The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
32 mahādevaḥ|
atha khalu sudhanaḥ śreṣṭhidārako vipulabodhisattvacaryānugatacitto'nanyagāmino bodhisattvasya jñānagocaraṁ spṛhayamāṇarūpo mahābhijñābhinirhāraviṣayaguṇaviśeṣadarśī dṛḍhavīryasaṁnāhapraharṣaprāpto'cintyavimokṣavikrīḍitānugatāśayaḥ bodhisattvaguṇabhūmau pratipadyamānaḥ samādhibhūmiṁ vicārayamāṇo dhāraṇībhūmau pratiṣṭhamānaḥ praṇidhānabhūmimavataran pratisaṁvidbhūmāvanuśikṣamāṇobalabhūmiṁ niṣpādayamāno'nupūrveṇa yena dvāravatī nagarī tenopasaṁkramya mahādevaṁ paryapṛcchat| tasya mahājanakāya ārocayāmāsa-eṣa kulaputra mahādevo nagaraśṛṅgāṭake devāgāre audārikeṇātmabhāvena sattvānāṁ dharmaṁ deśayati| atha khalu sudhanaḥ śreṣṭhidārako yena mahādevastenopasaṁkramya mahādevasya pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryo bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryaḥ-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu mahādevo devaścaturdiśaṁ caturaḥ pāṇīn prasārya caturbhyo mahāsamudrebhyaḥ paramaśīghrajavena vāryānīya svamukhaṁ prakṣālya sudhanaṁ śreṣṭhidārakaṁ suvarṇapuṣpairabhyavakīrya evamāha-sudurlabhadarśanā hi kulaputra bodhisattvāḥ, paramadurlabhaśravaṇā āścaryaprādurbhāvā loke'gratvāt paramapuruṣapuṇḍarīkā jagatrtrātāraḥ, pratiśaraṇabhūtā lokasya, pratiṣṭhānabhūtā jagataḥ, mahāvabhāsakarāḥ sattvānām, kṣemapathadarśakāḥ saṁmūḍhamārgāṇām, nāyakabhūtā dharmanayāvataraṇatāyai, pariṇāyakabhūtāḥ sarvajñatāpuropanayanatāyai| tasya mama kulaputra evaṁ bhavati-durdṛṣṭighātanaṁ nāmadheyaṁ bodhisattvānāṁ yena nirmalacittānāṁ svakāyapratibhāsaṁ darśayati| viśuddhakāyakarmaṇāmabhimukhā bhavanti| vacanadoṣavivarjitānāṁ sarasvatyālokamavakrāmayanti| viśuddhāśayānāṁ sarvakālamabhimukhāstiṣṭhanti| ahaṁ kulaputra meghajālasya bodhisattvavimokṣasya lābhī| āha-ka etasya ārya meghajālasya bodhisattvavimokṣasya viṣayaḥ?
atha khalu mahādevoḥ devaḥ sudhanasya śreṣṭhidārakasya purato mahāparvatamātraṁ suvarṇarāśimupadarśya rūpyarāśiṁ vaiḍūryarāśiṁ sphaṭikarāśiṁ musāragalvarāśiṁ aśmagarbharāśiṁ jyotirasamaṇiratnarāśiṁ vimalagarbhamaṇiratnarāśiṁ vairocanamaṇiratnarāśiṁ samantadigabhimukhamaṇiratnarāśiṁ cūḍāmaṇiratnamakuṭarāśiṁ vicitramaṇiratnarāśiṁ keyūrarāśiṁ kuṇḍalavibhūṣaṇarāśiṁ valayarāśiṁ mekhalarāśiṁ nūpūrarāśiṁ vividhamaṇiratnarāśiṁ sarvāṅgapratyaṅgavibhūṣaṇarāśiṁ cintārājamaṇiratnarāśiṁ sarvapuṣpāṇi sarvagandhān sarvadhūpān sarvamālyāni sarvavilepanāni sarvacūrṇāni sarvavastrāṇi sarvacchatrāṇi sarvadhvajān sarvapatākāḥ sarvatūryāṇi sarvatālāvacarān sarvakāmaviṣayān| asaṁkhyeyāni ca kanyākoṭīśatasahasrāṇyupadarśya sudhanaṁ śreṣṭhidārakametadavocat-itaṁ kulaputra gṛhītvā dānāni dehi, puṇyāni kuru, tathāgatān pūjaya, sattvān dānena saṁgrahavastunā saṁgṛhya tyāgapāramitāyāṁ niyojaya, dānena lokaṁ śikṣaya| duṣkaraparityāgatāṁ pradarśaya| yathaivāhaṁ kulaputra tavopakaraṇavidhimupasaṁharāmi, evamaparimāṇānāṁ sattvānāṁ dānacetanāniruddhānāṁ tyāgavāsitāṁ saṁtatiṁ karomi| buddhadharmasaṁgheṣu bodhisattvakalyāṇamitreṣu ca kuśalamūlānyavaropayitvā anuttarāyāṁ samyaksaṁbodhau samādāpayāmi| api tu khalu punarahaṁ kulaputra kāmaratipramattānāṁ sattvānāṁ viṣayaparibhogaparigṛddhānāṁ tān viṣayānaśubhānadhitiṣṭhāmi| krodhāviṣṭānāṁ mānamadadarpagarvitānāṁ vigrahavainayikānāṁ raudrarākṣasavikṛtabhayānantaśarīrān māṁsarudhirabhakṣānātmabhāvānupadarśya taṁ sarvaṁ stambhasaṁrambhamupadarśayāmi| kusīdanyastaprayogān sattvānagnyudakarājacauropasargabhayasaṁdarśanenodvejya vīryārambhe niyojayāmi| evaṁ taistairupāyaiḥ sarvākuśalacaryābhyo vinivartya sarvakuśaladharmapratipattau saṁniyojayāmi| sarvapāramitāvipakṣanirghātāya sarvapāramitāsaṁbhāropacayāya sarvāvaraṇaparvataprapātapathasamatikramaṇāya anāvaraṇadharmāvatārāya ca| etamahaṁ kulaputra meghajālaṁ bodhisattvavimokṣaṁ prajānāmi| kiṁ mayā śakyamindrakalpānāṁ bodhisattvānāṁ kleśāsurapramardakānāṁ vārikalpānāṁ sarvajagadduḥkhāgniskandhanirvāpayitṝṇāṁ tejaḥskandhakalpānāṁ sarvajagattṛṣṇāsalilasaṁśoṣaṇakarāṇāṁ vāyukalpānāṁ sarvagrāhābhiniveśaparvatavikiraṇānāṁ vajrakalpānāṁ dṛḍhātmasaṁjñāśailanirdāraṇānāṁ caryāṁ jñātuṁ guṇān vā vaktum||
gaccha kulaputra, iyamihaiva jambudvīpe magadhaviṣaye bodhimaṇḍe sthāvarā nāma pṛthvīdevatā prativasati| tāmupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sudhanaḥ śreṣṭhidārako mahādevasya pādau śirasābhivandya mahādevaṁ devamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya mahādevasya devasyāntikātprakrāntaḥ||30||
Links:
[1] http://dsbc.uwest.edu/node/4571