The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
16
137. ākāśadhātu purimādiśi dakṣiṇāyāṁ
tatha paścimottaradiśāya anantapārā|
uparādharāya daśaddiśi yāvadasti
nānātvatā na bhavate na viśeṣaprāptā||1||
138. atikrānta yā tathata yā tathatā aprāptā
pratyutpanna yā tathata yā tathatārhatānām|
yā sarvadharmatathatā tathatārhatānāṁ
sarveṣa dharmatathatā na viśeṣaprāptā||2||
139. yo bodhisattva imi icchati prāpuṇetuṁ
nānātvadharmavigatāṁ sugatāna bodhim|
prajñāya pāramita yujyatu yāya yukto
vina prajña nāstyadhigamo naranāyakānām||3||
140. pakṣisya yojanaśataṁ mahatātmabhāvo
pañcāśatā pi abalobhayakṣīṇapakṣo|
so trāyatriṁśabhavanādiṣu jambudvīpe
ātmānamosariyi taṁ vilayaṁ vrajeyyā||4||
141. yadyāpi pañca ima pāramitā jinānāṁ
bahukalpakoṭiniyutāṁ samudānayeyyā|
praṇidhīnanantavipulāṁ sada sevya loke
anupāya prajñavikalā pari śrāvakatve||5||
142. niryāyanāya ya icchati buddhajñāne
samacitta sarvajagatī pitṛmātṛsaṁjñā|
hitacitta maitramana eva parākrameyyā
akhilārjavo mṛdugirāya parākrameyyā||6||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ tathatāparivarto nāma ṣoḍaśamaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4468