Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 5 sudurjayā nāma pañcamī bhūmiḥ

5 sudurjayā nāma pañcamī bhūmiḥ

Parallel Devanagari Version: 
५ सुदुर्जया नाम पञ्चमी भूमिः [1]

5 sudurjayā nāma pañcamī bhūmiḥ |

upakramagāthāḥ |

caraṇamatha śruṇitvā bhūmiśreṣṭhāṁ vidūnāṁ

jinasuta parituṣṭā harṣitā dharmahetoḥ |

gagani kusumavarṣaṁ utsṛjantī udagrāḥ

sādhu sugataputra vyāhṛtaṁ te mahātmā || 1 ||

marupati vaśavartī sārdha devāgaṇena

svagagata sugatasya pūjānārthaṁ udagrā |

vividharucirameghāḥ snigdhaābhā manojñāḥ

abhikira sugatasya harṣitāḥ prīṇitāśca || 2 ||

gītaruta manojñā vādyatūryābhinādā

devavadhuprayuktāḥ śāstu saṁpūjanārtham |

jina puna tatharūpaṁ darśayanti sma sthānaṁ

sarvarutasvarebhī eva śabdaḥ prayuktaḥ || 3 ||

sucireṇa āśayu prapūrṇa muneḥ

sucireṇa bodhi śiva prāpta jinaḥ |

sucireṇa dṛṣṭa naradevahitaḥ

saṁprāpta devapuri śākyamuniḥ || 4 ||

sucireṇa sāgarajalāḥ kṣubhitāḥ

sucireṇa ābha śubha munni jane |

sucireṇa sattva sukhitāḥ -

sucireṇa śāsu śruta kāruṇikaḥ || 5 ||

sucireṇa saṁgamu mahāmuninā

saṁprāpta sarvagūṇapāramitaḥ |

mada māna darpa prajahitva tamaṁ

pūjārhu pūjima mahāśramaṇam || 6 ||

(iha pūji kṛtva khagamārgagatā)

iha pūji kṛtva sukha nekavidham |

iha pūji kṛtva dukhasarvakṣaye

iha pūji kṛtva jina jñānavaram || 7 ||

gaganopamaḥ paramuśuddhu jinu

jagatī aliptu yatha padmu jale |

abhyudgato udadhi meruriva

harṣitva cittu jina pūjayathā || 8 ||

athābravīdvajragarbhaṁ vimukticandro viśāradaḥ |

pañcamyā bhūmya ākarān nirdiśasva viśārada || 10 ||

upasaṁhāragāthāḥ |

evaṁ viśodhita caturṣu jinacarīṣu

buddhayā triyādhvasamatā anucintayanti |

śīlaṁ ca cittapratipattitu mārgaśuddhiḥ

kāṅkṣāvinīta vidu pañcami ākramanti || 11 ||

smṛti cāpa indriya iṣu anivartitāśca

samyakprahāṇa haya vāhana ṛddhipādāḥ |

pañca balāḥ kavaca sarvapipūabhebyāḥ

śūrāṇivarti vidu pañcami ākramanti || 12 ||

hyapatrāpyavastravidunāṁ śuciśīlagandho

bodhyaṅgamālyavaradhyānavilepanaṁ ca |

prajñāvicāraṇavibhūṣaṇupāyaśreṣṭham

udyānadhāraṇita pañcamimākramanti || 13 ||

catuṛddhipādacaraṇāḥ smṛtiśuddhigrīvāḥ

kṛpamaitraśreṣṭhanayanā varaprajñadaṁṣṭrā |

nairātmyanāda ripukleśa pradharṣamāṇā

narasiṁha samya vidu pañcamimākramanti || 14 ||

te pañcamīmupagatā varabhūmiśreṣṭhāṁ

pariśuddhamārga śubhamuttari bhāvayanti |

śuddhāśayā vidu jinatvanuprāpaṇārthī

kṛpamaitrakhedavigatā anucintayanti || 15 ||

saṁbhārapuṇyupacayā tatha jñāna śreṣṭhaṁ

naikā upāya abhirocanabhūmya bhāsān |

buddhadhiṣṭhāna smṛtimāṁ matibuddhiprāptā

cattvāri satya nikhilānanucintayanti || 16 ||

paramārthasatyamapi saṁvṛtilakṣaṇaṁ ca

satyavibhāgamatha satyanitīraṇaṁ ca |

tatha vastu sāsrava kṣayaṁ api mārgasatyaṁ

yāvantanāvaraṇasatya samosaranti || 17 ||

evaṁ ca satya parimārgati sūkṣmabuddhiḥ

na ca tāvadanāvaraṇaprāptu vimokṣaṁ śreṣṭham |

jñānādhimuktivipulāttu guṇākarāṇām

atibhonti sarvajagato arhapratyayānām || 18 ||

so eva satyaabhinirhṛta tattvabuddhiḥ

jānāti saṁskṛta mṛṣāprakṛtī asāram |

kṛpamaitraābha labhate sugatāna bhūyaḥ

sattvārthikaḥ sugatajñāna gaveṣamāṇaḥ || 19 ||

pūrvāpare vidu nirīkṣatu saṁskṛtasya

mohāndhakāratamasāvṛta duḥkhalagnā |

abhyuddharoti jagato dukhaskandhavṛddhān

nairātmyajīvarahitāṁstṛṇakāṣṭhatulyān || 20 ||

kleśādvayena yugapatpunarbhāsi tryadhvaṁ

chedo dukhasya na ca anta samosarantaḥ |

hanto praṇaṣṭa jana te'tidayābhijātā

saṁsārasrota na nivartati niḥsvabhāvam || 21 ||

skandhālayā uragadhātu kudṛṣṭiśalyāḥ

saṁtapta agnihṛdayāvṛta andhakāre |

tṛṣṇārṇavaprapatitā avalokanatvāt

jinasārthavāhavirahā dukhaarṇavasthāḥ || 22 ||

evaṁ viditva punarārabhate'pramatto

taccaiva ārabhati sarvajagadvimokṣī |

smṛtimantu bhonti matimān gatimān dhṛtīṁ ca

hrīmāṁśca bhonti tatha buddhina prajñavāṁśca || 23 ||

avitṛptu puṇyupacaye tatha jñāna śreṣṭhaṁ

no khedavānna śithilo balameṣamāṇaḥ |

kṣetraṁ vidhāya jinalakṣaṇabuddhaghoṣam

avitṛptasarvakriya sattvahitārthayuktaḥ || 24 ||

paripācanāya jagato vidu śilpasthānān

lipimudrasaṁkhyagaṇadhātucikitsatantrān |

bhūtagrahāviṣamaroganivartanārthaṁ

sthāpenti śastra rucirān kṛpamaitrabuddhī || 25 ||

varakāvyanāṭakamatiṁ vividhapraharṣān

nadyodiyānaphalapuṣpanipadyasthānān |

sthāpenti nekakriya sattvasukhāpanārthaṁ

ratnākarāṁśca upadarśayi naikarūpān || 26 ||

bhūmīcalaṁ ca graha jyotiṣa candrasūryau

sarvāṅgalakṣaṇavicāraṇarājyasthānam |

ārūpyadhyāna tathabhijña athāpramāṇā

abhinirharanti hitasaukhyajagārthakāmāḥ || 27 ||

iha durjayāmupajatā varaprajñacārī

pūjenti buddha nayutā śṛṇuvanti dharmam |

teṣāṁ śubhaṁ punaruttapyati āśayaśca

svarṇaṁ yathā musaragalvayasaṁvimṛṣṭam || 28 ||

ratnāmayā grahavimān vahanti vātā

te yehi tehi tu vahanti asaṁhṛtāśca |

tatha lokadharmi caramāna jagārthacārī

asaṁhārya bhonti yatha padma jale aliptam || 29 ||

atra sthitā tuṣita īśvara te kṛtāvī

nāśenti tīrthyacaraṇān pṛthudṛṣṭisthānān |

yaccācaranti kuśalaṁ jinajñānahetoḥ

sattvāna trāta bhavamo daśabhirbalāḍhyaiḥ || 30 ||

te vīryamuttari samārabhi aramattāḥ

koṭisahasra sugatānabhipūjayanti |

labdhvā samādhi vidu kampayi kṣetrakoṭī

praṇidhīviśeṣu anubhūya guṇākarānām || 31 ||

ityeṣā pañcamī bhūmirvicitropāyakoṭibhiḥ |

nirdiṣṭā sattvasārāṇāmuttamā sugatātmajāḥ || 32 ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4010

Links:
[1] http://dsbc.uwest.edu/node/3988