Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 2 upāyakauśalyaparivartaḥ

2 upāyakauśalyaparivartaḥ

Parallel Devanagari Version: 
२ उपायकौशल्यपरिवर्तः [1]

2 upāyakauśalyaparivartaḥ|

atha khalu bhagavān smṛtimān saṁprajānaṁstataḥ samādhervyutthitaḥ| vyutthāya āyuṣmantaṁ śāriputramāmantrayate sma-gambhīraṁ śāriputra durdṛśaṁ duranubodhaṁ buddhajñānaṁ tathāgatairarhadbhiḥ samyaksaṁbuddhaiḥ pratibuddham, durvijñeyaṁ sarvaśrāvakapratyekabuddhaiḥ| tatkasya hetoḥ? bahubuddhakoṭīnayutaśatasahasraparyupāsitāvino hi śāriputra tathāgatā arhantaḥ samyaksaṁbuddhā bahubuddhakoṭīnayutaśatasahasracīrṇacaritāvino'nuttarāyāṁ samyaksaṁbodhau dūrānugatāḥ kṛtavīryā āścaryādbhutadharmasamanvāgatā durvijñeyadharmasamanvāgatā durvijñeyadharmānujñātāvinaḥ||

durvijñeyaṁ śāriputra saṁdhābhāṣyaṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānām| tatkasya hetoḥ? svapratyayān dharmān prakāśayanti vividhopāyakauśalyajñānadarśanahetukāraṇanirdeśanārambaṇaniruktiprajñaptibhistairupāyakauśalyaistasmiṁstasmiṁ

llagnān sattvān pramocayitum| mahopāyakauśalyajñānadarśanaparamapāramitāprāptāḥ śāriputra tathāgatā arhantaḥ samyaksaṁbuddhāḥ| asaṅgāpratihatajñānadarśanabalavaiśāradyāveṇikendriyabalabodhyaṅgadhyānavimokṣasamādhisamāpattyadbhutadharma

samanvāgatā vividhadharmasaṁprakāśakāḥ| mahāścaryādbhutaprāptāḥ śāriputra tathāgatā arhantaḥ samyaksaṁbuddhāḥ| alaṁ śāriputra etāvadeva bhāṣituṁ bhavatu-paramāścaryaprāptāḥ śāriputra tathāgatā arhantaḥ samyaksaṁbuddhāḥ| tathāgata eva śāriputra tathāgatasya dharmān deśayet, yān dharmāṁstathāgato jānāti| sarvadharmānapi śāriputra tathāgata eva deśayati| sarvadharmānapi tathāgata eva jānāti, ye ca te dharmāḥ, yathā ca te dharmāḥ, yādṛśāśca te dharmāḥ, yallakṣaṇāśca te dharmāḥ, yatsvabhāvāśca te dharmāḥ, ye ca yathā ca yādṛśāśca yallakṣaṇāśca yatsvabhāvāśca te dharmā iti| teṣu dharmeṣu tathāgata eva pratyakṣo'parokṣaḥ||

atha khalu bhagavānetamevārthaṁ bhūyasyā mātrayā saṁdarśayamānastasyāṁ velāyāmimā gāthā abhāṣata—

aprameyā mahāvīrā loke samarumānuṣe|

na śakyaṁ sarvaśo jñātuṁ sarvasattvairvināyakāḥ||1||

balā vimokṣā ye teṣāṁ vaiśāradyāśca yādṛśāḥ|

yādṛśā buddhadharmāśca na śakyaṁ jñātu kenacit||2||

pūrve niṣevitā caryā buddhakoṭīna antike|

gambhīrā caiva sūkṣmā ca durvijñeyā sudurdṛśā||3||

tasyāṁ cīrṇāya caryāyāṁ kalpakoṭyo acintiyā|

phalaṁ me bodhimaṇḍasmin dṛṣṭaṁ yādṛśakaṁ hi tat||4||

ahaṁ ca tatprajānāmi ye cānye lokanāyakāḥ|

yathā yad yādṛśaṁ cāpi lakṣaṇaṁ cāsya yādṛśam||5||

na taddarśayituṁ śakyaṁ vyāhāro'sya na vidyate|

nāpyasau tādṛśaḥ kaścit sattvo lokasmi vidyate||6||

yasya taṁ deśayeddharma deśitaṁ cāpi jāniyāt|

anyatra bodhisattvebhyo adhimuktīya ye sthitāḥ||7||

ye cāpi te lokavidusya śrāvakāḥ

kṛtādhikārāḥ sugatānuvarṇitāḥ|

kṣīṇāsravā antimadehadhāriṇo

na teṣa viṣayo'sti jināna jñāne||8||

sa caiva sarvā iya lokadhātu

pūrṇā bhavecchārisutopamānām|

ekībhavitvāna vicintayeyuḥ

sugatasya jñānaṁ na hi śakya jānitum||9||

saceha tvaṁ sādṛśakehi paṇḍitaiḥ

pūrṇā bhaveyurdaśā pi ddiśāyo|

ye cāpi mahyaṁ imi śrāvakānye

teṣāṁ pi pūrṇā bhavi evameva||10||

ekībhavitvāna ca te'dya sarve

vicintayeyuḥ sugatasya jñānam|

na śakta sarve sahitā pi jñātuṁ

yathāprameyaṁ mama buddhajñānam||11||

pratyekabuddhāna anāsravāṇāṁ

tīkṣṇendriyāṇāntimadehadhāriṇām|

diśo daśaḥ sarva bhaveyuḥ pūrṇā

yathā naḍānāṁ vanaveṇunāṁ vā||12||

eko bhavitvāna vicintayeyu-

rmamāgradharmāṇa pradeśamātram|

kalpāna koṭīnayutānanantā-

nna tasya bhūtaṁ parijāni artham||13||

navayānasaṁprasthita bodhisattvāḥ

kṛtādhikārā bahubuddhakoṭiṣu|

suviniścitārthā bahudharmabhāṇakā-

steṣāṁ pi pūrṇā daśimā diśo bhavet||14||

naḍāna veṇūna va nityakāla-

macchidrapūrṇo bhavi sarvalokaḥ|

ekībhavitvāna vicintayeyu-

ryo dharma sākṣāt sugatena dṛṣṭaḥ||15||

anucintayitvā bahukalpakoṭyo

gaṅgā yathā vālika aprameyāḥ|

ananyacittāḥ sukhumāya prajñayā

teṣāṁ pi cāsmin viṣayo na vidyate||16||

avivartikā ye bhavi bodhisattvā

analpakā yathariva gaṅgavālikāḥ|

ananyacittāśca vicintayeyu-

steṣāṁ pi cāsmin viṣayo na vidyate||17||

gambhīra dharmā sukhumā pi buddhā

atarkikāḥ sarvi anāsravāśca|

ahaṁ ca jānāmiha yādṛśā hi te

te vā jinā loki daśaddiśāsu||18||

yaṁ śāriputro sugataḥ prabhāṣate

adhimuktisaṁpanna bhavāhi tatra|

ananyathāvādi jino maharṣī

cireṇa pī bhāṣati uttamārtham||19||

āmantrayāmī imi sarvaśrāvakān

pratyekabodhāya ca ye'bhiprasthitāḥ|

saṁsthāpitā ye maya nirvṛtīya

saṁmokṣitā duḥkhaparaṁparātaḥ||20||

upāyakauśalya mametadagraṁ

bhāṣāmi dharmaṁ bahu yena loke|

tahiṁ tahiṁ lagna pramocayāmi

trīṇī ca yānānyupadarśayāmi||21||

atha khalu ye tatra parṣatsaṁnipāte mahāśrāvakā ājñātakauṇḍinyapramukhā arhantaḥ kṣīṇāsravā dvādaśa vaśībhūtaśatāni ye cānye śrāvakayānikā bhikṣubhikṣuṇyupāsakopāsikā ye ca pratyekabuddhayānasaṁprasthitāḥ, teṣāṁ sarveṣāmetadabhavat-ko nu hetuḥ kiṁ kāraṇaṁ yad bhagavānadhimātramupāyakauśalyaṁ tathāgatānāṁ saṁvarṇayati? gambhīraścāyaṁ mayā dharmo'bhisaṁbuddha iti saṁvarṇayati? durvijñeyaśca sarvaśrāvakapratyekabuddhairiti saṁvarṇayati? yathā tāvad bhagavatā ekaiva vimuktirākhyātā, vayamapi buddhadharmāṇāṁ lābhino nirvāṇaprāptāḥ| asya ca vayaṁ bhagavato bhāṣitasyārtha na jānīmaḥ||

atha khalvāyuṣmān śāriputrastāsāṁ catasṛṇāṁ parṣadāṁ vicikitsākathaṁkathāṁ viditvā cetasaiva cetaḥparivitarkamājñāya ātmanā ca dharmasaṁśayaprāptastasyāṁ velāyāṁ bhagavantametadavocat-ko bhagavan hetuḥ, kaḥ pratyayo yad bhagavānadhimātraṁ punaḥ punastathāgatānāmupāyakauśalyajñānadarśanadharmadeśanāṁ saṁvarṇayati-gambhīraśca me dharmo'bhisaṁbuddha iti| durvijñeyaṁ ca saṁghābhāṣyamiti punaḥ punaḥ saṁvarṇayati| na ca me bhagavato'ntikādevaṁrūpo dharmaparyāyaḥ śrutapūrvaḥ| imāśca bhagavaṁścatasraḥ parṣado vicikitsākathaṁkathāprāptāḥ| tatsādhu bhagavānnirdiśatu yatsaṁghāya tathāgato gambhīrasya tathāgatadharmasya punaḥ punaḥ saṁvarṇanāṁ karoti||

atha khalvāyuṣmān śāriputrastasyāṁ velāyāmimā gāthā abhāṣata–

cirasyādya narāditya īdṛśīṁ kurute kathām|

balā vimokṣā dhyānāśca aprameyā mi sparśitāḥ||22||

bodhimaṇḍaṁ ca kīrtesi pṛcchakaste na vidyate|

saṁdhābhāṣyaṁ ca kīrtesi na ca tvāṁ kaści pṛcchati||23||

apṛcchito vyāharasi caryāṁ varṇesi cātmanaḥ|

jñānādhigama kīrtesi gambhīraṁ ca prabhāṣase||24||

adyeme saṁśayaprāptā vaśībhūtā anāsravāḥ|

nirvāṇaṁ prasthitā ye ca kimetad bhāṣate jinaḥ||25||

pratyekabodhiṁ prārthentā bhikṣuṇyo bhikṣavastathā|

devā nāgāśca yakṣāśca gandharvāśca mahoragāḥ||26||

samālapanto anyonyaṁ prekṣante dvipadottamam|

kathaṁkathī vicintentā vyākuruṣva mahāmune||27||

yāvantaḥ śrāvakāḥ santi sugatasyeha sarvaśaḥ|

ahamatra pāramīprāpto nirdiṣṭaḥ paramarṣiṇā||28||

mamāpi saṁśayo hyatra svake sthāne narottama|

kiṁ niṣṭhā mama nirvāṇe atha caryā mi darśitā||29||

pramuñca ghoṣaṁ varadundubhisvarā

udāharasvā yatha eṣa dharmaḥ|

ime sthitā putra jinasya aurasā

vyavalokayantaśca kṛtāñjalī jinam||30||

devāśca nāgāśca sayakṣarākṣasāḥ

koṭīsahasrā yatha gaṅgavālikāḥ|

ye cāpi prārthenti samagrabodhiṁ

sahasraśītiḥ paripūrṇa ye sthitāḥ||31||

rājāna ye mahipati cakravartino

ye āgatāḥ kṣetrasahasrakoṭibhiḥ|

kṛtāñjalī sarvi sagauravāḥ sthitāḥ

kathaṁ nu caryāṁ paripūrayema||32||

evamukte bhagavānāyuṣmantaṁ śāriputrametadavocat-alaṁ śāriputra| kimanenārthena bhāṣitena? tatkasya hetoḥ?utrasiṣyati śāriputra ayaṁ sadevako loko'sminnarthe vyākriyamāṇe| dvaitīyakamapyāyuṣmān śāriputro bhagavantamadhyeṣate sma-bhāṣatāṁ bhagavān, bhāṣatāṁ sugata etamevārtham| tatkasya hetoḥ? santi bhagavaṁstasyāṁ parṣadi bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīnayutaśatasahasrāṇi pūrvabuddhadarśāvīni prajñāvanti, yāni bhagavato bhāṣitaṁ śraddhāsyanti pratīyiṣyanti udgrahīṣyanti||

atha khalvāyuṣmān śāriputro bhagavantamanayā gāthayādhyabhāṣata—

vispaṣṭu bhāṣasva jināna uttamā

santīha parṣāya sahasra prāṇinām|

śrāddhāḥ prasannāḥ sugate sagauravā

jñāsyanti ye dharmamudāhṛtaṁ te||33||

atha khalu bhagavān dvaitīyakamapyāyuṣmantaṁ śāriputrametadavocat-alaṁ śāriputra anenārthena prakāśitena| utrasiṣyati śāriputra ayaṁ sadevako loko'sminnarthe vyākriyamāṇe| abhimānaprāptāśca bhikṣavo mahāprapātaṁ prapatiṣyanti||

atha khalu bhagavāṁstasyāṁ velāyāmimāṁ gāthāmabhāṣata—

alaṁ hi dharmeṇiha bhāṣitena

sūkṣmaṁ idaṁ jñānamatarkikaṁ ca|

abhimānaprāptā bahu santi bālā

nirdiṣṭadharmasmi kṣipe ajānakāḥ||34||

traitīyakamapyāyuṣmān śāriputro bhagavantamadhyeṣate sma-bhāṣatāṁ bhagavān, bhāṣatāṁ sugata etamevārtham| mādṛśānāṁ bhagavanniha parṣadi bahūni prāṇiśatāni saṁvidyante, anyāni ca bhagavan bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīnayutaśatasahasrāṇi, yāni bhagavatā pūrvabhaveṣu paripācitāni, tāni bhagavato bhāṣitaṁ śraddhāsyanti pratīyiṣyanti udgahīṣyanti| teṣāṁ tadbhabhaviṣyati dīrgharātramarthāya hitāya sukhāyeti||

atha khalvāyuṣmān śāriputrastasyāṁ velāyāmimā gāthā abhāṣata—

bhāṣasva dharmaṁ dvipadānamuttamā

ahaṁ tvāmadhyeṣami jyeṣṭhaputraḥ|

santīha prāṇīna sahasrakoṭayo

ye śraddadhāsyanti te dharma bhāṣitam||35||

ye ca tvayā pūrvabhaveṣu nityaṁ

paripācitāḥ sattva sudīrgharātram|

kṛtāñjalī te pi sthitātra sarve

ye śraddadhāsyanti tavaita dharmam||36||

asmādṛśā dvādaśime śatāśca

ye cāpi te prasthita agrabodhaye|

tān paśyamānaḥ sugataḥ prabhāṣatāṁ

teṣāṁ ca harṣaṁ paramaṁ janetu||37||

atha khalu bhagavāṁstraitīyakamapyāyuṣmataḥ śāriputrasyādhyeṣaṇāṁ viditvā āyuṣmantaṁ śāriputrametadavocat-yadidānīṁ tvaṁ śāriputra yāvatraitīyakamapi tathāgatamadhyeṣase| evamadhyeṣamāṇaṁ tvāṁ śāriputra kiṁ vakṣyāmi ? tena hi śāriputra śṛṇu, sādhu ca suṣṭhu ca manasi kuru| bhāṣiṣye'haṁ te||

samanantarabhāṣitā ceyaṁ bhagavatā vāk, atha khalu tataḥ parṣada ābhimānikānāṁ bhikṣūṇāṁ bhikṣuṇīnāmupāsakānāmupāsikānāṁ pañcamātrāṇi sahasrāṇyutthāya āsanebhyo bhagavataḥ pādau śirasābhivanditvā tataḥ parṣado'pakrāmanti sma, yathāpīdamabhimānākuśalamūlena aprāpte prāptasaṁjñino'nadhigate'dhigatasaṁjñinaḥ| te ātmānaṁ savraṇaṁ jñātvā tataḥ parṣado'pakrāntāḥ| bhagavāṁśca tūṣṇīṁbhāvenādhivāsayati sma||

atha khalu bhagavānāyuṣmantaṁ śāriputramāmantrayate sma-nippalāvā me śāriputra parṣat apagataphalguḥ śraddhāsāre pratiṣṭhitā| sādhu śāriputra eteṣāmābhimānikānāmato'pakramaṇam| tena hi śāriputra bhāṣiṣye etamartham| sādhu bhagavannityāyuṣmān śāriputro bhagavataḥ pratyaśrauṣīt||

bhagavānetadavocat-kadācit karhicicchāriputra tathāgata evaṁrūpāṁ dharmadeśanāṁ kathayati| tadyathāpi nāma śāriputra udumbarapuṣpaṁ kadācit karhicit saṁdṛśyate, evameva śāriputra tathāgato'pi kadācit karhicit evaṁrūpāṁ dharmadeśanāṁ kathayati| śraddadhata me śāriputra, bhūtavādyahamasmi, tathāvādyahamasmi, ananyathāvādyahamasmi| durbodhyaṁ śāriputra tathāgatasya saṁdhābhāṣyam| tatkasya hetoḥ? nānāniruktinirdeśābhilāpanirdeśanairmayā śāriputra vividhairupāyakauśalyaśatasahasrairdharmaḥ saṁprakāśitaḥ| atarko'tarkāvacarastathāgatavijñeyaḥ śāriputra saddharmaḥ| tatkasya hetoḥ? ekakṛtyena śāriputra ekakaraṇīyena tathāgato'rhan samyaksaṁbuddho loka utpadyate mahākṛtyena mahākaraṇīyena| katamaṁ ca śāriputra tathāgatasya ekakṛtyamekakaraṇīyaṁ mahākṛtyaṁ mahākaraṇīyaṁ yena kṛtyena tathāgato'rhan samyaksaṁbuddho loka utpadyate? yadidaṁ tathāgatajñānadarśanasamādāpanahetunimittaṁ sattvānāṁ tathāgato'rhan samyaksaṁbuddho loka utpadyate| tathāgatajñānadarśanasaṁdarśanahetunimittaṁ sattvānāṁ tathāgato'rhan samyaksaṁbuddho loka utpadyate| tathāgatajñānadarśanāvatāraṇahetunimittaṁ sattvānāṁ tathāgato'rhan samyaksaṁbuddho loka utpadyate| tathāgatajñānapratibodhanahetunimittaṁ sattvānāṁ tathāgato'rhan samyaksaṁbuddho loka utpadyate| tathāgatajñānadarśanamārgāvatāraṇahetunimittaṁ sattvānāṁ tathāgato'rhan samyaksaṁbuddho loka utpadyate|

idaṁ tacchāriputra tathāgatasya ekakṛtyamekakaraṇīyaṁ mahākṛtyaṁ mahākaraṇīyamekaprayojanaṁ loke prādurbhāvāya| iti hi śāriputra yattathāgatasya ekakṛtyamekakaraṇīyaṁ mahākṛtyaṁ mahākaraṇīyam, tattathāgataḥ karoti| tatkasya hetoḥ? tathāgatajñānadarśanasamādāpaka evāhaṁ śāriputra, tathāgatajñānadarśanasaṁdarśaka evāhaṁ śāriputra, tathāgatajñānadarśanāvatāraka evāhaṁ śāriputra, tathāgatajñānadarśanapratibodhaka evāhaṁ śāriputra, tathāgatajñānadarśanamārgāvatāraka evāhaṁ śāriputra| ekamevāhaṁ śāriputra yānamārabhya sattvānāṁ dharma deśayāmi yadidaṁ buddhayānam| na kiṁcicchāriputra dvitīyaṁ vā tṛtīyaṁ vā yānaṁ saṁvidyate| sarvatraiṣā śāriputra dharmatā daśadigloke| tatkasya hetoḥ? ye'pi tu śāriputra atīta'dhvanyabhūvan daśasu dikṣvaprameyeṣvasaṁkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṁbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca| ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṁ sattvānāṁ nānādhātvāśayānāmāśayaṁ viditvā dharmaṁ deśitavantaḥ| te'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṁ dharmaṁ deśitavantaḥ, yadidaṁ buddhayānaṁ sarvajñatāparyavasānam, yadidaṁ tathāgatajñānadarśanasamādāpanameva sattvānāṁ tathāgatajñānadarśanasaṁdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṁ dharmaṁ deśitavantaḥ| yairapi śāriputra sattvaisteṣāmatītānāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmantikāt saddharmaḥ śrutaḥ, te'pi sarve'nuttarāyāḥ samyaksaṁbodherlābhino'bhūvan||

ye'pi te śāriputra anāgate'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṁkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṁbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca, ye ca nānābhirnihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṁ sattvānāṁ nānādhātvāśayānāmāśayaṁ viditvā dharmaṁ deśayiṣyanti, te'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṁ dharmaṁ deśayiṣyanti yadidaṁ buddhayānaṁ sarvajñatāparyavasānam, yadidaṁ tathāgatajñānadarśanasamādāpanameva sattvānāṁ tathāgatajñānadarśanasaṁdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṁ dharmaṁ deśayiṣyanti| ye'pi te śāriputra sattvāsteṣāmanāgatānāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmantikāt taṁ dharmaṁ śroṣyanti, te'pi sarve'nuttarāyāḥ samyaksaṁbodherlābhino bhaviṣyanti||

ye'pi te śāriputra etarhi pratyutpanne'dhvani daśasu dikṣvaprameyeṣvasaṁkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṁbuddhāstiṣṭhanti ghriyante yāpayanti, dharmaṁ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca, ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṁ sattvānāṁ nānādhātvāśayānāmāśayaṁ viditvā dharmaṁ deśayanti, te'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṁ dharmaṁ deśayanti yadidaṁ buddhayānaṁ sarvajñatāparyavasānam, yadidaṁ tathāgatajñānadarśanasamādāpanameva sattvānāṁ tathāgatajñānadarśanasaṁdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṁ dharmaṁ deśayanti| ye'pi te śāriputra sattvāsteṣāṁ pratyutpannānāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmantikāt taṁ dharmaṁ śṛṇvanti, te'pi sarve'nuttarāyāḥ samyaksaṁbodherlābhino bhaviṣyanti||

ahamapi śāriputra etarhi tathāgato'rhan samyaksaṁbuddho bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṁ sattvānāṁ nānādhātvāśayānāmāśayaṁ viditvā dharmaṁ deśayāmi| ahamapi śāriputra ekameva yānamārabhya sattvānāṁ dharmaṁ deśayāmi yadidaṁ buddhayānaṁ sarvajñatāparyavasānam, yadidaṁ tathāgatajñānadarśanasamādāpanameva sattvānāṁ tathāgatajñānadarśanasaṁdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṁ dharmaṁ deśayāmi| ye'pi te śāriputra sattvā etarhi mamemaṁ dharmaṁ śṛṇvanti, te'pi sarve'nuttarāyāḥ samyaksaṁbodherlābhino bhaviṣyanti| tadanenāpi śāriputra paryāyeṇa evaṁ veditavyaṁ yathā nāsti dvitīyasya yānasya kvaciddaśasu dikṣu loke prajñaptiḥ, kutaḥ punastṛtīyasya||

api tu khalu punaḥ śāriputra yadā tathāgatā arhantaḥ samyaksaṁbuddhā kalpakaṣāye votpadyante sattvakaṣāye vā kleśakaṣāye vā dṛṣṭikaṣāye vā āyuṣkaṣāye votpadyante| evaṁrūpeṣu śāriputra kalpasaṁkṣobhakaṣāyeṣu bahusattveṣu lubdheṣvalpakuśalamūleṣu tadā śāriputra tathāgatā arhantaḥ samyaksaṁbuddhā upāyakauśalyena tadevaikaṁ buddhayānaṁ triyānanirdeśena nirdiśanti| tatra śāriputra ye śrāvakā arhantaḥ pratyekabuddhā vā imāṁ kriyāṁ tathāgatasya buddhayānasamādapanāṁ na śṛṇvanti nāvataranti nāvabudhyanti, na te śāriputra tathāgatasya śrāvakā veditavyāḥ, nāpyarhanto nāpi pratyekabuddhā veditavyāḥ| api tu khalu punaḥ śāriputra yaḥ kaścid bhikṣurvā bhikṣuṇī vā arhattvaṁ pratijānīyāt, anuttarāyāṁ samyaksaṁbodhau praṇidhānamaparigṛhya ucchinno'smi buddhayānāditi vadet, etāvanme samucchrayasya paścimakaṁ parinirvāṇaṁ vadet, ābhimānikaṁ taṁ śāriputra prajānīyāḥ| tatkasya hetoḥ? asthānametacchāriputra anavakāśo yadbhikṣurarhan kṣīṇāsravaḥ saṁmukhībhūte tathāgate imaṁḥ dharmaṁ śrutvā na śraddadhyāt sthāpayitvā parinirvṛtasya tathāgatasya| tatkasya hetoḥ? na hi śāriputra śrāvakāstasmin kāle tasmin samaye parinirvṛte tathāgate eteṣāmevaṁrūpāṇāṁ sūtrāntānāṁ dhārakā vā deśakā vā bhaviṣyanti| anyeṣu punaḥ śāriputra tathāgateṣvarhatsu samyaksaṁbuddheṣu niḥsaṁśayā bhaviṣyanti| imeṣu buddhadharmeṣu śraddadhādhvaṁ me śāriputra pattīyata avakalpayata| na hi śāriputra tathāgatānāṁ mṛṣāvādaḥ saṁvidyate| ekamevedaṁ śāriputra yānaṁ yadidaṁ buddhayānam||

atha khalu bhagavānetamevārthaṁ bhūyasyā mātrayā saṁdarśayamānastasyāṁ velāyāmimā gāthā abhāṣata—

athābhimānaprāptā ye bhikṣubhikṣuṇyupāsakāḥ|

upāsikāśca aśrāddhāḥ sahasrāḥ pañcanūnakāḥ||38||

apaśyanta imaṁ doṣaṁ chidraśikṣāsamanvitāḥ|

vraṇāṁśca parirakṣantaḥ prakrāntā bālabuddhayaḥ||39||

parṣatkaṣāyatāṁ jñātvā lokanātho'dhivāsayi|

tatteṣāṁ kuśalaṁ nāsti śṛṇuyurdharma ye imam||40||

śuddhā ca niṣpalāvā ca susthitā pariṣanmama|

phalguvyapagatā sarvā sārā ceyaṁ pratiṣṭhitā||41||

śṛṇohi me śārisutā yathaiṣa

saṁbuddha dharmaḥ puruṣottamehi|

yathā ca buddhāḥ kathayanti nāyakā

upāyakauśalyaśatairanekaiḥ||42||

yathāśayaṁ jāniya te cariṁ ca

nānādhimuktāniha prāṇakoṭinām|

citrāṇi karmāṇi viditva teṣāṁ

purākṛtaṁ yatkuśalaṁ ca tehi||43||

nānāniruktīhi ca kāraṇehi

saṁprāpayāmī ima teṣa prāṇinām|

hetūhi dṛṣṭāntaśatehi cāhaṁ

tathā tathā toṣayi sarvasattvān||44||

sūtrāṇi bhāṣāmi tathaiva gāthā

itivṛttakaṁ jātakamadbhutaṁ ca|

nidāna aupamyaśataiśca citrai-

rgeyaṁ ca bhāṣāmi tathopadeśān||45||

ye bhonti hīnābhiratā avidvasū

acīrṇacaryā bahubuddhakoṭiṣu|

saṁsāralagnāśca suduḥkhitāśca

nirvāṇa teṣāmupadarśayāmi||46||

upāyametaṁ kurute svayaṁbhū-

rbauddhasya jñānasya prabodhanārtham|

na cāpi teṣāṁ pravade kadācid

yuṣme'pi buddhā iha loki bheṣyatha||47||

kiṁ kāraṇaṁ kālamavekṣya tāyī

kṣaṇaṁ ca dṛṣṭvā tatu paśca bhāṣate|

so'yaṁ kṣaṇo adya kathaṁci labdho

vadāmi yeneha ca bhūtaniścayam||48||

navāṅgametanmama śāsanaṁ ca

prakāśitaṁ sattvabalābalena|

upāya eṣo varadasya jñāne

praveśanārthāya nidarśito me||49||

bhavanti ye ceha sadā viśuddhā

vyaktā śucī sūrata buddhaputrāḥ|

kṛtādhikārā bahubuddhakoṭiṣu

vaipulyasūtrāṇi vadāmi teṣām||50||

tathā hi te āśayasaṁpadāya

viśuddharūpāya samanvitābhūn|

vadāmi tān buddha bhaviṣyatheti

anāgate'dhvāni hitānukampakāḥ||51||

śrutvā ca prītisphuṭa bhonti sarve

buddhā bhaviṣyāma jagatpradhānāḥ|

punaśca haṁ jāniya teṣa caryāṁ

vaipulyasūtrāṇi prakāśayāmi||52||

ime ca te śrāvaka nāyakasya

yehi śrutaṁ śāsanametamagryam|

ekāpi gāthā śruta dhāritā vā

sarveṣa bodhāya na saṁśayo'sti||53||

ekaṁ hi yānaṁ dvitiyaṁ na vidyate

tṛtiyaṁ hi naivāsti kadāci loke|

anyatrupāyā puruṣottamānāṁ

yadyānanānātvupadarśayanti||54||

bauddhasya jñānasya prakāśanārthaṁ

loke samutpadyati lokanāthaḥ|

ekaṁ hi kāryaṁ dvitiyaṁ na vidyate

na hīnayānena nayanti buddhāḥ||55||

pratiṣṭhito yatra svayaṁ svayaṁbhū-

ryaccaiva buddhaṁ yatha yādṛśaṁ ca|

balāśca ye dhyānavimokṣa-indriyā-

statraiva sattvā pi pratiṣṭhapeti||56||

mātsaryadoṣo hi bhaveta mahyaṁ

spṛśitva bodhiṁ virajāṁ viśiṣṭām|

yadi hīnayānasmi pratiṣṭhapeya-

mekaṁ pi sattvaṁ na mamate sādhu||57||

mātsarya mahyaṁ na kahiṁci vidyate

īrṣyā na me nāpi ca chandarāgaḥ|

ucchinna pāpā mama sarvadharmā-

stenāsmi buddho jagato'nubodhāt||58||

yathā hyahaṁ citritu lakṣaṇehi

prabhāsayanto imu sarvalokam|

puraskṛtaḥ prāṇiśatairanekai-

rdeśemimāṁ dharmasvabhāvamudrām||59||

evaṁ ca cintemyahu śāriputra

kathaṁ nu evaṁ bhavi sarvasattvāḥ|

dvātriṁśatīlakṣaṇarūpadhāriṇaḥ

svayaṁprabhā lokavidū svayaṁbhūḥ||60||

yathā ca paśyāmi yathā ca cintaye

yathā ca saṁkalpa mamāsi pūrvam|

paripūrṇametat praṇidhānu mahyaṁ

buddhā ca bodhiṁ ca prakāśayāmi||61||

sacedahaṁ śārisutā vadeyaṁ

sattvāna bodhāya janetha chandam|

ajānakāḥ sarva bhrameyuratra

na jātu gṛhṇīyu subhāṣitaṁ me||62||

tāṁścaiva haṁ jāniya evarūpān

na cīrṇacaryāḥ purimāsu jātiṣu|

adhyoṣitāḥ kāmaguṇeṣu saktā-

stṛṣṇāya saṁmūrchita mohacittāḥ||63||

te kāmahetoḥ prapatanti durgatiṁ

ṣaṭsū gatīṣū parikhidyamānāḥ|

kaṭasī ca vardhenti punaḥ punaste

duḥkhena saṁpīḍita alpapuṇyāḥ||64||

vilagna dṛṣṭīgahaneṣu nitya-

mastīti nāstīti tathāsti nāsti|

dvāṣaṣṭi dṛṣṭīkṛta niśrayitvā

asanta bhāvaṁ parigṛhya te sthitāḥ||65||

duḥśodhakā mānina dambhinaśca

vaṅkāḥ śaṭhā alpaśrutāśca bālāḥ|

te naiva śṛṇvanti subuddhaghoṣaṁ

kadāci pi jātisahasrakoṭiṣu||66||

teṣāmahaṁ śārisutā upāyaṁ

vadāmi duḥkhasya karotha antam|

duḥkhena saṁpīḍita dṛṣṭva sattvān

nirvāṇa tatrāpyupadarśayāmi||67||

evaṁ ca bhāṣāmyahu nityanirvṛtā

ādipraśāntā imi sarvadharmāḥ|

caryāṁ ca so pūriya buddhaputro

anāgate'dhvāni jino bhaviṣyati||68||

upāyakauśalya mamaivarūpaṁ

yat trīṇi yānānyupadarśayāmi|

ekaṁ tu yānaṁ hi nayaśca eka

ekā ciyaṁ deśana nāyakānām||69||

vyapanehi kāṅkṣāṁ tatha saṁśayaṁ ca

yeṣāṁ ca keṣāṁ ciha kāṅkṣa vidyate|

ananyathāvādina lokanāyakā

ekaṁ idaṁ yānu dvitīyu nāsti||70||

ye cāpyabhūvan purimāstathāgatāḥ

parinirvṛtā buddhasahasra neke|

atītamadhvānamasaṁkhyakalpe

teṣāṁ pramāṇaṁ na kadāci vidyate||71||

sarvehi tehi puruṣottamehi

prakāśitā dharma bahū viśuddhāḥ|

dṛṣṭāntakaiḥ kāraṇahetubhiśca

upāyakauśalyaśatairanekaiḥ||72||

sarve ca te darśayi ekayāna-

mekaṁ ca yānaṁ avatārayanti|

ekasmi yāne paripācayanti

acintiyā prāṇisahasrakoṭyaḥ||73||

anye upāyā vividhā jinānāṁ

yehī prakāśentimamagradharmam|

jñātvādhimuktiṁ tatha āśayaṁ ca

tathāgatā loki sadevakasmin||74||

ye cāpi sattvāstahi teṣa saṁmukhaṁ

śṛṇvanti dharmaṁ atha vā śrutāvinaḥ|

dānaṁ ca dattaṁ caritaṁ ca śīlaṁ

kṣāntyā ca saṁpādita sarvacaryāḥ||75||

vīryeṇa dhyānena kṛtādhikārāḥ

prajñāya vā cintita eti dharmāḥ|

vividhāni puṇyāni kṛtāni yehi

te sarvi bodhāya abhūṣi lābhinaḥ||76||

parinirvṛtānāṁ ca jināna teṣāṁ

ye śāsane kecidabhūṣi sattvāḥ|

kṣāntā ca dāntā ca vinīta tatra

te sarvi bodhāya abhūṣi lābhinaḥ||77||

ye cāpi dhātūna karonti pūjāṁ

jināna teṣāṁ parinirvṛtānām|

ratnāmayān stūpasahasra nekān

suvarṇarūpyasya ca sphāṭikasya||78||

ye cāśmagarbhasya karonti stūpān

karketanāmuktamayāṁśca kecit|

vaiḍūryaśreṣṭhasya tathendranīlān

te sarvi bodhāya abhūṣi lābhinaḥ||79||

ye cāpi śaileṣu karonti stūpān

ye candanānāmagurusya kecit|

ye devadārūsya karonti stūpān

ye dārusaṁghātamayāṁśca kecit||80||

iṣṭāmayān mṛttikasaṁcitān vā

prītāśca kurvanti jināna stūpān|

uddiśya ye pāṁsukarāśayo'pi

aṭavīṣu durgeṣu ca kārayanti||81||

sikatāmayān vā puna kūṭa kṛtvā

ye keciduddiśya jināna stūpān|

kumārakāḥ krīḍiṣu tatra tatra

te sarvi bodhāya abhūṣi lābhinaḥ||82||

ratnāmayā bimba tathaiva kecid

dvātriṁśatīlakṣaṇarūpadhāriṇaḥ|

uddiśya kārāpita yehi cāpi

te sarvi bodhāya abhūṣi lābhinaḥ||83||

ye saptaratnāmaya tatra kecid

ye tāmrikā vā tatha kāṁsikā vā|

kārāpayīṣu sugatāna bimbā

te sarvi bodhāya abhūṣi lābhinaḥ||84||

sīsasya lohasya ca mṛttikāya vā

kārāpayīṣu sugatāna vigrahān|

ye pustakarmāmaya darśanīyāṁ-

ste sarvi bodhāya abhūṣi lābhinaḥ||85||

ye citrabhittīṣu karonti vigrahān

paripūrṇagātrān śatapuṇyalakṣaṇān|

likhetsvayaṁ cāpi likhāpayedvā

te sarvi bodhāya abhūṣi lābhinaḥ||86||

ye cāpi kecittahi śikṣamāṇāḥ

krīḍāratiṁ cāpi vinodayantaḥ|

nakhena kāṣṭhena kṛtāsi vigrahān

bhittīṣu puruṣā ca kumārakā vā||87||

sarve ca te kārūṇikā abhūvan

sarve'pi te tārayi prāṇikoṭyaḥ|

samādapentā bahubodhisatvāṁ-

ste sarvi bodhāya abhūṣi lābhinaḥ||88||

dhātūṣu yaiścāpi tathāgatānāṁ

stūpeṣu vā mṛttikavigraheṣu vā|

ālekhyabhittīṣvapi pāṁsustūpe

puṣpā ca gandhā ca pradatta āsīt||89||

vādyā ca vādāpita yehi tatra

bheryo'tha śaṅkhāḥ paṭahāḥ sughoṣakāḥ|

nirnāditā dundubhayaśca yehi

pūjāvidhānāya varāgrabodhinām||90||

vīṇāśca tālā paṇavāśca yehi

mṛdaṅga vaṁśā tuṇavā manojñāḥ|

ekotsavā vā sukumārakā vā

te sarvi bodhāya abhūṣi lābhinaḥ||91||

vādāpitā jhallariyo'pi yehi

jalamaṇḍakā carpaṭamaṇḍakā vā|

sugatāna uddiśyatha pūjanārthaṁ

gītaṁ sugītaṁ madhuraṁ manojñam||92||

sarve ca te buddha abhūṣi loke

kṛtvāna tāṁ bahuvidhadhātupūjām|

kimalpakaṁ pi sugatāna dhātuṣu

ekaṁ pi vādāpiya vādyabhāṇḍam||93||

puṣpeṇa caikena pi pūjayitvā

ālekhyabhittau sugatāna bimbān|

vikṣiptacittā pi ca pūjayitvā

anupūrva drakṣyanti ca buddhakoṭyaḥ||94||

yaiścāñjalistatra kṛto'pi stūpe

paripūrṇa ekā talasaktikā vā|

unnāmitaṁ śīrṣamabhūnmuhūrta-

mavanāmitaḥ kāyu tathaikavāram||95||

namo'stu buddhāya kṛtaikavāraṁ

yehī tadā dhātudhareṣu teṣu|

vikṣiptacittairapi ekavāraṁ

te sarvi prāptā imamagrabodhim||96||

sugatāna teṣāṁ tada tasmi kāle

parinirvṛtānāmatha tiṣṭhatāṁ vā|

ye dharmanāmāpi śruṇiṁsu sattvā-

ste sarvi bodhāya abhūṣi lābhinaḥ||97||

anāgatā pī bahubuddhakoṭyo

acintiyā yeṣu pramāṇu nāsti|

te pī jinā uttamalokanāthāḥ

prakāśayiṣyanti upāyametam||98||

upāyakauśalyamanantu teṣāṁ

bhaviṣyati lokavināyakānām|

yenā vineṣyantiha prāṇakoṭyo

bauddhasmi jñānasmi anāsravasmin||99||

eko'pi sattvo na kadāci teṣāṁ

śrutvāna dharmaṁ na bhaveta buddhaḥ|

praṇidhānametaddhi tathāgatānāṁ

caritva bodhāya carāpayeyam||100||

dharmāmukhā koṭisahasra neke

prakāśayiṣyanti anāgate'dhve|

upadarśayanto imamekayānaṁ

vakṣyanti dharmaṁ hi tathāgatatve||101||

sthitikā hi eṣā sada dharmanetrī

prakṛtiśca dharmāṇa sadā prabhā[sate]|

viditva buddhā dvipadānamuttamā

prakāśayiṣyanti mamekayānam||102||

dharmasthitiṁ dharmaniyāmatāṁ ca

nityasthitāṁ loki imāmakampyām|

buddhāśca bodhiṁ pṛthivīya maṇḍe

prakāśayiṣyanti upāyakauśalam||103||

daśasū diśāsū naradevapūjitā-

stiṣṭhanti buddhā yatha gaṅgavālikāḥ|

sukhāpanārthaṁ iha sarvaprāṇināṁ

te cāpi bhāṣantimamagrabodhim||104||

upāyakauśalya prakāśayanti

vividhāni yānānyupadarśayanti|

ekaṁ ca yānaṁ paridīpayanti

buddhā imāmuttamaśāntabhūmim||105||

caritaṁ ca te jāniya sarvadehināṁ

yathāśayaṁ yacca purā niṣevitam|

vīryaṁ ca sthāmaṁ ca viditva teṣāṁ

jñātvādhimuktiṁ ca prakāśayanti||106||

dṛṣṭāntahetūn bahu darśayanti

bahukāraṇān jñānabalena nāyakāḥ|

nānādhimuktāṁśca viditva sattvān

nānābhinirhārupadarśayanti||107||

ahaṁ pi caitarhi jinendranāyako

utpanna sattvāna sukhāpanārtham|

saṁdarśayāmī ima buddhabodhiṁ

nānābhinirhārasahasrakoṭibhiḥ||108||

deśemi dharmaṁ ca bahuprakāraṁ

adhimuktimadhyāśaya jñātva prāṇinām|

saṁharṣayāmī vividhairupāyaiḥ

pratyātmikaṁ jñānabalaṁ mamaitat||109||

ahaṁ pi paśyāmi daridrasattvān

prajñāya puṇyehi ca viprahīṇān|

praskanna saṁsāri niruddha durge

magnāḥ punarduḥkhaparaṁparāsu||110||

tṛṣṇāvilagnāṁścamarīva bāle

kāmairihāndhīkṛta sarvakālam|

na buddhameṣanti mahānubhāvaṁ

na dharma mārganti dukhāntagāminam||111||

gatīṣu ṣaṭsu pariruddhacittāḥ

kudṛṣṭidṛṣṭīṣu sthitā akampyāḥ|

duḥkhātu duḥkhānupradhāvamānāḥ

kāruṇya mahyaṁ balavantu teṣu||112||

so'haṁ viditvā tahi bodhimaṇḍe

saptāha trīṇi paripūrṇa saṁsthitaḥ|

arthaṁ vicintemimamevarūpaṁ

ullokayan pādapameva tatra||113||

prekṣāmi taṁ cānimiṣaṁ drumendraṁ

tasyaiva heṣṭhe anucaṁkramāmi |

āścaryajñānaṁ ca idaṁ viśiṣṭaṁ

sattvāśca mohāndha avidvasū ime||114||

brahmā ca māṁ yācati tasmi kāle

śakraśca catvāri ca lokapālāḥ|

maheśvaro īśvara eva cāpi

marudgaṇānāṁ ca sahasrakoṭayaḥ||115||

kṛtāñjalī sarvi sthitāḥ sagauravā

arthaṁ ca cintemi kathaṁ karomi|

ahaṁ ca bodhīya vadāmi varṇān

ime ca duḥkhairabhibhūta sattvāḥ||116||

te mahya dharmaṁ kṣipi bālabhāṣitaṁ

kṣipitva gaccheyurapāyabhūmim|

śreyo mamā naiva kadāci bhāṣituṁ

adyaiva me nirvṛtirastu śāntā||117||

purimāṁśca buddhān samanusmaranto

upāyakauśalyu yathā ca teṣām|

yaṁ nūna haṁ pi ima buddhabodhiṁ

tridhā vibhajyeha prakāśayeyam||118||

evaṁ ca me cintitu eṣa dharmo

ye cānye buddhā daśasu ddiśāsu|

darśiṁsu te mahya tadātmabhāvaṁ

sādhuṁ ti ghoṣaṁ samudīrayanti||119||

sādhū mune lokavināyakāgra

anuttaraṁ jñānamihādhigamya|

upāyakauśalyu vicintayanto

anuśikṣase lokavināyakānām||120||

vayaṁ pi buddhāya paraṁ tadā padaṁ

tṛdhā ca kṛtvāna prakāśayāmaḥ|

hīnādhimuktā hi avidvasū narā

bhaviṣyathā buddha na śraddadheyuḥ||121||

tato vayaṁ kāraṇasaṁgraheṇa

upāyakauśalya niṣevamāṇāḥ|

phalābhilāṣaṁ parikīrtayantaḥ

samādapemo bahubodhisattvān||122||

ahaṁ cudagrastada āsi śrutvā

ghoṣaṁ manojñaṁ puruṣarṣabhāṇām|

udagracitto bhaṇi teṣa tāyināṁ

na mohavādī pravarā maharṣī||123||

ahaṁ pi evaṁ samudācariṣye

yathā vadantī vidu lokanāyakāḥ|

ahaṁ pi saṁkṣobhi imasmi dāruṇe

utpanna sattvāna kaṣāyamadhye||124||

tato hyahaṁ śārisutā viditvā

vārāṇasīṁ prasthitu tasmi kāle|

tahi pañcakānāṁ pravadāmi bhikṣuṇāṁ

dharmaṁ upāyena praśāntabhūmim||125||

tataḥ pravṛttaṁ mama dharmacakraṁ

nirvāṇaśabdaśca abhūṣi loke |

arhantaśabdastatha dharmaśabdaḥ

saṁghasya śabdaśca abhūṣi tatra||126||

bhāṣāmi varṣāṇi analpakāni

nirvāṇabhūmiṁ cupadarśayāmi|

saṁsāraduḥkhasya ca eṣa anto

evaṁ vadāmī ahu nityakālam||127||

yasmiṁśca kāle ahu śāriputra

paśyāmi putrān dvipadottamānām|

ye prasthitā uttamamagrabodhiṁ

koṭīsahasrāṇi analpakāni||128||

upasaṁkramitvā ca mamaiva antike

kṛtāñjalīḥ sarvi sthitāḥ sagauravāḥ|

yehī śruto dharma jināna āsīt

upāyakauśalyu bahuprakāram||129||

tato mamā etadabhūṣi tatkṣaṇaṁ

samayo mamā bhāṣitumagradharmam|

yasyāhamarthaṁ iha loki jātaḥ

prakāśayāmī tamihāgrabodhim||130||

duḥśraddadhaṁ etu bhaviṣyate'dya

nimittasaṁjñāniha bālabuddhinām|

adhimānaprāptāna avidvasūnāṁ

ime tu śroṣyanti hi bodhisattvāḥ||131||

viśāradaścāhu tadā prahṛṣṭaḥ

saṁlīyanāṁ sarva vivarjayitvā|

bhāṣāmi madhye sugatātmajānāṁ

tāṁścaiva bodhāya samādapemi||132||

saṁdṛśya caitādṛśabuddhaputrāṁ-

stavāpi kāṅkṣā vyapanīta bheṣyati|

ye cā śatā dvādaśime anāsravā

buddhā bhaviṣyantimi loki sarve||133||

yathaiva teṣāṁ purimāṇa tāyināṁ

anāgatānāṁ ca jināna dharmatā|

mamāpi eṣaiva vikalpavarjitā

tathaiva haṁ deśayi adya tubhyam||134||

kadāci kahiṁci kathaṁci loke

utpādu bhoti puruṣarṣabhāṇām|

utpadya cā loki anantacakṣuṣaḥ

kadācidetādṛśu dharma deśayuḥ||135||

sudurlabho īdṛśu agradharmaḥ

kalpāna koṭīnayutairapi syāt|

sudurlabhā īdṛśakāśca sattvāḥ

śratvāna ye śraddadhi agradharmam||136||

audumbaraṁ puṣpa yathaiva durlabhaṁ

kadāci kahiṁci kathaṁci dṛśyate|

manojñarūpaṁ ca janasya tadbhave-

dāścaryu lokasya sadevakasya||137||

ataśca āścaryataraṁ vadāmi

śrutvāna yo dharmamimaṁ subhāṣitam|

anumodi ekaṁ pi bhaṇeya vācaṁ

kṛta sarvabuddhāna bhaveya pūjā||138||

vyapanehi kāṅkṣāmiha saṁśayaṁ ca

ārocayāmi ahu dharmarājā|

samādapemi ahamagrabodhau

na śrāvakāḥ kecidihāsti mahyam||139||

tava śāriputraitu rahasyu bhotu

ye cāpi me śrāvaka mahya sarve|

ye bodhisattvāśca ime pradhānā

rahasyametanmama dhārayantu||140||

kiṁ kāraṇaṁ pañcakaṣāyakāle

kṣudrāśca duṣṭāśca bhavanti sattvāḥ|

kāmairihāndhīkṛta bālabuddhayo

na teṣa bodhāya kadāci cittam||141||

śrutvā ca yānaṁ mama etadekaṁ

prakāśitaṁ tena jinena āsīt|

anāgate'dhvāni bhrameyu sattvāḥ

sūtraṁ kṣipitvā narakaṁ vrajeyuḥ||142||

lajjī śucī ye ca bhaveyu sattvāḥ

saṁprasthitā uttamamagrabodhim|

viśārado bhūtva vademi teṣā-

mekasya yānasya anantavarṇān||143||

etādṛśī deśana nāyakānā-

mupāyakauśalyamidaṁ variṣṭham|

bahūhi saṁdhāvacanehi coktaṁ

durbodhyametaṁ hi aśikṣitehi||144||

tasmāddhi saṁdhāvacanaṁ vijāniyā

buddhāna lokācariyāṇa tāyinām|

jahitva kāṅkṣāṁ vijahitva saṁśayaṁ

bhaviṣyathā buddha janetha harṣam||145||

ityāryasaddharmapuṇḍarīke dharmaparyāye upāyakauśalyaparivarto nāma dvitīyaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4256

Links:
[1] http://dsbc.uwest.edu/node/4283