Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > kuvalayeti 75

kuvalayeti 75

Parallel Devanagari Version: 
कुवलयेति ७५ [1]

kuvalayeti 75|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho rājagṛhamupaniśritya viharati veṇuvane kalandakanivāpe| tena khalu samaye rājagṛhe nagare girivalgusamāgamo nāma parva pratyupasthitam| tatra sarvebhyaḥ ṣaḍbhyo mahānagarebhyo janakāyassaṁnipatati|| yāvaddakṣiṇāpathānnaṭācārya āgataḥ| tasya duhitā kuvalayā nāmābhinūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā|

sā nūpayauvanārogyamadamattā| yadā raṅgamadhyamavatarati tadā sarvaprekṣakaiḥ sotkaṇṭhairudvīkṣyate ye cāpratisaṁkhyānabahulāsteṣāṁ manāṁsyākarṣati|| tatra yadā parva pratyupasthitaṁ bhavati tadā pūraṇaprabhṛtayaḥ parṣatkā upasaṁkrāmatti|| tataḥ kuvalayā dārikā janakāyamuvāca| asti bhavatto rājagṛhe nagare kaścinmanuṣyabhūto yo me nūpeṇa samo viśiṣṭataro veti|| janakāyenoktā| asti śramaṇo gautamaḥ saparivāra iti|| kuvalayovāca| kimasau manuṣyabhūto 'thadeva iti|| manuṣyabhūtaḥ sa tu sarvajña iti||

tatastadvacanamupaśrutya kuvalayā sarvālaṅkārabhūṣitā bhagavatsakāśamupasaṁkrāttā| upasaṁkramya bhagavataḥ purastātsthitvā nṛtyati gāyati vādayate strīliṅgāni strīcihnāni strīnimittāni copadarśayati| ye sarāgā bhikṣavaste tayā saṁbhrāmitāḥ|| tato bhagavānrāgabahulānāṁ bhikṣūṇāṁ vinayanārthaṁ kuvalayāyāśca nūpayauvanamadāpanayanārthaṁ tadrūpānṛdyabhisaṁskārānabhisaṁskṛtavānyena kuvalayā jīrṇā bṛddhā palitaśiraskā khaṇḍadattā kubjagopānasīvakrā nirmitā| tatkālasamanattarameva kuvalayāyā ātmānaṁ bībhatsamabhivīkṣya yo 'sau nūpayauvanamadaḥ sa prativigataḥ rāgabahulāśca bhikṣavaḥ saṁvignāḥ|| tataḥ kuvalayā apagatamadā bhagavataḥ pādau śirasā vanditvā bhagavattaṁ vijñāpitavatī| sādhu me bhagavāṁstathā dharmaṁ deśayatu yathāhamasmātpūtikaḍevarādalpakṛcchreṇa parimucyeyeti|| atha bhagavānkuvalayāyāsteṣāṁ cāvītarāgāṇāṁ bhikṣūṇāmāśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tathāvidhāṁ dharmadeśanāṁ kṛtavānyāṁ śrutvā kaiścidviṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇaṁ bhittvā srotāpattiphalaṁ sākṣātkṛtaṁ kaiścitsakṛdāgāmiphalaṁ kaiścidanāgāmiphalaṁ kaiścitpravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtaṁ kuvalayāpi labdhaprasādā bhagavatsakāśe pravrajitā|| tayā yujyamānayā ghaṭamānayā vyāyacchamānayā idameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhattī saṁvṛttā traidhātukavītarāgā samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṁvitprāptā bhavalābhalobhasatkāraparāṅmukhā sendropendrāṇāṁ devānāṁ pūjyā mānyābhivādyā ca saṁvṛttā| tairapi naṭaistena saṁvegena sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam||

bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| āścaryaṁ bhadatta yadbhagavatā kuvalayā naṭadārikā nūpayauvanamadamattā jarayā saṁvejya yāvadatyattaniṣṭhe nirvāṇe pratiṣṭhāpitā iti|| bhagavānāha| kimatra bhikṣava āścaryaṁ yadidānīṁ mayā vigatarāgeṇa vigatadveṣeṇa vigatamohena parimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ sarvajñena sarvākārajñena sarvajñajñānajñeyavaśiprāptena kuvalayā dārikā nūpayauvanamadamattā jarayā saṁvejya yāvadatyattaniṣṭhe nirvāṇe pratiṣṭhāpitā| yattu mayātīte 'dhvani sarāge<ṇa>sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ kuvalayā dārikā saṁvejya pañcasu vratapradeśeṣu pratiṣṭhāpitā tacchṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye||

bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani vārāṇasyāṁ nagaryāṁ brahmadatto nāma rājā rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ cākīrṇabahujanamanuṣyaṁ ca praśāttakalikalahaḍimbaḍamaraṁ taskararogāpagataṁ śālīkṣugomahiṣīsaṁpannaṁ priyamivaikaputrakaṁ rājyaṁ kārayati| yāvadasau rājā devyā saha krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ kālāttareṇa devī āpannasattvā saṁvṛttā| sāṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| dārako jāto 'bhinūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭa uccaghoṣaṇaḥ saṁgatabhrūstūṅganāsassarvāṅgapratyaṅgopetaḥ|| tasya jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādasya pitā kāśirājo 'yaṁ cābhinūpo darśanīyaḥ prāsādikastasmādbhavatu dārakasya kāśisundara iti nāma|| kāśisundaro dārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam|| yadā mahānsaṁvṛttastadā yauvarājye 'bhiṣiktaḥ|| so 'nekadoṣaduṣṭamanarthamūlaṁ rājatvaṁ viditvā ṛṣiṣu pravrajitaḥ| sa ca himavatkandare prativasati phalamūlāmbubhakto 'jinavalkaladhārī agnihotrikaḥ|| yāvadapareṇa samayena phalānāmanyataraṁ parvatakandaramunapravṛttaḥ|| yāvattatra kinnaradārikā ṛṣikumāraṁ dṛṣṭvā saṁraktā nṛtyati gāyati vādayati strīcihnāni strīnimittāni strīvikrīḍitānyupadarśayati|| yāvatkāśisundareṇa ṛṣiṇā tasyā dārikāyā dharmadeśanā dattā| jīrṇāsi bhagini prathamaste svaro madhuraḥ snigdhaśca paścimaste jarjarībhūta iti| tatastena tasyā dharmadeśanā kṛtā yāṁ śrutvā kinnarakanyāyā yo 'bhūdrūpamadaḥ sa prativigataḥ| tayā prasādajātayā praṇidhānaṁ kṛtam| yasminsamaye 'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyethāstadā te 'haṁ śrāvikā syāmiti||

bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena ṛṣikumāro babhūvāhaṁ saḥ| kinnarakanyā iyameva kuvalayā| bhikṣavo buddhaṁ bhagavattaṁ pṛcchatti| kāni bhadatta kuvalayayā karmāṇi kṛtāni yenābhinūpā darśanīyā prāsādikā saṁvṛttā kāni karmāṇi kṛtāni yenārhattvaṁ sākṣātkṛtamiti|| bhagavānāha| kuvalayayaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni| kuvalayā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||

bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani catvāriṁśadvarṣasahasrāyuṣi prajāyāṁ krakucchando nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa śobhāvatīṁ rājadhānīmupaniśritya viharati|| yāvaddakṣiṇāpathādanyataro naṭācārya āgataḥ| tatra śobhena rājñā bhagavataḥ sakāśātsatyadarśanaṁ kṛtvā naṭācāryāṇāmājñā dattā bauddhaṁ nāṭakaṁ mama purastānnāṭayitavyamiti| tairājñā śirasi pratigṛhītā evaṁ bhadatteti|| tataḥ sarvanaṭairbauddhaṁ nāṭakaṁ vicārya muninirjitaṁ kṛtam| yāvadrājño 'mātyagaṇaparivṛto naṭā nāṭayitumārabdhāḥ| tatra naṭācāryaḥ svayameva buddhaveṣeṇāvatīrṇaḥ pariśiṣṭā naṭā bhikṣuveṣeṇa| tato rājñā hṛṣṭatuṣṭapramuditena naṭācāryapramukho naṭagaṇo mahatā dhanaskandhenācchāditaḥ|| tataste bhagavacchāsane labdhaprasādā dānapradānāni dattvā samyakpraṇidhānaṁ cakruḥ| anena vayaṁ kuśalamūlena cittotpādena deyadharmaparityāgena ca anāgatānbuddhānārāgayema mā virāgayemeti||

kiṁ manyadhve bhikṣavo ye te naṭā ime te kuvalayāpramukhā yadebhistatra praṇidhānaṁ kṛtaṁ tenedānīmarhattvaṁ sākṣātkṛtama| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5681

Links:
[1] http://dsbc.uwest.edu/node/5781