Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > द्वितीयोऽधिकारः

द्वितीयोऽधिकारः

Parallel Romanized Version: 
  • Dvitīyo'dhikāraḥ [1]

द्वितीयोऽधिकारः

शरणगमनविशेषसंग्रहश्लोकः।

रत्नानि यो हि शरणप्रगतोऽत्र याने

ज्ञेयः स एव परमः शरण[णं] गतानाम्।

सर्वत्रगाभ्युपगमाधिगमाभिभूति-

भेदैश्चतुर्विधमयार्थविशेषणेन॥१॥

यस्मादादौ दुष्कर एष व्यवसायो

दुःसाधोऽसौ नैकसहस्रैरपि कल्पैः।

सिद्धो यस्मात्सत्त्वहिताधानमहार्थ-

स्तस्मादग्रे यान इहाग्रशरणार्थः॥२॥

सर्वान् सत्त्वांस्तारयितुं यः प्रतिपन्नो

यनो ज्ञाने सर्वगते कौशल्ययुक्तः।

यो निर्वाणे संसरणेऽप्येकरसोऽसौ [संसृतिशान्त्येकरसोऽसौ]

ज्ञेयो धीमानेष हि सर्वत्रग एवम्॥३॥

शरणगतिमिमां गतो महार्थां

गुणगणवृद्धिमुपैति सोऽप्रमेयाम्।

स्फुरति जगदिदं कृपाशयेन

प्रथयति चाप्रतिमं महा[र्धं]धर्मम्॥४॥

॥ महायानसूत्रालंकारे शरणगमनाधिकारो द्वितीयः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4994

Links:
[1] http://dsbc.uwest.edu/node/4974