The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
(16)narakavargaḥ
aṣṭau narakāgnayaḥ
kṛtvā duṣkṛtakarmāṇi sattvā viṣamajīvinaḥ |
yā gatiḥ pretya gacchantī tānapāyān (hi me) śṛṇu ||1||
sañjīvaṁ kāmasūtraṁ ca sampātaṁ dvau ca rauravau |
tamoparaṁ mahācitrapatanaṁ ca pratāpanam ||2||
ityete narakā aṣṭāvākhyātā duratikramāḥ |
raudrakarmābhisaṅkīrṇāḥ pratyekaṁ kṣobhadā (matāḥ) ||3||
narakāgnīnāṁ bhayānakatvam
catuḥskandhāścaturdvārā vibhaktā bhāgaśo mitāḥ |
ayaḥ prākāraparyantā ayasā pratiduḥkhitāḥ ||4||
taptāyomayasaṁ bhūmirjvalantī tejasodgatā |
anekayojanaśataṁ dahati svaciṁṣā(bhṛśam) ||5||
kandarpadamanā ghorā arciṣmanto durāsadāḥ |
romaharṣaṇarūpāste'pyāhurduḥkhā bhayānakāḥ ||6||
narake patitā bhṛśaṁ tapyante
ete patanti narake ūrdhvapādā avāṅmukhāḥ |
ṛṣīṇāmativaktāraḥ saṁyatānāṁ tapasvinām ||7||
te punastatra pacyante taptāmbhasi kṛtā iva |
krandamānā divārātrau, nagā vāteritā iva ||8||
praṇadanti mahānādaṁ tīvraduḥkhaiḥ pratāpitāḥ |
sarvā diśaśca dhāvanti nārakaiḥ puruṣairdrutāḥ ||9||
kudṛṣṭyā mohayitvārthe mohapāśāvṛto janaḥ |
prāpnoti narakaṁ ghoraṁ kāraṇodadhisaṁvṛtaḥ ||10||
kudṛṣṭyā dagdhasarvasvo manuṣyaḥ puruṣādhamaḥ |
tathā baddho'sti narake mānināṁ ghorakāraṇam ||11||
ye mithyāvaśamāpannāḥ puruṣā mandamedhasaḥ |
te sarve narakaṁ yānti cittairhi parivañcitāḥ ||12||
kukṛtaphalam
yastvayā duṣkṛtaṁ pūrva kṛtaṁ cittānuvartinā |
tasya bhuṅktaphalaṁ mūḍha vipākottama (māpsyasi) ||13||
hāryāṇi paricittāni, saṁsevyāḥ parayoṣitaḥ |
hrasvā (hi) jantavo nityaṁ svacittaparivañcitāḥ ||14||
tasya karmavipākasya vaśa eva tvamāgataḥ |
kiṁ krandasi svayaṁ kṛtvā kukarma puruṣādhama! ||15||
ye narāḥ kukṛtaṁ kṛtvā pañcatvaṁ yāntyamedhasaḥ |
yeṣāṁ tu niṣphalaṁ janma bījamuptaṁ yathoṣare ||16||
alpamādhuryasaṁyuktān kāmān kaṭuvipākinaḥ |
sevate yastvasau mūḍhaḥ sa yāti tamaso tamaḥ ||17||
kiṁ kṛtaṁ mūḍha bhavatā putradārasukhārthinā |
dahasye narake caikaḥ svakarmaphalavañcitaḥ ||18||
keṣāṁ duṣkaraṁ jīvanam?
yaḥ putradāravaśagaḥ sevate duṣkaraṁ naraḥ |
sa yāti narakatvaṁ (ca) pāpaṁ tadanubhūyate ||19||
na dārā na sutā nārtha na mitrāṇi kathañcana |
mṛtyukāle samutpanne rakṣanti samupasthitāḥ ||20||
yeṣāṁ sāṁkleśikaṁ cittaṁ tṛṣṇayā parivañcitam |
sahāyatā kutasteṣāṁ kasmāt (tvaṁ) paritapyase? ||21||
hṛto'si pūrvaviṣayaistṛṣṇayā parivañcitaḥ |
kiṁ krandasi svayaṁ kṛtvā kukṛtaṁ mūḍhacetanaḥ ||22||
na tathāgnirna śastrāṇi na viṣaṁ nārayaḥ sthitāḥ |
bādhate puruṣaṁ loke yathā duṣkṛtyamātmajam ||23||
pakṣiṇāṁ nīḍavāsavat bhavacakram
digbhāge hi yathā gatvā saṁśrayante vanaspatīn |
vihagāḥ kālamutthāya tathā prāṇisamāgamaḥ ||24||
nāśayitvā paraṁ dravyaṁ kṛtvā lokavyatikramaṁ |
kiṁ karotyaśubhaṁ karma mohena parivañcitaḥ ||25||
yena yāti parāṁ śāntiṁ yena yātyasurālayam |
tatra hetuḥ paraṁ mohastamasāmapi yat tamaḥ ||26||
kuṭumbāya kṛtaṁ pāpaṁ narake pātayati
putradāramayaiḥ pāśaiścānītā narakālayam |
yadartha kriyate pāpaṁ yuṣmābhiścittavañcitaiḥ ||27||
mitrāṇi putrāḥ (pitarau kiṁ ) bandhujana-bāndhavāḥ |
yeṣāmarthe kṛtaṁ pāpaṁ bhavadbhirmandabuddhibhiḥ ||28||
nūnamātmā na te kānto babhūva narabhūmiṣu |
yena tvayā kṛtaṁ pāpaṁ putrārthena narādhamaḥ ||29||
yena pūrvakṛtaṁ pāpaṁ paścānna paritapyate |
sa yāti narakaṁ ghoraṁ putrakāraṇavañcitaḥ ||30||
pāpakarma-phalam
kiṁ kariṣyanti putrāste kiṁ dārāḥ kiṁ ca bāndhavāḥ |
dahasyanādinarake vahniḥ karma dunotyasau ||31||
svayaṁ kṛtvā'śubhaṁ karmāsukhodayamaninditaḥ |
tapyase'pi vṛthādhānaḥ paścānmohena vañcikaḥ ||32||
rāgadveṣānugāḥ pāpaṁ mohena parivañcitāḥ |
aghaṁ prayānti te sarve putradārasukhārthinaḥ ||33||
antargatena ca punarbahiḥsthena ca vahninā |
dahyamāno(hi)duḥkhena narake pāpakarmaṇā ||34||
vaśaṁ prāptāḥ svacittasya sarva eva viḍambitāḥ |
kiṁ krandasi vṛthā nāde vahninā paritāpitaḥ ||35||
pāpānugaphalaṁ dṛṣṭam
atha pāpāni karmāṇi kṛtavānasi manyase |
durmate tatra mā kranda kiṁ vṛthā paridevase ||36||
pāpeṣu rakṣyate mūḍhaḥ kāraṇāśuci rakṣyate |
pāpānugaphalaṁ dṛṣṭaṁ hetupratyayasambhavam ||37||
kasmānna sevito dharmaḥ pāpañca nahi varjitam |
pāpād bahiśca puruṣo narakaṁ naiva paśyati ||38||
yo na vindanti mūḍhātmā phalaṁ pāpasya karttṛkam |
so'vaśyaṁ labhate doṣān kathaṁ bhokṣyasi durmate ||39||
pāpena vañcita pūrvaṁ pāpena paridahyate |
na kariṣyasi pāpāni tvaduḥkhenaiva yāsyasi ||40||
kṛtavānasi pāpāni śubhāni na kathañcana |
pāpena dahyate tasmādaśubhe na manaḥ kṛthāḥ ||41||
kiṁ duḥkhādapi duḥkham?
nāsti duḥkhādato duḥkhaṁ yaḥ pāpamanusevate |
tasmāt pāpaṁ na seveta yadi duḥkhaṁ na vāñchasi ||42||
kuṭumbijanānāṁ spaṣṭoktiḥ
tasyāntarhṛdaye bimbaṁ kintu śāntirna vidyate |
kāruṇyāspadabhūtāḥ smo nāsmākaṁ karuṇāhṛdi ||43||
yathā kṛtaṁ bhavadbhiśca pāpaṁ mohāvṛtairbahu |
tad vaḥ pradhāvate gāḍhaṁ na ca ye tatra hetavaḥ ||44||
śīlaṁ na rakṣitaṁ mūḍha pāpaṁ ca bahu sañcitam |
sambhūtasya ca pāpasya phalametadupasthitam ||45||
na vayaṁ kāraṇaṁ tatra yūyameva hi kāraṇam |
yaḥ pāpaṁ kurute karma sa hetustasya karmaṇaḥ ||46||
bhavadbhiryat kṛtaṁ pāpaṁ tṛṣṇāśāpaviḍambitaiḥ |
tad vo prapadyate ghoraṁ kimasmān paribhāṣata ||47||
nākṛtaṁ pacyate pāpaṁ na pāpaṁ syādahetukam |
yena yaddhi kṛtaṁ pāpaṁ tasya tat paripacyate ||48||
pāpī narakaṁ yāti
tad bhavantaḥ kriyāhīnā madyapānena vañcitāḥ |
patitā narake tīvre kiṁ vṛthā paritapyatha ||49||
te yūyaṁ kāmaparamāḥ ghoraṁ narakamāgatāḥ |
kāraṇeṣvapi tīvreṣu kiṁ tathā paritapyatha ||50||
yadā kṛtāni pāpāni bhavadbhiḥ kāmamohitaiḥ |
tadā kasmānna nikṛṣṭaṁ kimadya paritapyatha ||51||
hetubhūto hi narako mṛṣāvādasya deśitaḥ |
heturvai sevitaṁ pūrva niṣphalaṁ paridevatha ||52||
nārthena labhate satyaṁ na kṛcchreṇopapadyate |
tasmāt satyaṁ parityajya mṛṣāvādeṣu rajyase ||53||
pūrveṣu pāpamahitaṁ bhavatā mūḍhacetasā |
kṛtaṁ bhavadbhiḥ kukṛtaṁ (duṣkṛtyaṁ ) paripacyate ||54||
pāpakṣayād vinirmukto narakaṁ nopalabhyate |
nākrandamānāḥ puruṣāḥ vimucyante kathañcana ||55||
pāpakartṛ phalaṁ svayameva bhuṅkte
kiṁ krandatha vṛthā mūḍhā vañcitāḥ svena karmaṇā |
muñcitā vañcitā bālā vṛthā krandantyabuddhayaḥ ||56||
ahitairhitarūpaistvaṁ mitrarūpaiśca śatrubhiḥ |
vipralabdho'si bho martya! gacchannasi mahat tamaḥ ||57||
nānyaḥ śatruryathā karma duṣkṛtaṁ tava pāpakam |
karmaṇā trividhenā'tha nīyase yamasādhanam ||58||
kasmādasi tato mūḍha, vañcitaḥ putrasaṁjñakaiḥ |
na dānādiṣu buddhistaiḥ kṛtā (te) mohavañcitā ||59||
asmāṁllokātparaṁ lokaṁ śatrupṛṣṭhorago yathā |
śatrūṇāṁ prathamaḥ śatruḥ sarvapāpanidarśakaḥ ||60||
viṣāgniśastrapratima! svayaṁ hi duṣkṛtaṁ kṛtam |
tvayā kṛtāni karmāṇi tvamevamanubhokṣyase ||61||
yasya śāntaṁ sadā cittaṁ viṣayairyo na hanyate |
na hyavasthāmimāṁ yānti tathātvamanupaśyasi ||62||
narakasya dhvaniṁ śrutvā kathaṁ krandasi durmate! |
kiṁ punaryatra vahnistvāṁ dhakṣyati śuṣkakāṣṭhavat ||63||
na dagdhā vahninā ye ca dagdhāste kukṛtaiḥ svakaiḥ |
vahnistu śāmyate kvāpi duṣkṛtāgnirna śāmyati ||64||
nāgnirniryāti lokāntaṁ nāgnispṛṣṭo naro (mṛtaḥ) |
kukṛtāgnimayaṁ pāpaṁ yad dhakṣyati hi tattvataḥ ||65||
kukṛtāgnividagdhā ye te dagdhā narake narāḥ |
pāpāgnivarjitā ye tu na teṣāṁ narakodayaḥ |
yadyātmanaḥ priyo nityaṁ vibheṣi narakād yadi ||66||
vivarjaya svapāpāni tato duḥkhaṁ na yāsyasi |
yānti pāpamaye nityaṁ(narā) mohavaśānugāḥ ||67||
prāpnoṣi narakaṁ ghoraṁ kimaśrūṇi vimuñcasi ? |
duḥkhaṁ duḥkhavipākaṁ ca duḥkhāntagamanaṁ tathā ||68||
sukṛtaṁ nādimadhyāntaśobhanaṁ paripacyate |
nātra loke tvayā'pāpaṁ yatkṛtaṁ sukṛtaṁ (muhuḥ) ||69||
tasya tīvravipākasya phalamadyopabhokṣyase |
hetupratyayasādṛśyaṁ viparītaṁ na kalpyate ||70||
hetuḥ kṛto yathā pūrva tathā phalamavāpsyasi |
yathā tava tathā'nyeṣāṁ prāṇarakṣā prayatnataḥ ||71||
kasmāt prāṇātipātāste kṛtāḥ pāpānuvartinā |
prāṇatyāgena puruṣairyad dhanaṁ samupārjitam ||72||
karmodayakṛtaṁ tatte yattvayā samupārjitam |
sarveṣāṁ dayitā dārāḥ prāṇebhyo'pi garīyasaḥ ||73||
tattvayā rāgaraktena kasmādapakṛtā'vanāt |
buddhervyāmohajanakaṁ dharmāṇāṁ dūṣaṇaṁ param ||74||
dharmapānaṁ tvayā kārya karmānuparivarjitam |
jihvāviṣasamutthaṁ yat sarvāpratyayakārakam ||75||
mṛṣāvādaṁ tvayā pāpaṁ karmā'nuparivarjitam |
evaṁ pañca-vidheyeṣu yasmāt tvamanuraktavān ||76||
tasmāt saṁmukṣya mā rodi kiṁ vṛthā paridevase |
viṣayaṁ pāpakā dharmā yasmānnu parivañcitaḥ ||77||
tasmāt prāpnoṣi narakaṁ jvālāmālākulaṁ mahat |
etat tṛṣṇāgninā sarva pradīptaṁ bhuvanatrayam ||78||
dharmācaraṇe sāvahitena bhavitavyam
dṛṣṭvā nācarito dharmaḥ kimadya paritapyase |
(śrutvā) te madhuraṁ cittaṁ kāmamandirakaṁ vacaḥ ||79||
udīrite mahāpāpe tasmai tatphalamāgatam |
sa kṛtvā pāpakaṁ karma niyatā pāpavedanā ||80||
karuṇaṁ vikalaṁ dīnaṁ kimadya paritapyase |
karmakṣayeṇa narakāt mucyante pāpakāriṇaḥ ||81||
vikrośamagnā bahuśo na mucyante kathañcana |
aniṣṭaṁ pāpakaṁ karma kṛtvā rogavaśe sthitāḥ ||82||
ajñānino'śubhamācaranti
paridevati yo mūḍho vṛthā sa paridevati |
anāgataphalajño yaḥ pratyutpannaśubhe rataḥ ||83||
krośate narake nāsau yathā tvamanutapyase |
mayā kṛtāni karmāṇi phaladāni mamaiva hi ||84||
rogeṇa śatruṇā dagdhaḥ paścānnarakamāgataḥ |
pramādabhūmiraśubhā rāgadagdhasya dehinaḥ ||85||
tena pāśena baddho'haṁ gato'vasthāmimāṁ bhṛśam |
durācāraratānāṁ tu nṛṇāmasya phalaṁ kaṭu ||86||
ajñānabādhito'smīti svakṛtaṁ bhujyate mayā |
nirdayānāṁ sughorāṇāṁ pāpānāṁ vaśamāgataḥ ||87||
muktiḥ kathaṁ syāt?
muktirasmāt kathaṁ syādvai duḥkhasaṁsārasāgarāt |
duḥkhād duḥkhataraṁ karma mayedaṁ paripacyate ||88||
sukhāvāptiṁ na paśyāmi kṣemaṁ vā narakasya me |
jīvalokādahaṁ bhraṣṭo abuddha iva mārgataḥ ||89||
jīvo'yaṁ vivaśo bhūtvā vikṛtaiḥ parivāritaḥ |
jvālāmālākulaṁ sarvamantarikṣaṁ nirantaram ||90||
diśaśca tridiśaścaiva pṛthi(vī) ca nirantarā |
kṛpaṇo'jñānago duḥkhī nivāsaṁ nopalakṣaye ||91||
kṣuradhārāvitaptasya nṛpasyāsyātibhīṣaṇam |
kāntāre bāhyamānasya niḥ sahāyasya sarvataḥ |
trātāraṁ nāvagacchāmi yo'smād duḥkhāt pramocayet ||92||
niḥśaktiravaśo duḥkhī vahninā paritāpitaḥ |
nīye'haṁ vivaśaḥ kvāpi bāhubandhanayantritaḥ ||93||
na vā'rthā nāpi mitrāṇi na putrā na ca yoṣitaḥ |
trāyante vyasanādasmāt kṛtaghnā bata te mama ||94||
adharmacāriṇo na kvāpi śaraṇam
nirānandasya na sukhaṁ duḥkhaṁ (gṛhṇāmi sarvaśaḥ) |
mṛtyupāśena baddhasya śaraṇaṁ nopalakṣyate ||95||
saṁkruddhā iva te, krūrā bhaviṣyanti samantataḥ |
nirānandā diśaḥ sarvā vyālaiśca parivāritā ||96||
narakaṁ pātakasyaiva pateyaṁ dhṛtibhāvataḥ |
yacca yaccehaṁ paśyāmi jaṅgamaṁ sthāvaraṁ tathā |
tat sarva vyākulaṁ caiva vahninā paridīpitam ||97||
nādhigacchāmi śaraṇaṁ niḥsahāyo'smi sarvataḥ |
ghore tamasi majjāsi sāgare ca hṛtaplavaḥ ||98||
gaganaṁ naiva paśyāmi nakṣatragrahatārakam |
viparītamidaṁ sarva tamasā parivāritam ||99||
pañcendriyāṇi sarvāṇi viratāni hi sarvataḥ |
krakacaistu tadā sarva śarīraṁ paripāṭayate ||100||
nādhigacchāmi śaraṇaṁ kāmaṁ bandho bhaviṣyati |
vardhante duḥkhanikarā sarvataḥ parivārataḥ ||101||
muhurmuhuśca vardhante vedanāñcitadehajāḥ |
duḥkhaiśca (parivardhante) nissahāyaṁ ca sarvataḥ ||102||
samīkṣya karmajaṁ nityaṁ dhyeyo hetuḥ punaḥ punaḥ |
kathayanti sukhaṁ vṛddhāḥ svakarmaphalajairdṛḍham ||103||
yat pūrva karaṇīyaṁ te tatpaścāt paricintyase |
mohena vañcitaḥ pūrvaṁ kimadya paritapyase |
kiṁ punaḥ pāpakartturyaḥ kaṭukaṁ paripacyate ||104||
anekaduḥkhahetūtthaṁ tava duḥkhaṁ bhaviṣyati |
trāṇaṁ naiva (ca) yatrāsti vinā karmaparikṣayāt ||105||
evaṁ satyasya nāśena yamadūtairanekaśaḥ |
nīyate narakaṁ ghoraṁ karmapāśavaśaṅgataḥ ||106||
catuṣkoṇaścaturdvāro vibhakto bhāgaśo mitaḥ |
pacyate yatra vivaśā nārakeyā hyanekaśaḥ ||107||
bhedaprāyeṇa bahuśo yattvayā kathitaṁ bahu |
kalmaṣaṁ bhūtadharmāṇāṁ tasyaitat phalamāgatam ||108||
paiśunyasevino narakaṁ yānti
bhasmībhavanti te nityaṁ mitrasvajanabāndhavaiḥ |
eṣāmabhimataṁ duṣṭaṁ paiśunyaṁ sadvigarhitam ||109||
tasmānna carito dharmaḥ paiśunyaṁ ca na varjitam |
paiśunyaṁ saphalaṁ bhuktvā kimadya paritapyase ||110||
jihvādhanavinirmuktaṁ tīkṣṇaṁ viṣamamucchritam |
pāruṣyamiti sandṛṣṭamaho! tatphalamīdṛśam ||111||
sattvaṁ pāruṣyaparamaṁ ghoraṁ narakamāgatam |
jihvāyātaṁ tavākṛtyai kimadya paridevase ||112||
sahastraguṇaparyantaḥ svato hṛdayasambhavaḥ |
kṣutpipāsāmayo vahniḥ samādahati mārutam ||113||
paruṣavāco narakasya cāntaram
yadantaraṁ himāgnyorhi merusarṣapayośca yat |
tadantaraṁ jihvayoktyā narake jvalanasya ca ||114||
narakaprabhavo vahnirna kvā'pyanyatra prāpyate |
kṣutpipāsāmayo vahnirdeveṣvapyupalabhyate ||115||
yo hyataḥ kāraṇāttīkṣṇo vahnirbhavati nārakaḥ |
na tathā sa prabhavati yathā vahnistadudbhavaḥ ||116||
pūrvottarā baddhapadaṁ nirarthakamasaṅgatam |
vistrabdha yattvayā proktaṁ tasyaitatphalamāgatam ||117||
pareṣāṁ sampadaṁ dṛṣṭvā mama syāditi cintitam |
tamo'bhikhyāsamutthasya viṣasya phalamāgatam ||118||
vyāpārānaladagdho'si mānuṣyaṁ puruṣādhama! |
dahanād dahanaṁ prāpto tapyase ca vikatthyase ||119||
vyāpāraparamohe tu narakāyopapattaye |
rajjvaitayaiva baddho'si puruṣaḥ parikrandase ||120||
vyāpādenākṛṣṭo'si ghoraṁ narakamāgataḥ |
karmakṣayād bhavenmokṣo narakācca vimokṣyase ||121||
adharmakathanaṁ dahatyeva
adharmo dharmarūpeṇa sādhurūpeṇa pāpakam |
yat tvayā kathitaṁ pūrva tat tvāṁ dahati nānalaḥ ||122||
kathaṁ tattvavinaṣṭānāṁ dharmādharmanicchatām |
deśitaṁ vivaraṁ pāpaṁ niyataṁ pāpagāmikam ||123||
(yas)tvayā varjito dharmaḥ sādhavaścāpi ninditāḥ |
yattvayopārjitaṁ kṛṣṭaṁ tattvayā'dya vipacyate ||124||
tṛṣṇāviṣayayuktena mohavegena sarvadā |
yataḥ sadharmavinayaiḥ kiṁ tathā paridevase ||125||
sa bhavet pāpakṛnnityaṁ mohapāśavaśaṅgataḥ |
ki tapyase rodiṣi ca karma kṛtvā sudāruṇam ||126||
hetupratyayamūḍhasya dharmādharmeṣu sarvadā |
prāpto'si narakaṁ ghoraṁ nārakāgraṁ sudāruṇam ||127||
kāmavaśānugā narakaṁ yānti
kāmaiḥ kramati saṁyuktairyanna bhavati ceṣṭitam |
sukṛtaṁ karmavirasaṁ phalametadupasthitam ||128||
kṣapayitvā pramādena sukhāsaktena cetasā |
sukṛta narakaṁ yānti devāḥ kāmavaśānugāḥ ||129||
āryāpavādakā narakaṁ yānti
āryāpavādakā ye ca ye ca karmaphaladviṣaḥ |
te mṛtvā narakaṁ yānti ye ca mithyāvinītakāḥ ||130||
dharmavañcakā eva narakagāminaḥ
jananīgṛhapāpīyā ye cānye dharmavañcakāḥ |
teṣāmiṣṭakarā loke narakasya ca gāminaḥ ||131||
pāparatā duḥkhamanubhavanti
ye cānye sukhasaṁsaktā nityaṁ pāparatā narāḥ |
duḥkhād duḥkhaṁ tu te yānti cittena parivañcitāḥ ||132||
avadyakāryāṇi narake pātayanti
tasmādavadyakārye na matiṁ (kuryāt kathañcana) |
hīnānyavadyakāryāṇi narake pātayanti ca ||133||
ataḥ kuśalakarmāṇi karttavyāni
(karmāṇi) kuryāt kuśalāni nityaṁ
parārthabaddhena manorathena |
(hitaḥ sadaivaṁ narakasya rodhī) |
sevyo'pavargo daśadharma eṣaḥ ||134||
||iti narakavargaḥ ṣoḍaśaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5954