The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
vajravilāsinīsādhanāstavaḥ
ravivikasvarabhāsvarasundarī-
prabalakeśarasaṁvarakarṇikāt |
udayamastakaśṛṅgasamullasa-
nnavasupūrṇaśaśāṅkakarāṅkitām || 1 ||
vividhapuṣparasāsavavedyapi
drutavilambitamadhyanadaddhvaniḥ |
alirupetya niśārdhamahotsave
dhayati tadgatadhīriti vismayaḥ || 2 ||
udayate'stamupaiti niśākaraḥ
punarato'pyudayācalamaulitām |
ubhayakoṭikalāpinirīkṣaṇe
na ca śaśī na vibhāti divākaraḥ || 3 ||
ravirudeti sarojadalāntare
śikharato'pi vidhuḥ pravilīyate |
vrajati cordhvamasau vaḍavānalo
gilati rāhuradhaḥ śaśibhāskarau || 4 ||
kamalinīkamalāsanalocana-
prakaṭagocaragocaramīlanam |
prathamamaṅgamidaṁ kuliśāmbuja-
dvayanimīlanamatra tato'param || 5 ||
sapadi sādhakabījanigharṣaṇāt
tritayamambarameti caturthakam |
sahajamakṣayadhāmakalāvalī-
kalitakālavilāpanaleliham || 6 ||
yadi suśikṣitavajravilāsinīgurumukhādhigamo'dhigato bhavet |
bhavati yasya tadottamamadhyamādhamaviniścayameti sa tattvadṛk || 7 ||
śrīvajravilāsinīsādhanāstavaḥ samāptaḥ |
Links:
[1] http://dsbc.uwest.edu/node/3908