Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 5. sarvākāra sarvasattva prabodhana bodhicaryāvatāraṇa prakaraṇa

5. sarvākāra sarvasattva prabodhana bodhicaryāvatāraṇa prakaraṇa

Parallel Devanagari Version: 
५. सर्वाकार सर्वसत्त्व प्रबोधन बोधिचर्यावतारण प्रकरण [1]

5. sarvākāra sarvasattva prabodhana bodhicaryāvatāraṇa prakaraṇa

atha sarvanīvaraṇaviṣkambhī sugatātmajaḥ|

sāṁjalirbhagavantaṁ taṁ praṇatvā caivamabravīt||

bhagavansa mahāsattvo lokeśvara jagatprabhuḥ|

kadeha samupāgached draṣṭumicchāmi taṁ prabhum||

iti taduktamākarṇya bhagavān sa munīśvaraḥ|

viṣkambhinaṁ mahāsattvaṁ tamālokyaivamādiśat||

47

viṣkambhin sa mahāsattvo nāgacchediha sāṁpratam|

anyatra narake sattvānuddhartumabhigacchati||

sarvatrāpi svayaṁ gatvā saṁpaśyannarakāśritān|

sarvān sattvān samuddhṛtya preṣayati sukhāvatīm||

evaṁ sa sarvadā sattvān svayaṁ paśyan dine dine|

asaṁkhyeyān samuddhṛtya preṣayati sukhāvatīm||

evaṁ kurvan sa lokeśo bodhicaryāvrataṁ caran |

asaṁkhyapuṇyaratnādyaśrīsamṛddho virājate||

tasya puṇyamasaṁkhyeyamaprameyaṁ bahūttamam|

sarvairapi munīndraistatpramātuṁ naiva śakyate||

ityevaṁ sugataiḥ sarvaiḥ purākhyātaṁ mayā śrutam|

tadatrāhaṁ pravakṣyāmi śṛṇudhyaṁ yūyamādarāt||

tadyathābhūt purā śāstā śikhi nāma tathāgataḥ|

sarvajño'rhanmahābhijñoḥ dharmarājo munīśvaraḥ||

sarvavidyādhirājendraḥ saṁbuddhaḥ sugato jinaḥ|

mārajit sarvalokendrastraidhātukavināyakaḥ||

tadāsaṁ bodhisattvo'haṁ dānaśūro'bhidho gṛhī|

sadādānarato dhīraḥ sarvasattvahitārthabhṛt||

sadā sa śikhinastasya munīndrasya jagadguroḥ|

satkṛtya śraddhayā nityaṁ prābhajan samupasthitaḥ||

tadā tena munīndreṇa samākhyātaṁ mayā śrutam|

lokeśvarasya saddharmasādhanodbhavakauśalam||

iti tena munīndreṇa samāakhyātaṁ niśamya saḥ|

bodhisattvo mahāsattvo viṣkambhī caivamabravīt||

bhagavan kidṛśaṁ tasya lokeśasya mahātmanaḥ|

saddharmasādhanodbhūtaṁ kauśalaṁ bhavatā śrutam||

bhagavanstatsamākhyāya sarvānasmān prabodhaya|

sarvalokā ime śrutvā bhaveyustadguṇāratāḥ||

48

iti saṁprārthitaṁ tena śrutvāsau bhagavān jinaḥ|

sarvāṁllokān sabhāsīnān samālokyaivamādiśat||

yadā sa bhagavāṁcchāstā śikhī tathāgato jinaḥ|

sarvalokasabhāmadhye sasāṁghikaḥ samāśritaḥ||

ādimadhyāntakalyāṇaṁ saṁbodhiguṇasādhanam|

saddharmaṁ samupādeṣṭuṁ samārabhejjagaddhite||

tadā tasya mukhadvārānnānāvarṇāḥ suraśmayaḥ|

vinirgatā jagatsarvamavabhāsya pracerire||

kṛtvā sarvatra lokeṣu subhadrāṇi samantataḥ|

punarāgatya sā kāntistadāśrama upāgatāḥ||

śikhinaṁ taṁ mahābhijñaṁ dharmarājaṁ munīśvaram|

tridhā pradakṣiṇīkṛtya tanmukhājye samāviśat||

tatsatpuṇyaprabhāṁ dṛṭvā lokeśvaraḥ sa vismitaḥ|

amitābhaṁ jinaṁ natvā papracchaivaṁ samādarāt||

bhagavan kasya satpuṇyakāntiriyaṁ samāgatā|

tadbhavān samupādiśya saṁbodhayatu no guro||

iti taduktamākarṇya bhagavān so'mitaprabhaḥ|

lokeśvaraṁ mahāsattvaṁ tamālokyaivamādiśat||

kulaputra śikhī nāma saṁbuddho'rhanmunīśvaraḥ|

sarvajñastrigacchāstā dharmarājastathāgataḥ||

vihāre jetakodyāne samāśritaḥ sasāṁghikaḥ||

sarvalokasabhāmadhye samāsīnaḥ prabhāsayan|

saddharmaṁ samupādeṣṭuṁ prārambhaṁ kurute'dhunā||

tasyeyaṁ suprabhākāntirmukhadvārādvinirgatā|

sarvatra bhuvaneṣvevamavabhāsya pracaryate||

ihāpi samupāyātā bhāsayantī pracāritā|

parāvṛtya munestasya mukhe prāviśate'dhunā||

ityādiṣṭaṁ munīndreṇa lokeśvaraḥ prasāditaḥ|

amitābhaṁ munīndraṁ taṁ praṇatvaivamabhāṣata||

49

bhagavan dharmarājaṁ taṁ draṣṭumicchāmi sāṁpratam|

tattatrāhaṁ gatiṣyāmi tadājñāṁ dātumarhati||

iti saṁprārthitaṁ tena lokeśena niśamya saḥ|

amitābho munīndrastaṁ lokeśamevamabavrīt||

kulaputra munīndraṁstaṁ yadi draṣṭuṁ tvamicchasi|

gaccha madvacanenāpi kauśalyaṁ spraṣṭumarhasi||

padmaṁ samupasaṁsthāpya tasya paśyan sabhāmapi|

samupāśritya saddharmaṁ śrutvā gacchānumoditaḥ||

ityādiṣṭaṁ munīndreṇa śrutvā lokeśvaro mudā|

sāṁjalistaṁ jinaṁ natvā saṁbhāsayaṁstato'carat||

yadā tataḥ sukhāvatyāṁ saṁprasthitaḥ sa bhāsayan|

tadā sarvā mahī sābdhiḥ sāgādhā ca prakampitā||

pravarṣādviyato hemaratnamayaṁ mahotpalam|

nirutpātaṁ śubhotsāhaṁ prāvartata samantataḥ||

tadāśramamahodyāne kalpavṛkṣāḥ samutthitāḥ|

divyavastrasuvarṇādiratnālaṁkāralambitāḥ||

nānākusumavṛkṣāśca sugaṁdhipuṣpaśobhitāḥ|

anekafalavṛkṣāśca divyarasafalānatāḥ||

aṣṭāṁguṇasaṁpannajalapūrṇāḥ sarovarāḥ|

nānāpuṣpābhisaṁkīrṇāḥ prādurbhūtā manoramāḥ||

vividhapuṣpavarṇāṇi dravyāṇi vividhānyapi|

hemādidhāturatnāni vastrāṇi bhūṣaṇāni ca||

suvarṇasurasāsvādasaṁpannabhojanānyapi|

dhānyādivrīhijātāni pravarṣanta tadāśrame||

tatra ca saptaratnāni saṁjātāni jināśrame|

sarvā bhūmiśca sauvarṇā nirbhāsā saṁbabhau tadā||

tadā lokeśvara padmaṁ sahastrapatraṁ suvarṇikam|

saptaratnamayo jvālaṁ samādāya tataścaran||

50

evaṁ tatra subhadrāṇāṁ nimittaṁ saṁprakāśayan|

avabhāsya jagallokaṁ samālokya samantataḥ||

prāṇino duḥkhinaḥ sarvān samuddhṛtya prayatnataḥ|

bodhimārge pratiṣṭhāpya saṁpreṣayan sukhāvatīm||

sudhāraśmiṁ samutsṛjya saṁbhāsayan samantataḥ|

saṁbuddhaṁ śikhinaṁ tadvihāramupācarat||

tāni bhadranimittāni vilokya tatsabhāśritaḥ|

ratnapāṇirmahāsattva boddhisattvo'bhilokayan||

vismitaḥ sahasotthāya pustaḥ samupācarat|

udvahannuttarāsaṁgaṁ jānubhyāṁ bhuvi saṁsthitaḥ||

bhagavantaṁ munīndraṁ taṁ saṁbuddhaśikhinaṁ mudā|

kṛtāṁjalipuṭo natvā papracchaivaṁ samādarāt||

bhagavan kasya prabhākāntiriyamiha samāgatā|

mahadbhadranimittāni dṛśyante prodbhavāni ca||

bhagavanstatsamādiśya sarvānimān sabhāśritān|

vismayākulacittāntaḥ prabodhayitumarhati||

iti saṁprārthitaṁ tena śrutvā śikhī tathāgataḥ|

ratnapāṇiṁ mahāsattvaṁ taṁ paśyannevamādiśat||

ratnapāṇe mahāsattva dṛśyante yadihādhunā|

mahadbhadranimittāni saṁjātāni samantataḥ||

taddhetuṁ saṁpravakṣyāmi śṛṇudhvamidamādarāt|

yūyaṁ sarve prasīdantaḥ pratibudhyānumodata||

yaḥ śrīmāṁjagannātho bodhisattvo jinātmajaḥ|

sarvasaṁghādhipaḥ śāsta sarvalokādhipeśvaraḥ|

samantabhadrakārī sa āryāvalokiteśvaraḥ|

sattvān paśyan samuddhartuṁ sukhāvatyāṁ viniścaran||

puṇyaraśmiṁ samutsṛjya saṁbhāsayan samantataḥ|

śodhayaṁstrijagallokaṁ kṛtvā bhadraṁ samantataḥ|| 51

pāpino'pi durācārān sarvatra narakeṣvapi|

nimagnāṁstān samālokya samuddhṛtya samantata||

bodhayitvā prayatnena kṛtvā saddharmalālasān|

mameha darśanaṁ kartuṁ samupāgacchapi sāṁpratam|

tasyeyaṁ suprabhā kāntirbhāsayantī samāgatā||

īdṛgdranimittāni saṁjātāni samaṁtataḥ|

bhadraheturayaṁ tasya lokeśasyāgataḥ khalu||

ityādiṣṭaṁ munīndreṇa ratnapāṇirniśamya saḥ|

saṁbuddhaṁ taṁ sabhāṁ tāṁ ca samālokyaivamabravīt||

bhagavan sa mahāsattvo lokeśvaro jagatprabhuḥ|

nāgacchati kadāgatcched draṣṭumicchāmi taṁ prabhum||

iti tenoditaṁ śrutvā bhagavān sa śikhī jinaḥ|

ratnapāṇiṁ tamālokya sabhāṁ cāpyevamādiśat||

āgacchet sa mahāsattvo lokeśvaraḥ suduḥkhitaḥ|

sattvān sarvān samuddhṛtya preṣayitvā sukhāvatīm||

prathamamiha māṁ draṣṭumāgacchet sa kṛpānidhiḥ|

tadā taṁ trijagannāthaṁ paśca bhaja samādarāt||

ityādiṣṭaṁ munīndreṇa śrutvā sa ratnabhṛnmudā|

saha sarvasabhālokaistasthau taddarśanotsukaḥ||

tadāsau trijagannātho lokeśvaraḥ prabhāsayan|

dūrāttaṁ sugataṁ paśyan vihāre samupāviśat||

taṁ lokeśaṁ samāyātaṁ samīkṣya sugatātmajam|

sarve lokāḥ sabhāsīnāḥ samutthāya praṇemire||

ratnapāṇistamāyātaṁ saṁpaśyan sahasotthitaḥ|

sāṁjaliḥ samupāgamya vavande tatpadāmbuje||

evaṁ sa vandyamānastaiḥ sarvalokaiḥ prabhāsayan|

śikhinaṁ taṁ samālokya purataḥ samupācarat||

52

taṁ samāyātamālokya bhagavān sa śikhī mudā|

svāgataṁ te mahāsattva kauśalamityapṛcchata||

ityādiṣṭaṁ munīndreṇa śrutvā sa sugatātmajaḥ|

kauśalaṁ me sadā śāstariti vadannupācarat||

tatrāsau trijagannāthaḥ śikhinaṁ taṁ munīśvaram|

vanditvā taṁ mahāpadmamupasthāpyaivabravīt||

bhagavannamitābhena śāstremaṁ prahitaṁ kajam|

kuśalaṁ cāpi sarvatra pṛcchata te samantataḥ||

iti taduktamākarṇya bhagavān sa śikhī mudā|

gṛhītvā taṁ mahāpadmaṁ vāme sthāpyaivamabravīt||

sarvatra kauśalamatra kvacittasyāpi kauśalam|

iti pṛṣṭvā munīndraiśca tanevaṁ paryapṛcchata||

kulaputra tvayā sattvāḥ kiyanto narakāśritāḥ|

samuddhṛtya śubhe sthāpya preṣitāste sukhāvatīm||

iti pṛṣṭe munīndreṇa lokeśvaro vilokya saḥ|

saṁbuddhaṁ taṁ sabhāṁ cāpi samālokyaivamabravīt||

bhagavan bahavo'saṁkhyeyāḥ sattvā narakāśritāḥ|

te sarve'pi prayatnena mayālokya samuddhṛtāḥ||

tadyathā ye mahāduṣṭā avīcau karmabhoginaḥ|

raurave kālasūtre ca hāhavatapane'pi ca||

tāpane'gnidhaṭe ye ca śālmalike ca pāpinaḥ|

saṁghāate cāndhakāre ca śītodake'sipatrake||

evamanyaṣu sarveṣu narakeṣu samantataḥ|

svakṛtakarmabhuṁjānāṁ tiṣṭhanto duḥkhabhoginaḥ||

tīvraduḥkhāgnisantaptā mūḍhā viluptacetanāḥ|

te sarve'pi mayoddhṛtya saṁpreṣitāḥ sukhāvatīm||

bhūtāḥ pretāḥ piśācāśca kṣuptipāsāgnidāhitāaḥ|

sūcimukhādayo duṣṭā viṇmūtrāmedhyabhoginaḥ||

53

paśavo'pi ca ye duṣṭāḥ pakṣiṇo'pi durāratāḥ|

kṛmikīṭādayaścāpi svakarmafalabhoginaḥ||

te'pi sarve mayālokya mocayitvā svakarmataḥ|

samuddhṛtya prayatnene saṁpreṣitāḥ sukhāvatīm||

evamanye'pi sattvā ye martyā daityāḥsurā api|

adharmābhiratā duṣṭā bhraṣṭā narakagāminaḥ||

te'pi sarve mayāalokya bodhiyitvā prayatnataḥ|

sadharme saṁpratiṣṭhāpya saṁpreṣitā jinālaye||

evaṁ nityaṁ mayālokya prāṇino durito'rddhatāḥ|

sarve'pi narakāsīnāstīvraduḥkhāgnitāpitāḥ||

dine dine'pyasaṁkhyeyā samuddhṛtya prayatnataḥ|

bodhiyitvā śubhe sthāpya cārayitvā susaṁvare|

bodhimārge niyujyaivaṁ saṁpreṣitā jinālaye||

yathā mayā pratijñātaṁ tathā karttavyameva tat|

iti nityaṁ samālokya sattvā dharme'bhiyojitāḥ||

yāvantaḥ prāṇinaḥ sarve yāvanna bodhibhāginaḥ|

tāvadahaṁ na saṁbodhiṁ saṁprāpnuyāṁ jagaddhite||

iti dṛḍhā pratijñā me yāvanna paripūritā|

tāvat sattvān samālokya samuddhṛtya prayatnataḥ||

bodhayitvāpi kṛtvā ca caturbrahmavihāriṇaḥ|

bodhimārge pratiṣṭhāpya preṣayeyaṁ sukhāvatīm||

ityevaṁ bhagavaṁcchāste bodhicaryāṁ samācaran|

sarvasattvahitaṁ kṛtvā care tridhātukeṣvapi||

evaṁ nityaṁ jagallokia kṛtvā bhadrasukhotsavam|

pracaraṁ pracarāmyevaṁ cariṣyāmi sadā bhave||

ityuktvā sa mahāsattvo lokeśvaro jinātmajaḥ|

bhūyastaṁ śikhinaṁ natvā samanujñāmayācata||

bhagavan gantumicchāmi sattvānuddhartumanyataḥ|

tadanujñāṁ pradatvā me prasīdatu jagaddhite||

54

iti taduktamākarṇya sa śikhī bhagavān mudā|

lokeśvaraṁ mahābhijñaṁ tamālokyāivamabravīt||

sidhyatu te mahāsattva kāryaṁ saṁbodhisādhanam|

gaccha loke hitaṁ kurvan saṁcarasva sukhaṁ sadā||

ityādiṣṭaṁ munīndreṇa lokeśvaro jagatprabhuḥ|

śikhinaṁ dharmarājaṁ taṁ praṇatvā prācarattataḥ||

prakramittvā tataḥ so'gnipiṇḍa iva samujjvalan|

ākāśe'ntarhito'nyatra bhuvene bhāsayan yayau||

tamevaṁ khe gataṁ dṛṣṭvā ratnapāṇiḥ sa vismitaḥ|

śikhinaṁ bhagavantaṁ taṁ samālokyaivamabravīt||

bhagavaṁstrijagadbharturlokeaśsya mahānmanaḥ|

kiyatsukṛtasaṁbhāraṁ vidyate tatsamādiśa||

iti saṁprārthitaṁ tena śrutvā sa bhagavāṁchikhī|

ratnapāṇistamālokya samāmaṁtryaivamādiśat||

kulaputra śṛṇu cāsya lokeśasya jagatprabhoḥ|

puṇyaskandhaṁ pravakṣyāmi sattvānāṁ bhadrakāraṇe||

tadyathaike mahāsattvāḥ sarveṣāmapi dehinām|

sarvadā sarvasatkārairbhajanti samupasthitāḥ||

teṣāṁ puṇyāni yāvanti tāni sarvāṇi sadguroḥ|

lokeśsyaikavālāgre iti sarve jinā jaguḥ||

tadyathāpi caturdvīpe meghā varṣanti sarvadā|

tatsarvajalabindūnāṁ saṁkhyātuṁ śakyate mayā||

na tu lokeśvarasyāsya bodhisattvasya satprabhoḥ|

puṇyaskandhapramāṇāni kartuṁ kenāpi śakyate||

sarvaṣāmapi cābdhīṇāṁ sarveṣāmapi cāmbhasām|

ekaikabindhusaṁkhyāni kartuṁ śaknomyahaṁ dhruvam||

na tu lokeśvarasyāsya saṁbodhivratacāriṇaḥ|

puṇyasaṁbhārasaṁkhyāni kartuṁ śaknomyahaṁ khalu||

55

sarveṣāmapi jantūnāṁ caturdvīpanivāsinām|

ekaikaromasaṁkhyābhiḥ pramāṇaṁ śakyate kila||

na tu lokeśvarasyāsya saddharmasadguṇāmbudheḥ|

bodhisaṁbhārapuṇyānāṁ pramātuṁ śakyate mayā||

hemaratnamayān stūpān paramāṇurajopamān|

vidhāya sarvadābhyarcya prabhajet samupasthitaḥ||

saṁbuddhapratimāṁścaivaṁ paramāṇurajopamān|

hemaratnamayān sthāpya sarve lokā mahotsavaiḥ||

sadhāturatnapūjāṁgairbhajeyuḥ sarvadā mudā|

etatpuṇyapramāṇāni kartuṁ śaknomyahaṁ dhruvam||

naiva lokeśvarasyāsya caturbrahmavihāriṇaḥ|

puṇyasaṁkhyāpramāṇāni kartuṁ śaknomi sarvathā||

sarveṣāmapi vṛkṣāṇāṁ caturdvipamahīruhām|

patrasaṁkhyāpramāṇāni kartuṁ śaknomyahaṁ khalu||

naiva lokeśvarasyāsya sattvahitārthadāyinaḥ|

puṇyasaṁkhyāpramāṇāni kartuṁ śaknomi sarvadā||

sarve strīpuruṣā maryāścaturdvīpanivāsinaḥ|

śrotāpattifale sthāpya cārayeyuḥ susaṁvaram||

teṣāṁ puṇyapramāṇāni kartuṁ śaknomyahaṁ khalu|

na tu lokeśapuṇyānāṁ pramātuṁ śaknuyāmaham||

etān sarvānnarāṁścāpi bodhayitvā prayatnataḥ|

sakṛdāgāminaḥ kṛtvā cārayeyuḥ śubhe sadā||

eteṣāmapi puṇyānāṁ pramātuṁ śakyate khalu|

naiva lokeśapuṇyānāṁ pramātuṁ śakyate kvacit||

tathā ca mānavān sarvān bodhayitvānumodayan|

anāgāmīfale sthāpya cārayeyuḥ susaṁbare||

eteṣāmapi puṇyānāṁ pramātuṁ śakyate kila|

naiva lokeśvarasyāsya pramātuṁ śakyate kvacit||

56

tathaitān sakalān martyān bodhayitvā prayatnataḥ|

arhatve saṁpratisthāpya cārayeyuḥ sunirvṛtau||

eteṣāmapi puṇyānāṁ pramātuṁ śakyate mayā|

na tu lokaeśvarasyāsya śakyate sugatairapi||

tathā pratyekabodhau ca sarvān etān narānapi|

bodhayitvā niyujyeva cārayeyuḥ sunirvṛtau||

eteṣāmapi puṇyānāṁ pramātuṁ śakyate mayā|

na tu lokeśvarasyāsya sarvairapi munīśvaraiḥ||

eteṣāmapi sarveṣāṁ puṇyānāṁ pravaraṁ mahat|

puṇyaṁ lokeśvarasyāsya bahvameyamuttamam||

kiṁ mayaikena tatpuṇyaṁ pramātuṁ iha śakyate|

sarvairapi munīndrairhī śakyate na kadācana||

evamasau mahatpuṇyasaṁbhāraśrīsamṛddhimān|

lokaśvaro mahāsattvo bodhisattvo jinātmajaḥ||

nāstīdṛkpuṇyasaṁbhārasadguṇaśrīsamṛddhimān|

tadanyo hi mahāsatvaḥ kutastraidhātukeṣvapi||

ityevaṁ tanmahatpuṇyaṁ śrutvā yūyaṁ pramoditāḥ|

tamīśaṁ śaraṇaṁ gatvā bhajadhvaṁ sarvadā bhave||

ye tasya trijagadbharturlokeśasya jagatprabhoḥ|

dhyātvā nāma samuccārya smṛtvā bhajanti sarvadā||

te bhavakleśanirmuktāḥ pariśuddhatrimaṇḍalāḥ|

dharmaśrīguṇasaṁpannāḥ saṁprayāyuḥ sukhāvatīm||

tatrāmitābhanāthasya gatvā te śaraṇaṁ mudā|

saddharmāmṛtamāsvādya rameyurbodhisādhinaḥ||

bhūyaste bhagasaṁkleśairbādhiṣyante kadācana|

garbhavāsamahadadukhaṁ labheyurna punarbhave||

tasyāmeva sukhāvatyāṁ padme ratnameye vare|

saṁjātā satataṁ dhyātvā tiṣṭheyustaṁ muniśvaram||

57

tāvattatra sukhāvatyāṁ tiṣṭheyuste sukhānvitāḥ|

yāvannāsya jagacchāstuḥ pratijñā paripūritā||

krameṇa bodhisaṁbhāraṁ pūrayitvā jagaddhite|

trividhāṁ bodhimāsādya sambuddhapadamāpnuyuḥ||

ityevaṁ sugataiḥ sarveḥ samādiṣṭaṁ mayā śrutam|

tadasya lokanāthasya bhajantu bodhivāṁchinaḥ||

ityādiṣṭaṁ munīndreṇa ratnapāṇīrniśamya saḥ|

śikhinaṁ bhagavantaṁ taṁ samālokyaivamabravīt||

bhagavannasya pratijñā yā sudṛḍhātimahatyasau|

kiyatā khalu kālena saṁpūritā bhaviṣyate||

kathamekātmanā tena sarve traidhātukāśritāḥ|

bodhimārge pratiṣṭhāpya saṁpreṣitāḥ sukhāvatīm||

kathamasau mahāsattvaḥ sattvānnādhimuktikān|

ekaḥ prabodhayan sarvān bodhimārge'bhiyojayet||

sattvāḥ ṣaḍgatisaṁjātā nānākarmānucāriṇaḥ|

etān sarvān kathameko bodhayan paripācayet||

iti tenoditaṁ śrutvā bhagavān sa śikhī jinaḥ|

ratnapāṇiṁ mahāsattvaṁ tamālokyaivamabravīt||

eko'pyasau mahāsattvo mahābhijño jināṁśajaḥ|

nānārupeṇa sattvānāṁ saddharma samupādiśat||

bodhayan prāṇinaḥ sarvān dattvā dravyaṁ yathepsitam|

bodhimārge pratiṣṭhāpya preṣayati jinālayam||

boddhān subuddharupeṇa buddhadharme niyojayan|

bodhimārge pratiṣṭhāpya preṣayati sukhāvatīm||

pratyekabuddharupeṇa pratyekabodhivāṁchinaḥ|

bodhimārge pratiṣṭhāpya preṣayati sunirvṛtim||

arhaddharmānusaṁraktānarhadrūpeṇa bodhayan|

arhaddharme pratiṣṭhāpya preṣayati sukhāvatīm||

58

bodhicaryeṣiṇo bodhisattvarupeṇa bodhayan|

bodhicaryāvrate sthāpya cārayati jagatddhite||

tathopāsakarupeṇa prabodhayanūpāsakan||

bodhimārge pratiṣṭhāpya cārayati susaṁvaram||

tathā ca śivarupeṇa śaivān sarvān prabodhayan|

bodhimārge niyujyāsau cārayati jagaddhite||

evaṁ sa vaiṣṇavān sarvān viṣṇurupeṇa bodhyan|

bodhimārge niyujyāpi cārayati jagaddhite||

tathā ca brāhmaṇān sarvān brahmarupeṇa bodhayan|

bodhimārge pratiṣṭhāpya cārayanti jagaddhite||

tathaindrānindrarupeṇa sarvānapi prabodhayan|

bodhimārge pratiṣṭhāpya cārayati jagaddhite||

tathā sūryasya vaineyān sūryerupeṇa bodhayan|

bodhimārge pratiṣṭhāpya cārayati jagaddhite||

tathā ca candravaineyāṁścandrarupreṇa bodhayan|

bodhimārge pratiṣṭhāpya cārayati jagaddhite||

tathā ca vahnivaineyān vahnirupeṇa bodhayan|

bodhimārge pratiṣṭhāpya cārayati jagaddhite||

tathā ca yamavaineyān yamarupeṇa bodhayan|

evaṁ varuṇarupeṇa vaineyān varuṇasya ca||

tathā ca vāyuvaineyān vāyurupeṇa bodhayan|

vaineyān rākṣasasyāpi rakṣorupeṇa bodhayan||

yakṣarupeṇa yakṣasya vaineyān saṁprabodhayan|

nāgarupeṇa nāgasya vaineyān saṁprabodhayan||

tathā bhūteśarupeṇa vaineyān bhūtaparerapi|

tathā gaṇeśarupeṇa vaineyān gaṇapasya ca||

tathā gandharvarupeṇa gāndharvadharmacāriṇaḥ|

tathā kinnararupeṇa vaineyān kinnarasya ca||

59

vidyādharasya rupeṇa vaidyādharān prabodhayan|

tathā bhairavavaineyān rupeṇa bhairavasya ca||

tathā kumāravaineyān skandarupeṇa bodhayan||

mahākālasya rupeṇa vaineyāṁstasya bodhayan|

mahākālasya rupeṇa vaineyāṁstasya bodhayan||

mātṛkāṇāṁ ca rupeṇa vaineyān saṁprabodhayan|

bodhimārge pratiṣṭhāpya cārayati jagaddhite||

evaṁ yasya yasya vaineyān sattvān yantena bodhayan|

tasya tasyaiva rupeṇa yogayati jagaddhite||

evaṁ sa ṛṣivaineyānṛṣirupeṇa bodhayan|

yogirupeṇa vaineyān yoginaścāpi bodhayan||

tathā ca yativaineyān yatirupeṇa bodhayan|

tathā tapasvavaineyāṁstapasvirupeṇa bodhayan||

tathā tairthikarupeṇa tīrthikāṁścāpi bodhayan|

tathā ca rājavaineyān rājarupeṇa bodhayan||

vaiśyarupeṇa vaineyān vaiśyasyāpi prabodhayan|

śūdrarupeṇa śūdrasya vaineyāṁśca prabodhayan||

gṛhapateścāpi vaineyāṁstadrūpeṇa prabodhayan|

tathā ca maṁtrīvaineyān maṁtrīrupeṇa bodhayan||

tathā cāmātyarupeṇa tadvaineyān prabodhayan|

tathā ca yodhṛvaineyān yodhṛrupeṇa kāṁścana||

evaṁ ca bhṛtyarupeṇa dāsarupeṇa kāṁścana|

kāṁscicca sārthabhṛdrūpeṇa śinpirupeṇa kāṁścana||

tathā ca vaidyarupeṇa vaṇigrūpeṇa kāṁścana|

kāṁścicca pitṛrupeṇa mātṛrupeṇa kāṁścana||

tathā ca bhrātṛrupeṇa bhāryārupeṇa kāṁścana|

rupeṇāpi bhaginyāśca putrarupeṇa kāṁścana||

kaścidduhitṛrupeṇa pautrarupeṇa kāṁścana|

evaṁ pitāmahādīnāṁ jñātīnāṁ suhṛdāmapi|||

60

baṁdhumitrasahāyānāṁ rupeṇa paribodhayan|

kāṁścicca śatrurupeṇa saṁtrāsayan prayatnataḥ||

kāṁściccaṇḍālarupeṇa caurarupeṇa kāṁścana|

saddharme prerayitvaiva cararayati jagaddhite||

evaṁ siṁhādijantūnāṁ rupeṇa trāsayannapi|

paśūnāṁ pakṣiṇāṁ cāapi kṛmikīṭādiprāṇinām||

rupeṇa trāsayitvāpi bodhayitvā ca yatnataḥ|

bodhimārge pratiṣṭhāpya cārayati jagacchubhe||

evamasau mahāsattvo lokanātho jagatprabhuḥ|

nānārupeṇa sarveṣāṁ sattvānāṁ bodhayan manaḥ||

trāsayannapi saddharme prerayasi prayatnataḥ||

evaṁ sa trijagannātho bodhisattvo jinātmajaḥ|

sarvān sattvān samuddhṛtya preṣayati sukhāvatīm||

evaṁ kṛtvā sa lokeśaḥ sarvalokādhipeśvaraḥ|

ṣaḍgatibhavacārīṇāṁ duṣṭānāmapi mūḍhānām||

saddharmasadguṇaśrīmanmāhaiśvaryasamṛddhimān||

nāsti tena samaḥ kaścitpuṇyaśrīguṇavānapi|

dayālurbhadrasaṁcārī traidhātubhuvaneṣvapi||

evaṁ tasya mahatpuṇyaṁ matvā saṁbodhivāṁchinaḥ|

śraddhayā śaraṇaṁ gatvā smṛtvā dhyātvā bhajaṁti te||

ye tasya śaraṇaṁ gatvā smṛtvā dhyātvā bhajaṁti te|

sarve hi vimalātmāno bhadrāśayāḥ śubheṁdriyāḥ||

bodhisatvā mahāsatvāḥ pracaraṁtaḥ sadā śubhe|

trividhāṁ bodhimāsādhya nirvṛtiṁ padamāpnuyuḥ||

ityādiṣṭaṁ munīṁdreṇa ratnapāṇirniśamya saḥ|

atyadbhutasamakrāntahadayaścaivamabravīt||

paramādbhutaprāpto'haṁ bhagavan yadīdṛśaṁ kvacit|

dharmaśrīguṇamāhātmyaṁ dṛṣṭaṁ na śrūyate'pi na||

61

īdṛśaṁ puṇyasaṁbhāraṁ jinānāmapi na kvacit|

dṛśyate śrūyate nāpi kadācana mayā khalu||

evaṁ tenoditaṁ śrutvā bhagavān sa śikhī jinaḥ|

ratnapāṇiṁ mahāsattvaṁ tamālokyaivamādiśat||

sarvākārasubhadrāṁśo viśvarupo maṇiryathā|

cintāmaṇirmahāratna iva sarvahitārthabhṛt||

kāmadhenuryathākāmaṁ bhogyaṁ saṁpattisaṁbharaḥ|

kalpavṛkṣo yathā bhadraśrīsamṛddhipradāyakaḥ||

bhagraghaṭo yathā sarvasattvavāṁchitapūrakaḥ|

lokeśvaraḥ sa sarveṣāṁ vāṁchitārthābhipūrakaḥ||

bodhisattvo jagadbhartā viśvanātho jagatprabhuḥ|

sarvadharmādhipaśśāstā sarvalokādhipeśśvaraḥ||

kiṁ vakṣyate'sya māhātmyaṁ bodhiśrīguṇasaṁbhṛtaḥ|

śakyate na samākhyātuṁ sarvairapi munīśvaraiḥ||

tadyathāsau mahāsattvo durdāntānapi bodhayan|

bodhimārge pratiṣṭhāpya cārayati jagaddhite||

vajrakukṣiguhā khyātā jambūdvipe'tra vidyate|

tatrānekasahastrāni vasanti sma suradviṣām||

tatra gatvā surāṇāṁ sa śāstṛrupeṇa saṁsaran|

saddharmaṁ samupādeṣṭuṁ paśyaṁstān samupācarat||

taṁ dṛṣṭvā samupāyātamācāryaṁ te'surā mudā|

sarve te sahasopetya praṇatvaivaṁ babhāṣire||

svāgataṁ te samayāsi praṇatvaivaṁ babhāṣire||

svāgataṁ te samāyasi kaścit sarvatra kauśalam|

kṛpayā naḥ samālokya dharmamādeṣṭumarhasi||

bhavatā yadyathādiṣṭaṁ tattathā vayamādarāt|

śrutvā dhṛtvā cariṣyāmaḥ saṁsārasukhasādhane||

iti saṁprārthante sarve dānavāstaṁ guruṁ mudā|

sabhāsane pratiṣṭhāpya dharmaṁ śrotumupāśrayan||

62

tān sarvān samupāsīnān dṛṣṭvā sa sugatātmajaḥ|

daityānāṁ dharmamārabhya saddharmaṁ samupādiśat||

bhavantaḥ śrūyatvā dharmeṁ saṁsārasukhasādhanam|

vakṣyate'tra mayā yuṣmatsaṁsāraguḥkhamuktaye||

maitracitā bhavanto'tra śāntacitā jitendriyāḥ|

dayācittāśca sattveṣu bhavadhyaṁ samācāriṇaḥ||

tataḥ satyasamācārāḥ pariśuddhāśayā mudā|

triratnaśaraṇaṁ gatvā caradhvaṁ poṣadhaṁ vratam||

dhṛtvā tadavratarājākhyaṁ saṁsārabhadrakāriṇaḥ|

śṛṇudhvaṁ cāpi kāraṇḍavyūhasūtrasubhāṣite||

ye śrutvedaṁ mahāyānasūtrarājaṁ subhāṣitam|

triratnaśaraṇaṁ gatvā caranti poṣadhaṁ vratam||

teṣāṁ sarvāṇi pāpāni paṁcānantaryakānyapi|

niḥśeṣaṁ parinaṣṭāni bhaviṣyanti sadā bhave||

ye ca śrutvānudanti śraddadhāsyanti cādarāt|

gṛhiṣyanti likhiṣyanti svādhyāsyanti pramoditāḥ||

ye ca likhāpayiṣyanti vācayiṣyanti sarvadā|

sadānucintayiṣyanti bhāvayiṣyanti cādarāta||

parebhyo vistareṇārthamupadeṣyanti sādarāt|

satkāraiḥ śraddhayā nityaṁ pūjayiṣyanti sarvadā||

te eva sukhitā dhanyāḥ saṁsārasukhabhāginaḥ|

na te durgatiduḥkhāni bhojyante'pi kadācana||

sadāsadgatisaṁjātāḥ saṁsārasukhabhoginaḥ|

sadguṇaśrīmahatsapadṛddhimanto maharddhikāḥ||

bodhicaryāvrataṁ dhṛtvā svaparātmahitodyatāḥ |

kṛtvā sarvatra bhadrāṇi cariṣyanti sadā bhave||

prānte jātismarāste ca bodhipraṇihitāśayāḥ|

triratnaśaraṇaṁ gatvā sameṣyanti sunirvṛtim||

63

yadā kāle samāyāte teṣāṁ nirvṛtivāṁchinām|

dvādaśā sugatāḥ prekṣya samupāgamya sammukham||

upasthitāḥ samālokya spṛṣṭvā puṇyasudhākaraiḥ|

saṁpaśyantaḥ samāśvāsya mānayantyevamādarāt||

mā bhaiṣīḥ kulaputrātra tiṣṭhālaṁ vyasudhīratām|

yanmahāyānakāraṇyūhasūtraṁ tvayā śrutam||

tatte nāsti bhayaṁ kiṁcidadurgateśca kadācana|

gamanāya sukhāvatyāṁ mārgeste pariśodhitaḥ||

yuṣmadarthe sukhāvatyāṁ divyālaṁkārabhūṣaṇam|

divyāmṛtasubhogyaṁ ca saṁsthāpitamahattamam||

ityāśvāsya munīndrāstān tyaktadehān sukhāvatim|

nītvāmitābhanāthasya sthāpayeyuḥ sabhāsane||

tatrāmitābhanāthasya pītvā dharmāmṛtaṁ mudā|

bodhicaryāvrataṁ dhṛtvā pracareyuḥ sadāpi te||

krameṇa bodhisaṁbhāraṁ pūrayitvā jagaddhite|

trividhāṁ bodhimāsādya samāpsyanti sunirvṛtim||

iatyevaṁ sugataiḥ sarvaiḥ samākhyātaṁ mayā śrutam|

tathā samuditaṁ śrūtvā yūyaṁ sarve'numodata||

yadyevaṁ nirvṛtiṁ gantuṁ sarve yūyaṁ samicchatha|

triratnaśaraṇaṁ gatvā carata poṣadhavratam||

mahāyānasūtrarājaṁ kāraṇḍavyūhamuttamam|

śrutvā sadā samādhāya carate bodhisaṁvaram||

etatpuṇyānubhāvena sadāa bhuktvā mahāsukham|

niḥkleśā vimalātmānaḥ pariśuddhatrimaṇḍalāḥ||

bodhicaryāvrataṁ dhṛtvā saṁcaranto jagaddhite|

bodhisattvā mahāsatvāḥ sarvasaṁsārapālakāḥ||

tataḥ prānte sukhāvatyāṁ gatvā bhuktvā mahatsukham|

saddharmamitābhasya śrutvā śubhe cariṣyatha||

64

tatrāpi bodhisaṁbhāraṁ pūrayitvā yathākramam|

trividhāṁ bodhimāsādhya saṁprāpsyatha sunirvṛtim||

etanmayā samākhyātaṁ yadi nirvṛtimicchatha|

śrutvā yathā mayoddiṣṭaṁ tathā carata sarvadā||

iti tena samādiṣṭaṁ śrutvā sarve'pi te'surāḥ|

tathetyabhyanumoditvā tathā caritumīcchire||

tataste dānavāḥ sarve nirvṛtisukhavāṁchinaḥ|

tamācāryaṁ punarnatvā prārthayannevamādarāt||

śāstarbhavatsamādiṣṭaṁ śrutvā vayaṁ prabodhitāḥ|

tathā caritumicchāmastatsamādeṣṭumarhati||

iti taiḥ prārthitaṁ śrutvā sa lokeśo'surātmadhṛt|

sarvāṁstānasurān paśyan samāmantryaivamādiśat||

bho bhavanto'surāḥ sarve śṛṇuta tanmayoditam|

śruvānumodanāṁ kṛtvā carataitad vrataṁ sadā||

ādau sarve mahāyānasūtrarājaṁ varottamam|

kāraṇḍavyūhamākarṇya prānumodya prabodhitāḥ||

prātastīrthajale snātvā śuddhaśīlā jinendriyāḥ|

triratnaśaraṇaṁ gatvā dhyānatvā lokeśvaraṁ prabhum||

yathāvidhi samabhyarcya japastotrābhivandanaiḥ|

saṁtosya prārthanāṁ kuryuḥ saṁbodhivratasādhanām||

evaṁ vrataṁ samāpyaiva paṁcāmṛtairnirāmiṣaiḥ|

bhojanaistṛtīye yāme kuryustatpālanaṁ mudā||

evaṁ nitvaṁ yathāśakti māse māse'pi sarvadā|

aṣṭamyāṁ paṁcadaśyāṁ ca vrataṁ kuryuryathāvidhi||

carataitadavrataṁ nityaṁ māse māse'pi sarvadā|

athaikavāramapyevaṁ varṣe caratkārtike||

kārtike yaykṛtaṁ karma tatfalaṁ bahusattamam|

aprmeyamasaṁkhyeyaṁ na kṣaṇuyāta kadācana||

65

iti matvā samādhāya carataitadvrataṁ sadā|

evaṁ sa samupādiśya tadvidhiṁ samupādiśat||

tadācāryasamādiṣṭaṁ dhṛtvā sarve'pi te'surāḥ|

yathāvidhi samādhāya precirustadavrataṁ sadā||

tataste dānavāḥ sarve caturbrahmavihāriṇaḥ|

bodhisattvā mahāsattvā babhūvurbhadracāriṇaḥ||

evamasau mahābhijño durdāntānapi dānavān |

bodhayitvā prayatnena bodhimārge prayojayet||

evaṁ tasya jagacchāstuḥ puṇyaskandhaṁ mahadbahu|

aprameyamasaṁkhyeyaṁ ityākhyātaṁ munīśvaraiḥ||

evaṁ sa trijagannātho lokeśvaro jinātmajaḥ|

svayaṁ paśyan jagatsarvaṁ pālayati sadā bhave||

pāpiṣṭānapi durdāntānapi yatnaiḥ prabodhayan|

bodhimārge niyujyaivaṁ preṣayati sunirvṛtim||

tenāsau trijagacchāstā sarvalokādhipeśvaraḥ|

bhajanīyaḥ sadā bhaktyā saṁbodhijñānavāṁchibhiḥ||

tasya nāma samuccārya smṛtvā dhyātvā bhajanti ye|

te nūnaṁ bodhimāsādhya nirvṛtiṁ samavāpnuyuḥ||

ityādiṣṭaṁ munīndreṇa ratnapāṇirniśamya saḥ|

prabodhitaḥ prasannātmā prābhyanandat sa pārṣadaḥ||

ityevaṁ śikhinādiṣṭaṁ saṁbuddhena mayā śrutam|

lokeśvarasya māhātmyaṁ puṇyaskandhaṁ mahattaram||

iti tasya jagadbhartuḥ puṇyaskandhaṁ mahattaram|

smṛtvā nāma samuccārya dhyātvāpi bhajatāṁ sadā||

tasya nāma samucccārya smṛtvā dhyātvā bhajanti ye|

te sarve vimalātmānaḥ saṁyāsyanti sukhāvatīm||

tatrāmitābhanāthasya pītvā dharmāmṛtaṁ sadā|

bodhicaryāvrataṁ dhṛtvā saṁcaranto jagaddhite||

bodhisattvā mahābhijñāḥ pariśuddhatrimaṇḍalāḥ|

trividhāṁ bodhimāsādhya nirvṛtipadamāpnuyuḥ||

ityādiṣṭaṁ munīndreṇa śrīghanena sa pārṣadaḥ|

śrutvā sarvanīvaraṇaviṣkambhī prābhyanandata||

||iti śrīsarvākārasarvaprabodhanasaddharmasaṁcāraṇaṁ prakaraṇam||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4177

Links:
[1] http://dsbc.uwest.edu/node/4197