The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
26
dvādaśāṅgaparīkṣā ṣaḍviṁśatitamaṁ prakaraṇam|
punarbhavāya saṁskārānavidyānivṛtastridhā|
abhisaṁskurute yāṁstairgatiṁ gacchati karmabhiḥ||1||
vijñānaṁ saṁniviśate saṁskārapratyayaṁ gatau|
saṁniviṣṭe'tha vijñāne nāmarūpaṁ niṣicyate||2||
niṣikte nāmarūpe tu ṣaḍāyatanasaṁbhavaḥ|
ṣaḍāyatanamāgamya saṁsparśaḥ saṁpravartate||3||
cakṣuḥ pratītya rūpaṁ ca samanvāhārameva ca|
nāmarūpaṁ pratītyaivaṁ vijñānaṁ saṁpravartate||4||
saṁnipātastrayāṇāṁ yo rūpavijñānacakṣuṣām|
sparśaḥ saḥ tasmātsparśācca vedanā saṁpravartate||5||
vedanāpratyayā tṛṣṇā vedanārthaṁ hi tṛṣyate|
tṛṣyamāṇa upādānamupādatte caturvidham||6||
upādāne sati bhava upādātuḥ pravartate|
syāddhi yadyanupādāno mucyeta na bhavedbhavaḥ||7||
pañca skandhāḥ sa ca bhavaḥ bhavājjātiḥ pravartate|
jarāmaraṇaduḥkhādi śokāḥ saparidevanāḥ||8||
daurmanasyamupāyāsā jāteretatpravartate|
kevalasyaivametasya duḥkhaskandhasya saṁbhavaḥ||9||
saṁsāramūlānsaṁskārānavidvān saṁskarotyataḥ|
avidvān kārakastasmānna vidvāṁstattvadarśanāt||10||
avidyāyāṁ niruddhāyāṁ saṁskārāṇāmasaṁbhavaḥ|
avidyāyā nirodhastu jñānenāsyaiva bhāvanāt||11||
tasya tasya nirodhena tattannābhipravartate|
duḥkhaskandhaḥ kevalo'yamevaṁ samyaṅ nirudhyate||12||
Links:
[1] http://dsbc.uwest.edu/node/4971