Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > mārgajñatādhikāraḥ dvitīyaḥ

mārgajñatādhikāraḥ dvitīyaḥ

Parallel Devanagari Version: 
मार्गज्ञताधिकारः द्वितीयः [1]

mārgajñatādhikāraḥ dvitīyaḥ

1-dhyāmīkaraṇatādīni

sarvākārajñatādhigamo na vinā mārgajñatāparijñāneneti mārgajñatāmāha-

dhyāmīkaraṇatā bhābhirdevānāṁ yogyatāṁ prati |

viṣayo niyato vyāptiḥ svabhāvastasya karma ca ||1||

mārgajñatotpattiṁ prati yogyatāpādanāya devādīnāṁ svakarmajaprabhāyāstathāgataprakṛtiprabhābhirmalinīkaraṇatā nihatamānasantāne'dhigama utpadyata iti jñāpanāya kṛtā, ato vakroktyādhāraḥ kathitaḥ | sa cotpāditabodhicitta eveti viṣayapratiniyato bhavati| triyānavyavasthānamābhiprāyikam, na lākṣaṇikamiti nyāyādanuttarasamyaksambodhiparyavasāna eva sarvo jana ityato vītarāgetarayogināpi buddhatvaprāptaye mārgajñatā bhāvanīyeti vyāptirbhavati| sattvārthakaraṇapravṛttatvenotpāditabodhicittasya sarvathā kleśāprahāṇamiti svabhāvo bhavati | tādṛśasvabhāvasya bhūtakoṭerasākṣātkaraṇena prayopāyakauśalena cāparigṛhītasattvasya parigrahaṇādineti kāritram |

2-śrāvakamārgaḥ

ādhārādikamevamamidhāya mārgajñatādhikāre sarve mārgāḥ paripūrayitavyā iti śrāvakamārgamāha-

caturṇāmāyasatyānāmākārānupalambhataḥ |

śrāvakāṇāmayaṁ mārgo jñeyo mārgajñatānaye ||2||

iti| tatra duḥkhasatyasyānukrameṇa anityaṁ duḥkhaṁ śūnyamanātmetyetāni catvāri śāntākāralakṣaṇāni |

samudayasatyasya hetu-samudaya-prabhava-pratyayarūpatvena roga- gaṇḍa- śalya- aghākārāḥ |

nirvide virāgāya nirodhāya ca pratipanno bhavatītyatastayoḥ duḥkhasamudayayoḥ pratyekaḥ para-pralopadharmasvarūpau nirvidākārau, cala-prabhaṅgurasvarūpau virāgākārau; bhaya-upasarga-upadravasvarūpā nirodhākārāḥ | nirodhasatyasya nirodharūpa-nirātma-śānta-praṇītarūpavivikta-niryāṇarūpaśūnyānimittāpraṇihitānabhisaṁskārā nirodhasatyākārāḥ |

mārgasatyasya mārga-nyāya-pratipatti-nairyāṇikā iti mārgasatyākārāḥ | tataścaiṣāṁ svabhāvānupalambhabhāvanayā mārgajñatādhikāre śrāvakāṇāṁ mārgo bodhisatvenaivaṁ parijñeyaḥ |

nirvedhabhāgīyādhigamapūrvakaṁ catuḥsatvaparijñānamiti mārgamamidhāya nirvedhabhāgīyamāha-

rūpādiskandhaśūnyatvācchūnyatānāmabhedataḥ |

ūṣmāṇo'nupalambhena teṣāṁ mūrdhagataṁ matam ||3||

kṣāntayasteṣu nityādigosthānaniṣedhataḥ |

daśa bhūmīḥ samārabhya vistarāsthānadeśanāt||4||

agradharmagataṁ proktamāryaśrāvakavartmani|

tatkasya hetorbuddhena buddhvā dharmāsamīkṣaṇāt||5||

rūpādiskandhānāṁ svasvarūpaśūnyatvācchūnyatānāmabhedena, rūpādīnāṁ pūrvavadanupambhena, evaṁ rūpādīnāṁ 'na nityaṁ nānityam' ityupalambhayogataḥ sthānaniṣedhena, yasmāt tathāgatena bodhimabhisambudhya dharmā na samīkṣitā iti pramāṇapuruṣādarśanakāraṇopapattyā pramuditabhūmyādau vistarāsthānadeśanayā ceti ebhirākārairyathākramaṁ satyānāmupalabdhau nirvedhabhāgīyā utpadyante|

3-pratyekabuddhamārgaḥ

śrāvakamārgānantaraṁ pratyekabuddhānāṁ mārgābhidhāne nyāyaprāpte'pi śrāvakebhyaḥ kathaṁ prativiśiṣṭāste yena teṣāṁ mārgabheda ityāśaṅkya vaiśiṣṭyapratipādanārthaṁ tāvadāha-

paropadeśavaiyarthyaṁ svayambodhāt svayambhuvām |

gambhīratā ca jñānasya khaḍgānāmabhidhīyate||6||

iti| śrāvakāḥ paropadeśasāpekṣāḥ svabodhiṁ budhyante; sālāpadharmadeśanayā ca parānapi kuśale pravartayantītyāgamaḥ| pratyekabuddhāḥ punaḥ svayaṁ pūrvaśrutādyabhisaṁskāreṇa paropadeśaṁ pratyanapekṣāḥ svabodhisamadhigacchantyatasteṣāṁ buddhādyupadeśanairarthakyamityekaṁ vaiśiṣṭyam| śabdoccāraṇadharmadeśanayā śrotṛbhiḥ kriyate vaktṛjñānasāmarthyāvabodhaḥ | te (pratyekabuddhāḥ) punaḥ aśabdoccāraṇadharmadeśanayā svādhigatajñānādisāmarthyena parān daśakuśalādau pravartayantyatasteṣāṁ jñānasyānavabodhatayā dvitīyaṁ vaiśiṣṭyamiti|

kathamaśabdoccāraṇadharmadeśanetyāśaṁkyāha-

śuśrūṣā yasya yasyārthe yatra yatra yathā yathā |

sa so'rthaḥ khyātyaśabdo'pi tasya tasya tathā tathā||7||

iti| nāvitarkya nāvicārya vācaṁ bhāṣata ityālāpo vikṣepaḥ | sa ca santānakṣobhamādadhātīti yathā yathā bodhisattvena 'buddho bhūtvā ālāpamantareṇa dharmadeśanāṁ kuryām' iti praṇidhānaṁ pravartitam, tathā buddhatvasāmyāt pratyekabuddhāvasthāyāñca praṇidhānādisāmarthyena yasminnarthe yena prakāreṇa yasya śravaṇecchā, tasya vijñāne tenaiva prakāreṇa aśabdo'pi so'rthaḥ pratibhātītyaśabdadharmadeśanocyate| ityevaṁ vakṣyamāṇadharmasya śrotṛvijñāne sunirmāṇamutpādaścetyayaṁ bhavati dharmadeśanā śabdārthaḥ |

vaiśiṣṭyamevamabhidhāya viśiṣṭānāṁ viśiṣṭa eva mārga iti prakṛtapratyekabuddhamārgamāha-

grāhyārthakalpanāhānād grāhakasyāprahāṇataḥ |

ādhārataśca vijñeyaḥ khaḍgamārgasya saṅgrahaḥ ||8||

ityuktam | pratyekabuddhasya mārgaḥ yathoktasatyabhāvanayā eva, yathāavastu pratītyasamutpādabhāvanayā ca | grāhyagrāhakārthavikalpayoryathākramaṁ prahāṇāprahāṇe pratyekabuddhayānasaṅgṛhītādhāradharmavastuno viśeṣaviśiṣṭadharmādhigamaśca bodhisattvena parijñeyo na sarvākārajñāneneti pratyekabuddhamārgaḥ |

nirvedhabhāgīyādhigame sati yathoktamārga utpadyata iti nirvedhabhāgīyamāha-

prajñapteravirodhena dharmatāsūcanākṛtiḥ |

ūṣmagaṁ mūrdhaṁgaṁ rūpādyahānādiprabhāvitam||9||

adhyātmaśūnyatādyābhī rūpāderaparigrahāt|

kṣāntī rūpādyanutpādādyākārairagradharmatā||10||

iti| rūpādisāṅketikadharmaprajñapteravirodhena dharmatāyāḥ pratipādanenaḥ, rūpādeḥ paramārthato na hānivṛddhyādyarthaṁ śikṣaṇena, svabhāvaśūnyatvāt rūpāderadhyātmabahirdhādiśūnyatayā aparigrahaṇena, rūpāderanutpādānirodhādyākāraiśca yathākramaṁ catuḥsatyālambane nirvedhabhāgīyo bhavati|

4-bodhisattvamārgaḥ

pratyekabuddhamārgānantaraṁ bodhisattvamārgamāha-

kṣāntijñānakṣaṇaiḥ satyaṁ satyaṁ prati caturvidhaiḥ|

mārgajñatāyāṁ dṛṅmārgaḥ sānuśaṁso'yamucyate||11||

iti| mārgajñatādhikāre bodhisattvena dharmajñānakṣāntirdharmajñānamanvayajñānakṣāntiranvayajñānaṁ ceti catvāraḥ kṣāntijñānakṣaṇāḥ pratyekaṁ duḥkhādisatyasambandhayuktā aihikāmutrikairguṇairyuktā vimāvanīyā iti darśanamārgo mahānuśaṁsa ityucyate |

kathamākāro bhāvanīya ityāha -

ādhārādheyatābhāvāttathatābuddhayormithaḥ|

paryāyeṇānanujñānaṁ mahattā sā'pramāṇatā ||12||

parimāṇāntatābhāvo rūpāderavadhāraṇam|

tasyāṁ sthitasya buddhatve'nudgrahātyāgatādayaḥ||13||

maitryādi śūnyatāprāptirbuddhatvasya parigrahaḥ |

sarvasya vyavadānasya sarvādhivyādhiśātanam||14||

nirvāṇagrāhaśāntatvaṁ buddhebhyo rakṣaṇādikam|

aprāṇivadhamārabhya sarvākārajñatānaye||15||

svayaṁ sthitasya sattvānāṁ sthāpanaṁ pariṇāmanam |

dānādīnāñca sambodhāviti mārgajñatākṣaṇāḥ ||16||

paramārthataḥ tathatābuddhayorādhārādheyabhāvo na vidyata ityatastayoḥ paryāyeṇāvasthiterananujñānam| rūpādīnāṁ dharmadhātusvabhāvatayā mahattā tathaiva teṣāmapramāṇatā| pūrvavadākāśāparimāṇatayā teṣāmaparimāṇatetyevaṁ duḥkhasatyākārā bhavanti |

rūpādīnāṁ niḥsvabhāvatvena śāśvatocchedādyantābhāvaḥ| prajñāpāramitāyāṁ sthitasya dharmadhātusvabhāvatayā rūpādīnāṁ tathāgatatvāvadhāraṇam| tathaiva tasyāṁ sthitasya sarvadharmāṇāṁ nodgrahatyāgabhāvanādikam| niḥsvabhāvādhimokṣapūrvakaṁ caturapramāṇaṁ vibhāvanīyamityevaṁ samudayasatyākārā bhavanti|

rūpādernijarūpā prakṛtyaiva śūnyatā | dharmadhātupariṇāmitakuśalamūlānāṁ phalaṁ tathāgatatvasya prāpaṇam| prajñāpāramitayā sarvākārapratipakṣāṇāṁ saṁgrahaḥ| tayaiva bāhyābhyantaropadravapraśamanamityevaṁ nirodhasatyākārā bhavanti|

niḥsvabhāvatābhāvanayaiva rūpādinirvāṇābhiniveśasya śāntiḥ | prajñopāyakauśalapravṛttasya buddhebhyo rakṣāvaraṇaguptayo bhavanti| buddhatvābhilāṣiṇā svayaṁ prāṇātipātaviratyādipūrvakaṁ sarvākārajñatāyāṁ sthitvā tatraiva pareṣāṁ sthāpanam | dānādīnāmakṣayaṁ kartumicchatā samyaksambodhau pariṇāmanamityevaṁ mārgasatyasyākārā bhavanti| ityevameva mārgajñatāyāḥ kṣaṇā bhavanti|

kecidiha kārikārthopalakṣaṇapareṇa granthena ākārārthamanuktvā darśanamārgaṣoḍaśakṣaṇopalakṣaṇameva kevalamanukṛtamiti varṇayanti, evamuktānuktanirvedhabhāgīyādyarthakārikāsvapi draṣṭavyamiti| tairbhāvanānukramādyanirdeśāt kācidabhisamayānupūrvī na pratipāditā| 'ālambanamanityādi satyādhāraṁ tadākṛtiḥ' ityādikārikārthaśca kathaṁ vyākhyeya ityapare |

5-bhāvanāmārgakāritram

darśanamārgānantaraṁ bhāvanāmārgābhidhāne sati svalpavaktatvena phalanimnatvena ca vineyapravṛtteḥ tatkāritraṁ tāvat-

sarvato damanaṁ nāa sarvataḥ kleśanirjayaḥ |

upakramāviṣahyatvaṁ bodhirādhārapūjyatā||17||

ityuktam| sarvaprakāracittasvavidheyīkaraṇam, kalyāṇamitrādisarvajananamanam, rāgādyabhibhavaḥ, parakṛtāghātānanupratipatteḥ aviṣahyatvam, samyaksambodhipratipattiḥ, ādhāraviṣayapūjyatākāritrañceti ṣaḍvidhameva kāritram|

sāsravo bhāvanāmārgaḥ

6- bhāvanāmārgādhimuktiḥ

kāritrānantaraṁ bhāvanāmārgaḥ| sa ca sāsravānāsravabhedena dvividhaḥ | ataḥ sāsravabhāvanāmārgādhimuktipariṇāmanānumodanāmanaskāreṣu prathamaṁ bhāvanāmārgādhimuktimanaskāramāha-

adhimuktistridhā jñeyā svārthā ca svaparārthikā |

parārthikaivetyeṣā ca pratyekaṁ trividheṣyate||18||

mṛdvī madhyādhimātrā ca mṛdumṛdvādibhedataḥ |

sā punastrividhetyevaṁ saptaviṁśatidhā matā||19||

iti| svobhayaparārthopalambhatayā yathādhimokṣaṁ dṛṣṭakuśaladharmadhiṣṭhānā bhāvanāmārgādhikārādādau asākṣātkriyārūpādhimuktiḥ trividhā satī pratyekaṁ mṛdvādibhedena trividhā | evameṣāpi pratyekaṁ mṛdumṛdvādibhedena trividhā | evaṁ navabhistribhiradhimuktiḥ saptaviṁśatiprakārā bhavati |

7- bhāvanāmārgādhimuktasya stutiḥ stobhaḥ praśaṁsā ca

tadbhāvakabodhisattvasyotsāhavardhanāya tadadhimokṣasya styutyādayo buddhādibhiḥ kriyanta iti stutiṁ, stobhaṁ praśaṁsāñcāha-

stutiḥ stobhaḥ praśaṁsā ca prajñāpāramitāṁ prati|

adhimokṣasya mātrāṇāṁ navakaistribhiriṣyate||20||

iti| yathādhimokṣadṛṣṭadharmalakṣaṇāṁ prajñāpāramitāṁ prati pravṛttasyādhimokṣamanaskārasya prathamadvitrinavāvasthānāṁ pratyekaṁ navabhiḥ prakārairuttarottarābhinandanaṁ stutiḥ stobhaḥ praśaṁsā ca iṣyate| ataste stutyādayo yathābhūtārthādhigamamātralakṣaṇā nārthavādarūpāḥ |

8-pariṇāmanā

evamadhimokṣasya pariṇāmanāsambhavād dvitīyaṁ pariṇāmanāmanaskāramāha-

viśeṣaḥ pariṇāmastu tasya kāritramuttamam|

nopalambhākṛtiścāsāvaviparyāsalakṣaṇaḥ||21||

vivikto buddhapuṇyaughasvabhāvasmṛtigocaraḥ|

sopāyaścānimittaśca buddhairabhyanumoditaḥ||22||

traidhārukāprapannaśca pariṇāmo'parastridhā|

mṛdurmadhyo'dhimātraśca mahāpuṇyodayātmakaḥ||23||

iti| yathokto viśeṣādhimokṣaḥ, anupalambhaḥ, aviparyāsaḥ, viviktaḥ, tathāgatakuśalamūlaudhasvabhāvasmṛtiḥ, sopāyakauśalaḥ, animittaḥ, buddhānujñātaḥ, traidhātukāprapannaḥ, mṛdumadhyādhimātraśca mahāpuṇyodaya ityevamadhyāropitamanaskārā yathākramamanuttarasamyaksambodhiḥ śīlādiskandha-pariṇāmanācitta- ātmādiyuktavastu- trikālabuddhakuśala-dānādi-nimitta- sarvamārga- kāmādidhātu-daśakuśalakarmapatha-srota- āpannādyanuttarasambodhiprasthitānāmanupalabdhānāmupalambhā iti triyānavineyasattvānāṁ mārgopadeśahetubhāvavyāpārayuktaiḥ sarvasattvārthamakṣayāya cānuttarasamyaksambodhau dvādaśa pariṇāmanāḥ kriyante|

9-anumodanā

evaṁ pariṇāmayitavastu abhivardhayitavyamiti tṛtīyamanumodanāmanaskāramāha-

upāyānupalambhābhyāṁ śubhamūlānumodanā|

anumode manaskārabhāvaneha vidhīyate||24||

iti| saṁvṛtyupāyena kuśalamūlānyupalabhya pramuditacittena paramārthato'nupalambhatayānumodanīyānīti|

tatrāyaṁ samāsārthaḥ-ākarānniṣkṛṣṭaḥ svarṇapiṇḍa ivādhimokṣamanaskāraḥ, svarṇakāreṇa tato'laṅkārakaraṇamiva samyaksambodheraṅgakaraṇaṁ pariṇāmanāmanaskāraḥ, svaparapuṇyasamatāprāpti anumodanāmanaskāra iti |

anāsravo bhāvanāmārgaḥ

10-abhinirhāraḥ

sāsravānantaramanāsravo bhāvanāmārgaḥ| sa ca dvividha iti prathamamabhinirhāralakṣaṇaṁ bhāvanāmārgamāha-

svabhāvaḥ śreṣṭhatā tasya sarvasyānabhisaṁskṛtiḥ |

nopalambhena dharmāṇāmarpaṇā ca mahārthatā ||25||

iti| rūpādyaviparītadarśanaṁ svabhāvaḥ| nānyathā buddhatvasaṁprāptiriti śreṣṭhatā | sarvadharmaviśeṣānutpādanena adhigamaprayogo'nabhisaṁskāraḥ | tādṛśasvabhāvādiyuktamārgadharmāṇāmanupalambhatayā yogisantāne samutpādanamarpaṇā | buddhatvamahārthasādhanānmahārthatā |

11-atyantaviśuddhiḥ

tadanantaraṁ yaḥ parigrahatyāgena prāpsyamānaḥ kastasyotpādānutpādaheturiti ākāṁkṣānirāsadvāreṇa dvitīyamatyantaviśuddhilakṣaṇamāha-

buddhasevā ca dānādirupāye yacca kauśalam |

hetavo'trādhimokṣasya dharmavyasanahetavaḥ ||26||

mārādhiṣṭhānagambhīradharmatānadhimuktate |

skandhādyabhiniveśaśca pāpamitraparigrahaḥ||27||

iti| buddhasamārādhanam, dānādipāramitāparipūraṇam, śamathakauśalañceti utpādahetavaḥ|

mārabādhitam, gambhīradharmānadhimokṣaḥ, bhāvagrahaḥ, pāpamitrasaṁgatiriti anutpādahetavaḥ |

adhigamānadhigamahetūnevamuktvā prakṛtasya sāmānyena viśuddhimāha-

phalaśuddhiśca rūpādiśuddhireva tayordvayoḥ |

abhinnācchinnatā yasmāditi śuddhirūdīritā ||28||

iti| āryapudgalasya yat śrāmaṇyatāphalaṁ tasya sarvavipakṣarahitatvena yā viśuddhiḥ saiva rūpādiviśuddhiḥ, phalarūpādiviśuddhiḥ rūpāderātmābhiniveśādivigamāt| prabhedatvena yasmāt tadviśuddhiḥ abhinnā acchinnā tasmāt svasāmānyalakṣaṇanānātvavirahād evaṁ viśuddhirabhidhīyate |

sāmānyena viśuddhimevamabhidhāya viśeṣeṇāha-

kleśajñeyatrimārgasya śiṣyakhaḍgajinaurasām|

hānādviśuddhirātyantikī tu buddhasya sarvathā||29||

iti| rāgādikleśaprahāṇāt, etasya jñeyāvaraṇaikadeśagrāhyavikalpasya ca prahāṇāt, yānatrayamārgāvaraṇaprahāṇād yathākramaṁ śrāvaka-pratyekabuddha-bodhisattvānāṁ śuddhirbhavati| sarvathā savāsanakleśajñeyāvaraṇaprahāṇāt dharmadhātūdbhavānuttarabuddhānāṁ viśuddhiriṣyate|

mārgajñatādhikāre viśuddikathanaprasaṅgādātyantikī cetarā ca buddhānāṁ śrāvakādīnāṁ ca yathākramaṁ viśuddhiḥ| saḥ kathamityāha-

mṛdumṛdvādiko mārgaḥ śuddhirnavasu bhūmiṣu|

adhimātrādhimātrādermalasya pratipakṣataḥ ||30||

iti| kāradhātudhyānārūpyasamāpattaya iti navabhūmiṣvadhimātrādinavaprakāravipakṣasya pratipakṣabhāvena mṛdumṛdvādimārgo yathākramaṁ navaprakāraḥ| sarvathānyathā ca viśuddhihetutvādātyantikī cetarā ca viśuddhiriti|

kathamātyantikītyāha-

tridhātupratipakṣatvaṁ samatā mānameyayoḥ |

mārgasya ceṣyate tasya codyasya parihārataḥ ||31||

iti| tatrādhimātrādhimātrādiḥ pratipakṣo mṛdumṛdvādirvipakṣa iti bhavitavyamiticodyasya vastraliptasūkṣmamalāpakaṣarṇe rajakamahāyatnodāharaṇena parihārataḥ yathānirdiṣṭabhāvanāmārgasyātyantikī | traidhātukākārajñānajñeyānupalambhād yā samatā saiva samastapratipakṣatvādātyantikī viśuddhirbuddhasya vyavasthāpyata iti ||

abhisamayālaṅkāre nāma prajñāpāramitopadeśaśāstre dvitīyādhikāravṛttiḥ

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4818

Links:
[1] http://dsbc.uwest.edu/node/4826