The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
|| gaṇḍavyūhasūtram||
1 nidānaparivartaḥ|
||om namaḥ sarvabuddhabodhisattvebhyaḥ||
evaṁ mayā śrutam| ekasmin samaye bhagavān śrāvastyāṁ viharati sma jetavane'nāthapiṇḍadasyārāme mahāvyūhe kūṭāgāre sārdhaṁ pañcamātrairbodhisattvasahasraiḥ samantabhadramañjuśrībodhisattvapūrvaṁgamaiḥ| yaduta jñānottarajñāninā ca bodhisattvena mahāsattvena| sattvottarajñāninā ca| asaṅgottarajñāninā ca| kusumottarajñāninā ca| sūryottarajñāninā ca| candrottarajñāninā ca| vimalottarajñāninā ca| vajrottarajñāninā ca| virajottarajñāninā ca| vairocanottara jñāninā ca| bodhisattvena mahāsattvena|| jyotirdhvajena ca| merudhvajena ca| ratnadhvajena ca| asaṅgadhvajena ca | kusumadhvajena ca| vimaladhvajena ca| sūryadhvajena ca| ruciradhvajena ca| virajadhvajena ca| vairocanadhvajrena ca bodhisattvena mahāsattvena|| ratnatejasā ca| mahātejasā ca| jñānavajratejasā ca| vimalatejasā ca| dharmasūryatejasā ca| puṇyaparvatatejasā ca| jñānāvabhāsatejasā ca| samantaśrītejasā ca| samantaprabhatejasā ca| samantaprabhaśrītejasā ca bodhisattvena mahāsattvena|| dhāraṇīgarbheṇa ca| gaganagarbheṇa ca| padmagarbheṇa ca| ratnagarbheṇa ca| sūryagarbheṇa ca| guṇaviśuddhigarbheṇa ca| dharmasamudragarbheṇa ca| vairocanagarbheṇa ca| nābhigarbheṇa ca| padmaśrīgarbheṇa ca bodhisattvena mahāsattvena|| sunetreṇa ca| viśuddhanetreṇa ca| vimalanetreṇa ca| asaṅganetreṇa ca| samantadarśananetreṇa ca| suvilokitanetreṇa ca| avalokitanetreṇa ca| utpalanetreṇa ca| vajranetreṇa ca| ratnanetreṇa ca| gagananetreṇa ca| samantanetreṇa ca bodhisattvena mahāsattvena|| devamukuṭena ca| dharmadhātupratibhāsamaṇimukuṭena ca| bodhimaṇḍamukuṭena ca| digvairocanamukuṭena ca| sarvabuddhasaṁbhūtagarbhamaṇimukuṭena ca| sarvalokadhātūdgatamukuṭena ca| samantavairocanamukuṭena ca| anabhibhūtamukuṭena ca| sarvatathāgatasiṁhāsanasaṁpratiṣṭhitamaṇimukuṭena ca| samantadharmadhātugaganapratibhāsamukuṭena ca bodhisattvena mahāsattvena|| brahmendracuḍena ca| nāgendracūḍena ca| sarvabuddhanirmāṇapratibhāsacūḍena ca| bodhimaṇḍacūḍena ca| sarvapraṇidhānasāgaranirghoṣamaṇirājacūḍena ca| sarvatathāgataprabhāmaṇḍalapramuñcanamaṇiratnanigarjitacūḍena ca| sarvākāśatalāsaṁbhedavijñaptimaṇiratnavibhūṣitacūḍena ca| sarvatathāgatavikurvitapratibhāsadhvajamaṇirājajālasaṁchāditacūḍena ca| sarvatathāgatadharmacakranirghoṣacūḍena ca| sarvatryadhvanāmacakranirghoṣacūḍena ca bodhisattvena mahāsattvena || mahāprabheṇa ca| vimalaprabheṇa ca| vimalatejaḥprabheṇa ca| ratnaprabheṇa ca| virajaprabheṇa ca| jotiṣprabheṇa ca| dharmaprabheṇa ca| śāntiprabheṇa ca| sūryaprabheṇa ca| vikurvitaprabheṇa ca| devaprabheṇa ca bodhisattvena mahāsattvena|| puṇyaketunā ca| jñānaketunā ca| dharmaketunā ca| abhijñāketunā ca| prabhāketunā| kusumaketunā ca| bodhiketunā ca| brahmaketunā ca| samantāvabhāsaketunā ca| maṇiketunā ca bodhisattvena mahāsattvena|| brahmaghoṣeṇa ca| sāgaraghoṣeṇa ca| dharaṇīnirnādaghoṣeṇa ca| lokendraghoṣeṇa ca| śailendrarājasaṁghaṭṭanaghoṣeṇa ca| sarvadharmadhātuspharaṇaghoṣeṇa ca| sarvadharmadhātusāgaranigarjitaghoṣeṇa ca| sarvamāaramaṇḍalapramardanaghoṣeṇa ca| mahākaruṇānayameghanigarjitaghoṣeṇa ca| sarvajagadduḥkhapraśāntyāśvāsanaghoṣeṇa ca bodhisattvena mahāsattvena| dharmodgatena ca| viśeṣodgatena ca| jñānodgatena ca| puṇyasumerūdgatena ca| guṇaprabhāvodgatena ca| yaśodgatena ca| samantāvabhāsodgatena ca| mahāmaitryudgatena ca| jñānasaṁbhārodgatena ca| tathāgatakulagotrodgatena ca bodhisattvena mahāsattvena|| prabhāśriyā ca| pravaraśriyā ca| samudgataśriyā ca| vairocanaśriyā ca| dharmaśriyā ca| candraśriyā ca| gaganaśriyā ca| ratnaśriyā ca| ketuśriyā ca| jñānaśriyā ca bodhisattvena mahāsattvena|| śailendrarājena ca| dharmendrarājena ca| jagadindrarājena ca| brahmendrarājena ca| gaṇendrarājena ca| devendrarājena ca| śāntendrarājena ca| acalendrarājena ca| ṛṣabhendrarājena ca| pravarendrarājena ca bodhisattvena mahāsattvena|| praśāntasvareṇa ca| asaṅgasvareṇa ca| dharaṇīnirghoṣasvareṇa ca| sāgaranigarjitasvareṇa ca| meghanirghoṣasvareṇa ca| dharmāvabhāsasvareṇa ca| gagananirghoṣasvareṇa ca| sarvasattvakuśalamūlanigarjitasvareṇa ca| pūrvapraṇidhānasaṁcodanasvareṇa ca| māramaṇḍalanirghoṣasvareṇa ca bodhisattvena mahāsattvena|| ratnabuddhinā ca| jñānabuddhinā ca| gaganabuddhinā ca| asaṅgabuddhinā ca| vimalabuddhinā ca| viśuddhabuddhinā ca| tryadhvāvabhāsabuddhinā ca| viśālabuddhinā ca| samantāvalokabuddhinā ca| dharmadhātunayāvabhāsabuddhinā ca bodhisattvena mahāsattvena|| evaṁpramukhaiḥ pañcamātrairbodhisattvasahasraiḥ sarvaiḥ samantabhadrabodhisattvacaryāpraṇidhānābhiniryātairasaṅgagocaraiḥ sarvabuddhakṣetraspharaṇatayā| anantakāyādhiṣṭhānaiḥ sarvatathāgatopasaṁkramaṇatayā| anāvaraṇacakṣurmaṇḍalaviśuddhaiḥ sarvabuddhavikurvitadarśanatayā| vijñaptiṣvapramāṇagataiḥ sarvatathāgatābhisaṁbodhimukhopasaṁkramaṇāpratiprasrabdhatayā| anantālokaiḥ sarvabuddhadharmasamudranayajñānāvabhāsapratilabdhatayā| anantakalpākṣīṇaguṇanirdeśaiḥ pratisaṁvidviśuddhyā| ākāśadhātuparamajñānagocaraviśuddhyanigṛhītairyathāśayajagadrūpakāyasaṁdarśanatayā| vitimirairniḥsattvanirjīvasattvadhātuparijñayā| gaganasamaprajñaiḥ sarvadharmadhāturaśmijālaspharaṇatayā| pañcabhiśca śrāvakamaharddhikaśataiḥ sarvaiḥ satyanayasvabhāvābhisaṁbuddhairbhūtakoṭipratyakṣagatairdharmaprakṛtyavatīrṇairbhavasamudroccalitaistathāgata-gaganagocaraiḥ saṁyojanānuśayavāsanāvinivartitairasaṅgālayanilayairgaganaśāntavihāribhirbuddhakāṅkṣāvimativicikitsāsamucchinnaiḥ buddhajñānasamudrādhimuktipathāvatīrṇaiḥ|| lokendraiśca pūrvajinakṛtādhikāraiḥ sarvajagaddhitasukhapratipannairanadhīṣṭakalyāṇamitraiḥ parasattvarakṣāpratipannaiḥ lokaviśeṣavartijñānasukhavatīrṇaiḥ sarvasattvāparityāgacittairbuddhaśāsanagocaraniryātaistathāgataśāsanarakṣāpratipannairbuddha-vaṁśasaṁdhāraṇapraṇidhinirjātaistathāgatakulagotrasaṁbhavābhimukhaiḥ sarvajñatājñānābhilāṣibhiḥ||
atha khalu teṣāṁ bodhisattvānāṁ saparivārāṇāṁ teṣāṁ ca śrāvakamaharddhikānāṁ teṣāṁ ca lokendrāṇāṁ saparivārāṇāmetadabhavat-na śakyaṁ sadevakenāpi lokena tathāgataviṣayaṁ tathāgatajñānagocaraṁ tathāgatādhiṣṭhānaṁ tathāgatabalaṁ tathāgatavaiśāradyaṁ tathāgatasamādhiṁ tathāgatavihāraṁ tathāgatādhipatyaṁ tathāgatakāyaṁ tathāgatajñānamavagantuṁ vā avagāhituṁ vā adhimoktuṁ vā prajñātuṁ vā vijñātuṁ vā vicārayituṁ vā vibhāvayituṁ vā vibhājituṁ vā prabhāvayituṁ vā parasattvasaṁtāneṣu vā pratiṣṭhāpayitum, anyatra tathāgatādhiṣṭhānena tathāgatavikurvitena tathāgatānubhāvena tathāgatapūrvaprāṇidhānena pūrvabuddhasukṛtakuśalamūlatayā kalyāṇamitraparigraheṇa śraddhānayanajñānapariśuddhyā udārādhimuktyavabhāsapratilambhena bodhisattvādhyāśayapariśuddhyā adhyāśayasarvajñatāpraṇidhānaprasthānena| apyeva nāma bhagavānasmākaṁ yathāśayānāṁ bodhisattvānāṁ sarveṣāṁ ca sattvānāmāśaya vimātratayā adhimuktinānātvatayā pratibodhanānātvatayā vacanasaṁketanānātvaprāptānāṁ nānādhipateyabhūmipratiṣṭhitānāṁ nānendriyaviśuddhānāṁ nānāśayaprayogānāṁ nānācetanāviṣayāṇāṁ nānātathāgataguṇaniśritānāṁ nānādharmanirdeśadigabhimukhānāṁ pūrvasarvajñatāprasthānaṁ ca saṁdarśayet| pūrvabodhisattvapraṇidhānābhinirhāraṁ ca saṁdarśayet| pūrvabodhisattvapāramitāmaṇḍalaviśuddhiṁ ca saṁdarśayet| pūrvabodhisattvabhūmyākramaṇavikurvitaṁ ca saṁdarśayet| pūrvabodhisattvacaryāmaṇḍalābhinirhāraparipūriṁ ca saṁdarśayet| pūrvabodhisattvayānābhinirhāravyūhāvabhāsaṁ ca saṁdarśayet| pūrvabodhisattvamārgavyūhapariśuddhiṁ ca saṁdarśayet| pūrvabodhisattvaniryāṇanayasāgarābhinirhāravyūhānapi saṁdarśayet| pūrvabodhisattvasamudāgamavikurvitasāgaravyūhānapi saṁdarśayet| bodhisattvapūrvayogasamudrānapi saṁdarśayet| abhisaṁbodhimukhavikurvitasāgarānapi saṁdarśayet| tathāgatadharmacakrapravartanavikurvitavṛṣabhitāmapi saṁdarśayet| tathāgatabuddhakṣetrapariśuddhivikurvitasāgarānapi saṁdarśayet| tathāgatasattvadhātuvinayopāyamukhānyapi saṁdarśayet| tathāgatasarvajñatādharmanagarādhipateyatāmapi saṁdarśayet| tathāgatasarvasattvamārgāvabhāsānapi saṁdarśayet| tathāgatasattvabhavanapraveśavikurvitānyapi saṁdarśayet| tathāgatasattvadakṣiṇāpratigrahāṁśca saṁdarśayet| tathāgatasarvasattvapuṇyadakṣiṇādeśanāprātihāryāṇyapi saṁdarśayet| tathāgatasarvasattvacittagatiṣu buddhapratibhāsavijñaptīrapi saṁdarśayet| tathāgatasattvavikurvitaprātihāryāṇyapi saṁdarśayet| tathāgatasarvasattvadeśanānuśāsanīprātihāryāṇyapi saṁdarśayet| tathāgatasarvasattvācintyabuddhasamādhigocaravikurvitānyapi saṁdarśayediti||
atha khalu bhagavāṁsteṣāṁ bodhisattvānāṁ cetasaiva cetaḥparivitarkamājñāya mahākaruṇāśarīraṁ mahākaruṇāmukhaṁ mahākaruṇāpūrvaṁgamaṁ mahākaruṇādharmagaganayānugamaṁ siṁhavijṛmbhitaṁ nāma samādhiṁ samāpadyate sma jagadvirocanavyūham| samanantarasamāpannasya ca bhagavato mahāvyūhaḥ kūṭāgāro'nantamadhyavipulaḥ saṁsthito'bhūt| aparājitavajradharaṇītalavyūhaḥ sarvamaṇiratnarājajālasaṁsthitabhūmitalamanekaratnapuṣpābhikīrṇo mahāmaṇiratnasuvikīrṇo vaiḍūryastambhopaśobhito jagadvirocanamaṇirājasuvibhaktālaṁkāraḥ sarvaratnayamakasaṁghāto jāmbūnadamaṇiratnakūṭopaśobhitaḥ sarvaratnaniryūhatoraṇaharmyagavākṣāsaṁkhyeyavedikāviśuddhavyūhaḥ sarvalokendrasadṛśamaṇiratnavyūho jagatsāgaramaṇiratnavyūhaḥ sarvamaṇiratnasaṁchāditaḥ samucchritacchatradhvajapatākaḥ sarvadvāratoraṇavyūhamukhairdharmadhāturaśmijālapramuktaspharaṇavyūho bahiranabhilāpyaparṣanmaṇḍalabhūmitalavedikāvyūhaḥ samantadiksopānamaṇiratnakūṭaḥ paramasuvibhaktopaśobhitaḥ| sarvaṁ ca jetavanaṁ vipulāyāmavistāraṁ saṁsthitamabhūt| tānyapi ca buddhānubhāvena anabhilāpyabuddhakṣetraparamāṇurajaḥsamānibuddhakṣetrāṇi vipulāyāmavistārāṇi saṁsthitānyabhūvan| sarvaratnavicitravyūhāni anabhilāpyaratnacitrasaṁsthitabhūmitalāni asaṁkhyeyamaṇiratnaprākāraparikṣiptāni vividharatnatālapaṅktivyūhāni saṁsthitānyabhūvan| teṣu ca aparimāṇagandhodakanadyo'nantāvartagandhodakaparipūrṇāḥ sarvaratnapuṣpaughakaluṣāḥ pradakṣiṇavāhinyaḥ sarvabuddhanirghoṣanigarjitavyūhāḥ samavatiṣṭhante sma| acintyāśca ratnapuṇḍarīkapaṅktayaḥ sarvaratnodgatapraphullapadmavyūhopaśobhitatalāśca ratnavṛkṣāḥ, acintyāśca vicitraratnakūṭāgārapaṅktayaḥ sarvamaṇiratnajālasaṁchannā asaṁkhyeyamaṇiratnaraśmijālāvabhāsavyūhā asaṁkhyeyamaṇiratnavimānasarvamaṇiratnavyūhāḥ sarvagandhakośapramuktāḥ sarvadhūpapaṭalavyūhāḥ saṁsthitā abhūvan| aparimāṇāśca ratnadhvajāḥ, evam vastradhvajāḥ patākādhvajā ratnapaṭṭadhvajāḥ puṣpadhvajā ābharaṇadhvajā mālyadhvajāḥ sarvaratnakiṅkiṇījāladhvajā maṇirājacchatradhvajāḥ samantāvabhāsaspharaṇamaṇiratnadhvajāḥ sarvatathāgatanāmacakranirghoṣamaṇiratnarājadhvajāḥ siṁhakāntamaṇiratnarājadhvajāḥ sarvatathāgatapūrvayoganigarjanamaṇiratnarājadhvajāḥ sarvadharmadhātupratibhāsadhvajā maṇiratnarājadhvajavyūhāḥ sarvadhvajālaṁkārasamantadiksuvibhaktavyūhāḥ saṁtiṣṭhante sma| sarvāvacca jetavanamacintyadivyavimānameghagaganatalālaṁkāraṁ saṁsthitamabhūt| asaṁkhyeyasarvagandhavṛkṣameghasaṁchannālaṁkāram, anabhilāpyasarvavyūhasumerusaṁchannālaṁkāram, anabhilāpyavādyatūryameghasarvatathāgatastutisaṁgītimadhuranirghoṣālaṁkāram, anabhilāpyaratnapadmameghasaṁchannālaṁkāram, anabhilāpyaratnasiṁhāsanadivyamaṇiratnavastraprajñaptabodhisattvaniṣaṇṇatathāgatastutimeghamadhuranirghoṣālaṁkāram, anabhilāpyadevendrabimbasadṛśābhimukhamaṇivigrahameghālaṁkāram, anabhilāpyaśvetamuktijālameghālaṁkāram, anabhilāpyalohitamuktākūṭāgārameghasaṁchannālaṁkāram, anabhilāpyavajrasāramuktāmeghapravarṣaṇālaṁkāraṁ saṁsthitamabhūt| tatkasya hetoḥ? tathā hi tadacintyaṁ tathāgatakuśalamūlam, acintyastathāgataśukladharmopacayaḥ, acintyaṁ tathāgatabuddhavṛṣabhitādhiṣṭhānam, acintyaṁ tathāgatasarvalokadhātvekakāyaspharaṇavikurvitam, acintyaṁ sarvatathāgataikakāyapraveśasarvabuddhakṣetravyūhasamavasaraṇādhiṣṭhānasaṁdarśanam acintyaṁ tathāgatānāmekaparamāaṇurajasi sarvadharmadhātupratibhāsavijñaptisaṁdarśanam, acintyaṁ tathāgatānāmekaromakūpe pūrvāntakoṭīgatasarvatathāgataparaṁparāsaṁdarśan, acintyaṁ tathāgatāmekaraśmimukhasarvalokadhātuparamāṇurajaḥprasarāvabhāsanam, acintyaṁ tathāgatānāmekaromamukhasarvalokadhātuparamāṇurajaḥsamaṁ nirmitameghasarvabuddhakṣetraspharaṇam, acintyaṁ tathāgatānāmekaromamukhasarvalokadhātusaṁvartavivartakalpasaṁdarśanaṁ ca| yathā ca jetavanamevaṁrūpayā buddhakṣetrapariśuddhyā pariśuddhaṁ saṁsthitam, evaṁ daśasu dikṣu dharmadhātuparamākāśadhātuparyavasānāḥ sarvalokadhātavaḥ pariśuddhāḥ saṁsthitā alaṁkṛtāḥ pratimaṇḍitāḥ tathāgatakāyaparisphuṭā jetavanasamavasaraṇā bodhisattvaparipūrṇāḥ tathāgataparṣanmaṇḍalasamudrasuvyavasthitāḥ sarvavyūhameghabhipravarṣaṇāḥ, sarvaratnaprabhāvabhāsitāḥ sarvamaṇiratnameghapravarṣitālaṁkārāḥ, sarvakṣetravyūhameghasaṁchannālaṁkārāḥ, sarvadivyātmabhāvameghapravarṣitālaṁkārāḥ sarvapuṣpameghapravarṣitālaṁkārāḥ, supuṣpitakośaspharaṇālaṁkārāḥ, sarvavastrameghanānāraṅgaruciracīvaravarṣapramuktakośāḥ, sarvamālyadāmahāravyūhameghācchannadhārābhipravarṣaṇālaṁkārāḥ sarvadiksamutthitanānāgandhadhūpameghapaṭalasarvajagaccharīrasadṛśasaṁsthānapravarṣāṇālaṁkārāḥ sarvaratnakusumajālameghācchannaratnajālasūkṣmacūrṇapravarṣaṇālaṁkārāḥ sarvaratnadhvajapatākāmeghadivyakanyāpāṇiparigṛhītagaganatalāvartanaparivartanālaṁkārāḥ sarvaratnapadmavicitraratnapatramaṇḍalordhvadaṇḍādhaḥkesaranibaddhatūryasaṁghaṭṭitamadhuranirghoṣālaṁkārāḥ sarvaratnabimbajālasiṁhapañjaranānāratnacitrahāramālyālaṁkārāḥ saṁsthitāḥ saṁdṛśyante sma||
samanantarasamāpannasya bhagavata evaṁ siṁhavijṛmbhitaṁ tathāgatasamādhim, atha tāvadeva pūrvasyāṁ diśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṁ lokadhātusamudrāṇāṁ pareṇa kanakameghapradīpadhvajāyā lokadhātorvairocanaśrītejorājasya tathāgatasya buddhakṣetrādvairocanapraṇidhānanābhiraśmiprabho nāma bodhisattvo mahāsattvaḥ sārdhamanabhilāpyabuddhakṣetraparamāṇurajaḥsamairbodhisattvaistena bhagavatā anujñātaḥ tataḥ parṣanmaṇḍalasamudrāduccalitvā yena sahālokadhātustenopasaṁkrānto nānāvyūhameghairgaganatalamalaṁkurvan| yaduta divyapuṣpameghavarṣamabhipravarṣan, divyagandhameghavarṣaṁ pramuñcan, divyaratnapadmameghavarṣamabhiprakiran, divyamālyameghavarṣamavarsṛjan, divyaratnameghavarṣamabhipravarṣan, divyābharaṇameghavarṣamabhipravarṣan, divyaratnacchatrameghānabhinirharan, vicitranānāraṅgasūkṣmadivyavastrameghavarṣamabhipravarṣan, divyaratnadhvajapatākāmeghān gaganatale'dhitiṣṭhan, ruciraiḥ sarvaratnameghavyūhairgaganatalaṁ spharan, yena bhagavāṁstenopasaṁkramya sārdhaṁ parivāreṇa bhagavantaṁ namaskṛtya pūrvāṁ diśamupaniśritya samantavyūhamaṇiratnajālasaṁchannāni kūṭāgārāṇi dikprabhāsamaṇirājapadmagarbhāṇi ca siṁhāsanānyabhinirmāya nyaṣidatparyaṅkamābhujya cintārājamaṇiratnajālālaṁkārasaṁchannāni bodhisattvaśarīrāṇyadhiṣṭhāya||
dakṣiṇāyāṁ diśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṁ lokadhātusamudrāṇāṁ pareṇa vajrasāgaragarbhāyā lokadhātoḥ samantāvabhāsaśrīgarbharājasya tathāgatasya buddhakṣetrād duryodhanavīryavegarājo nāma bodhisattvo mahāsattvaḥ sārdhamanabhilāpyabuddhakṣetraparamāṇurajaḥsamairbodhisattvaiḥ tena ca bhagavatā anujñātaḥ tataḥ parṣanmaṇḍalasamudrāduccalitvā yena sahālokadhātustenopasaṁkrāntaḥ sarvagandhadāmajālāvanaddhān sarvalokasamudrānadhitiṣṭhan, sarvaratnahāradāmajālāvanaddhān sarvabuddhakṣetraprasarānadhitiṣṭhan, sarvapuṣpadāmahārajālāvanaddhān sarvabuddhakṣetravaṁśānadhitiṣṭhan, sarvamālyadāmahārajālāvanaddhān sarvabuddhakṣetraparivartānadhitiṣṭhan, sarvavajrahārādhastalapratiṣṭhānasaṁgṛhītāni sarvabuddhakṣetraparṣanmaṇḍalānyadhitiṣṭhan, sarvamaṇiratnajālāvanaddhān sarvabuddhakṣetranayānadhitiṣṭhan, sarvavastradāmasamantaparigrahaparigṛhītān sarvalokadhātūnadhitiṣṭhan sarvaratnabimbahāradāmakalāpajālāvanaddhāni sarvabuddhakṣetrāṇyabhinirharan, śrīraśmimaṇiratnahāradāmajālāvanaddhāni sarvakṣetrāṇyadhitiṣṭhan, sarvavyūharaśmyavabhāsavairocanamaṇirājadāmajālāvanaddhāni sarvabuddhakṣetrāṇyadhitiṣṭhan, siṁhakāntamaṇiratnahāradāmajālapratiṣṭhānasaṁgṛhītān sarvalokadhātūnadhitiṣṭhan yena bhagavāstenopasaṁkramya sārdhaṁ parivāreṇa bhagavantaṁ namaskṛtya dakṣiṇāṁ diśamupaniśritya jagadvirocanamaṇikūṭāgārāṇi samantadigvirocanamaṇiratnapadmagarbhāṇi ca siṁhāsanānyabhinirmāya nyaṣīdat paryaṅkamābhujya sarvaratnakusumajālālaṁkārasaṁchannāni bodhisattvaśarīrāṇyadhiṣṭhāya||
paścimāyāṁ diśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṁ lokadhātusamudrāṇāṁ pareṇa maṇisumerūvirocanadhvajapradīpāyā lokadhātordharmadhātujñānapradīpasya tathāgatasya buddhakṣetrātsamantaśrīsamudgatarājo nāma bodhisattvaḥ sārdhamanabhilāpyalokadhātusamudraparamāṇurajaḥsamairbodhisattvaistena bhagavatā anujñātaḥ tataḥ parṣanmaṇḍalāduccalitvā yena sahālokadhātustenopasaṁkrānto'nabhilāpyabuddhakṣetraparamāṇurajaḥsamairnānāvarṇagandhadhvajasumerumeghaiḥ sarvadharmadhātuṁ spharan, anabhilāpyabuddhakṣetraparamāṇurajaḥsamairvividhagandhakusumameghaiḥ sarvadharmadhātuṁ spharan, anabhilāpyabuddhakṣetraparamāṇurajaḥsamairanekavarṇagandhasumerudhūpameghaiḥ sarvadharmadhātuṁ spharan, anabhilāpyabuddhakṣetraparamāṇurajaḥsamairvicitravarṇagandhameghaiḥ sarvadharmadhātuṁ spharan, anabhilāpyabuddhakṣetraparamāṇurajaḥsamaiḥ sarvapariṣkārasadṛśavarṇaiḥ romatejaḥsaṁbhavamaṇirājasumerumeghaiḥ sarvadharmadhātuṁ spharan, anabhilāpyabuddhakṣetraparamāṇurajaḥsamairnānāprabhāmaṇḍalavyūhajyotirdhvajamaṇiratnasumerumeghaiḥ sarvadharmadhātuṁ spharan, anabhilāpyabuddhakṣetraparamāṇurajaḥsamairnānāvarṇavajragarbhamaṇirājanānāvyūhaviṣayasumerumeghaiḥ sarvadharmadhātuṁ spharan, anabhilāpyabuddhakṣetraparamāṇurajaḥsamaiḥ sarvalokadhātupratibhāsaviṣayairjāmbūnadamaṇiratnasumerumeghai sarvadharmadhātuṁ spharan, anabhilāpyabuddhakṣetraparamāṇurajaḥsamaiḥ sarvaparvatadharmadhātupratibhāsamaṇirājasumerumeghaiḥ saṁchannaṁ gaganatalamadhitiṣṭhan, anabhilāpyabuddhakṣetraparamāṇurajaḥsamaiḥ sarvatathāgatalakṣaṇapratibhāsamaṇirājasumerumeghaiḥ sarvadharmadhātuviṣayaṁ spharan, anabhilāpyabuddhakṣetraparamāṇurajaḥsamaiḥ sarvatathāgatapūrvayogapratibhāsasaṁdarśanabodhisattvacaryānirghoṣasvaramaṇirājasumerumeghaiḥ sarvadharmadhātugaganaṁ spharan, anabhilāpyabuddhakṣetraparamāṇurajaḥsamaiḥ sarvatathāgatabodhimaṇḍapratibhāsamaṇirājasumerumeghairdaśa diśaḥ spharan yena bhagavāṁstenopasaṁkramya sārdhaṁ parivāreṇa bhagavantaṁ namaskṛtya paścimāṁ diśamupaniśritya sarvagandharājaśarīramuktājālasaṁchāditān kūṭāgārān devendrapratibhāsadhvajamaṇiratnapadmagarbhāṇi ca siṁhāsanānyabhinirmāya nyaṣīdat paryaṅkamābhujya suvarṇamaṇirājasaṁchāditāni cintārājamakuṭāvabaddhāni bodhisattvaśarīrāṇyadhiṣṭhāya||
uttarāyāṁ diśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṁ lokadhātusamudrāṇāṁ pareṇa ratnavastrāvabhāsadhvajāyāṁ lokadhātau dharmadhātugaganaśrīvairocanasya tathāgatasya buddhakṣetrādasaṅgaśrīrājo nāma bodhisattvo mahāsattvaḥ sārdhamanabhilāpyalokadhātusamudraparamāṇurajaḥsamairbodhisattvaistena bhagavatā anujñātaḥ tataḥ parṣanmaṇḍalasamudrāduccalitvā yena sahālokadhātustenopasaṁkrāntaḥ| sarvaratnapaṭṭameghālaṁkāram gaganatalamadhitiṣṭhan, pītavarṇapītanirbhāsaratnavastrameghālaṁkāraṁ gaganatalamadhitiṣṭhan, nānāgandhaparivāsitamaṇivastrameghapravarṣitālaṁkāraṁ gananatalamadhitiṣṭhan, ādityadhvajamaṇirājavastrameghālaṁkāraṁ gaganatalamadhitiṣṭhan, kanakaśrījvalanamaṇiratnavastrameghālaṁkāraṁ gaganatalamadhitiṣṭhan, ratnajvalanamaṇirājavastrameghālaṁkāraṁ gaganatalamadhitiṣṭhan, sarvajyotiḥpratibimbavicitramaṇivastrameghālaṁkāraṁ gaganatalamadhitiṣṭhan, pāṇḍukambalaśilāvabhāsamaṇiratnavastrameghadaśadikparisphuṭaṁ gaganatalamadhitiṣṭhan, vairocanaśrījvalanāvabhāsamaṇirājavastrameghadaśadikparisphuṭaṁ gaganatalamadhitiṣṭhan, avabhāsottaptavaddikkulavairocanamaṇirājavastrameghadaśadikparisphuṭaṁ gaganatalamadhitiṣṭhan, sāgaravyūhamaṇirājavastrameghasaṁchannaṁ gaganatalamadhitiṣṭhan yen bhagavāṁstenopasaṁkramya sārdhaṁ parivāreṇa bhagavantaṁ namaskṛtya uttarāṁ diśamupaniśritya sāgarasaṁbhavamaṇirājakūṭāgāravaiḍūryapadmagarbhasiṁhāsanāni ca abhinirmāya nyaṣīdat paryaṅkamābhujya siṁhakrāntamaṇirājajālasaṁchāditāni jyotirdhvajamaṇicūḍāvabaddhāni bodhisattvaśarīrāṇyadhiṣṭhāya||
uttarapūrvasyāṁ diśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṁ lokadhātusamudrāṇāṁ pareṇa sarvamahāpṛthivīrājamaṇiraśmijālapramuktāyā lokadhātoranilambhacakṣuṣastathāgatasya buddhakṣetrāddharmadhātusunirmitapraṇidhicandro nāma bodhisattvaḥ sārdhamanabhilāpyalokadhātusamudraparamāṇurajaḥsamairbodhisattvaistena bhagavatā anujñātaḥ tataḥ parṣanmaṇḍalasamudrāduccalitvā yena sahālokadhātustenopasaṁkrāntaḥ| ratnakūṭāgāre meghasaṁchannān sarvalokadhātuprasarānadhitiṣṭhan, gandhakūṭāgārameghasaṁchannān sarvalokadhātuprasarānadhitiṣṭhan, dhūpakūṭāgārameghasaṁchannān sarvalokadhātuprasarānadhitiṣṭhan, candanakūṭāgārameghasaṁchannān sarvalokadhātuprasarānadhitiṣṭhan, kusumakūṭāgārameghasaṁchannān sarvalokadhātuprasarānadhitiṣṭhan, maṇikūṭāgāramedhasaṁchannān sarvalokadhātuprasarānadhitiṣṭhan, vajrakūṭāgārameghasaṁchannān sarvalokadhātuprasarānadhitiṣṭhan, kanakakūṭāgārameghasaṁchannān sarvalokadhātuprasarānadhitiṣṭhan, vastrakūṭāgārameghasaṁchannān sarvalokadhātuprasarānadhitiṣṭhan, padmakūṭāgārameghasaṁchannān sarvalokadhātuprasarānadhitiṣṭhan yena bhagavāṁstenopasaṁkramya sārdhaṁ parivāreṇa bhagavantaṁ namaskṛtya uttarapūrvāṁ diśamupaniśritya sarvaratnadharmadhātvabhimukhadvāraśikharamahāmaṇiratnakūṭāgārān atulyagandharājamaṇipadmagarbhasiṁhāsanāni ca abhinirmāya nyasīdat paryaṅkamābhujya kusumarājajālasaṁchāditāni vicitrakośajālamaṇimakuṭāvabaddhāni bodhisattvaśarīrāṇyadhiṣṭhāya||
pūrvadakṣiṇāyāṁ diśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṁ lokadhātusamudrāṇāṁ pareṇa gandhameghavyūhadhvajāyā lokadhātornāgeśvararājasya tathāgatasya buddhakṣetrāddharmārciṣmattejorājo nāma bodhisattvaḥ sārdhamanabhilāpyalokadhātusamudraparamāṇurajaḥsamairbodhisattvaistena bhagavatā anujñātaḥ tataḥ parṣanmaṇḍalanayasamudrāduccalitvā yena sahālokadhātustenopasaṁkrāntaḥ| kanakavarṇaprabhāmaṇḍalameghaiḥ sarvagaganatalaṁ saṁchādayan, anantavarṇaratnaprabhāmaṇḍalameghaiḥ sarvagaganatalaṁ saṁchādayan, tathāgatorṇavarṇaprabhāmaṇḍalameghaiḥ sarvagaganatalaṁ saṁchādayan, vicitraratnavarṇaprabhāmaṇḍalameghaiḥ sarvagaganatalaṁ saṁchādayan, padmagarbhaprabhāmaṇḍalameghaiḥ sarvagaganatalaṁ saṁchādayan, ratnadrumaśākhāmaṇḍalamaṇirājavarṇaprabhāmaṇḍalameghaiḥ sarvagaganatalaṁ saṁchādayan, tathāgatoṣṇīṣavarṇaprabhāmaṇḍalameghaiḥ sarvaṁ gaganatalaṁ saṁchādayan, jāmbūnadakanakavarṇaprabhāmaṇḍalameghaiḥ sarvagaganatalaṁ saṁchādayan, ādityavarṇaprabhāmaṇḍalameghaiḥ sarvaṁ gaganatalaṁ saṁchādayan, candrajyotiścakramaṇḍalavarṇameghaiḥ sarvagaganatalaṁ saṁchādayan yena bhagavāṁstenopasaṁkramya sārdhaṁ parivāreṇa bhagavantaṁ namaskṛtya purvadakṣiṇāṁ diśamupaniśritya virajovairocanamaṇiśrīkusumakūṭāgāran siṁhavajramaṇipadmagarbhasiṁhāsanāni ca abhinirmāya nyaṣīdat paryaṅkamābhujya ratnārcijvalanamaṇirājasaṁchāditāni bodhisattvaśarīrāṇyadhiṣṭhāya||
dakṣiṇapaścimāyāṁ diśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṁ lokadhātusamudrāṇāṁ pareṇa maṇisūryapratibhāsagarbhāyā lokadhātordharmacandrasamantajñānāvabhāsarājasya tathāgatasya buddhakṣetrāt sarvamāramaṇḍalavikiraṇajñānadhvajo nāma bodhisattvaḥ sārdhamanabhilāpyalokadhātusamudraparamāṇurajaḥsamairbodhisattvaistena bhagavatā anujñātaḥ tataḥ parṣanmaṇḍalasamudrāduccalitvā yena sahālokadhātustenopasaṁkrāntaḥ| sarvaromavivarebhya ākāśadhātuvipulān kusumārcimeghān pramuñcan, sarvaromavivarebhya ākāśadhātuvipulān sarvavādyārcimeghān pramuñcan, sarvaromavivarebhya akāśadhātuvipulān maṇiratnārcimeghān pramuñcan, sarvaromakūpebhya ākāśadhātuvipulān nānāgandhadhūpadhūpitaratnavastrārcimeghān pramuñcan, sarvaromavivarebhya ākāśadhātuvipulān nāgavikurvitavidyudarcimeghān pramuñcan, sarvaromavivarebhya ākāśadhātuvipulān vairocanamaṇiratnārcimeghān pramuñcan, sarvaromavivarebhya ākāśadhātuvipulān suvarṇajvalanaratnārcimeghān pramuñcan, sarvaromavivarebhya ākāśadhātuvipulān śrīgarbhamaṇirājajvalanārcimeghān pramuñcan, sarvaromavivarebhya ākāśadhātuvipulāṁstathāgatasmṛtisamudrasadṛśatryadhvatalāvabhāsanayanaratnārcimeghān pramuñcan yena bhagavāṁstenopasaṁkramya sārdhaṁ parivāreṇa bhagavantaṁ namaskṛtya dakṣiṇapaścimāṁ diśamupaniśritya samantadigabhimukharaśmijālabindusaddharmadhātuprabhāsamahāmaṇiratnakūṭāgārān gandhapradīpārcimaṇipadmagarbhasiṁhāsanāni ca abhinirmāya vyaṣīdat paryaṅkamābhujya vimalagarbhamaṇirājajālasaṁchāditāni sarvasattvaprasthānanirghoṣamaṇirājamakuṭāvabaddhani bodhisattvaśarīrāṇyadhiṣṭhāya||
paścimottarāyāṁ diśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṁ lokadhātusamudrāṇāṁ pareṇa vairocanaśrīpraṇidhigarbhāyā lokadhātoḥ samantavairocanaśrīmerurājasya tathāgatasya buddhakṣetrādvairocanapraṇidhijñānaketurnām bodhisattvaḥ sārdhamanabhilāpyalokadhātusamudraparamāṇurajaḥsamairbodhisattvaistena bhagavatā anujñātaḥ tataḥ parṣanmaṇḍalāduccalitvā yena sahālokadhātustenopasaṁkrāntaḥ| sarvalakṣaṇānuvyañjanebhyaḥ sarvaromamukhebhyaḥ sarvaśarīrāt sarvatryadhvaprāptāṁstathāgatakāyapratibimbameghān niścārayan, sarvalakṣaṇānuvyañjanebhyaḥ sarvaromamukhebhyaḥ sarvaśarīrāt sarvatryadhvaprāptabodhisattvakāyapratibimbameghān niścārayan, sarvalakṣaṇānuvyañjanebhyaḥ sarvaromamukhebhyaḥ sarvaśarīrāt sarvatryadhvaprāptatathāgataparṣanmaṇḍalakāyapratibimbameghānniścārayan, sarvalakṣaṇānuvyañjanebhyaḥ sarvaromamukhebhyaḥ sarvaśarīrāt sarvatryadhvaprāptabuddhanirmāṇacakrapratibimbakāyameghānniścārayan, sarvalakṣaṇānuvyañjanebhyaḥ sarvaromamukhebhyaḥ sarvaśarīrāt sarvatryadhvaprāptatathāgatapūrvayogapratibimbakāyameghānniścārayan, sarvalakṣaṇānuvyañjanebhyaḥ sarvaromamukhebhyaḥ sarvaśarīrāt sarvatryadhvaprāptaśrāvakapratyekabuddhakāyapratibimbameghānniścārayan, sarvalakṣaṇānuvyañjanebhyaḥ sarvaromamukhebhyaḥ sarvaśarīrat sarvatryadhvaprāptatathāgatakāyabodhimaṇḍavṛkṣarūpapratibimbameghānniścārayan, sarvalakṣaṇānuvyañjanebhyaḥ sarvaromamukhebhyaḥ sarvaśarīrāt sarvatryadhvaprāptabuddhavikurvitapratibimbakāyameghānniścārayan, sarvalakṣaṇānuvyañjanebhyaḥ sarvaromamukhebhyaḥ sarvaśarīrāt sarvatryadhvaprāptalokendrakāyapratibimbameghānniścārayan, sarvalakṣaṇānuvyañjanebhyaḥ sarvaromamukhebhyaḥ sarvaśarīrāt sarvatryadhvaprāptapariśuddhabuddhakṣetrameghānniścārayan, kṣaṇe kṣaṇe sarvamākāśadhātuṁ spharan yen bhagavāṁstenopasaṁkramya sārdhaṁ parivāreṇa bhagavantaṁ namaskṛtya paścimottarāṁ diśamupaniśritya samantadigvairocanamaṇirājagarbhakūṭāgārān jagadvirocanamaṇipadmagarbhasiṁhāsanāni ca abhinirmāya nyaṣīdat paryaṅkamābhujya ajitaprabhamuktājālasaṁchānnāni samantāvabhāsaprabhāmaṇimakuṭāvabaddhāni bodhisattvaśarīrāṇyadhiṣṭhāya||
adhodiśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṁ lokadhātusamudrāṇāṁ pareṇa sarvatathāgataprabhāmaṇḍalavairocanāyā lokadhātorasaṅgajñānaketudhvajarājasya tathāgatasya buddhakṣetrāt sarvāvaraṇavikiraṇajñānavikrāmī nāma bodhisattvaḥ sārdhamanabhilāpyalokadhātusamudraparamāṇurajaḥsamairbodhisattvaistena bhagavatā anujñātaḥ tataḥ parṣanmaṇḍalasamudrādabhyudgamya yena sahālokadhātustenopasaṁkrāntaḥ| sarvaromavivarebhyaḥ sarvajaganmantrasāgarasvaraniruktinirhāranirghoṣānniścārayan, sarvatryadhvabodhisattvaprasūtinayasāgarameghanirghoṣānnigarjan, sarvabodhisattvapraṇidhānābhinirhāranayasāgaranirghoṣān pramuñcan, sarvabodhisattvapāramitāpariśuddhiparipurinayasāgarameghanirghoṣān pramuñcan, sarvabodhisattvacaryāmaṇḍalasarvakṣetraspharaṇanayasāgaranirghoṣān pramuñcan, sarvabodhisattvasamudāgamavikurvitanayasāgaranirghoṣān pramuñcan, sarvatathāgatabodhimaṇḍopasaṁkramaṇamārakalivikiraṇabodhivibudhyanayavikurvaṇanirghoṣasāgarān pramuñcan, sarvatathāgatadharmacakrapravartanasūtrāntanayanāmasāgaranirghoṣameghānnigarjan, sarvajagadvinayakālacakravinayadharmanayopāyanirghoṣān pramuñcan, sarvajñānādhigamayathāpraṇidhikuśalamūlaviśeṣakālopāyadharmanayasāgaranirghoṣān pramuñcan yena bhagavāṁstenopasaṁkramya sārdhaṁ parivāreṇa bhagavantaṁ namaskṛtya adhodiśamupaniśritya sarvatathāgatavimānapratibhāsagarbhasarvaratnavicitrakośakūṭāgārān sarvaratnaviddhapadmasaṁdhāritagarbhasiṁhāsanāni ca abhinirmāya nyaṣīdat paryaṅkamābhujya sarvabodhimaṇḍapratibhāsadhvajamaṇimakuṭacūḍāvabaddhāni sarvakṣetrāvabhāsamaṇirājajālasaṁchāditāni bodhisattvaśarīrāṇyadhiṣṭhāya||
urdhvāyāṁ diśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṁ lokadhātusamudrāṇāṁ pareṇa akṣayabuddhavaṁśanirdeśāyā lokadhātoḥ samantajñānamaṇḍalapratibhāsanirghoṣasya tathāgatasya buddhakṣetrāddharmadhātupraṇidhitalanirbhedo nāma bodhisattvaḥ sārdhamanabhilāpyalokadhātusamudraparamāṇurajaḥsamairbodhisattvaistena bhagavatā anujñātaḥ tataḥ parṣanmaṇḍalasamudrāduccalitvā yena sahālokadhātustenopasaṁkrāntaḥ| sarvalakṣaṇānuvyañjanebhyaḥ sarvaromamukhebhyaḥ sarvakāyāt sarvāṅgapratyaṅgebhyaḥ sarvavacanapathebhyaḥ sarvacīvaraparivārebhyaḥ sarvabodhisattvaparivārasya ātmano bhagavataśca vairocanasya pūrvāntakoṭīgatānāṁ ca atītānāgatānāṁ sarvatathāgatānāmaparāntakoṭīgatānāṁ ca anāgatānāṁ vyākṛtāvyākṛtānāṁ sarvatathāgatānāṁ pratyutpannānāṁ ca daśasu dikṣu sarvakṣetraprasarapratiṣṭhitānāṁ sarvadānapāramitāpratisaṁyuktān pūrvayogasamudrān sarvapratigrāhakadeyavastrapratibimbāni ca lakṣaṇānuvyañjanaromamukhasarvaśarīrāṅgapratyaṅgavacanapathasarvaśarīraparivāreṣu pratibhāsaprāptāni vijñāpayan, sarvaśīlapāramitāpratisaṁyuktānapi pūrvayogasamudrān pratibhāsaprāptān saṁdarśayan, sarvakṣāntipāramitāsaṁprayuktānāṁ ca aṅgapratyaṅgacchedena nidarśanasaṁprayuktānapi pūrvayogasamudrān pratibhāsaprāptān saṁdarśayan, sarvabodhisattvavīryavegavikramasaṁprayuktānapi pūrvayogasamudrān pratibhāsaprāptān saṁdarśayan, sarvatathāgatadhyānasāgaraparyeṣṭiniṣpattisaṁprayuktānapi pūrvayogasamudrān pratibhāsaprāptān saṁdarśayan, sarvatathāgatadharmacakragatipariniṣpattidharmaparyeṣṭisaṁprayuktānapi sarvāstiparityāgamahāvyavasāyaśarīramukhabimbavijñāpanān pūrvayogasamudrān pratibhāsaprāptān saṁdarśayan, sarvatathāgatadarśanaprītisarvabodhisattvamārgasarvajagadabhirocanasaṁprayuktānapi pūrvayogasamudrān pratibhāsaprāptān saṁdarśayan, sarvabodhisattvapraṇidhānasāgarābhinirhāramukhapariśuddhivyūhasaṁprayuktānapi pūrvayogasamudrān pratibhāsaprāptān saṁdarśayan, sarvabodhisattvabalapāramitāniṣpattivikramaviśuddhisaṁprayuktānapi pūrvayogasamudrān pratibhāsaprāptān saṁdarśayan, vipulavipulaṁ dharmadhātuṁ sarvavikurvitameghaiḥ spharitvā sarvabodhisattvajñānamaṇḍalasaṁprayuktānapi pūrvayogasamudrān pratibhāsaprāptān saṁdarśayan yena bhagavāṁstenopasaṁkramya sārdhaṁ parivāreṇa bhagavantaṁ namaskṛtya ūrdhvāṁ diśamupaniśritya sarvavajrendravicitravyūhakūṭāgāran vajrendradhārāsamantabhadrabodhisattvanīlapadmagarbhasiṁhāsanāni ca abhinirmāya nyaṣīdat paryaṅkamābhujya sarvaratnajvalanamaṇirājajālasaṁchannāni tryadhvatathāgatanāmanirghoṣamaṇirājahārapralambacūḍāmaṇiratnamakuṭāvabaddhāni bodhisattvaśarīrāṇyadhiṣṭhāya||
sarve ca te bodhisattvāḥ saparivārāḥ samantabhadrabodhisattvacaryāpraṇidhānaniryātāḥ sarvatathāgatapādamūlamukhoddarśanāya pariśuddhajñānacakṣuṣaḥ sarvatathāgatadharmacakrasūtrāntanayanirghoṣasamudrasuśrotrasamavasaraṇāḥ sarvabodhisattvavaśitāpratilambhaparamapāramiprāptāḥ sarvatathāgatopasaṁkramaṇakṣaṇakṣaṇasaṁdarśanavikurvitaniryātāḥ sarvalokadhātvekakāyaspharaṇaviṣayāḥ sarvatathāgataparṣanmaṇḍalābhyudgatavirocanakāyāḥ ekaparamāṇurajasi sarvalokadhātvekalokadhātupratibhāsasamavasaraṇasaṁdarśanaviṣayāḥ sarvajagatparipācanavinayakālāgamanapravaṇāḥ sarvatathāgatadharmacakramedhasarvaromamukhanigarjanaviṣayāḥ māyopamasarvasattvadhātuparijñāpratilabdhāḥ pratibhāsopamasarvatathāgatāvatīrṇāḥ svapnopamasarvabhavagatyupapattijñānaniryātāḥ pratibimbopamasarvakarmavipākajñānaviśuddhāḥ marīcyupamasarvābhinirvṛttijñānābhijñāḥ nirmitopamasarvalokadhātuprasarāvatīrṇāḥ daśatathāgatabalajñānāvabhāsapratilabdhāḥ vaiśāradyarṣabhasiṁhanādaparākramāḥ akṣayapratisaṁvitsamudrāvatīrṇāḥ sarvajaganmantrasāgaradharmaniruktijñānapratilabdhāḥ asaṅgadharmadhātugaganajñānagocarāḥ sarvadharmānāvaraṇajñānapratilabdhāḥ sarvabodhisattvābhijñājñānamaṇḍalaviśuddhāḥ sarvamāramaṇḍalavikṣobhaṇavīryāḥ sarvatryadhvajñānabalapratiṣṭhānāḥ anāvaraṇasarvajñānapratilabdhāḥ anālayagaganagocarāḥ anāyūhasarvajñatābhūmigaganavīryāḥ sarvabhavānilambhajñānagocarāḥ sarvadharmadhātunayasāgarajñānaprasaritāḥ sarvalokadhātvasaṁbhedajñānamukhapraviṣṭāḥ sarvalokadhātvanyonyasamavasaraṇavikurvitaniryātāḥ sarvalokadhātu kulopapatyupapannakāyasaṁdarśakāḥ sarvalokadhātusūkṣmodāravipulasaṁkṣiptanānāsaṁsthānapratividdhāḥ sūkṣmārambaṇaviopulakṣetrasamavasaraṇajñānādhigatāḥ vipulālambanasūkṣmajñānānugatāḥ sarvabuddhaikacittakṣaṇavihārapratilabdhāḥ sarvatathāgatajñānaśarīrāḥ sarvadiksāgarāsaṁmohajñānapratilabdhāsarvadiksamudraikacittakṣaṇavikurvitaspharaṇāḥ| evaṁrūpāpramāṇasamanvāgatairbodhisattvaiḥ sarvaṁ jetavanaṁ paripūrṇamabhūt yadut tathāgatānāmadhiṣṭhānena||
na ca te mahāśrāvakāḥ śāriputramaudgalyāyanamahākāśyaparevatasubhūtyaniruddhanandikakapphiṇakātyāyanapūrṇamaitrāyaṇīputrapramukhā jetavane tathāgatavikurvitamadrākṣuḥ| na ca tān buddhavyūhān buddhavṛṣabhitāṁ buddhavikrīḍitaṁ buddhaprātihāryaṁ buddhādhipateyatāṁ buddhacaritavikurvitaṁ buddhaprabhāvaṁ buddhādhiṣṭhānaṁ buddhakṣetrapariśuddhimadrākṣuḥ| nāpi tamacintyaṁ bodhisattvaviṣayaṁ bodhisattvasamāgamaṁ bodhisattvasamavasaraṇaṁ bodhisattvasaṁnipātaṁ bodhisattvopasaṁkramaṇaṁ bodhisattvavikurvitaṁ bodhisattvaprātihāryaṁ bodhisattvaparṣanmaṇḍalaṁ bodhisattvadigavasthānaṁ bodhisattvasiṁhāsanavyūhaṁ bodhisattvabhavanaṁ bodhisattvavihāraṁ bodhisattvasamādhivikrīḍitaṁ bodhisattvavyavalokita bodhisattvavijṛmbhitaṁ bodhisattvavikramaṁ bodhisattvatathāgatapūjāṁ bodhisattvavyākaraṇaṁ bodhisattvavipākaṁ bodhisattvaparākramaṁ bodhisattvadharmakāyapariśuddhiṁ bodhisattvajñānakāyaparipūriṁ bodhisattvapraṇidhikāyavijñaptiṁ bodhisattvarūpakāyapariniṣpattiṁ bodhisattvalakṣaṇasaṁpatpariśuddhiṁ bodhisattvānantabalaprabhāmaṇḍalavyūhaṁ bodhisattvaraśmijālapramuñcanaṁ bodhisattvanirmitameghāvasṛjanaṁ bodhisattvadigjālaspharaṇaṁ bodhisattvacaryāmaṇḍalavikurvitamadrākṣuḥ| tatkasya hetoḥ? kuśalamūlāsabhāgatayā| na hi taiḥ sarvabuddhavikurvitadarśanasaṁvartanīyāni kuśalamūlānyupacitāni| na ca teṣāṁ pūrvaṁ daśadiglokadhātuparyāpannāḥ sarvabuddhakṣetraguṇavyūhapariśuddhayaḥ saṁvarṇitāḥ| na ca teṣāṁ buddhairbhagavadbhirnānābuddhavikurvitāni saṁvarṇitāni| na ca taiḥ pūrvaṁ saṁsāre saṁsaradbhiranuttarāyāṁ saṁyaksaṁbodhau sattvāḥ pāramitāsu samādāpitāḥ| na ca tairbodhicittotpādaḥ parasaṁtāneṣu pratiṣṭhāpitaḥ| na ca te tathāgatavaṁśasyānupacchedāya pratipannāḥ| na ca sarvasattvasaṁgrahāya prayuktāḥ| na ca tairbodhisattvāḥ pāramitāsu samādāpitāḥ| na ca taiḥ pūrvaṁ saṁsāre saṁsaradbhiḥ sarvajagadviśeṣavatījñānabhūmiradhyālambitā| na ca taiḥ sarvajñatāsaṁvartanīyaṁ kuśalamūlamupacitam| na ca taistathāgatalokottarakuśalamūlapariniṣpannāḥ sarvabuddhakṣetrapariśuddhivikurvitābhijñā jñātāḥ| na ca bodhisattvacakṣuṣpathavijñaptirasādhāraṇalokottarabodhyālambanakuśalamūlamahābodhisattvapraṇidhānasaṁbhavājñātāḥ| na ca tathāgatādhiṣṭhānaniryātamāyāgatadharmatā nirvṛttāḥ| svapnopamabodhisattvanānāsaṁjñāgrahādhiṣṭhānā mahābodhisattvaprītivegavivardhanāḥ samantabhadrabodhisattvajñānacakṣuṣpathavijñaptayo'sādhāraṇāḥ sarvaśrāvakapratyekabuddhairjñātāḥ| tena te mahāśrāvakāḥ agrayugabhadrayugapramukhāstaṁ tathāgatavikurvitaṁ na paśyanti, na śṛṇvanti, na jānanti, na budhyanti, nāvataranti, nādhimucyante nādhigacchanti, na samanvāharanti, na vilokayanti, na nirīkṣante, na nidhyāyanti, nopnidhyāyanti| tatkasya hetoḥ? buddhajñānagocaro'sau, na śrāvakagocaraḥ| tena te mahāśrāvakāstatraiva jetavane sthitāstāni buddhavikurvitāni na paśyanti| na hi teṣāṁ tadbhāgāya kuśalamūlamasti, na ca teṣāṁ tajjñānacakṣurviśuddham, yena tāni buddhavikurvitāni paśyeyuḥ| na ca samādhiḥ saṁvidyate, yena parīttālambane vipulavikurvitādhiṣṭhānānyavatareyuḥ| nāṣṭau vimokṣāḥ saṁvidyate, na sā ṛddhiḥ, na sā vṛṣabhitā, na tadbalam, na tadādhipateyam, na tatsthānam, na saṁjñā, na cakṣurvikramaḥ saṁvidyate, yena tatsaṁjānīyurvā paśyeyurvā avatareyurvā adhigaccheyurvā sphareyurvā vyavalokayeyurvā anubhaveyurvā ākrameyurvā pareṣāṁ prabhāvayeyurvā deśayeyurvā sūcayeyurvā saṁvarṇayeyurvā saṁdarśayeyurvā upanāmayeyurvā upasaṁhareyurvā, tatra vā sattvāni samādāpayeyuḥ, niryojayeyuḥ pratiṣṭhāpayeyuḥ, tasyāṁ buddhavikurvitadharmatāyāṁ sattvānniyojayeyuḥ| tatteṣāṁ jñānaṁ na saṁvidyate| tatkasya hetoḥ? tathā hi te śrāvakayānena niryātāḥ, śrāvakamārgeṇa samudāgatāḥ, śrāvakacaryāmaṇḍalaparipūrṇāḥ śravākaphalapratiṣṭhitāḥ, satyāvabhāsajñānaniśritāḥ bhūtakoṭīpratiṣṭhitāḥ| atyantaśāntaniṣṭhāṁ gatāḥ mahākarūṇāvirahitacetasaḥ sarvalokanirapekṣaḥ ātmakāryapariprāptāḥ| te tatraiva jetavane saṁnipatitāḥ saṁniṣaṇṇāḥ| bhagavataḥ purato vāmadakṣiṇapṛṣṭhato bhagavato'bhimukhaṁ saṁniṣaṇṇaḥ| na ca tāni jetavane buddhavikurvitānyadrākṣuḥ| tatkasya hetoḥ? na hi śakyamasamārjitasarvajñatājñānairasamudānītasarvajñatājñānaiḥ asaṁprasthitasarvajñatājñānaiḥ apraṇihitasarvajñatājñānaiḥ anabhinirhṛtasarvajñatājñānaiḥ aparibhāvitasarvajñatājñānaiḥ apariśodhitasarvajñatājñānaiḥ tattathāgatasamādhivikurvitamavatartuṁ vā pratipattuṁ vā draṣṭumadhigantuṁ vā| tatkasya hetoḥ? abhijātabodhisattvacakṣuṣpathavijñeyaṁ hi tat, na śrāvakacakṣuṣpathavijñeyam| tena te mahāśrāvakāstatraiva jetavane sthitāstāni tathāgatavikurvitāni buddhādhiṣṭhānāni buddhakṣetrapariśuddhiṁ bodhisattvasaṁnipātaṁ na paśyanti||
tadyathāpi nāma gaṅgāyā mahānadyā ubhayatastīre bahūni pretaśatasahasrāṇi samāgatāni kṣutpipāsāprapīḍitāni nagnāni nirvasanāni vidagdhagātracchavivarṇāni vātātapapariśuṣkāṇi kākasaṁghopadrutāni vṛkaśṛgālairvitrāsyamānāni tāṁ gaṅgāṁ mahānadīṁ na paśyanti| kecitpunaḥ śuṣkāṁ paśyanti nirudakāṁ bhasmaparipūrṇām, āvaraṇīyakarmāvṛtatvāt| evameva te sthavirā mahāśrāvakāstatraiva jetavane sthitāḥ tāni tathāgatavikurvitāni na paśyanti, nāvataranti, sarvajñatāvipakṣikāvidyāpaṭalanetraparyavanaddhatvāt, sarvajñatābhūmikuśalamūlāparigṛhītatvāt||
tadyathāpi nāma puruṣo mahatyahni vartamāne mahato janakāyasya madhye styānamiddhamavakrāmet| sa suptaḥ svapnāntaragatastatraiva pradeśe devanagaraṁ paśyet| sudarśanacakranilayaṁ sarvaṁ ca sumerutalaṁ savṛkṣaṁ sodyānamaṇḍalamapsaraḥkoṭīniyutaśatasahasrākīrṇaṁ devaputrakoṭīniyutaśatasahasrādhyuṣitaṁ vicitradivyapuṣpābhikīrṇam| vividhadivyavastramuktāhāraratnābharaṇasrakpramuktakośāṁśca kalpavṛkṣān paśyet| nānāvidhadivyavādyasamīritamanojñamadhuranirghoṣāṁśca vādyavṛkṣān paśyet| anekavidhāṁśca ratikrīḍāvyūhān paśyet| madhurāṁśca divyāpsarogaṇasaṁgītivādyaśabdān śṛṇuyāt| tatrasthaṁ cātmānaṁ saṁjānīyāt| sarvāvantaṁ ca tatpradeśaṁ divyavyūhavibhūṣitaṁ paśyet| sa ca sarvo janakāyo na paśyet, na jānīyāt, na vilokayet, tatraiva pradeśe sthitaḥ san| tatkasya hetoḥ? tasyaiva hi puruṣasya svapnāntaragatasya taddarśanam, tatraiva ca pradeśe sthitasya tasya mahājanakāyasyādarśanam| evameva te bodhisattvāste ca lokendrā bodhyabhimukhā vipulena buddhādhiṣṭhānena svakuśalamūlasusamārjitatayā ca sarvajñatāpraṇidhānasvabhinirhṛtatayā ca sarvatathāgataguṇasupratipannatayā ca mahāvyūhabodhisattvamārgasupratiṣṭhitatayā ca sarvajñatājñānasarvākāradharmodgatasupariniṣpannatayā ca samantabhadrabodhisattvacaryā viśeṣapraṇidhānaparipūriviśuddhyā ca sarvabodhisattvabhūmijñānamaṇḍalākramaṇatayā ca sarvabodhisattvasamādhivihāravikrīḍanatayā ca sarvabodhisattvajñānagocarāsaṅgavicāraṇatayā ca tāmacintyāṁ buddhavṛṣabhitāṁ buddhavikrīḍitaṁ paśyanti, avataranti, anubhavanti| te ca mahāśrāvakā agrayugabhadrayugapramukhā na paśyanti na jānanti bodhisattvacakṣurvirahitatvāt||
tadyathāpi nāma himavati parvatarāje auṣadhyākarākīrṇe mantravidyauṣadhijñānagrahaṇasiddhavidyaḥ puruṣaḥ sarvauṣadhividhīn prajānan auṣadhigrahaṇakarma kuryāt| tatraiva ca śailendrābhirūḍhāḥ paśugaveḍakaṛkṣamṛgalubdhakāstadanye vā punarauṣadhyavidhijñāḥ puruṣāstamauṣadhirasavīryavipākaprabhāvopāyayogaṁ na prajānanti| evemeva te bodhisattvāstathāgatajñānaviṣayamavatīrṇā bodhisattvavikurvitaviṣayananiryātāstaṁ tathāgatasamādhivikurvitaviṣayaṁ prajānanti, te ca mahāśrāvakāagrayugabhadrayugapramukhāstatraiva jetavane viharantaḥ svakāryasaṁtuṣṭāḥ parakāryanirutsukā upekṣakā dṛṣṭadharmasukhavihāreṇa sukhasparśaṁ viharanti, taṁ ca tathāgatasamādhiviṣayavikurvitaviṣayaṁ na prajānanti||
tadyathāpi nāma iyaṁ mahāpṛthivī sarvaratnākarasamṛddhā nidhiśatasahasranicitā nānāvidhānantaratnaparipūrṇā| tatra ratnagotravidhijñānakṛtavidyaḥ puruṣo rantaparīkṣastatra paryavadātamatirvidhānatantrajñānaśilpasuśikṣito vipulapuṇyabalopastabdhaḥ tato yatheṣṭaṁ ratnānyādāaya ātmānaṁ samyak prīṇayet, mātāpitaraṁ samyakparicaret, putradāraṁ ca poṣayet| tadanyeṣāmapi sattvānāṁ vṛddhānāmāturāṇāṁ daridrāṇāṁ vinipatitānāmaśanavasanaviprahīṇānāṁ saṁvibhāgaṁ kuryāt| vividhāṁ ca artharatimanubhavet| ye tu punaste ratnākaranidhānāvidhijñāḥ sattvāḥ, akṛtapuṇyā apariśuddharatnajñānacakṣuṣasteṣāṁ ratnākarān ratnanidhīnna prajānanti, tatraiva ca vicaranti| na ca ratnāni gṛhṇanti| na ratnakāryāṇi kurvanti| evaṁ te bodhisattvā jetavane tatra acintye tathāgataviṣaye supariśuddhajñānacakṣuṣo'cintyatathāgatajñānaviṣayāvatīrṇāstāni buddhavikurvitāni paśyanti| dharmanayasāgarāṁścāvataranti| samādhisamudrāṁśca niṣpādayanti| tathāgatapūjopasthāne ca prayujyante| sarvadharmaparigrahāya codyujyante| sarvasattvāṁśca saṁgṛhṇanti caturbhiḥ saṁgrahavastubhiḥ| te ca mahāśrāvakāstāni tathāgatavikurvitāni taṁ ca mahāntaṁ bodhisattvagaṇasaṁnipātaṁ na paśyanti na jānanti||
tadyathāpi nāma puruṣo dūṣyavastrābaddhābhyāṁ netrābhyāṁ ratnadvīpamanuprāptaḥ syāt| sa tatra ratnadvīpe caṁkramet, tiṣṭhet, niṣīdet, śayyāṁ vā kalpayet, na ca taṁ ratnākaraṁ paśyet| na ratnavṛkṣān, na vastraratnāni, na gandharatnāni, na sarvaratnāni paśyet| nāpi tāni ratnāni parijānīyādviṣayato vā mūlyato vā paribhogato va| sa tāni ratnāni na parigṛhṇīyāt, na ca ratnakāryamanubhavet| anāvṛtacakṣuṣaḥ etatsarvaṁ paśyeyurvijānīyuḥ| evameva te bodhisattvā dharmaratnadvīpamanuprāptā anuttaraṁ tathāgataratnaṁ sarvalokālaṁkāraṁ saṁmukhībhūtaṁ jetavane sthitamacintyāni buddhavikurvitāni saṁdarśayamānaṁ paśyanti| te ca mahāśrāvakāstatraiva bhagavataḥ pādamūle tiṣṭhanti yāpayanti, na ca taṁ tathāgatasamādhiviṣayavikurvitaprātihāryaṁ paśyanti, na ca taṁ mahāntaṁ bodhisattvasaṁnipātaṁ mahāratnākaram| tatkasya hetoḥ? tathā hi teṣāṁ sarvajñatāvipakṣāvidyādūṣyāvabaddhajñānacakṣuṣāṁ tadasaṅgabodhisattvajñānacakṣurna pariśuddham, na ca tairdharmadhātuparaṁparāpraveśo'nubuddhaḥ, yena tadacintyatathāgatasamādhivṛṣabhitāvikurvitaprātihāryaṁ paśyeyuḥ||
tadyathāpi nāma asti virajaḥprabhāsavatī nāma cakṣuḥpariśuddhiḥ, yā sarvatamondhakāreṇa sārdhaṁ na saṁvasati| tāṁ kaścitpuruṣaḥ pratilabheta| sa virajaḥprabhāsavatyā cakṣuḥpariśuddhyā samanvāgatastamondhakāraparyavanaddhāyāṁ rātryāmanekeṣāṁ prāṇakoṭīniyutaśatasahasrāṇāṁ saṁnipatītānāṁ vividhākalperyāpathānāṁ nimirāndhakāraparyākulanetrāṇāṁ manuṣyāṇāṁ madhye'nuvicaret, anucaṁkramet, tiṣṭhet, niṣīdet, nāneryāpathān, vā kalpayet| na ca te manuṣyāstaṁ puruṣaṁ paśyeyuḥ, na saṁjānīyuḥ vividhānīryāpathān kalpayamānam| sa ca puruṣastaṁ mahāntaṁ janakāyaṁ paśyet nāneryāpathākalpavihāriṇaṁ nānādigabhimukhaṁ nānāsaṁsthānaṁ nānāvarṇaṁ nānāprāvaraṇam| evemeva tathāgataḥ sabodhisattvagaṇaparivāro viśuddhāsaṅgajñānacakṣuḥ sarvalokaṁ jānāti paśyati| mahābuddhasamādhivikurvitaprātihāryaṁ saṁdarśayati| na ca te mahāśrāvakāstaṁ tathāgatamahājñānasamādhivikurvitaprātihāryaṁ paśyanti, na ca taṁ mahābodhisattvasaṁnipātaparivāram||
tadyathāpi nāma bhikṣurmahato janakāyasya madhye pṛthivīkṛtsnaṁ samādhiṁ samāpadyeta, apkṛtsnaṁ vā, tejaḥkṛstnaṁ vā, vāyukṛtsnaṁ vā, nīlakṛtnraṁ vā, pītakṛtsnaṁ vā, lohitakṛtsnaṁ vā, avadātakṛtsnaṁ vā, devakṛtsnaṁ vā, vividhasattvakāryakṛtsnaṁ vā, sarvarutaravitakṛtsnaṁ vā, sarvālambanakṛtsnaṁ vā samādhiṁ samāpadyeta| na ca sa mahājanakāyastamapskandhaṁ paśyet, na ca taṁ jvalanālokaṁ na ca tadvividhakāyakṛtsnam yāvat taṁ sarvālambanakṛtsnaṁ na paśyet, anyatra tatsamādhisamāpattivihāraprāptebhyaḥ| evameva tathāgatasya tadacintyabuddhasamādhiviṣayavikurvitaṁ saṁdarśayataḥ ye mahāśrāvakā na paśyanti, te ca bodhisattvastathāgatamārgapratipannāstaṁ tathāgataviṣayamavataranti||
tadyathāpi nāma añjanasiddhaḥ puruṣo netrayorañjitamātrayoḥ sarvajanakāyenādṛśyaśarīro bhavati| sa gacchan vā sthito vā niṣaṇṇo vā sarvajanakāyaṁ paśyati| evemeva tathāgato lokottarasarvajagadviṣayasamatikrāntaḥ sarvajñajñānaviṣayāvakrānto bodhisattvajñānacakṣurvijñeyaḥ| sa sarvajagat paśyati| te ca mahāśrāvakāstāni tathāgatavikurvitāni na paśyanti||
tadyathāpi nāma puruṣasya sahajātā devatā nityānubaddhā| sā taṁ puruṣaṁ paśyati, sa ca puruṣastāṁ devatāṁ na paśyati| evameva tathāgataḥ sarvajñajñānaviṣayāvasthito mahānti buddhavikurvitāni saṁdarśayati mahato bodhisattvagaṇasaṁnipātasya madhye| te ca mahāśrāvakāstaṁ tathāgatavikurvitaprātihāryaṁ tacca bodhisattvaparṣanmaṇḍalavikurvitaṁ na paśyanti na jānanti||
tadyathāpi nāma bhikṣuḥ sarvacetovaśiparamapāramitāprāptaḥ saṁjñāvedayitanirodhaṁ samāpanno na saṁjānāti na vedayati, na ca ṣaḍindriyeṇa kiṁcitkāryamanubhavati, na ca parinirvṛtaḥ saḥ| sarvalokavyavahāraśca tasmin pradeśe pravartante| na ca tān saṁjānāti, na vedayati yaduta tasyā eva samāpatteradhiṣṭhānādhipatyena| evemeva te mahāśrāvakāstatraiva jetavane viharanti, ṣaḍindriyaṁ caiṣāmasti, na ca taṁ tathāgatasamādhivikurvitavṛṣabhitāprātihāryaṁ paśyanti, nāvataranti, na saṁjānanti, na vijānanti, na ca taṁ mahābodhisattvasaṁnipātam bodhisattvaprātihāryaṁ bodhisattvavikurvitamavataranti, na paśyanti na jānanti| tatkasya hetoḥ? gambhīro hi buddhaviṣayo vipulo'prameyo durdṛśo duṣpratibodho duravagāhaḥ sarvalokasamatikrāntaḥ| acintyo buddhaviṣayo'saṁhāryaḥ sarvaśrāvakapratyekabuddhaiḥ| tena te mahāśrāvakāstatraiva jetavane bhagavataḥ pādamūlagatāstāni buddhavikurvitāni na paśyanti| taṁ ca mahābodhisattvasaṁnipātam tacca jetavanamacintyāsaṁkhyeyaviśuddhalokadhātuguṇavyūhasamavasaraṇaṁ na paśyanti na jānanti yathāpi tadabhājanībhūtatvāt||
atha khalu vairocanapraṇidhānābhiraścimaprabho bodhisattvo buddhādhiṣṭhānena daśa diśo vyavalokya tasyāṁ velāyāmimā gāthā abhāṣata—
paśyadhvaṁ sattvasārasya buddhabodhiracintiyā|
jetadhvaje nidarśeti jino buddhavikurvitam|| 1||
svayaṁbhuvāmadhiṣṭhānamasaṁkhyeyaṁ pravartate|
yatra sa muhyate loko buddhadharmāṇajānakaḥ|| 2||
gambhīraṁ dharmarājānāmaprameyamacintiyam|
pravartate prātihāryaṁ yatra loko na gāhate|| 3||
anantavarṇāḥ saṁbuddhā lakṣaṇaiḥ suvibhūṣitāḥ|
alakṣaṇā hi te dharmā ye saṁbuddhaiḥ prabhāvitāḥ|| 4 ||
vikurvitāni darśeti jino jetāhvaye vane|
anantamadhyagambhīrān vākpathaiśca suduṣkarān|| 5||
mahātmanāṁ saṁnipātaṁ bodhisattvā na paśyati|
acintyakṣetrakoṭibhyo jinaṁ draṣṭumupāgatāḥ|| 6||
praṇidhānena saṁpannā asaṅgācāragocarāḥ|
na śakyaṁ sarvalokena teṣāṁ vijñātumāśayam|| 7||
sarvapratyekasaṁbuddhāḥ śrāvakā ye ca sarvaśaḥ|
na prajānanti te caryāṁ na caiṣāṁ cittagocaram|| 8||
bodhisattvā mahāprajñā durdharṣā aparājitāḥ|
śūradhvajā asaṁkīrṇā jñānabhūmiparāyaṇāḥ|| 9||
aprameyāḥ samāpannāste samādhiṁ mahāyaśāḥ|
spharitvā dharmadhātuṁ hi darśayanti vikurvitam|| 10||
atha khalu duryodhanavīryavegarājo bodhisattvo buddhādhiṣṭhānena daśa diśo vyavalokya tasyāṁ velāyāmimā gāthā abhāṣata—
puṇyagarbhān mahāprajñān bodhicaryāgatiṁgatān|
kṣemaṁkarān sarvaloke paśyadhvaṁ sugatātmajān|| 11||
medhavino'nantamatīn susamāhitacetasaḥ|
anantamadhyagambhīravipulajñānagocarān|| 12||
jetāhvaye mahāraṇye mahāvyūhopaśobhite|
bodhisattvasamākīrṇe samyaksaṁbuddhaāśrame|| 13||
aniketāpratiṣṭhānān paśyadhvaṁ sāgarān bahūn|
daśabhyo digbhya āgatya niṣaṇṇān padmaāsane|| 14||
apratiṣṭhānanāyūhānniṣprapañcānanālayān|
asaṅgacittān virajān dharmadhātuparāyaṇān|| 15||
jñānadhvajān mahāvīrān vajracittānakampiyān|
anirvṛteṣu dharmeṣu nirvāṇaṁ darśayanti te|| 16||
daśadikkṣetrakoṭībhyo'saṁkhyebhyaḥ samupāgatān|
saṁbuddhamupasaṁkrāntān dvayasaṁjñāvivarjitān|| 17||
svayaṁbhoḥ śākyasiṁhasya paśyantīdaṁ vikurvitam|
adhiṣṭhānena yasyeme bodhisattvāḥ samāgatāḥ|| 18||
buddhadharmeṣvasaṁbhedā dharmadhātutaleṣu ca|
vyavahāramātrasaṁbhedapāraprāptā jinātmajāḥ|| 19||
dharmadhātorasaṁbhedakoṭyante munayaḥ sthitāḥ|
akṣayaiśca prakurvanti padairdharmaprabhedanam|| 20||
atha khalu samantaśrīsamudgatatejorājo bodhisattvo buddhādhiṣṭhānena daśa diśo vyavalokya tasyāṁ velāyāmimā gāthā abhāṣata—
paśyadhvaṁ sattvasārasya vipulaṁ jñānamaṇḍalam|
kālākālamabhijñāya dharmaṁ deśeti prāṇinām|| 21||
nānātīrthyasamākīrṇaparavādipramardanaḥ|
yathāśayānāṁ sattvānāṁ saṁdarśeti vikurvitam|| 22||
na ca pradeśa saṁbuddho na ca buddho diśānugaḥ|
apramāṇapramāṇāni nātikrānto mahāmuniḥ|| 23||
dinasaṁkhyo yathādityaḥ prabhāvayati khe vrajan|
evaṁ jñānaviduḥ śāstā tryadhvāsaṅgaprabhāvitaḥ|| 24||
pūrṇamāsyāṁ yathā rātrau bhāsate candramaṇḍalam|
paripūrṇaṁ tathā śukladharmaiḥ paśyati nāyakam|| 25||
antarīkṣe yathaiveha vrajatyādityamaṇḍalam|
vitiṣṭhate naiveha taṁ tathā buddhavikurvitam|| 26||
yathāpi gaganaṁ dikṣu sarvakṣetraṣvaniśritam|
evaṁ lokapradīpasya jñeyaṁ buddhavikurvitam|| 27||
yathā hi pṛthivī loke pratiṣṭhā sarvadehinām|
loke lokapradīpasya dharmacakraṁ tathā sthitam|| 28||
yathāpi māruto'sajjan kṣipraṁ vyomni pravāyati|
buddhasya dharmatā tadvallokadhātuṣu vartate|| 29||
apskandhe hi yathā sarvakṣetrasaṁkhyāḥ pratiṣṭhitāḥ|
evaṁ tryadhvagatā buddhā jñānaskandhe pratiṣṭhitāḥ|| 30||
atha khalu asaṅgaśrīgarbharājo bodhisattvo buddhādhiṣṭhānena daśa diśo vyavalokya tasyāṁ velāyāmimā gāthā abhāṣata—
yathāpi parvataḥ śaila udviddho vajrasaṁbhavaḥ|
sarvalokaparitrātā buddho loke tathodgataḥ||31||
yathaiva sāgare toyamaprameyamanāvilam|
buddhadarśanamevaṁ hi lokatṛṣṇāṁ chinatti ca||32||
parvato hi yathā meruḥ sāgarāmbhaḥsamudgataḥ|
tathaiva lokapradyota udgato dharmasāgarāt||33||
yathaiva sāgaraḥ pūrṇaḥ sarvaratnamahākaraḥ|
svayaṁbhuvastathā jñānamakṣayaṁ kṣaṇabodhanam||34||
gambhīraṁ nāyake jñānamasaṁkhyeyamathāmitam|
darśayatyamitācintyaṁ yena buddho vikurvitam||35||
māyākāro yathā vidvān māyālakṣaṇadarśakaḥ|
evaṁ jñānavaśī buddho vikurvitānidarśakaḥ||36||
cintāmaṇiryathā śuddho'bhīpsitārthaprapūraṇaḥ|
evamāśayaśuddhānāṁ jinaḥ praṇīdhipūraṇaḥ||37||
bairocanaṁ yathā ratnaṁ prabhāsayati bhāskaram|
sarvajñatā viśuddhaivaṁ jagadāśayabhāsanī||38||
tathaiva digmukhaṁ ratnamaṣṭāṅgaṁ supratiṣṭhitam|
tathāpyasaṅgapradyoto dharmadhātvavabhāsanaḥ||39||
dakaprabhāsaṁ śuddhābhaṁ āvilāmbuprasādanam|
buddhasya darśanaṁ tadvajjagadindriyaśodhanam||40||
atha khalu dharmadhātupraṇidhisunirmitacandrarājo bodhisattvo buddhadhiṣṭhānena daśa diśo vyavalokya tasyāṁ velāyāmimā gāthā abhāṣata—
yathāpīhendranīlena ekavarṇā diśaḥ kṛtāḥ|
bodhivarṇaḥ prajāmevaṁ kurute buddhadarśanam||41||
ekaikasminnasau buddho nānāvidhavikurvitam|
vidarśayatyaprameyaṁ bodhisattvaviśodhanam||42||
taccāticitragambhīramaparyantaṁ durāsadam|
yasminna gāhate loko dhīmatāṁ jñānagocare||43||
vyūhānapi ca saṁpannān buddhakāraviśodhitān|
niṣpatterbodhisattvānāṁ dharmadhātupraveśanāt||44||
buddhakṣetrāṇyacintyāni yatra darśayate jinaḥ|
dhīmatāṁ parivṛtairbuddhairākīrṇāni samantataḥ||45||
sarvadharmavaśī śāstā utpannaḥ śākyapuṁgavaḥ|
prātihāryaṁ hi yasyedamaprameyaṁ pravartate||46||
nānātvacaryāṁ dhīrāṇāmaprameyāṁ vipaśyatha|
vikurvitānyanantāni darśayatyamitadyutiḥ||47||
dharmadhātau śikṣayati lokanātho jinaurasān|
bhavanti sarvadharmeṣu te'saṅgajñānagocarāḥ||48||
adhiṣṭhānānnarendrasya dharmacakraṁ pravartate|
prātihāryaśatākīrṇaṁ sarvalokaviśodhanam|49||
viṣaye sattvasārasya jñānamaṇḍalaśodhitāḥ|
bhūriprajñā mahānāgāḥ sarvalokapramocanāḥ||50||
atha khalu dharmārciṣmattejorājo bodhisattvo buddhādhiṣṭhānena daśa diśo vyavalokya tasyāṁ velāyāmimā gāthā abhāṣata—
ye'dhvatraye vinīyante śrāvakāḥ paramarṣiṇā|
na kramotkṣepanikṣepaṁ saṁbuddhasya vidanti te||51||
ye'pi pratyekasaṁbuddhāḥ triṣvapyadhveṣvaśeṣataḥ|
na kramotkṣepanikṣepaṁ te'pi jānanti tāyinaḥ||52||
kiṁ punaḥ sarvasattvā hi vijñāsyanti vināyakam|
śveva gardulabaddha ye hyavidyātamasāvṛtāḥ||53||
pramāṇairaprameyo'sau na śakyaṁ jānituṁ jinaḥ|
asaṅgajñānavān buddhaḥ samatikrāntavākpathaḥ||54||
pūrṇacandraprabho dhīro lakṣaṇaiḥ suvicitritaḥ|
kṣapayatyamitān kalpānadhitiṣṭhan vikurvitaiḥ||55||
nayādekaikato buddhaṁ cintayan susamāhitaḥ|
anabhilāpyaḥ kṣapayetkalpakoṭīracintiyāḥ||56||
guṇaikadeśaparyantaṁ nādhigacchetsvayaṁbhuvaḥ|
nirīkṣamāṇo buddho'pi buddhadharmā hyacintiyāḥ||57||
yeṣāṁ ca praṇidhistatra yeṣāṁ ca manaso ratiḥ|
te'pyevaṁgocarāḥ sarve bhaviṣyanti sudurdṛśāḥ||58||
puṇyajñānamayānantaṁ mahāsaṁbhāravikramāḥ|
nayaṁ hyavatarantyetaṁ dhīmaccitte'male sthitāḥ||59||
vipulaḥ praṇidhisteṣāṁ vipulaścittasaṁvaraḥ|
lapsyanti vipulāṁ bodhimākramya jinagocaram||60||
atha khalu sarvamāramaṇḍalavikiraṇajñānadhvajarājo bodhisattvo buddhādhiṣṭhānena daśa diśo vyavalokya tasyāṁ velāyāmimā gāthā abhāṣata—
asaṅgajñānakāyatvādaśarīrāḥ svayaṁbhuvaḥ|
acintyajñānaviṣayāḥ śakyaṁ cintyayituṁ na te||61||
acintyaiḥ karmabhiḥ śuklairbuddhakāyaḥ samārjitaḥ|
trailokyānupalipto'sau lakṣaṇavyañjanojjvalaḥ||62||
samantāvabhāso loke dharmadhātuviśodhitaḥ|
buddhabodherapi dvāraṁ sarvajñānamahākaraḥ||63||
virajo niṣprapañcaśca sarvasaṅgavivarjitaḥ|
ādityabhūto lokasya jñānaraśmipramuñcanaḥ||64||
bhavasaṁtrāsavicchettā traidhātukaviśodhanaḥ|
niṣpattirbodhisattvānāṁ buddhabodhyākarastathā||65||
anantavarṇadarśāvī sarvavarṇeṣvaniśritaḥ|
darśayatyapi tān varṇānacintyān sarvadehibhiḥ||66||
śakyaṁ na jñānaparyanto gantuṁ buddhasya kenacit|
ekakṣaṇe buddhabodhiracintyā yena śodhitā||67||
akṣayo jñānanirdeśo nirvikāraḥ svabhāvataḥ|
ekakṣaṇe prabhāvyante yasmiṁstryadhvagatā jināḥ||68||
anantakarmā saprajño bodhyarthī cintayetsadā|
cittamityapi yatrāsya citte cittaṁ na jāyate||69||
sarvābhilāpāviṣayā gambhīrā vākpathojjhitāḥ|
acintyā buddhadharmāste yaiḥ saṁbuddhāḥ prabhāvitāḥ||70||
atha khalu vairocanapraṇidhānaketudhvajo bodhisattvo buddhādhiṣṭhānena daśa diśo vyavalokya tasyāṁ velāyāmimā gāthā abhāṣata—
amūḍhasmṛtayaḥ śuddhā dharmodgatasuniścitāḥ|
acintyamatimantaste akṣayā bodhisāgarāḥ||71||
mano'tra niścitaṁ teṣāṁ taccaryāgocaro hyayam|
teṣāmatrācalaṁ jñānaṁ te'tra cchinnakathaṁkathāḥ||72||
khedo notpadyate teṣāṁ na teṣāṁ sīdate manaḥ|
teṣāṁ pravartate cittaṁ buddhadharmaparāyaṇam||73||
teṣāṁ prajāyate śraddhā mūlajātā samudgatā|
jñāne'tra hi ratisteṣāmanilambhe nirālaye||74||
saṁpūrṇāḥ kuśalairdharmaiḥ kalpakoṭīsamārjitaiḥ|
nāmayanti ca tatsarve ete jñānārthino'samāḥ||75||
vicaranti ca saṁsāre na ca saṁsāraniśritāḥ|
niścitā buddhadharmeṣu ramante buddhagocare||76||
yāvatī lokasaṁpattiḥ sattvadhātau pravartate|
sarva prahīṇā dhīrāṇāṁ buddhasaṁpasthitā hi te||77||
vṛthā samāśrito lokaḥ sadā baddhaḥ pravartate|
asaṅgacāriṇastatra sadā sattvārthaniśritāḥ||78||
atulyaṁ caritaṁ teṣāmacintyaṁ sarvadehibhiḥ|
lokasaukhyaṁ cintayanti yena duḥkhaṁ nivartate||79||
bodhijñānaviśuddhāste sarvalokānukampakāḥ|
ālokabhūtā lokasya sarvalokapramocakāḥ||80||
atha khalu sarvāvaraṇavikiraṇajñānavikrāntarājo bodhisattvo buddhādhiṣṭhānena daśa diśo vyavalokya tasyāṁ velāyāmimā gāthā abhāṣata—
sudurlabho buddhaśabdaḥ kalpakoṭīśatairapi|
kiṁ punardarśanaṁ sarvakāṅkṣāchedanamuttamam||81||
sa dṛṣṭo lokapradyotaḥ sarvadharmagatiṁ gataḥ|
puṇyatīrthaṁ trilokasya sarvasattvaviśodhanam||82||
paśyatāṁ rūpakāyena sattvasāramaninditam|
na samutpadyate tṛptiḥ kalpakoṭyayutairapi||83||
rūpakāyaṁ narendrasya prekṣamāṇā jinaurasāḥ|
asaṅgāḥ svaṁ śubhaṁ bodhau nāmayanti parārthinaḥ||84||
buddhabodhermukhamidam rūpakāyo mahāmuneḥ|
niścaranti yato'saṅgā akṣayāḥ pratisaṁvidaḥ||85||
acintyānamitān sattvānavabhāsya mahāmuniḥ|
avatārya mahāyāne vyākarotyagrabodhaye||86||
mahatpuṇyamayaṁ kṣetramuditaṁ jñānamaṇḍalam|
bhāsayatyamitaṁ lokaṁ puṇyaskandhavivardhanam||87||
chedano duḥkhajālasya jñānaskandhaviśodhanaḥ|
na durgatibhayaṁ teṣāṁ yairihārāgito jinaḥ||88||
vipulaṁ jāyate cittaṁ paśyatāṁ dvipadottamam|
prajñābalamasaṁkhyeyaṁ jāyate candrabhāsvaram||89||
bhavanti niyatā bodhau dṛṣṭvā buddhaṁ narottamam|
niścitaṁ ca bhavatyeṣāṁ bhaviṣyāmi tathāgataḥ||90||
atha khalu dharmadhātutalabhedajñānābhijñārājo bodhisattvo buddhādhiṣṭhānena daśa diśo vyavalokya tasyāṁ velāyāmimā gāthā abhāṣata—
anantaguṇasaṁpannaṁ dṛṣṭvā śākyarṣabhaṁ munim|
pariṇāmayatāṁ cittaṁ mahāyāne viśudhyati||91||
arthāya sarvasattvānāmutpadyante tathāgatāḥ|
mahākāruṇikā dhīrā dharmacakrapravartakāḥ||92||
pratikartuṁ kathaṁ śakyaṁ buddhānāṁ sarvadehibhiḥ|
sattvārtheṣvabhiyuktānāṁ kalpakoṭiśatairapi||93||
kalpakoṭyo varaṁ pakvastryapāye bhṛśadāruṇe|
na tvevādarśanaṁ śāstuḥ sarvasaṅgavivartinaḥ||94||
sarvasattvagatau yāvān duḥkhaskandhaḥ pravartate|
utsoḍhavyaḥ sa nikhilo buddhānāṁ na tvadarśanam||95||
yāvantyaḥ sarvaloke'sminnapāyagatayaḥ pṛthak|
varaṁ tatra ciraṁ vāso buddhānāmaśrutirna ca||96||
ekaikatra varaṁ kalpān nivāso narake'pi tān|
na tvanyatra jināptāyāḥ sthito bodhervidūrataḥ||97||
kiṁ kāraṇamapāyeṣu nivāsaściramiṣyate|
yatkāraṇaṁ jinendrasya darśanaṁ jñānavardhanam||98||
chidyante sarvaduḥkhāni dṛṣṭvā lokeśvaraṁ jinam|
saṁbhavatyavatāraśca jñāne saṁbuddhagocare||99||
kṣapayatyāvṛtīḥ sarvā dṛṣṭvā buddhaṁ narottamam|
vardhayatyamitam puṇyaṁ yena bodhiravāpyate||100||
chinatti kāṅkṣā vimatīḥ sattvānāṁ buddhadarśanam|
prapūrayati saṁkalpāṁllaukikāṁllokottarānapi||101||
Links:
[1] http://dsbc.uwest.edu/node/4540