Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > hāratīstotram

hāratīstotram

Parallel Devanagari Version: 
हारतीस्तोत्रम् [1]

hāratīstotram

śrī hāratīdevyaiḥ namaḥ

kundaprasūnasadṛśīṁ rucirāṅgarāgāṁ

nānāvibhūṣaṇavibhūṣitavajradehām |

savyena hastakamalena bhayārtihantrīṁ

yakṣeśvarīṁ bahusutāṁ praṇamāmi bhaktyā || 1 ||

āliṅgitāṁ nijamasavyabhujena putrān

netraistribhiśca pariśobhitacārudehām |

nānāvidhairmaṇigaṇai racitaṁ kirīṭaṁ

yakṣeśvarīṁ bahusutāṁ praṇamāmi bhaktyā || 2 ||

tāṁ vahnimaṇḍalagatāṁ vasupatrapadme

śrīratnapīṭha uparisthitapādapadmām |

yakṣādibhiḥ parivṛtāṁ lalitāsanasthāṁ

yakṣeśvarīṁ bahusutāṁ praṇamāmi bhaktyā || 3 ||

lokatrayārtiśamanīṁ śiśujīvadātrīṁ

śrīhāratīṁ karuṇayā nijabhaktadakṣām |

duḥkhāpahāṁ janamanoharabhogabhājāṁ

yakṣeśvarīṁ bahusutāṁ praṇamāmi bhaktyā || 4 ||

saṁtrāsinīṁ piśunavṛttivatāṁ janānāṁ

visphoṭakādirujarāśivināśakartrīm |

bhakteṣu dhātṛsadṛśīṁ ca suśītalāṅgīṁ

yakṣeśvarīṁ bahusutāṁ praṇamāmi bhaktyā || 5 ||

buddhānuśāsanaratāmatisūkṣmarūpāṁ

lokatrayārcitapadāṁ karuṇārcibhūtām |

gandharvakinnaragaṇaiḥ parisevyamānāṁ

yakṣeśvarīṁ bahusutāṁ praṇamāmi bhaktyā || 6 ||

keyūrakuṇḍalasukaṅkaṇanūpurāḍhyāṁ

nānāvicitravasanapradadhānaśīlām |

saṁrakṣaṇīṁ śiśugaṇān paripālayantīṁ

yakṣeśvarīṁ bahusutāṁ praṇamāmi bhaktyā || 7 ||

svarbhūrasātalamavasthitabhuktidāna-

saṁsaktapūrṇahṛdayāṁ triguṇātmarūpām |

tāṁ saṁsmarāmyaharahaḥ śaraṇaṁ prapadye

yakṣeśvarīṁ bahusutāṁ praṇamāmi bhaktyā || 8 ||

rakṣākarīṁ stutimimāṁ prapaṭhenmanuṣyaḥ

śrīhāratīṁ nijagṛhe śiśurakṣaṇāya |

vācaṁ śriyaṁ suvipulaṁ ca sukhādi sarvaṁ

dātrī trikaṁ paṭhati yaḥ prayataḥ prabhāte || 9 ||

śrībhavaratnavinirgataṁ bālarakṣākaraṁ hāratīstotraṁ samāptam |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/3680

Links:
[1] http://dsbc.uwest.edu/node/3897