The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
4. śreṣṭhi-jātakam
atyayamapyavigaṇayya ditsanti satpuruṣāḥ| kena nāma svasthena na dātavyaṁ syāt? tadyathānuśrūyate-
bodhisattvabhūtaḥ kilāyaṁ bhagavānbhāgyātiśayaguṇādutthānasampadā cādhigatavipuladhanasamṛddhiraviṣamavyavahāraśīlatvālloke bahumānaniketabhūta udārābhijanavānanekavidyākalāvikalpādhigamavimalataramatirguṇamāhātmyādrājñā samupahṛtasammānaḥ pradānaśīlatvāllokasādhāraṇavibhavaḥ śreṣṭhī babhūva|
arthibhiḥ prītahṛdayaiḥ kīrtyamānamitastataḥ|
tyāgaśauryonnataṁ nāma tasya vyāpa diśo daśa||1||
dadyānna dadyāditi tatra nāsīdvicāradolācalamānaso'rthī|
khyātāvadāne hi babhūva tasminvisrambhadhṛṣṭapraṇayo'rthivargaḥ||2||
nā'sau jugopātmasukhārthamarthaṁ na spardhayā lobhaparābhavādvā|
sattvārthiduḥkhaṁ na śaśāka soḍhuṁ nāstīti vaktuṁ ca tato jugopa||3||
atha kadācittasya mahāsattvasya bhojanakāle snātānuliptagātrasya kuśalodārasūdopakalpite samupasthitevarṇagandharasasparśādiguṇasamudite vicitre bhakṣyabhojyādividhau tatpuṇyasambhārābhivṛddhikāmo jñānāgninirdagdhasarvakleśendhanaḥ pratyekabuddhastadgṛhamabhijagāma bhikṣārthī| samupetya ca dvārakoṣṭhake vyatiṣṭhata|
aśaṅkitācañcaladhīrasaumyamavekṣamāṇo yugamātramurvyāḥ|
tatrāvatasthe praśamābhijātaḥ sa pātrasaṁsaktakarāgrapadmaḥ||4||
atha māraḥ pāpīyānbodhisattvasya tāṁ dānasampadamamṛṣyamāṇastadvidhnārthamantarā ca taṁ bhadantamantarā ca dvāradehalīṁ pracalajvālākarālodaramanekapauruṣamatigambhīraṁ bhayānakadarśanaṁ sapratibhayanirghoṣaṁ narakamabhinirmame visphuradbhiranekairjanaśatairācitam|
atha bodhisattvaḥ pratyekabuddhaṁ bhikṣārthinamabhigatamālokya patnīmuvāca-bhadre ! svayamāryāya paryāptaṁ piṇḍapātaṁ dehīti| sā tatheti pratiśrutya praṇītaṁ bhakṣyabhojyamādāya prasthitā| narakamālokya dvārakoṣṭhakasamīpe bhayaviṣādacañcalākṣī sahasā nyavartata| kimetaditi ca bhartrā paryanuyuktā samāpatitasādhvasāpihitakaṇṭhī tatkathañcittasmai kathayāmāsa|
atha bodhisattvaḥ kathamayamāryo madgṛhādanavāptabhikṣa eva pratiyāsyatīti sasambhramaṁ tattasyāḥ kathitamanādṛtya svayameva ca praṇītaṁ bhakṣyabhojyamādāya tasya mahātmanaḥ piṇḍapātaṁ pratipādayitukāmo dvārakoṣṭhakasamīpamabhigatastamatibhīṣaṇamantarā narakaṁ dadarśa| tasya kiṁ svididamiti samutpannavitarkasya māraḥ pāpīyānbhavanabhitterviniḥsṛtya saṁdṛśyamānadivyādbhūtavapurantarikṣe sthitvā hitakāma iva nāmābravīt-gṛhapate mahārauravanāmāyaṁ mahānarakaḥ|
arthipraśaṁsāvacanapralubdhā ditsanti dānavyasanena ye'rthān|
śaratsahasrāṇi bahūni teṣāmasminnivāso'sulabhapravāsaḥ||5||
arthastrivargasya viśeṣahetustasminhate kena hato na dharmaḥ|
dharmaṁ ca hatvārthanibarhaṇena kathaṁ nu na syānnarakapratiṣṭhaḥ||6||
dānaprasaṅgena ca dharmamūlaṁ ghnatā tvayārthaṁ yadakāri pāpam|
tvāmattumabhyudgatametadasmājjvālāgrajihvaṁ narakāntakāsyam||7||
tatsādhu dānādviniyaccha buddhimevaṁ hi sadyaḥpatanaṁ na te syāt|
viceṣṭamānaiḥ karuṇaṁ rudadbhirmā dātṛbhirgāḥ samatāmamībhiḥ||8||
pratigrahītā tu jano'bhyupaiti nivṛttadānāpanayaḥ suratvam|
tatsvargamārgāvaraṇādviramya dānodyamātsaṁyamamāśrayasva||9||
atha bodhisattvo nūnamasyaitaddurātmano mama dānavighnāya viceṣṭitamityavagamya sattvāvaṣṭambhadhīraṁ vinayamadhurāvicchedaṁ niyatamityavocadenam|
asmaddhitāvekṣaṇadakṣiṇena vidarśito'yaṁ bhavatāryamārgaḥ|
yuktā viśeṣeṇa ca daivateṣu parānukampānipuṇā pravṛttiḥ||10||
doṣodayātpūrvamanantaraṁ vā yuktaṁ tu tacchāntipathena gantum|
gate prayāsaṁ hyupacāradoṣairvyādhau cikitsāpraṇayo vighātaḥ||11||
idaṁ ca dānavyasanaṁ madīyaṁ śaṅke cikitsāviṣayavyatītam|
tathā hyanādṛtya hitaiṣitāṁ te na me manaḥ saṅkacati pradānāt||12||
dānādadharmaṁ ca yadūcivāṁstvamarthaṁ ca dharmasya viśeṣahetum|
tanmānuṣī neyamavaiti buddhirdānādṛte dharmapatho yathārthaḥ||13||
nidhīyamānaḥ sa nu dharmahetuścauraiḥ prasahyātha vilupyamānaḥ|
oghodarāntarvinimagnamūrtirhutāśanasyāśanatāṁ gato vā||14||
yaccāttha dātā narakaṁ prayāti pratigrahītā tu surendralokam|
vivardhitastena ca me tvayā'yaṁ dānodyamaḥ saṁyamayiṣyatāpi||15||
ananyathā cāstu vacastavedaṁ svargaṁ ca me yācanakā vrajantu|
dānaṁ hi me lokahitārthamiṣṭaṁ nedaṁ svasaukhyodayasādhanāya||16||
atha sa māraḥ pāpīyānpunarapi bodhisattvaṁ hitaiṣīva dhīrahastenovāca-
hitoktimetāṁ mama cāpalaṁ vā samīkṣya yenecchasi tena gaccha|
sukhānvito vā bahumānapūrvaṁ smartāsi māṁ vipratisāravānvā||17||
bodhisattva uvāca-ma rṣa ! marṣayatu bhavān|
kāmaṁ patāmi narakaṁ sphuradugravahniṁ
jvālāvalīḍhaśithilāvanatena mūrdhnā|
na tvarthināṁ praṇayadarśitasauhṛdānāṁ
sammānakālamavamānanayā hariṣye||18||
ityuktvā bodhisattvaḥ svabhāgyabalāvaṣṭambhājjānānaśca niratyayatāṁ dānasya nivāraṇaikarasamavadhūya svajanaparijanaṁ sādhvasānabhibhūtamatirabhivṛddhadānābhilāṣo narakamadhyena prāyāt|
puṇyānubhāvādatha tasya tasminnapaṅkajaṁ paṅkajamudbabhūva|
avajñayevāvajahāsa māraṁ yacchuklayā keśaradantapaṅkatyā||19||
atha bodhisattvaḥ padmasaṁkrameṇa svapuṇyātiśayanirjātenābhigamya pratyekabuddhaṁ prasādasaṁharṣāpūrṇahṛdayaḥ piṇḍapātamasmai prāyacchat|
manaḥprasādapratibodhanārthaṁ tasyātha bhikṣurviyadutpapāta|
varṣañjvalaṁścaiva sa tatra reje savidyududdyotapayodalakṣmyā||20||
avamṛditamanorathastu māro dyutiparimoṣamavāpya vaimanasyāt|
tamabhimukhamudīkṣituṁ na sehe saha narakeṇa tatastirobabhūva||21||
tatkimidamupanītam ? evamatyayamapyavigaṇayya ditsanti satpuruṣāḥ| kena nāma svasthena na dātavyaṁ syāt ? na sattvavantaḥ śakyante bhayādapyagatiṁ gamayitumityevamapyunneyam|
iti śreṣṭhijātakaṁ caturtham|
Links:
[1] http://dsbc.uwest.edu/node/5262