The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
5 sudurjayā nāma pañcamī bhūmiḥ |
upakramagāthāḥ |
caraṇamatha śruṇitvā bhūmiśreṣṭhāṁ vidūnāṁ
jinasuta parituṣṭā harṣitā dharmahetoḥ |
gagani kusumavarṣaṁ utsṛjantī udagrāḥ
sādhu sugataputra vyāhṛtaṁ te mahātmā || 1 ||
marupati vaśavartī sārdha devāgaṇena
svagagata sugatasya pūjānārthaṁ udagrā |
vividharucirameghāḥ snigdhaābhā manojñāḥ
abhikira sugatasya harṣitāḥ prīṇitāśca || 2 ||
gītaruta manojñā vādyatūryābhinādā
devavadhuprayuktāḥ śāstu saṁpūjanārtham |
jina puna tatharūpaṁ darśayanti sma sthānaṁ
sarvarutasvarebhī eva śabdaḥ prayuktaḥ || 3 ||
sucireṇa āśayu prapūrṇa muneḥ
sucireṇa bodhi śiva prāpta jinaḥ |
sucireṇa dṛṣṭa naradevahitaḥ
saṁprāpta devapuri śākyamuniḥ || 4 ||
sucireṇa sāgarajalāḥ kṣubhitāḥ
sucireṇa ābha śubha munni jane |
sucireṇa sattva sukhitāḥ -
sucireṇa śāsu śruta kāruṇikaḥ || 5 ||
sucireṇa saṁgamu mahāmuninā
saṁprāpta sarvagūṇapāramitaḥ |
mada māna darpa prajahitva tamaṁ
pūjārhu pūjima mahāśramaṇam || 6 ||
(iha pūji kṛtva khagamārgagatā)
iha pūji kṛtva sukha nekavidham |
iha pūji kṛtva dukhasarvakṣaye
iha pūji kṛtva jina jñānavaram || 7 ||
gaganopamaḥ paramuśuddhu jinu
jagatī aliptu yatha padmu jale |
abhyudgato udadhi meruriva
harṣitva cittu jina pūjayathā || 8 ||
athābravīdvajragarbhaṁ vimukticandro viśāradaḥ |
pañcamyā bhūmya ākarān nirdiśasva viśārada || 10 ||
upasaṁhāragāthāḥ |
evaṁ viśodhita caturṣu jinacarīṣu
buddhayā triyādhvasamatā anucintayanti |
śīlaṁ ca cittapratipattitu mārgaśuddhiḥ
kāṅkṣāvinīta vidu pañcami ākramanti || 11 ||
smṛti cāpa indriya iṣu anivartitāśca
samyakprahāṇa haya vāhana ṛddhipādāḥ |
pañca balāḥ kavaca sarvapipūabhebyāḥ
śūrāṇivarti vidu pañcami ākramanti || 12 ||
hyapatrāpyavastravidunāṁ śuciśīlagandho
bodhyaṅgamālyavaradhyānavilepanaṁ ca |
prajñāvicāraṇavibhūṣaṇupāyaśreṣṭham
udyānadhāraṇita pañcamimākramanti || 13 ||
catuṛddhipādacaraṇāḥ smṛtiśuddhigrīvāḥ
kṛpamaitraśreṣṭhanayanā varaprajñadaṁṣṭrā |
nairātmyanāda ripukleśa pradharṣamāṇā
narasiṁha samya vidu pañcamimākramanti || 14 ||
te pañcamīmupagatā varabhūmiśreṣṭhāṁ
pariśuddhamārga śubhamuttari bhāvayanti |
śuddhāśayā vidu jinatvanuprāpaṇārthī
kṛpamaitrakhedavigatā anucintayanti || 15 ||
saṁbhārapuṇyupacayā tatha jñāna śreṣṭhaṁ
naikā upāya abhirocanabhūmya bhāsān |
buddhadhiṣṭhāna smṛtimāṁ matibuddhiprāptā
cattvāri satya nikhilānanucintayanti || 16 ||
paramārthasatyamapi saṁvṛtilakṣaṇaṁ ca
satyavibhāgamatha satyanitīraṇaṁ ca |
tatha vastu sāsrava kṣayaṁ api mārgasatyaṁ
yāvantanāvaraṇasatya samosaranti || 17 ||
evaṁ ca satya parimārgati sūkṣmabuddhiḥ
na ca tāvadanāvaraṇaprāptu vimokṣaṁ śreṣṭham |
jñānādhimuktivipulāttu guṇākarāṇām
atibhonti sarvajagato arhapratyayānām || 18 ||
so eva satyaabhinirhṛta tattvabuddhiḥ
jānāti saṁskṛta mṛṣāprakṛtī asāram |
kṛpamaitraābha labhate sugatāna bhūyaḥ
sattvārthikaḥ sugatajñāna gaveṣamāṇaḥ || 19 ||
pūrvāpare vidu nirīkṣatu saṁskṛtasya
mohāndhakāratamasāvṛta duḥkhalagnā |
abhyuddharoti jagato dukhaskandhavṛddhān
nairātmyajīvarahitāṁstṛṇakāṣṭhatulyān || 20 ||
kleśādvayena yugapatpunarbhāsi tryadhvaṁ
chedo dukhasya na ca anta samosarantaḥ |
hanto praṇaṣṭa jana te'tidayābhijātā
saṁsārasrota na nivartati niḥsvabhāvam || 21 ||
skandhālayā uragadhātu kudṛṣṭiśalyāḥ
saṁtapta agnihṛdayāvṛta andhakāre |
tṛṣṇārṇavaprapatitā avalokanatvāt
jinasārthavāhavirahā dukhaarṇavasthāḥ || 22 ||
evaṁ viditva punarārabhate'pramatto
taccaiva ārabhati sarvajagadvimokṣī |
smṛtimantu bhonti matimān gatimān dhṛtīṁ ca
hrīmāṁśca bhonti tatha buddhina prajñavāṁśca || 23 ||
avitṛptu puṇyupacaye tatha jñāna śreṣṭhaṁ
no khedavānna śithilo balameṣamāṇaḥ |
kṣetraṁ vidhāya jinalakṣaṇabuddhaghoṣam
avitṛptasarvakriya sattvahitārthayuktaḥ || 24 ||
paripācanāya jagato vidu śilpasthānān
lipimudrasaṁkhyagaṇadhātucikitsatantrān |
bhūtagrahāviṣamaroganivartanārthaṁ
sthāpenti śastra rucirān kṛpamaitrabuddhī || 25 ||
varakāvyanāṭakamatiṁ vividhapraharṣān
nadyodiyānaphalapuṣpanipadyasthānān |
sthāpenti nekakriya sattvasukhāpanārthaṁ
ratnākarāṁśca upadarśayi naikarūpān || 26 ||
bhūmīcalaṁ ca graha jyotiṣa candrasūryau
sarvāṅgalakṣaṇavicāraṇarājyasthānam |
ārūpyadhyāna tathabhijña athāpramāṇā
abhinirharanti hitasaukhyajagārthakāmāḥ || 27 ||
iha durjayāmupajatā varaprajñacārī
pūjenti buddha nayutā śṛṇuvanti dharmam |
teṣāṁ śubhaṁ punaruttapyati āśayaśca
svarṇaṁ yathā musaragalvayasaṁvimṛṣṭam || 28 ||
ratnāmayā grahavimān vahanti vātā
te yehi tehi tu vahanti asaṁhṛtāśca |
tatha lokadharmi caramāna jagārthacārī
asaṁhārya bhonti yatha padma jale aliptam || 29 ||
atra sthitā tuṣita īśvara te kṛtāvī
nāśenti tīrthyacaraṇān pṛthudṛṣṭisthānān |
yaccācaranti kuśalaṁ jinajñānahetoḥ
sattvāna trāta bhavamo daśabhirbalāḍhyaiḥ || 30 ||
te vīryamuttari samārabhi aramattāḥ
koṭisahasra sugatānabhipūjayanti |
labdhvā samādhi vidu kampayi kṣetrakoṭī
praṇidhīviśeṣu anubhūya guṇākarānām || 31 ||
ityeṣā pañcamī bhūmirvicitropāyakoṭibhiḥ |
nirdiṣṭā sattvasārāṇāmuttamā sugatātmajāḥ || 32 ||
Links:
[1] http://dsbc.uwest.edu/node/3988