Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 3-2 parigrahapaṭalam

3-2 parigrahapaṭalam

Parallel Devanagari Version: 
3-2 परिग्रहपटलम् [1]

parigrahapaṭalam

tatra sarvāsu vihāragatāsu bodhisattvacaryāsu bodhisattvānāṁ samāsataḥ ṣaḍvidhaḥ samyaktvaparigraho veditavyaḥ| sakṛtsarvasattvaparigrahaḥ| adhipatyaparigrahaḥ| upādānaparigrahaḥ| dīrghakālikaḥ| adīrghakālikaḥ| caramaśca parigrahaḥ|

prathama eva cittotpāde bodhisattvena sarvaḥ sattvadhātuḥ kalatrabhāvena parigṛhītaḥ| eṣāṁ mayā yathāśakti yathābalaṁ sarvākārahitasukhopasaṁhāraḥ karaṇīya iti| tathaiva ca karoti| ayaṁ bodhisattvasya sakṛt sarvasattvaparigrahaḥ|

svāmibhūtasya mātāpitṛputradāradāsīdāsakarmakarapauruṣeyaparigrahe rājabhūtasya ca rājyajane bodhisattvasyādhipatyaparigrahasaṁjñā| sa ca tasminparigrahe parigrahānurūpayā kriyayā bodhisattvānurūpayā pravartate| mātāpitarañca kuśalamūle sanniyojayati vividhairupāyaiḥ| kālena ca kālaṁ pūjopasthānaṁ karoti| kṛtajñaśca bhavati kṛtavedī| cittānuvartakaśca mātāpitrorbhavati| dharmeṣvartheṣu tadvaśavartī| putradāradāsīdāsādīnāṁ kālena kālaṁ samyagbhaktaprāvaraṇamanuprayacchati| karmāntaiścaināṁ na bādhate| vyatikramañcaiṣāṁ kṣamate| glānānāñca samyakglānopasthānaṁ karoti| kuśale caināṁ sanniyojayati| kālena ca kālaṁ vaiśeṣikeṇa lābhena priyavāditayā copavatsayati na caiṣu dāsadāsīsaṁjñāṁ karoti| ātmavaccaināṁ viśeṣeṇa vā paripālayati| rājyajane punā rājabhūto bodhisattvaḥ adaṇḍenāśastreṇa rājyaṁ kārayati| dharmeṇa bhogānupasaṁharati| anvayāgatañca rājyaṁ paribhuṁkte| na pararāṣṭraṁ sahasā balenākrāmati| yathāśakti ca yathābalaṁ sattvān pāpānnivārayati| pitṛbhūtaśca bhavati prajānām| saṁvibhāgaśīlaśca bhavati parasattvānāmapi prāgeva svabhṛtyānām| anabhidrohī ca bhavati satyavādī ca| vadhabandhanadaṇḍanacchedanatāḍanādi-sattvotpīḍā vivarjitāḥ|

tatra samyaggaṇaparikarṣaṇaṁ bodhisattvasyopādānaparigraha ityucyate| sa dvābhyāṁ kāraṇābhyāṁ samyak pariṣadaṁ parigṛhṇāti| nirāmiṣacittena parigṛhṇāti| samyak ca svārthe prayojayati| na mithyāprayogeṇa vipratipādayati| sarvasmiṁśca parigrahe samacitto bhavati na pakṣapatitaḥ| na ca teṣāmantike dharmamātsaryaṁ karoti na cācāryamuṣṭim| na ca teṣāmantikādupasthānaparicaryāṁ pratyāśaṁsate| kuśalakāmatayā tu svayaṁ kurvatāṁ na nivārayati teṣāmeva-puṇyasambhāropacayanimittam kālaṁ ca prāpya svayamevateṣāmupasthānaparicaryākartā bhavati| avyutpannañcaiṣāmārthaṁ vyutpādayati| vyutpañca paryavadāpayati| utpannotpannañca saṁśayaṁ nāśayati| kaukṛtyañca prativinoda yati| gambhīraṁ cārthapadaṁ prajñayā pratividhya kālena kālaṁ saṁprakāśayati| samaduḥkhasukhī ca tairbhavati| ātmanaścāntikāt teṣāmarthe āmiṣahetoradhikena vyāpāreṇa samanvāgato bhavati| kālena ca kālameṣāṁvyatikrame samyakcodako bhavati| kālena ca nyāyenāvasādakaḥ| vyādhitāṁścaitāṁ vimanaskaṁ vā sarvathā nābhyupekṣate vyādhipraśamāya daurmanasyāpagamāya| hīnāṁścainān rūpasmṛtivīryajñānādibhirna paribhavati| kālena ca kālaṁ teṣāṁ khedamanupraviśya yuktarūpaṁ dharmaṁ deśayati| kālena ca kālameṣāmālambane samyagavavādamanuprayacchati| vimardasahiṣṇuśca bhavatyasaṁkṣobhyaḥ| taiśca saha tulyavṛttasamācāro bhavatyadhiko vā [na] nyūnaḥ| lābhasatkāre ca niṣpṛho bhavati| kāruṇikaśca bhavati| anuddhataścācapalaśca śalīdṛṣṭyācārājīvasampannaśca bhavati| uttānamukhavarṇaśca [bhavati|] vigatabhṛkuṭiḥ peśalo madhurabhāṇī pūrvābhilāpī smitapūrvaṅgamaḥ| satatasamitamabhiyuktaśca bhavati| kuśalapakṣe| pramādakausīdyāpagataḥ| tathaiva pariṣado'nu śikṣaṇārthamātmaviśeṣatā-gamanatāyai ca| na ca bodhisattvaḥ sarvaṁ kālaṁ pariṣadupādānaṁ karoti| naiva na karoti| na cānyathā karoti|

tatra ye mṛduke paripāke vyavasthitāḥ sattvāste bodhisattvasya dīrghakālikamupādānamityucyante cireṇa kālena viśuiddhibhavyatayā|

ye punarmadhye paripāke vyavasthitāste'dīrghakālikamupādānamityucyante na cireṇa viśuddhibhavyatayā|

ye punaḥ sattvā adhimātre paripāke vyavasthitāste bodhisattvasya caramamupādānamityucyante tasminneva janmani viśuddhibhavyatayā| ityayaṁ ṣaḍvidhaḥ samyaksattvaparigraho bodhisattvānām| yena parigraheṇātītānāgatapratyutpannā bodhisattvāḥ sattvān parigṛhītavantaḥ parigrahīṣyanti parigṛhṇanti vā| punaḥ nāstyata uttari nāsto bhūyaḥ|

evañca samyaksattvaparigrahavṛttānāṁ bodhisattvānāṁ dvādaśasambādhasaṁkaṭaprāptayo veditavyāḥ| tāsu ca vicakṣaṇena bodhisattvena bhavitavyam| vyatikramavyavasthiteṣu sattveṣu yudi vā bādhanaṁ yadi vā'dhyupekṣaṇā bodhisattvasya saṁbādhasaṁkaṭaprāptiḥ kaṭukena ca prayogeṇa sattve samudācāraḥ svasya cāśayasya kleśārakṣāsambādhasaṁkaṭaprāptiḥ| alpake ca deyadharme saṁvidyamāne bahūnāṁ yācakānāṁ sammukhībhāvo yācanāya saṁbādhasaṁkaṭaprāptiḥ| ekātmakasya cāsya bahūnāṁ sattvānāṁ kṛtyeṣu vicitreṣūtpanneṣu sahāyībhāvayācanā saṁbādhasaṁkaṭaprāptiḥ| pramādasthānīyā ca śubhā laukikī samāpattirdevalokotpattiścākarmaṇyacetasaḥ saṁbādhasaṁkaṭaprāptiḥ| sattvārthakriyārthinaśca sattvārthakaraṇāsamarthatā saṁbādhasaṁkaṭaprāptiḥ| mūḍhaśaṭhakhaṭhuṁkeṣu sattveṣu dharmasya deśanā vādhyupekṣaṇā vā saṁbādhasaṁkaṭaprāptiḥ| saṁsāre ca nityakālaṁ doṣadarśanaṁ saṁsārāparityāgaśca saṁbādhasaṁkaṭaprāptiḥ| aviśuddhe'dhyāśaye muṣitasmṛte maraṇaṁ saṁbādhasaṁkaṭaprāptiḥ| aviśuddhe cādhyāṣaye parairagrasya parama-priyasya vastuno yācanā saṁbādhasaṁkaṭaprāptiḥ nānādhibhinnamatānāṁ nānādhimuktikānāṁ sattvānāṁ saṁjñaptikā adhyupekṣaṇā vā saṁbādhasaṁkaṭaprāptiḥ| ātyantikaścāpramādaḥ karaṇīyaḥ kleśāśca sarveṇa sarvaṁ na prahātavya iti saṁbādhasaṁkaṭaprāptiḥ| evaṁ saṁbādhasaṁkaṭaprāptena bodhisattve kvacidgurulāghavaṁ lakṣayitvā tathaiva prayoktavyam kvacitpudgalapravicayaḥ karaṇīyaḥ| kvaciddhairyamālambya hetuṁ samādāya vartitavyam| samyak praṇidhānāni ca karaṇīyāni| kvaciccittasya prasaro na deyaḥ| kvacittīvraṁ pratisaṁkhyānamupasthāpyākhinnena kṣamena bhavitavyam| kvacid upekṣakeṇa bhavitavyam| kvacidārabdhavīryeṇa ātaptakāriṇā bhavitavyam| kvacidupāyakuśalena bhavitavyam| evaṁ samyak pratipakṣakuśalo bodhisattvaḥ sarvasaṁbādhasaṁkaṭaprāptisammukhībhāve'pi na viṣīdati samyakcātmānaṁ pariharati|

iti bodhisattvabhūmāvādhāre niṣṭhe yogasthāne parigrahapaṭalaṁ dvitīyam|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5036

Links:
[1] http://dsbc.uwest.edu/node/5064