The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
53 śrīsaṁbhavaḥ śrīmatiśca|
atha khalu sudhanaḥ śreṣṭhidārako'nupūrveṇa sumanāmukhanagaraṁ gatvā yena śrīsaṁbhavo dārakaḥ śrīmatiśca dārikā| tāvupakramya tayoḥ pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha-mayā āryau anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryau bodhisattvānāmavavādānuśāsanīṁ datta iti| tadvadatāṁ me āryau-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu śrīsaṁbhavo dārakaḥ śrīmatiśca dārikā sudhanaṁ śreṣṭhidārakametadavocatām-iha āvābhyāṁ kulaputra māyāgato nāma bodhisattvavimokṣaḥ pratilabdhaḥ sākṣātkṛtaḥ| tāvāvāṁ kulaputra anena vimokṣeṇa samanvāgatau māyāgataṁ sarvalokaṁ paśyāvo hetupratyayamāyāsaṁbhūtam| māyāgatān sarvasattvān vijānīvaḥ| karmakleśamāyājñānena māyāgataṁ sarvajagatpaśyāvaḥ| avidyābhavatṛṣṇāmāyāsaṁbhavān māyāgatān sarvadharmān paśyāvaḥ| anyonyapratyayamāyānirvṛttaṁ māyāgataṁ sarvatraidhātukaṁ paśyāvaḥ abhinirhṛtamacintyaviṣayamāyābodhiviparyāsamāyāsaṁbhūtam| māyāgatān sarvasattvān cyutyupapattijātijarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsān paśyāvaḥ| asadbhūtasaṁkalpamāyājanitāni māyājanitāni sarvakṣetrāṇi paśyāvaḥ| saṁjñācittadṛṣṭiviparyāsamāyābhāvadravyasaṁjñāsaṁmohaprabhavān māyāgatān sarvaśrāvakapratyekabuddhān paśyāvaḥ| jñānaprahāṇamāyāsaṁkalpajanitāṁ māyāgatāṁ sarvabodhisattvacaryāpraṇidhānasattvaparipākavinayaparaṁparāṁ prajānīvaḥ| māyānirhārābhinirvṛttanirmitacaryāvinayamāyāsvabhāvān māyāgataṁ sarvabuddhabodhisattvamaṇḍalaṁ paśyāvaḥ praṇidhānajñānamāyābhinirhṛtamacintyaviṣayamāyāsvabhāvam| etamāvāṁ kulaputra māyāgataṁ bodhisattvavimokṣaṁ prajānīvaḥ| kimāvābhyāṁ śakyamanantakarmamāyāviṭhapajālānugatānāṁ bodhisattvānāṁ caryāṁ jñātuṁ guṇān vā vaktum||
atha khalu śrīsaṁbhavo dārakaḥ śrīmatiśca dārikā sudhanaṁ śreṣṭhidārakamacintyena kuśalamūlavegena abhiṣyandayitvā svaṁ ca vimokṣaviṣayaṁ śrāvya etadavocatām-gaccha kulaputra, ayamihaiva dakṣiṇāpathe samudrakaccho nāma digmukhapratyuddeśaḥ| tatra mahāvyūhaṁ nāmodyānam| tatra vairocanavyūhālaṁkāragarbho nāma mahākūṭāgāro bodhisattvakuśalamūlavipākābhinirvṛto bodhisattvacetanāmanasikārasaṁbhūto bodhisattvapraṇidhānasamudgato bodhisattvavaśitāsamutthito bodhisattvābhijñānabalābhinirmito bodhisattvopāyakauśalyasaṁbhūto bodhisattvapuṇyajñānabalapariniṣpanno bodhisattvamahākaruṇāsattvavinayasaṁdarśano bodhisattvādhiṣṭhānavyūhopacito bodhisattvācintyavimokṣavihārālaṁkāraḥ| tatra maitreyo nāma bodhisattvo mahāsattvaḥ prativasati janmabhūmikānāṁ manuṣyāṇāmanugrahāya| mātāpitṛjñātisaṁbandhināṁ paripākāya| tatropapannānāṁ sabhāgacaritānāṁ sattvānāṁ mahāyānadṛḍhīkaraṇāya| tadanyeṣāmapi sattvānāṁ yathābhūmiṣu kuśalamūlaparipācanāya| svasya ca vimokṣanayāvatārasya saṁdarśanāya| sarvatrānugatāṁ ca bodhisattvopapattivaśitāṁ prabhāvayan sarvasattvajanmasaṁdarśanābhimukhatayā ca sattvaparipākāriñcanatāyai| sarvajagatparigrahajugupsanatayā ca bodhisattvamahākaruṇābalodbhāvanāya| sarvaniketasthānoccalitaṁ ca bodhisattvavihāramavabodhanāya| aniketaparamaṁ ca sarvabhavopattisaṁvāsasaṁdarśanāya| tamupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryā paripraṣṭavyā, kathaṁ bodhisattvena bodhisattvamārgaḥ pariśodhayitavyaḥ, kathaṁ bodhisattvena bodhisattvaśikṣāsu pratipattavyam, kathaṁ bodhisattvena bodhicittaṁ pratiśodhayitavyam, kathaṁ bodhisattvena bodhisattvapraṇidhānamabhinirhartavyam, kathaṁ bodhisattvena bodhisattvasaṁbhārāḥ samutthāpayitavyāḥ, kathaṁ bodhisattvena bodhisattvabhūmaya ākramitavyāḥ, kathaṁ bodhisattvena bodhisattvapāramitāḥ paripūrayitavyāḥ, kathaṁ bodhisattvena bodhisattvakṣāntayo'vataritavyāḥ, kathaṁ bodhisattvena bodhisattvapratipattiguṇeṣu sthātavyam, kathaṁ bodhisattvena kalyāṇamitrāṇi paryupāsitavyāni| tatkasya hetoḥ? sa hi kulaputra maitreyo bodhisattvo'vatīrṇaḥ sarvabodhisattvacaryāsu gatiṁgataḥ| sarvabodhisattvacittāśayeṣu so'nupraviṣṭaḥ| sarvasattvacaryāsu so'bhimukhaḥ sarvasattvaparipākavinayeṣu| tena paripūritāḥ sarvapāramitāḥ| supratiṣṭhitāḥ sarvabodhisattvabhūmiṣu| tena pratilabdhāḥ sarvabodhisattvakṣāntayaḥ| so'vakrānto bodhisattvaniyāmam| tena pratīṣṭāni sarvavyākaraṇāni| sa vikrīḍitaḥ sarvabodhisattvavimokṣeṣu| tena saṁdhāritāni sarvabuddhādhiṣṭhānāni| so'bhiṣiktaḥ sarvatathāgataiḥ sarvajñajñānaviṣayābhiṣekeṇa| sa te kulaputra kalyāṇamitro'bhiṣyandayiṣyati sarvakuśalamūlāni vivardhayiṣyati| bodhicittotpādaṁ dṛḍhīkariṣyati| adhyāśayadhātumuttāpayiṣyati| sarvakuśalamūlāni vivardhayiṣyati| bodhisattvendriyavegān saṁdarśayiṣyati| anāvaraṇadharmadiśaṁ praveśayiṣyati| samantabhadrabhūmyanugame niveśayiṣyati| sarvabodhisattvapraṇidhānaniryāṇamukheṣu saṁvarṇayiṣyati| sarvabodhisattvacaryāpraṇidhānaguṇapariniṣpattimākhyāsyati samantabhadrabodhisattvacaryāśravaṇaparyāyadvāram| na ca te kulaputra ekakuśalamūlatanmayena bhavitavyaṁ naikadharmamukhālokāvabhāsaparameṇa naikacaryāparisaṁtuṣṭena naikapraṇidhānābhinirhāraparameṇa naikavyākaraṇena, na niṣṭhāpratiprasrabdhena, na trikṣāntyavatāraparamasaṁjñinā, na ṣaṭpāramitāparipūriprasrabdhena, na daśabhūmipratilābhaniṣṭhāgatena, na prāmāṇikabuddhakṣetraparigrahapariśuddhipraṇidhānena, na pramāṇīkṛtakalyāṇamitrārāgaṇaparyupāsanasaṁtuṣṭena bhavitavyam| tatkasya hetoḥ? apramāṇāni hi kulaputra bodhisattvena kuśalamūlāni samudānetavyāni| apramāṇā bodhisattvasaṁbhārā utthāpayitavyāḥ| apramāṇā bodhicittahetavaḥ samārjayitavyāḥ| apramāṇā nayāḥ śikṣitavyāḥ| apramāṇāḥ sattvadhātuḥ parinirvāpayitavyaḥ| apramāṇā sattvāśayadhāturanupraveṣṭavyā| apramāṇāni sattvendriyāṇi parijñātavyāni| apramāṇā sattvavimuktiranuvartayitavyā| apramāṇāḥ sattvadhātucaryā anubodhyavyāḥ| apramāṇasattvavinayaḥ kartavyaḥ| apramāṇāḥ kleśānuśayāḥ samuddhāṭayitavyāḥ| apramāṇāni karmāvaraṇāni pariśodhayitavyāni| apramāṇāni dṛṣṭigatāni nivartayitavyāni| apramāṇāścittasaṁkleśā apanayitavyāḥ| apramāṇāścittaviśuddhaya utpādayitavyāḥ| apramāṇā duḥkhaśalyāḥ samuddhārayitavyāḥ| apramāṇaḥ sattvatṛṣṇārṇavaḥ samucchoṣitavyaḥ| apramāṇamavidyāndhakāraṁ vidhamitavyam| apramāṇāḥ parvatāḥ prapātayitavyāḥ| apramāṇāni saṁsārabandhanāni nirhārayitavyāni| apramāṇo janmasamudraḥ śoṣayitavyaḥ| apramāṇo bhavaughastaritavyāḥ| apramāṇāḥ sattvāḥ kāmapaṅkasaktā abhyuddhartavyāḥ| apramāṇāstraidhātukapuraniruddhāḥ sattvā niṣkrāmayitavyāḥ| apramāṇāḥ sattvā āryamārge pratiṣṭhāpayitavyāḥ| apramāṇā rāgadveṣamohāḥ praśamayitavyāḥ| apramāṇā mārapāśāḥ samatikramayitavyāḥ| apramāṇāni mārakarmāṇi vinivartayitavyāni| apramāṇo bodhisattvādhyāśayadhātuḥ pariśodhayitavyāḥ| apramāṇā bodhisattvaprayogā vivardhayitavyāḥ| apramāṇāni bodhisattvendriyāṇi saṁjanayitavyāni| apramāṇā bodhisattvādhimuktayo viśodhayitavyāḥ| apramāṇā bodhisattvasamatā avatārayitavyāḥ| apramāṇo bodhisattvacaryāviśeṣo'nusartavyaḥ| apramāṇā bodhisattvaguṇāḥ pariśodhayitavyāḥ| apramāṇā bodhisattvacāritracaryāḥ pratipūrayitavyāḥ| apramāṇāni lokacāritrāṇyanuvartayitavyāni| apramāṇā lokānuvartanāḥ saṁdarśayitavyāḥ| apramāṇaṁ śraddhābalaṁ saṁjanayitavyām| apramāṇaṁ vīryabalamupastambhayitavyam| apramāṇaṁ smṛtibalaṁ pariśodhayitavyam| apramāṇaṁ samādhibalaṁ pariśodhayitavyam| apramāṇaṁ prajñābalamutpādayitavyam| apramāṇamadhimuktibalaṁ dṛḍhīkartavyam| apramāṇaṁ puṇyabalaṁ samupārjayitavyam| apramāṇaṁ jñānabalaṁ vivardhayitavyam| apramāṇaṁ bodhisattvabalaṁ samutthāpayitavyam| apramāṇaṁ buddhabalaṁ paripūrayitavyam| apramāṇāni dharmamukhāni pravicetavyāni| apramāṇā dharmadiśaḥ praveṣṭavyāḥ| apramāṇāni dharmadvārāṇi pariśodhayitavyāni| apramāṇā dharmālokāḥ saṁjanayitavyāḥ| apramāṇo dharmāvabhāsaḥ kartavyaḥ| apramāṇā indriyavaṁśā avabhāsayitavyāḥ| apramāṇāḥ kleśavyādhayaḥ pariśodhayitavyāḥ| apramāṇāni dharmabhaiṣajyāni samudānetavyāni| apramāṇaḥ kleśavyādhyāturaḥ sattvadhātuḥ cikitsitavyaḥ| apramāṇā amṛtasaṁbhārāḥ samudānetavyāḥ| apramāṇāni buddhakṣetrāṇyākramitavyāni| apramāṇāstathāgatāḥ pūjayitavyāḥ| apramāṇāni bodhisattvaparṣanmaṇḍalānyavagāhayitavyāni| apramāṇāni tathāgataśāsanāni saṁdhārayitavyāni| apramāṇāni sattvadrohiṇyāni soḍhavyāni| apramāṇā akṣaṇāpāyapathāḥ samucchettavyāḥ| apramāṇāni sattvasukhānyupasaṁhartavyāni| apramāṇāḥ sattvasaṁgrahāḥ kartavyāḥ| apramāṇāni dhāraṇīmukhāni pariśodhayitavyāni| apramāṇāni praṇidhānamukhānyabhinirhartavyāni| apramāṇāni mahāmaitrīmahākaruṇābalāni paribhāvayitavyāni| apramāṇāni dharmaparyeṣṭyabhiyogāni na pratiprasrambhayitavyāni| apramāṇāni nidhyaptibalānyanusartavyāni| apramāṇā abhijñābhinirhārā utpādayitavyāḥ| apramāṇā vidyājñānālokā viśodhayitavyāḥ| apramāṇā sattvagatiranugantavyā| apramāṇā bhavotpattiḥ parigrahītavyāḥ| apramāṇā kāyavibhaktiḥ saṁdarśayitavyā| apramāṇā mantravibhaktiḥ parijñātavyā| apramāṇāḥ sattvacittavimātratā anupraveṣṭavyāḥ| vistīrṇo bodhisattvagocaro'nupraveṣṭavyaḥ| vipulaṁ bodhisattvabhavanamanuvicaritavyam| gambhīro bodhisattvavihāro vyavalokayitavyaḥ| duranubodho bodhisattvaviṣayo'nuboddhavyaḥ| durgamā bodhisattvagatirgantavyā| durāsadā bodhisattvavegāḥ saṁdhārayitavyāḥ| duravakrāmo bodhisattvaniyāmo'vakramitavyaḥ| vicitrā bodhisattvacaryā anuboddhavyā| sarvatrānugataṁ bodhisattvavikurvaṇaṁ saṁdarśayitavyam| abhisaṁbhinnā bodhisattvena dharmameghāḥ saṁpratyeṣṭavyāḥ| anantamadhyaṁ bodhisattvacaryājālaṁ pravistaritavyam| aparyantā bodhisattvena pāramitāḥ paripūrayitavyāḥ| aprameyāṇi bodhisattvena vyākaraṇāni saṁpratyeṣṭavyāni| asaṁkhyeyāni bodhisattvena kṣāntimukhānyavatartavyāni| asaṁkhyeyā bodhisattvena bhūmayaḥ pariśodhayitavyāḥ| asamantāni bodhisattvena dharmamukhāni paryavadāpayitavyāni| anabhilāpyāni bodhisattvena buddhakṣetrāṇi pariśodhayitavyāni| aparyantān bodhisattvena kalpān saṁnāhaḥ saṁnaddhavyaḥ| amāpyā bodhisattvena tathāgatāḥ pūjayitavyāḥ| acintyā bodhisattvena praṇidhānābhinirhārā abhinirhartavyāḥ| saṁkṣiptena kulaputra sarvasattvasamoktā bodhisattvānāṁ caryā sattvaparipācanatayā| sarvakalpasamoktā sarvakalpasaṁvasanatayā| sarvopapattisamoktā sarvatrajanmasaṁdarśanena| sarvādhvasamoktā tryadhvajñānānubodhāya| sarvadharmasamoktā tatpratipattyā| sarvakṣetrasamoktā tatpariśodhanena| sarvapraṇidhānasamoktā tatparipūraṇatayā| sarvabuddhasamoktā tatpūjābhinirhāreṇa| sarvabodhisattvasamoktā tatpraṇidhānaikatvena| sarvakalyāṇamitrasamoktā bodhisattvānāṁ caryā tadārāgaṇatayā||
tasmāttarhi kulaputra na te parikheda utpādayitavyaḥ kalyāṇamitraparimārgaṇāsu| na paritṛptirutpādayitavyā kalyāṇamitrasaṁdarśaneṣu| na parituṣṭirāpattavyā kalyāṇamitraparipṛcchāsu| nāśayo vinivartayitavyaḥ kalyāṇamitrasaṁsargeṣu| na prayogaḥ pratiprasrambhayitavyaḥ kalyāṇamitragauravopasthāneṣu| na vilomagrāhiṇā bhavitavyaṁ kalyāṇamitrāvavādānuśāsanīṣu| na saṁśaya utpādayitavyaḥ kalyāṇamitraguṇapratilābheṣu| na vicikitsā karaṇīyā kalyāṇamitraniryāṇamukhasaṁdarśaneṣu| na doṣotpādanaṁ karaṇīyaṁ kalyāṇamitropāyasaṁdhilokānuvartanapraticāreṣu| na kāyacittavinivartanaṁ karaṇīyaṁ kalyāṇamitraprasādavivardhaneṣu| tatkasya hetoḥ? kalyāṇamitrādhīnāḥ kulaputra bodhisattvānāṁ sarvabodhisattvacaryāḥśravāḥ| kalyāṇamitraprabhavāḥ sarvabodhisattvaguṇapariniṣpattayaḥ| kalyāṇamitraprabhavāṇi sarvabodhisattvapraṇidhānasrotāṁsi| kalyāṇamitrajanitāni sarvabodhisattvakuśalamūlāni| kalyāṇamitrotthāpitāḥ sarvabodhisattvasaṁbhārāḥ| kalyāṇamitraniryātāḥ sarvabodhisattvadharmamukhālokāḥ| kalyāṇamitrasaṁbhūtāḥ sarvabodhiniryāṇamukhaviśuddhayaḥ| kalyāṇamitrapratibaddhāḥ sarvabodhisattvaśikṣāpratipattayaḥ| kalyāṇamitrapratiṣṭhitāḥ sarvabodhisattvaguṇadharmāḥ| kalyāṇamitramūlāḥ sarvabodhisattvādhyāśayapariśuddhayaḥ| kalyāṇamitrasaṁjātā sarvabodhisattvacittotpādadṛḍhatā| kalyāṇamitranetrikāḥ sarvabodhisattvasamudradhāraṇīpratībhānamukhālokāḥ| kalyāṇamitrasaṁdhāritāḥ sarvabodhisattvaviśuddhimukhakośāḥ| kalyāṇamitrasaṁjanitāḥ sarvabodhisattvajñānālokāḥ| kalyāṇamitrahastagatā sarvabodhisattvapraṇidhānavaiśeṣikatā| kalyāṇamitrapradhāna ekotībhāvaḥ| kalyāṇamitragotrāḥ sarvabodhisattvasamudāgamavaiśeṣikaśraddhāḥ| kalyāṇamitrakośagatāni sarvabodhisattvaguhyasthānāni| kalyāṇamitrākarāḥ sarvabodhisattvadharmākarāḥ| kalyāṇamitravivardhitāḥ sarvabodhisattvendriyavegāṅkurāḥ| kalyāṇamitravivardhitāḥ sarvabodhisattvajñānasāgarāḥ| kalyāṇamitrapratipālitāḥ sarvabodhisattvanidhānakośāḥ| kalyāṇamitrarakṣitāḥ sarvabodhisattvapuṇyopacayāḥ| kalyāṇamitrajanitāḥ sarvabodhisattvajanmaviśuddhayaḥ| kalyāṇamitramukhāgatāḥ sarvabodhisattvadharmameghāḥ| kalyāṇamitrakoṣṭhagatāḥ sarvabodhisattvaniryāṇapathapraveśāḥ| kalyāṇamitrārādhanapratilabdhā sarvabuddhabodhiḥ| kalyāṇamitrasaṁgṛhītāḥ sarvabodhisattvacaryāḥ| kalyāṇamitroddyotitāḥ sarvabodhisattvaguṇodbhāvanāḥ| kalyāṇamitrasaṁdarśitāḥ sarvabodhisattvadiganugamāḥ| kalyāṇamitrasaṁvarṇitā sarvabodhisattvacittādhyāśayamahātmatā| kalyāṇamitrasaṁbhūtaṁ bodhisattvānāṁ mahāmaitrībalam| kalyāṇamitrasaṁjanitaṁ bodhisattvānāṁ mahākaruṇābalam| kalyāṇamitrasaṁgṛhītāni sarvabodhisattvādhipatyāni| kalyāṇamitrasaṁjanitāni sarvabodhyaṅgāni| kalyāṇamitrasaṁbhavāḥ sarvabodhisattvahitopasaṁhārāḥ| kalyāṇamitrasaṁdhāritāḥ kulaputra bodhisattvā na patanti durgatiṣu| kalyāṇamitraparigṛhītā bodhisattvā na nivartante mahāyānāt| kalyāṇamitrasamanvāhṛtā bodhisattvā nātikrāmanti bodhisattvaśikṣām| kalyāṇamitrasvārakṣitā bodhisattvā na gacchanti pāpamitravaśam| kalyāṇamitraparipālitā bodhisattvā na parihīyante bodhisattvadharmebhyaḥ| kalyāṇamitrasaṁgṛhītā bodhisattvā atikrāmanti pṛthagjanabhūmim| kalyāṇamitrānuśikṣitā bodhisattvā nāvakrāmanti śrāvakapratyekabuddhanipātam| kalyāṇamitrapraticchannā bodhisattvā abhyudgatā bhavanti lokāt| kalyāṇamitrasaṁvardhitā bodhisattvā anupaliptā bhavanti lokadharmaiḥ| kalyāṇamitraparyupāsitā bodhisattvā asaṁpramoṣacāriṇo bhavanti sarvacaryāsu| kalyāṇamitrotthāpitā bodhisattvā na nivartante sarvārambhebhyaḥ| kalyāṇamitraparigṛhītā bodhisattvā durdharṣā bhavanti karmakleśaiḥ| kalyāṇamitrabalopastabdhā bodhisattvā anavamardyā bhavanti sarvamāraiḥ| kalyāṇamitropaniśrayavihāriṇo bodhisattvā vivardhante sarvabodhyaṅgaiḥ| tatkasya hetoḥ? viśodhakāni kulaputra kalyāṇamitrāṇyāvaraṇīyānāṁ vinivartakāni| kalyāṇamitrāṇyapāyebhyaḥ saṁbodhanāni| kalyāṇamitrāṇyakaraṇīyānāṁ saṁnivārakāni pramādasthānebhyaḥ| vidhamitāro'vidyāndhakārasya| nirdārayitāro dṛṣṭibandhanānām| niṣkrāmayitāraḥ saṁsārāt| utkhāṭayitāro lokaniketāt| nirmocayitāro mārapaśebhyaḥ| samābṛṁhayitāro duḥśalyānām| parimocayitāraḥ ajñānagahanāt| samatikrāmayitāro dṛṣṭikāntārāt| uttārayitāro bhavaughebhyaḥ| uddhartāraḥ kāmapaṅkāt| vinivartayitāraḥ kumārgāt| saṁdarśayitāro bodhisattvamārgasya| niyojayitāro bodhisattvasamādānena| pratiṣṭhāpayitāraḥ pratipattiṣu| praṇetāraḥ sarvajñatāgamanadiśam| viśodhayitāraḥ prajñācakṣuṣaḥ| vivardhayitāro bodhicittasya| saṁjanayitāro mahākaruṇāyāḥ| ākhyātāraḥ caryāyāḥ| avavāditāraḥ pāramitāsu| pratiyāpayitāraḥ bhūmiṣu| vibhajitāraḥ kṣāntīnām| saṁbhāvayitāraḥ sarvakuśalamūlānām| utthāpayitāraḥ sarvasaṁbhārāṇām| dātāraḥ sarvabodhisattvaguṇānām| saṁprāpayitāraḥ sarvabuddhapādamūleṣu| saṁdarśayitāraḥ sarvaguṇeṣu| samādāpayitāraḥ artheṣu| samuttejayitāraḥ pratipattiṣu| nidarśayitāro niryāṇamukhānām| ārakṣitāraḥ praṇāśapathebhyaḥ| avabhāsayitāro dharmālokamukhānām| abhipravarṣayitāro dharmaśravaṇameghānām| nāśayitāraḥ sarvakleśānām| vinivartayitāraḥ sarvadṛṣṭikṛtānām| niveśayitāraḥ sarvabuddhadharmeṣu||
api ca kulaputra mātṛbhūtāni kalyāṇamitrāṇi buddhakuleṣu janayitrīṇi| pitṛbhūtāni kalyāṇamitrāṇi vipulahitopasaṁharaṇatayā| dhātrībhūtāni kalyāṇamitrāṇi sarvapāpārakṣaṇatayā| ācāryabhūtāni kalyāṇamitrāṇi bodhisattvaśikṣānubodhanatayā| daiśikabhūtāni kalyāṇamitrāṇi pāramitāmārgāvataraṇatayā| vaidyabhūtāni kalyāṇamitrāṇi kleśavyādhiparimocanatayā| himavatparvatabhūtāni kalyāṇamitrāṇi jñānauṣadhivivardhanatayā| śūrabhūtāni kalyāṇamitrāṇi sarvabhayārakṣaṇatayā| dāśabhūtāni kalyāṇamitrāṇi saṁbhāramahaughottaraṇatayā| karṇadhārabhūtāni kalyāṇamitrāṇi sarvajñajñānaratnadvīpasaṁprāpaṇatayā||
tasmāttarhi kulaputra evaṁ manasikārāt pratiprasrabdhena kalyāṇamitrāṇyupasaṁkramitavyāni pṛthivīsamacittena sarvabhāravahanāpariṇamanatayā| vajrasamacittenābhedyāśayatayā| cakravālasamacittena sarvaduḥkhāsaṁpravedhanatayā| samacittena yatheṣṭājñākaraṇatayā| śiṣyasamacittena sarvājñāvilomanatayā| lokadāsasamacittena sarvakarmasamādānāvijugupsanatayā| dhātrīsamacittena sarvakleśāparitamanatayā| bhṛtyasamacittena kiṁkaraṇīpradakṣiṇagrāhatayā| rajopaharaṇasamacittena mānātimānavivarjanatayā| pūrṇacandrasamacittena kālākālānāmāvamanatayā| ājāneyāśvasamacittena sarvakhaṭukatāvivarjanatayā| yānasamacittena gurubhāravahanatayā| nāgasamacittena dāntājāneyacittatayā| śailasamacittena acalākampyatayā| śvasamacittena akrodhanatayā| caṇḍālakumārakasamacittena nirmānanirahaṁkāratayā| chinnaviṣāṇarṣabhasamacittena sarvadarpavigatena| antevāsisamacittenānatimānatayā| nausamacittena gamanāgamanāparikhinnatayā| setusaṁkramacittena kalyāṇamitrājñottaraṇatayā| suputrasamacittena kalyāṇamitramukhodīkṣaṇatayā| rājakumārasamacittena dharmarājājñāprativahanatayā||
ātmani ca te kulaputra āturasaṁjñotpādayitavyā, kalyāṇamitreṣu vaidyasaṁjñā, anuśāsanīṣu bhaiṣajyasaṁjñā, pratipattiṣu vyādhinirghātanasaṁjñā| ātmani ca te kulaputra adhvagatasaṁjñotpādayitavyā, kalyāṇamitreṣu daiśikasaṁjñotpādayitavyā, anuśāsanīṣu mārgasaṁjñā, pratipattiṣu kṣetradiggamanasaṁjñotpādayitavyā| ātmani ca te kulaputra pāragasaṁjñotpādayitavyā, kalyāṇamitreṣu nāvikasaṁjñā, anuśāsanīṣu tīrthasaṁjñā, pratipattiṣu nausaṁjñotpādayitavyā| ātmani ca te kulaputra karṣakasaṁjñotpādayitavyā, kalyāṇamitreṣu bhujagendrasaṁjñā, anuśāsanīṣu varṣasaṁjñā, pratipattiṣu śasyaniṣpattisaṁjñotpādayitavyā| ātmani ca te kulaputra daridrasaṁjñotpādayitavyā, kalyāṇamitreṣu vaiśravaṇasaṁjñā, anuśāsanīṣu dhanasaṁjñā, pratipattiṣu dāridryāpanayanasaṁjñotpādayitavyā| ātmani ca te kulaputra antevāsikasaṁjñotpādayitavyā, kalyāṇamitreṣvācāryasaṁjñā, anuśāsanīṣu śilpasaṁjñā, pratipattiṣvadhigamanasaṁjñotpādayitavyā| ātmani ca te kulaputra abhīrusaṁjñotpādayitavyā, kalyāṇamitreṣu śūrasaṁjñā, anuśāsanīṣu praharaṇasaṁjñā, pratipattiṣu śatrunirghātanasaṁjñotpādayitavyā| ātmani ca te kulaputra vaṇiksaṁjñotpādayitavyā, kalyāṇamitreṣu karṇadhārasaṁjñā, anuśāsanīṣu ratnasaṁjñā, pratipattiṣu ratnagrahaṇasaṁjñotpādayitavyā| ātmani ca te kulaputra satputrasaṁjñotpādayitavyā, kalyāṇamitreṣu mātāpitṛsaṁjñā, anuśāsanīṣu kulavṛttisaṁjñā, pratipattiṣu vṛttyavipraṇāśasaṁjñotpādayitavyā| ātmani ca te kulaputra rājakumārasaṁjñotpādayitavyā, kalyāṇamitreṣu dharmarājāgrāmātyasaṁjñā, anuśāsanīṣu rājaśikṣā, pratipattiṣu jñānarājamakuṭālaṁkāradharmapaṭṭaśirobandhanadharmarājanagaravyavalokanasaṁjñotpādayitavyā| evaṁ cittasaṁjñāmanasikāraparibhāvitena kulaputra kalyāṇamitrāṇyupasaṁkramitavyāni| tatkasya hetoḥ? evaṁ kalyāṇamitrādhyāśayapariśuddhā hi kulaputra bodhisattvāḥ kalyāṇamitrājñāsu pratipadyamānā vivardhante sarvakuśalamūlaiḥ himavatsaṁniśritā iva tṛṇagulmauṣadhivanaspatayaḥ| bhājanībhavanti sarvabuddhadharmāṇāṁ mahāsāgara iva jalasya| ākarībhavanti sarvaguṇānāṁ mahāsamudra iva ratnānām| uttāpayanti bodhicittaṁ suvarṇamivāgnisaṁtāpe| abhyudgatā bhavanti lokāt, sumeruriva sāgarāt| anupaliptā bhavanti lokadharmaiḥ, padmamiva jalen| saṁvasanti sarvaduścaritaiḥ, mahāsāgara iva pūtikuṇapena| vivardhante śukladharmaiḥ, candra iva śuklapakṣe| avabhāsayanti dharmadhātuṁ sūrya iva jambudvīpam| pravardhayanti bodhisattvapraṇidhānaśarīrāṇi kumārakā iva mātṛpitṛniśritāḥ| saṁkṣiptena kulaputra kalyāṇamitrānuśāsanīṣu pratipannā bodhisattvā daśānabhilāpyaguṇakoṭīniyutaśatasahasrāṇi pratigṛhṇanti| daśādhyāśayakoṭīniyutaśatasahasrāṇi pariśodhayanti| daśa bodhisattvendriyakoṭīniyutaśatasahasrāṇi vivardhayanti| daśādhiṣṭhānakoṭīniyutaśatasahasrāṇi viśodhayanti| caraṇīyadharmāsaṁkhyeyaśatasahasrāṇi pariśodhayanti| daśa mārāsaṁkhyeyaśatasahasrāṇi samatikrāmanti| daśa dharmamukhadvārāsaṁkhyeyaśatasahasrāṇi prativasanti| daśasaṁbhāraviśuddhimukhāsaṁkhyeyakoṭīniyutaśatasahasrāṇi paripūrayanti| daśa caryāsaṁkhyeyaśatasahasrāṇi paripūrayanti| daśa caryāsaṁkhyeyaśatasahasrāṇi paryavadāpayanti| daśa mahāpraṇidhānāsaṁkhyeyaśatasahasrāṇyabhinirharanti| saṁkṣiptena kulaputra sarvabodhisattvacaryāḥ sarvabodhisattvapāramitāḥ sarvabodhisattvabhūmayaḥ sarvabodhisattvasamādhimukhāni sarvabodhisattvābhijñājñānavikurvitāni sarvabodhisattvadhāraṇīpratibhānālokāḥ, sarvabodhisattvapariṇamanājñānābhijñāpramāṇatāḥ, sarvabodhisattvapraṇidhānābhinirhārāḥ, sarvabuddhadharmapratilambhapariniṣpattayaḥ kalyāṇamitrādhīnāḥ kalyāṇamitramūlāḥ kalyāṇamitraprabhavāḥ kalyāṇamitrayonikāḥ kalyāṇamitrāyadvārāḥ kalyāṇamitrasaṁjātāḥ kalyāṇamitrasaṁvardhitāḥ kalyāṇamitrapratiṣṭhānāḥ kalyāṇamitrahetukāḥ kalyāṇamitraprabhūtāḥ||
atha khalu sudhanaḥ śreṣṭhidārakaḥ imāmevaṁrūpāṁ kalyāṇamitrāguṇavarṇānuśāsanīṁ bodhisattvacaryāpramāṇatāṁ buddhadharmavistīrṇatāṁ ca śrutvā tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ śrīsaṁbhavasya dārakasya śrīmatyāśca dārikāyāḥ pādau śirasābhivandya śrīsaṁbhavaṁ dārakaṁ śrīmatīṁ dārikāṁ ca anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya śrīsaṁbhavasya dārakasya śrīmatyāśca dārikāyā antikātprakrāntaḥ||51||52||
Links:
[1] http://dsbc.uwest.edu/node/4592