Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 5 stutibrāhmaṇāvadānam

5 stutibrāhmaṇāvadānam

Parallel Devanagari Version: 
५ स्तुतिब्राह्मणावदानम् [1]

5 stutibrāhmaṇāvadānam |

atha bhagavān hastināpuramanuprāptaḥ | anyatamo brāhmaṇo bhagavantaṁ dūrādeva dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṁkṛtamaśītyānuvyañjanairvirājitagātraṁ vyāmaprabhālaṁkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva parvataṁ samantato bhadrakaṁ dṛṣṭvā ca punarbhagavantamabhigamya gāthābhiḥ stotumārabdhaḥ -

suvarṇavarṇo nayanābhirāmaḥ

prītyākaraḥ sarvaguṇairupetaḥ |

devātidevo naradamyasārathiḥ

tīrṇo'si pāraṁ bhavasāgarasya ||1|| iti ||

tato bhagavatā smitamupadarśitam | dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṁ prāviṣkurvanti, pūrvavad yāvad bhagavata ūrṇāyāmantarhitāḥ | athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṁ papraccha -

nānāvidho raṅgasahasracitro

vaktrāntarānniṣkramitaḥ kalāpaḥ |

avabhāsitā yena diśaḥ samantā -

ddivākareṇodayatā yathaiva ||2||

gāthāṁ ca bhāṣate -

vigatodbhavā dainyamadaprahīṇā

buddhā jagatyuttamahetubhūtāḥ |

nākāraṇaṁ śaṅkhamṛṇālagauraṁ

smitamupadarśayanti jinā jitārayaḥ ||3||

tatkālaṁ svayamadhigamya dhīra buddhyā

śrotṝṇāṁ śramaṇa jinendra kāṅkṣitānām |

dhīrābhirmunivṛṣa vāgbhiruttamābhi-

rutpannaṁ vyapanaya saṁśayaṁ śubhābhiḥ ||4||

nākasmāllavaṇajalādrirājadhairyāḥ

saṁbuddhāḥ smitamupadarśayanti nāthāḥ |

yasyārthe smitamupadarśayanti dhīrā-

staṁ śrotuṁ samabhilaṣanti te janaughāḥ ||5|| iti ||

bhagavānāha - evametadānanda, evametat | nāhetupratyayamānanda tathāgatā arhantaḥ samyaksaṁbuddhāḥ smitaṁ prāviṣkurvanti | dṛṣṭaste ānanda brāhmaṇo yena tathāgato gāthayā abhiṣṭutaḥ ? duṣṭo bhadanta | asau anena kuśalamūlena viṁśatikalpaṁ vinipātaṁ na gamiṣyati | kiṁ tu devāṁśca manuṣyāṁśca gatvā saṁsṛtya paścime nikete paścime samucchraye paścime ātmabhāvapratilambhe stavārho nāma pratyekabuddho bhaviṣyati | bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ pṛcchanti- paśya bhadanta anena brāhmaṇena bhagavānekayā gāthayā stuto bhagavatā ca pratyekāyāṁ bodhau vyākṛta iti | bhagavānāha - na bhikṣava etarhi, yathā atīte'dhvani anenāhamekayā gāthayā stutaḥ, mayā ca pañcasu grāmavareṣu pratiṣṭhāpitaḥ | tacchṛṇu (ta), sādhu ca suṣṭhu ca manasi kuru(ta), bhāṣiṣye ||

bhūtapūrvaṁ bhikṣavo'tīte'dhvani vārāṇasyāṁ nagaryāṁ brahmadatto nāma rājā rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca subhikṣaṁ ca ākīrṇabahujanamanuṣyaṁ ca | sa cātīva kavipriyaḥ | vārāṇasyāmanyatamo brāhmaṇaḥ kaviḥ | sa brāhmaṇyocyate-brāhmaṇa śītakālo vartate | gaccha, asya rājñaḥ kaccidanukūlaṁ bhāṣitaṁ kṛtvā kadācit kiṁcit śītatrāṇaṁ saṁpadyata iti | sa saṁprasthitaḥ | yāvadrājā hastiskandhārūḍho nirgacchati | sa brāhmaṇaḥ saṁlakṣayati- kiṁ tāvadrājānaṁ stunomi āhosvid hastināgamiti | tasyaitadabhavat-ayaṁ hastināgaḥ sarvalokasya priyo manāpaśca | tiṣṭhatu tāvadrājā, hastināgaṁ tāvadabhiṣṭaumīti | gāthāṁ ca bhāṣate-

airāvaṇasyākṛtitulyadeho

rūpopapanno varalakṣaṇaiśca |

lakṣe praśasto'si mahāgajendra

varṇapramāṇena surūparūpa || 6 || iti ||

tato rājā abhiprasanno gāthāṁ bhāṣate-

yo me gajendro dayito manāpaḥ

prītiprado dṛṣṭiharo narāṇām |

tvaṁ bhāṣase varṇapadāni tasya

dadāmi te grāmavarāṇi pañca ||7|| iti ||

kiṁ manyadhve bhikṣavo yo'sau hastināgaḥ, ahameva tena kālena tena samayena | tadāpyahamanenaikayā gāthayā stutaḥ, mayā cāyaṁ pañcagrāmavareṣu pratiṣṭhāpitaḥ | etarhi anenaikagāthayā stutaḥ, mayāpi cāyaṁ pratyekabodhau vyākṛta iti ||

idamavocadbhagavān | āttamanasaḥ te bhikṣavo bhagavato bhāṣitamabhyanandan ||

iti śrīdivyāvadāne stutibrāhmaṇāvadānaṁ pañcamam ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5399

Links:
[1] http://dsbc.uwest.edu/node/5437