The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
१८
आत्मपरीक्षा अष्टादशमं प्रकरणम्।
आत्मा स्कन्धा यदि भवेदुदयव्ययभाग्भवेत्।
स्कन्धेभ्योऽन्यो यदि भवेद्भवेदस्कन्धलक्षणः॥१॥
आत्मन्यसति चात्मीयं कुत एव भविष्यति।
निर्ममो निरहंकारः शमादात्मात्मनीनयोः॥२॥
निर्ममो निरहंकारो यश्च सोऽपि न विद्यते।
निर्ममं निरहंकारं यः पश्यति न पश्यति॥३॥
ममेत्यहमिति क्षीणे बहिर्धाध्यात्ममेव च।
निरुध्यत उपादानं तत्क्षयाज्जन्मनः क्षयः॥४॥
कर्मक्लेशक्षयान्मोक्षः कर्मक्लेशा विकल्पतः।
ते प्रपञ्चात्प्रपञ्चस्तु शून्यतायां निरुध्यते॥५॥
आत्मेत्यपि प्रज्ञपितमनात्मेत्यपि देशितम्।
बुद्धैर्नात्मा न चानात्मा कश्चिदित्यपि देशितम्॥६॥
निवृत्तमभिधातव्यं निवृत्ते चित्तगोचरे।
अनुत्पन्नानिरुद्धा हि निर्वाणमिव धर्मता॥७॥
सर्वं तथ्यं न वा तथ्यं तथ्यं चातथ्यमेव च।
नैवातथ्यं नैव तथ्यमेतद्बुद्धानुशासनम्॥८॥
अपरप्रत्ययं शान्तं प्रपञ्चैरप्रपञ्चितम्।
निर्विकल्पमनानार्थमेतत्तत्त्वस्य लक्षणम्॥९॥
प्रतीत्य यद्यद्भवति न हि तावत्तदेव तत्।
न चान्यदपि तत्तस्मान्नोच्छिन्नं नापि शाश्वतम्॥१०॥
अनेकार्थमनानार्थमनुच्छेदमशाश्वतम्।
एतत्तल्लोकनाथानां बुद्धानां शासनामृतम्॥११॥
संबुद्धानामनुत्पादे श्रावकाणां पुनः क्षये।
ज्ञानं प्रत्येकबुद्धानामसंसर्गात्प्रवर्तते॥१२॥
Links:
[1] http://dsbc.uwest.edu/node/4936