The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
dṛṣṭiparīkṣā saptaviṁśatitamaṁ prakaraṇam |
yaścaivaṁ pratītyasamutpādaṁ yathābhūtaṁ samyak paśyati, sa na pūrvāntaṁ pratisarati, nāparāntaṁ pratisarati, - ityādi sūtre paṭhayate, tatra katamaḥ pūrvāntaḥ, katamo'parāntaḥ, kathaṁ na pratisaratīti? tadvayutpatyarthamidamārabhyate | tatra vartamānamātmabhāvamapekṣya atītā ātmabhāvāḥ pūrvānta ityucyate | pūrvo hi janmaparaṁparāṁśaḥ pūrvāntaḥ | taṁ na pratisarati, dṛṣṭiprakārairnālambate | pratītyasamutpādasya yathāvadavasthitatattvadarśanāt nānyathāvasthitaṁ vastu anyathā abhiniviśate | tatra aṣṭau dṛṣṭayaḥ pūrvāntamālambya anyathā pravṛttāḥ | tadyathā -
abhūmatītamadhvānaṁ nābhūmiti ca dṛṣṭayaḥ |
yāstāḥ śāśvatalokādyāḥ pūrvāntaṁ samupāśritāḥ ||1||
tatra itiśabdaḥ ādyarthaḥ | athavā dṛṣṭidvayopādānamupalakṣaṇārtham | catastrastvetā dṛṣṭayaḥ | tadyathā - kiṁ nvahamabhūvamatītamadhvānam, nābhūvamatītamadhvānam, abhūvaṁ ca nābhūvaṁ ca, naivābhūvaṁ na nābhūvam, iti | etāścatasro dṛṣṭayaḥ pūrvāntaṁ samāśritāḥ | aparā api catasra ityāha-
yāstāḥ śāśvatalokādyāḥ
pūrvaṁ prasaṅgena upavarṇitāḥ, tā api
pūrvāntaṁ samupāśritāḥ ||
tatra yadyapi pūrvāntād dṛṣṭicatuṣṭayāduttaraṁ dṛṣṭicatuṣṭayaṁ nātibhidyate, tathāpi tāvanmātra viśeṣamāśritya pṛthagupādīyate | tacca uttaratra vyākhyāsyāmaḥ | tatra śāśvato lokaḥ ityetat, abhūvamatītamadhvānam, ityetasmānnātibhidyate | athavā ayaṁ viśeṣaḥ - yacchāśvato lokaḥ ityeṣāṁ dṛṣṭiḥ sāmānyena pūrvāntamāśritā | abhūvamatītamadhvānam, ityeṣā tu ātmana eva pūrvāntaparāmarśena pravṛttā, na sāmānyeneti | evamanyāsvapi dṛṣṭiṣu viśeṣo vaktavyaḥ | ityevaṁ tāvat aṣṭāvetā dṛṣṭayaḥ pūrvāntaṁ samupāśritāḥ ||1||
uktaḥ pūrvāntastadālambikābhirdṛṣṭibhiḥ sārdham | idānīmaparānta ucyate | tatra vartamāna mātmabhāvamapekṣya bhāvinaḥ ātmabhāvāḥ aparānta ityucyate | aparo hi janmaparaṁparāṁśo'parāntaḥ, taṁ na pratisarati, dṛṣṭiprakārairnālambate | pratītyasamutpādasya yathāvadavasthitatattvadarśanāt, nānyathāvasthitaṁ vastu anyathābhiniviśate | tatra aṣṭau dṛṣṭayaḥ aparāntamālambya anyathā pravṛttāḥ | tadyathā -
dṛṣṭayo na bhaviṣyāmi kimanyo'nāgate'dhvani |
bhaviṣyāmīti cāntādyā aparāntaṁ samāśritāḥ ||2||
ihāpi dṛṣṭidvayopādānamupalakṣaṇārtham | catastrastvetā dṛṣṭayaḥ | tadyathā - kiṁ nu bhaviṣyāmyanāgatamadhvānam, na bhaviṣyāmi, bhaviṣyāmi ca na bhaviṣyāmi ca, naiva bhaviṣyāmi na ca na bhaviṣyāmyanāgatamadhvānam, ityetāścatasro dṛṣṭayaḥ aparāntaṁ samāśritāḥ | kimetā eva catasro dṛṣṭayaḥ aparāntaṁ samāśritāḥ? netyāha | kiṁ tarhi aparā api catasro vidyante antādyā aparāntaṁ samāśritāḥ | tatra antādyāścatasro dṛṣṭayaḥ sāmānyena aparāntamāaśritya pravṛttāḥ, kiṁ tu bhaviṣyāmyanāgatamadhvānamityetāstu ātmana evāparāntamāśritya pravṛttāḥ, ityevaṁ dṛṣṭicatuṣṭayasya viśeṣa iti boddhavyam ||2||
tatra ādyasya tāvat pūrvāntālambikasya dṛṣṭicatuṣṭayasya yathā na saṁbhavaḥ, tathā pratipādayannāha -
abhūmatītamadhvānamityetannopapadyate |
yo hi janmasu pūrveṣu sa eva na bhavatyayam ||3||
tatra ya eva atīteṣu janmasu babhūva, yadi sa evāyamadhunā syāt, tadā yuktamasya grahītum- abhūvamahamatītamadhvānamiti | na caitadevaṁ saṁbhavati nityatvaprasaṅgāt, nityasya ca saṁsaraṇā nupapatteḥ, ekagatisthasyāpi nānāgatisaṁgṛhītatvaprasaṅgāt | iha hi pūrvaṁ yadi narakādigatiko bhūtvā idānīṁ karmavaicitryāt manuṣyeṣu upapannaḥ evaṁkalpayet - ahamevāsau nāraka āsam iti , tadasya na yuktam | kathaṁ hi nāma manuṣyaḥ san nārakādikaḥ syāt?
yattarhi idaṁ paṭhayate sūtre - ahameva sa tena kālena tena samayena māndhātā nāma rājā cakravartī abhūvam iti, tat kathaṁ veditavyamiti? anyatvapratiṣedhaparaṁ tadvacanaṁ naikatvapratipādakamiti vijñeyam | ata eva hi nānyaḥ sa tena kālena tena samayeneti paṭhayate | yadi punaḥ sa evāyamiti pūrvakasya cādhunātanasya ca ekatvaṁ syāt, ko doṣaḥ syāt? uktastāvadatra doṣaḥ - nityatvaṁ syāditi ||3||
tathāpi bhūya ucyate -
sa evātmeti tu bhavedupādānaṁ viśiṣyate |
yadi sa eva pūrvaka ātmāyamidānīṁ syāt, tadā upādānasya pañcaskandhalakṣaṇasya viśeṣo na syāt upādāturaviśeṣātpūrvāvasthāyāmiva | na caivamupādānāviśeṣo'syātmanaḥ, kiṁ tarhi viśiṣyata eva upādānamupādātuḥ karmabhedāt kārakabhedācca | tataśca upādānaviśeṣāt sa evāyamātmeti na yujyate ||
atha manyase - viśiṣyatāmupādānam, ātmā tu eka eveti | ataḥ ātmano'viśiṣṭatvā dabhūmatītamadhvānamityetad bhaviṣyatyeva | ucyate -
upādānavinirmukta ātmā te katamaḥ punaḥ ||4||
yadi hi anyadupādānam, anyaścātmā syāt, tadā upādānaviśeṣe'pi ātmano'viśeṣāt syādetadevam | na caitad bhedena darśayituṁ śakyam - ayamasāvātmā, idamasyopādānamiti, upādānaviśiṣṭasvabhāvatvādātmano'hetukatvaprasaṅgāt, pṛthaggrahaṇaprasaṅgācca | yadā caivamupādānavinirmukta ātmā darśayituṁ na śakyate, tadā upādānaviśeṣe'pi ātmāviśeṣa iti na śakyate kalpayitum ||4||
athāpi kaścit parikalpayet- satyam, upādānavinirmukta iti evaṁ na saṁbhavati, kimupādānameva ātmatvena parikalpyate iti ? etadapi na yuktamiti pratipādayannāha -
upādānavinirmukto nāstyātmeti kṛte sati |
syādupādānamevātmā nāsti cātmeti vaḥ punaḥ ||5||
yathā tāvadupādānamevātmā na saṁbhavati tathā pratipādayannāha -
na copādānamevātmā vyeti tatsamudeti ca |
kathaṁ hi nāmopādānamupādātā bhaviṣyati ||6||
tatra yadetat pañcopādānaskandhākhyamupādānam, tat pratikṣaṇamutpadyate ca vinaśyati ca | na caivamātmā pratikṣaṇamutpadyate ca vinaśyati ca | ātmā skandhebhyastattvānyatvādinā ca nityānityatvenāpyaśakya eva vaktum, anekadoṣaprasaṅgāt | nityatve hi ātmanaḥ śāśvatavādaḥ syāt, anityatve ca ucchedavādaprasaṅgaḥ | tataśca tadubhayaṁ śāśvatocchedākhyaṁ mahānarthakaramiti nopagantavyam | ataḥ upādānamevātmeti tāvanna yujyate ||
api ca - kathaṁ hi nāmopādānamupādātā bhaviṣyati |
iha upādīyate ityupādānaṁ karma | tasya ca avaśyamupādātrā upārjakena bhavitavyam | tasya copādānasya yadi ātmatvamiṣyate, tatra upādānameva upādātā ityapi vidyate | tataśca kartṛkarmaṇoraikye sati chetṛcchettavyaghaṭakumbhakārāgnīndhanādīnāmapi aikyaṁ syāt | na caitad dṛṣṭaṁ yuktaṁ vā iti pratipādayannāha -
kathaṁ hi nāmopādānamupādātā bhaviṣyati | iti |
api tu atyantāsaṁbhava evāsya pakṣasyetyabhiprāyaḥ ||6||
atrāha - satyamupādānamātramātmā na yujyate, kiṁ tarhi upādānavyatirikta eva ātmā bhaviṣyati | etadapi na yuktam | kiṁ kāraṇam? yasmāt -
anyaḥ punarupādānādātmā naivopapadyate |
gṛhyate hyanupādāno yadyanyo na ca gṛhyate || 7||
yadi upādānādātmā vyatiriktaḥ syāt, gṛhyeta sa upādānavyatiriktaḥ, ghaṭādiva paṭaḥ | na caivaṁ gṛhyate | tasmādupādānavyatirikto'pi nāsti | anupādānaḥ upādānavyatirekeṇa agṛhyamāṇatvāt khapuṣpavat, ityabhiprāyaḥ ||7||
idānīṁ yathopapāditamarthaṁ nigamayannāha -
evaṁ nānya upādānānna copādānameva saḥ |
ātmā nāstyanupādānaḥ
atha syāt - yadi ātmā upādānasvarūpo na bhavati, upādānopādātrorekatvaprasaṅgāt | udayavyayaprasaṅgācca | sa hi anyo'pi na bhavati upādānamanapekṣya bhedena grahaṇaprasaṅgāt | na cāpyanupādānaḥ, upādānanirapekṣasya grahaṇaprasaṅgāt | evaṁ tarhi nāsti ātmetyastu | ucyate -
nāpi nāstyeṣa niścayaḥ ||8||
yo hi nāma skandhānupādāya prajñapyate, sa kathaṁ nāstīti syāt? na hi avidyamāno vandhyātanayaḥ skandhānupādāya prajñapyate | kathaṁ sati upādāne upādātā nāstīti yujyate | tasmānnāstitvamapyasya na yujyate | tasmānnāsti ātmeti niścayo'pyeṣa nopapadyate | asya tvātmano vyavasthānaṁ vistareṇa madhyamakāvatārādavaseyam | ihāpi ca pūrvameva sthānasthāneṣu kṛtā vyavastheti na punariha tadvayavasthāne yatna āsthīyate ||8||
evaṁ tāvadabhūvamatītamadhvānamityeṣā kalpanā nopapadyate | idānīṁ nābhūvamatītamadhvāna mityedapi yathā nopapadyate tathā pratipādayannāha -
nābhūmatītamadhvānamityetannopapadyate |
yo hi janmasu pūrveṣu tato'nyo na bhavatyayam ||9||
yadi pūrvakādātmanaḥ asya adhunātanasya ātmano'nyatvaṁ syāt, tadānīṁ nābhūmatīta madhvānamiti syāt | na caitadevaṁ saṁbhavati | tasmānnābhūvamatītamadhvānamityetannopapadyate ||9||
yadi punaḥ pūrvakādātmanaḥ asya anyatvaṁ syāt, ko doṣa iti ? ucyate -
yadi hyayaṁ bhavedanyaḥ pratyākhyāyāpi taṁ bhavet |
tathaiva ca sa saṁtiṣṭhettatra jāyeta vāmṛtaḥ ||10||
yadi hi ayamadhunātana ātmā pūrvakādātmanaḥ anyaḥ syāt, tadā taṁ pūrvakamātmānaṁ pratyākhyāya parityajya tannirapekṣaḥ ataddhetuka eva syāt | kiṁ cānyat | tathaiva ca sa saṁtiṣṭhettatra yadi pūrvakādātmanaḥ asya anyatvaṁ syāt, tadā anyatvād ghaṭotpāde paṭāvināśavat pūrvasyātmanā uttarasminnapi ātmani samutpadyamāne'pi anirodhaḥ syāt | aniruddhatvācca yatra pūrvaṁ devamanuṣyādi janmasu upapannaḥ, yena varṇasaṁsthānādinā pūrvamupalabhyamānaḥ, tenaiva prakāreṇa tathaiva sa tatrāvatiṣṭheta tathaivāvatiṣṭheteti | tasmānnābhūvamatītamadhvānamityetannopapadyate ||
atrāha - tatra yaduktam -
yadi hyayaṁ bhavedanyaḥ pratyākhyāyāpi taṁ bhavet | iti , yadi puna pūrvakamātmānaṁ pratyākhyāya [ ayamiha bhavet, ko doṣaḥ syāt? tatra doṣā bahavaḥ syuḥ | kathamiti cet, yasmādevaṁ sati -
ucchedaḥ karmaṇāṁ nāśastathānyakṛtakarmaṇām |
anyena paribhogaḥ syādevamādi prasajyate ||11||
yadi pūrvakamātmānaṁ pratyākhyāya ayamātmā bhavet, tadā ] pūrvakasya ātmanaḥ tatra naṣṭatvād, iha ca anyasyaiva cotpādanātpūrvakasyātmana ucchedaḥ syāt | tasmiṁśca ātmani ucchinne karmaṇāmadattaphalānāmevāśrayavicchedena vicchedāt, bhoktaścābhāvānnāśa eva syāt | atha pūrvakenātmanā kṛtasya karmaṇaḥ uttareṇātmanā phalaparibhogaḥ parikalpyate, tathāpi anyena kṛtasya karmaṇaḥ phalasya anyenopabhogaḥ syāt | tataśca -
akṛtābhyāgamabhayaṁ syātkarmākṛtakaṁ yadi |
ityevamādi aniṣṭamāpadyate ||11||
api ca | yadi ayamātmā pūrvakādātmanaḥ anya eva atropapannaḥ syāt, tadā pūrvamabhūtvā paścādutpanna iti syāt | na caitadyuktamiti pratipādayannāha -
nāpyabhūtvā samudbhūto doṣo hyatra prasajyate |
kṛtako vā bhavedātmā saṁbhūto vāpyahetukaḥ ||12||
iti | yadi hi ātmā pūrvamabhūtvā paścādutpannaḥ syāt, tadā kṛtaka eva ātmā syāt | na ca kṛtaka ātmeṣyate, anityatvaprasaṅgāt | vyatiriktasya ca tanniṣpādakasya karturabhāvāt kutaḥ kṛtakatvamātmano yojyeta? kṛtake cātmani parikalpyamāne ādimān saṁsāraḥ syādeva, apūrvasattvasya prādurbhāvaśca | na caitadevam | tasmānna kṛtaka ātmā | api ca | saṁbhūto vāpyahetukaḥ | abhūtvā prāgātmā samutpadyamāno nirhetuka evopapadyate | pūrvaṁ hi ātmā nāstīti akṛtako nirhetukaḥ syāt | vāśabdo vikalpe | kṛtako vā bhavedātmā yadi vā nābhūvamatīta madhvānamityetannābhyupeyam | saṁbhūto vāpyahetukaḥ, yadi vā -
nābhūmatītamadhvānamityetannopapadyate |
ityabhyupagamyatām ||12||
idānīṁ yathopavarṇitamevārthaṁ nigamayannāha -
evaṁ dṛṣṭiratīte yā nābhūmahamabhūmaham |
ubhayaṁ nobhayaṁ ceti naiṣā samupapadyate ||13||
evaṁ yathopavarṇitena nyāyena abhūmatītamadhvānamiti yā dṛṣṭiḥ, eṣāpi naivopapadyate | etaddvayasyābhāvācca ubhayamapi nopapadyate | kiṁ kāraṇam? yasmād dvayaṁ hyetatsamāhatamubhayamiti kalpyate | ekaikasya ca pṛthakpṛthagabhāvāt kutastatsamāhāra iti ubhayamapi na saṁbhavati |
ubhayasyābhāvāt kutastatpratiṣedhena nobhayaṁ bhaviṣyatīti? tasmānnaivābhūvaṁ na nābhūvamityetadapi nopapadyate ||13||
tadevaṁ pūrvāntaṁ samāśritasya dṛṣṭicatuṣṭayasya asaṁbhavamudbhāvya idānīmaparāntasamāśritasya pratiṣedhamāha -
adhvanyanāgate kiṁ nu bhaviṣyāmīti darśanam |
na bhaviṣyāmi cetyetadatītenādhvanā samam ||14||
yathaiva hi atīte'dhvani dṛṣṭicatuṣṭayaṁ niṣiddham, evamanāgate'pyadhvani dṛṣṭicatuṣṭayaṁ niṣedhanīyamuktapāṭhaparivartanena | tadyathā -
adhvanyanāgate kiṁ nu bhaviṣyāmītyasaṁgatam |
aiṣyajanmani yo bhāvo sa eva na bhavatyayam ||
ityevamādinā sarvaṁ samaṁ yojyamekatvapratiṣedhe | evamanyatvapratiṣedhe'pi samaṁ yojyam -
na syāmanāgate kāle ityetannopapadyate
aiṣya janmani yo bhāvo tato'nyo na bhavatyayam ||
ityevamādinā pūrvaślokapāṭhaparivartanena ||14||
idānīṁ pūrvāntaṁ samāśritasya śāśvatādidṛṣṭicatuṣṭayasya pratiṣedhārthamāha -
sa devaḥ sa manuṣyaścedevaṁ bhavati śāśvatam |
anutpannaśca devaḥ syājjāyate na hi śāśvatam ||15||
iha hi kaścinmanuṣyagatisthaḥ kuśalaṁ karma kṛtvā devagatiṁ gacchati | tatra yadi sa eva devaḥ sa eva manuṣya iti evamubhayoraikyaṁ syāt, tadā śāśvataṁ syāt | na caitadevaṁ yadeva eva manuṣyo bhavediti | ato nāsti kiṁcicchāśvatam | api ca | śāśvatavāde sati asamutpannaśca devaḥ syāt | kiṁ kāraṇam? yasmājjāyate na hi śāśvatam | yaddhi vastu śāśvatam, tadvidyamānatvānnaiva jāyate | tataśca anutpanno devaḥ syāt, anutpanno devo na yujyate iti || evaṁ tāvacchāśvataṁ na yujyate ||15||
idānīmaśāśvatamapi yathā na saṁbhavati tathā pratipādayannāha -
devādanyo manuṣyaścedaśāśvatamato bhavet |
devādanyo manuṣyaścetsaṁtatirnopapadyate ||16||
yadi hi anyo devo'nyaśca manuṣyaḥ syāt, tadā pūrvakasya manuṣyātmanastatra naṣṭatvādiha ca anyasyaivotpādāt sa pūrvako manuṣyātmā tatra vinaṣṭa ityaśāśvataṁ syāt | tatsaṁtānānuvṛttyā nāśāśvatamiti cet, ucyate -
devādanyo manuṣyaścetsaṁtatirnopapadyate |
yadi devādanyo manuṣyo bhavet, tadā yathā nimbasya na āmratarusaṁtāno bhavati, evaṁ manuṣyasya devaḥ ekasaṁtānapatito na syāt | tataśca pūrvakasya vināśādaśāśvatameva bhavet | athavā |
yadi devādanyo manuṣyo bhavet, tadā saṁtānānuvṛttirna syāt | asti ceyaṁ saṁtānānuvṛttiḥ devasya manuṣyaḥ ekasaṁtānapatita iti | tasmāt saṁtānābhāvaprasaṅgāt devādanyo manuṣyo na bhavati | yataścaivam , ato'śāśvatamapi nāsti ||16||
idānīṁ śāśvatāśāśvatapratiṣedhārthamāha -
divyo yadyekadeśaḥ syādekadeśaśca mānuṣaḥ
aśāśvataṁ śāśvataṁ ca bhavettacca na yujyate ||17||
yadi ayaṁ manuṣyaḥ aṁśena manuṣyatāṁ vijahyāt, aṁśena vihāya manuṣyatāṁ devātmabhāvamupādadyāt, tadā ekadeśasya nāśādaśāśvataṁ syāt, ekadeśasya ca avasthānācchāśvataṁ syāt | etacca ayuktaṁ yadekasya divyagatisaṁgṛhītaḥ ekadeśaḥ syāt, ekadeśaśca manuṣyaḥ syāt | tasmācchāśvataṁ ca aśāśvataṁ ca etadubhayaṁ nopapadyate ||17||
idānīṁ naśāśvatanaivāśāśvatadṛṣṭipratiṣedhārthamāha -
aśāśvataṁ śāśvataṁ ca prasiddhamubhayaṁ yadi |
siddhe na śāśvataṁ kāmaṁ naivāśāśvatamityapi ||18||
yadi śāśvataṁ kiṁcidvastu syāt, tadā paścādaśāśvatadarśanānnaiva śāśvatamiti syāt | evaṁ yadi kiṁcidaśāśvataṁ syāt, tadā tasya paścācchāśvatopapattito nāśāśvatamiti syāt | yadā tu śāśvatāśāśvatamevāprasiddham, tadā kutastatpratiṣedhena naivaśāśvataṁ nāśāśvatam syāditi? tasmādeta dapyayuktam ||18||
atha syāt - anādijanmamaraṇaparaṁparāpravṛttamavicchinnakamaṁ saṁsāraprabandhamupalabhya śāśvata mātmānaṁ parikalpayāmaḥ | astyasau śāśvataḥ kaścit padārthaḥ, yo hi nāma evamanādimati saṁsāre paribhramannadyāpyupalabhyate iti | ucyate | etadapi nopapadyate | kiṁ kāraṇam? yo hi nāma -
kutaścidāgataḥ kaścitkiṁcidgacchetpunaḥ kkacit |
yadi tasmādanādistu saṁsāraḥ syānna cāsti saḥ ||19||
yadi hi saṁskārāṇāmātmano va kutaścidgatyantarād gamanaṁ gatyantaramāgamanaṁ syāt, tataśca gantyantarāt punaḥ kkacid gamanaṁ syāt, tadānīmanādiḥ saṁsāraḥ syāt | na ca kutaścit kasyacidāgamanaṁ saṁbhavati, nityasya vā anityasya vā āgamanānupapatteḥ | na cāpi itaḥ punaḥ kasyacit kkacid gamanaṁ saṁbhavati, nityasya vā anityasya gamanānupapatteḥ | yadā caivaṁ na saṁbhavati, tadā kuto janmamaraṇaparaṁparāyā atidīrghatvena ādyanupalambhādanādimān saṁsāraḥ syāt? saṁsarturabhāvāt kutaḥ anādimattvamādimatvaṁ vā saṁsārasya saṁbhavet? yadā ca na saṁbhavati , tadā yaduktam - astyasau śāśvataḥ kaścitpadārthaḥ, yo hi nāma evamanādimati saṁsāre paribhramannadyāpyupalabhyate iti, tanna yuktam ||
ataśca, evaṁ yathoditanyāyena -
nāsti cecchāśvataḥ kaścit ko bhaviṣyatyaśāśvataḥ |
śāśvato'śāśvataścāpi dvābhyāmābhyāṁ tiraskṛtaḥ ||20||
yadā caivaṁ śāśvata eva padārtho na saṁbhavati, tadā kasya vigamanādaśāśvataḥ syāt | śāśvatāśāśvatānupalambhācca kutaḥ ubhayaṁ kuto nobhayamiti? tasmādevaṁ śāśvatādidṛṣṭicatuṣṭayaṁ pūrvānte saṁsārasya na saṁbhavati ||20||
idānīmantānantādicatuṣṭayamaparānte yathā na saṁbhavati, tathā pratipādayannāha -
antavān yadi lokaḥ syātparalokaḥ kathaṁ bhavet |
athāpyanantavāṁllokaḥ paralokaḥ kathaṁ bhavet ||21||
yadi hi antavān, vināśādūrdhvaṁ pūrvaloko na syāt, tadā paraloko na syāt asti ca paraloka iti antavāṁlloka iti nopapadyate | athāpi anantavāṁllokaḥ syāt, tadānīmapi paralokaḥ kathaṁ bhavet? naiva paralokaḥ syādityabhiprāyaḥ | na ca paraloko nāsti | ataḥ paralokasadbhāvādantavānapi loko na bhavati ||21||
idānīmantavattvamanantavatvaṁ ca ubhayametallokasya yathā na saṁbhavati, tathā pratipādayannāha -
skandhānāmeṣa saṁtāno yasmāddīpārciṣāmiva |
pravartate tasmānnāntānantavattvaṁ ca yujyate || 22||
pūrvottarahetuphalabhāvasaṁbandhanairantaryāvicchinnakamavartī yasmādayaṁ pradīpavat pratikṣaṇavināśī skandhasaṁtānaḥ pravartate, tasmāddhetuphalapravṛttidarśanānnāntavattvaṁ nānantavattvaṁ ca yujyate ||22||
kathaṁ kṛtvā ?
pūrve yadi ca bhajyerannutpadyeranna cāpyamī |
skandhāḥ skandhān pratītyemānatha loko'ntavān bhavet ||23||
yadi pūrve manuṣyaskandhā naśyeyuḥ, tāṁśca pratītya uttare devagatyupapattisaṁgṛhītā nopapadyeran, tadā antavān loko bhavet tailavartikṣayaniruddhapradīpavat | uttarātmabhāvotpādānnāsti antavattvam || 23||
pūrve yadi na bhajyerannutpadyeranna cāpyamī |
skandhāḥ skandhān pratītyemāṁlloko'nanto bhavedatha ||24||
atha yadi pūrvakāḥ skandhā na naśyeṣuḥ , tān pratītya uttare phalabhūtāḥ skandhā notpadyeran tadā ananto'vināśī lokaḥ syāt svarūpādapracyutatvāt | yadā tu pūrvakāḥ skandhā nirudhyante taddhetukāścāpare skandhā uttarakālaṁ jāyante, tadā pūrvakānāmanavasthānāt kuto'nantavattvaṁ saṁsārasya syāt? ||24||
idānīṁ tṛtīyamubhayapakṣabhāvaṁ pratipādayannāha -
antavānekadeśaścedekadeśastvanantavān |
syādantavānanantaśca lokastacca na yujyate ||25||
yadi hi kasyacidekadeśasya vināśaḥ syāt, ekadeśasya ca gatyantaragamanaṁ syāt, yāttadānīmantavāṁśca loko'nantavāṁśca | na caitadevaṁ saṁbhavati yadekadeśo naśyati, ekadeśo na naśyatīti | ataḥ antavāṁśca anantavāṁśca loka iti na yujyate ||25||
kasmāt punarekadeśasya vināśaḥ ekadeśasya cāvasthānaṁ na yujyate iti pratipādayannāha -
kathaṁ tāvadupādāturekadeśo vinaṅkṣyate|
na naṅkṣyate caikadeśa evaṁ caitanna yujyate ||26||
iha ekadeśasya vināśe ekadeśasya cāvasthāne parikalpyamāne yadi vā upādātu rekadeśasya vināśaḥ avasthānaṁ vā parikalpyeta, yadi vā upādānasya ? tatra yadi tāvadupādātu rekadeśasya vināśaḥ ekadeśasya cāvasthānaṁ parikalpyate, tanna yujyate | kiṁ kāraṇam? yasmāt -
kathaṁ tāvadupādāturekadeśo vinaṅkṣyate |
na naṅkṣyate caikadeśaḥ
naiva hi atra kācidupapattirasti yayā ekadeśasya vināśamekadeśasya cāvināśaṁ parikalpayiṣyāmaḥ | ata eva upapattimapaśyannācārya āha -
evaṁ caitanna yujyate ||iti |
athavā | upādātā hi nāma ātmā | sa ca skandheṣu pañcadhā mṛgyamāṇo na saṁbhavati | yaśca na saṁbhavati, tasya kathamekadeśo vinaṅkṣyate, ekadeśaśca na naṅkṣyate? ata evāha - evaṁ caitanna yujyate iti | athavā yadi upādāturekadeśo naśyedekadeśaśca na naśyet, tadā ekasyaiva upādāturdevatvamaṁśenānyena manuṣyatvaṁ syāt | na caitadiṣyate ityāha - evaṁ caitanna yujyate iti | evaṁ tāvadupādāturantavattvamanantavattvaṁ ca na yuktamiti ||26||
idānīmupādānasyāpi yathā na saṁbhavati tathā pratipādayannāha -
upādānaikadeśaśca kathaṁ nāma vinaṅkṣyate |
na naṅkṣyate caikadeśo naitadapyupapadyate ||27||
upādātṛvadetadapi vyākhyeyam ||27||
tadevamubhayadarśanāsaṁbhavaṁ pratipādya idānīṁ yathā nobhayamapi na saṁbhavati tathā pratipādayannāha -
antavaccāpyanantaṁ ca prasiddhamubhayaṁ yadi |
siddhe naivāntavatkāmaṁ naivānantavadityapi || 28||
pratiṣedhyasya vastuno'saṁbhavāt pratiṣedhasyāpyasaṁbhava iti | ataḥ antavattve ca anantavattve ca ubhayasminnapratīte kasya pratiṣedhena naivāntavān nānantavān lokaḥ iti dṛṣṭisaṁbhavaḥ syāditi ||28||
evaṁ tāvat sāṁvṛtaṁ pratibimbākāramupādātāramupādānaṁ cābhyupetyāpi śāśvatādidṛṣṭayasaṁbhavaṁ pratipādya idānīṁ sarvathā bhāvasvabhāvānupalambhena bandhyāputraśyāmagauratādivat śāśvatādidṛṣṭīnāmasaṁbhavaṁ pratipipādayiṣurāha -
athavā sarvabhāvānāṁ śūnyatvācchāśvatādayaḥ |
kka kasya katamāḥ kasmātsaṁbhaviṣyanti dṛṣṭayaḥ ||29||
iha sarvabhāvānāṁ pratītyasamutpannatvāt śūnyatvaṁ sakalena śāstreṇa pratipāditam | tataśca sarvabhāvānāṁ śūnyatvāt katamāstāḥ sarvabhāvabāhyāḥ śāśvatādyā dṛṣṭayo bhaviṣyanti, yāḥ kaścid grahīṣyati yatastannirākaraṇamārapsyāmahe? tathā kiṁ vā ālambanaṁ yat sarvabhāvānantargataṁ yatraitā dṛṣṭaya utpatsyante yatraitā dṛṣṭīrnivārayiṣyāmaḥ? katamaścāsau bhāvaḥ pudgalo vā sarvabhāvabāhyāḥ yasyaitā dṛṣṭayaḥ utpatsyante yaṁ dṛṣṭibhyo nivārayiṣyāmaḥ ? kiṁ vā dṛṣṭīnāmutpattikāraṇamālambana - nimittaṁ sarvabhāvabāhyaṁ yasmānnimittādutpadyamānāḥ śāśvatādikāḥ dṛṣṭīḥ vārayiṣyāmaḥ? sarveṣāmeva hi padārthānāṁ sarvabhāvāntargatatvāt śūnyatvam, śūnyatvācca sarve eva hi te padārthā nopalabhyanta iti ,
kka kasya katamāḥ kasmātsaṁbhaviṣyanti dṛṣṭayaḥ |
naiva kāścit, naiva kkacit, naiva kasyacit, nāpi kenacidākāreṇa saṁbhaviṣyantītyabhiprāyaḥ | asaṁbhave ca sati āsāṁ parikalpanaiva notpadyate ityayuktā evaitā dṛṣṭayaḥ ||29||
tadevam -
sarvadṛṣṭiprahāṇāya yaḥ saddharmamadeśayat |
anukampāmupādāya taṁ namasyāmi gautamam ||30||
tatra saṁsāranirvāṇaprahāṇādhigamopalambhaprapātapatanasaṁdhāraṇāt dharmaḥ | satāmāryāṇāṁ kṛtakāryāṇāṁ dharmaḥ saddharmaḥ | yadi vā śobhano dharmaḥ saddharmaḥ, sakalasaṁsāraduḥkhakṣayakaratvena praśaṁsanīyatvāt || yaḥ saddharmam -
anirodhamanutpādamanucchedamaśāśvatam |
anekārthamanānārthamanāgamamanirgamam ||
prapañcopaśamaṁ śivaṁ pratītyasamutpādasaṁjñayā hi deśitavān sarvadṛṣṭiprahāṇārthaṁ jagatāmanukampāmupādāya mahākaruṇāmevāśritya priyaikaputrādhikatarapremapātrasakalatribhuvanajanaḥ na lābhasatkārapratyupakārādi lipsayā, taṁ namasyāmi niruttaramadvitīyaṁ śāstāram | kiṁnāmadheyam? gautamam | paramarṣi gotrasaṁbhūtamityarthaḥ ||
yathoktamāryaśālistambasūtre āryamaitreyeṇa mahābodhisattvena -
ya imaṁ pratītyasamutpādamevaṁ yathābhūtaṁ samyakprajñayā satatasamitamajīvaṁ nirjīvaṁ yathāvada viparītamajātamabhūtamakṛtamasaṁskṛtamapratighamanāvaraṇaṁ śivamabhayamanāhāryamavyayamavyupaśamasvabhāvaṁ paśyati asatastucchataḥ riktato'sārato rogato gaṇḍataḥ śalyato'ghato'nityato duḥkhataḥ śūnyato'nātmataḥ, na sa pūrvāntaṁ pratisarati | kiṁ nvahamabhūvamatīte'dhvani, āhosvinnābhūvamatīte'dhvani, ko nvahamabhūvamatīte' dhvani, kathaṁ nvahamabhūvamatīte'dhvani | aparāntaṁ vā punarna pratisarati kiṁ nvahaṁ bhaviṣyāmyanāgate'dhvani, āhosvinna bhaviṣyāmyanāgate'dhvani, ko nu bhaviṣyāmyanāgate'dhvani , kathaṁ nu bhaviṣyāmyanāgate'dhvani | pratyutpannaṁ vā punarna pratisarati kiṁ nvidaṁ kathaṁ nvidaṁ ke santaḥ ke bhaviṣyāmaḥ ayaṁ sattvaḥ kutaṁ āgataḥ, sa itaścyutaḥ kutra gamiṣyatīti yānyekeṣāṁ śramaṇabrāhmaṇānāṁ pṛthagloke dṛṣṭigatāni bhaviṣyanti tadyathā - ātmavādapratisaṁyuktāni jīvavādapratisaṁyuktāni kautukamaṅgalapratisaṁyuktāni, tānyasya tasmin samaye prahīṇāni bhavanti parijñātāni samucchinnamūlāni tālamastakavadanābhāsagatāni āyatyāmanutpādānirodhadharmāṇi | |
atha khalvāyuṣmān śāriputro maitreyasya bodhisattvasya mahāsattvasya bhāṣitamabhinandya anupramodya utthāyāsanāt prakrāntaḥ, prakrāntāste ca bhikṣava iti ||
ityācāryacandrakīrtipādoparacitāyāṁ prasannapadāyāṁ madhyamakavṛttau
dṛṣṭiparīkṣā nāma saptaviṁśatitamaṁ prakaraṇaṁ samāptam ||
||samāptaṁ cedaṁ madhyamakaśāstraṁ sakalalaukikalokottarapravacananītaneyārthavyākhyānanaipuṇya viśāradaṁ śrāvakapratyekabuddhānuttarasamyaksaṁbuddhabodhimaṇḍāsanadāyakamiti ||
Links:
[1] http://dsbc.uwest.edu/node/6112