The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
saṁskāraparīkṣā trayodaśamaṁ prakaraṇam |
yataścaivaṁ samanantarātikrāntaprakaraṇavidhinā svaparobhayakṛtatvamahetusamutpanatvaṁ ca nirūpyamāṇaṁ bhāvānāmasat, anyaścotpādako vidhirasan, utpannarūpatvena caite bhāvā avidyātimiropahatamatinayanānāṁ bālapṛthagjanānāṁ khyānti, tasmānniḥsvabhāvā eva santo bālānāṁ visaṁvādakā māyākarituragādivat tadanabhijñānāṁ na tu vijñānām | ata eva sarvadharmasvābhāvāvyāparokṣadhīnayanaḥ samunmūlitāśeṣā vidyāvāsanaḥ caturviparyāsaviparyastātrāṇasattvaparitrāṇāya aviparītanaiḥ svābhāvyopadeśatatparo buddho jagadvibodhako mahākāruṇikaḥ -
tanmṛṣā moṣadharma yadbhagavānityabhāṣata |
sarve ca moṣadharmāṇaḥ saṁskārāstena te mṛṣā ||1||
sūtre uktam- tanmṛṣā moṣadharma yadidaṁ saṁskṛtam | etaddhi khalu bhikṣavaḥ paramaṁ satyaṁ yadidamamoṣadharma nirvāṇam | sarvasaṁskārāśca mṛṣā moṣadharmāṇaḥ iti | tathā - nāstyatra tathatā avitathatā vā | moṣadharmakamapyetat | pralopadharmakamapyetat iti | tadanena nyāyena yanmoṣadharma tanmṛṣetyevaṁ yasmāduktavāṁstathāgato bhagavān, sarve ca moṣadharmāṇaḥ saṁskārāḥ, tasmānmoṣadharmakatvena te saṁskārā mṛṣā bhavanti citrakarayantradārikāvat, lakṣaṇopetayantramayavāraṇavañcitodayanavatsarājavat | tatra visaṁvādakaṁ moṣadharmakaṁ vitathakhyātyālātacakravat | ato niḥsvabhāvatvena mṛṣā sarvasaṁskārāḥ moṣadharmakatvāt marīcikādijalavat | yattu satyaṁ na tanmoṣadharmakam, tadyathā nirvāṇamekam | tataśca vihitayā upapattyā asmāccāgamāt siddhaṁ sarvabhāvānāṁ naiḥsvābhāvyam | śūnyāḥ sarvadharmā niḥsvabhāvayogena iti ca prajñāpāramitā-ardhaśatikāpāṭhāt ||1||
atrāha - yadyevaṁ moṣadharmakatvena sarvasaṁskārāṇāṁ mṛṣātvaṁ pratipāditaṁ bhavatā, nanvevaṁ sati na santi sarve bhāvā iti sarvapadārthāpavādinī mithyādṛṣṭireva syāt | ucyate | satyaṁ moṣadharmakāḥ sarvasaṁskārāḥ, ye'dyāpi bhavantaṁ muṣṇanti | nanu ca bhoḥ,
tanmṛṣā moṣadharma yadyadi kiṁ tatra muṣyate |
yadā asmābhiḥ tanmṛṣā moṣadharmakam ityuktam, tadā kiṁ tatra muṣyate? kiṁ tatrābhāvo bhavati? kaścidyadi padārtho'bhaviṣyat, syāttasyāpavādādabhāvadarśanānmithyādṛṣṭiḥ | yadā tu padārthameva kaṁcinna paśyāmaḥ, tadā kiṁ tatra muṣyate? naiva kiṁcidabhāvo bhavatītyayukto 'yamupālambho bhavataḥ |
atrāha - yadi abhāvadarśanamapi na pratipādyate, kiṁ punaranenāgamena pratipādyata iti ? ucyate -
etattūktaṁ bhagavatā śūnyatāparidīpakam ||2||
yadetaduktaṁ bhagavatā, tanna bhāvānāmabhāvaparidīpakam kiṁ tarhi śūnyatāparidīpakam svabhāvānutpādaparidīpakamityarthaḥ | yathoktamanavataptahradāpasaṁkramaṇasūtre -
yaḥ pratyayairjāyati sa hyajāto
no tasya utpādu sabhāvato'sti |
yaḥ pratyayādhīnu sa śūnya ukto
yaḥ śūnyatāṁ jānati so'pramattaḥ ||
iti ||2||
atrāha - nāyamāgamo bhāvasvabhāvānutpādaṁ paridīpayati, kiṁ tarhi niḥsvabhāvatvam, svabhāva syānavasthāyitvam, vināśitvam, iti | kuta etaditi cet,
bhāvānāṁ niḥsvabhāvatvamanyathābhāvadarśanāt |
vicāryamāṇānāmanyathātvaṁ vipariṇāmadarśanāt ityarthaḥ | etaduktaṁ bhavati - yadi bhāvānāṁ svabhāvo na syāt, tadānīṁ naivaiṣāmanyathātvamupalabhyeta | upalabhyate ca pariṇāmaḥ | tasmātsvabhāvānava sthāyitvameva sūtrārtha iti vijñeyam ||
itaścaitadevam | yasmāt -
asvabhāvo bhāvo nāsti bhāvānāṁ śūnyatā yataḥ ||3||
yo hyasvabhāvo bhāvaḥ, sa nāsti | bhāvānāṁ ca śūnyatā dharma iṣyate | na ca asati dharmiṇi tadāśrito dharma upapadyate | na hi asati vandhyātanaye tacchayāmatopapadyata iti | tasmādastyeva bhāvānāṁ svabhāva iti ||3||
api ca -
kasya syādanyathābhāvaḥ svabhāvaścenna vidyate |
yadi bhāvānāṁ svabhāvo na syāt , yo'yaṁ vipariṇāmalakṣaṇaḥ anyathābhāvaḥ, sa kasya syāditi? atrocyate | evamapi parikalpyamāne
kasya syādanyathābhāvaḥ svabhāvo yadi vidyate ||4||
iha yo dharmo yaṁ padārthaṁ na vyabhicarati, sa tasya svabhāva iti vyapadiśyate, aparapratibaddhatvāt | agnerauṣṇyaṁ hi loke tadavyabhicāritvāt svabhāva ityucyate | tadeva auṣṇyamapsūpalabhyamānaṁ parapratyayasaṁbhūtatvātkṛtrimatvānna svabhāva iti | yadā caivamavyabhicāriṇā svabhāvena bhavitavyam, tadā asya avyabhicāritvādanyathābhāvaḥ syādabhāvaḥ | na hi agniḥ śaityaṁ pratipadyate | evaṁ bhāvānāṁ sati svabhāvābhyupagame'nyathātvameva na saṁbhavet | upalabhyate caiṣāmanyathātvam | ato nāsti svabhāvaḥ ||4||
api ca | ayamanyathābhāvo bhāvānāṁ naiva saṁbhavati, yaddarśanātsasvabhāvatā syāt | yathā ca na saṁbhavati, tathā pratipādayannāha -
tasyaiva nānyathābhāvo nāpyanyasyaiva yujyate |
yuvā na jīryate yasmādyasmājjīrṇo na jīryate ||5||
tasyaiva tāvat prāgvat prāgavasthāyāṁ vartamānasya bhāvasyānyathātvaṁ nopapadyate | tathā hi yūno yuvāvasthāyāmeva vartamānasya nāsti anyathātvam | athāpi avasthāntaraprāptasyaiva anyathātvaṁ parikalpyate, tadapi nopapadyate | anyathātvaṁ nāma jarāyāḥ paryāyaḥ | tadyadi yūno neṣyate, anyasyaiva jīrṇasya bhavatīti, tadapi na yujyate | yasmānna hi jīrṇasya punarjarayā saṁbandhaḥ, niṣprayojanatvāt | kiṁ hi jīrṇasya punarjarayā saṁbandhaḥ kuryāt? tadāgamanāntareṇa jīrṇatābhāvā jjīrṇo jīryata iti na yujyate | atha yūna evānyathābhāvaḥ, tadayuktam, aprāptajarāvasthasya yuveti vyapadeśāt, avasthādvayasya ca parasparaviruddhatvāt ||5||
api ca |
tasya cedanyathābhāvaḥ kṣīrameva bhaveddadhi |
atha syāt- kṣīrāvasthāparityāgena dadhyavasthā bhavati, ataḥ na kṣīrameva dadhi bhavatīti | ucyate | yadi kṣīraṁ dadhi bhavatīti neṣyate parasparavirodhāt -
kṣīrādanyasya kasyātha dadhibhāvo bhaviṣyati ||6||
kimudakasya dadhibhāvo bhavatu? tasmādasaṁbaddhameva tadanyasya dadhibhāvo bhaviṣyatīti | tadevamanyathātvāsaṁbhavāt kutastaddarśanāt sasvabhāvatā bhāvānāṁ prasetsyatīti na yuktametat | yathoktamāryaratnākaramahāyānasūtre -
yo na pi jāyati no cupapadyī
no cyavate na pi jīryati dharmaḥ |
taṁ jinu darśayatī narasiṁha
tatra nideśayi sattva maharṣī | |
yasya svabhāva na vidyati kaści
no'parabhāvatu kenaci labdhaḥ |
nāntarato na pi bāhirato vā
labhyati tatra niveśayi nāthaḥ ||
śānta gatī kathitā sugatena
no ca gatī upapadyati kāci |
tatra ca vyoharasī gatimukto
muktaku mocayasī bahusattvān ||
sarvi vadesi nirātmaka dharmān
sattvatu grāhatu mocasi lokam |
mukta svayaṁ gatito gatimukto
tenasi pāragato na ca tīrṇaḥ ||
pāragato'si bhavārṇavatīrṇaḥ
pāragato na ca labhyati kaści |
pāru na vidyati nāpi apāru
pāragato'smi vadesi ca vākyam ||
vāca na vidyati yāṁca vadesi
yaṁ pi vadesi na vidyati taṁ pi |
yasya vadesi na vidyati so'pi
yo'pi vijānati so'pi asanto ||
tatra praṇaṣṭu jagaṁ imu sarvaṁ
vitathavikalpaniveśavaśena |
śānta vijānati yo naru dharmāṁ
stehi tathāgatu dṛṣṭa svayaṁbhūḥ ||
śānta prajānati dharma praṇītān
prīti sa vindati toṣati sattvān |
so bhavatī jinu jitvena kleśān
ātma |
tena vijānita bodhi jinānāṁ
buddhiya bodhayate sa jagaṁ pi |
ityādi ||6||
yaccoktam - asvabhāvo bhāvo naivāsti, śūnyatā ca bhāvānāmiṣyate, tasmādasti śūnyatāaśrayo bhāvasvabhāva iti , etadapi na yujyate ityāha -
yadyaśūnyaṁ bhavetkiṁcitsyācchūnyamiti kiṁcana |
na kiṁcidastyaśūnyaṁ ca kutaḥ śūnyaṁ bhaviṣyati ||7||
yadi śūnyatā nāma kācit syāt, tadā tadāśrayo bhāvasvabhāvaḥ syāt | na tvevam | iha hi śūnyatā nāmeti sarvadharmāṇāṁ sāmānyalakṣaṇamityabhyupagamāt aśūnyadharmābhāvādaśūnyataiva nāsti | yadā ca aśūnyāḥ padārthā na santi, aśūnyatā ca nāsti, tadā pratipakṣanirapekṣatvā cchūnyatāpi khapuṣpamālāvannāstītyavasīyatām | yadā ca śūnyatā nāsti, tadātadāśrayā api padārthā na santīti sthitamavikalam ||7||
atrāha - trīṇi vimokṣamukhāni śūnyatānimittāpraṇihitākhyāni vimuktaye vineyebhyo bhagavatā nirdiṣṭāni sarvatīrthikasamayāsādhāraṇāni saugata eva pravacane samupalabhyante | yeṣāmupadeśārthameva buddhā bhagavanto'śeṣatīrthyavādamahāmohāndhakārānugatajagati jagadekapradīpā nairātmyopadeśāvicchinnaśikhā utpadyante | sa bhavāṁstathāgatapravacanavyākhyānavyājena idānīṁ tāmeva śūnyatāṁ pratikṣeptumārabdhavān, ityalaṁ bhavatā svargāpavargamārgasamucchedakeneti | ucyate | aho vata bhavānatyunmukha iva atyantaviparyāsānnirvāṇapuragāminaṁ śivamṛjuṁ paramaṁ panthānamavadhūya bhāvābhiniveśavyā, kulitaṁ saṁsārakāntārānugameva mārgaṁ mokṣapuragāmitvena samāśrito nirmumukṣuḥ san saṁsārāṭavīkāntāraḥ sadbhirupālabhya eva san abhimānābhiniveśagrahapavaraśatayā tānevopālabhate | nanu bhoḥ, niravaśeṣa kleśavyādhicikitsakairmahāvaidyarājaiḥ -
śūnyatā sarvadṛṣṭīnāṁ proktā niḥsaraṇaṁ jinaiḥ |
yeṣāṁ tu śūnyatā dṛṣṭistānasādhyān babhāṣire ||8||
iha sarveṣāmeva dṛṣṭikṛtānāṁ sarvagrahābhiniveśānāṁ yaniḥsaraṇamapravṛttiḥ sā śūnyatā | na ca dṛṣṭikṛtānāṁ nivṛttimātraṁ bhāvaḥ | ye tu tasyāmapi śūnyatāyāṁ bhāvābhiniveśinaḥ, tān prati avācakā vayamiti kuto'smadupadeśāt sakalakalpanāvyāvṛttyā mokṣo bhaviṣyati? yaḥ nakiṁcidapi te paṇyaṁ dāsyāmītyuktaḥ, sa cet ' dehi bhostadeva mahyaṁ nakiṁcinnāma paṇyam,' iti brūyāt, sa kenopāyena śakyaḥ paṇyābhāvaṁ grāhayitum? evaṁ yeṣāṁ śūnyatāyāmapi bhāvābhiniveśaḥ, kenedānīṁ sa teṣāṁ tasyāṁ bhāvābhiniveśo niṣidhyatāmiti? ato mahābhaiṣajye'pi doṣasaṁjñitvāt paramacikitsakairmahāvaidyaistathāgataiḥ pratyākhyātā eva te | yathoktaṁ bhagavatā āryaratnakūṭasūtre -
yanna śūnyatayā dharmān śūnyān karoti, api tu dharmā eva śūnyāḥ | yannānimittena dharmānanimittān karoti, api tu dharmā evānimittāḥ | yannāpraṇihitena dharmānapraṇihitān karoti, api tu dharmā evāpraṇihitāḥ | yaivaṁ pratyavekṣā, iyamucyate kāśyapa madhyamā pratipaddharmāṇāṁ bhūtapratyavekṣā | ye hi kāśyapa śūnyatopalambhena śūnyatāṁ pratisaranti, tānahaṁ naṣṭapraṇaṣṭāniti vadāmi ||
iti pravacanāt ||
tathā -
varaṁ khalu kāśyapa sumerumātrā pudgaladṛṣṭirāśritā, na tveva abhāvābhiniveśikasya śūnyatādṛṣṭiḥ | tatkasya hetoḥ? sarvadṛṣṭikṛtānāṁ hi kāśyapa śūnyatā niḥsaraṇam | yasya khalu punaḥ śūnyataiva dṛṣṭiḥ, tamahamacikitsyamiti vadāmi | tadyathā kāśyapa glānaḥ puruṣaḥ syāt | tasmai vaidyo bhaiṣajyaṁ dadyāt | tasya tadbhaiṣajyaṁ sarvadoṣānuccārya svayaṁ koṣṭhagataṁ na niḥsaret | tatkiṁ manyase kāśyapa api tu sa puruṣastato glānyānmukto bhavet? no hīdaṁ bhagavan | gāḍhataraṁ tasya puruṣasya glānyaṁ bhavet, yasya tadbhaiṣajyaṁ sarvadoṣānuccārya koṣṭhagataṁ na niḥsaret | bhagavānāha -evameva kāśyapa sarvadṛṣṭikṛtānāṁ śūnyatā niḥsaraṇam | yasya khalu punaḥ śūnyataiva dṛṣṭiḥ, tamahamacikitsyamiti vadāmi ||iti ||8||
ityācāryacandrakīrtipādoparacitāyāṁ prasannapadāyāṁ madhyamakavṛttau
saṁskāraparīkṣā nāma trayodaśamaṁ prakaraṇam ||
Links:
[1] http://dsbc.uwest.edu/node/6098