Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > sarvatathāgatastavaparivartaḥ

sarvatathāgatastavaparivartaḥ

Parallel Devanagari Version: 
सर्वतथागतस्तवपरिवर्तः [1]

|| sarvatathāgatastavaparivartaḥ ||

atha khalu tānyanekāni bodhisattvaśatasahasrāṇi yena suvarṇaratnākaracchatrakūṭastathāgatastenopasaṁkrāntāḥ | upasaṁkramya tasya suvarṇaratnākaracchatrakūṭasya tathāgarasya pādau śirasā banditvaikānte sthitāni kṛtāñjalibhūtāni taṁ suvarṇaratnākaracchatrakūṭaṁ tathāgatamabhiṣṭavitsuḥ ||

suvarṇavarṇo jinatyaktakāya

suvarṇavarṇo vyavabhāsitāṅga |

suvarṇavarṇo girivā munīndra

suvarṇavarṇo munipuṇḍarīka || 1 ||

sulakṣaṇairlakṣaṇa bhuṣitāṅgaṁ

suvicitravyañjanavicitritāṅga |

suvirājitaṁ kāñcanasuprabhāsaṁ

sunirmalaṁ saumyamivācalendrama || 2 ||

brahmeśvaraṁ susvarabrahmaghoṣaṁ

siṁheśvaraṁ garjitameghaghoṣam |

ṣaṣṭayaṅgavaccātasvaranirmaleśvaraṁ

mayūrakalaviṅkarutasvarājitam || 3 ||

sunirmalaṁ suvimalatejasuprabhaṁ

puṇyaṁ śatalakṣaṇasamalaṁkṛtaṁ jinam |

suvimalasunirmalasāgaraṁ jinaṁ

sumerusarvasugaṇācitaṁ jinam || 4 ||

paramasattvahitānukampanaṁ

paramaṁ lokeṣu sukhasya dāyakam |

paramārthasya sudeśakaṁ jinaṁ

parinirvāṇasukhapradeśakam || 5 ||

amṛtasya sukhasya dāyakaṁ

maitrībalavīrya upāyavantam |

na śakyaṁ sataguravasamudrasāgarabahukalpa-

sahasrakoṭibhirekaikaṁ tava prakāśitum || 6 ||

etatsaṁkṣiptaṁ mayā prakāśitaṁ

kiṁ cidguṇabinduguṇārṇavodbhavam |

yacca samupacitapuṇyasaṁcayaṁ

tena sattvaḥ prāpnyatu bodhimuttamām || 7 ||

atha khalu ruciraketubodhisattva utthāyāsanādekāṁsamuttarāsaṅgaṁ prāvaritvā dakṣiṁṇa jānu maṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamayitvā tasyāṁ velāyāmimābhirgāthābhiramyastāvīt |

sa tvaṁ munīndra śatapuṇyalakṣaṇa

sahasraśrīcāruguṇairalaṁkṛtam |

udāravarṇavarasaumyadarśana

sahasraraśmiriva prasūyate || 8 ||

anekaraśmijvalanākulaprabhaṁ

vicitraratnākularatnasaṁnibha |

nīlāvadātāpyavakāñcanābhaṁ

vaiḍūryatāmrāraṇasphaṭikābham || 9 ||

na bhāsate vajramivendraparvatān

prabhāvilāsābhiranantakoṭibhiḥ |

prasīda me sendrapracaṇḍabhānunā

pratapyase sattvasukhācarairiti || 10 ||

prasannavarṇendriyacārudarśana

ātaptarūpajanakāntarūpa |

apūrvavarṇo virajo virājase

yathaiva muktaṁ bhramarākulaprabham || 11 ||

viśuddhakāruṇyaguṇairalaṁkṛtaṁ

samānamaitrībalapuṇyasaṁcitam |

vicitrapūrṇairanuvyañjanārcitaṁ

samādhibodhyaṅgaguṇairalaṁkṛtam || 12 ||

tvayā hi prahlādakarī sukhaṁkarī

śubhākaraṁ sarvasukhākarāgamam |

vicitragambhīraguṇairalaṁkṛtaṁ

virocase kṣetrasahasrakoṭiṣu || 13 ||

virājase tvaṁ dyumaṇīrivāṁśubhiḥ

yathojjvalaṁ tvaṁ gagaṇe'rkamaṇḍalam |

meruryathā sarvaguṇairupetaḥ

saṁdṛśyase sarvatrilokadhātuṣu || 14 ||

gokṣīraśaṅkhakumudendusaṁnibhaḥ

tuṣārapadmābhasupāṇḍura prabhaḥ

dantāvaliste mukhato virājate

sadrājahaṁsairiva cāntarīkṣam || 15 ||

tvatsaumyavakrendumukhāntare sthitaṁ

pradakṣiṇāvarta sukuṇḍalīnam |

vaiḍūryavarṇaimaṇitorṇaraśmibhi-

rvirocate sūrya ivāntarīkṣe || 16 |

iti śrīsuvarṇaprabhāsottamasūtrendrarāje sarvatathāgatastavaparivarto

nāma viṁśatitamaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4232

Links:
[1] http://dsbc.uwest.edu/node/4253