The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
vārāṇasībhramaṇaṁ pañcadaśaṁ prakaraṇam |
atha āryāvalokiteśvaro bodhisattvo mahāsattvastasmātsiṁhaladvīpādavatīrya vārāṇasyāṁ mahānagaryāmuccāraprasrāvasthāne gato yatrānekānyanekāni kṛmikulaśatasahasrāṇi prativasanti | tato'valokiteśvaro bodhisattvo mahāsattva upasaṁkramya tatrāsa tāni prāṇiśatasahasrāṇi dṛṣṭvā ātmānaṁ bhramararūpamabhinirmāya ghuṇaghuṇāyamāṇam | tadeṣāṁ śabdaṁ niścārayati–namo buddhāya, namo dharmāya, namaḥ saṁghāya iti | tacchrutvā te ca sarve prāṇakāḥ namo buddhāya namo dharmāya namaḥ saṁghāyeti nāmamanusmārayanti | te ca sarve buddhanāmasmaraṇamātreṇa viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā sarve te sukhāvatyāṁ lokadhātāvupapannāḥ sugandhamukhā nāma bodhisattvā babhūvuḥ | sarve te bhagavato'mitābhasya tathāgatasyāntikādidaṁ kāraṇḍavyūhaṁ nāma mahāyānaṁ śrutvā anumodya ca nānādigbhyo vyākaraṇāni pratilabdhāni ||
atha āryāvalokiteśvaro bodhisattvo mahāsattvo sattvaparipākaṁ kṛtvā tasyā vārāṇasyā mahānagaryāḥ prakrāntaḥ ||
iti vārāṇasībhramaṇaṁ nāma pañcadaśaṁ prakaraṇam ||
Links:
[1] http://dsbc.uwest.edu/node/4347