The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
35 ghoṣīlāvadānam |
phalaṁ samānaṁ labhate sa dātu-
ryāti kṣaṇaṁ dānasahāyatāṁ yaḥ |
paropakārapraṇayodyatānāṁ
nāpuṇyakarmā sacivatvameti ||1||
ramye purā bhagavati śrāvastyāṁ jetakānane |
anāthapiṇḍadārāmavihārādhirate jine || 2 ||
kauśāmbyāṁ vatsanṛpatirbabhūvodayanābhidhaḥ |
gāyatyadyāṣi yatkīrtirvidyādharavadhūjanaḥ || 3 ||
abhavadviṣaye tasya karmāntākarajīvanaḥ |
gṛhasthaḥ sudhano nāma dhanādhānavicakṣaṇaḥ || 4 ||
nṛpaḥ kadāciṁdāsthāne taṁ kāryārthinamāgatam |
vacasaiva parijñāya jagād vihitādaraḥ || 5 ||
jānāmyahaṁ gṛhapate hiraṇyopacitasvaram |
vipulaḥ saṁcayajñasya suvarṇanidhirasti te || 6 ||
ityuktaḥ sasmitaṁ rājñā sa tamūce kṛtāñjaliḥ |
satyamastyeva me rājan gṛhe kāñcanasaṁcayaḥ || 7 ||
sadvṛttacintānirate deve vātsalyapeśale |
kiṁ vā nāsti janāsyāsya pitari tvayi goptari || 8 ||
dhanino yāntyadhanatāṁ nidhanaṁ yānti cādhanāḥ |
vyāghratām yāti dedbhūbhṛdāmiṣāghrāṇanirghṛṇaḥ || 9 ||
niḥsaṅkairarjyate vittamarjitaṁ ca vibhajyate |
vibhaktaṁ bhujyate spaṣṭaṁ janairdharmadhane nṛpe || 10 ||
upapannaṁ vacaḥ śrutvā dhīmatastasya bhūpatiḥ |
tamūce daśanodyotaiḥ prasādaṁ darśayanniva || 11 ||
matimān kāryasacivastvaṁ me bhavitumarhasi |
dhīdhūryaistvadvidhaireva dhāryate dharaṇībharaḥ || 12 ||
iti rājavacaḥ śrutvā śudhanastamabhāṣata |
n avayaṁ rājasevāsu sabhāmaṇḍalapaṇḍitāḥ || 13 ||
svācchandyodyānavicchedaḥ sunidrāsukhavikrayaḥ |
sevā hi puṁsāṁ saṁsāraduḥkhadainyabhayaṁkaraḥ || 14 ||
īśvarairmastakanyastacaraṇaḥ kṛtakṛtyatām |
pādapīṭha ivāyāti sevako'haṁ sthitaḥ sadā || 15 ||
sevāyāsaprayāsena prāptānāmapi saṁpadām |
saṁbhogaḥ piśunāsaṅgī prabhubhrūbhangabhaṅguraḥ || 16 ||
etāśca nāvatiṣṭhante prayatnena dhṛtā api |
darpogradurgrahagrāhadurgrahā nṛpasaṁpadaḥ || 17 ||
kṣaṇaṁ navanavāśliṣaviśeṣapraṇayodyatāḥ |
avācavāraramaṇīramaṇīyā vibhūtayaḥ || 18 ||
ityuktapratiṣedho'pi sa rājñā sacivaḥ kṛtaḥ |
atikrāmati ko nāma prabhaviṣṇoḥ samīhitam || 19 ||
prāptaprauḍhapadaṁ rājñā nītaṁ sarvādhikāritām |
vidveṣadūṣitāḥ sarve mantriṇastaṁ na sehire || 20 ||
dharmajijñāsayā rājñā piśunapreritena saḥ |
naivākarodasatkāryaṁ niyukto'pi puna punaḥ || 21 ||
āghātaṁ prekṣitaḥ so'tha mithyākopena bhūbhujā |
tathāpyadharmasaṁyuktaṁ na śāsanamatanyata || 22 ||
ekajanmasukhāyaiva bahujanmaśatārditam |
na sādhuninditaṁ karma karomīti jagāda saḥ || 23||
bhayadharmopadhāśuddhaḥ pratimuktaḥ sa bhūbhujā |
dānasatramavicchinnamakarodakhilārthinām || 24 ||
sarvatra viśrute tasya dānasatre yaśasvinah |
kalpavṛkṣādaraḥ puṁsāṁ paraṁ pratanutāṁ yayau || 25 ||
atrāntare munigaṇāstīrthārthā dakṣiṇāpathāt |
āgatā kṛcchrakāntāramaviśan nirjanaṁ vanam || 26 ||
tatra tṛṣṇāturāḥ sarve mūcchitāḥ śayanāśritāḥ |
ayācanta jalaṁ mohāduccaidyo'tra dayāmbudhiḥ |
sthitaḥ prayacchatu jalaṁ so'smākamiti te'bruvan || 28 ||
tataḥ sa ratnakeyūrakkanatkaṅkaṇasaddhvaniḥ |
bhujasthamemabhṛṅgārastarumadhyādviniryayau || 29 ||
te tasmādamṛtāsvādaṁ pāṇipadmāvanāmitāt |
ākaṇṭhaṁ salilaṁ pītvā jahṛṣurlabdhajīvitāḥ || 30 ||
prārthitaḥ punarabhyetya papracchuste savismayāḥ |
adṛśyavṛkṣanilayādudbhūtaṁ ko bhavāniti || 31 ||
so'bravīdviśrutayaśāḥ śrāvastyāmāśayaḥ śriyaḥ |
anāthapiṇḍado nāma sarvado'sti gṛhādhipaḥ ||32 ||
saucikena mayā pūrvaṁ tadgṛhāntikavāsinā |
bhujamudyabhya tadveśma darśitaṁ nityamarthinām || 33 ||
tena puṇyena devatvaṁ prāpto'tra viharāmyaham |
bāhurmam vibhātyeṣa dakṣiṇaḥ so'rthidakṣiṇaḥ || 34 ||
te tamāmantrya munayaḥ punaḥ saṁprasthitā vane |
kṣudhitāḥ snigdhasacchāyaṁ dadṛśuḥ pādapaṁ param || 35 ||
tamapyuccairayācanta bhojanaṁ tadvadeva te |
uccacāra ca gambhīrā vāṇī vismayakāriṇī || 36 ||
atra puṣkariṇītīre droṇyāṁ divyānnabhojanam |
saṁpūrṇamasti tadgatvā bhujyatāṁ yadabhīpsitam || 37 ||
iti tena samādiṣṭaṁ bhuktvā te divyabhojanam |
ko bhavaniti papracchustaṁ divyatarusaṁśrayam || 38 ||
so'pyācacakṣe śrāvastyāṁ gṛhastho'nāthapiṇḍadaḥ |
asti tasyāhamabhavaṁ brāhmaṇaḥ saṁghahojane || 39 ||
caturaḥ paricaryāyāṁ dadhikumbhapracārakaḥ |
tadbhojanānte saṁprāpte svalpaśeṣānnabhojanaḥ || 40 ||
bhikṣuṇāṁ gauraveccāraṁ dṛṣṭvāhaṁ rājabhojanam |
ātmanaścānnamakṣāramabhavaṁ khinnamānasaḥ || 41 ||
anāthapiṇḍadagirā bhojane gauravāśayā |
tato mayāṣṭāṅgayuktaṁ gṛhītaṁ poṣadhaṁ vratam || 42 ||
asamāptavratenātha bhuktaṁ laulyānmayā niśi |
tenāhamabhavaṁ loke vijñātaḥ khaṇḍapoṣadhaḥ || 43 ||
khaṇḍenāpi vratenāhaṁ devaputratvamāgataḥ |
iti te tadvacaḥ śrutvā munayo vismitā yayuḥ || 44 ||
acintayan vrajantaste tīvreṇa tapasā vayam |
suciraṁ kevalaṁ kliṣṭāṁ nādyāpi kuśalaspṛśaḥ || 45 ||
adhunā poṣadhaṁ prāptuṁ vratameva yatāmahe |
nirapāyasukhopāye svahite kasya nādaraḥ || 46 ||
iti saṁcintayantaste kauśāmbīmabhito gatāḥ |
sudhanasya gṛhaṁ prāpurviśrutaṁ gṛhamedhinaḥ || 47 ||
tatra tena kṛtātithyā nivedyāsmai tadadbhutam |
anāthapiṇḍadaṁ draṣṭuṁ tenaiva sahitā yayuḥ || 48 ||
śrāvastyām te samāsādya pūjitāstena sādaram |
asmai nyavedayan sarvaṁ yathādṛṣṭaṁ yathāśrutam || 49 ||
sa tān vratārthina sarvān suhṛdaṁ sudhanaṁ ca tam |
nināya dharmasacivaḥ prīto bhagavato'ntikam || 50 ||
bhagavānapi tadvākyāccakre teṣāmanugraham |
satyadarśanasaṁbuddhā yena te sugatiṁ yayuḥ || 51 ||
teṣu yāteṣu sudhanaṁ pakṣapātādrayā dṛśā |
vilokya bhagavān samyag vidadhe jñānabhājanam || 52 ||
satyasaṁdarśanāvāptaviśeṣakuśalodayaḥ |
gatvā jināya kauśāmbyām sa vihāramakārayat || 53 ||
yasmādbhagavatādiṣṭastasmin yātaḥ sahāyatām |
bhikṣuścundābhidhastasmāt so'bhūccundavihārabhūḥ || 54 ||
rādhābhidhā tadā dāsī vihāraparicārikā |
dayayā bhagavānasyāḥ śīrṇavastraṁ samagrahīt ||55 ||
adāsī syāmiti śraddhāpraṇidhānārpitastayā |
sa cīvaro bhagavataḥ prayayāvekavarṇatām || 56 ||
sudhanasyojjvalaṁ dṛṣṭvāṁpuṇyasaṁbhāramadbhutam |
bhikṣubhirbhagavān pṛṣṭastatpūrvodayamabhyadhāt || 57 ||
sundhānākhyo gṛhapatirvārāṇasyāmabhūtpurā |
nodārakuznjarasyābhūd yasya dānaparikṣayaḥ || 58 ||
anāvṛṣṭihate kāḻe tasya dvādaśavārṣike |
avāritamabhūcchatramavicchinnānnamarthinām || 59 ||
tasya padmākaro nāma koṣāgārapatirgṛhe |
dānasāhāyyakaṁ cakre sahasthā hi samṛddhayaḥ || 60 ||
pratyekabuddhasaṁghasya bhaktakālanivedakah |
dharmadūtābhidhastasya mantrī dhīmānapasthitaḥ || 61 ||
karmavyākṣepatastasya jāte kālavyatikrame |
kadācit kukurasteṣāṁ kālasaṁjñāṁ vyadhātpuraḥ || 62 ||
sundhāno'dya sa evāhaṁ koṣṭhiko'nāthapiṇḍadaḥ |
saṁghasya dharmadūto yaḥ sa evodayano nṛpaḥ || 63 ||
saṁjñānideśako yaśca kukuraḥ sudhano'pi saḥ |
rājñā ghoṣeṇa vijñāto ghoṣilāparanāmabhṛt || 64 ||
caritamityucitaṁ bhavabhedinā
bhagavatā kathitaṁ kila bhikṣavaḥ |
sukṛtasaurabhasārasudhārasaṁ
sumanasā śravaṇāñjalibhiḥ papuḥ || 65 ||
iti kṣemendraviracitāyāṁ bodhisattvāvadānakalpalatāyāṁ
ghoṣilāvadānaṁ pañcatriṁśaḥ pallavaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5889