The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
२६
२२७. अविवर्तियस्य वरबोधयि प्रस्थितस्य
यो चित्तुपादु अनुमोदितु आशयेन।
त्रिसहस्र मेरु तुलयित्व सियाप्रमाणो
न त्वेव तस्य कुशलस्यनुमोदनाये॥१॥
२२८. यावन्त सत्त्व कुशलार्थिक मोक्षकामा
सर्वेष भोन्ति अनुमोदितु पुण्यराशि।
सत्त्वर्थि ते जिनगुण अनन्त प्रापुणित्वा
दास्यन्ति धर्म जगती दुखसंक्षयाये॥२॥
२२९. यो बोधिसत्त्व अविकल्पकु सर्वधर्मान्
शून्यानिमित्त परिजानति निष्प्रपञ्चान्।
न च प्रज्ञ बोधि परिएषति आशयेन
सो युक्त प्रज्ञवरपारमिताय योगी॥३॥
२३०. आकाशधातु गगनस्य सिया विरोधो
न हि तेन तस्य कुतु केनचिदेष प्राप्ता।
एमेव प्रज्ञचरितो विदु बोधिसत्त्वो
अभ्योवकाशसदृशो उपशान्तचारी॥४॥
२३१. यथ मायकारपुरुषस्य न एव भोति
ते शिष्य मां जनत सो च करोति कार्यम्।
पश्यन्ति तं विविध कार्यु निदर्शयन्तं
न च तस्य कायु न पि चित्त न नामधेयम्॥५॥
२३२. एमेव प्रज्ञचरिते न कदाचि भोति
बुद्धित्व बोधि जगती परिमोचयित्वा।
आत्मोपपत्ति विविधां क्रियसंप्रयोगां
दर्शेति मायसदृशो न विकल्पचारी॥६॥
२३३. यथ बुद्ध निर्मित करोति च बुद्धकार्यं
न च तस्युपद्यति मदो करमाणु किंचित्।
एमेव प्रज्ञचरितो विदु बोधिसत्त्वो
दर्शेति सर्व क्रिय निर्मितमायतुल्यम्॥७॥
२३४. पलगण्ड दक्ष विदुना कृतु दारुयन्त्रो
पुरुषे स्त्रितुल्य स करोति ह सर्वकार्यम्।
एमेव प्रज्ञचरितो विदु बोधिसत्त्वो
ज्ञानेन सर्व क्रिय कुर्वति निर्विकल्पो॥८॥
भगवत्यां रत्नगुणसंचयगाथायां मायोपमपरिवर्तो नाम षड्विंशतिमः॥
Links:
[1] http://dsbc.uwest.edu/node/4446