The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
daśamaḥ sargaḥ
mārasannaddhatāvarṇanam
atrāntare niviḍamāsthitabodhimūlamāvegavānabhiṣiṣeṇayiṣurmunīndram|
adhyāsya mattakariṇaṁ girimekhalākhyamāhūtasainyanivaho niragādanaṅgaḥ||1||
nirgatya nihnatadigantarakandareṇa nirghātabhīmajayadundubhiniḥsvanena|
santrāsitākhilajanena mahābalena sākaṁ śanairavatatāra dharāmanaṅgaḥ||2||
sambhrāntaśāṅkhikaśatānanapūryamāṇo mārasya sānnahaniko varaśaṅkhaghoṣaḥ|
saṁgrāmaśaśvadupalālitapāñcajanyanādasya na vyasana mabdhiśayasya cakre||3||
nissāṇaghoraninado nikhilāntarikṣakukṣimbhariḥ prasṛmaro makaradhvajasya|
dambholighoṣajanitaśravaṇotsavasya devasya kevalamajāyata dattaharṣaḥ||4||
vetaṇḍamaṇḍalaviḍambitacaṇḍavāyuvegāvakhaṇḍitakulācalagaṇḍaśailam|
saṁvartasāgarasamudgatabhaṅgatuṅgatvaṅgatturaṅgamataraṅgitasarvadikkam||5||
āḍhaukamānarathamaṇḍalacakranemidhārāvidāritadharātalasanniveśam|
pādātapādapatanāśanipāṭyamānapātālasantamasasāndrarajo'ndhakāram||6||
ādhūyamānakaravālakarālakālacchāyāsamuccalanaśādvalitāntarikṣam|
helāvakuṇḍalitakārmukakānanajyāviṣphāravegabadhirīkṛtaviśvalokam||7||
āsphālitāpratimabhairavabherighorakolāhaladhvaniyathārthanabho'bhidhānam|
śuṇḍākaraṇḍavivarapravitanyamānaśūtkāraśīkarakarālitameghamārgam||8||
kṣoṇītalāntaranirantarajṛmbhamāṇadhūlonikāyaculukākṛtasindhupūram|
nāsīravīrasamudīritasiṁhanādasannāhagarjitasamastaguhāntarālam||9||
dodhūyamānasitacāmarikānikāyasampāditādbhutaśaratsamayāvatāram|
saṁrabdhapuṣpaśaraśāsanacodyamānacakraṁ krameṇa caturaṅgabalaṁ cacāla||10||
kalpāntakālaghaṭamānaghanāghanaughagambhīraghoraghanagarjitanirviśeṣaiḥ|
āpāditairmakaraketanavādyakārairādhmātamaṇḍamabhavat paṭahapraṇādaiḥ||11||
abhyudbhatai ramitasainyaparāgajālairandhīkṛtākuladṛśāmahipuṅgavānām|
āviścakāra bhuvaneṣu paraṁ nipīḍāmāḍambaraḥ paṭahajo madanaprayāṇe||12||
atyantamandhayati diṅmukhamambuvāhasandoharociṣi camūrajasāṁ samūhe|
naukā ivoddhurasarasvati naṣṭamārgā bhremurbhṛśaṁ surapathe sumanovimānāḥ||13||
vātotthitaṁ mahati sainikadhūlimadhye sañcāriṇassumanasāṁ vyarucanvimānāḥ|
saṁhāratāṇḍavitasāgaravāripūre pāriplavā iva muhuḥ jagadaṇḍakhaṇḍāḥ||14||
kalpakṣayakṣubhitamārutavegabhīmakandarpasainyakabalīkṛtabhītabhītāḥ|
abhyullasadbahalareṇubharāpadeśādambhodhayo gaganamutpatitā ivāsan||15||
pratyarthidantijayasindhuradantabhinnakṣmābhṛdguhāntaragatā iva cāndhakārāḥ|
āvavrurambaramabhaṅgurajṛmbhamāṇāḥ senāparāganikarā bhramarābhirāmāḥ||16||
atyulbaṇairamitasainyaparāgapūrairāpūriotaṁ gaganakandaramābabhāse|
āplāvitākhilapathairyamunāpravāhairāśliṣyamāṇamiva lāvaṇasindhumadhyam||17||
abhyucchritairavanimāṁsalapāṁsujālairatyulbaṇaṁ gaganamaṇḍalamāstṛṇānaiḥ|
āśāṅganā madanasāyakapātabhīterāmuktanīlaghanakañculikā ivāsan||18||
dhūlībhare culukitārṇavatoyapūre svairapracāra mabhitaḥ pratipadyamāne|
kalpakṣayo'miti kaiṭabhajid bhrameṇa bhūyo'pi viśvamudare parihartumaicchat||19||
paryāpatatturakhaṇḍitabhūsamutthaiḥ pāthodhayaḥ kabalitāḥ paruṣaiḥ parāgaiḥ|
mattebhagaṇḍagalitairmadavāripūrairbhūyo babhūvuradhikaṁ punaruktatoyāḥ||20||
ambhodhisampadavaluṇṭhanakumbhayonirabhyudgato makaraketanasainyareṇuḥ|
ambhojinīpatirasau mama vairibandhurityantarāhitaruṣeva tiraścakāra||21||
abhyudgataṁ paribhavaṁ nijavaṁśaketoratyugramīkṣituśakta ivāṁśumālo|
kandarpasainyaghanadhūliparamparāṣu gāḍhāndhakāritadiśāsu tirobabhūva||22||
ātanyamānabalareṇughanāndhakārairākampamānakariketuśatahradābhiḥ|
aśvīyaphenakaṇikākarakākadambairvarṣāvatāra iva harṣakaro babhūva||23||
prauḍhāndhakāritadiśāvalaye prasarpatyucchṛṅkhale rajasi ruddhanabho'vakāśe|
pātālaloka iva bhūvalayo babhūva bhūsanniveśa iva puṇyakṛtāṁ nivāsaḥ||24||
aśvīyapādadalitādavanītalāntādabhyucchrite ca nitarāṁ nikhile parāge|
bhūmīdharāḥ paramabhūmidharā babhūvuḥ śeṣo'pi kevalamabhūt phaṇamālabhārī||25||
digdintināṁ mukhapaṭaprakaṭopameye senāparāganikare sati jṛmbhamāṇe|
pāthodhayaḥ sapadi paṅkadhayastadāsan pāthodharā nabhasi paṅkadharā babhūvuḥ||26||
āpītasarvamakarākaravārirāśerāśāvakāśagaganeṣvamitasya reṇoḥ|
cakrācale bahiriva prasarāya cakrurāśāgajā vivaramādṛtavapraghātāḥ||27||
senāmbudhau jayipadātimahāpravāhe magnāḥ kulakṣitidharā iva vāraṇendrāḥ|
tvaṅgattaraṅganivahā iva tuṅgavāhāa naumaṇḍalā iva rathāḥ sutarāṁ virejuḥ||28||
madhye lasanmakaralāñchanadarśanīyā mārasya rejuramalā jayaketupaṭṭāḥ|
ambhonidhiṁ nijabalodadhinā vijitya bandīkṛtā iva tadīyapurandhrivargāḥ||
antaḥ samudbhavadamarṣamahāgnijāta dhūmāvalīmalinakañcukasañcitāṅgam|
atyantabhīṣaṇamanekasahasrabāhumātmānamāttavividhāstramasāvakārṣīt||30||
āplāvitākhiladigantamahīdhrarandhramākṛṣṭakalpavilayakṣubhitārṇavābham|
ākāritaṁ makaraketuradṛṣṭapāramākārabhīṣaṇamakārayadātmasainyam||31||
āśāmaśeṣamavanītalamaśnuvānairāveṣṭitaḥ parikarairamitaprabhāvaiḥ|
ārūḍhabodhitalavedimabhinnadhairyamabhyāsasāda munipuṅgavamātmayoniḥ||32||
āmuktacārutaracīvaravāravāṇamārūḍhayogagajabandhurakandharāgram|
ārabdha yoddhumavikampitaśauryarāśiṁ puṣpāyudhaḥ sphuradamarṣakaṣāyitākṣaḥ||33||
tasyāntike śamadamāmṛtavārirāśermuktā babhūvuramalā viśikhāḥ smarasya|
śuddhātmanāmakṛtadānaphalonnatīnāṁ kiṁ kiṁ na sidhyati kṛtākṣayapakṣakāṇām||34||
tasmin kṣamāmayatanucchamādadhāne dhairyodadhau tapanacaṇḍatamaprabhāve|
kuṇṭhīkṛtātmagatayaḥ kusumāstrabāṇāḥ kṛtyā iva pratinivṛtya tameva jaghnuḥ||35||
mārasya mārgaṇagaṇāḥ sumanāyamānāḥ satpakṣasambhṛtasamāgatayo'pyavāpuḥ|
taṁ sthūlalakṣamupagamya na dānalābhaṁ ko vā dadātu guṇahīnaviceṣṭitāya||36||
cakrīkṛtāyataśarāsanamāsthitena sampreṣitāḥ śitaśarā makaradhvajena|
āsādya buddhamabhajan sumanomayatvaṁ satsaṅgatiḥ suralateva na kiṁ karoti||37||
samprāpya śāntahṛdayaṁ munisārvabhaumaṁ saṁvidviśeṣarahiteṣvapi sāyakeṣu|
sadyo gateṣu mṛdutāṁ sa hi śambarārirvyāroṣadagdhahṛdayo mṛdutāṁ na bheje||38||
cetobhavasya saphalā api sāyakāste taṁ prāpya śāntahṛdayaṁ viphalā babhūvuḥ|
daive sameyuṣi parāṅmukhatāṁ hi sarvaṁ hastopayātamapi hanta ! vināśameti||39||
itthaṁ jagattrayatiraskaraṇakṣameṣu sarveṣu hanta ! viśikheṣu nirarthakeṣu|
vairagrahāndhahṛdayo mathanāya tasya māro mahāpralayamārutamādideśa||40||
āmūlabhāgadhutadivyanadīsamudyadambhobharāhitayathādhyuṣitābhiṣekaḥ|
abhyarcanārthamiva sambhṛtapuṣpareṇurakṣobhitaṁ munimavāpa mahāsamīraḥ||41||
taṁ prātya sarvaguṇabhāraguruṁ munīndraṁ na prāgabhavaccalayituṁ sa mahājavo'pi|
naitad vicitramakhilāṭavighasmarasya dāvānalasya na hi mūrchati śaktirapsu||42||
evaṁ mahāpavanavāridharādikeṣu vyarthībhavatsu vipuleṣvapi cāyudheṣu|
puṣpāyudhaḥ punariyeṣa pumāṁsamādyaṁ vāksāyakairhṛdayamarmatudairvijetum||43||
naiva tvadīyamidamāsanamasmadīyamutthāya tūrṇamamutaḥ sahasāpayāhi|
āpūritā paramapāramikā mayaiva tatsākṣiṇī mama mahāpṛtanetyavocat||44||
aṅkāt prasārya karapallavamādibhikṣuryāvajjagāda giramiddhatapaprabhāvaḥ|
māraḥ palāyata tato mahatā balena bhraṣṭātapatrarathaketukuthena bhītaḥ||45||
mārāṅganāstadanu mantharadṛṣṭipātā vācālaratnapadanūpurapārihāryāḥ|
sadyaḥ sametya caturasraviśālagarbhaṁ cakrustadagrabhuvi tāṇḍavamatyudāram||46||
antaḥsamāhitasamādhirasānuṣaktamālokya śākyakulanandanamaprakampyam|
karṇāmṛtāni vacanāni ca kātarākṣyaḥ kāmāṅganā vidadhire karuṇākṣarāṇi||47||
asyai patanmadanasāyakavihvalāyai dṛṣṭipradānamapi kartumapārayantam|
utpāṭya locanayugaṁ dvijapuṅgavāya tvāṁ dattavāniti kathaṁ bruvate purāṇāḥ||48||
magnāṁ mahāmakaraketanavārirāśau māmitthamādhividhurāmavalambaśūnyām|
uddhartumapyakuśalo jananāmburāśeruttārayiṣyasi kathaṁ tvamaśeṣalokam||49||
dṛṣṭvā'smadīyamanavadyatamaṁ vilāsaṁ ślāghāśirovidhutimapyatidūrayantam|
ucchīdya mastakamudastaripuprabhāvaṁ tvāṁ dattavāniti vadanti kathaṁ kavīndrāḥ||50||
puṇyātmanāmadhipate ! puruṣottamatvamāptuṁ padaṁ tvamabhivāñchasi kiṁ tapobhiḥ !
asmāsu kāmapi vadhūmadhiropaya tvaṁ vakṣastaṭe mahati meruśilāviśāle||51||
bhadrānvavāyamatha vā parameśvaratvamākāṁkṣase samupayātumalaṁ tapobhiḥ !
kāmapyamūṣu kamalāyatadṛṣṭipātāṁ vāmālakāṁ tvamadhirohayaṁ vāmabhāge||52||
ānandakandalitalocanavibhramāṇām ambhoruhaprakaragarvagalagrahāṇām|
āviḥsmitānanarucāmavalokanānāṁ pātrībhavanti sudṛśāṁ nanu bhāgyavantaḥ||53||
ākṛṣṭaraktaparapuṣṭavacovilāsād ālocanāntavivṛtādṛtakarṇapeyāt|
āścaryabhaṅgisubhagādaparokṣasaukhyādābhāṣaṇānmṛgadṛśāmamṛtaṁ kimanyat||54||
aśrāntapānasahamauṣadhamātmayonitāpodayeṣvanupadaṁśamano'bhirāmam|
akṣīyamāṇamadharāmṛtamaṅganānāmāsvādyatāmayati puṇyavatāṁ hi puṁsām||55||
evaṁvidhairlalitabhāvarasānuviddhairnṛttakramairnirupamairvacasāṁ vilāsaiḥ|
ālokya buddhamavikampitacittavṛttiṁ lajjāvaśāt pratinivṛtya yayustaruṇyaḥ||56||
itthaṁ puṣpaśarāsanasya vijayavyāpāraśuṣkasthitāṁ
sambodhiprasadāṁ niveśya sudṛśaṁ śrībodhimūle varaḥ|
siddhārthaściravāsanāparigatānucchidya doṣadviṣo-
muktikṣetrakuṭumbarakṣaṇavidhau mūdhārbhiṣikto'bhavat||58||
iti buddhaghoṣaviracite padyacūḍāmaṇināmni mahākāvye siddhārthacarite daśamaḥ sargaḥ||
Links:
[1] http://dsbc.uwest.edu/node/5554