte
praśamaṁ ca kuryātkaphaparvamantare || 12 ||
vātādhikaṁ paittikasannipāte
kaphādhikaṁ parvasu jānitavyam |
yatkāla yaddhātu yadāśrayaṁ ca
tadannapānauṣadhi darśitavyamiti || 13 ||
atha khalu jalavāhanaḥ śreṣṭhiputrastenaivaṁrūpeṇa naimittikena dhātukauśalyena paripṛṣṭena sarvāṣṭāṅgāyurvaidyamadhigato'bhūt | tena khalu punaḥ kuladevate kālena tena samayena jalavāhanaḥ śreṣṭhiputro rājñaḥ sureśvaraprabhasya viṣaye sarvagrāmanagaranigamajanapadarāṣṭrarājadhānīṣūpasaṁkramitvā sarveṣāmanekeṣāṁ sattvaśatasahasrāṇāṁ nānārogaspṛṣṭānāṁ nānāvyādhiparipīḍitānāmevamāśvāsayāmāsa | mā bhaiṣurvaidyo'smi vaidyo'smītyātmānaṁ pratijñātavānahaṁ yuṣmākaṁ nānāvyādhibhyaḥ parimocayiṣyāmi | sahaśravaṇena kuladevate tasya jalavāhanasya śreṣṭhiputrasyedamevaṁrūpaṁ vacanaṁ vyāharamāṇasya sarvāṇi tānyanekāni sattvakoṭīniyutaśatasahasrāṇi mahāpraharṣajātāni babhūvuḥ | āśvāsaprāptānyacintyaprītisaumanasyena samanvāgatāni babhūvuḥ | tāni tena kālena tena samayena tayā praharṣayānekāni sattvakoṭīniyutaśatasahasrāṇi nānārogaspṛṣṭāni nānāvyādhiparipīḍitāni nānārogebhyaḥ parimocayitānyarogāṇi ca babhūvurvigatavyādhīni ca | yathā paurāṇena sthāmabalavīryeṇa samanvāgatāni babhūvuḥ | tena khalu punaḥ kuladevate kālena tena samayena teṣāmanekeṣāṁ ca sattvakoṭīniyutaśatasahasrāṇāṁ nānārogaspṛṣṭānāṁ nānāvyādhiparipīḍitānāṁ ye kecidgāḍhatareṇa spṛṣṭā ca babhūvuḥ | te sarve yena jalavāhanaḥ śreṣṭhiputrastenopasaṁkrānta upasaṁkramyaiva ye ca kiṁcitteṣāṁ sattvakoṭīniyutaśatasahasrāṇāṁ nānārogaspṛṣṭānāṁ nānāvyādhiparipīḍitānāmauṣadhividhānānyabhinirdiśanti sma | tattāsu rājadhānīṣu sarvāṇi tānyanekāni sattvakoṭīniyutaśatasahasrāṇi nānārogaspṛṣṭāni nānāvyādhiparipīḍitāni jalavāhanena śreṣṭhiputreṇa nānāvyādhibhyaḥ parimocitāni babhūvuriti ||
iti śrīsuvarṇaprabhāsottamasūtrendrarāje vyādhipraśamana
parivarto nāma saptadaśaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/4250