The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
svārthānumānam
anumānasya dvaividhyam svārthānumānalakṣaṇam
anumānaṁ dvividham - svārthaṁ parārthaṁ ca | svasmai yattat svārthamanumānaṁ jñānātmakam | parvatādau dharmiṇi dhūmādikaṁ dṛṣṭvā yasya pratipattuḥ vahnijñānamutpadyate, sa eva tena jñānena parokṣamarthaṁ pratipadyate nānya iti svārthānumānamucyate | parasmai yattat parārtham | parārthānumānaṁ vacanātmakam | trirupaliṅgapratipādakaṁ vacanaṁ paraṁ pratipādayati jñāpayatīti kṛtvā vacanamapyanumānaśabdenocyate, upacārāt , yathā āyurghṛtamiti |
anumānasya kāryam
tatra svārtha trirupaliṅgādyadanumeye jñānam | rupatrayayuktālliṅgādanumeye parokṣaviṣaye yad jñānaṁ rpatipatturutpadyate , tat svārthānumānam | tacca dharmaviśeṣa sambandhitayā sādhyāvinābhāvitvaniścaya ityeke | agnyadhyavasāya ityanye |
liṅgasya trirupatvam
samprati liṅgasya trirupatvamucyate - anumeye satvameva niścitam | anumeye parvatādau dharmiṇi liṅgasyāstitvameva niścitaṁ , tadekaṁ rupaṁ pakṣadharmatāsaṁjñakam | atra sattvagrahaṇenāsidhdasya nirāsaḥ , yathā -anityaśśabdaścākṣuṣatvāt , cākṣuṣatvaṁ cakṣurvijñānagrāhyatvamucyate , tacca śabde dharmiṇi nāsti | evakāreṇa pakṣaikadeśāsidhdasya nirāsaḥ , yathā digambaraprayogaḥ - cetanāstaravaḥ svāpāt | patrasaṅkocalakṣaṇo hi svāpaḥ , sa ca sarveṣu taruṣvasidhdaḥ | niścitagrahaṇena sandigdhāsiddhasya nirāsaḥ , yathā - agniratra vāṣpāditvena sandihyamānād bhūtasaṁghātāt | satvaśabdātpaścādevakāreṇa asādhāraṇasya nirāsaḥ , yathā- anityaśśabdaḥ śrāvaṇatvāt ghaṭavat ||
sapakṣanirupaṇam
sapakṣa eva sattvaṁ niścitamiti vartate| samānaḥ pakṣaḥ sapakṣaḥ | pakṣeṇa saha sadṛśo dṛṣṭāntadharmītyarthaḥ | sapakṣa eva satvaṁ niścitamityanvayasaṁjñakaṁ dvitīyaṁ rupam | atra sattvagrahaṇena virudhdasya nirāsaḥ , yathā - śabdo nityaḥ kṛtakatvāt ghaṭavat | kṛtakatva hi nityatvavipakṣeṇānityatvena vyāptamiti virudhdamucyate | evakāreṇa sādhāraṇasya nirāsaḥ , yathā - nityaśśabdaḥ prameyatvāt ghaṭavat | prameyatvaṁ hi vikalpaviṣayīkṛtatvam , tacca sapakṣe ākāśādau vipakṣe ca ghaṭādau sarvatrāstīti sādhāraṇamucyate | sattvaśabdāt pūrvasminnevakāreṇa sarvasapakṣāvyāpino'pi prayatnānantarīyakasya hetutvaṁ kathitam | yathā - anityaśśavdaḥ prayatnānantarīyakatvādghaṭavadvidyudvat | niścitagrahaṇena sandigdhānvayasya nirāsaḥ , yathā - asarvajño'yaṁ kaścit vaktṛtvādiṣṭapuru ṣavat | iṣṭapuruṣe sapakṣe ca vaktṛtvamasarvajñatvena vyāptamavyāptaṁ vā na jñāyate ||
vipakṣanirupaṇam
asapakṣe cāsattvameva niścitam | na sapakṣo'sapakṣaḥ | tatrāsattvameva niścitaṁ vyatirekasaṁjñakaṁ tṛtīyaṁ rupam | atrāpyasattvagrahaṇena virudhdasya nirāsaḥ | yathā nityaśśabdaḥ kṛtakatvādghaṭavat | virudhdo hi vipakṣe'sti | evakāreṇa sādhāraṇasya vipakṣaikadeśavṛtternirāsaḥ | prayatnānantarīyakatve sādhye anityatvaṁ vipakṣaikadeśe vidhudādāvasti | ākāśādau nāsti | tato niyamenāsya nirāsaḥ | asattvavacanātpūrvasminnavadhāraṇe ayamarthaḥ syāt | vipakṣa eva yo nāsti sa hetuḥ | tathā ca prayatnānantarīyakatvaṁ sapakṣe'pi nāsti , tato na hetuḥ syāt , tataḥ pūrva na kṛtamiti | niścitagrahaṇena sandigdhavipakṣavyāvṛttikasya nirāsaḥ | yathā'vītarāgo'yaṁ puruṣo vaktṛtvāt , rathyāpuruṣavat | yatrā'vītarāgatvaṁ nāsti tatra vaktṛtvamapi nāsti , yathopalakhaṇḍe | yadi nāma pāṣaṇakhaṇḍādubhayaṁ vyāvṛttaṁ tathāpi na jñāyate kimavītarāgatvanivṛttyā pāṣaṇakhaṇḍādbaktṛtvaṁ nivṛttaṁ , ahosvit svata eveti| tataḥ sandigdhavyatireko'yamanaikāntikaḥ | asattvaśabdātpaścādevakāreṇa vipakṣaikadeśavṛtternirāsaḥ | yathā - prayatnānantarīyakaśśabdo'nityatvāt | anityatvaṁ vipakṣādākāśānnivṛttaṁ , na vidyutaḥ | tato vipakṣaikadeśavṛttitvamasya||
trirupaprayogasya prayojanam
nanu sapakṣa eva sattyamityukte sāmārthyādevāsapakṣe cāsattvamiti gamyate | tatkimarthamubhayorupādanamiti cet ? vipakṣaniyamārthamiti pūrvavṛddhāḥ | te ca trividha eva vipakṣo bhavatīti manyante | sādhyābhāvamātraṁ , sādhyādanyaḥ , sādhyena saha viruddhaśca prayoganiyamārthamiti kecit | anvayaprayogo vyatirekaprayogo vā niyamavānekaḥ prayoktavyo na dvāvapīti | sādharmyavaidharmyaprayogasūcanārthamiti kecit|
triliṅgabhedanirupaṇam
trirupāṇi ca trīṇyeva liṅgāni | trīṇi rupāṇi yeṣāṁ tāni trirupāṇi trīṇyeva liṅgāni | kāryaṁ trirupaṁ liṅgam | svābhāvastrirupaṁ liṅgam | anupalabdhistrirupaṁ liṅgam | sādhanaṁ jñāpakaṁ heturvyāpyaṁ ceti liṅgāparanāmāni |
kāryahetunirupaṇam
tatra kāryaṁ yathā - yatra dhūmastatrāgniryathā mahānase , dhūmaścātreti | vyāptipakṣadharmatāsaṁjñakaṁ dvayavayavameva sādhanavākyaṁ saugatānām | anye tu pratijñāhetudṛṣṭāntopanayanigamanaṁ ceti pañcāvayavaṁ sādhanavākyamāhuḥ | upanyāsaścedṛśaḥ - agniratra , dhūmāt , yatra dhūmastatrāgniryathā mahānase , tathā cāyaṁ, tasmādagniriti | etaccāyuktam | pratijñāvacanamātrātsambandharahitāt sādhyapratipatterayogāt | sambandhābhāvastu śabdārthayoḥ sambandhadūṣaṇe pratipāditatvānna punarucyate | pratijñāmantareṇa pañcapyantahetuprayogo'pyayuktaḥ | hetuṁ vinopanayadṛṣṭāntāvapyayuktau| yatra pratijñaiva nāsti tatra pratijñāyāḥ punarvacanaṁ nigamanaṁ kuto bhaviṣyatīti sarvamāmūlaṁ viśīrṇam |
kāryasambandhanirapaṇam
ayaṁ ca kāryaheturviṣayabhedena trividhaḥ | agnyādau sādhye dhūmādiḥ trividhapratyakṣānupalambhena niścetavyaḥ | cakṣurādau sādhye jñānaṁ kādācitkāryotpādānniścīyate | rupādau sādhye rasādirekasāmagryadhīnatayā niścīyate, yathā mātuluṅgafale rasādrūpānumānam | na rupādrasānumānam | atra rupe janayitavye pūrvakaṁ rupamupādānam | rasastu sahakārikāraṇam | pūrvapuñjāduttarapuñjasyotpattau nyāya eṣaḥ | nanūpādānasahakārikāraṇayoranvayavyatirekānuvidhānasya kāryaṁ prati tulyatvātko bhedaḥ ? ucyate, yadvikriyayā yanniṣpattirekasantāne tatkāryaṁ pratipūrvakamupādānam | yatsantānāntare viśeṣodayanimittaṁ tatsahakārikāraṇam | yathā śālyaṅkure janayitavye śālibījamupādānam , kṣitisalilādi tatra sahakāri | tadevaṁ kāryahetustadutpattisambandhād gamaka iti sthitam ||
svabhāvahetunirupaṇam
svabhāvo yathā - svabhāvaḥ svasattāmātrabhāvini sādhyadharme yo heturucyate sa tasya sādhyasya dharmasya svabhāvo boddhavyaḥ | yathā- vṛkṣavyavahārayogyo'yaṁ śiṁśapāvyavahārayogyatvāt | ayamiti puraḥ paridṛśyamānaḥ padārtho dharmī | śiṁśapāvyavahārayogyatvāditi hetuḥ | śiṁśapāvyavahārayogyatvāditi ko'rthaḥ ? śākhāpatravarṇasaṁsthānaviśeṣavyavahārayogyatvādityarthaḥ | vṛkṣavyavahārayogyatvaṁ sādhyam| nanvekatve sādhyasādhanabhāvo na yuktaḥ , pratijñārthaikadeśatvāt ? na | abhede'pi kaścitpratipattā śiṁśapāvyavahāraṁ kṛtvā tatra vṛkṣavyavahāraṁ prāk kṛtamapi vyāmohāt kiñcidāropya punarna karoti | sa idāniṁ svabhāvahetunā vyavahāryate | tasmādetayoḥ paramārthata ekatve'pi vikalpabuddhau vyāvṛttisamāśrayeṇa samutpannāyāṁ bhedena pratibhāsanāt sādhyasādhanatvaṁ na virudhyata iti ||
anupalabdhihetunirupaṇam
anupalabdhiryathā - nāstīha pradeśe ghaṭaḥ , upalabdhilakṣaṇaprāptasyānupalabdheḥ | upalabdhilakṣaṇaprāptasyeti dṛśyasyetyarthaḥ |
nanvasataḥ kathaṁ dṛśyatā ? ekendriyajñānagrāhyo pradeśādāvupalabhyamāne yadi ghaṭaḥ syāt dṛśya eva bhavediti| upalambhapratyayāntarasākalyāt dṛśtayā sambhāvitaḥ , na tu dṛśya eva | tasyānupalabdheriti hetuḥ | sa caikajñānasaṁsargipadārthādekajñānasaṁsargipadārthopalambhādvā niścīyata iti tadubhayaṁ karmakartṛbhāvena paryudāsavṛttyā anupalabdhirucyate , na tu prasajyavṛttyā upalabdhinivṛttimātram | taddhi svayameva na kiñciditi kathaṁ sādhanaṁ syāt | nāpi pratiṣedhyādanyasya jñānamātram , rupopalambhādapi nāraṅgarasaniṣedhaprasaṅgāt | tasmānniṣedhyādanyadviśiṣṭameva vastudvayaṁ pradeśaḥ pradeśajñānaṁ vā'nupalabdhiriti sthitam |
abhāvo'sādhyaḥ
ata evābhāvo na sādhyate | tasya ghaṭaviviktapradeśagrāhiṇā pratyakṣeṇaiva siddhatvāt | abhāvavyavahārastu mṛḍhaṁ prati anulambhena sādhyate | tathā hi - kaścinmūḍho rajaḥprabhṛtiṣu sāṁkhyaprasiddheṣu guṇeṣvanupalambhena pravarttitābhāvabyavahāro'pi punaḥ sarvaṁ sarvatrāstīti svasiddhāntābhyāsāt kvā'pi pradeśādau ghaṭānupalambhe satyapi nābhāvavyavahāraṁ karotītyanupalambhena trividho vyavahāraḥ kāryate | tatra niḥ śaṅkagamanāgamanalakṣaṇaḥ kāyiko vyavahāraḥ | ghaṭo nāstīti vācikaḥ | īdṛśa eva antarjalpākāro mānasikaśceti |
anupalabdhertādātmyatadutpattisambandhanirupaṇam
anupalambhasya karmadharmapakṣe sādhyena saha [sādṛśye] tādātmyalakṣaṇa eva sambandho boddhavyaḥ | kartṛdharmapakṣe tu tadutpattiḥ | tathā hi - ghaṭaviviktapradeśaḥ pradeśajñānaṁ vā'nupalabdhirityuktam | asadvyavahārayogyatvaṁ ca tasya svabhāvaḥ [na kārya ] jñānaṁ tu pradeśasya kāryamiti ||
anupalabdhervyapadeśaḥ
nanu yadyanupalabdherapi tādātmyatadutpattī eva sambandhau , kathaṁ tarhi kāryasvabhāvābhyāmanupalabdherbhedaḥ ? pratiṣedhasādhanāt bhedau na vastutaḥ | yathoktamācāryeṇa -
atra dvau vastusādhanau , ekaḥ pratiṣedhahetuḥ iti |
upalavdhilakṣaṇaprāptatvaviśiṣṭena deśavipakṛṣṭe sumervādau kālaviprakṛṣṭe bhaviṣyacchaṅkhacakravartyādau svabhāvaviprakṛṣṭe piśācādāvanupalambhamātrasambhave'pi nābhāvavyavahāra ityuktaṁ bhavati |
anupalabdhervartamānakāle anāgatakāle ca pramāṇam
iyaṁ cānupalabdhirvartamānakāle pramāṇaṁ viśiṣṭasmaraṇasadbhāve'tītakāle ca , anāgatakāletvanupalabdhiḥ svayameva sandigdharupā | tato na pramāṇam | [anayā'nulabdhyā'bhāvavyahāraḥ sādhyate, na tvabhāvaḥ | tasya pratyakṣeṇaiva sidhdatvādityuktaṁ prāk ] yathā''hanyāyavādī -
amūḍhasmṛtisaṁskārasyātītasya vartamānasya ca pratipattṛpratyakṣasya
nivṛttiranupalabdhi rabhāvavyavahārasādhanī iti|
anupalabdhibhedāḥ
tatra yadā dūratvānniṣedhyasyāyogyadeśatvaṁ syāt , tadā dṛśyānupalabdhiḥ sākṣātprayoktuṁ na śakyata iti kāryānupalabdhyādayaḥ prayujyante | ata eveyaṁ prayogabhedena ṣoḍaśadhā bhavati | (1) tatra svabhāvānupalabdhiryathā- nāstyatra dhūmaḥ , upalabdhilakṣaṇaprāptasyānupalabdheḥ | pratiṣedhyasya dhūmasya yaḥ svabhāvaḥ tasyehānupalabdhiḥ | (2) kāryānupalabdhiryathā- nehāpratibaddhasāmarthyāni dhūmakāraṇāni santi , dhūmābhāvāt | pratiṣedhyānāṁ hi dhūmakāraṇānāṁ kārya dhūmaḥ , tasyehānupalabdhiḥ | (3) kāraṇānupalavdhiryathā- nāstyatra dhūmaḥ dahanābhāvāt | pratiṣedhyasya dhūmasya kāraṇaṁ dahanaḥ , tasyehānupalabdhiḥ | (4) vyāpakānupalabdhiryathā - nātra śiṁśapā , vṛkṣābhāvāt | pratiṣedhyāyāḥ śiṁpāyāḥ vyāpako vṛkṣaḥ , tāsyehānupalabdhiḥ | (5) svabhāvaviruddhopalabdhiryathā- nātra śītasparśaḥ , vahneriti | pratiṣedhyasy śītasparśasya yaḥ
svabhāvaḥ tasya virudhdo vahniḥ tasya cehopalabdhiḥ |(6) kāryaviruddhopalavdiryathā -nehāpratibadhdasāmarthyāni śītakāraṇāni santi , vahneriti| antyadaśāprāptameva kāraṇaṁ kāryaṁ janayati , na sarvaṁ kāraṇām , tato viśeṣaṇopādānam | pratiṣedhyānāṁ śītakāraṇānāṁ kāryaṁ śītaṁ , tasya viruddho vahniḥ , tasyehopalabdhiḥ | (7) kāraṇaviruddhopalabdhiryathā -nāsya romaharṣādiviśeṣāḥ santi , sannihitadahanaviśeṣatvāt | pratiṣedhyānāṁ romaharṣādiviśeṣāṇāṁ kāraṇaṁ śīta , tasya viruddho dahanaviśeṣaḥ , tasya cehopalabdhiḥ | (8) vyāpakaviruddhopalavdhiryathā - nātra tuṣārasparśaḥ , dahanāt | pratiṣedhyasya tuṣārasparśasya vyāpakaṁ śītaṁ , tasya viruddho dahanaviśeṣaḥ tasyehopalabdhiḥ | (9) svabhāvaviruddhakāryopalabdhiryathā, nātra śītasparśaḥ, dhūmāt | pratiṣedhyasya śītasparśasya yaḥ svabhāvastasya viruddho'gniḥ, tasya kārya dhūmaḥ , tasya cehopalabdhiḥ | (10) kāryaviruddhakāryopalabdhiryathā-nehāpratibadhdasāmarthyāni śītakāraṁṇāni santi dhūmāditi | pratiṣedhyānāṁ śītakāraṇānāṁ kāryaṁ śītaṁ , tasya viruddho vahniḥ , tasya kāryaṁ dhūmaḥ , tasya cehopalabdhiḥ | (11) kāraṇaviruddhakāryopalabdhiryathā -na romaharṣādiviśeṣayukta sparśavānayaṁ pradeśo dhūmāditi | pratiṣedhyānāṁ hi romaharṣādisparśaviśeṣāṇāṁ kāraṇaṁ śītam , tasya viruddho'gniḥ , tasya kāryaṁ dhūmaḥ, tasya cehopalabdhiḥ | (12) vyāpakaviruddhakāryopalabdhiryathā - nātra tuṣārasparśaḥ , dhūmāditi | niṣedhyasya tuṣārasparśasya vyāpakaṁ śītam , tasya viruddho'gniḥ , tasya kāryaṁ dhūmaḥ , tasya cehopalabdhiḥ |
(13) svabhāvaviruddhavyāptopalabdhiryathā - nātra vahniḥ , tuṣārasparśāt | pratiṣedhyasya hi vahneryaḥ svabhāvastasya viruddhaṁ śītam , tena vyāptastuṣārasparśaḥ , tasya cehopalabdhiḥ | (14) kāryaviruddha - vyāptopalabdhiryathā - nehāpratibaddhasāmarthyāni vahnikāraṇāni santi , tuṣārasparśāditi | pratiṣedhyānāṁ vahnikāraṇānāṁ kāryaṁ vahniḥ , tasya viruddhaṁ śītam , tena vyāptastuṣārasparśaḥ , tasya cehopalabdhiḥ | (15) kāraṇaviruddhavyāptopalabdhiryathā - nātra dhūmastuṣārasparśāditi | pratiṣedhyasya dhūmasya yatkāraṇamagniḥ , tasya viruddhaṁ śītam , tena vyāptastuṣārasparśaḥ , tasya cehopalabdhiḥ|
(16) vyāpakaviruddha -vyāptopalabdhiryathā - nāyaṁ nityaḥ , kadācitkāryakāritvāt | pratiṣedhyasya nityatvasya niratiśayatvaṁ vyāpakaṁ, tasya viruddhaṁ sātiśayatvaṁ , tena vyāptaṁ kadācitkāryakāritvaṁ , tasya cehopalabdhiḥ |
ete ca kāryānupalabdhyādayaḥ pañcadaśa prayogāḥ svabhāvānupalabdhisvabhāvā eva pratipattavyāḥ | prayuktibhedena paraṁ bhedaḥ | tatra svabhāvānupalambhenāsad vyavahārayogyatvaṁ sādhyate, na tvābhāvaḥ | tasya ca pratyakṣeṇaiva siddhatvāt | aparaiśca sarvairabhāvo'bhāvabyavahāraśca sādhyate , teṣāṁ parokṣaviṣayatvāt ||
iti tarkabhāṣāyāṁ svārthānumānaparicchedo dvitīyaḥ samāptaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5117