The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
33 śārdūlakarṇāvadānam|
evaṁ mayā śrutam| ekasmin samaye bhagavān śrāvastyāṁ viharati sma jetavane'nāthapiṇḍadasyārāme| athāyuṣmānānandaḥ pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṁ mahānagarīṁ piṇḍāya prāvikṣat| athāyuṣmānānandaḥ śrāvastīṁ piṇḍāya caritvā kṛtabhaktakṛtyo yenānyatamamudapānaṁ tenopasaṁkrāntaḥ| tena khalu samayena tasminnudapāne prakṛtirnāma mātaṅgadārikā udakamuddharate sma| athāyuṣmānānandaḥ prakṛtiṁ mātaṅgadārikāmetadavocat- dehi me bhagini pānīyam, pāsyāmi| evamukte prakṛtirmātaṅgadārikā āyuṣmantamānandamidamavocat-mātaṅga-dārikāhamasmi bhadanta ānanda| nāhaṁ te bhagini kulaṁ vā jātiṁ vā pṛcchāmi| api tu sacette parityaktaṁ pānīyam, dehi, pāsyāmi| atha prakṛtirmātaṅgadārikā āyuṣmata ānandāya pānīyamadāt| athāyuṣmānānandaḥ pānīyaṁ pītvā prakrāntaḥ||
atha prakṛtirmātaṅgadārikā āyuṣmata ānandasya śarīre mukhe svare ca sādhu ca suṣṭhu ca nimittamudgṛhītvā yoniśomanasikāreṇāviṣṭā saṁrāgacittamutpādayati sma-āryo me ānandaḥ svāmī syāditi| mātā ca me mahāvidyādharī| sā śakṣyatyāryamānandamānayitum| atha prakṛtirmātaṅgadārikā pānīyaghaṭamādāya yena caṇḍālagṛhaṁ tenopasaṁkramya pānīyaghaṭamekānte nikṣipya svāṁ jananīmidamavocat-yatkhalu evamamba jānīyāḥ-ānando nāma śramaṇo mahāśramaṇagautamasya śrāvaka upasthāyakaḥ| tamahaṁ svāminamicchāmi| śakṣyasi tamamba ānayitum ? sā tāmavocat- śaktāhaṁ putri ānandamānayituṁ sthāpayitvā yo mṛtaḥ syādyo vā vītarāgaḥ| api ca| rājā prasenajit kauśalaḥ śramaṇagautamamatīva sevate bhajate paryupāsate| yadi jānīyāt, so'yaṁ caṇḍālakulasyānarthāya pratipadyeta| śramaṇaśca gautamo vītarāgaḥ śrūyate| vītarāgasya (mantrāḥ) punaḥ sarvamantrānabhibhavanti| evamuktā prakṛtirmātaṅgadārikā mātaramidamavocat-sacedamba śramaṇo gautamo vītarāgaḥ, tasyāntikācchramaṇamānandaṁ na pratilapsye, jīvitaṁ parityajeyam| sacetpratilapsye, jīvāmi| mā te putri jīvitaṁ parityajasi| ānayāmi śramaṇamānandam||
atha prakṛtermātaṅgadārikāyā mātā madhye gṛhāṅganasya gomayenopalepanaṁ kṛtvā vedīmālipya darbhān saṁstīrya agniṁ prajvālya aṣṭaśatamarkapuṣpāṇāṁ gṛhītvā māntrānāvartayamānā ekaikamarkapuṣpaṁ parijapya agnau pratikṣipati sma| tatreyaṁ vidyā bhavati -
amale vimale kuṅkume sumane| yena baddhāsi vidyut| icchayā devo varṣati vidyotati garjati| vismayaṁ mahārājasya samabhivardhayituṁ devebhyo manuṣyebhyo gandharvebhyaḥ śikhigrahā devā viśikhigrahā devā ānandasyāgamanāya saṁgamanāya kramaṇāya grahaṇāya juhomi svāhā||
athāyuṣmata ānandasya cittamākṣiptam| sa vihārānniṣkamya tena caṇḍālagṛhaṁ tenopasaṁkrāmati sma| adrākṣīccaṇḍālī āyuṣmantamānandaṁ dūrādevāgacchantam| dṛṣṭvā ca punaḥ prakṛtiṁ duhitaramidamavocat-ayamasau putri śramaṇa ānanda āgacchati| śayanaṁ prajñapaya| atha prakṛtirmātaṅgadārikā hṛṣṭatuṣṭā pramuditamanā āyuṣmata ānandasya śayyāṁ prajñapayati sma||
athāyuṣmānānando yena caṇḍālagṛhaṁ tenopasaṁkrāntaḥ| upasaṁkramya vedīmupaniśrityāsyāt| ekāntasthitaḥ sa punarāyuṣmānānandaḥ prārodīt| aśrūṇi pravartayamāna evamāha- vyasanaprāpto'hamasmi| na ca me bhagavāṇ samanvāharati| atha bhagavānāyuṣmantamānandaṁ samanvāharati sma| samanvāhṛtya saṁbuddhamantraiścaṇḍālamantrān pratihanti sma| tatreyaṁ vidyā -
sthitiracyutiḥ sunītiḥ| svasti sarvaprāṇibhyaḥ||
saraḥ prasannaṁ nirdoṣaṁ praśāntaṁ sarvato'bhayam|
ītayo yatra śāmyanti bhayāni calitāni ca||1||
tadvai devā namasyanti sarvasiddhāśca yoginaḥ|
etena satyavākyena svastyānandāya bhikṣave||2||
athāyuṣmānānandaḥ pratihatacaṇḍālamantraścaṇḍālagṛhānniṣkramya yena svako vihārastenopasaṁkramitumārabdhaḥ||
adrākṣītprakṛtirmātaṅgadārikā ānandamāyuṣmantaṁ pratigacchantam| dṛṣṭvā ca punaḥ svāṁ jananīmidamavocat-ayamasau mātaḥ śramaṇa ānandaḥ pratigacchati| tāmāha mātā-niyataṁ putri śramaṇena gautamena samanvāhṛto bhaviṣyati| tena mama mantrāḥ pratihatā bhaviṣyanti| prakṛtirāha- kiṁ punaramba balavattarāḥ śramaṇasya gautamasya mantrā nāsmākam ? tāmāha mātā-balavattarāḥ śramaṇasya gautamasya mantrā nāsmākam| ye putri mantrāḥ sarvalokasya prabhavanti, tān mantrān śramaṇo gautama ākāṅkṣamāṇaḥ pratihanti| na punarlokaḥ prabhavati śramaṇasya gautamasya mantrān pratihantum| evaṁ balavattarāḥ śramaṇasya gautamasya mantrāḥ||
athāyuṣmānānando yena bhagavāṁstenopasaṁkrāntaḥ| upasaṁkramya bhagavataḥ pādau śirasā vanditvaikānto'sthāt| ekāntasthitamāyuṣmantamānandaṁ bhagavānidamavocat-udgṛhṇa tvamānanda imāṁ ṣaḍakṣarīvidyām| dhāraya vācaya paryavāpnuhi ātmano hitāya sukhāya bhikṣūṇāṁ bhikṣuṇīnāmupāsakānāmupāsikānāṁ hitāya sukhāya| iyamānanda ṣaḍakṣarīvidyā ṣaḍbhiḥ samyaksaṁbuddhairbhāṣitā, caturbhiśca mahārājaiḥ, śakreṇa devānāmindreṇa, brahmanā ca sahāpatinā| mayā caitarhi śākyamuninā samyaksaṁbuddhena bhāṣitā| tvamapyetarhi ānanda tāṁ dhāraya vācaya paryavāpnuhi| yaduta tadyathā-
aṇḍare pāṇḍare kāraṇḍe keyūre'rcihaste kharagrīve bandhumati vīramati dhara vidha cilimile viloḍaya viṣāṇi loke| viṣa cala cala| golamati gaṇḍavile cilimile sātinimne yathāsaṁvibhakte golamati gaṇḍavilāyai svāhā||
yaḥ kaścidānanda ṣaḍakṣaryā vidyayā paritrāṇaṁ svastyayanaṁ kuryāt, sa yadi vadhārho bhavet, daṇḍena mucyate, daṇḍārhaḥ prahāreṇaḥ, prahārārhaḥ paribhāṣaṇayā, paribhāṣaṇārho romaharṣaṇena, romaharṣaṇārhaḥ punareva mucyate| nāhamānanda taṁ samanupaśyāmi sadevaloke samāraloke sabrahmaloke saśramaṇabrāhmaṇikāyāṁ prajāyāṁ sadevamānuṣikāyāṁ sāsurāyāṁ yastvanayā ṣaḍakṣaryā vidyayā rakṣāyāṁ kṛtāyāṁ rakṣāsūtre bāhau baddhe svastyayane kṛte abhibhavituṁ śaknoti varjayitvā paurāṇaṁ karmavipākam||
atha prakṛtirmātaṅgadārikā tasyā eva rātryā atyayāt śiraḥsnātā anāhatadūṣyaprāvṛtā muktāmālyābharaṇā yena śrāvastī nagarī tenopasaṁkramya nagaradvāre kapāṭamūle niśrityāsthādāyuṣmantamānandamāgamayamānā-niyatamanena mārgeṇa ānando bhikṣurāgamiṣyatīti| dadarśāyuṣmānānandaḥ prakṛtiṁ mātaṅgadārikāṁ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhām| dṛṣṭvā ca punarjehrīyamāṇarūpo'pragalbhāyamānarūpo duḥkhī durmanāḥ śīghraṁ śīghraṁ śrāvastyā vinirgamya yena jetavanaṁ tenopasaṁkrāntaḥ| upasaṁkramya bhagavataḥ pādau śirasā vanditvaikānte'sthāt| ekāntasthita āyuṣmānānando bhagavantamidamavocat-iyaṁ me bhagavan prakṛtirmātaṅgadārikā pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā gacchantamanu gacchati, tiṣṭhantumanu tiṣṭhati| yadyadeva kulaṁ piṇḍāya praviśāmi, tasya tasyaiva dvāre tūṣṇībhūtā tiṣṭhati| trāhi me bhagavan, trāhi me sugata| evamukte bhagavānāyuṣmantamānandamidamavocat-kiṁ te prakṛte mātaṅgadārike ānandena bhikṣuṇā? prakṛtirāha-svāminaṁ bhadanta ānandamicchāmi| bhagavānāha-anujñātāsi prakṛte mātāpitṛbhyāmānandāya ? anujñātāsmi bhagavan, anujñātāsmi sugata| bhagavānāha- tena hi saṁmukhaṁmamānujñāpaya tvam| atha prakṛtirmātaṅgadārikā bhagavataḥ pratiśrutya bhagavataḥ pādau śirasā vanditvā bhagavantaṁ triḥ pradakṣiṇīkṛtya bhagavato'ntikāt prakrāntā| yena svakau mātāpitarau tenopasaṁkrāntā| upasaṁkramya mātāpitroḥ pādān śirasā vanditvā ekānte'sthāt| ekāntasthitā svakau mātāpitarāvidamavocat-saṁmukhaṁ me amba tāta śramaṇasya gautamasya ānandāya utsṛjatam| atha prakṛtermātaṅgadārikāyā mātāpitarau prakṛtimādāya yena bhagavāṁstenopasaṁkrāntau| upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte nyaṣīdatām| atha prakṛtirmātaṅgadārikā bhagavataḥ pādau śirasā vanditvā ekānte'sthāt| ekāntasthitā bhagavantametadavocat-imau tau bhagavan mātāpitarāvāgatau| atha bhagavān prakṛtermātaṅgadārikāyā mātāpitarāvidamavocat-anujñātā yuvābhyāṁ prakṛtirmātaṅgadārikā ānandāyeti ? tāvāhatuḥ-anujñātā bhagavan, anujñātā sugata| tena hi yūyaṁ prakṛtimapahāya gacchata svagṛham| atha prakṛtermātaṅgadārikāyā mātāpitarau bhagavataḥ pādau śirasā vanditvā bhagavantaṁ triḥ pradakṣiṇīkṛtya bhagavato'ntikātprakrāntau||
atha prakṛtermātaṅgadārikāyā mātāpitarāvaciraprakrāntau viditvā bhagavān prakṛtiṁ mātaṅgadārikāmidamavocat-arthikāsi prakṛte ānandena bhikṣuṇā ? prakṛtirāha-arthikāsmi bhagavan, arthikāsmi sugata| tena hi prakṛte ya ānandasya veṣaḥ, sa tvayā dhārayitavyaḥ| sā āha-dhārayāmi bhagavan, dhārayāmi sugata| pravrājayatu māṁ sugata, pravrājayatu māṁ bhagavān| atha bhagavān prakṛtiṁ mātaṅgadārikāmidamavocat- ehi tvaṁ bhikṣuṇī, cara brahmacaryam| evamukte prakṛtirmātaṅgadārikā bhagavatā muṇḍā kāṣāyaprāvṛtā| atha bhagavān prakṛtiṁ mātaṅgadārikāmehibhikṣuṇīvādena pravrājayitvā dharmyayā kathayā saṁdarśayati sma, samādāpayati sma, samuttejayati sma, saṁpraharṣayati sma| yeyaṁ kathā dīrgharātraṁ saṁsārasamāpannānāṁ pratikūlā śravaṇīyā, tadyathā-dānakathā śīlakathā svargakathā kāmeṣvādīnavaṁ niḥsaraṇaṁ bhayaṁ saṁkleśavyavadānam, bodhipakṣāṁstān dharmān bhagavān prakṛtyai bhikṣuṇyai saṁprakāśayati sma| atha prakṛtirbhikṣuṇī bhagavatā dharmyayā kathayā saṁdarśitā samādāpitā samuttejitā saṁpraharṣitā hṛṣṭacittā kalyāṇacitā muditacittā vinīvaraṇacittā ṛjucittākhilacittā bhavyā dharmadeśitamājñātum| yadā ca bhagavān jñātaḥ prakṛtiṁ bhikṣuṇīṁ hṛṣṭacittāṁ kalyāṇacittāṁ muditacittāṁ vinīvaraṇacittāṁ bhavyāṁ pratibalāṁ sāmutkarṣikīṁ dharmadeśanāmājñātum, tadā yeyaṁ bhagavatāṁ buddhānāṁ caturāryasatyaprativedhikī dharmadeśanā, yaduta duḥkhaṁ samudayo nirodho mārgaḥ, tāṁ bhagavān prakṛte'rbhikṣuṇyā vistareṇa saṁprakāśayati sma| atha prakṛtirbhikṣuṇī tasminnevāsane niṣaṇṇā caturāryasatyānyabhijñātāsīt, duḥkhaṁ samudayaṁ nirodhaṁ mārgam| tadyathā vastramapagatakālakaṁ rajanopagataṁ raṅgodake prakṣiptaṁ samyageva raṅgaṁ pratigṛhṇīyāt, evameva prakṛtirbhikṣuṇī tasminnevāsane niṣaṇṇā caturāryasatyāni abhisamayati sma, tadyathā-duḥkhaṁ samudayaṁ nirodhaṁ mārgam||
atha prakṛtirbhikṣuṇī dṛṣṭadharmā prāptadharmā viditadharmā akopyadharmā paryavasitadharmā adhigatārthalābhasaṁvṛttā tīrṇakāṅkṣāvicikitsā vigatakathaṁkathā vaiśāradyaprāptā aparapratyayā ananyaneyā śāstuḥ śāsane anudharmacāriṇī ājāneyamānā dharmeṣu bhagavataḥ pādayoḥ śirasā nipatya bhagavantamidamavocat-atyayo me bhagavan, atyayo me sugata| yathā bālā yathā mūḍhā yathā avyaktā yathā akuśalā duṣprajñajātīyā, yāhamānandaṁ bhikṣuṁ svāmivādena samudācārṣam| sāhaṁ bhadanta atyayamatyayataḥ paśyāmi| atyayamatyayato dṛṣṭvā deśayāmi| atyayamatyayata āviṣkaromi| āyatyāṁ saṁvaramāpadye| atastasyā mama bhagavan atyayamatyayato jānātu pratigṛhṇātu anukampāmupādāya| bhagavānāha-āyatyāṁ saṁvarāya sthitvā tvaṁ prakṛte atyayamatyayato'dhyāgamaḥ| yathā bālā yathā mūḍhā yathā avyaktā yathā akuśalā duṣprajñajātīyā tvamānandaṁ bhikṣū svāmivādena samudācarasīti| yataśca tvaṁ prakṛte atyayaṁ jānāsi, atyayaṁ paśyasi, āyatyāṁ ca saṁvaramāpadyase, ahamapi te'tyayamatyayato gṛhṇāmi| vṛddhireva te prakṛte pratikāṅkṣitavyā kuśalānāṁ dharmāṇām, na hāniḥ| atha prakṛtirbhikṣuṇī bhagavatābhinanditānuśiṣṭā ekā vyapakṛṣṭā apramattā ātāpinī smṛtimati saṁprajānāṁ prahitāni viviktāni viharati sma| yadarthaṁ kuladuhitaraḥ keśānavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanāgārikāṁ pravrajanti, tadanuttarabrahmacaryaparyavasānaṁ dṛṣṭa eva dharme svayamabhijñāya sākṣākṛtyopasaṁpadya pravedayate sma-kṣīṇā me jātiḥ, uṣitaṁ brahmacaryam, kṛttaṁ karaṇīyam, nāparamasmādbhavaṁ prajānāmīti||
aśrauṣuḥ śrāvasteyakā brāhmaṇagṛhapatayaḥ-bhagavatā kula caṇḍāladārikā pravrājiteti| śrutvā ca punaravadhyāyanti-kayaṁ hi nāma caṇḍāladārikā bhikṣūṇāṁ samyakcaryāṁ cariṣyati ? bhikṣuṇīnāmupāsakānāmupāsikānāṁ samyakcaryāṁ cariṣyati ? kathaṁ hi nāma caṇḍāladārikā brahmakṣatriyagṛhaparimahāśālakuleṣu pravekṣyati ?
aśrauṣīdrājā prasenajitkauśalaḥ-bhagavatā caṇḍāladārikā pravrājiteti| śrutvā ca punaravadhyāyati-kathaṁ hi nāma caṇḍāladārikā bhikṣūṇāṁ samyakcaryāṁ cariṣyati ? bhikṣūṇīnāmupāsakānāmupāsikānāṁ samyakcaryāṁ cariṣyati ? kathaṁ brāhmaṇakṣatriyagṛhapatimahāśālakuleṣu pravekṣyati ? vimṛśya ca bhadraṁ yānaṁ yojayitvā bhadraṁ yānamabhiruhya saṁbahulaiśca śrāvasteyairbrāhmaṇagṛhapatibhiḥ parivṛtaḥ puraskṛtaḥ śrāvastyā niryāti sma| yena jetavanamanāthapiṇḍadasyārāmaḥ, tenopasaṁkrāntaḥ| tasya khalu yāvatī yānasya bhūmiḥ, tāvadyānena gatvā sa yānādavatīrya pattikāyaparivṛtaḥ pattikāyapuraskṛtaḥ padbhyāmevārāmaṁ prāvikṣat| praviśya yena bhagavāṁstenopasaṁkrāntaḥ| upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ| te'pi saṁbahulāḥ śrāvasteyakā brāhmaṇakṣatriyagṛhapatayo bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ| apyaikatyā bhagavatā sārdhaṁ saṁmukhaṁ saṁrañjanīṁ saṁmodinīṁ vividhāṁ kathāṁ vyatisārya ekānte niṣaṇṇāḥ| apyaikatyā bhagavataḥ purataḥ svakasvakāni mātāpaitṛkāṇi nāmagotrāṇi anuśrāvya ekānte niṣaṇṇāḥ| apyaikatyā yena bhagavāṁsenāñjaliṁ praṇamya ekānte niṣaṇṇāḥ| apyaikatyāstūṣṇīṁbhūtā ekānte niṣaṇṇāḥ||
atha bhagavān rājānaṁ prasenajitaṁ kauśalamārabhya teṣāṁ ca saṁbahulānāṁ śrāvasteyakānāṁ brāhmaṇakṣatriyagṛhapatīnāṁ cetasā cittamājñāya prakṛterbhikṣuṇyāḥ pūrvanivāsamārabhya bhikṣūnāmantrayate sma- icchatha yūyaṁ bhikṣavastathāgatasya saṁmukhaṁ prakṛterbhikṣuṇyāḥ pūrvanivāsamārabhya dharmakathāṁ śrotum ? bhikṣavo bhagavantamāhuḥ-etasya bhagavan kālaḥ, etasya sugata samayaḥ, yadbhagavān prakṛterbhikṣuṇyāḥ pūrvanivāsamārabhya dharmakathāṁ kathayet, yadbhagavataḥ śrutvā bhikṣavo dhārayiṣyanti| bhagavānāha-tena hi bhikṣavaḥ śṛṇuta, sādhu ca suṣṭhu ca manasikuruta, bhāṣiṣye| evaṁ sādhu bhagavanniti te bhikṣavo bhagavataḥ pratyaśrauṣuḥ| bhagavāṁstānidamavocat-
bhūtapūrvaṁ bhikṣavo'tīte'dhvani gaṅgātaṭe atimuktakadalīpāṭalakāmalakīvanagahanapradeśe tatra triśaṅkurnāma mātaṅgarājaḥ prativasati sma saṁbahulaiśca mātaṅgasahasraiḥ sārdham| sa punarbhikṣavastriśaṅkurmātaṅgarājaḥ pūrvajanmādhītān vedān samanusmarati sma sāṅgopāṅgān sarahasyān sanighaṇṭakaiṭabhān sākṣaraprabhedānitihāsapañcamān, anyāni ca śāstrāṇi padako (śo ?) vaiyākaraṇo lokāyate yajñamantre mahāpuruṣalakṣaṇe niṣṇāto niṣkāṅkṣaḥ| bhāṣyaṁ ca yathādharmaṁ vedavratapadānyanuśrutaṁ ca bhāṣate sma| tasya triśaṅkormātaṅgarājasya śārdūlakarṇo nāma kumāro'bhūdutpannaḥ| rūpataśca kulataśca śīlataśca guṇataśca sarvaguṇaiścopeto'bhirūpo darśanīyaḥ prāsādikaḥ paramayā śubhavarṇapuṣkalatayā samanvāgataḥ| atha triśaṅkurmātaṅgarājaḥ śārdūlakarṇaṁ kumāraṁ pūrvajanmādhītān vedānadhyāpayati sma yaduta saṅgopāṅgān sarahasyān sanighaṇṭakaiṭabhān sākṣāraprabhedānitihāsapañcamān, anyāni ca śāstrāṇi, bhāṣyaṁ ca yathādharmaṁ vedavratapadāni||
atha triśaṅkormātaṅgarājasyaitadabhavat-ayaṁ mama putraḥ śārdūlakarṇo nāma kumāraḥ upeto rūpataśca kulataśca śīlataśca guṇataśca, sarvaguṇopeto'bhirūpo darśanīyaḥ prāsādikaḥ, paramayā ca varṇapuṣkalatayā samanvāgataḥ| cīrṇavrato'dhītamantro vedapāragaḥ| samayo'yaṁ yannvahamasya niveśanadharmaṁ kariṣye| tatkuto nvahaṁ śārdūlakarṇasya putrasya śīlavatīṁ guṇavatīṁ rūpavatīṁ pratirūpāṁ prajāvatīṁ labheyamiti ?
tasmin khalu samaye puṣkarasārī nāma brāhmaṇa utkūṭaṁ nāma droṇamukhaṁ paribhuṅkte sma sasaptotsadaṁ satṛṇakāṣṭhodakaṁ dhānyasahagataṁ rājñāgnidattena brahmadeyaṁ dattam| puṣkarasārī punarbrāhmaṇa upeto mātṛtaḥ pitṛtaḥ saṁśuddho gṛhiṇyāmanā (kule jātyāṁ vā) kṣipto jātivādena gotravādena yāvadāsaptamamātāmahapitāham| yugapadupādhyāyo'dhyāpako mantradharastrayāṇāṁ vedānāṁ pāragaḥ sāṅgopāṅgānāṁ sarahasyānāṁ sanighaṇṭakauṭabhānāṁ sākṣaraprabhedānāmitihāsapañcamānāṁ padako (śo) vaiyākaraṇaḥ| lokāyatayajñamantramahāpuruṣalakṣaṇeṣu pāragaḥ| sphītamutkūṭaṁ nāma droṇamukhaṁ paribhuṅkte| puṣkarasāriṇo brāhmaṇasya prakṛtirnāma māṇavikā duhitā bhūtā| upetā rūpataśca kulataśca śīlataśca guṇataśca, sarvaguṇopetā abhirūpā darśanīyā prāsādikā paramayā varṇa puṣkalatayā samanvāgatā śīlavatī guṇavatī||
atha triśaṅkormātaṅgarājasyaitadabhavat-astyuttarapūrveṇotkūṭo nāma droṇamukhaḥ| tatra puṣkarasāro nāma brāhmaṇaḥ prativasati| upeto mātṛtaḥ pitṛto yāvat traivedike pravacane vistareṇa| sa cotkūṭaṁ droṇamukhaṁ paribhuṅkte sasaptotsadaṁ satṛṇakāṣṭhodakaṁ dhānyabhogaiḥ sahagataṁ rājñāgnidattena brahmadeyaṁ dattam| tasya puṣkarasāriṇo brāhmaṇasya prakṛtirnāma māṇavikā duhitā upetā rūpataśca kulataśca śīlataśca sarvaguṇopetā abhirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā śīlavatī guṇavatī putrasya me śārdūlakarṇasya pratirūpā patnī bhaviṣyatīti| atha triśaṅkurmātaṅgarāna etamevārthaṁ bahulaṁ rātrau cintayitvā vitarkkya tasyā eva rātryā atyayāt pratyūṣakālasamaye sarvaśvetaṁ vaḍavārathamabhiruhya mahatā śvapākagaṇena amātyagaṇena parivṛtaścaṇḍālanagarānniṣkramyottareṇa prāgacchadyenotkūṭaṁ droṇamukham| atha triśaṅkurmātaṅgarāja utkūṭasyottarapūrveṇa sumanaskaṁ nāmodyānaṁ nānāvṛkṣasaṁchannaṁ nānāvṛkṣakusumitaṁ nānādvijanikūjitaṁ nandanamiva devānāṁ tadupasaṁkrāntaḥ| upasaṁkramya brāhmaṇaṁ puṣkarasāriṇamāgamayamāno'sthāt-brāhmaṇaḥ puṣkarasārī māṇavakān mantrān vācayitumihāgamiṣyatīti||
atha brāhmaṇaḥ puṣkarasārī tasyā eva rātryā atyayāt sarvaśvetaṁ vaḍavārathamabhiruhya śiṣyagaṇaparivṛtaḥ pañcamātrairmāṇavakaśataiḥ puraskṛta utkūṭānniryāti sma brāhmaṇān mantrān vācayitum| adrākṣīttriśaṅkurmātaṅgarājo brāhmaṇaṁ puṣkarasāriṇaṁ sūryamivodayantaṁ tejasā, jvalantamiva hutavaham, yajñamiva brāhmaṇaparivṛtam, śakramiva devagaṇaparivṛtam, haimavantamivauṣadhibhiḥ, samudramiva ratnaiḥ, candramiva nakṣatraiḥ, vaiśravaṇamiva yakṣagaṇaiḥ, brahmāṇamiva devarṣigaṇaiḥ parivṛtaṁ śobhamānam| dūrata evāgacchantaṁ dṛṣṭvā ca enaṁ pratyudgamya yathādharmaṁ kṛtvedamavocat-haṁ bhoḥ puṣkarasārin, svāgatam, āyāhi| kāryaṁ ca te vakṣyāmi, tacchūyatām| evamukte brāhmaṇaḥ puṣkarasārī triśaṅkuṁ mātaṅgarājamidamavocat- na hi bhostriśaṅko śakyaṁ brāhmaṇena saha bhoḥkāraṁ kartum| ahaṁ bhoḥ puṣkarasārin śaknomi bhoḥkāraṁ kartum| yacchakyaṁ me kartuṁ bhavati, naiva tacchakyaṁ te kartum| api tu catvāro bhoḥ puṣkarasārin puruṣasya kāryasamārambhāḥ pūrvasamārabdhā bhavanti yaduta ātmārthaṁ vā parārthaṁ vā ātmīyārthaṁ vā sarvabhūtasaṁgrahārthaṁ vā| idaṁ cātra mahattaraṁ kāryam| yatte vyākhyāsyāmi, tacchrūyatāṁ| putrāya me śārdūlakarṇāya prakṛtiṁ duhitaramutsṛja bhāryārthāya| yāvantaṁ kulaśulkaṁ manyase, tāvantaṁ dāsyāmi||
idaṁ ca khalu punarvacanaṁ śrutvā triśaṅkormātaṅgarājasya bhṛśaṁ brāhmaṇaḥ puṣkarasārī abhiṣaktaḥ kupitaścaṇḍībhūto'nāttamanāḥ kopaṁ ca dveṣaṁ ca mrakṣaṁ ca tatpratyayātsaṁjanitvā lalāṭe triśikhāṁ bhṛkuṭī kṛtvā kaṇṭhaṁ dhamayitvā akṣiṇī parivartya nakulapiṅgalāṁ dṛṣṭimutpādya triśaṅkuṁ mātaṅgarājamidamavocat-dhig grāmyaviṣaya caṇḍāla, nedaṁ śvapākavacanaṁ yuktam, yastvaṁ brāhmaṇaṁ vedapāragaṁ hīnaścaṇḍālayonijo bhūtvā icchasyavamarditum| bho durmate-
prakṛtiṁ tvaṁ na jānāsi ātmānaṁ cābhimanyase|
bālāgre sarṣapaṁ mā bhoḥ sthāpaya (mā) kleśamāgamaḥ|
mā prārthayāprārthanīyāṁ vāyu pāśena bandhaya||3||
na hi cāmīkaraṁ mūḍha bhavedbhasma kadācana|
prakāśe vāndhakāre kiṁ viśeṣo nopalabhyate||4||
caṇḍālayonijastvaṁ hi dvijātiḥ punarapyaham|
hīnaḥ śreṣṭhena saṁbandhaṁ mūḍha prārthayase katham||5||
caṇḍālayonibhūtastvamahamasmi dvijātijaḥ|
na hi śreṣṭhaḥ prahīnena saṁbandhaṁ kartumicchati|
śreṣṭhāḥ śreṣṭhairhi saṁbandhaṁ kurvantīha dvijātayaḥ||6||
vidyayā ye tu saṁpannāḥ saṁśuddhāścaraṇena ca|
jātyā caivānabhikṣiptā mantraiḥ paramatāṁ gatāḥ|| 7||
adhyāpakā mantradharāstriṣu vedeṣu pāragāḥ|
nighaṇṭakauṭabhān vedān brāhmaṇā ye hyadhīyate|
taistādṛśairhi saṁbandhaṁ kurvantīha dvijātayaḥ||8||
na hi śreṣṭho hiṁ hīnena saṁbandhaṁ kartumicchati|
prārthayase'prārthanīyāṁ vāyuṁ pāśena bandhitum|
yadasmābhiśca saṁbandhamiha tvaṁ kartumicchasi||9||
jugupsitaḥ sarvaloke kṛpaṇaḥ puruṣādhamaḥ|
gaccha tvaṁ vṛṣala kṣipraṁ kimasmānavamanyase||10||
caṇḍālāḥ saha caṇḍālaiḥ pukkasāḥ saha pukkasaiḥ|
kurvantīhaiva saṁbandhaṁ jātibhirjātireva ca||11||
brāhmaṇā brāhmaṇaiḥ sārdhaṁ kṣatriyāḥ kṣatriyaiḥ saha|
sārdhaṁ vaiśyāstathā vaiśyaiḥ śūdrāḥ śūdraistathā saha||12||
sadṛśāḥ sadṛśaiḥ sārdhamāvahanti parasparam|
na hi kurvanti caṇḍālāḥ saṁbandhaṁ brāhmaṇaiḥ saha||13||
sarvajātivihīno'si sarvavarṇajugupsitaḥ|
kathaṁ hīnaśca śreṣṭhena saṁbandhaṁ kartumicchasi||14||
idaṁ punarvacanaṁ śrutvā brāhmaṇasya puṣkarasāriṇaḥ triśaṅkurmātaṅgarāja idamavocat-
yathā bhasmani sauvarṇe viśeṣa upalabhyate|
brāhmaṇe vānyajātau vā na viśeṣo'sti vai tathā||15||
yathā prakāśatamaśorviśeṣa upalabhyate|
brāhmaṇe vānyajātau vā na viśeṣo'sti vai tathā||16||
na hi brāhmaṇa ākāśānmaruto vā samutthitaḥ|
bhittvā vā pṛthivīṁ jāto jātavedā yathāraṇeḥ||17||
brāhmaṇā yonito jātāścaṇḍālā api yonitaḥ|
śreṣṭhatve vṛṣalatve ca kiṁ vā paśyasi kāraṇam||18||
brāhmaṇo'pi mṛtotsṛṣṭo jugupsyo'śucirucyate|
varṇāstathaiva cāpyanye kā nu tatra viśeṣatā||19||
yatkiṁcitpāpakaṁ karma kilbiṣaṁ kalireva ca|
sattvānāmupaghātāya brāhmaṇaistatprakāśitam||20||
iti karmāṇi caitāni prakāśitāni brāhmaṇaiḥ|
karmabhirdāruṇaiścāpi "puṇyo'haṁ" bruvate dvijāḥ||21||
māṁsaṁ khāditukāmaistu brāhmaṇairupakalpitam|
mantrairhi prokṣitāḥ santaḥ svargaṁ gacchantyajaiḍakāḥ||22||
yadyeṣa mārgaḥ svargāya kasmānna brāhmaṇā hyamī|
ātmānamathavā vandhūnmanraiḥ saṁprokṣayanti vai||23||
mātaraṁ pitaraṁ caiva bhrātaraṁ bhaginīṁ tathā|
putra duhitaraṁ bhāryāṁ dvijā na prokṣayantyamī||24||
mitraṁ jñātiṁ sakhīṁ vāpi ye vā viṣayavāsinaḥ|
prokṣitāste'pi vā mantraiḥ sarve yāsyanti sadgatim|| 25||
sarve yajñaiḥ samāhūtā gamiṣyanti satāṁ gatim|
paśubhiḥ kiṁ nu bho yaṣṭairātmānaṁ kiṁ na yakṣyase||26||
na prokṣaṇairna mantraiśca svargaṁ gacchantyajaiḍakāḥ|
na hyeṣa mārgaḥ svargāya mithyāprokṣaṇamucyate||27||
brāhmaṇau raudracittaistu paryāyo hyeṣa cintitaḥ|
māṁsaṁ khāditukāmaistu prokṣaṇaṁ kalpitaṁ paśoḥ||28||
anyaccāhaṁ pravakṣyāmi brāhmaṇairyat prakalpitam|
pātakā hi samākhyātā brāhmaṇeṣu caturvidhāḥ||29||
suvarṇacairyaṁ madyaṁ ca gurudārābhimardanam|
brahmaghnatā ca catvāraḥ pātakā brāhmaṇeṣvamī||30||
suvarṇaharaṇaṁ varjyaṁ steyamanyanna vidyate|
suvarṇaṁ yo haredvīpraḥ sa tenā'brāhmaṇo bhavet||31||
surāpānaṁ na pātavyamannapānaṁ yatheṣṭataḥ|
surāṁ tu yaḥ pibedvipraḥ sa tenābrāhmaṇo bhavet||32||
gurudārā na gantavyā anyadārā yatheṣṭataḥ|
gurudārāṁ tu yo gacchesa tenābrāhmaṇo bhavet||33||
na hanyād brāhmaṇaṁ hyekaṁ hanyādanyānanekaśaḥ|
hanyāttu brāhmaṇaṁ yo vai sa tenābrahmaṇo bhavet||34||
ityete pātakā hyuktā brāhmaṇeṣu caturvidhāḥ|
bhavantyabrāhmaṇā yena tato'nye'pātakāḥ smṛtāḥ||35||
kṛtvā caturṇāmekaikaṁ bhavedabrāhmaṇastu saḥ|
labhate na ca sāmīcīṁ brāhmaṇānāṁ samāgame|
āsanaṁ codakaṁ caiva vyutthānaṁ sa na cārhati||36||
tasya niḥsaraṇaṁ dṛṣṭaṁ brāhmaṇaiḥ patitasya tu|
vrataṁ vai sa samādāya punarbrāhmaṇatāṁ vrajet||37||
asau dvādaśavarṣāṇi dhārayitvā kharājinam|
khaṭvāṅgamucchritaṁ kṛtvā mṛtaśīrṣe ca bhojanam||38||
etadvrataṁ samādāya niścayena nirantaram|
pūrṇe dvādaśame varṣe punarbrāhmaṇatāṁ vrajet|| 39||
iti niḥsaraṇaṁ dṛṣṭaṁ brāhmaṇaistu tapasvibhiḥ|
kumārgagāmibhirmūḍhairaniḥsaraṇadarśibhiḥ||40||
tadidaṁ brāhmaṇa te bravīmi-saṁjñāmātrakamidaṁ lokasya yadidamucyate brāhmaṇa iti vā kṣatriya iti vā vaiśya iti vā śūdra iti vā| sarvamidamekameveti vijñāya putrāya me śārdūlakarṇāya prakṛtiṁ māṇavikāmanuprayaccha bhāryārthāya| yāvantaṁ kulaśulkaṁ manyase tāvantamanupradāsyāmi|| idaṁ ca khalu punarvacanaṁ śrutvā triśaṅkormātaṅgarājasya brāhmaṇaḥ puṣkarasārī abhiṣaktaḥ kupitaścaṇḍībhūto'nāttamanāḥ kopaṁ ca dveṣaṁ ca tatpratyayaṁ janayitvā lalāṭe triśikhāṁ bhṛkutiṁ kṛtvā kaṇṭhaṁ dhamayitvā akṣiṇī parivartya nakulapiṅgalāṁ dṛṣṭimutpādya triśaṅkuṁ mātaṅgarājamidamavocat-
asamīkṣyaitattvayā hi kṛtā saṁjñeyamīdṛśī|
ekaiva jātirloke'smin sāmānya na pṛthagvidhā||41||
kathaṁ śvapākajātīyo brāhmaṇaṁ vedapāragam|
nihīnayonijo bhūtvā vimarditumemihecchasi||42||
rājānaḥ khalu vṛṣala prati (vi) bhāgajñā bhavanti| tadyathā deśadharme vā nagaradharme vā grāmadharme vā nigamadharme vā śulkadharme vā āvāhadharme vā vivāhadharme vā pūrvakarmasu vā| catvāra ime vṛṣala varṇāḥ| yaduta brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdra iti| teṣāṁ vivāhadharmeṣu catasro bhāryā brāhmaṇasya bhavanti| tadyathā brāhmaṇī kṣatriyā vaiśyā śūdrī ceti| tisraḥ kṣatriyasya bhāryā bhavanti| kṣatriyā vaiśyā śūdrī ceti| vaiśyasya dve bhārye bhavataḥ| vaiśyā śūdrī ceti| śūdrasya tvekā bhāryā bhavati śūdrī eva| evaṁ brāhmaṇasya vṛṣala catvāraḥ putrā bhavanti| tadyathā brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraśceti| kṣatriyasya trayaḥ putrāḥ, kṣatriyo vaiśya śūdra iti| vaiśyasya dvau putrau, vaiśyaḥ śūdra iti| śūdrasya tveka eva putro bhavati yaduta śūdra eva| te brāhmaṇāḥ punarvṛṣala brahmaṇaḥ putrāḥ| aurasā mukhato jātāḥ| urasto bāhutaḥ kṣatriyāḥ| nābhito vaiśyāḥ| padbhyāṁ śūdrāṁḥ| brahmaṇāyaṁ khalu vṛṣala lokaḥ sarvabhūtāni nirmitāni|
tasya jyeṣṭhā vayaṁ putrāḥ kṣatriyāstadanantaram|
vaiśyāstṛtīyakā varṇāḥ śadrūnāmnā caturthakaḥ||43||iti||
sa tvaṁ vṛṣala caturthe'pi varṇe na saṁdṛśase| ahaṁ cāgre varṇe śreṣṭhe varṇe parame varṇe pravare varṇe| paramārthaṁ ca saṁyogamākāṅkṣasi| praṇaśya tvaṁ vṛṣala kṣipram| mā cāsmākamavamaṁsthāḥ||
idaṁ punarvacanaṁ śrutvā brāhmaṇasya puṣkarasāriṇastriśaṅkurmātaṅgarāja idamavocat-idamatra brāhmaṇa śṛṇu yad bravīmi| brahmaṇāyaṁ lokaḥ, sarvabhūtāni nirmitāni||
tasya jyeṣṭhā vayaṁ putrāḥ kṣatriyāstadanantaram|
vaiśyāstṛtīyakā varṇāḥ śūdranāmnā caturthakaḥ||44|| iti||
sapādajaṅghāḥ sanakhāḥ samāṁsāḥ
sapārśvapṛṣṭhāśca narā bhavanti|
ekāṁśato nāsti yato viśeṣo
varṇāśca catvāra ito na santi||45||
atho viśeṣaḥ pravaro'sti kaści-
ttadū brūhi yaccānumataṁ yathā te|
atho viśeṣaḥ pravaro hi nāsti
varṇāśca catvāra ito na santi|| 46||
yathā hi dārakā bālāḥ krīḍamānā mahāpathe|
pāṁśupuñjāni saṁpiṇḍya svayaṁ nāmāni kurvate||47||
idaṁ kṣīramidaṁ dadhi idaṁ māṁsamidaṁ ghṛtam|
na ca bālasya vacanātpāṁśavo'nnaṁ bhavanti hi|| 48||
varṇāstathaiva catvāro yathā brāhmaṇa bhāṣase|
pāṁśupuñjābhidhānena yogo'(yaḥ ko) pyeṣa na vidyate||49||
na keśena na karṇābhyāṁ na śīrṣeṇa na cakṣuṣā|
na mukhena na nāsayā na grīvayā na bāhunā||50||
norasāpyatha pārśvābhyāṁ na pṛṣṭhenodareṇa va|
norubhyāmatha jaṅghābhyāṁ pāṇipādanakhena ca||51||
na svareṇa na varṇena na sarvāṁśairna maithunaiḥ|
nānāviśeṣaḥ sarveṣu manuṣyeṣu hi vidyate|| 52||
yathā hi jātiṣvanyāsu liṅgaṁ yoniḥ pṛthak pṛthak|
sāmānyaṁ kāraṇaṁ tatra kiṁ vā jātiṣu manyase||53||
saśīrṣakāścātha narāsthiyuktāḥ
sacarmakāḥ sendriyasodarāśca|
ekāṁśato nāsti yato viśeṣo
varṇā na yuktāścaturo'bhidhātum||54||
doṣo hyayaṁ cātra bhavedayukto
yadyattvayā cābhihitaṁ nidāne|
śrutvā tu mattaḥ pratipadya saumya
yaccātra manye śṛṇu codyamānam||55|
yaccātra yuktaṁ viṣamaṁ samaṁ vā
tatte pravakṣyāmi niyujyamānaḥ|
doṣo hi yaścāpi bhavedayukto
vakṣyāmi te hyuttaratottaraṁ ca|
śrutvā tu mattaḥ pratipadya saumya
karmādhipatyaprabhavā manuṣyāḥ|| 56||
anumānamapi te brāhmaṇa yadi pramāṇam, tatra yad bravīṣi-brahmā eka iti tasmātprajā api ekajātyā eva| vayamapyekajātyā bhavāmaḥ| yacca bravīṣi-brahmaṇāyaṁ lokaḥ sarvabhūtāni ca nirmitānīti| sacette brāhmaṇa idaṁ pramāṇaṁ, tadidaṁ te brāhmaṇa ayuktaṁ yad bravīṣi catvāro varṇāḥ-brāhmaṇāḥ kṣatriyā vaiśyā śūdrāśceti| api tu brāhmaṇa mithyā mama vaco bhavet, yadi brāhmaṇa saṁvādena manuṣyajāternānākaraṇaṁ prajñāyate| yaduta śīrṣato vā mukhato vā karṇato vā nāsikāto nā bhrūto vā rūpato vā saṁsthānato vā varṇato vā ākārato vā yonito vā āhārato vā saṁbhavato vā nānākaraṇaṁ prajñāyate||
tadyathāpi bhoḥ puṣkarasārin gavāśvagardabhoṣṭramṛgapakṣyajaiḍakānāmaṇḍajajarāyujasaṁsvedajaupapādukānāṁ nānākaraṇaṁ prajñāyate| yaduta pādato'pi mukhato'pi varṇato'pi saṁsthānato'pi āhārato'pi yonisaṁbhavato'pi nānākaraṇaṁ prajñāyate| na caivaṁ teṣāṁ caturṇāṁ varṇānāṁ nānākaraṇaṁ prajñāyate| tattasmātsarvamidamekamiti||
api ca brāhmaṇa amīṣāṁ phalguvṛkṣāṇāmāmrātakajambukharjūrapanasadālāvanatindukamṛdvīkabījapūrakakapitthākṣoḍanārikelatiniśakarañjādīnāṁ nānākaraṇaṁ prajñāyate| yaduta mūlataśca skandhataśca tvagbhāgataśca sārataśca patrataśca puṣpataśca phalataśca nānākaraṇaṁ prajñāyate| na caivaṁ caturṇāṁ varṇānāṁ nānākaraṇaṁ prajñāyate||
tadyathā brāhmaṇa amīṣāṁ sthalajānāṁ vṛkṣāṇāṁ sāratamālanaktamālakarṇikārasaptaparṇaśirīṣakovidārasyandanacandanaśiṁśapairaṇḍakhadirādīnāṁ nānākaraṇaṁ prajñāyate| yaduta mūlataśca skandhataśca tvagbhāgataśca gulmataśca sārataśca patrataśca phalataśca viśeṣa upalabhyate| na caivaṁ caturṇāṁ varṇānāṁ nānākaraṇaṁ prajñāyate||
tadyathā bhoḥ puṣkarasārin, amīṣāṁ kṣīravṛkṣāṇāmudumbaraplakṣāśvatthanyagrodhvalguketyevamādīnāṁ nānākaraṇaṁ prajñāyate| yaduta mūlataśca skandhataśca tvagbhāgataśca sārataśca patrataśca puṣpataśca phalataśca nānākaraṇaṁ prajñāyate| na tveva caturṇāṁ varṇānāṁ nānākaraṇaṁ prajñāyate||
tadyathā puṣkarasārin, amīṣāmapi phalabhaiṣajyavṛkṣāṇāmāmalakīharītakīvibhītakīpharasakādīnāmanyāsāmapi vividhānāmoṣadhīnāṁ grāmajānāṁ pārvatīyānāṁ tṛṇavanaspatīnāṁ nānākaraṇaṁ prajñāyate| yaduta mūlataśca skandhataśca gulmataśca sārataśca patrataśca puṣpataśca phalataśca nānākaraṇaṁ prajñāyate| na tveva caturṇāṁ varṇānāṁ nānākaraṇaṁ prajñāyate||
tadyathā sthalajānāṁ puṣpavṛkṣāṇāmatimuktakacampakapāṭalānāṁ sumanāvārṣikādhanuṣkārikādīnāṁ nānākaraṇaṁ prajñāyate| yaduta rūpato'pi varṇato'pi gandhato'pi saṁsthānato'pi nānākaraṇaṁ prajñāyate| na tveva caturṇāṁ varṇānāṁ nānākaraṇaṁ prajñāyate||
tadyathā brāhmaṇa amīṣāmapi jalajānāṁ puṣpāṇāṁ padmotpalasaugandhikamṛdugandhikādīnāṁ nānākaraṇaṁ prajñāyate| yaduta rūpataśca gandhataśca saṁsthānataśca varṇataśca nānākaraṇaṁ prajñāyate| na tveva caturṇāṁ varṇānāṁ nānākaraṇaṁ prajñāyate| tadyathā puṣkarasārin amī brāhmaṇā iti kṣatriyā iti vaiśyā iti śūdrā iti| tasmādekamevedaṁ sarvamiti||
apyanyatte pravakṣyāmi brāhmaṇaiḥ kalpitaṁ yathā|
śiraḥ satāraṁ gaganamākāśamudaraṁ tathā|| 57||
parvatāścāpyubhāvūrū pādau ca dharaṇītalam|
sūryācandramasau netre roma tṛṇavanaspatī||58||
aśrūṇyavocadvarṣāsya nadyaḥ prasrāvameva ca|
sāgarāścāpyamedhyaṁ vai evaṁ brahmā prajāpatiḥ||59||
parīkṣasva tvaṁ brahmaṇaḥ svalakṣaṇam| yasmād brahmaṇo brāhmaṇāḥ utpannāḥ, tasmātkṣatriyā api vaiśyā api śūdrā apyutpannāḥ||
evaṁ prasūtiryadi tattvataḥ syā-
ttato hi syādvarṇakṛto viśeṣaḥ|
yadi brāhmaṇā brahmalokaṁ vrajeyu-
strayaśca varṇā na vrajeyuḥ svargam|
evaṁ bhavedvarṇakṛto viśeṣo
na cenna catvāro bhavanti varṇāḥ|| 60||
yasmāddhi varṇaścaturtha evaṁ
prayāti svargaṁ svakṛtena karmaṇā|
yatastapaścārṣamiha praśastaṁ
tasmād dvijāterna viśeṣaṇaṁ syād||61||
yadi brāhmaṇaḥ syādihaika eva
dvijihvaścatuḥśravaṇastathaiva|
caturviṣāṇo bahupād dviśīrṣa
evaṁ kṛte varṇakṛto viśeṣaḥ||62||
rāgaiśca nāma paraghātanaṁ ca
evaṁprakāraṁ ca viheṭhanaṁ ca|
sattvasya vai karmaṇo dhvaṁsanaṁ ca
etānyakalyāṇakṛtāni vipraiḥ||63||
yuddhaṁ vivādaṁ kalahānyabhīkṣṇaṁ
goprokṣaṇaṁ cintitaṁ brāhmaṇairhi|
atharvarṇaḥ karmaṇā trāsanaṁ ca
etāni mantrāṇi kṛtāni vipraiḥ||64||
pāpecchatā bahujanavañcanaṁ ca
śāṭhyaṁ ca dhaurtyaṁ ca tathaiva kalpam|
evaṁ pareṣāmahitaṁ vicintya
kadā ca te svargamito vrajeyuḥ||65||
ye brāhmaṇā ugratapā vinītā
vratena śīlena sadā hyupetāḥ|
ahiṁsakā ye damasaṁyame ratā-
ste brāhmaṇā brahmapuraṁ vrajanti||66||
sahāsthimāṁsaḥ sanakhaḥ sacarmā
duḥkhaṁ sukhaṁ mūtrapurīṣamekam|
pañcendriyairnāsti yato viśeṣa-
stasmānna vai varṇacatuṣka eṣaḥ|| 67||
tadyathā nāma brāhmaṇa kasyacitpuruṣasya catvāraḥ putrā bhaveyuḥ| sa teṣāṁ nāmāni kauryāt-nandaka iti vā jīvaka iti vā aśoka iti vā śatāyuriti vā| iṣṭāśa punarbho etasya puruṣasya putrā bhavetuḥ| tatra yo nandakaḥ sa nandet| yo jīvakaḥ sa jīvet| yo'śokaḥ sa na śocet| yaḥ śatāyuḥ sa varṣaśataṁ jīvet||
nāmataḥ punarbrāhmaṇa teṣāṁ nānākaraṇaṁ prajñāyate na jātitaḥ| tatkasya hetoḥ ? iha khalu punarbrāhmaṇa pitṛtaḥ putro jāyate| tasmācca tatredaṁ vyākaraṇaṁ bhavati-
mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ|
yadyevaṁ bho vijānāsi na te (putrā) parabhūtāḥ kkacit||68||
parīkṣasva brāhmaṇa samyageva-ko'tra brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdra iti|
sarve kāṇāśca kubjāśca sarve'pasmāriṇo'pi vā|
kilāsinaḥ kuṣṭhinaśca gaurāḥ kṛṣṇāḥ pṛthak kṛthak||69||
pratiṣṭhitāḥ||
samamajjānakhatvacapārśvedaravaktrāḥ prajā hi tāḥ svakarmaṇā|
eva gate brāhmaṇa naiva bhavati viśeṣaḥ ko jātikṛto viśeṣaḥ|
yasmānna jāterviśeṣaṇo'sti tasmānna vai varṇacatuṣka eva||69|| (a)
tasmātte brāhmaṇa bravīmi-saṁjñāmātramidaṁ lokasya yadidaṁ brāhmaṇa iti vā kṣatriya iti vā vaiśya iti vā śūdra iti vā caṇḍāla iti vā| ekamidaṁ sarvamidamekam| putrāya me śārdūlakarṇāya prakṛtiṁ duhitaramutsṛja bhāryārthāya| yāvantaṁ kulaśuklaṁ manyase tāvantamanupradāsyāmi||
idaṁ punarvacanaṁ śrutvā triśaṅkormātaṅgarājasya brāhmaṇaḥ puṣkarasārī idamavocat-kiṁ punarbhavatā ṛgvedo'dhītaḥ, yajurvedo'dhītaḥ, sāmavedo'dhītaḥ, atharvavedo'dhītaḥ, āyurvedo'dhītaḥ, kalpādhyāyo'pi, adhyātmamapi, mṛgacakraṁ cā, nakṣatragaṇo vā, tithikramagaṇo vā tvayādhītaḥ ? karmacakraṁ vā tvayādhigatam ? athavā aṅgavidyā vā vastravidyā vā śivāvidyā śakunividyā vā tvayādhītā ? athavā rāhucaritaṁ vā śukracaritaṁ vā grahacaritaṁ vā tvayādhītam ? athavā lokāyataṁ bhavatā bhāṣyapravacanaṁ vā pakṣādhyāyo vā nyāyo vā tvayādhītaḥ ?
evamukte triśaṅkurmātaṅgarājaḥ puṣkarasāriṇaṁ brāhmaṇametadavocat-etacca mayā brāhmaṇā adhītaṁ bhūyaścottaram| yadapi te brāhmaṇa evaṁ syāt-ahamasmi mantreṣu pāraṁ prāpta iti, tatra te brāhmaṇa saha dharmeṇānumānaṁ pravakṣyāmi| na khalvevaṁ brāhmaṇa prāthamakalpikānāṁ sattvānāmetadabhavat-yaduta brāhmaṇa iti vā kṣatriya iti vā vaiśya iti vā śūdra iti vā| ekamidaṁ sarvamidamekam||
atha brāhmaṇa sattvānāmasadṛśānāṁ cobhayathā sadṛśānāṁ tato'nye sattvāḥ śālikṣetrāṇi kelāyanti gopāyanti vāpayanti vā, te'mī kṣatriyā iti saṁjñā udapādi| athātra brāhmaṇa tadanyatamānāṁ sattvānāmetadabhavat-parigraho rogaḥ parigraho gaṇḍaḥ parigrahaḥ śalyaḥ| yannu vayaṁ svaparigrahamapahāya araṇyāyatanaṁ gatvā tṛṇakāṣṭhaśākhāparṇapalāśakānupasaṁhṛtya tṛṇakuṭikāṁ vā parṇakuṭikāṁ vā kṛtvā praviśya dhyāyema iti| atha te sattvāstaṁ svakaṁ parigrahamapahāyā araṇyāyatanaṁ gatvā tṛṇakāṣṭhaśākhāpatraparṇapalāśakaistṛṇakuṭiṁ vā parṇakuṭikāṁ vā kṛtvā tatraiva praviśya dhyāyanti sma| te tatra sāyamāsanahetoḥ prāntavāṭikāṁ prātaraśanaheto'śca grāmaṁ piṇḍāya praviśanti sma||
atha teṣāṁ grāmavāsināṁ satvānāmetadabhavat-duṣkarakārakā bataḥ bhoḥ sattvā ye svakaṁ parigrahamutsṛjya grāmanigamajanapadebhyo bahirnirgatāḥ| teṣāṁ bahirmanaskā brāhmaṇā iti saṁjñā udapādi| te ca punargrāmavāsinaḥ sattvāstānatīva satkurvanti sma| teṣāṁ ca dātavyaṁ manyante sma||
atha teṣāmeva sattvānāmanyatame sattvāstāni dhyānānyasaṁbhāvayanto grāmeṣvavatīrya mantrapadān svādhyāyanti sma| tāṁste grāmanivāsina āhuḥ-na kevalamime sattvāḥ, ime'dhyāpakāḥ, teṣāmadhyāpakā iti loke saṁjñā udapādi| ayaṁ heturayaṁ pratyayo brāhmaṇānāṁ loke prādurbhāvāya||
athānyatame sattvā vivekakālapratisaṁyuktān karmāntān vividhānarthapratisaṁyuktān kurvanti sma| teṣāṁ vaiśyā iti saṁjñā udapādi||
athānyatame sattvāḥ kṣudreṇa karmaṇā jīvikāṁ kalpayanti sma| teṣāṁ śūdrā iti saṁjñā udapādi||
bhūtapūrvaṁ brāhmaṇa anyatamaḥ sattvo vadhūmādāya rathamāruhya anyatamasminnaraṇyapradeśe gataḥ| tatra ca ratho bhagnaḥ| tasmānmātaṅgama (mā tvaṁ gamaḥ) iti saṁjñā udapādi||
kṣetraṁ karṣanti ye teṣāṁ karṣakā iti saṁjñā pravṛttā||
bhāṣyeṇa ca parṣadaṁ rañjayati dharmeṇa śīlavratasamācāreṇa samyak, tasya rājā iti saṁjñābhūt||
tato'nye sattvā vāṇijyayā jīvikāṁ kalpayanti, teṣāṁ vaṇijaṁ iti saṁjñā udapādi||
tataścānye sattvāḥ pravrajanti sma| pravrajitvā parān jayanti kleśān jayantīti teṣāṁ pravrajitā iti loke saṁjñā udapādi||
api tu brāhmaṇa ekaiva saṁjñā loka udapādi| tāṁ te pravakṣyāmi-
brahmā loke'smin imān vedān vācayati| brahmā devānāṁ paramatāpasaḥ| indrasya kauśikasya vedān vācayati sma| indraḥ kauśiko'raṇemi-gautamaḥ vedān vācayati| araṇemigautamaḥ śvetaketuṁ vedān vācayati| śvetaketuḥ śukaṁ paṇḍitaṁ vedān vācayati| śukaḥ paṇḍitaśca vedān vibhajati sma| tadyathā puṣyo bahvṛcānāṁ paṅktiśchandogānāmekaviṁśatiradhvaryavaḥ| kraturatharvaṇikānām| bṛcānāmete brāhmaṇāḥ| sarve te vyākhyāyante| puṣya eko bhūītvā pañcaviṁśatidhā bhinnaḥ| tadyathā śuklā valkalā māṇḍavyā iti| tatra daśa śuklāḥ| aṣṭau valkalāḥ| sapta māṇḍavyāḥ| itīyaṁ brāhmaṇa bahvṛcānāṁ śākhā| puṣya eko bhūtvā pañcaviṁśatidhā bhinnaḥ||
anumānamapi brāhmaṇa pramāṇaṁ chandogānām| brāhmaṇāḥ sarva ete chandogāḥ| paṅktirityekā bhūtvā sāśītisahasradhā bhinnā| tadyathā śīlavalkā araṇemikā laukākṣāḥ kauthumā brahmasamā mahāsamā mahāyāgikāḥ sātyamugrāḥ samantavedāḥ||
tatra śīlavalkā viṁśatiḥ| araṇemikā viṁśatiḥ| laukākṣāścatvāriṁśat| kauthumānāṁ śatam| brahmasmānāṁ śatam| mahāsamānāṁ pañcaśatāni| mahāyāgikānāṁ śatam| sātyamugrāṇāṁ śatam| samantavedānāṁ śatam| itīyaṁ brāhmaṇa chandogānāṁ śākhā| paṅktirityekā bhūtvā sāśītisahasradhā bhinnā||
anumānamapi pramāṇamadhvaryūṇām| ete brāhmaṇā ekaviṁśatyadhvaryavo bhūtvā ekottaraśatadhā bhinnāḥ| tadyathā kaṭhāḥ kaṇimā vājasaneyino jātukarṇāḥ proṣṭhapadā ṛṣayaḥ| tatra daśa kaṭhāḥ| daśa kaṇimāḥ| ekādaśa vājasaneyinaḥ| trayodaśa jātukarṇāḥ| ṣoḍaśa ṣoṣṭhapadāḥ| ekacatvāriṁśadṛṣayaḥ| itīyaṁ brāhmaṇaṁ adhvaryūṇāṁ śākhāṁ| ekaviṁśatyadhvaryavo bhūtvā ekottaraśatadhā bhinnāḥ||
anumānamapi brāhmaṇa pramāṇamatharvaṇikānām| ete mantrāḥ sarve te'tharvaṇikāḥ| kratureko bhūtvā dvidhā bhinnaḥ| dvidhā bhūtvā caturdhā bhinnaḥ| caturdhā bhūtvā aṣṭadhā bhinnaḥ| aṣṭadhā bhūtvā (nava-) daśadhā bhinnaḥ| itīyaṁ brāhmaṇaṁ atharvaṇikānāṁ śākhā| kraturekaḥ ṣoḍaśottaradvādaśaśatadhā bhinnaḥ||
anumānamapi brāhmaṇi pramāṇaṁ pratītya etāni dvādaśabhedaśatāni ṣoḍaśabhedāśca ye brāhmaṇaiḥ paurāṇaiḥ samyag dṛṣṭā| chandasi vā vyākaraṇe vā lokāyate vā padamīmāṁsāyāṁ vā| na caiṣāmūhāpohaḥ prajñāyate| yaduta ekajātyo nāmeti viditvā bandhurbhavitumarhati| tatte brāhmaṇa bravīmi- saṁjñāmātrakametallokasya yaduta brāhmaṇa iti vā kṣatriya iti vā vaiśya iti vā śūdra iti vā| ekamidaṁ sarvamidamekam| putrāya me śārdūlakarṇāya prakṛtiṁ duhitaramutsṛja bhāryārthāya| yāvantaṁ kulaśulkaṁ manyase tāvantamanupradāsyāmi|
idaṁ punarvacanaṁ śrutvā triśaṅkormātaṅgarājasya brāhmaṇaḥ puṣkarasārī tūṣṇīṁbhūto magdubhūtaḥ srastaskandho'dhomukho niṣpratibhaḥ pradhyānaparo'sthāt||
dadarśa triśaṅkurmātaṅgarājo brāhmaṇaṁ puṣkarasāriṇaṁ tūṣṇībhūtaṁ madgubhūtaṁ srastaskandhamadhomukhaṁ niṣpratibhaṁ pradhyānaparaṁ sthitam| dṛṣṭvā capunaridamabravīt- yadapi te brāhmaṇa evaṁ syādasadṛśena saha saṁbandho bhaviṣyatīti| na punastvayā brāhmaṇa evaṁ draṣṭavyam| tatkasya hetoḥ ? ye pramāṇaśrutiśīlaprajñādayo guṇā agryā lokasya te mama putrasya śārdūlakarṇasya saṁbidyante| yadapi te brāhmaṇa evaṁ syāt-ye vājapeyaṁ yajñaṁ yajanti, aśvameghaṁ puruṣameghaṁ śāmyaprāśaṁ nirargaḍaṁ yajñaṁ yajanti, sarve te kāyasya bhedātsugatau svargaloke deveṣūpapadyanta iti| na punarbrāhmaṇa tvayaivaṁ draṣṭavyam| tatkasya hetoḥ ? vājapeyaṁ brāhmaṇa yajñaṁ yajamānā prāṇihiṁsāṁ ca pravartayanti| tasmātte brāhmaṇa bravīmi- na hyeṣa mārgaḥ svargāya| ahaṁ ge brāhmaṇa mārgaṁ svargāya vyākhyāmi| tacchṛṇu-
śīlaṁ rakṣeta medhāvī prārthayānaḥ sukhatrayam|
praśaṁsāṁ vittalābhaṁ ca pretya svarge ca modanam||70||
yairbrāhmaṇa itaḥ pūrvaṁ vājapeyo yajña iṣṭaḥ, yairaśvamegho yaiḥ puruṣamegho yaiḥ śāmyaprāśo yairnirargaḍo yajña iṣṭaḥ, parigṛhītastairnirargalaḥ ca kāmaiḥ kāmaḥ| ito nākaḥ paryeṣyate| yebrāhmaṇa itaḥ paścādvājapeyaṁ yajñaṁ yakṣyanti, ye'śvameghaṁ puruṣameghaṁ ye śāmyaprāśaṁ nirargaḍaṁ yajñaṁ yakṣyanti, te nirarthakaṁ mahāvighātaṁ saṁyokṣyanti| tasmātte brāhmaṇa bravīmi-ehi tvaṁ mayā sārdhaṁ saṁbandhaṁ yojayasva| tatkasya hetoḥ ? dharmeṇa hi caṇḍālā ajugupsanīyā bhavanti| api ca|
śraddhā śīlaṁ tapastyāgaḥ śrutirjñānaṁ dayaiva ca|
darśanaṁ sarvavedānāṁ svargavratapadāni vai|| 71||
pramāṇamaṣṭaprakāraṁ svargāya| tadebhiraṣṭābhiḥ prakāraiḥ svargagamanamiṣyate| ye prāyeṇa jānanti viśeṣeṇa khalvapyanekairvividhairyajñaiḥ| aṣṭau cemā brāhmaṇa nirdiṣṭā mātṛtulyā bhaginyo loke pravartante| tadyathā-ditirdevānāṁ mātā| ditirdānavānām| manurmānavānām| manurmānavānām| surabhiḥ saurabheyānām| vinatā suparṇānām| kadrurnāgānām| pṛthivī bhūtānāṁ mātā sarvabījānām| marutāṁ mahāmahaḥ| mahākāśyapaṁ manasā vidanti ṛṣayaḥ||
atha khalu bhoḥ puṣkarasārin brāhmaṇānāṁ sapta gotrāṇi vyākhyāsyāmi, tāni śrūyantām-tadyathā gautamā vātsyāḥ kautsā kauśikāḥ kāśyapā vāsiṣṭhā māṇḍavyā ityetāni brāhmaṇa sapta gotrāṇi| eṣāmekaikaṁ gotraṁ saptadhā bhinnam| atra ye gautamāste kauthumāste gargāste bhāradvājāsta ārṣṭiṣeṇāste vaikhānasāste vajrapādāḥ| tatra ye vātsyāsta ātreyāste maitreyāste bhārgavāste sāvarṇyāste salīlāste bahujātāḥ| tatra ye kautsāste maudgalyāyanāste gauṇāyanāste lāṅgalāste lagnāste daṇḍalagnāste somabhuvāḥ (vaḥ)| tatra ye kauśikāste kātyāyanāste darbhakātyāyanāste valkalinaste pakṣiṇaste laukākṣāste lohitāyanāḥ (lohityāyanāḥ)| tatra ye kāśyapāste maṇḍanāsta iṣṭāste śauṇḍāyanāste rocaneyāste'napekṣāste'gniveśyāḥ| tatra ye vāsiṣṭhāste jātukarṇyāste dhānyāyanāste pārāśarāste vyāghranakhāsta āṇḍāyanāsta aupamanyavāḥ| tatra ye māṇḍavyāste bhāṇḍāyanāste dhomrāyaṇāste kātyāyanāste khalvavāhanāste sugandhārāyaṇāste kāpiṣṭhalāyanāḥ| ityetāni brāhmaṇa evamekonapañcāśadgotrāṇi brāhmaṇaiḥ paurāṇaiḥ samyag dṛṣṭāni chandasi vyākaraṇe padamīmāṁsāyām| anyāni ca gotrāṇi vistarato mayā vācitāni| tāni anyairna jñāyante||
yadutaikatvamiti viditvā bhavān bandhurbhavituimarhati| tasmātte brāhmaṇa bravīmi sāmānyaṁ saṁjñāmātrakamidaṁ lokasya yaduta brāhmaṇa iti vā kṣatriya iti vā vaiśya iti vā śūdra iti vā| ekamidaṁ sarvamidamekam| putrām me śārdūlakarṇāya prakṛtiṁ duhitaramutsṛja bhāryārthāya| yāvantaṁ kulaśulkaṁ manyase tāvantamanupradāsyāmi||
idaṁ punarvacanaṁ śrutvā triśaṅkormātaṅgarājasya brāhmaṇaḥ puṣkarasārī tūṣṇīṁbhūto madgubhūtaḥ srastaskandho'dhomukho niṣpratibhaḥ pradhyānaparaḥ sthito'bhūt| adrākṣīt triśaṅkurmātaṅgarājaḥ puṣkarasāriṇaṁ brāhmaṇaṁ tūṣṇīṁbhūtaṁ madgubhūtaṁ srastaskandhamadhomukhaṁ niṣpratibhaṁ pradhyānaparaṁ sthitam| ddaṣṭvā ca punaridamavocat-
yādṛśaṁ vāpyate bījaṁ tādṛśaṁ labhyate phalam|
prajāpaterhi caikatve nirviśeṣo bhavatyataḥ||72||
na cendriyāṇāṁ nānātvaṁ kriyābhedaśca dṛśyate|
brāhmaṇe vānyajātau vā naiṣāṁ kiṁcidviśiṣyate||73||
na hyātmanaḥ samutkarṣaḥ śreṣṭhatvamiha yujyate|
śukraśoṇitasaṁbhūtaṁ yonito hyubhayaṁ samam||74||
cāturvarṇyaṁ pravakṣyāmi paśudharmakathāṁ tava|
bhavette bhaginī bhāryā naitad brāhmaṇa yujyate||75||
yadi tāvadayaṁ loko brahmaṇā janitaḥ svayam|
brāhmaṇī brāhmaṇasvasā kṣatriyā kṣatriyasvasā||76||
atha vaiśyasya vaiśyā vai śūdrā śūdrasya vā punaḥ|
na bhāryā bhaginī yuktā brahmaṇā janitā yadi||77||
na sattvā brahmaṇo jātāḥ kleśajāḥ karmajāstvamī|
nīcaiścoccaiśca dṛśyante sattvā nānāśrayāḥ pṛthak||78||
teṣāṁ ca jātisāmānyād brāhmaṇe kṣatriye tathā|
atha vaiśye ca śūdre ca samaṁ jñānaṁ pravartate||79||
ṛgvedo'tha yajurvedaḥ sāmavedo'pyathavarṇam|
itihāso nighaṇṭaśca kutaśchando nirarthakam||80||
asmākamapyadhyayane maitrī vidyā tathā śikhī|
saṁkrāmaṇī prakrāmaṇī stambhanī kāmarūpiṇī||81||
manojavā ca gāndhārī ghorī vidyā vaśaṁkarī|
kākavāṇī ca mantraṁ ca indrajālaṁ ca bhañjanī|| 82||
asmākamāsītpuruṣā vidyāsvākhyātapaṇḍitāḥ|
maṇipuṣpāśca ṛṣayo bhāsvarāśca maharṣayaḥ|| 83||
saṁprāptā devatāṛddhiṁ kiṁ cikitsasi vidyayā|
aśikṣitāśca caṇḍālā brāhmaṇā vedapāragāḥ||84||
kapiṁjalādyo janito mantrāṇāṁ pāramiṁ gataḥ|
na hyasau brāhmaṇīputraḥ kiṁ vā brāhmaṇa manyase||85||
niṣādyajanayatkālī putraṁ dvaipāyanaṁ munim|
ugraṁ tejasvinaṁ bhīṣmaṁ pañcābhijñaṁ mahātapam|
na hyasau brāhmaṇīputraḥ kiṁ vā brāhmaṇa vakṣyasi|| 86||
kṣatriyā reṇukā nāma jajñe rāmaṁ mahāmunim|
paṇḍitaṁ ca vinītaṁ ca sarvaśāstraviśāradam|
na hyasau brāhmaṇīputraḥ kiṁ vā brāhmaṇa vakṣyasi|| 87||
ye ca te manujā āsan tejasā tapasā yutāḥ|
paṇḍitāśca vinītāśca loke ca ṛṣisaṁmatāḥ|
na hi te brāhmaṇīputrāḥ kiṁ vā brāhmaṇa vakṣyasi||88||
saṁjñā kṛteyaṁ lokasya brāhmaṇāḥ kṣatriyāstathā|
vaiśyāścaiva tathā śūdrāḥ saṁjñeyaṁ saṁprakīrtitā||89||
tasmātte brāhmaṇa bravīmi saṁjñāmātrakamidaṁ lokasya yaduta brāhmaṇa iti vā kṣatriya iti vā vaiśya iti vā śūdra iti vā| ekamidaṁ sarvamidamekam| putrāya me śārdūlakarṇāya prakṛtiṁ duhitaramanuprayaccha bhāryārthāya| yāvantaṁ kulaśulkaṁ manyase tāvantamanupradāsyāmi||
idaṁ ca punarvacanaṁ śrutvā triśaṅkormātaṅgarājasya brāhmaṇaḥ puṣkarasārī triśaṅkuṁ mātaṅgarājamidamavocat-kiṁgotro bhavān ? āha- ātreyagotro'smi| kiṁpūrvaḥ ? āha- ātreyaḥ| kiṁcaraṇaḥ ? āha- kāleya-maitrāyaṇīyaḥ| kati pravarāḥ ? āha trayaḥ pravarāḥ| tadyathā vātsyāḥ kautsyā bharadvājāśca| ke bhavantaḥ sabrahmacāriṇaḥ ? chandogāḥ| kati chandogānāṁ bhedāḥ ? ṣaṭ| te katame ? āha-tadyathā| kauthumāḥ| cārāyaṇīyāḥ| lāṅgalāḥ| sauvarcasāḥ| kāpiṁjaleyāḥ| ārṣṭiṣeṇā iti||
kiṁ bhavato mātṛjaṁ gotram ? āha- pārāśarīyam| paṭhatu bahvān sāvitrīm| kathaṁ bhavati ? katyakṣarā sāvitrī ? katigaṇḍā ? katipadā ?
caturviṁśatyakṣarā sāvitrī| trigaṇḍā| aṣṭākṣarapadā| uccārayatu bhavān sāvitrīm| atha khalu bhoḥ puṣkarasārin, sotpattikāṁ sāvitrīṁ pravakṣyāmi| tacchruyatām| kathayatu bhavān|
bhūtapūrvaṁ brāhmaṇa atīte'dhvani vasurnāma ṛṣirbabhūva| pañcābhijña ugratejā mahānubhāvo dhyānānāṁ lābhī| tena tatra takṣakaduhitā kapulā nāma āsāditā bhāryārtham| sa tatra saṁraktacittastayā kanyayā sārdhaṁ maithunamagacchat| sa ṛṣirṛddhyā bhraṣṭo dhyānebhyo vañcitaḥ| ṛddhiparihīnaḥ sa vipratisārī ātmano duścaritaṁ vigarhamāṇastasyāṁ velāyāṁ sāvitrīṁ bhāṣate sma| tadyathā-
om bhūrbhuvaḥ svaḥ| tatsaviturvareṇyaṁ bhargo devasya dhīmahi| dhiyo yo naḥ pracodayāt|
iti hi brāhmaṇa ajñānaśodhanārthamimameva mantraṁ sa brāhmaṇo divārātraṁ japati sma| iyaṁ brāhmaṇānāṁ sāvitrī| pūrvajaḥ prajāpatiḥ-
jaṭilastāpaso bhūtvā gahanaṁ vanamāśritaḥ|
gambhīrāvabhāse tatra hyātmārāmastaporataḥ||90||
devasya śreṣṭhakaṁ bhojanamupanāmyopaviṣṭa imaṁ mantramajapat| iyaṁ kṣatriyāṇāṁ sāvitrī| om citraṁ hi vaiśyakanyakā| atha sā kanyā arthataḥ pravīṇā| iyaṁ vaiśyānāṁ sāvitrī| om atapaḥ sutapaḥ| jīvema śaradāṁ śatam| paśyema śaradāṁ śatam| iyaṁ śūdrāṇāṁ sāvitrī| om bhūrbhuvaḥ svaḥ||
kāmā hi loke paramāḥ prajānāṁ
kleśaprahāṇe bhūtā antarāyāḥ|
tasmādbhavantaḥ prajahantu kāmān
tato'tulaṁ prāpsyatha brahmalokam||91||
itīyaṁ brāhmaṇa brahmaṇā sahāpatinā sāvitrī bhāṣitā, pūrvakaiśca samyaksaṁbuddhairabhyanumoditā||
paṭha bhostriśaṅko nakṣatravaṁśam| atha kim ? bhoḥ kathayatu bhavān| śrūyatām| bhoḥ puṣkarasārin, nakṣatravaṁśaṁ kathayiṣyāmi| tadyathā-
kṛttikā rohiṇī mṛgaśirā ārdrā punarvasuḥ puṣyaḥ āśleṣā maghā pūrvaphalgunī uttaraphalgunī hastā citrā svātī viśākhā anurādhā jyeṣṭhā mūlā pūrvāṣāḍhā uttarāṣāḍhā abhijit śravaṇā dhaniṣṭhā śatabhiṣā pūrvabhādrapadā uttarabhādrapadā revatī aśvinī bharaṇī| ityetāni bhoḥ puṣkarasārin aṣṭāviṁśatinakṣatrāṇi||
katitārakāṇi katisaṁsthānāni katimuhūrtayogāni kimāhārāṇi kiṁdaivatāni kiṁgotrāṇi ?
kṛttikā bhoḥ puṣkarasārin nakṣatraṁ ṣaṭtāraṁ kṣurasaṁsthānaṁ triṁśanmuhūrtayogaṁ dadhyāhāramagnidaivataṁ vaiśyāyanīyaṁ gotreṇa| rohiṇīnakṣatraṁ pañcatārakaṁ śakaṭākṛtisaṁsthānaṁ pañcacatvāriṁśanmuhūrtayogaṁ mṛgamāṁsāhāraṁ prajāpatidaivataṁ bhāradvājaṁ gotreṇa| mṛgaśirānakṣatraṁ tritāraṁ mṛtaśīrṣasaṁsthānaṁ triṁśanmuhūrtayogaṁ phalamūlāhāraṁ somadaivataṁ mṛgāyaṇīyaṁ gotreṇa| ārdrānakṣatramekatāraṁ tilakasaṁsthānaṁ pañcadaśamuhūrtayogaṁ sarpirmaṇḍāhāraṁ sūryadaivataṁ hārītāyanīyaṁ gotreṇa| punarvasunakṣatraṁ dvitāraṁ dapasaṁṣthānaṁ pañcacatvāriṁśanmuhūrtayogaṁ madhyāhāraṁ aditidaivataṁ vāsiṣṭhaṁ gotreṇa| puṣyanakṣatraṁ tritāraṁ vardhamānasaṁsthānaṁ triṁśanmuhūrtayogaṁ madhumaṇḍāhāraṁ bṛhaspatidaivatam aupamanyavīyaṁ gotreṇa| āśleṣānakṣatramekatāraṁ tilakasaṁsthānaṁ pañcadaśamuhūrtayogaṁ pāyasabhojanaṁ sarpadaivataṁ maitrāyaṇīyaṁ gotreṇa| itīmāni bhoḥ puṣkarasārin sapta nakṣatrāṇi pūrvadvārakāṇi||
maghānakṣatraṁ pañcatāraṁ nadīkubjasaṁsthānaṁ triṁśanmuhūrtayogaṁ tilakṛsarāhāraṁ pitṛdaivataṁ piṅgalāyanīyaṁ gotreṇa| pūrvaphalgunīnakṣatraṁ dvitāraṁ padakasaṁsthānaṁ triṁśanmuhūrtayogaṁ bilvabhojanaṁ bhavadaivataṁ gaotamīyaṁ gotreṇa| uttaraphalgunīnakṣatraṁ dvitāraṁ padakasaṁsthānaṁ pañcacatvāriṁśanmuhūrtayogaṁ godhūmamatsyāhāramaryamādaivataṁ kauśikaṁ gotreṇa| hastanakṣatraṁ pañcatāraṁ hastasaṁsthānaṁ triṁśanmuhūrtayogaṁ śyāmākabhojanaṁ sūryadaivataṁ kāśyapaṁ gotreṇa| citrānakṣatramekatāraṁ tilakasaṁsthānaṁ triṁśanmuhūrtayogaṁ mudgakṛsaraghṛtapūpāhāraṁ tvaṣṭṛdaivataṁ kātyāyanīyaṁ gotreṇa| svātīnakṣatramekatāraṁ tilakasaṁsthānaṁ pañcadaśamuhūrtayogaṁ mudgakṛsaraphalāhāraṁ vāyudaivataṁ kātyāyanīyaṁ gotreṇa| viśākhānakṣatraṁ dvitāra viṣāṇasaṁsthānaṁ pañcacatvāriṁśanmuhūrtayogaṁ tilapuṣpāhāramindrāgnidaivataṁ śākhāyanīyaṁ gotreṇa| ityetāni bhoḥ puṣkarasārin saptanakṣatrāṇi dakṣiṇadvārakāṇi||
anurādhānakṣatraṁ catustāraṁ ratnāvalīsaṁsthānaṁ triṁśanmuhūrtayogaṁ surāmāṁsāhāraṁ mitradaivatamālambātanīyaṁ gotreṇa| jyeṣṭhānakṣatraṁ tritāraṁ yavamadhyasaṁsthānaṁ pañcadaśamūhūrtayogaṁ śāliyavāgūbhojanamindradaivataṁ dīrghakātyāyanīyaṁ gotreṇa| mūlanakṣatraṁ saptatāraṁ vṛścikasasthānaṁ triṁśanmuhūrtayogaṁ mūlaphalāhāraṁ nairṛtidaivataṁ kātyāyanīyaṁ gotreṇa| pūrvāṣāḍhānakṣatraṁ catustāraṁ goviktramasaṁsthānaṁ triṁśanmuhūrtayogaṁ nyagrodhakaṣāyāhāraṁ toyadaivataṁ darbhakātyāyanīyaṁ gotreṇa| uttarāṣāḍhānakṣatraṁ catustāraṁ gajavikramasaṁsthānaṁ pañcacatvāriṁśanmuhūrtayogaṁ madhulājāhāraṁ viśvadaivataṁ maudgalāyanīyaṁ gotreṇa| abhijinnakṣatraṁ tritāraṁ gośīrṣasaṁsthānaṁ ṣaṇmuhūrtayogaṁ vāyvāhāraṁ brahmadaivataṁ brahmāvatīyaṁ gotreṇa| śravaṇānakṣatraṁ tritāraṁ yavamadhyasaṁsthānaṁ triṁśanmuhūrtayogaṁ pakṣimāṁsāhāraṁ viṣṇudaivataṁ kātyāyanīyaṁ gotreṇa| ityetāni bhoḥ puṣkarasārin sapta nakṣatrāṇi paścimadvārakāṇi||
dhaniṣṭhānakṣatraṁ catustāraṁ śakunasaṁsthānaṁ triṁśanmuhūrtayogaṁ kulatthapūpāhāraṁ vasudaivataṁ kauṇḍinyāyanīyaṁ gotreṇa| śatabhiṣānakṣatramekatāraṁ tilakasaṁsthānaṁ pañcadaśamuhūrtayogaṁ yavāgubhojanaṁ varuṇadaivataṁ tāṇḍyāyanīyaṁ gotreṇa| pūrvabhādrapadānakṣatraṁ dvitāraṁ padakasaṁsthānaṁ triṁśanmuhūrtayogaṁ māṁsarudhirāhāramahirbundhyadaivataṁ jātūkarṇyaṁ gotreṇa| uttarabhādrapadānakṣatraṁ dvitāraṁ padakasaṁsthānaṁ pañcacatvāriṁśanmuhūrtayogaṁ māṁsāhāraṁ aryamādaivataṁ dhyānadrāhyāyaṇīyaṁ gotreṇa| revatīnakṣatramekatāraṁ tilakasaṁsthānaṁ triṁśanmuhūrtayogaṁ dadhyāhāraṁ pūṣadaivatamaṣṭabhaginīyaṁ gotreṇa| aśvinīnakṣatraṁ dvitāraṁ turagaśīrṣasaṁsthānaṁ triṁśanmuhūrtayogaṁ madhupāyasabhojanaṁ gandharvadaivataṁ maitrāyaṇīyaṁ gotreṇa| bharaṇīnakṣatraṁ tritāraṁ bhagasaṁsthānaṁ triṁśanmuhūrtayogaṁ tilataṇḍulāhāraṁ yamadaivataṁ bhārgavīyaṁ gotreṇa| ityetāni bhoḥ puṣkarasārin sapta nakṣatrāṇi uttaradvārakāṇi||
amīṣāṁ bhoḥ puṣkarasārin aṣṭāviṁśatīnāṁ nakṣatrāṇāṁ ṣaṇnakṣatrāṇi pañcacatvāriṁśanmuhūrtayogāni| tadyathā- rohiṇī punarvasu uttaraphalgunī viśākhā uttarāṣāḍhā uttarabhādrapadā ceti| pañcanakṣatrāṇi pañcadaśamuhūrtayogāni| tadyathā-ārdrā āśleṣā svātī jyeṣṭhā śatabhiṣā ceti| eko'bhijit ṣaṇmuhūrtayogaḥ| avaśiṣṭāni triṁśanmuhūrtayogāni||
amīṣāṁ bhoḥ puṣkarasārin saptānāṁ nakṣatrāṇāṁ pūrvadvārikāṇāṁ kṛttikā prathamā nāmā, āśleṣā paścimā nāma| amīṣāṁ saptānāṁ nakṣatrāṇāṁ dakṣiṇadvārikāṇāṁ maghā prathamā nāma, viśākhā paścimā nāma| amīṣāṁ paścimadvārikāṇāṁ saptānāṁ nakṣatrāṇāmanurādhā prathamā nāma, śravaṇā paścimā nāma| amīṣāṁ saptānāṁ nakṣatrāṇāmuttaradvārikāṇāṁ dhaniṣṭhā prathamā nāma, bharaṇī paścimā nāma||
amīṣāṁ bhoḥ puṣkarasārin aṣṭāviṁśatīnāṁ nakṣatrāṇāṁ sapta balāni| katamāni sapta ? yaduta trīṇī pūrvāṇi viśākhānurādhā punarvasuḥ svātiśca| trīṇi dāruṇāni| ārdrā āśleṣā bharaṇī ceti| catvāri saṁmānanīyāni| yaduta trīṇi uttarāṇi rohiṇī ceti| pañca mṛdukāni| śravaṇā dhaniṣṭhā śatabhiṣā jyeṣṭhā mūlā iti| pañca dhāraṇīyāni hastā citrā āśleṣā maghā abhijicceti| catvāri kṣiprakaraṇīyāni| yaduta kṛttikā mṛgaśirā puṣyā aśvinī ceti||
amīṣāṁ bhoḥ puṣkarasārin aṣṭāviṁśatīnāṁ nakṣatrāṇāṁ trayo yogā bhavanti-ṛṣabhānusārī yogaḥ| vatsānusārī yogaḥ| yuganaddho yogaḥ| tatra nakṣatraṁ yadi purastādgacchati candraśca pṛṣṭhataḥ, ayamucyate ṛṣabhānusārī yoga iti| yaduta candraḥ purastād gacchati nakṣatraṁ ca pṛṣṭhataḥ, tadā bhavati vatsānusārī yogaḥ| yadi punaścandro nakṣatraṁ cobhau samau yugapad gacchataḥ, tadāyamucyate yuganaddho yoga iti||
atha khalu bhoḥ puṣkarasārin grahān pravakṣyāmi| tacchrūyatām| tadyathā śukro bṛhaspatiḥ śanaiścaro budho'ṅgārakaḥ sūryastārādhipatiśceti||
evaṁ viparivartamāne loke nakṣatreṣu pravibhakteṣu kathaṁ rātridivasānāṁ hrāso vṛddhiśca bhavati ? taducyate| hemantānāṁ dvitīye māsi rohiṇyāmaṣṭabhyāṁ dvādaśamuhūrto divaso bhavati| aṣṭādaśamuhūrtā rātriḥ| grīṣmāṇāṁ paścime māse rohiṇyāmaṣṭamyāmaṣṭādaśamuhūrto divaso bhavati| dvādaśamuhūrtā rātriḥ| varṣāṇāṁ paścime māse rohiṇyāmaṣṭamyāṁ caturdaśamuhūrto divaso bhavati| ṣoḍaśamuhūrtā rātriḥ||
kiṁ bhostriśaṅko rātridivasānāṁ prasthānam ? divasānudivasam| kiṁ prakṣasya prasthānam ? pratipad| kiṁ saṁvatsarasya prasthānam ? pauṣaḥ| kimṛtūnāṁ prasthānam ? prāvṛṭ||
kiṁ bhostriśaṅko kṣaṇasya parimāṇam ? kiṁ lavasya ? kiṁ muhūrtasya ? tadyathā bhoḥ puṣkarasārin striyā nātidīrghahrasvaḥ kartinyāḥ sūtrodyāmaḥ| evaṁ dīrghastatkṣaṇaḥ| viṁśatyadhikaṁ tatkṣaṇaśatamekaḥ kṣaṇaḥ| ṣaṣṭikṣaṇā eko lavaḥ| triṁśallavā eko muhūrtaḥ| etena kramasaṁbandhena triṁśanmuhūrtamekaṁ rātridivasamanumīyate| teṣāṁ muhūrtānāmimāni nāmāni bhavanti-
āditya udayati ṣaṇṇavatipauruṣāyāṁ chāyāyāṁ caturojā nāma muhūrto bhavati| ṣaṣṭipauruṣāyāṁ chāyāyāṁ śveto nāma muhūrto bhavati| dvādaśapauruṣāyāṁ chāyāyāṁ nāma muhūrto bhavati| ṣaṭpauruṣāyāṁ chāyāyāṁ śarapatho nāma muhūrto bhavati| pañcapauruṣāyāṁ chāyāyā-matisamṛddho nāma muhūrto bhavati| catuḥpauruṣāyāṁ chāyāyāmudgato nāma muhūrto bhavati| tripauruṣāyāṁ chāyāyāṁ sumukho nāma muhūrto bhavati| sthite madhyāhne vajrako nāma muhūrto bhavati| parivṛte madhyāhne tripuruṣāyāṁ chāyāyāṁ rohito nāma muhūrto bhavati| catuḥpauruṣāyāṁ chāyāyāṁ balo nāma muhūrto bhavati| pañcapauruṣāyāṁ chāyāyāṁ vijayo nāma muhūrtaḥ| ṣaṭpauruṣāyāṁ chāyāyāṁ sarvaraso nāma muhūrtaḥ| dvādaśapauruṣāyāṁ chāyāyāṁ vasurnāma muhūrtaḥ| ṣaṣṭipauruṣāyāṁ chāyāyāṁ sundaro nāma muhūrtaḥ| avataramāṇa āditye ṣaṇṇavatipauruṣāyāṁ chāyāyāṁ parabhayo nāma muhūrto bhavati| ityetāni divasasya muhūrtāni||
atha khalu bhoḥ puṣkarasārin rātryā muhūrtāni vyākhyāsyāmi| astaṁgata āditye raudro nāma muhūrtaḥ| tatastārāvacaro nāma muhūrtaḥ| saṁyamo nāma muhūrtaḥ| sāṁpraiyako nāma muhūrtaḥ| ananto nāma muhūrtaḥ| gardabho nāma muhūrtaḥ| rākṣaso nāma muhūrtaḥ| sthite'rdharātre'vayavo nāma muhūrtaḥ| atikrānte'rdharātre brahmā nāma muhūrtaḥ| ditirnāma muhūrtaḥ| arko nāma muhūrtaḥ| vidhamano nāma muhūrtaḥ| āgneyo nāma muhūrtaḥ| ātapāgnirnāma muhūrtaḥ| abhijinnāma muhūrtaḥ| ityetāni rātrermuhūrtanāmāni| iti bhoḥ puṣkarasārin imāni triṁśanmuhūrtāni yairahorātraṁ prajñāyate||
tatkṣaṇaḥ kṣaṇo lavo muhūrtaḥ| tatra triṁśatitamo bhāgo muhūrtasya lavaḥ| ṣaṣṭitamo bhāgo lavasya kṣaṇaḥ| viṁśatyuttarabhāgaśataṁ kṣaṇasya tatkṣaṇaḥ| tadyathā striyā nātidīrghahrasvaḥ kartinyāḥ sūtrodyāmaḥ| evaṁ dīrghastatkṣaṇaḥ| viṁśatyuttarakṣaṇaśataṁ tatkṣaṇasyaikaḥ kṣaṇaḥ| ṣaṣṭiḥ kṣaṇā eko lavaḥ| triṁśallavā eko muhūrtaḥ| etena kramayogena triṁśanmuhūrtamekamahorātram| triṁśadahorātrāṇyeko māsaḥ| dvādaśa māsāḥ saṁvatsaraḥ| caturojāḥ śvetaḥ samṛddhaḥ śarapatho'tisamṛddha udgataḥ sumukho vajrako rohito balo vijayaḥ sarvaraso vasuḥ sundaraḥ parabhayaḥ| raudrastārāvacaraḥ saṁyamaḥ sāṁpraiyako'nanto gardabho rākṣaro'vayavo brahmā ditirarko vidhamano āgneya ātapāgnirabhijit| itīmāni muhūrtānāṁ nāmāni||
kālotpattimapi te brāhmaṇa vakṣyāmi, śṛṇu-
kālasya kiṁ pramāṇamiti taducyate| dvāvakṣinimeṣāvoke lavaḥ| aṣṭau lavā ekā kāṣṭhā| ṣoḍaśa kāṣṭhā ekā kalā| kalānāṁ triṣadekā nāḍikā| tatra dve nāḍike eko muhūrtaḥ||
nāḍīkāyāḥ punaḥ kiṁ pramāṇam ? taducyate -
droṇaṁ salilasyaikam| taddharaṇato dve palaśate bhavataḥ| nālikāchidrasya kiṁ pramāṇam ? suvarṇamātram| upari caturaṅgulā suvarṇaśalākā kartavyā| vṛttaparimaṇḍalā samantāccaturasrā āyatā| yadā caivaṁ śīryeta tat toyaṁ ghaṭasya tadaikā nāḍikā| etena nāḍikāpramāṇena vibhakte dve nāḍike eko muhūrtaḥ| etena bho brāhmaṇa triṁśanmuhūrtāḥ, yai rātridivasā anumīyanta iti||
tataḥ ṣoḍaśa nimeṣā ekā kāṣṭhā| ṣoḍaśa kāṣṭhā ekā kalā| ṣaṣṭiḥ kalā eko muhūrtaḥ| triṁśanmuhūrtā ekamahorātram| triṁśadahorātrāṇyeko māsaḥ| dvādaśa māsāḥ saṁvatsaraḥ||
etena punarakṣinimeṣeṇa ṣoḍaśakoṭyo'ṣṭapañcāśacca śatasahasrāṇi aṣṭaśītisahasrāṇi sa evaṁ māpitaḥ| tacca brāhmaṇa kālotpattirvyākhyātā||
śṛṇu brāhmaṇa krośayojanānāmutpattim| sapta paramāṇava eko'ṇurbhavati| saptāṇavaḥ sarvasūkṣmaṁ dṛśyate| tadekaṁ vātāyanarajaḥ| vātāyanarajāṁsi sapta, śaśakarajaḥ| sapta śaśakarajāṁsi eḍakarajaḥ| sapta eḍakarajāṁsi ekaṁ gorajaḥ| sapta gorajāṁsi ekā yūkā| sapta yūkā ekā likṣā| sapta likṣā eko yavaḥ| sapta yavā ekāṅguliḥ| dvādaśāṅgulayo vitastiḥ| dve vitastī eko hastaḥ| catvāro hastā ekaṁ dhanuḥ| dhanuḥsahasramekaḥ krośaḥ| catvāraḥ krośā eko māgadhayojanaḥ| yojanasya pramāṇaṁ piṇḍitam| paramāṇūnāṁ koṭiśatasahasrāṇi caturviṁśatiścaikonatriṁśatkoṭisahasrāṇi dvādaśa ca śatasahasrāṇi| evaṁ māpitaṁ yojanamiti||
śṛṇu brāhmaṇa suvarṇasya parimāṇotpattim|| tatkathayatu bhavān -
dvādaśa yavā māṣakaḥ| ṣoḍaśa māṣakā ekaḥ karṣaḥ| suvarṇasya parimāṇaṁ piṇḍitamiti| dve koṭī pañcaviṁśatiśca sahasrāṇi pañcaśatānyaṣṭau ca paramāṇavaḥ| evaṁ māpitā brāhmaṇa suvarṇasya parimāṇotpattiḥ||
śṛṇu brāhmaṇa palapramāṇam| catuḥṣaṣṭimāṣakāḥ palaṁ māgadhakam| māgadhakayā tulayā palasya parimāṇaṁ piṇḍitam| paramāṇūnāmaṣṭakoṭayaḥ saptacatvāriṁśacca śatasahasrāṇi sapta ca sahasrāṇi dve śate aśītiśca paramāṇavaḥ| evaṁ māpitaṁ brāhmaṇa palasya parimāṇamiti|
śṛṇu brāhmaṇa rasaparimāṇasyotpattim| caturviṁśatipalāni māgadhakaḥ prasthaḥ| tat rasaparimāṇam| māgadhakayā tulayā prasthasya parimāṇaṁ piṇḍitam| dve koṭiśate tisraśca koṭya ekonatriṁśacca śatasahasrāṇi catuḥsaptatisahasrāṇi sapta ca śatāni viṁśatiśca paramāṇavaḥ| evaṁ māpitā brāhmaṇa rasamānasyotpattiriti||
śṛṇu brāhmaṇa dhānyaparimāṇasyotpattim| ekonatriṁśatipalānyekakarṣeṇonāni māgadhaḥ prasthaḥ| māpitaṁ dhānyaparimāṇam| māgadhakayā tulayā prasthasya parimāṇaṁ piṇḍitam| koṭiśatamaṣṭapañcāśacca koṭayo dviraśītiśca śatasahasrāṇi ekaṣaṣṭiśca sahasrāṇi pañcaśatāni triṁśacca paramāṇavaḥ| evaṁ māpitaṁ brāhmaṇa dhānyasya parimāṇamiti||
paṭha bhostriśaṅko nakṣatravyākaraṇaṁ nāmādhyāyam| atha khalu bho brāhmaṇa nakṣatravyākaraṇaṁ nāmādhyāyaṁ vyākhyāsyāmi tacchrūyatām| kathayatu bhavān-
kṛttikāsu jāto mānavo yaśasvī bhavati| rohiṇyāṁ jātaḥ subhago bhavati bhogavāṁśca| mṛgaśirasi jāto yuddhārthī bhavati| ārdrāyāṁ jāta utso'nnapānānāṁ bhavati| punarvasau jātaḥ kṛṣimān bhavati gorakṣaśca| puṣye jātaḥ śīlavān bhavati| āśleṣāyāṁ jātaḥ kāmuko bhavati| maghāyāṁ jāto matimān bhavati, mahātmā ca| pūrvaphalgunyāṁ jāto'lpāyuṣko bhavati| uttaraphalgunyāṁ jāta upavāsaśīlo bhavati, svargaparāyaṇaśca| haste jātaścauro bhavati| citrāyāṁ jāto nṛtyagītakuśalo bhavati, ābharaṇavidhijñaśca| svātyāṁ jāto gaṇako bhavati, gaṇakamahāmātro vā| viśākhāyāṁ jāto rājabhaṭo bhavati| anurādhāyāṁ jāto vāṇijako bhavati sārthikaḥ| jyeṣṭhāyāṁ jāto'lpāyuṣko bhavati, alpabhogaśca| mūle jātaḥ putravān bhavati, yaśasvī ca| pūrvāṣāḍhāyāṁ jāto yogācāro bhavati| uttarāṣāḍhāyāṁ jāto bhakteśvaraḥ kulīnaśca bhavati| abhijiti jātaḥ kīrtimān puruṣo bhavati| śravaṇe jāto rājapūjito bhavati| dhaniṣṭhāyāṁ jāto dhanāḍhyo bhavati| śatabhiṣāyāṁ jāto mūliko bhavati| pūrvabhādrapadāyāṁ jātaścairasenāpatirbhavati| uttarabhādrapadāyāṁ jāto gandhiko bhavati, gandharvaśca| revatyāṁ jāto nāviko bhavati| aśvinyāṁ jāto'śvavāṇijako bhavati| bharaṇyāṁ jāto vadhyaghātako bhavati| ayaṁ bhoḥ puṣkarasarin nakṣatravyākaraṇo nāma||
paṭha bhostriśaṅko nakṣatranirdeśaṁ nāmādhyāyam| atha bhoḥ puṣkarasārin nakṣatranideśaṁ nāmādhyāyaṁ vyākhyāsyāmi| tacchrūyatām| kathayat bhavān -
kṛttikāsu niviṣṭaṁ vai nagaraṁ jvalati śriyā|
prabhūtaratnojjvalaṁ caiva tannagaraṁ vinirdiśet||92||
rohiṇyāṁ tu niviṣṭaṁ vai nagaraṁ tad vinirdiśet|
dhārmiko'tra jano bhūyātprabhūtadhanasaṁcayaḥ|
vidyāprakṛtisaṁpannaḥ svadārābhirato'pi ca||93||
mṛgaśīrṣe niviṣṭaṁ tu strībhirgobhirdhanaistathā|
mālyabhogaiśca saṁkīrṇamudbhutaiśca puraskṛtam||94||
ārdrāyāṁ matsyamāṁsāni bhakṣyabhojyadhanāni ca|
bhavanti krūrapuruṣā mūrkhaprakṛtayaḥ pure||95||
punarvasau niviṣṭe tu nagaraṁ dīpyate śriyā|
prabhūtadhanadhānyaṁ ca bhūtvā cāpi vinaśyati|| 96||
śrīmatpuṣye niviṣṭe tu prajā duṣṭā prasīdati|
yuktāḥ śriyā ca dharmiṣṭhāstathaiva cirajīvinaḥ||97||
tejasvinaśca dīrghayurdhanadhānyarasānvitāḥ|
vanaspatistathā kṣipraṁ puṣyettatra punaḥ punaḥ||98||
āśleṣāyāṁ niviṣṭe tu durbhagāḥ kalahapriyāḥ|
duḥśīlā duḥkhabhājaśca nivasanti narādhamāḥ|| 99||
maghāyāṁ ca niviṣṭe tu vidyāvanto mahādhanāḥ|
svadārābhiratā mārtyā jāyante suparākramāḥ||100||
phālgunyāṁ tu striyo mālyaṁ bhojanācchādanaṁ śubham|
gandhopetāni dhānyāni niviṣṭe nagare bhavet||101||
uttarāyāṁ tu phālgunyāṁ dhānyāni ca dhanāni ca|
mūrkhā janā jitāḥ strībhirniviṣṭe nagare bhavet||102||
haste ca viniviṣṭe tu vidyāvanto mahādhanāḥ|
parasparaṁ ca rucitaṁ śayanaṁ nagare bhavet||103||
citrāyāṁ pure niviṣṭe tu strījitāḥ sarvamānavāḥ|
śrīmatkāntaṁ ca nagaraṁ jvalantaṁ tadvinirdiśet||104||
svātyāṁ pure niviṣṭe tu prabhūtadhanasaṁcayāḥ|
lubdhāḥ krūrāśca mūrkhāśca prabhūtā nagare bhavet||105||
viśākhāyāṁ niviṣṭaṁ tu nagaraṁ jvalati śriyā|
yāyajūkajanākīrṇaṁ śastrāntaṁ ca vinirdiśet|| 106||
anurādhāniviṣṭe tu dharmaśīlā jitendriyāḥ|
svadāraniratāḥ puṇyā japahomaparāyaṇāḥ||107||
jyeṣṭhāyāṁ saṁniviṣṭaṁ tu bahuratnadhanānvitaiḥ|
sattvairvedavidaiḥ pūrṇaḥ śaśvatsamabhivardhate|| 108||
mūlena saṁniviṣṭaṁ tu puraṁ dhānyadhanānvitam|
duḥśīlajanasaṁkīrṇaṁ pāṁsunā ca vinaśyati||109||
pūrvāṣāḍhāniviṣṭaṁ tu puraṁ syāddhanadhānyabhāk|
lubdhāḥ krūrāśca mūrkhāśca nivasanti narādhamāḥ||110||
niviṣṭe tūttarāyāṁ ca dhanadhānyasamuccayaḥ|
vidyāprakṛtisaṁpanno janaśca kalahapriyaḥ||111||
abhijiti niviṣṭe tu nagare tatra moditāḥ|
narāḥ sarve sadā hṛṣṭāḥ parasparānurāgiṇaḥ||112||
śravaṇāyāṁ niviṣṭaṁ tu puraṁ dhānyadhanānvitam|
arogijanabhūyiṣṭhasahitaṁ tadvinirdiśet||113||
dhaniṣṭhāyāṁ niviṣṭaṁ tu strījitaṁ puramādiśet|
prabhūtavastramālyaṁ ca kāmabhogavivārhitam|| 114||
pure śatabhiṣāyukte mūrkhaśāṭhyapriyā janāḥ|
strīṣu pāneṣu saṁsaktāḥ salilena vinaśyati||115||
pure proṣṭhapadādhyakṣe narāstatra sukhapriyāḥ|
paropatāpino mūrkhā mānakāmavivarjitāḥ|| 116||
uttarāyāṁ niviṣṭe tu śaśvadvṛddhiranuttarā|
pūrṇaṁ ca dhanadhānyābhyāṁ ratnāḍhyaṁ ca vinirdiśet||117||
pure niviṣṭe revatyāṁ sundarī janatā bhavet|
kharoṣṭraṁ caiva gāvaśca prabhūtadhanadhānyatā||118||
aśvinyāṁ viniviṣṭaṁ tu nagaraṁ śivamādiśet|
arogijanasaṁpūrṇaṁ darśanīyajanākulam|| 119||
bharaṇyāṁ saṁniviṣṭe tu durbhagāḥ kalahapriyāḥ|
duḥśīlā duḥkhabhājaśca vasanti puruṣādhamāḥ||120||
purāṇi rāṣṭrāṇi tathā gṛhāṇi
nakṣatrayogaṁ prasamīkṣya vidvān|
iṣṭe praśaste ca niveśayettu
pūrve ca janme'dhigataṁ mayedam||121||
ayaṁ bhoḥ puṣkarasārinnakṣatranirdeśo nāmādhyāyaḥ||
atha khalu bhoḥ puṣkarasārin aṣṭaviṁśatīnāṁ nakṣatrāṇāṁ sthānanirdeśaṁ nāmādhyāyaṁ pravakṣyāmi| tacchrūyatām| kathayatu bhagavān -
kṛttikā bhoḥ puṣkarasārin nakṣatraṁ kaliṅgamagadhānām| rohiṇī sarvaprajāyāḥ| mṛgaśirā videhānāṁ rājopasevakānāṁ ca| evamārdrā kṣatriyāṇāṁ brāhmaṇānāṁ ca| punarvasuḥ sauparṇānām| puṣyanakṣatraṁ sarveṣāmavadātavasanānāṁ rājapadasevakānāṁ ca| āśleṣā nāgānāṁ haimavatānāṁ ca| maghānakṣatraṁ gauḍikānām| pūrvaphalguṇī caurāṇām| uttaraphalgunī avantīnām| hastā saurāṣṭrikāṇām| citrā pakṣiṇāṁ dvipadānām| svātī sarveṣāṁ pravrajyāsamāpannānām| viśākhā audakānām| anurādhā vāṇijakānāṁ śākaṭikānāṁ ca| jyeṣṭhā dauvālikānām| mūlā pathikānām| pūrvāṣāḍhā bāhlīkānāṁ ca| uttarāṣāḍhā kāmbojānām| abhijitsarveṣāṁ dakṣiṇāpathikānāṁ tāmraparṇikānāṁ ca| śravaṇā ghātakānāṁ caurāṇāṁ ca| dhaniṣṭhā kurupāñcālānām| śatabhiṣā maulikānāmātharvaṇikānāṁ ca| pūrvabhādrapadā gandhikānāṁ yavanakāmbojānāṁ ca| uttarabhādrapadā gandharvāṇām| revatī nāvikānāṁ ca| aśvinī aśvavāṇijānāṁ ca| bharaṇī bhadrapadakarmaṇāṁ bhadrakāyakānāṁ ca|| ayaṁ bhoḥ puṣkarasārin nakṣatrāṇāṁ sthānanirdeśavyākaraṇo nāmādhyāyaḥ||
paṭha bhostriśaṅko ṛtuvaṣa nāmādhyāyam| tadahaṁ vakṣye śrūyatām| kathayatu bhagavān-
kṛttikāsu grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, catuḥṣaṣṭayāḍhakāni pravarṣati| varṣo daśarātrikaḥ| śravaṇāyuktaproṣṭhapadāyām agrodako varṣārātro bhavati| paścādvarṣaṁ saṁjanayati| hemante grīṣme trīṇi cātra bhayapragrahāṇi bhavanti| agnibhayaṁ śastrabhayaṁ codakabhayaṁ ca bhavati| uktaṁ kṛttikāsu||
rohiṇyāṁ grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, ekaviṁśatyāḍhakāni pravarṣati| tatra nimnāni kṛṣikartavyāni| sthalāni parivarjayitavyāni| eṣa ca varṣārātraḥ sāroparodhaḥ sasyaṁ ca saṁpādayati| dvau cātra rogau pravalau bhavataḥ| kukṣirogaścakṣūrogaśca| caurabahulāścātra diśo bhavanti| uktaṁ ca rohiṇyām||
mṛgaśīrṣe grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, catuḥṣaṣṭayāḍhakāni pravarṣati| sāroparodho varṣārātraḥ| paścādvarṣaṁ saṁjanayati| nikṣiptaśastrāścātra rājāno bhavanti| kṣemiṇaḥ sunītikāśca diśo bhavanti| muditāścātra janapadā bhavanti| uktaṁ mṛgaśirasi||
ārdrāyāṁ grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, aṣṭādaśāḍhakāni pravarṣati| tatra nimnāni kṛṣikartavyāni| sthalāni parivarjayitavyāni| nidhayaśca rakṣayitavyāḥ| caurabahulāścātra diśo bhavanti| nikṣiptaśastrāśca rājāno bhavanti| trayaścātra rogāḥ prabalā bhavanti-jvaraḥ svāso galagrahaśca| bālānāṁ dārakadārikāṇāṁ ca maraṇaṁ bhavati| ityuktamārdrāyām||
punarvasau grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati , navatyāḍhakāni pravarṣati| mahāmeghānutpādayati| āṣāḍhāyāṁ praviṣṭāyāṁ mṛdūni pravarṣati| anantaraṁ ca nirantareṇa pravarṣati| nikṣiptaśastrāścātra rājāno bhavanti| uktaṁ punarvasau||
puṣye grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, dvātriṁśadāḍhakāni pravarṣati| atra nimnāni kṛṣikartavyāni| sthalāni parivarjayiravyāni| vyaktaṁ pradhānavarṣāṇi bhavanti| sasyaṁ ca niṣpādayati| brāhmaṇakṣatriyāṇāṁ ca virodho bhavati| daṁṣṭriṇaścātra prabalā bhavanti| tatra trayo rogāśca bhavanti- gaṇḍāḥ piṭakāḥ pāmāni ca| ityuktaṁ puṣye||
āśleṣāyāṁ grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, ekaviṁśatyāḍhakāni pravarṣati| tatra nimnāni kṛṣikartavyāni| sthalāni parivarjayitavyāni| viṣamāśca vāyavo vānti| saṁvignāścātra jñānino rājānaśca bhavanti| eṣo varṣaḥ sarvasasyāni saṁpādayati| jāyāpatikānāṁ rājāmātyānāṁ ca virodho bhavati| uktamāśleṣāyām||
maghāyāṁ grīṣmāyāṁ paścime māse yadyatra devaḥ pravarṣati catuḥṣaṣṭyāḍhakāni pravarṣati| eṣo varṣaḥ sarvasyāni saṁpādayati| mṛgapakṣipaśumanuṣyāṇāṁ cātra garbhā vinaśyanti| janamaraṇaṁ cātra bhaviṣyatīti| uktaṁ maghāyām||
pūrvaphalgunyāṁ grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, catuḥṣaṣṭyāḍhakāni pravarṣati| eṣo varṣaḥ sarvasasyāni saṁpādayati| tacca sasyaṁ janayitvā paracakrapīḍitā manuṣyā na sukhenopabhuñjate| paśunāṁ manuṣyāṇāṁ cātra garbhāḥ sukhino bhavanti| uktaṁ pūrvaphalgunyām||
uttaraphalgunyāṁ grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣatiḥ, aśītyāḍhakāni pravarṣati| eko varṣaḥ sarvasasyāni ca saṁpādayati| nikṣiptaśastrāścātra rājāno bhavanti| brahmakṣatriyayośca virodho bhavati| kṣipraṁ ca anītikāḥ prajā vinaśyanti| uktamuttaraphalgunyām||
haste grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, ekonapañcāśadāḍhakāni pravarṣati| devaśca tadyathā parikṣipati| patitāni ca sasyāni janasyārasāgrāṇi anudagrāṇi alpasārāṇyalpodakāni| durbhikṣaścātra bhaviṣyati| uktaṁ haste||
citrāyāṁ grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, catuḥṣaṣṭyāḍhakāni pravarṣati| sāroparodhastataḥ paścādvarṣaṁ saṁjanayati| nikṣiptaśastrāśca rājāno bhavanti| muditāścātra janapadā bhavanti| uktaṁ citrāyām||
svātyāṁ grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, ekaviṁśatyāḍhakāni pravarṣati| nikṣiptaśastrāśca rājāno bhavanti| caurāścātra balavattarā bhavanti| uktaṁ svātyām||
viśākhāyāṁ grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, aśītyāḍhakāni pravarṣati| eko varṣaḥ sarvasasyāni saṁpādayati| rājānaścātra chidrayuktā bhavanti| agnidāhāścātra prabalā bhavanti| daṁṣṭriṇaścātra balavanto'pi kṣayaṁ gacchanti| uktaṁ viśākhāyām||
anurādhāyāṁ grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, ṣaṣṭyāḍhakāni pravarṣati| eko varṣaḥ sasyaṁ saṁpādayati| mitrāṇi cātra dṛḍhāni bhavanti| uktamanurādhāyām||
jyeṣṭhāyāṁ grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, ṣoḍaśāḍhakāni pravarṣati| tatra kṛṣīkarmāntāni pratisaṁhartavyāni| yugavaratrāṇi varjayitavyāni| svadhānyāni upasaṁhartavyāni| agnayaḥ pratisaṁhartavyāḥ| lāṅgalāni pratisaṁhartavyāni| avaśyamanena janapadena vinaṣṭavyaṁ bhavati| paracakrapīḍito bhavati| uktaṁ jyeṣṭhāyām||
mūle grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, catuḥṣaṣṭyāḍhakāni pravarṣati| ekaḥ sasyaṁ saṁpādayati| caurabahulāścātra diśo bhavanti| trayaścātra vyādhayo balavanto bhavanti-vātagaṇḍaḥ pārśvaśūlamakṣirogaśca| puṣpaphalāni cātra samṛddhāni bhavanti| nikṣiptaśastrāścātra rājāno bhavanti| uktaṁ mūle||
pūrvasyāmāṣāḍhāyāṁ grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, ṣaṣṭyāḍhakāni pravarṣati| dvau cātra grāhau bhavataḥ| proṣṭhapade vā āśvayujau vā pakṣe| eko varṣaḥ sarvasasyāni saṁpādayati| dvau cātra rogau prabalau bhavataḥ-kukṣirogo'kṣirogaśca| uktaṁ pūrvāṣāḍhāyām||
uttarasyāmāṣāḍhāyāṁ grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, pūrṇamāḍhakaśataṁ pravarṣati| tatra sthalāni kṛṣikartavyāni| nimnāni parivarjayitavyāni| mahāsrotāṁsi cātra pravahanti| agrodakā cātra varṣā bhavanti| sarvasasyāni niṣpādayati| trayaścātra rogāḥ prabalā bhavanti- gaṇḍaḥ kacchaḥ kaṇṭharoga iti| uktamuttarāṣāḍhāyām||
abhijiti grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, catuḥṣaṣṭyāḍhakāni pravarṣati| maṇḍalavarṣaṁ ca devo pravarṣati| paścād varṣaḥ sasyaṁ janayati| audakānāṁ bhūtānāmutsargo bhavati| uktamabhijiti||
śravaṇe tu grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, catuḥṣaṣṭyāḍhakāni pravarṣati| maṇḍalavarṣaṁ ca devo varṣati| paścād varṣāṁ satyaṁ saṁpādayati| audakānāṁ bhūtānāmutsargo bhavati| vyādhibahulāśca narā bhavanti| rājānaśca tīvradaṇḍā bhavanti| uktaṁ śravaṇe||
dhaviṣṭhāyāṁ grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, ekapañcāśadāḍhakāni pravarṣati| vibhaktāścātra varṣā bhavanti| tatra nimnāni kṛṣikartavyāni| sthalāni parivarjayitavyāni| durmukho rātrau varṣo bhavati| sasyāni saṁpādayāmi| ekaścātra rogo bhavati-gaṇḍavikāraḥ| śastrasamādānāśca rājāno bhavanti| uktaṁ dhaniṣṭhāyām||
śatabhiṣāyāṁ grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, ṣoḍaśāḍhakāni pravarṣati| tatra nimnāni kṛṣikartavyāni| sthalāni parivarjayitavyāni| eko varṣaḥ sarvasasyāni saṁpādayati| cakrasamārūḍhā janapadā bhavanti| manuṣyā dārakadārikāśca skandhe kṛtvā deśāntaraṁ gacchanti| uktaṁ śatabhiṣāyām||
pūrvasyāṁ bhādrapadāyāṁ grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, catuḥṣaṣṭyāḍhakāni pravarṣati| varṣāmukhe cātra ekonaviṁśatirātriko'vagraho bhavati| puṣpasasyaṁ ca nāśayati| etāśca varṣā bahucaurā bhavanti| dvau cātra mahāvyādhī bhavataḥ- prathamaṁ pittatāpajvaro bhavati, paścād balavān mahāgraho bhavati| martyānāṁ nārīṇāṁ ca maraṇaṁ bhavati| uktaṁ pūrvabhādrapadāyām||
uttarasyāṁ bhādrapadāyāṁ grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, pūrṇamāḍhakaśataṁ pravarṣati| mahāsrotāṁsi pravahanti| grāmanagaranigamāḥ srotasā uhyante| catvāraścātra vyādhayaḥ prabalā bhavanti| tadyathā-kukṣirogo'kṣirogaḥ kāso jvaraśceti| bālānāṁ dārakadārikāṇāṁ maraṇaṁ bhavati| atra sthalāni kṛṣikartavyāni| nimnāni parvarjayitavyāni| etāśca varṣāḥ puṣpāṇi phalāni ca saṁpādayanti| uktamuttarabhādrapadāyām||
revatyāṁ grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, ekaṣaṣṭyāḍhakāni pravarṣati| tatra nimnāni kṛṣikartavyāni| sthalāni parivarjayitavyāni| ekā ca varṣā sarvasasyāni saṁpādayati| tacca sasyaṁ mitrabāndhavā manuṣyāśca parimuñjate| nikṣiptaśastradaṇḍāśca rājāno bhavanti| anudvignāśca janapadā bhavanti| udvignāśca dānapatayo bhavanti| devanakṣatrasamāyuktāśca janapadā bhavanti| mitrāṇi samāyuktāni bhavanti| uktaṁ revatyām||
aśvinyāṁ grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, aṣṭacatvāriṁśadāḍhakāni pravarṣati| yacca madhye varṣā bhavati, tatra nimnāni kṛṣikartavyāni| sthalāni parivarjayitavyāni| ekā varṣā sarvasasyāni saṁpādayati| bhayasamāyuktāśca janapadā bhavanti| caurāśca prabalā bhavanti| uktamaśvinyām||
bharaṇyāṁ grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, pūrṇamāḍhakaśataṁ pravarṣati| tatra sthalāni kṛṣikartavyāni| nimnāni parivarjayitavyāni| durbhikṣaścātra bhavati| jarāmaraṇaṁ janānāṁ bhavati| rājānaścātra anyonyaghātakā bhavanti| putrapautrāṇāṁ ca kalaho bhavati| uktaṁ bharaṇyām||
ayaṁ bhoḥ puṣkarasārinnakṣatrartuvarṣādhyāyaḥ||
amīṣāṁ bhoḥ puṣkarasārin aṣṭāviṁśatīnāṁ nakṣatrāṇāṁ rāhugrahe phalavipākaṁ vyākhyāsyāmi|
kṛttikāsu bhoḥ puṣkarasārin yadi candragraho bhavati, kaliṅgamagadhānāmupapīḍā bhavati| yadi rohiṇyāṁ candragraho bhavati, prajānāmupapīḍā bhavati| yadi mṛgaśirasi candragraho bhavati, videhānāṁ janapadānāmupapīḍā bhavati rājopasevakānāṁ ca| evamārdrāyāṁ punarvasau puṣye ca vaktavyam| āśleṣāyāṁ yadi candragraho bhavati, nāgānāṁ haimavatānāṁ ca pīḍā bhavati| yadi maghāsu candragraho bhavati, gauḍikānāmupapīḍā bhavati| yadi pūrvaphalgunyāṁ somo gṛhyate, caurāṇāmupapīḍā bhavati| yadyuttaraphalgunyāṁ somo gṛhyate, avantīnāmupapīḍā bhavati| yadi hasteṣu somo gṛhyate, saurāsṭrīkāṇāmupapīḍā bhavati| yadi citrāyāṁ somo gṛhyate,
pakṣiṇāṁ dvipadānāṁ ca pīḍā bhavati| yadi svātyāṁ somo gṛhyate, sarveṣāṁ pravrajyāsamāpannānāmupapīḍā bhavati| yadi viśākhāyāṁ somo audakānāṁ sattvānāmupapīḍā bhavati| yadyanurādhāsu somo gṛhyate, vaṇijānāmupapīḍā bhavati śākaṭikānāṁ ca| yadi jyeṣṭhāyāṁ somo gṛhyate, dauvālikānāṁ pīḍā bhavati| yadi mūle somo gṛhyate, adhvagānāṁ pīḍā bhavati| yadi pūrvāṣāḍhāyāṁ somo gṛhyate, avantīnāṁ pīḍā bhavati| yadyuttarāṣāḍhāyāṁ somo gṛhyate, kāmbojakānāṁ pīḍā bhavati vāhlīkānāṁ ca| yadyabhijiti somo gṛhyate,dakṣiṇāpathikānāṁ pīḍā bhavati tāmraparṇikānāṁ ca| yadi śravaṇeṣu somo gṛhyate, caurāṇāṁ ghātakānāṁ copapīḍā bhavati| yadi dhaniṣṭhāyāṁ somo gṛhyate, kurupāñcālānāṁ pīḍā bhavati| yadi śatabhiṣāyāṁ somo gṛhyate, maulikānāmātharvaṇikānāṁ ca pīḍā bhavati| yadi pūrvabhādrapadāyāṁ somo gṛhyate, gāndhikānāṁ yavanakāmbojakānāṁ ca pīḍā bhavati| yadyuttarabhādrapadāyāṁ somo gṛhyate, gandharvāṇāṁ pīḍā bhavati| yadi revatyāṁ somo gṛhyate, nāvikānāṁ pīḍā bhavati| yadyaśvinyāṁ somo gṛhyate, aśvavaṇijānāṁ pīḍā bhavati| yadi bharaṇyāṁ somo gṛhyate, bharukacchānāṁ pīḍā bhavati||
evaṁ bhoḥ puṣkarasārin yasminnakṣatre candragraho bhavati tasya tasya deśasya pīḍā bhavati| ityukto rāhugrahaphalavipākādhyāyaḥ||
pratinakṣatravaṁśaśāstre yathoktaṁ karma tacchṛṇu|
ucyamānamidaṁ vipra ṛṣīṇāṁ vacanaṁ yathā||122||
ṣaṭtārāṁ kṛttikāṁ vidyādāśrayaṁ tāsu kārayet|
agnyādhānaṁ pākayajñaḥ samṛddhiprasavaśca yaḥ||122 a||
sarpirviloḍayettatra gavāṁ veśma ca kārayet|
ajaiḍakāśca kretavyā gavāṁ ca vṛṣamutsṛjet||123||
aśmasāramayaṁ bhāṇḍaṁ sarvamatra tu kārayet|
hiraṇyakārakarmāntamiṣvastraṁ copakārayet||124||
metṛko māpayedatra kuṭikāgniniveśanam|
pītalohitapuṣpāṇāṁ bījānyatra tu vāpayet||125||
gṛhaṁ ca māpayedatra tathāvāsaṁ prakalpayet|
navaṁ ca chādayedvastraṁ ktrayaṇaṁ nātra kārayet|| 126||
krūrakarmāṇi sidhyanti yuddhasaṁrodhabandhanam|
parapīḍāmathātraiva vidvānnaiva prayojayet||127||
śastrāṇi kṣurakarmāṇi sarvāṇyatra tu kārayet|
taijasāni ca bhāṇḍāni kārayecca krīṇīta ca|| 128||
āyuṣyaṁ ca śiraḥsnānaṁ strīṇāṁ viṣkambhaṇāni ca|
pravarṣaṇaṁ ced devasya nātra vairaṁ praśāmyati|| 129||
krodhano harṣaṇaḥ śūrastejasvī sāhasapriyaḥ|
āyuṣmāṁśca yaśasvī ca yajñaśīlo'tra jāyate|| 130|| kṛttikāsu||
sarvaṁ kṛṣipadaṁ karma rohiṇyāṁ saṁprayojayet|
kṣetravastuvihārāṁśca navaṁ veśma va kārayet||131||
prayojayeccakrān vācān dāsāṁścaiva gṛhe paśūn|
vāpayetsarvabījāni dhrūvaṁ vāsāṁsi kārayet||132||
ṛṇaṁ na dadyāttatraiva vairamatra tu vardhate|
saṁgrāmaṁ ca surāyogaṁ dvayameva vivarjayet||133||
pravarṣaṇaṁ ca devasya janma cātra praśasyate|
sānukrośaḥ kṣamāyuktaḥ strīkāmo bhakṣalolupaḥ|
āyuṣmān paśumān dhanyo mahābhogo'tra jāyate||134|| rohiṇyām||
saumyaṁ mṛgaśiro vidyād ṛju tisraśca tārakāḥ|
mṛdūni yāni karmāṇi tāni sarvāṇi kārayet|
yāni karmāṇi rohiṇyāṁ tāni sarvāṇi kārayet|| 135||
sakṣīrān vāpayed vṛkṣān bījāni kṣīravanti ca|
rājaprāsādavalabhīchatrāṇyapi ca kārayet||136||
sarvakarmakathāḥ kuryāt caryāvāsānna kārayet|
uṣṭrāṁśca balīvardāṁśca damayedapi kṛṣṭaye||137||
ācchādayennavaṁ vāsaścālaṁkāraṁ ca kārayet|
dvijātīnāṁ tu karmāṇi sarvāṇyevātra kārayet|| 138||
pravarṣaṇaṁ ca devasya suvṛṣṭiṁ cātra nirdiśet|
svapnaśīlastathā trāsī medhāvī sa ca jāyate||139|| mṛgaśirasi||
ārdrāyāṁ mṛgayedarthān bhadraṁ karma ca kārayet|
krūrakarmāṇi sidhyanti tāni vidvān vivarjayet||140||
udapānaparīkhāṁśca taḍāgānyatra kārayet|
ūhet (uhayet) prathamāṁ vṛṣṭiṁ vikrīṇīyācca nātra gām|
tilapīḍāni karmāṇi śauṇḍikānāṁ tathāpaṇam||141||
pīḍayedikṣudaṇḍāni ikṣubījāni vāpayet|
pravarṣaṇaṁ ca devasya vidyādbahuparisravam|
krodhano mṛgayāśīlo māṁsakāmo'tra jāyate||142|| ārdrāyām||
punarvasau tu yukte'tra kuryādvai vratadhāraṇam|
godānaṁ copanāyanaṁ sarvamatra prasidhyati|| 143||
prajāyamānāṁ pramadāṁ gṛhītvā gṛhamānayet|
punaḥ punaryadīccheta tatra karmāṇi kārayet||144||
cikitsanaṁ na kurvīta yadīcchenna parābhavam|
pravarṣaṇaṁ ca devasya janma cātra praśasyate||145||
alolaścātra jāyeta strīlolaścāpi mānavaḥ|
citraśīlaśca naikatrārpitacittaḥ sa ucyate||146|| punarvasau||
dhanyaṁ yaśasyamāyuṣyaṁ puṣye nityaṁ prayojayet|
sarveṣāṁ ca dvijātīnāṁ sarvakarmāṇi kārayet||147||
rājamātyaṁ prayuñjīta śuśrūṣāṁ vinayaṁ caret|
rājānamabhiṣiñcecca alaṁkuryātsvakāṁ tanum|| 148||
śmaśrukarmāṇi kuryācca vapanaṁ nakhalomataḥ|
purohitaṁ ca kurvīta dhvajāgraṁ ca prakārayet||149||
pravarṣaṇaṁ ca devasya mandavarṣaṁ samādiśet|
na ca rogo na cauraśca kṣemaṁ cātra sadā bhavet||150||
puṣyeṇa nityayuktaḥ san sarvakarmāṇi sādhayet|
vaireṇātropanāhaiśca yejanāstān vivarjayet|
āyuṣmāṁśca yaśasvī ca mahābhogaḥ prajāyate||151|| puṣye||
sidhyate dāruṇaṁ karma āśleṣāyāṁ ca kārayet|
kuryādābharaṇānyatra prākāramupakalpayet||152||
dehabandhaṁ nadībandhaṁ saṁdhikarma ca kārayet|
prabhūtadaṁśamaśakaṁ varṣaṁ mandaṁ ca varṣati|
krodhanaḥ svapnaśīlaśca kuhakaścātra jāyate|| 153|| āśleṣāyām||
maghāsu saravdhānyāni vāpayetsaṁharedapi|
saṁghātakarma kuvīta sumukhaṁ cātraṁ kārayet|| 154||
koṣṭhāgārāṇi kurvīta phalaṁ cātra niveśayet|
sarvadā pitṛdevebhyaḥ śrāddhaṁ caivātra kārayet||155||
sasyānāṁ bahulībhāvo yadi devo'tra varṣati|
suhṛcca dvārikaścaiva rasakāmaśca jāyate|
āyuṣmān bahuputraśca strīkāmo bhaktalolupaḥ|| 156||
saṁgrāmaṁ jīyate tatra yadi pūrvaṁ pravartate|
dāruṇāni ca karmāṇi tāni vidvān vivarjayet||157|| maghāsu||
phalgunīṣu ca pūrvāsu saubhāgyārthāni kārayet|
viśeṣādāmalakyādiphalānāmupakārayet|| 158||
kumārīmaṅgalārthāni snāpanāni ca kārayet|
kanyāpravahanārthāya vihāraṁ caiva kārayet|| 159||
veśmāni kārayettatra vaiśyamatra prayojayet|
bhāgaṁ ye copajīvanti teṣāṁ karma prayojayet||160||
avyaktakeśo'keśaḥ subhagaścātra jāyate|
pravarṣaṇaṁ ca devasya suvṛṣṭimabhinirdiśet|
naṣṭaṁ viddhaṁ kṛtaṁ cāpi na tadastīti nirdiśet||161|| pūrvaphalgunyām||
uttarāyāṁ tu phalgunyāṁ sarvakarmāṇi kārayet|
medhāvī darśanīyaśca yaśasvī cātra jāyate||162||
athātra naṣṭaṁ dagdhaṁ vā sarvamastīti nirdiśet|
pravarṣaṇaṁ ca devasya vidyātsaṁpadanuttamām|| 163|| uttaraphalgunyām||
hastena laghukarmāṇi sarvāṇyeva prayojayet|
sarveṣāṁ ca dvijātīnāṁ sarvakarmāṇi kārayet||164||
hastyārohaṁ mahāmātraṁ puṣkariṇīṁ ca kārayet|
cauryaṁ ca sidhyate tatra tacca vidvān vivarjayet|| 165||
pravarṣaṇaṁ ca devasya varṣā viśrāvaṇī bhavet|
athātra jātaṁ jānīyācchūraṁ cauraṁ vicakṣaṇam|
kuśalaṁ sarvavidyāsu arogaṁ cirajīvinam||166|| haste||
citrāyāmahataṁ vastraṁ bhūṣaṇāni ca kārayet|
rājānaṁ bhūṣitaṁ paśyet senāvyūhaṁ ca darśayet||167||
hiraṇyaṁ rajataṁ dravyaṁ nagarāṇi ca māpayet|
alaṁkuryāttathātmānaṁ gandhamālyavilepanaiḥ|| 168||
gaṇakānāṁ na vidyāṁ ca vādyaṁ nartanagāyanam|
pūrvikāṁ rūpakārāṁśca rathakārāṁśca śikṣayet|
citrakārāṁśca lekhakān pustakarma ca kārayet||169||
pravarṣaṇaṁ ca devasya citravarṣaṁ vinirdiśet|
medhāvī darśanīyaśca citrākṣo bhaktalolupaḥ|| 170||
mṛduśīlaśca bhīruśca calacittaḥ kutūhalī|
āyuṣmān subhagaścaiva strīlolaścātra jāyate||171|| citrāyām||
svātyāṁ prayojayedyodhān aśvānaśvatarīṁ kharān|
kṣipraṁ gamanīyaṁ bhakṣyaṁ laṅghakānadhvamānikān|| 172||
bherīmṛdaṅgapaṇavān murajāṁścopanāhayet|
āvāṁhāśca vivāhāṁśca sauhṛdyaṁ cātra kārayet|| 173||
nirvāsanamamitrāṇāṁ svayaṁ na pravasedgṛhāt|
pravarṣaṇaṁ ca devasya vātavṛṣṭirabhīkṣṇaśaḥ|
medhāvī rogabahulaścalacittaśca jāyate||174|| svātau||
lāṅgalāni viśākhāsu karṣaṇaṁ ca prayojayet|
yavagodhūmakarmāntān śamīdhānyaṁ ca varjayet|| 175||
śālayastilamāṣāśca ye ca vṛkṣāḥ suśākhinaḥ|
ropayettān viśākhāsu gṛhakarma ca kārayet|
śiraḥsnānāni kurvīta medhyaṁ prāyaśca kārayet||176||
pravarṣaṇaṁ ca devasya vidyātkalpaparisravam|
manasvī darśanīyaśca medhāvī cātra jāyate|
krodhano'lpasutaścaiva durbhago bhaktalolupaḥ||177|| viśākhāsu||
anurādhāsu kurvīta mitraiḥ sadbhiśca saṁgatim|
sarvāṇi mṛgukarmāṇi mādhuryaṁ cātra kārayet||178||
kṣauraṁ ca kārayedatra śastrakarmāṇi kārayet|
saṁyuktāntaprayogāṁśca saṁdhiṁ kuryācca nityaśaḥ|
naṣṭaṁ paryupataptaṁ vā svalpāyāsena nirdiśet||179||
suhṛnmitrakṛtaścātra dharmaśīlaśca jāyate|
pravarṣaṇaṁ ca devasya suvṛṣṭimabhinirdiśet|| 180|| anurādhāyām||
jyeṣṭhāyāṁ pūrvakārī syādrājānaṁ cābhiṣiñcayet|
nagaraṁ nigamaṁ grāmaṁ māpayedārabheta ca|
kṣatriyāṇāṁ ca rājñāṁ ca sarvakarmāṇi kārayet||181||
bhrātṝṇāṁ bhavati jyeṣṭho jyeṣṭhāyāṁ yo'bhijāyate|
āyuṣmāṁśca yaśasvī ca vidvatsu ca kutūhalī|| 182||
prāsādamāroheccātra gajamaśvaṁ rathaṁ tathā|
grāmanigamarāṣṭreṣu sthāpayecchreṣṭhināṁ balam|| 183||
naṣṭaṁ paryupataptaṁ vā kleśenaiveti nirdiśet|
dāruṇānyatra sidhyanti tāni vidvān vivarjayet|
pravarṣaṇaṁ ca devasya suvṛṣṭimabhinirdiśet||184|| jyeṣṭhāyām||
mūle tu mūlajātāni mūlakandālukānyapi|
mūlādyāni ca sarvāṇi bījānyatra prayojayet||185||
ṛṇaṁ vai yatpurāṇaṁ syādartho vāsyāgrataḥ sthitaḥ|
mūle siddhyarthamārabhyaṁ tathā sarvaṁ varāṅgakam||186||
cikitsitāni yānīha strīṇāṁ dārakakanyayoḥ|
nadīṣu snapanaṁ caiva mūle sarvān prayojayet||187||
dāruṇānyatra sidhyanti maṅgalāni ca kārayet|
kiṇvayogān surāyogānna kuryācchatrubhiḥ saha|| 188||
dhanavān bahuputraśca mūlavānatra jāyate|
athātra naṣṭaṁ dagdhaṁ vā naitadastīti nirdiśet|
pravarṣaṇaṁ ca devasya suvṛṣṭimabhinirdiśet|| 189|| mūle||
āṣāḍhāyāṁ ca pūrvasyāṁ saritaśca sarāṁsi ca|
vāpīkūpaprapāścaiva taḍāgāni ca kārayet||190||
utpādyāni ca puṣpāṇi tathā mūlaphalāni ca|
ārāmāṁśca prakurvīta bhaikṣakāṁśca prayojayet|
yāni cogrāṇi karmāṇi sidhyantyatra tu tāni ca||191||
naṣṭaṁ paryupataptaṁ vā naitadastīti nirdiśet|
āyuṣmān puṇyaśīlaśca darśanīyo'tra jāyate||192|| pūrvāṣāḍhāyām||
uttarasyāmāṣāḍhāyāṁ vairāṇi na samācaret|
vāyayetsarvavāsāṁsi navaṁ nācchādayediti||193||
na saṁharedbhedayedvā vāstukarma na sidhyati|
śālākarma gavādīnāṁ grāme grāmaṇinastathā|
śreṇībandhaṁ ca rājā tu samayaṁ cātra kārayet|| 194||
pragalbhaśca sabhāśīlaḥ kṛtī cātra prajāyate|
suhṛdāmabhiyogī ca mantrabhāṣye vicakṣaṇaḥ||195||
naṣṭaṁ vāpyupataptaṁ vā astītyevaṁ vinirdiśet|
pravarṣaṇaṁ ca devasya suvṛṣṭimabhinirdiśet||196|| uttarāṣāḍhāyām||
abhijiti na kurvīta brahmadevasya hyarcanam||197|| abhijiti||
śravaṇe na ca kurvīta sarvāḥ saṁgrāmikāḥ kriyāḥ|
gītaśikṣādhyayanaṁ ca na cireṇa hi sidhyati|| 198||
karṇayorvedhanaṁ kuryādrājānaṁ cābhiṣiñcayet|
dvijātīnāṁ tu karmāṇi sarvāṇyeva prayojayet||199||
balikṛtyāni kurvīta darśayecca balānyapi|
medhāvyarogī balavān yajñaśīlo'tra jāyate|| 200||
pravarṣaṇaṁ ca devasya suvṛṣṭimabhinirdiśet|
naṣṭaṁ ca labhyate tatra śravaṇasthe niśākare||201|| śravaṇe||
dhaniṣṭhā laghunakṣatraṁ sarvakarmasu pūjitam|
adhītya brāhmaṇaḥ snāyādrājānamabhiṣiñcayet|| 202||
sarveṣāṁ ca dvijātīnāṁ sarvakarmāṇi kārayet|
śreṣṭhinaṁ sthāpayed deśe gaṇādhyakṣaṁ gaṇeṣvapi||203||
medhāvī ca yaśasvī ca mahābhogī mahādhanaḥ|
bahvapatyo mṛdurdānto mahātmā cātra jāyate||204||
naṣṭaṁ dagdhaṁ praviddhaṁ vā kleśenaivātra labhyate|
pravarṣaṇaṁ ca devasya vidyāccātra suvṛṣṭitām||205|| dhaniṣṭhāyām||
nityaṁ śatabhiṣāyioge bhaiṣajyāni prayojayet|
kīrtikarma ca kurvīta sidhyantyātharvaṇāni ca||206||
prasārayecca paṇyāni śauṇḍikaṁ ca prayojayet|
udadhiṁ khānayettatra tilamāṣāṁśca vāpayet||207||
sāmudrikāṇi paṇyāṇi nāvinaśca prayojayet|
ādeyaṁ ca tadādadyād vyayaṁ cātra na kārayet||208||
saṁdhipālān dvārapālāllekhakāṁśca prayojayet|
bhiṣakkarma ca kurvīta bhaiṣajyāni ca saṁharet|| 209||
nidhiṁ vā khānayettatra nidadhyādapi vā nidhim|
dhanaṁ cātra prayuñjīta bhiṣakkarma ca śikṣayet|| 210||
athātra mṛgayennaṣṭaṁ labhyate taccirādapi|
arogī krodhanaścātra svapnaśīlaśca jāyate|
pravarṣaṇaṁ ca devasya suvṛṣṭimabhinirdiśet||211|| śatabhiṣāyām||
pūrvabhādrapadāyoge krūrāṇāṁ siddhirucyate|
naṣṭaviddhopataptaṁ vā naitadastīti nirdiśet||212||
dīrghaśrotro mahābhogo jñātīnāṁ ca sadā priyaḥ|
mahādhano'krūrakarmā niḥkrodhaścātra jāyate|
pravarṣaṇaṁ ca devasya caṇḍāṁ vṛṣṭiṁ samādiśet|| 213|| pūrvabhādrapade||
uttarasyāṁ tu kurvīt āyuṣyaṁ puṣṭikarma ca|
na ca dakṣiṇato gacchetpuraṁ cātra pradāpayet||214||
āyuṣmāṁśca yaśasvī ca dhanavāṁścātra jāyate|
atrāpi triguṇaṁ nindedādānaṁ yadi vā vyayam|
pravarṣaṇaṁ ca devasya suvṛṣṭimabhinirdiśet|| 215|| uttarabhādrapade||
revatyāṁ ratnarajataṁ dhanadhānyaṁ prayojayet|
koṣṭhāgārāṇi kurvīta kiṇvaṁ cātra na kārayet||216||
surākarma ca kurvīta hiraṇyaṁ govrajāni ca|
gosaṁghaṁ sthāpayeccātra gośālāṁ cātra kārayet|
ācchādayennavaṁ vastraṁ hiraṇyamapi dhārayet||217||
bhikṣuko dānaśīlaśca daridraścānasūyakaḥ|
jñātīnāṁ sevako nityaṁ dharmajñaścātra jāyate|
suvṛṣṭiṁ naṣṭalābhaṁ ca revatyāmabhinirdiśet||218| revatyām||
strīpuṁsamaśvinā yuñjādaśvaśālāṁ ca kārayet|
aśvān prayojayedatra rathaṁ cātra prayojayet|| 219||
ṛṇaprayogaḥ kartavyo bījānyatra pravāpayet|
yānāni ca hayān damyān dantinaśca prayojayet||220||
bhaiṣajyaṁ bhojayedatra bhiṣakkarma ca kārayet|
madhāvī darśanīyaśca rājayogyaśca saṁpadā||221||
arogī balavācchūraḥ subhago hyatra jāyate|
suvṛṣṭiṁ naṣṭalābhaṁ ca aśvinyāmabhinirdiśet||222|| aśvinyām||
tritārāṁ bharaṇīṁ vidyātkrūrakarmāṇi sādhayet|
bhṛtyāṁśca bhṛtakāṁścāpi vṛṇuyāddarśayettathā||223||
bhṛtiṁ copanayedatra bhāryāṁ ca na vivāhayet|
utkuṭuko vañcanakaḥ kūṭasākṣī ca tandrijaḥ|| 224||
vidhijñaḥ pāpacāritraḥ kadaryaścātra jāyate|
jāyate cātra duḥśīlo gurūṇāmabhyasūyakaḥ|
paropatāpī lubdhaśca paravyāhāragocaraḥ||225|| bharaṇyām||
saptaviṁśatinakṣatre kṛttikādi yadā bhavet|
bharaṇyantāni ṛkṣāṇīmāṁ pratipādayetkriyām||226||
teṣāṁ madhye yadā sarve śasyānyoṣadhayo'pi ca|
vanaspatayaśca pīḍyante yatrāsau tiṣṭhate grahaḥ|
sarvaṁ pratipādayitavyamuktanakṣatrakarmasu||227||
ukto nakṣatrakarmanirdeśo nāmādhyāyaḥ||
catvāri bhoḥ puṣkarasārin nakṣatrāṇi dhruvāni bhavanti| tāni vyākhyāsyāmi| tacchṛṇu| tadyathā-trīṇi uttarāṇi rohiṇī ca| kṣeme'dhyāvaset| bījāni cātra ropayet| niveśanaṁ cātra kalpayet| rājānaṁ cābhiṣiñcayet| yāni cānyāni uktāni karmāṇi tāni kārayet|
atha naṣṭaṁ dagdhaṁ vā viddhaṁ cāpi hṛtaṁ ca vā|
evamabhinirdiṣṭaṁ vā svasti kṣipraṁ bhaviṣyati||228||
athātra jāto dhanyo'sau vidyātmā ca yaśasvī ca|
maṅgalīyo mahābhogī mahāyogī bhaviṣyati||229||
catvāri bhoḥ puṣkarasārin nakṣatrāṇi kṣiprāṇi bhavanti| tadyathā-puṣyo hastābhijidaśvinī ceti| eṣu kṣiprāṇi karmāṇi kārayecca vicakṣaṇaḥ| svādhyāyaṁ mantrasamārambhaṁ pravāsaprasthānaṁ gāśca turaṅgānapyatra yojayet| dhūryāṇi yuktakarmāṇi coṣadhīkarmāṇi ca| bhaiṣajyāni sarvāṇyatra prayojayet||
tatra yajñasamārambhaṁ cāturmāsyaṁ ca kārayet| athātra naṣṭaṁ dagdhaṁ vā viddhaṁ vā, svasti bhaviṣyatīti vaktavyam||
athātra jātakaṁ vidyānmaṅgalīyaṁ yaśasvinam|
mahābhogaṁ ca rājānaṁ mahayoginamīśvaram||230||
mahādhanaṁ mahābhogaṁ tathā ca mahaduttamam|
kṣatriyaṁ dānaśīlaṁ ca brāhmaṇaṁ ca purohitam||231|| iti||
pañca khalu bhoḥ puṣkarasārin nakṣatrāṇi dāruṇāni bhavanti| tadyathā-
maghā trīṇi ca pūrvāṇi bharaṇī ceti pañcamī|
athātra dagdhaṁ naṣṭaṁ vā viddhaṁ vā na bhaviṣyati||232||
iti vaktavyam| ardharātrikāṇi ṣaṭ| tadyathā -ārdrā āśleṣā svātī jyeṣṭhā śatabhiṣā bharaṇī ceti| navāṁśāḥ ṣaḍgrāsā dvikṣetrāṇi| rohiṇi punarvasurviśākhā ca| trīṇi uttarāṇi ceti ubhayatovibhāgāni| pañcadaśa kṣetrāṇi| kṛttikā ca maghā mūlā trīṇi pūrvāṇi| imāni ṣaṭ pūrvabhāgikāni| mṛgaśirā puṣyā hastā citrā anurādhā śravaṇā dhaniṣṭhā revatī aśvinī ceti imāni nava nakṣatrāṇi paścādbhāgīyāni triṁśanmuhūrtayogāni kṣetrāṇi ca||
api ca brāhmaṇa śubhāśca muhūrtā bhavanti, aśubhāśca muhūrtā bhavanti, śubhāśubhāśca muhūrtvā bhavanti| saṁprayuktanakṣatreṣu sarveṣu yadā śubhamuhūrtasamāpattayo bhavanti, tadā śobhanā bhavanti| yadā aśubhamuhūrtasamāpattayo bhavanti, tadā na śobhanā bhavanti| yadā tu punaḥ śubhāścāśubhāśca samāpattayo bhavanti, tadā sādhāraṇā bhavanti||
athātra kathaṁ rātridivasānāṁ hrāso vṛddhirvā bhavatīti taducyate| varṣāṇāṁ prathame māse puṣyanakṣatramamāvāsyāṁ bhavati, śravaṇā pūrṇamāsyām| aṣṭādaśamuhūrto divaso bhavati| dvādaśamuhūrtā rātriḥ| ṣoḍaśāṅgulakāṣṭhasya madhyāhne'rdhāṅgulāyām chāyāyāmādityaḥ parivartate| āṣāḍhā rātriṁ nayati| mṛgaśirasi ādityo gato bhavati| varṣāṇāṁ dvitīye māse maghā amāvāsyāyāṁ bhavati, bhādrapadā pūrṇamāsyām| saptadaśamuhūrto divaso bhavati| trayodaśamuhūīrtā rātriḥ| dvyaṅgulāyāṁ chāyāyāmādityaḥ parivartate| śravaṇā rātriṁ nayati| puṣya ādityo gato bhavati| varṣāṇāṁ tṛtīye māse phalgunyamāvāvāsyāṁ bhavati, aśvinī pūrṇamāsyām| ṣoḍaśamuhūrto divaso bhavati| caturdaśamuhūrtā rātriḥ| caturaṅgulāyāṁ chāyāyāmādityaḥ parivartate| pūrvabhādrapadā rātriṁ nayati| maghāyāmādityo gato bhavati| varṣāṇāṁ caturthe māse citrā amāvāsyāyāṁ bhavati, kṛttikā pūrṇamāsyām| pañcadaśamuhūrto bhavati divasaḥ| pañcadaśamuhūrtā rātriḥ| ṣaḍaṅgulāyāṁ chāyāyāmādityaḥ parivartate| aśvinī rātriṁ nayati| phalgunyāmādityo gato bhavati||
hemantānāṁ prathame māse'nurādhā amāvāsyāyāṁ bhavati, mṛgaśirā pūrṇamāsyām| caturdaśamuhūrto divaso bhavati| ṣoḍaśamuhūrtā rātriḥ| aṣṭāṅgulāyāṁ chāyāyāmādityaḥ parivartate| kṛttikā rātriṁ nayati| citrāyāmādityo gato bhavati| hemantānāṁ dvitīye māse amāvāsyāyāṁ jyeṣṭhā bhavati, puṣyaḥ pūrṇamāsyām| trayodaśamuhūrto divaso bhavati| saptadaśamuhūrtā rātriḥ| daśāṅgulāyāṁ chāyāyāmādityaḥ parivartate| mṛgaśirā rātriṁ nayati| viśākhāyāmādityo gato bhavati| hemantānāṁ tṛtīye māse pūrvāṣāḍhā amāvāsyāyāṁ bhavati, maghā pūrṇamāsyām| dvādaśamuhūrto divaso bhavati| aṣṭādaśamuhūrtā rātriḥ| dvādaśāṅgulāyāṁ chāyāyāmādityaḥ parivartate| puṣyo rātriṁ nayati| jyeṣṭhāyāmādityo gato bhavati| hemantānāṁ caturthe māse śravaṇā amāvāsyāyāṁ bhavati| phalgunī pūrṇamāsyām| trayodaśamuhūrto divaso bhavati| saptadaśamuhūrtā rātriḥ| daśāṅgulāyāṁ chāyāyāmādityaḥ parivartate| maghā rātriṁ nayati| āṣāḍhāyāmādityo gato bhavati||
grīṣmāṇāṁ prathame māse uttarabhādrapadā amāvāsyāyāṁ bhavati, citrā pūrṇamāsyām| catirdaśamuhūrto divaso bhavati| ṣoḍaśamuhūrtā rātriḥ| aṣṭāṅgulāyāṁ chāyāyāmādityaḥ parivartate| phalgunī rātriṁ nayati| śravaṇāyāmādityo gato bhavati| grīṣmāṇāṁ dvitīye māse'śvinī amāvāsyāyāṁ bhavati| viśākhā pūrṇamāsyām| pañcadaśamuhūrto divaso bhavati| pañcadaśamuhūrtā rātriḥ| ṣaḍaṅgulāyāṁ chāyāyāmādityaḥ parivartate| citrā rātriṁ nayati| uttarāyāṁ bhādrapadāyāmādityo gato bhavati| grīṣmāṇāṁ tṛtīye māse kṛttikā amāvāsyāyāṁ bhavati, jyeṣṭhā pūrṇamāsyām| ṣoḍaśamuhūrto divaso bhavati| caturdaśamuhūrtā rātriḥ| caturaṅgulāyāṁ chāyāyāmādityaḥ parivartate| viśākhā rātriṁ nayati| kṛttikāyāmādityo gato bhavati| grīṣmāṇāṁ caturthe māse mṛgaśirā amāvāsyāyāṁ bhavati, uttarāṣāḍhā pūrṇamāsyām| saptadaśamuhūrto divaso bhavati| trayodaśamuhūrto rātriḥ| madhyāhne dvyaṅgulāyāṁ chāyāyāmādityaḥ parivartate| jyeṣṭhā rātriṁ nayati| puṣya ādityo gato bhavati||
saṁvatsaramanveṣaṇato muhūrtaviśeṣaṇaiḥ sarvāṇi caitāni (nakṣatrāṇi) bhāgānubhāgena amāvāsyāyāṁ pūṇamāsyāṁ ca yujyante| ūnarātrasya pūrṇarātrasya ca grahītavyam| tatra tṛtīye varṣe'dhiko māso yujyate| ṣaṇṇāṁ māsānāmahorātrāṇi samāni bhavanti| ataḥ ṣaṇmāsād divaso vardhate| ṣaṇmāsādrātrirvardhate| ṣaṇmāṣāddivaso māse māse samameva hīyate| ṣaṇmāsādrātrirmāse māse parihīyate||
ṣaṇmāsādādityaḥ parivartate| uttarāṁ diśaṁ saṁcarati| ṣaṇmāsāddakṣiṇāṁ diśam| ṣaṇmāsātsamudre yudakaparimāṇasya hrāso vṛddhiśca bhavati| sūryagatyā candragatyā ca samudridakavelābhivṛddhirbhavati| atra gaṇanāpratijāgaraṇāsmaramityevam| eṣa saṁvatsaro vyākhyāto bhavati||
candra ādityaḥ śukro bṛhaspatiḥ śanaiścaro'ṅgārako budhaśca ime grahāḥ| eṣāṁ grahāṇāṁ bṛhaspatiḥ saṁvatsarasthāyī| evaṁ śanaiścaro budho'ṅgārakaḥ śukraśceme maṇḍalacāriṇaḥ||
bharaṇī kṛttikā rohiṇī mṛgaśirā etatsādhāraṇaṁ prathamaṁ maṇḍalam| ārdrā punarvasuḥ puṣyo'śleṣā etatsādhāraṇaṁ dvitīyaṁ maṇḍalam| maghā atha phalgunadvayaṁ hastā citrā etatsādhāraṇaṁ tṛtīyaṁ maṇḍalam| svātī viśākhā anurādhā etatsādhāraṇaṁ caturthaṁ maṇḍalam| jyeṣṭhā mūlāṣāḍhā dvayamatra sarvāṇi mahābhayāni bhavanti| idaṁ pañcamaṁ maṇḍalam| abhijicchravaṇā dhaniṣṭhā śatabhiṣā ubhe bhādrapade caitatsādhāraṇaṁ ṣaṣṭhaṁ maṇḍalam| revatī aśvinī caitatsādhāraṇaṁ saptamaṁ maṇḍalam| saṁvatsarameteṣu yadyannakṣatramaṇḍalaṁ pīḍayati, tasya tasya janapadasya sattvasya vā pīḍā nirdeṣṭavyā||
dvādaśa muhūrtāni divase dhruvāṇi, dvādaśa rātrau| ṣaṇmuhūrtāḥ saṁcāriṇaḥ| katame ṣaṭ ? nairṛto varuṇo vāyavo bhargodevo raudro vicārī ca| itīme saṁcāriṇaḥ ṣaṭ||
athātra śrāvaṇe māse pūrṇe'ṣṭādaśamuhūrte divase sūryodaye ca caturojā nāma muhūrto bhavati| rohitasya ca muhūrtasya balasya cāntare madhyāhno bhavati| sūryāvatāre tu vicārī nāma muhūrto bhavato| dvādaśamuhūrtāyāṁ rātrāvavatīrṇe sūrye ṣaṣṭhe muhūrte nayamano nāma muhūrto bhavati| ātapāgnirevaṁ nāma muhūrto rātryavasāne bhavati| bhādrapade māse pūrṇe saptadaśamuhūrte divase sūryodaye ca caturojā evaṁ nāma muhūrto bhavati| madhyāhne'bhijito nāma muhūrto bhavati| sūryāvatāre raudro nāma muhūrto bhavati| trayodaśamuhūrtāyāṁ rātrāvavatīrṇe sūrye vicārī nāma muhūrto bhavati| ardharātre mahābhayo vāyavo nāma muhūrto bhavati||
rātryavasāne ātapāgnireva nāma muhūrto bhavati| āśvayuje māse pūrṇe ṣoaḍaśamuhūrto divaso bhavati| sūryodaye caturojā nāma muhūrto bhavati| samudgatasya ca muhūrtasya abhijitasya tvantare madhyānho bhavati| sūryāvatāre bhargodevo nāma muhūrto bhavati||
caturdaśamuhūrtāyāṁ rātrāvavatīrṇe sūrye raudro nāma muhūrto bhavati| abhijitasya ca muhūrtasya bhīṣamāṇasya ca muhūrtasya antareṇārdharātraṁ bhavati| rātryavasāne ātapāgnirevaṁ nāma muhūrto bhāvati||
kārtike māse pūrṇe divasaḥ samarātrirbhavati| pañcadaśamuhūrto divaso bhavati, pañcadaśamuhūrtā rātriḥ| samāne'horātre sūryodaye caturojā evaṁ nāma muhūrto bhavati| saṁmukho nāma muhūrto bhavati madhyāhne| saṁtato nāma muhūrtaḥ sūryāvatāre| rātrāvavatīrṇamātre sūrye bhargodevo nāma muhūrto bhavati| ardharātre'bhijinmuhūrto bhavati| rātryavasāne ātapāgnirevaṁ nāma muhūrto bhavati||
mārgaśīrṣe māse ca pūrṇe caturdaśamuhūrte divase sūryodaye caturojā evaṁ nāma muhūrto bhavati| viratasya saṁmukhasya ca muhūrtasyāntare madhyānho bhavati| sūryāvatāre varuṇo nāma muhūrto bhavati| ṣoḍaśamuhūrtāyām rātrāvavatīrṇamātre sūrye saṁtāpanaḥ saṁyamo nāma muhūrto bhavati| rākṣasasyābhijitasya ca muhūrtasyāntare'rdharātraṁ bhavati| rātryavasāne ātapāgnirevaṁ nāma muhūrto bhavati||
pauṣamāse pūrṇe trayodaśamuhūrte divase sūryodaye caturojā evaṁ nāma muhūrto bhavati| madhyāhne virato nāma muhūrto bhavati| sūryāvatāre nairṛto nāma muhūrto bhavati| saptadaśamuhūrtāyāṁ rātrāvavatīrṇamātre sūrye varuṇo nāma muhūrto bhavati| ardharātre rākṣaso nāma muhūrto bhavati| rātryavasāne ātapāgnirevaṁ nāma muhūrto bhavati||
māghamāse pūrṇe dvādaśamuhūrte divase sūryodaye caturojā nāma muhūrto bhavati| sāvitrasya ca viratasya ca muhūrtasyāntareṇa madhyāhne bhavati| sūryāvatāre vijayo nāma muhūrto bhavati| aṣṭadaśamuhūrtāyāṁ rātrāvavatīrṇamātre sūrye nairṛto nāma muhūrto bhavati| gardabhasya muhūrtasya ca rākṣasasya cāntaramardharātraṁ bhavati| rātryavasāne ātapāgnireva nāma muhūrto bhavati||
yathā śrāvaṇe tathā māghe| yathā bhādrapade tathā phālgune| yathā āśvayuje tathā caitre| tathā kārtike tathā baiśākhe| yatha mārgaśīrṣe tathā jyesthejyeṣṭhe| yathā pauṣe tathā āṣāḍhe| evameteṣāṁ nakṣatrāṇāṁ muhūrtānāṁ caritaṁ vicaritaṁ ca jñātavyam|| nakṣatravicaraṇaṁ nāma prathamo'dhyāyaḥ||
yathāmadhyaṁ nakṣatrāṇāṁ rātrivaśena divasavaśena cotkarṣāpakarṣau kartavyau| hīyamāne vardhamāne vā divase vā māse vā pūrṇe'rdhamāse vā| dvitīyā ṣaṣṭī navamī dvādaśī caturdaśī atrāntare divase kalā vardhate, rātrau kalā hīyate||
catvāro mahārājāno dhriyate yairvasuṁdharā|
ativṛddhirviśuddhaśca vardhamānaḥ pṛthakśravāḥ|| 233||
mahābhūtāni catvāri kampayanti vasuṁdharām|
āpa indraśca vāyuśca tathāgnirbhagavānapi||234||
trayastu te yatra bhavanti pakṣe
ṣaḍekamāse tu bhavanti vegāḥ|
parasya cakrasya nidarśanaṁ syā-
tprakampate yatra mahī tvamīkṣṇam||235||
viśākhā daśarātrī syājjeṣṭhā dvādaśarātrikā|
pañcaviṁśatirāṣāḍhā śravaṇā pañcasaptatiḥ||236||
rātriśataṁ bhādrapade ṛturaśvayuje smṛtaḥ|
adhyardhaṁ kārtike māse kraturmārgaśire smṛtam|| 237||
pauṣe tu pañcapañcāśanmāghe rātriśataṁ smṛtam|
adhyardhaṁ phalgune māse caitre triṁśattu rātrayaḥ|
vipāko bhūmivegānāmataḥ kampaḥ pravartate||238||
yadā sarveṣu māseṣu satataṁ kampate mahī|
vṛkṣāstathā calanti sma jalaṁ cā yadi kampate|
parvataḥ parṇavatkamped bhayamatra vinirdiśet||239||
nagarāṇyatha vā grāmā ghoṣā ye cātra saṁśritāḥ|
śīghraṁ bhavanti vijanāraṇyabhūtā mṛgāśrayāḥ|| 240||
aṭavyaḥ saṁpravartante daśa varṣāṇi pañca ca|
anāvāsā diśo vidyād bhūmicālavicālitāḥ||241||
kṛttikāsu caled bhūmirgrāmeṣu nagareṣu vā|
abhīkṣṇaṁ mucyate hyagnirdahate sa tṛṇālayān||242||
kṛṣṇāgniraśaneḥ pātaḥ karmārā ahitāśrayāḥ|
agārāśca nivartante saṁvarteneva dhātavaḥ|| 243||
ye jātā ye ca saṁvṛddhā ye ca taṁ grāmamāśritāḥ|
ete vyasanamarcchanti bhūmicālavicālitāḥ||244||
rohiṇyāṁ calitā bhūmiḥ sarvabījavināśanam|
proptaṁ śasyaṁ na roheta bhavet phalasya kṛcchratā||245||
gurviṇīnāṁ ca nārīṇāṁ garbho nipīḍyate bhṛśam|
durbhikṣavyasanākrāntā tribhāge tiṣṭhati prajā||246||
mahātmānaśca rājānaḥ śrīmantaśca narottamāḥ|
ete vyasanamarcchanti bhūmicālavicālitāḥ||247||
mṛgaśīrṣe caledbhūmiroṣadhīnāṁ vināśanam|
cikitsakāḥ śrotriyāśca ghaṭakāḥ somayājakāḥ||248||
somapītāśca ye viprā vānaprasthāśca tāpasāḥ|
ete vyasanamarcchanti bhūmicālavicālitāḥ||249||
ārdrāyāṁ calitā bhūmirvṛkṣā naśyanti kṣīriṇaḥ|
annapānāni naśyanti pathikā daṁṣṭripālikāḥ||250||
kūpakhāḥ parikhākhāśca pāpakā ye ca taskarāḥ|
ete vyasanamarcchanti bhūmicālavicālitāḥ||251||
punarvāsau caledbhūmirmaṇḍalaṁ kuṇḍikāpi ca|
vāgurikāḥ kāraṇḍavāścakriṇaḥ śukasārikāḥ|| 252||
arbhakā bhramakārāśca māṁsikāḥ śaṅkhavāṇijāḥ|
ete vyasanamarcchanti bhūmicālavicālitāḥ||253||
puṣyeṇa ca caled bhūmirbrāhmaṇā nāyakāstathā|
dūraṁgamā vaṇijakāḥ sārthavāhāśca ye narāḥ||254||
pārthivāḥ pārvatīyāśca ye ca ya tadbhaktigocarāḥ|
ete vyasanamarcchanti bhūmicālavicālitāḥ|
śilāvarṣaṁ pravarṣanti śasyānāmanayo mahān|| 255||
āśleṣāyāṁ caledbhūmirnāgāḥ sarve sarīsṛpāḥ|
kīṭāḥ pipīlikāḥ śvānāḥ ekakhurāśca ye mṛgāḥ|| 256||
vaidyā viṣakarāścāpi ye ca sattvā darīśrayāḥ|
ete vyasanamarcchanti bhūmicālavicālitāḥ||257||
maghāsu calitā bhūmirmahārājo'tra tapyate|
ye ca śrāddhā nivartante samājā utsavāstathā|
yajñāśca devakṛtyaṁ ca sarvamatra nivartate|| 258||
ye jātā ye ca saṁvṛddhā ye cānye'pyagrapaṇḍitāḥ|
gandharvāśca vinaśyanti narā ye ca mahākulāḥ|
ete vyasanamarcchanti bhūmicālavicālitāḥ||259||
phalgunyāṁ calitā bhūmirṛturvyāvartate tadā|
tiryagvātaścaiva vāti kṛtaṁ naśyati śāśvatam|
pathikāścopatapyanti māṣayācyopajīvikāḥ||260||
dharme ratā āsanikā ye ca śulkopajīvinaḥ|
ete vyasanamarcchanti bhūmicālavicālitāḥ||261||
calatyuttaraphalgunyāṁ vaṇijā dvīpayātrikāḥ|
sārthavāhā āsanikā ye ca śilpopajīvinaḥ||262||
aṅgā videhamagadhā nairṛtāḥ strīparigrahāḥ|
ete vyasanamarcchanti bhūmicālavicālitāḥ|| 263||
hastena calitā bhūmiḥ kumbhakāracikitsakāḥ|
guṇamukhyā mahāmātrāḥ senādhyakṣāśca ye narāḥ|| 264||
tāramakā (?) nārapaṭā (?) vipsaraḥ (?) kauṭīkā api|
ete vyasanamarcchanti bhūmicālavicālitāḥ||265||
citrāyāṁ calitā bhūmiḥ kārakā upakalpakāḥ|
kumāryaḥ sarvaratnaṁ ca sasyānāṁ bījakaiḥ saha||266||
vaṅgā daśārṇakuravaścedimāhiṣakāstathā|
ete vyasanamarcchanti bhūmicālavicālitāḥ|| 267||
svātau pracalitā bhūmiścaurā ye ca kuśīlakāḥ|
hiṁsakā ye ca tatkarmaratā'bhyarthitamūṣakāḥ||268||
himavata uttareṇa vāyubhakṣāstapasvinaḥ|
ete vyasanamarcchanti bhūmicālavicālitāḥ||269||
viśākhāyāṁ caled bhūmirmahāśailakṣayo bhavet|
ugrāḥ vātāḥ pravāntyatra aśmakairakuśalinaḥ||270||
anurādhe caled bhūmirdasyūnāmanayo mahān|
viṭā dyūtakarāścaiva granthibhedāśca ye narāḥ|| 271||
andhrāḥ puṇḍrāḥ pulindāśca bhaye tiṣṭhantyanāśritāḥ|
mitrabhedaśca balavān tadā jagati jāyate||272||
jyeṣṭhāyāṁ calitā bhūmirmahārāja pratapyate|
vāyasā vṛṣabhā vyāḍāstathā caṇḍamṛgāśca ye||273||
kuravaḥ śūrasenāśca mallā bāhlīkanigrahāḥ|
pratyarthikena śīghreṇa ye ca tadbhaktibhājanāḥ|
ete vyasanamarcchanti bhūmicālavicālitā|| 274||
mūlena calitā bhūmiścatuṣpaddvipadāstathā|
grahāśrayāḥ piśācāśca ye ca sattvā darīśrayāḥ|
ete vyasanamarcchanti bhūmicālavicālitāḥ||275||
durbhikṣaṁ ca karotyāśu dhānyamalpodakaṁ bhavet|
darīparvatamūlāni gacchanti ca tadā bhuvi||276||
pūrvāṣāḍhe caled bhūmirjalajā matsyaśuktikāḥ|
śiśumārā udrakāśca nakrā makarakacchapāḥ||277||
jātogotrapradhānāśca dhanino'tha vicakṣaṇāḥ||
dvitīyābhijātāśca mahāvidyākarāśca ye|
ete vyasanamarcchanti bhūmicālavicālitāḥ||278||
uttarasyāṁ caled bhūmiḥ śilpināmanayo mahān|
ayaskārāḥ sthapayastrapukārāśca takṣakāḥ||279||
daridrā dhaninaścāpi śilpino vividhā api|
ete vyasanamarcchanti bhūmicālavicālitāḥ|
grāmakūṭāni ca ghnanti sacalasthāvarāṇi ca||280||
vaiṣṇave calitā bhūmistadeti yadanīpsitam|
adhyāpakāḥ śāstravidaḥ kavayo mantrapāragāḥ|
yugaṁdharāḥ śūrasenā abhirājāḥ paṭaccarāḥ||281||
kuśaṇḍāḥ śaradaṇḍāśca ye narā rājapūjitāḥ|
ete vyasanamarcchanti bhūmicālavicālitāḥ||282||
dhaniṣṭhāyāṁ caled bhūmirdhanināmanayo mahān|
maheścarāstathā mahānāgarāḥ śreṣṭhinastathā||283||
pracaṇḍāḥ svastimantaśca bhadrakārā yugaṁdharāḥ|
pārikūlāśca bhojyāśca hyanye sannāgarā api|
ete vyasanamarcchanti bhūmicālavicālitāḥ||284||
vāruṇye calitā bhūmiraudakeṣvanayo mahān|
hastino'śvakharoṣṭrāśca sparśamarcchanti dāruṇam||285||
tadāsau vīrakān madrān bāhlīkān kekayānapi|
anāśrayāṁścakravākān janasthānapi pīḍayet||286||
sājena calitā bhūmī rākṣasān ghātakāṁstathā|
aurabhrikān saukarikān sauvīrāṁśca nipātayet||287||
vaṇijyajīvino vaiśyān śūdrāṁśca karītīnapi|
yavanān mālavādyāṁśca ganthibhedāṁśca nāśayet||288||
ahirbudhrye caled bhūmirvaṇijāmanayo mahān|
dharme ratāśca ye siddhā ye ca śauktikakarmiṇaḥ||289||
śibīn vatsān tathā vātsyān kṣatriyānārjunāyanān|
singhurājadhanuṣpāṇīn sarvānardayate'cirāt||290||
revatyāṁ calitā bhūmiḥ saṁgrāmaḥ syātsudāruṇaḥ|
grāmaghātāśca vartante grāmo grāmaṁ ca hiṁsati||291||
naucarādakājīvān ramaṭhān bharukacchakān|
sudhanvānabhisārāṁśca sarvasenāṁśca nirdahet||292||
aśvinyāṁ calitā bhūmiraśvānāmanayo mahān|
grāmaghātāśca vartante bhrātā bhrātṛn jighāṁsati||293||
yā cātra garbhamādhatte ye ca jātāśca tāniha|
trīṇi varṣāṇyato duḥkhamupaiti ca nirantaram||294||
sahitāścitragarbhāśa ye hyanye caṅganājanāḥ|
ārjunāyanā rājanyāḥ suṣṭhu trīṁścāpi hiṁsati|| 295||
bharaṇyāṁ calitā bhūmiścairāṇāmanayo mahān|
viṭā dyūtakarāścaiva granthibhedāśca ye narāḥ||296||
ādarśacakrāṭā dhūrtāstathā bandhanarakṣakāḥ|
antāvaśāyinaḥ pāpāścaranti ye tu durjanāḥ|
te'pi tatra vipadyante bhūmicālavicālitāḥ||297||
vepitāyāṁ tu medinyāṁ bhadedrūpamanantaram|
saptāhābhyantarāttatra megho bhavati prārthitaḥ||298||
snigdho hyañjanasaṁkāśo mahāparvatasannibhaḥ|
indraśca varṣate tatra maharṣervacanaṁ yathā|
(evaṁ nigaditaṁ nāthairindraścātra pravarṣati||299||)
svastikākārasaṁkāśā indravajradhvajopamāḥ|
dṛśyante'bhrā hi saṁdhyāyāṁ grastvā candradivākarau||300||
tadā nabhasi jāyante meghā dāḍimasaṁnibhāḥ|
lakṣaṇaṁ tādṛśaṁ dṛṣṭvā vidyāttānindrakampitān|
sa nirdeśo bhavettatra maharṣervacanaṁ yathā||301||
atīva tatra viśvastaḥ sarvabījāni vāpayet|
vyavahārāṁśca kurvīrannirbhayāstatra vāṇijāḥ|
sarveṣāṁ bhūmikampānāṁ praśastā indrakampitāḥ||302||
vepitāyāṁ tu medinyāṁ bhavedrūpamanantaram|
saptāhābhyantare tatra meghaḥ saṁchādayennabhaḥ||303||
tato'nubaddhā jāyante abhrāḥ kauśeyasaṁnibhāḥ|
anulomaṁ ca saṁyānti carantaḥ paścimāṁ diśam||304||
śiśumāra-udrakāṇāṁ matsyakamarasannibhāḥ|
dṛśyante'bhrāśca saṁdhyāyāṁ grastvā candradivākarau||305||
lakṣaṇaṁ tādṛśaṁ dṛṣṭvā vidyāttāñjalakampitān|
sa nirdeśo bhavettatra maharṣervacanaṁ yathā|| 306||
sthaleṣu girikūṭeṣu kṣetreṣūpavaneṣu ca|
sthāpyante tatra bījāni nimne naśyanti vai tadā||307||
paṅkenāpi jalenāpi naśyeyū rajasāpi vā|
eteṣāṁ bhūmikampānāṁ praśastā jalakampitāḥ||308||
vepitāyāṁ tu medinyāṁ bhavedrūpamanantaram|
saptāhābhyantare tatra vātā vānti sudāruṇāḥ||309||
dṛśyate kapilā saṁdhyā candrasūryau tu lohitau|
lakṣaṇaṁ tādṛśaṁ dṛṣṭvā jānīyādvāyukampitān||310||
tato bhavati nirdeśo maharṣervacanaṁ yathā|
na tatra pravasetprājña ātmānaṁ cātra gopayet|| 311||
guhyamāvaraṇaṁ kuryātprākāraparikhāṁ khanet|
prātisīmā virudhyante narāṇāṁ jāyate bhayam||312||
eteṣāṁ bhūmikampānāṁ sarveṣāṁ kīrtitā guṇāḥ|
viśeṣeṇa manuṣyāṇāṁ nirmitā vāyukampitāḥ||313||
kampitāyāṁ tu medinyāṁ bhavedrūpamanantaram|
saptāhābhyantarāttatra ulkāpātāḥ sudāruṇāḥ||314||
saṁdhyā ca lohitā bhāti candrasūryau tu lohitau|
lakṣaṇaṁ tādṛśaṁ dṛṣṭvā vijñeyā agnikampitāḥ||315||
agnirdahati kāṣṭhāni rakṣitāni dhanāni ca|
dṛśyante dhūmaśikharāḥ śastraṁ ca svidyate bhṛśam||316||
vīṇāśca divi dṛśyante nava māsānna varṣati|
eteṣāṁ bhūmikampānāṁ jaghanyā agnikampitāḥ|| 317||
jayati ahani pūrve kṣatriyān pārthivāṁśca
hayagajarathamukhyān mantriṇo madhyamāhne|
vyathayati aparāhṇe gopaśūn vaiśyaśūdrān
pradahati niśisaṁghyā takarānantavāsān||318||
rajanimiha pradoṣe hiṁsate mleecchasaṁghān|
striyamapi ca napuṁsaścārdharātreṣvanantān|
kṛṣivaṇigupajīvyān hanti yāme tṛtīye
vyathayati surapakṣaṁ raudrakarmāntakṛṣṇe||319||
pradahati śaśipakṣe yājñikaṁ brahmakṣatra
śrapayati śucivṛttāneva dharme pradhānān|
viduṣi ca mṛdubhāvaṁ vindate yo hyadhīte
sa bhavati nṛpapūjyo brāhmaṇo vedadarśī||320||
bṛhaspateśca catvāri samāni śubhakarmaṇā|
catvāri sūryakarmāṇi tulyāni śukrakarmaṇā|
somakarmāṇi catvāri brahmakarma ca tatsamam||321||
ayaṁ bhoḥ puṣkarasārin bhūmikampanirdeśo nāmādhyāyaḥ||
atha bhoḥ puṣkarasārin amīṣāmaṣṭāviṁśatīnāṁ nakṣatrāṇāṁ rogotpattiṁ nāmādhyāyaṁ vyākhyāmi| tacchrūyatām| kathayatu bhagavān-
kṛttikāsūtthito vyādhiḥ striyā vā puruṣasya vā|
catūrātraṁ bhaved vyādhistataścordhvaṁ vimucyate||322||
agnirhi devatā tatra dadhnā hyasya baliṁ haret|
anena balikarmeṇa tasmādrogādvimucyate||323||
rohiṇyāmutthito vyādhiḥ striyā vā puruṣasya vā|
pañcarātraṁ bhavedvyādhistataścordhvaṁ vimucyate||324||
devaḥ prajāpatistatra śuddhamālyairbaliṁ haret|
anena balikarmeṇa tasmādrogādvimucyate||325||
vyādhirmṛgaśirobhūtaḥ striyā vā puruṣasya vā|
aṣṭarātraṁ bhaved vyādhistataścordhvaṁ vimucyate||326||
somo hi devatā tatra maṇḍena tu baliṁ haret|
anena balidānena tasmādrogādvimucyate||327||
ārdrāyāmutthito vyādhiḥ striyā vā puruṣasya vā|
daśarātraṁ bhaved vyādhistataścordhvaṁ vimucyate||328||
rudro hi devatā tatra pāyasena baliṁ haret|
anena balikarmeṇa tasmādrogādvimucyate|| 329||
punarvasau bhaved vyādhiḥ striyā vā puruṣasya vā|
aṣṭarātraṁ bhaved vyādhistataścordhvaṁ vimucyate||330||
ādityo devatā tatra gandhamālyairvaliṁ haret|
anena balikarmeṇa tasmādrogādvimucyate||331||
puṣye samutthito vyādhiḥ striyā vā puruṣasya vā|
stokakālaṁ bhavettasya pañcarātrādvimucyate||332||
devo bṛhaspatistatra gandhamālyairbaliṁ haret|
anena balikarmeṇa tasmādrogādvimucyate|| 333||
āśleṣāyāṁ bhaved vyādhiḥ striyā vā puruṣasya vā|
na taṁ vaidyāścikitsantu sarpastatra tu daivataḥ||334||
maghāsamutthito vyādhiḥ striyā vā puruṣasya vā|
aṣṭarātraṁ bhaved vyādhistataścordhvaṁ vimucyate||335||
pitaro devatāstatra kṛsareṇa baliṁ haret|
anena balikarmeṇa tasmādrogādvimucyate||336||
pūrvaphālgunijo vyādhiḥ striyā vā puruṣasya vā|
saptarātraṁ bhaved vyādhistataścordhvaṁ vimucyate||337||
aryamā devatā tatra gandhamālyairbaliṁ haret|
anena balikarmeṇa tasmādrogādvimucyate||338||
uttarāyāṁ bhaved vyādhiḥ striyā vā puruṣasya vā|
na taṁ vaidyāścikitsantu bhago'pyatra tu devatā||339||
hastenāpyutthito vyādhiḥ striyā vā puruṣasya vā|
pañcarātraṁ bhaved vyādhistataścordhvaṁ vimucyate||340||
ravirhi devatā tatra gandhapuṣpairbaliṁ haret|
anena balikarmeṇa tasmādrogādvimucyate|| 341||
citrāyāmutthito vyādhiḥ striyā vā puruṣasya vā|
aṣṭarātraṁ bhaved vyādhistataścordhvaṁ vimucyate||342||
tvaṣṭā hi devatā tatra ghṛtamudgairbaliṁ haret|
anena balikarmeṇa tasmādrogādvimucyate|| 343||
svātyāṁ samutthito vyādhiḥ striyā vā puruṣasya|
kleśito hi bhaved vyādhiḥ pañcaviṁśatirātrikaḥ||344||
devatātra bhaved vāyuścitramālyairbaliṁ haret|
anena balikarmeṇa tasmādrogādvimucyate|| 345||
viśākhāyāṁ bhaved vyādhiḥ striyā vā puruṣasya vā|
guruko'sau bhaved vyādhirahānyekonaviṁśatiḥ||346||
indrāgnī devatā tatra gandhamālyairbaliṁ haret|
anena balikarmeṇa tasmādrogādvimucyate||347||
anurādhātthito vyādhiḥ striyā vā puruṣasya vā|
ardhamāsaṁ bhaved vyādhistataścordhvaṁ vimucyate||348||
mitro hi devatā tatra ghṛtapātraṁ baliṁ haret|
anena balikarmeṇa tasmādrogādvimucyate||349||
jyeṣṭhāyāmutthito vyādhiḥ striyā vā puruṣasya vā|
kleśiko hi bhaved vyādhirahorātratrayodaśa|| 350||
indro hi devatā tatra gandhamālyairbaliṁ haret|
anena balikarmeṇa tasmādrogādvimucyate|| 351||
mūle samutthito vyādhiḥ striyā vā puruṣasya vā|
māsiko hi bhaved vyadhistataścordhvaṁ vimucyate||352||
naiṛtirdevatā tatra madyamāṁsairbaliṁ haret|
anena balikarmeṇa tasmādrogādvimucyate|| 353||
pūrvāṣāḍhe bhaved vyādhiḥ striyā vā puruṣasya vā|
sāṁkleśiko bhaved vyādhiraṣṭau māsānna saṁśayaḥ||354||
āpo hi devatāstatra kṛsareṇa baliṁ haret|
anena baliṁkarmeṇa tasmādrogādvimucyate||355||
uttarāyāṁ bhaved vyādhiḥ striyā vā puruṣasya vā|
saptarātraṁ bhaved vyādhistataścordhvaṁ vimucyate||356||
viśvo hi devatā tatra pāyasena baliṁ haret|
anena balikarmeṇa tasmādrogādvimucyate||357||
abhijidutthito vyādhiḥ striyā vā puruṣasya vā|
ṣaṇmāsān saṁbhaved vyādhistataścordhvaṁ vimucyate||358||
viṇṣuśca devatā tatra dadhimaṇḍaṁ baliṁ haret|
anena balikarmeṇa tasmādrogādvimucyate||359||
śravaṇenotthito vyādhiḥ striyā vā puruṣasya vā|
guruko hi bhaved vyādhiḥ pūrṇaṁ dvādaśamāsikam||360||
viṣṇurhi devatā tatra gandhamālyairbaliṁ haret|
anena balikarmeṇa tasmādrogādvimucyate||361||
dhaniṣṭhāyāṁ bhaved vyādhiḥ striyā vā puruṣasya vā|
trayodaśadivastatra tataśvordhvaṁ vimucyate|| 362||
varuṇo devatā tatra pāyasena baliṁ haret|
anena balikarmeṇa tasmādrigādvimucyate|| 363||
pūrvabhadrotthito vyādhiḥ striyā vā puruṣasya vā|
na taṁ vaidyāścikitsantu ahirbudhnyo'tra daivataḥ|| 364||
uttarābhādrajo vyādhiḥ striyā vā puruṣasya vā|
saptarātraṁ bhaved vyādhistataścordhvaṁ vimucyate||365||
aryamā devatā tatra gandhamālyairbaliṁ haret|
anena balikarmeṇa tasmādrogādvimucyate|| 366||
revatyāmutthito vyādhiḥ striyā vā puruṣasya vā|
mṛduko hi bhaved vyādhiraṣṭāviṁśatarātrikaḥ||367||
pūṣā hi devatā tatra gandhamālyairbaliṁ haret|
anena balikarmeṇa tasmādrogādvimucyate||368||
aśvinyāmutthito vyādhiḥ striyā vā puruṣasya vā|
sāṁkleśiko bhaved vyādhiḥ pañcabiṁśatirātrikaḥ||369||
gandharbo devatā tatra yāvakena baliṁ haret|
anena balikarmeṇa tasmādrogādvimucyate||370||
bharaṇyāmutthito vyādhiḥ striyā vā puruṣasya vā|
na taṁ vaidyāścikitsantu yamastatra tu daivataḥ|
śīlaṁ rakṣatu medhāvī tataḥ svargaṁ gamiṣyati||371||
ayaṁ bhoḥ puṣkarasārin vyādhisamuthāno nāmādhyāyaḥ||
atha khalu bhoḥ puṣkarasārin bandhananirmokṣaṁ nāmādhyāyaṁ vyākhyāsyāmi| tacchrūyatām| kathayatu bhagavān-
kṛttikāsu bhoḥ puṣkarasārin baddho vā ruddho vā trirātreṇa mokṣyatīti vaktavyaḥ| rohiṇyāṁ baddho vā ruddho vā trirātreṇa mokṣyatīti| mṛgaśirasi baddho vā ruddho vā ekaviṁśatirātreṇa mokṣyatīti| ārdrāyāṁ baddho vā ruddho vā ardhamāsena mokṣyatīti| punarvasau ruddho vā baddho vā saptarātreṇa| puṣye trirātreṇa| āśleṣāyāṁ triṁśadrātreṇa| maghāsu ṣoaḍaśarātreṇa| pūrvaphālgunīṣu daśarātreṣu| uttaraphālgunīṣu saptarātreṇa| haste pañcarātreṇa| citrāyāṁ saptarātreṇa| svātyāṁ daśarātreṇa| viśākhāyāṁ ṣaḍviṁśadrātreṇa| anurādhāyāmekatriṁśadrātreṇa| jyeṣṭhāyāmaṣṭādaśarātreṇa| mūle ṣaṭtriṁśadrātreṇa| pūrvāṣāḍhāyāṁ caturdaśarātreṇa| uttarāṣāḍhāyāṁ caturdaśarātreṇa| abhijiti ṣaḍ|drātreṇa| śravaṇe dhaniṣṭhāyāṁ śatabhiṣāyāṁ pūrvabhādrapade uttarabhādrapade revatyāṁ caturdaśarātreṇa| aśvinyāṁ trirātreṇa| bharaṇyāṁ baddho vā ruddho vā parikleśamavāpsyatīti vaktavyaḥ||
ayaṁ bhoḥ puṣkarasārin bandhananirmokṣo nāmādhyāyaḥ||
atha bhoḥ puṣkarasārin tilakādhyāyaṁ vyākhyāsyāmi| tacchrūyatām| kathayatu bhagavān -
mūrdhni tu yasyāstilako'sti sūkṣmaḥ
snigdho bhavet padmasamānavarṇaḥ|
rājā tu tasyā bhavatīha bhartā
stanopariṣṭātpratibimbamāhuḥ||372||
śīrṣe tu yasyāstilakālakaḥ syāt
sūkṣmo bhavedañjanacūrṇavarṇaḥ|
senāpatistasyā bhaveddhi bhartā
stanāntare'syāḥ pratibimbakaṁ syāt||373||
bhruvontare'syāstilakālakaḥ syād
duścāriṇīṁ tāṁ pramadāṁ vadanti|
pañcaiva tasyāḥ patayo bhavanti
bahvannapānaṁ labhate ca nārī||374||
gaṇḍasya nāsādikamadhyadeśe
bhavecca bimbaṁ tilakasya yasyāḥ|
tāṁ śokabhājaṁ pramadāṁ vadanti
romapradeśe pratibimbamāhuḥ|| 375||
karṇe tu yasyāstilakālakaḥ syād
bahuśrutāṁ tāṁ pramadāṁ vadanti|
bahuśrutāṁ tāṁ śrutidhāriṇīṁ ca
trike tu yasyāḥ pratibimbakaṁ syāt || 376||
yasyottaroṣṭhe tilakālakaḥ syā-
ttāṁ bhinnasatyāṁ pramadāṁ vadanti|
kṛcchreṇa sā vai labhate hi vṛtti-
mūrau tu tasyāstilabimbamāhuḥ||377||
yasyādharoṣṭhe tilakālakaḥ syād
duścāriṇīṁ tāṁ pramadāṁ vadanti|
miṣṭānnapānaṁ bahu ṛcchate sā
tathā hi guhye pratibimbakaṁ syāt|| 378||
cibuke tu yasyāstilakālakaḥ syād
duścāriṇīṁ tāṁ pramadāṁ vadanti|
miṣṭānnapānaṁ bahu sā labheta
guhye dvitīyaṁ pratibimbakaṁ syāt|| 379||
ayaṁ bho puṣkarasāriṁstilakādhyāyo nāmādhyāyaḥ||
atha khalu bhoḥ puṣkarasārin nakṣatrajanmaguṇaṁ nāmādhyāyaṁ vyākhyāsyāmi| tacchrūyatām| kathayatu bhavān triśaṅko-
kṛttikāsu naro jātastejasvī priyasāhasaḥ|
bhavecchūrastathā caṇḍaḥ priyavādī ca mānavaḥ||380||
rohiṇyāṁ puruṣo jāto dhanavān dhārmikastathā|
vyavasāyī sthiraḥ śūro dhruvaṁ cāsya sadā sukham||381||
jāto mṛgaśire yastu mṛduḥ saumyastu mānavaḥ|
darśanīyo bhaveccāsau strīkāntastu viśeṣataḥ|| 382||
ārdrājātastu hiṁsātmā caṇḍaḥ paramajalpakaḥ|
raudrakarmā bhaveccāsāvīśvaraśca śatairmahān|| 383||
jātaḥ punarvasau yastu hyalolo buddhimānnaraḥ|
dharmaśīlo bhaveccāsau jātakrodhaśca mānavaḥ||384||
puṣyeṇa puruṣo jātastejasvī brāhmaṇo bhavet|
kṣatriyaśca bhavedrājā vaiśyaśūdru ca pūjitau||385||
śvasanaḥ krodhanaḥ krūro hyāśleṣāsaṁbhavo naraḥ|
durmanuṣyaśca caṇḍaśca iti sarvamihādiśet|| 386||
bahuprajñaḥ śrāddhakaro bahubhāgyastathaiva ca|
dhanavān dhānyavān bhogī maghāsu puruṣo bhavet||387||
pūrvaphalgunījātastu yaḥ kaścitpuruṣo bhavet|
adharmabuddhiśīlaśca gurudārābhimardakaḥ||388||
uttarāyāṁ tu phālgunyāṁ jāto bhavati bhogavān|
divyajñānaśca vijñāne puruṣaḥ subhago bhavet||389||
haste jātaśca śuddhātmā vikrānto mṛdubhojanaḥ|
senāpatyaṁ ca kurute'steyakarmā bhavedasau|| 390||
citrāsu jātaścitrākṣastathā citrakathākaraḥ|
darśanīyo bahustrīkaścitraśīlo bhavennaraḥ|| 391||
svātyāṁ ca puruṣo jāto bandhuślāghī vicakṣaṇaḥ|
mṛdukaḥ pānaśauṇḍaśca mitrakārī vicāravān|| 392||
viśākhāsu naro jātastejasvī dravyavān mahān|
śūro vikramavān dakṣaḥ subhagaśca bhavedasau||393||
anurādhodbhavo martyo mitravān saṁgrahī naraḥ|
śuciścaiva kṛtajñaśca dharmātmā ca bhavecca saḥ|| 394||
jyeṣṭhāsu puruṣo jāto mitravānabhijāyate|
dhanurvedābhirāmaśca nārīṣu kurute manaḥ|| 395||
mūleṣu puruṣo jāto'kṛtajñaḥ syādadhārmikaḥ|
dṛḍho vīro bhaveccāsau kilbiṣī ca sa mānavaḥ||396||
āṣāḍhāsu ca pūrvāsu matsarī calitendriyaḥ|
mātsyamāṁsapriyaścāpi ghātakaḥ syātsa mānavaḥ|| 397||
sānukrośaśca dātā ca vidyāniṣṭhaḥ suhṛjjanaḥ|
viśvadaive naro jāto bhavedapi ca niśritaḥ||398||
ācaryaḥ śāstrakartā ca viśvāsī va kriyāparaḥ|
śravaṇe jāta āyuṣmān śrīmāṁśca puruṣo bhavet|| 399||
anavasthitacittaśca citradravyaśca mānavaḥ|
dhanīṣṭhāsu bhavejjātaḥ puruṣaḥ sarvaśaṅkitaḥ||400||
vāruṇe yadi nakṣatre jāto bhavati mānavaḥ|
paruṣo dveṣaśīlaśca parivādī ca sarvaśaḥ||401||
jāto bhādrapadāyāṁ tu pūrvasyāmiha mānavaḥ|
cāritraguṇayuktaśca kṛtajño mukharastathā|| 402||
uttarasyāṁ naro jāto bhaviṣyati vicakṣaṇaḥ|
medhāvī bahṛpatyaśca dharmaśīlo mahādhanaḥ|| 403||
revatyāṁ puruṣo jāto dharmātmā jñātisevakaḥ|
daridro'lpadhano nityaṁ dāyako nānasūyakaḥ|| 404||
aśvinyāṁ puruṣo jāto bhavatyativicakṣaṇaḥ|
mahājanapriyaścāpi śūraśca subhagaśca saḥ|| 405||
bharaṇyāṁ puruṣo jātaḥ pāpācāro'vicakṣaṇaḥ|
kandarpe dātukāmaśca parataścopajīvakaḥ|| 406||
ayaṁ bho puṣkarasārin nakṣatrajanmaguṇo nāmādhyāyaḥ||
paṭha bhostriśaṅko utpātacakraṁ nāmādhyāyam|| kathayati ca-
utpātacakranirdeśaḥ|
aṣṭāviṁśatiparyantakṛtsne nakṣatramaṇḍale|
divyā vikārā dṛśyante sūryacandragrahādiṣu||407||
māghasya prathame pakṣe śailo vā pārthivo yadi|
dhūmavṛṣṭirhi āditye udayati pradṛśyate|
vidyuto vātha dṛśyante tadā vidyājjanakṣayam||408||
aśvinyāmarkato dhūmo nirgacchannapi chādayet|
anāvṛṣṭi tadā vidyātpūrṇavarṣāṇi dvādaśa|| 409||
bharaṇyāṁ māghamāse tu pītasūryo'tha dṛśyate|
samantādvadhyate rāṣṭraṁ madhye durbhokṣamādiśet|| 410||
phālgune kṛttikāyāṁ tu āditye parikho yadi|
naśyanti karvaṭāstatra yadi devo na varṣati|| 411||
caitramāse yadā puṣye sūrye kṛṣṇaṁ pradṛśyate|
acirodayakāle tu kṣitipālo'varudhyate||412||
vaiśākhamāse cārdrāyāmādityaḥ pratisūryakaḥ|
saṁġrāmaṁ tatra jānīyādubhau ghātyete pārthivau|| 413||
gṛhyetāṁ candrasūryau vā jyaiṣṭhe bharaṇijyeṣṭhayoḥ|
sāmātyo vadhyate rājā rāṣṭre durbhikṣamādiśet|| 414||
āṣāḍhe ca yadāditye pūrvabhādrapade sthite|
sāyāhne dṛśyate'tyarthaṁ lohito maṇḍale vraṇaḥ||415||
paracakreṇa tadrāṣṭraṁ ṣaṇmāsān pīḍyate tadā|
kṣitipālaśca sāmātyaḥ putradāreṇa vadhyate||416||
pūrvāyāṁ cottarāṣāḍhāyāmāṣāḍhe gṛhyate śaśī|
vidyād durbhikṣakalaharogāṁścātra vinirdiśet||417||
māse'tha śrāvaṇe mūle candrasūryau na bhāsataḥ|
sphuliṅgāścātra dṛśyante vidyādrogabhayaṁ mahata||418||
māse'śvayuji gṛhyetāmekapakṣendubhāskarau|
rājaputrasahasrāṇāṁ tadā jāyeta saṁkṣayaḥ||419||
alakṣaṇo niḥprakāśaḥ pūrṇamāsyāṁ tu kārtike|
candrasūryāvagnivarṇau raktavarṇe nabhastale||420||
ravivadbhāti tadrāṣṭraṁ vinaśyeta punaḥ punaḥ|
rājñāṁ vidyāddhatānāṁ vai bhūmiḥ pāsyati śoṇitam||421||
bharaṇyāṁ māghamāse tu kṛṣṇo vāyuḥ samutthitaḥ|
chādayeccandrasūryau tu śīghraṁ rāṣṭraṁ vinaśyati||422||
māse tu phālgune vāyuḥ pāṁśuvarṣaṁ savidyutam|
vadhyante pūrvarājānaḥ pratiṣṭhante tathāpare||423||
sahādityena candre'tha yadā kaścid grahaścaret|
vāyurvā viṣamo vāti vidyādrājavadhaṁ tadā||424||
aśanyulke tu vaiśākhe ādityena sahotthite|
ṣaṇmāsābhyantareṇātha rāṣṭre vyasanamādiśet||425||
jyeṣṭhamāse yadādityo grahato nirgato bhavet|
ādityasyopaghātena grahāḥ sarve'tha pīḍitāḥ||426||
jyeṣṭhe ca pāṁśurvarṣeta ādityaḥ pariviṣyate|
kṣitipālasahasrāṇāmeka ekastu vadhyate||427||
āṣāḍhe vāyavo vānti gacchanto bharaṇīsthitāḥ|
udapānāni śuṣyante sarvaśasyaṁ ca puṣyati|| 428||
śrāvaṇe vāyavaḥ pītāḥ sadā kṛṣṇaṁ nabhastalam|
bhayaṁ tatra vijānīyātsamantāt samupasthitam||429||
śrāvaṇe varṣate hyagniḥ pūrvabhādrapade divā|
meghāḥ śabdamutkurvanti rogadurbhikṣamādiśet|| 430||
yadā bhādrapade māse nabhaḥ syācchannagarjitam|
paracakraṁ tadā rāṣṭre harate dhanasaṁcayam|| 431||
aśvayuji vātavṛṣṭiḥ syādāgatyottarāṁ diśam|
pātayeccaivamāghātaṁ kṛtsnaṁ rāṣṭraṁ vinaśyati|| 432||
kārtike śuklatrayodaśyāṁ yadā candre dhanurbhavet|
samantānnaśyate rāṣṭraṁ madhye durbhikṣamādiśet|| 433||
ulkāpātā hyaśanayo māghamāse bhavanti vā|
aśvinyāṁ viṣaye tatra prajā śvāsena vadhyate||434||
māse tu phālgune yatra agnivarṣaṁ nabhastalāt|
bhavecchabdastadākāśe tadrāṣṭraṁ naśyate laghu|| 435||
svātyāṁ caitre yadā varṣaṁ niruddhaṁ vātavarṣitam|
dṛśyatendradhanuḥ kṣipraṁ nagaraṁ tadvinaśyati|| 436||
bharaṇyāṁ jyeṣṭhamāse tu śabda uttarato bhavet|
pītavarṇaṁ tadākāśaṁ paracakrabhayaṁ bhavet||437||
āṣāḍhe māsi puṇye'tha dṛśyante vyomni vidyutaḥ|
satṛṇodakavṛṣṭibhistribhāgaṁ mucyate prajā|| 438||
śrāvaṇe tu yadā mūle bahu devaḥ pravarṣati|
dṛśyatendradhanustatra kṣatriyāṇāṁ mahadbhayam|| 439||
māse bhādrapade yatra nirghātaḥ patati kṣitau|
sukṛcchrā vāyavo vānti mahadrogabhayaṁ tadā||440||
māse bhādrapade puṣye vidigbhyo niścared dhvaniḥ|
kṣatriyaḥ kupyate kṣipraṁ vipakṣā tu tadā prajā|| 441||
bharaṇyāmaśvayuje śabda upariṣṭādbhavedyadi|
satṛṇaṁ cotsṛjetpāṁśu tāpasānāṁ mahadbhayam|| 442||
kārtike tu yadārdrāyāṁ śabdaḥ śrūyet abhairavaḥ|
catuṣpadaḥ kārṣakāṇāṁ mṛtyuṁ tatra vinirdiśet|| 443||
mārgaśīrṣe dhaniṣṭhāyāṁ tūryaśabdo'mbare bhavet|
vātāturastadā rāṣṭre vyādhirbhavati dāruṇaḥ||444||
pauṣamāse yadā svātyāṁ śabdo bhavati bhairavaḥ|
abhīkṣṇaṁ vidyudākāśe paṇḍitānāṁ mahadbhayam||445||
māghe śukle tu nirghāto nityaṁ śāmyedvasuṁdharām|
jānīyāttṛtīye varṣe sakalaṁ rāṣṭravibhramam|| 446||
jyeṣṭhāyāṁ phālgune māse kṛṣṇavāyuḥ samākulaḥ|
abhikṣṇaṁ kampate bhūmirbrahmacāribhayaṁ tadā||447||
pūrvabhādrapadāyāṁ tu caitre kampetkṣitirdivā|
tasmin varṣe va tadrāṣṭre parasainyānmahadbhayam||448||
pūrvāyāṁ cedāṣāḍhāyāṁ rātrau caitre ca niścalet|
asibhirhanyate rājā hanyate ca mahājanaḥ|| 449||
vaiśākhe kampitā bhūmiḥ kṛṣṇapakṣe hyabhīkṣṇśaḥ|
anāvṛṣṭyā tu durbhikṣaṁ māsān ṣaṭ tatra nirdiśet||450||
jyeṣṭhe māse bharaṇyāṁ tu divā kampedvasuṁdharā|
vidyādyodhasahasrāṇāṁ mahī pāsyati śoṇitam||451||
jyeṣṭhe māse yadā mūle rātrau bhūmiḥ prakampate|
pratyanto vadhyate rājā rāṣṭre baliṁ samādiśet|| 452||
āṣāḍhe kampate bhūmiḥ puṣyanakṣatrasaṁsthite|
śasyaṁ vinaśyate tatra kalikarma ca jāyate||453||
prakampante yadā caityā ārdrāyāṁ vā maghāsu vā|
jvaleyuḥ prapateyurvā naśyedrāṣṭraṁ tadā laghu||454||
caityā yatra prakampante hasanti ca namanti ca|
sarāṣṭraḥ kṣitipastatra nacirānnāśamarcchati||455||
śrāvaṇe kampate bhūmiḥ pūrvabhādrapadāsthite|
sadā parājito rājā caurai rāṣṭre ca avadhyate||456||
kārtike kṣitikampena yadā caityaṁ viśīryate|
dvāraṁ vā nagarasyātha bhūyiṣṭhaṁ naśyate prajā|| 457||
vāme vā dakṣiṇe cendoḥ śṛṅge tiṣṭhed bṛhaspatiḥ|
mahābhogā vinaśyeyuḥ prakāśāḥ pṛthivīśvarāḥ|| 458||
sūryācandramasoḥ śṛṅge lohitāṅgo yadāruhet|
krūrākṣamantrikātpīḍāṁ pratyantānāṁ vinirdiśet||459||
śanaiścaro yadā śṛṅge somasyābhiruhettadā|
jñeyaṁ rogabhayaṁ ghoraṁ durbhikṣaṁ cātra nirdiśet|| 460||
rāhuṇā nigṛhītastu colkayā hanyate śaśī|
ṣaṇmāsābhyantarāttatra rājño vyasanamādiśet|| 461||
yasya caivātha nakṣatra śaśī sūryo vigṛhyate|
rāhuṇā kṣitipo rājyaiḥ saha pīḍāmavāpnuyāt|| 462||
rājño vai cātha nakṣatre candraṁ keturyadā viśet|
pratyantarājabhiḥ sārdhaṁ śastramūrcchā vinirdiśet||463||
candramadhyagataḥ śukraḥ phālgunyātha maghā yadā|
sarvadhānyāni śuṣyeyustadā rogaṁ vinirdiśet|| 464||
bṛhaspatiśca śukraśca lohitāṅgaḥ śanaiścaraḥ|
likhyanti somaśṛṅgasya tadā vidyānmahadbhayam||465||
dhūmaketurmahābhāgaḥ puṣyamāruhya tiṣṭhati|
caturdiśaṁ tadā vidyātparacakraiḥ parābhavam|| 466||
maghāyāṁ lohitāṅgo vā śravaṇe vā bṛhaspatiḥ|
tiṣṭhetsaṁvatsarastrīṇī bhayaṁ vidyātsamāgatam||467||
tiṣṭhecchukro'tha rohiṇyāṁ jyeṣṭhe māse kathaṁcana|
vyākuryānniyatamatra kṣatriyāṇāṁ mahadbhayam||468||
viśākhāyāṁ samīpasthau bṛhaspatiśanaiścarau|
somo vā raviṇā sārdhaṁ paracakrabhayaṁ tadā|| 469||
kākāḥ śyenāśca gṛdhrāśca vaseyuḥ sahitā mudā|
maithunaṁ vāritaṁ veyuḥ paraiḥ saha raṇastadā|| 470||
śyeno hastinivāse vā abhirohetpunaḥ punaḥ|
paracakreṇa yuddhaṁ tu bhaveccāpi punaḥ punaḥ|| 471||
kanyā prasūyate yatra caturhastā catuḥstanī|
striṇāmeva bhavettatra maraṇaṁ hyatidāruṇam|| 472||
garbhasthā dārakā yatra hasanti ca vadanti ca|
tasya deśasya jānīyādvināśaṁ samupasthitam||473||
ekapādāṁstripādāṁśca caturaṅgāṁstathaiva ca|
nāryo yatra prasūyante rājño vyasanamādiśet||474||
sūyante vikṛtān garbhān saṁtānān bhayavyañjanān|
pramadā yatra deśe tu rājā tatra vinaśyati||475||
laghuhastaśīrṣamukhān mānuṣaṁ kāyamāśritān|
pramadā yatra sūyante rāṣṭraṁ tatra vinaśyati||476||
kharāśca mahiṣāścāpi paśavo'tha tathāvidhāḥ|
dvitriśīrṣāḥ prasūyante deśe yatra sa naśyati||477||
śṛgālaśvānamakarahayarūpāśca mānavāḥ|
jāyante yatra deśe tu sa deśo laghu naśyati||478||
pādāvubhau yadā vaiśyā gurviṇī saṁprasūyate|
deśasya vilayaṁ brūyātparacakreṇa dāruṇam||479||
pūrvārdhaḥ pakṣinarayorgarbho yatra prasūyate|
rājā vā rājāmātyo vā saha deśena naśyati||480||
kumbhāṇḍo jāyate yatra dvimukho'tha caturmukhaḥ|
trinetrastrimukho vāpi vidyāttatra mahadbhayam|| 481||
saukareṇa tu vaktreṇa śarīraṁ mānuṣaṁ yadi|
sūtaṁ caturdiśaṁ rāṣṭraṁ hanyāttatra na saṁśayaḥ|| 482||
ādityasya tu rūpeṇa mānuṣo yatra jāyate|
vibhramātsakalaṁ rāṣṭraṁ vināśamupagacchati|| 483||
uttānaśāyī bālastu deśe yatra dvijottamaḥ|
dṛṣṭaḥ pravyāharan vedān kṣipraṁ deśo vinaśyati||484||
kukṣiṁ bhittvā yadā bālo garbhanniṣkramate svayam|
atrāṇāṁ mātaraṁ kṛtvā sa deśo naśyate laghu|| 485||
garbhasthāḥ sūkarā uṣṭrāḥ sarpāśca śakunistathā|
strīṇāṁ garbhātprasūyante deśe tu bhayamādiśet||486||
pauruṣaṁ gārdabhaṁ cātha saukaraṁ cārthavigraham|
gāvo yatra prasūyante nirdiśedbhayamāgatam|| 487||
nārī gṛhṇāti garbhaṁ vā adṛṣṭastanarūpiṇī|
vināśaṁ tasya deśasya sanṛpasya vinirdiśet||488||
jaṭī dīrghanakho yatra sukṛṣṇaḥ paruṣacchaviḥ|
sa jano jāyate yatra rāṣṭraṁ sādhipatiṁ dahet||489||
agrīvā dantasahitā jāyante yatra bālakāḥ|
śuṣyeta sakalaṁ śasyaṁ janaśca vilayaṁ vrayet||490||
ekabāhuraśīrṣo'tha garbho yatra prasūyate|
svayaṁ kṣubhyeta tadrāṣṭraṁ vinaśyeta na saṁśayaḥ||491||
phale phalaṁ yadā paśyetpuṣpe vā puṣpamāśritam|
garbhāḥ sraveyurnārīṇāṁ yuvarājaśca vadhyate|| 492||
akāle pādapā yatra puṣpyanti ca phalanti ca|
latā gulmo'tha vallī vā deśe tatra bhayaṁ bhavet||493||
vṛkṣopariṣṭātpaśyedvā sravantamātmaśoṇitam|
kūjamānaṁ pataṅgaṁ vā tadā vidyānmahadbhayam||494||
vṛkṣāṇāṁ maṇḍapānāṁ vā chāyā na parivartate|
caturvarṇabhayaṁ tatra kalikarma ca jāyate|| 495||
puṣpyeyuḥ pādapā yatra vividhāḥ puṣpajātayaḥ|
kalpavṛkṣaprakṛtayastato vidyānmahadbhayam|| 496||
anāvartaṁ yadā puṣpaṁ phalaṁ cāpi pradṛśyate|
vināśaṁ tasya deśasya durbhikṣaṁ kalahaṁ vadet||497||
sthānāsthānaṁ gatā vṛkṣā dṛśyeyuryatra kutracit|
pūrvapratiṣṭhito rājā nacireṇa vicālyate||498||
daivāsuraṁ ca saṁgrāmaṁ paśyedadbhutadarśanam|
śastraṁ mūrcchayate tatra taskaraiścāpi pūrvavat|| 499||
kampate rudate śāstā gacchan vā yatra dṛśyate|
paracakrāttadā vidyādatyarthaṁ tatparājayam|| 500||
devatā yatra deśe tu nṛtyanti ca hasanti ca|
aśrūṇi pātayeyurvā tada vidyānmahadbhayam|| 501||
devatā yatra krīḍanti jvalanti nimiṣanti vā|
caleyurathavā yatra kṣitipo'nyo bhavettadā||502||
śivaliṅgaṁ yadā kampedgagane vātha dṛśyate|
nimajjate dharaṇyāṁ vā dhruvaṁ rājavadho bhavet||503||
pratimāḥ parivartante dhūmāyante rudanti ca|
praśvidyeyuḥ pradhāveyuranyo rājā bhaviṣyati|| 504||
acalo vā caletsthānāccalaṁ vāpyacalaṁ bhavet|
amātyo hanti rājānaṁ kalahaṁ cātra nirdiśet|| 505||
vamanti rudhiraṁ kanyā namante vā diśo daśa|
ayuktā vā pravartante kṣatriyāṇāṁ mahadbhayam||506||
varṣate kusumaṁ yatra raktabindumathāpi vā|
prāṇino vividhān vāpi vidyāccaurabhayaṁ tadā|| 507||
yūpāḥ purāṇā nigamā devāgārāṇi cetiyāḥ|
nagarāṇyatha dhūmyante kṣipraṁ rājā vinaśyati||508||
indurvā dīpavṛkṣi vā dīpo yatra na dīpyate|
rājyakāmaḥ kumāro vā kṣubhyedviṭapako'pi vā||509||
antaḥpure yadā nīḍaṁ kurvate madhumakṣikāḥ|
astraṁ vāpi gṛhaṁ dahyād rājño vyasanamādiśet||510||
patedantaḥpure vidyud vṛkṣo vāpyāśrame tathā|
puri caityacchāyāyāṁ vā rājārthe patitā hi sā||511||
prākāre vāyudhāgare gopurāsthānakeṣu vā|
vāyasaḥ kurute nīḍaṁ sāmātyo dhvaṁsate nṛpaḥ|| 512||
anāhatebhyastūryebhyaḥ svayaṁ śabdo viniścaret|
svacakrakṣobhadoṣeṇa sarvaṁ rāṣṭraṁ vilupyate||513||
māṁsaśoṇitavarṣaṁ vā patrapuṣpaphalāni vā|
yadābhivarṣettadvarṣaṁ cakrai rāṣṭraṁ vilupyate||514||
madhuphāṇitapuṣpāṇi gandhavarṣāṇyathāpi vā|
diśo dāhāśca dṛśyeyurmāradurbhikṣalakṣaṇam|| 515||
meghaḥ samantato garjedupavarṣetsacātakam|
śoṇitaṁ sakarakaṁ syāttadā vidyātparādbhayam||516||
vidyucca patate ghorā karakāṇāṁ ca varṣaṇam|
gandharvanagaraṁ cātha dṛṣṭvā vidyānmahadbhayam|| 517||
śaśī śoṇitasaṁkāśo madhye kṛṣṇo vivarṇavān|
sāmantakena pīḍyate vidyādrāṣṭre mahadbhayam||518||
pradīpitāgnisaṁkāśo yadā dṛśyeta candramāḥ|
gaganaṁ dahyate tatra lokapīḍā jvareṇa ca|| 519||
yadā gairisaṁkāśaḥ kṣipramevopaśāmyati|
varṣaṇasyāgamo vidyādyadi vāyuḥ pravāyate||520||
saṁdhyāyāṁ dhūmravarṇāyāṁ dṛśyetenduśca bhāskaraḥ|
vicchinno brahmarūpeṇa varṣaṁ tatra vinirdiśet||521||
nāpsu majjati nāpyagnau pūrvavacca na dṛśyate|
agnirutpatsyate tatra koṣṭhāgāraṁ daheta saḥ|| 522||
dhvajāgre vāyaso yatra lambapakṣo vidhāvate|
udakaṁ saṁharetkṣipramagnitaḥ sumahadbhayam||523||
jalaṁ jājvalyamānaṁ tu matsyo nirdahati svayam|
anāvṛṣṭiṁ tadā brūyād durbhikṣaṁ ca mahadbhayam||524||
puradvāre yadāgacchetsvayamāraṇyako mṛgaḥ|
cakradvaye'pi drubhaikṣaṁ rāṣṭre rogaṁ ca nirdiśet||525||
triśīrṣaḥ pañcaśīrṣo vā yadā sarpo'tha dṛśyate|
anāvṛṣṭyā tadā vidyātsarvaśasyaṁ vinaśyati||526||
kuśūlo yatra dṛśyeta kampayaṁstu vasuṁdharām|
koṣṭhāgārāṇi naśyeyurye cānye dhanasaṁcayāḥ||527||
sarpa ucyataśīrṣastu yudhyate puruṣaiḥ saha|
cakradvayādrogataśca vidyāttatra mahadbhayam||528||
bila ekatra bahavaḥ sarpāḥ supariveṣṭitāḥ|
śastramṛtyuṁ tadā vidyāt kṣatriyāṇāṁ mahadbhayam||529||
niścarantyabadhānena khaḍgāḥ prajvalitā yadā|
tatastaṁ nacirātpaśyesaṁgrāmaṁ prayupasthitam|| 530||
kākaḥ śyenaśca gṛdhro vā yasya nīyate mūrdhani|
ṣaṇmāsābhyantare rājā mriyate suparohitaḥ|| 531||
prāsādāśca prakampante śaraṇāni gṛhāṇi ca|
mahābalaṁ ca vadhyeta rāṣṭrasya rājapālakaḥ|| 532||
vajroddhṛtā diśaḥ sarvāḥ kṛṣṇapakṣe caturdiśam|
varṣeyuḥ śoṇitaṁ yatra kṣitipālo'tra vadhyate||533||
sūryasyodayakāle tu maholkā nipatedyadā|
rājaputrasahasrāṇāṁ bhūmiḥ pāsyati śoṇitam|| 534||
vṛkṣāḥ sarpāḥ prakampeyurmucyeyustvaco vā tathā|
sarvasminneva rāṣṭre tu vidyācchatrubhayaṁ mahat|| 535||
dine hyulkāprayuktirvā jvalantī yadi dṛśyate|
raktotpādaṁ tadā vidyātsaṁgrāmaṁ bhīmadarśanam||536||
asiṁ prajvalitaṁ paśyettomaraṁ cakrameva ca|
vidyātpaśyanti śastrāṇi saṁgrāmaṁ bhīmadarśanam|| 537||
dīrghamucchvasate vāśvaḥ aśrūṇi ca nipātayet|
pādena karṣate śīghraṁ yuddhe rājavadho dhruvam|| 538||
kākaśced gṛhamāruhya hā putra iti vāśati|
sarvaḥ praṇaśyate deśo nagaragrāmakarvaṭaḥ|| 539||
anagnau jāyate dhūmaḥ sthale padmāni vā yadā|
vināśaṁ tasyaṁ deśasya niyamācchīghramādiśet||540||
āravanti yadā ghoraṁ meghā vṛkamṛgāstathā|
vināśaṁ tasya deśasya vidyācchīghramupasthitam|| 541||
chinnastrotā bhavennadyaścirakālavahā api|
gṛhāḥ śūnyodakenāpi śuṣkāstatra bhayaṁ bhavet||542||
pratisrotā yadā nadyo vahantyaprativāritāḥ|
nityodvignā najapadā nirdiśecca janakṣayam||543||
dhanūṁṣyākṛṣyamāṇāni dhūmāyanti jvalanti ca|
anyādvāpi praharaṇaṁ parebhyo jāyate bhayam|| 544||
mayūragrīvasaṁkāśaḥ pariveśo niśākare|
vidyādrājasahasrāṇāṁ mahī pāsyati śoṇitam|| 545||
narāṇāṁ pramadānāṁ ca ratiharṣo na jāyate|
sarvatra śokacintā vā mahattatra bhayaṁ bhavet|| 546||
nirgranthā ṛṣayaḥ santo deśātprakrameyuryataḥ|
nadīṁ bhittvā nikuñcān vā sa deśo naśyate'cirāt|| 547||
yatrauṣadhyaśca virasā jalaṁ ca parihīyate|
vidyāddeśaṁ tamutsṛṣṭaṁ devatā-ṛṣisādhubhiḥ|| 548||
matsyāḥ kūrmāśca sarpāśca mriyante yatra jāṅgalāḥ|
dhanaskandhaḥ striyāstatra sapatnairvipralopsyate||549||
apūrvāḥ pakṣiṇo yatra sthale vāriṇi eva vā|
dṛśyeyuḥ paracakreṇa dhanaskandho vilopsyate|| 550||
mahāpatho yadā kakṣaiḥ prasṛtairapatho bhavet|
sagrāmakarvaṭaṁ rāṣṭraṁ putreṇa saha naśyati|| 551||
nānotpātacakranirdeśo nāmādhyāyaḥ|
paṭha bhostriśaṅko puruṣapinyādhyāyam| atha kim| kathayatu bhagavān-atha khalu bhoḥ puṣkarasārin puruṣapinyādhyāyaṁ vyākhyāmi| tacchrūyatām| kathayatu bhagavān-
aṣṭāviṁśatiḥ puṣkarasārin nakṣatrāṇi prakīrtitāni, yāni candrasūryaniḥsṛtānyanuvahanti| tatra sukugṛṣṭyā aṣṭāṅgulapramāṇayā dvādaśākṣagṛṣṭayaḥ śvaśarīraṁ dairghyeṇa jñātavyam| ekākṣagṛṣṭiḥ śīrṣamūrdhni ekapādatalaṁ bhavet| cāturdaśagṛṣṭayo nakṣatrāṇāṁ padaṁ yatra saṁdṛśyante, tadanyathā na bhavati| nakṣatre yatra yo jātastatra tatra saṁdṛśyate||
puruṣapinyaḥ|
kṛttikāyāṁ hi jātasya mukhe vai caturaṅgulaḥ|
pinyo dakṣiṇato yasya lomaśaḥ kṛṣṇlohitaḥ|| 552|
bhogavān yaśasā yuktaḥ paṇḍito jvalati śriyā|
kṛttikāsvatha jātasya bhavatyetaddhi lakṣaṇam|| 553||
dṛśyate vraṇa evāyaṁ yasya vai caturaṅgulaḥ|
rohiṇyāṁ jātakaḥ so'pi vidvān dharmarataḥ sadā|| 554||
maṇḍito bhogasaṁpanno hrīyuktaścāpi sarvataḥ|
śūro vijayasaṁpanno nityaṁ śatrupramardakaḥ|| 555||
grīvāyāmardhagṛṣṭyā tu dāho yasya pradṛśyate|
mṛgaśīrṣe hyasau jātaḥ śūro bhogasamarpitaḥ||556||
ardhadvitīyagṛṣṭyā tu pinyo vāme hi yasya tu|
ārdrāyāṁ krodhano jāto mūrkho gopatikaśca saḥ||557||
vāme kakṣe vraṇo yasya kṛṣṇaścaiva punarvasau|
dhanadhānyasamṛddho hi jāyate svalpamedhasaḥ||558||
tathaiva puṣye jāto'sau dṛśyate varalakṣaṇaḥ|
cakramadhye ca haste ca sūryaścandro virājate||559||
ardhapradakṣiṇāvartāḥ keśāḥ sarve hi saṁsthitāḥ|
parimaṇḍalaśca kāyena jitakleśo'pi nāyakaḥ||560||
hṛdaye yasya dāhaḥ syādāśleṣāyāṁ kalipriyaḥ|
duḥśīlo duḥkhasaṁvāso maithunābhirataśca saḥ||561||
adha urasi pṛṣṭhe vā yasya vraṇaḥ pradṛśyate|
maghāyāṁ dhanavān jāto mahātmā dhārmiko naraḥ|| 562||
nābhyāṁ dakṣiṇavāmābhyāṁ vraṇo yasya pradṛśyate|
pūrvaphālgunījāto'sau matsarī cālpajīvitaḥ|| 563||
caturaṅgulato nābhyā yasya pinyaḥ pradṛśyate|
uttaraphālgunījāto bhogaśīlaḥ śrutodyataḥ|| 564||
śroṇyāmalohitaḥ pinyo haste jātasya dṛśyate|
cauraḥ śaṭhaśca māyāvī mandapuṇyo'lpamedhasaḥ|| 565||
vyañjane yasya pinyastu dṛśyate niyamena hi|
citrājātaḥ sa cedrogī nṛtyagītaratastathā|| 566||
vyañjane'pi ca ūrdhve vā pītaḥ pinyaḥ pradṛśyate|
jātaḥ svātyāmasau lubdho guṇadviṣṭo hyapaṇḍitaḥ|| 567||
kugṛṣṭyā yasya ūrubhyāṁ pinyo lohita eva hi|
ākīrṇo naranārībhirviśākhāyāṁ bhaṭo'graṇīḥ|| 568||
vidvān śūro jitāmitro nityaṁ saukhyaparāyaṇaḥ|
śriyā dhṛtyā ca saṁpanno'cyutaḥ svarupapadyate|| 569||
dvitīyagṛṣṭyāmūrubhyāmaṅge yasya pradṛśyate|
śīlavānanurādhāyāṁ dharmabhogasamanvitaḥ||570||
agho yasyeha corubhyāṁ pinyo jyeṣṭhe sa jāyate|
alpāyurapriyo duḥkhī duḥśīlaḥ kṛpaṇastathā|| 571||
jānubhyāmūrdhvataḥ sūkṣmo vraṇo yasyeha dṛśyate|
mūlena bhāgyavān jātaḥ svagṛhaṁ nāśayellaghu|| 572||
pūrvāṣāḍhāsu jātasya pinyaḥ syājjānumaṇḍale|
dāyako dharma āsaṅgyacyutaḥ svargaparāyaṇaḥ|| 573||
uttarāyāmāṣāḍhāyāṁ jātasya tilakastrike|
yadi dṛśyetsa medhāvī bhogavānsyājjanapriyaḥ|| 574||
dvitīyaḥ pinyo dṛśyeta dhanavān bhogavān sadā|
satyapriyastathārogo'cyutaḥ svargaṁ ca gacchati|| 575||
dhaniṣṭhāyāṁ ca jaṅghāyāṁ yasya pinyaḥ pradṛśyate|
krodhano mandarāgaśca prājño bhogavivarjitaḥ|| 576||
dvikugṛṣṭyā ca jaṅghāyāṁ kṛṣṇaḥ pinyaḥ pradṛśyate|
mūrkhaḥ śatabhiṣāyāṁ tu mriyate hyudakena saḥ|| 577||
adho janghā kugṛṣṭyā tu pūrvabhādrapade vraṇaḥ|
paropatāpako mūrkho daridraścaura ityapi|| 578||
kugṛṣṭyā yasya pinyaḥ syājjāto bhādrapadottare|
dānaśīlaḥ smṛtiprāpto dayāpanno viśāradaḥ| 579||
ubhayoḥ pādayoḥ sūkṣmaḥ pinyo yasya pradṛśyate|
revatyāṁ jāyate nīco nāpitaḥ sa bhavatyapi|| 580||
aṅguṣṭhavivare pinyo nīlo yasya pradṛśyate|
arogo balavānnityamaśvinyāṁ jāta eva saḥ|| 581||
atha pāṇitale pinyo bharaṇyāmakṣayaḥ smṛtaḥ|
vadhyaghātaśca duḥśīlaḥ syānnarakaparāyaṇaḥ||582||
nakṣatrāṇāṁ padaṁ hyetadyena caryā prajāyate|
etaddhi lokaprajñānaṁ loko yatra samāśritaḥ|| 583||
iti pinyādhyāyaḥ||
atha khalu bhoḥ puṣkarasārin piṭakādhyāyaṁ nāmādhyāyaṁ vyākhyāsyāmi| tacchrūyatām| kathayatu bhagavān triśaṅkuḥ-
piṭakādhyāyaḥ|
ata ūrdhvaṁ pravakṣyāmi sarvasthānagataṁ punaḥ|
strīṇāṁ ca puruṣāṇāṁ ca piṭakaṁ sarvakarmakam||584||
lābhālābhaṁ sukhaṁ duḥkhaṁ jīvitaṁ maraṇaṁ tathā|
prājñā yenābhijānanti taṁ ca sarvaṁ nibodhatām||585||
tatrābhighātadagdhā vā tilāstadrūpakā api|
visphoṭavarṇabhedāśca piṭakābhihitāḥ smṛtāḥ||586||
śvetavarṇena piṭako viprāṇāṁ pūjito bhavet|
kṣatopamaḥ kṣatriyāṇāṁ vaiśyānāṁ pītakaḥ smṛtaḥ||587||
śūdrāṇāmasitaḥ śreṣṭho vivarṇo mlecchajātiṣu|
yadā savarṇapiṭako mūrdhni rājā mahān smṛtaḥ||588||
śīrṣe tu dhanadhānyābhyāṁ kāntaye subhagāya ca|
upaghātaṁ bhruvorvidyāstrīlābho bhruvasaṁgame||589||
akṣisthāne tu piṭakaḥ karoti priyadarśanam|
akṣibhrūbhāge śokāya gaṇḍe putravadho dhruvam||590||
aśrupāto dhruvaṁ śokaḥ śravaṇe goṣu nāśakaḥ|
karṇapīṭhe vibhūṣāya nāsāvaṁśe tu jātaye||591||
nāsāgaṇḍe putralābhaṁ vastralābhaṁ dhruvaṁ vadet |
nāsāgre jāte nāpnoti gandhabhogānabhīpsitān|| 592||
uttaroṣṭhe tathādhare cānnapānaṁ śubhāśubham|
cibuke hanudeśe ca dhanaṁ gāvaḥ satāṁ śriyaḥ|| 593||
gale tu dānamāpnoti pānamābharaṇāni ca|
śiraḥsaṁghau ca grīvāyāṁ śiraśchedanamādiśet||594||
jāto'yaṁ śiraso mūle hanuni ca dhanakṣayaḥ|
bhaikṣacaryā bhavetsaṁghau hṛdye priyasaṁgamaḥ|| 595||
pṛṣṭhe tu duḥkhaśayyāyai annapānakṣayāya ca|
pārśve tu sukhaśayyāyai stane tu sutajanyatā||596||
jātena śivamāpnoti na cāpriyasamāgamaḥ|
bāhvoḥ śatruvināśāya yuktaṁ strīlābha eva ca||597||
dadāttyābharaṇaṁ jātaḥ prabāhvoḥ kūrpare kṣudhā|
maṇibandhe niyamanamaṁsābhyāṁ harṣa eva ca|| 598||
saubhagaṁ dhanalābhaṁ ca jātaḥ pāṇau dadāti ca|
puṣpito hyekadeśe tu daśaneṣu nakheṣu ca||599||
jātena hṛdi jānīyād bhrātṛputrasamāgamam|
jaṭhare somadānāya nābhyāṁ strīlābhamādiśet||600||
jaghane vyasanaṁ vidyānnāryā dauḥśīlyameva ca|
putrotpattistu vṛṣaṇe liṅge bhāryā tu śobhanā||601||
pṛṣṭhānte sukhabhāgitvaṁ sphici cāpi dhanakṣayaḥ|
ūrujātāśca piṭakā dhanasaubhāgyadāyakāḥ||602||
jānau śatrubhayaṁ vidyāttathaiva ca dhanakṣayam|
jānusaṁdhau vijānīyānmeḍhrake hyatha jātakaiḥ|
vijayaṁ jñānalābhaṁ ca putrajanma vinirdiśet||603||
strīlābhaṁ vakṣasi caiva bhavedanyo nirarthakaḥ|
jaṅghāyāṁ parasevā tu paradeśāttu bhujyate||604||
maṇibandhe tu piṭako bandhanaṁ nirdiśed dhruvam|
paribādhaṁ sa labhate bandhanaṁ ca na saṁśayaḥ|| 605||
pārśve gulphe ca jānīyācchastreṇa maraṇaṁ dhruvam|
aṅgulīṣu dhruvaṁ śoko vyādhiścāṅguliparvasu|
pravāsaṁ pravasennityaṁ tathaivottarapādake||606||
yasya pādatale jātastathā hastatale'pi ca|
dhanaṁ dhānyaṁ sutā gāvaḥ striyo yānāni cāpnuyāt||607||
snigdhaṁ snigdheṣu vijñeyaṁ caleṣu ca calaṁ phalam|
sthānasthe vipulaṁ dadyāt phalaṁ nṛṇāṁ śubhodayam||608||
vivarṇo viparītaśca phalaṁ sarvaṁ prayacchati|
puṁsāṁ madhye ye snigdhāśca deśe dakṣiṇataśca ye|
tathā cābhyantare caiva sthāne tu pratipūjitāḥ||609||
strīṇāṁ mṛduṣu deśeṣu vakrkrānteṣu ca parvataḥ|
tattvaṁ vijñāya pinyānāṁ sthānaṁ varṇaṁ ca janma ca||610||
sthānāsthānaṁ ca matimān vikāraṁ gatimeva ca|
ādiśettu naraḥ paścādyathaivaṁ samudāhṛtam|| 611||
vāmabhāge tu nārīṇāṁ vijñeyāḥ piṭakāḥ śubhāḥ|
dakṣiṇe tu manuṣyāṇāṁ bhavanti hyarthasādhakāḥ||612||
viparītāstu piṭakā moghāstu bahavaḥ smṛtāḥ|
yathoktānāṁ ca saṁdhisthāḥ sarve viphaladāḥ smṛtāḥ||613||
siddhāṁ dhruvā vraṇā bhidyāstathā sadyaḥkṛtāśca ye|
dharmakīlasamāścaiva sarve te piṭakāḥ smṛtāḥ||614||
guṇadoṣāśca sarveṣāṁ tathāpyanye prakīrtitāḥ|
ityāha bhagavāṁstriśaṅkuḥ śiṣyebhyo nityadarśanam|| 615||
na nakhena na śastreṇa nāyasena kathaṁcana|
kāñcanena suvarṇena dahedviprāṁśca bhojayet||616||
ayaṁ bhoḥ puṣkarasārin piṭakādhyāyanāmādhyāyaḥ||
atha khalu bhoḥ puṣkarasārin svapnādhyāyaṁ vyākhyāsyāmi| tacchrūyatām| atha kim| kathayatu bhagavān -
svapnādhyāyaḥ|
śubhāśubhaṁ ca svapnānāṁ yatphalaṁ samudāhṛtam|
devatābrāhmaṇau gāvau vahniṁ prajvalitaṁ tathā|
yastu paśyati svapnānte kuṭumbaṁ tasya vardhate||617||
yastu paśyati svapnānte rājānaṁ kuñjaraṁ hayam|
suvarṇaṁ vṛṣabhaṁ caiva kuṭumbaṁ tasya vardhate||618||
sārasāṁśca śukān haṁsān krauñcān śvetāṁśca pakṣiṇaḥ|
yastu paśyati svapne vai kuṭumbaṁ tasya vardhate|| 619||
samṛddhāni ca śasyāni navāṇi surabhīṇi ca|
padminīṁ puṣpitāṁ cāpi pūrṇakumbhāṁstathaiva ca||620||
prasannamudakaṁ caiva puṣpāni vividhāni ca|
yastu paśyati svapnānte kuṭumbaṁ tasya vardhate|| 621||
pāṇau pāde'tha vā jānau śastreṇa dhanuṣāpi vā|
prahārā yasya dīyante tasyāmbaro'bhivardhate|| 622||
tārācandramasau sūryaṁ nakṣatrāṇi grahāṁstathā|
yastu paśyati svapnānte kuṭumbaṁ tasya vardhate||623||
aśvapṛṣṭhaṁ gajaskandhaṁ yānāni śayanāni ca|
yo'bhirohati svapnānte mahadaiśvaryamāpnuyāt||624||
patitaścāruhed bhūtastatrasthaśca vibudhyate|
aiśvaryadhanalābhāya naṣṭalābhāya nirdiśet||625||
goyutaṁ ca rathaṁ svapne hayaṁ vā yo'bhirohati|
tatrasthaśca vibudhyeta aiśaryamadhigacchati||626||
prapātaṁ parvataṁ caiva yo'bhirohati mānavaḥ|
tatrasthaśca vibudhyeta aiśvaryamadhigacchati||627||
āsane śayane yāne śarīre'tha gṛhe kṣayaḥ|
yeṣāmārohaṇaṁ śastaṁ teṣāmārohaṇātkṣayaḥ|
yeṣāmārohaṇāddoṣāsteṣāmārohaṇād guṇāḥ||628||
trisāhasraṁ bhavetkaṇṭhe daśa śīrṣasya chedane|
rājyaṁ śatasahasraṁ vā labhate śīrṣabhakṣaṇe|| 629||
śuṣkāṁ nadīṁ hradaṁ vāpi śūnyāgārapraveśanam|
śuṣkodapānaṁ tu labhate svapne dṛṣṭvā dhruvaṁ bhayam||630||
śṛgālaṁ mānuṣaṁ nagnaṁ godhāvṛścikasūkaram|
ajāṁ vā paśyataḥ svapne vyādhikleśaṁ vinirdiśet||631||
kākaṁ śyenamulūkaṁ vā gṛdhraṁ vāpyatha vartakam|
mayūraṁ paśyataḥ svapne tasya vyasanamādiśet||632||
nagnaṁ paśyati hyātmānaṁ pāṁśunā dhvastameva vā|
kardamenopaliptaṁ vā vyādhikleśamavāpnuyāt|| 633||
kuṣṭhāḥ striyo'tha saṁlokya cairān dyūtakarāṁstathā|
kuśīlāṁścāraṇān dhūrtān svapne dṛṣṭvā dhruvaṁ bhayam||634||
vamimūtrapurīṣāṇi virekaṁ vasāno janaḥ|
udvartanaṁ vā kurvāṇaḥ svapnāte rogamarcchati||635||
dhvanaṁ chatraṁ vitānaṁ vā svapnānte yasya dhāryate|
tatrastho'pi vibudhyeta mahadaiśvaryamādiśet||636||
antraistu yasya nagaraṁ samantātparivāryate|
grasate candrasūryau tu mahadaiścaryamādiśet||637||
manuṣyaṁ bhūmibhāgaṁ vā svapnānte grasate yadi|
hradaśca vā samudro'yaṁ mahadaiśvaryamāpnuyāt||638||
dhanuḥ praharaṇaṁ śastraṁ raktamābharaṇaṁ dhvajam|
kavacaṁ vā labhetsvapne dhanalābhaṁ vinirdiśet||669||
prapātaṁ parvataṁ tālaṁ vṛṣabhaṁ kuñjaraṁ hayam|
toraṇaṁ nagaraṁ dvāraṁ candrādityau satārakau|
svapne prapatitau dṛṣṭvā rājñāṁ vyasanamādiśet||640||
udayaṁ candrasūryāṇāṁ svapne dṛṣṭaṁ praśasyate|
tayorastaṁ gataṁ dṛṣṭvā rājño vyasanamādiśet||641||
śmaśānavṛkṣayūpaṁ vā naro yadyabhirohati|
valmīkaṁ bhasmarāśiṁ vā svapne vyasanamādiśet||642||
kṛṣṇavastrā tu yā nārī kālī kāmayate naram|
karavīrasrajā svapne tadantaṁ tasya jīvitam||643||
tamasi praviśet svapne śambhorvā cāmaraṁ tathā|
vṛkṣādvā prapatet svapne maraṇaṁ tasya nirdiśet||644||
vṛkṣaṁ kāṣṭhaṁ tṛṇaṁ vāpi virucaṁ yastu paśyati|
svapne śīrṣaṁ śarīraṁ vā maraṇaṁ tasya nirdiśet||645||
dave vā varṣate yatra yatra caivāśaniḥ patet|
bhūmirvā kampate yatra svapne vyasanamādiśet||646||
candrādityau yadi svapne khaṇḍau bhinnau ca paśyati|
patitau patamānau vā cakṣustasya vinaśyati||647||
kāṣāyaprāvṛtāṁ muṇḍāṁ nārīṁ malinavāsasam|
nīlaraktāmbarāṁ dṛṣṭvā āyāsamadhigacchati||648||
trapusīse ayastāmraloharajatamañjanam|
labdhvā tu puruṣaḥ svapne dhananāśaṁ samarcchati|| 649||
gāyantī vā hasantī vā nṛtyantī vā vibudhyate|
vāditravādyamānairvā āyāsaṁ tatra nirdiśet||650||
kardame yadi vā paṅke sikatāsvavasīdati|
tatrastho vā vibudhyeta vyādhiṁ samadhigacchati||651||
aṣṭāpadairathānyairvā krīḍejjayaparājaye|
krīḍedakuśalāṅkairvā svapne dṛṣṭvā dhruvaṁ kaliḥ|| 652||
āsane śayane yāne vastre sābharaṇe gṛhe|
naṣṭe bhraṣṭe viśīrṇe vā āyāsamādhigacchati|| 653||
surāmaireyapānāni sārkaramāsavaṁ madhu|
pibate puruṣaḥ svapne āyāsamādhigacchati||654||
prasanne'mbhasi cādarśe chāyāṁ paśyati nātmanaḥ|
utpadyate dhruvaṁ tasya skandhanyāso na saṁśayaḥ||655||
abhīkṣṇaṁ varṣate devo jalaṁ pāṁśumathāpi vā|
aṅgāraṁ vāpi varṣeta maraṇaṁ tatra nirdiśet|| 656||
janaghātaṁ vijānīyāttatra deśe mahābhayam|
rajjujālena vā svapne paracakrād vinirdiśet||657||
udakena samantādvai nagaraṁ parivāryate|
jālenānyena vā svapne paracakrodgamo bhavet||658||
tailakardamaliptāṅgo raktakaṇṭhaguṇo naraḥ|
gāyate hasate caiva prahāraṁ tasya nirdiśet||659||
yaṁ kṛṣṇavasanā nārī ārdrā vā malinātha vā|
pariṣvajennaraṁ svapne bandhanaṁ tasya nirdiśet||660||
kṛṣṇasarpo yadi svapne hyabhirohati yaṁ naram|
gātrāṇi veṣṭayedvāpi bandhanaṁ tasya nirdiśet||661||
latābhiḥ sthāṇuvṛndairvā yantrairvā parivāryate|
svapnānte puruṣo yastu bandhanaṁ tasya nirdiśet||662||
yantrāṇi yadi sarvāṇi vāgurābandhanāni vā|
yasya chidyeran svapnānte bandhanātsa vimucyate||663||
viṣamāṇi ca nimnāni parvatānnagarāṇi ca|
yastu paśyati svapnānte kṣipraṁ kleśādvimucyate||664||
pūtanā vā piśācā vā duścalā malinātha vā|
evaṁrūpāṇi rūpāṇi dṛṣṭvā svapne dhruvaṁ kaliḥ||665||
susnātaṁ ca suveśaṁ ca sugandhaṁ śuklavāsasam|
puruṣaṁ vātha nārīṁ vā dṛṣṭvā svapne mahatsukham||666||
tṛṇaṁ vṛkṣamatho kāṣṭhaṁ virūḍhaṁ yatra dṛśyate|
gṛhe vā yadi vā kṣetre kṣipraṁ dravyakṣayo bhavet||667||
bhadrāsane vābhyāsīno śayane vā susaṁskṛte|
naro vā labhate nārīṁ nārī vā labhate naram||668||
naraḥ śuklamatho vastraṁ śuklagandhānulepitam|
svapnānte yastu paśyet strīlābhaṁ tasya nirdiśet||669||
yastu hyannāni paśyet bhūṣaṇaṁ nigaḍaistathā|
narastu labhate bhāryāṁ nārīṁ vā labhate patim||670||
mekhalāṁ karṇikāṁ mālāṁ strīṇāmābharaṇāni ca|
labdhvā naro labhed bhāryāṁ nārī ca labhate patim||671||
kuñjaraṁ vṛṣabhaṁ nāgaṁ candrādityau satārakau|
abhivandeta yā nārī patiṁ sā labhate'cirāt||672||
eṣāmanyatamaḥ kukṣau praviśecca yadi striyāḥ|
sā kāle sarvapūrṇāṅgaṁ śrīmatputraṁ prasūyate||673||
phalāni ca samagrāṇi vanāni haritāni ca|
svapnānte labhate nārī śrīmatputraṁ prasūyate||674||
utpalaṁ kumudaṁ padmaṁ puṇḍarīkaṁ sakuḍmalam|
labdhvā nārī tu svapnānte śrīmatputraṁ prasūyate||675||
upāyanasūtrayorantaḥ sajjaṁ tatra tu piṇḍakam|
svapne yā labhate nārī sāpi putraṁ prasūyate|
yamaṁ tu bhājanaṁ cāpi yamaṁ tu sā prasūyate||676||
mlāyantīmatha grīṣmānte taruṇīmātmikāmapi|
śuṣkāṁ dṛṣṭvā tathā svapne svapakṣamaraṇaṁ bhavet||677||
bāhavo yasya vardhante cakṣuraṅgulayopi vā|
jñātayastasya vardhante śatrūṇāṁ maraṇaṁ bhavet||678||
badhyante bāhavo yasya cakṣuśca vyākulaṁ bhavet|
bāhurvā prapatedyasya svapakṣamaraṇaṁ bhavet||679||
devo vā yadi vā preto nāryā vastraṁ phalāni vā|
svapne prayacchate yasyāḥ putrastasyāḥ prajāyate||680||
apakṛṣṭo rudan yo vā nagno'tha malinaḥ kṛśaḥ|
krodhaṁ vā ..................vinirdiśet||681||
carma yantraṁ gaṇitaṁ vā kīlaṁ vātha kilāṭakam|
svapne labdhvā ca prāpnu (jānī) yād dhruva vastrāgamo bhavet||682||
amānuṣo'tha rājā vā devaḥ preto'tha brāhmaṇaḥ|
svapne yathā te jalpanti sa tathārtho bhaviṣyati||683||
.................. ..pūrvavicintitam|
yaccānusmarate dṛṣṭvā yaccāpi bahu paśyati||684||
abhyutthito yathā mārge svapnānte pratibudhyate|
viṣamaṁ vā tathādhvānaṁ chidraṁ vā pratipadyate||685||
agniṁ prajvalitaṁ taptaṁ śamitvā tu praśasyate|
gṛhāṇāṁ karaṇaṁ śastaṁ bhedanaṁ na praśasyate||686||
nirmalaṁ gaganaṁ śastaṁ samedhaṁ na praśasyate|
prasannamudakaṁ śastaṁ kaluṣaṁ na praśasyate||687||
adhvānaṁ gamanaṁ śastaṁ na kkacitsaṁnivartanam|
svarṇadarśanaṁ śastaṁ dhāraṇaṁ na praśaśyate||688||
māṁsasya darśanaṁ sādhu bhakṣaṇaṁ na praśasyate|
madyasye darśanaṁ śastaṁ pānaṁ tu na praśasyate||689||
pṛthivī haritā śastā vivarṇā na praśasyate|
yānasyārohaṇaṁ śastaṁ patanaṁ na praśasyate|| 690||
svapneṣu ruditaṁ śastaṁ hasitaṁ na praśasyate|
pracchannadarśanaṁ śastaṁ nagnaṁ naiva praśasyate|| 691||
mālyasya darśanaṁ śastaṁ dhāraṇaṁ na praśasyate|
gātraṁ vikartitaṁ sādhu prokṣitaṁ na praśasyate||692||
mṛduḥ praśasyate vato nātivātaḥ praśasyate|
vyādhito malinaḥ śasto bhūṣito na praśasyate|
parvatārohaṇaṁ śastaṁ na tu tatrāvatāraṇam||693||
dhūmrā ghanā dundubhiśaṅkhaśabdo
vāto'bhravṛṣṭiśca tathā samantāt|
sarvasthirāṇāṁ ca calaśca yaḥ syā-
dye cāntare doṣakṛtā vikārāḥ|| 694||
pūrveṣu rūpeṣu yathāvadiṣṭā
rājarṣayo devagaṇāśca sarve|
yad brāhmaṇa gātravikartanaṁ ca
etāni sarvāṇyapi śobhanāni||695||
yatpūrvarūpeṣu bhavetpraśastaṁ
duḥsvapnametāni śamaṁ nayanti|
gāvaḥ pradānaṁ dvijapūjanaṁ ca
duḥsvapnametena parājitaṁ syāt||696||
devaṁ ca yaṁ bhaktigato manuṣya-
staṁ tu parāṁścāryayituṁ yateta|
svapnaṁ tu dṛṣṭvā prathame pradoṣe
saṁvatsarānte'sya vipākamāhuḥ||697||
ṣaṇmāsikaṁ yacca bhaved dvitīye
ṣaṭpākṣikaṁ yattu bhavet tṛtīye|
adhyardhamāsetarameva yatsyāt
phaleccaturthe rajanīprabhāte||698||
dvijottame vā tilapātradānaṁ
śāntikriyāḥ svastyayanaprayogāḥ|
pūjā gurūṇāṁ parimiṣṭamannaṁ
duḥsvapnametāni vināśayanti||699||
ayaṁ bhoḥ puṣkarasārin svapnādhyāyanāmādhyāyaḥ||
atha khalu bho puṣkarasārin aparamapi svapnādhyāyaṁ vyākhyāsyāmi| tacchruyatām| atha kim| kathayatu bhagavāṁstriśaṅkuḥ-
aparaḥ svapnādhyāyaḥ|
śubhāśubhānāṁ svapnānāṁ yatphalaṁ samudāhṛtam|
nimittaṁ yādṛśaṁ yasya śṛṇu vakṣyāmi tattvataḥ||700||
jāgrato yadi vā trasto divā svapnāni paśyati|
na tu bhayaṁ bhavettasya jānīyādeva buddhimān||701||
yasya tu yo bhavecchatruryasya vidheyamicchati|
svapne tu kalahaṁ dṛṣṭvā kṣipraṁ prītirbhaviṣyati||702||
rajanyāṁ purime yāme yo'drākṣītsukhaduḥkhadam|
adhvānaṁ cirakālena tathā hyeṣa nivartate||703||
madhyame bhavate naiva kṣipraṁ bhavati paścime|
vaimārgaṁ tvaritaṁ dṛṣṭvā strīlābhamabhinirdiśet||704||
dṛṣṭvā jalacarān matsyānevaṁ jānita buddhimān|
yatkiṁcidārabhiṣyāmi kṣiprameva bhaviṣyati||705||
campāyāṁ vṛṣaṇaṁ haste ghṛṣetsvapnāntareṣu vā|
pratibuddho vijānīyād varṇamevaṁ bhaviṣyati||706||
sarvāṇi khalu pānāni madhurāṇi sukhāni ca|
yastu pibati svapnānte sa ca lābhaiḥ prayujyate||707||
śvaśṛgālairbhakṣyate'tra svapne saṁparivāryate|
pratibuddhastu jānīyat śatrureva pramūrcchati|| 708||
upari kākā gṛdhrāśca dhāvantyupari yānti ca|
pratibuddho vijānīyācchatrurmā vadhayiṣyati||709||
yasya paragṛhaśvāno dvāre mūtraṁ prakurvate|
pratibuddho vijānīyādbhāryā me jāramicchati||710||
ekaśca dharaṇau pādo dvitīyaḥ śirasi sthitaḥ|
pratibuddho vijānīyādrājyalābho bhaviṣyati||711||
samudraṁ yadi paśyedvā pātumicchati tajjalam|
pratibuddho vijānīyādrājyalābho bhaviṣyati||712||
vṛkṣaṁ parvatamāruhya nāgaṁ ca turaṁga tathā|
pratibuddho vijānīyādrājyalābho bhaviṣyati|| 713||
yastu svapnāntare paśyet pitṝn yāniha cānyathā|
tathā mātā pitā caiva tasya jīvanti te ciram||714||
yastu svapnāntare paśyetkeśaśmaśru vikartitam|
pratibuddho vijānīyādarthasiddhirbhaviṣyati|| 715||
ānanaṁ codake dṛṣṭvā madhye'gnau ca vidhāvitam|
pratibuddho vijānīyāt kulavṛddhirbhaviṣyati||716||
dhāvanaṁ laṅghanaṁ caiva grāmāṇāṁ parivartanam|
pratibuddho vijānīyādātmānaṁ śātitamiti||717||
caurāṇāmapi sāmagrīṁ svapnānte yastu paśyati|
pratibuddho vijānīyādātmānaṁ śātitamiti||718||
kṛṣṇasarpagṛhītaṁ tu svapnānte yastu paśyati|
pratibuddho vijānīyācchatripīḍā bhaviṣyati||719||
kaṭakān karṇikāścaiva haṁsakeyūrakuṇḍalam|
yastu cābharaṇaṁ paśyed bandhuvargo bhaviṣyati||720||
kuḍye ca gṛhaprākāre dhāvatīha parasparam|
nāvike dhanasaṁyoge aṅgate kṣaṇayaṁ (?) khajaḥ||721||
yastu svapnāntare paśyeccātmānamagnitāpitam|
pratibuddho vijānīyājjvaraṁ kṣipraṁ bhaviṣyati|| 722||
rājānaṁ kupitaṁ dṛṣṭvā ātmānaṁ malinīkṛtam|
pratibuddho vijānīyātkuṭumbaṁ tasya naśyati||723||
kāṣṭhabhāraṁ tṛṇaṁ caiva bahubhāramabhīkṣṇaśaḥ|
ātmanaḥ śiraso dṛṣṭvā guruyādhirbhaviṣyati||724||
yastu vānarayuktena gacchate purimāṁ diśam|
pratibuddho vijānīyādrātrireṣā hyapaścimā|| 725||
candrasūryau ca saṁgṛhya pāṇinā parimārjati|
pratibuddho vijānīyādāyadharmāgamo hi saḥ||726||
sumanāṁ vārṣikaṁ (kīṁ) caiva kumudānyutpalāni ca|
yastu paśyati svapnānte dakṣiṇīyasamāgamaḥ||727||
brāhmaṇaṁ śramaṇaṁ dṛṣṭvā kṣapaṇaṁ suranāyakam|
pratibuddho vijānīyādyakṣā me hyanukampakāḥ||728||
rudhireṇa viluptasya snātvā caivātmalohitaiḥ|
pratibuddho vijānīyādaiśvaryādhisamāgamaḥ||729||
mudgamāṣayavāṁścaiva dhānyaṁ jvalanadarśanam|
yastu svapnāntare paśyetsubhikṣaṁ tatra nirdiśet||730||
suvarṇaṁ ca tathā rūpyaṁ muktāhāraṁ tathaiva ca|
yastu svapnāntare paśyennidhiṁ tatra vinirdiśet||731||
bandhanaṁ bahu dṛṣṭvā tu chedanaṁ kuṭṭanaṁ tathā|
pratibuddho vijānīyādarthasiddhirbhaviṣyati||732||
ayaṁ bhoḥ puṣkarasārinnaparaḥ svapnādhyāyaḥ||
atha khalu bhoḥ puṣkarasārin māsaparīkṣānāmādhyāyaṁ vyākhyāsyāmi| tacchrūyatām| kathayatu bhagavāṁstriśaṅkuḥ -
māsaparīkṣā|
yadi phālgune māse nirghoṣa upari bhavet, manuṣyāṇāṁ maraṇaṁ codayati| navacandro holitābhāso dṛśyate, sarvasasyānutpattiṁ codayati| yadi devo garjati, prathamaṁ mahāsasyāni bhavanti| paścimasasyaṁ na bhavet| kalahaṁ codayati||
yadi caitre māse devo garjati, tadā sarvasasyamutpattiṁ codayati| yadi candragraho bhavati, mahān saṁnipāto bhavati| śūnyāni grāmakṣetrāṇi bhaviṣyanti| yadi nīhāraṁ bhūmiṁ chādayati, subhikṣaṁ codayati||
yadi vaiśākhe māse devo garjati, subhikṣaṁ codayati| yadi pūrve paścime śaṅkhe candragraho bhavati, kṣemaṁ codayati| yadi colkāpāto bhavati, yasmiṁśca janapade nipatati, tatra deśe pradhānapuruṣasya vināśo bhavati| yadi bhūmicālo bhavati, subhikṣaṁ codayati||
yadi jyeṣṭhe māse devo garjati, rogaṁ codayati| yadi sūryagraho bhavati, manūṣyāṇāṁ vināśaṁ codayati| pūrve paścime vā śankhe yadi candrasya sūryasya kiṁcinnimittaṁ lakṣyate, tadā kṣemaṁ codayati| yadi madhyarātrau candragraho bhavati, manuṣyāṇāmanyonyaghātaṁ codayati| yadi copari nirghoṣo bhavati, adhyakṣapuruṣasya pīḍāṁ codayati, paracakrāgamaṁ ceti||
āṣāḍhe māse yadi sūryagraho rucirābhāso bhavati, subhikṣaṁ codayati| yadi candragraho bhavati, rogaṁ codayati| yadi vidyunniścarati, kalyāṇaṁ codayati| yadi nīhāraṁ bhūmiṁ chādayati, subhikṣaṁ codayati||
śrāvaṇamāse yadi sūryagraho bhavati, rājyaṁ parivartate| yadi candragraho bhavati, prathame māse durbhikṣaṁ codayati| śarabhaiḥ śobhanaśasyanāśo bhaviṣyati| yadi tārakā yatra deśe patanti, tatra yuddhaṁ codayati| yadi cātiśayaṁ bhūmicālo bhavati, rogaṁ codayati| yadi nirghoṣo bhavati, tatra gṛhe yo gṛhasvāmī bhavati tasya vināśaṁ codayati| atra ca māse'bhinavaṁ prāvaraṇaṁ na prāvaritavyam| āvāho vivāho na kartayaḥ| paribhūto bhavati||
yadyāśvayuje māse devo garjati, manuṣyāṇāṁ vināśanaṁ codayati| yadi sūryoparāgo bhavati, mahāpuruṣavināśaṁ codayati| yadi pūrve yāme candrasya nimittaṁ dṛśyate, subhikṣaṁ codayati| yadi bhūmicālo bhavati, ākulaṁ codayati| pararājā deśaṁ haniṣyati| tatra ca manuṣyā anyonyaṁ vadhayiṣyantīti codayati||
yadi kārtike māse devo varṣati, mahadākulaṁ codayati| prāṇakāśca dhānyaṁ khādiṣyanti| yadyekāntarūpaṁ vāto vāti, tatra ca manuṣyā jalena vibhramiṣyanti| mahātmanaḥ puruṣasya vināśaṁ codayati| yadi pūrve yāme utpāto bhavati, mahāvarṣaṁ bhavati| mahāpuruṣasya ca maraṇaṁ bhavati| yadi nirghoṣo bhavati rogaṁ codayati||
yadi mārgaśīrṣe māsi devo garjati, śasyavināśo bhavati| anyaśca tatra svāmī bhavati| yadi cākāśe nirghoṣo bhavati, yatpūrvabhāgīyā manuṣyāsteṣāmāmayaṁ codayati| yadi bhūmicālo bhavati, yastatra janapade pradhānapuruṣaḥ sa vadhānmokṣyati||
yadi pauṣe māse devo garjati, prathame yāme janapadanāśo bhavati| dvitīye mahātmanaḥ puruṣasya bandhanaṁ codayati| prathame yāme ca yadi candroparāgo bhavati lohitavarṇaśca dṛśyate, udakāgamaṁ codayati| mahātmamanuṣyaṁ codayati| yadi sūryagraho bhavati, śuddhapuruṣāṇāṁ raṇam| yadi tārakāḥ patantyo vidṛśyante, tatra janapade ākulaṁ codayati| yadyākāśe nirghoṣo bhavati, manuṣyāṇāṁ maraṇaṁ codayati| yadi dvitīye nirghoṣo bhavati, manuṣyāścaurairhanyante| yadyatraiva māse tārakā utsṛṣṭā na candro dṛśyate, sasyaṁ saṁcodayati| yadi bhūmicālo bhavati, manāmanuṣyasya maraṇaṁ bhavati| atraiva māse devasthānaṁ kartavyam| vṛkṣā ropayitavyāḥ| mūlavāstu pratiṣṭhāpayitavyam||
ayaṁ bhoḥ puṣkarasārin māsaparīkṣānāmādhyāyaḥ||
atha khalu bhoḥ puṣkarasārin khañjarīṭakajñānaṁ nāmādhyāyaṁ vyākhyāsyāmi| tacchrūyatām| ath akim| kathayatu bhagavān triśaṅkuḥ -
khañjarīṭakajñānam|
khañjarīṭakaśāstraṁ vai parvate gandhamādane|
kucarairdṛśyate saumya kucarasya mahābhayam||733||
yāti tāni nimittāni darśayetkhañjarīṭakaḥ|
pracarato bhaved dṛṣṭvā pañcottarapado dvijaḥ||734||
tatra sarve pravarteyuryatra teṣu bhavedbhavet|
śādvale bahucelatvaṁ gomayeṣu prabandhatā||735||
kañcāre bahucelatvaṁ kardame bahubhakṣatā|
kṛkare svalpacelatvaṁ purīṣe tu kṛśaṁ śravaḥ||736||
bhasme vivādamaphalaṁ vālukāyāṁ tu saṁbhramaḥ|
devadvāre tu saṁmānaṁ padmeṣu bahuvittatā|
phale'rthānuguṇaṁ proktaṁ puṣpeṣu priyasaṁgamaḥ||737||
bhayaṁ prākāraśṛṅgeṣu kaṭakeṣvaridarśanam|
pakṣayā carate vyādhiḥ patite mṛtyumādiśet||738||
sugandhatailabhūtāni maithune nidhidarśanam|
vṛkṣāgre vidyate pānaṁ gṛheṣvatha .... .. lasaḥ||739||
deśabhaṅgapravāde ca bandhanaṁ vigrahīkṛte|
amṛtaṁ ca sthitaṁ dṛṣṭvā odanaṁ nātra saṁśayaḥ||740||
gavāṁ pṛṣṭhe dhruvaṁ siddhiraśvapṛṣṭhe jayaḥ|
avikānāmajānāṁ ca pṛṣṭhe sarvatra śasyate||741||
uṣṭrapṛṣṭhe dhruvaṁ kleśaḥ śvānapṛṣṭhe ca vidravaḥ|
pṛṣṭhe ca gardabhasyeha maraṇaṁ nātra saṁśayaḥ||742||
kīle tu maraṇaṁ vidyād yūpāgre ca na saṁśayaḥ|
kumbhasthāne śmaśāne vā mṛto vā yatra dṛśyate||743||
antarīkṣe praḍīnaṁ tu aphalaṁ tu vinirdiśet|
dṛṣṭvā samāgataṁ vāsaṁ prahṛṣṭaṁ khañcarīṭakam|
yathāsthānaṁ yathāvarṇaṁ manuṣyāṇāṁ vinirdiśet||744||
viṣame svalpakakṣeṣu prasaktaḥ kalaho bhavet|
sameṣu samake kṣetre samān varṇān vinirdiśet|
nadyāṁ tu śailavāhinyāṁ pravāsamabhinirdiśet||745||
kāṣṭheṣu nātikā cintā tathāsthiṣu dhanakṣayaḥ|
yāṁ diśaṁ samudāgacchat pañcottarapadaḥ khagaḥ|
tāṁ diśaṁ gamanaṁ vidyādyathā tasya tathā punaḥ|| 746||
kīṭā vātha pataṅgā vā bhayaṁ yadiha dṛśyate|
pracurāpi yadājñeyā narasyāsthīni nirdiśet||747||
apāṁ samīpe gajamastake vā
sūryodaye brāhmaṇasaṁnidhau vā|
mukhyaprakāśe'pyahimastake vā
yaḥ paśyate khañjanakaṁ sa dhanyaḥ||748||
mātaṅgarājo matimāṁstriśaṅkuḥ
provāca tattvaṁ khañjanaṁ ca śāstram|
snigdhe sarūkṣe viṣame same ca
ādeśayed doṣaguṇairyathoktaiḥ|
tamādiśettatra samīkṣya vidvān
śubhāśubhaṁ tatphalamādiśecca||749||
ayaṁ bhoḥ puṣkarasārin khañjarīṭakajñānaṁ nāmādhyāyaḥ||
atha khalu bhoḥ puṣkarasārin śivārutaṁ nāmādhyāyaṁ vyākhyāsyāmi| tacchrūyatām| atha kim| kathayatu bhagavān triśaṅkuḥ -
śivārutam|
namaḥ sarveṣāmāryāṇām| namaḥ sarveṣāṁ satyavādinām| teṣāṁ sarveṣāṁ tapasā vīryeṇa ca imaṁ śivārutaṁ nāmādhyāyaṁ vyākhyāsyāmi| ityāha bhagavāṁstriśaṅkuḥ| śāṇḍilyamidamabravīt| yādṛśaṁ ca yathā vāśetteṣāṁ sarveṣāṁ vāśān śṛṇotha me| pūrvasyāṁ diśi yadi vāśet, śivā pūrvamukhaṁ sthitvā trīn vārān vāśet, vṛddhi nivedayati| caturo vācān yadi vāśet, atra maṅgalaṁ nivedayati| pañca vārān vāśet, varṣāṁ nivedayati| ṣaḍvārān vāśet, paracakrabhayaṁ nivedayati| saptavārān vāśet, bandhanaṁ nivedayati| aṣṭa vārān vāśet, priyasamāgamaṁ nivedayati| abhīkṣṇaṁ vāśet, paracakrabhayaṁ nivedayati| ityāha bhagavāṁstriśaṅkuḥ||
dakṣiṇāyāṁ dakṣiṇamukhaṁ sthitvā trivārān vāśet, 'atṛ atṛ" kurute maraṇaṁ tatra nivedayati| caturo vārān vāśati, dakṣiṇamukhaṁ sthitvā dakṣiṇāyā eva diśāyāḥ priyasamāgamaṁ nivedayati| arthalābhaṁ ca nivedayati| pañcavārān vāśet, arthaṁ nivedayati| ṣaḍvārān vāśet, siddhiṁ nivedayati| saptavārān vāśet vivādakalahaṁ nivedayati| aṣṭavārān vāśet, bhayaṁ nivedayati| abhīkṣṇaṁ vāśet, ākulaṁ nivedayati| ityāha bhagavāṁstriśaṅkuḥ||
paścimāyāṁ paścimābhimukhaṁ sthitvā śivā trivārān vāśati, maraṇaṁ nivedayati| caturvārān vāśati, bandhanaṁ nivedayati| pañcavārān vāśati, varṣaṁ nivedayati| ṣaḍvārān vāśati, annapānaṁ nivedayāmi| saptavārān vāśati, maithunaṁ nivedayati| aṣṭavārān vāśati, arthasiddhiṁ nivedayati| abhīkṣṇaṁ vāśati, mahāmeghaṁ nivedayati| ityāha bhagavāṁstriśaṅkuḥ||
uttarasyāṁ diśi uttarābhimukhaṁ sthitvā trivārān vāśati, puruṣasya prasthitasya nirarthakaṁ gamanaṁ bhavati| caturvārān vāśati, rājapratibhayaṁ nivedayati| pañcavārān vāśati, vivādaṁ nivedayati| ṣaḍvārān vāśati kuśalaṁ nivedayati| saptavārān vāśati, varṣāṁ nivedayati| aṣṭavārān vāśati, rājakuladaṇḍaṁ nivedayati| abhīkṣṇaṁ vāśati, yakṣarākṣasapiśācakumbhāṇḍabhayaṁ nivedayati| ityāha bhagavāṁstriśaṅkuḥ||
diśi vidiśi caiva giriprāgbhāreṣu śikhareṣu nirdeśaṁ taṁ ca śṛṇotha me| "amūṁ tuṣyet pipāsārtāṁ vidyāsiddhyai tathaiva ca"|
vidyālambhaṁ dhanalambhaṁ nirdiśecca vicakṣaṇaḥ|
tīrthākāravṛkṣamūle vāśatī yadi dṛśyate||750||
sarvatra siddhiṁ nirdiśet| na ca śṛgālabhaye śivā (vā) me sameti apramattena smṛtimatā pūjayitavyā śivā nityam| gandhapuṣpopahāreṇa śuśrūṣā kartavyā| evamarcyāmānā sarvasiddhiṁ nivedayiṣyati| evaṁ "sarve'rthāstasya sidhyanti triśaṅkorvacanaṁ yathā"| krauṣṭriko yadi vāśati, arthalambhaṁ nivedayati| adhomukho yadi vāśati, nidhānaṁ tatra nivedayati| ūrdhvamukho yadi vāśati, varṣāṁ tatra nivedayati| dvipathe yadi vāśati, pūrvamukhaṁ sthitvā arthalābhaṁ nivedayati| dakṣiṇābhimukho yadi vāśati, yathāpriyamāsamāgamanaṁ nivedayati| dvipathe pañjimābhimukho yadi vaśati, kalahaṁ vivādaṁ vigrahaṁ maraṇaṁ ca nivedayati| kūpakaṇṭhake yadi vāśati, arthaṁ tatra nivedayati| śādvale yadi vāśati, arthasiddhiṁ nivedayati| atimṛdukaṁ yadi vāśati, vyādhikaṁ tatra nivedayati| gītahāreṇa yadi vāśati, arthamanarthaṁ ca nivedayati| tribhirvārairarthaṁ caturbhiranarthaṁ pañcabhiḥ priyasamāgamaṁ ṣaḍbhirbhojanaṁ saptabhirbhayamaṣṭabhirvigrahaṁ vivādaṁ ca| ityāha bhagavāṁstriśaṅkuḥ||
"atha bhūyaḥ pravakṣyāmi anupūrvaṁ śṛṇotha me"| nānāhāre yadi vāśati, mārge saṁsthitastyāpi sarvaṁ vakṣyāmi taṁ śṛṇotha me| saṁprasthitasya puruṣya śivā vāśati vā, yā pūrvamukhaṁ sthitvā kṣipragamanamarthasiddhiṁ nivedayati| atha dakṣiṇamukhaṁ vāśati, yā arthasiddhiṁ nivedayati| pañcānmukhaṁ vāśati, bhayaṁ nivedayati| athottaramukhaṁ vāśati, arthalābhaṁ nivedayati| atha saṁprasthitasya vāśati, yā purataḥ sthitvā upakleśaṁ nivedayati| atha dakṣiṇe vāśati, yadi dakṣiṇāmukhā eva diśaḥ karmasiddhiṁ ca nivedayati| paścimato yadi vāśati, caurato'hitamasya duḥkhadaurmanasyaṁ nivedayati| atha mārge vrajato dakṣiṇato vāśati, mahāvyādhimanarthaṁ caurā muṣanti tannivedayati| glānasya yadi vāśati, dakṣiṇamukhaṁ, "na sa cikitsituṁ śakyo mṛtyudūtena docitaḥ"| glānasya yadi vāśati, uttaramukhaṁ sthitvā ārogyadhanalābhaṁ ca nivedayati| atha mūrdhnā vāśati, yā upakleśaṁṁ nivedayati| atha paścimamukhaṁ sthitvā yā anyonyaṁ vyāharate, yamaśāsanaṁ (nivedayati)| nānāhāre yadi vāśati, yā saṁkṣobhaṁ nivedayati| ityāha bhagavāṁstriśaṅkuḥ||
śivā purataḥ puruṣasya mārgaprayātasya yadi vāśati, yā agrataḥ kṣemamārgaṁ vijñāpayati| arthasiddhiṁ nivedayati| mārgaṁ vrajato'sya śivā vāmenāgatya gacchate, dakṣiṇamukhaṁ kṣemamārgaṁ vijānīyādarthasiddhiṁ ca nivedayati| mārge vrajataḥ puruṣasya śivā vāmenāgatya purato vāśati, yā tathā sabhayaṁ mārgaṁ vijñāpayati| nivarteta vicakṣaṇaḥ| dakṣiṇāṁ diśaṁ vāmaṁ gatvā vāmataḥ parivarteta " na tanmārgeṇa gantavyaṁ triśaṅkuvacanaṁ yathā"| purataḥ śivā gatvā agrataśca niṣīdati, sabhayaṁ mārgaṁ vijānīyāt| nivarteta vicakṣaṇaḥ śivā purata āgatya vāmena parivartate, ' bhayametīha' tenāpi bhayaṁ jānīyādvicakṣaṇaḥ| senāyāmāvāhitāyāṁ śivā vāśati, paścimaṁ nivartanaṁ nivedayati| yadi gacchetparājayaḥ| senā na gacchet| senāyāṁ vrajamānāyāṁ śivā āgacchedagrataḥ senājayaṁ nivedayati| paracakraparājayaṁ ca nivedayati| sārthasya vrajamānasya śivā gacchatyagrataḥ kṣemamārgaṁ nivedayati| arthasiddhiṁ tathaiva ca| puruṣasya pathi vrajato vāmato vāśati, mārgaṁ nivedayati| "tanmārgeṇa (hi) gantavyaṁ triśaṅkuvacanaṁ yathā|"
"grāmasya nagarasyāpi caityasthāne tathaiva ca"| pūrveṇottareṇāpi śivā vāśati, kṣemaṁ tatra nivedayati| dakṣiṇe paścime yadi vāśati, yā bhayaṁ tatra nivedayati|
vāmato na praśaṁsanti tathaiva vidiśāsu ca|
atidīrghātirūkṣā vā kāle māsāntike tathā|
adharāṁ tu bhayaṁ vakṣye triśaṅkusvacanaṁ yathā|| 751||
madhusvarāṁ śivāṁ jñātvā kāle vele upasthite|
kṣemaṁ caivārthasiddhiśca cintitavyaṁ vicakṣaṇaiḥ||752||
vyādhirupadravāśca, "sarvaṁ tu praśamaṁ yānti triśaṅkuvacanaṁ yathā"| śivārutasyopacāro digvidiśāsu nimittā grahītavyāḥ| yaḥ śivāyāṁ divaso bhavati, sa divaso jñātavyaḥ| puṣpagandhamālyopahārastaddivase upapādayitavyaḥ| nityaṁ devatāgurukeṇa bhavitavyam| devyā gurukeṇa bhavitavyam| devyai śuśrūṣā kartavyā| sarvārthān saṁpādayiṣyati| sarvakāryāṇi nivedayati||
yatkiṁcitkāryamārabhiṣyati, tatsarvaṁ nivedayati| devyai sarjaraso guggulu ca dhūpayitavyam| puṣpabaliśca yathākāle dāpayitavyaḥ| ityāha bhagavāṁstriśaṅkuḥ||
śivārutakathane'tra vidyāṁ vakṣyāmi yathāsatyaṁ bhaviṣyati|
nama āraṇyāyai| cīriṇyai svāhā sarjarasadhūpam|
ayaṁ bhoḥ puṣkarasārin śivārutanāmādhyāyaḥ|
athātaḥ puṣkarasārin pāṇilekhānāmādhyāyaṁ vyākhyāsyāmi| tacchrūyatām| atha kim kathayatu bhagavāṁstriśaṅkuḥ-
pāṇilekhā|
athātaḥ saṁpravakṣyāmi narāṇāṁ karasaṁsthitam|
lakṣaṇaṁ sukhaduḥkhānāṁ jīvitaṁ maraṇaṁ tathā|| 753||
aṅguṣṭhamūlamāśritya ūrdhvarekhā pravartate|
tatra jātaṁ sukhataraṁ dvirtīyā jñānamantare||754||
tṛtīyā sā lekhā yatra pradeśinyā pravartate|
tatroktā hetavaḥ śāstre samāsena caturvidhāḥ||755||
aparvasu ca parvāṇi nakṣatrāṇāmupadravaḥ|
dviniḥsṛto viśuddhātmā jīvedvarṣaśataṁ hi saḥ|| 756||
triṁśat tribhāgena jānīyādardhe pañcāśadāyuṣaḥ|
saptatistryaṁśabhāgeṣu atyantānugate śatam||757||
āyurlekhā pradṛśyaivaṁ vyantarāyaḥ prakāśyate|
nakṣatrasaṁjñayā jñeyā manujairarthaśastathā||758||
aṅguṣṭhodaramārge tu yāvatyo yasya rājayaḥ|
tasyāpatyāni jānīyāt tāvanti nātra saṁśayaḥ||759||
dīrghāyuṣaṁ vijānīyād dīrghalekhā tu yā bhavet|
hravāyuṣaṁ vijānīyāddhrasvalekhā tu yā bhavet||760||
aṅguṣṭhamūle yavako rātrau janmābhinirdiśet|
divā tu janma nirdiṣṭamaṅguṣṭhayavake dhruvam||761||
avyakto yavako yatra tatra lagnaṁ vinirdiśet|
lagnaṁ puṁsaṁjñako jñeyo'horātraṁ vinirdiśet||762||
divasaṁ janma nirdiśed rātrau strīsaṁjñako bhavet|
rātriḥ saṁdhyā samākhyātā bhāgairanyairna saṁśayaḥ|
puṁsaṁjñādudayaṁ teṣāmahorātrāntikaṁ vadet||763||
aṅguṣṭhamūle yavake śale saukhyaṁ vidhīyate|
aśvād bhadraṁ vijānīyādaṅguṣṭhayavakeṣviha||764||
yavalāmā ca matsyaḥ syādaṅguṣṭhayavako ratau|
bālayauvanamadhyānte sukhaṁ tasyābhinirdiśet||765||
yasya syād yavakaścāpi cāpo vā svastikastathā|
taleṣu yeṣu dṛśyante dhanyāste puruṣā hyamī||766||
matsyo dhānyaṁ bhaved bhogāyāmiṣādau yave dhanam|
bhogasaubhāgyaṁ jānīyānmīnādau nātra saṁśayaḥ||767||
patākābhirdhvajairvāpi śaktibhistomaraistathā|
talasthairaṅkuśaiścāpi vijñeyaḥ pṛthivīpatiḥ|
rājavaṁśaprasūtaṁ ca rājamātraṁ vinirdiśet||768||
prekṣyante śākhayā pañca haste catvāra eva ca|
kṣatriyo vā bhaved bhogī rājabhiścāpi satkṛtaḥ|| 769||
vaiśyo'tha kṣatriyo vāgmī dhanadhānyaṁ na saṁśayaḥ|
śūdro vipulabhāgī syāt parvaśīlo'tha naiṣṭhikaḥ||770||
satatamabhipūjyaḥ syāt sarveṣāṁ ca priyaṁvadaḥ|
viśīlaḥ śīlakuñco vā bahubhirna bahustathā|| 771||
śyāmavarṇāthaḥ bhinnā vā sā lekhā duḥkhabhāginī|
trilekhā yasya dṛśyante yasya pūrṇāḥ karasthitāḥ|
mahābhogo mahāvidvān jīvedvarṣaśataṁ ca saḥ|| 772||
ajapadaṁ rājacchatraṁ śaṅkhacakrapuraskṛtam|
taleṣu yasya dṛśyante taṁ vidyāt pṛthivīpatim||773||
bhagastu bhāgyāya dhvajaiḥ patākai -
rhastyaśvamālāṅkuśataśca rājā|
matsyo nu pānāya yavo dhanāya
vedistu yajñāya gavāṁ ca goṣṭhaḥ||774||
anāmikāparva atikramed yadi
kaniṣṭhikā varṣaśataṁ sa jīvati|
same tvaśītirvarṣāṇi saptabhi-
ryathā nadīnāṁ bharitāya nirdiśed||775||
śarīravarṇaprabhavāṁ tu lekhāṁ
savaiśikhāṁ varṇavihīnakāṁ ca|
samīkṣya nīcottamamadhyamānāṁ
dāridryamadhye caratāṁ vijānatām|| 776||
abhyañjanodvartanasatkarī (ṣai)-
radhyakṣacūrṇaiśca vimṛjya pāṇim|
prakṣālya caikāntaraghṛṣṭalekhā-
mekāgracittastu karaṁ parīkṣet||777||
valayasamanarādhipaṁ bhajantyaḥ
samanugatā maṇibandhane tu tisraḥ|
dvirapi ca (sa) bhavāntare mahātmā
vipuladhanaśriya āha vastralābhaḥ||778||
dadati satatamunnatastu pāṇi-
rbhavati cirāya tu dīrghapīnapāṇiḥ|
paripatati śirāviruddhapāṇi-
rdhanamadhigacchati māṁsagūḍhapāṇiḥ||779||
sudṛśa (karalataiśca) sādhavaste
kuṭilakṛtairvinimīlitaiśca dhūrtāḥ|
bhavati rudhirasaṁnibhaḥ surakta-
ściramiha piṇḍitapāṇirīśvaraḥ syāt||780||
dhṛtaruciramanāḥ śilāravindai-
rjvalanakaṣāyasuvarṇapāṇirā(jiḥ)|
bhavati bahudhano nigūḍhapāṇi -
ściramiha jīvati pānabhogabhogī||781||
subhaga iha tathoṣṇadīrghapāṇi-
rdhruvamiha śītalapāṇikastu ṣaṇḍhaḥ|
iha hi bahudhano balena yuktaḥ
sutanususaṁcitapāṇirekhako yaḥ||782||
dhanamupanayatīha pāṇilekhā
kṛtajanitā jalavacca yā sudīrghā|
jalavadanugatā suvarṇavarṇā
dhanamadhigacchati nigmaśonnatā yā||783||
dhanamupalabhate suraktapāṇi-
rvipulamatho ca nirantarāṅguliḥ syāt|
balipuruṣamapi tyajeddhi vittaṁ
ditavivaśā (?) ca viśīrṇavarṇalekhā|| 784||
apagataghṛtavarṇapāṇilekho
bhavati naro dhanavān balena yuktaḥ|
asubhṛtisadṛśā bhavettathā
bhūṣaṇavṛta (rūpavatī śubhā) ekabhāryā||785||
bhavati bahudhano dhanairvihīnaḥ
śrutamadhigamya viśālapāṇilekhaḥ|
(su) ṛjubhirahinīlanirmalā (bhiḥ)
karatalarāji (bhirīśvaraḥ sa dhanyaḥ)||786||
ayaṁ bhoḥ puṣkarasārin karatalalekhānāmādhyāyaḥ||
atha khalu bhoḥ puṣkarasārin vāyasarutaṁ nāmādhyāyaṁ vyākhyāsyāmi| tacchryūyatām| atha kim| kathayatu bhagavāṁstriśaṅkuḥ| namo'rhatām| teṣāṁ namaskṛtvā -
vāyasarutam|
idaṁ śāstraṁ pravakṣyāmi vāyasānāṁ śubhāśubham|
ayaṁ parājayaṁ caiva lābhālābhaṁ tathaiva ca||787||
sukhaduḥkhaṁ priyāpriyaṁ jīvitaṁ maraṇaṁ tathā|
vāyasānāṁ vacaḥsiddhiṁ pravakṣyāmi yathāvidhi||788||
devāḥ pravadanti śreṣṭhā vāyasānāṁ namo namaḥ|
āgatā mānuṣaṁ lokaṁ vāyasā balibhojanāḥ|| 789||
prasthitasya yadādhvānamagrato vāyaso bhavet|
vyāharan kṣīrivṛkṣastho nirdiśedarthasiddhitām||790||
svareṇa parituṣṭena phalavṛkṣasamāśritaḥ|
punarāgamanaṁ caiva siddhamarthaniveditam||791||
vivṛddhavṛkṣapatrāṇi madhuraṁ cānuvāsati|
asūpaṁ nirdiśet bhojyaṁ guḍamiśraṁ tu gorasam||792||
dṛṣṭastu tuṇḍapādena ātmanaḥ parimārjati|
pāyasaṁ sarpiṣā miśraṁ tatra vidyānna saṁśayaḥ|| 793||
rūkṣaṁ nirgharṣate tuṇḍaṁ śiraśca parimārjati|
saphalaṁ vṛkṣamāsthāya dhruvaṁ māṁsena bhojanam|| 794||
locayati vyāharati phalavṛkṣasamāśritaḥ|
vyādhena ca hataṁ māṁsaṁ nivedayati bhojanam||795||
ghoraṁ vyāharate kāryaṁ vāyaso vṛkṣamāśritaḥ|
kalahaṁ saṁgrāmabhayaṁ tatra vidyānna saṁśayaḥ|| 796||
śuṣkavṛkṣe niṣīditvā kṣāmaṁ dīnaṁ ca vyāharet|
kalahaṁ sumahat kṛtvā na cārthaṁ tatra sidhyati|| 797||
kṣīrivṛkṣe niṣīditvā kṣāmaṁ dīnaṁ ca vyāharet|
krameṇa yugamātreṇa na cārthaṁ tatra sidhyati||798||
śuṣkavṛkṣe niṣīditvā 'kāmukākaṁ' pravāśati|
tatkṣaṇaṁ saṁnivedeti tatra caurabhayaṁ bhavet||799||
śuṣkavṛkṣe niṣiditvā 'kāmukākaṁ' pravāśati|
pṛṣṭhena darśayedbhāraṁ kṣudhāpīḍāṁ ca nirdiśet||800||
pakṣaṁ vidhūyamāno yaḥ paśyan pathasya vāśati|
na tatra gamanaṁ kuryāccauraiḥ pathamupadrutam||801||
rajjuṁ vā phalakaṁ vāpi yadi karṣati vāyasaḥ|
na tatra gamanaṁ śreyaścauraiḥ pathamupadrutam||802||
gomaye śuṣkakāṣṭhe vā yadi vāśati vāyasaḥ|
kalahaḥ kuvaco vyādhirna cārthaṁ tatra sidhyati||803||
tṛṇaṁ vā yadi vā kāṣṭhaṁ darśayecca sadā khagaḥ|
purataḥ śuṣkapāṇistu tatra caurabhayaṁ bhavet||804||
sārthopari niṣīditvā kṣāmaṁ dīnaṁ ca vyāharet|
nipatet sārthamadhye'smin caurasainyaṁ na saṁśayaḥ|| 805||
yadā pradakṣiṇaṁ trastaṁ vāśanti vividhaṁ khagāḥ|
śuṣkavṛkṣe niṣīditvā tatra vidyānmahābhayam||806||
bhītastrastaḥ parītaśca yastu vyāharate khagaḥ|
paribādhan diśaḥ sarvāstatra bhayamupasthitam||807||
gacchantaṁ samanugacchetpuraḥ sthitvā tu vyāharet|
na tatra gamanaṁ kuryānmārgamatra praśātanam||808||
vāstumadhye pratiṣṭhāne kṣāmaṁ dīnaṁ ca vyāharet|
vyādhiṁ tatra vijānīyād vāse vā gṛhasvāminām||809||
śakaṭasya yathā śabdaṁ viśrabdhaṁ vāśati vāyasaḥ|
dūrādabhyāgataṁ jñātvā prasiddhiṁ cābhinirdiśet||810||
gargare ghaṭake caiva sthālikapiṭhareṣu vā|
niṣaṇṇo vāśate kākaḥ prasiddhaṁ gamanaṁ dhruvam||811||
āsane śayane vāpi sthito vāśati vāyasaḥ|
prasiddhaṁ gamanaṁ brūyātproṣitena samāgamaḥ||812||
brahmasthāne niṣīditvā dhruvaṁ vāśati vāyasaḥ|
arthalābhaṁ vijānīyādvanalābhaṁ ca ākaret||813||
brahmasthāne niṣīditvā kṣāmaṁ dīnaṁ ca vāśati|
saṁdhisthāne hareccaurastatra vai nāsti saṁśayaḥ||814||
devatādevatānāṁ ca devasyopavanāni ca|
yasya vācaṁ vadettasya arthalābhaṁ vinirdiśet||815||
lākṣāharidrāmañjiṣṭhāharitālamanaḥśilāḥ|
yasyāharetpurastasya svarṇalābhaṁ vinirdiśet||816||
pātraṁ ca pātrakaṁ caiva mṛttikāvarabhājanam|
yasya yasya harettasya dravyalābhaṁ vinirdiśet||817||
saṁghībhūtvā yugamātraṁ śubhaṁ tiṣṭhati vāyasaḥ|
kāṣṭhaṁ vā vāyasā yatra gṛhamāropayanti ca|
nigadantyatra vijānīyād yāvakāttu mahābhayam||818||
nīlaṁ pītaṁ lohitaṁ ca pratisaṁharaṇāni ca|
nigṛhṇanti yatra kākā vyādhiṁ tatra vinirdiśet||819||
grāmānte bhayamākhyāti kāko vā vāśati dhruvam|
pratyekato vā vāśanti vidyāttatra mahābhayam||820||
vāyaso'sthi gṛhītvā vai pragacchedanudakṣiṇam|
niṣīdan saphale vṛkṣe sa vadenmāṁsabhojanam||821||
yasya śīrṣe niṣīditvā karṇaṁ karṣati vāyasaḥ|
abhyantare saptarātrānmaraṇaṁ tasya nirdiśet||822||
karake codake caiva snigdhadeśeṣu vāśati|
ūrdhvamukhaṁ nirīkṣaṁstu jagad vṛṣṭiṁ vinirdiśet||823||
svareṇa parituṣṭena tīrthavṛkṣeṣu vāśati|
ūrdhvamukhaṁ tathā vakti vātavṛṣṭiṁ vinirdiśet||824||
kāyaṁ kilakilāyaṁstu snigdhadeśeṣu vāśati|
vakṣo vidhunvan vāyasaḥ sadyo vṛṣṭiṁ vinirdiśet||825||
svareṇa parituṣṭena snigdhaṁ madhuraṁ vāśati|
sakṣarasadravaṁ bhāgaṁ vāśati bhojanaṁ bhavet||826||
prākāre toraṇāgre vā yadi vāśati vāyasaḥ|
abhīkṣṇaṁ gharṣate tuṇḍaṁ saṁgrāmaṁ tatra nirdiśet||827||
maṇḍalāni vāvartāni bahirvā nagarasya ca|
vairaṁ ca vigrahaṁ ghoraṁ tatra caiva vinirdiśet||828||
grāme vā nagare vāpi kurvate yatra maṇḍalam|
ūrdhvamukhaṁ vāśanto vai viṣaṇṇatvaṁ samutthitam||829||
pūrveṇa caiva grāmasya yadā sūyati vāyasī|
alpodakenotplavanti vanāni nagarāṇī ca||830||
purastāddakṣiṇe pārśve yadi sūyati vāyasī|
varṣati prathame māse paścāddevo na varṣati|
kṛṣṭadhānyāni vardhante māṣadhānyaṁ vinaśyati||831||
dakṣiṇe vṛkṣaśikhare yadā sūyati vāyasī|
maṇḍūkakīṭakamakṣā cauraśca bahulībhavet||832||
paścimottarapāśva tu yadā sūyati vāyasī|
aśanirnipatettatra bhayaṁ ca mṛgapakṣiṇām|| 833||
uttare vṛkṣaśikhare yadā sūyati vāyasī|
pūrvamuptaṁ vijānīyācchasyaṁ samupajāyate||834||
upari vṛkṣaśikhare yadā sūyati vāyasī|
alpodakaṁ vijānīyātsthale bījāni ropayet||835||
yadā tu madhye vṛkṣasya nilayaṁ karoti vāyasī|
madhyamaṁ varṣate varṣaṁ madhyaśasyaṁ prajāyate||836||
skandhamūle tu vṛkṣasya yadā sūyati vāyasī|
anāvṛṣṭirbhaved ghorā durbhikṣaṁ tatra nirdiśet||837||
caturaḥ pañca vā potān yadā sūyati vāyasī|
subhikṣaṁ ca bhavettatra phalānāmuditaṁ bhavet||838||
ayaṁ bhoḥ puṣkarasārin vāyasarutaṁ nāmādhyāyaḥ||
atha khalu bhoḥ puṣkarasārin dvāralakṣaṇaṁ nāmādhyāyaṁ vyākhyāsyāmi| tacchrūyatām| atha kim| kathayatu bhagavān triśaṅkuḥ -
dvāralakṣaṇam|
māhendramatha divyaṁ ca māṅgalyaṁ pūrvataḥ smṛtam|
dakṣiṇe tu diśo bhāge pūṣā ca pitryameva ca||839||
sugrīvaṁ puṣpadantaṁ ca paścimenātra nirdiśet|
bhallātakaṁ rājayakṣmaṁ vidyāduttarataḥ śubham||840||
janmasaṁpadvipatkṣetrakṣemapratyarisādhanam|
atha vai dhanamitraṁ ca paramaṁ maitrameva ca||841||
uvāca vidhivatprājño viśvakarmā mahāmatiḥ|
vāstūnāṁ guṇadoṣau ca pravakṣyāmyanupūrvaśaḥ||842||
samaṁ syāccaturasraṁ ca vistīrṇā caiva mṛttikā|
kṣīrivṛkṣākulaṁ dhanyaṁ brāhmaṇasya praśasyate||843||
pūrvāyatanatayā vāstu rathacakrākṛti ca yat|
raktapāṁśurbhavedyatra rājñāṁ tattu praśasyate||844||
trikoṇaṁ kuśasaṁstīrṇamuttānaṁ madhuraṁ ca yat|
vyāyamato jalaṁ caiva vāstu tasya dhanauṣadhī||845||
aṅgārākārasaṁsthānaṁ gomukhaṁ śakaṭākṛti|
anāvāsyaṁ ca tat proktaṁ yacca putrakṣayāvaham||846||
yattu kañjarakakṣaistat tyaktaṁ varṣodakena ca|
apasavyodakaṁ caiva dūrataḥ parivarjayet||847||
viprasya caturasraṁ tu kṣātriyaṁ parimaṇḍalam|
daśadvādaśakaṁ vaiśye śūdrasya tatra lekhanam||848||
vāstupūrvottare deśe gokulaṁ tatra kārayet|
tathaiva cāgniśālāṁ tu pūrvadakṣiṇato diśi||849||
varṣavṛṣyāyudhāgārān dakṣiṇena niveśayet|
paścimottarataścātra vaṇigbhāṇḍaṁ niveśayet||850||
uttarāyāṁ tu kartavyaṁ varcaḥsthānamanuttaram|
aiśānyāmeva sarvāṇi prāsādaśca paromukhaḥ||851||
avidhiparivartena tatra vairaṁ vadho bhavet|
racitasarvadvārāṇāmāyāmo dviguṇo mataḥ||852||
kuryātsurabhavanānāṁ yatheṣṭaṁ dvārakāṇyapi|
taddvārabāhuparyante striyo dṛṣṭā doṣāvahāḥ||853||
vidviṣasya salokasya dvāre syānnu karagrahaḥ|
mahendre pure vā rājyaṁ sūrye sūraprabhāvatā||854||
satye mṛdurmṛge śūro'ntarīkṣe dhanakṣayaḥ|
vāyavye tu bahuvyādhirbhage bhāgyāviparyayaḥ||855||
puṣpe tu subhago nityaṁ vitathe'pyaśubho bhavet|
śoke bhūtavikāraḥ syāt śoṣe tasya viṣaṇṇatā||856||
bhallātake gṛhe vāso rājayakṣme samāvṛtiḥ|
hrade reṇupariśrāva āditye tu kalirdhruvam||857||
nāgarāje nāgabhayaṁ mahaśced dīrghamāyuṣam|
bhavedasya ca yad dvāraṁ tatrāgnibhayamādiśet||858||
kṣayaṁ vidyāttasya tasya dhanasya ca kulasya ca|
yame mṛtyuṁ vijānīyātkule śreṣṭhottamasya ca|
bhṛṅgirāje tu matimān gandharve gandhamālyatā||859||
bhṛṅge krodhaḥ kaliścaiva tipati bhogasaṁpadaḥ|
dauvārike svalpadhanaṁ sugrīve rājapūjitaḥ||860||
puṣpadante dhanāvāptirvaruṇe halacitratā|
asure maraṇaṁ ghoraṁ roge tu bahudoṣatā||861||
balīṁśca upahārāṁśca pravakṣyāmi yathāgṛham|
vicitrairvidiśairgandhaiḥ paripūjya baliṁ haret||862||
kalatre hetubījāni madhyame'rjitameva tu|
mahendre muktapuṣpāṇi pāvake ca payo dadhi||863||
āditye parideyaṁ tu bhaktaṁ caiva priyaṅgavaḥ|
antarīkṣe jalaṁ divyaṁ puṣpāṇi jalajāni ca||864||
nandā pratipadā jñeyā ṣaṣṭhī trayodaśī jayā|
tāsu tāsu dhruvaṁ kuryātprājño hyevaṁ vicakṣaṇaḥ|| 865||
ayaṁ bhoḥ puṣkarasārin dvāralakṣaṇaṁ nāmādhyāyaḥ||
atha khalu bhoḥ puṣkarasārin dvādaśarāśikaṁ nāmādhyāyaṁ vyākhyāsyāmi| tacchruyatām| atha kim| kathayatu bhagavān triśaṅkuḥ-
dvādaśarāśikaḥ|
ataḥ paraṁ pravakṣyāmi cittavijñānakāṇḍakam|
yathādṛṣṭāntenaivenaṁ narāṇāṁ samudāhṛtam||866||
tadahaṁ saṁpravakṣyāmi cittavijñānamuttamam|
dvādaśaiva tu cittāste ye loke pracaranti vai||867||
tānahaṁ saṁpravakṣyāmi śṛṇu tattvena me tataḥ|
dvādaśaiva tu kuryācca maṇḍalāni vicakṣaṇaḥ||868||
prathamaṁ meṣo nāma syād dvitīyaṁ tu vṛṣaḥ smṛtaḥ|
tṛtīya mithunaṁ nāma caturthaṁ cāpi karkaṭaḥ||869||
pañcamaṁ cāpi siṁhastu ṣaṣṭhaṁ kanyā iti smṛtam|
tulā tu saptamaṁ jñeyā vṛścikastu tathāṣṭamam||870||
dhanvī tu navamaṁ jñeyā daśamaṁ makaraḥ smṛtaḥ|
kumbhaścaikādaśaṁ jñeyo dvādaśaṁ mīna ucyate||871||
horā śarīraṁ jātasya dvitīye cintitaṁ dhanam|
tṛtīye bhrātaraścaiva caturthe svajanastathā||872||
cintyate pañcame putraḥ ṣaṣṭhe maṇḍale śatrutā|
saptame dārasaṁyogo hyaṣṭame naidhanaṁ smṛtam||873||
navame cintyate dharmo daśame karmajaṁ phalam|
ekādaśe cārthalābho dvādaśe vyarthasaṁbhavaḥ||874||
ete dvādaśa cittāstu yathā dṛṣṭā maharṣibhiḥ|
sarvabhūtātmabhūtāśca yathājñeyāsta dehinām||875||
āgatya pṛcchate kaścit prathamaṁ maṇḍalaṁ spṛśet|
śirastu spṛśate yaśca śabdaśca upalakṣyate||876||
vyādhitaṁ caiva hyātmānamāgneyāśca vinaṣṭayaḥ|
yadi brūyāttadā tasya ātmārthaṁ cintitaṁ bhavet||877||
kāñcanaṁ rajataṁ tāmraṁ lohaṁ caiva bhṛśaṁ bhavet|
sa ca sarvagataścaiva agniraśnāti niścitam||878||
etādṛśaṁ dṛṣṭvotpātamāgneyaṁ tasya nirdiśet|
yādṛśaśca bhavecchabdastādṛśaṁ tena cintitam||879||
puruṣaḥ kaścidāgatya dvitīyaṁ maṇḍalaṁ spṛśet|
grīvāṁ vā parimārjayed galaṁ ca cibukaṁ punaḥ||880||
yadi śabdaśca śrūyate dṛṣṭā gāvastathaiva ca|
īdṛśaṁ ca dṛṣṭvotpātaṁ gośabdaṁ tatra nirdiśet|
atha vā yāddaśaḥ śabdastādṛśaṁ tena cintitam||881||
puruṣaḥ kaścidāgatya tṛtīyaṁ maṇḍalaṁ spṛśet|
mārjayenmukhadeśaṁ tu strīcittaṁ tasya nirdiśet||882||
atha śabdo bhavettatra śrūyantāṁ tādṛśāstu te|
jātaṁ prajātamupajātaṁ tathā jāto bhaviṣyati||883||
etādṛśaṁ dṛṣṭvotpātaṁ garbhaṁ tasya vinirdiśet|
atha vā yādṛśaḥ śabdastādṛśaṁ tena cintitam||884||
puruṣaḥ kaścidāgatya caturthaṁ maṇḍalaṁ spṛśet|
kacchapaṁ spṛśate yastu kalahaṁ tatra nirdiśet|
svajanavyavahārastu sati kalaha na saṁśayaḥ||885||
ākaṭṭā kaṭṭeti śabdā bhavanti ca nirantaram|
etādṛśaṁ dṛṣṭotpātaṁ kalahaṁ tatra nirdiśet||886||
puruṣaḥ kaścidāgatya pañcamaṁ maṇḍalaṁ spṛśet|
hṛdayaṁ spṛśate yastu apatyaṁ tatra cintitam||887||
pravāsakaśca vijñeyaḥ paragrāmagato mṛtaḥ|
śastradravyaṁ ca yattasya brāhmaṇānāṁ kule sthitam||888||
atha śabdo bhavettatra yaṁ dṛṣṭvā tu maharṣibhiḥ|
putraputreti yacchabdo yadgataṁ gatameva ca|
etādṛśaṁ dṛṣṭvotpātaṁ maraṇaṁ tatra nirdiśet||889||
puruṣaḥ kaścidāgatya ṣaṣṭhaṁ tu maṇḍalaṁ spṛśet|
spṛśate cāpi pārśvāni gātracintā tu cintitā||890||
vigrahastu mahāghoraḥ śatruścāpi pravadhyate|
atha vā tatra ye śabdāḥ śrotavyāste na saṁśayaḥ||891||
ayaṁ tu prakṣaraścaivaṁ hataśca vihatastathā|
etādṛśaṁ dṛṣṭvotpātamarivigrahamādiśet|
atha vā yādṛśaḥ śabdastādṛśaṁ tena cintitam||892||
puruṣaḥ kaścidāgatya saptamaṁ maṇḍalaṁ spṛśet|
hastena mardayed hastaṁ tathā nāḍīṁ ca mardayet||893||
niveśacintā vijñeyā anyagrāmagatā bhavet|
tatreme bhavanti śabdāḥ śrotavyā bhūmimicchatā||894||
sthitaṁ niviṣṭaṁ vartaṁ ca kṛtaṁ hastagataṁ tathā|
etādṛśaṁ dṛṣṭvotpātaṁ niveśaṁ tasya nirdiśet|
yādṛśo vā śrutaḥ śabdastādṛśaṁ tena cintitam||895||
puruṣaḥ kaścidāgatya aṣṭamaṁ maṇḍalaṁ spṛśet|
udaraṁ caiva phicakaṁ dve ime parimārjayet||896||
nidhanaṁ dṛśyate tasya maraṇaṁ cāpi dṛśyate|
yadi bhaved bhavenmṛtyuryaścānyapriyasaṁgamaḥ|| 897||
tatreme śabdāḥ śrotavyā mṛta eva bhaviṣyati|
etādṛśaṁ dṛṣṭvotpātaṁ vyāpattiṁ tasya nirdiśet||898||
puruṣaḥ kaścidāgatya navamaṁ maṇḍalaṁ spṛśet|
ūruṁ ca spṛśate bhūyo dharmacintā ca cintitā||899||
tatra śabdāśca śrotavyā bhavanti hi na saṁśayaḥ|
yajan hi yājakaścaiva yajamānastathaiva ca|
śabdānevaṁvidhān śrutvā yajñacintāṁ tu nirdiśet||900||
puruṣaḥ kaścidāgatya daśamaṁ maṇḍalaṁ spṛśet|
karmacintā vicintyeti gṛhakarma na saṁśayaḥ||901||
spṛśate jānunī caiva karmacintāṁ tu nirdiśet|
tatra śabdā bhavantīme śrotavyāśca na saṁśayaḥ||902||
bhūmikarma ca kṣetraṁ ca kṣetrakarma tathaiva ca|
etādṛśaṁ dṛṣṭvotpātaṁ karmacintā vinirdiśet||903||
puruṣaḥ kaścidāgatya ekādaśaṁ tu saṁspṛśet|
jaṅghe tu spṛśate bhūyo hyarthalābhaṁ vinirdiśet||904||
tatreme śabdāḥ śrotavyāḥ bhavantīha na saṁśayaḥ|
paṇasuvarṇacelāni dhānyaṁ samaṇikuṇḍalam||905||
etādṛśaṁ ravaṁ śrutvā hiraṇyaṁ tasya nirdiśet|
atha vā yādṛśaḥ śabdastādṛśaṁ phalamādiśet||906||
puruṣaḥ kaścidāgatya dvādaśaṁ maṇḍalaṁ spṛśet|
pādau ca spṛśate pṛcchan cittaṁ cāpyanarthikam||907||
yastu taccintito hyartha āśā āgantukā ca yā|
atha vā śabdāḥ śrotavyā nimittajñānapāragaiḥ||908||
nirāśaścaiva ghoṣaśca nirāśaṁ tasya nirdiśet|
atha vā yādṛśaḥ śabdastādṛśaṁ tena cintitam||909||
aya bhoḥ puṣkarasārin dvādaśarāśiko nāmādhyāyaḥ||
atha khalu bhoḥ puṣkarasārin kanyālakṣaṇaṁ nāmādhyāyaṁ vyākhyāsyāmi| tacchrūyatām| atha kim| kathayatu bhagavāṁstriśaṅkuḥ-
kanyālakṣaṇam|
tattvaṁ vijñāyate yena yena śubhamupasthitam|
ninditaṁ ca praśastaṁ ca strīṇāṁ vakṣyāmi lakṣaṇam||910||
pitaraṁ mātaraṁ caiva mātulaṁ bhrātaraṁ tathā|
vimbādvimbaṁ parikṣyeta triśaṅkuvacanaṁ yathā||911||
muhūrte tithisaṁpanne nakṣetre cāpi pūjite|
tadvijaiḥ saha saṁgamya kanyāṁ paśyeta śāstravit||912||
hastau pādau nirīkṣata nakhāni hyaṅgulīstathā|
pāṇīlekhāśca jaṅghe ca kaṭi nābhyūrumeva ca||913||
oṣṭhau jihvāṁ ca dantāṁśca kapolau nāsikāṁ tathā|
akṣibhruvai lalāṭaṁ ca karṇau keśāṁstathaiva ca||914||
romarājīṁ svaraṁ varṇaṁ mantritaṁ gītameva ca|
matiṁ sattvaṁ samīkṣeta kanyānāṁ śāstrakovidaḥ|
tatra pūrvaṁ parīkṣeta svayameva vicakṣaṇaḥ||915||
haṁsasvarā meghavarṇā nārī madhuralocanā|
aṣṭau putrān prasūyet dāsīdāsaiḥ samāvṛtā||916||
vyāvartāścatvāro yasyāḥ sarve caiva pradakṣiṇāḥ|
samagātravibhaktāṅgī putrānaṣṭau prasūyate||917||
maṇḍūkakukṣiryā nārī saiśvaryamadhigacchati|
dhanyān sā janayetputrāṁsteṣāṁ prītiṁ ca bhuñjate||918||
yasyāḥ pāṇitale vyaktaḥ kacchapaḥ svastiko dhvajaḥ|
aṅkuśaṁ kuṇḍalaṁ mālā dṛśyante supratiṣṭhitāḥ|
ekaṁ sā janayetputraṁ taṁ ca rājānamādiśet||919||
yasyāḥ pāṇau pradṛśyeta koṣṭhāgāraṁ satoraṇam|
api dāsakule jātā rājapatnī bhaviṣyati||920||
dvātriṁśaddaśanā yasyāḥ sarve gokṣīrapāṇḍarāḥ|
samaśikharisnigdhābhā rājānaṁ sā prasūyate||921||
snigdhā kāraṇḍavaprekṣā hariṇākṣī tanutvacā|
raktoṣṭhajihvā sumukhī rājānamupatiṣṭhati||922||
sūkṣmā ca tuṅganāsā ca muktamāraktimodarī|
subhrūḥ suvarakeśāntā sā tu kanyā bahuprajā||923||
aṅgulyaḥ saṁhitāḥ kāntā nakhāḥ kamalasaṁnibhāḥ|
suṛjuraktacaraṇā sā kanyā sukhamedhate||924||
yasyāvartau samau snigdhau ubhau pārśvau susaṁsthitau|
............ .. ... rājapatnī tu sā bhavet||925
pradakṣiṇaṁ prakrameta prekṣate ca pradakṣiṇam|
pradakṣiṇasamācārāṁ kanyāṁ bhāryārthamāvahet||926||
ūrū jaṅge ca pārśve ca tathā vikramaḥ saṁsthitaḥ|
raktānte vipule netre sā kanyā sukhamedhate||927||
mṛgākṣī mṛgajaṅghā ca mṛgagrīvā mṛgodarī|
yuktānāmā tu yā nārī rājānamupatiṣṭhate||928||
yasyāgralalitāḥ keśā mukhaṁ ca parimaṇḍalam|
nābhiḥ pradakṣiṇāvartā sā kanyā kulavardhinī||929||
nātidīrghā nātihrasvā supratiṣṭhatanutvacā|
sukhasaṁsparśakeśāgrā saubhāgyaṁ nātivartate||930||
kāntajihvā tu yā nārī raktoṣṭhī priyabhāṣiṇī|
tādṛśīṁ varayetprājño gṛhārthaṁ sukhamedhinīm||931||
nīlotpalasuvarṇābhā dīrghāṅgulitalā tu yā|
sahasrāṇāṁ bahūnāṁ tu svāminī sā bhaviṣyati||932||
dhanadhānyaiḥ samāyuktāmāyuṣā yaśasā śriyā|
kanyāṁ lakṣaṇasaṁpannāṁ prāpya vardhati mānavaḥ||933||
kīrtitāstu mayā dhanyā maṅgalyalakṣaṇāḥ striyaḥ|
apraśastaṁ pravakṣyāmi yathoddeśena lakṣaṇam||934||
ūrdhvaprekṣī adhaḥprekṣī yā ca tiryaka ca prekṣiṇī|
udbhrāntā vipulākṣī ca varjanīyā vicakṣaṇaiḥ||935||
bhinnāgraśatikā rūkṣāḥ keśā yasyāḥ pralambikāḥ|
citrāvalī citragātrā bhavati kāmacāriṇī||936||
kāmukā piṅgalā caiva gaurī caivātikālikā|
atidīrghā atihrasvā varjanīyā vicakṣaṇaiḥ||937||
yasyāstrīṇi pralambanti lalāṭamudaraṁ sphicau|
trīṁśca sā puruṣān hanti devaraṁ śvaśura patim||938||
pārśvato romarājī tu vinatā ca kaṭirbhavet|
dīrghamāyuravāpnoti dīrghakālaṁ ca duḥkhitā||939||
kākajaṅghā ca yā nārī raktākṣī ghargharasvarā|
niḥsukhā ca nirāśā ca varjitā naṣṭabāndhavā||940||
atisthūlodaraṁ yasyāḥ pralambo nimnasaṁnibhaḥ|
atyantamavaśā nārī bahuputrā suduḥkhitā||941||
yā tu sarvasamācārā mṛdvaṅgī samatāṁ gatā|
sarvaiḥ samairguṇairyuktā vijñeyā kāmacāriṇī||942||
yasyā romacite jaṅge mukhaṁ ca parimaṇḍalam|
putraṁ vā bhrātaraṁ vāpi jāramicchati tādṛśī||943||
yasyā bāhuprakoṣṭhau dvau romarājīsamāvṛtau|
uttaroṣṭhe ca romāṇi sā tu bhakṣayate patim||944||
yasyā hastau ca pādau ca chidrau dantāntarāṇi ca|
patinopārjitaṁ dravyaṁ na tasyā ramate gṛhe||945||
yasyāstu vrajamānāyāḥ sphuṭante parvasaṁdhayaḥ|
sā jñeyā duḥkhabahulā sukhaṁ naivādhigacchati||946||
yasyāḥ kaniṣṭhikā pāde bhūmiṁ na spṛśate'ṅguliḥ|
kaumāraṁ sā patiṁ tyaktvā ātmanaḥ kurute priyam||947||
anāmāṅguliḥ pādasya mahīṁ na spṛśate'ṅguliḥ|
na sā ramati kaumāraṁ bandhakītvena jīvati||948||
yasyāḥ pradeśinī pāde'ṅguṣṭhaṁ samatikramet|
kumārī kurute jāraṁ yauvanasthā viśeṣataḥ||949||
āvartaḥ pṛṣṭhato yasyā nābhī sā cānubandhati|
na sā ramati kaumāraṁ dvitīyaṁ labhate patim||950||
vikṛtā sthirajālā ca rūkṣagaṇḍaśiroruhā|
api rājakule jātā dāsītvamadhigacchati||951||
yasyāstu hasamānāyā gaṇḍe jāyati kūpakam|
agnikārye'pi sā gatvā kṣipraṁ doṣaṁ kariṣyati||952||
samāsamagatā subhrūrgaṇḍāvartā ca yā bhavet|
pralamboṣṭhī tu yā nārī naikatra ramate ciram||953||
lambodarī sthūlaśirā raktākṣī piṅgalānanā|
aṣṭau bhakṣayate vīrānnavame tiṣṭhate ciram||954||
na devikā na nadikā na ca daivatanāmikā|
vṛkṣagulmasanāmā ca varjanīyā vicakṣaṇaiḥ||955||
nakṣatranāmā yā nārī yā ca gotrasanāmikā|
suguptā rakṣitā vāpi manasā pāpamācaret||956||
dārān vivarjayedetān yā mayā parikīrtitāḥ|
praśastā yāstu pūrvoktāstādṛśīyānnaraḥ (?) sadā||957||
padmāṅkuśasvastikavardhamānai-
ścakradhvajābhyāṁ kalaśena pāṇau|
śaṅkhātapatrottamalakṣaṇaiśca
saṁpattaye sādhu bhavanti kanyāḥ||958||
ayaṁ bhoḥ puṣkarasārin kanyālakṣaṇaṁ nāmādhyāyaḥ||
atha khalu bhoḥ puṣkarasārin vastrādhyāyaṁ vyākhyāsyāmi| tacchrūyatām| atha kim| kathayatu bhagavān triśaṅkuḥ-
vastrādhyāyaḥ|
kṛttikāsu dahatyagnirarthalābhāya rohiṇī|
mṛgaśirā mūṣīdaṁśā ārdrā prāṇavināśinī||959||
punarvasuśca dhanyā syātpuṣye vai vastravān bhavet|
āśleṣāsu bhavenmoṣaḥ śmaśānaṁ maghayā vrajet||960||
phālgunīṣu bhaved vidyā uttarāsu ca vastravān|
hastāsu hastakarmāṇi citrāyāṁ gamanaṁ dhruvam||961||
svātyāṁ ca śobhanaṁ vastraṁ viśākhā priyadarśanam|
bahuvastrā cānurādhā jyeṣṭhā vastravināśinī||962||
mūlena kledayedvāsa āṣāḍā rogasaṁbhavā|
uttarā mṛṣṭabhojī svācchravaṇe cakṣuṣo rujam||963||
dhaniṣṭhā dhānyabahulā vidyācchatabhiṣe bhayam|
pūrvabhādrapade toyaṁ putralābhāya cottarā||964||
revatī dhanalābhāya aśvinī vastralābhadā|
bharaṇī ca bhayākīrṇā cauragamyā ca sā bhavet||965||
ayaṁ bhoḥ puṣkarasārin vastrādhyāyaḥ|
atha khalu bhoḥ puṣkarasārin luṅgādhyāyaṁ pravakṣyāmi| tacchrūyatām| atha kim| kathayatu bhagavān triśaṅkuḥ-
luṅgādhyāyaḥ|
kutrotpannā ime bījāḥ (?) śasyānāṁ ca yavādayaḥ|
yairidaṁ dhriyate viśvaṁ kṛtsnaṁ sthāvarajaṅgamam||966||
vāpayet tu kathaṁ bījaṁ lāṅgalaṁ yojayetkatham|
keṣu nakṣatrayogeṣu tithiyogeṣu keṣu ca||967||
śāradaṁ vātha graiṣmaṁ tu kasmin māse tu vāpayet|
nimittaṁ kati śasyante kāni vā parivarjayet|
kasya vā dāpayed dhūpaṁ kena mantreṇa dāpayet||968||
pradakṣiṇasamāvṛttā yadi luṅgā prajāyate|
tadā nāgamukhī luṅgā dahati citramukhyapi||969||
darbhasūcīmukhī vāpi kāraṇaṁ tatra ko bhavet|
kati saubhikṣikā luṅgāḥ kati daurbhikṣikā smṛtāḥ|
kativarṇāḥ samākhyātāḥ kativarṇā nidarśitāḥ|970||
naṣṭāpanaṣṭabījasya varṣati yadi vāsavaḥ|
nirghāto vā bhavettīvro'thavāpi medinī calet||971||
śasyaṁ phalasya kiṁ tatra nimittamupalakṣayet|
sarvametatsamāsena śrotumicchāmi tattvataḥ||972||
puṣkarasāriṇo brāhmaṇasya vacanaṁ śrutvā triśaṅkurmātaṅgādhipatiridaṁ vacanamabravīt-
purā devāsurairvaugairyakṣarākṣasakinnaraiḥ|
sāgarādamṛtaṁ dṛṣṭaṁ manthite tu samudbhavam||973||
amṛte bhakṣyamāṇe tu bhāgaṁ prārthitavān dvijaḥ|
tato dattāḥ surairbhāgā amṛtāddaśabindavaḥ||974||
tata utpannā ime bījā bhuvi lokasukhāvahāḥ|
yavavrīhitilāścaiva godhūmā mudgamāṣakāḥ||975||
śyāmakaṁ saptamaṁ vidyādikṣuścāṣṭamakaḥ smṛtaḥ|
śeṣāstu saṁgatā jātā bahavaḥ śasyajātayaḥ||976||
hatirakeṣu sarveṣu ye cānye sattvajātayaḥ|
parito navamo binduḥ sarvadehe'mṛto'bhavat|
mūleṣu caiva sarveṣu bindurekaḥ prapātitaḥ||977||
āṣāḍhe śuklapakṣe'sya vrīhidhānyāni vāpayet|
śāradādīni sarvāṇi māse bhādrapade tathā||978||
kārtike mārgaśīrṣe vā grīṣmadhānyāni vāpayet|
pañcamyāṁ śuklasaptamyāṁ ṣaṣṭhyāmekādaśīṣu ca||979||
trayodaśyāṁ dvitīyāyāṁ tathā hi navamīṣu ca|
viśeṣatastu nimneṣu sarvabījāni hyutsṛjet||980||
bharaṇīpuṣyamūleṣu hastāśvinīmaghāsu ca|
kṛttikāsu viśākhāsu viśeṣeṇa tu śāradam||981||
saumye maitre'nurādhe ca dhaniṣṭhāśravaṇāsu ca|
utsargaḥ sarvabījānāmuttareṣu praśasyate|
varjayejjanmanakṣatraṁ saṁgrahaṁ ca vivarjayet||982||
grāmakṣetre ca yad bījaṁ gṛhe ca gṛhadevatā|
nimittamupalakṣeta maṅgalāni śubhāni ca||983||
brāhmaṇaṁ kṣatriyaṁ kanyāmarciṣmantaṁ ca pāvakam|
vāraṇendraṁ vṛṣaṁ caiva hayaṁ vā svabhyalaṁkṛtam||984||
pūrṇakumbhaṁ dhvajaṁ chatramāmamāṁsaṁ surāṁ tathā|
uddhṛtāṁ dhāraṇīṁ caiva baddhamekapaśuṁ dadhi||985||
cakrārūḍhaṁ ca śakaṭaṁ kākārūḍhāṁ ca sūkarīm|
parasyāropaṇaṁ dṛṣṭvā sasyasaṁpattimādiśet||986||
sarve dakṣiṇato dhanyāḥ puraśca mṛgapakṣiṇaḥ|
darśanaṁ śuklapuṣpāṇāṁ phalānāṁ caiva śasyate||987||
ajo vā vāmataḥ śasyo jambukaśca praśasyate|
vikṛtaṁ kubjakuṣṭhiṁ ca mukhaṁ śmaśrudharaṁ tathā|| 988||
naraṁ nirbhartsitaṁ dīnaṁ śokārtaṁ vyādhipīḍitam|
varāhavṛndaṁ sarpaṁ ca gardabhaṁ bhārahīnakam|
dṛṣṭvā nivartayed bījaṁ punargrāmaṁ praveśayet||989||
tilasya bahupūrṇasya bhāṇḍe syādvapanaṁ tathā|
śrutvā hyetāni vrajatāṁ sasyasaṁpattimādiśet||990||
rāśisthaṁ grathitaṁ dhautaṁ svasthamaṅkuritaṁ tathā|
śrutvā saṁmārjitaṁ caiva ityāśukṛtinaṁ viduḥ||991||
śrutvā mlānaṁ ca śuṣkaṁ ca mandavṛṣṭiṁ ca nirdiśet|
śrutvā nivartayed bījaṁ punargrāmaṁ praveśayet||992||
nīyamānaṁ ca yad bījaṁ varṣate yadi vāsavaḥ|
svayameva tu tacchasyaṁ kāmaṁ kālena bhujyate||993||
nīyamānaṁ ca yad bījaṁ kampate yadi medinī|
bhramyate karṣakaḥ sthānānna tacchakyaṁ tu vāpitum||994||
nīyamānasya bījasya nirghāto dāruṇo bhavet|
svāmino maraṇaṁ kṣipraṁ śasyapālasya nirdiśet||995||
atha vā vyākulaṁ kuryādrājadaṇḍaṁ nikṛntati|
dṛṣṭvā nivartayed bījaṁ punargrāmaṁ niveśayet||996||
brāhmaṇebhyo yathāśakti datvā tu saṁprayojayet|
kṛtvā suvipulāṁ vedīṁ darbhānāstīrya sarvataḥ||997||
samidbhiragniṁ prajvālya juhuyād ghṛtasarṣapam|
vedaśāntiṁ japetpūrvaṁ śasyaśāntimataḥ param||998||
japetpārāśaraṁ pūrvaṁ priyatāṁ vācayed dvijaiḥ|
prathamaṁ prāṅmukhaṁ bījaṁ prakṣipeduttare'tha vā||999||
pipīlikā yadā kṣetre bījaṁ kurvanti saṁcayam|
suvṛṣṭiṁ ca subhikṣaṁ ca sarvasasyeṣu saṁpadā||1000||
haranti cet tṛṇād bījaṁ tṛṇe śasyāpahā api|
parasparaṁ ca hiṁsanti dhānyaṁ ca nidhanaṁ vrajet||1001||
sthaleṣu saṁcayaṁ dṛṣṭvā mahāvṛṣṭiṁ vinirdiśet|
dṛṣṭvā tu saṁcayaṁ nimne'nāvṛṣṭiṁ ca nirdiśet||1002||
yadā tu proṣitaṁ bījaṁ saptarātreṇa jāyate|
suvṛṣṭiṁ ca subhikṣaṁ ca sarvaśasyeṣu saṁpadā||1003||
yadā tu proṣitaṁ bījamardhamāsena jāyate|
alpaṁ niṣpadyate śasyaṁ durbhikṣaṁ cātra jāyate||1004||
trirātrāccatūrātrādvā yadi luṅgaḥ prajāyate|
ativṛṣṭirbhavettatra paracakrabhayaṁ viduḥ||1005||
luṅgasya tu ye pādāḥ pañca sapta nava tathā|
suvṛṣṭiṁ ca subhikṣaṁ ca sarvasasyeṣu saṁpadā||1006||
syālluṅgasya tu ye pādāścatvāro'ṣṭapadātha vā|
alpaṁ niṣpadyate śasyaṁ durbhikṣaṁ cātra nirdiśet||1007||
luṅgasya yadi pādāstu dṛśyante dvādaśa kkacit|
kkacinniṣpadyate śasyaṁ durbhikṣaṁ kkacidādiśet|
vāmāvartāḥ pradṛśyante durbhikṣaṁ tatra nirdiśet||1008||
yadā pūrvamukhī luṅgā kṣemaṁ vṛṣṭiṁ ca nirdiśet|
yadā paścānmukhī luṅgā ativṛṣṭiṁ ca nirdiśet||1009||
kṣemaṁ subhikṣaṁ caivātra yadā luṅgottarāmukhī|
haritālasuvarṇābhā bhadraśocirivotthitā||1010||
darbhasūcīmukhī cāpi dṛśyate tatra kutracit|
kkacinniṣpadyate śasyaṁ durbhikṣaṁ tatra nirdiśet||1011||
yadā nāgamukhī luṅgā dṛśyate yatra vā kkacit|
kkacinniṣpadyate śasyaṁ durbhikṣaṁ cātra nirdiśet|
tatrāśanibhayaṁ cāpi bhayaṁ meghānnaṁ saṁśayaḥ||1012||
kṛṣimūlamidaṁ sarvaṁ trailokyaṁ sacarācaram|
nāsti kṛṣisamāvṛttiḥ svayamuktaṁ svayaṁbhuvā||1013||
nākṛṣerdharmamāpnoti nākṛṣeḥ sukhamāpnuyāt|
dharammarthaṁ tathā kāmaṁ sarvaṁ prāpnoti karṣakaḥ||1014||
iti luṅgādhyāyaḥ||
punarapi puṣkarasārī brāhmaṇastriśaṅkuṁ mātaṅgādhipatimetadavocat-
kathaṁ pṛthivyāṁ nāgāśca kena vā vinivāritāḥ|
kuto mūlasamutthānaṁ nirghātaḥ kutra jāyate||1015||
kutaścābhrāṇi jāyante nānāvarṇā diśo daśa|
kasyaiṣa mahataḥ śabdaḥ śrūyate dundubhisvaraḥ||1016||
ko hi sṛjati durbhikṣaṁ subhikṣaṁ caivaṁ prāṇinām|
kastatra sa muniśreṣṭho nāma gotraṁ vravīhi me||1017||
daivatāni ca me brūhi vidhānāni svayaṁbhuvaḥ|
yajñaṁ ca yajñabhāgaṁ ca hotavyaśca yathā baliḥ||1018||
pṛthivyāṁ daivataṁ brūhi āśrame daivataṁ brūhi|
deve tu daivataṁ brūhi kena devī sā kalpitā||1019||
pātrasya daivataṁ brūhī pūrṇakumbhasya daivatam|
karake daivataṁ brūhi tathā sthālyāṁ ca daivatam||1020||
śasyasya daivataṁ brūhi śasyapālasya daivatam|
vāyuskandhaiśca katibhiḥ śukro vegaṁ pramuñcati||1021||
atha triśaṅkurmātaṅgādhipatirbrāhmaṇaṁ puṣkarasāriṇametadavocat-
pṛthvī vā vāyurākāśamāpo jyotiśca pañcamam|
tatra saṁvartate piṇḍaṁ tato meghaḥ pravartate||1022||
eṣa vyāpnoti cākāśaṁ vāyunā janyate ghanaḥ|
ādityaraśmayo vāri samudrasya nabhastale||1023||
tajjalaṁ nāgasaṁkṣiptaṁ tato varuṇasaṁkṣayaḥ|
vāyurnabho garjayate agnirvidyotate diśaḥ||1024||
marutā kṣipyate piṇḍaṁ saṁnipātaśca garjate|
virodhanaṁ tu vāyośca agneśca anilasya ca||1025||
ākāśe vartate piṇḍaṁ paścātpatati medinīm|
yad grahāṇāmadhipatirnakṣatrajyotiṣāmapi|
tato mārutasaṁsargātparjanyamapi varṣati||1026||
varṣate śailaśikhare yatra saṁprasthito janaḥ|
yatra satyaṁ ca dharmaśca havirmeghaśca vartate||1027||
tatra bījāni rohanti annapānaṁ samṛdhyati|
evaṁ piṇḍāśanirādyā tato vātāśanī smṛtā|
dantāśanī tṛtīyā tu aśanistu caturthikā||1028||
pañcamī krimayaḥ proktāḥ ṣaṣṭhī tu śalabhāstathā|
saptamī syādanāvṛṣṭirativṛṣṭistastathāṣṭamī||1029||
navamī saṁbaraḥ proktā ityāha bhagavāṁstriśaṅkuḥ|
etāstvaśanyo vyākhyātāstāsāṁ vai devatāḥ śṛṇu|
piṇḍāśanī brahmasṛṣṭā eṣā jyeṣṭhādyadevatā||1030||
dantāśanī tu sainyānāṁ grahā vātāśanī smṛtā|
adeśa ..................... . devatāḥ||1031||
śalabhāḥ ketudaivatyā ādityā ditidevatāḥ||
śaṁsakāmativarṣasya anāvṛṣṭestu jyoti (ṣaḥ)||1032||
(samba) rasya tu parjanyamākhyātāḥ nava devatāḥ| aśanyā devatāḥ proktā ākāśagamanārthaṁ bodhata|
pūrvamadhīndradaivatyaṁ dakṣiṇe yamadaivatam|
varuṇaṁ paścime vidyāduttare dhanadaḥ smṛtaḥ|
... tyā daivataṁ viṣṇurāśramaṁ viśvadaivatam||1033||
samidhādaivatā devāstebhyo devī prakalpitā|
samidhādaivatā .......... tognihutāśanam||1034||
vedyāṁ tu daivataṁ ........... .. kārādityadaivatam|
pātrasya devatā dharmaḥ pūrṇakumbhe janārdanaḥ||1035||
caruṁ ceti ...... dhūpasthānasya jyotiṣaḥ|
śasya ..... . śasyapālo mahāmatiḥ|
vāyuskandhaiścaturbhistu śukro vegaṁ pramuñcati||1036||
atra madhye pṛthivyāpa āśramo viśvadaivataḥ|
tasmin deśe ....... yasmin prīto vṛṣadhvajaḥ||1037||
ityāha bhagavāṁstriśaṅkuḥ| punarapi puṣkarasārī brāhmaṇastriśaṅkumevamāha-
kimarthamāśrame nityaṁ hūyate havyavāhanaḥ|
tṛṇakāṣṭhāni saṁhṛtya meghaṁ dṛṣṭvā samutthitam||1038||
ati ......... gyate agniṁ sudāruṇam|
sarvalokahitārthāya dhyātvā divyena cakṣuṣā|
praśamecca samāsena tadbhavārthaṁ tu ........||1039||
evamukte triśaṅkurmātaṅgādhipatirbrāhmaṇaṁ puṣkarasāriṇametadavocat-
dhūmikādhyāyaḥ|
purā hi khāṇḍavadvīpamarjunena mahātmanā|
...... ....... jvalitaṁ jātavedasā||1040||
............ prasannamānānnidhigatam|
tatra dagdhā anekā hi nāgāḥ koṭisahasraśaḥ||1041||
purā mahoragagaṇā yakṣarākṣasapannagāḥ|
pādahīnāḥ kṛtāḥ kecid bāhuhīnāḥ kṛtāpare||1042||
vaikalyaṁ karṇanāsābhyāṁ kṛtāṁ caivākṣipātanam|
tadāprabhṛti bhūtānāṁ dṛṣṭvaṁ vai trāsitaṁ manaḥ||1043||
agninā tāpitāḥ kecidvāṇairanye ca sūditāḥ|
vācāṭakenāpi purā kādraveyāḥ prapātitāḥ||1044||
arciṣā havigandhena muhyamānā nabhontare|
tadvihīnāḥ patantyanye guhyakā dharaṇītale||1045||
sahāṁpatistu nāmnā sa śasyakāle tadāśrame|
śasyapālaistu satataṁ hotavyo havyavāhanaḥ||1046||
gṛhamedhī jvālayedagniṁ nirmale'pi nabhontare|
digbhāgeṣu ca bhūtānāṁ teṣāmarthaṁ dine dine||1047||
jāgrataṁ satataṁ vahnimāśramastho'pi dhārayet|
meghaṁ dṛṣṭvā viśeṣeṇa jvālitavyo hutāśanaḥ||1048||
sadhūmaṁ jvalitaṁ dṛṣṭvā dīpyamānaṁ tu pāvakam|
bhayamāpatate teṣāṁ nāgasainyaṁ vimuhyate||1049||
agniṁ paricarato'sya śasyapālasya cāśrame|
agninā hūyamānena sidhyate sarvakarma ca||1050||
ayaṁ bhoḥ puṣkarasārin dhūmikādhyāyaḥ||
atha khalu bhoḥ puṣkarasārin tithikarmanirdeśaṁ nāmādhyāyaṁ vyākhyāsyāmi| tacchrūyatām| atha kum| kathayatu bhagavāṁstriśaṅkuḥ-
tithikarmanirdeśaḥ|
nandāṁ pratipadāmāhuḥ praśstāṁ sarvakarmasu|
vijñānasya samārambhe pravāse ca vigarhitā||1051||
dvitīyā kathitā bhadrā śastā bhūṣaṇakarmasu|
jayā tṛtīyā vyākhyātā praśastā jayakarmasu||1052||
caturthī kathitā riktā grāmasainyavadhe hitā|
cauryābhicārakūṭāgnidāhagorasasādhane|| 1053||
pūrṇā tu pañcamī jñeyā cikitsāgamanādhvasu|
dānādhyayanaśilpeṣu vyāyāme ca praśasyate||1054||
jayeti saṁjñitā ṣaṣṭhī garhitādhvasu śasyate|
gṛhe kṣetre vivāhe vā āvāhakarmasu mitreti||1055||
bhadrā ca saptamī khyātā śreṣṭhā sā saukṛte'dhvani|
nṛpāṇāṁ śāsane chatre śayyānāṁ karaṇeṣu ca||1056||
mahābalāṣṭamī sā ca prayojyā parirakṣaṇe|
bhayamandarabaddheṣu yogeṣu haraṇeṣu ca||1057||
ugrasenā tu navamī tasyāṁ kuryādripukṣayam|
tathā viṣaghnāvaskandavidyābandhavadhakriyāḥ||1058||
sudharmā daśamī śastā śāstrārambhe dhanodyate|
śāntisvastyayanārambhe dānayajñodyateṣu ca||1059||
ekādaśī punarmānyā strīṣu ca māṁsamadyayoḥ|
kārayennagaraṁ guptaṁ vivāhaṁ śāstrakarma ca||1060||
yaśeti dvādaśīmāhurvaire'dhvani ca garhitā|
vivāhe ca girau kṣetre gṛhakarmasu pūjitā|| 1061||
jayā trayodaśī sādhvī maṇḍaleṣu ca yoṣitām|
kanyāvaraṇavāṇijyavivāhādiṣu ceṣyate||1062||
ugrā caturdaśī tu syātkārayedabhicārikam|
vadhabandhaprayogāṁśca pūrvaṁ ca praharedapi||1063||
siddhā pañcadaśī sādhvī devatāgnividhau hitā|
gosaṁgrahavṛṣotsargabalijapyavrateṣu ca||1064||
nandādīnāṁ kriyā pūrve ṣaṣṭhyādīnāṁ tu madhyame|
sunandāyāśca saṁdhyābhirdinarātryoḥ prasidhyati||1065||
ayaṁ bhoḥ puṣkarasārin tithikarmanirdeśo nāmādhyāyaḥ||
api ca mahābrāhmaṇa idaṁ pūrvanivāsānusmṛtijñānasākṣātkriyāyāṁ vidyāyāṁ cittamabhinirṇayāmi nivartayāmi, anekavidhapūrvanivāsaṁ samanusmarāmi||
syātte brāhmaṇa kāṅkṣā vā vimatirvā anyaḥ sa tena kālena tena samayena brahmā devānāṁ pravaro'bhūt| nahyevaṁ draṣṭavyam| ahameva sa tena kālena tena samayena brahmā devānāṁ pravaro'bhūvam| so'haṁ tataścyutaḥ samāna indraḥ kauśiko'bhūvam| tataścyutaḥ samāno'raṇemirgautamo'bhūvam| tataścyutaḥ samānaḥ śvetaketurnāma maharṣirabhūvam| tataścyutaḥ samānaḥ śukapaṇḍito'bhūvam| mayā te tadā brāhmaṇa catvāro vedā vibhaktāḥ| tadyathā puṣyo bahvṛcānāṁ paṅktiśchandogānām| ekaviṁśaticaraṇā adhvaryavaḥ| kraturatharvaṇikānām||
syāttava brāhmaṇa kāṅkṣā vā vimatirvā anyaḥ sa tena kālena tena samayena vasurnāma maharṣirabhūt| na hyevaṁ draṣṭavyam| ahameva sa tena kālena tena samayena vasurnāma maharṣirabhūvam| mayā sā takṣakavadhūkāyāḥ kapilā nāma māṇavikā duhitā āsāditā bhāryārthāya| so'haṁ tatra saṁraktacitta ṛddhyā bhraṣṭo dhyānebhyo vañcitaḥ parihīnaḥ| so'hamātmānaṁ jugupsamānastasyāṁ velāyāmimāṁ gāthāṁ babhāṣeḥ- om bhūrbhuvaḥ svaḥ| tatsavituvareṇyaṁ bhargo devasya dhīmahi| dhiyo yo naḥ pracodayāt||
so'haṁ brāhmaṇa tvāṁ bravīmi-sāmānyasaṁjñāmātrakamidaṁ lokasya brāhmaṇa iti vā kṣatriya iti vā vaiśya iti vā śudra iti vā| ekamevedaṁ sarvaṁ sarvamidamekam| putrāya me śārdūlakarṇāya prakṛtiṁ duhitaramanuprayaccha bhāryārthāya| yāvatakaṁ kulaśulkaṁ manyase tāvatakamanupradāsyāmi| idaṁ ca vacanaṁ punaḥ śrutvā triśaṅkormātaṅgarājasya brāhmaṇaḥ puṣkarasārī idamavocāt-
bhagavān śrotriyaḥ śreṣṭhastvatto bhūyānna vidyate|
sadevakeṣu lokeṣu mahābrahmasamo bhavān||1066||
putrāya te bhoḥ prakṛtiṁ dadāmi
śīlena rūpeṇa guṇairupetaḥ|
śārdūlakarṇaḥ prakṛtistu bhadrā
ubhau rametāṁ rucitaṁ mamedam||1067||
tatra tāni pañcamātrāṇi māṇavakaśatāni uccaiḥśabdāni procurmahāśabdāni - mā tvaṁ bho upādhyāya vidyamāneṣu brāhmaṇeṣu cāṇḍālena sārdhaṁ saṁbandhaṁ rocaya| nārhasi bho upādhyāya vidyamāneṣu brāhmaṇeṣu cāṇḍālena sārdhaṁ saṁbandhaṁ kartum||
atha brāhmaṇaḥ puṣkarasārī teṣāṁ nidānaṁ nidāya śabdaṁ saṁsthāpya nipatya ślokenaitānarthānabhāṣata-
evametadyathā hyeṣa triśaṅkurbhāṣate giram|
tattvaṁ hyavitathaṁ bhūtaṁ satyaṁ nityaṁ tathā dhruvam||1068||
atha brāhmaṇaḥ puṣkarasārī teṣāṁ māṇavakānāṁ taṁ mahāntaṁ śabdaṁ saṁsthāpya triśaṅkuṁ mātaṅgarājamidamavocat -ayaṁ bhostriśaṅko brahmaṇā sahāpatinā cāturmahābhautiko mahāpuruṣaḥ prajñaptaḥ| yasya
śiraḥ satāraṁ gaganamākāśamudaraṁ tathā|
parvatāścāpyubhāvūrū pādau ca dharaṇītalam||1069||
sūryācandramasau netre roma tṛṇavanaspatī|
sāgarāścāpyamedhyaṁ vai nadyo mūtrasravo'sya tu||1070||
aśrūṇi varṣaṇaṁ cāsya eṣa brahmā sahāpatiḥ|
bhavāṁstu paramajño'si tanme brūhi yathā tathā||1071||
iha bhostriśaṅko kimāha svalakṣaṇaṁ brahmaṇaḥ pratyavekṣasva| pitrā ca mātrā ca kṛtāni karmāṇi bhavanti| aśvastanāstena vañcitāḥ|
gacchanti sattvā bahugarbhayoniṁ
na caiva kaścinmanujo hyayoniḥ|
samastajātau pracaranti sattvā
na mārutājjāyate kaścideva||1072||
svabhāvabhāvyaṁ hyavagaccha loke
ke brāhmaṇakṣatriyavaiśyaśūdrāḥ|
sarvatra kāṇāḥ kuṇinaśca khañjāḥ
kuṣṭhī kilāsī hyapasmāriṇo'pi||1073||
kṛṣṇāśca gaurāśca tathaiva śyāmāḥ
sattvāḥ prajā hyanyatame viśiṣṭāḥ|
sahāsthicarmāḥ sanakhāḥ samāṁsā
duḥkhī sukhī mūtrapurīṣayuktāḥ|
na cendriyāṇāṁ praviviktirasti
tasmānna varṇāścaturo bhavanti||1074||
mantrairhi yadi labhyeta svargaṁ tu gamanaṁ dvijaḥ|
kṛṣṇaśuklāni karmāṇi bhaveyurniṣphalāni hi||1075||
yasmātkṛṣṇāni śuklāni karmāṇi saphalāni hi|
pacyamānāni dṛśyante gatiṣvetāni pañcasu||1076||
māṇavakaśateṣu sa tatra vinihato mahāyaśasā triśaṅkunā puṣkarasārī brāhmaṇo'bravīt-brāhmaṇo'sau mātaṅgarājo hi triśaṅkurnāma| bhavān hi brahmā indraśca kauśikaḥ| tvamaraṇemiśca gautamaḥ| tvaṁ śvetaketuśca śukapaṇḍitaḥ| vedaḥ samākhyātastvayā caturdhā| bhagavānvasū rājarṣirmahāyaśā bhagavān|
jñānena hi tvaṁ parameṇa yuktaḥ
sarveṣuṁ śāstreṣu bhavān kṛtārthaḥ|
śreṣṭho viśiṣṭo paramo'si loke
bhavān hi vidyācaraṇena yuktaḥ||1077||
dadāmi te'haṁ prakṛtiṁ mamāmalāṁ
śīlena rūpeṇa guṇairupetaḥ|
śārdūlakarṇaḥ prakṛtiśca bhadrā
ubhau rametāṁ rucitaṁ mamedam||1078||
pragṛhya bhṛṅgāramudakaprapūrṇa-
māvarjito brāhmaṇo hṛṣṭacittaḥ|
anupradāsīdudakena kanyakāṁ
śārdūlakarṇasya iyamastu bhāryā||1079||
udagracittaṁ āsīnmātaṅgarājaḥ|
kṛtvā niveśaṁ sa tadātmajasya
gatvāścame'sau nagaraṁ yaśasvī|
dharmeṇa vai kārayati svarājyam
kṣemaṁ subhikṣaṁ ca sadotsavāḍhyam||1080|| iti||
syād bhikṣavo yuṣmākaṁ kāṅkṣā vā vimatirvā vicikitsā vā-anyaḥ sa tena kālena tena samayena triśaṅkurnāma mātaṅgarājo'bhūt ? naivaṁ draṣṭavyam| ahameva sa tena kālena tena samayena triśaṅkurnāma mātaṅgarājo'bhūvam| syādevaṁ ca bhikṣavo yuṣmākam-anyaḥ sa tena kālena tena samayena śādūlakarṇo nāma mātaṅgarājakumāro'bhūt| naivaṁ draṣṭavyam| eṣa sa ānando bhikṣuḥ sa tena kālena tena samayena śārdūlakarṇo nāma mātaṅgarājakumāro'bhūt| syādevaṁ yuṣmākam-anyaḥ sa tena kālena tena samayena puṣkarasārī nāma brāhmaṇo'bhūt| naivaṁ draṣṭavyam| eṣa śāridvatīputro bhikṣuḥ sa tena kālena tena samayena puṣkarasārī nāma brāhmaṇo'bhūt| nānyā sā tena kālena tena samayena puṣkarasāriṇo brāhmaṇasya prakṛtirnāma māṇavikā duhitābhūt| naivaṁ draṣṭavyam| eṣā sā prakṛtirbhikṣuṇī tena kālena tena samayena puṣkarasāriṇo brāhmaṇasya prakṛtirnāma māṇavikā duhitābhūt| sā etarhi tenaiva snehena tenaiva premṇā ānandaṁ bhikṣuṁ gacchantamanugacchati tiṭhantamanutiṣṭhati| yadyadeva kulaṁ piṇḍāya praviśati, tatra tathaiva dvāre tūṣṇīṁbhūtā asthāt||
atha khalu bhagavānetasminnidāne etasmin prakaraṇe tasyāṁ velāyāmimāṁ gāthāmabhāṣata-
pūrvakeṇa nivāsena pratyutpannena tena ca|
etena jāyate prema candrasya kumude yathā||1081||
tasmāttarhi bhikṣavo'nabhisamitānāṁ caturṇāmāryasatyānāmabhisamayāya, adhimātraṁ vīryaṁ tīvracchando vīryaṁ śabdāpayāmi| utsāha unnatiraprativāṇiḥ| smṛtyā saṁprajanyena apramādato yogaḥ karaṇīyaḥ| drutameṣāṁ caturṇāṁ duḥkhasyāryasatyasya duḥkhasamudayasya nirodhasya virodhagāminyāḥ pratipada āryasatyasya amīṣāṁ caturṇāmāryasatyānāmanabhisamitānāmabhisamayāya adhimātraṁ tīvracchando vīryaṁ vyāyāma utsāha unnatiraprativāṇiḥ smṛtyā saṁprajanyenāpramādato yogaḥ karaṇīyaḥ||
asmiṁśca khalu punardharmaparyāye bhāṣyamāṇe bhikṣūṇāṁ ṣaṣṭimātrāṇāmanupādāya āsravebhyaścittāni vimuktāni| saṁbahulānāṁ śrāvakāṇāṁ brahmaṇāṁ gṛhapatīnāṁ ca virajaskaṁ vigatamalaṁ dharmacakṣurudapādi viśuddham||
idamavocadbhagavān| āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
iti śrīdivyāvadāne śārdūlakarṇāvadānam||
Links:
[1] http://dsbc.uwest.edu/node/5465