Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > atha dvātriṁśaḥ paṭalavisaraḥ

atha dvātriṁśaḥ paṭalavisaraḥ

Parallel Devanagari Version: 
अथ द्वात्रिंशः पटलविसरः [1]

atha dvātriṁśaḥ paṭalavisaraḥ |

atha khalu bhagavāṁ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṁ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ tvadīyamantrāṇāṁ sarvatantreṣu samanupraveśasarvavidyārahasyamanekakālaguṇaśakalaphalodayamapyanubandhanimittaṁ pramāṇato vakṣye siddhikāraṇāni | tadyathā -

janmāntaritā siddhiḥ na siddhiḥ kālahetutaḥ |

tatpramāṇaprayogastu pūrvasambaddhamudbhavā ||

ahitāvahito siddhiḥ bhaved yuktivicāraṇam |

tvatkumārāśrayayuktiḥ dṛśyate sarvadehinām ||

atra pūrvakṛtaṁ karma yuktirityabhidhīyate |

tadyoge yuktitaḥ dhīro prāpnuyāt siddhimuttamām ||

asiddhaṁ siddhyate karma na siddhiḥ karmaṇā vinā |

karmakartṛsamāyuktaṁ saṁyuktaḥ siddhi kalpyate ||

lilebha paramaṁ sthānaṁ vidhiyuktena hetunā |

na vavre mantriṇā mantraṁ amantro mantriṇo bhavet ||

maunakarmasamācāre siddhimāpnoti puṣkalām |

jāpī bījasamāhāra ājahāra dhiyottamam ||

viyataḥ śreṣṭhatamaṁ sthānaṁ prathamaṁ gatimāpnuyāt |

viyatābhāvataḥ svastho prāpnuyā nirjarasampadam ||

nimittā kālato yasya akāle siddhikāṁkṣiṇaḥ |

na siddhistasya mantrāṇāṁ śakrasyāpi samāsataḥ ||

ahito bhūtajantūnāṁ akālākramaṇaḥ punaḥ |

na siddhistasya dṛśyate brahmaṇasyāpi mahātmanaḥ ||

tandrītṛṣṇāsamāyukto madāmānasamanvitaḥ |

śaithilyodīryamudvekṣī nityaṁ prāvyajane rataḥ ||

ālasyā mithunasaṁyogī asya siddhiḥ kuto bhavet |

surāṇāṁ guravo yadya asurāṇāṁ ca yestadā ||

te'pi sādhayituṁ mantraṁ na śakto vidhivarjitam |

vidhihīnaṁ tathā karma cittavibhramakārakam ||

tasmāt taṁ japenmantraṁ ayuktaṁ vidhinā vinā |

bālānāṁ dṛṣṭisammohaṁ janayanti tathāvidhā ||

saṁmūḍhāstu tato bālā patante kaṣṭatamāṁ gatim |

tataste mantradharāstasmādujjahāra tataḥ punaḥ ||

anupūrvyā tataḥ siddhiṁ prayacchanti śubhāṁ gatim |

tato taṁ japinaṁ mantrā sthāpayanti śivācale ||

evamamoghaṁ mantrāṇāṁ japamuktaṁ tathāgataiḥ |

dṛṣṭibhrānte'pi cittasya anugrahāyaiva yujyate ||

ete kalyāṇamitrā vai ete sattvavatsalā |

eteṣāṁ siddhinirdiṣṭā triyānasamatā śivā ||

tasmāt sarvaprayatnena japenmantraṁ samāhitaḥ |

avidhiprayogānmantrā hi prayuktā mantrajāpibhiḥ ||

cirakālaṁ tu saṁsārāt kathañcinmuktiriṣyate |

sucirāt kālataraṁ gatvā mantrāṇāṁ siddhi dṛśyate ||

vidhiyuktā hi mantrā vai kṣipraṁ siddhimavāpnuyāt |

paśyate phalaniṣpattiṁ nāphalaṁ mantramucyate ||

ihaiva janme siddhyanti mantrāḥ phalasamoditā |

na niṣpattiḥ phalakarmaṇāṁ nāphalaṁ karmamiṣyate ||

phalaṁ karmasamāyogāt saphalaṁ karma ucyate |

tajjāpī janmajanitā viyatyābhāvasambhavaḥ ||

śivaṁ lokanirdiṣṭaṁ śāntabhāvā vimucyate |

tadgataṁ gatimāhātmyaṁ buddhavartmānusevinaḥ ||

viparītakalau kāle siddhistasyāpi dṛśyate |

ihaiva janme bhavet siddhiḥ janmānte ca pravarttate ||

yāvanniṣṭhā bhavecchānti śivavartmamasaṁskṛtam |

yattu lokavinirdiṣṭaṁ śivaṁ sthānaṁ sunirmalam ||

buddhatvaṁ saprakāśaṁ tu janaiḥ sarvaprakāśitam |

tadantaṁ tasya antaṁ vai mantrasiddhirudāhṛtā ||

aprakāśyamabhāvaṁ tu jinānāṁ pratyātmasambhavam |

mantrā tu kathitaṁ loke municandrairmaharddhikaiḥ ||

sākṣāt siddhi samādiṣṭā iha janme'pi dehinām |

śūnye tatvavide kṣetre mantrā buddhatvamāviśet ||

ante kaliyuge kāle śāntiṁ tattvavide gate |

mantrā siddhiṁ na gaccheyuḥ kṣipramartthābhikāṁkṣiṇām ||

tasmiṁ kāle prayogena vidhidṛṣṭena karmaṇā |

sādhayenmantratantrajñaḥ śāsane'smiṁ munirvace ||

dhriyate tathāgate siddhiḥ uttamā kṣipramiṣyate |

madhyakāle tathā siddhi madhyamā tu udāhṛtā ||

yugāntaṁ kālamāsādya adhamā siddhirucyate |

yuge śobhane kāle viyatyotpatanaṁ tathā ||

siddhiśca sarvamantrāṇāṁ nirdiṣṭā lokanāyakaiḥ |

tadā kāle jinendrāṇāṁ kulāgryaṁ tat prasidhyati ||

madhye padmakule siddhiḥ yugānte vajrakulasya tu |

praṇidhānavaśāt kecit mantrā siddhyanti sarvadā ||

avalokiteśo mañjuśrī tārā bhṛkuṭī ca yakṣarāṭ |

sarve māṇicarā yakṣā siddhyante sarvakālataḥ ||

rāgiṇo ye ca mantrādyā prayuktā sarvadaivataiḥ |

siddhyante kaliyuge kāle laukikā ye sucihnitāḥ ||

proktā devamanujaiḥ dānavendrairyakṣarākṣasaiḥ |

ṛṣibhirgaruḍaiścāpi piśācairbhūtagaṇairgrahaiḥ ||

mānuṣāmānuṣāścaiva kāmadhātusamāsṛtaiḥ |

maharddhikaiḥ puṇyavadbhiśca krūrakarmaiḥ sudāruṇaiḥ ||

śakrabrahmatathārudraiḥ īśānena tathāparaiḥ |

viṣṇunā sarvabhūtaistu mantra proktā maharddhikāḥ ||

te'pi tasmiṁ yugānte vai siddhiṁ gacchanti jāpinām |

krūrakarme tathā siddhiḥ tasmiṁ kāle mahadbhaye ||

vaśyākarṣaṇabhūtānāṁ kravyādānāṁ mahītale |

dṛśyate niḥphalā siddhiḥ paralokāntagarhitā ||

ata eva jinendreṇa tasmiṁ kāle mahadbhaye |

mañjughoṣasamādiṣṭaḥ sattvānugrahatatparaḥ ||

vinaśyanti tadā sattvāṁ mantrarūpeṇa jāpinām |

śāsane'smin prasannānāṁ triratneṣveva pūjakāmiti ||

āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṁsa-

kāt mahāyānavaipulyasūtrāt triṁśatimaḥ

vidhiniyamakālapaṭalavisaraḥ

parisamāptaḥ iti ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4628

Links:
[1] http://dsbc.uwest.edu/node/4683