Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > prajñāpāramitāhṛdayasutram [vistaramātṛkā]

prajñāpāramitāhṛdayasutram [vistaramātṛkā]

Bibliography
Title: 
Mahāyāna-sūtra-saṁgrahaḥ ( part 1) [1]
Editor: 
Vaidya, P.L
Publisher: 
The Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning
Place of Publication: 
Darbhanga
Year: 
1961

prajñāpāramitāhṛdayasutram [vistaramātṛkā]

Parallel Devanagari Version: 
प्रज्ञापारमिताहृदयसुत्रम् [विस्तरमातृका] [2]

prajñāpāramitāhṛdayasutram|
[vistaramātṛkā]

|namaḥ sarvajñāya||

evaṁ mayā śrutam| ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṁghena sārdhaṁ mahatā ca bodhisattvasaṁghena| tena khalu samayena bhagavān gambhīrāvasaṁbodhaṁ nāma samādhiṁ samāpannaḥ| tena ca samayena āryāvalokiteśvaro bodhisattvo mahāsattvo gambhīrāyāṁ prajñāpāramitāyāṁ caryāṁ caramāṇaḥ evaṁ vyavalokayati sma| pañca skandhāṁstāṁśca svabhāvaśūnyaṁ vyavalokayati||

athāyuṣmān śāriputro buddhānubhāvena āryāvalokiteśvaraṁ bodhisattvametadavocat- yaḥ kaścit kulaputro [vā kuladuhitā vā asyāṁ] gambhīrāyāṁ prajñāpāramitāyāṁ caryāṁ cartukāmaḥ, kathaṁ śikṣitavyaḥ ? evamukte āryāvalokiteśvaro bodhisattvo mahāsattvaḥ āyuṣmantaṁ śāriputrametadavocat- yaḥ kaścicchāriputra kulaputro va kuladuhitā vā [asyāṁ] gambhīrāyāṁ prajñāpāramitāyāṁ caryāṁ cartukāmaḥ, tenaivaṁ vyavalokitavyam-pañca skandhāṁstāṁśca svabhāvaśūnyān samanupaśyati sma| rūpaṁ śūnyatā, śūnyataiva rūpam| rūpānna pṛthak śūnyatā, śūnyatāyā na pṛthag rūpam| yadrūpaṁ sā śūnyatā, yā śūnyatā tadrūpam| evaṁ vedanāsaṁjñāsaṁskāravijñānāni ca śūnyatā| evaṁ śāriputra sarvadharmāḥ śūnyatālakṣaṇā anutpannā aniruddhā amalā vimalā anūnā asaṁpūrṇāḥ| tasmāttarhi śāriputra śūnyatāyāṁ na rūpam, na vedanā, na saṁjñā, na saṁskārāḥ, na vijñānam, na cakṣurna śrotraṁ na ghrāṇaṁ na jihvā na kāyo na mano na rūpaṁ na śabdo na gandho na raso na spraṣṭavyaṁ na dharmaḥ| na cakṣurdhāturyāvanna manodhāturna dharmadhāturna manovijñānadhātuḥ| na vidyā nāvidyā na kṣayo yāvanna jarāmaraṇaṁ na jarāmaraṇakṣayaḥ, na duḥkhasamudayanirodhamārgā na jñānaṁ na prāptirnāprāptiḥ| tasmācchāriputra aprāptitvena bodhisattvānāṁ prajñāpāramitāmāśritya viharati cittāvaraṇaḥ| cittāvaraṇanāstitvādatrasto viparyāsātikrānto niṣṭhanirvāṇaḥ| tryadhvavyavasthitāḥ sarvabuddhāḥ prajñāpāramitāmāśritya anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ| tasmād jñātavyaḥ prajñāpāramitāmahāmantraḥ anuttaramantraḥ asamasamamantraḥ sarvaduḥkhapraśamanamantraḥ satyamamithyatvāt prajñāpāramitāyāmukto mantraḥ| tadyathā- gate gate pāragate pārasaṁgate bodhi svāhā| evaṁ śāriputra gambhīrāyāṁ prajñāpāramitāyāṁ caryāyāṁ śikṣitavyaṁ bodhisattvena||

atha khalu bhagavān tasmātsamādhervyutthāya āryāvalokiteśvarasya bodhisattvasya sādhukāramadāt- sādhu sādhu kulaputra| evametat kulaputra, evametad gambhīrāyāṁ prajñāpāramitāyāṁ caryaṁ cartavyaṁ yathā tvayā nirdiṣṭam| anumodyate tathāgatairarhadbhiḥ||

idamavocadbhagavān| ānandamanā āyuṣmān śāriputraḥ āryāvalokiteśvaraśca bodhisattvaḥ sā ca sarvāvatī pariṣat sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandan||

iti prajñāpāramitāhṛdayasūtraṁ samāptam|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • sūtrapiṭaka
  • prajñāpāramitā

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6212

Links:
[1] http://dsbc.uwest.edu/node/7604
[2] http://dsbc.uwest.edu/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%AA%E0%A4%BE%E0%A4%B0%E0%A4%AE%E0%A4%BF%E0%A4%A4%E0%A4%BE%E0%A4%B9%E0%A5%83%E0%A4%A6%E0%A4%AF%E0%A4%B8%E0%A5%81%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D-%E0%A4%B5%E0%A4%BF%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A4%B0%E0%A4%AE%E0%A4%BE%E0%A4%A4%E0%A5%83%E0%A4%95%E0%A4%BE