The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
aṣṭamo'dhikāraḥ
bodhisattvaparipāke saṁgrahaḥ ślokaḥ|
rūciḥ prasādaḥ praśamo 'nukampanā
kṣamātha medhā prabalatvameva ca|
ahāryatāṅgaiḥ samupetatā bhṛśaṁ
jinātmaje tatparipākalakṣaṇam||1||
rūcirmahāyānadeśanādharme, prasādastaddeśike, praśamaḥ kleśānām, anukampā sattveṣu, kṣamā duṣkaracaryāyāṁ, medhā grahaṇadhāraṇaprativedheṣu, prabalatvamadhigame, ahāryatā māraparapravādibhiḥ, prāhāṇikāṅgaiḥ samanvāgatatvam| bhṛśamiti rūcyādīnāmadhimātratvaṁ darśayati| eṣa samāsena bodhisattvānāṁ navaprakāra ātmaparipāko veditavyaḥ|
rūciparipākamārabhya ślokaḥ|
sumitratāditrayamugravīryatā parārdhaniṣṭhottamadharmasaṁgrahaḥ|
kṛpālusaddharmamahāparigrahe mataṁ hi samyakparipākalakṣaṇam||2||
sumitratāditrayaṁ satpuruṣasaṁsevā saddharmaśravaṇaṁ yoniśomanasikāraśca| ugravīryatā adhimātro vīryārambhaḥ| parārdhaniṣṭhā sarvācintyasthānanirvicikitsatā| uttamadharmasaṁgraho mahāyānadharmarakṣā, tatpratipannānāmupadravebhyo rakṣaṇāt|
bodhisattvasya mahāyānadharmaparigrahamadhikṛtyedaṁ rūciparipākalakṣaṇaṁ veditavyam| yena kāraṇena paripacyate sumitratāditrayeṇa| yaśca tasyāḥ paripāka ugravīryaparārdhaniṣṭhāyuktaḥ svabhāvaḥ| yatkarma cottamadharmasaṁgrahakaraṇāttadetena paridīṣitam|
prasādaparipākamārabhya ślokaḥ|
guṇajñatāthāśusamādhilābhitā
phalānubhūtirmanaso'dhyabheda[dya ?]tā|
jīnātmaje śāstari saṁprapattaye
mataṁ hi samyakparipākalakṣaṇam||3||
tatparipāko'pi kāraṇataḥ svabhāvataḥ karmataśca paridīpitaḥ| guṇajñatā ityapi sa bhagavāṁstathāgata iti vistareṇa kāraṇam| avetyaprabhāva[sāda]lābhādabhedyacittatā svabhāvaḥ|
āśusamādhilābhastatphalasya cābhijñādikasya pratyanubhavanaṁ karma|
praśamaparipākamārabhya ślokaḥ|
susaṁvṛtiḥ kliṣṭavitarkavarjanā
nirantarāyo'tha śubhābhirāmatā|
jinātmaje kleśavinodanāyatan-
mataṁ hi samyakparipākalakṣaṇam||4||
kleśavinodanā bodhisattvasya praśamaḥ| tatparipāko 'pi kāraṇataḥ svabhāvataḥ karmataśca paridīpitaḥ| indriyāṇāṁ smṛtisaṁprajanyābhyāṁ susaṁvṛtiḥ kāraṇam| kliṣṭavitarkavarjanā svabhāvaḥ| pratipakṣabhāvanāyāṁ nirantarāyatvaṁ kuśalābhirāmatā ca karma|
kṛpāparipākalakṣaṇamadhikṛtya ślokaḥ|
kṛpā prakṛtyā paraduḥkhadarśanaṁ
nihīnacittasya ca saṁpravarjanam|
viśeṣagatvaṁ jagadagrajanmatā
parānukampāparipākalakṣaṇam||5||
svaprakṛtyā ca gotreṇa paraduḥkhadarśanena nihīnayānaparivarjanatayā ca paripacyata itikāraṇam| viśeṣagāmitvaṁ paripākavṛddhigamanāt svabhāvaḥ| sarvalokaśreṣṭhātmabhāvatā karma avinivartanīyabhūmau|
kṣāntiparipākalakṣaṇamārabhya ślokaḥ|
ghṛtiḥ prakṛtyā pratisaṁkhyabhāvanā
suduḥkhaśītādyadhivāsanā sadā|
viśeṣagāmitvaśubhābhirāmatā
mataṁ kṣamāyāḥ paripākalakṣaṇam||6||
dhṛtiḥ sahanaṁ kṣāntiriti paryāyāḥ tatatparipāke gotraṁ pratisaṁkhyānaṁ bhāvanā ca kāraṇam| tīvrāṇāṁ śītādiduḥkhānāmadhivāsanāsvabhāvaḥ| kṣamasya viśeṣagāmitvaṁ kuśalābhirāmatā ca karma|
medhāparipākamārabhya ślokaḥ|
vipākaśuddhiḥ śravaṇādyamoṣatā
praviṣṭatā sūktadurūktayostathā|
smṛtermahābuddhyudaye ca yogyatā
sumedhatāyāḥ paripākalakṣaṇam||7||
tatra medhānukūlā vipākaviśuddhiḥ kāraṇam| śrutacintitabhāvitacirakṛtacirabhāṣitānāmasaṁmoṣatā subhāṣitadurbhāṣitārthasupraviṣṭatā ca smṛtermedhāparipākasvabhāvaḥ| lokottaraprajñotpādanayogyatā karma|
balavatvapratilambhaparipākamārabhya ślokaḥ|
śubhadvayena dvayadhātupuṣṭatā phalodaye cāśrayayogyatā parā|
manorathāptirjagadagrabhūtatā balopalambhe paripākalakṣaṇam||8||
tatra puṇyajñānadvayena tasya puṇyajñānadvayasya bījapuṣṭatā tatparipāke kāraṇam| adhigamaṁ pratyāśrayayogyatā tatparipākasvabhāvaḥ| manorathasaṁpattirjagadagrabhūtatā ca karma|
ahāryatāparipākamārabhya ślokaḥ|
sudharmatāyuktivicāraṇāśayo
viśeṣalābhaḥ parapakṣadūṣaṇam|
punaḥ sadā māranirantarāyatā
ahāryatāyāḥ paripākalakṣaṇam||9||
tatparipākasya saddharme yuktivicāraṇākṛta āśayaḥ kāraṇam| māranirantarāyatā svabhāvo yadā māro na punaḥ śankotyantarāyaṁ kartum| viśeṣādhigamaḥ parapakṣadūṣaṇaṁ ca karma|
prāhāṇikāṅgasamanvāgamaparipākamadhikṛtya ślokaḥ|
śubhācayo 'thāśrayayatnayogyatā
vivekatodagraśubhābhirāmatā|
jinātmaje hyaṅgasamanvaye puna-
rmataṁ hi samyakparipākalakṣaṇam||10||
tatparipākasya kāraṇaṁ kuśalamūlopacayaḥ| āśrayasya vīryārambhakṣamatvaṁ svabhāvaḥ| vivekotkṛṣṭatā kuśalābhirāmatā ca karma|
navavidhātmaparipākamāhātmyamārabhya ślokaḥ|
iti navavidhavastupacitātmā
paraparipācanayogyatāmupetaḥ|
śubha[dharma]mayasatatapravardhitātmā
bhavati sadā jagato 'grabandhubhūtaḥ||11||
dvividhaṁ tanmāhātmyam| paraparipāke pratiśaraṇatvam| satataṁ dharmakāyavṛddhiśca| tata eva jagato 'grabandhubhūtaḥ|
sattvaparipākavibhāge ekādaśa ślokāḥ|
vraṇe'pi bhojye paripāka iṣyate yathaiva tatsrāvaṇabhogayogyatā|
tathāśraye'smindvayapakṣaśāntatā[tāṁ]tathopabhogatvasuśāntapakṣatā[muśantipavkatām]||12||
anena paripākasvabhāvaṁ darśayati| yathā vraṇasya srāvaṇayogyatā paripākaḥ| bhojanasya ca bhogayogyatā| evaṁ sattvānāmāśraye vraṇabhojanasthānīye srāvaṇasthānīyaṁ vipakṣaśamanam| bhogasthānīyaśca pratipakṣopabhogaḥ| tadyogyatā āśrayasya paripāka iti| vipakṣapratipakṣāvatra pakṣadvayaṁ veditavyam|
dvitīyaślokaḥ|
vipācanoktā paripācanā tathā
paripācanā cāpyanupācanāparā|
supācanā[cā]pyadhipācanā matā
nipācanotpācananā ca dehiṣu||13||
anena paripākaprabhedaṁ darśayati| kleśavigamena pācananā [pācanā ?] vipācanā| sarvato yānatrayeṇa pācanā paripācanā| bāhyaparipākaviśiṣṭatvāt prakṛṣṭā pācanā prapācanā| yathāvineyadharmadeśanāttadanurūpā pācanā anupācanā| satkṛtya pācanā supācanā| adhigamena pācanā adhipācanā aviparītārthena| nityā pācanā nipācanā aparihāṇīyārthena| krameṇottarottarapācanā utpācanā| ityayamaṣṭaprakāraḥ pariparipākaprabhedaḥ|
tṛtīyacaturthau ślokau|
hitāśayeneha yathā jinātmajo
vyavasthitaḥ sarvajagadvipācayan|
tathā na mātā na pitā na bandhavaḥ
suteṣu bandhuṣvapi suvyavasthitāḥ||14||
tathājano nātmani vatsalo mataḥ
kuto'pi susnigdhaparāśraye jane|
yathā kṛpātmā parasattvavatsalo
hite sukhe caiva niyojanānmataḥ||15||
ābhyāṁ kiṁ darśayati| yādṛśenāśayena bodhisattvaḥ sattvānparipācayati tamāśayaṁ darśayati| mātāpitṛbāndhavāśayaviśiṣṭaṁ lokātmavātsalyaviśiṣṭaṁ ca hitasukhasaṁyojanāt| ātmavatsalastu loka ātmānaṁ hite ca sukhe ca saṁniyojayati|
avaśiṣṭaiḥ ślokairyena prayogeṇa sattvānparipācayati taṁ pāramitā pratipattyā saṁdarśayati|
yādṛśena dānena yathā sattvānparipācayati tadārabhya ślokaḥ|
na bodhisattvasya śarīrabhogayoḥ pareṣvadeyaṁ punarasti sarvathā|
anugraheṇa dvividhena pācayan paraṁ samairdānaguṇairna tṛpyate||16||
trividhena dānena pācayati| sarvasvaśarīrabhogadānena aviṣamadānena atṛptidānena ca| kathaṁ paripācayati dṛṣṭadharmasaṁparāyānugraheṇa| avighātenecchāparipūrṇāt [pūraṇāt]| anāgatena [tena] ca saṁgṛhya kuśalapratiṣṭhāpanāt|
yādṛśena śīlena yathā satvānparipācayati tadārabhya ślokaḥ|
sadāprakṛtyādhyavihiṁsakaḥ svayaṁ
rato'pramatto'tra paraṁ niveśayan|
paraṁparānugrahakṛdūdvidhā pare
vipākaniṣyandaguṇena pācakaḥ||17||
pañcavidhena śīlena| dhruvaśīlena prakṛtiśīlena paripūrṇaśīlenādhyaviṁhiṁsakatvāt| paripūrṇo hyavihiṁsako 'dhyavihiṁsako daśakuśalakarmapathaparipūritaḥ| yathoktaṁ dvitīyāyāṁ bhūmau| adhigamaśīlena svayaṁratatayā nirantarāskhalitaśīlena cāpramattatayā| kathaṁ ca paripācayati| śīle saṁniveśanāt| dvidhānugrahakriyayā dṛṣṭadharme saṁparāye ca| saṁparāyānugrahaṁ pareṣu vipākaniṣyandaguṇābhyāṁ paraṁparayā karoti| tadvipākaniṣyandayoranyonyānukūlyenāvyavacchedāt|
yādṛśyā kṣāntyā yathā sattvānparipācayati tadārabhya ślokaḥ|
pare'pakāriṇyupakāribuddhimān
pramarṣayannugramapi vyatikramam|
upāyacittairapakāramarṣaṇaiḥ
śubhe samādāpayate'pakāriṇaḥ||18||
apakāriṇi pare upakāribuddhyā pragāḍhāpakāramarṣaṇakṣāntyā paripācayati| upakāribuddhitvaṁ punaḥ kṣāntipāramitāparipūryānukūlyavṛttitā veditavyam| kathaṁ paripācayati| dṛṣṭadharmānugraheṇa cāpakāramarṣaṇāt| saṁparāyānugraheṇa copāyajñastairapakāramarṣaṇairāvarjyāpakāriṇāṁ kuśale samādāpanāt|
yādṛśena vīryeṇa yathā sattvānparipācayati tadārabhya ślokaḥ|
punaḥ sa yatnaṁ paramaṁ samāśrito
na khidyate kalpasahasrakoṭibhiḥ|
jinātmajaḥ sa[ttva]gaṇaṁ
prapācayanparaikacittasya śubhasya kāraṇāt||19||
adhimātradīrghakālākhede vīryeṇa dīrghakālākheditvamanantasattvaparipācanāt| paraikacittasya kuśalasyārthe kalpasahasrakoṭibhirakhedāt| ata evoktaṁ bhavati yathā paripācayati| kuśalacittasaṁniyojanāt dṛṣṭadharmasaṁparāyānugraheṇeti|
yādṛśena dhyānena yathā sattvānparipācayati tadārabhya ślokaḥ|
vaśitvamāgamya manasyanuttaraṁ
paraṁ samāvarjayate'tra śāsane|
nihatya sarvāmavamānakāmatāṁ
śubhena saṁvardhayate ca taṁ punaḥ||20||
prāptānuttaravaśitvena dhyānena nirāmiṣeṇa ca nihatasarvāvamānābhilāṣeṇa paripācayati| buddhaśāsane parasyāvarjanādāvarjitasya ca kuśaladharmasaṁvardhanāt paripācayati|
yādṛśyā prajñayā yathā sattvānparipācayati tadārabhya ślokaḥ|
sa tattvabhāvārthanaye suniścitaḥ karoti sattvānsuvinīta saṁśayān|
tataśca te tajjinaśāsanādarād vivardhayante svaparaṁ guṇaiḥ śubhaiḥ||21||
sa bodhisattvastattvārthanaye cābhiprāyārthanaye ca suviniścitayā prajñayā paripācayati| kathaṁ paripācayati sattvānāṁ saṁśayavinayanāt| tataśca śāsanabahumānātteṣāmātmaparaguṇasaṁvardhakatvena|
niya[ga]mena ślokaḥ|
iti sugatigatau śubhatraye vā jagadakhilaṁ kṛpayā sa bodhisattvaḥ|
tanuparamavimadhyamaprakārairvinayati lokasamānabhāvagatyā||22||
anena yatra ca vinayati, sugatigamane yānatraye vā| yacca vinayati, jagadakhilam| yena ca vinayati, kṛpayā| yaśca vinayati bodhisattvaḥ| yādṛśaiśca paripācanaprakārai tanuparamavimadhyamaprakāraiḥ| yāvantaṁ ca kālaṁ, tatparidīpanāt samāsena paripākamāhātmyaṁ darśayati| tatra tanuḥ prakāro'dhimukticaryābhūmau bodhisattvasya paramo'ṣṭāmyādiṣu vimadhyamaḥ saptasu veditavyaḥ| yāvallokasya bhāvastatsamānayā gatyā atyantamityarthaḥ|
|| mahāyānasūtrālaṁkāre paripākādhikāro'ṣṭamaḥ||
Links:
[1] http://dsbc.uwest.edu/node/6140