Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 25 vīryavargaḥ

25 vīryavargaḥ

Parallel Devanagari Version: 
२५. वीर्यवर्गः [1]

(25) vīryavargaḥ

deśakriyāyuktāni kāryāṇi siddhayanti

deśakālopapannasya kriyātithyocitasya ca |

nyāyenārabhyamāṇasya vīryasya sakalaṁ phalam ||1||

nyāyadeśakriyāhīnā adharmeṇa vivarjitāḥ |

sīdanti kāryanikarā vīryeṇa parivarjitāḥ ||2||

ārabdhavīryā mokṣaṁ prāpnuvanti

dhyānenārabdhavīryeṇa mokṣaṁ gacchanti paṇḍitāḥ |

bhavakṣipta ivākāro devaloke prayānti ca ||3||

yānyārabdhāni kāryāṇi vīryavad balinā nṛṇā |

tāni tāni prasiddhāni vipulāni bhavanti ca ||4||

ye'rthā lokottare siddhā ye ca lokeṣu sammatāḥ |

te vīryeṇa prasādhyante vīryahīnā na jātu vai ||5||

mandavīrya cirotsāhaṁ saddharmeṇa vivarjitam |

naro viśati lokaṁ (ca) śaśāṅkamiva kalmaṣam ||6||

vīryavattā paramāṁ gatiṁ pradadāti

āryāṣṭāṅgena mārgeṇa na jñānaparipālitaḥ |

vīryavattāmahotsāho prayāti paramāṁ gatim ||7||

bodhiḥ vīryeṇāvāpyate

vīryaṇāvāpyate bodhiḥ svavīryeṇa tathā mahī |

arhattvaṁ vīryavadbhiśca tasmānnāgnisamā gatiḥ ||8||

uttamasthānaprāptyartha vīryārambhe matiḥ kāryā

tasmād devān guṇān matvā vīryavān niyatendriyaḥ |

vīryārambhe matiṁ kuryārnnāsti vīryasamarthanam ||9||

vīryārthī smṛtimān yaśca naro jñānaparāyaṇaḥ |

prayātyanuttamaṁ sthānaṁ jarāmaraṇavarjitam ||10||

||iti vīryavargaḥ pañcaviṁśaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5927

Links:
[1] http://dsbc.uwest.edu/node/5963