Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > caturtho niḥśvāsaḥ

caturtho niḥśvāsaḥ

Parallel Devanagari Version: 
चतुर्थो निःश्वासः [1]

dvitīye saṁyojanaskandhe

caturtho niḥśvāsaḥ

daśa dvārāṇi

uddeśaḥ

dvācatvāriṁśadanuśayitaṁ dve ālaṁbane samanantaraṁ sa[vitarkādi]|

indriya[saṁprayogaḥ] bhavatyabhavatī parijñā sākṣātkāraḥ-

iti vargavivakṣitaṁ||

1. dvācatvāriṁśadanuśayitaṁ

(1) dvācatvāriṁśanmātṛkoddeśaḥ

[1] dvāviṁśatirindriyāṇi|

[2] aṣṭādaśadhātavaḥ|

[3] dvādaśa āyatanāni|

[4] paṁca skaṁdhāḥ|

]5] paṁca upādānaskaṁdhāḥ|

[6] ṣaḍ dhātavaḥ|

[7] rūpiṇo 'rūpiṇo dharmāḥ|

[8] sanidarśanā anidarśanā dharmāḥ|

[9] sapratighā apratighā dharmāḥ|

[10] sāsravā anāsravā dharmāḥ|

[11] saṁskṛtā asaṁskṛtā dharmāḥ|

[12] atītā anāgatāḥ pratyutpannā dharmāḥ|

[13] kuśalā akuśalā avyākṛtā dharmāḥ|

[14] kāmadhātu rūpadhātu ārūpyadhātupratisaṁyuktā dharmāḥ|

[15] śaikṣā aśaikṣā naśaikṣanāśaikṣā dharmāḥ|

[16] darśanaheyā bhāvanāheyā aheyā dharmāḥ|

[17] catvāri satyāni|

[18] catvāri dhyānāni|

[19] catvāri apramāṇāni|

[20] catvāra ārūpyāḥ|

[21] aṣṭau vimokṣāḥ|

[22] aṣṭau abhibhvāyatanāni|

[23] daśakṛtsnāyatanāni|

[24] aṣṭau jñānāni|

[25] trayaḥ samādhayaḥ|

[26] trividhāḥ samādhayaḥ|

[27] trīṇi saṁyojanāni|

[28] trīṇi akuśalamūlāni|

[29] traya āsravāḥ|

[30] catvāra oghāḥ|

[31] catvāro yogāḥ|

[32] catvāri upādānāni|

[33] catvāraḥ kāyagranthāḥ|

[34] paṁca nīvaraṇāni|

[35] paṁca saṁyojanāni|

[36] paṁca avarabhāgīyasaṁyojanāni|

[37] paṁca ūrdhvabhāgīyasaṁyojanāni|

[38] paṁca dṛṣṭayaḥ|

[39] ṣaṭ tṛṣṇākāyāḥ|

[40] sapta anuśayāḥ|

[41] nava saṁyojanāni|

[42] aṣṭānavatiranuśayāḥ||

(2) anuśayasaṁbandhena nirdeśaḥ

cakṣurindriyaṁ yāvad ārūpyadhātukabhāvanāheyo 'vidyanuśayaḥ| ekaikam aṣṭānavatyanuśayeṣu katibhiranuśairanuśayitaṁ| prativacanaṁ| cakṣurindriyaṁ kāmadhātukaiḥ sarvatragaiḥ, bhāvanāheyaiśca, anuśayairanuśayitaṁ| śrotraghrāṇajihvākāyendriyāṇyapi tathā||

strīndriyaṁ kāmadhātukaiḥ sarvatragaiḥ, bhāvanāheyaiśca, anuśayairanuśayitaṁ| puruṣaduḥkhendriye api tathā||

jīvitendriyaṁ traidhātukeḥ sarvatragaiḥ, bhāvanāheyaiśca, anuśayairanuśayitaṁ| śraddhādīni paṁca indriyāṇyapi tathā||

mana indriyaṁ savair anuśayairanuśayitaṁ| upekṣendriyamapi tathā||

sukhendriyaṁ rūpadhātukaiḥ sarvaiḥ, kāmadhātukaiḥ sarvatragaiḥ, bhāvanāheyaiśca, anuśayairanuśayitaṁ||

saumanasyendriyaṁ rūpadhātukaiḥ sarvaiḥ, anāsravālaṁbanāṁ vicikitsāṁ tatsaṁprayuktāmavidyāṁ ca varjayitvā, sarvairanyaiḥ kāmadhātukaiḥ anuśayairanuśayitaṁ||

daurmanasyendriyaṁ kāmadhātukaiḥ sarvair anuśayairanuśayitaṁ||

trīṇi anāsravendriyāṇi ca anuśayairanuśayitāni||

cakṣuḥ śrotraghrāṇajihvākāya-rūpaśabdasparśa-cakṣuḥśrotrakāyavijñānaḥghātavaḥ kāṁarūpadhātukaiḥ sarvatragaiḥ, bhāvanāheyaiśca, anuśayairanuśayitāḥ| cakṣuḥśrotraghrāṇajihvākāyarūpaśabdasparśāyatanāni, rūpaskandhaḥ, rūpopādānaskandhaḥ, paurvikāḥ paṁca dhātavaḥ, rūpiṇaḥ sanidarśanāḥ sapratighā dharmā api tathā||

gandha rasajihvāghrāṇavijñānadhātavaḥ kāmadhātukaiḥ sarvatragaiḥ, bhāvanāheyaiśca, anuśayairanuśayitāḥ| gandharasāyatane api tathā||

manodharmamanovijñānadhātavaḥ savair anuśayairanuśayitāḥ| manodharmāyatane, paścimāś catvāraḥ skandhāḥ, paścimāś catvāra upādānaskandhāḥ, vijñānadhātuḥ, arūpiṇo 'nidarśanā apratighāḥ sāsravaḥsaṁskṛtaḥ dharmāḥ, atītā anāgatāḥ pratyutpannā naśaikṣanāśaikṣadharmā api tathā||

anāsravā asaṁskṛtā dharmā nānuśayairanuśayitāḥ| śaikṣāḥ, aśaikṣāḥ, aheyāśca dharmā api tathā||

kuśalāḥ, bhāvanāheyāśca dharmās traidhātukaiḥ sarvatragaiḥ, bhāvanāheyaiśca, anuśayairanuśayitāḥ||

akuśalāḥ, kāmadhātupratisaṁyuktāśca dharmāḥ kāmadhātukaiḥ sarvair anuśayairanuśayitāḥ||

avyākṛtā dharmā rūpārūpyadhātukaiḥ sarvaiḥ, kāmadhātukair dvivargīyaiḥ, samudayadarśanaheyaiśca sarvatragaiḥ, anuśayairanuśayitāḥ||

rūpadhātupratisaṁyuktā dharmā rūpadhātukaiḥ sarvair anuśayairanuśayitāḥ||

ārūpyadhātupratisaṁyuktā dharmā ārūpyadhātukaiḥ sarvair anuśayairanuśayitāḥ||

darśanaheyā dharmāḥ sarvair darśanaheyair anuśayairanuśayitāḥ||

duḥkhasamudayasatye sarvair anuśayairanuśayite||

nirodhamārgasatye nānuśayairanuśayite| dharmānvayaduḥkhasamudayanirodhamārgajñānāni trayaḥ samādhayaścāpi tathā||

catvāri dhyānāni| rūpadhātakaiḥ sarvair anuśayairanuśayitāni||

catvāri apramāṇāni rūpadhātukaiḥ sarvatragaiḥ, bhāvanāheyaiśca, anuśayairanuśayitāni| paurvikāstrayo vimokṣāḥ, aṣṭau abhibhvāyatanāni, paurvikāṇi aṣṭau kṛtsnāyatanāni, paracittajñānaṁ cāpi tathā||

catvāra ārūpyā ārūpyadhātukaiḥ sarvair anuśayairanuśayitāḥ||

paścimāḥ paṁca vimokṣāḥ, paścime dve kṛtsnāyatane ca ārūpyadhātukaiḥ sarvatragaiḥ, bhāvanāheyaiśca, anuśayairanuśayitāni||

saṁvṛtijñānaṁ, varjayitvā anāsravalaṁbanāṁ dṛṣṭiṁ, sarvairanyairanuśayairanuśayitaṁ||

trividhasamādhayas traidhātukaiḥ sarvatragaiḥ, bhāvanāheyaiśca, anuśayairanuśayitāḥ||

satkāyadṛṣṭisaṁyojanaṁ duḥkhadarśanaheyaiḥ sarvaiḥ, samudayadarśanaheyaiśca sarvatragaiḥ, anuśayairanuśayitaṁ| satkāyadṛṣṭyavarabhāgīyasaṁyojanaṁ satkāyadṛṣṭyantagrāhadṛṣṭī cāpi tathā||

śīlavrataparāmarśasaṁyojanaṁ duḥkhadarśanaheyaiḥ sarvaiḥ, samudayadarśanaheyaiśca sarvatragaḥ, mārgadarśanaheyaiḥ sāsravālaṁbanaiḥ, anuśayairanuśayitaṁ| śīlavratopādānaṁ, śīlavrataparāmarśakāyagranthaḥ, śīlavrataparāmarśāvarabhāgīyasaṁyojanaṁ cāpi tathā||

vicikitsāsaṁyojanaṁ darśanaheyaiḥ sāsravālaṁbanaiḥ, vicikitsāsaṁprayuktayā anāsravālaṁbanayā avidyayā ca, anuśayairanuśayitaṁ| vicikitsāvarabhāgīyasaṁyojanaṁ, vicikitsānuśayaḥ, vicikitsāsaṁyojanaṁ cāpi tathā||

lobhadveṣākuśalamūle kāmadhātukaiḥ sāsravālaṁbanair anuśayairanuśayite| paurvikau dvau kāyagranthau, paurvike dve nīvaraṇe, pratighasaṁyojanaṁ, paurvike dve avarabhāgīyasaṁyojane, paurvikau dvāvanuśayau, [navasaṁyojaneṣu] pratighasaṁyojanaṁ cāpi tathā||

mohākuśalamūlaṁ kāmadhātukaiḥ, varjayitvā anāsravālaṁbanāmavidyām, sarvair anyair anuśayairanuśayitaṁ||

kāmāsravaḥ kāmadhātukaiḥ sarvair anuśayairanuśayitaḥ| oghayogopādānānāṁ kāmaḥ, styānamiddhauddhatyanīvaraṇe cāpi tathā||

bhavāsravo rūpārūpyadhātukaiḥ sarvair anuśayairanuśayitaḥ| oghayogayor bhavaḥ, ātmavādopādānaṁ cāpi tathā||

avidyāsravo varjayitvā anāsravalaṁbanām avidyāṁ sarvair anyair anuśayairanuśayitaḥ| oghayogayor avidyā, avidyānuśayaḥ, avidyāsaṁyojanaṁ cāpi tathā||

oghayogayor dṛṣṭir darśanaheyaiḥ sāsravālaṁbanaiḥ, dṛṣṭisaṁprayuktayā anāsravālaṁbanayā avidyayā ca, anuśayairanuśayitā| dṛṣṭiparāmarśaḥ, mithyādṛṣṭiḥ, dṛṣṭyanuśayaḥ, dṛṣṭisaṁyojanaṁ cāpi tathā||

idaṁsatyābhiniveśakāyagrantho darśanaheyaiḥ sāsravālaṁbanair anuśayairanuśayitaḥ| dṛṣṭiparāmarśaḥ, parāmarśasaṁyojanaṁ cāpi tathā||

kaukṛtyanīvaraṇaṁ kāmadhātukaiḥ sarvatragaiḥ, bhāvanāheyaiśca, anuśayairanuśayitaṁ| [paṁcasaṁyojaneṣu] īrṣyāmātsaryasaṁyojane, ghrāṇajihvāsaṁsparśajatṛṣṇākāyau, [navasaṁyojaneṣu] īrṣyāmātsaryasaṁyojane cāpi tathā||

vicikitsānīvaraṇaṁ kāmadhātukair darśanaheyaiḥ sāsravālaṁbanaiḥ, vicikitsāsaṁprayuktayā ca anāsravālaṁbanayā avidyayā, anuśayairanuśayitaṁ||

rāgamānasaṁyojane traidhātukaiḥ sāsravālaṁbanair anuśayairanuśayite| manaḥsaṁsparśajatṛṣṇākāyaḥ, mānānuśayaḥ, tṛṣṇāmānasaṁyojane cāpi tathā||

rūparāgo rūpadhātukaiḥ sarvatragaiḥ bhāvanāheyaiśca, anuśayairanuśayitaḥ||

ārūpyarāga ārūpyadhātukaiḥ sarvatragaiḥ, bhāvanāheyaiśca, anuśayairanuśayitaḥ||

paścimāni trīṇi ūrdhvabhāgīyasaṁyojanāni rūpārūpyadhātukaiḥ sarvatragaiḥ, bhāvanāheyaiśca, anuśayairanuśayitāni||

cakṣuḥśrotrakāyasaṁsparśajatṛṣṇākāyāḥ kāmarūpadhātukaiḥ sarvatragaiḥ, bhāvanāheyaiśca, anuśayairanuśayitāḥ||

bhavarāgānuśayo rūpārūpyadhātukai sāsravālaṁbanair anuśayairanuśayitaḥ||

kāmadhātukaduḥkhadarśanaheyānuśayāḥ kāmadhātukair duḥkhadarśanaheyaiḥ sarvaiḥ, samudayadarśanaheyaiśca sarvatragaiḥ, anuśayairanuśayitāḥ||

kāmadhātukasamudayadarśanaheyānuśayāḥ kāmadhātukaiḥ samudayadarśanaheyai sarvaiḥ, duḥkhadarśanaheyaiśca sarvatragaiḥ, anuśayairanuśayitāḥ||

kāmadhātukanirodhadarśanaheyānuśayāḥ kāmadhātukair nirodhadarśanaheyair varjayitvā anāsravālaṁbanām āveṇikīm avidyāṁ sarvairanyaiḥ, sarvatragaiśca, anuśayairanuśayitāḥ||

kāmadhātukamārgadarśanaheyānuśayāḥ kāmadhātukair mārgadarśanaheyair varjayitvā anāsravālaṁbanām āveṇikīm avidyāṁ sarvairanyeḥ, sarvatragaiśca, anuśayairanuśayitāḥ||

kāmadhātukabhāvanāheyānuśayāḥ kāmadhātukair bhāvanāheyaiḥ sarvaiḥ, sarvatragaiśca, anuśayairanuśayitāḥ||

rūpārūpyadhātukānāṁ paṁcavargīyānuśayānāṁ vistaranirdeśo 'pi tathā| viśeṣaḥ svadhātunirdeśyaḥ||0|| [dvācatvāriṁśadanuśayitanirdeśaḥ pariniṣṭhitaḥ]||0||

2-3 dve ālaṁbane

tattadālaṁbana-tattadālaṁbanālaṁbanavijñānayoranuśayānuśayitatvaṁ

cakṣurindriya-yāvad-ārūpyadhātukāvidyānuśayālaṁbanavijñānaṁ, ālaṁbanālaṁbanavijñānaṁ ca| ekaikamaṣṭānavatyanuśayeṣu katibhiranuśayairanuśayitaṁ| prativacanaṁ| cakṣurindriyālaṁbanavijñānaṁ kāmarūpadhātukais trivargīyaiḥ| ārūpyadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca| ālaṁbanālaṁbanavijñānaṁ traidhātukaiś caturvargīyaiḥ| śrotraghrāṇajihvākāyendriyāṇyapi tathā||

strīndriyālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| rūpadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca| ālaṁbanālaṁbanavijñānaṁ kāmadhātukaiś caturvargīyaiḥ| rūpadhātukais trivargīyaiḥ| ārūpyadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca| puruṣaduḥkhendriye api tathā||

jīvitendriyālaṁbanavijñānaṁ traidhātukais trivargīyaiḥ| ālaṁbanālaṁbanavijñānaṁ traidhātukaiś caturvargīyaiḥ||

mana indriyālaṁbanavijñānam, ālaṁbanālaṁbanavijñānaṁ [ca], saṁskṛtālaṁbanaiḥ| upekṣendriyamapi tathā||

sukhendriyālaṁbanavijñānaṁ kāmadhātukaiś caturvargīyaiḥ| rūpadhātukaiḥ saṁskṛtālaṁbanaiḥ| ārūpadhātukair dvivargīyaiḥ| sarvatragaiśca| ālaṁbanālaṁvanavijñānaṁ kāmārūpyadhātukaiś caturvargīyaiḥ| rūpadhātukaiḥ saṁskṛtālaṁbanaiḥ||

saumanasyendriyālaṁbanavijñānaṁ kāmarūpadhātukaiḥ saṁskṛtālaṁbanaiḥ| ārūpyadhātukair dvivargīyaiḥ| sarvatragaiśca| ālaṁbanālaṁbanavijñānaṁ kāmarūpadhātukaiḥ saṁskṛtālaṁbanaīḥ| ārūpyadhātukaiś caturvargīyaiḥ||

daurmanasyendriyālaṁbanavijñānaṁ kāmadhātukaiḥ sāsravālaṁbanaiḥ| rūpadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca| ālaṁbanālaṁbanavijñānaṁ kāmadhātukaiḥ saṁskṛtālaṁbanaiḥ| rūpadhātukais trivargīyaiḥ| ārūpyadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca||

śraddhādipaṁcendriyālaṁbanavijñānam, ālaṁbanālaṁbanavijñānaṁ [ca] traidhātukaiś catuvargīyaiḥ||

tryanāsravendriyālaṁbanavijñānaṁ traidhātukair dvivargīyaiḥ| sarvatragaiśca| ālaṁbanālaṁbanavijñānaṁ traidhātukaiś caturvargīyaiḥ||

cakṣuḥśrotraghrāṇajihvākāyarūpaśabdasparśadhātvālaṁbanavijñānaṁ kāmarūpadhātukais trivargīyaiḥ| ārūpyadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca| ālaṁbanālaṁbanavijñānaṁ traidhātukaiś caturvargīyaiḥ| cakṣuśrotraghrāṇajihvākāyarūpaśabdasparśāyatanāni, rūpopādānaskandhaḥ, paurvikāḥ paṁca dhātavaḥ, sanidarśanāḥ sapratighā dharmā api tathā||

gandharasaghrāṇajihvāvijñānadhātvālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| rūpadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca| ālaṁbanālaṁbanavijñānaṁ kāmadhātukaiś caturvagīyaiḥ| rūpadhātukais trivargīyaiḥ| ārūpyadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca| gandharasāyatane api tathā||

cakṣuḥśrotrakāyavijñānaghātvālaṁbanavijñānaṁ kāmarūpadhātukais trivargīyaiḥ| ālaṁbanālaṁbanavijñānaṁ kāmarūpadhātukaiś caturvargīyaiḥ| ārūpyadhātukair dvivargīyaiḥ| sarvatragaiśca||

manodhātumanovijñānadhātvālaṁbanavijñānam, ālaṁbanālaṁbanavijñānaṁ [ca]saṁskṛtālaṁbanaiḥ| mana ātayanaṁ, paścimāś catvāraḥ skandhāḥ, saṁskṛtadharmāḥ, atītānāgatapratyutpanna dharmā api tathā||

dharmadhātvālaṁbanavijñānaṁ traidhātukaiḥ sarvaiḥ| ālaṁbanālaṁbanavijñānaṁ saṁskṛtālaṁbanaiḥ| dharmāyatanam arūpiṇo 'nidarśanā apratighāḥ kuśalā dharmā api tathā||

rūpaskaṁdhālaṁbanavijñānaṁ kāmarūpadhātukaiś caturvargīyaiḥ| ārūpyadhātukair dvivargīyaiḥ| sarvatragaiśca| ālaṁbanālaṁbanavijñānaṁ traidhātukaiś caturvargīyaiḥ| rūpiṇo dharmā api tathā||

paścimacaturupādānaskaṁdhālaṁbanavijñānaṁ sāsravālaṁbanaiḥ| ālaṁbanālaṁbanavijñānaṁ saṁskṛtālaṁbanaiḥ| vijñānadhātuḥ sāsravadharmā darśanaheyadharmā api tathā||

anāsravadharmālaṁbanavijñānaṁ traidhātukaistrivargīyaiḥ| sarvatragaiśca| ālaṁbanālaṁbanavijñānaṁ saṁskṛtālaṁbanaiḥ| aheyadharmā api tathā||

asaṁskṛtadharmālaṁbanavijñānaṁ traidhātukair dvivargīyaiḥ| sarvatragaiśca| ālaṁbanālaṁbanavijñānaṁ saṁskṛtālaṁbanaiḥ||

akuśaladharmālaṁbanavijñānaṁ kāmadhātukaiḥ sāsravālaṁbanaiḥ| rūpadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca| ālaṁbanālaṁbanavijñānaṁ kāmadhātukaiḥḥ saṁskṛtālaṁbanaiḥ| rūpadhātukais trivargīyaiḥ| ārūpyadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca| kāmadhātupratisaṁyuktadharmā api tathā||

avyākṛtadharmālaṁbanavijñānaṁ kāmadhātukais trīvargīyaiḥ| rūpārūpyadhātukaiḥ saṁskṛtālaṁbanaiḥ| ālaṁbanālaṁbanavijñānaṁ kāmadhātukaiśa caturvargīyaiḥ| rūpārūpyadhātukaiḥ saṁskṛtālaṁbanaiḥ||

rūpadhātupratisaṁyuktadharmālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| rūpadhātukaiḥ sāsravālaṁbanaiḥ| ārūpyadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca| ālaṁbanālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| rūpadhātukaiḥ saṁskṛtālaṁbanaiḥ| ārūpyadhātukaiśa caturvargīyaiḥ||

ārūpyadhātupratisaṁyuktadharmālaṁbanavijñānaṁ kāmarūpadhātukais trivargīyaiḥ| ārūpyadhātukaiḥ sāsravālaṁbanaiḥ| ālaṁbanālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| rūpadhātukaiś caturvargīyaiḥ| ārūpyadhātukaiḥ saṁskṛtālaṁbanaiḥ||

śaikṣāśaikṣadharmālaṁbanavijñānaṁ traidhātukair dvivargīyaiḥ| sarvatragaiśca| ālaṁbanālaṁbanavijñānaṁ traidhātakaiś caturvargīyaiḥ||

naśaikṣanāśaikṣadharmālaṁbanavijñānaṁ traidhātukaiś caturvargīyaiḥ| mārgadarśanaheyaiḥ sāsravālaṁbanaiśca| ālaṁbanālaṁbanavijñānaṁ saṁskṛtālaṁbanaiḥ||

bhāvanāheyadharmālaṁbanavijñānaṁ traidhātukais trivargīyaiḥ| ālaṁbanālaṁbanavijñānaṁ traidhātukaiś caturvargīyaiḥ ||

duḥkhasamudayasatyālaṁbanavijñānaṁ sāsravālaṁbanaiḥ| ālaṁbanālaṁbanavijñānaṁ saṁskṛtālaṁbanaiḥ| saṁvṛtijñānamapi tathā||

nirodhasatyālaṁbanavijñānaṁ traidhātukair dvivargīyaiḥ| sarvatragaiśca| ālaṁbanālaṁbanavijñānaṁ saṁskṛtālaṁbanaiḥ||

mārgasatyālaṁbanavijñānaṁ traidhātukair dvivargīyaiḥ| sarvatragaiśca| ālaṁbanālaṁbanavijñānaṁ traidhātukaiś caturvargīyaiḥ| duḥkhasamudayanirodhamārgajñānāni trayaḥ samādhayaścāpi tathā||

caturdhyānālaṁbanavijñānaṁ kāmadhātukaiś catuvargīyaiḥ| rūpadhātukaiḥ saṁskṛtālaṁbanaiḥ| ārūpyadhātukair dvivargīyaiḥ| sarvatragaiśca| ālaṁbanālaṁbanavijñānaṁ kāmārūpyadhātukaiś caturvargīyaiḥ| rūpadhātukaiḥ saṁskṛtālaṁbanaiḥ||

maitrīkarūṇopekṣā'pramāṇālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| ārūpyadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca| ālaṁbanālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| rūpārūpyadhātukaiś caturvargīyaiḥ| śubhavimokṣaḥ, paścimāni catvāri abhibhvāyatanāni, aṣṭau paurvikāṇi kṛtsnāyatanāni cāpi tathā||

muditā'pramāṇālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| ālaṁbanālaṁbanavijñānaṁ kāmadhātukais trivargīyeḥ| rūpadhātukaiś caturvargīyaiḥ| ārūpyadhātukair, dvivargīyaiḥ| sarvatragaiśca| ādyau dvau vimokṣau, paurvikāṇi catvāri abhibhvāyatanāni cāpi tathā||

paurvikatryārūpyālaṁbanavijñānam ālaṁbanālaṁbanavijñānaṁ [ca] kāmadhātukais trivargīyaiḥ| rūpadhātukaiś caturvargīyaiḥ| ārūpyadhātukaiḥ saṁskṛtālaṁbanaiḥ||

naivasaṁjñānāsaṁjñāyatanālaṁbanavijñānaṁ kāmarūpadhātukais trivargīyaiḥ| ārūpyadhātukaiḥ sāsravālaṁbanaiḥ| ālaṁbanālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| rūpadhātukaiś caturvargīyaiḥ| ārūpyadhātukaiḥ saṁskṛtālaṁbanaiḥ||

ākāśavijñānānantyāyatanākiṁcanyāyatanavimokṣālaṁbanavijñānam ālaṁbanālaṁbanavijñānaṁ [ca] kāmadhātukais trivargīyaiḥ| rūpārūpyadhātukaiś caturvargīyaiḥ||

paścimayor dvayor vimokṣayoḥ paścimayor dvayoḥ kṛtsnāyatanayośca, ālaṁbanavijñānaṁ traidhātukais trivargīyaiḥ| ālaṁbanālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| rūpārūpyadhātukaiś caturvargīyaiḥ||

dharmajñānālaṁbanavijñānaṁ kāmadhātukair dvivargīyaiḥ| sarvatragaiśca| rūpadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca| ālaṁbanālaṁbanavijñānaṁ| kāmadhātukaiś caturvargīyaiḥ| rūpadhātukais trivargīyaiḥ| ārūpyadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca||

anvayajñānālaṁbanavijñānaṁ rūpārūpyadhātukair dvivargīyaiḥ| sarvatragaiśca| kāmadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca| ālaṁbanālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| rūpārūpyadhātukaiś caturvargīyaiḥ||

paracittajñānālaṁbanavijñānaṁ kāmarūpadhātukaiś caturvargīyaiḥ| ārūpyadhātukair dvivargīyaiḥ| sarvatragaiśca| ālaṁbanālaṁbanavijñānaṁ traidhātukaiś caturvargīyaiḥ||

trividhasamādhyālaṁbanavijñānaṁ traidhātukais trivargīyaiḥ| ālaṁbanālaṁbanavijñānaṁ traidhātukaiś caturvargīyaiḥ||

satkāyadṛṣṭisaṁyojanālaṁbanavijñānaṁ traidhātukais trivargīyaiḥ| ālaṁbanālaṁbanavijñānaṁ traidhātukaiś caturvargīyaiḥ| satkāyadṛṣṭyavarabhāgīyasaṁyojanaṁ, satkāyadṛṣṭyantagrāhadṛṣṭī api tathā||

śīlavrataparāmarśasaṁyojanālaṁbanavijñānaṁ traidhātukais trivargīyaiḥ| mārgadarśanaheyaiśca sāsravālaṁbanaiḥ| ālaṁbanālaṁbanavijñānaṁ traidhātukaiścaturvargīyaiḥ| śīlavrataparāmarśaḥ, śīlavrataparāmarśakāyagranthaḥ, śīlavrataparāmarśāvarabhāgīyasaṁyojanaṁ, śīlavratopādānaṁ cāpi tathā||

vicikitsāsaṁyojanālaṁbanavijñānaṁ sāsravālaṁbanaiḥ| ālaṁbanālaṁbanavijñānaṁ saṁskṛtālaṁbanaiḥ| āsravaughayogānām avidyā, dṛṣṭyupādānaṁ, idaṁsatyābhiniveśakāyagranthaḥ rāgamānasaṁyojane, vicikitsāvarabhāgīyasaṁyojanaṁ, mithyādṛṣṭiḥ, dṛṣṭiparāmarśaḥ, manaḥsaṁsparśajatṛṣṇākāyaḥ, mānāvidyādṛṣṭivicikitsānuśayāḥ, tṛṣṇāmānāvidyādṛṣṭiparāmarśavicikitsāsaṁyojanāni cāpi tathā||

trayāṇām akuśalendriyāṇāṁ, kāmāsravasya ca, ālaṁbanavijñānaṁ kāmadhātukaiḥ sāsravālaṁbanaiḥ| rūpadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca| ālaṁbanālaṁbanavijñānaṁ kāmadhātukaiḥ saṁskṛtālaṁbanaiḥ| rūpadhātukais trivargīyaiḥ| ārūpyadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca| oghayogopādānānāṁ kāmaḥ, paurvikau dvau kāyagranthau kaukṛtyaṁ varjayitvā anyāni nīvaraṇāni, pratighasaṁyojanaṁ, paurvike dve avarabhāgīyasaṁyojane, kāmarāgapratighānuśayau, pratighasaṁyojanaṁ cāpi tathā||

bhavāsravālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| rūpārūpyadhātukaiḥ sāsravālaṁbanaiḥ| ālaṁbanālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| rūpārūpyadhātukaiḥ saṁskṛtālaṁbanaiḥ| āsravaughayogānāṁ bhavaḥ, ātmavādopādānaṁ, bhavarāgānuśayaś cāpi tathā||

kaukṛtyanīvaraṇālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| rūpadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca| ālaṁbanālaṁbanavijñānaṁ kāmadhātukaiś caturvargīyaiḥ| rūpadhātukais trivargīyaiḥ| ārūpyadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca| [paṁcasaṁyojanānām] īrṣyāmātsaryasaṁyojane, ghrāṇajihvāsaṁsparśajatṛṣṇākāyau, [navasaṁyojanānām] īrṣyāmātsaryasaṁyojane cāpi tathā||

rūparāgordhvabhāgīyasaṁyojanālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| ārūpyadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca| ālaṁbanālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| rūpārūpyadhātukaiś caturvargīyaiḥ||

paścimacaturūrdhvabhāgīyasaṁyojanālaṁbanavijñānaṁ traidhātukais trivargīyaiḥ| ālaṁbanālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| rūpārūpyadhātukaiś caturvargīyaiḥ||

cakṣuḥśrotrakāyasaṁsparśajatṛṣṇākāyālaṁbanavijñānaṁ kāmarūpadhātukais trivargīyaiḥ| ālaṁbanālaṁbanavijñānaṁ kāmarūpadhātukaiś caturvargīyaiḥ| ārūpyadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca||

kāmadhātukānāṁ duḥkhasamudayadarśanena bhāvanayā ca heyānāmanuśayānām ālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| rūpadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca| ālaṁbanālaṁbanavijñānaṁ kāmadhātukaiś caturvargīyaiḥ| rūpadhātukais trivargīyaiḥ| ārūpyadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca||

kāmadhātukanirodhadarśanaheyānuśayālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| nirodhadarśanaheyaiśca sāsravālaṁbanaiḥ| rūpadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca| ālaṁbanālaṁbanavijñānaṁ kāmadhātukaiḥ saṁskṛtālaṁbanaiḥ| rūpadhātukais trivargīyaiḥ| ārūpyadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca||

kāmadhātukamārgadarśanaheyānuśayālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| mārgadarśanaheyaiśca sāsravālaṁbanaiḥ| rūpadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca| ālaṁbanālaṁbanavijñānaṁ kāmadhātukaiśa caturvargīyaiḥ| rūpadhātukais trivargīyaiḥ| ārūpyadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca||

rūpadhātukānāṁ duḥkhasamudayadarśanena bhāvanayā ca heyānām anuśayānām ālaṁbanavijñānaṁ kāmarūpadhātukais trivargīyaiḥ| ārūpyadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca| ālaṁbanālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| rūpārūpyadhātukaiś caturvargīyaiḥ||

rūpadhātukanirodhadarśanaheyānuśayālaṁbanavijñānaṁ kāmarūpadhātukais trivargīyaiḥ| rūpadhātukaiśca nirodhadarśanaheyaiḥ sāsravālaṁbanaiḥ| ārūpyadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca| ālaṁbanālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| rūpadhātukaiḥ saṁskṛtālaṁbanaiḥ| ārūpyadhātukaiś caturvargīyaiḥ||

rūpadhātukamārgadarśanaheyānuśayālaṁbanavijñānaṁ kāmarūpadhātukais trivargīyaiḥ| rūpadhātukaiśca mārgadarśanaheyaiḥ sāsravālaṁbanaiḥ| ārūpyadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca| ālaṁbanālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| rūpārūpyadhātukaiś caturvargīyaiḥ||

ārūpyadhātukānāṁ duḥkhasamudayadarśanena bhāvanayā ca heyānām anuśayānām alaṁbanavijñānaṁ traidhātukais trivargīyaiḥ| ālaṁbanālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| rūpārūpyadhātukaiś caturvargīyaiḥ||

ārūpyadhātukanirodhadarśanaheyānuśayālaṁbanavijñānaṁ traidhātukais trivargīyaiḥ| ārūpyadhātukaiśca nirodhadarśanaheyaiḥ sāsravālaṁbanaiḥ| ālaṁbanālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| rūpadhātukaiś caturvargīyaiḥ| ārūpyadhātukaiḥ saṁskṛtālaṁbanaiḥ||

ārūpyadhātukamārgadarśanaheyānuśayālaṁbanavijñānaṁ traidhātukais trivargīyaiḥ| ārūpyadhātukaiśca mārgadarśanaheyaiḥ sāsravālaṁbanaiḥ| ālaṁbanālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| rūpārūpyadhātukaiścaturvargīyaiḥ||0|| [dvyālaṁbananidaśaḥ pariniṣṭhitaḥ]||0||

4. samanantara [cittotpādaḥ]

mana indriyaṁ yāvad ārūpyadhātukabhāvanāheyāvidyānuśayaḥ| ekaikaṁ traidhātukapaṁcadaśavargīyeṣu citteṣu samanantaraṁ janayati kati cittāni| prativacanaṁ| mana indriyaṁ samanantaraṁ janayati paṁcadaśa cittāni| upekṣendriyaṁ śraddhādīni paṁcendriyāṇi cāpi tathā||

sukhendriyaṁ samanantaraṁ janayatyekādaśacittāni||

duḥkhendriyaṁ samanantaraṁ janayati paṁca cittāni| daurmanasyendriyamapi tathā||

saumanasyendriyaṁ samanantaraṁ janayati daśa cittāni||

anājñātamājñāsyāmīndriyaṁ samanantaraṁ na janayati cittaṁ||

ājñā-''jñātāvīndriye samanantaraṁ janayatastrīṇi cittāni||

cakṣuḥśrotrakāyavijñānadhātavaḥ samanantaraṁ janayanti daśa cittāni||

ghrāṇajihvāvijñānadhātū samanantaraṁ janayataḥ paṁca cittāni| akuśaladharmā api tathā||

mano-dharma-manovijñānadhātavaḥ samanantaraṁ janayanti paṁcadaśa cittāni| mano-dharmāyatane, paścimāśa catvāraḥ skandhāḥ, paścimāś catvāra upādānaskandhāḥ, vijñānadhātuḥ, arūpiṇo 'nidarśanā apratighāḥ sāsravāḥ saṁskṛtā dharmāḥ, pratyutpannāḥ kuśalā avyākṛtās tridhātupratisaṁyuktā naśaikṣanāśaikṣā darśanabhāvanāheyā dharmāś cāpi tathā||

anāsravadharmāḥ samanantaraṁ janayanti trīṇi cittāni| śaikṣā aśaikṣā aheyā dharmāś cāpi tathā||

atītadharmāḥ samanantaraṁ janayanti dve citte||

anāgatadharmā na janayanti cittaṁ||

duḥkhasamudayasatye samanantaraṁ janayataḥ paṁcadaśa cittāni| catvāri dhyānāni, catvāra ārūpyā, saṁvṛtijñānaṁ cāpi tathā||

mārgasatyaṁ samanantaraṁ janayati trīṇi cittāni| duḥkhasamudayanirodhamārgānvayajñānāni, trayaḥ samadhayaś cāpi tathā||

catvāri apramāṇāni samanantaraṁ janayanti ṣaṭ cittāni| prathamadvitīyacaturthapaṁcamavimokṣāḥ, paurvikāṇi catvāri abhibhvāyatanāni paracittajñānaṁ cāpi tathā||

tṛtīyaṣaṣṭhasaptamavimokṣāḥ samanantaraṁ janayanti paṁca cittāni| paścimāni catvāri abhibhvāyatanāni, daśa kṛtsnāyatanāni cāpi tathā||

aṣṭamavimokṣo na janayati cittaṁ||

dharmajñānaṁ samanantaraṁ janayati dva citte||

trīṇi saṁyojanāni samanantaraṁ janayanti paṁcadaśa cittāni| bhavāvidyāsravau, oghayogayor, bhavo dṛṣṭir avidyā ca, paścimāni trīṇyupādānāni, paścimau dvau kāyagranthau, rāgamānasaṁyojane, paścimāni trīṇi avarabhāgīya saṁyojanāni, paścimāni catvāri ūrdhvabhāgīyasaṁyojanāni, paṁca dṛṣṭayaḥ, manaḥsaṁsparśajatṛṣṇākāyaḥ, paścimāḥ paṁcānuśayāḥ, tṛṣṇādiṣaṭsaṁyojanāni cāpi tathā||

trīṇyakuśalendriyāṇi kāmāsravaśca samanantaraṁ janayanti paṁca cittāni| oghayogopādānānāṁ kāmaḥ, paurvikau dvau kāyagranthau, paṁca nīvaraṇāni, pratigherṣyāmātsaryasaṁyojanāni, paurvike dve avarabhāgīyasaṁyojane, ghrāṇajihvāsaṁsparśajatṛṣṇākāyau, kāmarāgapratighānuśayau, pratigherṣyāmātsaryasaṁyojanāni cāpi tathā||

rūpārūpyarāgordhvabhāgīyasaṁyojane samanantaraṁ janayato dve citte||

paścimāni trīṇi ūrdhvabhāgīyasaṁyojanāni samanantaraṁ janayanti trīṇi cittāni||

cakṣuḥśrotrakāyasaṁsparśajatṛṣṇākāyāḥ samanantaraṁ janayanti daśa cittāni||

kāmadhātukāḥ ṣaṭtriśad anuśayāḥ samanantaraṁ janayanti paṁca cittāni||

rūpadhātukā ekatriṁśad anuśayāḥ samanantaraṁ janayanti daśa cittāni||

ārūpyadhātukā ekatriṁśad anuśayāḥ samanantaraṁ janayanti paṁcadaśa cittāni||0|| [samanantara(cittotpāda)nirdeśaḥ pariniṣṭhitaḥ]||0||

5. sa [vitarkatādi]

cakṣurindriyaṁ yāvad ārūpyadhātukabhāvanāheyāvidyānuśayaḥ| ekaikam upacitānuśayaṁ vaktavyaṁ kiṁ savitarkasavicāraṁ, kim avitarkasavicāraṁ, kim avitarkāvicāraṁ| prativacanaṁ| vaktavyaṁ cakṣurindriyam upacitānuśayaṁ trisamarpitaṁ| śrotraghrāṇajihvākāyajīvitamanaḥsukhasaumanasyaśraddhādipaṁcakendriyāṇi cāpi upacitānuśayāni tathā||

strīndriyam upacitānuśayaṁ savitarkasavicāraṁ| puruṣaduḥkhadaurmanasyendriyāṇi cāpi upacitānuśayāni tathā||

cakṣuḥśrotraghrāṇajihvākāyarūpaśabdaspraṣṭavyamanodharmamanovijñānadhātuva upacitānuśayās trisamarpitāḥ| cakṣuśrotraghrāṇajihvākāyarūpaśabdaspraṣṭavyamanodharmāyatanāni, paṁca skandhāḥ, paṁcopādānaskaṁdhāḥ, ṣaḍdhātavaḥ, rūpiṇo 'rūpiṇaḥ sanidarśanā anidarśanāḥ sapratighā apratighāḥ sāsravāḥ saṁskṛtā dharmāḥ, atītānāgatapratyutpannāḥ kuśalāvyākṛtāḥ rūpadhātupratisaṁyuktā naśaikṣanāśaikṣā darśanabhāvanāheyā dharmāścāpi upacitānuśayās tathā||

gandharasaghrāṇajihvāvijñānadhātava upacitānuśayāḥ savitarkasavicārāḥ| gandharasāyatane, akuśalāḥ kāmadhātupratisaṁyuktā dharmāścāpi upacitānuśayās tathā||

cakṣuḥśrotrakāyavijñānadhātava upacitānuśayāḥ savitarkasavicārā vā, avitarkasavicārā vā||

ārūpyadhātupratisaṁyuktā dharmā upacitānuśayā avitarkāvicārāḥ||

duḥkhasamudayasatye upacitānuśaye trisamarpite| catvāri apramāṇāni, ādyau dvau vimokṣau, paurvikāṇi catvāri abhibhvāyatanāni, paracittasaṁvṛttijñāne, trividhasamādhayaścāpi upacitānuśayāni tathā||

prathamadhyānamupacitānuśayaṁ savitarkasavicāraṁ vā, avitarkasavicāraṁ vā||

paścimāni trīṇi dhyānāni upacitānuśayāni avitarkāvicārāṇi| catvāra ārūpyāḥ, paścimāḥ ṣaḍ vimokṣāḥ, paścimāni catvāri abhibhvāyatanāni, daśakṛtsnāyatatāni cāpi upacitānuśayāni tathā||

trīṇi saṁyojanāni upacitānuśayāni trisamarpitāni| bhavāvidyā sravau, oghayogopānānānāṁ paścimāni trīṇi, paścimau dvau kāyagranthau, rāgamānasaṁyojane, paścimāni trīṇi aghobhāgīyasaṁyojanāni, varjayitvārūpyarāgam anyāni catvāri ūrdhvabhāgīyasaṁyojanāni, paṁca dṛṣṭayaḥ, ṣaṣṭhastṛṣṇākāyaḥ, paścimāḥ paṁcānuśayāḥ, tṛṣṇādiṣaṭsaṁyojanāni cāpi upacitānuśayāni tathā||

trīṇyakuśalendriyāṇi upacitānuśayāni savitarkasavicārāṇi| oghayogopādānānāṁ kāmaḥ, paurvikau dvau kāyagranthau, paṁca nīvaraṇāni, pratigherṣyāmātsaryasaṁyojanāni, paurvike dve avarabhāgīyasaṁyojane, ghrāṇajihvāsaṁsparśajatṛṣṇākāyau, ādyau dvāvanuśayau, pratigherṣyāmātsaryasaṁyojanāni cāpi upacitānuśayāni tathā||

ārūpyarāga upacitānuśayo 'vitarko 'vicāraḥ||

cakṣuśrotrakāyasaṁsparśajatṛṣṇākāyā upacitānuśayāḥ savitarkasavicārā vā, avitarkasavicārā vā||

kāmadhātukāḥ ṣaṭtriṁśadanuśayā upacitānuśayāḥ savitarkasavicārāḥ||

rūpadhātukā ekatriṁśadanuśayā upacitānuśayās trisamarpitāḥ||

ārūpyadhātukā ekatriṁśadanuśayā upacitānuśayā avitarkāvicārāḥ||0|| [savitarkatādinirdeśaḥ pariniṣṭhitaḥ]||0||

6. indriya[saṁprayogaḥ]

cakṣurindriyaṁ yāvad ārūpyadhātukabhāvanāheyāvidyānuśayaḥ| ekaikam anuśayānuśayitaṁ vaktavyaṁ saṁprayuktaṁ kiṁ sukhendriyeṇa, kiṁ duḥkhendriyeṇa, kiṁ saumanasyendriyeṇa, kiṁ daurmanasyendriyeṇa, kim upekṣendriyeṇa| prativacanaṁ| vaktavyaṁ cakṣurindriyam anuśayānuśayitaṁ caturbhirindriyaiḥ saṁprayuktaṁ varjayitvā duḥkhendriyaṁ| śrotraghrāṇajihvākāyajīvitasukhopekṣāśraddhādipaṁcakendriyāṇi cāpi anuśayānuśayitāni tathā||

strīndriyam anuśayānuśayitaṁ tribhirindriyaiḥ saṁprayuktaṁ varjayitvā sukhaduḥkhendriye| puruṣasaumanasyadormasyendriyāṇi cāpi anuśayānuśayitāni tathā||

mana indriyam anuśayānuśayitaṁ paṁcabhirindriyaiḥ saṁprayuktaṁ||

duḥkhendriyam anuśayānuśayitaṁ caturbhirindriyaiḥ saṁprayuktaṁ varjayitvā sukhendriyaṁ||

cakṣuśrotraghrāṇajihvākāyamanovijñānadhātavo 'nuśayānuśayitāś caturbhirindriyaiḥ saṁprayuktāḥ, varjayitvā duḥkhendriyaṁ| cakṣuśrotraghrāṇajihvākāyāyatanadarśanaheyadharmāścāpi anuśayānuśayitās tathā||

rūpaśabdagandharasaspraṣṭavyacakṣuḥśrotraghrāṇajihvākāyavijñānamanodharmadhātavo 'nuśayānuśayitāḥ paṁcabhirindriyaiḥ saṁprayuktāḥ| rūpaśabdagandharasaspraṣṭavyamanodharmāyatanāni, paṁca skaṁdhāḥ, paṁcopādānaskaṁdhāḥ, ṣaḍ dhātavaḥ, rūpiṇo, rūpiṇaḥ sanidarśanā anidarśanāḥ sapratighā apratighāḥ sāsravāḥ saṁskṛtā dharmāḥ, atītānāgatapratyutpannāḥ kuśalākuśalāvyākṛtāḥ kāmadhātupratisaṁyuktā naśaikṣanāśaikṣā bhāvanāheyā dharmāścāpi anuśayānuśayitās tathā||

rūpadhātupratisaṁyuktadharmā anuśayānuśayitās tribhirindriyaiḥ pratisaṁyuktāḥ| varjayitvā duḥkhadaurmanasyendriye||

ārūpyadhātupratisaṁyuktādharmā anuśayānuśayitā upekṣendriyasaṁprayuktāḥ||

duḥkhasamudayasatye anuśayānuśāyite paṁcendriyasaṁprayukte| saṁvṛtijñānaṁ cāpi anuśatānuśayitaṁ tathā||

prathamaṁ dhyānam anuśayānuśayitaṁ tribhirindriyaiḥ saṁprayuktaṁ varjayitvā duḥkhadaurmanasyendriye| maitrīkarūṇopekṣāpramāṇāni, paracittajñānaṁ cāpi anuśayānuśayitāni tathā||

dvitīyaṁ dhyānam anuśayānuśayitaṁ saumanasyopekṣendriyābhyāṁ saṁprayuktaṁ| muditā'pramāṇaṁ, ādyau dvau vimokṣau, paurvikāṇi catvāri abhibhvāyatanāni cāpi anuśayānuśayitāni tathā||

tṛtīyaṁ dhyānam anuśayānuśayitaṁ sukhopekṣendriyābhyāṁ saṁprayuktaṁ||

caturthaṁ dhyānam anuśayānuśayitam upekṣendriyeṇa saṁprayuktaṁ| catvāra ārūpyāḥ, paścimāḥ ṣaḍ vimokṣāḥ, paścimāni catvāri abhibhvāyatanāni, daśa kṛtsnāyatanāni cāpi anuśayānuśayitāni tathā||

trividhasamādhayo 'nuśatānuśayitāś caturbhirindriyaiḥ saṁprayuktāḥ, varjayitvopekṣendriyaṁ||

trīṇi saṁyojanāni anuśayānuśayitāni caturbhirindriyaiḥ saṁprayuktā varjayitvā duḥkhendriyaṁ| lobhākuśalamūlaṁ, oghayogopādānānāṁ dṛṣṭiḥ, śīlavratopādānaṁ, abhidhyāśīlavrataparāmarśedaṁsatyābhiniveśakāyagranthāḥ, kāmacchandanīvaraṇaṁ, rāgamānasaṁyojane, kāmarāgasatkāyadṛṣṭiśīlavrataparāmarśavicikitsāvarabhāgīyasaṁyojanāni, paṁca dṛṣṭayaḥ, ṣaṭ tṛṣṇākāyāḥ, kāmarāgamānadṛṣṭivicikitsānuśayāḥ tṛṣṇā-māna-dṛṣṭiparāmarśasaṁyojanāni cāpi anuśayānuśayitāni tathā||

dveṣākuśalamūlam anuśayānuśayitaṁ caturbhirindriyaiḥ saṁprayuktaṁ varjayitvā duḥkhendriyaṁ| vyāpādakāyagranthaḥ vyāpādanīvaraṇaṁ, [paṁcasaṁyojaneṣu] pratighasaṁyojanaṁ, pratighānuśayaḥ, [navasaṁyojaneṣu] pratighasaṁyoghasaṁyojanaṁ cāpi anuśayānuśayitāni tathā||

mohākuśalamūlan anuśayānuśayitaṁ paṁcendriyasaṁprayuktaṁ| āsravaughayogānāṁ kāmāvidye, kāmopādānaṁ, styānauddhatyanīvaraṇe, avidyānuśayaścāpi anuśayānuśayitāni tathā||

bhavāsravo 'nuśayānuśayitas tribhirindriyaiḥ saṁprayuktaḥ, varjayitvā duḥkhadaurmanasyendriye| oghayogayor bhavaḥ, ātmavādopādānaṁ, rūparāgauddhatyamānāvidyordhvabhāgīyasaṁyojanāni, bhavarāgānuśayaśca anuśayānuśayitāni tathā||

middhakaukṛtyavicikitsānīvaraṇāni anuśayānuśayitāni tribhirindriyaiḥ saṁprayuktāni varjayitvā sukhaduḥkhendriye| [paṁcasaṁyojaneṣu] īrṣyāmātsaryasaṁyojane, [navasaṁyojaneṣu] īrṣyāmātsaryasaṁyojane cāpi anuśayānuśayitāni tathā||

ārūpyarāgo 'nuśayānuśayita upekṣendriyasaṁprayuktaḥ||

kāmadhātukā darśanaheyāḥ sarve, bhāvanāheyaśca mānānuśayo 'nuśayānuśayitāsa tribhirindriyaiḥ saṁprayuktā varjayitvā sukhaduḥkhendriye||

kāmadhātuko bhāvanāheyo rāgānuśayo 'nuśayānuśayitaś caturbhirindriyaiḥ saṁprayuktaḥ, varjayitvā duḥkhandriyaṁ||

kāmadhātuko bhāvanāheyaḥ pratighānuśayo 'nuśayānuśayiś caturbhirindriyaiḥ saṁprayuktaḥ, varjayitvā sukhendriyaṁ||

kāmadhātuko bhāvanāheyo 'vidyānuśayo 'nuśayānuśayitaḥ paṁcabhirindriyaiḥ saṁprayuktaḥ||

rūpadhātukā ekatriṁśad anuśayā anuśayānuśayitās tribhirindriyaiḥ saṁprayuktā varjayitvā duḥkhadaurmanasyendriye||

ārūpyadhātukā ekatriṁśadanuśayā anuśayānuśayitā upekṣendriyasaṁprayuktāḥ||0|| [indriyasaṁprayoganirdeśaḥ pariniṣṭhitaḥ]||0||

7-8. Bhavatyabhavatī

cakṣurindriyaṁ yāvad ārūpyadhātukabhāvanāheyāvidyānuśayaḥ| kasya bhavanti kasya na bhavanti| prativacanaṁ| cakṣurindriyaṁ rūpadhātukasya, prāptāvinaṣṭaṁ cet kāmadhātukasya ca bhavati| ārūpyadhātukasya, aprāptavinaṣṭaṁ cet kāmadhātukasya ca na bhavati| śrotraghrāṇajihvendriyāṇyapi tathā||

kāyendriyaṁ kāmarūpadhātukasya bhavati| ārūpyadhātukasya na bhavati||

strīpuruṣendriye prāptāvinaṣṭe cet kāmadhātukasya bhavataḥ| rūpārūpyadhātukasya, aprāptavinaṣṭe cet kāmadhātukasya ca na bhavataḥ||

jīvitamanaupekṣendriyāṇi sarvasattvānāṁ saṁbhavanti||

sukhendriyaṁ śubhakṛtsnād adharasya, āryasya cordhvajātasya bhavati| pṛthagjanasyordhvajātasya na bhavati||

duḥkhendriyaṁ kāmadhātukasya bhavati| rūpārūpyadhātukasya na bhavati||

saumanasyendriyam ābhāsvarād adharasya, āryasya cordhvajātasya bhavati| pṛthagjanasya ūrdhvajātasya na bhavati||

daurmanasyendriyam avītakāmarāgasya bhavati| vītakāmarāgasya na bhavati||

śraddhādīni paṁcendriyāṇi aprahīṇakuśalamūlasya bhavanti| prahīṇakuśalamūlasya na bhavanti||

trīṇyanāsravendriyāṇi prāpyāpraṇāśavato bhavanti| aprāpti-praṇāśavato na bhavanti||

cakṣuḥśrotraghrāṇajihvādhātavo rūpadhātukasya, prāptāvinaṣṭāś cet kāmadhātukasya bhavanti| ārūpyadhātukasya, aprāptavinaṣṭāś cet kāmadhātukasya ca na bhavanti| cakṣuḥśrotraghrāṇajihvāyatanānyapi tathā||

kāyarūpaśabdaspraṣṭavyadhātavaḥ kāmarūpadhātukasya bhavanti| ārūpyadhātukasya na bhavanti| kāyarūpaśabdaspraṣṭavyāyatanāni, rūpopādānaskaṁdhaḥ, paurvikāḥ paca dhātavaḥ, sanidarśanāḥ sapratighā dharmāḥ, kāmarūpadhātupratisaṁyuktadharmāś cāpi tathā||

gandharasaghrāṇajihvāvijñānadhātavaḥ kāmadhātukasya bhavanti| rūpārūpyadhātukasya na bhavanti| gandharasāyatane api tathā||

cakṣuḥśrotrakāyavijñānadhātavo brahmalokād adharasya, ūrdhvajātasya ca tridhyānapratyutpannābhimukhasya bhavanti| apratyutpannābhimukhasya, ārūpyadhātukasya ca na bhavanti||

manodharmamanovijñānadhātavaḥ sarvasattvānāṁ saṁbhavanti| manodharmāyatane, paścimāś catvāraḥ skandhāś catvāra upādānaskaṁdhāḥ, vijñānadhātuḥ, arūpiṇo 'nidarśanā apratighāḥ sāsravānāsravāḥ saṁskṛtāsaṁskṛtā dharmāḥ, atītānāgatapratyutpannā avyākṛtā ārūpyadhātupratisaṁyuktā naśaikṣanāśaikṣā bhāvanāheyā aheyā dharmāścāpi tathā||

rūpaskaṁdhaḥ kāmarūpadhātukasya, ārūpyadhātukasya cāryasya bhavati| ārūpyadhātukasya pṛthagjanasya na bhavati| rūpiṇo dharmā api tathā||

kuśalā dharmā aprahīṇakuśalamūlasya bhavanti| prahīṇakuśalamūlasya na bhavanti||

akuśalā dharmā avītakāmarāgasya bhavanti| vītakāmarāgasya na bhavanti||

śaikṣāśaikṣadharmāḥ prāpyāpraṇāśavato bhavanti| aprāpti-praṇāśavato na bhavanti||

darśanaheyadharmā anutpannamārgānvajñānasya bhavanti| utpannasya na bhavanti||

duḥkhasamudayasatye sarveṣāṁ sattvānāṁ saṁbhavanti| naivasaṁjñānāsaṁjñāyatanaṁ saṁvṛtijñānaṁ cāpi tathā||

nirodhasatyaṁ prāpyāpraṇāśavato bhavati| aprāpti-praṇāśavato na bhavati| catvāri apramāṇāni, aṣṭau vimokṣāḥ, aṣṭāvabhibhvāyatanāni, daśa kṛtsnāyatanāni, paracittajñānaṁ cāpi tathā||

mārgasatyaṁ prāptivato bhavati| aprāptivato na bhavati| dharmānvayaduḥkhasamudayanirodhamārgajñānāni, trayaḥ samādhayaḥ trividhasamādhayaścāpi tathā||

prathamadhyānaṁ brahmalokād adharasya, āryasya cordhvajātasya bhavati| pṛthagjanasya ūrdhvajātasya na bhavati||

dvitīyadhyānam ābhāsvarād adharasya, āryasya cordhvajātasya bhavati| pṛthagjanasya ūrdhvajātasya na bhavati||

tṛtīyadhyānaṁ śubhakṛtsnād adharasya, āryasya cordhvajātasya bhavati| pṛthagjanasya ūrdhvajātasya na bhavati||

caturthadhyānaṁ vṛhatphalād adharasya, āryasya cordhvajātasya bhavati| pṛthagjanasya ūrdhvajātasya na bhavati|

ākāśānantyāyatanam ākāśānantyāyatanād adharasya, āryasya cordhvajātasya bhavati| pṛthagjanasya ūrdhvajātasya na bhavati||

vijñānānantyāyatanaṁ vijñānānantyāyatanād adharasya, āryasya cordhvajātasya bhavati| pṛthagjanasya ūrdhvajātasya na bhavati||

ākiṁcanyāyatanam ākiṁcanyāyatanād adharasya, āryasya cordhvajātasya bhavati| pṛthagjanasya ūrdhvajātasya na bhavati||

satkāyadṛṣṭisaṁyojanam anutpannaduḥkhānvayajñānasya bhavati| utpannasya tu na bhavati| satkāyadṛṣṭyavarabhāgīyasaṁyojanaṁ, satkāyadṛṣṭiḥ, antagrāhadṛṣṭiścāpi tathā||

śīlavrataparāmarśavicikitsāsaṁyojane anutpannamārgānvayajñānasya bhavataḥ| utpannasya tu na bhavataḥ| oghayogopādānāṁ dṛṣṭiḥ, śīlavratopādānaṁ, paścimau dvau kāyagranthau, vicikitsāśīlavrataparāmarśāvarabhāgīyasaṁyojane, paścimās tisro dṛṣṭayaḥ, dṛṣṭivicikitsānuśayau, dṛṣṭi-parāmarśa-vicikitsāsaṁyojanāni cāpi tathā||

trīṇyakuśalamūlāni avītakāmarāgasya bhavanti| vītakāmarāgasya na bhavanti| āsravaughayogopādānānāṁ kāmaḥ, paurvikau dvau kāyagranthau, paurvikāṇi catvāri nīvaraṇāni, [paṁcasaṁyojanānāṁ] pratigherṣyāmātsaryasaṁyojanāni, paurvike dve avarabhāgīyasaṁyojane, ghrāṇajihvāsaṁsparśajatṛṣṇākāyau, kāmarāgapratighānuśayau, [navasaṁyojanānāṁ] pratigherṣyamātsaryasaṁyojanāni cāpi tathā||

bhavāvidyāsravau aprahīṇārūpyarāgasya bhavataḥ| prahīṇārūpyarāgasya na bhavataḥ| oghayogayor bhavāvidye, ātmavādopādānaṁ, rāgamānasaṁyojane, paścimāni catvāri avarabhāgīyasaṁyojanāni, manaḥsaṁsparśajatṛṣṇākāyaḥ, bhavarāgamānāvidyānuśayāḥ, tṛṣṇāmānāvidyāsaṁyojanāni cāpi tathā||

vicikitsānīvaraṇam aprahīṇakāmarāgasya pṛthagjanasya, aprahīṇakāmarāgasya āryasya, anutpannadharmajñānasya ca bhavati| prahīṇakāmarāgasya āryasya, utpannadharmajñānasya ca na bhavati||

rūparāgordhvabhāgīyasaṁyojanam aprahīṇarūparāgasya bhavati| prahīṇarūparāgasya na bhavati||

cakṣuḥśrotrakāyasaṁsparśajatṛṣṇākāyā aprahīṇabrahmalokarāgasya bhavanti| prahīṇabrahmalokarāgasya na bhavanti||

kāmadhātukaduḥkhadarśanaheyānuśayā aprahīṇakāmarāgasya pṛthagjanasya, aprahīṇakāmarāgasya āryasya anutpannaduḥkhadharmajñānasya ca bhavanti| prahīṇakāmarāgayor āryapṛthagjanayoḥ, aprahīṇakāmarāgasya āryasya, utpannadharmajñānasya ca na bhavanti||

kāmadhātukasamudayadarśanaheyānuśayā aprahīṇakāmarāgasya pṛthagjanasya, aprahīṇakāmarāgasya āryasya, anutpannasamudayadharmajñānasya ca bhavanti| prahīṇakāmarāgayor āryapṛthagjanayoḥ, aprahīṇakāmarāgasya āryasya, utpannasamudayadharmajñānasya ca na bhavanti||

kāmadhātukanirodhadarśanaheyānuśayā aprahīṇakāmarāgasya pṛthagjanasya, aprahīṇakāmarāgasya āryasya, anutpannanirodhadharmajñānasya ca bhavanti| prahīṇakāmarāgayorāryapṛthagjanayoḥ, aprahīṇakāmarāgasya āryasya, utpannanirodhadharmajñānasya ca na bhavanti||

kāmadhātukamārgadarśanaheyānuśayā aprahīṇakāmarāgasya pṛthagjanasya, aprahīṇakāmarāgasya āryasya, anutpannamārgadharmajñānasya ca bhavanti| prahīṇakāmarāgayor āryapṛthagjanayoḥ, aprahīṇakāmarāgasya āryasya, utpannamārgadharmajñānasya na bhavanti||

kāmadhātukabhāvanāheyānuśayā aprahīṇakāmarāgasya bhavanti| prahīṇakāmarāgasya na bhavanti||

rūpadhātukaduḥkhadarśanaheyānuśayā aprahīṇarūparāgasya pṛthagjanasya, aprahīṇarūparāgasya āryasya, anutpannaduḥkhānvayajñānasya ca bhavanti| prahīṇarūparāgayor āryapṛthagjanayoḥ, aprahīṇarūparāgasya āryasya utpannaduḥkhānvayajñānasya ca na bhavanti||

rūpadhātukasamudayadarśanaheyānuśayā aprahīṇarūparāgasya pṛthagjanasya, aprahīṇarūparāgasya āryasya, anutpannasamudayānvayajñānasya ca bhavanti| prahīṇarūparāgayor āryapṛthagjanayoḥ, aprahīṇarūparāgasya āryasya utpannasamudayānvayajñānasya ca na bhavanti||

rūpadhātukanirodhadarśanaheyānuśayā aprahīṇarūparāgasya pṛthagjanasya, aprahīṇarūparāgasya āryasya, anutpannanirodhānvayajñānasya ca bhavanti| prahīṇarūparāgayor āryapṛthagjanayoḥ, aprahīṇarūparāgasya āryasya utpannanirodhānvayajñānasya ca na bhavanti||

rūpadhātukamārgadarśanaheyānuśayā aprahīṇarūparāgasya pṛthagjanasya, aprahīṇarūparāgasya āryasya anutpannamārgānvayajñānasya ca bhavanti| prahīṇarūparāgayor āryapṛthagjanayoḥ, aprahīṇarūparāgasya āryasya utpannamārgānvayajñānasya ca na bhavanti||

rūpadhātukabhāvanāheyānuśayā aprahīṇarūparāgasya bhavanti| prahīṇarūparāgasya na bhavanti||

ārūpyadhātukaduḥkhadarśanaheyānuśayā anutpannaduḥkhānvayajñānasya bhavanti| utpannasya na bhavanti||

ārūpyadhātukasamudayadarśanaheyānuśayā anutpannasamudayānvayajñānasya bhavanti| utpannasya na bhavanti||

ārūpyadhātukanirodhadarśanaheyānuśayā anutpannanirodhānvayajñānasya bhavanti| utpannasya na bhavanti||

ārūpyadhātukamārgadarśanaheyānuśayā anutpannamārgānvayajñānasya bhavanti| utpannasya na bhavanti|

ārūpyadhātukabhāvanāheyānuśayā aprahīṇārūpyarāgasya bhavanti| prahīṇārūpyarāgasya na bhavanti||0|| [bhavatyabhavatyornirdeśaḥ pariniṣṭhitaḥ]||0||

9. parijñā

cakṣurindriyaṁ yāvad ārūpyadhātukabhāvanāheyāvidyānuśayaḥ| ekaikasya parijñāprāptikāle 'ṣṭānavatyanuśayeṣu katīnāṁ labhyate parijñā, navasaṁyojaneṣu katīnāṁ labhyate prahāṇaṁ| prativacanaṁ| cakṣurindriyaparijñāprāptikāle rūpatṛṣṇāprahāṇaṁ| pṛthagjanasya ekatriṁśadanuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ| āryasya trayāṇāmanuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ| śrotraghrāṇajihvākāyendriyāṇyapi tathā||

strīpuruṣendriyaparijñāprāptikāle kāmatṛṣṇāprahāṇaṁ| pṛthagjanasya ṣaṭtriṁśadanuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| āryasya caturṇāmanuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| duḥkhadaurmanasyendriye api tathā||

jīvitendriyaparijñāprāptikāle ārūpyatṛṣṇāprahāṇaṁ| trayāṇām anuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| manaupekṣāśraddhādīndriyāṇyapi tathā||

sukhendriyaparijñāprāptikāle śubhakṛtsnatṛṣṇāprahāṇaṁ| kevalaṁ sukhendriyaparijñā labhyate, na saṁyojanaprahāṇaṁ||

saumanasyendriyaparijñāprāptikāle ābhāsvararāgaprahāṇaṁ| kevalaṁ saumanasyendriyaparijñā labhyate, na saṁyojanaprahāṇaṁ||

cakṣuḥśrotraghrāṇajihvākāyarūpaśabdaspraṣṭavyadhātuparijñāprāptikāle rūpatṛṣṇāprahāṇaṁ| pṛthagjanasya ekatriṁśadanuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ| āryasya trayāṇām anuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ| cakṣuḥśrotraghrāṇajihvākāyarūpaśabdaspraṣṭavyāyatanāni, rūpaskandhaḥ, rūpopādānaskaṁdhaḥ, paurvikāḥ paṁca dhātavaḥ, rūpiṇaḥ sanidarśanāḥ sapratighā dharmāḥ, rūpadhātupratisaṁyuktadharmāś cāpi tathā||

gandharasaghrāṇajihvāvijñānadhātuparijñāprāptikāle kāmatṛṣṇāprahāṇaṁ| pṛthagjanasya ṣaṭtriṁśadanuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| āryasya caturṇām anuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| gandharasāyatane, akuśalāḥ kāmadhātupratisaṁyuktā dharmāścāpi tathā||

cakṣuḥśrotrakāyavijñānadhātuparijñāprāptikāle brahmalokatṛṣṇāprahāṇaṁ| kevalaṁ cakṣuḥśrotrakāyavijñānadhātuparijñā labhyate, na saṁyojanaprahāṇaṁ||

manodharmamanovijñānadhātuparijñāprāptikāle ārūpyatṛṣṇāprahāṇaṁ| trayāṇām anuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| manodharmāyatane, paścimāś catvāraḥ skandhāḥ, catvāra upādānaskaṁdhāḥ, vijñānadhātuḥ, arūpiṇo 'nidarśanā apratighāḥ sāsravāḥ saṁskṛtā dharmāḥ, atītānāgatapratyutpannāḥ kuśalāvyākṛtā ārūpyadhātupratisaṁyuktā naśaikṣanāśaikṣā bhāvanāheyā dharmāścāpi tathā||

darśanaheyadharmaparijñāprāptikāle aprahīṇarūpatṛṣṇasya pratyutpannābhimukhamārgānvayajñānasya caturdaśānuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| prahīṇarūpatṛṣṇasya pratyutpannābhimukhamārgānvayajñānasya saptānuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ||

duḥkhasamudayasatyaparijñāprāptikāle ārūpyatṛṣṇāprahāṇaṁ| trayāṇām anuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| naivasaṁjñānāsaṁjñāyatanaṁ, paścimau dvau vimokṣau, trividhasamadhayaścāpi tathā||

prathamadhyānaparijñāprāptikāle brahmalokatṛṣṇāprahāṇaṁ| kevalaṁ prathamadhyānaparijñā labhyate, na saṁyojanaprahāṇaṁ||

dvitīyadhyānaparijñāprāptikāle ābhāsvaratṛṣṇāprahāṇaṁ| kevalaṁ dvitīyadhyānaparijñā labhyate, na saṁyojanaprahāṇaṁ| muditāpramāṇam, ādyau dvau vimaukṣau, paurvikāṇi catvāryabhibhvāyatanānyapi tathā||

tṛtīyadhyānaparijñāprāptikāle śubhakṛtsnatṛṣṇāprahāṇaṁ| kevalaṁ tṛtīyadhyānaparijñā labhyate, na saṁyojanaprahāṇaṁ||

caturthadhyānaparijñāprāptikāle rūpatṛṣṇāprahāṇaṁ| pṛthagjanasya ekatriṁśadanuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ| āryasya trayāṇām anuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ| trīṇyapramāṇāni, śubhavimokṣaḥ, paścimāni catvāryabhibhvāyatanāni, aṣṭau kṛtsnāyatanāni, paracittajñānaṁ cāpi tathā||

ākāśānantyāyatanaparijñāprāptikāle ākāśānantyāyatanatṛṣṇāprahāṇaṁ| kevalamākāśānantyāyatanaparijñā labhyate, na saṁyojanaprahāṇaṁ| ākāśānantyāyatanavimokṣakṛtsnāyatane api tathā||

vijñānānantyāyatanaparijñāprāptikāle vijñānānantyāyatanatṛṣṇāprahāṇaṁ| kevalaṁ vijñānānantyāyatanaparijñā labhyate, na saṁyojanaprahāṇaṁ| vijñānānantyāyatanavimokṣakṛtsnāyatane api tathā||

ākiṁcanyāyatanaparijñāprāptikāle ākiṁcanyāyatanatṛṣṇāprahāṇaṁ| kevalam ākiṁcanyāyanaparijñā labhyate, na saṁyojanaprahāṇaṁ| ākiṁcanyāyatanavimokṣo 'pi tathā||

satkāyadṛṣṭisaṁyojanaparijñāprāptikāle pratyutpannābhimukhaduḥkhānvayajñānasya, aprahīṇe rūparāge, aṣṭānavatyanuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ| prahīṇe rūparāge, navānuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ| satkāyadṛṣṭyavarabhāgīyasaṁyojanaṁ, satkāyadṛṣṭyantagrāhadṛṣṭī cāpi tathā||

śīlavrataparāmarśasaṁyojanaparijñāprāptikāle pratyutpannābhimukhamārgānvayajñānasya, aprahīṇe rūparāge, caturdaśānuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| prahīṇe rūparāge saptānuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| oghayogopādānānāṁ dṛṣṭiḥ, śīlavratopādānaṁ, paścimau dvau kāyagranthau, paścime dve avarabhāgīyasaṁyojane, paścimās tisro dṛṣṭayaḥ, dṛṣṭivicikitsānuśayau, dṛṣṭiparāmarśa-vicikitsāsaṁyojanāni cāpi tathā||

trayāṇām akuśalamūlānāṁ kāmāsravasya ca parijñāprāptikāle kāmatṛṣṇāprahāṇaṁ| pṛthagjanasya ṣaṭtriṁśadanuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| āryasya caturṇāmanuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| oghayogopādānānāṁ kāmaḥ, paurvikau dvau kāyagranthau, paurvikāṇi catvāri nīvaraṇāni, [paṁcasaṁyojaneṣu] pratigherṣyāmātsaryasaṁyojanāni, paurvike dve avarabhāgīyasaṁyojane, ghrāṇajihvāsaṁsparśajatṛṣṇākāyau, kāmarāgapratighānuśayau, [navasaṁyojaneṣu] pratigherṣyāmātsaryasaṁyojanāni cāpi tathā||

bhavāsravāvidyāsravaparijñāprāptikāle ārūpyatṛṣṇāprahāṇaṁ| trayāṇām anuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| oghayogeṣu bhavāvidya ātmavādopādānaṁ, rāgamānasaṁyojane, paścimāni catvāri ūrdhvabhāgīyasaṁyojanāni manaḥsaṁsparśajatṛṣṇākāyaḥ, bhavarāgamānāvidyānuśayāḥ, tṛṣṇāmānāvidyāsaṁyojanāni cāpi tathā||

vicikitsānīvaraṇaparijñāprāptikāle pṛthagjanasya kāmatṛṣṇāprahāṇaṁ| ṣaṭtriṁśadanuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| āryasya mārgadharmajñāne pratyutpannābhimukhe 'ṣṭānuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ||

rūparāgaparijñāprāptikāle rūpatṛṣṇāprahāṇaṁ| pṛthagjanasya ekatriṁśadanuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ| āryasya trayāṇām anuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ||

cakṣuḥśrotrakāyasaṁsparśajatṛṣṇākāyaparijñāprāptikāle brahmalokatṛṣṇāprahāṇaṁ| kevalaṁ trayāṇāṁ tṛṣṇākāyānāṁ parijñā labhyate, na saṁyojanaprahāṇaṁ||

kāmadhātukaduḥkhadarśanaheyānuśayānāṁ parijñāprāptikāle pṛthagjanasya kāmatṛṣṇāprahāṇe ṣaṭtriṁśadanuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| āryasya duḥkhadharmajñāne pratyutpannābhimukhe daśānuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ||

kāmadhātukasamudayadarśanaheyānuśayānāṁ parijñāprāptikāle pṛthagjanasya kāmatṛṣṇāprahāṇe ṣaṭtriṁśadanuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| āryasya samudayadharmajñāne pratyutpannābhimukhe saptānuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ||

kāmadhātukanirodhadarśanaheyānuśayānāṁ parijñāprāptikāle pṛthagjanasya kāmatṛṣṇāprahāṇe ṣaṭtriṁśadanuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| āryasya nirodhadharmajñāne pratyutpannābhimukhe saptānuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ||

kāmadhātukamārgadarśanaheyānuśayānāṁ parijñāprāptikāle pṛthagjanasya kāmatṛṣṇāprahāṇe ṣaṭtriṁśadanuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| āryasya mārgadharmajñāne pratyutpannābhimukhe 'ṣṭānuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ ||

kāmadhātukabhāvanāheyānuśayānāṁ parijñāprāptikāle kāmatṛṣṇāprahāṇaṁ pṛthagjanasya ṣaṭtriṁśadanuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| āryasya caturṇāmanuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ||

rūpadhātukaduḥkhadarśanaheyānuśayānāṁ parijñāprāptikāle pṛthagjanasya rūpatṛṣṇāprahāṇe ekatriṁśadanuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ| āryasya duḥkhānvayajñāne pratyutpannābhimukhe 'ṣṭādaśānuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ||

rūpadhātukasamudayadarśanaheyānuśayānāṁ parijñāprāptikāle pṛthagjanasya rūpatṛṣṇāprahāṇe ekatriṁśadanuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ| āryasya samudayānvayajñāne pratyutpannābhimukhe dvādaśānuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ||

rūpadhātukanirodhadarśanaheyānuśayānāṁ parijñāprāptikāle pṛthagjanasya rūpatṛṣṇāprahāṇe ekatriṁśadanuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ| āryasyanirodhānvayajñāne pratyutpannābhimukhe dvādaśānuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ||

rūpadhātukamārgadarśanaheyānuśayānāṁ parijñāprāptikāle pṛthagjanasya rūpatṛṣṇāprahāṇe ekatriṁśadanuśayānāṁ labhyate parijñā na saṁyojanaprahāṇaṁ| āryasya mārgānvayajñāne pratyutpannābhimukhe caturṇāmanuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ||

rūpadhātukabhāvanāheyānuśayānāṁ parijñāprāptikāle rūpatṛṣṇāprahāṇe| pṛthagjanasya ekatriṁśadanuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ| āryasya trayāṇām anuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ||

ārūpyadhātukaduḥkhadarśanaheyānuśayānāṁ parijñāprāptikāle duḥkhānvayajñāne pratyutpannābhimukhe 'prahīṇarūparāgasya aṣṭādaśānuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ| prahīṇarūparāgasya navānuśayānāṁ labhyate parijñā na saṁyojanaprahāṇaṁ||

ārūpyadhātukasamudayadarśanaheyānuśayānāṁ parijñāprāptikāle samudayānvayajñāne pratyutpannābhimukhe 'prahīṇarūparāgasya dvādaśānuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ| prahīṇarūparāgasya ṣaḍanuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ||

ārūpyadhātukanirodhadarśanaheyānuśayānāṁ parijñāprāptikāle nirodhānvayajñāne pratyutpannābhimukhe 'prahīṇarūparāgasya dvādaśānuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ| prahīṇarūparāgasya ṣaḍanuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ||

ārūpyadhātukamārgadarśanaheyānuśayānāṁ parijñāprāptikāle mārgānvayajñāne pratyutpannābhimukhe 'prahīṇarūparāgasya caturdaśānuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| prahīṇarūparāgasya saptānuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ||

ārūpyadhātukabhāvanāheyānuśayānāṁ parijñāprāptikāle ārūpyatṛṣṇāprahāṇaṁ| trayāṇām anuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ||0|| [parijñānirdeśaḥ pariniṣṭhitaḥ]||0||

10. sākṣātkāraḥ

cakṣurindriyaṁ yāvad ārūpyadhātukabhāvanāheyāvidyānuśayaḥ| ekaikasya nirodhasākṣātkārakāle 'ṣṭānavatyanuśayeṣu katīnāṁ nirodhasākṣātkāraḥ| navasaṁyojaneṣu katīnāṁ saṁyojanānāṁ prahāṇaṁ| prativacanaṁ| cakṣurindriyanirodhasākṣātkārakāle rūpatṛṣṇāprahāṇaṁ| pṛthagjanasya ekatriṁśadanuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| āryasya trayāṇām anuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ| śrotraghrāṇajihvākāyendriyāṇyapi tathā||

strīpuruṣendriyanirodhasākṣātkārakāle kāmatṛṣṇāprahāṇaṁ| pṛthagjanasya ṣaṭtriṁśadanuśayānāṁ sākṣātkāraḥ, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| āryasya prāptānāgāmiphalasya dvānavatyanuśayānāṁ nirodhasākṣātkāraḥ, ṣaṇṇāṁ saṁyojanānāṁ prahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ| duḥkhadaurmanasyendriye api tathā||

jīvitendriyanirodhasākṣātkārakāle prāptārhatphalasya aṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ| manaupekṣāśraddhādipaṁcakendriyāṇyapi tathā||

sukhendriyanirodhasākṣātkārakāle śubhakṛtsnatṛṣṇāprahāṇaṁ| kevalaṁ sukhendriyanirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ||

saumanasyendriyanirodhasākṣātkārakāle ābhāsvaratṛṣṇāprahāṇaṁ| kevalaṁ saumanasyendriyanirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ||

cakṣuḥśrotraghrāṇajihvākāyarūpaśabdaspraṣṭavyadhātunirodhasākṣātkārakāle rūpatṛṣṇāprahāṇaṁ| pṛthagjanasya ekatriṁśadanuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| āryasya trayāṇāmanuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ| cakṣuḥśrotraghrāṇajihvākāyarūpaśabdaspraṣṭavyāyatanāni, rūpaskaṁdhaḥ, rūpopādānaskaṁdhaḥ, paurvikāḥ paṁca dhātavaḥ, rūpiṇaḥ sanidarśanāḥ sapratighā dharmāḥ, rūpadhātupratisaṁyuktadharmāścāpi tathā||

gandharasaghrāṇajihvāvijñānadhātunirodhasākṣātkārakāle kāmatṛṣṇāprahāṇaṁ| pṛthagjanasya ṣaṭtriṁśadanuśayānāṁ nirodhasākṣātkāraḥ, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| āryasya prāptānāgāmiphalasya dvānavatyanuśayānāṁ nirodhasākṣātkāraḥ, ṣaṭsaṁyojanānāṁ prahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ| gandharasāyatane, akuśalāḥ, kāmadhātupratisaṁyuktā dharmāścāpi tathā||

cakṣuḥśrotrakāyavijñānadhātunirodhasākṣātkārakāle brahmalokatṛṣṇāprahāṇaṁ| kevalaṁ trayāṇāṁ vijñānadhātūnāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ||

manodharmamanovijñānadhātunirodhasākṣātkārakāle prāptārhatphalasya aṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ| manodharmāyatane, paścimāśa catvāraḥ skandhāś catvāra upādānaskaṁdhāḥ, vijñānadhātuḥ, arūpiṇo 'nidarśanā apratighāḥ sāsravāḥ saṁskṛtā dharmāḥ, atītānāgatapratyutpannāḥ kuśalāvyākṛtā ārūpyadhātupratisaṁyuktā naśaikṣanāśaikṣā bhāvanāheyā dharmāścāpi tathā||

darśanaheyadharmanirodhasākṣātkārakāle prāptasrotaāpattiphalasya aṣṭāśītyanuśayānāṁ nirodhasākṣātkāraḥ, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| yāvat| sakṛdāgāmiphalasyāpi tathā| yāvat| anāgāmiphalasya dvānavatyanuśayānāṁ nirodhasākṣātkāraḥ, ṣaṭsaṁyojanānāṁ prahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ||

duḥkhasamudayasatyanirodhasākṣātkārakāle prāptārhatphalasya aṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ| naivasaṁjñānāsaṁjñāyatanaṁ, paścimau dvau vimokṣau, saṁvṛtijñānaṁ trividhasamādhayaścāpi tathā||

prathamadhyānanirodhasākṣātkārakāle brahmalokatṛṣṇāprahāṇaṁ| kevalaṁ prathamadhyānanirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānā prahāṇaṁ||

dvitīyadhyānanirodhasākṣātkārakāle ābhāsvaratṛṣṇāprahāṇaṁ| kevalaṁ dvitīyadhyānanirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ| muditāpramāṇam, ādyau dvau vimokṣau, paurvikāṇi catvāri abhibhvāyatanāni cāpi tathā||

tṛtīyadhyānanirodhasākṣātkārakāle śubhakṛtsnatṛṣṇāprahāṇaṁ| kevalaṁ tṛtīyadhyānasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ|

caturthadhyānanirodhasākṣātkārakāle rūpatṛṣṇāprahāṇaṁ| pṛthagjanasya ekatriṁśadanuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| āryasya trayāṇām anuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ| trīṇyapramāṇāni, śubhavimokṣaḥ, paścimāni catvāri abhimvāyatanāni, paurvikāṇi aṣṭau kṛtsnāyatanāni, paracittajñānaṁ cāpi tathā||

ākāśānantyāyatananirodhasākṣātkārakāle ākāśānantyāyatanatṛṣṇāprahāṇaṁ| kevalaṁ tannirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ| ākāśānantyāyatanavimokṣakṛtsnāyatane api tathā||

vijñānānantyāyatananirodhasākṣātkārakāle vijñānānantyāyatanatṛṣṇāprahāṇaṁ| kevalaṁ tannirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ| vijñānānantyāyatanavimokṣakṛtsnāyatane api tathā|

ākiṁcanyāyatananirodhasākṣātkārakāle ākiṁcantyāyatanatṛṣṇāprahāṇaṁ| kevalaṁ tannirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ| ākiṁcanyāyatanavimokṣo 'pi tathā||

satkāyadṛṣṭisaṁyojananirodhasākṣātkārakāle pratyutpannābhimukhaduḥkhānvayajñānasya aṣṭādaśānuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| strotaāpattiphalasyāṣṭāśītyanuśayānāṁ nirodhasākṣātkāraḥ, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| yāvat| sakṛdāgāmiphalasyāpi tathā| yāvat| anāgāmiphalasya dvānavatyanuśayānāṁ nirodhasākṣātkāraḥ, ṣaṭsaṁyojanānāṁ prahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ| satkāyadṛṣṭyavarabhāgīyasaṁyojanaṁ, satkāyadṛṣṭyantagrāhadṛṣṭī cāpi tathā||

śīlavrataparāmarśavicikitsāsaṁyojananirodhasākṣātkārakāle prāptasrotaāpattiphalasya aṣṭāśītyanuśayānāṁ nirodhasākṣātkāraḥ| trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| yāvat| sakṛdāgāmiphalasyāpi tathā| yāvat| anāgāmiphalakāle dvānavatyanuśayānāṁ nirodhasākṣātkāraḥ, ṣaṭsaṁyojanānāṁ prahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ| oghayogopādānānāṁ dṛṣṭiḥ, śīlavratopādānaṁ, paścimau dvau kāyagranthau, śīlavrata parāmarśavicikitsāvarabhāgīyasaṁyojane, paścimāś tisro dṛṣṭayaḥ, dṛṣṭivicikitsānuśayau, dṛṣṭi-parāmarśavicikitsāsaṁyojanāni cāpi tathā||

trayāṇām akuśalamūlānāṁ kāmāsravasya ca nirodhasākṣātkārakāle pṛthagjanasya kāmatṛṣṇāprahāṇe ṣaṭtriṁśadanuśayānāṁ nirodhasākṣātkāraḥ, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| āryasya prāptānāgāmiphalasya dvānavatyanuśayānāṁ nirodhasākṣātkāraḥ, ṣaṭsaṁyojanānāṁ prahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ| oghayogopādānānāṁ kāmaḥ, paurvikau dvau kāyagranthau, paurvikāṇi catvāri nīvaraṇāni, [paṁcasaṁyojaneṣu] pratigherṣyāmātsaryasaṁyojanāni, paurvike dve avarabhāgīyasaṁyojane, ghrāṇajihvāsaṁsparśajatṛṣṇākāyau, kāmarāgapratighānuśayau, [navasaṁyojaneṣu] pratigherṣyāmātsaryasaṁyojanāni cāpi tathā||

bhavāsravāvidyāsravanirodhasākṣātkārakāle prāptārhatphalasya aṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ| oghayogānāṁ bhavāvidye, ātmavādopādānaṁ, rāgamānasaṁyojane, paścimāni catvāri ūrdhvabhāgīyasaṁyojanāni, manaḥsaṁsparśajatṛṣṇākāyaḥ, bhavarāgamānāvidyānuśayāḥ, tṛṣṇāmānāvidyāsaṁyojanāni cāpi tathā||

vicikitsānīvaraṇanirodhasākṣātkārakāle pṛthagjanasya kāmatṛṣṇāprahāṇe ṣaṭtriṁśadanuśayānāṁ nirodhasākṣātkāraḥ, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| āryasya mārgadharmajñāne pratyutpannābhimukhe 'ṣṭānuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| srotaāpattiphalasya aṣṭāśītyanuśayānāṁ nirodhasākṣātkāraḥ, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| yāvat| sakṛdāgāmiphalasyāpi tathā| yāvat| anāgāmiphalasya dvānavatyanuśayānāṁ nirodhasākṣātkāraḥ, ṣaṭsaṁyojanānāṁ prahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ||

rūparāganirodhasākṣātkārakāle rūpatṛṣṇāprahāṇaṁ| pṛthagjanasya ekatriṁśadanuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| āryasya trayāṇām anuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ||

cakṣuḥśrotrakāyasaṁsparśajatṛṣṇākāyānāṁ nirodhasākṣātkārakāle brahmalokatṛṣṇāprahāṇaṁ| kevalaṁ trayāṇāṁ tṛṣṇākāyānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ||

kāmadhātukaduḥkhadarśanaheyānuśayānāṁ nirodhasākṣātkārakāle pṛthagjanasya kāmatṛṣṇāprahāṇe ṣaṭtriṁśadanuśayānāṁ nirodhasākṣātkāraḥ, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| āryasya duḥkhadharmajñāne pratyutpannābhimukhe daśānuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| srotaāpattiphalasya aṣṭāśītyanuśayānāṁ nirodhasākṣātkāraḥ, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| yāvat| sakṛdāgāmiphalasyāpi tathā| yāvat| anāgāmiphalasya dvānavatyanuśayānāṁ nirodhasākṣātkāraḥ, ṣaṭsaṁyojanānāṁ prahāṇaṁ| yāvat| arhatphalasya aṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ||

kāmadhātukasamudayadarśanaheyānuśayānāṁ nirodhasākṣātkārakāle pṛthagjanasya kāmatṛṣṇāprahāṇe ṣaṭtriṁśadanuśayānāṁ nirodhasākṣātkāraḥ, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| āryasya samudayadharma jñāne pratyutpannābhimukhe saptānuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| srotaāpattiphalasya aṣṭāśītyanuśayānāṁ nirodhasākṣātkāraḥ, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| yāvat| sakṛdāgāmiphalasyāpi tathā| yāvat| anāgāmiphalasya dvānavatyanuśayānāṁ nirodhasākṣātkāraḥ, ṣaṭsaṁyojanānāṁ prahāṇaṁ| yāvat| arhatphalasya aṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ||

kāmadhātukanirodhadarśanaheyānuśayānāṁ nirodhasākṣātkārakāle pṛthagjanasya kāmatṛṣṇāprahāṇe ṣaṭtriṁśadanuśayānāṁ nirodhasākṣātkāraḥ, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| āryasya nirodhadharmajñāne pratyutpannābhimukhe saptānuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| srotaāpattiphalasya aṣṭāśītyanuśayānāṁ nirodhasākṣātkāraḥ, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| yāvat| sakṛdāgāmiphalasyāpi tathā| yāvat| anāgāmiphalasya dvānavatyanuśayānāṁ nirodhasākṣātkāraḥ, ṣaṭsaṁyojanānāṁ prahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ||

kāmadhātukamārgadarśanaheyānuśayānāṁ nirodhasākṣātkārakāle pṛthagjanasya kāmatṛṣṇāprahāṇe ṣaṭtriṁśadanuśayānāṁ nirodhasākṣātkāraḥ, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| āryasya mārgadharmajñāne pratyutpannābhimukhe 'ṣṭānuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| srotaāpattiphalasya aṣṭāśītyanuśayānāṁ nirodhasākṣātkāraḥ, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| yāvat| sakṛdāgāmiphalasyāpi tathā| yāvat| anāgāmiphalasya dvānavatyanuśayānāṁ nirodhasākṣātkāraḥ, ṣaṭsaṁyojanānāṁ prahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ||

kāmadhātukabhāvanāheyānuśayānāṁ nirodhasākṣātkārakāle pṛthagjanasya kāmatṛṣṇāprahāṇe ṣaṭtriṁśadanuśayānāṁ nirodhasākṣātkāraḥ, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| āryasya prāptānāgāmiphalasya dvānavatyanuśayānāṁ nirodhasākṣātkāraḥ, ṣaṭsaṁyojanānāṁ prahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ||

rūpadhātukaduḥkhadarśanaheyānuśayānāṁ nirodhasākṣātkārakāle pṛthagjanasya rūpatṛṣṇāprahāṇe ekatriṁśadanuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| āryasya duḥkhānvayajñāne pratyutpannābhimukhe 'ṣṭādaśānuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| srotaāpattiphalasyāṣṭāśītyanuśayānāṁ nirodhasākṣātkāraḥ, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| yāvat| sakṛdāgāmiphalasyāpi tathā| yāvat| anāgāmiphalasya dvānavatyanuśayānāṁ nirodhasākṣātkāraḥ, ṣaṭsaṁyojanānāṁ prahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ||

rūpadhātukasamudayadarśanaheyānuśayānāṁ nirodhasākṣātkārakāle pṛthagjanasya rūpatṛṣṇāprahāṇe ekatriṁśadanuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| āryasya samudayānvayajñāne pratyutpannābhimukhe dvādaśānuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| srotaāpattiphalasya aṣṭāśītyanuśayānāṁ nirodhasākṣātkāraḥ, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| yāvat| sakṛdāgāmiphalasyāpi tathā| yāvat| anāgāmiphalasya dvānavatyanuśayānāṁ nirodhasākṣātkāraḥ, ṣaṭsaṁyojanānāṁ prahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśaṁyānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ ||

rūpadhātukanirodhadarśanaheyānuśayānāṁ nirodhasākṣātkārakāle pṛthagjanasya rūpatṛṣṇāprahāṇe ekatriṁśadanuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| āryasya nirodhānvayajñāne pratyutpannābhimukhe dvādaśānuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| srotaāpattiphalasya aṣṭāśītyanuśayānāṁ nirodhasākṣātkāraḥ, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| yāvat| sakṛdāgāmiphalasyāpi tathā| yāvat| anāgāmiphalasya dvānavatyanuśayānāṁ nirodhasākṣātkāraḥ, ṣaṭsaṁyojanānāṁ prahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ||

rūpadhātukamārgadarśanaheyānuśayānāṁ nirodhasākṣātkārakāle pṛthagjanasya rūpatṛṣṇāprahāṇe ekatriṁśadanuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| āryasya prāptasrotaāpattiphalasya aṣṭāśītyanuśayānāṁ nirodhasākṣātkāraḥ, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| yāvat| sakṛdāgāmiphalasyāpi tathā| yāvat| anāgāmiphalasya dvānavatyanuśayānāṁ nirodhasākṣātkāraḥ, ṣaṭsaṁyojanānāṁ prahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ||

rūpadhātukabhāvanāheyānuśayānāṁ nirodhasākṣātkārakāle rūpatṛṣṇāprahāṇaṁ| pṛthagjanasya ekatriṁśadanuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| āryasya trayāṇām anuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| arhato'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ||

ārūpyadhātukaduḥkhadarśanaheyānuśayānāṁ nirodhasākṣātkārakāle duḥkhānvayajñāne pratyutpannābhimukhe 'ṣṭādaśānuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| srotaāpattiphalasya aṣṭāśītyanuśayānāṁ nirodhasākṣātkāraḥ, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| yāvat| sakṛdāgāmiphalasyāpi tathā| yāvat| anāgāmiphalasya dvānavatyanuśayānāṁ nirodhasākṣātkāraḥ, ṣaṭsaṁyojanānāṁ prahāṇaṁ| yāvat| arhatphalasya||

ārūpyadhātukasamudayadarśanaheyānuśayānāṁ nirodhasākṣātkārakāle samudayānvayajñāne pratyutpannābhimukhe dvādaśānuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| srotaāpattiphalasya aṣṭāśītyanuśayānāṁ nirodhasākṣātkāraḥ, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| yāvat| sakṛdāgāmiphalasyāpi tathā| yāvat| anāgāmiphalasya dvānavatyanuśayānāṁ nirodhasākṣātkāraḥ, ṣaṭsaṁyojanānāṁ prahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ||

ārūpyadhātukanirodhadarśanaheyānuśayānāṁ nirodhasākṣātkārakāle nirodhānvayajñāne pratyutpannābhimukhe dvādaśānuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| srotaāpattiphalasya aṣṭāśītyanuśayānāṁ nirodhasākṣātkāraḥ, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| yāvat| sakṛdāgāmiphalasyāpi tathā| yāvat| anāgāmiphalasya dvānavatyanuśayānāṁ nirodhasākṣātkāraḥ, ṣaṭsaṁyojanānāṁ prahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ||

ārūpyadhātukamārgadarśanaheyānuśayānāṁ nirodhasākṣātkārakāle prāptasrotaāpattiphalasya aṣṭāśītyanuśayānāṁ nirodhasākṣātkāraḥ, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| yāvat| sakṛdāgāmiphalasyāpi tathā| yāvat| anāgāmiphalasya dvānavatyanuśayānāṁ nirodhasākṣātkāraḥ, ṣaṭsaṁyojanānāṁ prahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ||

ārūpyadhātukabhāvanāheyānuśayānāṁ nirodhasākṣātkārakāle prāptārhatphalasya aṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ||0|| [sākṣātkāranirdeśaḥ pariniṣṭhitaḥ]||0||

iti jñānaprasthānasya dvitīye saṁyojanaskaṁdhe daśa dvārāṇi nāma caturtho niḥśvāsaḥ||

āryakātyāyanīputrapraṇīte jñānaprasthānanāmābhidharmaśāstre

śuān-cuāṅkṛtacīnabhāṣāntarāt saṁskṛte śāṁtibhikṣuṇā pratyanūdite

dvitīyaḥ saṁyojanaskaṁdhaḥ

pariniṣṭhitaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5212

Links:
[1] http://dsbc.uwest.edu/node/5224