Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > वज्रयोगिन्याः पिण्डार्थस्तुतिः

वज्रयोगिन्याः पिण्डार्थस्तुतिः

वज्रयोगिन्याः पिण्डार्थस्तुतिः

Parallel Romanized Version: 
  • Vajrayoginyāḥ piṇḍārthastutiḥ [1]

वज्रयोगिन्याः पिण्डार्थस्तुतिः

सिद्धाचार्य-विरूपादविरचिता

ॐ नमो वज्रयोगिन्यै। ॐ नमो बुद्धधर्मसंघेभ्यः। ॐ नमो गुरुबुद्धबोधिसत्त्वेभ्यः। ॐ नमो लोचनादिदशवज्रविलासिनीभ्यः। नमो यमान्तकादिदशक्रोढ(ध) वीरेभ्यः।

वाराही शौण्डिनी चैव चण्डाली डोम्बिनी तथा।

नटनी रजकी ब्राह्मी कपालिनी च सास(शाश्व) ता॥ १॥

अमृताऽमृतकुण्डली च ज्ञानज्योतिःप्रकाशिका।

सर्वाशावीरदेवीनामियमेका महासुखा॥ २॥

शून्यता गीयते चासौ पराशक्तिः परात्परा।

अमृतोर्ध्वमना दिव्या उपाया नित्यवाहिनी॥ ३॥

खेचरी भूचरी चैव पातालवासिनी तथा।

प्रवि(ति)ष्ठापूरणी नित्यं त्रैलोक्यक्षोभती(भिणी) तथा॥ ४॥

बिन्दुनादकला देवी चन्द्रसूर्यात्मिका हि सा

(नित्या) नैर्माणिकी चैव संभागी च महासुखा॥ ५॥

बिन्दुनादकलातीता प्रज्ञापारमिता मता।

सर्वभावस्वभावा हि सर्वभावविवर्जिता॥ ६॥

प्रलयोत्पत्तिहीना च प्रलयोत्पत्तिकारिणी।

शाश्वतत्वात् स्थिता प्रोक्ता शाश्वतेन च वर्जिता॥ ७॥

गम्भीराऽऽलिङ्गितोदारा महार्था स्वधिमुक्तिका।

शून्यतात्रयहीना च प्रभास्वरस्वरूपिणी॥ ८॥

एकाराक्षररूपा च वंकाराक्षरसंगता।

विचित्रादिक्षणैर्युक्ता चतुरानन्दरूपिणी॥ ९॥

बाह्यमण्डलचक्रेऽपि स्फुरन्ती च त्रिकायतः।

कायवाकचित्तभावेषु कायवाकचित्तभूषणी॥ १०॥

अतीत्य कायवाकचित्तैः समत्वेन च मध्यगा।

नैरात्म्यरूपिणी देवी तथतायां प्रतिष्ठिता॥ ११॥

कमलकुलिशाक्रान्तशून्यतात्रयरूपिणी।

ललनारसनायोगादवधूती महासुखा॥ १२॥

संसारतारणी चैषां तथा तासां प्रतीत्यजा।

यां लब्ध्वा योगिनीं मुक्ता भवसंसारबन्धनात्॥ १३॥

इत्येषा ऋद्धिदा प्रोक्ता सिद्धिदा चैव योगिनी।

मोक्षद्वारपरा चैव सतताभ्यासकारिणाम्॥ १४॥

वज्रवत् कुरुते देहं रससिद्धिं ददाति च।

गुरुपादप्रसादेन लब्धेयं वज्रयोगिनी॥ १५॥

य(ए) तस्याः पाठमात्रेण पुण्यसंभारमादरात्।

प्राप्नोति सततं योगी ज्ञानसंभारसंभृतः॥ १६॥

श्रीगुह्यसमयतन्त्रे पिण्डार्थाः षोडशश्लोकास्त्रिकायवज्र-

योगिन्याः समाप्ताः।

कृतिरियं सिद्धाचार्यश्रीविरुपादानामिति।

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • देवनागरी
  • स्तोत्र
  • वज्रयोगिनी

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/8184

Links:
[1] http://dsbc.uwest.edu/node/3749