The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
tṛtīyaṁ kośasthānam
oṁ namo buddhāya|
narakapretatiryañco manuṣyāḥ ṣaḍ divaukasaḥ|
kāmadhātuḥ sa narakadvīpabhedena viṁśatiḥ||1||
ūrdhvaṁ saptadaśasthāno rūpadhātuḥ pṛthak pṛthak|
dhyānaṁ tribhūmikaṁ tatra caturthaṁ tvaṣṭabhūmikam||2||
ārūpyadhāturasthānaḥ upapattyā caturvidhaḥ|
nikāyaṁ jīvitaṁ cātra niśritā cittasantatiḥ||3||
narakādisvanāmoktā gatayaḥ pañca teṣu tāḥ|
akliṣṭāvyākṛtā eva sattvākhyā nāntarābhavaḥ||4||
nānātvakāyasaṁjñāśca nānākāyaikasaṁjñinaḥ|
viparyayāccaikakāyasaṁjñāścārūpiṇasrayaḥ||5||
vijñānasthitayaḥ sapta śeṣaṁ tatparibhedavat|
bhavāgrāsaṁjñisattvāśca sattvāvāsā nava smṛtāḥ||6||
anicchāvasanānnānye catasraḥ sthitayaḥ punaḥ|
catvāraḥ sāsravāḥ skandhāḥ svabhūmāveva kevalam||7||
vijñānaṁ na sthitiḥ proktaṁ catuṣkoṭi tu saṁgrahe|
catasro yonayastatra sattvānāmaṇḍajādayaḥ||8||
caturdhā nara tiryañcaḥ nārakā upapādukāḥ|
antarābhavadevāśca pretā api jarāyujāḥ||9||
mṛtyupapattibhavayorantarā bhavatīha yaḥ|
gamyadeśānupetatvānnopapanno'ntarābhavaḥ||10||
vrīhisantānasādharmyādavicchinnabhavodbhavaḥ|
pratibimbamasiddhatvādasāmyāccānidarśanam||11||
sahaikatra dvayābhāvāt asantānād dvayodayāt|
kaṇṭhokteścāsti gandharvāt pañcokteḥ gatisūtrataḥ||12||
ekākṣepādasāvaiṣyatpūrvakālabhavākṛtiḥ|
sa punarmaraṇātpūrva upapattikṣaṇātparaḥ||13||
sajātiśuddhadivyākṣidṛśyaḥ karmarddhivegavān|
sakalākṣaḥ apratighavān anivartyaḥ sa gandhabhuk||14||
viparyastamatiryāti gatideśaṁ riraṁsayā|
gandhasthānābhikāmo'nyaḥ ūrdhvapādastu nārakaḥ||15||
saṁprajānan viśatyekaḥ tiṣṭhatyapyaparaḥ aparaḥ|
niṣkrāmatyapi sarvāṇi mūḍho'nyaḥ nityamaṇḍajaḥ||16||
garbhāvakrāntayastisraścakravarttisvayaṁbhuvām|
karmajñānobhayeṣāṁ vā viśadatvād yathākramam||17||
nātmāsti skandhamātraṁ tu kleśakarmābhisaṁskṛtam|
antarābhavasaṁtatyā kukṣimeti pradīpavat||18||
yathākṣepaṁ kramādvṛddhaḥ santānaḥ kleśakarmabhiḥ|
paralokaṁ punaryāti ityanādibhavacakrakam||19||
sa pratītyasamutpādo dvādaśāṅgastrikāṇḍakaḥ|
pūrvāparāntayordve dve madhye'ṣṭau paripūriṇaḥ||20||
pūrvakleśā daśā'vidyā saṁskārāḥ pūrvakarmaṇaḥ|
saṁdhiskandhāstu vijñānaṁ nāmarūpamataḥ param||21||
prāk ṣaḍāyatanotpādāt tatpūrvaṁ trikasaṁgamāt|
sparśaḥ prāksukhaduḥkhādikāraṇajñānaśaktitaḥ||22||
vittiḥ prāk maithunāt tṛṣṇā bhogamaithunarāgiṇaḥ|
upādānaṁ tu bhogānāṁ prāptaye paridhāvataḥ||23||
sa bhaviṣyat bhavaphalaṁ kurute karma tat bhavaḥ|
pratisaṁdhiḥ punarjātiḥ jarāmaraṇamā vidaḥ||24||
āvasthikaḥ kileṣṭo'yaṁ prādhānyā ttvaṅgakīrtanam|
pūrvāparāntamadhyeṣu saṁmohavinivṛttaye||25||
kleśāstrīṇi dvayaṁ karma sapta vastu phalaṁ tathā|
phalahetvabhisaṁkṣepo dvayormadhyānumānataḥ||26||
kleśāt kleśaḥ kriyā caiva tato vastu tataḥ punaḥ|
vastu kleśāśca jāyante bhavāṅgānāmayaṁ nayaḥ||27||
heturatra samutpādaḥ samutpannaḥ phalaṁ matam|
vidyāvipakṣo dharmo'nyo'vidyā'mitrānṛtādivat||28||
saṁyojanādivacanāt kuprajñā cenna darśanāt|
dṛṣṭestatsaṁprayuktatvāt prajñopakleśadeśanāt||29||
nāma tvarūpiṇaḥ skandhāḥ sparśāḥ ṣaṭ saṁnipātajāḥ|
pañcapratighasaṁsparśaḥ ṣaṣṭho'dhivacanāvhaya||30||
vidyāvidyetarasparśāḥ amalakliṣṭaśeṣitāḥ|
vyāpādānunayasparśau sukhavedyādayastrayaḥ||31||
tajjāḥ ṣaḍvedanāḥ pañca kāyikī caitasī parā|
punaścāṣṭādaśavidhā sā manopavicārataḥ||32||
kāme svālambanāḥ sarve rūpī dvādaśagocaraḥ|
trayāṇāmuttaraḥ dhyānadvaye dvādaśa kāmagāḥ||33||
svo'ṣṭālambanam ārūpyo dvayoḥ dhyānadvaye tu ṣaṭ|
kāmāḥ ṣaṇṇāṁ caturṇā svaḥ ekasyālambanaṁ paraḥ||34||
catvāro'rūpisāmante rūpagāḥ eka ūrdhvagaḥ|
eko maule svaviṣayaḥ sarve'ṣṭādaśa sāsravāḥ||35||
uktaṁ ca vakṣyate cānyat atra tu kleśā iṣyate|
bījavannāgavanmūlavṛkṣavattuṣavattathā||36||
tuṣitaṇḍulavat karma tathaivauṣadhi puṣpavat|
siddhānnapānavadvastu tasmin bhavacatuṣṭaye||37||
upapattibhavaḥ kliṣṭaḥ sarvakleśaiḥ svabhūmikaiḥ|
tridhā'nye traya ārūpye āhārasthitikaṁ jagat||38||
kavaḍīkāra āhāraḥ kāme tryāyatanātmakaḥ|
na rūpāyatanaṁ tena svākṣamuktānanugrahāt||39||
sparśaṁcetanāvijñā āhārāḥ sāsravāstriṣu|
manomayaḥ saṁbhavaiṣī gandharvaścāntarābhavaḥ||40||
nirvṛttiśca iha puṣṭyarthamāśrayāśritayordvayam|
dvayamanyabhavākṣepanivṛttyartha yathākramam||41||
chedasaṁdhāna vairāgyahānicyutyupapattayaḥ|
manovijñāna eveṣṭāḥ upekṣāyāṁ cyutodbhavau||42||
naikāgrācittayoretau nirvātyavyākṛtadvaye|
kramacyutau pādanābhihṛdayeṣu manaścyutiḥ||43||
adhonṛsuragājānāṁ marmacchedastvabādibhiḥ|
samyaṅ mithyātvaniyatā āryānantaryakāriṇaḥ||44||
tatra bhājanalokasya saṁniveśamuśantyadhaḥ|
lakṣaṣoḍaśakodvedhamasaṁkhyaṁ vāyumaṇḍalam||45||
apāmekādaśodvedhaṁ sahasrāṇi ca viṁśatiḥ|
aṣṭalakṣaucchrayaṁ paścāccheṣaṁ bhavati kāñcanam||46||
tiryak trīṇi sahasrāṇi sārdhaṁ śatacatuṣṭayam|
lakṣadvādaśakaṁ caiva jalakāñcanamaṇḍalam||47||
samantatastu triguṇaṁ tatra merūryugandharaḥ|
īśādhāraḥ khadirakaḥ sudarśanagiristathā||48||
aśvakarṇo vinitako nimindharagiriḥ tataḥ|
dvīpāḥ bahiścakravāḍaḥ sapta haimāḥ sa āyasaḥ||49||
catūratnamayo meruḥ jale'śītisahasrake|
magnāḥ ūrdhva jalāt merurbhūyo'śītisahasrakaḥ||50||
ardhārdhahāniraṣṭāsu samocchrāyaghanāśca te|
śītāḥ saptāntarāṇyeṣāṁ ādyāśītisahasrikā||51||
ābhyantaraḥ samudro'sau triguṇaḥ sa tu pārśvataḥ|
ardhārdhenāparāḥ śītāḥ śeṣaṁ bāhyo mahodadheḥ||52||
lakṣatrayaṁ sahasrāṇi viṁśatirdve ca tatra tu|
jambūdvīpo dvisāhasrastripārśvaḥ śakaṭākṛtiḥ||53||
sārdhatriyojanaṁ tvekaṁ prāgvideho'rdhacandravat|
pārśvatrayaṁ tathā'sya ekaṁ sārdhaṁ triśatayojanam||54||
godānīyaḥ sahasrāṇi sapta sārdhāni maṇḍalaḥ|
sārdhe dve madhyamasya aṣṭau caturasraḥ kuruḥ samaḥ||55||
dehā videhāḥ kuravaḥ kauravāścāmarāvarāḥ|
aṣṭau tadantaradvīpā gāṭhā uttaramantriṇaḥ||56||
ihottareṇa kīṭādri navakāddhimavān tataḥ|
pañcāśadvistṛtāyāmaṁ saro'rvāggandhamādanāt||57||
adhaḥ sahasrairviśatyā tanmātro'vīcirasya hi|
tadūrdhvaṁ sapta narakāḥ sarve'ṣṭau ṣoḍaśotsadāḥ||58||
kukūlaṁ kuṇapaṁ cātha kṣuramārgādikaṁ nadī|
teṣāṁ caturdiśaṁ śītā anye'ṣṭāvarvudādayaḥ||59||
ardhena meroścandrārkau pañcāśatsaikayojanau|
ardharātro 'staṁgamanaṁ madhyānha udayaḥ sakṛta||60||
prāvṛṇmāse dvitīye'ntyanavamyāṁ vardhate niśā|
hemantānāṁ caturthe tu hīyate aharviparyayāt||61||
lavaśo rātryaharvṛddhī dakṣiṇottarage ravau|
svacchāyayā'rkasāmīpyādvikalendusamīkṣaṇam||62||
pariṣaṇḍāścatasro'sya daśasāhasrikāntarāḥ|
ṣoḍaśāṣṭau sahasrāṇi catvāri dve ca nirgatāḥ||63||
karoṭapāṇayastāsu mālādhārāssadāmadāḥ|
mahārājikadevāśca parvateṣvapi saptasu||64||
merumūrdhni trayastriṁśāḥ sa cāśītisahasradik|
vidikṣu kūṭāścatvāra uṣitā vajrapāṇibhiḥ||65||
madhye sārdhadvisāhasrapārśvamadhyardhayojanam|
puraṁ sudarśanaṁ nāma haimaṁ citratalaṁ mṛdu||66||
sārdhadviśatapārśvo'tra vaijayantaḥ bahiḥ punaḥ|
taccaitrarathapāruṣyamiśranandanabhūṣitam||67||
viṁśatyantaritānyeṣāṁ subhūmīni caturdiśam|
pūrvottare pārijātaḥ sudharmā dakṣiṇāvare||68||
tata ūrdhva vimāneṣu devāḥ kāmabhujastu ṣaṭ|
dvaṁdvāliṁṅganapāṇyāptivasitekṣitamaithunāḥ||69||
pañcavarṣopamo yāvat daśavarṣopamaḥ śiśuḥ|
saṁbhavatyeṣu saṁpūrṇāḥ savastrāścaiva rūpiṇaḥ||70||
kāmopapattayastistraḥ kāmadevāḥ samānuṣāḥ|
sukhopapattayastistro navatridhyānabhūmayaḥ||71||
sthānāt sthānadadho yāvattāvadūrdhvaṁ tatastataḥ|
nordhva darśanamastyeṣāmanyatrarddhiparāśrayāt||72||
caturdvīpakacandrārkamerukāmadivaukasām|
brahmalokasahasraṁ ca sāhasraścūḍiko mataḥ||73||
tatsahasraṁ dvisāhasro lokadhātustu madhyamaḥ|
tatsahasraṁ trisāhasraḥ samasaṁvartasaṁbhavaḥ||74||
jāmbūdvīpāḥ pramāṇena catuḥsārdhatrihastakāḥ|
dviguṇottaravṛddhayā tu purvagodottarāvhayāḥ||75||
pādabṛddhayā tanuryāva tsārdhakrośo divaukasām|
kāmināṁ rūpiṇāṁ tvādau yojanārdhaṁ tataḥ param||76||
ardhārdhavṛddhi ūrdhva tu parīttābhebhya āśrayaḥ|
dviguṇadviguṇā hitvā'nabhrakebhya striyojanam||77||
sahasrāmāyuḥ kuruṣu dvayorardhārdhavarjitam|
ihāniyatam ante tu daśābdāḥ ādito'mitam||78||
nṛṇāṁ varṣāṇi pañcāśadahorātro divaukasām|
kāme'dharāṇāṁ tenāyuḥ pañcavarṣaśatāni tu||79||
dviguṇottaramurdhvānāmubhayaṁ rūpiṇāṁ punaḥ|
nāstyahorātramāyustu kalpaiḥ svāśrayasaṁmitaiḥ||80||
ārūpye viṁśatiḥ kalpasahasrāṇya dhikādhikam|
mahākalpaḥ parīttābhāt prabhṛtyadharmadhastataḥ||81||
kāmedevāyuṣā tulyā ahorātrā yathākramam|
saṁjīvādiṣu ṣaṭsu āyustaisteṣāṁ kāmadevavat||82||
ardhaṁ pratāpane avīcāvantaḥkalpaṁ paraṁ punaḥ|
kalpaṁ tiraścāṁ pretānāṁ māsānhā śatapañcakam||83||
vāhādvarṣaśatenaikatiloddhārakṣayāyuṣaḥ|
arvudā dviṁśatiguṇaprativṛddhayāyuṣaḥ pare||84||
kurubāhyo'ntarāmṛtyuḥ paramāṇvakṣarakṣaṇāḥ|
rūpanāmādhvaparyantāḥ paramāṇuraṇustathā||85||
lohāpśaśā vigocchidrarajolikṣāstadudbhavāḥ|
yavastathāṅgulīparva jñeyaṁ saptaguṇottaram||86||
caturviśatiraṅgulyo hasto hastacatuṣṭayam|
dhanuḥ pañcaśatānyeṣāṁ krośo raṇyaṁ ca tanmatam||87||
te'ṣṭau yojanamityāhuḥ viṁśaṁ kṣaṇaśataṁ punaḥ|
tatkṣaṇaḥ te punaḥ ṣaṣṭirlavaḥ triṁśad guṇottarāḥ||88||
trayo muhūrttāhorātramāsāḥ dvādaśamāsakaḥ|
saṁvatsaraḥ sonarātraḥ kalpo bahuvidhaḥ smṛtaḥ||89||
saṁvarttakalpo narakasaṁbhavāt bhājanakṣayaḥ|
vivartakalpaḥ prāgvāyoryāvannaraka saṁbhavaḥ||90||
antaḥ kalpo'mitāt yavaddaśavarṣāyuṣaḥ tataḥ|
utkarṣā apakarṣāśca kalpā aṣṭā daśāpare||91||
utkarṣa ekaḥ te'śītisahasrādyāvadāyuṣaḥ|
iti loko vivṛtto'yaṁ kalpāstiṣṭhati viṁśatim||92||
vivartate'tha saṁvṛtta āste saṁvartate samam|
te hyaśītirmahākalpaḥ tadasaṁkhyatrayodbhavam||93||
buddhatvam apakarṣe hi śatādyāvattadudbhavaḥ|
dvayoḥ pratyekabuddhānāṁ khaḍgaḥ kalpaśatānvayaḥ||94||
cakravartisamutpattirnādho'śītisahasrakāt|
suvarṇarūpyatāmrāyaścakriṇaḥ te'dharakramāt||95||
ekadvitricaturdvīpāḥ na ca dvau saha buddhavat|
pratyudyānasvayaṁyāna kalahāstrajitaḥ avadhāḥ||96||
deśasthottaptapūrṇatvairlakṣaṇātiśayo muneḥ|
prāgāsan rūpivat sattvāḥ rasarāgāttataḥ śanaiḥ||97||
ālasyātsaṁnidhiṁ kṛtvā sāgrahaiḥ kṣetrapo bhṛtaḥ|
tataḥ karmapathādhikyādapahrāse daśāyuṣaḥ||98||
kalpasya śastrarogābhyāṁ durbhikṣeṇa ca nirgamaḥ|
divasān sapta māsāṁśca varṣāṇi ca yathākramam||99||
saṁvartanyaḥ punastistro bhavantyagnyambuvāyubhiḥ|
dhyānatrayaṁ dvitīyādi śīrṣa tāsāṁ yathākramam||100||
tadapakṣālasādharmyāt na caturthe'styaniñjanāt|
na nityaṁ saha sattvena tadvimānodayavyayāt||101||
saptāgninā adbhirekā evaṁ gate'bhdiḥ saptake punaḥ|
tejasā saptakaḥ paścādvāyusaṁvartanī tataḥ||102||
abhidharmakośabhāṣye lokanirdeśo nāma
tṛtīyaṁ kośasthānam
samāptamiti|
śrīlāmāvākasya
yadatra puṇyam|
Links:
[1] http://dsbc.uwest.edu/node/5129