The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
7 nagarāvalambikāvadānam |
atha bhagavān kośaleṣu janapadeṣu cārikāṁ caran śrāvastīmanuprāptaḥ | śrāvastyāṁ viharati jetavane anāthapiṇḍadasyārāme | aśrauṣīdanāthapiṇḍado gṛhapatiḥ-bhagavān kośaleṣu janapadeṣu cārikāṁ caran śrāvastīmanuprāptaḥ | śrāvastyāṁ viharati jetavane anāthapiṇḍadasyārāma iti | śrutvā ca punaryena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ | ekāntaniṣaṇṇamanāthapiṇḍadaṁ gṛhapatiṁ bhagavān dharmyayā kathayā saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati | anekaparyāyeṇa dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya tūṣṇīm | anāthapiṇḍado gṛhapatiḥ utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā yena bhagavāṁstenāñjaliṁ praṇamya bhagavantamidamavocat - adhivāsayatu me bhagavān śvo'ntargṛhe bhaktena sārdhaṁ bhikṣusaṁghena iti | adhivāsayati bhagavānanāthapiṇḍadasya gṛhapatestūṣṇībhāvena | anāthapiṇḍado gṛhapatirbhagavatastūṣṇībhāvenādhivāsanāṁ viditvā bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato'ntikāt prakrānto yena svaniveśanaṁ tenopasaṁkrāntaḥ | upasaṁkramya dauvārikaṁ puruṣamāmantrayate - na tāvadbhoḥ puruṣa tīrthyānāṁ praveśo dātavyo yāvad buddhapramukhena bhikṣusaṁghena bhuktaṁ bhavati | tataḥ paścādahaṁ tīrthyānāṁ dāsyāmīti | evamāryeti dauvārikaḥ puruṣo'nāthapiṇḍadasya gṛhapateḥ pratyaśrauṣīt | anāthapiṇḍado gṛhapatistāmeva rātriṁ śuci praṇītaṁ khādanīyabhojanīyaṁ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati- samayo bhadanta, sajjaṁ bhaktaṁ yasyedānīṁ bhagavān kālaṁ manyata iti | atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṁghapuraskṛto yena anāthapiṇḍadasya gṛhapaterbhaktābhisārastenopasaṁkrāntaḥ | upasaṁkramya purastādbhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ | atha anāthapiṇḍado gṛhapatiḥ sukhopaniṣaṇṇaṁ buddhapramukhaṁ bhikṣusaṁghaṁ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṁ saṁtarpayati saṁpravārayati | anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṁ saṁtarpya saṁpravārya bhagavantaṁ bhuktavantaṁ viditvā dhautahastamapanītapātraṁ nīcataramāsanaṁ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya ||
athāyuṣmān mahākāśyapo'nyatamasmādāraṇyakācchayanāsanāt dīrghakeśaśmaśrurlūhacīvaro jetavanaṁ gataḥ | sa paśyati jetavanaṁ śūnyam | tenopadhivārikaḥ pṛṣṭaḥ- kutra buddhapramukho bhikṣusaṁgha iti | tena samākhyātam - anāthapiṇḍadena gṛhapatinopanimantrita iti | sa saṁlakṣayatigacchāmi, tatraiva piṇḍapātaṁ paribhokṣyāmi, buddhapramukhaṁ ca bhikṣusaṁghaṁ paryupāsiṣyāmīti | so'nāthapiṇḍadasya gṛhapaterniveśanaṁ gataḥ | ato dauvārikena uktaḥ - ārya tiṣṭha, mā pravekṣyasi | kasyārthāya ? anāthapiṇḍadena gṛhapatinā ājñā dattā - mā tāvat tīrthyānāṁ praveśaṁ dāsyasi, yāvadbuddhapramukhena bhikṣusaṁghena bhuktam | tataḥ paścāt tīrthyānāṁ dāsyāmi iti | athāyuṣmān mahākāśyapaḥ saṁlakṣayati - tasya me lābhāḥ sulabdhāḥ, yanmāṁ śrāddhā brāhmaṇagṛhapatayaḥ śramaṇaśākyaputrīya iti na jānante | gacchāmi, kṛpaṇajanasyānugrahaṁ karomīti viditvā udyānaṁ gataḥ | sa saṁlakṣayati- adya mayā kasyānugrahaḥ kartavya iti | yāvadanyatamā nagarāvalambikā kuṣṭhābhidrutā sarujārtā pakkagātrā bhikṣāmaṭati | sa tasyāḥ sakāśamupasaṁkrāntaḥ | tasyāśca bhikṣāyāmāyāsaḥ saṁpannaḥ | tayā āyuṣmān mahākāśyapo dṛṣṭaḥ kāyaprāsādikaścittaprāsādikaḥ śāntena īryāpathena | sā saṁlakṣayati - nūnaṁ mayā evaṁvidhe dakṣiṇīye kārā na kṛtā, yena me iyamevaṁrūpā samavasthā | yadi āryo mahākāśyapo mamāntikādanukampāmupādāya ācāmaṁ pratigṛhṇīyāt, ahamasmai dadyāmiti | tata āyuṣmatā mahākāśyapena tasyāścetasā cittamājñāya pātramupanāmitam- yadi te bhagini parityaktam, dīyatāmasmin pātra iti | tatastayā cittamabhiprasādya tasmin pātre dattam | makṣikā ca patitā | sā tāmapanetumārabdhā | tasyāstasminnācāme'ṅguliḥ patitā | saṁlakṣayati - kiṁ cāpyāryeṇa mama cittānurakṣayā na cchoritaḥ, api tu na paribhokṣyatīti | athāyuṣmatā mahākāśyapena tasyāścetasā cittamājñāya tasyā eva pratyakṣamanyatamaṁ kuḍyamūlaṁ niśritya paribhuktam | sā saṁlakṣayati - kiṁ cāpi āryeṇa mama cittānurakṣayā paribhuktam, nānenāhāreṇāhārakṛtyaṁ kariṣyati iti | athāyuṣmān mahākāśyapastasyāścittamājñāya tāṁ nagarāvalambikāmidamavocat-bhagini prāmodyamutpādayasi, ahaṁ tvadīyenāhāreṇa rātriṁdivasamatināmayiṣyāmi iti | tasyā atīva audbilyamutpannam - mamāryeṇa mahākāśyapena piṇḍapātaḥ pratigṛhīta iti | tata āyuṣmatī mahākāśyape cittamabhiprasādya kālaṁ gatā tuṣite devanikāye upapannā | sā śakreṇa devendreṇa dṛṣṭā ācāmaṁ pratipādayantī cittamabhiprasādayantī kālaṁ ca kurvāṇā | no tu dṛṣṭvā kutropapannā iti | sa narakān vyavalokayitumārabdho na paśyati, tiryak ca pretaṁ ca manuṣyāṁścāturmahārājikān devāṁstrāyastriṁśān yāvanna paśyati | tathā hyadhastāddevānāṁ jñānadarśanaṁ pravartate no tūpariṣṭāt | atha śakro devānāmindro yena bhagavāṁstenopasaṁkrāntaḥ| upasaṁkramya gāthābhigītena praśnaṁ papraccha-
carataḥ piṇḍapātaṁ hi kāśyapasya mahātmanaḥ|
kutrāsau modate nārī kāśyapācāmadāyikā ||1||
bhagavānāha -
tuṣitā nāma te devāḥ sarvakāmasamṛddhayaḥ |
yatrāsau modate nārī kāśyapācāmadāyikā ||2|| iti ||
atha śakrasya devānāmindrasyaitadabhavat - ime ca tāvanmanuṣyāḥ puṇyāpuṇyānāmapratyakṣadarśino dānāni dadati, puṇyāni kurvanti | ahaṁ pratyakṣadarśanena puṇyānāṁ svapuṇyaphale vyavasthitaḥ kasmāt dānāni na dadāmi, puṇyāni vā na karomi ? ayamāryo mahākāśyapo dīnānāthakṛpaṇavanīpakānukampī | yannvahamenaṁ piṇḍakena pratipādayeyam | iti viditvā kṛpaṇavīthyāṁ gṛhaṁ nirmitavān | avacīravicīrakaṁ kākābhilīnakaṁ nātiparamarūpaṁ kuvindaṁ cātmānamabhinimārya udūḍhaśiraskaḥ saṇaśāṭikānivāsitaḥ sphaṭitapāṇipādo vastraṁ vāyitumārabdhaḥ | śacī api devakanyā kuvindanaryā veśadhāriṇī tasarikāṁ kartumārabdhā | pārśve cāsyā divyā sudhā sajjīkṛtā tiṣṭhati | athāyuṣmān mahākāśyapaḥ kṛpaṇānāthavanīpakajanānukampako'nupūrveṇa tadgṛhamanuprāptaḥ | duḥkhitako'yamiti kṛtvā dvāre sthitena pātraṁ prasāritam | śakreṇa devānāmindreṇa divyayā sudhayā pūritam | athāyuṣmato mahākāśyapasyaitadabhavat -
divyaṁ cāsya sudhābhaktamayaṁ ca gṛhavistaraḥ |
suviruddhamiti kṛtvā jāto me hṛdi saṁśayaḥ ||3|| iti ||
dharmatā hyeṣā- asamanvāhṛtya arhatāṁ jñānadarśanaṁ na pravartate | sa samanvāhartuṁ pravṛttaḥ | yāvat paśyati śakraṁ devendram | sa kathayati- kauśika, kiṁ duḥkhitajanasyāntarāyaṁ karoṣi, yasya te bhagavatā dīrgharātrānugato vicikitsākathaṁkathāśalyaḥ samūla ārūḍho yathāpi tattathāgatenārhatā samyaksaṁbuddhena | ārya mahākāśyapa kiṁ duḥkhitajanasyāntarāyaṁ karomi ? ime tāvat manuṣyāḥ puṇyānāmapratyakṣadarśino dānāni dadati puṇyāni kurvanti| ahaṁ pratyakṣadarśī eva puṇyānāṁ kathaṁ dānāni na dadāmi ? nanu coktaṁ bhagavatā-
karaṇīyāni puṇyāni duḥkhā hyakṛtapuṇyatā |
kṛtapuṇyāni modante asmiṁlloke paratra ca ||4||
tataḥprabhṛti āyuṣmān mahākāśyapaḥ samanvāhṛtya kulāni piṇḍapātaṁ praveṣṭumārabdhaḥ | atha śakro devendra ākāśasthaścāyuṣmato mahākāśyapasya piṇḍapātaṁ carato divyayā sudhayā pātraṁ pūrayati | āyuṣmānapi mahākāśyapaḥ pātramadhomukhaṁ karoti | annapānaṁ choryate | etat prakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavānāha - tasmādanujānāmi piṇḍopadhānaṁ dhārayitavyamiti |
sāmantakena śabdo visṛtaḥ-amukayā nagarāvalambikayā āryo mahākāśyapa ācāmena pratipāditaḥ, sā ca tuṣite devanikāye upapannā iti | rājñā prasenajitā kauśalena śrutam-amukayā nagarāvalambikayā āryo mahākāśyapa ācāmena pratipāditaḥ | sā tuṣite deve upapannā iti | śrutvā ca punaryena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ | ekāntaniṣaṇṇaṁ rājānaṁ prasenajitaṁ kauśalaṁ bhagavān dharmyayā kathayā saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati, anekaparyāyeṇa dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya tūṣṇīm | atha rājā prasenajit kauśala utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā yena bhagavāṁstenāñjaliṁ praṇamya bhagavantamidamavocat- adhivāsayatu me bhagavānāryamahākāśyapamuddiśya bhaktaṁ saptāhena iti | adhivāsayati bhagavān rājñaḥ prasenajitaḥ kauśalasya tūṣṇībhāvena | atha rājā prasenajit kauśalo bhagavatastūṣṇībhāvenādhivāsānāṁ viditvā bhagavato'ntikāt prakrāntaḥ | atha rājā prasenajit kauśalastāmeva rātriṁ śuci praṇītaṁ khādanīyaṁ bhojanīyaṁ samudānīya kālyamevotthāya āsanāni prajñāpya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati-samayo bhadanta, sajjaṁ bhaktaṁ yasyedānīṁ bhagavān kālaṁ manyata iti | atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṁghapuraskṛto yena rājñaḥ prasenajitaḥ kauśalasya bhaktābhisārastenopasaṁkrāntaḥ| upasaṁkramya purastādbhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ | atha rājā prasenajit kauśalaḥ sukhopaniṣaṇṇaṁ buddhapramukhaṁ bhikṣusaṁghaṁ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṁ saṁtarpayati saṁpravārayati | anyatamaśca kroḍamallako vṛddhānte cittamabhiprasādayaṁstiṣṭhati-ayaṁ rājā pratyakṣadarśīṁ eva puṇyānāṁ sve puṇyaphale pratiṣṭhāpito'tṛpta eva puṇyairdānāni dadāti,puṇyāni karoti | atha rājā prasenajit kauśalo'nekaparyāyeṇa buddhapramukhaṁ bhikṣusaṁghaṁ śucinā praṇītena khādanīyena bhojanīyena svahastaṁ saṁtarpya saṁpravārya bhagavantaṁ bhuktavantaṁ viditvā dhautahastamapanītapātraṁ nīcataramāsanaṁ gṛhītvā bhagavataḥ purastāt niṣaṇṇo dharmaśravaṇāya | tato bhagavatā abhihitaḥ - mahārāja, kasya nāmnā dakṣiṇāmādiśāmi ? kiṁ tava, āhosvidyena tavāntikāt prabhūtataraṁ puṇyaṁ prasūtamiti ? rājā saṁlakṣayati- mama bhagavān piṇḍapātaṁ paribhuṅkte | ko'nyo mamāntikāt prabhūtataraṁ puṇyaṁ prasaviṣyatīti viditvā kathayati-bhagavan yena mamāntikāt prabhūtataraṁ puṇyaṁ prasūtaṁ tasya bhagavān nāmnā dakṣiṇāmādiśatu iti | tato bhagavatā kroḍamallakasya nāmnā dakṣiṇā ādiṣṭā | evaṁ yāvat ṣaḍdivasān | tato'nyadivase rājā kare kapolaṁ dattvā cintāparo vyavasthitaḥ - mama bhagavān piṇḍapātaṁ paribhuṅkte, kroḍamallakasya nāmnā dakṣiṇāmādiśati iti | so'mātyairdṛṣṭaḥ | te kathayanti- kimarthaṁ kare kapolaṁ dattvā cintāparo vyavasthita iti ? rājā kathayati- bhavantaḥ, kathaṁ na cintāparastiṣṭhāmi, yatredānīṁ sa bhagavān mama piṇḍapātaṁ paribhuṅkte, kroḍamallakasya nāmnā dakṣiṇāmādiśatīti ? tatraiko vṛddho'mātyaḥ kathayati-alpotsuko bhavatu | vayaṁ tathā kariṣyāmo yathā śvo bhagavān devasyaiva nāmnā dakṣiṇāmādiśatīti | taiḥ pauruṣeyāṇāmājñā dattā yataḥ śvo bhavadbhiḥ praṇīta āhāraḥ sajjīkartavyaḥ prabhūtaścaiva samudānayitavyo yathopārdhaṁ bhikṣūṇāṁ pātre patati upārdhaṁ bhūmau iti | amātyairaparasmin divase prabhūta āhāraḥ sajjīkṛtaḥ praṇītaśca | tataḥ sukhopaniṣaṇṇaṁ buddhapramukhaṁ bhikṣusaṁghaṁ pariveṣitumārabdhāḥ | upārdhaṁ bhikṣūṇāṁ pātre patati, upārdhaṁ bhūmau | tataḥ kroḍamallakāḥ pradhāvitāḥ-bhūmau nipatitaṁ gṛhṇīma iti | te pariveṣakairnivāritāḥ | tataḥ kroḍamallakaḥ kathayati- yadyasya rājñaḥ prabhūtamannam, svāpateyamasti, santyanye'pi asmadvidhā duḥkhitakā ākāṅkṣante | kimarthaṁ na dīyate ? kimanenāparibhogaṁ choritena iti | tasya kroḍamallakasya cittavikṣepo jātaḥ - na śakyaṁ tena tathā cittaṁ prasādayituṁ yathā pūrvam | tato rājā buddhapramukhaṁ bhikṣusaṁghaṁ bhojayitvā na mama nāmnā dakṣiṇāmādiśatīti viditvā dakṣiṇāmaśrutvaiva praviṣṭaḥ | tato bhagavatā rājñaḥ prasenajitaḥ kauśalasya nāmnā dakṣiṇā ādiṣṭā-
hastyaśvarathapattiyāyino bhuñjānasya puraṁ sanairgamam |
paśyasi (?) phalaṁ hi rūkṣikāyā alavaṇikāyāḥ kulmāṣapiṇḍikāyāḥ ||5||
athāyuṣmānānando bhagavantamidamavocat-bahuśo bahuśo bhadanta bhagavatā rājñaḥ prasenajitaḥ kauśalasya niveśane bhuktvā nāmnā dakṣiṇāmādiṣṭā | nābhijānāmi kadācidevaṁrūpāṁ dakṣiṇāmādiṣṭapūrvām | bhagavānāha- icchasi tvamānanda rājñaḥ prasenajitaḥ kauśalasyālavaṇikāṁ kulmāṣapiṇḍikāmārabhya karmaplotiṁ śrotum ? etasya bhagavan kālaḥ, etasya sugata samayaḥ | ayaṁ bhagavān rājñaḥ prasenajitaḥ kauśalasyālavaṇikāṁ kulmāṣapiṇḍikāmārabhya karmaplotiṁ varṇayet, bhagavataḥ śrutvā bhikṣavo dhārayiṣyanti iti | tatra bhagavān bhikṣūnāmantrayate sma -
bhūtapūrvaṁ bhikṣavo'nyatamasmin karpaṭake gṛhapatiḥ prativasati | tena sadṛśāt kulāt kalatramānītam | sa tayā sārdhaṁ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ | sa unnīto varghitaḥ paṭuḥ saṁvṛttaḥ | yāvadasau gṛhapatiḥ patnīmāmantrayate- bhadre, jāto'smākamṛṇahārako dhanahārakaśca | gacchāmi paṇyamādāya deśāntaramiti | sā kathayati-āryaputra, etat kuruṣva iti | sa paṇyamādāya deśāntaraṁ gataḥ | tatraivānayena vyasanamāpannaḥ | alpaparicchado'sau gṛhapatiḥ | tasya gṛhapaterdhanajātaṁ parikṣīṇam | so'sya putro duḥkhito jātaḥ | tasya gṛhapatervayasyakaḥ | tena tasya dārakasya mātā abhihitā-ayaṁ tava putraḥ kṣetraṁ rakṣatu, ahamasya sukhaṁ bhaktena yogodvahanaṁ kariṣyāmi | evaṁ bhavatu | sa tasya kṣetraṁ rakṣitumārabdhaḥ | sa tasya sukhaṁ bhaktakena yogodvahanaṁ kartumārabdhaḥ | yāvadapareṇa samayena parvaṇī pratyupasthitā | tasya dārakasya mātā saṁlakṣayati-adya gṛhapatipatnī suhṛtsaṁbandhibāndhavāḥ saha śramaṇabrāhmaṇabhojanena vyagrā bhaviṣyati | gacchāmi sānukālaṁ tasya dārakasya bhaktaṁ nayāmi iti | sā sānukālaṁ gatvā gṛhapatipatnyā etamarthaṁ nivedayati | sā rūṣitā kathayati- na tāvacchramaṇabrāhmaṇebhyo dadāmi jñātīnāṁ vā, tāvat preṣyamanuṣyāya dadāmi ? adya tāvat tiṣṭhatu, śvo dviguṇaṁ dāsyāmīti | tatastasya dārakasya mātā saṁlakṣayati- mā me putro bubhukṣitakaḥ sthāsyatīti | tayā ātmano'rthe'lavaṇikā kulmāṣapiṇḍikā saṁpāditā | sā tāmādāya gatā | tena dārakeṇa dūrata eva dṛṣṭā | sa kathayati- amba, asti kiṁcinmṛṣṭaṁ mṛṣṭam ? sā kathayati- putra, yadeva prātidaivasikaṁ tadapyadya nāsti | mayā ātmano'rthe'lavaṇikā kulmāṣapiṇḍikā sādhitā | tāmahaṁ gṛhītvā āgatā | etāṁ paribhuṅkṣveti | sa kathayati - sthāpayitvā gacchasveti | sā sthāpayitvā prakrāntā ||
asati buddhānāmutpāde pratyekabuddhā loka utpadyante hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya | yāvadanyatamaḥ pratyekabuddhastatpradeśamanuprāptaḥ | sa tena dṛṣṭaḥ kāyaprāsādikaścitraprāsādikaśca śānteryāpathavartī | sa saṁlakṣayati- nūnaṁ mayā evaṁvidhe sadbhūte dakṣiṇīye kārā na kṛtā, yena me īdṛśī samavasthā | yadyayaṁ mamāntikādalavaṇikāṁ kulmāṣapiṇḍikāṁ pratigṛhṇīyāt, ahamasmai dadyāmiti| tato'sau pratyekabuddhastasya daridrapuruṣasya cetasā cittamājñāya pātraṁ prasāritavān-bhadramukha, sacette parityaktam, dīyatāmasmin pātra iti | tatastena tīvreṇa prasādena sā alavaṇikā kulmāṣapiṇḍikā tasmai pratyekabuddhāya pratipāditā ||
kiṁ manyadhve bhikṣavo yo'sau daridrapuruṣaḥ, eṣa evāsau rājā prasenajit kauśalastena kālena tena samayena| yadanena pratyekabuddhāyālavaṇikā kulmāṣapiṇḍikā pratipāditā, tena karmaṇā ṣaṭkṛtvo deveṣu trāyastriṁśeṣu rājyaiśvaryādhipatyaṁ kāritavān, ṣaṭkṛtvo'syāmeva śrāvastyāṁ rājā kṣatriyo mūrdhnābhiṣiktaḥ, tenaiva ca karmaṇā avaśeṣeṇa etarhi rājā kṣatriyo mūrdhnābhiṣiktaḥ saṁvṛttaḥ | so'sya piṇḍako vipakkaḥ | tamahaṁ saṁdhāya kathayāmi-
hastyaśvarathapattiyāyino bhuñjānasya puraṁ sanairgamanam |
paśyasi phalaṁ hi rūkṣikāyā alavaṇikāyā kulmāṣapiṇḍakāyāḥ || iti ||
sāmantakena śabdo visṛtaḥ-bhagavatā rājñaḥ prasenajito'lavaṇikāṁ kulmāṣapiṇḍikāmārabhya karmalpotirvyākṛtā iti | rājñāpi prasenajitā śrutam | sa yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ | ekāntaniṣaṇṇaṁ rājānaṁ prasenajitaṁ kauśalaṁ bhagavān dharmyayā kathayā saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati | anekaparyāyeṇa dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya tūṣṇīm | atha rājā prasenajit kauśala utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā bhagavantamidamavocat -adhivāsayatu me bhagavān traimāsīṁ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṁ saṁgheneti | adhivāsayati bhagavān rājñaḥ prasenajitaḥ kauśalasya tūṣṇībhāvena | tato rājñā prasenajitā kauśalena buddhapramukhāya bhikṣusaṁghāya traimāsyaṁ śatarasaṁ bhojanaṁ dattam | ekaikaśca bhikṣuḥ śatasahasreṇa vastreṇācchāditaḥ | tailasya ca kumbhakoṭiṁ samudānīya dīpamālā abhyudyato dātum | tatra bhakte pūjāyāṁ ca mahān kolāhalo jātaḥ | yāvadanyatamā nagarāvalambikā atīva duḥkhitā | tayā kroḍamallakena bhikṣāmaṭantyā uccaśabdaḥ śrutaḥ | śrutvā ca punaḥ pṛcchatibhavantaḥ, kimeṣa uccaśabdo mahāśabda iti | aparaiḥ samākhyātam-rājñā prasenajitā kauśalena buddhapramukho bhikṣusaṁghastraimāsyaṁ bhojitaḥ, ekaikaśca bhikṣuḥ śatasahasreṇa vastreṇa ācchāditaḥ, tailasya kumbhakoṭiṁ ca samudānīya dīpamālā abhyudyato dātumiti | tatastasyā nagarāvalambikāyā etadabhavat- ayaṁ tāvadrājā prasenajit kauśalaḥ puṇyairatṛpto'dyāpi dānāni dadāti, puṇyāni karoti | yannvahamapi kutaścit samudānīya bhagavataḥ pradīpaṁ dadyāmiti | tayā khaṇḍamallake tailasya stokaṁ yācayitvā pradīpaṁ prajvālya bhagavataścaṅkrame dattaḥ | pādayornipatya praṇidhānaṁ kṛtam- anenāhaṁ kuśalamūlena yathāyaṁ bhagavān śākyamunirvarṣaśatāyuṣi prajāyāṁ śākyamunirnāma śāstā loka utpannaḥ, evamahamapi varṣaśatāyuṣi prajāyāṁ śākyamunireva śāstā bhaveyam | yathā cāsya śāriputramaudgalyāyanāgrayugaṁ bhadrayugamānando bhikṣurupasthāyakaḥ, śuddhodanaḥ pitā, mātā mahāmāyā, rāhulabhadraḥ kumāraḥ putraḥ | yathāyaṁ bhagavān dhātuvibhāgaṁ kṛtvā parinirvāsyati, evamahamapi dhātuvibhāgaṁ kṛtvā parinirvāpayeyamiti | yāvat sarve te dīpā nairvāṇāḥ| sa tayā prajvalitaḥ pradīpaḥ prajvalatyeva | dharmatā khalu buddhānāṁ bhagavatām-na tāvadupasthāyakāḥ pratisaṁlīyante na yāvadbuddhā bhagavantaḥ pratisaṁlīnā iti | athāyuṣmānānandaḥ saṁlakṣayati-asthānamanavakāśo yadbuddhā bhagavanta āloke śayyāṁ kalpayanti | yannvahaṁ dīpaṁ nirvāpayeyamiti | sa hastena nirvāpayitumārabdho na śaknoti | tataścīvarakarṇikena, tato vyajanena, tathāpi na śaknoti nirvāpayitum | tatra bhagavānāyuṣmantamānandamāmantrayate-kimetadānandeti | sa kathayati-bhagavan, mama buddhirutpannā-asthānamanavakāśo yadbuddhā bhagavanta āloke śayyāṁ kalpayanti | yannvahaṁ dīpaṁ nirvāpayeyamiti | so'haṁ hastena nirvāpayitumārabdho na śaknomi, tataścīvarakarṇikena, tato vyajanena, tathāpi na śaknomīti | bhagavānāha- khedamānanda āpatsyase | yadi vairambhakā api vāyavo vāyeyuḥ, te'pi na śaknuyurnirvāpayituṁ prāgeva hastagataścīvarakarṇiko vyajanaṁ vā | tathā hi - aya pradīpastayā dārikayā mahatā cittābhisaṁskāreṇa prajvalitaḥ | api tu ānanda bhaviṣyatyasau dārikā varṣaśatāyuṣi prajāyāṁ śākyamunirnāma tathāgato'rhan samyaksaṁbuddhaḥ | śāriputramaudgalyāyanau tasyāgrayugaṁ bhadrayugam, ānando bhikṣurūpāsakaḥ, śuddhodanaḥ pitā, mahāmāyā mātā, kapilavastu nagaram, rāhulabhadraḥ kumāraḥ putraḥ | sāpi dhātuvibhāgaṁ kṛtvā parinirvāsyatīti ||
idamavocadbhagavān | āttamanasaste ca bhikṣavo bhagavato bhāṣitamabhyanandan ||
iti śrīdivyāvadāne nagarāvalambikāvadānaṁ saptamam ||
Links:
[1] http://dsbc.uwest.edu/node/5439