Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > kavaḍa iti 32

kavaḍa iti 32

Parallel Devanagari Version: 
कवड इति ३२ [1]

kavaḍa iti 32|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme|| tatra bhagavānbhikṣūnāmantrayate sma| sacedbhikṣavaḥ sattvā jānīyurdānasya phalaṁ dānavibhāgasya ca phalavipākaṁ yathāhaṁ jānāmi dānasya phalaṁ dānasaṁvibhāgasya ca phalavipāpākamapīdānīṁ yo 'sāvapaścimakaḥ kavaḍaścarama ālopaḥ tato 'pi nādattvā 'saṁvibhajya paribhuñjīta sacellabheta dakṣiṇīyaṁ pratigrāhakaṁ na caiṣāmutpannaṁ mātsaryaṁ cittaṁ paryādāya tiṣṭhet| yasmāttarhi sattvā na jānatti dānasya phalaṁ dānasaṁvibhāgasya ca phalavipākaṁ yathāhaṁ jānāmi dānasya phalaṁ dānasaṁvibhāgasya ca phalavipākaṁ tasmātte adattvā 'saṁvibhajya paribhuñjate āgṛhītena cetasā utpannaṁ caiṣāṁ mātsaryaṁ cittaṁ paryādāya tiṣṭhati||

idamavocadbhagavānidamuktvā sugato hyathāparametaduvāca śāstā|

evaṁ hi sattvā jānīyuryathā proktaṁ maharṣiṇā|

vipākaḥ saṁvibhāgasya yathā bhavati mahārthikaḥ||

nādattvā paribhuñjīranna syurmatsariṇastathā|

na caiṣāmāgrahe cittamutpadyeta kadācana||

yasmāttu na prajānatti bālā mohatamovṛtāḥ|

tasmāttu bhuñjate āgṛhītena cetasā|

utpannaṁ caiṣāṁ mātsaryaṁ cittaṁ paryādāya tiṣṭhati||

yadā bhagavatā etatsūtraṁ bhāṣitaṁ tadā bhikṣavaḥ saṁśayajātāḥ sarvaśaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| āścaryaṁ bhadatta yadbhagavāndānasya varṇaṁ bhāṣate dānasaṁvibhāgasya ca phalavipākamiti|| bhagavānāha| kimatra bhikṣava āścaryaṁ yattathāgato dānasya varṇa bhāṣate dānasaṁvibhāgasya ca phalavipākamiti| yanmayātīte 'dhvani yācanakahetormukhadvāragataḥ svakavaḍaḥ parityaktastacchṛṇuta sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye 'ham||

bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani brahmadatto nāma rājā rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ cākīrṇabahujanamanuṣyaṁ ca praśāttakalikalahaḍimbaḍamaraṁ taskararogāpagataṁ śālīkṣugomahiṣīsaṁpannamakhilamakaṇṭhakamekaputramiva rājyaṁ kārayati| sa rājā śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ sarvapradaḥ sarvaparityāgī niḥsaṅgaparityāgī ca mahati tyāge vartate|| yāvadapareṇa samayena mahaddurbhikṣaṁ prādurbhūtaṁ durbhikṣāttarakalpasadṛśam| tataste janakāyā durbhikṣākālabhayabhītāḥ kṣutkṣāmakaṇṭhakapolāḥ pretāśrayasadṛśāḥ saṁgamya samāgamyaikasamūhena rājānamupasṛtya jayenāyuṣā ca vardhayitvocuḥ| deva paritrāyasva asmānasmāddurbhikṣabhayāt prayaccha jīvitamiti|| tato rājā koṣṭhāgārikaṁ puruṣamāmantritavān| asti bho puruṣa koṣṭhāgāre annapānaṁ yadasmākaṁ syādeṣāṁ ca janakāyānām| iti śrutvā koṣṭhāgārika āha| parigaṇya deva sasyānyākhyāsyāmīti|| tato gaṇitakuśalairgaṇānāṁ kṛtvā sarveṣāṁ viṣayanivāsināṁ divase divase ekakavaḍo rājño dvau kavaḍāviyattaṁ kālaṁ bhaviṣyatīti samākhyātam|| tato rājā janakāyānāhūyoktavān| tena hi bhavatto divasānudivasamāgatya rājakule kavaḍamabhyavahṛtya gacchateti|| tataste pratidivasamāgatya pratyekamekaikaṁ kavaḍamabhyavahṛtya yatheṣṭaṁ gacchatti||

athānyatamo brāhmaṇastasyāṁ gaṇanāyāṁ nāsīt| parebhyaśca śrutvā rājānamuvāca deva janapadagatena me śrutā gaṇanā dīyatāṁ mamāpi kavaḍa iti|| tato rājā svakātkavaḍadvayādekaṁ brāhmaṇāya dattavānekaṁ kavaḍaṁ janasāmānyamabhyavahartuṁ pravṛttaḥ||

śakrasya devendrasyādhastājjñānadarśanaṁ pravartate| tasyaitadabhavat| atiduṣkaraṁ bata vārāṇaseyo rājā karoti yannvahamenaṁ mīmāṁseyeti|| atha śakro devendro brāhmaṇaveṣamātmānamabhinirmāya bhojanakāle rājānamupasṛptaḥ jayenāyuṣā ca vardhayitvovāca| bubhukṣito 'haṁ kuruṣva svakavaḍenānugrahamiti| tato rājā svajīvitaparityāgaṁ vyavasāya kāruṇyātsvakavaḍaṁ brāhmaṇāya dattvānāhāratāṁ pratipannaḥ| yāvatṣaṅbhaktacchedā anenopakrameṇa kṛtāḥ| taṁ ca mahājanakāyaṁ bhuñjānaṁ dṛṣṭvā parāṁ prītimāpede|| atha śakro devendrastaṁ rājño 'tiduṣkaraṁ vyavasāyaṁ dṛṣṭvā brāhmaṇaveṣamattardhāpya svena nūpeṇa sthitvā rājānaṁ saṁvardhayāmāsa| sādhu sādhu mahārāja āvarjitā vayaṁ bhavatānena duṣkareṇa vyavasāyena sanāthaścāyaṁ janakāya īdṛśena prajāpālakena| na duṣyatāṁ tava vijite sarvabījāni vāpyattāmahaṁ saptame divase tathāvidhaṁ māhendraṁ varṣamutsrakṣyāmi yena sarvasasyāni niṣpatsyatta iti|| rājā tathā kāritaṁ śakreṇāpi tathāvidhaṁ māhendraṁ varṣamutsṛṣṭaṁ yena durbhikṣaṁ vinivartitaṁ subhikṣaṁ prādurbhūtam||

bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena brahmadatto nāma rājā babhūvāhaṁ saḥ| mayā tānyevaṁvidhe durbhikṣe vartamāne svajīvitaparityāgādevaṁvidhāni dānāni dattāni| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yaddānāni dāsyāmaḥ puṇyāni kariṣyāma ityevaṁ vo bhikṣava<ḥ śikṣitavyam|| >

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5638

Links:
[1] http://dsbc.uwest.edu/node/5738