The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
12. brāhmaṇa-jātakam
ātmalajjayaiva satpuruṣā nācāravelāṁ laṅghayanti| tadyathānuśrūyate-
bodhisattvaḥ kila kasmiṁścidanupakruṣṭagotracāritre svadharmānuvṛttiprakāśayaśasi vinayācāraślāghini mahati brāhmaṇakule janmaparigrahaṁ cakāra| sa yathākramaṁ garbhādhānapuṁsavanasīmantonnayanajātakarmādibhiḥ kṛtasaṁskārakramo vedādhyayananimittaṁ śrutābhijanācārasampanne gurau prativasati sma|
tasya śrutagrahaṇadhāraṇapāṭavaṁ ca
bhaktyanvayaśca satataṁ svakulaprasiddhaḥ|
pūrve vayasyapi śamābharaṇā sthitiśca
premaprasādasumukhaṁ gurumasya cakruḥ||1||
vaśīkaraṇamantrā hi nityamavyāhatā guṇāḥ|
api dveṣāgnitaptānāṁ kiṁ punaḥ svasthacetasām||2||
atha tasyādhyāpakaḥ sarveṣāmeva śiṣyāṇāṁ śīlaparīkṣānimittaṁ svādhyāyaviśrāmakāleṣvātmano dāridryaduḥkhānyabhīkṣṇamupavarṇayāmāsa|
svajane'pi nirākrandamutsave'pi hatānandam|
dhikpradānakathāmandaṁ dāridryamaphalacchandam||3||
paribhavabhavanaṁ śramāspadaṁ sukhaparivarjitamatyanūrjitam|
vyasanamiva sadaiva śocanaṁ dhanavikalatvamatīva dāruṇam||4||
atha te tasya śiṣyāḥ pratodasaṁcoditā iva sadaśvā gurusnehātsamupajātasaṁvegāḥ sampannataraṁ prabhūtataraṁ ca bhaikṣamupasaṁharanti sma| sa tānuvāca-
alamanenātrabhavatāṁ pariśrameṇa| na bhaikṣopahārāḥ kasyaciddāridryakṣāmatāṁ kṣapayanti| asmatparikleśāmarṣibhistu bhavadbhirayameva yatno dhanāharaṇaṁ prati yuktaḥ karttuṁ syāt| kutaḥ ?
kṣudhamannaṁ jalaṁ tarṣaṁ mantravāksāgadā gadān|
hanti dāridryaduḥkhaṁ tu santatyārādhanaṁ dhanam||5||
śiṣyā ūcuḥ-kiṁ kariṣyāmo mandabhāgyā vayaṁ yadetāvānnaḥ śaktiprayāmaḥ| api ca
bhaikṣavadyadi labhyerarannupādhyāya dhanānyapi|
nedaṁ dāridryaduḥkhaṁ te vayamevaṁ sahemahi||6||
pratigrahakṛśopāyaṁ viprāṇāṁ hi dhanārjanam|
apradātā janaścāyamityagatyā hatā vayam||7||
adhyāpaka uvāca-santyanye'pi śāsraparidṛṣṭā dhanārjanopāyāḥ| jarāniṣpītasāmarthyāstu vayamayogyarūpāstatpratipattau| śiṣyā ūcuḥ- vayamupādhyāya jarayānupahataparākramāḥ| tadyadi nasteṣāṁ śāstravihitānāmupāyānāṁ pratipattisahatāṁ manyase, taducyatām| yāvadadhyāpanapariśramasyānṛṇyaṁ te gacchāma iti| adhyāpaka uvāca-taruṇairapi vyavasāyaśithilahṛdayairdurabhisambhavāḥ khalvevaṁvidhā dhanārjanopāyāḥ| yadi tvayamatra bhavatāṁ nirbandhaḥ| tacchruyatāṁ sādhuḥ katama eko dhanopārjanakramaḥ|
āpaddharmaḥ steyamiṣṭaṁ dvijānāmāpaccāntyā niḥsvatā nāma loke|
tasmād bhojyaṁ svaṁ pareṣāmaduṣṭaiḥ sarvaṁ caitad brāhmaṇānāṁ svameva||8||
kāmaṁ prasahyāpi dhanāni hartuṁ śaktirbhavedeva bhavadvidhānām|
na tveṣa yogaḥ svayaśo hi rakṣyaṁ śūnyeṣu tasmādvyavaseyameva||9||
iti muktapragrahāstena te chātrāḥ paramamiti tattasya vacanamayuktamapi yuktamiva pratyaśrauṣuranyatra bodhisattvāt|
sa hi prakṛtibhadratvāttannotsehe'numoditum|
kṛtyavatpratipannaṁ tairvyāhantuṁ sahasaiva tu||10||
vrīḍāvanatavadanastu bodhisattvo mṛdu viniśvasya tūṣṇīmabhūt| atha sa teṣāmadhyāpako bodhisattvamavekṣya taṁ vidhimanabhinandantamapratikrośantaṁ niviṣṭaguṇasambhāvanastasminmahāsattve kiṁ nu khalvayamavyavasitatvānniḥsnehatayā vā mayi steyaṁ na pratipadyate, utādharmasaṁjñayeti samutpannavimarśastatsvabhāvavyaktīkaraṇārthaṁ bodhisattvamuvāca-bho mahābrāhmaṇa !
amī dvijā madvyasanāsahiṣṇavaḥ samāśritā vīramanuṣyapaddhatim|
bhavānanutsāhajaḍastu labhyate na nūnamasmadvyasanena tapyate||11||
pariprakāśe'pyanigūḍhavistare mayātmaduḥkhe vacasā vidarśite|
kathaṁ nu niḥsambhramadīnamānaso bhavāniti svasthavadeva tiṣṭhati||12||
atha bodhisattvaḥ sasambhramo'bhivādyopādhyāyamuvāca-śāntaṁ pāpam| na khalvahaṁ niḥsnehakaṭhinahṛdayatvādaparitapyamāno guruduḥkhairevamavasthitaḥ, kintvasambhavādupādhyāyapradarśitasya kramasya| na hi śakyamadṛśyamānena kvacitpāpamācaritum| kutaḥ ? raho'nupapatteḥ|
nāsti loke raho nāma pāpaṁ karma prakurvataḥ|
adṛśyāni hi paśyanti nanu bhūtāni mānuṣān||13||
kṛtātmānaśca munayo divyonmiṣitacakṣuṣaḥ|
tānapaśyanrahomānī bālaḥ pāpe pravartate||14||
ahaṁ punarna paśyāmi śūnyaṁ kvacana kiñcana|
yatrāpyanyaṁ na paśyāmi nanvaśūnyaṁ mayaiva tat||15||
pareṇa yacca dṛśyeta duṣkṛtaṁ svayameva vā|
sudṛṣṭatarametatsyād dṛśyate svayameva yat||16||
svakāryaparyākulamānasatvātpaśyenna vānyaścaritaṁ parasya|
rāgārpitaikāgramatiḥ svayaṁ tu pāpaṁ prakurvanniyamena vetti||17||
tadanena kāraṇenāhamevaṁ vyavasthita iti| atha bodhisattvaḥ samabhiprasāditamanasamupādhyāyamavetya punaruvāca-
na cātra me niścayameti mānasaṁ dhanārthamevaṁ prataredbhavānapi|
avetya ko nāma guṇāguṇāntaraṁ guṇopamardaṁ dhanamūlyatāṁ nayet||18||
svābhiprāyaṁ khalu nivedayāmi-
kapālamādāya vivarṇavāsasā varaṁ dviṣadveśmasamṛddhirīkṣitā|
vyatītya lajjāṁ na tu dharmavaiśase surendratārthe'pyupasaṁhṛtaṁ manaḥ||19||
atha tasyopādhyāyaḥ praharṣavismayākṣiptahṛdaya utthāyāsanātsampariṣvajyainamuvāca-sādhu sādhu putraka ! sādhu sādhu mahābrāhmaṇa ! pratirūpametatte praśamālaṅkṛtasyāsya medhāvikasya|
nimittamāsādya yadeva kiñcana
svadharmamārgaṁ visṛjanti bāliśāḥ|
tapaḥśrutajñānadhanāstu sādhavo
na yānti kṛcchre parame'pi vikriyām||20||
tvayā kulaṁ samamalamabhyalaṅkṛtaṁ
samudyatā nabha iva śāradendunā|
tavārthavatsucaritaviśrutaṁ śrutaṁ
sukhodayaḥ saphalatayā śramaśca me||21||
tadevamātmalajjayaiva satpuruṣā nācāravelāṁ laṅghayantīti hrībalenāryeṇa bhavitavyam| evaṁ hrīparikhāsampanna āryaśrāvako'kuśalaṁ prajahāti kuśalaṁ ca bhāvayatītyevamādiṣu sūtreṣūpaneyam| hrīvarṇapratisaṁyukteṣu lokādhipateyeṣu ceti|
iti brāhmaṇa-jātakaṁ dvādaśam|
Links:
[1] http://dsbc.uwest.edu/node/5270