The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
16. siṁhala sārthavāhoddhāraṇa prakaraṇam
atha sarvanīvaraṇaviṣkambhī sa jinātmajaḥ|
śrīghanaṁ taṁ punarnatvā sāṁjalirevamabrabīt||
bhagavan yadasau śrīmadāryāvalokiteśvaraḥ|
bodhisattvo mahāsattvastraidhātukādhipeśvaraḥ||
sarvān sattvān svayaṁ paśyan tridhātubhuvaneṣvapi|
samuddhṛtyābhisaṁbodhya preṣayati sukhāvatīm||
pāpino'pi samālokya svayamuddhṛya bodhayan|
bodhimārge pratiṣṭhāpya saṁcārayate saṁvaram||
tatkathaṁ sa mahāsattvaḥ samuddhṛtyābhiśodhayan|
kṛtvā śuddhendriyān sarvān preṣayati sukhāvatīm||
159
kenopāyena pāpiṣṭhān duṣṭānapi prabodhayan|
bodhimārge niyujyāpi pracārayani saṁcaran||
kathaṁ suduḥkhinaḥ sarvān karoti satsukhānvitān|
daridrān durbhagān dīnān dhaninaḥ subhagān sataḥ||
durdāntān dānavān yakṣān rākṣasān rākṣasīrapi|
bodhimārge pratiṣṭhāpya cārayati kathaṁ vratam||
tadupāyaṁ samākhyātuṁ sattvānāṁ hitasādhanam|
yenopāyena sa sarvān karoti bodhibhāginaḥ||
iti saṁprārthite tena viṣkambhinā subhāvinā|
bhagavān sa tamālokya sabhāṁ cāpyevamādiśat||
kutraputra sa lokeśo mahopāyavidhānavit|
yena sattvān samuddhṛtya karoti bodhibhāginaḥ||
samāadhistasya prājñasya mahopāyo jagaddhite|
yena sa sahasoddhṛtya yojayati śubhe jagat||
ityādiṣṭaṁ munīndreṇa śrutvā sa vismitāśayaḥ|
viskambhī bhagavantaṁ taṁ prārthayadevamādarāt||
bhagavāṁstatsamādhiṁ me samupādeṣṭumarhati|
yena sahasoddhṛtya cārayate śubhe jagat||
iti saṁprārthite tena bhagavān sa munīśvaraḥ|
viṣkambhinaṁ tamālokya punarevaṁ samādiśat||
bahavastasya vidyante kulaputra samādhayaḥ|
yaiḥ sa sattvān samuddhṛtya preṣayati sukhāvatīm||
apremeyairasaṁkhyeyaiḥ sarvākārakarādibhiḥ|
samādhibhiḥ samāpanno bhavati sa jagatprabhuḥ||
dhāraṇīnāṁ ca vidyānāṁ paramāṇāṁ sahasrakaiḥ|
aprameyairasaṁkhyeyaiḥ samāpanno virājate||
eteṣāmanubhāvaiḥ sa samuddhṛtya bhavodadheḥ|
bodhimārge pratiṣṭhāpya pālayati jagattrayam||
159
etatpuṇyānubhāvaiḥ sa lokeśvaro maharddhimān|
śodhayitvā jagatsattvaṁ cārayati susaṁvaram||
evaṁ tasya jagattrātuḥ puṇyaskandhaṁ mahattaram|
aprameyamasaṁkhyeyamityākhyātaṁ munīśvaraiḥ||
tenāsau trijagacchāstā sarvatraidhātukeśvaraḥ|
sarvadharmādhipo nātho jagattrāteti kathyate||
tena tasya bhaye duḥkhe rakṣā na kriyate kvacit|
sarvatrāpi sadā rakṣā kriyate sarvaprāṇinām||
nānopāyavidhānena samuddhṛtya prabodhayan|
bodhicaryāvrataṁ datvā prāpayati sukhāvatīm||
evamasau mahāsatvo bodhisattvo maharddhimān|
sarvasattvahittaṁ kṛtvā saṁcarate samantataḥ||
ahamapi purā tena saṁrakṣito mahābhayāt|
yanmamaitatpurāvṛttaṁ śṛṇudhvaṁ vakṣyate'dhunā||
tadyathā siṁhakalpāyāṁ rājadhānāṁ vaṇikprabhoḥ|
siṁhasya sārthavāhasya putro'bhūt siṁhalābhidhaḥ||
bālye'pi sa mahāsattvaḥ sarvasattvahitāśayaḥ|
divyātisundaraḥ kāntaḥ sarvasattvamanoharaḥ||
kaumārye'pi sa sarvāsāṁ vidyānāṁ pāramāgataḥ|
sarvasattvahitaṁ kṛtvā reme suhṛtsahāyakaiḥ||
datvārthibhyo yathākāmaṁ śrutvā nityaṁ subhāṣitam|
guruṇāṁ satkṛtiṁ kṛtvā kuladharmābhisaṁrataḥ||
svakuladevatādīn ca sarvān devān samarcayan|
mānayan sakalāṁllokān bhṛtyān dāsān ca toṣayan||
jñātibandhusuhṛnmitrasacivān cābhinandayan|
yathākāmaṁ sukhaṁ bhuktvā reme pitroranujñayā||
tato nūtanayauvanye prauḍhaḥ puṣṭāṁgikaḥ kṛtī|
śūro dhīraḥ samutsāhī vyavahāravicakṣaṇaḥ||
161
medhāvī sadguṇāraktaḥ sarvavidyāviśāradaḥ|
yadupacāra ātmajñaḥ satyadharmayaśo'rthabhṛt||
yathāmūlyaṁ samādāya dranyaṁ datvā vaṇigjanān|
sarvānvinīya saṁsthāpya svavaśe'bhyanvamodayat||
sarveṣāmapi ratnānāṁ parīkṣāsu vicakṣaṇaḥ|
sārthavāhān vaṇignāthānapi sarvān vyanodayat||
evaṁ sa sakalāṁllokān dharmaśrīguṇavikramaiḥ|
jitvā rājeva sannītyā viharannabhyarājata||
tasyaitadguṇasaṁpattiṁ dṛṣṭverṣyālurvaṇikkudhīḥ|
rahasi taṁ samāgamya suhṛdvadevamabravīt||
sādho dhanyo'si satputraḥ sarvalokābhinandanaḥ|
tatkularjitasaṁvṛttau caran dharmārthamarjaya||
iti tenoditaṁ śrutvā siṁhalaḥ sa vicakṣaṇaḥ|
ko kulārjitasaṁvṛttistadvaktuṁ me tvamarhati||
iti tenoditaṁ śrutvā sa īrṣyākulitāśayaḥ|
siṁhalaṁ taṁ samālokya bodhitumevabravīt||
janakaste mahābhāga sārthavāho vaṇikpatiḥ|
sadā ratnākare gatvā so dhayati susaṁpade||
dhanyāste eva satputrā ye kuladharmacāriṇaḥ|
anye kiṁpuruṣāste hi bhuktvaiva gṛhacāriṇaḥ||
piturdravyaṁ samādāya datvārthibhyo na te falam|
svārjitameva tandadyādyaśodharmārthasiddhaye||
tattvaṁ kulārjitāṁ vṛttiṁ dadhānaḥ śrīguṇotsāhaḥ|
abdhau ratnākare gatvā ratnadravyāṇi sādhaya||
tato gṛhaṁ samāgatya datvārthibhyo yathepsitam|
yathākāmaṁ sukhaṁ bhuktvā saṁcarasva yaśo'nvitaḥ||
evaṁ śrīguṇasaṁpattiyaśodharmāsukhānvitaḥ|
svakulavṛttisaṁcāramahotsāhaiḥ sadā rama||
162
evaṁ taduktamākarṇya siṁhalaḥ sa prabodhitaḥ|
samudraṁ gantumutsāhaṁ pravardhayan mudācarat||
tataḥ sa siṁhalo'mbhodhiyātrāṁ gantuṁ samutsukaḥ|
sārthavāhātmajān sarvān samāmantryaivamabravīt||
bhavanto'haṁ samicchāmi gantuṁ ratnākare'dhunā|
bhavatāṁ yadi vāṁchāsti prāgacchantu mayā saha||
iti taduktamākarṇya sarve te vaṇigātmajāḥ|
tatheti pratinandataḥ saharṣamevamabruvan||
sārthavāha samicchāmo gantuṁ ratnākare vayam|
yadasmākaṁ bhavānnetā tadanvāhartumarhati||
iti taiḥ saha saṁbhāṣya sa siṁhalaḥ samunmanāḥ|
pituḥ pādāmbuje natvā sāṁjalirevamabravīt||
tato'haṁ gantumicchāmi ratnākare mahāmbudhai|
tadbhavān sudṛśā mahyamanujñāṁ dātumarhati||
iti putroditaṁ śrutvā siṁhaḥ saḥ sārthabhṛtpitā|
svātmajaṁ taṁ samālokya sucintādevamabravīt||
putra śṛṇu hitaṁ vākyaṁ mayoditaṁ tvayātmaja|
yattāvat sukumāro'si tatkathamambudhau vrajeḥ||
tāvanme'sti mahāsaṁpanmayā kaṣṭairupārjitā|
sarvā etāstavādhīnā bhuktvā rama yathecchayā||
yāvajjīvāmyahaṁ putra tāvadgṛhe sukhaṁ raman|
yathākāmaṁ prabhujyaivaṁ saṁcarasva yathepsite||
tatraiva ca mahāmbhodhau tāvanmā vrajathāḥ kvacit|
mṛte'pi mayi tatrābdhau gantuṁ neha kadācana||
yāvaddravye gṛhe pūrṇe tāvanmā gāḥ kuhāpi ca|
yadā kṣīṇe gṛhe dravyaṁ tadāpi svagṛhe'rjaya||
sarvadāpi tvayā putra mahāmbudhai sudustare|
gantuṁ naivābhivāchāṁ te bhavedvāṁchāsti te yadi||
163
kimeva bahubhirdravyaiḥ kleśa eva yadudbhavet|
kleśinā hi sadā duḥkhaṁ saṁsāre sukhatā kutaḥ||
bahudravyavatāṁ nityaṁ kleśaduḥkhamahadbhayam|
tannirarthaṁ bahudravyaṁ sādhane mā samudyama||
yadarjitaṁ bahudravyaṁ gṛhe'sti tāvadātmaja|
etatsarvaṁ tavādhīnaṁ tatkimarthatvamarjitum||
etatasarvaṁ tvamādāya datvārthibhyo yathecchayā|
yathākāmaṁ svayaṁ bhuktvā yāvajjīvaṁ sukhaṁ cara||
iti pitrā samādiṣṭaṁ śrutvātnajassa siṁhalaḥ|
janakaṁ taṁ samālokya punarevaṁ nyavedayat||
satyameva tvayādiṣṭaṁ tathāpi śrūyatāṁ mama|
abhiprāyaṁ pravakṣyāmi śrutvānubudhyatāṁ pitaḥ||
vidhinā prerito yatra jātastadvṛttisādhitaiḥ|
dharmavidyāguṇadravyasaṁpadbhireva śobhate||
tadanyathārjitairetairdharmavidyāguṇādibhiḥ|
sarvadravyaiḥ samāpannaḥ pumānapi na śobhate||
yadahaṁ karmaṇā jātaḥ sārthavāhakule tathā|
tatkulavṛttivibhrāṇaḥ saṁcarituṁ samutsahe||
tadahaṁ svakulācāravīryotsāhābhimānabhṛt|
gatvā ratnākare'pyabdhau ratnāyarjitumutsahe||
svayamevārjitaṁ dravyaṁ datvārthibhyo yathepsitam|
bhuktvaiva svajanān bandhūnapi saṁbhartumutsahe||
ityevaṁ sa kulācāravṛttidharmārthasādhinam|
svātmajaṁ māṁ samālokya prābhinanditumarhasi||
nivāraṇā na kāryātra mama dharmārthasādhane|
tvayānujñāpradānena nandanīyo'hamātmajaḥ||
yadi daivādvipattiḥ syāt sarvatīrthādhipe'mbudhau|
patitvā sarvamutsṛjya saṁprayāyāṁ surālayam||
164
tathāpi māṁ mahatpuṇyakīrttiḥ saṁśodhayet kulam|
iti vijñāya me tāta hyanujñāṁ dātumarhati||
gṛhe'pi no bhavedeva vipittirdaivayogataḥ|
avaśyaṁbhāvino vā bhaveyureva sarvataḥ||
iti śaṁkāviṣaṁ hitvā saddharmasmṛtimānasaḥ|
dharmārthasādhane nityaṁ mahotsāhī samācaret||
athāhaṁ kṣamakauśalyaṁ saṁpanno nirupadravaḥ|
ratnaśrīsukhasaṁyuktaṁ saṁprāyāṁ svagṛhe mudā||
tadā kimucyate saukhyaṁ yaśodharmotsavānvitam|
datvārthibhyo yathākāmaṁ bhuktvā śubhe caremahi||
tato'smatkulajāścāpi dharmācārasamanvitāḥ|
datvārthibhyo yathākāmaṁ bhuktvā yāyuḥ surālayam||
etatsatyamiti jñātvā yadīcchasi hitaṁ mama|
sudṛśānugrahaṁ kṛtvā tadanujñāṁ pradehi me||
yadyanujñāṁ dadāsi na viyogo nau bhaveddhruvam|
mṛtyurhi sarvajantūnāṁ sarvatrāpi puraḥ sadā||
iti putroditaṁ śrutvā siṁhaḥ pitā sa bodhitaḥ|
ātmajaṁ taṁ samālokya siṁhamevamabravīt||
yadyevaṁ niścayaṁ putra samudre gantumicchasi|
tava nirbandhitaṁ citāṁ vārayituṁ na śakyate||
tadgaccha sasahāyastvaṁ mārge'raṇye vane'mbudhau|
mahābhayāni vidyante tatsamīkṣya samantataḥ||
śītavātātapādīni duḥkhāni duḥsahānyapi|
sahitvā dhairyamālambya śanairvrajābhilokayan||
sidhyatu te visaṁyātrā bhūyāt sarvatra maṁgalam|
yathā hi vāṁchitaṁ dravyaṁ gṛhītvāyāhyavighnataḥ||
iti pitrābhyanujñāte siṁhalaḥ saṁpramoditaḥ|
pitroḥ pādān praṇatvaiva sahasā gantumārabhet||
165
tadā mātā samāliṁgya siṁhalaṁ taṁ priyātmajam|
rudantyaśrubhirliptāsyā vilapantyaivamabravīt||
hā putra māṁ parityajya kathaṁ gantuṁ tvamicchasi|
nānyo me vidyate kaścideka eva tvamātmajaḥ||
hā jivananandano me'si vallabho hi na cāparaḥ|
hā prāṇa mātāri snehaḥ kathaṁ te vidyate na hi||
yadā garbhapraviṣṭo me tadārambha samādarāt|
mayā sadābhinandantyā saṁpālyase prayatnataḥ||
jāyamāno'pi saṁdṛṣṭvā mayā saṁpālito mudā|
bālye'pi ca sadālokya saṁpālya paripuṣyase||
kaumārye'pi samārādhya sahānandena varddhitaḥ|
mayā saṁpālitaḥ prauḍhabhūto'si navayauvanaḥ||
idānīṁ tvaṁ yuvā bhūtvā kathaṁ māṁ tyaktumicchasi|
putraḥ svāṁ mātaraṁ vṛddhāṁ rakṣadeva tyajenna tu||
idānīṁ kathamevaṁ tvaṁ niḥsnehaścarase mayi|
hā putra kathaṁ me ko māṁ jīrṇitāṁ tyaktumarhati||
yāvajjīvāmyahaṁ putra kutrāpi mā vrajo'nyataḥ|
yathākāmaṁ sukhaṁ bhuktvā saṁcarasva gṛhe raman||
mṛtāyāṁ mayi te putra yatrecchā vartate tadā|
tatra gatvā yathākāmaṁ kuru dharmārthasādhanam||
iti mātroditaṁ śrutvā siṁhalaḥ sa vinoditaḥ|
mātaraṁ tāṁ vilapantīṁ samāśvasyaivamabratīt||
mā rautsīḥ kiṁ viṣādaṁ te dhairyamālambya mā śucaḥ|
vidhinā prerito yatra tatrāvaśyaṁ gatirbhave||
yadabhāvi bhavettatra sarvatrāpi bhave sadā|
bhāvi cedṛgbhavedeva naivānyathā kvacid bhavet|
avaśyaṁbhāvino bhāvā bhavantyeva hi nānyathā|
sarveṣāmapi jantūnāṁ ṣaḍgatibhavacāriṇām||
166
sarveṣāṁścāpi jantūnāṁ sarvatra mṛtyuragrataḥ|
saṁpattiśca vipattiśca svasvadaivānuyogataḥ||
iti vijñāya kiṁ mātaviryogaduḥkhaśaṁkayā|
avaśyameva sarveṣāṁ viyogaṁ bhavacāriṇām||
iti me'tra mahatkārye kuladharmārthasādhane|
ruditvaivaṁ nivārantī vighnaṁ kartuṁ na cārhasi||
yadi te'sti mayi sneho paśyantī sudṛśaiva mām|
datvā bhadrāśiṣaṁ mahyamanujñāṁ dātumarhasi||
mamārthe devatāṁ smṛtvā prārthayantī sumaṁgalam|
pitrā saha sukhaṁ bhuktvā pālayantī gṛhe vasa||
acireṇāgamiṣyāmi tanme smṛtvāpi mā śucaḥ|
vimucaṁ mā viṣādaṁ ca prasīdāhaṁ vrajāni hi||
ityuktvā sa mahāsattvo mātaraṁ saṁvinodayan|
gāḍhābhiliṁganānmuktaḥ praṇatvaiva tato'carat||
tataḥ sa nagare tatra ghaṇṭāghoṣamacārayat|
siṁhalaḥ sārthavāho'bdhau ratnākare vrajediti||
tadghaṇṭāghoṣṇaṁ śrutvā paṁcavaṇikśtānyapi|
tathā ratnākare tena saha gantuṁ samīcchire||
tataste vaṇijassarve samīlya sahasā mudrā|
siṁhalasya puro gatvā prārthayannevamānatāḥ||
sārthavāha vayaṁ sarve sārthavāhātmajā api|
ratnākare tvayā sārdhaṁ gantumicchāmahe khalu||
yatsarvaṇijāṁ netā sārthavāhātmajā bhavān|
tannānugrahamādhāya samanvāhartumarhati||
iti taiḥ prārthite sarvaiḥ sa siṁhalo mahāmatiḥ|
sarvāṁstān samupāmantrya saṁpaśyannevamabravīt||
bho bhavantaḥ samicchanti yadyāgantuṁ mayā saha|
tatsarvaṁ paṇyamādāya samāyāntu vrajāmahe||
167
iti tenoditaṁ śrutvā sarve te saṁpraharṣitāḥ|
sahasā svasvagṛhaṁ gatvā jñātīn sarvān vinodayan||
labdhānujñāḥ piturmāturdhṛtvā svastyayanaṁ mudā|
sarve te paṇyamādāya saṁprasthitāḥ samācaran||
so'pi mahāasattvaḥ dhṛvā svastyayanaṁ mudā|
pitroḥ pādān praṇatvā ca paṇyamādāya prasthitaḥ||
tatra tān vaṇijaḥ sarvān dṛṣṭavā sa samupācaran|
saṁmīlya saṁmataṁ kṛtvā saṁprasthito mudācarat||
tatra so'nugatān sarvān bandhumitrasuhṛjjanān|
saṁbodhayan samālokya saṁnirvārya nyavartayat||
tataḥ saṁsaṁcaran paṁcavaṇikśataiḥ samanvitaḥ|
anekairgardabhairgobhiruṣṭraiśca bhāravāhakaiḥ||
sāmudrapaṇyabhārāttaiḥ śanaiḥ saṁprasthitaḥ kramāt|
grāmāraṇyavanodyānanigamapattanāni ca||
nagararājyasaurāṣṭrarājadhānīpyurādiṣu|
caṁcūryamāṇa ālokya samutsāhaiḥ samācarat||
tato deśāntare'raṇyakāntāraśailaparvatān|
śanaiścaran vilaṁghyāpi sudūravipine yayau||
tatra prāptā viṣaṇṇāste sarve trāsaviṣāditāḥ|
bhagnotsāhāḥ śanairgatvā dadṛśurdūrato'mbudhim||
dṛtvā sarve'pi te'mbodhiṁ durabhisaṁpraharṣitāḥ|
protsāhavīryasaṁkāntāstīraṁ prāpurmahodadheḥ||
tatra te samupāsṛtya sarve sahaṁrṣitāśayāḥ|
praṇatvā taṁ mahāmbodhiṁ paśyantaḥ samupāśrayan||
atha te vaṇijaḥ sarve samīkṣya taṁ mahāmbudhim|
prāṇasnehanirutsāhāstasthuḥ saṁtrasitāśyāḥ||
tadā sa siṁhalo dṛṣṭvā sarvāṁstāṁstrāsitāśayān|
karṇadhāraṁ samāmantrya pura evaṁ nyavedayat||
168
karṇadhāra mahābhāga yadvayamāgatā iha|
sarvasaṁpattimicchanto gantum ratnākare'mbudhau||
tadbhavānatra sanmitraṁ netāasmākaṁ hitārthadik|
samīkṣyānugrahaṁ kṛtvā saṁtārayitumarhati||
ityevaṁ prārthitaṁ sarvaiḥ karṇadhāro niśamya saḥ|
sarvāṁstān vaṇijaḥ paśyan samāmantryaivamabravīt||
bhavanto yadi vāṁchanti gantuṁ ratnāśayāmbudhau|
taddhairyadevatāṁ smṛtvā tiṣṭhantu nausamāśritāḥ||
iti tenoditaṁ śrutvā sarve'pi te vaṇigjanāḥ|
natvā nāvaṁ samāruhya saṁtasthire samāhitāḥ||
tataḥ sa karṇadhāroro'pi saṁsmṛtvā kuladevatām|
sāṁjaliḥ praṇatiṁ kṛtvā prārthayadevamambudhim||
mahodadhe jagadbhartā bhavān ratnāmṛtākaraḥ|
tadime vaṇijaḥ sarve bhavaccharaṇa āśritāḥ||
tadbhavān kṛpayā dhṛtvā sarvānimān dhanārthinaḥ|
ratnākare subhadreṇa saṁprāpayitumarhasi||
iti saṁprārthya natvā tamambhodhiṁ taraṇiṁ ca tām|
nāvikaḥ sa samāruhya prācārayan śanaiḥ kramāt||
tataḥ saṁcāritā sā nau sadā gatisamīritā|
krameṇa saṁvahantyabdhermadhyadvīpamupāyayau||
tatra naukā bhramantyeva tasthai vātābhitāḍitā|
taddṛṣṭvā karṇadhārastaṁ siṁhalamevamabravīt||
sārthavāha vijānīyādbhavānatra mahadbhayam|
yadiyaṁ naurmahāvātairāhatā bhramate muhuḥ||
kutra gantuṁ samīhā vo vātā vānti mahājavāḥ|
svakuladevatāḥ smṛtvā saṁprārthya trāṇamambudhim||
dhairyamālambya sarvatra saṁtiṣṭhadhvaṁ samāhitāḥ||
iti tenoditaṁ śrutvā sarve te trasitāśayāḥ|
svasveṣṭadevatāḥ smṛtvā prārthayadevamambudhim||
169
mahodadhe jagadbhartarvayaṁ te śaraṇe sthitāḥ|
tadasmān kṛpayā dhṛtvā saṁtārayitumarhasi||
ityevaṁ prārthayantaste sarve smṛtvā svadevatām|
dhairyamālambya saṁtrastāstasthurjīvarāśitāḥ||
tataḥ sa karṇadhāro'pi saṁprārthya taṁ mahodadhim|
svakuladevatāṁ smṛtvā tasthau jīvanirāśitaḥ|
siṁhalaḥ sārthavāho'pi saṁprārthya trāṇamambudhim|
triratnasmaraṇaṁ kṛtvā tasthai dhairyasamāhitaḥ||
tataste vāyavaḥ śāntā naukā saṁcaritā kramāt|
taddṛṣṭvā vaṇizaḥ sarve tasthuḥ saṁharṣitāśayāḥ||
tatra tāṁ samupāyātāṁ nāvaṁ vaṇiksamāśritām|
tāmradvīpanivāsinyo rākṣasyoyo'drākṣurambudhau||
tatastābhiḥ sametyāśu rākṣasībhiḥ prabhaṁjanāḥ|
utsṛṣṭāḥ kālikā vātāstannaukābhimukhā vavuḥ||
tairāśu prahatā sā nau bhrāmyamānā pralolitā|
tīvrātivegakallolo'bhihatābhūdvibhinnitā|
tadā te vaṇijaḥ sarve saṁtrāsābhihatāśayāḥ|
hā daiveti vilapantastasthuḥ prāṇanirāśitāḥ||
tadā sa sihaṁlo dṛṣṭvā taraṇiṁ tāṁ vibhinnitām|
sarvāṁstān suhṛdo bhītān samālokyaivabravīt||
bhavantaḥ kiṁ viṣādena daiva eva gatirbhavet|
tattriratnasmṛtiṁ dhṛtvā dhairyamālambya tiṣṭhata||
yadi daivādvipattiḥ syādatra tīrthādhipe'mbudhau|
dravyaiḥ sārdhaṁ vayaṁ sarve patitā nidhanaṁ gatāḥ||
sarvapātakanirmuktāḥ pariśuddhatrimaṇḍalāḥ|
sadgatau sukule jātā bhavema śrīguṇāśrayāaḥ||
ityuktā tena te sarve tīrthikānāmupāsakāḥ|
triratnasmaraṇaṁ dhātuṁ śraddadhurna kathaṁcana||
170
sa eva siṁhalaḥ smṛtvā triratnaṁ śaraṇaṁ gatāḥ|
dhyātvā nāma samuccārya tasthai saṁbodhimānasaḥ||
tadāpi daivatasteṣāṁ kālikāvātaghātitā|
kallolabhramaṇākrāntā naukābhūcchatakhaṇḍitā||
sarve te vaṇijaścāpi vibhagnāśā vimohitāḥ|
patitāstatra mahāmbhodhau saha dravyairnimajjitāḥ||
tatra te vaṇijaḥ sarve nimagnānyapi daivataḥ|
svasvabāhubalenaiva samuterustaṭāntikam||
dṛṣṭvā tān vaṇijaḥ sarvāṁstīrāntikasamāgatān|
tāmradvīpanivāsinyo rākṣasyaḥ saṁpramoditāḥ||
divyakaumārikārupaṁ dhṛtvā sarvāḥ samāgatāḥ|
tīre sthitvā samuttārya sarvānstānevamabruvan||
mā bhaiṣṭa dhairyamālambya samāgamya taroradhaḥ|
chāyāmāśritya sarvatra viśrāntuṁ tiṣṭhata kṣaṇam||
ityevaṁ kathitaṁ tābhiḥ śrutvā te vaṇijastataḥ|
gatvā campakavṛkṣasya chāyāyāṁ samupāśrayan||
tatra viśramya te sarve saṁnirīkṣya parasparam|
jñātīn smṛtvānuśocanto niśvasyaivaṁ babhāṣire||
hā daiva kathamasmākaṁ vipattirbhavatīdṛśī|
ka iha sāmprataṁ trātā hitārthī sadgatirbhavet||
iti taiḥ kathitaṁ śrutvā sārthavāhaḥ sa siṁhalaḥ|
sarvānstān trāsabhinnātmān samāśvāsyaivamabravīt||
nāstyasmākamiha trātā ko hitārthī suhṛdgatiḥ|
dharma eva bhavet trātā sarvatrāpi suhṛdgatiḥ||
avaśyaṁbhāvino bhāvā bhavanti mahatāmapi|
sarveṣāmapi jantūnāṁ sarvatrāpi na cānyathā||
tadatra śraddhayā sarve triratnasya samāhitāḥ|
smṛtvā nāma samuccārya dhyātvāpi bhajatānatāḥ||
171
etadeva hi saṁsāre dharmamūlaṁ nigadyate|
dharma eva hi sarvatra trātā bhartā suhṛdgatiḥ||
evaṁ vijñāya sarve'pi triratnasya samāhitāḥ|
smṛtvā nāma samuccārya dhyātvāpi bhajatānatāḥ||
iti tenoditaṁ śrutvā sarve te paribodhitāḥ|
tīrthikā śrāvakā naiva triratnaṁ smartumīcchire||
sa eva siṁhalaḥ smṛtvā triratnasya samāhitaḥ|
dhyātvā nāma samuccārya tasthau saṁbodhimānasaḥ||
tatastāḥ pramadāḥ kāntāḥ kumārikā manoramāḥ|
sarvānstān vaṇijān dṛṣṭvā purasthā evamabruvan||
vaiṣādyaṁ vaḥ kimatrāpi naiva cintyo hi duḥkhatā|
yathepsitaṁ sukhaṁ bhuktvā saṁcaradhvaṁ yathecchayā||
asmākaṁ svāmino naiva gatirvāpi na kaścana|
parāyaṇo'pi naivāsti bhartāpi na suhṛtpriyaḥ||
tadyūyaṁ bhavatāsmākaṁ svāmino gatayo'pi ca|
parāyaṇāśca bhartāraḥ patayaḥ suhṛdaḥ priyāḥ||
vidyante'tra gṛhā ramyā bhogyāni vividhānyapi|
pānāni surasānyevaṁ vastrāṇi vividhāni ca||
sarvadravyāṇi ratnāni sarvāṇi bhūṣaṇānyapi|
sarvartufalapuṣpādiramyodyānavanānyapi||
puṣkariṇyo'pi santyatra divyagandhāmbupūritāḥ||
tadatra kiṁ viṣādaṁ vaḥ saṁramadhvaṁ yathecchayā|
yathākāmaṁ sukhaṁ bhuktvā saṁcaradhvaṁ pramoditāḥ||
ityevaṁ kathitaṁ tābhirniśamya te vaṇigjanāḥ|
sarve'pi tāḥ samālokya vismayaṁ samupāyayuḥ||
tatastāḥ pramadāḥ sarvān matvā tān kāmamohitān|
ekaikaṁ puruṣaṁ dhṛtvā svasvagehaṁ nyaveśayan||
tāsāṁ vṛddhāpi yā kāntā sā dṛṣṭvā samupāsṛtā|
siṁhalaṁ taṁ samādāya svālayaṁ saṁnyaveśayat|
172
atha tāḥ pramadāḥ sarvān svān svāṁstān svāmino mudā|
svasvālaye pratiṣṭhāpya divyabhogairatarpayan||
tatastān bhogasaṁtṛptān sarvānstāḥ pramadāśayāḥ|
rahikrīḍārasābhogaiḥ santarpayitumārabhan||
evaṁ te vaṇijaḥ sarve bhuktvā bhojyaṁ yathepsitam|
saṁkrīḍitvā yathākāmaṁ saṁcarite pramoditāḥ||
evaṁ bhuktvā yathākāmaṁ ramitvā te divāniśam|
mahānandasukhāsaktāḥ saptāhāni vyalaṁghayan||
athāpare kṣapāyāṁ sa siṁhalaḥ|
triratnasmṛtimādhāya tasthau dhyānasamāhitaḥ||
tadā tatrālaye dīpaḥ saṁpradīptamahojjvalaḥ|
rākṣasyāṁ nidritāyāṁ sa prāhasan saṁprabhāsayan||
taṁ pradīptaṁ hasantaṁ sa dṛṣṭvātivismitāśayaḥ|
suciraṁ saṁnirīkṣyaivaṁ dhyātvā caivaṁ vyacintayat||
aho citraṁ kimarthe'yaṁ pradīpo yatprahasyate|
evaṁ hi hasito dīpo dṛṣṭo naiva śruto'pi na||
iti dhyātvā ciraṁ paśyan siṁhalaḥ sa samutthitaḥ|
samupāśritya taṁ natvā papracchaivaṁ kṛtāṁjaliḥ||
kimarthaṁ hasase dīpa tadatra me samādiśa|
ko'tra dīpe praviṣṭo hi mayā na jñāyate bhavān||
iti tenābhiṁsaṁpṛṣṭe pradīpaḥ sa samujjvalan|
siṁhalaṁ taṁ samāmantrya prahasannevamabravīt||
siṁhala kiṁ na jānāsi rākṣasīyaṁ na mānuṣī|
ramitvāpi yathākāmaṁ bhakṣettvāṁ naiva saṁśayaḥ||
sarvāstāḥ pramadāḥ kāntā rākṣasyo naiva mānavāḥ|
sarvāṁstāṁstvatsahāyāṁśca bhakṣiṣyanti na saṁśayaḥ||
iti dīpasamākhyāutaṁ śrutvā bhītaḥ sa siṁhalaḥ|
kimidaṁ satyamevaṁ syāditi taṁ paryapṛcchata||
173
satyameva pradipeyaṁ rākṣasī yanna mānuṣī|
kathaṁ bhavān vijānāsi satyametat samādiśa||
iti saṁprārthite tena sa pradīpaḥ punarhasan|
siṁhalaṁ sārthavāhaṁ taṁ samāmantryaivamādiśat||
satyametanmayakhyātaṁ yadi na tvaṁ pratīcchasi|
dakṣiṇasyāṁ mahāraṇye gatvā paśya tvamātmanā||
tatrāraṇye mahaddurge āyasakoṭṭa uccake|
vaṇikśatasahastrāṇi prakṣipya sthāpitāni hi||
kecijjīvanti kecicca mṛtāḥ kecicca bhakṣitāḥ|
asthīni cāvakīrṇānnipratiṇi samantataḥ||
tatra gatvā samālokya sarvametanmayoditam|
satyaṁ vā yadi vā'satyaṁ śraddadhyā me vacastadā||
ityevaṁ tadupākhyātaṁ śrutvā sa paribodhitaḥ|
tatra gatvā tathā draṣṭuṁ sarvametastamutsukaḥ||
prasuptāṁ rākṣasīṁ mohajālanidrāvṛtendriyām|
kṛtvā candraprabhaṁ khaḍgaṁ dhṛtvā saṁprasthito drutam||
tato gacchan sa ekākī niśīye saṁvilokayan|
dakṣiṇasyāṁ mahāraṇye durgame samupācarat||
tatrātyucce mahakoṭṭamayaḥprākārasaṁvṛtam|
gavākṣadvāre niryūhavīhīnaṁ lokasaṁskṛtam||
taṁ dṛṣṭvā samupāsṛtya paribhramansamantataḥ|
lokaviṣādavailāpyaṁ śrutvā sa vismayākulaḥ||
tatra campakavṛkṣāgramārehya sa samāśritaḥ|
mahotkāśaravo naiva nājuhāva tadāśritān||
bhavantaḥ ke kiyanto'tra prakṣiptāḥ kena niśritāḥ|
kiṁ bhuktvā vasathātrāpi tatsarvaṁ vaktumarhatha||
iti taduktamākarṇya tatrasthāste vaṇigjanāḥ|
vṛkṣaśākhāgramāruḍhaṁ tamālokyaivamabruvan||
174
kastvaṁ bho kathamāyāsi kasmādihāgataḥ kutaḥ|
sarvametat pravṛttāntaṁ samupākhātumarhati||
iti taduktamākarṇya sāarthavāhaḥ sa siṁhalaḥ|
tatrasthāṁstān janān sarvān samāmantryaivamabravīt||
siṁhalaḥ sārthavāho'haṁ jambūdvīpādihāgataḥ|
gantuṁ ratnākare'mbhodhau vaṇikpaṁcaśataiḥ saha||
abdhimadhye mahāvātairhatā naukā vikhaṇḍitā|
udake patitāssarve vayumuttīrya bāhubhiḥ||
tīramāsādya vṛkṣasya chāyāyāṁ samupāśritāḥ|
svadeśamanuśocanto nyaṣīdāma viṣāditāḥ||
tatrātisundarīkāntāḥ kumārikā manoharāḥ|
tāḥ sarvāḥ purato'smākaṁ samāśrityaivamabruvan||
mā bhaiṣṭa kiṁ viṣādaṁ vā dhairyamālambya tiṣṭhata|
sarvāsāmapi hyasmākaṁ kaścit svāmī na vidyate||
tadyūyaṁ svāmino'smākaṁ bhūtvā bhuktvā yathepsitam|
yathākāmaṁ ramitveha saṁcaradhvaṁ sadā sukham||
ityasmānālokya sarvāstān sarvānasmān vimohitān|
ekaikaṁ svāminaṁ dhṛtvā svāsvālayaṁ nyaveśayan||
tatrāsmān yathākāmaṁ bhojayitvātyamodayan|
yathecchayā ramitvāpi cārayanti sadā sukham||
ityevaṁ mahadāścaryaṁ sukhaṁ bhuktvātivismitaḥ|
kimatra viṣaye vṛttamiti draṣṭumihāvraje||
iti tena samākhyātaṁ śrutvā te'pi vaṇigjanāḥ|
sarve svakaṁ pravṛttāntaṁ kathitvā taṁ vyanodayan||
yatkhalu sārthavāho'si jānīhi tābhi rākṣasīḥ|
tadatra ratisaṁraktā mā tiṣṭhāśu vraja svaṁ puram||
vayamapyevamambhodhau patitā vyasanitāstathā|
rākṣasībhiḥ samuttārtya svasvagṛhe niveśitāḥ||
175
bhojayitvā yathākāmaṁ ramitvāpi yathecchayā|
vinodya svavaśe sthāpya saṁcāritāḥ sukhe sadā||
yadā yūyamiha prāptāstada tābhirvayaṁ drutam|
koṭe'tra sarva ānīya prakṣiptā bandhanālaye||
gṛhītvāmībhirassmākaṁ rākṣasībhirdivāniśam|
khāditvā puruṣān nityaṁ saṁcaryante yathecchayā||
yūyamapi tathāmībhī rākṣasībhiryathecchayā|
gṛhītvātra pratikṣiptā bhakṣiṣyadhve na saṁśayaḥ||
ityavaśyaṁ bhavedevaṁ vijñāya sahasā bhavān|
sarvān sārthān samāhūya svadeśaṁ drutam||
yadītaḥ sahasā yūyaṁ sarve gacchata sāṁpratam|
kuśalaṁ vā bhavennaivaṁ yadi sarve vinakṣyatha||
iti taduktamākarṇya siṁhalaṁ sa prabodhitaḥ|
avatīrya drutaṁ vṛkṣāt sahasā svālayaṁ yayau||
tatra ratikaraṁ dīpamuddīptaṁ taṁ samīkṣya saḥ|
sāṁjaliḥ praṇatiṁ kṛtvā purataḥ samupāśrayat||
taṁ purasthaṁ samālokya pradīpaḥ sa samujjvalan|
sādho satyaṁ tvayā dṛṣṭamityevaṁ samapṛcchata||
iti dīpoditaṁ śrutvā punarāha sa vismitaḥ|
sarvaṁ satyaṁ mayā dṛṣṭamādiṣṭaṁ bhavatā yathā||
kimupāyamihāpyasti yenetaḥ sahasā punaḥ|
jambūdvīpaṁ gamiṣyāma tatsamādeṣṭumarhati||
iti saṁprārthite tena sa pradīpaḥ samujjvalan|
prahasaṁstaṁ samāśvasya punarevamupādiśat||
tadupāyamihāpyasti yenetaḥ sahasā vrajeḥ|
jambūdvīpaṁ punargantuṁ yadīcchasi śṛṇuṣva tat||
atra tīre mahāmbhodheḥ suvarṇabālukāsthale|
bālāho'śvo mahā..tro vidyate karuṇātmakaḥ||
176
sa śvetā auṣadhīrbhuktvā prāvartya parivartya ca|
samutthāya svamātmānaṁ pracchoḍitvaivamālapet||
ka ito'bdhiṁ samuttirya gantumicchanti ye punaḥ|
svadeśaṁ me samāruhya pṛṣṭhe tiṣṭhantu te dṛḍham||
yadi gantuṁ tavecchāsti jambūdvīpamitaḥ punaḥ|
tatra gatvāśvarājaṁ taṁ natvā saṁprārthayādarāt||
vayamicchāmahe gantuṁ jambūdvipamitaḥ punaḥ|
tadasmān kṛpayā sarvān saṁprāpayimarhati||
tataḥ so'śvo mahābhijñaḥ sarvān yuṣmānito drutam|
svapṛṣṭhena samāvāhya pāre'bdheḥ prāpayiṣyati||
ityevaṁ samupādiśya sa dīpo'ntarhito'bhavat|
so'pi śayanamāruhya rākṣasyā śayito'bhavat||
tadaṁgaśītatvaṁ spṛṣṭā vibuddhā sā niśācarī|
kathaṁ te śītalaṁ dehamityevaṁ paryapṛcchata||
tacchrutvā sārthavāho'sau siṁhalo bhītamānasaḥ|
tāṁ kāntāṁ pramadāmevaṁ prabodhayitumabravīt||
kānte'haṁ nirgato gehāmmulamūtraṁ visṛjya ca|
āgamya śayitastena śītalitā tanu mama||
iti tāṁ mithyayā kāntāṁ bodhiyitvāpi śaṁkitaḥ|
siṁhalaḥ sa viṣaṇṇātmā tasthau nidrāparāṅmukhaḥ||
tataḥ sa prātarutthāya sarvāṁstān vaṇijaḥ sattvān|
samāhūya bahirdeśe gatvā yānamupāśrayat|
tathā te vaṇijaścāpi sarve tatra samāśritāḥ|
parasparaṁ samābhāṣya saṁtasthire'bhinanditāḥ||
tatra tān vaṇijaḥ sarvān nirviśaṁkābhinanditān|
siṁhalaḥ sa samālokya samāmantryaivamabravīt||
bhavantaḥ praṣṭumicchāmi satyaṁ bhāṣantu nānyathā|
kidṛksnehopacārairvaḥ kāntāḥ saṁmānayanti hi||
177
iti taduktamākarṇya tatraoko'tipragalbhitaḥ|
siṁhalaṁ taṁ samālokya saharṣamevamabravīt||
dhanyo'smi sārthavāhātra bhāgyena preritaḥ khalu|
īdṛgbhogyamahatsaukhyaṁ manye svarge'pi durlabham||
yanme kāntā subhadrāṁgī susnehopacāriṇī|
yathecchā surasairbhogyairmānayanti divāniśam||
tathānyaḥ prāvadattatra maharsaukhyamihāptavān|
bhāgyena prerito'trāhamīdṛksaukhyaṁ kuhāpi na||
yanme kāntā varairbhogyaistoṣayitvā divāniśam|
ramayantī yathākāmaṁ mānayantī samādarāt||
tathāparo vaṇikprāha dhanyo'hamatībhāgyavān|
īdṛksampanmahatsaukhyaṁ lapsye kutra kathaṁ kadā|
īdṛk mahattaraṁ saukhyaṁ manye svarge'pi durlabham||
yanme snehavatī bhāryā divyavastrādibhūṣaṇaiḥ|
maṇḍayitvā yathākāmaṁ ramayitvā divāniśam||
yathābhilaṣitairbhogyaissantarpya pratipāti mām|
tathānyo'pi vaṇikprāha bhāgyenehāhamāptavān||
yadīdṛk mahadaiśvaryaṁ saṁpattirlapsyate kutaḥ||
svarge'pi durlabhaṁ manye kutrātra pṛthivītale|
yanme bhāryā manoramyā kāntā divyātisundarī||
vividhadinyasaurabhyagandhadravyairdivāśam|
anulipya yathākāmaṁ kriḍayati samādarāt||
bhojanairvividhāsvādaiḥ pānairdivyāmṛtāttamaiḥ|
vastraiśca vividhaiḥ kāmyairbhūṣaṇairvividhairapi||
maṇḍayitvā yathākāmaṁ bhojayitvā divāniśam|
yathābhilaṣitaiḥ saukhyaiḥ ramayantyabhipāti mām||
evaṁ te vaṇijyaḥ sarve svasvabhāryākṛtādaram|
snehopacārasatsaukhyaṁ nivedhaivaṁ babhāṣire||
178
aho bhāgyaṁ tadasmākaṁ yadiha preṣitā vayam|
īdṛksaṁpanmahatsaukhyaṁ svarge'pi durlabhaṁ khalu||
tadihaiva sadā bhuktvā yathākāmaṁ caremahi|
jambūdvīpe punargantuṁ notsahema kadācana||
kimīdṛksukhasaṁpattirhitvā yāsyāmahe vayam|
svadeśe'pi purnagatvā kiṁ kiṁ bhokṣyāmahe sukham||
kutredṛgguṇasaṁpannā divyakāntā manoramāḥ|
sarvavidyākalābhijñā labhyante durlabhā bhuvi||
etāḥ kāntāḥ subhadrāṁgāḥ svāmisneho'nucārikāḥ|
hitvā gatcā svadeśe'pi kiṁ sthitvā svajanaiḥ saha||
dhanyāste puruṣā martyāḥ kāntābhirye sadā ratāḥ|
yathākāmaṁ sukhaṁ bhuktvā saṁcarante yathecchayā||
evaṁ śrīguṇasaṁpannā divyakāntāsahāratāḥ|
yāvajjīvaṁ sukhaṁ bhuktvā saṁtiṣṭhemahi sarvadā||
jambūdvipe punargantuṁ nābhīcchāmaḥ kadāpi hi|
kiṁ lapsyāmaha etādṛk mahatsaukhyaṁ kadā katham||
ityevaṁ taiḥ samākhyātaṁ sarvairapi niśamya saḥ|
siṁhalastān samālokya niṣśvasannevamabravīt||
bhavantaḥ śrūyatāṁ vākyaṁ yanmayā satyamucyate|
yadi bhadre'sti vāṁchā vaḥ tatkurudhvaṁ yathoditam||
iti tenoditaṁ śrutvā sarve te vismatāśayāḥ|
siṁhalaṁ sārthavāhaṁ taṁ samālokyaivamabruvan||
kiṁ vākyaṁ samupākhyāhi yadi bhadre samīhasi|
bhavatā yatsamādiṣṭaṁ kariṣyāmastathā vayam||
iti taiḥ kathitaṁ sarvaiḥ śrutvā sa siṁhalaḥ sudhīḥ|
sarvāṁstān vaṇijaḥ sārthān saṁpaśyannevamabravīt||
sarvaiḥ satya samādhāya samayaṁ dhāsyate yadi|
tadāhamupadekṣyāmi satyametadyathāśrutam||
179
iti tenoditaṁ śrutvā sarve'pi te'tivismitāḥ|
kiṁ samayaṁ dhariṣyāmastadādiśeti cābruvan||
etattaiḥ kathite sarvaiḥ sārthavāhaḥ sa siṁhalaḥ|
sarvāṁstān vaṇijaḥ saṁghān samālokyaivamabravīt||
bhavantaḥ śrūyatāṁ sarvaiḥ samayamuditaṁ mayā|
naitatkenāpi vaktavyaṁ bhāryāyāḥ purato'pi vaḥ||
kaścidbhāṣeta bhāryāyāḥ purā yadi pramādataḥ|
tadā sarve vayaṁ hyatra vrajema nidhanaṁ khalu||
iti satyaṁ samādhāya samayaṁ dhātumarhatha|
yadi saṁdhāryate satyaṁ sarveṣāmapi bhadratā||
iti taduktamākarṇya sarve'pi te vaṇigjanāḥ|
satyametaddhariṣyāmaḥ samādiśeti cābruvan||
iti sarvai samākhyātaṁ śrutvā sa siṁhalaḥ sudhīḥ|
sarvāṁstān vaṇijaḥ saṁghān saṁpaśyannevamabravīt||
śṛṇudhvaṁ dhairyamālambya tiṣṭhata mā viṣīdata|
imā hi pramadāḥ sarvā rākṣasyo naiva mānuṣāḥ||
iti satyaṁ mayākhyātaṁ śrutvā sarve'pi bodhitāḥ|
kaścidapi svabhāryāyāḥ purato vaktumarhati||
iti tena samākhyātaṁ śrutvā sarve vaṇigjanāḥ|
bhītisaṁtrasitātmānaḥ kṣaṇaṁ tasthurvimohitāḥ||
tataste vaṇījaḥ sarve saṁtrāsābhihatāśayāḥ|
siṁhalaṁ sārthavāhaṁ taṁ samālokyaivamabruvan||
sārthavāha kathaṁ jñātaṁ kutra dṛṣṭaṁ śrutaṁ tvayā|
etāḥ kāntā na mānuṣyo rākṣasya iti tadvada||
yadyetā naiva mānuṣyo rākṣasya eva tatkatham|
asmākaṁ ka iha trātā gatirvā syātparāyaṇaḥ||
yadyetatsatyameveha tiṣṭhemahi kathaṁ vayam|
palāyemahi kutretastadupāyamupādiśa||
180
iti taiḥ kathitaṁ śrutvā sārthavāhaḥ sa siṁhalaḥ|
sarvānstān vaṇijaḥ saṁghān samāśvāsyaivamabranīt||
satyameva mṛṣā naiva tathāpi mā viṣīdata|
upāyaṁ vidyate'trāpi tacchṛṇudhvaṁ mayoditam||
yo'śvājo'tra bālāho nāma tīre mahodadheḥ|
sthitaḥ sattvānukampārthaṁ sa naḥ trātā gatirbhavet||
sa tiṣṭhedudhestīre suvarṇabālukāsthale|
āvartya parivarttāpi bhuktvā śvetā mahoṣadhīḥ||
tatra gatvā vayaṁ sarva upasarema vanditum|
saṁpaśyetkaruṇātmā sa sarvānasmānupāsṛtān||
dṛṣṭvāsmān sa samutthāya pracchādayet svamāśrayam|
ko'tra pāramito gantuṁ icchantīti vadet tridhā||
tadā sarve vayaṁ natvā tamevaṁ prārthayemahi|
icchāmahe ito gantuṁ pāraṁ tatsahasā naya||
ityasmatprārthita śrutvā sarvānasmān svapṛṣṭhake|
āropya samasottīrya nayet pāraṁ mahodadheḥ||
sa evāsmākamiha trātā gatirnānyo hi vidyate|
tadvayamaśvarājaṁ taṁ natvaivaṁ prārthayemahi||
etadupāyamatrāpi vidyate'smatparāyaṇe|
kaścidetatsvabhāryāyā vaktuṁ naivārhati dhruvam||
pramodādyadi bhāryāyāḥ snehāt kaścidvadetpuraḥ|
rākṣasyo'smānstada sarvān bhakṣiṣyante na saṁśayaḥ||
iti sneho'sti jīve vo dhṛtvaitatsamayaṁ dṛḍham|
kasyāścitpurataḥ kiṁcidvaktavyaṁ naiva kenacit||
iti tenoditaṁ śrutvā sarve'pi te vaṇigjanāḥ|
mṛtyutrāsāhatātmānaḥ siḥhalamevamabruvan||
sārthavāha bhavannāthastrātā mitraṁ suhṛdgatiḥ|
asmākaṁ nāparaḥ kaścittadanvāhartumarhati||
181
kasmindine gamiṣyāma itastīre mahodadheḥ|
yatra tiṣṭhedaśvarāja iti satyaṁ samādiśa||
ityuktaṁ tairniśamyāsau sārthavāho nirīkṣya tān|
ito'hina tṛtīye'vaśyaṁ gacchemahīti cābravīt||
na kasyāścitpuraḥ kaścatsatyametadvadenna hi|
gopanīyaṁ prayatnena tridheti so'bravīt punaḥ||
iti saṁmatamādhāya sarve'pi te vaṇigjanāḥ|
tatpure punarāgatya svasvālayaṁ samāviśat||
tatra tāḥ pramadāḥ kāntā dṛṣṭvā tān svagṛhāgatān|
svaṁ svaṁ svāmitanamālokya papracchurevamādarāt||
kutra bhavān prayāto'tra samāyāto'si sāmpratam|
satyametat samākhyāhi yadi sneho'sti te mayi||
iti bhāryoditaṁ śrutvā sarve'pi te vaṇigjanāḥ|
deśādbahirvayaṁ gatvāgatāḥ sma iti cābruvan||
etacchrutvā ca tāḥ kāntāḥ sarvāḥ svaṁ svaṁ priyaṁ mudā|
samīkṣya samupāsīnāḥ papracchurevamādarāt||
dṛṣṭaṁ kiṁ mahadudyānaṁ dṛṣṭaṁ vāpi sarovaram|
falapuṣpābhinamrāśca dṛṣṭāḥ kiṁ pādapā api||
iti bhāryoditaṁ śrutvā sarve'pi te vaṇigjanāḥ|
kiṁcinna dṛśyate'smābhiriti pratyuttaraṁ daduḥ||
tacchrutvā pramadāḥ sarvāḥ samīkṣya tā svakaṁ priyam|
saṁprahāsaṁ kurvantyaḥ punarevaṁ babhāṣire||
kathaṁ na dṛśyate'trāsti mahodyānaṁ sarovaram|
vividhāstaravaḥ santi falapuṣpabharānatāḥ||
aho yūyaṁ gatāḥ kutra dṛśyante na kathaṁ khalu|
etatsatyaṁ samākhyāhi yadi priyāsmyahaṁ tava||
etacchrutvāpi te sarve vaṇijaḥ svasvapriyāṁ prati|
prahasan saṁnirīkṣyāpi punarevaṁ babhāṣire||
182
ito'hni tṛtīye'vaśyaṁ tadudyānaṁ sarovaram|
sarvānapi tarun drṣṭuṁ gamiṣyāmo vayaṁ priye||
tāni sarvāṇi saṁvīkṣya gṛhītvāpi falāni ca|
puṣpāṇyapi samāhṛtya samāyāsyāmahe drutam||
tacchrutvā tāstathetyuktvā sarvāḥ svaṁ svaṁ ptriyaṁ mudā|
yathābhilaṣitāirbhogyaiḥ sādaraṁ samatoṣayan||
bhuktvā te'pi yathākāmaṁ sarvaiḥ saṁtoṣitā apio|
dirghocchvāsaṁ samutsṛjya tasthuḥ kṣaṇaṁ viṣāditāḥ||
tadṛṣṭvā pramadāstāśca sarvāḥ svasvaprabhuṁ prati|
kimucchvāsaṁ samutsṛṣṭaṁ vadeti prāvadat punaḥ||
svadeśaviṣayaṁ smṛtvā samucchvāsaṁ samutthitam|
iti svasvapriyāste sarve'pi purato'vadan||
tacchrutvā pramadāstāśca sarvāḥ svasvapateḥ punaḥ|
upāsīnā vihasantyaḥ saṁnirīkṣyaivamabruvan||
kiṁ svadeśasmṛtiṁ kṛtvā sukhaṁ bhuktveha tiṣṭhata|
saṁramitvā yathākāmaṁ saṁcaradhvaṁ yathecchayā||
dravyāṇyapi ca sarvāṇi bhogyāni vividhāni ca|
sarvopakaraṇavastūni vastrāṇi bhūṣaṇānyapi||
udyānāni suramyāni puṣkariṇyo manoramāḥ|
falapuṣpābhinamrāśca pādapā vividhā api||
prāsādāśca manoramyā gṛhāścāṭṭābhiśobhitāḥ|
maṇḍapāśca maṭhāścāpi rathā aśvāśca hastinaḥ||
gāvaśca mahiṣāścāpi sarve'pi paśujātikāḥ|
vidyate sakalo'nyatra kiṁ nāstīha nirīkṣyatām||
tadetānyapi sarvāṇi tvadadhīnāni sarvadā|
yathecchayā samādāya bhuktvā ramansukhaṁ cara||
nātra kiṁcidviṣādatvaṁ bhayaṁ cāpi na kiṁcana||
yathākāmaṁ prabhuktvaiva rama caran sukhaṁ vasa||
183
iti tābhiḥ samākhyātaṁ sarve'pi te vaṇigjanāḥ|
tatheti prabhāṣitvā tasthuḥ vinoditā iva||
tatastāḥ pramadāḥ sarvā rātro svasvapriyaiḥ saha|
yathākāmaṁ ramitvāpi suṣeyuḥ śayanāśritāḥ||
te'pyevaṁ vaṇijaḥ sarve ramitvā śayanāśritāḥ|
mṛtyuśaṁkāhatātmānastasthurnidrāparāṅmukhāḥ||
tataḥ prātaḥ samutthāya sarve'pi te vaṇigjanāḥ|
svāṁ svāṁ bhāryāṁ samāmantrya samālokyaivamabruvan||
vayaṁ yāsyāmahe draṣṭuṁ taḍāgodyānapādapān|
sajjīkṛtya tadāhāraṁ saṁsthāpayata saṁvaram|
tacchrutvā pramadāḥ sarvāstāstatheti prabodhitāḥ|
sajjīkṛtyopasaṁsthāpya svasvapriyaṁ vyanodayan||
tasmiṁśca divase'pyevaṁ sarve'pi te vaṇigjanāḥ|
bhuktvā bhogyaṁ ramitvāpi tasthurjāgartikā niśi||
tataḥ prātaḥ samutthāya sarve te siṁhalādayaḥ|
svāṁ svāṁ bhāryāṁ samāmantrya gṛhītvā svasvasaṁvaram||
saṁmīlya sahasā sarve deśādbahirvinirgatāḥ|
gatvā dūramanodyanasamīpaṁ samupāśrayan||
tatra sa siṁhalaḥ sarvān vaṇījastān vilokayan|
samāmantrya kriyākāaraṁ kartumevamabhāṣata||
bhavantaḥ śrūyatāṁ vākyaṁ yantrayātra nigadyate|
tatsarve satyamādhāya kartumarhanti nānyathā||
yadi snehaḥ svajivo'sti jñātibandhusuhṛtsvapi|
yuṣmābhirmadvacaḥ śrutvā satyaṁ dhartavyamatra hi||
śṛṇudhvaṁ tatkriyābandhaṁ kriyate yanmayā hite|
triratnaśaraṇaṁ dhṛtvā caritavyaṁ samāhitaiḥ||
kenāpi smaraṇīyā na bharyā kāntā priyā api|
paścānnaivābhilokyaṁ ca yāvatpāraṁ na gamyate||
183
iti kṛtvā kriyābandhaṁ sarve te siṁhalādayaḥ|
tataḥ saṁprasthitāḥ śīghraṁ tīraṁ prāpto mahodadheḥ||
tatra tamaśvamadrākṣuḥ savarṇavālukāsthale|
āvartyaparivartitvā bhuktvauṣadhīḥ samāśritam||
tatra tān samupayātān dṛṣṭvā so'śvaḥ samutthitaḥ|
pracchāḍitvā tridhā ko'taḥ pāragāmīti prāvadat||
tadā te vaṇijyaḥ sarve sāṁjalayastamādarāt|
tridhā pradakṣiṇīkṛtya praṇatvaivaṁ babhāṣire||
deva sarve vayaṁ pāraṁ gantumicchāmahe khalu|
tadbhavānno drutaṁ pāraṁ saṁprāpayitumarhati||
iti taiḥ prārthitaṁ śrutvā so'śvarājo dayānidhiḥ|
sarvāṁstān vaṇijaḥ paśyan punarevamabhāṣata||
yadi pāramito gantuṁ yūyaṁ sarve samicchatha|
matpṛṣṭhaṁ dṛḍhamāruhya saṁtiṣṭhadhvaṁ samāśritāḥ||
yāvatra choditaṁ kāyaṁ mayā tāvatra kenacit|
kartavyo dṛṣṭivikṣepo yadi jīvitamicchatha||
iti tena samādiṣṭaṁ śrutvā sa siṁhalāgrataḥ|
natvā tatpṛṣṭamāruhya saṁśritaḥ samatiṣṭhata||
tataste vaṇijyaḥ sarve natvā taṁ sahasā kramāt|
ruhyate pṛṣṭhamāśritya saṁśleṣitā niṣedire||
tataḥ so'śvo mahāvegī saṁvahanstān vaṇigjanān|
saṁkraman sahasāmbhodhermadhye dvīpamupāyayau||
tadāśvenāhūtān sarvān rākṣasyastān vaṇigjanān|
dṛṣṭavā tāḥ sakalāstatra sahasā khādupācaran||
hā kāntā priyabhartāsi māṁ vihāyādhunā katham|
niḥsneho mayi kutraika eva gantuṁ tvamicchasi||
ahamapi tvayā sārdhaṁ gantumihāvrajāmi hi|
tanmāṁ paśyanbhavākānta samatvahartumarhati||
185
hā kānta kathamekānte tyaktvā māṁ bhakticāriṇīim|
niḥsneho ratisaṁbhogo kva prayātuṁ tvamicchasi||
kathaṁ matsnehasaṁbhogaratisaukhyamahotsavam|
vismṛtaṁ bhavatā kānta tatsmṛtvā paśyemāṁ priyām||
hā prāṇasamakānto'si naivāsti me suhatpriyaḥ|
tavāpyasmi priyā bhāryā tatkathaṁ nau viyogatā||
suduṣyakomalaivastraiḥ prāvṛto'si mayepsitaiḥ|
tatsnehatimutsṛjya kutra gantuṁ tvamicchasi||
yathābhilaṣitairbhogyaiḥ pānaiśca paritoṣitaḥ|
vismṛtya kathamekānte māṁ tyaktvā gantumicchasi||
vividhasurabhidravyaistvaṁ liptvā modito mayā|
saugandhidravyamujjhitvā kutra gantuṁ tvamicchasi||
muktāhārādyalaṁkārairbhūṣito'si yathepsitaiḥ|
tatte sarvamalaṁkāraṁ tyaktvā gantuṁ kuhecchasi||
bhuktvā bhogyaṁ yathākāmaṁ ramitvāpi divāniśam|
tadbhogyaratisatsaukhyaṁ hitvā gantuṁ kuhecchasi||
hā kānta mama nātho'si kṛtvanāthāmimāṁ satīm|
nirdayo māṁ parityajya kathaṁ gantuṁ kuhecchasi||
hā kānta pasya māṁ bhāryāṁ bhavaddharmānucāriṇīm|
dehi me darśanaṁ svāmi mā tyajemāṁ priyaṁvadām||
yadi me darśanaṁ kānta na dadāsīha kiṁcana|
bhavannāma samuccārya mariṣye śvo nirāśitā||
tadā bhavānapi māṁ smṛtvā bhogyakrīḍāsukhānyapi|
kiyatkālaṁ dharet prāṇaṁ yāsyasi maraṇaṁ dhruvam||
iti sneho'sti te bhartaḥ svajive mayi vā yadi|
ekadhāpīha māṁ smṛtvā bhavān saṁdraṣṭumarhati||
ityevaṁ vilapantyastā rākṣasyaḥ sakalā api|
svasvabhartāramālokya rudantyo'nuyayurdrutam||
186
tatkāruṇyavilāpaṁ te śrutvā sarve vaṇigjanāḥ||
sneharatisukhotsāhaṁ smṛtvā tā draṣṭumicchire||
tatra ye ye'tistenehārdrāṣu kāruṇyādhairyamohitāḥ|
tān draṣṭuṁ pṛṣṭamadrākṣuste te'śvānnyapatan jale||
ye ye'śvānnipatatanto'bdhau tānstānālokya tā drutam|
rākṣasyaḥ sahasoddhṛtya prādanatsvasvapatiṁ mudā||
evaṁ te vaṇijaḥ sarve nipatanto mahāmbudhau|
sahasoddhṛtya sarvābhī rākṣasībhiḥ prabhakṣitāḥ||
siṁhala eka evāśvapṛṣṭhe saṁśliṣya saṁśritaḥ|
triratnasmaraṇaṁ dhṛtvā saṁtasthau niścalendriyaḥ||
tamevaikaṁ mahāsattvamuhitvā so'śvarāṭlaghuḥ|
sahasā saṁkramatpāramabdherastīraṁ samāyayau||
tatra sa tīramāsādya pracchoḍitvā svamāśrayam|
avatārya svapṛṣṭhāttaṁ siṁhalamevamabravīt||
sādho vraja samādhāya saṁpaśyan pathi sarvataḥ|
sarvatra te śubhaṁ bhūyādramasva bandhubhiḥ sukham||
iti tena samādiṣṭaṁ śrutvā sa siṁhalaḥ kṛtī|
tamaśvaṁ sāṁjalirnatvā saṁpaśyannemavamabravīt||
dhanyo'si tvaṁ mahāsatva yanmāṁ mṛtyumukhagatam|
ādāya sahasottārya rakṣasi svayamāgataḥ||
tanme nātho'si śāstā piṇḍānutrātā suhṛdgatiḥ|
yāvajjīvaṁ bhavatpādaṁ smṛtvā bhajeya sarvadā||
manye bhavantamīśāṁśanirmitaṁ trijagatprabhum|
bodhisattvaṁ mahāsatvaṁ sarvasattvānupālakam||
itthaṁ māṁ sarvadālokya bhavān sarvatra saṁkaṭe|
bodhayityā prayatnena kṛpayā trātumarhati||
iti saṁprārthya taṁ nāthamaśvarājaṁ sa siṁhalaḥ|
tridhā pradakṣiṇīikṛtya nanāma tatpadān punaḥ||
187
tataḥ so'śvastamālokya kiṁciddūre caran svayam|
antarhito jvaladvahnirivākāśe yayau drutam||
tamevaṁ khe gataṁ dṛṣṭvā siṁhalaḥ so'tivismitaḥ|
yāvaddṛṣṭipathaṁ paśyaṁstasthau natvā kṛtāṁjaliḥ||
tataḥ sa siṁhalo dhīraḥ paśyan nmārge sahāhitaḥ|
ekākī saṁkraman jambūdvīpāraṇyamupāyayau||
tadā yā rākṣasī bhāryā siṁhalasya vaṇikpateḥ|
rākṣasyaḥ sakalāstāstāṁ parivṛtyaivamabruvan||
asmābhirbhakṣitāḥ sarvasvāmino'pi svakasvakāḥ|
bhakṣito na tvayaivaikaḥ svāmī nirvāhitaḥ katham||
yadi tāvattamānīya bhakṣase na tvamātmanā|
tvāṁ vihatya vayaṁ sarvā bhakṣiṣyāma iti dhruvam||
ityevaṁ kathitaṁ tābhiḥ sarvābhistanniśamya sā|
saṁtrastā puratastāsāṁ viṣaṇṇāsyaivabravīt||
bhaginyo yadi yuṣmākaṁ nirbandha eṣa niścayaḥ|
sarvathāhaṁ tamānīya bhakṣeyamiti niścitam||
iti tayoktamākarṇya rākṣasyaḥ sakalā api|
evaṁ cette bhavedbhadraṁ nocenneti hi cābruvan||
tataḥ sā rākṣasī dhṛtvā paramabhīṣaṇākṛtim|
ākāśāt sahasā gatvā siṁhalasya puro'sarat||
dṛṣṭvā tāṁ rākṣasīṁ bhīmāṁ purataḥ samupāsṛtām|
siṁhalo'siṁ samutthāpya saṁtrāsayitumudyayau||
siṁhalaṁ tamasiṁ dhṛtvā nihantuṁ saṁmukhāgatam|
dṛṣṭvā sā rākṣasī trastā pradudrāva vanāntare||
tadā tatra vaṇiksārtho madhyadeśāt samāyayau|
taṁ dṛṣṭvā sā sundarīrupaṁ dhṛtvā pura upāsarat||
tāṁ kāntāṁ sundarīṁ ramyāṁ purataḥ samupāsṛtām|
sārthavāhaḥ samālokya papracchaivaṁ samādarāt||
188
bhagini ko bhavantīha kāntāre tu mitāśrayā|
ekākī kuta āyāsi tatsatyaṁ vaktumarhasi||
iti sārthabhṛtā pṛṣṭe rudantī sā kṛtāṁjaliḥ|
tasya sārthapateḥ pādau praṇatvaivaṁ nyavedayat ||
ahaṁ sārthapate rājñastāmradvipapateḥ sutā |
siṁhalasyāsya bhāryārthaṁ datta tena mahībhujā||
anena sārthavāhena parinīyāhamātmanā|
datvā viśrambhamānītā svadeśagamanaṁ prati||
abdhitīrosaṁprāptā naukāyādau vibhagnitā|
amaṁgaleti kṛtvāhaṁ choritānena jaṁgale||
tadbhavān bodhayitvainaṁ sārthavāhaṁ mama priyam|
mayi snehabhisambandhe saṁyojayitumarhati||
tayeti prārthitaṁ śrutvā sārthavāhastatheti saḥ|
pratiśruya tasya sārthavāhasya samupāsarat||
taṁ dṛṣṭvā samupāyātaṁ siṁhalaḥ sa prasāditaḥ|
āsane saṁpratiṣṭhāpya samālokyaivamabravīt||
vayasya kauśalaṁ kaściddehe sarvatra cāpi te|
ityevaṁ saṁkathālāpaṁ kṛtvā tasthau vinodayan||
tathā sa sārthavāhastaṁ siṁhalaṁ kauśalaṁ mudā|
pṛṣṭvā saṁmodayan vīkṣya punarevamabhāṣata||
vayasyāsau rājaputrī pariṇītā tvayā svayam|
asthāne mā parityājyā kṣamasvāsyā virodhatām||
iti tenoditaṁ śrutvā siṁhalaḥ sa mahāmatiḥ|
sārthavāhaṁ tamālokya punarevaṁ nyavedayat||
sukhena rājaputrīyaṁ pariṇītāpi nā mayā|
rākṣasīyamihāyātā tāmradvīpanivāsinī||
iti tenoditaṁ śrutvā sārthavāhaḥ sa vismitaḥ|
siṁhalaṁ suhṛdaṁ taṁ ca samālokyaivamabravīt||
189
vayasya rākṣasīyaṁ ki kathamevamihāgatā|
jñātāpi ca tvayā kena tatsatyaṁ vaktumarhasi||
iti tenodite sarvavṛttāntaṁ vistareṇa saḥ|
siṁhalasya mitrasya purataḥ saṁnyavedayat||
taduktaṁ sarvṛttāntaṁ śrutvā sa sārthabhṛt sudhīḥ|
satyamiti parijñāya babhuva trasitāśayaḥ||
tataḥ sa siṁhalastasmāt saṁprasthitaḥ samāhitaḥ|
saṁpaśyan pathi sartatra saṁcaran svapuraṁ yayau||
tatra sa svagṛhe gatvā mātāpitroḥ puro gataḥ|
tatpādān sahasā natvā kauśalyaṁ samapṛcchata||
tvanmukhadarśanādeva kauśalyaṁ nau sadā bhavet|
tavāpi kauśalaṁ kacciditi tau paryapṛcchatām||
tacchrutvā siṁhalaścāsau svapravṛttimanusmaran|
galadaśruviliptāsyo pitrorevaṁ nyavedayat||
kiṁ tātāviha vakṣāmi daivena prerito'smi hi|
eka evāhamāyātaḥ sarve naṣṭāḥ sahāyakāḥ||
kathamiti punaḥ pṛṣṭaḥ pitṛbhyāṁ siṁhalaḥ sutaḥ|
sarvametat sa vṛttāntaṁ vistareṇa nyavedayat||
taduktaṁ sarvamākarṇya pitarau prahatāśayau|
ciraṁ niḥśvasya taṁ putraṁ paśyan tāvevamūcatuḥ|
hā putra bhāgyato nau tvaṁ jīvanniha samāgataḥ|
mā śucastaddhanaṁ naṣṭaṁ dhairyaṁ dhṛtvā sukhaṁ cara||
kimeva bahubhirdravyairvinā putreṇa nau gṛhe|
putra eva mahāratnaṁ dharmārthavaṁśasādhanam||
bahuratnāni naḥ santi yadi tvamiha nāgataḥ|
etānyapi hi sarvāṇi vyarthaṁ kṣiṇuyurāvayoḥ||
dravye naṣṭe punardravyaṁ sādhayayaṁ prayatnataḥ|
tvayi putre vinaṣṭe'haṁ sādhayeyaṁ kathaṁ param||
190
kiṁ kariṣyanti ratnāni vinā putreṇa sādhunā|
nirdhano'pi varaṁ sādhuḥ putro dharmārthasādhanaḥ||
mṛte ratnāni kiṁ kuryurvinā putreṇa sādhunā|
satputraḥ piṇḍadānādīn kṛtvā svarge'pi prersyet||
satputra evaṁ sadratnamiha dharmārthasadguṇān|
sādhayedyatparatrāpi saṁskṛtya prerayoddivi||
tattvamevāvayo ratnamiha dharmārthasaukhyadam|
saṁskārapiṇḍadānaiśca paratra prerayeddivi||
ityāvayorhi saṁsāre tvanmukhāmbhojadarśanāt|
janmajīvitasampattisādhanaṁ safalaṁ bhavet||
iti vijñāya satputra tvamāvābhyāṁ sahānvitaḥ|
saddharmasādhanaṁ kṛtvā bhuktvā kāmaṁ samācara||
dhṛtvā svakulasaṁvṛttiṁ triratnaśaraṇaṁ gataḥ|
datvārthibhyo yathākāmaṁ saṁramasva gṛhāśritaḥ||
tasminnavasare tatra rākṣasī sātisundarī|
bhūtvā siṁhalasaṁkāśaṁ putraṁ dhṛtvā samāyayau||
tatra taṁ bālakaṁ putramaṁka āropya sarvataḥ|
pṛcchanti siṁhalagehaṁ babhrāma sā pragalbhikā||
tatra sā preritā lokaiḥ siṁhalasya gṛhāntike|
gatvā samīkṣyamānā taddvāramūlamupāśrayat||
tatra lokāḥ samālokya bālakaṁ taṁ manoharam|
siṁhalasadṛśākāraṁ paśyanta evamabruvan|
bhavanto jñāyatāmeṣa bālakaḥ siṁhalātmajaḥ|
yadasya siṁhalasyeva nirviśeṣaṁ mukhendriyam|
ityuktaṁ janakāyena niśamya sā kṣapācarā|
bhavadvirjñāte'syāyaṁ putra ityevamabravīt||
bhagini tvaṁ sutā kasya kutaḥ kathamihāgatā|
iti taiśca janaiḥ pṛṣṭā sā punarevamabravīt||
191
bhavanto'haṁ sutā rājñastāmradvīpādhipasya hi|
pitrāsya sārthavāhasya dattā bhāryārthamātmanā||
anena sārthavāhena pariṇītā sahāgatā|
abdhitīropaprāptā naurbhagnā yādo'nilāhatā||
amaṁgaleti kṛtvāhaṁ choritānena jaṁgale|
kṣudraṁ putramimaṁ dhṛtvā kaṣṭenehāhamāgatā||
asyātmajo hyayaṁ bālo bhāryāhaṁ dharmacāriṇī|
ityenaṁ svāminaṁ sarvaṁ saṁbodhayitumarhatha||
tayeti prārthitaṁ śrutvā sarve lokāstatheti te|
pratijñāya drutaṁ tasya siṁhalasya puro gatāḥ||
sarvametat pravṛttāntaṁ yathoditaṁ tathā tathā|
vistareṇa samākhyāya siṁhalamevamavruvan||
sārthavāha tvayā bhāryā kṣudraputrā tapasvinī|
bālakaśca sutaste'sau tyaktāvenāvubhau katham|
tadasmākaṁ vacaḥ śrutvā bhāryāṁ tāṁ svātmajaṁ ca tam|
saṁpaśyan kṛpayā sādho samanvāhartumarhasi||
iti taiḥ prārthyamāno'sau siṁhalastān suhṛjjanān|
sarvānapi samālokya pura evamabhāṣata||
bhavanto na sutā rājño bhāryāpīyaṁ na me khalu|
rākṣasī hi narāhārā tāmradvīpanivāsinī||
bālo'pyayaṁ na me putro nirmito māyayānayā|
iti satyaṁ mayā jñātvā kathyate na mṛṣā khalu||
tacchrutvā te janāḥ sarve tasya pitroḥ puro gatāḥ|
sarvametat pravṛttāntaṁ vistareṇa nyavedayan||
tanniveditamākarṇya pitarau tau prabodhitau|
svātmajaṁ taṁ samāmantrya pura evamabhāṣatām||
kṣamasva svātmajasnehādduhiturnṛpatestava|
bhāryāyāḥ pariṇīyāta aparādhaṁ sahasraśaḥ||
192
iti taduktamākarṇya siṁhalaḥ so'bhiroṣitaḥ|
pitroretat pravṛttāntaṁ nivedya caivamabravīt||
tāta neyaṁ sutā rājñaḥ bhāryāpi ca na me khalu|
dārako'yaṁ na me putro nirmito māyayānayā||
rākṣasīyaṁ narāhārā tāmradvīpanivāsinī|
asmānapi samāhartuṁ tāmradvīpādihāgatā||
iti putroditaṁ śrutvā tau mātāpitarāvapi|
tamātmajaṁ samālokya punarevamabhāṣatām||
sarvā api striyaḥ putra rākṣasya eva māyikāḥ|
tenāsyā aparādhatvaṁ kṣantumarhasi sarvathā||
ityetatkathitaṁ tābhyāṁ śrutvā sa siṁhalaḥ sutaḥ|
tau mātāpitarau paśyan punerevamabhāṣata||
yadyeṣā tāta yuṣmākamabhipretā manoramā|
dhārayata gṛhe hyetāṁ yāsyāmyanyatra sāmpratam||
iti putroditaṁ śrutvā tau mātāpitarau punaḥ|
ātmajaṁ taṁ samālokya snehādevamabhāṣatām||
dhāsyāmaḥ suta tāmenāṁ tavaivārthe gṛhe sadā|
yadi te rucitā neyaṁ kimasmākamanayātmaja||
iti tābhyāṁ kathitvāsau niṣkāsitā balāttataḥ|
siṁhakeśalino rājñaḥ sakāśaṁ sahasā yayau||
tatra sā sundarī kāntā saputrā dvāre sannidhau|
samupāsṛtya paśyantī mohayantī samāśrayat||
tāṁ dṛṣṭvā mantriṇo'mātyāḥ sarve kautūhalānvitāḥ
nṛpateḥ purato gatvā samīkṣyaivaṁ nyavedayan||
devātisundarī kāntā sakāntabālakātmajā|
rājadvāramupāśritya saṁpiṣṭhate pragalbhikā||
iti tairniveditaṁ śrutvā rājā sa siṁhakeśalī|
praveśayātra paśyeyamiti tān mantriṇo'bravīt||
193
mantriṇastathetyuktvā gacchantaḥ sahasā tataḥ|
vanitāṁ tāṁ samāhūya prāveśayannṛpālayam||
dṛṣṭvā tāṁ sundarī kāntāṁ rājāsau rāgamohitaḥ|
suciraṁ tāṁ samālokya tasthau niścaritendriyaḥ||
tataḥ sa nṛpatiḥ paśyan pṛṣṭvā tāṁ kauśalaṁ mudā|
kutastvamāgatā kasya putrīti paryapṛcchata||
tacchrutvā pramadā sā taṁ paśyantī nṛpatiṁ cirāt|
galadaśruviliptāsyā praṇatvaivamabhāṣata||
deva jānīhi māṁ putrīṁ tāmradvīpamahīpateḥ|
sārthavāhasya bhāryārthaṁ dadau sa nṛpatiḥ svayam||
tenāpi sārthavāhena pariṇītāsamādarāt|
tataḥ saṁprasthitānena sahehāgantumutsukā||
abdhitīre prāptā naurbhagnā yādo'nilāhatā|
kṛcchrāttataḥ samuttīrya tīramāsadya prācaran||
amaṁgaleti kṛtvāhaṁ choritānena jaṁgale|
tadātmajamimaṁ dhṛtvā śanairiha samāgatā||
pṛṣṭvāhaṁ sārthavāhasya gṛhaṁ gatvā samāśritā|
pitṛbhyāmapi saṁtyaktā nirvāhitā gṛhād balāt||
tadbhavaccharaṇe rājan kṣudraputrāhamāgatā|
tadbhavānsiṁhalaṁ pauraiṁ kṣamāpayitumarhati||
iti tayoktamākarṇya nṛpatiḥ sa samīkṣya tām|
samāśvāsya samāhūya mantriṇa evamabravīt||
mantriṇaḥ sārthavāhaṁ taṁ siṁhalaṁ siṁhanandanam|
gatvāhaṁ sahasāhūya samānayata sāmpratam||
iti rājñā samādiṣṭaṁ śrutvā te mantriṇo drutam|
siṁhalaṁ taṁ samāhūya nṛpasya samupānayat||
dṛṣṭvā taṁ samupāyātaṁ siṁhalaṁ sa narādhipaḥ|
sādaraṁ samupāmanyiṁ samīkṣyaivaṁ samādiśat||
194
siṁhalaṁ kena bhāryeṣā tvayā tyaktā nṛpātmajā|
kṣamasvaināṁ gṛhe nītvā sātmajāmabhipālaya||
ityādiṣṭaṁ narendreṇa śrutvā sa siṁhalo vaṇik|
sāṁjalistaṁ nṛpaṁ natvā samālokyaivamabravīt||
deva naiṣā sutā rājño bhāryāpi me suto'pyayam|
rākṣasīyaṁ narāhārā tāmradvīpādihāgatā||
tenaitatkathitaṁ śrutvā sa rājā rāgamohitaḥ|
siṁhalaṁ tāṁ ca samīkṣya punarevaṁ samādiśat||
sarvāḥ striyo'pi rākṣasya eva tatkṣantumarhati|
yedyeṣā nābhipretā te tyaktvā me dīyatāṁ tvayā||
etadrājoditaṁ śrutvā siṁhalaḥ sa vaṇiksudhīḥ|
nṛpatiṁ taṁ samālokya punarevaṁ nyavedayat||
rākṣasīyaṁ mahārāja na dadyām nāpi vāraye|
bhavān samyagvicāryaiva karotu te hitaṁ yathā||
iti taduktamākarṇya rājā sa rāgamohitaḥ|
ityuktvā siṁhato dhīraḥ tataḥ saṁpresthito gṛhe||
triratnasmṛtimādhāya tasthau dhairyasamāhitaḥ|
tāṁ kāntāṁ sasutāṁ svāntaḥpure prāveśayanmudā||
tataḥ sā ramaṇī kāntā rājānaṁ taṁ pramohitam|
ramayantī yathākāmaiḥ sukhairhṛtvā vaśe'nayat||
tayaiva saha saṁrakto rājā sa kāmananditaḥ|
yathākāmaṁ sukhaṁ bhuktvā cacāra svecchayā raman||
evaṁ sā rākṣasī nityaṁ ramayitvā yathecchayā|
nṛpatiṁ taṁ vaśīkṛtya svacchandaṁ samacārayat||
tataḥ sā rākṣasī rātro rājakulāśritān janān|
nṛpatipramukhān sarvān saṁprāsvapitān vyadhāt||
kṛtvā sarvān prasuptāṁstān prāsvāpanābhimohitān|
tataḥ sā sahasākāśāttāmradvīpaṁ mudācarat||
195
tatra sā sahasopeya tāḥ sarvā api rākṣasī|
purataḥ samupāhūya samālokyaivamabravīt||
bhaginyastena yuṣmākamekena siṁhalena kim|
siṁhakeśariṇo rājñaḥ siṁhakalpābhidhe pure||
nṛpatipramukhāḥ sarve janā antaḥpurāśritāḥ|
mayā kṛtāḥ prasuptāste prāsvāpanābhimohitāḥ||
āgacchata mayā sārdhaṁ sahasā tatra caremahi|
nṛpatipramukhān sarvān bhakṣiṣyāmo'dhunā vayam||
iti tayoktamākarṇya rākṣasyaḥ sakalā api|
ākāśāt sahasā gatvā siṁhakalpaṁ mudācaran||
tatra tāḥ sahasopetya sarvā rājakule sthitān|
nṛpatipramukhān sarvāṁllokān mudā ca khādire||
sarve'pi bhakṣitāstābhī rākṣasībhirnṛpādayaḥ|
janā rājakuladvāraṁ nodghāṭitamuṣasyapi||
rājakulopari prātaḥ pakṣiṇaḥ kuṇapāśinaḥ|
gṛdhrādayo virāvantaḥ prabhramantaḥ precirire||
tatra prātaḥ samāyātā amātyā mantriṇo janāḥ|
pakṣiṇo bhramato dṛṣṭvā tasthuḥ sarve'pi vismitāḥ||
kathaṁ rājakulaṁ dvāraṁ nodghāṭitaṁ ca sāmpratam|
bhramantaḥ pakṣiṇo'neke ityuktvā tasthurunmukhāḥ||
tatpravṛttāntamākarṇya siṁhalaḥ sahasotthitaḥ|
niśitaṁ khaḍgamādāya prācarattatra satvaraḥ||
tatra tāṁ janatāṁ paśyansiṁhalaḥ sa upāśritaḥ|
galadaśruviliptāsyaḥ purata evamabravīt||
bhavantaḥ kuṇapāhārā bhramantyatra khagā yataḥ|
tadrājāpi janāḥ sarve rākṣasyā bhakṣitā khalu||
taduktamiti tacchrutvā sarve'pi mantriṇo janāḥ|
kathamevaṁ tvayā jñātamityaprākṣustamādarāt||
196
tacchrutvā siṁhalaścāsau sarvānstān mantriṇo janān|
samīkṣya tatpuraḥ sthitvā sahasauvamabhāṣata||
bhavanto dīrghaniḥśreṇiḥ sahasānīyatāmiha|
āruhyopari gatvāhaṁ paśyāmyatra samantataḥ||
taduktaṁ mantriṇaḥ śrutvā niḥśreṇiṁ sahasā janaiḥ|
ānayitvāśu prāsāde prānte samadhyaropayan||
tān dṛṣṭvā siṁhalaḥ khaḍgaṁ dhṛtvābhiruhya saṁkraman|
prāsādopari saṁsthitvā trāsayattāḥ niśācarīḥ||
siṁhalaṁ khaḍgapāṇiṁ taṁ prāsādopari saṁsthitam|
rākṣasyastāḥ samālokya sarvā bhītā vibabhramuḥ||
tāsāṁ kāścicchiro dhṛtvā kāścitpādān bhujān parāḥ|
tāḥ sarvā api rākṣasyaḥ palāyitāstato drutam||
tataḥ siṁhala ālokya sarvāstā niṣpalāyitāḥ|
prāsādādavatīryāśu dvāraṁ samudaghāṭayat||
tataste mantriṇo'mātyā janāḥ sarve'pi sainikāḥ|
gatva samīkṣya rājādīn sarvān bhuktān vicukruśuḥ||
suciraṁ vilapitvā te sarve'pi mantriṇo janāḥ|
amātyāḥ sainikāḥ paurā viceruḥ saṁtrasitāśayāḥ||
tataḥ sa siṁhalo dṛṣṭvā sarvāṁstān mantriṇo janān|
amātyān sainikān paurān samāmantryaivamabravīt||
bhavanto mā vicarantyatra nāsti kācinniśācarī|
tatsarve samupāviśya paśyantāṁ sarvataḥ punaḥ||
tataste mantriṇo'mātyā janāḥ saṁvīkṣya sarvataḥ|
sarvarājakulaṁ sāntarbahistaṁ samaśodhayan||
tataste mantriṇo'mātyā brahmaṇādīn mahājanān|
sannipātya prajāścāpi samāmarnayaivamabruvan||
bhavanto'tra mṛto rājā vaṁśastasya na vidyate|
tadatra kaṁ kṛtvā mimīmahi vadantvidam||
197
iti tairmantribhiḥ proktaṁ śrutvā te brāhmaṇādayaḥ|
mahājanāḥ prajāścāpi sarve'pyevaṁ nyavedayan||
yaḥ prājñaḥ sātviko viro nītiśāstravicakṣaṇaḥ|
dayākāruṇyabhadrātmā sarvadharmahitārthabhṛt||
taṁ vidhinābhiṁṣiṁcyātra pratiṣṭhāpya nṛpāsane|
sarvarājyādhipaṁ kṛtvā pramāṇayantu sarvadā||
iti taiḥ kathitaṁ śrutvā kecidvijñā mahājanāḥ|
sarveṣāṁ mantriṇāṁ teṣāṁ purata evamabruvan||
siṁhalo'yaṁ sārthāvāhaḥ sātviko nītivitkṛtī|
dayākāruṇyabhadrātmā sarvasattvahitārthabhṛt||
īdṛgvīro mahāprājño dayākāruṇyasanmatiḥ|
maitrīśrīsadguṇādhāro nāsti kaścinmahājanaḥ||
tadenaṁ siṁhalaṁ vīramabhīṣiṁcya nṛpāsane|
pratiṣṭhāpya nṛpaṁ kṛtvābhimatāṁ sakalaiḥ saha||
iti tairuditaṁ śrutvā te'mātyā mantriṇo janāḥ|
sarve'pyanumataṁ kṛtvā tathā kartuṁ samārabhan||
tataste mantriṇo'mātyā brāhmaṇāśca mahājanāḥ|
siṁhalaṁ taṁ samāmanyiṁ purata evamabravan||
siṁhalātra yadasmākaṁ prajānāmapi saṁmatam|
tadanumodya rājyo'tra rājā bhaviturhasi||
iti tairmantribhiḥ sarvairamātyaiḥ sujanairdvijaiḥ|
prārthitaṁ siṁhalaḥ śrutvā tatpara evamabravīt||
bhavanto'haṁ vaṇigvṛttivyavahāropajīvikaḥ|
tatkathaṁ rājyasaṁbhāraṁ saṁvoḍhumabhiśaknuyām||
tadetanmama yogyaṁ na kṣamantu tadaśakyatām||
yadyogyaṁ karma tatraiva yojanīyo hi mantribhiḥ||
iti tenoditaṁ śrutvā te'mātyā mantriṇo janāḥ|
sarve taṁ siṁhalaṁ vīkṣya samāmantryaivamabruvan||
198
bhavatsadṛśaḥ sadbuddhirviryavān sadayaḥ kṛtī|
sātviko lokavikhyātaḥ kaścidanyo na nidyate||
yaccāsya nṛpatervaṁśe vidyate'pi na kaścana|
tadatredaṁ bhavān rājyamanuśāsitumarhati||
iti tairmantribhiḥ sarvaiḥ saṁprārthitaṁ niśamya saḥ|
siṁhalo mantriṇaḥ sarvān samālokyaivamabravīt||
bhavanto yadi māṁ sarve rājānaṁ kartumicchatha|
samaye nāhamicchāmi rājyaṁ samanuśāsitum||
iti tenoditaṁ śrutvā sarve te mantriṇo janāḥ|
amātyāstaṁ mahābhijñaṁ samalokyaivamabruvan||
yathā yadbhavatākhyātaṁ samayaṁ tattathā khalu|
sarve vayaṁ samādhāya cariṣyāmaḥ samāahitāḥ||
iti taduttamākarṇya siṁhalaḥ saṁprabodhitaḥ|
sarvānstān mantriṇo'mātyān samālokyaivamabravīt||
yadyetatsatyamādhāya sarve caritumacchatha|
tathātra rājyasaṁbhāraṁ saṁvoḍhumutsahe'pyaham||
tadbhavanto'tra me vākyaṁ dhṛtvā dharmānusādhinaḥ|
triratnabhajanaṁ kṛtvā careyuḥ sarvedā śubhe||
ityanuśāsanaṁ dhṛtvā mama dharmāsahāyīnaḥ|
sarvesattvahitādhāre dahrme caritumarhatha||
iti tenoditaṁ śrutvā sarve mantriṇo janāḥ|
amātyā dvijapaurāśca tatheti pratiśuśruvuḥ||
tataste mantriṇo'mātyā janā dvijā mahājanāḥ|
sarve'pi saṁmataṁ kṛtvā taṁ nṛpaṁ kartumārabhan||
tataste'tra pure samyagchodhayitvā samantataḥ|
dhvajachatrādyālaṁkārairmaṇḍanaiḥ samaśodhayan||
tataste pariśuddhe'hina siṁhalaṁ yathāvidhim|
abhiṣiṁcya mahotsāhaiścakruḥ lokādhipaṁ nṛpam||
199
nṛpāsane pratisṭhāpya sarve lokāḥ samantriṇaḥ|
siṁhalaṁ taṁ mahārājaṁ saṁsevire samādarāt||
tataḥ sa siṁhalo rāja sarvāṁllokāan vinodayan|
svasvadharme pratiṣṭhāpya śaśāsa svātmajāniva||
tadanuśāsanaṁ dhṛtvā sarve lokā dvijādayaḥ|
triratnabhajanaṁ kṛtvā saṁcevire śubhe sadā||
tadā tasya prabho rājye sarvatra viṣayeṣvapi|
nirutpātaṁ śubhorsāha prāvarttata nirantaram||
tathā sa mantribhiḥ sadbhiḥ nītidharmavicakṣaṇaiḥ|
sevyamāno mahāvijño rarāja devarāḍiva||
tatra sa nṛpatirjitvā janbūdvīpe mahībhujaḥ|
sarvānstān mantriṇo'mātyān samāmarnayaivamādiśat||
sajjīkriyatāmāśvatra caturaṁgabalaiḥ saha|
tāmradvipe gamiṣyāmi jetuṁ tā rākṣasīrapi||
tadādiṣṭaṁ samākarṇya sarve mantriṇo janāḥ|
caturaṁgabalānyevaṁ sahasā samasajjayan||
tataḥ sannāhya sa bhūmīndraścaturaṁgabalaiḥ saha|
saṁprasthito mahotsāhaistīraṁ prāpa mahodadheḥ||
tatra sa tāni sarvāṇi caturaṁgabalānyapi|
āropya vahaneṣvabdhau saṁprasthito caran mudā||
tatra sa saṁtaran sarvaiścaturaṁgavalaiḥ saha|
svastinā sahasāmbodheḥ pāratīramupāyayau||
tāmradvīpe tadā tatra rākṣasīnāṁ mahaddhvajaḥ|
repita āpaṇasthāne kampito'sūcayadbhayam||
taṁ prakampitamālokya rākṣasyo bhayaśaṁkitāḥ|
sarvā ekatra saṁmilya mitha evaṁ samūcire||
bhavantya āpaṇastho'thaṁ dhvajaḥ prakampito'dhunā|
jāmbudvīpanṛpā nūnamasbhiryoddhumāgatāḥ||
200
sajjīkṛtvā tadasmābhiḥ sthātavyamiha sāmpratam|
iti saṁbhāṣya tā draṣṭumabdhitīramupācaran||
tatrasthāḥ sakalāstāstān siṁhalādīn narādhipān|
tīrottīrṇān mahotsāhairdadṛśuryoddhumāgatān||
dṛṣṭvā tān samupāyātān rākṣasyastā bhayānvitāḥ|
kāścit palāyitā bhītāḥ kāścadyoddhaṁ samāśritāḥ||
yoddhaṁ pratyudgatāḥ kāścit kāścittasthurnirīkṣya khe||
tān pratyudgatān dṛṣṭvā siṁhalasyāġyāyā drutam|
vidyādharibhirāviṣṭā vīraiḥ śastraiḥ pradyotitāḥ||
avaśiṣṭā abhistāḥ siṁhalasya nṛpaprabhoḥ|
kṛtāṁjalipuṭā natvā pādayorevamabruvan||
kṣamasva no mahārāja vrajāmaḥ śaraṇe tava|
tadasmān yoṣito bālā hantuṁ nārhati kṣatriyaḥ||
iti saṁprārthitaṁ tābhiḥ śrutvā sa siṁhalaḥ prabhuḥ|
samayena kṣayaṁ va iti tā vīkṣyābravīt||
tacchutvā sakalā tāstaṁ siṁhalaṁ kṣatriyādhipama|
sāṁjalayaḥ punarnatvā samālokyaivamabravīt||
kiṁ samayaṁ samākhyātuṁ bhavatābhihitaṁ yathā|
tathā sarve vayaṁ dhṛtvā cariṣyāmaḥ sadāpi hi||
itiḥ tābhiḥ samākhyātaṁ niśamya sa nṛpaḥ sudhīḥ|
tāṁ sarvā rākṣasīḥ paśyan punarevamabhāṣata||
yadīdaṁ nagaraṁ tyaktvā sarve'nyatrādhitiṣṭhatha|
madvijite ca yadyatra nāparādhyetha kasyacit||
tadā yuṣmākamevāhamaparādhyakṣayamenahi|
tadanyathā kṛte yuṣmān sarvā hanyāṁ sa saṁśayaḥ||
iti tena samākhyātaṁ śrutvā tāḥ sakalā api|
siṁhalaṁ taṁ praṇatvā ca samālokyaivamabruvan||
svāmiṁstathā kariṣyāmo bhavānabhihitaṁ yathā|
tadasmān yoṣitā bālāḥ saṁpālayitumarhati||
201
iti saṁprārthya sarvāstā rākṣasyaḥ paribodhitāḥ|
tyaktvā tadviṣayaṁ gatvā vane'nyatra samāśrayan||
tatra sa siṁhalo rājā sāmātyā mantriṇo janāḥ|
sthitvā lokānadhiṣṭhāpya svasvadharme'nvaśāsata||
tatra te sakalā lokā dhṛtvā tannupaśāsanam|
triratnabhajanaṁ kṛtvā svasvardhaṁ samācaran||
tadaitaddharmabhāvena subhikṣaṁ nirupadravam|
saddharmamaṁgalotsāhaṁ prāvartata samantataḥ||
siṁhalena narendreṇa jitvā saṁvāsitaṁ svayam|
tenāsau siṁhaladvīpa iti prakhyāpito'bhavat||
yo'sau siṁhalo rājā tadāhamabhavaṁ khalu|
yaḥ siṁhakeśarī rājā jyeṣṭha eva mahallakaḥ||
tadābhūdrākṣasī yā sā veṣā evānupamā khalu|
yo valāho'śvarājo'bhūdeṣo'valokiteśvaraḥ||
tadāpyevaṁ sa lokeśo bodhisattvo vilokya mām|
aśvo bhūtvā samuttāryāpyabdherevaṁ mahadbhayāt||
evaṁ sa trijagannātho bodhisattvaḥ sadā svayam|
vilokya sakalān sattvān samuttārya bhayādavat||
tenāsya sadṛśo dharmo nāsti kasyāpi kutracit|
buddhānāmapi nāstyeva kuto'nyeṣāaṁ tridhātuṣu||
itthamayaṁ mahāsattvaḥ sarvalokādhipeśvaraḥ|
sarvadharmādhipaḥ śāstā mahābhijñā'dhirājate||
tena lokādhipāḥ sarve traidhātukādhipā api|
asya śaraṇamāśritya prabhajanti sadādarāt||
ye'pyasya śaraṇaṁ kṛtvā bhajanti sarvadādarāt|
durgatiṁ te na gacchanti saṁprayānti sukhāvatīm||
tatra gatvāmitābhasya munīndrasyopasaṁśritāḥ|
sadā dharmāmṛtam pītvā pracaranti jagaddhite||
tataste bodhisaṁbhāraṁ pūrayitvā yathākramam|
niḥkleśā bodhimāsādya saṁbuddhapadamāpnuyuḥ||
iti vijñāya ye sattvāḥ samīcchanti jināspadam|
tasya lokādhināthasya bhajantu śaraṇāśritāḥ||
iti śāstrā samādiṣṭaṁ śrutvā sarve sabhāśritāḥ|
lokāstatheti vijñapya prābhyanandan prabodhitāḥ||
||iti siṁhalasārthavāhoddhāraṇaprakaraṇaṁ samāptam
Links:
[1] http://dsbc.uwest.edu/node/4208