Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 11 kṛṣigrāmaparivarta ekādaśaḥ

11 kṛṣigrāmaparivarta ekādaśaḥ

Parallel Devanagari Version: 
११ कृषिग्रामपरिवर्त एकादशः [1]

11 kṛṣigrāmaparivarta ekādaśaḥ|

iti hi bhikṣavo yāvadvivṛddhaḥ kumāraḥ| athāpareṇa samayena kumārastadanyaiḥ kumārairamātyaputraiḥ sārdhaṁ kṛṣigrāmavalokayituṁ gacchati sma| avalokya ca kṛṣikarmāntamanyata udyānabhūmiṁ praviśati sma| saṁvignamanāstatra bodhisattva ekākī advitīyo'nucaṁkramyamāṇo'nuvicaran jambuvṛkṣamapaśyat prāsādikaṁ darśanīyam| tatra bodhisattvaśchāyāyāṁ paryaṅkena niṣīdati sma| niṣaṇṇaśca bodhisattvaścittaikāgratāmāsādayati sma| āsādya ca viviktaṁ kāmairviviktaṁ pāpakairakuśalairdharmaiḥ savitarkaṁ savicāraṁ vivekajaṁ prītisukhaṁ prathamaṁ dhyānamupasaṁpadya viharati sma| sa vitarkavicārāṇāṁ vyupaśamādadhyātmasaṁprasādāccetasa ekotibhāvādavitarkamavicāraṁ samādhijaṁ prītisukhaṁ dvitīyaṁ dhyānamupasaṁpadya viharati sma| sa prītervirāgādupekṣako viharati sma smṛtimān saṁprajānan| sukhaṁ ca kāyena pratisaṁvedayati sma| yattadāryā ācakṣate upekṣakaḥ smṛtimān sukhavihārī niṣprītikaṁ tṛtīyaṁ dhyānamusaṁpadya viharati sma| sa sukhasya ca prahāṇādduḥkhasya ca prahāṇāt pūrvameva ca saumanasyadaurmanasyayorastaṁgamādaduḥkhāsukhamupekṣāsmṛtipariśuddhaṁ caturthaṁ dhyānamupasaṁpadya viharati sma||

tena ca samayena pañca ṛṣayo bāhyāḥ pañcābhijñāḥ ṛddhimanto vihāyasaṁgamā dakṣiṇāyā diśa uttarāṁ diśaṁ gacchanti sma| te tasya vanakhaṇḍasyopari gacchantaḥ pratyāhatā iva na śaknuvanti sma gantum| te saṁvignaromakūpajātā imāṁ gāthāmabhāṣanta—

vayamiha maṇivajrakūṭaṁ giriṁ merumabhyudgataṁ tiryagatyarthavaistārikaṁ

gaja iva sahakāraśākhākulāṁ vṛkṣavṛndāṁ pradāritva nirdhāvitānekaśaḥ|

vayamiha marūṇāṁ pure cāpyasaktā gatā yakṣagandharvaveśmani cordhvaṁ nabhe niśritā

ima puna vanakhaṇḍamāsādya sīdāma bhoḥ kasya lakṣmī nivarteti ṛddherbalam||1|| iti||

atha yā tatra vanakhaṇḍadevatā sā tānṛṣīn gāthayādhyabhāṣat—

nṛpatipatikuloditaḥ śākyarājātmajo bālasūryaprakāśaprabhaḥ

sphuṭitakamalagarbhavarṇaprabhaścārucandrānano lokajyeṣṭho viduḥ|

ayamiha vanamāśrito dhyānacintāparo devagandharvanāgendrayakṣārcito

bhavaśataguṇakoṭisaṁvardhitastasya lakṣmī nivarteti ṛddherbalam||2|| iti||

tataste'dhastādavalokayanto'drākṣuḥ kumāraṁ śriyā tejasā ca jājvalyamānam| teṣāmetadabhūt- ko nvayaṁ niṣaṇṇaḥ? mā haiva vaiśravaṇo dhanādhipatirbhavet| āhosvinmāraḥ kāmādhipatiḥ | atha mahoragendraḥ| athendro vajradharaḥ| atha rudraḥ kumbhāṇḍādhipatiḥ| atha kṛṣṇo mahotsāhaḥ| uta candro devaputraḥ| uta sūryaḥ sahasraraśmiḥ| uta rājā cakravartī bhaviṣyati ? tasyāṁ ca velāyāmimāṁ gāthāmabhāṣanta—

rūpaṁ vaiśravaṇātirekavapuṣaṁ vyaktaṁ kubero hyayaṁ

āho vajradharasya caiva pratimā candro'tha sūryo hyayam|

kāmāgrādhipatiśca vā pratikṛtī rūdrasya kṛṣṇasya vā

śrīmān lakṣaṇacitritāṅgamanagho buddho'tha vā syādayam||3|| iti||

tataḥ sā vanadevatā tānṛṣīn gāthayā pratyabhāṣat—

yā śrī ca vaiśravaṇe ca vai nivasate yā vā sahasrekṣaṇe

lokānāṁ paripālakeṣu catuṣū yā cāsurendraśriyā|

brahme yā ca sahāpatau nivasate kṛṣṇe ca yā ca śriyā

sā śrī prāpya imaṁ hi śākyatanayaṁ nopaiti kāṁcitkalām||4||

atha khalu te ṛṣayastasyā devatāyā vacanamupaśritya dharaṇītale pratiṣṭhante| te paśyanti sma bodhisattvaṁ dhyāyantamāniñjyamānena kāyena tejorāśimiva jvalantam| te bodhisattvamupanidhyāya gāthābhirabhituṣṭuvuḥ| tatraika āha—

loke kleśāgnisaṁtapte prādurbhūto hyayaṁ hradaḥ|

ayaṁ taṁ prāpsyate dharmaṁ yajjagad hlādayiṣyati||5||

aparo'pyāha—

ajñānatimire loke prādurbhūtaḥ pradīpakaḥ|

ayaṁ taṁ prāpsyate dharmaṁ yajjagadbhāsayiṣyati||6||

aparo'pyāha—

śokasāgarakāntāre yānaśreṣṭhamupasthitam|

ayaṁ taṁ prāpsyate dharmaṁ yajjagattārayiṣyati||7||

aparo'pyāha—

kleśabandhanabaddhānāṁ prādurbhūtaḥ pramocakaḥ|

ayaṁ taṁ prāpsyate dharmaṁ yajjaganmocayiṣyati||8||

aparo'pyāha—

jarāvyādhikiliṣṭānāṁ prādurbhūto bhiṣagvaraḥ|

ayaṁ taṁ prāpsyate dharmaṁ jātimṛtyupramocakam||9||

atha khalu te ṛṣayo bodhisattvamābhirgāthābhirabhistutvā tripradakṣiṇīkṛtya vihāyasā prakrāntāḥ| rājāpi śuddhodano bodhisattvamapaśyan bodhisattvena vinā na ramate sma| so'vocat-kumāraḥ kva gataḥ ? nainaṁ paśyāmīti| tatra mahājanakāyo nirdhāvito'bhūt kumāraṁ parigaveṣamāṇaḥ| tato'nyatama amātyo bodhisattvaṁ paśyati sma jambucchāyāyāṁ paryaṅkaniṣaṇṇaṁ dhyāyantam| sarvavṛkṣāṇāṁ ca tasmin samaye chāyā parivṛttābhūt| jambucchāyā ca bodhisattvasya kāyaṁ na vijahāti sma| sa taṁ dṛṣṭvā āścaryaprāptastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ śīghraṁ śīghraṁ tvaramāṇarūpo rājānaṁ śuddhodanamupasaṁkramya gāthābhyāmadhyabhāṣata—

paśya deva kumāro'yaṁ jambucchāyāhi dhyāyati|

yathā śakro'thavā brahmā śriyā tejena śobhate||10||

yasya vṛkṣasya chāyāyāṁ niṣaṇṇo varalakṣaṇaḥ|

sainaṁ na jahate chāyā dhyāyantaṁ purūṣottamam||11||

atha rājā śuddhodano yena sa jambuvṛkṣastenopasaṁkrāmat| so'drākṣīdbodhisattvaṁ śriyā tejasā ca jvalantam| dṛṣṭā caimāṁ gāthāmabhāṣat—

hutāśano vā girimūrdhni saṁsthitaḥ śaśīva nakṣatragaṇānucīrṇaḥ|

vepanti gātrāṇi mi paśyato imaṁ dhyāyantu tejo nu pradīpakalpam||12||

sa bodhisattvasya pādāvabhivandyemāṁ gāthāmabhāṣat—

yadā cāsi mune jāto yadā dhyāyasi cārciman|

ekadvirapi te nātha pādau vande vināyaka||13||

tatra triphalavāhakā dārakāḥ śabdaṁ kurvanti sma| tānamātyā evamāhuḥ- mā śabdaṁ mā śabdaṁ kārṣṭeti| te'vocan-kimetaditi| amātyā āhuḥ—

vyāvṛtte timiranudasya maṇḍale'pi

vyomābhaṁ śubhavaralakṣaṇāgradhārim|

dhyāyantaṁ girinicalaṁ narendraputraṁ

siddhārthaṁ na jahati saiva vṛkṣachāyā||14||

tatredamucyate—

grīṣme vasanta samudāgata jeṣṭhamāse

saṁpuṣpite kusumapallavasaṁprakīrṇe|

kroñcāmayūraśukasārikasaṁpraghuṣṭe

bhūyiṣṭha śākiyasutā abhiniṣkramanti||15||

chando'bhyuvāca parivāritu dārikebhiḥ

hantā kumāra vani gacchama locanārtham|

kiṁ te gṛhe nivasato hi yathā dvijasya

hanta vrajāma vaya codananārisaṁgham||16||

madhyāhnakālasamaye suviśuddhasattvaḥ

pañcāśataiḥ parivṛtaiḥ saha ceṭakebhiḥ|

na ca mātu naiva ca pituḥ prativedayitvā

so'buddha niṣkrāmiti gacchi kṛṣāṇagrāmam||17||

tasmiṁśca pārthivavarasya kṛṣāṇagrāme

jambudrumo'bhavadanekaviśālaśākhaḥ|

dṛṣṭvā kumāra pratibuddha dukhena cotto

dhiksaṁskṛteti bahuduḥkha kṛṣī karoti||18||

so jambuchāyamupagamya vinītacitto

tṛṇakāni gṛhya svaya saṁstaru saṁstaritvā|

paryaṅkamābhujiya ujju karitva kāyaṁ

catvāri dhyāna śubha dhyāyi sa bodhisattvaḥ||19||

pañcā ṛṣī khagapathena hi gacchamānā

jambūya mūrdhni na prabhonti parākrametum|

te visthitā nihatamānamadāśca bhūtvā

sarve samagrasahitā samudīkṣayanto||20||

vaya meruparvatavaraṁ tatha cakravālān

nirbhidya gacchama javena asajjamānāḥ|

te jambuvṛkṣa na prabhoma atikrametuṁ

ko nvatra heturayamadya bhaviṣyatīha||21||

avatīrya medinitale ca pratiṣṭhihitvā

paśyanti śākyatanayaṁ tahi jambumūle|

jambunadārcisadṛśaṁ prabhatejaraśmiṁ

paryaṅkabandhu tada dhyāyatu bodhisattvam||22||

te vismitā daśanakhā kariyāna mūrdhni

praṇatā kṛtāñjalipuṭā nipatan krameṣu|

sādho sujāta sumukhaṁ karuṇā jagasya

śīghraṁ vibuddha amṛte vinayasva sattvān||23||

parivṛtta sūrya na jahī sugatasya chāyā

olambate drumavaraṁ yatha padmapatram|

devā sahasra bahavaḥ sthita añjalībhiḥ

vandanti tasya caraṇau kṛtaniścayasya||24||

śuddhodanaśca svagṛhe parimārgamāṇaḥ

saṁpṛcchate kva nu gataḥ sa hi me kumāraḥ|

mātṛsvasā avaci mārgata no labhāmi

saṁpṛcchatā narapate kva gataḥ kumāraḥ||25||

śuddhodanastvaritu pṛcchati kāñcukīyaṁ

dauvārikaṁ tathapi cāntajanaṁ samantāt|

dṛṣṭaṁ kumāra mama kenaci niṣkramanto

śṛṇute varūpagatu deva kṛṣāṇagrāmam||26||

so śīghrameva tvaritaṁ saha śākiyebhiḥ

niṣkrāntu prekṣi kṛṣigrāmagiriṁ praviṣṭam|

yatha sūryakoṭiniyutāni samudgatāni

tatha prekṣate hitakaraṁ śiriyā jvalantam||27||

mukuṭaṁ ca khaṅga tatha pāduka chorayitvā

kṛtvā daśāṅguli śire abhivandite tam|

sādhū subhūtavacanā ṛṣayo mahātmā

vyaktaṁ kumāra abhiniṣkrami bodhihetoḥ||28||

paripūrṇa dvādaśaśatā suprasannadevāḥ

paccāśatā upagatā yatha śākiyānām|

dṛṣṭvā ca ṛddhi sugate guṇasāgarasya

saṁbodhicittu janayaṁ dṛḍhaāśayena||29||

so kampayitva trisahasra aśeṣabhūmiṁ

smṛtu saṁprajānu pratibuddha tataḥ samādheḥ|

brahmasvaraḥ pitaramālapate dyutīmān

utsṛjya tāta kṛṣigrāmabhato gaveṣa||30||

yadi svarṇakāryu ahu svarṇa pravarṣayiṣye

yadi vastrakāryu ahameva pradāsyi vastrāṁ|

atha dhānyakāryu ahameva pravarṣayiṣye

samyakprayukta bhava sarvajage narendra||31||

anuśāsayitva pitaraṁ janapāriṣadyāṁ

tasmin kṣaṇe puravaraṁ puna so pravekṣī|

anuvartamāna jagataḥ sthihate puresmiṁ

naiṣmkramyayuktamanasaḥ suviśuddhasattvaḥ||32||iti||

|| iti śrīlalitavistare kṛṣigrāmaparivarto nāma ekādaśo'dhyāyaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4057

Links:
[1] http://dsbc.uwest.edu/node/4084