The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
45 surendrābhā|
atha khalu sudhanaḥ śreṣṭhidārako yena tridaśendrabhavanaṁ yena ca surendrābhā devakanyā smṛtimato devaputrasya duhitā, tenopajagāma| upetya surendrābhāyā devakanyāyāḥ pādau śirasābhivandya surendrābhāṁ devakanyāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya surendrābhāyā devakanyāyāḥ purataḥ prāñjaliḥ sthitva evamāha-mayā ārye anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryā bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadasva me devate kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
evamukte surendrābhā nāma devakanyā sudhanaṁ śreṣṭhidārakametadavocat-ahaṁ kulaputra asaṅgasmṛtiviśuddhavyūhasya bodhisattvavimokṣasya lābhinī| sā ahaṁ kulaputra abhijānāmi-utpalako nāma kalpo'bhūt| tatra me gaṅgānadīvālukāsamāstathāgatā ārāgitāḥ| abhiniṣkrāmatāṁ caiṣāmārakṣā kṛtā, pūjā kṛtā, ārāmāśca kṛtāḥ paribhogāya| yaśca tairbuddhairbhagavadbhirbodhisattvabhūtairmātuḥ kukṣigatairjāyamānaiḥ sapta padāni prakrāmadbhirmahāsiṁhanādaṁ nadadbhiḥ kumārabhūmisthitairantaḥpuramadhyagatairvā abhiniṣkrāmadbhirvā bodhimabhisaṁbudhyamānairvā dharmacakraṁ pravartayamānaiḥ sarvabuddhavikurvitaṁ vā saṁdarśayadbhiḥ sattvaparipākavinayaḥ kṛtaḥ, tatsarvaṁ prathamacittotpādāya yāvatsaddharmaparyantaniṣṭhaṁ prajānāmi smarāmi anusmarāmi dhārayāmi saṁdhārayāmi upadhārayāmi anusarāmi| subhūtirnāma kalpo'bhūt| tatra me daśa gaṅgānadīvālukāsamāstathāgatā ārāgitāḥ| subhago nāma kalpo'bhūttatra me buddhakṣetraparamāṇurajaḥsamāstathāgatā ārāgitāḥ| anilambho nāma kalpo'bhūt, tatra me caturaśītirbuddhakoṭīniyutaśatasahasrāṇyārāgitāni| suprabho nāma kalpo'bhūt tatra me jambudvīpaparamāṇurajaḥsamāstathāgatā ārāgitāḥ| atulaprabho nāma kalpo'bhūt, tatra me viṁśatigaṅgānadīvālukāsamāstathāgatā ārāgitāḥ| uttaptaśrīrnāma kalpobhūt, tatra me gaṅgānadīvālukāsamāstathāgatā ārāgitāḥ| sūryodayo nāma kalpo'bhūt, tatra me'śītigaṅgānadīvālukāsamāstathāgatā ārāgitāḥ| jayaṁgamo nāma kalpo'bhūt, tatra me ṣaṣṭigaṅgānadīvālukāsamāstathāgatā ārāgitāḥ| sucandro nāma kalpo'bhūt, tatra me saptatirgaṅgānadīvālukāsamāstathāgatā ārāgitāḥ| iti hi kulaputra anenopāyena gaṅgānadīvālukāsamān kalpānanusmarāmi, yadahaṁ satatasamitamavirahitābhūvaṁ tathāgatairarhadbhiḥ samyaksaṁbuddhaiḥ| sarveṣāṁ ca me teṣāṁ tathāgatānāmantikādayamasaṅgasmṛtiviśuddhavyūho bodhisattvavimokṣaḥ śrutaḥ| śrutvā ca ārāgitaḥ yathoktaṁ ca pratipannaḥ| evaṁ cāhaṁ vimokṣaṁ satatasamitamanupraviṣṭā yacca teṣāṁ sarvatathāgatānāṁ bodhisattvabhūmimupādāya yāvatsaddharmasthitiparyantaniṣṭhaṁ buddhavikurvitaṁ tatsarvamanena asaṅgasmṛtiviśuddhavyūhena bodhisattvavimokṣeṇānusmarāmi dhārayāmi saṁdhārayāmi upadhārayāmi anusmarāmi| etamahaṁ kulaputra bodhisattvavimokṣaṁ jānāmi| kiṁ mayā śakyaṁ bodhisattvānāṁ vigatatamondhakārāṇāṁ saṁsārarātriprabhāvitānāṁ vigatanivaraṇānāmanidrāgamānāṁ vigatastyānamiddhānāṁ prasrabdhakāyasaṁskārāṇāṁ sarvadharmasvabhāvānubodhasuviśuddhānāṁ daśabalaviśuddhibodhayitṝṇāṁ caryāṁ jñātuṁ guṇān vā vaktum||
gaccha kulaputra, kapilavastuni mahānagare viśvāmitro nāma dārakācāryaḥ prativasati| tamupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sudhanaḥ śreṣṭhidārakaḥ tuṣṭa udagra āttamanāḥ prītisaumanasyajāto'cintyakuśalamūlavegasaṁvardhitaḥ surendrābhāyā devakanyāyāḥ pādau śirasābhivandya surendrābhāṁ devakanyāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya surendrābhāyā devakanyāyā antikātprakrāntaḥ||43||
Links:
[1] http://dsbc.uwest.edu/node/4584