The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
9. bali saṁbodhana bodhimārgāvatāraṇa prakaraṇam
atha sarvanīvaraṇaviṣkambhī so'bhinanditaḥ|
bhūyastaṁ śrīghanaṁ natvā prārthayadevamādarāt||
bhagavachrotumicchāmi bhūyo'pyasya jagatprabhoḥ|
saddharmaguṇamāhātmyaṁ tena śrutvā sa bhagavān punaḥ|
viṣkambhinaṁ mahāsattvaṁ tamālokyaivamādiśat||
tato'sau trijagannātho lokeśvaro jinātmajaḥ|
sattvān paśyan samuddhartuṁ pātāle samupācarat||
tatra cāyomayī bhūmī rasatale surālayā|
tatrāpi sa mahābhijño bhāsayan samupācarat||
yatra rājā balirnāma sarvadaityādhipo'pi yaḥ|
baddhaḥ sa vāmanaḥ sāntaḥpura jano'dhitiṣṭhati||
durdāntaṁ taṁ mahāvīryaṁ trailokātibhayaṁkaram|
samuddhartuṁ samālokya tatrāviśat sa bhāsayan||
tatra sa raśmimutsṛjya sarvatra saṁprabhāsayan|
śanaiścaran samālokya baleḥ sada upācarat||
tatra taṁ samupāyātaṁ suvarṇabimbamivojjvalam|
durataḥ sa balirdṛṣṭvā nidhāyaivaṁ vyacintayat||
ko'yamatra samāyāto divyakāntiḥ prabhasayan|
maheśvaro'thavā sūryaścandro vāpi hutāśanaḥ||
84
ko'nya īdṛkprabhāśrīmān devo vā dānavo'pi vā|
gandharvo kinnaro vāpi nāgo vā garuḍo'pi vā||
īdṛgmaharddhikaḥ śrīmānnāsti traidhātukeṣvapi||
bodhisattvo'thavārhan vā munīndro vā samāgataḥ||
ityevaṁ cintayan draṣṭuṁ sa vāmanāsuraiḥ saha|
sarvaparijanaiścāsau balistaṁ samupācarat||
paśyantaṁ sa balī rājā samīkṣyainaṁ jinātmajam|
lokeśvaraṁ mahāsattvaṁ vijñāya saṁpramoditaḥ||
sahasā samupāsṛtya kṛtāṁjalipuṭo mudā|
tasya pādāmbuje natvā saṁpaśyannevamabravīt||
adya me safalaṁ janma bhavatsaṁdarśanodbhove|
adhunā praṇidhānaṁ ca saṁsidhyate manoratham||
asya me śudhyate'pyātmā mucyate sarvapāpataḥ|
mukto'smi bandhanādadya prāptavān sugateḥ pathaḥ||
yadbhavān svayamālokya māmuddhartumihāgataḥ|
saṁdṛśyate maya hyadya tanme puṇyavipākataḥ||
bhavantaṁ ye'pi paśyanti puṇyavanto narā hi te|
bhavanti śrīsukhāpannāḥ sarvakleśavivarjitāḥ|
te sattvāḥ sukhino loke pariśuddha vikalmaṣāḥ||
bhavacāraṇamuktā ye dṛśyante bhavato bhave|
bhavatāṁ darśanenaivaṁ mukto'smi bhavabandhanāt |
kleśādayaḥ palāyante garuḍasyeva pannagāḥ |
bhavāneva jagannāthaḥ śāstā saddharmadeśakaḥ|
trātā bhartā śaraṇye'pi nāstyanyo me suhṛdgatiḥ||
tadbhavān kṛpayālokya māmuddhṛtya bhavodadheḥ |
sanmārge saṁpratisthāpya saṁpālayitumarhati||
iti saṁprārthya daityendraḥ sa baliḥ sāṁjaliḥ punaḥ|
praṇatvā taṁ jagannāthaṁ sādarāt svapure'nayat||
85
tatra taṁ svapure nītvā mahotsavaiḥ pramodanaiḥ|
antaḥpure subhāsvarṇaratnapīṭhe nyaveśayat||
tatra taṁ saṁpratiṣṭhāpya rājā saṁmodito baliḥ|
sāntaḥpurajanaiḥ sārdhaṁ yathāvidhi samarcaryat||
mahadrāajarddhisatkāraiḥ satkṛtya prabhajan mudā|
pādābje praṇatiṁ kṛtvā prārthayadevamādarāt||
bhagavaṁstraidhātunātho'si yadatra svayamāgataḥ|
tadasmān kṛtpayālokya sarvān saṁtrātumarhasi||
trātā na vidyate'smākaṁ daśākulacāriṇām|
jarāmaraṇabhītānāṁ kleśāgnidahitātmanām||
bhavābdhaśramakhinnānāṁ nityamudvignacetasām|
anāthānāmabandhūnāṁ bhava mātā pitā suhṛt||
eṣāṁ bandhanabaddhānāṁ jātyandhānāṁ durātmanām|
mūḍhānāṁ ca śucittānāṁ bhava kleśāpaho gatiḥ||
nātho bhava jagannāthaḥ śāstā saddharmadeśakaḥ|
śaraṇyaṁ sadgururmitraṁ trātā bhartā hitārthabhṛt||
yathā bhavān jagallokaṁ nivārya pāpamārgataḥ|
dharmamārge pratiṣṭhāpya pālayati vilokayan||
tathāsmānapi pāpiṣṭhānnivārya pāpapaddhateḥ|
niyujya sahase paśyan pālayituṁ sadārhasi||
kṛpayāsmān durāsaktān samuddṛtya bhavodadheḥ|
saṁbodhisādhane dharme niyojayatu bodhayan||
iti saṁprārthitaṁ tena balinā bhadravāṁchinā|
śrutvā lokeśvaraścainaṁ baliṁ dṛṣṭvaivamādiśat||
sādhu śṛṇu samādhāya daityādhipa samādarāt|
hitārthaṁ te pravakṣyāmi yaddharmaṁ bodhisādhanam||
saṁsāre sarvadā bhadraṁ saukhyaṁ bhoktuṁ yadīcchasi|
triratnasmaraṇaṁ kṛtvā bhaja nityaṁ samāhitaḥ||
86
triratnaśaraṇaṁ kṛtvā ye bhajanti sadā bhave|
durgatiparimuktāste gachanti sadgatiṁ sadā||
sadgatāveva saṁjātāḥ saddharmasādhanodyatāḥ|
puṇyaśrīguṇasatsaukhyaṁ bhuktvā yānti jinālayam||
triratnabhajanotpannaṁ puṇyafalaṁ mahadbahu|
aprameyasaṁkhyeyaṁ saṁbodhijñānasādhanam||
evaṁ vijñāya daityendra saṁbodhiṁ yadi vāṁchasi|
dharmadhātuṁ samabhyatcya bhaja nityaṁ samāhitaḥ||
dharmadhātuṁ samabhyarcya ye bhajanti sadādarāt|
vimuktapātakāḥ sarve gacchanti te jinālayam||
saddharmān ca sadā śrutvā satkṛtya śraddhayādarāt|
abhyarcya śaraṇaṁ kṛtvā bhaja nityaṁ samāhitaḥ||
saddharmaṁ ye sadā śrutvā satkṛtya śraddhayādarāt|
gatvā śaraṇamabhyarcya bhajanti saṁpramoditāḥ||
te sarve kleśanirmuktāḥ pariśuddhatrimaṇḍalāḥ|
bodhisattvā mahābhijñāḥ saṁyānti sugatālayam||
saṁgharatnāni ye'bhyarcya śraddhayā śaraṇaṁ gatāḥ|
satkāraiḥ samupasthāya bhajanti sarvadā mudā||
te'pi kleśavinirmuktāḥ śuddhāśayāḥ śubhodyatāḥ|
mahāsattvāḥ śubhotsāhaṁ bhuktvā yānti sukhāvatīm||
śraddhayā yo'rhate piṇṣapātrāmekaṁ prayacchati|
tasya puṇyamasaṁkhyeyamaprameyaṁ jagurjināḥ||
sarveṣāmapi puṇyānāṁ śakyate mayā|
etatpuṇyapramānaṁ tu śakyate na jinairapī||
sarvatraidhātukotpannāḥ sattvāścetsugatātmajāḥ|
te'pyetatpuṇyasaṁkhyānāṁ pramātuṁ naiva śaknuyuḥ||
prāgevāhamihaiko'smin tatkathaṁ śaknuyāmidam|
puṇyaskandhaṁ samākhyātuṁ yanna śakyaṁ jinairapi||
87
cūrṇīkṛtya mahīṁ sarvāṁ kṛtvā cānurajomayam|
tatsarvaṁ gaṇituṁ śakyaṁ sarvaibuddharmayāpi ca|
natu triratnasatkāre puṇyaskandhaṁ kadācana|
pramātuṁ śakyate sarvairmunīśvarairmayāpi ca||
sarveṣāmudadhīnāṁ ca nadīnāṁ ca jalānyapi|
bindusaṁkhyāpramāṇena gaṇituṁ śakyate mayā||
merupramāṇabhūrjeṣu saṁpūrṇamakṣaraṁ likhet|
tadakṣarāṇi sarvāṇi saṁkhyātuṁ śakyate mayā ||
sarvesvapi samudreṣu sarvāsvapi nadīṣu ca|
yāvatyo vālukāstāsāṁ saṁkhyātuṁ śakyate mayā||
sarveṣāmapi jantūnāṁ caturdvipanivāsinām|
dehajāni ca lomāni saṁkhyātuṁ śakyate mayā||
sarveṣāmapi vṛkṣāṇāṁ caturdvīpamahīruhām|
śasyānāmapi patrāṇi saṁkhyātuṁ śakyate mayā||
pravarṣajjaladharāṇāṁ varṣaikasya nirantaram|
tadbinduparisaṁkhyābhiḥ pramātuṁ śakyate mayā||
natu triratnasatkārapiṇḍapātrādidānajam|
puṇyaskandhamasaṁkhyeyaṁ pramātum śakyate mayā||
yadi sarve'pi sattvāśca daśabhūmipratiṣṭhitāḥ|
bodhisattvā mahāsatvā bhaveyurbrahmacāriṇaḥ||
yāvatteṣāṁ mahatpuṇyaṁ saṁbodhiġyānasādhanam|
tato'pi hi mahatpuṇyaṁ triratnaṁ saṁprādānajam||
kimevaṁ bahunā proktā sarverapi munīśvaraiḥ|
yatsaṁkhyātuṁ pramātuṁ ca śakyate na kadācana||
tatkathamahameko'tra saṁkhyātuṁ śaknuyāmapi||
apremeyamasaṁkhyeyamityevaṁ paribudhyatām||
etadeva mahatpuṇyaṁ na kṣiṇoti kadācana|
sarvasattvahitādhānasaddharmaguṇasādhanam||
88
bhadraśrīsukhasaṁpattisaṁsthitisaṁpradāyakam|
sarvakleśāgnisaṁtāpaharaṁ saṁbodhisādhanam||
evaṁ mahatfalaṁ matvā triratnaṁ sarvadā smaran|
dhyātvā stutvā praṇatvāpi bhaja nityaṁ samāhitaḥ||
ye triratnaṁ sadā nityaṁ śraddhayā samupāśritāḥ|
smṛtvā dhyātvāpi tuṣṭāśca praṇatvāpi bhajantyadi||
sarve te vimālātmānaḥ pariśuddhendriyāśayāḥ|
niḥkleśāḥ sadguṇādhārāścaturbrahmavihāriṇaḥ||
dharmaśrīguṇasaṁpattiśubhotsāhasukhāratāḥ|
bodhisattvā mahāsattvā bhaviṣyanti jinātmajāḥ||
tataḥ pāramitāḥ sarvāḥ pūrayitvā yathākramam|
jitvā māragaṇān sarvānniḥkleśā vimalendriyāḥ||
arhantaḥ trijagatpūjyā mahābhijñā vināyakāḥ|
trividhāṁ bodhimāsādya sambuddhapadamāpnuyuḥ||
iti satyaṁ samākhyātaṁ sarvairapi munīśvaraiḥ|
matvā tasmāttriratnasya bhaja bodhiṁ yadīcchasi||
iti tena jagacchāstā samādiṣṭaṁ niśamya saḥ|
balirdaityādhipaḥ paśyan vismayaṁ samupāyayau||
athāsau citayan yajñadānādiprakṛtaṁ svakam|
galadaśrumukhaḥ paśyaṁllokeśvaraṁ tamabravīt||
bhagavan kīdṛśaṁ karma mūḍhena prakṛtaṁ mayā|
yenehāpi mayā prāptaṁ bandhanaṁ svajanaiḥ saha||
hā mayā kudhiyā yajñaṁ tīrthikasaṁmataṁ kṛtam|
yatfalenāhamatraivaṁ bandhitaḥ sajano'dhasi||
aho bauddheṣu yaddānaṁ prakṛtaṁ tatphalaṁ śubham |
yeneha bhadrasaṁpattīrbhuktvānte yāti nirvṛtim||
hā mūḍhena kṛta tīrthikaśāsane mayā|
yenehaivaṁ mahadduḥkhaṁ prāptaṁ svajanaiḥ saha||
89
yadā mayā jagannātha samārabhya mahanmaham|
sarvārthibhyaḥ sasatkāraṁ dānaṁ dattaṁ yathepsitam||
tadā vāmana āgatya brahmacārī mamāgrataḥ|
dvipadamātrasaṁsthānaṁ pṛthivyāṁ samayācayat||
tacchrutvā dānaraktetana mayā mānātimāninā|
tṛtīye padasaṁsthānaṁ dattaṁ tasmai mahītale||
mayā pradattamādāya svastivākyamudīrayan|
vāmanaḥ sa mahanmūrttiṁ dhṛtvātiṣṭhat puro mama||
sa tripādo mahadbhūto bhīmarupo maharddhimān|
dhṛtvā traivikramīṁ mūrttiṁ paśyan māmevamabravīt||
dehi me yattvayā dattaṁ tṛtīyasya padasya me|
sthānaṁ na vidyate kutra sthāpayeyamidaṁ vada||
ekaṁ nyastaṁ mayākāśe dvitīyaṁ ca mahītale||
tṛtīyaṁ me padaṁ kutra sthāpayethā tdaṁ vada||
iti tenoditaṁ śrutvā lajjito praviṣarṇadhiḥ|
kiṁcidvaktuśakto'hamatiṣṭhaṁ mūḍhamānasaḥ||
tadā sa viṣṇurālokya māmavamavadatpunaḥ|
yatrāhaṁ sthāpayiṣyāmi tatra saṁsthāpayed dhruvam||
iti taduktamākarṇya tadāhamavadaṁstathā||
tvayā saṁsthāpyate yatra tatra saṁsthāpayāmyaham||
iti satyaṁ mayā proktaṁ śrutvā sa saṁpraharṣitaḥ|
mūrdhani me tṛtīyena pādenākramya vikramī||
māmihādhasi pātāle sāntaḥpurajanānvitam|
sabandhusānugaṁ cāpi bandhane sthāpayatyasau||
yanmahādāruṇaṁ pāpaṁ nirdayena mayā kṛtam|
tenātra bandhanaṁ prāptaṁ sāntaḥpurajanaiḥ saha||
datvārthibhyo'pi sarvebhyaḥ sarvopakaraṇānyapi|
yathābhivāṁchitaṁ dravyaṁ gajāśvarathavāhanam||
90
kukṣatre yatkṛtaṁ dānametatphalamihāśyate|
hā mayā kiṁ kṛtaṁ śrutvā tīrthikaśāsanam||
evaṁ bhadrafalaṁ puṇyaṁ triratnabhajonodbhavam|
mayā na śrūyate kvāpi jñāyate naivamuttamam||
hāhaṁ tīrthikairduṣṭaivaśīkṛtvābhivāṁchitaḥ|
pratārito'pyasaddharme prāpito'trāpi bandhane||
īdṛśaṁ satfalaṁ puṇyaṁ bhadraśrībodhisādhane|
sukṣatre dānasaṁbhūtaṁ naśrutaṁ na mataṁ mayā||
yadīdṛśaṁ mahatpuṇyaṁ bhadraśrībodhisaṁpradam|
na jñātaṁ tattriratnānāṁ prābhajiṣyan sadā bhave||
tanmayā bhagavan jñātaṁ śrutvedaṁ bhavatoditam|
tatsadaiva triratnānāṁ śaraṇastho bhajāmyaham||
tadbhavān samupākhyātu triratnabhajane vidhim|
adyārabhya sadāpyevaṁ cariṣyāmyahamābhavam|
tathāhaṁ bhagavan buddharatnasya śaraṇe sthitaḥ|
yathāvidhi samabhyarcya bhajāni sarvadābhavam||
tathā ca dharmaratnānāṁ śaraṇe samupasthitaḥ|
satkṛtya śraddhayā gauṇyaṁ śrutvā bhajāni sarvadā||
tathā ya saṁgharatnānāṁ śaraṇe sarvadā sthitaḥ|
tathārhabhojanaiścāpi satkṛtya prabhajāmyaham||
yathātra bhavatādiṣṭaṁ saṁcariṣye tathā khalu|
saṁbodhisādhanaṁ dharmaṁ samupādeṣṭumarhati||
iti taduktamākarṇya lokeśvaraḥ sa sarvavit|
prabodhitaṁ tamālokya daityendramevamādiśat||
sādho bale'surendro'si tacchriṇuṣva samāhitaḥ|
hitārthaṁ te pravakṣyāmi yadi saddharmamicchasi||
ādau viramya pāpebhyo duṣṭamitrāddūragataḥ||
sanmitraṁ samupāśritya cara bhadra samāhitaḥ||
91
tataḥ śraddhāśayo dhīraścaturbrahmavihārikaḥ|
triratnabhajanaṁ kṛtvā bodhicaryāvrataṁ cara||
saugatebhyastathārthibhyaḥ śraddhayā mānayan mudā|
saṁbodhipraṇidhānena kuruṣva dānamīpsitam||
saṁbodhipraṇidhānena yaddhānaṁ śraddhayā kṛtam|
tatfalaṁ hi mahatsiddhaṁ saṁbuddhapadasādhanam||
tato'nyatpraṇidhānena yaddānaṁ prakṛtaṁ mudā|
tatkalaṁ śrīmahatsaukhyaṁ dadyān naiva tu saugatam||
tattriratnamanusmṛtvā saṁbodhinihitāśayaḥ|
dadasva śraddhayā dānaṁ bauddhaṁ padaṁ yadīcchasi||
evaṁ datvā sadā dānaṁ bodhicitto jitendriyaḥ|
śuciśīlasamācāraścarasva poṣadhaṁ vratam||
vrataṁ vinā na śudhyeta trikāyaṁ mahatāmapi|
tadbodhipraṇidhānena caraṣva saugataṁ vratam||
evaṁ vrataṁ sadā dhṛtvā caturbrahmavihāradhṛk|
saṁbodhipraṇidhānena kṣāntivrataṁ samācara||
kṛta kalpasahastrairyaddānaṁ triratnasādhanam|
kleśotthito jagadduṣṭaḥ kradho hanti kṣaṇena tat||
tatkleśārīn jagadduṣṭān krodhamūlān vinirjayan|
saṁbodhipraṇidhānena sattve kṣamāvrataṁ cara||
kevalaṁ kṣamayā naiva saddharmaguṇasādhanam|
vinā vīryasamutsāham sidhyate bodhisaṁvaram||
tatkaudhīdyaṁ samutsṛjya saṁbodhinihitāśayaḥ|
dhṛtvā vīryasamutsāhaṁ cara bhadrārthasādhane||
na hi vīryaṁ vinākāryaṁ sidhyate sudhiyāmapi|
tasmādvīryaṁ samādhāya saṁbodhikṛtaniścayaḥ||
svaparāmahitādhānaṁ saddharmaratnamarjaya|
durbuddherhi mahotsāhaṁ vīryaṁ na sādhayecchubham||
92
svaparātmahitotpātameva kuryāt sadārivat|
taddhairyasumatiṁ dhṛtvā saṁbodhidhyānaniṣṭhitaḥ||
sarvasattvahitādhānaṁ saddharmaratnamarjaya|
prajñāvirahito naiva dhyānāhito'pi sidhyate|
tatsatprajñāmahāratnamarjaya trijagaddhite||
etaddhi paramopāyaṁ saṁbodhijñānasādhane|
vijñāya tvaṁ sadā sattvahitārthe cara sadvratam||
tadā tvaṁ bodhisattva syāḥ sarvasattvahitārthabhṛt|
bhadracārī mahāabhijño mahāsattvo jinātmajaḥ||
iti bauddhapadaṁ prāptuṁ yadīcchasi jagaddhite|
bodhicittaṁ mahāratnaṁ prāptuṁ ratnatrayaṁ bhaja||
triratnabhajanotpatrapuṇyaratnānubhāvataḥ|
bodhicittaṁ mahāratnaṁ prāpsyate jagaddhite||
iti tena jagacchāstrā samādiṣṭaṁ niśamya saḥ|
baliḥ prabodhito bodhicaryāvrataṁ samaicchata||
tataḥ sa balirālokya taṁ lokeśaṁ jinātjam|
sāṁjaliḥ praṇatiṁ kṛtvā prārthayaccaivamādarāt||
bhagavaṁstrijagannātho bhavāneva jagadguruḥ|
samuddhartā suhṛnmitraṁ kaścinnaivāparo mama||
tadājñāṁ bhavatāṁ dhṛtvā śirasāhaṁ samāhitaḥ|
triratnabhajanaṁ kṝtvā saṁcariṣye susaṁvaram||
taccittaratnasaṁprāptyai sarvān buddhān munīśvarān|
dharmaratnaṁ ca saṁghāṁśca śaraṇaṁ gacchāmi sarvadā||
teṣāṁ pūjāṁ kariṣyāmi śraddhayā samupasthitaḥ|
dharmeṁ śrutvā ca saṁghānāṁ dāsye yathārhaṁ bhojanam||
adyārabhya sadā teṣāṁ munīndrāṇāmupāsakaḥ|
yathāvidhi vrataṁ dhṛtvā cariṣyāmi jagaddhite||
saccittaratnagrahaṇāya samyakpūjāṁ karomyeṣa tathāgatānām|
saddharmaratnasya ca nirmalāsya buddhātmajānāṁ ca guṇākarāṇām||
93
yāvanti puṣpāṇi falāni cauvaṁ bhaiṣajyajātāni ca yānio santi|
ratnāni yāvanti ca santi loke jalāni ca svacchamanoramāṇi||
mahīdharā ratnamayāstathānye vanapradeśāśca vivekaramyāḥ|
latāḥ supuṣpābharaṇojjvalāśca dumāśca ye satfalanamraśākhāḥ||
devādilokeṣu ca gandhadhūpāḥ kalpadrumā ratnamayāśca vṛkṣāḥ|
sarāṁsi cāmbhoruhabhūṣanāni haṁsasvanātyantamanoharāṇi||
akṛṣṭajātāni ca śasyajātānyanyāni vā pūjyavibhūṣaṇāni|
ākāśadhātiprasarāvadhīni sarvānyapīmānyaparigrahāni||
ādāya buddhayā munīpuṁgavebhyo niryātayāmyeṣa saputrakebhyaḥ|
gṛhṇantu tanme varadakṣiṇīyā mahākṛpā māmanukampamānāḥ||
apuṇyavānasmi mahādaridraḥ pūjārthamanyanmama nāsti kiṁcit|
ato mamārthaya parārthacintā gṛṇantu nāthā idamātmaśaktyā||
dadāmi cātmānamahaṁ jinebhyaḥ sarveṇa sarvaṁ ca tadātmajebhyaḥ|
parigrahaṁ me kurutāgrasattvā yuṣmāsu dāsatvamupaimi bhaktyā||
parigraṇāsmi bhavatkṛtena nibhīrbhave sattvahitaṁ karomi|
pūrvaṁ ca pāpaṁ samatikramāmi nānyacca pāpaṁ prakaromi bhūyaḥ||
sabuddhadharmasaṁgheṣu caityeṣu pratimāsu ca|
puṣparatnādivarṣāśca pravartantāṁ nirantaram||
bodhisattvā mahāsattvāḥ pūjayanti yathā jinān|
tathā sarvān munīndrāṁstān saputrān pūjayāmyaham||
svarāṁgasāgaraiḥ strotraiḥ staumi cāhaṁ guṇodadhīn|
stutisaṁgītimeghāśca saṁbhavantyeṣvananyathā||
sarvakṣatrāṇusaṁkhyaiśca praṇāmaiḥ praṇamāmyaham|
sarvāṁstryadhvagatān buddhān sahadharmagaṇottamān||
sarvacaityāni vande'haṁ bodhisattvāśrayānapi|
namaskaromyupādhyāyānabhivandyān yatīṁstathā||
buddhaṁ gacchāmi śaraṇaṁ yāvadābodhimaṇdataḥ|
dharmaṁ gacchāmi śaraṇaṁ bodhisattvagaṇāṁstathā||
94
vijñāpayāmi saṁbuddhān sarvadikṣu vyavasthitān|
mahākāruṇikāṁścāpi bodhisattvān kṛtāṁjaliḥ||
anādigatisaṁsāre janmanyatraiva vā punaḥ|
yanmayā paśunā pāpaṁ kṛtaṁ kāritameva vā||
yaccānumoditaṁ kiṁcidātmaghātāya mohinaḥ|
tadatyayaṁ deśayāmyatra paścāttāpena tāpitaḥ||
ratnatraye'pakāro yo mātāpitṛṣu vā mayā|
guruṣvanyeṣu vā kṣopātkāyavāgbuddhibhiḥ kṛtaḥ||
anekadoṣaduṣṭena mayā pāpena mohanā|
yatkṛtaṁ dāruṇaṁ pāpaṁ tatsarvaṁ deśayāmyaham||
kathaṁ ca niḥsarāmyasmāt nityodvigno'smi sāmpratam||
mā bhūnme mṛtyuracirādakṣīṇe pāpasaṁcaye ||
kṛtākṛtoparīkṣo'yaṁ mṛtyurviśrambhaghātakaḥ|
svasthāsvasthairaviśvāsya āhasmikamahāśaniḥ||
priyāpriyanimittena pāpaṁ kṛtamanenekadhā|
sarvamutsṛjya gantavyaṁ mayā na jñātamīdṛśam||
apriyā na bhaviṣyanti bhaviṣyanti na me priyāḥ|
ahaṁ ca na bhaviṣyāmi sarvaṁ ca na bhaviṣyati||
tattatsmaraṇatāṁ yāti yadyadvastvanubhūyate|
svapnānūbhūtavat sarveṁ gataṁ na punarīkṣyate||
ihaiva tiṣṭhatastāvadgatānekapriyāpriyāḥ|
tannimittaṁ kṛtaṁ pāpaṁ me puraḥsthitam||
evamāgantuko'mītī mayā naiva samīkṣyate|
mohanunayāvidveaṣaiḥ kṛtaṁ pāpamanekaśaḥ||
rātriṁdivamaviśrāmamāyuṣo vardhate vyayaḥ|
āyasyajyāgamo māsti na mariṣyāmyahaṁ katham||
iha śayyāgatenāpi bandhumadhye'pi tiṣṭhatā|
mayaivaikena soḍhavyā marmachedādivedanā||
95
yamadūtairgṛhītasya kuto bandhusuhṛtsakhāḥ|
puṇyamekaṁ tadā trāṇaṁ mayā tatraiva saṁcitam||
anityajīvītāsaṁgāditthaṁ bhayamajānatā|
pramattena madāndhena bahupāpaṁ mayārjitam||
aṁgachedārthamapyanyo nīyamāno viśuṣyati|
pipasito dīnadṛṣṭiranyadevekṣate jagat||
kiṁ duṣṭairbhairavākārairyamadūtairadhiṣṭhitaḥ|
mahātrāsaṁkaragrastaḥ purīṣotsargaveṣṭitaḥ||
kātarairnatravikṣopaistrāṇānveṣī caturdiśam|
ko me mahābhayādasmāt sādhustrātā bhavediha||
trāṇaśūnyā diśo dṛṣṭvā punaḥ saṁmohamāgataḥ|
tadāhaṁ kiṁ kariṣyāmi tasmin sthāne mahābhaye||
adhaiva śaraṇaṁ yāmi jagannāthān mahābalān|
jagadrakṣārthamudyuktān sarvatrāsaharān jinān||
taiścādhigataṁ dharmaṁ saṁsārabhayanāśanam|
śaraṇaṁ yāmi bhāvena bodhisattvagaṇaṁ tathā||
samantabhadrāyātmānaṁ dadāmi bhayavihvalaḥ|
viraumyārtaravaṁ bhīto bhayaṁ nāśayate drutam||
tatra sarvajñanāthasya sarvapāpāpahāriṇaḥ|
vākyamullaṁghayāmīti dhigmāmatyantamohitam||
tiṣṭhāmyatyapramatto'haṁ prayāteṣvitareṣvapi|
kimu yojanasāhasre prapāte dīrghakālike||
adyaiva maraṇaṁ naiti na yukta me sukhāsikā|
avaśyaṁ na bhaviṣyāmi kasmānme susthinaṁ manaḥ||
pūrvānubhūte naṣṭebhyaḥ kiṁ me sāramavasthitam|
yeṣu me'bhiniviṣṭena guruṇāṁ laṁghinaṁ vacaḥ||
jīvalokamimaṁ tyaktvā bandhūn paricitānapi|
ekākī kvāpi yāsyāmi kiṁ me sarvaiḥ priyāpriyaiḥ||
96
iyameva tu me cintā yuktā rātraṁdivaṁ sadā|
aśubhānniyataṁ duḥkhaṁ niḥsareyaṁ tataḥ katham||
mayā duṣṭena mūḍhena yatpāpaṁ prakṛtaṁ purā|
prakṛtyā deśayāmyeṣa nāthānāmagrato'dhunā|
kṛtāṁjalirduḥkhabhītaḥ praṇipatya punaḥ punaḥ||
atyayamatyayatvena pratigṛhṇantu nāyakāḥ|
abhadrakaṁ punarnāthā na kariṣyāmi sarvadā||
apāyaduḥkhaviśrāmaṁ sarvasattvaiḥ kṛtaṁ śumam|
anumode pramodena sukhaṁ tiṣṭhantu duḥkhitāḥ||
saṁsāre duḥkhavaimokṣamanumode śarīrinām|
bodhisattvatvabuddhatvamanumode ca tāyinām||
cittotpādasamudrāṁśca sarvasattvasukhāvahān|
sarvasattvahitādhānānanumode ca śāsinām||
sarvadiksaṁsthitān buddhan prārthayāmi kṛtāṁjaliḥ|
dharmapradīpaṁ kurvantu mohādduḥkhaprapātinām||
jinān nirvātukāmāṁśca yācayāmi samādarāt|
kalpo'nanalpānstiṣṭhantu mā bhūdandhamidaṁ jagat||
ityukte balinā tena lokeśvaro niśamya niśamya saḥ|
sādhu sādhviti saṁrādhya taṁ baliṁ caivamabravīt||
kṣaṇasaṁpadiyaṁ sudurlabhā pratilabdhā puruṣārthasādhanī|
yadi nātra vicintyate hitaṁ punarapyeṣa samāgamaḥ kutaḥ||
rātrau yathā meghaghanāndhakāre vidyutkṣaṇaṁ darśayati prakāśam|
buddhānubhāvena tathā kadācillokasya puṇyeṣu matiḥkṣaṇaṁ syāt||
tasmācchubhaṁ durbalameva nityaṁ balaṁ tu pāpasya mahatsughoram|
tajjīyate'yena śubhena kena saṁbodhicittaṁ yadi nāma na syāt||
kalpānanalpān praticiṁtayadbhirdṛṣṭaṁ munīndraiḥ hitametadeva|
yataḥ sukhenaiva sukhaṁ pravṛddhamutplāvayatyamitān janaughān||
97
bhavaduḥkhaśatāni tartukāmairapi sattvavyasanānio hartukāmaiḥ|
bahusaukhyaśatāni bhoktukāmairna vimocyaṁ hi sadaiva bodhicittam||
bhavacārakabandhano varo kaḥ sugatānāṁ suta ucyate kṣaṇena|
sanarāmaralokavandanīyo bhavati syādita eva bodhicitte||
aśucipratimāmimāṁ gṛhītvā jinaratnapratimāṁ karotyanarghām|
rasajātamatīva vedhanīyaṁ sudṛḍhaṁ gṛhṇīṣva bodhicittaratnam||
suparīkṣitamaprameyadhībhīrbahumūlyaṁ jagadekasārthavāhaiḥ|
gatipattanavipravāsaśīlāḥ sudṛḍhaṁ gṛhṇantu bodhicittaratnam||
kadalīva falaṁ vihāya yāti kṣayamanyatkuśalaṁ hi sarvameva|
satataṁ falati kṣayaṁ na yāti prasavatyeva hi bodhicittavṛkṣaḥ||
kṛtvāpi pāpāni sudāruṇāni yadāśrayāduttarati kṣaṇena|
śūrāśrayeṇaiva mahābhayāni nāśrīyate tatkathamajñasattvaiḥ||
yugāntakālānalavanmahānti pāpāni yannirdahati kṣaṇena|
yasyānuśaṁsānamitān uvāca maitreyanāthaḥ sudhanāya dhīmān||
tadbodhicittaṁ dvividhaṁ vijñātavyaṁ samāsataḥ|
bodhipraṇidhicittaṁ ca bodhiprasthānameva ca||
gantukāmaśca gantuśca yathābhedaḥ pratīyate|
tadvad bhedā'nayorjñeyo yathāsaṁkhyena paṇḍitaiḥ||
bodhipraṇidhicittasya samsāre'pi mahatfalam|
na tvavicchinnapuṇyatvaṁ yathāprasthānacetasaḥ||
yataḥ prabhṛtyaparyantasattvadhātupramokṣaṇe|
samādadāti taccittamanivartena cetasā||
tataḥ prabhṛti suptasya pramattasyāpyanekaśaḥ|
avicchinnāḥ puṇyadhārāḥ pravartante nabhaḥsamāḥ||
jagadānandabījasya jagadduḥkhauṣadhasya ca|
cittaratnasya yatpuṇyaṁ tatkathaṁ hi pramīyate||
hitāśaṁsanamātrena buddhapūjā viśiṣyate|
kiṁ punaḥ sarvasattvānāṁ sarvasaukhyārthamudyamāt||
98
duḥkhamevābhidhāvanti duḥkhaniḥsaraṇāśayāḥ|
sukhecchayaiva saṁmohāt svasukhaṁ ghnanti śatruvat||
yasteṣāṁ sukharaṁkāṇāṁ pīḍitānāmanekaśaḥ|
tṛptaṁ sarvasukhaiḥ kuryāt sarvāḥ pīḍāśchinatti ca||
nāśayatyapi saṁmohaṁ sādhustena samaḥ kutaḥ|
kuto vā tādṛśaṁ mitraṁ puṇyaṁ vā tādṛśaṁ kutaḥ||
kṛte yaḥ pratikurvīta so'pi tāvatpraśasyate|
avyāpāritaḥ sādhustu bodhisattvaḥ kimucyate||
iti mantrayatau jinasya putre kaluṣaṁ svahṛdaye karoti yaḥ|
kaluṣodayasaṁkhyayā sa kalpānnarakeṣvāsatīti nātha āha||
atha yasya manaḥ prasādameti prasavettasya tato'dhikaṁ falam||
tasmād gṛhītvā sudṛḍhaṁ bodhicittaṁ jinātmajaḥ|
śikṣānatikrame yatnaṁ kuryānnityamatandritaḥ||
tvayāpi ca yathāśaktistatra kiṁ parilambyate|
nādya cet kriyate yatnaṁ talenāpi talaṁ vrajeḥ||
yadi caivaṁ pratijñāya sādhayenaiva karmaṇā|
eatān sarvān visaṁvādya kā gatiste bhaviṣyati||
manasā cintayitvā tu yo na dadyāt punarnaraḥ|
sa preto bhagavatītyuktamalpamātre'pi vastuni||
kimutānuttaraṁ saukhyamuccairudghuṣya bhāvataḥ|
yasmādāpadyamāno'sau sarvasattvārthahānikṛt||
yo'pyanyaḥ kṣaṇamapyasya puṇyavighnaṁ kariṣyati|
tasya durgatiparyantaṁ nāsti sattvārthaghātinaḥ||
ekasyāpi hi sattvasya hitaṁ hitvā hato bhavet|
aśoṣākāśaparyantavāsināṁ kimu dehinām||
apremeyāgatā buddhāḥ sarvasattvagaveṣakāḥ|
tvameṣāṁ na svadoṣeṇa cikitsāagocaraṁ gataḥ||
na hīdṛśaistvaccaritraiḥ sadgutirlabhyate punaḥ|
sadgatāvalabhyamānāyāṁ pāpameva kutaḥ śubham||
99
yadā kuśalayogyo'pi kuśalaṁ tvaṁ karoṣi na|
apāyāduḥkhasaṁmūḍha kiṁ kariṣyasi tadā śubham||
akurvataśca kauśalyaṁ pāpamevopacinnataḥ|
hataḥ sugatiśabdo'pi kalpakoṭiśatairapi||
eke kṣaṇakṛtāt pāpādavīcau kalpamāsyate||
anādikālopacitāt pāpāt kā sugatau kathā||
yadīdṛśaṁ kṣaṇaṁ prāpya punaḥ sīdasi mohitaḥ|
śociṣyasi ciraṁ bhūyo yamadūtaiḥ pracoditaḥ||
ciraṁ dhakṣyati te kāyam nārakāgni suduḥsahaḥ|
paścāttāpānalacittaṁ ciraṁ dhakṣyatyaśikṣitam||
hastapādādirahitāstṛṣṇādveṣādiśatravaḥ|
na śurā naiva te prājñāḥ kathaṁ dāsīkṛto'si taiḥ||
tvaccitāvasthittā eva ghnanti tvāmeva susthitāḥ|
atra te cetanā nāsti mantrairiva vimohitaḥ||
sarve devā manuṣyāśca yadi syustava śatravaḥ|
te'pi nāvīcikaṁ vahniṁ samudānayituṁ kṣamāḥ||
sarve hitāya kalpyante svānukūlyena sevitāḥ|
sevyamānastvamī kleśāḥ sutarāṁ duḥkhakārakāḥ||
bhavacārakapālakā ime narakādiṣvapi vadhyaghātakāḥ |
mativeśmani lobhayan jale yadi tiṣṭhanti kuta sukhaṁ tava||
akāraṇenāpi ripukṣatāni gātreṣvalaṁkāradudvahanti|
mahārthasiddhyai tu samudyatasya duḥkhāni kasmāttava bādhakāni||
svajīvikāmātranibaddhacittāḥ kaivartacaṇḍālakṛṣīvalādyāḥ|
śītātapādivyasanaṁ sahante jagaddhitārtham sahase kathaṁ na||
durgāputrakakarṇāḍhyā dāhachedādivedanām|
mudhā sahante muktyarthaṁ kasmāttvamasi kātaraḥ||
muktyarthinaśca yaktaṁ te lobhasatkārabandhanam|
ye mocayanti bandhāttvāṁ dveṣasteṣu katham tava||
spṛṣta uṣnodakenāpi sukumāraḥ pratapyase|
kṛtvā ca nārakaṁ karma kimevaṁ svasthamāsyate||
na kiṁcidasti tadvastu tadabhyāsasya duṣkaram|
tasmāamṛduvyathābhyāsāt soḍhavyāpi mahāvyathā||
duḥkhaṁ necchasi duḥkhasya hetumicchasi durmate|
svāparādhāgate duḥkhe kasmādanyatra dūṣyate||
muktvā dharmaratiṁ śreṣṭhāmanantasukhasantatim|
ratirāddhatyahāsādau duḥkhahetau kathaṁ tava||
100
spṛṣṭa uṣṇodakenāpi sukumāraḥ pratapyase|
kṛtvā ca nārakaṁ karma kimevaṁ svasthamāsyate||
na kiṁcidasti tadvastu yadabhyāsasya duṣkaram|
tasmāamṛduvyathābhyāsāt soḍhavyāpi mahāvyathā||
duḥkhaṁ necchasi duḥkhasya hetumicchasi durmate|
svāparādhāgate duḥkhe kasmādanyatra dūṣyate||
muktvā dharmaratiṁ śreṣṭhāmanantasukhasantatim|
ratirāddhatyahāsādau duḥkhahetau kathaṁ tava||
bodhicchandaviyogena paurvakena tavādhunā|
vipattirīdṛśī jātā tasmādbodhiṁ prasādhaya||
mithyā kalpanayā citte pāpāt kāye vyathā yataḥ|
tasmāt kāryaṁ śubhe chandaṁ bhāvayitvaivamādarāt||
na prāptaṁ bhagavanpūjāmahotsāhasukhaṁ tvayā|
na kṛtā śāsane kārā daridrāśā na pūritā||
bhītebhyo nābhayaṁ dattamārtā na sukhinaḥ kṛtāḥ|
kevalasvātmasaukhyārthaṁ yajñadānaṁ kṛtaṁ tvayā||
abhilāṣavighātāśca jāyante pāpakāriṇām|
duḥkhāni daurmanasyāni bhayāni vividhānyapi||
pāpakārī sukhecchaśca yatra yatrābhigacchati|
tatra tatraiva tatpāpairduḥkhaśastraiahanyate||
manorathaṁ śubhakṛtāṁ yatra yatraiva gacchati|
tatra tatrāpi tatpuṇyaiḥ phalārghyenābhipūjyate||
vipulasugandhiśītalasaroruhagarbhagatāḥ|
madhurajinasvarāśanakṛtopacitadyutayaḥ||
munikarabodhitāṁ vraja vinirgatasadvapuṣaḥ|
sugatasutā bhavanti sugatasya puraḥ kuśalaiḥ||
yamapuṣāpanītasakalachavirārtaravo
hutavahatāpavidrutakatāmraniṣiktatanuḥ|
101
jvaladasiśaktighātaśataśātitamāṁsadalaḥ
patati sutaptalohadharaṇīṣvaśubhairbahuśaḥ||
janmāntare'pi so'bhyāsaḥ pāpādduḥkhaṁ vardhate|
anyacca kāryaṁ kālaṁ ca hīnaṁ tattanasādhitam||
āpadā bādhate'lpāpi manaste yadi durbalam|
viṣādakṛtaniśceṣṭa āpadaḥ sukarā nanu||
vyutthitaśceṣtamānastu mahatāmapi durjayaḥ|
tadeṣa māno voḍhavyo jinasiṁhasuto hyaham||
ye bhogyamānavijitā varākāste na māninaḥ|
māni śatruṁ vaśaṁ neti mānaśatruvaśāstu te||
mānena durgatiṁ nītā mūrkhā durdarśanāḥ kṛśāḥ|
hatāśāḥ paribhūtāśca mānuṣye'pi hatotsavāḥ||
te mānino vijayinaśca ta eva śūrāḥ
ye mānaśatruvijayāya vahanti mānam|
ye taṁ sphurantamapi mānaripuṁ nihatya
kāmaṁ jane jayafalaṁ pratipādayanti||
kāmairna tṛptiḥ saṁsāre kṣuradhārāmadhūpamaiḥ|
puṇyāmṛtaiḥ kathaṁ tṛptirvipākamadhuraiḥ śivaiḥ||
kasyānityeṣvanityasya sneho bhavitumarhati|
yena janmasahasrāṇi draṣṭavyo na punaḥ priyaḥ||
avaśyaṁ na dhṛtiṁ yāti samādhau na ca tiṣṭhati|
naca tṛpyati dṛṣṭvāpi pūrvad bādhyate tṛṣā||
na paśyati yathābhūtaṁ saṁvegādavahīyate|
dadyate tena śokena priyasaṁgamakāṁkṣayā||
taccintayā mudhā yāti hrasvamāyurmuhurmuhuḥ|
aśāśvatena mitreṇa dharmo bhraśyati śāśvataḥ||
bālaiḥ sa bhāgacarito niyataṁ yāti durgatim|
neṣyate visabhāgaśca kiṁ prāptaṁ balasaṁgamāt||
102
kṣaṇādbhavanti suhṛdo bhavanti ripavaḥ kṣaṇāt|
toṣasthāne prakupyanti durārādhyāḥ pṛthagjanāḥ||
hitamuktāḥ prakupyanti vārayanti ca te hitāt|
atha na śrūyate teṣāṁ kupitā yānti durgatim||
īrṣyotkṛṣṭāt samādvandvo hīnātmānaḥ stutermadaḥ|
avarṇāt pratighaśceti kadā bālāddhitaṁ bhavet||
ātmotkarṣaḥ parāvarṇaḥ saṁsāraratisaṁkathā|
ityādyavaśyamaśubhaṁ sarvathā bālasaṁgamāt||
tasmāt prājño na tāmicchedicchāto jāyate bhayam|
nānādhimuktikāḥ sattvā jinairapi na toṣitāḥ||
bahavo lābhino'bhūvan bahavaśca yaśasvinaḥ|
sahalābhayaśobhistena jñātāḥ kva gatā iti||
kāmā hyanarthajanakā ihaloke paratra ca|
iha bandhavadhachandairnārakādau paratra ca||
yadarthaṁ dūtadūtīināṁ kṛtoṁ'jaliranekadhā|
na ca pāpamakīrttirvā yadarthaṁ gaṇitā purā||
prakṣiptaśca bhaye'pyātmā draviṇaṁ ca vyayīkṛtam|
yānyeva ca pariṣvajya babhūvottamanirvṛtiḥ||
tānyevāsthīni nānyāni svādhīnānyamamāni ca|
prakāmaṁ saṁpariṣvajya kiṁ na gacchati nirvṛtim||
ekasmādaśanādāsāṁ lālāmedhyaṁ ca jāyate|
tatrāmedhyamaniṣṭhaṁ te lālāpānaṁ kathaṁ priyam||
yadi na te'śucau rāgaḥ kasmādāliṁgase param|
māṁsakardamasaṁliptaṁ snāyubaddhāsthipaṁjaram||
amedhyabhavamalpatvānna vāṁchasyaśuciṁ kṛmim|
bahvamedhyamayaṁ kāyamamedhyajamapīcchasi||
śmaśāne paritān ghorān kāyām paśyāparānapi|
kathaṁ jñātvāpi tatraiva punarutpadyate ratiḥ||
103
mānārthaṁ dāsatāṁ yānti muḍhāḥ kāmavidambitāḥ|
dahyante chidyamānāśca hanyamānāśca śaktibhiḥ||
arjanarakṣaṇenātha viṣādairarthamanantamavehi|
vyagratayā dhanasattamatīnāṁ nāvasaro bhavaduḥkhavimuktyai||
māyayā nirmitaṁ sarvaṁ hetubhiryacca nirmitam|
āyāti tatkutaḥ kutra yāti ceti nirupyatām||
svapnopamāstu gatyo vicāre kadalīsamāḥ|
nirvṛtānirvṛtānāṁ ca viśeṣo nāsti vastutaḥ||
evaṁ śūnyeṣu bhāveṣu kiṁ labdhaṁ kiṁ hṛtaṁ bhavet|
satkṛtaḥ paribhūto vā kena kaḥ saṁbhaviṣyati||
kutaḥ sukhaṁ vā duḥkhaṁ vā kiṁ priyaṁ vā kimapriyam|
kā tṛṣṇā kutra sā tṛṣṇā mṛgyamānā svabhāvataḥ||
vicāre jīvaloke hi ko nāmātra mariṣyate|
ko bhaviṣyati ko bhūtaḥ ko bandhuḥ kasya kaḥ suhṛt||
sarvamākāśasaṁkāśaṁ parigṛhṇīṣva tattathā|
prakupyanti prahṛṣyanti kalahotsavahetubhiḥ||
śokāyāsauviṣādaiśca mithaśchedanabhedanaiḥ|
yāpayanti sukṛcchreṇa pāpairātmasukhecchavaḥ||
mṛtāḥ patantyapāyeṣu dīrghatīvravyatheṣu ca|
āgattyāgatya sugatiṁ bhūtvā bhūtvā sukhocitāḥ||
bhave bahuprapātaśca tatra vā tattvamīdṛśam|
tatrānyonyavirodhaśca na bahvettattvamīdṛśam||
tatra cānupamāstīvrā anantā duḥkhāsāgarāḥ|
tatraivamalpabalatā tatrāpyalpatvamāyuṣaḥ||
tatrāpi jīvitārogyavyāpāraiḥ kṣutklamaśramaiḥ|
nidrayopadravairbālaiḥ satsaṁgainiṣfalaistathā||
vṛthaivāyurvahatyāśu vivekastu sudurlabhaḥ|
tatrāpyabhyastavikṣepanivāraṇagatiḥ kutaḥ||
104
tatrāpi yatate māro mahāpāyaprapātane|
tatrāsanmārgabāhulyaṁ vicikitsā ca durjayā||
punaśca kṣaṇadaurbalyaṁ buddhotpādo'tirlabhaḥ|
kleśaugho durnivāraścetyaho duḥkhaparamparā||
aho batātiśocyatvameṣāṁ duḥkhaughavartinām|
yenekṣante svadauḥsthityamevamapyatiduḥkhitāḥ||
snātvā snātvā yathā kaścidviśed vahniṁ muhurmuhuḥ|
svasausthityaṁ na manyanta evamapyatiduḥsthitāḥ||
ajarāmaraśīlānāmevaṁ viharatāṁ satām|
āyāsyantyāpado ghorā kṛtvā maraṇamagrataḥ||
evaṁ duḥkhātaptānāṁ śāntyai bodhivrataṁ cara|
bodhivrataṁ mahatpuṇyaṁ saṁbodhijñānasādhanam||
puṇyameghasamudbhūtaiḥ sukhopakaraṇaiḥ svakaiḥ|
sadopalambhadṛṣṭibhyo buddhādeśaya śūnyatām||
saṁvṛtyānupalambhena puṇyasaṁbhāramācara|
tasmādyathārttiśokāderātmānaṁ goptumicchasi||
rakṣācittaṁ dayācittaṁ jagatyabhyasyatāṁ tathā|
duṣkarān mā nivartasva tasmāsabhyāsaśaktitaḥ|
yasyaiva śravaṇāt trāsastaireva na vinā ratiḥ||
ātmānaṁ ca parāṁścaiva yaḥ śīghra trātumicchati|
sa caret paramaṁ guhyaṁ parātmasamavartanam||
yasminātmanyatisnehādalpāsapi bhayādbhayam|
na dviṣet kastamātmānaṁ śatruvadyo bhayāvahaḥ||
yo mānyakṣuptipāsādipratīkāracikīrṣayā|
pakṣimatsyamṛgān hanti paripanthaṁ ca tiṣṭhati||
yo lābhasatkriyāhatoḥ pitarāvapi mārayet|
ratnatryasvamādadyādyenāvīcindhano bhavet||
kaḥ paṇḍitastamātmānamicchedrakṣet prapūjayet|
na paśyecchatruvaccainaṁ kaścaivaṁ pratimānayet||
105
yadi dāsyāmi kiṁ bhojye ityātmārthe piśācatā|
bhokṣye cetkiṁ dadāmīti parārthe devarājatā||
ātmārthaṁ pīḍayitvānyannarakādiṣu pacyate|
ātmānaṁ pīḍayitvā tu parārthe sarvasaṁpadaḥ||
durgatirnīcatā saukhyaṁ yayevātmonnatīcchayā|
tāmevānyatra saṁkrāmya sugatiḥ satkṛtirmatiḥ||
ātmārthaṁ paramājñāpya dāsatvādyanubhūyate|
parārthaṁ svayamājñāpya svāmitvādyanubhūyate||
ye kecidduġkhitā loke sarve te svasukhecchayā|
ya kecitsukhitā loke sarve te'nyasukhecchayā||
bahunātra kimuktena dṛśyatāmidamantaram|
svārthārthinaśca bālasya muneścānyārthakāriṇaḥ||
na nāmasādhyaṁ buddhatvaṁ saṁsāre'pi kutaḥ sukham|
svasukhasyānyaduḥkhena parivarttamakurvataḥ||
āstām tāvatparo loko dṛṣṭo'pyartho na sidhyati|
bhṛtyasyākurvataḥ karma svāmino'dadato bhṛtim||
tyaktvānyonyasukhotpādaṁ dṛṣṭvādṛṣṭasukhotsavam|
anyonyadūṣaṇād ghoraṁ duḥkhaṁ gṛhṇanti mohitāḥ||
upadravā ye ca bhavanti loke yāvanti duḥkhāni bhayāni caiva|
sarvāṇi tānyātmaparigraheṇa tatkiṁ tava svātmaparigraheṇa||
ātmānamaparityajya duḥkhaṁ tyaktuṁ na śakyate|
yathāgnimaparityajya dāhastyaktuṁ na śakyate||
tasmāt svadukha śāntyarthaṁ paraduḥkhaśamāya ca|
dadasvānyebhya ātmānaṁ parān gṛhṇīṣva cātmavat||
anyasaṁbandhito'smīti niścayaṁ kuru saṁmate|
sarvaṁ sattvārthamutsṛjya nānyaccintyaṁ tvayādhunā||
sarvametat sucaritaṁ dānaṁ sugatapūjanam|
kṛtaṁ kalpasahasrairyatpratighaḥ pratihanti tat||
106
na ca dveṣasamaṁ pāpaṁ na ca kṣāntisamaṁ tapaḥ|
tasmāt kṣāntiṁ prayatnena bhāvayedvividhairnayaiḥ||
manaḥ śamaṁ na gṛhṇāti na prītisukhamaśrūte|
na nidrāṁ na dhṛtiṁ dvesaśalye hṛdi sthite||
pūjayatyarthamānairyānye'pi cainaṁ samāśritāḥ|
te'pyenaṁ hantumicchanti svāminaṁ dveṣadurbhagam||
suhṛdo'pyudvijante'smāddadāti cenna sevyate|
saṁkṣepānnāsti tatkiṁcitkrodhano yena susthitaḥ||
na dviṣantaḥ kṣayaṁ yānti durjanā gaganopamāḥ|
mārite krodhacitte tu naśyante sarvaśatravaḥ||
vikalpedhanadiptena jantuḥ krodhāgninā kila|
dahatyātmānamevādau paraṁ dhakṣyati vā na vā||
jarā rupavatāṁ krodhaḥ tamaścakṣuṣmatāmapi|
vadho dharmārthakāmānāṁ tasmāt krodhaṁ nivārayet||
aniṣṭakaraṇājjātamiṣṭasya ca vighātanāt|
kodhaṁ yo hanti nirbandhāt sa sukhīha paratra ca||
atyaniṣṭhāgamenāpi na kṣobhyā muditā tvayā|
daurmamanasye'pi nāstīṣṭaṁ kuśalaṁ tvavahīyate||
yadyastyeva pratīkāro daurmanasyena tatra kim|
atha nāsti pratīkāro daurmanasyena tatra kim||
guṇo'paraśca duḥkhasya yatsamvegānmadacyutiḥ|
saṁsāriṣu ca kāruṇyaṁ pāpādbhītīrjine spṛhā||
ye kecidaparādhāstu pāpāni vividhāni ca|
tatsarvaṁ pratyayabalāt svatantrastu na vidyate||
tasmānmitramamitraṁ vā dṛṣṭvāpyanyāyakāriṇaṁ|
īdṛśāḥ prayayā asyetyevaṁ matvā sukhī bhava||
tvatkarmacoditā eva jātāstvayyapakāriṇaḥ|
yena yāsyanti narakān tvayaiva te hatā nanu||
107
etānāśritya te pāpaṁ kṣīyate kṣamatā bahu|
tvāmāśriya tu yāntyete narakān dīrghavedanān||
tvamevāsyapakāryeṣāṁ tavaite cāpakāriṇaḥ|
mohādike parādhyante kupyantyanye'pi mohitāḥ||
evaṁ budhvā tu sattveṣu kṣāntiṁ dhṛtvā śubhe cara|
yena sarve bhaviṣyanti maitracittāḥ parasparam||
stutiyaśo'rthasatkārā na puṇyā yatarcaṣuṣve|
na balārthaṁ na cārogyena ca kāyasukhāya te|
stutyādayaśca te kṣemaṁ saṁvegaṁ nāśayantyapi|
guṇavatsvapi mātsaryaṁ sampatkopaṁ ca kurvate||
tasmāt stutyādighātāya ye tava pratyupasthitāḥ|
apāyapātarakṣārthaṁ pravṛttāstadviṣastava||
duḥkhapraveṣṭukāmasya ye kapāṭatvamāgatāḥ|
buddhādhiṣṭhānata jātā iva dveṣasteṣu katham||
puṇye vighnaḥ kṛto'nenetyatra ko yo na yujyate|
kṣāntyā samaṁ tapo nāsti na tvetattadupasthitam||
atha tvamātmadoṣeṇa na karoṣi kṣamāmiha|
tvayaivātra kṛto vighnaḥ puṇyahetāvupasthite||
na kālopapannena dānavighnaḥ kṛto'thinā|
na ca prāvrājake prāpte pravrajya bighna ucyate||
sulabhā yācakā loke durlabhāstvapakāriṇaḥ|
yataste'naparāddhasya na kaścidaparādhyati||
aśramopārjitastasmādgṛhe nidhirivotthitaḥ||
bodhicaryāsahāyatvāt spṛhaṇīyassadā ripuḥ|
apakārāśayo'se'tiśatruryadi na pūjyate||
anyathā te kathaṁ kṣāntirbhiṣagjīvahitodyate|
tadduṣṭāśayamevātaḥ pratītyotpadyate kṣamā|
sa evātaḥ kṣamāhetuḥ pūjyassa dharmavatsadā||
108
sattvakṣetraṁ jinakṣetramityato muninoditam|
etānārādhya bahavaḥ sampatpāraṁ yato gatāḥ||
sattvebhyaśca jinebhyaśca buddhadharmāgame same|
jineṣu gauravaṁ yadvanna sattveṣviti kaḥ kramaḥ||
maitryāśayastu yatpūjyaḥ sattvamāhātmyameva tat|
buddhaprasādādyatputyaṁ buddhamāhātmameva tat||
buddhadharmāgamāṁśena tasmāt sattvā jinaiḥ samāḥ|
na tu buddhaiḥ samāḥ kecidanantāṁśairgaṇārṇavaiḥ||
guṇasāraikarāśīnāṁ guṇo'ṇurapi cet kvacit|
dṛśyate tasya pūjārthaṁ trailokyamapi na kṣamam||
buddhadharmodayāṁśaśca śreṣṭhaḥ sattveṣu vidyate|
etadaṁśānurupeṇa buddhapūjā kṛtā bhavet||
kiṁ ca niścchadmabandhūnāmaprameyopakāriṇām|
sattvārādhanamutsṛjya niṣkṛtiḥ kāparā bhavet||
yeṣāṁ sukhe yānti mudaṁ munīndrā yeṣāṁ vyathāyāṁ ca praviśanti manyum|
tattoṣaṇāt sarvamunīndratuṣṭistatrāpakāreṣvakṛtaṁ munīnām||
ādīptakāyasya yathāsamantānna sarvakāmairapi saumanasyam|
sattvavyathāyāmapi tadvedevamaprītyupāyo'sti dayāmayānām||
ātmīkṛtaṁ sarvamidaṁ jagattaiḥ kṛpātmabhirnaiva hi saṁśayo'sti|
dṛśyante ete nanu sattvarupāsta eva nāthāḥ kimanādaro'tra||
tathāgatārādhanametadeva svārthasya saṁsādhanametadeva|
lokasya duḥkhāpahametadeva tasmāttavāstu vratametadeva||
āstāṁ bhaviṣyabuddhatvaṁ sattvārādhanasambhavam|
ihaiva saubhāgyayaśaḥ sausthityaṁ kinna paśyasi||
prāsādikatvamārogyaṁ prāmodyaṁ cirajīvitam|
cakravarttisukhaṁ sfītaṁ kṣamī prāpnoti saṁsaran||
evaṁ kṣamo bhajedvīryaṁ vīryaṁ bodhiryataḥ sthitā|
na hi vīryaṁ vinā puṇyaṁ yathā vāyuṁ vina gatiḥ||
109
vīryaṁ hi sarvaguṇaratnanidhānabhūtaṁ sarvāpadastarati vīryamahāplavena|
naivāsti tajjagati vastu vicintyamānaṁ nāpnuyādyadiha vīryarathādhiruḍhaḥ||
yuddheṣu yakarituraṁgapadātimatsu nārācatomaraparaśvadhasaṁkuleṣu|
hatvā ripūn jayamanuttamamāpnuvanti viṣṇurjitaṁ tadaha vīryamahāhaṭasya||
ambhonidhīn makaravṛndavighaṭṭitābutuṁgākulākulataṁragavibhaṁgabhīmān|
viryeṇa goṣpadamiva pravilaṁghya śūrāḥ kurvantyanarghaguṇaratnadhanārjanāni||
rāgādīnūragānivogravapuṣo viṣṭabhya dhairyānvitāḥ|
śīlaṁ sajjanacittanirmalataraṁ samyaktamādāpayet||
martyāḥ kāntatareṣu meruśikharopānteṣu vīryānvitāḥ|
modante surasundarībhujalatāpāśopaguḍhāściram||
yaddevo viyati vimānbavāsino ye nirdvandvāḥ samanubhavanti saumanasyam|
atyantaṁ vipulafalaprasūtiheto vīryasthiravihitasya sā vibhūtiḥ||
kleśārivargaṁ tvabhibhūya dhīrāḥ saṁbodhilakṣmīpadamāpnuvanti|
bodhyaṁgadānaṁ pradiśanti sadbhyo dhyānaṁ hi tatra pravadanti hetum||
janmaprabandhakaraṇaikanimittabhūtān rājādidoṣanicayān vidārya sarvān|
ākāśatulyamanasaḥ samaloṣṭahemādhyānādbhavanti manujā guṇahetubhūtāḥ||
prajñādhanena vikalaṁ tu narasya rupamālekhya rupamiva sāravihīnamantaḥ|
buddhayānvitasya falamiṣṭamudeti vīryādvīryantu buddhirahitaṁ svavadhāyaśatruḥ||
yadbuddho martyaloke malatimiragaṇaṁ dārayitvā mahāntam|
jñānālokaṁ karoti praharati ca sadā doṣavṛndaṁ narāṇām||
ādeṣṭya cendriyāṇāṁ paramanujamano vetti sarvaiḥ prakāraiḥ|
prajñāṁ tatrāpi nityaṁ śubhavarajananīṁ hetumatkīrtayanti||
kāryārṇave vāpi dṛḍhaṁ nimagnāḥ saṁgrāmamadhye manujāḥ pradhānāḥ|
prajñāvaśātte vijayaṁ labhante prajñā hyataḥ sā śubhahetubhūtā||
tasmātsarvaguṇārthasādhanakarī prajñaiva saṁvardhyatām|
na prajñā vikalā vibhānti puruṣāḥ prātāḥpradīpā iva||
svargāpavargaguṇaratnanidhānabhūtā etāḥ ṣaḍeva bhuvi pāramitā narāṇām|
jñātvā bhavasva hitasādhanatatparastvaṁ kuryā ataḥ satatameva śubhe prayatnam||
110
saddharmasādhanaṁ kāyamitarārthaṁ na pīḍayeḥ|
evaṁ budhvā hi sattvānāmāśāmāśu prapūrayeḥ||
ācāro bodhisattvānāmaprameya udāhṛtaḥ|
cittaśodhanamācāraṁ niyataṁ tāvadācara||
yā avasthāḥ prapadyante svayaṁ paravaśo'pi vā|
tāsvavasthāsu yāḥ śikṣāḥ śikṣettā eva yatnataḥ||
na hī tadvidyate kiṁcidyanna śikṣyaṁ jinātmajaiḥ|
na tadasti na yatpuṇyamevaṁ viharataḥ sataḥ||
pāramparyeṇa sākṣādvā sattvārthātmān sadā cara|
sattvānāmeva cārthāya sarvaṁ bodhāya nāmaya||
sadākalyāṇamitraṁ ca jīvitārthe'pi mā tyaja|
bodhisattvavratadharaṁ mahāyānārthakovidam||
ityevaṁ lokanāthena samādiṣṭaṁ niśamya saḥ|
baliraśruvirukṣāsyo ruditvā caivamabavrīt||
ākṛtaṁ kiṁ mayā nātha yajñaṁ tīrthikasammatam|
yasyeha falaṁ bhuṁjāno vasāmyatra janaiḥ saha||
trāhi māṁ bhagavannatha pāpinaṁ mūḍhamānasam|
sajano'haṁ sadā śāstarbhavatāṁ śaraṇaṁ vraje||
namo'stu bodhisattvāya śubhapadmadharāya te|
padmaśrībhūṣitāṁgāya jaṭāmakuṭadhāriṇe||
jinarājaśiraskāya sattvāśvāsapradāya ca|
hīnadīnānukampāya dinakṛdvaracakṣuṣe||
pṛthivīvaranetrāya bhaiṣajyarājakāya ca|
suśuddhasattvanāthāya paramayogadhāriṇe||
mokṣapravaradharmāya mokṣamārgopadarśine|
cintāmaṇiprabhāsāya dharmagaṁjābhipāline||
ṣaṇṇāṁ pāramitānāṁ ca nirdeśanakarāya ca|
bodhimārgopadiṣṭāya sucetanakarāya ca||
111
evaṁ stutvā sa daityendro lokanāthaṁ tamīśvaram|
sāṁjalirmudito natvā punarevamabhāṣata||
rakṣa māṁ durmatiṁ nātha samuddhara bhavodadheḥ|
bodhimārge pratiṣṭhāpya niyojaya śubhe vṛṣe||
adyārabhya sadā nātha triratnaśaraṇaṁ gataḥ|
bodhicaryāvrataṁ dhṛtvā saṁcareyaṁ jagaddhite||
sarvadikṣu sthitān nāthān saṁbuddhāṁśca munīśvarān|
kṛtāṁjaliḥ sadā smṛtvā namāmi śaraṇe sthitaḥ||
yacca dharmaṁ jinaiḥ sarvaiḥ samādiṣṭaṁ jagaddhite|
tatsaddharmamahaṁ dhṛtvā saṁcariṣye sadā śubhe||
sarvāllokadhipān nāthān bodhisattvān jinātmajān|
tānapyahaṁ sadā smṛtvā bhajāni śaraṇe sthitaḥ||
evaṁ tadbhajanaṁ kṛtvā yanmayā sādhitaṁ śubham|
tena syāṁ sarvasattvānāṁ sarvaduḥkhapraśāntikṛt||
glānānāmasmi bhaiajyaṁ bhaveyaṁ vaidya eva ca|
tadupasthāyakaścāpi yāvadrogī punarbhave||
kṣutpipāasāvyathāṁ hanyāmannapānapravarṣaṇaiḥ|
durbhikṣāntarakalpeṣu bhaveyaṁ pānabhojanam||
daridrāṇāṁ ca sattvānāṁ nidhiḥ syāmahamakṣayaḥ|
nānopakaraṇākārairupatiṣṭheyamagrataḥ||
ātmabhāvāṁstathā bhogan sarvaṁ tryadhvagataṁ śubham|
nirapekṣastyajāmyeṣa sarvasattvārthasiddhaye||
sarvatyāgaśca nirvāṇaṁ nirvānārthi ca me manaḥ|
tyaktavyaṁ cenmayā sarvaṁ varaṁ sattveṣu dīyate||
yathāsukhīkṛtaścātmā kartavyo jayatāṁ mayā|
ghnantu nindantu vā nityamākirantu ca pāṁśubhiḥ||
krīḍantu mama kāyena hasantu vilasantu ca|
dattastebhyo mayā kāyaścintayā kiṁ mamānyathā||
112
kārayantu ca karmāṇi yāni teṣāṁ sukhāvahe|
anarthaḥ kasyacinmā bhūnmāmālambya kadācana||
yeṣāṁ kruddhā prasannā vā māmālambya matirbhavet|
sa eva teṣāṁ hetuḥ syānnityaṁ sarvārthasiddhaye||
atyākhyāsyanti māṁ ye ca ye cānye'pyapakāriṇaḥ|
utprāsakāstathānye vā sarve syurbodhibhāginaḥ||
anāthānāmahaṁ nāthaḥ sārtharvāhaśca jāyinām|
pārepsunāṁ ca naubhūtaḥ setuḥ saṁkrama eva ca||
dīpārthināmahaṁ dīpaḥ śayyā śayyārthināmaham|
dāsārthināmahaṁ dāso bhaveyaṁ sarvadehinām||
cintāmaṇirbhadradhaṭaḥ siddhavidyāmahauṣadhiḥ|
bhaveyaṁ kalpavṛkṣaśca kāmadhenuśca dehinām||
pṛthivyādīini bhūtāni niḥśeṣākāśavāsinām|
sattvānāmaprameyāṇāṁ yathābhoogyanyanekadhā||
evamākāśaniṣṭhasya sattvadhātoranekadhā|
bhaveyamupajīvyo'haṁ yāvatsarve na nirvṛtāḥ||
yathā gṛhitaṁ sugatairbodhicittaṁ purātanaiḥ|
te bodhisattvaśikṣāyāmānupūrvyā yathāsthitāḥ||
tadvadutpādayāmyeṣa bodhicittaṁ jagaddhite|
tadvadeva ca tāḥ śikṣāḥ śikṣisyāmi yathākramam||
adya me safalaṁ janma sulabdhāḥ sārasaṁpadaḥ|
adya buddhakule jāto buddhapatro'smi sāmpratam||
tathādhunā mayā kāryaṁ svakulocitakāriṇā|
nirmalasya kule'syāsya kalaṁko na bhavedyathā||
andhaḥ satkālakūṭebhyo yathāa ratnamavāpnuyāt|
tathā kaṁkhacidapyetadbodhicittaṁ mamoditam||
jaganmṛtyuvināśāya jātametadrasāyanam|
jagaddāridrayaśamanaṁ nidhānamidamakṣayam||
113
jagad vyādhipraśamanaṁ bhaiṣajyamidamuttamam|
bhavābdhabhramaṇaśrāntajagadviśrāmapādapaḥ||
durgatyuttaraṇe setuḥ sāmānyaḥ sarvapāpinām|
jagatkleśoṣmaśamana uditaścittacandramāḥ||
jagadajñānatimiraprotsāraṇamahārabiḥ|
saddharmakṣīramathanānnavanītaṁ samutthitam||
sukhabhogabubhukṣitasya vā janasārthasya bhavābdhacāriṇaḥ|
sukhastramidaṁ hyupasthitaṁ sakalābhyāgatasattvatarpaṇam||
jagadadya mayā nimantritaṁ sugatatvena sukhena cāntarā|
purataḥ khalu sarvatāyināmabhinandantu surāsurādayaḥ||
tasmānmayā yajjanaduḥkhadena duḥkhaṁ kṛtaṁ sarvamahākṛpānām|
tadadya pāpaṁ pratideśayāmi yatkheditāstanmunayaḥ kṣamantām||
ārādhanā yādya tathāgatānāṁ sarvātmana dāsamupaimi loke|
kurvantu me mūrdhni padaṁ janaughā nighnantu vā tuṣyatu lokanāthaḥ||
tvāmevāhamṛṣiṁ vrajāmi śaraṇaṁ prāṇairapi prāṇinā-
mekaṁ bāndhavamekeva suhadaṁ śāstāramekaṁ gurum|
trānaṁ traibhuvārttigahvaradarīvyāvarttināṁ prāṇinā-
mācāryaṁ paramarthatattvaviṣaye bhūtārthanāthaṁ vibhum||
manye pūtamivātmabhāvamadhunā śāstuḥ praṇāmodbhavaiḥ
puṇyambhobhirakhaṇḍamaṇḍalaśaśijyotsnāvalī nirmalaiḥ|
ko vā tvaṁ praṇipatya sāndrakaruṇāṁ prahlāditādhyāśayaṁ
tīvrāpāyavatīṁ viṣādanakarīṁ tīrṇāṁ na duḥkhāpagām||
svābhiprāyamato bravīmi sakalaṁ saṁsāramapyutsahe
vastuṁ bhīmabhayānake lokeśvarālaṁkṛte|
na tvevaikapi kṣaṇaṁ surapure saṁbuddhaśūnye jagatyu-
dvṛttakṣatavṛttarākṣasagaṇavyāluptapuṇyotsave||
tadyāvanna patati sarva eva loko durdṛṣṭivratavivṛte pramādakūpe
sarvajñapravacanabhāskare gate'staṁ tattāvadvacanarasāyanairniṣevyam|
114
pāpābhyāsakalaṁkitānyapi yataḥ kalyāṇamitrāśrayāt
toyānīva ghanātyaye vimalatāṁ cetāṁsi gacchantyataḥ|
samyak mitrasamāgamotsavasukhānyāśritya tasmātsadā
sevyāḥ satpuruṣā niratyayaguṇaśrīsampadaṁ vāṁchatā|
evaṁ viniścitya karomi yatnaṁ yathoktaśikṣāpratipattihetoḥ
vaidyopadeśāccalataḥ kuto'sti bhaiṣajyasādhyasya nirāmayatvam||
iti tenāsurendreṇa samākhyātaṁ niśamya saḥ|
lokeśvaraḥ samālokya taṁ baliṁ caivamabravīt||
sādhu sādhu mahārāja yadyevaṁ vratamicchasi|
tāvaccittaṁ samādhāya śikṣāṁ rakṣa prayatnataḥ||
śikṣāṁ rakṣitukāmena citta rakṣayaṁ prayatnataḥ|
na śikṣā rakṣituṁ śakyā calaṁ cittamarakṣatā||
adāntā mattamātaṁgā na kurvantīha tāṁ vyathām|
karoti yāmavīcyādau muktaścittamataṁgajaḥ||
baddhaśceccittamātaṁgaḥ smṛtirajjvā samantataḥ|
bhayamastaṁ gataṁ sarvaṁ sarvaṁ kalyāṇamāgatam||
vyāghrāḥ sihāṁ gajā ṛkṣāḥ sarpāḥ sarve ca śatravaḥ|
sarve narakapālāśca ḍākinyo rākṣasāstathā||
sarve baddhā bhavantyete cittasyaikasya bandhanāt|
cittasyaikasya damanāt sarve dāntā bhavantyapi||
yasmādbhayāni sarvāṇi duḥkhāni vividhānyapi|
cittādeva bhavantīti proktaṁ sarvamunīśvaraiḥ||
tasmāccittaṁ samādhāya smṛtvā rakṣan prayatnataḥ|
cittādeva hi sarvatra bhayaṁ bhadraṁ ca jāyate||
śastrāṇi narake kena ghaṭṭitāni prayatnataḥ|
taptāyaḥkuṭṭimaṁ kena kuto jātāśca tā striyaḥ||
pāpacittasamudbhūtaṁ taṁ tu sarvaṁ jagurjināḥ|
tasmātkaścinna trailokye cittādanyo bhayānakaḥ||
115
adraridraṁ jagatkṛtā dānapāramitā yadi|
jagaddaridramadyāpi sā kathaṁ pūrvatāyinām||
phalena saha sarvasvatyāgacitte jane'khile|
dānapāramitā proktā tasmāt sā cittameva hi||
matsyādayaḥ kva nīyantāṁ mārayeyuryato natān|
labdhe viraticitte tu śīlapāramitā matā||
kiyato mārayiṣyāmi durjanān gaganopamān|
mārite krodhacitte tu māritāḥ sarvaśatravaḥ||
bhūmiṁ chādayituṁ sarvāṁ kutaḥ carma bhaviṣyati|
upānaccarmamātreṇa channā bhavati medinī||
bāhyā bhāvāstathā sarvā na śakyā vārayituṁ kvacit|
svacittameva nivārya kimevānyairnivāritaiḥ||
sahāpi vā ccharīlābhyāṁ mandavṛttena tatfalam|
yatpaṭorekakasyāpi cittasya brahmatādikam||
japāstapāṁsi sarvāṇi dīrghakālakṛtānyapi|
anyacittena mandena vṛthaivetyāha sarvavit||
duḥkhaṁ hantuṁ sukhaṁ prāptuṁ bhramanti te mudhāmbare|
yaiścaitaddharmasarvasvaṁ cittaguhyaṁ na bhāvitam||
tasmātsvādhiṣṭhitaṁ cittaṁ sadā kāryaṁ surakṣitam|
cittarakṣāvrataṁ muktvā kimanyairbahubhirvrataiḥ||
yathā capalamadhyastho rakṣati vraṇamādarāt|
evaṁ durjanamadhyastho rakṣeścittavraṇaṁ sadā||
lābhā naśyantu te kāmaṁ satkāraḥ kāyajīvitam|
naśyatvanyacca kuśalaṁ mā tu cittaṁ kadācana||
asaṁprajanyacittasya śrutacintatabhāvitam|
sachidrakumbhajalavanna smṛtāvavatiṣṭhate||
aneke śrutavanto'pi śraddhāyatnaparā api|
asaṁprajanyadoṣena bhavantyāpattikaśmalāḥ||
116
asaṁprajanyacaureṇa smṛtimoṣānusāriṇaḥ|
upacityāpi puṇyāni muṣitā yānti durgatim||
kleśataskarasaṁgho'yamavatāragaveṣakaḥ|
prāpyāvatāraṁ muṣṇāti hanti sadgatijīvitam||
tasmāt smṛtirmanodvārānnāpaneyā kadācana|
gatāpi pratyupasthāpyā saṁsmṛtvā pāpikīṁ vyathām||
buddhāśca bodhisattvāśca sarvatrāvyāhatakṣaṇāḥ|
sarvamevāgratasteṣāmahaṁ cāpi puraḥsthitaḥ||
iti dhyātvā tathā tiṣṭhan trapādarabhyānvitaḥ|
buddhānusmṛtirapyeva bhavettava muhurmuhuḥ||
saṁprajanyaṁ tadāyāti naiva yātyāgataṁ punaḥ|
smṛtiryadā manodvāre rakṣārthamavatiṣṭhate||
ityevaṁ tvaṁ mahārāja bodhicaryāvrataṁ cara|
triratnaṁ śaraṇaṁ kṛtvā bhaja nityamanusmaran||
etatpuṇyavipākena pariśuddhatrimaṇḍalaḥ|
bodhisattvo mahāsattvo mahābhijño bhaved dhruvam||
tataḥ pāramittāḥ sarvāḥ pūrayitvā yathākramam|
duṣṭamārān vinirjitya saddharmaguṇarāḍ bhaveh||
saddharmaśrīguṇādhāraḥ sarvasattvahitārthabhṛt|
ṣaḍakṣarīmahāvidyāṁ prāpya bhaveḥ samṛddhimān||
tato māragaṇān sarvān jitvārhadvijitendriyaḥ|
prājñaḥ sambodhimāsādya sambuddhapadamāpnutyāḥ||
tadā tvamasurendraśrīnārma tathāgato jinaḥ|
dharmarājo jagannāthaḥ sarvajñorhanmunīśvaraḥ||
sarvavidyādhipaḥ śāstā mahābhijño vināyakaḥ|
samantabhadrakṛcchrīmān guṇākaro bhaviṣyasi||
ime sarve surāstatra śrāvakāste jitendriyāḥ|
niḥkleśā vimalātmāno bhaviṣyanti śubhaṁkarāḥ||
117
tadā tava munīndrasya buddhakṣatre samantataḥ|
kleśānāṁ samudācārā bhaviṣyanti kadāpi na||
ityevaṁ tvaṁ parijñāya samādhāyāsurādhipa|
bodhicaryāvrataṁ dhṛtvā saṁcarasva jagaddhite||
bodhicaryāsamudbhūtaṁ puṇyaṁ naiva kṣiṇotyapi|
sadāpi satfalaṁ dadyādyāvatsaṁbodhinirvṛtim||
boddhicaryādbhavaṁ puṇyaṁ sarvairapi munīśvaraiḥ|
pramātuṁ śakyate naiva mayaikena kathaṁ khalu||
tasmāt sarvaprayatnena viramya kleśasaṁgateḥ|
triratnabhajanaṁ kṛtvā bodhicaryāvrataṁ cara||
yadyevaṁ carase rājan kvāpi na durgatiṁ vrajeḥ|
sadā sadgatisaṁjāto bodhisattvaḥ samṛddhimān||
svaparātmahitaṁ kṛtvā bhuktvā saukhyaṁ sadā bhaveḥ|
saddharmaśrīguṇāpannasatsaukyābhinanditaḥ||
ante gatvā sukhāvatyāmamitābhaṁ jineśvaram|
saṁpaśyaṁśccharaṇaṁ gatvā bhajiṣyasi sadādarāt||
tatsaddharmāmṛtaṁ pītvā saṁbuddhaśrīguṇālayaḥ|
saṁbuddhapadamāsādya sunirvṛtimavāpsyati||
ityādiṣṭaṁ jagacchāstrā lokeśvareṇa saddhiyā|
śrutvā so'surendro'pi mumoda bodhisādhane||
atha baliḥ sa daityendrastaṁ lokādhipatīśvaram|
mahārājarddhisatkāraiḥ samārcayat pramoditaḥ||
tataḥ pādāmbuje natvā sāṁjaliḥ saṁprasāditaḥ|
saṁbodhipraṇidhiṁ dhṛtvā punarevamabhāṣata||
aho guṇamayaṁ kṣetraṁ sarvadoṣavivarjitam|
yatrādya ropitaṁ bījamadya saṁpadyate falam||
yāvatra prāṇinaḥ sarve bodhisattvā bhavantyapi|
tāvatsattvahitārthāya care'haṁ bodhisaṁvaram||
118
utpādayāmi saṁbodhau cittaṁ nātha jagaddhite|
nimantraye jagatsarvaṁ dāridrayānmocayāmi tat|
vyāpādākhilacittaṁ tadīrṣyāmātsaryadurmatim|
nādyāgreṇa dhariṣyāmi yāvannāpsyāmi nirvṛtim||
brahmacaryaṁ cariṣyāmi kāyānstyakṣyāmi pāpakān|
buddhānāmanuśikṣye'haṁ śīlasaṁyamasaṁvaram||
no'haṁ tvaritarupeṇa bodhiṁ prāptuṁ samutsahe|
bhavāntakoṭimicchāmi sthātuṁ sattvasya kāraṇām||
kṣetrān viśodhayiṣyāmi cāprameyān samantataḥ|
nāmadheyaṁ kariṣyāmi daśasu dikṣu viśrutam||
kāyavācomanaskarma śodhayiṣyāmi sarvathā|
bodhimārge pratiṣṭhāpya cārayiṣye jagacchubhe||
triratnabhajanaṁ kṛtvā yāvatra nirvṛtiṁ gataḥ|
bodhicaryāvrataṁ dhṛtvā kariṣyāmi jagaddhitam||
iti me niścayaṁ śāstastadbhavān saṁprasīdatu|
bhavatprasādamāsādya bodhisattvo'smi sāmpratam||
iti taduktamākarṇya lokeśvaraḥ prasāditaḥ|
taṁ baliṁ bodhitaṁ paśyan punarevamupādiśat||
yadyevaṁ te mano bodhicaryāvrate suniścitam|
hitārthaṁ te pravakṣyāmi tacchṛṇuṣva samāhitaḥ||
yasya puṇye'bhilāṣo'sti tena pūjyā jināssadā|
tena saṁlabhyate puṇyaṁ saṁbodhiguṇasādhanam||
yasya jñāne rucistena śrotavyaṁ yogamuttamam|
tataḥ saṁprāpyate jñānaṁ saṁbodhipadasādhanam||
yasya bhogye rucistena kartavyaṁ dānamīpsitam|
tato'bhivāṁchitaṁ bhogyaṁ prāpyate śrīguṇānvitam||
yasya svarge'bhilāṣo'sti suśīlaṁ tena dhāryatām|
tato divyamahatsaukhyaṁ labhyate śrīguṇāspadam||
119
pratibhāṇārthikenāpi kartavyaṁ gurugauravam|
tena saṁprāpyate nūnaṁ pratibhāṇaṁ mahattaram||
saṁdhāraṇārthikenāpi bhāvanīyā nirātmatā|
tenābhilabhyate muktirbhavacāraṇabandhanāt||
sukhārthikena tyaktavyā pātakābhiratirmatiḥ|
tena saṁlabhyate saukhyaṁ subhadraṁ nirupadravam||
sattvahitārthikenāpi dhartavyaṁ bodhimānasam|
tena sattvahitaṁ kṛtvā prāpyate bodhiruttamā||
maṁjusvarārthikenāpi vaktavyaṁ satyameva hi|
tena maṁjusvaro satyavādī bhavati sanmatiḥ||
śuddhaguṇārthikenāpi sevitavyaḥ susadguruḥ|
tena sadguṇasaṁpattiśrīsamṛddho bhavatyapi||
śamathe rucyate tena kāryā satsaṁgacāraṇā|
vipaśyanārthikenāpi pratyavekṣyātmaśūnyatā||
tathā hi sarvadoṣāṇāaṁ vyuopaśantirbhaved bhave||
brahmalokārthikenāpi dhāryā brahmavihāritā|
tayā brahma samāsādya parā gatiravāpyate||
nṛdevaśryarthikenāpi dhartavyaṁ daśakauśalam|
tena surendrasampattitvamchrīḥ saṁprāpyate dhruvam||
sunirvāṇārthikenāpi kāryaṁ jñānabhiyojanam|
teneva sakalān mārān jitvā saṁbodhimāpnuyāt||
bodhiguṇārthikenāpi sevitavyaṁ triratnakam|
tena bodhimatiṁ prāpya nirvṛtipadamāpnuyāt||
evaṁ vijñāya daityendra saddharmasukhasādhanam|
mayā te hitamākhyātaṁ budhvā dhartuṁ yadīcchasi||
viramya tīrthikāsaṁgāt triratnaśaraṇaṁ gataḥ|
bodhicaryāvrataṁ dhṛtvā saṁcarasva jagaddhite||
evaṁ kṛtvāsurendra tvaṁ bodhisattvo jinātmajaḥ|
mahāsattvo mahābhijño sarvalokādhipo bhaveḥ||
120
evaṁ yo carate nātra kleśavyākulitāśayaḥ|
māracaryāguṇasakto'satpathe saṁcariṣyate||
tato'tikleśitātmā sa daśākuśalasaṁrataḥ|
bhūyo'tipātake ghore nirviśaṁkaścariṣyati||
tato'tiduritātmā sa dāruṇaduḥkhatāpitaḥ|
duḥsahakleśarāgāgnidagdhāṁgaḥ paritapyate||
tadā tasya suhatatrātā kaścideko'pi naiva hi|
tathāticirarogārttaḥ kṛcchreṇa sa mariṣyata||
tataḥ sa yamadūtena badhvā saṁtarjya neṣyate|
tatra paśyan sa sarvatra sarvān duṣṭān bhayaṁkarān||
paśyed vṛkṣān pradīptāgnijvālāmālātibhīṣaṇān|
pūyaśoṇitasaṁpūrṇāṁ bhīmāṁ vaitaraṇīṁ nadim||
tān dṛṣṭvā sa paritrasto vikalo dīnamānasaḥ|
vimohito viṣaṇṇātmā tiṣṭhet trāsaviṣārditaḥ||
tataste yamadūtāstaṁ kālapāśairnibadhya ca|
kṣuradhārocite mārge krāmayeyurbalād drutam||
tatpādaśīrṇamāṁsāni kākagṛdhrolūkādayaḥ|
pakṣiṇaḥ śvaśṛgālāśca bhakṣeyu rudhirāṇyapi||
punerevaṁ samudbhūto bhaviṣyato viśīrṇito|
evaṁ sa mahatīṁ pratyanubhavennarake vyathām||
tato'vatārya bhūyastaṁ badhvā te yamakiṁkarāḥ|
tīkṣṇakaṇṭācitte mārge krāmayeyuritastataḥ||
ekaikāṁghritale tasya paṁcapaṁcaśatānyapi|
kaṇṭakānyatitīkṣṇāni pravekṣyanti samantataḥ||
tatra sa caṁkramāśaktātattīvravedanārditaḥ|
kiṁ mayā prakṛtaṁ pāpamityuktvābhirudanakramet||
tacchrutvā yamadūtāste raktākṣā bhīiṣaṇananāḥ|
tato'vatārya taṁ duṣṭaṁ vadeyurevemagrataḥ||
121
are pāpina kimatraivamidānīmanuśocase|
avaśyaṁ yatkṛtaṁ karma bhogyameva hi tatfalam||
yattvayā prakṛtaṁ pāpaṁ tatfalaṁ bhuktamatra hi|
yadi na prakṛtaṁ pāpaṁ bhuṁjyānaivātra tatfalam||
dharmaste vidyate naiva tattrātā nātra kaścana|
dharma eva suhattrātā sarveṣāṁ bhavacāriṇām||
yattvaya kāmaraktena vilaṁghya sadgurorvacaḥ|
asanmitrānurāgeṇa prakṛtaṁ pātakaṁ bahu||
hatvāpi prāṇino'nekā bhuktāstvayā pramodinā|
adattamapi cāhṛtya bhuktam dravyaṁ tvayā balāt||
adharmaratirogeṇa bhuktāścāpi parayiyaḥ|
yaśojīvitadravyārthe prabhāṣitaṁ mṛṣā vacaḥ||
paiśunyavacasā bhedaṁ suhṛdāṁ ca kṛtaṁ tvayā|
loke bhinnapralāpena prakṛtaṁ vairavigraham||
pāruṣyavacasākruṣya santo'pi paribhāṣitāḥ|
parasvaviṣaye lobhāttṛṣṇākliṣṭaṁ manastava||
sādhūnāmarhatāṁ cāpi vyāpādamapi cintitam|
mithyādṛṣṭipramādena svaparātmāhitaṁ kṛtam||
evam nānāvidhānena kleśābhimāninā tvayā|
prabhuktvaiva yathākāmaṁ saṁcaritvā yathecchayā|
sādhitaṁ pāpamevaivaṁ dharmaṁ kiṁcinna sādhitam||
bhuktvaiva kevalaṁ bhogyaṁ yathākāmaṁ pramodinā|
krīḍītvā paśunevaivaṁ dukha hetu tvayārjitam||
saddharmasādhanaṁ cittamutsāhitaṁ na te kvacit|
tenātraivaṁ mahaddukhaṁ tvayā durātmanā||
nāpi kiṁcit tvayā dattamarthibhyaḥ dravyamīpsitam|
dṛṣṭvāpi paradehāni manaste roṣadūṣitam||
122
śīlaṁ te vidyate naiva kiṁcidapi ca saṁyame|
kṣāntirna bhāvitā naiva sattveṣu duḥkhiteṣvapi||
na kṛtaṁ śāsane bouddhe satkārabhajanotsavam|
triratnasmaraṇaṁ kṛtvā dhyānaṁ nāpi jagaddhitam||
prajñāpi sādhitā naiva saddharmaguṇasādhanī|
triratnastūpabimbānāṁ dṛṣṭvāpi nānumoditam|
satkāraṁ bhajanaṁ naiva kiṁcidapi kṛtaṁ tvayā||
pradakṣiṇāni kṛtvāpi vandipvāpi kadācana|
smṛtvā nāma gṛhītvāpi na hi saṁsādhitaṁ śubham||
saddharmabhāṣitaṁ kvāpi śrutaṁ tvayā kadāpi na|
sāṁghikānāṁ ca satkāraṁ kṛtaṁ nāpi kadācana||
dharmagaṇḍīninādaṁ ca śrutaṁ tvayā kadāpi na|
kiṁcidapi na te dharme mano'bhilaṣate kvacit||
tenātra dāruṇaṁ duḥkhaṁ tvayāptaṁ sāmprataṁ dhruvam|
yenaiva yatkṛtaṁ karma tenaiva bhujyate falam||
iti tairgaditaṁ śrutvā sa pāpī paritāpitaḥ|
teṣāṁ puro rudannaivaṁ brūyācca niḥśvasan śanaiḥ||
aśrāddho'haṁ tadā dharme triratnaguṇaniḥspṛhaḥ|
asanmitropadeśena prāramandurite sadā||
tadbhavadbhiḥ kṛpābuddhayā kṣantavyā me'parādhatā|
rakṣitavyāhamātrāpi yuṣmābhirapi sarvathā||
iti tatprārthitaṁ śrutvā sarve te yamakiṁkarāḥ|
taṁ badhvā yamarājasya purataḥ sahasā nayet||
taṁ dṛṣṭvā yamarājo'pi samupānītamagrataḥ|
tān sarvān kinnarān paśyan sahasaivamupādiśet||
kimatra me upānītaḥ pāpiṣṭho'yaṁ hi durmatiḥ|
yadasya pāpino draṣṭumapi necchāmyahaṁ mukham||
gacchataivaṁ nibadhvāpi darśayata svakarmatām|
yatra karmafalaṁ bhogyaṁ tatrainaṁ nayata drutam||
123
iti rājñā samādiṣṭaṁ śrutvā te yamakinnarāḥ|
taṁ badhvā sahasā nītvā kālasūtre'tidāruṇe|
kṣiptvā śaktiśataiḥ kāye prahareyuranekadhā||
tathā sa vidhyamāno'pi śaktiśatairanekadhā|
duḥsahavedanāṁ bhuktvā jīvannaiva tyajedasūn||
tathāpi taṁ mahāduṣṭaṁ jīvantaṁ taṁ samīkṣya te|
badhvā cāgnikhadāmadhye kṣiptvā kuryurvidāhitam||
tathāpi jīvito naiva tyajet prāṇaṁ sa kilviṣī|
sarvāṁgadagdhitaścāpi tiṣṭhet praśvasya mohitaḥ||
tathāpi tamamuktāsuṁ dṛṣṭvā te yamakiṁkarāḥ|
kṣiptvā tasya mukhe taptaṁ bhakṣayeyurayoguḍam||
tena tasya mukhamoṣṭhau jihvā dantā ca kaṇṭhakam|
hadayamantraguṇā dagdhā sarvāṁgo'pyabhidhakṣyate||
tato nidagdhakāyo'sau pāpī tyaktvā tadāśrayam|
anyatra narake janma labdhvaivaṁ duḥkhamāpsyate||
evameva mahārāja daśākuśalacāriṇaḥ|
sarve te pāpino duṣṭā bhuṁjante narake vyathām||
kaścittrātā tadā teṣāṁ nāstyeva tatra nārake|
yāvanna kṣīyate karma tāvadduḥkhaṁ samantataḥ||
puṇyameva suhṛttrātā sarvabhavacāriṇaḥ|
pāpino narakāsīnāḥ svargāsīnā hi puṇyinaḥ||
tasmādrājanviditvaivaṁ saṁsārabhadravāṁchibhiḥ|
duḥkhaṁ hantuṁ sukhaṁ prāptuṁ kartavyaṁ puṇyameva hi||
puṇyena jāyate kvāpi durgatau na kadācana|
sadā sadgatisaṁjātā bhavanti śrīguṇālayāḥ||
puṇyavāṁllakṣmīmāṁchrīmān guṇavān buddhimān kṛtī|
sarvavidyākalābhijñaḥ sarvasattvārthabhṛdbhavet||
suśīlo saṁyamī dhīraḥ kṣāntimān vīryavān balī|
samādhiguṇavān prājñaḥ sarvadharmādhipo bhavet||
124
bodhicittamapi prāpya sarvasāttvahitārthabhṛt|
bodhisattvo mahāsattvaḥ saṁbuddhaguṇasādhakaḥ||
bodhicaryāvrataṁ dhṛtvā saṁcareta jagaddhite||
tato'bhisuhṛt kṛpātmā sa pariśuddhatrimaṇḍalaḥ|
niḥkleśo'rhat tridhāṁ bodhiṁ prāpya nirvṛtimāpnuyāt||
iti vijñāya rājendra yadi saṁbodhimicchasi|
viramya tīrthikāsaṁgād bodhicaryāvrataṁ caran||
sarvasattvahitaṁ kṛtvā caturbrahmavihāradhṛk|
triratnabhajanaṁ kṛtvā sādhaya puṇyasanmaṇim||
yadyevaṁ sādhyate puṇyaṁ bhaverevaṁ maharddhimān|
saddharmaratnamāsādya trilokādhipatirbhavet||
ityevaṁ samupādiṣṭaṁ lokeśena niśamya saḥ|
balistatheti vijñapya prābhyanandanprabodhitaḥ||
tataḥ sa daityarājendrastaṁ trailokādhipaṁ gurum|
mahadrājarddhisatkāraiḥ samabhyarcya pramoditaḥ||
divyaratnamayojjvālaṁ maulikuṇḍalabhūṣaṇam|
muktikāhāratnādin dakṣiṇān samaḍhaukayet||
tataḥ pradakṣiṇānkṛtvā sāṁjaliḥ saṁpramoditaḥ|
tatpādāmburuhe natvā samālokyaivamabravīt||
bhagavaṁllokarājendra bhavatkṛpāprasādataḥ|
pavitrībhūtamātmānaṁ bhavati me'dhunā dhruvam||
sarvadāhaṁ jagannātha bhavatāṁ śaraṇāśritaḥ|
triratnabhajanaṁ kṛtvā saṁcare bodhisaṁvare||
tanme'nugrahamādhāya sadaivaṁ draṣṭumarhati|
kṣamitvā cāparādhatvaṁ putravat pālayasva mām||
bhavānatraivamāśritya saddharmaṁ samupādiśat|
asmadanugrahaṁ kṛtvā vijayituṁ sadārhati||
ityevaṁ prārthine tena balinā sa jagatprabhuḥ|
lokeśvaro mahāsattvastaṁ vilokyaivamādiśat||
125
nāhaṁ sadātra tiṣṭheyaṁ bahu kāryaṁ mamāsti hi|
tato'haṁ jetakodyāne vihāre sugatāśrame|
sadevāsuralokānāṁ sannipātā bhavatyapi||
tatra taṁ trijagannāthaṁ viśvabhuvaṁ munīśvaram|
saṁbuddhaṁ draṣṭumicchāmi tadgamiṣyāmi sāmpratam||
tattvaṁ yathā parijñātaṁ tathā kṛtvā samāhitaḥ|
bodhicaryāvrataṁ dhṛtvā sukhaṁ cara sadā śubhe||
iti śāstā samādiṣṭaṁ śrutvā sa balirādarāt|
tatheti prativanditvā prābhyanandattamīśvaram||
evaṁ sa trijagannātho lokeśvaro jinātmajaḥ|
taṁ baliṁ samanuśāsya pratasthau bhāsayanstataḥ||
saṁcarantaṁ tamālokya sajanaḥ so'surādhipaḥ|
dūrataḥ sāṁjalīrnatvā saṁpaśyan svālayaṁ yayau||
tadārabhyāsurendro'sau bodhicaryāvrataṁ dadhat|
triratnabhajanaṁ kṛtvā sadārajjagaddhite||
sarve tasya janāścāpi triratnabhajane ratāḥ|
tathā bodhivrataṁ dhṛtvā prācaranta sadā śubhe||
ityādiṣṭaṁ munīndreṇa śrutvā sarve sabhāśritāḥ|
lokāḥ saddharmaṁ vāṁchantaḥ prābhyanandan prabodhitāḥ||
||iti balisaṁbodhanabodhimārgāvatāraṇaprakaraṇam||
Links:
[1] http://dsbc.uwest.edu/node/4201