The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
8 acalā nāma aṣṭamī bhūmiḥ |
vajragarbho bodhisattva āha - yo'yaṁ bhavanto jinaputrā bodhisattvaḥ saptasu bodhisattvabhūmiṣu sukṛtavicayaḥ prajñopāyābhyāṁ supariśodhitamārgaḥ susaṁbhṛtasaṁbhāraḥ suparibaddhamahāpraṇidhānaḥ adhiṣṭhitatathāgatādhiṣṭhānaḥ svakuśalamūlabalādhānaprāptaḥ tathāgatabalavaiśāradyāveṇikabuddhadharmānugatasaṁjñāmanasikāraḥ supariśodhitādhyāśayasaṁkalpa puṇyajñānabalābhyudgataḥ mahākaruṇākṛpābhyāṁ sarvasattvānutsṛṣṭaprayogaḥ apramāṇajñānapathānugataḥ, sa sarvadharmāṇāmādyanutpannatāṁ ca yathābhūtamavatarati | ajātatāṁ ca alakṣaṇatāṁ ca asaṁbhūtatāṁ ca avināśitāṁ ca aniṣṭhitatāṁ ca apravṛttitāṁ ca anabhinivṛttitāṁ ca abhāvasvabhāvatāṁ ca ādimadhyaparyavasānasamatāṁ ca tathatāvikalpasarvajñajñānapraveśatāṁ ca sarvadharmāṇāṁ yathābhūtamavatarati | sa sarvaśaścittamanovijñānavikalpasaṁjñāpagato'navagṛhītākāśasamo'bhyavakāśaprakṛtito'vatīrṇo'nutpattikadharmakṣāntiprāpta ityucyate ||
tatra bhavanto jinaputrā evaṁ kṣāntisamanvāgato bodhisattvaḥ sahapratilambhādacalāyā bodhisattvabhūmergambhīraṁ bodhisattvavihāramanuprāpto bhavati durājñātamasaṁbhinnaṁ sarvanimittāpagataṁ sarvasaṁjñāgrahavyāvṛttamapramāṇamasaṁhāryaṁ sarvaśrāvakapratyekabuddhaiḥ sarvavivekābhimukhībhūtam | tadyathāpi nāma bhavanto jinaputrā bhikṣurṛddhimāṁścetovaśipāramitāprāpto'nupūrveṇa navamaṁ nirodhaṁ samāpannaḥ sarveñjitamanyanāspanditavikalpāpagato bhavati, evameva bhavanto jinaputrā bodhisattvo'syā aṣṭamyā acalāyā bodhisattvabhūmeḥ sahapratilambhātsarvābhogavigato'nābhogadharmatāprāptaḥ kāyavākcittautsukyāpagataḥ sarveñjitamanyanāspanditavikalpāpagato vipākadharmatāvasthito bhavati | tadyathāpi nāma bho jinaputrāḥ puruṣaḥ suptaḥ svapnāntaragato mahaughaprāptamātmānaṁ saṁjānīte | sa tatra mahadvyāyāmautsukyamārabhetottaraṇāya | sa tenaiva mahatā vyāyāmautsukyena vibudhyeta | samanantaravibuddhaśca vyāyāmautsukyabhayāpagato bhavet | evameva bho jinaputrā bodhisattvaścaturmahaughaprāptaṁ sattvakāyaṁ saṁjānāna uttaraṇābhiprāyaḥ sarvajñajñānābhisaṁbodhāya mahadvyāyāmautsukyamārabhate | sa mahāvīryārambhaprāptaḥ samanantaramanuprāpta imāmacalāṁ bodhisattvabhūmiṁ sarvābhogavigato bhavati | tasya sarveṇa sarvaṁ dvayasamudācāro vā nimittasamudācāro vā nābhāsībhavati | tadyathāpi nāma bho jinaputrā brahmalokopapattisthitaḥ kāmāvacarān kleśān na samudācarati, evameva bho jinaputrā bodhisattvo'calāyāṁ bodhisattvabhūmau sthitaḥ sarvacittamanovijñānasamudācārānna samudācarati | sarvabuddhasamudācāramapi...bodhisamudācāramapi...bodhisattvasamudācāramapi...pratyekabuddhasamudācāramapi...-śrāvakasamudācāramapi...nirvāṇasamudācāramapi...arhatsamudācāramapi...anāgāmisamudācāramapi...-nirvāṇasamudācāramapi...arhatsamudācāramapi...anāgāmisamudācāramapi...sakṛdāgāmisamudācāramapi...-srotaāpannasamudācāramapi na samudācarati | kaḥ punarvādo laukikān samudācārān samudācariṣyatīti ||
tasya khalu bho jinaputra bodhisattvasya evamimāmacalāṁ bodhisattvabhūmimanugatasya pūrvapraṇidhānabalādhānasthitasya buddhā bhagavantastasmin dharmamukhasrotasi tathāgatajñānopasaṁhāraṁ kurvanti | evaṁ cainaṁ bruvanti - sādhu sādhu kulaputra | eṣā paramārthakṣāntirbuddhadharmānugamāya | api tu khalu punaḥ kulaputra yā asmākaṁ daśabalacaturvaiśāradyabuddhadharmasamṛddhiḥ, sā tava nāsti | tasyā buddhadharmasamṛddheḥ paryeṣaṇāya abhiyogaṁ kuru, vīryamārabhasva | etadeva kṣāntimukhaṁ monmokṣīḥ | api tu khalu punaḥ kulaputra kiṁcāpi tvayaivaṁ śāntavimokṣavihāro'nuprāptaḥ, imān punaraśāntānapraśāntān bālapṛthagjanān nānākleśasamudācāraprāptān vividhavitarkopahatamānasān samanvāhara, apekṣasva | api tu khalu punaḥ kulaputra pūrvapraṇidhānamanusmara sattvārthasaṁprāpaṇaṁ jñānamukhācintyatāṁ ca | api tu khalu punaḥ kulaputra eṣā sarvadharmāṇāṁ dharmatā | utpādādvā tathāgatānāmanutpādādvā sthitaivaiṣā dharmatā dharmadhātusthitiḥ yadidaṁ sarvadharmaśūnyatā sarvadharmānupalabdhiḥ | naitayā tathāgatā eva kevalaṁ prabhāvyante, sarvaśrāvakapratyekabuddhā api hyetāmavikalpadharmatāmanuprāpnuvanti | api tu khalu punaḥ kulaputra prekṣasva tāvat tvamasmākaṁ kāyāpramāṇatāṁ ca jñānāpramāṇatāṁ ca buddhakṣetrāpramāṇatāṁ ca jñānābhinirhārāpramāṇatāṁ ca prabhāmaṇḍalāpramāṇatāṁ ca svarāṅgaviśuddhyapramāṇatāṁ ca | tathaiva tvamapyabhinirhāramutpādaya | api tu khalu punaḥ kulaputra ekastveṣa āloko yo'yaṁ sarvadharmanirvikalpālokaḥ | īdṛśāstu kulaputra dharmālokāstathāgatānāmaparyantagatā aparyantakṛtā aparyantabaddhāḥ, yeṣāṁ saṁkhyā nāsti, gaṇanā pramāṇamupaniṣadaupamyaṁ nāsti, teṣāmadhigamāya abhinirhāramutpādaya | api tu khalu punaḥ kulaputra prekṣasva tāvaddaśasu dikṣu apramāṇakṣetratāṁ ca apramāṇasattvatāṁ ca apramāṇadharmavibhaktitāṁ ca | tatsarvamanugaṇaya | yathāvattayā abhinirhāramutpādaya | iti hi bho jinaputra te buddhā bhagavanta evaṁbhūmyanugatasya bodhisattvasya evaṁ pramukhānyaprameyāṇyasaṁkhyeyāni jñānābhinirhāramukhānyupasaṁharanti, yairjñānābhinirhāramukhairbodhisattvo'pramāṇajñānavibhaktito'bhinirhārakarmābhiniṣpādayati ||
ārocayāmi te bho jinaputra, prativedayāmi | te cedbuddhā bhagavantastaṁ bodhisattvamevaṁ sarvajñajñānābhinirhāramukheṣu nāvatārayeyuḥ, tadevāsya parinirvāṇaṁ bhavetsarvasattvakāryapratiprasrabdhiśca | tena khalu punarbuddhā bhagavantastasya bodhisattvasya tāvadapramāṇaṁ jñānābhinirhārakarmopasaṁharanti, yasyaikakṣaṇābhinirhṛtasya jñānābhinirhārakarmaṇaḥ sa pūrvakaḥ prathamacittotpādamupādāya yāvatsaptamīṁ bhūmipratiṣṭhāmupāgata ārambhaḥ śatatamīmapi kalāṁ nopeti, sahasratamīmapi, śatasahasratamīmapi...peyālaṁ...koṭīniyutaśatasahasratamīmapi kalāṁ nopeti, saṁkhyāmapi, gaṇanāmapi, upamāmapi, upanisāmapi, yāvadaupamyamapi na kṣamate | tatkasya hetoḥ? tathā hi bho jinaputra pūrvamekakāyābhinirhāratayā caryābhinirhāro'bhūt | imāṁ punarbhūmiṁ samārūḍhasya bodhisattvasya apramāṇakāyavibhaktito bodhisattvacaryābalaṁ samudāgacchati | apramāṇaghoṣābhinirhārataḥ apramāṇajñānābhinirhārataḥ apramāṇopapattyabhinirhārataḥ apramāṇakṣetrapariśodhanataḥ apramāṇasattvaparipācanataḥ apramāṇabuddhapūjopasthānataḥ apramāṇadharmakāyānubodhataḥ apramāṇābhijñābalādhānābhinirhārataḥ apramāṇaparṣanmaṇḍalavibhaktyabhinirhārataśca apramāṇānugatena kāyavāṅmanaskarmābhinirhāreṇa sarvabodhisattvacaryābalaṁ samudāgacchatyavicālyayogena | tadyathāpi nāma bho jinaputra mahāsamudragāmī poto'prāpto mahāsamudraṁ sābhogavāhano bhavati | sa eva samanantaramanuprāpto mahāsamudramanābhogavāhano vātamaṇḍalīpraṇīto yadekadivasena mahāsamudre kramate, tatsarvasābhogavāhanatayā na śakyaṁ varṣaśatenāpi tāvadaprameyamanuprāptum | evameva bho jinaputra bodhisattvaḥ susaṁbhṛtamahākuśalamūlasaṁbhāro mahāyānasamudāgamābhirūḍho mahābodhisattvacaryāsāgaramanuprāpto yadekamuhūrtena jñānānābhogatayā sarvajñajñānenākramati, tanna śakyaṁ pūrvakeṇa sābhogakarmaṇā kalpaśatasahasreṇāpi tāvadaprameyamanuprāptum ||
tatra bho jinaputra bodhisattvo'ṣṭamīṁ bodhisattvabhūmimanuprāpto mahatyā upāyakauśalyajñānābhinirhārānābhogaprasṛtayā bodhisattvabuddhyā sarvajñajñānaṁ vicārayan lokadhātusaṁbhavaṁ ca vicārayati, lokadhātuvibhavaṁ ca vicārayati | sa yathā ca lokaḥ saṁvartate, taṁ ca prajānāti | yathā ca loko vivartate,...| yena ca karmopacayena lokaḥ saṁvartate,... | yena ca karmakṣayeṇa loko vivartate,...| yāvatkālaṁ ca lokaḥ saṁvartate, ...| yāvatkālaṁ ca loko vivartate, ...| yāvatkālaṁ ca lokaṁ saṁvṛttastiṣṭhati,...| yāvatkālaṁ ca loko vivṛttastiṣṭhati, taṁ ca prajānāti sarvatra cānavaśeṣataḥ | sa pṛthivīdhātuparīttatāṁ ca prajānāti mahadgatatāṁ ca...apramāṇatāṁ ca...vibhaktitāṁ ca prajānāti | abdhātu...| tejodhātu...| vāyudhātu...| sa paramāṇurajaḥsūkṣmatāṁ ca prajānāti, mahadgatatāṁ ca apramāṇatāṁ ca vibhaktitāṁ ca prajānāti |
apramāṇaparamāṇurajovibhaktikauśalyaṁ ca prajānāti | asyāṁ ca lokadhātau yāvanti pṛthivīdhātoḥ paramāṇurajāṁsi tāni prajānāti | yāvanti abdhātoḥ... | tejodhātoḥ...| vāyudhātoḥ...| yāvantyo ratnavibhaktayo yāvanti ca ratnaparamāṇurajāṁsi tāni prajānāti | sattvakāya... | kṣetrakāya... | sa sattvānāṁ kāyaudārikatāṁ ca kāyasūkṣmatāṁ ca kāyavibhaktitāṁ ca prajānāti | yāvanti paramāṇurajāṁsi saṁbhūtāni nairayikakāyāśrayatastāni prajānāti | tiryagyonikāyāśrayataḥ... | ...yamalokakāyāśrayataḥ... | ...asuralokakāyāśrayataḥ.... | devalokakāyāśrayataḥ .... | manuṣyalokakāyāśrayataḥ.... | sa evaṁ paramāṇurajaḥprabhedajñānāvatīrṇaḥ kāmadhātusaṁvartaṁ ca prajānāti | rūpadhātuvivartaṁ... | ārūpyadhātuvivartaṁ ca prajānāti | rūpadhātuparīttatāṁ.... ārūpyadhātuparīttatāṁ... | āmadhātuparīttatāṁ ca mahadgatatāṁ ca apramāṇatāṁ ca vibhaktitāṁ ca prajānāti | rūpadhātuparīttatāṁ... ārūpyadhātuparīttataṁ... | kāmadhātuparīttatāṁ ca mahadgatatāṁ ca apramāṇatāṁ ca vibhaktitāṁ ca prajānāti | rūpadhātvārūpyadhātuparīttatāṁ... | traidhātukavicārajñānānugame svabhinirhṛtajñānālokaḥ sattvakāyaprabhedajñānakuśalaḥ kṣetrakāyavibhāgajñānakuśalaśca sattvopapattyāyatanābhinirhāre buddhiṁ cārayati | sa yādṛśī sattvānāmupapattiśca kāyasamudāgamaśca, tādṛśameva svakāyamadhitiṣṭhati sattvaparipācanāya | sa ekāmapi trisāhasramahāsāhasrāṁ lokadhātuṁ spharitvā sattvānāṁ svakāyaṁ vibhaktyadhimuktiṣu tathatvāyopapattaye'bhinirharati pratibhāsajñānānugamanatayā (yathā sattvāḥ paripākaṁ gacchantyanuttarasamyaksaṁbodhivimuktaye) | evaṁ dve vā tisro vā catasro vā pañca vā daśa vā viṁśatirvā triṁśadvā catvāriṁśadvā pañcāśadvā śataṁ vā yāvadanabhilāpyā api trisāhasramahāsāhasrā lokadhātūḥ spharitvā sattvānāṁ svakāyaṁ...peyālaṁ...pratibhāsajñānānugamanatayā | sa evaṁjñānasamanvāgato'syāṁ bhūmau supratiṣṭhita ekabuddhakṣetrācca na calati, anabhilāpyeṣu buddhakṣetreṣu tathāgataparṣanmaṇḍaleṣu ca pratibhāsaprāpto bhavati ||
yādṛśī sattvānāṁ kāyavibhaktiśca varṇaliṅgasaṁsthānārohapariṇāhādhimuktyadhyāśayaśca teṣu buddhakṣetreṣu teṣu ca parṣanmaṇḍaleṣu tatra tatra tathā tathā svakāyamādarśayati | sa śramaṇaparṣanmaṇḍaleṣu śramaṇavarṇarūpamādarśayati | brāhmaṇaparṣanmaṇḍaleṣu brāhmaṇavarṇarūpamādarśayati | kṣatriya...| vaiśya...| śūdra... | gṛhapati... | cāturmahārājika... | trāyastriṁśa... | evaṁ yāma... | tuṣita... | nirmāṇarati... | paranirmitavaśavarti... | māra... | brahma... | yāvadakaniṣṭha... | śrāvakavaineyikānāṁ sattvānāṁ śrāvakakāyavarṇarūpamādarśayati | pratyekabuddhavaineyikānāṁ sattvānāṁ pratyekabuddhakāyavarṇarūpamādarśayati | bodhisattva... | tathāgata... | iti hi bho jinaputra yāvanto'nabhilāpyeṣu buddhakṣetreṣu sattvānāmupapattyāyatanādhimuktiprasarāsteṣu tathatvāya svakāyavibhaktimādarśayati ||
sa sarvakāyavikalpāpagataḥ kāyasamatāprāptaḥ (taccāsya kāyasaṁdarśanamakṣūṇamavandhyaṁ ca sattvaparipākavinayāya) sa sattvakāyaṁ ca prajānāti | kṣetrakāyaṁ ca... | karmavipākakāyaṁ ca... | śrāvakakāyaṁ ca... | pratyekabuddhakāyaṁ ca ... | bodhisattvakāyaṁ ca... | tathāgatakāyaṁ ca... | jñānakāyaṁ ca... | dharmakāyaṁ ca... | ākāśakāyaṁ ca prajānāti | sa sattvānāṁ cittāśayābhinirhāramājñāya yathākālaparipākavinayānatikramādākāṅkṣan sattvakāyaṁ svakāyamadhitiṣṭhati | evaṁ kṣetrakāyaṁ karmavipākakāyaṁ...ātmakāyamadhitiṣṭhati | sa sattvānāṁ cittāśayābhinirhāramājñāya yaṁ yameva kāyaṁ yasmin yasmin kāye ākāṅkṣati, taṁ tameva kāyaṁ tasmin tasmin kāye (svakāyaṁ) adhitiṣṭhati | sa sattvakāyānāṁ karmakāyatāṁ ca prajānāti | vipākakāyatāṁ ca... | kleśakāyatāṁ ca... | rūpakāyatāṁ ca... | ārūpyakāyatāṁ ca prajānāti | kṣetrakāyānāṁ parīttatāṁ ca prajānāti, mahadgatatāṁ ca apramāṇatāṁ ca saṁkliṣṭatāṁ ca viśuddhatāṁ ca vyatyastatāṁ ca adhomūrdhatāṁ ca samatalatāṁ ca samavasaraṇatāṁ ca digjālavibhāgatāṁ ca prajānāti | karmavipākakāyānāṁ vibhaktisaṁketaṁ prajānāti | evaṁ śrāvakākāyānāṁ pratyekabuddhakāyānāṁ bodhisattvakāyānāṁ vibhaktisaṁketaṁ prajānāti | tathāgatakāyānāmabhisaṁbodhikāyatāṁ ca prajānāti | praṇidhānakāyatāṁ ca... | nirmāṇakāyatāṁ ca | adhiṣṭhānakāyatāṁ ca | rūpalakṣaṇānuvyañjanavicitrālaṁkārakāyatāṁ ca | prabhākāyatāṁ ca | manomayakāyatāṁ ca | puṇyakāyatāṁ ca | jñānakāyatāṁ ca | dharmakāyatāṁ ca prajānāti | jñānakāyānāṁ suvicāritatāṁ ca prajānāti | yathāvannistīraṇatāṁ ca phalaprayogasaṁgṛhītatāṁ ca laukikalokottaravibhāgatāṁ ca triyāṇavyavasthānatāṁ ca sādhāraṇāsādhāraṇatāṁ ca nairyāṇikānairyāṇikatāṁ ca śaikṣāśaikṣatāṁ ca prajānāti | dharmakāyānāṁ samatāṁ ca prajānāti | avikopanatāṁ ca avasthānasaṁketasaṁvṛttivyavasthānatāṁ ca sattvāsattvadharmavyavasthānatāṁ ca buddhadharmāryasaṁghavyavasthānatāṁ ca prajānāti | ākāśakāyānāmapramāṇatāṁ ca sarvatrānugatatāṁ ca aśarīratāṁ ca avitathānantatāṁ ca rūpakāyābhivyaktitāṁ ca prajānāti ||
sa evaṁ kāyajñānābhinirhāraprāpto vaśavartī bhavati sarvasattveṣu | āyurvaśitāṁ ca pratilabhate'nabhilāpyānabhilāpyakalpāyuḥpramāṇādhiṣṭhānatayā | cetovaśitāṁ ca pratilabhate'pramāṇāsaṁkhyeyasamādhinidhyaptijñānapraveśatayā | pariṣkāravaśitāṁ ca sarvalokadhātvanekavyūhālaṁkārapratimaṇḍitādhiṣṭhānasaṁdarśanatayā | karmavaśitāṁ ca yathākālaṁ karmavipākādhiṣṭhānasaṁdarśanatayā | upapattivaśitāṁ ca sarvalokadhātūpapattisaṁdarśanatayā adhimuktisaṁdarśanatayā sarvalokadhātubuddhapratipūrṇasaṁdarśanatayā praṇidhānasaṁdarśanatayā yatheṣṭabuddhakṣetrakālābhisaṁbodhisaṁdarśanatayā ṛddhisaṁdarśanatayā sarvabuddhakṣetraṛddhivikurvaṇasaṁdarśanatayā dharmasaṁdarśanatayā anantamadhyadharmamukhālokasaṁdarśanatayā jñānasaṁdarśanatayā tathāgatabalavaiśāradyāveṇikabuddhadharmalakṣaṇānuvyañjanābhisaṁbodhisaṁdarśanatayā ||
sa āsāṁ daśānāṁ bodhisattvavaśitānāṁ sahapratilambhena acintyajñānī ca bhavati atulyajñānī ca aprameyajñānī ca vipulajñānī ca asaṁhāryajñānī ca bhavati | tasyaivaṁbhūmyanugatasya evaṁ jñānasamanvāgatasya atyantāgavadyaḥ kāyakarmasamudācāraḥ pravartate, atyantānavadyaśca vāk... | atyantānavadyaśca manaḥsamudācāraḥ pravartate | jñānapūrvaṁgamo jñānānuparivartī prajñāpāramitādhipateyo mahākaruṇāpūrvaka upāyakauśalyasuvibhaktaḥ praṇidhānasvabhinirhṛtastathāgatādhiṣṭhānasvadhiṣṭhito'pratiprasrabdhasattvārthaprayogo'paryantalokadhātuvibhaktigataḥ | samāsato bho jinaputra bodhisattvasya imāmacalāṁ bodhisattvabhūmimanuprāptasya sarvabuddhadharmasamudānayanāya kāyavāṅmanaskarmasamudācāraḥ pravartate | sa evamimāmacalāṁ bodhisattvabhūmimanuprāptaḥ supratiṣṭhitāśayabalaśca bhavati sarvakleśasamudācārāpagatatvāt | supratiṣṭhitādhyāśayabalaśca bhavati mārgāvipravāsitatvāt | mahākaruṇābalasupratiṣṭhitaśca bhavati sattvārthānutsargatvāt | mahāmaitrībala...sarvajagatparitrāṇatvāt | dhāraṇībala...asaṁpramoṣadharmatvāt | pratibhānabala...sarvabuddhadharmapravicayavibhāgakuśalatvāt | abhijñābala...aparyantalokadhātucaryāvibhāgakuśalatvāt | praṇidhānabala...sarvabodhisattvakriyānutsargatvāt | pāramitābala...sarvabuddhadharmasamudānayanatvāt | tathāgatādhiṣṭhānabala...sarvākārasarvajñānābhimukhatvāt | sa evaṁbalādhānaprāptaḥ sarvakriyāśca saṁdarśayati, sarvakriyāsu ca anavadyo bhavatyanupaliptaśca ||
iyaṁ bho jinaputra bodhisattvasya aṣṭamī jñānabhūmiracaletyucyate'saṁhāryatvāt | avivartyabhūmirityucyate jñānāvivartyatvāt | durāsadabhūmirityucyate sarvajagaddurjñānatvāt | kumārabhūmirityucyate anavadyatvāt | janmabhūmirityucyate yathābhiprāyavaśavartitvāt | pariniṣpannabhūmirityucyate apunaḥkāryatvāt | pariniṣṭhitabhūmirityucyate | sukṛtajñānavicayatvāt | nirmāṇabhūmirityucyate svabhinirhṛtapraṇidhānatvāt | adhiṣṭhānabhūmirityucyate | parāvikopanatvāt | anābhogabhūmirityucyate pūrvāntābhinirhṛtatvāt ||
evaṁ jñānasvabhinirhṛtaḥ khalu punarbho jinaputra bodhisattvo buddhagotrānugato buddhaguṇaprabhāvabhāsitastathāgateryāpathacaryācāritrānugato buddhaviṣayābhimukhaḥ satatasamitaṁ svadhiṣṭhitatathāgatādhiṣṭhānaśca bhavati śakrabrahmalokapālapratyudgataśca vajrapāṇisatatānubaddhaśca samādhibalānutsṛṣṭaśca ca apramāṇakāyavibhaktyabhinirhṛtaśca sarvakāyacaryābalopagataśca mahābhijñāvipākapariniṣpannaśca anantasamādhivaśavartī ca apramāṇavyākaraṇapratyeṣakaśca yathāparipavakkajagadabhisaṁbodhinidarśakaśca bhavati | sa evaṁ jñānabhūmyanugato mahāyānamaṇḍalānupraviṣṭaḥ suvicāritamahājñānābhijñaḥ satatasamitaṁ pramuktaprajñālokaraśmirasaṅgadharmadhātupathāvatīrṇo lokadhātupathavibhaktikovidaḥ sarvākāraguṇasaṁdarśakaḥ svacittotpādavaśavartī pūrvāntāparāntasuvicitajñānaḥ sarvamārapathāvartanavivartanajñānānugataḥ sarvatathāgataviṣayagocarānupraviṣṭo'paryantalokadhātuprasareṣu bodhisattvacaryāṁ caratyapratyudāvartyayogena | tata ucyate bodhisattvo'calāṁ bodhisattvabhūmimanuprāpta iti ||
tatra bho jinaputra acalāṁ bodhisattvabhūmimanuprāpto bodhisattvaḥ satatasamitamaparyantatathāgatadarśanāvirahito bhavati samādhibalasvabhinirhṛtatvāt | audārikaṁ buddhadarśanapūjopasthānaṁ notsṛjati | sa ekaikasmin kalpe ekaikasmin lokadhātuprasare anekān buddhān, anekāni buddhaśatāni...peyālaṁ...anekāni buddhakoṭīnayutaśatasahasrāṇi satkaroti gurukaroti mānayati pūjayati sarvākārapūjābhinirhāraṁ copasaṁharati | tāṁśca tathāgatān paryupāste, lokadhātuvibhaktipūrvakaṁ ca dharmālokopasaṁhāraṁ pratīcchati | sa bhūyasyā mātrayā tathāgatadharmakośaprāpto'saṁhāryo bhavati lokadhātuparipṛcchānirdeśeṣu | tāni cāsya kuśalamūlānyanekān kalpānuttapyante... | tadyathāpi nāma bho jinaputra tadeva jātarūpaṁ supariniṣṭhitaṁ kuśalena karmāreṇa suparikarmakṛtaṁ jambūdvīpasvāminaḥ kaṇṭhe śirasi vā ābaddhamasaṁhāryaṁ bhavati sarvajambūdvīpakānāṁ sattvānāmābharaṇavikṛtaiḥ, evameva bho jinaputra asyāmacalāyāṁ bodhisattvabhūmau sthitasya bodhisattvasya tāni kuśalamūlānyasaṁhāryāṇi bhavanti sarvaśrāvakapratyekabuddhairyāvatsaptamībhūmisthitaiśca bodhisattvaiḥ | imāṁ ca bhūmimanugatasya bodhisattvasya mahatī prajñājñānaprabhā sattvānāṁ kleśatamāṁsi praśamayati suvibhaktajñānamukhābhinirhāratayā | tadyathāpi nāma bho jinaputra sāhasriko mahābrahmā sāhasra lokadhātuṁ maitryā spharitvā prabhayāvabhāsayati, evameva bho jinaputra bodhisattvo'syāmacalāyāṁ bodhisattvabhūmau sthito yāvaddaśabuddhakṣetraśatasahasraparamāṇurajaḥsamān lokadhātūn mahatā maitryavabhāsena spharitvā sattvānāṁ kleśaparidāhānanupūrveṇa praśamayati, āśrayāṁśca prahlādayati | tasya daśabhyaḥ pāramitābhyaḥ praṇidhānapāramitā atiriktatamā bhavati, na ca pariśeṣāsu na samudāgacchati yathābalaṁ yathābhajamānam | iyaṁ bhavanto jinaputrā bodhisattvasya acalā nāma aṣṭamī bodhisattvabhūmiḥ samāsanirdeśataḥ | vistaraśaḥ punaraparyantakalpanirdeśaniṣṭhāto'nugantavyā | yasyāṁ pratiṣṭhito bodhisattvo bhūyastvena mahābrahmā bhavati sāhasrādhipatiḥ | abhibhūranabhibhūto'nvarthadarśī vaśiprāptaḥ kṛtī prabhuḥ sattvānāṁ sarvaśrāvakapratyekabuddhabodhisattvapāramitopadeśopasaṁhāreṣu asaṁhāryo lokadhātuvibhaktiparipṛcchānirdeśeṣu | yacca kiṁcit... ||
acalā nāma aṣṭamī bhūmiḥ ||
Links:
[1] http://dsbc.uwest.edu/node/3980