The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
caturtho vargaḥ|
padmaka iti 31|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme|| śaratkālasamaye bhikṣavo rogeṇa bādhyatte pītapāṇḍukāḥ kṛśaśarīrā ḍurbalāṅgā bhagavāṁsatvalpābādho 'lpātaṅko 'rogo balavān| taddarśanādbhikṣavo bhagavattaṁ papracchuḥ| paśya bhadatta ete bhikṣavaḥ śāradikena rogeṇa bādhyatte pītapāṇḍukāḥ kṛśaśarīrā ḍurbalāṅgā bhagavāṁstvalpābādho 'lpātaṅko balavānarogajātīyaḥ samapākayā ca grahaṇyā samanvāgata iti||
bhagavānāha| tathāgatenaivaitāni bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| mayaitāni karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyate nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyate śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi api kalpaśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani vārāṇasyāṁ nagaryā padmako nāma rājā rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ cākīrṇabahujanamanuṣyaṁ ca praśāttakalikalahaḍimbaḍamaraṁ taskararogāpagataṁ śālīkṣugomahiṣīsaṁpannamakhilamakaṇṭhakamekaputramiva rājyaṁ kārayati| sa ca rājā śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ sarvapradaḥ sarvaparityāgī niḥsaṅgaparityāgī ca mahati tyāge vartate|| tasmiṁśca samaye vārāṇasyāṁ kālavaiṣamyāddātuvaiṣamyādvā vyādhirutpannaḥ| prāyaḥ sattvānāṁ pāṇḍurogaḥ saṁvṛttaḥ|| tato rājñā tāndṛṣṭvā kāruṇyamutpāditaṁ mayā hyeṣāṁ paritrāṇaṁ karaṇīyaṁ cikitsā ceti|| tataḥ sa rājā sarvaviṣayanivāsino vaidyānsaṁnipātya teṣāṁ sattvānāṁ nidānamāśayānuśayaṁ copalakṣya svayamārabdhaścikitsāṁ sarvauṣadhasamudānayañca kartum|| tataścikitsyamānānāṁ teṣāṁ sattvānāṁ bahavaḥ kālā atikrāttā na ca śakyatte vaidyadravyauṣadhaparicārakasaṁpannā api cikitsitum| tato rājā sarvavaidyānāhūyādarajātena punaḥ pṛṣṭāḥ ko 'tra heturyena me duścikitsyā iti|| vaidyā vicārya guṇadoṣānekamatenāhuḥ| deva kālavaiṣamyādvātuvaiṣamyācca lakṣyāmahe api tu devātsyekabhaiṣajyaṁ rohito nāma matsyo yadi tasya prāptiḥ syācchakyatte cikitsitumiti|| tato rājā rohitaṁ matsyaṁ samanveṣitumārabdhaḥ| sa bahubhirapi cārapuruṣairmṛgyamāṇo na labhyate| tataste rājñeniveditavattaḥ||
atha rājāpareṇa samayena bahiryāṇāya nirgacchati te ca vyādhina ekasamūhena sthitvā rājānamūcuḥ| paritrāyasva mahārāja asmādyādheḥ prayaccha jīvitamiti|| tato rājā karuṇadīnavilambitairakṣarairucyamānastadāturavacanaṁ śrutvā kāruṇyādākampitahṛdayaḥ sāśruḍurdinavadanaṁ cittayāmāsa| kiṁ mamānenaivaṁvidhena jīvitena rājyaiśvaryādhipatyena vā īdṛśena yo 'haṁ pareṣāṁ duḥkhārtānāṁ na śakto 'smi śāttiṁ kartumiti|| evaṁ vicittya rājā mahāttamarthotsargaṁ kṛtvā jyeṣṭhaṁ kumāraṁ rājyaiśvaryādhipatyeṣu pratiṣṭhāpya bandhujanaṁ kṣamayitvā paurāmātyāṁśca kṣamayitvā dīnānsamāśvāsyā 'ṣṭāṅgasamanvāgataṁ vrataṁ samādāyopariprāsādatalamabhiruhya dhūpapuṣpagandhamālyavilepanañca kṣiptvā prāṅmukhaḥ praṇidhiṁ kartuṁ prārabdhaḥ| yena satyena satyavacanena mahāvyasanagatānsattvānvyādhiparipīḍitāndṛṣṭvā svajīvitamiṣṭaṁ parityajāmyanena satyena satyavākyenāsyāṁ vālukāyāṁ nadyāṁ mahānrohitamatsyaḥ prādurbhaveyam| ityuktvā prāsādatalādātmānaṁ mumoca||
sa patitamātraḥ kālagato nadyāṁ vālukāyāṁ mahānrohitamatsyaḥ prādurbhūtaḥ| iti devatābhiḥ sarvavijite śabda utsṛṣṭaḥ| eṣa dīrghakālamahāvyādhyutpīḍitānāmamṛtakalpo nadyāṁ vālukāyāṁ mahānrohitamatsyaḥ prādurbhūta iti| yataḥ sahasravaṇanmahājanakāyaḥ śastravyagrakaraḥ piṭakānādāya nirgatya vividhaistīkṣṇaiḥ śastrairjīvata eva māṁsānyutkartitumārabdhaḥ| sa ca bodhisattvo vikartyamānaśarīrastānsarvānmaitryā sphuransabāṣpāśruvadanaścittayāmāsa| lābhā me sulabdhā yannāma ime sattvā madīyena māṁsarudhireṇa sukhino bhaviṣyattīti|| tadanenopakrameṇa sattvāndvādaśa varṣāṇi svakena māṁsarudhireṇa saṁtarpayāmāsa na cānuttarāyāḥ samyaksaṁbodheścittaṁ nivartitavān||
yadā teṣāṁ sattvānāṁ sa vyādhirupaśāttastadā tena rohitamatsyena śabda udīritaḥ| śṛṇvattu bhavattaḥ sattvā ahaṁ sa rājā padmako mayā yuṣmākamarthe svajīvitaparityāgenāyamevaṁvidha ātmabhāva upātto mamāttike cittaṁ prasādayadhvaṁ| yadāhamanuttarāṁ samyaksaṁbodhimabhisaṁbhotsye 'haṁ tadā yuṣmānatyattavyādheḥ parimocyātyattaniṣṭhe nirvāṇe pratiṣṭhāpayiṣyāmīti| tacchravaṇātsa janakāyo labdhaprasādo rājāmātyapaurāśca puṣpadhūpamālyavilepanairabhyarcya praṇidhānaṁ kartumārabdhāḥ| atiḍuṣkarakāraka yadā tvamanuttarāṁ samyakasaṁbodhimabhisaṁbudhyethāḥ tadā te vayaṁ śrāvakāḥ syāmeti||
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena padmako nāma rājā babhūvāhaṁ saḥ| yadevaṁvidhāḥ parityāgāḥ kṛtāstena me saṁsāre 'nattasukhamanubhūtamidānīmapyanuttarāṁ samyakasaṁbodhimabhisaṁbuddhaḥ samapākayā ca grahaṇyā samanvāgato yena me aśitapītakhāditāsvāditaṁ samyaksukhena pariṇamati alpābādho rogatātītaścāsmi| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yatsarvasattveṣu dayāṁ bhāvayiṣyāma ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Links:
[1] http://dsbc.uwest.edu/node/5737