Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > dvitīyo'dhikāraḥ

dvitīyo'dhikāraḥ

Parallel Devanagari Version: 
द्वितीयोऽधिकारः [1]
Author: 
Asanga
Editor: 
Bagchi, S.

dvitīyo'dhikāraḥ

śaraṇagamanaviśeṣasaṁgrahaślokaḥ |

ratnāni yo hi śaraṇapragato'tra yāne

jñeyaḥ sa eva paramaḥ śaraṇa[ṇaṁ] gatānām|

sarvatragābhyupagamādhigamābhibhūti-

bhedaiścaturvidhamayārthaviśeṣaṇena||1||

yasmādādau duṣkara eṣa vyavasāyo

duḥsādho'sau naikasahasrairapi kalpaiḥ|

siddho yasmātsattvahitādhānamahārtha-

stasmādagre yāna ihāgraśaraṇārthaḥ||2||

sarvān sattvāṁstārayituṁ yaḥ pratipanno

yano jñāne sarvagate kauśalyayuktaḥ|

yo nirvāṇe saṁsaraṇe'pyekaraso'sau [saṁsṛtiśāntyekaraso'sau]

jñeyo dhīmāneṣa hi sarvatraga evam||3||

śaraṇagatimimāṁ gato mahārthāṁ

guṇagaṇavṛddhimupaiti so'prameyām|

sphurati jagadidaṁ kṛpāśayena

prathayati cāpratimaṁ mahā[rdhaṁ]dharmam||4||

|| mahāyānasūtrālaṁkāre śaraṇagamanādhikāro dvitīyaḥ||

Publisher: 
The Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning
Place of Publication: 
Darbhanga
Year: 
1970
Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4974

Links:
[1] http://dsbc.uwest.edu/node/4994