The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
CANTO X
sa rājavatsaḥ pṛthupīnavakṣā-
stau havyamantrādhikṛtau vihāya|
uttīrya gaṅgāṁ pracalattaraṅgāṁ
śrīmadgṛhaṁ rājagṛhaṁ jagāma||1||
śailaiḥ suguptaṁ ca vibhūṣitaṁ ca
dhṛtaṁ ca pūtaṁ ca śivaistapodaiḥ|
pañcācalāṅkaṁ nagaraṁ prapede
śāntaḥ svayaṁbhūriva nākapṛṣṭham||2||
gāmbhīryamojaśca niśāmya tasya
vapuśca dīptaṁ puruṣānatītya|
visismiye tatra janastadānīṁ
sthāṇūvratasyeva vṛṣādhvajāsya||3||
taṁ prekṣya yo'nyena yayau sa tasthau
yastatra tasthau pathi so'nvagacchat|
drutaṁ yayau yaḥ sa jagāma dhīraṁ
yaḥ kaścidāste sma sa cotpapāta||4||
kaścittamānarca janaḥ karābhyāṁ
satkṛtya kaścicchirasā vavande|
snigdhena kaścidvacasābhyananda-
nainaṁ jagāmāpratipūjya kaścit||5||
taṁ jihriyuḥ prekṣya vicitraveṣāḥ
prakīrṇavācaḥ pathi maunamīyuḥ|
dharmasya sākṣādiva saṁnikarṣe
na kaścidanyāyamatirbabhūva||6||
anyakriyāṇāmapi rājamārge
strīṇāṁ nṛṇāṁ vā bahumānapūrvam|
taṁ devakalpaṁ naradevasūnuṁ
nirīkṣamāṇā na tatarpa dṛṣṭiḥ||7||
bhruvau lalāṭaṁ mukhamīkṣaṇe vā
vapuḥ karau vā caraṇau gatiṁ vā|
yadeva yastasya dadarśa tatra
tadeva tasyātha babandha cakṣuḥ||8||
dṛṣṭvā ca sorṇabhruvamāyatākṣaṁ
jvalaccharīraṁ śubhajālahastam|
ta bhikṣuveṣaṁ kṣitipālanārha
saṁcukṣubhe rājagṛhasya lakṣmīḥ||9||
śreṇyo'tha bhartā magadhājirasya
bāhyādvimānādvipulaṁ janaugham|
dadarśa papraccha ca tasya hetuṁ
tatastamasmai puruṣaḥ śaśaṁsa||10||
jñānaṁ paraṁ vā pṛthivīśriyaṁ vā
viprairya ukto'dhigamiṣyatīti|
sa eṣa śākyādhipatestanūjo
nirīkṣyate pravrajito janena||11||
tataḥ śrutārtho manasāgatāstho
rājā babhāṣe puruṣaṁ tameva|
vijñāyatāṁ kva pratigacchatīti
tathetyathainaṁ puruṣo'nvagacchat||12||
alolacakṣuryugamātradarśī
nivṛttavāgyantritamandagāmī|
cacāra bhikṣāṁ sa tu bhikṣuvaryo
nidhāya gātrāṇi calaṁ ca cetaḥ||13||
ādāya bhaikṣaṁ ca yathopapannaṁ
yayau gireḥ prasravaṇaṁ viviktam|
nyāyena tatrābhyavahṛtya caina-
nmahīdharaṁ pāṇḍavamāruroha||14||
tasminnavau lodhravanopagūḍhe
mayūranādapratipurṇakuñje|
kāṣāyavāsāḥ sa babhau nṛsūryo
yathodayasyopari bālasūryaḥ||15||
tatrainamālokya sa rājabhṛtyaḥ
śreṇyāya rājñe kathayāṁcakāra|
saṁśrutya rājā sa ca bāhumānyā-
ttatra pratasthe nibhṛtānuyātraḥ||16||
sa pāṇḍavaṁ pāṇḍavatulyavīryaḥ
śailottamaṁ śailasamānavarṣmā|
maulīdharaḥ siṁhagatirnṛsiṁha-
ścalatsaṭaḥ siṁha ivāruroha||17||
tataḥ sma tasyopari śṛṅgabhūtaṁ
śāntendriyaṁ paśyati bodhisattvam|
paryaṅkamāsthāya virocamānaṁ
śaśāṅkamudyantamivābhrakuñjāt||18||
taṁ rupalakṣmyā ca śamena caiva
dharmasya nirmāṇamivopaviṣṭam|
savismayaḥ praśrayavānnarendraḥ
svayaṁbhūvaṁ śakra ivopatasthe||19||
taṁ nyāyato nyāyavidāṁ variṣṭhaṁ
sametya papraccha ca dhātusāmyam|
sa cāpyavocatsadṛśena sāmnā
nṛpaṁ manaḥsvāsthyamanāmayaṁ ca||20||
tataḥ śucau vāraṇakarṇanīle
śilātale saṁniṣasāda rājā|
upopaviśyānumataśca tasya
bhāvaṁ vijijñāsuridaṁ babhāṣe||21||
prītiḥ parā me bhavataḥ kulena
kramāgatā caiva parīkṣitā ca|
jātā vivakṣā svavayo yato me
tasmādidaṁ snehavaco nibodha||22||
ādityapūrva vipulaṁ kulaṁ te
navaṁ vayo dīptamidaṁ vapuśca|
kasmādiyaṁ te matirakrameṇa
bhaikṣāka evābhiratā na rājye||23||
gātraṁ hi te lohitacandanārhaṁ
kāṣāyasaṁśleṣamanarhametat|
hastaḥ prajāpālanayogya eṣa
bhoktuṁ na cārhaḥ paradattamannam||24||
tatsaumya rājyaṁ yadi paitṛkaṁ tvaṁ
snehātpiturnecchasi vikrameṇa|
na ca kramaṁ marṣayituṁ matiste
bhuṅkṣvārdhamasmādviṣayasya śīghram||25||
evaṁ hi na syātsvajanāvamardaḥ
kālakrameṇāpi śamaśrayā śrīḥ|
tasmātkuruṣva praṇayaṁ mayi tvaṁ
sadbhiḥ sahīyā hi satāṁ samṛddhiḥ||26||
atha tvidānī kulagarvitatvā-
dasmāsu viśrambhaguṇo na te'sti|
vyūḍhānyanīkāni vigāhya bāṇai-
rmayā sahāyena parān jigīṣa||27||
tadbuddhimatrānyatarāṁ vṛṇīṣva
dharmārthakāmānvidhivadbhajasva|
vyatyasya rāgādiha hi trivarga
pretyeha ca bhraṁśamavāpnuvanti||28||
yo hyarthadharmau paripīḍya kāmaḥ
syāddharmakāmau paribhūya cārthaḥ|
kāmārthayoścoparameṇa dharma-
styājyaḥ sa kṛtsno yadi kāṅkṣito'rthaḥ||29||
tasmāttrivargasya niṣevaṇena
tvaṁ rūpametatsaphalaṁ kuruṣva|
dharmārthakāmādhigamaṁ hyanūnaṁ
nṛṇāmanūnaṁ puruṣārthamāhuḥ||30||
tanniṣphalau nārhasi kartumetau
pīnau bhujau cāpavikarṣaṇārhau|
māndhātṛvajjetumimau hi yogyau
lokānapi trīniha kiṁ punargām||31||
snehena khalvetadahaṁ bravīmi
naiśvaryarāgeṇa na vismayena|
imaṁ hi dṛṣṭvā tava bhikṣuveṣaṁ
jātānukampo'smyapi cāgatāśruḥ||32||
yāvatsvavaṁśapratirūpa rūpaṁ
na te jarābhyetyabhibhūya bhūyaḥ|
tadbhuṅkṣva bhikṣāśramakāma kāmān
kāle'si kartā priyadharma dharmam||33||
śaknoti jīrṇaḥ khalu dharmamāptuṁ
kāmopabhogeṣvagatirjarāyāḥ|
ataśca yūnaḥ kathayanti kāmā-
nmadhyasya vittaṁ sthavirasya dharmam||34||
dharmasya cārthasya ca jīvaloke
pratyarthibhutāni hi yauvanāni|
saṁrakṣyamāṇānyapi durgrahāṇi
kāmā yatastena pathā haranti||35||
vayāṁsi jīrṇāni vimarśavanti
dhīrāṇyavasthānaparāyaṇāni|
alpena yatnena śamātmakāni
bhavantyagatyaiva ca lajjayā ca||36||
ataśca lolaṁ viṣayapradhānaṁ
pramattamakṣāntamadīrghadarśi|
bahucchalaṁ yauvanamabhyatītya
nistīrya kāntāramivāśvasanti||37||
tasmādadhīraṁ capalapramādi
navaṁ vayastāvadidaṁ vyapaitu|
kāmasya pūrva hi vayaḥ śaravyaṁ
na śakyate rakṣitumindriyebhyaḥ||38||
atho cikīrṣā tava dharma eva
yajasva yajñaṁ kuladharma eṣaḥ|
yajñairadhiṣṭhāya hi nāgapṛṣṭhaṁ
yayau marutvānapi nākapṛṣṭham||39||
suvarṇakeyūravidaṣṭabāhavo
maṇipradīpojjvalacitramaulayaḥ|
nṛparṣayastāṁ hi gatiṁ gatā makhaiḥ
śrameṇa yāmeva maharṣayo yayuḥ||40||
ityevaṁ magadhapatirvaco babhāṣe
yaḥ samyagvalābhidiva bruvan babhāse|
tacchrutvā na sa vicacāla rājasūnuḥ
kailāso giririva naikacitrasānuḥ||41||
iti buddhacarite mahākāvye'śvaghoṣakṛte
śreṇyābhigamano nāma daśamaḥ sargaḥ||10||
Links:
[1] http://dsbc.uwest.edu/node/5494