Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 2-2 pakṣapaṭalam

2-2 pakṣapaṭalam

Parallel Devanagari Version: 
2-2 पक्षपटलम् [1]

pakṣapaṭalam

uddānam|

sukṛtakarmāntatā kauśalyaṁ parānugrahaḥ pariṇāmanaṁ ca paścimam|

gṛhipakṣe vā pravrajitapakṣe vā vartamānasya bodhisattvasya samāsataścatvāro dharmā veditavyāḥ| yeṣu gṛhī pravrajito va bodhisattvaḥ śikṣamāṇaḥ kṣipramevānuttarāṁ samyaksaṁbodhimabhisaṁbudhyante| katame catvāraḥ| sukṛtakarmāntatā kauśalyaṁ parānugrahaḥ pariṇāmanā ca|

tatra katamā bodhisattvasya sukṛtakarmāntatā| yā pāramitāsu niyatakāritā nipuṇakāritā nityakāritā anavadyakāritā ca| kathañca bodhisattvo niyatakārī bhavati yaduta dāne| iha bodhisattvaḥ saṁvidyamāne deyadharme yācanake samyak prapyupasthite apakāriṇyupakāriṇi vā guṇavati doṣavati vā'vaśyaṁ dadāti| nāsya dānacittaṁ kaścidvikampayituṁ samartho bhavati manuṣyo vā'manuṣyo vā śramaṇo vā brāhmaṇo vā kaścidvā punarloke sahadharmeṇa| kathaṁ ca bodhisattvo nipuṇakārī bhavati yadut dāne| iha bodhisattvaḥ saṁvidyamāne deyadharme samyak pratyupasthite yācanake sarvaṁ dadāti| nāstyasya kiñcidyadaparityājyaṁ bhavati sattvebhyaḥ ādhyātmikamapi vastu prāgeva bāhyam| kathaṁ ca bodhisattvo nityakārī bhavati yaduta dāne| iha bodhisattvo aparikhidyamāno dānena satatasamitameva sarvakālaṁ yathotpannaṁ dānaṁ dadāti| kathaṁ ca bodhisattvaḥ anavadyakārī bhavati yaduta dāne| iha bodhisattvo yattatsaṁkliṣṭaṁ dānaṁ varṇitaṁ dānapaṭale tatsaṁkliṣṭaṁ varjayitvā asaṁkliṣṭaṁ dānaṁ dadāti| evaṁ hi bodhisattvaḥ sukṛtakārī bhavati yaduta dāne| yathā dāne evaṁ śīlakṣāntivīryadhyānaprajñāpāramitāsu yathāyogaṁ veditavyam| eta eva catvāra ākārā niyatakāritā nipuṇakāritā nityakāritā anavadyakāritā ca|

tatra katamadbodhisattvasya kauśalyam| tatsamāsato daśavidhaṁ veditavyam pratihatānāṁ sattvānāṁ pratighātāpanayāyopāyakauśalyam| madhyasthānāmavatāraṇāya avatīrṇānāṁ paripācanāya paripakvānāṁ vimocanāyopāyakauśalyam| laukikeṣu sarvaśāstreṣu kauśalyam| bodhisattvaśīlasaṁvarasamādāne skhalitapratyavekṣaṇākauśalyam samyakpraṇidhānakauśalyam| [śrāvakayānakauśalyaṁ] pratyekabuddhāyānakauśalyam mahāyānakauśaśalyañca| eṣāṁ sarveṣāmeva kauśalyānāṁ pūrvavadyathāyogaṁ tatra tatrāsyāmeva bodhisattvabhūmau pravibhāgo veditavyaḥ| etāni punarbodhisattvasya daśa kauśalyāni pañcakṛtyāni kurvanti| pūrvakaiścaturbhiḥ kauśalyairbodhisattvaḥ sattvān svārthe sanniyojayati| laukikeṣu sarvaśāstreṣu kauśalyena bodhisattvaḥ sarvaparapravādānabhibhavati| bodhisattvaśīlasaṁvarasamādāne skhalitapratyavekṣaṇākauśalyena bodhisattvaḥ āpattiṁ [na] vāpadyate| āpanno vā yathādharmaṁ pratikaroti| suviśuddhaṁ śīlasaṁvarasamādānaṁ parikarṣati| samyak praṇidhānakauśalyena bodhisattvaḥ āyatyāṁ sarvābhipretārthasamṛddhimadhigacchati| tribhinnaṁ kauśalyairbodhisattvo yathā gotrendriyādhimuktānāṁ tadupamaṁ dharmaṁ deśayati| anukūlāṁ yuktiṁ vyapadiśati| evamebhirdaśabhiḥ kauśalyairbodhisattvaḥ pañcakṛtyāni karoti| yairasya pañcabhiḥ kṛtyaiḥ sarvakṛtyasamāptirbhavati| dṛṣṭadhārmikasāṁparāyikaṁ cārthamārabhya|

tatra katamo bodhisattvasya parānugrahaḥ| iha bodhisattvaścatvāri saṁgrahavastūni niśritya dānaṁ priyavāditāmarthacaryāṁ samānārthatāñca tadekatyānāṁ sattvānāṁ hitamapyupasaṁharati| sukhamapyupasaṁharati| [hitasukhamapyupasaṁharati|] ayaṁ bodhisattvānāṁ parānugrahasya samāsanirdeśaḥ| vistaranirdeśaḥ punaḥ pūrvavadveditavyaḥ tadyathā svaparārthapaṭale|

tatra katamā bodhisattvasya pariṇāmanā| iha bodhisattvo yatkiñcidebhistribhirmukhairupacitopacitaṁ kuśalamūlaṁ sukṛtakarmāntatayā kauśalyena parānugraheṇa ca tatsarvamatītānāgatapratyutpannamanuttarāyāṁ samyaksaṁbodhau ghanarasena prasādena pariṇāmayati| na tasya kuśalamūlasyānyaṁ phalavipākaṁ pratikāṁkṣati nānya [trā] nuttarāmeva samyaksaṁbodhim| ye ca kecidbhagavatā gṛhiṇāṁ vā pravrajitānāṁ vā bodhisattvānāṁ śikṣādharmā vyapadiṣṭāḥ sarveṣāṁ teṣāmeṣveva caturṣu saṁgraho veditavyaḥ sukṛtakarmāntatāyāṁ kauśalye parānugrahe pariṇāmanāyāṁ ca| tasmādevaṁ sukṛtakarmāntasya bodhisattvasya kuśalasya parānugrahapravṛttasya pariṇāmakasya evaṁ duṣprāpā duradhigamā ca bodhirāsannā samāsannā veditavyā| atītānāgatapratyutpanneṣvadhvasu ye kecidbodhisattvā gṛhi-pravrajita pakṣeṣu śikṣamāṇā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhavanto'bhisaṁbhotsyante'bhisaṁbudhyante ca sarve te ebhireva caturbhirdharmaiḥ| nāta uttari nāto bhūyaḥ| evamapi caturṣu dharmeṣu samyakprayukto gṛhī pravrajito vā bodhisattvo bhavati| api tu gṛhiṇo bodhisattvasyāntikātpravrajitasya bodhisattvasya sumahān viśeṣaḥ| sumahān nānākaraṇaṁ veditavyam| tathāhi pravrajito bodhisattvaḥ parimukto bhavatyādita eva tāvanmātāpitṛputtadārādikalatraparigrahadoṣāt| aparimuktastu gṛhī veditavyaḥ| punaḥ pravrajito bodhisattvaḥ parimukto bhavati tasyaiva parigrahasyārthe kṛṣivaṇijyā-rājapauruṣyādi-parikleśe vyāsaṅgaduḥkhebhyaḥ| aparimuktastu gṛhī veditavyaḥ| punaḥ pravrajito bodhisattva ekāntasaṅkalīkṛtaṁ brahmacaryaṁ śaknoti carituṁ [na tu] gṛhī bodhisattvaḥ| punaḥ pravrajito bodhisattvaḥ sarveṣu bodhipakṣyeṣu dharmeṣu kṣiprābhijño bhavati| yadyadeva kuśalamārabhate tatra tatraiva laghuladhveva niṣṭhāṁ gacchati| na tu tathā gṛhī bodhisattvaḥ| punaḥ pravrajito bodhisattvaḥ pareṣāṁ vrataniyame sthitatvād ādeyavacano bhavati| na tu tathā gṛhī bodhisattvaḥ| ityevaṁbhāgīyairdharmaiḥ sumahadantaraṁ gṛhi-pravrajitayorbodhisattvayorveditavyam|

iti bodhisattvabhumāvādhārānudharme yogasthāne dvitīyaṁ pakṣapaṭalam|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5032

Links:
[1] http://dsbc.uwest.edu/node/5060