The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
24 samantamukhaparivartaḥ||
atha khalu akṣayamatirbodhisattvo mahāsattva utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇāmya bhagavantametadavocat-kena kāraṇena bhagavan avalokiteśvaro bodhisattvo mahāsattvo'valokiteśvara ityucyate? evamukte bhagavānakṣayamatiṁ bodhisattvaṁ mahāsattvametadavocat-iha kulaputra yāvanti sattvakoṭīnayutaśatasahasrāṇi yāni duḥkhāni pratyuanubhavanti, tāni sacedavalokiteśvarasya bodhisattvasya mahāsattvasya nāmadheyaṁ śṛṇuyuḥ, te sarve tasmādduḥkhaskandhād parimucyeran| ye ca kulaputra sattvā avalokiteśvarasya bodhisattvasya mahāsattvasya nāmadheyaṁ dhārayiṣyanti, sacette mahatyagniskandhe prapateyuḥ, sarve te avalokiteśvarasya bodhisattvasya mahāsattvasya tejasā tasmānmahato'gniskandhāt parimucyeran| sacet punaḥ kulaputra sattvā nadībhiruhyamānā avalokiteśvarasya bodhisattvasya mahāsattvasyākrandaṁ kuryuḥ, sarvāstā nadyasteṣāṁ sattvānāṁ gādhaṁ dadyuḥ| sacet punaḥ kulaputra sāgaramadhye vahanābhirūḍhānāṁ sattvakoṭīnayutaśatasahasrāṇāṁ hiraṇyasuvarṇamaṇimuktāvajravaiḍūryaśaṅkhaśilāpravālāśmagarbhamusāragalvalohitamuktādīnāṁ kṛtanidhīnāṁ sa potasteṣāṁ kālikāvātena rākṣasīdvīpe kṣiptaḥ syāt, tasmiṁśca kaścidevaikaḥ sattvaḥ syāt yo'valokiteśvarasya bodhisattvasya mahāsattvasyākrandaṁ kuryāt, sarve te parimucyeraṁstasmād rākṣasīdvīpāt| anena khalu punaḥ kulaputra kāraṇena avalokiteśvaro bodhisattvo mahāsattvo'valokiteśvara iti saṁjñāyate||
sacet kulaputra kaścideva vadhyotsṛṣṭo'valokiteśvarasya bodhisattvasya mahāsattvasyākrandaṁ kuryāt, tāni teṣāṁ vadhyaghātakānāṁ śastrāṇi vikīryeran| sacet khalu punaḥ kulaputra ayaṁ trisāhasramahāsāhasro lokadhāturyakṣarākṣasaiḥ paripūrṇo bhavet, te'valokiteśvarasya mahāsattvasya nāmadheyagrahaṇena duṣṭacittā draṣṭumapyaśaktāḥ syuḥ| sacetkhalu punaḥ kulaputra kaścideva sattvo dārvāyasmayairhaḍinigaḍabandhanairbaddho bhavet, aparādhyanaparādhī vā, tasyāvalokiteśvarasya bodhisattvasya mahāsattvasya nāmadheyagrahaṇena kṣipraṁ tāni haḍinigaḍabandhanāni vivaramanuprayacchanti| īdṛśaḥ kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya prabhāvaḥ||
sacetkulaputra ayaṁ trisāhasramahāsāhasro lokadhāturdhūrtairamitraiścauraiśca śastrapāṇibhiḥ paripūrṇo bhavet, tasmiṁścaikaḥ sārthavāho mahāntaṁ sārthaṁ ratnāḍhyamanardhyaṁ gṛhītvā gacchet| te gacchantastāṁścaurān dhūrtān śatrūṁśca śastrahastān paśyeyuḥ| dṛṣṭvā ca punarbhītāstrastā aśaraṇamātmānaṁ saṁjānīyuḥ| sa ca sārthavāhastaṁ sārthamevaṁ brūyāt-mā bhaiṣṭa kulaputrāḥ, mā bhaiṣṭa, abhayaṁdadamavalokiteśvaraṁ bodhisattvaṁ mahāsattvamekasvareṇa sarve samākrandadhvam| tato yūyamasmāccaurabhayādamitrabhayāt kṣiprameva parimokṣyadhve| atha khalu sarva eva sa sārthaḥ ekasvareṇa avalokiteśvaramākrandet-namo namastasmai abhayaṁdadāyāvalokiteśvarāya bodhisattvāya mahāsattvāyeti|| sahanāmagrahaṇenaiva sa sārthaḥ sarvabhayebhyaḥ parimukto bhavet| īdṛśaḥ kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya prabhāvaḥ||
ye kulaputra rāgacaritāḥ sattvāḥ, te'valokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṁ kṛtvā vigatarāgā bhavanti| ye dveṣacaritāḥ sattvāḥ, te'valokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṁ kṛtvā vigatadveṣā bhavanti| ye mohacaritāḥ sattvāḥ, te'valokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṁ kṛtvā vigatamohā bhavanti| evaṁ maharddhikaḥ kulaputra avalokiteśvaro bodhisattvo mahāsattvaḥ||
yaśca kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya putrakāmo mātṛgrāmo namaskāraṁ karoti, tasya putraḥ prajāyate abhirūpaḥ prāsādiko darśanīyaḥ| putralakṣaṇasamanvāgato bahujanapriyo manāpo'varopitakuśalamūlaśca bhavati| yo dārikāmabhinandati, tasya dārikā prajāyate abhirūpā prāsādikā darśanīyā paramayā śubhavarṇapuṣkaratayā samanvāgatā dārikā-lakṣaṇasamanvāgatā bahujanapriyā manāpā avaropitakuśalabhūlā ca bhavati| īdṛśaḥ kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya prabhāvaḥ||
ye ca kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṁ kariṣyanti, nāmadheyaṁ ca dhārayiṣyanti, teṣāmamoghaphalaṁ bhavati| yaśca kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṁ kariṣyati, nāmadheyaṁ ca dhārayiṣyati, yaśca dvāṣaṣṭīnāṁ gaṅgānadīvālikāsamānāṁ buddhānāṁ bhagavatāṁ namaskāraṁ kuryāt, nāmadheyāni ca dhārayet, yaśca tāvatāmeva buddhānāṁ bhagavatāṁ tiṣṭhatāṁ dhriyatāṁ yāpayatāṁ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ pūjāṁ kuryāt, tatkiṁ manyase kulaputra kiyantaṁ sa kulaputro vā kuladuhitā vā tatonidānaṁ puṇyābhisaṁskāraṁ prasavet? evamukte akṣayamatirbodhisattvo mahāsattvo bhagavantametadavocat-bahu bhagavan, bahu sugata sa kulaputro vā kuladuhitā vā tatonidānaṁ bahuṁ puṇyābhisaṁskāraṁ prasavet| bhagavānāha-yaśca kulaputra tāvatāṁ buddhānāṁ bhagavatāṁ satkāraṁ kṛtvā puṇyābhisaṁskāraḥ, yaśca avalokiteśvarasya bodhisattvasya mahāsattvasya antaśa ekamapi namaskāraṁ kuryāt nāmadheyaṁ ca dhārayet, samo'nadhiko'natirekaḥ puṇyābhisaṁskāraḥ ubhayato bhavet| yaśca teṣāṁ dvāṣaṣṭīnāṁ gaṅgānadīvālikāsamānāṁ buddhānāṁ bhagavatāṁ satkāraṁ kuryāt nāmadheyāni ca dhārayet, yaśca avalokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṁ kuryāt nāmadheyaṁ ca dhārayet, etāvubhau puṇyaskandhau na sukarau kṣapayituṁ kalpakoṭīnayutaśatasahasrairapi| evamaprameyaṁ kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya nāmadhāraṇāt puṇyam||
atha khalvakṣayamatirbodhisattvo mahāsattvo bhagavantametadavocat-kathaṁ bhagavan avalokiteśvaro bodhisattvo mahāsattvo'syāṁ sahāyāṁ lokadhātau pravicarati? kathaṁ sattvānāṁ dharmaṁ deśayati? kīdṛśaścāvalokiteśvarasya bodhisattvasya mahāsattvasyopāyakauśalyaviṣayaḥ? evamukte bhagavānakṣayamatiṁ bodhisattvaṁ mahāsattvametadavocat-santi kulaputra lokadhātavaḥ yeṣvavalokiteśvaro bodhisattvo mahāsattvo buddharūpeṇa sattvānāṁ dharmaṁ deśayati| santi lokadhātavaḥ, yeṣvavalokiteśvaro bodhisattvo mahāsattvo bodhisattvarūpeṇa sattvānāṁ dharmaṁ deśayati| keṣāṁcit pratyekabuddharūpeṇa avalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṁ dharmaṁ deśayati| keṣāṁcicchrāvakarūpeṇa avalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṁ dharmaṁ deśayati| keṣāṁcid brahmarūpeṇāvalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṁ dharmaṁ deśayati| keṣāṁcicchakrarūpeṇāvalokiteśvaro bodhisattvo mahāsattvaḥ dharmaṁ deśayati|| keṣāṁcid gandharvarūpeṇāvalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṁ dharmaṁ deśayati| keṣāṁcid gandharvarūpeṇāvalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṁ dharmaṁ deśayati| yakṣavaineyānāṁ sattvānāṁ yakṣarūpeṇa dharmaṁ deśayati| īśvaravaineyānāṁ sattvānāmīśvararūpeṇa, maheśvaravaineyānāṁ sattvānāṁ maheśvararūpeṇa dharmaṁ deśayati| cakravartirājavaineyānāṁ sattvānāṁ cakravartirājarūpeṇa dharmaṁ deśayati| piśācavaineyānāṁ sattvānāṁ piśācarūpeṇa dharmaṁ deśayati| vaiśravaṇavaineyānāṁ sattvānāṁ vaiśravaṇarūpeṇa dharmaṁ deśayati|
senāpativaineyānāṁ sattvānāṁ senāpatirūpeṇa dharmaṁ deśayati| brāhmaṇavaineyānāṁ sattvānāṁ brāhmaṇarūpeṇa dharmaṁ deśayati| vajrapāṇivaineyānāṁ sattvānāṁ vajrapāṇirūpeṇa dharmaṁ deśayati| evamacintyaguṇasamanvāgataḥ kulaputra avalokiteśvaro bodhisattvo mahāsattvaḥ| tasmāttarhi kulaputra avalokiteśvaraṁ bodhisattvaṁ mahāsattvaṁ pūjayadhvam| eṣa kulaputra avalokiteśvaro bodhisattvo mahāsattvo bhītānāṁ sattvānāmabhayaṁ dadāti| anena kāraṇena abhayaṁdada iti saṁjñāyate iha sahāyāṁ lokadhātau||
atha khalvakṣayamatirbodhisattvo mahāsattvo bhagavantametadavocat-dāsyāmo vayaṁ bhagavan avalokiteśvarāya bodhisattvāya mahāsattvāya dharmaprābhṛtaṁ dharmācchādam| bhagavānāhayasyedānīṁ kulaputra kālaṁ manyase| atha khalvakṣayamatirbodhasattvo mahāsattvaḥ svakaṇṭhādavartāya śatasahasramūlyaṁ muktāhāramavalokiteśvarāya bodhisattvāya mahāsattvāya dharmācchādamanuprayacchati sma-pratīccha satpuruṣa imaṁ dharmācchādaṁ mamāntikāt| sa na pratīcchati sma| atha khalvakṣayamatirbodhisattvo mahāsattvo'valokiteśvaraṁ bodhisattvaṁ mahāsattvametadavocat-pratigṛhāṇa tvaṁ kulaputra imaṁ muktāhāramasmākamanukampāmupādāya| atha khalvavalokiteśvaro bodhisattvo mahāsattvo'kṣayamaterbodhisattvasya mahāsattvasyāntikāt taṁ muktāhāraṁ pratigṛhṇāti sma akṣayamaterbodhisattvasya mahasattvasyānukampāmupādāya, tāsāṁ ca catasṛṇāṁ parṣadāṁ teṣāṁ ca devanāgayakṣagandharvāsuragarūḍakinnaramahoragamanuṣyāmanuṣyāṇāmanukampāmupādāya| pratigṛhya ca dvau pratyaṁśau kṛtavān| kṛtvā caikaṁ pratyaṁśaṁ bhagavate śākyamunaye dadāti sma, dvitīyaṁ pratyaṁśaṁ bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṁbuddhasya ratnastūpe samupanāmayāyāsa| īdṛśyā kulaputra vikurvayā avalokiteśvaro bodhisattvo mahāsattvo'syāṁ sahāyāṁ lokadhātāvanuvicarati||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—
citradhvaja akṣayomatī
etamarthaṁ paripṛcchi kāraṇāt||
kenā jinaputra hetunā
ucyate hi avalokiteśvaraḥ||1||
atha sa diśatā vilokiyā
praṇidhīsāgaru akṣayomati|
citradhvajo'dhyabhāṣata
śṛṇu caryāmavalokiteśvare||2||
kalpaśata nekakoṭyacintiyā
bahubuddhāna sahasrakoṭibhiḥ|
praṇidhāna yathā viśodhitaṁ
statha śṛṇvāhi mama pradeśataḥ||3||
śravaṇo atha darśano'pi ca
anupūrvaṁ ca tathā anusmṛtiḥ|
bhavatīha amogha prāṇināṁ
sarvaduḥkhabhavaśokanāśakaḥ||4||
saci agnikhadāya pātayed
ghatanārthāya praduṣṭamānasaḥ|
smarato avalokiteśvaraṁ
abhisikto iva agni śāmyati||5||
saci sāgaradurgi pātaye-
nnāgamakarasurabhūtaālaye|
smarato avalokiteśvaraṁ
jalarāje na kadācisīdati||6||
saci merutalātu pātayed
ghatanārthāya praduṣṭamānasaḥ|
smarato avalokiteśvaraṁ
sūryabhūto va nabhe pratiṣṭhati||7||
vajrāmaya parvato yadi
ghatanārthāya hi mūrdhni oṣaret|
smarato avalokiteśvaraṁ
romakūpa na prabhonti hiṁsitum||8||
saci śatrugaṇaiḥ parīvṛtaḥ
śastrahastairvihiṁsacetasaiḥ|
smarato avalokiteśvaraṁ
maitracitta tada bhonti tatkṣaṇam||9||
saci āghatane upasthito
vadhyaghātanavaśaṁgato bhavet|
smarato avalokiteśvaraṁ
khaṇḍakhaṇḍa tada śastra gacchiyuḥ||10||
saci dārumayairayomayai-
rhaḍinigaḍairiha baddhabandhanaiḥ|
smarato avalokiteśvaraṁ
kṣiprameva vipaṭanti bandhanā||11||
mantrā bala vidya oṣadhī
bhūta vetāla śarīranāśakā|
smarato avalokiteśvaraṁ
tān gacchanti yataḥ pravartitāḥ||12||
saci ojaharaiḥ parīvṛto
nāgayakṣasurabhūtarākṣasaiḥ|
smarato avalokiteśvaraṁ
romakūpa na prabhonti hiṁsitum||13||
saci vyālamṛgaiḥ parīvṛta-
stīkṣṇadaṁṣṭranakharairmahābhayaiḥ|
smarato avalokiteśvaraṁ
kṣipra gacchanti diśā anantataḥ||14||
saci dṛṣṭiviṣaiḥ parīvṛto
jvalanārciśikhiduṣṭadāruṇaiḥ|
smarato avalokiteśvaraṁ
kṣiprameva te bhonti nirviṣāḥ||15||
gambhīra savidyu niścarī
meghavajrāśani vāriprasravāḥ|
smarato avalokiteśvaraṁ
kṣiprameva praśamanti tatkṣaṇam||16||
bahuduḥkhaśatairupadrutān
sattva dṛṣṭva bahuduḥkhapīḍitān|
śubhajñānabalo vilokiyā
tena trātaru gaje sadevake||17||
ṛddhībalapāramiṁgato
vipulajñāna upāyaśikṣitaḥ|
sarvatra daśaddiśī jage
sarvakṣetreṣu aśeṣa dṛśyate||18||
ye ca akṣaṇadurgatī bhayā
narakatiryagyamasya śāsane|
jātījaravyādhipīḍitā
anupūrvaṁ praśamanti prāṇinām||19||
atha khalu akṣamatirhṛṣṭatuṣṭamanā imā gāthā abhāṣata—
śubhalocana maitralocanā
prajñājñānaviśiṣṭalocanā|
kṛpalocana śuddhalocanā
premaṇīya sumukhā sulocanā||20||
amalāmalanirmalaprabhā
vitimira jñānadivākaraprabhā|
apahṛtānilajvalaprabhā
pratapanto jagatī virocase||21||
kṛpasadguṇamaitragarjitā
śubhaguṇa maitramanā mahāghanā|
kleśāgni śamesi prāṇināṁ
dharmavarṣaṁ amṛtaṁ pravarṣasi||22||
kalahe ca vivādavigrahe
narasaṁgrāmagate mahābhaye|
smarato avalokiteśvaraṁ
praśameyā arisaṁgha pāpakā||23||
meghasvara dundubhisvaro
jaladharagarjita brahmasusvaraḥ|
svaramaṇḍalapāramiṁgataḥ
smaraṇīyo avalokiteśvaraḥ||24||
smarathā smarathā sa kāṅkṣathā
śuddhasattvaṁ avalokiteśvaram|
maraṇe vyasane upadrave
trāṇu bhoti śaraṇaṁ parāyaṇam||25||
sarvaguṇasya pāramiṁgataḥ
sarvasattvakṛpamaitralocano|
guṇabhūta mahāguṇodadhī
vandanīyo avalokiteśvaraḥ||26||
yo'sau anukampako jage
buddha bheṣyati anāgate'dhvani|
sarvaduḥkhabhayaśokanāśakaṁ
praṇamāmī avalokiteśvaram||27||
lokeśvara rājanāyako
bhikṣudharmākaru lokapūjito|
bahukalpaśatāṁścaritva ca
prāptu bodhi virajāṁ anuttarām||28||
sthita dakṣiṇavāmatastathā
vījayanta amitābhanāyakam|
māyopamatā samādhinā
sarvakṣetre jina gatva pūjiṣu||29||
diśi paścimataḥ sukhākarā
lokadhātu virajā sukhāvatī|
yatra eṣa amitābhanāyakaḥ
saṁprati tiṣṭhati sattvasārathiḥ||30||
na ca istriṇa tatra saṁbhavo
nāpi ca maithunadharma sarvaśaḥ|
upapāduka te jinorasāḥ
padmagarbheṣu niṣaṇṇa nirmalāḥ||31||
so caiva amitābhanāyakaḥ
padmagarbhe viraje manorame|
siṁhāsani saṁniṣaṇṇako
śālarajo va yathā virājate||32||
so'pi tathā lokanāyako
yasya nāsti tribhavesmi sādṛśaḥ|
yanme puṇya stavitva saṁcitaṁ
kṣipra bhomi yatha tvaṁ narottama||33|| iti||
atha khalu dharaṇiṁdharo bodhisattvo mahāsattva utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇāmya bhagavantametadavocat-na te bhagavan sattvāḥ avarakeṇa kuśalamūlena samanvāgatā bhaviṣyanti, ye'valokiteśvarasya bodhisattvasya mahāsattvasyemaṁ dharmaparyāyaparivartaṁ śroṣyanti avalokiteśvarasya bodhisattvasya mahāsattvasya vikurvānirdeśaṁ samantamukhaparivartaṁ nāma avalokiteśvarasya bodhisattvasya vikurvaṇaprātihāryam||
asmin khalu punaḥ samantamukhaparivarte bhagavatā nirdeśyamāne tasyāḥ parṣadaścaturaśītināṁ prāṇisahasrāṇāmasamasamāyāmanuttarāyāṁ samyaksaṁbodhau cittānyutpannānyabhūvan||
iti śrīsaddharmapuṇḍarīke dharmaparyāye samantamukhaparivarto nāmāvalokiteśvara-
vikurvaṇanirdeśaścaturviśatimaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4305