The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
16 prabhūtā|
atha khalu sudhanaḥ śreṣṭhidārakaḥ kalyāṇamitrānuśāsanīmeghaṁ saṁpratīcchan, atṛpto jalanidhiriva mahāmeghavarṣaiḥ, kalyāṇamitrabhāskarajñānāṁśuparipācanaśubhadharaṇītalendriyāṅkuraprarohasaṁjātaḥ kalyāṇamitrapūrṇacandrānuśāsanyaṁśujālaprahlāditakāyacittaḥ, kalyāṇamitrānuśāsanīsalilapipāsuḥ grīṣmadinakarakiraṇapratapta iva mṛgagaṇaḥ himavatprasravasalilakalyāṇamitrānuśāsanīprabodhitacittapauṇḍarīko bhramaragaṇodvighāṭanonmiṣitakamala iva kamalākaraḥ, kalyāṇamitrānuśāsanīratnacaritāvabhāsitasaṁtānaḥ, ratnadvīpa iva vividharatnākīrṇaḥ, kalyāṇamitrānuśāsanīpuṇyajñānopacayasaṁpannaḥ mahājambuvṛkṣa iva puṣpaphalavinaddhaḥ, kalyāṇamitrānuśāsanīśrutasaṁbhārapravṛddhaḥ, mahābhujagendrapravarakrīḍāsaṁbhava iva gaganamahāghanaḥ, kalyāṇamitrānuśāsanīsamudgatāmalavicitradharmakūṭaḥ tridaśalokopaśobhita iva citrakūṭaḥ kalyāṇamitrānuśāsanyudbhūtavimalaguṇagaṇaparivṛtaḥ, abhibhūḥ, anabhibhūtaḥ, tridaśagaṇaparivṛtaḥ śakra iva asurendragaṇapramardanaḥ anupūrveṇa yena samudrapratiṣṭhānaṁ nagaraṁ tenopasaṁkrāntaḥ prabhūtāmupāsikāṁ parimārgamāṇaḥ| tasya mahājanakāya upadarśayati-eṣā kulaputra prabhūtopāsikā madhye nagarasya svagṛhe tiṣṭhatīti||
atha khalu sudhanaḥ śreṣṭhidārako yena prabhūtāyā upāsikāyā niveśanaṁ tenopasaṁkramya prāñjalībhūto dvāraśālāyāṁ pratyasthāt| sa paśyati prabhūtāyā upasikāyāḥ tadgṛhaṁ vipulavistīrṇaṁ ratnaprākāraparikṣiptaṁ caturdikṣu vibhaktadvāramasaṁkhyeyāparimāṇaratnavyūhamacintyapuṇyavipākābhinirvṛttam| sa tadgṛhaṁ praviśya samantādanuvilokayannadrākṣītprabhūtāmupāsikāṁ ratnāsanopaviṣṭaṁ navāṁ daharāṁ taruṇīṁ prathamayauvanasamudgatāmabhirūpāṁ prāsādikāṁ darśaniyāṁ paramaśubhavarṇapuṣkalatayā samanvāgatāṁ muktakeśīṁ nirābharaṇagātrāmavadātavastranivasanām| sthāpayitvā buddhabodhisattvānna sa kaścitsattvastadgṛhamupasaṁkrāmati, yamasau nābhibhūya tiṣṭhati kāyena va, cittādhipatyena vā, tejasā vā, varṇena vā, śriyā vā| ye ca sattvāḥ prabhūtāmupāsikāṁ paśyanti devā vā manuṣyā vā, teṣāṁ sarveṣāṁ prabhūtāyāmupāsikāyāṁ śāstṛsaṁjñābhavati| tasmiṁśca gṛhe daśāsanakoṭīsahasrāṇi prajñaptāni divyamānuṣyasamatikrāntāni bodhisattvakarmavipākapariniṣpannāni| na ca tasmin gṛhe paśyatyannapānanicayaṁ vā vastrābharaṇaparibhoganicayaṁ vā anyatraikapiṭharikāyāḥ purastānnikṣiptāyāḥ| daśa cāsyāḥ strīsahasrāṇi purataḥ sthitānyapaśyadapsarovarṇāni apsarorūpāṇi apsaraḥkalpāni apsaraśceṣṭāni apsaraḥparibhogāni apsaraupacārāṇi divyakalpadūṣyadhārīṇi divyabhūṣaṇacaritāṅgāni apsarorutamanojñaghoṣāṇi apsaraḥsamārohapariṇāhani| tāḥ tasyāḥ striyaḥ kiṁkarā vacanapratikāriṇyaḥ purata upatiṣṭhanti upavicaranti saṁprekṣante upanidhyāyanti abhivandante ālokayanti avanamanti praṇamanti namasyanti| tāsāṁ ca gātrebhyo yo gandhaḥ pravāti, sa taṁ sarvaṁ nagaramabhidhūpayanti| ye ca sattvāstaṁ gandhaṁ jighranti, te sarve'vyāpannacittā bhavanti avairacittā avihiṁsācittā īrṣyāmātsaryavigatacittā amāyāśāṭhyacittā anunītā apratihatacittā anavalīnānunnatacittāḥ samacittā maitracittā hitacittāḥ saṁvarasthacittāḥ paraparigrahānabhilāṣacittā bhavanti| ye ca tāsāṁ svaraṁ śṛṇvanti, te sarve praharṣitapramuditapraṇatacittā bhavanti| ye ca tāḥ paśyanti, te vigatarāgamātmānaṁ saṁjānanti||
atha khalu sudhanaḥ śreṣṭhidārakaḥ prabhūtāyā upāsikāyāḥ pādau śirasābhivandya prabhūtāmupāsikāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya purataḥ prāñjalīsthitvā evamāha-mayā ārye, anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryā bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryā-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| āha-ahaṁ kulaputra akṣayavyūhapuṇyakoṣasya bodhisattvavimokṣasya lābhinī| ito'haṁ kulaputra, ekapiṭharikāyā nānādhimuktān sattvān yathābhipretabhojanaiḥ saṁtarpayāmi nānāsūpairnānārasairnānāvarṇairnānāgandhaiḥ| ato'haṁ kulaputra ekapiṭharikāyāḥ sattvaśatamapi saṁtarpayāmi yathābhiprāyairbhojanaiḥ, sattvasahasramapi, sattvaśatasahasramapi, sattvakoṭīmapi, sattvakoṭīśatamapi, sattvakoṭīśatasahasramapi, sattvakoṭīniyutaśatasahasramapi, yāvadanabhilāpyānabhilāpyānapi sattvānnānānādhimuktān yathābhipretairbhojanaiḥ saṁtarpayāmi, saṁpravārayāmi, saṁtoṣayāmi, saṁpraharṣayāmi, saṁpramodayāmi, pariprīṇayāmi, āttamanaskān karomi| na caiṣā piṭharikā hīyate, na parihīyate, nonībhavati, na kṣīyate, na paryādānaṁ gacchati, na sīmāmupaiti, na niṣṭhāṁ gacchati| anena kulaputra paryāyeṇa jambudvīpaparamāṇurajaḥsamānapi sattvān, evaṁ cāturdvīpakalokadhātuparamāṇurajaḥ samānapi, sāhasralokadhātuparamāṇurajaḥsamānapi, dvisāhasralokadhātuparamāṇurajaḥsamānapi, trisāhasramahāsāhasralokadhātuparamāṇurajaḥsamānapi, yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamānapi sattvānupasaṁkrāntān nānādhimuktān yathābhipretairbhojanairnānāsūpairnānārasairnānāvarṇairnānāgandhaiḥ saṁtarpayāmi, saṁpravārayāmi, saṁtoṣayāmi, saṁpraharṣayāmi, saṁpramodayāmi, pariprīṇayāmi, āttamanaskān karomi| na ca eṣā piṭharikā hīyate,na parihīyate, nonībhavati, na kṣīyate, na paryādānaṁ gacchati, na sīmāmupaiti, na niṣṭhāṁ na paryantaṁ na pariniṣṭhāṁ gacchati| sacet kulaputra daśadiksarvalokadhātuparyāpannāḥ sarvasattvā madantikamupasaṁkrameyurnānādhimuktā nānābhiprāyāḥ, tānapi sarvān yathābhipretairbhojanaiḥ saṁtarpeyayam, yāvadāttamanaskān kuryām| yathā nānābhojanaiḥ evaṁ nānāpānavidhibhiḥ nānārasāgraiḥ nānāśayanairnānāvasraiḥ nānāpuṣpairnānāmālyairnānāgandhairnānādhūpairnānāvilepanairnānācūrṇairnānāratnairnānābharaṇairnānāratna-rathairnānāchatrairnānādhvajairnānāpatākābhirnānāvidhopakaraṇaviśeṣaiḥ saṁtarpayeyam, yāvadāttamanaskān kuryām| api tu khalu punaḥ kulaputra ye kecit pūrvasyāṁ diśi ekasmin, lokadhātau śrāvakapratyekabuddhā antimadehadhāriṇaḥ śrāvakapratyekabodhiphalamanuprāpnuvanti, sarve te mamāhāraṁ paribhujya| yathā pūrvasyāṁ diśi ekasmin lokadhātau, evaṁ ye lokadhātuśate, lokadhātusahasre, lokadhātuśatasahasre, lokadhātukoṭyām, lokadhātukoṭīśate, lokadhātukoṭīsahasre, lokadhātukoṭīśatasahasre, lokadhātukoṭīniyutaśatasahasreṣu, ye jambudvīpaparamāṇurajaḥsameṣu lokadhātuṣu cāturdvīpakalokadhātuparamāṇurajaḥsameṣu sāhasralokadhātuparamāṇurajaḥsameṣu dvisāhasralokadhātuparamāṇurajaḥsameṣu trisāhasramahāsāhasralokadhātuparamāṇurajaḥsameṣu ye kecit kulaputra, pūrvasyāṁ diśi yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsameṣu lokadhātuṣu śrāvakapratyekabuddhā antimadehadhāriṇaḥ śrāvakapratyekabodhiphalamanuprāpnuvanti, sarve te mamāhāraṁ paribhujya| yathā pūrvasyāṁ diśi, evaṁ dakṣiṇāyāṁ paścimāyāmuttarāyāmuttarapūrvasyāṁ pūrvadakṣiṇāyāṁ dakṣiṇapaścimāyāṁ paścimottarāyāṁ adha ūrdhvāyāṁ diśi||
ye kecit, kulaputra, pūrvasyāṁ diśi ekasmin lokadhātau ekajātipratibaddhā bodhisattvāḥ, sarve te mamāhāraṁ paribhujya bodhimaṇḍe niṣadya sasainyaṁ māraṁ parājitya anuttarāṁ samyaksaṁbodhimabhisaṁbudhyante| yathā pūrvasyāṁ diśi ekasmin lokadhātau, evaṁ ye lokadhātuśate, lokadhātusahasre, lokadhātuśatasahasre lokadhātukoṭyāṁ lokadhātukoṭīśate lokadhātukoṭīsahasre lokadhātukoṭīśatasahasre lokadhātukoṭīniyutaśatasahasre, ye jambūdvīpaparamāṇurajaḥsameṣu lokadhātuṣu cāturdvīpakalokadhātuparamāṇurajaḥsameṣui sāhasralokadhātuparamāṇurajaḥsameṣu dvisāhasralokadhātuparamāṇurajaḥsameṣu trisāhasramahāsāhasralokadhātuparamāṇurajaḥsameṣuḥ, ye kecit kulaputra pūrvasyāṁ diśi yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsameṣu lokadhātuṣvekajātipratibaddhā bodhisattvāḥ, sarve te mamāhāraṁ paribhujya bodhimaṇḍe niṣadya sasainyaṁ māraṁ parājitya anuttarāṁ samyaksaṁbodhimabhisaṁbudhyate| yathā pūrvasyāṁ diśi, evaṁ dakṣiṇāyāṁ paścimāyāmuttarāmuttarapūrvāyāṁ pūrvadakṣiṇāyāṁ dakṣiṇapaścimāyāṁ paścimottarāyāmadho diśi, ye kecit kulaputra, ūrdhvāyāṁ diśi ekasmin lokadhātāvekajātipratibaddhā bodhisattvāḥ, sarve te mamāhāraṁ paribhujya bodhimaṇḍe niṣadya sasainyaṁ māraṁ parājitya anuttarāṁ samyaksaṁbodhimabhisaṁbudhyante| yathordhvāyāṁ diśi ekasmin lokadhātau, evaṁ ye lokadhātuśate lokadhātusahasre lokadhātuśatasahasre lokadhātukoṭyāṁ lokadhātukoṭīśate lokadhātukoṭīsahasre lokadhātukoṭīśatasahasre lokadhātukoṭīniyutaśatasahasre ye jambūdvīpaparamāṇurajaḥsameṣu lokadhātuṣu cāturdvīpakalokadhātuparamāṇurajaḥsameṣu sāhasralokadhātuparamāṇurajaḥsameṣu dvisāhasralokadhātuparamāṇurajaḥsameṣu trisāhasramahāsāhasralokadhātuparamāṇurajaḥsameṣu ye kecitkulaputra ūrdhvāyāṁ diśi yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāaṇurajaḥsameṣu lokadhātuṣu ekajātipratibaddhā bodhisattvāḥ, sarve te mamāhāraṁ paribhujya bodhimaṇḍe niṣadya sasainyaṁ māraṁ parājitya anuttarāṁ samyaksaṁbodhimabhisaṁbudhyante||
paśyasi tvaṁ kulaputra imāni daśastrīsahasrāṇi mama parivāram? āha-paśyāmi ārye| āha-etatpramukhāni kulaputra strīṇāṁ daśāsaṁkhyeyaśatasahasrāṇi mama sabhāgacaritāni ekapraṇidhānāni ekakuśalamūlāni ekaniryāṇavyūhāni ekādhimuktipathaviśuddhāni mama sabhāgasmṛtiviśuddhāni sabhāgagativiśuddhāni sabhāgabudhyapramāṇāni sabhāgendriyapratilabdhāni sabhāgacittaspharaṇāni sabhāgagocaraviṣayāṇi sabhāgadharmanayāvatīrṇāni sabhāgārthaviniścatāni sabhāgadharmārthodyotanāni sabhāgarūpaviśuddhāni sabhāgabalāpramāṇāni, sabhāgavairyāparājitāni sabhāgadharmarutaghoṣāṇi, sabhāgasvaraviśuddhāni, sarvavyavahāreṣu sabhāgaguṇaviśuddhāni, apramāṇaguṇavarṇatayā sabhāgakarmaviśuddhāni, anavadyakarmavipākaviśuddhyā sabhāgamahāmaitrīspharaṇāni, sarvajagatparitrāṇatayā sabhāgamahākaruṇāspharaṇāni, sarvajagatparipācanākhedatayā sabhāgakāyakarmaviśuddhāni, yathāśayasarvasattvasaṁtoṣaṇakāyasaṁdarśanatayā sabhāgavākkarmaviśuddhāni dharmadhātuniruktivyavahāreṣu, sabhāgopasaṁkramaṇāni sarvabuddhaparṣanmaṇḍaleṣu, sabhāganirjavanāni sarvabuddhakṣetreṣu, sarvabuddhapūjopasthānatāyai sabhāgapratyakṣajñānāni sarvadharmanayānugameṣu, sabhāgacaryāviśuddhāni sarvabodhisattvabhūmipratilābheṣu| etāni kulaputra daśastrīsahasrāṇi ekakṣaṇena daśa diśaḥ spharanti, yadutaikajātipratibaddhān bodhisattvān bhojanena pratipādanatāyai asyā eva piṭharikāyā bhojanamādāya| daśa diśaḥ spharanti asyā eva piṭharikāyā bhojanamādāya| daśa diśaḥ spharanti caramabhavikān sarvaśrāvakapratyekabuddhayānikān piṇḍapātena pratipādanatāyai| spharitvā sarvapretagaṇān bhojanena saṁtarpayanti| sā ahaṁ kulaputra asyā eva piṭharikāyā devān devabhojanena saṁtarpayāmi| nāgānnāgabhojanena, yakṣān yakṣabhojanena, gandharvān gandharvabhojanena, asurānasurabhojanena, garuḍān garuḍabhojanena, kinnarān kinnarabhojanena, mahoragān mahoragabhojanena, manuṣyān manuṣyabhojanena, amanuṣyānamanuṣyabhojanena saṁtarpayāmi| āgamayasva kulaputra muhūrtaṁ yāvatpratyakṣo bhaviṣyasi| samantarabhaṣitā ceyaṁ vāk prabhūtayopāsikayā, atha tāvadeva aparimāṇāḥ sattvāḥ pūrveṇa gṛhadvāreṇa praviśanti sma yaduta prabhūtayopāsikayā pūrvapraṇidhānanimantritāḥ| evaṁ dakṣiṇena paścimeṇottareṇa gṛhadvāreṇa aparimāṇāḥ sattvāḥ praviśanti sma yaduta prabhūtayopāsikayā pūrvapraṇidhānanimantritāḥ| tān prabhūtopāsikā teṣvāsaneṣu niṣadya yathābhipretairbhojanairnānāsūpairnānārasairnānāvarṇairnānāgandhaiḥ saṁtarpayati, saṁpravārayati, saṁtoṣayati, saṁpraharṣayati, saṁpramodayati pariprīṇayati, āttamanaskān karoti| yathā nānābhojanaiḥ, evaṁ nānāpānavidhibhiḥ, nānārasāgraiḥ, nānāsanaiḥ, nānāśayanaiḥ nānāyānairnānāvastraiḥ nānāpuṣpairnānāmālyaiḥ nānāgandhairnānādhūpaiḥ nānāvilepanairnānācūrṇaiḥ nānābharaṇaiḥ nānāratnarathaiḥ nānāchatrairnānādhvajairnānāpatākābhiḥ nānāvidhopakaraṇaviśeṣaiḥ saṁtarpayati, yāvadāttamanaskān karoti| devān devabhojanena saṁtarpayati| nāgān yakṣān gandharvānasurān garuḍān kinnarān mahoragān manuṣyānamanuṣyān tattadeva bhojanena saṁtarpayati yāvadāttamanaskān karoti| na ca sā piṭharikā hīyate, na parihīyate, nonībhavati, na kṣīyate, na paryādānaṁ gacchati, na sīmāmupaiti, na niṣṭhāṁ na paryantaṁ na pariniṣṭhāṁ gacchati||
atha khalu prabhūtopāsikā sudhanaṁ śreṣṭhidārakamevamāha-etamahaṁ kulaputra akṣayavyūhapuṇyakośaṁ bodhisattvavimokṣaṁ jānāmi| kiṁ mayā śakyamakṣayapuṇyānāṁ bodhisattvānāṁ mahāpuṇyasāgarākṣayatayā, gaganakalpānāṁ susaṁbhūtavipulapuṇyopacayatayā, cintārājamaṇiratnakalpānāṁ sarvajagatpraṇidhipūraṇatayā, mahāpuṇyacakravālānāṁ sarvajagatkuśalamūlārakṣaṇatayā, mahāpuṇyameghānāṁ sarvajagadratnapāṇyabhipravarṣaṇatayā, mahāpuṇyakośādhyakṣāṇāṁ dharmanagaradvāravivaraṇatayā, mahāpuṇyapradīpānāṁ sarvajagaddāridryāndhakāravidhamanatayā caryāṁ jñātuṁ guṇān vā vaktum||
gaccha kulaputra, ihaiva dakṣiṇāpathe mahāsaṁbhavaṁ nāma nagaram| tatra vidvānnāṁ gṛhapatiḥ prativasati| tamupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sudhanaḥ śreṣṭhidārakaḥ prabhūtāyā upāsikāyāḥ pādau śirasābhivandya prabhūtāmupāsikāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya prabhūtāyā upāsikāyā darśanāvitṛpto'ntikātprakrāntaḥ|| 14||
Links:
[1] http://dsbc.uwest.edu/node/4555