The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
19. śroṇakoṭikarṇāvadānam |
sa ko'pi puṇyātiśayodayasya
varaḥ prabhāvaḥ paramākṣayo yaḥ |
pratyakṣalakṣyaḥ śubhapakṣasākṣī
janmāntare lakṣaṇatāmupaiti ||1||
ramye purā bhagavati śrāvastyāṁ jetakānane |
anāthapiṇḍadārāme vihāriṇi tathāgate ||2||
babhūva vāsavagrāme balasenābhidho gṛhī |
pūritāśaḥ phalabharaiśchāyātarurivārthinām || 3 ||
jāyāyāṁ jayasenāyāṁ kāḻe kamalalocanaḥ |
ajāyata sutastasya puṇyairmīrta ivotsavaḥ || 4||
sajahā ratnadīpārcirabhūtkarṇasya karṇikā |
nābhūnmūlyatulā yasya hemakoṭiśatairapi || 5 ||
śravaṇānakṣatrajāto'sau ratnakoṭyarhakarṇikāḥ |
sa śroṇakoṭikarṇākhyaḥ kumāro'bhūdguṇocitaḥ ||6 ||
sa nirmalaruciḥ kāntaḥ kalābhiṁ paripūritaḥ |
amandānandaniṣyandī na kasyendurivābhavat ||7 ||
sa yuvā vāryamāṇo'pi pitrā dhanadasaṁpadā |
jananī sāśrunayanā paraṁ puruṣayā girā ||8||
priyaṁvado'pi nirbhartsyo viṣavarṣīva candramāḥ |
mahāsārthena ratnārthī dūradvīpāntaraṁ yayau ||9||
makarākaramuttīrya vrajatasyasya nirjane |
karmormiviplavenābhūt svasārthavirahaḥ pathi ||10||
sārtho'pi tamanāsādya vinivṛttaṁ śucā śanaiḥ |
svadeśamarjitakleśaḥ praviveśa viśṛṅkhalāḥ ||11||
so'pi taptamaruśreṇīlakṣaṇāṁ dakṣiṇāṁ diśam |
śrāntaḥ praśāntaviśrāntirvāpigāhaṁ vyagāhata ||12||
so'cintayadaho vitte pratinittārjanodyamaḥ |
mamāyamanayenaiva jātakleśaḥ phalodayaḥ ||13||
aho dhanārjanāveśaḥ saṁtoṣavirahānnṛṇām |
sarvāpavādasaṁvādo nindyānām vipadāṁ padam ||14||
hemācale'pi saṁprāpte na paryāptirhanārjane |
saṁsāre vāsanābhyāsadveṣamohaḥ śarīriṇām ||15 ||
phithuprayāsavirasā dīpitā śrīrivāyatā |
tṛṣṇāṁ tanoti nitarāmiyaṁmarumahītale ||16 ||
aho bata kuraṅgāṇāṁ tṛṣṇāndhānāṁ pade pade |
mamāpi janayantyeva mohaṁ marumarīcikāḥ ||17||
iyaṁ tṛṣṇā śramaścāyamimā nirudakā bhuvaḥ |
kiṁ karomi kka gacchāmi paśyāmi jvalitā diśaḥ || 18 ||
iti saṁcintya sa śanaiḥ prasarpan salilāśayā |
āyāsamiva sākāraṁ dadarśa puramāyasam ||19||
ghoraṁ dvāri sthitaṁ tatra saṁtrāsasyeva sodaram |
dadarśa puruṣaṁ kālakarālaṁ raktalocanam ||20||
sa tena pṛṣṭaḥ pānīyaṁ yadā novāca kiṁcana |
tadā svayaṁ praviṣṭena pretaloko vilokitah ||21||
dagdhakaṣṭhopamān dhūlimalaliptānnirambarān |
śuṣkāsthinsāyuśeṣāṅgān pretān dṛṣṭvā sa vivyathe ||22||
tairyācitah sa pānīyaṁ pānīyavirahārditaḥ |
parityajya nijāmārtimabhūttadduḥkhaduḥkhitaḥ ||23||
tīvratṛṣṇāturānūce sa tānārtapralāpinah |
mamāsmin marukāntāre niṣkṛpasya kutaḥ payaḥ ||24||
kṛcchre'smin duḥsahe nyastāḥ ke yūyaṁ kena karmaṇā |
yuṣmadaprakriyabandhaścātaḥ kṛcchraścarāmyaham ||25||
nidrā niḥśalyakalpasya sukhasikteva tasya yā |
nārtānnapaśyati dṛṣṭvā teṣāṁ kleśakṣaye kṣamā ||26||
te tamūcurviruddhena karmaṇā mohasaṁcayāt |
anivartya vayaṁ martyāḥ kṣiptā vyasanasaṁkaṭe ||27||
adhikṣepāt kṣepakṣatipataradhairyairmadabharā-
danāryairmānavyasanerṣyābhiravāryavyatikaraiḥ |
kṛtāsmābhirnityaṁ suhanahṛdaye nirdayatayā
vacobhirnārācairviṣaparicitaiḥ śalyakalanā ||28||
dānaṁ nadattaṁ hṛtameva vittaṁ
hiṁsānimittīkṛtameva cittam |
asmārbhiraṅgairvihitā vikārāḥ
parasya dārāpahṛtiprakārāḥ ||29||
te vayaṁ kuhakāsaktā dakṣāḥ kṣudreṣu karmasu |
prayātāḥ pretanagare ghore'smin kleśapātratām ||30 ||
iti teṣāṁ vacaḥ śrutvā so'nyatra ca tathāvidhān |
pretān dṛṣṭvānabhipretān karuṇakulito'bhavat ||31||
nirgamya durgamāt tasmāt purātpuṇyabalena saḥ |
vimalaṁ śītalacchāyamāsasāda vanāntaram ||32||
atha dūradhvasaṁtaptaḥ pariśrāntaḥ śanaiḥ śanaiḥ |
nipapātācalādandhastṛṣṭārta iva bhāṣkaraḥ || 33||
dine puṇya iva kṣīṇe niḥśeṣāśāprakāśake |
saṁmohamalinaṁ loke tamaḥ pāpamivodyayau ||34||
kṣīṇabhṛṅgavihaṅgānāṁ nalinīnāṁ prasaṅginī |
vikāsāsṁpasā mudrā nidreva samajāyata ||35||
kāruṇyādiva śītāṁśurjyotsnāmṛtaśalākayā |
sphāratāraṁ jagannitraṁ cakre vitimitaṁ tataḥ || 36 ||
kṣayodayaparāvṛttirdrśitānekavibhramaḥ |
saṁsāradinayāminyorjahāseva sudhākaraḥ ||37 ||
netrānandasudhāvarṣe sukhasparśe niśākare |
digvadhūvadanādarśe harṣe mūrta ivotite ||38 ||
śroṇakoṭirdadarśāgre vimānamānanadyutim |
kautukādanyarūpeṇa svargādbhuvamivāgatam ||39 ||
tasminnapaśyatsamadāścatasrastridaśāṅganāḥ |
diśaścandrodayānandavihārāyeva saṁgatāḥ ||40 ||
tāsāṁ madhye varākāraṁ ramamāṇaṁ vyalokayat |
taruṇapremasaṁbhāramiva sākāratām gataḥ ||41 ||
ratnamaṇḍaleyūrakirīṭikacirāmśubhiḥ |
ālikhantamivāścaryamamaryādaṁ diśāṁ mukhe ||42 ||
tasya tāmadbhutām dṛṣṭvā saṁbhogasukhasaṁpadam |
mene sa sukṛtākhyasya taroḥ sphītāṁ phalaśriyam || 43 ||
prītyā tena kṛtātithyaḥ svādupānāśanādibhiḥ |
tāṁ śroṇakoṭikarṇo'tha nināya rajanīṁ sukham ||44||
tārākusumavātāliprabhā prābhātikī tataḥ |
anityateva śaśinaścakre lakṣmīparikṣayam ||45||
kṣayaṁ kṣapāyāṁ yātāyām bhānau bhuvanacakṣuṣi |
udite sarvabhūtānām sukhaduḥkhaikasākṣiṇi || 46 ||
vimānaṁ suranāryaśca kṣasṇādadṛśyatāṁyayuḥ |
vinaṣṭavadanacchāyaḥ puruṣaścāpatatkṣitau ||47 ||
tatastasyāpatat pṛṣṭhe śunāṁ saṁgho'tibhīṣaṇaḥ |
trailokyaśāpapāpotthaḥ kleśarāśirivākhilaḥ ||48 ||
sa taigrīvāmukhārabdhamāṁsagrāsāgrakarṣaṇaiḥ |
ākrandirudhirakṣīrairbhakṣyamāṇaḥ kṣayaṁ yayau || 49 ||
dinānte punarāyāntaṁ tadvimānamapaśyata |
catasro'psarāsastāśca puruṣaḥ sa ca kāntimān ||50 ||
taṁ śroṇakoṭikarṇo'tha papracchātyantavismitaḥ |
sakhe kimetadāścaryaṁ dṛśyate kathyatāmiti || 51 ||
sa tena pṛṣṭaḥ provāca vayasya śrūyatāmidam |
tvāṁ śroṇakoṭikarṇākhyaṁ jānāmi sukṛtocitam || 52 ||
abhavaṁ vāsavagrāme duṣkṛtī paśupālakaḥ |
paśūnāṁ māṁsamutkṛtya vikrītaṁ satata mayā ||53 ||
piṇḍapātāya saṁprāpto māmāryaḥ karuṇānidhiḥ |
kātyāyanākhyaḥ provācaḥ viramāsmāt kukarmaṇaḥ ||54||
hiṁsāmayo hyayaṁ kleśo duḥsahaḥ sāhasaiṣiṇām |
svaśarīre patatyeva chinnamūla iva drumaḥ ||55||
ityahaṁ vāryamāṇo'pi tenānāryaḥ kṛpātmanā |
yadā na virataḥ pāpāt tadā sa prāha māṁ punaḥ ||56||
divā tvaṁ kuruṣe hiṁsāṁ sarvathā yadi nirdayaḥ |
rātrau śīlasamādānaṁ gṛhāṇa samayānmama ||57 ||
ityuktvā tena yatnena sarvasattvahitaiṣiṇā |
dattā śīlasamādānamayī puṇyamatirmama ||58 ||
kālena kālavaśagaḥ prāptaḥ so'hamimāṁ daśām |
taptāṅgārasudhāvarṣairiva kīrṇo divāniśam || 59 ||
rātrau śīlasamādānaphalaṁ hiṁsāphalaṁ dine |
caryā matpuṇyapāpābhyām patitaḥ sukhaduḥkhayoḥ ||60||
tasya me kuru kāruṇyaṁ sakhe kalusakāriṇaḥ |
gatvā svadeśaṁmatputraṁ brūhi madvacasā rahaḥ || 61 ||
asti me gṛhakoṭānte nikhātaṁ hemabhājanam |
taduddhṛtya parityaktapāpavṛtti vidhīyatām || 62 ||
āryakātyāyano nityaṁ piṇḍapātena pūjyatām |
ityuktastena vinayāt tathetyuktvā jagāma saḥ || 63 ||
sa dadarśa vrajan divyavimānamaparaṁ punaḥ |
ratnapadmalatākāntaṁ dvitīyamiva nandanam || 64 ||
tasmin sāṅgamivānaṅgaṁ saṁgataṁ divyayoṣitā |
apaśyadvāsarārambhe puruṣaṁ ratnabhūṣitam || 65 ||
tena prītyupacāreṇa kṛtātithyastathaiva saḥ |
dinaṁ nināya dīrghaṁ ca kleśamadhye sudhāmayam || 66 ||
atha vyomavimānāgrāt patite padminīpatau |
apūryata jagad ghorairduḥkhairiva tamobharaiḥ || 67 ||
tataḥ kṣapāpatirjyotsnāṁ vamanneva kṣapājaḍaḥ |
śanakaiḥ pāṇḍurogīva gauradyutiradṛśyata ||68 ||
sukumāre dināloke rātrau rākṣasayoṣitā |
bhakṣite'lakṣyata śaśī kapālabalasaṁnibhaḥ ||69 ||
vyāpte candrikayā loke kālacandranacarcayā |
vimānamagamat kkāpisā ca svargamṛgekṣaṇā ||70 ||
vimānapatitaḥ so'pi puruṣaḥ sarvarūpayā |
śanaiḥ saptabhirāvartaiḥ śatapadyā viveṣṭitaḥ || 71 ||
sā tasya mūrdhni vivaraṁ kṛtvā mastiṣkaśoṇitam |
āsvādayantī śanakaiścakāra śuṣiraṁ śiraḥ || 72 ||
athāruṇakaracchanne socchvāsavadāne dine |
bībhatsadarśanakleśādiva mīlitatārake ||73 ||
prādurāsan punardivyavimānaṁ sā ca kāminī |
yuvā sa cādbhutatanurdivyābharaṇabhūṣitaḥ || 74 ||
pṛṣṭo|tivismayāt tena svavṛttāntaṁ jagād saḥ |
dvijo'haṁ vāsavagrāmanivāsī manasābhidhaḥ || 75 ||
taruṇī prātiveśyasya patnī malayamañjarī |
abhūnmama bhujaṅgasya svairiṇī vallabhā bhṛśam || 76 ||
paradāraratergrāme vyagrā me kṣamate matiḥ |
minagnā viṣayagrāme samagrā me kṣayaṁ gatā || 77 ||
āryakātyāyanaḥ pāpaṁ jñātvā mām cauryakāmukam |
dayāvidheyaḥ kāruṇyāt provāca vijane śanaiḥ ||78 ||
parāṅganāṅgasaṁsargaprītyā rūparateḥ kṣaibam (?) |
anaṅgāgnau patannāśaṁ pataṅgaṁ iva mā gamaḥ || 79 ||
aho āsaktaraktānāṁ saṁpatanapramādinām |
kāminām hiṁsakānāṁ ca paradārādaraḥ param ||80 ||
pṛthu pravepathu (?) svāpaśramavihvalānām
gṛdhrāṅganāmukhanikhātanakhakṣatānām |
saṁmohane paravadhūvihitaspṛhāṇāṁ
romāñcakāriṇi paraṁ narake ca kāmaḥ || 81 ||
tasmādasmānnivartasva vatsa kutsitakarmaṇaḥ |
jāyate pātakaṁ sparśe śunāmevāśucau ratiḥ||82||
ityahaṁ kṛpayā tena niṣiddho'pyaviśuddhadhīḥ |
aniruddhena rāgeṇa baddhastāmeva nātyajam || 83||
vijñāya māmavirataṁ tataḥ kātyāyano dadau |
mahyaṁ śīlasamādānaṁ dinacaryāhitodyataḥ || 84 ||
dinaśīlasamādānāt parastrīgamanānniśi |
iyaṁ me puṇyapāpotthā sukhaduḥkhamayī sthitīḥ ||85||
gatena vāsavagrāmaṁ vācyaḥ putro mama tvayā |
suvarṇamagniśālāyāmasti gūḍhaṁ dhṛtaṁ mayā || 86 ||
vṛttiḥ kāryā tadudbhṛtya pūjyaḥ kātyāyanaśca saḥ |
praṇayāditi tenoktaḥ śroṇakoṭiryayau tataḥ || 87 ||
so'paśyaddivyalalanāmagre maṇivimānagām |
lakṣmīṁ lāvaṇyaduġdhābdheranāyāsodgatāmiva || 88 ||
tasya vimānapādeṣi caturṣu snāyusaṁyutam |
sa dadarśātidurdaśaṁ baddhaṁ pretacatuṣṭayam || 89 ||
sāpi taṁ pratyabhijñāya saṁbhāṣya snigdhayā girā |
surocitaṁ dadau tasmai rasavat pānabhojanam || 90 ||
bhuñjānasaṁjñayāṁ dūrāt pretairdainyena yācitaḥ |
sa dadau kṛpayā tebhyaḥ kākebhya iva piṇḍikāḥ || 91 ||
piṇḍo busatvamekasya prayāto'nyasya lohatām |
svamāṁsatvaṁ tṛtīyasya caturthasya prapūyatām || 92 ||
vilokya tatkṛpāviṣṭaḥ sa teṣāṁ kaṣṭaceṣṭayā |
papraccha tanmukhacchāyām vicchāyīkṛtapaṅkajām || 93 ||
pṣṭā tadadbhutaṁ tena uvāca sā migekṣaṇā |
na śroṇakoṭirṇaiṣāṁ dattaṁ bhavati tṛptaye || 94 ||
brāhmaṇasyāsya bhāryāhaṁ pūrvapādābalambinaḥ |
nandanāmnaḥ sunandākhyā vāsavagrāmavāsinaḥ || 95 ||
dvitīyapādasaṁsaktaḥ putro me niṣṭhurābhidhaḥ |
paścātpādāvalambinyau dāsī ceyaṁ snuṣā ca me || 96 ||
nakṣatrayogapūjāyām purā sajjīkṛate mayā |
bhaikṣyopahāre me gehamāryakātyāyano'viśat || 97 ||
mayā cittaprasādinyā piṇḍapātena so'rcitaḥ |
kurvanneva yayau kāntyā vaimalyānugrahaṁ diśām || 98 ||
tataḥ snātvā samāyātastūrṇaṁ patirayaṁ mama |
patpiṇḍapātamākarṇya pramidāya mayoditam || 99 ||
kopāduvāca māṁ kasmād viśikhaḥ śramaṇaḥ śaṭhaḥ |
apūjiteṣu pūjyeṣu busārhaḥ pūjitastvayā || 100 ||
iti mohādanenokte putro'pyeṣa jagād mām |
pāke pūrvāśanāyogyaḥ sa kiṁ nāśnātyayoguḍān || 101 ||
iyaṁ snuṣā me satataṁ pūrvabhakṣyāvabhoginā |
mayokte śapathaṁ cakre svamāṁsādanavādinī ||102 ||
iyaṁ dāsī ca bhaikṣyāṇā cairyāttadvyayakāriṇī |
ākṣiptā cākarot satyaṁ pūyaśoṇitavādinī || 103 ||
tatra te pretatām yātāḥ svavākyasadṛśāśanāḥ |
ahaṁ tvāryaprasādena divyabhogopabhoginī || 104 ||
tvayā tvāryaśamāptena vaktavyā duhitā mama |
santi hemanidhānāni gṛhe catvāri te pituḥ || 105 ||
tānyuddhṛtya yathāyogaṁ bhajasv asvajanisthitim |
pūjanīyaḥ piturbhrātā nāmnā kātyāyana sadā || 106 ||
sa ḥ śroṇakoṭikarṇastvaṁ gaccha deśaṁ tyaja śramam |
varṣā dvādaśa saṁpūrṇāḥ svagṛhānnirgatasya te || 107 ||
ityuktvā taṁ samādiśaya tasya pretacatuṣṭayam |
suptasyaiva muhūrtena svadeśāptimakārayat || 108 ||
utthitaḥ so'pi sahasā svadeśodyānakānanāt |
viyogaśokātpitarau śuśrāvāndhyamupāgatau || 109 ||
bhikṣudvijātithigaṇe pūjyamāne surālaye |
svakaṁ pitṛgṛhaṁ dṛṣṭvā paraṁ vismayamāyayau || 110 ||
niścitya sarvaṁ bhāvānāṁ kṣaṇikatvādanityatām |
sneharāgaṁ samutsṛjya tatrasthaḥ samacintayat || 111 ||
aho saṁmohanidreyaṁ nirantato divāniśam |
svapnamāyāvilasitaiḥ karotyadbhutavibhramam ||112||
janmavartmapradā mātā pitā bījavapatkhagaḥ |
pānthapūjāsanaṁ kāyaḥ ko'yaṁ niyamasaṁgamaḥ || 113 ||
śriyaḥ saṁsārābhrabhramaparicitāḥ kāñcanarucā
āśā dig (?) nirbandhāstaḍita iva nirlepacapalāḥ |
vapuḥ sarvāpāyaiḥ kṣayabhayanikāyaiḥ parigataṁ
jarārogodvegaistadapi na virāgastanubhṛtām || 114||
śriye svastisamāptaye svajanasyāyamañjaliḥ |
dākṣiṇyaiḥ kṣamataṁ śrīṣu pravrajyaiva priyā mama || 115 ||
iti dhyātvā sa pitarau samāśvāsyāptalocanau |
buddhau dharmapathe śuddhe śamadhāmni nyaveśayat || 116 ||
sārthabhraṣṭaścirāyāt kṛśo'pi svajanasya ca |
aluptasattvavibhavānnakṛpāspadatāṁ yayau || 117 ||
anukampasva yadyetaṁ saṁsārakleśavihvalam |
sataḥ kasyānukampyāste saṁpatsaṁparkanitspṛhāḥ || 118
paśupālakaviprastrīsaṁdeśādi yathoditam |
nigadya tebhyaḥ kanakaprāptipratyayalakṣaṇam || 119 ||
śāntaḥ kātyāyanaṁ prāpya pravrajyāṁ sa samādade |
mugdhānām yadviṣādāya tatprasādāya dhīmatām || 120 ||
sa samāsādya viśadaṁ sritaḥprāptiphalaṁ tataḥ |
sakṛdāgāmyanāgāmiphalamarhatphalaṁ tathā || 121||
traidhātuko vītarāgaḥ samaloṣṭāśmakāñcanaḥ |
ākāśapāṇitulyo'bhūdasicandanayoḥ samah || 122 ||
śrāvastyām veṇugahane jinaṁ jetavane sthitam |
bhagavantaṁ yayau draṣṭuṁ so'tha kātyāyanājñayā || 123||
praṇitātakṛtātithyaḥ prītyā bhagavatā svayam |
sa śroṇakoṭīkarṇo'tha babhāṣe harṣanirbharaḥ || 124|
bhagavān dharmakāyena dṛṣṭo'yaṁ śrotravartmani |
adhunā rūpakāyena puṇyairālokito mayā || 125 ||
analpasukṛtaprāpyamidaṁ taddarśanāmṛtam |
pītvā na tṛptimāyānti vañcitā eva te param || 126 ||
aspṛhasyāpi te mūrtiḥ kurute kasya na sphāt |
nirlopasyāpi te dṛṣṭiraho harṣeṇa limpati ||127 ||
tvatkathā tvadanudhyānaṁ tvatprāptistvanniṣevaṇam |
etāḥ kuśalamūlānāṁ sphītāḥ phalasamṛddhayaḥ || 128 ||
iti śrutvā bhagavatā prasādenābnhinanditaḥ |
tadādiṣṭaṁ śamārāmaṁ sa vihāramavāptavān || 129 ||
tasyāspadaṁ samabhyetya praṇayādbhagavānapu |
śrutvāsya madhuraṁ dharmaṁ svādhyāyaṁ praśaśaṁsa saḥ || 130 ||
tāṁ śroṇikoṭikarṇasya dṛṣṭvā praśamasaṁpadam |
bhikṣubhirbhagavān pṛṣṭaḥ pūrvavṛttamabhāṣata ||131||
vārāṇasyāṁ purā samyaksaṁbuddhe kāśyapābhidhe |
nirvāṇadhātau niḥśeṣakāryatvāt parinirvṛte || 132 ||
kṛkināmanṛpaścaityaṁ tasya ratnairakārayat |
svayaṁ tatpuṇyasaṁbharaṁ svargaṁ vaktumivodgatam || 133||
śīrṇasthāpitasaṁskāre tasmin saṁjñādhṛtaṁ dhanam |
tatputraḥ prāptarājyo'tha na dadau lobhamohitaḥ || 134||
athottarāpathāyātaḥ sarthavāho'rthadābhidhaḥ |
pradadau pṛthivīmūlyaṁ tatkṛte karṇabhūṣaṇam || 135||
kālāntaropagato'pi datvā cānyaddhanaṁ mahat |
praṇidhānaṁ sa kṛtavān bhūyāsaṁ puṇyavāniti || 136 ||
sa śroṇakoṭikarṇo'yaṁ puṇyaiḥ prātapadaṁ mahat |
tadvidhenaiva saṁyātaḥ karṇabhūṣaṇalakṣaṇaḥ || 137 ||
prasthānasamaye mātā śrāvitā paruṣaṁ vacaḥ |
yasmādanena tenāsya babhūvāsya śramo mahān || 138 ||
madhyeṣu mahataḥ śuklaguṇasatkarmavāsasaḥ |
kṛṣṇakarmalavāṁśo'pi sphuṭa evāvadhāryate || 139 ||
sukṛtasacivaḥ sattvetsāhaḥ pravāsasakhī dhṛtiḥ
viṣamataraṇe vīryaṁ seturvipadyadhikā kṛpā |
śamaparicitā paryante ca prasādamayī matiḥ
pariṇatiriyaṁ puṇyaprāpteḥ sphuratphalaśālinī ||140 ||
iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṁ
śroṇakoṭikarṇāvadānaṁ nāmonaviṁśatitamaḥ pallavaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5873