The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
१७
१४३. स्थविरो सुभूति परिपृच्छति लोकनाथं
अरणाय लिङ्ग भणही गुणसागराणाम्।
अविवर्तिया यथ भवन्ति महानुभावा
तां व्याकुरुष्व जिनगुणान प्रदेशमात्रम्॥१॥
१४४. नानात्वसंज्ञविगता गिर युक्तभाणी
न च अन्य ते श्रमण ब्राह्मण आश्रयन्ति।
त्रियपायवर्जित विदू सदकालि भोन्ति
दशभिश्च ते कुशलकर्मपथेभि युक्ता॥२॥
१४५. धर्मं निरामिषु जगस्यनुशासयन्ति
एकान्तधर्मनियताः सद स्निग्धवाक्याः।
स्थितिचंक्रमं शयनिषद्य सुसंप्रजाना
युगमात्रप्रेक्षिण व्रजन्त्यभ्रान्तचिन्ता॥३॥
१४६. शुचिशौचअम्बरधरा त्रिविवेकशुद्धा
न च लाभकाम वृषभा सद धर्मकामाः।
मारस्यतीतविषया अपरप्रणेया
चतुध्यानध्यायि न च निश्रित तत्र ध्याने॥४॥
१४७. न च कीर्तिकाम न च क्रोधपरीतचित्ता
गृहिभूत नित्य अनध्योषित सर्व वस्तुं।
न च जीविकाविषयभोग गवेषयन्ति
अभिचारमन्त्र न च इस्त्रिप्रयोगमन्त्राः॥५॥
१४८. न च आदिशन्ति पुरुषैः स्त्रिय इच्छकर्मां
प्रविविक्त प्रज्ञवरपारमिताभियुक्ताः।
कलहाविवादविगता दृढमैत्रचित्ता
सर्वज्ञकाम सद शासनि निम्नचित्ताः॥६॥
१४९. प्रत्यन्तम्लेच्छजनवर्जितअन्तदेशाः
स्वकभूमि काङ्क्षविगताः सद मेरुकल्पाः।
धर्मार्थ जीवित त्यजन्ति प्रयुक्तयोगा
अविवर्तियान इमि लिङ्ग प्रजानितव्या॥७॥
भगवत्यां रत्नगुणसंचयगाथायामविनिवर्तनीयलिङ्गाकारपरिवर्तो नाम सप्तदशमः॥
Links:
[1] http://dsbc.uwest.edu/node/4437