Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > gaṇeśastotram

gaṇeśastotram

Parallel Devanagari Version: 
गणेशस्तोत्रम् [1]

gaṇeśastotram

kharvaṁ sthūlataraṁ gajendravadanaṁ lambodaraṁ sundaraṁ

vidhneśaṁ madhugandhalubdhamadhupavyālolagaṇḍasthalam|

dantodghāṭavidāritāhitajanaṁ sindūraśobhākaraṁ

vande śailasutāsutaṁ gaṇapatiṁ siddhipradaṁ kāmadam|| 1||

herambaḥ paramo devaḥ kāryasiddhividhāyakaḥ|

saibhāgyarupasampannāṁ dehi me sukhasampadam|| 2||

ekadantaṁ mahākāyaṁ lambodaraṁ gajānanam|

sarvasiddhipradātāraṁ gaṅgāputraṁ namāmyaham|| 3||

vande taṁ gaṇanāthamāryamanaghaṁ dāridrayadāvānalaṁ

śuṇḍādaṇḍavidhūyamānaśamalaṁ saṁsārasindhostarim|

yaṁ natvā surakoṭayaḥ prabhuvaraṁ siddhiṁ labhante parāṁ

sindūrārūṇavigrahaṁ paripataddānāmbudhārāhṛtam|| 4||

uccairbrahmāṇḍakhaṇḍadvitayasahacaraṁ kumbhayugmaṁ dadhānaḥ

preṣannāgāripakṣapratibhaṭavikaṭaśrotratālābhirāmaḥ |

devaḥ śambhorapatyaṁ bhujagapatitanusparddhivardhiṣṇuhasta-

strailokyāścaryamūrtirjayati trijagatāmīśvaraḥ kuñjarāsyaḥ|| 5||

gaṇapatiśca herambo vidhnarājo vināyakaḥ|

devīputro mahātejā mahābalaparākramaḥ|| 6||

mahodaro mahākāyaścaikadanto gajānanaḥ|

śvetavastro mahādīptastrinetro gaṇanāyakaḥ|| 7||

akṣamālāṁ ca dantaṁ ca gṛhṇan vai dakṣiṇe kare|

paraśuṁ modakapātraṁ ca vāmahaste vidhārayan|| 8||

nānāpuṣparato devo nānāgandhānulepanaḥ|

nāgayajñopavītāṅgo nānāvidhnavināśanaḥ|| 9||

devāsuramanuṣyāṇāṁ siddhagandharvavanditam|

trailokyavidhnahartāramākhvārūḍhaṁ namāmyaham|| 10||

sumukhaścaikadantaśca kapilo gajakarṇakaḥ|

lambodaraśca vikaṭo vidhnarājo vināyakaḥ|| 11||

dhūmraketurgaṇādhyakṣo bhālacandro gajānanaḥ|

vakratuṇḍaḥ śūrpakarṇo herambaḥ skandapūrvajaḥ|| 12||

ṣoḍaśaitāni nāmāni yaḥ paṭhecchuṇuyādapi|

vidyārambhe vivāhe ca praveśe nirgame tathā|| 13||

saṁgrāme saṁkaṭe caiva vidhnastasya na jāyate|

vidhnavallīkuṭhārāya gaṇādhipataye namaḥ|| 14||

śrīgaṇeśastotraṁ samāptam|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/3677

Links:
[1] http://dsbc.uwest.edu/node/3856