The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
śākyasiṁhastotram
durgatipariśodhanoddhṛtam
om namaḥ śākyasiṁhāya
namaste śākyasiṁhāya dharmacakrapravartaka |
traidhātukaṁ jagatsarvaṁ śodhayet sarvadurgatim || 1 ||
namaste vajroṣṇīṣāya dharmadhātusvabhāvaka |
sarvasattvahitārthāya ātmatattvapradeśaka || 2 ||
namaste ratnoṣṇīṣāya samantāttattvabhāvanaiḥ |
traidhātukaṁ sthitaṁ sarvamabhiṣekapradāyaka || 3 ||
namaste padmoṣṇīṣāya svabhāvapratyabhāṣaka |
āśvāsayanyaḥ sattveṣu dharmāmṛtaṁ pravartayet || 4 ||
namaste viśvoṣṇīṣāya svabhāvakṛtamanusthita |
viśvakarmakaro hyeṣa sattvānāṁ duḥkhaśāntaye || 5 ||
namaste tejoṣṇīṣāya traidhātukamabhāṣaka |
sarvasattva upāyeṣu sattvadṛṣṭaṁ kariṣyate || 6 ||
namaste dhvajoṣṇīṣāya cintāmaṇidhvajādhara |
dānena sarvasattvānāṁ sarvāśāparipūraka || 7 ||
namaste tṛṣṇoṣṇīṣāya kleśopakleśachedana |
caturmārabalaṁ bhagnaṁ sattvānāṁ bodhiprāptaye || 8 ||
namaste chatroṣṇīṣāya ātapatraṁ suśobhanam |
traidhātuka jagatsarvaṁ dharmarājatvaprāpakam || 9 ||
lāsyā mālā tathā gītā nṛtyā devīcatuṣṭayam |
puṣpā dhūpā ca dīpā ca gandhādevī namo'stu te || 10 ||
dvāramadhyasthitā ye ca aṁkuśapāśaphoṭakāḥ |
śraddhābhāvavinirjñātaṁ dvārapāla namo'stu te || 11 ||
vedikādau sthitā ye ca catasro dvārapālikāḥ |
muditādau daśa sthitvā bodhisattva namostu te || 12 ||
brahmendrarudracandrārkā lokapālāścaturdiśam |
agnī rākṣasavāyuśca bhūtādhipate namostu te || 13 ||
anena stotrarājena saṁsthito maṇḍalāgrataḥ |
vajraghaṇṭāgharo mantrī idaṁ stotramudāharet || 14 ||
durgatipariśodhanoddhṛtaṁ śrīśākyasiṁhastotraṁ samāptam |
Links:
[1] http://dsbc.uwest.edu/node/3923