Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > samādhyanuparindanaparivartaḥ

samādhyanuparindanaparivartaḥ

Parallel Devanagari Version: 
समाध्यनुपरिन्दनपरिवर्तः [1]

samādhyanuparindanaparivartaḥ |

tatra bhagavāṁścandraprabhakumāramāmantrayate sma-tasmāt tarhi kumāra yo bodhisattvo mahāsattva imaṁ samādhimudgrahīṣyati paryavāpsyati dhārayiṣyati vācayiṣyati pravartayiṣyati uddekṣyati svādhyāsyati parebhyaśca vistareṇa saṁprakāśayiṣyati, tena bhāvanāyogamanuyuktena ca bhavitavyam | tasyaitaṁ pratipadyamānasya catvāro guṇānuśāṁsāḥ pratikāṅkṣitavyāḥ | katame catvāraḥ ? yaduta anabhibhūto bhaviṣyati puṇyaiḥ || anavamardanīyo bhaviṣyati pratyarthikaiḥ | aprameyo bhaviṣyati jñānena | anantaśca bhaviṣyati pratibhānena | yo hi kaścit kumāra bodhisattvo mahāsattva imaṁ samādhimudgrahīṣyati paryavāpsyati dhārayiṣyati vācayiṣyati pravartayiṣyati uddekṣyati svādhyāsyati parebhyaśca vistareṇa saṁprakāśayiṣyati, tasyeme catvāro guṇānuśaṁsāḥ pratikāṅkṣitavyāḥ ||

atha khalu bhagavāṁstasyāṁ velāyāmi gāthā abhāṣata-

anābhibhūtaḥ puṇyehi nityakālaṁ bhaviṣyati |

samādhiṁ śāntubhāvena sarvabuddhāna gocaram || 1 ||

puṇyehi rakṣitaḥ śūro nityakālaṁ bhaviṣyati |

caran sa paramāṁ śuddhāṁ viśiṣṭāṁ bodhicārikām || 2 ||

nāsya pratyarthiko jātu viheṭhāṁ kaścit kariṣyati |

parigṛhīto buddhehi nityakālaṁ bhaviṣyati || 3 ||

aprameyaśca jñānena nityakālaṁ bhaviṣyati |

anantaḥ pratibhānena dhārentaḥ śāntimāṁ gatim || 4 ||

satatamanabhibhūtapuṇyaskandho

bhaviṣyati śreṣṭhataraṁ tu bodhicaryām |

na bhaviṣyati pratyarthiṁkāna dhṛṣyo

imu varu śānta samādhi dhārayitvā || 5 ||

jñānu vipulu tasya bhoti tīkṣṇaṁ

tatha pratibhānamananta cakṣu śuddham |

bhaviṣyati sada tasya paṇḍitasya

smṛtibalameva ca dhāraṇībalaṁ ca || 6 ||

parama priyu manāpu paṇḍitānāṁ

bhaviṣyati cārthapadaṁ prabhāṣamāṇaḥ |

jñānu bahujanasya prajñavanto

imu varu śānta samādhi bhāṣamāṇaḥ || 7 ||

lābhi parama śreṣṭha cīvarāṇāṁ

śayya nimantraṇamā(khā ?) dyabhojanānām |

bhaviṣyati sukumāra darśanīyo

imu varu śānta samādhi dhārayanto || 8 ||

drakṣyati bahu buddha lokanāthān

atuliya kāhiti pūja nāyakānām |

na ca bhaviṣyati tasya antarāyo

imu varu śānta samādhimeṣato hi || 9 ||

bhāṣiṣyati purataḥ sthitva lokanāthān

surucira gāthaśatehi tuṣṭacittaḥ |

na ca bhaviṣyati tasya jātu hānī

imu varu śānta samādhi dhārayitvā || 10 ||

sthāsyati purato'sya lokanāthaḥ

surucira-lakṣaṇa-kāyu vyañjanebhiḥ |

na ca bhaviṣyati tasya jñānahānī

imu varu śānta samādhi dhārayitvā || 11 ||

na kadāci bhaviṣyati dīnacittaḥ

satata bhaviṣyati āḍhyu no daridraḥ |

na ca bhaviṣyati udgṛhītacitto

imu varu śānta samādhi dhārayitvā || 12 ||

na ca bhaviṣyati vā akṣaṇeṣu

mahīpati bheṣyati rājacakravartī |

sada bhaviṣyati rājya tasya kṣemaṁ

imu varu śānta samādhi dhārayitvā || 13 ||

jñānu vipulu nātra saṁśayo'sti

kṣapayitu kalpaśatehi bhāṣamāṇaiḥ |

śruta imu samādhi śāntabhūmī

yatha upadiṣṭa tathā sthiheta dhīro || 14 ||

aparimita ananta kalpakoṭyo

daśabala tasya bhaṇeyurathānuśaṁsām |

na ca parikīrtitā kalā bhaveyyā

yatha jalabindu grahītu sāgarāto || 15 ||

harṣitu sa kumāru tasmi kāle

utthitu prāñjaliko namasyamānaḥ |

daśabalabhimukho sthito udagro

giravarāya udānudānayati || 16 ||

acintiyo mahāvīro lokanātha prabhākaraḥ |

yāvacceme narendreṇa anuśaṁsāḥ prakāśitāḥ || 17 ||

ākhyāhi me mahāvīra hitaiṣī anukampakaḥ |

ko nāma paścime kāle idaṁ sūtraṁ śruṇiṣyati || 18 ||

tamenamavadacchāstā kalaviṅkarutasvaraḥ |

asaṅgajñānī bhagavānimāṁ vācaṁ prabhāṣate || 19 ||

kumāra śṛṇu bhāṣiṣye pratipattimanuttarām |

yo dharmānanuśikṣanto idaṁ sūtraṁ śruṇiṣyati || 20 ||

pūjāṁ kurvan jinendrāṇāṁ buddhajñānagaveṣakaḥ |

maitracittaṁ niṣevanto idaṁ sūtraṁ śruṇiṣyati || 21 ||

dhūtān guṇāṁśca saṁlekhān guṇān śreṣṭhān niṣevataḥ |

pratipattau sthihitvā ca idaṁ sūtraṁ śruṇiṣyati || 22 ||

na pāpakāriṇāṁ hastādidaṁ sūtraṁ śruṇiṣyati |

na yairvirāgitaṁ śīlaṁ lokanāthānamantike || 23 ||

brahmacārīṇa śūrāṇāṁ yeṣāṁ cittamalolupam |

adhiṣṭhitānāṁ buddhehi teṣāṁ hastācchruṇiṣyati || 24 ||

ye hi purimakā buddhā lokanāthā upasthitāḥ |

teṣāṁ hastādidaṁ sūtraṁ paścātkāle śruṇiṣyati || 25 ||

ye tu pūrvāsu jātīsu abhūvannanyatīrthikāḥ |

teṣvimaṁ śrutva sūtrāntaṁ saumanasyaṁ na bheṣyati || 26 ||

mama ca pravrajitveha śāsane jīvikārthikāḥ |

lābhasatkārābhibhūtā anyamanyaṁ pratikṣipi || 27 ||

adhyoṣitā parastrīṣu bahu bhikṣu asaṁyatā |

lābhakāmāśca duḥśīlā idaṁ sūtraṁ na śraddadhī || 28 ||

puṇyānuprāptā buddheṣu dhyānaprāptyāpyanarthikāḥ|

niśritāścātmasaṁjñāyāmidaṁ sūtraṁ na śraddadhe || 29 ||

laukika dhyānaphalasaṁjñī bheṣyate kāli paścime |

arhatpiṇḍaṁ ca te bhuktvā buddhabodhiṁ pratikṣipi || 30 ||

yaścaiva jambudvīpasmi bhindeyāt sarva cetiyā |

yaśca pratikṣipet sūtramidaṁ pāpaṁ viśiṣyate || 31 ||

yaścārhato nihaneyyā yathā gaṅgāya vālukāḥ |

yaśca pratikṣipet sūtramidaṁ pāpaṁ viśiṣyate || 32 ||

ka utsahanti yuṣmākaṁ paścime kāli dāruṇe |

saddharma loke vartante idaṁ sūtraṁ prakāśitum || 33 ||

rodanto utthitastatra kumāro jinamabravīt |

siṁhanādaṁ nadatyevaṁ putro buddhasya aurasaḥ || 34 ||

ahaṁ nirvṛte saṁbuddhe paścime kāli dāruṇe |

sūtraṁ vaistārikaṁ kuryāṁ tyajitvā kāyu jīvitam || 35 ||

sahiṣyāmyatra bālanāmabhūtāṁ paribhāṣaṇām |

ākrośāṁstarjanāṁ caiva adhivāsisye nāyaka || 36 ||

kṣapeyaṁ pāpakaṁ karma yanmayā purime kṛtam |

anyeṣu bodhisattveṣu vyāpādo janito mayā || 37 ||

sthapetva pāṇiṁ mūrdhasmi buddhaḥ kāñcanasaṁnibham |

śāstā candraprabhaṁ prāha mañjughoṣastathāgataḥ || 38 ||

karomi te adhiṣṭhānaṁ kumāra kāli paścime |

na brahmacaryāntarāyo jīvitasya ca bheṣyati || 39 ||

anye cāṣṭau śatānyatra utthitā dharmadhārakāḥ |

vayaṁ hi paścime kāle asya sūtrasya dhārakāḥ || 40 ||

devanāgāna yakṣāṇa aśītikoṭyupasthitā |

anye ca nayutāḥ ṣaṣṭi vandante lokanāyakam || 41 ||

vayamimeṣāṁ bhikṣūṇāṁ ya ime adya utthitāḥ |

tasmiṁśca paścime kāle rakṣāṁ kāhāma nāyaka || 42 ||

asmin sūtre prabhāṣyante buddhakṣetrāḥ prakampitāḥ |

yathā vāluka gaṅgāyā adhiṣṭhānena śāstunaḥ || 43 ||

ye ca prakampitāḥ kṣetrāḥ sarveṣu buddhanirmitāḥ |

preṣitā lokanāthena ye hi dharmāḥ prakāśitāḥ || 44 ||

ekaikaśaśca kṣetrātaḥ sattvakoṭyo acintiyāḥ |

evaṁ dharmaṁ tadā śrutvā buddhajñāne pratiṣṭhitāḥ || 45 ||

itaśca buddhakṣetrāto navatirdevakoṭiyaḥ |

bodhicittaṁ samutpādya buddhaṁ puṣpairavākiran || 46 ||

te vyākṛtā narendreṇa kalpakoṭeraśītibhiḥ |

sarve'pyekatra kalpe'smin bhaviṣyanti vināyakāḥ || 47 ||

bhikṣubhikṣuṇikāścaiva upāsaka upāsikāḥ |

ṣaṭsaptati prāṇakoṭyo yehi sūtramidaṁ śrutam || 48 ||

te'pi vyākṛta buddhena drakṣyante lokanāyakān |

yathā vāluka gaṅgāyāścaranto bodhicārikām || 49 ||

sarveṣāṁ pūja kāhinti buddhajñānagaveṣakāḥ |

tatra tatra śruṇiṣyanti idaṁ sūtraṁ niruttaram || 50 ||

aśītyā kalyakoṭībhi bheṣyante lokanāyakāḥ |

sarve ekatra kalpe'smiṁ hitaiṣī anukampakāḥ || 51 ||

maitreyasya ca buddhasya pūjāṁ kṛtvā niruttarām |

saddharma śreṣṭhaṁ dhāritvā gamiṣyanti sukhāvatīm || 52 ||

yatrāsau virajo buddho amitāyustathāgataḥ |

tasya pūjāṁ kariṣyanti agrabodhīya kāraṇāt || 53 ||

trisaptatirasaṁkhyeyā kalpā ye ca anāgatāḥ |

na durgatiṁ gamiṣyanti śrutvedaṁ sūtramuttamam || 54 ||

ye kecit paścime kāle śroṣyante sūtramuttamam |

aśrupātaṁ ca kāhinti sarvaistaiḥ satkṛto hyaham || 55 ||

ārocayāmi sarveṣāṁ yāvantaḥ purataḥ sthitāḥ |

parindāmi imāṁ bodhiṁ yā me kṛchreṇa sparśitā || 56 ||

iti śrīsamādhirāje samādhyanuparindanā nāma parivarto'ṣṭādaśaḥ |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4724

Links:
[1] http://dsbc.uwest.edu/node/4764