Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 11 bhīṣmottaranirghoṣaḥ

11 bhīṣmottaranirghoṣaḥ

Parallel Devanagari Version: 
११ भीष्मोत्तरनिर्घोषः [1]

11 bhīṣmottaranirghoṣaḥ|

atha khalu sudhanaḥ śreṣṭhidārako bodhisattvānuśāsanyanugatacitto bodhisattvacaryāpariśodhanānugatacitto bodhisattvapuṇyabalavivardhanacitto buddhadarśanavegāvabhāsitacitto dharmanidhānapratilābhasaṁjātacittavego mahāpraṇidhānābhinirhārapravardhitacittavegaḥ sarvadharmadigabhimukhacitto dharmasvabhāvāvabhāsitacittaḥ sarvāvaraṇavikiraṇacitto nirandhakāradharmadhātuvyavalokanacitto nārāyaṇavajraratnābhedyavimalāśayacittaḥ sarvamārabaladuryodhanadurdharṣaṇacitto'nupūrveṇa yena nālayurjanapadaḥ tenopasaṁkramya bhīṣmottaranirghoṣamṛṣimanveṣate sma| tena ca samayena bhīṣmottaranirghoṣarṣiranyatamasminnāśramapade viharati sma asaṁkhyeyavicitradrumalatāvanaramaṇīye vividhavṛkṣapatrasaṁchanne sadāpraphullitavicitrapuṣpavṛkṣe sadāphalopacitaphalavṛkṣe nānāratnavṛkṣodāramaṇiphalakasaṁskṛtatale suvibhaktamahācandanadrume manojñāgaruvṛkṣasadāpramuktagandhopaśobhite caturdikṣuvibhaktagandhopaśobhite caturdikṣu vibhaktapāṭalīvṛkṣasamalaṁkṛte nyagrodhavṛkṣapādaparucirasaṁsthāne sadāpakvaphalajambūvṛkṣapravarṣaṇe navanalinīpadmotpalakumudopaśobhite| adrākṣītsudhanaḥ śreṣṭhidārako bhīṣmottaranirghoṣamṛṣiṁ daśaṛṣisahasraparivṛtaṁ candanatalāvabaddhāyāṁ kuṭyāṁ jaṭāmakuṭadhāriṇamajinadarbhacīvaravalkalavasanaṁ tṛṇasaṁstaropaviṣṭam| dṛṣṭvā ca punaryena bhīṣmottaranirghoṣa ṛṣistenopajagāma| upetya bhūtakalyāṇamitrapratilambanāśayakalyāṇamitrāyadvārāṁ sarvajñatāṁ saṁpaśyan, bhūtamārgopanayāya kalyāṇamitrānuśāsanyadhīnāṁ sarvajñatāṁ saṁpaśyan, sarvajñatābhūmyupanayena kalyāṇamitradāsādhīnāṁ sarvajñatāṁ saṁpaśyan, daśabalajñānaratnadvīpopanayena kalyāṇamitrolkāvabhāsitāṁ sarvajñatāṁ saṁpaśyan, daśabalajñānālokasaṁjananatayā kalyāṇamitramārgāṁ sarvajñatāṁ saṁpaśyan, akṣuṇṇasarvajñatāpuraprāpaṇatayā kalyāṇamitrapradīpāṁ sarvajñatāṁ saṁpaśyan, samaviṣamasaṁdarśanatayā kalyāṇamitraṁ setuṁ sarvajñatāyāḥ saṁpaśyan, sarvaprapātabhayavigamanatayā kalyāṇamitracchatrāṁ sarvajñatāṁ saṁpaśyan, mahāmaitrībalāhlādasaṁjananatayā kalyāṇamitravegāṁ sarvajñatāṁ saṁpaśyan, mahākaruṇāsaṁjananatayā kalyāṇamitrādhīnāṁ sarvajñatādarśanaparipuṣṭiṁ saṁpaśyan, dharmasvabhāvanayāvabhāsanatayā sarvaśarīreṇa praṇipatya utthāya bhīṣmottaranirghoṣamṛṣiṁ anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya prāñjalibhūtaḥ purataḥ sthitvā manojñopacāreṇa manojñāṁ vācamudīrayan evamāha-mayā ārya anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryo bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryaḥ-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||

atha khalu bhīṣmottaranirghoṣaṛṣistāni daśa māṇavakasahasrāṇyanuvilokya evamāhaanena māṇavakāḥ kulaputreṇa anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| sarvasattvāścābhayenopanimantritāḥ| ayaṁ sa kulaputrāḥ sarvasattvahitasukhāya pratyupasthito jñānasāgarābhimukhaḥ sarvatathāgatānāṁ dharmameghān dhātukāmaḥ sarvadharmanayasāgarānavagāhayitukāmaḥ mahājñānāloke'vasthātukāmo mahākaruṇāmeghamupasthāpayitukāmo mahādharmavarṣamabhipravarṣayitukāmo mahājñānāloke candre udāgatya sarvakleśapratāpaṁ praśamayitukāmo sarvasattvakuśalamūlāni vardhayitukāmaḥ||

atha khalu tāni daśa māṇavakasahasrāṇi nānāvarṇaiḥ suruciraiḥ sugandhaiḥ puṣpaiḥ sudhanaṁ śreṣṭhidārakamavakīrya abhyavakīrya abhivandya namaskṛtvā praṇipatya pradakṣiṇīkṛtya evaṁ vācamudīrayāmāsuḥ-eṣa trātā bhaviṣyati, sarvasattvānāṁ sarvanirayaduḥkhāni praśamayiṣyati| sarvatiryagyonigatiṁ vyavacchetsyati| sarvayamalokagatiṁ vinivartayiṣyati| sarvākṣaṇadvārakapāṭāni pithapayiṣyati| tṛṣṇāsamudramucchoṣayiṣyati| tṛṣṇābandhanaṁ chetsyati| duḥkhaskandhaṁ vinivartayiṣyati| avidyāndhakāraṁ vidhamayiṣyati| puṇyacakravālaṁ loke parisaṁsthāpayiṣyati| jñānaratnākaramupadarśayiṣyati| jñānasūryamudāgamiṣyati| dharmacakṣurviśodhayiṣyati| samaviṣamaṁ loke saṁprakāśayiṣyati| atha khalu bhīṣmottaranirghoṣa ṛṣiḥ tān māṇavakānevamāha-yena māṇavakā anuttarāyāṁ samyaksaṁbodhau cittamutpāditaṁ bhavati, sa bodhisattvacaryāṁ caran sarvasattvānāṁ sukhamutpādayati, anupūrveṇa ca sarvajñatāṁ pratilabhate| anena māṇavakāḥ kulaputreṇa anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| sa eṣa sarvabuddhaguṇabhūmiṁ paripūrayiṣyati| atha khalu bhīṣmottaranirghoṣa ṛṣiḥ sudhanaṁ śreṣṭhidārakametadavocat-ahaṁ kulaputra aparājitadhvajasya bodhisattvasya vimokṣasya lābhī| sudhana āha-ka etasya ārya aparājitadhvajasya bodhisattvavimokṣasya viṣayaḥ? tato bhīṣmāttaranirghoṣaṛṣiḥ dakṣiṇaṁ pāṇiṁ prasārya sudhanaṁ śreṣṭhidārakaṁ śirasi parimārjya dakṣiṇena pāṇinā paryagṛhṇāt| samanantaraparigṛhītaśca sudhanaḥ śreṣṭhidārako bhīṣmottaranirghoṣeṇa ṛṣiṇā dakṣiṇena pāṇinā, atha tāvadeva sudhanaḥ śreṣṭhidārako'paśyaddaśasu dikṣu daśabuddhakṣetraśatasahasraparamāṇurajaḥsamāni buddhakṣetrāṇi| teṣu ca daśabuddhakṣetraśatasahasraparamāṇurajaḥsamānāṁ tathāgatānāṁ pādamūlagatamātmānaṁ saṁjānāti sma| tāni ca buddhakṣetrāṇyapaśyadasaṁkhyeyākāraviśuddhavyūhāni| teṣu ca tathāgataparṣanmaṇḍalasamudrānnānāvarṇavicitravyūhānapaśyat| teṣu ca parṣanmaṇḍalasamudreṣu tathāgataśarīrāṇi lakṣaṇānuvyañjanojjvalitopacitānyapaśyat| tebhyaśca dharmadeśanāṁ śṛṇotyekapadavyañjanāparāṅbhukhām| tāni ca tathāgatadharmacakrāṇyanyonyāsaṁbhinnāni saṁdhārayati| tāṁśca dharmameghānnānāsattvāśayeṣu pravarṣaṇāṁ saṁpratīcchati| teṣāṁ ca tathāgatānāṁ nānādhimuktibalaviśodhitaṁ pūrvapraṇidhānasamudrānavatarati| tāṁśca nānāpraṇidhānasāgaraviśuddhān buddhasamudāgamasamudrānavatarati| tāṁśca yathāśayasarvasattvasahasrasaṁtoṣaṇavijñāpanān buddhavarṇānadrākṣīt| tāni ca buddharaśmijālāni nānāvirāgaviśuddhavyūhamaṇḍalānyapaśyat| tāni ca buddhabalānyanāvaraṇajñānālokānugamenāvatarati| sa kvacittathāgatapādamūle rātriṁdivaṁ saṁjānāti| kvacitsapta rātriṁdivāni, kvacidardhamāsam, kvacinmāsam,kvacitsaṁvatsaraṁ kvacidvarṣaśataṁ kvacidvarṣasahasraṁ kvacidvarṣaśatasahasraṁ kvacidvarṣakoṭiṁ kvacidvarṣakoṭīśataṁ kvacidvarṣakoṭisahasraṁ kvacidvarṣakoṭīśatasahasraṁ kvacidvarṣakoṭyayutaṁ kvacidvarṣakoṭīniyutaṁ kvacidardhakalpaṁ saṁjānāti| kvacitkalpaṁ kvacitkalpaśataṁ kvacitkalpasahasraṁ kvacitkalpaśatasahasraṁ kvacitkalpakoṭīṁ kvacitkalpakoṭīśataṁ kvacitkalpakoṭīsahasraṁ kvacitkalpakoṭīśatasahasraṁ kvacitkalpakoṭīniyutaśatasahasraṁ kvacittathāgatapādamūle yāvadanabhilāpyānabhilāpyān kalpān saṁjānāti| kvacittathāgatapādamūle jambūdvīpaparamāṇurajaḥsamān kalpān saṁjānāti| kvacidyāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamān kalpān saṁjānāti aparājitadhvajabodhisattvavimokṣajñānāvabhāsito vairocanagarbhasamādhyavabhāsapratilabdhaḥ akṣayajñānavimokṣasamādhyanugataḥ samantadikpañjaradhāraṇīmukhāvalokapratilabdho vajramaṇḍaladhāraṇīmukhāvabhāsitacittaḥ suvibhaktajñānakūṭaviṣayasamādhivihārapratilabdhaḥ samantatalavyūhamārgaprajñāpāramitāvihāraviṣayo buddhagaganagarbhamaṇḍalasamādhyālokaprasṛtaḥ sarvabuddhadharmacakranemisamādhyavabhāsitacittaḥ tryadhvajñānaratnākṣayamaṇḍalasamādhyālokaprāptaḥ||

atha khalu bhīṣmottaranirghoṣa ṛṣiḥ sudhanaṁ śreṣṭhidārakaṁ vyamuñcat| sa punarapi bhīṣmottaranirghoṣasya ṛṣeḥ purataḥ sthitamātmānaṁ saṁjānāti| taṁ bhīṣmottaranirghoṣa ṛṣirāha-smarasi kulaputra? āha-smarāmi ārya kalyāṇamitrādhiṣṭhānena| āha-etamahaṁ kulaputra aparājitadhvajaṁ bodhisattvavimokṣaṁ jānāmi| kiṁ mayā śakyaṁ sarvajagadviśeṣajñānābhijñāvatārasamādhipratilabdhānāṁ bodhisattvānāṁ sarvakālacakravaśavartināṁ buddhalakṣaṇajñānābhinirhārakuśalānāṁ tathāgatadivasāvakrāntivijñaptivyūhānāṁ tryadhvaviṣayaikalakṣaṇajñānasamavasaraṇānāṁ sarvalokadhātusuvibhaktakāyānāṁ sarvadharmadhātvavabhāsitajñānaśarīrāṇāṁ sarvasattvayathāśayābhimukhābhyutthitānāṁ yathāśayasattvacaryāvicārānukūlopacārāṇāṁ samantābhirucitarocanānām amalavipularucirajñānamaṇḍalaviśuddhānāṁ caryā jñātuṁ guṇā vā vaktuṁ praṇidhiviśeṣo vā sūcayituṁ kṣetrābhisaṁskāro vā jñātuṁ jñānaviṣayo avagāhituṁ samādhigocaro vā anusartuṁ ṛdvivikurvitaṁ vā avatarituṁ vimokṣavṛṣabhitāvikrīḍitaṁ vā anugantuṁ śarīravibhaktinimittaṁ vā udgrahītuṁ svaramaṇḍalaviśuddhirvā prabhāvayituṁ jñānāvabhāso vā nidarśayitum||

gaccha kulaputra, ayamihaiva dakṣiṇāpathe īṣāṇo nāma janapadaḥ| tatra jayoṣmāyatano nāma brāhmaṇaḥ prativasati| tamupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||

atha khalu sudhanaḥ śreṣṭhidārakastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto bhīṣmottaranirghoṣasya ṛṣeḥ pādau śirasābhivandya bhīṣmottaranirghoṣaṁ ṛṣimanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya bhīṣmottaranirghoṣasya ṛṣerantikātprakrāntaḥ||9||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4495

Links:
[1] http://dsbc.uwest.edu/node/4550