Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 42 kanakavarṇāvadānam

42 kanakavarṇāvadānam

Parallel Devanagari Version: 
४२.कनकवर्णावदानम् [1]

42 kanakavarṇāvadānam |

sattvena sūryarucayastamasi sphuranti

dharmeṇa ratnanicayā nabhasaḥ tapanti |

dhairyeṇa sarvavipadaḥ praśamaṁ vrajanti

dānena bhogasubhagāḥ kakubho bhavanti ||1 ||

bhagavān sugataḥ pūrvaṁ śrāvastyāṁ jetakānane |

kuśalānāṁ prapānnānāṁ vidadhe dharmadeśanām ||2||

pūrvakalpāntarajane vatsarāṣṭāyutāyuṣi |

śrīmān kanakavarṇākhyo babhūva pṛthivīpatiḥ ||3||

kanakākhyā purī tasya śakrasyevāmarāvatī |

sarvalokeśvarasyāpi vasatirvallabhābhavat ||4||

nāyakārhaṁ yaśaḥśubhraṁ cāruvṛttaguṇocitam |

hṝdaye yaḥ prajākāryaṁ muktāhāramivāvahat ||5||

prajākarmavipākena pure paramadāruṇā |

avṛṣṭirabhavat tatra sarvabhūtabhayapradā || 6||

sā dhairyahāriṇī sarvalokasaṁtāpakāriṇī |

avṛṣṭiḥ prayayau bhūbhṛnmānasāyāsahetutām ||7 ||

kuṇṭhasarvapratīkāraḥ sa cintāstimitaṁ puraḥ |

uvāca suciraṁ dhyātvā pradhānāmātyamaṇḍalam ||8||

avarṣopanipāto'yaṁ prajānāṁ niṣpratikriyaḥ |

karoti me yatnakṛtaṁ niṣphalaṁ paripālanam ||9 ||

nivṛttavarṣāḥ kakubho bhavantyabhrāśca svacchakāḥ |

pravṛttabāṣpavarṣāśca prajāḥ pāpena bhūbhujām ||10 ||

trāṇaṁ mahābhayādrājā prajānāṁ na karoti yaḥ |

tasya spaṣṭaṁ naṭasyeva kirīṭamukuṭagrahaḥ ||11||

tadā kṝtayugaṁ loke yadā rājā prajāhitaḥ ||12 ||

durbhikṣakṣayitāḥ pṛthutarakleśāvalīvihvalāḥ |

hāhākāraviśṛṅkhalāḥ khalatarairatyarditā vallabhaiḥ

śocantyaḥ pralayaṁ prayāntaśaraṇāḥ pāpairnṛpāṇāṁ prajāḥ ||13||

tasmātsamastakoṣeṇa rakṣaṇīyā mayā prajāḥ |

rājñāṁ prajāparitrāṇapuṇyaṁ ratnamayo nidhiḥ ||14||

ityuktvā sarvalokasya saṁcintya koṣṭhakoṣayoḥ |

sa nināya nijaṁ sarvaṁ sadā bhogyopabhogyatām ||15 ||

tataḥ kālena tasyogradurbhikṣeṇānnasaṁcayaḥ |

yayau mahāvyayādekapuruṣāśanaśeṣatām ||16 ||

tasminnavasare vyomnā samabhyetya raviprabhaḥ |

pratyekabuddhastasyātha vidadhe bhojanārthanām ||17||

niyame saṁśaye tasminnātmanaḥ prāṇadhāraṇe |

nirvikalpya sa tatasrvaṁ dadau tasmai prasannadhīḥ ||18 ||

svaprāṇavṛttiṁ tenāsau kṛtvātithyaprasādinā |

prayayau nabahsā tasya prasaṁśan sattvaśīaltām ||19 ||

athodyayau vyaomamahādvipasya

nīlālimāleva sadambulekhā |

meghāvalī paścimadikpralambā

kapolakālāgurumañjarīva || 20 ||

tataḥ samastaṁ gaganāntarāla-

mutphullanīlotpalakānanābham |

ācchādyamānaṁ sarasairbabhāse

bhṛṅgapravandhauriva meghasaṁghaiḥ ||21||

tataḥ papātākhilabhojyavṛṣṭi-

riṣṭā prajānāṁ bhuvi sapta rātrīḥ |

dhānyādivṛṣṭistadanantaraṁ ca

ratnadivṛṣṭiśca tataḥ krameṇa ||22 ||

iti sa kanakavarṇaḥ kṣmāpatirbhūpatīnāṁ

mukuṭamaṇirivoccairbhrājamānaḥ prajānām |

akṛta sukitasaṁpatprīṇitah prāṇarakṣāṁ

prabhavati hi parārthe sajjanānāṁ prabhāvaḥ ||23||

bhūpatiḥ kanakavarṇa eṣa yaḥ

so'hameva vapuṣātmanādhunā |

ityudīrya bhagavān jinaḥ satāṁ

dhīmatāṁ vyadhita dharmadeśanām ||24 ||

iti kṣemendraviracitāyāṁ bodhisattvāvadānakalpalatāyāṁ

kanakavarṇāvadānaṁ nāma dvicatvāriṁśaḥ pallavaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5848

Links:
[1] http://dsbc.uwest.edu/node/5896