Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 18 dharmarucyavadānam

18 dharmarucyavadānam

Parallel Devanagari Version: 
१८ धर्मरुच्यवदानम् [1]

18 dharmarucyavadānam |

evaṁ mayā śrutam | ekasmin samaye bhagavān śrāvastyāṁ viharati sma jetavane'nāthapiṇḍadasyārāme | tena khalu samayena pañcamātrāṇi vaṇikśatāni bhāṇḍaṁ samudānīya anupūrveṇa grāmanigamapallīpattanarājadhānīṣu cañcūryamāṇāni mahāsamudrataṭamanuprāptāni | tairnipuṇataḥ sāmudraṁ yānapātraṁ pratipāditam | yato vaṇijastaṁ mahāsamudraṁ dṛṣṭvā saṁbhinnamanaso na prasahante samavataritum | paścāttairvaṇigbhiḥ karṇadhāra uktaḥ-uddhoṣaya naḥ puruṣa mahāsamudrasya bhūtaṁ varṇam | yataḥ karṇadhāra uddhoṣayituṁ pravṛttaḥ-śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ, santyasmin mahāsamudre evaṁvidhāni ratnāni, tadyathā-maṇayo muktā vaiḍūryaśaṅkhaśilā pravālo rajataṁ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvartāḥ | ya icchati evaṁrūpai ratnairātmānaṁ samyaksukhena prīṇayituṁ mātāpitarau putradāraṁ dāsīdāsakarmakarapauruṣeyaṁ mitrāmātyajñātisālohitam, kālena ca kālaṁ dakṣiṇīyebhyaḥ śramaṇabrāhmaṇebhyo dakṣiṇāṁ pratiṣṭhāpayitumūrdhvagāminīṁ saubhāgyakarīṁ sukhavipākāmāyatyāṁ svargasaṁvartanīm, so'smin mahāsamudre avataratu dhanahetoḥ | evamukte ca punaḥ sarva eva sattvāḥ saṁpattikāmā vipattipratikūlāstaṁ śrutvā tasmin mahāsamudre vyavasitāḥ samavataritum | yatastadvahanamatiprabhūtairmanuṣyairatibhāreṇa ca ākrāntatvāt tatraivāvasīdati | tataḥ karṇadhāreṇoktam-asahyaṁ vahanam | yato vaṇijaḥ kathayanti-kasyedānīṁ vakṣyāmaḥ vahanāt pratyavatarasveti | tairvaṇigbhiḥ karṇadhārasyoktam-mahāsamudrasya bhūtaṁ varṇamuddhoṣayata | tataḥ sa uddhoṣayituṁ pravṛttaḥ-śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ, santyasmin mahāsamudre imāni evaṁrūpāṇi mahānti mahābhayāni, tadyathā timibhayaṁ timiṁgilabhayamūrmibhayaṁ kūrmabhayaṁ sthale utsīdanabhayaṁ jale saṁsīdanabhayamantarjalagatānāṁ parvatānāmāghaṭṭanabhayaṁ kālikāvātabhayam | caurā api āgacchanti nīlavāsaso dhanahāriṇaḥ | yena cātmano jīvitaparityāgo vyavasthito mātāpitarau putradāraṁ dāsīdāsakarmakarapauruṣeyaṁ mitrāmātyajñātisālohitaṁ citraṁ ca jambudvīpaṁ parityaktum, sa mahāsamudramavataratu | alpāḥ śūrā bahavaḥ kātarāḥ | taṁ śrutvā tathoddhuṣya tu tasmādyānapātrādavatīrṇā bahavaḥ, kecidavaśiṣṭāḥ | tatastairvaṇigbhirvahanasyaikaṁ varatraṁ chinnam | paścād dvau trayo yāvadanupūrveṇa sarve varatrāśchinnāḥ | tāsu chinnāsu tadvahanaṁ mahākarṇadhārasaṁpreritaṁ gagane mahāvātasaṁprerito megha iva balavadvāyusaṁpreritaṁ kṣiprameva saṁprasthitam | yāvadratnadvīpamanuprāptaḥ | sa taṁ pradeśamanuprāptānāṁ karṇadhāraḥ kathayati-santyasmin ratnadvīpe kācamaṇayo ratnasadṛśāḥ, te bhavadbhirupaparīkṣyopaparīkṣya gṛhītavyāḥ | mā vaḥ paścājjambudvīpagatānāṁ tāpyaṁ bhaviṣyati | tatraiva ca kroñcakumārikā nāma striyo bhavanti | tāḥ puruṣaṁ labdhvā tathopalāṁstāḍayanti, yathā atraivānayena vyasanamāpadyate | atraiva ca madanīyāni phalāni bhavanti | tāni yo bhakṣayati, sa sapta rātriṁdivasān suptastiṣṭhati | asminneva ca ratnadvīpe saptāhāt pareṇa amanuṣyā na sahante, tāvadvidhān viparītān vāyūnutpādayanti yairvahanamapahriyate yathāpi tadakṛtakāryāṇām | tāni bhavadbhirlabdhāni na bhakṣayitavyāni | tacchrutvā vaṇijo'vahitamanaso'pramādenāvasthitāḥ | prāpya ca taṁ ratnadvīpaṁ prayatnamāsthāya ratnānveṣaṇaṁ kṛtvā anupūrveṇopaparīkṣya ratnānāṁ tadvahanaṁ pūritaṁ tadyathā yavānāṁ vā yavasasyānāṁ vā mudgānāṁ vā māṣāṇāṁ vā | vahanaṁ pūrayitvā te'nukūlaṁ jambudvīpābhimukhena vāyunā saṁprasthitāḥ | mahāsamudre ca tribhiḥ skandhaiḥ prāṇinaḥ saṁmiśritāḥ | prathame yojanaśatikā ātmabhāvāḥ, dvistriyojanaśatikā ātmabhāvāḥ | dvitīye skandhe'ṣṭayojanaśatikā ātmabhāvā navadaśayāvaccaturdaśayojanaśatikā ātmabhāvāḥ | tṛtīye skandhe pañcadaśayojanaśatikā ātmabhāvāḥ, ṣoḍaśayojanaśatikā yāvadekaviṁśatikā ātmabhāvāḥ | tatra ca mahāsamudre tā matsyajātayaḥ parasparānyonyabhakṣaṇaparāḥ | ye prathamāyāṁ bhūmau avasthitāḥ, te dvitīyabhūmisthairbhakṣyante | ye dvitīyabhūmisthāḥ, te tṛtīyabhūmisthairbhakṣyante | tatra timiṁgilo nāma matsyastṛtīyādudakaskandhādabhyudgamya uparimandakaskandhamādāya carati | sa yasyāṁ velāyāṁ mukhamāvṛṇoti, tasyāṁ velāyāṁ mahāsamudrāt pānīyaṁ mahatā vegenākṣiptaṁ mukhadvāraṁ yato dhāvati | tenaivodakaskandhenākṣiptā matsyakacchapavallabhakaśuśumāramakarādyā matsyajātayo mukhadvāreṇodare patanti | tasyaivaṁ carata ātmabhāvācchira evaṁ lakṣyate dūrata eva, tadyathā-parvato nabhaḥpramāṇaḥ | akṣīṇi cāsya dūrata eva saṁlakṣyante nabhasīvādityau | yatastairvaṇigbhirdūrata evopadhāritam | tanmahārṇavarūpamupadhārya cintayituṁ pravṛttāḥ-kimetadbhavanta ādityadvayasyodayanam ? teṣāmevaṁ cintayatāṁ tadvahanaṁ tasya mukhadvāraṁ yato vegenopahartumārabdham | teṣāṁ vahanaṁ vegenāpahriyamāṇaṁ dṛṣṭvā ādityadvayotpādanaṁ ca saṁlakṣya saṁvega utpannaḥ - kiṁ bhavanto yat tacchrūyate saptādityāḥ kalpasaṁvartanyāṁ samudāgamiṣyantīti, tadevedānīṁ proditāḥ syuḥ | yataḥ karṇadhāreṇa teṣāṁ vimarśajātānāmuktam-yat tadbhavantaḥ śrūyate timitimiṁgila iti, timitimiṁgilabhayamidam | tat paśyantu bhavantaḥ | pānīyādabhyudgataparvatavadālokyate etattasya śiraḥ | paśyatha caiṣā parā lohitikā rājiryadetau tasyoṣṭhau | paśyatha etāmaparā avadātā mālā caiṣā tasya dantamālā | paśyatha etau dūrata eva sūryavadavalokyete etau akṣitārakau | punarasau karṇadhāro vaṇijāṁ kathayati- śṛṇvantu bhavantaḥ, nāsmākamidānīṁ jīvitopāyaḥ kaścidyena vayamasmādbhayāt mucyema | sarveṣāmevāsmākaṁ maraṇaṁ pratyupasthitam | tadidānīṁ bhavadbhiḥ kiṁ karaṇīyam ? yasya vo yasmin deve bhaktiḥ sa tamāyācatu | yadi tenāpi tāvadāyācanena kāciddevatā asmākamasmānmahābhayādvimokṣaṇaṁ kuryāt | na cānyo'sti kaścidupāyo jīvitasya | yatastairvaṇigbhirmaraṇabhayabhītaiḥ śivavaruṇakuberamahendropendrādayo devā jīvitaparitrāṇārthamāyācitumārabdhāḥ | naiva ca teṣāmāyācatāṁ tasmānmaraṇabhayāt jīvitaparitrāṇaviśeṣaḥ kaścit | tathaiva tadvahanaṁ salilavegāt kṣiptaṁ timiṁgilamukhadvāraṁ yato'pahriyate | tatra copāsako'bhirūḍhaḥ | tenoktam-bhavantaḥ, nāsmākamasmānmaraṇabhayānmokṣaḥ kaścit | sarvairevāsmābhirmartavyam | kiṁ tu sarva evaikaraveṇa namo buddhāyeti vadāmaḥ | sati maraṇe buddhāvalambanayā smṛtyā kālaṁ kariṣyāmaḥ | sugatigamanaṁ bhaviṣyati | yatastairvaṇigbhirekaraveṇa namo buddhāyeti praṇāmaḥ kṛtaḥ sarvaireva | bhagavatā ca jetavanasthena sa vādaḥ śruto divyena śrotreṇa viśuddhena atikrāntamānuṣeṇa | śrutvā ca punarbhagavatā sa nādastathā adhiṣṭhito yathā tena timiṁgilena śrutam | tasya taṁ namo buddhāyeti rāvaṁ śrutvā manaso'marṣa utpanno viklavībhūtaśca-buddho bata loka utpannaḥ | na mama pratirūpaṁ syāt yadahaṁ buddhasya bhagavato nāmoddhoṣaṁ śrutvā āhāramāhareyam | sa cintayituṁ pravṛttaḥ-yadyahamidānīṁ sahasaiva mukhadvāraṁ pidhāsyāmi, salilavegapratyāhatasya vahanasya vināśo bhaviṣyati, eteṣāṁ cānekānāṁ jīvitavināśaḥ | yannvahaṁ mṛdunopakrameṇa svairaṁ svairaṁ mukhadvāraṁ saṁpidadhyām | tatastena timiṁgilenātmīyaṁ mukhadvāraṁ mṛdunopakrameṇa svairaṁ svairaṁ pihitam | paścāt tadvahanaṁ tasmānmahāgrāhamukhādvinirmuktamanuguṇaṁ vāyumāsādya tīramanuprāptam | atha te vaṇijastīramāsādya tadbhāṇḍaṁ śakaṭoṣṭragogardabhādibhiḥ pūrayitvā anupūrveṇa grāmanigamapallīpattanādiṣu cañcūryamāṇāḥ śrāvastīmanuprāptāḥ | te tatra gatvā saṁlakṣayanti-dharmataiṣā yasya nāmnā vahanaṁ saṁsiddhayānapātramāgacchati, tasyaiva tāni ratnāni gamyāni bhavanti | yannu vayametāni ratnāni buddhasya bhagavato dadyāmaḥ | te tāni ratnāni saṁgṛhya bhagavataḥ sakāśamupagatāḥ | anupūrveṇa bhagavataḥ pādau śirasā vanditvā bhagavataḥ kathayanti-bhagavan, asmākaṁ samudre yānapātreṇāvatīrṇānāṁ timiṁgilagrāheṇa tasmin yānapātre'pahriyamāṇe jīvitavināśe pratyupasthite bhagavataḥ smaraṇaparāyaṇānāṁ nāmagrahaṇaṁ tasmāt mahāgrāhamukhādvinirmuktam, tato vayaṁ bhagavan saṁsiddhayānapātrāḥ kṣemasvastinā ihāgatāḥ | dharmatā caiṣā yasya nāmnā vahanaṁ saṁsiddhayānapātrā āgacchanti, tasya tadgamyaṁ bhavati | tadvayaṁ bhagavato nāmagrahaṇena maraṇabhayāduttīrṇāḥ | tadasmākametāni ratnāni bhagavān gṛhṇātu | bhagavānāha-yena mayendrāya (?) balabodhyaṅgaratnānyadhigatāni, kiṁ tathāgatasya bhūyaḥ prākṛtaratnaiḥ karaṇīyam ? yadi cecchata asmacchāsane vatsāḥ pravrajitum, āgacchatha | yataste saṁlakṣayanti vaṇijaḥ-yadasmākaṁ kiṁcit jīvitam, tatsarvaṁ buddhasya bhagavatastejasā | yadvayametāni ratnāni tyaktvā bhagavato'ntike pravrajema iti | paścāt te tāni ratnāni mātāpitṛbhyaḥ putradāradāsīdāsakarmakaramitrāmātyajñātisālohitebhyo yathānyāyataḥ saṁvibhajya pravrajitāḥ | pravrajya tairyujyadbhirghaṭadbhirvyāyacchadbhiryāvadarhattvaṁ sākṣātkṛtam ||

yato bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ pṛcchanti-kīdṛśāni karmāṇi bhagavan, ebhirvaṇigbhiḥ kṛtānyupacitāni, yeṣāṁ karmaṇāṁ vipākena bhagavānārāgito na virāgitaḥ ? bhagavānāha-

bhūtapūrvaṁ bhikṣavaḥ kāśyapaḥ samyaksaṁbuddho loka utpanno'bhūt | tasya ca śāsane eta eva ca pravrajitā abhūvan | tatra pravrajya ca na kaścit tadrūpo guṇagaṇo'dhigato nānyatra sabrahmacāriṇāmuddiṣṭamadhītaṁ svādhyāyitaṁ ca | maraṇakālasamaye praṇidhānaṁ kṛtavantaḥ - yadasmābhiḥ kāśyapaṁ samyaksaṁbuddhamāsādyoddiṣṭamadhītaṁ svādhyāyitaṁ ca, na kaścit guṇagaṇo'dhigato'sti, asya karmaṇo vipākena vayaṁ yo'sau anāgate'dhvani kāśyapena samyaksaṁbuddhena śākyamuninarmā samyaksaṁbuddho vyākṛtaḥ, taṁ vayamārāgayemo na virāgayemaḥ ||

bhagavānāha-kiṁ manyadhve bhikṣavo yāni tāni pañcabhikṣuśatānyatīte'dhvanyāsan kāśyapasya samyaksaṁbuddhasya śāsane pravrajitāni, etāvantyetāni pañcabhikṣuśatāni | tadā caiṣāmindriyāṇi paripācitāni, etarhi arhattvaṁ sākṣātkṛtam | yaścāsau mahāsamudre timistimiṁgilo nāma matsyo buddhaśabdaṁ śrutvā anāhāratāyāṁ vyavasthitaḥ, sa svabhāvenaiva tīkṣṇāgnitayā kṣudduḥkhasyāsahatvāccyutaḥ kālagataḥ | tena śrāvastyāṁ ṣaṭkarmanirate brāhmaṇakule pratisaṁdhirgṛhītaḥ | tasya taccharīraṁ kalevaraṁ mahāsamudre utplutam | nāgaiśca tasya svabhavanasamīpasthasya gandhamasahadbhiranyato vikṣiptam | yatra ca vikṣiptaṁ tatrāpi samīpe nāgasyaiva bhavanam | tenāpi gandhamasahatā anyataḥ kṣiptam | evaṁ kṣiptena pāraṁparyeṇa tat kalevaraṁ mahāsamudrataṭaṁ samudānītam | yato'nantaraṁ samudravelayotsārya sthale prakṣiptam | taccānekaiḥ kākagṛdhraśvaśṛgālaśvāpadādyaiḥ pakṣibhistatsamucchritaiśca kṛmibhirbhakṣyamāṇamasthikaraṅkajīrṇamāṁsaṁ śvetaṁ śvetaṁ vyavasthitam |

asyāṁ ca śrāvastyāṁ tasya brāhmaṇasya yadā patnī antarvartinī saṁvṛttā, tadeva tasyā garbhotpādādatīva kṣudduḥkhena pīḍyamānayā gṛhasvāmyabhihitaḥ - āryaputra, kṣudduḥkhenātīva bādhye | tasyā evaṁ vadantyā gṛhasvāminoktam-bhadre, yadasmadgṛhe'nnapānaṁ tatsarvamabhyavaharasva | tayā abhyavahartumārabdham| sā ca tadannapānaṁ sarvamabhyavahṛtya naiva tṛptimupayāti | punarapi gṛhasvāminaṁ vijñāpayati-āryaputra, naiva tṛptimupagacchāmi | yatastena tiraḥprātiveśyasuhṛtsvajanādibhyo'ntikadannapānamanviṣya tasyā anupradattam | sā tamapyavahṛtya naiva tṛptiṁ gacchati | bhūyo gṛhasvāminaḥ kathayati-āryaputra, naiva tṛptimupagacchāmi | yato'sau brāhmaṇaḥ saṁvignamanāḥ khedamāpannaḥ | kimetadbhavantaḥ syāt-asyāḥ sattvamudare utpannaṁ yasyotpādānnaiva tṛptimupayāti ? yataḥ sa brāhmaṇo naimittakānāṁ darśayitvā saṁśayanirṇayanārthaṁ vaidyādīn bhūtatantravidaśca-paśyantu bhavantaḥ, iyaṁ brāhmaṇī kiṁ mahatā rogeṇābhibhūtā syādatha bhūtagrahāviṣṭā syādanyadvā syādrūpaṁ maraṇaliṅgamanenopakrameṇa pratyupasthitā syāt | taiḥ śrutvā tathāvidha upakramaḥ kṛtaḥ | tasyā brāhmaṇyāste indriyāṇāmanyathātvamupalakṣayanti | yadā asyā indriyāṇāmanyathātvaṁ nopalakṣayanti, tadā tairvaidyanaimittakabhūtatantravidbhiścikitsakaiḥ sā brāhmaṇī paryanuyuktā-kasmāt kālādārabhya tavaivaṁvidhā dīptāgnitā samutpannā ? tayā abhihitam-garbhalambhasamakālameva sa evaṁvidha upakramaḥ kṛtaḥ | yato naimittakavaidyacikitsakairabhihitam-nāsyāḥ kaścidanyastadrupo rogo nāpi bhūtagrahāveśo bādhākara utpannaḥ | asyaivaiṣā garbhasyānubhāvenaivaṁvidhā dīptāgnitā | yato'sau brāhmaṇa upalabdhavṛttāntaḥ svasthībhūtaḥ | sāpi brāhmaṇī naiva kadācidannapānasya tṛptā | anupūrveṇa samakālameva putro jātaḥ | tasya dārakasya jātamātrasya sā brāhmaṇī vinītakṣudduḥkhā saṁvṛttā | sa dārako jātamātra eva atyarthaṁ bubhukṣayopapīḍyate | tasya bubhukṣayā pīḍyamānasya mātā stanaṁ dātuṁ pravṛttā | sa ca dārakaḥ stanaṁ pītvāpi sarvaṁ naiva tṛptimupayāti | paścāt tena brāhmaṇena tayā ca brāhmaṇyā tiraskṛtaprātiveśyasvajanayuvatyaścābhyarthya stanaṁ tasya dārakasya dāpayituṁ pravṛttāḥ | sa ca dārakaḥ sarvāsāmapi stanaṁ pītvā naiva tṛptimabhyupagacchate | paścāt tena brāhmaṇena tasyārthe chagalikā kṛtā | sa dārakastasyā api cchagalikāyāḥ kṣīraṁ pītvā janikāyāśca stanaṁ naiva tṛpyate | tatra gṛhe kālena kālaṁ bhikṣavo bhikṣuṇyaśca piṇḍapātaṁ praviśya parikathāṁ kurvanti | sa dārakastāṁ parikathāṁ śrutvā tasyāṁ velāyāṁ na roditi, avahitaśrotrastūṣṇībhūtvā tāṁ dharmaśravaṇakathāṁ śṛṇoti | pratyavasṛteṣu bhikṣubhikṣuṇīṣu ca punaḥ pipāsāduḥkhaṁ pratisaṁvedayamāno rodituṁ pravṛttaḥ | taiḥ saṁlakṣitam-dharme vatsāya ruciriti | tasya dharmarucīti nāma pratiṣṭhāpitam | sa ca dārako'nupūrveṇa māsārdhamāsādīnāmatyayādbhuñjāno naiva kadācidannapānasya tṛpyati | yadā ca viśiṣṭe vayasi sthitaḥ, tadā tasya mātāpitṛbhyāṁ bhaikṣabhājanaṁ dattam | gaccha vatsa, idaṁ te bhaikṣabhājanam | gṛhītvā śrāvastyāṁ bhikṣāṁ paryaṭitvā āhārakṛtyaṁ kuru | yataḥ sa dārako bhaikṣabhājanaṁ gṛhītvā śrāvastyāṁ bhaikṣaṁ paryaṭati | paryaṭanneva ca bhuktvā bhuktvā atṛpyamāna eva gṛhamāgacchati | yato'sau saṁlakṣayati- kiṁ mayā karma kṛtaṁ yasya karmaṇo vipākena na kadācit vitṛpyamāna āhāramārāgayāmi ? sa viṣaṇṇacetāścintayituṁ pravṛttaḥ-kiṁ tāvadagnipraveśaṁ karomi, uta jalapraveśamatha taṭaprapātaṁ karomi ? sa evaṁ cintayā sthitaḥ | upāsakenopalakṣitaḥ | tasya tenoktam-kiṁ cintāpara evaṁ tiṣṭhasi ? gaccha tvam | mahāntaṁ buddhaśāsanaṁ maharddhikaṁ mahānubhāvam | tatra pravraja | tatra ca tvaṁ pravrajitaḥ kuśalānāṁ dharmāṇāṁ saṁcayaṁ kariṣyasi | akuśalāśca te dharmā ye'sminnapi janmani saṁcitā bhaviṣyanti, te tanvībhaviṣyanti | yadi tāvadguṇagaṇānadhigamiṣyasi, paryantīkṛtaste saṁsāro bhaviṣyati | atha sa mahātmā upāsakena codito jetavanaṁ gataḥ | jetavanaṁ gatvā tatra bhikṣūn pāṭhasvādhyāyamanasikārodyuktān dṛṣṭvā atīva prasādajātaḥ | bhikṣumupasaṁkramyaivaṁ vadati-ārya, pravrajitumicchāmi | yato bhikṣubhiruktaḥ-mātāpitṛbhyāmanujñāto'si ? sa kathayati- nāhaṁ mātāpitṛbhyāmanujñātaḥ | tairuktaḥ-gaccha vatsa, mātāpitṛbhyāmanujñāṁ mārgasva | yataḥ sa mātāpitṛbhyāṁ sakāśādanujñāṁ mārgituṁ pravṛttaḥ | sa mātāpitṛbhyāmabhihitaḥ-gaccha vatsa, yathābhipretaṁ kuru | sa labdhānujño bhikṣusakāśaṁ gataḥ | paścādbhikṣuṇā pravrājitaḥ | tatra ca bhikṣūṇāṁ kadācit piṇḍapāto bhavati, kadācit nimantraṇaṁ bhavati | sa ca yasmin divase piṇḍapāto bhavati, tatropādhyāyenocyate-vatsa, kiṁ tṛpto'si uta na ? sa upādhyāyasya kathayati-nāsti tṛptiḥ | yata upādhyāyenāsya saṁlakṣitaḥ-taruṇavayasā pravrajito dīptāgnitayā na tṛptimupayāti | sa ātmīyādapi piṇḍapātāt tasya saṁvibhāgaṁ prārabdhaḥ kartum | punaśca pṛcchati-vatsa, kimidānīṁ tṛpto'si ? atha sa tamupādhyāyaṁ vadati-na tṛpto'smi | yata upādhyāyastaṁ śrutvā sapremān bhikṣūnanyāṁśca sārdhavihāriṇaḥ prārabdho vaktum | yataḥ samānopādhyāyaiḥ samānācāryairanyaiśca sapremakairbhikṣubhirupasaṁhāra ārabdhaḥ kartum | teṣāmantikāllabhamāno naiva tṛptimupayāti | yadā ca nimantraṇaṁ bhavati, tadāpi te tathaiva tasyopasaṁhāraṁ kurvanti | dānapatirapi viditvā yadyadadhikaṁ tattadasmai datvā āgacchati | atha pānakaṁ bhavati tadapi tathaiva yadadhikaṁ bhavati tattasyānupradīyate | tasya ca yataḥ pravrajitasya na kadācidannapānena kukṣiḥ pūrṇaḥ | tena khalu samayena anyatamena gṛhapatinā buddhapramukho bhikṣusaṁgha upanimantritaḥ | bhagavān bhikṣusaṁghena sārdhamantargṛhaṁ praviṣṭaḥ pūrvāhṇe nivāsya pātracīvaramādāya | dharmarucirvihāre upadhivāriko vyavasthāpitaḥ ||

tatra ca śrāvastyāmanyatamo gṛhapatiḥ prativasati | tena caivamupalabdhaṁ yo'saṁviditameva buddhapramukhaṁ bhikṣusaṁghaṁ bhojayati sa sahasaiva bhogairabhyudgacchati | yatastena pañcamātrāṇāṁ bhikṣuśatānāmāhāraḥ samudānītaḥ | sa tasyāhārasya śakaṭaṁ pūrayitvā praṇītapraṇītasya śucinaḥ sārdhaṁ sarvarūpairmitrasvajanasahāyo buddhapramukhaṁ bhikṣusaṁghaṁ bhojayiṣyāmīti vihāraṁ nirgataḥ | sa paśyati tasmin jetavane bhikṣava eva na santi| tena tatrānvāhiṇḍatā upadhivāriko dharmarucirdṛṣṭaḥ | tasya tena gṛhapatinoktam-ārya, kka gatā bhikṣavaḥ ? sa kathayati-antargṛhe upanimantritāḥ praviṣṭāḥ | sa gṛhapatistacchutvā durmanā vyavasthitaḥ-kaṣṭam, evamasmākaṁ viphalaḥ pariśramo jātaḥ | saṁcintya ca tasya dharmaruceḥ kathayati- ārya, bhakṣa tvamapi tāvat | sa kathayati- yadi te mahātman parityaktaṁ bhavati | tatastena gṛhapatinā saṁlakṣayitvā yenāhāreṇaikasya bhikṣoḥ paryāptaṁ bhavati, tāvadannapānaṁ śakaṭaṁ gṛhītvā taṁ dharmaruciṁ pariveṣayituṁ pravṛttaḥ | tena dharmarucinā bhoktumārabdhaṁ tanniravaśiṣṭam | naiva tṛptaḥ | gṛhapatiḥ saṁlakṣayati-nāyaṁ tṛptaḥ | tena ucyate-ārya, punarbhokṣyase ? sa kathayati-mahātman, yadi te parityaktam | tatastena gṛhapatinā bhūyastasmāt śakaṭādyena bhikṣudvayasyāhāreṇa paryāptaṁ syāt, tāvadannapānaṁ śakaṭaṁ gṛhītvā bhojayituṁ pravṛttaḥ | yato dharmarucistadapi bhuktvā naiva tṛptaḥ | gṛhapatinā bhūyaḥ saṁlakṣitam-nāyaṁ tṛptaḥ | tenoktam-ārya, punarbhokṣyase ? sa kathayati-mahātman, yadi te parityaktam | yatastasmācchakaṭādannapānaṁ gṛhītvā trayāṇāṁ bhikṣūṇāṁ paryāptaṁ syāditi punarbhojayituṁ pravṛttaḥ | sa dharmarucistadapi bhuktvā naiva tṛptaḥ | pṛṣṭaḥ- ārya, punarbhokṣyase ? sa kathayati-yadi te parityaktam | yataḥ sa gṛhapatistasmādannapānaṁ gṛhītvā yena caturṇāṁ bhikṣūṇāṁ paryāptaṁ syāditi punarbhojayituṁ pravṛttaḥ | sa dharmarucistadapi bhuktvā naiva tṛptaḥ | pṛṣṭaḥ- ārya, punarbhokṣyase ? bhūyaḥ sa kathayati-yadi te parityaktam | yataḥ punastasmācchakaṭādyena pañcabhikṣūṇāmannapānaistṛptiḥ syāt, tāvadgṛhītvā punarbhojayituṁ pravṛttaḥ | tadapi cābhyavahṛtam | naiva tṛptaḥ | vistareṇa yāvaddaśānāṁ bhikṣūṇāmannapānena paryāptaṁ syāt, tāvad bhuktvā naiva tṛpyate | yatastena saṁlakṣitam-nāyaṁ manuṣyo manuṣyavikāraḥ | yataḥ śrūyate pañcabhirnīlavāsaso yakṣaśatairjetavanamaśūnyamiti teṣāṁ bhaviṣyatyeva anyatamaḥ | iti saṁcintya garbharūpāṇi gṛhe'nupraveśayituṁ pravṛttaḥ- gacchatha yūyaṁ śīghraṁ gṛhameva, ahamevaiko yadi jīvāmi mriye veti | sa gṛhajanaṁ visarjya maraṇabhayabhītastasmāt śakaṭādannapānaṁ gṛhītvā pariveṣayitumārabdhaḥ | sa ca svairaṁ bhuñjati | gṛhapatinā uktam- ārya, tvaritatvaritaṁ pratīcchasva | yatastena dharmarucinā kṣipraṁ pratigṛhītvā bhoktumārabdham | sa gṛhapatistvaritatvaritaṁ pariveṣayitvā niravaśeṣatastadannapānaṁ śakaṭaṁ dattvā dakṣiṇādeśanāmapi bhayagṛhīto'śrutvā tvaritatvaritaṁ vandāmyāryeti pṛṣṭhamanavalokayamāno nagaraṁ prasthitaḥ | tasmānnagarāt piṇḍapātanirhārako bhikṣuḥ tasyaiva piṇḍapātaṁ gṛhītvā gataḥ | tena tadapi bhuktam | tasya dharmarucerna kadācidyato jātasya kukṣiḥ pūrṇaḥ | taddivasaṁ cāsya tenāhāreṇa tṛptirjātā | tasya ca gṛhapaternagaraṁ praviśato'bhimukhaṁ bhagavān bhikṣusaṁghaparivṛttaḥ saṁprāptaḥ | sa gṛhapatirbhagavataḥ kathayati- bhagavan, ahaṁ buddhapramukhaṁ bhikṣusaṁghamuddiśya pañcānāṁ bhikṣuśatānāṁ tṛptitaḥ śakaṭamannapānasya pūrayitvā jetavanaṁ gato buddhapramukhaṁ bhikṣusaṁghaṁ bhojayiṣyāmīti | na ca me tatra bhikṣavo labdhāḥ | eko me bhikṣurdṛṣṭaḥ | tena samākhyātaṁ buddhapramukhaṁ bhikṣusaṁghamantargṛhaṁ upanimantraṇaṁ praviṣṭam | tasya mamaivaṁ cittamutpannam-eṣo'pi tāvadeko bhuṅktāmiti | yatastasya mamānupūrveṇa sarvaṁ tadannapānaṁ śakaṭaṁ dattam | tena sarvaṁ nipuṇato'bhyavahṛtam | kiṁ bhagavan manuṣyo'tha vā amanuṣyaḥ ? bhagavatābhihitam-gṛhapate, bhikṣuḥ sa dharmarucirnāmnā | prāmodyamutpādaya, adya sa tvadīyenānnapānnena tṛpto'rhattvaṁ sākṣātkariṣyati ||

atha bhagavān jetavanamabhyāgataḥ | bhagavān saṁlakṣayati-ko'sau dānapatirbhaviṣyati yo'sya dharmaruceretāvatā āhāreṇa pratidivasaṁ yogodvahanaṁ kariṣyati ? yato'sya bhagavatā abhihitam-dṛṣṭastvayā dharmaruce mahāsamudraḥ | sa kathayati-no bhagavan | yato bhagavānāha-gṛhāṇa madīyaṁ cīvarakarṇikam, paścāt te'haṁ mahāsamudraṁ darśayāmi | yato dharmarucinā bhagavataścīvarakarṇiko'valambitaḥ, paścādbhagavān vitatapakṣa iva haṁsarājaḥ sahacittotpādāt ṛddhyā dharmaruciṁ gṛhītvā samudrataṭamanuprāptaḥ | yasmiṁścāsya sthāne timitimiṁgilabhūtasyāsthiśakalā tiṣṭhati, tatra nītvā sthāpitaḥ | uktaṁ cāsya- gaccha vatsa, manasikāraṁ cintaya | yato'sau dharmarucistāṁ samīkṣitumārabdhaḥ | kimetat kāṣṭhaṁ syādathāsthiśakalā, atha phalakinī syāt | sa tasmād vyaktimalabhamānaḥ paryantamanveṣituṁ pravṛttaḥ | vyaktiṁ copalabdham | sa itaścāmutaśca tasyā anupārśvena tāṁ paryeṣamāṇaḥ śramamupagataḥ | na cāsya paryantamāsādayati | tasyaitadabhavat-nāhamasya vyaktiṁ jñāsyāmi kimetaditi, na ca paryantamāsādayiṣye | gacchāmi, asminnarthe bhagavantameva pṛcchāmi |yato'sau bhagavato'ntikaṁ gatvā bhagavantaṁ pṛcchati-kiṁ tadbhagavan ? nāhaṁ tasya vyaktimupalabhāmi | yato'sya bhagavānāha-vatsa, asthiśakalaiṣā | sa kathayati-bhagavan, evaṁvidho'sau sattvo yasyedṛśī asthiśakalā ? bhagavatoktam-tṛpyasva dharmaruce bhavebhyaḥ, tṛpyasva bhavopakaraṇebhyaḥ | tavaiṣā asthiśakalā | dharmarucistaṁ śrutvā bhagavadvaco vyākulitacetāḥ kathayati-mamaiṣedṛśī asthiśakalā? tasyoktam-eṣā dharmaruce tavāsthiśakalā | tathāvidhamupaśrutya atīva saṁvignaḥ | yato'sya bhagavatā avavādo dattaḥ-dharmaruce, idaṁ cedaṁ manasikuru | ityuktvā bhagavān vitatapakṣa iva rājahaṁsa ṛddhyā jetavanamanuprātaḥ | atha dharmarucinā cintayatā manasikāramanutiṣṭhatā uṣmagatānyutpāditāni mūrdhānaḥ kṣāntayo laukikā agradharmā darśanamārgo bhāvanāmārgaḥ | srotaāpattiphalaṁ prāptam | sakṛdāgāmiphalamanāgāmiphalamarhattvaṁ prāptam | arhan saṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto'nunayapratighaprahīṇo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukho vāsīcandanakalpaḥ | sendropendrāṇāṁ devānāṁ pūjyo mānyo'bhivādyaśca saṁvṛttaḥ | samanvāhartumātmanaḥ pūrvajātiṁ pravṛttaḥ-kuto hyahaṁ cyutaḥ, kutropapanna iti | yataḥ paśyati anekāni jātiśatāni narakatiryakpretacyutaścopapannaśca | tasyaitadabhavat-yadahaṁ bhagavatā na samanvāhṛto'bhaviṣyam, anāgatāsvapi jātiṣu upasṛto'bhaviṣyam| yataḥ saṁlakṣayati-anāgatāpyātmano jātisaṁtatirnirantaramanuparataprabandhena narakapretopapattiḥ | sa evaṁ saṁlakṣya duṣkarakārako bata me bhagavān | yadi ca bhagavatā mamaivaikasyārthe'nuttarā samyaksaṁbodhiradhigatā syāt, tanmahaddhi upakṛtaṁ syāt, prāgevānekeṣāṁ sattvasahasrāṇāmapāyagatigamanamapanayati | tato'sau dharmarucirṛddhyā jetavanamanuprāpto bhagavantaṁ darśanāya | tena khalu samayena bhagavānanekaśatāyā bhikṣuparṣadaḥ purastānniṣaṇṇo'bhūt | dharmaṁ deśayati | athāsau dharmaruciryena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte nyaṣīdat | ekāntaniṣaṇṇo bhagavatā abhihitaḥ-cirasya dharmaruce ? dharmarucirāha-cirasya bhagavan | bhagavānāha-sucirasya dharmaruce ? dharmarucirāha-sucirasya bhagavan | bhagavānāha-suciracirasya dharmaruce ? dharmarucirāha-suciracirasya bhagavan ||

yato bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ pṛcchanti-bhagavan dharmarucirihaiva śrāvastyāṁ jāto'sminneva jetavane pravrajito na kutaścidāgato na kutracidgataḥ | ihaiva tiṣṭhan bhagavatā dharmarucirevamucyate-cirasya dharmaruce, sucirasya dharmaruce, suciracirasya dharmaruce | kiṁ saṁdhāya bhagavān kathayati ? evamukte bhagavān bhikṣūnāmantrayate sma-na bhikṣavaḥ pratyutpannaṁ saṁdhāya kathayāmi | atītaṁ saṁghāya kathayāmi | atītaṁ saṁghāya mayaivamuktam | icchatha bhikṣavo'sya dharmaruceḥ pūrvikāṁ karmaplotimārabhya dharmikathāṁ śrotum ? etasya bhagavan kālaḥ, etasya sugata samayo yadbhagavān dharmarucimārabhya bhikṣūṇāṁ dharmikathāṁ kuryāt | bhagavataḥ śrutvā bhikṣavo dhārayiṣyanti ||

bhūtapūrvaṁ bhikṣavo'tīte'dhvani prathame'saṁkhyeye kṣemaṁkaro nāma tathāgato loka utpanno vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ ca buddho bhagavān | sa ca kṣemāvatīṁ rājadhānīmupaniśritya viharati | tasyāṁ ca kṣemāvatyāṁ kṣemo nāma rājā rājyaṁ kārayati | tasyāṁ ca kṣemāvatyāṁ rājadhānyāmanyatamo vaṇikśreṣṭhī prativasati | tenāsau kṣemaṁkaraḥ samyaksaṁbuddhaḥ ṣaṣṭiṁ traimāsān sārdhaṁ bhikṣusaṁghena sarvopakaraṇairupasthitaḥ | yato'sau śreṣṭhī saṁlakṣayati-gacchāmi mahāsamudram | bhāṇḍaṁ samudānīya tasmācca ratnānyānīya saṁghe pañcavārṣikaṁ kariṣyāmīti | evaṁ saṁcintya bhāṇḍaṁ samudānīya grāmanigamapallīpattanarājadhānīṣvanupūrveṇa cañcūryamāṇaḥ samudramanuprāptaḥ | ghaṇṭāvaghoṣaṇaṁ kṛtvā sāmudreṇa yānapātreṇa mahāsamudramavatīrṇaḥ | asya tasmin mahāsamudre'vatīrṇasya kṣemaṁkaraḥ samyaksaṁbuddhaḥ sakalaṁ buddhakāryaṁ kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ | tasya parinirvṛtasya vaśino bhikṣavaḥ parinirvṛtāḥ | saptāhaparinirvṛtasya śāsanamantarhitam | sa ca śreṣṭhī saṁsiddhayānapātreṇa devatāmānuṣyaparigṛhītena tasmānmahāsamudrāt tīrṇaḥ | uttīrya ca taṁ bhāṇḍaṁ śakaṭairuṣṭrairgobhirgardabhaiśca cotkṣipya anupūrveṇa saṁprasthitaḥ | sa ca panthānaṁ gacchan prātipathikān pṛcchati-kiṁ bhavanto jānīdhvaṁ kṣemāvatyāṁ rājadhānyāṁ pravṛttiḥ ? tairuktam-jānīmaḥ | sa kathayati-asti kaścit kṣemāvatyāṁ rājadhānyāṁ kṣemaṁkaro nāma samyaksaṁbuddhaḥ ? te kathayanti-parinirvṛtaḥ sa bhagavān kṣemaṁkaraḥ samyaksaṁbuddhaḥ | sa ca tacchrutvā paraṁ khedamupagataḥ | saṁmūrchitaśca bhūmau patitaḥ | tasmācca jalābhiṣekeṇa pratyāgataprāṇo jīvita utthāya bhūyaḥ pṛcchati-kiṁ bhavanto jānīdhvaṁ śrāvakā api tāvattasya bhagavatastiṣṭhanti ? tairuktaḥ-te'pi vaśino bhikṣavaḥ parinirvṛtāḥ | saptāhaparinirvṛtasya ca buddhasya bhagavataḥ kṣemaṁkarasya samyaksaṁbuddhasya kṣemeṇa rājñā caityamalpeśākhyaṁ pratiṣṭhāpitam | tena ca gatvā śreṣṭhinā janapadāḥ pṛṣṭāḥ | asti bhavantastasya bhagavato buddhasya kiṁcit stūpaṁ pratiṣṭhāpitam | tairuktam-asti, kṣemeṇa rājñā alpeśākhyaṁ caityaṁ pratiṣṭhāpitam | tasya etadabhavat-etaṁ mayā suvarṇaṁ kṣemaṁkaraṁ samyaksaṁbuddhaṁ uddiśyānītam | sa ca parinirvṛtaḥ | yannvahametenaiva suvarṇena tasyaiva bhagavataścaityaṁ maheśākhyataraṁ kārayeyam | evaṁ vicintya kṣemaṁ rājānaṁ vijñāpayati-mahārāja, idaṁ mayā suvarṇaṁ kṣemaṁkaraṁ samyaksaṁbuddhamuddiśyānītam | sa ca bhagavān parinirvṛtaḥ | idānīṁ mahārāja yadi tvamanujānīyāt, ahametenaiva suvarṇenaitat tasya bhagavataścaityaṁ maheśākhyataraṁ kārayeyam | sa rājñā abhihitaḥ-yathābhipretaṁ kuru | tato brāhmaṇā nagaraṁ prati nivāsinaḥ saṁbhūya sarve tasya mahāśreṣṭhinaḥ sakāśaṁ gatvā kathayanti-bho mahāśreṣṭhin, yadā kṣemaṁkaro buddho loke'nutpanna āsīt, tadā vayaṁ lokasya dakṣiṇīyā āsan | yadā tūtpannaḥ, tadā dakṣiṇīyo jātaḥ | idānīṁ tu tasya parinirvṛtasya vayameva dakṣiṇīyāḥ | etat suvarṇamasmākaṁ gamyam | sa teṣāṁ kathayati-nāhaṁ yuṣmākametat suvarṇaṁ dāsyāmi | te kathayanti-yadyasmākaṁ na dāsyasi, na vayaṁ tava kāmakāraṁ dāsyāmaḥ | te brāhmaṇā bahavaḥ, śreṣṭhī cālpaparivāraḥ | teṣāṁ tathā vyutpadyatāṁ na lebhe taccaityaṁ yathepsitaṁ tena suvarṇena kārayitum | atha sa śreṣṭhī rājñaḥ sakāśaṁ gatvā kathayati-mahārāja, taccaityaṁ na labhe brāhmaṇānāṁ sakāśādyathābhipretaṁ kārayitum | yato'sya rājñā svapuruṣo dattaḥ sahasrayodhī | evaṁ ca rājñā svapuruṣa ājñaptaḥ-yadyasya mahāśreṣṭhinaḥ stūpamabhisaṁskurvataḥ kaścidapanayaṁ karoti, sa tvayā mahatā daṇḍena śāsayitavyaḥ | evaṁ deveti sahasrayodhī puruṣo rājñaḥ pratiśrutya nirgataḥ | nirgamya ca tān brāhmaṇānevaṁ vadati-śṛṇvantu bhavantaḥ, ahaṁ rājñāsya mahāśreṣṭhinaḥ svapuruṣo dattaḥ-yadyasya stūpamabhisaṁskurvataḥ kaścidvighātaṁ kuryāt, sa tvayā mahatā daṇḍena śāsayitavya iti | yadi yūyamatra kiṁcid vighnaṁ kariṣyatha, ahaṁ vo mahatā daṇḍenānuśāsayiṣyāmi | te brāhmaṇāḥ sahasrayodhinaḥ puruṣasyaivaṁ śrutvā bhītāḥ | yatastena mahāśreṣṭhinā saṁcintya yathaitat suvarṇaṁ tatraiva garbhasaṁsthaṁ syāt tathā kartavyamiti tasya stūpasya sarvaireva caturbhiḥ pārśvaiḥ pratikaṇṭhukayā catvāri sopānāni ārabdhāni kārayitum| yāvadanupūrveṇa prathamā meḍhī tato'nupūrveṇa dvitīyā tatastṛtīyā meḍhī yāvadanupūrveṇāṇḍam | tathāvidhaṁ ca stūpasyāṇḍaṁ kṛtaṁ yatra sā yūpayaṣṭirabhyantare pratipāditā | paścāt tasyātinavāṇḍasyopari harmikā kṛtā | anupūrveṇa yaṣṭyāropaṇaṁ kṛtam | varṣasthāle mahāmaṇiratnāni tānyāropitāni | tatra ca kriyamāṇe sahasrayodhinaḥ puruṣasyaivamutpannam-nātra kaścididānīṁ prahariṣyati | viśvastamanāḥ kenacitkāryeṇa janapadeṣu gataḥ | tena ca mahāśreṣṭhinā tasya stūpasya caturbhiḥ pārśvaiścatvāro dvārakoṣṭhakā māpitāḥ, caturbhiḥ pārśvaiścatvāri mahācaityāni kāritāni, tadyathā jātirabhisaṁbodhirdharmacakrapravartanaṁ parinirvāṇam | tacca stūpāṅgaṇaṁ ratnaśilābhiścitam | catvāraścopāṅgāścaturdiśaṁ māpitāḥ | puṣkiriṇyaścaturdiśamanupārśvena māpitāḥ | tatra ca vividhāni jalajāni mālyāni ropitāni tadyathā utpalaṁ padmaṁ kumudaṁ puṇḍarīkaṁ sugandhikaṁ mṛdugandhikam | vividhāni ca puṣkiriṇītīreṣu sthalajāni mālyāni ropitāni, tadyathā atimuktakaṁ campakapāṭalāvārṣikāmallikāsumanāyūthikā dhātuṣkārī | sarvartukālikāḥ puṣpaphalāḥ stūpapūjārtham | sthāvarā vṛttiḥ prajñaptāḥ | stūpadāsā dattāḥ | śaṅkhapaṭahavādyāni tūryāṇi dattāṇi | ye tasmiṁścaitye gandhairdhūpairmālyaiśca cūrṇaiḥ kārāḥ kurvanti | tasmāccādhiṣṭhānādviṣayāccāgamya janapadā gandhairmālyairdhūpaiścūrṇaistasmiṁścaitye kārāṁ kurvanti | yadi ca dakṣiṇo vāyurvāti, dakṣiṇena vāyunā sarvapuṣpajātīnāṁ gandhena taccaityamaṅgaṇaṁ cāsya sphuṭaṁ bhavatyanubhāvitam | evaṁ paścimena vāyunā, anupūrveṇāpi ca vāyunā | vāyatā vāyatā taccaityāṅgaṇaṁ ca tena vividhena gandhamālyena sphuṭaṁ bhavatyanubhāvitam | tasmiṁśca stūpe sarvajātakṛtaniṣṭhite sahasrayodhī abhyāgataḥ | sa taṁ stūpaṁ dṛṣṭvā sarvajātakṛtaniṣṭhitaṁ kathayati-asmiṁścaitye kārāṁ kṛtvā kimavāpyate ? yato'sau śreṣṭhī buddhodāharaṇaṁ pravṛttaḥ kartum-evaṁ tribhirasaṁkhyeyairvīryeṇa vyāyamatā anuttarā bodhiravāpyate | sa taṁ śrutvā viṣādamāpanno hīnotsāhatayā kathayati-nāhaṁ śakṣyāmi anuttarāṁ samyaksaṁbodhiṁ samudānayitum | tato'sau śreṣṭhī pratyekabuddhodāharaṇaṁ pravṛttaḥ kartum-evaṁ sahasrayodhī tasyāpi varṇodāharaṇaṁ śrutvā viṣaṇṇacetāḥ kathayati- etāmapyahaṁ pratyekabodhiṁ na śaktaḥ samudānayitum | tataḥ sa mahāśreṣṭhī śrāvakavarṇodāharaṇaṁ kṛtvā kathayati-asminnapi tāvat praṇidhatsva cittam | yataḥ sahasrayodhyāha-tvayā punarmahāśreṣṭhin katamasyāṁ bodhau praṇidhānaṁ kṛtam ? tena mahāśreṣṭhinoktam-anuttarasvāṁ bodhau cittamutpāditam | sahasrayodhyāha-yadi tvayā anuttarasyāṁ bodhau cittamutpāditam, ahaṁ tavaiva śrāvakaḥ syām | tvayāhaṁ samanvāhartavyaḥ | yato'sya śreṣṭhī āhabahukilbiṣakārī bata bhavān | kiṁ tu loke yadā tvaṁ buddhotpādaśabdaṁ śrutvā smṛtiṁ pratilabhethāḥ | sa ca śreṣṭhī taṁ caityaṁ kṛtvā nirīkṣya pādayornipatya praṇidhānaṁ karoti-

anena dānena mahadgatena

buddho bhaveyaṁ sugataḥ svayaṁbhūḥ |

tīrṇo'haṁ tārayeyaṁ janaughā-

natāritā ye paurvakairjinendraiḥ ||1||

bhagavānāha-yo'sau atīte'dhvani śreṣṭhī abhūt, ahameva sa tasmin samaye bodhisattvacaryāṁ vartāmi | yo'sau sahasrayodhī, eṣa eva dharmarucistena kālena tena samayena | idaṁ mama prathame'saṁkhyeye etasya dharmarucerdarśanam | tatsaṁdhāya kathayāmi-cirasya dharmaruce | yato dharmarucirājñāyāha-cirasya bhagavan ||

dvitīye dīpaṁkaro nāma samyaksaṁbuddho loka utpanno vidyācaraṇasamyaksaṁbuddhaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān | atha dīpaṁkaraḥ samyaksaṁbuddho janapadeṣu cārikāṁ caran dvīpāvatīṁ rājadhānīmanuprāptaḥ | dvīpāvatyāṁ rājadhānyāṁ dvīpo nāma rājā rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ ca ākīrṇabahujanamanuṣyaṁ ca | tatra dīpena rājñā dīpaṁkaraḥ samyaksaṁbuddhaḥ sābhisaṁskāreṇa nagarapraveśenopanimantritaḥ | tasya ca dīpasya rājño vāsavo nāma sāmantarājo'bhūt | tena tasya dūto'nupreṣitaḥ-āgaccha, iha mayā dīpaṁkaraḥ samyaksaṁbuddhaḥ sābhisaṁskāreṇa nagarapraveśenopanimantritaḥ | tasya pūjāṁ kariṣyāma iti | tadā ca vāsavena rājñā dvādaśavarṣāṇi yajñamiṣṭvā yajñāvasāne rājñā pañca mahāpradānāni vyavasthāpitāni, tadyathā-sauvarṇakaṁ daṇḍakamaṇḍalu, sauvarṇā sapātrī, catūratnamayī śayyā, pañca kārṣāpaṇaśatāni, kanyā ca sarvālaṁkāravibhūṣitā | tena khalu samayena anyeṣu janapadeṣu dvau māṇavakau prativasataḥ | tābhyāṁ copādhyāyasakāśādvedādhyayanaṁ kṛtam | dharmatā ācāryasyācāryadhanamupādhyāyasyopādhyāyadhanaṁ pradeyamiti jñātvā cintayataḥ | tābhyāṁ ca śrutaṁ vāsavena rājñā pañca mahāpradānāni yajñāvasāne samudānītāni, yo brāhmaṇaḥsvādhyāyasaṁpanno bhaviṣyati sa lapsyatīti | tayoretadabhavat-gacchāvastatra, taṁ pradānaṁ pratigṛhṇīvaḥ | ko'smākaṁ tatra bahuśrutatamo vā svādhyāyatamo bhaviṣyatīti saṁcintya yena vāsavasya rājño mahānagaraṁ tena saṁprasthitau | tasya ca rājño devatayā ārocitam | yau etau dvau māṇavakau āgacchataḥ sumatiśca matiśca, anayordvayoḥ sumateretatpradānaṁ dada | yadevaṁ mahārāja tvayā dvādaśa varṣāṇi yajña iṣṭaḥ, asmāt puṇyaphalānmahattamapadasya sumatermāṇavakasya mahāpradānaṁ dāsyasi | sa rājā saṁlakṣayati-nūnametau mahātmānau yeṣāmarthāya devatā apyārocayanti | yato'sau rājā paśyati māṇavakau dūrata evāgacchantau prāsādikau abhirūpau | tau ca gatvā tatra yajñe brāhmaṇapaṅktiṣu prajñapteṣu āsaneṣu agrāsanamabhiruhyāvasthitau | yato rājā vāsavastau dṛṣṭvā evaṁ cintayati- yo'sau sumatirnāma mama devatairārocitaḥ, sa eṣa bhaviṣyati | sa rājā tamagrāsanamupagamya sumatiṁ māṇavaṁ pṛcchati-bhavān sumatiḥ ? tenoktam-aham | yato rājā vāsavaḥ sumatiṁ māṇavamagrāsane bhojayitvā pañca pradānāni prayacchati | sumatirmāṇavaścatvāri mahāpradānāni gṛhṇāti daṇḍakamaṇḍaluprabhṛtīni, ekaṁ kanyāpradānaṁ na pratigṛhṇāti | sa kathayati-ahaṁ brahmacārī | yataḥ sā kanyā sumatiṁ māṇavaṁ prāsādikamabhirūpaṁ dṛṣṭvā lubdhā snehotpannā, taṁ sumatiṁ māṇavamevamāha-pratigṛhṇa māṁ brāhmaṇa | sa kathayati-na śakyaṁ mayā pratigṛhītum | yataḥ sā kanyā rājñā pradānabuddhyā parityaktā na punargṛhītā, sumatināpi māṇavenāpratigṛhyamāṇā rājño dīpasya dīpāvatīṁ nagarīṁ gatā | sā tatra gatvā tadātmīyamalaṁkāraṁ śarīrādavatārya mālākārāyānuprayacchati-asyālaṁkārasya mūlyaṁ me pratidivasaṁ devasyārthe nīlotpalāni dadasva | sā tenopakrameṇa tadalaṁkārikaṁ suvarṇaṁ datvā devaśuśrūṣikā saṁvṛttā | sa ca māṇavakaḥ sumatistāni catvāri mahāpradānāni gṛhya upādhyāyasakāśaṁ gataḥ | gatvā copādhyāyāya tāni catvāri mahāpradānānyanuprayacchati | tebhyaścopādhyāyastrīṇi pratigṛhṇāti, kārṣāpaṇānāṁ tu pañca śatāni tasyaiva sumaterdadāti | sa ca sumatistasyāmeva rātrau daśa svapnānadrākṣīt-mahāsamudraṁ pibāmi, vaihāyasena gacchāmi, imau candrādityau evaṁmaharddhikau evaṁmahānubhāvau pāṇinā āmārṣṭi parimārṣṭi, rājño rathe yojayāmi ṛṣīn, śvetān hastinaḥ, haṁsān, siṁhān, mahāśailaṁ parvatāniti | sa tān dṛṣṭvā pratibuddhaḥ | pratibuddhasyaitadabhavat-ka eṣāṁ svapnānāṁ mama vyākaraṇaṁ kariṣyati ? tatra pañcābhijña ṛṣirnātidūre prativasati | atha sumatirmāṇavaḥ saṁśayanirṇayanārthaṁ ṛṣeḥ sakāśaṁ gataḥ | sumatistasya ṛṣeḥ pratisaṁmodanaṁ kṛtvā svapnānākhyāyāha-kuruṣva me eṣāṁ svapnānāṁ nirṇayam | sa ṛṣirāha-nāhameṣāṁ svapnānāṁ vyākaraṇaṁ kariṣyāmi | gaccha dīpāvatīṁ rājadhānīm | tatra dīpena rājñā dīpaṁkaro nāma samyaksaṁbuddhaḥ sābhisaṁskāreṇa nagarapraveśenopanimantritaḥ | sa eṣāṁ svapnānāṁ vyākaraṇaṁ kariṣyati | atha vāsavo rājā tasya dīpasya rājñaḥ pratiśrutya aśītyamātyasahasraparivṛto dīpāvatīṁ rājadhānīmanuprāptaḥ | tena ca dīpena rājñā saptamāddivasāddīpaṁkarasya samyaksaṁbuddhasya sābhisaṁskāreṇa nagarapraveśaṁ kariṣyāmīti sarvaviṣayādhiṣṭhānācca sarvapuṣpāṇāṁ saṁgrahaṁ kartumārabdhaḥ | tatra ca yasmin divase rājñā dīpena tasya dīpaṁkarasya samyaksaṁbuddhasya sābhisaṁskāreṇa nagarapraveśa ārabdhaḥ kartum, tasminneva divase sumatirapi tatraivāgataḥ | tatra rājñā sarvapuṣpāṇāṁ saṁgrahaḥ kāritaḥ | sā ca devopasthāyikā dārikā mālākārasakāśaṁ gatā-prayaccha me nīlotpalāni, devārcanaṁ kariṣyāmīti | mālākāra āha-adya rājñā sarvapuṣpāṇi gṛhītāni dīpaṁkaranagarapraveśasyārthe | sā kathayati-gacchata, punarapi tatra puṣkiriṇyāṁ yadi matpuṇyairnīlotpalapadmamanuddhṛtamāsādyeta | tatra puṣkiriṇyāṁ sumateḥ puṇyānubhāvāt sapta nīlapadmāni prādurbhūtāni | yataḥ sa mālākāro gataḥ, sa tāni paśyati | dṛṣṭvā ca dārikayā mālākārasyoktam-uddharaitāni padmāni | mālākāraḥ kathayati-nāhamuddhariṣyāmi | rājakulānmamopālambho bhaviṣyati | yataḥ sā kathayati-na | tvayā sarvapuṣpāṇyuddhṛtya rājñaḥ pūrvaṁ dattānyeva | mālākāra āha-dattāni | yataḥ sā dārikā kathayati-madīyaiḥ puṇyairetāni prādurbhūtāni, prayacchoddhṛtāni mama | mālākāraḥ kathayati-kathametāni praveśakāni bhaviṣyantyasaṁviditaṁ rājakulasya ? dārikā āha-uddharatu bhavān | ahamudakakumbhe prakṣiptaṁ praveśayiṣyāmi | tena mālākāreṇaivaṁ śrutvā tasyā dārikāyāstānyuddhṛtya anupradattāni | sā tāni gṛhītvā udakakumbhe prakṣipya tatkumbhamudakasya pūrayitvā adhiṣṭhānaṁ gatā prasthitā | sa ca sumatistatsthānamanusaṁprāptaḥ | tasyaitadabhavat-kathamahaṁ buddhaṁ bhagavantaṁ dṛṣṭvā na pūjayāmi ? sa mālākāragṛhāṇyanvāhiṇḍati sarvapuṣpānveṣaṇaparaḥ, na ca kiṁcidekapuṣpamāsādayati | paścādbāhyenādhiṣṭhānānnirgamya ārāmeṇārāmaṁ puṣpāṇi paryeṣamāṇaḥ paryaṭati, na caikapuṣpamāsādayati | atha paryaṭamānastadudyānaṁ saṁprāptaḥ |sā ca dārikā tasmādudyānāt tasya sumatermāṇavasyābhimukhamāgatā | yataḥ puṇyānubhāvena tāni nīlapadmāni tasmādudakakumbhādabhyudgatāni | yatastāni sumatirdṛṣṭvā tasyā dārikāyāḥ kathayati- prayaccha mamaitāni padmāni | matsakāśādeṣāṁ niṣkrayaṁ pañcakārṣāpaṇaśataṁ gṛhāṇa | sā dārikā tasya sumateḥ kathayati- tadā necchasi māṁ pratigṛhītum| idānīṁ māṁ padmāni yācase | nāhaṁ dāsyāmi | evamuktvā taṁ sumatiṁ māṇavamuvāca- kimebhiḥ kariṣyasi ? sumatirāha-buddhaṁ bhagavantamarcayiṣyāmi | paścāddārikā kathayati-kiṁ mama kārṣāpaṇaiḥ kṛtyam ? evamahaṁ buddhāya dāsye, yadi tvameṣāṁ padmānāṁ pradānaphalena mamāpi jātyāṁ jātyāṁ patnīmicchasi, asya dānasya pradānakāle yadyevaṁ praṇidhānaṁ karoṣi-jātyāṁ jātyāṁ mama bhāryā syāditi | sumatirāha-vayaṁ dānābhiratāḥ svagarbharūpaparityāgaṁ svamāṁsaparityāgaṁ ca kurmaḥ | tataḥ sā dārikā sumateḥ kathayati-tvamevaṁ praṇidhānaṁ kuru, paścādyenābhyarthīyase, tasya māmanuprayacchethāḥ | evamukte tayā dārikayā tasya sumateḥ pañca padmānyanupradattāni, ātmanā dve gṛhīte | gāthāṁ ca bhāṣate -

praṇidhāṁ yatra kuryāstvaṁ buddhamāsādya nāyakam |

tatra te'haṁ bhavet patnī nityaṁ sahadharmacāriṇī ||2||

tena rājñā tatra sarvamapagatapāṣāṇaśarkarakapālaṁ kāritamucchritadhvajapatākātoraṇamāmuktapaṭṭadāmaṁ gandhodakacūrṇapariṣiktam | nagaradvārādārabhya yāvacca vihāro yāvacca nagarametadantaramapagatapāṣāṇaśarkarakapālaṁ kāritamucchritadhvajapatākatoraṇamāmuktapaṭṭadāma gandhodakacūrṇapariṣiktam | sa ca rājā śataśalākaṁ chatraṁ gṛhītvā dīpaṁkarasya samyaksaṁbuddhasya pratyudgataḥ | evamevāmātyāḥ | evameva vāsavo rājā amātyaiḥ saha pratyudgataḥ | dīpo rājā bhagavato buddhasya pādayornipatya vijñāpayati-bhagavan, adhiṣṭhānaṁ praviśa | yataḥ sa bhagavān bhikṣusaṁghapuraskṛto'dhiṣṭhānapraveśābhimukhaḥ saṁprasthitaḥ | sa ca rājā dīpaḥ śataśalākaṁ chatraṁ dīpaṁkarasya samyaksaṁbuddhasya dhārayati | tathaivāmātyāḥ, vāsavo rājā amātyasahāyaḥ | bhagavatā ṛddhyā tathā adhiṣṭhitaṁ yathā ekaikaḥ saṁlakṣayati-ahaṁ bhagavataśchatraṁ dhārayāmīti | atha bhagavāṁstathāvidhayā śobhayā janamadhyamanuprāptaḥ | tatra bhagavatā sābhisaṁskāra indrakīle pādo vyavasthāpitaḥ | yadaiva bhagavatā indrakīle pādo vyavasthāpitaḥ, tadaiva samanantarakālaṁ pṛthivī ṣaḍvikāraṁ prakampitā-calitā pracalitā saṁpracalitā, vedhitā pravedhitā saṁpravedhitā | dharmatā ca buddhānāṁ bhagavatāṁ yadendrakīle sābhisaṁskāreṇa pādau vyavasthāpayanti, citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanti-unmattāḥ svacittaṁ pratilabhante, andhāścakṣūṁṣi pratilabhante, badhirāḥ śrotraśravaṇasamarthā bhavanti, mūkāḥ pravyāharaṇasamarthā bhavanti, paṅgavo gamanasamarthā bhavanti, mūḍhā garbhiṇīnāṁ strīṇāṁ garbhā anulomībhavanti, haḍinigaḍabaddhānāṁ ca sattvānāṁ bandhanāni śithilībhavanti, janmajanmavairānubaddhāstadanantaraṁ maitracittatāṁ pratilabhante, vatsā dāmāni cchittvā mātṛbhiḥ saṁgacchanti, hastinaḥ krośanti, aśva hreṣante, ṛṣabhā garjanti, śukasārikākokilajīvaṁjīvakā madhuraṁ nikūjanti, aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti, peḍākṛtā alaṁkārā madhuraśabdānniścaranti, unnatāḥ pṛthivīpradeśā avanamanti, avanatāśconnamanti, apagatapāṣāṇaśarkarakapālāstiṣṭhanti, antarikṣāddevatā divyānyutpalāni kṣipanti, padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni māndāravāṇi puṣpāṇi kṣipanti, pūrvo digbhāga unnamati paścimo'vanamati, paścima unnamati pūrvo'vanamati, dakṣiṇa unnamatyuttaro'vanamati, uttara unnamati dakṣiṇo'vanamati, madhya unnamatyanto'vanamati, anta unnamati madhyo'vanamati | tatra ca dīpāvatyāṁ rājadhānyāmanekāni prāṇiśatasahasrāṇi puṣpairdhūpairgandhaiśca kārāṁ kurvanti | te'pi ca sumatiśca dārikā ca yena dīpaṁkaraḥ samyaksaṁbuddhastenānugacchanti padmāni gṛhya | te ca tatra mahājanakāyena pūjārthaṁ saṁparivṛtasya bhagavata upaśleṣaṁ na labhante | bhagavān saṁlakṣayati-bahutaraṁ sumatirmāṇavo'smānmahājanakāyāt puṇyaprasavaṁ kariṣyati iti | matvā mahatīṁ tumulāṁ vātavṛṣṭimabhinirmiṇoti |yatastena janakāyenāvakāśo dattaḥ | labdhāvakāśaśca sumatirmāṇavo bhagavantamasecanakadarśanaṁ dṛṣṭvā atīva prasādajātaḥ | prasādajātena ca tāni pañca padmāni bhagavataḥ kṣiptāni | tāni ca bhagavatā dīpaṁkareṇa samyaksaṁbuddhena tathā adhiṣṭhitāni, yathā śakaṭīcakramātrāṇi vitānaṁ baddhvā vyavasthitāni | gacchato'nugacchanti, tiṣṭhato'nutiṣṭhanti | tathā dṛṣṭvā tayā dārikayā prasādajātayā dvau padmau bhagavataḥ kṣiptau | tau cāpi bhagavatā tathā adhiṣṭhitau yathā śakaṭīacakramātrau karṇasamīpe vitānaṁ baddhvā vyavasthitau | tatra ca pradeśe tumulena vātavarṣeṇa kardamo jātaḥ | paścāt sumatirmāṇavo buddhaṁ bhagavantaṁ sakardamaṁ pṛthivīpradeśamupagataḥ | tasmin sakardame pṛthivīpradeśe jātaṁ saṁtīrya bhagavataḥ purato gāthāṁ bhāṣate -

yadi buddho bhaviṣyāmi bodhāya budhabodhana |

ākramiṣyasi me pabhdyāṁ jaṭāṁ janmajarāntakām ||3||

tatastena dīpaṁkareṇa samyaksaṁbuddhena tasya sumatermāṇavasya jaṭāsu pādau vyavasthāpitau | tasya ca sumateḥ pṛṣṭhato'nubaddha eva matirmāṇavastiṣṭhati | tena kupitenābhihitaṁ bhagavato dīpaṁkarasya-paśya tāvadbhoḥ, anena dīpaṁkareṇa samyaksaṁbuddhenāsya sumatermāṇavasya tiraścāṁ yathā padbhyāṁ jaṭā avaṣṭabdhāḥ | paścāt dīpaṁkareṇa samyaksaṁbuddhena sumatirmāṇavo vyākṛtaḥ -

bhaviṣyasi tvaṁ nṛbhavādvimukto

mukto vibhurlokahitāya śāstā |

śākyātmajaḥ śākyamunīti nāmnā

trilokasāro jagataḥ pradīpaḥ ||4||

yadā ca sa sumatirmāṇavo dīpaṁkareṇa samyaksaṁbuddhena vyākṛtaḥ, tatsamakālameva vaihāyasaṁ saptatālānabhyudgataḥ | tāścāsya jaṭāḥ śīrṇāḥ, anyāḥ praviśiṣṭatarā jaṭāḥ prādurbhūtāḥ | sa vaihāyasastho mahatā janakāyena dṛṣṭaḥ | dṛṣṭvā ca praṇidhānaṁ kṛtam-yadā anenānuttarajñānamadhigataṁ bhavet, tadāsya vayaṁ śrāvakā bhavema | sāpi ca dārikā praṇidhānaṁ karoti -

praṇidhiṁ yatra kuryāstvaṁ buddhamāsādya nāyakam |

tatra te'haṁ bhavetpatnī nityaṁ sahadharmacāriṇī ||5||

yadā bhavasi saṁbuddho loke jyeṣṭhavināyakaḥ |

śrāvikā te bhaviṣyāmi tasmin kāla upasthite ||6||

khagasthaṁ māṇavaṁ dṛṣṭvā sahasrāṇi śatāni ca |

śrāvakatvaṁ prārthayante sarve tatra hyanāgate ||7||

yadā bhavasi saṁbuddho loke jyeṣṭhavināyakaḥ |

śrāvakāste bhaviṣyāmastasmin kāle hyupasthite ||8||

yadā ca sumatirmāṇavo dīpaṁkareṇa samyaksaṁbuddhena vyākṛtaḥ, tadāsya dīpena rājñā jaṭā gṛhītāḥ | vāsavo rājā kathayati-mamaitā jaṭā anuprayaccha | tatastasya dīpena rājñā anupradattāḥ | tena gṛhītvā gaṇitāḥ aśītirvālasahasrāṇi | tasya rājño'mātyāḥ kathayanti-deva, asmākamekaikaṁ vālamanuprayaccha | vayameṣāṁ caityāni kariṣyāmaḥ | tena rājñā teṣāṁ bhṛtyānāmekaiko vālo dattaḥ | tairamātyaiḥ svake vijite gatvā caityāni pratiṣṭhāpitāni | yadā sumatirmāṇavo'nuttarāyāṁ samyaksaṁbodhau vyākṛtaḥ, tadā dīpena rājñā vāsavena ca rājñā tairanekaiśca naigamajānapadaiḥ sarvopakaraṇaiḥ pravārito'nāgataguṇāvekṣatayā | tataḥ sa matirmāṇava ucyate-ahamanuttarasyāṁ samyaksaṁbodhau vyākṛtaḥ-tvayā kutra cittamutpāditam ? sa kathayati-kṣato'haṁ sumate māṇava | sa kathayati-kathaṁ kṛtvā kṣato'si ? tataḥ sa kathayati-yadā tava dīpaṁkareṇa samyaksaṁbuddhena padbhyāṁ jaṭā avaṣṭabdhāḥ, tadā kupitena vāg niścāritā-dīpaṁkareṇa samyaksaṁbuddhena śrotriyasya jaṭā tiraścāṁ yathā padbhyāmavaṣṭabdhāḥ | yatastasya sumatiḥ kathayati-āgacchasva, buddhasya bhagavato'ntike pravrajāvaḥ | tatastau sumatirmatiśca dīpaṁkarasya samyaksaṁbuddhasya pravacane pravrajitau | sumatinā ca pravrajya trīṇi piṭakānyadhītāni, dharmeṇa parṣat saṁgṛhītā | sa ca sumatirmāṇavaścyutaḥ kālagatastuṣite devanikāye upapannaḥ | matirmāṇavaścyutaḥ kālagato narakeṣūpapannaḥ ||

bhagavānāha-yo'sau vāsavo rājābhūt tena kālena tena samayena, sa rājā bimbisāraḥ | yāni tānyaśītiramātyasahasrāṇi tena kālena tena samayena, tānyetarhyaśītirdevatāsahasrāṇi | yo'sau dīpāvatīyako janaṁkāyaḥ, yāsau dārikā, eṣaiva sā yaśodharā | yo'sau sumatiḥ, ahameva tasmin samaye bodhisattvacaryāyāṁ vartāmi | yo'sau matiḥ, eṣa eva sa dharmaruciḥ | etaddvitīye'saṁkhyeye asya ca dharmarucermama ca darśanaṁ yadahaṁ saṁdhāya kathayāmi -cirasya dharmaruce, sucirasya dharmaruce ||

tasmādapyarvāk tṛtīye'saṁkhyeye krakucchando nāma samyaksaṁbuddho loka utpanno vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān | tasyāṁ ca rājadhānyāmanyataro mahāśreṣṭhī prativasati | tena ca sadṛśāt kulāt kalatramānītam | sa ca kalatrasahāyaḥ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ | sa ca gṛhapatiḥ śrāddhaḥ | tasya cārhan bhikṣuḥ kulāvavādako'sti | sa ca gṛhapatistāṁ patnīmevamāha-jāto'smākaṁ ṛṇadharo dhanaharaḥ | gacchāmyahamidānīṁ bhadre vaṇigdharmāṇāṁ deśāntaraṁ bhāṇḍamādāya | sa ca vaṇiglokenāvṛto dūrataraṁ gato bhāṇḍamādāya | yato'sya na bhūyaściramapyāgacchati | sa ca dārakaḥ kālāntareṇa mahān saṁvṛtto'bhirūpo darśanīyaḥ prāsādikaḥ | tato'sau mātaraṁ pṛcchati-amba, kimasmākaṁ kulārthāgataṁ karma ? sā kathayati-vatsa, pitā tava āpaṇaṁ vāhayannāsīt | tataḥ sa dāraka āpaṇamārabdho vāhayitum | sā ca mātā asya kleśairbādhyamānā cintayituṁ pravṛttā-ka upāyaḥ syāt yadahaṁ kleśān vinodayeyam, na ca me kaścijjānīyāt ? tayā saṁcintyaivamadhyavasitam-evameva putrakāmahetostathā paricarāmi, yathā anenaiva me sārdhaṁ rogavinodakaṁ bhavati, naiva svajanasya śaṅkā bhaviṣyati | tatastayā vṛddhayuvatī āhūya bhojayitvā dviḥ triḥ paścānnavena paṭenācchāditā | tasyāḥ sā vṛddhā kathayati-kena kāryeṇaiva mamānuprasādādinā upakrameṇānupravṛttiṁ karoṣi ? sā tasyā vṛddhāyā viśvastā bhūtvā evamāha-amba, śṛṇu vijñāpyam | kleśairatīva bādhye, priyatāṁ mamotpādya manuṣyānveṣaṇaṁ kuru, yo'bhyantara eva syānna ca śaṅkanīyo janasya | vṛddhā kathayati-neha gṛhe tathāvidho manuṣyaḥ saṁvidyate, nāpi praṇayavān kaścit praviśati, yo janasyāśaṅkanīyo bhavet | katamaḥ sa manuṣyo bhaviṣyati yasyāhaṁ vakṣyāmi ? tataḥ sā vaṇikpatnī tasyā vṛddhāyāḥ kathayati-yadyanyo manuṣya evaṁvidhopakramayukto nāsti, eṣa eva me putro bhavati, naiṣa lokasya śaṅkanīyo bhaviṣyati | tasyāstayā vṛddhayā abhihitam-kathaṁ nu putreṇa sārdhaṁ ratikrīḍāṁ gamiṣyasi ? yuktaṁ syādanyena manuṣyeṇa sārdhaṁ ratikrīḍāmanubhavitum | tataḥ sā vaṇikpatnī kathayati-yadyanyo'bhyantaro manuṣyo na saṁvidyate, bhavatu eṣa eva me putraḥ | tayā vṛddhayā abhihitam-yathepsitaṁ kuru | tataḥ sā vṛddhayuvatī tasya vaṇijaḥ putrasyaivāgamya pṛcchati-vatsa, taruṇo'si rūpavāṁśca | kiṁ pratiṣṭhito'syārthena ? tena tasyā abhihitam-kimetat ? tataḥ sā vṛddhā kathayati-bhavānevamabhirūpaśca yuvā ca asmin vayasi taruṇayuvatyā sārdhaṁ śobhethāḥ krīḍan raman paricārayan | kimeva kāmabhogaparihīnastiṣṭhasi ? vaṇigdārakastaṁ śrutvā lajjāvyapatrāpyasaṁlīnacetāstasyā vṛddhāyāstadvacanaṁ nādhivāsayati | tataḥ sā vṛddhā evaṁ dvirapi trirapi tasya dārakasya kathayati-taruṇayuvatistavārthe kleśairbādhyate | sa vaṇigdārako dvirapi trirapyucyamānastasyā vṛddhāyāḥ kathayati-amba, kiṁ tasyāstaruṇayuvatyāḥ saṁnimitte kiṁcidabhihitam ? tataḥ sā vṛddhā kathayati-uktaṁ tasyā mayā tannimittam | tayā mama nimitte na pratijñātam | sā ca dārikā hrīvyapatrāpyagṛhītā na kiṁcidvakṣyati | na ca śarīramāvṛtaṁ kariṣyati | na tvayā tasyā vā anveṣaṇe yatnaḥ karaṇīyaḥ | tatastena vaṇigdārakeṇa tasyā vṛddhāyā abhihitam-kutrāsmākaṁ saṁgataṁ bhaviṣyati ? tayā abhihitam-madīye gṛhe | tenoktam-kutrāvakāśe tava gṛham ? tato'sya tayā vṛddhayā gṛhaṁ vyapadiṣṭam | sā ca vṛddhā tasyā vaṇikpatnyāḥ sakāśaṁ gatvā kathayati- icchāpitaḥ sa vo'yaṁ dārakaḥ | sā kathayati-kutrāvakāśe saṁgataṁ bhaviṣyati ? madīye gṛhe | sa ca dārakaḥ kāryāṇi kṛtvā gṛhaṁ gataḥ | anupūrveṇa bhuktvā tasyā mātuḥ kathayati-gacchāmyaham | vayasyagṛhe svapsye | tato'sya mātrāpyanujñātam-gaccha | sa dārako labdhānujñastasyā vṛddhāyā gṛhaṁ gataḥ | tasya dārakasya tasmin gṛhe gatasya ratikrīḍākālamāgamayamānasya tiṣṭhato niśikālamapratyabhijñātam | rūpe kāle sā mātā asya vaṇigdārakasya tasminneva gṛhe ratikrīḍāmanubhavanārthaṁ tatraiva gatā | gatvā ca tasmin gṛhe vikālamavyaktiṁ vibhāvyamāne rūpākṛtau nirgūḍhenopacārakrameṇa ratikrīḍāṁ putreṇa sārdhamanubhavituṁ pravṛttā pāpakenāsaddharmeṇa | sā ca parikṣīṇāyāṁ rātrau anubhūtaratikrīḍā satamondhakāre kālāyāmeva rajanyāmavibhāvyamānarūpākṛtau svagṛhaṁ gacchati | sa cāpi vaṇigdārako ratikrīḍāmanubhūya prabhātāyāṁ rajanyāṁ bhāṇḍāvāriṁ gatvā kuṭumbakāryāṇi karoti | evaṁ dvirapi trirapi | tatra vṛddhāyā gṛhe ratikrīḍāmanubhavaṁśca cirakālamevaṁ vartamānena ratikrīḍākrameṇa tasya dārakasya sā mātā cintayituṁ pravṛttā-kiyatkālamanyadgṛhamahamevamavibhāvyamānarūpā ratikrīḍāmanubhaviṣyāmi ? yannvahamasyaitat ratikrīḍākramaṁ tathāvidhaṁ krameṇa saṁvedayeyam, yathā ihaiva gṛhe ratikrīḍā bhavet | iti saṁcintya tatraiva vṛddhāgṛhe gatvā ratikrīḍāṁ putreṇa sārdhamanubhūya rajanyāḥ kṣaye satamondhakārakāle tasya dārakasyoparimaṁ prāvaraṇaṁ nivasyātmanīyāṁ ca śirottarapaṭṭikāṁ tyaktvā svagṛhaṁ gatā | sa ca dārakaḥ prabhātakāle tāṁ paṭṭikāṁ śirasi mañcasyāvatiṣṭhantīṁ saṁpaśyati | ātmīyāmevopariprāvaraṇapotrīmalabhamānastatraiva tāṁ paṭṭikāṁ saṁlakṣya tyaktvā bhāṇḍāvārīṁ gatvā yugalamanyaṁ prāvṛtya svagṛhaṁ gataḥ | tatra ca gataḥ saṁpaśyati tamevātmīyaṁ prāvaraṇaṁ tasyā mātuḥ śirasi prāvṛtam | dṛṣṭvā ca tāṁ mātaraṁ pṛcchati-amba, kuto'yaṁ taba śirasi prāvaraṇo'bhyāgataḥ ? yatastayā abhihitam-adyāpyahaṁ tavāmbā ? evaṁ cirakālaṁ tava mayā sārdhaṁ kāmān paribhuñjato'dyāpyahaṁ tava saivāmbā ? yataḥ sa vaṇigdārakastathāvidhaṁ mātṛvacanamupaśrutya saṁmūḍho vihvalacetā bhūmau nipatitaḥ | tatastayā sa mātrā ghaṭajalapariṣekeṇāvasiktaḥ | sa jalapariṣekāvasikto dārakaścireṇa kālena pratyāgataprāṇastayā mātrā samāśvāsyate -kimevaṁ khedamupāgatastvam ? asmadīyaṁ vacanamupaśrutya dhīramanā bhavasva | na te viṣādaḥ karaṇīyaḥ | sa dārakastasyāḥ kathayati-kathamahaṁ khedaṁ na kariṣyāmi saṁmohaṁ vā, yena mayā evaṁvidhaṁ pāpakaṁ karma kṛtam ? tataḥ sa tayābhihitaḥ -na te manaḥśūkamasminnarthe utpādayitavyam | panthāsamo mātṛgrāmaḥ | yenaivaṁ hi yathā pitā gacchati, putro'pi tenaiva gacchati | na cāsau panthā putrasyānugacchato doṣakārako bhavati, evameva mātṛgrāmaḥ | tīrthasamo'pi ca mātṛgrāmaḥ | yatraiva hi tīrthe pitā snāti, putro'pi tasmin snāti, na ca tīrthaṁ putrasya snāyato doṣakārakaṁ bhavati | evameva mātṛgrāmaḥ | api ca pratyanteṣu janapadeṣu dharmataivaiṣā yasyāmeva pitā asaddharmeṇābhigacchati, tāmeva putro'pyadhigacchati | evamasau vaṇigdārako mātrā bahuvidhairanunayavacanairvinītaśokastayā mātrā tasmin pātake'saddharme punaḥ punaratīva saṁjātarāgaḥ pravṛttaḥ | tena ca śreṣṭhinā gṛhe lekhyo'nupreṣitaḥ | bhadre, dhīrorjitamahotsāhā bhavasva | ahamapi lekhānupadamevāgamiṣye | sā vaṇikpatnī tathāvidhaṁ lekhārthaṁ śrutvā vaimanasyajātā cintayituṁ pravṛttā-mahāntaṁ kālaṁ mama tasyāgamanamudīkṣamāṇāyāḥ | tadā nāgataḥ | idānīṁ mayā evaṁvidhenopakrameṇa putraṁ ca paricaritvā sa cāgamiṣyati | ka upāyaḥ syāt yadahaṁ tamihāsaṁprāptameva jīvitāt vyaparopayeyam ? iti saṁcintya taṁ putramāhūya kathayati- pitrā te lekhyo'nupreṣitaḥ āgamiṣyatīti | jānase'smābhiridānīṁ kiṁ karaṇīyamiti ? gacchasva, pitaramasaṁprāptameva ghātaya | sa kathayati-kathamahaṁ pitaraṁ ghātayiṣye ? yadā asau na prasahate pitṛvadhaṁ kartum, tadā tayā mātrā bhūyo'nuvṛttivacanairabhihitaḥ-tasyānuvṛttivacanairucyamānasya kāmeṣu saṁraktasyādhyavasāyo jātaḥ pitṛvadhaṁ prati | kāmān khalu pratisevato na hi kiṁcit pāpakaṁ karmākaraṇīyamiti vadāmi | tatastenoktam-kenopāyena ghātayāmi ? tayā abhihitam-ahamevopāyaṁ saṁvidhāsye | ityuktvā viṣamādāya samitāyāṁ miśrayitvā maṇḍilakān paktvā anye'pi ca nirviṣāḥ paktāḥ | yatastaṁ dārakamāhūya kathayati-gacchasva | amī saviṣā maṇḍilakā nirviṣāśca | gṛhya pitṛsakāśaṁ gatvā ca tasya viśvastasyaikatra bhuñjata etān saviṣān maṇḍilakān prayacchasva, ātmanā ca nirviṣān bhakṣaya | tataḥ sa dārakastena lekhavāhikamanuṣyeṇa sārdhaṁ tān maṇḍilakān gṛhya gataḥ pitṛsakāśam | āgamya pitā asya atīva taṁ putraṁ dṛṣṭvā abhirūpaprāsādikaṁ maheśākhyaṁ prāmodyaṁ prāptaḥ | sahyāsahyaṁ pṛṣṭvā teṣāṁ vaṇijāmākhyāti-ayaṁ bhavanto'smākaṁ putraḥ | yadā tena dārakeṇa saṁlakṣitaṁ sarvatra ahamanena pitrā pratisaṁvedita iti , tatastaṁ pitaramāha-tāta, ambayā maṇḍilakāḥ praheṇakamanupreṣitam | tattātaḥ paribhuñjatu | paścāttena pitrā sārdhamekaphalāyāṁ bhuñjatā tasya pituḥ saviṣā maṇḍilakā dattāḥ, ātmanā nirviṣāḥ prabhakṣitāḥ | yato'sya pitā tān saviṣān maṇḍilakān bhakṣayitvā mṛtaḥ | tasya ca pituḥ kāladharmaṇā yuktasya ca dārako na kenacit pāpakaṁ karma kurvāṇo'bhiśaṅkito vā pratisaṁvedito vā | paścāttairiṣṭasnigdhasuhṛdbhiurvaṇigbhiḥ śocayitvā yattattu kiṁcittasya vaṇijo bhāṇḍamāsīddhiraṇyasuvarṇaṁ vā, tattasya dārakasya dattam | sa dārakastaṁ bhāṇḍaṁ hiraṇyasuvarṇaṁ paitṛkaṁ gṛhya svagṛhamanuprāptaḥ | tasya ca gatasya svagṛhaṁ sā mātā pracchannāsaddharmeṇa taṁ putraṁ paricaramāṇā ratiṁ nādhigacchati, anabhiratarūpā ca taṁ putraṁ vadati-kiyatkālaṁ vayamevaṁ pracchannena krameṇa ratikrīḍāmanubhaviṣyāmaḥ ? yannu vayamasmāddeśādanyadeśāntaraṁ gatvā prakāśakrameṇa niḥśaṅkā bhūtvā jāyāpatīti vikhyātadharmāṇaḥ sukhaṁ prativasema | tatastau gṛhaṁ tyaktvā mitrasvajanasaṁbandhivargānapahāya purāṇadāsīdāsakarmakarāṁstyaktvā yāvadarthajātaṁ hiraṇyasuvarṇaṁ ca gṛhya anyaviṣayāntaraṁ gatau | tatra gatvā janapadeṣu vikhyāpayamānau jāyāpatikamiti ratikrīḍāmanubhavamānau vyavasthitau | yāvadarhan bhikṣuḥ kenacit kālāntareṇa janapadacārikāṁ caran tamadhiṣṭhānamanuprāptaḥ | tena tatra piṇḍapātamanvāhiṇḍatā vīthyāṁ niṣadya ayaṁ vaṇigdharmaṇā saṁvyavahāramāṇaḥ sa dārako dṛṣṭaḥ | dṛṣṭvā cārogyayitvā cābhibhāṣyoktaḥ -mātuste kuśalam ? sa ca dārakastamarhantaṁ tathā abhivadamānamupaśrutya saṁbhinnacetāḥ svena duścaritena karmaṇā śaṅkitamanāścintayituṁ pravṛttaḥ | sa vicintya mātṛsakāśaṁ gatvā saṁvedayati-yatirabhyāgataḥ, yo'sau asmadgṛhamupasaṁkrāmati, eṣa sa ihādhiṣṭhāne pratisaṁvedayiṣyati eṣā asya dārakasya māteti | vayaṁ ceha jāyāpatikamiti khyātau | kathameṣa śakyaṁ ghātayitum ? tatastayoḥ saṁcintya taṁ gṛhamenamupanimantrayitvā bhuñjānaṁ ghātayāmaḥ | tatastayorevaṁ saṁcintya so'rhan bhikṣurantargṛhamupanimantrayitvā bhojayitumārabdhaḥ | sa dārako gūḍhaśastro bhūtvā arhantaṁ bhojayituṁ mātrā saha nirjanaṁ gṛhaṁ kṛtvā sa cārhadbhikṣurbhuktvā tasmādgṛhādviśrabdhacārakrameṇa pratinirgataḥ | tatastena dārakeṇainamantargṛhaviśrabdhacārakramamavekṣya nirgacchantaṁ parāpṛṣṭhībhūtvā śarīre'sya śastraṁ nipātya jīvitād vyaparopayati | kāmāśca lavaṇodakasadṛśāḥ | yathā yathā sevyanti, tathā tathā tṛṣṇā vṛddhimupayāti | tasya dārakasya sā mātā taṁ putramasaddharmeṇānuvartamānā tasminnevādhiṣṭhāne śreṣṭhiputreṇa sārdhaṁ pracchannakāmā asaddharmeṣu saktacittā jātā | tasya dārakasya tathāvidha upakramaḥ pratisaṁviditaḥ | tatastena tasya māturuktam -amba nivartasvedṛśāddoṣāt | sā ca tasmin śreṣṭhiputre saṁraktacittā dvirapi trirapyucyamānā na nivartate | tatastena niṣkoṣamasiṁ kṛtvā sā mātā jīvitādvyaparopitā | yadā tasya trīṇyānantaryāṇi paripūrṇāni, tadā devatābhirjanapadeṣvārocitam-pāpa eṣa pitṛghātako'rhaddhātako mātṛghātakaśca | trīṇyanenānantaryāṇi narakakarmasaṁvartanīyāni karmāṇi kṛtānyupacitāni | tatastenādhiṣṭhānajanena tacchrutvā tadadhiṣṭhānānnirvāsitaḥ | sa yadā nirvāsitastasmādadhiṣṭhānāt tadā cintayituṁ pravṛttaḥ -asti cāsya buddhaśāsane kaścidevānunayaḥ ? evaṁ manasi kṛtam-gacchāmi, idānīṁ pravrajāmīti | sa ca vihāraṁ gatvā bhikṣusakāśamupasaṁkramya evaṁ kathayati-ārya, pravrajeyam | tatastena bhikṣuṇā uttam-mā tāvat pitṛghātako'si ? tena bhikṣurabhihitaḥ-asti mayā ghātitaḥ pitā | tataḥ punaḥ pṛṣṭaḥ-mā tāvanmātṛghātako'si ? tenoktam-ārya, ghātitā mayā mātā | sa bhūyaḥ pṛṣṭaḥ-mā tāvadarhadvadhaste kṛtaḥ ? tataḥ sa kathayati-arhannapi ghātitaḥ | tatastena bhikṣuṇā abhihitaḥ -ekaikena eṣāṁ karmāṇāmācaraṇānna pravrajyārho bhavasi, prāgeva samastānām | gaccha vatsa, nāhaṁ pravrājayiṣye | tataḥ sa puruṣo'nyasya bhikṣoḥ sakāśamupasaṁkramya kathayati-ārya pravrajeyam | tatastenāpi bhikṣuṇā anupūrveṇa pṛṣṭvā pratyākhyātaḥ | tataḥ paścādanyasya bhikṣoḥ sakāśaṁ gataḥ | tamapi tathaiva pravrajyāmāyācate | tenāpi tathā anupūrvakrameṇa pṛṣṭvā pratyākhyātaḥ | sa yadā dvirapi trirapi pravrajyāmāyācamāno'pi bhikṣubhirna pravrājitaḥ, tadā amarṣajātaścintayituṁ pravṛttaḥ-yā api sarvasādhāraṇā pravrajyā, tāmahamapyāyācanna labhāmi | tatastena tasmin vihāre śayitānāṁ bhikṣūṇāmagnirdattaḥ | tasmin vihāre'gniṁ datvā anyatra vihāraṁ gataḥ | tatrāpi gatvā bhikṣūṇāmupasaṁkramya pravrajyāmāyācate | tairapi tathaivānupūrveṇa pṛṣṭvā pratyākhyātaḥ | tatrāpi tena tathaiva pratihatacetasā agnirdattaḥ | tatrāpi vihāre bahavo bhikṣavaḥ śaikṣāśaikṣāśca dagdhāḥ | evaṁ tasyānekān vihārān dahataḥ sarvatra śabdo visṛtaḥ-evaṁvidhaścaivaṁvidhaśca pāpakarmakārī puruṣo bhikṣubhyaḥ pravrajyāmalabhan vihārān bhikṣūṁśca dahatīti | sa ca puruṣo'nyavihāraṁ prasthitaḥ | tatra ca vihāre bodhisattvajātīyo bhikṣuḥ prativasati tṛpitaḥ | tena śrutaṁ sa evaṁ duṣkarakarmakārī puruṣa ihāgacchatīti | yataḥ sa bhikṣustasya puruṣasyāsaṁprāptasyaiva tasmin vihāre pratyudgataḥ | sa taṁ puruṣaṁ sametya kathayati-bhadramukha, kimetat ? yato'sya puruṣeṇoktam-ārya, pravrajyāṁ na labhāmi | tatastena bhikṣuṇā uktam-āgaccha vatsa, ahaṁ te pravrājayāmīti | paścāt tena bhikṣuṇā tasya puruṣasya śiro muṇḍāpayitvā kāṣāyāṇi vasrāṇi dattāni | paścāt sa puruṣaḥ kathayati-ārya, śikṣāpadāni me'nuprayaccha | tatastena bhikṣuṇā uktaḥ-kiṁ te śikṣāpadaiḥ prayojanam ? evaṁ sarvakālaṁ vadasva-namo buddhāya, namo dharmāya, namaḥ saṁghāyeti | paścāt sa bhikṣustasya puruṣasya dharmadeśanāmārabdhaḥ kartum-tvamevaṁvidhaścaivaṁvidhaśca pāpakarmakārī sattvo yadi kadācidbuddhaśabdaṁ śṛṇoṣi, smṛtiṁ pratilabhethāḥ | athāsau tripiṭo bhikṣuścyutaḥ kālagato deveṣūpapannaḥ | sa cāpi puruṣaścyutaḥ kālagato narakeṣūpapannaḥ ||

yato bhagavānāha- kiṁ manyadhve bhikṣavaḥ ? yo'sau atīte'dhvani bhikṣuḥ tripiṭa āsa, ahameva sa tena kālena tena samayena | yo'sau pāpakarmakārī sattvo mātāpitrarhaddhātakaḥ, eṣa eva dharmaruciḥ | idaṁ mama tṛtīye'saṁkhyeye'sya dharmarucerdarśanam | tadahaṁ saṁdhāya kathayāmi- cirasya dharmaruce, sucirasya dharmaruce, suciracirasya dharmaruce | yāvacca mayā bhikṣavastribhirasaṁkhyeyaiḥ ṣaḍbhiḥ pāramitābhiranyaiśca duṣkaraśatasahasrairanuttarā samyaksaṁbodhiḥ samudānītā, tāvadanena dharmarucinā yadbhūyasā narakatiryakṣu kṣapitam ||

idamavocadbhagavān | āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan ||

dharmarucyavadānamaṣṭādaśam ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5412

Links:
[1] http://dsbc.uwest.edu/node/5450