Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 29 veṣṭhilaḥ

29 veṣṭhilaḥ

Parallel Devanagari Version: 
२९ वेष्ठिलः [1]

29 veṣṭhilaḥ|

atha khalu sudhanaḥ śreṣṭhidārako yena śubhapāraṁgame nagare veṣṭhilasya gṛhapaterniveśanaṁ tenopajagāma| upetya veṣṭhilasya gṛhapateḥ pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryo bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryaḥ-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| so'vocat-āhaṁ kulaputra aparyādattakoṭīgatasya bodhisattvavimokṣasya lābhī| na mama kulaputra saṁtānāttathāgataḥ parinirvṛto na parinirvāti na parinirvāsyati sarvalokadhātuṣu atyantaparinirvāṇena anyatra vainayikasattvavaśamupādāya| so'haṁ kulaputra candanapīṭhasya tathāgatacaityasya dvāramuddhāṭayāmi| tacca me caityadvāramuddhāṭayato'kṣayabuddhavaṁśavyūho nāma bodhisattvasamādhiḥ pratilabdhaḥ| etaṁ cāhaṁ kulaputra samādhiṁ cittakṣaṇe cittakṣaṇe samāpadye| sarvatra cittakṣaṇe anekākāraviśeṣatāmadhigacchāmi||

āha-ka etasya ārya samādherviṣayaḥ? āha-etaṁ mama kulaputra samādhiṁ samāpannasya asmin lokadhātuvaṁśe buddhaparaṁparayā kāśyapapramukhāḥ sarvatathāgatāḥ kanakamunikrakucchandaviśvabhukaśikhivipaśyitiṣyapuṣyayaśottarapadmottarapramukhāḥ sarvatathāgatā abhimukhā bhavanti| buddhadarśanānusaṁdhau buddhaparaṁparānupacchedena cittakṣaṇe cittakṣaṇe buddhaśataṁ paśyāmi| tadanantareṇa cittena buddhasahasramavatarāmi| tadanantareṇa cittena buddhaśatasahasramavatarāmi| evaṁ buddhakoṭīṁ buddhakoṭīśataṁ buddhakoṭīsahasraṁ buddhakoṭīśatasahasraṁ buddhakoṭyayutaṁ buddhakoṭīniyutaṁ buddhakoṭīkaṅkaraṁ buddhakoṭībimbaram| tadanantareṇa cittena yāvadanabhilāpyānabhilāpyabuddhotpādaparaṁparāmavatarāmi| tadanantareṇa cittena jambudvīpaparamāṇurajaḥsamāṁstathāgatānavatarāmi| tadanantareṇa cittena yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāṁstathāgatānavatarāmi| teṣāṁ ca tathāgatānāṁ prathamacittotpādasaṁbhāraparaṁparāmavatarāmi| prathamacittotpādapratilambhavikurvitamavatarāmi| praṇidhānavimātratābhinirhāraviśuddhimavatarāmi| caryāviśuddhimavatarāmi pāramitāparipūrimavatarāmi| sarvabodhisattvabhūmisamudāgamamavatarāmi| kṣāntipratilambhaviśuddhimavatarāmi| mārakalivikiraṇavinarditamavatarāmi| abhisaṁbodhivikurvitavyūhamavatarāmi| buddhakṣetraviśuddhivimātratāmavatarāmi| sattvaparipākavimātratāmavatarāmi| parṣatsaṁnipātavimātratāmavatarāmi| prabhāmaṇḍalavimātratāmavatarāmi| dharmacakrapravartanavṛṣabhitāmavatarāmi| buddhavikurvitaprātihāryamavatarāmi| suvibhaktāṁ saṁbhinnāṁ caiṣāṁ dharmadeśanāṁ smarāmi, saṁdhārayāmi, smṛtyā codgṛhṇāmi| gatyā pravicinomi| bhaktyā pravibhajāmi| buddhyānugacchāmi| prajñayā prakāśayāmi| anāgatabuddhaparaṁparāṁ ca maitreyapramukhānavatarāmi| ekacittakṣaṇe buddhaśatamavatarāmi| tadanantareṇa cittena buddhasahasramavatarāmi| tadanantareṇa cittena yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥ samāṁstathāgatānavatarāmi| teṣāṁ ca tathāgatānāṁ prathamacittotpādasaṁbhāraparaṁparāmavatarāmi| yāvatsuvibhaktāṁ saṁbhinnāṁ caiṣāṁ dharmadeśanāṁ smarāmi, saṁdhārayāmi, smṛtyā codgṛhṇāmi| gatyā pravicinomi| matyā pravibhajāmi| buddhyā anugacchāmi| prajñayā prakāśayāmi| yathā ceha lokadhātuvaṁśe pūrvāntāparāntaparyāpannānāṁ buddhaparaṁparāṁ paśyāmi, avatarāmi, tathā daśasu dikṣu anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsameṣu atītānāgateṣu lokadhātuvaṁśeṣu sarvatathāgataparaṁparāmavatarāmi| teṣāṁ ca tathāgatānāṁ prathamacittotpādasaṁbhāraparaṁparāmavatarāmi| tāṁ ca buddhaparaṁparāvatāramavyavacchinnāṁ niṣṭhāmavatarāmi| atulaṁ śraddhāgamanīyaṁ bodhisattvavīryavyavasāyagamyaṁ bodhisattvavīryavegavivardhanamasaṁhāryaṁ sarvalokena sarvaśrāvakapratyekabuddhaistadviṣayānavakrāntaiśca bodhisattvaiḥ pratyutpannānāṁ ca daśasu dikṣu sarvalokadhātuṣu vairocanapramukhānāṁ tathāgatānāṁ paraṁparāmavatarāmi| ekacittakṣaṇe buddhaśataṁ paśyāmi avatarāmi| tadanantareṇa cittena buddhasahasramavatarāmi| tadanantareṇa cittena yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāṁstathāgatānavatarāmi| yaṁ ca yadā tathāgataṁ draṣṭumākāṅkṣāmi, taṁ tadā paśyāmi| yacca taibuddhairbhagavadbhirbhāṣitaṁ bhāṣante bhāṣiṣyante, tatsarva śṛṇomi| śrutvā codgṛhṇāmi| smṛtyā saṁdhārayāmi| gatyā pravicinomi| matyā pravibhajāmi| buddhyā anugacchāmi| prajñayā prakāśayāmi| etamahaṁ kulaputra aparinirvāṇakoṭīgataṁ bodhisattvavimokṣaṁ jānāmi| kiṁ mayā śakyaṁ tryadhvaikakṣaṇajñānapratilabdhānāṁ bodhisattvānāṁ kṣaṇakoṭīsamādhivyūhavihāriṇāṁ tathāgatadivasāvakrāntānāṁ sarvakalpavikalpasamatānugatānāṁ sarvabuddhasamatāsamādhyanubaddhānāmātmasattvabuddhādvayavihāriṇāṁ prakṛtiprabhāsvaradharmavyūhamaṇḍalānāṁ jñānayantralokajālaspharaṇānāṁ sarvatathāgatadharmamudrāvikopitavihāriṇāṁ sarvadharmadhātuvijñapanajñānaviṣayāṇāṁ sarvatathāgatadharmadeśanāvijñaptijñānaviṣayāṇāṁ caryāṁ jñātum, guṇān vā vaktum||

gaccha kulaputra, ayamihaiva dakṣiṇāpathe potalako nāma parvataḥ| tatra avalokiteśvaro nāma bodhisattvaḥ prativasati| tamupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| tasyāṁ velāyāmime gāthe abhāṣata—

gaccho hi sūdhana śirījalarājamadhye

girirājapotalaki śobhani śūrabhāge|

ratnāmayaṁ taruvaraṁ kusumābhikīrṇa-

mudyānapuṣkiriṇiprasravaṇopapetam||1||

tasmiṁśca parvatavare viharāti dhīro

avalokiteśvaru vidū jagato hitāya|

taṁ gaccha pṛccha sudhanā guṇa nāyakānāṁ

deśiṣyate vipulaśobhi nayapraveśam||2||

atha khalu sudhanaḥ śreṣṭhidārako veṣṭhilasya gṛhapateḥ pādau śirasābhivandya veṣṭhilaṁ gṛhapatimanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya veṣṭhilasya gṛhapaterantikāt prakrāntaḥ||27||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4513

Links:
[1] http://dsbc.uwest.edu/node/4568