The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
ratnaguṇasaṁcayagāthā|
om namo bhagavatyai āryaprajñāpāramitāratnaguṇasaṁcayagāthāyai|
namo āryamañjuśriye|
1
atha khalu bhagavāṁstāsāṁ catasṛṇāṁ parṣadāṁ saṁpraharṣaṇārthaṁ punarapīmāṁ prajñāpāramitāṁ paridīpayamānastasyāṁ velāyāmimā gāthā abhāṣata-
1. para prema gaurava prasāda upasthapitvā
prajahitva āvaraṇa kleśamalātikrāntāḥ|
śṛṇutā jagārthamabhiprasthita sura(vra ?)tānāṁ
prajñāya pāramita yatra caranti śūrāḥ ||1||
2. yāvanti nadya pravahantiha jambudvīpe
phala puṣpa auṣadhā(dhi) vanaspati rohayanti|
bhūja(ta) gajendranāgapatiniśrayanovata(na)sya(?)
tasyānubhāvaśriya sābhu jagādhipasya||2||
3. yāvanti dharma jinaśrāvaka deśayanti
bhāṣanti yuktisahitāṁśca udīrayanti|
paramārthasaukhyakriya tatphalaprāptitā ca
sarvo ayaṁ puruṣakāru tathāgatasya||3||
4. kiṁ kāraṇaṁ ya jina bhāṣati dharmanetrīṁ
tatrābhiśikṣita nararṣabhaśiṣyabhūtāḥ|
sākṣātkaritva yatha śikṣita deśayanti
buddhānubhāva puna ātmabalānubhāvā||4||
5. yasminna prajñavarapāramitopalabdhiḥ
na ca bodhisattvaupalabdhi na cittabodheḥ |
evaṁ śruṇitva na ca muhyati nāsti trāso
so bodhi(sa)ttva carate sugatāna prajñām||5||
6. na ca rupa vedana na saṁjña na cetanā ca
vijñāna sthānu aṇumātra na bhonti tasya|
so sarvadharmaasthito aniketacārī
aparī(ri)gṛhīta labhate sugatāna bodhim||6||
7. atha śreṇikasya abhutī parivrājakasya
jñānopalambhu na hi skandhavibhāvanā ca|
yo bodhisattva parijānati eva dharmāṁ
na ca nirvṛtiṁ spṛśati so viharāti prajñām||7||
8. vyuparīkṣate punarayaṁ katareṣu prajñā
kasmātkuto va imi śūnyaka sarva dharmāḥ|
vyuparīkṣamāṇu na ca līyati nāsti trāso
āsannu so bhavati bodhayi bodhisattvo||8||
9. saci rupa saṁjña api vedana cetanā ca
vijñāna skandha caratī aprajānamāno|
imi skandha śūnya parikalpayi bodhisattvo
caratī nimittaanupādapade asakto||9||
10. na ca rupa vedana na saṁjña na cetanāyā
vijñāni yo na caratī aniketacārī|
caratīti so na upagacchati prajñadhārī
anupādadhī spṛśati śānti samādhi śreṣṭhām||10||
11. evātmaśānti viharanniha bodhisattvo
so vyākṛto puramakehi tathāgatehi|
na ca manyate ahu samādhitu vyutthito vā
kasmārtha dharmaprakṛtiṁ parijānayitvā||11||
12. evaṁ carantu caratī sugatāna prajñāṁ
no cāpi so labhati yatra carāti dharmam|
caraṇaṁ ca so acaraṇaṁ ca prajānayitvā
eṣā sa prajñavarapāramitāya caryā||12||
13. yo'sau na vidyati sa eṣa avidyamāno
tāṁ bālu kalpayi avidya karoti vidyām|
vidyā avidya ubhi eti asanta dharmā
niryāti yo iti prajānati bodhisattvo||13||
14. māyopamāṁ ya iha jānati pañca skandhāṁ
na ca māya anya na ca skandha karoti anyān|
nānātvasaṁjñavigato upaśāntacārī
eṣā sa prajñavarapāramitāya caryā||14||
15. kalyāṇamitrasahitasya vipaśyakasya
trāso na bheṣyati śruṇitva jināna mātrām|
yo pāpamitrasahito ca parapraṇeyo
so āmabhājana yathodakaspṛṣṭa bhinno||15||
16. kiṁ kāraṇaṁ ayu pravucyati bodhisattvo
sarvatra saṅgakriya icchati saṅgachedī|
bodhiṁ spṛśiṣyati jināna asaṅgabhūtāṁ
tasmāddhi nāma labhate ayu bodhisattvo||16||
17. mahasattva so'tha kenocyati kāraṇena
mahatāya atra ayu bheṣyati sattvarāśeḥ|
dṛṣṭīgatāṁ mahati chindati sattvadhātoḥ
mahasattva tena hi pravucyati kāraṇena||17||
18. mahanāyako mahatabuddhi mahānubhāvo
mahayāna uttamajināna samādhirūḍho|
mahatā sanaddhu namuciṁ śaṭha dharṣayiṣye
mahasattva tena hi pravucyati kāraṇena||18||
19. māyākaro yatha catuṣpathi nirmiṇitvā
mahato janasya bahu chindati śīrṣakoṭī|
yatha te ca māya tatha jānati sarvasattvāṁ
nirmāṇu sarva jagato na ca tasya trāso||19||
20. rupaṁ ca saṁjña api vedana cetanā ca
vijñāna bandhu na ca mukta asaṅgabhūto|
evaṁ ca bodhi kramate na ca līnacitto
saṁnā ha eṣa varapudgalauttamānām||20||
21. kiṁ kāraṇaṁ ayu pravucyati bodhiyāno
yatrāruhitva sa nirvāpayi sarvasattvān|
ākāśatulya ayu yāna mahāvimāno
sukhasaukhyakṣemabhiprāpaṇu yānaśreṣṭho||21||
22. na ca labhyate ya vrajate diśa āruhitvā
nirvāṇaokagamanaṁ gati nopalabdhiḥ|
yatha agni nirvṛtu na tasya gatipracāro
so tena nirvṛti pravucyati kāraṇena||22||
23. pūrvāntato na upalabhyati bodhisattvo
aparāntato'pi pratiupanna triyadhvaśuddho|
yo śuddha so anabhisaṁskṛtu niṣprapañco
eṣā sa prajñavarapāramitāya caryā||23||
24. yasmiṁśca kāli samaye vidu bodhisattvo
evaṁ carantu anupādu vicintayitvā|
mahatīṁ janeti karuṇāṁ na ca sattvasaṁjñā
eṣā sa prajñavarapāramitāya caryā||24||
25. saci sattvasaṁjña dukhasaṁjña upādayātī
hariṣyāmi duḥkha jagatīṁ kariṣyāmi artham|
so ātmasa(ttva) parikalpaku bodhisattvo
na ca eṣa prajñavarapāramitāya caryā||25||
26. yatha ātmanaṁ tatha prajānati sarvasattvāṁ
yatha sarvasattva tatha prajānati sarvadharmān|
anupādupādu ubhaye avikalpamāno
eṣā sa prajñavarapāramitāya caryā||26||
27. yāvanti loki parikīrtita dharmanāma
sarveṣupādasamatikramu nirgamitvā|
amṛtaṁ ti jñānu paramaṁ na tu yo pareṇa
ekārtha prajña ayu pāramiteti nāmā||27||
28. evaṁ carantu na ca kāṅkṣati bodhisattvo
jñātavya yo vihara te sa upāyaprajño|
prakṛtīasanta parijānayamāna dharmāṁ
eṣā sa prajñavarapāramitāya caryā||28||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ sarvākārajñatācaryāparivarto nāma prathamaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4453