The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
|| yakṣāśrayarakṣāparivartaḥ ||
yaḥ kaścicchrīmahādevi śrāddhaḥ kulaputro vā kuladuhitā vātītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāmacintyāṁ mahatīṁ vipulāṁ vistīrṇāṁ sarvopakaraṇaiḥ pūjāṁ karttukāmaḥ syāt | atītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ gambhīraṁ buddhagocaraṁ parijñātukāmo bhavet | tenāvaśyaṁ tatra pradeśe vihāre vāraṇyapradeśe vā yatrāyaṁ suvarṇaprabhāsottamaḥ sūtrendrarājaḥ vistareṇa saṁprakāśyate | tenāvikṣiptacittenāvirahitaśrotreṇāyaṁ suvarṇaprabhāsottamaḥ sūtrendrarājaḥ śrotavyaḥ ||
atha khalu bhagavānimamevārthaṁ bhūyasyā mātrayā saṁparidīpayamānastasyāṁ velāyāmimā gāthā abhāṣata ||
ya icchetsarvabuddhānāṁ pūjāṁ kartumacintiyām |
gambhīraṁ sarvabuddhānāṁ gocaraṁ ca prajanitum || 1 ||
sarvadeśopasaṁkramya vihāraṁ layanaṁ tathā |
yāvaddeśīyate sūtraṁ svarṇabhāsottamaṁ tvidam || 2 ||
acintiyamidaṁ sūtramanantaguṇasāgaram |
mocakaṁ sarvasattvānāmanekaduḥkhasāgarāt || 3 ||
ādiṁ sūtrasya paśyāmi madhyamanidhanaṁ tathā |
atigambhīrasūtrendra upamānaṁ na vidyate || 4 ||
na gaṅgārajasā caiva na dharaṇyāṁ na sāgare |
na cāmbaratalasthasya kiṁcicchakyopamā kṛtum || 5 ||
dharmadhātupraveśena praveṣṭavyaṁ tadantaram |
yatra dharmātmakastūpaṁ gambhīraṁ supratiṣṭhitam || 6 ||
tatra ca stūpamadhye'sminpaśyecchākyamuniṁ jinam |
idaṁ sūtraṁ prakāśantaṁ manojñena svareṇa ca || 7 ||
yāvanti kalpakoṭyo vai asaṁkhyeyā acintiyāḥ |
divyamānuṣyakāṇyeva sukhāni hyanubhūyate || 8 ||
yadā sa evaṁ jānīyādyattatra sūtra śrūyate |
evamacintiyaṁ mahyaṁ puṇyaskandhaṁ samārjitam || 9 ||
ākramedyojanaśataṁ pūrṇamagnikhadāvṛtam |
yaḥ sakṛcchuṇituṁ sūtraṁ sahetu vedanāṁ bhṛśam || 10 ||
samanantarapraviṣṭasya vihāraṁ layanaṁ tathā |
apagacchati pāpāni sarvaduḥsvapnalakṣaṇā || 11 ||
grahanakṣatrapīḍā ca kākhordagrahadāruṇā |
samanantarapraviṣṭasya sarve bhonti parāṅmukhāḥ || 12 ||
tādṛśamāsanaṁ tatra kurvīta padmasaṁnibham |
yādṛśaṁ nāgarājaiśca darśitaṁ supināntare || 13 ||
tatrāsanopaviṣṭasya idaṁ sūtraṁ prakāśayet |
likhitaṁ vācayeccaiva tathaiva paryavāpnuyāt || 14 ||
avatīryāsanādeva anyadeśe gato bhavet |
dṛśyante pratihāryāṇi tatrāsanagatāni ca || 15 ||
dharmabhāṇakarūpaṁ ca kadācittatra dṛśyate |
kadācidbuddha rūpaṁ ca bodhisattvaṁ kadācana || 16 ||
samantabhadrarūpāṇi kvacinmañjuśriyastathā |
kvacinmaitraiyarupāṇi dṛśyante tatra āsane || 17 ||
kvacitkevalamābhāsaṁ kvaciddevopadarśanam |
muhūrtenābhidṛśyante punaścāntarahāyiṣu || 18 ||
sarvatra saṁsiddhikaraṁ praśastaṁ buddhaśāsanam |
dhanyamaṅgalasampannaṁ saṁgrāme ca jayāvaham || 19 ||
jambudvīpamidaṁ sarvaṁ yaśasā pūrayiṣyati |
sarve ca ripavastasya nirjitā bhonti sarvathā || 20 ||
nihataśatruḥ sadā bhoti sarvapāpavivarjitaḥ |
sadā vijitasaṁgrāmaḥ śriyā sa ca pramodati || 21 ||
brahmendrāstridaśendrāśca lokapālāstathaiva ca |
vajrapāṇiśca yakṣendraḥ saṁjñeyaśca nararṣabhaḥ || 22 ||
anavatapta nāgendraḥ sāgaraśca tathaiva ca |
kiṁnarendrāḥ surendrāśca garuḍendrāstathaiva ca |
etāṁśca pramukhān kṛtvā sarvāṇi devatāni ca || 23 ||
te ca tā nityaṁ pūjanti dharmastūpamacintiyam |
praharṣitā bhaviṣyanti dṛṣṭvā sattvāḥ sa gauravāḥ || 24 ||
te'pyevaṁ cintayiṣyanti devendrāḥ sarva uttamāḥ |
devatāścaiva tāssarvā vakṣyanti ca parasparam || 25 ||
etā paśyatha sarvāṇi tejaḥ śrīpuṇyasaṁcitā |
uptakuśalamūlena āgtāste narā iha || 26 ||
ya imaṁ sūtragambhīraṁ śravaṇārthamihāgatāḥ |
acintiyaprasādena dharmastūpe sagauravāḥ || 27 ||
ete kāruṇikā loke ete sattvahitaṁkarāḥ |
ete gambhīradharmāṇāṁ saddharmarasabhojanam || 28 ||
dharmadhātupraveśena ya ete praviśanti ca |
ye śṛṇvanti idaṁ sūtraṁ ye cānyāñśrāvayanti ca || 29 ||
buddhā śatasahasrāṇi tebhiste pūrvapūjitāḥ |
etena kuśalamūlena idaṁ sūtraṁ śṛṇvanti ca || 30 ||
te sarve devarājendrāḥ sarasvatī tathaiva ca |
śrīśca vaiśravaṇaścaiva tathā caturmahādhipāḥ || 31 ||
yakṣaśatasahasrebhirṛddhimadbhirmahābalaiḥ |
teṣāṁ rakṣāṁ kariṣyanti divārātrāvatandritāḥ || 32 ||
mahābalaiśca yakṣendrairnārāyaṇamaheśvarau |
aṣṭāviṁśatiścāpyanye saṁjñeyapramukhāṇi ca || 33 ||
yakṣaśatasahasrebhirṛddhimadbhirmahābalaiḥ |
teṣāṁ rakṣāṁ kariṣyanti sarvatrāsabhayeṣu ca || 34 ||
vajrapāṇiśca yakṣendraḥ pañcayakṣaśatairapi |
sarvebhi bodhisattvebhisteṣāṁ rakṣāṁ kariṣyati || 35 ||
maṇibhadraśca yakṣendraḥ pūrṇabhadrastathaiva ca |
kumbhīro'ṭāvakaścaiva piṅgalaśca mahābalaḥ | 36 ||
ekaikaścaiva yakṣendraḥ pañcayakṣaśtairvṛtaḥ |
teṣāṁ rakṣāṁ kariṣyati yebhiḥ sūtramidaṁ śrutam || 37 ||
citrasenaśca gandharvo jinarājo jinarṣabhaḥ |
maṇikaṇṭho nīlakaṇṭhaśca varṣādhipatireva ca || 38 ||
mahāgrāso mahākālaḥ svarṇakeśī tathaiva ca |
pāñcikaśchagalapādaśca mahābhāgastathaiva ca || 39 ||
praṇālī mahāpālaśca markaṭo vālireva ca |
sūciromaḥ sūryamitro ratnakeśastathaiva ca || 40 ||
mahāpraṇālī nakulaḥ kāmaśreṣṭhaśca candanaḥ |
nāgāyano haimavataḥ sātāgiristathaiva ca || 41 ||
sarve ta ṛddhimantaśca mahābalaparākramāḥ |
teṣāṁ rakṣāṁ kariṣyanti yeṣāṁ sūtramidaṁ priyam || 42 ||
anavatapto hi nāgendraḥ sāgaro'pi tathaiva ca |
mucilinndairelāpatrau ubhau nandopanandakau || 43 ||
nāgaśatasahasrebhirṛddhimadbhirmahābalaiḥ |
teṣāṁ rakṣāṁ kariṣyanti sarvato bhayabhairavāt || 44 ||
valī rāhurnamuciśca vemacitraśca saṁvaraḥ |
prahrādaḥ kharaskandhaśca tathānye cāsurādhipāḥ || 45 ||
asuraśatasahasrebhirṛddhimadbhirmahābalaiḥ |
teṣāṁ rakṣāṁ kariṣyanti utpātabhayabhairavāt || 46 ||
hārītī bhūtamātā ca pañcaputraśatairapi |
teṣāṁ rakṣāṁ kariṣyanti saptamātṛsthitāni ca || 47 ||
caṇḍā caṇḍālikā caiva yakṣiṇī caṇḍikā tathā |
dantī ca kūṭadantī ca sarvasattvaujahāriṇī || 48 ||
ete sarva ṛddhimanto mahābalaparākramāḥ |
teṣāṁ rakṣāṁ kariṣyanti samantena caturdiśaḥ || 49 ||
sarasvatī ca pramukhā devatā ca acintiyā |
tathā śrīpramukhāścaiva sarvāṇi devatāni ca || 50 ||
pṛthivī devatā caiva phalaśasyādhidevatā |
ārāmavṛkṣacaityāni vāsinyonadi devatā || 51 ||
te sarve devatāsaṁghāḥ supraharṣitacetasāḥ |
teṣāṁ rakṣāṁ kariṣyanti yeṣāṁ sūtramidaṁ priyam || 52 ||
yojayanti ca te sattvā āyurvarṇabalena ca |
śrīpuṇyatejalakṣmībhiste nityālaṁkaronti ca || 53 ||
grahanakṣatrapīḍāśca sarvāste śamayanti ca |
alakṣmīpāpaduḥsvapnaṁ sarve te nāśayanti ca || 54 ||
pṛthivīdevatā caiva gambhīrā ca mahābalā |
suvarṇaprabhāsottamasūtrendrarasatarpitā || 55 ||
aṣṭaṣaṣṭisahasrāṇi śatāni yojanāni ca |
yāvadvajratalasthānaṁ varghate pṛthivīrasaiḥ || 56 ||
pūrṇaṁ ca śatayojanaṁ purastātsaṁnivartati |
ūrdhvaṁ snehayate mahī itaḥ sūtraśravaṇabalāt || 57 ||
sarvāśca devatāścāpi daśadikṣu vyavasthitāḥ |
suvarṇaprabhasottamasūtrendrarasatarpitāḥ || 58 ||
ojovanto varā bhonti lakṣmīvīryavalānvitāḥ |
sukhena prīṇitā bhonti nānārasasamarpitāḥ || 59 ||
sarvatra jambudvīpe'sminphalaśasyavanadevatāḥ |
praharṣitā bhaviṣyanti iha sūtre prakāśane || 60 ||
śasyāni ca tṛṇānyeva vicitrakusumāni ca |
vicitrāḥ phalavṛkṣāśca rohayanti samantataḥ || 61 ||
sarvāṇi phalavṛkṣāṇi ārāmāṇi vanāni ca |
supuṣpitaṁ kariṣyanti nānāgandhapramoditam || 62 ||
vicitrebhiśca puṣpebhirvicitrebhiḥ phalairapi |
sarvāstṛṇavanaspatyo rohayanti mahītale || 63 ||
sarvatra jambudvīpe'sminnāgakanyā acintiyāḥ |
prahṛṣṭacetasodbhūtāḥ padminīṣūpasaṁkraman || 64 ||
rohayanti vicitrāṇi sarvāsu padminīṣu ca |
padmakumudotpalāni ca puṇḍarīkastathaiva ca || 65 ||
dhūmātra jālinī muktaṁ bhavate gagaṇaṁ śubham |
tamorajovinirmuktā diśo bhonti prabhāsvarāḥ || 66 ||
sūryaḥ sahasrakiraṇai raśmijālena suprabhaḥ |
gambhīreṇāvabhāsena harṣitaścodayiṣyati || 67 ||
jambūnadasuvarṇasya vimānāntarasaṁsthitaḥ |
sūryendradevaputrāśca itaḥ sūtrāt sutarpitāḥ || 68 ||
upayānti jambudvīpe sūtrendrāḥ saṁpraharṣitāḥ |
anantaraśmijālena bho bhāsyanti samantataḥ || 69 ||
sahabodhitamātreṇa raśmijālapracodane |
nānāpadminīsaṁchannā kamalā bodhayiṣyanti || 70 ||
sarvatra jambudvīpe'sminnānāśasya phalauṣadhīḥ |
paripācayanti samyak taṁ cātapayate mahim || 71 ||
candrasūryau viśeṣeṇa avabhāsetāṁ tadantaram |
samyagvahanti nakṣatrā vātavarṣaṁ tathaiva ca || 72 ||
subhikṣaṁ bhavate sarvaṁ jambudvīpe samantataḥ |
viśeṣeṇa ca tadrāṣṭraṁ yatra sūtramidaṁ bhavet || 73 ||
iti śrīsuvarṇaprabhāsottamasūtrendrarāje yakṣāśrayo
nāmarakṣāparivartaḥ pañcadaśamaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/4248