The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
buddhacarita
CANTO 1
aikṣvāka ikṣvākusamaprabhāvaḥ
śākyeṣvaśakyeṣu viśuddhavṛttaḥ|
priyaḥ śaraccandra iva prajānāṁ
śuddhodano nāma babhūva rājā||1||
tasyendrakalpasya babhūva patnī
dīptyā narendrasya samaprabhāvā|
padmeva lakṣmīḥ pṛthivīva dhīrā
māyeti nāmnānupameva māyā||2||
sārdha tayāsau vijahāra rājā
nācintayadvaiśravaṇasya lakṣmīm|
tataśca vidheva samādhiyuktā
garbha dadhe pāpavivarjitā sā||3||
prāggarbhadhānnānmanujendrapatnī
sitaṁ dadarśa dviparājamekam|
svapne viśantaṁ vapurātmanaḥ sā
na tannimittaṁ samavāpa tāpam||4||
sā tasya devapratimasya devī
garbheṇa vaṁśaśriyamudvahantī|
śramaṁ na lebhe na śucaṁ na māyāṁ
gantuṁ vanaṁ sā nibhṛtaṁ cakāṅkṣa||5||
sā lumbinī nāma vanāntabhūmiṁ
citradrūmāṁ caitrarathābhirāmām|
dhyānānukūlāṁ vijanāmiyeṣa
tasyāṁ nivāsāya nṛpaṁ babhāṣe||6||
āryāśayāṁ tāṁ pravaṇāṁ ca dharme
vijñāya kautūhalaharṣapūrṇaḥ|
śivāt purād bhūmipatirjagāma
tatprītaye nāpi vihārahetoḥ||7||
tasminvane śrīmati rājapatnī
prasūtikālaṁ samavekṣamāṇā|
śayyāṁ vitānopahitāṁ prapede
nārīsahasrairabhinandyamānā||8||
tataḥ prasannaśca babhūva puṣya-
stasyāśca devyā vratasaṁskṛtāyāḥ|
pārśvātsuto lokahitāya jajñe
nirvedanaṁ caiva nirāmayaṁ ca||9||
ūroryathaurvasya pṛthośca hastā-
nmāndhāturindrapratimasya mūrdhnaḥ|
kakṣīvataścaiva bhujāṁsadeśā-
ttathāvidhaṁ tasya babhūva janma||10||
krameṇa garbhādabhiniḥsṛtaḥ san
babhau cyutaḥ khādiva yonyajātaḥ|
kalpeṣvanekeṣu ca bhāvitātmā
yaḥ saṁprajānansuṣuve na mūḍhaḥ||11||
dīptyā ca dhairyeṇa ca yo rarāja
bālo ravibhūmimivāvatīrṇaḥ|
tathātidīpto'pi nirīkṣyamāṇo
jahāra cakṣūṁṣi yathā śaśāṅkaḥ||12||
sa hi svagātraprabhayojjvalantyā
dīpaprabhāṁ bhāskaravanmumoṣa|
mahārhajāmbūnadacāruvarṇo
vidyotayāmāsa diśaśca sarvāḥ||13||
anākulānyubjasamudgatāni
niṣpeṣavadvyāyatavikramāṇi|
tathaiva dhīrāṇi padāni sapta
saptarṣitārāsadṛśo jagāma||14||
bodhāya jāto'smi jagaddhitārtha-
mantyā bhavotpattiriyaṁ mameti|
caturdiśaṁ siṁhagatirvilokya
vāṇī ca bhavyārthakarīmuvāca||15||
khātprasrūte candramarīciśubhre
dve vāridhāre śiśiroṣṇavīrye|
śarīrasaṁsparśasukhāntarāya
nipetaturmūrdhani tasya saumye||16||
śrīmadvitāne kanakojjvalāṅge
vaiḍūryapāde śayane śayānam|
yadgauravātkāñcanapadmahastā
yakṣādhipāḥ saṁparivārya tasthuḥ||17||
adṛśyabhāvāśca divaukasaḥ khe
yasya prabhāvātpraṇataiḥ śīrobhiḥ|
ādhārayan pāṇḍaramātapatraṁ
bodhāya jepuḥ paramāśiṣaśca||18||
mahoragā dharmaviśeṣatarṣād
buddheṣvatīteṣu kṛtādhikārāḥ|
yamavyajan bhaktiviśiṣṭanetrā
mandārapuṣpaiḥ samavākiraṁśca||19||
tathāgatotpādaguṇena tuṣṭāḥ
śuddhādhivāsāśca viśuddhasattvāḥ|
devā nanandurvigate'pi rāge
magnasya duḥkhe jagato hitāya||20||
yasya prasūtau girirājakīlā
vātāhatā nauriva bhūścacāla|
sacandanā cotpalapadmagarbhā
papāta vṛṣṭirgaganādanabhrāt||21||
vātā vavuḥ sparśasukhā manojñā
divyāni vāsāṁsyavapātayantaḥ|
sūryaḥ sa evābhyadhikaṁ cakāśe
jajvāla saumyārciranīrito'gniḥ||22||
prāguttare cāvasathapradeśe
kūpaḥ svayaṁ prādurabhūtsitāmbuḥ
antaḥpurāṇyāgatavismayāni
yasmin kriyāstīrtha iva pracakruḥ||23||
dharmārthibhirbhūtagaṇaiśca divyai-
staddarśanārtha vanamāpupūre|
kautūhalenaiva ca pādapebhyaḥ
puṣpāṇyakāle'pyavapātayadbhiḥ||24||
bhūtairasaumyaiḥ parityaktahiṁsai-
rnākāri pīḍā svagaṇe pare vā|
loke hi sarvāśca vinā prayāsaṁ
rujo narāṇāṁ śamayāṁbabhūvuḥ||25||
kalaṁ praṇeduḥ mṛgapakṣiṇaśca
śāntāmbuvāhāḥ sarito babhūvuḥ|
diśaḥ prasedurvimale nirabhre
vihāyase dundubhayo nineduḥ||26||
lokasya mokṣāya gurau prasūte
śamaṁ prapede jagadavyavastham|
prāpyeva nāthaṁ khalu nītimantam
eko na māro mudamāpa loke||27||
divyādbhutaṁ janma nirīkṣya tasya
dhīro'pi rājā bahukṣobhametaḥ|
snehādasau bhītipramodajanye
dve vāridhāre mumuce narendraḥ||28||
amānuṣī tasya niśamya śaktiṁ
mātā prakṛtyā karuṇārdracittā|
prītā ca bhītā ca babhūva devī
śītoṣṇamiśreva jalasya dhārā||29||
nirīkṣamāṇā bhayahetumeva
dhyātuṁ na śekuḥ vanitāḥ pravṛddhāḥ|
pūtāśca tā maṅgalakarma cakruḥ
śivaṁ yayācuḥ śiśave suraughān||30||
viprāśca khyātāḥ śrutaśīlavāgbhiḥ
śrutvā nimittāni vicārya samyak|
mukhaiḥ praphullaiścakitaiśca dīptaiḥ|
bhītaprasannaṁ nṛpametya procuḥ||31||
śamepsavo ye bhuvi santi sattvāḥ|
putraṁ vinecchanti guṇaṁ na kañcit|
tvatputra eṣo'sti kulapradīpaḥ|
nṛtyotsavaṁ tvadya vidhehi rājan||32||
vihāya cintāṁ bhava śāntacitto
modasva vaṁśastava vṛddhibhāgī|
lokasya netā tava putrabhūtaḥ
duḥkhārditānāṁ bhuvi eṣa trātā||33||
dīpaprabho'yaṁ kanakojjvalāṅgaḥ
sulakṣaṇairyaistu samanvito'sti|
nidhirguṇānāṁ samaye sa gatāṁ
buddharṣibhāvaṁ paramāṁ śriyaṁ vā||34||
icchedasau vai pṛthivīśriyaṁ cet
nyāyena jitvā pṛthivī samagrām|
bhūpeṣu rājeta yathā prakāśaḥ
graheṣu sarveṣu ravervibhāti||35||
mokṣāya cedvā vanameva gacchet|
tattvena samyak sa vijitya sarvān|
matān pṛthivyāṁ bahumānametaḥ
rājeta śaileṣu yathā sumeruḥ||36||
yathā hiraṇyaṁ śuci dhātumadhye
merurgirīṇāṁ sarasāṁ samudraḥ|
tārāsu candrastapatāṁ ca sūryaḥ
putrastathā te dvipadeṣu varyaḥ||37||
tasyākṣiṇī nirnimiṣe viśāle
snigdhe ca dīpte vimale tathaiva|
niṣkampakṛṣṇāyataśuddhapakṣme
draṣṭuṁ samarthe khalu sarvabhāvān||38||
kasmānnu hetoḥ kathitānbhavadbhiḥ
varānguṇān dhārayate kumāraḥ|
prāpurna pūrve munayo nṛpāśca
rājñeti pṛṣṭā jagadus dvijāstam||39||
khyātāni karmāṇi yaśo matiśca
pūrva na bhūtāni bhavanti paścāt|
guṇā hi sarvāḥ prabhavanti hetoḥ
nidarśanānyatra ca no nibodha||40||
yadrājaśāstraṁ bhṛguraṅgirā vā
na cakraturvaśakarāvṛṣī tau|
tayoḥ sutau saumya sasarjatusta-
tkālena śukraśca bṛhaspatiśca||41||
sārasvataścāpi jagāda naṣṭaṁ
vedaṁ punaryaṁ dadṛśurna pūrve|
vyāsastathainaṁ bahudhā cakāra
na yaṁ vasiṣṭhaḥ kṛtavānaśaktiḥ||42||
vālmīkirādau ca sasarja padyaṁ
jagrantha yanna cyavano maharṣiḥ|
cikitsitaṁ yacca cakāra nātriḥ
paścāttadātreya ṛṣirjagāda||43||
yacca dvijatvaṁ kuśiko na lebhe
tadgādhinaḥ sunūravāpa rājan|
velāṁ samudre sagaraśca dadhre
nekṣvākavo yāṁ prathamaṁ babandhuḥ||44||
ācāryakaṁ yogavidhau dvijānā-
maprāptamanyairjanako jagāma|
khyātāni karmāṇi ca yāni śaureḥ
śūrādayasteṣvabalā babhūvuḥ||45||
tasmātpramāṇaṁ na vayo na vaṁśaḥ
kaścitkvacicchraiṣṭhyamupaiti loke|
rājñāmṛṣīṇāṁ ca hi tāni tāni
kṛtāni putrairakṛtāni pūrvaiḥ||46||
evaṁ nṛpaḥ pratyayitairdvijaistai-
rāśvāsitaścāpyabhinanditaśca|
śaṅkāmaniṣṭāṁ vijahau manastaḥ
praharṣamevādhikamāruroha|| 47||
prītaśca tebhyo dvijasattamebhyaḥ
satkārapūrva pradadau dhanāni|
bhūyādayaṁ bhūmipatiryathokto
yāyājjarāmetya vanāni ceti||48||
atho nimittaiśca tapobalācca
tajjanma janmāntakarasya buddhvā|
śākyeśvarasyālayamājagāma
saddharmatarṣādasito maharṣiḥ||49||
taṁ brahmavidbrahmavidaṁ jvalantaṁ
brāhmyā śriyā caiva tapaḥśriyā ca|
rājño gururgauravasatkriyābhyāṁ
praveśāyāmāsa narendrasadma||50||
sa pārthivāntaḥpurasaṁnikarṣa
kumārajanmāgataharṣavegaḥ|
viveśa dhīro vanasaṁjñayeva
tapaḥprakarṣācca jarāśrayācca||51||
tato nṛpastaṁ munimāsanasthaṁ
pādyārdhyapūrvaṁ pratipūjya samyak|
nimantrayāmāsa yathopacāraṁ
purā vasiṣṭhaṁ sa ivāntidevaḥ||52||
dhanyo'smyanugrāhyamidaṁ kulaṁ me|
yanmāṁ didṛkṣurbhagavānupetaḥ|
ājñāpyatāṁ kiṁ karavāṇi saumya
śiṣyo'smi viśrambhitumarhasīti||53||
evaṁ nṛpeṇopanimantritaḥ sa-
nsarveṇa bhāvena muniryathāvat|
sa vismayotphullaviśāladṛṣṭi-
rgambhīradhīrāṇi vacāṁsyuvāca||54||
mahātmani tvayyupapannameta-
tpriyātithau tyāgini dharmakāme|
sattvānvayajñānavayo'nurūpā
snigdhā yadevaṁ mayi me matiḥ syāt||55||
etacca tadyena nṛparṣayaste|
dharmeṇa sūkṣmeṇa dhanānyavāpya|
nityaṁ tyajanto vidhivadbabhūvu-
stapobhirāḍhyā vibhavairdaridrāḥ||56||
prayojanaṁ yattu mamopayāne
tanme śṛṇu prītimupehi ca tvam|
divyā mayādityapathe śrutā vā-
gbodhāya jātastanayastaveti||57||
śrutvā vacastacca manaśca yuktvā
jñātvā nimittaiśca tato'smyupetaḥ|
didṛkṣayā śākyakuladhvajasya
śakradhvajasyeva samucchritasya||58||
ityetadevaṁ vacanaṁ niśamya
praharṣasaṁbhrāntagatinarendraḥ |
ādāya dhātryaṅkagataṁ kumāraṁ
saṁdarśayāmāsa tapodhanāya||59||
cakrāṅkapādaṁ sa tato maharṣi-
rjālāvanaddhāṅgulipāṇipādam|
sorṇabhruvaṁ vāraṇavastikośaṁ
savismayaṁ rājasutaṁ dadarśa||60||
dhātryaṅkasaṁviṣṭamavekṣya cainaṁ
devyaṅkasaṁviṣṭamivāgnisūnum|
babhūva pakṣmāntavicañcitāśru-
rniśvasya caiva tridivonmukho'bhūt||61||
dṛṣṭvāsitaṁ tvaśrupariplutākṣaṁ|
snehāttanūjasya nṛpaścakampe|
sagadgadaṁ bāṣpakaṣāyakaṇṭhaḥ
papraccha sa prāñjalirānatāṅgaḥ||62||
alpāntaraṁ yasya vapuḥ surebhyo
bavhadbhutaṁ yasya ca janma dīptam|
yasyottamaṁ bhāvinamāttha cārtha
taṁ prekṣya kasmāttava dhīra bāṣpaḥ||63||
api sthirāyurbhagavan kumāraḥ
kaccinna śokāya mama prasūtaḥ|
labdhaḥ kathaṁcitsalilāñjalirme
na khalvimaṁ pātumupaiti kālaḥ||64||
apyakṣayaṁ me yaśaso nidhānaṁ
kacciddhruvo me kulahastasāraḥ|
api prayāsyāmi sukhaṁ paratra
supto'pi putre'nimiṣaikacakṣuḥ||65||
kaccinna me jātamaphullameva
kulapravālaṁ pariśoṣabhāgi|
kṣipraṁ vibho brūhi na me'sti śāntiḥ
snehaṁ sute vetsi hi bāndhavānām||66||
ityāgatāvegamaniṣṭabuddhyā
buddhvā narendraṁ sa munirbabhāṣe|
mā bhūnmatiste nṛpa kācidanyā
niḥsaṁśayaṁ tadyadavocamasmi||67||
nāsyānyathātvaṁ prati vikriyā me
svāṁ vañcanāṁ tu prati viklavo'smi|
kālo hi me yātumayaṁ ca jāto
jātikṣayasyāsulabhasya boddhā||68||
vihāya rājyaṁ viṣayeṣvanāstha-
stīvraiḥ prayatnairadhigamya tattvam|
jagatyayaṁ mohatamo nihantuṁ
jvaliṣyati jñānamayo hi sūryaḥ||69||
duḥkhārṇavādvyādhivikīrṇaphenā-
jjarātaraṅgānmaraṇogravegāt|
uttārayiṣyatyayamuhyamāna-
mārta jagajjñānamahāplavena||70||
prajñāmbuvegāṁ sthiraśīlavaprāṁ
samādhiśītāṁ vratacakravākām|
asyottamāṁ dharmanadī pravṛtāṁ|
tṛṣṇārditaḥ pāsyati jīvalokaḥ||71||
duḥkhārditebhyo viṣayāvṛtebhyaḥ
saṁsārakāntārapathasthitebhyaḥ|
ākhyāsyati hyeṣa vimokṣamārga
mārgapranaṣṭebhya ivādhvagebhyaḥ||72||
vidahyamānāya janāya loke
rāgāgnināyaṁ viṣayendhanena|
pralhādamādhāsyati dharmavṛṣṭyā
vṛṣṭyā mahāmegha ivātapānte||73||
tṛṣṇārgalaṁ mohatamaḥkapāṭaṁ
dvāraṁ prajānāmapayānahetoḥ|
vipāṭayiṣyatyayamuttamena
saddharmatāḍena durāsadena||74||
svairmohapāśaiḥ pariveṣṭitasya
duḥkhābhibhūtasya nirāśrayasya|
lokasya saṁbudhya ca dharmarājaḥ
kariṣyate bandhanamokṣameṣaḥ||75||
tanmā kṛthāḥ śokamimaṁ prati tva-
masminsa śocyo'sti manuṣyaloke|
mohena vā kāmasukhairmadādvā
yo naiṣṭhikaṁ śroṣyati nāsya dharmam||76||
bhraṣṭasya tasmācca guṇādato me
dhyānāni labdhvāpyakṛtārthataiva|
dharmasya tasyāśravaṇādahaṁ hi
manye vipattiṁ tridive'pi vāsam||77||
iti śrutārthaḥ sasuhṛtsadāra-
styaktvā viṣādaṁ mumude narendraḥ|
evaṁvidho'yaṁ tanayo mameti
mene sa hi svāmapi sāravattām||78||
ārṣeṇa mārgeṇa tu yāsyatīti
cintāvidheyaṁ hṛdayaṁ cakāra|
na khalvasau na priyadharmapakṣaḥ|
saṁtānanāśāttu bhayaṁ dadarśa||79||
atha munirasito nivedya tattvaṁ
sutaniyataṁ sutaviklavāya rājñe|
sabahumatumudīkṣyamāṇarūpaḥ
pavanapathena yathāgataṁ jagāma||80||
kṛtamitiranujāsutaṁ ca dṛṣṭvā
munivacanaśravaṇe ca tanmatau ca|
bahuvidhamanukampayā sa sādhuḥ
priyasutavadviniyojayāṁcakāra||81||
narapatirapi putrajanmatuṣṭo
viṣayagatāni vimucya bandhanāni|
kulasadṛśamacīrakaradyathāva-
tpriyatanayastanayasya jātakarma||82||
daśasu pariṇateṣvahaḥsu caiva
prayatamanāḥ parayā mudā parītaḥ|
akuruta japahomamaṅgalādyāḥ
paramabhavāya sutasya devatejyāḥ||83||
api ca śatasahasrapūrṇasaṁkhyāḥ
sthirabalavattanayāḥ sahemaśṛṅgīḥ|
anupagatajarāḥ payasvinīrgāḥ
svayamadadātsutavṛddhaye dvijebhyaḥ||84||
bahuvidhaviṣayāstato yatātmā
svahṛdayatoṣakarīḥ kriyā vidhāya|
guṇavati niyate śive muhūrte
matimakaronmuditaḥ purapraveśe||85||
dviradaradamayīmatho mahārhā
sitasitapuṣpabhṛtāṁ maṇipradīpām|
abhajata śivikāṁ śivāya devī
tanayavatī praṇipatya devatābhyaḥ||86||
puramatha purataḥ praveśya patnīṁ
sthavirajanānugatāmapatyanāthām|
nṛpatirapi jagāma paurasaṁghai-
rdivamamarairmaghavānivārcyamānaḥ||87||
bhavanamatha vigāhya śākyarājo
bhava iva ṣaṇmukhajanmanā pratītaḥ|
idamidamiti harṣapūrṇavaktro
bahuvidhapuṣṭiyaśaskaraṁ vyadhatta||88||
iti narapatiputrajanmavṛddhyā
sajanapadaṁ kapilāvhayaṁ puraṁ tat|
dhanadapuramivāpsaro'vakīrṇa
muditamabhūnnalakūbaraprasūtau||89||
iti buddhacarite mahākāvye
bhagavatprasūtirnāma prathamaḥ sargaḥ||1||
Links:
[1] http://dsbc.uwest.edu/node/5485