The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
20. phalaśrutiḥ
atha bhūyaḥ sa rājendro bhūpo'śokaḥ kṛtāṁjaliḥ|
upaguptaṁ tamarhantaṁ natvālokyedamabravīt||
bhadanta lokanātho'sau yadāvalokiteśvaraḥ|
iti nāmnā prasiddho'bhūttatkena samupādiśa||
282
iti saṁprārthite rājñā yatiḥ so'rhanmahāmatiḥ|
aśokaṁ taṁ mahārājaṁ samālokyaivamādiśat||
śṛṇu rājan mahābhāga yathā me guruṇoditam|
tathāhaṁ te pravakṣyāmi śrutvānubodhito bhava||
ṣaḍgatisambhavā lokāstraidhātubhuvanāśritāḥ|
teṣāṁ ye duḥkhitā duṣṭāḥ kleśāgniparitāpitāḥ||
tān sarvān sa jagannāthaḥ kṛpādṛṣṭyāvalokayat|
tenāvalokiteśākhyaḥ prasiddhastrijagatsvapi||
ye ye sattvā jagadbhartrā kṛpādṛṣṭyāvalokitāḥ|
te te sarve vikalmāṣā bhaveyurvimalāśayāḥ||
ye'pyasya trijagacchāstuḥ śṛṇuyurnām sādaram|
vimuktapātakāste syurniḥkleśā vimalendriyāḥ||
duḥkhāgnau patito yo'pi smṛtvā lokeśvaraṁ bhajet|
tadā taṁ sa mahāsattvaḥ kṛpādṛṣṭyāvalokayan||
tadā sa sahasā tasmādduḥkhāgneḥ parimuktitaḥ|
śuddhendriyo viśuddhātmā bhavet saṁbodhimānasaḥ||
yo nadyā prohyamāṇo'pi krandellokeśvaraṁ smaran|
tadā sa bodhisattvastaṁ kṛpādṛṣṭyāvalokayet||
tadā dadyānnadī tasya gādhaṁ santaraṇārthinaḥ|
tataḥ sa sahasottīrya smṛtvā dharmarato bhavet||
yadā ca vaṇijaḥ sārthā naukāruḍhā mahāmbudhau|
ratnārthino mahotsāhaiḥ saṁkrameyuryathākramam||
tatra nauḥ kālikāvātaiḥ preryamāṇām vilolitā|
tarasā rākṣasīdvīpasamīpaṁ samupācaret||
tadā teṣāṁ mahādhīraḥ smṛtvā lokeśvaraṁ namet|
lokeśastānstadā sarvān kṛpādṛṣṭyāvalokayan||
tatastāḥ kālikā vātā na careyuḥ prasāditāḥ|
tato nau savaṇiksārthā svasti ratnākaraṁ vrajet||
283
tatra te vaṇijaḥ sarve labdharatnāḥ pramoditāḥ|
svasti pratyāgatāḥ svasti samiyuḥ svapuraṁ laghu||
yadi daivādvipattiḥ syāt sarvatīrthajalāśraye|
mṛtāste śoṣitātmānaḥ saṁprayāyuḥ sukhāvatīm||
yaśca duṣṭo vadhāt sṛṣṭo gṛhīto vadhyaghātakaiḥ|
bhīto lokeśvaraṁ smṛtvā dhyātvā nāmāpyudāharet||
tadā lośeśvarastaṁ sa kṛpādṛṣṭyāvalokayet|
tataste ghātakāḥ sarve taṁ hantuṁ nābhiśaknuyuḥ||
yadi vighātito daivāt tyaktvā pāpāśrayāṁ mṛtaḥ|
śuddhāśayo viśuddhātmā saṁprayāyāt sukhāvatīm||
sarve yakṣāśca gandharvāḥ kumbhāṇḍā rākṣasā api|
kinnarā garuḍā nāgā bhūtāḥ pretāḥ piśācikāḥ||
lokeśvarasya bhaktāraṁ dhyātāraṁ smṛtibhāvinam|
nāmoccāraṇakartāraṁ draṣṭumapi na śaknuyuḥ||
yaścāpi nigaḍairbaddhā sthāpito bandhanālaye|
smṛtvā lokeśvaraṁ dyātvā tiṣṭhennāmāpyudāharet||
tatkṣaṇe lokanāthastaṁ kṛpādṛṣṭyāvalokayet|
tadā sa bandhanānmukto dharmābhiratato bhavet||
yaścāraṇye gṛhe vāpi caurairdhūtairupadrute|
smṛtvā lokeśvaraṁ dhyātvā namennāmāpyudāharet||
tatkṣaṇe lokanāthastaṁ kṛpādṛṭyāvalokayet|
tadā te dhūrtakāścaurāḥ sarve yāyuḥ parāṅmukhāḥ||
yaśca rogī sadā duṣṭaḥ kuṣṭhavyādhyācitāśrayaḥ|
smṛtvā lokeśvaraṁ dhyātvā namennāmāpyudāharet||
tatkṣeṇe lokanāthastaṁ kṛpādṛṣṭyāvalokayet|
tadā sa vyādhito mukto nīrogī puṣṭitendriyaḥ||
śuddhāśayo viśuddhātmā bhavet saṁbodhimānasaḥ|
yadi daivādvipattiḥ syāddhitvā duḥkhāśrayaṁ tanum|
śuddhāśayo viśuddhātmā saṁprayāyāt sukhāvatīm||
284
yaśca daridrito duḥkhī dīno'nātho durāśrayaḥ|
smṛtvā lokeśvaraṁ dhyātvā namennāmāpyudāharet||
tatkṣaṇe lokanāthastaṁ kṛpādṛṣṭyāvalokayet|
tadā sa śrīguṇotpanno bhavet sāadhuḥ śubhendriyaḥ||
yaśca saṁgrāmamadhye'pi śatrubhiḥ pariveṣṭita|
smṛtvā lokādhipaṁ dhyātvā namennāmāpyudāaharet||
tatkṣaṇe lokanāthastaṁ kṛpādṛṣṭyāvalokayet|
tadā so'rīnvinirjitya labdhvā ramejjayaśriyam||
yaścāpi dahyamāneṣu gṛhodyānāśrameṣvapi|
smṛtvā lokādhipaṁ dhyātvā nāma proccārayannamet||
tatkāle lokanāthastaṁ kṛpādṛṣṭyāvalokayet|
tadā sa sahasā vahniskandhaḥ śāmyennirākulaḥ||
vivāde kalaye vāpi paribhūte'pi durjanaiḥ|
smṛtvā lokeśvaraṁ dhyātvā nāma proccārayannamet||
tatkṣaṇe lokaśāstā taṁ kṛpādṛṣṭyāvalokayet|
tadā sa vijayan sarvān saṁsthāpayennije vaśe||
yaśca kleśāgnisaṁtapto vyākulendriyamānasaḥ|
smṛtvā lokaprabhuṁ dhyātvā namennāmāpyudāharan||
tatkṣaṇe taṁ mahāsattvo dayādṛṣtyāvalokayet|
tadā niḥkleśabhadrātmā bhavedbhadrendriyaḥ sudhīḥ||
yo'putraḥ putraratnārthī taṁ lokeśaṁ śaraṇaṁ gataḥ|
smṛtvā dhyātvā yathāśakti bhajennāmānyudāharan||
tadā sa trijagadbhartā kṛpādṛṣṭyāvalokayet|
dadyāttasmai putraratnaṁ mahāsattvaṁ jagatpriyam||
sutārthine'pi satputrīṁ ramākārāṁ śubhendriyām|
sarvasattvapriyāṁ kāntāṁ sādhvīṁ dadyājjagatprabhuḥ||
vidyārthī labhate vidyāṁ dhanārthi labhate dhanam|
rājyārthī labhate rājyaṁ lokeśabhaktimānapi||
285
dravyārthī labhate dravyaṁ guṇārthī labhate guṇam|
bhogyārthī labhate bhojyaṁ gṛhārthī labhate gṛham||
evamanyāni vastūni sarvopakaraṇānyapi|
yathābhivāṁchitaṁ sarvaṁ labhellokeśabhaktimān||
tenāsau trijagannātha āryāvalokiteśvaraḥ|
iti prakhyāpitaḥ sarvairdharmarājaimunīśvaraiḥ||
evaṁ mahattaraṁ puṇyaṁ lokeśabhaktibhāvinām|
aprameyamasaṁkhyeyaṁ saṁbuddhapadasādhanam||
ityevaṁ sugataiḥ sarvaiḥ samādiṣṭaṁ samantataḥ|
bodhisattvairmahābhijñaiḥ sarvaiścāpi praśaṁsyate||
iti matvā mahārāja lokanāthasya sarvadā|
śaraṇe samupāśritya bhajasva śraddhayā mudā|
yasya lokeśvare bhaktistasya pāpaṁ na kiṁcana|
duṣṭakleśabhayaṁ nāpi nirvighnaṁ satsukhaṁ sadā||
sarve duṣṭagaṇā mārāḥ kṣīyante sarvataḥ sadā|
yamadūtādayaścāpi palāyeyuḥ parāṅmukhāḥ||
lokeśabhktibhājāṁśca puṇyadhārā nirantarā|
apreyā asaṁkhyeyāḥ pravardhante divāniśam||
etatpuṇyānubhāvaistu saddharmastena labhyate|
tatsaddharmānubhāvena saṁbuddho dṛśyate'grataḥ||
tato buddhānubhāvena bodhicittaṁ sulabhyate|
bodhipraṇidhicittena caryante bodhicārikāḥ||
kramāt saṁbodhisaṁbhāraṁ pūrayitvā yathākramam|
sarvān kleśān vinirjityāacaturmāragaṇānapi||
sarvatra vaśitā prāptā dhāraṇīguṇasaṁyutā|
daśabhūmīśvaro bhūtvā saṁbodhiṁ samavāpnuyāt||
iti matvā mahābhijño lokeśvaro jinātmajaḥ|
bhajanīyaḥ sadā sadbhiḥ saṁbuddhapadavāṁchibhiḥ||
286
ye bhajanti sadā nityaṁ lokeśvaraṁ jagatprabhum|
teṣāṁ naiva bhayaṁ kiṁcitsarvatra sarvadāpi hi||
rakṣeyustaṁ samālokya brahyādayo maharṣayaḥ|
śakrādayaḥ surendrāśca sarvalokādhipā api||
rakṣeyuragnayo'pyenaṁ lokeśabhaktibhāvinam|
dharmarājādayaḥ pretāḥ sarve niśācarā api||
varuṇāśca hi rājāśca sarve vāyugaṇā api|
sarve śrīdādayo yakṣāḥ sarve bhūtādhipā api||
sūryādayo grahāḥ sarve candrādayaśca tārakāḥ|
sarve siddhāśca sādhyāśca rudrā vidyādharā api||
dhṛtarāṣṭrādayaḥ sarve gandharvā api sarvadā|
viruḍhakādikumbhāṇḍā rakṣeyustaṁ sadānugāḥ||
virupākṣādayaḥ sarve nāgendrā garuḍā api|
kuverapramukhāḥ sarve yakṣā api samādarāt||
drumādikinnarāḥ sarve vemacitrādayo'surāḥ|
sarve paiśācikāścāpi rakṣeyustaṁ samāhitaḥ||
sarve mātṛgaṇāścāpi sakumāragaṇādhipāḥ|
sarve'pi bhairavāḥ sarve mahākālagaṇā api||
saḍākaḍākinīsaṁghāḥ sarve kāpālikā api|
sarve vaitāḍikāścāpi dṛṣṭvā ceyustamādarāt||
tathā ca yoginaḥ siddhā avikalpā jitendriyāḥ|
dūrāddṛṣṭvābhirakṣeyustaṁ lokeśaśaraṇāśritam||
vajrapāṇyādayo vīrāḥ sarvamantrārthasādhakāḥ||
rakṣeyustaṁ samālokya lokeśabhakticāriṇam||
yatayastīrthikāścāpi tāpasā brahmacāriṇaḥ|
vaiṣṇavā api śaivāśca liṁgino vratino'pi ca||
dūrādapi tamālokya bhaktimantaṁ jagatprabhoḥ|
praṇatvā prāṁjaliṁ dhṛtvā praśaṁseyuḥ samādarāt||
287
arhanto bhikṣavaścāpi dṛṣṭgā taṁ dūrato mudā|
dhanyo'sīti samārādhya prakuryurabhinanditam||
śrāvakāścailakāścāpi vratinaścāpyupāsakāḥ|
dūratastaṁ mahābhāgaṁ dṛṣṭva nameyurānatāḥ||
sarve cāpi mahāsattvā bodhisatvā jinātmajāḥ|
varadānaistamārādhya cārayeyurjagaddhite||
pratyekasugataścāpi dṛṣṭvā taṁ bodhibhāginam|
samālokya samāśvāsya prerayeyuḥ susaṁvare||
saṁbuddhā api sarve taṁ saṁbuddhapadalābhinam|
dṛṣṭvābhinandya saddharme niyujyāveyurābhavam||
evamasya jagadbharturlokeśasya mahātmanaḥ|
saddharmaguṇamāhātmyaṁ sarvabuddhaiḥ praśaṁsyate||
evaṁ mahattaraṁ puṇyaṁ lokeśabhajanodbhavam|
matvā sadānumoditvā śrotavyam bodhivāṁchibhi||
idaṁ sarvaṁ mahāyānasūtraratnaṁ subhāṣitam|
śṛṇvanti śraddhayā ye'pi kalau paṁcakaṣāyite||
durgatiṁ te na gacchinta kadācana kathaṁcana|
sadā sadgatisaṁjātā bhavanti bhadracāriṇaḥ||
lokeśasya jagacchāstuḥ sarvadā śaraṇe sthitāḥ|
dhyātvā nāma samuccārya smṛtvā bhajeyurābhavam||
etatpuṇyānuliptāste bhadraśrīsadguṇālayāḥ|
saddharmasukhasaṁpattiṁ bhuktvā yāyuḥ sukhāvatīm||
enaṁ yaḥ sakalāṁllokāṁcchrāvayati prabodhayan|
so'pi na durgatiṁ yāti yāti sadgatimeva hi||
etatpuṇyaviśuddhātmā bhadraśrīsadguṇāśrayaḥ|
saddharmasukhasaṁpattiṁ bhuktvā yāyāt sukhāvatīm||
yaścāpīdaṁ kalau kāle nirapekṣāḥ svajīvite|
sabhāmadhye samāsīno bhāṣet sūtrasubhāṣitam||
288
so'pyetatpuṇyaśuddhātmā yāyānna durgatiṁ kvacit|
sadā sadgatisaṁjāto bhadraśrīsadguṇāśrayaḥ||
sarvasattvahitādhānaṁ saddharmameva sādhayan|
śubhiotsāhasahatsaukhyaṁ bhuktvā yāyāt sukhāvatīm||
tatrāmitaruceḥ śāstuḥ sarve śaraṇe sthitāḥ|
sadā dharmāmṛtaṁ pītvā careyurbodhisaṁvaram||
tataste bodhisaṁbhāraṁ pūrayitvā yathākramam|
bhaveyuḥ sarve lokeśā daśabhūmīśvarā api||
tataste nirmalatmāno bodhisattvā jinātmajāḥ|
bhaveyuyustriguṇābhijñā mahāsattvāḥ śubhendriyāḥ||
kleśān māragaṇān sarvān jitvārhanto niraṁjanāḥ|
trividhāṁ bodhimāsādya saṁbuddhapadamāpnuyuḥ||
ye'pi vedamahāyānasūtrarājaṁ likhenmudā|
tenāpi likhitaṁ sarvamahāyānasubhāṣitam||
lekhāpitaṁ ca yenedaṁ sūtrarājasubhāṣitam|
tena lekhāpitaṁ jñānaṁ sarvaṁ mahāyānasubhāṣitam||
likhitaṁ vāpi yenedaṁ prātiṣṭhāpya yathāvidhi|
śuddhasthāne gṛhe sthāpya pūjāṁgaiḥ sarvadārcitam||
tenārhanto jināḥ sarve pratyekasugatā api|
sasaṁghā bodhisattvāśca bhavanti pūjitāḥ khalu||
yaścāpīdaṁ svayaṁ dhṛtvā parebhyo'pi samādiśet|
bhāvayet satataṁ smṛtvā dhyātvāpi praṇayen mudā||
tasya sarve munīndrāśca pratyekasugatā jināḥ|
arhanto bodhisattvāśca tuṣṭā dadyuḥ samīhitam||
yaścaitadupadeṣṭāraṁ sarvāṁśca śrāvakānapi|
yathāvidhi samabhyarcya bhojanaiḥ paritoṣayet||
tena sarve'pi saṁbuddhāḥ pratyekasugatā api|
arhanto bhikṣavaḥ sarve yogino brahmacāriṇaḥ||
289
bodhisattvāśca sarve'pi vratino yatayo'pi ca|
abhyarcya bhojanairnityaṁ bhaveyuḥ paritoṣitāḥ||
kimevaṁ bahunoktena sarve buddhāḥ munīśvarāḥ|
sarvāḥ pāramitā devyaḥ sarve saṁghā jinātmajāḥ||
nityaṁ teṣāṁ samālokya kṛpādṛṣṭyānumoditāḥ|
rakṣāṁ vidhāya sarvatra varaṁ dadyurjagaddhite||
lokapālāśca sarve'pi sarve devāśca dānavāḥ|
rakṣāṁ kṛtvā varaṁ dadyusteṣāṁ saddharmasādhinām||
rājāno'pi sadā teṣāṁ rakṣāṁ kṛtvānumoditāḥ|
yathābhivāṁchitaṁ kṛtvā pālayeyuḥ samāadarāt||
mantriṇo'pi sadā teṣāṁ sāmātyasacivānugāḥ|
sabhṛtyasainyabhaṭṭāśca bhaveyurhitakāriṇaḥ||
sarve vaiśyāśca sarvārthabhartāraḥ syuḥ suhṛtpriyāḥ|
śreṣṭhimahājanāḥ sarve bhaveyurhitakāriṇaḥ||
dviṣo'pi dāsatāṁ yāyurduṣṭāśca syurhitāśayāḥ|
evamanye'pi lokāśca sarve syurmaitramānasāḥ||
paśavaḥ pakṣiṇaścāpi sarve kīṭāśca jantavaḥ|
naiva teṣāṁ viruddhāḥ syurbhaveyurhitaśaṁsinaḥ||
evaṁ sarvatra lokeṣu teṣāṁ saddharmasādhinām|
nirutpātaṁ śubhotsāhaṁ saumāṁgalyaṁ sadā bhavet||
evaṁ bhadrataraṁ puṇyaṁ lokeśabhajonodbhavam|
matvā taṁ trijagannāthaṁ bhajasva sarvadā smaran||
ye tasya śaraṇe sthitvā dhyātvā samāhitāḥ|
nāmāpi ca samuccārya bhajanti śraddhayā sadā||
teṣāṁ syuḥ suprasannāni triratnānyapi sarvadā|
kṛpādṛṣṭyā samālokya kṛtvā ceyuḥ śubhaṁ sadā||
etacchāstrā samādiṣṭamupāguptena bhikṣuṇā|
śrutvāśokaḥ sa bhūmīndraḥ prābhyananadan prabodhitaḥ||
290
sabhā sarvāvatī sāpi śrutvaitat saṁprasāditā|
tatheti prativanditvā prābhyanandat prabodhitā||
tataste sakalā lokāḥ samutthāya pramoditāḥ|
upaguptaṁ tamarhantaṁ natvā svasvālayaṁ yayuḥ||
tataḥ prabhṛti rājā sa lokeśaṁ sarvadā smaran|
dhyātvā nāma samuccārya prāabhajat pālayan prajāḥ||
tadā tasya narendrasya viṣaye tatra sarvadā|
nirutpātaṁ śubhotsāhaṁ prāvartata samantataḥ||
iti jayaśriyādiṣṭaṁ niśamya sa sasāṁghikaḥ|
jinaśrīrāja ātmajñaḥ prābhyanandat prabodhitaḥ||
tataścāsau mahābhijño jayaśrīḥ sugarātātmajaḥ|
sarvān saṁghān samālokya punarevaṁ samādiśat||
yatredaṁ sūtrarājendraṁ prāvartayet kalāvapi|
bhāṣedyaḥ śṛṇuyādyaśca śrāvayedyaśca pracārayet||
eteṣāṁ tatra sarveṣāṁ saṁbuddhāḥ sakalāḥ sadā|
kṛpādṛṣṭyā samālokya kurvantu bhadramābhavam||
sarvāḥ pāramitādevyasteṣāṁ tatra sadā śivam|
kurvantyā bodhisaṁbhāraṁ pūrayantu jagaddhite||
sarve'pi bodhisattvāśca pratyekasugatā api|
arhanto yoginasteṣāṁ bhadraṁ kurvantu sarvadā||
brahmadilokapālaśca sarve cāpi maharṣayaḥ|
tatra teṣāṁ ca sarveṣāṁ kurvantu maṁgalaṁ sadā||
kāle varṣantu meghāśca bhūyācchasyavatī mahī|
nirutpātaṁ mahotsāhaṁ subhikṣaṁ bhavatu dhruvam||
bahukṣīrapradā gāvo vṛkṣāḥ puṣpafalānvitāḥ|
auṣadhyo rasavīryādyā bhūyātsustatra sarvadā||
bhavantu prāṇinaḥ sarve ārogyacirajīvinaḥ|
sarvadravyasamāpannāḥ śrīmanto bhadracāriṇaḥ||
291
rājā bhavatu dharmiṣṭho mantriṇo nīticāriṇaḥ|
sarve lokāḥ suvṛttisthā bhavantu dharmasādhinaḥ||
mā bhutkaściddurācāraścauro duṣṭaśca vaṁcakaḥ|
daridro durbhago dīno madamānābhigarvitaḥ||
sarve sattvāḥ samācārāḥ pariśuddhatrimaṇḍalāḥ|
svasvakulavratārakṣāḥ pracarantu jagaddhite||
sarve bhadrāśayāḥ santaḥ saṁbodhivratacāriṇaḥ|
triratnabhajanaṁ kṛtvā saṁcarantāṁ sadā śubhe||
iti jayaśriyākhyātaṁ śrutvā sarve'pi sāṁghikāḥ|
evamastviti vijñapya prābhyanandan pramoditāḥ||
||iti jinaśrīrājaparipṛṣṭajayaśrīsaṁprabhāṣita-
śrīmadāryāvalokiteśvaraguṇakāraṇḍavyūhasūtrarājaṁ samāptam||
ye dharmā hetuprabhavā hetuṁ teṣāṁ tathāgato hyavadat |
teṣāṁ ca yo nirodhaṁ evaṁvādī mahaśramaṇaḥ ||
||śubhamastu||
Links:
[1] http://dsbc.uwest.edu/node/4212