The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
ṣaṣṭho'dhikāraḥ
paramārthalakṣaṇavibhāge ślokaḥ|
na sanna cāsanna tathā na cānyathā na jāyate vyeti na cāvahīyate|
na vardhate nāpi viśudhyate punarviśudhyate tatparamārthalakṣaṇam||1||
na cātmadṛṣṭiḥ svayamātmalakṣaṇā na cāpi duḥsaṁsthitatā vilakṣaṇā|
dvayānna cānyad bhrama eṣata[tū]ditastataśca mokṣo bhramamātrasaṁkṣayaḥ||2||
kathaṁ jano vibhramamātramāśritaḥ paraiti duḥkhaprakṛtiṁ na saṁtatām|
avedako vedaka eva duḥkhito na duḥkhito dharmamayo na tanmayaḥ||3||
pratītyabhāvaprabhave kathaṁ janaḥ samakṣavṛttiḥ śrayate'nyakāritam|
tamaḥ prakāraḥ katamo'yamīdṛśo yato'vipaśyansadasannirīkṣate||4||
ta cāntaraṁ kiṁcana vidyate 'nayoḥ sadarthavṛttyā śamajanmanoriha|
tathāpi janmakṣayato vidhīyate śamasya lābhaḥ śubhakarmakāriṇām||5||
saṁbhṛtya saṁbhāramanantapāraṁ jñānasya puṇyasya ca bodhisattvaḥ|
dharmeṣu cintāsuviniśri[ści]tatvājjalpānvayāmarthagatiṁ paraiti||6||
arthānsa vijñāya ca jalpamātrān saṁtiṣṭhate tannibhacittamātre|
pratyakṣatāmeti ca dharmadhātustasmādviyuktodvayalakṣaṇena||7||
nāstīti cittātparametya buddhyā
cittasya nāstitvamupaiti tasmāt|
dvayasya nāstitvamupetya dhīmān
saṁtiṣṭhate 'tadgatidharmaghātau||8||
akalpanājñānabalena dhīmataḥ
samānuyātena samantataḥ sadā|
tadāśrayo gahvaradoṣasaṁcayo
mahagadeneva viṣaṁ nirasyate||9||
munivihitasudharmasuvyavastho matimupadhāya samūladharmadhātau|
smṛtima[ga]timavagamya kalpamātrāṁ vrajati guṇārṇavapāramāśudhīraḥ||10||
|| mahāyānasūtrālaṁkāre tatvādhikāraḥ ṣaṣṭhaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4998