Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > vīryapāramitā daśamaḥ paricchedaḥ

vīryapāramitā daśamaḥ paricchedaḥ

Parallel Devanagari Version: 
वीर्यपारमिता दशमः परिच्छेदः [1]

vīryapāramitā daśamaḥ paricchedaḥ |

evaṁ kṣāntipratisthitaḥ śrute vīryamārabheta | anyathā śrutamevāsya vināśāya saṁpadyate | yathoktaṁ candrapradīpasūtre-

kiyadbahū dharma paryāpuṇeyā

śīlaṁ na rakṣeta śrutena mattaḥ |

na bāhuśrutyena sa śakyu tāyituṁ

duḥśīla yena vrajamāna durgatim ||

śrutānuśaṁsāstu nārāyaṇaparipṛcchāyāmuktāḥ- tathā hi kulaputrāḥ śrutavataḥ prajñāgamo bhavati | prajñāvataḥ kleśapraśamo bhavati | niḥkleśasya māro'vatāraṁ na labhate ||

atra ca maharṣeruttarasya jātakaṁ vistareṇa kṛtvā āha- dharmakāmānāṁ hi vimalatejaḥ bodhisattvānāṁ mahāsattvānāṁ sagauravāṇāṁ sapratīśānāṁ anyalokadhātusthitā api buddhā bhagavanto mukhamupadarśayanti, dharmaṁ cānuśrāvayanti | dharmakāmānāṁ vimalatejaḥ bodhisattvānāṁ mahāsattvānāṁ parvatakandaravṛkṣamadhyeṣu dharmanidhānāni nikṣiptāni | dharmamukhānyanantāni pustakagatāni karatalagatāni bhavanti | dharmakāmānāṁ vimalatejaḥ bodhisatvānāṁ pūrvabuddhadarśinyo devatā buddhapratibhānamupasaṁharanti || pe || parikṣīṇāyuṣkāṇāṁ buddhā bhagavanto devatāścāyurbalaṁ copasaṁharanti | buddhādhiṣṭhānena devatādhiṣṭhānena ca kāṅkṣamāṇā varṣasahastramavatiṣṭhante || pe || yāvatkalpaṁ vā kalpāvaśeṣaṁ vā yāvadvā ākāṅkṣanti dharmagauravajātānāṁ bodhisattvānāṁ buddhā bhagavanto jarāmapyapanayanti | vyādhīnapanayanti | smṛtimupasaṁharanti | gatiṁ matiṁ pratibhānaṁ coparasaṁharanti || pe|| dṛṣṭikṛtāni vinodayanti || samyagdṛṣṭiṁ coparasaṁharanti | dharmagauraveṇa vimalatejaḥ bodhisattvānāṁ mahāsattvānāṁ sarvopakramabhayāni na bhavanti | tasmātarhi vimalatejaḥ śrutasaṁbhārakauśalyābhiyuktena bodhisattvena bhavitavyamiti ||

kimākāraṁ śrutaṁ bodhisattvavinaye praśastam? yathā āryākṣayamatisūtre'bhihitam- aśītyākārapraveśaṁ śrutam | tadyathā | chandākāramāśayākāramadhyāśayākāraṁ prayogākāraṁ nirmāṇākāramapramāṇākāraṁ kalyāṇamitrākāraṁ gauravākāraṁ pradakṣiṇākāraṁ suvacanākāraṁ paryupāsanākāramavahitaśrotrākāraṁ manaskārākāramavikṣepākāramavasthānākāraṁ ratnasaṁjñākāraṁ bhaiṣajyasaṁjñākāraṁ sarvavyādhiśamanākāraṁ smṛtibhajanākāraṁ gatibodhanākāraṁ matirocanākāraṁ buddhipraveśākāramatṛptabuddhadharmaśravaṇākāraṁ tyāgabṛṁhaṇākāraṁ dāntājāneyākāraṁ bahuśrutasevanākāraṁ satkṛtyaprītyanubhavanākāraṁ kāyaudbilyākāraṁ cittaprahlādanākāramaparikhedaśravaṇākāraṁ dharmaśravaṇākāraṁ pratipattiśravaṇākāraṁ paradeśanāśravaṇākāraṁ aśrutaśravaṇākāraṁ abhijñāśravaṇākāramanyayānāspṛhaṇāśravaṇākāraṁ prajñāpāramitāśravaṇākāraṁ bodhisattvapiṭakaśravaṇākāraṁ saṁgrahavastuśravaṇākāramupāyakauśalyaśravaṇākāraṁ brahmavihāraśravaṇākāraṁ smṛtisaṁprajanyaśravaṇākāraṁ gauravākāraṁ utpādakauśalyaśravaṇākāramanutpādakauśalyaśravaṇākāramaśubhākāraṁ maitryāḥ śravaṇākāraṁ pratītyasamutpādākāraṁ anityākāraṁ duḥkhākāramanātmākāraṁ śāntākāraṁ śūnyatānimittāpraṇihitākāraṁ anabhisaṁskārākāraṁ kuśalābhisaṁskārākāraṁ sattvādhiṣṭhānākāraṁ abipraṇāśākāraṁ svādhīnākāraṁ svacittārakṣaṇākāraṁ vīryasyāstraṁsanākāraṁ dharmanidhyaptyākāraṁ kleśavipakṣākāraṁ svapakṣaparikarṣaṇākāraṁ parapakṣakeśanigrahākāraṁ saptadhanasamavaśaraṇākāraṁ sarvadāridyopacchedākāraṁ sarvavidvatpraśastākāraṁ paṇḍitābhinandanākāraṁ āryasaṁmatākāraṁ anāryaprasādanākāraṁ satyadarśanākāraṁ skandhadoṣavivarjanākāraṁ saṁskṛtadoṣaparitulanākāramarthapratiśaraṇākāraṁ dharmapratiśaraṇākāraṁ sarvapāpākaraṇākāraṁ ātmaparahitākāraṁ sukṛtakarmānanutapyanākāraṁ viśeṣagamanākāraṁ sarvabuddhadharmapratilābhākāramiti ||

punaratraivāha- yaśca dharmasaṁbhārayogaḥ, sa evāsya jñānasaṁbhāro bhavati | tatra katamo dharmasaṁbhārayogaḥ? yeyamalpārthatā alpakṛtyatā alpabhāṣatā alpapariṣkāratā pūrvarātrāpararātraṁ jagarikāyogamanuyuktasya śrutārthaparitulanatā | bhūyobhūyaḥ paryeṣaṇatā | cittasyānāvilatā | nīvaraṇānāṁ viṣkambhanatā | āpattiṣu niḥsaraṇajñānam | akaukṛtyatā | aparyutthānatā | pratipattisāratā | dharmanimnatā dharmapravaṇatā dharmaprāgbhāratā | parākramasaṁpannatā ādīptaśiraścailopamatā jñānaparyeṣṭayā | tanmayavihāritā | aśithilaśīlatā anikṣiptadhuratā viśeṣagāmitā saṁgaṇikāvivarjanamekārāmatā araṇyābhimukhamanaskāratā āryavaṁśasaṁtuṣṭiḥ dhutaguṇeṣvacalanatā dharmārāmaratiratatā laukikamantrāsmaraṇatā lokottaradharmaparyeṣṭitā smṛtyapramoṣatā arthagatyanugamatā | matyā mārgānulomatā | dhṛtyā saṁvarapratyayairjñānānugamaḥ | hīrapatrāpyālaṁkāratā | jñānānugamanasāratā | ajñānavidhamanatā | avidyāmohatamastimirapaṭalaparyavanaddhasya prajñācakṣurviśuddhiḥ | suviśuddhabuddhitā | buddhivistīrṇatā | asaṁkucitabuddhitā prabhinnabuddhitā | pratyakṣabuddhitā | aparādhīnaguṇatā | svaguṇairamanyanatā | paraguṇaparikīrtanatā | sukṛtakarmakāritā | karmavipākānudbhuratā | karmapariśuddhijñānamiti ||

kiṁ śrotavyam? uktaṁ bhagavatā jñānavaipulyasūtre- sārthakāni śāstrāṇi śikṣitavyāni | apārthakāni parivarjayitavyāni | tadyathā lokāyataśāstrāṇi daṇḍanītiśāstrāṇi kākho........rdaśāstrāṇi vādavidyāśāstrāṇi kumārakrīḍāśāstrāṇi jambhakavidyāśāstrāṇi || peyālaṁ || yānyapi tadanyāni kānicinmokṣapratikūlāni śāstrāṇi saṁmohāya saṁvartante, tāni sarvāṇi bodhisattvayānasaṁprasthitena varjayitavyānīti ||

evaṁ śrutavatā cittaṁ śodhayitumaraṇyamāśrayaṇīyam | kathaṁ punarāśayasaṁpannasyāpyugradattaparipṛcchāyāṁ gṛhamanujñātam? yatnavato'pyasāmarthyāt | paradārādiṣvapi tarhi nāpattiḥ syāt | na | teṣāmasāmarthye'pi prakṛtiduṣṭatvādgṛhāvāsasya ca prajñaptisāvadyatvāditi ||

iti śikṣāsamuccaye vīryapāramitā paricchedo daśamaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5366

Links:
[1] http://dsbc.uwest.edu/node/5385