Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 2. śīlapāramitāsamāsaḥ

2. śīlapāramitāsamāsaḥ

Parallel Devanagari Version: 
२. शीलपारमितासमासः [1]

2. śīlapāramitāsamāsaḥ

saṁbuddhaśīlābharaṇābhirāmān

kartuṁ janānutpatitādareṇa|

svameva śīlaṁ pariśodhyamādau

śīlaṁ hi śakterbalamādadhāti || 1 ||

loke tathā prema niveśayeta

svapne'pi na droharuciryathā syāt|

paropakāraikarasaḥ pareṣāṁ

bhogānahīnāmiva na spṛśecca || 2 ||

dvandvapravṛttervinivṛttabuddhiḥ

prāgeva dārapraṇayāt parasya|

kurvīta lokasya hitārthakartā

kāyena ceṣṭāḥ sujanasya ceṣṭāḥ || 3 ||

mādhuryaramyāmapi kālayuktāṁ

satyānukūlāmavibhedinīṁ ca|

saddharmatattvādhigamāya vāṇīṁ

brūyādvipakṣāduparamya tasyāḥ||4||

kāryaṁ prayatnena mayā yadasmai

tatsādhanena svayameva labdham|

parasya saukhyeṣviti tuṣṭacittaḥ

kuryān manonirviṣayāmabhidhyām || 5 ||

mamaiva daurabalyamidaṁ yadeṣa

kleśāsvatantraḥ svahitaṁ na vetti|

parāparādheṣvapi kārya evaṁ

vyāpādavahnipraśamāya yatnaḥ || 6 ||

kudṛṣṭisaṁjñaṁ ca tamaḥpratānaṁ

jñānaprakāśairmanaso nirasya|

kuryādahāryāṁ naradevavarye

bhaktiṁ guṇābhyāsavirūḍhamūlām || 7 ||

svargasya mokṣasya ca satpathebhyo

naivoccalet karmapathebhya ebhyaḥ|

atra sthitānāṁ hi jagaddhitārthāścintā-

viśeṣāḥ saphalībhavanti || 8 ||

samāsataḥ śīlamidaṁ vadanti

yaḥ saṁvaraḥ kāyavacomanastaḥ|

kārtsnyena cātraiva yataḥ sa tasmād

etānyayatnena viśodhayecca || 9 ||

hiṁsānivṛttapraṇayo dadāti

saumyasvabhāvādabhyaṁ janānām|

yā vāsanā doṣakṛtāsya citte

tāṁ cāprayatnena samucchinatti || 10 ||

maitrīviśeṣānugate ca citte

vairānubandheṣu śamam gateṣu|

sukhaprabodhaḥ sukhameva śete

kṣīṇāśubhasvapnavikāradoṣaḥ || 11 ||

kurvanti rakṣāṁsyapi cāsya rakṣāṁ

na durgatibhyo bhayamabhyupaiti|

prāpnoti cārogyaguṇābhirāmamāyuḥ

prakṛṣṭaṁ sugatipratiṣṭham || 12 ||

ataśca saṁbodhimupāgatānāṁ

tathāgatānāmamitaprayāmam|

nirvartate cittavaśānuvarti

lokasya saukhyopacayāya vāyuḥ || 13 ||

anādadānastu parasya bhogān

āpnoti bhogānmahataḥ paratra|

narendradāyādagaṇairahāryān

girīniva śvāsanavairahāryān || 14 ||

ācāraśuddhyānugatapriyatvaṁ

viśvāsapātratvamihaiva yāti|

ataḥ paropakramanirviśaṅko

gatipratīghātamupaiti naiva || 15 ||

asārabuddhirdhanavistareṣu

bhavatyayatnena viśuddhaśīlaḥ|

tasmādupakleśaviśuddhabuddhira-

nuttarāṁ ca svayameti bodhim || 16 ||

kāmeṣu mithyācaraṇānnivṛtto

jitendriyatvāt praśamābhirāmaḥ|

prāpnoti lokastutibhiḥ samantāt

kīrtiṁ diganteṣu vikīryamāṇam || 17 ||

na cāpi kaṁ citpramadāsu rāgaṁ

karoti mātṛriva vīkṣamāṇaḥ|

asmācca puṇyopacayān munīndraḥ

saṁjāyate vāraṇavastikoṣaḥ || 18 ||

vāco'nṛtāyāstu nivartamānaḥ

prāmodyavāñchāṭhyavimuktacittaḥ|

ādeyasiddhyā vacanasya sattvān

karoti dharmābhimukhān ayatnāt || 19 ||

divaukasāṁ ca priyatāṁ yadeti

satyapriyaścitramidaṁ na tādṛk|

devasvabhāvo guṇapakṣapātī

pratyakṣiṇastaccariteṣu te ca || 20 ||

pramāṇabhūto bhavati priyaśca

yallaukikānāmidamatra citram|

prāyeṇa loko hi guṇairdaridraḥ

svenānumānena parānminoti || 21 ||

tyaktveva nīlotpalinīvanāni

viśeṣadarśī kamalāyamāne|

tasyānane saṁśrayamabhyupaiti

prahlādano gandhavidhirmanojñaḥ || 22 ||

bhrājiṣṇunā durgatitārakeṇa

jñānena paśyaṁśca samāsamāni|

sa ātmasākṣī samupaiti lajjāṁ

yādṛcchikairapyaśubhairvitarkaiḥ || 23 ||

evaṁ sa śuddhaprakṛtiḥ krameṇa

na śaṅkyate'nyairna ca śaṅkate'nyān|

tato'sya satyābhyanuvartanī vāga-

rakṣatāṁ yāti tathāgatatve || 24 ||

kāyaḥ paropakramaṇairabhedyāḥ

parairahāryā parivārasaṁpat|

paiśūnyamuktasya bhavatyabhedyā

śraddhā ca dharme pratipattisārā || 25 ||

maitrīmabhedyāmavisaṁvadantīṁ

kṛpāṁ ca lokārthamasaṁtyajantīm|

prāpnoti cābhedyatamān munitve

janmāntarasthānapi śiṣyasaṁghān || 26 ||

krodhasya sainyāgrarajaḥpratānaṁ

saṁkalpacaṇḍānilaviprakīrṇam|

yaśovapurdhvaṁsanamityapāsyaṁ

maitryambuvāhaiḥ paruṣābhidhānam || 27 ||

asmānnivṛtto madhurairvacobhirlo-

kasya cetāṁsi vaśīkaroti|

lokasya ca premṇi virūḍhamūle

saivāsya vāggrāhyataratvameti || 28 ||

ataśca lokāñchataśo vinīya

teṣāṁ samāvṛtya ca duḥkhamārgam|

na durgatiṁ gacchati puṇyakarmā

dharmo hi rakṣeha paratra caiva || 29 ||

dūrādapi vyaktapadānunādaḥ

śrīmān adūre'pi sukhasvabhāvaḥ|

meghasvanodagratarastato'sya

brahmasvaro vaktram alaṁkaroti || 30 ||

abaddhavākyādvirataḥ priyatvam

ekāntato yāti vicakṣaṇānām|

satyābhidhāne kramate sabuddhiḥ

prāpnoti māhātmyam akṛtrimaṁ ca || 31 ||

asmācca puṇyān munirājabhāve

gāmbhīryagūḍhān paripṛcchamānaḥ|

praśnānanekānapi caikakāle

niḥsaṁśayaṁ vyākurute sa vācā || 32 ||

pretyeha cānarthaphalairavandhyāṁ

vandhyāmabhidhyāṁ samapāsya buddhyā|

anīrṣyabhāvādatikāṅkṣitāṁ sa

prāpnoti vistīrṇatarāṁ samṛddhim || 33 ||

citte viśuddhe ca tadāśrayāṇi

vākkāyakarmāṇi śucībhavanti|

nabhastale kālaguṇābhirāme

tārāgaṇānāmiva maṇḍalāni || 34 ||

puṇyādhipatyātkramate ca buddhista-

syopabhogeṣu sadottameṣu|

prayāti rājñāmapi saṁmatatvam

adhṛṣyatāṁ ca pratigarvitānām || 35 ||

vaikalyamāyānti na cendriyāṇi

satkarmanirvṛttabalāni tasya|

ataśca lokatrayapūjya ekaḥ

śāstā bhavatyaprativartyacakraḥ || 36 ||

vyāpādadāhajvaravipramuktaḥ

sādhusvabhāvābhinayo nayena|

vyaktīkarotīva manaḥprasādaṁ

svasthapraśāntena viceṣṭitena || 37 ||

hiṁsātmake vigrahasaṁhite vā

karmaṇyanāryācarite śaṭhe vā|

na cāsya buddhiḥ kramate kadācin

maitrīsukhāsvādaviśeṣalābhāt || 38 ||

loke vrajatyāryajanena sāmyaṁ

saṁmānyate daivatavajjanena|

na brahmaloko'pi ca durlabho'sya

prasnigdhakarmaṇyamanaḥpathasya || 39 ||

hitābhinandī jagatāmayatnāt

prasādayatyeva ca mānasāni|

ramyaḥ śaratkāla ivāpagānāṁ

toyāni meghāgamadūṣitāni || 40 ||

rūpeṇa sarvapriyadarśanena

jñānāspadenādbhutaceṣṭitena|

ekīkarotīva tato munitve

lokasya vijñānapṛthaktvasiddhim || 41 ||

kudṛṣṭipaṅkakramaṇaṁ lasaṁstu

prāpnoti kalyāṇahṛdaḥ sahāyān|

karmasvako'stīti ca karma pāpaṁ

viśasyamāno'pi karoti naiva || 42 ||

bhavatyakampyā ca jiṇe'sya bhaktirnā-

yasyate kautukamaṅgalaiśca|

ārye ca mārge labhate pratiṣṭhāṁ

viśeṣagāmitvamato'bhyupaiti || 43 ||

satkāyadṛṣṭyuccalitaḥ sa yāti

na durgatiṁ hetuparikṣayeṇa|

jñānena cānāvaraṇena yukto

divaḥpṛthivyorvicaratyasaṅgaḥ || 44 ||

pratyekabuddhairapi cānavāptāḥ

sarve tato'syābhimukhībhavanti|

jagaddhitārtheṣu vijṛmbhamāṇāḥ

sarvajñabhāvāya munīndradharmāḥ || 45 ||

imāṁ vibhūtiṁ guṇaratnacitrāṁ

ślāghyāṁ svayaṁgrāhaguṇābhirāmām|

ko nāma vidvān na samādadīta

viśeṣataḥ sattvahitābhilāṣī || 46 ||

divyābhirāmā manujeṣu saṁpat

prakṛṣṭasaukhyaikarasā ca divyā|

śīlādyadi syāt kimivātra citraṁ

yasmāt prarohantyapi buddhadharmāḥ || 47 ||

śīlacyutastvātmahite'pyaśaktaḥ

kasmin parasyārthavidhau samarthaḥ|

tasmād viśeṣeṇa parārthasādhorna

nyāyyamasmiñchīthilādaratvam || 48 ||

vivarjayedaṇvapi varjanīyaṁ

tasmādbhayaṁ tīvramavekṣamāṇaḥ|

na bodhisattvābhyucitaṁ ca śīlaṁ

vikhaṇḍayedātmasukhodayena || 49 ||

na cchidradoṣaiḥ parijarjaraṁ vā

strīkelisaṁvāhanavīkṣaṇādyaiḥ|

na durjanakleśaparigrahād vā

kurvīta śīlaṁ śabalaprakāram || 50 ||

kalmāṣadoṣāpagataṁ niṣevyam

ekāntaśuklopacayena śīlam|

svecchāgatitvācca bhujiṣyavṛttaṁ

vidvatpraśaṁsābharaṇānavadyam || 51 ||

samagraśikṣāpadapūraṇācca

saṁpūrṇamāmarṣavivarjitaṁ ca|

cetoviśuddhipratibimbabhūtai-

stīvraiḥ parārthaikarasaiḥ prayogaiḥ || 52 ||

smṛtyāśrayāccendriyasaṁvareṇa

śīlasya saṁrakṣaṇatatparaḥ syāt|

lokasya dauḥśīlyamabhipravṛddhaṁ

tamaḥ sahasrāṁśurivāpaneṣyan || 53 ||

duḥkhapratīkāranimittasevyaiḥ

kāyavraṇālepanaveṣṭanādyaiḥ|

nyāyopalabdhaiḥ parituṣṭacitto-

'parānanollokanakātaraḥ syāt || 54 ||

ślāghyeṣu sarveṣvapi vartamānaḥ

śīlānukūleṣu guṇodayeṣu|

avismitatvādaparādhamānī

kīrterbibhīyācca tadudbhavāyāḥ || 55 ||

lābhaprakāro hi guṇaprakāśāccha-

trutvamabhyeti suhṛnmukhena|

saroruhāṇāmiva śītaraśmiḥ

śreyaḥ pramāthī śithilavratānām || 56 ||

śīlaṁ guṇābhyāsavidhiṁ vadanti

saṁbodhicitte ca guṇāḥ samagrāḥ|

abhyasyate tacca kṛpāguṇena

kāruṇyaśīlaḥ satataṁ tataḥ syāt || 57 ||

yanniśritaṁ kāmabhave'pi naiva

saṁtiṣṭhate naiva ca rūpadhātau|

ārūpyadhātau yadasaṁsthitaṁ ca

tattattvataḥ śīlamudāharanti || 58 ||

yo lokadhātuṣvamiteṣu sattvā-

ñchīle pratiṣṭhāpayiṣuḥ samagrān|

niṣevate lokahitāya śīlaṁ

taducyate pāramiteti tajjñaiḥ || 59 ||

śīlaṁ viśeṣādhigamasya mārgo

dāyādyabhūtaṁ karuṇātmakānām|

jñānaprakarṣasya śucisvabhāvo

naṣṭoddhavā maṇḍanajātiragrā || 60 ||

lokatrayavyāpi manojñāgandhaṁ

vilepanaṁ pravrajitāvirodhi|

tulyākṛtibhyo'pi pṛthagjanebhyaḥ

śīlaṁ viśeṣaṁ kurute narāṇām || 61 ||

akatthanānāmapi dhīrabhāvād

vināpi vāgbhedapariśrameṇa|

atrāsanābhyānatasarvalokaṁ

tyaktāvalepoddhavamīśvaratvam || 62 ||

apyaprakāśānvayasaṁstavānām

akurvatāmapyupakārasāram|

niṣkevale śīlavidhau sthitānām

asaṁstutānāmapi yannarāṇām || 63 ||

rajāṁsi pādāśrayapāvitāni

praṇāmalabdhāni samudvahanti|

cūḍāgralagnāni manuṣyadevāḥ

śrīmattaraṁ śīlamataḥ kulebhyaḥ || 64 ||

tasmān na durgatibhayena na rājyahetorna

svargasaṁpadabhilāṣasamudbhavena|

seveta śīlamamalaṁ na hi tattathā syāllo-

kārthasiddhiparamastu bhajeta śīlam || 65 ||

|| śīlapāramitāsamāsaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4842

Links:
[1] http://dsbc.uwest.edu/node/4848