The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
śākyasiṁhastotram
viṣṇukṛtam
om namaḥ sarvajñāya
name śrīghana tvāṁ sadābhāvabhakto
bhavāmbhodhisetuṁ lasanmokṣahetum |
tridhātuṁ vidhātuṁ surakṣāṁ virakṣāṁ
sudakṣaṁ sukakṣāṁ sujātaṁ sudāntam || 1
name dānaśīlakṣamādhyānavīryaṁ
mahajjñānapāraṁgataṁ saugatatvam |
caturbrahmavaihāralokoddharantaṁ
catuḥsatyadharmopadeśaṁ suveśam || 2 ||
name bodhirājaṁ sugamye virājaṁ
suramye vane devarājādigamyam |
caturthāsanasthaṁ hitārthaṁ diśantaṁ
kṛtānekasusthaṁ jagadrakṣaṇastham || 3 ||
caturmāralokaṁ mahadvīryavantaṁ
jayantaṁ hasantaṁ trijālaṁ ca kālam |
kṣamānaddhadehaṁ name muktagehaṁ
trilokyaikanāthaṁ tathā śākyanātham || 4 ||
name mārasainyaṁ jitaṁ yena sarvaṁ
nirastreṇa sāhāyyamuktena nūnam |
kṣamāvarma maitrīdhanurdhāriṇā ca
jagatpālituṁ bodhivṛkṣasthitena || 5 ||
name śītavyañjairlasaddehagehaṁ
jane snehavantaṁ vane gehavantam |
yutaṁ dvādhikaistriṁśakairlakṣaṇākhyai-
rmahādurlabhaṁ traibhave lokapūjyam || 6 ||
name dharmameghāsthitaṁ supratiṣṭhaṁ
kalau nāthahīne bhaveyaṁ sanāthaḥ |
tathā pālituṁ svāṁ pratijñāṁ cakāra
janiṁ śākyavaṁśe mahīpāvataṁse || 7 ||
name bhāgyato labhyate darśanaṁ te
tathā bhāgyabhājo svayameti buddhiḥ |
sthito dharmameghe kathaṁ darśanaṁ syād
vihīnā na tatrābhigantuṁ praśaktāḥ || 8 ||
idānīṁ bhavatpādapadmotthitena
rajaḥpuñjakena trilokaṁ pavitram |
tathāsmācchirāṁsi pavitrāṇi satyaṁ
cariṣyāmi bodhiṁ bhavacchāsanena || 9 ||
bhujaṅgaprayātaṁ kṛtaṁ mādhavena
paṭhed yo jinasyāgratastho hi nityam |
sadā maṅgalaṁ tasya gehe sudehe
prasannāśca rakṣāṁ kariṣyanti buddhāḥ || 10 ||
trijālaṁ ca chitvā sukhāni prabhuktvā
tathā dānaśīlādipāraṁgatāśca |
mahābodhilabdhā jagatpālakṣodaṁ
gamiṣyanti cānte sukhāvatyupākhyām || 11 ||
śrīśākyasiṁhasya viṣṇukṛtaṁ bhujaṅgaprayātastotraṁ samāptam |
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3927