The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
१८
१५०. गम्भीर रुप अपि वेदन चेतना च
विज्ञान संज्ञ प्रकृती अनिमित्तशान्ता।
काण्डेन गाध यथ सागरि एषमाणो
प्रज्ञाय स्कन्ध विमृषित्व अलब्धगाधा॥१॥
१५१. यो बोधिसत्त्व इमु बुध्यति एव धर्मां
गम्भीरयानपरमार्थनिरुपलेपान्।
यस्मिन् न स्कन्ध न पि आयतनं न धातु
किं वा स्वपुण्यसमुदागमु किंचि तस्य॥२॥
१५२. यथ रागधर्मचरितः पुरुषः स्त्रियाये
संकेत कृत्व अलभन्तु विवर्तयेया।
यावन्ति चित्तचरिता दिवसेन तस्य
तावन्त कल्प अनुबुध्यति बोधिसत्त्वो॥३॥
१५३. यो बोधिसत्त्व बहुकल्पसहस्रकोटयो
दानं ददेयु विमलं तथ शील रक्षे।
यश्चैव प्रज्ञवरपारमिताप्रयुक्तो
धर्मं भणेय कल पुण्य न दानशीले॥४॥
१५४. यो बोधिसत्त्व वरप्रज्ञ विभावयन्तो
तत उत्थितो कथयि धर्म निरुपलेपम्।
तं चापि नामयि जगार्थनिदान बोधौ
नास्ति त्रिलोक शुभ तेन समं भवेया॥५॥
१५५. तं चैव पुण्य पुन ख्यायति रिक्तमेव
तथ शून्य तुच्छ वशिकं च असारकं च।
एवं चरन्तु चरती सुगतान प्रज्ञां
चरमाणु पुण्यु परिगृह्णति अप्रमेयम्॥६॥
१५६. अभिलापमात्र इम जानति सर्वधर्मां
बुद्धेन देशित प्रयुक्त प्रकाशितांश्च।
कल्पान कोटिनयुतां बहु भाषमाणो
न च क्षीयते न च विवर्धति धर्मधातुः॥७॥
१५७. ये चापि पञ्च इमि पारमिता जिनाना-
मेतेऽपि धर्म परिकीर्तित नाममात्राः।
परिणामयाति न च मन्यति बोधिसत्त्वो
न च हीयते स्पृशति उत्तमबुद्धबोधिम्॥८॥
भगवत्यां रत्नगुणसंचयगाथायां शून्यतापरिवर्तो नामाष्टादशमः॥
Links:
[1] http://dsbc.uwest.edu/node/4438