The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
kṣāntipāramitā navamaḥ paricchedaḥ |
tadevamaviratapravṛttāṁ bahusukhāṁ dauḥśīlyotpattiṁ rakṣan, evaṁ ca karmāvaraṇavibandhamapanayan, kleśaviśodhane prayateta ||
tatrādau tāvat
kṣameta
akṣamasya hi śrutādau vīryaṁ pratihanyate'khedasahatvāt | aśrutavāṁśca na samādhyupāyaṁ jānāti, nāpi kleśaśodhanopāyam | tasmādakhinnaḥ-
śrutamepeta
jñānato'pi saṁkīrṇacāriṇaḥ samādhānaṁ duṣkaramiti |
saṁśrayeta vanaṁ tataḥ |
tatrāpi vikṣepapraśamanānabhiyuktasya cittaṁ na samādhīyata iti-
samādhānāya yujyeta
samāhitasya ca na kiṁcitphalamanyatra kleśaśodhanāditi-
bhāvayedaśubhādikam ||20||
ityetāni tāvatkleśaśuddheruddeśapadāni ||
idānīṁ nirdeśa ucyate- tatra kṣāntistrividhā dharmasaṁgītisūtre'mihitā-duḥkhādhivāsanakṣāntiḥ, dharmanidhyānakṣāntiḥ parāpakāramarṣaṇakṣāntiśceti | tatra duḥkhādhivāsanakṣāntivipakṣo'niṣṭāgamaprāptaduḥkhamīrutā, iṣṭavighātaprāptaśca sukhābhiṣvaṅgaḥ | tābhyāṁ daurmanasyam, tato dveṣo līnatā ca ||
ata evāha candrapradīpasūtre-sukhe'nabhiṣvaṅgaḥ | duḥkhe'vaimukhyamiti ||
ratnameghasūtre'pyuktam-ya ime ādhyātmikāḥ śokaparidevaduḥkhadaurmanasyopāyāsāḥ, tān kṣamate'dhivāsayatīti ||
āryogradattaparipṛcchāyāmapyuktam-punaraparaṁ gṛhapate gṛhiṇā bodhisattvenānunayapratidhāpagatena bhavitavyamaṣṭalokadharmānanuliptena | tena bhogalāmena vā bhāryāputralābhena vā dhanadhānyavittalābhena vā nonnamitavyaṁ na praharṣitavyam | sarvavipattiṣu cānena nāvanamitavyam | na durmanasā bhavitavyam | evaṁ cānena pratyavekṣitavyam - māyākṛtaṁ sarvasaṁskṛtaṁ viṭhapanapratyupasthānalakṣaṇam | karmavipākanirvṛttā hyete yadidaṁ mātāpitṛputrabhāryādāsīdāsakarmakarapauruṣeyamitrāmātyajñātisālohitāḥ | naite mama svakāḥ, nāhameteṣāmiti ||
api ca-
yadyastyeva pratīkāro daurmanasyena tatra kim |
pratīkāre'pi muhyeta durmanāḥ krodhamūrcchitaḥ ||
līnatvādvā hatotsāho gṛhyate parayāpadā |
taccintayā mudhā yāti hrasvamāyurmuhurmuhuḥ ||
tenabhyāsāttyajedetaṁ nirarthakamanarthavat ||
kathaṁ ca daurmanasyatyāgo'bhyasyate? laghusukumāracittotsargāt | yathoktamugradattaparipṛcchāyām- apagatatūlapicūpamatā cittasyeti ||
āryagaṇḍavyūhe'pyuktam-duryodhanaṁ cittaṁ te dārike utpādayitavyaṁ sarvakleśanirghātāya |
aparājitacittaṁ sarvābhiniveśavinirbhedāya | akṣobhyacittaṁ viṣamāśayatvasāgarāvartaprayāteṣviti ||
na ca abhyāsasya duṣkaraṁ nāma kiṁcidasti | tathā hi mūḍhatarāṇāmapi tāvadbhārahārakakaivartakarṣakādīnāṁ duḥkhābhyāsātkṣudrataraphale'pi vastuni saṁrūḍhakiṇāṅkitaṁ cittamavasādena na paribhūyate | kiṁ punaḥ sarvasaṁsārasukhasarvabodhisattvasukhānuttarapadasamadhigamaphale karmaṇi? tathā prākṛtā api kiṁcidapakāriṣvātmaduṣkṛtenaiva hateṣu svayaṁ mṛtyuṣu prahartuṁ gāḍhaprahāravedanā api saṁgrāmayantyeva | kiṁ punardrādhiṣṭhakālāpakāriṣu duḥkhopāttakuśaladhanalavastainyeṣu narakeṣu nāvadhyaghātakeṣu bhavacārakapālakeṣu niḥsaraṇadvāradignāśakeṣvānukūlye'pi dṛḍhatarabādhākareṣvanapakṛtavairiṣvanavadhikalpābaddhadṛḍhavaireṣu kleśaśatruṣu prahartumutsāho duḥkhasahanaṁ vā na bhavet? viśeṣatastribhuvanavijayāya baddhaparikarasya māraśabarapratigṛhītajagadbandimokṣāya saṁgrāmayataḥ | tatrātmaduḥkhābhyāsapūrvakaṁ kaṣṭaṁ kaṣṭatarābhyāsaḥ sidhyati | yathā ca abhyāsavaśātsattvānāṁ duḥkhasukhasaṁjñā, tathā sarvaduḥkhotpādeṣu sukhasaṁjñāpratyupasthānābhyāsāt sukhasaṁjñaiva pratyupatiṣṭhate | etanniṣyandaphalaṁ ca sarvadharmasukhākrāntaṁ nāma samādhiṁ pratilabhate | uktaṁ hi pitāputrasamāgame- asti bhagavan sarvadharmasukhākrānto nāma samādhiḥ, yasya samādheḥ pratilambhādbodhisattvaḥ sarvārambaṇavastuṣu sukhāmeva vedanāṁ vedayate, nāduḥkhāsukhām | tasya nairayikāmapi kāraṇāṁ kāryamāṇasya sukhasaṁjñaiva pratyupasthitā bhavati | mānuṣīmapi kāraṇāṁ kāryamāṇasya, hasteṣvapi chidyamāneṣu, pādeṣvapi karṇeṣvapi nāsāsvapi sukhasaṁjñaiva pratyupasthitā bhavati | vetrairapi tāḍayamānasya, ardhavetrairapi kaśābhirapi tāḍayamānasya sukhasaṁjñaiva pravartate | bandhanāgāreṣvapi prakṣiptasya | pe | tailapācikaṁ vā kriyamāṇasya, ikṣukuṭṭitabadvā kuṭṭayamānasya, naḍacippitikaṁ vā cipyamānasya, tailapradyotikaṁ vā dīpyamānasya, sarpiḥpradyotikaṁ vā dadhipradyotikaṁ vā dīpyamānasya sukhasaṁjñaiva pratyupasthitā bhavati | ulkāmukhaṁ vā hiyamāṇasya, siṁhasukhaṁ vā hriyamāṇasya, śuṣkavartikāṁ vā vartyamānasya | peyālaṁ | kārṣāpaṇacchedikaṁ vā chidyamānasya, piṣṭapācanikaṁ vā pācyamānasya, hastibhirvā mardyamānasya, sukhasaṁjñaiva pravartate | akṣiṇyutpāṭhayamāne jīvaśūlikamapi kriyamāṇasya sarvaśo vā āghātaṁ nirṇīya śirasi vā prapātyamāne sukhasaṁjñaiva pravartate, na duḥkhasaṁjñā, nāduḥkhāsukhasaṁjñā | tatkasya hetoḥ? tathā hi bodhisattvasya mahāsattvasya dīrgharātraṁ caryāṁ carata etatpraṇidhānamabhūt- ye māṁ bhojayeran, te upaśamaśamasukhasya lābhino bhaveyuḥ | ye māṁ pālayeyuḥ satkuryurgurukuryurmānayeyuḥ pūjayeyuḥ, sarve te upaśamasukhasya lābhino bhaveyuḥ | ye'pi māmākrośeyurvisparśeyustāḍayeyuḥ śastreṇācchindyuryāvatsarvaśo jīvitād vyaparopayeyuḥ, sarve te saṁbodhisukhasya lābhino bhaveyuḥ, anuttarāṁ samyaksaṁbodhimabhisaṁbudhyeranniti || sa ebhirmanaskāraiḥ samanvāgataḥ etena karmaṇā ebhiḥ praṇidhibhiḥ samanvāgataḥ sarvasattvānugatāṁ sukhasaṁjñāmāsevate nisevate bhāvayati bahulīkaroti | sa tasya karmaṇo vipākena sarvadharmasukhākrāntaṁ nāma samādhiṁ pratilabhate | yasmin samaye bodhisattvena sarvadharmasukhākrānto nāma samādhiḥ pratilabdho bhavati, tasmin samaye'kṣobhyo bhavatyasaṁhāryaḥ sarvamārakarmabhiriti vistaraḥ ||
ayaṁ hi prayogaḥ sarvaparityāgapūraṇaḥ sarvacaryāduṣkaracaryāsādhanaḥ sarvakṣāntidṛḍhīkaraṇaḥ sarvavīryāsaṁsādanaḥ sarvadhyānaprajñāṅgasaṁbhāraḥ | tasmānnityamuditaḥ syāt || yathāha candrapradīpasūtre-
sagauravaḥ prītamanāḥ sa [dā] bhavet
saumyāya dṛṣṭīya sadā sthito bhavet ||iti||
uktaṁ cākṣayamatisūtre- tatra katamā muditā? yāvaddharmānusmaraṇātprītiḥ prasādaḥ prāmodyaṁ cittasyānavalīnatā anavamṛdyatā aparitarṣaṇā sarvakāmaratīnāmapakarṣaṇā sarvadharmaratīnāṁ pratiṣṭhānam, cittasya prāmodyaṁ kāyasyaudbilyaṁ buddheḥ saṁpraharṣaṇaṁ manasa utplavaḥ, tathāgatakāyābhinandanaratirlakṣaṇānuvyañjanavibhūṣaṇaparyeṣṭikauśalyam, kuśaladharmaśravaṇāparikhedatā, tatvadharmapratiśaraṇapratipattiprītiprasādaprāmodyam muditasya dharmotplavaḥ, satataṁ sattveṣvapratihatabuddhitā, tīvracchandatā, buddhadharmaparyeṣṭiṣu tasya ca dharmacchandasyānutsṛjanatā, udāreṣu buddhadharmeṣvadhimuktiḥ, vimuktiḥ prādeśikayānāpakṛṣṭacittotpādaḥ, mātsaryāsaṁkucitaścittotpādaḥ yācitasya dātukāmatā, dadato datvā ca trimaṇḍalapariśodhitaṁ dānaprāmodyam, śīlavatsu sadā prasādaḥ, duḥśīleṣvanugrahaprītiḥ, svaśīlapariśuddhayā sarvadurgandhamatikramāśvāsanam, tathāgataśīlapariṇāmanatā, dṛḍhābhedyatā, paraduruktadurāgateṣu vacanapatheṣvapratihatacittatā, kṣāntisauratyam, nirmānatā, guruṣu gauravāvanāmaścitrīkāraḥ, sadā smitamukhatā, bhṛkuṭivigatatā, pūrvābhilāpitā, akuhanatā, aneṣyaiṣikatā, śuddhāśayatā, cittākarkaśatā, akuṭilatā, sarvatrānuśaṁsadarśitā, ātmaskhalitapratyavekṣitā, āpattiṣvacodanatā, saṁrañjanīyadharmeṣvanuvartanatā, śāstṛprema bodhisattveṣu, ātmaprema dharmeṣu, jīvitaprema tathāgateṣu, mātāpitṛprema guruṣu, putraprema sattveṣu, buddhaprema ācāryopādhyāyeṣu, uttamāṅgaśiraḥprema pratipattiṣu, hastapādaprema pāramitāsu, sarvaratnaprema dharmabhāṇakeṣu, sarvaratikrīḍā premānuśāsanīṣu, ārogyaprema saṁtuṣṭau, bhaiṣajyaprema dharmaparyeṣṭiṣu, vaidyaprema codakasmārakeṣu | iti hi yā sarvendriyeṣvanavalīnendriyatā, iyamucyate muditetyādi ||
atra ca śikṣitān bodhisattvānidaṁ vacanamalaṁkaroti | yaduktamāryamahāmeghe- nirayagaticittanityasamādhānaśīlāśca nirayagatipriyāśca nirayagatipattanavaṇijaśca bhavanti | nirayalolāśca bhavanti, nirayalobhamatsariṇaśca nirayāgnicittapraguṇā bhavantīti ||
uktā duḥkhādhivāsanā kṣāntiḥ ||
āryasāgaramatisūtre tu trividhāpi kṣāntiruktā- iha sāgaramate bodhisattvo mahāsattvaḥ sarvajñatācittotpādaratne anāryairduḥśīlaiḥ sattvairmārairmā rakāyikābhirvā devatābhirmārādhiṣṭhitairvā māradūtairvā viheṭhayamānaḥ samīryamāṇaḥ kṣobhyamāṇastarjyamānastāḍayamāno na bhidyate tato'dhyāśayacittotpādāt | na bhidyate sarvasattvapramokṣamahākaruṇāvīryārambhāt | na bhidyate triratnavaṁśānupacchedaparākramāt | na bhidyate sarvadharmasamudānayanakuśalaprayogāt | na bhidyate lakṣaṇānuvyañjanapariniṣpattigatātpuṇyasaṁbhāropacayāt | na bhidyate buddhakṣetrapariśuddhayabhinirhārāhṛtādautsukyāt | na bhidyate sarvadharmāparigrahābhiyuktāt kāyajīvitotsargāt | na bhidyate sarvasattvaparipācanābhiyuktādātmasaukhyānadhyavasānāt | sa evamadhyāśayasaṁpanna eva samānaḥ sarvasattvānāmantikāduccagghanāṁ sahate, unmananāṁ kutsanāṁ sahate, sarvasattvānāmākrośaparibhāṣāṁ duruktadurāgatān vacanapathān sahate | sarvasattvapīḍāṁ sahate | sarvasattvabhārāṁśca sahate uttārayati vā | na ca khidyate | na ca līyate | na saṁlīyate | na viṣīdati | balamupadarśayati | sthāma saṁjanayati | vīryamārabhate | parākramaṁ parākramate | utsāhaṁ janayati | unmūḍhacittaṁ nigṛhṇati | sa ākruṣṭo na pratyākrośati | tāḍito na pratitāḍayati | roṣito na pratiroṣayati | kruddhāya na pratikrudhyāti | evaṁ cittagaṇanāsaṁnāhaṁ saṁnahyati | sacetpunarete sattvā yāvanto daśasu dikṣu prabhāvyamānaḥ prabhāvyante, te sarve'siśaktitomarapāliyogena māṁ pṛṣṭhataḥ pṛṣṭhato'nubadhnīyuḥ | yatraiṣa pṛthivīpradeśe sthito vā niṣaṇṇo vā caṁkramyamāṇo vā śayāno vā bodhicittamutpādayiṣyati dānacittaṁ vā , yāvatprajñācittaṁ vā śrutakuśalamūlacittaṁ vā utpādayiṣyati, tatrāsya pṛthivīpradeśe śatadhābadarīpatrapramāṇaṁ kāyaṁ chetsyāmo vikariṣyāmo vidhvaṁsayiṣyāmaḥ | te cetsarvasattvā māmākrośayeyuḥ paribhāṣeran kutsayeyuḥ paṁsayeyurasatyābhirvāgbhiḥ paruṣābhirvāgbhiḥ samuccareyuradhiṣṭhitā anarthakarmāṇaḥ śatadhābadarīpatrapramāṇaṁ mama kāyaṁ chindyurbhindyurvikareyurvidhvaṁsayeyuḥ | evaṁ mayā na kasyacitsattvasyāntike kṣomacittamutpādayitavyam | tatkasya hetoḥ? pūrvā koṭiḥ saṁsārasyāpramāṇīkṛtā yatra me'yamātmabhāvo narakagatasyāpi tiryagyonigatasyāpi yamalokagatasyāpi manuṣyagatasyāpi kāmāhārapaliguddhasya dharmānaśrutavato viṣamājīvagocarasya nirarthakajīvinaḥ aṅgapratyaṅgasya śatadhā chinno bhinno nikṛtto vividhāmiśca kāraṇābhiḥ kāritaḥ | na ca mayā tatonidānamātmārthaḥ kṛto na parārthaḥ | sacetpunarmamaite sarvasattvā aparāntakoṭiṁ chindyurbhindyurvikireyurvidhvaṁsayeyuḥ, tathāpi mayā aparityaktaiva sarvajñatā | aparityaktā eva sarvasattvāḥ | aparityaktaḥ kuśalo dharmacchandaḥ | tatkasya hetoḥ? sarvā hyeṣā kāyapīḍā kāyavivartanā nairayikasya duḥkhasya śatatamīmapi kalāṁ nopaiti, yāvadupaniṣadamapi na kṣamate | narakāvāsamapyahamutsahe | na punarmayā buddhadharmāḥ parityaktavyāḥ, na sarvasattvārambaṇā mahākaruṇā | pe || yannidānaṁ punarvyāpāda utpadyeta, taṁ vayaṁ dharmaṁ prahāsyāmaḥ | katamaśca sa dharmaḥ? yaduta kāyaprema kāyaniketaḥ kāyādhyavasānam | utsṛṣṭaśca kāyaḥ utsṛṣṭo vyāpādaḥ | evaṁ dharmagaṇanāviṣṭaḥ sāgaramate bodhisattvaḥ sarvasattvapīḍāṁ sahate || pe|| yaḥ kāyasyotsargaḥ kāyaparityāgaḥ kāyānavekṣā, iyamasya dānapāramitā || yatkāye chidyamāne sarvasattvān maitryā spharati, vedanāmiśca na saṁhriyate, iyamasya śīlapāramitā || yatkāye chidyamāne ya evāsya kāyaṁ chindati teṣāmeva pramokṣārthaṁ kṣamate, na ca cittena kṣaṇyate, kṣāntibalaṁ copadarśayati, iyamasya kṣāntipāramitā | yena vīryeṇa taṁ sarvajñatāchandaṁ notsṛjati, cittabalādhānaṁ ca pratigṛhṇāti, saṁsārameva cānubadhnāti, kuśalamūlārambhameva cārabhate, iyamasya vīryapāramitā || yatkāye vikīryamāṇe tatsarva jñatācittotpādaratnaṁ kartuṁ na saṁmuhyati, bodhimevāpekṣate, śāntapraśāntameva pratyavekṣate, iyamasya dhyānapāramitā || yatkāye chidyamāne kāyasya tṛṇakāṣṭhakuḍayavatpratibhāsopamatāṁ pratyavekṣate, māyādharmatāṁ ca kāyasyāvatarati, bhūtānityatāṁ ca bhūtaduḥkhatāṁ ca bhūtānātmatāṁ ca bhūtaśāntatāṁ ca kāyasyopanidhyāyati, iyamasya prajñāpāramiteti vistaraḥ || peyālaṁ ||
punaraparamasyaivaṁ bhavati-eṣa sattvaḥ kusīdaḥ śukladharmarahitaḥ | sa māmākrośayati paribhāṣate | hanta vayamārabdhavīryā bhaviṣyāmaḥ | atṛptāḥ kuśalamūlaparyeṣaṇābhiyuktāḥ | eṣa eva tāvanmayā sattvaḥ pūrvataraṁ bodhimaṇḍe niṣādayitavyaḥ | paścānmayā anuttarā samyaksaṁbodhirabhisaṁboddhavyeti | pe | īdṛśānāmasmābhiḥ sattvānāmadāntānāmaguptāmāmanupaśāntānāmarthāya saṁnāhāḥ saṁnaddhavyāḥ | pe | hanta vayaṁ dharmatāṁ pratisariṣyāmaḥ | ko'trākrośati vā ākruśyate vā , sa parigaveṣamāṇo na taṁ dharmamupalabhate | ya ākrośati vā ākruśyate vā , sa ātmaparānupalabdhopalambhadṛṣṭivigataḥ kṣamata iti ||
bhagavatyāmapyuktam- evaṁ cittamutpādayati- yena mayā sarvasatvānāṁ vivāda utsārayitavyaḥ, so'haṁ svayameva vivadāmi- lābhā me durlabdhā yo'haṁ jalpite pratijalpāmi | yena mayā sarvasattvānāṁ saṁkramabhūtena bhavitavyam, so'haṁ parasya tvamityapi vācaṁ bhāṣe, paruṣaṁ vā prativaco dadāmi || idaṁ mayā naiva vaktavyaṁ jaḍasamena, eḍakamūkasamena mayā kalahavivādeṣu bhavitavyam | parato duruktān durāgatāna durbhāṣitān bhāṣyamāṇān vacanapathān śṛṇvatā cittaṁ nāghātayitavyam | pareṣāmantike na mamaitatsādhu na pratirūpaṁ yo'haṁ parasya doṣāntaraṁ saṁjanayeyam | etanna mama pratirūpaṁ yadahaṁ pareṣāṁ doṣāntaramapi saṁśrotavyaṁ manye | |tatkasya hetoḥ? na mayā āśayo vikopayitavyo yena mayā sarvasattvāḥ sarvasukhopadhānena sukhayitavyāḥ, parinirvāpayitavyāśca anuttarāṁ samyaksaṁbodhimabhisaṁbudhya, tatra nāmāhaṁ vyāpadye | na ca mayā pareṣāṁ svaparāddhānāmapi vyāpattavyam | sa nāmāhaṁ mohaṁ kṣomaṁ gacchāmi | idaṁ tu mayā karaṇīyam- dṛḍhaparākramatayā parākrāntavyam | na mayā jīvitāntarāye'pi kriyamāṇe kṣobhaḥ karaṇīyaḥ | na mayā bhṛkuṭī mukhe utpādayitavyeti ||
bodhisattvaprātimokṣe'pyuktam- ye kruddhāḥ sattvāstānāśvāsayati, kṣamāpayati, anulomayati, dharmeṇa toṣayatīti ||
iti śikṣāsamuccaye kṣāntipāramitā paricchedo navamaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5384