Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 29 kāśīsundarāvadānam

29 kāśīsundarāvadānam

Parallel Devanagari Version: 
२९.काशीसुन्दरावदानम् [1]

29 kāśīsundarāvadānam |

jayati sa sattvaviśeṣaḥ sattvavatām sarvasattvasukhahetuḥ |

dehadalane'pi śamayati kopāgniṁ śāntimuccairyaḥ || 1 ||

dharmopadeśe bhagavān kauṇḍinyasyāgravartinaḥ |

bhikṣoḥ kathāprasaṅgena pṛṣṭp bhikṣubhirabhyadhāt || 2 ||

brahmadattasya tanayo vārāṇasyāṁ mahīpateḥ |

kāśisundaranāmā va kālabhūśca babhuvatuḥ || 3 ||

yauvarājyabharaikarhaḥ kumāraḥ kāśisundaraḥ |

dharmādharmamayaṁ rājyaṁ vicāryācintayacciram || 4 ||

kṣaṇakṣayiṇi tāruṇye jīvite vīcicañcale |

rājye svapnavivāhe'smin mohamūle na me matiḥ || 5 ||

rāgapralāpabahule māyāmphamahe muhuḥ |

veśyārodananiḥsāre saṁsāre nāsti satyatā || 6 ||

pravrajyāmanaghastasmādagārādanagārikam |

nistriṁśavṛttisaṁsaktābhirāgaḥ kiṁ vibhūtibhiḥ || 7 ||

rājasūnurvicintyeti vivekavimalāśayaḥ |

uvācābhyetya bhūpālamaraṇyagamanotsukaḥ ||8 ||

mama saṁbhogavargo'yaṁ rājannaivopayujyate |

yauvarājyābhiṣekārhaḥ samārambho nivāryatām || 9 ||

krodhāgnitaptāḥ sutarāmetāstāta na me matāḥ |

baddhabandhabhayāyāsajananyo rājasaṁpadaḥ || 10 ||

vyāptāḥ krūratarācārairjvalitāḥ pārthivaśriyaḥ |

kurvanti kasya nodvegaṁ śmaśānāgniśikhā iva || 11 ||

chatrasaṁchāditā lokāścāmarānilalolitāḥ |

patanti pātakaśvabhre madakṣībāḥ kṣitīśvarāḥ || 12 ||

mṛdubhogāṁśukābhyāsasukumāre mahībhujām |

kāye patati paryante kleśaḥ kuliśadāruṇaḥ || 13 ||

cintāsaṁtatasaṁtāpatīvratṛṣṇāpralāpinām |

rājyajvarajuṣāṁ naiṣāṁ mohamūrcchā nivartate || 14 ||

vakrāṇāṁ ratnadīptānāṁ pade pade |

chidrasaṁdarśināṁ rājñāṁ vyāpāraḥ paramāraṇam ||15 ||

nṛpavaṁśaśatocchiṣṭāṁ manyate māmananyagām |

itīva śrīḥ kṣītīśānāṁ hāracāmarahāsinī || 16 ||

vyañjitavyajanocchvasā lakṣmīrmuktāśrusaṁtatiḥ |

rājñāṁ mohābhṛtātītabhūpatismaraṇādiva || 17 ||

tasmādvrajāmi pravrajyāvivarjitajanasthitiḥ |

saṁtoṣaśītalacchāyaṁ saṁtāpaśamanaṁ vanam || 18 ||

aviśrāntasya saṁsārapathapānthasya durvahaḥ |

kāyo'sya yatsadāpāyaḥ kiṁ punaḥ pṛthivībharaḥ || 19 ||

iti putravacaḥ śrutvā bhūptirbhṛśamapriyam |

pravrajyāśabdacakitaḥ sodvegastamabhāṣataḥ || 20 ||

asya vaṁśasya mahataḥ sāmrājyasya vṛddhaye |

āśānibaddhavṛddhena tvayi putra mayā param || 21 ||

vatsa saṁkalpabhangaṁ me na kāle krtumarhasi |

idaṁ tava mahacchāyaṁ yauvanaṁ na vanocitam || 22 ||

samantrābhyāsayuktānām śaktānāṁ sādhudarśane |

jitendriyāṇāṁ saravtra nṛpāṇāmavanaṁ tapaḥ || 23 ||

svapade'pi sarojasya niḥsaṅgasalilasthitiḥ |

dṛṣṭvā vane'pyaśokasya lalanācaraṇāhatiḥ || 24 ||

svagehasulabhairbhogairyāvaddṛṣṭivisūcikā |

tāvadete parityuktaṁ śakyante viṣayāḥ kṣaṇam || 25 ||

sukhamantaḥ parityajya svajanaṁ gṛhanirgataḥ |

abhyastabhogacirahakleśaṁ na sahate janaḥ || 26 ||

śrūyate smaryate dharmaḥ kriyate ca sukhād gṛhe |

vane śuṣyanti śuṣkāṇāṁ śravaṇāsmaraṇakriyāḥ || 27 ||

kṣaratkṣatajapādasya darbhasaṁdarbhasūcibhiḥ |

tataḥ kiṁ duḥkhamaparaṁ paralole bhaviṣyati || 28 ||

bhuñjānaṁ janamīkṣante yātāścarmāsthiśeṣatām |

paradataṁ sadāśnanti pretā iva tapasvinaḥ || 29 ||

vane nivasanaṁ putra pāṁśuprāvaraṇaṁ samam |

pālanaṁ brahmacaryasya makarākaraśoṣaṇam || 30 ||

dāvāgnidhūmavikaṭabhrukuṭimukheṣu

gonāsavāsaghanaghūkaguhāgṛheṣu |

siṁhāhatadviradalohitalohiteṣu

tyaktvā gṛhaṁ bhavati kasya dhitirvaneṣu || 31 ||

kāmī saṁyamamicchati smarati ca śyāmārateḥ saṁyamī

tṛptastīvrataravrateṣu ramate bhakṣyaṁ kṣudhā kāṅkṣḥati |

ekākī janamīhate janavanodvegī vanaṁ vāñchati

tyaktvānveṣaṇatatparāḥ punarapi prāpyāvamānaṁ janāḥ || 32

na māṁ putra parityajya gahanaṁ gantumarhasi |

bhavantu tava śatrūṇāṁ vanavāsamanorathāḥ ||33||

vyaktamauktikahāsinyaḥ karavālalatā iva |

tyaktā na punarāyānti māninyo nṛpasaṁpadaḥ || 34 ||

ityukro'pyasakṛt pitrā niścayānna cacāla saḥ |

vajraratnaśikhākalpaḥ saṁkalpo hi mahātmanām || 35 ||

jananībhiramātyaiśca bandhupauramahattamaiḥ |

sa prārthito'pyabhūnmaunī nirāhāro dinatrayam || 36 ||

rājabhogī tapasvī vā jīvatveṣa nijecchayā |

kāmānuvartī lolo'yamityūciḥ sacivā nṛpam || 37 ||

sa kathaṁcidanujñātaḥ sāśrunetreṇa bhūbhujā

yayau paurajanākrandamaunī munitapovanam || 38 ||

vairāgyaparipākeṇa tatra maitrīpavitritām |

bheje sa sarvasattveṣu vivekadayitāṁ dayām || 39 ||

babhūvustatprabhāveṇa tatra sarvavanaukasāṁ |

jātivairājalatyāgaśītalāścittavṛttayaḥ || 40 ||

tyakte prāṇavadhe prasaktahariṇīvṛndaiḥ pulindaiḥ paraṁ

siṁhairvāraṇadāraṇanyuparame sarvāṅgasaṅgīkṛte |

māyūrāvaraṇairdaridrajaghanā muktākalāpojjhitā-

statrocchvāsavirāgaśuṣyadadharā jātāḥ kirātāṅganāḥ || 41 ||

kṣamāṁ tyaktvābdhivasanāṁ saravbhūtakṣamāśritaḥ |

so'bhavat kṣāntivādīti viśutaḥ kāśisundaraḥ || 42 ||

atrāntare mahīharṣe brahmadatte divaṁ gate |

udvega iva bhūtānāṁ bhūpālaḥ kalibhūrabhūt || 43 ||

athadabhrabhramadbhṛṅgabhrūbhaṅgamalinānanaḥ |

munisaṁyamavidveṣī vasantaḥ pratyadṛśyata || 44||

madanonmādabhutasya prodbhūtasya mṛgīdṛśām |

mānavidhvaṁsadūtasya cutasya ruruce ruciḥ || 45 ||

raktāśokasya pārśvasthalatāliṅganaśaṅkitaḥ |

īrṣyāluriva puṣpāṇi jahāra malayānilaḥ || 46 ||

udyānayauvane tasmin kāle kokilasaṁkule |

sāntaḥpuro nṛpaḥ prāyād vanālokanakautukī || 47

nānāvarṇapatatpuṣpaprakārapracitāni saḥ |

paśyan vanāni ramyāṇi śanaiḥ prāpa tapovanam || 48 ||

vanasthalīṣu kāntāsu tatra kanyāsakhaściram |

vihṛtya rativiśrāntaḥ kṣasṇaṁ nidrāmavāptavān || 49 ||

apūrvakusumasmerāścinvānāstatra mañjarī |

antaḥpurāṅganāśceruḥ saṁcāriṇyo latā iva || 50 ||

atrāntare kṣāntivādī viviktoddeśanirvṛtaḥ |

ekānte niścalastasthau śāntimantarvicintayan || 51 ||

amandānandaciṣyandī vandanīyo manīṣiṇām |

kṛśo'pyakṛśasaundaryaḥ śaśīva prathamoditaḥ || 52 ||

pariṇāmamanojñena rekhāsaṁsthānaśobhinā |

purāṇacitrarūpeṇa naiva śūnyā tadākṛtiḥ || 53 ||

taṁ dṛṣṭvā rājalalanāścittadarpaṇamārjanam |

tatraiva niścalāstasthustāścitralikhitā iva || 54 ||

prabuddho'tha nṛpaḥ kṣipraṁ nāpaśyaddayitāḥ puraḥ |

dadarśa vanamanviṣya parivārya sthitā munim || 55 ||

bhujaṅgastā vilokyaiva śvasannīrṣyāviṣākulaḥ |

visasarja varocūpahalāhalamivotkaṭam || 56 ||

kastvaṁ munivyañjanayā citrakṛtrimamātrayā |

muṣṇāsi mugdhagṛdayā nūnaṁ nārīpratārakaḥ || 57 ||

parastrīharaṇe dhyāna japastadvighnavāraṇe |

dhūrtānāṁ paramopāyaḥ saralāśvāsanaṁ tapaḥ || 58 ||

mukhamādhuryadhūrtasya vṛttirvalkalinastava |

aho nu mohajananī vane viṣataroriva || 59 ||

munikalpasamākalpaścaritaṁ punarīdṛśam|

siddhiṁ saṁbhāvitāṁ vāpi vetti kastattvamāntaram || 60 ||

ityukte bhūbhujā krodhādakrodhamadhurāśayaḥ |

nirvikāreṇa manasā kṣāntivād jagād tam || 61 ||

kṣāntivādī munirahaṁ na māṁ śankitumarhasi |

etāsu nirviśeṣo me kāntāsu ca talāsu ca || 62 ||

iti tenoktamākarṇya kṣāntaṁ paśyāmi te'dhunā |

iti bruvāṇaściccheda hastau tasyāsinā nṛpaḥ || 63 ||

viśase'pi kṣamāśīlaṁ nivikāraṁ vilokya tam |

cakarta caraṇau tasya praśamāya samatsaraḥ || 64 ||

pradiśantyaśivaṁ mārge jihvayā dūṣayanti ca |

lumpantyaṅgāni paryante khalāḥ kauleyakā iva || 65 ||

tāḍane'pi kṣamāsaktāḥ skandhacchede'pi mauninaḥ |

śītalāstīvratāpe'pi saralāḥ saralā iva || 66 ||

nikṛttapāṇicaraṇaḥ sa saṁstabhya pṛthuvyathām |

rakṣan manyumanaḥkṣobhaṁ kṣamayā samacintayat || 67 ||

tyaktānyakarmaṇānena cchinnānyaṅgāṇi me yathā |

saṁsāraviṣamakleśacchedaṁ kuryāmahaṁ tathā || 68 ||

kopamohādavajñāya nṛpatau bhrātaraṁ munim |

purīṁ prayāte rajasā śokamlāneva bhūrabhūt || 69 ||

tatastadduḥkhakupitā rājñe tatkṣāntidevatā |

cakre nagaryāṁ durbhokṣamarakāvṛṣṭiviplavam || 70 ||

naimittikebhyo vijñāya rājāmuniparābhavāt |

devatākoapajaṁ doṣaṁ taṁ prasādayituṁ yayau || 71 ||

nipatya pādayostasya kṣamasvetyabhidhāya saḥ |

paścāttāpaviṣādena niścetana ivābhavat || 72 ||

tamabravītkṣāntivādī rājan manyurna me'ṇvapi |

karmarekhāparicchedādīdṛśī bhavitavyatā || 73 ||

sarvāṇi na gaṇayati svacchandā bhavitavyatā |

na dhairyaṁ na guṇaṁ nārthaṁ na tapo nāpi gauravam || 74 ||

antrasthitaprasavabījaparaṁparāṇi

bhinnāni kālaparipākavicitritāni |

janmasthale vipulamūlabalasya jantu-

rbhuṅkte phalāni nijakarmamahīruhasya || 75 ||

tvayi tasmānna me kaścid vikāro'sti mahīpate |

satyenānename paśya rudhiraṁ kṣīratāṁ gatam || 76

aṅgacchede'pyakaluṣi babhūva yadi me manaḥ |

satyenaitena ściṣṭāni tānyevāṅgāni santu me || 77 ||

iti śuddhadhiyastasya tībrasayopayācanāt |

śliṣṭānyaṅgāni tānyeva sahasā sv āsthyamāyayuḥ || 78 ||

mukuṭaspṛṣṭacaraṇastamuvāca nṛpastataḥ |

mune mahāprabhāvo'si tapasā tatkimicchasi || 79 ||

puṇyahastāvalambena mphāndhaṁ karuṇānidhe |

pāpāvasāne patitaṁ māṁ tvamuddhartumarhasi || 80 ||

ityarthitaḥ kṣitīśena pratyabhāṣata taṁ muniḥ |

saṁtāraṇāya magnānāṁ baddhānāmapi muktaye || 81 ||

āśvāśanāya bhītānāṁ nirvāṇāya vimuhyatām || 82 ||

yadā tu samyaksaṁbodhiṁ tāmavāpnoṣyanuttarām |

mohacchedaṁ kariṣyāmi tadā jñānāsinā tava || 83 ||

prayayau munirityuktvā tamāmantrya svamāśramam |

tameva manasā dhyāyan rājadhānīṁ nṛpo'pyagāt || 84 ||

kṣāntivādī sa evāhaṁ kauṇḍinyaḥ kālabhūrayam |

āsādya samyaksaṁbodhimṛddhṛto'yaṁ mayādhunā || 85 ||

iti sugatamukhāravindanirmita-

madhuramadhupratimaṁ vacaḥ prasannam |

bhramarabhava ivoditapramodaḥ

kimapi babhūva nipīya bhikṣusaṁghaḥ || 86 ||

iti kṣemendraviracitāyāṁ bodhisattvāvadānakalpalatāyāṁ

kāśīsundarāvadānaṁ nāma ūnatriṁśaḥ pallavaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5835

Links:
[1] http://dsbc.uwest.edu/node/5883