The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
13 pratihāryāvadānam ||
yaḥ saṁkalpapathā sadaiva carati prpjjṛmbhamāṇādbhutaṁ
svapnairyasya na saṁgatiḥ paricayo yasminnapūrvakramaḥ |
vāṇī maunavatī ca yatra hi nṛṇāṁ yaḥ śrotranetrātithi-
staṁ nirvyājajanaprabhāvavibhavaṁ manaurameyaṁ numaḥ || 1 ||
pure rājagṛhābhikhye bimbirāseṇa bhūbhujā |
pūjyamānaṁ jina dṛṣṭvā sthitaṁ veṇuvanāśrame ||2 ||
mātsaryaviṣasaṁtaptā mūrkhāḥ sarvaġyamāninaḥ |
na sehire tadutkarṣaṁ prakāśamiva kauśikāḥ || 3 ||
malinaiḥ svavināśāya parabhāgoditaiḥ sadā |
kriyate vāsaraspardhā śārvaraistimirotkaraiḥ || 4 ||
maskarī saṁjayī vairairajitaḥ kakudastathā |
pūraṇajñātiputrādyā mūrkhāḥ kṣapaṇakāḥ pare || 5 ||
ūcurnṛpatimabhyetya māramāyāvimohitāḥ |
saṁgharṣadveṣadoṣeṇa dhūmenevāndhakāritāḥ ||6 ||
eṣa sarvajñatāmānī vane yaḥ śramaṇaḥ sthitaḥ |
ṛddhiprabhāvo bhavatā tasyāsmākaṁ ca dṛśyatām ||7 ||
ṛddhiprabhāvādyatkiṁcit janavyāvarjanorjitam |
drśyate mahadāścaryaṁ prātihāryaṁ taducyate || 8 ||
śaktiḥ saṁsadi yasyāsti pratihāryasya darśane |
asmākaṁ tasya vā rājan pūjāḥ santu jagatrtraye || 9 ||
iti teṣām vacaḥ śrutvā taddarpavimukho nṛpaḥ |
uvāca vāñchā keyaṁ vaḥ paṅgūnāṁ girilaṅghane ||10 ||
asamañjasamevaitat kā spardhāgneḥ pataṅgakaiḥ |
naitadvācyaṁ punarvādī mayā niṣkāsyate purāt ||11 ||
iti rājñā guṇajñena pratyākhyātodyamāḥ khalāḥ |
prayayuste nirālambe lambamānā ivāmbare || 12 ||
bimbisāro narapatirmūrkhatāpakṣapātavān |
anyaṁ vrajāmo bhūpālamiti te samacintayan || 13 ||
atrāṇtare bhagavati śrāvastīmabhitaḥ purīm |
prāpte tejavanārāmaṁ digantāneva te yayuḥ || 14 ||
te prasenajitaṁ tatra prāpya kosalabhūpatim |
prātihāryakṛtaspardhāṁ tāmevāsmai nyavedayan || 15 ||
guṇāntarajño nṛpatisteṣām darpakṣayecchayā |
ṛddhisaṁdarśanotsāhādyayau bhagavato'ntikam || 16 ||
sa samabhyetya vinayāt praṇipatya tamabravīt |
bhagavan darpabalanaṁ tīrthyānāṁ kartumarhasi || 17 ||
ṛddhispardhānubandhena tvatprabhāvadidṛkṣayā |
svaguṇaślāghayāsmākaṁ taiḥ karṇau badhirīkṛtau || 18 ||
prakāśaya nijaṁ tejaḥ sajjanāvarjanam vibho |
trthyābhidhānāmakhilaṁ prayātu pralayaṁ tamaḥ || 19 ||
iti rājavacaḥ śrutvā nirvikāro mahāśayaḥ |
bhagavān viratāmarṣaḥ saharṣastamabhāṣataḥ || 20 ||
rājannānyopamardāya vivādāya madāya vā |
vivekābharaṇārho'yaṁ kriyate guṇasaṁgrahaḥ || 21 ||
mātsaryamalinaiḥ kiṁ tairvicāraviguṇairguṇaiḥ |
ye haranti parotkarṣaṁ spardhābandhaprasāritāḥ || 22 ||
guṇācchādanamanyasya svaguṇena karoti yaḥ |
dharmastenāpraśastena svayameva nighātitaḥ ||23 ||
sadguṇānāṁ parikṣaiva paravailakṣyakāriṇī |
ucitā na hi śuddhānāṁ tulārohaviḍambanā || 24 ||
guṇavānapi nāyāti yaḥ pareṣu prasannatām |
sa dīpahastastatpātracchāyayā malinīkṛtaḥ || 25 ||
loka ta eva sarvajñā vidmaḥ kimadhikaṁ vayam |
parābhimānābhibhavaprāgalbhyaṁ svaparābhavaḥ ||26 ||
iti śrutvā bhagavataḥ praśamābhimataṁ vacaḥ |
bhṛśamabhyarthanāṁ rājā cakārāścaryadarśane || 27 ||
tataḥ dṛcchrādbhagavatā kṛtābhyupagamo nṛpaḥ |
rājadhānīṁ yayau hṛṣṭaḥ saptāhāvadhisaṁvidā || 28 ||
asminnavasare bhrātā bhūmibharturasodaraḥ |
cacārāntaḥpuropānte prāsādatalavartmanā || 29 ||
salīlaṁ vrajatastasya karmavātairiveritā |
kusumasrak papātāṁse rājapatnīkarāccyutā || 30 ||
tasya vijñātadoṣasya doṣaṁ saṁbhāvya sākṣibhiḥ |
piśunāḥ kiṁvadantīṁ tām cakrire rājagāminīm ||31 ||
chidramalpamapi prāpya kṣudrāḥ sarvāpakāriṇaḥ |
dvijihvāḥ praviśantyāśu prabhūnāṁ śūnyamāśayam || 32 ||
piśunapretiro rājā bhrāturīrṣyāviṣolbaṇaḥ |
chedamasyādideśāśu pāṇipādasya mūrcchitaḥ || 33 ||
nikṛttapāṇicaraṇaḥ kumāraḥ karmaviplavāt |
sa vadhyavasudhāśāyī viveśa viṣamāpadam || 34 ||
tīvravyathāparivṛtaṁ śocadbhirmātṛbandhubhiḥ |
dadṛśustaṁ kṣapaṇakāḥ kṣaṇaṁ nayanacālane || 35 ||
tān samabhyetya śokārtāste rājasutabāndhavāḥ |
jagadustatparitrāṇasaṁliptāḥ sarvaprāṇinah || 36 ||
doṣaṁ nigṛhīto'yaṁ kālanāmā nṛpātmajam |
sarvaġyavādino yūyaṁ prasādo'sya vidhīyatām || 37 ||
iti tai prasaradbāṣpairarthyamānāh pralāpibhiḥ |
te maunino niṣpratibhā vailakṣyādanyato yayuḥ || 38 ||
atha tena yathāyāto bhikṣuḥ sugataśāsanāt |
ānando vidadhe'ṅgāni tasya satyopayācanāt || 39 ||
rājaputrastu saṁjātapāṇipādaḥ prasannadhīḥ |
jinaṁ śaraṇamabhyetya tadupasthāyako'bhavat || 40 ||
saptaratre vyatīte'tha śrāntihāryaṁ gṛhaṁ mahat |
ṛddhiṁ bhagavato draṣṭuṁ mahīpatirakārayat || 41 ||
upaviṣṭe nṛpe tatra saha kṣapaṇakādibhiḥ |
kalpavṛkṣīkṛtā bhūmirabhavat sugatecchayā ||42 ||
tataḥ prāpteṣu deveṣu draṣṭuṁ bhagavataḥ prabhām |
ratnapradīpaṁ bhagavān bheje siṁhāsanam mahat || 43 ||
tejodhātuṁ prapannasya tasya gaṇḍasamudgataiḥ |
vyāptaṁ pāvakasaṁghātairabhūdbhuvanamaṇḍalam || 44 ||
śānte śanaiḥ kamalakānanasaṁnikāśe
vahnau samastabhuvanasthitibhaṅgabhītyā |
dehāttato bhagavataḥ karuṇāmburāśeḥ
pūrṇāmṛtormivimalā rucayaḥ prasasruḥ || 45 ||
lāvaṇyasāramaticandrasahasrakāntiṁ
tejaḥ pratānaviphalīkṛtasūryacakram |
taṁ nāganāyakanikāyavilocanāni
prītyā papuḥ sukṛtalabdhamapūrvaharṣam || 46 ||
vaidūryanālavipulāruṇaratnapātra-
kāntollasatkanakakesarakarṇikāni |
abhyudyayuḥ kṣititalādatha tatsamīpe
padmāni saurabhabharāhṛtaṣaṭpadāni || 47 ||
teṣūpaviṣṭamatha kāñcanacārukāntiṁ
snigdhekṣasṇaṁ sugatacakramadṛśyatārāt |
pīyūṣapeśalaśaśidyutiśītalena
yasyodayena sahasā sukhamāpa lokaḥ || 48 ||
teṣāṁ prabhāvavibhavaṁ bahgavān babhāra
madhye'dhikaṁ kanakaśaila ivācalānām |
suskandhabandhuraghanadyutisaṁniveśaḥ
prāṁśuḥ surakṣitiruhāmiva pārijātaḥ || 49 ||
svargāṅganākarakuśeśayakīryamāṇai-
ramlānamālyavalayaiḥ kalitottamāṅgāḥ |
tasyānanāmbujavilokananirnimeṣe
martyā api kṣaṇamavāpuramartyabhāvam || 50 ||
vyomāṅgaṇeṣu suradundubhiśaṅkhatūrya-
ghoṣāvṛtaḥ kusumavarṣamahāṭṭahāsaḥ |
gandharvakinnaramunīśvaracāraṇānāṁ
sphīṭaścacāra bhagavatstutivādanādaḥ ||51 ||
tatrāruṇādharadalāddaśanāṁśuśubhrād
vyākīrṇakeśarakulāddaśanāravindāt |
satsaurabhaṁ bhagavataḥ svarasaṁnivṛttaṁ
dhanyāḥ papurmadhuravāṅbhadhu puṇyasūtam || 52 ||
pāpaṁ vimuñcata niṣiñcata puṇyabījaṁ
vairaṁ parityajata sāmyasukhaṁ bhajadhvam |
jñānāmṛtaṁ pibataṁ mṛtyuviṣāpahāri
neyaṁ tanuḥ kuśalakarmasakhī cirāya || 53 ||
lakṣmīścalā taruṇatā ca jarānuyātā
kāyo'pyapāyanicayasya nivāsa eva |
prāṇāḥ śarīrakakuṭiṣu muhūrtapānthā
nityodaye kuruta dharmamaye prayatnam || 54 ||
ityādibhirbhagavataḥ pravibhaktadīpta-
jñānairvivekavimalaiḥ kuśalopadeśaiḥ |
vajrairivāśu dalanaṁ prayayau janānāṁ
satkāyadṛṣṭisamaviṁśatiśṛṅgaśailaḥ || 55 ||
ṛddhiprabhāṁ bhagavataḥ pravibhāvya tīrthyā
mantrahatā viṣadharā iva bhagnadarpāḥ |
dīpā ivārkakiraṇapratibhābhibhūtā-
ścitrārpitā iva yayuściraniścalatvam || 56 ||
atrāntare bhagavataḥ satataṁ vipakṣaḥ
sarvātmanā kṣapaṇako navadharmayakṣaḥ |
kṣiptaśravān sa vṛtavarṣavaraiścakāra
vidravya randhraśaraṇān bhuvi vajrapāṇiḥ || 57 ||
addiśya tānatha kṛpārdrabhayāśaraṇyaḥ
sarvopadeśaviṣayān bhagavān babhāṣe |
bhūbhṛdvanābanimaṇirvivarādi sarvaṁ
tene bhayeṣu śaraṇaṁ kila kātarāṇām || 58 ||
buddhiṁ prabodha mama dhāmbi nidhāya buddhiṁ
dharmaṁ sasaṁghamapi ye śaraṇaṁ prapannāḥ |
teṣā jagatkṣayabhayeṣvapi nirbhayāṇāṁ
naivānyataḥ śaraṇadainyaparigraho'sti || 59 ||
durvāre paralokatīvratimire dharmaḥ pravṛddho'sumān
dānaṁ duḥsahapāpatāpavipadāmabhyudgame vāridaḥ |
prajñā mohamahāprapātaviṣamaśvabhre karālambanaṁ
dainyākrāntamahīnameva śaraṇaṁ sarvatra puṇyaṁ nṛṇām || 60 ||
iti timiravṛtākṣṇāṁ cakhurunmīlanārhaṁ
daśanamaṇimarīcivyajyamānaprakāśam |
sadasi sugatacandraḥ śuddhadharmopadeśaṁ
sthirapadamiva kṛtvā kānanaṁ svaṁ jagāma || 61 ||
iti kṣemendraviracitāyāṁ bodhisattvāvadānakalpalatāyāṁ
prātihāryāvadānaṁ nāma trayodaśaḥ pallavaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5867