Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 3 aupamyaparivartaḥ

3 aupamyaparivartaḥ

Parallel Devanagari Version: 
३ औपम्यपरिवर्तः [1]

3 aupamyaparivartaḥ|

atha khalvāyuṣmān śāriputrastasyāṁ velāyāṁ tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto yena bhagavāṁstenāñjaliṁ praṇamya bhagavato'bhimukho bhagavantameva vyavalokayamāno bhagavantametadavocat-āścaryādbhutaprāpto'smi bhagavan audbilyaprāptaḥ idamevaṁrūpaṁ bhagavato'ntikād ghoṣaṁ śrutvā| tatkasya hetoḥ? aśrutvaiva tāvadahaṁ bhagavan idamevaṁrūpaṁ bhagavato'ntikād dharmaṁ tadanyān bodhisattvān dṛṣṭvā bodhisattvānāṁ ca anāgate'dhvani buddhanāma śrutvā atīva śocāmi atīva saṁtapye, bhraṣṭo'smyevaṁrūpāt tathāgatajñānagocarād jñānadarśanāt| yadā cāhaṁ bhagavan abhīkṣṇaṁ gacchāmi parvatagirikandarāṇi vanaṣaṇḍānyārāmanadīvṛkṣamūlānyekāntāni divāvihārāya, tadāpyahaṁ bhagavan yadbhūyastvena anenaiva vihāreṇa viharāmi| tulye nāma dharmadhātupraveśe vayaṁ bhagavatā hīnena yānena niryātitāḥ| evaṁ ca me bhagavaṁstasmin samaye bhavati-asmākamevaiṣo'parādhaḥ, naiva bhagavato'parādhaḥ| tatkasya hetoḥ? sacedbhagavānasmābhiḥ pratīkṣitaḥ syāt sāmutkarṣikīṁ dharmadeśanāṁ kathayamānaḥ, yadidamanuttarāṁ samyaksaṁbodhimārabhya, teṣveva vayaṁ bhagavan dharmeṣu niryātāḥ syāma| yatpunarbhagavan asmābhiranupasthiteṣu bodhisattveṣu saṁdhābhāṣyaṁ bhagavato'jānamānaistvaramāṇaiḥ prathamabhāṣitaiva tathāgatasya dharmadeśanā śrutvodgṛhītā dhāritā bhāvitā cintitā manasikṛtā| so'haṁ bhagavan ātmaparibhāṣaṇayaiva bhūyiṣṭhena rātriṁdivānyatināmayāmi| adyāsmi bhagavan nirvāṇaprāptaḥ| adyāsmi bhagavan parinirvṛtaḥ| adya me bhagavan arhattvaṁ prāptam| adyāhaṁ bhagavan bhagavataḥ putro jyeṣṭha auraso mukhato jāto dharmajo dharmanirmito dharmadāyādo dharmanirvṛttaḥ| apagataparidāho'smyadya bhagavan imamevaṁrūpamadbhutadharmamaśrutapūrvaṁ bhagavato'ntikād ghoṣaṁ śrutvā||

atha khalvāyuṣmān śāriputrastasyāṁ velāyāṁ bhagavantamābhirgāthābhiradhyabhāṣata—

āścaryaprāpto'smi mahāvināyaka

audbilyajāto imu ghoṣa śrutvā|

kathaṁkathā mahya na bhūya kācit

paripācito'haṁ iha agrayāne||1||

āścaryabhūtaḥ sugatāna ghoṣaḥ

kāṅkṣāṁ ca śokaṁ ca jahāti prāṇinām|

kṣīṇāsravasyo mama yaśca śoko

vigato'sti sarvaṁ śruṇiyāna ghoṣam||2||

divāvihāramanucaṁkramanto

vanaṣaṇḍa ārāmatha vṛkṣamūlam|

girikandarāṁścāupyupasevamāno

anucintayāmī imameva cintām||3||

aho'smi parivañcitu pāpacittai-

stulyeṣu dharmeṣu anāsraveṣu|

yannāma traidhātuki agradharmaṁ

na deśayiṣyāmi anāgate'dhve||4||

dvātriṁśatī lakṣaṇa mahya bhraṣṭā

suvarṇavarṇacchavitā ca bhraṣṭā|

balā vimokṣāścimi sarvi riñcitā

tulyeṣu dharmeṣu aho'smi mūḍhaḥ||5||

anuvyañjanā ye ca mahāmunīnā-

maśīti pūrṇāḥ pravarā viśiṣṭāḥ|

aṣṭādaśāveṇika ye ca dharmā-

ste cāpi bhraṣṭā ahu vañcito'smi||6||

dṛṣṭvā ca tvāṁ lokahitānukampī

divāvihāraṁ parigamya caikaḥ|

hā vañcito'smīti vicintayāmi

asaṅgajñānātu acintiyātaḥ||7||

rātriṁdivāni kṣapayāmi nātha

bhūyiṣṭha so eva vicintayantaḥ|

pṛcchāmi tāvad bhagavantameva

bhraṣṭo'hamasmītyatha vā na veti||8||

evaṁ ca me cintayato jinendra

gacchanti rātriṁdiva nityakālam|

dṛṣṭvā ca anyān bahubodhisattvān

saṁvarṇitāllokavināyakena||9||

śrutvā ca so'haṁ imu buddhadharmaṁ

saṁghāya etatkila bhāṣitaṁ ti|

atarkikaṁ sūkṣmamanāsravaṁ ca

jñānaṁ praṇetī jina bodhimaṇḍe||10||

dṛṣṭīvilagno hyahamāsi pūrvaṁ

parivrājakastīrthikasaṁmataśca|

tato mamā āśayu jñātva nātho

dṛṣṭīvimokṣāya bravīti nirvṛtim||11||

vimucya tā dṛṣṭikṛtāni sarvaśaḥ

śūnyāṁśca dharmānahu sparśayitvā|

tato vijānāmyahu nirvṛto'smi

na cāpi nirvāṇamidaṁ pravucyati||12||

yadā tu buddho bhavate'grasattvaḥ

puraskṛto naramaruyakṣarākṣasaiḥ|

dvātriṁśatīlakṣaṇarūpadhārī

aśeṣato nirvṛtu bhoti tatra||13||

vyapanīta sarvāṇi mi manyitāni

śrutvā ca ghoṣaṁ ahamadya nirvṛtaḥ|

yadāpi vyākurvasi agrabodhau

purato hi lokasya sadevakasya||14||

balavacca āsīnmama chambhitatvaṁ

prathamaṁ giraṁ śrutva vināyakasya|

mā haiva māro sa bhavedviheṭhako

abhinirmiṇitvā bhuvi buddhaveṣam||15||

yadā tu hetūhi ca kāraṇaiśca

dṛṣṭāntakoṭīnayutaiśca darśitā|

suparisthitā sā varabuddhabodhi-

stato'smi niṣkāṅkṣu śruṇitva dharmam||16||

yadā ca me buddhasahasrakoṭyaḥ

kīrteṣyatī tān parinirvṛtān jinān|

yathā ca tairdeśitu eṣa dharma

upāyakauśalya pratiṣṭhihitvā||17||

anāgatāśco bahu buddha loke

tiṣṭhanti ye co paramārthadarśinaḥ|

upāyakauśalyaśataiśca dharmaṁ

nidarśayiṣyantyatha deśayanti ca||18||

tathā ca te ātmana yādṛśī carī

abhiniṣkramitvā prabhṛtīya saṁstutā|

buddhaṁ ca te yādṛśu dharmacakraṁ

tathā ca te'vasthita dharmadeśanā||19||

tataśca jānāmi na eṣa māro

bhūtāṁ cariṁ darśayi lokanāthaḥ |

na hyatra mārāṇa gatī hi vidyate

mamaiva cittaṁ vicikitsaprāptam||20||

yadā tu madhureṇa gabhīravalgunā

saṁharṣito buddhasvareṇa cāham|

tadā mi vidhvaṁsita sarvasaṁśayā

vicikitsa naṣṭā ca sthito'smi jñāne||21||

niḥsaṁśayaṁ bheṣyi tathāgato'haṁ

puraskṛto loki sadevake'smin|

saṁghāya vakṣye imu buddhabodhiṁ

samādapento bahubodhisattvān||22||

evamukte bhagavānāyuṣmantaṁ śāriputrametadavocat-ārocayāmi te śāriputra, prativedayāmi te asya sadevakasya lokasya purataḥ samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ purataḥ| mayā tvaṁ śāriputra viṁśatīnāṁ buddhakoṭīnayutaśatasahasrāṇāmantike paripācito'nuttarāyāṁ samyaksaṁbodhau| mama ca tvaṁ śāriputra dīrgharātramanuśikṣito'bhūt| sa tvaṁ śāriputra bodhisattvasaṁmantritena bodhisattvarahasyena iha mama pravacane upapannaḥ| sa tvaṁ śāriputra bodhisattvādhiṣṭhānena tatpaurvakaṁ caryāpraṇidhānaṁ bodhisattvasaṁmantritaṁ bodhisattvarahasyaṁ na samanusmarasi| nirvṛto'smīti manyase| so'haṁ tvāṁ śāriputra pūrvacaryāpraṇidhānajñānānubodhamanusmārayitukāma imaṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ sūtrāntaṁ mahāvaipulyaṁ bodhisattvāvavādaṁ sarvabuddhaparigrahaṁ śrāvakāṇāṁ saṁprakāśayāmi||

api khalu punaḥ śāriputra, bhaviṣyasi tvamanāgate'dhvani aprameyaiḥ kalpairacintyairapramāṇairbahūnāṁ tathāgatakoṭīnayutaśatasahasrāṇāṁ saddharmaṁ dhārayitvā vividhāṁ ca pūjāṁ kṛtvā imāmeva bodhisattvacaryāṁ paripūrya padmaprabho nāma tathāgato'rhan samyaksaṁbuddho loke bhaviṣyasi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān||

tena khalu punaḥ śāriputra samayena tasya bhagavataḥ padmaprabhasya tathāgatasya virajaṁ nāma buddhakṣetraṁ bhaviṣyati samaṁ ramaṇīyaṁ prāsādikaṁ paramasudarśanīyaṁ pariśuddhaṁ ca sphītaṁ ca ṛddhaṁ ca kṣemaṁ ca subhikṣaṁ ca bahujananārīgaṇākīrṇaṁ ca maruprakīrṇaṁ ca vaiḍūryamayaṁ suvarṇasūtrāṣṭāpadanibaddham| teṣu ca aṣṭāpadeṣu ratnavṛkṣā bhaviṣyanti saptānāṁ ratnānāṁ puṣpaphalaiḥ satatasamitaṁ samarpitāḥ||

so'pi śāriputra padmaprabhastathāgato'rhan samyaksaṁbuddhastrīṇyeva yānānyārabhya dharmaṁ deśayiṣyati| kiṁcāpi śāriputra sa tathāgato na kalpakaṣāya utpatsyate, api tu praṇidhānavaśena dharmaṁ deśayiṣyati| mahāratnapratimaṇḍitaśca nāma śāriputra sa kalpo bhaviṣyati| tatkiṁ manyase śāriputra kena kāraṇena sa kalpo mahāratnapratimaṇḍita ityucyate? ratnāni śāriputra buddhakṣetre bodhisattvā ucyante| te tasmin kāle tasyāṁ virajāyāṁ lokadhātau bahavo bodhisattvā bhaviṣyantyaprameyā asaṁkhyeyā acintyā atulyā amāpyā gaṇanāṁ samatikrāntā anyatra tathāgatagaṇanayā| tena kāraṇena sa kalpo mahāratnapratimaṇḍita ityucyate||

tena khalu punaḥ śāriputra samayena bodhisattvāstasmin buddhakṣetre yadbhūyasā ratnapadmavikrāmiṇo bhaviṣyanti| anādikarmikāśca te bodhisattvā bhaviṣyanti| ciracaritakuśalamūlā bahubuddhaśatasahasracīrṇabrahmacaryāḥ, tathāgataparisaṁstutā buddhajñānābhiyuktā mahābhijñāparikarmanirjātāḥ sarvadharmanayakuśalā mārdavāḥ smṛtimantaḥ| bhūyiṣṭhena śāriputra evaṁrūpāṇāṁ bodhisattvānāṁ paripūrṇaṁ tadbuddhakṣetraṁ bhaviṣyati||

tasya khalu punaḥ śāriputra padmaprabhasya tathāgatasya dvādaśāntarakalpā āyuṣpramāṇaṁ bhaviṣyati sthāpayitvā kumārabhūtatvam| teṣāṁ ca sattvānāmaṣṭāntarakalpā āyuṣpramāṇaṁ bhaviṣyati| sa ca śāriputra padmaprabhastathāgato dvādaśānāmantarakalpānāmatyayena dhṛtiparipūrṇaṁ nāma bodhisattvaṁ mahāsattvaṁ vyākṛtya anuttarāyāṁ samyaksaṁbodhau parinirvāsyati| ayaṁ bhikṣavo dhṛtiparipūrṇo bodhisattvo mahāsattvo mamānantaramanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate| padmavṛṣabhavikrāmī nāma tathāgato'rhan samyaksaṁbuddho loke bhaviṣyati vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| tasyāpi śāriputra padmavṛṣabhavikrāmiṇastathāgatasya evaṁrūpameva buddhakṣetraṁ bhaviṣyati||

tasya khalu punaḥ śāriputra padmaprabhasya tathāgatasya parinirvṛtasya dvātriṁśadantarakalpān saddharmaḥ sthāsyati| tatastasya tasmin saddharme kṣīṇe dvātriṁśadantarakalpān saddharmapratirūpakaḥ sthāsyati||

atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—

bhaviṣyase śārisutā tuhaṁ pi

anāgate'dhvāni jinastathāgataḥ|

padmaprabho nāma samantacakṣu-

rvineṣyase prāṇisahasrakoṭyaḥ||23||

bahubuddhakoṭīṣu karitva satkriyāṁ

caryābalaṁ tatra upārjayitvā|

utpādayitvā ca daśo balāni

spṛśiṣyase uttamamagrabodhim||24||

acintiye aparimitasmi kalpe

prabhūtaratnastada kalpu bheṣyati|

virajā ca nāmnā tada lokadhātuḥ

kṣetraṁ viśuddhaṁ dvipadottamasya||25||

vaidūryasaṁstīrṇa tathaiva bhūmiḥ

suvarṇasūtrapratimaṇḍitā ca|

ratnāmayairvṛkṣaśatairupetā

sudarśanīyaiḥ phalapuṣpamaṇḍitaiḥ||26||

smṛtimanta tasmin bahubodhisattvāḥ

caryābhinirhārasukovidāśca|

ye śikṣitā buddhaśateṣu caryāṁ

te tatra kṣetre upapadya santi||27||

so cejjinaḥ paścimake samucchraye

kumārabhūmīmatināmayitvā|

jahitva kāmānabhiniṣkamitvā

spṛśiṣyate uttamamagrabodhim||28||

sama dvādaśā antarakalpa tasya

bhaviṣyate āyu tadā jinasya|

manujānapī antarakalpa aṣṭa

āyuṣpramāṇaṁ tahi teṣa bheṣyati||29||

parinirvṛtasyāpi jinasya tasya

dvātriṁśatiṁ antarakalpa pūrṇām|

saddharma saṁsthāsyati tasmi kāle

hitāya lokasya sadevakasya||30||

saddharmi kṣīṇe pratirūpako'sya

dvātriṁśatī antarakalpa sthāsyati|

śarīravaistārika tasya tāyinaḥ

susatkṛto naramarutaiśca nityam||31||

etādṛśaḥ so bhagavān bhaviṣyati

prahṛṣṭa tvaṁ śārisutā bhavasva|

tvameva so tādṛśako bhaviṣyasi

anābhibhūto dvipadānamuttamaḥ||32||

atha khalu tāścatasraḥ parṣado bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyā āyuṣmataḥ śāriputrasyedaṁ vyākaraṇamanuttarāyāṁ samyaksaṁbodhau bhagavato'ntikāt saṁmukhaṁ śrutvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātāḥ svakasvakaiścīvarairbhagavantamabhicchādayāmāsuḥ| śakraśca devānāmindro brahmā ca sahāṁpatiranyāśca devaputraśatasahasrakoṭyo bhagavantaṁ divyairvastrairabhicchādayāmāsuḥ| divyaiśca māndāravairmahāmāndaravaiśca puṣpairabhyavakiranti sma| divyāni ca vastrāṇyuparyantarīkṣe bhrāmayanti sma| divyāni ca tūryaśatasahasrāṇi dundubhayaścoparyantarīkṣe parāhananti sma| mahāntaṁ ca puṣpavarṣamabhipravarṣayitvā evaṁ ca vācaṁ bhāṣante sma-pūrvaṁ bhagavatā vārāṇasyāmṛṣipatane mṛgadāve dharmacakraṁ pravartitam| idaṁ punarbhagavatā adya anuttaraṁ dvitīyaṁ dharmacakraṁ pravartitam| te ca devaputrāstasyāṁ velāyāmimā gāthā abhāṣanta—

dharmacakraṁ pravartesi loke apratipudgala|

vārāṇasyāṁ mahāvīra skandhānāmudayaṁ vyayam||33||

prathamaṁ pravartitaṁ tatra dvitīyamiha nāyaka|

duḥśraddadheya yasteṣāṁ deśito'dya vināyaka||34||

bahu dharmaḥ śruto'smābhiarlokanāthasya saṁmukham|

na cāyamīdṛśo dharmaḥ śrutapūrvaḥ kadācana||35||

anumodāma mahāvīra saṁdhābhāṣyaṁ maharṣiṇaḥ|

yathārtho vyākṛto hyeṣa śāriputro viśāradaḥ||36||

vayamapyedṛśāḥ syāmo buddhā loke anuttarāḥ|

saṁdhābhāṣyeṇa deśento buddhabodhimanuttarām||37||

yacchrutaṁ kṛtamasmābhirasmilloke paratra vā|

ārāgitaśca yadbuddhaḥ prārthanā bhotu bodhaye||38||

atha khalvāyuṣmān śāriputro bhagavantametadavocat-niṣkāṅkṣo'smi bhagavan vigatakathaṁkatho bhagavato'ntikāt saṁmukhamidamātmano vyākaraṇaṁ śrutvā anuttarāyāṁ samyaksaṁbodhau| yāni ca imāni bhagavan dvādaśa vaśībhūtaśatāni bhagavatā pūrvaṁ śaikṣabhūmau sthāpitāni evamavavaditāni evamanuśiṣṭānyabhūvan etatparyavasāno me bhikṣavo dharmavinayo yadidaṁ jātijarāvyādhimaraṇaśokasamatikramo nirvāṇasamavasaraṇaḥ| ime ca bhagavan dve bhikṣusahasre śaikṣāśaikṣāṇāṁ bhagavataḥ śrāvakāṇāṁ sarveṣāmātmadṛṣṭibhavadṛṣṭivibhavadṛṣṭisarvadṛṣṭivivarjitānāṁ nirvāṇabhūmisthitāḥ smaḥ ityātmanaḥ saṁjānatām, te bhagavato'ntikādimamevaṁrūpamaśrutapūrvaṁ dharma śrutvā kathaṁkathāmāpannāḥ| tatsādhu bhagavān bhāṣatāmeṣāṁ bhikṣūṇāṁ kaukṛtyavinodanārtha yathā bhagavannetāścatasraḥ parṣado niṣkāṅkṣā nirvicikitsā bhaveyuḥ||

evamukte bhagavānāyuṣmantaṁ śāriputrametadavocat-nanu te mayā śāriputra pūrvamevākhyātaṁ yathā nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṁ sattvānāṁ nānādhātvāśayānāmāśayaṁ viditvā tathāgato'rhan samyaksaṁbuddho dharmaṁ deśayati| imāmevānuttarāṁ samyaksaṁbodhimārabhya sarvadharmadeśanābhirbodhisattvayānameva samādāpayati| api tu khalu punaḥ śāriputra aupamyaṁ te kariṣyāmi asyaivārthasya bhūyasyā mātrayā saṁdarśanārtham| tatkasya hetoḥ? upamayā iha ekatyā vijñapuruṣā bhāṣitasyārthamājānanti||

tadyathāpi nāma śāriputra iha syāt kasmiṁścideva grāme vā nagare vā nigame vā janapade vā janapadapradeśe vā rāṣṭre vā rājadhānyāṁ vā gṛhapatirjīrṇo vṛddho mahallako'bhyatītavayo'nuprāpta āḍhyo mahādhano mahābhogaḥ| mahaccāsya niveśanaṁ bhaveducchritaṁ ca vistīrṇaṁ ca cirakṛtaṁ ca jīrṇaṁ ca dvayorvā trayāṇāṁ vā caturṇāṁ vā pañcānāṁ vā prāṇiśatānāmāvāsaḥ| ekadvāraṁ ca tanniveśanaṁ bhavet| tṛṇasaṁchannaṁ ca bhavet| vigalitaprāsādaṁ ca bhavet| pūtistambhamūlaṁ ca bhavet| saṁśīrṇakuḍyakaṭalepanaṁ ca bhavet| tacca sahasaiva mahātāgniskandhena sarvapārśveṣu sarvāvantaṁ niveśanaṁ pradīptaṁ bhavet| tasya ca puruṣasya bahavaḥ kumārakāḥ syuḥ pañca vā daśa vā viṁśatirvā| sa ca puruṣastasmānniveśanād bahirnirgataḥ syāt||

atha khalu śāriputra sa puruṣastaṁ svakaṁ niveśanaṁ mahātāgniskandhena samantāt saṁprajvalitaṁ dṛṣṭvā bhītastrasta udvignacitto bhavet, evaṁ cānuvicintayet-pratibalo'hamanena mahatāgniskandhenāsaṁspṛṣṭo'paridagdhaḥ kṣiprameva svastinā asmād gṛhādādīptād dvāreṇa nirgantuṁ nirdhāvitum| api tu ya ime mamaiva putrā bālakāḥ kumārakā asminneva niveśane ādīpte taistaiḥ krīḍanakaiḥ krīḍanti ramanti paricārayanti, imaṁ cāgāramādīptaṁ na jānanti na budhyante na vidanti na cetayanti nodvegamāpadyante, saṁtapyamānā apyanena mahatāgniskandhena mahatā ca duḥkhaskandhena spṛṣṭāḥ samānā na duḥkhaṁ manasi kurvanti, nāpi nirgamanamanasikāramutpādayanti||

sa ca śāriputra puruṣo balavān bhaved bāhubalikaḥ| sa evamanuvicintayet-aha-masmi balavān bāhubalikaśca| yannvahaṁ sarvānimān kumārakānekapiṇḍayitvā utsaṅgenādāya asmād gṛhānnirgamayeyam| sa punarevamanuvicintayet-idaṁ khalu niveśanamekapraveśaṁ saṁvṛtadvārameva| kumārakāścapalāścañcalā bālajātīyāśca| mā haiva paribhrameyuḥ| te'nena mahatāgniskandhenānayavyasanamāpadyeran| yannūnamahametān saṁcodayayam| iti pratisaṁkhyāya tān kumārakānāmantrayate sma-āgacchata bhavantaḥ kumārakāḥ, nirgacchata| ādīptamidaṁ gṛhaṁ mahatā agniskandhena| mā haivātraiva sarve'nena mahatāgniskandhena dhakṣyatha, anayavyasanamāpatsyatha| atha khalu te kumārakā evaṁ tasya hitakāmasya puruṣasya tadbhāṣitaṁ nāvabudhyante nodvijanti notrasanti na saṁtrasanti na saṁtrāsamāpadyante, na vicintayanti na nirdhāvanti, nāpi jānanti na vijānanti kimetadādīptaṁ nāmeti| anyatra tena tenaiva dhāvanti vidhāvanti, punaḥ punaśca taṁ pitaramavalokayanti| tatkasya hetoḥ? yathāpīdaṁ bālabhāvatvāt||

atha khalu sa puruṣa evamanuvicintayet-ādīptamidaṁ niveśanaṁ mahatāgniskandhena saṁpradīptam| mā haivāhaṁ ceme ca kumārakā ihaivānena mahātāgniskandhena anayavyasanamāpatsyāmahe| yannvahamupāyakauśalyenemān kumārakān asmād gṛhāt niṣkrāmayeyam| sa ca puruṣasteṣāṁ kumārakāṇāmāśayajño bhavet, adhimuktiṁ ca vijānīyāt| teṣāṁ ca kumārakāṇāmanekavidhānyanekāni krīḍanakāni bhaveyurvividhāni ca ramaṇīyakānīṣṭāni kāntāni priyāṇi manaāpāni, tāni ca durlabhāni bhaveyuḥ||

atha khalu sa puruṣasteṣāṁ kumārakāṇāmāśayaṁ jānaṁstān kumārakānetadavocat-yāni tāni kumārakā yuṣmākaṁ krīḍanakāni ramaṇīyakānyāścaryādbhutāni, yeṣāmalābhāt saṁtapyatha, nānāvarṇāni bahuprakārāṇi| tadyathā gorathakānyajarathakāni mṛgarathakāni| yāni bhavatāmiṣṭāni kāntāni priyāṇi manaāpāni| tāni ca mayā sarvāṇi bahinirveśanadvāre sthāpitāni yuṣmākaṁ krīḍanahetoḥ| āgacchantu bhavanto nirdhāvantvasmānniveśanāt| ahaṁ vo yasya yasya yenārtho yena prayojanaṁ bhaviṣyati, tasmai tasmai tatpradāsyāmi| āgacchata śīghraṁ teṣāṁ kāraṇam, nirdhāvata| atha khalu te kumārakāsteṣāṁ krīḍanakānāṁ ramaṇīyakānāmarthāya yathepsitānāṁ yathāsaṁkalpitānāmiṣṭānāṁ kāntānāṁ priyāṇāṁ manaāpānāṁ nāmadheyāni śrutvā tasmādādīptādagārāt kṣipramevārabdhavīryā balavatā javena anyonyamapratīkṣamāṇāḥ kaḥ prathamaṁ kaḥ prathamataramityanyonyaṁ saṁghaṭṭitakāyāstasmādādīptādagārāt kṣiprameva nirdhāvitāḥ||

atha sa puruṣaḥ kṣemasvastinā tān kumārakān nirgatān dṛṣṭvā abhayaprāptāniti viditvā ākāśe grāmacatvare upaviṣṭaḥ prītiprāmodyajāto nirupādāno vigatanīvaraṇo'bhayaprāpto bhavet| atha khalu te kumārakā yena sa pitā tenopasaṁkrāman, upasaṁkramyaivaṁ vadeyuḥ-dehi nastāta tāni vividhāni krīḍanakāni ramaṇīyāni| tadyathā-gorathakānyajarathakāni mṛgarathakāni| atha khalu śāriputra sa puruṣasteṣāṁ svakānāṁ putrāṇāṁ vātajavasaṁpannān gorathakānevānuprayacchet saptaratnamayān savedikān sakiṅkiṇījālābhipralambitānuccān pragṛhītānāścaryādbhutaratnālaṁkṛtān ratnadāmakṛtaśobhān puṣpamālyālaṁkṛtāṁstūlikāgoṇikāstaraṇān dūṣyapaṭapratyāstīrṇānubhayato lohitopadhānān śvetaiḥ prapāṇḍaraiḥ śīghrajavairgoṇairyojitān bahupuruṣaparigṛhītān| savaijayantān gorathakāneva vātabalajavasaṁpannānekavarṇānekavidhānekaikasya dārakasya dadyāt|

tatkasya hetoḥ? tathā hi śāriputra sa puruṣa āḍhyaśca bhavenmahādhanaśca prabhūtakoṣṭhāgāraśca| sa evaṁ manyeta-alaṁ ma eṣāṁ kumārakāṇāmanyairyānairdattairiti| tatkasya hetoḥ? sarva evaite kumārakā mamaiva putrāḥ, sarve ca me priyā manaāpāḥ| saṁvidyante ca me imānyevaṁrūpāṇi mahāyānāni| samaṁ ca mayaite kumārakāḥ sarve cintayitavyā na viṣamam| ahamapi bahukoṣakoṣṭhāgāraḥ| sarvasattvānāmapyahamimānyevaṁrūpāṇi mahāyānāni dadyām, kimaṅga punaḥ svakānāṁ putrāṇām| te ca dārakāstasmin samaye teṣu mahāyāneṣvabhiruhya āścaryādbhutaprāptā bhaveyuḥ| tatkiṁ manyase śāriputra mā haiva tasya puruṣasya mṛṣāvādaḥ syāt, yena teṣāṁ dārakāṇāṁ pūrvaṁ trīṇi yānānyupadarśayitvā paścātsarveṣāṁ mahāyānānyeva dattāni, udārayānānyeva dattāni?

śāriputra āha-na hyetad bhagavan, na hyetat sugata| anenaiva tāvad bhagavan kāraṇena sa puruṣo na mṛṣāvādī bhaved yattena puruṣeṇopāyakauśalyena te dārakāstasmādādīptād gṛhānniṣkāsitāḥ, jīvitena ca abhicchāditāḥ| tatkasya hetoḥ? ātmabhāvapratilambhenaiva bhagavan sarvakrīḍanakāni labdhāni bhavanti| yadyapi tāvad bhagavan sa puruṣasteṣāṁ kumārakāṇāmekarathamapi na dadyāt, tathāpi tāvad bhagavan sa puruṣo na mṛṣāvādī bhavet| tatkasya hetoḥ? tathā hi bhagavaṁstena puruṣeṇa pūrvameva evamanuvicintitam-upāyakauśalyena ahamimān kumārakāṁstasmānmahato duḥkhaskandhāt parimocayiṣyāmīti| anenāpi bhagavan paryāyeṇa tasya puruṣasya na mṛṣāvādo bhavet| kaḥ punarvādo yattena puruṣeṇa prabhūtakośakoṣṭhāgāramastīti kṛtvā putrapriyatāmeva manyamānena ślāghamānenaikavarṇānyekayānāni dattāni, yaduta mahāyānāni| nāsti bhagavaṁstasya puruṣasya mṛṣāvādaḥ||

evamukte bhagavānāyuṣmantaṁ śāriputrametadavocat-sādhu sādhu śāriputra| evametacchāriputra, evametad yathā vadasi| evameva śāriputra tathāgato'rhan samyaksaṁbuddhaḥ sarvabhayavinivṛttaḥ sarvopadravopāyāsopasargaduḥkhadaurmanasyāvidyāndhakāratamastimirapaṭalaparyavanāhebhyaḥ sarveṇa sarvaṁ sarvathā vipramuktaḥ| tathāgato jñānabalavaiśāradyāveṇikabuddhadharmasamanvāgataḥ ṛddhibalenātibalavāllokapitāḥ, mahopāyakauśalyajñānaparamapāramitāprāpto mahākāruṇiko'parikhinnamānaso hitaiṣī anukampakaḥ| sa traidhātuke mahatā duḥkhadaurmanasyaskandhena ādīptajīrṇapaṭalaśaraṇaniveśanasadṛśa utpadyate sattvānāṁ jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāvidyāndhakāratamastimirapaṭalaparyavanāhapratiṣṭhānāṁ rāgadveṣamohaparimocanahetoranuttarāyāṁ samyaksaṁbodhau samādāpanahetoḥ| sa utpannaḥ samānaḥ paśyati sattvān dahyataḥ pacyamānāṁstapyamānān paritapyamānān jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ, paribhoganimittaṁ ca kāmahetunidānaṁ ca anekāvidhāni duḥkhāni pratyanubhavanti| dṛṣṭadhārmikaṁ ca paryeṣṭinidānaṁ parigrahanidānaṁ sāṁparāyikaṁ narakatiryagyoniyamalokeṣvanekavidhāni duḥkhāni pratyanubhaviṣyanti| devamanuṣyadāridryamaniṣṭasaṁyogamiṣṭavinābhāvikāni ca duḥkhāni pratyanubhavanti| tatraiva ca duḥkhaskandhe parivartamānāḥ krīḍanti ramante paricārayanti notrasanti na saṁtrasanti na saṁtrāsamāpadyante na budhyante na cetayanti nodvijanti na niḥsaraṇaṁ paryeṣante| tatraiva ca ādīptāgārasadṛśe traidhātuke'bhiramanti, tena tenaiva vidhāvanti| tena ca mahatā duḥkhaskandhena abhyāhatā na duḥkhamanasikārasaṁjñāmutpādayanti||

tatra śāriputra tathāgata evaṁ paśyati-ahaṁ khalveṣāṁ sattvānāṁ pitā| mayā hyete sattvā asmādevaṁrūpānmahato duḥkhaskandhāt parimocayitavyāḥ, mayā caiṣāṁ sattvānāmaprameyamacintyaṁ buddhajñānasukhaṁ dātavyam, yenaite sattvāḥ krīḍiṣyanti ramiṣyanti paricārayiṣyanti, vikrīḍitāni ca kariṣyanti||

tatra śāriputra tathāgata evaṁ paśyati-sacedahaṁ jñānabalo'smīti kṛtvā ṛddhibalo'smīti kṛtvā anupāyenaiṣāṁ sattvānāṁ tathāgatajñānabalavaiśāradyāni saṁśrāvayeyam, naite sattvā ebhirdharbhairniryāyeyuḥ| tatkasya hetoḥ? adhyavasitā hyamī sattvāḥ pañcasu kāmaguṇeṣu traidhātukaratyām| aparimuktā jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ| dahyante pacyante tapyante paritapyante| anirdhāvitāstraidhātukādādīptajīrṇapaṭalaśaraṇaniveśanasadṛśāt kathamete buddhajñānaṁ paribhotsyante?

tatra śāriputra tathāgato yadyathāpi nāma sa puruṣo bāhubalikaḥ sthāpayitvā bāhubalam, upāyakauśalyena tān kumārakāṁstasmādādīptādagārānniṣkāsayet, niṣkāsayitvā sa teṣāṁ paścādudārāṇi mahāyānāni dadyāt, evameva śāriputra tathāgato'pyarhan samyaksaṁbuddhastathāgatajñānabalavaiśāradyasamanvāgataḥ sthāpayitvā tathāgatajñānabalavaiśāradyam, upāyakauśalyajñānenādīptajīrṇapaṭalaśaraṇaniveśanasadṛśāt traidhātukāt sattvānāṁ niṣkāsanahetostrīṇi yānānyupadarśayati yadut śrāvakayānaṁ pratyekabuddhayānaṁ bodhisattvayānamiti| tribhiśca yānaiḥ sattvāllobhayati, evaṁ caiṣāṁ vadati-mā bhavanto'sminnādīptāgārasadṛśe traidhātuke'bhiramadhvaṁ hīneṣu rūpaśabdagandharasasparśeṣu| atra hi yūyaṁ traidhātuke'bhiratāḥ pañcakāmaguṇasahagatayā tṛṣṇayā dahyatha tapyatha paritapyatha| nirdhāvadhvamasmāt traidhātukāt| trīṇi yānānyanuprāpsyatha yadidaṁ śrāvakayānaṁ pratyekabuddhayānaṁ bodhisattvayānamiti| ahaṁ vo'tra sthāne pratibhūḥ| ahaṁ vo dāsyāmyetāni trīṇi yānāni| abhiyujyadhve traidhātukānni'saraṇahetoḥ| evaṁ caitāllobhayāmi-etāni bhoḥ sattvā yāni āryāṇi ca āryapraśastāni ca mahāramaṇīyakasamanvāgatāni ca| akṛpaṇametairbhavantaḥ krīḍiṣyatha ramiṣyatha paricārayiṣyatha| indriyabalabodhyaṅgadhyānavimokṣasamādhisamāpattibhiśca mahatīṁ ratiṁ pratyanubhaviṣyatha| mahatā ca sukhasaumanasyena samanvāgatā bhaviṣyatha||

tatra śāriputra ye sattvāḥ paṇḍitajātīyā bhavanti, te tathāgatasya lokapiturabhiśraddadhanti| abhiśraddadhitvā ca tathāgataśāsane'bhiyujyante udyogamāpadyante| tatra kecit sattvā paraghoṣaśravānugamanamākāṅkṣamāṇā ātmaparinirvāṇahetoścaturāryasatyānubodhāya tathāgataśāsane'bhiyujyante| te ucyante śrāvakayānamākāṅkṣamāṇāḥ traidhātukānnirdhāvanti| tadyathāpi nāma tasmādādīptādagārādanyatare dārakā mṛgarathamākāṅkṣamāṇā nirdhāvitāḥ| anye sattvā anācāryakaṁ jñānaṁ damaśamathamākāṅkṣamāṇā ātmaparinirvāṇahetorhetupratyayānubodhāya tathāgataśāsane'bhiyujyante, te ucyante pratyekabuddhayānamākāṅkṣamāṇāstraidhātukānnirdhāvanti| tadyathāpi nāma tasmādādīptādagārādanyatare dārakā ajarathamāṅkṣamāṇā nirdhāvitāḥ| apare punaḥ sattvāḥ sarvajñajñānaṁ buddhajñānaṁ svayaṁbhūjñānamanācāryakaṁ jñānamākāṅkṣamāṇā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca sarvasattvaparinirvāṇahetostathāgatajñānabalavaiśāradyānubodhāya tathāgataśāsane'bhiyujyante|

te ucyante mahāyānamākāṅkṣamāṇāstraidhātukānnirdhāvanti| tena kāraṇenocyante bodhisattvā mahāsattvā iti| tadyathāpi nāma tasmādādīptādagārādanyatare dārakā gorathamākāṅkṣamāṇānirdhāvitāḥ| tadyathāpi nāma śāriputra sa puruṣastān kumārakāṁstasmādādīptādagārānnirdhāvitān dṛṣṭvā kṣemasvastibhyāṁ parimuktānabhayaprāptāniti viditvā ātmānaṁ ca mahādhanaṁ viditvā teṣāṁ dārakāṇāmekameva yānamudāramanuprayacchet, evameva śāriputra tathāgato'pyarhan samyaksaṁbuddho yadā paśyati-anekāḥ sattvakoṭīstraidhātukāt parimuktā duḥkhabhayabhairavopadravaparimuktāstathāgataśāsanadvāreṇa nirdhāvitāḥ parimuktāḥ sarvabhayopadravakāntārebhyaḥ| nirvṛtisukhaprāptāḥ nirvṛtisukhāprāptāḥ| tānetān śāriputra tasmin samaye tathāgato'rhan samyaksaṁbuddhaḥ prabhūto mahājñānabalavaiśāradyakośa iti viditvā sarve caite mamaiva putrā iti jñātvā buddhayānenaiva tān sattvān parinirvāpayati| na ca kasyacit sattvasya pratyātmikaṁ parinirvāṇaṁ vadati|

sarvāṁśca tān sattvāṁstathāgataparinirvāṇena mahāparinirvāṇena parinirvāpayati| ye cāpi te śāriputra sattvāstraidhātukāt parimuktā bhavanti, teṣāṁ tathāgato dhyānavimokṣasamādhisamāpattīrāryāṇi paramasukhāni krīḍanakāni ramaṇīyakāni dadāti, sarvāṇyetānyekavarṇāni| tadyathāpi nāma śāriputra tasya puruṣasya na mṛṣāvādo bhavet, yena trīṇi yānānyupadarśayitvā teṣāṁ kumārakāṇāmekameva mahāyānaṁ sarveṣāṁ dattaṁ saptaratnamayaṁ sarvālaṁkāravibhūṣitamekavarṇameva udārayānameva sarveṣāmagrayānameva dattaṁ bhavet| evameva śāriputra tathāgato'pyarhan samyaksaṁbuddho na mṛṣāvādī bhavati, yena pūrvamupāyakauśalyena trīṇi yānānyupadarśayitvā paścānmahāyānenaiva sattvān parinirvāpayati| tatkasya hetoḥ? tathāgato hi śāriputra prabhūtajñānabalavaiśāradyakośakoṣṭhāgārasamanvāgataḥ pratibalaḥ sarvasattvānāṁ sarvajñajñānasahagataṁ dharmamupadarśayitum| anenāpi śāriputra paryāyeṇaivaṁ veditavyam, yathā upāyakauśalyajñānābhinirhāraistathāgata ekameva mahāyānaṁ deśayati||

atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—

yathā hi puruṣasya bhavedagāraṁ

jīrṇaṁ mahantaṁ ca sudurbalaṁ ca|

viśīrṇa prāsādu tathā bhaveta

stambhāśca mūleṣu bhaveyu pūtikāḥ||39||

gavākṣaharmyā galitaikadeśā

viśīrṇa kuḍayaṁ kaṭalepanaṁ ca|

jīrṇu pravṛddhoddhṛtavedikaṁ ca

tṛṇacchadaṁ sarvata opatantam||40||

śatāna pañcāna anūnakānāṁ

āvāsu so tatra bhaveta prāṇinām|

bahūni cā niṣkuṭasaṁkaṭāni

uccārapūrṇāni jugupsitāni||41||

gopānasī vigalita tatra sarvā

kuḍayāśca bhittīśca tathaiva srastāḥ|

gṛdhrāṇa koṭyo nivasanti tatra

pārāvatolūka tathānyapakṣiṇaḥ||42||

āśīviṣā dāruṇa tatra santi

deśapradeśeṣu mahāviṣogrāḥ|

vicitrikā vṛścikamūṣikāśca

etāna āvāsu suduṣṭaprāṇinām||43||

deśe ca deśe amanuṣya bhūyo

uccāraprasrāvavināśitaṁ ca|

kṛmikīṭakhadyotakapūritaṁ ca

śvabhiḥ śṛgālaiśca nināditaṁ ca||44||

bheruṇḍakā dāruṇā tatra santi

manuṣyakuṇapāni ca bhakṣayantaḥ|

teṣāṁ ca niryāṇu pratīkṣamāṇāḥ

śvānāḥ śṛgālāśca vasantyaneke||45||

te durbalā nitya kṣudhābhibhūtā

deśeṣu deśeṣu vikhādamānāḥ|

kalahaṁ karontāśca ninādayanti

subhairavaṁ tadgṛhamevarūpam||46||

suraudracittā pi vasanti yakṣā

manuṣyakuṇapāni vikaḍḍhamānāḥ|

deśeṣu deśeṣu vasanti tatra

śatāpadī gonasakāśca vyālāḥ||47||

deśeṣu deśeṣu ca nikṣipanti

te potakānyālayanāni kṛtvā|

nyastāni nyastāni ca tāni teṣāṁ

te yakṣa bhūyo paribhakṣayanti||48||

yadā ca te yakṣa bhavanti tṛptāḥ

parasattva khāditva suraudracittāḥ|

parasattvamāṁsaiḥ paritṛptagātrāḥ

kalahaṁ tadā tatra karonti tīvram||49||

vidhvastaleneṣu vasanti tatra

kumbhāṇḍakā dārūṇaraudracittāḥ|

vitastimātrāstatha hastamātrā

dvihastamātrāścanucaṁkramanti||50||

te cāpi śvānān parigṛhya pādai-

ruttānakān kṛtva tathaiva bhūmau|

grīvāsu cotpīḍya vibhartsayanto

vyābādhayantaśca ramanti tatra||51||

nānāśca kṛṣṇāśca tathaiva durbalā

uccā mahantāśca vasanti pretāḥ|

jighatsitā bhojana mārgamāṇā

ārtasvaraṁ krandiṣu tatra tatra||52||

sūcīmukhā goṇamukhāśca kecit

manuṣyamātrāstatha śvānamātrāḥ|

prakīrṇakeśāśca karonti śabda-

māhāratṛṣṇāparidahyamānāḥ||53||

caturdiśaṁ cātra vilokayanti

gavākṣaullokanakehi nityam|

te yakṣa pretāśca piśācakāśca|

gṛghrāśca āhāra gaveṣamāṇāḥ||54||

etādṛśaṁ bhairavu tad gṛhaṁ bhavet

mahantamuccaṁ ca sudurbalaṁ ca|

vijarjaraṁ durbalamitvaraṁ ca

puruṣasya ekasya parigrahaṁ bhavet||55||

sa ca bāhyataḥ syātpuruṣo gṛhasya

niveśanaṁ tacca bhavetpradīptam|

sahasā samantena caturdiśaṁ ca

jvālāsahasraiḥ paridīpyamānam||56||

vaṁśāśca dārūṇi ca agnitāpitāḥ

karonti śabdaṁ gurukaṁ subhairavam|

pradīpta stambhāśca tathaiva bhittayo

yakṣāśca pretāśca mucanti nādam||57||

jvālūṣitā gṛdhraśatāśca bhūyaḥ

kumbhāṇḍakāḥ ploṣṭamukhā bhramanti|

samantato vyālaśatāśca tatra

nadanti krośanti ca dahyamānāḥ||58||

piśācakāstatra bahū bhramanti

saṁtāpitā agnina mandapuṇyāḥ|

dantehi pāṭitva ti anyamanyaṁ

rudhireṇa siñcanti ca dahyamānāḥ||59||

bherūṇḍakāḥ kālagatāśca tatra

khādanti sattvāśca ti anyamanyam|

uccāra dahyatyamanojñagandhaḥ

pravāyate loki caturdiśāsu||60||

śatāpadīyo prapalāyamānāḥ

kumbhāṇḍakāstāḥ paribhakṣayanti|

pradīptakeśāśca bhramanti pretāḥ

kṣudhāya dāhena ca dahyamānāḥ||61||

etādṛśaṁ bhairava tanniveśanaṁ

jvālāsahasrairhi viniścaradbhiḥ|

puruṣaśca so tasya gṛhasya svāmī

dvārasmi asthāsi vipaśyamānaḥ||62||

śṛṇoti cāsau svake atra putrān

krīḍāpanaiḥ krīḍanasaktabuddhīn|

ramanti te krīḍanakapramattā

yathāpi bālā avijānamānāḥ||63||

śrutvā ca so tatra praviṣṭu kṣipraṁ

pramocanārthāya tadātmajānām|

mā mahya bālā imi sarva dārakā

dahyeyu naśyeyu ca kṣiprameva||64||

sa bhāṣate teṣamagāradoṣān

duḥkhaṁ idaṁ bhoḥ kulaputra dāruṇam|

vividhāśca sattveha ayaṁ ca agni

mahantikā duḥkhaparaṁparā tu||65||

āśīviṣā yakṣa suraudracittāḥ

kumbhāṇḍa pretā bahavo vasanti|

bheruṇḍakāḥ śvānaśṛgālasaṁghā

gṛdhrāśca āhāra gaveṣamāṇāḥ||66||

etādṛśāsmin bahavo vasanti

vināpi cāgneḥ paramaṁ subhairavam|

duḥkhaṁ idaṁ kevalamevarūpaṁ

samantataścāgnirayaṁ pradīptaḥ||67||

te codyamānāstatha bālabuddhayaḥ

kumārakāḥ krīḍanake pramattāḥ|

na cintayante pitaraṁ bhaṇantaṁ

na cāpi teṣāṁ manasīkaronti||68||

puruṣaśca so tatra tadā vicintayet

suduḥkhito'smī iha putracintayā|

kiṁ mahya putrehi aputrakasya

mā nāma dahyeyurihāgninā ime||69||

upāyu so cintayi tasmi kāle

lubdhā ime krīḍanakeṣu bālāḥ|

na cātra krīḍā ca ratī ca kācid

bālāna ho yādṛśu mūḍhabhāvaḥ||70||

sa tānavocachṛṇuthā kumārakā

nānāvidhā yānaka yā mamāsti|

mṛgairajairgoṇavaraiśca yuktā

uccā mahantā samalaṁkṛtā ca||71||

tā bāhyato asya niveśanasya

nirdhāvathā tehi karotha kāryam|

yuṣmākamarthe maya kāritāni

niryātha taistuṣṭamanāḥ sametya||72||

te yāna etādṛśakā niśāmya

ārabdhavīryāstvaritā hi bhūtvā|

nirdhāvitāstatkṣaṇameva sarve

ākāśi tiṣṭhanti dukhena muktāḥ||73||

puruṣaśca so nirgata dṛṣṭva dārakān

grāmasya madhye sthitu catvarasmin|

upaviśya siṁhāsani tānuvāca

aho ahaṁ nirvṛtu adya mārṣāḥ||74||

ye duḥkhalabdhā mama te tapasvinaḥ

putrā priyā orasa viṁśa bālāḥ|

te dārūṇe durgagṛhe abhūvan

bahūjantūpūrṇe ca subhairave ca||75||

ādīptake jvālasahasrapūrṇe

ratā ca te krīḍaratīṣu āsan|

mayā ca te mocita adya sarve

yenāhu nirvāṇu samāgato'dya||76||

sukhasthitaṁ taṁ pitaraṁ viditvā

upagamya te dāraka evamāhuḥ|

dadāhi nastāta yathābhibhāṣitaṁ

trividhāni yānāni manoramāṇi||77||

sacettava satyaka tāta sarvaṁ

yadbhāṣitaṁ tatra niveśane te|

trividhāni yānāni ha saṁpradāsye

dadasva kālo'yamihādya teṣām||78||

puruṣaśca so kośabalī bhaveta

suvarṇarūpyāmaṇimuktakasya|

hiraṇya dāsāśca analpakāḥ syu-

rupasthape ekavidhā sa yānā||79||

ratnāmayā goṇarathā viśiṣṭā

savedikāḥ kiṅkiṇijālanaddhāḥ|

chatradhvajebhiḥ samalaṁkṛtāśca

muktāmaṇījālikachāditāśca||80||

suvarṇapuṣpāṇa kṛtaiśca dāmai-

rdeśeṣu deśeṣu pralambamānaiḥ|

bastrairudāraiḥ parisaṁvṛtāśca

pratyāstṛtā dūṣyavaraiśca śuklaiḥ||81||

mṛdukān paṭṭāna tathaiva tatra

varatūlikāsaṁstṛta ye'pi te rathāḥ|

pratyāstṛtāḥ koṭisahasramūlyai-

rvaraiśca kockairbakahaṁsalakṣaṇaiḥ||82||

śvetāḥ supuṣṭā balavanta goṇā

mahāpramāṇā abhidarśanīyāḥ|

ye yojitā ratnaratheṣu teṣu

parigṛhītāḥ puruṣairanekaiḥ||83||

etādṛśān so puruṣo dadāti

putrāṇa sarvāṇa varān viśiṣṭān|

te cāpi tuṣṭāttamanāśca tehi

diśāśca vidiśāśca vrajanti krīḍakāḥ||84||

emeva haṁ śārisutā maharṣī

sattvāna trāṇaṁ ca pitā ca bhomi|

putrāśca te prāṇina sarvi mahyaṁ

traidhātuke kāmavilagna bālāḥ||85||

traidhātukaṁ co yatha tanniveśanaṁ

subhairavaṁ duḥkhaśatābhikīrṇam|

aśeṣataḥ prajvalitaṁ samantā-

jjātījarāvyādhiśatairanekaiḥ||86||

ahaṁ ca traidhātukamukta śānto

ekāntasthāyī pavane vasāmi|

traidhātukaṁ co mamidaṁ parigraho

ye hyatra dahyanti mamaiti putrāḥ||87||

ahaṁ ca ādīnava tatra darśayī

viditva trāṇaṁ ahameva caiṣām|

na caiva me te śruṇi sarvi bālā

yathāpi kāmeṣu vilagnabuddhayaḥ||88||

upāyakauśalyamahaṁ prayojayī

yānāni trīṇi pravadāmi caiṣām|

jñātvā ca traidhātuki nekadoṣān

nirdhāvanārthāya vadāmyupāyam||89||

māṁ caiva ye niśrita bhonti putrāḥ

ṣaḍabhijña traividya mahānubhāvāḥ|

pratyekabuddhāśca bhavanti ye'tra

avivartikā ye ciha bodhisattvāḥ||90||

samāna putrāṇa hu teṣa tatkṣaṇa-

mimena dṛṣṭāntavareṇa paṇḍita|

vadāmi ekaṁ imu buddhayānaṁ

parigṛhṇathā sarvi jinā bhaviṣyatha||91||

taccā variṣṭhaṁ sumanoramaṁ ca

viśiṣṭarūpaṁ ciha sarvaloke|

buddhāna jñānaṁ dvipadottamānā-

mudārarūpaṁ tatha vandanīyam||92||

balāni dhyānāni tathā vimokṣāḥ

samādhināṁ koṭiśatā ca nekā|

ayaṁ ratho īdṛśako variṣṭho

ramanti yeno sada buddhaputrāḥ||93||

krīḍanta etena kṣapenti rātrayo

divasāṁśca pakṣānṛtavo'tha māsān|

saṁvatsarānantarakalpameva ca

kṣapenti kalpāna sahasrakoṭyaḥ||94||

ratnāmayaṁ yānamidaṁ variṣṭhaṁ

gacchanti yeno iha bodhimaṇḍe|

vikrīḍamānā bahubodhisattvā

ye co śṛṇonti sugatasya śrāvakāḥ||95||

evaṁ prajānāhi tvamadya tiṣya

nāstīha yānaṁ dvitiyaṁ kahiṁcit|

diśo daśā sarva gaveṣayitvā

sthāpetvupāyaṁ puruṣottamānām||96||

putrā mamā yūyamahaṁ pitā vo

mayā ca niṣkāsita yūya duḥkhāt|

paridahyamānā bahukalpakoṭaya-

straidhātukāto bhayabhairavātaḥ||97||

evaṁ ca haṁ tatra vadāmi nirvṛti-

manirvṛtā yūya tathaiva cādya|

saṁsāraduḥkhādiha yūya muktā

bauddhaṁ tu yānaṁ va gaveṣitavyam||98||

ye bodhisattvāśca ihāsti keci-

cchuṇvanti sarve mama buddhanetrīm|

upāyakauśalyamidaṁ jinasya

yeno vinetī bahubodhisattvān||99||

hīneṣu kāmeṣu jugupsiteṣu

ratā yadā bhontimi atra sattvāḥ|

duḥkhaṁ tadā bhāṣati lokanāyako

ananyathāvādirihāryasatyam||100||

ye cāpi duḥkhasya ajānamānā

mūlaṁ na paśyantiha bālabuddhayaḥ|

mārgaṁ hi teṣāmanudarśayāmi

samudāgamastṛṣṇa dukhasya saṁbhavaḥ||101||

tṛṣṇānirodho'tha sadā aniśritā

nirodhasatyaṁ tṛtiyaṁ idaṁ me|

ananyathā yena ca mucyate naro

mārgaṁ hi bhāvitva vimukta bhoti||102||

kutaśca te śārisutā vimuktā

asantagrāhātu vimukta bhonti|

na ca tāva te sarvata mukta bhonti

anirvṛtāṁstān vadatīha nāyakaḥ||103||

kikāraṇaṁ nāsya vadāmi mokṣa-

maprāpyimāmuttamamagrabodhim|

mamaiṣa chando ahu dharmarājā

sukhāpanārthāyiha loki jātaḥ||104||

iya śāriputrā mama dharmamudrā

yā paścime kāli mayādya bhāṣitā|

hitāya lokasya sadevakasya

diśāsu vidiśāsu ca deśayasva||105||

yaścāpi te bhāṣati kaści sattvo

anumodayāmīti vadeta vācam|

mūrdhnena cedaṁ pratigṛhya sūtraṁ

avivartikaṁ taṁ naru dhārayestvam||106||

dṛṣṭāśca teno purimāstathāgatāḥ

satkāru teṣāṁ ca kṛto abhūṣi|

śrutaśca dharmo ayamevarūpo

ya eta sūtraṁ abhiśraddadheta||107||

ahaṁ ca tvaṁ caiva bhaveta dṛṣṭo

ayaṁ ca sarvo mama bhikṣusaṁghaḥ|

dṛṣṭāśca sarve imi bodhisattvā

ye śraddadhe bhāṣitameta mahyam||108||

sūtraṁ imaṁ bālajanapramohana-

mabhijñajñānāna mi etu bhāṣitam|

viṣayo hi naivāstiha śrāvakāṇāṁ

pratyekabuddhāna gatirna cātra||109||

adhimuktisārastuva śāriputra

kiṁ vā punarmahya ime'nyaśrāvakāḥ|

ete'pi śraddhāya mamaiva yānti

pratyātmikaṁ jñānu na caiva vidyate||110||

mā caiva tvaṁ stambhiṣu mā ca māniṣu

māyuktayogīna vadesi etat|

bālā hi kāmeṣu sadā pramattā

ajānakā dharmu kṣipeyu bhāṣitam||111||

upāyakauśalya kṣipitva mahyaṁ

yā buddhanetrī sada loki saṁsthitā|

bhṛkuṭiṁ karitvāna kṣipitva yānaṁ

vipāku tasyeha śṛṇohi tīvram||112||

kṣipitva sūtraṁ idamevarūpaṁ

mayi tiṣṭhamāne parinirvṛte vā|

bhikṣūṣu vā teṣu khilāni kṛtvā

teṣāṁ vipākaṁ mamihaṁ śṛṇohi||113||

cyutvā manuṣyeṣu avīci teṣāṁ

pratiṣṭha bhotī paripūrṇakalpāt|

tataśca bhūyo'ntarakalpa nekāṁ-

ścyutāścyutāstatra patanti bālāḥ||114||

yadā ca narakeṣu cyutā bhavanti

tataśca tiryakṣu vrajanti bhūyaḥ|

sudurbalāḥ śvānaśṛgālabhūtāḥ

pareṣa krīḍāpanakā bhavanti||115||

varṇena te kālaka tatra bhonti

kalmāṣakā vrāṇika kaṇḍulāśca|

nirlomakā durbala bhonti bhūyo

vidveṣamāṇā mama agrabodhim||116||

jugupsitā prāṇiṣu nitya bhonti

loṣṭaprahārābhihatā rudantaḥ|

daṇḍena saṁtrāsita tatra tatra

kṣudhāpipāsāhata śuṣkagātrāḥ||117||

uṣṭrātha vā gardabha bhonti bhūyo

bhāraṁ vahantaḥ kaśadaṇḍatāḍitāḥ|

āhāracintāmanucintayanto

ye buddhanetrī kṣipi bālabuddhayaḥ||118||

punaśca te kroṣṭuka bhonti tatra

bībhatsakāḥ kāṇaka kuṇṭhakāśca|

utpīḍitā grāmakumārakehi

loṣṭaprahārābhihatāśca bālāḥ||119||

tataścyavitvāna ca bhūyu bālāḥ

pañcāśatīnāṁ sama yojanānām|

dīrghātmabhāvā hi bhavanti prāṇino

jaḍāśca mūḍhāḥ parivartamānāḥ||120||

apādakā bhonti ca kroḍasakkino

vikhādyamānā bahuprāṇikoṭibhiḥ|

sudāruṇāṁ te anubhonti vedanāṁ

kṣipitva sūtraṁ idamevarūpam||121||

puruṣātmabhāvaṁ ca yada labhante

te kuṇṭhakā laṅgaka bhonti tatra|

kubjātha kāṇā ca jaḍā jaghanyā

aśraddadhantā ima sūtra mahyam||122||

apratyanīyāśca bhavanti loke

pūtī mukhātteṣa pravāti gandhaḥ|

yakṣagraho ukrami teṣa kāye

aśraddadhantānima buddhabodhim||123||

daridrakā peṣaṇakārakāśca

upasthāyakā nitya parasya durbalāḥ|

ābādha teṣāṁ bahukāśca bhonti

anāthabhūtā viharanti loke||124||

yasyaiva te tatra karonti sevanā-

madātukāmo bhavatī sa teṣām|

dattaṁ pi co naśyati kṣiprameva

phalaṁ hi pāpasya imevarūpam||125||

yaccāpi te tatra labhanti auṣadhaṁ

suyuktarūpaṁ kuśalehi dattam|

tenāpi teṣāṁ ruja bhūyu vardhate

so vyādhirantaṁ na kadāci gacchati||126||

anyehi cauryāṇi kṛtāni bhonti

ḍamarātha ḍimbāstatha vigrahāśca|

dravyāpahārāśca kṛtāstathānyai-

rnipatanti tasyopari pāpakarmaṇaḥ||127||

na jātu so paśyati lokanāthaṁ

narendrarājaṁ mahi śāsamānam|

tasyākṣaṇeṣveva hi vāsu bhoti

imāṁ kṣipitvā mama buddhanetrīm||128||

na cāpi so dharma śṛṇoti bālo

badhiraśca so bhoti acetanaśca|

kṣipitva bodhīmimamevarūpā-

mupaśānti tasyo na kadāci bhoti||129||

sahasra nekā nayutāṁśca bhūyaḥ

kalpāna koṭyo yatha gaṅgavālikāḥ|

jaḍātmabhāvo vikalaśca bhoti

kṣipitva sūtraṁ imu pāpakaṁ phalam||130||

udyānabhūmī narako'sya bhoti

niveśanaṁ tasya apāyabhūmiḥ|

kharasūkarā kroṣṭuka bhūmisūcakāḥ

pratiṣṭhitasyeha bhavanti nityam||131||

manuṣyabhāvatvamupetya cāpi

andhatva badhiratva jaḍatvameti|

parapreṣya so bhoti daridra nityaṁ

tatkāli tasyābharaṇānimāni||132||

vastrāṇi co vyādhayu bhonti tasya

vraṇāna koṭīnayutāśca kāye|

vicarcikā kaṇḍu tathaiva pāmā

kuṣṭhaṁ kilāsaṁ tatha āmagandhaḥ||133||

satkāyadṛṣṭiśca ghanāsya bhoti

udīryate krodhabalaṁ ca tasya|

saṁrāgu tasyātibhṛśaṁ ca bhoti

tiryāṇa yonīṣu ca so sadā ramī||134||

sacedahaṁ śārisutādya tasya

paripūrṇakalpaṁ pravadeya doṣān|

yo hī mamā etu kṣipeta sūtraṁ

paryantu doṣāṇa na śakya gantum||135||

saṁpaśyamāno idameva cārthaṁ

tvāṁ saṁdiśāmī ahu śāriputra|

mā haiva tvaṁ bālajanasya agrato

bhāṣiṣyase sūtramimevarūpam||136||

ye tū iha vyakta bahuśrutāśca

smṛtimanta ye paṇḍita jñānavantaḥ|

ye prasthitā uttamamagrabodhiṁ

tān śrāvayestvaṁ paramārthametat||137||

dṛṣṭāśca yehī bahubuddhakoṭyaḥ

kuśalaṁ ca yai ropitamaprameyam|

adhyāśayāścā dṛḍha yeṣa co syā-

ttān śrāvayestvaṁ paramārthametat||138||

ye vīryavantaḥ sada maitracittā

bhāventi maitrīmiha dīrgharātram|

utsṛṣṭakāyā tatha jīvite ca

teṣāmidaṁ sūtra bhaṇeḥ samakṣam||139||

anyonyasaṁkalpa sagauravāśca

teṣāṁ ca bālehi na saṁstavo'sti|

ye cāpi tuṣṭā girikandareṣu

tān śrāvayestvaṁ ida sūtra bhadrakam||140||

kalyāṇamitrāṁśca niṣevamāṇāḥ

pāpāṁśca mitrān parivarjayantaḥ|

yānīdṛśān paśyasi buddhaputrāṁ-

steṣāmidaṁ sūtra prakāśayesi||141||

acchidraśīlā maṇiratnasādṛśā

vaipulyasūtrāṇa parigrahe sthitāḥ|

paśyesi yānīdṛśa buddhaputrāṁ-

steṣāgrataḥ sūtramidaṁ vadesi||142||

akrodhanā ye sada ārjavāśca

kṛpāsamanvāgata sarvaprāṇiṣu|

sagauravā ye sugatasya antike

teṣāgrataḥ sūtramidaṁ vadesi||143||

yo dharmu bhāṣe pariṣāya madhye

asaṅgaprāpto vadi yuktamānasaḥ|

dṛṣṭāntakoṭīnayutairanekai-

stasyeda sūtraṁ upadarśayesi||144||

mūrdhnāñjaliṁ yaśca karoti baddhvā

sarvajñabhāvaṁ parimārgamāṇaḥ|

daśo diśo yo'pi ca caṁkrameta

subhāṣitaṁ bhikṣu gaveṣamāṇaḥ||145||

vaipulyasūtrāṇi ca dhārayeta

na cāsya rucyanti kadācidanye|

ekāṁ pi gāthāṁ na ca dhāraye'nyata-

staṁ śrāvayestvaṁ varasūtrametat||146||

tathāgatasyo yatha dhātu dhāraye-

ttathaiva yo mārgati koci taṁ naraḥ|

emeva yo mārgati sūtramīdṛśaṁ

labhitva yo mūrdhani dhārayeta||147||

anyeṣu sūtreṣu na kāci cintā

lokāyatairanyataraiśca śāstraiḥ|

bālāna etādṛśa bhonti gocarā-

stāṁstvaṁ vivarjitva prakāśayeridam||148||

pūrṇaṁ pi kalpaṁ ahu śāriputra

vadeyamākāra sahasrakoṭyaḥ|

ye prasthitā uttamamagrabodhiṁ

teṣāgrataḥ sūtramidaṁ vadesi||149||

ityāryasaddharmapuṇḍarīke dharmaparyāye aupamyaparivarto nāma tṛtīyaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4257

Links:
[1] http://dsbc.uwest.edu/node/4284