Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 6 kṣāntipāramitā nāma ṣaṣṭhaḥ paricchedaḥ

6 kṣāntipāramitā nāma ṣaṣṭhaḥ paricchedaḥ

Parallel Devanagari Version: 
६ क्षान्तिपारमिता नाम षष्ठः परिच्छेदः [1]
Author: 
Śāntideva
Editor: 
Vaidya, P. L.

6 kṣāntipāramitā nāma ṣaṣṭhaḥ paricchedaḥ |

sarvametatsucaritaṁ dānaṁ sugatapūjanam |

kṛtaṁ kalpasahasrairyatpratighaḥ pratihanti tat || 1 ||

na ca dveṣasamaṁ pāpaṁ na ca kṣāntisamaṁ tapaḥ |

tasmātkṣāntiṁ prayatnena bhāvayedvividhairnayaiḥ || 2 ||

manaḥ śamaṁ na gṛhṇāti na prītisukhamaśnute |

na nidrāṁ na dhṛtiṁ yāti dveṣaśalye hṛdi sthite || 3 ||

pūjayatyarthamānairyān ye'pi cainaṁ samāśritāḥ |

te'pyenaṁ hantumicchanti svāminaṁ dveṣadurbhagam || 4 ||

suhṛdo'pyudvijante'smād dadāti na ca sevyate |

saṁkṣepānnāsti tatkiṁcit krodhano yena susthitaḥ || 5 ||

evamādīni duḥkhāni karotītyarisaṁjñayā |

yaḥ krodhaṁ hanti nirbandhāt sa sukhīha paratra ca || 6 ||

aniṣṭakaraṇājjātamiṣṭasya ca vighātanāt |

daurmanasyāśanaṁ prāpya dveṣo dṛpto nihanti mām || 7 ||

tasmādvighātayiṣyāmi tasyāśanamahaṁ ripoḥ |

yasmānna madvadhādanyatkṛtyamasyāsti vairiṇaḥ || 8 ||

atyaniṣṭāgamenāpi na kṣobhyā muditā mayā |

daurmanasye'pi nāstīṣṭaṁ kuśalaṁ tvavahīyate || 9 ||

yadyastyeva pratīkāro daurmanasyena tatra kim |

atha nāsti pratīkāro daurmanasyena tatra kim || 10 ||

duḥkhaṁ nyakkārapāruṣyamayaśaścetyanīpsitam |

priyāṇāmātmano vāpi śatroścaitadviparyayāt || 11 ||

kathaṁcillabhyate saukhyaṁ duḥkhaṁ sthitamayatnataḥ |

duḥkhenaiva ca niḥsāraḥ cetastasmād dṛḍhībhava || 12 ||

durgāputrakakarṇāṭā dāhacchedādivedanām |

vṛthā sahante muktyarthamahaṁ kasmāttu kātaraḥ || 13 ||

na kiṁcidasti tadvastu yadabhyāsasya duṣkaram |

tasmānmṛduvyathābhyāsāt soḍhavyāpi mahāvyathā || 14 ||

uddaṁśadaṁśamaśakakṣutpipāsādivedanām |

mahatkaṇḍvādiduḥkhaṁ ca kimanarthaṁ na paśyasi || 15 ||

śītoṣṇavṛṣṭivātādhvavyādhibandhanatāḍanaiḥ |

saukumāryaṁ na kartavyamanyathā vardhate vyathā || 16 ||

kecitsvaśoṇitaṁ dṛṣṭvā vikramante viśeṣataḥ |

paraśoṇitamapyeke dṛṣṭvā mūrcchāṁ vrajanti yat || 17 ||

taccittasya dṛḍhatvena kātaratvena cāgatam |

duḥkhaduryodhanastasmādbhavedabhibhavedvyathām || 18 ||

duḥkhe'pi naiva cittasya prasādaṁ kṣobhayed budhaḥ |

saṁgrāmo hi saha kleśairyuddhe ca sulabhā vyathā || 19 ||

urasārātighātān ye pratīcchanto jayantyarīn |

te te vijayinaḥ śūrāḥ śeṣāstu mṛtamārakāḥ || 20 ||

guṇo'paraśca duḥkhasya yatsaṁvegānmadacyutiḥ |

saṁsāriṣu ca kāruṇyaṁ pāpādbhītirjine spṛhā || 21 ||

pittādiṣu na me kopo mahāduḥkhakareṣvapi |

sacetaneṣu kiṁ kopaḥ te'pi pratyayakopitāḥ || 22 ||

aniṣyamāṇamapyetacchūlamutpadyate yathā |

aniṣyamāṇo'pi balātkrodha utpadyate tathā || 23 ||

kupyāmīti na saṁcintya kupyati svecchayā janaḥ |

utpatsya ityabhipretya krodha utpadyate na ca || 24 ||

ye kecidaparādhāśca pāpāni vividhāni ca |

sarvaṁ tatpratyayabalāt svatantraṁ tu na vidyate || 25 ||

na ca pratyayasāmagryā janayāmīti cetanā |

na cāpi janitasyāsti janito'smīti cetanā || 26 ||

yatpradhānaṁ kilābhīṣṭaṁ yattadātmeti kalpitam |

tadeva hi bhavābhīti na saṁcintyopajāyate || 27 ||

anutpannaṁ hi tannāsti ka icchedbhavituṁ tadā |

viṣayavyāpṛtatvācca niroddhumapi nehate || 28 ||

nityo hyacetanaścātmā vyomavat sphuṭamakriyaḥ |

pratyayāntarasaṅge'pi nirvikārasya kā kriyā || 29 ||

yaḥ pūrvavat kriyākāle kriyāyāstena kiṁ kṛtam |

tasya kriyeti saṁbandhe katarattannibandhanam || 30 ||

evaṁ paravaśaṁ sarvaṁ yadvaśaṁ so'pi cāvaśaḥ |

nirmāṇavadaceṣṭeṣu bhāveṣvevaṁ kva kupyate || 31 ||

vāraṇāpi na yuktaivaṁ kaḥ kiṁ vārayatīti cet |

yuktā pratītyatā yasmādduḥkhasyoparatirmatā || 32 ||

tasmādamitraṁ mitraṁ vā dṛṣṭvāpyanyāyakāriṇam |

īdṛśāḥ pratyayā asyetyevaṁ matvā sukhī bhavet || 33 ||

yadi tu svecchayā siddhiḥ sarveṣāmeva dehinām |

na bhavetkasyacidduḥkhaṁ na duḥkhaṁ kaścidicchati || 34 ||

pramādādātmanātmānaṁ bādhante kaṇṭakādibhiḥ |

bhaktacchedādibhiḥ kopāddurāpastryādilipsayā || 35 ||

udbandhanaprapātaiśca viṣāpathyādibhakṣaṇaiḥ |

nighnanti kecidātmānapuṇyācaraṇena ca || 36 ||

yadaivaṁ kleśavaśyavād ghnantyātmānamapi priyam |

tadaiṣāṁ parakāyeṣu parihāraḥ kathaṁ bhavet || 37 ||

kleśonmattīkṛteṣveṣu pravṛtteṣvātmaghātane |

na kevalaṁ dayā nāsti krodha utpadyate katham || 38 ||

yadi svabhāvo bālānāṁ paropadravakāritā |

teṣu kopo na yukto me yathāgnau dahanātmake || 39 ||

atha doṣo'yamāgantuḥ sattvāḥ prakṛtipeśalāḥ |

tathāpyayuktastatkopaḥ kaṭudhūme yathāmbare || 40 ||

mukhyaṁ daṇḍādikaṁ hitvā prerake yadi kupyate |

dveṣeṇa preritaḥ so'pi dveṣe dveṣo'stu me varam || 41 ||

mayāpi pūrvaṁ sattvānāmīdṛśyeva vyathā kṛtā |

tasmānme yuktamevaitatsattvopadravakāriṇaḥ || 42 ||

tacchastraṁ mama kāyaśca dvayaṁ duḥkhasya kāraṇam |

tena śastraṁ mayā kāyo gṛhītaḥ kutra kupyate || 43 ||

gaṇḍo'yaṁ pratimākāro gṛhīto ghaṭṭanāsahaḥ |

tṛṣṇāndhena mayā tatra vyathāyāṁ kutra kupyate || 44 ||

duḥkhaṁ necchāmi duḥkhasya hetumicchāmi bāliśaḥ |

svāparādhāgate duḥkhe kasmādanyatra kupyate || 45 ||

asipatravanaṁ yadvadyathā nārakapakṣiṇaḥ |

matkarmajanitā eva tathedaṁ kutra kupyate || 46 ||

matkarmacoditā eva jātā mayyapakāriṇaḥ |

yena yāsyanti narakānmayaivāmī hatā nanu || 47 ||

etānāśritya me pāpaṁ kṣīyate kṣamato bahu |

māmāśritya tu yāntyete narakān dīrghavedanān || 48 ||

ahamevāpakāryeṣāṁ mamaite copakāriṇaḥ |

kasmādviparyayaṁ kṛtvā khalacetaḥ prakupyasi ||49 ||

bhavenmamāśayaguṇo na yāmi narakān yadi |

eṣāmatra kimāyātaṁ yadyātmā rakṣito mayā || 50 ||

atha pratyapakārī syāṁ tathāpyete na rakṣitāḥ |

hīyate cāpi me caryā tasmānnaṣṭāstapasvinaḥ || 51 ||

mano hantumamūrtatvānna śakyaṁ kenacitkvacit |

śarīrābhiniveśāttu cittaṁ duḥkhena bādhyate ||52 ||

nyakkāraḥ paruṣaṁ vākyamayaśaścetyayaṁ gaṇaḥ |

kāyaṁ na bādhate tena cetaḥ kasmātprakupyasi || 53 ||

mayyaprasādo yo'nyeṣāṁ sa māṁ kiṁ bhakṣayiṣyati |

iha janmāntare vāpi yenāsau me'nabhīpsitaḥ || 54 ||

lābhāntarāyakāritvād yadyasau me'nabhīpsitaḥ |

naṅkṣyatīhaiva me lābhaḥ pāpaṁ tu sthāsyati dhruvam || 55 ||

varamadyaiva me mṛtyurna mithyājīvitaṁ ciram |

yasmācciramapi sthitvā mṛtyuduḥkhaṁ tadeva me || 56 ||

svapne varṣaśataṁ saukhyaṁ bhuktvā yaśca vibudhyate |

muhūrtamaparo yaśca sukhī bhūtvā vibudhyate || 57 ||

nanu (nūnaṁ ?) nivartate saukhyaṁ dvayorapi vibuddhayoḥ |

saivopamā mṛtyukāle cirajīvyalpajīvinoḥ || 58 ||

labdhvāpi ca bahūṁllābhān ciraṁ bhuktvā sukhānyapi |

riktahastaśca nagnaśca yāsyāmi muṣito yathā || 59 ||

pāpakṣayaṁ ca puṇyaṁ ca lābhājjīvan karomi cet |

puṇyakṣayaśca pāpaṁ ca lābhārthaṁ krudhyato nanu || 60 ||

yadarthameva jīvāmi tadeva yadi naśyati |

kiṁ tena jīvitenāpi kevalāśubhakāriṇā || 61 ||

avarṇavādini dveṣaḥ sattvānnāśayatīti cet |

parāyaśaskare'pyevaṁ kopaste kiṁ na jāyate || 62 ||

parāyattāprasādatvādaprasādiṣu te kṣamā |

kleśātpādaparāyatte kṣamā nāvarṇavādini || 63 ||

pratimāstūpasaddharmanāśakākrośakeṣu ca |

na yujyate mama dveṣo buddhādīnāṁ na hi vyathā || 64 ||

gurusālohitādīnāṁ priyāṇāṁ cāpakāriṣu |

pūrvavatpratyayotpādaṁ dṛṣṭvā kopaṁ nivārayet || 65 ||

cetanācetanakṛtā dehināṁ niyatā vyathā |

sā vyathā cetane dṛṣṭā kṣamasvaināṁ vyathāmataḥ || 66 ||

mohādeke'parādhyanti kupyantyanye vimohitāḥ |

brūmaḥ kameṣu nirdoṣaṁ kaṁ vā brūmo'parādhinam || 67 ||

kasmādevaṁ kṛtaṁ pūrvaṁ yenaivaṁ bādhyase paraiḥ |

sarve karmaparāyattāḥ ko'hamatrānyathākṛtau || 68 ||

evaṁ buddhvā tu puṇyeṣu tathā yatnaṁ karomyaham |

yena sarve bhaviṣyanti maitracittāḥ parasparam || 69 ||

dahyamāne gṛhe yadvadagnirgatvā gṛhāntaram |

tṛṇādau yatra sajyeta tadākṛṣyāpanīyate || 70 ||

evaṁ cittaṁ yadāsaṅgāddahyate dveṣavahninā |

tatkṣaṇaṁ tatparityājyaṁ puṇyātmoddāhaśaṅkayā || 71 ||

māraṇīyaḥ karaṁ chittvā muktaścetkimabhadrakam |

manuṣyaduḥkhairnarakānmuktaścetkimabhadrakam || 72 ||

yadyetanmātramevādya duḥkhaṁ soḍhuṁ na pāryate |

tannārakavyathāhetuḥ krodhaḥ kasmānna vāryate || 73 ||

kopārthamevamevāhaṁ narakeṣu sahasraśaḥ |

kārito'smi na cātmārthaḥ parārtho vā kṛto mayā || 74 ||

na cedaṁ tādṛśaṁ duḥkhaṁ mahārthaṁ ca kariṣyati |

jagadduḥkhahare duḥkhe prītirevātra yujyate || 75 ||

yadi prītisukhaṁ prāptamanyaiḥ stutvā guṇorjitam |

manastvamapi taṁ stutvā kasmādevaṁ na hṛṣyasi || 76 ||

idaṁ ca te hṛṣṭisukhaṁ niravadyaṁ sukhodayam |

na vāritaṁ ca guṇibhiḥ parāvarjanamuttamam || 77 ||

tasyaiva sukhamityevaṁ tavedaṁ yadi na priyam |

bhṛtidānādiviraterdṛṣṭādṛṣṭaṁ hataṁ bhavet || 78 ||

svaguṇe kīrtyamāne ca parasaukhyamapīcchasi |

kīrtyamāne paraguṇe svasaukhyamapi necchasi || 79 ||

bodhicittaṁ samutpādya sarvasattvasukhecchayā |

svayaṁ labdhasukheṣvadya kasmātsattveṣu kupyasi || 80 ||

trailokyapūjyaṁ buddhatvaṁ sattvānāṁ kila vāñchasi |

satkāramitvaraṁ dṛṣṭvā teṣāṁ kiṁ paridahyase || 81 ||

puṣṇāti yastvayā poṣyaṁ tubhyameva dadāti saḥ |

kuṭumbajīvinaṁ labdhvā na hṛṣyasi prakupyasi || 82 ||

sa kiṁ necchasi sattvānāṁ yasteṣāṁ bodhimicchati |

bodhicittaṁ kutastasya yo'nyasaṁpadi kupyati || 86 ||

yadi tena na tallabdhaṁ sthitaṁ dānapatergṛhe |

sarvathāpi na tatte'sti dattādattena tena kim || 84 ||

kiṁ vārayatu puṇyāni prasannān svaguṇānatha |

labhamāno na gṛhṇātu vada kena na kupyasi || 85 ||

na kevalaṁ tvamātmānaṁ kṛtapāpaṁ na śocasi |

kṛtapuṇyaiḥ saha spardhāmaparaiḥ kartumicchasi || 86 ||

jātaṁ cedapriyaṁ śatrostvattuṣṭyā kiṁ punarbhavet |

tvadāśaṁsanamātreṇa na cāheturbhaviṣyati || 87 ||

atha tvadicchayā siddhaṁ tadduḥkhe kiṁ sukhaṁ tava |

athāpyartho bhavedevamanarthaḥ ko nvataḥ paraḥ || 88 ||

etaddhi baḍiśaṁ ghoraṁ kleśabāḍiśikārpitam |

yato narakapālāstvāṁ krītvā pakṣyanti kumbhiṣu || 89 ||

stutiryaśo'tha satkāro na puṇyāya na cāyuṣe |

na balārthaṁ na cārogye na ca kāyasukhāya me || 90 ||

etāvāṁśca bhavetsvārtho dhīmataḥ svārthavedinaḥ |

madyadyūtādi sevyaṁ syānmānasaṁ sukhamicchatā || 91 ||

yaśorthaṁ hārayantyarthamātmānaṁ mārayantyapi |

kimakṣarāṇi bhakṣyāṇi mṛte kasya ca tatsukham || 92 ||

yathā pāṁśugṛhe bhinne rodityārtaravaṁ śiśuḥ |

tathā stutiyaśohānau svacittaṁ pratibhāti me || 93 ||

śabdastāvadacittatvāt sa māṁ stautītyasaṁbhavaḥ |

paraḥ kila mayi prīta ityetatprītikāraṇam || 94 ||

anyatra mayi vā prītyā kiṁ hi me parakīyayā |

tasyaiva tatprītisukhaṁ bhāgo nālpo'pi me tataḥ || 95 ||

tatsukhena sukhitvaṁ cetsarvatraiva mamāstu tat |

kasmādanyaprasādena sukhiteṣu na me sukham || 96 ||

tasmādahaṁ stuto'smīti prītirātmani jāyate |

tatrāpyevamasaṁbandhāt kevalaṁ śiśuceṣṭitam || 97 ||

stutyādayaśca me kṣemaṁ saṁvegaṁ nāśayantyamī |

guṇavatsu ca mātsaryaṁ saṁpatkopaṁ ca kurvate || 98 ||

tasmātstutyādighātāya mama ye pratyupasthitāḥ |

apāyapātarakṣārthaṁ pravṛttā nanu te mama || 99 ||

muktyarthinaścāyuktaṁ me lābhasatkārabandhanam |

ye mocayanti māṁ bandhāddveṣasteṣu kathaṁ mama || 100 ||

duḥkhaṁ praveṣṭukāmasya ye kapāṭatvamāgatāḥ |

buddhādhiṣṭhānata iva dveṣasteṣu kathaṁ mama || 101 ||

puṇyavighnaḥ kṛto'nenetyatra kopo na yujyate |

kṣāntyā samaṁ tapo nāsti nanvetattadupasthitam || 102 ||

athāhamātmadoṣeṇa na karomi kṣamāmiha |

mayaivātra kṛto vighnaḥ puṇyahetāvupasthite || 103 ||

yo hi yena vinā nāsti yasmiṁśca sati vidyate |

sa eva kāraṇaṁ tasya sa kathaṁ vighna ucyate || 104 ||

na hi kālopapannena dānavighnaḥ kṛto'rthinā |

na ca pravrājake prāpte pravrajyāvighna ucyate || 105 ||

sulabhā yācakā loke durlabhāstvapakāriṇaḥ |

yato me'naparādhasya na kaścidaparādhyati || 106 ||

aśramopārjitastasmādgṛhe nidhirivotthitaḥ |

bodhicaryāsahāyatvāt spṛhaṇīyo ripurmama || 107 ||

mayā cānena copāttaṁ tasmādetat kṣamāphalam |

etasmai prathamaṁ deyametatpūrvā kṣamā yataḥ || 108 ||

kṣamāsiddhyāśayo nāsya tena pūjyo na cedariḥ |

siddhiheturacitto'pi saddharmaḥ pūjyate katham || 109 ||

apakārāśayo'syeti śatruryadi na pūjyate |

anyathā me kathaṁ kṣāntirbhiṣajīva hitodyate || 110 ||

tadduṣṭāśayamevātaḥ pratītyotpadyate kṣamā |

sa evātaḥ kṣamāhetuḥ pūjyaḥ saddharmavanmayā || 111 ||

sattvakṣetraṁ jinakṣetramityato muninoditam |

etānārādhya bahavaḥ saṁpatpāraṁ yato gatāḥ || 112 ||

sattvebhyaśca jinebhyaśca buddhadharmāgame same |

jineṣu gauravaṁ yadvanna sattveṣviti kaḥ kramaḥ || 113 ||

āśayasya ca māhātmyaṁ na svataḥ kiṁ tu kāryataḥ |

samaṁ ca tena māhātmyaṁ sattvānāṁ tena te samāḥ || 114 ||

maitryāśayaśca yatpūjyaḥ sattvamāhātmyameva tat |

buddhaprasādādyatpuṇyaṁ buddhamāhātmyameva tat || 115 ||

buddhadharmāgamāṁśena tasmātsattvā jinaiḥ samāḥ |

na tu buddhaiḥ samāḥ kecidanantāṁśairguṇārṇavaiḥ || 116 ||

guṇasāraikarāśīnāṁ guṇo'ṇurapi cetkvacit |

dṛśyate tasya pūjārthaṁ trailokyamapi na kṣamam || 117 ||

buddhadharmodayāṁśastu śreṣṭhaḥ sattveṣu vidyate |

etadaṁśānurūpyeṇa sattvapūjā kṛtā bhavet || 118 ||

kiṁ ca niśchadmabandhūnāmaprameyopakāriṇām |

sattvārādhanamutsṛjya niṣkṛtiḥ kā parā bhavet || 119 ||

bhindanti dehaṁ praviśantyavīciṁ

yeṣāṁ kṛte tatra kṛte kṛtaṁ syāt |

mahāpakāriṣvapi tena sarvaṁ

kalyāṇamevācaraṇīyameṣu || 120 ||

svayaṁ mama svāmina eva tāvad

yadarthamātmanyapi nirvyapekṣāḥ |

ahaṁ kathaṁ svāmiṣu teṣu teṣu

karomi mānaṁ na tu dāsabhāvam || 121 ||

yeṣāṁ sukhe yānti mudaṁ munīndrāḥ

yeṣāṁ vyathāyāṁ praviśanti manyum |

tattoṣaṇātsarvamunīndratuṣṭi -

statrāpakāre'pakṛtaṁ munīnām || 122 ||

ādīptakāyasya yathā samantā-

nna sarvakāmairapi saumanasyam |

sattvavyathāyāmapi tadvadeva

na prītyupāyo'sti dayāmayānām || 123 ||

tasmānmayā yajjanaduḥkhadena

duḥkhaṁ kṛtaṁ sarvamahākṛpāṇām |

tadadya pāpaṁ pratideśayāmi

yatkheditāstanmunayaḥ kṣamantām || 124 ||

ārādhanāyādya tathāgatānāṁ

sarvātmanā dāsyamupaimi loke |

kurvantu me mūrghni padaṁ janaughā

vighnantu vā tuṣyatu lokanāthaḥ || 125 ||

ātmīkṛtaṁ sarvamidaṁ jagattaiḥ |

kṛpātmabhirnaiva hi saṁśayo'sti |

dṛśyanta ete nanu sattvarūpā-

sta eva nāthāḥ kimanādaro'tra || 126 ||

tathāgatārādhanametadeva

svārthasya saṁsādhanametadeva |

lokasya duḥkhāpahametadeva

tasmānmamāstu vratametadeva || 127 ||

yathaiko rājapuruṣaḥ pramanthāti mahājanam |

vikartuṁ naiva śaknoti dīrghadarśī mahājanaḥ || 128 ||

yasmānnaiva sa ekākī tasya rājabalaṁ balam |

tathā na durbalaṁ kaṁcidaparāddhaṁ vimānayet || 129 ||

yasmānnarakapālāśca kṛpāvantaśca tadbalam |

tasmādārādhayetsattvān bhṛtyaścaṇḍanṛpaṁ yathā || 130 ||

kupitaḥ kiṁ nṛpaḥ kuryādyena syānnarakavyathā |

yatsattvadaurmanasyena kṛtena hyanubhūyate || 131 ||

tuṣṭaḥ kiṁ nṛpatirdadyādyadbuddhatvasamaṁ bhavet |

yatsattvasaumanasyena kṛtena hyanubhūyate || 132 ||

āstāṁ bhaviṣyadbuddhatvaṁ sattvārādhanasaṁbhavam |

ihaiva saubhāgyayaśaḥsausthityaṁ kiṁ na paśyasi || 133 ||

prāsādikatvamārogyaṁ prāmodyaṁ cirajīvitam |

cakravartisukhaṁ sphītaṁ kṣamī prāpnoti saṁsaran || 134 ||

iti prajñākaramativiracitāyāṁ bodhicaryāvatārapañjikāyāṁ

kṣāntipāramitā nāma ṣaṣṭhaḥ paricchedaḥ ||

Publisher: 
The Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning
Place of Publication: 
Darbhanga
Year: 
1960
Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4802

Links:
[1] http://dsbc.uwest.edu/node/4812