The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
stutiriti 17
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| tena khalu samayena śrāvastyāṁ pañcamātrāṇi gāndharvikaśatāni goṣṭhikānāṁ prativasatti|| tatra ca kāle supriyo nāma gāndharvikarājo 'bhyāgataḥ| tasyaivaṁvidhā śaktiḥ| ekasyāṁ tantryāṁ sapta svarānādarśayatyekaviṁśitiṁ mūrcchanāḥ|| sa ṣaṇmahānagarāṇyapaṭukānyudghoṣayamāṇaḥ śrāvāstīmanuprāptaḥ| śrāvastīnivāsibhiśca gāndharvikai rātre niveditam|| rājāha| alpotsukā bhavattu bhavatto vayamatra kālajñā bhaviṣyāma iti||
atha supriyasya gāndharvikarājasyaitadabhavat| evamanuśrūyate rājā prasenajidgāndharve 'tīva kuśalaḥ| yannvahamanena saha vādamārocayeyamiti|| tataḥ supriyo gāndharvikarājo yena rājā prasenajitkauśalastenopasaṁkrāntaḥ| upasaṁkramya rājānaṁ prasenajitaṁ kauśalamidamavocat| śrutaṁ me rājanyathā tvaṁ gāndharvakuśala iti yadi te aguru mīmāṁsasveti|| tato rājñā prasenajitā tasya vikṣepaḥ kṛta uktaśca sādho asti me gururjetavane sthito 'nuttaro gāndharvikarāja ehi tatsamīpaṁ yāsyāma iti|| atha rājā prasenajitkauśalaḥ pañcamātrairgāndharvikaśataiḥ parivṛtaḥ supriyeṇa gāndharvikarājenānekaiśca prāṇiśatasahasrairjetavanaṁ gataḥ||
atrāttare nāsti kiñcibduddhānāṁ bhagavatāmajñātamadṛṣṭamaviditanavijñātam| dharmatā khalu buddhānāṁ bhagavatāṁ mahākāruṇikānāṁ lokānugrahapravṛttānāmekārakṣāṇāṁ śamathavipaśyanāvihāriṇāṁ tridamathavastukuśalānāṁ caturoghottīrṇānāṁ caturṛddhipādacaraṇatalasupratiṣṭhitānāṁ caturṣu saṁgrahavastuṣu dīrgharātrakṛtaparicayānāṁ pañcāṅgaviprahīṇānāṁ pañcagatisamatikrāttānāṁ ṣaḍaṅgasamanvāgatānāṁ ṣaṭpāramitāparipūrṇānāṁ saptabodhyaṅgakusumāḍhyānāmaṣṭāṅgamārgadeśikānāṁ navānupūrvavihārasamāyattikuśalānāṁ daśabalabalināṁ daśadiksamāpūrṇayaśamāṁ daśaśatavaśavartiprativiśiṣṭānāṁ trī rātrestrirdivasasya buddhacakṣuṣā lokaṁ vyavalokya jñānadarśanaṁ pravartate| ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṁkaṭaprāptaḥ kaḥ saṁbādhaprāptaḥ kaḥ kṛcchrasaṁkaṭasaṁbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāḍuddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṁ kasya kāmapaṅkanimagnasya hastoddāramanupradadyāṁ kamāryadhanavirahitamāryadhanaiśvaryādhipatye pratiṣṭhāpayeyaṁ kasyānavaropitāni kuśalamūlānyavaropayeyaṁ kasyāvaropitāni paripācayeyaṁ kasya paripakkāni vimocayeyam| āha ca|
apyevātikramedvelāṁ sāgaro makarālayaḥ|
na tu baineyavatsānāṁ buddho velāmatikramet||
tato bhagavānvaineyajanānugrahārthaṁ laukikaṁ cittamutpāditavāho bata pañcaśikho gandharvaputraḥ saptagandharvasahasraparivṛto vaiḍūryadaṇḍāṁ vīṇāmādāya matsakāśamupasaṁkrāmediti| sahacittotpādātpañcaśikho gandharvaputraḥ saptagandharvasahasraparivṛto bhagavattaṁ yathāvadabhyarcya bhagavato vaiḍūryadaṇḍāṁ vīṇāmupanayati sma|| tataḥ supriyo gandharvarājo bhagavataḥ purastāddīṇāmanuśrāvitumārabdho yata ekasyāṁ tantryāṁ sapta svarāṇyekaviṁśatiṁ mūrchanāśca darśayitumārabdho yacchravaṇādrājā prasenajidanyatamaśca mahājanakāyaḥ paraṁ vismayamāpannaḥ|| tato bhagavānapi vaiḍūryadaṇḍāṁ vīṇāmāśrāvitavān yata ekaikasyāṁ tantryāmaneke svaraviśeṣā mūrchanāśca bahuprakārā darśitāḥ te ca śūnyākāreṇaiva| idañca śarīraṁ vīṇāvadādarśitavānsvarānindriyavanmūrcchanāścittadhātuvacchravaṇādāvarjitaḥ supriyo gāndharvarājo vīṇāṁ gandhakuṭyāṁ niryātya bhagavatsakāśe pravrajitaḥ|| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calaṁ viditvā sarvasaṁskāragatoḥ śatanapatanavikiraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsicandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ||
tata āvarjitā devanāgayakṣāsuragaruḍakinnaramahoragā bhagavacchāsane rakṣāvaraṇaguptiṁ kartumārabdhāḥ| pañcānāmapi gāndharvikaśatānāṁ prītisaumanasyajātānāmetadabhavat| vayaṁ nīce karmaṇi vartāmahe kṛcchravṛttayaśca yannu vayaṁ rājānaṁ vijñāpya bhagavattaṁ saśrāvakasaṅghaṁ nagarapraveśenopanimantrayemahīti|| yāvattairgāndharvikairlabdhānujñairbhagavānsaśrāvakasaṅgho nagarapraveśenopanimantritaḥ| adhivāsitaṁ ca bhagavatā teṣāṁ gāndharvikāṇāṁ tūṣṇībhāvena|| tatastairgāndharvikai rājāmātyapaurajānapadasahāyaiḥ sarvā śrāvastī nagarī apagatapāṣāṇaśarkarakaṭhallā gandhodakapariṣiktā nānāpuṣpāvakīrṇā vicitradhūpadhūpitā puṣpavitānamaṇḍitā te ca gāndharvikāḥ svayameva vīṇāmādāya mṛdaṅgaveṇupaṇavādiviśeṣairupasthānaṁ cakruḥ praṇītena cāhāreṇa bhagavattaṁ saśrāvakasaṅghaṁ saṁtarpayāmāsuḥ||
tato bhagavānsmitamakārṣīt|| dharmatā khalu yasminsamaye buddhā bhagavattaḥ smitaṁ prāviṣkurvatti tasminsamaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchati kāścidupariṣṭhādgacchati| yā adhastādgacchatti tāḥ saṁjīvaṁ kālasūtraṁ saṁghātaṁ rauravaṁ mahārauravaṁ tapanaṁ pratāpanamavīcimarbudaṁ nirarbudamaṭaṭaṁ hahavaṁ huhuvamutpalaṁ padmaṁ mahāpadmaṁ narakāngatvā ye uṣṇanarakāsteṣu śītībhūtā nipatatti ye śītanarakāsteṣūṣṇībhūtā nipatatti| tena teṣāṁ sattvānāṁ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṁ bhavati| kiṁ nu vayaṁ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṁ prasādasaṁjananārthaṁ bhagavānnirmitaṁ visarjayati| teṣāṁ nirmitaṁ dṛṣṭvaivaṁ bhavati| na hyeva vayaṁ bhavatta itaścyutā nāpyanyatropapannā api tvayamapūrvadarśanaḥ sattvo 'syānubhāvenāsmākaṁ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittamabhiprasādya tannarakavedanīyaṁ karma kṣapayitvā devamanuṣyeṣu pratisandhiṁ gṛhṇatti yatra satyānāṁ bhājanabhūtā bhavatti| yā upariṣṭhādgacchati tāścāturmahārājikāṁstrayastriṁśānyāmāṁstuṣitānnirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇya-prasavānvṛhatphalānavṛhānatapānsudṛśānsudarśanānakaniṣṭhāndevāngatvā anityaṁ duḥkhaṁ śūnyamanātmetyudghoṣayatti gāthādvayaṁ ca bhāṣatte|
ārabhadhvaṁ niṣkrāmata yujyadhvaṁ buddhaśāsane|
dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ||
yo hyasmindharmavinaye apramattaścariṣyati|
prahāya jātisaṁsāraṁ duḥkhasyāttaṁ kariṣyati||
atha tā arciṣastrisāhasramahāsāhasraṁ lokadhātumanvāhiṇḍya bhagavattameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchatti| tadyadi bhagavānatītaṁ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'tardhīyatte| anāgataṁ vyākartukāmo bhavati purastādattardhīyatte| narakopapattiṁ vyākartukāmo bhavati pādatale 'ttardhīyatte| tiryagupapattiṁ vyākartukāmo bhavati pārṣṇyāmattardhīyatte| pretopapattiṁ vyākartukāmo bhavati pādāṅguṣṭhe 'ttardhīyatte| manuṣyopapattiṁ vyākartukāmo bhavati jānunottardhīyatte| balacakravartirājyaṁ vyākartukāmo bhavati vāme karatale 'ttardhīyatte| cakravartirājyaṁ vyākartukāmo bhavati dakṣiṇe karatale 'ttardhīyatte| devopapattiṁ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhiṁ vyākartukāmo bhavati āsye 'ttardhīyatte| pratyekāṁ bodhiṁ vyākartukāmo bhavati ūrṇāyāmattardhīyatte| anuttarāṁ samyaksaṁbodhiṁ vyākartukāmo bhavati uṣṇīṣe 'ttardhīyatte||
atha tā arciṣo bhagavattaṁ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyāmattarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṁ papraccha|
nānāvidho raṅgasahasracitro vaktāttarānniṣkasitaḥ kalāpaḥ|
avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||
gāthāśca bhāṣate|
vigatoddhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|
nākāraṇaṁ śaṅkhamṛṇālagauraṁ smitamupadarśayatti jinā jitārayaḥ||
tatkālaṁ svayamadhigamya vīra budyā
śrotṝṇāṁ śramaṇa jinendra kāṅkṣitānāṁ|
dhīrābhirmunivṛṣa vāgbhiruttamābhi-
rutpannaṁ vyapanaya saṁśayaṁ śubhābhiḥ||
nākasmāllavaṇajalādrirājadhairyāḥ
saṁbuddhāḥ smitamupadarśayatti nāthāḥ|
yasyārthe smitamupadarśayatti dhīrāḥ
taṁ śrotuṁ samabhilaṣatti te janaughā iti||
bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhattaḥ samyaksaṁbuddhāḥ smitaṁ prāviṣkurvatti| paśyasyānandaibhirgāndharvikairmamaivaṁvidhaṁ satkāraṁ kṛtam|| evaṁ bhadattaḥ|| ete ānanda gāndharvikā anena kuśalamūlena cittotpādena deyadharmaparityāgena cāyathākālānugatānāṁ pratyekāṁ bodhiṁ samunīyānāgate 'dhvani varṇasvarā nāma pratyekabuddhā bhaviṣyatti hīnadīnānukampakāḥ prāttaśayanāsanabhaktā ekadakṣiṇīyā lokasya| ayameṣāṁ deyadharmo yo mamāttike cittaprasāda iti||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayānāṁ chettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta bhagavatā kuśalamūlāni kṛtāni yeṣāmayamanubhāva iti|| bhagavānāha| tathāgatenaivaitāni bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni| mayaitāni karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani prabodhano nāma samyaksaṁbuddho loka udapādi tathāgato 'rhansamyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa janapadacārikāṁ carannanyatamāṁ rājadhānīmanuprāptaḥ| atha rājña udyānaṁ sarvakuśalasaṁpannaṁ babhūva|| atha sa bhagavāṁstaḍudyānaṁ praviśya rājānugrahārthanamanyatamadvṛkṣamupaśritya niṣaṇaḥ| tataḥ saṁstaraṁ prajñapya tejodhātuṁ samāpannaḥ|| atha rājā kṣatriyo mūrdhrābhiṣiktaḥ strīmayena tūryeṇa vādyamānenodyānaṁ praviṣṭaḥ| atha sa rājā taḍudyānamanuvicarandadarśa bhagavattaṁ prabodhanaṁ samyaksaṁbuddhaṁ prāsādikaṁ prasādanīyaṁ śāttamānasaṁ parameṇacittadamavyupaśamena samanvāgataṁ suvarṇayūyamiva śriyā jvalattaṁ| dṛṣṭvā ca punaḥ prasādajātaḥ sa rājā sāttaḥpurovidhena vādyena vādyamānena bhagavattaṁ tataḥ samādheḥ prabodhayāmāsa praṇītena cāhāreṇa pratipāditavānanuttarāyāñca samyaksaṁbodhau praṇidhānaṁ kṛtavān||
kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūvāhaṁ saḥ| yanmayā prabodhanasya samyaksaṁbuddhasya pūjā kṛtā tenaiva hetunā idānīṁ mama gāndharvikairevaṁvidhaḥ satkāraḥ kṛtaḥ| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yacchāstāraṁ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṁ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Links:
[1] http://dsbc.uwest.edu/node/5723