Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > bodhisattvādikarmika-mārgāvatāra-deśanā

bodhisattvādikarmika-mārgāvatāra-deśanā

Bibliography
Title: 
Atisha-virachita Ekadasagrantha [1]
Author: 
Acarya Dipankarasrijnana
Editor: 
Negi, R.C.
Publisher: 
Central Institute of Higher Tibetan Studies
Place of Publication: 
Sarnath
Year: 
1992

bodhisattvādikarmika-mārgāvatāra-deśanā

Parallel Devanagari Version: 
बोधिसत्त्वादिकर्मिक-मार्गावतार-देशना [2]

bodhisattvādikarmika-mārgāvatāra-deśanā

paramagurave namaḥ|

saṁsāre durgatighnaṁ ca niryāṇābhyudayapradam|

daśadiksarvaratnaṁ ca gurupādaṁ namāmi ca||1||

iha yaḥ svabhāvato mahākaruṇāprajñāvān mahāyānagotrīyaḥ, yaśca pūrvajanmasu mahāyānabhāvukaḥ puruṣaḥ saṁsārasunirviṇṇacittaḥ maraṇānusmṛtikaśca samastabāhyādhyātmika-vastusvalpābhiniveśaḥ, 'ekasatkalyāṇamitrata ekāviparyastamārgaśravaṇe kiṁ na syāt? ahamekaṁ santaṁ anveṣyāmi' - evaṁ cintayan saḥ kalyāṇamitrānurupaṁ gurumanviṣya anyatra nirdiṣṭavat triśaraṇagamanaviśiṣṭaḥ, anantagatīḥ viṣayīkṛtya, sadāśayaḥ, anuttaramahābodhāvasādhāraṇacittotpādaḥ, sadadhyāśayaḥ, māyāśāṭhyarahitabodhiprasthānamahācittoḥ bodhisattvaśīlasya triśikṣāṁ suṣṭhu gṛhṇīyāt| tataḥ śvaśvapacadāsasaṁjñakasya māyāśāṭhyarahitasya tasya bodhisattvasya saṁbhāramārgīyatvād ahorātraṁ kāya-vāk-cittasamastakarmāṇi na vyarthāni bhavanti|

evaṁ tena cittena bhojanamātrājñānam, indriyadvārasaṁvaraṇam, aṇumātre'pyavadye bhayadarśanam, aharniśaṁ yogañca āpādayet| tataḥ śvāsapraśvāsamapi parārtham abhilaṣitukāmaḥ saḥ pañcamaprahara utthāya, uccāraprasrāvatyāgādicaryā sunirvartya madhyadeśapratyantajanapadaviśeṣe snātvā, samastagatīḥ avalambya caturapramāṇairbodhau cittamutpādya, triratnapratimāsamakṣaṁ sulipya sugandhapuṣpaprakaraṁ suvikīrya tadagrato bhūmau jānunī saṁsthāpya, kṛtāñjaliḥ daśadiglokadhāta-samastabuddha-samastadharmamahāyānasaṁghasamakṣaṁ ca asaṁkhyānirvācyakāyavyūhān nirmāya teṣāñcaikaikam caraṇayoḥ supraṇamet| tān aparimitavipulāprameyāmiṣapūjayā pūjayet|

tataḥ pratikāyaṁ anirvacanīyamukhāni pratimukhaṁ cānirvacanīyajihvā nirmāya, svaparapāpān aśeṣān diśet| svaparapuṇyāni cānumodayet| aciram abhisambodhiprāptān buddhān bhagavato dharmacakrapravartanāya adhyeṣayet| ye dharmacakraṁ pravartya āyuḥ saṁskārān parijihīrṣante, ( tān) āsaṁsāram aparinirvāṇāya prārthayeta| teṣāṁ samastakuśalānām anuttarasamyaksambodhau pariṇāmanāṁ kuryāt| yathā sūtre āgatāni tathā pratyaṅgapadāni savistaraṁ paṭhet|

tataḥ saptapūjānantaraṁ sarvasattvān avalambya triśaraṇagamanapadāni triḥ paṭhet| tataḥ bodhicittamutpādayet, yathā vidhau prāpyate tathā ca kuryāt| antaśaśca evam-

buddhaṁ ca dharmañca gaṇottamaṁ ca

yāvaddhi bodhiṁ śaraṇaṁ gato'smi|

dānādi-kṛtyaiśca kṛtairmayaibhiḥ

buddho bhaveyaṁ jagato hitāya||2|| iti triḥ paṭhet|

tataḥ svakāyārpaṇaṁ, tataḥ mahāpuruṣāṇāṁ dharmanaye mahārathināṁ ca mārge avasthānāya pratijānīyāt| tataḥ svaśayyāyāṁ paryaṅkamābhujya gurubhaṭṭāraka-śrī-bodhibhadrakṛta-samādhi-(sambhāra) parivarttoktāninavāṅgāni jñātvā śamathavipaśyanāyogaṁ bhāvayet| so'pi layauddhatyādisamastadoṣān prahāya bhāvanīyaḥ|

tataḥ cakṣurunmīlya, niḥśvasya, bāhyābhyantaravastudarśane-'aho! āścaryam, aho! āścaryam| ākāśopamānutpādataḥ pratītyasamutpādabalena nānābhāseyamavasthitiḥ ayam ' aho! āścaryam' iti vicintya aṣṭamāyopamarupeṇa jānīyāt| tato mahākaruṇacittena samastādṛśyasattvebhyo dharmadeśanārtha yathābodhi mahāyāna-sūtrapāṭhaṁ kuryāt|

tataḥ bhojanāvasare-'ṣaṭtriṁśadaśuciparipūrṇena asāreṇa nāśaparyavasitena kāyenānena tadbuddhadharmakāya-sāramanveṣayāmi' iti vicintya na puṣṭyartha, nāpi rasāsaktayā yānadhiyā bhoktavyam| bhojanamātrāpi jñātavyā| aṣṭāṅgacikitsātantre-

annena kukṣerdvāvaṁśau pānenaikaṁ prapūrayet|

āśrayaṁ pavanādīnāṁ caturthamavaśeṣayet||3|| iti|

tadbhojanaṁ caturbhāgeṣu vibhājyam| prathamo bhāgastriratnebhyo gurave cārpaṇīyaḥ| ekaṁ bhāgaṁ svayameva bhuñjīt| eko bhāgo bālebhyo'nāthebhyaśca deyaḥ| ekaśca bhāgaḥ kukkurakākāditiryagbhyo deyaḥ| kaiściccaryāsaṅgraho'nyathāpi kathitaḥ| anyo nayastu caryāsaṅgrahapradīpoktavat|

tataḥ pūrvāhṇayāmeṣvapi pañcamaprahare yathoktavat sarvaṁ kāryam| madhyāhne sandhyāyāṁ rātreḥ prathame madhye ca yāme sarvathā yathoktāḥ sarve vidhayaḥ pūrayitavyāḥ| 'tādṛgyoginastasya nidrāśayanakālaniyamo nāsti' evaṁ guravo vadanti| tādṛgyoginaḥ sambhāramārgīyāḥ, mokṣamārgīyakuśalamūlotpādakāmaādikārmikā ahorātraṁ vyarthamanavasthitāḥ, tādṛgbhya āpattidoṣaḥ kathaṁ bhavet| yadi durvāsanābalād āpattirbhavet, evaṁ śīghram pratikuryāt|

evaṁ teṣāṁ ṣaḍyāmānām aṣṭādaśadhā vibhāge kṛte sati catuḥpañcāśatkṣaṇā bhaviṣyanti| bodhisattvā api uttamamadhyamā ( 'dhamāḥ) nava syuḥ|gurupadeśataḥ pratipattyupāyān jānīyāt|

śreṣṭhaiḥ samākhyātatamaṁ sumārga bodhiprabhādyaiḥ kalitaśca śiṣyaiḥ|

gattvā mahāyānakulābhijātaiḥ prāpyaṁ padaṁ tad dvipadendrakasya||4||

gururhi bhaṭṭārakabodhisattvaḥ bodhiprabhairbhikṣuvaraiḥ praṇunnaḥ|

anūditā śīlajayena bhikṣuṇā caren mahāyānapathānuyāyī||5||

'bodhisattvādikarmikamārgāvatāradeśanā' ācāryadīpaṅkaraśrījñānaviracitā samāptā||

tenaiva paṇḍitena lokacakṣuṣā ca jayaśīlena anūditā||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • śāstrapiṭaka
  • madhyamaka-yogācāra

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6353

Links:
[1] http://dsbc.uwest.edu/node/7690
[2] http://dsbc.uwest.edu/node/3808