Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > avalokiteśvarāṣṭakastotram

avalokiteśvarāṣṭakastotram

Parallel Devanagari Version: 
अवलोकितेश्वराष्टकस्तोत्रम् [1]

avalokiteśvarāṣṭakastotram

om namo'valokiteśvarāya

stutvā guṇairanupamairanubindupātraṁ stotraṁ mayā kṛtamidaṁ jaḍavāliśena |

lokeśvaraṁ guṇanidhiṁ guṇasāgaraṁ ca nityaṁ namāmi śirasāñjalisaṁpuṭena || 1 ||

prāṇeṣu yan sravati yena rasāmbupārān kṣuttṛṣṇaduḥkhaparipīḍitasarvasattvān |

evaṁvidhaṁ jagadidaṁ paripālanāya tasmai namo'stu satataṁ hi yathārthanāmne || 2 ||

satkuṅkumāttamaruṇāṅkasamānavarṇaṁ dvātriṁśalakṣaṇavibhūṣitagātraśobham |

sarveṣu yasya karuṇāmayavatsalatvaṁ tasmai namāmi bhavate karuṇāmayāya || 3 ||

saṁsārasāgaramahālayanāśadakṣa ekastvameva śaraṇaṁ bhuvi naikanātha |

kenāpi tvadguṇagaṇā gaṇane na śakyāstaṁ lokanāthamavalokitanāmasaṁjñam || 4 ||

nānāvidhābharaṇamaṇḍitadivyarupaṁ bālendulagnajaṭabhūṣitalokanātham |

vāme ca maṇḍaladharaṁ varadaṁ ca savye tvāṁ lokanātha śaraṇaṁ pravrajāmi nityam || 5 ||

brahmādibhiḥ parivṛtaṁ surasiddhasaṁghairgandharvakinnaramahoraganāgayakṣaiḥ |

nāthasya yasya bhavataścaraṇāmbujaṁ ca taṁ lokanāthacaraṇaṁ śaraṇaṁ vrajāmi || 6 ||

bhūtaiḥ piśācagaruḍoragarākṣasībhiḥ kumbhāṇḍapūtanamahallakarājarājaiḥ|

vaiśvānarāsuraśataiḥ parivārabhūtaṁ taṁ lokanāthacaraṇaṁ śaraṇaṁ gato'smi || 7 ||

abdhirdivākarakarairnahi śoṣameti tadvatkavīśvaraśatairguṇasāgaraste |

lokeśvara prathitakīrtinidhānabhūto na kṣīyate guṇanidhirguṇasāgarasya || 8 ||

ślokāṣṭakaṁ pratidinaṁ khalu ye paṭhanti te prāpnuvanti sahasā dhanaputramokṣān |

kuṣṭhādiroganikaraṁ kṣamatāṁ prayāti vandāmahe ca nitarāṁ tava pādayugme || 9 ||

śrī āryāvalokiteśvarasya ślokāṣṭakaṁ samāptam |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/avalokite%C5%9Bvar%C4%81%E1%B9%A3%E1%B9%ADakastotram

Links:
[1] http://dsbc.uwest.edu/node/3840