Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > pūrvaparīkṣā navamaṁ prakaraṇam

pūrvaparīkṣā navamaṁ prakaraṇam

Parallel Devanagari Version: 
पूर्वपरीक्षा नवमं प्रकरणम् [1]

9

pūrvaparīkṣā navamaṁ prakaraṇam|

darśanaśravaṇādīni vedanādīni cāpyatha|

bhavanti yasya prāgebhyaḥ so'stītyeke vadantyuta||1||

kathaṁ hyavidyamānasya darśanādi bhaviṣyati|

bhāvasya tasmātprāgebhyaḥ so'sti bhāvo vyavasthitaḥ||2||

darśanaśravaṇādibhyo vedanādibhya eva ca|

yaḥ prāgvyavasthito bhāvaḥ kena prajñapyate'tha saḥ||3||

vināpi darśanādīni yadi cāsau vyavasthitaḥ|

amūnyapi bhaviṣyanti vinā tena na saṁśayaḥ||4||

ajyate kenacitkaścit kiṁcitkenacidajyate|

kutaḥ kiṁcidvinā kaścit kiṁcitkaṁcidvinā kutaḥ||5||

sarvebhyo darśanādibhyaḥ kaścitpūrvo na vidyate|

ajyate darśanādīnāmanyena punaranyadā||6||

sarvebhyo darśanādibhyo yadi pūrvo na vidyate|

ekaikasmātkathaṁ pūrvo darśanādeḥ sa vidyate||7||

draṣṭā sa eva sa śrotā sa eva yadi vedakaḥ|

ekaikasmādbhavetpūrvaṁ evaṁ caitanna yujyate||8||

draṣṭānya eva śrotānyo vedako'nyaḥ punaryadi|

sati syād draṣṭari śrotā bahutvaṁ cātmanāṁ bhavet||9||

darśanaśravaṇādīni vedanādīni cāpyatha|

bhavanti yebhyasteṣveṣa bhūteṣvapi na vidyate||10||

darśanaśravaṇādīni vedanādīni cāpyatha|

na vidyate cedyasya sa na vidyanta imānyapi||11||

prāk ca yo darśanādibhyaḥ sāṁprataṁ cordhvameva ca|

na vidyate'sti nāstīti nivṛttāstatra kalpanāḥ||12||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4927

Links:
[1] http://dsbc.uwest.edu/node/4954