The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
50 sucandraḥ|
atha khalu sudhanaḥ śreṣṭhidārako yena sucandro gṛhapatiḥ, tenopasaṁkramya sucandrasya gṛhapateḥ pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryo bodhisattvānāmavavādānuśāsanīṁ dadātītī| tadvadatu me āryaḥ-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
āha-mayā kulaputra vimalajñānaprabho nāma bodhisattvavimokṣaḥ pratilabdhaḥ| etamahaṁ kulaputra vimalajñānaprabhaṁ bodhisattvavimokṣaṁ jānāmi| kiṁ mayā śakyamapramāṇavimokṣapratilabdhānāṁ bodhisattvānāṁ caryāṁ jñātuṁ guṇān vā vaktum||
gaccha kulaputra, idamihaiva dakṣiṇāpathe rorukaṁ nāma nagaram| tatra ajitaseno nāma gṛhapatiḥ prativasati| tamupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sudhanaḥ śreṣṭhidārakaḥ sucandrasya gṛhapateḥ pādua śirasābhivandya sucandraṁ gṛhapatimanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya sucandrasya gṛhapaterantikātprakrāntaḥ||48||
Links:
[1] http://dsbc.uwest.edu/node/4589