Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > avinirvatanīyākāraliṅganimittaparivarto nāma saptadaśaḥ

avinirvatanīyākāraliṅganimittaparivarto nāma saptadaśaḥ

Parallel Devanagari Version: 
अविनिर्वतनीयाकारलिङ्गनिमित्तपरिवर्तो नाम सप्तदशः [1]

XVII

avinirvatanīyākāraliṅganimittaparivarto nāma saptadaśaḥ|

'mokṣanirvedhabhāgīye śaikṣo'vaivartiko gaṇaḥ|' iti pūrvamuddiṣṭam| tatra dve ukte| tṛtīyo vaktavyaḥ| ataḥ śāstram-

[97] nirvedhāṅgānyupādāya darśanābhyāsamārgayoḥ|

ye bodhisattvā vartante so'trāvaivartiko gaṇaḥ||4-38||

'atra' iti mahāyāne| 'avaivartikagaṇaḥ'| tallakṣaṇam| vivartāya prabhavati vaivartikaḥ| na tathetyavaivarktiko'vinivartanīyaḥ| athāsya nirvedhabhāgīyeṣu sthitasya kati liṅgānītyata āha|

[98] rūpādibhyo nivṛtyādyaliṅgarviśatidheritaiḥ|

nirvedhāṅgasthitasyedamavaivartikalalakṣaṇam||4-39||

avaivartikatvaparijñānamityarthaḥ| atha katame rūpādinivṛttyādayaḥ ?

[99] rūpādibhyo nivṛttiśca vicikitsā'kṣaṇakṣayau|

ātmānaḥ kuśalasthasya pareṣāṁ tanniyojanam||4-40||

[100] parādhāraṁ ca dānādi gambhīre'rthepyakāṅkṣaṇam|

maitraṁ kāyādyasaṁvāsaḥ pañcadhāvaraṇena ca||4-41||

[101] sarvānuśayahānaṁ ca smṛtisamprajñatā śuci|

cīvarādiśarīre ca kṛmīṇāmasamudbhavaḥ||4-42||

[102] cittākauṭilyamādānaṁ dhutasyāmatsarāditā|

dharmatāyuktagāmitvaṁ lokārthaṁ narakaiṣaṇā||4-43||

[103] parairaneyatā mārasyānyamārgopadeśinaḥ|

māra ityavabodhaśca caryā buddhānumoditā||4-44||

[104] ūṣmamūrdhasu sa kṣāntiṣvagradharmeṣvavasthitaḥ|

liṅgairamībhirviśatyā sambodherna vivartate||4-45||

ata āha| atha khalvityādi| ākriyante vyajyanta ebhiriti ākārāḥ| liṅgyante gamyanta ebhiriti liṅgāni| nimīyante nirūpyanta ebhiriti nimittāni| ekārthatvepi trayāṇāmupādāna(naṁ) sattvāntaraśaṅkāyā vyavacchedārtham| paryāyaskandhaṁ (vacanaṁ) athavā aparaḥ paryāyaḥ| kathamityādi| ata eva vāśabdaḥ| kathaṁ ve ti kena prakāreṇa jānīyāma iti sambandhaḥ|

atibahūni liṅgāni tatrādyaṁ tāvadāha yā cetyādinā| caturdhā bhūmiḥ| pṛthagjanaśrāvakapratyekabuddhabuddhasambandhāt| iyaṁ caturvidhāpi tathatābhūmirityucyate| kuta ityāha| sarvāśca ityādi| caśabdo hetau| yasmātsarvā etāstathatayā'dvayāḥ| rūpādīnāṁ sarvadharmāṇāṁ yathālakṣaṇamasattvāt tathataivaitāḥ| tathatā caikaiva na dve na bahavyaḥ| tasmāttathatayā'dvayā abhinnāḥ advaidhīkārādacchinnāḥ vikalpasvabhāvavirahāt avikalpāḥ| vikalpāgocaratvāt nirvikralpāḥ| itīti| evaṁ lakṣaṇā yā tathatā tāṁ tathatāṁ dharmatāmavatarati| kathamavataratītyāha tathatāyāmityādi| sthitastanmātradarśanāt| na kalpayati samyak na vikalpayati vitatham| evamavataratītyevaṁ satyavatarati|..........tyāha| evamavatīrṇa ityādi| uktena krameṇāvatīrṇaḥ san| yatheti yayā mātrayā śrutvāpīti śravaṇānantaramapi| tatopi vātikramyeti tata uttarakālamapi| na kāṅkṣatīti na bādhate| naivamitīti sambandhaḥ| vividhā matiḥ vimatiḥ| tanna karoti evaṁ vā na veti| ata evāha na vicikitsatoti| na dhandhāyatītyapratipatteḥ pratiṣedhaḥ| kiṁ tarhi karotītyāha| api tvityādi| tathataiva sarvaṁ na santi rūpādaya ityadhimuñcati śraddhayā| avagāhate prajñayā| etadeva jñānaṁ mukhyaṁ liṅgam| asya paricchedamāha| na cetyādinā| paricchedāpekṣayā bahuvacanaṁ ebhirliṅgairiti| tathataiva sarvamiti jñānāt 'rūpādibhyo nivṛttiḥ' nirvedhāṅgeṣvavaivartikaliṅgaṁ prathamam||

punaraparamityādi| anyeṣāmiti| ito dharmādvāhyānām| śramaṇānāmiti pravrajitānām| mukhamullokayati praṇataḥ paśyati| kimitītyāha| ime ityādi| jānanti laukikena jñānena| paśyanti lokottareṇa| dātavyamiti bhaktito deyam| vyapāśrayata iti sevate śaraṇaṁ vā gacchati| satyeṣu ratneṣu ca vimatirvicikitsā| tasyāḥ kṣaye sati sarvametanna karotīti 'vikitsākṣayo' dvitīyaṁ teṣu talliṅgam||

sa khalvityādi| apāyā narakapretatiryañcaḥ| svībhāvaḥ strītvam| sa cāvaśiṣṭānāmakṣaṇānāmupalakṣaṇamiti 'akṣaṇakṣayaḥ' tṛtīyaṁ teṣu talliṅgam||

punaraparamityādi| daśasu kuśaleṣu svayaṁ sthitvā 'pareṣāṁ' teṣu 'samādāpanaṁ' dṛḍhīkaraṇaṁ ceti caturthaṁ teṣu talliṅgam||

punaraparamityādi| yaṁ yaṁ dharmamiti sūtrageyādikam| dadāti ca parasmai hitāya sukhāya caṣa bhavatviti teṣāmeva hitasukhāya| iti anenākāreṇa sādhāraṇaṁ karoti| yathā ca dharmadānaṁ tathānyadapi dānaśīlādikamiti 'parādhāraṁ dānādi' pañcamaṁ teṣu talliṅgam||

punaraparamityādinā na dhandhāyatītyetadantena 'gambhīre'rthepyakāṅkṣaṇaṁ' ṣaṣṭhaṁ teṣveva talliṅgam||

'maitraṁ kāyādi' iti kāyādi karma| tadāha hitavacanaścetyādinā| upalakṣaṇatvāditi 'maitraṁ kāyādi' saptamaṁ teṣu talliṅgam||

'asaṁvāsaḥ pañcadhāvaraṇena vā' iti| pañca nivaraṇāni| kāmacchando vyāpādastyānamiddhamauddhatyakaukṛtyaṁ vicikitsā ceti| ebhirasaṁvāso'samanvāgamaḥ| tamāha| alpastyānamiddhaśca bhavatītyupalakṣaṇatvāt| iti pañcabhirnivaraṇaisaṁvāso'ṣṭamaṁ teṣu talliṅgam||

sarva yathā bhavati tathā'nuśayasya dveṣānubandhasya hānaṁ 'sarvānuśayahāanam'| tadāha niranuśayaśca bhavatīti| navamaṁ teṣu talliṅgam||

'smṛtisaṁprajñatā' itismṛtisahitaṁ saṁprajanyam| tadāha sobhikrāmanvetyādinā| abhikramo gamanam| apratikrama āgamanam| bhrāntaṁ vikṣiptam| na vilambitamiti vilambe vikṣepāt| sahaseti asamīkṣya bhūmim| upalakṣaṇaṁ caitaccaṁkramasthānaniṣadyāśayaneṣu vikṣepasyeti smṛtisaṁprajanyaṁ daśamaṁ teṣu talliṅgam||

tasya khalvityādi yānītyataḥ prāk| yūkāyogād yūkilaḥ| picchāditvādilac| caukṣaḥ śuciḥ| ābādhaḥ pīḍā| ādīnava upadrava iti 'śucicīvarāditā' ekādaśaṁ teṣu talliṅgam||

yānītyādi subhūtirāhetyataḥ prāk| sambhavanti jāyante kāyasya bhakṣaṇāya| abhyudgatānīti prativiśiṣṭāni| iti 'śarīre kri(kṛ)mīṇāmasamubhdavo' dvādaśaṁ teṣu talliṅgam||

subhūtirāhetyādi punaraparāt prāk| cittālpakṛtyatā alpatvādavikṣepācca| cittasya kauṭilyaṁ kuṭilatā| yattu svadoṣapracchādanopāyastacchāṭhyam yatparavañcanāya sa vaṅkaḥ| paravañcanārthamabhūtasvaguṇasaṁdarśanaṁ māyā| ebhirvirahādyathākramaṁ cittākauṭilyaṁ cittāśāṭhyatā cittāvaṅkatā cittāmāyāvitā ca| śeṣaṁ subodham| iti 'cittakauṭilyaṁ' trayodaśaṁ teṣu talliṅgam||

punaraparamityādi| atra lābhādigurūkatāpratiṣedhena dhutagrahotpyupalabhyate| iti 'dhutaguṇasamādanaṁ' caturdaśaṁ teṣu talliṅgam||

nerṣyāmātmasaryabahulo bhavatīti mātsaryagrahaṇena ṣaṭpāramitāvipakṣā upalakṣyante| iti 'amatsarāditā' pañcadaśaṁ teṣu talliṅgam||

na ca gambhīreṣvityādi punaraparāt prāk| saṁsyandanaṁ saṁyojanam| dharmatayā yuktaṁ sarvamavagacchatīti 'dharmatāyuktagāmitvaṁ' ṣoḍaśaṁ teṣu talliṅgam||

punaraparamityādi dhārayitavyāntaram| pratideśayetyeayamatyayato deśaya| pratiniḥsajeti pratiniyamenātyantikatvena parityaja| evamiti bodhicittatyāge sati| evamapīti| īdṛśepi māyeṇoktai| śeṣaṁ subodham| iti lokānāmartho'smāditi 'lokārthaṁ narakaiṣaṇā' narakasvīkāraḥ| saptadaśaṁ teṣu talliṅgam||

punaraparādi dhārayitavyāntam| yacchrutaṁ prajñāpāramitādi tatpratideśaya pratyācakṣva| yad gṛhītaṁ badhicittapāramitācaryādi tatparityaja| abhūtavicitravādī kaviḥ| tasya karma kāvyam| avinivartanīyasya dhātuḥ prakṛtiḥ| apratyudāvartanīyadharmeti pareṇa sambadhyate| śeṣaṁ subodham| iti 'parairaneyatā' 'ṣṭādaśaṁ teṣu talliṅgam||

punaraparādi dhārayitavyāntam| saṁsāre cāriketyādinā bodhisattvamārgaṁ dūṣayati| ihaiva tvamityādinā śrāvakādimārgaṁ grāhayati| abhinirvṛtta iti kṣīṇāyuḥ| vāśabdo vikalpe| ihaivetyādikaṁ vā vakṣyati| aho vatetyādikaṁ vā| cittaṁ na kupyati na calatīti mārabhāṣitasya hīnamārgasya mārabhāṣitatvena jñānāt| ata idaṁ mārasyānyamārgopadeśino 'māra ityavabodhaḥ' ūnaviṁśatitamaṁ teṣu talliṅgam||

sā cedityādi dhārayitavyāntam| viveko mahāyānatyāgaḥ| tadarthāni vacanāni vivekapadāni| tāni parato mārāditaḥ śrutvā cittaṁ na parihīyate iti sambandhaḥ| na calatītyarthaḥ| kuta ityāha| dharmatāyā iti dharma eva dharmatā mahāyānacaryā tataḥ| na pratyudāvartata iti na vimukhībhavati| nānyathābhāva iti na viparyayaḥ| na hīnayāne bahumāna ityarthaḥ| tānīti vivekapadāni| caśabdo hetau| yasmānmārakarmāṇi jānāti| asthānamiti pareṇa sambadhyate| tatheti yathā buddhānuvarṇitam| śeṣaṁ subodham| iti 'caryābuddhānumoditā' viṁśatitama teṣu talliṅgam||

ūṣmāmūrdhasu sa kṣāntiṣvagradharmeṣvavasthitaḥ|

liṅgairamībhirviśatyā sambodherna vivartate||

ayamupasaṁhāraḥ| ūṣmādiṣu nirvedhabhāgīyeṣu sthite ya ebhirviśatyā liṅgairlakṣitaḥ sa sambodherna nivartate| so'vinivartanīya ityarthaḥ||

darśanamārge sthitamadhikṛtya śāstram-

[105] kṣāntijñānakṣaṇāḥ ṣaṭ ca pañca pañca ca dṛkpathe|

bodhisattvasya vijñeyamavaivartikalakṣaṇam||4-46||

darśanamārge sthitasya bodhisattvasyāvaivartikaṁ liṅgaṁ veditavyam| kiṁ tat ? 'kṣāntijñānalakṣaṇāḥ' kṣāntikṣaṇāḥ jñānakṣaṇāśca| 'ṣaṭ ca pañca pañca ca' iti ṣoḍaśetyarthaḥ| katame ṣoḍaśa?

[106] rūpādisaṁjñāvyāvattirdāḍhrya cittasya hīnayoḥ|

yānayorvinivṛttiśca dhyānādyaṅgaparikṣayaḥ||4-47||

[107] kāyacetolaghutvaṁ ca kāmasevābhyupāyikī|

sadaiva brahmacāritvamājīvasya viśuddhatā||4-48||

[108] skandhādāvantarāyeṣu sambhāre sendriyādike|

samare matsarādau ca neti yogānuyogayoḥ||4-49||

[109] vihāre pratiṣedhaśca dharmasyāṇoralabdhatā|

niścitattvaṁ svabhūmau ca bhūmitritayasaṁsthitiḥ||4-50||

[110] dharmārthaṁ jīvitatyāga ityamī ṣoḍaśa kṣaṇāḥ|

avaivartikaliṅgāni dṛṅmārgasthasya dhīmataḥ||4-51||

tatrādyamāha| punaraparamityādinā dhārayitavyāntena| abhisaṁskarotīti utpādayatītyarthaḥ| tamapi dharmamiti rūpādikaṁ nopalabhata ityādi| atra upalambha evābhisaṁskāraḥ| sa evotpādanam| anutpādajñāne kṣāntirasyeti bahuvrīhiḥ| iti 'rūpādisaṁjñāvyāvṛttiḥ' duḥkhe dharmajñānakṣāntiḥ| sā dṛṅmārge prathamaṁ talliṅgam||

punaraparamityādi dhārayitavyāntam| vicchankyisyatīti vigatacchandaṁ kariṣyati| ājñāsyati lokottareṇa jñānena| vihanyase kliṣyase| vivecanatā bodhicittatyājanam| tatreti samyaksambodhau| dṛḍhacittena iti samyaksambodhau 'cittadārḍhyaya' duḥkhe dharmajñānam| tad dṛṅmārge dvitīyaṁ talliṅgam||

punaraparādi bhavatyantam| iti 'hīnayānavinivṛttiḥ' duḥkhe'nvayajñānakṣānti| sā dṛṅmārge tṛtīyaṁ liṅgam||

sa ākāṅkṣannityādi veditavyāntam| iti 'dhyānādīnāmaṅgaparikṣayaḥ' kāmotpattivibandhe daurbalyaṁ duḥkhe'nvayajñānam| tad dṛṅmārge caturthaṁ talliṅgam||

punaraparādi sa cedityataḥ prāk| atra na nāmaguruka ityādikaṁ 'cetolaghutvam'| so'bhikrāmanvetyādikaṁ 'kāyalaghutvam'| tadubhayaṁ samudaye dharmajñānakṣāntiḥ| sā dṛṅmārge pañcamaṁ talliṅgam||

sa cedityādi prāganarthikāt| yathoktaiva saṁjñā'bhyupāyaḥ tena nirvṛttā 'kāmasevābhyupāyikī'| sā samudaye dharmajñānam| tad dṛṅmārge ṣaṣṭhaṁ tallīṅgam||

anarthikā eva cetyādi dhārayitavyāntam| atyarthaṁ saumanasyajananāt priyarūpaiḥ| atyarthaṁ sukhajananāt sātarūpaiḥ| praśaṁsāyāṁ rūpap vā| anarthikā eveti nityamanarthikāḥ| na samaviṣameṇeti na yuktāyuktena| kathamityāha| dharmeṇaivetyādi| apamardanaṁ pīḍā| pañcabhirmokṣabhāgīyaiścaturbhirnirvedhabhāgīyaiḥ saptabhiśca darśanakṣaṇairyogāt satpuruṣairityādini ṣoḍaśapadāni| iti 'sadaiva brahmacāritvaṁ samudaye'nvayajñānakṣāntiḥ| sā dṛṅmārge saptamaṁ talliṅgam||

punaraparādi dhārayitavyāntam| mantrajātirmantrāviśeṣaḥ grahadevatāyāḥ| auṣadhiḥ pā(pha)lapākāntā| strīdevatāyā mantro vidyā| bhaiṣajyamauṣadham| ādiśabdena yantramantrādiparigrahaḥ| vigrahaḥ kāyena kalaho vivādastu vācā| iti 'ājīvapariśuddhiḥ' samudaye'nvayajñānam| dṛṅmārge'ṣṭamaṁ tāliṅgam||

navamāt prabhṛti pañcakṣaṇānadhikṛtya śāstram-

'skandhādāvantarāyeṣu sambhāre sendriyādike|

samare matsarādau ca neti yogānuyogayoḥ||

vihāre pratiṣedhaśca'

iti| 'yogaḥ' sābhiniveśā vṛttiḥ| 'anuyogo' nirabhiniveśā vṛttiḥ| tābhyāṁ vihārastayorvihārastadvānsamādhiḥ| tasya 'pratiṣedhaḥ'| 'neti' iti naño sambandhādityarthaḥ| sa punarvihāraḥ 'skandhādau' prathamaḥ| 'antarāyeṣu' dvitīyaḥ| 'sambhāre' tṛtīyaḥ| 'sendriyādike samare' caturthaḥ| 'matsarādau' pañcamaḥ| tatra caturaṁ tāvadāha punaraparamityādinā na ca te kalahetyataḥ prāk| na te skandhāyatanetyādi| yogāścānuyogaśca yogānuyogaṁ tadanuiyuktāstena saha yuktāḥ| sahārthe'nuśabdaḥ| na viharantīti sambandhaḥ| atropapattirmahatyobhaṁgavatyoruktā-"tathā hi sa śūnyatāyāṁ sthito na kasyaciddharmasya hīnatvaṁ vā utkṛṣṭatvaṁ vā samanupaśyati" iti| enāmasyāṁ vākyadvayenāha| saṁkleśapakṣo niḥsāratvena saṅgaṇikārāmatāviṣayatvāt saṅgaṇikārāmatā| saivāsattvena kathāmātratvāt kathā| śeṣaṁ pūrvavat| utkṛṣṭatvādrājasaṁkleśanirodhaḥ| sa eva kathā asākṣātkṛtatvena kathāmātratvāt kathā| etāveva kathe dve| yathāyogamuttaratrāpīti skandhādiyogānuyogavihāraviraho nirodhe dharmajñānakṣāntiḥ| sā dṛṅmārge navamaṁ talliṅgam||

pañca nivaraṇāni caurāḥ kuśaladravyaharatvāt| śeṣaṁ pūrvavat| iti nirodhe dharmajñānam| tad dṛṅmārge daśamaṁ talliṅgam||

kuśaladharmasambhāraḥ senā| śeṣaṁ pūrvavat| iti nirodhe'nvayajñānakṣāntiḥ| sā dṛṅmārge ekādaśaṁ talliṅgam||

tayā senayā vipakṣāṇāṁ bādhanaṁ yuddham| śeṣaṁ pūrvavat| yuddhe sati nirodhaḥ prāpyate| nirodho nirvāṇaṁ vimuktiḥ| kaścāsau ? dehapratiṣṭhābogapratibhāsānāṁ vijñaptīnāṁ parāvṛttiḥ| tasmāddehādīnāmavikalpanāt na grāmanagaranigamajanapadarāṣṭrarājadhānīkathāyogānuyogamanuyuktā viharanti| tatra cakṣurādi pañcakaṁ dehaḥ| sa hi grāma indriyagrāmatvāt| dehānāmādhāratvāt pratiṣṭhā nagaram| niyatendriyagamyatvāt nigamo bhogaḥ pañcaviṣayāḥ| janapadādayaḥ pratiṣṭhāviśeṣāḥ| ātmātmīyavikalpakṣaye sati mokṣaḥ| tata ātmavikalpānadhikṛtyāha| nātmakathetyādi| ātmīyavikalpānadhikṛtyāha| nāmātyetyādi| ita urdhvarūpāḥ kathāste yathāyogamātmīyavikalpā bhogavikalpāḥ pratiṣṭhāvikalpā vā veditavyāḥ| yadi tathā tathā na viharanti kathaṁ tarhi viharantītyāha| api nvityādi| prajñāpāramitaiva katha pratyavekṣā| śeṣaṁ purvavat| sarvatra dharmatayā samatāyogānuyogamanuyuktā eva viharantītyarthaḥ| sarvajñatāpratisaṁyuktairiti bodhicittapratisaṁyuktaiḥ| yuddhendriyādikathāyogānuyogavihāraviraho nirodhe'nvayajñānam| tad dṛṅmārge dvādaśaṁ talliṅgam||

'matsarādau ca' iti śāstram| yadāha mahatyoḥ| "sa dānapāramitāyāṁ caranna mātsaryakathāyogamanuyukto viharati yāvat prajñāpāramitāyāṁ caranna dauṣṭhulyakathāyogamanuyukto viharati" iti| tadasyāmāha| na ca te kalahabhaṇḍanavigrahavivādakathāyogānuyogamanuyuktā viharantīti| vipakṣatvātkalahā mātsaryādayaḥ| pratipakṣatvātkalahā mātsaryādayaḥ| pratipakṣatvābhdaṇḍanādayaḥ| yadobhayeṣāṁ cetasi cārastulyabalatā ca tadā vigrahaḥ| yadā tu pratipakṣairvipakṣā durbalīkriyante tadā vivādaḥ| tāveva vigrahavivādau kathā vikalpatvāt| tasyāṁ yogānuyogamanuyuktā na viharanti| abhedaḥ samatājñānam| bhedo nānātvavikalpaḥ| mitrakāmāścetyādi dhārayitavyāntaṁ sugamam| iti mārge dharmajñānakṣāntiḥ| sā dṛṅmārge trayodaśaṁ talliṅgam||

punaraparādi sa cedityataḥ prāk| anetaitadāha|

'dharmasyāṇoralabdhatā| niścitatvaṁ svabhūmau ca' iti| so'ṇumapi dharma na samanupaśyati yo vivarte, bhavān vā vivartena| tathāpi svasyāmavinivartanīyabhūmau niḥsaṁśayo bhavati| vicikitsā saṁśayaḥ| saṁsīdanaṁ mandotsāhatā| ānantaryacitteneti| anantaryapaścāttāpena| prativinodanaṁ sarvathātyāgaḥ| viṣkambhaṇaṁ mandākaraṇam| avinivartanīyacittamātmano'vinivartanīyatvaniścayaḥ| asaṁhāryamapratyāneyam| ityavaivartikabhūmau 'sthiraniścayatva' mārge dharmajñānam| tad dṛṅmārge caturdaśaṁ talliṅgam||

'bhūmitritayasaṁsthitiḥ|' mārakarma tathāgatabhāṣitasyānyathātvaṁ bhāvinī cātmanaḥ samyaksambodhiriti trīṇi sthānāni 'bhūmitritayam'| tasmin 'saṁsthitiḥ' ātyantiko niścayaḥ| tāmāha| sa cetkhalvityādinā dhārayitavyāntena| ihaivetyasminneva janmani| nāyaṁ tathāgata ityasmātpūrva iti śabdaḥ paro draṣṭavyaḥ| tathā tannānyathetyukte'rthādgamyate bhaviṣyatyeva me'nuttarā samyaksambodhiriti| buddhādhiṣṭhānaṁ buddhanirmāṇam| addheti tattvata ityarthaḥ| iti bhūmitrayasaṁsthitimārge'nvayajñānakṣāntiḥ| sā dṛṅmārge pañcadaśaṁ talliṅgam||

punaraparamityādi āparivartāntāt| ātmanaḥ parityāgo vikrayādi| jīvitasya parityāgo maraṇam| buddhairbhagavabhdirdeśito dharmaḥ sarvadharmāḥ śūnyā iti| tameva mohapuruṣāḥ pratikṣipanti| tasya svayaṁ paraiśca parigrahāya jīvitamapi tyajati| sa hi buddheṣu yatpremagauravaṁ taddharme karoti| dharmakāyāstathāgatā iti jñānāt| ātmanaśca bhāvibuddhatvadarśanāt| śrāvakasyāpītyupalakṣaṇam| bodhisattvasyāpi devāderapi| śeṣaṁ subodhamiti| 'dharmārthaṁ jīvitatyāgaḥ' mārge'nvayajñānam| tad dṛṅmārge ṣoḍaśaṁ talliṅgam||

'ityamī ṣoḍaśa kṣaṇāḥ| avaivartikaliṅgāni dṛṅmārgasthasya dhīmataḥ' || ityupasaṁhāraḥ||

avinivartanīyasya yānyākāraliṅganimittāni taddyotakaḥ parivartastatparivartaḥ||

āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṁ ratnākaraśāntiviracitāyāṁ saptadaśaḥ parivartaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5309

Links:
[1] http://dsbc.uwest.edu/node/5341