The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
19
kālaparīkṣā ekonaviṁśatitamaṁ prakaraṇam |
atrāha - vidyata eva bhāvānāṁ svabhāvaḥ , kālatrayavijñaptihetutvāt | iha atītānāgata pratyutpannāsrayaḥ kālā bhagavatā upadiṣṭāḥ | te ca bhāvāśrayāḥ | yasmādutpanno niruddho hi bhāva svabhāvaḥ atīta iti vyapadiśyate, utpanno'niruddho hi vartamānaḥ, alabdhātmabhāvo'nāgata iti | evaṁ bhāvasvabhāvanibandhanāsrayaḥ kālā upadiṣṭāḥ | te ca santi | tasmāt tannibandhano'pi bhāvasvabhāvo'stīti | ucyate | syāt kālatrayaprajñaptiheturbhāvasvabhāvaḥ, yadi kālatrayameva bhavadabhimataṁ bhavet | na tvasti | yathā ca nāsti, tathā pratipādayannāha -
pratyutpanno'nāgataśca yadyatītamapekṣya hi |
pratyutpanno'nāgataśca kāle'tīte bhaviṣyataḥ ||1||
iha tāvat yadi vartamānānāgatau syātām, tāvapekṣya atītaṁ kālaṁ bhavetām, anapekṣya vā? tatra yadi atītamapekṣya sidhyete, tathā niyatamatīte kāle bhaviṣyataḥ | yasmāt, yasya hi yatra asattvam, tat tena nāpekṣyate| tadyathā vandhyā srī svatanayena, gaganamālatīlatā svakusumena, sikatā svatailena | avidyamānamapyandhakāraṁ pradīpena, pradīpo'pi andhakāreṇa pratidvandvitvena apekṣyate iti cet, naitadevam | asyāpi sādhyasamatvāt | tadatra yadi atīte kāle vartamānānāgatau kālau iṣyete, apekṣāsiddhayarthamevaṁ sati atīte kāle vidyamānatvāt atītakālātmavat tayorapyatītatvaṁ syāt | tataśca atīto'pi na syāt | yasmāt vartamānāvasthātikrānto hi atītaḥ asaṁprāptaḥ anāgata iti syāt | yadā tu vartamānānāgatayorasaṁbhava eva, tadā kutaḥ kasyacidatītatvaṁ syāt? ityataḥ atīto'pi na syāt ||1||
atha yathoktadoṣaparijihīrṣayā -
pratyutpanno'nāgataśca na stastatra punaryadi |
pratyutpanno'nāgataśca syātāṁ kaśramapekṣya tam ||2||
tatra atīte kāle yadi vartamānānāgatau kālau na staḥ iti parikalpyate, evamapi tatra avidyamānatvāt gaganendīvaravannāstyapekṣā ||2||
athāpi syāt- kālavādināṁ vidyate eva kālaḥ, tatra kimapekṣayā prayojanamiti? ucyate | evamapi -
anapekṣya punaḥ siddhirnātītaṁ vidyate tayoḥ |
pratyutpanno'nāgataśca tasmātkālo na vidyate ||3||
pratyutpannānāgatayorasattvam, atītānapekṣatvāt, kharaviṣāṇavat | yataścaivam pratyutpanno'nāgataśca tasmātkālo na vidyate iti vijñeyam ||3||
yadā caivam atītamapekṣya vā anapekṣya vā pratyutpannānāgatayornāsti siddhiḥ, evaṁ pratyutpannāpekṣayā vā anapekṣayā vā atītānāgatayoḥ anāgatāpekṣayā vā anapekṣayā vā pratyutpannātītayoḥ asiddhau iṣyamāṇāyāṁ tenaiva pratyutpannāgatayoḥ atītāpekṣayā vā anapekṣayā asiddhikrameṇa dūṣaṇasāmyamatidiśannāha -
etenaivāvaśiṣṭau dvau krameṇa parivartakau |
uttamādhamamadhyādīnekatvādīṁśca lakṣayet ||4||
kathaṁ kṛtvā?
yadyatīto'nāgataśca pratyutpannamapekṣya hi |
kālo'tīto'nāgataśca pratyutpanne bhaviṣyataḥ ||
kālo'tīto'nāgataśca na stastatra punaryadi |
kālo'tīto'nāgataśca syātāṁ kathamapekṣya tam ||
anapekṣya punaḥ siddhirna jātaṁ vidyate tayoḥ |
tenātīto'nāgataśca kālo nāma na vidyate ||
eṣa tāvadekaḥ kālaparivartaḥ |
atīto vartamānaśca yadyajātamapekṣya hi |
atīto vartamānaśca kāle'jāte bhaviṣyataḥ ||
atīto vartamānaśca na stastatra punaryadi |
atīto vartamānaśca syātāṁ kathamapekṣya tam ||
anapekṣya punaḥ siddhirnājātaṁ vidyate tayoḥ |
atīto vartamānaśca tasmātkālo na vidyate ||
eṣa dvitīyaḥ kālaparivarta iti vyākhyānakārikā iti | evaṁdvau kālaparivartau boddhavyau ||
yataśca evaṁ vicāraṇe kālatrayaṁ nāsti, tasmāt kālo na vidyate, kālābhāvācca bhāvasadbhāvo'pi nāsti iti siddham ||
yathā caitatkālatrayaṁ vicāritam , evam
uttamādhamamadhyādīnekatvādīṁśca lakṣayet |
uttamādhamamadhyamān iti ādiśabdena kuśalākuśalāvyākṛtāni, utpādasthitibhaṅgāḥ, pūrvāntāparāntamadhyāntāḥ, kāmarūpārūpyadhātavaḥ, śaikṣāśaikṣanaivaśaikṣanaivāśaikṣādayo yāvantaḥ padārthāḥ tripadārthasaṁbandhavyavasthitāḥ, te sarve gṛhyante | ekatvādīṁśca ityanena ādiśabdena dvitvabahutvayo grahaṇāt te eva uttamādayaḥ ekatvādayaśca kālatrayavyākhyānena vyākhyātā veditavyāḥ ||4||
atrāha - vidyata eva kālaḥ parimāṇavattvāt | iha yannāsti, na tasya parimāṇavattvaṁ vidyate tadyathā kharaviṣāṇasya | asti ca kālasya parimāṇavattvaṁ kṣaṇalavamuhūrtadivasarātryahorātra pakṣamāsasaṁvatsarādibhedena | tasmāt, parimāṇavattvād vidyata eva kālaḥ iti | ucyate | yadi kālo nāma kaścit syāt, syāttasya parimāṇavattvam | na tvasti | yasmāt -
nāsthito gṛhyate kālaḥ sthitaḥ kālo na vidyate |
yo gṛhyetāgṛhītaśca kālaḥ prajñapyate katham ||5||
iha yadi kālo nāma kaścidavasthitaḥ kṣaṇādivyatiriktaḥ syāt, sa kṣaṇādibhiḥ parimāṇavattvād gṛhyeta | na tu avasthitaḥ kūṭasthaḥ kaścit kālo nāma asti, yaḥ kṣaṇādibhirgṛhyeta | tadevaṁ nāsthito gṛhyate kālaḥ, asthitatvānna gṛhyate ityarthaḥ ||
athāpi syāt - nitya eva avasthitasvabhāvaḥ kālo nāma asti, kṣaṇādibhirabhivyajyate | tathāhi -
kālaḥ pacati bhūtāni kālaḥ saṁharate prajāḥ |
kālaḥ supteṣu jāgarti kālo hi duratikramaḥ ||iti |
yaścaivaṁlakṣaṇaḥ so'vasthitasvabhāvo'stīti | ucyate | evamapi sthitaḥ kālo na vidyate yaḥ kṣaṇādibhirabhivyajyamāno gṛhyeta | kasmāt punaḥ sthitaḥ kālo nāstīti cet, kṣaṇādivyatirekeṇāgṛhyamāṇatvāt ||
api ca | ayaṁ kālaḥ saṁskṛtasvabhāvaḥ san astīti, asaṁskṛtasvabhāvo vā? ubhayaṁ ca saṁskṛtaparīkṣāyāṁ pratiṣiddham -
utpādasthitibhaṅgānāmasiddhau nāsti saṁskṛtam |
saṁskṛtasyāpyasiddhau ca kathaṁ setsyatyasaṁskṛtam ||
ityanena | tadevaṁ nāsti vyavasthitaḥ kālaḥ, yo gṛhyeta | yaśca idānīṁ kālo na gṛhyate asthitatvādavidyamānasvarūpatvāt, so'gṛhyamāṇaḥ san kathaṁ kṣaṇādibhiḥ prajñapayituṁ bhāvataḥ pāryata ityāha - agṛhītaśca kālaḥ prajñapyate kathamiti | tasmānnāstyeva kālaḥ ||5||
atrāha - satyaṁ nāsti nityaḥ kālo nāma kaścid rūpādivyatiriktaḥ svabhāvasiddhaḥ, kiṁ tarhi rūpādīneva sa saṁskārānupādāya prajñaptaḥ kālaḥ kṣaṇādivācyo bhavati, tasmādadoṣa iti | ucyate | evamapi -
bhāvaṁ pratītya kālaścetkālo bhāvādṛte kutaḥ |
yadyevaṁ bhāvaṁ pratītya kālo bhavatīti bhavatā vyavasthāpyate , yadā khalu bhāvo nāsti, tadā niyataṁ taddhetuko'pi kālo nāstīti pratipādayannāha -
na ca kaścana bhāvo'sti
iti pūrvaṁ vistareṇa pratipāditatvādvakṣyamāṇapratiṣedhācca | yadā caivaṁ na kaścidbhāvo'sti bhāvataḥ, tadā -
kutaḥ kālo bhaviṣyati ||6||
kālābhāvācca na santi kṣaṇalavamuhūrtādayaḥ kālabhedāḥ tatpariṇāmabhūtāḥ, ityataḥ kutaḥ pariṇāmavattvena kālasiddhirbhaviṣyati? tasmānnāstyeva bhāvānāṁ svabhāvaḥ iti || uktaṁ hi bhagavatā āryahastikakṣyasūtre -
yadi koci dharmāṇa bhavetsvabhāvaḥ
tatraiva gaccheya jinaḥ saśrāvako |
kūṭasthadharmāṇa siyā na nirvṛtī
na niṣprapañco bhavi jātu paṇḍitaḥ ||iti |
tathā -
buddhasahasraśatā ya atītā
dharmasahasraśatāni bhaṇitvā |
naiva ca dharma na cākṣara kṣīṇā
nāsti samudbhavu tena akṣīṇā ||iti |
tathā -
utpādakāle hi tathāgatasya
maitreyanāmā tviha yo bhaviṣyati |
bhaviṣyatīyaṁ kanakāvṛtā mahī
tasyā idānīṁ kuta āgamo'sau ||
ullāpanāḥ kāmaguṇā hi pañca
vibhrāmaṇā mohana moṣadharmiṇaḥ |
madhyāhnakāle hi yathaiva grīṣme
jalaṁ marīcyāṁ hi tathaiva kāmāḥ ||
ekena kalpena bhaveddhi loko
ākāśabhūto gaganasvabhāvo |
dāhaṁ vināśaṁ ca payānti bhe[bhī?] ravaḥ
kuta āgamaḥ kutra gatiśca teṣām ||iti ||
tadyathā -
pañcemāni bhikṣavaḥ saṁjñāmātraṁ pratijñāmātraṁ vyavahāramātraṁ saṁvṛtimātraṁ yaduta atīto'dhvā anāgato'dhvā ākāśaṁ nirvāṇaṁ pudgalaśceti ||
||ityācāryacandrakīrtipādoparacitāyāṁ prasannapadāyāṁ madhyamakavṛttau kālaparīkṣā nāma ekonaviṁśaṁ prakaraṇam ||
Links:
[1] http://dsbc.uwest.edu/node/6104