Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > pañcadaśamaḥ

pañcadaśamaḥ

Parallel Devanagari Version: 
पञ्चदशमः [1]

CHAPTER 15

EPILOGUE OF THE SARVA-TATHAGATA-VAJRA-SAMAYA
NAMA MAHA-KALPA-RAJA

atha vajrapāṇiḥ sarvavajrakulān sarvasattvārthaṁ [sthitvā] yāvan sanniyojyāvaivartikabhūmau pratiṣṭhāpya, jānanneva bhagavantametadabhāṣat| “ahaṁ bhagavadbhiḥ sarvatathāgataistava guhyadhāritve'bhiṣiktaḥ| [yadā]jñāpayasva kintat tathāgataguhyam!” iti||

atha bhagavān sarvatathāgataguhyavajraṁ nāma samādhiṁ samāpadyedaṁ [sarvatathāgataguhyamabhāṣat|
yathā yathā hi vinayāḥ sarvasatvāḥ] svabhāvataḥ|
tathā tathā hi satvārthaṁ kuryādrāgādibhiḥ śuciḥ||

atha vajrapāṇiridaṁ svaguhyatāmabhāṣat|
[sarvasatvahitārthāya buddhaśāsanahetutaḥ|]
mārayetsarvasatvāstu na sa pāpena lipyate||

atha vajragarbho bodhisatva idaṁ svamaṇiguhyamabhāṣat|
sarvasatvahitā[rthāya buddhakāyapra]yogataḥ||
harastu sarvacintāni na sa pāpena lipyate||

atha vajranetro bodhisatva idaṁ svadharmaguhyamabhāṣat|
rāgaśuddhaḥ sukhā[samaḥ jinagocaradānataḥ|]
sahāya paradārā niṣeve sa puṇyamāpnute||

atha vajraviśvo bodhisatva idaṁ svakarmaguhyamabhāṣat|
sarvasatvahitārthāya buddhaśāsanahetutaḥ|
sarvakarmāṇi kurvan vaṁ sa bahupuṇyamāpnute|| iti||

atha bhagavān vairocanastathāgato bhagavate guhyadhāri[ṇe vajra]dharāya sādhukārairabhiṣṭavet||
sādhu te vajrasatvāya vajraratnāya sādhu te|
vajradharmāya te sādhu sādhu te vajrakarmaṇe||
subhāṣitamidaṁ sūtraṁ vajrayānamanuttaram|
sarvatathāgataṁ guhyaṁ mahāyānābhisaṁgraham|| iti||

sarvatathāgatatvasaṁgrahāt sarvatathāgatavajrasamayo nāma mahākalparājaḥ parisamāptaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5569

Links:
[1] http://dsbc.uwest.edu/node/5595