The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
||10||
||santānāntaradūṣaṇam ||
atheha prakāśasahopalambhādisādhanabalena jaḍapadārtharāśāvapāste nīlapītādyaśeṣapadārthajāte ca svacittapratibhāsātmani svapnamāyādivadadvayarūpe siddhe santānāntarasadasattānirūpaṇārthamidamārabhyate |
evaṁ hi kecidāhuḥ | astyeva santānāntaramanumānapratītam | tathā hīcchācittasamanantaravyāhāravyavahārābhāsasya darśanāt tadabhāve cādarśanādupalambhānupalambhasādhanamanvayavyatirekaśarīramicchācittena saha vyāhārādyābhāsasya kāryakāraṇabhāvamātmasantāne'vadhāryecchācittasyāpratisaṁvedanasamaye'pi vicchinnavyāhārādyābhāsadarśanāt tatkāraṇabhūtamicchācittamanumīyamānaṁ santānāntarameva vyavatiṣṭhata iti |
atredamālocyate | tadicchācittaṁ vyāhārādyābhāsasya kāraṇatayā vyavasthāpyamānamanumāturdarśanayogyamatha dṛśyādṛśyaviśeṣaṇānapekṣamicchāmātram | yaditāvadādyovikalpastadānumāturdarśanayogyatvādicchācittasyānumānakāle'nupalabdhirabhāvameva gamayatītyanupalambhākhyapratyakṣabādhitatvāt kvānumānāvakāśastasya | yadi punaricchācittamanumānakāle'pyanubhūyeta, tadā kimasyānumānena | athaivamagnidhūmayostadutpattisiddhyanantaraṁ naganikuñje dhūmamupalabhamāno nāgnimapyanuminuyāt, tatrāpyagneranupalabdhibādhitatvāt, upalambhe cānumānavaiphalyāt | naivam, anumānasamaye deśaviprakarṣavato vahnerdarśanāyogyatvena dṛśyānupalabdhivirahāt, adṛśyānupalambhasya cābhāvasādhanatvavirodhāt | icchācittasya tu nāsti deśaviprakarṣaḥ | icchācittaṁ hi svasaṁbaddhamevānumāturdarśanayogyam, tasya ca deśādiviprakarṣa ityalaukikametat |
atha dvitīyo vikalpaḥ | tathā hīcchācittamātraṁ svaparasantānasādhāraṇadṛśyādṛśyaviśeṣaṇānapekṣaṁ vyāhārādyābhāsaṁ prati kāraṇatayāvadhāryate | tadavadhāraṇaṁ kena pramāṇena | vyāhārādyābhāsasya hīcchāmātrābhāve'bhāvaṁ pratītya tadutpattisiddhigaveṣaṇā | na cecchāmātrasya svaparasantānasādhāraṇasya svasaṁvedanenānyena vābhāvaḥ śakyāvagamaḥ | yathā hi vahnimātrasya deśakālavyavahitasyāpi dhūmotpādadeśakālayoryadi syādupalabhyetaiva mayeti saṁbhāvitasyānumātṛpuruṣendriyapratyakṣeṇadhūmotpādāt prāgabhāve'vadhāryamāṇastadutpattisiddhimadhyāsayatīti vyavahitadeśakālasyāpi vahnerdhūmamātraṁ prati kāraṇatvāvadhāraṇam, svabhāvaviprakṛṣṭasya tu jaṭharabhavādisādhāraṇasya sarvathānumātṛpuruṣāśakyābhāvapratītikasya vyāptibahirbhāva eva | tathātrāpīcchācittaṁ parasantānasādhāraṇamapi yāvadyadīya syādupalabhyetaiva mayeti yadi saṁbhāvayituṁ śakyeta tadā tadvyatirekasiddhidvāreṇa kāraṇatayāvadhāryate | kevalaṁ svabhāvaviprakṛṣṭe cittamātre'stamiteyaṁ katheti ||
na ca paracittaṁ kālaviprakṛṣṭaṁ vartamānatvādasya, atītānāgatayoreva kālaviprakṛṣṭatvena vyavahārāt |
nāpi deśaviprakṛṣṭam, yasminneva hi śuklaśaṅkhādideśe svacittaṁ śuklākārapratibhāsi svasaṁvedanena vedyate taddeśavartyeva pītākārapratibhāsi parasantānabhāvi cittaṁ na vedyate | tat kathameṣa deśaviprakarṣaḥ ||
athecchācittamātraṁ svasaṁvedanamātrāpekṣayā na svabhāvaviprakṛṣṭam | na hyagnirapyeko yenaivendriyavijñānena dṛśyate tenaivānyo'pi dṛśyam | tatra yathā cakṣurvijñānamātrāpekṣayā agnimātraṁ dṛśyamiti vyavasthāpyate tathātrāpi svasaṁvedanamātrāpekṣayā icchācittamātraṁ svaparasantānasādhāraṇamapi dṛśyameveti |
atrocyate | kimatra mātraśabdenānumātṛpuruṣasaṁbandhāsaṁbandhābhyāmaviśeṣitaṁ yasya kasyacit puruṣasyendriyajñānaṁ vastuviṣayīkurvāṇamasya dṛśyatāsaṁbhave'pinānimitamabhimatam | yadyevaṁ piśācādirapi dṛśyaḥ syāt | so'pi hi kasyacit puṁso yogyādeḥ svajātīyasya vā piśācāntarasya bhavatyevendriyajñānagocara iti na kaścit svabhāvaviprakṛṣṭaḥ syāt | tasmādanumātṛpuruṣasaṁbandhitvamanapāsya vijñānasya svalakṣaṇādibhedanirāsapara eva mātraśabdo yuktaḥ | etadevāśaṅkaya dharmottareṇābhihitam -
ekapratipattrapekṣaṁ cedaṁ pratyakṣalakṣaṇam |
ityādi | tenaivaṁ dṛśyatāsaṁbhāvanā yadīha deśe kāle vā syād ghaṭādirniyamenopalabhyeta, madīyasya cakṣurvijñānamātrasya viṣayībhavediti | paracitte tu na śakyamevam | yadīha paracittaṁ syāt niyamena madīyasya svasaṁveda(na) mātrasya viṣayi syāditi ||
yadi cecchācittamātraṁ tadutpattigrahaṇasamaye dṛśyatayā saṁbhāvayitavyam, tadānumānakāle'pi dṛśyatayā saṁbhāvya tadanupalambhenābhāvasādhane kathamanumānaṁ pravartayitumidamārabdham, pratyakṣeṇaiva pakṣabādhāt | na ca kālabhedena svabhāvaviprakarṣetarāviti yatkiñcidetat | tasmādicchācittamātrasya svaparasantānasādhāraṇasya dṛśyatayā saṁbhāvayitumaśakyatvāt vyahārādyutpādāt prāganupalambhe'pyabhāvasiddhau na tadabhāvaprayukto vyāhārādyabhāvaḥ pratīyata iti kathaṁ kāraṇatvasiddhiryataḥ kāryahetudvāreṇānumīyeta | icchācittaviśeṣastu svasantānabhāvī na bhavatyevānumāturdṛśyaḥ | kiṁ tu tasya dṛśyānupalambhājjijñāsitaviśeṣe dharmiṇi bādhitasya kathamanumānamityuktameva ||
tadevamicchācittaviśeṣe svasantānabhāvini sādhye pakṣasya pratyakṣabādhaḥ, icchācittamātre'pi svaparasantānasādhāraṇe sādhye yadyanupalambhamātreṇa dṛśya viśeṣaṇānapekṣeṇa pratibandhasiddhisamaye tasyābhāvaḥ pratīyate, tadā pakṣīkṛte dharmiṇi tatheti sa eva doṣaḥ | atha na pratīyate tadā sandigdhavyatireko hetvābhāso vyāhārādiriti sthitam |
evaṁ tarhi santānāntarasādhakasyābhāvād bādhakasyāpi kasyacidadarśanādbhavatu tatra sandeha eveti kecit | tairidaṁ bādhakamabhidhīyamānamavadhīyatām | yadi hi santānāntaraṁ saṁbhavet tadā tato bhedena svasantānasyāvaśyaṁ bhavitavyam | anyathā svasantānādapi prakāśamānāttasya parasantānābhimatasya bhedo na syāt | na cābhedastayoriti svasantānād bhedābhedābhyāmabādhyasya parasantānasya sāmānyaśaśaviṣāṇādivadabhāva evāyāta iti kathaṁ sandehaḥ | tasmāt parasantānāpekṣayā svasantānasya bhedo'pyavaśyambhāvyaḥ | sa ca bhedaḥ santānasya svabhāvaḥ svasantāne pratibhāsamāne niyamena pratibhāseta | kathamaparathā pratibhānāpratibhānalakṣaṇaviruddhadharmādhyāse'pi svasantānasya parasantānād bhedaḥ svabhāvatāmāsādayet ||
na cāsau bhedaḥ pratibhāsate | bhedapratibhāse hi upagamyamāne tadavadhibhūtasyāpi parasantānasya pratibhāso durapahnavaḥ syāt |
asmādbhinnamitīdaṁ cet svarūpaṁ svasya cetasaḥ |
sāvadherasya bhāsaḥ syānna vā grāhyaṁ tadātmanā ||
bhede'nyaleśamapi naiti kuto bhinnaḥ |
evamādikamaśeṣamiha pravacanapradīpaśrīsākārasaṅgrahādivacanamanusmaryatām |
yathā hi svasantānamātre parisphurati śaśaviṣāṇādasphurato na bhedaḥ pratibhāti tathā parasantānādapi sphuraṇavirahiṇo na bhātyeva bhedaḥ | na hi parasantānāpekṣayā kaścid viśeṣaleśaḥ svasantānasya parisphurati yo nāsti śaśaviṣāṇāpekṣayā | na ca śaśaviṣāṇaparasantānāvapekṣya samāne svasantānapratibhāse śaśaviṣāṇāpekṣayā na bhedo nāpyabhedaḥ pratibhāti | parasantānāpekṣayā tu bheda eva bhātītyevamavasthāpayituṁ śakyam |
bhedābhedayorabhāvaparihāreṇa hi yathā bhedo vyavasthitaḥ tadvad bhedapratibhāso'pi bhedābhedābhāvapratibhāsavilakṣaṇa evocito bhavitum, na ca tathānubhūyate | tathāpi bhedaḥ pratibhātīti vacanaracanametat | bhāṣyakāranyāyo'pyatra bhedapratibhāsadūṣaṇe vistarato'vagantavyaḥ ||
yadi cāvadhipratibhāsavirahe'pi bhedapratibhānamidaṁ paracittānu(kampayā) kṣamitavyaṁ (tarhi) bahirarthasyāpi kathamabhāvaḥ sidhyati | śakyaṁ hi tatrāpi sandehamavatārayitum, na bahirarthaḥ kasyacidābhāsate, parasantānastu parasya pratibhāsata eva, tataścātraiva sandeho na bahirartha iti cet | etadapi sakalaṁ sandigdhameva | na hyavaśyaṁ parasantānaḥ parasyābhāsate, kadācidasau nāstyeva na cāsāvavabhāsata ityapi vaktuṁ śakteḥ |
kiṁ ca mā nāma bhāsīṣṭa bahirarthaḥ kasyacidapi tathāpi kathaṁ tadabhāvasiddhirbhedapratibhāsābhyupagamavādina itīyanmātramiha vivakṣitam | na cātra kaścid doṣaḥ | tasmād bahirarthena sādhāraṇaṁ santānāntaramiti kathaṁ vijñaptivādināmapi saṁmataṁ bhaviṣyati | kiṁ ca kāryakāraṇabhāvo'pi vijñānadvayasya bhedapratibhāsavādinā bādhitumaśakyaḥ | pūrvabhāvinī hi saṁvittiḥ parasaṁvittyapekṣayā bhedaṁ pūrvatvaṁ cātmano gṛhṇātyevāvadhipratibhāsavigame'pi ||
parabhāvinyapi saṁvittiḥ pūrvasaṁvittyapekṣayā bhedaṁ paratvaṁ cātmano'dhigacchatyeva santānāntaravaditi niyatapūrvāparabhāvalakṣaṇe kāryakāraṇabhāve'vabhāsamāne'vasīyamāne ca nīlādicitrākāravat katham
saṁvṛttyāstu yathā tathā
iti bhagavato vārtikakārasya vacanena phalitamatra mate | api ca citrākāracakre dharmiṇyadvaitasādhanārthamupanyastasya prakāśamānatvādihetorbhedagrāhakapratyakṣāpahṛtaviṣayatvamudbhāvayataḥ prativādino bhedagrahaṇamanumanyamānena santānāntarasandehaṁ ca vinā kathamuttaritavyaṁ bhavatā ||
nanvevamapi santānāntarābhāvaḥ kena pramāṇena siddhaḥ | na tāvat pratyakṣeṇa, tasya vidhiviṣayasya pratiṣedhasādhanātadhikārāt | nāpyanumānena, tasya dṛśyābhāvasādhananiyatasyātīndriyaparacittābhāvasādhane'navatārāditi cet | atra brūmaḥ | santānāntarasaṁbhave niyatabhāvaḥ tatao bhedaḥ svacittasya | abhede svasantānāt parasantāna eva syāt | yathā ca yadupalabhyamānaṁ yenaṁ rūpeṇa na bhāsate na tat tena rūpeṇa sadvyavahārayogyaṁ yathā nīlaṁ pītarūpeṇa | nopalabhyate ca svacittamupalabhyamānaṁ parasantānād bhinne(na)rūpeṇeti bhedasya svacittatādātmyaniṣedhe dṛśyaviśeṣaṇaprayogānapekṣā svabhāvānupalabdhiriyam ||
nāpyasiddhiḥ, bhedapratibhāse tadavadherapi pratibhāsaprāpteḥ | avadhyapratibhāse tu bhedapratibhāsābhāvaḥ śaśaviṣāṇabhedapratibhāsābhāvavat siddha eva | evamanena pramāṇena santānāntarasya svacittāpekṣayā bhede pratikṣipte abhede ca svayamevāsaṁbhavini bhedābhedābhyāmavācyatvaṁ siddham | sāmānyādivad vastutāpahatiriti, kathaṁ bādhakābhāvāt santānāntare sandeho'bhidhīyate | etacca śāstrīyaprameyasmāraṇamātraphalaṁ kiñcillikhitamiti | paramiha svayamanusandheyam |
api ca santānāntare tāvadarvāgdṛśāṁ sandeho bhavadbhiranumanyate | bhagavatastu kimavasthāpyatām | saṁdehāvasthāpane kathaṁ sarvajñatā | vidyamānameva kadācit santānāntaraṁ bhagavatā nāvadhāryate tathāpyasau sarvajña iti kathametat | anumānaṁ ca santānāntaraviṣayaṁ prāgeva cintitam | na cānumānena pratītāvapi sarvajñatā bhavitumarhati | pratyakṣeṇa paracittapratītau grāhyagrāhakabhāvo'pi paracittasya bhagavaccittena sahāyāta iti bahirarthavāda eva mukhāntareṇopagataḥ syāt, kathamayaṁ vañcayati vādaḥ ||
asmadīyamatena tu paracittaṁ nāstyeveti tadavadhāraṇakṛto(na) bhagavataḥ sarvajñatākṣatidoṣaḥ | yāvacca bhedagrahaṇābhimānarūpā saṁvṛsttitāvat santānāntare sandehāttadavabodhanārthaṁ vacanādirapi pravartata iti svavacanavirodho'pi na saṁbhavatyeva | na khalu santānāntaraviṣayaḥ sarvathā sandeho nāstyevetyabhimatamasmākam, api tu paramārthagatiriyamupadarśitā | idaṁ hi santānāntarābhāvasādhanamadvayasādhanena sādhāraṇamiti naikaniyataḥ svavacanādivirodhastatparihāro vā | citrākārasaṁbhavamātreṇāpi ca vedāntadhvāntāpasāro bhāṣyakāreṇa darśitaḥ | tathā ca
ātmā sa tasyānubhavaḥ sa ca nānyasya kasyacit
ityādivārtikavyākhyānabhāṣyam |
ātmavādastarhi prasakta iti cet | na citrākārasaṁvedanāt ityādi dveṣavikaluṣāśeṣā eva tuṣākāro'pi vedāntasiddhānta iti alakṣita tadgranthānutthāpayantī santānāntarāpekṣayā paṭhitavatītyavasthā (?) sarvā saṁvṛtisatyāntaḥ pātinī hyevāpai(tī) ti sakalamanākulamiti ||
||santānāntaradūṣaṇaṁ samāptam ||
Links:
[1] http://dsbc.uwest.edu/node/5088