The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Āryadevasya tannāmanopalabdhagranthabhāgāḥ
catuḥ śatikā
1.21. śatruvat yānti te kālā niyamena kṣaṇādayaḥ|
sarvvathā tena te rāgaḥ śatrubhūteṣu teṣu mā||21||
1.22. viprayogabhayādgehānna nirgacchami [durmmate]|
[vivicya] nāma kartavyaṁ kuryyāddaṇḍena ko budhaḥ||22||
2.7. śarīraṁ sucireṇāpi sukhasya svaṁ na jāyate|
pareṇābhibhavo nāma svabhāvasya na yujyate||32||
2.8. agrayāṇāṁ mānasaṁ duḥkhamitareṣāṁ śarīrajam|
duḥkhadvayena lokoyamahanyahani hanyate||33||
2.9. kalpanāyāḥ sukhaṁ vaśyaṁ vaśyādduḥkhasya kalpanā|
atosti kiñcit sarvvatra na duḥkhādvalamantaram||34||
2.10. kālo yathā yathā yāti duḥkhavṛddhistatha tathā|
tasmāt kaḍevarasyāsya paravadṛśyate sukham||35||
2.11. vyādhayo'nye ca dṛśyante yāvanto duḥkhahetavaḥ|
tāvanto na tu dṛśyante narāṇāṁ sukhahetavaḥ||36||
2.12. sukhasya varddhamānasya yathā dṛṣṭo viparyayaḥ|
duḥkhasya varddhamānasya tathā nāsti viparyayaḥ||37||
3.13. pratināsikayā tuṣṭiḥ syāddhīnāṅgasya kasyacit|
rāgo'śucipratīkāre puṣpādāviṣyate tathā||73||
3.24. śuci nāma ca tadyuktaṁ vairāgyaṁ yatra jāyate|
na ca so'sti kvacidbhāvo niyayād rāgakāraṇam||74||
3.25. anityamaśubhaṁ duḥkhamanātmeti catuṣṭayam|
ekasminneva sarvāṇi sambharvānta samāsataḥ||75||
4.1. ahaṁ mameti vā darpaḥ sataḥ kasya bhaved bhave|
yasmāt sarvve'pi sāmānyā viṣayāḥ sarvva dehinām||76||
4.2. gaṇadāsasya te darpaḥ ṣaḍbhāgena bhṛtasya kaḥ|
jāyate'dhikṛte kāryyamāyattaṁ yatra tatra vā||77||
4.14. ṛṣīṇāṁ ceṣṭitaṁ sarvva kurvīta na vicakṣaṇaḥ|
hīnamadhyaviśiṣṭatvaṁ yasmātteṣvapi vidyate||89||
4.15. putravat pālito lokaḥ purataḥ pārthivaiḥ śubhaiḥ|
mṛgāraṇyīkṛtaḥ so'dya kalidharmasamāśritaiḥ||90||
4.16. chidraprahāriṇaḥ pāpaṁ yadi rājño na vidyate|
anyeṣāmapi caurāṇāṁ tat prāgeva na vidyate||91||
4.17. sarvvasvasya parityāgo madyādiṣu na pūjitaḥ|
ātmano'pi parityāgaḥ kiṁ manye pūjito raṇe||92||
4.23. vipro'pi karmmanā śūdraḥ kena manye na jāyate||98||
4.24. pāpasyaiśvaryyavadrājan saṁvibhāgo na vidyate|
vidvānnāma parasyārthe kaḥ kuryyādāyatovadhaṁ||99||
4.25. dṛṣṭvā samān viśiṣṭāṁśca parāṁśchaktisamanvitān|
aiśvāryajanito mānaḥ satāṁ hṛdi na tiṣṭhati||100||
5.1. na ceṣṭā kila buddhānāmasti kācidakāraṇā|
niḥśvāso'pi hitāyaiva prāṇināṁ saṁpravarttatte||101||
Links:
[1] http://dsbc.uwest.edu/node/7618
[2] http://dsbc.uwest.edu/node/3795