The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
ṣaṭtriṁśatsaṁvarastutiḥ
śrīsaṁvaraṁ mahāvīraṁ vārāhīṁ cāpi yoginīm |
namāmi sarvabhāvena yoginījālanāyakam || 1 ||
ḍākinīṁ ca tathā lāmāṁ khaṇḍarohāṁ ca rūpiṇīm |
caturo'mṛtabhāṇḍāṁśca bodhicittena pūritān || 2 ||
pullīramalayodbhūtaṁ khaṇḍakapālasaṁvaram |
pracaṇḍāliṅgaṇaṁ vīraṁ namāmi śirasi sthitam || 3 ||
jālandharātsamutpannaṁ mahākaṁkālasaṁvaram |
caṇḍālyāliṅgaṇaṁ vīraṁ śikhādeśe sthitaṁ name || 4 ||
oḍiyānātsamudbhūtaṁ kaṁkālanāma saṁvaram |
prabhāvatīsamāpannaṁ savyakarṇasthitaṁ name || 5 ||
arbudapīṭhamadhyasthaṁ saṁvaraṁ vikaṭadaṁṣṭriṇam |
mahānāsāsamāpannaṁ pṛṣṭhadeśe sthitaṁ name || 6 ||
godāvarīsamudbhūtaṁ surāvīriṇasaṁvaram |
saṁpuṭaṁ vīramatyākhyā vāmakarṇasthitaṁ name || 7 ||
rāmeśvarodbhavaṁ vīraṁ amitābhākhyasaṁvaram |
kharvarosaṁpuṭaṁ nāthaṁ bhruvormadhyasthitaṁ name || 8 ||
devīkoṭodbhavaṁ nāthaṁ vajraprabhākhyasaṁvaram |
laṅkeśvarīsamāpannaṁ namāmi netrakoṇagam || 9 ||
māravākhyātsamutpannaṁ vajradehākhyasaṁvaram |
drumacchāyāsamāpannaṁ namāmi skandhadeśagam || 10 ||
kāmarūpodbhavaṁ vīraṁ aṅgulikākhyasaṁvaram |
airāvatīsamāpannaṁ namāmi kakṣadeśagam || 11 ||
okārasthānasaṁjātaṁ vajrajaṭilasaṁvaram |
bhairavāliṅgaṇaṁ vīraṁ tanuyugodbhavaṁ name || 12 ||
triśakunyadbhavaṁ nāthaṁ mahāvīrākhyasaṁvaram |
vāyuvegāsamāpannaṁ nābhideśasthitaṁ name || 13 ||
kauśalāyāṁ samudbhūtaṁ vajrahūkārasaṁvaram |
surābhakṣīsamāpannaṁ namāmi nāsikāgrajam || 14 ||
kaliṅgapīṭhasaṁjātaṁ suprabhānāma saṁvaram |
śyāmādevī samāpannaṁ namāmi mukhabhāgajam || 15 ||
lampākasthānasaṁbhūtaṁ vajraprabhākhyasaṁvaram |
subhadrāliṅgaṇaṁ vīraṁ kaṇṭhadeśodbhavaṁ name || 16 ||
kāñcyākhyapīṭhasaṁjātaṁ mahābhairavasaṁvaram |
hayakarṇāsamāpannaṁ namāmi hṛdimadhyagam || 17 ||
himālayodbhavaṁ vīraṁ virūpākṣākhyasaṁvaram |
khagānanāsamāpannaṁ meḍhrasthānagataṁ name || 18 ||
pretapuryāṁ samudbhūtaṁ mahābalākhyasaṁvaram |
cakravegāsamāpannaṁ liṅgasthānagataṁ name || 19 ||
guhadeśātsamudbhūtaṁ ratnavajrākhyasaṁvaram |
khaṇḍarohāsamāpannaṁ namāmi gudamadhyagam || 20 ||
saurāṣṭradeśasaṁbhūtaṁ hayagrīvākhyasaṁvaram |
śauṇḍinyāliṅgaṇaṁ vīraṁ namāmi urumadhyagam || 21 ||
suvarṇadvīpasaṁjātam ākāśagarbhasaṁvaram |
cakravarmiṇīsamāpannaṁ jaṅghāmadhyagataṁ name || 22 ||
nagarapīṭhamadhyasthaṁ śrīherukākhyasaṁvaram |
suvīrāliṅgaṇaṁ vīraṁ namāmyaṅgulivartinam || 23 ||
sindhudeśasamudbhūtaṁ padmanṛtyākhyasaṁvaram |
mahābalāsamāpannaṁ pādapṛṣṭhagataṁ name || 24 ||
marutīpīṭhasaṁjātaṁ vairocanākhyasaṁvaram |
cakravartinīsamāpannaṁ namāmyaṅguṣṭhamadhyagam || 25 ||
kulatāyāḥ samudbhūtaṁ vajrasattvākhyasaṁvaram |
mahāvīryāsamāpannaṁ jānudvayagata name || 26 ||
pūrvadvāre sthitaṁ vīraṁ vajracaṇḍākhyasaṁvaram |
kākāsyāliṅgaṇaṁ vīraṁ namāmi suranāyakam || 27 ||
uttaradvāramadhyasthaṁ vajrānalākhyasaṁvaram |
ulūkāsyāsamāpannaṁ namāmi yakṣanāyakam || 28 ||
paścimadvāramadhyasthaṁ vajroṣṇīṣākhyasaṁvaram |
śvānāsyāsampuṭaṁ vīraṁ namāmi pannagādhipam || 29 ||
dakṣiṇadvāramadhyasthaṁ vajrakuṇḍalisaṁvaram |
śūkarāsyāsamāpannaṁ namāmi yamanāyakam || 30 ||
āgneyadigvimātrasthaṁ vajrayakṣākhyasaṁvaram |
yamadāḍhīsamāpannaṁ namāmi vahnināyakam || 31 ||
nairṛtyadigvibhāṣasthaṁ vajrakīlākhyasaṁvaram |
yamadūtīsamāpannaṁ namāmi rākṣasādhipam || 32 ||
vāyavyadigvibhāgasthaṁ vajramahābalāhvayam |
yamadaṁṣṭrīsamāpannaṁ namāmi pavanādhipam || 33 ||
īśānadigvibhāgasthaṁ vajrabhīṣaṇasaṁvaram |
yamamathanīsamāpannaṁ namāmi bhūtanāyakam || 34 ||
etāndevān namasyāmi digvidikṣu susaṁsthitān |
vīrān vīreśvarīḥ sarvā herukaṁ parameśvaram || 35 ||
sahajānandātmakaṁ devaṁ viśuddhaṁ tāṇḍavānvitam |
ḍākinījālamadhyasthaṁ pratyātmavedyagocaram || 36 ||
stutvedaṁ devatīcakraṁ yanmayopārjitaṁ śubham |
tena puṇyena loko'stu vajraḍākaparāyaṇaḥ || 37 ||
śrī ṣaṭtriṁśatsaṁvaragaṇacakramaṇḍalastutiḥ samāptāḥ ||
Links:
[1] http://dsbc.uwest.edu/node/3933