Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > vajravilāsinīstotram

vajravilāsinīstotram

Parallel Devanagari Version: 
वज्रविलासिनीस्तोत्रम् [1]

vajravilāsinīstotram

mahāpaṇḍitavibhūticandrapādakṛtam

om namaḥ śrīvajrayoginyai

devāsuranaravanditacaraṇe bhavamagnoddharaṇārpitacaraṇe |

tvayi rodimi nutisavyapadeśaḥ kiṁ paśyasi punaraniśamaśeṣam || 1 ||

mātardevi kirasi kaṇamuṣṭiṁ janayad yajñasutaḥ kimatuṣṭim |

vajravārāhi narāhisurāṇāṁ tvaṁ śaraṇaṁ tava nāmaparāṇām || 2 ||

harikara(ri)śikhiphaṇitaskarabhītistvatparacitte naiva sameti |

mātardevi nibhālaya mahyaṁ kiṁ sahase mama duḥkhamasahyam || 3 ||

tarjanavajrakaroṭa(vi)dhāriṇi duṣṭaṁ tuṣṭaya māranivāriṇi |

abhinavakomalakaracaraṇāṅgi trivalisamucchadasaptavibhaṅgi || 4 ||

grāhyagrāhakabhāvaviśuddhe pādakarāṅgulijālapinaddhe |

āyatapārśvāṅgulikaracaraṇe dhvastavyādhijarājanimaraṇe || 5 ||

udgatareṇurūrdhvagataromā vajrayogavivṛtāmṛtadhāmā |

bālamarīcivilokanarakte jagatāṁ duḥkhanirākṛtiśakte || 6 ||

subhru tanūdari madhyakṛśāṅgi karṇāntāyatalocanabhṛṅgi(bhaṅgi) |

ḍākinye (va hi) viśvamaśeṣaṁ loko vetti na te bahuveṣam || 7 ||

yatnamṛte jagadarthasamṛddhiścintitamātrajanepsitasiddhiḥ |

mūḍho vetti na duṣkṛtakarma prāvṛṣīva na śilāṅkurajanma || 8 ||

andha ivārkaśaśāṅkādarśī pāpajano hyanubhāvasparśī |

cintāmaṇimajñā na vidanti prajñe tvasya phalāni phalanti || 9 ||

cakrāṅkitakarapādamanojñe jñānānalabhasmīkṛtasaṅge |

kāyavacanamanasā kṛtaduritaṁ rāgadveṣamohaparikari(li)tam || 10 ||

taddiśāmi tava devi samakṣaṁ yāvadyāmi na durgatipakṣam |

manaḥ paramārthaṁ tanustava vedī sa bhavati naiva duritaparikhedī || 11 ||

lakṣaṇanikhilālakṣitagātre sakalānuvyañjanagatapātre |

navayauvanamadamantharapiṇḍe calakuṇḍalayugamaṇḍitagaṇḍe || 12 ||

tuṅganitambaghanastanabhāre galakālambiniraṁśuka(ṅkuśa)hāre |

saṁvaramadhupavicumbimukhābje tadbhujayugaparirabdhahṛdabje || 13 ||

nirbharasuratasukhāvikalākṣi muktaśiroruhavasananirapekṣe |

herukarāhudaṣṭamukhacandre sasmitaracita hū hū kṛtamantre || 14 ||

patimaulisthitavidhumamṛṣantī kimu candrārkau vapu(ra)muṣantī |

mātaste jagadanupamarūpaṁ tadvicāraya paramārtha sa(sva)rūpam || 15 ||

kleśadāhiṁ(ha)śamanāmṛtavacanaṁ tadvineyajanaśuddhiviracanam |

padminīti nalināmalagandhaḥ karuṇāparajagadarthanibandhaḥ || 16 ||

divyasudhādhara(gata)rasapānaṁ tajjagadadvayabodhinidhānam |

pratyaṅgasparśo'pyanimittaṁ sahajāmbudhiviplāvitacittam || 17 ||

kiṁ tvaṁ mātaḥ kariṣyasi tābhiḥ ṣaṭtriṁśacchatakoṭyabalābhiḥ |

yadyanyāṁ manute bahutātastadvihāya jhagiti dehi nu mātaḥ || 18 ||

nāḍīcakranirodha --------------------------------- mahāsukhasaṁvara |

devi tvaṁ śatabhāvavikalpā śūnyasamādhirapākṛtatulyā (talpā) || 19 ||

śūnyakṛpe sahajādvayamuktaṁ vajrāya(jrayā)namidamavadhi(vi)bhaktam |

bhāvābhāvasamastākāśavyāpī bhavati sa tattvavikāśaḥ || 20 ||

udbhavanti tata eva vimokṣā bodhipakṣanikhilapratipakṣāḥ |

buddhānāmāveṇikadharmaḥ sattvarāśiparipācitakarmaḥ || 21 ||

yadvā yānatrayaniryāṇaṁ dhūmādikamapi cāparimāṇam |

tvadbhaktyā yadalambhi śubhaṁ me bhavatu mano bhavatīparamaṁ me |

sakalakaluṣarahitaṁ guṇasindhustvatparamaṁ hyata eva na bandhuḥ || 22 ||

guhyasamayasādhanatantre śrīvajravilāsinīstotraṁ samāptam |

kṛtiriyaṁ mahāpaṇḍitavibhūticandrapādānām |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/3746

Links:
[1] http://dsbc.uwest.edu/node/3907