Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 1 bodhicittānuśaṁso nāma prathamaḥ paricchedaḥ

1 bodhicittānuśaṁso nāma prathamaḥ paricchedaḥ

Parallel Devanagari Version: 
१ बोधिचित्तानुशंसो नाम प्रथमः परिच्छेदः [1]
Author: 
Śāntideva
Editor: 
Vaidya, P. L.

śāntidevaviracitaḥ

bodhicaryāvatāraḥ|

prajñākaramativiracitayā pañjikākhyavyākhyayā saṁvalitaḥ|

||om namo buddhāya|

1 bodhicittānuśaṁso nāma prathamaḥ paricchedaḥ|

sugatān sasutān sadharmakāyān

praṇipatyādarato'khilāṁśca bandyān|

sugatātmajasaṁvarāvatāraṁ

kathayiṣyāmi yathāgamaṁ samāsāt||1||

............ akhilāṁśca bandyāniti kalyāṇamitraprabhṛtīnām| sugatātmajasaṁvarāvatāramiti abhidheyakathanam| kathayiṣyāmīti prayojanābhidhānam| saṁbandhapratipādanapadaṁ tu na vidyate, sāmarthyādeva tu sa pratipattavyaḥ| yathāgamamiti svātantryaparihārapadam| samāsāditi punaruktatāparihāravacanam| iti samudāyārthaḥ| avayavārthastu ucyate| sugatānityatra gataśabdena sarvapṛthagjanebhyo bhagavatāṁ vyavacchedaṁ darśayati, teṣāṁ saṁsārāntargatatvāt, bhagavatāṁ tu saṁsāravinirgatatvāt| suśabdastu praśastādyarthatrayavṛttiviśiṣṭaṁ suga..........| tenāyamarthaḥ-praśastaṁ yathā bhavati evaṁ madhyamapratipadā kleśādyāvaraṇaprahāṇaṁ gatāḥ sugatāḥ| anena prahāṇasaṁpattiruktā| yadi vā| praśastaṁ sarvadharmaniḥsvabhāvatātattvaṁ gatā adhigatāḥ sugatāḥ| anena adhigamasaṁpadupadarśitā| ya[di vā]..............tīrthikaśāstṛbhyo bhagavatāṁ viśeṣaścopadarśito bhavati| teṣāmātmādibhāvābhiniveśavaśāt praśastagamanābhāvāt| ātmādīnāṁ ca pramāṇabādhitatvāt| saṁsārāpratipakṣatvācca apraśastaṁ gamanam| apunarāvṛttyā vā gatāḥ, punarjanmano rāgādinā ......... haṁkāraśuddhayā ahaṁkārabījasya avidyāyāḥ sarvathā prahāṇāt sugatāḥ | anena strotaāpannasakṛdāgāmibodhisattvebhyo'pi bhagavatāṁ viśeṣo darśitaḥ| teṣāṁ praśastagamane'pi sarvadhātvaprahāṇāt punarāvṛttisaṁbhavāt| niḥśeṣaṁ vā ..........sarvavāsanāyā api kāyabāgbuddhivaiguṇyalakṣaṇāyāḥ svayamadhigatamārgoktāvapāṭavasya vā sarvathā prahāṇāt sugatāḥ| etāvatā saṁpūrṇagāmitvaṁ bhagavatāṁ pratipāditam| anenāpi anāgāmiśrāvakapratyekabuddhebhyo bhagavatāmasādhāraṇaguṇatvamāveditam| teṣāṁ..........kāyavāgbuddhivaiguṇyasya svādhigatamārgoktayapāṭavasya ca saṁbhavāt| evaṁ ca buddhatvamaśeṣaguṇasarasamasādhāraṇamaparayogibhiḥ sugataśabdena khyāpitam| tānevaṁbhūtān sugatānādarataḥ paramaprasādena praṇipatyeti namaskṛtya sugatātmajasaṁvarāvatāraṁ kathayiṣyāmiti saṁbandhaḥ| kiṁbhūtān ? sasutāniti| sutāśca munīnāmiha labdhapramuditādibhūmayo bodhisattvā eva gṛhyante| teṣāmeva atra adhikṛtatvāt| taiḥ saha| anena viśeṣaṇena āryasaṁghasya namaskāro'ntarbhāvitaḥ| aparaṁ viśeṣaṇamāhasadharmakāyāniti| sarvāpa [dvimu]kto bhagavatāṁ svābhāviko dharmakāyaḥ| sa eva ca adhigamasvabhāvo dharmaḥ| samūhārtho vā kāyaśabdaḥ janakāyo balakāya iti yathā| tena pravacanasyāpi grahaṇam| tena saha| anenāpi dharmasya namaskāro'ntarbhāvitaḥ iti| ratnatrayanamaskāro'yamityu[ktaṁ bhavati]||

nanu buddhāddharmo dharmataśca āryasaṁgha iti kramaḥ| tat kimiti buddhānantaramāryasaṁghaḥ, tadanu dharma iti vyatikramanirdeśaḥ ? satyam| iha ślokabandhānurodhād vyatikramanirdeśo veditavyaḥ| yojanāttu sugatān sadharmakāyān sasutān praṇipatya, iti anukrameṇaiva| na kaścidatra doṣaḥ| athavā| bodhisattvānāmapi adhigatadharmatvādānurūpyeṇa dharmakāyo vidyata eva| teṣāmapi saha dharmakāyena namaskaraṇaṁ pratipādanīyam| te'pi hi samadhigatadharmatayā sugatatvaniyatāḥ sugataprāyāḥ| iti dharmāt pūrvaṁ nirdeśaḥ| iti na kiṁcidayuktam| kimetāneva ? netyāha-akhilāṁśca bandyāniti| aparānapi samastān vandanīyān ācāryopādhyāyaprabhṛtīnapi| ādarataḥ praṇipatyeti| iti pūrvārdhena sugatādīnāṁ namaskṛtimabhidhāya aparārdhena abhidheyādīni pratipādayannāha-sugatātmajetyādi| ātmano jātāḥ ātmajāḥ| sugatānāmātmajāḥ jinaputrāḥ, bodhisattvā ityarthaḥ| teṣāṁ saṁvarāvatāram| saṁvaraṇaṁ saṁvriyate vā aneneti saṁvaraḥ, bodhicittagrahaṇapūrvakaṁ bodhisattvaśikṣāsamādānam| tacca yathāvasaraṁ vakṣyāmaḥ| tasya avataraṇam| avatīryate tasmin vā anenetyavatāro mārgaḥ, yena bodhisattvapadaprāptau sugatatvamavāpyate| taṁ kathayiṣyāmi pratipādayiṣyāmi| anena granthenetyarthaḥ| evamanena pratipādyamānatvāt saṁvarāvatāraḥ abhidheyamasya, ayamabhidhānaṁ saṁvarāvatārasya, iti abhidhānābhidheyalakṣaṇaḥ saṁbandho'pyarthāt kathitaḥ| tatkathanaṁ ca abhidhānaprayojanam| paramārthatastu abhidheyasvarūpavyutpattireva tatprayojanam| abhidheyasya punaḥ śrutamayyādiprajñotpādanakrameṇa sarvāvaraṇavigamād buddhatvameva prayojanamiti prayojananiṣṭhā| idaṁ ca sugatātmajasaṁvarāvatāraśabde eva antarbhāvitam| tadanantaramevokteḥ| yadanuśaṁsakathanena ca sūcayiṣyati|

aśucipratimāmimāṁ gṛhītvā jinaratnapratimāṁ karotyanardhām|

iti saṁbandhābhidheyaprayojanāni pravṛttyaṅgatayā pratipāditāni| anyathā anabhidheyādiśaṅkayā prekṣāvatāmatra pravṛttirna syāt| nanu tvayā svātantrayeṇa kathitaṁ kathanaṁ kathaṁ grahīṣyantītyāha-yathāgamamiti| āgamānatikrameṇa| yathaiva pravacane bhagavadbhiḥ pratipāditaḥ, tathā mayāpi tadarthānativṛttyā pratipādayitavyaḥ| anena āgamāt svātantryaṁ parihṛtaṁ bhavati| utsūtramidaṁ na bhavatītyarthaḥ| pravacanārthāvagāhanamapi ca avakratayā anena ātmano darśitam| idamapi pravṛttyaṅgameva| nanu yadi yathāgamaṁ kathayitavyaḥ, tarhi āgame eva tadabhilāṣiṇaḥ pravartiṣyante, tatkimanenetyāha-samāsāditi| saṁkṣepāt| yadi nāma āgame'pi kathitaḥ, tathāpi tatra ativistareṇa nānāsūtrānteṣu pratipādanāt| ahaṁ tu piṇḍīkṛtya saṁkṣepeṇa kathayiṣyāmīti viśeṣaḥ| anena punaruktamidaṁ bhavatīti parihṛtam| ayamapi ca apravṛttyaṅgatāparihāraḥ| tasmāt pravṛttyaṅgattvādabhidheyādikathanamasaṁgataṁ na bhavati-tarhi praṇāmakaraṇamapārthakam| tadapi śreyolābhādyarthamabhidhīyamānaṁ kathamapārthakam ? ayamasyābhiprāyaḥ-sugatādipraṇāmasamudbhūtapuṇyasaṁbhārasamākrāntacittasaṁtānasya pratanutarapurākṛtapāpavṛtterūpaśāntavighnasya ārabdhārthaparisamāptirupajāyate| samastasādhujanagatamārgānugamanamapi ca anena ātmanaḥ prakāśitaṁ bhavet| iṣṭadevatādinamaskṛtiśravaṇādāstikatvasaṁbhāvanayā śrotṛṇāmātmagranthe ca gauravamāpāditaṁ syāt| atra ca sugataśabdena udbhāvitabhagavanduṇamāhātmyaśravaṇāt tadabhilāṣiṇaḥ tadupārjanapravaṇamānasāḥ sugatātmajasaṁvarāvatāraparijñānāya yatnavantaḥ asmin pravartante| idamabhimatadevatādipraṇāmaphalam| etena idamapi-yena yadabhimatamabhipretaṁ kartum, sa tadeva karotu nānyat| anyakaraṇe aprastutābhidhānamatiprasaṅgaśca syāt| tadayamapi saṁvarāvatārakathane kṛtābhiprāyaḥ kimaprastutamiṣṭadevatādipraṇāmaṁ karoti ? prāguktadoṣadvayaprasaṅgāditi yaducyate, tadapi nirākṛtaṁ bhavati, tadupayogasya varṇitatvāt nāprastutābhidhānam| yat prakṛtopayogi tadvaktavyaṁ nānyat, ityatiprasaṅgo nāstīti sarvaṁ sustham||

nanu āgamānatiriktaṁ saṁkṣepeṇābhidhīyamānamapi kathamarthaviśeṣādyabhāvādviśeṣeṇa pravṛttyaṅgatayā kasyacidupādeyaṁ syāt ? tasmādāgamādadhikamapi kiṁcidatra vaktavyamityāśaṅkayāha-

na hi kiṁcidapūrvamatra vācyaṁ

na ca saṁgrathanakauśalaṁ mamāsti|

ata eva na me parārthacintā

svamano vāsayituṁ kṛtaṁ mayedam||2||

naiva kiṁcidapūrvamaparamāgamādatiriktamasmin vaktavyamasti mama| yasmādarthe vā hiśabdaḥ| tarhi tadadhikaprameyānabhidhāne'pi padārtharacanāviśeṣo bhaviṣyati| tasmādapi viśeṣeṇa pravṛttiḥ syāditi| atrāha-na ceti| nāpi saṁgrathanamarthapadavinyāsaviśeṣaḥ, tatra kauśalaṁ naipuṇyaṁ mamāsti| avadhāraṇe vā cakāraḥ| yadyevam, kathamasya parārthopayogitva miti| āha-ata eveti| paraprasañjitameva abhyupagacchati| yasmādapūrvaṁ vaktuṁ mama śaktirnāsti| nāpi saṁgrathanakauśalamasti| na ca parārthacintāpi| parārthopayuktamidaṁ bhavatīti vikalpo'pi me nāsti, tatra śktivaiguṇyāt| kimarthaṁ karaṇāya yatna iti cedāha-khamana iti| ātmacittaṁ sugatātmajasaṁvarāvatārābhyāsarasena adhikādhikaṁ vāsayituṁ kṛtaṁ praṇitaṁ mayā prakaraṇamidam| saṁvarāvatārakathanaṁ vā| atītakālanirdeśaḥ antastattvaniṣpannaṁ (?) manasi nidhāyeti||

nanu nātmārthaṁ granthapraṇayanaṁ dṛṣṭam, na ca svayaṁkṛtenaiva ātmani viśeṣādhānam, tāvataḥ saṁskāraviśeṣasya prāgevātmani vidyamānatvāditi| atrāha-

mama tāvadanena yāti vṛddhiṁ

kuśalaṁ bhāvayituṁ prasādavegaḥ|

atha matsamadhātureva paśye-

daparo'pyenamato'pi sārthako'yam||3||

anena granthena vā| kuśalaṁ śubhamanaskāraṁ bhāvayitumārādhayitum| vṛddhiṁ yāti prasādavegaḥ| uttarottaravardhamānasya prasannacittasaṁtānasya pravāhavāhitayā pravṛttiḥ| anena svārthakāritvamanubhavasiddhamasya nidarśayati| parārthakāritvamapi leśataḥ saṁbhavati iti darśayannāha-atha matsametyādi| atheti prakārāntaropanyāse| svārthakāritvamasya tāvadanubhavasiddham| yadi punarmama samānaprakṛtireva kaścidanyaḥ paśyedīkṣeta, enaṁ granthamarthaṁ vā, ato'pi parārthopayuktatvādapi sārthakaḥ saprayojano'yam| parārthopayogasyāpi kathaṁcit saṁbhavāt| anena ślokena nirabhimānatāmātmano darśayati||

idānīṁ saṁvarāvatārakathāṁ grāhayitumupoddhātaṁ racayannāha-

kṣaṇasaṁpadiyaṁ sudurlabhā

pratilabdhā puruṣārthasādhanī|

yadi nātra vicintyate hitaṁ

punarapyeṣa samāgamaḥ kutaḥ||4||

aṣṭākṣaṇavinirmuktasya kṣaṇasya saṁpattiḥ samagratā| iyaṁ sudurlabhā suṣṭhu duḥkhena labhyata iti kathaṁcitprāpyā|

mahārṇavayugacchidrakurmagrīvārpaṇopamā|

pratilabdhā prāptā, sā ca puruṣārthasādhanī| puruṣasya arthaḥ abhyudayaniḥśreyasalakṣaṇaḥ, tasya sādhanī niṣpādanī| tadaṅgatvāt tatra samartheti yāvat| yadi ca evaṁbhūtāyāmapi asyāṁ na hitaṁ vicintyate, svaparasukhahetuḥ svargāpavargasādhanaṁ nopādīyate, tadā punarapi bhūyo'pi eṣa tathāgatotpādaḥ śraddhākśaṇavimukto manuṣyabhāvaḥ ityayaṁ samāgamaḥ samāveśo milanamiti yāvat| kutaḥ katham ? na kathaṁcidbhaviṣyati sudurlabhatvāt| akṣaṇāvasthāyāṁ dharmapravicayasya kartumaśakyatvāt, ityabhiprāyaḥ| yathoktamāryagaṇḍavyūhasūtre āryajayoṣmāyatanavimokṣe-

durlabhā aṣṭākṣaṇavinivṛttiḥ| durlabho manuṣyabhāvapratilambhaḥ| durlabhā kṣaṇasaṁpadviśuddhiḥ| durlabho buddhotpādaḥ| durlabhā avikalendriyatā| durlabho buddhadharmaśravaṇaḥ| durlabhaṁ satpuruṣasamavadhānam| durlabhāni bhūtakalyāṇamitrāṇi| durlabho bhūtanayānuśāsanyupasaṁhāraḥ| durlabhaṁ samyagjīvitaṁ manuṣyaloke iti||

idamevābhisaṁdhāyoktam-

mānuṣyaṁ durlabhaṁ loke buddhotpādo'tidurlabhaḥ|

tato'pi śraddhāpravrajyāpratipattiḥ sudurlabhā||

bodhau cittaṁ dṛḍhaṁ sarvasattvānāmanukampayā|

sarvaduḥkhapraśāntyarthaṁ durlabhānāṁ paraṁparā||iti||

akṣaṇāḥ punarime-

narakapretatiryañco mlecchā dīrghāyuṣo'marāḥ|

mithyādṛgbuddhakāntārau mūkatāṣṭāvihākṣaṇāḥ||iti||

tasmādidānīmeva udyogaḥ kartavya iti||

sāṁprataṁ bodhicittagrahaṇāya tatrābhilāṣamutpādayitumanuśaṁsāmavatārayannāha-

rātrau yathā meghaghanāndhakāre

vidyut kṣaṇaṁ darśayati prakāśam|

buddhānubhāvena tathā kadāci-

llokasya puṇyeṣu matiḥ kṣaṇaṁ syāt||5||

niśāyāṁ yathā jaladāgamasamaye meghairbahule tamasi sati saudāmanī kṣaṇalavamātramālokayati kiṁcidvastujātaṁ prakāśayati| saivopamā atrāpi ityāha- buddhānubhāvenetyādi| buddhā eva hi bhagavanto hitasukhopasaṁhārāya sadā bhavyābhavyatayā sarvasattvasaṁtānamavalokayantastiṣṭhanti| yadā yatra yenopāyena yasmai yaṁ bhavyaṁ paśyanti tadā tatra tenopāyena tasmai tamadhitiṣṭhanti| abhavyāvasthāyāmupekṣya viharanti| iti tathāgatādhiṣṭhānena kathaṁciddurlabhotpattikatvāt| lokasya janasya puṇyeṣu hitasukhahetuṣu kuśaleṣu karmasu buddhirmuhūrtamekaṁ bhavet| tatra tasyā asthiratvāt| anādisaṁsāre lokena akuśalapakṣasyaiva abhyastatvāt||

yadi nāma evam, tataḥ kimityāha-

tasmācchubhaṁ durbalameva nityaṁ

balaṁ tu pāpasya mahatsughoram|

tajjīyate'nyena śubhena kena

saṁbodhicittaṁ yadi nāma na syāt||6||

yata evam, tasmācchubhaṁ puṇyaṁ durbalaṁ sāmarthyavikalameva, vidyudunmeṣaprāyatvāt ati kṛśam| nityaṁ sarvakālam| kasya tarhi atiśayavad balamastītyāha-balaṁ tviti| sāmarthyaṁ punaraśubhasya mahat, meghaghanāndhakārasadṛśattvāttasya| sughoramatibhayaṁkaraṁ narakādiduḥkhadāyakatvāt, sudurjayatvācca| bhavatu nāma mahat sāmarthyamasya, tathāpi tadapareṇa balavatā puṇyena jeṣyate, tathā ca na kācit kṣatiriti, āha-tadityādi| tat tādṛśaṁ mahāsāmarthyaṁ jīyate abhibhūyate| anyena itareṇa| kena ? na kenāpītyarthaḥ| kutaḥ punarevamucyate ? saṁbodhītyādi| samyaksaṁbodhau buddhatve yaccittaṁ sarvasattvasamuddharaṇābhiprāyeṇa tatprāptyarthamadhyāśayena manasikāraḥ| tadyadi nāma na bhavet, mahāsāmarthyaṁ hi tadapareṇa mahīyasā parājīyate sūryeṇeva niśāndhakāraḥ| na ca saṁbodhicittāt pratipakṣo mahīyānaparaḥ saṁbhavati| tasmāt tatpratighātāya saṁbodhicittameva upādeyaṁ nānyadityabhiprāyaḥ||

ito'pi saṁbodhicittamupādeyamityāha-

kalpānanalpān pravicintayadbhi-

rdṛṣṭaṁ munīndrairhitametadeva|

yataḥ sukhenaiva sukhaṁ pravṛddha-

mutplāvayatyapramitāñjanaughān||7||

eko'ntarakalpaḥ kalpaḥ| viṁśatirantarakalpāḥ kalpaḥ| aśītirantarakalpāḥ kalpaḥ| sa ca mahākalpa ityabhidhīyate| tadiha mahākalpasyaiva grahaṇam| analpān bahūn prathamāsaṁkhyeyāntargatān| pravicintayadbhiḥ tātparyeṇa paribhāvayadbhiḥ| dṛṣṭamadhigatam| munīndraiḥ buddhairbhagavadbhirbodhisattvāvasthāyām| hitaṁ sarvārthasādhanayogyam, tadbījabhūtatvāt| etadeva saṁbodhicittameva| kathaṁ punaridameva hitamityāha-yata ityādi| yasmāt sukhaṁ pravṛddhaṁ prakarṣagataṁ buddhatvalakṣaṇam| apramitān aprameyān| janaughān sattvasamūhān| utplāvayati uttārayati saṁsāraduḥkhamahārṇavāt| tasmādidameva hitam||

athavā| yasmāt sukhaṁ devamanuṣyasaṁpattilakṣaṇam| pravṛddhaṁ vṛddhiṁ gatam| arthāt saṁbodhicittādeva| utplāvayati atiśayena saṁtarpayati| saukaryādadhikataraṁ yadbhavati tadutplāvanamucyate| yathā dadhnā vayamutplāvitā iti saukaryādadhikataraṁ dadhi bhūtamityarthaḥ||

yadi vā| yataḥ saṁbodhicittāt sukhaṁ pravṛddhamiti yojanīyam||

kathaṁ pravṛddhamityāha-sukhenaiveti| na akṛcchreṇa| na śiroluñcanādinā mahatā kaṣṭena| tathā hi bodhicittasaṁvarādeva bodhisattvo'mitapuṇyajñānasaṁbhārāt pravardhamāno devamanuṣyasaṁpattīḥ sukhamadhigacchan sattvāneva adhikataraṁ tābhiḥ saṁtarpayatīti| yadvakṣyati-

evaṁ sukhātsukhaṁ gacchan ko viṣīdetsacetanaḥ|

bodhicittarathaṁ prāpya sarvakhedaśramāpaham||iti||

nanu bhagavatāmapi maitrībalādijātakeṣu [jātakamālā-8] mahadduṣkaraṁ śrūyate| tat kathaṁ sukhenaiva sukhaṁ pravṛddhamiti ? naiṣa doṣaḥ| yataḥ utpādyameva parahitasukhādhāyakaṁ duḥkhaṁ svaparayoḥ| kṛpātmabhiḥ| sukhameva tādṛśaṁ duḥkhaṁ paraduḥkhaduḥkhināṁ dhimatāmiti pratipādayiṣyate||

asmādapi svaparahitahetutvādbodhicittaṁ na parityājyameveti darśayannāha-

bhavaduḥkhaśatāni tartukāmai-

rapi sattvavyasanāni hartukāmaiḥ|

bahusaukhyaśatāni bhoktukāmai-

rna vimocyaṁ hi sadaiva bodhicittam||8||

saṁsāraduḥkhaśatāni narakādigatiduḥkhānāmasātaveditānāṁ śatāni aparyantasamūhāṁ startukāmaiḥ parityaktumicchadbhiḥ śrāvakapratyekabuddhagotraiḥ| na kevalamātmīyāni, lokānāṁ jātyādiduḥkhānyapi hartukāmairapanetukāmairbodhisattvagotraiḥ| na kevalaṁ svaparaduḥkhāni hartukāmaiḥ, api ca, bahūni sukhānyeva saukhyāni teṣāṁ śatāni devamanuṣyopapattilabhyāni anubhavitukāmaiḥ saṁsārasukhābhilāṣukairapi| sadaiva sarvakālaṁ na vimocyamaparityājyaṁ bodhicittam| svīkartavyamityarthaḥ| athavā saṁbodhikāṅkṣiṇāmeva viśeṣaṇāni||

asmādapi guṇaviśeṣādbodhicittaṁ grāhyamityāha-

bhavacārakabandhano varākaḥ

sugatānāṁ suta ucyate kṣaṇena|

sanarāmaralokavandanīyo

bhavati smodita eva bodhicitte||9||

saṁsāra eva bandhanāgāram, tatra bandhanaṁ bandho rāgādaya eva yasyeti vigrahaḥ| tādṛśo varākastapasvī san| udite eva bodhicitte prathamataraṁ bodhicittasaṁvaragrahaṇasamaye| sugatānāṁ suta ucyate, buddhaputra ityabhidhīyate| kṣaṇena tatkṣaṇameva| na kevalamevamityāhasanarāmaretyādi| saha narāmaraiḥ manuṣyadevairvartante ye asurādayo lokāḥ, tesāmapi vandanīyo namaskaraṇīyaḥ stavanīyaśca bhavati sma| smaśabdena atītakālābhidyotanādbodhicittodayasamaye eva bhūtaḥ||

asmādapi guṇānuśaṁsadarśanādbodhicittagrahaṇe yatnaḥ karaṇīya ityāha-

aśucipratimāmimāṁ gṛhītvā

jinaratnapratimāṁ karotyanarghām|

rasajātamatīva vedhanīyaṁ

sudṛḍhaṁ gṛhṇata bodhicittasaṁjñam||10||

amedhyapratimāmimāṁ manuṣyādikalevarasvabhāvāṁ taddhātukāṁ tatsvabhāvām| tena saṁvardhitāmityarthaḥ| tāṁ gṛhītvā ādāya| jina eva ratnam, durlabhapratilambhādiguṇayogāt| tasya pratimāṁ karoti niṣpādayati bodhicittam| tathāgatavigrahaṁ nirvartayatītyarthaḥ| kiṁ bhūtām ? anarghām| na vidyate argho mūlyaṁ yasyāḥ| sarvatraidhātukātiśāyiguṇatvād guṇaparyantāparijñānācca| tathoktāṁ tām| ata eva rasajātaṁ rasaprakāram| atyuccavedhakāritvādatīva vedhanīyam| kartari anīyaḥ karaṇe vā| tat tādṛśam| bodhicittaṁ saṁjñā asya rasajātasya| bodhicittāparavyapadeśam| sudṛḍhaṁ gṛhṇata yathā gṛhītaṁ punarna calati gṛhṇīteti prāpte gṛhṇateti yathāgamapāṭhāt| tasmājjinaratnamātmānaṁ kartukāmairbodhicittamahārasaḥ sudṛḍhaṁ grahītavyaḥ| uktaṁ ca āryamaitreyavimokṣe [gaṇḍavyūhasūtra502]

tadyathā kulaputra asti hāṭakaprabhāsaṁ nāma rasajātam| tasyaikaṁ palaṁ lohapalasahasraṁ suvarṇīkaroti| na ca tadrasapalaṁ śakyate tena lohapalasahasreṇa paryādātuṁ lohīkartuṁ vā| evameva ekaḥ sarvajñatācittotpādarasadhātuḥ kuśalamūlapariṇāmanājñānasaṁgṛhītaḥ sarvakarmakleśāvaraṇalohāni paryādāya sarvadharmān sarvajñatāsuvarṇān karoti| na ca sarvajñatācittotpādarasadhātuḥ śakyate sarvakarmakleśāvaraṇalohādibhiḥ paryādātuṁ tatkartuṁ veti||

bhavagatiṣu vibhūtikāmairapi nātra saṁśayo viparyāso vā kartavyaḥ ityupadarśayannāha-

suparīkṣitamaprameyadhībhi-

rbahumūlyaṁ jagadekasārthavāhaiḥ|

gatipattanavipravāsaśīlāḥ

sudṛḍhaṁ gṛhṇ ata bodhicittaratnam||11||

gataya eva pattanāni paṇyadravyakrayavikrayanagarāṇi iha pattanāni| tadvat śubhāśubhakarmapaṇyadravyakrayavikrayasthānāni gatipattanāni| teṣu vipravāso vipravasanameva śīlaṁ svabhāvo yeṣāṁ te tathoktāḥ| teṣāṁ saṁbodhanam| he gatipattanavipravāsaśīlāḥ, sudṛḍhaṁ gṛhṇata bodhicittaratnam| bodhicittameva ratnaṁ ratnamiva| yathā cintāmaṇimahāratnaṁ sarvadāridyadurgatipraśamanahetuḥ, tathā idamapi bodhicittaratnam| ayamabhiprāyaḥ-vaṇija eva sukhasaṁpattilābhārthino yūyam| ataḥ idameva mahāratnaṁ mahatādareṇa gṛhṇata| kutaḥ ? bahumūlyamiti hetupadametat| yasmādanarghamidaṁ sarvātiśāyi laukikalokottarasaṁpattinidānabhūtatvāt, tasmādidameva grāhyamityarthaḥ| kathamidaṁ jñāyata iti cedāha-suparīkṣitamiti| suṣṭhu nirūpitaṁ samyaṅ nirṇītamityarthaḥ| kairityāha-aprameyadhībhiḥ| aprameyā pramātumaśakyā dhīrbuddhiryeṣāṁ taiḥ mahāprājñaiḥ buddhabodhisattvaiḥ| etāvatā parīkṣāyāṁ skhalitamapi nāsti iti suparīkśitamucyate| punarapi kiṁbhūtaiḥ ? jagadekasārthavāhaiḥ| sārthaṁ vāhayantītyaṇ| jagatāmeka eva sārthavāhāḥ karuṇāvaśavartino buddhā bhagavanto bodhisattvāśca, taiḥ| yathā khalu vaṇijāṁ hitāhitaprāptiparihārayorhitaiṣiṇo jñānavantaśca sārthavāhā netāro bhavanti, iti na tatra visaṁvādasaṁbhāvanā, tathā atrāpītyabhiprāyaḥ| tasmādidameva bodhicittaratnamanarghaṁ sudṛḍhaṁ grāhyamiti| etacca tatraivoktam-

tadyathā kulaputra yāvaccandrasūryau manḍalaprabhayā avabhāsete| atrāntare ye keciddhana dhānyaratnajātarūparajatapuṣpadhūpagandhamālyavilepanaparibhogāḥ, te sarve vaśirājamahāmaṇiratnasya mūlyaṁ na kṣamante, evameva yāvat triṣvapi adhvasu sarvajñajñānaṁ dharmadhātuviṣayamavabhāsayati| atrāntare yāni kāni cit sarvadevamanuṣyasarvasattvasarvaśrāvakapratyekabuddhakuśalamūlāni sāsravānāsravāṇi sarvāṇi tāni bodhicittotpādavaśirājamahāmaṇiratnasya mūlyaṁ na kṣamante| [gaṇḍavyūhasūtra-500] iti||

idamaparamasādhāraṇamatiśayavat kalpataroriva māhātmyamasya upadarśayannāha-

kadalīva phalaṁ vihāya yāti

kṣayamanyat kuśalaṁ hi sarvameva|

satataṁ phalati kṣayaṁ na yāti

prasavatyeva tu bodhicittavṛkṣaḥ||12||

kadalī yathā palamekavāraṁ datvā na punaḥ phalati, tathā bodhicittādanyadapi kuśalaṁ sarvameva kiṁcideva vipāke paripakve na punaḥ phaladānasamarthaṁ bhavati| tāvataivāsya parikṣayāt, vipākasya ca avyākṛtatayā punaḥ phalānubandhābhāvāt| bodhicittasya punarayaṁ viśeṣaḥ ityāha-satatamityādi| sarvakālaṁ phalati devamanuṣyopapattiṣu sukhasaṁpattipradānāt kṣayaṁ na yāti tadanyakuśalavat, sthirasvabhāvatvāt| pratikṣaṇamanekaprakāraiḥ śubhameghapravāhairāpūryamāṇatvācca prasavatyeva tu bodhicittavṛkṣaḥ, avicchinnasukhasaṁpattiphalaprasavanāt, uttarottaramaparā paraguṇaviśeṣajananācca| bodhicittaṁ vṛkśa iva| upamitaṁ vyāghrādibhiḥ iti samāsaḥ| yasmādevam, tasmādanuparatamatiśayavatsarvasukhasaṁpadaḥ prāptukāmaiḥ prekṣāvadbhiridameva grāhyam| kathitaṁ caitadāryākṣayamatinirdeśe-

tadyathāpi nāma bhadanta śāradvatīputra mahāsamudrapatitasyodakabindornāstyantarā parikṣayaḥ paryādānaṁ yāvanna kalpaparyantaḥ iti, evameva bodhipariṇāmitasya kuśalamūlasya nāstyantarā parikṣayaḥ paryādānaṁ yāvanna bodhimaṇḍaniṣadanam||iti||

na kevalaṁ sarvaśubhasaṁcayakāraṇam, akuśalapakṣakṣayaheturapi bodhicittamiti sārdhaślokenāha-

kṛtvāpi pāpāni sudāruṇāni

yadāśrayāduttarati kṣaṇena|

śūrāśrayeṇeva mahābhayāni

nāśrīyate tatkathamajñasattvaiḥ||13||

bodhicittagrahaṇātpūrvaṁ kṛtvāpi pāpāni akuśalakarmāṇi narakādiṣu duḥsahaduḥkhadāyakatvāt sudāruṇāni atibhayaṁkarāṇi mahānti vā yasya bodhicittasyāśrayādāśrayaṇāt tadutpādanarakṣaṇavardhanasevanalakṣaṇāt uttarati nistarati| tatsāmarthyābhibhavena atikrāmatītyarthaḥ| kṣaṇena ekasminneva kṣaṇe mahataḥ puṇyarāśeḥ samupārjanāt| tadutpādanamātreṇa| kathamivottarati ? śūrāśrayeṇeva mahābhayāni balavatpuruṣāśrayeṇa yathā mahāparādhaṁ kṛtvāpi kaściduttarati tadaparādhaphalānnirbhayo bhavati, tathā prakṛte'pi| tadevaṁbhūtaṁ bodhicittaṁ kathaṁ kimiti nāśrīyate na sevyate? ajñasattvaiḥ prajñāvikalairmūḍhajanairityarthaḥ| āśrayaṇīyameva tadbhavediti bhāvaḥ| idamapi tatraivoktam-

tadyathā kulaputra śūrasaṁniśritaḥ puruṣaḥ sarvaśatrubhyo na bibheti, evameva bodhicittotpādaśūrasaṁniśrito bodhisattvaḥ sarvaduścaritaśatrubhyo na bibhetīti||

aparamapi bodhicittātpāpakṣayadṛṣṭāntamāha-

yugāntakālānalavanmahānti

pāpāni yannirdahati kṣaṇena|

yugāntakāle pralayasamaye analo bahniḥ saptasūryodayasamudbhūtaḥ yathā sarvaṁ kāmādhātuṁ saprathamadhyānaṁ nirdahati, niḥśeṣaṁ dahati yathā bhasmāpi nāvaśiṣyate, tadvat pāpāni| kiṁbhūtāni ? mahānti sumeruprakhyāni mahārauravādiduḥkhavipākāni yad bodhicittaṁ nirdahati tadvipākopaghātānnirmūlayati| kṣaṇena nacireṇa| nāśrīyate tatkathamajñasattvairiti saṁbandhaḥ kāryaḥ|| etadapi tatraivoktam-kalpoddāhāgnibhūtaṁ sarvaduṣkṛtanirdahanatayā| pātālabhūtaṁ sarvākuśaladharmaparyādānakaraṇatayā iti||

nanu kṛtakarmāvipraṇāśavādī bhagavān, tat kathamidamabhidhīyate ? satyamucyate| bodhicittaprasūte pratikṣaṇamākāśadhātuvyāpake mahati puṇyaughe'ntarbhūtatayā lavaṇapalopamanyāyena aprajñāyamānatvāt, balavatā pratipakṣeṇa abhībhūtatvācca, phaladānāsamarthaṁ dagdhameva tadityadoṣaḥ| yadi vā nirupāyābhisaṁdhinā taduktam-nābhuktaṁ kṣīyate karmeti| idaṁ tu sarvapāpanirmūlane mahānupāyaḥ| tathā hi -yadā bodhisattvaḥ sarvasattvānākāśadhātuvyāpinaḥ sarvaduḥkhāt samuddhṛtya sarvasukhasaṁpannān kariṣyāmītyadhyāśayena vicintayati| pūrvakṛtaṁ ca pāpaṁ vidūṣaṇāsamudācārādibhiḥ kṣapayati, tadā bodhicittabalādeva tatsaṁtāne pāpasya kaḥ sadbhāvaḥ, yena codyasyāvakāśaḥ syāditi sarvaṁ nirākulam| etāvatā yaduktam-tajjīyate'nyena śubhena kena iti, tadapi vispaṣṭīkṛtam| anye punaḥ-aniyatavipākāpekṣayā sarvametaducyate, niyatavipākasya tu karmaṇaḥ kenacitpratiṣeddhumaśakyatvādityāhuḥ||

itthamapi bodhicittamupādeyamityāha-

yasyānuśaṁsānamitānuvāca

maitreyanāthaḥ sudhanāya dhīmān||14||

yasya bodhicittasya anuśaṁsān svābhāvikān guṇān amitān apramāṇān maitreyanāthaḥ bhagavānajitaḥ| kiṁbhūtaḥ ? dhīmān bodhisattvaḥ| uvāca uktavān| sudhanāya sudhananāmne bodhisattvāya| tathā ca āryagaṇḍavyūhasūtre [varṇitam-

bodhicittaṁ hi kulaputra bījabhūtaṁ sarvabuddhadharmāṇām| kṣetrabhūtaṁ sarvajagacchukladharmavirohaṇatayā| dharaṇibhūtaṁ sarvalokapratiśaraṇatayā| yāvat pitṛbhūtaṁ sarvabodhisattvārakṣaṇatayā| pe.........| vaiśravaṇabhūtaṁ sarvadāridyasaṁchedanatayā| cintāmaṇirājabhūtaṁ sarvārthasaṁsādhanatayā| bhadraghaṭabhūtaṁ sarvābhiprāyaparipūraṇatayā| śaktibhūtaṁ kleśaśatruvijayāya|| ityādi vistaraḥ||

nāśrīyate tat kathamajñasattvaiḥ iti atrāpi yojanīyam||

idānīṁ bodhicittasya prabhedaṁ darśayannāha-

tadbodhicittaṁ dvividhaṁ vijñātavyaṁ samāsataḥ|

bodhipraṇidhicittaṁ ca bodhiprasthānameva ca||15||

tat samanantarapradarśitānuśaṁsaṁ bodhicittaṁ dvividhaṁ dviprakāraṁ vijñātavyaṁ veditavyam| gotrabhūmyādigatānekaprakārasaṁbhave'pi kathaṁ dvividhamityāha-samāsataḥ| aparaprakārasaṁbhave'pi saṁkṣepataḥ idaṁ dvividhamucyate| dvividhamapi katham ? bodhipraṇidhicittamityekam, bodhiprasthānamiti dvitīyam| bodhau praṇidhiḥ, tadeva cittaṁ tatra vā cittam| yaccittaṁ praṇidhānādutpannaṁ bhavati dānādipravṛttivikalaṁ ca, tat praṇidhicittam| tadyathā-sarvajagatparitrāṇāya buddho bhaveyamiti prathamataraṁ prārthanākārā cetanā| prasthāne cittaṁ prasthānameva vā cittam| cittasya tatsvabhāvatvāt| pūrvakamanaskārapuraḥsarameva yataḥ prabhṛti saṁvaragrahaṇapūrvakaṁ saṁbhāreṣu pravartate, tat prasthānacittam| iti uktakrameṇa dvaividhyam| iyāneva bhedaḥ iti evakāreṇa pratipādayati| cakāradvayaṁ parasparasamuccaye| dvayorapi bodhicittatvaṁ darśayati| tena pūrvakaṁ bodhicittaṁ na bhavatīti śaṅkāṁ nirasyati| śūraṁgamasūtre ādyotpāditasyāpi bodhicittasya buddhatvahetutvābhidhānāt| tathā āryagaṇḍavyūhe coktam-

durlabhāḥ kulaputra te sattvāḥ sattvaloke ye anuttarasyāṁ samyaksaṁbodhau cittaṁ praṇidadhati| tato'pi durlabhatamāste sattvāḥ ye anuttarāṁ samyaksaṁbodhimanuprasthitāḥ||iti||

idānīmuktameva prabhedamudāharaṇena vyaktīkurvannāha-

gantukāmasya gantuśca yathā bhedaḥ pratīyate|

tathā bhedo'nayorjñeyo yāthāsaṁkhyena paṇḍitaiḥ||16||

yathā kaścit puruṣaḥ abhimatadeśaprāptaye gantukāmaḥ gamanābhiprāyaḥ, na tu punargacchatyeva, anyaḥ punastatprāptaye prasthito gacchatyeva| yadvadyathā| tayorbhedo viśeṣaḥ pratīyate avagamyate, tadvattathā bhedo nānātvamanayorbodhipraṇidhiprasthānacetasorjñeyaḥ avaboddhavyaḥ paṇḍitairvicakṣaṇaiḥ| katham ? yāthāsaṁkhyena| svārthe'pyaṇ| prāktanaṁ praṇidhicittasya nidarśanaṁ paścāttanaṁ prasthānacetasaḥ iti saṁkhyārthaḥ||

tadetat praṇidhicittaṁ pratipattivikalamapi saṁsāre mahāphalaṁ bhagavatā varṇitamityāha-

bodhipraṇidhicittasya saṁsāre'pi phalaṁ mahat|

yadi nāma tat pratipattivikalam, tathāpi tasya āstāṁ tāvad buddhatvam, saṁsāre'pi devamanuṣyopapattisvabhāvaṁ sukhasaṁpattilakṣaṇaṁ phalaṁ mahat, anyasmāt kuśalād bṛhat| satataṁ phalatītyādiviśeṣaṇaviśiṣṭatvāt| tathā coktamāryamaitreyavimokṣe [=gaṇḍavyūhasūtra-508]-

tadyathāpi nāma kulaputra bhinnamapi vajraratnaṁ sarvaprativiśiṣṭaṁ suvarṇālaṁkāramabhibhavati, vajraratnanāma ca na vijahāti, sarvadāridyaṁ ca vinivartayati, evameva kulaputra pratipattibhinnamapi sarvajñatācittotpādavajraratnaṁ sarvaśrāvakapratyekabuddhaguṇasuvarṇālaṁkāramabhibhavati, bodhicittanāma ca na vijahāti, saṁsāradāridyaṁ ca vinivartayatīti||

tasmād yo'pi pāramitāsu sarveṇa sarvaṁ sarvathā śikṣitumasamarthaḥ, tenāpi bodhicittamutpādanīyam| evamupāyaparigraheṇa mahāphalatvāt| yathoktamāryāpararājāvavādakasūtre-

yasmāt tvaṁ mahārāja bahukṛtyo bahukaraṇīyaḥ, asahaḥ sarveṇa sarvaṁ sarvathā sarvadā dānapāramitāyāṁ śikṣitum, yāvat prajñāpāramitāyāṁ śikṣitum| tasmāttarhi tvaṁ mahārāja evameva saṁbodhicchandaṁ śraddhāṁ prārthanāṁ praṇidhiṁ ca, gacchannapi tiṣṭhannapi niṣaṇṇo'pi śayāno'pi jāgradapi bhuñjāno'pi pibannapi, satatamamitamanusmara, manasi kuru, bhāvaya| sarvabuddhabodhisattvapratyekabuddhāryaśrāvakapṛthagjanānāmātmanaśca atītānāgatapratyutpannāni kuśalamūlānipiṇḍayitvā tulayitvā anumodayasva agrayā anumodanayā| anumodya ca sarvabuddhabodhisattvapratyekabuddhāryaśrāvakāṇāṁ pūjākarmāṇi niryātaya| niryātya ca sarvasattvasādhāraṇāni kuru| tataḥ sarvasattvānāṁ yāvat sarvajñatāpratilambhāya sarvabuddhadharmaparipūraṇāya dine dine traikālyamanuttarāyāṁ samyaksaṁbodhau pariṇāmaya| evaṁ khalu tvaṁ mahārāja pratipannaḥ san rājyaṁ ca kārayiṣyasi, rājyakṛtyāni ca na hāpayiṣyasi, bodhisaṁbhārāṁśca paripūrayiṣyasi||ityādikamuktvāha-sa khalu punastvaṁ mahārāja samyaksaṁbodhicittakuśalamūlavipākena anekakṛtvo deveṣu upapanno'bhūḥ| anekakṛtvo manuṣyeṣu upapanno'bhūḥ| sarvāsu ca devamanuṣyopapattiṣu ādhipatyaṁ kārayiṣyasi| iti vistaraḥ||

iti caryāvikale'pi bodhicitte nāvamanyanā kāryā| tasyāpi anantasaṁsāre sukhaprasavanāt| yat punaḥ pratipattisāraṁ bodhicittaṁ tadatitarāṁ vipulaphalameveti siddhamityāha-

na tvavicchinnapuṇyatvaṁ yathā prasthānacetasaḥ||17||

na tu na punaḥ| yathā prasthānacittasya avicchinnapuṇyatvaṁ nirantaraśubhapravāha vāhitvam, na tathā asyeti bhāvaḥ||

idameva avicchinnapuṇyatvaṁ vṛttadvayena prasādhayannāha-

yataḥ prabhṛtyaparyantasattvadhātupramokṣaṇe|

samādadāti taccittamanivartyena cetasā||18||

tataḥprabhṛti suptasya pramattasyāpyanekaśaḥ|

avicchinnāḥ puṇyadhārāḥ pravartante nabhaḥsamāḥ||19||

yataḥprabhṛtiḥ yasmādārabhya| na vidyate paryantaḥ iyattā asyeti aparyantasya ākāśadhātuvyāpinaḥ sattvadhātoḥ| pramokṣaṇe pramokṣe sarvaduḥkhopaśamanimitte| samādadāti taccittam, samyaksaṁbodhicittaṁ samādāya vartate| katham ? anivartyena cetasā apravṛttibhraṣṭena manasā| tataḥprabhṛti tadādiṁ kṛtvā| suptasya middhākrāntacittasya pramattasya vikṣiptacittasyāpi| ubhayatrāpi saṁbadhyate| upalakṣaṇaṁ caitat| gacchato'pi tiṣṭhato'pi niṣaṇṇasyāpi bhuñjānasyāpi mūrcchādyavasthāyāmapītyādi draṣṭavyam| anekaśa iti| pratikṣaṇamanekavāram| avicchinnāḥ puṇyadhārāḥ nirantarasaṁtatayaḥ śubhavegāḥ pravartante| nabhaḥsamāḥ pratikṣaṇamākāśadhātupramāṇāḥ| tasmāt pratipattisāreṇa bodhisattvena bhavitavyam| āryasamādhirāje coktam-

tasmāt pratipattisāro bhaviṣyāmi, ityevaṁ kumāra śikṣitavyam| tat kasya hetoḥ ? pratipattisārasya kumāra na durlabhā bhavati anuttarā samyaksaṁbodhiriti [samādhi-10]||

avicchinnapuṇyaṁtvamasya bhagavataivoktamityupadarśayannāha-

idaṁ subāhupṛcchāyāṁ sopapattikamuktavān|

hīnādhimuktisattvārthaṁ svayameva tathāgataḥ||20||

idameva aprameyapuṇyatvaṁ svayameva ātmanaiva tathāgato buddho bhagavānuktavān kathitavān| kva ? subāhupṛcchāyāṁ subāhupṛcchānāmni sūtre| katham ? sopapattikaṁ sayuktikam| kimartham ? hīnādhimuktisattvārtham| hīne śrāvakapratyekabuddhayāne adhimuktiḥ śraddhā chando vā yeṣāṁ te| te sattvāśca| tebhya idaṁ tadartham| tat prayojanamuddiśyetyarthaḥ| tathā hi-ye aniyatagotrāściratarakālena bahutarasaṁbhāropārjanabhītā mahāyānāccittaṁ vyāvartya laghutarakālena alpatarasaṁbhārasādhye śrāvakapratyekabuddhayāne cittamutpādayanti, tadvayāvartanārthaṁ bhagavānupapattimāha||

tāmevopapattiṁ vṛttadvayena kathayannāha-

śiraḥśūlāni sattvānāṁ nāśayāmīti cintayan|

aprameyeṇa puṇyena gṛhyate sma hitāśayaḥ||21||

kimutāpratimaṁ śūlamekaikasya jihīrṣataḥ|

aprameyaguṇaṁ sattvamekaikaṁ ca cikīrṣataḥ||22||

katipayajanānāṁ mastakapīḍāṁ nāśayāmi mantreṇa agadena vā, ityevaṁ manasi kurvan apramāṇena sukṛtena asau kalyāṇābhiprāyo gṛhīto draṣṭavyaḥ| kiṁ punarapramāṇaṁ saṁsāraduḥkhaṁ pratisattvamapramāṇasya jagato hartumicchataḥ| api ca tacchūlamapanīya sarvasattvān sarvaguṇasamaṅginaḥ kartumicchataḥ kimaprameyaṁ puṇyaṁ na bhavati ? iti vibhaktivipariṇāmena yojanīyam| avicchinnāḥ puṇyadhārāḥ kimuta tasya na pravartante nabhaḥsamā iti| tasmād yathā saṁbhārabāhulyasādhyaṁ buddhatvam, yathā saṁbhāravaipulye'pi pratikṣaṇamiti hetuviśeṣādatraiva mahāyāne mahānlābhaḥ| ato nāsmaccittamabhayasthāne kātaratayā vinivartanīyamityupadarśitaṁ bhavati| yadvakṣyati-

kṣapayan pūrvapāpāni pratīcchan puṇyasāgarān|

bodhicittabalādeva śrāvakebhyo'pi śīghragaḥ||

iti||

yaścaivaṁ sarvasattvānāṁ hitasukhārthamudyujyate, sa devādibhyo'pyasādhāraṇaguṇātvāt praśasya ityupadarśayannāha-

kasya mātuḥ piturvāpi hitāśaṁseyamīdṛśī|

devatānāmṛṣīṇāṁ vā brahmaṇāṁ vā bhaviṣyati||23||

kasya sattvasya| māturjananyāḥ| kasya piturvā janakasya| devatānāṁ somavaruṇādīnām| ṛṣīṇāṁ vā vasiṣṭhagotamādīnām| brahmaṇāṁ vā vedhasām| iyamīdṛśī hītāśaṁsā hitopasaṁhāramatiḥ yādṛśī samanantaraṁ pratipāditā bodhisattvasya bhaviṣyati iti| āstāṁ tāvat bhūtā bhavati vā, bhaviṣyatyapi naiva kasyacidbodhisattvamantareṇānyasya||

kutaḥ punaretadityāha-

teṣāmeva ca sattvānāṁ svārthe'pyeṣa manorathaḥ|

notpannapūrvaḥ svapne'pi parārthe saṁbhavaḥ kutaḥ||24||

teṣāṁ mātrādīnāṁ svārthe'pi ātmanaḥ kṛte'pi eṣa manorathaḥ sarvaduḥkhamapahartum, apramāṇaguṇānādhātuṁ notpannapūrvaḥ abhūtapūrvaḥ svapne'pi| āstāṁ tāvajjāgradavasthāyāṁ buddhipūrvakamutpannaḥ| parārthe kadācidutpadyeta ityāha-parārthe saṁbhavaḥ kutaḥ| ātmā hi vallabho lokasya parasmāt| tatraiva cennāsti, parārthe saṁbhāvanāpi kutaḥ ? athavā| svapne'pi parārthe saṁbhavaḥ kutaḥ iti yojyam||

tadevamasādhāraṇatvaṁ bodhisattvasya pratipādya upasaṁharannāha-

sattvaratnaviśeṣo'yamapūrvo jāyate katham|

yatparārthāśayo'nyeṣāṁ na svārthe'pyupajāyate||25||

evamatyadbhutakarmakāritayā durlabhotpādāt sattva eva ratnaviśeṣaḥ apūrvaḥ anupalabdhapūrvaḥ| ayamiti yādṛśaguṇo'tra kathitaḥ| jāyate katham| kathamityadbhute| kasmāt punarevamucyate ? āha-yatparārtheti| yasya mahātmanaḥ parārthāśayaḥ anyeṣāṁ sattvānāmuktakrameṇa na svārthe'pyupajāyate ityasmāt||

atra ca anye'pi bodhicittotpādakasya guṇā vaktavyāḥ| yathā āryagaṇḍavyūhe bhagavatā āryamaitreyeṇa sudhanamadhikṛtya udbhāvitāḥ| te ca ativistareṇa śāstrakṛtā śikṣāsamuccaye darśitāśca, tatraiva avadhārayitavyā||

punarapi bodhicittānuśaṁsādvāreṇa bodhisattvasyāprameyapuṇyatvamāha-

jagadānandabījasya jagadduḥkhauṣadhasya ca|

cittaratnasya yatpuṇyaṁ tatkathaṁ hi pramīyatām||26||

sarvasattvānāṁ sarvaprāmodyakāraṇasya devādisarvasaṁpattinidānabhūtatvāt| cittaratnasya bodhicittasya yat puṇyaṁ tat kathaṁ hi pramīyatām, kena prakāreṇa nāma saṁkhyeyatām| ativipulatayā pramātumaśakyatvāt| etaduktamāryavīradattaparipṛcchāyām-

bodhicittāddhi yatpuṇyaṁ tacca rūpi bhavedyadi|

ākāśadhātuṁ saṁpūrya bhūyaścottari tadbhavet||iti||

yadi nāma sāmānyena nirdeśaḥ, tathāpi prasthānacittasyeti draṣṭavyam, tasyaiva prakṛtatvāt| punarapi tasyaiva viśeṣaṇamāha-jagadduḥkhauṣadhasya ceti| sarvaprāṇabhṛtāṁ kāyikacaitasikasarvaduḥkhanivartanatayā sarvavyādhiharaṇamahāgadasvabhāvatvāt| tadanena abhyudayaniḥśreyasahetutvaṁ bodhicittasya pratipāditaṁ bhavati| ato yuktameva asya asaṁkhyeyapuṇyatvamityuktaṁ bhavati||

kathaṁ punaretadyuktamityāśaṅkaya pratipādayannāha-

hitāśaṁsanamātreṇa buddhapūjā viśiṣyate|

kiṁ punaḥ sarvasattvānāṁ sarvāsaukhyārthamudyamāt||27||

sarvajagatparitrāṇāya buddho bhaveyamityadhyāśayena āśaṁsanāt prārthanāt kevalāt pratipattivikalādbodhicittādityarthaḥ| yatpuṇyaṁ bhavati tadbuddhapūjāmatiśete ityāgamādbhavatyeva puṇyaskandhaprasavahetuḥ| iti prathamasya bodhicittasya māhātmyamuktam| etadapi tatraivoktam-

gaṅgāvālikasaṁkhyāni buddhakṣetrāṇi yo naraḥ|

dadyātsadratnapūrṇāni lokanāthebhya eva hi||

yaścaikaḥ prāñjalirbhūtvā cittaṁ bodhāya nāmayet|

iyaṁ viśiṣyate pūjā yasyānto'pi na vidyate||iti||

kiṁ punaḥ sarvaduḥkhitajanānāṁ sarvaduḥkhamapanīya sarvasukhasaṁpannān kariṣyāmītyudyogakaraṇādatiśayavat puṇyaṁ na bhavati||

nanu hitāhitaprāptiparihārayoḥ svayameva sattvā vicakṣaṇāḥ| tat kutrodyamasyopayoga iti vṛttatritayena pariharannāha-

duḥkhamevābhidhāvanti duḥkhaniḥsaraṇāśayā|

sukhecchayaiva saṁmohāt svasukhaṁ ghnanti śatruvat||28||

yasteṣāṁ sukharaṅkāṇāṁ pīḍitānāmanekaśaḥ|

tṛptiṁ sarvasukhaiḥ kuryātsarvāḥ pīḍāścchinatti ca||29||

nāśayatyapi saṁmohaṁ sādhustena samaḥ kutaḥ|

kuto vā tādṛśaṁ mitraṁ puṇyaṁ vā tādṛśaṁ kutaḥ||30||

duḥkhānniḥsaraṇābhiprāyāḥ prāṇātipātādibhirakuśalaiḥ karmabhiḥ kṣudhādiduḥkhapratīkāramicchantaḥ| duḥkhameva narakādiprapātavedanāsvabhāvam| abhidhāvanti tadabhimukhāḥ pravartante| duḥkhameva praviśantītyarthaḥ| śalabhā iva dīpaśikhāmiti| ata eva sukhecchayaiva sukhābhilāṣeṇaiva svasukhaṁ ghnanti śatruvat| ātmasukhaghātāya kathamātmanaiva śatravo bhavantīti cet, saṁmohād viparyāsavaśāt hitāhitaprāptiparihārayoḥ parijñānābhāvāt||

ato yaḥ puṇyātmā akāraṇavatsalaḥ teṣāṁ viparyastānāṁ sukharaṅkāṇāṁ sukhabhilāṣukāṇāṁ sarvaśo'labdhasukhānāṁ pīḍitānāṁ duḥkhitānām| anekaśa iti anekairduḥkhaśatairbahudhā bādhitānāṁ tṛptimāpyāyanaṁ sarvasukhaiḥ kuryāt kāyikacaitasikaiḥ| yadi vā| anekaśaḥ anekaprakāraṁ tṛptiṁ sarvasukhaiḥ kuryāt iti yojanīyam| na sukhatṛptimātraṁ janayati, kiṁ tarhi sarvāḥ pīḍāḥ samastā duḥkhā vedanāścchinatti ca śamayati ca||

na kevalaṁ duḥkhapraśāntiṁ sukhatṛptiṁ ca karoti, nāśayatyapi saṁmoham, aparijñānamapi nivartayati|

apathamidameṣa panthā bhayamata ita eta gāta mā''sādam|

iti heyopādeyamārgaprakāśanāt| yaścaivaṁ paravyasananivartanaparatanno hitasukhavidhānatatparaśca sarvabhūtānām| sādhustena samaḥ kutaḥ, tena mahātmanā tulyaḥ sādhuḥ kutaḥ ? naiva kutaścidvidyate akāraṇaparamavatsalasvabhāvatvāt| kuto vā tādṛśaṁ mitram, hitasukhopasaṁhārapravaṇamānasaṁ paramaviśvāsasthānaṁ tādṛśaṁ tatsamaṁ mitram, suhṛt kutaḥ ? naiva saṁbhavati| puṇyaṁ vā tādṛśaṁ kutaḥ ? evaṁ viharato bodhisattvasya yat puṇyamupajāyate, tadapi na kenacitpuṇyena samānam||

kṛte yaḥ pratikurvīta so'pi tāvatpraśasyate |

avyāpāritasādhustu bodhisattvaḥ kimucyatām ||31||

pūrvaṁ bhayasaṁkaṭavyasaneṣu upakṛtamanena ityupakṛte sati pratyupakāraṁ karoti yaḥ, so'pi tāvat praśasyate lokena stūyate sādhurayamiti| yaḥ punaravyāpāritasādhuḥ anabhyarthitakalyāṇopanetā bodhisattvaḥ, kimucyatāṁ kimaparamabhidhīyatām ? tasya praśaṁsā kartumaśakyetyarthaḥ||

dṛṣṭavyavahāramapekṣyāpi bodhisattvasya puṇyamāhātmyamudbhāvayannāha-

katipayajanasattradāyakaḥ

kuśalakṛdityabhipūjyate janaiḥ|

kṣaṇamaśanakamātradānataḥ

saparibhavaṁ divasārdhayāpanāt||32||

parimitasattvānāmāhārapānamātradānasamādānamādiśan puṇyakarmā ayamiti pūjyate satkriyate janaiḥ satkarmaratairlokaiḥ| tadapi dānaṁ kṣaṇam, na sakalamahaḥ, tadardhaṁ vā, api tu muhūrtamekam| aśanakamātradānata iti| kutsitamaśanamaśanakam, apraṇītaṁ bhojanam, tadeva kevalaṁ tanmātram, tathāvidhavyañjanarahitam| tasya dānataḥ parityāgataḥ| katham ? saparibhavam| kriyāviśeṣaṇametat| satiraskāraṁ namaskārāpuraḥsaram| haṭhātsatrāgāraṁ praviśataḥ khaṭacapeṭādinā prahṛtyeti yāvat| punaḥ kiṁbhūtāt ? divasārdhayāpanāt praharadvayopastambhanāt| madhyānhe bhuktvā sāyaṁ punarāhārānveṣaṇāt||

bodhisattvasya punaretadviparītaṁ dānamiti pratipādayannāha-

kimu niravadhisattvasaṁkhyayā

niravadhikālamanuprayacchataḥ|

gaganajanaparikṣayākṣayaṁ

sakalamanorathasaṁprapūraṇam||33||

na vidyate avadhiriyattā| iyadbhayaḥ śatasahasralakṣakoṭisaṁkhyebhyo dāsyāmi, tataḥ paraṁ neti na sattvānāṁ gaṇanayā dadāti, kiṁ tu niravadhisattvasaṁkhyayā| nāpi niyatakālam, api tu niravadhikālam| kalpaśatasahasralakṣakoṭiśataṁ yāvaddāsyāmi, tataḥ paraṁ neti sāvadhikaṁ na dadāti| gaganeti| gaganamiva janāḥ gaganajanāḥ| yathā ākāśamaparyantaṁ tathā jano'pītyarthaḥ| yadi vā| gaganaṁ ca janāśca te gaganajanāḥ| teṣāṁ parikṣayaḥ paryavadānam| yāvadākāśadhāturyāvacca sattvā na parinirvṛtāḥ tāvadavadhikam| yadvakṣyati-

ākāśasya sthitiryāvadyāvacca jagataḥ sthitiḥ|

tāvanmama sthitirbhūyāt iti|

tasmādakṣayam, na vidyate kṣayaḥ paryanto'syeti kṛtvā| ayamabhiprāyaḥ-gaganajanaparikṣayāvadhi yaddānaṁ tadvastuto'kṣayameva, teṣāṁ parikṣayābhāvāt| nāpi pratiniyataṁ vastu, api tu sakalamanorathasaṁprapūraṇam| yadyasyābhimataṁ tat sarvamanavadyamabhiprāyālhādanakaraṁ paramapremagauravasatkārapriyavacanapuraḥsaraṁ pramuditamanasā anuprayacchato bodhisattvasya kiṁ punaḥ pūjā na yujyate ? tasya sutarāṁ yujyate iti yojyam| yaduktaṁ nārāyaṇaparipṛcchāyām-

na tadvastu upādātavyaṁ yasmin vastuni nāsya tyāgacittamutpadyate| na tyāgabuddhiḥ krameta| yāvat ayaṁ mamātmabhāvaḥ sarvasattvebhya utsṛṣṭaḥ parityaktaḥ, prāgeva bāhyāni vastūni| yasya yasya sattvasya yena yena yadyat kāryaṁ bhaviṣyati, tasmai tasmai tattaddāsyāmi| tatsaṁvidyamānaṁ hastaṁ hastārthikebhyo dāsyāmi, yāvat śiraḥ śirorthikebhyaḥ parityakṣyāmi, kaḥ punarvādo bāhyeṣu vastuṣu| yaduta dhanadhānyajātaruparajataratnābharaṇahayarathagajavāhanagrāmanagaranigamajanapadarājyarāṣṭrarāja-dhānīpattanadāsīdāsakarmakarapauruṣeyaputraduhitṛparivāreṣu| iti vistaraḥ||

evaṁ ca guṇaratnasamuccayasthāne parahitasukhavidhānaikaparamamahāvrate bodhisattve svātmahitakāmaiḥ svacittaṁ rakṣitavyaṁ prayatnataḥ ityupadarśayannāha-

iti sattrapatau jinasya putre

kaluṣaṁ sve hṛdaye karoti yaśca|

kaluṣodayasaṁkhyayā sa kalpān

narakeṣvāvasatīti nātha āha||34||

ityevamuktakrameṇa sattrapattau sarvadā sukhadānapatau jinasya putre sugatasya sute| bodhisattve ityarthaḥ| kaluṣaṁ pāpacittaṁ sve hṛdaye ātmacittasaṁtāne karoti utpādayati durātmā yaḥ, sa narakeṣvāvasati iti nātho buddho bhagavānāha brūte| upānvadhyāḍvasaḥ iti karmatve prāpte adhikaraṇavivakṣā| kiyad yāvat kaluṣodayasaṁkhyayā kalpān| yāvataḥ kṣaṇāṁstatsaṁtāne kaluṣacittamutpadyate, tāvataḥ kalpān kaluṣacittakṣaṇasaṁkhyān narakeṣu tiṣṭhatīti bhāvaḥ| yaduktaṁ praśāntaviniścayaprātihāryasūtre-

yāvanti mañjuśrīrbodhisattvo bodhisattvasyāntike pratighacittānyutpādayati avamanyanācittāni vā, tāvataḥ kalpāṁstena saṁnāhaḥ saṁnaddhavyaḥ-vastavyaṁ mayā mahānarakeṣu iti||

nanu tathāgatasya duṣṭacittena rudhiramutpādayato nāvīcau cittotpādanakṣaṇasaṁkhyayā kalpān avasthitiruktā| na tathāgatāt kaścidadhikataraḥ saṁbhavati trailokye| tat kathamidamatidurghaṭaṁ nīyate? satyam| na khalu yathābhūtamasmin naye vastutattvavyavasthā| sarvasya pravacanasya neyanītārthatayā vyavasthāpanāt| na hi kaścit tathāgate sadevako'pi loko duṣṭacittamutpādayituṁ kṣamate| analpakalpasaṁkhyayā abhyāsena sarvasattveṣu maitracittasya sātmībhāvāt, nāsya kāye śastraṁ kramatīti maitracittasyānuśaṁsakathanāt| na ca karmaplutiriha vastuto darśitā| karmāvaraṇasya buddhānāṁ prahīṇatvāt| tasmādvaineyajanābhisaṁdhinā tadupadarśitaṁ na paramārthataḥ| bodhisattvāpakāre tu buddhatvameva samūlopaghātamupahataṁ bhavet| tathā ca sadevakasya lokasya arthaḥ upahato bhavet| yathāgamamidamuktam| paramārthamiha bhagavāneva jānāti| idamuktaṁ ca śraddhābalādhānāvatāramudrāsūtre-

yaḥ kaścinmañjuśrīḥ kulaputro vā kuladuhitā vā gaṅgānadīvālukāsamān stūpān vinipātayeddahedvā, yaścānyaḥ kulaputro vā kuladuhitā vā mahāyānādhimuktasya bodhisattvasya mahāsattvasya vyāpādakhilakrodhacittamutpādya ākrośayet paribhāṣayet, ayaṁ tato'saṁkhyeyataraṁ pāpaṁ praviśati| tat kasmāddhetoḥ ? bodhisattvanirjātā hi buddhā bhagavantaḥ, buddhanirjātāśca stūpāḥ sarvasukhopadhānāni ca sarvadevanikāyāśca| bodhisattvamasatkṛtya sarvabuddhā asatkṛtā bhavanti| bodhisattvaṁ satkṛtya sarvabuddhāḥ satkṛtā bhavanti| ityādi||

yasya punastatra prasannaṁ cittamutpadyate, tasya kiyat puṇyaphalamupajāyate, ityāha-

atha yasya manaḥ prasādameti

prasavettasya tato'dhikaṁ phalam|

mahatā hi balena pāpakaṁ

jinaputreṣu śubhaṁ tvayatnataḥ||35||

yasya punaḥ puṇyātmano manaḥ prasādamupayāti bodhisattve, prasavettasya tato'dhikaṁ phalam, tasya prasannacittasya prasavedupajāyeta tato'dhikaṁ phalaṁ tasmātpūrvakapāpaphalād bahutaraṁ puṇyakarmaphalaṁ vipākaviśeṣāt prasavedutpadyeta| yadi vā| tatsamadhikavipākaphalādhāyakaṁ karmaiva phalamucyate| adhikataraphalajanakaṁ karma upajāyate iti yāvat| uktaṁ ca niyatāniyatāvatāramudrāsūtre-

sacenmañjuśrīḥ daśasu dikṣu sarvalokadhātuṣu sarvasattvā utpāṭitākṣā bhaveyuḥ parikalpamupādāya| atha kaścideva kulaputro vā kuladuhitā vā teṣāṁ sarvasattvānāṁ maitracittastānyakṣīṇi janayet parikalpamupādāya| yo'nyo vā mañjuśrīḥ kulaputro vā kuladuhitā vā mahāyānādhimuktaṁ bodhisattvaṁ prasannacittaḥ paśyet, ayaṁ tato'saṁkhyeyataraṁ puṇyaṁ prasavati| iti||

tasmādasmin mahati puṇyakṣetre śubhacittameva karaṇīyamātmajñaiḥ||

api ca| ito'pi śubhacittameva kartumucitam| yasmānmahatā balena paramakṛcchreṇa pāpakaṁ pāpameva pāpakaṁ kutsitatvādvā duṣkṛtaṁ karma bodhisattveṣu kriyate, teṣāṁ sakalakāyavāṅyanaḥpracārasya prasādajanakatvāt| bodhicittaprabhāvācca na bodhisattveṣu kasyacidapakāracittamutpadyate| etaduktamāryamañjuśrīvimokṣe-

tadyathā kulaputra cintāmaṇiratnarājamukuṭāvabaddhānāṁ mahānāgarājñāṁ nāsti paropakramabhayam, evameva bodhicittamahākaruṇācintāmaṇiratnarājamukuṭāvabaddhānāṁ bodhisattvānāṁ nāsti durgatyapāyaparopakramabhayam| iti||

ataḥ kimarthamanarthopārjanaṁ kaṭukaphalaṁ teṣu prayatnataḥ prārabhyate ? ata eva śubhaṁ tvayatnataḥ, saṁgrahavastvādibhiḥ sarvasattvahitasukhakarmakāritvāt pariśuddhakarmakāritayā, kvacidapi skhalitābhāvācca| aprayatnata eva prītiprasādaprāmodyamupajāyate teṣu| ataḥ kuśalaṁ punarayatnata eva prasūyate||

sāṁpratamutpāditabodhicitteṣu atiśayavatā ātmanā manaḥprasādamāviṣkurvan śāstrakārastān namasyannāha-

teṣāṁ śarīrāṇi namaskaromi

yatroditaṁ tadvaracittaratnam|

yatrāpakāro'pi sukhānubandhī

sukhākarāṁstān śaraṇaṁ prayāmi||36||

teṣāṁ puruṣakuñjarāṇāṁ śarīrāṇi ātmabhāvān namaskaromi praṇipatya vande| yatra yeṣu (yeṣāṁ ?) saṁtāneṣu uditamutpannaṁ taduktānuśaṁsaṁ varacittaratnam| cittameva ratnaṁ cintāmaṇisadṛśam| varaṁ śreṣṭhaṁ sarvadāridyaduḥkhāpahāritvāt| tacca tadvaracittaratnaṁ ceti vigrahaḥ| taditi bhinnaṁ vā| iyaṁ ca adhikaguṇādhārasya satkṛtiḥ| aparamapi tadviśeṣaṇamāha-yatrāpakāro'pīti| yeṣu paramakalyāṇahṛdayeṣu bodhisattveṣu apakāro'pi parābhavo'pi kṛtaḥ tatkartuḥ sukhānubandhī paraṁparayā sukhamāvahatīti| ayamabhiprāyaḥ-tatrāpakāraḥ kartumaśakyaḥ| saṁbhave vā kathaṁcit tadapakārameva nimittaṁ kṛtvā pravṛttānāṁ duṣṭābhiprāyāṇāṁ punaḥ kenacinnimittena tatprasādasamutpādanāt| tatra apakāro nirvāṇe sukhamanubandhāti| tadyathā maitrībalajātake [jātakamālā-8] pañcakānadhikṛtyoktam| bodhisattvapraṇidhānādvā apakāro'pi sukhānubandhītyucyate| yadvakṣyati-

abhyākhyāsyanti māṁ ye ca ye cānye'pyapakāriṇaḥ|

utprāsakāstathānye'pi sarve syurbodhibhāginaḥ||iti||

athavā| yatrāpakāro'pi yeṣāmapakāro'pi mahākaruṇādhyāśayāt priyaputreṇa kṛta iva duḥkhaheturapi sukhameva janayati, yathā kṣāntiparicchede kathayiṣyāmaḥ| evaṁ sarvathā sukhahetutvāt sukhārthināṁ ratnākara iva ratnārthināmāśryaṇīyā bodhisattvā ityupadarśayati| sukhākarāṁstān śaraṇaṁ prayāmi| sukhasya ākarāḥ sarvasukhaikaprabhavatvāt| tān uktakrameṇa apakāre'pi sukhahetūn| śaraṇaṁ prayāmi| te mama trāṇaṁ bhavantu iti bhāvaḥ||

iti prajñākaramativiracitāyāṁ bodhicaryāvatārapañjikāyāṁ

bodhicittānuśaṁsāvivaraṇaṁ nāma prathamaḥ paricchedaḥ||

Publisher: 
The Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning
Place of Publication: 
Darbhanga
Year: 
1960
Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4875

Links:
[1] http://dsbc.uwest.edu/node/4885