The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
34. śatapatra-jātakam
protsāhyamāno'pi sādhurnālaṁ pāpe pravartitumanabhyāsāt| tadyathānuśrūyate-
bodhisattvaḥ kilānyatamasmin vanapradeśe nānāvidharāgaruciracitrapatraḥ śatapatro babhūva| karuṇāparicayācca tadavastho'pi na prāṇihiṁsākaluṣāṁ śatapatravṛttimanuvavarta|
bālaiḥ pravālaiḥ sa mahīruhāṇāṁ puṣpādhivāsairmadhubhiśca hyadyaiḥ|
phalaiśca nānārasagandhavarṇaiḥ saṁtoṣavṛttiṁ vibharāṁcakāra||1||
dharmaṁ parebhyaḥ pravadan yathārhamārtān yathāśakti samuddharaṁśca|
nivārayaṁścāvinayādanāryānudbhāvayāmāsa parārthacaryām|| 2||
iti paripālyamānastena mahāsattvena tasmin vanapradeśe sattvakāyaḥ sācāryaka iva bandhumāniva savidya iva rājanvāniva sukhamabhyavardhata|
dayāmahattvātparipālyamāno vṛddhiṁ yathāsau guṇato jagāma|
sa sattvakāyo'pi tathaiva tena saṁrakṣyamāṇo guṇavṛddhimāpa||3 ||
atha kadācitsa mahāsattvaḥ sattvānukampayā vanāntarāṇi samanuvicaraṁstīvravedanābhibhavādviceṣṭamānaṁ digdhaviddhamivānyatamasmin vanapradeśe reṇusaṁparkavyākulamalinake sarasaṭaṁ sihaṁ dadarśa| samabhigamya cainaṁ karuṇayā paricodyamānaḥ papraccha-kimidaṁ mṛgarāja ? bāḍhaṁ khalvakalyaśarīraṁ tvāṁ paśyāmī|
dvipeṣu darpātirasānuvṛttyā javaprasaṅgādathavā mṛgeṣu|
kṛtaṁ tavāsvāsthyamidaṁ śrameṇa vyādheṣuṇā vā rujayā kayācit||4||
tad brūhi vācyaṁ mayi cedidaṁ te yadeva vā kṛtyamihocyatāṁ tat|
mamāsti yā mitragatā ca śaktistatsādhyasaukhyasya bhavān sukhī ca||5||
siṁha uvāca-sādho pakṣivara ! na me śramajātamidamasvāsthyaṁ rujayā vyādheṣuṇā vā| idaṁ tvasthiśakalaṁ galāntare vilagnaṁ śalyamiva māṁ bhṛśaṁ dunoti| na hyenacchaknomya bhyavahartumudgarituṁ vā| tadeṣa kālaḥ suhṛdām| yathedānīṁ jānāsi, tathā māṁ sukhinaṁ kuruṣveti|
atha bodhisattvaḥ paṭuvijñānatvādvicintya śalyoddharaṇopāyaṁ tadvacanaviṣkambhapramāṇaṁ kāṣṭhamādāya taṁ siṁhamuvāca-yā te śaktistayā samyak tāvatsvamukhaṁ nirvyādehīti| sa tathā cakāra| atha bodhisattvastadasya kāṣṭhaṁ dantapālyorantare samyagniveśya praviśya cāsya galamūlaṁ tattiryagavasthitimasthiśakalaṁ vadanāgreṇābhihṛtyaikasmin pradeśe samutpāditaśaithilyamitarasmin parigṛhya paryante vicakarṣa| nirgacchanneva tattasya vadanaviṣkambhaṇakāṣṭhaṁ nipātayāmāsa|
sudṛṣṭakarmā nipuṇo'pi śalyahṛnna tatprayatnādapi śalyamuddharet|
yadujjahārānabhiyogasiddhayā sa medhayā janmaśatānubaddhayā||6||
uddhṛtya śalyena sahaiva tasya duḥkhaṁ ca tatsaṁjanitāṁ śucaṁ ca|
prītaḥ sa śalyoddharaṇādyathāsīt prītaḥ saśalyoddharaṇāttathāsīt|| 7||
dharmatā hyeṣā sajjanasya|
prasādhya saukhyaṁ vyasanaṁ nivartya vā sahāpi duḥkhena parasya sajjanaḥ|
upaiti tāṁ prītiviśeṣasaṁpadaṁ na yāṁ svasaukhyeṣu sukhāgateṣvapi||8||
iti sa mahāsattvastasya tadduḥkhamupaśamayya prītahṛdayastamāmantrya siṁhaṁ pratinanditastena yatheṣṭaṁ jagāma|
atha sa kadācitpravitataruciracitrapatraḥ śatapatraḥ paribhraman kiṁcitkvacit tadvidhamāhārajātamanāsādya kṣudagniparigatatanustameva siṁhamacirahastasya hariṇataruṇasya māṁsamupabhuñjānaṁ tadrudhirānurañjitavadananakharakesarāgraṁ saṁdhyāprabhāsamālabdhaṁ śaranmeghavicchedamiva dadarśa|
kṛtopakāro'pi tu na prasehe vaktuṁ sa yācñāvirasākṣaraṁ tam|
viśāradasyāpi hi tasya lajjā tatkālamaunavratamādideśa||9||
kāryānurodhāttu tathāpi tasya cakṣuṣpathe hrīvidhuraṁ cacāra|
sa cānupaśyannapi taṁ durātmā nimantraṇāmapyakaronna tasya||10||
śilātale bījamiva prakīrṇaṁ hutaṁ ca śāntoṣmaṇi bhasmapuñje|
samaprakāraṁ phalayogakāle kṛtaṁ kṛtaghne vidule ca puṣpam||11||
atha bodhisattvo nūnamayaṁ māṁ na pratyabhijānīta iti nirviśaṅkataraḥ samabhigamyainamarthivṛttyā prayuktayuktāśīrvādaḥ saṁvibhāgamayācata-
pathyamastu mṛgendrāya vikramārjitavṛttaye|
arthisaṁmānamicchāmi tvadyaśaḥpuṇyasādhanam||12||
ityāśīrvādamadhuramapyucyamāno'tha siṁhaḥ krauryamātsaryaparicayādanucitāryavṛttiḥ kopāgnidīptayātipiṅgalayā didhakṣanniva vivartitayā dṛṣṭyā bodhisattvamīkṣamāṇa uvāca-mā tavadbhoḥ|
dayāklaibyaṁ na yo veda khādana visphurato mṛgān|
praviśya tasya me vaktraṁ yajjīvasi na tadbahu||13||
māṁ punaḥ paribhūyaivamāsādayasi yācñayā|
jīvitena nu khinno'si paraṁ lokaṁ didṛkṣase||14||
atha bodhisattvastena tasya rūkṣākṣarakrameṇa pratyākhyānavacasā samupajātavrīḍastatraiva nabhaḥ samutpapāta| pakṣiṇo vayamityarthataḥ pakṣavisphāraṇaśabdenainamuktvā pracakrāma|
athānyatamā vanadevatā tasya tamasatkāramasahamānā dhairyaprayāmajijñāsayā vā samutpatya taṁ mahāsattvamuvāca-pakṣivara, kasmādimamasatkāramasya durātmanaḥ kṛtopakāraḥ| san saṁvidyamānāyāṁ śaktāvapi marṣayasi ? ko'rthaḥ kṛtaghnenānenaivamupekṣitena ?
śaktastvamasya nayane vadanābhighātād
visphūrjitaḥ pramathituṁ balaśālino'pi|
daṁṣṭrāntarasthamapi cāmiṣamasya hartuṁ
tanmṛṣyate kimayamasya balāvalepaḥ||15||
atha bodhisattvastathāpyasatkāraviprakṛtaḥ protsāhyamāno'pi tayā vanadevatayā svāṁ prakṛtibhadratāṁ pradarśayannuvāca-alamalamanena krameṇa| naiṣa mārgo'smadvidhānām|
ārte pravṛttiḥ sādhūnāṁ kṛpayā na tu lipsayā|
tāmavaitu paro mā vā tatra kopasya ko vidhiḥ||16||
vañcanā sā ca tasyaiva yanna vetti kṛtaṁ paraḥ|
ko hi pratyupakārārthī tasya bhūyaḥ kariṣyati||17||
upakartā tu dharmeṇa paratastatphalena ca|
yogamāyāti niyamādihāpi yaśasaḥ śiryā||18||
kṛtaśceddharma ityeva kastatrānuśayaḥ punaḥ|
atha pratyupakārārthamṛṇadānaṁ na tatkṛtam||19||
upakṛtaṁ kila vetti na me parastadapakāramiti prakaroti yaḥ|
nanu viśodhya guṇaiḥ sa yaśastanuṁ dviradavṛttimabhipratipadyate||20||
na vetti cedupakṛtamāturaḥ paro na yokṣyate'pi sa guṇakāntayā śriyā|
sacetasaḥ punaratha ko bhavetkramaḥ samucchritaṁ pramathitumātmano yaśaḥ||21||
idaṁ tvatra me yuktarūpaṁ pratibhāti-
yasmin sādhūpacīrṇe'pi mitradharmo na lakṣyate|
aniṣṭhuramasaṁrabdhamapayāyācchanaistataḥ||22||
atha sā devatā tatsubhāṣitaprasāditamanāḥ sādhu sādhviti punaruktamabhipraśasya tattatpriyamuvāca-
ṛte jaṭāvalkaladhāraṇaśramādbhavānṛṣistvaṁ viditāyatiryatiḥ|
na veṣamātraṁ hi munitvasiddhaye guṇairupetastviha tattvato muniḥ||23||
ityabhilakṣya pratipūjyainaṁ tatraivāntardadhe|
tadevaṁ protsāhyamāno'pi sādhurnālaṁ pāpe pravartitumanabhyāsāditi sajjanapraśaṁsāyāṁ vācyam| evaṁ kṣāntikathāyāmapyupaneyam-evaṁ kṣamāparicayānna vairabahulo bhavati, nāvadyabahulo bahujanapriyo manoṅaśceti| evaṁ pratisaṁkhyānabahulāḥ svāṁ guṇaśobhāmanurakṣanti paṇḍitā iti pratisaṁkhyānavarṇe vācyam| tathāgatamāhātmye ca bhadraprakṛtyabhyāsavarṇe ca-evaṁ bhadraprakṛtirabhyastā tiryaggatānāmapi na nivartata iti|
||iti śatapatra-jātakaṁ catustriṁśattamam||
|| kṛtiriyamāryaśūrapādānām ||
Links:
[1] http://dsbc.uwest.edu/node/5292