Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 6 indranāmabrāhmaṇāvadānam

6 indranāmabrāhmaṇāvadānam

Parallel Devanagari Version: 
६ इन्द्रनामब्राह्मणावदानम् [1]

6 indranāmabrāhmaṇāvadānam |

bhagavān śrughnāmanuprāptaḥ | śrughnāyāmindro nāma brāhmaṇaḥ prativasati | sa ca rūpayauvanaśrutamanuprāpto na mamāsti kaścit tulya ityatīva vikatthate | bhagavāṁścānyatamasmin pradeśe purastādbhikṣusaṁghasya prajñapta evāsane niṣaṇṇo dharmaṁ deśayati | aśrauṣīdindro nāma brāhmaṇaḥ-śramaṇo gautamaḥ śrughnāmanuprāpta iti | tasyaitadabhavat-śramaṇo gautamaḥ śrūyate'bhirūpo darśanīyaḥ prāsādika iti | gacchāmi paśyāmi kiṁ mamāntikādabhirūpatara āhosvinneti | sa nirgato yāvat paśyati bhagavantaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṁkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṁkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samantato bhadrakam | dṛṣṭvā ca punarasyaitadabhavat - kiṁ cāpi śramaṇo gautamo mamāntikādabhirūpataraḥ, noccatara iti | sa bhagavato mūrdhānamavalokayitumārabdho yāvanna paśyati | sa ūrdhvataraṁ pradeśamārūḍhaḥ | tatra bhagavānindraṁ brāhmaṇamāmantrayate- alaṁ brāhmaṇa, khedamāpatsyase | yadi sumerumūrdhānamapi abhirūhya tathāgatasya mūrdhānamavalokayasi, tathā sutarāṁ khedamāpatsyase, na ca drakṣyasi | api tu na tvayā śrutaṁ sasurāsurajagadanavalokitamūrdhāno buddhā bhagavanta iti ? api tu yadīpsasi tathāgatasya śarīrapramāṇaṁ draṣṭum, tava gṛhe'gnihotrakuṇḍaṁ tasyādhastādgośīrṣacandanamayī yaṣṭirupatiṣṭhate, tāmuddhṛtya māpaya | tattathāgatamātāpaitṛkasyāśrayasya pramāṇamiti | indro brāhmaṇaḥ saṁlakṣayati- etadasyāścaryaṁ na kadācinmayā śrutam, gacchāmi paśyāmīti | tvaritatvaritagato'gnihotrakuṇḍakasyādhastāt khanitumārabdhaḥ | sarvaṁ tathaiva | so'bhiprasannaḥ | sa saṁlakṣayatinūnaṁ śramaṇo gautamaḥ sarvajñaḥ | gacchāmi paryupāsitumiti | sa prasādajāto yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavatā sārdhaṁ saṁmukhaṁ saṁmodanīṁ saṁrañjanīṁ vividhāṁ kathāṁ vyatisārya ekānte niṣaṇṇaḥ | tato bhagavatā āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā, yathendreṇa brāhmaṇena viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotaāpattiphalaṁ sākṣātkṛtam | sa dṛṣṭasatyaḥ kathayati- atikrānto'haṁ bhadanta, atikrāntaḥ | eṣo'haṁ bhagavantaṁ śaraṇaṁ gacchāmi dharmaṁ ca bhikṣusaṁghaṁ ca| upāsakaṁ ca māṁ dhāraya adyāgreṇa yāvajjīvaṁ prāṇopetaṁ śaraṇaṁ gatam | abhiprasanno'thendro brāhmaṇa utthāyāsanāt ekāṁsamuttarāsaṅgaṁ kṛtvā yena bhagavāṁstenāñjaliṁ praṇamya bhagavantamidamavocat -yadi bhagavānanujānīyāt, ahaṁ gośīrṣacandanamayyā yaṣṭyā mahaṁ prajñāpayeyamiti | bhagavānāha- gaccha brāhmaṇa anujñātaṁ prajñapayasi | tatastena viviktāvakāśe mahatā satkāreṇāsau yaṣṭirucchrāpitā, mahaśca prajñapitaḥ | anyairapi brāhmaṇagṛhapatibhiḥ kuśalamadhiṣṭhānāya bhavatviti viditvā kulā baddhā (?) | indreṇa brāhmaṇena yaṣṭyā mahaḥ prajñapita iti indramaha indramaha iti saṁjñā saṁvṛttā ||

tatra bhagavānāyuṣmantamānandamāmanrayate- āgamaya ānanda yena toyikā | evaṁ bhadanteti āyuṣmānānando bhagavataḥ pratyaśrauṣīt | atha bhagavāṁstoyikāmanuprāptaḥ | tasmiṁśca pradeśe brāhmaṇo lāṅgalaṁ vāhayati | athāsau dadarśa buddhaṁ bhagavantaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṁkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṁkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samantato bhadrakam | dṛṣṭvā saṁlakṣayati- yadi bhagavantaṁ gautamamupetyābhivādayiṣyāmi, karmaparihāṇirme bhaviṣyatīti | atha nopetyābhivādayiṣyāmi, puṇyaparihāṇirbhaviṣyati | tat ko'sau upāyaḥ syāt yena me karmaparihāṇirna syānnāpi puṇyaparihāṇiriti | tasya buddhirutpannā - atrastha evābhivādanaṁ karomi | evaṁ na karmaparihāṇirna puṇyaparihāṇiriti | tena yathāgṛhītayaiva pratodayaṣṭyā tatrasthenaivābhivādanaṁ kṛtam-abhivādaye buddhaṁ bhagavantamiti |tatra bhagavānāyuṣmantamānandamāmantrayate -bhavakṣayakaraḥ kṣaṇaḥ | eṣa brāhmaṇaḥ | sacedasyaivaṁ samyakpratyayajñānadarśanaṁ pravartate, etasmin pradeśe kāśyapasya samyaksaṁbuddhasyāvikopito'sthisaṁghātastiṣṭhatīti ahamanenopakrameṇa vandito bhaveyam, evamanena dvābhyāṁ samyaksaṁbuddhābhyāṁ vandanā kṛtā bhavet | tatkasya hetoḥ ? asminnānanda pradeśe kāśyapasya samyaksaṁbuddhasyāvikopito'sthisaṁghātastiṣṭhati | athāyuṣmānānando laghuladhveva caturguṇamuttarāsaṅgaṁ prajñapya bhagavantamidamavocat-niṣīdatu bhagavān prajñapta evāsane | evamayaṁ pṛthivīpradeśo dvābhyāṁ samyaksaṁbuddhābhyāṁ paribhukto bhaviṣyati, yacca kāśyapena samyaksaṁbuddhena, yaccaitarhi bhagavatā iti | niṣaṇṇo bhagavān prajñapta evāsane | niṣadya bhikṣūnāmantrayate sma - icchatha yūyaṁ bhikṣavaḥ kāśyapasya samyaksaṁbuddhasya śarīrasaṁghātamavikopitaṁ draṣṭum ? etasya bhagavan kālaḥ, etasya sugata samayaḥ, yaṁ bhagavān bhikṣūṇāṁ kāśyapasya samyaksaṁbuddhasyāvikopitaṁ śarīrasaṁghātamupadarśayet | dṛṣṭvā bhikṣavaścittamabhiprasādayiṣyanti | tato bhagavatā laukikaṁ cittamutpāditam | dharmatā khalu yasmin samaye buddhā bhagavanto laukikaṁ cittamutpādayanti, tasmin samaye kuntapipīlikā api prāṇino bhagavataścetasā cittamājānanti | nāgāḥ saṁlakṣayanti- kiṁ kāraṇaṁ bhagavatā laukikacittamutpāditamiti ? paśyanti- kāśyapasya samyaksaṁbuddhasya śarīrasaṁghātamavikopitaṁ draṣṭukāma iti | tatastaiḥ kāśyapasya samyaksaṁbuddhasyāvikopitaśarīrasaṁghāta ucchrāpitaḥ | tatra bhagavān bhikṣūnāmantrayate sma- udgṛhṇīta bhikṣavo nimittam | antardhāsyati | antarhitaḥ ||

rājñā prasenajitā śrutaṁ bhagavatā śrāvakāṇāṁ darśanāyāvikopitaṁ kāśyapasya samyaksaṁbuddhasya śarīrasaṁghātaṁ samucchritamiti | śrutvā ca punaḥ kutūhalajātaḥ sahāntaḥpureṇa kumārairamātyairbhaṭabalāgrairnaigamajānapadaiśca draṣṭuṁ saṁprasthitaḥ | evaṁ virūḍhakaḥ, anāthapiṇḍado gṛhapatiḥ, ṛṣidattaḥ purāṇasthapatiḥ, viśākhā mṛgāramātā, anekāni ca prāṇiśatasahasrāṇi kutūhalajātāni draṣṭuṁ saṁprasthitāni pūrvakaiśca kuśalamūlaiḥ saṁcodyamānāni | yāvadasau antarhitaḥ | taiḥ śrutam-antarhito'sau bhagavataḥ kāśyapasya samyaksaṁbuddhasya śarīrasaṁghātadhāturavikopita iti | śrutvā ca punasteṣāṁ duḥkhadaurmanasyamutpannam -vṛthā asmākamāgamanaṁ jātamiti | athānyatamena copāsakena sa pradeśaḥ pradakṣiṇīkṛtaḥ | evaṁ ca cetasā cittamabhisaṁskṛtam-asmānme padāvihārāt kiyat puṇyaṁ bhaviṣyatīti | atha bhagavāṁstasya mahājanakāyasyāvipratisārasaṁjananārthaṁ tasya copāsakasya cetasā cittamājñāya gāthāṁ bhāṣate-

śataṁsahasrāṇi suvarṇaniṣkā

jāmbūnadā nāsya samā bhavanti |

yo buddhacaityeṣu prasannacittaḥ

padāvihāraṁ prakaroti vidvān ||1||

anyatamena upāsakena tasmin pradeśe mṛttikāpiṇḍo dattaḥ | evaṁ ca cittamabhisaṁskṛtampadāvihārasya tāvadiyat puṇyamākhyātaṁ bhagavatā anyatra | mṛttikāpiṇḍasya kiyat puṇyaṁ bhaviṣyatīti ? atha bhagavāṁstasyāpi cetasā cittamājñāya gāthāṁ bhāṣate -

śataṁsahasrāṇi suvarṇaniṣkā

jāmbūnadā nāsya samā bhavanti |

yo buddhacaityeṣu prasannacitta

āropayenmṛttikapiṇḍamekam ||2||

tataḥ śrutvā anekaiḥ prāṇiśatasahasrairmṛttikāpiṇḍasamāropaṇaṁ kṛtam | aparaistatra muktapuṣpāṇyavakṣiptāni, evaṁ ca cittamabhisaṁskṛtam - padāvihārasya mṛttikāpiṇḍasya ceyat puṇyamuktaṁ bhagavatā, asmākaṁ tu muktapuṣpāṇāṁ kiyat puṇyaṁ bhaviṣyatīti ? atha bhagavāṁsteṣāmapi cetasā cittamājñāya gāthāṁ bhāṣate-

śataṁsahasrāṇi suvarṇaniṣkā

jāmbūnadā nāsya samā bhavanti |

yo buddhacaityeṣu prasannacittaḥ

āropayenmuktasupuṣparāśim || 3||

aparaistatra mālāvihāraḥ kṛtaḥ, cittaṁ cābhisaṁskṛtam - muktapuṣpāṇāṁ bhagavatā iyat puṇyamuktam | asmākaṁ mālāvihārasya kiyatpuṇyaṁ bhaviṣyatīti ? atha bhagavāṁsteṣāmapi cetasā cittamājñāya gāthāṁ bhāṣate -

śataṁsahasrāṇi suvarṇavāhā

jāmbūnadā nāsya samā bhavanti |

yo buddhacaityeṣu prasannacitto

mālāvihāraṁ prakaroti vidvān ||4||

aparaistatra pradīpamālā dattā, cittaṁ cābhisaṁskṛtam-mālāvihārasya bhagavatā iyat puṇyamuktam | asmākaṁ pradīpadānasya kiyatpuṇyaṁ bhaviṣyatīti ? atha bhagavāṁsteṣāmapi cetasā cittamājñāya gāthāṁ bhāṣate -

śataṁsahasrāṇi suvarṇakoṭyo

jāmbūnadā nāsya samā bhavanti |

yo buddhacaityeṣu prasannacittaḥ

pradīpadānaṁ prakaroti vidvān || 5||

aparaistatra gandhābhiṣeko dattaḥ | evaṁ cetasā cittamabhisaṁskṛtam - pradīpasya bhagavatā iyat puṇyamuktam | asmākaṁ gandhābhiṣekasya kiyatpuṇyaṁ bhaviṣyatīti ? atha bhagavāṁsteṣāmapi cetasā cittamājñāya gāthāṁ bhāṣate-

śataṁsahasrāṇi suvarṇarāśayo

jāmbūnadā nāsya samā bhavanti |

yo buddhacaityeṣu prasannacitto

gandhābhiṣekaṁ prakaroti vidvān ||6||

aparaistatra chatradhvajapatākāropaṇaṁ kṛtam | evaṁ ca cetasā cittamājñāya gāthāṁ bhāṣate-

tiṣṭhantaṁ pūjayedyacca yaccāpi parinirvṛtam |

samaṁ cittaṁ prasādyeha nāsti puṇyaviśeṣatā ||7||

evaṁ hyacintiyā buddhā buddhadharmā'pyacintiyā |

acintiye prasannānāṁ vipāko'pi acintiyaḥ ||8||

teṣāmacintiyānāmapratihatadharmacakravartinām |

samyaksaṁbuddhānāṁ nālaṁ guṇapāramadhigantum ||9|| iti ||

tato bhagavatā tasya mahājanakāyasya tathāvidhā dharmadeśanā kṛtā, yāṁ śrutvā anekaiḥ prāṇiśatasahasrairmahān viśeṣo'dhitagaḥ | kaiścicchrāvakabodhau cittānyutpāditāni, kaiścit pratyekabodhau, kaiścidanuttarāyāṁ samyaksaṁbodhau, kaiścinmūrdhāgatāni, kaiścinmūrdhānaḥ, kaiściduṣṇagatānyāsāditāni, kaiścit satyānulomāḥ kṣāntayaḥ, kaiścitsrotaāpattiphalaṁ sākṣātkṛtam, kaiścit sakṛdāgamiphalam, kaiścit sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam | yadbhūyasā buddhanimnā dharmapravaṇāḥ saṁghaprāgbhārā vyavasthāpitāḥ ||

atha anāthapiṇḍado gṛhapatirbhagavantamidamavocat-yadi bhagavānanujānīyāt, atra mahaṁ prajñāpayeyam | anujānāmi gṛhapate, prajñāpayitavyam | tato'nāthapiṇḍadena gṛhapatinā mahaḥ prajñāpitaḥ | toyikāmaha iti saṁjñā saṁvṛttā ||

idamavocadbhagavān | āttamanasaḥ te bhikṣavo bhagavato bhāṣitamabhyanandan ||

iti śrīdivyāvadāne indranāmabrāhmaṇāvadānaṁ ṣaṣṭham ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5400

Links:
[1] http://dsbc.uwest.edu/node/5438