Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > caturtho niḥśvāsaḥ

caturtho niḥśvāsaḥ

Parallel Devanagari Version: 
चतुर्थो निःश्वासः [1]

prathame saṁkīrṇaskandhe

caturtho niḥśvāsaḥ

snehagauravam

uddeśaḥ

snehapūjanāgauravaṁ balaṁ nirodho nirvāṇaṁ skandho niṣṭhā|

upādānaparijñā triśaraṇam iti vargavivakṣitaṁ||

1. snehapūjanāgauravaṁ

snehaḥ katamaḥ| prativacanaṁ| snehaḥ saṁsnehaḥ prītiḥ saṁprītiḥ pramodaḥ saṁpramoda iti snehaḥ| gauravaṁ katamat| prativacanaṁ| guruṣu gauravam īśvareṣvīśvaramāvo vaśiṣu bhayavṛttiriti gauravaṁ| snehagauravaṁ katamat| prativacanaṁ| yathā-ekatyānāṁ buddhe dhama saṁgha upādhyāya ācārye 'thacāpare ye kecana prajñāvanto gurukaraṇīyāḥ sabrahmacāriṇas teṣu sneho muditā āttamanaskatā satkāraḥ upasthānaṁ | eteṣu sthāneṣu yaḥ sneho yacca gauravaṁ tat snehagauravaṁ nāma||

pūjanā katamā| prativacanaṁ| eṣā dvividhā| āmiṣapūjanā prathamā| dharmapūjanā dvitīyā| satkāraḥ katamaḥ| prativacanaṁ| satkaraṇīyeṣu satkāra īśvareṣvaiścaryaṁ vaśiṣu bhayavṛttiriti satkāraḥ| pūjanāsatkāraṁ katamat| prativacanaṁ| yathā-ekatyānāṁ buddhe dhama saṁgha upādhyāya ācārye 'tha cāpare ye kecana prajñāvanto gurukaraṇīyāḥ sabrahmacāriṇas teṣu niryātanaṁ pūjanāṁ satkāra upasthānaṁ| eteṣu sthāneṣu yā pūjanā yaśca satkāras tat pūjanāsatkāraṁ nāma||0|| [snehapūjanāgauravanidaśaḥ pariniṣṭhitaḥ]||0||

kāyabalaṁ katamat| prativacanaṁ| kāyasya śauryam ātāpitvaṁ dṛḍhatā sthiratā laghutā paṭutā vivekakṣamatā| iti kāyabalaṁ| kāyadaurbalyaṁ katamat| kāyasyāśauryam anātāpitvam adṛḍhatā asthiratā alaghutā apaṭutā vivekākṣamatā| iti kāyadaurbalyaṁ||

kāyabalābalayoḥ katyāyataneṣu saṁgrahaḥ kativijñānairvijānanaṁ| prativacanaṁ| ekasminnāyatane saṁgrahaḥ| tathā hi| sparśāyatane| dvābhyāṁ vijñānābhyāṁ vijānanaṁ| tathā hi| kāyavijñānena manovijñānena ca| yathā mallayor mithomuṣṭiprahārakāle muṣṭisaṁyogamātrakeṇaḥ parasparabalābalavijānanaṁ| yathā vā balavato durbalasya grahaṇakāle parasparabalābalavijānanaṁ| idamapi tathā||0|| [balanidaśaḥ pariniṣṭhitaḥ]||0||

3. nirodhaḥ

pratisaṁkhyānirodhaḥ katamaḥ| prativacanaṁ| sarvo visaṁyojano nirodhaḥ| apratisaṁkhyānirodhaḥ katamaḥ| prativacanaṁ| sarvo 'visaṁyojano nirodhaḥ| anityanirodhaḥ katamaḥ| prativacanaṁ| sarvasaṁskārāṇāṁ vikiraṇaṁ kṣayo bhaṁgo vilayo nāśo nivṛttiḥ| ityanityanirodhaḥ||

apratisaṁkhyānirodhānityanirodhayoḥ ko bhedaḥ| prativacanaṁ| apratisaṁkhyānirodho na pratisaṁkhyānabalena mocayati vyādhivipattiśokopāyāsavividhamārakarmalokacaraduḥkhebhyaḥ| na ca kāmarāgād vinayati niṣkrāmayati| anityanirodhasta sarvasaṁskārāṇāṁ vikiraṇaṁ kṣayo bhaṁgo vilayo nāśo nivṛttiḥ| ayametayornirodhayor bhedaḥ||0|| [nirodhanirdeśaḥ pariniṣṭhitaḥ]||0||

4. nirvāṇaṁ

yathoktaṁ sūtre-nirvāṇadhāturdvividhaḥ| tathā hi| sopādiśeṣanirvāṇadhātur nirupādiśeṣanirvāṇadhātuśca| sopādiśeṣanirvāṇadhātuḥ katamaḥ| prativacanaṁ| arhataḥ parikṣīṇasarvāsravasyāpi dhṛtāyuṣo mahābhūtakṛtarūpasaṁtānānucchedaḥ| paṁcendriyakāyāśrayasya cittasaṁtānasya pravṛttiḥ| upādeḥ śeṣāt sarvasaṁyojanaparikṣaye'pi sparśānubhavapratilaṁbhaḥ| iti sopādiśeṣanirvāṇadhātuḥ| nirupādiśeṣanirvāṇadhātuḥ katamaḥ| prativacanaṁ| arhataḥ parikṣīṇasarvāsravasyāyuṣo nirodhe mahābhūtakṛtarūpasaṁtānocchedaḥ| paṁcendriyakāyāśrayasya cittasaṁtānasya na punaḥ pravṛttiḥ| upāderanavaśeṣāt sarvasaṁyojanakṣayaḥ| iti nirupādiśeṣanirvāṇadhātuḥ||

nirvāṇaṁ vaktavyaṁ śaikṣaṁ vā| aśaikṣaṁ vā| naśaikṣanāśaikṣaṁ vā| prativacanaṁ| nirvāṇaṁ vaktavyaṁ naśaikṣanāśaikṣaṁ||

kecidāhuḥ| nirvānamasti śaikṣaṁ| nirvāṇamastyaśaikṣaṁ| nirvāṇamasti naśaikṣanāśaikṣaṁ| śaikṣaṁ katamat| tathā hi| śaikṣasya sarvasaṁyojanakṣayalābhe sparśānubhavapratilaṁbhaḥ| aśaikṣaṁ katamat| athā hi| aśaikṣasya sarvasaṁyojanakṣayalābhe sparśānubhavapratilaṁbhaḥ naśaikṣanāśaikṣaṁ katamat| tathā hi| sāsravasya sarvasaṁyojanakṣayalābhe sparśānubhavapratilaṁbhaḥ||

atrārthe nirvāṇaṁ vaktavyaṁ kevalaṁ naśaikṣanāśaikṣaṁ||

nanu bhavānāha| nirvāṇamasti śaikṣaṁ| nirvāṇamastyaśaikṣaṁ| nirvāṇamasti naśaikṣanāśaikṣaṁ| prativacanaṁ| tathā| kaste 'bhiprāyaḥ| sarva ādau laukikamārgeṇa kāmarāgapratighaprahāṇapratilaṁbhako naśaikṣanāśaikṣavisaṁyojanapratilaṁbhakaḥ| sa catuḥsatyeṣvaprāptābhisamayo 'bhisamayabhāvanāpratilabdhābhisamayaḥ sākṣātkṛtānāgāmiphalo viparivartito bhavati śaikṣaḥ kiṁ| prativacanaṁ| tathā|| kaste punarabhiprāyaḥ| sarva ādau laukikamārgeṇa kāmarāgapratighaprahāṇapratilaṁbhako naśaikṣanāśaikṣavisaṁyojanapratilaṁbhakaḥ| paścād anāgāmiphalasākṣātkārakāle kevalaḥ sa visaṁyojano viparivartitavyaḥ śaikṣaḥ| yadi sa idānīṁ viparivartate śaikṣaḥ pūrvaṁ bhavitavyo śaikṣaḥ svabhāvasya nityāvasthānāt| asākṣātkṛte 'nāgāmiphale 'bhūte śaikṣe prāptaṁ śaikṣa iti vacanaṁ na nyāyyaṁ||

kaste'bhiprāyaḥ| arhatvābhimukhaḥ śaikṣaḥ sarvasaṁyojanaprahāṇe sākṣātkarotyahatphalaṁ| sa viparivartito bhavatyaśaikṣaḥ kiṁ| prativacanaṁ| tathā|| kaste punarabhiprāyaḥ|| arhatvābhimukhaḥ śaikṣaḥ sarvasaṁyojanaprahāṇe 'rhatphalasākṣātkārakāle kevalaḥ sa prahīṇasaṁyojanaḥ viparivartitavyo 'śaikṣaḥ| yadi sa idānīṁ bhavatyaśaikṣaḥ pūrvaṁ bhavitavyo 'śaikṣaḥ svabhāvasya nityāvasthānāt| asākṣātkṛte 'rhatphale 'bhūte 'śaikṣe prāptam aśaikṣa iti vacanaṁ na nyāyyaṁ||

kaste 'bhiprāyaḥ| arhan aśaikṣaḥ kṣīṇasaṁyojano 'rhatphalād vivatanakāle sa viparivartate śaikṣaḥ kiṁ| prativacanaṁ| tathā|| kaste punarabhiprāyaḥ| sarvo 'rhan aśaikṣaḥ kṣīṇasaṁyojano 'rhatphalādvivartanakāle kṣīṇasaṁyojana eva sa viparivartitavyaḥ śaikṣaḥ| yadi sa idānīṁ viparivartito bhavati śaikṣaḥ pūrvaṁ bhavitavyaḥ śaikṣaḥ svabhāvasya nityāvasthānāt| arhatphalād avivartane 'bhṛte śaikṣe prāptaṁ vacanaṁ śaikṣa iti na nyāyyaṁ||

punaḥ khalu| nirvāṇaṁ na bhavitavyaṁ pūrvaṁ naśaikṣanāśaikṣaṁ paścād viparivartitaṁ śaikṣaṁ| pūrvaṁ śikṣaṁ paścād viparivartitam aśaikṣaṁ| pūrvam aśaikṣaṁ paścād viparivartitaṁ śaikṣaṁ|| punaḥ| nirvāṇaṁ na bhavitavyaṁ śaikṣavad aśaikṣavad naśaikṣanāśaikṣavat| yadyevaṁ dvibhāgaṁ bhavitavyaṁ| sarvadharmāṇāmaniyatatvād bhavitavyo vyākulībhāvaḥ| na cāpi prajñāpayitavyaḥ sarvadharmalakṣaṇaviniścayaḥ| bhagavānapi nāha nirvāṇaṁ śaikṣavadaśaikṣavatsvabhāvaṁ||

yasmād nirvāṇaṁ satataṁ bhavati naśaikṣanāśaikṣaṁ| sarvadharmā niyatā na bhavanti saṁkīrṇāḥ| sadā tiṣṭhati svabhāvo na hīyate svabhāvaḥ| nirvāṇasya nityasthitirnānyathābhāvaḥ| iti nirvāṇaṁ kevalaṁ vaktavyaṁ naśaikṣanāśaikṣaṁ||0|| [nirvāṇanirdeśaḥ pariniṣṭhitaḥ]||0||

5. skandhaḥ

yathoktaṁ sūtre| sa niṣpādayatyaśaikṣaṁ śīlaskandhaṁ samādhiskandhaṁ prajñāskandhaṁ vimuktiskandhaṁ vimuktijñānadarśanaskandhaṁ|| aśaikṣaśīlaskandhaḥ katamaḥ| prativacanaṁ| aśaikṣaḥ kāyasaṁvaro vāgsaṁvaraḥ śuddhājīvaḥ| aśaikṣasamādhiskandhaḥ katamaḥ| prativacanaṁ| aśaikṣās trayaḥ samādhayaḥ| tathā hi| śūnyataḥ| apraṇihitaḥ| animittaḥ| aśaikṣaprajñāskandhaḥ katamaḥ| prativacanaṁ| aśaikṣaṁ samyagjñānadarśanaṁ| aśaikṣavimuktiskandhaḥ katamaḥ| prativacanaṁ| aśaikṣamanaskārasaṁprayuktaṁ cittaṁ vimuktaṁ vimucyamānaṁ vimokṣyamāṇaṁ| aśaikṣavimuktijñānadarśanaskandhaḥ katamaḥ| prativacanaṁ| kṣayajñānam anutpādajñānaṁ||

aśaikṣaprajñāskandha-vimuktijñānadarśanaskandhayoḥ ko bhedaḥ| prativacanaṁ| aśaikṣaduḥkhasamudayajñānam aśaikṣaprajñāskandhaḥ| aśaikṣanirodhamārgajñānam aśaikṣavimuktijñānadarśanaskandhaḥ| punaḥ| aśaikṣaduḥkhasamudayanirodhajñānam aśaikṣaprajñāskandhaḥ| aśaikṣamārgajñānam aśaikṣavimuktijñānadarśanaskandhaḥ| punaḥ khalu| aśaikṣaduḥkhasamudayamārgajñānam aśaikṣaprajñāskandhaḥ| aśaikṣanirodhajñānam aśaikṣavimuktijñānadarśanaskandhaḥ| iti bhedaḥ||0|| [skandhanidaśaḥ pariniṣṭhitaḥ]||0||

6. niṣṭhā

yathāha bhagavān| bhikṣavo jñātavyam ekaiva niṣṭhā na pṛthagniṣṭhā|| atra katamo dharmo niṣṭhā nāma| prativacanaṁ| bhagavataḥ kadācid mārge niṣṭhāvacanaṁ kadācid nirodhe niṣṭhāvacanaṁ| mārge niṣṭhāvacanarutaṁ| yathāha bhagavān-

kaścinmandamatirniṣṭhāṁ parijñātumapāragaḥ|

adāntaḥ kurute kālaṁ mārge 'bhisamayaṁ vinā||

nirodhe niṣṭhāvacanarutaṁ| yathāha bhagavān-

niṣṭhāṁ prāpto gatabhayo vītakāṁkṣānuśocanaḥ|

cirāyoddhṛtabhavaśaro'ntyena kāyena tiṣṭhati||

etadanyantaniṣṭhaṁ tatpadaṁ śānteranuttaraṁ|

padaṁ viśuddhamamṛtaṁ sarvato lakṣaṇakṣayāt||

api coktaṁ sūtre-gaṇako maudgalyāyano brāhmaṇo bhagavantametadavocat| kiṁ nu khalu bhavato gautamasya śrāvakā bhavatā gautamena evam avodyamānā anuśāsyamānā sarve eva atyantaniṣṭhaṁ nirvāṇam ārādhayanti utāho ekatyā nārādhayanti| (bhagavān pratyavocat)| ekatyā..........ārādhayanti| ekatyā nārādhayanti||0|| [niṣṭhānirdeśaḥ pariniṣṭhitaḥ]||0||

7. upādānaparijñā

yathoktaṁ sūtre| bhagavānāha| santi bhikṣava eke śramaṇabrāhmaṇāḥ sarvopādānaparijñāvādāḥ pratijānānāste na sarvopādānaparijñāṁ prajñāpayanti| (tathā hi)| kāmopādānasya parijñāṁ prajñāpayanti| dṛṣṭyu pādānasya [parijñāṁ prajñāpayanti] śīlavratopādānasya [parijñāṁ prajñāpayanti] natvātmavādopādānasya [parijñāṁ prajñāpayanti]||

etasya ko'rthaḥ| kaścidāha| etadbhagavataḥ pratikṣepato dharmavacanaṁ|| na sa evaṁ vaktaṁ marhati| tatkasya hetoḥ| bhagavato dharmavacanaṁ na sarvathā bhavatyahetukam alpahetukaṁ vā| punarapara āha| etena vacanenāvirbhavati yatte svalpaprahāṇāṁśakāḥ|| na sa evaṁ vakturmahati| tatkasya hetoḥ| yasmāt pṛthagjanā api pratibalāḥ kṣapayitumalpāṁśata ātmavādopādānaṁ||

buddho hi bhagavān devamanuṣyādīnām aprameyāṇāṁ sattvānāṁ vistareṇa vadati dharmasāram aviparyastaṁ prakāśayati sānvayādhigamāya| tīrthikāścauryeṇa śṛṇvanti buddhabhāṣitaṁ| skandhadhātvāyatananīvaraṇasmṛtyupasthānānāṁ yāvad bodhyaṁgādīnāṁ nāmāni sakalāni vā vikalāni vā| iti kaścana tīrthikaḥ kāmopādānapadaṁ śrutvā punarevamāha-ahamapi prajñāpayāmi kāmopādānaparijñāṁ| kaścid dṛṣṭyupādānapadaṁ śrutvā punarevamāha-ahamapi prajñāpayāmi dṛṣṭyupādāna parijñāṁ| kaścit śīlopādānapadaṁ śrutvā punarevamāha-ahamapi prajñāpayāmi śīlopādānaparijñāṁ| evaṁ saṁbahuleṣu bhikṣuṣvekatra saṁnipatiteṣvanyatarastīrthikaḥ samupakramyāha| yathā gautamaḥ sarvaśiṣyebhyo dharmasāraṁ deśayati| tathā hi| evamāha-

bhikṣavo yuṣmābhiḥ prahātavyāni paṁca nīvaraṇāni| evam etāni paṁca nīvaraṇāni cetomalinīkarāṇi kṣapayanti prajñābalaṁ| nāśayanti bodhyaṁgāni| antarayanti nirvāṇaṁ| caturṣu smṛtyupasthāneṣu kauśalyena cittaṁ sthāpanīyaṁ| sapta bodhyaṁgāni yatnena punapunarbhāvayitavyāni|| vayamapi pratibalāḥ śiṣyebhyo deśayitumetaddharmasāraṁ| tad gautamena deśite dharmasāre 'smadīye ca ko bhedo yadidānīṁ yūyaṁ tamevāśrayatha| paraṁ te tīrthikā na pratibalā paṁcanīvaraṇanāmalakṣaṇavijñānāya kimutāvabodhāya catuḥsmṛtyupasthāneṣvavasthānāya saptabodhyaṁgabhāvanāya| param apaharanti buddhavacanaṁ yasmād vadanti tasmādevaṁ| upādānaparijñāprajñāpanamapi tathaiva jñātavyaṁ||

punastathāhi| tīrthiko māgandiko 'navabudhyan svakāyaṁ rogarāśisamudayaṁ kṣaṇamapyanavasthāyinaṁ duḥkhaṁ śūnyamanātmānaṁ bhagavantamupasaṁkramya dundubhivadudaraṁ tāḍayannuvāca| ayameva me kāyo nirāmayo jñātavyaḥ paramanirvāṇaṁ| sa na jānāti nirāmayanāmalakṣaṇaṁ| kiṁ punarnāma pratibalaḥ pariboddhuṁ paramanirvāṇaṁ| yasmātkhalu buddhavacanamapaharati tasmādevaṁ vadati| upādānaparijñāprajñāpanamapi tathā||

kasmāt tīrthikāḥ kevalaṁ trayāṇāmupādānānāṁ parijñāṁ prajñāpayanti natvātmavādopādanasya| prativacanaṁ| teṣāṁ dīrgharātraṁ bhavatyabhiniveśaḥ satyabhūta ātmā sattvo jīvo jantuḥ poṣaḥ pudgalaḥ| teṣāṁ bhavati yo'yam ātmādisatyābhinivieśo na punar ātmavādopādānaparijñāprajñāpanaṁ||

āha| samānaṁ prajñāpayanti sarvopādānaparijñāṁ| asya ko'rthaḥ| prativacanaṁ| etad bhagavato buddhasya paravacanānuvādaḥ| yathāha bhagavān-te tīrthikāḥ prajñāpayanti satyabhūtasya sattvasya samucchedamiti| paraṁ na paramārthataḥ satyabhūtaḥ sattvaḥ| kevalaṁ paravacanamanusṛtyaivamucyate| idamapi tathā| iti nāsti kaściddoṣaḥ||

yathoktaṁ sūtre| dve parijñe| tathā hi| jñātaparijñā prahāṇaparijñā ca|| jñātaparijñā katamā| prativacanaṁ| sarvaṁ jñānaṁ paśyati prakāśayati bodhayati sākṣātkarotīti jñātaparijñā| prahāṇaparijñā katamā| sarvakāmavivekaḥ| krodhamohavivekaḥ| sarvakleśavivekaḥ| iti prahāṇaparijñā||

bhagavataḥ kadācid jñāne parijñāvacanarutaṁ| kadācit prahāṇe parijñāvacanarutaṁ| jñāne parijñāvacanarutaṁ| yathoktaṁ gāthāsu-

eṣa māṇavako bhadraḥ śānto lokahite kṣamaḥ|

tṛṣṇājaṁ duḥkhamityetat parijñātuṁ prabhurbudhaḥ||

yad vadet tad budhaḥ kuryād yanna kuryānna tadvadet|

prājñena ca parijñeyaḥ kathako yo na kārakaḥ||

prahāṇe parijñāvacanarutaṁ| yathoktaṁ sūtre| bhagavānāha| deśayiṣyāmi vo bhikṣavaḥ parijñeyadharmān parijñāsvābhāvaṁ parijñāpratibalaṁ| parijñeyadharmāḥ paṁcopādānaskandhāḥ| parijñāsvabhāvaḥ| kāmavivekaḥ| krodhamohavivekaḥ| sarvakleśavivekaḥ| parijñāpratibalo 'rhan sarvāsravāṇāṁ paryādānaṁ gato 'nabhiniviṣṭas tathāgato bhavati paraṁmaraṇādityādyavyākṛtadharmān||0|| [upādānaparijñānirdeśaḥ pariniṣṭhitaḥ]||0||

8. triśaraṇaṁ

sarvo buddhaśaraṇaṁ gacchan kiṁ śaraṇaṁ gacchati| prativacanaṁ| yo dharmā vastubhūto vidyamānabhṛtas taṁ saṁjñāyānusaṁjñāya prajñāpya vyavahāro buddha iti| śaraṇamasau gacchati sarvāśaikṣaniṣpannabodhidharmān| iti buddhaśaraṇāgamanaṁ||

sarvo dharmaśaraṇaṁ gacchan kiṁ śaraṇaṁ gacchati| prativacanaṁ| yo dharmā vastubhūto vidyamānabhūtas taṁ saṁjñāyānusaṁjñāya prajñāpya vyavahāro dharma iti| śaraṇaṁ tathā gacchati virāgaṁ nirodhaṁ nirvāṇaṁ| iti dharmaśaraṇagamanaṁ||

sarvaḥ saṁghaśaraṇaṁ gacchan kiṁ śaraṇaṁ gacchati| prativacanaṁ| yo dharmā vastubhūto vidyamānabhūtas taṁ saṁjñāyānusaṁjñāya prajñāpya vyavahāraḥ saṁgha iti| śaraṇam asau gacchati sarvaśaikṣāśaikṣaniṣpannasaṁghadharmān| iti saṁghaśaraṇagamanaṁ||0|| [triśaraṇanirdeśaḥ pariniṣṭhitaḥ]||0||

iti jñānaprasthānasya prathame saṁkīrṇaskandhe snehagauravaṁ nāma caturthā niḥśvāsaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5204

Links:
[1] http://dsbc.uwest.edu/node/5216