Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 31 kalyāṇakāryavadānam

31 kalyāṇakāryavadānam

Parallel Devanagari Version: 
३१. कल्याणकार्यवदानम् [1]

31 kalyāṇakāryavadānam |

pratyakṣalakṣaṇaparīkṣita eṣa loke

saṁlakṣyate sujanadurjanayorviśeṣaḥ |

arkaḥ prakāśaviśadaṁ vidadhāti viśva-

mandhīkaroti nikhilaṁ jagadandhakāraḥ || 1 ||

sarvajñaḥ pūrvavṛttāntamaśeṣamavalokayan |

asminneva kathārambhe bhagavān punarabravīt || 2 ||

nṛpaḥ pātaliputrākhye pure bhūmipuraṁdaraḥ |

abhūtpuraṁdaro nāma mandiraṁ puṇyasaṁpadaḥ || 3 ||

kalyāṇakārī tasyābhūt sūnurguṇagaṇonnataḥ |

akalyāṇābhidhānaścadvitīyo nirguṇaḥ sutaḥ || 4 ||

kalyāṇakārī sarvārthikaruṇākalpapādapaḥ |

chatrāvaśeṣāmakarod dāṇaśīlaḥ śriyaṁ pituḥ || 5 ||

tasmai manoramāṁ nāma puṇyaseno mahīpatiḥ |

dūtaṁ visṛjya lekhena svasutām v acasā dadau || 6 ||

pratyāsannavivāho'tha nṛpaṁ rājasuto'bhyadhāt |

prāptaḥ pariṇayastāta saṁpratyeṣa na me mataḥ || 7 ||

vātsalyapeśalatayā madāttāḥ prakṛtiśriyaḥ |

mayā dānavyasaninā koṣaste śuṣirīkṛtaḥ ||8||

tasmātpravahaṇenāhaṁ samuttīrya mahodadhim |

ratnadvīpaṁ vrahāmyeva divyaratnārjanodyataḥ || 9 ||

divyasaṁpadamāsādya kariṣye dārasaṁgraham |

kalatramakṛtārthasya trāsanaṁ sukhasaṁpadām || 10 ||

iyuktvā sa pituḥ prāpya śāsanaṁ caraṇānataḥ |

jagāhe jaladhiṁ lolakallolāliṅgitāmbaram || 11 ||

bhrātā tamanuvajrāja saujanyavyañjano'nujaḥ |

nirguṇaḥ saguṇadveṣadrohamantarvicintayan ||12 ||

jyeṣṭhastamabravīdvatsa samudre karmaviplavāt |

ahaṁ grāhyastvayā skandhe jāte pravahaṇakṣaye || 13 ||

iti bhrātrā kṛtāśvāsastathetyūve sa taṁ śaṭhaḥ |

doṣodyataḥ praṇayitāṁ khalaḥ samavalambate || 14 ||

tataḥ pravāhaṇārūḍhaḥ pavanairanukūlatām |

yātaiḥ puṇyairiva prāpya ratnadvīpaṁ nṛpātmajaḥ || 15 ||

dovyaratnāni saṁprāpya pratyāvṛtte tataḥ śanaiḥ |

rājaputre pravahaṇaṁ drāgabhañjat prabhañjanaḥ || 16 ||

bhagne pravahaṇe tasmin bhrātaraṁ pūrvasaṁvidā |

sa jagrāha śaṭhaḥ kaṇṭhe taṁ bhujaṅga ivānujaḥ || 17 ||

karmavāteritastūrṇaṁ kūlaṁ prāpya nṛpātmajaḥ |

avāpa sahasā nidrāmāndhyaprathamadūtikām || 18 ||

tasya suptasya ratnāni dṛṣṭvā baddhānyathānujaḥ |

prahartuṁ vyasanacchidre krūraḥ samupacakrame || 19 ||

utpāṭya gāḍhabaddhasya sa tasya nayanāmbujam |

taṁ tārakaṁ bhayāmbhodhau cakāra gatatārakam || 20 ||

āttaratne gate tasmin vājasūnurgatadyutiḥ |

mātaṅgonmūlitāmbhoja ivābhūtkamalākaraḥ || 21 ||

sa babhūva nirālokaḥ śokatīvratamovṛtaḥ |

kṛṣṇapakṣakṣapārambha iva sūryenduvarjitaḥ || 22 ||

atrāntare samāyātastaṁ deśaṁ gokuśādhipaḥ |

rājaputraṁ vilokyāndhamabhūt saṁkrāntatadvyathah || 23 ||

sa taṁ nītvā svanilayaṁ paricaryāparaḥ pārḥ |

tasyāsīdguṇasaujanyasnehāveśavaśīkṛtaḥ || 24 ||

tatra śokasujāṁ śāntyai sadā cetovinodinīm |

vīṇāṁ svarapravīṇo'sau pūrvābhyastamavādayat || 25 |

satsaṁgamaḥ pṛthuvivekakathābhoyogaḥ

kāvyāsavaḥ priyasuhṛtpraṇayo vihāraḥ |

vīṇāsvanah kusumakāntavanāntavāsaḥ

śokāgnitaptamanasāmamṛtāvagāhaḥ || 26 ||

tasya gopapateḥ patnī tīgavīṇāvicakṣaṇā |

paśyantī rājatanayaṁ prayayau sābhilāṣatām || 27 ||

kṛtopadeśā satataṁ kuṭilā vīṇayeva sā |

mūrcchantī navarāgeṇa sotkaṇṭhā samacintayat || 28 ||

subhago'yaṁ mamātīva dṛśi citte ca cartate |

nivartate na me tāpaḥ premṇi cenna pravartate || 29 ||

dhanyeyaṁ nakhasaṁpātaiḥ kkaṇantī rāgiṇīmuhuḥ |

yātāsya vallakī puṇyairaṅkārohaṇayogyatām || 30 ||

iti saṁcintya sā svairaṁ tamuvāca savibhamam |

spṛśantī tatkarāmbhojaṁ sakampakarapallavā || 31 ||

lalanāsulabhāṁ lajjāṁ mamedaṁ tvadgataṁ manaḥ |

akṛtajña iva prītiṁ na saṁsmarati mānada || 32 ||

na śīlaṁ na kulācāraṁ nābhimānaṁ na saṁśayam |

apekṣante smarakṣiptā vailakṣyarahitāḥ striyaḥ || 33 ||

praṇayānmama saṅkalpaṁ saphalaṁ kartumarhasi |

bhavanti mānitāḥ prītyai devatā iva yoṣitaḥ || 34 ||

iti tasya vacaḥ śrutvā bhinnasvaraviśṛṅkhalam |

capalāṁ rājaputrastāṁ trastāntaḥkarṇo'vadat || 35 ||

neyaṁ mātaḥ samucitā sataḥ śīlaparicyutiḥ |

dhikkilbiṣaviṣaspṛṣṭaḥ naṣṭaśīlasya jīvitam || 36 ||

parāṅganāpariṣvaṅgamaṅgairaṅgīkaroti yaḥ |

āliṅgati pataṅgo'yaṁ narakāgniśikhāṁ punah || 37 ||

paropakāraniratāh paradāranirādarāḥ |

ye'pyahiṁsāvyasaninaste jīvanti mṛtāḥ pare || 38 ||

iti tenoktamākarṇya sābhūdbhagnamanorathā |

nidhanābhyadhikaḥ prītipratiṣedho hi yoṣitām || 39 ||

tataḥ svapatimabhyetya bhujaṅgī bhaṅgamāgate |

manorathe manyuviṣaṁ vamantīva jagāda sā || 40 ||

paravatsalatā sādho doṣāya saralasya te |

ko hyavijñātaśīlānāṁ svādhīnīkurute gṛham || 41 ||

pareṣu bhṛśamāśvāsaṁ spṛśataste na śobhanam |

guptaṁ cittaṁ ca vittaṁ ca jano jānāti kasya kaḥ || 42 ||

paradārasahasrākṣastvayāndhaḥ sa gṛhe dhṛtaḥ |

dīnāndhajanavātsalyāt paśya tasyocitaṁ phalam || 43 ||

adyāhaṁ tena vijane saṁgame bhṛśamarthitā |

yadyasya nayane syātāṁ syāt kathaṁ me palāyanam || 44 ||

ityuktaḥ sa tayā kopāttapto gopapatirbhṛśam |

dvare niṣkāsya taṁ cakre gehaṁ cittaṁ ca śītalam || 45 ||

pitā tyajati yatputraṁ suhṛnmitraṁ nihanti yat |

bandhucchedāsidhārāṇāṁ taddārāṇāṁ vijṛmbhitam || 46 ||

bhruvordṛśoryatkauṭilyaṁ yattaikṣṇyaṁ yacca cāpalam |

kucayoryacca kāṭhinyaṁ tatsarvaṁ hṛdi yoṣitām || 47 ||

kalyāṇakārisārthena pathaḥ saṁtāritaṁ śanaiḥ |

pitari tridivaṁ yāte śuśrāva bhrātaraṁ nṛpam || 48 ||

sa puraṁ puṇyasenasya śvaśurasya mahīpateḥ |

kālena prāppa dūrādhvakleśapraśamabāndhavam || 49 ||

atrāntare sutā tatra mahībharturmanoramā |

vācā dattā purā yasmai tasminnabdhicyute śrute || 50 ||

āhūteṣu narendreṣu niviṣṭeṣu yathākramam |

āruhya ratnaśibikāṁ svayaṁvarabhuvaṁ yayau || 51 ||

vilokayantī bhūpālān sā śanaiścalalocanā |

yadṛcchayāgataṁ tatra rājaputraṁ dadarśa tam || 52 ||

andho'pi tasyāḥ sahas āsa yayau priyatāṁ dṛśoḥ |

grahamadhye kumudvatyā meghāndho'pi priyaḥ śaśī || 53 ||

nṛpeṣu pratiyāteṣu vilakṣeṣvaphalāgamāt |

mahīpatisutāntastaṁ vavre guṇavinirgatam || 54 ||

sāpu hāraṁ parikṣipya kaṇṭhe tasyāyatekṣaṇā |

śanakaurmadhurālāpā tvadvaśāsmītyuvāca tam || 55 ||

strīvṛttacakitaḥ so'pi vijane tāmabhāṣata |

prajñādaridrayā nedaṁ striyā yuktaṁ kṛtaṁ tvayā || 56 ||

smarasauhārdamitreṣu padmanetreṣu rājasu |

sthiteṣu vandhyajanmāndhaḥ kasmādasmi vṛtastvayā || 57 ||

anyavakrkrāvalokinyo jāyāścakṣuṣmatāmapi |

vadhūḥ kiṁ punarandhasya dine'pyanyābhisārikā || 58 ||

lalanābhirna me kṛtyaṁ pratyayastāsu nāsti me |

kulakūlanipātinyo nimnagāḥ kuṭilāḥ stiyaḥ || 59 ||

ityuktā tena paruṣaṁ lajjālolā nṛpātmajā |

tamūce nātha sar vatra na śaṅkāṁ kartumarhasi || 60 ||

dṛṣṭadoṣaḥ kkacinnāryām yadi tvamatiśaṅkitaḥ |

aduṣṭāpi tvayā nāma tadvyāptā kriyate katham ||61 ||

tvayyeva yadi me prītirananyaśaraṇam manaḥ |

tena satyena te netramekaṁ bhavatu nirmalam || 62 ||

ityuktamātre sudṛśā dakṣiṇaṁ tasya lecanam |

satyānubhāvenābhūttatpraphullakamalopamam || 63 ||

rājaputraḥ prahṛṣṭo'tha tām prasādya silocanām |

uvāca tanmukhāmbhojalāvaṇyaguṇacismitḥ || 64 ||

kalyāṇakārī subhagaḥ sa evāhaṁ nṛpātmajaḥ |

yasmau purā tvaṁ guruṇā vacasā pratipāditā || 65 ||

sa evāhaṁ yadi paraṁ nirvairaḥ pāṭane dṛśaḥ |

tena satyena nayanaṁ svasthaṁ bhavatu me'param || 66 ||

satyopayācaneneti sahasaivāsya locanam |

dvitīyamapi vaimalyamavāpa saha cetasā || 67 ||

tato viditavṛttena puṇyasenena bhūbhujā |

kṛtasāhāyyakaḥ prāpa svarājya sa priyāsakhaḥ || 68 ||

kalyāṇkārī yaḥ so'haṁ devadattaḥ sa cānujaḥ |

tena pūrvānubhāvena tadvidho'dyāpi vartate || 69 ||

ityudāramupakāranirmalaṁ

bodhisattvacaritaṁ niśamya te |

bhikṣavaḥ khalviceṣṭitaṁ ca ta-

ttulyamapratimavismayaṁ yayuḥ || 70 ||

iti kṣemendraviracitāyāṁ bodhisattvāvadānakalpalatāyāṁ

kalyāṇākāryavadānamekatriṁśaḥ pallavaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5837

Links:
[1] http://dsbc.uwest.edu/node/5885