Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > sūtradhāraṇaparivartaḥ

sūtradhāraṇaparivartaḥ

Parallel Devanagari Version: 
सूत्रधारणपरिवर्तः [1]

sūtradhāraṇaparivartaḥ |

atha khalu bhagavāṁścandraprabhasya kumārabhūtasya niviśanarathyāmavagāhamānaścandraprabhasya kumārabhūtasya niveśanaṁ praviṣṭo'bhūt | praviśya ca nyaṣīdat prajñapta evāsane| yathārhe cāsane bodhisattvasaṁgho bhikṣusaṁghaśca niṣaṇṇo'bhūt | atha khalu candraprabhaḥ kumārabhūto bhagavantaṁ bodhisattvasaṁghaṁ bhikṣusaṁghaṁ ca niṣaṇṇaṁ viditvā svayameva śatarasena bhojanena praṇītena prabhūtena khādanīyena bhojanīyena lehyena coṣyeṇa peyena bhagavantaṁ saṁtarpya saṁpravārya bhagavantaṁ bhuktavantamapanītadhautapāṇiṁ viditvā divyena navanavatikoṭīśatasahasramūlyena dūṣyayugena bhagavantamabhicchādayāmāsa | teṣāṁ ca bodhisattvānāṁ bhikṣusaṁghasya ca pratyekaṁ pratyekaṁ tricīvaramadātū ||

atha khalu candraprabhaḥ kumārabhūta ekāṁsamuttarāsaṅga kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya bhagavataḥ pādau śirasābhivandya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantaṁ gāthābhigītena praśnaṁ paripṛcchati sma -

kathaṁ caranto vidu bodhisattvaḥ

svabhāvu dharmāṇa sadā prajānate |

kathaṁ kriyāmācarate vicakṣaṇaḥ

kriyāmācarate bhotāru vadāhi nāyaka || 1 ||

kathaṁ ca jātismaru bhoti nāyaka

na cāpi garbhe upapadyate katham |

kathaṁ parīvāru bhavedabhedya

pratibhānu bhotīha kathamanantakam || 2 ||

sarveṣa sattvāna cariṁ prajānase

sarveṣu dharmeṣu ti jñānu vartate |

anābhibhūtā dvipadānamuttamā

pṛcchāmi praśnaṁ mama vyākarohi || 3 ||

svabhāva dharmāṇamabhāvu jānase

anābhilapyāṁ gira saṁprabhāṣase |

siṁhena vā dharṣita sarva kroṣṭakā

stathaiva buddheniha anyatīrthikāḥ || 4 ||

sarveṣa sattvāna cariṁ prajānase

sarveṣu dharmeṣu jñānānuvartate |

asaṅgajñānī pariśuddhagocarā

taṁ vyākarohi mama dharmasvāmī || 5 ||

atītu jānāsi tathā anāgataṁ

yacca ihā vartati pratyutpannam |

triyadhvajñānaṁ ti asaṅgu vartate

tenāhu pṛcchāmiha śākyasiṁham || 6 ||

triyadhvayuktāna jināna dharmatā

tvaṁ dharmatāṁ jānasi dharmarāja |

dharmasvabhāvakuśalaḥ svayaṁbhū-

stenāhu pṛcchāmiha jñānasāgaram || 7 ||

yat kiṁci dharmaṁ skhalitaṁ na te'sti

tato ti cittaṁ nikhilaṁ prahīṇam |

prahīṇa granthā khilamohasādakā

deśehi me bodhicariṁ narendra || 8 ||

yallakṣaṇā dharma jinena buddhā -

stallakṣaṇaṁ dharma mama prakāśaya |

yallakṣaṇaṁ dharmamahaṁ viditvā

tallakṣaṇaṁ bodhi cariṣyi cārikām || 9 ||

vilakṣaṇāṁ sattvacarīmanantāṁ

kathaṁ carantaścarimotaranti |

carīpraveśaṁ mama deśaya svayaṁ

śrutvā ca sattvāna cariṁ prajāniyām || 10 ||

vilakṣaṇaṁ dharmasvabhāvalakṣaṇaṁ

svabhāvaśūnyaṁ prakṛtīviviktam |

pratyakṣa bhonti katha bodhisattvaḥ

prakāśayasva mama buddhanetrīm || 11 ||

sarveṣu dharmeṣviha pāramiṁgatāḥ

sarveṣu nirdeśapadeṣu śikṣitāḥ |

niḥsaṁśayī saṁśayakāṅkṣakṣachedake

prakāśayāhī mama buddhabodhim || 12 ||

atha khalu bhagavāṁścandraprabhasya kumārabhūtasya cetasaiva cetaḥparivitarkamājñātha candraprabhaṁ kumārabhūtamāmantrayate sma-ekadharmeṇa kumāra samanvāgato bodhisattvo mahāsattvaḥ etān guṇān pratilabhate, kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁbudhyate | katamenaikena dharmeṇa iha kumāra bodhisattvo mahāsattvaḥ sarvadharmāṇāṁ svabhāvaṁ yathābhūtaṁ prajānāti ? kathaṁ ca kumāra bodhisattvo mahāsattvaḥ sarvadharmāṇāṁ svabhāvaṁ jānāti ? iha kumāra bodhisattvo mahāsattvaḥ sarvadharmānanāmakān nāmāpagatān prajānāti | ghoṣāpagatān vākpathāpagatān akṣarāpagatān utpādāpagatān nirodhāpagatān hetuvilakṣaṇān pratyayavilakṣaṇān vipākalakṣaṇānārambhaṇalakṣaṇān vivekalakṣaṇān ekalakṣaṇān yadutālakṣaṇān nimittāpagatān acintyāṁścintāpagatān manopagatān sarvadharmān yathābhūtaṁ prajānāti | atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata-

eku nirdeśa dharmāṇāṁ sarvadharmā alakṣaṇāḥ |

deśitā varaprajñena yathābhūtaṁ prajānatā || 13 ||

ya evaṁ dharmanirdeśaṁ bodhisattvaḥ prajānati |

na tasya bhoti viṣṭhānaṁ sūtrakoṭyā prabhāṣataḥ || 14 ||

adhiṣṭhito nāyako hi bhūtakoṭīṁ prajānati |

prajānāti ca tāṁ koṭīṁ na cātro kiṁci bhāṣitam || 15 ||

ekena sarvaṁ jānāti sarvamekana paśyati |

kiyad bahuṁ pu bhāṣitvā na tasyotpadyate mahaḥ || 16 ||

tathāsya cittaṁ nidhyāptaṁ sarvadharmā anāmakāḥ |

śikṣito nāmanirdeśe bhūtāṁ vācaṁ prabhāṣate || 17 ||

śṛṇoti ghoṣaṁ yaṁ kaṁcit pūrvāntaṁ tasya jānati |

jñātvā ghoṣasya pūrvāntaṁ ghoṣeṇa hriyate na saḥ || 18 ||

yathā ghoṣasya pūrvāntaṁ evaṁ dharmāṇa lakṣaṇam |

evaṁ dharmān prajānanto na garbheṣūpapadyate || 19 ||

ajātiḥ sarvadharmāṇāmanutpattiṁ prajānati |

prajānan jātinirdeśaṁ bhavejjātismaraḥ sadā || 20 ||

yadā jātismaro bhoti tadā ca carate kriyām |

kriyāmotaramāṇasya parivāro na bhidyate || 21 ||

yaṁ evaṁ śūnyakān dharmān bodhisattvaḥ prajānati |

na tasya kiṁcidajñātameṣā koṭirakiṁcanā || 22 ||

akiṁcanāyāṁ koṭyāṁ hi kiṁcid bālairvikalpitam |

yena te kalpakoṭīyaḥ saṁsaranti punaḥ punaḥ || 23 ||

sacette kalpa jānīyuryathā jānati nāyakaḥ |

na teṣāṁ duḥkhu jāyeta nāpi gaccheyu durgatim || 24 ||

evaṁ pṛthagjanāḥ sarve ajānanta imaṁ nayam |

kṣipanti īdṛśān dharmān yatra duḥkhaṁ nirudhyate || 25 ||

alabdhiḥ sarvadharmāṇāṁ dharmasaṁjñā pravartate |

sā evaṁjātikā saṁjñā saṁjñāmeva vijānatha || 26 ||

vijānanā ca saṁjñā ca bālairetadvikalpitam |

prakalpiteṣu dharmeṣu nātra muhyanti paṇḍitāḥ || 27 ||

paṇḍitānāmiyaṁ bhūmirbālānāṁ nātra gocaraḥ |

gocaro buddhaputrāṇāṁ śūnyā dharmā anāvilāḥ || 28 ||

bodhisattvānāmiyaṁ bhūmirbuddhaputracarī iyam |

buddhadharmāṇalaṁkāro deśitā śānta śūnyatā || 29 ||

yadā ca bodhisattvānāṁ prahīṇā bhoti vāsanā |

na te hriyanti rūpehi buddhagotrasmi te sthitāḥ || 30 ||

asthāna sarvadharmāṇāṁ sthānameṣāṁ na vidyate |

ya evaṁ sthāna jānāti bodhistasya na durlabhā || 31 ||

dānaṁ śīlaṁ śrutaṁ kṣāntiṁ sevitvā mitra bhadrakān |

imāṁ kriyāṁ vijānantaḥ kṣipraṁ bodhiṁ sa budhyate || 32 ||

devātha nāgāḥ sada satkaronti

gandharva yakṣā asurā mahoragāḥ |

sarve ca rājāna suparṇi kinnarā

niśācarāścāsya karonti pūjām || 33 ||

yaśo'sya bhāṣanti ca buddhakoṭiyo

bahukalpakoṭyo'pi adhiṣṭhihantaḥ |

dharma prakāśantiya bhoti varṇo

na śakyu paryantu kṣapetu tasya || 34 ||

yaḥ śūnyatāṁ jānati bodhisattvaḥ

karoti so'rthaṁ bahuprāṇikoṭinām |

deśeti dharmaṁ paryāyasūtrato

śrutvāsya prema janayanti gauravam || 35 ||

jñānaṁ ca teṣāṁ vipulaṁ pravartate

yeneti paśyanti narottamān jinān |

kṣetre ca paśyanti viyūha śobhanaṁ

dharmaṁ ca deśenti te lokanāthāḥ || 36 ||

māyopamān jānatha sarvadharmān

yathāntarīkṣaṁ prakṛtīya śūnyam |

prakṛtiṁ pi so jānati teṣa tādṛśī-

mevaṁ caranto na kahiṁci sajjati || 37 ||

jñānenāsaṅgena karoti so'rthaṁ

loke caranto varabodhicārikām |

jñānena te vīkṣiya sarvadharmān

preṣenti te nirmita anyakṣetrān || 38 ||

te buddhakṛtyaṁ kariyāṇa nirmitā

prakṛtīya gacchanti yathaiva dharmatām |

yathābhiprāyaṁ ca labhanti te'rthaṁ

ye bodhicittasmi narāḥ pratiṣṭhitāḥ || 39 ||

sa bhoti buddhān sadā kṛtajño

yo buddhavaṁśasya sthitīya yujyate |

virocamānena samucchrayeṇa

dvātriṁśa kāye'sya bhavanti lakṣaṇāḥ || 40 ||

anyānanantān bahu ānuśaṁsān

śreṣṭhaṁ samādhau caramāṇu lapsyate |

mahābalo bhoti sadā akampiyo

rājān tasyo na sahanti tejaḥ || 41 ||

prāsādiko bhoti mahābhiṣaṭkaḥ

puṇyena tejena śirīya codgataḥ |

devāpi no tasya sahanti tejo

yo buddhadharmeṣu careya paṇḍitaḥ || 42 ||

mitraṁ sa bhoti sada sarvaprāṇināṁ

yo bodhicittasmi dṛḍhaṁ pratiṣṭhitaḥ |

na cāndhakāro'sya kadāci bhoti

prakāśayantasmi sa buddhabodhim || 43 ||

apagatagiravākpathā anabhilapyā

yatha gaganaṁ tatha tāḥ svabhāvadharmāḥ |

ima gati paramāṁ vijānamāno

tatha tu bhavati pratibhānu akṣayaṁ se || 44 ||

sūtraśatasahasra bhāṣamāṇaḥ

sūkṣma prajānati pūrvikāṁ sa koṭim |

sada vidu bhavatī asaṅgavākyaḥ

susukhuma dharmasvabhāvu jānamānaḥ || 45 ||

nayaśatakuśalaśca nityu bhoti

bahuvidhaghoṣaniruktikovidaśca |

karmaphalavibhakti niścitāśco

bhonti viśiṣṭa viśeṣa evarūpāḥ || 46 ||

avikalaveśadhārī bhoti

daśabalaātmaja paṇḍito mahātmā |

sada sbhṛti pariśuddha tasya bhoti

susukhuma dharmasvabhāvu jānamānaḥ || 47 ||

na śruṇati amanojña śabda jātu

śruṇati praṇīta manāpu nitya śabdān |

sada bhavati manojña tasya vācā

susukhuma dharmasvabhāvu jānamānaḥ || 48 ||

smṛtimatigatiprajñavantu bhoti

tathapi ca cittamanāvilaṁ prasannam |

sūtraśatasahasru bhāṣate anekān

susukhuma dharmasvabhāvu jānamānaḥ || 49 ||

akṣarapadaprabhedakovidaśco

ruta bahu jānati naika anyamanye |

arthakuśala bhoti vyañjano ca

ima guṇa dharmasvabhāvu jānamānaḥ || 50 ||

devamanujanāgarākṣasānām

asuramahoragakinnarāṇa nityam |

teṣa sada priya manāpa bhoti

susukhuma dharmasvabhāvu jānamānaḥ || 51 ||

bhūtagaṇapiśācarākṣasāśco

paramasudāruṇa ye ca māṁsabhakṣāḥ |

te'sya bhayu na jātu saṁjanenti

susukhuma dharmasvabhāvu jānamānaḥ || 52 ||

vipula kathaṁ śruṇitva paṇḍitānāṁ

vipula prajāyati romaharṣa teṣām |

vipula tada janenti buddhapremaṁ

vipula acintiyu teṣu bhoti arthaḥ || 53 ||

puṇyabala na śakyu teṣa vaktuṁ

bahumapi kalpasahasra bhāṣamāṇaiḥ |

aparimita ananta aprameya

imu sugatāna dharetva dharmagañjam || 54 ||

sarva jina atīta pūjitāste

aparimitā ya anāgatāśca buddhāḥ |

daśasu diśāsu ye sthitāśca buddhā

ima vara śānta samādhi dhārayitvā || 55 ||

yatha naru iha kaści puṇyakāmo

daśabala kāruṇikānupasthiheyyā |

aparimita ananta kalpakoṭī-

raparimitaṁ ca janetu prema teṣu || 56 ||

dvitīya naru bhaveta puṇyakāmo

itu paramārthanayāttu gāthamekām |

dhariya carimakāli vartamāne

parimaku puṇyakalā na bhoti tasya || 57 ||

parama iyaṁ viśiṣṭa buddhapūjā

carimaki dāruṇi kāli vartamāne |

catupadamita gāthameku śrutvā

dhārayi pūjita tena sarvabuddhāḥ || 58 ||

parama sada sulabdha tehi lābhā

parama subhuktu sadā va rāṣṭrapiṇḍam |

parama daśabalasya jyeṣṭhaputrā

bahu jina pūjita tehi dīrgharātram || 59 ||

ahamapi iha dṛṣṭa gṛghrakūṭe

tatha maya vyākṛta te'pi buddhajñāne |

api ca maya parītu maitraka syāṁ

punarapi vyākaraṇāya tasmi kāle || 60 ||

tatha punaramitāyu teṣa tatro

bhāṣate buddha aneka ānuśaṁsām |

sarvi imi sukhāvatīṁ praviṣṭo

abhirati gatva akṣobhya paśyi buddham || 61 ||

kalpaśatasahasra aprameyā

na ca vinipātabhayaṁ kadāci bhoti |

imu varu caramāṇu bodhicaryā -

manubhavati sa hi nitya saumanasyam || 62 ||

tasya imu viśiṣṭa evarūpā

ya imu prakāśita śreṣṭha ānuśaṁsām |

pratipadamanuśikṣamāṇa mahyaṁ

paścimi kāli dhareyu eta sūtram || 63 ||

iti śrīsamādhirāje sūtradhāraṇaparivarto nāmaikādaśaḥ || 11 ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4717

Links:
[1] http://dsbc.uwest.edu/node/4757