The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
candra iti 52
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamaḥ karṣako brāhmaṇaḥ| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṁvṛttā| sāṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| dārako jāto 'bhinūpo darśanīyaḥ prāsādikaḥ sarvajanamanonayanaprahlādanakaraḥ| tasya jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādasya jātau sarvalokānāṁ nayanaprahlādanaṁ tasmādbhavatu asya dārakasya candra iti nāmeti| sa ca tena brāhmaṇena kṛcchreṇa labdho na cāsyānyaḥ putro na duhitā||
sa unnīto vardhito mahānsaṁvṛttaḥ| sa sarvalokaprahlādanakaratvādbāhmaṇagṛhapatibhiḥ kṛtsnaṁ nagaramanvāhiṇḍyata iti sa brāhmaṇastasminbhūyasyā mātrayā 'dhyavasito nityameva kramasthānaśayyāsu saṁrakṣaṇaparo 'vatiṣṭhate|| tasya ca brāhmaṇasyānāthapiṇḍadasamīpe gṛham| atha sa brāhmaṇadārako 'nāthapiṇḍadasaṁsargājjetavanaṁ gatvā buddhavacanaṁ śṛṇoti| tena bhagavacchāsane prasādaḥ pratilabdhaḥ|| sa cālpāyuṣkaḥ kālaṁ kṛtvā praṇīteṣu deveṣu trayastriṁśeṣūpapannaḥ||
dharmatā khalu devaputrasya vā devakanyāyā vāciropapannasya trīṇi cittānyutpadyatte kutaścyutaḥ kutropapannaśca kena karmaṇeti| paśyati manuṣyebhyaścyutaḥ praṇīteṣu deveṣu trayastriṁśeṣūpapanno bhagavato 'ttike cittamabhiprasādyeti| atha brāhmaṇapūrviṇo devaputrasyaitadabhavat| na mama pratinūpaṁ syādyadahaṁ paryuṣitaparivāso bhagavattaṁ darśanāyopasaṁkrāmeyaṁ yannvahamaparyuṣitaparivāsa eva bhagavattaṁ darśanāyopasaṁkrāmeyamiti| atha brāhmaṇapūrvako devaputraścalavimalakuṇḍaladharo hārārdhahāravirājitagātro maṇiratnavicitracūḍaḥ kuṅkumatamālapatraspṛkkādisaṁsṛṣṭagātrastasyāmeva rātrau divyānāmutpalakumudapuṇḍarīkamandārakāṇāṁ puṣpāṇāmutsaṅgaṁ pūrayitvā sarvajetavanamudāreṇāvabhāsenāvabhāsya bhagavattaṁ puṣpairavakīrya bhagavataḥ purastānniṣaṇo dharmaśravaṇāya| atha bhagavānbrāhmaṇapūrvakasya devaputrasyāśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśīṁ caturāryasatyasaṁprativedhikīṁ dharmadeśanāṁ kṛtavānyāṁ śrutvā brāhmaṇapūrvakeṇa devaputreṇa viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotaāpattiphalaṁ prāptam| sa dṛṣṭasatyastrirudānamudānayati| idamasmākaṁ bhadatta na mātrā kṛtaṁ na pitrā na rājñā na devatābhirneṣṭena svajanabandhuvargeṇa na pūrvapretairna śramaṇabrāhmaṇairyadbhagavatāsmākaṁ kṛtam| ucchoṣitā rudhirāśrusamudrā laṅghitā asthiparvatāḥ pihitānyapāyadvārāṇi vivṛtāni svargamokṣadvārāṇi pratiṣṭhāpitāḥ smo devamanuṣyeṣu| āha ca|
tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣayuktaḥ|
apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaśca mayopalabdhaḥ||
tvadāśrayāccāptamapetadoṣaṁ mayādya śuddhaṁ suviśuddha cakṣuḥ|
prāptaṁ ca śāttaṁ padamāryakāttaṁ tīrṇaśca duḥkhārṇavapāramasmi||
naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya|
bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanamiti||
avanamya tataḥ pralambahāraścaraṇau dvāvabhivandya jātaharṣaḥ|
parigamya ca dakṣiṇaṁ jitāriṁ suralokābhimukho divaṁ jagāma||
atha brāhmaṇapūrvako devaputro vaṇigiva labdhalābhaḥ sasyasaṁpanna iva karṣakaḥ śūra iva jitasaṁgrāmaḥ sarvarogaparimukta ivāturo yayā hi vibhūtyā bhagavatsakāśamāgatastayaiva vibhūtyā svabhavanaṁ gataḥ||
bhikṣavaḥ pūrvarātrāpararātraṁ jāgarikāyogamanuyuktā viharatti| tairdṛṣṭo bhagavato 'ttike udāro 'vabhāsaḥ| yaṁ dṛṣṭvā saṁdigdhā bhagavattaṁ papracchuḥ| kiṁ bhagavannasyāṁ rātryāṁ bhagavattaṁ darśanāya brahmā sahāmpatiḥ śakro devendraścatvāro lokapālā upasaṁkrāttāḥ|| bhagavānāha| na bhikṣavo brahmā sahāmpatirna śakro devendro nāpi catvāro lokapālā māṁ darśanāyopasaṁkrāttā api yo 'sāvekaputrako 'sya brāhmaṇasya putro 'lpāyuṣkaḥ kālagataḥ mamāttike cittamabhiprasādya praṇīteṣu deveṣu trayastriṁśeṣūpapannaḥ| so 'syāṁ rātrau matsakāśamupasaṁkrāttastasya mayā dharmo deśito dṛṣṭasatyaśca svabhavanaṁ gataḥ||
atra cāttare sa brāhmaṇastamekaputrakamiṣṭaṁ kāttaṁ priyaṁ manāpaṁ kṣāttamapratikūlaṁ śmaśāne nirhṛtyotsaṅge kṛtvā karuṇakaruṇaṁ vilapankathayati hā putraka hā ekaputraketi| jñātayaḥ subahvapi śokavinodanaṁ kurvāṇā na śakruvattyutthāpayitum| sa kākakuraraśvasṛgālagṛdhraparivṛtaḥ prakīrṇakeśībhiḥ strībhiranugato mahājanakāyena codvīkṣyamāṇastiṣṭhati|| tato 'sya putro devabhūtaḥ pitaraṁ paridevamānaṁ dṛṣṭvā kāruṇyādākampitahṛdayaḥ pituḥ śokavinodanārthamṛṣiveṣadhāriṇamātmānamabhinirmāya śmaśānasamīpe pañcatapāvasthitaḥ|| atha sa brāhmaṇastamṛṣiṁ papraccha| bho maharṣe anena tapasā kiṁ prārthayasa iti|| ṛṣirāha| rājyaṁ prārthaye sauvarṇaśca me rathaḥ syānnānāratnavicitraḥ sūryacandramasau rathacakre syātāṁ catvāraśca lokapālāḥ purastānnayeyuḥ so 'haṁ taṁ rathamabhiruhyemāṁ mahāpṛthivīmanvāhiṇḍeyeti|| brāhmaṇaḥ kathayati|
yadi varṣaśataṁ pūrṇa tapiṣyasi nirattaram|
na lapsyase 'pi tatsthānaṁ paramatapasāpi hīti||
ṛṣiḥ kathayati| tvaṁ ca punena mṛtakuṇapenāśucinā paramadurgandhena śavena kāṣṭhabhūtena kiṁ prārthayasa iti|| brāhmaṇaḥ prāha| priyo me ekaputrakaḥ kālagatastaṁ prārthaya iti|| ṛṣirāha|
yadi varṣaśataṁ pūrṇaṁ rodiṣyasi nirattaram|
na lapsyase 'pi taṁ putraṁ ruditena hi kiṁ taveti||
tatastasya brāhmaṇasya bhūtamṛṣivacanamavagatya prasādo jātaḥ prasādajātaścāha| kastvamiti|| tata ṛṣistaṁ veṣamattardhāpya svaveṣeṇa sthitvā pitaramāha| ahaṁ te sa ekaputrako bhagavato 'ttike cittaṁ prasādya kālagataḥ praṇīteṣu deveṣu trayastriṁśeṣūpapannastava śokavinodanārthamihāgata ehi tvaṁ tāta buddhaṁ bhagavattaṁ śaraṇaṁ gaccha apyeva tvamapi saṁsārasamatikrāmaṁ kuryā iti||
atha sa brāhmaṇo mṛtaśarīramapahāya yena bhagavāṁstenopasaṁkrāttaḥ| upasaṁkramya bhagavataḥ pādābhivandanaṁ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tasmai bhagavatā caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā yāṁ śrutvā tena brāhmaṇena viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srota āpattiphalaṁ prāptam| sa labdhodayo labdhalābho bhagavataḥ pādauśirasā vanditvā bhagavattaṁ triḥ pradakṣiṇīkṛtya prakrāttaḥ||
tato bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| paśya bhagavanyāvadanena devaputreṇāyaṁ pitā śokaṁ vinodya satyadarśane pratiṣṭhāpita iti|| bhagavānāha| kimatra bhikṣava āścaryaṁ yadanenaitarhi dṛṣṭasatyena pitā paritrātaḥ| yattvanenātīte 'dhvani pṛthagjanena satā yāvattrirapi pitā jīvitādyavaropyamāṇaḥ paritrātaḥ tacchṛṇu suṣṭhu ca manasi kuruta bhāṣiṣye|
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani vārāṇasyāṁ nagaryāmanyatamaḥ pāradārikaḥ| tasya putro bhadraḥ kalyāṇāśayo 'tīva lokasyābhimataḥ|| yāvadasya pitrā cauryaṁ kṛtam| tato rājñā vadhyatāmityājñaptam| tataḥ putreṇa yāvatrirapi rājānaṁ vijñāpya iṣṭena jīvitenācchāditaḥ||
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena pāradārika āsīdayaṁ sa brāhmaṇaḥ pāradārikaputro 'yameva brāhmaṇadārakaḥ||
bhikṣava ūcuḥ| kiṁ karma kṛtaṁ yena pitāputrābhyāṁ satyadarśanaṁ kṛtamiti|| bhagavānāha| kāśyape samyaksaṁbuddhe upāsakabhūtābhyāṁ śaraṇagamanaśikṣāpadagrahaṇaṁ kṛtaṁ tenedānīṁ satyadarśanaṁ kṛtam| tasmāttarhi bhikṣavassarvasaṁskārā anityāḥ sarvadharmā anātmānaḥ śāttaṁ nirvāṇamiti nirvāṇe yatnaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo 'nye ca devāsurakinnaragaruḍamahoragādayo bhagavato bhāṣitamabhyanandan||
Links:
[1] http://dsbc.uwest.edu/node/5758