Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > aṣṭamaḥ

aṣṭamaḥ

Parallel Devanagari Version: 
अष्टमः [1]

CHAPTER 8

VAJRA-KULA-DHARMA-JNANA-SAMAYA-MANDALA-VIDHI-VISTARA

Emanation of deities from samadhi
atha bhagavān punarapi sarvatathāgatavajrakulasamādhijñānamudrādhiṣṭhānaṁ nāma samādhiṁ samāpadyemaṁ savidyottamamabhāṣat oṁ sarvatathāgatasūkṣmavajrakrodha hūṁ phaṭ|

atha vajrapāṇirmahākrodharājā trilokavijayasūkṣmavajravidyottamamabhāṣat oṁ sūkṣmavajrakrodhākrama hūṁ phaṭ||
atha vajragarbho [bodhi] satva imaṁ trilokavijayasūkṣmavajravidyottamabhāṣat oṁ sūkṣmavajraratnākrama hūṁ phaṭ||
atha vajranetro bodhisatva imaṁ trilokavijayasūkṣmavajravidyottamamabhāṣat oṁ sūkṣmavajrapadmakrodhākrama hūṁ phaṭ||
atha vajraviśvo bodhisatva imaṁ trilokavijayasūkṣmavajravidyottamamabhāṣat oṁ sūkṣmavajrakarmakrodhākrama hūṁ phaṭ||

atha vajrapāṇirmahābodhisatvaḥ punarapi svakulamutsādya, vajradhātumahāmaṇḍalayogena sanniveśyaitāni svahṛdayānyabhāṣat|
oṁ vajrasatva sūkṣmajñāna krodha hūṁ phaṭ||1||
oṁ sūkṣmavajrāṅkuśākarṣaya mahā-krodha hūṁ phaṭ||2||
oṁ vajrasūkṣmarāgakrodhānurāgaya tīvraṁ hūṁ phaṭ||3||
oṁ sūkṣmavajratuṣṭikrodha hūṁ phaṭ||4||
oṁ sūkṣmavajrabhṛkuṭikrodha hara hara hūṁ phaṭ||5||
oṁ vajrasūkṣmajvālāmaṇḍalakrodha sūrya jvālaya hūṁ phaṭ||6||
oṁ sūkṣmavajradhvajāgrakrodha sarvārthān me prayaccha śīghraṁ hūṁ phaṭ||7||
oṁ vajrasūkṣmahāsakrodha ha ha ha ha hūṁ phaṭ||8||
oṁ sūkṣmavajradharmakrodha śodhaya hūṁ phaṭ||9||
oṁ sūkṣmavajracchedakrodha chinda bhinda huṁ phaṭ||10||
oṁ sūkṣmavajrakrodha mahācakra chinda pātaya śiraḥ praviśya hṛdayaṁ bhinda hūṁ phaṭ||11||
oṁ sūkṣmavajrahūṁkārakrodha hana pātaya vāṅmātreṇa hūṁ phaṭ||12||
oṁ sūkṣmavajrakarmakrodha sarvakarmakaro bhava sarvakāryāṇi sādhaya hūṁ phaṭ||13||
oṁ vajrasūkṣmakavacakrodha rakṣa rakṣa hūṁ phaṭ||14||
oṁ sūkṣmavajrayakṣakrodha hana bhakṣaya sarvaduṣṭān cintitamātreṇa vajradaṁṣṭra hūṁ phaṭ||15||
oṁ sūkṣmavajramuṣṭikrodha bandha bandha hūṁ phaṭ||16||

Delineation of the mandala
atha vajrāpāṇiḥ punarapīdaṁ vajrakulasūkṣmajñānasamayamaṇḍalamudājahāra|
athātaḥ saṁpravakṣyāmi dharmamaṇḍalamuttamaṁ|
vajradhātupratīkāśaṁ krodhajñānamiti smṛtaṁ||1||
mahāmaṇḍalayogena sūtrayetsarvamaṇḍalaṁ|
tasya madhye likhedbuddhaṁ jñānavajrasya madhyagaṁ||2||
buddhasya sarvapārśveṣu mudrāstā eva saṁlikhet|
vajravegena niṣkramya maṇḍalānāṁ catuṣṭaye||3||
trilokavijayābhyāṁstu yathāvat tu niveśayet|
teṣāṁ tu sarvapārśvebhyo vajrakrodhān yathāvidhir||4|| iti||

Initiation into the mandala
athātra vajrakulasūkṣmajñānamaṇḍale yathāvad vidhivistaro bhavati|
tatrādita eva tāvatpraveśya brūyād“adya tvaṁ sarvatathāgatavajrakrodhatāyāṁ vajrapāṇinā bhagavatābhiṣi[ktaṁ] tatsādhu; pratipadyasvāśeṣānavaśeṣasatvadhātuparitrāṇa yāvat sarvatathāgatahitasukhottamasiddhyavāptiphalahetorvajrakrodhe[ṇa sarva]satvānapi saṁśodhananimittaṁ mārayituṁ; kaḥ punarvādaḥ sarvaduṣṭān” iti| idamuktvā mukhabandhaṁ muñcet| tataḥ sarvamaṇḍalaṁ darśayitvā, [vajraṁ] yathāvatpāṇau datvā, tato vajrakrodhasūkṣmajñānāni śikṣayet|

sūkṣmavajraṁ dṛḍhīkṛtya vajrahuṁkārayogataḥ|
huṁkāraṁ yojayedyasya tasya naśyati jīvitaṁ||1||
sūkṣmavajraṁ dṛḍhīkṛtya spharayeta yathāvidhi|
yāvattaḥ spharate taṁ tu tāvannaśyatyasau ripuḥ||2||
sūkṣmavajravidhiṁ yojya vajrahuṁkārayogataḥ|
spharayet krodhavān yāvat tāvat satvān vināśayet||3||
tathaiva saṁharet tattu yāvadiccheta yogavān|
sarvaṁ vāpi hi niḥśeṣa punaradayāt tu jīvitam||4|| iti||

tatraiṣāṁ hṛdayāni bhavanti|
huṁ||
huṁnāśaya vajra||
huṁ vināśaya sarvān vajra||
oṁ sūkṣmavajra pratyānaya śīghraṁ huṁ||

vajraṁ tu yasya satvasya sahabhūtvā mahādṛḍhaṁ|
maitrīspharaṇatāyogātspharan vaireṇa nāśayet||1||
vairaspharaṇatāyogāt kāruṇyaṁ yasya kasyacit|
tena kāruṇyayogena sarvaduṣṭān sa nāśayet||2||
adharmā yadi vā dharmāḥ prakṛtyā tu prabhāsvarāḥ|
evaṁ tu bhāvayaṁ satvāṁ huṁkāreṇa tu nāśayet||3||
durdurūṭā hi ye satvā buddhabodhāvabhājanāḥ|
teṣāṁ tu saṁśodhanārthāya huṁkāreṇa tu nāśayet||4||

tatraiṣāṁ hṛdayāni bhavanti|
vaira vajrakrodha huṁ phaṭ||
karuṇā vajrakrodha huṁ phaṭ||
huṁ viśuddha vajrakrodha hūṁ phaṭ||
huṁ viśodhana vajrakrodha hūṁ phaṭ||

vajrabimbaṁ samālikhya manasā yasya kasyacit|
pātayed gṛhamadhye tu tasya tannaśyate kulaṁ||1||
tathaiva sūkṣmavidhānena hṛdvajraṁ paribhāvayet|
bodhisatvamahābimbaṁ pātayennāśayetkulaṁ||2||
vajrapāṇimahābimbaṁ bhāvayan yatra pātayet|
tad rājyaṁ vividhairdoṣai rājñaiva saha naśyati||3||
sarvākāravaropetaṁ buddhabimbaṁ tu bhāvayan|
pātayedyatra rājye tu tad rājyannaśyate dhruvam||4|| iti||

tatraitāni hṛdayāni bhavanti|
huṁ vajra prapāta||
hūṁ bodhisattva prapāta||
hūṁ vajradhara prapāta||
hūṁ buddha prapāta||

sūkṣmavajraprayogeṇa candrabimbaṁ svamātmanā|
bhāvayaṁ svayamātmānaṁ patedyatra patetsa tu||1||
candre vajraṁ svamātmānaṁ bhāvayaṁ svayamātmanā|
patedyatra susaṁkruddhastatkulaṁ patati kṣaṇāt||2||
vajrapāṇiṁ svamātmānaṁ bhāvayaṁ svayamātmanā|
patedyatra hi taṁ deśamacirād vipraṇaṁkṣyate||3||
buddhabimbaṁ svamātmānaṁ bhāvayaṁ svayamātmanā|
patedyatra tu tad rājyamacireṇaiba naśyati||4|| iti||

tatraitāni hṛdayāni bhavanti|
bodhyagra prapātaya huṁ||
sarvavajra prapātaya huṁ||
vajrasatva prapātaya huṁ||
buddha prapātaya huṁ||

Mudra
tato vajrakuladharmarahasyamudrājñānaṁ śikṣayet|
vajra[krodhasamāpa]tyā svakāyaṁ pariveṣṭayet|
yasya nāmnā sa mriyate saṁveṣṭan vajrahuṁkṛtaḥ||1||
sūkṣmavajraṁ samāpadya sūkṣmanāsikayā sakṛtaḥ|
śvāsahuṁkārayogena trayokyamapi pātayet||2||
sūkṣmavajravidhiṁ yojya kruddhaḥ san vajradṛṣṭitaḥ|
nirīkṣannandhatāṁ yāti maraṇaṁ vātigacchati||3||
bhagena tu praviṣṭyā vai manasā yasya kasyacit|
hṛdayākarṣaṇādyāti vaśaṁ svaṁ vā yamasya ve-||iti 4||

tatraiṣāṁ hṛdayāni bhavanti|
huṁ vajra valita krodha māraya huṁ phaṭ||
oṁ vajra sūkṣma śvāsa viṣaṁ pātaya huṁ phaṭ||
oṁ vajra dṛṣṭi viṣaṁ nāśaya huṁ phaṭ||
huṁ hṛdayākarṣaṇa krodha praviśa kāyaṁ hṛdayaṁ cchinda bhinda kaḍḍhākaḍḍha phaṭ||

tato vajrakuladharmamudrājñānaṁ śikṣayet|
tatra tāvanmahāmudrābandho bhavati|
vajrajñānaprayogeṇa jvālāmālākulaprabhān|
vajrakrodhān svamātmānaṁ bhāvayaṁ siddhyati kṣaṇād|| iti||

tato vajrakuladharmasamayamudrājñānaṁ śikṣayet|
samādhijñānasamayā dvi-huṁ-kārasamandhitā|
yathā sthāneṣu saṁstheyā sarvasiddhipradāvaram|| iti||

tato vajrakuladharmasamayadharmamudrājñānaṁ śikṣayet|
phaṭ saṭ maṭ saṭ raṭ taṭ dhṛṭ haṭ
paṭ traṭ ghaṭ bhaṭ kṛṭ riṭ khaṭ vaṭ

iti ca proktā dharmamudrāḥ samāsata iti||
tato vajrakuladharmasamayakarmamudrājñānaṁ śikṣayet|
dharmamuṣṭiṁ dvidhīkṛtya yathā sthānaprayogataḥ
karmamudrāḥ samāsena siddhiṁ yānti yathāvidhir|| iti||

sarvatathāgatavajrasamayānmahākalparājād vajrakuladharmajñānasamayamaṇḍalavidhivistaraḥ samāptaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5562

Links:
[1] http://dsbc.uwest.edu/node/5588