The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
28
244. yāvanti śikṣa paridīpita nāyakena
sarveṣa śikṣa ayu agru niruttarā ca|
yaḥ sarvaśikṣavidu icchati pāra gantu-
mimu prajñapāramita śikṣati buddhaśikṣām||1||
245. agraṁ nidhāna ayu uttamadharmakośa
buddhāna gotrajananaṁ sukhasaukhyagañjo|
atikrāntanāgata daśaddiśi lokanāthā
itu te prasūta na ca kṣīyati dharmadhātuḥ||2||
246. yāvanti vṛkṣa phalapuṣpavanaspatī yā
sarve ca medinisamudgata prādubhūtāḥ|
na ca medinī kṣayamupaiti na cāpi vṛddhiṁ
na ca khidyatī na parihāyati nirvikalpā||3||
247. yāvanta buddhasama śrāvakapratyayāśca
marutaśca sarvajagatī sukhasaukhyadharmāḥ|
sarve ti prajñavarapāramitāprasūtā
na ca kṣīyate na ca vivardhati jātu prajñā||4||
248. yāvanta sattva mṛdumadhyamutkṛṣṭa loke
sarve avidyaprabhavā sugatena uktāḥ|
sāmagripratyayu pravartati duḥkhayantro
na ca yantra kṣīyati avidya na cāpi vṛddhiḥ||5||
249. yāvanti jñāna nayadvāra uyāyamūlāḥ
sarve ti prajñavarapāramitāprasūtāḥ|
sāmagripratyaya pravartati jñānayantro
na ca prajñapāramita vardhati hīyate vā||6||
250. yo tu pratītyasamutpādu anudbhavāye
imu prajña akṣayata budhyati bodhisattvo |
so sūrya abhrapaṭale yatha muktaraśmī
vidhamitvavidyapaṭalaṁ bhavate svayaṁbhūḥ||7||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāmavakīrṇakusumaparivarto nāmāṣṭāviṁśatimaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4480