The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
14 svapnaparivartaścaturdaśaḥ|
iti hi bhikṣavo bodhisattvaḥ saṁcoditaḥ san tena devaputreṇa rājñaḥ śuddhodanasyemaṁ svapnamupadarśayati sma-yadrājā śuddhodanaḥ suptaḥ svapnāntaragato'drākṣīt bodhisattvaṁ rātrau praśāntāyāmabhiniṣkramantaṁ devagaṇaparivṛtam| abhiniṣkramya pravrajitaṁ cādrākṣīt kāṣāyavastraprāvṛtam| sa pratibuddhaḥ tvaritaṁ tvaritaṁ kāñcukīyaṁ paripṛcchati sma-kaccit kumāro'ntaḥpure'sti ? so'vocat-asti deveti||
tato rājñaḥ śuddhodanasyāntaḥpure śokaśalyo hṛdaye'nupraviṣṭo'bhūt-abhiniṣkramiṣyati avaśyaṁ kumāro'yam| yaccemāni pūrvanimittāni saṁdṛśyante sma||
tasyaidabhavat-na khalvavyayaṁ kumāreṇa kadācidudyānabhūmimabhinirgantavyam| strīgaṇamadhye'bhirataḥ ihaiva ramyate, nābhiniṣkramiṣyatīti||
tato rājñā śuddhodanena kumārasya paribhogārthaṁ trayo yathartukāḥ prāsādāḥ kāritā abhūvan graiṣmiko vārṣiko haimantikaśca| tatra yo graiṣmikaḥ sa ekāntaśītalaḥ| yo vārṣikaḥ sa sādhāraṇaḥ| yo haimantikaḥ sa svabhāvoṣṇaḥ| ekaikasya ca prāsādasya sopānāni pañca pañca puruṣaśatānyutkṣipanti sma, nikṣipanti sma| teṣāṁ tathotkṣipyamāṇānāṁ nikṣipyamāṇānāṁ ca śabdo'rdhayojane śrūyate sma-mā khalu kumāro'nabhijñāta evābhiniṣkramiṣyatīti| naimittikairvaipañcikaiśca vyākṛtamabhūt-maṅgaladvāreṇa kumāro'bhiniṣkramiṣyatīti| tato rājā maṅgaladvārasya mahānti kapāṭāni kārayati sma| ekaikaṁ ca kapāṭaṁ pañca pañca puruṣaśatānyuddhāṭayanti sma, apaghāṭayanti sma| teṣāṁ cārdhayojanaṁ śabdo gacchati sma| pañca cāsya kāmaguṇān sadṛśānupasaṁharati sma| gītavāditanṛtyaiścainaṁ sadaiva yuvataya upatasthuḥ||
atha bhikṣavo bodhisattvaḥ sārathiṁ prāha-śīghraṁ sārathe rathaṁ yojaya| udyānabhūmiṁ gamiṣyāmīti| tataḥ sārathī rājānaṁ śuddhoddhanamupasaṁkramyaivamāha-deva kumāra udyānabhūmimabhiniryāsyatīti||
atha rājñaḥ śuddhodanasyaitadabhavat-na kadācinmayā kumāra udyānabhūmimabhiniṣkramitaḥ| subhūmidarśanāya| yannvahaṁ kumāramudyānabhūmimabhiniṣkrāmayeyam| tataḥ kumāraḥ strīgaṇaparivṛto ratiṁ vetsyate, nābhiniṣkramiṣyatīti||
tato rājā śuddhodanaḥ snehabahumānābhyāṁ bodhisattvasya nagare ghaṇṭāvaghoṣaṇāṁ kārayati sma saptame divase kumāra udyānabhūmiṁ niṣkramiṣyatīti (subhūmidarśanāya)| tatra bhavadbhiḥ sarvāmanāpāni cāpanayitavyāni-mā kumāraḥ pratikūlaṁ paśyet| sarvamanāpāni copasaṁhartavyāni viṣayābhiramyāṇi||
tataḥ saptame divase sarvaṁ nagaramalaṁkṛtamabhūt udyānabhūmimupaśobhitaṁ nānāraṅgadūṣyavitānīkṛtaṁ chatradhvajapatākāsamalaṁkṛtam| yena ca mārgeṇa bodhisattvo'bhinirgacchati sma, sa mārgaḥ siktaḥ saṁmṛṣṭo gandhodakapariṣikto muktakusumāvakīrṇo nānāgandhaghaṭikānirdhūpitaḥ pūrṇakumbhopaśobhitaḥ kadalīvṛkṣocchrito nānāvicitrapaṭavitānavitato ratnakiṅkiṇījālahārārdhahārābhipralambito'bhūt| caturaṅgasainyavyūhitaḥ parivāraścodyukto'bhūt kumārasyāntaḥpuraṁ pratimaṇḍayitum| atha śuddhāvāsakāyikā devā nidhyāpayanti sma bodhisattvamāharitum, tatra bodhisattvasya pūrveṇa nagaradvāreṇodyānabhūmimabhiniṣkrāmato mahatā vyūhena atha bodhisattvasyānubhāvena śuddhavāsakāyikairdevaputraistasmin mārge puruṣo jīrṇo vṛddho mahallako dhamanīsaṁtatagātraḥ khaṇḍadanto valīnicitakāyaḥ palitakeśaḥ kubjo gopānasīvakro vibhagno daṇḍaparāyaṇa āturo gatayauvanaḥ kharakharāvasaktakaṇṭhaḥ prāgbhāreṇa kāyena daṇḍamavaṣṭabhya pravepayamānaḥ sarvāṅgapratyaṅgaiḥ purato mārgasyopadarśito'bhūt||
atha bodhisattvo jānanneva sārathimidamavocat—
kiṁ sārathe puruṣa durbala alpasthāmo
ucchuṣkamāṁsarudhiratvacasnāyunaddhaḥ|
śvetaṁśiro viraladanta kṛśāṅgarūpo
ālambya daṇḍa vrajate asukhaṁ skhalantaḥ||1||
sārathirāha—
eṣo hi deva puruṣo jarayābhibhūtaḥ
kṣīṇendriyaḥ sudukhito balavīryahīnaḥ|
bandhūjanena paribhūta anāthabhūtaḥ
kāryāsamartha apaviddhu vaneva dāru||2||
bodhisattva āha—
kuladharma eṣa ayamasya hitaṁ bhaṇāhi
athavāpi sarvajagato'sya iyaṁ hyavasthā|
śīghraṁ bhaṇāhi vacanaṁ yathabhūtametat
śrutvā tathārthamiha yoniśa cintayiṣye||3||
sārathirāha—
naitasya deva kuladharma na rāṣṭradharmaḥ
sarve jagasya jara yauvanu dharṣayāti|
tubhyaṁ pi mātṛpitṛbāndhavajñātisaṁgho
jarayā amukta na hi anya gatirjanasya||4||
bodhisattva āha—
dhiksārathe abudha bālajanasya buddhiḥ
yadyauvanena madamatta jarāṁ na paśyet|
āvartayāśu mi rathaṁ punarahaṁ pravekṣye
kiṁ mahya krīḍaratibhirjarayāśritasya||5||
atha bodhisattvaḥ pratinirvatya rathavaraṁ punarapi puraṁ prāviśat ||
iti hi bhikṣavo bodhisattvo'pareṇa kālasamayena dakṣiṇena nagaradvāreṇodyānabhūmimabhiniṣkraman mahatā vyūhena so'drākṣīnmārge puruṣaṁ vyādhispṛṣṭaṁ dagdhodarābhibhūtaṁ durbalakāyaṁ svake mūtrapurīṣe nimagnamatrāṇamapratiśaraṇaṁ kṛcchreṇocchvasantaṁ praśvasantam| dṛṣṭvā ca punarbodhisattvo jānanneva sārathimidamavocat—
kiṁ sārathe puruṣa ruṣyavivarṇagātraḥ
sarvendriyebhi vikalo guru praśvasantaḥ|
sarvāṅgaśuṣka udarākula kṛcchraprāpto
mūtre purīṣi svaki tiṣṭhati kutsanīye||6||
sārathirāha—
eṣo hi deva puruṣo paramaṁ gilāno
vyādhībhayaṁ upagato maraṇāntaprāptaḥ|
ārogyatejarahito balaviprahīno
atrāṇadvīpaśaraṇo hyaparāyaṇaśca||7||
bodhisattva āha—
ārogyatā ca bhavate yatha svapnakrīḍā
vyādhībhayaṁ ca imamīdṛśu ghorarūpam|
ko nāma vijñapuruṣo ima dṛṣṭvavasthāṁ
krīḍāratiṁ ca janayecchubhasaṁjñatāṁ vā||8||
atha khalu bhikṣavo bodhisattvaḥ pratinivartya rathavaraṁ punarapi puravaraṁ prāvikṣat||
iti hi bhikṣavo bodhisattvo'pareṇa kālasamayena paścimena nagaradvāreṇodyānabhūmimabhiniṣkraman mahatā vyūhena so'drākṣīt puruṣaṁ mṛtaṁ kālagataṁ mañce samāropitaṁ cailavitānīkṛtaṁ jñātisaṁghaparivṛtaṁ sarvai rudadbhiḥ krandadbhiḥ paridevamānaiḥ prakīrṇakeśaiḥ pāṁśvavakīrṇaśirobhirurāṁsi tāḍayadbhirutkrośadbhiḥ pṛṣṭhato'nugacchadbhiḥ| dṛṣṭvā ca punarbodhisattvo jānanneva sārathimidamavocat—
kiṁ sārathe puruṣa mañcapari gṛhīto
uddhūtakeśanakha pāṁśu śire kṣipanti|
paricārayitva viharantyurastāḍayanto
nānāvilāpavacanāni udīrayantaḥ||9||
sārathirāha—
eṣo hi deva puruṣo mṛtu jambudvīpe
nahi bhūyu mātṛpitṛ drakṣyati putradārāṁ|
apahāya bhogagṛha (mātṛpitṛ) mitrajñātisaṁghaṁ
paralokaprāptu na hi drakṣyati bhūyu jñātīṁ||10||
bodhisattva āha—
dhigyauvanena jarayā samabhidrutena
ārogya dhigvividhavyādhiparāhatena|
dhigjīvitena viduṣā nacirasthitena
dhikpaṇḍitasya puruṣasya ratiprasaṅgaiḥ||11||
yadi jara na bhaveyā naiva vyādhirna mṛtyuḥ
tathapi ca mahaduḥkhaṁ pañcaskandhaṁ dharanto|
kiṁ puna jaravyādhirmṛtyu nityānubaddhāḥ
sādhu pratinivartyā cintayiṣye pramokṣam||12||
atha khalu bhikṣavo bodhisattvaḥ pratinivartya taṁ rathavaraṁ punarapi puraṁ prāvikṣat||
iti hi bhikṣavo bodhisattvasyāpareṇa kālasamayenottareṇa nagaradvāreṇodyānabhūmimabhiniṣkrāmatastaireva devaputrairbodhisattvasyānubhāvenaiva tasminmārge bhikṣurabhinirmito'bhūt| adrākṣīdbodhisattvastaṁ bhikṣuṁ śāntaṁ dāntaṁ saṁyataṁ brahmacāriṇamavikṣiptacakṣuṣaṁ yugamātraprekṣiṇaṁ prāsādikenairyāpathena saṁpannaṁ prāsādikenābhikramapratikrameṇa saṁpannaṁ prāsādikenāvalokitavyavalokitena prāsādikena samiñjitaprasāritena prāsādikena saṁghāṭīpātracīvaradhāraṇena mārge sthitam| dṛṣṭvā ca punarbodhisattvo jānanneva sārathimidamavocat—
kiṁ sārathe puruṣa śāntapraśāntacitto
notkṣiptacakṣu vrajate yugamātradarśī|
kāṣāyavastravasano supraśāntacārī
pātraṁ gṛhītva na ca uddhatu unnato vā||13||
sārathirāha—
eṣo hi deva puruṣo iti bhikṣunāmā
apahāya kāmaratayaḥ suvinītacārī|
pravajyaprāptu śamamātmana eṣamāṇo
saṁrāgadveṣavigato'nveti piṇḍacaryā||14||
bodhisattva āha—
sādhū subhāṣitamidaṁ mama rocate ca
pravrajya nāma vidubhiḥ satataṁ praśastā|
hitamātmanaśca parasattvahitaṁ ca yatra
sukhajīvitaṁ sumadhuraṁ amṛtaṁ phalaṁ ca||15||
atha khalu bhikṣavo bodhisattvaḥ pratinivartya taṁ rathavaraṁ punarapi puravaraṁ prāvikṣat||
iti hi bhikṣavo rājā śuddhodano bodhisattvasyemāmevaṁrūpāṁ saṁcodanāṁ dṛṣṭvā śrutvā ca bhūyasyā mātrayā bodhisattvasya parirakṣaṇārthaṁ prākārān māpayate sma, parikhāḥ khānayati sma, dvārāṇi ca gāḍhāni kārayati sma| ārakṣān sthāpayati sma| śūrāṁścodayati sma| vāhanāni yojayati sma| varmāṇi grāhayati sma| caturṣu nagaradvāraśṛṅgāṭakeṣu caturo mahāsenāvyūhān sthāpayati sma bodhisattvasya parirakṣaṇārtham| ya enaṁ rātriṁdivaṁ rakṣanti sma-mā bodhisattvo'bhiniṣkramiṣyatīti| antaḥpure cājñāṁ dadāti sma-mā sma kadācitsaṁgītiṁ vicchetsyatha| sarvaratikrīḍāścopasaṁhartavyāḥ, strīmāyāścopadarśayata, nirbandhata kumāraṁ yathānuraktacitto na nirgacchetpravrajyāyai||
tatredamucyate—
dvāre sthāpita yuddhaśauṇḍapuruṣāḥ khaḍgāyudhāpāṇayo
hastīaśvarathāśca varmitanarā ārūḍha nāgāvalī|
parikhā khoṭakatoraṇāśca mahatā prākāra ucchrāpitā
dvārā baddha sugāḍhabandhanakṛtāḥ krośasvarāmuñcanāḥ||16||
sarve śākyagaṇā viṣaṇṇamanaso rakṣanti rātriṁdivaṁ
nirghoṣaśca balasya tasya mahataḥ śabdo mahā śrūyate|
nagaraṁ vyākulu bhītatrastamanaso mā smād vrajetsūrato
mā bhūcchākyakuloditasya gamane chidyeta vaṁśo hyayam||17||
ājñapto yuvatījanaśca satataṁ saṁgīti mā chetsyathā
vasthānaṁ prakarotha krīḍaratibhirnirbandhathā mānasam||
ye vā istriyamāya nekavividhā darśetha ceṣṭāṁ bahuṁ
ārakṣāṁ prakarotha vighna kuruthā mā khu vrajetsūrataḥ||18||
tasyā niṣkramikāli sārathivare pūrve nimittā ime
haṁsā kroñca mayūra sārika śukā no te ravaṁ muñciṣu|
prāsādeṣu gavākṣatoraṇavareṣvātālamañceṣu ca
jihmājihva sudurmanā asukhitā dhyāyantyadhomūrdhakāḥ||19||
puḍinīpuṣkariṇīṣu padma rucirā mlānāni mlāyanti ca
vṛkṣāḥ śuṣkapalāśa puṣparahitāḥ puṣpanti bhūyo na ca|
vīṇāvallakivaṁśatantriracitā chidyantyakasmāttadā
bherīścaiva mṛdaṅga pāṇyabhihatā bhidyanti no vādyiṣu||20||
sarvaṁ vyākulamāsi tacca nagaraṁ nidrābhibhūtaṁ bhṛśaṁ
no nṛtte na ca gāyite na ramite bhūyo manaḥ kasyacit|
rājāpī paramaṁ sudīnamanasaḥ cintāparo dhyāyate
hā dhikśākyakulasya ṛddhi vipulā mā haiva saṁdhakṣyate||21||
ekasmiṁ śayane sthite sthitamabhūdgopā tathā pārthivo
gopā rātriyi ardharātrasamaye svapnānimāṁ paśyati|
sarveyaṁ pṛthivī prakampitamabhūcchailā sakūṭāvaṭī
vṛkṣā mārutaeritā kṣiti patī utpāṭya mūloddhṛtāḥ||22||
candrāsūrya nabhātu bhūmipatitau sajyotiṣālaṁkṛtau
keśānadṛśi lūna dakṣiṇi bhuje mukuṭaṁ ca vidhvaṁsitam|
hastau chinna tathaiva chinna caraṇau nagnā dṛśī ātmanaṁ
muktāhāra tathaiva mekhalamaṇī chinnā dṛśī ātmanaḥ||23||
śayanasyā dṛśi chinna pāda caturo dharaṇītalesmiṁ chayī
chatre daṇḍu sucitru śrīma ruciraṁ chinnā dṛśī pārthive|
sarve ābharaṇā vikīrṇa patitā muhyanti te vāriṇā
bhartuścābharaṇā savastramukuṭā śayyāgatā vyākulā||24||
ulkāṁ paśyati niṣkramanta nagarāttamasābhibhūtaṁ puraṁ
chinnāṁ jālikamadṛśāti supine ratanāmikāṁ śobhanāṁ|
muktāhāru pralambamānu patitaḥ kṣubhito mahāsāgaraṁ
meruṁ parvatarājamadṛśi tadā sthānātu saṁkampitam||25||
etānīdṛśa śākyakanya supināṁ supināntare adṛśī
dṛṣṭvā sā pratibuddha ruṇṇanayanā svaṁ svāminaṁ abravīt|
devā kiṁ mi bhaviṣyate khalu bhaṇā supināntarāṇīdṛśā
bhrāntā me smṛti no ca paśyami punaḥ śokārditaṁ me manaḥ||26||
śrutvāsau kalaviṅkadundubhiruto brahmasvaraḥ susvaro
gopāmālapate bhava pramuditā pāpaṁ na te vidyate|
ye sattvā kṛtapuṇyapūrvacaritā teṣeti svapnā ime
ko'nyaḥ paśyati naikaduḥkhavihitaḥ svapnāntarāṇīdṛśā||27||
yatte dṛṣṭā medinī kampamānā
kūṭā śailā medinīye patantā|
devā nāgā rākṣasā bhūtasaṁghāḥ
sarve tubhyaṁ pūjyaśreṣṭhāṁ karonti||28||
yatte dṛṣṭā vṛkṣamūloddhṛtāni
keśāṁ lūnāṁ dakṣiṇenādṛśāsi|
kṣipraṁ gope kleśajālaṁ chinitvā
dṛṣṭījālaṁ uddharī saṁskṛtātaḥ||29||
yatte dṛṣṭau candrasūryau patantau
dṛṣṭā nakṣatrā jyotiṣā nīpatantaḥ|
kṣipraṁ gope kleśaśatrū nihatvā
pūjyā loke bhāvinī tvaṁ praśasyā||30||
yatte dṛṣṭā muktahāraṁ viśīrṇaṁ
nagnaṁ bhagnaṁ sarvakāyādṛśāsi|
kṣipraṁ gope istrikāyaṁ jahitvā
puruṣastvaṁ vai bheṣyase nocireṇa||31||
yatte dṛṣṭaṁ mañcakaṁ chinnapādaṁ
chatre daṇḍaṁ ratnacitraṁ prabhagnam|
kṣipraṁ gope ogha catvāri tīrtvā
māṁ draṣṭāsī ekachatraṁ triloke||32||
yatte dṛṣṭā bhūṣaṇā uhyamānā
cūḍā vastrā mahya mañce'dṛśāsi|
kṣipraṁ gope lakṣaṇairbhūṣitāṅgaṁ
māṁ saṁpaśyī sarvalokaiḥ stuvantam||33||
yatte dṛṣṭā dīpakoṭīśatāni
nagarānniṣkrāntā tatpuraṁ cāndhakāram|
kṣipraṁ gope mohavidyāndhakāre
prajñāloke kurvamī sarvalokam||34||
yatte dṛṣṭaṁ muktahāraṁ prabhagnaṁ
chinnaṁ caiva svarṇasūtraṁ vicitram|
kṣipraṁ gope kleśajālaṁ chinitvā
saṁjñā sūtraṁ uddharī saṁskṛtātaḥ||35||
yatte gope cittikāraṁ karoṣī
nityaṁ pūjāṁ gauraveṇottamena|
nāstī tubhyaṁ durgatī naiva śokaḥ
kṣipraṁ bhohī prītiprāmodyalabdhā||36||
pūrve mahyaṁ dānu dattaṁ praṇītaṁ
śīlaṁ cīrṇaṁ bhāvitā nityakṣānti|
tasmānmahyaṁ ye prasādaṁ labhante
sarve bhontī prītiprāmodyalābhāḥ||37||
kalpā koṭī saṁskṛtā me anantā
bodhīmārgo śodhito me praṇītaḥ|
tasmānmahyaṁ ye prasādaṁ karonti
sarve chinnā teṣu trīṇyapyapāyāḥ||38||
harṣaṁ vindā mā ca khedaṁ janehi
tuṣṭiṁ vindā saṁjanehī ca prītim|
kṣipraṁ bheṣye prītiprāmodyalābhī
sehī gope bhadrakā te nimittā||39||
so puṇyatejabharito siritejagarbho
pūrve nimittasupine imi adṛśāsi|
ye bhonti pūrvaśubhakarmasamuccayānāṁ
naiṣkramyakālasamaye narapuṁgavānām||40||
so adṛśāsi ca karāccaraṇāddhatānā
mahasāgarebhi catubhirjala lolayantā|
sarvāmimāṁ vasumatīṁ śayanaṁ vicitraṁ
meruṁ ca parvatavaraṁ śirasopadhānam||41||
ābhā pramukta supine tada adṛśāsi
loke vilokitu mahātamasāndhakāram|
chatrodgataṁ dharaṇiye spharate trilokaṁ
ābhāya spṛṣṭa vinipātadukhā praśāntā||42||
kṛṣṇā śubhā caturi prāṇaka pāda lekhī
catuvarṇa etva śakunādbhuta ekavarṇāḥ|
mīḍhaṁgirī paramahīna jugupsanīyā
abhibhūya caṁkramati tatra ca nopalipto||43||
bhūyo'dṛśī supini nadya jalaprapūrṇā
bahusattvakoṭinayutāni ca uhyamānā|
so nāva kṛtva prataritva parāṁ pratārya
sthāpeti so sthalavare abhaye aśoke||44||
bhūyo'dṛśāti bahu ātura rogaspṛṣṭāṁ
ārogyatejarahitāṁ balaviprahīnāṁ |
so vaidya bhūtva bahu oṣadha saṁprayacchā
moceti sattvanayutāṁ bahurogaspṛṣṭāṁ||45||
siṁhāsane va hi niṣaṇṇa sumerupṛṣṭhe
śiṣyāṁ kṛtāñjalipuṭānamarānnamantāṁ|
saṁgrāmamadhyi jayu adṛśi ātmanaśca
ānandaśabdamamarāṁ gagane bruvantaḥ||46||
evaṁvidhā supini adṛśi bodhisattvo
maṅgalya śobhanavratasya ca pāripūrim|
yāṁ śrutva devamanujā abhavanprahṛṣṭā
na cirādbhaviṣyati ayaṁ naradevadevaḥ||47|| iti||
iti śrīlalitavistare svapnaparivarto nāma caturdaśo'dhyāyaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4087