The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
अवलोकितेश्वरस्तोत्रम्
वासुकिनागराजकृतम्
ॐ नमोऽवलोकितेश्वराय
जटाधरं सौम्यविशाललोचनं
सदाप्रसन्नाननचन्द्रमण्डलम्।
सुरासुरैर्वन्दितपादपङ्कजं
नमामि नाथं मणिपद्मसंभवम्॥१॥
सरोजपत्रायतदिव्यलोचनं
कुदृष्टिसंशोधितशुद्धलोचनम्।
कृपामृतार्द्रं जगदेकलोचनं
नमामि नाथं मणिपद्मसंभवम्॥२॥
हारेन्दुहारार्धहिमाधिकोज्जवलं
निघृष्टगण्डामललोलकुण्डलम्।
गभस्तिमालाकुलकोटिसंकुलं
नमामि नाथं मणिपद्मसंभवम्॥३॥
प्रबुद्धधर्माध्वनि धर्मधातुकं
सहस्रबाहुं द्विचतुश्च षड्भुजम्।
खधातुना तुल्यमनन्तबाहुकं
नमामि नाथं मणिपद्मसंभवम्॥४॥
उपायप्रज्ञोदधिमन्थनोद्भवं
त्रिधातुसंरक्षणहेतुसंभवम्।
जिनेन्द्रमौलिं जिनधातुसंभवं
नमामि नाथं मणिपद्मसंभवम्॥५॥
पद्मोपरि गतं नाथं पद्महस्तं जटाधरम्।
आर्यावलोकितं वन्दे सर्वसत्त्वानुकम्पकम्॥६॥
श्रीवासुकिनागराजकृतमार्यावलोकितेश्वरस्तोत्रं समाप्तम् ।
Links:
[1] http://dsbc.uwest.edu/avalokite%C5%9Bvarastotram