Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 10 dharmameghā nāma daśamī bhūmiḥ

10 dharmameghā nāma daśamī bhūmiḥ

Parallel Devanagari Version: 
१० धर्ममेघा नाम दशमी भूमिः [1]

10 dharmameghā nāma daśamī bhūmiḥ |

upakramagāthāḥ |

eva śrutva caraṇamanuttamaṁ

śuddhavāsanayutāḥ praharṣitāḥ |

antarīkṣasthita prīṇitendriyāḥ

pūjayanti sugataṁ tathāgatam || 1 ||

bodhisattvanayutā acintiyā

antarīkṣagatiprāptiharṣitāḥ |

gandhamegha atulān manomayān

dhūpayanti sattvakleśaghātinaḥ || 2 ||

devarāja vaśavarti prīṇito

antarīkṣa trisahasrakoṭibhiḥ |

vastrakaiḥ samakarī sagauravā

bhrāmayanti rucirān varān śatam || 3 ||

apsarā bahava prīṇitendriyāḥ

pūjayanti sugataṁ sagauravāḥ |

tūryakoṭinayutāḥ pravāditā

evarūpa ravuyukta rāvataḥ || 4 ||

ekakṣetra sugato niṣaṇṇakaḥ

sarvakṣetri pratibhāsa darśayī |

kāyakoṭi vividhā manoramā

dharmadhātuvipulān spharitvana || 5 ||

ekaromu sugatasya raśmayo

niścaranti jagakleśa śāmyati |

śakyu (kṣetra-raja-dhātu'pi) kṣayī

tasya raśmigaṇanā tvajānitum || 6 ||

keci buddhavaralakṣaṇaṁ viduḥ

paśyayanti varacakravartinaḥ |

anyakṣetravaracarya uttamāṁ

śodhayanti dvipadendra dṛśyate || 7 ||

(tuṣitāyatanaprāpta nāyako)

cyavamānu caṁkramāṇa dṛśyate |

garbhaprāpta bahukṣetrakoṭiṣu

jāyamāna kvaci kṣetra dṛśyate || 8 ||

niṣkramanta jagahetu nāyako

budhyamāna puna bodhimuttamām |

(dharmacakravartanirvṛtāgato)

dṛśyamāna buddhakṣetrakoṭiṣu || 9 ||

māyakāra yatha vidyaśikṣito

jīvikārtha bahukāya darśayī |

tadva śāstu varaprajñaśikṣito

sarvakāyabhinihartu (sattvana) || 10 ||

śūnya śānta gatadharmalakṣaṇā

antarīkṣasamaprāptadharmatām |

buddhaśāstu paramārthatattvataṁ

darśayī pravarabuddhagocaram || 11 ||

yatha svabhāvu sugatānagocarā

sarvasattva tatha prāpta dharmatām |

lakṣalakṣa samalakṣa tādṛśā

sarvadharma paramārthalakṣaṇāḥ || 12 ||

ye tu jñāna sugatāna arthiṁke

kalpakalpaparikalpavarjitam |

bhāvabhāvasamabhāvabuddhayaḥ

kṣipra bheṣyati nareśa uttamāḥ || 13 ||

īdṛśān rutasahasrān bhaṇitva madhurasvarāḥ |

marukanyā jinaṁ lokya tūṣṇībhūtāḥ śame ratāḥ || 14 ||

prasannaṁ parṣadaṁ jñātvā mokṣacandro viśāradaḥ |

vajragarbhaṁ tridhāpṛcchajjinaputraṁ viśāradam || 15 ||

daśamī saṁkramantānāṁ kīdṛśaṁ guṇagocaram |

nimittaprātihāryāṁśca sarvamākhyā(hi) parikrama || 16 ||

atha khalu vajragarbho bodhisattvo daśadiśaṁ vyavalokya sarvāvatīṁ parṣadaṁ vyavalokya dharmadhātuṁ ca vyavalokayan sarvajñatācittotpādaṁ ca saṁvarṇayan bodhisattvaviṣayamādarśayan caryābalaṁ pariśodhayan sarvākārajñatāsaṁgrahamanuvyāharan sarvalokamalamapakarṣayan sarvajñajñānamupasaṁharan acintyajñānaniryūhamādarśayan bodhisattvaguṇān prabhāvayan evameva bhūmyarthaṁ prarūpayamāṇo buddhānubhāvena tasyāṁ velāyāmimā gāthā abhāṣata -

upasaṁhāragāthāḥ |

śamadamaniratānāṁ śāntadāntāśayānāṁ

khagapathasadṛśānāmantarīkṣasamānām |

khilamanavidhutānāṁ mārgajñāne sthitānāṁ

śṛṇuta cariviśeṣān bodhisattvāna śreṣṭhān || 17 ||

kuśalaśatasahasraṁ saṁciyā kalpakoṭyā

buddhaśatasahasrān pūjayitvā maharṣīn |

pratyayajinavaśīṁścāpūjayitvā anantān

sarvajagatahitāyā jāyate bodhicittam || 18 ||

vratatapatapitānāṁ kṣāntipāraṁgatānāṁ

hiriśiricaritānāṁ puṇyajñānodgatānām |

vipulagatimatīnāṁ buddhajñānāśayānāṁ

daśabalasamatulyaṁ jāyate bodhicittam || 19 ||

yāva jina triyadhvā pūjanārthāya pūjaṁ

khagapathapariṇāmaṁ śodhanaṁ sarvakṣetram |

samyaganugatārthe yāvatā sarvadharmān

mokṣa jagata arthe jāyate bodhicittam || 20 ||

pramuditasamutīnāṁ dānadharmāratānāṁ

sakalajagahitārthe nityamevodyatānām |

jinaguṇaniratānāṁ sattvarakṣāvratānāṁ

tribhuvanahitakārye jāyate bodhicittam || 21 ||

akuśalaviratānāṁ śuddhaśīlāvratānāṁ

vrataniyamaratānāṁ śāntasaumyendriyāṇām |

jinaśaraṇagatānāṁ bodhicaryāśayānāṁ

tribhuvanahitasādhyaṁ jāyate bodhicittam || 22 ||

anugatakuśalānāṁ kṣāntisauratyabhājāṁ

viditaguṇarasānāṁ tyaktamānotsavānām |

nihitaśubhamatīnāṁ dāntusaumyāśayānāṁ

sakalahitavidhāne jāyate bodhicittam || 23 ||

pracalitaśubhakāryā dhīravīryotsahā ye

nikhilajanahitārthe prodyayāmāna siṁhāḥ |

avirataguṇasādhyā nirjitakleśasaṁghā

jhaṭiti manasi teṣāṁ jāyate bodhicittam || 24 ||

susamavahitacittā dhvastamohāndhakārā

vigalitamadamānā tyaktasaṁkliṣṭamārgāḥ |

śamasukhaniratā ye tyaktasaṁsārasaṅgā

jhaṭiti manasi teṣāṁ jāyate bodhicittam || 25 ||

vimalakhasamacittā jñānavijñānavijñā

nihatanamucimārā vāntakleśābhimānāḥ |

jinapadaśaraṇasthā labdhatattvārthakā ye

sapadi manasi teṣāṁ jāyate bodhicittam || 26 ||

tribhuvanaśivasādhyopāyavijñānadhīrāḥ

kalibalaparihāropāyavidyarddhimantaḥ |

sugataguṇasamīhā ye ca puṇyānurāgāḥ

sapadi manasi teṣāṁ jāyate bodhicittam || 27 ||

tribhuvanahitakāmā bodhisaṁbhārapūrye

praṇihitamanasā ye duṣkare'pi caranti |

avirataśubhakarmaprodyatā bodhisattvāḥ

sapadi manasi teṣāṁ jāyate bodhicittam || 28 ||

daśabalaguṇakāmā bodhicaryānuraktā

vijitakalibalaughāstyaktamānānuṣaṅgāḥ |

anugataśubhamārgā labdhadharmārthakāmā

jhaṭiti manasi teṣāṁ jāyate bodhicittam || 29 ||

iti gaṇitaguṇāṁśā bodhicaryāścarantu

jinapadapraṇidhānāḥ satsamṛddhiṁ labhantu |

triguṇapariviśuddhā bodhicittaṁ labhantu

triśaraṇapariśuddhā bodhisattvā bhavantu || 30 ||

daśa pāramitāḥ pūrya daśabhūmīśvaro bhavet |

bhūyo'pi kathyate hyetacchruṇutaivaṁ samāsataḥ || 31 ||

bodhicittaṁ yadāsādya saṁpradānaṁ karoti yaḥ |

tadā pramuditāṁ prāpto jambūdvīpeśvaro bhavet || 32 ||

tatrasthaḥ pālayan sattvān yathecchāpratipādanaiḥ |

svayaṁ dāne pratiṣṭhitvā parāṁścāpi niyojayet || 33 ||

sarvān bodhau pratiṣṭhāpya saṁpūrṇā dānapāragaḥ |

etaddharmānubhāvena saṁvaraṁ samupācaret || 34 ||

samyakśīlaṁ samādhāya saṁvarakuśalī bhavet |

tataḥ sa vimalāṁ prāptaścāturdvīpeśvaro bhavet || 35 ||

tatrasthaḥ pālayan sattvān akuśalanivāraṇaiḥ |

svayaṁ śīle pratiṣṭhitvā parāṁścāpi niyojayet || 36 ||

sarvān bodhau pratiṣṭhāpya saṁpūrṇaśīlapāragaḥ |

etaddharmavipākena kṣāntivratamupāśrayet || 37 ||

samyakkṣāntivrataṁ dhṛtvā kṣāntibhṛtkuśalī bhavet |

tataḥ prabhākarīprāptastrayastriṁśādhipo bhavet || 38 ||

tatrasthaḥ pālayan sattvān kleśamārganivāraṇaiḥ |

svayaṁ kṣāntivrate sthitvā parāṁścāpi niyojayet || 39 ||

sattvān bodhau pratiṣṭhāpya kṣāntipāraṁgato bhavet |

etatpuṇyavipākaiḥ sa vīryavratamupāśrayet || 40 ||

samyagvīryaṁ samādhāya vīryabhṛt kuśalī bhavet |

tataścārciṣmatīprāptaḥ suyāmādhipatirbhavet || 41 ||

tatrasthaḥ pālayan sattvān kudṛṣṭisaṁnivāraṇaiḥ |

samyagdṛṣṭau pratiṣṭhāpya bodhayitvā prayatnataḥ || 42 ||

svayaṁ vīryavrate sthitvā parāṁścāpi niyojayet |

sarvān bodhau pratiṣṭhāpya vīryapāraṁgato bhavet || 43 ||

etatpuṇyavipākaiśca dhyānavrataṁ samāśrayet |

sarvakleśān vinirjitya samādhisuṣṭhito bhavet || 44 ||

samyag dhyānaṁ samādhāya samādhikuśalī bhavet |

tataḥ sudurjayāprāptaḥ saṁtuṣitādhipo bhavet || 45 ||

tatrasthaḥ pālayan sattvān tīrthyamārganivāraṇaiḥ |

satyadharmaṁ pratiṣṭhāpya bodhayitvā prayatnataḥ || 46 ||

svayaṁ dhyānavrate sthitvā parāṁścāpi niyojayet |

sarvān bodhau pratiṣṭhāpya dhyānapāraṁgato bhavet || 47 ||

etatpuṇyavipākaiśca prajñāvratamupāśrayet |

sarvamārān vinirjitya prajñābhijñasamṛddhimān || 48 ||

samyakprajñāṁ samādhāya svabhijñākuśalī bhavet |

tataścābhimukhīprāptaḥ sunirmitādhipo bhavet || 49 ||

tatrasthaḥ pālayan sattvān abhimānanivāraṇaiḥ |

śūnyatāsu pratiṣṭhāpya bodhayitvā prayatnataḥ || 50 ||

svayaṁ prajñāvrate sthitvā parāṁścāpi niyojayet |

sarvān bodhau pratiṣṭhāpya prajñāpāraṁgato bhavet || 51 ||

etatpuṇyavipākaiśca sa supāyavrataṁ caret |

sarvaduṣṭān vinirjitya saddharmakuśalī bhavet || 52 ||

sa supāyavidhānena sattvān bodhau niyojayet |

tato dūraṁgamāprāpto vaśavartīśvaro bhavet || 53 ||

tatrasthaḥ pālayan sattvānabhisamayabodhanaiḥ |

bodhisattvaniyāmeṣu pratiṣṭhāpya prabodhayan || 54 ||

tatropāye svayaṁ sthitvā parāṁścāpi niyojayet |

sarvān bodhau pratiṣṭhāpya hyupāyapārago bhavet || 55 ||

etatpuṇyānubhāvaiśca supraṇidhimupāśrayet |

mithyādṛṣṭiṁ vinirjitya samyagdṛṣṭikṛtī budhaḥ || 56 ||

supraṇihitacittena samyagbodhau pratiṣṭhitaḥ |

tataścāpyacalāprāpto brahmā sāhasrikādhipaḥ || 57 ||

tatrasthaḥ pālayan sattvān triyānasaṁpraveśanaiḥ |

lokadhātuparijñāne pratiṣṭhāpya prabodhayan || 58 ||

supraṇidhau svayaṁ sthitvā parāṁścāpi niyojayet |

sarvān bodhau pratiṣṭhāpya praṇidhipārago bhavet || 59 ||

etatpuṇyānusāraiśca balavratamupāśrayet |

sarvaduṣṭān vinirjitya saṁbodhau kṛtaniścayaḥ || 60 ||

samyagbalasamutsāhaiḥ sarvatīrthyān vinirjayet |

tataḥ sādhumatīprāpto mahābrahmā bhavet kṛtī || 61 ||

tatrasthaḥ pālayan sattvān buddhayānopadarśanaiḥ |

sattvāśayaparijñāne pratiṣṭhāpya prabodhayan || 62 ||

svayaṁ bale pratiṣṭhitvā paraṁścāpi niyojayet |

sarvān bodhau pratiṣṭhāpya balapāraṁgato bhavet || 63 ||

etatpuṇyavipākaiśca jñānavratamupāśrayet |

caturmārān vinirjitya bodhisattvo guṇākaraḥ || 64 ||

samyag jñānaṁ samāsādya saddharmakuśalī bhavet |

dharmameghāṁ tataḥ prāpto maheśvaro bhavet kṛtī || 65 ||

tatrasthaḥ pālayan sattvān sarvākārānubodhanaiḥ |

sarvākāravare jñāne pratiṣṭhāpya prabodhayan || 66 ||

svayaṁ jñāne pratiṣṭhitvā parāṁścāpi niyojayet |

sarvān bodhau pratiṣṭhāpya jñānapāraṁgato bhavet || 67 ||

etatpuṇyānubhāvaiśca daśabhūmīśvaro jinaḥ |

sarvākāraguṇādhāraḥ sarvajño dharmarāḍ bhavet || 68 ||

iti matvā bhavadbhiśca saṁbodhipadalabdhaye |

daśapāramitāpūryai caritavyaṁ samāhitaiḥ || 69 ||

tathā bodhiṁ śivāṁ prāpya caturmārān vijitya ca |

sarvān bodhau pratiṣṭhāpya nirvṛtiṁ samavāpsyatha || 70 ||

etatcchrutvā parijñāya caradhvaṁ bodhisādhane |

nirvighnaṁ bodhimāsādya labhadhvaṁ saugatāṁ gatim || 71 ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4015

Links:
[1] http://dsbc.uwest.edu/node/3993