The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
putrā iti 68|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ kapilavastuni viharati nyagrodhārāme| kapilavastunyatamaḥ śākya āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṁvṛttā| sāṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| mahatīmahatī māṁsapeśī jātā yāṁ dṛṣṭvā mātāpitarau viṣaṇāvanye ca gṛhavāsinaḥ paricārakā jñātayaśca ko nāmāyamevaṁvidho jāta iti|| yāvadasau gṛhapatiḥ śokāgāraṁ praviśya kare kapolaṁ dattvā cittāparo vyavasthitaḥ kasya nivedayeyaṁ ko jñāsyati kimetaditi| tasya buddhirutpannā ayaṁ buddho bhagavānsarvajñaḥ sarvadarśī buddhasya bhagavato nivedayāmi sa jñāsyatīti|| sa yena bhagavāṁstenopasaṁkrāttaḥ| upasaṁkramya bhagavattaṁ papraccha|| bhagavānāha| mā bhaiṣīstvaṁ gṛhapate mā bhaiṣīḥ suvihite karpāse māṁsapeśīṁ sthāpayitvā trirdivasasya pāṇināpamṛjya kṣīreṇa punaḥ pariprokṣasva yāvatsaptāhaṁ tataḥ sphuṭiṣyati kumāraśatamutpatsyate te ca sarve mahānagnabalino bhaviṣyatti| iti śrutvā gṛhapatiḥ paraṁ vismayamāpannaścittayati ca| lābhā me sulabdhā yasya me īdṛśāḥ putrā utpatsyattīti|| tena tathaiva kṛtam| yāvatsaptame divase sā māṁsapeśī sphuṭitā| kumāraśatamutpannaṁ sarve abhinūpā darśanīyāḥ prāsādikāḥ sarvāṅgapratyaṅgopetā mahānagnabalinaḥ||
yāvatkrameṇa unnītā vardhitā mahāttaḥ saṁvṛttāśca sarve yauvanamadamattā itaścāmutaśca paribhramatto nyagrodhārāmaṁ gatāḥ| atha te dadṛśurbuddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ sahadarśanācca bhagavataḥ pādābhivandanaṁ kṛtvā purastānniṣaṇṇā dharmaśravaṇāya| teṣāṁ bhagavatā āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā yāṁ śrutvā sarvaireva viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotāpattiphalaṁ sākṣātkṛtam| te dṛṣṭasatyā mātāpitarāvanujñāpya bhagavacchāsane pravrajitāḥ|| taissarvairyujyamānairghaṭamānairvyāyacchamānaiḥ sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhanto babhūvustraidhātukavītarāgāḥ samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṁvitprāptā bhavalābhalobhasatkāraparāṅmukhāḥ sendropendrāṇāṁ devānāṁ pūjyā mānyā abhivādyāśca saṁvṛttāḥ||
bhikṣavaḥ saṁśayajātāssarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta kumāraśatena karmāṇi kṛtāni yena mahānagnabalinaḥ saṁvṛttāḥ sahitāśca bhrātara iti|| bhagavānāha| ebhireva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni| ebhiḥ kṛtāni karmāṇyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa bandhumatīṁ rājadhānīmupaniśritya viharati| yāvadvipaśyī samyaksaṁbuddhaḥ sakalaṁ buddhakāryaṁ kṛtvendhanakṣayādivāgrirnirupadhiśeṣe nirvāṇadhātau parinirvṛtastasya rājñā bandhumatā śarīre śarīrapūjāṁ kṛtvā samattayojanaścatūratnamayaḥ stūpaḥ pratiṣṭhāpitaḥ krośamuccatvena yatrānekāni prāṇiśatasahasrāṇi kārānkṛtvā svargamokṣaparāyaṇāni bhavatti|| yāvadgoṣṭhikānāṁ śataṁ nirgatam| taṁ stūpaṁ dṛṣṭvā tathāgataguṇānanusmṛtya taistatra stūpe ekapuruṣeṇevaikadehinevaikātmanevaikacittenevaikātmabhāveneva sarvairekasamūhībhūtaiḥ prasannacittakaiḥ prītijātairekātmanībhūtaistatra stūpe puṣpadhūpagandhamālyavilepanāni naivedyarasarasāgrabhojyāni sarvopahārāṇi copaḍhaukitāni dhvajavitānacchattrāṇi cāropitāni| āropya ekasamūhībhūtvā ekasvareṇa stutiṁ kṛtvā pradakṣiṇaśatasahasraṁ kṛtam| tatastaiḥ sarvairekātmabhāvenaikacittakena praṇidhānaṁ kṛtam| anena kuśalamūlenāsmākaṁ tathaivaikātmajātā ekacittakāḥ samānadehāḥ samānācārāḥ samānadharmāḥ samānapuṇyāḥ samanirvāṇā bhavattu| iti tatraiva stūpe evaṁ bhaktiparāyaṇā nirvṛtāḥ||
* * * * * * tenaiva hetunedānīmekapeśījātāḥ samanūpāḥ samadehabhāvāḥ samātmacittāḥ samabalavīryaparākramāḥ samācārāḥ samadharmeṣu parāyaṇāḥ samaṁ srotāttiphalaṁ prāptāḥ samaṁ cārhattvaṁ prāptāḥ| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekātta vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Links:
[1] http://dsbc.uwest.edu/node/5774