The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
saptamaḥ sargaḥ
siddhārthasyodyānapraveśaḥ
pracoditāśvaḥ punareva sūtaiḥ pratodahastairnaralokavīraḥ|
ākhaṇḍalodayānamano'bhirāmamārāmamatyadbhutamāviveśa||1||
vidyāgṛhaṁ pañcamapāṭhakānāṁ vikalpatūṇīramananyayoneḥ|
gañjāgṛhaṁ ṣaṭpadakāminīnāṁ krīḍāgṛhaṁ kiñca vasantalakṣmyāḥ||2||
carācarāṇamabhivandanīyamāgantumudyānāmahīruhastam|
marudvaśādānamitaiḥ śirobhirbaddhaprabālāñjalayaḥ praṇemuḥ||3||
parāgasampatsikatāvakīrṇe paryukṣite puṣparasaiḥ patadbhiḥ|
kṛtopahāre galitaiḥ prasūnairudyānamadhye vijahāra vīraḥ||4||
latāṅgahārairlalitāligītairvanapriyāmañjuravaiśca vādyaiḥ|
ārāmabhūmiṁ sa vilokya mene saṅgītaśālāmiva śambarāreḥ||5||
taruprasūnānyapacetukāmā vāmālakā mandapadaṁ carantyaḥ|
kumārasevārthamupasthitānāṁ śaṅkāṁ vitenustarudevatānām||6||
ālāpamārāmavihāriṇīnāmākarṇayanto hariṇekṣaṇānām|
vilajjamānā iva baddhamaunāstasthuḥ kṣaṇaṁ tatra vasantaghoṣāḥ||7||
mañjīranādacchalato mamārtiṁ na subhru ! kuryā iti nāthateva|
padena paṅkeruhakomalena pasparśa kācicchanakairaśokam||8||
aśokayaṣṭistaruṇījanasya pādāmbujasparśamivāsahiṣṇuḥ|
navapravālaprasavāpadeśāt kopānalajvālamivotsasarja||9||
sudhāmarīcidyutiśītalena karāmbujasparśasukhena kācit|
udbhidyamānāṁkuraromaharṣaṁ putrāgatāṁ prāpayati sma cūtam||10||
asūta sadyaḥ sahakāraśākhī navāṁkuran puṅkhitacārupatrān|
ananyayonerabhimānahetū naruntudān pānthabadhūjanānām||11||
saugandhikendīvaravāsitena salīlamantarmukhasambhṛtena|
purāṇamādhvīkarasena kācidaśokatāṁ kesaramānināya||12||
manojñagandhairvakuladrumāṇāṁ svayaṁ vikīrṇaiḥ sumanonikāyaiḥ|
latāpratānena vicitramekā saṅkalpayāmāsa vikalpakāñcīm||13||
upāhṛtaiḥ kāñcanapuṣpajālairudāragandhairnavamallikāyāḥ|
āpūrayantī nijakeśapāśamanaṅgatūṇīramivābabandha||14||
āvarjyaśākhāṁ karapallavena prasahya puṣpāpacayonmukhāyāḥ|
ruṣeva kasyāścidaśokayaṣṭistiraskaroti sma dṛśaṁ parāgaiḥ||15||
kareṇa sākaṁ mama komalena spardhāmidaṁ kiṁ paruṣaṁ bhajeta|
ityāttaroṣeva salīlamekā cūtapravālasya cakāra bhaṅgam||16||
sindūrasaundaryasahodareṇa śephālikāpuṣparajaḥkaṇena|
cakāra sakhyāḥ savilāsamekā phālasthale cārutamālapatram||17||
ākṛṣya śākhāḥ sadayaṁ latānāmālūya hastena navapravālam|
māṇikyabhūṣāmapasārya kaṇṭhe niveśayāmāsa patiḥ parasyāḥ||18||
kācit pragalbhā ramaṇasya karṇe niveśayantī kila karṇapūram|
āveṣṭya kaṇṭhaṁ bhujabandhanena kapolakāntiṁ paricumbati sma||19||
navaprasūnaiḥ sakalāṅganaddhairmanoharāḥ kāścana vārijākṣyaḥ|
ayugmabāṇāyudhadevatānāmāviṣkṛtānāmavahannabhivayām||20||
stanābhirāmastabakojjvalānāṁ dantacchadāpāṭalapallavānām|
madhye latānāaṁ nibhṛtaṁ vasantīṁ sakhīṁ vivektuṁ na śaśāka kācit||21||
itthaṁ kumārasya sahāvarādhaiḥ salīlamārāmavihārabhājaḥ|
ālokanāyeva sahasrabhānurākāśamadhyaṁ paramadhyarukṣat||22||
caṇḍātapasparśavivardhamānamarīcikāvāpivihāradakṣaḥ|
sandhukṣayastāpamatīva tāsāṁ madhyāhnaśaṁsī marudājagāma||23||
chāyāstarūṇāmabhitaḥ pravṛttāścaṇḍātape kṣantumivāsamarthāḥ|
mūlālavālaṁ muhurambusekasañjātaśaityaṁ śanakairupeyuḥ||24||
vihārasañjātapariśramāṇāṁ vilāsinīnāmalikasthalīṣu|
pradurbabhūvuḥ śramavārileśāḥ pradyumnakīrtyaṅkaranirviśeṣāḥ||25||
dharmodabinduprakarā virejuḥ kapolapālīṣu nitambinīnām|
snānārthamānetumamūḥ purastāt taḍākadūtā iva samprayātāḥ||26||
ārāmabhūmāvativāhya tāpaṁ mādhyāhnikaṁ madhyamalokapālaḥ|
āsevyamāno varavarṇinībhirambhovihārārthamavāpa vāpīm||27||
mandānilāndolitavīcimālāḍolāyamānonmadarājahaṁsīm|
samphullakalhāravijṛmbhamāṇasaurabhyapūraplavamānabhṛṅgīm||28||
kumudvatīkośapuṭāvatīrṇamādhvīkadhārāmadhurapravāhām|
uttuṅgakallolavitānaratnaraṅgasthalīcaṁkramamāṇamatsyām||29||
ekatra phullairnavapuṇḍarīkairgaṅgānuṣaktāmiva dṛśyamānām|
raktāravindairitaratra bhinnaiḥ śoṇopagūḍhāmiva śobhamānām||30||
patatripakṣapravikīrṇapadmaparāgasindūritadigvibhāgām|
sa śīkarāsūtritadurdinābhālokya vāpīmadhikaṁ nananda||31||
duḍhāvabaddhāyatakeśapāśaiḥ śṛṅgānuṣaṅgojjvalapāṇipadmaiḥ|
sahāvarodhaiḥ sa vihāra vāpīmavātarat pāśadharaprabhāvaḥ||32||
tatpūrvamabhyāgatamādareṇa tamūrmihastaiḥ paritabhya vāpī|
karṇābhirāmaiḥ kalahaṁsanādairvārttānuyogaṁ madhuraṁ cakāra||33||
antarvigāḍhe sati sundarībhirudvelatāṁ prāpa mahātaḍāgaḥ|
jalāśayāḥ strīṣu kṛtānuṣaṅgāḥ kathaṁ nu velāṁ na vilaṅghyanti||34||
kaṭhorakāntākucamaṇḍalānāmāghātabhītā iva vepamānāḥ|
kallolamālāḥ kaṇikāpadeśānmuktopahārānupaninyurāsām||35||
padmākare paṅkajalocanābhirnarendrasūnurvijahāra sārdham|
salīlamantaḥpurikāṅganābhiḥ sākaṁ pracetā iva vārirāśau||36||
kāntākarodañcitavāridhārāḥ kāntasya vāhvorupari prakīrṇāḥ|
ayatnabālavyajanopacāracāturyadhuryāḥ kṣaṇamātramāsan||37||
parisphuracchīkaradanturāṅgaṁ paryāyavalgatkucakumbhahāram|
kāścit karaiḥ kāntamivāparāddhamāsphālayāmāsuramandamambhaḥ||38||
taraṅgaraṅge saha bhṛṅgagānaiḥ saroruhe tāṇḍavamādadhāne|
hastāmbujairāttamṛṇāladaṇḍairavādayan vārimṛdaṅgamanyāḥ||39||
nimajjanonmajjanarāgiṇībhirnitambinībhirniviḍastaḍāgaḥ|
aśumbhadambhonidhirantarāntarāvirbhavantībhirivāpsarobhiḥ||40||
krīḍātaḍākaṁ kṣitipālasūnuḥ keyūrabhogīndravṛtena doṣṇā|
mamantha bhūbhāradhurandhareṇa manthādriṇā sindhumivābjanābhaḥ||41||
kṣoṇībhujā kuṁkumavāridhārā yantraprayuktā ramaṇīmukheṣu|
papāta paṁkeruhakānaneṣu prabheva bhānoḥ prathamāvatārā||42||
vāmabhruvastaṁ maṇiśṛṅgamuktairavākiran kuṁkumavāripūraiḥ|
tathāgataḥ so'yamatīva reje sapallavaśrīriva pārijātaḥ||43||
kasyāścidāviṣkṛtacandrikāyāḥ karābjayantraprahitāmbudhārā|
papāta patyurmaṇimaulibandhe gaṅgeva devasya jaṭākalāpe||44||
svahastayantraprahitābhiradbhiḥ pidhāya kasyāścana netrayugmam|
viṭaḥ parasyā vinimīlitākṣyāścucumba bimbādharamādareṇa||
kayācidabhyarṇajuṣaḥ salīlaṁ kāntasya kaṇṭhe prahitāmbudhārā|
cetobhuvā cittamṛgaṁ grahītuṁ vyāpāritā vāguriteva reje||46||
vaktre manojñasmitacandrikā'bhūd vakṣoruhe nirjharakāntirāsīt|
madhye babhūvābhrasaridvilāso vāmabhruvāṁ majjanavāridhārā||47||
āplāvayāmāsa karodakena vaktraṁ sa kasyāścana mānavatyāḥ|
tadeva tanmānaparigrahasya jalāñjaliprakramamālalambe||48||
nimajya kāsāñcidudañcitānāṁ vakṣoruhāḥ prakṣaradambudhārāḥ|
cakāśire cañcupuṭāpakṛṣṭamṛṇālanālā iva cakravākāḥ||49||
nirākṛte kā'pi taraṅgavātaiḥ stanottarīye sati lajjamānā|
kucasthalaṁ navyanakhavraṇāṅkaṁ ḍiṇḍīrapiṇḍena tiraścakāra||50||
kasyāścidantaḥsalile nimajya samuccalantyāḥ sarasaṁ mukhābjam|
samujjihānasya samudramadhyāt tārāpaterbimbamivābabhāse||51||
ambhovihārākulitaiḥ payobhirapākṛteṣvañjanamaṇḍaneṣu|
roṣādivāntaḥpuramundarīṇāṁ netrāravindānyaruhaṇībabhūvuḥ||52||
payodharāḥ paṅkajalocanānāṁ pāthovihāre patadambudhārāḥ|
nāgendrakumbhā iva naddhahārāḥ sanirjharaughā iva śailaśṛṅgāḥ||53||
anaṅgasāmrājyamahābhiṣekakumbhāvivāmbhoruhalocanāyāḥ|
vakṣoruhau maṅgalaśṛṅgasaṁsthairavākiran vāribharaiḥ parasyāḥ||54||
bibhūṣaṇairvidruma-puṣyarāga-vaiḍūrya-gārutmata-padmarāgaiḥ
aṅgacyutairambujalocanānāṁ ratnākaro'bhūt kamalākaro'pi||55||
evaṁ sa kṛtvā sarasīvihāraṁ sahāvarodhaiḥ sarasīruhākṣaḥ|
uttīrya tasyāstaṭasanniviṣṭaṁ baddhopacāraṁ sadanaṁ viveśa||56||
tatrānuraktaiḥ saha mitravargaiḥ saṅkalpitākalpavikalpaveṣaḥ|
rasottaravyañjanapākahṛdyamāhāramāryaḥ paramabhyanandat||57||
vicitrapaṭṭāstaraṇopapannaṁ vikīrṇapuṣpaprakaraṁ kumāraḥ|
abhyantarasthāpitabhadrapīṭhamāsthānikaṁ maṇḍapamadhyavātsīt||58||
tatra kṣoṇīramaṇatanayo maṇḍape vāṇinīnāṁ
nṛttārambhairnirupamarasairvādyaghoṣairmanojñaiḥ|
vīṇānādaiḥ śravaṇasubhagairveṇunādaiśca hṛdyaiḥ|
śrīmānahnastribhuvanaguruḥ śeṣameṣa vyanaiṣīt||59||
iti buddhaghoṣacarite padyacuḍāmaṇināmni mahākāvye saptamaḥ sargaḥ||
Links:
[1] http://dsbc.uwest.edu/node/5551