The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
8 dhyānapāramitā nāma aṣṭamaḥ paricchedaḥ|
tadevaṁ kṣānteranantaraṁ vīryamabhidhāya yaduktam-
saṁśrayeta vanaṁ tataḥ|
samādhānāya yujyeta bhāvayeccāśubhādikam||
[śikṣā. sa. kārikā-20]
iti, tad vardhayitvaivamityādinā pratipādayitumupakramate-
vardhayitvaivamutsāhaṁ samādhau sthāpayenmanaḥ|
evamuktapratipakṣasya āsevanādinā vipakṣamunmūlya vīryaṁ vardhayitvā anābhogavāhitayā sthirīkṛtya samādhau samādhāne cittaikāgratāyāṁ sthāpayenmanaḥ, tatra niveśayet| āropayediti yāvat | kimarthamityāha-
vikṣiptacittastu naraḥ kleśadaṁṣṭrāntare sthitaḥ||1||
turiti hetau| yasmāt samādhānamantareṇa vikṣiptacittaḥ asamāhitacittasamudācāraḥ vīryavānapi naraḥ puruṣaḥ kleśānāṁ rākṣasānāmiva daṁṣṭrāntare madhye sthitaḥ, kavalīkṛta eva tairāste| tasmāt||
tatra tāvat samādhivipakṣaṁ nirākartuṁ pīṭhikābandhaṁ racayannāha-
kāyacittavivekena vikṣepasya na saṁbhavaḥ|
tasmāllokaṁ parityajya vitarkān parivarjayet||2||
kāyaviveko janasaṁparkavivarjanatā| cittavivekaḥ kāmādivitarkavivarjanatā| iti| kāyacittayorviveke nirāsaṅgatayā vikṣepasya tayorunnatatāyāḥ| ālambanāpratiṣṭhānasyeti yāvat| na saṁbhavaḥ na prādurbhāvaḥ| yata evam, tasmāllokaṁ svajanabāndhavādilakṣaṇaṁ parityajya vihāya pūrvaṁ vitarkāścittavikṣepahetūn parivarjayet parityajet||
tatra lokāparityāgahetuṁ tāvannirākartumupadarśayannāha-
snehānna tyajyate loko lābhādiṣu ca tṛṣṇayā|
tasmādetatparityāge vidvānevaṁ vibhāvayet||3||
ātmātmīyagrahapravartito'bhiṣvaṅgaḥ snehaḥ| tasmānna tyajyate lokaḥ| lābhādiṣu ca tṛṣṇayā| ādiśabdāt satkārayaśaḥślokādayaḥ parigṛhyante| teṣu tṛṣṇayā pralobhena| cakārānna tyajyate loke iti samuccīyate| yata etatkāraṇamaparityāgasya, tasmādetasya snehasya lobhādīnāṁ vā| yadi vā lokasya parityāganimittaṁ vidvān vicakṣaṇaḥ| evamiti vakṣyamāṇaṁ vibhāvayet||
tadevāha-
śamathena vipaśyanāsuyuktaḥ
kurute kleśavināśamityavetya|
śamathaḥ prathamaṁ gaveṣaṇīyaḥ
sa ca loke nirapekṣayābhiratyā||4||
śamathaḥ cittaikāgratālakṣaṇaḥ samādhiḥ| tena suyukta iti apoddhṛtya ihāpi yojanīyam| yadi vā hetvarthe tṛtīyā| śamathena hetunā vipaśyanāsuyuktaḥ| sahārthe vā| śamathena sārdhaṁ vipaśyanāsuyukta iti| vipaśyanā yathābhūtatattvaparijñānasvabhāvā prajñā| tayā suyuktaḥ| yuganaddhavāhimārgayogena kurute kleśānāṁ vināśaṁ prahāṇamityevamavetya jñātvā kleśavimumukṣuṇā śamathaḥ prathamamādau gaveṣaṇīyaḥ| utpādya ityarthaḥ| tadanantaraṁ vipaśyanā|
samāhito yathābhūtaṁ prajānātītyavadanmuniḥ|
śamācca na caleccittaṁ bāhyaceṣṭānivartanāt||iti|
[śikṣā. sa. kārikā-9]
sa ca śamathaḥ loke lokaviṣaye nirapekṣayā abhiratyā| abhiratiṁ pariharata eva utpadyate nānyathā||
tāmeva abhiratinirapekṣatāmuttaraprabandhena darśayitumāha-
kasyānityeṣvanityasya sneho bhavitumarhati|
yena janmasahasrāṇi draṣṭavyo na punaḥ priyaḥ||5||
kasya sacetanasya svayameva anityasya anityeṣu putradārādiṣu sneho bhavitumarhati yujyate| kena hetunā ? yena kāraṇena janmanāṁ sahasrāṇi anekāni janmāni aparyantasaṁsāre saṁsaratā kadācidapi draṣṭavyo na punaḥ priyaḥ| prīṇātīti priya ucyate||
tadapi ca asminnāsti ityāha-
apaśyannaratiṁ yāti samāghau na ca tiṣṭhati|
na ca tṛpyati dṛṣṭvāpi pūrvavadbādhyate tṛṣā||6||
yadā tāvanna paśyati tam, tadā ayamaratimadhṛtiṁ yāti| tenaiva asaumanasyena samākulitacittatvāt samādhau na ca tiṣṭhati, naiva sthito bhavati| tamavalambitumaśakta ityarthaḥ| atha yadāpi priyadarśanamasya jāyate, tadāpi na ca tṛpyati| dṛṣṭvāpi punaradhikataraṁ bādhyate tṛṣā| taddarśanābhilāṣeṇa pūrvavat adarśanakāla iva pīḍyate||
api ca| sarvānarthanidānaṁ priyasaṁgatikaraṇamityupadarśayannāha-
na paśyati yathābhūtaṁ saṁvegādavahīyate|
dahyate tena śokena priyasaṁgamakāṅkṣayā||7||
yathābhūtaviparītaṁ doṣaguṇānna paśyati na jānāti| priyasaṁgamakāṅkṣayā tenaiva mohena saṁvegādavahīyate bhraṣṭo bhavati| tathā tenaiva abhiṣvaṅgeṇa dahyate tena śokena muhūrtamapi vicchede| tathā tena śokena dahyate paritapyate tenaiva manastāpena| priyasaṁgamakāṅkṣayā priyasya saṁgamaḥ saṁprayogaḥ, tasminnākāṅkṣā tṛṣṇā, tayā hetubhūtayā, punaruttarottaramadhikādhikaprārthanayā||
ito'pyanarthahetureva tatsaṁgatirityāha-
taccintayā mudhā yāti hrasvamāyurmuhurmuhuḥ|
tasya priyasya tatsaṁgamasya vā cintayā tadguṇānāṁ sadā paribhāvanayā| kathaṁ nāma mamāsya priyasaṁgamasya vicchittirmā bhūditi tallīnacittatayā vā| niṣphalameva āyuḥsaṁskārāḥ pratikṣaṇaṁ kṣīyante| na ca kvacidapi kuśalakarmaṇi samupayujyante iti bhāvaḥ| na ca yadarthamāyuḥ kśayamupanīyate tanmitraṁ sthiramityata āha-
aśāsvatena dharmeṇa dharmo bhraśyati śāśvataḥ||8||
avaśyaṁ bhaṅguratayā anavasthānādasthāvareṇa mitreṇa hetunā dharmo bhraśyati parihīyate śāśvato dīrghakālāvasthāyī saṁbhārāntargamāt phalamahattvācca||
syādetat-avaśyaṁ hi kiṁcittatsaṁgamāddhitasukhanibandhanaṁ prāpyate| tatkimiti sarvathā tanniṣidhyata ityatrāha-
bālaiḥ sabhāgacarito niyataṁ yāti durgatim|
neṣyate viṣabhāgaśca kiṁ prāptaṁ bālasaṁgamāt||9||
nāpi tatsaṁgamādanarthamantareṇa kiṁcidaparamiha labhyate| tathā hi bālaiḥ pṛthagjanaiḥ saha sabhāgacaritaḥ samānaśīlaḥ niyatamavaśyaṁ yāti durgatim, tatkarmasadṛśasamācaraṇat, āryadharmabahirbhāvācca| atha āryadharmānuvartanāt tato'sadṛśakarmakārī syāt, tadā neṣyate dviṣyate visabhāgaśceti asamānacaritaḥ| bālairiti saṁbandhaḥ| atra kartari tṛtīyā| iti ubhayalokabādhanāt kiṁ prāptamadhigataṁ hitasukhanimittaṁ bālasaṁgamāt ? naiva kiṁcidityarthaḥ||
na ca anukūlacaritairapi ātmasātkartuṁ śakyā ityāha-
kṣaṇādbhavanti suhṛdo bhavanti ripavaḥ kṣaṇāt|
toṣasthāne prakṛpyanti durārādhāḥ pṛthagjanāḥ||10||
kṣaṇamātreṇa suhṛdo mitrāṇi bhavanti kiṁcit svaprayojanamuddiśya, kṣaṇādeva ca viṣamābhiprāyatvāt kiṁcinnimittamālambya ta eva ripavaḥ śatravo bhavanti| na ca nimittamapyeṣāṁ niyatam, yat kadācittoṣasthāne prītiviṣaye viparyāsavaśāt prakupyanti| iti durārādhā duḥkhenārādhayituṁ śakyāḥ pṛthagjanāḥ anāryāḥ||
aparamapi bāladharmaṁ tadvivarjanārthamupadarśayannāha-
hitamuktāḥ prakupyanti vārayanti ca māṁ hitāt|
atha na śrūyate teṣāṁ kupitā yānti durgatim||11||
idaṁ karaṇīyam, idamakaraṇīyam, ityuktāḥ abhihitāḥ prakupyanti vidviṣanti, na punastaduktaṁ hitamiti gṛhṇanti| pratyuta vārayanti ca māṁ hitāt, kiṁ tava anena kevalaprayāsaphalānuṣṭhāneneti tatra pravṛttaṁ māṁ niṣedhayanti tataḥ| atha na śrūyate teṣāṁ bālānām| vacanamiti śeṣaḥ| yadi tadvacanamavagamya hite pravṛttiḥ kriyate, tadā kupitā asmadvacanānnāyaṁ nivartate iti tasmin hitakarmakāriṇi kopaṁ kṛtvā tatkarmapreritā durgatiṁ prayānti||
imaṁ ca bāladharmamaparaṁ tadvivekāya bhāvayedityupadarśayannāha-
īrṣyotkṛṣṭātsamāddūndvo hīnānmānaḥ stutermadaḥ|
avarṇātpratighaśceti kadā bālāddhitaṁ bhavet||12||
ātmano vidyākuladhanādibhirutkṛṣṭāduttamādīrṣyā parasaṁpattyasahanatā jāyate| arthātteṣveva| ātmanā samāt tulyād dvandvo vivādaḥ| ātmano hīnādadhamānmānaḥ, ahamitaḥ śreṣṭha ityabhimananāt| stutermadaḥ sadasatāṁ tadguṇānāmākhyānādahaṁ mahīyānityāropādavalepaḥ| avarṇādātmano doṣakīrtanaśravaṇād dveṣaśca| arthādavarṇavādini| ityevaṁ kadā kasmin kāle bāladdhitaṁ bhavet ? na kadācidityarthaḥ||
ito'pi bālān parihṛtya viharediti pratipādayitumāha-
ātmotkarṣaḥ parāvarṇaḥ saṁsāraratisaṁkathā|
ityādyavaśyamaśubhaṁ kiṁcidbālasya bālataḥ||13||
ekasya bālasya aparasmādbālāt ityevamādi kiṁcidaśubhamakuśalamavaśyaṁ niyamena jāyate| kiṁ tat ? ātmana utkarṣaḥ prakarṣaḥ śrutajñānādipraśaṁsayā| pareṣāmavarṇo doṣaprakāśanaṁ śrutādipracchādanam| yā saṁsāre ratirabhirāmaḥ tasyāḥ saṁkathā saṁvarṇanam, kāmaguṇānāṁ saṁpramodanāt| ityādi evaṁprakāram||
evaṁ tasyāpi tatsaṅgāttenānarthasamāgamaḥ|
aparasyāpi tatsaṅgāt dvitīyasya saṅgāt kiṁcidaśubhamavaśyaṁ syāt| yena evam, tena kāraṇena anarthasya akalyāṇasya samāgamaḥ saṁprāptireva ayaṁ bālasamāgama| ata āryadharmānuśikṣaṇārtham-
ekākī vihariṣyāmi sukhamakliṣṭamānasaḥ||14||
bālajanasaṁgamaviyuktaḥ advitīyaḥ vihariṣyāmi| tadvivekāt sukham| kriyāviśeṣaṇametat| katham ? akliṣṭamānasa iti tatsaṁparkavivarjanāt tatkṛtasaṁkleśābhāvāt| pūrvasmin hetupadametat| yadi vā| sukhaṁ kāyikam| akliṣṭamānasa iti mānasam||
tasmādvālajanasaṁparkajaduḥkhaparijihīrṣuṇā tatsaṁgatirna kāryeti kathayitumāha-
bālāddūraṁ palāyeta prāptamārādhayetpriyaiḥ|
na saṁstavānubandhena kiṁ tūdāsīnasādhuvat||15||
bālāt sarvato dūramārāt palāyeta apasaret, yathā taiḥ saha kācidapi saṁgatirna syāt| atha kathaṁciddaivayogādbhavet, tadā prāptaṁ militamārādhayet ārāgayet| priyaiḥ prītikarairupacāraiḥ| ārādhayannapi na saṁstavānubandhena na paricayāsattikaraṇābhiprāyeṇa| yadi vā, na saṁstavānunayena, kiṁ tarhi pratighānunayavarjanādudāsīnasādhuvat sadācāramadhyasthajanavat||
idamaparaṁ sādhujanasamācāraṁ śikṣayitumāha-
dharmārthamātramādāya bhṛṅgavat kusumānmadhu|
apūrva iva sarvatra vihariṣyāmyasaṁstutaḥ||16||
dharmāyedaṁ dharmārtham, tadeva kevalaṁ tanmātram| tadādāya gṛhītvā| sārādānaṁ kṛtvetyarthaḥ| bhṛṅgavat cañcarīkavat| madhu makarandam| yadi vā| dharma eva arthaḥ prayojanamasya cīvarapiṇḍapātāderiti vigrahaḥ| bālasaṁparkavimukhaḥ apūrva iva navacandropamaḥ sarvatra deśe sthāne vā vihariṣyāmi| asaṁstutaḥ aparicitaḥ| tannivāsijanaiḥ pratyāsattirahita ityarthaḥ||
tadevaṁ priyasaṁgatikāraṇaṁ snehamapākṛtya sāṁprataṁ lābhāditṛṣṇā lokāparityāgakāraṇaṁ parihartavyetyupadarśayannāha-
lābhī ca satkṛtaścāhamicchanti bahavaśca mām|
iti martyasya saṁprāptānmaraṇājjāyate bhayam||17||
lābho vidyate'syeti cīvarapiṇḍapātādilābhayogāllābhī ca aham| satkṛtaśca pūjito janaiḥ| icchanti abhilaṣanti bahavaśca aneke mām| bahujanasaṁmato'hamityarthaḥ| ityevaṁ cintayataḥ evaṁ martyasya manuṣyasya maraṇājjāyate bhayam| kiṁbhūtāt? saṁprāptāt acintitopasthitāt||
yatra yatra ratiṁ yāti manaḥ sukhavimohitam|
tattatsahasraguṇitaṁ duḥkhaṁ bhūtvopatiṣṭhati||18||
tasmātprājño na tāmicchedicchāto jāyate bhayam|
svayameva ca yātyetadvairyaṁ kṛtvā pratīkṣatām||19||
bahavo lābhino'bhūvan bahavaśca yaśasvinaḥ|
saha lābhayaśobhiste na jñātāḥ kka gatā iti||20||
māmevānye jugupsanti kiṁ prahṛṣyāmyahaṁ stutaḥ|
māmevānye praśaṁsanti kiṁ viṣīdāmi ninditaḥ||21||
nānādhimuktikāḥ sattvā jinairapi na toṣitāḥ|
kiṁ punarmādṛśairajñaistasmātkiṁ lokacintayā||22||
* * * * * * iti sarvadā avaśyaṁbhāvimaraṇamanasikārāt kiṁ lokasya bālajanasya cintayā caritaparibhāvanayā ? na kiṁcit prayojanam, anupādeyatvāditi bhāvaḥ||
itthamapi bālajanasaṁgatirduḥkhaheturevetyāha-
nindantyalābhinaṁ sattvamavadhyāyanti lābhinam|
prakṛtyā duḥkhasaṁvāsaiḥ kathaṁ tairjāyate ratiḥ||23||
nindanti kutsayanti alābhinaṁ lābhavirahitaṁ sattvam| akṛtapuṇyo'yaṁ varākaḥ, yena ayaṁ piṇḍapātādimātrakamapi naiva aparikleśena prāpnotīti| lābhinaṁ punaravadhyāyanti prasannairdāyakadānapatibhiścīvarādipradānaiḥ pūjitam| kuhanādibhirapi dāyakadānapatīn prasādyacīvarādilābhamāsādayati| anyathā kimanyasya tathāvidhā guṇā na santi, yena ayameva varaṁ labhate nāparaḥ, iti asmiṁścittamaprasādayanti, vacanaṁ caivamudgiranti| iti ubhayathāpi tebhyo na cetasi śāntirasti| tadevaṁ prakṛtyā svabhāvena duḥkhahetutvāt duḥkhaṁ saṁvāso yeṣāṁ bālānāṁ te tathā| taistathāvidhaiḥ saha saṁvasataḥ kathaṁ jāyate ratiḥ ? naivetyarthaḥ||
[na ca bālo dṛḍhasuhṛdbhavati| yasmānna bāla ityāha-
na bālaḥ kasyacinmitramiti coktaṁ tathāgataiḥ|
na svārthena vinā prītiryasmādvālasya jāyate||24||
svārthadvāreṇa yā prītirātmārtha prītireva sā|
dravyanāśe yathodvegaḥ sukhahānikṛto hi saḥ||25||
mitramiti suhṛt| uktaṁ tathāgatenetyāgameṣu uktam| kasmāt ? yasmāt svaprayojanena vinā bālasya na karhicidapi prītirjāyate| tasmāt tadabhāve viparyayaḥ| tadapi bālasaṁvāse satyapi na nirdiṣṭam (?) tatra maitrīkṛtenāpi pṛthagjanasya prītiraśakyā||
evaṁ sati tatsaṁvāsodbhūtadoṣaparihārārthaṁ sukhena] saumanasyena ca vihārāya vivekakāmena mayā araṇyaniṣevaṇāya yatitavyamiti tadanuśaṁsāṁ darśayannāha-
nāvadhyāyanti taravo na cārādhyāḥ prayatnataḥ
kadā taiḥ sukhasaṁvāsaiḥ saha vāso bhavenmama||26||
taravo vṛkṣāḥ nāvadhyāyanti, na ca ārādhyāḥ ārādhayitavyāḥ prayatnata iti| tadanukūlasamācaraṇena araṇyādiṣu vasatā viṣamābhiprāyarahitatvāt| iti kadā taistarubhiḥ saha vāso bhavenmama ? kibhūtaiḥ sukhasaṁvāsairityāśaṁsati| sukhahetutvāt sukhamiti pūrvavat||
punarekākitāvihāre'bhiratimāha-
śūnyadevakule sthitvā vṛkṣamūle guhāsu vā|
kadānapekṣo yāsyāmi pṛṣṭhato'navalokayan||27||
śūnyadevakule janasaṁkīrṇatārahite sthitvā nivasya rātrimekāmuṣitvā dve vā, yathābhilāṣaṁ vṛkṣamūle vṛkṣasyādhastāt| parvatādiṣu guhyapradeśā guhāḥ, tatra vā| anapekṣaḥ kadā yāsyāmi ? āsaṅgasthānasya kasyacidabhāvāt| ata eva pṛṣṭhato'navalokayan paścādanirvṛterabhāvāt||
punaranyathā prāha-
ayameṣu pradeśeṣu vistīrṇeṣu svabhāvataḥ|
svacchandacāryanilayo vihariṣyāmyahaṁ kadā||28||
kenacidvirodhakāriṇā purvamasvīkṛteṣu| vistīrṇeṣu vipuleṣu saumanasyakāriṣu| svabhāvataḥ svayameva tathāvidheṣu, na kṛtrimatayā| vihariṣyāmyahaṁ kadā ityāśāste| evaṁ viharato yatsukhaṁ tadupadarśayannāha-svacchanda cārī na paratantravṛttiḥ| anilayaḥ na vidyate nilayaḥ ālayaḥ nirāsaṅgatayā yasyeti anilayaḥ, kvacidapi svīkārābhāvāt| tathābhūtaḥ pratibaddho na kasyacit| śeṣaḥ subodhaḥ||
punarevamalpecchatayā āśaṁsanīyamityādarśayannāha-
mṛtpātramātravibhavaścaurāsaṁbhogacīvaraḥ|
nirbhayo vihariṣyāmi kadā kāyamagopayan||29||
mṛtpātraṁ muṇmayaṁ bhikṣābhājanam, tadeva kevalaṁ tanmātraṁ vibhavo dhanaṁ yasyeti| tathā caurāṇāmasaṁbhogyaṁ pāṁsukūlāmbarakṛtatvādaparibhogyam| anupayuktamiti yāvat| tādṛśaṁ cīvaraṁ vāso yasya sa tathā| etaddvayamapi parairahāryam| ata eva nirbhayaḥ kāyajīvitanirapekṣatayā ca| tadeva darśayati-kāyamagopayanniti| bāhyādhyātmikasya parigrahāgrahasyābhāvāt asaṁrakṣayan||
iyamanityatā ca āsaṅgaparityāgasya kāraṇaṁ sarvadā sevitavyeti vṛttatritayenopadarśayannāha-
kāyabhūmiṁ nijāṁ gatvā kaṅkālairaparaiḥ saha|
svakāyaṁ tulayiṣyāmi kadā śatanadharmiṇam||30||
ayameva hi kāyo me evaṁ pūtirbhaviṣyati|
śṛgālā api yadgandhānnopasarpeyurantikam||31||
asyaikasyāpi kāyasya sahajā asthikhaṇḍakāḥ|
pṛthak pṛthaggamiṣyanti kimutānyaḥ priyo janaḥ||32||
kāyabhūmiṁ nijāmiti śmaśānabhūmim, ciramapi sthitvā tatparyavasānatvāccharīrasya| kaṅkālairaparairiti pūrvamṛtānāmasthibhiḥ pañjaraiḥ| śatanaṁ pūtibhāvaḥ, taddharmiṇaṁ tatsvabhāvam| tāmeva tulanāṁ kathayati-ayameva hītyādinā| evamiti aparakaṅkālagalitaśarīrasādṛśyamucyate| pūtiḥ kutsito bhaviṣyati| kīdṛśa ityāha-śṛgālā ityādi| atidurgandhatayā tadāhāraparāyaṇānāṁ gomāyūnāmapi duḥsaha iti| itthamapi priyasya saṁgatiranityetyāha-asyaikasyāpītyādi| asya upāttasyaikasya ekatvena kalpitasyāpi kāyasya| sahajāḥ kāyena sahajātāḥ asthikhaṇḍakāḥ pṛthak pṛthagbhaviṣyanti| visaṁyuktā bhaviṣyantītyarthaḥ| kimutānyaḥ priyo janaḥ pṛthag na bhaviṣyati, yaḥ sarvadā visaṁyukta evāste||
syādetat-sukhaduḥkhasahāyāḥ sadā mamaite putradārādayaḥ| tadeṣu yukta evānunayaḥ kartumityāha-
eka utpadyate janturmriyate caika eva hi|
nānyasya tadvayathābhāgaḥ kiṁ priyairvighnakārakaiḥ||33||
janmamaraṇayorna kaścit kasyacidduḥkhasaṁbhāgī syāt| antarāle ca svakarmopahitameva sukhaduḥkhamupabhuñjate sarve| ato'bhimānamātramevaitat| yato nānyasya tadātmano vyatiriktasya tadvayathābhāgaḥ| tasyānunayakāriṇo vyathā, tasyā bhāgaḥ pratyaṁśo jāyate, tasya sā, tenaiva tasyāḥ saṁvedyamānatvāt| ato na kiṁcit prayojanaṁ priyaiḥ kuśalapakṣavighātakāribhiḥ||
paramārthato na kasyacit kenacit saṁgatirastītyupadarśayannāha-
adhvānaṁ pratipannasya yathāvāsaparigrahaḥ|
tathā bhavādhvagasyāpi janmāvāsaparigrahaḥ||34||
mārgaprasthitasya kāṁciddiśaṁ gantumudyatasya yathā aparairadhvagaiḥ saha ekasminnāvāse kvacinmaṇḍapādau vā āvāsaparigraho bhavati, tathā saṁsāre'pi karmāyattagateḥ saṁsarato jñātisagotrasālohitādibhirekasmin janmani āvāsaparigraho jāyate| punarapi tatparityajya kvacidekākitayā yāti| na ca tatra kecitsahāyāstamanugacchanti| ato na kenacit kasyacidvāstavī saṁgatiḥ saṁbhavati| tasmānnānarthasahasropanetrīṁ svayamupakalpya kenacit saṁgatiṁ kuryāt||
tadevamabhidhāya saṁgatidoṣam, ekākitāyāḥ punarime guṇā iti vṛttatritayenopadarśayannāha-
caturbhiḥ puruṣairyāvatsa na nirdhāryate tataḥ|
āśocyamāno lokena tāvadeva vanaṁ vrajet||35||
asaṁstavāvirodhābhyāmeka eva śarīrakaḥ|
pūrvameva mṛto loke mriyamāṇo na śocati||36||
na cāntikacarāḥ kecicchocantaḥ kurvate vyathām|
buddhādyanusmṛtiṁ cāsya vikṣipanti na kecana||37||
avaśyamanicchannapi idānīṁ jīvadavasthāyāṁ maraṇamupagato balāttyājayitavyo [gṛhāvāsaḥ| tasmādevaṁ svayaṁ jīvanneva tyaktumarhati| tata iti gṛhāt|] āśocyamānaḥ hā vatsetyādivilāpavacanaiḥ paridevyamānaḥ lokena bandhuprabhṛtinā tāvadeva tataḥ pūrvameva vanaṁ vrajet| kaḥ punaratra guṇaviśeṣa ityāha-asaṁstavetyādi| anunayapratighābhāvāt mriyamāṇo na śocati, śokopajanitaduḥkhabhāgī na bhavati| kutaḥ ? pūrvameva mṛto loke| yadaiva gṛhānniṣkrāntaḥ, tadaiva svajanabāndhavādau lokaviṣaye| ayamaparo guṇastasyetyāha-na cāntikacarā ityādi| antikacarāḥ samīpavartino jñātisagotrādayastadviyogāturāḥ śocantaḥ śokamupajanayantaḥ na ca naiva kurvate vyathām, ātmanaḥ kāyamanasoḥ pīḍām| yadi vā| teṣāṁ śokaṁ paśyato mriyamāṇasya manastāpam| na kevalamayameva guṇaḥ, api tu buddhādyanusmṛtiṁ ādiśabdāddharmādyanusmṛtim,tattvālambanamanaskāraṁ vā| asyeti janasaṁparkavivekacāriṇo maraṇasamaye||
tasmādityādinā upasaṁharati-
tasmādekākitā ramyā nirāyāsā śivodayā|
sarvavikṣepaśamanī sevitavyā mayā sadā||38||
ekākitā anāsaṅgavihāritā| ramyā sukhahetutvāt| nirāyāsā duḥkhavipakṣatvāt| śivodayā niḥśreyasāvāhakatvāt| sarvavikṣepaśamanī sarvavikṣepasya kāyavāṅmānasikasya durācārasya śamanī nivartanī samādhānahetutvāt| sevitavyā mayā sadeti| atraiva abhiniveśena āsaṅgaḥ kārya ityarthaḥ||
tadevaṁ janasaṁparkavivarjanāt kāyavivekaṁ pratipādya cittavivekaṁ pratipādayitumāha-
sarvānyacintānirmuktaḥ svacittaikāgramānasaḥ|
samādhānāya cittasya prayatiṣye damāya ca||39||
sarvā yā anyacintā asadvitarkasvabhāvāḥ, tābhirnirmuktaḥ, tadvirahitaḥ| svacittaikāgramānasaḥ svacittameva ekamagraṁ pradhānaṁ yasmin mānase manasikāre tat tathoktam, tādṛśaṁ mānasaṁ yasya sa tathā| svacittaṁ vā ekāgramekāyattaṁ tatpracāravyavalokanatatparaṁ niyatālambanapratibaddhaṁ vā mānasaṁ yasyeti samāsaḥ| tathābhūtaḥ samādhānāya cittasya śamathāya prayatiṣye, tatparāyaṇo bhaviṣyāmi| tadekāgratāyāṁ niyojayiṣyāmītyarthaḥ| damāya ceti punaḥpunastatraivālambane niyojanāya, bahirvikṣepanivāraṇāya vā||
tatra cittasamādhānasya vipakṣatvāt kāmavitarkaṁ nivārayitumāha-
kāmā hyanarthajanakā iha loke paratra ca|
iha bandhavadhocchedairnarakādau paratra ca||40||
aprahīṇabhavasaṁyojanaiḥ kamanīyatayā adhyavasitatvāt kāmā rūpādayo viṣayā ucyante| hiśabdo yasmādarthe| tasmādudvijya kāmebhyaḥ [8.85] iti vakṣyamāṇena saṁbandhaḥ| te ca sevyamānā anarthajanakā a........
yadarthaṁ dūtadūtīnāṁ kṛtāñjaliranekadhā|
na ca pāpamakīrtirvā yadarthaṁ gaṇitā purā||41||
prakṣiptaśca bhaye'pyātmā draviṇaṁ ca vyayīkṛtam|
yānyeva ca pariṣvajya babhūvottamanirvṛtiḥ||42||
tānyevāsthīni nānyāni svādhīnānyamamāni ca|
prakāmaṁ saṁpariṣvajya kiṁ na gacchasi nirvṛtim||43||
unnāmyamānaṁ yatnādyannīyamānamadho hriyā|
purā dṛṣṭamadṛṣṭaṁ vā mukhaṁ jālikayāvṛtam||44||
tanmukhaṁ tvatparikleśamasahadbhirivādhunā|
gṛdhrairvyaktīkṛtaṁ paśya kimidānīṁ palāyase||45||
paracakṣurnipātebhyo'pyāsīdyatparirakṣitam|
tadadya bhakṣitaṁ yāvat kimīrṣyālo na rakṣasi||46||
māṁsocchrayamimaṁ dṛṣṭvā gṛdhrairanyaiśca bhakṣitam|
āhāraḥ pūjyate'nyeṣāṁ strakcandanavibhūṣaṇaiḥ||47||
........rūpaḥ| pūjyate tvayā stragādibhiḥ| tairgṛdhrairanyaiśca gomāyuprabhṛtibhirmāṁsocchrayaṁ māṁsapuñjamimaṁ bhakṣitaṁ bībhatsaṁ dṛṣṭvā kimīrṣyālo na rakṣasīti yojayitavyam| kimidānīṁ palāyase iti vā vyavahitena saṁbandhaḥ||
nanu idamapi praṣṭavyo bhavānityāha-
niścalādapi te trāsaḥ kaṅkālādevamīkṣitāt|
niścalādapi kāṣṭhaloṣṭhasamānāt tava trāso jāyate iti kākkā pṛcchati| kaṅkālāt asthipañjarāt| evamapi bībhatsarūpāt īkṣitāt dṛṣṭāt yadi vā evaṁ trāsaḥ| yaddūrādapi dūrataraṁ palāyase iti yojanīyam| yadevaṁ calataḥ kathaṁ na trāsa ityāha-
vetāleneva kenāpi cālyamānādbhayaṁ na kim||48||
bhūtagraheṇa cālyamānāt jīvataścalataḥ kiṁ na bhayaṁ bhavati ? tasmādatiśayena bhayaṁ yuktamityarthaḥ||
evaṁ tāvajjugupsanīyatāṁ pratipādya punaranyathā pratipādayitumāha-
ekasmādaśanādeṣāṁ lālāmedhyaṁ ca jāyate|
tatrāmedhyamaniṣṭaṁ te lālāpānaṁ kathaṁ priyam||49||
yo hi nāma mohāvṛtaviveko rāgaviṣamūrcchitacaitanyaḥ, tasya atikamanīyatayā kāminīvadanamadhupānabuddhayā tanmukhavigalallālāpānābhilāṣiṇaḥ| paryanuyogamāha-ekameva kāraṇaṁ dvayorapyāhārapānasvabhāvāt| tatra tayormadhye amedhyaṁ purīṣamapriyaṁ bhavataḥ| lālāyāḥ śleṣmaṇaḥ pānaṁ kathaṁ priyam ? kena prakāreṇa tatrābhiratirnānyatra ? dvayorapi yukteti bhāvaḥ||
athāpi syāt-yadyapi dvayorapi kāraṇamabhinnam, tathāpi tasminnatidurgandhatayā vaimukhyam, itarasmiṁstu tadabhāvātprītiriti| tadetadapi na samyagabhidhānamityupapādayannāha-
tūlagarbhairmṛdusparśai ramante nopadhānakaiḥ|
durgandhaṁ na sravantīti kāmino'medhyamohitāḥ||50||
kārpāsāditūlaparipūritairmasūrakādibhirūpadhānaiḥ sukumārasparśaiḥ kāmino na ramante, na dhṛtimadhivāsayanti| kutaḥ ? daurgandhyamaśuciniṣyandaṁ na muñcantīti kṛtvā aśuciparipūrite strīkalevare eva ramante| etadapi kutaḥ ? kāminaḥ kāmasukhābhilāṣiṇaḥ amedhyamohitā yataḥ| hetupadametat| amedhyaviṣaye amedhyena vā mohitāḥ| aśucau śuciviparyāsāt tatraiva atiśayavatīmabhiratimanubhavanti||
syādetat-yadi nāma aśucitvamamedhye strīkalevare ca sādhāraṇam, tathāpi tadekatra vivṛtamanyatra pracchāditam| atastadanyaparihāreṇa asminnabhiṣvaṅgaḥ ityatrāha-
yatra cchanne'pyayaṁ rāgastadacchannaṁ kimapriyam|
na cetprayojanaṁ tena kasmācchannaṁ vimṛdyate||51||
yasminnamedhyasvabhāve pracchāditarūpe| adṛṣṭe'pīti yāvat| etādṛśo'bhiṣvaṅgaḥ, tadacchannaṁ dṛśyatāṁ gatamatiśayena prītikaramupajāyate ityucitam| tat kimiti tathābhūtamapriyaṁ bhavataḥ ? atha tathābhūte sarvathā vaimukhyameva te nācchannena kiṁcit prayojanaṁ tavāsti| yadyevam, tarhi kasmāddhetoḥ channaṁ viśeṣeṇa mṛdyate, tadanyaparihāreṇa tasyaiva ghaṭanāya yatnaḥ kriyate ?
api ca| idamapi praṣṭavyastvam-kiṁ bhavānaśucivirāgo na veti| atra prathamaṁ vikalpamadhikṛtyāha-
yadi te nāśucau rāgaḥ kasmādāliṅgase'param|
yadi bhavataḥ aśucau na rāgaḥ, na sarvathā āsaṅgo'sti, tarhi kasmādāliṅgase apara manyam ? kiṁ tadityāha-
māṁsakardamasaṁliptaṁ snāyubaddhāsthipañjaram||52||
māṁsameva kardama iva lepanasādharmyāt, tena liptamupadigdham| kimevaṁbhūtamiti cet, snāyubaddhāsthipañjaram, snāyvābaddhaṁ saṅgīkṛtam, āyattīkṛtam asthipañjaram asthisaṁkalam| anyathā khaṇḍaśo viśakalitaṁ syāt, iti virāgaviṣayatāmasya darśayati|| atha śucau rāga iti dvitīyo vikalpaḥ svīkriyate, tatrāha-svamevetyādi| athavā| anyathāvatāryateyaduktaṁ pareṇa-channe carmādinā rāgo bhavati nācchanne| tatrāha-yadītyādi| yadi tena hetunā carmādinā pihitatvāditi kṛtvā aśucau rāgo bhavati bhavataḥ, tadā kasmādāliṅgase paramanyadīyaṁ pañjaram| anyat pūrvavat||
kiṁ tarhi samucitamatretyāha-
svameva bahvamedhyaṁ te tenaiva dhṛtimācara|
amedhyabhasrāmaparāṁ gūthaghasmara vismara||53||
svameva ātmanaiva bahutaramaśucilālāsiṅghāṇamastaluṅgamūtrapurīṣādi tavāsti, tenaivāśucinā saṁtoṣaṁ kuruṣva| tato'pyameghyabhastrāṁ purīṣaprasevikām aparāmanyāṁ strīśarīrasvabhāvām| gūthaghasmara purīṣabhakṣaṇaśīla vismara, tatra manasikāraṁ mā kārṣīḥ||
māṁsapriyo'hamityādinā punaranyathā parihāramāha-
māṁsapriyo'hamasyeti draṣṭuṁ spraṣṭuṁ ca vāñchasi|
acetanaṁ svabhāvena māṁsaṁ tvaṁ kathamicchasi||54||
māṁsaṁ priyaṁ yasya| eṣo'haṁ māṁsapriyaḥ| asya asthipañjarasya| yadi vā| māṁsasya priyo māṁsapriyo'hamasyeti pūrvavat| māṁsapriyo'hamasya priya iti yāvat| sāpekṣatve'pi samāso gamakatvāt| ityevaṁ tatpralobhāt pratyupakāradhiyā vā draṣṭuṁ spraṣṭuṁ ca vāñchasi, darśanaṁ sparśanaṁ ca abhilaṣasi| atrāha-acetanaṁ caitanyaśūnyaṁ mṛtpiṇḍaprāyam| svabhāvena prakṛtyā| na tu punaryathāpare varṇayanti-caitanyayogādacetanamapi cetanamabhidhīyate| tādṛśaṁ māṁsaṁ tvamacetanasvabhāvaṁ kāmukaḥ san kathamicchasi ? taddṛṣṭau ca mṛtpiṇḍe'pi syāt| tathā ca sati bhavānapi na cetanaḥ syāt||
asti tatra citsvabhāvaṁ cittam, tena tadicchāmīti cedāha-
yadicchasi na taccittaṁ draṣṭuṁ spraṣṭuṁ ca śakyate|
yacca śakyaṁ na tadvetti kiṁ tadāliṅgase mudhā||55||
yaccittaṁ citsvabhāvamicchasi, tadarūpitvāt draṣṭuṁ na śakyate| yacca māṁsādisvabhāvaṁ kalevaraṁ draṣṭuṁ spraṣṭuṁ ca śakyate, na tadvetti, na jānāti, acetanatvāt| ataḥ kimiti tadacetanamāliṅgase āśliṣyasi ? mudheti niṣphalam| naiva āliṅgitumucitamiti bhāvaḥ| anyathā loṣṭhādyāliṅganaprasaṅgaḥ||
kiṁ ca| idamapyatigarhitamityādarśayannāha-
nāmedhyamayamanyasya kāyaṁ vetsītyanadbhutam|
svāmedhyamayameva tvaṁ taṁ nāvaiṣīti vismayaḥ||56||
anyasya kāyaṁ yadamedhyamayaṁ na vetsi, tanna kiṁcidāścaryam| yuktameva tadavedanam, parasaṁtānasyātmanā vyavahitatvāt| idaṁ punaratiśayenāścaryasthānam, yat svasyātmano'medhyamayaṁ tvaṁ taṁ kāyaṁ nāvaiṣi nāvagacchasi||
idānīṁ śāstrakārastaṁ saṁvejayannāha-
vighanārkāṁśuvikacaṁ muktvā taruṇapaṅkajam|
amedhyaśauṇḍacittasya kā ratirgūthapañjare||57||
vighanārkāśubhirvikacaṁ vikasitam| tādṛśaṁ taruṇapaṅkajam| abhinavasaroruhaṁ hitvā amedhyābhiniviṣṭacittasya kā ratirgūthapañjare| na yukteti bhāvaḥ||
punaranyathā prāha-
mṛdādyamedhyaliptatvādyadi na spraṣṭumicchasi|
yatastannirgataṁ kāyāttaṁ spraṣṭuṁ kathamicchasi||58||
ādiśabdādvastrādi| aśucimrakṣitatvāt| yadi spraṣṭuṁ na vāñchasi| yataḥ kāyāttadamedhyaṁ nirgataṁ niryātam, taṁ kāyaṁ kathamicchasi spraṣṭum ?
athāpi syāt-nāyamupālambho mama yuktarūpaḥ, yato na me kaścidabhiniveśo'medhye ityatrāha-
yadi te nāśucau rāgaḥ kasmādāliṅgase param|
amedhyakṣetrasaṁbhūtaṁ tadbījaṁ tena vardhitam||59||
amedhyakṣetraṁ māturjaṭharam, anekāśucisthānatvāt, tatra saṁbhūtaṁ samutpannaṁ tadbījam, tadeva amedhyaṁ mātāpitṛśukraśoṇitasvabhāvaṁ bījaṁ yasya tattathoktam | tena vardhitamiti tena amedhyena mātṛpītāśitasya vāntakalpasya rasena vardhitaṁ garbhasthitamupabṛṁhitam| bahirnirgatamapi svayamaśitapītaparipākāśucirasena| kasmādāliṅgase paramiti saṁbandhaḥ| paraṁ strīkalevaram| ityupālambho'styeva bhavataḥ||
atha aśucirāgo'hamiti pakṣasvīkāraḥ, tathāpi upālambhastadavastha evetyāha-
amedhyabhavamalpatvānna vāñchasyaśuciṁ kṛmim|
bahvamedhyamayaṁ kāyamamedhyajamapīcchasi||60||
purīṣādyaśucisaṁbhūtaṁ kṛmiṁ prāṇakajātaṁ na vāñchasi| kāyaṁ punarmātṛgrāmasya bahutarāśucisvabhāvamaśucisaṁbhūtamapi pūrvakrameṇa icchasi||
athāpi syāt-kimatrottaraṁ vaktavyam ? yato'hamapi yādṛśaḥ, tādṛśaṁ tasyāḥ śarīram, tena aśucernāśucisaṁparko doṣaḥ, yādṛśo yakṣastādṛśo balirapītyāha-
na kevalamamedhyatvamātmīyaṁ na jugupsasi|
amedhyabhāṇḍānaparān gūthaghasmara vāñchasi||61||
ayamiha mahāmohasya prabhāvaḥ, yadātmagatameva tāvadaśucisvabhāvaṁ na vigarhasi| pratyuta aparānaśucikumbhānabhilaṣasi, iti dhik parāmarśavikalatā| gūthaghasmareti tiraskāravacanena tasyaiva saṁbodhanam||
idānīṁ sākṣātkṛtya aśucisvabhāvatāṁ pratipādayannāha-
karpūrādiṣu hṛdyeṣu śālyannavyañjaneṣu vā|
mukhakṣiptavisṛṣṭeṣu bhūmirapyaśucirmatā||62||
evaṁ śucipavitravastunyapi yadekadeśaniṣyandasaṁparkādapavitrasvabhāvatāṁ vrajanti| āsatāṁ tāvattāni vastūni, tatsaṁsargādbhūmirapi śucisvabhāvā aśucitvaṁ yāti||
yadi pratyakṣamapyetadamedhyaṁ nādhimucyase|
śmaśāne patitān ghorān kāyān paśyāparānapi||63||
evaṁ tāvadadhyakṣasiddho'yaṁ vyavahāraḥ, tathāpi yadi nādhimucyase, na saṁpratyeṣi| dṛṣṭvāpi na śraddadhāsi ityarthaḥ| tadā śmaśāne pūtinivāse kāyān paśya| kiṁbhūtān ? ghorāniti| vikhāditakavinīlakavipūyakādisvabhāvatayā bībhatsān bhayaṁkarān vā aparāniti ato'dhikān||
kiṁ ca| prakṛtyā vikṛta evāyaṁ kāyo nābhiratisthānaṁ yujyate ityupadarśayannāha-
carmaṇyutpāṭite yasmādbhayamutpadyate mahat|
kathaṁ jñātvāpi tatraiva punarutpadyate ratiḥ||64||
utpāṭite viyojite| yasmāditi kāyāt| trāso jāyate mahān-kimetaditi| evaṁ tatsvabhāvaṁ viditvāpi kathaṁ tasminneva sthāne bhayasthānatvena ekadā pratipanne punaranyadā jāyate ratirabhiṣvaṅgaḥ||
syādetat-yadi nāma aśucisvabhāvatā kāyasya adhyakṣasiddhā, tathāpi candanādisurabhivastūpalipto'sau kamanīyo bhavati ityatrāha-
kāye nyasto'pyasau gandhaścandanādeva nānyataḥ|
anyadīyena gandhena kasmādanyatra rajyase||65||
śarīre niveśito'pyasau gandhaḥ candanādiprasūtaḥ, yadvaśātkāye kamanīyabuddhirupajāyate| candanādeva kevalāt| nānyataḥ iti kāyāt| ataḥ kasmāt parakīyena gandhena candanasamudbhūtena anyatra yasyāsau gandho na bhavati, atra abhiratiḥ kriyate ?
api ca| candanādisaṁskāro'pi kevalātmopaghātāya vartate, na hitāyeti pratipādayannāha-
yadi svabhāvadaurgandhyādrāgo nātra śivaṁ nanu|
kimanartharucirlokastaṁ gandhenānulimpati||66||
svabhāvadaurgandhyāt sahajātpūtigandhavahatvāt| atreti kāye| yadi rāgo notpadyate, tadā śivaṁ nanu kalyāṇameva syāt| evaṁ guṇasaṁbhave'pi kiṁ kāraṇamanarthapriyo lokaḥ taṁ kāyaṁ gandhenānulimpati ? sarvathā na yuktametadityarthaḥ||
na cāsya saṁskārasahasratve'pi svabhāvānyathātvamastītyāha-
kāyasyātra kimāyātaṁ sugandhi yadi candanam|
kāyasya svabhāvadurgandhasya kimāyātam, kiṁ bhūtam ? na kiṁcit| sugandhi yadi candanam| śobhano gandho'syeti bahuvrīhisamāsāntādin| tathāpi tasya na svabhāvapracyutirastīti bhāvaḥ| atha tadvaśāt tasmin kamanīyatāmupādāya abhiratirutpadyate ityatrāha-
anyadīyena gandhena kasmādanyatra rajyate||67||
evaṁ ca na vicakṣaṇatā syādityarthaḥ||
keśādisaṁskāradvāreṇāpi anarthaheturevāyaṁ kāya iti ślokadvayenopadarśayannāha-
yadi keśanakhairdīrghairdantaiḥ samalapāṇḍuraiḥ|
malapaṅkadharo nagraḥ kāyaḥ prakṛtibhīṣaṇaḥ||68||
sa kiṁ saṁskriyate yatnādātmaghātāya śastravat|
ātmavyāmohanodyuktairunmattairākulā mahī||69||
dīrghaiḥ sahajāvasthitaiḥ| acchinnairityarthaḥ| dantairdaśanaiḥ samalapāṇḍuraiḥ dantadhāvanakramukādibhirasaṁskṛtaiḥ| malapaṅkadharaḥ mala eva paṅkaḥ kardamaḥ, taṁ dhārayatīti tathā, snānābhyañjanādivirahāt| nagna iti vastraviviktatvāt yathājāta ivāvasthitaḥ| tathābhūtaḥ san| yadi kāyaḥ prakṛtyā bhīṣaṇaḥ pretānāmiva svabhāvena bhayaṁkaraḥ| sa evaṁbhūtaḥ kimiti saṁskriyate ? yatnāditi keśanakhādiracanāviśeṣaiḥ, dantadhāvanatāmbūlādibhiḥ, snānābhyañjanānulepanādibhiḥ, vastrādibhirvā| kimiva ? ātmaghātāya śastravat| ātmano vadhārthaṁ khaṅgādiryathā saṁskriyate tadvat| ityeṣāṁ mohavaśīkṛtaṁ viceṣṭitaṁ paridevayannāha-ātmetyādi| ātmanaiva saṁcintya ātmano vyāmohamutpādayituṁ yatnavadbhiḥ unmattairasvasthacittaiḥ| evaṁ ca viparītakarmānuṣṭhānānnaite varākāḥ sacetasa iti khedaṁ karoti śāsrakāraḥ| na cātra kaścidātmajño dṛśyata iti unmattairākulā samākīrṇā mahī pṛthivīti||
prāsaṅgikaṁ parisamāpya prakṛtamanubandhannāha-
kaṅkālān katicidṛṣṭvā śmaśāne kila te ghṛṇā|
grāmaśmaśāne ramase calatkaṅkālasaṁkule||70||
śavānāmasthipañjarān katicit pratiniyatān| etaduktaṁ bhavati-carmaṇyutpāṭite [8. 64] ityādikamuktvā yaduktaṁ kathaṁ jñātvāpītyādi, tatra parasyottaram-na śmaśānagatakalevarasādṛśyamasya, yena tasminneva atrāpi ratirna syāt, kiṁ tarhi śmaśāne tasya ghṛṇāsthānatvāt| nātreti atra abhidheyakaṅkālānityādi| grāmaśmaśāne| iti| naivātra kaścidviśeṣo'sti| tadeva śarīraṁ śmaśāne ghṛṇāsthānagrāme vā abhiratisthānamiti kākvā brūte| naitadvicakṣaṇadhiyāṁ samāyuktamiti bhāvaḥ| calatkaṅkālasaṁkule ityanena etaddarśayati-etāvāṁstu viśeṣaḥ| na ca anena viśeṣeṇāśucisvabhāvatā ghṛṇāheturnivartate, yena pravṛttiriyaṁ syāditi| saṁkula iti samākīrṇe||
bhavatu nāma īdṛśamaśucisvabhāvamapi sūkarāṇāmiva abhiratisthānam| tathā ca evaṁ vidhamapi draviṇavikalasya naitat sulabhamityupadarśayannāha-
evaṁ cāmedhyamapyetadvinā mūlyaṁ na labhyate|
tadarthamarjanāyāso narakādiṣu ca vyathā||71||
vinā mūlyaṁ dravyamantareṇa na labhyate na prāpyate| atastadarthinā prathamato dhanameva arjanīyam| tadarjanena āyāsāt kṛṣivāṇijyasevādisamāśrayeṇa pariśramādihaiva duḥkhamupajāyate, adharmeṇa copārjanānnarakādiṣu, iti ubhayaloke'narthahetureva tadarjanam| nāpi tatsukhaprāptirasti||
duḥkhameva tu kevalaṁ tadarjaneneti pratipādayannāha-
śiśornārjanasāmarthyaṁ kenāsau yauvane sukhī|
yātyarjanena tāruṇyaṁ vṛddhaḥ kāmaiḥ karoti kim||72||
bālāvasthāvasthitasya na dhanopārjanaśaktirasti, bālatvādeva| kena dhanena prakāreṇa vā asau bālo yauvane yuvāvasthāyāṁ sukhī syāt ? dhanavikalatvānna kvacidityarthaḥ| yadapi kasyacit pitṛpitāmahopārjitadhanena yauvane sukhitvaṁ dṛśyate, tadapi pratiniyatasyaiva na sarvasya| na cāpi pūrvoktaduḥkhadvayādvimucyate'sau| ato dhanārjanamupādeyamādau sukhasādhanopāyatvāt| tadarjayata eva galitavayaso na kaścidupayogo viṣayairiti||
athāpi syāt-tadarjayatāpi kāmasukhamanubhūyata eva, ityatrāha-
keciddināntavyāpāraiḥ pariśrāntāḥ kukāminaḥ|
gṛhamāgatya sāyāhne śerate sma mṛtā iva||73||
ye kecit kutsitakāmākṣiptacetasaḥ kāṣṭhatṛṇapatrādyāharaṇabhṛtikarmakriyālakṣaṇairdinaparyantavyāpāraiḥ parikhinnakāyamanaso nirutsukāḥ, astaṁ gate savitari svagṛhamāgatya gāḍhamiddhākrāntatvāt mṛtakalpāḥ śerate sma svapanti| prabhāte punarutthāya tatraiva nīcakarmaṇi yujyante| smaśabdo'tra vākyālaṁkāre atītārthāviṣayatvāt| evamāyuḥsaṁskārān kecit kukāminaḥ kṣapayanti, na ca kāmasukhāsvādamupalabhante|
parasevakānadhikṛtyāha-
daṇḍayātrābhirapare pravāsakleśaduḥkhitāḥ|
vatsararaipi nekṣante putradārāṁstadarthinaḥ||74||
apare pūrvakāmikebhyo'nye kukāminaḥ sevakā ityarthaḥ| te daṇḍayātrādibhiḥ, daṇḍaḥ paracakravijayāya yātrā prayāṇam, pararāṣṭradravyagrahaṇāya vā yātrā, tadādiryeṣāṁ deśāntarapreṣaṇādīnām, taiḥ pravāso deśāntaragamanam, tena kleśaḥ pariśramaḥ, tena duḥkhitāḥ pīḍitāḥ | sarvadā tathābhūtāḥ| vatsarairapi anekavarṣātyaye'pi putrān dārāṁśca nekṣante na paśyanti| tadarthina iti taiḥ putradārādibhirarthinaḥ tadabhilāṣukāḥ| tadarthameva parasevādisvīkārādityarthaḥ||
aho bata amīṣāṁ niṣphalamanuṣṭhānamiti śocayannāha-
yadarthameva vikrīta ātmā kāmavimohitaiḥ|
tanna prāptaṁ mudhaivāyurnītaṁ tu parakarmaṇā||75||
yadarthaṁ sukhapratilambhanimittaṁ vikrītaḥ paradāsīkṛtaḥ ātmā kāmaviḍambitaiḥ tanna prāptam, taditi sukhaṁ na prāptaṁ na pratilabdham| āyuḥsaṁskārā eva hi kevalamanarthakaṁ parakarmānuṣṭhānena kṣayamupanītāḥ| na sādhukarmaṇi kvacidapi yojitā iti bhāvaḥ||
sukhalipsayā pravṛttānāṁ pratyuta duḥkhamevāpatitameṣāmityupadarśayannāha-
vikrītasvātmabhāvānāṁ sadā preṣaṇakāriṇām|
prasūyante striyo'nyeṣāmaṭavīviṭapādiṣu||76||
sukhabubhukṣayā vikrītaḥ parāyattīkṛtaḥ svātmabhāva svakāyo yaiste tathā, teṣām| anyeṣāṁ sevakānāmityarthaḥ| ata eva sadā preṣaṇakaraṇaśīlānām| anyeṣāmapareṣāṁ prabhuprayojanena gacchatām| mārga eva prasūyante striyaḥ| aṭavīviṭapādiṣu| ādiśabdāt parvatanitagbanadīkūlādiṣu kaṣṭasthāneṣu||
ayamaparo viparyāsasteṣāmiti pratipādayannāha-
raṇaṁ jīvitasaṁdehaṁ viśanti kila jīvitum|
mānārthaṁ dāsatāṁ yānti mūḍhāḥ kāmaviḍambitāḥ||77||
vikrītasvātmabhāvāḥ saṁgrāmaṁ caturdantasaṁghaṭṭaṁ praviśanti| kiṁbhūtaṁ jīvitasaṁdeham ? tatra praviṣṭasya jīvitaṁ syādvā na veti jīvitasya saṁdeho'sminniti kṛtvā| jīvitumiti jīvanārtham| atra pratilabdhairlābhairjīvikāṁ kalpayiṣyāma iti matvetyarthaḥ| mānārthaṁ dāsatāṁ yānti, balavatā kenacidabhibhūtāḥ svamānoddharaṇārtham| aṅgulīcchedavelāgrahaṇasvīkārāt| mūḍhā mohāndhīkṛtavivekacakṣuṣaḥ| ke te ? kāmabiḍambitāḥ kāmāya kāmena vā viḍambitāstiraskṛtāḥ||
ihaiva janmani kāmāsaktacetasāṁ yadduḥkhaṁ dṛśyate tatkathayannāha-
chidyante kāminaḥ kecidanye śūlasamarpitāḥ|
dṛśyante dahyamānāśca hanyamānāśca śaktibhiḥ||78||
paradāradhanāpaharaṇādeḥ|| śeṣaḥ subodhaḥ||
kiṁ ca| ayaṁ sukhasādhanatvena upādīyamāno'pi ca anarthaparaṁparāprasūtiheturevārthaḥ iti kathayannāha-
arjanarakṣaṇanāśaviṣādai-
rarthamanarthamanantamavehi|
vyagratayā dhanasaktamatīnāṁ
nāvasaro bhavaduḥkhavimukteḥ||79||
arjanamanutpannasyotpādanaṁ duḥkham| upārjitasyāpi jalānalādibhyaḥ pañcapratyavāyebhyaḥ paripālanaṁ kaṣṭataram| tathā rakṣitasyāpi kathaṁcit taskarādibhirnāśādviṣādo daurmanasyaṁ paritāpaheturanarthaḥ| tadevamanarthaparaṁparānidānatvāt kāraṇe kāryopacārādartha evānartha uktaḥ| ityevamarjanādibhiḥ sarvadā vyākulatvāt dhanāsaktacetasāṁ kṣaṇamapi samādhānānavakāśatvāt nāvasaraḥ saṁsārāśṛ[śri ?]tajātyādiduḥkhanirmokṣāya sadā tadgatamanasikāraireva āyuḥrāṇāṁ kṣapaṇāt||
sarvametadupasaṁhṛtya kāmāsaṅgaparityāgāya saṁvegakathayā protsāhayati evamityādinā-
evamādīnavo bhūyānalpāsvādastu kāminām|
śakaṭaṁ vahato yadvatpaśorghāsalavagrahaḥ||80||
evamityuktaprakāraparāmarśe| ādīnavo'narthaḥ| bhūyānanekaprakāraḥ| na cātra sukhotpādavārtāpyasti| yadapi viparyāsāt kathaṁcit sukhamiti pratibhāsate, tadapi na kiṁcit| gurutarabhārākramaṇapariklāntavapuṣaḥ paśoriva ghāsalavagrāsagrahaṇam||
tasyāsvādalavasyārthe yaḥ paśorapyadurlabhaḥ|
hatā daivahateneyaṁ kṣaṇasaṁpatsudurlabhā||81||
tasyaivaṁbhūtasya atitucchasya sukhāsvādaleśasya paśorapi sādhāraṇāsyārthe tasya nimittam| iyaṁ kṣaṇasaṁpat aṣṭākṣaṇavinirmuktā hatā vināśitā| vṛthā kṛtetyarthaḥ| kiṁviśiṣṭā sudurlabhā vyākhyātā| kena daivahatena| daivaṁ purātanaṁ karma, tena hatā| hitāhitaparijñāne viparyastamatiḥ kṛtaḥ| vimohita ityarthaḥ| vastutastu tiraskāravacanametat| bhāgavihīna evamucyate||
avaśyaṁ ganturityādinā ślokadvayena viparyāsarūpatāmeva pratipādayati-
avaśyaṁ ganturalpasya narakādiprapātinaḥ|
kāyasyārthe kṛto yo'yaṁ sarvakālaṁ pariśramaḥ||82||
avaśyaṁ ganturiti anityatayā asthirasvabhāvasya| alpasya lokottarakāyamapekṣya atidūraṁ niṣkṛṣṭasya| narakādiprapātina iti aparimitaduḥkhabhāginaḥ| svasukhotpādane'pyasamarthasyetyarthaḥ| kāyasya ātmaśarīrasyārthe sukhotpādanāya yo'yaṁ narakādiduḥkhamavigaṇayya kṛtaḥ sarvakālaṁ saṁsārasya pūrvasyāṁ koṭau pariśramaḥ prayāsaḥ||
tataḥ koṭiśatenāpi śramabhāgena buddhatā|
tatastasmāt pariśramāt koṭiśatenāpi pariśramabhāgena aṁśena buddhatvaṁ syāt, tadapekṣayā atyalpīyasā āyāsabalena buddhatvaṁ syāt| tathāpi tadarthaṁ mandabuddhayo notsahanta ityarthaḥ| atha bodhicaryāyāmapi carataḥ anekaduṣkaraśatasamārambhādatiśayabadduḥkhasahasramutpadyata evetyāha-
caryāduḥkhānmahadduḥkhaṁ sā ca bodhirna kāminām||83||
caryāduḥkhamapekṣya idameva mahadduḥkhaṁ yatkāmārthe caratāṁ saṁsāre teṣāmavīcyādinarakapatanāt, pāratantryeṇa dīrghakālamanubhavanācca| na tu bodhisattvānāṁ pratiniyatakālaṁ svecchayā tadanubhavatām| tadevaṁ duḥkhamanubhavatāmapi kāmārthe kāmināṁ sā ca bodhirna bhavati, yā bodhisattvānāṁ parārthe duḥkhamanubhavatāmityarthaḥ||
punarviśeṣeṇa kāmanidānaduḥkhaṁ pratipādayannāha-
na śastraṁ na viṣaṁ nāgnirna prapāto na vairiṇaḥ|
kāmānāmupamāṁ yānti narakādivyathāsmṛteḥ||84||
amī śastrādayo duḥkhajanakatvena prasiddhā na sādṛśyaṁ bhajante prati kāmānām| kasmāt ? narakādidurgatiduḥkhasya āgamāt pratipannasya smaraṇāt smaraṇenāmukhīkaraṇāt| śastrādayo hi niyatakālaṁ maraṇamātraduḥkhadāyakāḥ, kāmāstu dīrghakālikatīvranarakādiduḥkhahetava iti kīdṛśī tairupamā bhavet ?
tadevaṁ kāyavivekānantaraṁ cittavivekaṁ pratipādya prakṛte yojayitumāha-
evamudvijya kāmebhyo viveke janayedratim|
kāmebhyo bhayahetubhyaḥ| evamuktakrameṇa udvijya saṁtrāsaṁ kṛtvā pūrvoktaviveke ratimabhiratimutpādayet| kutra sthitvā tatrāha-
kalahāyāsaśūnyāsu śāntāsu vanabhūmiṣu||85||
pratidvandvināmabhāvāt kalahāyāsaśūnyāstāḥ, vyālamṛgasarīsṛpataskarādivirahācca ramyāḥ||
tatrānuśaṁsāmāha-
dhanyaiḥ śaśāṅkakaracandanaśītaleṣu
ramyeṣu harmyavipuleṣu śilātaleṣu|
niḥśabdasaumyavanamārutavījyamānaiḥ
caṁkramyate parahitāya vicintyate ca||86||
dhanyaiḥ sukṛtibhiḥ| śaśāṅkasya candramasaḥ karā raśmaya eva śuklatāśaityasādharmyāccandanānīva, taiḥ śītalāni yāni ślātalāni teṣu caṁkramyata iti saṁbandhaḥ| kiṁviśiṣṭeṣu ? prakṛtyaiva śucipavitreṣu karkaśādidoṣarahiteṣu ca| harmyavipuleṣu dhavalagṛhavadvistīrṇeṣu| kīdṛśaiḥ sadbhiścaṁkramyate ? niḥśabdaiḥ pratikūlaśabdavirahitaiḥ| saumyairanutkaṭaiḥ| sukhasaṁsparśairityarthaḥ| vanamārutaiḥ vanapavanaiḥ| vījyamānāḥ taiścaṁkramyata iti parāvṛttyā punaḥ punarmandaṁ bhramyate| na kevalaṁ caṁkramyate, kiṁ tu parahitāya sattvānāṁ sukhotpādanāya vicintyate| sarvametadayatnasiddhaṁ yoginām, kāmināṁ tu prayatnasādhyam| tadanena aiśvaryasukhādviśiṣyate vivekasukhamityupadarśitaṁ bhavati||
idamaparamasādhāraṇaṁ sukhaṁ vivekavihāriṇa ityupadarśayannāha-
vihṛtya yatra kvacidiṣṭakālaṁ
śūnyālaye vṛkṣatale guhāsu|
parigraharakṣaṇakhedamuktaḥ
caratyapekṣāvirato yatheṣṭam||87||
subodham||
svacchandacārītyādinā kathitamevārthaṁ vyaktīkaroti-
svacchandacāryanilayaḥ pratibaddho na kasyacit|
yatsaṁtoṣasukhaṁ bhuṅkte tadindrasyāpi durlabham||88||
svasyātmanaḥ chando'bhilāṣaḥ, tena carituṁ śīlamasyeti| svecchācārītyarthaḥ||
iti vivekaguṇānabhidhāya prakṛtamabhidhitsurāha-
evamādibhirākārairvivekaguṇabhāvanāt|
upaśāntavitarkaḥ san bodhicittaṁ tu bhāvayet||89||
evamiti pūrvoktaiḥ| ādiśabdādanyairapi evaṁvidhairākāraiḥ| vivekasya kāyikacaitasikasya guṇānāṁ bhāvanāt, iti hi sarvasukhasaṁpattiheturviveka iti cetasi punaḥ punarāmukhīkaraṇāddhetoḥ upaśānto vitarkaḥ asanmanasikāro yasya saḥ| tathābhūtaḥ san bodhicittaṁ tu bhāvayet| evaṁ pariśuddhe cetasi bhāvyamānaṁ bodhicittaṁ prakarṣapadamadhirohatīti viśeṣaṁ tuśabdena darśayati||
tatra yāvadekatvaṁ pareṣu nātmanā kriyate, na tāvat parahitasukhāya samyak cittaṁ calati, ātmagrāhasya ātmanyeva viśeṣeṇa pravṛtteḥ| ato'sya nivṛttaye-
parātmasamatāmādau bhāvayedevamādarāt|
ādau prathamataḥ| paścāt parātmaparivartanamiti bhāvaḥ| evamiti vakṣyamāṇanītyā| ādarāditi mahatābhiniveśena| tasyā evākāraṁ darśayati-
samaduḥkhasukhāḥ sarve pālanīyā mayātmavat||90||
matto nāmīṣāṁ kaścidviśeṣo'sti| ato yathā mama duḥkhaṁ bādhakaṁ tathā eṣāmapi| yathā mama sukhamanugrāhakaṁ tathā eṣāmapi| iti tulyaduḥkhasukhāḥ sarve prāṇino bhavanti| tasmāt pālanīyā mayātmavat| yathā ātmā duḥkhādduḥkhahetorvā samudbhiyate, tathā anyepi sattvāḥ samuddharaṇīyāḥ| yathā ātmā sarvathā sukhīkartumiṣyate, tathā anye'pīti paripālanīyā ātmavat||
nanu kathamātmanā anekaprakāragatibhedabhinnānāṁ sattvānāmekatvaṁ setsyati, abhinnasukhaduḥkhasvabhāvatvaṁ ca katham ? ityatrāha-
hastādibhedena bahuprakāraḥ
kāyo yathaikaḥ paripālanīyaḥ|
tathā jagadbhinnamabhinnaduḥkha-
sukhātmakaṁ sarvamidaṁ tathaiva||91||
karacaraṇaśiraḥprabhṛtibhedādanekaprakāraḥ kāyo yathikatvenādhyavasitaḥ paripālanīyo bhavati duḥkhanivartanāt sukhopadhānācca, jagatsattvalokaḥ abhinnamekatvenādhyavasitamātmanaḥ paripālanīyaṁ bhavati| abhinnaduḥkhasukhātmakaṁ ca| luptacakāro nirdeśaḥ| tathaiva hastādibhedavadeva sarvamidamiti bahuprakāragatibhedabhinnamapi| ayamabhiprāyaḥ-yathā abhyāsādekatvādhyavasāyo'smin kāye ekatvamantareṇāpi, tathā anekaprakāre jagatyapīti na kaścidviśeṣaḥ||
syādetat-yadi bhavatā saha jagadekasvabhāvam, tadā kathamiva bhavato duḥkhamanyasaṁtāneṣu na bādhakaṁ syāt ? evaṁ viparyaye'pi yojyamityāśaṅkayāha-
yadyapyanyeṣu deheṣu madduḥkhaṁ na prabādhate|
tathāpi tadduḥkhameva mamātmasnehaduḥsaham||92||
anyeṣu apareṣu śarīreṣu mama duḥkhaṁ yadi nāma prabādhakaṁ na bhavati, tathāpi tadduḥkhameva mama| kutaḥ ? ātmani snehena duḥsahaṁ soḍhumaśakyam| hetupadametat| aṁśena pravṛttāvapi duḥkhasvabhāvatāṁ na muñcatītyarthaḥ| evaṁ viparyayo'pi vyākhyeyaḥ||
tathā yadyapyasaṁvedyamanyadduḥkhaṁ mayātmanā|
tathāpi tasya tadduḥkhamātmasnehena duḥsaham||93||
ataḥ svaparaviśeṣamapāsya duḥkhasvabhāvataiva nivartanahetuḥ| ata āha-
mayānyaduḥkhaṁ hantavyaṁ duḥkhatvādātmaduḥkhavat|
yadyadduḥkhaṁ tattanmayā hantavyam, yathātmaduḥkham| duḥkhaṁ cedamanyasattvaduḥkhamiti svabhāvahetuprayogaḥ| duḥkhasvabhāvatāmātrabhāvinī hantavyatā| na ca asiddhatā hetoḥ, aviśeṣeṇa duḥkhasvabhāvatāyāḥ prasādhitatvāt| na cāpyanaikāntikatā, ātmaduḥkhasyāpi hantavyatā na syādaviśeṣāditi viparyayabādhakam| viruddhatāpyata eva na syāt| tathāyamaparaḥ prayogaḥ-
anugrāhyā mayānye'pi sattvatvādātmasattvavat||94||
ye sattvāste sarve mayā anugrāhyāḥ, yathā ātmasattvaḥ| sattvāśca anye'pi prāṇinaḥ iti svabhāvahetureva| sattvātmakatāmātrabhāvini anugrāhyasvabhāvatā atra| ayamapi nāsiddhaḥ, sattvātmakatāyāḥ pakṣe prasiddhatvāt| ātmano'nugrāhyatābhāvaprasaṅgena anaikāntiko'pi na syāt| pūrvavanna viruddhaḥ||
nanu asti viśeṣo'nyasmādātmani sukhābhiniveśo nāma| tathā tato'yamanaikāntiko heturiti| atrāha-
yadā mama pareṣāṁ ca tulyameva sukhaṁ priyam|
tadātmanaḥ ko viśeṣo yenātraiva sukhodyama||95||
tulyameva samameva sukhaṁ priyamiṣṭam| tadātmanaḥ parasmāt ko viśeṣaḥ ? naiva kaścit yena tatraiva ātmanyeva sukhotpādanāya tātparyaṁ na parasminnityarthaḥ||
prathame hetāvanaikāntikatāṁ pariharannāha-
yadā mama pareṣāṁ ca bhayaṁ duḥkhaṁ ca na priyam|
tadātmanaḥ ko viśeṣo yattaṁ rakṣāmi netaram||96||
bhayamiti duḥkhahetuḥ| netaramiti nānyam||
syādetat-yadi nāma duḥkhātmakatā na viśiṣyate, tathāpi yasya duḥkhena bādhā syāt, sa eva rakṣitumucito nānya ityāha-
tadduḥkhena na me bādhetyato yadi na rakṣyate|
nāgāmikāyaduḥkhānme bādhā tatkena rakṣyate||97||
tasya parasya duḥkhena mama bādhā pīḍā nāstītyato'smāt kāraṇād yadi na rakṣyate'nyaḥ, tadā aparamidaṁ vyāhataṁ syāt| yato nāgāminaḥ kāyasya paralokabhāvino narakādijātasya duḥkhātmakasya [duḥkhānme] tasyopāttasya kāyasya kācidbādhā saṁbhavati, tasya anyatvāt| iti lokoktau, tasmādarthe vā| yata evam, tasmāt kenābhiprāyeṇa asau rakṣyate ? kāya iti prakṛtatvāt pāpānnivartanāt kuśale pravartanācca||
athāpi syāt-ahameka eva sarvadā, tenātra bhinnatvaṁ nāsti śarīrayoḥ| nāyaṁ doṣa ityatrāha-
ahameva tadāpīti mithyeyaṁ parikalpanā|
ātmano nirākariṣyamāṇatvāt nirastatvācca leśataḥ tatko'yamahaṁpratyayasya viṣayo bhaviṣyati ? tasmādahaṁpratyayaviṣayasya kasyacidekasyābhāvānmithyeyaṁ parikalpanā adhyavasāyaḥ|| ahameva tadāpīti| bhavāntare'pi | māyopamapañcopādānaskandhamātrālambanatvādasya| itīdamapi adhyavasāyavaśāducyate, na tu punarasya vastutaḥ kiṁcidālambanamasti, vikalpātmakatvāt||
kutaḥ punariyaṁ mithyākalpanetyāha-
anya eva mṛto yasmādanya eva prajāyate||98||
yadā nātmādiḥ kaścidekaḥ paralokagāmī saṁbhavati, skandhamātrameva kevalam, tadā na khalu yadeva skandhapañcakamiha vinaśyati, tadeva punarapyutpadyate paraloke, api tu apūrvameva pūrvanivṛttau tatra idaṁpratyayatāviśiṣṭaṁ kleśakarmābhisaṁskṛtamantarābhavasaṁtatyā samutpadyate| tasmādanādisaṁsārapravṛttavitathavikalpābhyāsavāsanāvaśādahaṁpratyayo vitatha eva upajāyate||
kiṁ ca| idamaparaṁ tatra bādhakamityāha-
yadi tasyaiva yadduḥkhaṁ rakṣyaṁ tasyaiva tanmatam|
pādaduḥkhaṁ na hastasya kasmāttattena rakṣyate||99||
āstāṁ tāvad yadāgāmikāyaduḥkharakṣārthaṁ na yatitavyam| iha ekasminnapi kāye pratyaṅgabhedādbhinnaṁ duḥkham| tato yadā anyadduḥkhamanyasya rakṣituṁ na yujyate, tadā kathaṁ pādādau prahāraṁ patantaṁ dṛṣṭvā hastaṁ prasārya rakṣyate ? anyatvāviśeṣānna yuktametadityarthaḥ||
atha-
ayuktamapi cedetadahaṁkārātpravartate
tadayuktaṁ nivartyaṁ tatsvamanyacca yathābalam||100||
ahaṁkāro'smin kāye ahamityātmagrahādātmano'bhāve'pi| pravartate jāyate pādādau rakṣaṇamanasikāraḥ| naitat sādhu| yato yadayuktaṁ yuktyā saṁgataṁ na bhavati, tannivartyamapasāryaṁ svakīyaṁ parakīyaṁ ca yathābalaṁ yathāsāmarthyam| śaktivaikalyādeva tadupekṣitumucitamiti bhāvaḥ||
syādetat-yadi nāma ātmādirnāsti, tathāpi saṁtāno nāma ekaḥ saṁbhavati, tathā bahūnāṁ karacaraṇādīnāṁ samudāyaḥ śarīramekam| tadetaddvayaṁ yathāsaṁbhavamihaloke paraloke ca ātmaduḥkhāpaharaṇāderniyāmakaṁ bhaviṣyati| tato'yamaviśeṣādityasiddho hetuḥ, pūrvaśca anaikāntika ityāśaṅkayāha-
saṁtānaḥ samudāyaśca paṅktisenādivanmṛṣā|
yasya duḥkhaṁ sa nāstyasmātkasya tatsvaṁ bhaviṣyati||101||
saṁtāno nāma na kaścidekaḥ paramārthasan saṁbhavati| kiṁ tarhi kāryakāraṇabhāva-pravṛttakṣaṇaparaṁparāpravāharūpa evāyam, tato vyatiriktasyānupalambhāt| tasmādeteṣāmeva kṣaṇānāmekapadena pratipādanāya saṁketo kṛto buddhairvyavahārārthaṁ saṁtāna iti| iti prajñaptisanneva ayam| tena atrābhiniveśo na kāryaḥ| anyathā ātmanā kimaparāddhaṁ yenāsau na svīkriyate| evaṁ samudāyo'pi na samudāyibhyo vastusan eko vidyate, tasya tebhyaḥ pṛthaganupalabdheḥ ? tattvānyatvavikalpastu asya avayavivicāreṇaiva gata iti neha pratāyate| tataśca ayamapi saṁvṛtisanneva pūrvavat| anayoryathāsaṁkhyamudāharaṇamāha-paṅktisenādivaditi| paṅkivat saṁtānaḥ, senādivat samudāyaḥ| ādiśabdānmālāvanādayo gṛhyante| yathā anekeṣāṁ pipīlikādīnāṁ pūrvāparabhāvena vyavasthitānāṁ svarūpamantareṇa paṅktirnāsti straksūtravadekāḥ, yathā ca hastyaśvapadātiprabhṛtibhyo militebhyo vyatiriktā nānyā senā kācidekā tatrāsti, tathā samudāyo'pi | etacca anyatra [9.73] vistareṇa vicāritamiti neha vicāryate| tasmādvastusadālambanābhāvānmṛṣāyaṁ pratyayaḥ| artho vā, vicārāsahatvāt| evamātmādeḥ svāminaḥ kasyacidabhāvād yasya saṁbandhi duḥkhaṁ sa nāsti| ataḥ kasya tadduḥkhaṁ svātmīyaṁ bhaviṣyati ? naiva kasyacidityarthaḥ| nanu yadi ātmādirnāsti, tadā kathamayaṁ dṛṣṭānto bhaviṣyati ātmavaditi ātmasattvavaditi ca ? satyametat| kiṁ tu nedaṁ vyasanitayā sādhanamabhidhīyate, kiṁ tarhi parasya ātmagrahābhiniveśanivāraṇāya| tadyadi parasya nivṛtta eva ātmagrahābhiniveśaḥ, tadā na kiṁcit prayojanamanumānaprayogasya| atha na nivṛttaḥ, tadā tadabhiprāyeṇaiva svaparavibhāgaṁ kṛtvā tatpratyāyanārthaṁ sādhanaṁ dṛṣṭāntaścocyate, iti na dṛṣṭāntasyāsiddhirvyavahārapravartanāya| kiṁ ca| idamupāttapañcaskandhamātramabhisaṁdhāya dṛṣṭānte dīyamāne na kācit kṣatiḥ, atraiva ātmaśabdasya pravṛtteriti||
idānīṁ prakṛtamupasaṁharannāha-
asvāmikāni duḥkhāni sarvāṇyevāviśeṣataḥ|
duḥkhatvādeva vāryāṇi niyamastatra kiṁkṛtaḥ||102||
na vidyante svāmino yeṣāmuktakrameṇeti vigrahaḥ| amamāni na kasyacitpratibaddhāni ityarthaḥ| kutaḥ ? kiṁ kānicideva ? na| sarvāṇyevāviśeṣataḥ| na kvacit kasyacit svāmitvamasti, viśeṣābhāvāt| duḥkhatvādeva svaparāvibhāgaṁ kṛtvā vāryāṇi niṣedhyāni bhavanti| nānyannimittamasti tatra ātmīyatvādi| tenāyaṁ niyamaḥ kiṁkṛtaḥ, kena viśeṣeṇa kṛtaḥ ? yena svakīyāni ca vāryāṇi na parakīyānīti| evaṁ duḥkhatvāditi heturanaikāntiko na bhavatīti samarthitam||
nanu yadi duḥkhī nāma na kaścit saṁsāre saṁbhavati, tarhi duḥkhamanivāryameva syāt, kṛpāpātrasya duḥkhinaḥ kasyacidabhāvādityāśaṅkamāna āha-
duḥkhaṁ kasmānnivāryaṁ cetsarveṣāmavivādataḥ|
vāryaṁ cetsarvamapyevaṁ na cedātmāpi sattvavat||103||
na vāryameva nirātmakatvādeva yadi manyase, tadā na yuktametat| kutaḥ ? sarveṣāmavivādādavipratipatteḥ| cārvākasyāpi svaduḥkhaparihāreṇaiveha pravṛtteḥ| na ca teṣāmātmano'bhyupagamādadoṣaḥ, tatsvabhāvasyānupalabdheḥ| na ca abhyupagamamātreṇa tasya sattā prasidhyati tatsādhakapramāṇābhāvāt, bādhakasya ca anekaprakārasyābhidhānāt| evaṁ sati yadi vāryaṁ duḥkham, tadā sarvaṁ vāryam, na cetsarvaṁ vāryam, tadātmāpi| upāttapañcaskandhasvabhāvamapi duḥkhaṁ na vāryam, sarva(ttva ?)vadaviśeṣādityupasaṁhāraḥ||
syādetat-karuṇāparatantratayā paraduḥkhaduḥkhinaḥ sarvaduḥkhāpaharaṇāya yatnaḥ| tadvaraṁ bahuduḥkhanidānaṁ saiva prathamato notpādayituṁ yujyata iti paravacanāvakāśaṁ śaṅkamāna āha-
kṛpayā bahu duḥkhaṁ cetkasmādutpadyate balāt|
balāditi prayatnāt| atrottaramāha-
jagadduḥkhaṁ nirūpyedaṁ kṛpāduḥkhaṁ kathaṁ bahu||104||
jagato duḥkhaṁ narakādikṛtamanekaprakāraṁ samīkṣya idaṁ kṛpākṛtaṁ duḥkhaṁ kathaṁ bahu ? nedaṁ bahu kṛpāduḥkhamiti bhāvaḥ||
kiṁ ca| aparamidamatrottaramityāha-
bahūnāmekaduḥkhena yadi duḥkhaṁ vigacchati|
utpādyameva tadduḥkhaṁ sadayena parātmanoḥ||105||
ekasya puruṣasya duḥkhena bahūnāṁ sattvānāṁ yadi duḥkhaṁ vigacchati nivartate, tadā utpādyameva janayitavyametattādṛśaṁ duḥkham| sadayena kṛpātmakena parasyātmanaśca||
utsūtratāmasya pariharannāha-
ataḥ supuṣpacandreṇa jānatāpi nṛpāpadam|
ātmaduḥkhaṁ na nihataṁ bahūnāṁ duḥkhināṁ vyayāt||106||
yata eva utpādyameva tadduḥkhaṁ kṛpālunā svaparātmanoḥ ata eva supuṣpacandreṇa bodhisattvena| nṛpādāpadaṁ nṛpasya vā rājña āpadam| jānatāpi budhyamānenāpi| ātmaduḥkhaṁ na nihataṁ na nivartitam| upekṣitamiti yāvat| tathā rājño'pi paralokaduḥkham| kimiti ? bahūnāṁ duḥkhināṁ vyayāt| duḥkhasyeti prakṛtaṁ ṣaṣṭhayantatayā saṁbadhyate| yaduktaṁ supuṣpacandrasyetivṛttake [samādhi. 35]-tathā hi-atīte'dhvani ratnapadmacandraviśuddhābhyudgatarājo nāma tathāgato'bhūt| sa bhagavān buddhakṛtyaṁ kṛtvā ciratarakālamavasthāya parinirvṛtaḥ| tasmiṁśca parinirvṛte śāsanāntardhānasamaye rājā śūradatto nāma babhūva| tasya ratnāvatī nāma rājadhānī| tasmin kāle dṛṣṭivipannāḥ sattvāḥ| teṣāmanukampārthaṁ bahavo bodhisattvā utpannāḥ pravrajitāḥ| te ca tato rāṣṭrajanapadebhyo nirvāsitāḥ samantabhadraṁ nāma araṇyavanakhaṇḍamupasṛtya viharanti sma sārdhaṁ supuṣpacandreṇa dharmabhāṇakena| atha khalu supuṣpacandrasya bodhisattvasya sattvān karuṇāyamānasya rahogatasya cetasi vitarka udapādi-yannvahaṁ janapadarāṣṭrarājadhānīrgatvā sattvān kumārgaprapannān kalyāṇe vartmani pratiṣṭhāpayāmi| sa tamarthaṁ sabrahmacāribhyo nivedayāmāsa| tairnivāryamāṇo'pi svayaṁ ca svāpadaṁ pratipadyamānaḥ tasya rājño'pi tato vanakhaṇḍānnirjagāma| sa krameṇa dharmaṁ deśayan tasya rājño rājadhānīmanuprāpto bahūn sattvān rājaputrāmātyapurohitaprabhṛtīn prakāraṁ vinīya satpathe vyavasthāpayan tena rājñā dṛṣṭaḥ| sahadarśanena prakuptaḥ sarva ca janakāyaṁ tadāvarjitaṁ pratipadya īrṣyādūṣitahṛdayaḥ| tadvadhārthaṁ svaputrānājñāpayāmāsa| tāṁśca tadvadhavimukhān pratipadya nandikaṁ vadhyaghātakamājñāpayāmāsa| tena tadājñāmanuvartamānena karacaraṇādicchedakrameṇa akṣīṇi ca saṁdaṁśikenoddhṛtya jīvitād vyaparopitaḥ| atha tasya bhikṣo rājamārgagatasya jīvitād vyaparopitasya śarīre anekānyadbhutāni babhūvuḥ| tāni pratipadya sa rājā niścitaṁ bodhisattva evāyaṁ bhikṣuriti paritāpagato bahutaraṁ paridevate sma| iti supuṣpacandrasyetivṛttakaṁ saṁkṣipya kathitam| vistareṇa punaḥ samādhirājasūtre [35] nirdiṣṭamiti tatraiva avadhāryam||
na cāpi kṛpāvatāṁ paraduḥkhaduḥkhināṁ mahadapi duḥkhaṁ bādhakamiti pratipādayannāha-
evaṁ bhāvitasaṁtānāḥ paraduḥkhasamapriyāḥ|
avīcimavagāhante haṁsāḥ padmavanaṁ yathā||107||
evaṁ parātmasamatayā bhāvitasaṁtānāḥ anābhogapravṛttacittasaṁtatayaḥ| paraduḥkhena samaṁ tulyaṁ priyaṁ sukhaheturyeṣāṁ te tathā| ātmasukhamapi paraduḥkhena duḥkhameva yeṣāmityarthaḥ| te avīcimavagāhante paravyasanasamuddharaṇāya tadduḥkhaṁ sukhameva manyamānāḥ| idamevāha-haṁsāḥ padmavanaṁ yathā| āvīcikamapi duḥkhaṁ sukhameva parārthe yeṣāṁ te| kena duḥkhahetunā anyena duḥkhino bhaviṣyanti ?
api ca| sukhamapi teṣāmasādhāraṇamevopajāyate parasukhena, ityupadarśayannāha-
mucyamāneṣu sattveṣu ye te prāmodyasāgarāḥ|
taireva nanu paryāptaṁ mokṣeṇārasikena kim||108||
duḥkhabandhanādvisaṁyujyamāneṣu sattveṣu satsu| ye te iti| teṣāmeva anubhavasiddhatvādidaṁtayā kathayitumaśakyāḥ, ata eva prāmodyasāgarāḥ saṁtuṣṭisamudrāḥ kṛpāvatāṁ saṁtāneṣu prādurbhavanti| taireva prāmodyasāgaraiḥ paryāptaṁ tadanyasukhavaimukhyāt parisamāptam| *******
ataḥ parārthaṁ kṛtvāpi na mado na ca vismayaḥ|
na vipākaphalākāṅkṣā parārthaikāntatṛṣṇayā||109||
tasmādyathāntaśo'varṇādātmānaṁ gopayāmyaham|
rakṣācittaṁ dayācittaṁ karomyevaṁ pareṣvapi||110||
abhyāsādanyadīyeṣu śukraśoṇitabinduṣu|
bhavatyahamiti jñānamasatyapi hi vastuni||111||
tathā kāyo'nyadīyo'pi kimātmeti na gṛhyate|
paratvaṁ tu svakāyasya sthitameva na duṣkaram||112||
jñātvā sadoṣamātmānaṁ parānapi guṇodadhīn|
ātmabhāvaparityāgaṁ parādānaṁ ca bhāvayet||113||
kāyasyāvayavatvena yathābhīṣṭāḥ karādayaḥ|
jagato'vayavatvena tathā kasmānna dehinaḥ||114||
yathātmabuddhirabhyāsātsvakāye'sminnirātmake|
pareṣvapi tathātmatvaṁ kimabhyāsānna jāyate||115||
evaṁ parārthaṁ kṛtvāpi na mado na ca vismayaḥ|
ātmānaṁ bhojayitvaiva phalāśā na ca jāyate||116||
tasmādyathārtiśokāderātmānaṁ goptumicchasi|
rakṣācittaṁ dayācittaṁ jagatyabhyasyatāṁ tathā||117||
adhyatiṣṭhadato nāthaḥ svanāmāpyavalokitaḥ|
parṣacchāradyabhayamapyapanetuṁ janasya hi||118||
duṣkarānna nivarteta yasmādabhyāsaśaktitaḥ|
yasyaiva śravaṇātrāsastenaiva na vinā ratiḥ||119||
ātmānaṁ cāparāṁścaiva yaḥ śīghraṁ trātumicchati|
sa caretparamaṁ guhyaṁ parātmaparivartanam||120||
yasminnātmanyatisnehādalpādapi bhayādbhayam|
na dviṣetkastamātmānaṁ śatruvadho bhayāvahaḥ||121||
yo māndyakṣutpipāsādipratīkāracikīrṣayā|
pakṣimatsyamṛgān hanti paripanthaṁ ca tiṣṭhati||122||
yo lābhasatkriyāhetoḥ pitarāvapi mārayet|
ratnatrayasvamādadyādyenāvīcīndhano bhavet||123||
kaḥ paṇḍitastamātmānamicchedrakṣetprapūjayet||
na paśyecchatruvaccainaṁ kaścainaṁ pratimānayet||124||
yadi dāsyāmi kiṁ bhokṣye ityātmārthe piśācatā|
yadi bhokṣye kiṁ dadāmīti parārthe devarājatā||125||
ātmārthaṁ pīḍayitvānyaṁ narakādiṣu pacyate|
ātmānaṁ pīḍayitvā tu parārthaṁ sarvasaṁpadaḥ||126||
durgatirnīcatā maurkhyaṁ yayaivātmonnatīcchayā|
tāmevānyatra saṁkrāmya sugatiḥ satkṛtirmatiḥ||127||
ātmārthaṁ paramājñapya dāsatvādyanubhūyate|
parārthaṁ tvenamājñapya svāmitvādyanubhūyate||128||
ye kecidduḥkhitā loke sarve te svasukhecchayā|
ye kecitsukhitā loke sarve te'nyasukhecchayā||129||
bahunā vā kimuktena dṛśyatāmidamantaram|
svārthārthinaśca bālasya muneścānyārthakāriṇaḥ||130||
na nāma sādhyaṁ buddhatvaṁ saṁsāre'pi kutaḥ sukham|
svasukhasyānyaduḥkhena parivartamakurvataḥ||131||
āstāṁ tāvatparo loke dṛṣṭo'pyartho na sidhyati|
bhṛtyasyākurvataḥ karma svāmino'dadato bhṛtim||132||
tyaktvānyonyasukhotpādaṁ dṛṣṭādṛṣṭasukhotsavam|
anyonyaduḥkhānād ghoraṁ duḥkhaṁ gṛhṇanti mohitāḥ||133||
upadravā ye ca bhavanti loke
yāvanti duḥkhāni bhayāni caiva|
sarvāṇi tānyātmaparigraheṇa
tatkiṁ mamānena parigraheṇa||134||
ātmānamaparityajya duḥkhaṁ tyaktuṁ na śakyate|
yathāgnimaparityajya dāhaṁ tyaktuṁ na śakyate||135||
tasmātsvaduḥkhaśāntyarthaṁ paraduḥkhaśamāya ca|
dadāmyanyebhya ātmānaṁ parān gṛhṇāmi cātmavat||136||
anyasaṁbaddhamasmīti niścayaṁ kuru he manaḥ|
sarvasattvārthamutsṛjya nānyaccintyaṁ tvayādhunā||137||
na yuktaṁ svārthadṛṣṭyādi tadīyaiścakṣurādibhiḥ|
na yuktaṁ syandituṁ svārthamanyadīyaiḥ karādibhiḥ||138||
tena sattvaparo bhūtvā kāye'smin yadyadīkṣase|
tattadevāpahatyāsmāt parebhyo hitamācara||139||
hīnādiṣvātmatāṁ kṛtvā paratvamapi cātmani|
bhāvayerṣyāṁ ca mānaṁ ca nirvikalpena cetasā||140||
eṣa satkriyate nāhaṁ lābhī nāhamayaṁ yathā|
stūyate'hamahaṁ nindyo duḥkhito'hamayaṁ sukhī||141||
ahaṁ karomi karmāṇi tiṣṭhatyeṣa tu susthitaḥ|
ayaṁ kila mahāṁlloke nīco'haṁ kila nirguṇaḥ||142||
kiṁ nirguṇena kartavyaṁ sarvasyātmā guṇānvitaḥ|
santi te yeṣvahaṁ nīcaḥ santi te yeṣvahaṁ varaḥ||143||
śīladṛṣṭivipattyādikleśaśaktyā na madvaśāt|
cikitsyo'haṁ yathāśakti pīḍāpyaṅgīkṛtā mayā||144||
athāhamacikitsyo'sya kasmānmāmavamanyase|
kiṁ mamaitadguṇaiḥ kṛtyamātmā tu guṇavānayam||145||
durgativyālabaktrasthenaivāsya karuṇā jane|
aparaṁ guṇamānena paṇḍitān vijigīṣate||146||
samamātmānamālokya yataḥ svādhikyavṛddhaye|
kalahenāpi saṁsādhyaṁ lābhasatkāramātmanaḥ||147||
api sarvatra me loke bhaveyuḥ prakaṭā guṇāḥ|
api nāma guṇā ye'sya na śroṣyantyapi kecana||148||
chādyerannapi me doṣāḥ syānme pūjāsya no bhavet|
sulabdhā adya me lābhāḥ pūjito'hamayaṁ na tu||149||
paśyāmo muditāstāvaccirādenaṁ khalīkṛtam|
hāsyaṁ janasya sarvasya nindyamānamitastataḥ||150||
asyāpi hi varākasya spardhā kila mayā saha|
kimasya śrutametāvat prajñā rūpaṁ kulaṁ dhanam||151||
evamātmaguṇān śrutvā kīrtyamānānitastataḥ|
saṁjātapulako hṛṣṭaḥ paribhokṣye sukhotsavam||152||
yadyapyasya bhavellābho grāhyo'smābhirasau balāt|
datvāsmai yāpanāmātramasmatkarma karoti cet||153||
sukhācca cyāvanīyo'yaṁ yojyo'smadvayathayā sadā|
anena śataśaḥ sarve saṁsāravyathitā vayam||154||
aprameyā gatāḥ kalpāḥ svārthaṁ jijñāsatastava|
śrameṇa mahatānena duḥkhameva tvayārjitam||155||
madvijñaptyā tathātrāpi pravartasvāvicārataḥ|
drakṣyasyetadguṇān paścādbhūtaṁ hi vacanaṁ muneḥ||156||
abhaviṣyadidaṁ karma kṛtaṁ pūrvaṁ yadi tvayā|
bauddhaṁ saṁpatsukhaṁ muktvā nābhaviṣyadiyaṁ daśā||157||
tasmādyathānyadīyeṣu śukraśoṇitabinduṣu|
cakartha tvamahaṁkāraṁ tathānyeṣvapi bhāvaya||158||
anyadīyaścaro bhūtvā kāye'smin yadyadīkṣase|
tattadevāpahṛtyarthaṁ parebhyo hitamācara||159||
ayaṁ susthaḥ paro duḥstho nīcairanyo'yamuccakaiḥ|
paraḥ karotyayaṁ neti kuruṣverṣyāṁ tvamātmani||160||
sukhācca cyāvayātmānaṁ paraduḥkhe niyojaya|
kadāyaṁ kiṁ karotīti chala(phala)masya nirūpaya||161||
anyenāpi kṛtaṁ doṣaṁ pātayāsyaiva mastake|
alpamapyasya doṣaṁ ca prakāśaya mahāmuneḥ||162||
anyādhikayaśovādairyaśo'sya malinīkuru|
nikṛṣṭadāsavaccainaṁ sattvakāryeṣu vāhaya||163||
nāgantukaguṇāṁśena stutyo doṣamayo hyayam|
yathā kaścinna jānīyādguṇamasya tathā kuru||164||
saṁkṣepādyadyadātmārthe pareṣvapakṛtaṁ tvayā|
tattadātmani sattvārthe vyasanaṁ vinipātaya||165||
naivotsāho'sya dātavyo yenāyaṁ mukharo bhavet|
sthāpyo navavadhūvṛttau hrīto bhīto'tha saṁvṛtaḥ||166||
evaṁ kuruṣva tiṣṭhaivaṁ na kartavyamidaṁ tvayā|
evameva vaśaḥ kāryo nigrāhyastadatikrame||167||
athaivamucyamāne'pi citta nedaṁ kariṣyasi|
tvāmeva nigrahīṣyāmi sarvadoṣāstvadāśritāḥ||168||
kva yāsyasi mayā dṛṣṭaḥ sarvadarpānnihanmi te|
anyo'sau pūrvakaḥ kālastvayā yatrāsmi nāśitaḥ||169||
adyāpyasti mama svārtha ityāśāṁ tyaja sāṁpratam|
tvaṁ vikrīto mayānyeṣu bahukhedamacintayan||170||
tvāṁ sattveṣu na dāsyāmi yadi nāma pramodataḥ|
tvaṁ māṁ narakapāleṣu pradāsyasi na saṁśayaḥ||171||
evaṁ cānekadhā datvā tvayāhaṁ vyathitaściram|
nihanmi svārthaceṭaṁ tvāṁ tāni vairāṇyanusmaran||172||
na kartavyātmani prītiryadyātmaprītirasti te|
yadyātmā rakṣitavyo'yaṁ rakṣitavyo na yujyate||173||
yathā yathāsya kāyasya kriyate paripālanam|
sukumārataro bhūtvā patatyeva tathā tathā||174||
asyaivaṁ patitasyāpi sarvāpīyaṁ vasuṁdharā|
nālaṁ pūrayituṁ vāñchāṁ tatko'syecchāṁ kariṣyati||175||
aśakyamicchataḥ kleśa āśābhaṅgaśca jāyate|
nirāśo yastu sarvatra tasya saṁpadajīrṇikā||176||
tasmānna prasaro deyaḥ kāyasyecchābhivṛddhaye|
bhadrakaṁ nāma tadvastu yadiṣṭatvānna gṛhyate||177||
bhasmaniṣṭhāvasāneyaṁ niśceṣṭānyena cālyate|
aśucipratimā ghorā kasmādatra mamāgrahaḥ||178||
kiṁ mamānena yantreṇa jīvinā vā mṛtena vā|
loṣṭādeḥ ko viśeṣo'sya hāhaṁkāraṁ na naśyasi||179||
śarīrapakṣapātena vṛthā duḥkhamupārjyate|
kimasya kāṣṭhatulyasya dveṣeṇānunayena vā||180||
mayā vā pālitasyaivaṁ gṛdhrādyairbhakṣitasya vā|
na ca sneho na ca dveṣastatra snehaṁ karomi kim||181||
roṣo yasya khalīkārāttoṣo yasya ca pūjayā|
sa eva cenna jānāti śramaḥ kasya kṛtena me||182||
imaṁ ye kāyamicchanti te'pi me suhṛdaḥ kila|
sarve svakāyamicchanti te'pi kasmānna me priyāḥ||183||
tasmānmayānapekṣeṇa kāyastyakto jagaddhite|
ato'yaṁ bahudoṣo'pi dhāryate karmabhāṇḍavat||184||
tenālaṁ lokacaritaiḥ paṇḍitānanuyāmyaham|
apramādakathāṁ smṛtvā styānamiddhaṁ nivārayan||185||
tasmādāvaraṇaṁ hantuṁ samādhānaṁ karomyaham|
vimārgāccittamākṛṣya svālambananirantaram||186||
bodhicaryāvatāre dhyānapāramitā nāma aṣṭamaḥ paricchedaḥ|
Links:
[1] http://dsbc.uwest.edu/node/4892