Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 10 dharmabhāṇakaparivartaḥ

10 dharmabhāṇakaparivartaḥ

Parallel Devanagari Version: 
१० धर्मभाणकपरिवर्तः [1]

10 dharmabhāṇakaparivartaḥ|

atha khalu bhagavan bhaiṣajyarājaṁ bodhisattvaṁ mahāsattvamārabhya tānyaśītiṁ bodhisattvasahasrāṇyāmantrayate sma-paśyasi tvaṁ bhaiṣajyarāja asyāṁ parṣadi bahudevanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyān bhikṣubhikṣuṇyupāsakopāsikāḥ śrāvakayānīyān pratyekabuddhayāniyān bodhisattvayānīyāṁśca, yairayaṁ dharmaparyāyastathāgatasya saṁmukhaṁ śrutaḥ? āha-paśyāmi bhagavan, paśyāmi sugata| bhagavānāha-sarve svalvete bhaiṣajyarāja bodhisattvā mahāsattvāḥ, yairasyāṁ parṣadi antaśaḥ ekāpi gāthā śrutā, ekapadamapi śrutam, yairvā punarantaśa ekacittotpādenāpyanumoditamidaṁ sūtram| sarvā etā ahaṁ bhaiṣajyarāja catasraḥ parṣado vyākaromyanuttarāyāṁ samyaksaṁbodhau| ye'pi kecid bhaiṣajyarāja tathāgatasya parinirvṛtasya imaṁ dharmaparyāyaṁ śroṣyanti, antaśa ekagāthāmapi śrutvā, antaśa ekenāpi cittotpādena abhyamumodayiṣyanti, tānapyahaṁ bhaiṣajyarāja kulaputrān va kuladuhitṛrvā vyākaromyanuttarāyāṁ samyaksaṁbodhau| paripūrṇabuddhakoṭīnayutaśatasahasraparyupāsitāvinaste bhaiṣajyarāja kulaputrā vā kuladuhitaro vā bhaiṣyanti| buddhakoṭīnayutaśatasahasrakṛtapraṇidhānāste bhaiṣajyarājakulaputrā vā kuladuhitaro vā bhaviṣyanti| sattvānāmanukampārthamasmin jambudvīpe manuṣyeṣu pratyājātā veditavyāḥ, ya ito dharmaparyāyādantaśa ekagāthāmapi dhārayiṣyanti vācayiṣyanti prakāśayiṣyanti saṁgrāhayiṣyanti likhiṣyanti, likhitvā cānusmariṣyanti, kālena ca kālaṁ vyavalokayiṣyanti| tasmiṁśca pustake tathāgatagauravamutpādayiṣyanti, śāstṛgauraveṇa satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti| taṁ ca pustakaṁ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyādibhirnamaskārāñjalikarmabhiśca pūjayiṣyanti| ye kecid bhaiṣajyarāja kulaputrā vā kuladuhitaro vā ito dharmaparyāyādantaśa ekagāthāmapi dhārayiṣyanti anumodayiṣyanti vā, sarvāṁstānahaṁ bhaiṣajyarāja vyākaromyanuttarāyāṁ samyaksaṁbodhau||

tatra bhaiṣajyarāja yaḥ kaścidanyataraḥ puruṣo vā strī vā evaṁ vadet-kīdṛśāḥ khalvapi te sattvā bhaviṣyantyanāgate'dhvani tathāgatā arhantaḥ samyaksaṁbuddhā iti? tasya bhaiṣajyarāja puruṣasya vā striyā vā sa kulaputro vā kuladuhitā vā darśayitavyaḥ, ya ito dharmaparyāyādantaśaścatuṣpādikāmapi gāthāṁ dhārayitā śrāvayitā vā deśayitā vā sagauravo veha dharmaparyāye| ayaṁ sa kulaputro vā kuladuhitā vā, yo hyanāgate'dhvani tathāgato'rhan samyaksaṁbuddho bhaviṣyati| evaṁ paśya| tatkasya hetoḥ? sa hi bhaiṣajyarāja kulaputro vā kuladuhitā va tathāgato veditavyaḥ sadevakena lokena| tasya ca tathāgatasyaivaṁ satkāraḥ kartavyaḥ, yaḥ khalvasmāddharmaparyāyādantaśa ekagāthāmapi dhārayet, kaḥ punarvādo ya imaṁ dharmaparyāyaṁ sakalasamāpta mudgṛhṇīyād dhārayedvā vācayedvā paryavāpnuyādvā prakāśayedvā likhedvā likhāpayedvā, likhitvā cānusmaret| tatra ca pustake satkāraṁ kuryāt gurukāraṁ kuryāt mānanāṁ pūjanāmarcanāmapacāyanāṁ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyāñjalinamaskāraiḥ praṇāmaiḥ| pariniṣpannaḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā vā anuttarāyāṁ samyaksaṁbodhau veditavyaḥ| tathāgatadarśī ca veditavyaḥ| lokasya hitānukampakaḥ praṇidhānavaśenopapanno'smin jambudvīpe manuṣyeṣu asya dharmaparyāyasya saṁprakāśanatāyaiḥ| yaḥ svayamudāraṁ dharmābhisaṁskāramudārāṁ ca buddhakṣetropapattiṁ sthāpayitvā asya dharmaparyāyasya saṁprakāśanahetormayi parinirvṛte sattvānāṁ hitārthamanukampārthaṁ ca ihopapanno veditavyaḥ| tathāgatadūtaḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā vā veditavyaḥ| tathāgatakṛtyakarastathāgatasaṁpreṣitaḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā vā saṁjñātavyaḥ, ya imaṁ dharmaparyāyaṁ tathāgatasya parinirvṛtasya saṁprakāśayet, antaśo rahasi cauryeṇāpi kasyacidekasattvasyāpi saṁprakāśayedācakṣīta vā||

yaḥ khalu punarbhaiṣajyarāja kaścideva sattvo duṣṭacittaḥ pāpacitto raudracittastathāgatasya saṁmukhaṁ kalpamavarṇaṁ bhāṣet, yaśca teṣāṁ tathārūpāṇāṁ dharmabhāṇakānāmasya sūtrāntasya dhārakāṇāṁ gṛhasthānāṁ vā pravrajitānāṁ vā ekāmapi vācamapriyāṁ saṁśrāvayed bhūtāṁ vā abhūtāṁ vā, ida māgāḍhataraṁ pāpakaṁ karmeti vadāmi| tatkasya hetoḥ? tathāgatabhāraṇapratimaṇḍitaḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā vā veditavyaḥ| tathāgataṁ sa bhaiṣajyarāja aṁsena pariharati, ya imaṁ dharmaparyāyaṁ likhitvā pustakagataṁ kṛtvā aṁsena pariharati| sa yena yenaiva prakrāmet, tena tenaiva sattvairañjalīkaraṇīyaḥ satkartavyo gurukartavyo mānayitavyaḥ pūjayitavyo'rcayitavyo'pacāyitavyo divyamānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyakhādyabhojyānnapānayānairagraprāptaiśca divyai ratnarāśibhiḥ| sa dharmabhāṇakaḥ satkartavyo gurukartavyo mānayitavyaḥ pūjayitavyaḥ, divyāśca ratnarāśayastasya dharmabhāṇakasyopanāmayitavyāḥ| tatkasya hetoḥ? apyeva nāma ekavāramapi imaṁ dharmaparyāyaṁ saṁśrāvayet, yaṁ śrutvā aprameyā asaṁkhyeyāḥ sattvāḥ kṣipramanuttarāyāṁ samyaksaṁbodhau pariniṣpadyeyuḥ||

atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—

buddhatve sthātukāmena svayaṁbhūjñānamicchatā|

satkartavyāśca te sattvā ye dhārenti imaṁ nayam||1||

sarvajñatvaṁ ca yo icchet kathaṁ śīrghaṁ bhavediti|

sa imaṁ dhārayet sūtraṁ satkuryādvāpi dhārakam||2||

preṣito lokanāthena sattvavaineyakāraṇāt|

sattvānāmanukampārthaṁ sūtraṁ yo vācayedidam||3||

upapattiṁ śūbhāṁ tyaktvā sa dhīra iha āgataḥ|

sattvānāmanukampārthaṁ sūtraṁ yo dhārayedidam||4||

upapatti vaśā tasya yena so dṛśyate tahi|

paścime kāli bhāṣanto idaṁ sūtraṁ niruttaram||5||

divyehi puṣpehi ca satkareta

mānuṣyakaiścāpi hi sarvagandhaiḥ|

divyehi vastrehi ca chādayeyā

ratnehi abhyokiri dharmabhāṇakam||6||

kṛtāñjalī tasya bhaveta nityaṁ

yathā jinendrasya svayaṁbhuvastathā|

yaḥ paścime kāli subhairave'smin

parinirvṛtasya ida sutra dhārayet||7||

khādyaṁ ca bhojyaṁ ca tathānnapānaṁ

vihāraśayyāsanavastrakoṭyaḥ|

dadeya pūjārtha jinātmajasya

apyekavāraṁ pi vadeta sūtram||8||

tathāgatānāṁ karaṇīya kurvate

mayā ca so preṣita mānuṣaṁ bhavam|

yaḥ sūtrametaccarimasmi kāle

likheya dhāreya śruṇeya vāpi||9||

yaścaiva sthitveha jinasya saṁmukhaṁ

śrāvedavarṇaṁ paripūrṇakalpam|

praduṣṭacitto bhṛkuṭiṁ karitvā

bahuṁ naro'sau prasaveta pāpam||10||

yaścāpi sūtrāntadharāṇa teṣāṁ

prakāśayantāniha sūtrametat|

avarṇamākrośa vadeya teṣāṁ

bahūtaraṁ tasya vadāmi pāpam||11||

naraśca yo saṁmukha saṁstaveyā

kṛtāñjalī māṁ paripūrṇakalpam|

gāthāna koṭīnayutairanekaiḥ

paryeṣamāṇo imamagrabodhim||12||

bahuṁ khu so tatra labheta puṇyaṁ

māṁ saṁstavitvāna praharṣajātaḥ|

ataśca so bahutarakaṁ labheta

yo varṇa teṣāṁ pravadenmanuṣyaḥ||13||

aṣṭādaśa kalpasahasrakoṭyo

yasteṣu pusteṣu karoti pūjām|

śabdehi rūpehi rasehi cāpi

divyaiśca gandhaiśca sparśaiśca divyaiḥ||14||

karitva pustāna tathaiva pūjāṁ

aṣṭādaśa kalpasahasrakoṭyaḥ|

yadi śruṇo ekaśa eta sūtraṁ

āścaryalābho'sya bhavenmahāniti||15||

ārocayāmi te bhaiṣajyarāja, prativedayāmi te| bahavo hi mayā bhaiṣajyarāja dharmaparyāyā bhāṣitāḥ, bhāṣāmi bhāṣiṣye ca| sarveṣāṁ ca teṣāṁ bhaiṣajyarāja dharmaparyāyāṇāmayameva dharmaparyāyaḥ sarvalokavipratyanīkaḥ sarvalokāśraddadhanīyaḥ| tathāgatasyāpyetad bhaiṣajyarāja ādhyātmikadharmarahasyaṁ tathāgatabalasaṁrakṣitamapratibhinnapūrvamanācakṣitapūrvamanākhyātamidaṁ sthānam| bahujanapratikṣipto'yaṁ bhaiṣajyarāja dharmaparyāyastiṣṭhato'pi tathāgatasya, kaḥ punarvādaḥ parinirvṛtasya||

api tu khalu punarbhaiṣajyarāja tathāgatacīvaracchannāste kulaputrā vā kuladuhitaro vā veditavyāḥ| anyalokadhātusthitaiśca tathāgatairavalokitāśca adhiṣṭhitāśca| pratyātmikaṁ ca teṣāṁ śraddhābalaṁ bhaviṣyati, kuśalamūlabalaṁ ca praṇidhānabalaṁ ca| tathāgatavihāraikasthānanivāsinaśca te bhaiṣajyarāja kulaputrā vā kuladuhitaro vā bhaviṣyanti, tathāgatapāṇiparimārjitamūrdhānaśca te bhaviṣyanti, ya imaṁ dharmaparyāyaṁ tathāgatasya parinirvṛtasya śraddadhiṣyanti vācayiṣyanti likhiṣyanti satkariṣyanti gurukariṣyanti pareṣāṁ ca saṁśrāvayiṣyanti||

yasmin khalu punarbhaiṣajyarāja pṛthivīpradeśe'yaṁ dharmaparyāyo bhāṣyeta vā deśyeta vā likhyeta vā svādhyāyeta vā saṁgāyeta vā, tasmin bhaiṣajyarāja pṛthivīpradeśe tathāgatacaityaṁ kārayitavyaṁ mahantaṁ ratnamayamuccaṁ pragṛhītam| na ca tasminnavaśyaṁ tathāgataśarīrāṇi pratiṣṭhāpayitavyāni| tatkasya hetoḥ? ekaghanameva tasmiṁstathāgataśarīramupanikṣiptaṁ bhavati, yasmin pṛthivīpradeśe'yaṁ dharmaparyāyo bhāṣyeta vā deśyeta vā paṭhyeta vā saṁgāyeta vā likhyeta vā likhito vā pustakagatastiṣṭhet| tasmiṁśca stūpe satkāro gurukāro mānanā pūjanā arcanā karaṇīyā sarvapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiḥ| sarvagītavādyanṛtyatūryatālāvacarasaṁgītisaṁpravāditaiḥ pūjā karaṇīyā| ye ca khalu punarbhaiṣajyarāja sattvāstaṁ tathāgatacaityaṁ labheran vandanāya pūjanāya darśanāya vā, sarve te bhaiṣajyarāja abhyāsannībhūtā veditavyā anuttarāyāḥ samyaksaṁbodheḥ| tatkasya hetoḥ? bahavo bhaiṣajyarāja gṛhasthāḥ pravrajitāśca bodhisattvacaryāṁ caranti, na ca punarimaṁ dharmaparyāyaṁ labhante darśanāya vā śravaṇāya vā likhanāya vā pūjanāya vā| na tāvatte bhaiṣajyarāja bodhisattvacaryāyāṁ kuśalā bhavanti, yāvannemaṁ dharmaparyāyaṁ śṛṇvanti| ye tvimaṁ dharmaparyāyaṁ śṛṇvanti, śrutvā cādhimucyanti avataranti vijānanti parigṛhṇanti, tasmin samaye te āsannasthāyino bhaviṣyantyanuttarāyāṁ samyaksaṁbodhau, abhyāśībhūtāḥ||

tadyathāpi nāma bhaiṣajyarāja kaścideva puruṣo bhavedudakārthī udakagaveṣī| sa udakārthamujjaṅgale pṛthivīpradeśe udapānaṁ khānayet| sa yāvat paśyecchuṣkaṁ pāṇḍaraṁ pāṁsuṁ nirvāhyamānam, tāvajjānīyāt, dūra itastāvadūdakamiti| atha pareṇa samayena sa puruṣa ārdrapaṁsumudakasaṁniśraṁ kardamapaṅkabhutamudakabindubhiḥ sravadbhirnirvāhyamānaṁ paśyet, tāṁśca puruṣānudapānakhānakān kardamapaṅkadigdhāṅgān, atha khalu punarbhaiṣajyarāja sa puruṣastatpūrvanimittaṁ dṛṣṭvā niṣkāṅkṣo bhavennirvicikitsaḥ-āsannamidaṁ khalūdakamiti| evameva bhaiṣajyarāja dūre te bodhisattvā mahāsattvā bhavantyanuttarāyāṁ samyaksaṁbodhau, yāvannemaṁ dharmaparyāyaṁ śṛṇvanti, nodgṛhṇanti nāvataranti nāvagāhante na cintayanti| yadā khalu punarbhaiṣajyarāja bodhisattvā mahāsattvā imaṁ dharmaparyāyaṁ śṛṇvanti udgṛhṇanti dhārayanti vācayanti avataranti svādhyāyanti cintayanti bhavayanti, tadā te'bhyāśībhūtā bhaviṣyantyanuttarāyāṁ samyaksaṁbodhau| sattvānāmito bhaiṣajyarāja dharmaparyāyādanuttarā samyaksaṁbodhirājāyate| tatkasya hetoḥ? paramasaṁdhābhāṣitavivaraṇo hyayaṁ dharmaparyāyastathāgatairarhadbhiḥ samyaksaṁbuddhaiḥ| dharmanigūḍhasthānamākhyātaṁ bodhisattvānāṁ mahāsattvānāṁ pariniṣpattihetoḥ| yaḥ kaścid bhaiṣajyarāja bodhisattvo'sya dharmaparyāyasyotraset saṁtraset saṁtrāsamāpadyet, navayānasaṁprasthitaḥ sa bhaiṣajyarāja bodhisattvo mahāsattvo veditavyaḥ| sacet punaḥ śrāvakayānīyo'sya dharmaparyāyasyotraset saṁtraset saṁtrāsamāpadyeta, adhimānikaḥ sa bhaiṣajyarāja śrāvakayānikaḥ pudgalo veditavyaḥ||

yaḥ kaścid bhaiṣajyarāja bodhisattvo mahāsattvastathāgatasya parinirvṛtasya paścime kāle paścime samaye imaṁ dharmaparyāyaṁ catasṛṇāṁ parṣadāṁ saṁprakāśayet, tena bhaiṣajyarāja bodhisattvena mahāsattvena tathāgatalayanaṁ praviśya tathāgatacīvaraṁ prāvṛtya tathāgatasyāsane niṣadya ayaṁ dharmaparyāyaścatasṛṇāṁ parṣadāṁ saṁprakāśayitavyaḥ| katamaśca bhaiṣajyarāja tathāgatalayanam? sarvasattvamaitrīvihāraḥ svalu punarbhaiṣajyarāja tathāgatalayanam| tatra tena kulaputreṇa praveṣṭavyam| katamacca bhaiṣajyarāja tathāgatacīvaram? mahākṣāntisauratyaṁ khalu punarbhaiṣajyarāja tathāgatacīvaram| tattena kulaputreṇa vā kuladuhitrā vā prāvaritavyam| katamacca bhaiṣajyarāja tathāgatasya dharmāsanam? sarvadharmaśūnyatāpraveśaḥ khalu punarbhaiṣajyarāja tathāgatasya dharmāsanam| tatra tena kulaputreṇa niṣattavyam, niṣadya cāyaṁ dharmaparyāyaścatasṛṇāṁ parṣadāṁ saṁprakāśayitavyaḥ| anavalīnacittena bodhisattvena purastādbodhisattvagaṇasya bodhisattvayānasaṁprasthitānāṁ catasṛṇāṁ parṣadāṁ saṁprakāśayitavyaḥ| anyalokadhātusthitaścāhaṁ bhaiṣajyarāja tasya kulaputrasya nirmitaiḥ parṣadaḥ samāvartayiṣyāmi| nirmitāṁśca bhikṣubhikṣuṇyupāsakopāsikāḥ saṁpreṣayiṣyāmi dharmaśravaṇāya| te tasya dharmabhāṇakasya bhāṣitaṁ na pratibādhiṣyanti, na pratikṣepsyanti| sacetkhalu punararaṇyagato bhaviṣyati, tatrāpyahamasya bahudevanāgayakṣagandharvāsuragaruḍakinnaramahoragān saṁpreṣayiṣyāmi dharmaśravaṇāya| anyalokadhātusthitaścāhaṁ bhaiṣajyarāja tasya kulaputrasya mukhamupadarśayiṣyāmi| yāni ca asya asmāddharmaparyāyāt padavyañjanāni paribhraṣṭāni bhaviṣyanti, tāni tasya svādhyāyataḥ pratyuccārayiṣyāmi||

atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—

līyanāṁ sarva varjitvā śṛṇuyāt sūtramīdṛśam|

durlabho vai śravo hyasya adhimuktī pi durlabhā||16||

udakārthī yathā kaścit khānayet kūpa jaṅgale|

śuṣkaṁ ca pāṁsu paśyeta khānyamāne punaḥ punaḥ||17||

so dṛṣṭvā cintayettatra dūre vāri ito bhavet|

idaṁ nimittaṁ dūre syāt śuṣkapāṁsuritotsṛtaḥ||18||

yadā tu ārdraṁ paśyeta pāṁsuṁ snigdhaṁ punaḥ punaḥ |

niṣṭhā tasya bhavettatra nāsti dūre jalaṁ iha||19||

evameva tu te dūre buddhajñānasya tādṛśāḥ|

aśṛṇvanta idaṁ sūtramabhāvitvā punaḥ punaḥ|| 20||

yadā tu gambhīramidaṁ śrāvakāṇāṁ viniścayam|

sūtrarājaṁ śruṇiṣyanti cintayiṣyanti vā sakṛt||21||

te bhonti saṁnikṛṣṭā vai buddhajñānasya paṇḍitāḥ|

yathaiva cārdre pāṁsusmin āsannaṁ jalamucyate||22||

jinasya lenaṁ praviśitvā prāvaritvā mi cīvaram|

mamāsane niṣīditvā abhīto bhāṣi paṇḍitaḥ||23||

maitrībalaṁ ca layanaṁ kṣāntisauratya cīvaram|

śūnyatā cāsanaṁ mahyamatra sthitvā hi deśayet||24||

loṣṭaṁ daṇḍaṁ vātha śaktī ākrośa tarjanātha vā|

bhāṣantasya bhavettatra smaranto mama tā sahet||25||

kṣetrakoṭīsahasresu ātmabhāvo dṛḍho mama|

deśemi dharma sattvānāṁ kalpakoṭīracintiyāḥ||26||

ahaṁ pi tasya vīrasya yo mahya parinirvṛte|

idaṁ sūtraṁ prakāśeyā preṣeṣye bahu nirmitān||27||

bhikṣavo bhikṣuṇīyā ca upāsakā upāsikāḥ|

tasya pūjāṁ kariṣyanti parṣadaśca samā api||28||

loṣṭaṁ daṇḍāṁstathākrośāṁstarjanāṁ paribhāṣaṇām|

ye cāpi tasya dāsyanti vāreṣyanti sma nirmitāḥ||29||

yadāpi caiko viharan svādhyāyanto bhaviṣyati|

narairvirahite deśe aṭavyāṁ parvateṣu vā||30||

tato'sya ahaṁ darśiṣye ātmabhāva prabhāsvaram|

skhalitaṁ cāsya svādhyāyamuccāriṣye punaḥ punaḥ||31||

tahiṁ ca sya viharato ekasya vanacāriṇaḥ|

devān yakṣāṁśca preṣiṣye sahāyāṁstasya naikaśaḥ||32||

etādṛśāstasya guṇā bhavanti

caturṇa parṣāṇa prakāśakasya|

eko vihāre vanakandareṣu

svādhyāya kurvantu mamāhi paśyet||33||

pratibhāna tasya bhavatī asaṅgaṁ

nirukti dharmāṇa bahū prajānāti|

toṣeti so prāṇisahasrakoṭyaḥ

yathāpi buddhena adhiṣṭhitatvāt||34||

ye cāpi tasyāśrita bhonti sattvā-

ste bodhisattvā laghu bhonti sarve-

tatsaṁgatiṁ cāpi niṣevamāṇāḥ

paśyanti buddhāna yatha gaṅgavālikāḥ||35||

ityāryasaddharmapuṇḍarīke dharmaparyāye dharmabhāṇakaparivarto nāma daśamaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4264

Links:
[1] http://dsbc.uwest.edu/node/4291