The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
atha ekapañcāśaḥ paṭalavisaraḥ |
atha khalu vajrapāṇirguhyakādhipatiḥ sarvāvantaṁ mahāparṣanmaṇḍala mavalokya sarvāṁstāṁ śuddhāvāsopariniṣaṇṇāṁ bhūtasaṅghānāmantrayate sma | śṛṇvantu bhavanto mārṣā yamāntakasya krodharājasyāparimitabalaparākramasya durdāntadamakasya vaivasvatajīvitāntakarasya duṣṭasattvanigrahatatparasya mahābodhisattvasya mañjuśriyabhāṣitasya mahābodhisattvasyādau tāvat paṭavidhānaṁ bhavati ||
na tithirna ca nakṣatraṁ nopavāso vidhīyate |
arīṇāṁ bhayamutpanne paṭametaṁ likhāpayet ||
gṛhya kṛṣṇe niśāpakṣe caturdaśyāṣṭamau tithau |
śmaśāne mṛtakaṁ prāpya brāhmaṇasya ambaraṁ tam ||
gṛhya tato rātrau asṛṇāṁ raṅgayet tataḥ |
bhūyo jalaśaucaṁ tu suśuṣkaṁ kārayettataḥ ||
krūraṁ citrakaraṁ kruddhaṁ bhīṣaṇe cāpi lekhayet |
śmaśāne kṛṣṇapakṣe ca trirātreṇaiva samāpayet ||
aṣṭamīṁ caturdaśīrātrau mahāvasādīpadīpitaḥ |
tatra sthitaḥ citrakaraḥ dakṣiṇābhimukhaḥ sadā ||
kapāle mānuṣāsīne kṛtarakṣaḥ samāhite |
svayaṁ vā ālikhenmantrī ariduḥkhabhayārditaḥ ||
prathame rātrimārabdhe arīṇo'pi mahad bhayam |
dvitīye mahājvareṇāpi āviṣṭaḥ śatrumūrcchitaḥ ||
tṛtīye muñcate prāṇāṁ paralokagato bhavet |
kutastasya bhavecchānti aprasannena mantriṇā ||
dehaṁ śuṣyati śatrorvai gṛhabhaṅgopajāyate |
likhanāt paṭamevaṁ tu yamāntasya mahābhaye ||
paṇmukhaṁ ṣaṭcaraṇaṁ lekhyaṁ kṛṣṇavarṇaṁ vṛkodaram |
kruddhaṁ vyāghracarmanivasanam ||
nānāpraharaṇaṁ ghoraṁ daṇḍahastaṁ bhayānakam |
raktanetraṁ saroṣaṁ ca trinetragaticihnitam ||
ūrdhvakeśaṁ sajālaṁ vai dhūmravarṇaṁ kvacit tathā |
kṛṣṇāñjananibhaṁ ghoraṁ prāvṛṇmedhasamaprabham ||
kṛtāntarūpasaṅkāśaṁ mahiṣārūḍhaṁ tu ālikhet |
krūrakarmaṁ mahābhīmaṁ raudraṁ rudraghātakam ||
yamajīvitanāśaṁ vai udyantaṁ sattvaghātakam |
krūraṁ bhṛśaṁ sarvakarmāṇaṁ bhīṣaṇāpatidāruṇam ||
bhayasyāpi bhayatrāsaṁ mārakaṁ sarvadehinām |
etat kruddhavaraṁ likhya ātmaśoṇitavarṇakaiḥ ||
vyatimiśramujjvalairlekhya mahāvasāgavyamiśritaiḥ |
kapālabhājanaiścāpi mānuṣāsthisusambhavaiḥ ||
kūrcakairvarkikairmukto mṛtakeśasusambhavaiḥ |
abhuñjānastathālikhya svayaṁ vā citrakareṇa vā ||
prabhūtabalipuṣpādyaiḥ raktamālyairvaracandanaiḥ |
mahāmāṁsavasādhūpairvasādīpaiśca bhūṣitam ||
kārayet paṭavaramādau ante madhye ca pūjanā |
parisphuṭaṁ tu phaṭaṁ kṛtvā vittaṁ dattvā tu śilpine ||
prabhūtaṁ cāpi mūlyaṁ vai yena vā tuṣyate sadā |
avadhyaṁ tasya kartavyaṁ dharmaṁ cāpi sahābhayam |
yathepsitaṁ tasya kurvīta vīramūlyaṁ samāsataḥ |
saphalaṁ śilpine karma nirāmiṣaṁ cāpi varjayet ||
tathā tathā prayuñjīta yathāsau sampratuṣyate |
mahārakṣā ca kartavyā anyathā mṛyate hyasau ||
sakuṭumbo naśyate karmī ātmanaścāpi rakṣayet |
japtavidyena karttavyaṁ nānyeṣāṁ vidhirucyate ||
parisphuṭaṁ tu paṭaṁ kṛtvā dṛṣṭvā vā manasepsitam |
sarvāṁ ca kārayet karmāṁ raudrāṁ śatrūpaghātakām ||
gṛhya paṭavaraṁ gacched yatheṣṭaṁ yatra vāñchitam |
mahāyakṣāṁ mahārājñāṁ mahāvittasagarvitām ||
mahāmānātimānānāṁ krūrāṁ krūrakarmiṇām |
ratnatrayāpakārīṇāṁ nāstikyāṁ mantravarjitām ||
apūjakānāṁ tu mantrāṇāṁ tadbhaktāsṛtanindakām |
jāpināṁ nindakā ye ca teṣāṁ caiva parābhavā ||
teṣāṁ prayogaḥ karttavyaḥ vidhidṛṣṭena karmaṇā |
adharmiṣṭhāṁ tathā nityāṁ sarvasattvānutāpinām ||
teṣāṁ tu karma prayuñjīta sadyaḥ prāṇoparodhinam |
gṛhyāriṣṭaphalaṁ patraṁ tvacaṁ cāpi samūlataḥ ||
kāñjikaṁ āmlasaṁyuktaṁ mānuṣāsthisacūrṇitam |
kaṭutailaviṣaṁ caiva amlavetasamārdrakam ||
rājikaṁ rudhiraṁ caiva mānuṣodbhavasambhavam |
gṛhya sarvaṁ samāyuktaṁ paṭaṁ sthāpya vivekataḥ ||
dakṣiṇābhimukho bhūtvā paṭaścāpi udaṅmukhaḥ |
kṛtvāgnikuṇḍaṁ yatheṣṭaṁ vai śuklakāṣṭhaiḥ kaṭumudbhavaiḥ ||
jvālayaṁ kaṭakaiścāpi tasmiṁ kuṇḍe samāhitaḥ |
puhyāt sarvasamāyuktaṁ vidhinirdiṣṭahaumikam ||
agnirāhūya mantraistu krodharājasya vai punaḥ |
baddhvā śūlamudraṁ tu sarvakarmeṣu vā iha ||
sahasrāṣṭamāhutiṁ dadyādagnikuṇḍe saroṣataḥ |
prathame putramaraṇaṁ sattve prāpte tu taṁ bhavet ||
dvitīye cāpi bhāryā vai pārṣadyāḥ sanāyakāḥ |
tṛtīye maraṇaṁ tasya yasyoddiśyaṁ hi tat kṛtam ||
ardharātre yadā jāpaḥ kriyate paṭasannidhau |
śatrūṇāṁ ca vadhārthāya tat tathaivānuvartate ||
rāṣṭrabhaṅgaṁ bhavet tasya senāyāṁ mārisambhavam |
agnidāhaṁ mahāvātaṁ mahāvṛṣṭiśca jāyate ||
samastaṁ sarvataścakraṁ paracakreṇa hanyate |
vividhopadravā tasya mahāvyādhisamākulam ||
dehaṁ śuṣyati sarvaṁ vai tasya rājño na saṁśayaḥ |
amānuṣākīrṇa sarvantaṁ gṛhaṁ tasya samākulam ||
dhṛtiṁ na labhate śayyāṁ āvartaṁ ca mahītale |
rākṣasaiḥ pretakravyādaiḥ gṛhaṁ tasya samāvṛtam ||
ārtto bibheti sarvatra tīvraduḥkhaiḥ suduḥkhitaḥ |
aśaktā rakṣituṁ tasya maheśvarādyā bhuvi devatā ||
brahmādyā lokapālāśca śakrādyā tridaśeśvarāḥ |
sarvamantrāḥ sarvadevāśca sarvalaukikasambhavā ||
duṣṭāre mānine kruddhe tadantaṁ tasya jīvitam |
ardharātre tu madhyāhne bhāṣito yatra jāpinaḥ ||
kruddho vevasvataḥ sākṣād yamarājāvakalpate |
yatheṣṭaṁ kṛṣṇapakṣe ca paṭaṁ saṁsthāpya mahītale ||
mahatiṁ pūjāṁ baliṁ kṛtvā śmaśānāraṇyasambhave |
ekavṛkṣe tathā liṅge śaile prānte guhāsu vā ||
ekākī advitīyaśca sadā karma samārabhet |
mahāraṇye vivikte ca śūnye devakuleṣu ca ||
śūnye mandire nadyāṁ ambudheḥ taṭamāśrite |
tatra deśe samīpe vā tatrasthe vā yathepsitam ||
yojanāśatamabhyantara sadā karmāṇi kārayet |
etat pramāṇakarmāṇi kārayecchucinā sadā ||
aprameyasthito vāpi gatadeśāmitaḥ śuciḥ |
acintyamantraviṣaye acintyaṁ mantragocaram ||
acintyo ṛddhimantrāṇāṁ acintyaṁ siddhijāpinām |
acintyaṁ dṛśyate karma phalaṁ cāpi acintyakam ||
krodharājasya yamāntakasya mahātmane |
karmaṁ ṛddhiviṣayaṁ vikurvaṇaṁ ca mahodayam ||
acintyaṁ rūpiṇāṁ siddhi dṛśyate ha mahītale |
aśaktā rakṣayituṁ sarve bodhisattvā maharddhikāḥ ||
kiṁ punarlokikā mantrāḥ sagrahā mātarāśca tāḥ |
īśānaśca saviṣṇurvā sa ca skando purandaraḥ ||
samaye dhāritā te'pi sajinā jinaputrakāḥ |
bodhisattvā mahātmāno daśabhūmisamāsṛtāḥ ||
pratyekabuddhā hyarhanta vītarāgā maharddhikāḥ |
aśaktā rakṣayituṁ te'pi samayaṁ taiḥ purā kṛtam ||
saṁkṣepeṇa tu vakṣyāmi śṛṇudhvaṁ bhūtakāṁkṣiṇā |
nānyo nivarttane śaktaḥ aprasannena jāpine ||
kutastasya bhavecchāntiratuṣṭe mantravare iha |
yadā prasannamanasaḥ karuṇārdrā va bhavet kadā ||
jāpinaḥ krodharājasya yamāntasya mahātmane |
tadādau labhate śāntiṁ dhṛtiṁ vā jīvadhāraṇam ||
picumandaṁ kaṭutailaṁ ca kāñjikaṁ viṣapañcamam |
rudhiraṁ mānuṣaṁ māṁsaṁ lavaṇaṁ trikaṭukaṁ punaḥ ||
rājikaṁ śaṅkhacūrṇaṁ ca amlavetasamārdrakam |
dhurdhūrakasya tu mūlāni kośātakyā tathaiva ca ||
eraṇḍamūlaṁ yavakṣāraṁ kusumbhaṁ cāpi kaṇṭakam |
madanodbhavamūlaṁ ca laśunaṁ gṛñjanakaṁ tathā ||
palāśaśākhoṭakaṁ caiva sasurāsavā |
sarvānyetāni samaṁ kṛtvā juhuyāt agnau paṭasannidhau ||
hute sahasramaṣṭe tu śatrunāśaḥ samūlataḥ |
sarvāṁ vā rājikāṁ hanyā pāriṣadyāṁ śubhāśubhām ||
samūloddharaṇaṁ tasya dvitīye sandhye tu juhvatā |
tṛtīye samanuprāpte sandhye juhvata jāpinā ||
durbhikṣaṁ bhavate tasya jane cāpi sanaigame |
anāvṛṣṭimahāmāryaḥ rākṣasākīrṇasarvataḥ ||
agnidāhaṁ śilāpātaṁ vajranirghātasāśaniḥ |
janapadaṁ deśaviṣayaṁ vā yavāḥ tasya narādhipe ||
bahnopadravasampātaṁ varacakrāgamaṁ tathā |
anekadhā bahudhāścāpi tasya deśe upadravāḥ ||
jāyante vividhākārāḥ mahālakṣmīpraṇāśanaiḥ |
dhurdhūrakamūlaṁ juhuyādekaṁ unmattistasya jāyate ||
kaṭukaṁ juhvato nityaṁ mahādāhena gṛhyate |
atyamlaṁ juhvato magnau mahājvaraṁ śītasambhavam ||
sambhavet tasya dehasthaḥ duṣṭarājñāṁ balagarvitām |
mahāyakṣāṁ dhanināṁ krūrāṁ mahāsainyasamāsṛtām ||
dvirātre saptarātre vā maraṇaṁ tasya jīvitam |
yo yasya devatābhaktaḥ nakṣatro vā nāmato likhet ||
śmaśānāṅgāraiḥ kṛtiṁ kṛtvā paṭasyāgratabhūsṛtam |
ākramya pādato mūrdhnā saṅkruddho japamācaret ||
akasmād vividhaiḥ śūlaiḥ gṛhyate'sau narādhipaḥ |
mahāvyādhisamākrāntaḥ mṛyate vāpi tatkṣaṇāt ||
paśunā hanyate cāpi vyaṅgo vā bhavate punaḥ |
bhakṣyate rākṣasai krūraiḥ kaśmalāmānuṣodbhavaiḥ ||
kravyādaiḥ pūtanaiścāpi piśācaiḥ pretamātaraiḥ |
tatkṣaṇāddhanyate cāpi ātmanaścāpi sevakaiḥ ||
atha vajradharaḥ śrīmāṁ ityuktvā pariṣettadā |
sarvabuddhāṁ namaskṛtya tūṣṇīmbhūto tataḥ sthire ||
lokānāṁ hitakāmyārthaṁ punarevamumūcata |
sarvāṁ yakṣagaṇāṁ mantraḥ yakṣīṇāṁ ca sa sarvataḥ ||
uvāca bodhisattvo vai yakṣasenāpatistadā |
yakṣīṇāṁ paṭalaṁ vavre sarvakarmopasaṁhitam ||
sarvākarṣaṁ vaśaṁ caiva sarvaśalyānanuddharam |
maithunārthī yadā mantrī rāgāndho vātha mūḍhadhīḥ ||
na śakya pratipakṣeṇa sugatājñairnivāritum |
anādimati saṁsāre purābhyastaṁ suduḥkhitaiḥ ||
duḥkhā duḥkhataraṁ teṣāṁ gatiruktā tathāgataiḥ |
śobhanāṁ gatimāpnoti brahmacārī jitendriyaḥ ||
bhadraṁ śivaṁ ca nirdiṣṭamantre śāntimavāpnuyāt |
triyānasamatārūḍhaḥ māpnuyānte sunirvṛtim ||
viparītāḥ kugatigrastā ye rāgāndhā tapasvinām |
saṁsāragahane ghore bhramanti gatipañcake ||
teṣāṁ duḥkhitāmarthe kāmabhogaṁ tu varṇyate |
te nirvṛtā sarvapāpā tu tridhā doṣanivartitā ||
śāsturājñāsamāviṣṭā mucyante sarvabandhanā iti ||
āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṁsakānmahāyānavaipulyasūtrād ekūnapañcāśatimaḥ yamāntakakrodharājābhicārukaniyamaḥ dvitīyaḥ paṭalavisaraḥ parisamāptaḥ |
Links:
[1] http://dsbc.uwest.edu/node/4702