The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
ekonaviṁśatyadhikāraḥ
āścarya vibhāge trayaḥ ślokāḥ |
svadehasya parityāgaḥ saṁpatteścaiva saṁvṛttau|
durbaleṣu kṣamā kāye jīvite nirapekṣiṇaḥ||1||
vīryārambho hyanāsvādo dhāneṣu sukha eva ca|
niṣkalpanā na prajñāyāmāścaryaṁ dhīmatāṁ ga[ma]taṁ||2||
tathāgatakule janmalābho vyākaraṇasya ca|
abhiṣekasya ca prāptirbodheścāścaryamiṣyate||3||
vairāgyaṁ karuṇāṁ caitya bhāvanāṁ paramāmapi|
tathaiva samacittatvaṁ nāścaryaṁ tāsu yuktatā||4||
na tathātmani dāreṣu sutamitreṣu bandhuṣu|
satvānāṁ pragataḥ sneho yathā satveṣu dhīmatāṁ||5||
arthiṣvapakṣapātaśca śīlasyākhaṇḍanā dhruvaṁ|
kṣāntiḥ sarvatra satvārthaṁ[sarvārthaṁ]vīryārambho mahānapi||6||
dhyānaṁ ca kuśalaṁ nityaṁ prajñā caivāvikalpikā|
vijñeyā bodhisatvānāṁ tāsveva samacittatā||7||
sthāpanā bhājanatve ca śīleṣveva ca ropaṇaṁ|
marṣaṇā cāpakārasya arthe vyāpāragāmitā||8||
āvarjanā śāsane 'smiṁśchedanā saṁśayasya ca|
satveṣu upakāritvaṁ dhīmatāmetadiṣyate||9||
samāśayena satvānāṁ dhārayanti sadaiva ye|
janayantyāryabhūmau ca kuśalairvardhayanti ca||10||
duṣkṛtātparirakṣanti śrutaṁ vyutpādayanti ca|
pañcabhiḥ karmabhiḥ satvamātṛkalpā jinātmajāḥ||11||
śraddhāyāḥ sarvasatveṣu sarvadā cāvaropaṇāt|
adhiśīlādiśikṣāyāṁ vimuktau ca niyojanāt||12||
buddhādhyeṣaṇataścaiṣāmāvṛteśca vivarjanāt|
pañcabhiḥ karmabhiḥ satvapitṛkalpā jinātmajāḥ||13||
anarhadeśanāṁ ye ca satvānāṁ gūhayanti hi|
śikṣāvipattiṁ nindanti śaṁsantyeva ca saṁpadam||14||
avavādaṁ ca yacchanti mārānāvedayanti hi|
pañcabhiḥ karmabhiḥ sattvabandhukalpā jinātmajāḥ||15||
saṁkleśe vyavadāne ca svayamaśrāntabuddhayaḥ|
yacchanti laukikīṁ kṛtsnāṁ saṁpadaṁ cātilaukikīm||16||
sukhe hite cābhinnā[akheditvādabhinnā] ye sadā sukhahitaiṣiṇaḥ|
pañcabhiḥ karmabhiḥ satvamitrakalpā jinātmajāḥ||17||
sarvadodyamavanto ye satvānāṁ paripācane|
samyagniryāṇavaktāraḥ kṣamā vipratipattiṣu||18||
dvayasaṁpattidātārastadupāye ca kovidāḥ|
pañcabhiḥ karmabhiḥ satvadāsakalpā jinātmajāḥ||19||
anutpattikadharmeṣu kṣāntiṁ prāptāśca ye matāḥ|
sarvayā[no]padeṣṭāraḥ sidvayogāniyojakāḥ||20||
sumukhāḥ pratikāre ca vipāke cānapekṣiṇaḥ|
pañcabhiḥ karmabhiḥ satvācāryakalpā jinātmajāḥ||21||
satvakṛtyārthamudyuktāḥ saṁbhārānpūrayanti ye|
saṁbhṛtānmocayantyāśu vipakṣaṁ hāpayanti ca||22||
lokasaṁpattibhiścitrairalokairyojayanti ca|
pañcabhiḥ karmabhiḥ satvopādhyāyakalpā jinātmajāḥ||23||
asaktyā caiva bhogeṣu śīlasya ca na khaṇḍanaiḥ|
kṛtajñatānuyogācca pratipattau ca yogataḥ||24||
ṣaṭsu pāramitāsveva vartamānā hi dehinaḥ|
bhavanti bodhisatvānāṁ tathā pratyupakāriṇaḥ||25||
vṛddhiṁ hāniṁ ca kāṅkṣanti satvānāṁ ca prapācanaṁ|
viśeṣagamanaṁ bhūmau bodhiṁ cānuttarāṁ sadā||26||
trāsahānau samutpāde saṁśayacchedane 'pi ca|
pratipattyavavāde ca sadābandhyā jinātmajāḥ||27||
dānaṁ niṣpratikāṅkṣasya niḥspṛhasya punarbhave|
śīlaṁ kṣāntiśca sarvatra vīryaṁ sarvaśubhodaye||28||
vinā[ā?]rūpyaṁ tathā dhyānaṁ prajñā copāyasaṁhitā|
samyakprayogo dhīrāṇāṁ ṣaṭsu pāramitāsuhi||29||
bhogasaktiḥ sacchidratvaṁ mānaścaiva sukhallikā|
āsvādanaṁ vikalpaśca dhīrāṇāṁ hānihetavaḥ||30||
sthitānāṁ bodhisatvānāṁ pratipakṣeṣu teṣu ca|
jñeyā viśeṣabhāgīyā dharmā etadviparyayāt||31||
pravā[tā]raṇāpi kuhanā saumukhyasya ca darśanā|
lobhatvena tatha vṛttiḥ śāntavākkāyatā tathā||32||
suvākkaraṇasaṁpacca pratipattivivarjitā|
ete hi bodhisatvānāmabhūtatvāya deśitāḥ|
viparyayātprayuktānāṁ tadbhūtatvāya deśitāḥ||33||
te dānādyupaṁsahāraiḥ satvānāṁ vinayanti hi|
ṣaṭprakāraṁ vipakṣaṁ hi dhīmantaḥ sarvabhūmiṣu||34||
dhīmadvyākaraṇaṁ dvedhā kālapudgalabhedataḥ|
bodhau vyākaraṇe caiva mahāccānyadudāhṛtaṁ||35||
notpattikṣāntilābhena mānābhogavihānitaḥ|
ekībhāvagamatvācca sarvabuddhajinātmajaiḥ||36||
kṣetreṇaṁ nāmnā kālena kalpanāmnā ca tatpunaḥ|
parivārānuvṛtyā ca saddharmasya tadiṣyate||37||
saṁpatyutpattinaiyamyapāto 'khede ca dhīmatāṁ|
bhāvanāyāśca sātatye samādhānācyutāvapi|
kṛtyasiddhāvanābhoge kṣāntilābhe ca sarvathā||38||
pūjā śikṣāsamādānaṁ karuṇā śubhabhāvanā|
apramādastathāraṇye śrutārthātṛptireva ca|
sarvabhūmiṣu dhīrāṇāmavaśyakaraṇīyatā||39||
kāmeṣvādīnavajñānaṁ skhaliteṣu nirīkṣaṇā|
duḥkhādhivāsanā caiva kuśalasya ca bhāvanā||40||
anāsvādaḥ sukhe caiva nimittānāmakalpanā|
sātatyakaraṇīyaṁ hi dhīmatāṁ sarvabhūmiṣu||41||
dharmadānaṁ śīlaśuddhirnotpattikṣāntireva ca|
vīryārambho mahāyāne antyā sakaruṇā sthitiḥ|
prajñā pāramitānāṁ ca pradhānaṁ dhīmatāṁ matam||42||
vidyāsthānavyavasthānaṁ sūtrādyākārabhedataḥ|
jñeyaṁ dharmavyavasthānaṁ dhīmatāṁ sarvabhūmiṣu||43||
punaḥ satvavyavasthānaṁ saptadhā tathatāśrayāt|
caturdhā ca tridhā caiva yuktiyānavyavasthitiḥ||44||
yoniśaśca manaskāraḥ samyagdṛṣṭiḥ phalānvitā|
pramāṇairvicayo 'cintyaṁ jñeyaṁ yukticatuṣṭayam||45||
āśayāddeśanāccaiva prayogātsaṁbhṛterapi|
samudāgamabhedācca trividhaṁ yānamiṣyate||46||
āgantukatvaparyeṣā anyonyaṁ nāmavastunoḥ|
prajñapterdvividhasyātra tanmātratvasya vaiṣaṇā||47||
sarvasyānupalambhācca bhūtajñānaṁ caturvidhaṁ|
sarvārthasiddhyai dhīrāṇāṁ sarvabhūmiṣu jāyate||48||
pratiṣṭhābhogabījaṁ hi nimittaṁ bandhanasya hi|
sāśrayāścittacaittāstu badhyante 'tra sabījakāḥ||49||
purataḥ sthāpitaṁ yacca nimittaṁ yatsthitaṁ svayaṁ|
sarvaṁ vibhāvayandhīmān labhate bodhimuttamām||50||
tathatālambanaṁ jñānaṁ dvayagrāhavivarjitaṁ|
dauṣṭhulyakāyapratyakṣaṁ tatkṣaye dhīmatāṁ matam||51||
tathatālambanaṁ jñānamanānākārabhāvitaṁ|
sadasattārthe pratyakṣaṁ vikalpavibhu cocyate||52||
tattvaṁ saṁcchādya bālānāmatattvaṁ khyāti sarvataḥ|
tattvaṁ tu bodhisatvānāṁ sarvataḥ khyātyapāsya tat||53||
akhyānakhyānatā jñeyā asadarthasadarthayoḥ|
āśrayasya parāvṛttirmokṣo 'sau kāmacārataḥ||54||
anyonyaṁ tulyajātīyaḥ khyātyarthaḥ sarvato mahān|
antarāyakarastasmātparijñāyainamutsṛjet||55||
paripācyaṁ viśodhyaṁ ca prāpyaṁ yogyaṁ ca pācane|
samyaktvadeśanāvastu aprameyaṁ hi dhīmatām||56||
bodhisatva[citta]sya cotpādo notpādakṣāntireva ca|
cakṣuśca nirmalaṁ hīnamāśravakṣaya eva ca||57||
saddharmasya sthitirdīrghā vyutpatticchittibhogatā|
deśanāyāḥ phalaṁ jñeyaṁ tatprayuktasya dhīmataḥ||58||
ālambanamahatvaṁ ca pratipatterdvayostathā|
jñānasya vīryārambhasya upāye kauśalasya ca||59||
udāgamamahatvaṁ ca mahatvaṁ buddhakarmaṇaḥ|
etanmahatvayogāddhi mahāyānaṁ nirucyate||60||
gotraṁ dharmādhimuktiśca cittasyotpādanā tathā|
dānādipratipattiśca nyāyā[mā]vakrāntireva ca||61||
satvānāṁ paripākaśca kṣetrasya ca viśodhanā|
apratiṣṭhitanirvāṇaṁ bodhiḥ śreṣṭhā ca darśanāt[darśanā]||62||
ādhimokṣika ekaśca śuddhādhyāśayiko 'paraḥ|
nimitte cānimitte ca cāryapyanabhisaṁskṛte|
bodhisatvā hi vijñeyāḥ pañcaite sarvabhūmiṣu||63||
kāmeṣvasaktasstriviśuddhakarmā krodhābhibhūmyaṁ guṇatatparaśca|
dharme 'calastatvagabhīradṛṣṭirbodhau spṛhāvān khalu bodhisattvaḥ||64||
anugraheccho 'nupaghātadṛṣṭiḥ paropaghāteṣvadhivāsakaśca|
dhīro 'pramattaśca bahuśrutaśca parārthayuktaḥ khalu bodhisattvaḥ||65||
ādīnavajñaḥ svaparigraheṣu bhogeṣvasakto hyanigūḍhavairaḥ|
yogī nimitte kuśalo 'kudṛṣṭiradhyātmasaṁsthaḥ khalu bodhisattvaḥ||66||
dayānvito hrīguṇasaṁniviṣṭo duḥkhādhivāsātsvasukheṣvasaktaḥ|
smṛtipradhānaḥ susamāhitātmā yānāvikāryaḥ khalu bodhisattvaḥ||67||
duḥkhāpaho duḥkhakaro na caiva duḥkhādhivāso na ca duḥkhabhītaḥ|
duḥkhādvimukto na ca duḥkhakalpo duḥkhābhyupetaḥ khalu bodhisattvaḥ||68||
dharmerato'dharmarataḥ [dharme'rato'dharmarataḥ] prakṛtyā dharme jugupsī dharamābhiyuktaḥ|
dharme vaśī dharmanirandhakāro dharmapradhānaḥ khalu bodhisattvaḥ||69||
bhogāpramatto niyamāpramatto rakṣāpramattaḥ kuśalāpramattaḥ|
sukhāpramatto dharamāpramatto yānāpramatto khalu bodhisattvaḥ||70||
vimānalajjāstanudoṣalajja amarṣalajjaḥ parihāṇilajjaḥ|
viśāla[visāra]lajjastanudṛṣṭilajjaḥ yānānyalajjaḥ khalu bodhisattvaḥ||71||
ihāpi cāmutra upekṣaṇena saṁskārayogena vibhutvalābhaiḥ|
śamopa[samaupa]deśena mahāphalena anugrahe vartati bodhisattvaḥ||72||
bodhisatvo mahāsatvo dhīmāṁścaivottamadyutiḥ|
jinaputro jinādhāro vijetātha jināṅkuraḥ||73||
vikrāntaḥ paramāścaryaḥ sārthavāho mahāyaśāḥ|
kṛpāluśca mahāpuṇya īśvaro dhārmikastathā||74||
sutatvabodhaiḥ sumahārthabodhaiḥ sarvāva[rtha]bodhairapi nityabodhaiḥ|
upāyabodhaiśca viśeṣaṇena tenocyate hetuna bodhisatvaḥ||75||
ātmānubodhāttanudṛṣṭibodhādvicitravijñaptivibodhataśca|
sarvasya cābhūtavikalpabodhāttenocyate hetuna bodhisatvaḥ||76||
abodhabodhādanubodhabodhādabhāvabodhātprabhavānubodhāt|
abodhabodhapratibodhataśca tenocyate hetuna bodhisattvaḥ||77||
anarthabodhātparamārthabodhātsarvāva[rtha]bodhātsakalārthabodhāt|
boddhavyabodhāśrayabodhabodhāttenocyate hetuna bodhisattvaḥ||78||
niṣpannabodhātpadabodhataśca garbhānubodhāt kramadarśanasya|
bodhādbhṛśaṁ saṁśayahānibodhāt tenocyate hetuna bodhisattvaḥ||79||
lābhī hyalābhī dhīsaṁsthitaśca boddhānuboddhā pratideśakaśca|
nirjalpabuddhirhatamānamānī hyapakkasaṁpakkamatiśca dhīmān||80||
|| mahāyānasūtrālaṁkāre guṇādhikāraḥ [ ekonaviṁśatitamaḥ?] samāptaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5011