The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
39 sarvanagararakṣāsaṁbhavatejaḥśrīḥ|
atha khalu sudhanaḥ śreṣṭhidārakastaṁ vipulaprītivegasaṁbhavacittakṣaṇavyūhaṁ bodhisattvavimokṣaṁ bhāvayan saṁbhāvayan praśāntarutasāgaravatyā rātridevatāyā avavādānuśāsanīmanusmaran, nigamayan, ekaikapadavyañjanānekanayāpramāṇāśayaṁ dharmatānayajñānamanusmaran, smṛtāvupanibadhnan, matyā pravicinvan, gatyā anugacchan, buddhyā vipulīkurvan, kāyena spṛṣṭvā viharan, avataran, anupraviśan, anupūrveṇa yena sarvanagararakṣāsaṁbhavatejaḥśrī rātridevatā tenopasaṁkrāntaḥ| so'paśyat sarvanagararakṣāsaṁbhavatejaḥśriyaṁ rātridevatāṁ sarvanagarabhavanaprabhāsamaṇirājagarbhamahāpadmāsane niṣaṇṇāmanabhilāpyarātridevatāparivārāṁ sarvadiksattvajagadabhimukhenakāyena sarvajagadrūpasamena kāyena sarvasattvābhimukhena kāyena sarvajagadanuliptena kāyena sarvajagatsamaśarīreṇa kāyena sarvajagadabhyudgatena kāyena sarvajagatparipākavinayākūlena kāyena samantadiṅnigarjanena kāyena sarvajagadasaṁkrāntena kāyena sarvāvaraṇātyantasamuddhāṭitena kāyena tathāgatasvabhāvena kāyena sarvajagadvinayaniṣṭhāparyavasānena kāyena||
dṛṣṭvā ca tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ sarvanagararakṣāsaṁbhavatejaḥśriyo rātridevatāyāḥ pādau śirasābhivandya sarvanagararakṣāsaṁbhavatejaḥśriyaṁ rātridevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya sarvanagararakṣāsaṁbhavatejaḥśriyo rātridevatāyāḥ purataḥ prāñjaliḥ sthitvā evamāha-ahaṁ khalu devate anuttarāyāṁ samyaksaṁbodhau saṁprasthitaḥ| tadvadasva me devate kathaṁ bodhisattvo bodhisattvacaryāyāṁ carannupakārībhūto bhavati sattvānām| kathaṁ ca sattvānanuttareṇa saṁgraheṇa saṁgṛhṇāti| kathaṁ bodhisattvastathāgatānujñāto bodhisattvakarmaṇi prayukto bhavati, yathāprayuktasya bodhisattvasya āsanno bhavati dharmarājaḥ| evamukte sarvanagararakṣāsaṁbhavatejaḥśrī rātridevatā sudhanaṁ śreṣṭhidārakametadavocat-sādhu sādhu kulaputra, yastvaṁ sarvajagatparipākavinayaniṣṭhāgamanatāyai sarvatathāgatavaṁśasaṁdhāraṇaprayoganiṣṭhāgamanatāyai sarvadikprasaraspharaṇajñānaprayogatāyai sarvadharmadhātunayasāgarāvataraṇābhimukhatāyai ākāśasamatalānantajñānajñeyaspharaṇatāyai sarvatathāgatadharmacakrapratīcchanasaṁdhāraṇatāyai yathāśayasarvajagatsamudradharmameghābhipravarṣaṇacaryānayaṁ paripṛcchasi| ahaṁ kulaputra manojñarutagambhīravikurvitapraveśasya bodhisattvavimokṣasya lābhinī| sā khalu punarahaṁ kulaputra anena vimokṣeṇa samanvāgatā asaṅgamahādharmabhāṇakapaṭṭabaddhādhyālambanaprayogā sarvatathāgatadharmakośaviśrāṇanapraṇidhānā mahākaruṇāmaitrībalapratilabdhā sarvasattvabodhicittapratiṣṭhāpanatāyai sarvasattvārthakriyāsaṁprasthitā apratiprasrabdhabodhicittakuśalamūlasaṁbhāropacayāya sarvajagatsārathibhūmisaṁprasthitā sarvasattvānāṁ sarvajñatāmārgapratiṣṭhāpanatāyai, sarvaloke dharmameghadharmasūryasaṁbhavaprayogā aprameyakuśalamūlaprabhavasarvalokāvabhāsanatāyai, sarvajagatsamacittaprasṛtāpratipraśrabdhā sarvajagatkuśalamūlābhisaṁskārasaṁmārjanaprayogavijñānatāyai, viśuddhacittaprayogā sarvakuśalakarmapathapradakṣiṇakarmāntatayā sarvasattvasārthavāhatvāya saṁprasthitā sarvākuśalakarmapathaprahīṇā sarvasattvakuśaladharmapratiṣṭhāpanakarmaprayogā sarvasattvakṣemagatisaṁpradarśanaprayogā sarvasattvayānavyūhapūrvaṁgamasaṁprasthitā sarvakuśaladharmacakracaraṇasarvasattvapratiṣṭhāpanaprayogā sarvakalyāṇamitrābhedyopacaraṇābhirādhanasaṁprasthitā sarvasattvatathāgataśāsanapratiṣṭhāpanaprayogā dharmadānapūrvaṁgamasarvaśukladharmasamārambhaprayogā sarvajñatācittotpādābhijātadṛḍhābhedyāśayā vajranārāyaṇagarbhadṛḍhabuddhabalārambaṇavipulacittamaṇḍalā kalyāṇamitramupaniśritya viharāmi| sarvakleśakarmāvaraṇaparvatavikiraṇacittā sarvajñatāsaṁbhārasamārambhā sarvaśukladharmasamarjanaprayogā anantamadhyasarvajñatābhimukhārambaṇacetanāprayogaprayuktā||
sā khalu punarahaṁ kulaputra evaṁrūpaṁ sarvasattvavijñāpanaṁ dharmālokamukhaṁ pariśodhayamānā kuśalamūlopacayasaṁbhārapratyupasthitāṁ daśabhirākārairdharmadhātuṁ vyavalokayāmi anugacchāmi prasarāmi| katamairdaśabhiḥ? yaduta aprameyaṁ dharmadhātumanugacchāmi vipulajñānālokapratilābhena| anantamadhyadharmadhātumanugacchāmi sarvatathāgatavikurvitavijñaptaye| aparyantadharmadhātumanugacchāmi sarvabuddhakṣetrākramaṇatathāgatapūjopasthānaparipūraye| asīmāprāptaṁ dharmadhātumavatarāmi sarvalokadhātusamudreṣu bodhisattvacaryāsaṁdarśanatāyai| avyavacchinnaṁ dharmadhātumavatarāmi asaṁbhinnatathāgatajñānamaṇḍalāvataraṇatāyai| ekotībhāvagataṁ dharmadhātumavatarāmi yathāśayasarvasattvavijñapanatathāgatasvaramaṇḍalāvataraṇatāyai| svabhāvavimalaṁ dharmadhātumavatarāmi sarvajagadvinayaniṣṭhāgatapūrvapraṇidhānaniṣṭhāvataraṇatāyai| sarvajagatsamatānugataṁ dharmadhātumavatarāmi samantabhadrabodhisattvacaryāprasarapraveśāya| ekālaṁkāraṁ sarvadharmadhātumavatarāmi samantabhadrabodhisattvacaryāvikurvitālaṁkārāvataraṇatāyai| avināśanaṁ dharmadhātumavatarāmi sarvakuśaladharmadhātuspharaṇaviśuddhyavināśadharmatāyai| ebhirahaṁ kulaputra daśabhirākāraiḥ sarvadharmadhātuṁ vyavalokayāmi anugacchāmi prasarāmi sarvakuśalamūlasaṁbhāropacayāya buddhamāhātmyāvataraṇatāyai acintyabuddhaviṣayānugamāya||
punaraparaṁ kulaputra ahamevaṁ tathāgatamāhātmyānugatairmanasikārairdaśabhirdhāraṇīmaṇḍalaparivartasahasraiḥ sattvānāṁ dharmaṁ deśayāmi| katamairdaśabhiḥ? yaduta sarvadharmasamudrasamavasaraṇena ca nāmnā dhāraṇīmaṇḍalena| sarvadharmādhiṣṭhānena ca dhāraṇīmaṇḍalena| sarvadharmameghasaṁpratīcchanena ca dhāraṇīmaṇḍalena| sarvatathāgatasmṛtipradīpena ca dhāraṇīmaṇḍalena| sarvasattvakarmasamudrapradīpagarbheṇa ca dhāraṇīmaṇḍalena| sarvayānanayasamudravimalasamavasaraṇena ca dhāraṇīmaṇḍalena| sarvatathāgatanāmacakrāvartanirghoṣeṇa ca dhāraṇīmaṇḍalena| tryadhvabuddhapūrvanirvāṇapraṇidhānasāgaranirdeśasamavasaraṇena ca dhāraṇīmaṇḍalena| sarvadharmābhimukhāvartavegena ca dhāraṇīmaṇḍalena| sarvajñatāveśaprabheṇa ca nāmnā dhāraṇīmaṇḍalena| etāni ca kulaputra daśa dhāraṇīmaṇḍalāni pramukhaṁ kṛtvā daśabhirdhāraṇīmaṇḍalaparivartasahasraiḥ sattvānāṁ dharmaṁ deśayāmi||
punaraparaṁ kulaputra śrutamayyā prajñayā sattvānāṁ dharmaṁ deśayāmi, cintāmayyā bhāvanāmayyā prajñayā sattvānāṁ dharmaṁ deśayāmi| ekamapi bhavaparivartamārabhya sattvānāṁ dharmaṁ deśayāmi| sarvabhavasamudraparivartānapyārabhya sattvānāṁ dharmaṁ deśayāmi| ekasyāpi tathāgatasya nāmacakrasamudramārabhya dharmaṁ deśayāmi| ekamapi lokadhātusamudramārabhya dharmaṁ deśayāmi| sarvalokadhātusamudrānapyārabhya dharmaṁ deśayāmi| ekamapi buddhavyākaraṇasamudrāmārabhya dharmaṁ deśayāmi| sarvatathāgatavyākaraṇasamudrānapyārabhya dharmaṁ deśayāmi| ekamapi tathāgataparṣanmaṇḍalasamudramārabhya dharmaṁ deśayāmi| sarvatathāgataparṣanmaṇḍalasamudrānapyārabhya dharmaṁ deśayāmi| ekamapi tathāgatadharmacakramārabhya dharmaṁ deśayāmi| sarvatathāgatadharmacakrasamudrānapyārabhya dharmaṁ deśayāmi| ekamapi sūtrāntamārabhya dharmaṁ deśayāmi| sarvatathāgatadharmacakrasamavasaraṇānapi sūtrāntamārabhya dharmaṁ deśayāmi| ekamapi tathāgataparṣanmaṇḍalasaṁnipātamārabhya dharmaṁ deśayāmi| sarvatathāgataparṣanmaṇḍalasamudrānapyārabhya dharmaṁ deśayāmi| ekamapi sarvajñatācittamārabhya dharmaṁ deśayāmi| sarvabodhicittāṅgasamudrānapyārabhya dharmaṁ deśayāmi| ekamapi yānamārabhya dharmaṁ deśayāmi| sarvayānaniryāṇasamudrānapyārabhya dharmaṁ deśayāmi| etatpramukhairahaṁ kulaputra anabhilāpyairdeśanānayābhinirhāraiḥ sattvānāṁ dharmaṁ deśayāmi| evamahaṁ kulaputraṁ dharmadhātunayāsaṁbhinnāṁstathāgatasamudrānavataramāṇā sarvasattvānāṁ dharmadeśanayā anuttaradharmasaṁgrahaṁ kurvāṇā samantabhadrabodhisattvacaryāparāntakoṭīgatān kalpasamudrān saṁvasamānā etanmanojñarūtagambhīravikurvitapraveśaṁ bodhisattvavimokṣaṁ bhāvayāmi ekaikacittakṣaṇavivardhanena vimokṣaviṣayabhāvanānayena| ekaikena ca vimokṣaviṣayabhāvanānayena praticittakṣaṇaṁ sarvadharmadhātuṁ spharāmi||
sudhana āha-āścaryaṁ devate yāvadgambhīra eṣa bodhisattvavimokṣaḥ| kiyaccirapratilabdhaḥ tvayāyamārye bodhisattvavimokṣaḥ? āha-bhūtapūrvaṁ kulaputra atīte'dhvani lokadhātuparivartaparamāṇurajaḥsamānāṁ kalpāṇāṁ pareṇa dharmārcinagarameghā nāma lokadhāturabhūt cāturdvīpalokadhātuparamāṇurajaḥsamagandhamaṇisumerujālapratiṣṭhitā sarvatathāgatapūrvapraṇidhāṇanirghoṣapadmasaṁdhivyūhā sarvasattvakarmasamudrasaṁbhūtamaṇirājasāgaraśarīrā mahāpadmasaṁsthānā viśuddhasaṁkliṣṭā sumeruparamāṇurajaḥsamapuṣpacakravālaparivṛtā sumeruparamāṇurajaḥsamagandhamaṇisumervabhyudgatālaṁkārā sumeruparamāṇurajaḥsamamahācāturdvīpikālaṁkārā| ekaikasyāṁ cāturdvīpikāyāmanabhilāpyānabhilāpyanagarakoṭīniyutaśatasahasrāṇyabhūvan||
tasyāṁ khalu kulaputra lokadhātau vimalaprabho nāma kalpo'bhūt sumeruparamāṇurajaḥsamatathāgataprabhavaḥ| tasyāṁ ca dharmārcinagarameghāyāṁ lokadhātau madhyamā vicitradhvajā nāma cāturdvīpikābhūt| tasyā madhye samantaratnakusumaprabhā nāma rājadhānyabhūt| tasyā rājadhānyā nātidūre dharmarājabhavanapratibhāso nāma bodhimaṇḍo'bhūt| tatra bodhimaṇḍe sarvadharmasāgaranirghoṣaprabharājo nāma tathāgata udapādi teṣāṁ sumeruparamāṇurajaḥsamānāṁ tathāgatānāṁ prathamakalpikaḥ| tena ca samayena vimalavakrabhānuprabho nāma rājā abhūt cakravartī| tena tasya bhagavataḥ sarvadharmasāgaranirghoṣaprabharājñastathāgatasyāntikāt sarvadharmasāgaro nāma sūtrānta udgṛhītaḥ| udgṛhya ca dharmacakramanupravartitam| parinirvṛtasya ca pravrajitvāśāsanaṁ saṁdhāritam| śāsanāntardhānakāle ca sahasradhā bhinne śāsane daśanayaśatabhinnāyāṁ dharmadeśanāyāmanantarakalpakaṣāye pratyupasthite sarvakarmakleśāvaraṇāvṛtānāṁ sattvānāṁ kalahavigrahavivādamāpannānāṁ bhikṣūṇāṁ ca buddhaśāsanaguṇānarthikānāṁ viṣayaratiparāyaṇānāṁ rājacaurakathābhiratānāṁ strījanapadasamudrakathābhiratānāṁ lokāyatamantrābhiratānāmudvegasaṁjananārthaṁ dhārmika utkāsaḥ kṛto'bhūt-aho bateyamanekakalpasamudānītā mahādharmolkā antardhāsyatīti saṁvegajananīyā kathā kṛtā| sa ūrdhvaṁ gaganatale saptatālamātramabhyudgamya anantavarṇānarcimeghānniścārya nānāvarṇān mahāraśmijālavyūhān kāyādutsṛjya anekavarṇayā prabhayā loke kleśatāpaṁ śamayitvā anantamadhyān sattvān bodhau pratiṣṭhāpayāmāsa| tacca tathāgataśāsanaṁ punarjvālayitvā ṣaṣṭivarṣasahasrāṇyasthāt||
tena ca samayena dharmacakranirmāṇaprabhā nāma bhikṣuṇyabhūt tasyaiva vimalacakrabhānuprabhasya cakravartino duhitā bhikṣuṇīśatasahasraparivārā| sā taṁ saṁvegaśabdaṁ śrutvā tacca mahāprātihāryaṁ dṛṣṭvā saparivārā bodhāya cittamutpādayāmāsa| tacca bhikṣuṇīśatasahasramanuttarāyāṁ samyaksaṁbodhāvavaivartikamabhūt| tathāgatasaṁmukhībhāvasamavasaraṇaṁ ca nāma samādhiṁ pratyalabhata| sarvatathāgatadharmacakranirmāṇaprabhaṁ ca nāma dhāraṇī sarvadharmasāgaranayapraveśāṁ ca nāma prajñāpāramitāṁ pratyalabhata| dharmacakranirmāṇaprabhā ca bhikṣuṇī sarvatathāgataśāsanasaṁbhavāvabhāsapradīpaṁ ca nāma samādhim, etaṁ ca manojñarutagambhīravikurvitapraveśaṁ ca bodhisattvavimokṣaṁ sūkṣmamṛdukaṁ pratyalabhata, yatpratilābhādasya sarvadharmasāgaranirghoṣaprabharājasya tathāgatasya tatsarvaṁ vikurvitamāmukhībhūtam||
tatkiṁ manyase kulaputra anyaḥ sa tena kālena tena samayena vimalavaktrabhānuprabho nāma rājābhūccakravartī yena tatsarvadharmasāgaranirghoṣaprabharājñastathāgatasya śāsane pravrajitvā dharmacakramanupravartitam, parinirvṛttasya ca śāsanāntardhānakālasamaye śāsanaṁ saṁdhāritam, mahādharmolkā ca jvalitā? na khalu punaste kulaputra evaṁ draṣṭavyam| samantabhadro bodhisattvaḥ sa tena kālena tena samayena vimalavaktrabhānuprabho nāma rājā abhūccakravartī| tatkiṁ manyase kulaputra anyā sā tena kālena tena samayena vimalavaktrabhānuprabhasya rājñaścakravartino dharmacakranirmāṇaprabhā nāma duhitā bhikṣuṇyabhūdbhikṣuṇīśatasahasraparivārā? na khalvevaṁ draṣṭavyam| ahaṁ sā tena kālena tena samayena dharmacakranirmāṇaprabhā nāma bhikṣuṇyabhūvam? mayā tattasya sarvadharmasāgaranirghoṣaprabharājñastathāgatasya śāsanaṁ saṁdhāritam| tacca bhikṣuṇīśatasahasraṁ sarvamavaivartikaṁ kṛtamanuttarāyāṁ samyaksaṁbodhau| tathāgatasaṁmukhībhāvasamavasaraṇe ca samādhau pratiṣṭhāpitam| sarvatathāgatadharmacakravajraprabhāyāṁ dhāraṇyāṁ sarvadharmasāgaranayapraveśāyāṁ ca prajñāpāramitāyāṁ pratiṣṭhāpitam||
tasya ca mayā tathāgatasyānantaraṁ vimaladharmaparvatajñānaśikharābho nāma tathāgata ārāgitaḥ| tasyānantaraṁ maṇḍalāvabhāsaprabhacūḍo nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmabhāskaraśrīmegho nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmasāgaranirdeśaghoṣo nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmādityajñānamaṇḍalapradīpo nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmakusumaketudhvajamegho nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmārciḥparvataketurājo nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmanayagambhīraśrīcandro nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmajñānasaṁbhavasamantapratibhāsagarbho nāma tathāgata ārāgitaḥ| tasyānantaraṁ jñānākaracūḍo nāma tathāgata ārāgitaḥ| tasyānantaraṁ śailendraśrīgarbharājo nāma tathāgata ārāgitaḥ| tasyānantaraṁ samantamukhajñānabhadramerurnāma tathāgata ārāgitaḥ| tasyānantaraṁ sarvadharmavīryavegadhvajo nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmaratnakusumaśrīmegho nāma tathāgata ārāgitaḥ| tasyānantaraṁ śāntiprabhagambhīrakūṭo nāma tathāgata ārāgitaḥ| tasyānantaraṁ raśminetrapratibhāsaprabhacandro nāma tathāgata ārāgitaḥ| tasyānantaraṁ jñānārciśrīsāgaro nāma tathāgata ārāgitaḥ| tasyānantaraṁ samantajñānabhadramaṇḍalo nāma tathāgata ārāgitaḥ| tasyānantaraṁ adhaūrdhvadigjñānāvabhāso nāma tathāgata ārāgitaḥ| tasyānantaraṁ raśmisaṁkusumitapradīpo nāma tathāgata ārāgitaḥ| tasyānantaraṁ jñānasiṁhaketudhvajarājo nāma tathāgata ārāgitaḥ| tasyānantaraṁ samantasūryāvabhāsaprabharājo nāma tathāgata ārāgitaḥ| tasyānantaraṁ ratnalakṣaṇavibhūṣitamerurnāma tathāgata ārāgitaḥ| tasyānantaraṁ sūryavikramasamantapratibhāso nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmajālavibuddhaśrīcandro nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmapadmapraphullitaśrīmegho nāma tathāgata ārāgitaḥ| tasyānantaraṁ lakṣaṇasūryacakrasamantaprabho nāma tathāgata ārāgitaḥ| tasyānantaraṁ samantāvabhāsadharmaśrīghoṣo nāma tathāgata ārāgitaḥ| tasyānantaraṁ vaiśāradyavajranārāyaṇasiṁho nāma tathāgata ārāgitaḥ| tasyānantaraṁ samantajñānadhvajaśūro nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmapadmaphullagātro nāma tathāgata ārāgitaḥ| tasyānantaraṁ guṇakusumaśrīsāgaro nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmadhanaśikharābhaskandho nāma tathāgata ārāgitaḥ| tasyānantaraṁ jñānaśikharārcimegho nāma tathāgata ārāgitaḥ| tasyānantaraṁ samantadharmadvāravahanaśikharābho nāma tathāgata ārāgitaḥ| tasyānantaraṁ bodhimaṇḍavibuddhaśrīcandro nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmolkājvalanaśrīcandro nāma tathāgata ārāgitaḥ| tasyānantaraṁ samantapratibhāsacūḍo nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmameghadhvajapradīpo nāma tathāgata ārāgitaḥ| tasyānantaraṁ vajrasāgaradhvajamegho nāma tathāgata ārāgitaḥ| tasyānantaraṁ yaśaḥparvataśrīmegho nāma tathāgata ārāgitaḥ, tasyānantaraṁ candanaśrīcandro nāma tathāgata ārāgitaḥ| tasyānantaraṁ samantaśrīkusumatejābhonāma tathāgata ārāgitaḥ| tasyānantaraṁ sarvasattvāvabhāsatejo nāma tathāgata ārāgitaḥ| tasyānantaraṁ guṇapadmaśrīgarbho nāma tathāgata ārāgitaḥ| tasyānantaraṁ gandhārciravabhāsarājo nāma tathāgata ārāgitaḥ| tasyānantaraṁ hetupadmo nāma tathāgata ārāgitaḥ| tasyānantaraṁ lakṣaṇaparvatavairocano nāma tathāgata ārāgitaḥ| tasyānantaraṁ samantavighuṣṭakīrtidhvajo nāma tathāgata ārāgitaḥ| tasyānantaraṁ samajñānaprabhāmerurnāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmanagaraprabhaśrīrnāma tathāgata ārāgitaḥ| tasyānantaraṁ drumaparvatatejo nāma tathāgata ārāgitaḥ| tasyānantaraṁ samantaśrīvairocanaketurnāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmasāgaranirnādanirghoṣo nāma tathāgata ārāgitaḥ| tasyānantaraṁ sarvadharmabhāvanārambhasaṁbhavatejo nāma tathāgata ārāgitaḥ| tasyānantaraṁ samantajñānābhapravaro nāma tathāgata ārāgitaḥ| tasyānantaraṁ varalakṣaṇaśrīrnāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmabalaśūladhvajo nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmacakraprabhanirghoṣo nāma tathāgata ārāgitaḥ| tasyānantaraṁ raśmiguṇamakuṭajñānaprajñāprabho nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmacakracandrodgataśrīrnāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmapadmavairocanavibuddhaketurnāma tathāgata ārāgitaḥ| tasyānantaraṁ ratnapadmāvabhāsagarbho nāma tathāgataḥ ārāgitaḥ| tasyānantaraṁ ratnaśrīśikharamedhapradīpo nāma tathāgata ārāgitaḥ| tasyānantaraṁ samantasūcisuviśuddhajñānakusumo nāma tathāgata ārāgitaḥ| tasyānantaraṁ nānāraśmiśrīmerugarbho nāma tathāgata ārāgitaḥ| tasyānantaraṁ raśmimaṇḍalaśikhararājo nāma tathāgata ārāgitaḥ| tasyānantaraṁ puṇyameghacūḍo nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmaśikharadhvajamegho nāma tathāgata ārāgitaḥ| tasyānantaraṁ guṇaparvatatejo nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmasūryameghapradīpo nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmameghavighuṣṭakīrtirājo nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmamaṇḍalapaṭalamegho nāma tathāgata ārāgitaḥ| tasyānantaraṁ vibuddhajñānabodhidhvajatejo nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmamaṇḍalavibuddhaśrīcandro nāma tathāgata ārāgitaḥ| tasyānantaraṁ kanakamaṇiparvatatejobhadro nāma tathāgata ārāgitaḥ| tasyānantaraṁ bhadraśrīmerutejo nāma tathāgata ārāgitaḥ| tasyānantaraṁ samantaprajñaptinirghoṣamegho nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmamalaśrīkūṭo nāma tathāgata ārāgitaḥ| tasyānantaraṁ gandhārcimeghaśrīrājo nāma tathāgata ārāgitaḥ| tasyānantaraṁ kanakamaṇiparvataghoṣo nāma tathāgata ārāgitaḥ| tasyānantaraṁ uṣṇīṣakośasarvadharmaprabhāmaṇḍalamegho nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmacakrajvalanatejo nāma tathāgata ārāgitaḥ| tasyānantaraṁ śailaśikharābhyudgatatejo nāma tathāgata ārāgitaḥ| tasyānantaraṁ samantavīryolkāvabhāsamegho nāma tathāgata ārāgitaḥ| tasyānantaraṁ samādhimudrāvipulamakuṭaprajñāprabho nāma tathāgata ārāgitaḥ| tasyānantaraṁ ratnaruciraśrīrājo nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmolkāratnavitānaghoṣo nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmagaganakāntasiṁhaprabho nāma tathāgata ārāgitaḥ| tasyānantaraṁ lakṣaṇavibhūṣitadhvajacandro nāma tathāgata ārāgitaḥ| tasyānantaraṁ raśmiparvatavidyotitamegho nāma tathāgata ārāgitaḥ| tasyānantaraṁ anāvaraṇadharmagaganaprabho nāma tathāgata ārāgitaḥ| tasyānantaraṁ lakṣaṇarucirasupuṣpitāṅgo nāma tathāgata ārāgitaḥ| tasyānantaraṁ lokendrapravaraprabhaghoṣo nāma tathāgata ārāgitaḥ| tasyānantaraṁ sarvadharmasamādhiprabhaghoṣo nāma tathāgata ārāgitaḥ| tasyānantaraṁ dvārasvaraprabhūtakośo nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmajvalanārciḥsāgaraghoṣo nāma tathāgata ārāgitaḥ| tasyānantaraṁ tryadhvalakṣaṇapratibhāsatejo nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmamaṇḍalaśrīśikharābhaprabho nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmadhātusiṁhaprabho nāma tathāgata ārāgitaḥ| tasyānantaraṁ sarvasamādhisāgarāvabhāsasiṁho nāma tathāgata ārāgitaḥ| tasyānantaraṁ samantajñānaprabhāso nāma tathāgata ārāgitaḥ| tasyānantaraṁ samantaprajñābhadhamarnagarapradīpo nāma tathāgata ārāgitaḥ ||
iti hi kulaputra etadbuddhaśataṁ pramukhaṁ kṛtvā tasmin vimalābhe kalpe sumeruparamāṇurajaḥsamāstathāgatā utpannā abhūvan| teṣāṁ punaḥ kulaputra sumeruparamāṇurajaḥsamānāṁ tathāgatānāṁ sarvapaścimo dharmadhātunagarābhajñānapradīparājo nāma tathāgato'bhūt| te khalu mayā kulaputra sumeruparamāṇurajaḥsamāstathāgatāḥ sarvadharmasāgaranirghoṣaprabharājapūrvaṁgamā dharmadhātunagarābhajñānapradīparājapaścimāḥ sarve pūjitāḥ| sarveṣāṁ ca me tathāgatānāmupasthānaṁ kṛtam| sarveṣāṁ ca dharmadeśanā śrutā| sarveṣāṁ ca teṣāmahaṁ tathāgatānāṁ śāsane pravrajitā| sarveṣāṁ ca me teṣāṁ tathāgatānāṁ śāsanaṁ saṁdhāritam| sarveṣāṁ ca mayā teṣāṁ tathāgatānāmantikādeṣa manojñarutagambhīravikurvitapraveśo bodhisattvavimokṣo vividhaiḥ pratilābhanayaiḥ pratilabdhaḥ| sarveṣāṁ ca mayā teṣāṁ tathāgatānāmantikādanantamadhyāḥ sattvasāgarāḥ paripācitāḥ| tato'rvāgbuddhakṣetraparamāṇurajaḥsameṣu yāvantastathāgatā utpannāḥ, sarve te mayā tathāgatāḥ dharmapratipattyā pūjitāḥ| sā khalu punarahaṁ kulaputra tata upādāya saṁsārarātrigateṣu sattveṣu ajñānanidrāprasupteṣu jāgarmi, cittanagaraṁ caiṣāṁ paripālayāmi, traidhātukanagarāccainānuccālya sarvajñatādharmanagare pratiṣṭhāpayāmi||
etamahaṁ kulaputra manojñarutagambhīravikurvitapraveśaṁ bodhisattvavimokṣaṁ lokasaṁbhinnapralāpavinivartanamadvayabhaṇitāviniyojanaṁ satyapratiṣṭhāpanaparyavasānaṁ jānāmi| kiṁ mayā śakyaṁ bodhisattvānāmavipratibaddhasarvavākpathasvabhāvajñānānāṁ praticittakṣaṇaṁ sarvadharmābhisaṁbodhivaśavartināṁ sarvasattvavacanarutaghoṣasāgarāvatīrṇānāṁ sarvamantrasamudrasaṁskārakuśalānāṁ sarvadharmasaṁkhyānāmasamudranayavidhijñānāṁ sarvadharmasamavasaraṇadhāraṇīsamudravaśavartināṁ sarvasattvayathāśayadharmameghābhinirhārakuśalānāṁ sarvasattvaparipākavinayacaryāparyavasānānāṁ caryāṁ jñātuṁ guṇān vā vaktum, sarvasattvasaṁgrahapratipattirvā jñātum, anuttaro bodhisattvakarmasamārambhaprayogo vā bodhisattvasūkṣmajñānānugamo vā bodhisattvadharmanidhānakośavibhaktavṛṣabhitā bodhisattvakarmasāṁkathyasiṁhāsanākramaṇaṁ vā jñātum| tatkasya hetoḥ? tathā hi te satpuruṣāḥ sarvadharmabhūmimaṇḍaladhāraṇyavakrāntāḥ||
gaccha kulaputra, iyamihaiva bhagavato vairocanasya pādamūle sarvavṛkṣapraphullanasukhasaṁvāsā nāma rātridevatā saṁnipatitā, yā mamānantaraṁ saṁniṣaṇṇā| tāmupasaṁkramya paripṛccha-kathaṁ bodhisattvāḥ sarvajñatāyāṁ śikṣante, kathaṁ ca pratipadyamānāḥ sarvasattvān sarvajñatāyāṁ pratiṣṭhāpayanti||
atha khalu sarvanagararakṣāsaṁbhavatejaḥśrī rātridevatā tasyāṁ velāyāmetameva manojñarutagambhīravikurvitapraveśaṁ bodhisattvavimokṣaṁ bhūyasyā mātrayā saṁdarśayamānā sudhanaṁ śreṣṭhidārakaṁ gāthābhiradhyabhāṣata—
gambhīra durdṛśu vimokṣa jinātmajānāṁ
ākāśalakṣaṇasamantatalapraveśaḥ|
tryadhvasthitānavataranti jinānaśeṣān
yairdharmadhātuprasarāṁ ca anantamadhyān||1||
saṁbhārasaṁbhavavimokṣanayānanantān
pratilābha dharmata acintiya aprameyān|
saṁvardhanāmapi samanta asaṅgavegam
avagāha maitriṣu triyadhvanayaṣpatheṣu||2||
iti buddhakṣetraparivartarajaḥsamānāṁ
kalpānamādigatamāsa purā hi kṣetram|
dharmārcimeghanagaraḥ śirilokadhātu
kalpo babhūva vimalābha mahāprabhaśca||3||
tatraiva kalpi jinavaṁśi anūpachinne
buddhāḥ sumeruparamāṇusamā upannāḥ|
dharmasamudraprabhagarjitarāja buddhaḥ
purvaṁgamaḥ prathamakalpika āsi teṣām||4||
jinu dharmameghanagarābhapradīparājo
yaḥ sarvapaścimu abhūtsugatāna teṣām|
te sarvi pūjita mayā upasaṁkramitvā
dharmaśca teṣa mi śruto janayitva prītim||5||
dṛṣṭo mayā prathamu kāñcanavarṇaraśmiḥ
dharmaḥ samudraprabhagarjitaghoṣarājaḥ|
dvātriṁśallakṣaṇavicitritu merukalpo
dṛṣṭvā ca me matirabhūtsugato bhaveyam||6||
sahadarśanena mama tasya tathāgatasya
prādurbabhūva balavajjinacittamādyam|
sarvajñatāprasarasaṁbhavapratyayebhiḥ
ākāśadhātuvimalaṁ tathatāsvabhāvam|| 7||
yena triyadhvagata sarvi sphuṭāḥ samantāt
buddhāśca tatsutasamudravṛtā aśeṣāḥ|
kṣetrārṇavā api samudra sarve
āsan kṛpāmṛtamahodadhi saṁbhaveta||8||
kāyena sarvi spharaṇārthamaśeṣa kṣetrā
kāyaṁ yathāśayajagadvinidarśanāya|
kṣetrāṇyaśeṣamavabhāsanakampanāya
pākāya caiva jagatāṁ janitaṁ mano me||9||
dvitīye yajjinasya upasaṁkramaṇe'pi dṛṣṭāḥ
kṣetrārṇaveṣu daśasu sthita ye jinendrāḥ|
kṣetrāḥ samudraparamāṇurajaḥsameṣu
kṣetrārṇaveṣu jina paścimake mi dṛṣṭāḥ||10||
sarvāntakṣetraparivartarajaḥsameṣu
kalpeṣu ye jina upanna jagatpradīpāḥ|
te sarvi pūjita mayā upasaṁkramitvā
evaṁ vimokṣanayasāgaru śodhayeyam||11||
atha khalu sudhanaḥ śreṣṭhidārako manojñarutagambhīravikurvitapraveśaṁ bodhisattvavimokṣaṁ pratilabdhaḥ anantamadhyasamādhimukhasamudrāvatīrṇo vipuladhāraṇīmukhasamudrasaṁbhūtacetā bodhisattvamahābhijñāvabhāsapratilabdho mahāprītisaṁvitsāgarāvatīrṇo vipulaprītivegasāgaravivardhitacetāḥ sarvanagararakṣāsaṁbhavatejaḥśriyaṁ rātridevatāmābhiḥ sārūpyābhirgāthābhirabhyaṣṭāvīt—
prajñā hi te vipula dharmasamudracārī
cīrṇā ca me bhavasamudra anantamadhyān|
dīrghāyu nirjvara sujñānaśarīragarbhe
tvaṁ devi rocasi imāṁ pariṣāmupetya||12||
budhyitva dharmaprakṛtiṁ gaganaprakāśāṁ
sarvatriyadhvanayamotarase asaṅgam|
ārambaṇāni tulayasyapi cāvikalpā
cittakṣaṇena api tāni acintiyāni||13||
niḥsattvadharmata nirīkṣasi jñānacakṣuḥ
sattvodadhīn karuṇayāvatarasyanantān|
buddhyā vimokṣa sugabhīra vigāhamānā
sarvān vinesi paripācayase'prameyān||14||
tvaṁ dharmamaṇḍalavicāranaye vidhijñā
dharmasvabhāvaprativedhanaye vibuddhā|
sarvāryamārgamamalaṁ paribhāvayantī
niryātyase jagadaśeṣa viśodhayantī||15||
tvaṁ sattvasārathivarānabhibhūta devi
sarvajñajñānamamalaṁ pratigrāhamānā|
tvaṁ dharmadhātugata sarvi spharitva sattvān
dharmaṁ prakāśya bhaya sarvi śamesi loke||16||
vairocanapraṇidhimārganayena devi
yāsyasyasaṅgavipulāmalabuddhiyuktā|
sarvatra jinabalaṁ pratipadyamānā
saṁpaśyase jinavikurvita sarvakṣetraiḥ||17||
cittaṁ durāsadu tavā gaganaprakāśaṁ
sarve kileśamali nirmalamādiśuddham|
yasmin samosari triyadhvaga sarvakṣetrā
buddhāśca sātmajagaṇāḥ saha sarvasattvaiḥ||18||
rātriṁdivaṁ kṣaṇalavānṛtupakṣamāsān
saṁvatsarāṁśca savināśavitarkakalpān|
kalpārṇavānapi sanāmasamudrasaṁkhyān
saṁjñodadhīn jagatāṁ vidarśayasi kṣaṇena||19||
diśatāsu yāvata tu sattvacyutopapādā
ye rūpiṇāmapi ca saṁjñiasaṁjñināṁ ca|
vyavahārasatyanaya otaramāṇā teṣāṁ
mārgaṁ vidarśya varabodhipathe praṇesi||20||
vairocanapraṇidhijālakulāt prasṛtā
prabhūtasarvasugataikasamucchrayācca|
tvaṁ dharmakāyapariśuddha asaṅgacittā
rūpaṁ vidarśayami loki yathāśayānām||21||
atha khalu sudhanaḥ śreṣṭhidārakaḥ sarvanagararakṣāsaṁbhavatejaḥśriyaṁ rātridevatāmābhiḥ sārūpyābhirgāthābhirabhiṣṭutya sarvanagararakṣāsaṁbhavatejaḥśriyo rātridevatāyāḥ pādau śirasābhivandya sarvanagararakṣāsaṁbhavatejaḥśriyaṁ rātridevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya sarvanagararakṣāsaṁbhavatejaḥśriyo rātridevatāyā antikātprakrāntaḥ||37||
Links:
[1] http://dsbc.uwest.edu/node/4578