The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
saptajinastavaḥ
jagadguruṁ suranaralokapūjitaṁ kṛpāpaṭuṁ parahitamokṣadeśakam |
vipaśyinaṁ tribhavamahaughasāragaṁ namāmi taṁ sugatagatiṁ tathāgatam || 1 ||
anantapāre bhavasāgare'smin nimajyamānaṁ prasamīkṣya lokam |
prakāśito yena hitāya dharmo namo'stu tasmai śikhine jināya || 2 ||
vande viśvabhuvaṁ buddhaṁ candrārkādhikatejasam |
sāgaraughamivāgāghaṁ jñānena vinayena ca || 3 ||
yasyenduraśmipratimairyaśobhiralaṁkṛtā bhāti vasundhareyam |
audumbaraṁ puṣpamivādbhutaṁ taṁ vande kakupchandamahāmunīndram || 4 ||
visāriṇā vigatamalena cetasā virāgiṇā satatahitānukāriṇā
hataṁ tamo vigatamalena yena taṁ surārcitaṁ kanakamuniṁ namāmyaham || 5 ||
prataptacāmīkararaśmigauraṁ sahasrasūryādhikadīptatejasam |
lokottamaṁ sarvajanābhivandyaṁ vandāmyahaṁ kāśyapanāmadheyam || 6 ||
vākyāṁśujālaiḥ pratibodhya lokaṁ sūryāśujālairiva padmaṣaṇḍam |
yo nirvṛtaḥ śākyamunipradīpastasmaiḥ namaḥ paramakāruṇikāya śāstre || 7 ||
maitreyanāmā tuṣitālayastho yasyaikajanmāntaritā hi bodhiḥ |
utpatsyate yaḥ sugataḥ pṛthivyāṁ sarvātmanā'haṁ praṇato'smi tasmai || 8 ||
stutvā mayā saptajinānatītānanāgataṁ cāṣṭamabodhisattvam |
yatpuṇyamāsāditaprameyaṁ nirāmayāstena bhavantu sattvāḥ || 9 ||
śrīsaptajinastavaḥ samāptaḥ |
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3938