The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
25
221. yo śikṣamāṇu na upaiti kahiṁci śikṣāṁ
na ca śikṣakaṁ labhati nāpi ca śikṣadharmān|
śikṣā aśikṣa ubhayo avikalpamāno
yo śikṣate sa iha śikṣati buddhadharme||1||
222. yo bodhisattva imu jānati eva śikṣāṁ
na sa jātu śikṣavikalo bhavate duśīlo|
ārādhiteṣu iha śikṣati buddhadharmaṁ
śikṣātiśikṣakuśalo ti nirūpalambho||2||
223. śikṣantu eva vidu prajña prabhaṁkarāṇāṁ
notpadyate akuśalamapi ekacittam|
sūrye yathā gagani gacchati antarīkṣe
raśmīgate na sthihate purato'ndhakāram||3||
224. prajñāya pāramita śikṣita saṁskṛtānāṁ
sarveṣa pāramita bhontiha saṁgṛhītāḥ|
satkāyadṛṣṭi yatha ṣaṣṭi duve ca dṛṣṭī
antargatāstathami pāramitā bhavanti||4||
225. yatha jīvitendriya niruddhi ya kecidanye
bhontī niruddha pṛthu indriya yāvadasti|
emeva prajñacarite vidu uttamānāṁ
sarveta pāramita ukta ya saṁgṛhītā||5||
226. ye cāpi śrāvakaguṇā tatha pratyayānāṁ
sarveṣu bhonti vidu śikṣitu bodhisattvā|
no cāpi tatra sthihatāna spṛheti teṣā-
mayu śikṣitavyamati śikṣati etamartham||6||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ śikṣāparivarto nāma pañcaviṁśatimaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4477