Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > caturtho'dhyāyaḥ

caturtho'dhyāyaḥ

Parallel Devanagari Version: 
चतुर्थोऽध्यायः [1]

caturtho'dhyāyaḥ|

prathamaḥ pādaḥ|

[154] sattvopapattihetūnāṁ [vipatsaṁpa]dvidhāyiṇā [nā]m|

lokavacitryakartṝṇāṁ karma heturitīṣyate||]

[155] kāyikaṁ vāṅmayaṁ caiva cetanākhyaṁ ca mānasam|

karmāṇyetāni lokasya kāraṇaṁ neśvarādayaḥ|

[156] vaiśvarūpyātkramotpādāttadvadanyatprasaṅgataḥ|

nānyāpekṣā tapoyogo pakṣahānyādidoṣataḥ|

[157] karmaṇāṁ bodhyate śaktirvidhikālagrahādibhiḥ|

yato'tasteṣu tācchabdyaṁ gaunyā(ṇyā) vṛttyā prayujyate||

[158 ab.] pūrve vijñaptyavijñaptī cetanā mānasī kriyā|

[abhidharmadīpe vibhāṣāprabhāyāṁ vṛttau caturthādhyāyasya prathamaḥ pādaḥ]

caturthādhyāye

dvitīyapādaḥ|

[159] annamatyagniṇi(ni)rdagdhaṁ yathā sthālī ca saṁskṛtā|

pāpadṛṣṭestathā śīlaṁ śāṭhyerṣyādikṣatātmanaḥ||

[160] saṁvṛtsaddṛṣṭyupetāto bhikṣutvaṁ paramārthataḥ|

ekasampattu saṁvṛtyā dvayābhāve dvidhā'pi na||

[161] vigatāvaṇe jñāne buddhoktermukhyakalpanā|

tadāśraye phale cāpi vijñeyā guṇakalpanā||

[162] śāśvatatvaśubhatvābhyāṁ sarvāṇa (na)rthanivṛttitaḥ|

mukhyakalpanayā tadvaddharmo nirvāṇamucyate||

[163] āryāḥ śiṣyaguṇāḥ saṁghastathaiva paramārthataḥ|

etānyo yāti śaraṇaṁ sa yāti śaraṇatrayam||

[164] mithyācāraḥ satāṁ garhyātparatrākaraṇāptitaḥ|

pāpiṣṭhatvānmṛṣāvādo madyapāṇaṁ(naṁ) smṛtikṣayātū||

[165] sarvebhyo vartamānebhyo dvividhebhyo'pi kāmajaḥ|

trikālebhyastu maulebhyo labhyete bhāvanāmayau||

[166] sarvebhyaḥ sattvajātibhyaḥ saṁvaro vāṅgakāraṇaiḥ|

sarvebhyo saṁvarāṅgebhyaḥ sattvebhyaśca na kāraṇaiḥ||

[167] kriyayā[']saṁvarapraptiḥ sa hābhyupagamena vā|

avijñaptirato'nyasyāḥ kṣetrāṅgādiviśeṣataḥ||

[168] kāmāptasaṁvaratyāgaḥ śikṣāṇi(ni) kṣepaṇādibhiḥ|

patanīyarapītyeke tannetyanye tvayogataḥ||

[169] ayogā(go) nāṁśuvidhvaṁsātpaṭadravyaṁ vinaśyati|

sūtre dhvaṁsoktiranyārthā yatherṣyāśaṭhanādiṣu||

[170] saddharmāntarddhito'nye'nye nāpūrvāpratilambhataḥ|

bhūsaṁcāreṇa hānyā ca tyajyate dhyānajaṁ śubham||

[171] tathā''rūpyāptamāryantu phalāptyakṣavihānibhiḥ|

asaṁvaro damaprāptirjīvitotsarjaṇā(nā) dibhiḥ||

[172] cittavegādivicchedairavijñaptistu madhyamā|

kāmāptaṁ kuśalaṁ nāma tribhirmūlacchidādibhiḥ||

[173] pratipakṣodayātkliṣṭaṁ tridhātvāptaṁ vihīyate|

sarve kāmeṣu rūpe dvādhe(ve)ko'rūpiṣu lābhataḥ||

[174] yadiṣṭaphaladaṁ karma kuśalaṁ tadudāhṛtam|

viparyayeṇākuśalamavyākṛtamato'nyathā||

[175] kāmāptaṁ prathamaṁ puṇyamapuṇyamaśubhātmakam|

ūrdhvabhūmikamānejyaṁ vipākaṁ pratyanejanāt||

[176] sukhavedyaṁ śubha(bhaṁ) karma dhyānādarvākturīyakāt|

upekṣāvedyamanyatra duḥkhavedyantu pāpakam||

[177] adho'pi madhyamaṁ karma dhyānenā ntyepi nirvṛteḥ|

yugapattrivipākeṣṭerdhyānāntaravipākataḥ||

[178] punaścaturvidhaṁ karma dṛṣṭavedyādibhedataḥ|

janmanastribhirākṣepo dṛṣṭadharmāhvayādṛte||

[179] caturṇāmapi cākṣepaḥ sarvatra narakādṛte|

na tatreṣṭaphalābhāvācchubhaṁ yasmādvipacyate||

[180] notpadyavedyakṛttatra yadviraktaḥ pṛthagjanaḥ|

sthiro nāparakṛccāryaścalo'pi bhavamūlayoḥ||

[181] yadārtraraudracittena karmābhīkṣṇaṁ niṣevyate|

satkṣetre kriyate yacca phalaṁ tasya niyamyate||

[182] kṣetrāśayaviśeṣācca phalaṁ sadyo vipacyate|

nirodhavyutthitādau ca sadyaḥ kālaphalakriyā||

[183] tadbhūmyapunarutpatteḥ vipākaniyataṁ ca yat|

tacca dṛṣṭaphalaṁ vidyāt karmādaḥ paripūrakam||

[184] kuśalasyāvicārasya caitasikyeva vedanā|

vipākaḥ kāyikī tviṣṭā duḥkhavedyasya karmaṇaḥ||

[185] sapākamaśubhaṁ kṛṣṇaṁ sapākaṁ rūpajaṁ sitam|

śubhāśubhaṁ dvidhā kāye(me) nirmalaṁ tatprahāṇakṛt||

[186] casasro dṛkpathā dṛṣṭau cetanābhāvanāpathāt|

ānantaryapathāḥ kāme karmaitatkṛṣṇanāśakṛt||

[187] navame cetanā yā tu sā kṛṣṇākṛṣṇayā [ghā]tinī|

antānantaryamārgasthā dhyāne dhyāne sitasya tu||

[188] kāyādyakuśalaṁ karma sarvaṁ duścaritaṁ matam|

abhidhyādīnyapi trīṇi manoduścaritatrayam||

[189] śubhaṁ tatsā'nabhidhyādi proktaṁ sucaritatrayam|

dvayaṁmaulamadaḥ karma mārgā daśa śubhāśubhāḥ||

[ abhidharmadīpe vibhāṣāprabhāyāṁ [vṛttau] caturthādhyāyasya dvitīyaḥ pādaḥ|

caturthādhyāye

tṛtīyapādaḥ|

[190] kāritāḥ ṣaḍavijñaptidvaryātmaikaste'pi ṣaṭ kṛtāḥ|

śubhāḥ sapta dvidhā jñeyā ekavai(dhai)te samāhitāḥ||

[191] yā sāmanteṣvavijñaptiḥ pṛṣṭheṣu tu viparyayaḥ|

prayogastu trimūlotthaḥ [abhidhyādyāstrimūlajāḥ]||

[192] [kuśalāḥ prayogapṛṣṭhāśca kuśalatrayamūlajāḥ]|

dveṣeṇa vadhapāruṣyavyāpattīnāṁ samāpanam||

[193] steyasyānyāṅganāyāterabhidhyāyāśca lobhataḥ|

mithyādṛśastu mohena tadanyeṣāṁ tribhirmatam||

[194] caturṇāmapyadhiṣṭhānaṁ jñeyameṣāṁ yathākramam|

prāṇinaścātha bhogāśca nāmarūpaṁ ca nāma ca||

[195] prāṇātipāto dhīpūrvamabhrāntyā paramāraṇam|

atyaktā'nyadhanādānamadattādānamucyate||

[196] parastrīgamanaṁ kāmamithyācāro vikalpavān|

arthajñāyā'nyathāvādo drohabuddhyā mṛṣāvacaḥ||

[197] dṛṣṭyā śrutyādibhiścākṣairmaṇa(na)sā yacca gṛhyate|

dṛṣṭaṁ śrutaṁ mataṁ jñātamityuktaṁ tadyathākramam||

[198] paiśunyaṁ bhedakṛdvākyaṁ pāruṣyaṁ tu yadapriyam|

kliṣṭaṁ saṁbhinnalāpitvamanye gītakathādivat||

[199] parasvāsatspṛhā'bhidhyā vyāpā[daḥ] sattvagocaraḥ|

vidveṣānā'nantadṛṣṭistu mithyādṛṣṭi [rahetukā]||

[200] cetanā na kriyāmārgastaistu sattā pravartate|

yugapadyāva[daṣṭā] bhiraśubhaiścetanaiḥ saha||

[201] [śubhaistu] daśabhiryāvatsārvaṁ(rdhaṁ) naikāṣṭapañcabhiḥ|

vilāpadveṣapāruṣyāṇyu(ṇi)ṣa (sa)nti narake dvidhā||

[202] tadvadeva matā'bhidhyā mithyādṛṣṭistathaiva ca|

abhidhyāditrayaṁ tadvatkurau pralapanaṁ dvidhā||

[203] aśubhāstu daśānyatra sarvatra kuśalāstrayaḥ|

ārūpyā'ryā'saṁjñināṁ ca rūpiṇaḥ sapta lābhataḥ||

[204] kurūnsanarakānhitvā sarvatrānyatra te dvidhā|

sarve vipākaniṣyandādhipatyaphaladā daśa||

[205] duḥkhopasaṁhṛterduḥkhamalpāyuṣṭvantu māraṇāt|

tejonāśātkṛśaujastvamidaṁ tattrividhaṁ phalam||

[206] ānantaryapathe karma phalavatpañcabhiḥ phalaiḥ|

caturbhistvamalenāryaṁ tadvadanyacchabhāśubham||

[207] tato'nyannirmalaṁ jñeyaṁ tribhiravyākṛtaṁ tathā|

phalaṁ śubhasya catvāri dvetrīṇi ca śubhādayaḥ||

[208] śubhādyāstvaśubhasya dve trīṇi catvāri ca kramāt|

avyākṛtasya te tu dve trīṇi trīṇi śubhādayaḥ||

[209] sarve catvāryatītasya madhyamasya ca bhāvinaḥ|

madhyamā dve svakasyaiva trīṇyanāgāmijanmanaḥ||

[210] catvāryekabhuvo dve vā trīṇi cāparabhūmikāḥ|

śaikṣādyāstrīṇi śaikṣasya ta evāśaikṣakarmaṇaḥ||

[211] ekaṁ trīṇi dvayaṁ caiva śaikṣādyāḥ paścimasya tu|

dve dve pañca yathāsaṁkhyaṁ dṛggheyasya tu karmaṇaḥ||

[212] trīṇi catvāri caikaṁ ca dṛṣṭiheyādayaḥ smṛtāḥ|

te tvabhyāsapraheyasya dve catvāri tridhā matāḥ||

[213] kramādekadvicatvāri te tvaheyasya karmaṇaḥ|

ekenākṣipyate[janma] bhūribhiḥ paripūryate||

[214] kuśalaṁ vā'thavā pāpaṁ yadatītaṁ dadatphalam|

svaṁ kāyavāṅmanaskarma sā karmasvakatā matā||

[215] saṁvṛtyā skandhasantāne tatkriyāphaladarśaṇā(nā)t|

karttṛtā bhoktṛtā coktā niṣiddhā śāśvatasya tu||

[216] syātkarmasvakatā nāsti tasya ceti catuṣkikā|

prathamā tatphalasthasya vihāṇā(nā)ttasya karmaṇaḥ||

[217] dvitīyā tatphalasthasya karmaṇā tena cānvayāt|

tṛtīyobhayayuktasya caturthyanubhayasya tu||

[218] syātkarmasvakatā nāpi tatphalaṁ vedayiṣyati|

tatphalāvasthitasyādyā jñeyā taccarame phale||

[219] dvitīyā dhruvapākasya tadvipākānavasthite|

tṛtīyā dvayasadbhāvā caturthī tūbhayaṁ vinā||

[220] syātkarmaṇānvitaścaiva no ca tatphalavedanam|

ādyā dattavipākena niruddhānāgatādinā||

[221] dvitīyā tu vihīṇe(ne)na dhruvapākena karmaṇā|

tṛtīyā dvayamuktasya caturthī tu dvayādṛte||

[222] ayuktavihitaṁ karma kleśopakleśadūṣitam|

śikṣāliṅgādyapetaṁ ca kecidāhurvipaścitaḥ||

abhidharmadīpe vibhāṣāprabhāyāṁ vṛttau caturthasyādhyāyasya tṛtīyaḥ pādaḥ||

caturthā'dhyāye

caturthapādaḥ|

[223] bodhisattvaḥ kuto yāvadavivartyamanā yataḥ|

baghnāti bodhisannāhamaṅgīkṛtvā jagaddhitam||

[224] yadā lākṣaṇikaṁ karma prakarotyanapāyagaḥ|

mahākulaḥ samagrākṣaḥ svaparṣatsaṁgrahe rataḥ||

[225] pumāñjātismaro vāgmī prajñāvīryakriyānvitaḥ|

tadā devamanuṣyāṇāmabhivyaktiṁ nigacchati||

[226] sa hi tribhirasaṁkhyeyairdharmakāyaguṇārṇavam|

pracinoti tadādhāraṁ kāyaṁ kalpaśatena tu||

[227] dvātriṁśallakṣaṇopetamaśītivyañja nojjvalam|

dviṣatāmapi yaṁ dṛṣṭvā manaḥ sadyaḥ prasīdati||

[228] yugāntavāyuṇā(nā) meruḥ vahniṇā(nā) varuṇālayaḥ|

vajreṇa dhvasyate vajramavikāri tu tanmanaḥ||

[229] kāmāptaṁ ṣaṣṭhajaṁ tredhā kṛpāśraddhāparamparam|

buddhotpāde naraḥ strī vā tadādyaṁ cittamaśnute||

[230] sarvebhyaḥ sarvadā sarvaṁ vadato dānapūraṇam|

maraṇe'pi damātyāgaḥ śīlasyotkṛṣṭirucyate||

[231] vīryasya tiṣyasaṁstutyā dhiyo vajropamātparam|

'sarvāsāṁ tu kṣayajñāne paripūrirvidhīyate||'

[232] tripuṇyakṛtivastvādyāstallābhopāyadeśanāḥ|

tathā caturadhiṣṭhānaṁ saptasaddharmaśāsanam||

[233] saptayogāstrayaḥskandhā striśikṣādyāśca deśitāḥ|

tathā pāramitāścāpi catasro vinayoditāḥ||

[234] bodhipakṣyāśca kaṇṭhoktāḥ saptatriṁśatsvayaṁbhuvā|

hetavaḥ sarvabodhināṁ trividhā mṛdutādibhiḥ||

[235] tasmānna bodhimārgo'nyaḥ sūtrādipiṭakatrayāt|

ato'vyamiha yo brūyātsa bhavenmārabhāṣitaḥ||

[236] kalpānāṁ mahatāmetadasaṁkhyeyatrayaṁ matam|

sthānāntaramasaṁkhyākhyamadaḥsaṁkhyopari sthitam||

[237] apakarṣe jinotpattiryāvacchatasamāyuṣaḥ|

dvayoḥ pratyekabuddhānāmutkarṣe cakravarti ṇā(nā)m||

[238] nādho'śītisahastrāsau (yo) statsamutpattiriṣyate|

te hemarūpyatāmrāyaścakrāḥ puṇyaprabhāvataḥ||

[239] tulye'pi sādhanopāye tadbhedo'kṣādibhedataḥ|

bhavamokṣārthinormātroḥ pradānaphalabhedavat||

[240] karuṇābhāvanodrekātsvasaṁviccittayostathā|

parasaṁvidgurostadvattadviśeṣo vidhīyate||

[241] hetutattvaphalodbhūtaṁ mahattvaṁ śāsitustridhā|

vimuktāvapi tulyāyāṁ trayāṇāṁ bodhi lambhanāt||

[242] buddhasya saṁmukhīnasya bauddhamākṣipyate vapuḥ|

saikapuṇyaśatodbhūtamekaikaṁ lakṣaṇaṁ muneḥ||

[243] yathākarmapathāstadvatpuṇyāditrayamiṣyate|

dānaṁ hi dīyate yena svaparārthādyapekṣayā||

[244] kāyādikarma tattattvamavijñaptiḥ kvacitpunaḥ|

prādhānyānmuninā proktaṁ mahābhogaphalaṁ hi tat||

[245] svānyobhayārthasiddhyarthaṁ dānaṁ dadati kecana|

sādhuvṛttyanuvṛtyarthaṁ nobhayārthāya cāpare||

[246] dātṛvastvādivaiśiṣṭyāttatphalātiśayaḥ smṛtaḥ|

śraddhādibhirguṇairdātā datte'taḥ satkriyādibhiḥ||

[247] satkārādiguṇopetaṁ phalaṁ tasmādavāpnute|

vastu varṇādisaṁpannaṁ saurūpyādi phalapradam||

[248] guṇaduḥkhopakārākhyarṁdharmaiḥ kṣetraṁ viśiṣyate|

āśayādi mṛdutvādermṛdutvādīni karmaṇaḥ||

[249] dharmadātre'pi bālāya pitre mātre'tha rogiṇe|

ameyaṁ bodhisattvāya dānamanyabhavāya ca|

[250] bodhisattvasya yaddānna(na)manyasyāpi yadaṣṭamam|

vipaścidbhistadākhyātaṁ śreṣṭhaṁ yaccārhato'rhate||

[251] saṁpradhārya yadākṣiptaṁ pūraṇādidṛḍhīkṛtam|

vigatapratipakṣaṁ ca tatkarmopacitaṁ matam||

[252] svasmāttyāgaguṇāpekṣāścaittāścaityārcatādiṣu|

vinā pratigṛhītrāpi phalaṁ maitrīvihāravat||

[253] dharmadānasvabhāvo vāktattvanāmādigocaraḥ|

avyākṛtasvabhāvatvānna nāmādyannadānavat||

[254] śīlaṁ śubhamayaṁ rūpaṁ vyākhyātaṁ tatprabhedataḥ|

śāstre tu tappradhā natvātproktaṁ svargopapattaye||

[255] dauḥśīlyāśubhamūlādyairdoṣairyanna vidūṣitam|

tadvipakṣaśamāṅgaṁ ca yattacchaddhamihocyate||

[256] puṇyaṁ samāhitaṁ tvatra bhāvanā cittabhāvanāt|

pradhānyādapavargāya taduktaṁ sarvadarśinā||

[257] puṇyanirvāṇabhāgīyaṁ nirvedhānuguṇaṁ tathā|

śāsane'sminsamāsena śubhamūlaṁ tridheṣyate||

[258] lipimudrā'tha gaṇanā kāyavākkarmalakṣaṇā|

saṁkhyā khalvapi vijñeyā manaskarmasvabhāvikā||

abhidharmadīpe vibhāṣāprabhāyāṁ vṛttau caturthādhyāyassamāptaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4908

Links:
[1] http://dsbc.uwest.edu/node/4913