The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
38 maitrakanyakāvadānam|
mātaryapakāriṇaḥ prāṇina ihaiva vyasanaprapātapātālāvalambino bhavantīti satatasamupajāyamānapremaprasādabahumānamānasaiḥ satpuruṣairmātaraḥ śuśrūṣaṇīyāḥ| tadyathānuśrūyate-vikasitasitakumudendukundakusumāvalīguṇagaṇavibhūṣitaḥ pūrvajanmāntaropāttāprameyānavadyavipulasakalasaṁbhāro dhanadasamanaratnāśrayaḥ svajanakṛpaṇavanīkabhujyamānodāravibhavasāranicayo mitro nāma sārthavāho babhūva|
paropakāraikarasābhirāmā
vibhūtayaḥ sphītatarā babhūvuḥ|
tasyāryasattvasya nabhasyarātre
karā navendo kumudāvadātāḥ||1||
tṛṣṇānilaoḥ śokaśikhāpracaṇḍai-
ścittāni dagdhāṇi bahuprakāram|
āśāvatāṁ sapraṇayābhirāmai-
rdānāmbuṣekaiḥ śamayāṁbhūva||2||
dṛṣṭvā lokamimaṁ dhanakṣayabhayāt saṁtyaktadānotsavaṁ
lokakleśapiśācikāvaśatayā saṁdūṣitādhyāśayam|
kāruṇyāt sa dadāvanāthakṛpaṇaklibāturebhyo dhanaṁ
matvā ca prahatārṇavormicapalaṁ svaṁ jīvitaṁ bhūyasā|| 3||
yeṣu vyāsajjacetā bhujagavaravadhūbhogabhīmeṣu labdhā
gāhante pāpagartaṁ sphuṭadahanaśikhābhīmaparyantarandhram|
vātāghātapranṛttapravaranavadhunetrapakṣmāgralolān
tānarthānarthiduḥkhavyupaśamapaṭubhiḥ protsasarja pradānaiḥ||4||
tasmāt putradhanatvāt putrābhilāṣiṇo yadā manorathaśatairasakṛdunmiṣitonmiṣitāḥ putraśriyaḥ prasahya sphītataravairabhārendhanavahninaiva vigatanikhilapratīkāradāruṇaprabhāvamahatā sukṛtāntalayaikaparāyaṇāḥ kriyante sma, yadāsau lokapravādamātrayāpi panthānaṁ samavatīrya dhanadavaruṇakuberaśaṁkarajanārdanapitāmahādīn devatāviśeṣān putrārthaṁ yācitumārebhe|
yasmin yasmiṁstanayasarasi svacchapūrṇāmbupūrṇe
vane(jāte) vṛddhiḥ samuditamahāvaṁśalakṣmyambujasya|
tattattasya prabalavirasaṁ yāti tīkṣṇāṁśumālaiḥ
śoṣaṁ manye raviriva jalaṁ bhāgadheyārkabimbam||5||
rudraṁ naikakapālaśekharadharaṁ cakrāyudhaṁ vajriṇaṁ
sraṣṭāraṁ makaradhvajaṁ girisutāputraṁ mayūrāsanam|
gaṅgāśaṅkhadalāvadātasalilāṁstāṁstāṁśca devānasau
putrārthī śaraṇaṁ yayau bahu punardānaṁ dvijebhyo dadau||6||
yadyajjano maṅgaladeśanābhi-
rvratopavāsādhigataiśca duḥkhaiḥ|
putrārthasaṁsiddhinimagnabuddhi-
rvikṣipya khedaṁ sa cakāra tāṁstān||7||
evamanekaprakārakāyacetasorāyāsakāribhirapi vratopavāsamaṅgalairyadā naiva kadācit kāle'sya putrā jīvino babhūvuḥ, tadainamativipule pragāḍhaśokāpagāmbhasi nimajjantaṁ kaścit sādhupuruṣo'bravīt-
karmāṇyevāvalambanti dehināṁ sarvasaṁpadaḥ|
bhūtānāṁ tuṅgaśṛṅgādvā vinipāto na bhūtaye||8||
saṁkleśaṁ bahavaḥ prāptāḥ putratṛṣṇārtabuddhinā|
na ca te'dyāpi jīvanti tatra kiṁ parikhidyase||9||
karmāṇi nirmucya kathaṁ bhavebhyaḥ|
svargaukasastuṣṭivaśādiheyuḥ|
ye yairvinā nātmabhavaṁ labhante
te tairvinā janma kathaṁ bhajeran||10||
ye sāṁsārikanaikaduḥkhadahanajvālālatāliṅgitā-
ste vāñchanti narāmaroragasukhaṁ prāyeṇa dānādibhiḥ|
tva kenāpi viḍambase jaḍamatiḥ putrāśayonmattako
yastvaṁ dyāmadhigantumicchasi bṛhatsopānamālāśrayāt||12||
vidhimaparamahaṁ te bodhayāmi prasiddhyai
tvamapi ca kuru tāvat saṁprasiddhyai kadācit|
yadi bhavati sutaste kanyakānāma tasya
sakalajanapade'smin khyāpayasva prasiddhyā||13||
atha tasya kālāntare gaganatalamaṁśumālīva svakīraṇanikarairvirājamānaṁ svavaṁśalakṣmīḥ putraṁ janayāṁbabhūva| sa ca -
nirvāntāmalahemaśailaśirasaḥ pracchedagauradyutiḥ
saṁpūrṇāmalacandramaṇḍalasamacchatrorubhāsvachirāḥ|
mattairāvaṇacārupuṣkarakaravyālambabāhudvayo
bhinnendīvaraphullapatranicayaśyāmāruṇāntekṣaṇaḥ||14||
bhūyaḥ kalpasahasrasaṁcitamahāpuṇyaprabhāvodbhavaiḥ
pravyaktasphuritendracāparuciraiḥ pralhādibhirlakṣaṇaiḥ|
mūrtistasya rarāja cāruśikharāddhemaṁ yathā bhūcyutaṁ
prodgīrṇasvamayūkhajālajaṭilai ratnāṅkurairveṣṭitam||15||
bhramaracamarapaṅktiśyāmakeśābhirāmaṁ
samavipulalalāṭaṁ śrīmaduttuṅganāsam|
tanayamuditacetā maitrakanyābhidhānaṁ
daśadivasapareṇa khyāpayāmāsa loke||16||
śarīriṇāṁ vṛddhikaraiḥ samṛddhai-
rviśeṣayuktairvividhānnapānaiḥ|
sudhāvadātaiḥ sphuṭacandrapādaiḥ
payodhiveleva yayau samṛddhim||17||
dhātrībhiḥ sa samunnītaḥ kṣīraiśca sarpimaṇḍakaiḥ|
pupoṣa sundaraṁ dehaṁ hradasthamiva paṅkajam||18||
atha tasya pitā mitraḥ sārthavāho vaṇigjanaiḥ|
dravyairnahanamāropya jagāhe codadhiṁ mudā||19||
timiṁgilakṣbhavivardhitormi-
payodadhau mīnavipannapātre|
pitaryatīte jananīṁ jagāda
cakāra kiṁ karma pitā mameti||20||
tato'sya jananī pativiyogaśokaglapitahṛdayā cintāmāpede|
āśāpāśaśatākṛṣṭo jano mṛtyuṁ na paśyati|
viṣayāsvādakṛpaṇo vāraṇasyeva bandhanam||21||
yadyapi kathayiṣyāmi pitaraṁ yānapātrikam|
eṣo'pi mama mandāyā nāśameṣyati toyadhau||22||
yāvaccāyaṁ janapadamimaṁ tasya vṛttiṁ na bhūtāṁ
pṛcchatyasmai kathayati na vā sarva evaiṣa lokaḥ|
tāvadyuktaṁ mama sutamima mṛtyuvaktrāntarālaṁ
nānāduḥkhavyasanagahanaṁ vyādhiṣaktaṁ niṣeddhum||23||
paro'pi yaḥ sādhujanānujuṣṭaṁ
vihāya mārgaṁ śrayate vimārgam|
nivāraṇīyaḥ sa svamatājjanena
prayatnataḥ kiṁ punareva putraḥ||24||
tato jananī kathayāṁcakre-
putra aukarikatvena pitā te māmapūpuṣat|
yadyahaṁ śukhitā kāryā kārṣīraukāribhūṣaṇam||25||
atha maitrakanyako bodhisattvo māturvacanaṁ kusumamālāmiva śirasā samabhivandya anyasminnahani aukarikāpaṇaṁ prasasāra|
puṇyasaṁbhāramahatastasya sattvadayāvataḥ|
prathame'hani saṁpannaṁ catuḥkārṣāpaṇaṁ dhanam||26||
svagarbhasaṁdhāraṇaduḥkhitāyai
dadau sa tasyai mudito jananyai|
dāridryaduḥkhavyasanacchidāyai
dhanaṁ mahābhogaphalaprasūtyai||27||
atha ye tasmin puravare ciraṁtanā aukarikāḥ, te tasya tāmabhivardhamānāṁ krayavikrayalokamaviṣamavyavahāranītyā prakṛtipremapeśalatayā cāvarjitamanasastasmin mahāsattve vyavahārārthamāpatantamavalokya taṁ tasmātkarmaṇo vinivartanārthamāhuḥ-
gāndhikāpaṇikaḥ śreṣṭhī pitaitasmin pure purā|
sa tvaṁ tāṁ vṛttimujjhitvā śrayase'nyāṁ kayā dhiyā||28||
atha bodhisattvastāmapi jīvikāmapahāya gāndhikāpaṇaṁ cakāra-
yasminneva dine cakre sa sādhurgāndhikāpaṇam|
kārṣāpaṇāṣṭakaṁ tasya tasminnevopapadyate||29||
tamapi mātre pratipāditavān| atha gāndhikāpaṇikāḥ puruṣāḥ sametyāgatya ca taṁ mahāsattvaṁ vicchandayāmāsuḥ-
gāndhāpaṇaṁ klībajanābhipannaṁ
pitā na vai mādya pure (?) cakāra|
tatraiva hairaṇyikatāṁ sa kṛtvā
dhanāni bhūyāṁsi samāpa sādho||30||
atha maitrakanyako bodhisattvastāmapi jīvikāmapahāya hairaṇyikāpaṇaṁ cakāra|
tayāpi tasmin vyavahāranītyā
hairaṇyikāṁstānabhibhūya sarvān|
lebhe dine sa prathame mahārhaḥ
kārṣāpaṇān ṣoḍaśa tān dadau ca||31||
dine dvitīye dvātriṁśat kārṣāpaṇamupārjya saḥ|
dakṣiṇīyaviśeṣāyai mātre tānapi dattavān||32||
atha hairaṇyikāpaṇikāḥ puruṣā sametyāgatya ca taṁ tasmātkarmano vinivartanārthamāhuḥ-
śaraccandrāṁśudhavale labdhvā janma kule katham|
kṛpaṇāṁ jīvikāhetorvṛttimāśrayate bhavān|| 33||
prabhañjanoddhūtaśikhākarāle
hutāśane visphuritasphuliṅge|
vivartitaṁ ślāghyamatīva puṁsāṁ
na tu svavṛtteścyavanaṁ pravṛttam||34||
mahoragāśvāsasvighūrṇito'grai-
staraṁgabhaṅgairviṣamaṁ payodhim|
agādhapātālavilagnamūlaṁ
pitā vigāhyārjitavān dhanaṁ te||35||
yadāśritaṁ karma janānuvartinā
tvayā vidagdhena dhanepsunādhunā|
kathaṁ na saṁprāpsyasi bhāgyasaṁpadaṁ
piturvyatīte'pi viśālinīṁ śriyam||36||
vitteśvaro'pyarthavibhūtivistarai-
rnāśāṁ sadarthā vibabhāra yasya|
tasyā mahendrāmalatulyakīrteḥ
sūnuḥ kathaṁ tvaṁ na bibharṣi lajjām||37||
ye mṛtyuṁ gaṇayanti naiva vipadi grāsaṁ bhajante'nagha
gehe bandhuṣu sūnusṣu vyapagatasnehātmanodyoginaḥ|
ye nītvā jaladhīnagādhasalilānāvartabhīmān budhāḥ
prāpyārthān gajadantabhaṅgasitayāsinvanta kīrtyā jagat||38||
atha maitrakanyako bodhisattvastebhyo'pi tathānuguṇinīṁ kathāmavadhārya samudrāvataraṇakṛtavyavasāyo mātaramupasṛtyovāca-amba, sārthavāhaḥ kilāsmākaṁ pitā purā| tadanujñāṁ prayaccha, yadahamapi mahāsamudramavatariṣyāmīti| sā pūrvameva bhartṛmaraṇaduḥkhena vigatajīvitāśā svasya tanayasya tenāsaṁlakṣitadāruṇena viyogaśokaśastreṇa bhṛśataraṁ pravidāryamāṇahṛdayeva svatanayamāha-
vatsa kena tavākhyātaṁ vinākāraṇaśatrunā|
jīvitaṁ kasya te'niṣṭaṁ tvayā krīḍāṁ karoti kaḥ||39||
daivāt kathaṁcitsaṁprāptaṁ cakṣurekaṁ tvamadya me|
putrakleśabhāginyā mṛtyunā hriyase'dhunā||40||
na yāvadevaṁ mama duḥkhaśalyaṁ
prayāti nāśaṁ pravidārya śokam|
kathaṁ nu tasyopari me dvitīyaṁ
nipātyate pāpamayairamitraiḥ|| 41||
yeṣāṁ ceto vividhavirasāyāsaduḥkhāprakampyaṁ
yaiḥ saṁtyaktaṁ kṛpaṇahṛdayairjīvitaṁ bhogalubdhaiḥ|
te saṁtyaktvā nayanagalitāśrupravāhārdravaktrān
bandhūnajñā makaranilaye mṛtyave yānti nāśam||42||
tanmāmanāthāṁ pratipālanīyāṁ
tvajjīvitāśaikanibandhajīvām|
saṁtyajya yātuṁ kathamudyamaste
mā sā kathā mā nu vaco madīyam (?)||43||
svaprāṇasaṁdehakarīmavasthāṁ
praviśya naikāntasukhaṁ prasādhyam|
saṁpattayo yena vaṇigjanasya
tato'hamevaṁ suta vārayāmi||44||
sa tasyā hitārthaṁ madhurāṇyapi vacanakusumāni tṛṇamivāvadhūya sapragalbhatayā samavalambitavikatthāśobhaṁ kīṁcidīdṛśaṁ pratyāha-
varaṁ naiva tu jāyeran ye jātā nirdhanā janāḥ|
jātasya yadi duḥkhāni varaṁ mṛtyurna jīvitam||45||
āśayā gṛhamāgatya dīnadīnāstapasvinaḥ|
arthino mama pāpasya yānti niḥśvasya durmanāḥ||46||
ye śaktihīnā vibhavārjanādau
te dehino duḥkhaśataṁ sahante|
lokaṁ punarduḥkhaśatopataptaṁ
draṣṭuṁ na śaknomi cirāyamāṇaḥ||47||
tasmādvilaṅghāmi vacastvadīyaṁ
yāsyāmi taṁ tvaṁ prajahīhi śokam|
tatraiva yāyāṁ nidhanaṁ samudre
chinnaṁ mayā vā vyasanaṁ janasya||48||
atha maitrakanyako bodhisattvo mātaramapramāṇikṛtya nirgatya gṛhādvārāṇasyāṁ puryāmātmānaṁ sārthavāhamityuddhoṣayāmāsa|
asyāmeva purā puraṁdarapurīpratispardhipuryāṁ vaṇik
mitro nāma babhūva yatsuranaraprakhyātakīrtidhvajaḥ|
putrastasya mahāsamudramacirādyāsyatyumuṣmindine
yātuṁ ye vaṇijaḥ kṛtopakaraṇāste santu sajjā iti||49||
atha maitrakanyako bidhisattvo vividhopakaraṇasaṁbhārasādhanānāṁ samāgṛhītapuṇyāhaprasthānabhadrāṇāmupahṛtamaṅgalavividhānāṁ vaṇijāṁ pañcamiḥ śataiḥ kṛtaparivāraḥ prasasāra| mātā cainaṁ gacchatīti śrutvāha-mamaikaputraka, kka yāsyasīti karuṇakaruṇākranditamātraparāyaṇā komalavimalakamaladalavilāsālasābhyāṁ pāṇikamalābhyāṁ rucirakanakaghaṭitaghaṭavikaṭapayodharavarorubhāsuramuraḥ pragāḍhamabhitāḍayati| bāṣpasaliladhārāparaṁparodbhavoparudhyamānakaṇṭhī anilabalākulitagalitasajalajalapaṭalāvalīmalinakeśapāśā satvaratvaramabhigamya maitrakanyakasya bodhisattvasya pādayoḥ pariṣvajyaivamāha-mā māṁ putraka parityajya yāsīti|
anartharāgagrahamuḍhabuddhayo
narā hi paśyanti na kevalaṁ hitam|
satāṁ hitādhānavidhānacetasāṁ
giro'pi śṛṇvanti va bhūtavādinām|| 50||
maitrakanyako'pi -
dharaṇi ( tala)nimagnāṁ mātaraṁ śokavaśyāṁ
śirasi kupitacittaḥ pādavajreṇa hatvā|
muhurupacitaśokaḥ karmaṇā preryamāṇaḥ
tvaritamatirabhūt saṁprayātuṁ vaṇigbhiḥ||51||
tataḥ sā mātā samutthāyāha-putraka,
mayi gamananivṛttiṁ kartumatyudyatāyāṁ
yadupacitamapuṇyaṁ macchirastāḍanātte|
vyasanaphalamanantaṁ mā tu bhūt karmaṇo'sya
punarapi guruvākyaṁ mātigāḥ svapnato'pi||52||
atha maitrakanyako bodhisattvo vividhavihārāyatanaparvatopavanagahvarasarittaḍāgārāmaramaṇīyatarānanekanagaranigamakarvaṭagrāmādīnanuvicaran krameṇa samudratīraṁ saṁprāpya sajjīkṛtayānapātro bhujagapativadanavisṛtaśvasanacapalabalavilulitavipulavimalasalilamariṇataruṇakiraṇanikararicira-padmarāgapuñcaprabhārāgarañjitormimālājalamasurasvarasamasuraparasureśvarakarodarasphuritahutava-haśikhāvalīkarālavajrapatanabhayanilīnadharaṇīdharaśikharaparāhatajaloddhatottuṅgataraṁgabhaṅgaraudraṁ samudramavatatāra|
mahānilotkṣiptataraṁgabhaṅgaiḥ
samullasadbhiḥ khamivotpatantam|
saritsahasrāmburayapravāhai-
rbhujairvilāsairiva gṛhyamāṇam||53||
prakṣubdhaśīrṣoragabhīmabhoga-
vyāvartitodvartitatoyarāśim|
tannmūrdhni ratnodgataraśmipuñjaṁ
jvālākalāpocchuritormicakram||54||
ahipativadanādvimuktatīvra-
jvalitaviṣānaladāhabhīmaśaṅkham|
timinakhakuliśāgradāritādriṁ
tadacalapādahatāmbumīnavṛndam||55||
tuṅgataraṁgasamudgatīraṁ
tīranilīnakalasvanahaṁsam|
haṁsanakhakṣatadāruṇamīnaṁ
mīnavivartitakampivelam||56||
ratnalatāvṛtabhāsuraśaṅkhaṁ
śaṅkhasitendugabhastivivṛddham|
vṛddhabhujaṁgamahābhavaraudraṁ
raudramahāmakarāhatacakram||57||
khagapatisavilāsapāṇivajraṁ
prahatavipāṭitadṛṣṭimūlarandhram|
pramuditajaladantidantakoṭi-
pramathitanaikavilāsakalpavṛkṣam||58||
tadeva sa saṁlakṣya tīraparyantarekhaṁ prakaṭavikaṭārtagartodarabhramadbhramitajhaṣabhuijagakulamaṇḍalaṁ naikaviciatrādbhutāścaryamatiśayamambhasāmālayamatikrāmatastasya dharaṇīdharaśikharavipulātmabhāvasya makarakaripatervivartamānasya samutthitairurvīdharākāradāruṇaiḥ pramuktakalakalārāvaraudrairmahadbhiḥ salilanivahairutpīḍyamānaṁ tadyānapātraṁ maraṇabhayaviṣādabhraśyamānagātrairdīnaruditākranditamātraparāyaṇaiḥ saṁyānapātrakaiḥ saha sahaiva salilavidheradhaḥ praveṣṭumārabdham|
urvīdharākātaraṁgatuṅgai-
rugrairyugāntānilacaṇḍavegaiḥ|
tadyānapātraṁ jaladherjalaughai-
rāsphālyamānaṁ vidadāra madhye||59||
daṁṣṭrākarāle jhaṣavaktrarandhre
kaścinmamārārtaravastapasvī|
kecijjalodgāraniruddhakaṇṭhā
jagmurnirucchavāsagirā vyasutvam||60||
gatvāpi kecitphalakairmahadbhi-
rambhonidhestīramavekṣamāṇāḥ|
dūrāmbusaṁtānapariśramārtā-
strāsākulā nedurudīrṇanādāḥ||61||
atha maitrakanyako bodhisattvastena mahatā vyasanopanipātenāpyanāpatitabhayaviṣādadainyāyāsamanāḥ samavalambya mahaddhairyaparākramaṁ sasaṁbhramaṁ phalakamādāya prasasāra| tato'sau samapavanagamanajavajanitasavilāsagatibhiḥ salilaplavairitastataḥ samākṣiptamāṇo nirāhāratayā ca parimlāyamānanayanavadanakamalaścānyairbahubhirahorātrairyathākathaṁcittasya duravagāhasalilasya mahārṇavasya dakṣiṇaṁ tīradeśamāsasāda|
tīrtvā tamambhonidhimapragādha-
māsādya tīraṁ phalakaṁ mumoca|
saṁsmṛtya māturvacanaṁ sa pāṇā
vyāsajya mūrdhānamidaṁ jagāda||62||
śṛṇvanti ye nātmahitaṁ gurūṇāṁ
vākyaṁ hitārthodayakāryabhadram|
teṣāmimāni vyasanāni puṁsā-
māvāhayanti prabhavanti mūrdhni||63||
taireva naikavyasanapradasya
toyendubimbasthitibhaṅgurasya|
prāptaṁ phalaṁ janmataroḥ sudhībhi-
rye mānayantīha giro gurūṇām||64||
māturhitāyaiva sadodyatāyāḥ
prollaṅghya vākyaṁ mama duṣkṛtasya|
puṣpaṁ yadīdṛgbharapāpadāruṇaṁ
prāntaṁ gamiṣyāmi kadā phalasya||65||
hutavahahatalekhātyantaparyantaraudraṁ
gamanapatitamugraṁ vismayātyantavajram|
guruśirasi dadhānaḥ pādavajraṁ khalo'haṁ
kathamavanividāryaśvabhrarandhre na lagnaḥ||66||
ye santo hitavādināṁ sphuṭadhiyāṁ saṁpādayante giraḥ
śreyaste samavāpnuvanti niyataṁ kravyādapuryāṁ yathā|
ye tūtsṛjya mahārthasāradayitāṁ vācaṁ śrayante'nyathā
dustāre vyasanodadhau nipatitāḥ śocanti te'haṁ yathā||67||
tato'sau krameṇa khadiravarasaralaniculabakulatamālatālanālikeradrumavanagahanaṁ pravāravāraṇavarāhacamaraśarabhaśambaramahiṣaviṣāṇakarṣaṇapatitamathitavividhamālulatājāladuḥsaṁcaraṁ kkacitkṣubhitakesarininādabhayacakitavanacarakulākīrṇacaraṇaṁ kathaṁcidapi śabaramanujajanacaraṇākṣuṇṇaparyantamanucaran kkacit sthitvaivamāha-
ete dāḍimapuṣpalohitamukhāḥ pronmuktakolāhalā
hāsādarśitadantapaṅktivirasāḥ śākhāmṛgā nirbhayāḥ|
sarpān bhīmaviṣānalasphuradurujvālākarālasphuṭān
hatvā pāṇitalaioḥ prayānti vivaśāḥ phūtkārabhītāḥ punaḥ||68||
ramye kuṅkumaśākhināmaviralacchāyākuthāśītale
mūle komalanīlaśādvalavati pravyaktapuṣpotkare|
vaṁśaistālaravaiḥ sagītamadhuraiḥ pracchedasaṁpādibhiḥ
saṁgītāhitacetasaḥ pramuditā gāyantyamī kinnarāḥ||69||
tato nātidūramatisṛtya mahīdharavarākāraṁ parvataṁ dadarśa|
kkacidugrataracārumaṇiprabhayā
surabhīkṛtabhīmaguhāvivaram|
kkaciduddhatakinnaragītaravaṁ
pratibuddhasasaṁbhramanāgakulam||70||
capalānilavellitapuṣpataruṁ
tarumandiramūrdhni caladbhramaram|
bhramaradhvanipūrṇaguhākuharaṁ
kuharasthitaraudrabhujaṁgakulam||71||
pakṣivirājitaparvataśṛṅgaṁ
śṛṅgaśilātalasaṁsthitasiddham|
siddhavadhūjanaramyanikuñjaṁ
kuñnanisevitamattaśakuntam||72||
mattaśikhaṇḍikalasvararamyaṁ
ramyaguhāmukhanirgatasiṁham|
siṁhaninādabhayākulanāgaṁ
nāgamadāmbusugandhisamīram||73||
vkacidupacitavāraṇadantaśikhāśanidāritaśikharatataṁ pravirūḍhavilāsaśikhāgaruvṛkṣavanam| kkaciduparipayodharabhārataladhvanirañjitaśikhikulāviṣkṛtapicchakalāpavicitratacārutaṭam| kkacidanilavikampitapuṣpataruṁskhalitojjvalasurabhibalaṁkusumaprabalaprativāsitasānuśikham||74||
tathāparaṁ dadarśa-
likhantaṁ karālairnabhaḥ śṛṅgajālaiḥ
kṣipantaṁ mayūkhaistamaḥ sāgarāṇām|
vahantaṁ samabhrāmbarāmadrigurvī
kṣarantaṁ kkacit kāñcanāmbhaḥpravāham||75||
phalitāmalakāsanakalpataruṁ
tarukhaṇḍavirājitasānuśikham|
śikharasthitadevavadhūmithunaṁ
mithunairdahatāṁ vayasā madhuram||76||
vkacidarkamahārathacakranipātavikhaṇḍitamayūkhakalāpakarālitanaikamahāmaṇi-
pallavasaṁcayaṁ maulibharāvanatonnatabhāsuravajradharam|
kkacidindrakarīndravimardataraṁganayabhramitapracalatkalahaṁsakulāvalihāra-
nabhassaridambuvidhautaśilam|
vkacidaṇḍajarājavilāsasamucchritayakṣamahābhujavajravipāṭitasāgara-
vāritaloddhṛtapannagabhogadharam|
kkacideva surāsurasaṁyugaśastravipannamahāsuravidruta-
śoṇitaraṅgamahāvalayam||77||
dṛṣṭvaivamāha-
ete parvataśṛṅgavandanatarucchāyāsthalaṁ saṁsṛtāḥ|
karṇaprāvaraṇaṁ navāruṇakaracchāyāsamānaśriyaḥ|
prekṣante madavāriloplamadhuliṭprollīḍhagaṇḍasthalaṁ
darpāt kesariṇo balena mahatā pronmathyamānā gajam||78||
ityevamasāvatikāntāradurgaṁ salilaphalāhāramātraparāyaṇaḥ paribhramannajñānatamaḥpaṭalāvaguṇṭhitamiva jagat saṁsārapaṅke tribhuvanasvāmīvodayad ramaṇakaṁ nāma nagaraṁ dadarśa|
samucchritottuṅgacalatpatākaiḥ
patatpatatrisvanavāvadūkaiḥ|
suvarṇasālairmaṇihemaśṛṅgai-
rmahīdharākāragṛhaiḥ suguptaiḥ||79||
nilīnapadmālikulālipadmaiḥ
samunmiṣatpadmarajaḥpiśaṅgaḥ|
kalapralāpāṇḍajarāvaramyai-
rmandānilairāvasathīkṛtaṁ sadā||80||
surakarikarajaghnakalpavṛkṣai-
rmarakataratnatṛṇaiḥ śukāṁśunīlaiḥ|
maṇikanakalatānibaddhaśākhaiḥ
kkacidurubhistarubhiḥ prakāmahāri||81||
vikasitanavakarṇikāragauraiḥ
kanakagṛhairbahuratnaśṛṅgacitraiḥ|
svakiraṇaruciroruratnasāno-
racalapateḥ sakalaśriyaṁ dadhānam||82||
kkacidamaravilāsinīkarāgra-
prahatamahāmurajasvanābhirāmam|
kkaciduparipayodatūryanāda-
pramuditamattaśikhaṇḍivṛndakīrṇam||83||
tatastaddarśanāt samutpannajīvitāśo'sau ramaṇaṁ nagaramupasasarpa| tasmānnagarādviniḥsṛtya catasro'psarasaḥ dravitanavakanakarasarāgāvadātamūrtayaḥ pravikasitāmbujakusumarucakarucinayanayugalotpalavilāsāḥ vkaṇadruciravividhamaṇimekhalāpabhā(prāgbhā)ramandavilāsagatayaḥ kanakakalaśākārapṛthutarapayodharabharāvanamitatanumadhyā divasakarakarasparśavibodhitāmlānakamalapalāśabhāsurādharakisalayā vividhavibhūṣaṇaśatā nirāmayadarśanāḥ śirasi viracitobhayakamalāñjalayo mautrakanyasya bodhisattvaya pādayorvinyasitaśirasaḥ prāhuḥ-
susvāgataṁ candrasamānanāya
nārījanaprītivivardhanāya|
kṛpāmṛtāhlāditamānasāya
bodhau cirābaddhaviniścayāya||84||
adyaiva duḥkhāni śamaṁ gatāni
adyaiva no jīvitamāttasāram|
niratyayapremaviśeṣabhadrā-
ṇyadyaiva saukhyāni puraḥ sthitāni||85||
imāni duḥkhāṅkuśakhaṇḍitāni
manāṁsi naḥ śokaparikṣatāni|
bhavantamāsādya vasantakāle
vanāntarāṇīva vijṛmbhitāni||86||
yānyarjitānyanyabhavāntareṣu
karmāṇi śuklāni śubhodayāni|
teṣāṁ phalaṁ vīkṣaṇameva te'laṁ
saṅgastvayā kiṁ punareva dīrdhyam (rgha?)||87||
adyaiva mā bandhuisuhṛdviyoga-
śokaṁkathāḥ kasya na santyapāyāḥ|
dāsyo vayaṁ te'psarasaścatasraḥ
chāyā na te laṅghayituṁ samarthāḥ|| 88||
ratnāni vāsāṁsi samujjvalāni
śayyāśrayāścārutarā vayaṁ ca|
saṁtyaktabhartāḥ surarājayogyā
śaktirvirdheneha(?) sukhaṁ bhajasva||89||
api ca|
duḥkhe mahatyapratikāraghore
ye vartamānāściramudvahanti|
te duḥkhabhāropanipātamūḍhā-
statraiva śīghraṁ nidhanaṁ prayānti|| 90||
nitye viyoge maraṇāt puraḥsthite
śocanti te deśakṛte viyoge|
saṁsmṛtya rogopanipātamūḍhāḥ
kāmaprahārādviṣamaṁ prapannāḥ||91||
śabdāyamānavaranūpuramekhalābhi-
rādiśyamānabhavnaṁ pravarāpsarobhiḥ|
haimadriśṛṅgamiva tatpuramāviśantaṁ
nemuḥ kṛtāñjalipuṭā bahavo'pi tatra||92||
anyaiśca punaḥ-
kiṁ dīptaraśmirvinigūḍharaśmiḥ
kiṁ puṣpaketu sahasāvatīrṇaḥ|
hā kiṁ vinikṣipya kharāgravajro
nāthaḥ surāṇāmiti tarkito'bhūt||93||
timiranivaralekhyāḥ śyāmalopakṣmalekhyāḥ (?)
sphuṭitakanakahārā nyastaratnojvalāṅgāḥ|
vipulabhavanamālājālavātāyanasthāḥ
pramuditamanaso'nyāścikṣipuḥ srastakāñcyaḥ||94||
ratnapradīpaprahatāndhakāraṁ
muktāphalapraruciroruharmyam|
calatpatākāgravibhinnameghaṁ
gehaṁ viveśāpsarasāṁ hi tāsām||95||
tāsāṁ vilāsairgamanaiḥ salīlai-
rhāsaiḥ kaṭākṣairmadhuraiḥ pralāpaiḥ|
krīḍan sa kālaṁ na vivedaṁ yātaṁ
sarvātmanā rāgaparītacetāḥ||96||
pratyahaṁ ca dakṣiṇena gamanaṁ vārayanti sma| so'pi yathā yathā nivāryate, tathā tathā tayā diśā gamanāyautsukyamanā babhūva|
yatrāyaṁ vāryate loko janena hitabuddhinā|
viparyastamatistatra janaḥ sa paridhāvati||97||
yadi kuryādayaṁ loke suhṛdāṁ vacanaṁ hitam|
paraiti svargaṁ pātāle śvabhre vā svapnato'pi na||98||
atha maitrakanyako bodhisattvastāsāmapsarasāmaparijñātagamanaprayojano dakṣiṇasyāṁ diśi padavīmāruhya vrajan sadāmattakaṁ nāma nagaraṁ dadarśa| tasmādapi nagarādaṣṭāpsarasaḥ| sasaṁbhramaṁ niḥsṛtya taṁ mahāsattvaṁ praveśayāmāsuḥ| tatrāpyaticiraṁ ratimanubhūya pratiṣiddhamānagamanakriyastenaiva dakṣiṇena pathā gacchannandanaṁ nāma nagaraṁ dadarśa| tasmādapi ṣoḍaśāpsarobhirabhigamya satkṛtya praveśayāmāse| tatrāpi ciraṁ krīḍāṁ sevitvā tasmādapi brahmottaraṁ nāma nagaraṁ prayayau| tatrāpi dvātriṁśatāpsarobhiḥ prabhūtasatkāraṁ viṣayasukhaṁ bhuktvā tāḥ prāha-
icchāmi gantuṁ tadahaṁ bhavantyo
mā matkṛte śokahrade śayīdhvam|
saṁpātabhadrāṇi hi kasya nāma
viśleṣaduḥkhāni na santi loke||99||
sthitvāpi yenaiva ciraṁ viyogaḥ
śatroḥ kṛtāntādbhavitāntakāle|
tenaiva netrāśrujalārdragaṇḍān
yuṣmān vihāyādya yiyāsurasmi||100||
vātāhatāmbhodhitaraṁgalole
ye jīvaloke bahuduḥkhabhīme|
viśleṣaduḥkhāya ratiṁ prayānti
teṣāṁ paro nāsti vimūḍhacetāḥ||101||
athāpsarasastāḥ samastāstadgamanaviyogaśokaropitahṛdayāḥ sasaṁbhramāḥ kamalakuvalayakuṅbhalavilāsā nalinya iva śirasi viracitobhayakamalāñjalayaḥ prāhuḥ-
asmāsu te kartumaniṣṭamiṣṭaṁ
kathaṁ hi bhaktipraṇayārpitāsu|
so'nyena ekagrahaṇīyarūpaḥ
śarīradānena vayo'grahītte||102||
gatvā tannagaratrayaṁ yadapi he svāminnihāpyāgataḥ
saṁprāptā viṣayopabhogamadhurāḥ saṁpattayaste ciram|
gantavyaṁ na punastvayā subahunā proktena kiṁ yāsi cet
saṁsmartāsi vipatsamudrapatito vākyaṁ hi no duḥkhitaḥ||103||
bodhisattvaḥ prāha-
yadabhyāsavaśānnṛṇāmudayaḥ saṁpadasthirā|
kathaṁ teṣu nivāryerannivarteran kathaṁ nu vā||104||
niyojanīyāḥ suhṛ'dosuhṛdbhiḥ
yasmin hite karmaṇi nityakālam|
nivāraṇaṁ tatra tu ye prakurvate
te śatravo mitratayā bhavanti||105||
divyaṁ prāpya sukhaṁ pure ramaṇake saṁcoditaḥ karmaṇā
āyāto'smi niṣevaṇāya paramaṁ saukhyaṁ sadāmattakam|
saṁprāpto'smi tataḥ svakarmakuśaleneṣṭaṁ puraṁ nandanaṁ
tasmādāgatakasya yūyamadhunā pronmūlitā bhūmayaḥ||106||
tasmādato me gamanaṁ bhavantyo
mā vārayadhvaṁ na hi no'styapāyaḥ|
asmādviśeṣāṇi sukhāni manye
lapsye'hamityuccalite'hamadya||107|| iti|
atha maitrakanyako bodhisattvastāsāmapsarasāṁ hitamapi vākyamahitamivāvajñayā tiraskṛtya tenaiva dakṣiṇena pathā gacchan dadarśa mahārgalapraghaṭitaprakaṭapuṭacaturdvāradāruṇaṁ sureśvareṇāpyabhedyottuṅgāyasaviśālaprākārapariveṣṭitamantarbhramaccakramaṇḍalālokapramuktadamada-māśabdagambhīrabhairavamāyasaṁ nagaram| tasya ca dvādaśemupacakrām|
saṁprāptamātrasya tu tatkṣaṇena
dvāraṁ ca pusphoṭa kapāṭabhāram|
vajrāgradhāroparibhinnasāno-
rvindhyācalasyeva nitambakukṣiḥ||108||
tato maitrakanyako bodhisattvo'tra viveśa|
praviṣṭamātrasya tu tatkṣaṇena
dvāraṁ parikṣiptakapāṭayantram|
tatkarmavāyuprabhavairmahadbhiḥ
kṣaṇādbhujāgrairiva saṁjaghāṭa||109||
aśrauṣīcca pragāḍhavedanāviklavahṛdayapuruṣasyāntaḥprākārāntaratiraskṛtaparamabhīṣaṇanirnādaṁ sakalajanottrāsanamuccarantam| śrutvā ca dvāradeśaṁ tvaritamatirlalaṅgha|
praviṣṭamātrasya tato dvitīya-
māsphālitaṁ dvāramivāparuddham|
paryantakālānilavegaviddhaṁ
dvāraṁ surāṇāmiva vajrakalpam||110||
tato maitrakanyako bodhisattvaḥ praviveśa|
praviṣṭamātrasya punastṛtīyaṁ
dvāraṁ parikṣiptakapāṭayantram|
kṣāṇādabhūttannāgaraṁ ca sarvaṁ
bhrāntaṁ ca kṛtsnaṁ sa dadarśa bhītaḥ||111||
tato maitrakanyako bodhisattvaḥ paśyati sma tamatidāruṇākārapramāṇaṁ krūrājvalanamālāliṅgitamudāreṇa paṭupavanavikīryamāṇadhūmapaṭalāndhakāradurdinena sphuratsphuliṅgāvalikarāladarśanenāyasena mahatā bhramatā cakreṇa dārviva pravidāryamāṇamūrdhānaṁ svaśiraḥpravigalitaśoṇitavasārasāhāramātravidhṛtaprāṇaśeṣam| samīpaṁ copagamyainaṁ paryapṛcchat-
kiṁ nāgo'so suro'si kinnaravaro yakṣo'si kiṁ mānuṣaḥ
kiṁ vidyādharasainikaḥ kimasi vā daityaḥ piśāco'si vā|
kiṁ vākāri bhavāntareṣu bhavatā karmātiraudraṁ svayaṁ
yāsyāmi vyasanaṁ duruttaramidaṁ bhujyaṁ phalaṁ krandayat||112||
puruṣaḥ prāha-
nāhaṁ nāgo naiva yakṣo na devo
daityo nāhaṁ nāpi gandharvarājaḥ|
rakṣo nāhaṁ nāpi vidyādharo'pi
jātistulyā saṁpratīhi tvayā naḥ||113||
bodhisattvaḥ prāha-
kiṁ karma bhramatā tvayā kumatinā saṁsāradurge kṛtaṁ
yenedaṁ jvalitānalaṁ śirasi te cakraṁ bhramatyāyasam|
puruṣaḥ prāha-
nānāduṣkarakārikā bhagavatī saṁsārasaṁdarśikā
tatra śreyaḥsukhopapādanaparā matsnehabaddhāśayā||114||
yāṁ loke pravadanti sādhumatayaḥ kṣetraṁ paraṁ prāṇināṁ
daivāveśavaśādakāryaguruakastasyā jananyā mahat|
sādho prāskhalayaṁ śiraḥpraharaṇaṁ pādena pāpāśayaḥ
tenedaṁ jvalitānalaṁ śirasi me cakraṁ bhramatyāyasam||115||
atha bodhisattvastasya puruṣasya pravacanapratodena saṁcoditahṛdayastāṁ parajugupsāmātmanyanupaśyannāha-
anyaṁ jugupsāmyahamalpabuddhi-
rātmānamevādya nininda ajñaḥ|
yeṣu svayaṁ doṣaguṇeṣu magnaḥ
taireva lokaṁ kathamaṅkayāmi||116||
mayāpi yanmātari dakṣiṇīyaiḥ (ṇāyāṁ?)
kṛto'parādhaḥ puruṣādhamena|
tasyaiva pāpasya phalāni bhoktu-
mullaṅghya toyāvalimāgato'smi||117|| iti|
atha tasya vacanānantarameva prabhinnanavakuvalayadalanirmalānnabhastalāt sajalajaladanināda gambhīradhīro dhvaniruccacāra-
kiṁ na paśyati karmāṇi balavanti śarīriṇām|
lokālokāntarasthāyī pāśeneva vikṛṣyate||118||
ye baddhā viṣayeṇa duḥkhanigaḍenāyāsakarmotkaṭe
ye tyaktvā guruvākyamandhamatayaḥ pāpāśrayaṁ kurvate|
muktāḥ karmabhireva duḥkhanigaḍapracchedaśūraiḥ śubhaiḥ
mānuṣyaṁ yadavāpya mūḍhamatayo dūre sthitā jarmiṇaḥ (janminaḥ ?)||119||
atha tasya vacanānantarameva karmānilāvegotkṣiptamiva taccakraṁ ciṭiciṭāyamānadahanakaṇacayodgāraraudraṁ tasya mūrdhnaḥ samabhyugamya maitrakanyakasya bodhisattvasya śiraḥ pravidārayad bhramitumārabdham||
kṣaṇātsa reje rudhirapravāhai-
rmūrdhnā cyutaiḥ snātasamastamūrtiḥ|
prabhinnacakrāgravibhinnamūrdhnā
airāvaṇasyeva tanuḥ patantī||120||
tataḥ sa puruṣo hā heti mūrdhnā pravidāhajena tīvreṇa duḥkhena samākramyamāṇaśarīrakaṁ maitrakanyakaṁ bodhisattvamāha-
divyāṅganāgītamanoharāṇi
cittapramododayasādhanāni|
saṁtyajya karmāda parāṇi tāni
prāprastvidaṁ sthānamanantaduḥkham||121||
devālayaṁ divyasukhopabhogaṁ
ko nāma saṁprāpya śubhairatulyaiḥ
nityaṁ jvaladvahniśikhākareṇa
saṁprārthayedbhīmamapāyagartam||122||
bodhisattvaḥ prāha-
mattālikolāhalasaṁkulāni
vanāni puṣpojjvalamastakāni|
saṁtyajya nāgā vyasanaṁ sahante
yayā tayecchālatayā gato'ham||123||
rājyāni vistīrṇadhanojjvalāni
vihāya nārīmukhapaṅkajāni|
yuddhe mriyante bahavo narendrā
yayā tayecchālatayā gato'ham||124||
samutpatattuṅgataraṁgarodrai
bhramajjalāvartacimuktanāde|
mahodadhau yānti narāḥ praṇāśaṁ
yayā tayecchālatayā gato'ham||125||
niratyayātyantikasaukhyasādhanaṁ
narāmaraśrīsukhasiddhimārgam|
munīścarāṇāṁ vratamutsṛjanti
yayā tayecchālatayā gato'ham||126||
teṣāṁ munīnāṁ vigatavyathānāṁ
deyaṁ kathaṁ pādarajena mūrdhni|
yairlaṅghitāstīvraviṣapracaṇḍā
āśāprapātā bahuduḥkhabhīmāḥ||127||
kiṁ tadbhavedduḥkhamatīva tīvraṁ
kā vā vipattirbahuduḥkhayoniḥ|
tṛṣṇāviṣāgnikṣatacittavṛtte-
ryā dūrataḥ saṁparicartinī syāt||128||
api cahe sādho,
karmaṇā parikṛṣṭo'smi vartamāno'pi dūrataḥ|
karṣati prāṇinastatra phalaṁ yatra prayacchati||129||
api ca-
kati varṣasahasrāṇi kati varṣaśatāni ca|
pradīptamāyasaṁ cakraṁ mama mūrdhni bhramiṣyati||130||
puruṣaḥ prāha-
ṣaṣṭivarṣasahasrāṇi ṣaṣṭivarṣaśatāni ca|
pradīptamāyasaṁ cakraṁ tava mūrdhni bhramiṣyati||131||
bodhisattvaḥ prāha-
etadbhāsuravahnipiṅgalaśikhājvālākalāpojjvalaṁ
ko'nyo'vabhramitaṁ prayāsyati samaṁ chittvā paraścaiṣyati|
puruṣaḥ prāha-
yo mātaryapakārakartumanasaḥ kṛtvā asmāyāsyati
tasyedaṁ śirasi bhramiṣyati punarmūrdhnā tava pracyutam||132||
atha bodhisattvastena mūrdhnā pravidāhajena tīvreṇa duḥkhena samākulahṛdayo'pi sattveṣvananteṣu samutpāditatīvrakāruṇyāśayastaṁ puruṣamābabhāṣe-
kṣapitasakalarāgakleśajālāndhakārā
gaganatalanilīnā yogino ye namasyāḥ|
sphuritakaṭakahārāḥ prajvalanmaulayo ye
punaramarasamūhāste'pi śṛṇvantu santaḥ||133||
kṛtvā duścaritaṁ svamātari jagatkṛtsnaṁ yadi prodvahe-
detatprajvalitāgnirāgakapilaṁ cakraṁ bṛhanmūrdhani|
kalpaṁ kalpasamairahobhirayutān voḍhuṁ cirāyotsahe
sattvārthaṁ pratipadyamānamasya hi me cittaṁ na saṁkhidyate||134||
atha sa sarvasattvapriyasya maitrakanyakasya bodhisattvasya vacanānantarameva mūrdhnā samutpāṭyotkṣitpamiva taccakraṁ saptatālocchrayāccakraṁ nabhastalaṁ samutpatyāvatasthe|
reje taccapalānilāhatacalajjvālākalāpojjvalaṁ
cakraṁ khe parivartamānamasakṛtpronmuktabhīmasvanam|
udyadbimbamivāruṇasya sakalapronmuktaraśmyutkaraṁ
ratnādyaiḥ pravilambamānamamalairvaiḍūryabhittyāśrayaiḥ||135||
tataḥ sravannirjharavāricāriṇa
samīraṇollāsitapuṣpaśākhinaḥ|
nabho vicumbyāyataśṛṅgabāhava-
ścakampire bhūmibhṛto hatā iva||136||
bhujaṁgavikṣobhasamudgato'rmayaḥ
payodharadhvānagabhīranādinaḥ|
jalālayā ratnaśikhānivāsina-
stadātivelāsalilairlalaṅghire||137||
pramuktaniḥśeṣamayūkhabhāsuraṁ
rarāja khe maṇḍalamaṁśumālinaḥ|
ravermayūkhāṅkuradanturāntarā-
ddiśaḥ samantāddadṛśuḥ sphuṭaśriyaḥ||138||
sphurattaḍiddāmavirājitorasaḥ
surendracāpapratibaddhakaṅkaṇāḥ|
payomucaḥ kiṁcidavāsrutāmbhaso
vitānavadvyomani te virejire||139||
srajo vicitrā vinipeturambarāt
vituṣṭuvurhṛṣṭatarā divaukasaḥ|
cirapragāḍhavyasanā hatārtayaḥ
kṣaṇādabhūvan bahavo nirāmayāḥ||140||
jvalati viṣamacakre prāntadīrṇordhvakāyaḥ
galitarudhiradhārāsiktasarvāṅgakāyaḥ|
bhagavati guṇarāśau saṁprasādya svacittaṁ
svagṛhamiva sa sādhurdyāmayāttatkṣaṇena||141||
dānodakamahattīrthe śīlaśaucasunirmale|
kṣamātsurabhiśītācche vīryāgādhapravāhake||142||
dhyānastimitagambhīre prajñāpadmaprabodhake|
tasmin bodhimahātīrthe sthitvā bodhipurotsukaḥ||143||
prakṣālayeccheṣapāpaṁ tuṣite'sau yayau mudā|
tatrastho'pyaciraṁ reme dṛṣṭvā lokaṁ kṛpānvitaḥ||144||
tatkimidamupanītam ? evaṁ hi mātaryapakāriṇaḥ prāṇinaḥ ihaiva vyasanaprapātapātālāvalambino bhavantīti satatasamupajāyamānapremaprasādabahumānamānasaiḥ satpuruṣairmātaraḥ śuśrūṣaṇīyā iti||
iti śrīdivyāvadāne maitrakanyakāvadānaṁ samāptam||
Links:
[1] http://dsbc.uwest.edu/node/5470