Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 23 saṁgharakṣitāvadānam

23 saṁgharakṣitāvadānam

Parallel Devanagari Version: 
२३ संघरक्षितावदानम् [1]

23 saṁgharakṣitāvadānam |

kiṁ mahallenādhigatam ? ekottarikā | ayaṁ tāvat khustikayā ekottarikayā dharmaṁ deśayati-amī bhikṣavo dharmakathikā yuktamuktapratibhānāḥ | kasmānnaitānadhyeṣayasi ? sa tairabhihitaḥ-mahalla, kiṁ tvayā adhigatam ? sa kathayati-ekottarikā | te kathayanti-tvaṁ tāvanmahalla khustikayā ekottarikayā dharmaṁ deśayasi | amī bhikṣavastṛpitā dharmakathikā yuktamuktapratibhānāḥ | kasmānnaitānadhyeṣayasi ? sa kathayati-āryāḥ, yūyaṁ kasyārthe na deśayata ? kimahaṁ nivārayāmīti ? te kathayanti-nandopananda, prativadatyeṣo'smākaṁ mahallaḥ | kuruta asyotkṣepaṇīyaṁ karma | sa saṁlakṣayati-yadi me utkṣepaṇīyaṁ karma kariṣyanti, nāgabhavane'pyahamavakāśaṁ na lapsye | sa teṣāṁ śayitakānāṁ taṁ vihāramantarhāpayitvā mahāsamudraṁ praviṣṭaḥ | te vālukāsthale śayitakāstiṣṭhanti | nandopananda, uttiṣṭha siṁhāsanaṁ prajñāpaya, dharmaṁ deśayāmaḥ | te kathayanti-ko'pyasau devo vā nāgo vā yakṣo vā bhagavatyabhiprasannaḥ buddhe dharme saṁghe kārān kurvan, so'smābhirviheṭhitaḥ | etat prakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavānāha-yo'sau bhikṣavo nirmito yadi ṣaḍvargikairbhikṣubhirna viheṭhito'bhaviṣyat, yāvacchāsanakoṭimuddhāṭako buddhe dharme saṁghe kārānakariṣyat | bhagavān saṁlakṣayati-yaḥ kaścidādīnavo bhikṣavaḥ, anadhīṣṭo dharmaṁ deśayati, tasmānna bhikṣuṇā'ndhīṣṭena dharmo deśayitavyaḥ | bhikṣuranadhīṣṭo dharmaṁ deśayati, sārisāro bhavati | anāpattayastanmukhikayā nirgatā bhavanti ||

śravastyāṁ buddharakṣito nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogaḥ | tena sadṛśāt kulāt kalatramānītam | sa tayā sārdhaṁ krīḍate ramate paricārayati | tasya krīḍato ramataḥ paricārayataḥ patnī āpannasattvā saṁvṛttā | āyuṣmān śāriputro vaineyāpekṣayā tatkulamupasaṁkrāntaḥ | tena sa gṛhapatiḥ sapatnīkaḥ śaraṇagamanaśikṣāpadeṣu pratiṣṭhāpitaḥ| apareṇa samayena sā tasya patnī āpannasattvā saṁvṛttā | āyuṣmān śāriputrasya ca vaineyakālaṁ jñātvā ekākyeva tat kulamupasaṁkrāntaḥ | sa gṛhapatiḥ kathayati-nāstyāryaśāriputrasya kaścit paścācchramaṇaḥ ? sa kathayati-gṛhapate, kimasmākaṁ kāśadhānādvā kuśadhānādvā paścācchramaṇā bhavanti ? api tu ye bhavadvidhānāṁ sakāśāllabhyante, asmākaṁ te paścācchramaṇā bhavanti | buddharakṣito gṛhapatiḥ-ārya, mama patnī āpannasattvā saṁvṛttā | yadi putraṁ janayiṣyati, tamahamāryasya paścācchramaṇaṁ dāsyāmi | sa kathayati-gṛhapate, aupayikam ||

sā aṣṭānāṁ vā navānāṁ vā māsānāṁ (atyayāt) prasūtā | dārako jāto'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ saṁgatabhrūstuṅganāsaḥ | tasya jñātayaḥ saṁgamya samāgamya trīṇi saptakānyekaviṁśatidivasāni vistareṇa jātasya jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpayanti-kiṁ bhavatu dārakasya nāma ? ayaṁ dārako buddharakṣitasya gṛhapateḥ putraḥ | bhavatu dārakasya saṁgharakṣito nāma | yasminneva divase saṁgharakṣito jātaḥ, tasminneva divase pañcānāṁ vaṇikśatānāṁ pañca putraśatāni jātāni | teṣāmapi kulasadṛśāni nāmadheyāni vyavasthāpitāni | saṁgharakṣito dāraka unnīyate bardhyate kṣireṇa dadhnā navanītena sarpiṣā sarpimaṇḍena anyaiścottaptottaptairupakaraṇaviśeṣaiḥ | āśu vardhate hradasthamiva paṅkajam | yadā mahān saṁvṛttaḥ, tadā āyuṣmān śāriputrastasya vaineyakālaṁ jñātvā ekākyeva tatkulamupasaṁkramya nimittamupadarśayitumārabdhaḥ | buddharakṣitena gṛhapatinā saṁgharakṣito'bhihitaḥ-putra, ajāta eva tvaṁ mayā āryaśāriputrasya paścācchramaṇo datta iti | caramabhavikaḥ sa āyuṣmatā śāriputreṇa pravrājita upasaṁpādita āgamacatuṣṭayaṁ ca grāhitaḥ ||

athāpareṇa samayena tāni pañca vaṇikśatāni mahāsamudragamanīyaṁ paṇyaṁ samudānīya mahāsamudramavatartukāmāni kathayanti-kiṁcidvayaṁ bhavanta āryakamavatārayāma yo'smākaṁ mahāsamudramadhyagatānāṁ dharmaṁ deśayiṣyati| te kathayanti-bhavantaḥ, ayamasmākamāryasaṁgharakṣito vayasyakaḥ sahajanmikaḥ sahapāṁśukrīḍanakaḥ, etamevāvatārayāmaḥ | te tasya sakāśamupasaṁkrāntāḥ | ārya saṁgharakṣitaḥ, tvamasmākaṁ vayasyakaḥ sahajanmikaḥ sahapāṁśukrīḍanakaḥ | vayaṁ ca mahāsamudraṁ saṁprasthitāḥ | tvamapyasmābhiḥ sārdhamavatara, samudramadhyagatānāṁ dharmaṁ deśayiṣyasi | sa kathayati-nāhaṁ svādhīnaḥ | upādhyāyamavalokayata | te yenāyuṣmān śāriputrastenopasaṁkrāntāḥ | upasaṁkramya kathayanti - ārya śāriputra, ayamasmākamāryasaṁgharakṣito vayasyakaḥ sahajanmikaḥ sahapāṁśukrīḍanakaḥ | vayaṁ mahāsamudraṁ saṁprasthitāḥ | eṣo'pyasmābhiḥ sārdhamavataratu, asmākaṁ mahāsamudramadhyagatānāṁ dharmaṁ deśayiṣyati | sa kathayati-bhagavantamavalokayata | te bhagavataḥ sakāśamupasaṁkrāntāḥ | bhagavan, vayaṁ mahāsamudraṁ saṁprasthitāḥ | ayamasmākamāryasaṁgharakṣito vayasyakaḥ sahajanmikaḥ sahapāṁśukrīḍanakaḥ | eṣo'pyasmābhiḥ sārdhaṁ mahāsamudramavataratu | asmākaṁ mahāsamudramadhyagatānāṁ dharmaṁ deśayiṣyati | bhagavān saṁlakṣayati-astyeṣāṁ kānicit kuśalamūlāni ? asti | kasyāntike pratibaddhāni ? saṁgharakṣitasya bhikṣoḥ | tatra bhagavān saṁgharakṣitamāmantrayate-gacchasaṁgharakṣita, bhayabhairavasahiṣṇunā bhavitavyam | adhivāsayatyāyuṣmān saṁgharakṣito bhagavatastūṣṇībhāvena ||

atha tāni pañca vaṇikśatāni kṛtakautukamaṅgalasvastyayanāni śakaṭairbhārairmūḍhaiḥ piṭakairuṣṭrairgobhirgardabhaiḥ prabhūtaṁ paṇyamāropya mahāsamudraṁ asṁprasthitāni | anupūrveṇa grāmanagaranigamapallīpattaneṣu cañcūryamāṇāni samudrataṭamanuprāptāni | te nipuṇataḥ samudrayānapātraṁ pratipadya mahāsamudramavatīrṇāṁ dhanahārakāḥ | teṣāṁ mahāsamudramadhyagatānāṁ nāgairvahanaṁ vidhāritam | te devatāyācanaṁ kartumārabdhāḥ-yo'smin mahāsamudre devo vā nāgo vā yakṣo vā prativasati, sa ācakṣatu kiṁ mṛgayatīti | mahāsamudrācchabdo niścarati-āryasaṁgharakṣitamasmākamanuprayacchatheti| te kathayanti-āryasaṁgharakṣito'smākaṁ vayasyakaḥ sahajanmikaḥ sahapāṁśukrīḍanako bhadantaśāriputreṇānupradattako bhagavatānuparītakaḥ | śreyo'smākamanenaiva sārdhaṁ kālakriyā, na tveva vayaṁ saṁgharakṣitaṁ parityakṣyāmaḥ | te mantrayanta āyuṣmatā saṁgharakṣitena śrutāḥ | sa kathayati-bhavantaḥ, kiṁ kathayante ? kathayanti-ārya saṁgharakṣita mahāsamudrācchabdo niścaritaḥ-āryasaṁgharakṣitamasmākamanuprayacchatheti | sa kathayati-kasmānnānuprayacchadhvam ? te kathayanti-ārya, tvamasmākaṁ vayasyakaḥ sahajanmikaḥ sahapāṁśukrīḍanakaḥ | bhadantaśāriputreṇānupradattako bhagavatānupradattakaḥ | śreyo'smākaṁ tvayaiva sārdhaṁ kālakriyā | na tveva vayamārya saṁgharakṣita tvāṁ parityakṣyāmaḥ | āyuṣmān saṁgharakṣitaḥ saṁlakṣayati-yaduktaṁ bhagavatā bhayabhairavasahiṣṇunā te bhavitavyamitīdaṁ tat | sa pātracīvaraṁ gṛhītvā ātmānaṁ mahāsamudre prakṣeptumārabdhaḥ | sa tairdṛṣṭaḥ | te kathayanti-āryasaṁgharakṣita kiṁ karoṣi, āryasaṁgharakṣitaṁ kiṁ karoṣīti | sa teṣa kvikrośatāṁ mahāsamudre prapatitaḥ | muktaṁ tadvahanam | sa nāgairgṛhītvā nāgabhavanaṁ praveśitaḥ ||

ārya saṁgharakṣitaḥ, iyaṁ vipaśyinaḥ samyaksaṁbuddhasya gandhakuṭī | iyaṁ śikhino viśvabhuvaḥ krakucchandasya kanakamuneḥ kāśyapasyeyaṁ bhagavato gandhakuṭī | ārya saṁgharakṣita, bhagavataḥ sūtraṁ mātṛkā ca devamanuṣyeṣu pratiṣṭhitam | vayaṁ nāgā vinipatitaśarīrāḥ | aho bata āryaḥ saṁghāṁ rakṣita ihāpyāgamacatuṣṭayaṁ pratiṣṭhāpayet | sa kathayati-evaṁ bhavatu | tena trayo nāgakumārā utsāhitāḥ | eko'bhihitaḥ-tvaṁ tāvat saṁyuktakamadhīṣva | dvitīyo'bhihitaḥ-tvamapi madhyamam | tṛtīyo'bhihitaḥ-tvamapi dīrghāgamamadhīṣva | sa kathayati-ahamapi tāmevaikottarikāṁ vimṛṣṭarūpāṁ prajvālayāmi | te'dhvetumārabdhāḥ | tatraikaścakṣuṣī nimīlayitvoddeśaṁ gṛhṇāti, dvitīyaḥ pṛṣṭhato'mukha uddeśaṁ gṛṇhāti, tṛtīyo dūrataḥ sthitvoddeśaṁ gṛhṇāti | sa eva teṣāmekaḥ sagauravaḥ sapratīśa iti karaṇīyaiśca sarvatra pūrvaṁgamaḥ | ārya uttiṣṭha, dantakāṣṭhaṁ visarjaya, bhagavato maṇḍalakamāmārjaya, caityābhivandanaṁ kuru, bhuṅkṣva, śayyāṁ kalpayeti | sarvaistairāgamānyadhītāni | sa kathayati- ārya, adhītānyebhirāgamāni | kiṁ dhārayiṣyanti āhosvinna dhārayiṣyanti ? sa kathayati-smṛtimattakā hyete dhārayiṣyanti, api tu doṣo'styeṣām | sa kathayati- ārya, ko doṣaḥ ? sarve hyeto'gauravā apratīśāḥ | ekastāvaccakṣuṣī nimīlayitvoddeśaṁ gṛhṇāti, dvitīya pṛṣṭhatomukha uddeśaṁ gṛhṇāti, tṛtīyo dūrataḥ sthitvoddeśaṁ gṛhṇāti | tvamevaikaḥ sagauravaḥ sapratīśa iti karaṇīyaiśca sarvatra pūrvaṁgamaḥ | sa kathayati- ārya, na hyete'gauravā apratīśāḥ | yastāvadayaṁ cakṣuṣī nimīlayitvoddeśaṁ gṛhṇāti, ayaṁ dṛṣṭiviṣaḥ | yo'pyayaṁ pṛṣṭhatomukha uddeśaṁ gṛhṇāti, eṣo'pi śvāsaviṣaḥ | yo'pyeṣa dūrataḥ sthitvoddeśaṁ gṛhṇāti, eṣo'pi sparśaviṣaḥ | ahameko daṁṣṭrāviṣaḥ| sa bhīta utpāṇḍūtpāṇḍūkaḥ kṛśāluko durbalako mlānako'prāptakāyaḥ saṁvṛttaḥ | sa kathayati-ārya, kasmāt tvamutpāṇḍūtpāṇḍukaḥ kṛśāluko durbalako mlānako'prāptakāyaḥ saṁvṛttaḥ ? sa kathayati-bhadramukha, amitramadhye'haṁ vāsaṁ kalpayāmi | sacet yuṣmākamanyatamo'nyatamaṁ prakupyeta, māṁ nāmāvaśeṣaṁ kuryāt | sa kathayati-āryasya vayaṁ ca praharāmaḥ | api tu icchasi tvaṁ jambudvīpaṁ gantum? bhadramukha, icchāmi | tacca vahanamāgatam | sa tairutkṣiptaḥ ||

vaṇigbhirdṛṣṭaḥ | te kathayanti-svāgatamāryasaṁgharakṣitāya | sa kathayati-anumodantāṁ bhavantaḥ | mayā nāgeṣvāgamacatuṣṭayaṁ pratiṣṭhāpitam | te kathayanti-ārya saṁgharakṣita, anumodayāmaḥ | te taṁ vahane prakṣipya saṁprasthitāḥ | te'nupūrveṇaṁ samudratīraṁ gatvā sarve te vaṇijaḥ śayitāḥ | āyuṣmān saṁgharakṣito mahāsamudraṁ draṣṭumārabdhaḥ | uktaṁ bhagavatā-pañcāsecanakā darśanena |

hastināgaśca rājā ca sāgaraśca śiloccayaḥ |

asecanakā darśanena buddhaśca bhagavatāṁ varaḥ ||1|| iti |

ciraṁ mahāsamudraṁ paśyan jāgaritaḥ | so'paścime yāme gāḍhanidrāvaṣṭabdhaḥ śayitaḥ | te'pi vaṇijaḥ sarātramevotthāya sthorāṁllardayitvā saṁprasthitāḥ | te kathayanti prabhātāyāṁ rajanyām-kutrāyaṁ saṁgharakṣitaḥ ? tatraika evamāhuḥ-purastādgacchati | apara evamāhuḥ-pṛṣṭhata āgacchati | apara evamāhuḥ-madhye gacchatīti | te kathayanti-āryasaṁgharakṣito'smābhiśchoritaḥ | na śobhanamasmābhiḥ kṛtam | pratinivartayāmaḥ | āryasaṁgharakṣito bhavanto maharddhiko mahānubhāvo yaḥ samudramadhye na kālagataḥ | sa idānīṁ kālaṁ kariṣyati ? sthānametadvidyate yadasau agrata eva yāsyati | āgacchata, gamiṣyāmaḥ | te saṁprasthitāḥ ||

āyuṣmānapi saṁgharakṣitaḥ sūryasyābhyudgamanasamaye sūryāṁśubhistāḍitaḥ pratibuddho yāvanna kiṁcitpaśyati | prakrāntā vaṇijaḥ | so'pi panthalikāṁ gṛhītvā saṁprasthitaḥ | yāvadanyatamasyāṁ sālāṭavyāṁ vihāraṁ paśyatyudgataṁ mañcapīṭhavedikājālavātāyanagavākṣaparimaṇḍitam, bhikṣūṁśca saṁprāvṛtān saṁpracchannān śānteneryāpathenāvasthitān | sa teṣāṁ sakāśamupasaṁkrāntaḥ | sa tairuktaḥ-svāgataṁ bhadantasaṁgharakṣirāya | sa tairviśrāmitaḥ | viśrāmayitvā | vihāraṁ praveśito yāvat paśyati śobhanāṁ śayanāsanaprajñaptiṁ kṛtvā praṇītaṁ cāhāramupahṛtam | sa tairuktaḥ-bhadanta saṁgharakṣita, mā tṛṣito'si, mā bubhukṣito'si ? kathayati-āryāḥ, tṛṣito'smi, bubhukṣito'smi | bhadanta saṁgharakṣita bhuṅkṣva | sa kathayati-saṁghamadhye bhokṣyāmi | te kathayanti-bhadanta saṁgharakṣita, bhuṅkṣva, ādīnavo'tra bhaviṣyati | tena bhuktam | sa bhuktvā ekānte'pakramyāvasthitaḥ | yāvat teṣāṁ gaṇḍirākoṭitā | te svakasvakāni pātrāṇyādāya yathāgatya niṣaṇṇāḥ | sa ca teṣāṁ vihāro'ntarhitaḥ | ayomudgarāḥ prādurbhūtāḥ | taistāvadayomudgaraiḥ parasparamārtasvaraṁ krandadbhiḥ śirāṁsi bhagnāni, yāvat kālādakālībhūtam | tataḥ paścāt punarapi teṣām vihāraḥ prādurbhūtaḥ, te ca bhikṣavaḥ śānteneryāpathenāvasthitāḥ | āyuṣmān saṁgharakṣitasteṣāṁ sakāśamupasaṁkrāntaḥ | ke yūyamāyuṣmantaḥ, kena vā karmaṇā ihopapannāḥ ? bhadanta saṁgharakṣita, duṣkuhakā jambudvīpakā manuṣyāḥ | nābhiśraddadhāsyasi | sa kathayati-ahaṁ pratyakṣadarśī, kasmānnābhiśraddadhāsye ? te kathayanti-bhadanta saṁgharakṣita, vayaṁ kāśyapasya samyaksaṁbuddhasya śrāvakā āsan | tairasmākaṁ bhaktāgre raṇamutpāditam | te vayaṁ bhaktāgre raṇamutpādayitvā iha pratyekanarakeṣūpapannāḥ | sthānametadvidyate yadasmābhiritaścyutairnarakeṣūpapattavyaṁ bhaviṣyati | sādhu saṁgharakṣita, jambudvīpaṁ gatvā sabrahmacāriṇāmārocaya-mā āyuṣmantaḥ saṁghamadhye raṇamutpādayiṣyatha | mā asyaivaṁrūpasya dūḥkhadaurmanasyasya bhagino bhaviṣyatha tadyathā śramaṇāḥ kāśyapīyāḥ ||

sa saṁprasthitaḥ | yāvat paśyati dvitīyaṁ vihāramudgataṁ mañcapīṭhavedikājālavātāyanaparikṣiptaṁ gavākṣaparimaṇḍitaṁ bhikṣūṁśca suprāvṛtān supraticchannān śāntān śānteryāpathe vyavasthitān | teṣāmupasaṁkrāntaḥ | sa tairuktaḥ-svāgataṁ bhadantasaṁgharakṣitāya | sa tairviśrāmitaḥ | viśrāmayitvā vihāraṁ praveśito yāvat paśyati | śobhanāṁ śayanāsanaprajñaptiṁ kṛtvā praṇītaṁ cāhāraṁ samanvāhṛtya sa tairuktaḥ-bhadanta saṁgharakṣita bhuṅkṣva | tena dṛṣṭādīnavena bhuktam | bhuktvā ekānte'pakramyāsthitaḥ | teṣāṁ gaṇḍyākoṭitā | te svakasvakāni pātrāṇyādāya yathāgatya niṣaṇṇāḥ | sa ca vihāro'ntarhitaḥ, tadannapānamayorasaṁ prādurbhūtam | tairāryasvaraṁ krandadbhistāvadayorasena parasparamātmā sikto yāvat kālādakālībhūtam | tataḥ paścāt punarapi sa teṣāṁ vihāraḥ prādurbhūtaḥ | te ca bhikṣavaḥ punarapi śāntāḥ śānteryāpathenāvasthitāḥ | sa teṣāṁ sakāśamupasaṁkrāntaḥ-ke yūyamāyuṣmantaḥ, kena vā karmaṇā ihopapannāḥ ? duṣkuhakā bhadanta saṁgharakṣita jambudvīpakā manuṣyāḥ, nābhiśraddadhāsyanti | sa kathayati-ahaṁ pratyakṣadarśī, kasmānnābhiśraddadhāsye ? te kathayanti-bhadanta saṁgharakṣita, vayaṁ kāśyapasya samyaksaṁbuddhasya śrāvakā āsan | saṁghasya ca snehalābhe saṁpanne āgantukā bhikṣava āgatāḥ | tairasmābhiranāryaparigṛhītairevaṁ cittamutpāditam-na tāvadbhojayiṣyāmo yāvadete āgantukā bhikṣavo na prakrāntā bhaviṣyantīti | tairasmābhistattathaiva kṛtam | saptāhikaṁ cākāladurdinaṁ prādurbhūtam | tena tadannapānaṁ kledaṁ gatam| vayaṁ śraddhādeyaṁ vinipātayitvā iha pratyekanarakeṣūpapannāḥ| sthānametadvidyate yadasmābhiriha cyutairnakeṣūpapattavyaṁ bhaviṣyati | sādhu bhadanta saṁgharakṣita, jambudvīpaṁ gatvā sabrahmacāriṇāmārocaya-mā āyuṣmantaḥ śraddhādeyaṁ vinipātayiṣyatha, mā asya evaṁrūpasya duḥkhadaurmanasyasya bhāgino bhaviṣyatha, tadyathā brāhmaṇāḥ kāśyapīyāḥ ||

sa saṁprasthito yāvat paśyati tṛtīyaṁ vihāramudgataṁ mañcapīṭhavedikājālavātāyanagavākṣaparimaṇḍitaṁ pūrvavadyāvadāyuṣmān saṁgharakṣito bhuktvā ekānte'pakramyāvasthitaḥ | gaṇḍyākoṭitā | sa tena vihāra ādīptaḥ pradīptaḥ saṁprajvalita ekajvālībhūto dhmāyitumārabdhaḥ | te'pi tasminnārtasvaraṁ krandatastāvaddagdhā yāvat kālādakālībhūtam | tataḥ paścāt punarapi teṣāṁ vihāraḥ prādurbhūtaḥ, te ca bhikṣavaḥ śāntaśānteneryāpathenāvasthitāḥ | sa teṣāṁ sakāśamupasaṁkrāntaḥ-ke yūyamāyuṣmantaḥ, kena vā karmaṇā ihopapannāḥ ? duṣkuhakā bhadanta saṁgharakṣita jambudvīpakā manuṣyāḥ, nābhiśraddadhāsyasi | sa kathayati- ahaṁ pratyakṣadarśī, kasmānnābhiśraddadhāsye ? te kathayanti- bhadanta saṁgharakṣita vayaṁ kāśyapasya samyaksaṁbuddhasya śrāvakā āsan | duḥśīlāste vayaṁ śīlavadbhirbhikṣubhirniṣkāsitāḥ | tairasmābhirekaḥ śūnyavihāra āvāsitaḥ | yāvat tatraikaḥ śīlavān bhikṣurāgataḥ | asmākaṁ buddhirutpannā-tiṣṭhatu ayaṁ bhikṣuḥ | ayamapyeko'smākaṁ dakṣiṇāṁ śodhayiṣyati | sa tatraivaṁ sthito yāvat tasyānisaṅgena (?) punarapi bahavaḥ śīlavanto bhikṣava āgatāḥ | te vayaṁ tatrāpi nirvāsitāḥ | tairasmābhiramarṣajātaiḥ śuṣkāni kāṣṭhāni śuṣkāni tṛṇāni śuṣkāni gomayāni upasaṁhṛtya tasmin vihāre'gnirdagdhaḥ | tatra prabhūtāḥ śaikṣāśaikṣāḥ pudgalā dagdhāḥ | te vayaṁ śaikṣāśaikṣān pudgalān dagdhvā iha pratyekanarakeṣūpapannāḥ | sthānametadvidyate yadasmābhiriha cyutairnarakeṣūpapattavyaṁ bhaviṣyati | sādhu bhadanta saṁgharakṣita, jambudvīpaṁ gatvā sabrahmacāriṇāmārocaya-mā āyuṣmantaḥ sabrahmacāriṇāmantike praduṣṭacittamutpādayiṣyatha, mā asyaivaṁrūpasya duḥkhadaurmanasyasya bhāgino bhaviṣyatha tadyathā śramaṇāḥ kāśyapīyāḥ ||

āyuṣmān saṁgharakṣitaḥ saṁprasthito yāvat sattvānadrākṣīt stambhākārān kuḍyākārān vṛkṣākārān patrākārān puṣpākārān phalākārān rajjvākārān saṁmārjanyākārānudūkhalākārān khaṭvākārān sthālikākārān ||

āyuṣmān saṁgharakṣito janapadān gataḥ | anyatamasminnāśramapade pañcamātrāṇi ṛṣiśatāni prativasanti | tairāyuṣmān saṁgharakṣito dūrata eva dṛṣṭaḥ | te kathayanti-bhavantaḥ, kriyākāraṁ tāvat kurmaḥ-bahubollakāḥ śramaṇāḥ śākyaputrīyā bhavanti | nāsya kenacidvacanaṁ dātavyam | te kriyākāraṁ kṛtvā avasthitvāḥ | āyuṣmāṁśca saṁgharakṣitasteṣāṁ sakāśamupasaṁkrāntaḥ | upasaṁkramya pratiśrayaṁ yācitumārabdhaḥ | na kaścidvācamanuprayacchati | tatraika ṛṣiḥ sa śukladharmaḥ | kathayati-kiṁ yuṣmākaṁ pratiśrayaṁ na dīyate ? api tu yuṣmākaṁ doṣo'sti | bahubollakā yūyam | samayenāhaṁ bhavataḥ pratiśrayaṁ dāsye, sacet kiṁcinna mantrayasi | āyuṣmān saṁgharakṣitaḥ kathayati-ṛṣeḥ evaṁ bhavatu | tatraika ṛṣirjanapadacārikāṁ gataḥ | tasya kutiḥ śūnyāvatiṣṭhati | sa kathayati-asyāṁ kuṭīkāyāṁ śyyāṁ kalpaya | āyuṣmatā saṁgharakṣitena sā kuṭikā siktā saṁmṛṣṭā saṁmārjitā sukumārīṁ gomayakāsiṁ cānupradattā | tairdṛṣṭaḥ | te kathayanti- bhadanta, śucyapi mārjantyete śramaṇāḥ śākyaputrīyāḥ | āyūṣmān saṁgharakṣito bahiḥ kuṭikāyāḥ pādau prakṣālya kuṭikāṁ praviśya niṣaṇṇaḥ paryaṅkamābhujya ṛjukāyaṁ praṇidhāya pratimukhaṁ smṛtimupasthāpya | yā tasminnāśramapade devatā prativasati, sā rātryāḥ prathame yāme yenāyuṣmān saṁgharakṣitastenopasaṁkrāntā | upasaṁkramya kathayati-ārya saṁgharakṣita, dharmaṁ deśaya | āyuṣmān saṁgharakṣitaḥ kathayati-sukhitā tvam | na paśyasi mayā kriyākāreṇa pratiśrayaṁ labdham ? kiṁ niṣkāsāpayitumicchasi ? sā saṁlakṣayati- śrāntakāyo'yam, svapitu | madhyame yāme upasaṁkramiṣyāmi | sā madhyame yāma upasaṁkrāntā | upasaṁkramya kathayati-ārya saṁgharakṣita, dharmaṁ deśaya | āyuṣmān saṁgharakṣitaḥ kathayati-sukhitā tvam | na paśyasi mayā kriyākāreṇa pratiśrayaṁ labdham ? kiṁ niṣkāsāpayitumicchasi ? sā saṁlakṣayati -śrāntakāyo'yam, svapitu | paścime yāme upasaṁkramiṣyāmi | sā paścime yāme upasaṁkrāntā | upasaṁkramya kathayati- ārya saṁgharakṣita, dharmaṁ deśaya | āyūṣmān saṁgharakṣitaḥ kathayati - sukhitā tvam | na paśyasi mayā kriyākāreṇa pratiśrayaṁ labdham ? kiṁ niṣkāsāpayitumicchasi ? sā kathayati-ārya saṁgharakṣita, prabhātamidānīm | sacenniṣkāsayiṣyanti, gamiṣyasi | api tu nanūktaṁ bhagavatā bhayabhairajasahiṣṇūnā te bhavitavyamiti | āyuṣmān saṁgharakṣitaḥ saṁlakṣayati- śobhanaṁ bhagavatā bhayabhairavasahiṣṇūnā te bhavitavyamiti | āyuṣmān saṁgharakṣitaḥ saṁlakṣayati-śobhanaṁ kathayati-sacet sa niṣkāsayiṣyati, gamiṣyāmi| sa saṁlakṣayati-brāhmaṇā hyete | brāhmaṇapratisaṁyuktaṁ bhāṣayāmītyāyusmān saṁgharakṣito brāhmaṇavargaṁ svādhyāyitumārabdhaḥ -

na nagnacaryā na jaṭā na paṅko

nānāśanaṁ sthaṇḍilaśāyikā vā |

na rajomalaṁ notkuṭukaprahāṇaṁ

viśodhayenmohamaviśīrṇakāṅkṣam || 2||

alaṁkṛtaścāpi careta dharmaṁ

dāntendriyaḥ śāntaḥ saṁyato brahmacārī |

sarveṣu bhūteṣu nidhāya daṇḍaṁ

sa brāhmaṇaḥ sa śramaṇaḥ sa bhikṣuḥ ||3||

taiḥ śrutam | te saṁlakṣayanti-brāhmaṇapratisaṁyuktam | ityeka upasaṁkrānto dvitīyastṛtīyo yāvat sarve upasaṁkrāntāḥ | tathā tayā devatayā adhiṣṭhitam, yathā parasparaṁ na paśyanti | tataḥ paścādāyuṣmatā saṁgharakṣitena nagaropamaṁ sūtramupanikṣiptam | gāthāṁ ca bhāṣate -

yānīha bhūtāni samāgatāni

sthitāni bhūmyāmathavāntarikṣe |

kurvantu maitrīṁ satataṁ prajāsu

divā ca rātrau ca carantu dharmam ||4|| iti |

asmin khalu dharmaparyāye bhāṣyamāṇe sarvaistaiḥ sahasatyābhisamayādanāgāmiphalamanuprāptam | ṛddhiścāpi nirhṛtā | sarvaistai subhāṣitaṁ bhadantasaṁgharakṣitāyetyekanādo muktaḥ | tayā devatayā ṛddhyabhisaṁskārāḥ pratiprasrabdhāḥ | parasparaṁ draṣṭumārabdhāḥ | te'nyonyaṁ kathayanti-tvamapyāgataḥ ? āgato'ham | śobhanam | te dṛṣṭasatyāḥ kathayanti-labhemo vayaṁ bhadanta saṁgharakṣita svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvam | caremo vayaṁ bhagavato'ntike brahmacaryam | āyuṣmān saṁgharakṣitaḥ kathayati-kiṁ matsakāśe pravrajatha, āho'svidbhagavataḥ ? te kathayanti-bhagavataḥ | āyūṣmān saṁgharakṣitaḥ kathayati-yadyevam, āgacchatha, bhagavataḥ sakāśaṁ gacchāmaḥ | te kathayanti- bhadanta saṁgharakṣita, kimasmadīyayā ṛddhyā gacchāmaḥ, āhosvit tvadīyayā ? āyuṣmān saṁgharakṣitaḥ saṁlakṣayati-ebhirmadadīyenāvavādenaivaṁvidhā guṇagaṇā adhigatāḥ, ahaṁ laṅghanakopamaḥ saṁvṛttaḥ | sa kathayati-tiṣṭhantu tāvadbhavanto muhūrtam | āyuṣmān saṁgharakṣito'nyatamaṁ vṛkṣamūlaṁ niśritya niṣaṇṇaḥ paryaṅkamābhujya ṛjuṁ kāyaṁ praṇidhāyaṁ pratimukhaṁ smṛtimupasthāpya | uktaṁ bhagavatā -pañcānuśaṁsā bāhuśrutye | dhātukuśalo bhavati, pratītyasamutpādakuśalo bhavati, sthānāsthānakuśalo bhavati, aparapratibaddhā cāsya bhavati avavādānuśāsanīti | tenodyacchatā ghaṭatā vyāyacchatā sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam | arhan saṁvṛttastraidhātukavītarāgaḥ pūrvavadyāvanmānyaḥ pūjyaścābhivādyaśca saṁvṛttaḥ | te āyuṣmatā saṁgharakṣitenābhihitāḥ - bhavantaḥ, gṛhṇīdhvaṁ madīyaṁ cīvarakarṇikam, yāsyāmaḥ | āyuṣmataḥ saṁgharakṣitasya cīvarakarṇike lagnāḥ | athāyuṣmān saṁgharakṣito vitatapakṣa iva haṁsarājastata eva ṛddhyā uparivihārasā prakrāntaḥ ||

yāvat tāni pañca vaṇikśatāni bhāṇḍaṁ pratisāmayanti | teṣāmupari chāyā nipatitā | sa tairdṛṣṭaḥ | te kathayanti- ārya saṁgharakṣita, āgatastvam ? āgato'ham | kutra gacchasi ? sa kathayati-imāni pañca kulaputraśatānyākāṅkṣanti svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvam | te kathayanti -ārya saṁgharakṣita, vayamapi pravrajiṣyāmaḥ | avatarasva yāvadbhāṇḍaṁ pratisāmayāma iti | āyuṣmān saṁgharakṣito'vatīrṇaḥ | tairbhāṇḍaṁ pratisāmitam | athāyuṣmān saṁgharakṣitastat kulaputrasahasramādāya yena bhagavāṁstenopasaṁkrāntaḥ ||

tena khalu samayena bhagavānanekaśatāyā bhikṣuparṣadaḥ purastānniṣaṇṇo dharmaṁ deśayati | adrākṣīdbhagavānāyuṣmantaṁ saṁgharakṣitaṁ dūrādeva | dṛṣṭvā ca punarbhikṣūnāmantrayate sma-eṣa bhikṣavaḥ saṁgharakṣito bhikṣu saprābhṛta āgacchati | nāsti tathāgatasyaivaṁvidhaṁ prābhṛtaṁ yathā vaineyaprābhṛtam | āyuṣmān saṁgharakṣito yena bhagavāṁstenopasaṁkrāntaḥ | upasraṁkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ | ekāntaniṣaṇṇa āyuṣmān saṁgharakṣito bhagavantamidamavocat-idaṁ bhadanta kulaputrasahasramākāṅkṣati svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣu bhāvam | taṁ bhagavān pravrājayati upasaṁpādayatyanukampāmupādāya | te bhagavatā ehibhikṣukayā ābhāṣitāḥeta bhikṣavaścarata brahmacaryam | bhagavato vācāvasāne muṇḍāḥ saṁvṛttāḥ saṁghāṭīprāvṛtāḥ saptāhāvaropitakeśaśmaśravaḥ pātrakarakavyagrahastā varṣaśatopasaṁpannasya bhikṣorīryāpathenāvasthitāḥ ||

ehīti coktā hi tathāgatena

muṇḍāśca saṁghāṭiparītadehāḥ |

sadyaḥ praśantendriyā eva tasthu-

revaṁ sthitā buddhamanorathena ||5||

bhagavatā teṣāmavavādo dattaḥ | tairudyacchamānairghaṭamānairvyāyacchadbhiḥ sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam | arhantaḥ saṁvṛttāstraidhātukavītarāgāḥ pūrvavadyāvat mānyāśca pūjyāśca abhivādyāśca saṁvṛttāḥ ||

āyuṣmān saṁgharakṣito buddhaṁ bhagavantaṁ pṛcchati-ihāhaṁ bhadanta sattvānadrākṣaṁ kuḍyākārān stambhākārān vṛkṣākārān patrākārān puṣpākārān phalākārān rajjvākārān saṁmārjanyākārān khaṭvākārānudūkhakārān sthālikākārān | madhye'vacchinnaṁ tantunā dhāryamāṇaṁ gacchati | kasya karmaṇo vipākena ? bhagavānāha-yāṁstvaṁ saṁgharakṣitaṁ sattvānadrākṣīḥ kuḍyākārāṁste kāśyapasya samyaksaṁbuddhasya śrāvakā āsan | taiḥ sāṁghikaṁ kuḍyaṁ śleṣmaṇā siṁhāṇakena vināśitam | te tasya karmaṇo vipākena kuḍyākārāḥ saṁvṛttāḥ | yathā kuḍyākārāḥ, evaṁ stambhākārāḥ sattvāḥ | yān saṁgharakṣita sattvānadrākṣīrvṛkṣākārāṁste kāśyapasya samyaksaṁbuddhasya śrāvakā āsan | taiḥ sāṁghikāḥ puṣpavṛkṣāḥ phalavṛkṣāḥ paudgalikaparibhogena bhuktāḥ | te tasya karmaṇo vipākena vṛkṣākārāḥ saṁvṛttāḥ | yathā vṛkṣākārāḥ, evaṁ patrākārāḥ phalākārāḥ puṣpākārāḥ | yaṁ tvaṁ saṁgharakṣita sattvamadrākṣī rajjvākāram, sa kāśyapasya samyaksaṁbuddhasya śrāvaka āsīt | tena saṁghikā rajjuḥ paudgalikaparibhogena paribhuktā | sa tasya karmaṇo vipākena rajjvākāraḥ saṁvṛttaḥ | yathā rajjvākāraḥ, evaṁ saṁmārjanyākāraḥ | yaṁ tvaṁ saṁgharakṣita sattvamadrākṣīstapvākāraṁ (?) kāśyapasya samyaksaṁbuddhasya śrāvaka āsīt śrāmaṇerakaḥ | so'pareṇa samayena pānakavāramuddiṣṭastadvārakaṁ nirmādayati | āgantukāśca bhikṣava āgatāḥ | sa taiḥ pṛṣṭa-śrāmaṇeraka, kiṁ saṁghasya pānakaṁ bhaviṣyati ? sa kathayati-nāstīti | te nirāśībhūtāḥ prakrāntāḥ | saṁghasya ca pānakaṁ saṁpannam | sa tasya karmaṇo vipākena tapvākāraḥ saṁvṛttaḥ | yaṁ tvaṁ saṁgharakṣita sattvamadrākṣīrudūkhalākāram, sa kāśyapasya samyaksaṁbuddhasya śrāvaka āsīt | tasya pātrakarma pratyupasthitam | tatraikaḥ śrāmaṇerakopasya samyaksaṁbuddhasya śrāvaka āsīt | tasya pātrakarma pratyupasthitam | tatraikaḥ śrāmaṇerako'rhan | sa tenoktaḥ - śrāmaṇeraka, dadasva me khalastokaṁ kuṭṭayitvā | sa kathayati-sthavira, tiṣṭha tāvanmuhūrtam | vyagro'ham | paścāddāsyāmīti | so'marṣajātaḥ kathayati-śrāmaṇeraka, yadirocate, tvāmevāhamasmin udūkhale prakṣipya kuṭṭaye prāgeva khalastokam | yattadarhato'ntike kharaṁ vākkarma niścāritam, sa tasya karmaṇo vipākena udūkhalākāraḥ saṁvṛttaḥ | yāṁstvaṁ saṁgharakṣita sattvānadrākṣīḥ sthālyākārāṁste kāśyapasya samyaksaṁbuddhasya kalpikārakā āsan | te bhikṣūṇāṁ bhaiṣajyāni kkāthayamānāḥ sthālikāṁ bhañjate | teṣāṁ bhikṣūṇāṁ vighāto bhavati | te tasya karmaṇo vipākena sthālyākārāḥ saṁvṛttāḥ | yaṁ tvaṁ saṁgharakṣita sattvamadrākṣīrmadhye chinnastantunā dhāryamāṇo gacchasi, sa kāśyapasya samyaksaṁbuddhasya pravacane pravrajita āsīllābhagrāhikaḥ | tena yadvārṣikaṁ lābhaṁ tat haimantikaṁ pariṇāmitam, yaddhaimantikaṁ tadvārṣikam | tasya karmaṇo vipākena madhye chinnastantunā dhāryamāṇo gacchati ||

saṁgharakṣitāvadānaṁ trayoviṁśatimam ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5417

Links:
[1] http://dsbc.uwest.edu/node/5455