The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
navamaḥ sargaḥ
kumārasya nīrājanam
āgatya gehamadhyāsya kumāro bhadrapīṭhikām|
ārabdhaṁ mātṛdhātrībhirārātrikamupādade||1||
mahārājādhirājasya tanayo maṇḍapasthitaḥ|
siṁhāsanamiyāyaiṣa siṁhasaṁhananastataḥ||2||
vāravāmālakāstasya madhurākṛtayaḥ puraḥ|
ārebhire darśayitumadbhataṁ nṛttavibhramam||3||
asaktahṛdayastāsām aṅgahāramanohare|
saṅgīte navagīte'pi sa cintāmantarā dadau||4||
tadā babhau kumāro'sau cāmarairamarocchritaiḥ|
samīraṇasamuddhūtaistaraṅgairiva sāgaraḥ||5||
dhvajaratnapatākābhiḥ śuśubhe kṣoṇimaṇḍalam|
antarikṣamivānekavidyudvallībhirāvṛtam||6||
kālāgarumahādhūmavallīvellitamambaram|
kṛṣṇoragaśatākīrṇaṁ rasātalamivābabhau||7||
brahmāṇḍakukṣimbharibhirbadhirīkṛtadiṅmukhaiḥ|
anekapaṭahadhvānairādhmātamabhavannabhaḥ||8||
airāvatya ivākāśaraṅgeṣvamarayoṣitaḥ|
ghanavādyaravāścakrurakhaṇḍaṁ tāṇḍavakramam||9||
tāsāṁ taralasañcāradṛṣṭibhirmukhamaṇḍalaiḥ|
tārāpathasthalamabhut sahasramṛgalāñchanam||10||
vidyādharāśca gandharvā vīṇāgarbhitapāṇayaḥ|
pūrvāpadānamukharāḥ purastasya pratasthire||11||
mahendrakaravikṣiptāḥ mandārasumanobharāḥ|
bhuvanakṣobhagalitāḥ puṣphurustārakā iva||12||
itthamārādhito devairdaśatritayayojanam|
atītya panthānamasāvagādanavamāṁ nadīm||13||
marālamahilālīḍhamṛṇāladalamedurām|
gambhīramakarārāvamukharīkṛtadiṅmukhām||14||
taraṅgaśīkarāsaratārādanturitāmbarām|
sarasīruhasaurabhyasurabhīkṛtamārutām||15||
kallolavallīvalayasamullāsitasārasām|
kalahaṁsakalatrāṇāṁ kaṇṭhadaghnormimaṇḍalīm||16||
mīnavikṣiptakalhārapuñjakiñjalkarañjitām|
vinidrakamalodīrṇamadhudravataraṅgitām||17||
tāraṇāya mahāmbhodhestanvan guṇanikāmiva|
cintāyuktena vāhena tāṁ nadīmudatītarat||18||
uttīrya tasyāḥ puline turagādavatīrya saḥ|
channaṁ nivartayāmāsa datvā bhūṣāśca vāhanam||19||
ādikalpasamudbhūtāmādibrahmasamāhṛtām|
agrahīdagraṇīḥ puṁsāṁ tapodhanapariṣkriyām||20||
ādāya tāpasākalpamanalpaguṇagumbhitam|
ācchādya tena cātmānamadhatta tapasi sthitim||21||
athāvalokya lokeśaṁ dīkṣitaṁ śakradiṅmukham|
ānandamandahasitairiva pāṇḍaratāmayāt||22||
samastalokanāthasya tasya śāsturivājñayā|
śatamanyudiśā'dhatta sandhyāpāṭalamambaram||23||
tasyāvalokanāyaiva śāsyavaṁśaśikhāmaṇeḥ|
adhyāsta kūlakūṭasthaḥ prathamādriṁ gabhastimān||24||
ajñānamevaṁ jagatāmapasāryaṁ tvayetyapi|
asyādiśanniva ravirandhakāramapākarot||25||
jñānālokastrijagatāmevameva tvayeti ca|
asyādiśannivālokamāviścakre vikartanaḥ||26||
dīkṣite bhūbhṛtāṁ nāthe nirviṇṇā iva bhūbhṛtaḥ|
aruṇātapalakṣeṇa cakrire valkadhāraṇam||27||
ādityabandhorbodhaikasindhoḥ samudayādiva|
prabodhamudrāmabhajan sakalāḥ kamalākarāḥ||28||
kṛtakṛtyaṁ tamuddiśya kṛtāñjalipuṭā iva|
āabaddhamukulāstasthuraśeṣāḥ kumudākarāḥ||29||
sanmārgadeśikasyāsya tīrthikā iva tejasā|
tapanasya samākrāntāstārakā nistviṣo'bhuvan||30||
avakāśapradānārthamiva tatkīrtisaṁhateḥ|
aśeṣamāśāvivaramānaśe'tiviśālatām||31||
siddhārthamukhaśītāṁśuṁ dṛṣṭvā dīptaṁ divā'pi ca|
vrīḍāvaśādiva vidhurbabhūva vigatacchaviḥ||32||
jagadekagurostasya darśanādiva dīptimān|
vigatodayarāgaśrīrviveśākāśamāśramam||33||
manorathaśataprāptapravrajyārasanirvṛtaḥ|
dināni kānicit tasyāstīre cikṣepa deśikaḥ||34||
anyedyuratha bhikṣārthamādibhikṣurbubhukṣitaḥ|
vyatītya dūramadhvānaṁ bimbasārapurīmagāt||35||
viśaṅkaṭaśilāsālavijitāvadhibhūdharān|
pātālāgādhaparikhāpalvalīkṛtasāgarām||36||
ghoṭīkhurapuṭīkoṭikroḍīkṛtadharātalām|
mādyanmadāvalādhīśamadapaṅkilavīthikām||37||
māṇikyasaudhavalabhīvalamānamarālikām|
vātāyanamukhodīrṇadhūmarājivirājitām||38||
bālācalatulākoṭivācālaharidañcalām|
mandānilasamādhūtadhvajacūḍālamandirām||39||
valārikārmukasmeramaṇitoraṇamāṁsalām|
vallīkisalayārabdharathyāvandanamālikām||40||
viśālaviśikhābhogamekhalojjvalamadhyamām|
vihāravāpikāvīcīsamīcīnopaśākhikām||41||
tatra bhikṣāṁ samādātuṁ tapodhanaśikhāmaṇiḥ|
vīthīṣu vīthīṣu śanairvijahāra vināyakaḥ||42||
mohāpanodamapyenaṁ munīndramabhivīkṣitāḥ|
mugdhā vidagdhāḥ sakalā mohanidrāṁ prapedire||43||
vigatonmeṣasammeṣaviṣphārīkṛtacakṣuṣām|
manobhavārirapyāsāṁ manobhavamajījanat||44||
tatra bhikṣāṁ samādāya śikṣāpādavicakṣaṇaḥ|
tadabhyarṇagataṁ tūrṇaṁ śiloccayamaśiśriyat||45||
upakaṇṭhakalālāpakālakaṇṭhamanoharam|
kaṇṭhīravakarāghātacūrṇīkṛtagajākulam||46||
vetaṇḍaśuṇḍādaṇḍābhakuṇḍalīśvaramaṇḍitam|
śikhaṇḍimaṇḍalārabdhatāṇḍavaṁ pāṇḍarāhvayam||47||
viśālaśikharoddeśaviśrāntajaladādhvagam|
viharanmattamātaṅgapunaruktamahopalam||48||
viśaṅkaṭaśilākoṭipāṭitāmbarakoṭaram|
pañcāsyapāṇioaryastagajamauktikavistṛtam||49||
nirjharīpūranirdhautakaladhautaśilātalam|
mekhalopāntavilasatpulindapṛtanāpatim||50||
taḍāke tasya siddhārthaḥ snātvā nikaṭavartini|
sthitvā taṭaśilāpaṭṭe bhikṣānnarasamanvabhūt||51||
aparedyurvinirgatya tasmādeṣa purāntare|
piṇḍapātavidhiṁ kṛtvā prāpadabhyarṇakānanam||52||
taḍākanikaṭe nadyāstaṭe śaile ca kānane|
nivasan divasāneṣa ninye mānyo bahūnapi||53||
tapovaneṣu dhanyeṣu duḥsādhāni tapāṁsyapi|
cacāra dhīrahṛdayaḥ saṁsārakleśaśāntaye||54||
aprāpya nirvāṇapadaṁ duścaraiśvaritairapi|
ko vā'bhyupāyastasyārthe bhavedityākulo'bhavat||55||
ekadā pāramībhāgyaparipākaprakāśanam|
svapnapañcakamadrākṣīt sucaritranidhiḥ prage||56||
dṛṣṭvā'vabudhya svapnārthaṁ pratyavetya vicakṣaṇaḥ|
niścikāyāhamadyaiva nirvṛtiṁ prāpnuyāmiti||57||
kṛtvā dinamukhācāraṁ bhikṣāvelāṁ pratīkṣya saḥ|
āsāñcakre vaṭasyādhaḥ pūjāvihitasatkṛteḥ||58||
atha kācid viśālākṣī devatāṁ tannivāsinom|
adhikṛtya tadā nitye pāyasaṁ prārthanāparā||59||
tacchaṅkayaiva sā tasmai dadau pātreṇa pāyasam|
tadādāya mahāsattvo yayau nairañjarātaṭam||60||
tasyāḥ śaranniśākāśavimale salile muniḥ|
snātvā suvarṇapātrasthaṁ bubhuje pāyasaṁ budhaḥ||61||
tataḥ kisalayālokabālātapavilāsini|
manojñakokilālāpavācālaharidañcale||62||
mandānilādhūtalatāḍolādurlalitālini|
bālacūtāṁkurāsvādamodamānavanapriye||63||
mandārakorakasyandimakarandasugandhini|
madagandhavahaspandakandalīkṛtakautuke||64||
utphullamañjarīpuñjapiñjarīkṛtasatpathe|
bhramadbhramarajhaṅkārahuṅkāracakitādhvage||65||
vihaṅgapakṣavikṣiptaparāgabharapāṁsule|
mākandamadhusandohajambālitamahītale||66||
praphullasumanovallīmatallīyutamārute|
vasantakālasāmantasāmrājyamaṇimaṇḍape||67||
tālī-tamāla-hintālabahule sālakānane|
sthitvā mādhyandinaṁ tāpaṁ nināya naranāyakaḥ||68||
dināvasāne samprāpte yāmamātrāvadhau yataḥ|
utthāya bhagavān bodhiṁ prapede prājyavikramaḥ||69||
brahmaṇopahitān darbhān ādāya nijapāṇionā|
cikṣepa deśikavaraḥ prācye bodhimahītale||70||
tatra kandarpadarpāṇāmbhedyamatikomalam|
aparājitaparyaṅkam āvirāsīnmahāsanam||71||
ārurohāsanaṁ tuṅgam anaṅgaripumadbhutam|
aṁśumāniva pūrvādrim aśeṣajanabodhakaḥ||72||
āruḍhabodhiparyaṅkam abhaṁguraguṇaṁ surāḥ|
amumārebhire stotum avāṅmanasagocaram||73||
namaḥ suguṇamāṇikyasindhave ravibandhave|
namaḥ saṁsārapāthodhisetave muniketave||74||
namaḥ sakalasaṁkleśahāriṇe guṇahāriṇe|
namaḥ samastatattvārthavedine'dvayavādine||75||
karuṇāpūralaharīparīvāhitacakṣuṣe|
bhāgadheyanidhānāya bhagavan ! bhavate namaḥ||76||
kandarpadarpanirbhedakarmaṭhastvaṁ na cāparaḥ|
pañcānanaṁ vinā ko hi kuñjaraṁ śāsituṁ kṣamaḥ!||77||
śūrastvameva durvāragarvatīrthikamardane|
mandareṇa vinā sindhuṁ mathituṁ kena pāryate !||78||
culukīkaraṇe śūrastvameva bhavavāridheḥ|
kumbhayoniṁ vinā ko hi kovidaḥ sindhucūṣaṇe||79||
kuśalo'tra bhavāneva śroṇīvalayabodhane|
ko vā vidhurvinā candraṁ kumudākarahāsane !||80||
bhavakleśaṁ tvameveśa ! niḥśeṣayitumīśiṣe|
hartumanyaḥ kimīśīta haridaśvādṛte tamaḥ||81||
etābhireṣāṁ stutibhiredhamānaguṇodayam|
bodhimūlatalārūḍhaṁ buddhaṁ śuśrāva manmathaḥ||82||
śrutvā manobhūḥ kṣubhitāntarātmā viraktabuddhāpaśadaṁ vijetum||
ko vā'bhyupāyo bhuvane mama syādityāśu cintājvaranirduto'bhūt||83||
iti śrībuddhaghoṣaviracite padyacūḍāmaṇināmni mahākāvye navamaḥ sargaḥ||
Links:
[1] http://dsbc.uwest.edu/node/5553