Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > prāptiviniścayo nāma caturthaḥ samuccayaḥ

prāptiviniścayo nāma caturthaḥ samuccayaḥ

Parallel Devanagari Version: 
प्राप्तिविनिश्चयो नाम चतुर्थः समुच्चयः [1]

prāptiviniścayo nāma caturthaḥ samuccayaḥ

prāptiviniścayo'dhigantṛpudgalavyavasthānato'dhigamavyavasthānataśca draṣṭavyaḥ ||

asatyapi pudgaladravye pudgalavyavasthānaṁ caturbhiḥ kāraṇaiḥ | tadyathā sukhasaṁvyavahārārtham , rūpādīnāṁ bahūnāṁ bahudhābhinnalakṣaṇasaṁjñānāmekayā sāmudāyikyā sattvaprajñaptyā'kṛcchreṇa ehi yāhi ityeva mādi saṁvyavaharaṇāt | lokānuvṛttyartham, na hi loke dharmamātrasaṁjñābhiḥ sarvaḥ saṁvyavahāro nirūḍhaḥ kiṁtarhi prāyeṇa sattvasaṁjñayā | tasmāllokena saha saṁvyavaharadbhirāryairavaśyaṁ so'nuvartitavya iti | anutrāsārtham, pratītyasamutpādadharmatāyāma kovidāḥ sahasāditaḥ sarvathā sattvābhāvaṁ śrutvottrasyeyuriti | ātmanaḥ pareṣāṁ ca doṣavattvaguṇavattvodbhāvanārtha ca, itarathā hi sattvaprajñaptimantareṇa saṁkleśavyavadānalakṣaṇamātradeśanāyāṁ satyāmamuṣmin saṁtāne'mī doṣāḥ prahīṇā amī vā guṇā utpannā iti na śakyate vijñātumiti ||

pudgalavyavasthānaṁ punaścaritādiprabhedena saptavidham ||

tatra rāgādi caritastīvrāyatarāgaḥ, hone'pi rañjanīye vastunyadhimātrarāgotpādādutpannasya ca ciramanubandhāt | ityevaṁ yāvadvitarkacarito yathāsvaṁ vastuni yojayitavyaḥ | samabhāga caritaḥprakṛti[stha]ḥ saṁkleśaḥ autkaṭayamāndyavivarjitasamāva sthe kleśa ityarthaḥ, yathāvastvanurūpaṁ kleśasamudācārāt | mandarajaskaḥ prakṛtisthaḥ tanutarakleśaḥ, prakṛtisthebhya uktalakṣaṇebhyastanutarāḥ kleśā asya, so'yaṁ prakṛtisthaḥ, utkaṭe'pi vastuni pūrvapratipakṣābhyāsavaśena prakṛtyā mṛdukleśasamudācārāditi ||

śrāvakayāniko gotrendriyapraṇidhānāśayālaṁvanapratipattiphalaprabhedairnidiṣṭo veditavyaḥ | prakṛtyā mṛdvindriyatvaṁ punarasya pratyekabuddhabodhisattvendriyā pekṣayā, itarathā hi dharmānusāryādayastīkṣṇendriyā ityetadvirudhyeta |

tatrānutpāditapūrvanirvedhabhāgīyo'prāptapūrvakaphalaśca khaḍgaviṣāṇakalpo bhavatyeka vihārī, tadanyaḥ pratyekajino vargacārī draṣṭavyaḥ | vyākaraṇaṁ ca pratyalabhata ityaṣṭābhyāṁ bhūmāvanutpattikeṣu dharmeṣu kṣāntiṁ pratilabhata ityarthaḥ ||

asaṁbhṛtasaṁbhārādayo mokṣabhāgīyānāṁ ca mṛdumadhyādhi mātratayā nirvedhabhāgīyotpādanaṁ satyābhisamayaṁ ca pratiniyatāniyata tajjanmakālikatvādyathākramaṁ veditavyāḥ | tatra satyādhipateye dharme'dhimuktiprasādalakṣaṇāni mokṣabhāgīyāni, tatraiva dharmanidhyānakṣāntilakṣaṇāni nirvedhabhāgīyāni, śraddhāpradhānatvātprajñāpradhānatvācca yathākramam | laukikā gradharmaprakṛtyaiva kṣaṇika ityaprāvandhika ityarthaḥ | no tu vāsanāparihāṇita iti nirvāṇādhikārikasya kuśalamūlasyotpāditapūrvasyāpunarutpādyatvāt ||

mṛdu mokṣabhāgī yamadhikṛtyoktaṁ bhagavatā -

samyagdṛṣṭiradhimātraṁ laukikī yasya vidyate |

api jātisahastrāṇi nāsau gacchati durgatim ||iti ||

api khalu caturvidhaṁ mokṣabhāgīyam - ādhikārikamādhimokṣikamādhikāmikamābhigāmikaṁ ca | kuśala dharmacchanda mupādāya yāvanmokṣārtha kriyate tadādhikārikam | tatpratisaṁyukta deśanādhimokṣasahagataṁ yattadādhimokṣikam | prītiprasādasahagatamokṣālaṁbanamanaskārabahulaṁ yattadādhikāmikam | nirvedhabhāyīyotpāda niyataṁ tatraiva janmani yattadābhigāmikam ||

nirvedhamāgīyaṁ ṣaḍvidham - ānulomikaṁ prākarṣikaṁ prātivedhikamanyapāriṇāmikamaikajanmikamekāsanikaṁ ca | tatra yatsatyā lambanakāramādito mṛdukaṁ kuśalamūlamutpadyate tadānulomikam | yanmadhyaṁ tatprākarṣikam, tataḥ tatprakṛṣṭataratvāt | yadadhimātraṁ satyaprativedhāya tatraiva janmani saṁvartate tatprātivedhikam | tatpunaryadani yatagotrāṇāṁ bodhiviśeṣāya pariṇāmyate tacca pratyekabuddhānāmanācāryakābhisaṁbodhāya janmāntare pariṇamati tadanyapāriṇāmikam | yattatraiva janmani satyaprativedhāya saṁvartate tadaikajanmikam | yattatraivāsane tadekāsanikamiti ||

kāyasākṣī vimokṣa lābhyanāgāmī, aṣṭau vimokṣān kāyena sākṣātkṛtvopasaṁpadya viharaṇāt | aṣṭau vimokṣā rūpī rūpāṇi paśyatītyevamādayaḥ paścānnirdekṣyante | prajñāvimuktaḥ prajñāvipakṣakleśāvaraṇamātrāśeṣaprahāṇāt | ubhayato bhāgavimuktaḥ sarvakleśasamāpattyāvaraṇābhyāṁ yo vimuktaḥ | strotāpattiphalapratipannaka ekāsanikaṁ ni rvedhabhāgīyamārabhya yāvadādyaṁ phalaṁ na prāpnoti ||

kaḥ punardarśanamārgāvasāne ādyaṁ phalaṁ prāpnoti | yaḥ pradeśavairāgyeṇāpi kāmebhyo'vīta rāgaḥ samyaktvaṁ niyāmamavakrāmati | yastu pūrva laukikena mārgeṇa kāmāvacarān bhāvanāprahātavyān ṣaṭprakārān prahāya yatra yo vītarāgo bhavan paścātsamyaktvaṁ niyāmama vakrāmati sa ṣoḍaśe cittakṣaṇe sakṛdāgāmyeva bhavati | navāpi prakārān prahāya kāmavītarāgo bhavan yo niyāmamavakrāmati so'nāgāmyeva bhavati ||

sarvadarśanaprahātavyaprahāṇe'pi trayāṇāmeva saṁyojanānāṁ prahāṇāt strotāpanna vacanam, eṣāṁ mokṣaprāptibibandhanatvena prādhānyāt | tathāhi satkāyadṛṣṭayā pañcopādānaskandhānātmata ātmīyataścābhiniveśyālayārāmatayā duḥkhānnoccalati | uccalito'pi kathaṁcinmokṣaṁ prati śīlavrataparāmarśena vicikitsayā cāsanmārgābhiniveśātsanmārgasaṁśayanācca mithyā niryāti samyaktvamaniryāti || punaḥ satkāyadṛṣṭayā jñeye vipratipadyate, duḥkhamātra [ā]tmātmīyalakṣaṇa samāropaṇāt | śīlavrataparāmarśena dṛṣṭau, tayā śuddhipratyayanāt | vicikitsayā pratipakṣe, ratnatrayāniścayanāditi ||

sakṛdā[gā]miphalapratipannakaḥ darśanamārgādūrdhva kāmāvacarasya yāvanmadhyamadhyasya kleśaprakārasya prahāṇamārge yaḥ pudgalaḥ | sakṛdāgāmī madhyamṛdoḥ kleśaprakārasya prahāṇa mārga parisamāptau yaḥ pudgalaḥ | anāgāmi phalapratipannakaḥ sakṛdāgāmiphalādūrdhva kāmāvacarāṇāṁ mṛdvadhimātra mṛdumadhyayoḥ kleśaprakārayoḥ prahāṇamārge yaḥ pudgalaḥ | anāgāmī navamasya mṛdumṛdoḥ kleśaprakārasya prahāṇāya mārgaparisamāptau yaḥ pudgalaḥ ||

sarvakāmāvacarabhāvanāprahātavyaprahāṇe'pi pañcānāmavarabhāgīyānāṁ saṁyojanānāṁ prahāṇādanāgāmivacanaṁ sūtre eṣāṁ gatidhātvavarakāraṇatvena prādhānyāt | gatyavaraṁ punaḥ narakatiryakpretagatayaḥ | dhātvavaraṁ kāmadhātuḥ | tatra satkāyadṛṣṭiśīlavrataparāmarśavicikitsābhiḥ gatya varāsamatikrāntatvātkāraṇatvam | kāmacchandavyāpādābhyāṁ dhātvavarāsamatikramāditi ||

traidhātukasarvakleśaprahāṇe'pi pañcānāmūrdhvabhāgīyānāṁ prahāṇādarhadvacanam, ūrdhvopādānāparityāgakāraṇatvena prādhānyam | tatra rūpārūpyarāgābhyāṁ kāmadhātau ūrdhvopādānaṁ rūpārūpyadhātūpapattirityarthaḥ | auddhatyamānāvidyābhirurdhvāparityāgaḥ, tṛṣṇāmānavicikitsottaradhyāyitvena satra saṁkleśāditi ||

kulaṁ kulaḥ kulaḥ stro tāpanna eva sakṛdāgāmiphala pratipannako deveṣu vā manuṣyeṣu vā niyamena dvau bhavau saṁsṛtya parinirvāti | ekavīcikaḥ sakṛdāgāmyevānāgāmiphalapratipannako deveṣvevaikaṁ bhavaṁ saṁsṛtyaṁ parinirvāti | ekā vīcirantaraṁ janmāvakāśo'sya so'yamekavīcikaḥ | antarāparinirvāyī yena kleśāvedhenopapattideśaṁ gatvā pratisandadhyāttatparikṣaye sati yenānuśayamātreṇa maraṇādūrdhva skandhānabhinirvartayan tadavaśeṣe satyantarābhavamabhinirvartya pūrvābhyastamārgasaṁmukhībhāvādeva sa viśiṣṭānuśaya prahāṇe parinirvāti | sa punarupapattideśaṁ pratyanuccalito ccalitamātradūragabhāvasthatayā tri vidho veditavyaḥ satpuruṣagatisūtrānusāreṇa | anabhisaṁskāreṇa yo mārga saṁmukhīkṛtyeti pūrva svabhyastatvātsvarasavāhitayā'prayatne[ne]tyarthaḥ | viparyayādabhisaṁskāraparinirvāyī | ūrdhvastrotā dvividhaḥ - akaniṣṭhago bhavāgragaśca | tatra akaniṣṭhaga āsvādanābahulatayotpannotpannamṛdvādidhyānaprakārāsvādanāt brahmakāyikānārabhya nirantaraṁ sarveṣu sthānāntareṣu sakṛtsakṛdupapadyamāno yāvadakaniṣṭhānpraviśya parinirvāti | bhavāgragaścaturthasya dhyānasyāvyavakīrṇabhāvitvāt kevalaṁ śuddhāvāsān parihṛtya tathaiva yāvadbhavāgra gatvā parinirvāti | vyavakīrṇabhāvitasya caturthasya dhyānasya mṛdvādipañcaprakārabhāvitatvā dyathākramaṁ pañcasu śuddhāvāseṣūpapattirveditavyā | cetayitvā'cetayitveti svayamātmānamupakramamāṇo'nu[pa]kramamāṇo vetyarthaḥ | dṛṣṭadharmasukhavihārātparihāṇameti laukikebhyo dhyānebhya ityarthaḥ | indriyottāpanaṁ punaradhimātratānayanaṁ tīkṣṇakaraṇamityarthaḥ | ata evākopyadharmā bhavyaścendriyāṇyuttāpayitumiti noktam, prakṛtyā tīkṣṇendriyatvāt ||

kāmāvacararūpāvacara eva bodhisattvo nārūpyā vacaraḥ, prabhāvaprāptasya sattvaparipācanānāyatanatāmupādāya tatrānupapattitaḥ | ārūpya dhātuvyavakarṣitena dhyāneneti paryudastārūpyopapattikena samādhinetyarthaḥ | dhyānasukhaviharatyaparihīṇa eva dhyānebhyaḥ, dhyānavyāvartanakuśalatvāt | sattvaparipācanārtha kāmadhātāvapi bodhisattva upapadyata iti veditavyam ||

sarvā bodhisattvacaryāmiti tuṣitabhavanavāsamupādāya yāvanmāraparājayam | buddhacaryā ca darśayatī tyabhisaṁbodhimupādāya yāvanmahāparinirvāṇam ||

adhimukticārī bodhisattvagotre vyavasthita ādito mahābodhiprasthānamupādāya yāvatpramuditāṁ bhūmiṁ na praviśati, pratyātmaṁ lokottarābhigamā bhāvāt | adhyāśayacāro daśasu bhūmiṣu, lokottareṇādhigamena viśuddhāśaya tvāt | nimittacārī ṣaṭsu bhūmiṣu, anicchato'pi nimittavyavakiraṇāt | animittacārī saptamyām, yatnaṁ kurvato yāvadicchaṁ nimittāsamudācārāt | anabhisaṁskāracārī śeṣāsu bhūmisu, vaipākikanirvikalpajñānapratilambhāditi ||

sakṛnnairyāṇikaḥ sakṛttraidhātukāvacarānkleśān prajahāti | prakāraśa ityadhimātrādhimātrānkāmarūpārūpyāvacarānbhāvanāprahātavyānanuśayān prajahāti, evaṁ yāvan mṛdumṛdūn darśanaprahātavyān na tu laukikamārgavadbhūmiprakārabhedena pṛthakpṛthagityarthaḥ | tatredaṁ jñāpakaṁ yathoktamaṁgulyagrasūtre - " yatkiṁcidrūpaṁ yāvadvijñānamatītānāgatapratyutpannamiti vistareṇa yāvaddūre yadvā'ntike tatsarvamekadhyamasaṁkṣipyakaṁ bhāgaṁ karotyekaṁ piṇḍamekaṁ puñjamekaṁ rāśiṁ karotyekaṁ kṛtvā'taḥ pratisaṁśikṣate sarvametadanityaṁ sarva duḥkhamiti vistaraḥ | dvayorevādyantayoḥ phalayoḥ prajñāpyate | tayostraidhātukasarvadarśanabhāvanāprahātavyāśeṣaprahāṇaprabhāvitatvādyathākramam | madhyayostu na prajñāpyate, tayordṛṣṭasatyasya kāmavacarāṇāmeva bhāvanā prahātavyānāṁ sāvaśeṣaniravaśeṣaprahāṇaprabhāvitatvāt | sakṛnnairyāṇikaṁ cādhikṛtya vibhaṅgasūtre strotāpannānantaramarhadvyavasthānaṁ veditavyam | sa dṛṣṭe dharme yadyājñāṁ tārāgayati sarvato niḥśeṣamavītarāgatvātpraṇidhānavaśena kāmadhātāvupapadyate kṣipraparinirvāṇārtham ||

abhisamayavyavasthānaṁ daśavidham | tatra dharmābhisamayaḥ satyādhipateyeṣu sūtrādiṣu dharmeṣu paratoghoṣamadhipatiṁ kṛtvā dhimātrasyādhimuktiprasādasya paścimamokṣabhāgīyasaṁgṛhītasya pratilambhaḥ | tathāhi tadadhimuktiprasādapratilambhāttāni satyāni dharmābhisamayenābhisamitānītyucyante | arthābhisamayasteṣveva dharmeṣu yoniśomanaskāra madhipatikṛtvā'dhimātrāyāḥ satyeṣu dharmanidhyānakṣānte [:] paścimanirvedhabhāgīya saṁgṛhī[tā]yāḥ pratilambhaḥ | sā punardharmanidhyānakṣāntistrividhena yoniśomanaskāreṇa prabhāvitā adhimātramṛdunā tajjanmakāleṣūṣmagateṣu, adhi mātramadhyena mūrdhvasu kṣāntiṣu ca, adhimātrādhimātreṇa laukikeṣvagradharmeṣviti | tattvābhisamayo darśanamārgaḥ | tatra punaḥ satyavyavasthāpanānyabhisamayāntikāni saṁvṛtijñānāni pratilambhato lokottarajñānādhipatyena tadabījapoṣaṇānna tu sammukhīkaroti ṣoḍaśānāṁ darśanamārgacittakṣaṇānāṁ nirantaratvena laukikacittānavakāśāt | pṛṣṭhābhisamayo darśanamārgādūrdhvasarvabhāvanāmārgo laukiko lokottaro vā | ratnābhisamayaḥ samyaksaṁbuddho vata bhagavān, svākhyāto'sya dharmavinayaḥ, supratipannaḥ śrāvakasaṁgha ityevamavetya niścityāryaśrāvakasya buddhādiṣu prasādaḥ | asamudācārābhisamayo yasyākaraṇasaṁvarasyāyaṁkāntaśīla saṁgṛhītasya lābhāttadvipakṣanarakādyasamudācāraṁ pratyevaṁ niścayaḥ pravarttate kṣoṇā me narakāḥ ityevamādiḥ so'samudācārābhisamayaḥ | niṣṭhābhisamayaḥ sarvadauṣṭhulyānāṁ pratiprastrabdhirityevamādiryathā mārgasatye niṣṭhāmārgo nirdiṣṭaḥ | eta eva saptābhisamayāḥ śrāvakāṇāṁ paratoghoṣamāgamya pratilambhataḥ śrāvakābhisamaya ityucyate | paratoghoṣamanāgamya pratilambhataḥ pratyeka[buddha]bhisamaya iti | bodhisattvābhisamaya eṣu saptasvabhisamayeṣu bodhisattvasya yā samudāgamakṣāntiḥ śrāvakapratyekabuddhavinayo pāyakauśalyārtha no tu sākṣātkriyā sattvāpekṣayā hīnayānāniryāṇāt | apikhalu tatprathamato bodhisattvasya bhūmipraveśā'bhisamaya ityucyate ||

etaṁ cābhisamaya niśrityocyate - śrāvakābhisamayādbodhisattvābhisamasya kaḥ prativiśeṣaḥ ālaṁbanaviśeṣato vaipulyālaṁvanatvāt | upastambhaviśeṣataḥ paripūrṇamahākalpāsakhyeyamahā puṇyajñānasaṁbhāraparipūraṇāt | prativedhaviśeṣataḥ pudgaladharmanairātmyādhipateyadharmaprayogavedhato lokottareṇa jñānena tadubhayaprativedhāt abhyupagamaviśeṣataḥ svātmasamatayā sarvasattvā bhyupagamāt | niryāṇaviśeṣato daśabhirbhūmibhirniryāṇāt | parigraha viśeṣato'pratiṣṭhitanirvāṇaparigrahaṇā t || pratiṣṭhāparivāraviśeṣato buddhakṣatrapariśīdhanādvineyajanopagrahaṇācca | abhijanmaviśeṣataḥ pitṛvaṁśasaṁdhārakaurasaputralakṣaṇatvāt | janmaviśeṣataḥ pariṣanmaṇḍaleṣūpapannaḥ | phalaviśeṣaśca punaḥ [āśraya] parivṛttiviśeṣataḥ kliṣṭākliṣṭasarvaprakāra dauṣṭhulyaprahāṇātsarvaniruttaraguṇāśrayatvenāśrayaparivartanāt | guṇasamṛddhiviśeṣato balavaṁśāradyāveṇikabuddhadharmādyaparimitaguṇaniṣpatteḥ | pañcākāraviśeṣato viśuddhayādiviśeṣāt | tatra viśuddhiviśeṣaḥ savāsanakleśa prahāṇāt | pariśuddhiviśeṣo buddhakṣetrapariśodhanāt | kāyaviśeṣo dharma kāyapariniṣpādanāt | bhogaviśeṣaḥ sadā bodhisattveḥ saha parṣanmaṇḍaleṣu vicitradharmasaṁbhogāt | kamaviśeṣo yathārha nirmāṇeḥ samantā danantāparyanteṣu lokadhātuṣu buddhakṛtyānuṣṭhānāditi | kāyatrayaviśeṣataḥ svabhāvikasāmbhāgikanairmāṇikāyapariniṣpattilābhāt | nirvāṇaviśeṣato nirupadhiśeṣe nirvāṇadhātau sarvasattvahitāya sarvaguṇāsamucchedāt | miśropamiśrajñānaśaktilābhaviśeṣataḥ suviśuddhadharmadhātvekarasatayā tadāśritāsu sarvākāravarajñatāsu pratyekaṁ sarvabuddhānāṁ sāmarthyāt | āvaraṇaviśuddhiviśeṣataḥ sarvakleśajñeyāvaraṇaprahāṇāt | miśropamiśrakarmakriyāviśeṣata ekaikasattvavinayanaṁ prati sarvabuddhādhipatyāt | abhisaṁbodhinirvāṇasaṁdarśanopāyaviśeṣato daśasu dikṣu yathāyogaṁ sarvalokadhātuṣu yāvadaparāntaṁ punaḥpunarbuddhotpādādi saṁdarśanena sarvavineyajanaparipācanavimocanāt | pañcākāraparitrāṇaviśeṣataśca veditavya upadravādiparitrāṇāt | tatra upadravaparitrāṇaṁ nagarapraveśādibhi randhādīnāṁ cakṣurādipratilambhāt | anupāyaparitrāṇaṁ laukika samyagdṛṣṭipratilambhena sarvakudṛṣṭivivecanāt | apāyaparitrāṇaṁ darśanamārgotpādanena durgatisamatikramaṇāt satkāyaparitrāṇamarhattvasākṣātka raṇena traidhātukavi mokṣāṇāt | yāna paritrāṇaṁ bodhisattvānāṁ hīnayāna vicchandanāditi ||

vaiśaṁṣikaguṇā āryaśrāvakairbhāvanāmārge vā'bhinirhriyante'śaikṣamārge vetyata eṣāṁ pṛṣṭhaniṣṭhābhisamayābhyāṁ saṁgraho veditavyaḥ | te punarmaitryādayo yathā sūtrāntareṣu nirdiṣṭāḥ śrāvakayāne mahāyāne ca tathaiva veditavyāḥ | teṣāṁ cāya samāsena pañcabhirākārairyathāyogaṁ lakṣaṇanirdeśo veditavyaḥ - niśrayata ālaṁbanata ākārataḥ svabhāvataḥ sahāyataśca ||

tatra tāvat maitryā dhyānaṁ niśrayaḥ, sattvā ālaṁbanam, sukhena saṁprayujyerannityākāraḥ, samādhiḥ prajñā ca svabhāvaḥ śamathavipaśyanāsaṁgṛhītatvātsarvaguṇānām, cittacaitasikāḥ sahāyā ityevaṁ karuṇādiṣu yathāyogaṁ yojayitavyam | upekṣayā sukhādiṣu sattveṣvanunayādyabhyupekṣaṇamaho vata saṁkleśādvimucyerannityayamākāro veditavyaḥ | sa ca hitāśayavihāra ityucyate ||

aṣṭau vimokṣāḥ | rūpī rūpāṇi paśyatyayaṁ prathamo vimokṣa iti vistaraḥ | tatra kathaṁ rūpī tyucyate | svātmanyā rūpyasamāpattisaṁniśrayeṇa rūpasaṁjñāyā abhibhāvanādrūpasaṁjñāsaṁniveśanādvā draṣṭavyāni rūpasaṁjñāsaṁmukhī karaṇādityarthaḥ | kathaṁ rūpāṇi paśyatītyucyate | suvarṇadurvarṇādīni rūpāṇyadhimucyadarśanāt | kathaṁ vimokṣa ityucyate | vimucyate'nena nirmāṇāvaraṇāditi kṛtvā | adhyātmamarūpasaṁjñārūpya samāpattisaṁniśrayeṇa draṣṭari svātmani rūpasaṁjñāvibhāvanādarūpasaṁjñāsaṁniveśanādvādraṣṭari nāmasaṁjñāsaṁmukhīkaraṇādityarthaḥ | śeṣaṁ pūrvavat | śubhaṁ vimokṣaṁ kāyena sākṣātkṛtvopasaṁpadya viharata, śubhāśubheṣu rūpeṣvanyonyāpekṣāsaṁjñāmanyonyānugamasaṁjñāṁ ca niśrityā [nyo]nyaikarasasaṁjñālābhāt || tathāhi śubhā ni rūpāṇyapekṣya tadanyeṣvaśubhānīti bhavatyaśubhāni vāpekṣya śubhānīti nānapekṣyaikajātīyānāmeva darśane śubhāśubhatābuddhyabhāvāt | tathāhi śubheṣvapyaśūbhatānugatā'śubheṣvapi śubhatā, śubhasaṁmatasyāpi tvaṅmātrasya keśādiṣaṭtriśadaśucidravyāntara bhāvādityevamanyonyaṁ sarvarūpāṇi miśrayitvā śubha taikarasākā rayā saṁjñayā vimucyate | tasyaivaṁ rūpādivi mokṣavibhu tvalābhinaḥ śubhāśubhanirmāṇāvaraṇaṁ ca prahīyate tatra ca saṁkleśo tpattyāvaraṇam | kaḥ punarnirmāṇe saṁkleśaḥ | śubharūpanirmāṇe ā bhogaḥ, aśubharūpanirmāṇe prāti kūlyamiti | ākāśānantyāyatanādīni catvāryāryaśrāvakasya yānyanā śravānukūlāni śuddhāni tāni vimokṣakākhyāṁ labhante, tadāsvādanavimokṣaṇāt | ye te śāntā vimokṣā atikramya rūpāṇyārūpyāsteṣva saktiḥ pariśuddhiḥ | tasyā āvaraṇamārūpyāsvādanamiti | saṁjñāvedayitanirodhasya niśrayo naivasaṁjñānā saṁjñāyatanam, ālaṁbanākārasahāyā na santi cittacaitasikānāmabhāvāt | svabhāvastasya cittacaitasikānāṁ nirodhaḥ | sa ca mokṣānusadṛśo vihāraḥ, lokottareṇa mārgeṇa parivṛtyāśrayasyāryaśrāvakasya punaścitacaitasikānāmapyapravṛttyavasthāyāḥ paramaśāntatvāt kliṣṭamano'samudācārācca | ete cāṣṭau vimokṣā vihārā ityucyante, ebhirāryāṇāṁ viharaṇāt | tatrāpi bahulamābhyāṁ vimokṣābhyāṁ viharanti, tṛtīyenāṣṭamena ca pradhānatvāt | ata eva cānayoḥ kāyena sākṣātkṛtyopasaṁpadya viharatīti vacanaṁ nānyeṣu rūpyarūpivimokṣāvaraṇāśeṣaprahāṇādyathākramam | tayoḥ saṁpūrṇāśrayaparivṛttisākṣātkaraṇamupādāyetyaparaḥ paryāyaḥ ||

aṣṭāvabhibhvāyatanāni tatra adhyātmaṁ rūpasaṁjñī bahirdhā rūpāṇi paśyati parīttāni suvarṇadurvarṇāni hīnapraṇī tāni, tāni khalu rūpāṇyabhibhūya jānātyabhibhūya paśyati tathā ca saṁjñī bhavati | idaṁ prathamamabhibhvāyatanam | adhyātmaṁ rūpasaṁjñī bahirdhā rūpāṇi paśyatyadhimātrāṇi suvarṇadurvarṇāni vistareṇa yāvattayā ca saṁjñī bhavati | idaṁ dvitīyamabhibhvāyatanam | ityete dve abhibhvāyatane rūpī rūpāṇi paśyatītyetasmādvimokṣādabhinirhriyete | adhyātmamarūpasaṁjñī bahirdhā rūpāṇi paśyati parīttāni vistareṇa yāvattathāsaṁjñī ca bhavati | idaṁ tṛtīyamabhibhvāyatanam | adhyātmamarūpasaṁjñī bahirdhā rūpāṇi paśyatyadhimātrāṇi yathā tathāsaṁjñī ca bhavati | idaṁ caturthamabhibhvāyatanam | ityete dve abhibhvāyatane adhyātmamarūpasaṁjñī bahirdhā rūpāṇi paśyatītyeta smādvimokṣādabhinirhriyete | evaṁ kṛtvā dvābhyāṁ vimokṣābhyāṁ catvāryabhibhvāyatanāni veditavyāni | adhyātma[ma]rūpasaṁjñī bahirdhā rūpāṇi paśyati nīlāni nīlavarṇāni nīlanidarśanāni nīlanirbhāsāni | tadyathā umakāpuṣpaṁ saṁpannaṁ vā vārāṇasīyakaṁ vastraṁ nīlaṁ nīlavarṇa nīlanidarśanaṁ nīlanirbhāsamevamevādhyātmamarūpasaṁjñī bahirdhā rūpāṇi paśyati nīlāni yāvannī lanirbhāsāni tāni khalu rūpāṇyabhibhūya jānātyābhibhūya paśyati tathāsaṁjñī ca bhavati | idaṁ pañcamamabhibhvāyatanam | adhyātmamarūpasaṁjñī bahirdhā rūpāṇi paśyati pītāni yāvatpītanirbhāsāni | tadyathā karṇikārapuṣpaṁ saṁpannaṁ vā vārāṇasīyakaṁ vastraṁ pītaṁ pītavarṇamiti vistaraḥ | idaṁ ṣaṣṭhamabhibhvāyatanam | adhyātmamarūpasaṁjñī bahirdhā rūpāṇi paśyati lohitāni yāvallohitanirbhāsāni | tadyathā vandhujīvaka puṣpaṁ saṁpannaṁ vā vārāṇasīyaṁ vastraṁ lohitaṁ lohita[varṇa]miti vistaraḥ | idaṁ saptamamabhibhvāyatanam | adhyātmamarūpasaṁjñī bahirdhā rūpāṇi paśyatyavadā tānyavadātavarṇā nyavadātanidarśanānyavadātanirbhāsāni | tadyathā uṣasi tārakāyā varṇa saṁpanna vā vārāṇasīyakaṁ vastramavadātamavadāta varṇamavadātanidarśanamavadātanirbhāsamevamevādhyātmamarūpasaṁjñī bahirdhā rūpāṇi paśyatya vadātānyavadātavarṇānyavadātanidarśanānyavadātanirbhāsāni tāni khalu rūpāṇyabhibhūya jānātyabhibhūya paśyati tathāsaṁjñī ca bhavati | idamaṣṭamamabhibhvāya tanam | etāni catvāri śubhaṁ vimokṣaṁ kāyena sākṣātkṛtvopasaṁpadya viharatītyetasmā dvimokṣādabhinirhriyate ||

tatra vimokṣairālaṁbanamadhimucyate parīttādikam, abhibhvāyatanaistvabhibhavati, tadantardhā nādyatheṣṭaṁ vā karaṇādvaśavartamānatāmupādāya | tatra parīttāni rūpāṇi sattvasaṁkhyātānyalpapramāṇatvāt | adhimātrāṇyasattvasaṁkhyātāni gṛhavimānaparvatādīni mahāpramāṇatvāt | suvarṇadurvarṇāni śubhāśubhavarṇasaṁgṛhītāni | hīnapraṇītāni mānuṣyakadivyāni yathākramam | tāni khalu rūpāṇyabhibhūye ti vaśe vartayitvā | jānātīti śamathamārgeṇa | paśyatīti vipaśyanāmārgeṇa | tathāsaṁjñī ca bhavatītyabhibhūte nābhi bhūte vā tannirabhimānasaṁjñitāmupādāya | nīlānītyuddeśapadam | nīlavarṇāni sahajāṁ nīlatāmupādāya | nīlanidarśanāni saṁyoganīlatāmupādāya | nīlanirbhāsāni tadubhayoḥ prabhānirmokṣabhāsvaratāmupādāya | yathā nīlānyevaṁ pītalohitāvadātāni vistareṇa veditavyāni | dṛṣṭāntadvayaṁ caikaikasmin sahajasāṁyogikavarṇodbhāvanatāmupādāya | aparaḥ paryāyasta dyathā nīlamiti puṣpavastrayoḥ samānamuddeśapadam | nīlavarṇamiti puṣpamevādhikṛtya, tasya sāṁyogikanīlatvasaṁbhavāt | nīlanirbhāsamityucyate puṣpavastre adhikṛtya, dvayorapi bhāsvaratvasaṁbhavāt | ityevaṁ kṛtvā dṛṣṭānte'pi tadyathomakāpuṣpaṁ saṁpannaṁ vā vārāṇasīyakaṁ vastraṁ nīlaṁ nīlavarṇamityevamādinirdeśa upapanno bhavati | evaṁ pītādikaṁ yojayitavyam | śiṣṭaṁ yathādhimokṣeṣu | kiṁ śiṣṭam | adhyātmaṁ rūpasaṁjñī bahirdhā rūpāṇi paśyatītye vamādi | tatpunaryathā rūpī rūpāṇi paśyatītyevamādi nirdeśānusāreṇa draṣṭavyam ||

evamabhibhvāyata nairālaṁvanaṁ vaśe vartayitvā kṛtsnāyatanaiḥ kṛtsnaṁ spharati samantānantā paryantaṁ vistārayatītyarthaḥ | tāni punaḥ kṛtsnāyatanāni daśa bhavanti | tadyathā pṛthivīkṛtsnamapkṛtsnaṁ tejaḥkṛtsnaṁ vāyukṛtsnaṁ pītakṛtsnaṁ lohitakṛtsnamavadātakṛtsnamākāśānantyāyatanakṛtsnaṁ vijñānānantyāyatana kṛtsnaṁ ca | kṛtsnāyataneṣu pṛthivyādīni yadi na vyavasthāpyeran tenāśrayamahābhūtairvinā tadupādāyarūpaṁ nīlādiakaṁ spharituṁ na śakyeta | tasyāśrayasya rūpasya spharaṇasamṛddhimupādāyaiṣāṁ kṛtsneṣu vyavasthānaṁ veditavyam | śeṣaṁ yathāsaṁbhavaṁ vimokṣavadā kāśānantyāyatanakṛtsnādi ||

tatra vimokṣairārambhaḥ, abhibhvāyataneḥ prayogaḥ, kṛtsnāyatanaiḥ pariniṣpattirvimokṣāṇāṁ veditavyāḥ ||

araṇā vihārī yeṣāṁ sattvānāmābhāsaṁ gantukāmo bhavati teṣāmātmani kleśa samudācāramadhikṛtyānāgatavṛttāntaṁ vihāragata eva praṇidhijñāna balenāvalokya tathā tatsamīpamupasaṁkrāmati na vā yathā te tatrānunayapratidherṣyāmātsaryā dikaṁ kleśopakleśasaraṇaṁ notpādayanti | ata idamucyate'raṇā dhyānaṁ niśritya kleśotpattyanurakṣāvihārasamṛddhāviti vistaraḥ |

praṇidhijñānaṁ tallābhī yadyadeva traiyadhvikādikajñeyavṛttāntaṁ jñātukāmobhavati, tatra tatra mānasaṁ praṇidhāyedaṁ jānīyāmiti dhyānaṁ samāpadyate, tato vyutthitasya tatpraṇidhānaṁ samṛdhyati, tajjñeyaṁ jānātītyarthaḥ ||

dharmapratisaṁvit paryāyeṣu, tadyathā'vidyādīnārabhyājñānamadarśanamanabhisamaya ityevamādiṣva vyāghātasamṛddhau yaḥ samādhiriti vistaraḥ | arthapratisaṁvitsvasāmānyalakṣaṇe dharmāṇām, arthāntarādyabhiprāye cāvyāghātasamṛddhāviti vistaraḥ | niruktipratisaṁvijjanapadabhāṣāyāmiti prativiṣayaṁ yathāsvamanyonyasaṁjñāntarānuvyavahāre, dharmanirvacane ceti tadyathā lujyate pralujyate tasmāllokaḥ, rūpyate tasmādrūpa ityevamādike | pratibhānapratisaṁviddharmaprabhedeṣviti dravyasantaḥ prajñaptisantaḥ saṁvṛtisantaḥ paramārthasanta ityevamādiṣu ||

ṛddhayabhijñā vicitraddhivikuvitasamṛddhāviti tadyathā eko bhūtvā bahudhā bhavatītyevamādau | vicitrāṇāṁ śabdānāmanuśravasamṛddhāviti divyamānuṣyakādīnām | parasattveṣu cittacarita praveśasamṛddhāviti sarāgādicittapracārayathābhūtajñānasamṛddhāvityarthaḥ | pūrvāntacaryāyā anusmaraṇasamṛddhāvityatītaṁ janmaparaṁparāmārabhya nāmajātigotrādiprakāravṛttāyā ityarthaḥ | cyutyutpādābhijñā divyena cakṣuṣā sattvānāṁ cyavamānānāmupapadyamānānāṁ suvarṇānāṁ durvarṇānāṁ sugatimapi gacchatāṁ durgati mapyaparāntamārabhya cyutyupapādasaṁdarśanasamṛddhau samādhyādayaḥ | āsravakṣayajñāna samṛddhāviti yenopāyenāstravāḥ parikṣoyante, yaścaiṣāṁ parikṣayastajjñānaniṣpattinimittamityarthaḥ ||

lakṣaṇānuvyañjanāni yatsamādhiprajñādhipatyena buddhā bhagavanto dvātriśatā lakṣaṇairaśītyānuvyañjanaiḥ vibhrājamānaṁ rūpakāyaṁ saṁdarśayanti vineyā nām | tatsvabhāvāni tāni teṣāṁ veditavyāni, dharmakāyaprabhāvitatvādbuddhānāṁ bhagavatāmiti | vo dhisattvānāṁ tu tathāsaṁdarśanasamarthānāṁ samādhiprajñāsvabhāvāni | tadanyeṣāṁ parṣanmaṇḍaleṣūpapannānāṁ tatsamutthitavipākasvabhāvāni veditavyāni ||

catastraḥ sarvakārāḥ pariśuddhayo buddhānāṁ bhagavatāṁ mahābhijñāprāptānāṁ ca bodhisattvānām | tatra yathākāmamāśrayasyopādāna sthānaparityāgānāṁ samṛddhāviti yatrecchati tatropapattigrahaṇataḥ, tasyāṁ copapattāvāyuḥsaṁskārānadhiṣṭhāya yāvadicchamavasthānataḥ, yadecchati tadāyuḥsaṁskārotsarjanataśca yathākramam | yathākāmamālaṁbanamadhikṛtya nirmāṇapariṇāmanajñānānāṁ samṛddhāvitya pūrvarūpādinirmāṇataḥ, pūrvotpannānāṁ rūpādīnāṁ suvarṇāditvena pariṇāmataḥ, sarvaprakārāvagamanataśca yathākramam | yathākāmaṁ samādhimukhavaśavartisamṛddhāviti pratikṣaṇaṁ yatheṣṭamaparimitasamādhyantarasamāpattaye | yathākāmaṁ dhāraṇīmukhasaṁdhāraṇasamṛddhāviti dvācatvāriṁśato'kṣarāṇāmanyatamākṣaramanasikāre tadādisarvadharmaparyāyābhilapanasāmarthyapratilambhāyetyarthaḥ ||

daśa balāni - sthānā sthānajñānabalaṁ karmasvakajñānabalaṁ dhyā navimokṣasamādhisamāpattijñānabalamindriyaparāparajñānabalaṁ nānādhimuktijñānabalaṁ nānādhātujñānabalaṁ sarvatragāminīpratipajjñāna balaṁ pūrvanivāsānusmṛtijñānabalaṁ cyutyupapādajñānabalamāsravakṣayajñānabalaṁ ca | tatra sthānāsthānajñānabalaṁ dhyāna niśritya sarvaprakārahetvahetujñānāsaṁgāpratihatasaṁmukhībhāve samādhyādayaḥ | evaṁ karmasvakajñānabalādiṣu sarvākārakarmasvakatājñānāsaṁgāpratihatasaṁmukhībhāva iti yojayitavyam ||

catvāri vaiśāradyāni - samyaksaṁbuddhasya vata me sata ime te dharmā anabhisaṁbuddhā ityatra māṁ kaścicchramaṇo vā devo vā māro vā brahmā vā sahadharmeṇa codayedvā nimittamapi na samanupaśyāmyetacca nimitta[ma] samanupaśyan kṣemaprāptaśca vaiśāradyaprāptaścodāramārṣabhaṁ sthānaṁ prajānāmi, brahmacarya pravartayāmi, pariṣadi samyak siṁhanādaṁ nadāmi | kṣoṇāsravasya vata me sata ime āstravā aparikṣīṇā iti | ye vā punarme śrāvakā[ṇā]ma ntarāyikā dharmā ākhyātāḥ tān pratiṣevamānasya nālamanta rāyāteti yo vā punarme śrāvakāṇāṁ niryāṇāya mārga ākhyāta āryonairyāṇiko nairvedhikaḥ sa vata na samyaṅniryāti tatkarasya samyagduḥ[kha] kṣayāya duḥkhasyāntakriyāyai ityatra māṁ kaścit śrama ṇo vā brāhma ṇo vā yāvatsiṁhanādaṁ nadāmoti vistareṇekaṁ kasmin vaktavyam | tānyetāni vaiśāradyāni svārtha parārtha cārabhya veditavyāni | tatra dvividhaḥ svārthaḥ - jñānaviśeṣaḥ prahāṇaviśeṣaśca | dvividhaḥ parārthaḥ - vipakṣadharmavivarjanaṁ pratipakṣadharmaniṣevaṇaṁ ca | tatrabhisaṁbodhivaiśāradyaṁ jñānātmakaṁ svārthamevārabhya sarvākāraṁ mayā saprabhedaparyantaṁ jñeyamabhisaṁbuddhamityetasyāḥ pratijñāyāḥ samyaṅniranuyojyatvena sarvasmin loke pratiṣṭhāpanasamṛddhau yaḥ samādhiriti pūrvavat | evaṁ śeṣāṇyapi vaiśāradyāni yojayitavyāni | sarvākārāḥ punarāstravāḥ savāsanāḥ kleśā draṣṭavyāḥ | sarvākārā antarāyikkā dharmāḥ sarve sāṁkleśikāḥ vipakṣadharmā draṣṭavyāḥ | sarvākāro nairyāṇiko mārgaḥ prayogamārgamārabhya yāvanniṣṭhāmārgo draṣṭavyaḥ ||

trīṇyāveṇikāni smṛtyupasthā nāni | iha śāstā śrāvakāṇāṁ dharma deśayatyanukampakaḥ kāru ṇiko'rthakāmo hitaiṣī karuṇāya mānaḥ - idaṁ vo bhikṣavo hitāya idaṁ sukhāya idaṁ hitasukhāyeti | tasya te śrāvakāḥ śuśrūṣante śrotramavadadhatyājñācittamupasthāpayanti pratipadyante dharmasyānudharmam | tatra tathāgatasya na nāndī bhavati na saumanasyaṁ na cetasa utplāvitatvamupekṣakastatra tathāgato viharati smṛtaḥ saṁprajānan | idaṁ prathamāveṇikaṁ smṛtyupasthānam | yadāryaḥ sevate yadāryaḥ sevamāno'rhati gaṇamanuśāsitum | punaraparaṁ śāstā śrāvakāṇāṁ dharma deśayati yāvadidaṁ hita sukhāya | tasya te śrāvakā na śuśrūṣante yāvanna pratipadyante dharmasyānudharmam | tatra tathāgatasya nāghāto bhavati nākṣāntirnāpratyayo na cetaso'nabhirāddhirupekṣakastatreti vistaraḥ | idaṁ dvitīyam | tṛtīye'yaṁ viśeṣaḥ - asyaike śrāvakāḥ śuśrūpante yāvatpratipadyante dharmasyānudharmameke na śuśrūṣante yāvanna pratipadyante dharmasyānudharmam | tatra tathāgatasya na nāndo bhavati yāvaccetaso nā bhirāddhiriti | etā[ni]trīṇi smṛtyupasthānāni śāsturgaṇaparikarṣaṇe yathākramaṁ sarvākārānunayapratighatadubhayasaṁkleśavāsanāyā asamudācārasamṛddhau samādhyādayaḥ ||

trīṇyarakṣāṇi | pariśuddhakāyasamudācārastathāgataḥ | nāsti tathā gatasyāpariśuddhakāyasamudācāratā yāṁ tathāgataḥ praticchādayitavyāṁ manyeta kaccinme pare vi[jā]nīyuriti | evaṁ vāṅmanaḥsamudācārate veditavye | ebhirnirvaktavyatayā nirāśaṅkatvātsvayaṁ śāstuvineyajanaparikarṣaṇamārabhya yatheṣṭaṁ nigṛhya prasajyāvavādānuśāsanīprayogaḥ samṛddhayatīti veditavyam ||

asaṁmoṣadharmatā sarvavineyakāryamārabhya yathāvatkṛtasya bhāṣitasya cābhilapanasamṛddhau samādhyādayaḥ ||

vāsanāsamudghātaḥ sarvajñasya sataḥ kleśajñeyāvaraṇaśeṣasūcakānāṁ kāyavākceṣṭitānāmasamudācārasamṛddhau samādhyādayaḥ ||

mahākaruṇā traidhātukāvacareṣu sarvasattveṣu nirantara sarvaprakāraduḥkhālaṁbana karuṇāvihārasamṛddhau samādhyādayaḥ ||

aṣṭādaśāveṇikā buddhadharmāstadyathā nāsti tathāgatasya skhalitam, nāsti ravitam, nāsti muṣitā smṛtiḥ, nāstyasamāhitaṁ cittam, nāsti nānātvasaṁjñā, nāstya pratisaṁkhyāyopekṣā, nāsti chandapa rihāṇiḥ, nāsti vīryaparihāṇiḥ, nāsti smṛtiparihāṇiḥ, nāsti samādhiparihāṇiḥ, nāsti prajñārihāṇiḥ, nāsti vimuktiparihāṇiḥ, sarvatathāgatasya kāyakarma jñānapūrvagamaṁ jñānānuparivarti, sarva vākkarma jñānapūrvagamaṁ jñānānuparivarti, sarva manaskarma jñānapūrvagamaṁ jñānānuparivarti, atīte'dhvanyasaṅgamapratihataṁ jñānam, anāgate'dhvanyasaṅgamapratihataṁ jñānam, pratyutpanne'dhvanyasaṅgamapratihataṁ jñānamiti ||

eṣāṁ punarvyavasthānam, tadyathā arhan bhikṣuḥ kṣīṇāsravaḥ grāmaṁ piṇḍāya carannekadā caṇḍena hastinā sārgha samāgacchati | yathā caṇḍena hastinevaṁ caṇḍanāśvena, canḍayā gavā, caṇḍena kukkureṇa | gahanaṁ vā kaṇṭakabāṭaṁ vā mṛdnāti | alagarda vā padābhyāṁ samākrāmati | tadrūpaṁ vā'gāraṁ praviśati yatrainaṁ mātṛgrāmo'yogavihitenopanimantrayati | araṇye vā punamārga hitvā kumārgeṇa gacchati | corairvā taskarairvā sārdha samāgacchati siṁhairvyāghrairvāpa ravṛkairvā ityevaṁ bhāgīyaṁ skhalitamarhatastathāgatasya sarveṇa sarva nāsti | punarayamarhanne kadā'raṇye pravaṇe'nvāhiṇḍanmārgādapanaśya śūnyāgāraṁ praviśya śabdamudīrayati, ghoṣamanuśrāvayati , mahārutaṁ ravati | vāsanā doṣaṁ vā''gamya kliṣṭaṁ mahāhāsaṁ hasati, dantavidarśakaṁ saṁcagdhitamupadarśayati | ityevaṁbhāgīyamarhato ravitaṁ tathāgatasya sarveṇa sarva nāsti | nāsti tathāgatasya muṣitā smṛtirakliṣṭacirakṛtacirabhāṣi tānusmaraṇatāmuṣādāya | punaraparamarhan samāpannaḥ samāhito bhavati vyutthito'samāhitaḥ | tathāgatasya tu sarvāvasthaṁ nāstyasamāhitaṁ cittam | punaraparamarhannekāntenopadhā ca pratikramaṇasaṁjñī bhavati nirupadhike ca nirvāṇe śāntasaṁjñī | tathāgatasya upadhau nirvāṇe ca nānātvasaṁjñā nāsti, paramopekṣāvihāritāmupādāya | punaraparamarhannapratisaṁkhyāya sattvārthakriyāmadhyupekṣate | tathāgatasya tviyamevaṁbhāgīyā'pratisaṁkhyāyopekṣā nāsti | punaraparamarhan jñeyāvaraṇaviśuddhimārabhyāprāptaparihāṇyā chandenā pi parihīyate vīrye ṇāpismṛtyā samādhinā prajñayā vimuktyā vimuktijñānadarśanenā pi parihīyate | itīyaṁ saptākārā parihāṇistathāgatasya nāsti | punaraparamarhannekadā kuśale kāyakarmaṇi pravartate, ekadā'vyākṛte | yathā kāyakarmaṇyevaṁ vākkarmaṇi manaskarmaṇi ca | tathāgatasya trayāṇāmapi karmaṇāṁ jñāna pūrvagamatvājjñānānuparivartitvācca nāstyavyākṛtaṁ karma tatra jñānasamutthāpanatāmupādāya jñānapūrvagamam | jñānasahacaratāmupādāya jñānānuparivarti | punaraparamarhan traiyadhvikaṁ jñeyavastu na cābhogamātrātpratipadyate yenāsya saktaṁ jñānadarśanaṁ bhavati | na ca sarva pratipadyate yenāsya pratihataṁ jñānadarśanaṁ bhavati | tathāgatastraiyadhvikamābhogamātrāt sarva vastu pratipadyate | tasmādete aṣṭādaśāveṇikā buddhadharmā ityucyante | tatraiṣāmādyāḥ ṣaṭ asādhāraṇakāyavāṅmanaskarmapariśuddhisamṛddhau samādhyādayaḥ | tatra nāsti skhalitamityayaṁ kāyakarmapariśuddhimārabhya | nāsti ravitamityayaṁ vākkarmaparaśuddhimārabhya | tatra nāsti muṣitasmṛtiḥ nāstyasamānitaṁ cittaṁ nāsti nānātvasaṁjñā nāstyapratisaṁkhyāyopekṣetyetaccatuṣṭayaṁ manaskarmapariśuddhimadhikṛtya veditavyam | nāsti chandaparihāṇiryāvannāsti vimuktijñānadarśanaparihāṇiriti sāśrayāṇāṁ saphalānāṁ tathāgatendriyāṇāmaprāptyaparihāṇisamṛddhau samādhyādayaḥ | tatrāśrayaśchandaḥ | phalaṁ vimuktirvimuktijñānadarśanaṁ ca | indriyāṇi vīryādīni veditavyāni | sarva kāyakarma vākkarma manaskarma jñānapūrvagamaṁ jñānānuvartītyete trayo'sādhāraṇakarmacārasamṛddhau samādhyādayaḥ | atīte 'dhvanyasaṅgamapratihataṁ jñānaṁ yāvatpratyutpanne'dhvanītyete trayo'sādhāraṇajñānavihārasamṛddhau samādhyādayaḥ ||

skandhadhātvāyataneṣu sarvākārajñatāsamṛddhāviti skandhādīnāṁ svabhāvaviśeṣalakṣaṇaprabhedaparyantajñānaniṣpattāvityarthaḥ ||

teṣāṁ punarabhinirhāro niśrayato 'bhinirhārakapudgalato'bhinirhāropāyataśca paridīpitaḥ | abhinirhāropāyaḥ punaryathāvyavasthānaṁ manaskārabahulīkāratā yathādeśanaṁ samāhitasya cittasya punaḥpunastatra dhāraṇamityarthaḥ | tadyathā'pramāṇānyabhinirhartukāmo maṁtrīsahagatena cittenāvaireṇāsapatnenetyevamādikāṁ deśanāṁ dhyānasaṁniśrayeṇa bhāvayan manasikurvan bahulīkaroti, evamabhijñādīnabhi nirhartukāma eko bhūtvā bahudhā bhavatītyevamādikaṁ vyavasthānaṁ manasikurvan bahulīkarotīti yojayitavyam ||

ta ete'pramāṇādayo guṇā dviprakārāḥ | svakāritrapratyupasthānāśca yairāryo yathāyogaṁ vipakṣaprahāṇādikaṁ karma karoti, vaihārikāśca yaiḥ paramapraśāntanirvikalpajñānasaṁgṛhītairanālaṁbanāpramāṇādibhirdṛṣṭe dharme sukhaṁ viharati ||

tatrāpramāṇaivipakṣaṁ prajahātīti yathākramaṁ vyāpādaṁ vihiṁsāmaratimanunayapratighau ca | etāni ca catvāryapramāṇānyanukampetyucyate, ebhiḥ sattvārtha pratyanuguṇaṁ pravartanāt | atastairviharamāṇaḥ sarvasattveṣvanukampāvihāritayā puṇyasaṁbhāraṁ paripūrayati | ata eva sattvaparipāke ca na parikhidya te , sarvasattvānukampitvena svātmanirapekṣatvāt ||

vimokṣeṣu dvābhyāṁ vimokṣābhyāṁ nirmāṇakarmābhinirharati | tṛtīyena śubhe nirmāṇe na saṁkliśyate | catubhirārya vimokṣaiḥ śānteṣu mokṣeṣu na sajjate | praścimena paramapraśāntenāryavihāreṇa viharati | tathā tathā'dhimokṣārthaśca vimokṣo veditavyaḥ ||

abhibhvāyatanādīnāṁ karma pūrvavat tannirdeśānusāreṇaiva yojayitavyam ||

araṇāyā ādeyavacano bhavati, paracittānurakṣaṇapradhānatayā yathānurūpaṁ vacanāt ||

praṇidhijñānena bahumataśca bhavati lokasya, sarva jānātīti gauravitatvāt ||

pratisaṁvidbhi rdeśanayā sattvacittāni saṁtoṣayati, bahuvicitraiḥ prakāraiḥ saṁśayacchedanāt ||

ṛddhidivyaśrotraparacittajñānapūrvenivāsacyutyupapādāsravakṣayābhijñābhiryathākramaṁ kāyakarmādinā śāsane āvarjayati | divyaśrotrābhijñayā sarvarutaprakārābhyupapattito vākkarmaṇā''varjanaṁ veditavyam ||

āśrayapariśuddhayā yathākāmamāśrayasyopādānasthāna parityāgānadhikṛtya saṁcintya bhavopapattiparigrahaṇādīni trīṇi veditavyāni | ālaṁbanapariśuddhayā dharmavaśavartī bhavati, cittapariśuddhayā samādhivaśavartī, jñānapariśuddhayā saddharma dhārayati ||

baleṣu dvābhyāṁ balābhyāmabhyudayamārga deśayati śeṣairniḥśreyasamārgame tāvacca buddhānāṁ bhagavatāṁ karaṇīyam | tatra sthānāsthānajñānabalena bhagavannirhe tuko'bhyudayaḥ prakṛtīśvarādihetuko vetye vamahetuviṣamahetuvādaṁ pratikṣipati | karmasvakatājñānabalena svayamakṛtamapi karmāgacchatītyevamakṛtābhyāgamavādaṁ pratikṣipati, yataḥ samyagaviparītaṁ sugatimārga deśayati | dhyānavimokṣasamādhisamāpattijñānabalena sattvānāṁ cittacaritāni cetaḥ pracarānanupraviśati | indriyaparāparajñānabalena deśanābhājanatāṁ śraddhādīndriyaparipākamanupraviśati | nānādhimuktijñānabalenāśayaṁ hīnapraṇītādhimuktikatāmanupraviśati | nānādhātujñānabalenānuśayasamudghātanaśakyakleśatāmanupraviśati | sarvatragāminīpratipajjñānabalenālaṁbanaṁ śrāvakayānaṁ mahāyānaṁ vā deśanādharma saṁgṛhītadharma manupraviśati | pūrvenivāsānusmṛtijñānabalena saṁbhāraṁ pūrvajanma samudāyagatamāryamārgahetumanupraviśati || cyutyupapādajñānabalena bhavyatā māyatyāmanupraviśati | āsravakṣayajñānabalena niḥsaraṇaṁ ca sarvasmāttraidhātukāda nupraviśati yato yathāvanmokṣamārga deśayati ||

balatvaṁ punareṣāmebhiḥ skandhakleśadevaputramaraṇamāranigrahaṇaviśeṣāt | viśeṣaḥ punarjñeyāvaraṇaprahāṇe'pyanantarāyakṛtatvāt , sthānāsthāne yāvadāsravakṣaya iti sarvatra praśnaṁ pṛṣṭasya praśnavyākaraṇavyāghātācca ||

vaiśāradyaiḥ pariṣadi samyagātmanaḥ śāstṛtvamātmaparahitapratipannatvaṁ vyavasthāpayati | codakāṁścābhisaṁbodhau yāvanmārge tīrthyān sahadharmeṇa nigṛhṇāti ||

smṛtyupasthānairasaṁkliṣṭo gaṇaṁ parikarṣati, śūśrūṣamāṇādiṣvanunayādisaṁkleśābhāvāt ||

arakṣyainirantaraṁ gaṇamavavadati samanuśāsti, svadoṣāvirbhāvanā śaṁkayānurakṣyābhāvāt ||

asaṁmoṣadharma tayā buddhakṛtyaṁ na hāpayati, upasthite sattvārthakṛtye pramādena kṣaṇamapyalaṁghanāt ||

vāsanāsa mudghātena niḥkleśaḥ kleśapratirūpāṁ ceṣṭāṁ na darśayati yathā'rhan bhikṣuḥ skhalitādikaṁ darśayati ||

mahākaruṇayā ṣaṭkṛtvā rātriṁdivasena lokaṁ vyavalokayati, ko hīyate kaḥ parihīyata ityevamādibhiḥ prakāraiḥ pratyavekṣaṇāt ||

āveṇikānāṁ buddhadharmāṇāṁ karmāsādhāraṇakāyavāṅmanaskarmapariśuddhisamṛddhāvityevamādilakṣaṇanirdeśādhikāreṇa yojayitavyam ||

sarvakārajñatayā sarvasattvānāṁ sarvasaṁśayān chinatti, sarvatrāvyāhatajñānatvāt | dharmanetrīṁ ca dīrghakālamavasthāpayati, tatra tatra vineyasaṁśayacchedanārtha deśitānāṁ dharmaparyāyāṇāṁ saṁgītikārairanukrameṇa saṁjñāpanāt | dharmanetrīṁ nistrityā paripakvāḥ sattvāḥ paripacyante paripakvāśca vimucyante ||

viśiṣṭamārga lābhe hīnamārgavihānistadyathā phalasaṁgṛhītamārgalābhe pratipannakamārgo vihīna ityucyate, punarasaṁmukhīkaraṇāt | sakalaprahāṇaṁ ca sā kṣātkaroti phalaprāptikāle tu tadvipakṣajātīyakleśapratipakṣa dauṣṭhulyāśeṣaprahāṇādāśrayaparivṛttiviśeṣalābhataḥ samavasargavihānyā vijahātī[tya] tyantāsamudācāraṁ vijahā[tī]tyarthaḥ | no tu bodhisattvastathā vijahāti, sarvasattva parinirvāṇābhiprāyapūrvakatvāttanmārgasya | ata eva bodhisattvā akṣayakuśalamūlā akṣayaguṇā ityucyante tadyathā'kṣamiti[sūtre]'kṣayatānirdiṣṭeti ||

śāśvato loka aśāśvata ityevamādiṣu praśneṣvavyākṛtavastuvyavasthānamanarthopasaṁhitatvenāyoniśatvāt | teṣāṁ teṣāṁ praśnānāṁ kīdṛśaḥ punaḥ praśno 'rthopasaṁhitaḥ | tadyathā catvāryāryasatyānyā rabhya yaḥ praśnaḥ | tathāhi sahetuphala saṁkleśavyavadānacintāntarbhūta iti ||

bodhisattvasya nyāmāvakrāntāvapi śrotāpannatvāvyavasthānam, apratiṣṭhitamārgapratilambhāt pratiśrotaḥ pratipattyapariniṣpannatāmupādāya ||

jñeyaṁ ṣaḍvidhaṁ - bhrāntiryāvadabhrāntiniṣyandaśca | tatra bhrāntirgrāhyagrāhakābhiniveśaḥ | bhrāntyāśrayo yasminnāryajñā nagocare saṁskāranimittamātre'bhūtaparikalpātmake sati bālānāṁ so'bhiniveśaḥ pravartate | abhrāntyāśrayastathatā, nirvikalpasya jñānasya tadadhiṣṭhānatvāt | bhrāntyabhrāntilokottarajñānānukūlāḥ śrutamayyā dayaḥ kuśalā dharmāḥ, jñeyavikalpanānni rvikalpajñānānukūlyācca | abhrāntirnirvikalpajñānam | abhrāntiniṣyanda āryamārgapṛṣṭhalabdhāḥ kuśalā dharmāḥ ||

upāyakauśalyaṁ punaścaturvidham | sattvaparipākakauśalyaṁ catvāri saṁgrahavastūni, taiḥ saṁgṛhya kuśaleṣu dharmeṣu niyojanāt | buddhadharmaparipūraṇakauśalyaṁ prajñāpāramitā, dānapāramitāṁ yāvat sarvākāravarajñatāṁ paripūrayitukāmena bodhisattvena mahāsattvenāsyāmeva prajñāpāramitāyāṁ śikṣitavyamiti vacanāt | kṣiprābhijñatākauśalyaṁ ṣaṭkṛtvā rātridivasaṁ pāpapratideśanā puṇyānumodanā buddhādhyeṣaṇā kuśalamūlapariṇāmanā ca yathākra[ma]māryamaitreyaparipṛcchāyām | dharmānupacchedakauśalyaṁ cāpratiṣṭhitanirvāṇatayā punaḥpanaranupa ratamatyantaṁ ca samantāllokadhātuṣu yathāvineyaṁ buddhabodhisattvacaryāsaṁdarśanāditi ||

abhūtaparikalpo daśavidhaḥ | tatra mūlavikalpa ālayavijñānam, sarvavikalpānāṁ vījabhūtatvāt | nimittavikalpo dehapratiṣṭhā''bhogapratibhāsā vijñaptayaḥ, grāhyanimittabhūtatvāt | tāḥ punaryathākramaṁ rūpīndriya bhājanalokarūpādiviṣayalakṣaṇā draṣṭavyāḥ | nimittapratibhāsasya vikalpaḥ ṣaḍvijñānakāyāḥ manaśca, yathoktagrāhyanimittākāratvāt | nimittavikāravikalpo yathoktadehādinimittasyānyathātvenotpādaḥ | nimittapratibhāsavikāra vikalpo yathoktasya cakṣarvijñānādinimittapratibhāsasya sukhādyavasthāntareṇotpādaḥ | paropanīto vikalpo deśanāsaṁgṛhītanāmapadavyañjanakāyalakṣaṇaḥ | sa punardvividhaḥ - durākhyātadharmavinayātmakaḥ svākhyādharmavinayātmakaśca | atastadadhipateyamanaskārasaṁgṛhītau yathākramaṁ yoniśovikalpo 'yoniśovikalpaśca veditavyaḥ | abhiniveśavikalpo'yoniśo vikalpādvā vaṣṭidṛṣṭigatasaṁgṛhīto yo vikalpaḥ | vi kṣepavikalpaḥ yoniśo vikalpādabhāvādigrāhalakṣaṇo yo vikalpaḥ ||

sa punardaśavidhaḥ - abhāvavikalpaḥ yāvadyathārthanāmavikalpaśca | sa eṣa daśavidho vikalpaḥ prajñāpāramitā''dinirdeśamadhikṛtya veditavyaḥ | yathoktam iha śāriputra bodhisattvo bodhisattva eva san bodhisattvaṁ na samanupaśyati | bodhisattvanāma na samanupaśyati | prajñāpāramitāṁ na samanupaśyati | bodhi na samanupaśyati | caratīti na samanupaśyati | na caratīti na samanupaśyati | tathāhi nāma svabhāvena śūnyaṁ na śūnyatayā, rūpaṁ svabhāvena śūnyaṁ na śūnyatayā yāvadvijñānaṁ svabhāvena śūnyaṁ na śūnyatayā | tatkasya hetoḥ | yā rūpasya śūnyatā na tadrūpam, nāpyanyatra, rūpācchanyatā, rūpameva śūnyatāḥ, śūnyataiva rūpam, evaṁ yāvadvijñānam | tatkasya hetoḥ | nāmamātramidaṁ yaduta bodhisattvanāmeti bodhisattva iti prajñāpāramiteti bodhiriti rūpamiti yāvadvijñānamiti | svabhāvasya hi notpādo na nirodho na saṁkleśo na vyavadānam | prajñāpāramitāyāṁ caran bodhisattva utpādamapi na samanupaśyati yāvadvayavadānamapi na samanupaśyati | tatkasya hetoḥ | kṛtrimaṁ nāma prati prati te dharmāḥ kalpitā āgantukena nāmnā'nuvyavahriyante | [yathā yathā'nuvyavahriyante] tathā tathābhiniviśanti | tāni bodhisattvaḥ sarvanāmāni na samanupaśyati , asamanupaśyannābhiniviśate | tatra abhāvavikalpapratipakṣeṇāha - bodhisattvo bodhisattva eva sannityevamādi, sacchabdasya bhāvārthatvāt | bhāvavikalpapratipakṣeṇāha - bodhisattvaṁ na samanupaśyati yāvadvayavadānamapi na samanupaśyati yāvanna caratīti na samanupaśyati pudgaladharmabhāvapratiṣedhāt | samāropavikalpapratipakṣeṇāhatathāhi nāma svabhāvena śanyamiti, abhūtaparikalpasya svabhāvapratiṣedhāt | apavādavikalpapratipakṣeṇāha - na śūnyatayeti, tasminnāmni tena parikalpitena parikalpita svabhāvena virahitatāyāḥ sarvadāstitvāt | ekatvavikalpaprati pakṣaiṇāha - yā rūpasya śūnyatā na tadrūpaṁ yāvadvijñānamiti , bhāvāntaratvāt | rūpādayo hi parikalpitaḥ svabhāvaḥ śūnyatā pariniṣpanna iti | pṛthakatva vikalpapratipakṣeṇāha - nāpyanyatra rūpācchūnyatāyā rūpam, yāvacchanyataiva vijñānamiti, parikalpitasvabhāvasyā lakṣaṇatvāttadvyatirekeṇa tadbhā vāsaṁbhavataḥ | svabhāvavikalpapratipakṣeṇāha - nāmamātramidaṁ yaduta rūpamiti yāvadvijñānamiti, abhilāpavyatirekeṇābhilāpyasvabhāvābhāvāt | viśeṣavikalpapratipakṣeṇāha -svabhāvasya notpādo yāvadvayavadānamapi na samanupaśyatīti, utpādādiviśeṣalakṣaṇapratiṣedhāt | yathānāmārthavikalpapratipakṣeṇāha - kṛtrimaṁ nāma prati prati te dharmāḥ kalpitā āgantukena nāmnā vyavahriyante ityevamādi | yathārthanāmavikalpapratipakṣeṇāha - tāni bodhisattvaḥ sarvanāmāni na samanu paśyannābhiniviśata iti , yathārtha nāmnāmadarśanā[na]bhiniveśāt ||

nirvikalpanāt tridhā saṁtuṣṭinirvikalpanādi bhiḥ | tatra pṛthagjanā yadi [a] nityatādikāṁ kāṁcidevadharmatāmārabhya cittaparyavasānaṁ nītvā labdhaparitoṣā bhavantyeva metaditi niścinvantaḥ sā teṣāṁ saṁtuṣṭinirvikalpatetyucyate, tatra sarvatarkākhyavikalpopara teḥ | śrāvakāḥ skandheṣu nityā diviparyāsapratipakṣeṇa yathāvadrūpādikaṁ dharmadhātuṁ parīkṣamāṇā lokottareṇa jñānena nairātmyaṁ pratividhyantyataḥ sā teṣāmaviparyāsanirvikalpatetyucyate | bodhisattvāstadapi rūpādidharmamātraṁ prapañca iti viditvā sarvadharmanimittāni vibhāvayantaḥ paramaśāntena lokottareṇa jñānena sarvatragāṁ tathatāṁ pratividhyantyataḥ sā teṣāṁ niṣprapañcanirvikalpatetyucyate | kathaṁ punarasau niṣprapañcanirvikalpatetyucyate | yadyamanaskāratastena suptamattādīnāṁ nirvikalpatāprasaṅgaḥ, teṣāṁ dharmanimittāmanaskārāt | atha samatikramatastena dvitīyadhyānāt prabhṛti sarvatra nirvikalpatā prāpnoti, [vi] tarkavicāravikalpānāṁ samatikramāt, tataśca vikalpasya śarīraṁ hi cittacaittāḥ traidhātukā ityasya virodhaḥ | atha vyupaśamatastena saṁjñāveditanirodhasamāpattirnivikalpatā prāpnoti, tatra cittacaitavikalpavyupaśamāt, tataśca jñānābhāvaḥ prasajyate | atha svabhāvatastena rūpaṁ nirvikalpatā prāpnoti, tasyāvikalpasvabhāvatvāt | athālaṁbane'bhisaṁskāra stena savikalpataiva nirvikalpatā prāpnoti, nirvikalpametadityetasyābhisaṁskārasya nimittavikalpalakṣaṇatvāt | tasmānnaibhiḥ prakāraiḥ nirvikalpatā draṣṭavyā | api tvālaṁbane'nabhisaṁskāratādraṣṭavyā | kathaṁ kṛtvā | yadā hyasya bodhisattvasyānulomikamavavādamāgamya prakṛtyā sarvadharmanimittānyapariniṣpannānīti vicārayatastadvicāraṇābhyāsabalādhānāt pratyātmamanabhisaṁskāreṇaiva yathāvanniṣprapañcadhātau sarvadharmata thatāyāṁ cittaṁ samādhīyate sā'sāvucyate niṣprapañca nirvikalpateti ||

prakṛtyā tīkṣṇendriyo bodhisattva ityuktaṁ prākkathaṁ tena kālena kālamindriyāṇyutāpayitavyānītyucyate | svajātīyānāṁ mṛdvāditraividhyāduttarottarābhinirhāratastaduttāpa naṁ veditavyam | anyathā tīkṣṇendriyagotrāṇāmindriyāṇāmaikavidhye sati bodhisattvānāmindriyakṛto viśeṣo naivopalabhyate | sa copalabhyata iti ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5138

Links:
[1] http://dsbc.uwest.edu/node/5143