Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 6. durdānta dānava prabodhana bodhicaryāvatāraṇa prakaraṇam

6. durdānta dānava prabodhana bodhicaryāvatāraṇa prakaraṇam

Parallel Devanagari Version: 
६. दुर्दान्त दानव प्रबोधन बोधिचर्यावतारण प्रकरणम् [1]

6. durdānta dānava prabodhana bodhicaryāvatāraṇa prakaraṇam

atha sarvanīvaraṇaviṣkambhī sa jinātmajaḥ|

bhagavantaṁ munīndraṁ taṁ punarnatvaivamabravīt||

durklabhaṁ bhagavanstasya lokeśvarasya darśanam|

saddharmaśravaṇaṁ cāpi sadā traidhātukeṣvapī||

kadāsau trijagannātho lokeśvara ihāvrajet|

draṣṭumicchāmyahaṁ śāstastaṁ sarvādhipatiṁ prabhum||

iti tenoditaṁ śrutvā bhagavān sa munīśvaraḥ|

viṣkambhinaṁ mahāsattvaṁ tamālokyaivamādiśat||

bhūyastasya jagadbhartuḥ lokeśsya mahātmanaḥ|

saddharmaguṇamāhātmyaṁ vakṣye tacchraṇutādarāt||

asmin dvīpe'sti kāṁcanyamayī bhūmirmanoramā|

tatrānekasahasrāṇi vasanti smāmaradviṣām||

tatrāsau trijagannātho lokeśvaro vilokayan|

durdantān danujān duṣṭān samuddhartumupācarat||

dadarśa tān mahāduṣṭān daśākuśale saṁcaratān|

madamānātirdarpāndhān kleśāgnitāpitāśayān||

saṁpaśyan karuṇātmā sa maitrīkāruṇyacoditaḥ|

puṇyaraśmiṁ samutsṛjya prabhāsayannupācarat||

tadraśmiparisaṁspṛṣṭāḥ sarve te sukhatānvitāḥ|

atyadbhutasamāghrātacittā evaṁ vyacintayan||

aho kuta iyaṁ kāntiḥ prāyāteha prasāritā|

yayā spṛṣṭā vayaṁ sarve mahatsaukhyasamanvitāḥ||

67

iti cintayatāṁ teṣāṁ sa lokeśśo jinātmajaḥ|

pura ācāryarupeṇa saṁpaśyan samupācaran||

tamevaṁ samupāyātaṁ dṛṣṭvā sarve'pi te'surāḥ|

suprasannāḥ samāgamya praṇatvaivaṁ babhāṣire||

svāgataṁ te śivaṁ kaścidvijayasvātra sadguro|

praviśehāsane śāstaryatkāryaṁ tatsamādiśa||

iti taiḥ prārthitaṁ śrutvā samāśritya sa āsane|

sarvāṁstān samupāsīnān samālokyaivamabravīt||

kasyeyaṁ kāntirāyātā yatpṛṣṭe no mahatsukham|

manyadhvaṁ kiṁ bhavadbhistadbhutamiha jāyate||

iti tenoditaṁ śrutvā sarve te dānavā api|

śāstāraṁ taṁ samālokya pratyūcurevamādarāt||

na jānīmo vayaṁ śāstaḥ kasyeyaṁ kāntirāgatā|

tadbhavānnaḥ samādiśya prabodhayitumarhati||

iti taiḥ prārthitaṁ śrutvā sa ācāryo vilokya tān|

sarvāṁstadadbhutaṁ praṣṭukāmānevamabhāṣata||

śṛṇvantu tadahaṁ vakṣye yadiyaṁ kāntirāgatā|

śrutvā mayā yathākhyātaṁ tathā caritumarhatha||

iti tena samādiṣṭaṁ śrutvā sarve'pi te'surāḥ|

suprasannāśayā natvā taṁ gurumevamabruvan||

śāstarbhavān yadamākamācāryo dharmadeśakaḥ|

tadetadadbhutaṁ jātaṁ samupādeṣṭumarhati||

iti taiḥ prārthyamānaḥ sa ācāryastān prasāditān|

sarvān vismayasaṁpannān samālokyaivamādiśat||

śṛṇudhvamādadyūyaṁ sarvaṁ tatra mamoditam|

tadevamadbhutaṁ jātaṁ bodhayituṁ pravakṣyate||

tadyathā yo jagannāthaḥ sarvatraidhātukādhipaḥ|

jagacchāstā jagadbhartā bodhisattvo jinātmajaḥ||

68

mahāsattvo mahābhijña āryāvalokiteśvaraḥ|

maitrīkṣamāprasannātmā karuṇāmaya īśvaraḥ||

sa trailokeśvaraḥ śrīmān saddharmapuṇyabhāskaraḥ|

sarvān sattvān samuddhartuṁ carate tribhaveṣvapi||

sarvatra sa samālokya sarvān sattvān prabodhayan|

bodhimārge pratiṣṭhāpya preṣayati sukhāvatīm||

sa evaṁ sarvalokeṣu sarveṣu nārakeṣvapi|

nimagnān pāpino duṣṭānapi sattvān vilokayan||

puṇyasudhākaraiḥ spṛṣṭvā samuddhṛtya prabodhayan||

bodhimārge pratiṣṭhāpya preṣayati sukhāvatīm||

dine dine sa ālokya samuddhṛya prabodhayan|

apremeyānasaṁkhyeyān sattvān preṣayati sadgatau||

evaṁ kṛtvā sa lokeśoo mahatpuṇyaiḥ samanvitaḥ|

sarvadharmādhipaḥ śāstā dharmarājo jagatprabhuḥ||

bodhisattvo mahāsatvaḥ sarvasattvahitārthabhṛt|

sarvavidyādhipo dhīraḥ saṁbodhijñānabhāskaraḥ||

ihāpi sa samāgatya sarvān sattvān prabodhayan|

bodhimārge pratiṣṭhāpya saṁpreṣayet sukhāvatīm||

ityevaṁ sa ihāgantuṁ puṇyaraśmi samutsṛjan|

prabhāsayan jagallokaṁ saṁcaratve jinālayān||

tasya puṇyaprabhākāntirihāpīyaṁ prasāritā|

tayā yūyaṁ parispṛṣṭā mahatsukhasamanvitāḥ||

tattasya śaraṇaṁ kṛtvā dhyātvā smṛvāpi sarvadā|

nāmāpi ca samuccārya natvā bhajitumarhatha||

ye tasya śaraṇaṁ kṛtvā dhyātvā smṛtvā samādarāt|

śraddhayā nāma proccārya stutvā natvā bhajantyapi||

sarve'pi te na jāyante durgatīṣu kadācana|

sadā sadgatisaṁjātāścaranti sarvadā śubhe||

69

viratamārasaṁcārāḥ saddharmaguṇalālasāḥ|

sarvasattvahitādhānasaṁbodhivratakāminaḥ||

triratnabhajanotsāhāścaturbrahmavihāriṇaḥ|

bhadraśrīguṇasaṁpattisamuddhāḥ sadguṇāratāḥ||

yāvajjīvaṁ sukhaṁ bhuktvā svaparātmahitodyatāḥ|

bodhicaryāvrataṁ dhṛtvā saṁcareran jagacchubhe||

tato'ntaḥsamaye teṣāṁ lokeśvaraḥ sa saṁmukham||

upāgatya samāśvāsaṁ dadyādevaṁ vadatpuraḥ||

mā bhaiṣīḥ kulaputrātra kiṁcinnā te bhayaṁ kvacit||

triratnabhajanaṁ kṛtvā saddharmaṁ yat tvayārjitam|

na tvaṁ yāyāḥ punaḥ kvāpi durgatiṣu kadācana|

sadā sadgutisaṁjātāḥ saddharmaśrīsukhānvitaḥ|

triratnabhajanaṁ kṛtvā saṁcarethāḥ susaṁvare||

tathā yāvadbhuvaṁ loke bodhicaryāvrataṁ caran|

kṛtvā sattvahitaṁ saukhyaṁ bhuktvā prānte vrajeddivi||

tatrāpi tvaṁ mahāsaukhyaṁ bhuktvā caretsadā śubhe||

evaṁ matvā samādhāya smṛtvā ratnatrayaṁ sadā|

tiṣṭhāmo'tra viṣīda tvaṁ mṛto'pi satsukhaṁ labheḥ||

sarveṣāmapi jantūnāṁ sasāre maraṇaṁ dhruvam|

tvaṁ sukhenaiva muktvemaṁ kāyaṁ divyamavāpsyasi||

yāvajjīvaṁ yathākāmaṁ bhuktvā svarge'maraiḥ saha|

tataścāpi sukhenaiva yāyādante sukhāvatīm||

tatra gatvāmitābhasya triśāstuḥ samupāśritaḥ|

sadā dharmāmṛtaṁ pītvā saṁcarethāḥ susaṁvare||

tatraivaṁ suciraṁ bhuktvā saddharmaśrīsukhotsavam|

prānte bodhiṁ samāsādya samāpnuyāḥ sunirvṛtim||

ityante samaye teṣāṁ lokanāthaḥ sa saṁmukham|

samāgatya samāśvāsaṁ datvābhayaṁ samarpayet||

70

iti satyaṁ samākhyātaṁ sarvairapi munīśvaraiḥ|

śrutaṁ mayā tathākhyātaṁ śruvānumodya caryatām||

evaṁ matvāsya trailokanāthasya śaraṇaṁ gatāḥ|

smṛtvā nāma samuccārya dhyātvā bhajata sarvadā||

tathā vaḥ sarvadā bhadraṁ nirutpātaṁ bhaved dhruvam|

yāvajjīvaṁ sukhaṁ bhuktvā yāyāntānte surālayam||

tatrāpi suciraṁ bhuktvā divyakāmaṁ sukhotsavam|

tato'ntasamaye cyutvā saṁyāsyatha sukhāvatīm||

tatra gatvāmitābhasya sarvadā samupasthitāḥ|

pītvā dharmāmṛtaṁ puṇyaṁ mahotsāhaiścariṣyatha||

tatrāpi suciraṁ bhuktvā saddharmaśrīmahotsavam|

prānte saṁbodhimāsādya samavāpsyatha nirvṛtim|

iti tena samādiṣṭaṁ śrutvā sarvai'pi te'surāḥ|

tatheti prativijñāpya prabodhitāścaivamabruvan||

śāstastathā kariṣyāmaḥ yathādiṣṭaṁ tvayādhunā|

adyārabhya sadā tasya nāthasya śaraṇaṁ gatāḥ||

smṛtvā dhyātvā samuccārya nāmāpi prabhajāmahe|

tadasmākaṁ hitārthena bhavāṁstasya jagatprabhoḥ||

vratasyāpi vidhānaṁ ca samupādeṣṭumarhati|

iti taiḥ prārthitaṁ śrutvā sa ācāryo'prabodhitān|

sarvāṁstān dānavān dṛṣṭvā punarevamupādiśat|

śṛṇudhvamasya vakṣyāmi vratavidhiṁ samāsataḥ||

ādau tīrthe jale snātvā śuddhaśīlā jinendriyāḥ|

brahmavihāriṇo bhūtvā caritvā poṣadhaṁ vratam|

triratnaśaraṇaṁ gatvā dhyātvā taṁ sugatātmajam|

lokeśvaraṁ samāvāhya samabhyarcya yathāvidhi|

jagastotrādibhiḥ stutvā kṛtvā cāpi pradakṣiṇām|

jagastotrādibhiḥ stutvā kṛtvā cāpi pradakṣiṇām|

aṣṭāṁgai praṇatiṁ kṛvā smṛtvā cāpi samādarāt||

71

nāmāni ca samuccārya dṛṣṭvā śrutvāpi tadguṇān|

praśaṁsāmapi bhāṣitvā prakāśitvā ca sarvataḥ||

satkṛtya śraddhayā sarvairupakaṇavastubhiḥ|

yathāśakti samabhyarcya vanditvā bhajatābhavam|

evaṁ nityaṁ samādhāya catussaṁdhyaṁ dine dine|

yathāśakti bhajadhvaṁ taṁ dhyātvā smṛtvāpi bhāvataḥ||

pratyahamekavāraṁ vā māse māse'pi vā site|

aṣṭamyāṁ pūrṇamāsyāṁ vā bhajadhvaṁ sarvadā tathā||

evaṁ vidhāya sarve'pi yūyametad guṇānvitāḥ|

yathoktaṁ tatfalaṁ prāpya nūnaṁ yāsyatha nirvṛtim||

iti tena samādiṣṭaṁ śrutvā sarve'pi te'surāḥ|

prabodhitāḥ pramodantastathā caritumicchire||

tataste dānavāssarve durdāntā madamāninaḥ|

apyetatpuṇyasatsaukhyaprakāmamuditāśayāḥ||

śuddhaśīlāḥ prasannāśca saddharmaguṇalālasāḥ|

viratopāyasaṁcārāścaturbrahmvihāriṇaḥ||

tena śāstrā yathādiṣṭaṁ tathādhāya samādarāt|

tasya trailokanāthasya prakṛtvā śaraṇaṁ mudā||

dhyātvā smṛtvā sadā nāma samuccārya yathāvidhi|

poṣadhaṁ ca vrataṁ dhṛtvā prācaranta samāhitāḥ||

yathāśakti samabhyarcya sarvopakaṇairapi|

kṛtvā pradakṣiṇānyeva kṛtvā ca praṇatiṁ muhuḥ|

aṣṭāṁgaiścāpi vanditvā prabhajantaḥ samācaran||

evaṁ te dānavāḥ sarve śāntacaryā jitendriyāḥ|

śuddhaśīlāḥ śubhācārāścatarbravihāriṇaḥ||

parasparaṁ hitaṁ kṛtvā saddharmaguṇabhāṣiṇaḥ|

bodhicaryāvratāraktā babhūvurbodhibhāginaḥ||

evaṁ tān dānavān sarvānācāryaḥ sa prabodhayan|

bodhimārge pratiṣṭhāpya samāmantrya tato'carat||

72

tataḥ so'ntarhitaḥ khe sthaḥ prabhāsayan samantataḥ|

dhṛtvā lokeśvaro mūrtiṁ sarvāṁstān samadarśayat||

tamākāśe prabhāsantaṁ lokeśvaraṁ jinātmajam|

dṛṣṭvā te dānavāssarve babhūvurvismayānvitāḥ||

tatra te praṇatiṁ kṛtvā gatvā taṁ śaraṇaṁ mudā|

japastotrādibhiḥ stutvā vanditvā prāvadaṁstathā||

namaste bhagavannātha sadā te śaraṇaṁ sthitāḥ|

bodhicaryāvrataṁ dhṛtvā carāma tatprasīdatu||

yadasmadaparādhaṁ tat kṣantavyaṁ bhavatā sadā|

evamasmān samālokya saṁpālayitumarhati||

ityevaṁ te'surāḥ sarve prārthayitvā samādarāt|

aṣṭāṁgairapi taṁ natvā paśyanta eva tasthire||

tataḥ sa trijagannātho datvā tebhyo jayāśiṣam|

tataścāntarhito'yatra sattvānuddhartumācarat||

tataste dānavāḥ sarve bhūyo'tidharmalālasāḥ|

triratnabhajanaṁ kṛtvā saṁpraceruḥ sadā śubhe||

evaṁ sa trijagannātho nānārupeṇa bodhayan|

durdāntānapi saddharme niyojayati yatnataḥ||

tenāsya trijagadbhartuḥ puṇyaskandhaṁ mahattaram|

aprameyamasaṁkhyeyamityākhyātaṁ munīśvaraiḥ||

ityasau trijagacchāstā sarvalokādhipeśvaraḥ|

sarvajñaiḥ sugataiḥ sarvaiḥ praśaṁsitaḥ sadādarāt||

iti tasya jagallokaiḥ puṇyamāhātmyasatkathām|

śrutvānumodanāṁ kṛtvā praśaṁsya te samantataḥ||

iti matvā sadā tasya lokeśasya jagatprabhoḥ|

śraddhayā śaraṇe sthitvā bhaktavyaṁ saḥ sukhārthibhiḥ||

ityevaṁ śikhinākhyātaṁ saṁbuddhena mayā śrutam|

tathātra vaḥ samākhyātaṁ śrutvānupratibudhyatām||

evaṁ matvāsya māhātmyaṁ saddharmaguṇavāṁchibhiḥ|

kartuvyāḥ sarvadā bhaktyā dhyātvā smṛtvāpi bhāvataḥ||

ye tasya śaraṇe sthitvā dhyātvā smṛtvāpi bhāvataḥ|

nāmāpi ca samuccārya bhajanti sarvadā mudā|

te sarve vimalātmānaḥ saṁbuddhaśrīguṇākarāḥ||

bodhisattvā mahāsatvā bhaviṣyanti jinātmajāḥ|

iti śāstrā munīndreṇa samādiṣṭaṁ niśamya te||

viṣkambhipramukhāḥ sarve prābhyanandan prabodhitāḥ||

||iti durdāntadānavaprabodhana bodhicaryāvatāraṇaprakaraṇam||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4178

Links:
[1] http://dsbc.uwest.edu/node/4198