Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > athāṣṭātriṁśaḥ paṭalavisaraḥ

athāṣṭātriṁśaḥ paṭalavisaraḥ

Parallel Devanagari Version: 
अथाष्टात्रिंशः पटलविसरः [1]

athāṣṭātriṁśaḥ paṭalavisaraḥ |

atha khalu bhagavāṁ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṁ kumārabhūtamāmantrayate sma | śṛṇu mañjuśrīḥ !

saṁkṣepataḥ mudrāṇāṁ lakṣaṇaṁ mantrāṇāṁ ca savistaram |

saṁkṣepataśca maṇḍalānāṁ vidhiḥ samayānuvartanam ||

+ + + + + + + ++ + mudrāsthānaṁ ca teṣu vai |

sarahasyaṁ sarvamantrāṇāṁ sarvamantreṣu maṇḍalam ||

etat sarvaṁ purā proktaṁ sarvabuddhairmaharddhikaiḥ |

mantrāṇāṁ gatimāhātmyaṁ kathitaṁ sarvakuleṣvapi ||

ādimadbhiḥ purā buddhaiḥ sattvānāṁ hitakāraṇāt |

pravartya mantracakraśca dharmacakramanuttaram ||

śānticakrānugā yātā bhūtakoṭiṁ samāśṛtāḥ |

śāntiṁ jagāma sarve te buddhā lokamaharddhikā ||

etat sarvaṁ purā khyātamādimadbhistathāgataiḥ |

ahamapyapaścime loke deśeyaṁ tvayi mañjuśradhīḥ ||

etat kṛtvā tadā vācyaṁ buddhasyedaṁ mahādyuteḥ |

kumāro mañjughoṣo vai prāñjaliṁ kṛtamagrataḥ ||

uvāca vadatāṁ śreṣṭhaṁ sambuddhaṁ dvipadottamam |

vadasva dharmaṁ mahāprājña ! lokānāṁ hitakāraṇam ||

saṁkṣepārthamavistāraṁ guṇamāhātmyaphalodayam |

evamuktastu mañjuśrīstūṣṇīmbhūtastasthure ||

atha brahmeśvaraḥ śrīmāṁ kalaviṅkarutasvanaḥ |

kathayāmāsa tat sarvaṁ mudrāmaṇḍalasaṁsthitam ||

mantraṁ tantraṁ tadā kāle śuddhāvāsopari sthito |

kathayāmāsa sambuddhaḥ śākyasiṁho narottamaḥ ||

śṛṇu tvaṁ kumāra ! mañjuśrīḥ ! mudrāṇāṁ vidhisambhavam |

mantrāṇāṁ tantrayuktīnāṁ guṇamāhātmyavistaram ||

ādau sarvatathācihnaṁ sattvāsattva yathā ca tam |

ākāraṁ caritaṁ ceṣṭā sarvamiṅgitabhāṣitam ||

dvihastapādayormūrdhnā ekahastāṅgulayojanā |

sarvaṁ taṁ mudramiti proktaṁ ādibuddhaiḥ purātanaiḥ ||

kalaśaṁ chatraṁ tathā padmaṁ dhvaja patākaṁ tathaiva ca |

matsya vajra tathā śaṅkhaḥ kumbhaścakrastathaiva ca ||

vividhā praharaṇā loke yāvantaste parikīrtitā |

utpalākāramudraṁ ca sarve te mudrānumaṇḍale ||

anupūrvamiha sthitā tathaite vidhiyuktamudāhṛtā |

sadṛśākārasvarūpeṇa sarvāsāṁ caiva likhet sadā ||

maṇḍale mudramityuktvā sāmānyeṣveva sarvataḥ |

yathāsthānasuvinyastaṁ mudrāste parikīrtitāḥ ||

maṇḍaleṣveva sarveṣu svākāraṁ caiva yojayet |

cakravartī tathā cakraṁ uṣṇīṣe sitamudbhave ||

sitātapatraṁ mukhyena maṇḍale tu samālikhet |

buddhānāṁ dharmacakraṁ vai padmaṁ padmakule tathā ||

vajraṁ vajrakule proktaṁ gajaṁ gajakulodbhave |

tathā maṇikule kumbhaṁ niyujyāt sarvamaṇḍale ||

divyāryau ca kulau mukhyau śrīvatsasvastikau likhet |

ālikhed yakṣakule śreṣṭhe phalaṁ phalajasambhavam ||

mahābrahme haṁsamālikhya śakrasyāpi savajrakam |

maheśvarasya likhecchūlaṁ vṛṣaṁ cāpi samālikhet ||

triśūlaṁ paṭṭiśaṁ cāpi skandasyāpi saśaktikam |

viṣṇoścakramālikhya gadāṁścāpi sadānavām ||

nānāpraharaṇā devā vividhāsanasambhavām |

yānā ca vividhāścāpi teṣāṁ madhyaṁ likhet sadā ||

sarūpasaṁkrāntipratibimbaṁ yathāsthitam |

eṣāmanyataraṁ hyekaṁ likhet sarvatra maṇḍale ||

ekadvikasamāyuktā tṛprabhṛtyamasaṅkhyakā |

maṇḍalā jinavaraiḥ proktā vedikāpaṅktitatsamā ||

yadoddiśya maṇḍalaṁ proktaṁ taṁ madhye tu niveśayet |

ālikhejjinakule garbhe buddhaṁ vāpi sumadhyame ||

abhyantarasthaṁ tadā bimbaṁ śāstuno cāpi mālikhet |

dvitīyaṁ padmakule nyastaṁ tṛtīyaṁ vajrakulaṁ likhet ||

evaṁ sarva tadālikhya anupūrvyā surāsurām |

sarvabhūmyāṁ tataḥ paścād yakṣarākṣasamānuṣām ||

tīrthikānāṁ tato likhya anupūrvyā yathāsthitam |

dikpālāṁ ca tathālikhya sarvāṁścaiva vividhāgatām ||

saṁkṣepādekabindustu dviprabhṛtyamasaṅkhyakām |

ālikhenmaṇḍalaṁ yāvaduparyantaṁ diśamāśṛtam ||

aprameya tadā proktā kṣmātalo maṇḍale'sya vai |

ekabinduprabhṛtyādi aparyante vasudhātale ||

maṇḍalasya vidhiḥ prokto nirdiṣṭaṁ trividhasya tu |

uttamaṁ madhyamaṁ caiva kanyasaṁ caiva kīrtitam ||

uttame uttamā siddhirmadhyame madhya udāhṛtam |

kanyase kṣudrasiddhistu kathitaṁ jinavaraiḥ purā ||

tridhā sarve manobhiśca siddhiruktā jinottamaiḥ |

mahāsattvairmahāsiddhirmadhyasattve tu madhyamā ||

tṛtīyā kṣudrajantūnāṁ kṣudrakarma udāhṛtam |

cittaṁ prasāde buddhatvaṁ uttame saphalodayam ||

niyataṁ prāpyate sattvo maṇḍalādarśanena vai |

madhyacittastadā kāle pratyekaṁ bodhimāpnuyāt ||

itare niyataṁ proktāṁ śrāvakatvamanādarāt |

abandhyaṁ phalamāhātmyaṁ gatiśānti udāhṛtam ||

maṇḍalādarśanasvargaṁ niyataṁ tasya bhaviṣyati |

eva mudravarāṁ sarvāṁ mantrāścaiva savistarām ||

niyuktāstrividhāścaiva triḥprakārā sukhāvahā |

mudrā maṇḍalā proktā mantrāṇāṁ kathyate hitam ||

ekākṣaraprabhṛtyādi yāvatsaṅkhyaṁ pramāṇataḥ |

kathitā vacanā mantre yāvantyastā prakīrtitāḥ ||

vākpralāpāṁ ruditaṁ hasitaṁ kranditaṁ tathā |

sarvajalpaprajalpaṁ vā sarvamantrahitaṁ bhavet ||

trividhā te ca mantrāśca triprakārā samoditā |

yathaiva maṇḍale khyātaḥ mudrāmantreṣu vai tathā ||

vidhireṣā samāyuktā nirdiṣṭā lokanāyakaiḥ |

tathaiva tat tridhā yāti anekadhā cāpi sahasradhā ||

trividhaṁ triḥprakāraṁ tu tridhā caivamasaṅkhyakāḥ |

cittāyataṁ hi mantraṁ vai na mantraṁ cittavarjitam |

cittamantrasamāyuktaḥ saṁyuktaḥ sādhayiṣyati |

tathāgatakule ye mantrā ye ca padmakule tathā ||

ye ca padmakule gītā kuleṣveva ca māparaiḥ |

salaukikā sarvamantrā vai sarve ta iha niḥsṛtāḥ ||

jine jinasutairyo mantro bhāṣitaḥ sattvakāraṇāt |

tāṁ japed yo'bhiyuktaśca niyataṁ buddho hi so bhavet ||

madhyasthā ye tu mantrā vai taṁ japed yo'bhijāpinaḥ |

pratyekabuddha ākhyāto niyataṁ tasya gotrataḥ ||

ye'nyamantre pravṛttā vai pratyekārhabhāṣitaiḥ |

salaukikaiśca sattve vai abhiyukto mantrajāpinaḥ ||

sa bhavenniyataṁ gotrastho śrāvakāṇāṁ maharddhikām |

tatrāpi karma prayoktavyaḥ utkṛṣṭe'dhamamadhyame ||

śāntike buddhabodhiḥ syāt pauṣṭike vāpi khaḍginām |

itaraiḥ kṣudramantraistu śrāvako bodhimucyate ||

tatrāpi cittaṁ draṣṭavyaṁ tat tridhā paribhidyate |

punaśca bhidyate bahudhā asaṅkhyaṁ cāpi bhedata iti ||

āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṁsakāt

mahāyānavaipulyasūtrāt ṣaṭtriṁśatimaḥ mudrāmaṇḍala-

tantrasarvakarmavidhipaṭalavisaraḥ

parisamāpta iti ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4634

Links:
[1] http://dsbc.uwest.edu/node/4689