Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 40 sarvavṛkṣapraphullanasukhasaṁvāsā

40 sarvavṛkṣapraphullanasukhasaṁvāsā

Parallel Devanagari Version: 
४० सर्ववृक्षप्रफुल्लनसुखसंवासा [1]

40 sarvavṛkṣapraphullanasukhasaṁvāsā|

atha khalu sudhanaḥ śreṣṭhidārako manojñarutagambhīravikurvitapraveśaṁ bodhisattvavimokṣaṁ bhūyasyā mātrayā prabhāvayamānaḥ saṁbhāvayamāno vipulīkurvan yena sarvavṛkṣapraphullanasukhasaṁvāsā rātridevatā tenopasaṁkrāntaḥ| so'paśyat sarvavṛkṣapraphullanasukhasaṁvāsāṁ rātridevatāṁ ratnadrumāṅkuragarbhe siṁhāsane sarvagandharatnadrumaśākhe kūṭāgāre saṁniṣaṇṇāṁ daśarātridevatāsahasraparivārām||

atha khalu sudhanaḥ śreṣṭhidārakaḥ sarvavṛkṣapraphullanasukhasaṁvāsāyā rātridevatāyāḥ pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārye devate anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi-kathaṁ bodhisattvena bodhisattvacaryāyāṁ caritavyam, kathaṁ śikṣitavyam| tadvadasva me devate, kathaṁ bodhisattvā bodhisattvacaryāyāṁ caranti, kathaṁ śikṣante, kathaṁ caritvā kathaṁ śikṣitvā niryānti sarvajñatāyām||

evamukte sarvavṛkṣapraphullanasukhasaṁvāsā rātridevatā sudhanaṁ śreṣṭhidārakametadavocat-mama kulaputra anubhāvena sahe lokadhātau ādityāstaṁgamanakāle padmāni praphullāni sugandhībhavanti| sarve nagaranārīgaṇāścodyānagatā ratikrīḍāprayuktā gṛhagamanāya matimutpādayanti| pathotpathagatāḥ sattvā rātristhāne cetanābahulāḥ sarvajagatpālanābhimukhā bhavanti| darīgahanaguhāśrayāḥ sattvā darīgahanaguhāsu praviśanti| vṛkṣālayāśrayāḥ sattvā vṛkṣālayāśrayābhimukhā bhavanti| vilāśrayāḥ sattvā bilānyanupraviśanti| grāmanagaranigamajanapadāśrayāḥ sattvā grāmanagaranigamajanapadānanupraviśanti| udakāśrayāḥ sattvā jalamavataranti| anyadigjanapadagatāḥ sattvāḥ svajanapadadikcetanāmutpādayanti rātrau sukhasparśavihārāya||

api tu khalu punarahaṁ kulaputra naranārīgaṇānāṁ daharāṇāṁ taruṇānāṁ yauvanamadamattānāṁ nṛtyagītavādyaratipramattānāṁ sattvānāṁ kāmaguṇapramuktānāṁ jātijarāmaraṇamahāndhakārabhayapratipakṣāya kuśalamūlasaṁjānābhiyogaṁ saṁvarṇayāmi| matsariṇaḥ sattvān dāne saṁniyojayāmi| duḥśīlān sattvān śīle pratiṣṭhāpayāmi| vyāpannacittānāṁ sattvānāṁ maitrīṁ saṁvarṇayāmi| kṣubhitacittān sattvān kṣāntau pratiṣṭhāpayāmi| kusīdān sattvān bodhisattvavīryārambhe pratiṣṭhāpayāmi| vibhrāntacittān sattvān dhyāneṣu pratiṣṭhāpayāmi| duḥprajñān sattvān prajñāpāramitāyāṁ niyojayāmi| hīnayānādhimuktān sattvān mahāyān pratiṣṭhāpayāmi| traidhātukābhiniviṣṭān sattvān bhavagatiniṣṭhāmaṇḍalacāriṇo bodhisattvapraṇidhānapāramitāyāṁ pratiṣṭhāpayāmi| āvaraṇavaśagatān sattvān karmakleśaprapīḍitān puṇyajñānabalaparihīṇān bodhisattvabalapāramitāyāṁ pratiṣṭhāpayāmi| ajñānatamovanaddhān sattvān ahaṁkāramamakāravidyāndhakāraprāptān bodhisattvajñānapāramitāyāṁ pratiṣṭhāpayāmi||

api tu khalu punarahaṁ kulaputra vipulaprītisaṁbhavasaṁtuṣṭyavabhāsasya bodhisattvavimokṣasya lābhinī| sudhana āha-ka etasya devate vipulaprītisaṁbhavatuṣṭyavabhāsasya bodhisattvavimokṣasya viṣayaḥ? āha-tathāgatapuṇyasattvaṁsaṁgrahajñānopāyāvabhāsa eṣa kulaputra vimokṣaḥ| tatkasya hetoḥ? yatkiṁcit kulaputra sattvāḥ sukhamanubhavanti, sarvaṁ tattathāgatapuṇyaprabhāvena tathāgatānuśāsanīpathena tathāgatavacanapratipattyā tathāgatānuśikṣaṇena tathāgatādhiṣṭhānena tathāgatajñānamārgapratipattyā tathāgatabhāgakuśalamūlāvaropaṇena tathāgatadharmadeśanāniṣyandena tathāgatajñānasūryāvabhāsena| tathāgatagotraśuklakarmamaṇḍalaprabhayā hi kulaputra sattvānāṁ sukhāni saṁbhavanti| tatkasya hetoḥ? tathā hi kulaputra ahametaṁ vipulaprītisaṁbhavasaṁtuṣṭyavabhāsaṁ bodhisattvavimokṣamavatarantī bhagavato vairocanasya tathāgatasyārhataḥ samyaksaṁbuddhasya pūrvabodhisattvacaryāsamudraṁ samanusmarantī avatarantī avagāhayamānā evaṁ jānāmi, evamanugacchāmi-yathā bhagavataḥ pūrvabodhisattvabhūmimadhyālambamānasya sattvānahaṁkāramamakārābhiniviṣṭānavidyāndhakāraprāptān dṛṣṭigahanakāntārapraviṣṭāṁstṛṣṇāvaśaṁgatān rāgabandhanabaddhān doṣapratighacetaso mohākulasaṁtānānīrṣyāmātsaryaparyavanaddhān kleśasamākulacittān mahatsaṁsāraduḥkhaṁ pratyanubhavataḥ saṁsāradāridryaduḥkhaprapīḍitān buddhadarśanavimukhān sattvān dṛṣṭvā mahākaruṇācittaṁ prādurabhavat| sarvasattvānāmarthaṁ sarvajagadupakaraṇaratnasaṁgrahaparigrahacittaṁ sarvasattvasaṁsāropakaraṇasaṁbhavacittaṁ sarvavastvāgrahavigatacittaṁ sarvaviṣayālubdhacittaṁ sarvaratiṣvanadhyavasitacittaṁ sarvaparibhogeṣvagṛddhacittaṁ sarvadāneṣu vipākāpratikāṅkṣaṇacittaṁ sarvalokasaṁpattiṣvaspṛhaṇācittaṁ hetupratyayasaṁmūḍhacittaṁ suparyeṣitayathāvaddharmanidhyapticittaṁ sarvasattvārthapratiśaraṇatābhinirharaṇacittaṁ prādurabhavat||

sa evaṁ yathābhūtasarvadharmasvabhāvāvatīrṇacetāḥ sarvasattvadhātau mahāmaitrīsamatāpratipannaḥ sarvajaganmahākaruṇāmeghaspharaṇaprayogaḥ sarvasattvalokasaṁchādanamahādharmacchatramaṇḍalaḥ sarvasattvakleśaparvatavinirbhedanamahājñānavajrapraharaṇaḥ sarvajagatsukhasaṁbhavatuṣṭivegasaṁvardhitacetāḥ sarvasattvātyantasukhābhinirhārapraṇidhānacetā yathāśayābhiprāyasarvasattvavastvabhipravarṣaṇacetāḥ sarvasattvāparityāgasamaprayogacetā āryadhanasarvasattvasaṁtarpaṇacetāḥ paramadaśabalajñānaratnapratilambhacetā bodhisattvamahābhijñābalādhānaprāpto vividhabodhisattvamahāvikurvitameghena dharmadhātuparamākāśadhātuparyavasānaṁ sarvasattvadhātuṁ spharitvā sarvasattvābhimukhasthitaḥ sarvākārasarvārambaṇamahāmeghaṁ pravartayan sarvaratnābharaṇamahāmeghavarṣaṁ cābhipravarṣan, yaduta sarvasattvānāṁ yathānukūlaparibhogāya anantavastuvimātratāparityāgamaprameyopakaraṇavaimātracāritraṁ nānāvidhasarvadānasaṁgrahaprayogamanekavidhavastu parityāgasamudācāramanabhilāpyopakaraṇajātavyūhābhisaṁskāraṁ nānālakṣaṇadānasaṁbhāravicitraṁ yathāśayasattvasaṁtoṣaṇamanantatyāgavidhimanugacchan yathāśayasattvasaṁtarpaṇābhinirhāraṁ sarvavastutyāgavisarjanamavicchinnasarvajagatsaṁskāraduḥkhaparitrāṇaprayogaṁ sarvasattvapratikārāpratikāṅkṣī sarvajagatsamatāsamudāgatacetāḥ sarvajagaccittaratnaṁ pariśodhayamānaḥ sarvabuddhaikaghanakuśalamūlasamudrasaṁbhūtaṁ sarvajagadyathāśayopakaraṇavarṣaṁsaṁgrahaprayogaṁ sarvajagatsarvajñatāpuṇyasamudrevagaṁ vivardhayan praticittakṣaṇamanavaśeṣasarvasattvaparipākavinayaparaṁparāviśuddhaye'bhinirharati sma| praticittakṣaṇamanavaśeṣasarvakṣetraparaṁparānupakliṣṭānuttarabuddhakṣetrālaṁkāraviśuddhavyūhapratimaṇḍalaparipūraye praticittakṣaṇamanavaśeṣasarvadharmanayasāgarakaraṇaviśuddhaye praticittakṣaṇamanavaśeṣākāśadhātutalaspharaṇajñānanayaparipūraye praticittakṣaṇamanavaśeṣasattvādhyavataraṇajñānanayaviśuddhaye praticittakṣaṇamanavaśeṣasarvajagadvinayajñānanayāvabhāsapratilambhāya praticittakṣaṇamanavaśeṣasarvakāladharmacakrapravartanābhivartyatāyai praticittakṣaṇamanavaśeṣasarvajñajñānādhiṣṭhānakauśalasaṁdarśanasarvajagadupakārībhūtatvāya praticittakṣaṇamanavaśeṣasarvalokadhātusaṁkhyāpracāreṣu sarvalokadhātusamudrābhyudgateṣu sarvalokadhātusamudrasamavasaraṇeṣu nānālokadhātuprasaranirdeśeṣu nānālokadhātuvaṁśavyavasthānasaṁdhivyūheṣu nānāpratiṣṭhānānekaśarīranirdeśeṣu nānāvyūhakalpavimātratānirdeśeṣu saṁkliṣṭaviśuddhasaṁkliṣṭaikāntapariśuddhavipulamahadgatāpramāṇasaṁkṣiptasūkṣmodārasamatalavya-tyastordhvamūrdhadigvidigmukhanānādiksamudrasamavasaraṇeṣu nānāmukhanirdeśāntadvārasaṁsthānavimātratāvyūheṣu sarvalokadhātuprasareṣu bodhisattvacaryāṁ caran bodhisattvanyāmamavakramya nānābodhisattvacaryāvikurvitaspharaṇatāyai praticittakṣaṇamanavaśeṣasarvatryadhvabuddhakāyaparasattvacittāśayavijñaptaye sarvajagatsarvajñatāpuṇyasamudravegaṁ vivardhayannaminirharanti sma||

evaṁ hi kulaputra bhagavān vairocanastathāgataḥ pūrvabodhisattvacaryāṁ caran puṇyajñānasaṁbhāravirahite lokasaṁniveśe akṛtajñasattvaparipūrṇe ajñānatamovanaddhe ahaṁkāramamakārābhiniviṣṭe avidyāndhakāratimirāvṛte ayoniśovitarkaprasṛte dṛṣṭigahanakāntārapraskandhe hetuphalasaṁmūḍhe karmakleśavaśagate mahāsaṁsārakāntāraduḥkhapātālamadhyaprapatite vividhadāridryaduḥkhaṁ pratyanubhavati mahākaruṇāṁ saṁjanayya vipulān pāramitācaryāmeghānabhinirhṛtya kuśalamūladṛḍhapratiṣṭhānaṁ saṁvarṇayan sarvasattvānāṁ saṁsāradāridryaduḥkhaṁ vinivartayan mahāpuṇyajñānasaṁbhāramabhirocayan hetumaṇḍaladiśamabhidyotayan karmadharmāvirodhadiśaṁ prabhāvayan buddhadharmamaṇḍalasamudāgamadiśamavabhāsayan sarvasattvādhimuktidiśaṁ prabhāsayan sarvasattvakṣetrasaṁbhavadiśaṁ saṁdarśayan sarvatathāgatavaṁśānupacchedadiśamanubadhnan sarvabuddhaśāsanadiśaṁ saṁdhārayan sarvākuśaladharmadiśaṁ vinivartayan sarvajñatāsaṁbhāradiśaṁ saṁvarṇayan sarvasattvadhātuṁ spharitvā mahāntaṁ pāramitāmeghamabhinirhṛtya yathāśayasattvasaṁtoṣaṇamatyantadharmasaṁgrahe sattvān pratiṣṭhāpayāmāsa| sarvajñatāsaṁbhāre samādāpayati sma| mahābodhisattvapāramitāsvavatārayāmāsa| sarvāryadhanapratilambhairupastambhayāmāsa| sarvajñatāprītivegaiḥ kuśalamūlasamudrān sattvānāṁ vivardhayāmāsa| sarvatathāgatavikurvitamukheṣu cainānavatārya atyantamupadhiśeṣasukhasaṁgraheṇa saṁgṛhya tathāgatamāhātmyābhimukhān kṛtvā bodhisattvasaṁgrahajñāne pratiṣṭhāpayāmāsa||

sudhana āha-kiyacciraṁ saṁprasthitāsi devate anuttarāyāṁ samyaksaṁbodhau? āha-durabhisaṁbhavaṁ kulaputra etatsthānaṁ durvijñeya duradhimocaṁ duravataraṁ duḥpravyāhāraṁ duradhigamam| na śakyaṁ sadevakena lokenāvatarituṁ sarvaśrāvakapratyekabuddhaiśca, anyatra tathāgatādhiṣṭhānena kalyāṇamitraparigraheṇa vipulapuṇyajñānasaṁbhāropastabdhacittatayā āśayaviśuddhyā adīnākliṣṭāvakrānupahatāsaṁkucitānandhakāracittatayā samantāvabhāsajñānālokāvabhāsacittatayā sarvasattvahitasukhādhānapariṇatacittatayā sarvamāramaṇḍalakleśadurdharṣacittatayā sarvajñatājñānapratilambhāvakāśacittatayā sarvasaṁsārasukhānabhilāṣibhistathāgatasukhādhyālambanaiḥ sarvasattvaduḥkhadaurmanasyapraśamanapratipannaistathāgataguṇasamudrāvatārapratipattyabhimukhaiḥ sarvadharmasvabhāvanidhyaptigaganagocaraiḥ udārādhimuktipathaviśuddhaiḥ saṁsārasrotovimukhaiḥ sarvatathāgatajñānasamudrābhimukhaiḥ sarvanagaragamananiścitaiḥ tathāgataviṣayākramaṇavīryaiḥ buddhabhūmigativikrāntaiḥ sarvajñatābalapariniṣpattyabhimukhaiḥ daśabalapratilambhaparyavasānaiḥ sattvaiḥ śakyametatsthānamavataritumadhimoktumudgahītumanusartuṁ vijñātum| tatkasya hetoḥ? tattathāgatajñānaviṣayaṁ hi kulaputra etatsthānamanākrāntaṁ sarvabodhisattvaiḥ| prāgeva anyaiḥ sarvasattvaiḥ| atha ca punastathāgatādhiṣṭhānena nirdekṣyāmi ājāneyānāṁ sattvānāmāśayasamyagviśuddhaye, kuśalamūlacaritānāṁ sattvānāmadhyāśayavaśitāyai, tava ca adhyāśayaparipṛcchāvyākaraṇadharmatāpravartanāpratilambhāya||

atha khalu sarvavṛkṣapraphullanasukhasaṁvāsā rātridevatā tasyāṁ velāyāmetamevārthaṁ bhūyasyā mātrayā saṁdarśayamānā tryadhvaprāptatathāgataviṣayaṁ vyavalokya imā gāthā abhāṣata—

gambhīru bauddho viṣayo anantā

yaṁ pṛcchasi tvaṁ khalu buddhaputra|

acintiyakṣetrarajopamānaiḥ

kalpairna śakyaṁ sa hi sarva vaktum||1||

na lubdhasattvairna ca duṣṭacittaiḥ

śakyaṁ na mohāndhatamovṛtaiśca |

na mrakṣamānopahatāśayaiśca

vijānituṁ śānta jināna dharmatā||2||

nairṣyāṇa mātsaryavaśānugāmibhiḥ

na śāṭhyamāyākaluṣāśayebhiḥ |

na kleśakarmāvaraṇāvṛtaiśca

śakyo hyayaṁ jānitu buddhagocara||3||

na skandhadhātvāyatanapratiṣṭhitaiḥ

na cāpi satkāyasamāśritebhiḥ|

na dṛṣṭisaṁjñāviparītacittaiḥ

śakyā iyaṁ jānitu buddhabhūmiḥ||4||

durjñeya śānto viṣayo jinānāṁ

svabhāvato nirmalanirvikalpaḥ|

saṁsārasaktaina bhavāśritaiśca

śakyaṁ samājñātumayaṁ hi dharmaḥ||5||

ye buddhagotrairhi kule'bhijātā

svadhiṣṭhitāḥ sarvatathāgataiśca|

ye dharmarājñāṁ kulavaṁśadhāriṇa-

steṣāmṛṣīṇāṁ khalu gocaro'yam||6||

ye śukladharmārṇavatṛptacittāḥ

kalyāṇamitraiḥ suparigṛhītāḥ|

munerbalārambaṇacittameghāḥ

kṣāntiṁ labhante ta idaṁ niśāmya||7||

ye nirmalādhyāśayanirvikalpā

yathāntarikṣe khalu digvidikṣu|

hatāndhakārā matidīpameghaḥ

teṣāmayaṁ gocaru nirmalānām||8||

kṛpāśayeneha jagatsamudrān

ye sarvatryadhvagatān spharanti|

aśeṣasattvānugatā ca maitrī

naye jinānāṁ ta ihāvatīrṇāḥ||9||

anāgrahā ye khalu hṛṣṭacittāḥ

sarvāstidānābhiratāḥ sadaiva|

sarveṣu sattveṣu samapravṛttā-

steṣāmiyaṁ bhūmiranāgrahāṇām||10||

ye'kliṣṭacittā niravadyacaryā

ye'tyantakaukṛtyavinītacittāḥ|

buddhānuśāstipratipattiyuktā-

steṣāmayaṁ gocaru nirmalānām||11||

ye'kṣobhyacittā hyavikampyacittā

dharmasvabhāvapratibaddhacittāḥ|

karmodadhiṣvapyaviruddhacittāḥ

teṣāṁ vimokṣo'yamihākṣayāṇām||12||

ye'khinnacittā'vinivartacittā

pauruṣyavīryādhipateyayuktāḥ||

sarvajñasaṁbhāri anantavīryā-

steṣāmayaṁ gocaru suvratānām||13||

praśāntacittāśca samāhitāśca

ye'tyantaśāntiṁ gata nirjvarāśca|

sarvajñadhyānāṅgasamudracāriṇa-

steṣāṁ nayo'yaṁ praśamaṁ gatānām||14||

ye sarvasaṅgaiḥ parimuktacittā

dharmasvabhāvapratividdhacittāḥ|

gatiṁ gatā ye jinadharmadhātau

prajñāpradīpāna nayeṣa teṣām||15||

sattvasvabhāvapratividdhacittā

bhavārṇave ye'parigṛddhacetasaḥ|

ye sattvacittapratibhāsacandrā-

steṣāmayaṁ mārgavidāṁ vimokṣaḥ||16||

tryadhvasthitānāṁ jinasāgarāṇāṁ

praṇidhānagotrārṇavasaṁbhavānām|

ye sarvakṣetreṣvaparāntacaryāḥ

samantabhadrān nayeṣa teṣām||17||

ye dharmadhātornayasāgaraiśca

jagatsamudrānavatīrṇa sarvān|

sarvān sasaṁvartavivartakalpāṁ-

steṣāṁ vimokṣo'yamakalpakānām||18||

ye sarvadikkṣetrarajaḥsvasaṁkhyān

paśyanti buddhān drumarājamūle|

vibuddhya bodhiṁ vinayanta sarvān

asaṅganetrāna nayeṣa teṣām||19||

tvamāgataḥ kalpamahāsamudrāt

kalyāṇamitrāṇyupasevamānaḥ|

dharmārthiko dharmagaveṣyakhinnaḥ

śrutvā ca taṁ dhārayituṁ samarthaḥ||20||

tvadāśayasya praviśodhanāya

muneradhiṣṭhānabalādacintyān|

vairocanīyo viṣayo'prameyaḥ

pravartate madvacanādasaṅgaḥ||21||

bhūtapūrvaṁ kulaputra atīte'dhvani lokadhātusamudraparamāṇurajaḥsamānāṁ kalpānāṁ pareṇa parataraṁ maṇikanakaparvataśikharavairocano nāma lokadhātusamudro'bhūt| tasmin khalu punaḥ kulaputra maṇikanakaparvataśikharavairocanalokadhātusamudre jñānaparvatadharmadhātudikpratapanatejorājo nāma tathāgato'bhūt| tena khalu punaḥ kulaputra jñānaparvatadharmadhātudikpratapanatejorājonāmnā tathāgatena pūrvaṁ bodhisattvacaryāṁ caratā sa maṇikanakaparvataśikharavairocano lokadhātusamudraḥ pariśodhitaḥ| tasmin lokadhātusamudre pṛthivīparvataparamāṇurajaḥsamalokadhātuprasaranirdeśaḥ| ekaikasmiṁśca lokadhātuprasare lokadhātuvaṁśaparamāṇurajaḥsamā lokadhātunirdeśāḥ| ekaikasmiṁśca lokavaṁśe lokadhātuparamāṇurajaḥsamāḥ kalpasaṁkhyānirdeśāḥ| ekaikasmiṁśca kalpe'neke'nantarakalpanirdeśāḥ| ekaikasmiṁścānantarakalpe'nekalokadhātunānākaraṇanirdeśāḥ| tathāgatotpādā vividhavikurvitanirdeśāḥ| ekaikasmiṁśca tathāgatotpāde lokadhātuparamāṇurajaḥsamāḥ sūtrāntasaṁprakāśanirdeśāḥ| ekaikasmiṁśca sūtrānte lokadhātuparamāṇurajaḥsamā bodhisattvavyākaraṇanirdeśāḥ anantamadhyasattvavinayanirdeśā nānāyānanayaiḥ pravartitā nānāvikurvitaprātihāryavinayatāḥ||

tasmin khalu punarmaṇikanakaparvataśikharavairocane lokadhātusamudre samantadigabhimukhadvāradhvajavyūho nāma madhyamo lokadhātuvaṁśo'bhūt| tasmin khalu punaḥ kulaputra samantadigabhimukhadvāradhvajavyūhe madhyame lokadhātuvaṁśe sarvaratnavarṇasamantaprabhāsaśrīrnāma lokadhāturabhūt| sarvatathāgatabodhimaṇḍapratibhāsamaṇirājo lokadhātusaṁdhivyūhaḥ sarvaratnakusumasāgarapratiṣṭhitaḥ sarvatathāgatanirmāṇanirbhāsanidarśanamaṇirājaśarīro devanagarasaṁsthāno viśuddhasaṁkliṣṭaḥ| tasmin punarlokadhātau sumeruparamāṇurajaḥsamāścāturdvīpakā lokadhātavo'bhūvan| teṣāṁ ca sumeruparamāṇurajaḥsamānāṁ cāturdvīpakānāṁ sarvaratnaśikharadhvajo nāma madhyamaścāturdvīpako'bhūt| tasmin khalu punaḥ sarvaratnaśikharadhvaje cāturdvīpake lokadhātau aprameyayojanaśatasahasrāyāmavistārāścatvāro dvīpā abhūvan| ekaikasmiṁśca dvīpake daśa mahānagarasahasrāṇyabhūvan| tasmiṁśca khalu punaḥ cāturdvīpake jambudvīpakasya madhye ratnasālavyūhameghapradīpā nāma rājadhānyabhūddaśanagarasahasraparivārā| tasmin khalu punarjambudvīpe daśa varṣasahasrāṇi manuṣyāṇāmāyuṣpramāṇamabhūt| tasyāṁ khalu punā ratnasālavyūhameghapradīpāyāṁ rājadhānyāṁ sarvadharmanirnādacchatramaṇḍalanirghoṣo nāma rājābhūccakravartī| rājñaḥ khalu punaḥ sarvadharmanirnādacchatramaṇḍalanirghoṣasya pañcāmātyaśatānyabhūvan| ṣaṣṭiḥ strīsahasrāṇyantaḥpuramabhūt| sapta putraśatānyabhūvan sarveṣāṁ śūrāṇāṁ vīrāṇāṁ varāṅgarūpiṇāṁ sudarśanānāṁ mahātejasāṁ mahābalānām| tasya khalu punaḥ sarvadharmanirnādacchatramaṇḍalanirghoṣasya rājñaḥ sarvo jambudvīpa ekacchatro'bhūnnihataparacakrapratyarthikaḥ||

tena ca samayena lokadhātāvantarakalpakṣaye pratyupasthite pañcasu kaṣāyeṣu loke prādurbhūteṣu daśasu kuśaleṣu karmapatheṣvantarhiteṣu daśākuśalakarmapathavartinaḥ sattvā yadbhūyasā durgatigāmino'bhūvan| te daśākuśalakarmapathasamādānahetoḥ parīttāyuṣo'bhūvan alpabhogā virūpā vivarṇā duḥsaṁsthitaśarīrā alpasukhasamudācārā duḥkhavedanāsamudācārabahulā anyonyavisaṁvādavacanaśīlā anyonyabhedapratipannāḥ paruṣavacanasamudācārāḥ prakīrṇavacaso viṣayalobhābhibhūtāḥ praduṣṭamanaḥsaṁkalpā vividhadṛṣṭigahanakāntārapraviṣṭāḥ| teṣāmadharmarāgaraktānāṁ viṣamalobhābhibhūtānāṁ mithyādharmaparigatānāṁ na devaḥ kāle vāridhārā udasṛjat yena pṛthivyāṁ bījagrāmāḥ sasyagrāmā viroheyuḥ||

tena khalu punaḥ sattvāḥ śuṣkeṣu tṛṇagulmauṣadhivanodyānadrumeṣu nānāvyādhispṛṣṭā digvidiśo vidhāvanti sma aparāyaṇāḥ| te samāgamya sarva eva yena ratnasālavyūhameghapradīparājadhānī tenopasaṁkramya tāṁ samantādanuparivārya kecidūrdhvabāhavaḥ, kecitkṛtāñjalipuṭāḥ, kecit saṁkampitaśarīrāḥ, kecidabhyudgatāṅgāḥ, kecidadhomukhaṁ prapatitāḥ, kecitsarvaśarīreṇa praṇipatitāḥ, keciddharaṇitalajānupratiṣṭhitāḥ, kecidgaganatalābhinatabāhavaḥ, kecinnagnā nirvasanāḥ, kecidvikṛtavadananayanāḥ sarvadharmanirnādacchatramaṇḍalanirghoṣasya rājño'bhimukhaṁ mahāntamārtasvaramutkrośamakārṣuḥ-upadrutāḥ sma| devāpasṛṣṭāḥ sma| kṣutpipāsāduḥkhaprapīḍitāḥ sma| vividhabhayopataptāḥ sma| trāṇavirahitāḥ sma| deva aśaraṇā aparāyaṇāḥ sma| duḥkhapañjaragatāḥ sma jīvitoparodhaprāptā maraṇābhimukhāḥ| iti nānāvidhān pralāpān pralapanto nānāsvarāṅgairnānāvacanairnānāvikṛtavaktranayanā vividhasaṁjñāvacanavyāhāranimantrapadairnānārthasūcakavacanapadairutkrośamakārṣuḥ| ye ca tasyāṁ rājadhānyāṁ strīpuruṣadārakadārikāḥ kṣutpipāsāprapīḍitā nirābharaṇagātrā nagnanirvasanā duṣṭavivarṇā rūkṣaparuṣagātrā duḥkhitā durmanaso'nāttamanaskāḥ, te cāpi sattvā duḥkhānabhilāṣiṇo duḥkhabhayanirviṇṇāḥ| te sarvadharmanirnādacchatramaṇḍalanirghoṣaṁ rājānaṁ mahājñānapuruṣaṁ pratiśaraṇabhūtaṁ śaraṇamupāgatāḥ sarvasukhapratilambhasaṁjñayā sarvapriyasamavadhānapratilambhasaṁjñayā jīvitāśāparigatanidhānapratilambhasaṁjñayā tīrthasaṁdarśanasaṁjñayā mahāpathapratipattisaṁjñayā mahāyānapātrasaṁjñayā mahājñānaratnadvīpasaṁjñayā mahārthapratilambhasaṁjñayā svargasarvaratisukhapratilambhasaṁjñayā||

aśrauṣīdrājā sarvadharmanirnādacchatramaṇḍalanirghoṣaḥ tasya mahataḥ samantādyācanakasamūhasya taṁ mahāntamārtasvaramutkrośanaśabdam| śrutvā ca asya daśa mahākaruṇāmukhāsaṁkhyeyaśatasahasrāṇyavakrāman| sa mahākaruṇānayacetanānidhyapticitto muhūrtamekāgratāmanubhūya daśa mahākaruṇopasaṁhitāni vacanapadānyudīrayāmāsa| katamāni daśa? aho bata anālambanāḥ sattvā mahāsaṁsāraprapātaprapatitāḥ| kadā tadbhaviṣyati yadvayaṁ saṁsāramahāprapātaprapatitānāṁ sattvānāṁ layanabhūtā bhaviṣyāmaḥ tathāgatalayanabhūmipratiṣṭhāpanatayā| aho bata atrāṇāḥ sattvā nānākleśopadravopadrutāḥ| kadā tadbhaviṣyati yadvayaṁ vividhakleśabhayopadrutānāṁ sattvānāmatrāṇānāṁ trāṇabhūtā bhaviṣyāmo'navadyakarmāntapratiṣṭhāpanatayā| aho bata aśaraṇāḥ sattvā loke jarāmaraṇabhayāviṣṭāḥ| katā tadbhaviṣyati yadvayamaśaraṇānāṁ sattvānāṁ śaraṇabhūtā bhaviṣyāmaḥ sarvasaṁsārabhayavinivartanatayā| aho bata aparāyaṇāḥ sattvā vividhalokabhayopadrutāḥ| katā tadbhaviṣyati yadvayaṁ vividhalokabhayopadrutānāmaparāyaṇānāṁ sattvānāṁ parāyaṇaṁ bhaviṣyāmo'tyantayogakṣeme sarvajñatāmārge pratiṣṭhāpanatayā| aho bata avidyāndhakāraprāptaḥ sarvalokovimatisaṁśayatimirāvṛtaḥ| kadā tadbhaviṣyati yadvayamulkābhūtā bhaviṣyāmaḥ sarvasattvānāmavidyāndhakāravidhamanatayā| aho bata ālokavirahitāḥ sattvāḥ| kadā tadbhaviṣyati yadvayaṁ mahājñānālokakarā bhaviṣyāmaḥ sarvasattvānāṁ vitimirajñānamukhasaṁdarśanatayā| aho bata jñānajyotirvirahitaḥ sarvasattvadhāturīrṣyāmātsaryamāyāśāṭhyakāluṣāśayaḥ| kadā tadbhaviṣyati yadvayamanuttarajñānapradyotakarā bhaviṣyāmaḥ sarvasattvānāmatyantapariśuddhipratipratiṣṭhāpanatayā| aho bata nāyakavirahitaḥ sarvaloko mahāsaṁsārasāgaraviṣamasrotaḥprapannaḥ| kadā tadbhaviṣyati yadvayaṁ nāyakabhūtā bhaviṣyāmaḥ sarvasattvānāṁ karmasamudranayāvataraṇatayā| aho bata vināyakavirahitaḥ sarvaloko durvinītaḥ| kadā tadbhaviṣyati yadvayaṁ vināyakabhūtā bhaviṣyāmaḥ sarvasattvānāṁ sarvākāraparipākavinayatathāgatādhiṣṭhānakālānatikramaṇena| aho bata apariṇāyakaḥ sarvaloko jātyandhabhūtaḥ| kadā tadbhaviṣyati yadvayaṁ pariṇāyakabhūtā bhaviṣyāmaḥ sarvaṁsattvānāmanāvaraṇasarvajñajñānanayāvataraṇatayā||

sa imāni daśa mahākaruṇopasaṁhitāni vacanapadānyudīrya tasyāṁ rājadhānyāṁ ghaṇṭāvaghoṣaṇamakārṣīt| mahātyāgadundubhinirghoṣaṁ ca akārayat-sarvajagat saṁtarpayiṣyāmaḥ, yasya yenārthastasmai tadanupradāsyāma iti| tena sarvajambudvīpe sarvarājadhānīṣu sarvagrāmanagaranigamajanapadapattaneṣu sarvopakaraṇakośā vivṛtāḥ| sarvaśṛṅgāṭakarathyācatvareṣu vividhopakaraṇavidhayaḥ sthāpitāḥ| sarvajagadupajīvyāḥ suprativihitāḥ| sarvakośakoṣṭhāgārāṇi vivṛtāni| mahāratnanidhānanicayā nidarśitāḥ| anekanānāvidharatnarāśayaḥ sthāpitāḥ| annapānavastrayānapuṣpamālyagandhavilepanacūrṇanānāgandhavarṇacīvararatnakośā vivṛtāḥ| śayanāsanavasanabhavanavimānagṛhāṇyalaṁkṛtāni sarvadhanakanakasamṛddhāni jyotirdhvajamāṇirājavinyāsavidhūtāndhakārāṇi| sa teṣāṁ sattvānāṁ yathābhilaṣitasarvābhiprāyaparipūraṇārthaṁ teṣu gṛheṣu pratyekamātmabhāvasadṛśamupādāya kāyamabhinirmāya sthāpayāmāsa| sarvasattvasarvavyādhipraśamanāya ca vaidyabhaiṣajyopasthāyakavividhajīvitopakaraṇapratyayasaṁpadamupasthāpayāmāsa| yathārhavividhopakaraṇapūrṇāni ca nānāratnavicitrabhājanānyupasthāpayāmāsa-yaduta vajramaṇibhājanāni nānāgandhamaṇiratnaparipūrṇāni, nānāgandharatnabhājanāni vividhodāravicitravarṇaraṅgavastraparipūrṇāni, yānayugyāni subahūni nānākārasaṁsthānāni vicitraratnapratimaṇḍitāni ājāneyāśvagajagoyuktāni| vividhāṁśca rathān rājārhān sarvaratnābharaṇaparibhogāṁśca sarvāsanavidhīṁśca nānāratnavicitrān vividhavitānavitatān ratnakiṅkiṇījālāvanaddhān ucchritacchatradhvajapatākopaśobhitān sarvajanapadapradeśeṣu sthāpayāpāsa| grāmanagaranigamajanapadapradānāni coddhoṣayāmāsa| nānāvidhodyānaramyārāmatapovanaparibhogānapi sarvagṛhakalatraputradārakaparityāgānapi anardhyasarvaratnaparityāgānapi svahṛdayamajjāntraguṇavṛkkamedamāṁsarudhiracchavicarmakaracaraṇabāhukarṇanāsānayanajihvādantoṣṭhaśīrṣaparityāgānapi yāvatsarvabāhyādhyātmikasarvākāraparityāgānapyuddhoṣayāmāsa||

sa tamevaṁrūpamupakaraṇaparityāgavidhiṁ pratyupasthāpya mahāyajñavāṭaṁ kārayāmāsa, yastasyā ratnasālavyūhameghapradīpāyā rājadhānyāḥ pūrveṇa maṇiśikharatejonāmno nagaradvārasya purataḥ samavipulāyāmaḥ paramavistīrṇadharaṇītalapraveśo nimnonnataviśuddhasamatalo'pagataśvabhraprapātaḥ sarvasthāṇukaṇṭakāpagataḥ utsannaśarkarākaṭhallaḥ sarvaratnadhātusaṁcayaḥ sarvaratnamayamaṇiratnarājasaṁstīrṇatalaḥ anekamaṇiratnavyuhopaśobhito nānāratnakusumābhikīrṇaḥ sarvacūrṇasugandharājasamākulaḥ sarvagandhadhūpaparidhūpito ratnārciḥpradīpaḥ tejaḥśrīsarvagandhadhūpapaṭalameghagaganasaṁchāditālaṁkāraḥ sarvaratnadrumapaṅktisuvibhaktopaśobhito nānābhavanavimānakūṭāgārasamalaṁkṛtaḥ ucchritacchatradhvajapatāko nānāratnapaṭṭapralambavidyotito vividharatnakusumajālasaṁchannaḥ sarvagandharājaratnajālacchatramaṇḍalaḥ suvarṇajālaratnaghaṇṭānirghoṣo nānāratnavirājitavitānavitataḥ sarvagandharājacūrṇavikīrṇaḥ sarvaratnakusumaprakīrṇābhirāmaḥ tūryakoṭīniyutaśatasahasramanojñarutaghoṣanirnāditaḥ sarvaratnavicitrālaṁkāravyūhasupariśuddho bodhisattvakarmavipākābhinirvṛttaḥ| tasya madhye mahāsiṁhāsanamabhinirvṛttaṁ daśaratnanicitavicitrabhūmitalasaṁsthānaṁ daśaratnanānāvedikāparivāravirājitaṁ daśamaṇidrumaśākhāvedikāntarasuvibhaktopaśobhitavyūham abhedyavajracakradharaṇītalasupratiṣṭhitapādaṁ sarvaratnabimbavigrahasaṁdhāritāsanacakram, anekaratnamayaniryūhaśatālaṁkṛtaṁ nānāratnabhaktivicitravyūhapratimaṇḍitaṁ samantasuvibhaktaratnadhvajasamucchritaṁ nānāratnapatākāpralambitavicitravyūhaṁ ratnakiṅkiṇījālapariṣkṛtaṁ nānādivyamaṇivicitrahemajālavitataṁ vividharatnakusumajālamahāmaṇirājajālavicitravastraratnajālayathārhasaṁchāditopaśobhitavyūhaṁ anekagandhamaṇivigrahapāṇimaṇḍalagandhameghapramuktamacintyavarṇagandhamaṇirājavistṛtama-nojñanānāsaṁsthānasarvagandhapaṭalameghapramuktaṁ sarvadivyagandhadhūpapradhūpitopacāraṁ divyātirekasukhasaṁsparśānekavarṇamaṇiratnavastraprajñaptamanekadivyatūryasaṁgītiśatasahasraṁ samantāt saṁpravāditamanojñamadhuranirghoṣaṁ nānāratnasopānapaṅktipatākāsuvibhaktavedikāpratimaṇḍitavyūhamanekamaṇiratnapratyarpitavividhavikurvita-maṇibimbavigrahavidyotitaprabhāsam yatra sa rājā sarvadharmanirnādacchatramaṇḍalanirghoṣaḥ saṁniṣaṇṇo'bhūt abhirūpaḥ prāsādiko darśanīyaḥ paramaśubhavarṇapuṣkalatayā samanvāgato viśuddhamahāpuruṣalakṣaṇapratilabdho vairocanamaṇiratnanirbhāsakeśamakuṭaḥ abhedyanārāyaṇavajrasaṁhananakāyo gūḍhadṛḍhapārśvanibaddhasaṁdhiḥ sarvāṅgaparipūrṇaḥ samantabhadraḥ samantaprāsādikaḥ samantaśobhanaḥ sarvākāravaropeto mahādharmarājakaroditaḥ sarvapariṣkāravaśitāpratilabdho dharmavaśitāsuviśuddhaḥ svacittavaśavartī apratihatavacanamaṇḍalaḥ akopyajñānasamanvitaḥ supratiṣṭhāpitadharmaṁsamyakprayogo'nantaguṇavarṇanirdeśaḥ| tasya khalu punaḥ sarvadharmanirnādacchatramaṇḍalanirghoṣasya rājño mahāsiṁhāsananiṣaṇṇasyopari mūrdhasaṁdhāvantarikṣe mahācchatramaṇḍalaṁ prādurbabhūva vicitrodviddhamaṇiratnadaṇḍaṁ mahāmahāmaṇikośagarbhaṁsarvaratnaśalākāśatasahasrasamyagvitatamanekārciḥśrītejojjvalitavyūhaṁ jāmbūnadakanakaprabhāsvaraviśuddhacchadanaṁ nānāratnabhakticitrahemajālātyantavyūhacchadanopetaṁ vividhamuktāhārābhipralambitaṁ samantānnānāratnajālasaṁchāditaṁ ratnakiṅkiṇījālasuvarṇamaṇighaṇṭāratnasūtradāmopanibaddhābhipralambitaṁ mahāmaṇiratnahārasamantābhipralambitavyūhaṁ divyamadhuramanojñapramuktaśabdopacāraṁ sarvasattvakuśalakarmapathasaṁcodanaghaṇṭāvisṛtanirghoṣam| sa khalu rājā sarvadharmanirnādacchatramaṇḍalanirghoṣo ratnavālavyajanaiḥ saṁvījyamānaḥ śakradevendrātirekeṇa tejasā jvālayannupaśobhate sma| tasya samanantaraniṣaṇṇasya tasmin siṁhāsane sarvo janakāyo'bhimukhaḥ prāñjaliḥ sthito'bhūttameva rājānaṁ namasyan||

atha khalu sarvadharmanirnādacchatramaṇḍalanirghoṣasya rājño'saṁkhyeyeṣu prāṇikoṭīniyutaśatasahasreṣu saṁnipatiteṣu nānāyācanakeṣu nānāvastuparigrāhakeṣu nānopakaraṇādhimukteṣu nānājātiṣu nānāgatiparyāpanneṣu nānābhilāṣacitteṣu nānāśayābhiprāyeṣu nānādiksaṁnipatiteṣu nānāviṣayaparibhogopacāreṣu nānāparibhogābhilāṣitacetaneṣu nānābhiprāyakalpeṣu nānāmanuṣyanikāyeṣu nānākulopapatyupapanneṣu nānājanapadasamāgateṣu nānaniruktivacanamantrasaṁskāreṣu nānāsvaramaṇḍalapramocakeṣu nānavastuvyañjaneṣu nānāvacanapadānyudīrayatsu, tamekaṁ mahāpuṇyasumerumullokayamāneṣu ayamevaiko mahājñānapuruṣa iti niścitacetaneṣu, mahāpuṇyopastabdho mahāpuruṣacandro mahātyāgāśayapratilabdha ityunmukheṣu, bodhisattvapraṇidhicetanānipatiteṣu bodhisattvapraṇidhicetanānirmiteṣu taṁ mahāntaṁ yācanakasaṁnipātaṁ dṛṣṭvā teṣāṁ yācanakānāmantike'bhūccittaprema cittaprītiḥ cittaprasādaḥ| kalyāṇamitradarśanasaṁjñā suvipulā mahākaruṇavegāḥ saṁbabhūvuḥ| aparāntakalpasarvayācanakasaṁtarpaṇāvivartyavīryavegāḥ prādurabhavan| sarvajagatsamaprayogaparityāgacittaspharaṇameghāḥ samabhavan||

sa khalu punaḥ sarvadharmanirnādacchatramaṇḍalanirghoṣo rājā teṣāṁ yācanakānāṁ sahadarśanena āttamanaskataro'bhūt na trisāhasracakravartirājyapratilambhena asīmāprāptakalpaparyavasānena, na śakratvādhipatyāsanapratilambhena bahukalpakoṭīniyutaśatasahasraparyavasānena, na suyāmadevarājādhipatyāsanapratilambhena bahukalpakoṭīniyutaśatasahasraparyavasānena, na saṁtuṣitadevarājādhipatyāsanapratilambhena bahukalpakoṭīniyutaśatasahasraparyavasānena, na sunirmitadevarājaiśvaryādhipatyāsanapratilambhena aprameyakalpāvasānena, na vaśavartidevarājādhipatyāsanapratilambhena, sumukhāpsaramanoharadevakanyopasthānena acintyakalpaparyavasānena, na brahmāsanenānabhilāpyakalpabrahmavihārasukhāvasānena, na ābhāsvaradevasukhena anantakalpāvasānena, na śubhakṛtsnadevasukhena atulyakalpākṣīṇena, na śuddhāvāsadevaśāntavimokṣasukhavihāreṇa aparyantakalpāvasānena| tadyathā kulaputra puruṣasyaikāntatṛṣṇācaritasya matāpitṛbhrātṛbhaginīmitramātyajñātisālohitaputraduhitṛbhāryācirakālaviprayuktasya aṭavīkāntāravipranaṣṭasya taddarśanakāmasya teṣāṁ samavadhānena mahatī prītiradhyavasānamutpadyate taddarśanāvitṛptatayā, evameva kulaputra rājñaḥ sarvadharmanirnādacchatramaṇḍalanirghoṣasya teṣāṁ yācanakānāṁ sahadarśanena mahāprītivegāḥ saṁjātāḥ| cittatuṣṭisukhamavakrāntam| mahāṁścittodagratāvegaḥ prādurbhūtaḥ| mahāprābhodyaharṣavegaḥ saṁbhūtaḥ| buddhabodhādudāraśraddhādhimuktivegabalaṁ saṁvardhitam| mūlajātā śraddhā sarvajñatāyāṁ vivardhitā| sarvabuddhadharmādhyāśayaviśuddhibalamabhivivardhitam| bodhisattvendriyakarmaṇyatā saṁbhūtā| cittaharṣaparipūrṇamahāprasādavega udapadyata| vipulacittaudbilyavegena kalyāṇamitrendriyāśayatā mṛdubhūtā| tatkasya hetoḥ? tathā hi tasya sarvadharmanirnādacchatramaṇḍalanirghoṣasya rājñaḥ sarvajñatārambaṇaprayuktakasya sarvajñatādharmatāpratiśaraṇasya sarvajñatāmārgadvārābhimukhasya sarvajagatsaṁtarpaṇamanasikāraprayuktasya sarvabuddhaguṇasamudrānavatārapratipattyabhimukhasya sarvamārakarmakleśāvaraṇaparvatavikiraṇaprayuktasya sarvatathāgatānuśāsanīpradakṣiṇagrāhitāvasthitasya sarvakuśalamūlasamudrasamantamukhasamārjanābhiyogagarbhasya sarvābhiniveśoccalitasaṁtānasya sarvalokaviṣayānabhiniviṣṭasya sarvadharmasvabhāvagaganagocarasya teṣu sarvayācanakeṣvekaputrakasaṁjñā udapadyata, mātāpitṛsaṁjñā dakṣiṇīyasaṁjñā kalyāṇamitrasaṁjñā durlabhasaṁjñā duṣkarakārakasaṁjñā bahukarasaṁjñāparamopakārakasaṁjñā bodhimārgopastambhasaṁjñā ācāryasaṁjñā śāstṛsaṁjñā udapadyata| sa tān sarvayācanakān yathāgatān yathāsaṁprāptān yathākālasaṁnipatitān yathādigdeśasthitān yathāvastuyācanakān yathārucīn yathābhiprāyān yathābhikāṅkṣiṇo yathābhilāṣiṇo yathāvastuparyeṣakān saṁtarpayāmāsa apratihatena mahāmaitrīmaṇḍalena yācanakajanāparāṅbhukhatayā mahātyāgaraśminā sarvasattvasamaprayogena tyāgamukhena| so'nnamannārthikebhyaḥ prādāt| pānaṁ pānārthikebhyo vastraṁ vastrārthikebhyaḥ puṣpāṇi puṣpārthikebhyaḥ prādāt| evaṁ gandhadhūpamālyavilepanacūrṇa cīvaracchatradhvajapatākāratnābharaṇāsanaśayanabhavanavimānavihārārāmodyānatapovanāni hayagajarathapattivāhanayugyayānānyapi hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajatānyapi prādāt| svagṛhavimānāntaḥpuraparivārānapi, sarvakośānapi vivṛtya vibhajya arthikebhyaḥ prādāt yasya yenārthaḥ sa taṁ gṛhṇātu iti| janapadānapi janapadārthikebhyaḥ prādāt| grāmānapi grāmārthibhyo nagarāṇyapi nagarārthibhyaḥ prādāt| sa tān sarvayācanakān sarvāstiparityāgatayā sarvasattveṣu samapratipannaḥ sarvavastuparityāgairabhicchādayāmāsa||

tena khalu punaḥ samayena ratnaprabhā nāma śreṣṭhidārikā ṣaṣṭikanyāparivārā tasminneva mahāyajñavāṭe saṁnipatitābhūt, abhirūpā prāsādikā darśanīyā paramaśubhavarṇapuṣkalatayā samanvāgatā, suvarṇavarṇacchavirabhinīlakeśyabhinīlanetrā manojñagandhā brahmasvarā suvastrā svalaṁkṛtā smṛtimatigatihrīdhṛtyapatrāpyeryācaryāsaṁpannā, guruṣu sagauravā, paramasaṁprajanyacāriṇī gambhīraceṣṭā meghāsaṁpannā dharmāṇāṁ grahaṇacāraṇapratibodhiṣu pūrvasukṛtakuśalamūlā dharmābhiṣyanditaprasannasaṁtānā viśuddhakalyāṇāśayā udārādhimuktigaganagocaparahitapariṇatacittā buddhadarśanadigabhimukhā sarvajñajñānābhilāṣiṇī| sā khalu ratnaprabhā śreṣṭhidārikā sarvadharmanirnādacchatramaṇḍalanirghoṣasya rājño mahāsiṁhāsanasya pradakṣiṇena nātidūre sthitābhūt prāñjalistaṁ rājānaṁ namasyantī, na ca kiṁcidgṛhṇāti| ekāntasthitā caivaṁ cittamutpādayāmāsa-sulabdhā me lābhā, yadahamevaṁrūpasya kalyāṇamitrasya darśanasamavadhānapratilābhinīti| sā tasya sarvadharmanirnādacchatramaṇḍalanirghoṣasya rājño'ntikekalyāṇamitrasaṁjñāmanukampakasaṁjñāmanugrāhakasaṁjñāṁ buddhasaṁjñāmutpādya māyāśāṭhyāpagatena cittena paramodāraprītiprasādaprāmodyavegapratilabdhā svānyābharaṇāni kāyādavamucya yena rājā sarvadharmanirnādacchatramaṇḍalanirghoṣaḥ, tenābhimukhamakṣaipsīt| tāni tasya siṁhāsanavedikāmadhye adhaḥ pṛthivīmaṇḍale pratiṣṭhitānyabhūvan| sā tānyābharaṇāni pravikīrya evaṁ praṇidhimutpādayāmāsa-yathaiṣa rājā sarvadharmanirnādacchatramaṇḍalanirghoṣo'nāthānāṁ sattvānāmandhakāraprāptānāṁ pratiśaraṇabhūtaḥ, tathāhamapyanāgate'dhvani bhaveyam| yāmeṣa dharmatāṁ jānāti, tāmahamati jānīyām| yena yānenaiṣa niryāsyati, tenāhamapi niryāyām| yasminneva mārgapratipannaḥ, tatrāhamapi pratipadyeyam| yathāyamasecanako rūpeṇākṣayabhogo'nantaparicāro durgharṣo'parājito'navamṛdyaḥ, tathāhamapi bhaveyam| yatra yatra cāsyopapattirbhavet, ahamapi tatra tatropapadyeyamiti||

tāmevaṁcittamanasikāraprayuktāmājñāya rājā sarvadharmanirnādacchatramaṇḍalanirghoṣo'valokya evamāha-gṛhāṇa dārike, yena te'rthaḥ| ahaṁ khalu dārike sarvāstiparityāgī sarvasattvasaṁtarpaṇāya pratipannaḥ| sā khalu samanvāhṛtā tena rājñā sarvadharmanirnādacchatramaṇḍalanirghoṣeṇeti bhūyasyā mātrayā prasādaṁ pratyalabhata| sā prasannacittā udāravipulakuśalamūlavegasaṁjātā rājānaṁ sarvadharmanirnādacchatramaṇḍalanirghoṣaṁ tasyāṁ velāyāmābhirgāthābhiradhyabhāṣata—
pūrve iyaṁ sālaviyūhameghā

anopapanne tvayi rājasiṁha|

nirābhiramyā hatateja āsīt

pretālayo vā yatha bhīṣaṇīyā|| 22||

prāṇātipātī manujā abhūvan

adattaādāyi asaṁyatāśca|

mṛṣāmabhāṣan paruṣāṁ ca vācaṁ

piśunāmabaddhāṁ giramapyavocan ||23||

paravākyacitteṣu abhidhyacetaso

vyāpannacittāḥ parapudgaleṣu|

dṛṣṭigatairniśritapāpagocarā

mithyāprayogena patanti durgatim||24||

adharmacārīṇa narāṇa caiva

avidyamohāndhatamovṛtānām|

dṛṣṭīvipattyā viparītadarśināṁ

bahubhirvarṣebhirna devu varṣati||25||

avarṣi deve ca vinaṣṭabījāḥ

sasyā na rohanti na caiva vṛkṣāḥ|

sarastaḍāgā nadisrota śuṣkā-

stṛṣṇoṣadhīḥ sarvavanaspatīśca||26||

nadyo viśuṣkā abhavannaśeṣā

udyāna sarve aṭavīprakāśāḥ|

śvetāsthipūrṇā pṛthivī babhūva

tavānutpāde suviśuddhanetrā||27||

yadā hi te yācakasaṁdhisaṁbhute

saṁtarpitā yācanakāstu sarve|

utpadya meghena tadā caturdiśaṁ

saṁtarpitā nimnasthalā ca sarve||28||

bhūyo na corā na bhaṭā na dhūrtā

na hanyate kaścana cāpi vadhyate|

na cāpyanāthā maraṇaṁ vrajanti

nātho bhavān sarvajagatyanāthe||29||

prāṇātipātābhiratā manuṣyā

hatvā parāṁstadrudhiraṁ pibanti|

khādanti māṁsāni parasparaṁ ye

te tvatpradānairbhuta maitracittāḥ||30||

ekaḥ śatānto hi sahasrasaṁkhyā-

ṅganā tadā cīvarasaṁvṛtābhūt|

saṁchādya kāyaṁ tṛṇaparṇacīvaraiḥ

pretāḥ kṣudhārtā iva te'viśaṁstadā||31||

prādurbabhau śāliranuptakṛṣṭaḥ

kalpadrumāścaiva vimuktakośāḥ|

dṛśyanti nāryastu narāśca paṇḍitā

jāto yadā tvaṁ jagato'sya nāthaḥ||32||

māsārdhamāsasya kṛtena pūrva-

makāriṣuḥ saṁnidhimutpathasthāḥ|

svalaṁkṛtāstvadya mahārhavastrāḥ

krīḍanti devā iva nandanasthāḥ||33||

kāmeṣu mithyāviṣamapravṛttā

adharmarāgeṇa narā hi raktāḥ|

nāryaḥ kumāryaḥ svaparābhiguptā

viṣaṁ śayanti sma purā prasajya||34||

varāpsarovarṇasamānarūpā

dṛṣṭvā suvastrāḥ samalaṁkṛtāśca|

parastriyaścandanaliptagātryaḥ

tuṣṭāḥ svadāraistuṣitā ivādya||35||

mṛṣāṁ ca rūkṣāṁ piśunāmabaddhāṁ

purā giraṁ śāṭhyavaśādavocan|

caturvidhāṁ vācamimāṁ prahāya

dharmaṁ carantyadya kudṛṣṭimuktāḥ||36||

na tūryanirnādarutaṁ manojñaṁ

na divyasaṁgītirutānyamūni|

sabrahmaghoṣāḥ kalaviṅkaghoṣā

rutasya tubhyaṁ padavīṁ spṛśanti||37||

chatraṁ hi te tiṣṭhati mūrdhasaṁdhau

ratnaiścitaṁ kāñcanajālachatram|

vaiḍūryadaṇḍaṁ śirigarbhakośaṁ

samantataḥ sanmaṇikaṇṭhajālam||38||

ghaṇṭāsamutthābhirutānyaśeṣān

sarvasvarāṅgānyabhibhūya loke|

buddhasvarāṅgaiḥ sadṛśaṁ caranto

saddharmanirnādarutaṁ praśāntam||39||

ye śrutva sattvāḥ śamayanti kleśān

aśeṣadikkṣetraparaṁparāsu|

kalpārṇavānāṁ sugatodadhīnāṁ

dhīmatsamudrasya ca nāmacakram||40||

pūrvāntataḥ kṣetraparaṁparābhi-

ranantaraṁ yasya ca nāmadheyam|

tavānubhāvena ca dikṣvaśeṣaṁ

saddharmacakrāṇi ravanti ghaṇṭāḥ||41||

ghaṇṭāsvaraṁ stemamasajjamānā

jambudhvajaṁ vyāpya raṇatyaśeṣam|

brahmendradevendrajagatpatīnāṁ

svakasvakaṁ karmavidhīn bruvāṇaḥ||42||

śrutvā ca te ghaṇṭarutāṁ nṛdevāḥ

svakasvakāṁ karmanidhānakośān|

vivarjya pāpaṁ śubhamācaranti

sarve pratiṣṭhanti ca buddhabodhau||43||

jyotiḥprabhaste nṛpatiḥ pitābhūt

padmaprabhā tanmahiṣī ca mātā|

abhyutsade pañcakaṣāyakāle

ka dharmarājyaṁ pratilabdhavān saḥ||44||

udyānamasmai vipulaṁ babhūva

supuṣpitavyūhamaṇipradīpam|

tatpañcabhiḥ puṣkiriṇīśataiśca

saṁśobhitaṁ vṛkṣaśatairvṛtānām||45||

pratyekamāsāmabhavadvimānaṁ

sthūṇāsahasrocchrita cārutīre|

savedikāvyūhasahasracitraṁ

jālārdhacandrojjvalitaṁ samantāt||46||

vavarṣa devo na yadā bahūni

varṣāṇyadharme balavatyapūrṇe|

jalaṁ tadā puṣkiriṇīṣvaśeṣā

drumāḥ sapatracchavayaśca śuṣkāḥ||47||

janiṣyamāṇe tvayi saptarātrā-

dāsannimittāni tadādbhutāni|

niḥsaṁśayā yāni nirīkṣya sattvā-

strātā hi naḥ saṁbhavitetyavocan||48||

sumadhyarātreṣvatha ṣaḍvikāraṁ

saṁkampitābhūnnṛpa bhūtadhātrī|

aninditāyāmapi puṣkiriṇyāṁ

madhye'vabhāso'rkasamo babhūva||49||

aṣṭāṅgasadvāribhṛtānyabhūvan

pañcāpyatho puṣkiriṇīśatāni|

sujātaśākhāstaravo babhūvuḥ

sutejasaḥ puṣpaphalairupetāḥ||50||

tāḥ puṣkiriṇyaḥ salilābhipūrṇā

atarpayaṁstadvanamapyaśeṣam|

srotobhirasmātsaritaḥ pravṛttaiḥ

jambudhvajo'bhūtsalilaprapūrṇaḥ|| 51||

drumauṣadhīsasyatṛṇānyarohan

vṛkṣā babhūvuḥ phalapuṣpanaddhāḥ|

bījāni yāvanti ca bhūtadhātryāṁ

sarvāṇyarohanta jalāplutāni||52||

jalāpluto yaḥ pṛthivīpradeśaḥ

sarvaḥ samo'sāvabhavattadānīm|

nimnonnatāścaiva mahīpradeśāḥ

sarve samā eva tadā babhūvuḥ||53||

śvabhraprapātā viṣamāśca deśāḥ

samāstadānīmabhavan kṣaṇena|

antardadhuḥ kaṇṭakaśarkarādyāḥ

suratnagotrāṇi samudbabhūvuḥ||54||

āsannudagrā naranārisaṁghāḥ

tṛṣārditāścaiva papurjalāni|

udānayāmāsurudānamevaṁ

sukhānubhāvo'yamaho'dya kasya||55||

jyotiḥprabho bhūmipatiḥ saputro

dāraiḥ sahāmātyagaṇaistadānīm|

koṭīsahasraiśca vṛto janānāṁ

udyānayātrāṁ prayayāvudagrām||56||

aninditā puṣkiriṇī surabhyā

yā madhyamā gandhajalābhipūrṇā|

tasyāṁ sthito'bhūnnṛpatiḥ sadāraḥ

prāsādamāruhya sudharmatīrtham||57||

saptabhyabhūdyā rajanī jalasya

samudbhavāṁ tatra sameva rātre|

punaḥ saśailā savimānamālā

cacāla sarvā dharaṇī tathaiva||58||

aninditāyāśca sahasrapatraṁ

madhyānmahāmbhoruhamudbabhūva|

sahasrasūryadyutimeghajāla

saumerumūrdhaprabhayā spharitvā||59||

tadvajradaṇḍaṁ śubhasattvagarbhaṁ

maṇīndrapatraṁ vipulaṁ viśuddham|

mahārhajāmbūnadakarṇikaṁ ca

sugandharājojjvalakesarāḍhyam||60||

tatkarṇikāyāmasi nātha jātaḥ

paryaṅkabaddhena samucchrayeṇa|

virocase lakṣaṇacitritāṅgaḥ

śataiḥ surāṇāmabhipūjyamānaḥ||61||

prāsādapṛṣṭhādavatīrya rājā

tvāṁ saṁpragṛhyāttamanāḥ karābhyām|

devyai dadau vācamuvāca caivaṁ

sutastavāyaṁ bhava tuṣṭacittā||62||

prādurbabhūvaiva nidhānakoṭyaḥ

pramuktakośāstaravo babhūvuḥ|

tūryaiśca nirnāditamantarikṣa-

mabhūtprasūte tvayi lokanāthe||63||

jambudhvaje ye khalu sarvasattvā-

stvadunmukhāste'pyabhavan pratītāḥ|

aho'syanāthasyajanasya nātha

ityabruvan prāñjalayaśca bhūtvā||64||

prabhā śarīrāttava niścaritvā

prabhāsayāmāsa mahīṁ samantāt|

tamondhakāraṁ jagatāṁ ca hatvā

vyādhīnaśeṣān śamayāṁbabhūva||65||

ye yakṣakumbhāṇḍapiśācasaṁghā

viheṭhakāste ca sadāpajagmuḥ|

āśīviṣā nāpyacaraṁstadānī

mahāviṣāḥ sattvavadhapravṛttāḥ||66||

alābhaninde ayaśo'tha duḥkhaṁ

yā ītayo vyādhirupadravāśca|

śamaṁ samāsādya hitaṁ jagāma

loke pramodastu samudbabhūva||67||

parasparaṁ mātṛsamānasaṁjñī

maitrātmakaṁ sarvajagattadāsīt|

avairacittaṁ vinihiṁsakaśca

sarvajñamārgapratipattimacca||68||

vivartitā durgati dharmarājñā

apāvṛtaḥ svargamahāpathaśca|

sarvajñatāvartmanidarśanaṁ ca

kṛtastvayārtho jagato viśālaḥ||69||

lābhaḥ paro nastava darśanena

dāturmahāmbhonidhisaṁnibhasya|

anāthanātho jagati prasūtaḥ

cirapranaṣṭe'dbhutanāyakastvam||70||

atha khalu ratnaprabhā śreṣṭhidārikā sarvadharmanirnādacchatramaṇḍalanirghoṣaṁ rājānamābhirgāthābhirabhiṣṭutya saṁvarṇya saṁpraśasya anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya praṇipatya ekānte prāñjaliḥ sthitābhūnnamasyantī| atha khalu rājā sarvadharmanirnādacchatramaṇḍalanirghoṣo ratnaprabhāṁ śreṣṭhidārikāmavalokya evamāha-sādhu sādhu dārike, yā tvaṁ parasattvaguṇaviśeṣajñānābhijñāmavatīrṇā| durlabhāste dārike sattvāḥ sarvaloke, ye parasattvaguṇānadhimucyante| na śakyaṁ dārike tamovṛtairakṛtajñasattvaiḥ buddhivipannaiḥ kṣubhitacittairlulitasaṁtānaistamaścetobhiḥ prakṛtivinaṣṭāśayaiḥ pratipatticyutaiḥ parasattvaguṇaviśeṣānabhijñairbodhisattvaguṇā avatārituṁ tathāgataguṇā vā kalpayituṁ sarvaguṇajñānaviśeṣābhijñā vā anuprāptum| asaṁśayaṁ tvaṁ dārike bodhau saṁprasthitā, yā tvamevaṁrūpān bodhisattvaguṇānavatarasi| udārasattvābhijñatayā jambudvīpe'mogho'smākaṁ sattvasaṁgrahavikramo yeṣāṁ no vijite tvamevaṁrūpajñānasamanvāgatā utpannā| atha khalu rājā sarvadharmanirnādacchatramaṇḍalanirghoṣo'nardhaṁ mahāmaṇiratnaṁ jyotiḥprabhamaṇiratnavicitraṁ ca anarghaṁ vastraratnaṁ svena pāṇinā ādāya ratnaprabhāyāḥ śreṣṭhidārikāyāḥ prādāt| tatparivārasya ca sarvāsāṁ dārikāṇāṁ pratyekaṁ nānāvastraratnāni prādāt, evaṁ cāvocat-pratigṛhāṇa dārike tvamida vastraratnam, parigṛhyātmanā paribhuṅkṣva| atha khalu ratnaprabhā śreṣṭhidārikā saparivārā ubhābhyāṁ jānubhyāṁ dharaṇitale praṇipatya tadvastraratnaṁ pāṇibhyāṁ parigṛhya mūrdhni kṛtvā pratyavasṛtya tadvastraratnaṁ prāvṛtavatī| tatparivārāśca sarvā dārikāḥ pratyekaṁ svāni vastraratnāni prāvṛtavatyaḥ| sā tadvastraratnaṁ prāvṛtya rājānaṁ sarvadharmanirnādacchatramaṇḍalanirghoṣaṁ pradakṣiṇamakarot sārdhaṁ svena dārikāparivāreṇa| tāsāṁ sarvāsāṁ teṣu vastraratneṣu sarvanakṣatrajyotirbimbāni vidyotamānānyadarśan| tāṁ janakāyo dṛṣṭvā evamāha-śobhanastavāyaṁ dārike kanyāparivāraḥ| rātridevateva jyotirgaṇapratimaṇḍitā tvamābhiḥ parivṛtā atīva bhrājase||

atha khalu sarvavṛkṣapraphullanasukhasaṁvāsā rātridevatā sudhanaṁ śreṣṭhidārakametadavocat-tatkiṁ manyase kulaputra-anyaḥ sa tena kālena tena samayena rājābhūt sarvadharmanirnādacchatramaṇḍalanirghoṣo nāma? na khalvevaṁ draṣṭavyam| ayaṁ sa bhagavān vairocanastathāgato'rhan samyaksaṁbuddhastena kālena tena samayena rājā abhūt sarvadharmanirnādacchatramaṇḍalanirghoṣo nāma| syātkhalu punaste kulaputra-anyā sā tena kālena tena samayena padmaprabhā nāma devyabhūdrājño jyotiṣprabhasya bhāryā sarvadharmanirnādacchatramaṇḍalanirghoṣasya rājño mātā? na khalvevaṁ draṣṭavyam| iyaṁ sā māyādevī tena kālena padmaprabhā nāma rājabhāryā abhūt, yayā sa upapādukaḥ kumāraḥ utsaṅge pratigṛhītaḥ| syātkhalu punaste kulaputra evaṁ-anyaḥ sa tena kālena tena samayena jyotiṣprabho nāma rājā abhūtsarvadharmanirnādacchatramaṇḍalanirghoṣasya rājñaḥ pitā? na khalvevaṁ draṣṭavyam| śuddhodanaḥ sa rājā tena kālena jyotiṣprabho nāma rājā abhūt| syātkhalu punaste kulaputra evam-anyā sā tena kālena tena samayena ratnaprabhā nāma śreṣṭhidārikā abhūt| na khalvevaṁ draṣṭavyam| ahaṁ sā tena kālena tena samayena ratnaprabhā nāma śreṣṭhidārikā abhūvam| syātkhalu punaste kulaputra evam-anye tena kālena tena samayena sattvā abhūvan, ye tatra jambudvīpe upapannāḥ rājñā sarvadharmanirnādacchatramaṇḍalanirghoṣeṇa caturbhiḥ saṁgrahavastubhiḥ saṁgṛhītāḥ? na khalvevaṁ draṣṭavyam| ime te bodhisattvāḥ sarve ihaiva bhagavataḥ parṣanmaṇḍalasamavasṛtā ye'nuttarāyāṁ samyaksaṁbodhau avaivartyāyāṁ bodhisattvabhūmau pratiṣṭhāpitāḥ| kecitprathamāyāṁ bhūmau, kecid dvitīyāyāṁ kecitṛtīyāyāṁ keciccaturthyāṁ bhūmau kecitpañcamyāṁ kecitṣaṭhyāṁ kecitsaptamyāṁ kecidaṣṭabhyāṁ kecinnavamyāṁ keciddaśamyāṁ bodhisattvabhūmau pratiṣṭhāpitāḥ| ye nānāpraṇidhānavimātratābhirnānāsarvajñatāprasthānairnānāsaṁbhārairnānāsamudrāgamairnānāniryāṇairnānāmārga-vyūhaśuddhibhirnānāvikurvitavṛṣabhitābhirvividhamārgavyūhaiḥ samudāgatā nānāvimokṣavihārairiha parṣanmaṇḍale nānādharmavimānavihārānāvasanto viharanti||

atha khalu sarvavṛkṣapraphullanasukhasaṁvāsā rātridevatā tasyāṁ velāyāmetameva vipulaprītisaṁbhavanidhānasaṁtuṣṭyavabhāsaṁ bodhisattvavimokṣaṁ bhūyasyā mātrayā saṁdarśayamānā sudhanaṁ śreṣṭhidārakaṁ gāthābhiradhyabhāṣata—

cakṣurmamā jinasutā vipulaṁ

yeno vilokayami sarvadiśaḥ|

kṣetrodadhīn bahuvidhān vipulān

sattvārṇavānapi ca saṁsarataḥ||71||

sarveṣu kṣetraprasareṣu jinān

bodhidrumāsanagatān virajān|

vyāpyarddhibhirdaśa diśaḥ satataṁ

dharmoktibhirvinayato janatām||72||

śrotrārṇavaḥ supariśuddhu mamā

yena śṛṇomyapariśeṣarutam|

dharmānaśeṣasugatābhihitān

sarvān śṛṇomi bhṛśamāttamanāḥ||73||

jñānaṁ mamādvayamasaṅgataṁ

parasattvacittaviṣayaprasṛtam|

cittodadhiḥ suvipulā jagata-

ścittakṣaṇādavatarāmyakhilām||74||

pūrvānta me smṛtisamādhibalāt

kalpodadhīnahamavaiṣyami tān|

jātyantarārṇavaśatāni bahū-

nyahamātmanaśca jagatāmapi ca||75||

kṣetārṇavaikaparamāṇusamān

kalpān kṣaṇena ca vidāmyakhilān|

sattvān gatiṣvapi ca saṁsarato

buddhān vikurvitagaṇaiśca saha||76||

tacca smarāmi khalu lokavidāṁ

teṣāṁ yathā prathamakaḥ praṇidhiḥ|

prasthānasaṁbhavanayairvipulaiḥ

samudāgatāścarimupetya ca yāḥ||77||

abhiṣekabhūmigamanāni ca yā-

nyasamādhitottamaguṇaughavatām|

bodhaiśca budhyananayān vipulāṁ-

ścittakṣaṇādavatarāmyakhilān||78||

yairyairupāyaviṣayaiḥ sugatāḥ

prāvartayan jagati cakravaram|

yā nirvṛtīparimāṇaguṇā

dharmasthiterapi ca yo niyamaḥ||79||

ye yānasāgaranayā vimalā

ye caiva sattvavinayā vipulāḥ|

saṁdarśitā jagati tānamitai-

rnānānayairavatarāmi pṛthak||80||

prīternidhānaprabhutuṣṭidhanā-

dhyāloka eṣa hi vimokṣanayaḥ|

mama bhāvito vipula kalpaśatā-

nyetaṁ tvamapyavatarāśu nayam||81||

etamahaṁ kulaputra vipulaprītisaṁbhavanidhānasaṁtuṣṭyavabhāsaṁ bodhisattvavimokṣaṁ jānāmi| kiṁ mayā śakyaṁ sarvatathāgatapādamūleṣu sarvajñatāprasthānapraṇidhisamudrāvatīrṇānāṁ sarvatathāgatapūrvapraṇidhānasāgarābhinirhārapraṇidhiparipūrṇānāmekabodhisattvabhūmyākramaṇasarva-bodhisattvabhūmisāgarākramaṇavikrāntajñānānāṁ sarvabodhisattvacaryāsamudraikaikacaryāsamavasaraṇapraṇidhānacaryāpariśuddhānāmekaikasmin bodhisattvavimokṣe sarvabodhisattvavimokṣasāgarasamavasaraṇavihāravaśavartināṁ bodhisattvānāṁ caryāṁ jñātuṁ guṇān vā vaktum||

gaccha kulaputra, iyamihaiva bodhimaṇḍe sarvajagadrakṣāpraṇidhānavīryaprabhā nāma rātridevatā bhagavataḥ sakāśamupasaṁkrāntā| tāmupasaṁkramya paripṛccha-kathaṁ bodhisattvena anuttarāyāṁ samyaksaṁbodhau sattvāḥ paripācayitavyāḥ, kathaṁ sarvabuddhakṣetrāṇi pariśodhitavyāni, kathaṁ sarvatathāgatā ārādhayitavyā atyantatārādhanatayā, kathaṁ bodhisattvena sarvabuddhadharmeṣu prayoktavyāḥ||

atha khalu sudhanaḥ śreṣṭhidārakaḥ sarvavṛkṣapraphullanasukhasaṁvāsāyā rātridevatāyāḥ pādau śirasābhivandya sarvavṛkṣapraphullanasukhasaṁvāsāṁ rātridevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya sarvavṛkṣapraphullanasukhasaṁvāsāyā rātridevatāyā antikātprakrāntaḥ||38||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4524

Links:
[1] http://dsbc.uwest.edu/node/4579