The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
18 nairañjanāparivarto'ṣṭādaśaḥ|
māraśca bhikṣavaḥ pāpīyān bodhisattvasya ṣaḍvarṣāṇi duṣkaracaryāṁ carataḥ pṛṣṭhataḥ samanubaddho'bhūt avatāraprekṣī avatāragaveṣī| na ca kadācitkiṁcidavatāramadhyagacchat| so'vatāramanadhigacchannirviṇṇo vipratisārī prākrāmat||
tatredamucyate—
ramaṇīyānyaraṇyāni vanagulmāśca vīrudhāḥ|
prācīnamurubilvāyāṁ yatra nairañjanā nadī||1||
prahāṇāyodyataṁ tatra satataṁ dṛḍhavikramam|
parākramantaṁ vīryeṇa yogakṣemasya prāptaye||2||
namucirmadhurāṁ vācaṁ bhāṣamāṇo upāgamat|
śākyaputrā samuttiṣṭha kāyakhedena kiṁ tava||3||
jīvato jīvitaṁ śreyo jīvan dharmaṁ cariṣyasi|
jīvaṁ hi tāni kurute yāni kṛtvā na śocati||4||
kṛśo vivarṇo dīnastvaṁ antike maraṇaṁ tava|
sahasrabhāge maraṇaṁ ekabhāge ca jīvitam||5||
dadataḥ satataṁ dānaṁ agnihotraṁ ca juhvataḥ|
bhaviṣyati mahatpuṇyaṁ kiṁ prahāṇe kariṣyasi||6||
duḥkhaṁ mārgaṁ prahāṇasya duṣkaraṁ cittanigraham|
imāṁ vācaṁ tadā māro bodhisattvamathābravīt||7||
taṁ tathāvādinaṁ māraṁ bodhisattvastato'bravīt|
pramattabandho pāpīya svenārthena tvamāgataḥ||8||
aṇumātraṁ hi me puṇyairartho māra na vidyate|
artho yeṣāṁ tu puṇyena tānevaṁ vaktumarhasi||9||
naivāhaṁ maraṇaṁ manye maraṇāntaṁ hi jīvitam|
anivartī bhaviṣyāmi brahmacaryaparāyaṇaḥ||10||
srotāṁsyapi nadīnāṁ hi vāyureṣa viśoṣayet|
kiṁ punaḥ śoṣayetkāyaṁ śoṇitaṁ prahitātmanām||11||
śoṇite tu viśuṣke vai tato māṁsaṁ viśuṣyati|
māṁseṣu kṣīyamāṇeṣu bhūyaścittaṁ prasīdati|
bhūyaśchandaśca vīryaṁ ca samādhiścāvatiṣṭhate||12||
tasyaiva me viharataḥ prāptasyottamacetanām|
cittaṁ nāvekṣate kāyaṁ paśya sattvasya śuddhatām||13||
asti chandaṁ tathā vīryaṁ prajñāpi mama vidyate|
taṁ na paśyāmyahaṁ loke vīryādyo māṁ vicālayet||14||
varaṁ mṛtyuḥ prāṇaharo dhiggrāmyaṁ nopajīvitam|
saṁgrāme maraṇaṁ śreyo yacca jīvetparājitaḥ||15||
nāśūro jayate senāṁ jitvā caināṁ na manyate|
śūrastu jayate senāṁ laghu māra jayāmi te||16||
kāmāste prathamā senā dvitīyā aratistathā|
tṛtīyā kṣutpipāsā te tṛṣṇā senā caturthikā||17||
pañcamī styānamiddhaṁ te bhayaṁ ṣaṣṭī nirucyate |
saptamī vicikitsā te krodhamrakṣau tathāṣṭamī || 18 ||
lobhaślokau ca saṁskārau mithyālabdhaṁ ca yadyaśaḥ|
ātmānaṁ yaśca utkarṣedyaśca vai dhvaṁsayetparāṁ||19||
eṣā hi namuceḥ senā kṛṣṇabandhoḥ pratāpinaḥ|
atrāvagāḍhā dṛśyante ete śramaṇabrāhmaṇāḥ||20||
yā te senā dharṣayati lokamenaṁ sadevakam|
bhetsyāmi prajñayā tāṁ te āmapātramivāmbunā||21||
smṛtiṁ sūpasthitāṁ kṛtvā prajñāṁ caiva subhāvitām|
saṁprajānaṁ cariṣyāmi kiṁ kariṣyasi durmate||22||
evamukte māraḥ pāpīyān duḥkhī durmanā anāttamanā vipratisārī tatraivāntaradhāt||
atha khalu bhikṣavo bodhisattvasyaitadabhūt-ye kecicchramaṇā brāhmaṇā vā atītānāgatapratyutpanneṣvadhvasvātmopakramikāṁ śarīropatāpikāṁ duḥkhāṁ tīvrāṁ kharāṁ kaṭukāmamanāpāṁ vedanāṁ vedayanti etāvatparamaṁ te duḥkhamanubhavanti||
tasya me bhikṣava etadabhūt-anayāpi khalu mayā caryayā anayāpi pratipadā na kaściduttarimanuṣyadharmādalamāryajñānadarśanaviśeṣaḥ sākṣātkṛtaḥ| nāyaṁ mārgo bodheḥ| nāyaṁ mārga āyatyāṁ jātijarāmaraṇasaṁbhavānāmastaṁgamāya| syāttadanyo mārgo bodherāyatyāṁ jātijarāmaraṇaduḥkhasamudayānāmastaṁgamāyeti||
tasya me bhikṣava etadabhavat-yadahaṁ piturudyāne jambucchāyāyāṁ niṣaṇṇo viviktaṁ kāmairviviktaṁ pāpakairakuśalairdharmaiḥ savitarkaṁ savicāraṁ vivekajaṁ prītisukhaṁ prathamaṁ dhyānamupasaṁpadya vyāhārṣaṁ yāvaccaturthadhyānamupasaṁpadya vyāhārṣam, syātsa mārgo bodherjātijarāmaraṇaduḥkhasamudāyānāmasaṁbhavāyāstaṁgamāyeti| tadanusāri ca me vijñānamabhūt| sa mārgo bodheriti||
tasya mamaitadabhūt-nāsau mārgaḥ śakyaḥ evaṁ daurbalyaprāptenābhisaṁboddhum| sacetpunarahamabhijñājñānabalenaiva lūhaṁ durbalakāya eva bodhimaṇḍamupasaṁkrameyam, na me paścimā janatā anukampitā syāt| na caiṣa mārgo bodheḥ| yannvahamaudārikamāhāramāhṛtya kāyabalasthāmaṁ saṁjanayya paścādbodhimaṇḍamupasaṁkrameyam||
tatra bhikṣavo ye te lūhādhimuktā devaputrāste mama cetasaścetasaiva parivitarkamājñāya yenāhaṁ tenopasaṁkramya māmevamāhuḥ-mā sma tvaṁ satpuruṣa audārikamāhāramāhareḥ| vayaṁ te romakūpairojaḥ prakṣepsyāma iti||
tasya me bhikṣava etadabhūt-ahaṁ khalvanaśana ityātmānaṁ pratijāne, sāmantāśca me gocaragrāmavāsino janā evaṁ saṁjānante sma yathānaśanaḥ śramaṇo gautamaḥ| itīva me khalu lūhādhimuktā devaputrā romakūpairojaḥ prakṣipanti| sa mama paramo mṛṣāvādaḥ syāt| tato bodhisattvo mṛṣāvādaparihārārthaṁ tān devaputrān pratikṣipyaudārikamāhāramāhartu cittaṁ nāmayati sma||
iti hi bhikṣavaḥ ṣaḍvarṣavratatapaḥsamuttīrṇo bodhisattvo'smādāsanādutthāyaudārikamāhāramāhariṣyāmīti vācaṁ niścārayati sma| tadyathā phāṇīkṛtaṁ mudgayūṣaṁ hareṇukayūṣaṁ mathyodanakulmāṣamiti||
atha khalu bhikṣavaḥ pañcānāṁ bhadravargīyānāmetadabhūt-tayāpi tāvaccaryayā tayāpi tāvatpratipadā śramaṇena gautamena na śakitaṁ kiṁciduttarimanuṣyadharmādalamāryajñānadarśanaviśeṣaṁ sākṣātkartum, kiṁ punaretarhi audārikamāhāramāharan sukhallikānuyogamanuyukto viharan| avyakto bālo'yamiti ca manyamānā bodhisattvasyāntikātprakrāman| te vārāṇasīṁ gatvā ṛṣipatane mṛgadāve vyāhārṣuḥ||
tatra bodhisattvamādita eva duṣkaracaryāṁ carantaṁ daśa grāmikaduhitaraḥ kumārya upagacchan darśanāya vandanāya paryupāsanāya ca| tairapi pañcakairbhadravargīyairupasthito'bhūt| ekakolatilataṇḍulapradānena ca pratipādito'bhūt| balā ca nāma dārikā balaguptā ca supriyā ca vijayasenā ca atimuktakamalā ca sundarī ca kumbhakārī ca uluvillikā ca jaṭilikā ca sujātā ca nāma grāmikaduhitāḥ| ābhiḥ kumārikābhirbodhisattvāya sarvāstā yūṣavidhāḥ kṛtvopanāmitā abhūvan| tāścābhyavahṛtya bodhisattvaḥ krameṇa gocaragrāme piṇḍāya caran varṇarūpabalavānabhūt| tadagreṇa bodhisattvaḥ sundaraḥ śramaṇo mahāśramaṇa ityācakṣate||
tatra ca bhikṣavaḥ sujātā grāmikaduhitā bodhisattvasya duṣkaracaryāṁ carataḥ ādita eva bodhisattvasya vratatapaḥsamuttāraṇārthaṁ śarīrasyāpyāyanahetośca pratidivasamaṣṭaśataṁ brāhmaṇānāṁ bhojayati sma| evaṁ ca praṇidadhāti sma-mama bhojanaṁ bhuktvā bodhisattvo'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyeteti||
tasya me bhikṣavaḥ ṣaḍvarṣavyativṛttasya kāṣāyāṇi vastrāṇi parijīrṇānyabhūvan| tasya me bhikṣava etadabhūt-sacedahaṁ kaupīnapracchādanaṁ labheyam, śobhanaṁ syāt||
tena khalu punarbhikṣavaḥ samayena sujātāyā grāmikaduhiturdāsī rādhā nāma kālagatābhūt| sā śāṇakaiḥ pariveṣṭya śmaśānamapakṛṣya parityaktābhut| tadahamevādrākṣīt pāṁśukūlam| tato'haṁ tatpāṁśukūlaṁ vāmena pādenākramya dakṣiṇaṁ hastaṁ prasāryāvanato'bhūttadrahītum|
atha bhaumā devā antarīkṣāṇāṁ devānāṁ ghoṣamanuśrāvayanti sma-āścaryaṁ mārṣā adbhutamidaṁ mārṣāḥ| yatra hi nāmaivaṁ mahārājakulaprasūtasya cakravartirājyaparityāginaḥ pāṁśukūle cittaṁ natamiti| antarīkṣā devā bhaumānāṁ devānāṁ śabdaṁ śratvā cāturmahārājikānāṁ devānāṁ ghoṣamudīrayanti sma| cāturmahārājikā devāstrāyatriṁśataḥ| trāyatriṁśā yāmānām| yāmāstuṣitānām| tuṣitā nirmāṇaratīnām| nirmāṇaratayaḥ paranirmitavaśavartinām| paranirmitavaśavartino yāvad brahmakāyikānām| iti hi bhikṣavastatkṣaṇaṁ tallavaṁ tanmuhūrtaṁ yāvadakaniṣṭhabhuvanādekaghoṣa ekasaṁnirnādo'bhyudgato'bhūt āścaryamidaṁ mārṣā adbhutamidam| yatra hi nāmaivaṁ mahārājakulaprasūtasya cakravartirājyaparityāginaḥ pāṁśukūle cittaṁ natamiti||
atha bodhisattvasya punarapyetadabhavat-labdhaṁ mayā pāṁśukūlam| sacedudakaṁ labheyam, śobhanaṁ syāditi| tatastatraiva devatā pāṇinā mahīṁ parāhanti sma| tatra puṣkariṇī prādurabhūt| adyāpi sā pāṇihateti puṣkariṇī saṁjñāyate||
punarapi bodhisattvasyaitadabhavat-labdhaṁ mayā pānīyam| sacecchilāṁ labheyam, yatredaṁ pāṁśukūlaṁ prakṣālayeyam, śobhanaṁ syāt| atha tatraiva śakreṇa śilā tatkṣaṇamevopanikṣiptābhūt| tato bodhisattvastatpāṁśukūlaṁ prakṣālayati sma||
atha śakro devarājo bodhisattvamevamāha-dadasvedaṁ satpuruṣa mahyam| ahaṁ prakṣālayiṣyāmīti| tato bodhisattvaḥ svayaṁkāritāṁ pravrajyāyāḥ saṁdarśayituṁ tatpāṁśukūlaṁ śakrasyādatvā svayameva prakṣālayati sma| sa śrāntaḥ klāntakāyo'vatīrya puṣkariṇīmuttariṣyāmīti| māreṇa ca pāpīyasā īrṣyādharmaparītena puṣkariṇyā atyucchritāni taṭāni nirmitānyabhūvan| tasyāśca puṣkariṇyāstīre mahān kukubhapādapaḥ| tatra devatāṁ bodhisattvo lokānuvṛttyā devatānugrahārthaṁ cābravīt-āhara devate vṛkṣaśākhāmiti| tayā vṛkṣaśākhāvanāmitābhūt| tāṁ bodhisattvo'balambyottarati sma| uttīrya ca tasya kakubhapādapasyādhastāttatpāṁśukūlaṁ saṁghāṭīkṛtya āsīvyati sma| adyāpi tat pāṁśukūlaṁ sīvanamityevaṁ saṁjñāyate sma||
atha vimalaprabho nāma śuddhāvāsakāyiko devaputraḥ, sa divyāni cīvarāṇi kāṣāyaraṅgaraktāni kalpikāni śramaṇasārūpyāṇi bodhisattvāyopanāmayati sma| bodhisattvaśca tāni gṛhītvā pūrvāhṇe nivāsya saṁghāṭīprāvṛtya gocaragrāmābhimukho'bhut||
tatra devatābhirurubilvāsenāpatigrāmake nandikagrāmikaduhituḥ sujātāyā ārocitamabhūdardharātrasamaye-yadarthaṁ tvaṁ mahāyajñaṁ yajase tasmādvratāduttīrṇaḥ saḥ| subhagamaudārikamāhāramāhariṣyati| tvayā ca pūrve praṇidhānaṁ kṛtam-mama bhojanaṁ bhuktvā bodhisattvo'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyeta iti| yatte karaṇīyaṁ tatkuruṣveti|
atha khalu bhikṣavaḥ sujātā nandikagrāmaduhitā teṣāṁ devatānāṁ tadvacanaṁ śrutvā śīghraṁ gosahasrasya kṣīrātsaptakṛtsāroddhṛtādagryamojomaṇḍaṁ gṛhṇīte sma| gṛhītvā ca sā tatkṣīra(mabhinavama)bhinavaistaṇḍulairabhinavāyāṁ sthālyāmabhinavāṁ cullīmupalipya tadbhojanaṁ sādhayati sma| tasmiṁśca sādhyamāne imāni pūrvanimittāni saṁdṛśyante sma-tasmin khalvapi kṣīre śrīvatsasvastikanandyāvartapadmavardhamānādīni maṅgalyāni saṁdṛśyante sma| tatastasyā etadabhūt-yādṛśānīmāni pūrvanimittāni saṁdṛśyante, niḥsaṁśayamidaṁ bhojanaṁ bhuktvā bodhisattvo'nuttarāṁ samyaksaṁbodhiṁ prāpsyati| sāmudrajñānavidhijñaśca naimittikastaṁ pradeśaṁ prāpto'bhūt| so'pi tathaivāmṛtādhigamanameva vyākṛtavān| tataḥ sujātā taṁ pāyasaṁ pakvaṁ sthaṇḍilamupalipya puṣpairavakīrya gandhodakenābhyukṣya āsanaṁ prajñāpya satkṛtyottarāṁ nāma ceṭīmāmantrayate sma-gacchottare brāhmaṇamānaya| ahamidaṁ madhupāyasamavalokayāmi| sādhvārya iti pratiśrutya uttarā pūrvāṁ diśamagamat| sā tatra bodhisattvaṁ paśyati sma| tathaiva dakṣiṇām| bodhisattvameva paśyati sma| evaṁ paścimāmuttarāmeva diśaṁ gacchati sma, tatra tatra bodhisattvamevādrākṣīt| tena khalu punaḥ samayena śuddhāvāsakāyikairdevaputraiḥ sarve'nyatīrthikā nigṛhītā abhūvan| na kaścit saṁdṛśyate sma| tataḥ sā āgatvā svāminīmevamāha-na khalvārye anyaḥ kaścid dṛśyate śramaṇo vā brāhmaṇo vā, anyatra yato yata eva gacchāmi, tatra tatra śramaṇameva sundaraṁ paśyāmi| sujātā āha-gacchottare sa eva brāhmaṇaḥ, sa eva śramaṇaḥ| tasyaivārthe'yamārambhaḥ| tamevānayeti| sādhvārye ityuttarā gatvā bodhisattvasya caraṇayoḥ praṇipatya sujātāyā nāmnopanimantrayate sma| tato bhikṣavo bodhisattvaḥ sujātāyā grāmikaduhiturniveśanaṁ gatvā prajñapta evāsane nyaṣīdat| atha khalu bhikṣavaḥ sujātā grāmikaduhitā suvarṇamayīṁ pātrīṁ madhupāyasapūrṇāṁ bodhisattvasyopanāmayati sma||
atha bodhisattvasyaitadabhavat-yādṛśamidaṁ sujātayā bhojanamupanāmitam, niḥsaṁśayamahamadyainaṁ bhojanaṁ bhuktvā anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate||
atha bodhisattvastadbhojanaṁ pratigṛhya sujātāṁ grāmikaduhitarametadavocat-iyaṁ bhagini suvarṇapātrī| kiṁ kriyatām? sā āha-tavaiva bhavatviti| bodhisattva āha-na mamedṛśena bhājanena prayojanam| sujātā āha-yatheṣṭaṁ kriyatām| nāhaṁ vinā bhājanena kasyacidbhojanaṁ prayacchāmi||
atha bodhisattvastaṁ piṇḍapātramādāyorubilvāyā niṣkramya nāganadīṁ pūrvāhṇakālasamaye nadīṁ nairañjanāmupasaṁkramya taṁ piṇḍapātraṁ cīvarāṇi caikānte nikṣipya nadīṁ nairañjanāmavatarati sma gātrāṇi śītalīkartum||
bodhisattvasya khalu punarbhikṣavaḥ snāyato'nekāni devaputraśatasahasrāṇi divyāgurucandanacūrṇavilepanairnadīmāloḍayanti sma| divyāni ca nānāvarṇāni kusumāni jale kṣipanti sma yaduta bodhisattvasya pūjākarmaṇe||
tena khalu punaḥ samayena nairañjanā nadī divyairgandhaiḥ puṣpaiśca samākulā vahati sma| yena ca gandhodakena bodhisattvaḥ snāto'bhūt, taṁ devaputrakoṭīniyutaśatasahasrāṇyabhyutkṣipya svakasvakāni bhavanāni nayanti sma caityārthaṁ pūjārthaṁ ca||
yāni ca bodhisattvasya keśaśmaśrūṇyabhūvan, tāni sarvāṇi sujātā grāmikaduhitā maṅgalyānīti kṛtvā caityārthaṁ pūjārthaṁ ca parigṛhṇīte sma||
nadyuttīrṇaśca bodhisattvaḥ pulinaṁ nirīkṣate sma upaveṣṭukāmaḥ| atha yā nairañjanāyāṁ nadyāṁ nāgakanyā sā dharaṇitalādabhyudgabhya maṇimayaṁ (manoramaṁ) bhadrāsanaṁ bodhisattvāyopanāmayati sma| tatra bodhisattvo niṣadya yāvadarthaṁ taṁ madhupāyasaṁ paribhuṅkte sma sujātāyā grāmikaduhituranukampāmupādāya| paribhujya ca tāṁ suvarṇapātrīmanapekṣo vāriṇi prākṣipati sma| kṣiptamātrāṁ ca tāṁ sāgaro nāgarājaścittikārabahumānajāto gṛhītvā svabhavanābhimukhaḥ prasthito'bhut pūjārheti kṛtvā| atha daśaśatanayanaḥ puraṁdaro garuḍarūpamabhinirmāya vajratuṇḍo bhūtvā sāgarasya nāgarājasyāntikāttāṁ suvarṇapātrīṁ hartumārabdhaḥ| yadā na śaknoti sma, tadā svarūpeṇādareṇa yācitvā trāyatriṁśadbhavanaṁ nītavān pūjārthaṁ caityārthaṁ ca| nītvā pātrīyātrāṁ nāma parvaṇi pravartitavān| adyāpi ca trāyatriṁśeṣu deveṣu pratisaṁvatsaraṁ pātrīmaho vartate| tacca bhadrāsanaṁ tayaiva nāgakanyayā parigṛhītaṁ caityārthaṁ pūjārthaṁ ca||
samantaparibhuktaśca bhikṣavo bodhisattvenaudārika āhāraḥ| atha tatkṣaṇameva bodhisattvasya puṇyabalena prajñābalena pūrvikā kāye śubhavarṇapuṣkaratā prādurabhūt| dvātriṁśacca mahāpuruṣalakṣaṇāni aśītiścānuvyañjanāni vyāmaprabhatā ca| tatredamucyate—
ṣaḍvarṣa vrata uttaritva bhagavān evaṁ matiṁ cintayan
so'haṁ dhyānaabhijñajñānabalavānevaṁ kṛśāṅgo'pi san|
gaccheyaṁ drumarājamūlaviṭapaṁ sarvajñatāṁ buddhituṁ
no me syādanukampitā hi janatā evaṁ bhavet paścimā||23||
yattvaudārika bhuktva bhojanavaraṁ kāye balaṁ kṛtvanā
gaccheyaṁ drumarājamūlaviṭapaṁ sarvajñatāṁ budhyitum|
mā haivetvarapuṇya devamanujā lūhena jñānekṣiṇo
no śaktā siya budhyanāya amṛtaṁ kāyena te durbalāḥ||24||
sā ca grāmikadhīta pūrvacaritā nāmnā sujātā iti
yajñā nityu yajāti evamanasā siddhe vrataṁ nāyake|
sā devāna niśāmya codana tadā gṛhyā madhūpāyasaṁ
upagamyā naditīri hṛṣṭamanasā nairañjanāyāḥ sthitā||25||
so cākalpasahasracīrṇacarito śāntapraśāntendriyo
devairnāgagaṇairṛṣī parivṛto āgatya nairañjanām|
tīrṇastāraku pārasattva matimāṁ snāne matiṁ cintayan
oruhyā nadi snāpi śuddhavimalo lokānukampī muniḥ||26||
devā koṭisahasra hṛṣṭamanasā gandhāmbu cūrṇāni ca
oruhyā nadi loḍayanti salilaṁ snānārtha sattvottame|
snānā snātvana bodhisattva vimalastīre sthitaḥ sūrataḥ
harṣurdevasahasra snānasalilaṁ pūjārtha sattvottame||27||
kāṣāyāni ca vastra nirmala śubhā tā devaputro dade
kalpīyāni ca saṁnivāsya bhagavāṁstīre hi nadyāḥ sthitaḥ|
nāgākanya udagra hṛṣṭamanasā bhadrāsanaṁ sā nyaṣīt
yatrāsau niṣasāda śāntamanaso lokasya cakṣuṣkaraḥ||28||
dattvā bhojanu sā sujāta matimāṁ svarṇāmaye bhājane
vanditvā caraṇāni sā pramuditā paribhuṅkṣva me sārathe|
bhuktvā bhojanu yāvadartha matimān pātrīṁ jale prākṣipat
tāṁ jagrāha puraṁdaraḥ suraguruḥ pūjāṁ kariṣyāmyaham||29||
yada bhuktaṁ ca jinena bhojanavaraṁ odārikaṁ tatkṣaṇe
tasyā kāyabalaṁ ca tejaśiriyā pūrvaṁ yathā saṁsthitam|
dharmā kṛtva kathā sujāta maruṇāṁ kṛtvā ca arthaṁ bahuṁ
siṁho haṁsagatirgajendragamano bodhidrumaṁ saṁsthitaḥ||30||
|| iti śrīlalitavistare nairañjanāparivarto nāmāṣṭādaśamo'dhyāyaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4091