Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > prātihāryamiti 15

prātihāryamiti 15

Parallel Devanagari Version: 
प्रातिहार्यमिति १५ [1]

prātihāryamiti 15

buddhao bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho rājagṛhamupaniśritya viharati sma veṇuvane kalandakanivāpe|| yadā rājñā ajātaśatruṇā devadattavigrāhitena pitā dhārmiko dharmarājo jīvitādyaparopitaḥ svayameva ca rājye pratiṣṭhitaḥ tadā ye aśrāddhāste balavato jātāḥ śrāddhāstu durbalāḥ saṁvṛttāḥ|| yāvadanyatamo vṛddhāmātyo 'śrāddho bhagavacchāsanavidveṣī| sa brāhmaṇebhyo yajñamābdho yaṣṭum| tatrānekāni brāhmaṇaśatasahasrāṇi saṁnipatitāni| taiḥ kriyākāraḥ kṛtaḥ na kenacicchramaṇagautamaṁ darśanāyoyasaṁkramitavyam|| atha te brāhmaṇāḥ kṛtāvayaḥ samagrāḥ saṁmodamānā vīthīmadhye vedoktena vidhinā śakramāyācituṁ pravṛttā ehyehyahalyājāra||

atrāttare nāsti kiñcibduddhānāṁ bhagavatāmajñātamadṛṣṭamaviditamavijñātam| dharmatā khalu buddhānāṁ bhagavatāṁ mahākāruṇikānāṁ lokānugrahapravṛttānāmekārakṣāṇāṁ śamathavipaśyanāvihāriṇāṁ tridamathavastukuśalānāṁ caturoghottīrṇānāṁ caturṛddhipādacaraṇatalasupratiṣṭhitānāṁ caturṣu saṁgrahavastu<ṣu> dīrgharātrakṛtaparicayānāṁ pañcāṅgaviprahīṇānāṁ pañcagatisamatikrāttānāṁ ṣaḍṅgasamanvāgatānāṁ ṣaṭpāramitāparipūrṇānāṁ saptabodhyaṅgakusumāḍhyānāmaṣṭāṅgamārgadeśikānāṁ navānupūrvasamāpattikuśalānāṁ daśabalabalināṁ daśadiksamāpūrṇayaśasāṁ daśaśatavaśavartiviśiṣṭānāṁ trī rātrestrierdivasasya buddhacakṣuṣā lokaṁ vyavalokya jñānadarśanaṁ pravartate| ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṁbādhaprāptaḥ kaḥ kṛcchrasaṁkaṭasaṁbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāpāḍuddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṁ kasya kāmapaṅkanimagnasya hastoddhāramanupradadyāṁ kamāryadhanavirahitamāryadhanaiśvaryādhipatye pratiṣṭhāpayeyaṁ kasyānavaropitāni kuśalamūlānyavaropayeyaṁ kasyāvaropitāni paripācayeyaṁ kasya paripakkāni vimocayeyam| āha ca|

apyevātikramedvelāṁ sāgaro makarālayaḥ|

na tu vaineyavatsānāṁ buddho velāmatikramet||

paśyati bhagavān| ime brāhmaṇāḥ pūrvāvaropitakuśalamūlāgṛhītamokṣamārgāḥ svahitaiṣiṇo 'bhimukhā nirvāṇe bahirmukhāḥ saṁsārādakalyāṇamitrasaṁsargādidānīṁ macchāsanaṁ vidviṣatti yannvahameṣāṁ vinayahetorautsukyamāpadyeyeti|| atha bhagavāñchakraveṣamabhinirmāya taṁ yajñavāṭaṁ divyenāvabhāsenāvabhāsyāvataritumārabdhaḥ| tataste brāhmaṇā hṛṣṭatuṣṭapramuditā udayaprītisaumanasyajātā ekasamūhenoktaḥ| ehyehi bhagavansvāgataṁ bhagavata iti| tato bhagavāñchakraveṣadhārī prajñapta evāsane niṣaṇaḥ|| eṣa śabdo rājagṛhe nagare samattato visṛtaḥ yajñe śakro devendro 'vatīrṇa iti yaṁ śrutvānekāni prāṇiśatasahasrāṇi saṁnipatitāni|| tato bhagavānāvarjitā brāhmaṇā viditvā śakraveṣamattardhāpya buddhaveṣeṇaiva sthitvā tādṛśīṁ caturāryasatyasaṁprativedhikīṁ dharmadeśanāṁ kṛtavānyāṁ śrutvā ṣaṣṭyā brāhmaṇasahastrairviṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotaāpattiphalaṁ sākṣātkṛtamanekaiśca prāṇiśatasahasrairbhagavati śraddhā pratilabdhā||

tato bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| āścaryaṁ bhadatta yāvadebhirbrāhmaṇairbhagavattamāmya satyadarśanaṁ kṛtamanekaiśca prāṇiśatasahasrairmahānprasādo 'dhigata iti|| bhagavānāha| tathāgatenaitāni bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyghavatpratyupasthitānyavaśyaṁbhāvīni| mayaitāni karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||

bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani indradamano nāma samyaksaṁbuddho loka udapādi tathāgato 'rhansamyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| janapadacārikāṁ carannanyatamāṁ rājadhānīmanuprāptaḥ| sā rājadhānī tīrthikāvaṣṭabdhā|| aśrauṣīdanyatamo rājā kṣatriyo mūrdhrābhiṣikta indradamanaḥ samyaksaṁbuddho 'smākaṁ vijitamanuprāpta iti śrutvā ca punarmahatyā rājardyā mahatā rājānubhāvena samanvāgato yenendramanassamyaksaṁbuddhastenopasaṁkrāttaḥ| upasaṁkramya bhagavata indradamanasya samyaksaṁbuddhasya pādau śirasā vanditvaikātte niṣaṇaḥ| ekātte niṣaṇaṁ rājānaṁ kṣatriyaṁ mūrdhrābhiṣiktamindradamanaḥ samyaksaṁbuddho bodhisattvakarakairdharmaiḥ samādāpayati| atha sa rājā labdhaprasāda utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yenendradamanassamyakasaṁbuddhastenāñjaliṁ praṇamya indradamanaṁ samyaksaṁbuddhamidamavocat| adhivāsayatu me bhagavāṁstraimāsyavāsāya| ahaṁ bhagavatamupasthāsyāmi cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairiti|| bhagavānāha| asti te mahārāja vijite kaścidvihāro yatrāgattukā gamikāśca bhikṣavo vāsaṁ kalpayiṣyattīti|| rājovāca| nāsti bhagavankiṁ tarhi tiṣṭhatu bhagavānāhaṁ vihāraṁ kārayiṣyāmi yatrāgattukā gamikāśca bhikṣavo vāsaṁ kalpayiṣyattīti|| tato rājā tathāgatasyārthe vihāraḥ kārita āvidvaprākāratoraṇo gavākṣaniryūhajālārdhacandravedikāpratimaṇḍita āstaraṇopeto jalādhārasaṁpūrṇastarugaṇaparivṛto nānāpuṣpaphalopetaḥ kṛtvā ca bhagavataḥ saśrāvakasaṅghasya niryātito 'dhīṣṭaśca bhagavānmahāprātihāryaṁ prati|| tato bhagavatā indradamanena samyaksaṁbuddhena rājño 'dhyeṣayā mahāprātihāryaṁ vidarśitaṁ buddhāvataṁsakavikrīḍitaṁ yaddarśanādrājā sāmātyanaigamajānapadaḥ sarve ca nāgarāḥ suprasannāḥ śāsane saṁraktatarāḥ saṁvṛttāḥ||

kiṁ manyadhve bhikṣavo yo 'sau tena kālane tena samayena rājā babhūvāhaṁ saḥ| mayā sā indradamanasya samyaksaṁbuddhasyaivaṁvidhā pūjā kṛtā| tasya me karmaṇo vipākena saṁsāre 'nattaṁ sukhamanubhūtamidānīṁ me tathāgatasya sata iyaṁ śāsanaśobhā| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yacchāstāraṁ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṁ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṁ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5621

Links:
[1] http://dsbc.uwest.edu/node/5721