The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
ratnamālāstotram
ācāryavanaratnapādaviracitam
lokeśvaraṁ vimalaśūnyakṛpārdracittaṁ
mārgajñatāprathitadeśanayārthavācam |
sarvajñatādiparipūrṇaviśuddhadehaṁ
jñānādhikāralalitaṁ śirasā namāmi || 1 ||
vaineyabhedavaśato bahudhāvabhāsai-
reko'pi pātragajaleṣu śaśīva yasmāt |
saṁlakṣase parahitānugataiva tasmād
buddhistvaho paramavismayanīyarūpā || 2 ||
saṁpūrṇacandravadane lalito lalāṭa-
deśādvinirgatamaheśvaradevaputraḥ |
vaineyaśāmbhavajanapratibodhanārthaṁ
devādhidevapratimānuja īśvarastvam || 3 ||
vaineyakomalabhavapratibodhanāya
kiṁ dhāma saṁbhṛta mahāśubhalakṣaṇaṁ te |
niryāta eva hi pitāmahadevapūjāṁ
lokeśvareśvaraparaṁ śirasā namāmi || 4 ||
vaineyavaiṣṇavajanapratibodhanāya
rājīvapāṇihṛdayāt pratiniḥsṛto'sau |
nārāyaṇo'pi bhuvaneśvara eva tasmāt
puṁsāṁ tvameva paramottama eva nānyaḥ || 5 ||
candrārkasādarabalāhitabhaktibhājāṁ
saṁdarśanārthamibhanīlasulocanābhyām |
yanniḥsṛtau śaśiravī bhuvi locanābhyāṁ
dhvastāntarālatamasaṁ tamahaṁ namāmi || 6 ||
sārasvatīvinayayojitabhaktibhājāṁ
bodhāya vai bhagavatīha sarasvatīyam |
dṛṣṭāgratastava jinātmajapaprasūtā
prajñābhilāṣiphaladaṁ tamahaṁ namāmi || 7 ||
vaineyavāyujanitākṣaramārgasiddhyai
yo lokanātha sugato'tha viniḥsṛto'sau |
devaḥ samīraṇavaro bhuvi janmabhājā-
mīryāpathārthaphaladaṁ tamahaṁ namāmi || 8 ||
vaineyavāruṇaśivāyanamīpsitānāṁ
saṁbodhanārthamudarātsugatātmajānām |
yanniḥsṛto varuṇadevavaro'pyakasmā-
daiśvaryasiddhi phaladaṁ tamahaṁ namāmi || 9 ||
vaineyasaṁmataphalādyabhilāṣiṇo vai
saṁsiddhaye pravaralakṣaṇapādapadme |
yanniḥsṛtā bhagavatī dharaṇī prasiddhā
trailokyanāthamasamaṁ satataṁ namāmi || 10 ||
saṁsāramuktamapi susthitameva tatra
kāruṇyataśca bhavacāriṇi sattvavarge |
bhūyāt sthitirmama sadāsthirasā bhavanta-
mevaṁ mahāśayavaraṁ paramaṁ namāmi || 11 ||
ekena pādatalakena bhavatsvakena
cakrāntasaṁvaramanantaralokadhātau |
kalpāntadagdhabhuvane jvalitogravahni-
rniḥśvāsavāyubalatastava nirvṛtaḥ syāt || 12 ||
svāṁ tarjanīṁ mukhadhṛto'hitatarjanena
saṁcālitāśca bahumerugaṇā nakhasya |
koṣoddhṛtaṁ jaladhitoyamaśeṣataḥ syāt
sāmarthyamīdṛśamaho bhavataḥ kuto'nyat || 13 ||
kvedaṁ ca śaiśavaparaṁ nanu cārurupaṁ
saṁdarśanīyavarakomalabālacandram |
durvāramāramathanaṁ ca mayaikasahyaṁ
vikrāntaduḥsahaparaṁ kva ca ceṣṭitaṁ te || 14 ||
eṣā batāñjananibhorujanāvalī sā
kauṭilyacāruvikaṭā svaśiroruhāgre |
kleśendhane jvalitavisphuritatvavahne-
rdhūmāvalīva vimalā nanu lakṣyate te || 15 ||
tvatkāntileśavimalā daśadikpratānaiḥ
pakṣāsitakṣayakṛśā sakalā suśobhā |
paryanta iṣṭaśaśino bhavaneṣu yatte
manye virāji nikhilaṁ tava kāntileśāt || 16 ||
bandhurhi ko mārgikasaṁmataṁ mataṁ naro narī sā sa ca satpathaṁ patham |
parārthasaṁpāditasaṁvaraṁ varaṁ namāmi bhūmīśvararājinaṁ jinam || 17 ||
anityanirvāṇapade sthitaṁ sthitaṁ prabhāsvarādhiṣṭhitasaṁhitaṁ hitam |
śamīkṛtāśeṣajanaṁ śivaṁ śivaṁ namāmi bhūmīśvararājinaṁ jinam || 18 ||
gabhastimālāmitasaṁkulaṁ kulaṁ tatra svapāṇau dhṛtapaṅkajaṁ kajam |
ratānugāśobhitasaṁrataṁ rataṁ namāmi bhūmīśvararājinaṁ jinam || 19 ||
svadharmadhātuṁ karuṇāparaṁ paraṁ śubhādisaṁbhārasusaṁbhṛtaṁ bhṛtam |
vikalpahīnaṁ dhvanideśakaṁ śakaṁ namāmi bhūmīśvarājinaṁ jinam || 20 ||
tathatātathatādvayaśātaśataṁ sadasatparipūritadharmakatham |
kathanīyavirājitasatyaparaṁ praṇame dharaṇīśvararājavaram || 21 ||
varavārijarūpi jagatprasaraṁ sarasīruhalocanacārutaram |
tarasāpi rasatvaviśuddhiparaṁ praṇame dharaṇīścarājavaram || 22 ||
varanirmitabhogaparārtharataṁ rataśūnyanirañjanadharmadharam |
dharaṇīndravibhūṣitasiddhiparaṁ praṇame dharaṇīśvararājavaram || 23 ||
varasatsahajodadhicandramukhaṁ sukhabhāṣitasattvavimuktipadam |
padabhūṣaṇalakṣaṇatānuparaṁ praṇame dharaṇīśvararājavaram || 24 ||
lokeśvareyaṁ (māṁ) tava ratnamālāmacīkaracchrīvanaratnapādaḥ |
avāpi yattena śubhapraviṣṭaṁ tenaiva loko'stu samantabhadraḥ || 25 ||
śrīmadāryāvalokiteśvarabhaṭṭārakasya
ratnamālāstotraṁ samāptam |
Links:
[1] http://dsbc.uwest.edu/node/3899