Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > saptamo vargaḥ

saptamo vargaḥ

Parallel Devanagari Version: 
सप्तमो वर्गः [1]

saptamo vargaḥ

vīryapāramitā
1 | bodhisattvaḥ kathamācarati vīryam | vīryamātmaparobhayalābhāyacedevaṁvidhaṁ vīryaṁ niṣpādayati bodhimārgam | bodhisattvaḥ kāmayate vinetuṁ sattvānāparhatuṁ duḥkhānyācarati tasmādvīryam | vīryamācaransarvādhvasu sarvadotsāhacaryayā saṁgṛhṇāti pariśūddhaṁ brahmacaryaṁ pariharati kausīdyaṁ na ca cittena pramādyati | kṛcchreṣvahitāpakṣavastuṣu sarvadāsya vīryavattayā cittaṁ nāntataḥ pratyāvartata iti bodhisattvasyādi vīryacittam ||
2 | vīryācaraṇena labhate lokacaraṁ lokottaramanuttaraṁ saddharmamityasyātmalābhaḥ | śikṣayati sattvānyenācaraṁtyabhyutsāhena kuśalamiti paralābhaḥ | caritvā bodheḥ samyaghetuṁ sattveṣu pariṇāmyātmanā salābhinaḥ karotītyubhayalābhaḥ | vīryacaryāhetorlabhate paramapariśuddhaṁ satfalamatikramya ca bhūmī ryāvacchīghraṁ pūrayati sambodhimiti niṣpādayati bodhimārgam ||
3 | vīryaṁ dvividham | gavepayatyanuttaraṁ mārgamiti prathamam | paritrātuṁ duḥkhādvipulābhilāpeṇa vīryaṁ janayatīti dvitīyam | pūrayanbodhisattvo daśānusmṛtīrutpādayati bodhicittam | ācarati vīryam | kā daśānusmṛtayaḥ | prathamā buddhānusmṛtiraprameyapuṇyā | dvitīyā dharmānusmṛtiracintyavimuktiḥ | tṛtīyā saṁghānusmṛtiḥ pariśuddhatayā niṣkalaṁkā | caturthī mahāmaitryanusmṛtiḥ sattvavyavasthāpanāya | paṁcamīmahākaruṇānusmṛtirduḥkhataḥ paritrāṇāya | ṣaṣṭhī samyaksamādhiskandhānusmṛtiranurocayituṁ kuśalācaraṇāya | saptamī mithyāsamādhiskandhānusmṛtiruddhartuṁ ( sattvān kuśala- ) mūlaṁ pratyānayanaya | aṣṭamī pretānusmṛtiḥ kṣutpipāsoṣṇatākleśamayī | navamī tiryaganusmṛti dīrghaduḥkhavedanātmikā | daśamī narakānusmṛtirdāhanabharjanavedanātmikā | bodhisattva evaṁ bhāvayati daśānusmṛtīstriratnapuṇyāni | bhāvayeyamahaṁ samyaksamādhi maitrī karuṇāṁ (tatra) sattvānārocayeyamahaṁ mṛṣā dhyāyatastridurgatiduḥkhāduddhareyaṁ nityamahaṁ parirakṣayeyamityevaṁ cintayati | saṁcintayannavikṣitaṁ divānaktaṁ bhāvayati sotsāhaṁ na ca viśrāmyatīti samyaksmṛtitā vīryaṁ samudeti ||
4 | vīryaṁ puna rbodhisattvasya caturvidham | tathāhi | catuḥsamyakpradhāna [ prahāṇa ] mārgamācarato'nutpannānāmakuśalānāṁ dharmāṇāṁ punaranutpādaḥ | utpannānāṁ punarakuśalānāṁ dharmāṇāṁ śīghraṁ samprahāṇam | anutpannānāṁ kuśalānāṁ dharmāṇāmupāyena samutpādaḥ | utpannānāṁ kuśalānāṁ dharmāṇāṁ paripūraṇaṁ saṁvarddhanaṁ ca | evaṁ bodhisattva ācarati catvāri samyakpradhānāni na ca viśrāmyatītyucyate vīryam |
5 | vīryaṁ kṣapayati sarvakleśadhātūnsampravardhayati bodheranuttarāyāḥ samyaghetum | kāyacittamahāduḥkhānyakhilānyapi sahamāno bodhisattvo'vasthāpayitumamilapati sattvānna ca viśrāmyatītyucyate vīryam ||
6 | bodhisattvaḥ vigatakalmapo'cāṭukuṭilaḥ paryavasitamithyāvīrya ācarati samyagvīryam | tathāhi | ācarati śraddhāṁ dānaṁ śīlaṁ kṣāntiṁ dhyānaṁ prajñāṁ maitrī karuṇāṁ muditāmupekṣām | sābhilāṣaṁ karogyakaravaṁ kariṣyāmīti viśvastacittaḥ sarvadācarati vīryam | nānutāpo'sya kuśaladharmeṣu | pradīptaśira iva paritrāyate sattvānna ca cittaṁ parāvartayatītyucyate vīryam ||
7 | kāyajīvitanirapekṣo'pi bodhisattvaḥ paritrātuṁ (sattvān) duḥkhebhyaḥ paripālayatuṁ saddharmaṁ kāyamapekṣate nopekṣata īryāpathaṁ sarvadā bhāvayituṁ kuśaladharmān | kuśaladharmācaraṇakāle na cittena kusīdo bhavati | kāyajīvitavidhāte'pi dharmaṁ na parityajatīti bodhisattvo bodhimārgaṁ caransotsāhamācarati vīryam | kusīdaḥ puruṣo'samartho naikakālaṁ sarvaṁ dadāti na ca śīlamudgṛṇāyi na ca kṣamate duḥkhāni na cācaratyabhyutsāhena vīryam | na ca samādhau smṛtisaṁprajanyacitto bhavati na ca kuśalākuśalaṁ vivinakti | tenocyate dhīryamupādāya ṣaṭpāramitāḥ saṁpravardhanta iti | bodhisattvo mahāsattvaḥ saṁpravardhayati ced vīryaṁ labhate'cirāt samyaksaṁvodhim ||
8 | bodhisattvo mahāniṣpattyutpādena punaścaturvidhaṁ vīryaṁ janayati | tanna prathamamutpādayati mahāniṣpattiṁ dvitīyaṁ saṁgṛhṇāti śūraṁgamaṁ tṛtīyamācarati kuśalamūlaṁ caturthaṁ vinayati sattvān | kathaṁ bodhisattvomahāniṣpattimutpādayati | jātimaraṇeṣu kṣamate'sya cittaṁ na ca gaṇayati kalpasaṁkhyāmaprameyeṣvaparyanteṣu niyutakoṭiśatasahasragaṁgānadībālukāvadasaṁkhyeyeṣu kalpeṣu buddhamārgamudgrahīṣyāmyaklāntacitta ityakusīdasya [ mahā ] niṣpattivīryam | bodhisattvaḥ saṁgṛhṇañchūraṁgamaṁ janayati vīryam trisāhasramahāsāhasro'yaṁ lokadhātuḥ paripūrṇo'nnineti draṣṭuṁ buddhaṁ śrotuṁ dharma sthāpayituṁ sattvānkuśaladharmeṣvatikrāmatyetamagniṁ vinetuṁ sattvān saṁpratiṣṭhāpayati cittaṁ mahākaruṇāyāmiti śūraṁgamavīryam | bodhisattva ācarankuśalaṁmūlaṁ janayati vīryam | utpāditāni sarvāṇi kuśalamūlāni pariṇāmayatyanuttarāyāṁ samyaksaṁbodhau paripūrayituṁ sarvajñatāmiti kuśalamūlācaraṇavīryam | bodhisattvaḥ vinayansattvāñjanayati vīryam | aprameyāḥ sattvabhāvā aparyantā ākāśadhātusamā aparisaṁkhyeyāḥ | bodhisattvaḥ praṇidadhāti yannirvāpayitavyānte yathā na kaścanāvaśiṣyate | nirvāpayituṁ sotsāhamācarati vīryamiti [sattva-] vinayavīryam ||
9 | saṁkṣepata ucyate | bodhisattvo bhāvayati mārgasahāyāṁ puṇyasahāyāmanuttarāṁ prajñām | saṁgṛhṇanbuddhadharmānutpādayati vīryam | aparyantā buddhaguṇāaprameyāḥ | bodhisattvasya mahāsattvasya mahāniṣpatyutpādena janitaṁ vīryamapyeṣamaparyantamaprameyam | bodhisattvo mahāsattvo vīryamācarannaviraktacittobhavatyuddhartuṁ duḥkhānīti pūrayati vīryapāramitām ||
( iti bodhicittotpādasūtraśāstre vīryapāramitā māna saptamo vargaḥ || )

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6035

Links:
[1] http://dsbc.uwest.edu/node/6047