The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
dhātuparīkṣā pañcamaṁ prakaraṇam ||
atrāha - dhātavaḥ santi pratiṣedhābhāvāt | uktaṁ ca bhagavatā- ṣaḍdhāturayaṁ mahārāja puruṣapudgala ityādi | tataśca pravacanapāṭhāddhātuvatskandhāyatanānyeva santīti | ucyate | syuḥ skandhāyatanāni yadi dhātava eva syuḥ | kathamityāha-
nākāśaṁ vidyate kiṁcitpūrvamākāśalakṣaṇāt |
alakṣaṇaṁ prasajyeta syātpūrvaṁ yadi lakṣaṇāt ||1||
tatra ṣaḍ dhātava uktāḥ pṛthivyaptejovāyvākāśavijñānākhyāḥ | tatrākāśamadhikṛtyocyate dūṣaṇaṁ svarūpanirūpaṇāt | ihākāśasyānāvaraṇaṁ lakṣaṇamucyate | yad yasmātpūrvamākāśamanāvaraṇa lakṣaṇāllakṣyaṁ syāt, tatra lakṣaṇapravartanādanāvaraṇalakṣaṇātpūrvaṁ nākāśaṁ lakṣyarūpamiti | yadā caivam -
nākāśaṁ vidyate kiṁcitpūrvamākāśalakṣaṇāt |
alakṣaṇaṁ prasajyeta syātpūrvaṁ yadi lakṣaṇāt ||
tathāhi alakṣaṇaṁ pravartatām | tadabhāve khapuṣpavannāstyākāśamityāha -
alakṣaṇo na kaścicca bhāvaḥ saṁvidyate kkacit |
iti | atrāha - lakṣaṇapravṛttirlakṣye bhavet , tatsadbhāvāllakṣyamapyastīti | etadapi nāsti | yasmāt -
asatyalakṣaṇe bhāve kramatāṁ kuha lakṣaṇam ||2||
lakṣaṇātpūrvamalakṣaṇo bhāvo nāstītyuktam | tataśca asati asaṁvidyamāne alakṣaṇe lakṣaṇarahite bhāve kuha idānīṁ lakṣaṇaṁpravartatāmiti nāsti lakṣaṇapravṛttiḥ ||2||
api ca | idaṁ lakṣaṇaṁ pravartamānaṁ salakṣaṇe vā pravarteta alakṣaṇe vā? ubhayathā ca nopapadyata ityāha -
nālakṣaṇe lakṣaṇasya pravṛttirna salakṣaṇe |
salakṣaṇālakṣaṇābhyāṁ nāpyanyatra pravartate ||3||
tatra alakṣaṇe kharaviṣāṇavanna lakṣaṇapravṛttiḥ | salakṣaṇe'pi bhāve na lakṣaṇapravṛttirūpapadyate prayojanābhāvāt | kiṁ hi lakṣaṇavataḥ prasiddhasya bhāvasya punarlakṣaṇakṛtyaṁ syāt? ityanavasthā atiprasaṅgaścaivaṁ syāt | na hyasau kadācinna salakṣaṇaḥ syāditi sadaiva lakṣaṇapravṛttiḥ prasajyeta | na caitadiṣṭam | tasmātsalakṣaṇe'pi bhāve na lakṣaṇapravṛttiparupadyate prayojanābhāvāt | tatraivaṁ syāt - salakṣaṇālakṣaṇābhyāmanyatra pravartiṣyata iti | ucyate -
salakṣaṇālakṣaṇābhyāṁ nāpyanyatra pravartate |
kiṁ kāraṇam ? asadbhāvāt | yadi salakṣaṇo nālakṣaṇaḥ, athālakṣaṇo na salakṣaṇaḥ | ataḥ salakṣaṇaśca alakṣaṇaśceti vipratiṣiddhametat | na ca vipratiṣiddhaṁ saṁbhavati | tasmādasaṁbhavādeva salakṣaṇe cālakṣaṇe ca lakṣaṇapravṛttirnopapadyate iti ||3||
athāpi syāt - yadyapi na lakṣaṇapravṛttiḥ , tathāpi lakṣyamastīti etadapi nāsti | yasmāt -
lakṣaṇāsaṁpravṛttau ca na lakṣyamupapadyate |
yadā lakṣaṇapravṛttireva nāsti tadā kathaṁ lakṣyaṁ syāt? naiva saṁbhavatītyabhiprāyaḥ |
atrāha- lakṣaṇapravṛttistvayā niṣiddhā na tu lakṣaṇam, tataśca vidyate lakṣyam, lakṣaṇa sadbhāvāt | ucyate-
lakṣyasyānupapattau ca lakṣaṇasyāpyasaṁbhavaḥ ||4||
lakṣaṇāsaṁpravṛttau ca na lakṣyamupapadyate iti pratipāditam | tadā
lakṣyasyānupapattau ca lakṣaṇasyāpyasaṁbhavaḥ |
nirāśrayatvāt ||4||
yadā caivaṁ lakṣaṇaṁ nāsti, tadā lakṣaṇasadbhāvādvidyate lakṣyamiti yaduktaṁ tanna yataścaitadevam -
tasmānna vidyate lakṣyaṁ lakṣaṇaṁ naiva vidyate |
iti nigamanam ||
atrāha -yadyāpi lakṣyalakṣaṇe na staḥ, tathā (pyā)kāśamasti, bhāvarūpaṁ ca bhavadākāśa lakṣyaṁ lakṣaṇaṁ vā syāt | tasmāllakṣyalakṣaṇe api ṣṭa iti | etadapyayuktamityāha -
lakṣyalakṣaṇanirmukto naiva bhāvo'pi vidyate ||5||
lakṣyalakṣaṇe yathā na staḥ, tathoktaṁ prāk | yadā anayorabhāvaḥ, tadā lakṣyalakṣaṇarahita tvādākāśakusumavannāstyākāśam ||5||
yadyākāśaṁ bhāvo na bhavati, abhāvastarhi astu? etadapi nāsti | yasmāt -
avidyamāne bhāve ca kasyābhāvo bhaviṣyati |
yadā ākāśaṁ bhāvo na bhavati, tadā bhāvasyāsattve kasyābhāvaḥ kalpyatām? vakṣyati hi -
bhāvasya cedaprasiddhirabhāvo naiva sidhyati |
bhāvasya hyanyathābhāvamabhāvaṁ bruvate janāḥ ||iti |
tasmād bhāvābhāvādabhāvo'pyākāśaṁ na saṁbhavati | rūpābhāvaścākāśamiti vyavasthāpyate | yadyapi rūpaṁ syāttadā rūpābhāva ākāśamiti syāt | yadā ca yathoktena nyāyena rūpameva nāsti, tadā kasyābhāva ākāśaṁ syāt?
atrāha - vidyete eva bhāvābhāvau, tatparīkṣakasadbhāvāt | asti ca bhavān bhāvābhāvayoḥ parīkṣakaḥ, ya evāha -
avidyamāne bhāve ca kasyābhāvo bhaviṣyati |
iti | tasmād bhavato bhāvābhāvaparīkṣakasya sadbhāvāt parīkṣyāvapi bhāvābhāvau vidyete iti | ucyate | etadapyayuktam | yasmāt -
bhāvābhāvavidharmā ca bhāvābhāvamavaiti kaḥ ||6||
syātāṁ bhāvābhāvau yadi, tadā tayoḥ parīkṣako bhāvo va syādabhāvo vā | yadi bhāva iṣyate, tasya
lakṣyalakṣaṇanirmukto naiva bhāvo'pi vidyate |
ityuktaṁ dūṣaṇam | atha abhāvaḥ,
avidyamāne bhāve ca kasyābhāvo bhaviṣyati |
ityatroktametadduṣaṇam | na ca bhāvābhāvavisadṛśadharmā kaścit tṛtīyaḥ padārtho'sti, yo'nayoravagamaka iti nāsti bhāvābhāvayoḥ parīkṣakaḥ | ata evoktaṁ bhagavatā -
bhāvānabhāvāniti yaḥ prajānati
sa sarvabhāveṣu na jātu sajjate |
yaḥ sarvabhāveṣu na jātu sajjate
sa ānimittaṁ bhajate samādhim ||iti |
tathā -
yo'pi ca cintayi śūnyakadharmān
so'pi kumārgapapannaku balaḥ |
akṣara kīrtita śūnyaka dharmāḥ
te ca anakṣara akṣara uktāḥ ||
śānta paśānta ya cintayi dharmān
so'pi ca cinta na jātu na bhūtaḥ |
cittavitarkaṇa sarvi papañcāḥ
sūkṣma acintiya budhyatha dharmān ||
iti vistaraḥ ||6||
idānīṁ pratipāditamarthaṁ nigamayannāha -
tasmānna bhāvo nābhāvo na lakṣyaṁ nāpi lakṣaṇam |
ākāśam
iti | yathā cākāśam, evam -
ākāśasamā dhātavaḥ pañca ye pare ||7||
pṛthivyādidhātavo ye pañca pare'vaśiṣyante, te'pi ākāśavad bhāvābhāvalakṣyalakṣaṇaparikalpasvarūparahitāḥ parijñeyā ityarthaḥ ||7||
tadevaṁ padārthānāṁ svabhāve vyavasthite avidyātimiropahatamatinayanatayā anādisaṁsārābhyasta tayā bhāvābhāvādiviparītadarśanā nirvāṇānugāmyaviparītanaiḥsvabhāvyadarśanasanmārgaparibhraṣṭāḥ
astitvaṁ ye tu paśyanti nāstitvaṁ cālpabuddhayaḥ |
bhāvānāṁ te na paśyanti draṣṭavyopaśamaṁ śivam ||8||
draṣṭavyopaśamaṁ śivalakṣaṇaṁ sarvakalpanājālarahitaṁ jñānajñeyanivṛttisvabhāvaṁ śivaṁ paramārtha svabhāvam | paramārthamajaramamaramaprapañcaṁ nirvāṇaṁ śūnyatāsvabhāvaṁ te na paśyanti mandabuddhitayā astitvaṁ nāstitvaṁ cābhiniviṣṭāḥ santa iti | yathoktamāryaratnāvalyām -
nāstiko durgatiṁ yāti sugatiṁ yātyanāstikaḥ |
yathābhūtaparijñānānmokṣamadvayaniśritaḥ ||iti ||
āryasamādhirāje coktaṁ bhagavatā -
astīti nāstīti ume'pi antā
śuddhī aśuddhīti ime'pi antā |
tasmādume anta vivarjayitvā
madhye'pi sthānaṁ na karoti paṇḍitaḥ ||
astīti nāstīti vivāda eṣaḥ
śuddhī aśuddhīti ayaṁ vivādaḥ |
vivādaprāptyā na dukhaṁ praśāmyate
avivādaprāptyā ca duḥkhaṁ nirudhyate ||iti |
tasmādasaṁbhava eva yatsāṁsārikeṇa mārgeṇa nirvāṇamadhigamyata iti ||8||
ityācāryacandrakīrtipādoparacitāyāṁ prasannapadāyāṁ madhyamakavṛttau
dhātuparīkṣā nāma pañcamaṁ prakaraṇam ||
Links:
[1] http://dsbc.uwest.edu/node/6090