The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
śikṣāsamuccaya kārikā
yadā mama pareṣāṁ ca bhayaṁ duḥkhaṁ ca na priyam|
tadātmanaḥ ko viśeṣo yattaṁ rakṣāmi netaram||1||
duḥkhāntaṁ kartukāmena sukhāntaṁ gantumicchatā|
śraddhāmūlaṁ dṛḍhīkṛtya bodhau kāryā matirdṛḍhā||2||
(śikṣādaro) mahāyānādbodhisattvasya saṁbaraḥ|
marmasthānānyato vidyādyenānāpattiko bhavet||3||
ātmabhāvasya bhogānāṁ tryadhvavṛtteḥ śubhasya ca|
utsargaḥ sarvasattvebhyastadrakṣā śuddhivardhanam||4||
paribhogāya sattvānāmātmabhāvādi dīyate|
arakṣite kuto bhogaḥ ki dattaṁ yanna bhujyate||5||
tasmātsatvopabhogārthamātmabhāvādi pālayet|
kalyāṇamitrānutsargāt sūtrāṇāṁ ca sadekṣaṇāt||6||
tatrātmabhāve kā rakṣā yadanarthavivarjanam|
kenaitallabhyate sarvaṁ niṣphalaspandavarjanāt||7||
etatsidhyetsadā smṛtyā smṛtistīvrādarādbhavet|
ādaraḥ śamamāhātmyaṁ jñātvātāpena jāyate||8||
samāhito yathābhūtaṁ prajānātītyavadanmuniḥ|
śamācca na caleccittaṁ bāhyaceṣṭā nivartanāt||9||
sarvatrāpacalo mandamatisnigdhābhibhāṣaṇāt|
āvarjayejjanaṁ bhavyamādeyaścāpi jāyate||10||
anādeyaṁ tu taṁ lokaḥ paribhūya jināṁkuram|
bhasmacchanno yathā vanhiḥ pacyeta narakādiṣu||11||
ratnameghe jinenoktastena saṁkṣepasaṁvaraḥ|
yenāprasādaḥ satvānāṁ tadyatnena vivarjayet||12||
eṣā rakṣātmabhāvasya bhaiṣajyavasanādibhiḥ|
ātmatṛṣṇopabhogāttu kliṣṭāpattiḥ prajāyate||13||
sukṛtārambhiṇā bhāvyaṁ mātrajñena ca sarvataḥ|
iti śikṣāpadādasya bhogarakṣā na duṣkarā||14||
svārthavipāka vaitṛṣṇyācchubhaṁ saṁrakṣitaṁ bhavet|
paścātāpaṁ na kurvīta na ca kṛtvā prakāśayet||15||
lābhasatkārabhītaḥ syādunnatiṁ varjayetsadā|
bodhisattvaḥ prasannaḥ syāddharme vimatimutsṛjet||16||
śodhitasyātmabhāvasyabhogaḥ pathyo bhaviṣyati|
samyaksiddhasya bhaktasya niṣkaṇasyeva dehinām||17||
tṛṇacchanna yathā śasyaṁ rogaiḥ sīdati naidhate|
buddhāṁkurastathā vṛddhiṁ kleśacchanno na gacchati||18||
ātmabhāvasya kā śuddhiḥ pāpakleśaviśodhanam|
saṁbuddhottayarthasāreṇa yatnabhāve tvapāyagaḥ||19||
kṣameta śrutameṣeta saṁśrayeta vanaṁ tataḥ|
sāmādhānāya yujyeta bhāvayedaśubhādikam||20||
bhogaśuddhiṁ ca jānīyātsamyagājīvaśodhanāt|
śūnyatākaruṇāgarbheceṣṭitātpuṇyaśodhanam||21||
grahītāraḥ subahavaḥ svalpaṁ ceda manena kim|
na cātitṛptijanakaṁ vardhanīyamidaṁ tataḥ||22||
ātmabhāvasya kā vṛddhirbalānālasyavardhanam|
śūnyatākaruṇāgarbhāddānādbhogasya vardhanam||23||
kṛtvādāveva yatnena vyavasāyāśayau dṛḍhau|
karuṇāṁ ca puraskṛtya yateta śubhavṛddhaye||24||
bhadracaryāvidhiḥ kāryo vandanādiḥ sahādarāt|
śraddhādīnāṁ sadābhyāso maitrī buddhādyanusmṛtiḥ||25||
sarvāvasthāsu satvārtho dharmadānaṁ nirāmiṣam|
bodhicittaṁ ca puṇyasya vṛddhihetuḥ samāsataḥ||26||
siddhiḥ samyakprahāṇānāmapramādāviyojanāt|
samṛtyātha saṁprajanyena yoniśaścintanena ca||27||
Links:
[1] http://dsbc.uwest.edu/node/3823