Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 24 utpalabhūtiḥ

24 utpalabhūtiḥ

Parallel Devanagari Version: 
२४ उत्पलभूतिः [1]

24 utpalabhūtiḥ|

atha khalu sudhanaḥ śreṣṭhidārako'napekṣaḥ kāye jīvite ca, anapekṣaḥ sarvabhavabhogaparigrahopādānābhiniveśanāpattiṣu, anapekṣaḥ sarvasattvadeśaratiṣu, anapekṣaḥ sarvarūpaśabdagandharasaspraṣṭavyeṣu, anapekṣaḥ sarvaparivāropabhogaparibhogeṣu, anapekṣaḥ sarvarājyaiśvaryādhipatyasukheṣu, sāpekṣaḥ sarvasattvaparipācanavinayapariśuddhiṣu anuttarabuddhakṣetrapariśuddhyabhinirharaṇatayā, sāpekṣaḥ sarvatathāgatapūjopasthānaparicaryāvitṛptatayā, sāpekṣaḥ sarvadharmeṣu svabhāvaparijñānānugamāya, sāpekṣa sarvabodhisattvaguṇeṣu sarvaguṇasāgareṣu pratipattyacyavanatāyai, sāpekṣaḥ sarvabodhisattvamahāpraṇidhāneṣu sarvakalpānavaśeṣabodhisattvacaryāsaṁvāsanatāyai, sāpekṣaḥ sarvatathāgataparṣanmaṇḍalasamudrāvatāreṣu, sāpekṣaḥ sarvabodhisattvasamādhimukheṣu ekaikasamādhimukhasarvabodhisattvasamādhyasaṁkhyeyāvataraṇavikurvaṇatāyai, sāpekṣaḥ sarvadharmajñānālokacakreṣu sarvatathāgatadharmacakrasaṁpratīcchanātṛptatāyai sarvakalyāṇamitrākarān sarvakalyāṇamitrasaṁbhavane, tāṁśca anyāṁśca sarvabodhisattvaguṇān saṁpaśyan anupūrveṇa yena pṛthurāṣṭraṁ janapadastenopasaṁkramya utpalabhūtiṁ gāndhikaśreṣṭhinaṁ parimārgan parigaveṣamāṇo'drākṣīt| dṛṣṭvā ca punaryenotpalabhūtirgāndhikaśreṣṭhī tenopajagāma| upetya utpalabhūtergāndhikaśreṣṭhinaḥ pādau sirasābhivandya utpalabhūtiṁ gāndhikaśreṣṭhinamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya utpalabhūtergāndhikaśreṣṭhinaḥ purataḥ prāñjaliḥ sthitvā evamāha-ahamārya anuttarāyāṁ samyaksaṁbodhau saṁprasthitaḥ sarvabuddhasamajñānamākāṅkṣamāṇaḥ sarvabuddhapūrṇapraṇidhānamaṇḍalaṁ paripūrayitukāmaḥ sarvabuddharūpakāyaṁ draṣṭukāmaḥ sarvabuddhadharmakāyaṁ pariniṣpādayitukāmaḥ sarvabuddhadharmajñānakāyaṁ parijñātukāmaḥ sarvabodhisattvacaryāmaṇḍalaṁ pariśodhayitukāmaḥ sarvabodhisattvasamādhimaṇḍalamavabhāsayitukāmaḥ sarvabodhisattvadhāraṇīmaṇḍalaṁ saṁsthāpayitukāmaḥ sarvāvaraṇamaṇḍalaṁ vikaritukāmaḥ sarvakṣetramaṇḍalamanuvicaritukāmaḥ| na ca jānāmi kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| kathaṁ pratipadyamāno bodhisattvo niryāti sarvajñatāyām? āha-sādhu sādhu kulaputra, yena te'nuttarāyāṁ samyaksaṁbodhau cittamutpāditam| ahaṁ kulaputra sarvagandhān prajānāmi| sarvagandhayogān sarvadhūpān sarvadhūpayogān prajānāmi| sarvānulepanāni sarvānulepanayogān sarvacūrṇān sarvacūrṇayogān sarvagandhānulepanacūrṇākarān prajānāmi| devagandhānapi prajānāmi| nāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyagandhānapi prajānāmi| vividhānapi gandhān prajānāmi| vyādhipraśamanagandhānapi, daurmanasyāpahāragandhānapi, laukikaprītisaṁjananagandhānapi, kleśojjvālanagandhānapi, kleśapraśamanagandhānapi, vividhasaṁskṛtaratisukhasaṁjananagandhānapi, sarvasaṁskṛtodvegasaṁjananagandhānapi, madapramādāpahāragandhānapi, buddhamanasikārasamudācārasaṁbhavagandhānapi, dharmanayānugamagandhānapi, āryopabhogyagandhānapi, sarvabodhisattvagandhavimātratāmapi, sarvabodhisattvabhūmivyavasthānagandhānapi prajānāmi| sarvāṁśca tānahaṁ gandhānākārato'pi prajānāmi| saṁbhavato'pi utpādato'pi prādurbhāvato'pi pariniṣpattito'pi pariśuddhito'pi parihārato'pi prayogato'pi paribhogato'pi viṣayato'pi prabhāvato'pi dharmato'pi mūlato'pi prajānāmi||

asti kulaputra manuṣyaloke nāgasaṁkṣobhasaṁbhavahastigarbho nāma gandhaḥ, yasya tilamātrā gulikā sakalaṁ pṛthurāṣṭraṁ janapadaṁ mahāgandhaghanābhrajālasaṁchannaṁ kṛtvā saptāhaṁ sūkṣmagandhodakadhārāvarṣamabhipravarṣati| tatra yeṣāṁ sattvānāṁ śarīre vā cīvare vā gandhodakadhārā nipatanti, te sarve suvarṇavarṇakusumavicitritā bhavanti| yeṣu ca bhavanavimānakūṭāgāreṣu nipatanti, te sarve suvarṇavarṇakusumavicitritā bhavanti| ye'pi sattvāsteṣāṁ gandhameghajālānāṁ mārutasamīritānāmantarbhavanagatā gandhaṁ jighranti, te sarve saptāhamudāraprītiprāmodyaparisphuṭā bhavanti, anekavidhāni ca kāyikacaitasikāni sukhasaumanasyāni pratyanubhavanti| na caiṣāṁ śarīre vyādhirutpadyate dhātusaṁkṣobhajo vā aparaparikramiko vā| nāpi caitasikaṁ duḥkhadaurmanasyamutpadyate, na samudācarati bhayaṁ vā trāsaṁ vā cchambhitattvaṁ vā manaḥsaṁkṣobho vā vyāpādo vā| sarve ca te sattvā anyonyaṁ maitracittā bhavanti harṣaprītisaṁjātāḥ| teṣāmahaṁ kulaputra harṣaprītisaṁjātānāmāśayaviśuddhimārabhya tathā dharmaṁ deśayāmi, yathā niyatā bhavanti anuttarāyāṁ samyaksaṁbodhau||

asti kulaputra malayaparvatasaṁbhavaṁ gośīrṣaṁ nāma candanam, yenānuliptagātro agnikhadāyāmapi prapatito na dahyate| asti kulaputra sāgarakacchasaṁbhavo aparājito nāma gandhaḥ, yenānuliptāyā bheryāḥ śaṅkhasya vā nirghoṣeṇa sarvaparacakraṁ parājayaṁ gacchati| asti kulaputra anavataptahṛdatīrasaṁbhavaṁ padmagarbhaṁ nāma kālāgaru, yasya tilamātrā gulikā sakalaṁ jambudvīpaṁ gandhena spharati| ye ca sattvāstaṁ gandhaṁ jighranti, te sarve pāpavijugupsanasaṁvaracittaṁ pratilabhante| asti kulaputra himavatparvatarājasaṁbhavā aruṇavatī nāma gandhajātiḥ, yasyā gandhamāghrāya sattvā viraktacittā bhavanti| teṣāmahaṁ tathā dharmaṁ deśayāmi, yadvirajomaṇḍalaṁ nāma samādhiṁ pratilabhante| asti kulaputra rākṣasalokasaṁbhavā sāgaragarbhā nāma gandhajātiḥ, yā rājñaścakravartinaḥ paribhogāyotpadyate, yayā dhūpitamātrayā caturaṅgo balakāyo rājñaścakravartino gaganatale pratiṣṭhate| asti kulaputra, sudharmadevasabhāsaṁbhavā śobhanavyūhā nāma gandhajātiḥ, yayā dhūpitamātrayā devā buddhagandhasmṛtiṁ pratilabhante| asti kulaputra suyāmadevarājabhavane śuddhakośānāṁ gandhajātiḥ, yayā dhūpitayā sarve suyāmadevaputrāḥ suyāmadevarājasakāśamupasaṁkrāmanti| teṣāmupasaṁkrāntānāṁ suyāmo devarājo dhārmīṁ kathāṁ kathayati| asti kulaputra tuṣitabhavane sindhuvāritā nāma gandhajātiḥ, yā dharmāsananiṣaṇṇasya ekajātipratibaddhasya bodhisattvasya purato dhūpitā mahāgandhameghena sakalaṁ dharmadhātuṁ spharitvā sarvatathāgataparṣanmaṇḍaleṣvanekākāravyūhaṁ mahādharmameghavarṣaṁ pravarṣati| asti kulaputra sunirmitadevarājabhavane manoharā nāma gandhajātiḥ, yā sunirmitadevarājabhavane pradhūpitā saptāhamacintyadharmameghavarṣaṁ pravarṣati| etāmahaṁ kulaputra gandhayuktiṁ prajānāmi| kiṁ mayā śakyaṁ nirāmagandhānāṁ bodhisattvānāṁ sarvakāmoccalitānāṁ kleśamārapāśavipramuktānāṁ sarvabhavagativyativṛttānāṁ jñānamāyāgatarūpavicāriṇāṁ sarvalokānupaliptānāmasaṅgaśīlānāmanāvaraṇajñānamaṇḍalaviśuddhānāmapratihatajñānagocaraviṣayāṇāṁ sarvālayaniketāniśritānāṁ sarvabhavālayaniketacāriṇāṁ caryāṁ jñātuṁ guṇān vā vaktum, śīlacaryāviśuddhimukhaṁ vā paridīpayitum, anavadyacaraṇaṁ vā prabhāvayitum, avyāpādakāyavāṅbhanaḥsamudācāro vā deśayitum||

gaccha kulaputra, ihaiva dakṣiṇāpathe kūṭāgāraṁ nāma nagaram| tatra vairo nāma dāśaḥ prativasati| tamupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||

atha khalu sudhanaḥ śreṣṭhidāraka utpalabhūtergāndhikaśreṣṭhinaḥ pādau śirasābhivandya utpalabhūtiṁ gāndhikaśreṣṭhinamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya utpalabhūtergāndhikaśreṣṭhino'ntikāt prakrāntaḥ||22||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4508

Links:
[1] http://dsbc.uwest.edu/node/4563