The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
धर्मधातुनामस्तवः
वं कारं वज्रसत्त्वं च वज्रासनसदास्थितम्।
वारुणमण्डलव्यापि वैरोचन नमोऽस्तु ते॥ १॥
अकारमादिस्वभावमाकाशे व्यापितं तथा।
अर्कनीलसमस्तेज अक्षोभ्यश्री नमोऽस्तु ते॥ २॥
रकारं लक्ष्मीस्वभावं नानारत्नमनेकधा
रं व्यापितं च पृथ्वीं रत्नसंभव नमोऽस्तु ते॥ ३॥
अकारमस्थिरं भावं पद्मनागसमप्रभम्।
अग्नितेजःसमाधिस्थं अमिताभ नमोऽस्तु ते॥ ४॥
अकारं तत्स्वभावं च गन्धवाहसमप्रभम्।
अकारविश्ववज्रं च अमोधसिद्धि नमोऽस्तु ते॥ ५॥
धकारं धर्मस्वभावं धर्मसंघस्वरूपकम्।
धात्वष्टकं कीर्तितं च धर्मधातु नमोऽस्तु ते॥ ६॥
सकारं सर्वसम्पत्तिः सर्वमङ्गलमर्थनम्।
सर्वसिद्धिस्त्वमेवाथ सिद्धिवज्र नमोऽस्तु ते॥ ७॥
श्री धर्मधातुनामस्तवः समाप्तः।
Links:
[1] http://dsbc.uwest.edu/node/3674