The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
buddhagaṇḍīstavaḥ
ācārya-aśvaghoṣakṛtaḥ
yaḥ pūrvaṁ bodhimūle ravigamanapathe māragānnṛtyagītān
gaṁgau gaṁgau gagaṁgau ghaghanaghanamṛdudvandvamantrairajasraiḥ |
yaḥ strībhirdivyarūpairuparatarabhituṁ dūdubhirdurbhidūrbhiḥ
kṣobhaṁ naivābhiyātaḥ suranaranamitaḥ pātu vaḥ śākyasiṁhaḥ || 1 ||
yaḥ kandarpāṅganānāṁ kakahakahakahā hāhaheti prahāsai-
ryaḥ sphītāḍambarāṇāṁ taṭiti taṭataṭā tātaṭīti pralāpaiḥ |
kutkud budbud kukūcit kukuhakuhakuhaiḥ kiṅkarāṇāṁ ca vāgbhi-
rno trasyaḥ so'stu saumyaḥ śrutasakalamalaḥ śāntaye vo munīndraḥ || 2 ||
bhrūkṣepāpāṅgabhaṅgaiḥ smaraśaravilasatpakṣmatārākṣipātaiḥ
prauḍhānaṅgāṅganānāṁ lalitabhujalatālāsyalīlāyitāṅgaiḥ |
savrīḍaiḥ sasmitoktaiḥ kalamṛdumadhurāmodaramyairvacobhi-
rbhrāntiṁ ceto na citraṁ smarabalajayino yasya tasmai namo'stu || 3 ||
urvīṁ sañcālayantaḥ kharaśaranikaraiśchādayantoḥntarīkṣaṁ
jvālābhiḥ krodhaṁvahnerjvalitadaśadiśaḥ kṣobhayanto'mburāśim |
helotkhātāsicakrakrakacapaṭuravārāviṇo māravīrāḥ
maitrīśastreṇa yena prasabhamabhijitāḥ pātu vaḥ so munīndraḥ || 4 ||
visphūrjajjātakopaprakaṭitavikaṭāṭopanirghoṣaghoraṁ
garjajjīmūtajālaprakaṭagajaghaṭāṭopabaddhāndhakāram |
kandarpoddāmavahnisphuradasikiraṇodbhāsitāśeṣaviśvaṁ
puṣpeṣoḥ sainyamuccairjhaṭiti vighaṭitaṁ yena buddhaḥ sa vo'vyāt || 5 ||
divyairākaṇaṁpūraiḥ kamaladalanibhaiḥ pakṣmalairlolatārai-
rbhāvasnigdhairvidagdhaiḥ pracalitalalitaiḥ sasmitairbhrūvilāsaiḥ |
netrairmārāṅganānāṁ parigatavalayairlohitāntairaśāntai-
rnākṛṣṭaḥ sarvathā yastamahamṛṣivaraṁ vāntadoṣaṁ namāmi || 6 ||
nodbhrāntaṁ yasya cittaṁ sphuṭavikaṭasaṭāntotkaṭairlolajihvai-
rmāraiḥ śūlāgrahastairgajaturagamukhaiḥ siṁhaśārdūlavaktraiḥ |
pradyumnaḥ kāmadevastṛṇavadagaṇito yena saṁrambhabhīruḥ
saṁbuddhaḥ pātu yuṣmān vyapagatakaluṣo lokanātho munīndraḥ || 7 ||
akṣobhyā yasya buddhirdharaṇinaganadīsāgarāmbhodharadbhi-
rgarjadbhirmāravīrairvividhamukhaśatairghorarūpairanantaiḥ |
yenāsau puṣpaketustṛṇavadagaṇitaḥ sarvavid vītarāgaḥ
sa śrīmān buddhavīraḥ kaluṣabhayaharaḥ pātu vo vītarāgaḥ || 8 ||
mārānīkairmahograirasiparaśudhanuḥśaktiśūlāgrahastai-
rulkāpātairanekairgahanapaṭuravairbhīṣaṇairbhīmanādaiḥ |
na kṣubdhaṁ yasya cittaṁ girisamamacalaṁ gāḍhaparyaṅkabandhaṁ
taṁ vande vandanīyaṁ tribhavabhayaharaṁ buddhavīraṁ pravīram || 9 ||
uccairaṭṭāṭṭahāsaiḥ prakaṭapaṭubhaṭābaddhaghaṇṭai raṇadbhiḥ
sāṭopāsphoṭaṭaṅkasphuṭajaṭilajaṭaiḥ kiṅkaraiḥ koṭarākṣaiḥ |
bhagnaṁ kartu na śaktāḥ paṭupaṭahapaṭasphālanairyasya bodhau
dṛptānāṁ gṛdhrakūṭe paṭupaṭahapaṭuḥ so'stu vo buddhavīraḥ || 10 ||
kokaṇḍaṁ rāmakaṇḍaṁ pratibhayakuharaṁ darpadarpaṁ raṇāṇḍaṁ
ḍimbaṁ ḍimbaṁ ḍaḍimbaṁ ḍuha ḍuhaka ḍuhaṁ tṛṁkhalastṛṁkhalastṛm |
jhimbaṁ jhimbaṁ jhajhimbaṁ khamu khamu khamukhaṁ maṁkhu maṁkhuḥ khumaṁkhu-
rebhirdhvānairna bhītaḥ suravaranamitaḥ pātu vaḥ śākyasiṁhaḥ || 11 ||
yaṁ mārāṅgāradhārādharasamayasamārambhasaṁrambhayuktaṁ
naktaṁ mārāṅganānāṁ mukhakamalavanaśrīvipakṣaikapakṣā |
samyaksaṁbodhilakṣmīḥ śaśinamiva śaratkaumudī saṁprapede
tasyeyaṁ dharmadūtī dhvanati bhagavato dharmarājasya gaṇḍī || 12 ||
nighnannaprāptadṛṣṭiḥ kṣaṇamapi ca cirādantako yad durantaṁ
tasminnikṣiptacittāḥ kuruta sucariteṣvādaraṁ sarvakāle |
itthaṁ ratnatrayājñāmiva vadati muhuḥ prāṇināṁ yasya saiṣā-
meṣā śabdāyamānā prathitamukharadiṅmaṇḍalā dharmagaṇḍī || 13 ||
mārtaṇḍamaṇḍalamivoḍugaṇaṁ vijitya
bhātīha tīrthikajanaṁ jinaśāsanaṁ ca |
raṁramyate dharaṇimaṇḍalamaṇḍanasya
gaṇḍī yamasya jayaḍiṇḍimavatpracaṇḍā || 14 ||
yasyātyantaṁ dṛḍhatvaṁ jami jami ḍuḍubhaṁ rañjitenālināliṁ
ḍimbaṁ ḍimbaṁ ḍiḍimbaṁ ḍubhaḍubhaḍuḍubhaṁ nāḍivannāḍibhaṇḍam |
ruṇḍaṁ ruṇḍaṁ ruruṇḍaṁ yaralava khakhumaṁ maṁkhumaṁkhuḥ khumaṁkhuḥ
paśya tvaṁ jīvaloke daśabalabalinaḥ pīḍyate mārasainyam || 15 ||
bhūkampotkampajātā pracalitavasudhā kampate merurāja
uttrastā devasaṁghā grahagaṇasahitā nāgarājāḥ samastāḥ |
śrutvā gaṇḍīṁ pracaṇḍāṁ vividhabhayakarīṁ trāsanīṁ tairthikānāṁ
bauddhānāṁ śāntihetoḥ pratiraṇati mahīṁ rāvayantīva sadyaḥ || 16 ||
eṣā vihāraśikhare pravirauti gaṇḍī
meghasvanena kurute ca manojñaghoṣān |
māteva vatsalatayā subahirgatāṁśca
putrān samāhvayati bhojanakālagaṇḍī || 17 ||
saṁsāracakraparivartanatatparasya
buddhasya sarvaguṇaratnavibhūṣitasya |
nādaṁ karoti suradundubhitulyaghoṣā
gaṇḍī samastaduritāni nivārayantī || 18 ||
eṣā hi gaṇḍī raṇate narāṇāṁ
saṁbodhinī devanarāsurāṇām |
bhadrāḥ śṛṇudhvaṁ sugatasya gaṇḍī-
māpūritāṁ bhikṣugaṇaiḥ samagraiḥ || 19 ||
nāgaiḥ saṁvartakālakṣubhitajaladharākāravad vyomni kīrṇaiḥ
kvāsmin vighvaṁsaśaṅkā bhayacakitajanaistatpratīkārahetoḥ |
kurvantyadyāpi yasyā dhvanimupaśamitāśeṣatīrthyāvalepaṁ
sā gaṇḍī pātu yuṣmān sakalamunivaraiḥ sthāpitā dharmavṛddhyai || 20 ||
eṣā surāsuramahoragasatkṛtasya
śāntiṁ parāmupagatasya tathāgatasya |
gaṇḍī raṇatyamaradundubhitulyaghoṣān
kṛtvānyatīrthyahṛdayāni vidārayantī || 21 ||
puṇye tatparamānasā bhavata bhoḥ svargāpavargaprade
pāpaṁ durgatidāyakaṁ kuruta mā lokāścalaṁ jīvitam |
itthaṁ madhyavilīnabhṛṅgavirutaṁ yatnānnivāryaṁ mayā
mārāreścaraṇābjayorvinihitaḥ puṣpāñjaliḥ pātu vaḥ || 22 ||
muñjadbhiḥ kusumāni tūryaraṇitairāpūrayadbhirdiśo
jojokārapuraḥsaraiḥ suragaṇaiḥ śakrādibhiḥ sādaraiḥ |
svargād yasya bhuvaṁ kilāvatarato dattānuyātrā ciraṁ
tasyāvyāt karuṇānidherbhagavato gaṇḍī pracaṇḍā jagat || 23 ||
gatvā sapta padāni māturudarānniṣkrāntamātraḥ svayaṁ
saṁsāraśravasaṁ mameti vacanaṁ provāca yo'nanyadhīḥ |
yasminnātmabhuve punastribhuvanaṁ bhrājiṣṇvabhivyāhṛtaṁ
kuryādvaḥ sugatasya tasya jayino gaṇḍī tamaḥkhaṇḍinī || 24 ||
jitvā mārabalaṁ mahābhayakaraṁ kṛtvā ca doṣakṣayaṁ
sarvajñaṁ padamāpa yat suruciraṁ tatraiva rātrau bahiḥ |
tasyāśeṣaguṇākarasya sudhiyo buddhasya śuddhātmano
gaṇḍī khaṇḍitacaṇḍakilviṣaharā bhūyād vibhūtyai nṛṇām || 25 ||
brahmā jihma ivābhavat suragururgarvaṁ jahau sarvathā
śarvaḥ kharvamatirbabhūva bhagavān viṣṇuśca tūṣṇīṁ sthitaḥ |
itthaṁ yadguṇakīrtaneṣu vibudhā yātā hriyā mūkatāṁ
gaṇḍī tasya muneriyaṁ jayati vaḥ pāyādapāyājjagat || 26 ||
brahmādityaśaśāṅkaśaṅkaraśatākṣopendrayakṣādayo
gandharvoragakinnarāsurasamīrapretapīḍāmbarāḥ |
ye tiṣṭhantyamarā narā kṣititale pātālalokeṣu ca
śrotuṁ dharmamimaṁ tathāgataguroḥ sarve samāyāntu te || 27 ||
yasyā janmani dīnahīnamatayaḥ prāpuḥ śucaṁ tīrthikāḥ
harṣotkarṣaviśeṣavardhitadhiyo bauddhā dhṛtiṁ lebhire |
yāmāsādya guṇāḥ prayānti vitatiṁ doṣā vrajanti kṣayaṁ
sā gaṇḍī kalikālakalmaṣaharā bhūyād bhavadbhūtaye || 28 ||
yāṁ natvā vidhivad viśuddhamatayo gacchanti tuṅgāṁ gatiṁ
yasyāḥ kṣiprataraṁ prayānti vivaśāḥ sarve vipakṣāḥ kṣayam |
dhvastavyastasamastamohapaṭalā sā dharmagaṇḍī muneḥ
saṁbhūyād bhavabhāvisādhvasabhide yuṣmākamāyuṣmatām || 29 ||
śrutvā yāṁ patitā mahītalamalaṁ brahmādayaḥ svarbhuvaḥ
kampante dharaṇīdharāḥ kṣitirapi kṣipraṁ gatā kṣmātalam |
tīrthyānāṁ bhayakāriṇī parahitāyārambhaśuddhātmanāṁ
bauddhānāmupaśāntaye sapadi sā saṁtāḍyatāṁ gaṇḍikā || 30 ||
prauḍhālīḍhābhiruḍho gurutaracaraṇakrāntagaurīstanāgraṁ
sarvajñasyottarāṅgaṁ sphuṭavikaṭaśatā garjayan vajramukhyā |
jvālāmālojjvalāṅgaṁ tribhuvanavivaravyāptahuṁkārabhīmo
baddhavyābaddhamaulirjayati suranarādityacandrāsurendraḥ || 31 ||
pīnottuṅgastanīnāṁ hariṇadṛśadṛśāṁ haṁsalīlāgatīnāṁ
daṁ daṁ daṁ daṁ da daṁ daṁ tani tani tanitastālikā kāminīnām |
tuṁ tuṁ tuṁ tuṁ tatuṁ tuṁ nakaṭinamabhito gītito gītavādyaiḥ
ṭuṁ ṭuṁ ṭuṁ ṭuṁ ṭuṭuṁ ṭuṁ ṭumiti mitanatā hanyate gaṇḍikeyam || 32 ||
buddhagaṇḍī samāptā |
kṛtiriyamācāryaśrī-aśvaghoṣapādānām |
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3879