The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
varcaghaṭa iti 44|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho rājagṛhamupaniśritya viharati veṇuvane kalandakanivāpe|| athāyuṣmānmahāmaudgalyāyanaḥ pūrvāhne nivāsya pātracīvaramādāya rājagṛhaṁ piṇḍāya prāvikṣat| rājagṛhaṁ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścāpiṇḍapātapratikrāttaḥ pātracīvaraṁ pratisamarpya yena gṛdhrakūṭaḥ parvatastenopasaṁkrāttaḥ| upasaṁkramya gṛdhrakūṭaṁ parvatamavagāhyānyataradṛkṣamūlaṁ niśritya niṣaṇo divāvihārāya|| athāyuṣmānmahāmaudgalyāyanaḥ pretīmadrākṣīddagdhasthūṇāsadṛśīṁ nagnāṁ svakeśasaṁchannāṁ sūcīchidropamamukhīṁ parvatopamakukṣimādīptāṁ pradīptāṁ prajvalitāmekajvālībhūtāṁ dhmāyattīmārtasvaraṁ krandattīṁ tṛṣārtāṁ duḥkhāṁ tīvrāṁ kharāṁ kaṭukāmamanāpāṁ vedanāṁ vedayamānāṁ durgandhāṁ paramadurgandhāṁ varcaḥsadṛśīṁ varcohārāṁ tadapi kṛcchreṇāsādayattīm| dṛṣṭvā ca punarāyuṣmānmahāmaudgalyāyanaḥ saṁvignaḥ pretīṁ ca papraccha|
kiṁ tvayā prakṛtaṁ pāpaṁ yasya te īdṛśaṁ phalamiti||
pretī āha| prāgapakāriṇyahaṁ bhadatta mahāmaudgalyāyana etamarthaṁ buddhaṁ bhagavattaṁ pṛccha sa te 'smākīnāṁ karmaplotiṁ vyākariṣyatīti yāṁ śrutvānye 'pi sattvāḥ pāpakarmaṇaḥ prativiraṁsyattīti| athāyuṣmānmahāmaudgalyāyano yena bhagavāṁstenopasaṁkrāttaḥ||
tena khalu samayena bhagavānpratisaṁlayanādyutthāya catasṛṇāṁ parṣadāṁ madhuramadhuraṁ dharmaṁ deśayati kṣaudraṁ madhvivāneḍakamanekaśatā ca parṣadbhagavataḥ sakāśānmadhuraṁ dharmaṁ śṛṇotyanijyamānairindriyaiḥ| tato buddhā bhagavattaḥ pūrvālāpinaḥ priyālāpina ehītisvāgatavādinaḥ smitapūrvaṅgamāśca| bhagavānāyuṣmattaṁ mahāmaudgalyāyanamidamavocat| ehi maudgalyāyana svāgataṁ te kutastvametarhyāgacchasīti|| mahāmaudgalyāyana āha| āgacchāmyahaṁ bhadatta pretacārikāyāḥ tatrāhaṁ pretīmadrākṣaṁ dagdhasthūṇāsadṛśīṁ nagnāṁ svakeśasaṁchannāṁ sūcīchidropamamukhīṁ parvatopamakukṣimādīptāṁ pradīptāṁ prajvalitāmekajvālībhūtāmārtasvaraṁ krandattīṁ duḥkhāṁ tīvrāṁ kharāṁ kaṭukāmamanāpāṁ vedanāṁ vedayamānāṁ darśanamātreṇa cāsyā nadyudapānāni śuṣyatti yadā devo varṣati tadā tasyā savisphuliṅgamaṅgāravarṣaṁpatati durgandhāṁ paramadurgandhāṁ varcaḥ sadṛśāṁ ca varcāhārāṁ tadapi kṛcchreṇāsādayattīm| āha ca|
* * * * * * * * * * * * * * * * * * * *
ārtasvarā krandamānā duḥkhāṁ vindati vedanām||1
yena hi varcadhānāni tena dhāvati duḥkhitā|
varcaḥ pāsyāmi bhokṣye ca tacca duḥkhena labhyate|| 2
kiṁ tayā prakṛtaṁ pāpaṁ martyaloke sudāruṇam|
yena evaṁvidhaṁ duḥkhamanubhavati bhayānakam|| 3
bhagavānāha| pāpakāriṇī maudgalyāyana sā pretī| icchasi tasyāḥ karmaplotiṁ śrotum|| evaṁ bhadatta|| tena hi maudgalyāyana śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye||
bhūtapūrvaṁ maudgalyāyana vārāṇasyāṁ nagaryāmanyatamaḥ pratyekabuddho hīnadīnānukampī prāttaśayanāsanasevī ca| sa vyādhito vārāṇasīṁ piṇḍāya praviśati| yāvadasya vaidyena sāṁpreyaṁ bhojanamupadiṣṭam| sa yenānyatamasya śreṣṭhino niveśanaṁ tenopasaṁkrāttaḥ|| tena ca śreṣṭhinā dṛṣṭaḥ pṛṣṭaśca kena te ārya prayojanamiti| tenoktaṁ kulasāṁpreyeṇa bhojaneneti|| tataḥ śreṣṭhinā vadhvā ājñā dattā āryāya sāṁpreyaṁ bhojanaṁ dātavyamiti|| atha tasyā vadhvā mātsaryamutpannaṁ yadyahamasmai adya bhojanaṁ pradāsyāmi śvo bhūya āgamiṣyatīti| tayā ekāttamapasṛtya varcasaḥ pātraṁ pūrayitvā upari bhaktena pracchādya tasmai pratyekabuddhāya dattam|| asamanvāhṛtya śrāvakapratyekabuddhānāṁ jñānadarśanaṁ na pravartate| tena pratigṛhītaṁ pratigṛhya saṁlakṣitaṁ yathaitaddurgandhaṁ nūnamanayā 'medhyasya pūritamiti| tato 'sau mahātmā tadekātte chorayitvā prakrāttaḥ||
bhagavānāha| kiṁ manyase maudgalyāyana yo 'sau tena kālena tena samayena śreṣṭhivadhukā iyaṁ sā pretī| yadupādāyā 'nayā tādṛkpāpaṁ kṛtaṁ tataḥ prabhṛti nityaṁ narakatiryakpreteṣūpapadyate nityaṁ ca varcāhārā|| tasmāttarhi te maudgalyāyana mātsaryaprahāṇāya vyāyattavyaṁ yathā ete doṣā na syurye tasyāḥ pretyā evaṁ maudgalyāyana śikṣitavyam||
idamavocadbhagavānāttamanā āyuṣmānmaudgalyāyano 'nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṣitamabhyanandan||
Links:
[1] http://dsbc.uwest.edu/node/5750