Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 1 nidānaparivartaḥ

1 nidānaparivartaḥ

Parallel Devanagari Version: 
१ निदानपरिवर्तः [1]

saddharmapuṇḍarīkasūtram|

|| namaḥ sarvabuddhabodhisattvebhyaḥ| namaḥ sarvatathāgatapratyekabuddhāryaśrāvakebhyo'tītānāgatapratyutpannebhyaśca bodhisattvebhyaḥ||

1 nidānaparivartaḥ|

evaṁ mayā śrutam| ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṁghena sārdhaṁ dvādaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñairājāneyairmahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṁyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśitāparamapāramitāprāptairabhijñātābhijñātairmahāśrāvakaiḥ| tadyathā-āyuṣmatā ca ājñātakauṇḍinyena, āyuṣmatā ca aśvajitā, āyuṣmatā ca bāṣpeṇa, āyuṣmatā ca mahānāmnā, āyuṣmatā ca bhadrikeṇa, āyuṣmatā ca mahākāśyapena, āyuṣmatā ca urubilvakāśyapena, āyuṣmatā ca nadīkāśyapena, āyuṣmatā ca gayākāśyapena, āyuṣmatā ca śāriputreṇa, āyuṣmatā ca mahāmaudgalyāyanena, āyuṣmatā ca mahākātyāyanena, āyuṣmatā ca aniruddhena, āyuṣmatā ca revatena, āyuṣmatā ca kapphinena, āyuṣmatā ca gavāṁpatinā, āyuṣmatā ca pilindavatsena, āyuṣmatā ca bakkulena, āyuṣmatā ca mahākauṣṭhilena, āyuṣmatā ca bharadvājena, āyuṣmatā ca mahānandena, āyuṣmatā ca upanandena, āyuṣmatā ca sundaranandena, āyuṣmatā ca pūrṇamaitrāyaṇīputreṇa, āyuṣmatā ca subhūtinā āyuṣmatā ca rāhulena| ebhiścānyaiśca mahāśrāvakaiḥ-āyuṣmatā ca ānandena śaikṣeṇa| anyābhyāṁ ca dvābhyāṁ bhikṣusahasrābhyāṁ śaikṣāśaikṣābhyām| mahāprajāpatīpramukhaiśca ṣaḍbhirbhikṣuṇīsahasraiḥ|

yaśodharayā ca bhikṣuṇyā rāhulamātrā saparivārayā| aśītyā ca bodhisattvasahasraiḥ sārdhaṁ sarvairavaivartikairekajātipratibaddhairyaduta anuttarāyāṁ samyaksaṁbodhau, dhāraṇīpratilabdhairmahāpratibhānapratiṣṭhitairavaivartyadharmacakrapravartakairbahubuddhaśataparyupāsitairbahubuddha

śatasahasrāvaropitakuśalamūlairbuddha

śatasahasrasaṁstutairmaitrīparibhāvitakāyacittaistathāgatajñānāvatāraṇakuśalairmahāprajñaiḥ prajñāpāramitāgatiṁgatairbahulokadhātuśatasahasraviśrutairbahuprāṇikoṭīnayutaśatasahasrasaṁtārakaiḥ | tadyathā-mañjuśriyā ca kumārabhūtena bodhisattvena mahāsattvena, avalokiteśvareṇa ca mahāsthāmaprāptena ca sarvārthanāmnā ca nityodyuktena ca anikṣiptadhureṇa ca ratnapāṇinā ca bhaiṣajyarājena ca bhaiṣajyasamudgatena ca vyūharājena ca pradānaśūreṇa ca ratnacandreṇa ca ratnaprabheṇa ca pūrṇacandreṇa ca mahāvikrāmiṇā ca anantavikrāmiṇā ca trailokyavikrāmiṇā ca mahāpratibhānena ca satatasamitābhiyuktena ca dharaṇīdhareṇa ca akṣayamatinā ca padmaśriyā ca nakṣatrarājena ca maitreyeṇa ca bodhisattvena mahāsattvena, siṁhena ca bodhisattvena mahāsattvena| bhadrapālapūrvaṁgamaiśca ṣoḍaśabhiḥ satpuruṣaiḥ sārdham| tadyathā-bhadrapālena ca ratnākareṇa ca susārthavāhena ca naradattena ca guhyaguptena ca varuṇadattena ca indradattena ca uttaramatinā ca viśeṣamatinā ca vardhamānamatinā ca amoghadarśinā ca susaṁprasthitena ca suvikrāntavikrāmiṇā ca anupamamatinā ca sūryagarbheṇa ca dharaṇīṁdhareṇa ca|

evaṁpramukhairaśītyā ca bodhisattvasahasraiḥ sārdham| śakreṇa ca devānāmindreṇa sārdhaṁ viṁśatidevaputrasahasraparivāreṇa | tadyathā-candreṇa ca devaputreṇa sūryeṇa ca devaputreṇa samantagandhena ca devaputreṇa ratnaprabheṇa ca devaputreṇa avabhāsaprabheṇa ca devaputreṇa| evaṁpramukhairviśatyā ca devaputrasahasraiḥ| caturbhiśca mahārājaiḥ sārdhaṁ triṁśaddevaputrasahasraparivāraiḥ| tadyathā-virūḍhakena ca mahārājena, virūpākṣeṇa ca mahārājena, dhṛtarāṣṭreṇa ca mahārājena, vaiśravaṇena ca mahārājena| īśvareṇa ca devaputreṇa ca maheśvareṇa ca devaputreṇa triṁśaddevaputrasahasraparivārābhyām| brahmaṇā ca sahāṁpatinā sārdhaṁ dvādaśabrahmakāyikadevaputrasahasraparivāreṇa| tadyathā-śikhinā ca brahmaṇā jyotiṣprabheṇa ca brahmaṇā| evaṁpramukhairdvādaśabhiśca brahmakāyikadevaputrasahasraiḥ| aṣṭābhiśca nāgarājaiḥ sārdhaṁ bahunāgakoṭīśatasahasraparivāraiḥ| tadyathā-nandena ca nāgarājena, upanandena ca nāgarājena, sāgareṇa ca vāsukinā ca takṣakeṇa ca manasvinā ca anavataptena ca utpalakena ca nāgarājena| caturbhiśca kinnararājaiḥ sārdhaṁ bahukinnarakoṭīśatasahasraparivāraiḥ| tadyathā-drumeṇa ca kinnararājena, mahādharmeṇa ca kinnararājena, sudharmeṇa ca kinnararājena, dharmadhareṇa ca kinnararājena| caturbhiśca gandharvakāyikadevaputraiḥ sārdhaṁ bahugandharvaśatasahasraparivāraiḥ| tadyathā-manojñena ca gandharveṇa manojñasvareṇa ca madhureṇa ca madhurasvareṇa ca gandharveṇa| caturbhiścāsurendraiḥ sārdhaṁ bahvasurakoṭīśatasahasraparivāraiḥ| tadyathā-balinā ca asurendreṇa, kharaskandhena ca asurendreṇa, vemacitriṇā ca asurendreṇa, rāhuṇā ca asurendreṇa| caturbhiśca garuḍendraiḥ sārdhaṁ bahugaruḍakoṭīśatasahasraparivāraiḥ| tadyathā-mahātejasā ca garuḍendreṇa, mahākāyena ca mahāpūrṇena ca maharddhiprāptena ca garuḍendreṇa| rājñā ca ajātaśatruṇā māgadhena vaidehīputreṇa sārdham||

tena khalu punaḥ samayena bhagavāṁścatasṛbhiḥ parṣadbhiḥ parivṛtaḥ puraskṛtaḥ satkṛto gurukṛto mānitaḥ pūjito'rcito'pacāyito mahānirdeśaṁ nāma dharmaparyāyaṁ sūtrāntaṁ mahāvaipulyaṁ bodhisattvāvavādaṁ sarvabuddhaparigrahaṁ bhāṣitvā tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṁ nāma samādhiṁ samāpanno'bhūdaniñjamānena kāyena sthito'niñjaprāptena ca cittena| samanantarasamāpannasya khalu punarbhagavato māndāravamahāmāndāravāṇāṁ mañjūṣakamahāmañjūṣakāṇāṁ divyānāṁ puṣpāṇāṁ mahatpuṣpavarṣamabhiprāvarṣat, bhagavantaṁ tāśca catasraḥ parṣado'bhyavākiran| sarvāvacca buddhakṣetraṁ ṣaḍvikāraṁ prakampitamabhūccalitaṁ saṁpracalitaṁ vedhitaṁ saṁpravedhitaṁ kṣubhitaṁ saṁprakṣubhitam| tena khalu punaḥ samayena tasyāṁ parṣadi bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ saṁnipatitā abhūvan saṁniṣaṇṇāḥ, rājānaśca maṇḍalino balacakravartinaścaturdvīpakacakravartinaśca| te sarve saparivārā bhagavantaṁ vyavalokayanti sma āścaryaprāptā adbhutaprāptā audbilyaprāptāḥ||

atha khalu tasyāṁ velāyāṁ bhagavato bhrūvivarāntarādūrṇākośādekā raśmirniścaritā| sā pūrvasyāṁ diśi aṣṭādaśabuddhakṣetrasahasrāṇi prasṛtā| tāni ca sarvāṇi buddhakṣetrāṇi tasyā raśmeḥ prabhayā suparisphuṭāni saṁdṛśyante sma yāvadavīcirmahānirayo yāvacca bhavāgram| ye ca teṣu buddhakṣetreṣu ṣaṭsu gatiṣu sattvāḥ saṁvidyante sma, te sarve'śeṣeṇa saṁdṛśyante sma| ye ca teṣu buddhakṣetreṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti ca, te'pi sarve saṁdṛśyante sma| yaṁ ca te buddhā bhagavanto dharmaṁ deśayanti, sa ca sarvo nikhilena śrūyate sma| ye ca teṣu buddhakṣetreṣu bhikṣubhikṣuṇyupāsakopāsikā yogino yogācārāḥ prāptaphalāścāprāptaphalāśca, te'pi sarve saṁdṛśyante sma| ye ca teṣu buddhakṣetreṣu bodhisattvā mahāsattvā anekavividhaśravaṇārambaṇādhimuktihetukāraṇairupāyakauśalyairbodhisattvacaryāṁ caranti, te'pi sarve saṁdṛśyante sma| ye ca teṣu buddhakṣetreṣu buddhā bhagavantaḥ parinirvṛtāḥ, te'pi sarve saṁdṛśyante sma| ye ca teṣu buddhakṣetreṣu parinirvṛtānāṁ buddhānāṁ bhagavatāṁ dhātustūpā ratnamayāḥ te'pi sarve saṁdṛśyante sma||

atha khalu maitreyasya bodhisattvasya mahāsattvasyaitadabhūt-mahānimittaṁ prātihāryaṁ batedaṁ tathāgatena kṛtam| ko nvatra heturbhaviṣyati kiṁ kāraṇaṁ yadbhagavatā idamevaṁrūpaṁ mahānimittaṁ prātihāryaṁ kṛtam? bhagavāṁśca samādhiṁ samāpannaḥ| imāni caivaṁrūpāṇi mahāścaryādbhutācintyāni maharddhiprātihāryāṇi saṁdṛśyante sma| kiṁ nu khalvahametamarthaṁ paripraṣṭavyaṁ paripṛccheyam? ko nvatra samarthaḥ syādetamarthaṁ visarjayitum? tasyaitadabhūt-ayaṁ mañjuśrīḥ kumārabhūtaḥ pūrvajinakṛtādhikāro'varopitakuśalamūlo bahubuddhaparyupāsitaḥ| dṛṣṭapūrvāṇi ca anena mañjuśriyā kumārabhūtena pūrvakāṇāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmevaṁrūpāṇi nimittāni bhaviṣyanti, anubhūtapūrvāṇi ca mahādharmasāṁkathyāni| yannvahaṁ mañjuśriyaṁ kumārabhūtametamarthaṁ paripṛccheyam||

tāsāṁ catasṛṇāṁ parṣadāṁ bhikṣubhikṣuṇyupāsakopāsikānāṁ bahūnāṁ ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāṇāmimamevaṁrūpaṁ bhagavato mahānimittaṁ prātihāryāvabhāsaṁ dṛṣṭvā āścaryaprāptānāmadbhutaprāptānāṁ kautūhalaprāptānāmetadabhavat-kiṁ nu khalu vayamimamevaṁrūpaṁ bhagavato maharddhiprātihāryāvabhāsaṁ kṛtaṁ paripṛcchema?

atha khalu maitreyo bodhisattvo mahāsattvastasminneva kṣaṇalavamuhūrte tāsāṁ catasṛṇāṁ parṣadāṁ cetasaiva cetaḥparivitarkamājñāya ātmanā ca dharmasaṁśayaprāptastasyāṁ velāyāṁ mañjuśriyaṁ kumārabhūtametadavocat-ko nvatra mañjuśrīrhetuḥ kaḥ pratyayo yadayamevaṁrūpa āścaryādbhuto bhagavatā ṛddhayavabhāsaḥ kṛtaḥ, imāni cāṣṭādaśabuddhakṣetrasahasrāṇi vicitrāṇi darśanīyāni paramadarśanīyāni tathāgatapūrvaṁgamāni tathāgatapariṇāyakāni saṁdṛśyante?

atha khalu maitreyo bodhisattvo mahāsattvo mañjuśriyaṁ kumārabhūtamābhirgāthābhiradhyabhāṣata–

kiṁ kāraṇaṁ mañjuśirī iyaṁ hi

raśmiḥ pramuktā naranāyakena|

prabhāsayantī bhramukāntarātu

ūrṇāya kośādiyamekaraśmiḥ||1||

māndāravāṇāṁ ca mahanta varṣaṁ

puṣpāṇi muñcanti surāḥ suhṛṣṭāḥ|

mañjūṣakāṁścandanacūrṇamiśrān

divyān sugandhāṁśca manoramāṁśca||2||

yehī mahī śobhatiyaṁ samantāt

parṣāśca catvāra sulabdhaharṣāḥ|

sarvaṁ ca kṣetraṁ imu saṁprakampitaṁ

ṣaḍbhirvikārehi subhīṣmarūpam||3||

sā caiva raśmī purimādiśāya

aṣṭādaśakṣetrasahasra pūrṇāḥ|

avabhāsayī ekakṣaṇena sarve

suvarṇavarṇā iva bhonti kṣetrāḥ||4||

yāvānavīcī paramaṁ bhavāgraṁ

kṣetreṣu yāvanti ca teṣu sattvāḥ|

ṣaṭsū gatīṣū tahi vidyamānā

cyavanti ye cāpyupapadyi tatra||5||

karmāṇi citrā vividhāni teṣāṁ

gatīṣu dṛśyanti sukhā dukhā ca|

hīnā praṇītā tatha madhyamā ca

iha sthito addaśi sarvametat||6||

buddhāṁśca paśyāmi narendrasiṁhān

prakāśayanto vivaranti dharmam|

praśāsamānān bahusattvakoṭīḥ

udāharanto madhurasvarāṁ giram||7||

gambhīranirghoṣamudāramadbhutaṁ

muñcanti kṣetreṣu svakasvakeṣu |

dṛṣṭāntahetūnayutāna koṭibhiḥ

prakāśayanto imu buddhadharmam||8||

duḥkhena saṁpīḍita ye ca sattvā

jātījarākhinnamanā ajānakāḥ|

teṣāṁ prakāśenti praśāntanirvṛtiṁ

duḥkhasya anto ayu bhikṣave ti||9||

udārasthāmādhigatāśca ye narāḥ

puṇyairupetāstatha buddhadarśanaiḥ|

pratyekayānaṁ ca vadanti teṣāṁ

saṁvarṇayanto ima dharmanetrīm||10||

ye cāpi anye sugatasya putrā

anuttaraṁ jñāna gaveṣamāṇāḥ|

vividhāṁ kriyāṁ kurviṣu sarvakālaṁ

teṣāṁ pi bodhāya vadanti varṇam||11||

śṛṇomi paśyāmi ca mañjughoṣa

iha sthito īdṛśakāni tatra|

anyā viśeṣāṇa sahasrakoṭyaḥ

pradeśamātraṁ tatu varṇayiṣye||12||

paśyāmi kṣetreṣu bahūṣu cāpi

ye bodhisattvā yatha gaṅgavālikāḥ|

koṭīsahasrāṇi analpakāni

vividhena vīryeṇa janenti bodhim||13||

dadanti dānāni tathaiva kecid

dhanaṁ hiraṇyaṁ rajataṁ suvarṇam|

muktāmaṇiṁ śaṅkhaśilāpravālaṁ

dāsāṁśca dāsī rathaaśvaeḍakān||14||

śibikāstathā ratnavibhūṣitāśca

dadanti dānāni prahṛṣṭamānasāḥ|

pariṇāmayanto iha agrabodhau

vayaṁ hi yānasya bhavema lābhinaḥ||15||

traidhātuke śreṣṭhaviśiṣṭayānaṁ

yadbuddhayānaṁ sugatehi varṇitam|

ahaṁ pi tasyo bhavi kṣipra lābhī

dadanti dānāni imīdṛśāni||16||

caturhayairyuktarathāṁśca kecit

savedikān puṣpadhvajairalaṁkṛtān|

savaijayantān ratanāmayāni

dadanti dānāni tathaiva kecit||17||

dadanti putrāṁśca tathaiva putrīḥ

priyāṇi māṁsāni dadanti kecit|

hastāṁśca pādāṁśca dadanti yācitāḥ

paryeṣamāṇā imamagrabodhim||18||

śirāṁsi kecinnayanāni kecid

dadanti kecitpravarātmabhāvān|

datvā ca dānāni prasannacittāḥ

prārthenti jñānaṁ hi tathāgatānām||19||

paśyāmyahaṁ mañjuśirī kahiṁcit

sphītāni rājyāni vivarjayitvā|

antaḥpurān dvīpa tathaiva sarvān

amātyajñātīṁśca vihāya sarvān||20||

upasaṁkramī lokavināyakeṣu

pṛcchanti dharmaṁ pravaraṁ śivāya|

kāṣāyavastrāṇi ca prāvaranti

keśāṁśca śmaśrūṇyavatārayanti||21||

kāṁścicca paśyāmyahu bodhisattvān

bhikṣū samānāḥ pavane vasanti|

śūnyānyaraṇyāni niṣevamāṇān

uddeśasvādhyāyaratāṁśca kāṁścit||22||

kāṁścicca paśyāmyahu bodhisattvān

girikandareṣu praviśanti dhīrāḥ|

vibhāvayanto imu buddhajñānaṁ

paricintayanto hyupalakṣayanti||23||

utsṛjya kāmāṁśca aśeṣato'nye

paribhāvitātmāna viśuddhagocarāḥ|

abhijña pañceha ca sparśayitvā

vasantyaraṇye sugatasya putrāḥ||24||

pādaiḥ samaiḥ sthitviha keci dhīrāḥ

kṛtāñjalī saṁmukhi nāyakānām|

abhistavantīha harṣaṁ janitvā

gāthāsahasrehi jinendrarājam||25||

smṛtimanta dāntāśca viśāradāśca

sūkṣmāṁ cariṁ keci prajānamānāḥ|

pṛcchanti dharmaṁ dvipadottamānāṁ

śrutvā ca te dharmadharā bhavanti||26||

paribhāvitātmāna jinendraputrān

kāṁścicca paśyāmyahu tatra tatra|

dharmaṁ vadanto bahuprāṇakoṭināṁ

dṛṣṭāntahetūnayutairanekaiḥ||27||

prāmodyajātāḥ pravadanti dharmaṁ

samādapento bahubodhisattvān|

nihatya māraṁ sabalaṁ savāhanaṁ

parāhanantī imu dharmadundubhim||28||

paśyāmi kāṁścit sugatasya śāsane

saṁpūjitānnaramaruyakṣarākṣasaiḥ|

avismayantān sugatasya putrān

anunnatān śāntapraśāntacārīn||29||

vanaṣaṇḍa niśrāya tathānyarūpā

avabhāsu kāyātu pramuñcamānāḥ|

abhyuddharanto narakeṣu sattvāṁ-

stāṁścaiva bodhāya samādapenti||30||

vīrye sthitāḥ keci jinasya putrā

middhaṁ jahitvā ca aśeṣato'nye|

caṁkramyayuktāḥ pavane vasanti

vīryeṇa te prasthita agrabodhim||31||

ye cātra rakṣanti sadā viśuddhaṁ

śīlaṁ akhaṇḍaṁ maṇiratnasādṛśam|

paripūrṇacārī ca bhavanti tatra

śīlena te prasthita agrabodhim||32||

kṣāntībalā keci jinasya putrā

adhimānaprāptāna kṣamanti bhikṣuṇām|

ākrośa paribhāṣa tathaiva tarjanāṁ

kṣāntyā hi te prasthita agrabodhim||33||

kāṁścicca paśyāmyahu bodhisattvān

krīḍāratiṁ sarva vivarjayitvā|

bālān sahāyān parivarjayitvā

āryeṣu saṁsargaratān samāhitān||34||

vikṣepacittaṁ ca vivarjayantān

ekāgracittān vanakandareṣu |

dhyāyanta varṣāṇa sahasrakoṭyo

dhyānena te prasthita agrabodhim||35||

dadanti dānāni tathaiva kecit

saśiṣyasaṁgheṣu jineṣu saṁmukham|

khādyaṁ ca bhojyaṁ ca tathānnapānnaṁ

gilānabhaiṣajya bahū analpakam||36||

vastrāṇa koṭīśata te dadanti

sahasrakoṭīśatamūlya kecit|

anarghamūlyāṁśca dadanti vastrān

saśiṣyasaṁghāna jināna saṁmukham||37||

vihāra koṭīśata kārayitvā

ratnāmayāṁśco tatha candanāmayān|

prabhūtaśayyāsanamaṇḍitāṁśca

niryātayanto sugatāna saṁmukham||38||

ārāma caukṣāṁśca manoramāṁśca

phalairupetān kusumaiśca citraiḥ|

divāvihārārtha dadanti kecit

saśrāvakāṇāṁ puruṣarṣabhāṇām||39||

dadanti dānānimamevarūpā

vividhāni citrāṇi ca harṣajātāḥ|

datvā ca bodhāya janenti vīryaṁ

dānena te prasthita agrabodhim||40||

dharmaṁ ca kecit pravadanti śāntaṁ

dṛṣṭāntahetūnayutairanekaiḥ|

deśenti te prāṇasahasrakoṭināṁ

jñānena te prasthita agrabodhim||41||

nirīhakā dharma prajānamānā

dvayaṁ pravṛttāḥ khagatulyasādṛśāḥ|

anopaliptāḥ sugatasya putrāḥ

prajñāya te prasthita agrabodhim||42||

bhūyaśca paśyāmyahu mañjughoṣa

parinirvṛtānāṁ sugatāna śāsane|

utpanna dhīrā bahubodhisattvāḥ

kurvanti satkāru jināna dhātuṣu||43||

stūpāna paśyāmi sahasrakoṭyo

analpakā yathariva gaṅgavālikāḥ|

yebhiḥ sadā maṇḍita kṣetrakoṭiyo

ye kāritā tehi jinātmajehi||44||

ratnāna saptāna viśiṣṭa ucchritāḥ

sahasra pañco paripūrṇa yojanā|

dve co sahasre pariṇāhavanta-

śchatradhvajāsteṣu sahasrakoṭayaḥ||45||

savaijayantāḥ sada śobhamānā

ghaṇṭāsamūhai raṇamāna nityam|

puṣpaiśca gandhaiśca tathaiva vādyaiḥ

saṁpūjitā naramaruyakṣarākṣasaiḥ||46||

kārāpayantī sugatasya putrā

jināna dhātuṣviha pūjamīdṛśīm|

yebhirdiśāyo daśa śobhitā yaḥ

supuṣpitairvā yatha pārijātaiḥ||47||

ahaṁ cimāśco bahuprāṇakoṭya

iha sthitāḥ paśyiṣu sarvametat|

prapuṣpitaṁ lokamimaṁ sadevakaṁ

jinena muktā iyamekaraśmiḥ||48||

aho prabhāvaḥ puruṣarṣabhasya

aho'sya jñānaṁ vipulaṁ anāsravam|

yasyaikaraśmiḥ prasṛtādya loke

darśeti kṣetrāṇa bahū sahasrān||49||

āścaryaprāptāḥ sma nimitta dṛṣṭvā

imamīdṛśaṁ cādbhutamaprameyam|

vadasva mañjusvara etamarthaṁ

kautūhalaṁ hyapanaya buddhaputra||50||

catvārimā parṣa udagracittā-

stvāṁ cābhivīkṣantiha māṁ ca vīra|

janehi harṣaṁ vyapanehi kāṅkṣāṁ

tvaṁ vyākarohī sugatasya putra||51||

kimarthameṣaḥ sugatena adya

prabhāsa etādṛśako vimuktaḥ|

aho prabhāvaḥ puruṣarṣabhasya

aho'sya jñānaṁ vipulaṁ viśuddham||52||

yasyaikaraśmī prasṛtādya loke

darśeti kṣetrāṇa bahūn sahasrān|

etādṛśo artha ayaṁ bhaviṣyati

yenaiṣa raśmī vipulā pramuktā||53||

ye agradharmā sugatena spṛṣṭā-

stada bodhimaṇḍe puruṣottamena|

kiṁ teha nirdekṣyati lokanātho

atha vyākariṣyatyayu bodhisattvān||54||

analpakaṁ kāraṇametta bheṣyati

yaddarśitāḥ kṣetrasahasra neke|

sucitracitrā ratanopaśobhitā

buddhāśca dṛśyanti anantacakṣuṣaḥ||55||

pṛccheti maitreyu jinasya putra

spṛhenti te naramaruyakṣarākṣasāḥ|

catvārimā parṣa udīkṣamāṇā

mañjusvaraḥ kiṁ nviha vyākariṣyati||56||

atha khalu mañjuśrīḥ kumārabhūto maitreyaṁ bodhisattvaṁ mahāsattvaṁ taṁ ca sarvāvantaṁ bodhisattvagaṇamāmantrayate sma-mahādharmaśravaṇasāṁkathyamidaṁ kulaputrāstathāgatasya kartumabhiprāyaḥ, mahādharmavṛṣṭhayabhipravarṣaṇaṁ ca mahādharmadundubhisaṁpravādanaṁ ca mahādharmadhvajasamucchrayaṇaṁ ca mahādharmolkāsaṁprajvālanaṁ ca mahādharmaśaṅkhābhiprapūraṇaṁ ca mahādharmabherīparāhaṇanaṁ ca mahādharmanirdeśaṁ ca adya kulaputrāstathāgatasya kartumabhiprāyaḥ| yathā mama kulaputrāḥ pratibhāti, yathā ca mayā pūrvakāṇāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmidamevaṁrūpaṁ pūrvanimittaṁ dṛṣṭamabhūt, teṣāmapi pūrvakāṇāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmevaṁ raśmipramocanāvabhāso'bhut| tenaivaṁ prajānāmi-mahādharmaśravaṇasāṁkathyaṁ tathāgataḥ kartukāmo mahādharmaśravaṇaṁ śrāvayitukāmaḥ, yathedamevaṁrūpaṁ pūrvanimittaṁ prāduṣkṛtavān| tatkasya hetoḥ? sarvalokavipratyanīyakadharmaparyāyaṁ śrāvayitukāmastathāgato'rhan samyaksaṁbuddhaḥ, yathedamevaṁrūpaṁ mahāprātihāryaṁ raśmipramocanāvabhāsaṁ ca pūrvanimittamupadarśayati||

anusmarāmyahaṁ kulaputrā atīte'dhvani asaṁkhyeyaiḥ kalpairasaṁkhyeyatarairvipulairaprameyairacintyairaparimitairapramāṇaistataḥpareṇa parataraṁ yadāsīt-tena kālena tena samayena candrasūryapradīpo nāma tathāgato'rhan samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| sa dharmaṁ deśayati sma ādau kalyāṇaṁ madhye kalyāṇaṁ paryavasāne kalyāṇam| svarthaṁ suvyañjanaṁ kevalaṁ paripūrṇaṁ pariśuddhaṁ paryavadātaṁ brahmacaryaṁ saṁprakāśayati sma| yaduta śrāvakāṇāṁ caturāryasatyasaṁprayuktaṁ pratītyasamutpādapravṛttaṁ dharmaṁ deśayati sma jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsānāṁ samatikramāya nirvāṇaparyavasānam| bodhisattvānāṁ ca mahāsattvānāṁ ca ṣaṭpāramitāpratisaṁyuktamanuttarāṁ samyaksaṁbodhimārabhya sarvajñajñānaparyavasānaṁ dharmaṁ deśayati sma||

tasya khalu punaḥ kulaputrāḥ candrasūryapradīpasya tathāgatasyārhataḥ samyaksaṁbuddhasya pareṇa parataraṁ candrasūryapradīpa eva nāmnā tathāgato'rhan samyaksaṁbuddho loka udapādi| iti hi ajita etena paraṁparodāhāreṇa candrasūryapradīpanāmakānāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmekanāmadheyānāmakekulagotrāṇāṁ yadidaṁ bharadvājasagotrāṇāṁ viṁśatitathāgatasahasrāṇyabhūvan|

tatra ajita teṣāṁ viṁśatitathāgatasahasrāṇāṁ pūrvakaṁ tathāgatamupādāya yāvat paścimakastathāgataḥ, so'pi candrasūryapradīpanāmadheya eva tathāgato'bhūdarhan samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| so'pi dharmaṁ deśitavān ādau kalyāṇaṁ madhye kalyāṇaṁ paryavasāne kalyāṇam| svarthaṁ suvyañjanaṁ kevalaṁ paripūrṇaṁ pariśuddhaṁ paryavadātaṁ brahmacaryaṁ saṁprakāśitavān| yaduta śrāvakāṇāṁ caturāryasatyasaṁyuktaṁ pratītyasamutpādapravṛttaṁ dharmaṁ deśitavān jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsānāṁ samatikramāya nirvāṇaparyavasānam| bodhisattvānāṁ ca mahāsattvānāṁ ca ṣaṭpāramitāpratisaṁyuktamanuttarāṁ samyaksaṁbodhimārabhya sarvajñajñānaparyavasānaṁ dharma deśitavān||

tasya khalu punarajita bhagavataścandrasūryapradīpasya tathāgatasyārhataḥ samyaksaṁbuddhasya pūrvaṁ kumārabhūtasyānabhiniṣkrāntagṛhāvāsasya aṣṭau putrā abhūvan| tadyathā-matiśca nāma rājakumāro'bhūt| sumatiśca nāma rājakumāro'bhūt| anantamatiśca nāma, ratnamatiśca nāma, viśeṣamatiśca nāma, vimatisamuddhāṭī ca nāma, ghoṣamatiśca nāma, dharmamatiśca nāma rājakumāro'bhūt| teṣāṁ khalu punarajita aṣṭānāṁ rājakumārāṇāṁ tasya bhagavataścandrasūryapradīpasya tathāgatasyaputrāṇāṁ vipularddhirabhūt| ekaikasya catvāro mahādvīpāḥ paribhogo'bhūt| teṣveva ca rājyaṁ kārayāmāsuḥ| te taṁ bhagavantamabhiniṣkrāntagṛhāvāsaṁ viditvā anuttarāṁ ca samyaksaṁbodhimabhisaṁbuddhaṁ śrutvā sarvarājyaparibhogānutsṛjya taṁ bhagavantamanu pravrajitāḥ| sarve ca anuttarāṁ samyaksaṁbodhimabhisaṁprasthitā dharmabhāṇakāścābhuvan| sadā ca brahmacāriṇo bahubuddhaśatasahasrāvaropitakuśalamūlāśca te rājakumārā abhuvan||

tena khalu punarajita samayena sa bhagavāṁścandrasūryapradīpastathāgato'rhan samyaksaṁbuddho mahānirdeśaṁ nāma dharmaparyāyaṁ sūtrāntaṁ mahāvaipulyaṁ bodhisattvāvavādaṁ sarvabuddhaparigrahaṁ bhāṣitvā tasminneva kṣaṇalavamuhūrte tasminneva parṣatsaṁnipāte tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṁ nāma samādhiṁ samāpanno'bhūdaniñjamānena kāyena sthitena aniñjamānena cittena| samanantarasamāpannasya khalu punastasya bhagavato māndāravamahāmāndāravāṇāṁ mañjūṣakamahāmañjūṣakāṇāṁ ca divyānāṁ puṣpāṇāṁ mahatpuṣpavarṣamabhiprāvarṣat| taṁ bhagavantaṁ saparṣadamabhyavākirat, sarvāvacca tad buddhakṣetraṁ ṣaḍvikāraṁ prakampitamabhūt calitaṁ saṁpracalitaṁ vedhitaṁ saṁpravedhitaṁ kṣubhitaṁ saṁprakṣubhitam| tena khalu punarajita samayena tena kālena ye tasyāṁ parṣadi bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ saṁnipatitā abhūvan saṁniṣaṇṇāḥ, rājānaśca maṇḍalino balacakravartinaścaturdvīpakacakravartinaśca, te sarve saparivārāstaṁ bhagavantaṁ vyavalokayanti sma āścaryaprāptā adbhutaprāptā audbilyaprāptāḥ| atha khalu tasyāṁ velāyāṁ tasya bhagavataścandrasūryapradīpasya tathāgatasya bhrūvivarāntarādūrṇākośādekā raśmirniścaritā| sā pūrvasyāṁ diśi aṣṭādaśabuddhakṣetrasahasrāṇi prasṛtā| tāni ca buddhakṣetrāṇi sarvāṇi tasyā raśmeḥ prabhayā suparisphuṭāni saṁdṛśyante sma, tadyathāpi nāma ajita etarhyetāni buddhakṣetrāṇi saṁdṛśyante||

tena khalu punarajita samayena tasya bhagavato viṁśatibodhisattvakoṭyaḥ samanubaddhā abhuvan| ye tasyāṁ parṣadi dharmaśravaṇikāḥ, te āścaryaprāptā abhūvan adbhutaprāptā audbilyaprāptāḥ kautūhalasamutpannā etena mahāraśmyavabhāsenāvabhāsitaṁ lokaṁ dṛṣṭvā||

tena khalu punarajita samayena tasya bhagavataḥ śāsane varaprabho nāma bodhisattvo'bhūt| tasyāṣṭau śatānyantevāsināmabhūvan| sa ca bhagavāṁstataḥ samādhervyutthāya taṁ varaprabhaṁ bodhisattvamārabhya saddharmapuṇḍarīkaṁ nāma dharmaparyāyaṁ saṁprakāśayāmāsa| yāvat paripūrṇān ṣaṣṭyantarakalpān bhāṣitavān ekāsane niṣaṇṇo'saṁpravedhamānena kāyena aniñjamānena cittena| sā ca sarvāvatī parṣadekāsane niṣaṇṇā tān ṣaṣṭyantarakalpāṁstasya bhagavato'ntikāddharmaṁ śṛṇoti sma| na ca tasyāṁ parṣadi ekasattvasyāpi kāyaklamatho'bhūt, na ca cittaklamathaḥ||

atha sa bhagavāṁścandrasūryapradīpastathāgato'rhan samyaksaṁbuddhaḥ ṣaṣṭayantarakalpānāmatyayāt taṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ sūtrāntaṁ mahāvaipulyaṁ bodhisattvāvavādaṁ sarvabuddhaparigrahaṁ nirdiśya tasminneva kṣaṇalavamuhūrte parinirvāṇamārocitavān sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ purastāt-adya bhikṣavo'syāmeva rātryāṁ madhyame yāme tathāgato'nupadhiśeṣe nirvāṇadhātau parinirvāsyatīti||

atha khalvajita sa bhagavāṁścandrasūryapradīpastathāgato'rhan samyaksaṁbuddhaḥ śrīgarbhaṁ nāma bodhisattvaṁ mahāsattvamanuttarāyāṁ samyaksaṁbodhau vyākṛtya tāṁ sarvāvatīṁ parṣadamāmantrayate sma-ayaṁ bhikṣavaḥ śrīgarbho bodhisattvo mamānantaramanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate| vimalanetro nāma tathogato'rhan samyaksaṁbuddho bhaviṣyati||

atha khalvajita sa bhagavāṁścandrasūryapradīpastathāgato'rhan samyaksaṁbuddhastasyāmeva rātryāṁ madhyame yāme'nupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ| taṁ ca saddharmapuṇḍarīkaṁ dharmaparyāyaṁ sa varaprabho bodhisattvo mahāsattvo dhāritavān| aśītiṁ cāntarakalpāṁstasya bhagavataḥ parinirvṛtasya śāsanaṁ sa varaprabho bodhisattvo mahāsattvo dhāritavān saṁprakāśitavān| tatra ajita ye tasya bhagavato'ṣṭau putrā abhūvan, matipramukhāḥ, te tasyaiva varaprabhasya bodhisattvasyāntevāsino'bhūvan| te tenaiva paripācitā abhūvannanuttarāyāṁ samyaksaṁbodhau| taiśca tataḥ paścādbahūni buddhakoṭīnayutaśatasahasrāṇi dṛṣṭāni satkṛtāni ca| sarve ca te'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ| paścimakaśca teṣāṁ dīpaṁkaro'bhūttathāgato'rhan samyaksaṁbuddhaḥ||

teṣāṁ ca aṣṭānāmantevāsiśatānāmeko bodhisattvo'dhimātraṁ lābhaguruko'bhūt satkāraguruko jñātaguruko yaśaskāmaḥ| tasyoddiṣṭoddiṣṭāni padavyañjanānyantardhīyante na saṁtiṣṭhante sma| tasya yaśaskāma ityeva saṁjñābhūt| tenāpi tena kuśalamūlena bahūni buddhakoṭīnayutaśatasahasrāṇyārāgitānyabhūvan| ārāgayitvā ca satkṛtāni gurukṛtāni mānitāni pūjitānyarcitānyapacāyitāni| syātkhalu punaste ajita kāṅkṣā vā vimatirvā vicikitsā vā-anyaḥ sa tena kālena tena samayena varaprabho nāma bodhisattvo mahāsattvo'bhūddharmabhāṇakaḥ| na khalu punarevaṁ draṣṭavyam| tatkasya hetoḥ ? ahaṁ sa tena kālena tena samayena varaprabho nāma bodhisattvo mahāsattvo'bhūddharmabhāṇakaḥ| yaścāsau yaśaskāmo nāma bodhisattvo'bhūt kausīdyaprāptaḥ, tvameva ajita sa tena kālena tena samayena yaśaskāmo nāma bodhisattvo'bhūt kausīdyaprāptaḥ| iti hi ajita ahamanena paryāyeṇedaṁ bhagavataḥ pūrvanimittaṁ dṛṣṭvā evaṁrūpāṁ raśmimutsṛṣṭāmevaṁ parimīmāṁse, yathā bhagavānapi taṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ sūtrāntaṁ mahāvaipulyaṁ bodhisattvāvavādaṁ sarvabuddhaparigrahaṁ bhāṣitukāmaḥ||

atha khalu mañjuśrīḥ kumārabhūta etamevārthaṁ bhūyasyā mātrayā pradarśayamānastasyāṁ velāyāmimā gāthā abhāṣata-

atītamadhvānamanusmarāmi

acintiye aparimitasmi kalpe|

yadā jino āsi prajāna uttama-

ścandrasya sūryasya pradīpa nāma||57||

saddharma deśeti prajāna nāyako

vineti sattvāna anantakoṭyaḥ|

samādapetī bahubodhisattvā-

nacintiyānuttami buddhajñāne||58||

ye cāṣṭa putrāstada tasya āsan

kumārabhūtasya vināyakasya|

dṛṣṭvā ca taṁ pravrajitaṁ mahāmuniṁ

jahitva kāmāllaghu sarvi prāvrajan||59||

dharmaṁ ca so bhāṣati lokanātho

anantanirdeśavaraṁ ti sūtram|

nāmeva vaipulyamidaṁ pravucyati

prakāśayī prāṇisahasrakoṭinām||60||

samanantaraṁ bhāṣiya so vināyakaḥ

paryaṅka bandhitva kṣaṇasmi tasmin|

anantanirdeśavaraṁ samādhiṁ

dharmāsanastho muniśreṣṭha dhyāyī||61||

divyaṁ ca māndāravavarṣamāsī-

daghaṭṭitā dundubhayaśca neduḥ|

devāśca yakṣāśca sthitāntarīkṣe

kurvanti pūjāṁ dvipadottamasya||62||

sarvaṁ ca kṣetraṁ pracacāla tatkṣaṇam

āścaryamatyadbhutamāsi tatra|

raśmiṁ ca ekāṁ pramumoca nāyako

bhruvāntarāttāmatidarśanīyām||63||

pūrvāṁ ca gatvā diśa sā hi raśmi-

raṣṭādaśakṣetrasahasra pūrṇā|

prabhāsayaṁ bhrājati sarvalokaṁ

darśeti sattvāna cyutopapādam||64||

ratnāmayā kṣetra tathātra keci-

dvaiḍūryanirbhāsa tathaiva kecit|

dṛśyanti citrā atidarśanīyā

raśmiprabhāsena vināyakasya||65||

devā manuṣyāstatha nāga yakṣā

gandharva tatrāpsarakinnarāśca|

ye cābhiyuktāḥ sugatasya pūjayā

dṛśyanti pūjenti ca lokadhātuṣu||66||

buddhāśca dṛśyanti svayaṁ svayaṁbhuvaḥ

suvarṇayūpā iva darśanīyāḥ|

vaiḍūryamadhye ca suvarṇabimbaṁ

parṣāya madhye pravadanti dharmam||67||

tahi śrāvakāṇāṁ gaṇanā na vidyate

te cāpramāṇāḥ sugatasya śrāvakāḥ|

ekaikakṣetrasmi vināyakānāṁ

raśmiprabhā darśayate hi sarvān||68||

vīryairupetāśca akhaṇḍaśīlā

acchidraśīlā maṇiratnasādṛśāḥ|

dṛśyanti putrā naranāyakānāṁ

viharanti ye parvatakandareṣu||69||

sarvasvadānāni parityajantaḥ

kṣāntībalā dhyānaratāśca dhīrāḥ|

bahubodhisattvā yatha gaṅgavālikāḥ

sarve'pi dṛśyanti tayā hi raśmyā||70||

aniñjamānāśca avedhamānāḥ|

kṣāntau sthitā dhyānaratāḥ samāhitāḥ|

dṛśyanti putrāḥ sugatasya aurasā

dhyānena te prasthita agrabodhim||71||

bhūtaṁ padaṁ śāntamanāsravaṁ ca

prajānamānāśca prakāśayanti|

deśenti dharmaṁ bahulokadhātuṣu

sugatānubhāvādiyamīdṛśī kriyā||72||

dṛṣṭvā ca tā parṣa catasra tāyina-

ścandrārkadīpasya imaṁ prabhāvam|

harṣasthitāḥ sarvi bhavitva tatkṣaṇa-

manyonya pṛcchanti kathaṁ nu etat||73||

acirācca so naramaruyakṣapūjitaḥ

samādhito vyutthita lokanāyakaḥ|

varaprabhaṁ putra tadādhyabhāṣata

yo bodhisattvo vidu dharmabhāṇakaḥ||74||

lokasya cakṣuśca gatiśca tvaṁ vidu-

rvaiśvāsiko dharmadharaśca mahyam|

tvaṁ hyatra sākṣī mama dharmakośe

yathāhu bhāṣiṣyi hitāya prāṇinām||75||

saṁsthāpayitvā bahubodhisattvān

harṣitva saṁvarṇiya saṁstavitvā|

prabhāṣate tajjina agradharmān

paripūrṇa so antarakalpa ṣaṣṭim||76||

yaṁ caiva so bhāṣati lokanātho

ekāsanasthaḥ pravarāgradharmam|

taṁ sarvamādhārayi so jinātmajo

varaprabho yo abhu dharmabhāṇakaḥ||77||

so co jino bhāṣiya agradharmaṁ

praharṣayitvā janatāmanekām|

tasmiṁśca divase vadate sa nāyakaḥ

purato hi lokasya sadevakasya||78||

prakāśitā me iya dharmanetrī

ācakṣito dharmasvabhāva yādṛaśaḥ|

nirvāṇakālo mama adya bhikṣavo

rātrīya yāmasmiha madhyamasmin||79||

bhavathāpramattā adhimuktisārā

abhiyujyathā mahya imasmi śāsane|

sudurlabhā bhonti jinā maharṣayaḥ

kalpāna koṭīnayutāna atyayāt||80||

saṁtāpajātā bahubuddhaputrā

duḥkhena cogreṇa samarpitābhavan|

śrutvāna ghoṣaṁ dvipadottamasya

nirvāṇaśabdaṁ atikṣiprametat||81||

āśvāsayitvā ca narendrarājā

tāḥ prāṇakoṭyo bahavo acintiyāḥ|

mā bhāyathā bhikṣava nirvṛte mayi

bhaviṣyatha buddha mamottareṇa||82||

śrīgarbha eṣo vidu bodhisattvo

gatiṁ gato jñāni anāsravasmin|

spṛśiṣyate uttamamagrabodhiṁ

vimalāgranetro ti jino bhaviṣyati||83||

tāmeva rātriṁ tada yāmi madhyame

parinirvṛto hetukṣaye va dīpaḥ|

śarīra vaistāriku tasya cābhūt

stūpāna koṭīnayutā anantakā||84||

bhikṣuśca tatrā tatha bhikṣuṇīyo

ye prasthitā uttamamagrabodhim|

analpakāste yatha gaṅgabālikā

abhiyukta tasyo sugatasya śāsane||85||

yaścāpi bhikṣustada dharmabhāṇako

varaprabho yena sa dharma dhāritaḥ|

aśīti so antarakalpa pūrṇāṁ

tahi śāsane bhāṣati agradharmān||86||

aṣṭāśataṁ tasya abhūṣi śiṣyāḥ

paripācitā ye tada tena sarve|

dṛṣṭā ca tebhirbahubuddhakoṭyaḥ

satkāru teṣāṁ ca kṛto maharṣiṇām||87||

caryāṁ caritvā tada ānulomikīṁ

buddhā abhūvan bahulokadhātuṣu

parasparaṁ te ca anantareṇa

anyonya vyākarṣu tadāgrabodhaye||88||

teṣāṁ ca buddhāna paraṁpareṇa

dīpaṁkaraḥ paścimako abhūṣi|

devātidevo ṛṣisaṁghapūjito

vinītavān prāṇisahasrakoṭyaḥ||89||

yaścāsi tasyo sugatātmajasya

varaprabhasyo tada dharma bhāṣataḥ|

śiṣyaḥ kusīdaśca sa lolupātmā

lābhaṁ ca jñānaṁ ca gaveṣamāṇaḥ||90||

yaśorthikaścāpyatimātra āsīt

kulākulaṁ ca pratipannamāsīt|

uddeśa svādhyāyu tathāsya sarvo

na tiṣṭhate bhāṣitu tasmi kāle||91||

nāmaṁ ca tasyo imamevamāsīd

yaśakāmanāmnā diśatāsu viśrutaḥ|

sa cāpi tenākuśalena karmaṇā

kalmāṣabhūtenabhisaṁskṛtena||92||

ārāgayī buddhasahasrakoṭyaḥ

pūjāṁ ca teṣāṁ vipulāmakārṣīt|

cīrṇā ca caryā vara ānulomikī

dṛṣṭaśca buddho ayu śākyasiṁhaḥ||93||

ayaṁ ca so paścimako bhaviṣyati

anuttarāṁ lapsyati cāgrabodhim|

maitreyagotro bhagavān bhaviṣyati

vineṣyati prāṇasahasrakoṭyaḥ||94||

kausīdyaprāptastada yo babhūva

parinirvṛtasya sugatasya śāsane|

tvameva so tādṛśako babhūva

ahaṁ ca āsīttada dharmabhāṇakaḥ||95||

imena haṁ kāraṇahetunādya

dṛṣṭvā nimittaṁ idamevarūpam|

jñānasya tasya prathitaṁ nimittaṁ

prathamaṁ mayā tatra vadāmi dṛṣṭam||96||

dhruvaṁ jinendro'pi samantacakṣuḥ

śākyādhirājaḥ paramārthadarśī|

tameva yaṁ icchati bhāṣaṇāya

paryāyamagraṁ tadadyo mayā śrutaḥ||97||

tadeva paripūrṇa nimittamadya

upāyakauśalya vināyakānām|

saṁsthāpanaṁ kurvati śākyasiṁho

bhāṣiṣyate dharmasvabhāvamudrām||98||

prayatā sucittā bhavathā kṛtāñjalī

bhāṣiṣyate lokahitānukampī |

varṣiṣyate dharmamanantavarṣaṁ

tarpiṣyate ye sthita bodhihetoḥ||99||

yeṣāṁ ca saṁdehagatīha kācid

ye saṁśayā yā vicikitsa kācit|

vyapaneṣyate tā vidurātmajānāṁ

ye bodhisattvā iha bodhiprasthitāḥ||100||

ityāryasaddharmapuṇḍarīke dhamaparyāye nidānaparivarto nāma prathamaḥ||1||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4255

Links:
[1] http://dsbc.uwest.edu/node/4282