The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
CHAPTER 23
SARVA-KALPOPAYA-SIDDHI-VIDHI-VISTARA-TANTRA
atha vajrapāṇirmahābrodhisatva idaṁ sarvatathāgatamahātatvavidhivistaratantramudājahāra| tatra prathamaṁ tāvat mahāmudrottamasiddhitantraṁ bhavati|
tathāgatamahāmudrāṁ badhvā sarvakhadhātuṣu|
buddhabimbānadhiṣṭhāya svahṛdistu praveśayet||1||
ihaiva janmani varaṁ yadīccheduttamaṁ śivaṁ|
buddhatvaṁ tena kāmedaṁ na cet siddhiryathopari||2||
mahāmudrāṁ samādhāya mahātatvamudāharan|
padaśaḥ sarvamevāhaṁ bhāvayetsatvayogataḥ||1||
ihaiva janmani padaṁ yadīcchet sauritvaṁ śubhaṁ|
ātmanastena kāmedaṁ na cetsiddhiryathopari||2||
atha samayamudrottamasiddhitantraṁ bhavati|
yathā vajradharaḥ siddhastathāhamiti bhāvayan|
buddhasauritvamāpnoti na cetsiddhiryathoparī-||ti||
atha dharmamudrottamasiddhitantraṁ bhavati|
svabhāvaśuddhyā vācā vai sarvadharmā iti brūvan|
buddhasauritvamāpnoti na cetsiddhiryathoparī-||ti||
atha karmamudrottamasiddhitantraṁ bhavati|
sarvasya sarvaśuddhitvātsarvakarmāṇi śodhayan|
buddhasauritvamāpnoti na cetsiddhiryathoparī-||ti||
tathāgatakulottamasiddhayaḥ||
atha vajrapāṇiḥ svakulottamasiddhitantramudājahāra|
buddhājñāṁ sarvasatvārthāt sarvasiddhiprayogataḥ|
sādhayaṁstu mahāmudrāṁ buddhatvamiha janmanī-||ti||
atha samayottamasiddhitantraṁ bhavati|
yathā vajradharaḥ siddhistathāhamiti bhāvayan|
mahāmudrāprayogeṇa kṣaṇātsauritvamāpnuta|| iti||
atha dharmamudrottamasiddhitantraṁ bhavati|
anakṣareṣu dharmeṣu prapañco na hi vidyate|
imaṁ vadaṁstu dharmāgrīṁ bhāvayan sauritāṁ brajed|| iti||
atha karmamudrottamasiddhitantraṁ bhavati|
yatkaroti hi karma vai śubhaṁ vā yadi vāśubhaṁ|
niryātayaṁ jineṣvastu kṣaṇātsauritāṁ vrajed|| iti||
atha vajrapāṇirmahābodhisatvaḥ padmakulottamasiddhitantramudājahāra| tatra prathamantāvanmahāmudrottamasiddhitantraṁ bhavati|
rāgaḥ śuddhaḥ svabhāvena tīrthikairavasanyate|
tasyāvirāgo dharmo'smiṁ mahāyāne tu sidhyatī-||ti||
atha samayamudrottamasiddhitantraṁ bhavati|
abhyasaṁstu mahāmaitrīn samādhidṛḍhayogataḥ|
spharedvidhivadyogāt kṣaṇātsauritvamāpnuyād|| iti||
atha dharmamudrottamasiddhitantraṁ bhavati|
svabhāvaśuddhaḥ saṁrāga iti brūyādimaṁ nayaṁ|
rāgapāramitāprāpte kṣaṇātsauritvamāpnuyād|| iti||
atha karmamudrottamasiddhitantraṁ bhavati|
darśanasparśanābhyāṁ tu śravaṇasmaraṇena vā|
syāmahaṁ sarvasatvānāṁ sarvaduḥkhāntakasthitir|| iti||
atha vajrapāṇirmahābodhisatvo maṇikulottamasiddhitantramudājahāra| tatra mahāmudrottamasiddhitantraṁ bhavati|
sarvabuddhābhiṣeko'haṁ bhaveyaṁ vajragarbhavat|
bhāvayaṁ vibhāvayan vai kṣaṇātsauritvamāpnuta|| iti||
atha samayamudrottamasiddhitantraṁ bhavati|
bhaveyaṁ sarvasatvānāṁ sarvāśāparipūrakaḥ|
ākāśagarbhasadṛśaḥ kṣaṇātsauritvamāpnuta|| iti||
atha dharmamudrottamasiddhitantraṁ bhavati|
ātmanastu samutsṛjya dhanadānān suharṣitaḥ|
vadan dharmamayīṁ mudrāmiha sauritvamāpnuta|| iti||
atha karmamudrottamasiddhitantraṁ bhavati|
dāridrāṇāṁ hitārthāya dhanotpādane tatparaḥ|
udyogātsauritāṁ yāti na cetsiddhiryathoparī-||ti||
sarvakulamudrāṇāṁ buddhabodhisatvottamasiddhyavāptividhivistaraḥ||
atha vajrapāṇirmahābodhisatvaḥ punarapi sarvatathāgata[samayasi]ddhitantramudājahāra| tatrāyaṁ sarvatathāgatasamayasiddhitantraṁ bhavati|
yasya rāgasamāpattistasya rāgeṇa śodhayet|
iti buddhanmahāmudrā jñānasya samayaḥ smṛtaḥ||
atha tathāgatakulasamayasiddhitantraṁ bhavati|
kāmānāmavirāgastu samayaḥ sumahānayaṁ|
tathāgatakulaśuddho'nātikramyo jinairapi||
atha vajrakulasamayasiddhitantraṁ bhavati|
akrodhasyāpi satvārthānmahākrodhapradarśanaṁ|
mahāvajrakule tveṣa samayo duratikramaḥ||
atha padmakulasamayasiddhitantraṁ bhavati|
svabhāvaśuddhijñānena tasya kāryaṁ sa karoti|
mahāpadmakule tveṣa samayo duratikramaḥ||
atha ratnakulasamayasiddhitantraṁ bhavati|
alpatve vā bahutve vā yathābhirucitaṁ punaḥ|
avaśyo divasaḥ kāryo dānena samayo hyayam|| iti||
sarvakulasamayavidhivistaratantraṁ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatadharmamudrājñānasiddhitantramudājahāra| tatreyaṁ sarvatathāgatadharmasiddhitantra bhavati|
buddho dharma iti khyāta ityuktvā dharmatākṣaraṁ|
buddhadharmamahāmudrājñānasya paramanayaṁ||
tatredaṁ tathāgatakuladharmasiddhitantraṁ|
rāgācchraddhatarannāsti dharmaḥ sarvasukhapradaḥ|
tathāgatakulepyeṣa dharmaḥ siddhikaraḥ paraḥ||
tatredaṁ vajrakuladharmasiddhitantraṁ|
buddhājñācchodhanārthādvā satvatrāṇārthatastathā|
akrodho'pi hi saṁduṣṭānmārayaṁcchuddhimāpnute||
tatredaṁ padmakuladharmasiddhitantraṁ|
aliptaṁ salilaiḥ padmaṁ tathā rāgo na duṣyati|
iti brūvannakāryāṇi kurvaṁ pāpairna lipyate||
tatredaṁ maṇikulasiddhitantraṁ|
dānātsamo na dharmo'sti pratipattyā bravīti hi|
mahāmaṇikule dharmaḥ na cetsiddhiryathoparī-||ti||
sarvakuladharmasiddhividhivistaratantram|| ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatakulakarmasiddhitantramudājahāra| tatredaṁ tathāgatakarmasiddhitantraṁ bhavati|
buddhatvaṁ sarvasatvānāṁ bodhisatvatvameva ca|
yathāvadvinayaṁ caiva karmamudrāgrasiddhidā||
tatredaṁ tathāgatakulakarmasiddhitantraṁ bhavati|
caturvidhābhiḥ pūjābhiḥ sadā yogāccaturvidhaṁ|
catuḥkālayogena kurvan karmāṇi sādhayet||
tatredaṁ vajrakulakarmasiddhitantram|
duṣṭasatvopaghātāya yadyatkārya karoti saḥ|
karmavajrakule'pyeṣa sarvasiddhipradāyakaḥ||
tatredaṁ padmakulakarmasiddhitantraṁ|
bhayātmanāmabhayado yathāvadvinayastathā|
etatpadmakule karma buddhasiddhipradāyakaṁ||
atha maṇikulakarmasiddhitantraṁ|
abhiṣekastathā dānaṁ sarvāśāparipūrayaḥ|
buddhānāṁ dehināṁ caiva karma sarvārthasādhakam|| iti||
sarvakulakarmasiddhividhivistaratantraṁ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatakuladharmatāmudrājñānatantramudājahāra| tatredaṁ tathāgatadharmatājñānasiddhitantraṁ bhavati|
vajrasatvasamādhistu buddhānāṁ dharmatā smṛtā|
etadbuddhasya buddhatvaṁ na buddho bhavate'nyataḥ||
tatredaṁ tathāgatakuladharmatājñānasiddhitantraṁ|
bhāvayaṁstu mahāmudrāṁ sādhayetsarvasiddhayaḥ|
tathāgatakule'pyeṣa dharmatottamasiddhidā||
tatredaṁ vajrakuladharmatājñānasiddhitantraṁ||
baddhābhiḥ samayāgryābhiḥ sarvakarmāṇi sādhayet|
mahāmudrāprayogeṇa vajrasiddhimavāpnuyāt||
tatredaṁ padmakuladharmatājñānasiddhitantraṁ|
dharmamudrāprayogeṇa dharmamudrāḥ pravartayet|
anayā sādhayaṁ dharmān dharmatāvajradharmiṇaḥ||
tatredaṁ maṇikuladharmatājñānasiddhitantraṁ|
karmamudrāprayogeṇa karmavajraṁ hṛdi sthitaṁ|
bhāvayaṁ dharmatāmetāvāpnoti svakarmatām|| iti||
sarvakuladharmatājñānasiddhitantraṁ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatakulajñānasiddhitantramudājahāra| tatredaṁ tathāgatajñānasiddhitantraṁ bhavati|
vajrasatvasamādhisthaḥ candravajraprayogataḥ|
yathā varṇau tu tau vetti tathā lokaṁ tu vetti saḥ||1||
śuddhe śuddhamiti jñeyaṁ pāṇḍare tu prabhāsvaraṁ|
rakte raktaṁtare kruddhaṁ yādṛgvarṇa tadātmakaṁ||2||
tatredaṁ tathāgatakulajñānasiddhitantraṁ|
mahāmudrāṁ samādhāya candramaṇḍalasaprabhāṁ|
svayaṁ kāyaṁ yathā vetti tathā vedyaṁ jaganmanaḥ||
tatredaṁ vajrakulajñānasiddhitantraṁ|
ākāśe vānyadeśe kruddhaḥ sanmaṇḍalāni tu|
yādṛśāni tu paśyedvai vijñeyantādṛśanmanaḥ||
tatredaṁ padmakulajñānasiddhitantraṁ|
sūkṣmamakṣarapaṅiktarvā paśyannākāśabhūmiṣu|
yādṛgvarṇa samāsena vetti cittaṁ sa tādṛśaṁ||
tatredaṁ maṇikulajñānasiddhitantraṁ|
sarvalokaṁ nirīkṣan vai pratibhāso hi yādṛśaḥ|
paśyate tādṛśaṁ caiva jagaccittaṁ tu lakṣayed|| iti||
etameva samāpattyo gamanāgamanāni tu|
kurvantyaśca bhramantyo vā yathā paśyettathāgamaḥ||1||
yasya yasya ca satvasya samāpattyā tu cintayet|
tasya tasya tathā caiva sarvacittāni budhyatī-||2||
tyāha bhagavān vajradharaḥ||
sarvakulajñānavidhivistaratantraṁ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatakulasiddhijñānatantramudājahāra| tatredaṁ tathāgatasiddhijñānatantraṁ|
satvādhiṣṭhānayogena buddhabimbātmabhāvanā|
anena jñānayogena buddhasiddhimavāpnuyāt||
tatredaṁ tathāgatakulasiddhijñānatantraṁ|
ākāśe vā'nyadeśe vā śvetapītābhamaṇḍalān|
svamudrāsatvamātmānaṁ sākṣādiva sa paśyati||
tatredaṁ vajrakulasiddhijñānatantraṁ|
tādṛśeṣveva bimbeṣu madhye śyāmaṁ niryacchati|
siddhirvajrakulasyāgrā bhavecchīghraṁ yadicchati||
tatredaṁ padmakulasiddhijñānatantraṁ|
tānyevākāśanīlāni padmākārāṇi paśyati|
mahāpadmakule vidyāsiddhaya saṁbhavanti hi||
tatredaṁ maṇikulasiddhijñānatantraṁ|
ākāśe vānyadeśe vā ta evākāśanirmalāḥ|
sphuranto raśmimaṇḍāni paśyat si[ddhimavāpnuyā]d|| iti||
vajrasatvādayaḥ satvācaścandramaṇḍalasaprabhāḥ|
prāg darśayanti cātmānaṁ siddhikāle svarūpataḥ||
sarvakula[siddhijñānavi]dhivistaratantraṁ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatakulābhijñāsiddhijñānamudrātantramudājahāra|
tatredaṁ tathāgatā[bhijñāsiddhijñāna] tantraṁ|
vajrasatvasamādhisthaḥ sarvakāye tathāgatān|
bhāvayan bodhisatvāṁśca darśayetkāyatastathā||
tatredaṁ tathāgatakulābhijñāsiddhi[tantraṁ]|
vajrasatvamahāmudrāṁ badhvā tu susamāhitaḥ|
pañcābhijñāmavāpnoti vidhinānena sādhakaḥ||
tatredaṁ divyacakṣujñānaṁ bhavati|
mahāmudrāṁ samādhāya cakṣurvijñānamāvahet|
tena yaccintayet kiṁcit sudūrāpi paśyatī-||
tyāha bhagavān vajrasatvaḥ||
mahāmudrāṁ samādhāya śrotravijñānamāvahet|
tena yaccintayetkāryaṁ sudūrasthaṁ śṛṇoti hī-||
tyāha bhagavān vajradharaḥ||
mahāmudrāṁ samādhāya manovijñānamāvahet|
tena ya satvamudvīkṣet cittaṁ jānāti tasya saḥ||1||
mahāmudrāṁ samādhāya ātmano vā parasya vā|
manasā paśyate rūpaṁ yato janma sa āvahed||2||
ityāha bhagavān vajrapāṇiḥ||
atha ṛddhividhijñānasiddhirbhavati|
mahāmudrāṁ samādhāya yāṁ yāṁ ṛddhimabhīṣyati|
yatra vā tatra vā tadvai saṁdarśayetsamādhine-||
tyāha bhagavān mahābodhicittaḥ||
tatredaṁ vajrakulābhijñāsiddhitantraṁ||
trilokavijayāgrīṁ vai badhvā tu susamāhitaḥ|
pañcābhijñānavāpnoti vidhinānena sādhakaḥ||1||
kruddhaḥ saḥ sarvakāryāṇi yathāvadanupūrvaśaḥ|
divyacakṣvādiyogena sarvābhijño bhavet kṣaṇād||2||
ityāha bhagavān vajrasatvaḥ||
tatredaṁ padmakulābhijñāsiddhitantraṁ|
jagadvinayamudrāgrīṁ sandhāya susamāhitaḥ|
pañcābhijñāmavāpnoti vidhinānena sādhakaḥ||1||
rāgasaktastu vidhivadyathānukramatastathā|
divyacakṣvādiyogena sarvābhijño bhaviṣyati-||2||
tyāha bhagavān lokeśvaraḥ||
tatredaṁ maṇikulābhijñāsiddhitantraṁ|
sarvārthasiddhisanmudrāṁ badhvā tu susamāhitaḥ|
pañcābhijñāmavāpnoti vidhinānena sādhakaḥ||1||
buddhapūjāṁ prakurvanvai yathānukramatastathā|
divyacakṣvādiyogena pañcābhijñāṁ sa paśyatī-||
tyāha bhagavānākāśagabhaḥ||
sarvakulābhijñājñānavidhivistaratantraḥ||
atha bhagavān vajrapāṇirmahābodhisatvaḥ sarvatathāgatakulasatyasiddhitantramudājahāra| tatra tathāgatasatyasiddhitantraṁ bhavati|
satyānuparivartinyā vācā tu śapathakriyā|
pālayaṁstu mahāsatyaṁ laghu buddhatvamāpnuyād||
ityāha bhagavān buddhaḥ||
tatredaṁ tathāgatakulasatyasiddhitantraṁ|
samaye śapathā kāryā tathāgatakulodgatā|
pālayan vajrasatyaṁ tu siddhimagryāmavāpnuta||
ityāha bhagavān vajradharaḥ|
tatredaṁ vajrakulasatyasiddhitantraṁ|
vajradhāryāsu śapathāṁ kṛtvā tu duratikramān|
pālayetsatyametaddhi yadicchet siddhimuttamām||
ityāha bhagavān vajradharaḥ|
tatredaṁ padmakulasatyasiddhitantraṁ|
saddharme śapathāṅkṛtvā mahāpadmakulottamaṁ|
pālayetsatyasamayaṁ yadicchet siddhimuttamām||
ityāha bhagavān [vajradha]rmaḥ||
tatredaṁ maṇikulasatyasiddhitantraṁ|
buddhapūjāsu śapathāṁ kṛtvā tu duratikramān|
pālayeduttamaṁ satyamabhiṣekaṁ sa lapsyatī||
[tyāha bhagavān] buddhapūjaḥ||
sarvakulaśapathasiddhitantraṁ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatasamayatatvasiddhitantramudājahāra| tatredaṁ sarvatathāgatasamayatatvasiddhitantraṁ bhavati|
samayastvamiti prokte sarvamudrān kuleṣvapi|
svayaṁ badhvā dṛḍhaṁ yānti tataḥ paścādasādhitā||
ityāha bhagavān mahāsamayasatvaḥ||
tatredaṁ tathāgatakulasamayatatvasiddhitantraṁ|
suratastvamiti prokte sarvamudrā asādhitāḥ|
svayaṁ badhvā tu sidhyante tatvacodān mahātmana||
ityāha bhagavān mahāsamayasatvaḥ||
tatredaṁ vajrakulasamayatatvasiddhitantraṁ|
ekahuṁkāramātreṇa sarvamudrāḥ samāsataḥ|
svayaṁ bandhed vandhayedvāpi svayaṁ vāpi parasya ve-||ti||
tatredaṁ padmakulasamayatatvasiddhitantraṁ|
sarvaśuddha iti prokte svato vāpi parasya vā|
strīsaṅgādyāstu saṁyogā na mokṣaṁ yānti sarvaśa|| iti||
tatredaṁ maṇikulasamayatatvasiddhitantraṁ||
oṁkāreṇaiva sidhyante sarvamudrāḥ samāsataḥ||
sarvalokeṣu caivāgryāḥ pūjāścaiva svayaṁbhuvām|| iti||
sarvakulasamayatatvasiddhimudrāvidhivistaratantraṁ||
atha bhagavān vajrapāṇirmahābodhisatvaḥ sarvatathāgatasiddhimudrātantramudājahāra| tatra sarvatathāgatasiddhitantraṁ bhavati|
buddhamudrāṁ tu saṁdhāya tathāgatamanusmaran|
sādhayan sidhyate śīghraṁ buddhabodhirapi sthirā||
tatredaṁ tathāgatakulasiddhitantraṁ|
vajrasatvamahāmudrāṁ badhvā tu paribhāvayan|
purato vajrasatvaṁ ca siddhiḥ śīghratarā bhavet||
tatredaṁ vajrakulasiddhitantraṁ|
badhvā tu samayāgrīṁ vai vajrasatvasamādhinā|
bhāvayan vajrasatvaṁ ca siddhistu dviguṇā bhavet||
tatredaṁ padmakulasiddhitantraṁ|
badhvā dharmamayīṁ mudrāṁ lokeśvarasamādhinā|
bhāvayan lokanāthaṁ ca siddhistu dviguṇā bhavet||
tatredaṁ maṇikulasiddhitantraṁ|
karmamudrāṁ samādhāya vajragarbhasamādhinā|
bhāvayan vajragarbhaṁ ca siddhistu dviguṇā bhavet||
sarvakulasiddhividhivistaratantraṁ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatasarvasiddhisādhanatantramudājahāra| tatredaṁ sarvatathāgatasiddhisādhanatantraṁ|
ātmano vātha parato buddhānusmṛtisādhakaḥ|
badhvā vai sarvamudrāstu tataḥ sidhyanti tatkṣaṇād||
ityāha bhagavān buddhaḥ||
tatredaṁ tathāgatakulādisarvasiddhisādhanatantraṁ|
sādhayetsarvamudrāstu kāmo'hamiti bhāvayan|
vajrajāpaprayogeṇa sarvasiddhyagrasādhanam||
ityāha bhagavān vajrasatvaḥ||
tatredaṁvajrakulasarvasiddhisādhanatantraṁ|
vajrabimbaṁ svamātmānaṁ bhāvayan [susamāhitaḥ]|
badhnīyātsarvamudrāstu siddhiṁ yānti hi tatkṣaṇād||
ityāha bhagavān sarvatathāgatavajraḥ||
tatredaṁ padmakulasarvasiddhisādhanatantraṁ|
padmabimbaṁ sva[mātmānaṁ] bhāvayan svayamātmanā|
sarvajñānamayī siddhirmahāpadmakule smṛte-||
tyāha bhagavānavalokiteśvaraḥ||
tatredaṁ maṇikulasarvasiddhisādhanatantraṁ|
bhāvayetsvayamātmānaṁ maṇiratnaṁkaro jvālaṁ|
sarvapūjāmayī siddhirmahāmaṇikule smṛte-||
tyāha bhagavānākāśagarbhaḥ||
sarvakulottamasiddhividhivistaratantraḥ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatādhiṣṭhānamudrāsiddhitantramudājahāra|
tatredantathāgatādhiṣṭhānasiddhitantraṁ|
vajradhātvīśvarīṁ mudrāṁ badhvā tu susamāhitaḥ|
hṛdyūrṇāyāṁ gale mūrdhni sthāpya buddhairadhiṣṭhyat||
ityāha bhagavān buddhaḥ||
tatredaṁ tathāgatakulādhiṣṭhānasiddhitantraṁ bhavati|
satvavajrīn dṛḍhīkṛtya vajrasatvasamādhinā|
hadyūrṇāyāṁ tathā kaṇṭhe mūrdhni sthāpyādhitiṣṭhyate|
ityāha bhagavān vajrasatvaḥ||
tatredaṁ vajrakulādhiṣṭhānasiddhitantraṁ|
vajrahūṁkāramudrāṁ vai badhvā tu susamāhitaḥ|
hṛdyūrṇākaṇṭhamūrdhasthā samādhiṣṭhāni tatkṣaṇād||
ityāha bhagavān vajranāthaḥ||
tatredaṁ padmakulādhiṣṭhānasiddhitantraṁ|
vajrapadmāṁ dṛḍhīkṛtya lokeśvarasamādhinā|
hṛdyūrṇākaṇṭhamūrdhasthā svadhiṣṭhāpaya kalpata||
ityāha bhagavānavalokiteśvaraḥ|
tatredaṁ maṇikulādhiṣṭhānasiddhitantraṁ|
mahāvajramaṇiṁ badhvā vajragarbhasamādhinā|
hṛdyūrṇākaṇṭhamūrdhasthā svadhiṣṭhānāya kalpayed||
ityāha bhagavān vajragarbhaḥ||
sarvakulādhiṣṭhānavidhivistaratantraḥ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatābhiṣekamudrāsiddhitantramudājahāra| tatredaṁ tathāgatābhiṣekasiddhitantraṁ|
sajraratnāṁ samādhāya lalāṭe tu pratiṣṭhitāṁ|
kṛtvā tu vajraratnebhyāmabhiṣikto jinerbhaved||
ityāha bhagavān buddhaḥ||
tatredaṁ tathāgatakulābhiṣekasiddhitantraṁ|
vajradhātvīśvaryādyābhirbuddhamudrābhiragrataḥ|
samārabhya catuḥpārśvamālayā tvabhiṣicyatī-||ti||
tatredaṁ vajrakulābhiṣekasiddhitantraṁ|
vajrābhiṣekamālāṁ tu sandhāya ca lalāṭagān|
tayā mālābhiṣekeṇa vajriṇā so'bhiṣicyatī-||ti||
tatredaṁ padmakulābhiṣekasiddhitantraṁ|
dharmavajrīṁ samādhāya puraḥ śīrṣe pratiṣṭhitāṁ|
tayābhiṣikto buddhaistu lokeśvarye'bhiṣicyatī-||
tyāha bhagavānavalokiteśvaraḥ||
tatredaṁ maṇikulābhiṣekasiddhitantraṁ|
vajraratnāṅkurāṁ badhvā lalāṭe tu pratiṣṭhitāṁ|
tayābhiṣikto buddhaistu pūjaiśvarye'bhiṣicyatī-||
tyāha bhagavānākāśagarbhaḥ||
sarvakulābhiṣekasiddhitantraṁ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatasamādhisiddhitantramudājahāra| tatredaṁ sarvatathāgatasamādhisiddhitantraṁ|
āhārataḥ sarvabuddhānāṁ mudrāṁ badhvā samāhitaḥ|
japan vai mantravidyāstu śīghraṁ siddhimavāpnute-||
tyāha bhagavān buddhaḥ||
tatredaṁ tathāgatakulasamādhisiddhitantraṁ|
samādhirvajradharmeṇa satvādhiṣṭhānayogataḥ|
hṛnmudrāmandravidyāstu śīghraṁ sidhyanti jāpata||
ityāha bhagavān buddhasamādhiḥ||
tatredaṁ vajrakulasamādhisiddhitantraṁ|
rāgāttvamasi saṁbhūtaḥ krodho'hamiti bhāvayan|
hṛnmudrāmantravidyānāmāśusiddhikaraṁ bhaved||
i[tyāha bhagavā]n vajradharaḥ||
tatredaṁ padmakulasamādhisiddhitantraṁ|
maitrīspharaṇatāyogaḥ sādhayeddhṛdayādayaḥ|
lokeśvarakule jāpaḥ siddhiṁ śīghraṁ[tu dadāti-||
tyā]ha bhagavānāryāvalokiteśvaraḥ||
tatredaṁ maṇikulasamādhisiddhitantraṁ|
sarvākāśasamādhistu bhāvayan susamāhitaḥ|
hṛnmudrāmantravidyāsu sādhayan sarvago bhaved||
ityāha bhagavānākāśagarbhaḥ||
sarvakulasamādhisiddhividhivistaratantraṁ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatapūjāmudrāsiddhitantramudājahāra| tatredaṁ tathāgatapūjāsiddhitantraṁ|
pūrvaṁ dhūpādibhiḥ pūjāṁ kṛtvā tu susamāhitaḥ|
tatastu siddhikāmo vai sādhayan siddhimāpnuyād||
ityāha bhagavān buddhaḥ||
tatredaṁ tathāgatakulapūjāsiddhitantraṁ|
guhyapūjācatuṣṭhena pūjāguhyamudāharan|
ātmaniryātanādyaivāṁ pūjāṁ kurvastu sidhyatī-||
tyāha bhagavān vajrasatvaḥ||
tatredaṁ vajrakulapūjāsiddhitantraṁ|
krodhavajramahāpūjāṁ krodhaguhyamudāharan|
krodhamuṣṭi prakurvan vai śīghraṁ sidhyet kulaṁ mame-||
tyāha bhagavān vajradharaḥ||
tatredaṁ padmakulapūjāsiddhitantraṁ|
gaṁbhīrodārasūtrāntaprayogasamudāhṛtāḥ|
niryātayanmanovāgbhiḥ śīghraṁ siddhimavāpnuyād||
ityāha bhagavānāryāvalokiteśvara|
tatredaṁ maṇikulapūjāsiddhitantraṁ|
cchatradhvajapatākābhiḥ rājapūjābhirarcayan|
sidhyate maṇikulaṁ sarvadadan dānāni vā sidhyatī-||
tyāha bhagavān vajragarbhaḥ||
svādhiṣṭhānādisaṁyukto vajrasatvasamo bhavet|
caturbhiḥ prātihāryastu vajraviśvaṁ samādhayet||
sarvasiddhaya ityāha bhagavān vajrasatvaḥ||
sarvakulādhiṣṭhānābhiṣekasamādhipūjāsiddhividhivistaratantraṁ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatā[bhijñājñā]nasiddhitantramudājahāra| tatredaṁ tathāgatābhijñājñānasiddhitantraṁ bhavati|
kāye buddhasamādhistu svabhijñā saugatī tviyaṁ|
tasyāḥ suprati[veditya]bauddhīṁ siddhimavāpnuyād||
ityāha bhagavān buddhaḥ||
tatredaṁ tathāgatakulābhijñājñānasiddhitantraṁ|
divyacakṣvādayo'bhijñā bhāvayan susamāhitaḥ|
pañcābhijñaḥ svayaṁbhūtvā vajrasatvatvamāpnuyād||
ityāha bhagavān vajrasatvaḥ||
tatredaṁ vajrakulābhijñājñānasiddhitantraṁ|
krodhābhijñāṁ samutpādya sādhayan susamāhitaḥ|
pañcābhijñaḥ svayaṁbhūtvā parāṁ siddhimavāpnuyād||
ityāha bhagavān vajradharaḥ||
tatredaṁ padmakulābhijñājñānasiddhitantraṁ|
rāgābhijñāṁ samutpādya bhāvayan susamāhitaḥ|
pañcābhijñaḥ svayaṁbhūtvā śuddhāṁ siddhimavāpnuyād||
ityāha bhagavān vajranetraḥ||
tatredaṁ maṇikulābhijñājñānasiddhitantraṁ|
pūjābhijñāṁ samutpādya bhāvayan susamāhitaḥ|
pañcābhijñaḥ svayaṁbhūtvā sarvasiddhirvarā bhaved||
ityāha bhagavān vajradharaḥ||
sarvakulābhijñājñānasiddhividhivistaratantraṁ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatabodhijñānasiddhitantramudājahāra| tatredaṁ tathāgatabodhijñānasiddhitantraṁ|
vajrasatvasamādhistho buddhānusmṛtimān svayaṁ|
buddhabodhiriyaṁ jñānaṁ bhāvayan siddhimāpnuyād||
ityāha bhagavān buddhaḥ||
tatredaṁ tathāgatakulāmahābodhijñānasiddhitantraṁ|
vajrasatvasamādhistho mahāmudrāṁ tu bhāvayan|
mahābodhiriyaṁ jñānaṁ bhāvayan siddhimāpnuyād||
ityāha bhagavān mahābodhisatvaḥ||
tatrāyaṁ vajrakulamahābodhijñānasiddhitantraḥ|
krodharājasamādhisthaḥ samayāgryā karagrahaḥ|
mahābodhiriyaṁ jñānaṁ bhāvayan siddhimāpnuyād||
ityāha bhagavān vajradharaḥ||
tatredaṁ padmakulamahābodhijñānasiddhitantraṁ|
lokeśvarasamādhistho dharmamudrāṁ japaṁstathā|
mahābodhiriyaṁ jñānaṁ bhāvayan siddhimāpnuyād||
ityāha bhagavānavalokiteśvaraḥ||
tatredaṁ maṇikulamahābodhijñānasiddhitantraṁ|
vajragarbhasamādhisthaḥ karmamudrā sukarmakṛt|
mahābodhiriyaṁ jñānaṁ bhāvayan siddhimāpnuyād||
ityāha bhagavānākāśagarbhaḥ||
sarvakulamahābodhijñānasiddhividhivistaratantraḥ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatānurāgaṇasiddhitantramudājahāra| tatredaṁ tathāgatānurāgaṇasiddhitantraṁ|
satvārthaṁ ca prakurvan vai buddhabodhyarthikaḥ svayaṁ|
buddhānusmṛtimāṁ bhūtvā sarvabuddhānurāgaṇam||
ityāha bhagavān vajrarāgaḥ||
tatredaṁ tathāgatakulānurāgaṇasiddhitantraṁ|
yathā viṣayavāṁ bhūtvā vajrasatva[stu] sādhayet|
tatvacodanayā śīghramanuraktaḥ sa sidhyatī-||
tyāha bhagavān vajrasatvaḥ||
tatredaṁ vajrakulānurāgaṇasiddhitantraṁ|
buddhājñākāritārthaṁ hi duṣṭānāmabhicārukaiḥ|
krodhān satvaviśuddhyarthamidaṁ vajrānurāgaṇam||
ityāha bhagavāṁstrilokavijayaḥ||
tatredaṁ padmakulānurāgaṇasiddhitantraṁ|
rāgāvalokanaṁ maitrīkāruṇya dharmavāditā|
sarvābhayapradānaṁ ca sarvabuddhānurāgaṇamṁ||
ityāha bhagavān vajranetraḥ||
tatredaṁ maṇikulānurāgaṇasiddhitantraṁ|
abhiṣekapradānaṁ ca pradānaṁ dhanasaṁcayaṁ|
tacca buddhārthato yojyamidaṁ buddhānurāgaṇam||
ityāha bhagavānāryākāśagarbhaḥ|
sarvakulānurāgaṇasiddhividhivistaratantraṁ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatavaśīkaraṇasiddhitantramudājahāra| tatredaṁ tathāgata vaśīkaraṇasiddhitantraṁ||
rāgo vai nāvamantaryo viśuddhaḥ sukhadastathā|
savasatvārthato yoga idaṁ buddhavaśaṅkaram||
ityāha bhagavān buddhaḥ||
tatredaṁ tathāgatakulavaśīkaraṇasiddhitantraṁ|
kāmaṁ sevya sukhātmā tu suratastvamiti kurvan|
sādhayed vajrasatvaṁ tu tatvacodavaśīkṛtam||
ityāha bhagavān samantabhadraḥ||
tatredaṁ vajrakulavaśīkaraṇasiddhitantraṁ|
buddhājñān satvaśuddhyarthamabhayārthaṁ ca dehināṁ|
buddhaśāsanarakṣārthaṁ mārayaṁ vaśamānayed||
ityāha bhagavān vajrahuṁkāra||
tatredaṁ padmakulavaśīkaraṇasiddhitantraṁ|
rāgaśuddhiṁ parīkṣat vai padmapatravikāsataḥ|
rañjedvā rāgayeccaiva vinayārthaṁ vaśaṁkaram||
ityāha āryāvalokiteśvaraḥ||
tatredaṁ maṇikulavaśīkaraṇasiddhitantraṁ|
sarvabuddhābhiṣekārthaṁ vajraratnaṁ dinedine|
śīrṣe sthāpyābhiṣicyatāṁ sarvabuddhān vaśaṁ nayed||
ityāha bhagavānākāśagarbhaḥ||
sarvakulavaśīkaraṇasiddhitantraṁ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatamāraṇasiddhitantramudājahāra| tatredaṁ tathāgatamāraṇasiddhitantraṁ|
apaśyaṁ sarvasatvārtha buddhatatvā na śodhayan|
manasā karmavāgbhyāṁ vā māraṇasiddhimāptayād||
ityāha bhagavāṁstathāgataḥ||
tatredaṁ tathāgatakulamāraṇasiddhitantraṁ|
alābhātsarvasiddhīnāmanudyogātkulasya ca|
āsphoṭamahāvajrasya mārayan laghu sidhyata||
ityāha bhagavān vajrapāṇiḥ||
tatredaṁ vajrakulamāraṇasiddhitantraṁ|
aduṣṭadamanātkrodhādasatvavineyāt tathā|
ātmano duḥkhadānācca huṁkāreṇa tu mārayed||
ityāha bhagavān vajradharaḥ||
tatredaṁ padmakulamāraṇasiddhitantraṁ||
akāruṇyādamaitryāttu duḥsatvānāmaśodhanāt|
ātmanaśca visaṁvādāna mārayan siddhimāpnuyād||
ityāha bhagavānavalokiteśvaraḥ||
tatredaṁ maṇikulamāraṇasiddhitantraṁ|
atyāgādātmano'narthāt arthakārādanarthataḥ|
dāridryāccaiva satvānāṁ mārayan siddhimāpnuyād||
ityāha bhagavān sarvāśāparipūrakaḥ||
kecidaprāptiyogena buddhānāṁ māraṇātmakāḥ|
teṣāmuddharaṇārthāya laghu siddhipradā vayam||
ityāha bhagavānāryasamantabhadraḥ||
sarvakulamāraṇasiddhividhivistaratantraṁ||
atha bhagavān vajrapāṇirmahābodhisatvaḥ sarvatathāgatarakṣāmudrāsiddhitantramudājahāra| tatredaṁ tathāgatarakṣāsiddhitantraṁ|
sarvasatvāparityāgo buddhapūjātmatā sadā|
nityaṁ buddhamanaskāro rakṣeyaṁ paramādbhuta-||
ityāha bhagavān buddhaḥ||
tatredaṁ tathāgatakularakṣāsiddhitantraṁ|
vajrasatve sakṛdvārāṁ nāmamātraparigrahaḥ|
iyaṁ rakṣā tu mahatī śāśvatī siddhidā kṣaṇād||
ityāha bhagavān vajradharaḥ|
tatredaṁ vajrakularakṣāsiddhitantraṁ|
vidyātantreṣu saṁtoṣaḥ trilokavijayātmatā|
bhaktirvai vajrahuṁkāre rakṣeyaṁ svaparasya ve-||
tyāha bhagavān vajrahuṁkāraḥ||
tatredaṁ padmakularakṣāsiddhitantraṁ|
rāgaśuddhirmahāmaitrī satveṣu abhayadānatā|
lokeśanāmajāpaśya rakṣeyaṁ paramādbhute-||
tyāha bhagavān vajradharmaḥ|
tatredaṁ maṇikularakṣāsiddhitantraṁ|
abandhyo divasaḥ kāryo yathā śaktyā prayogataḥ|
tyāgena buddhasatvābhyāṁ rakṣeyaṁ paramādbhūte-||
tyāha bhagavān vajrarakṣaḥ||
sarvakularakṣāsiddhividhivistaratantraṁ||
atha vajrapāṇirmahābodhisatvo bhagavantametadavocat| “pratigṛhāṇa bhagavannidaṁ sarvatathāgatakulatantraṁ| yena sarvasatvāḥ sarvakalpaiśvaryatayādhigamaṁ kṛtvā, śīghramanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyanta” iti||
atha bhagavān vajrapāṇaye bodhisatvāya mahāsatvāya sādhukāramadāt| “sādhu sādhu vajrapāṇe subhāṣitaṁ, pratigṛhīto'smābhiradhiṣṭhitaśce-” ti||
atha sarvatathāgatāḥ punaḥ samājamāgamya, vajrapāṇaye mahābodhisatvāya sādhukārāṇyadadan|
“sādhu te vajrasatvāya vajraratnāya sādhu te||
vajradharmāya te sādhu sādhu te vajrakarmaṇe||
subhāṣitamidaṁ sūtraṁ vajrayānamanuttaraṁ|
sarvatathāgataṁ guhyaṁ mahāyānābhisaṁgraham||” iti||
sarvatathāgatatatvasaṁgrahāt sarvakalpopāyasiddhividhivistaratantraḥ parisamāptaḥ||
Links:
[1] http://dsbc.uwest.edu/node/5603