Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 1 sarvajñasiddhiḥ

1 sarvajñasiddhiḥ

Parallel Devanagari Version: 
1 सर्वज्ञसिद्धिः [1]
Editor: 
Thakur, Ananta Lal

ratnakīrti-nibandhāvalī

|| 1 ||

||sarvajñasiddhiḥ ||

namastārāyai

yasminnavajñā narakaprasūti-

rbhaktiśca sarvābhimatapradāyinī |

avyāhataṁ yo jagadekabandhuḥ

sa jñāyate sarvavidatra nirmalam ||

iha hi dharmajñādaparama navaśeṣajñamanicchannapi kumārilo dharmajña eva kevale pratiṣiddhe vedamupādeyamabhimanyamānaḥ paṭhati

dharmajñatvaniṣedhastu kevalo'tropayujyate |

sarvamanyadvijānaṁstu puruṣaḥ kena vāryate || iti |

tadayamācāryo'pi sarvasarvajñacaraṇareṇusanāthaṁ yāvadākāśaṁ jagadicchannapi tribhuvanacūḍāmaṇībhūtasaparikaraheyopādeyatattvajñapuruṣapuṇḍarīkaprasādhanādapyapramāṇakajaḍavaidikaśa-bdarāśipramukhasakaladurmatipravādapratihatirityantarnayannāha

heyopādeyatattvasya sābhyupāyasya vedakaḥ |

yaḥ pramāṇamasāviṣṭo na tu sarvasya vedakaḥ || ityādi ||

tadidānīmupayuktasarvajñameva tāvat prasādhayāmaḥ | paryante tu sarvasarvajñadohadamapyapaneṣyāmaḥ | svāsthyamāsthīyatām |

yo yaḥ sādaranirantaradīrghakālābhyāsasahitacetoguṇaḥ sa sarvaḥ sphuṭībhāvayogyaḥ |

yathā yuvatyākāraḥ kāminaḥ puruṣasya |

yathoktābhyāsasahitacetoguṇāśvāmī caturāryasatyaviṣayā ākārā iti svabhāvo hetuḥ |

tatra na tāvadāśrayadvāreṇa hetudvāreṇa vāsiddhisaṁbhāvanā | saṁkalparūḍhānāṁ caturāryasatyākārāṇāṁ cetoguṇatvamātrasya ca hetoḥ pratyātmavedyatvāt | nāpi sādaranirantaradīrghakālābhyāsalakṣaṇaṁ hetuviśeṣaṇamasaṁbhāvanīyam | tathā hi saṁsārasvabhāvaṁ duḥkhātiśayamapanetumiyaṁ saṁkalpārūḍhā caturāryasatyākārabhāvanā prārabdhā | asyāścāsaṁbhāvanā nāma kiṁ (1) bhāvyasya saṁkalpārūḍhatvāsaṁbhavāt (2) anarthitvāt (3) heyarūpāniścayāt (4) heyasya nityatvāt (5) tasyāhetutvāt (6) taddhetornityatvāt (7)heyahetvaparijñānāt (8) tadbādhakābhāvāt (9) bādhakāparijñānāt (10) cittasya doṣātmakatvāt (11) tasya vyavasthitaguṇatvāt (12) bhavāntarābhāvāt (13) dhvastadoṣapunarudbhavād veti trayodaśa vikalpāḥ ||

tatra na tāvadādyaḥ pakṣaḥ | saparikaraheyopādeyātmakasya caturāryasatyākārasya bhāvyasya vikalpārūḍhasya pratyātmavedyatvāt ||

nāpi dvitīyaḥ | duḥkhamātrasyāpi parityāgārthitvena vyāpteḥ sarvajanānubhavasiddhatvāt ||

nāpi tṛtīyaḥ | saṁsārātmano duḥkhasvarūpasya pratīteḥ | kathamasya duḥkhātmakatvamiti cet | saṁkṣepataḥ kathitaṁ

sākṣādduḥkhaprakṛti narakaṁ pretatiryakkharūpaṁ

martye śarma kvacana tadapi grastamevāsukhena |

devānāṁ ca kṣayamupagate puṇyapātheyapiṇḍe

caṇḍajvālāvyatikaramuco hanta bhogāsta eva || iti ||

na ca caturthaḥ | vārtamānikapañcaskandhātmakasya duḥkhasyotpādadarśanāt ||

na ca pañcamaḥ | duḥkhasya kādācitkatvāt ||

nāpi ṣaṣṭhaḥ | kāryakādācitkatvasya anityahetukatvena vyāptatvāt ||

nāpiṁ saptamaḥ | duḥkhe viparyāsatṛṣṇāpravṛtiśaktikarmabhiḥ sahitasyātmadṛṣṭilakṣaṇasya hetoḥ sāṁsārikapañcaskandhalakṣaṇakāryānyathānupapattito niścayāt | yadāhuḥ

ahaṁkārastāvattadanu mamakārastadubhaya -

prasūto rāgādistadahitamaterdveṣadahanaḥ |

tataḥ śeṣaḥ kleśastata udayinaḥ karmavisarā -

dvisārī saṁsāraḥ śaraṇarahito dāruṇataraḥ ||

tasmāttṛṣṇāviparyāsāvātmadṛṣṭipuraḥsarau |

saṁsāriskandhajanakau nirṇītau kāryahetutaḥ ||

ātmadarśanasya cāvidyātvamātmapratikṣepato draṣṭavyam | tadabhāve'pi kṣaṇabhaṅgaprastāve paralokādikamanākulamavasthāpitam ||

na cāṣṭamaḥ | ātmadṛṣṭirūpāyāḥ avidyāyāḥ pratipakṣabhūtasya nairātmyadarśanasya saṁbhavāt ||

nāpinavamaḥ | nairātmyadarśanasya mārgaśabdavācyasya pramāṇato niścitatvāt ||

daśamo'pyasaṁbhavī | doṣāvasthāyāṁ cittasya saṁskārāpekṣatvāt | yo hi yatsvabhāvastasmin svabhāve vyavasthito na saṁskāramapekṣate | yathā doṣamapanīya tapanīyamakṣayadaśāyāmavasthitam | apekṣate ca cittamavidyāvasthāyāṁ saṁskāramiti vyāpakaviruddhopalabdhiḥ | pratiṣedhyasya tatsvabhāvatvasya yadvyāpakaṁ saṁskāranirapekṣatvaṁ tadviruddhaṁ tadapekṣatvamiti cittasya doṣātmakatvakṣatiḥ ||

ekādaśo'pyayuktaḥ | cetasastattatsaṁskārātiśaye prajñātiśayadarśanāt ||

na ca dvādaśaḥ | paralokaprasādhanāt | tathā hi,

yaccittaṁ taccittāntaraṁ pratisandhatte |

yathedānīntanaṁ cittam |

cittaṁ ca maraṇakālabhāvīti svabhāvahetuḥ |

na cārhaccaramacittena vyabhicāraḥ | tasyāgamamātrataḥ pratītatvāt | niḥkleśacittāntarajananād vā | hetorvā kleśe satīti viśeṣaṇādityanāgatabhavasiddhiḥ | evaṁ yaccittaṁ taccittāntarapūrvakaṁ yathedānīntanaṁ cittam | cittaṁ ca janmasamayabhāvītyarthataḥ kāryaheturityatītabhavasiddhiḥ ||

na ca trayodaśaḥ | doṣakāraṇasyātmadarśanasya yadviruddhaṁ nairātmyadarśanaṁ tasya nirupadravatvāt | bhūtārthatvāt | svabhāvatvācca | sarvadāvasthiteḥ | tannāyaṁ viśeṣaṇāsiddho'pi hetuḥ | tathāpī dṛśo'bhyāso na kasya cid dṝśyata iti cet | na dṛśyatām | saṁbhāvanā tāvadaśakyapratiṣedhā | idānīntanajanapravṛtiścāvyāhateti nāparaṁ gamyate | ata evedaṁ saṁbhāvanānumānamucyate ||

na caiṣa viruddho hetuḥ | sapakṣe kāminyākāre saṁbhavāt | na cānaikāntikaḥ | abhyāsasahitaceto guṇasphuṭapratibhāsayoḥ kāryakāraṇayorghaṭakumbhakārayoriva sarvopasaṁhāreṇa pratyakṣānupalambhataḥ kāryakāraṇabhāvasiddhāvabhyāsasahitacetoguṇatvasya sādhanasya sphuṭapratibhāsakaraṇayogyatayā vyāptisiddheḥ | tathā hi vyāptyadhikaraṇe kāmāturavartini yuvatyākāre sādaranirantaradīrghakālābhyāsasahitacetoguṇāt pūrvamanupalabdhiḥ sphuṭābhasya | paścādabhyāsasaṁvedanaṁ sphuṭābhasaṁvedanamiti | trividhapratyakṣānupalambhasādhyaḥ kāryakāraṇabhāvaḥ sphuṭapratibhāsābhyāsasacivacittākārayoriyamupapannā sarvopasaṁhāravatī vyāptiḥ | ato'naikāntikatāpyasaṁbhavinītyanavadyo hetuḥ ||

nanu kathamanumānataḥ sarvajñasiddhipratyāśā | tasya parokṣatvena tatpratibaddhaliṅgā niścayāt kiṁ ca sarvajñasattāsādhane sarvo heturna trayīṁ doṣajātimatipatati | sarvajñe hi dharmiṇyasiddhatvam | asarvajñe hi viruddhatvam | ubhayātmakepyanaikāntikatvamiti ||

api ca abhyāsāt kāraṇātkāryasya sphuṭābhasya pratītau nāvaśyaṁ kāraṇāni kāryavanti bhavantītyanaikāntikatā | atha sphuṭībhāvayogyatānumīyate | sāpi śaktirucyate | sā ca kārye'nantarā sāntarā vā | tatrādyā kāryasamadhigamyā | na cādhigatakāryasya tayā kaścidupayogaḥ | dvitīyā tu kāryāvasāyamaikāntikaṁ na sādhayet ||

na ca kāryāpratītau yogyatāniścayaḥ saṁbhavī | nāpi yogyatāmātrasādhanekṛtārthaḥ sāghanavādī | sarvajñajñāne kārye vivādasya tādavasthyād | bhavatu sphuṭībhāvasya siddhiḥ | tathāpi kaḥ prastāvaḥ sarvajñavivāde sādhanamārabdhavataḥ sphuṭatvaṁ cetasaḥ sādhayitum ||

kiṁ ca prasiddhānumāne bhūtalasya dharmiṇaḥ kumbhakāraghaṭayorapi dharmayoḥ pratītatvāt kāryakāraṇabhāvo grahītuṁ śakyata eva | prastute tu kāmāturasantānavartino yuvatyākārasya dharmiṇastatpragatābhyāsasphuṭatvayorapi dharmayoḥ parokṣatvāt | kathaṁ kāryakāraṇagṛhītiḥ | yathā ca naiyāyikaṁ prati yuṣmābhirucyate pratyakṣato na kāryamātraṁ puruṣavyāptaṁ sidhyati | kiṁ tvavāntarameva ghaṭajātīyaṁ kāryamiti tathā nākāramātramabhyāsapūrvakaṁ sidhyati | kiṁ tvavāntarameva yuvatyākārasāmānyamiti vyaktameva | na cābhyāsakāryaḥ sphuṭībhāvaḥ | tadabhāve'pi svapne darśanāt ||

kiṁ ca sarvavido'pi yadi caturāryasatyaparijñānataḥ sarvajñatāsthitiḥ, tarhi ghaṭādikatipayavastujñāne'pi sarvajñateti sādhvī śuddhiḥ | api ca

jñānavān mṛgyate kaścit taduktapratipattaye |

ajñopadeśakaraṇe vipralambhanaśaṅkibhiḥ ||

iti yuṣmābhirevocyate | na ca sarvajñānavān viśeṣaniṣṭhatayādhigantuṁ śakyate | na cāsya sattāmātrasiddhau kaścidupayogaḥ, pravṛtteranaṅgatvāditi sarvamasamañjasam ||

atrocyate | na vayaṁ sākṣātsarvajñasattāpratijñāyāṁ hetuvyāpāramanumanyāmahe | bhūdharādhīnavahnisattāvat | kintu caturāryasatyākārasvarūpe dharmiṇi sphuṭābhatvasya sādhyasyāyogavyavacchedārthaṁ parvate'gnimātrāyogavyavacchedavat | sphuṭābhatvaṁ tu kāminyākārādidṛṣṭānte dṛṣṭameva | tacca parvatīyāgnivat | pakṣadharmatābalataḥ satyacatuṣṭayādhikaraṇaṁ sidhyat sarvajñatāmācakṣmahe | yathoktam

ityabhyāsabalāt parisphuṭadaśākoṭiḥ sphurat saṁbhavī

heyādeyatadaṅgalakṣaṇaguṇaḥ sarvajñatā saiva naḥ || iti |

tadatrābhyāsasahitacaturāryasatyākāraḥ samagro dharmī sāmagryamabhyāsaviśiṣṭacetoguṇatvamātraṁ hetuḥ sphuṭībhāvayogyatāsādhyam | yathā sāgnitvānagnitvasandehe parvatātmā pramāṇapratīto dharmī | tathātrāpi sarvajñatvāsarvajñatvavivāde'hi pratyātmaviditaḥ satyacatuṣṭayākāro dharmī | tasmāt sphuṭābhatvena sādhyena dṛṣṭānte vyāptisiddherastyeva tatpratibaddhaliṅganiścayaḥ | sādhyasandehe'pi dharmiṇaścaturāryasatyākārasya siddherna trividhadoṣajāteravasaraḥ | yogyatāyāḥ prasādhanena ca kāraṇāt kāryapratītāvanaikāntikatvamityapyanabhyupagamapratihatam | yogyatā ca sāntaraiva sādhyate | iyaṁ ca na gamayatu nāmaikāntataḥ kāryasattvam | anupapadyamānaṁ punarasya saṁbhavamākṣipatyeva | tadā bhāvini kārye sandehe'pi kāraṇayogyatā niścīyata eva | brīhyādau bhāviphalāniścayepi yogyatāniścayena pravṛtteḥ | anyathā śilāśakalāderapyupādānaprasaṅgaḥ |

tajjātīyasya śarāvasthapaṅkoptasya sāmarthyamupalabdhamiti cet | atrāpi kāminyākāre bhāvanājātīyasya sphuṭībhāvakaraṇayogyatā dṛṣṭeti samānam |

evaṁ yogyatāmātrasādhanenaiva kṛtārthaḥ sādhanavādī | sarvajñakāraṇabhāvāttadabhāvavādināṁ nirdalanāt | kāryasya va traikālikasya sambhāvanāprasādhanāt | muttkyarthināṁ ca pravṛtteravirodhāt | vādino'pi tanmātrasādhanasyābhipretatvāt | ataeva kaḥ prastāvaḥ sarvajñasattāvivāde sphuṭībhāvasādhanasyetyādyapyanavakāśam | sarvajñaśabdena sphuṭībhāvayogyatāyā vivakṣitatvāt | tathā kāryakāraṇapratītirapi saṁbhavatyeva | tathā hi kāminyabhyāsasantatisahacāri saṁbhramakāyavacodarśanameva kāminyākārasya tadbhāvanāyāśca darśanam | tathābhūtakāyavaco'darśanameva bhāvanāyā adarśanam | evaṁ sphuṭapratibhāsasantatisahacāriviśiṣṭakāyavacodarśanaṁ sphuṭapratibhāsadarśanam | tathāvasthitakāyavaco'darśanameva sphuṭapratibhāsādarśanamityastyeva prastute'pi pratyakṣānupalambhataḥ kāryakāraṇabhāvapratītiḥ | iyaṁ ca tathāvasthakāmāturaśarīravacanagrahaṇe tadekadeśabhūtayuvatyākārābhyāsasphuṭapratibhāsagrahaṇavyavasthā vyāvahārikeṇāvaśyaṁ svīkartavyā | anyathā cityacaityarūparasagandhasparśaparamāṇupuñjādyātmakasya kumbhakāraghaṭapradeśāderapi rūpaikadeśagrāhakaṁ cakṣuḥpratyakṣaṁ na samudāyavyavasthāpakamiti sarvavyāvahārikapramāṇocchedaprasaṅgaḥ | tathā bāhyaghaṭakāminyādīnāṁ śaktikṛtasya mahato jātibhedasya saṁbhavādanyajātīyavyāptigrahe'nyajātīyād buddhimadanumānamayuktam | saṁkalpārūḍhānāṁ tu jalajvalanayuvatyākārādīnāṁ bāhyatvenādhyastānāmapi vijñānaikasvarūpatayaikajātīyatvamastīti bhāvanāsahitākāramātreṇaiva vaiśadyavyāptirastu ||

na ca svapne sphuṭatāvyabhicāraḥ | bhāvanāsiddhalakṣaṇayorhetvorjātibhede tatkāryayorekatvābhimāne'pi jātibhedasyāvaśyaṁ svīkartavyatvāt | dṛśyate hi siddhasādhyā vaiśadyajātiranapekṣya viparītabhāvanāṁ nidrāvicchede vicchidyamānā | bhāvanābhāvinī tu na vinā vipakṣābhyāsaṁ jāgrato'pi yadāhuḥ

svapne'pi sphuṭatā tathaiva na tathāpyekatvamevānayo -

rna prākārasamatvameva samatāṁ jāteḥ samāmaṁgati |

anyannidhanirodhabādhyamitaradbādhyaṁ prayatnaiḥ puna-

rvaiśadyaṁ viparītabhāvanabalān nairghṛṇyabhede yathā || iti ||

yadapi ghaṭādikatipayajñāne'pi sarvajñaḥ syādityuktam | tatrāpi

ghaṭādiprakṛtāśeṣavedane'pi bhayaṁ bhavā -

ddhīyet yadi ko doṣaḥ so'pi sarvajñatāṁ vrajet |

saṁsāraduḥkhamokṣāya spṛhayanto vayaṁ puna -

rbhajema tadupāyajñaṁ sthātuṁ tadgītavartmani ||

ityuttaraṁ draṣṭavyam | tathā sattāmātre vipratipannān prati sattaiva kevalā prasādhitā | viśeṣajijñāsāyāṁ tu pramāṇopapannakṣaṇikanairātmyavādina eva sugatasya bhagavataḥ sarvajñatā |

ata etadapi nirastaṁ yadāha bhaṭṭaḥ

sugato yadi sarvajñaḥ kapilo neti kā pramā |

athobhāvapi sarvajñau matabhedaḥ kathaṁ tayoḥ || iti ||

tasmāt

uktakrameṇa munirājanaye pramāyāḥ

śaktirvyanakti gatimapramitāṁ kṛpāṁ ca |

anyatra tu dvayamudastamado'stamāne

tenaika eva śaraṇaṁ sa nirātmavādī ||

iti viśeṣasiddhirapyanavadyeti sarvamanākulamākulādhayaḥ pare na pratipadyante | sādhane'sminnavadye'pi durnītidahanadagdhabuddhayaḥ punarapyetadācakṣate | bādhakapramāṇasadbhāvāt sarvajñasyāsadvyavahāro yuktaḥ sadvyavahārapratiṣedho vā prasādhakapramāṇābhāvādveti ||

atra vicāryate kiṁ punarasya bhagavato bādhakaṁ pramāṇaṁ pratyakṣamanumānaṁ śabdādikaṁ veti vikalpāḥ ||

na tāvat pratyakṣam | pratyakṣaṁ hi kevalapradeśādau pravartamānaṁ svapravṛttiyogyameva tatra vastu pratiṣedhati | na vastumātram | na ca sarvajñasya pratyakṣapravṛttiyogyatāsti | svabhāvaviprakṛṣṭatvāttasya ||

syādetat | na vayaṁ pratyakṣaṁ pravartamānamabhāvaṁ sādhayatīti brūmaḥ | kiṁ tarhi | nivartamānam | tathā hi yatra vastuni pratyakṣasya nivṛttistasyāsadbhāvaḥ | yathā śaśaviṣāṇādeḥ | yatra tu pratyakṣasya pravṝttistasya sadbhāvo yathā ghaṭādeḥ | asti ca sarvajñe pratyakṣanivṛttiḥ | tadasyāpyabhāvaḥ kena nivāryata iti ||

ucyate | nivartamānaṁ pratyakṣamabhāvaṁ sādhayatīti ko'rthaḥ | kiṁ pratyakṣasya yā nivṛttistato'bhāvasiddhiḥ, nivṛttisahitādvā pratyakṣāt, nivṛttādvā pratyakṣāditi |

nādyaḥ pakṣaḥ | satyapi vastuni pratyakṣanivṛtterupalabhyamānāyā vastvabhāvaniya tatvāsiddheḥ ||

nāpi dvitīyaḥ | svābhāvena saha kasyacit sāhityānupapatteḥ | anyathā tannivṛttatvānupapatteḥ ||

na ca tṛtīyaḥ | tathā hi nivṛttāt pratyakṣādabhāvasiddhirityasataḥ pratyakṣādityuktaṁ bhavati | na cāsato hetubhāvaḥ saṁbhavati | sarvasāmarthyavirahalakṣaṇatvāttasya | na hi tacca nāsti tena ca pratipattiriti nyāyyam | ato na tāvat pratyakṣaṁ sarvajñabādhakam ||

nāpyanumānam | taddhi trividhaliṅgajatvena trividham | tatra kāryasvabhāvayorvidhisādhanatvāt, pratiṣedhe sādhye'navasaraḥ | na ca dṛśyānupalambhaḥ tatprabhedo vā kāryānupalabdhyādiryogyānupalambho vā parābhimato'tra pramāṇam | sarvajñatāyāḥ svabhāvaviprakṛṣṭatvenādṛśyatvāt ||

nanu kāraṇānupalambhādeva sarvajñatāpratiṣedhaḥ sidhyati | tathā hi tatkāraṇamindriyavijñānaṁ vā mānasaṁ vā bhāvanābalajaṁ vā | bhāvanābalajamapi cākṣuṣaṁ vā, mānasaṁ veti vikalpāḥ |

tatra na tāvaccakṣurindriyavijñānamaśeṣārthagrāhi | tasya pratiniyatārthaviṣayatvāt | deśāntare kālāntare [ca] tathaiva pratiniyamaḥ | anyathā hetuphalabhāvābhāvaprasaṅgāt | anekendriyavaiyarthyaprasaṅgācca | tathā ca kārikā

ekendriyapramāṇena sarvajño yena kalpyate |

nūnaṁ sa cakṣuṣā sarvān rasādīn pratipadyate||

yajjātīyaiḥ pramāṇaiśca yajjātīyārthadarśanam |

bhavedidānīṁ lokasya tathā kālāntare'pyabhūt || iti ||

tataścaivaṁ prayogaḥ kartavyaḥ |

buddhacakṣurnātītādiviṣayam |

cakṣustvāt |

asmadādicakṣurvat |

acakṣurvā |

atītādiviṣayatvāt |

śabdavat |

iti sarvametat śrotrādāvapi draṣṭavyam | na cakṣurādiprakarṣaḥ svārthamatikramya dṛṣṭa | kārikā

yatrāpyatiśayo dṛṣṭaḥ sa svārthānatilaṅghanāt |

dūrasūkṣmādivṛttau syānna rūpe śrotravṛttitaḥ (?tā) ||

bṛhaṭṭīkā ca

śrotragamyeṣu śabdeṣu dūrasūkṣmopalabdhitaḥ |

puruṣātiśayo dṛṣṭo na rūpādyupalambhanāt ||

cakṣuṣāpi ca dūrasthasūkṣmarūpopalambhanam |

kriyate'tiśayaprāptyā na tu śabdādidarśanam ||

na caitad vaktavyam | yadi nāmaikaikenendriyeṇa tajjñānena vā sarvasyāgrahaṇaṁ tathāpi pañcabhirindriyaistajjñānairvā svasvaviṣayapravṛttairevātiśayaprāptairbhaviṣyatīti | ekaikasyāpi niḥśeṣasvaviṣayagrahaṇādarśanāt | paracittādyatīndriyāṇāṁ grahaṇā(bhāvā) cca | tadevamindriyamindriyavijñānaṁ vā nāśeṣagrāhīti na prathamaḥ pakṣaḥ ||

nāpi dvitīyaḥ | tathā hi yadyapi tanmānasaṁ sarvārthaviṣayaṁ tathāpi na tasya svātantryeṇārthagrahaṇe vyāpāro'sti| manaso bahirasvātantryāt | anyathā'ndhavadhirādyabhāvaprasaṅgaḥ | teṣāmapi manaso bhāvāt | pāratantrye cendriyajñānaparigṛhītārthaviṣayatvādatītānāgatadūrasūkṣmavyavahitaparacittāderarthasyendriyaparijñānāgocarasya manasā paricchedo na prāpnotīti kathaṁ sarvajñatā ||

na ca bhāvanābalajaṁ sarvārthagrāhīti tṛtīyaḥ pakṣaḥ | tathā hi tadbhāvanābalajamapi yadīndriyāśritamiti caturthaḥ pakṣaḥ, tadā so'saṅgataḥ | indriyasya tajjñānasya ca niyataviṣayaviṣayatvapratipādanāt ||

atha bhāvanābalena tathāvidhamutpannaṁ manovijñānaṁ sarvārthagrāhīti pañcamaḥ pakṣaḥ | tadānvarthatvāt pratyakṣaśabdasya tasya ca bhāvanābalāvalambino'pyanakṣajatvāt nārthasākṣātkāritvamastīti pratipādanīyam | kiṁ ca svaviṣayasīmānamanatipatyaiva prakarṣo'pi dṛśyate | na tu sarvaviṣayatveneti | kathaṁ tenāpi sakalārthajātādivedanam |

yato na kasyacidabhyāse'pyatīndriyārthadarśitvamupalabdham ||

bṛhaṭṭīkā

ye'pi sātiśayā dṛṣṭāḥ prajñāmedhābalairnarāḥ |

stokastokāntaratvena na te'tīndriyadarśanāḥ ||

prājño'pi ca naraḥ sūkṣmānarthān draṣṭuṁ kṣamo'pi san |

sajātīranatikrāmannātiśete parānapi ||

ekāvavarakasthasya pratyakṣaṁ yatpravartate |

śaktistatraiva tasya syānnaivāvavarakāntare ||

ye cārthā dūravicchinnā deśaparvatasāgaraiḥ |

varṣadvīpāntarairye ca kastān paśyedihaiva san ||

atra varṣaḥ kālaviśeṣaḥ |

evaṁ śāstravicāreṣu dṛśyate'tiśayo mahān |

na tu śāstrāntarajñānaṁ tanmātreṇaiva sidhyati ||

jñātvā vyākaraṇaṁ dūraṁ buddhiḥ śabdāpaśabdayoḥ |

ākṛṣyate na nakṣatratithigrahaṇanirṇaye ||

jyotirvicca prakṛṣṭo'pi candrārkagrahaṇādiṣu |

na bhavatyādiśabdānāṁ sādhutvaṁ jñātumarhati ||

tathā vedetihāsādijñānātiśayavānapi |

na svargadevatāpūrvapratyakṣīkaraṇe kṣamaḥ ||

daśahastāntaraṁ vyomno ye nāmotplupya gacchati |

na yojanamasau gantuṁ śakto'bhyāsaśatairapi |

tasmādatiśayajñānairatidūragatairapi |

kiñcidevādhikaṁ jñātuṁ śakyate natvatīndriyam || iti ||

pratyakṣasūtre tu kāśikākāraḥ paramatamāśaṅkyāha, tanna, avagataviṣayatvād bhāvanāyāḥ | na cākasmādavagaterūtpattiḥ saṁbhavati | sarvotpattimatāṁ kāraṇavattvāt | atha pramāṇāntarāvagataṁ bhāvyate | kiṁ bhāvanayā | tata eva tatsiddheḥ | kiṁ ca tatpramāṇam | na tāvadanumānaṁ dharmādharmayoḥ pūrvamagrahaṇena tadvayāptaliṅgasaṁvedanāsaṁbhavāt | jagadvaividhyārthāpatterapi hi kimapi kāraṇamastīti etāvadunnīyate | na tu kaścidviśeṣaḥ | na cānirdiṣṭaviśeṣaviṣayā bhāvanā bhavati | yogaśāstreṣvapi hi viśeṣā eva dhyeyatayopadiśyante |

dhyeya ātmā prabhuryo'sau hṛdi dīpa iva sthitaḥ |

ityādibhiḥ |

āga(ma)mānāttarhi avagataṁ bhāvayiṣyate | yadi pramāṇāttadā tata evāvagateḥ | kiṁ bhāvanayā | hānopādānārthaṁ hi vastu jijñāsyate | te ca tata eva siddhe iti vyarthā bhāvanā | kāruṇiko'pi hi dharmāgamāneva śiṣyebhyo vyācakṣīta | na bhāvanābhedamanubhavet |

atha vipralambhabhūyiṣṭhatvādāgamānāṁ pramāṇamāgamo na veti vicikitsamāno bhāvanayā jijñāsate | tanna | tato'pi tadasiddheḥ | bhāvanāvalapariniṣpannamapi jñānamanāśvasanīyārthameva | abhūtasyāpi bhāvyamānasyāparokṣārthavat prakāśanāt | yathā hi tairevoktam

tasmād bhūtamabhūtaṁ vā yad yadevābhibhāvyate |

bhāvanāpariniṣpattau tat sphuṭā kalpadhoḥ phalam ||

api ca bhāvanābalajamapramāṇam | gṛhītagrahaṇāt | yāvadeva hi gṛhītaṁ tāvadeva bhāvanayā viṣayīkriyate | mātrayāpyadhikaṁ na bhāvanā gocarayati | yogābhyāsāhitasaṁskārapāṭavanimittā hi smṛtireva bhāvaneti gīyate | sā ca na pramāṇamiti sthitameva | na ca taduttarakālaṁ sākṣātkārijñānamudetīti pramāṇamasti | indriyasannikarṣamantareṇārthasākṣātkārasya kvacidadarśanāt | yogināṁ dharmādharmayoraparokṣapratibhāsaṁ jñānaṁ nāsti, indriyasannikarṣābhāvādasmadādivat ||

vācaspatistu kaṇikāyāmāha | satyaṁ śrutānumānagocaracāriṇī bhāvanā viśadābhajñānaheturiti nāvajānīmahe | kintu yadviṣayajātaṁ tadeva viśadapratipattigocaraḥ | na jātu rūpabhāvanāprakarṣo rasaviṣayavijñānavaiśadyāya kalpate |

nanu na viṣayāntaravaiśadyahetubhāvaṁ bhāvanāyāḥ saṁgirāmahe | kintu śrutānumānaviṣayavaiśadyahetutāmeva | tadviṣayaśca samastavastunairātmyamiti tadbhāvanāprakarṣaḥ samastavastunairātmyaṁ viśadayan samastavastuviśadatāmantareṇa tadanupapatteḥ samastavastuvaiśadyamāvahatītyuktam |

satyamuktam | ayuktaṁ tu tat | tathā hi nāgamānumānagocaratvaṁ nirātmanāṁ vastubhedānāṁ paramārthasatām | nahi te eteṣāmanyanivṛttimātrāvagāhinī paramārthasatsvalakṣaṇaṁ gocarayitumarhataḥ | nāpi tadviṣayā bhāvanā | tadagrāhyamapi svalakṣaṇaṁ tadadhyavaseyatayā tadviṣaya iti tadyonirapi bhāvanā tadviṣayeti tatprakarṣastadvaiśadyaheturiti cet | na | tadadhyavaseyasyāpi paramārthasatvābhāvāt | tathā hi yadanumānena gṛhyate yaccādhyavasīyate te dve apyanyanivṛttī, na vastunī | svalakṣaṇāvagāhitve'bhilāpasaṁsargayogyapratibhāsānupapatteḥ ||

mā bhūttayoḥ svalakṣaṇaṁ viṣayaḥ | tatprabhavabhāvanāprakarṣaparyantajanmanastu viśadābhasya cetaso bhaviṣyati | kāminīvikalpaprabhavabhāvanāprakarṣādiva kāmāturasya kāminīsvalakṣaṇasākṣātkāraḥ | karikumbhakaṭhorakucakalaśahāriṇi hariṇaśāvalolalocane campakadalāvadātagātralate lāvaṇyasarasi nirantaralagnalalitadoḥkandalīmūla māliṅganamaṅgane preyasitare prayaccha | sañjīvaya jīviteśvari, patito'smi tava caraṇanalinayoritivacanakāyaceṣṭayorupalabdheḥ | asti ca vikalpāvikalpayoḥ kathañcit samānaviṣayateti nātiprasaṅga iti cet | satyam | saṁbhavatyayamanubhavo na punarasyārthe prāmāṇyasaṁbhavaḥ | atadutpatteratadātmanastadavyabhicāraniyamāyogāt | atādātmyaṁ cārthasya vijñānādatirekāt | anatireke'pi ca vijñānānāmanyonyasya bhedādatādātmyāt | ekasya vijñānasyetaravijñānavedanānupapatteḥ | vijñānasvalakṣaṇaikatvābhyupagame ca tannityamekamadvitīyaṁ brahmābhyasanīyamiti kṣaṇikanairātmyābhyāsābhyupagamo dattajalāñjaliḥ prasajyeta | tanna tādātmyāttasyāvyabhicāraḥ | nāpi tatkāryatvāt | bhāvanāprakarṣakāryaṁ khalvetanna viṣayakāryam | yadyucyeta pāramparyeṇa tatkāryamanumānavat | yathā hi vahnisvalakṣaṇāddhūmasvalakṣaṇam | tato dhūmānubhavastato dahana vikalpaḥ, tataścānumānamutpannamiti pāramparyeṇa vahnipratibandhāt prāpakaṁ ca vahnerdāhapākakāriṇaḥ tathedamapi anumānajanitabhāvanāprakarṣaparyantajaṁ pāramparyeṇārthaprasūta tayā tadavyabhicāraniyamāttatra pramāṇamiti | tat kimanumānena vahniṁ vyavasthāpya bhāvayato yadvahniviṣayamativiśadavijñānaṁ tatpramāṇamiti | omiti brubāṇasya parvatanitambārohaṇe satīndriyasannikarṣajanmano dahanavijñānasya bhāvanādhipatya viśadābhavijñānena saha saṁvādaniyamaprasaṅgaḥ | visaṁvādaśca bahulamupalabhyate | lakṣaṇayogini ca vyabhicārasaṁbhave tallakṣaṇameva bādhitamiti viśadābhamapi prātibhamiva saṁśayākrāntamapramāṇam | tadbhāvanāyā bhūtārthatvaṁ na tajjaviśadābha vijñānaprāmāṇyahetuḥ, vyabhicārāt | evañca prāsarpakasyeva saktukarkarīprāptimūlalābhamanorathaparamparāhito dvaviṇasaṁbhārasākṣātkārastathāgatasya nirātmakasamastavastusākṣātkāra ityāpatitam | sarvārthavastubhāvanāparikarmitacittasantānavartivijñānaṁ pratyālambanapratyayatvamarthamātrasya |

tathā ca tadutpatteḥ tadavyabhicāraniyama iti cet | na | arthasya hyālambanapratyayatvavijñānaṁ pratīndriyāpekṣatvena vyāptam | taccāsmātsvaviruddhopalabdhyā vyāvartamānamālambanapratyayatāmapyarthasya nivartayati | na khalvindhanaviśeṣo dhūmaheturiti vināpi dahanaṁ sahasreṇāpi saṁskārairdhūbhamādhate | tadādhāne vā samastakārya hetvanumānocchedaprasaṅgaḥ | bhāvanāyāśca bhūtārthāyā arthānapekṣāyā eva viśadavijñānajananasāmarthyamupalabdha kāmāturādivartinyā iti bhūtārthāpi tannirapekṣaiva samartheti nārthasyālambanapratyayatvaṁ śakyāvagamam | api ca ālambanapratyayā api ta evāsya kṣaṇā yujyante, ye tasya purastāttanā avyavadhānāstathā ca ta evāsya grāhyā na punaḥ pūrvatarāḥ | tatkālā anāgatāśceti na sarvaviṣayatā | atha dṛśyamānā dhātutrayaparyāpannāḥ prāṇabhṛto janmāntaraparivartopāttātītānāgataskandhakadambakopādānopādeyātmāna iti taddarśanaṁ dṛśyamānatādātmyena tadviśeṣaṇatayātītānāgatamapi gocarayati | na cāsmadādidarśanasyāpi tathātvaprasaṅgaḥ, rāgādimalāvṛtatvāt | tasya ca bhagavato nirmṛṣṭanikhilakleśopakleśamalaṁ vijñānamanāvaraṇaṁ paritaḥ pradyotamāna mālambanapratyayaṁ sarvākāraṁ gocarayet | tasya ca sākṣāt paramparayā ca kathañcit sarveṇa saṁbandhād deśkālaviprakīrṇavastumātraviśiṣṭasvabhāvatayā tathaiva gocarayet | na caitat sarvagrahaṇamantareṇeti sarvaviṣayamasya vijñānamanāvaraṇaṁ siddham |

tadanupapannam | vicārāsahatvāt | tathā hīyamālambanapratyayasya sarvaviśiṣṭātmatā bhāvikī na vā | bhāvikī cet | na tāvatsarvasminnālambanapratyaye caikā saṁbhavati | ekasyānekavṛttitvānupapatteḥ | nānā cet | ālambanapratyayāśca sarve ceti tattvam | tathā ca na saṁbandha iti na tadgrahaṇe sarvagrahaṇam | vikalpāropitatayā tvavikalpakaṁ samastavastuviṣayaṁ sarvatra pratīyata iti subhāṣitam | svālambanapratyayamātragocaramevāvikalpakaṁ samastavastuviśiṣṭālambanādhyavasāyajananam | tenādhyavasāyānugatavyāpāramavikalpakamapi samastavastuviṣayaṁ bhavati | yadāha

vyavasyantīkṣaṇādeva sarvākārānmahādhiyaḥ |

iti cet | atha katipayavastvālambanānubhavasya kutastya eṣa mahimā yataḥ samastavastvavasāya iti | rāgādyāvaraṇavigamāditi cet | tarhi yathāvad vastūni paśyet | na punarasmādapārthatvamasyeti | tadayuktaṁ vikalpanirmāṇakauśalamasya yujyeta | tattvāvarakatā hi sulabhamalānāṁ kleśādīnāṁ na punarvikalpanirmāṇapratibandhatā | tasmād bhāvanāprakarṣamātrajatvāt, arthāvyabhicāraniyamābhāvāt, viśadābhamapi saṁśayākrāntatvādapramāṇamapratyakṣaṁ ceti sāmpratam ||

yadapi sadarthaprakāśanaṁ buddheḥ svabhāvo'sadarthatvaṁ cāgantukamiti, asati bādhake sadarthatvameveti, tadayuktam | anumitabhāvitavahniviṣayaviśadābhajñāna prāmāṇyaprasaṅgāt tadvidhasya kvacid bādhadarśanādaprāmāṇyamihāpi samānam | anyatrābhiniveśāt | tadiha yadi viśadābhavijñānahetutvaṁ bhāvanāyā viśeṣaṇatrayayogena sādhyate, tataḥ siddhasādhanam | bhavatu tathāgatastathābhūtavijñānavān | na tvetadvijñānamasya pratyakṣamapramāṇatvāt | tathā cāpakṣadharmatayā hetorasiddhatā | prasiddhadharmaṇo dharmiṇo'jijñāsitaviśeṣatayā anumeyatvābhāvāt | atha pratyakṣavijñānahetutā bhāvanāyāḥ paraṁ pratyasiddhā sādhyate, tathā ca sati sādhyaviparyayavyāpterviruddhatā hetoḥ, viśeṣaṇatrayavatyā api bhāvanāyā viśadābhabhrāntavijñānajanakatvāt | dṛṣṭāntasya ca sādhyahīnatvāt | yadā ca bhūtārthabhāvanājanitatve'pi nāsya prāmāṇyamabhūtārthatvāt, tadā yaducyate,

nirupadravabhūtārthasvabhāvasya viparyayaiḥ |

na bādhā yatnavattve'pi buddhestatpakṣapātataḥ ||

iti | tadanupapannam | bhūtārthatve'pi hi buddheḥ tatpakṣapātitā bhūtārthaiḥ pratipakṣairbādho na bhavet | abhūtārthā tviyaṁ sātmībhāva māpannāpyātmātmīyadṛṣṭiriva saṁbhavadbādhā | tasmāt pratipakṣavibṛddhimātram | na tvātyantikī vivṛddhiḥ saṁbhavati | yayā samūlakāṣaṁ kaṣitā doṣā na punarudbhaviṣyanti | ataevāsthirāśrayatve'pi apunaryatnāpekṣatve'pi asya nātyantikī niṣṭhā saṁbhavati | ātmātmīyadṛśa iva virodhipratyayasaṁbhavāt | tatsaṁbhavaścābhūtārthatvāt | śrutānumitaviṣayaṁ tu pratyakṣaṁ na saṁbhavatyeva | tayoḥ parokṣarūpāvagāhitvāt | pratyakṣasya ca tadviparītatvāt | tadgatabhūtābhūtārthānuvidhāyitvena svaviṣaye śrutānumānajñānāpekṣayā prāmāṇyānupapatteśva ||

tat siddhametat bhūtārthabhāvanāprakarṣaparyantajavijñānamapratyakṣamarthe'prāmāṇyāt |

yadapramāṇaṁ tadapratyakṣamarthe |

yathā kāmāturasya kāminīvijñānam |

apramāṇaṁ ca tat |

nitāntaviśadābhatve sati bhāvanā (prakarṣa) jatvāt |

yannitāntaviśadābhatve sati bhāvanāprakarṣajaṁ vijñānaṁ tadapramāṇam |

yathānumitabhāvitavahniviśadavijñānamiti | samānahetujatvaṁ samānarūpatayā vyāptam | yadāha

tadatadrūpiṇo bhāvāstadatadrūpahetujāḥ |

iti | tadasya prāmāṇyaṁ nivartamānaṁ tulyahetujatvamapi nivartayati | na caiṣa bhūtārthabhāvanāprakarṣaparyantajo'nindriyasannikṛṣṭānumitabhāvitavahnivaiśadye ca nirātmakasamastavastuvaiśadye ca viśiṣyate | na ca rāgādyāvaraṇaviraho viśeṣaḥ | na khalvete kambalādibadāvarakā vijñānasya | kiṁ tu tadākṣiptamanā vividhaviṣayabhedatṛṣṇādiparipluto na śaknoti bbāvayitumiti bhāvanādaramātra eva tadvirahopayogaḥ | asti cehāpi śiśirabharasaṁbhṛta jaḍimamantharatarakāyakāṇḍasyānumitavahnibhāvanābhiyoga iti na hetu bhedataḥ pratibandhasiddhiḥ | na caikapārthivāṇusamavāyikāraṇajanmabhirabhinnauṣṇyāpekṣaikavahnisaṁyogāsamavāyikāraṇairgandhara-sarūpasparśairnānāsvabhāvairvyabhicāraḥ | sāmarthyavaicitryādekatve'pi pārthivasya paramāṇoḥ | tadvaicitryaṁ ca kāryavaicitryopalambhāt | tacca nityasamavetaṁ nityam, kāraṇasāmarthyaprakrameṇa ca pārthivāvayavini kārye jāyata iti avadātam | pariśiṣṭaṁ tu granthavyākhyānasamaye vyākhyāsyāmaḥ | tadāstāṁ tāvat ||

trilocanastu nyāyaprakīrṇake prāha | iha kila duḥkhasamudayanirodhamārgākhyānyāryāṇāṁ satyāni catvāri | teṣāṁ satyānāṁ svarūpasākṣātkārijñānaṁ yogipratyakṣam | tatra duḥkhaṁ phalabhūtāḥ pañcopādānaskandhāḥ | tacca svarūpato jñātavyam | ta eva hetubhūtāḥ samudayaḥ | sa ca prahātavyaḥ | niḥkleśāvasthā cittasya nirodhaḥ | sa ca sākṣātkartavyaḥ | tadavasthāprāptiheturnairātmyakṣaṇikatvādyākāraścittaviśeṣo mārgaḥ | sa ca bhāvayitavya iti saugatamatam |

atrocyate | mārgastāvat pramāṇapariśuddho na bhavatītyuktaṁ prāk | ato'bhūtaviṣayasya vikalpasyābhyāsādasatyārthavijñānaṁ syānna saṁvādi | api ca pramāṇapariśuddhamārgavādo śākyaḥ pramāṇaṁ pṛṣṭaḥ san satvākhyaliṅgajaṁ vikalpaṁ brūyāt | tato yāvadvikalpena darśitarūpaṁ tatsarvamasat | śabdasaṁsṛṣṭatvāt | tasmiṁśca bhāvyamāne sattve bhāvakasya vikalpakasya bhāvanopahite viśadābhatve śabdasaṁsṛṣṭagrāhyanimittaṁ vikalpakatvaṁ nivartate | tadvyāvṛttau grāhyamapi śabdasaṁsṛṣṭaṁ nivartate | ato nirvikalpakamapi yogijñānaṁ nirviṣayaṁ prasaktam | yattu pāramārthikaṁ vastvātmakaṁ na tatpramāṇapariśuddham | śuddhau vā kiṁ bhāvanayā | bhāvyasya sākṣādvijñātatvāt | na cānyasmin śabdasaṁsṛṣṭe bhāvyamāne sphuṭamanyadrūpaṁ bhavati | śokāturasyāpi niruddhendriyavyāpārasya tanayabhāvanāyāṁ mitrādipratibhāsaprasaṅgāt |

kṣaṇikatve bhāvye samāropite vāstavaṁ kṣaṇikatvameva yogivijñānapratibhāsīti cet | na | satyāsatyayorekatvābhāvātmake hi bhede'satyabhāvane'pi yadi satyapratibhāsaḥ, tarhi satyatanayābhyāse'pi śabdasāmyādabhedinastanayasaṁjñakasya kasyacidaparasya svarūpapratibhāsaprasaṅgaḥ | tasmādabhūtaviṣayābhyāsaṁ nirvikalpakamapi saṁvādānna pramāṇamiti na sarvajñasiddhiḥ |

api ca bhāvyasya vastunaḥ punaḥ punaścetasi niveśanamabhyāsaḥ | sa ca brahmacaryeṇa tapasā sādaraṁ dīrghakālaṁ nirantaramāsevito dṛḍhabhūmirasphuṭākārasya vikalpasya sphuṭābhatvajanana iṣṭaḥ | sa kṣaṇikatvanairātmyavādinā draḍhayitumaśakyaḥ | tathā hi bhāvyagrāhī yādṛśo vikalpa utpannastādṛśa eva niranvayaṁ nirudhyate | tasmiṁśca niruddhe punaḥ punarutpadyamānaḥ pratyayastādṛśa evāpūrva utpadyate | tadanena paryāyeṇa kalpasahasre'pi apūrvotpatteraviśeṣānna tajjanyaḥ saṁskāro'bhyāsa utpadyate | etena viśiṣṭavijñānotpādo'bhyāso vyākhyātaḥ | niranvayaniruddhaṁ hi pūrvapūrvavijñānaṁ kathamuttarottarāvasthāntaraṁ viśiṣṭaṁ janayet | sarvathā kramabhāvibhiḥ pratyayairavasthitameva rūpaṁ śakyaṁ saṁskartum | anavasthitaṁ tu svotpādavyayayogimātramityaviśiṣṭaṁ syāt | tasmāt pratyāvṛttibhāvyavastupratyayajaḥ saṁskāro vyutthānapratyayasaṁskāravirodhī yasyāsti tasyaivātmanaḥ prakṛṣṭo'pi bhāvyasākṣātkāripratyayaheturitiyuktaṁ paśyāmaḥ | kiṁ ca cittamekāgraṁ vyavasthāpayituṁ vikṣepatyāgārthamabhyāso'nuṣṭhīyate | na ca kṣaṇikavādināṁ vikṣiptaṁ cittamasti | pratyarthaniyatatayā sarvasya cittaikāgratvāt | tathā hi yadi sākāraṁ vikalpavijñānaṁ svapratibhāsaniyatatvāt ekāgrameva tat kathaṁ vikṣipyate | atha nirākāraṁ tathāpi vikalpakaṁ prati vikalpyaṁ bhinnameva | na tu sarvavikalpānāmekaṁ vikalpyamasti | tato nirākāramapi vijñānaṁ niyatālambanatvādekāgrameva, na vikṣiptam | sarvathā nāsti kṣaṇikavādināmekamanekārthamavasthitaṁ cittaṁ yadekāgraṁ kartumiṣyate | tadevamabhyāsānupapatterasarvajñavatyāṁ cittasantatau na ca vijñānaviśeṣaḥ sarvajñaḥ sidhyatīti ||

nyāyabhūṣaṇakārastvāha | sarvajñānānāṁ nirālambanatve saṁvedanamātratve ca yogītarapratyayayoḥ ko viśeṣaḥ | śuddhāśuddhatvamiti cet | bhavatu nāmaivam | tathāpi caturāryasatyādiviṣayatvamayuktam | na hi svātmamātravedanena caturāryasatyādikaṁ sākṣātkṛtamiti yuktamatiprasaṅgāt |

tadākāratvena tadviṣayatvamiti cet | tat kimidānīṁ sautrāntikamatamabhyupagataṁ satyam | tathāpyatotānāgataviṣayatvaṁ katham | na hyasataḥ kaścidākāro'sti | dṛṣṭaśrutānumitākāraśca yadi bhāvanābalataḥ spaṣṭa evāvabhāti, tathā ca satibhrāntameva yogipratyakṣaṁ syāt | avidyamānasya vidyamānākāratayā pratibhāsanāt, svapnavat | tathā(') visaṁvāditvānna bhrāntam | na | anumānajñānasya bhrāntatve'pi avisaṁvāditvābhyupagamāt |

atha bhrāntasyāpi saṁvāditvena prāmāṇyam | tathāpi pratyakṣalakṣaṇasyābhrāntatvaviśeṣaṇaṁ virudhyate | na cāvisaṁvāditvamapi tvanmate yuktam | yataḥ prāpyārthadarśakatvaṁ vā, pravṛttiviṣayopadarśakatvaṁ vā, avabhātādarthakriyāniṣpattirvā bhavatāmavisaṁvāditvamabhipretam | na caitadatītādyarthajñāne saṁbhavati | vartamānārthajñānasyāpi kṣaṇikatvapakṣe nopapadyata eva | tasmāt saugatānāṁ yogipratyakṣopavarṇanamayuktameveti ||

kiṁ cedamapi vaktumucitam | yadyanumānapūrvakamartheṣu bhāvanābalajajñānamāśvāsabhājanaṁ, tadāstāṁ tāvadanumānapauruṣapratyāśā | pratyakṣeṇāpi cakṣurdahanādikaṁ gṛhītvā bhāvanāprakarṣaparyante jātaṁ sthirataraṁ tadākāravijñānaṁ syāt, yāvanna viparīta bhāvanābhiyogaparyantaḥ | astaṁ gataśca tadviṣayo'vasthāntaraprāpto veti kathaṁ pramāṇopanītavastugocaratve'pi saṁvādāśvāsaḥ | api ca yadā hālika eva havyāśanamanumāya bhāvanayā sphuṭayet, tadā na tadyogijñānaṁ paramārthaviṣayābhāvāditi pratyakṣāntaraprasaṅgaḥ |

kiṁ ca tadyogijñānamindriyajñānādbhinnamabhinnaṁ vā | abhedapakṣe na yogijñānaṁ nāma pratyakṣeṇa bhinnamindriyajñānenaiva saṁgrahāt | na ca bhāvanopaskṛtasantānasya tathodayād bhedavyavasthā | rasāyanādisaṁskārāpekṣayāpi pratyakṣāntaravyavasthāprasaṅgāt | bhedapakṣe ca bhāvanāsaṁbhavaṁ jñānaṁ kṣaṇikasākṣātkāri | indriyajñānaṁ ca syairyagrāhīti sādhvī siddhiḥ | indriyajñānasyāpi tadavasthāyāmasthairyagrahaṇe kṛtaṁ yogijñānena | na ca tasyākasmikaḥ kṣaṇikatvāvabodhaḥ | bhāvanodbhūtavaiśadyasya hi tadbodhaḥ | na cendriyajñānasya bhāvanā | api tu manovijñāne | tāmantareṇāpi sākṣāt kriyālābhe ca bhāvanāvaiyarthyamiti kāraṇābhāvādeva sarvajñapratihatiḥ ||

atrābhidhīyate | yattāvat sarvapadārthasaṁvedanasya kāraṇaṁ kimindriyajñānamityādi valgitaṁ tatra bhāvanābalajaṁ manovijñānameva sarvapadārthagrāhīti pañcama evāsmākaṁ pakṣaḥ | ataḥ pakṣāntarabhāvino doṣā anabhyupagamapratihatāḥ | yaccāsmadabhyupagate pañcame pakṣe dūṣaṇamuktam, anarthatvātpratyakṣaśabdasya, tasya ca bhāvanābalābalambinopya nakṣajatvānnārthasākṣātkāritvamastīti, tadasaṅgatam | tathā hi pratyakṣaśabdasya tāvadakṣāśritatvaṁ vyutpattinimittamarthasākṣātkāritvaṁ tu pravṛttinimittamiti pratipāditam | na ca bhāvanābalāvalambino manovijñānasyānakṣāśritatve'pyarthasākṣātkaraṇe kaścidasti śaktipratighātaḥ | yathā hi cakṣrurindriyaṁ svasāmarthyānatikrameṇa yogyadeśasthamarthamapekṣya svavijñānajanane pravartate, tathā sarvāvidyāparipanthibhūtārthabhāvanāsahitaṁ mana indriyamapi yogyadeśasthamarthaṁ prāpya svavijñānajanane pravartiṣyate | aprāpyakāritāyā ubhayoḥ sādhāraṇatvāt | arthavattāyāśca manaso'pi tadānīmiṣṭatvāt | pṛthagjanasya tu na tādṛśī śaktiḥ, yato netraśrotravanmano'pi tādṛṅmaryādayā yogyadeśasthamarthasahakāriṇamāsādya vedanamutpādayet, sarvāvidyonmūlakasya bhāvanāviśeṣasya sahakāriṇo'bhāvāditi nātiprasaṅgaḥ | tadavasthāyāṁ tu śrutinayanayoriva manaso'pi kiyaddūreṇa viṣayasannidhivyavasthitika eva pramātuṁ kṣamaḥ | kevalametāvaducyate | yāvattena śakyamadhigantuṁ svākārārpaṇasamartha sahakāri vastu tāvaditarajanāsādhāraṇaṁ truṭyadrūpatayā tasya gocarībhavatīti | ata evārthākāro vastuto na bhāvanāmātrajanita iti na visaṁvādaśaṅkāpi | bhāvanayā punastadīyasantāne netra ivāñjanaviśeṣeṇa śaktiratiśayavatī kācidarpitā yatparajanāsādhāraṇadarśanamasya | tasmādanakṣajatve'pi manovijñānasyārthasākṣātkāritvaṁ sambhavati |

nanu manaso bahirasvātantryam | anyathāndhabadhirādyabhāvaprasaṅgāt | uktaṁca

yogināṁ dharmādharmayoraparokṣapratibhāsaṁ jñānaṁ nāsti |

indriyasannikarṣābhāvādasmadādivaditi |

api ca, arthasya hi ālambanapratyayatvamindriyāpekṣatvena vyāptam | taccāsmāt svaviruddhopalabdhyā vyāvartamānamālambanapratyayatāmapi tasya nivartayati | na khalvindhanaviśeṣo dhūmaheturiti vināpi dahanaṁ sahasreṇāpi saṁskārairdhūmamādhatte | tadādhāne samastakāryahetukānumānocchedaprasaṅgaḥ | na ca bhāvanābalena kasyacidatīndriyadarśitvaṁ sarvajñatvaṁ vā dṛṣṭamiti cet |

atrocyate | manaḥśabdena tāvadasmākamanakṣajaṁ vijñānamevābhipretam | na cāsminnandhabadhirādyabhāvaprasaṅgaḥ | sarvāvidyāpratipakṣabhūtārthabhāvanālakṣaṇasya sahakāriviśeṣasyāndhādīnāmabhāvāt | indriyasannikarṣābhāvāditi tvarthasākṣātkāritvamātrāpekṣayā sandigdhavyatirekitve anaikāntikī kāraṇānupalabdhiḥ | asmadvidhārthasākṣātkāritvāpekṣayā punaḥ siddhasādhanam ||

asmadādiviśeṣaṇaśūnyasyārthasākṣātkāritvamātrasyaivendriyādhīnatvadarśanādanaikāntikatvamasaṁbhavīti cet | yadyevamarthasākṣātkāritvamātrasyendriyavadālokādhīnatvamupalabdhamiti na santamase paśyeyurulūkādayaḥ | atha vyabhicāradarśanādālokasyāvyāpakatvam, vyabhicāraśaṅkayā tarhīndriyasyāpyavyāpakatvam | vyāptyā śaṅkā khaṇḍyata iti cet | śaṅkāsaṁbhavād vyāptirevāsaṁbhavinī | yadi hi prathamata eva vyāptiḥ, vyabhicāro'pi na dṛśyeta |

tasmād vyabhicāradarśanaṁ vyāptiśaithilyādeva | sati ca vyāptiśaithilye śaṅkāpi nyāyādāpatantī kena pratihanyate | ulūkādīnāṁ bhinnajātīyatvādālokābhāve'pyarthasākṣātkāritvamastviti cet | tarhi bhagavato'pi bhūtārthabhāvanāprakarṣaparyantamahāpralayavāyunā nirastānādyavidyāvipakṣasya saṁsārakūpapatitebhyaḥ prāṇibhyo'styevādbhutavaijātyamiti yuktamasyāvidyāpratipakṣabhāvanātiśayasahitātmakānantarapratyayādālambanapratyayācca sākṣādutpannasyendriyamantareṇārthasākṣātkāritvam | ataḥ kāraṇānupalabdhiḥ kāśikākārasya vyāpakaviruddhopalabdhiśca vācaspateḥ sandigdhavyatirekitvādanaikāntikī | sandigdhavyatirekitvaṁ tu dūṣaṇamasmadīśvaradūṣaṇe prasādhitam ||

tasmātsādhāraṇakarmanirjātānāmasmadādīnāmarthasākṣātkāritvamindriyāpekṣatvena vyāptamiti siddhasādhanam | prasiddhānumānasya ca na kṣatirdṛśyatvopādherdhūmādeḥ pratyakṣānupalambhato vyāptigrahaṇāvirodhāt | sāṁsārikāgocarārthasākṣātkāritvamātrāpekṣayā tu sandigdhavyatirekitvam | adṛśyasya pratyakṣānupalambhābhyāṁ kenacid vyāptigrahaṇāyogāt | viparyaye bādhakapramāṇasya cāsaṁbhavāditi | na catīndriyadarśitvaṁ sarvajñatvaṁ vādarśane'pi niṣeddhuṁ śakyate, adṛśyānupalambhato niṣedhāyogāt | kāraṇānupalambhatastanniṣedha iti cet | kāraṇābhāvo'pi adarśanamātrato na sidhyatīti tadavasthaḥ paribhavaḥ ||

yadapi kāśikākāreṇābhihitam, atha pramāṇāntarāvagataṁ bhāvyate, ki bhāvanayā, tata eva tatsiddheriti | tadapyasaṁgatam | pramāṇāntaraṁ hyanumānam | na ca caturāryasatyasvarūpe vastutattve niścite sākṣātkāramantareṇa kleśajñeyāvaraṇakṣatiriti svārthamapi tāvad bhāvanā yuktimatī | tattvasākṣātkāriṇi ca cittasantāne sati śakyasākṣātkriyamidamityanye'pi niścayānantaraṁ sākṣātkriyāyai pravartyante, tadupadiṣṭa svargasādhanaṁ cārthabhāvanayānusarantīti svargāpavargalakṣaṇaparārthasiddhaye ca bhāvanā saphaleti | anyathā tattvāsākṣātkāriṇo lokānatikrāntasya vacanamanādeyameva syāditi kva parārthavārtāpi | yacca kiṁ ca tatpramāṇamityādyārabhya tasmād bhūtamabhūtaṁ veti etatparyantena dharmādharmayoranumānāpravartanamuktam, tatra dharmādharmaśabdena kimabhipretam | yadi kṣaṇikanirātmakavastu tattvam, tadā tasya pratyakṣeṇāniścaye'pi yathā viparyaye bādhakapramāṇabalena vyāptisaṁvedanaṁ tathā kṣaṇabhaṅgasādhanāvasare vyavasthāpitam | atha vastūnāṁ svargādisādhanatvamabhipretam, tadā tadviṣayaparijñānāprasādhane'pi nāsmākaṁ kācit kṣatiḥ | saparikarasaṁsāranirvāṇaparijñānenaivopayuktasarvajñaprasādhanāt | yadāhuḥ

heyopādeyatattvasyetyādi |

yadapi, api ca bhāvanābalajaṁ gṛhītagrahaṇādapramāṇamityuktam, tatra gṛhītaṁ nāma pratyakṣeṇānumānena vā | pramāṇāntarasyābhāvāt | na tāvat pratyakṣaṁ kṣaṇikatvādāvarvācīnasya kasyacidasti | anumānena caikavyāvṛttiviśiṣṭe vastutattve'vasite'pi sarvātmanā spaṣṭavastutattvasākṣātkāri pratyakṣaṁ na gṛhītagrāhi, anumānena vastutattvāsparśanāt | na ca taduttarakālamityādi tu kāraṇānupalabdhidūṣaṇaprastāve prativyūḍhamiti |

yadapi vācaspatinā satyamityādinā punaḥ punaruttarottaramāśaṅkaya tat kimanumānena vahni vyavasthāpyetyādinā bhāvanābalajasyānumānapūrvakatve visaṁvādamupadarśyopasaṁhṛtam, tanna bhāvanāyā bhūtārthatvaṁ tajjaviśadavijñānaprāmāṇyahetuḥ, vyabhicārāditi | tadasaṅgatam | tathā hyayaṁ vahniviṣayenumānapūrvakabhāvanābalataḥ spaṣṭavahnipratyayaḥ kiṁ vahnerapyutpannaḥ, tathābhūtabhāvanāmātrādeva vā |

prathamapakṣe visaṁvādaśca bahulamupalabhyate iti yaduktaṁ taddurbhāṣitam | sākṣādarthādutpannasyāpi visaṁvādasaṁbhave'nyasyāpi pratyakṣasya hastakatyāgaprasaṅgāt |

dvitīyapakṣe tu bhāvanāprakarṣamātrajasyārthādanutpannasya bahulaṁ visaṁvādopalambhe'pi bhāvanārthābhyāṁ sākṣādutpannasya yogipratyakṣasyāpi visaṁvādasaṁbhava iti sthavīyasī bhrāntiḥ |

nanu yadīndriyaṁ vināpi bhāvanārthābhyāṁ yogijñānamutpadyate, tarhi parvate bhāvanāvahnibhyāṁ vahnijñānamutpadyatāmavisaṁvādi | visaṁvādaśca bahulamupalabhyata iti cet | na | sākṣādvahnerutpāde sati visaṁvādābhāvāt | kevalamutpāda eva durāpaḥ | na hi vayaṁ pramāṇadṛṣṭavastubhāvanāsahitaṁ mana indriyamarthasvarūpagrāhijñānaṁ janayatīti brūmaḥ, api tvasaddṛṣṭilakṣaṇāvidyāparipanthikṣaṇikanairātmyalakṣaṇasarvavastutattvabhāvanāsahitam | na ca vahnitvaṁ sarvavastutattvam, kiṁ tu kṣaṇikanairātmyameveti kṣaṇabhaṅgaprasādhanataḥ pratipāditamiti | kiṁ ca svamanīṣāparikalpitaḥ khalvayamanuimitabhāvitavahniviṣayaviśadaḥ pratyayaḥ | na punarasya loke saṁbhavaḥ | tathā hi niṣprayojanamanunmatto na kaścidbhāvayati | prayojanaṁ ca śiśirabharamantharakāyakāṇḍasyāpi dāhādimātrameva, taccānumitenaiva vahninā taddeśopasarpaṇāt sidhyati | anupasarpaṇe bhāvanāvaiyarthyam | purastāttu bhāvite parisphurati tadarthāpekṣayā bhrāntiḥ prāsarpakasyevetyādyupahāsyamapyasya kṣatātmano durnītipūtigavībhakṣaṇādhmātajaradgomāyorudgāra iva satāmasahyaḥ |

yadapi tato'nantaramāśaṅkayārthasyālambanapratyayatvamindriyāpekṣitvena vyāptamiti prasādhitam, tatpūrvameva pratyuktam | tathā bhāvanāyāścetyādyāśaṅkayārthasyālambanapratyayatvamaśakyāvagamamiti yaduktaṁ tadapyasambaddham |

cakṣurindriyasyāpyarthamantareṇa dvicandrakeśoṇḍukādau viśadabhrāntajñānajananasāmarthyamupalabdhamityarthasahitamapi kevalameva samartham | ato ghaṭāderapyālambanapratyayatvamaśakyāvagamamiti indriyapratyakṣamapi pratihataṁ syāditi | tathā, api cālambanapratyayā api ta eva yujyanta ityādirna punarvikalpanirmāṇapratibandhateti paryanto vyarthaḥ | asmābhirevaṁvidhasya prastute'nabhyupagatatvāt | ata eva tasmādbhāvanāprakarṣamātrajatvāt, arthāvyabhicāraniyamābhāvāt, viśadābhamapi saṁśayākrāntatvāt, apramāṇamapratyakṣaṁ ceti sāmpratamityupasaṁhāro'pi dhikkāraḥ| sarveṣāmeva hetūnāmasiddhatvāt | bhāvanābalajasyārthādapyutpatterindriyapratyakṣavat | sadarthaprakāśanaṁ buddheḥ svabhāva ityādyasmākamapi manoharam | bhāvanāyāśca sāmānyena sphuṭābhajñānahetutvaṁ sādhyate | pramāṇopapannacaturāryasatyaviṣayaniṣṭhāyāṁ tu sāmarthyāt pratyakṣapramāṇahetutāpi sādhyate | ata eva kāminīpratibhāsasyāpramāṇatve'pyapratyakṣatve'pi sphuṭābhatvasya sādhyadharmasāmānyasya saṁbhavāt na viruddho hetuḥ | nāpi dṛṣṭāntasya sādhyaśūnyateti | na ca nairātmyadṛṣṭiḥ saṁbhavadbādhā, arthādutpatterabhūtārthatvābhāvāt |

śrutānumitaviṣayaṁ pratyakṣaṁ na saṁbhavatotyapyayuktam | āgamānumānayordvividho viṣayaḥ grāhyo'dhyavaseyaśca | tatra grāhyaḥ svākāraḥ, adhyavaseyastu pāramārthikavastusvalakṣaṇātmā | asya ca parokṣatve'numānasāmagrīsaṁbhave'numānaviṣayatvam , pratyakṣasāmagrīsaṁbhave ca krameṇa pratyakṣaviṣayatvaṁ dṛṣṭameva | tatsiddhamityādyupasaṁhāro'pi paryākula eva | apramāṇatvāditi hetuśca prathamo'siddhaḥ | bhāvanābalajasyārthādapyutpatteḥ, pramāṇaśaktisaṁbhavāt, indriyapratyakṣavat | bhāvanābalajatvāditi dvitīyastu sandigdhavyatirekitvādanaikāntikaḥ | tathā yathānumitabhāvitavahniviṣayaviśadajñānamiti dṛṣṭānto'pyasaṁbhavīti pratipāditam | bhavatu vā, tathāpi yogijñānasya tena saha tulyahetutvamasiddham | taddhi pramāṇadṛṣṭavastubhāvanāmātrajam | yogijñānaṁ tu avidyāpratipakṣasarvavastutattvabhāvanāviṣayābhyāmutpannamiti mahāntamapi viśeṣamasau durmatiprapātapatito nāvagāhata ityupekṣaṇīyaḥ ||

nyāyaprakīrṇe tu mārgastāvat pramāṇapariśuddho na bhavatītyuktaṁ yat, tat tatprasādhakapramāṇenaiva pratyuktam |

yaccāpi cetyādyārabhya yogijñānaṁ nirviṣayaṁ prasaktamityuktam tatra keyaṁ nirviṣayatā nāma | kiṁ vikalpākāranivṛttau nirākāratā, arthākārādvisadṛśākāratā, atha tadākāratve'pi tadvastusaṁsparśitā |

na tāvatprathamaḥ pakṣaḥ kṣamaḥ | jñānasya nirākāratānupapatteḥ |

nāpi dvitīyaḥ | kāminyādibhāvanāyāstadākārasyaiva viśadasya darśanāt |

na ca tṛtīyaḥ | arthasamarpitākārasaṁsparśamapāsyānyasyārthasaṁsparśasyāyogāt |

tathā coktam

arthena ghaṭayatyenāmityādi |

tayoścaikatvenādhyavasāyād bāhya eva pravṛttinivṛttī, vyāvahārikasya sphuṭībhāvo'pi bahirabhimatasya paryante vikalpopādeyakṣaṇasyaiva sphuṭasyodayaḥ | tāvataiva sa viṣayastena sākṣātkṛta iti vyavahāraḥ kevalamarthādapyutpattau | anyathā vyabhicārādaprāmāṇyam | na ca vikalpopadarśitamapiḥ rūpamavastu jñānātmakatvāt | anātmakatve prakāśāyogāt | tadbhāvanaiva cārthabhāvanā, tatsphuṭībhāva eva bāhuasphuṭībhāvaḥ, prakārāntareṇa bāhyasparśāyogāt | etena yat pāramārthikamityādi na sarvajñasiddhiritiparyantaṁ pratyuktam |

yaccāpi cetyādi na yuktaṁ paśyāma itiparyantena dūṣaṇamuktam, tadapyasaṁgatam | tathā hi yādṛśa eva bhāvyagrāhī pratyayaḥ prathamo niranvayo niruddhastādṛśa evāpara utpadyata iti niyamaniścayakāraṇaṁ na kiñcidasti caṇḍadevatāsparśādanyat, kṣaṇikatvāditi cet | nanu kṣaṇikatvaṁ sthāyitayā virudhyate na visadṛśotpādena, taddhi prācīnaṁ niranvayanirodhe yathā sadṛśakṣaṇāntaramārabhate tathā svahetugatasāmarthyayogāt kāryotpādānumeyād yadi viśeṣaleśaviśiṣṭaṁ kṣaṇāntaramutpādayati, tadā na kācit kṣatiḥ | na hi bhavata iva bhāvasyāpi kṣaṇikatāyāṁ pradveṣo nāma | tasmānna kṣaṇikatvottaraviśiṣṭakṣaṇajanakatvayorvirodha iti nāpārthako'bhyāsaḥ |

yaccedaṁ kiñcetyādinā kṣaṇikatve cittamavikṣiptamāveditam, tadapyasādhu | nairātmyāditattvaparā(ṅ) mukhasya sarvasyaiva vikṣiptatvāt | bhāvanābalena tattvasākṣātkāriṇaḥ samāhitatvāt | atha ca tattvasākṣātkriyālābhāt grāhakākārāvagraha saṁbhavāt(ca) vyāvahārikamapi vikṣiptamasti cittam | yato mamaiva doṣakṣayo bhāvīti mārgāmyāsapravṛttirabhyāhateti | paramārthataḥ prāpyādīnāmabhāve'pi tatsaṁkalpasyaivānādyavidyāprabhāvitasya sarvatra pravartakatvāt | ata eva mārgasatyābhyāsāt siddhaḥ sarvajñaḥ |

nyāyabhūṣaṇasyāpi yogācārāpekṣayā dūṣaṇamaprastutam | bahirarthāmyupagamenaiva sādhanaprakramāt | yaccoktam tathāpyatītānāgataviṣayatvaṁ katham, na hyasataḥ kaścidākāro'stīti, tadetat prastāvānavagāhanaphalam | upayuktasarvajñādhikāreṇa hi sarvakṣaṇikanirātmakavastubhāvanopakṣeṇaḥ, na sarvasarvajñāpekṣayā | tato'tītānāgatamapratīyamānamapi na bādhakam | tāvataiva duḥkhanirodhasiddheḥ | parasmai ca kṣaṇikatvādini(ṣṭha)kasya deśanāvatārāt | na ca sarvasarvajñahastakatyāgaḥ | tathā hi caturāryasatyasākṣātkāraprāptau nirāvaraṇāntaḥ karaṇasya kāruṇyātiśayāt sarvākāraparārthaparatayā sakalagocaracāriṇi cetasi ciravirūḍhotsāhasya tādṛgupāyaviśeṣādhigamo bhaviṣyati, yamanutiṣṭhatastadutpattimantareṇāpi devatādhipatyāt satyasvapnavat | pratiparamāṇusarvaviṣayaṁ yathā deśakālākārapratyavasthānukāri sphuṭataraṁ jñānamudiyāt, tadā na tāvadvastuvyabhicārakṛtaṁ visaṁvāditvam, vastūnāmeva pratibhāsanāt | utpattisārūpyābhyāṁ vedyasthitiriti tu pṛthagjanāpekṣayā | yoginastu sārūpyamātreṇaiva grahaṇamiti nyāyaḥ |

yad vārtikam

aviśuddhadhiyaḥ prati |

grāhyagrāhakacinteyamacintyā yogināṁ gatiḥ || iti |

tadevaṁ bhāvibhūtayorajanakayorapi yogijñāne sphuraṇamabādhyam | bhāvibhūtayostarhi yadi svarūpasya sphuraṇam, vartamānataiva syāt | atha svarūpasannihitaṁ jñānameva tadākāramiti nirālambanaṁ niyamena | tadapi nāsti | yasmādasannihite'pyarthe bhāvanābalāt taddeśakālākārānukāri vijñānaṁ kathamanālambanam | tathātvenādhyavasāyācca, adhyavasitakālaviśiṣṭasyaiva satyasvapnavattasya prāpteḥ |

yad bhāṣyam

yathā sa dṛṣṭaḥ śaradādikālayukta

stathā tasya na bādhitatvam |

tatkālayuktastu na tena dṛṣṭa

stathā'pratītāvapi nāsti doṣaḥ ||

jñānamātrasya tu tattvataḥ sphuraṇācca na vartamānatāprasaṅgaḥ saṅgataḥ | tathā kṣaṇikatvapakṣe'pi ekatvādhyāropasāmarthyānna vyavahārikaṁ prati pramāṇasya kācit kṣatiriti śāstre prapañcitam |

yadapi kiñcedamapi vaktumucitamityādyārabhya bhāvanābalajasyānumānapūrvakatve'pi pratyakṣapūrvakatve'pi vyabhicārābhidhānam, tadarthādapi bhāvanābalajasya sākṣādutpattisvīkārādapahastitam | yathendriyajasyāpi dvicandrādijñānasyārthādanutpatteraprāmāṇyam, arthendriyābhyāmutpattau tu prāmānyamevaṁ pramāṇapūrvakasyāpi bhāvanāmātrādutpannasyāprāmāṇyam, bhāvanārthābhyāmutpannasya tu prāmāṇyam |

yadi yogijñānasyārthādutpattiḥ, pramāṇapūrvakatvāpekṣayā na kiñcatprayojanamiti ceta | na deśakālavastuviśeṣamapāsya sāmānyena sarvadikkālavartivastumātraṁ kṣaṇikanirātmakamityaniścaye mahāprayāsasādhyapuruṣāyuṣavyāpinyāṁ bhāvanāyāmeva pravṛtterabhāvāt | na ca hāliko havyāśanamanumāya sphuṭīkarotiyena pratyakṣāntaratvaprasaṅgaḥ | asāmarthyavaiyarthyābhyāṁ tadasaṁbhavapratipādanāt |

yadapyuktaṁ yogino jñānamindriyajñānādabhinnaṁ bhinnaṁ vā | tatra prathamapakṣe tāvanna vastudoṣaḥ | tādṛkpuruṣaviśeṣasya siddhatvāt | vyavasthādūṣaṇamapi nāsti | sādhyatayaiva tādṝgdaśāviśeṣasya lokātikrāntātiśayasya paramapuruṣārtharūpasya sādhanaviśeṣapratipādanāya pṛthagjanasādhāraṇendriyajñānād bhedena nirdeśāt | paramapuruṣārthaviṣayatvābhāvādeva ca rasāyanādisaṁskārajasyāpi jñānasya na pratyakṣāntaratā | bhedapakṣe'pi na tāvat stharyetarasphuraṇakṛtopālambhasaṁbhavaḥ | indriyajñānenāpi vastu sarvātmanā gṛhṇatā truṭyadrūpasyaiva grahaṇāt | adhyavasāyo hi pūrvaṁ durllabhaḥ idānīṁ tu bhāvanābalanirdalitāvidye cittasantāne so'pīndriyajñānena janyata iti viśeṣaḥ |

nanu yogino manovijñānendriyajñānābhyāṁ paśyata ākāradvayasphuraṇaprasaṅga iti cet | satyam | satyajñānākārastāvad vastuno na bhinnadeśo'nyatarabhrāntiprasaṅgāt | atastāvākārāvapratimau kayā gatyā sphuarata iti ko nirṇetuṁ kṣamaḥ | yadāha

acintyā yogināṁ gatiriti |

sarvathā tu na yogijñānasya kṣatiriti siddham | tadevaṁ kāraṇānupalambhādapi na sarvajñatābhāvaḥ |

nanu yadi nāma yuṣmadabhimatasyānumānasya na bādhakam, tathāpyastyevānumānaṁ bādhakam | tathā hi śakyamidamabhidhātum

sugato'sarvajñaḥ |

jñeyatvāt, prameyatvāt, sattvāt, puruṣatvāt, vaktṛtvāt, indriyādimattvādityādi |

rathyāpuruṣavat |

tathā ca bṛhaṭṭīkā

yasya jñeyaprameyatvavastusattvādilakṣaṇāḥ |

nihantuṁ hetavaḥ śaktāḥ ko nu taṁ kalpayiṣyati ||

kārikāpi

pratyakṣādyavisaṁvādi prameyatvādi yasya ca |

sadbhāvavāraṇe śaktaṁ ko nu taṁ kalpayiṣyati ||

atrocyate | kimete jñeyatvādayaḥ sarvajñatvena sākṣādviruddhāḥ paramparayā vā | aviruddhavidhāne pratiṣedhāyogāt | sa ca sākṣād virodha parasparaparihārasthitilakṣaṇo vā, bhāvābhāvavat; sahānavasthānalakṣaṇo vā, dahanatuhinavaditi |

na tāvadādyaḥ pakṣaḥ | yadvyavacchedanāntarīyako yasya paricchedastayoreva parasparaparihārasthitilakṣaṇo virodhaḥ | na ca jñeyatvādi sarvajñatvavyavacchedena sthitam | kiṁ tarhi | ajñeyatvādivyavacchedena | tathā sarvajñatvamasarvajñatvavyavacchedena, na tu jñeyatvavyavacchedena |

nāpi dvitīyo virodhaḥ | yasya hyavikalakāraṇasya bhavato yatsannidhānādabhāvastayoreva sahānavasthānalakṣaṇo virodhaḥ | na ca sarvajñatvaṁ prāk pravṛttamavikalakāraṇaṁ dṛṣṭaṁ yena paścājjñeyatvādisadbhāve nivartata iti syāt | tathātve sati deśādiniṣedya eva bhavenna tu sarvathoccheda iti |

na ca paramparayā virodhaḥ | sa hi bhavan niṣedhyasya sarvajñatvasya vyāpakaviruddhatvāt, kāraṇaviruddhatvāt, kāryaviruddhatvāt, svabhāvaviruddhakāryatvāt, vyāpakaviruddhakāryatvāt, kāraṇaviruddhakāryatvāt, kāryaviruddhakāryatvāt, svabhāvaviruddhavyāptatvāt, vyāpakaviruddhavyāptatvāt, kāraṇaviruddhavyāptatvāt, kāryaviruddhavyāptatvād vā bhaved | tatra sarvajñatvasyāsattvāt , vyāpakakāraṇakāryāṇāmasiddhestadviruddhakāryavyāpyābhāvāt na prameyatvādayaḥ sarvajñatvena paramparayāpi viruddhāḥ |

nanu vaktṛtvaṁ virudhyata eva sarvaviṣayanirvikalpajñānaviruddhavikalpakāryatvād vaktṛtvasya | naitad yuktam | savikalpāvikalpayoryugapadavṛttervikalpakatvena sarvajñasyāvirodhāt |

kastarhi pṛthagjanādasya bheda iti cet | ucyate | yathā māyākāro nirmitāśvādiviṣayaṁ vijñānaṁ nirviṣayatvena niścinvannabhrāntaḥ, tadanyasmācca śreṣṭhaḥ, tathā bhagavānapi śuddhalaukikavikalpasammukhībhāve'pi na bhrānto nāpi pṛthagjanasamāna iti | tataśca nirvikalpakasarvajñajñānavikalpayorvirodhābhāvād vaktṛtvaṁ sarvajñatvena sahāviruddhameva ||

etenaidapi nirastam yadāha kāśikākāraḥ, samādhervyutthāyopadekṣyata iti cet | na | vyutthitasya hyabhilāpinī pratītibhrāntabhāṣitamapramāṇaṁ bhavediti ||

yadapyuktaṁ bṛhaṭṭīkāyām

yadā copadiśedekaṁ kiñcitsāmānyavaktṛvat |

ekadeśajñagītaṁ tanna syātsarvajñabhāṣitam ||

tadapi nirastam, vikalpenaikasya kasyacidāmukhīkṛtvopadeśe'pi nirvikalpena sarvamavabudhyamānasya vacanānāṁ sarvajñabhāṣitatvādeva ||

yatpunaḥ kārikāyāmuktam

sānnidhyamātratastasya puṁsaścintāmaṇeriva |

niścaranti yathākāmaṁ kuḍyādibhyo'pi deśanāḥ ||

evamādyucyamānaṁ hi śraddadhānasya śobhate |

kuḍyādiniḥsṛtatvāttu nāśvāso deśanāsu naḥ ||

kinnu buddhapraṇotāḥ syuḥ kiṁvā kaiściddurātmabhiḥ |

adṛśyairvipralambhārtha piśācādibhirīritāḥ ||

bṛhaṭṭīkāyāmapi

tasmin dhyānasamādhisthe cintāratnavadāsthite |

niścaranti yathākāmaṁ kuḍyādibhyo'pi deśanāḥ ||

tābhirjijñāsitānarthān sarvān jānanti mānavāḥ |

hitāni ca yathāyogaṁ kṣipramāsādayanti te ||

ityādi kīrtamānaṁ tu śraddadhānasya śobhate |

vayamaśraddadhānāstu ye yuktīrarthayāmahe ||

kuḍyādiniḥsṛtānāṁ ca na syādāptopadiṣṭatā |

viśvāsaśca na tāsu syātkenaitāḥ kīrtitā iti ||

kinnu buddhapraṇītāḥ syuḥ kiṁ vā brāhyaṇavañcakaiḥ |

krīḍadbhirupadiṣṭāḥ syurdūrasthapratiśabdakaiḥ ||

kiṁ vā kṣudrapiśācādyairadṛṣṭaiḥ parikalpitāḥ |

tasmānna tāsu viśvāsaḥ kartavyaḥ prājñamānibhiḥ ||

etadapyanabhyupagamenaiva nirastam | śuddhalaukikavikalpasaṁmukhībhāvenaiva tasya deśakatvābhyupagamāditi ||

atha vā yathā cakrasyoparate'pi daṇḍapreraṇāvyāpāre pūrvāvegavaśād bhramaṇam | evaṁ bhagavati pratyastamitasamastavikalpajāle'pi sthite yadi pūrvapraṇidhānāhitasatatānābhogavāhinī deśanā syāttadā ko virodhaḥ | vivakṣābhāve kathaṁ vacanapravṛttiriti na vaktavyam | tadabhāve'pi nidrāṇasya tattatpravyaktavacanasandarśanāt | vacanamātrasya vivakṣayā vyāpterabhāvāt | tasmād yathā pūrvābhyāsato jhaṭiti prabodhitasyāriṇā prahārādidānenānurūpa eva prakramaḥ śastroddharaṇādikaḥ, tathā sarvavedinopi sakalāḥ kalāḥ ityanākulam |

yadāhālaṅkāraḥ

śatrusānnidhyamātreṇa pravartante'vikalpataḥ |

prāgeva tannirākāriprakramāḥ kopanirmitāḥ ||

yatpunaruktam piśācādikṛtaśaṅkayā nātrāśvāsaḥ satāṁ yukta iti | tadasaṅgatam, yataḥ

saṁbhinnālāpahiṁsādikutsitārthopadarśanam |

krīḍāśīlapiśācādeḥ kāryaṁ tāsu na vidyate ||

pramāṇadvayasaṁvādi mataṁ tadviṣaye'khile |

yasya bādhā pramāṇābhyāmaṇīyasyapi nekṣate ||

yathātyantaparokṣe'pi na pūrvāparabādhitam |

karuṇādiguṇotpatteḥ sarvapuṁsāṁ pravartakam ||

sarvānuśayasaṁdohapratipakṣābhidhāyakam |

nirvāṇanagaradṣvārakapāṭapuṭabhedanam ||

taccet krīḍanaśīlānāṁ rakṣasāṁ vā vaco bhavet |

ta eva santu saṁbuddhāḥ sarvatallakṣaṇasthiteḥ ||

na ca nāmni vivādaḥ | na ca nāmanivṛttau vastu nivartate | pratyuta vedasyaiva krīḍanaśīlapiśācādipraṇītatvaṁ yuktaṁ saṁbhāvayitum | yena gośavādiṣu yogeṣvagamyāgamanādayo'satyasamudācārāḥ saṁprakāśitāḥ | lokaprasiddhiśca

trayo vedasya kartāro munibhaṇḍaniśācarāḥ |

iti alamatinirbandhena ||

nanu sarvajñatvaṁ vītarāgaditvena vyāptamiṣyate | tadviruddhaṁ ca rāgādiyogitvam, tatkāryaṁ ca vacanam | tadetad vyāpakaviruddhakāryabhūtaṁ vacanaṁ sarvajñābhāvaṁ sādhayati paramparayā viruddhatvāditi cet | na | rāgādīnāṁ vacasaśca kāryakāraṇabhāvāsiddheḥ | tathā hi vacanaviśeṣo rāgādikāryam, yo rāgeṇaiva janitaḥ, vacanamātraṁ vā |

tatra na tāvat prathamaḥ pakṣaḥ | tādṛśasya vacanasya niścayopāyāsaṁbhavāt | asabhyamaithunācāraprakāśakaṁ vacanaṁ tatkāryamiti cet | na | abhiprāyasya durlakṣyatvāt | virakto'pi raktavacceṣṭate, rakto'pi viraktavadityabhiprāyo durbodhaḥ | tataśca viśiṣṭavyavahārasya sāṁkaryeṇa na tatraikāntena rāgānumānaṁ yujyate | nāpi vacanamātraṁ rāgādikāryam | asaṁmukhībhūtarāgādayo'pi hi svābhimatadevatāstutividhāne mātrādigurujanasaṁbhāṣaṇādau ca vacanamātramuccārayantaḥ samupalabhyante | na ca yadyadabhāve bhavati tasya tatkāryatocyate, atiprasaṅgāt | rāgādiyogyatā tarhi vacasaḥ kāraṇam, tayā vinopalakhaṇḍalādau vacanasyādarśanāditi cenna | karaṇaguṇavaktukāmate hi vacanasya hetuḥ | tadabhāvādevopalakhaṇḍalādau nivartate, na rāgādiyogyatāyā abhāvāt | yadi kāraṇaguṇādisakalatadanyakāraṇabhāve'pi rāgādi yogyatā'bhāvānnotpadyate vacanamiti sidhyettasyāḥ kāraṇatvam | upalakhaṇḍalādau tu vaktukāmatā nāsti | tatkathaṁ tatkāraṇatvaṁ vacasāmiti | evaṁ tarhi vaktukāmataiva rāgo'stu | iṣṭatvānna kiñcid bādhitaṁ syāt, nāmni vivādābhāvāt | paramārthataḥ punarnityasukhātmātmīyadarśanākṣiptaṁ sāśravaviṣayaṁ cetaso'bhiṣvaṅgaṁ rāgamāhuḥ |

niṣpannasarvasampattervivakṣāpi na yujyata iti cet | adoṣo'yam, parārthatvādvivakṣāyāḥ | vītarāge'rthāsaṅgābhāvāt kathaṁ parārthāpi pravṛttiriti cet | na | āsaṅgamantareṇa karuṇayāpi pravṛtteḥ |

saiva rāga iti cet | iṣṭatvādadoṣaḥ |

rāgasya tu svarūpamuktam |

kāruṇikasyāpi niṣphalārambho na yukta iti cet | na | parārthasyaiva phalatvāt | iṣṭalakṣaṇatvāt phalasyeti yatkiñcidetat |

nanu nirvikalpasya bhagavataḥ kathaṁ tasyāmavasthāyāṁ karuṇāsaṁbhavaḥ | duḥkhavikalpaprabhavā hi karuṇetyanvayavyatirekābhyāmanyatvena niścitam |

tataśca kāraṇābhāvāt kathaṁ kāryasaṁbhava iti cet | na | yathā kumbhakāranivṛttāvapi svasantānamātrabhāvinī ghaṭādisthitistathotthāpakavikalpābhāve'pi sama(na) ntarapratyayabalādanālambanakaruṇāpravṝtteravāryatvāt | yadāhurguravaḥ

sattāropakṛto'pi bhāvanavaśāt kāṭhinyamāpattathā

śaithilye'pi yathāsya duḥkhahataye sāndrastathaiva śramaḥ |

utpāde tu phalasya hetuniyamo no tu prabandhasthitau

tasmād duḥkhadṛśaḥ kṣaye'pi vilasanmaitryādaye'smai namaḥ ||

etenaitadapi nirastaṁ yadāha kārikāyām

rāgādirahite cāsmin nirvyāpāre vyavasthite |

deśanānyapraṇītaiva syādṛte pratyavekṣaṇāt ||

nanu yadi nāmaivaṁ vaktṛtvaṁ sarvajñatvena sahāviruddhaṁ dehendriyabuddhyādiyogitvaṁ tu viruddhameva | sarvajñatāvyāpakavītarāgatvaviruddharāgādikāraṇatvāddehādīnām |

tataśca pratiṣedhyavyāpakaviruddhakāraṇopalambhāt sarvajñābhāva iti cet | ucyate | dehādīnāṁ hetutve'pi naiṣāṁ kevalānāṁ sahakārimātrāṇāmātmābhiniveśalakṣaṇopādānakāraṇavikalānāṁ rāgādijanakatvamityagamakā eva dehādayaḥ sarvajñābhāvasya | tasmāj jñeyatvādīnāmapyasāmarthyānna paraparikalpitānumānato'pi sarvajñābhāvaḥ |

nāpi svavikalpitaṁ śābdādikaṁ bhagavato bādhakam | tathā hi yadyapi teṣāṁ sati prāmāṇye'numāna evāntarbhāvaḥ, anantarbhāve cāprāmāṇyameveti sthūlaṁ dūṣaṇamasti, tathāpi tatprāmāṇyamabhyupagamyāpi brūmaḥ | yattāvat pauruṣeyavacanaṁ tadapramāṇameva bhavatām | na ca vaidikaṁ kiñcidvacanaṁ sarvanarāsarvajñatvapratipādaka mupalabhyate | pratyuta nimittanāmni śākhāntare sphuṭatarameva sarvajñaḥ pratipāditaḥ | tathā hi

sa vetti viśvaṁ na ca tasya vettā

ityādinā ca sarvajño vede pratipāditaḥ ||

nāpyupamānāttadabhāvaḥ sidhyati | tathā hi smaryamāṇameva gavādivastu purovartigavayādisādṛśyopādhi gavādyupādhi vā sādṛśyamupamānena pratīyata iti sthitiḥ | na ca sarvajñasantānavartīni cetāṁsi kenacit sarvajñenānubhūtāni yataḥ smaraṇena viṣayīkriyeran, paracittavitterayogāt ||

yat punaruktaṁ kumārilena

narān dṛṣṭvā tvasarvajñān sarvānevādhunātanān |

tatsādṛśyopamānena śeṣāsarvajñaniścayaḥ ||

tadapyayuktam, adhunātanasarvanarāsarvajñatvāniścayāt | niścaye cātmanyeva sarvajñatvābhyupagamaprasaṅgāt |

nāpyarthāpattirbādhikā | yato dṛṣṭaḥ śruto vā'rtho'nyathā nopapadyata iti adṛṣṭārthaṁparikalpanamarthāpattirucyate | na cāsarvajñatvamantareṇa sarvanareṣu kaścidartho dṛṣṭaḥ śruto vā nopapadyate yatastadarthāpattyā parikalpyeta | nanu saṁsārasya tāvadanāditvaṁ pramāṇena pratītam | tacca na sarvajñena jñāyate, tajjñānāvadheḥ parastādasattve'nāditākṣatiprasaṅgāt, tadanyathānupapadyamānaṁ sarvabhāvānāmanāditvaṁ sarvajñābhāvaṁ sādhayatīti cet |

ucyate | upayuktasarvajñāpekṣayā tāvadidamadūṣaṇam | tasyānāditvājñāne'pi upayuktasarvajñatvāvyāhateḥ | sarvasarvajñasyāpyabhāve sādhye'samartheyamarthāpattiḥ | tathā hi yathā saṁsārasyānāditve pūrvapūrvavastusattāyā anavadhitvaṁ tathā sarvajñajñānasyāpi pūrvapūrvavastusattāvyāpakatvenānavadhiprasaratā iti | ajñātasyaikasyāpi vastuno'navasthiteḥ | satyapi sarvajñe'nāditvamupapadyamānaṁ na sarvajñābhāvamākṣipati | tataścārthāpattirapi na sarvajñasya bādhikā |

na cābhāvapramāṇabādhyaḥ sarvajñaḥ | pramāṇapañcakanivṛttirabhāvapramāṇamiṣyate | tatra nivṛttiriti prasajyavṛttyā pramāṇānutpattimātramabhipretam, atha vā paryudāsavṛttyā vastvantaram, vastvantaramapi jaḍarūpaṁ jñānarūpaṁ vā, jñānamapi jñānamātram, ekajñānasaṁsargivastujñānaṁ veti vikalpāḥ |

tatra na tāvannivṛttimātrabhāvapramāṇamupapadyate | tatkhalu nikhilaśaktivikalatayā na kiñcit | yacca na kiñcit tatkathaṁ prameyaṁ paricchindyāt, tadviṣayaṁ vā vijñānaṁ janayet, pratītaṁ vā tatkathamiti sarvamandhakāranartanam | yathoktam

na hyabhāvaḥ kasyacitpratipattiḥ pratipattiheturvā | tasyāpi vā kathaṁ pratipattiriti |

nāpi vastvantaratāpakṣe jaḍarūpaḥ pramāṇābhāvaḥ saṁgacchate, tasya prameyaparicchedāyogāt | paricchedasya jñānadharmatvāt | nāpi jñānamātrasvabhāvo'bhāvaḥ | deśakālasvabhāvaviprakṛṣṭasyāpi tato'bhāvaprasaṅgāt | tadapekṣayāpi vijñānamātratvāt tasya | athaikajñānasaṁsargisvabhāvo'numanyate, tadā kṣatamabhāvapramāṇapratyāśayā, adhyakṣaviśeṣasyaivābhāvapramāṇanāmakaraṇāt | tasya cāsmābhirdṛśyānupalambhākhyasādhanatvena svīkṛtatvāt | dṛśyānupalambhaśca bhagavadabhāvasādhane'samartha iti pūrvamevāveditam |

kiṁ ca, kaḥ punarayaṁ pramāṇābhāvo'bhimato bhavatām | svapramāṇagaṇanivṛttiratha sarvaprāṇigaṇapramāṇanivṛttiḥ | tatra svapramāṇagaṇanivṛttirvyabhicāriṇī, tasyāṁ satyāmapi vyavahitasyārthasyāna pahnavatvāt | parapramāṇanivṛttistvasarvavido'siddhā | yadāha

sarvādṛṣṭiśca sandigdhā svādṛṣṭirvyabhicāriṇī |

vindhyādrirandhradūrvāderadṛṣṭāvapi sattvataḥ || iti ||

tadevaṁ nābhāvapramāṇato'pi sarvajñaniṣedha iti sthitam ||

nanu tathāpi sadvyavahārārthaṁ sādhakamapyasya na vidyate | tathā hi sarvavido'tīndriyatvāt na tāvadasmadādipratyakṣamasya sādhakam | yathā cāsmābhirasau nopalabhyate tathāsmajjātīyairapyapratyakṣasvabhāvaniyamāt | na cāyaṁ kālāntare'bhūditi ca kalpanā yujyate | yathā hi kālatvādidānīntanakālavaditi anenānumānena nirākartuṁ śakyate, na tathā sādhayitum |

kārikā

sarvajñakalpanā tvanyairvede vā'pauruṣeyatā |

tulyavat kalpyate yena tenedaṁsaṁpradhāryate ||

sarvajño dṛśyate tavannedānīmasmadādibhiḥ |

nirākaraṇavacchakyā na cāsīditi kalpanā || iti ||

nāpyanumānataḥ sarvajñasiddhiḥ | tatpratibaddhaliṅgāniścayāt |

kiṁ ca sarvajñasattāsādhane sarvo hetuḥ trayīṁ doṣajātiṁ nātivartate asiddhatvaṁ viruddhatvamanaikāntikatvaṁ ceti | tathā hi sarvajñe dharmiṇi kriyamāṇe na taddharmo hetuḥ siddhaḥ | tasyaiva dharmiṇaḥ sādhyatvenāsiddhatvāt | siddhau vā vaiyarthyaprasaṅgāt | asarvajñe dharmiṇi na sarvajñasiddhiḥ | hetoḥ sarvajñaviparītasādhanatvena viruddhatvāt | nāpi sarvajñāsarvajñadharmo hetuḥ | tasyānaikāntikatvāt | tasmānnānumānato'pi sarvajñasiddhiḥ |

kārikā

dṛṣṭo na caikadeśo'sti liṅgaṁ yo vānumāpayet | iti ||

nāpyāgamagamyaḥ | āgamo hi dvividhaḥ pauruṣeyo nityaśca | tatra pauruṣeyopyāgamaḥ tadīyo vā tatra pramāṇam, narāntarapraṇīto vā | na tāvattadīyaḥ | anyo'nyasaṁśrayāpatteḥ | tathā hyāgamasya sarvajñoktatve prāmāṇyam | asya ca prāmāṇye satyasmāt sarvajñasiddhiriti | narāntarapraṇītastu pramāṇatvenānabhimata evetyato'pi na sarvajñasiddhiḥ ||

kiṁ ca sarvajñapraṇītādvacanāt sarvajñasiddhau kimaparāddhaṁ svavacanena yenāto'pyasau na gamyeta | nāpi nityāgamagamyaḥ sarvajñaḥ, tathāvidhasya sarvajñapratipādakasya nityāgamasyābhāvāt | yaccopaniṣadādau sarvajñapratipādakavākyaṁ tasyānyārthatvaṁ draṣṭavyam | na ca nityavākyasyānityasarvajñatvapratipādakatvam, nirviṣayatvaprasaṅgāt |

kiṁ ca yadyaṅgīkṛto nityāgamaḥ, kiṁ sarvajñakalpanayā, nitya evāgamo dharme pramāṇaṁ bhaviṣyati |

kārikā

na cāgamena sarvajñastadīye'nyonyasaṁśrayāt |

narāntarapraṇītasya prāmāṇyaṁ gamyate katham ||

na cāpyevaṁ paro nityaḥ śakyo labdhumihāgamaḥ |

dṛṣṭaścedarthavādatvaṁ tatpare syādanityatā ||

āgamasya ca nityatve siddhe tatkalpanā vṛthā |

yatastaṁ pratipatsyante dharmameva tato narāḥ |

bṛhaṭṭīkāpi

na cāgamavidhiḥ kaścinnityaḥ sarvajñabodhakaḥ |

ityādi saptacatvāriṁśat ślokāḥ saprapañcametamarthaṁ pratipādayanti | tadevamāgamato'pi na sarvajñasiddhiḥ |

nāpyupamānapramāṇasamadhigamyaḥ | upamānaṁ hi sadṛśagrahaṇanāntarīyakapravṛttika masannikṛṣṭārthagocaram | yathā gavayagrahaṇadvāreṇa goḥ smaraṇam | na ca sarvajñasadṛśaḥ kaścidasti |

kārikā

sarvajñasadṛśaṁ kañcid yadi paśyema samprati |

upamānena sarvajñaṁ jānīyāmastato vayam ||

nāpyarthāpattitaḥ sarvajñasiddhiḥ | dṛṣṭaḥ śruto vārtho'nyathā nopapadyate iti adṝṣṭārthaparikalpanamarthāpattilakṣaṇam | na cātra pramāṇapratītaṁ kiñcid vastvasti yatsarvajñamantareṇānupapadyamānaṁ tatsattāmupanayet | tannārthāpattirapi sarvajñasādhanī |

na ca pramāṇapañcakābhāvasvabhāvādabhāvapramāṇādasya siddhiḥ, vastvabhāvasādhanatvādasya | pratyutāyamevāsyābhāvaṁ sādhayatīti pratipāditam | yadapīdaṁ kārikābṛhaṭṭīkayorekaṣaṣṭyā ślokaiḥ sarvajñasiddhaye bauddhasya sādhanamāśaṅkaya dūṣitaṁ tadapi ghṛṇākaramiti granthavistarabhayānna likhitam |

tathā hyetāni kila saugataiḥ sarvajñasādhanāya sādhanānyabhidhīyante sarvajño'stīti satyam,

sarvajñoktatvāt, dharmābhyupadeśakatvāt, buddhaḥ sarvajña iti cirapravṛttadṛḍhasmṛteḥ, prathamataramaśeṣaśiṣyajanavargasyānekavidhacittacaittādiparijñānāt, sakalapadārtharāśitattvopadeśāditi ||

tasmāt sthitametat nātīndriyadarśī sākṣādasti, api tu nityavacanadvāreṇaiva tasya darśanamiti | tadevaṁ sarvathā sarvajñasādhakapramāṇāsabhavādayukto bauddhānāṁ sarvajñe sadvyavahāra iti ||

atrocyate | anumānādanyato'siddhau siddhasādhanam | anumānādapītyasiddham, anumānasya pūrvamuktatvāt | tatpratibaddhaliṅgāniścayādityādidūṣaṇaprabandho'pi prativyūḍha ityupayuktasarvajñastāvat trailokyālokaḥ siddhaḥ |

sarvasarvajñapakṣe'pīdaṁ sādhanam |

yatpramāṇasaṁvādiniścitārthavacanaṁ tatsākṣātparamparā(vā) tadarthasākṣātkārijñānapūrvakam |

yathā dahano dāhaka iti vacanam |

pramāṇasaṁvādi niścitārthavacanaṁ cedam |

kṣaṇikāḥ sarvajñasaṁskārā ityarthataḥ kāryahetuḥ | nāsyāsiddhiḥ, sarvabhāvakṣaṇabhaṅgaprasādhanādasya vacanasya satyārthatvāt | nāpi virodhaḥ, sapakṣe bhāvāt | na cānaikāntikaḥ, vacanamātrasya saṁśayaviparyāsapūrvakatve'pi pramāṇaniścitārthavacanasya sākṣātpāramparyeṇa tadarthasākṣātkārijñānapūrvakatvāt | anyathā niyamena pramāṇasaṁvādāyogāt ||

ayaṁ ca bhāṣyakārīyaḥ sarvasarvajñaprasādhakaprayogaḥ paṇḍitajitāribhiḥ prapañcita iti tata eva pracayato'badhārya iti |

duarvāraprativādivikramamanādṛtya pramāprauḍhitaḥ

sarvajño jagadekacakṣurudagādeṣa prabhāvo'tra ca |

saṁbuddhasthitimedinīkulagirerasmadguroḥ kintvayaṁ

saṁkṣepo mama ratnakīrtikṛtinastadvistaratrāsinaḥ ||

viśvamastu śubhādasmād yathecchaṁ ratimanmathaḥ |

mañjuvajraśca paryante tatpādaṁ satphalapradam ||

ahañca mañjuvajraḥ syāṁ mañjughoṣo'tha mañjuvāk |

mañjuśrīrva(ā) dirāṇmañjukumāro jinadhūrdharaḥ ||

||sarvajñasiddhiḥsamāptā ||

Publisher: 
Kashiprasad Jayaswal Research Institute
Place of Publication: 
Patna
Year: 
1975
Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5069

Links:
[1] http://dsbc.uwest.edu/node/5079