The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
ātmaparīkṣā aṣṭādaśamaṁ prakaraṇam |
atrāha - yadi kleśāḥ karmāṇi ca dehāśca kartāraśca phalāni ca sarvametanna tattvam, kevalaṁtu gandharvanagarādivadattatvameva sat tattvākāreṇa pratibhāsate bālānām , kiṁ punaratra tattvam, kathaṁ vā tattvasyāvatāraḥ iti ? ucyate | ādhyātmikabāhyāśeṣavastvanupalambhena adhyātmaṁ bahiśca yaḥ sarvathā ahaṁkāramamakāraparikṣayaḥ, idamatra tattvam | tattvāvatāraḥ punaḥ -
satkāyadṛṣṭiprabhavānaśeṣān
kleśāṁśca doṣāṁśca dhiyā vipaśyan |
ātmānamasyā viṣayaṁ ca buddhā
yogī karotyātmaniṣedhameva ||
ityādinā madhyamakāvatārādvistareṇāvaseyaḥ | kāyadṛṣṭimūlakameva saṁsāramanupaśyan ātmānu palambhācca satkāyadṛṣṭiprahāṇaṁ tatprahāṇācca sarvakleśavyāvṛttiṁ samanupaśyan prathamataramātmānamevopaparīkṣate, ko'yamātmā nāmeti, yo'haṁkāraviṣayaḥ | sa cāyamahaṁkārasya viṣayaḥ parikalpyamānaḥ skandhasvabhāvo vā bhavetskandhavyatirikto vā? ādhārādheyatadvatpakṣāṇāmapi ekatvānyatvapakṣe eva antarbhāvāt saṁkṣepeṇaiva ca vivakṣitatvādekatvānyatvapakṣadvayapratiṣedhenaiva ātmaniṣedhamārabdhukāma ācārya āha -
ātmā skandhā yadi bhavedudayavyayabhāgbhavet |
skandhebhyo'nyo yadi bhavedbhavedaskandhalakṣaṇaḥ ||1||
kimartha punaranyatra tathāgataparīkṣāyāmagnīndhanaparīkṣāyāṁ ca pañca pañca pakṣā upanyastāḥ, iha tu punaḥ pakṣadvayameveti? ucyate | yenaiva tatra prakaraṇadvaye pañca pañca pakṣā nirdiṣṭāḥ, ata eva anyatra nirdiṣṭatvānna punariha nirdiśyante | saṁkṣepeṇa tu pakṣadvayamupanyasyate iti ||
tatra yadi skandhā ātmeti parikalpyate, tadā udayavyayabhāg utpādī ca vināśī ca ātmā prāpnoti, skandhānāmudayavyayabhāktvāt | na caivamiṣyate, ātmāneka[tva]doṣaprasaṅgāt vakṣyati hi -
nāpyabhūtvā samutpanno doṣo hyatra prasajyate |
kṛtako vā bhavedātmā saṁbhūto vāpyahetukaḥ ||iti |
tathā -
na copādānamevātmā vyeti tatsamudeti ca |
kathaṁ hi nāmopādānamupādātā bhaviṣyati ||iti |
kiṁ ca -
skandhā ātmā cedatastadbahutvāt
ātmānaḥ syuste'pi bhūyāṁsa eva |
dravyaṁ cātmā prāpnuyāttādṛśaśca
dravye vṛttau vaiparītye ca na syāt ||
ātmocchedo nirvṛtau syādavaśyaṁ
nāśotpādau nirvṛteḥ prāk kṣaṇeṣu |
karturnāśāttatphalābhāva eva
bhuñjītānyenārjitaṁ karma cānyaḥ ||
ityādinā madhyamakāvatāre vistareṇa vihitavicārādapi pakṣo boddhavya iti neha punarvistaraprapañca ārabhyate ||
evaṁ tāvat skandhā ātmā na bhavati | skandhavyatirikto'pi na yujyate | yadi hi skandhebhyo'nya ātmā bhavet, askandhalakṣaṇo bhavet | yathā hi goranyo'śvaḥ na golakṣaṇe bhavati, evamātmāpi skandhavyatiriktaḥ parikalpyamānaḥ askandhalakṣaṇo bhavet | tatra skandhāḥ saṁskṛtatvād hetupratyayasaṁbhūtā utpādasthitibhaṅgalakṣaṇāḥ | tatra askandhalakṣaṇa ātmā bhavan bhavanmatena utpādasthitibhaṅgalakṣaṇāyuktaḥ syāt | yaścaivaṁ bhavati, saḥ avidyamānatvādasaṁskṛtatvādvā khapuṣpavannirvāṇabadvā naiva ātmavyapadeśaṁ pratilabhate, nāpyahaṁkāraviṣayatvena yujyate, iti skandhavyatirikto'pyātmā na yujyate ||
athavā | ayamanyo'rthaḥ - yadi ātmā skandhavyatiriktaḥ syāt, saḥ askandhalakṣaṇa syāt | rūpaṇānubhavanimittodgahaṇābhisaṁskaraṇaviṣayaprativijñaptilakṣaṇāḥ pañca skandhāḥ | ātmā ca rūpādiva vijñānaṁ skandhebhyo vyatirikta iṣyamāṇaḥ pṛthaglakṣaṇasiddhaḥ syāt, pṛthaglakṣaṇasiddhaśca gṛhyeta rūpādiva cittam| na ca gṛhyate | tasmāt skandhavyatirikto'pi nāsti ||
nanu ca tīrthikāḥ skandhebhyo vyatiriktamātmānaṁ pratipannā bhinnalakṣaṇamācakṣate, tasmātteṣāmabādhaka evāyaṁ vidhiriti | yathā ca tīrthikā ātmano bhinnalakṣaṇamācakṣate tathoktaṁ madhyamakāvatāre -
ātmā tīrthyaiḥ kalpyate nityarūpo'-
kartā bhoktā nirguṇo niṣkriyaśca |
kaṁcitkaṁcidvedamāśritya tasya
bhedaṁ yātā prakriyā tīrthikānām ||
ityanena | ucyate | satyaṁ bruvanti tīrthikāḥ skandhavyatiriktasya lakṣaṇam, na punaste svarūpata ātmānamupalabhya tasya lakṣaṇamācakṣate, kiṁ tarhi yathāvadupādāyaprajñaptyanavagamena nāmamātrakamevātmānaṁ trāsādapratipadyamānāḥ saṁvṛtisatyādapi paribhraṣṭā mithyākalpanayaiva kevalamanumānābhāsamātravipralabdhāḥ santaḥ mohāt parikalpayanti ātmānam, tasya ca lakṣaṇamācakṣate | teṣāṁ ca karmakārakaparīkṣādiṣu ātmopādānayoḥ parasparāpekṣikīṁ siddhiṁ bruvatā saṁvṛtyāpi pratiṣedho vihita eva | uktaṁ ca -
yathādarśamupādāya svamukhapratibimbakam |
dṛśyate nāma taccaiva na kiṁcidapi tattvataḥ ||
ahaṁkārastathā skandhānupādāyopalabhyate |
na ca kaścitsa tattvena svamukhapratibimbavat ||
yathādarśamanādāya svamukhapratibimbakam |
na dṛśyate tathā skandhānanādāyāhamityapi ||
evaṁvidhārthaśravaṇāddharmacakṣuravāptavān |
āryānandaḥ svayaṁ caiva bhikṣubhyo'bhīkṣṇamuktavān ||iti ||
ato na punastatpratipādanārthaṁ yatna ārabhyate | upādāya prajñapyamāna eva avidyāviparyāsānu gatānāmātmābhiniveśāspadabhūto mumukṣubhirvicāryate, yasyedaṁ skandhapañcakamupādānatvena pratibhāsate kimasau skandhalakṣaṇaḥ uta askandhalakṣaṇaḥ iti | sarvathā ca vicārayanto mumukṣavo nainamupalabhante bhāvasvabhāvataḥ | tadā eṣām -
ātmanyasati cātmīyaṁ kuta eva bhaviṣyati |
ātmānupalambhādātmaprajñaptyupādānaṁ skandhapañcakamātmīyamiti sutarāṁ nopalabhante | yathaiva hi dagdhe rathe tadaṅgānyapi dagdhatvānnopalabhyante, evaṁ yogino yadaiva ātmanairātmyaṁ pratipadyante, tadaiva ātmīyaskandhavastunairātmyamapi niyataṁ pratipadyante | yathoktaṁ ratnāvalyām -
ahaṁkārodbhavāḥ skandhāḥ so'haṁkāro'nṛto'rthataḥ |
bījaṁ yasyānṛtaṁ tasya prarohaḥ satyataḥ kutaḥ ||
skandhānasatyān dṛṣṭvaivamahaṁkāraḥ prahīyate |
ahaṁkāraprahāṇācca na punaḥ skandhasaṁbhavaḥ ||iti ||
yathaiva hi grīṣme madhyāhnakālāvasānamāsāditasya vidhananabhomadhyadeśamācikraṁso rīṣatparibhramyamānapaṭutarahutabhugvitatasphuliṅgāniva virūkṣataramahīmaṇḍalottāpanaparān pradīptakiraṇasya kiraṇān pratītya virūkṣataramavanideśaṁ cāsādya viparītaṁ ca darśanamapekṣya salilākārā marīcaya upalabhyamānā vidūradeśāvasthitānāṁ janmavatāmatiprasannābhinīlajalākāraṁ pratyayamādadhati na tu tatsamīpagatānām, evamihāpi yathāvasthitātmātmīyapadārthatattvadarśanavidūradeśāntarasthitānāṁ saṁsārādhvani vartamānānāmavidyāviparyāsānugamānmṛṣārtha eva skandhasamāropaḥ satyataḥ pratibhāsamānaḥ padārthatattvadarśanasamīpasthānāṁ na pratibhāsate | yathoktamācāryapādaiḥ -
dūrādālokitaṁ rūpamāsannairdṛśyate sphuṭam |
marīciryadi vāri syādāsannaiḥ kiṁ na gṛhyate ||
dūrībhūtairyathābhūto loko'yaṁ dṛśyate yathā |
na dṛśyate tadāsannairānimitto marīcivat ||
marīcistoyasadṛśī yathā nāmbhona cārthataḥ |
skandhāstathātmasadṛśā nātmāno nāpi te'rthataḥ ||iti ||
ata eva ca ātmātmīyānupalambhātparamārthadarśanasamīpastho yogī niyataṁ bhavati -
nirmamo nirahaṁkāraḥ śamādātmātmanīnayoḥ ||2||
ātmani hitamātmanīnam, skandhapañcakam, ātmīyamityarthaḥ | ātmano'haṁkāraviṣayasya ātmanīnasya ca skandhādervastunaḥ mamakāraviṣayasya śamādanutpādādanupalambhānnirmamo nirahaṁkāraśca jāyate yogī ||2||
nanu ca yo'sāvevaṁ nirmamo nirahaṁkāraśca yogī bhavati, sa tāvadasti | sati ca tasmin siddha ātmā skandhāśceti naitadevam | yasmāt -
nirmamo nirahaṁkāro yaśca so'pi na vidyate |
nirmamaṁ nirahaṁkāraṁ yaḥ paśyati na paśyati ||3||
ātmani skandheṣu ca sarvathānupalabhyamānasvarūpeṣu kutastadvayatirikto'parapadārtho bhaviṣyati yo'sau nirmamo nirahaṁkāraśceti | yastu evamasaṁvidyamānasvarūpaṁ nirmamaṁ nirahaṁkāraṁ ca paśyati, sa tattvaṁ na paśyatīti vijñeyam | yathoktaṁ bhagavatā -
śūnyamādhyātmikaṁ paśya paśya śūnyaṁ bahirgatam |
na vidyate so'pi kaścidyo bhāvayati śūnyatām ||
tathā -
yo'pi ca cintayi śūnyaka dharmān
so'pi kumārgapapannaku bālaḥ |
akṣara kīrtita śūnyaka dharmāḥ
te ca anakṣara akṣara uktāḥ ||
śānta paśānta ya cintayi dharmān
so'pi ca cittu na jātu na bhūtaḥ |
cittavitarkiṇa sarvi papañcāḥ
tasya acintiya budhyatha dharmān ||iti |
tathā -
skandha sabhāvatu śūnya vivikta
bodhi sabhāvatu śūnya vivikta |
yo'pi caretsa pi śūnyasabhāvo
jñānavato na tu bālajanasya ||
iti ||3||
tadevam -
mametyahamiti kṣīṇe bahirdhādhyātmameva ca |
nirudhyata upādānaṁ tatkṣayājjanmanaḥ kṣayaḥ || 4||
satkāyadṛṣṭimūlakāḥ satkāyadṛṣṭisamudayāḥ satkāyadṛṣṭihetukāḥ sarvakleśāḥ sūtre uktāḥ | sā ca satkāyadṛṣṭirātmātmīyānupalambhātprahīyate, tatprahāṇācca kāmadṛṣṭiśīlavratātmavādopādānacatuṣṭayaṁ prahīyate, upādānakṣayācca janmanaḥ punarbhavalakṣaṇasya kṣayo bhavati ||4||
yataśca ayaṁ janmanivṛttikramaḥ evaṁ vyavasthāpitaḥ, tasmāt -
karmakleśakṣayānmokṣaḥ
iti sthitam | upādāne hi kṣīṇe tatpratyayo bhavo na bhavati | bhave niruddhe kuto jātijarāmaraṇādikasya saṁbhava iti | evaṁ karmakleśakṣayānmokṣo bhavatīti sthitam |
karmakleśānāṁ tarhi kasya kṣayātparikṣaya iti vaktavyam || ucyate -
karmakleśā vikalpataḥ |
te prapañcātprapañcastu śūnyatāyāṁ nirudhyate ||5||
ayoniśo hi rūpādikaṁ vikalpayato bālapṛthagjanasya kleśa upajāyate rāgādikaḥ vakṣyati hi -
saṁkalpaprabhavo rāgo dveṣo mohaśca kathyate |
śubhāśubhaviparyāsān saṁbhavanti pratītya hi ||
uktaṁ ca sūtre -
kāma jānāmi te mūlaṁ saṁkalpātkila jāyase |
na tvāṁ saṁkalpayiṣyāmi tato me na bhaviṣyasi ||iti ||
evaṁ tāvat karmakleśā vikalpataḥ pravartante | te ca vikalpāḥ anādimatsaṁsārābhya stād jñānajñeyavācyavācakakartṛkarmakaraṇakriyāghaṭapaṭamukuṭaratharūpavedanāstrīpuruṣalābhālābhasukhaduḥkha yaśo'yaśonindāpraśaṁsādilakṣaṇādvicitrātprapañcādupajāyate | sa cāyaṁ laukikaḥ prapañco niravaśeṣa śūnyatāyāṁ sarvasvabhāvaśūnyatādarśane sati nirudhyate | kathaṁ kṛtvā? yasmātsati hi vastunaṁ upalambhe syād yathoditaprapañcajālam | na hi anupalabhya vandhyāduhitaraṁ rūpalāvaṇya yauvanavatīṁ tadviṣayaṁ prapañcamavatārayanti rāgiṇaḥ | na ca anavatārya prapañcaṁ tadviṣayamayoniśo vikalpamavatārayanti | na ca anavatārya kalpanājālam ahaṁmametyabhiniveśāt satkāyadṛṣṭi mūlakān kleśagaṇānutpādayanti | na ca anutpādya satkāyadṛṣṭayātmakān kleśagaṇān karmāṇi śubhāśubhāniñjyāni kurvanti | na ca akurvāṇāḥ karmāṇi jātijarāmaraṇaśokaparidevaduḥkhadaurmanasya [upāyāsādirūpaṁ] ekajālībhūtaṁ saṁsārakāntāramanubhavanti | evaṁ yogino'pi śūnyatādarśanā vasthā niravaśeṣaskandhadhātvāyatanāni svarūpato nopalabhante | na ca anupalabhamānā vastusvarūpaṁ tadviṣayaṁ prapañcamavatārayanti | na ca anavatārya tadviṣayaṁ prapañcaṁ vikalpamavatārayanti | na ca anavatārya vikalpam ahaṁmametyabhiniveśāt satkāyadṛṣṭimūlakaṁ kleśagaṇamutpādayanti | na ca anutpādya satkāyadṛṣṭayādikaṁ kleśagaṇaṁ karmāṇi kurvanti | na ca akurvāṇāḥ jātijarāmaraṇākhyaṁ saṁsāramanubhavanti | tadevam aśeṣaprapañcopaśamaśivalakṣaṇāṁ śūnyatāmāgamya yasmādaśeṣakalpanājāla prapañcavigamo bhavati, prapañcavigamācca vikalpanivṛtiḥ, vikalpanivṛttyā ca aśeṣakarmakleśanivṛtti, karmakleśanivṛttyā ca janmanivṛttiḥ, tasmāt śūnyataiva sarvaprapañcanivṛttilakṣaṇatvānnirvāṇamityucyate yathoktaṁ śatake -
dharmaṁ samāsato'hiṁsāṁ varṇayanti tathāgatāḥ |
śūnyatāmeva nirvāṇaṁ kevalaṁ tadihobhayam ||iti ||
ācāryabhāvavivekastu śrāvakapratyekabuddhānāṁ yathoditaśūnyatādhigamamapratipadyamānaḥ evaṁ varṇayati - aparotpannapratikṣaṇavinaśvarasaṁskārakalāpamātramanātmānātmīyamavalokayataḥ āryaśrāvakasyāpi ātmātmīyavastvabhāvād dharmamātramidaṁ jāyate mriyate ceti darśanamutpadyate | ahaṁkāraviṣayo hyātmā, [tadabhāvāttasyāpyabhāvaḥ], tadabhāvādeva na kkacidādhyātmikaṁ bāhyaṁ vā vastu astīti mamakārānutpatteḥ nirmamo nirahaṁkāro'hamiti na svarūpaviniścitirupajāyate, anyatra vyavahārasaṁketāt | prāgeva ajātasarvasaṁskāradarśināṁ nirvikalpaprajñācāravihāriṇāṁ mahābodhiṁsattvānāmiti | ata āha -
nirmamo nirahaṁkāro yaśca so'pi na vidyate ||iti ||
tadayamācāryo yathaivaṁvidhe viṣaye nācāryapādamatānuvartī tathā pratipāditaṁ madhyamakāvatāre -
dūraṁgamāyāṁ tu dhiyādhikaḥ
ityatreti na punastaddūṣaṇe yatna āsthīyate | ata evoktaṁ bhagavatā āryāṣṭasāhasrikāyāṁ bhagavatyām -
śrāvakabodhimabhisaṁboddhukrāmena subhūte asyāmeva prajñāpāramitāyāṁ śikṣitavyam | pratyeka bodhimabhisaṁboddhukāmena subhūte asyāmeva prajñāpāramitāyāṁ śikṣitavyam | anuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmena subhūte bodhisattvena mahāsattvena asyāmeva prajñāpāramitāyāṁ śikṣitavyamityādi ||
āha ca -
yo icchatī sugataśrāvaku haṁ bhaveyaṁ
pratyekabuddhu bhavijā tatha dharmarājo |
imu kṣānti nāgatya na śakyati pāpuṇotuṁ
yatha ārapāragamanīyaṁ atīradarśī ||
iti||5||
atrāha - yadyevamādhyātmikabāhyavastvanupalambhādadhyātmaṁ bahiśca ahaṁmametikalpanājālānā manutpādastattvamiti vyavasthāpitam, yattarhi etaduktaṁ bhagavatā -
ātmā hi ātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena svargaṁ prāpnoti paṇḍitaḥ ||
ātmā hi ātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmā hi ātmanaḥ sākṣī kṛtasyāpakṛtasya ca ||
tathā āryasamādhirāje -
kṛṣṇaśubhaṁ ca na naśyati karma
ātmana kṛtva ca vedayitavyam |
no pi ca saṁkrama karmaphalasya
no ca ahetuka pratyanubhoti ||
iti vistaraḥ | tatkathaṁ na virudhyata iti ? ucyate | idamapi kiṁ noktaṁ bhagavatā -
nāstīha sattva ātmā vā dharmāstvete sahetukāḥ | iti ?
tathā hi - rūpaṁ nātmā rūpavānnāpi cātmā rūpe nātmā nātmani rūpaṁ || evaṁ yāvat vijñānaṁ nātmā, vijñānavānnātmā vijñāne nātmā nātmani vijñānam iti | tathā-anātmānaḥ sarvadharmā iti | tatkathamidānīmanenāgamena pūrvakasyāgamasya virodho na syāt? tasmāddeśanābhiprāyo bhagavato'nveṣyaḥ |
sāmānyena tu bhagavadbhirbuddhaiḥ pravacane neyanītārthavistaraprabhede'śeṣajagadvineyabuddhipadmākaravibodhana parairādityakalpairanastaṁgatairmahākaruṇopāyavijñānagabhastivistaraiḥ -
ātmetyapi prajñapitamanātmetyapi deśitam |
buddhairnātmā na cānātmā kaścidityapi deśitam ||6||
atra cāyamabhiprāyaḥ - iha ye [ātmābhāvaviparyāsa] kudarśanadhanatimirapaṭalāvacchāditāśeṣa buddhinayanatayā laukikāvadātadarśanaviṣayānatikrāntamapi bhāvajātamapaśyanto vyavahārasatyāvasthitā eva santaḥ kṣitisalilajvalanapavanābhidhānatattvamātrānuvarṇanaparā mūlaudanodakakiṇvādidravya viśeṣaparipākamātrapratyayotpannamadamurcchādisāmarthyaviśeṣānugatamadyapānopalambhavat kalalādimahābhūta paripākamātrasaṁbhūtā eva buddhīranuvarṇayantaḥ pūrvāntāparāntāpavādapravṛttāḥ santaḥ paralokamātmānaṁ cāpavadante - nāstyayaṁ lokaḥ, nāsti paralokaḥ , nāsti sukṛtaduṣkṛtānāṁ karmaṇāṁ phalavipākaḥ, nāsti sattva upapādukaḥ, ityādinā | tadapavādācca svargāpavargaviśiṣṭeṣṭaphalaviśeṣākṣepaparāṅmukhāḥ satata samitamakuśalakarmābhisaṁskaraṇapravṛttā narakādimahāprapātapatanābhimukhāḥ | teṣāṁ tadasadṛṣṭinivṛttyartha caturaśīticittacaritasahasrabhedabhinnasya sattvadhātoryathāśayānuvartakairaśeṣasattvadhātūttāraṇākṣipta pratijñāsaṁpādanatatparaiḥ prajñopāyamahākaruṇāsaṁbhārapuraḥ sarairnirupamairekajagadbandhubhirniravaśeṣakleśamahāvyādhi cikitsakairmahāvaidyarājabhūtairhīnamadhyotkṛṣṭavineyajanānujidhṛkṣayā hīrnānāṁ vineyānāmakuśalakarma kāriṇāmakuśalādi nivartayituṁ buddhairbhagavadbhiḥ kkacidātmetyapi prajñapitaṁ loke vyavasthāpitam | ahetuvādapratiṣedhopapattiśca karmakārakaparīkṣātaḥ, nāpyahetutaḥ ityataḥ, madhyamakāvatārācca vistareṇa veditavyeti tatpratiṣedhārtha neha punaryatna āsthīyate ||
ye tu sadbhūtātmadṛṣṭikaṭhinātidīrghaśithilamahāsūtrabaddhā vihaṁgamā iva sudūramapi gatāḥ kuśala karmakāriṇo'kuśalakarmapathavyāvṛttā api na śaknuvanti traidhātukabhavopapattimativāhya śivamajaramamaraṇaṁ nirvāṇapuramabhigantum, teṣāṁ madhyānāṁ vineyānāṁ satkāyadarśanābhiniveśaśithilīkaraṇāya nirvāṇābhilāṣasaṁjananārthaṁ buddhairbhagavadbhirvineyajanānugrahacikīrṣubhiranātmetyapi deśitam ||
ye tu pūrvābhyāsaviśeṣānugatagambhīradharmādhimokṣalabdhabījaparipākāḥ pratyāsannavartini nirvāṇe teṣāmutkṛṣṭānāṁ vineyānāṁ vigatātmasnehānāṁ paramagambhīramaunīndrapravacanārthatattvāvagāhana samarthānāmadhimuktiviśeṣamavadhārya -
buddhairātmā na cānātmā kaścidityapi deśitam ||
yathaiva hi ātmadarśanamatattvam, evaṁ tatpratipakṣabhūtamapi anātmadarśanaṁ naiva tattvamiti | evaṁ nāstyātmā kaścit , na cāpyanātmā kaścidastīti deśitam | yathoktamāryaratnakūṭe -
ātmeti kāśyapa ayameko'ntaḥ | nairātmyamityayaṁ dvitīyo'ntaḥ | yadetadanayorantayormadhyaṁ tadarūpyamanidarśanamapratiṣṭhamanābhāsamavijñaptikamaniketam | iyamucyate | kāśyapa madhyamā pratipada dharmāṇāṁ bhūtapratyavekṣā iti ||
uktaṁ cāryaratnāvalyām -
naivamātmā na cānātmā yathābhūtena labhyate |
ātmānātmakṛte dṛṣṭī vavārāsmānmahāmuniḥ ||
dṛṣṭaśrutādyaṁ muninā na satyaṁ na mṛṣoditam |
pakṣāddhi pratipakṣaḥ syādubhayaṁ tacca nārthataḥ ||iti |
yataścaivaṁ hīnamadhyotkṛṣṭavineyajanāśayanānātvena ātmānātmatadubhayapratiṣedhena buddhānāṁ bhagavatāṁ dharmadeśanā pravṛttā, tasmānnāsti āgamabādho mādhyamikānām | ata evoktamārya devapādaiḥ -
vāraṇaṁ prāgapuṇyasya madhye vāraṇamātmanaḥ |
sarvasya vāraṇaṁ paścādyo jānīte sa buddhimān || iti ||
tathā ācāryapādairuktam -
yathaiva vaiyākaraṇo mātṛkāmapi pāṭhayet |
buddho'vadattathā dharma vineyānāṁ yathākṣamam ||
keṣāṁcidavadaddharmaṁ pāpebhyo vinivṛttaye |
keṣāṁcitpuṇyasiddhayarthaṁ keṣāṁcid dvayaniścitam ||
dvayāniśritamekeṣāṁ gambhīraṁ bhīrubhīṣaṇam |
śūnyatākaruṇāgarbhaṁ keṣāṁcid bodhisādhanam ||iti ||
athavā - ayamanyo'rthaḥ - ātmetyapi prajñapitaṁ sāṁkhyādibhiḥ pratikṣaṇavinaśvarāṇāṁ saṁskārāṇāṁ karmaphalasaṁbandhābhāvamutprekṣya | anātmetyapi prajñapitaṁ lokāyatikaiḥ upapattyā ātmānaṁ saṁsartāramapaśyadbhiḥ -
etāvāneva puruṣo yāvānindriyagocaraḥ |
bhadre vṛkapadaṁ hyetad yadvadanti bahuśrutāḥ ||
ityādinā | taimirikopalabdhakeśamaśakādiṣviva vitaimirikairiva bālajanaparikalpitātmānātmādi vastusvarūpaṁ sarvathaivāpaśyadbhiḥ -
buddhairnātmā na cānātmā kaścidityapi deśitam ||
yathoktamāryatathāgataguhyasūtre -
atha khalu śāntamatirbodhisattvo bhagavantametadavocat - upaśama upaśama iti bhagavannucyate, ka eṣa upaśamo nāma? kasya copaśamādupaśama ityucyate? bhagavānāha -upaśama iti kulaputra ucyate , kleśopaśamasyaitadadhivacanam | kleśopaśama iti saṁkalpavikalpaparikalpopaśamasyaitadadhi vacanam | saṁkalpavikalpaparikalpopaśama iti saṁjñāmanasikāropaśamasyaitadadhivacanam |saṁjñāmanasi kāropaśama iti viparyāsopaśamasyaitadadhivacanam | viparyāsopaśama iti hetvārambaṇopaśamasyaita dadhivacanam | hetvārambaṇopaśama iti avidyābhavatṛṣṇopaśamasyaitadadhivacanam | avidyābhavatṛṣṇopaśama iti ahaṁkāramamakāropaśamasyaitadadhivacanam | ahaṁkāramamakāropaśama iti ucchedaśāśvata dṛṣṭayupaśamasyaitadadhivacanam | ucchedaśāśvatadṛṣṭayupaśama iti satkāyadṛṣṭayupaśamasyaitadadhivacanam iti śāntamate ye kecidārambaṇahetudṛṣṭisaṁyuktāḥ saṁkleśāḥ pravartante, sarve te satkāyadṛṣṭerutpadyante, satkāyadṛṣṭayupaśamātsarvadṛṣṭayupaśama iti | sarvadṛṣṭayupaśamātsarvapraṇidhānopaśama iti | sarvaprāṇi dhānopaśamātsarvakleśopaśamaḥ | tadyathāpi nāma śāntamate vṛkṣasya mūle chinne sarvaśākhāpatraphalāni śuṣyanti, evameva śāntamate satkāyadṛṣṭayupaśamātsarvakleśā upaśāmyante | satkāyadṛṣṭau śāntamate aparijñātāyāṁ sarvopādānopakleśā utpadyante | satkāyadṛṣṭiparijñāto'pi sarvopādānopakleśā notpadyante na bādhante ||
śāntamatirāha - kā punarbhagavan satkāyadṛṣṭiparijñā? bhagavānāha- ātmāsamutthānaṁ śāntamate satkāyadṛṣṭiparijñā sattvāsamutthānaṁ jivāsamutthānaṁ pudgalāsamutthānaṁ dṛṣṭayasamutthānaṁ satkāyadṛṣṭiparijñā na khalu punaḥ śāntamate sā dṛṣṭiradhyātmaṁ pratiṣṭhitā, na bahirdhā pratiṣṭhitā | sā dṛṣṭiḥ sarvato' pratiṣṭhitā | yattasyā apratiṣṭhitāyā dṛṣṭerapratiṣṭhiteti jñānam, iyaṁ śāntamate satkāyadṛṣṭiparijñā | satkāyadṛṣṭiparijñeti śāntamate śunyatāyā etadadhivacanam | yacchūnyatānulomikyā kṣāntyā tāṁ dṛṣṭi nodgṛhṇāti, iyamapi śāntamate satkāyadṛṣṭiparijñā | satkāya iti śāntamate śūnyatānimittāpraṇihitānabhisaṁskārājātānutpādadṛṣṭayā tāṁ dṛṣṭiṁ nodgṛhṇāti, iyamapi śāntamate satkāyadṛṣṭiparijñā | satkāya iti śāntamate akāya eṣaḥ, na kasati na vikasati na cinoti nopacinoti, ādita eva tadabhūtaṁ parikalpitam | yacca abhūtaṁ parikalpitam, tanna parikalpitaṁ na parikalpyate na vikalpyate, tanna kriyate na viṭhapyate, notthāpyate nādhyavasyate | taducyate upaśama iti ||
śāntamatirāha - upaśānta upaśānta iti bhagavannucyate, kasyopaśamādupaśānta ityucyate |
bhagavānāha-ārambaṇataḥ śāntamate cittaṁ jvalati | yanna bhūya ālambanīkaroti tanna jvalati, ajvalan upaśānta ityucyate | tadyathāpi nāma śāntamate agnirupādānato jvalati, anupādānataḥ śāmyati, evameva ālambanataścittaṁ jvalati anālambanataḥ śāmyati | tatra śāntamate upāyakuśalo'yaṁ bodhisattvaḥ prajñāpāramitāpariśuddhaḥ ālambanasamatāṁ ca prajānāti, kuśalamūlālambanaṁ ca śamayati | ityādi ||6||
atrāha - yadi buddhairbhagavadbhirnātmeti deśitam , nānātmeti, kiṁ tarhi deśitamiti ? ucyate -
nivṛttamabhidhātavyaṁ nivṛtte cittagocare |
anutpannāniruddhā hi nirvāṇamiva dharmatā ||7||
iha yadi kiṁcidabhidhātavyaṁ vastu syāt, taddeśyeta | yadā tu abhidhātavyaṁ nivṛttam, vācāṁ viṣayo nāsti, tadā kiṁcidapi naiva deśyate buddhaiḥ | kasmātpunarabhidhātavyaṁ nāstītyāha - nivṛtte cittagocare iti | cittasya gocaraḥ cittagocaraḥ | gocaro viṣayaḥ | ārambaṇamityarthaḥ | yadi cittasya kaścid gocaraḥ syāt, tatra kiṁcinnimittamadhyāropya syād vācāṁ pravṛttiḥ | yadā tu cittasya viṣaya evānupapannaḥ, tadā kka nimittādhyāropaḥ, yena vācāṁ pravṛttiḥ syāt? kasmāt punaścittaviṣayo nāstīti pratipādayannāha -
anutpannāniruddhā hi nirvāṇamiva dharmatā |
yasmādanutpannāniruddhā nirvāṇamiva dharmatā dharmasvabhāvaḥ dharmaprakṛtiḥ vyavasthāpitā, tasmānna tatra cittaṁ pravartate | cittasyāpravṛttau ca kuto nimittādhyāropaḥ? tadabhāvāt kuto vācāṁ pravṛttiḥ? ataśca na kiṁcid buddhairbhagavadbhirdeśitamiti sthitamavikalam | ata eva ca vakṣyati -
sarvopalambhopaśamaḥ prapañcopaśamaḥ śivaḥ |
na kkacitkasyacitkaściddharmo buddhena deśitaḥ ||iti |
evaṁ caitat ||
athavā | ayamanyaḥ pūrvapakṣaḥ - yaduktaṁ prapañcaḥ śūnyatāyāṁ nirudhyate iti, kathaṁ punaḥ prapañcasya śūnyatāyāṁ nirodha iti ? ucyate | yasmānnivṛttamabhidhātavyamityādi pūrvavad vyākhyeyam ||
athavā yadetaduktaṁ prāgādhyātmikabāhyavastvanupalambhena adhyātmaṁ bahiśca yaḥ sarvadā ahaṁkāramamakāraparikṣayaḥ, idamatra tattvamiti | kīdṛśaṁ tat kiṁvat, vaktuṁ vā śakyate, tasmāt
nivṛttamabhidhātavyaṁ nivṛtte cittagocare |
tatra tattvataḥ iti vākyaśeṣaḥ | kiṁ punaḥ kāraṇaṁ tatra tattve nivṛttamabhidhātavyaṁ nivṛtte cittagocare ityāha -
anutpannāniruddhā hi nirvāṇamiva dharmatā ||
iti pūrvakameva vyākhyānaṁ yojyam || ata evoktamāryatathāgataguhyasūtre -
yāṁ ca śāntamate rātriṁ tathāgato'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ, yāṁ ca rātrimanupādāya parinirvāsyati, asminnantare tathāgatena ekākṣaramapi nodāhṛtaṁ na pravyāhṛtaṁ na pravyāhariṣyati | kathaṁ tarhi bhagavatā sakalasurāsuranarakiṁnarasiddhavidyādharoragaprabhṛtivineyajanebhyo vividhaprakārebhyo dharmadeśanā deśitā? ekakṣaṇavāgudāhāreṇaiva tattajjanamanastamoharaṇī bahuvidhabuddhinalinīvanavibodhinī jarāmaraṇasaritsāgarocchoṣiṇī kalpakālānalasaptārkaraśmivisarahrepiṇī śaradaruṇamahāprabheti ||
tadevaṁ sūtre -
yathā yantrakṛtaṁ tūryaṁ vādyate pavaneritam |
na cātra vādakaḥ kaścinniścarantyatha ca svarāḥ ||
evaṁ pūrvasuśuddhatvātsarvasattvāśayeritā |
vāgniścarati buddhasya na cāsyāstīha kalpanā |
pratiśrutkādayaḥ śabdā nādhyātmaṁ na bahiḥ sthitāḥ |
vāgapyevaṁ narendrasya nādhyātmaṁ na bahiḥ sthitāḥ ||iti |
tathā -
devata codani dundubhi divya karmavipāka nivṛtta marūṇaṁ |
deva pamattavihāriṇa ñātvā dundubhighoṣa pamuñci nabhāto ||
sarva anitya aśāśvata kāmā itvara adhruva phenasabhāvāḥ |
māyamarīcisamā dakacandrāḥ sarvi bhavāḥ supināntasabhāvāḥ |
dundubhi vādita śakramarudbhiḥ sārddhaya saṁkrami dharmasabhāyām |
dharmakathāṁ pakaroti marūṇāṁ yā katha śānta virāganukūlā ||
tathā āryasamādhirāje -
buddho yadā bheṣyati dharmarājaḥ
sarvāṇa dharmāṇa pakāśako muniḥ |
tṛṇagulmavṛkṣauṣadhi śaila parvata
abhāva dharmāṇa ravo bhaviṣyati ||
yāvanti śabdāstahi lokadhātau
sarve hyabhāvā na hi kaści bhāvaḥ |
tāvantu kho tasya tathāgatasya
svaru niścarī lokavināyakasya ||
iti vistaraḥ ||
tathā -
ekasvarā tu tava lokahito nānādhimukti svaru niścarati |
ekaikamanvimamabhāṣi jino brūhi smitaṁ prakṛtakasya kṛte ||iti ||
atraike paricodayanti - nāstikāviśiṣṭā mādhyamikāḥ, yasmāt kuśalākuśalaṁ karma kartāraṁ ca phalaṁ ca sarvaṁ ca lokaṁ bhāvasvabhāvaśūnyamiti bruvate | nāstikā api hi etannāstīti bruvate | tasmānnāstikāviśiṣṭā mādhyamikā iti | naivam | kutaḥ? pratītyasamutpādavādino hi mādhyamikāḥ hetupratyayān prāpya pratītya samutpannatvāt sarvameva ihalokaparalokaṁ niḥsvabhāvaṁ varṇayanti | yathā svarūpavādino naiva nāstikāḥ pratītyasamutpannatvād bhāvasvabhāvaśunyatvena na paralokādyabhāvaṁ pratipannāḥ | kiṁ tarhi aihalaukikaṁ vastujātamupalabhya svabhāvataḥ tasya paralokādihāgamanam, ihalokācca paralokagamanapaśyantuḥ ihalokopalabdhapadārthasadṛśapadārthāntarāpavādaṁ kurvanti | tathāpi vastusvarūpeṇa avidyamānasyaiva te nāstitvaṁ pratipannāḥ ityamunā tāvaddarśanena sāmyamastīti cet, na hi | kutaḥ? saṁvṛtyā mādhyamikairastitvenābhyupagamānna tulyatā | vastutastulyateti cet, yadyapi vastuto'siddhistulyā, tathāpi pratipatṛbhedādatulyatā | yathā hi kṛtacaurya puruṣamekaḥ samyagaparijñāyaiva tadamitrapreritaḥ taṁ mithyā vyācaṣṭe cauryamanena kṛtamiti, aparastu sākṣād dṛṣṭvā dūṣayati, tatra yadyapi vastuto nāsti bhedaḥ, tathāpi parijñātṛbhedādekastatra mṛṣāvādītyucyate, aparastu satyavādīti, ekaśca ayaśasā ca apuṇyena ca samyak parīkṣyamāṇo yujyate nāparaḥ, evamihāpi yathāvadviditavastusvarūpāṇāṁ mādhyamikānāṁ bruvatāmavagacchatāṁ ca vastusvarūpābhede'pi yathāvadaviditavastusvarūpairnāstikaiḥ saha jñānābhidhānayornāsti sāmyam | yathaiva hi upekṣāsāmānye'pi apratisaṁkhyāya pratisaṁkhyāya upekṣakayoriva pṛthagjanārhatoḥ jātyandhacakṣuṣmatośca viṣamaprapātapradeśaviniścitasāmānye'pi yathāsti mahān viśeṣaḥ, tathā nāstikānāṁ mādhyamikānāṁ ca viśeṣo bhaviṣyatīti pūrvācāryāḥ | ityalaṁ prasaṅgenaḥ prakṛtameva vyākhyāsyāmaḥ ||7||
atrāha - yadyapi evam
anutpannāniruddhā hi nirvāṇamiva dharmatā |
tasyāṁ ca nāsti vākcittayoḥ pravṛttiḥ, tathāpi naivāsau adeśyamānā śakyā janairvijñātumiti avaśyaṁ tasyāmavatāraṇārthaṁ vineyajanānāṁ saṁvṛtisatyāpekṣayā kadāciddeśanānupūrvyā bhavitavyam, ityataḥ sā kathyatāmiti | ucyate | iyamatra buddhānāṁ bhagavatāṁ tattvāmṛtāvatāradeśanānupūrvī vijñeyā, yaduta -
sarvaṁ tathyaṁ na vā tathyaṁ tathyaṁ cātathyameva ca |
naivātathyaṁ naiva tathyametadbuddhānuśāsanam ||8||
tatra-
yadyadyasya priyaṁ pūrvaṁ tattattasya samācaret |
na hi pratihataḥ pātraṁ saddharmasya kathaṁcana ||iti |
tathā ca bhagavatoktam -
loko mayā sārdhaṁ vivadati | nāhaṁ lokena sārdhaṁ vivadāmi | yalloke'sti saṁmatam , tanmamāpyasti saṁmatam | yalloke nāsti saṁmatam, mamāpi tannāsti saṁmatam |
ityāgamācca ||
nānyayā bhāṣayā mlecchaḥ śakyo grāhayituṁ yathā |
na laukikamṛte lokaḥ śakyo grāhayituṁ tathā ||
ityādita eva tāvadbhagavatā svaprasiddhapadārthamedasvarūpavibhāgaśravaṇasaṁjātābhilāṣasya vineyajanasya yadetat skandhadhātvāyatanādikamavidyātaimirikaiḥ satyataḥ parikalpitamupalabdham, tadeva tāvat satyamityupavarṇitaṁ bhagavatā taddarśanāpekṣayā, ātmani lokasya gauravotpādanārtham | viditaniravaśeṣalokavṛttānto'yaṁ bhagavān sarvajñaḥ sarvadarśī, yaḥ evaṁ bhavāgraparyantasya vāyumaṇḍalāde rākāśadhātuparyavasānasya bhājanalokasya sattvalokasya ca aviparītaṁ sthityutpādapralayādikaṁ sātivicitraprabhedaṁ sahetukaṁ saphalaṁ sāsvādaṁ sādīnavaṁ copadiṣṭavāniti | tadevaṁ bhagavati utpanna sarvajñabuddhivineyajanasya uttarakālaṁ tadeva sarvaṁ na vā tathyamityupadeśitam | tatra tathyaṁ nāma yasya anyathātvaṁ nāsti | vidyate ca pratikṣaṇavināśitvāt saṁskārāṇāmanyathābhāvaḥ, tasmādanyathābhāva sadbhāvānna vā tathyam | vāśabdaścakārārtho deśanāsamuccaye draṣṭavyaḥ | sarvaṁ tathyaṁ na ca tathyamiti ||
keṣāṁcit sarvametat tathyaṁ ca atathyaṁ ceti deśitam | tatra bālajanāpekṣayā sarvametat tathyam | āryajñānāpekṣayā tu sarvametanmṛṣā, tairevamanupalambhāditi ||
keṣāṁcittu aticirābhyastatattvadarśanānāṁ kiṁcinmātrānutkhātāvaraṇatarūmūlānāṁ naivātathyaṁ naiva tathyaṁtaditi deśitam | tasyāpi kiṁcinmātrasyāvaraṇasya prahāṇārthaṁ vandhyāsutasya avadāta śyāmatāpratiṣedhavadubhayametat pratiṣiddham ||
etacca buddhānāṁ bhagavatāmanuśāsanam - unmārgādapanīya samyaṅmārgapratiṣṭhāpanaṁ śāsanam | evamānupūrvyā śāsanamanuśāsanam | vineyajananurūpyeṇa vā śāsanamanuśāsanam ||
sarvāścaitā deśanā buddhānāṁ bhagavatāṁ mahākaruṇopāyajñānavatāṁ tattvāmṛtāvatāropāyatvena vyavasthitāḥ | na hi tathāgatāḥ tattvāmṛtāvatārānupāyabhūtavākyamudāharanti | vyādhyanurūpabhaiṣajyopasaṁhāravat te vineyajanānujighṛkṣayā yathānurūpaṁ dharmaṁ deśayanti | yathoktaṁ śatake -
sadasatsadasacceti nobhayaṁ ceti kathyate |
nanu vyādhivaśātpathyamauṣadhaṁ nāma jāyate ||
iti ||8||
kiṁlakṣaṇaṁ punaḥ tat tattvaṁ yasyaitā deśanā avatārārthamupadiśante bhagavantaḥ ? uktameta dasmābhiḥ -
nivṛttamabhidhātavyaṁ nivṛtte cittagocare | iti |
yadā caitadevam , tadā kimaparaṁ pṛcchayate? yadyapyevam, tathāpi vyavahārasatyānurodhena laukikatathyādyabhyupagamavat tasyāpi samāropato lakṣaṇamucyatāmiti | taducyate -
aparapratyayaṁ śāntaṁ prapañcairaprapañcitam |
nirvikalpamanānārthametattattvasya lakṣaṇam ||9||
tatra nāsmin parapratyayo'stīti aparapratyayam | paropadeśāgamyam | svayamevādhigantavya mityarthaḥ | yathā hi taimirikā vitathaṁ keśamaśakamakṣikādirūpaṁ paśyanto vitimiropadeśenāpi na śaknuvanti keśānāṁ yathāvadavasthitaṁ svarūpamadarśananyāyena adhigantavyamataimirikā ivādhigantum, kiṁ tarhi ataimirikopadeśānmithyaitadityetāvanmātrakameva pratipadyante | yadā tu timiropadhātya viparītaśūnyatādarśanāñjanāñjitabuddhinayanāḥ santaḥ samutpannatattvajñānā bhavanti, tadā tat tattvamanadhigamanayogena svayamadhigacchantīti | evamaparapratyayaṁ bhāvānāṁ yat svarūpaṁ tat tattvam | etacca śāntasvabhāvamataimirikakeśādarśanavat svabhāvavirahitamityarthaḥ | ata eva tat prapañcairaprapañcitam| prapañco hi vāk, prapañcayati arthāniti kṛtvā | prapañcairaprapañcitaṁ vāgbhiravyāhṛtamityarthaḥ ||
nirvikalpaṁ ca tat | vikalpaścittapracāraḥ | tadrahitatvāt tat tattvaṁ nirvikalpam | yathoktaṁ sūtre -
paramārthasatyaṁ katamat? yatra jñānasyāpyapracāraḥ, kaḥ punarvādo'kṣarāṇāmiti |
evaṁ nirvikalpam ||
nānārtho'syeti nānārthaṁ bhinnārtham, na nānārthaḥ anānārtham , abhinnārthamityarthaḥ | yathokta māryasatyadvayāvatārasūtre -
devaputra āha - katamaḥ punarmañjuśrīḥ samyakprayogaḥ? mañjuśrīrāha - yatsamā devaputra paramārthatastathatā dharmadhātuḥ atyantājātiśca, tatsamāni paramārthataḥ pañcānantaryāṇi, yatsamāni pañcānantaryāṇi tatsamāni dṛṣṭikṛtāni, yatsamāni dṛṣṭikṛtāni tatsamāḥ pṛthagjanadharmāḥ, yatsamāḥ pṛthagjanadharmāḥ tatsamāḥ śaikṣadharmāḥ, yatsamāḥ śaikṣadharmāḥ tatsamā aśaikṣadharmāḥ, yatsamā aśaikṣadharmāḥ tatsamāḥ samyaksaṁbuddhadharmāḥ, yatsamāḥ samyaksaṁbuddhadharmāḥ tatsamaṁ nirvāṇam, yatsamaṁ nirvāṇaṁ tatsamaḥ saṁsāraḥ, yatsamaḥ saṁsāraḥ tatsamaḥ paramārthataḥ saṁkleśaḥ, yatsamaḥ paramārthataḥ saṁkleśaḥ tatsamaṁ paramārthato vyavadānam, yatsamaṁ paramārthato vyavadānaṁ tatsamāḥ paramārthataḥ sarvadharmāḥ | evaṁ paramārthataḥ sarvadharmasamatāprayukto devaputra bhikṣuḥ samyakprayukta ityucyate ||
devaputra āha - katamayā punarmañjuśrīḥ samatayā yāvat paramārthato yatsamaṁ vyavadānaṁ tatsamāḥ sarvadharmāḥ paramārthata iti? mañjuśrīrāha - paramārthataḥ sarvadharmānutpādasamatayā paramārthataḥ sarva dharmātyantājātisamatayā paramārthataḥ samāḥ sarvadharmāḥ | tat kasmāddhetoḥ? paramārthato nirvāṇā nānākaraṇā hi devaputra sarvadharmā atyantanirutpādatāmupādāya | tadyathāpi nāma devaputra yacca mṛddhājanasyāmyantaramākāśam, yacca ratnabhājanasyākāśam, ākāśadhātureva eṣaḥ | tat paramārthato na kiṁcinnānākaraṇam | evameva devaputra yaḥ saṁkleśaḥ, sa paramārthato'tyantānutpādatā | yadapi vyavadānaṁ tadapi paramārthato'tyantānutpādatā | saṁsāro'pi paramārthato'tyantānutpādatā | yāvannirvāṇamapi paramārthato'tyantānutpādatā | nātra kiṁcitparamārthato nānākaraṇam | tat kasmāddhetoḥ ? paramārthato'tyantānutpādatvātsarvadharmāṇāmiti ||
tadevamanānārthatā tattvasya lakṣaṇaṁ veditavyam, śūnyataikarasatvāt | uttarottaravyākhyānaṁ cātra veditavyam ||9||
evaṁ tāvadāryāṇāṁ jātijarāmaraṇasaṁsāraparikṣayāya kṛtakāryāṇāṁ tattvalakṣaṇam | laukikaṁ tu tattvalakṣaṇamadhikṛtyocyate -
pratītya yadyadbhavati na hi tāvattadeva tat |
na cānyadapi tattasmānnocchinnaṁ nāpi śāśvatam ||10||
yat kāraṇaṁ pratītya yat kāryamutpadyate, tadyathā śālibījaṁ pratītya pṛthivyādisāmagrīṁ ca śālyaṅkura upajāyate, na hi tāvat tadeva taditi śakyate vaktum | naiva yadeva bījaṁ sa eva aṅkuraḥ, janyajanakayorekatvaprasaṅgāt | tataśca pitāputrayorapi ekatvaṁ syāt | ananyatvācca aṅkurāvasthāyāmaṅkuravadbījagrahaṇamapi syāt, bījavacca aṅkurasyāpi grahaṇaṁ syāt | nityatvaṁ caivaṁ bījasya syāt, avināśābhyupagamāt | tataśca śāśvatavādaprasaṅgānmahādoṣarāśiḥ syāt karmaphalādyabhāvaprasaṅgāt | evaṁ tāvad yadeva bījaṁ sa eva aṅkuraḥ iti na yujyate | na ca anyadapi tattasmāt | nāpi bījādaṅkurasyānyatvam, bījamantareṇāpi aṅkurodayaprasaṅgāt |
yadyanyadanyadanyasmādanyasmādapyṛte bhavet |
iti vacanādaṅkurāvasthāne'pi bījānucchedaprasaṅgāt | tataśca satkāryavādadoṣaḥ syāt | yataścaivaṁ yat kāraṇaṁ pratītya yat kāryamutpadyate, naiva tat kāraṇaṁ kāryaṁ bhavati, na ca tasmātkāraṇāttat kāryamanyat | tasmānna kāraṇamucchinnaṁ nāpi śāśvatamiti śakyate vyavasthāpayitum | yathoktamāryadevapādaiḥ -
yasmātpravartate bhāvastenocchedo na jāyate |
yasmānnivartate bhāvastena nityo na jāyate ||iti |
uktaṁ ca āryalalitavistarasūtre -
bījasya sato yathāṅkuro na ca yo bīja sa caiva aṅkuro |
na ca anyu tato na caiva tadevamanuccheda aśāśvata dharmatā ||
iti ||10||
tadevaṁ yathopavarṇitena nyāyena -
anekārthamanānārthamanucchedamaśāśvatam |
etattallokanāthānāṁ buddhānāṁ śāsanāmṛtam ||11||
mahākaruṇopāyamahāmeghapaṭalanirantarāvacchāditākāśadhātuparyantadiṅmaṇḍalānāṁ rāgādikleśagaṇasamudācārātitīkṣṇatarādityamaṇḍalopatāpitajagajjātijarāmaraṇaduḥkhadahanasaṁtāpopaśamatatparāṇāṁ satatāviratayathānurūpacaritapratipakṣasaddharmadeśanāmṛtadhārāpātaiḥ yathānurūpavineyajanakuśalamūlaśasyau - ṣadhiphalaphullalatotpannātivṛddhayanujidhṛkṣūṇāṁ saddharmāmṛtamahāvarṣavarṣiṇāṁ samyaksaṁbuddhamahānāgānāmatrāṇālaukikatrāṇānāmanāthanāthānāṁ sakalalokanāthānāmetat tatsaddharmāmṛtaṁ sakalatraidhātukabhavaduḥkhakṣaya svabhāvaṁ yathopavarṇitena nyāyena ekatvānyatvarahitaṁ śāśvatocchedavādavigataṁ ca vijñeyam | etaddharmatattvāmṛta pratipannānāṁ śrāvakāṇāṁ śrutacintābhāvanākramāt pravartamānānāṁ śīlasamādhiprajñātmakaskandhatrayāmṛta rasasya upayogānniyatameva jarāmaraṇakṣayasvabhāvanirvāṇādhigamo bhavati | athāpi kathaṁcidiha aparipakka kuśalamūlatayā śrutvāpyetat saddharmāmṛtam, dṛṣṭa eva dharme na mokṣamāsādayanti, tathāpi janmāntare'pi avaśyameṣāṁ pūrvahetubalādeva niyatā siddhiḥ saṁpadyate | yathoktaṁ śatake -
iha yadyapi tattvajño nirvāṇaṁ nādhigacchati |
prāpnotyayatnato'vaśyaṁ punarjanmani karmavat ||
iti ||11||
athāpi kathaṁcit -
saṁbuddhānāmanutpāde śrāvakāṇāṁ punaḥ kṣaye |
sati, āryamārgopadeśakakalyāṇamitrapratyayavaikalyāt na syād dharmatattvāmṛtādhigamaḥ, tathāpi pūrvajanmāntaradharmatattvaśravaṇahetubalādeva aihalaukikopadeśanirapekṣāṇāmapi pravivekasevāmātropanatapratyayānāṁ svāyaṁbhuvaṁ -
jñānaṁ pratyekabuddhānāmasaṁsargātpravartate ||12||
kāyacetasoḥ praviveko'saṁsargaḥ, kalyāṇamitrāparyeṣaṇaṁ vā | tasmādasaṁsargāddhetoḥ pratyekabuddhā nāmasaṁbuddhake'pi kāle yasmādbhavatyeva dharmatattvādhigamaḥ, tasmādabandhyā siddhirasya saṁbuddhamahāvaidyarāja praṇītasya saddharmatattvāmṛtabhaiṣajyasyeti vijñeyam | yataśca etadevam, ato'rhati prājñaḥ prāṇānapi parityajya saddharmatattvaṁ paryeṣitumiti | yathoktaṁ bhagavatā āryāṣṭasāhasrikāyāṁ bhagavatyām -
kathaṁ ca bhagavan sadāpraruditena bodhisattvena mahāsattvena iyaṁ prajñāpāramitā paryeṣitā? evamukto bhagavānāyuṣmantaṁ subhūtiṁ sthavirametadavocat - sadāpraruditena bodhisattvena mahāsattvena pūrvaṁ prajñāpāramitāṁ paryeṣamāṇena kāye'narthikena jīvitanirapekṣeṇa lābhasatkāraślokeṣvaniśritena paryeṣamāṇena paryeṣitā | tena prajñāpāramitāṁ paryeṣamāṇena araṇyagatena antarīkṣānnirghoṣaḥ śruto'bhūt - gaccha kulaputra pūrvasyāṁ diśi | tatra prajñāpāramitāṁ śroṣyasi | tathā ca gaccha yathā na kāyaklamathamanasikāramutpādayasi, na styānamiddhamanasikāramutpādayasi, na bhojanamanasikāramutpāda yasi, yāvat mā kkaciccittaṁ praṇidhā adhyātmaṁ vā bahirdhā vā | mā ca kulaputra vāmenāvalokayan gāḥ, mā dakṣiṇena, [mā pūrveṇa], mā paścimena, mā uttareṇa, mā urdhvaṁ mā adhaḥ, mā ca anuvidiśa mavalokayan gāḥ | tathā ca kulaputra gaccha yathā [nātmato] na satkāyataścalasi na rūpato na vedanāto na saṁjñāto na saṁskārebhyo na vijñānataścalasi | yo hi ataścalati sa vitiṣṭhate | [kuto vitiṣṭhate?] buddhadharmebhyo vitiṣṭhate | yo buddhadharmebhyo vitiṣṭhate, sa saṁsāre carati | yaḥ saṁsāre carati, sa prajñāpāramitāyāṁ na carati, na ca tāmanuprāpnotīti ||
yāvanmāreṇa pāpīyasā udake'ntardhāpite athāsyaitadabhūt - yannvahamātmanaḥ kāyaṁ viddhā ime pṛthivīpradeśaṁ rudhireṇa siñceyam | tatkasya hetoḥ? ayaṁ pṛthivīpradeśa uddhatarajaskaḥ, mā rajodhāturito dharmodgatasya bodhisattvasya mahāsattvasya śarīre nipatet | kimahamātmabhāvena kariṣyāmi avaśyaṁ bhedanadharmiṇā? varaṁ khalu punarmama evaṁrūpayā kriyayā ātmabhāvasya vināśaḥ kṛto bhavet, na tvevaṁ niḥsāmarthyakriyayā | bahūni ca mama ātmabhāvasahasrāṇi kāmahetoḥ kāmanidānaṁ bhinnāni punaḥ punaḥ saṁsāre saṁsarataḥ, na punarevaṁbhūteṣu sthāneṣu | atha khalu sadāprarudito bodhisattvo mahāsattvaḥ tīkṣṇaṁ śastraṁ gṛhītvā samantādātmānaṁ viddhā samantatastaṁ pṛthivīpradeśaṁ svakena rudhireṇāsiñcadityādi ||
atha khalu sadāprarudito bodhisattvo mahāsattvaḥ sahadarśanādeva dharmodgatasya bodhisattvasya mahāsattvasya evaṁrūpaṁ sukhaṁ pratyalabhata - tadyathāpi nāma prathamadhyānasamāpannasya bhikṣorekāgramanasikārasya bhikṣoḥ | tatreyaṁ dharmodgatasya bodhisattvasya mahāsattvasya prajñāpāramitādeśanā yaduta sarvadharmasamatayā prajñāpāramitāsamatā, sarvadharmaviviktatayā prajñāpāramitāviviktatā, sarvadharmācalatayā prajñāpāramitācalatā, sarvadharmāmananatayā prajñāpāramitāmananatā, sarvadharmāstambhitatayā prajñāpāramitāstambhitatā, sarvadharmaikarasatayā prajñāpāramitaikarasatā, sarvadharmāparyantatayā prajñāpāramitāparyantatā, sarvadharmānutpādatayā prajñāpāramitānutpādatā, sarvadharmānirodhatayā prajñāpāramitānirodhatā, gaganāparyanta tayā prajñāpāramitāparyantatā, yāvat sarvadharmāsaṁbhedanatayā prajñāpāramitāsaṁbhedanatā, sarvadharmānuṣa labdhitayā prajñāpāramitānupalabdhitā, sarvadharmābhibhāvanāsamatayā prajñāpāramitābhibhāvanāsamatā, sarvadharmaniśceṣṭatayā prajñāpāramitāniśceṣṭatā, sarvadharmācintyatayā prajñāpāramitācintyatā veditavyeti ||
ityācāryacandrakīrtipādoparacitāyāṁ prasannapadāyāṁ madhyamakavṛttau
ātmaparīkṣā nāma aṣṭādaśamaṁ prakaraṇam ||
Links:
[1] http://dsbc.uwest.edu/node/6103