Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > tṛtīyaścittotpādaḥ

tṛtīyaścittotpādaḥ

Parallel Devanagari Version: 
तृतीयश्चित्तोत्पादः [1]

tṛtīyaścittotpādaḥ

samprati tṛtīyacittotpādam adhikṛtyottacyate-

aśeṣajñeyendhanadāhakāgni-

prabhodbhavād bhūmiriyaṁ tṛtīyā |

prabhākarī ................

prabhākarīti tu tṛtīyabodhisattvabhūmināma | punariyaṁ kasmāt prabhākarīti ced anvarthameva | tatsamaye aśeṣajñeyendhanadāhakajñānāgneḥ śāntyātmakaprabhodbhavād bhūmiriyaṁ prabhākarītyucyate | tṛtīyacittotpādasya

............... taṁ sugatasya putraṁ

tadā ravistāmra ivāvibhāti ||1||

yathā sūryaudayāvasthāyāḥ pūrvaṁ tāmra iva avabhāsate tathā bodhisattve'pi tatra jñānam ābhāsate | tādṛgjñānābhāsaprāptasya tasya bodhisattvasya kṣāntipāramitā-viśeṣatādeśanārthamuktam-

akopapātrasya hi tasya kāyāt

sahāsthimāṁsaṁ yadi ko'pi kṛntāt |

palaṁ palaṁ dīrghanikṛntane'pi

nikṛntake kṣāntiratīva tasya ||2||

bodhisattvaḥ paracittānurakṣaṇārthatvāt tādṛgjñānavatvācca yena paradveṣacittādhāratva-trikālanirarthakatvaṁ saṁdehāspadatvañca na syuḥ tādṛksvabhāvakāyavāk- cittāvatārasākṣī nāsti | akopapātrasya yadi ko'pi viśeṣaṇam | yadi tādṛkprāṇinā tasya bodhisattvasya kāyato sāsthimāṁsaṁ pratipalaṁ viramya viramya ciraṁ nikṛntite'pi tādṛkkṛntakāya na kevalaṁ cittavyāroṣo na bhavati apitu, tadakuśalakarmapratyayaṁ narakaduḥkhādiviśeṣam avalambya bodhisattve'tiviśiṣṭā kṣāntireva jāyate | api ca-

yataḥ sa dharmān pratibimbarūpān

nirātmadṛk paśyati bodhisattvaḥ |

tataḥ kathaṁ kena kimasti chinnaṁ

kadāpi vā kṣāntimupeti cāso ||3||

tadakuśalakarmapratyayaṁ narakādiduḥkhaviśeṣam avalambya na kevalaṁ viśeṣeṇa kṣānto'pitu yataḥ sa sarvadharmān api pratibimbavat paśyan ātmātmīyasaṁjñānivṛttaḥ tasmād api kṣāntatara eva | api śabdastu kṣāntihetusaṁgrahārtham | kṣāntiriyaṁ na kevalaṁ bodhisattvānurūpo dharmo'pitu taditarasakalaguṇarakṣāhetubhūtatvād akṣāntavat krodhavyāvṛttirapi yuktā vyākhyātā-

prakupyate yadyapakāriṇe'tra

kimatra kopo vinivartitaḥ syāt |

ato'tra kopo hi nirarthako'smin

paratra loke'pi viruddha eva ||4||

samprati dattaroṣāvasaro'yaṁ parasmai apakāriṇe krudhyati cet tadānīntanā-pakārāvinivṛtteḥ, tadālambanaḥ pratikopo nirarthaka eva, kṛtakāryatvāt | asmai kopo na kevalaṁ vartamāne niṣprayojanaḥ, apitu paraloko'pi viruddho bhavati, krodhotpāde sati amanāpaparipākākṣepaḥ | yo duścaritakarmaphalaviśeṣopabhogavān mohāt pareṇāhaṁ prapīḍita iti parikalpayan apakāriṇe krodhamutpādayan pratyapakāreṇa tatpīḍanaṁ parājetukāmaścāsau | tasyāpi vyāvartanārthamāha-

purākṛtasyākuśalasya karma-

phalaṁ tu yo naṣṭatayā vivakṣuḥ |

parāhitakrodhata eva duḥkhaṁ

kathaṁ hi tadbījatayopanītam ||5||

yat śastradhārapātena tatkāye sādhiṣṭhamapakāraduḥkhaṁ śatruṇopasādhitam, tadantyaphalabhūtaṁ pūrvakṛtaprāṇātipātakarmaṇaḥ prāṇināṁ narakatiryagyoni-yamalokādi paripākaphalaṁ ghoram anubhūyamānaṁ niṣyandaphalaṁ yaccāvaśiṣṭakleśāśeṣāpriyaphala-nivartanahetuḥ | tatkathaṁ punaḥ rvipariṇāmyaiva, auṣadhasya antimamātrāyā ābhyantare-vyādhipratīkārahetutvād vyāroṣa-parāpakārābhyām atītāmanāpaphalādapi ati-viśiṣṭāpakāraphalasambhāvanāhetutvena ānīyate? atastad vaidyasya vyādhicikitsā-hetubhūtatīkṣṇaśalyakarmakriyāvat phaladuḥkhotpādahetoratikṣāntiryuktā | akṣāntistu na kevalam amanāpaparipākātikṣepaheturapitu dīrghasaṁgṛhītapuṇyasambhārakṣayaheturapyastīti deśanārthamuktam-

dānena śīlena samudgataṁ yat

puṇyaṁ citaṁ kalpaśatena naśyet |

kṣaṇena kopājjinaputrakeṣu

tasmān na kopādaparaṁ hi pāpam ||6||

yadi bodhisattvo mahātmā saḥ pudgale viśiṣṭe'viśiṣṭe vā'pi kleśābhyāsavaśapraveśatvād bodhicittotpānneṣu satyabhūtam asatyabhūtaśca doṣam adhikaṁ prajñāpya kṣaṇamātramapi krodhacittotpāde'pi tanmātreṇaiva pūrvoktadānaśīlapāramitābhyāsotpannaśatakalpasaṁcitapuṇyasaṁbhāro naśyati, abodhisattvena bodhisattvebhya utpādite tu punaḥ kiṁ vaktavyam? tasmāt mahāsāgarajalapramāṇaṁ karṣagaṇanayā niścetumaśakyaṁ tathā tatra paripākasīmā niścetumaśakyaḥ | ata evaṁ sati amanāpaphalākṣepaṁ puṇyakṣayakarañca pāpam akṣānteḥ param aparaṁ nāsti | "mañjuśrīḥ, krodhaḥ krodha iti śatakalpasaṁbhṛtapuṇyopakṣayakaraḥ, tasmāt krodhaḥ krodha ityākhyātaḥ | " punaśca akṣāntāḥ parāpakārāsamarthāstu ātmānameva nāśayanti, samarthā niṣkaruṇāśca svaparanāśakāḥ | anena tu janmata eva-

kudarśano'sajjananīyamāno

nayānayajñānavivekahīnaḥ |

parasmin kāle nikāyasabhāgaṁ tyaktvā

sakopano durgatimeti śīghram |

yadyete'kṣāntidoṣāḥ, tadā ke vai tadviparītakṣāntiguṇā iti-

guṇā viruddhāḥ kathitā hyakopāt ||7||

sudarśatā sajjanatāgatiśca

nayānayajñānapaṭutvamasti |

anantaraṁ devamanuṣyajanma

kṣayaṁ hyakopādupayāti pāpam ||8||

ye'kṣāntidoṣā uktāstadviruddhāste guṇāḥ kṣānterjñeyāḥ | tadyathā-

pṛthagjano jinaputraśca doṣān

guṇān samālokya ca kopakṣāntyoḥ |

apāsya kopaṁ tarasaiva kṣāntiṁ

sadā śrayeccāryajanapraśastām || 9||

kopakṣāntī tu kopakṣāntyaiva | doṣaguṇau cāpi doṣaguṇau | krodhakṣāntyordoṣa- guṇāviti śabdaviniyogaḥ | krodhadoṣastu yathoktaḥ, viparyayeṇa kṣāntiguṇam avagamya akṣāntiṁ tyaktvā sarvakālaṁ kṣāntireva āśrayaṇīyā | adhunā kṣānti-pāramitā-prabhedadeśanārtham-

sambuddhabaudhyai pariṇāmanāpi

triṣvāśritā cet khalu laukikīyam |

buddhatvāya pariṇāmanāyāmapi kā kṣāntiḥ, kena kṣāntiḥ, keṣu prāṇiṣu kṣāntiretattriṣvāśrayeṣu satsu iyaṁ kṣānti-pāramitā laukikīti |

anāśritā syāt khalu saiva buddhai-

ralaukikī pāramiteti diṣṭā ||10||

tasyāṁ bhūmau bodhisattvasya kṣāntipāramitā yathā viśuddhayati tathaiva-

abhijñatāṁ dhyānamito'tra bhūmau

jinasya putro hatarāgavairaḥ |

bhavatyasau laukikakāmarāgau

nihantumatyantatayā ca śaktaḥ ||11||

dhyānamiti dhyānaśabdastu upalakṣaṇārthaḥ, samāpattya-pramāṇānāmapi grahaṇaṁ bhavati | yathā-tṛtīyabodhisattvabhūmāvuktavat- "so'syāṁ prabhākaryāṁ bodhisattvabhūmau sthito bodhisattvo dharmānudharmapratipattiheto rviviktaṁ kāmairviviktaṁ pāpakairakuśaladharmaiḥ savitarkaṁ savicāraṁ vivekajaṁ prītisukhaṁ prathamaṁ dhyānamupasaṁpadya viharati | sa vitarkavicārāṇāṁ vyupaśamādadhyātmasaṁprasādāccetasa ekotībhāvādavitarkamavicāraṁ samādhijaṁ prītisukhaṁ dvitīyadhyānamupasaṁpadya viharati | sa prītervirāgādupekṣako viharati smṛtimān saṁprajānan | sukhaṁ na kāyena pratisaṁvedayati yattadāryā ācakṣante-upekṣakaḥ smṛtimān | sukhavihārī niṣprītikaṁ tṛtīyaṁ dhyānamusaṁpadya viharati | sa sukhasya ca prahāṇādduḥkhasya ca prahāṇātpūrvameva ca saumanasyadaurmanasyayorastaṁgamāda-duḥkhā-sukhamupekṣāsmṛtipariśuddhaṁ caturthaṁ dhyānamupasaṁpadya viharati | " iti, etāni catvāri dhyānāni | catastra ārūpyasamāpattayastu- tadyathā- " sa sarvaśo rūpasaṁjñānāṁ samatikramāt pratighasaṁjñānāmastaṁgamānnānātvasaṁjñānāmamanasikārādanantakamākāśa-mityākāśānantyāyatanamupasaṁpadya viharati | sa sarvaśa ākāśānantyāyatana-samatikramādanantaṁ vijñānamiti vijñānānantyāyatanamupasaṁpadya viharati | sa sarvaśo vijñānānantyāyatanasamatikramānnāsti kiṁcidityākiṁcanyāyatanamupasaṁpadya viharati | sa sarvaśa ākiṁcanyāyatanasamatikramānnaiva saṁjñā nāsaṁjñā'pi iti saṁjñānāsaṁjñāyata-namupasaṁpadya viharati | " imāścatastra ārūpyasamāpattayaḥ | catvāro'pramāṇāstu evam -"sa maitrīsahagatena cittena vipulena mahadatenādvayenāpramāṇenāvaireṇā-sapatnenānāvaraṇenāvyābādhena sarvatrānugatena dharmadhātuparame loke ākāśadhātu-paryavasāne sarvāvantaṁ lokaṁ spharitvopasaṁpadya viharati | evaṁ karuṇāsahagatena cittena | muditāsahagatena cittena | upekṣāsahagetana cittena viharati | "

pañcābhijñāstu, tadyathā- "so'nekavidhāṁ ṛddhividhiṁ pratyanubhavati | pṛthivīmapi kampayati | eko'pi bhūtvā bahudhā bhavati | bahudhāpi bhūtvaiko bhavati | āvirbhāvaṁ tirobhāvamapi pratyanubhavati | tiraḥ kuḍayaṁ tiraḥprākāraṁ parvatamapyasajjan gacchati tadyathāpi nāma ākāśe | ākāśe'pi paryaṅkena krāmati tadyathāpi nāma pakṣiśakuniḥ | pṛthivyāmapyunmajjananimajjanaṁ karoti tadyathāpi nāma udake | udake'pyamajjan gacchati tadyathāpi pṛthivyām | dhūmayati prajvalati, tadyathāpi nāma mahānagniskandhaḥ | svakāyādapi mahāvāridhārā utsṛjati tadyathāpi nāma mahāmeghaḥ | yābhirvāridhārābhirayaṁ trisāhastramahāsāhasro lokadhāturādīptaḥ pradīptaḥ saṁprajvalito'gninā ekajvālībhūto nirvāpyate | imāvapi candrasūryāvevaṁmaharddhiko evaṁmahānubhāvo pāṇinā parāmṛśati parimārṣṭi yāvad brahmalokamapi kāyena vaśaṁ vartayati | " ityete ṛddhayabhijñāḥ |

"sa divyena śrotradhātunā [viśuddhenā] tikrāntamānuṣyakena ubhayān śabdān śṛṇoti divyān mānuṣyakān, sūkṣmānaudārikāṁśca | ye dūre'ntike vā antaśo daṁśa-maśakakīṭamakṣikāṇāmapi śabdān śṛṇoti | [eṣā divyā śrotrābhijñā] ||"

" sa parasattvānāṁ parapudgalānāṁ cetasaiva cittaṁ yathābhūtaṁ prajānāti | sarāgaṁ cittaṁ sarāgacittamiti yathābhūtaṁ prajānāti | virāgaṁ cittaṁ virāgacittamiti prajānāti | sadoṣaṁ, vigatadoṣaṁ, samohaṁ, vigatamohaṁ, sakleśaṁ, niḥkleśaṁ, parīttaṁ, vipulaṁ, mahadataṁ, apramāṇaṁ, saṁkṣiptaṁ, [vistīrṇaṁ], samāhitaṁ, asamāhitaṁ, vimuktaṁ, avimuktaṁ, sāṅganam, anaṅganam, audārikaṁ cittamaudārikacittamiti yathābhūtaṁ prajānāti | anaudārikaṁ cittamanaudārikaṁ cittamiti yathābhūtaṁ prajānāti | iti parasattvānāṁ parapudgalānāṁ cetasaiva cittaṁ yathābhūtaṁ prajānāti | [ityeṣā paracittajñānābhijñā ] ||"

"so'nekavidhaṁ pūrvanivāsamanusmarati | ekāmapi jātimanusmarati | dve tistrañcatastraḥ pañca daśa viṁśatiḥ triṁśataṁ catvāriṁśataṁ pañcāśataṁ jātiśata-[sahastra]manusmarati | anekānyapi jātiśatāni | [anekānyapi jātisahastrāṇi] anekānyapi jātiśatasahastrāṇi | saṁvartakalpamapi vivartakalpamapi | anekānapi saṁvartavivartakalpānapyanusmarati | kalpaśatamapi kalpasahastramapi kalpaśatasahastramapi kalpakoṭīmapi kalpakoṭīśatamapi kalpakoṭīsahastramapi kalpakoṭīśata-sahasramapi yāvadanekānyapi kalpakoṭīniyutaśatasahasrāṇyanusmarati-amunnāhamāsaṁ evaṁnāmā | evaṁgotraḥ evaṁjātiḥ evamāhāra evamāyuḥpramāṇaḥ evaṁcirasthitikaḥ evaṁ sukhaduḥkhapratisaṁvedī | so'haṁ tataścyuto'tropapannaḥ | tataścyuta ihopapannaḥ | iti sākāraṁ soddeśaṁ sanimittamanekavidhaṁ pūrvanivāsamanusmarita | [eṣā pūrvanivāsānu-smṛtyabhijñā] ||"

"sa divyena cakṣuṣā viśuddhenātikrāntamānuṣyakeṇa sattvān paśyati cyavamānānupapadyamānān suvarṇān durvarṇān sugatān durgatān praṇītān hīnān | yathākarmopagān sattvān yathābhūtaṁ prajānāti -ime bhavantaḥ sattvāḥ kāyaduścaritena samanvāgatā vāgduścaritena samanvāgatā manoduścaritena samanvāgatāḥ āryāṇāmapavādakā mithyādṛṣṭayaḥ mithyādṛṣṭikarmasamādānahetostaddhetuṁ tatpratyayaṁ kāyasya bhedātparaṁ maraṇādapāyadurgativinipātanirayeṣūpapadyante | ime punarbhavantaḥ sattvāḥ kāyasucaritena samanvāgatā vāksucaritena samanvāgatā manaḥsucaritena samanvāgatā āryāṇāmana-pavādakāḥ | samyagdṛṣṭikarmasamādānahetostaddhetuṁ tatpratyayaṁ kāyasya bhedāt paraṁ maraṇātsugatau svarge devalokeṣūpapadyanta iti [prajānāti | evaṁ] divyena cakṣuṣā viśuddhenātikrāntamanuṣyeṇa (cyavamānānupapadyamānān) sākāraṁ soddeśaṁ sanimittaṁ sattvān paśyati | yathākarmopagatān sattvān yathābhūtān prajānāti | sa imāni dhyānāni vimokṣān samādhīn samāpattīśca samāpadyate, vyuttiṣṭhate | na ca teṣāṁ vaśenopapadyate'nyatra yatra bodhyaṅgaparipūriṁ paśyati tatra saṁcintya praṇidhānavaśenopapadyate | tatkasya heto? tathā hi tasya bodhisattvasyopāyakauśalyābhinirhatā cittasaṁtatiḥ || "

ata eva asyāṁ bhūmau bodhisattve dhyānam abhijñāśca sambhavanti kathaṁ sadā laukikarāgadveṣaparikṣayaḥ? capadaṁ tu anuktasaṅgrahārtham, iti tasya mohasyāpi parikṣayo bhavati-katham iti, idamapi yathā sūtre-" sa sarvadharmāṇāmasaṁkrāntitāṁ ca avināśitāṁ ca pratītya pratyayatayā vyavalokayati || tasya bhūyasyā mātrayā sarvāṇi kāmabandhanāni tanūni bhavanti | sarvāṇi rūpabandhanāni sarvāṇi bhavabandhanāni sarvāṇyavidyābandhanāni tanūni bhavanti | dṛṣṭikṛtabandhanāni ca pūrvameva prahīṇāni bhavanti | tasya asya prabhākaryāṁ bodhisattvabhūmau sthitasya bodhisattvasya anekān kalpān yāvadanekāni kalpakoṭiniyutaśatasahastrāṇi ....peyālaṁ.....anupacayaṁ mithyārāgaḥ prahāṇaṁ gacchati, anupacayaṁ mithyādoṣaḥ prahāṇaṁ gacchati, anupacayaṁ mithyāmohaḥ prahāṇaṁ gacchati | " ityuktam | atastasya rāgo dveṣo mohaśca parikṣīṇo bhavati | kathaṁ hi te sadā laukikakāmarāgāt upahantuṁ samarthā bhaviṣyantīti yathā - "iyaṁ bhavanto jinaputrā bodhisattvasya prabhākarī nāma tṛtīyā bodhisattvabhūmiḥ samāsanirdeśataḥ, yasyāṁ pratiṣṭhito bodhisattvo bhūyastvena indro bhavati devarājastridaśādhipatiḥ kṛtī prabhuḥ sattvānāṁ kāmarāgavinivartanopāyopasaṁhārāya kuśalaḥ sattvān kāmapaṅkādabhyuddhartum ", ityuktam | ataḥ sa jinaputro laukika-kāmarāgān upahantuṁ samartho bhaviṣyati | evam asya bodhisattvasya tṛtīya-bodhisattvabhūmau viśuddhakṣāntipāramitādhyānāparimāṇasamāpatyabhijñā rāgādiparikṣayasya ca niścitaprāptirbhaviṣyatītyuktvā adhunā tu kṣāntipāramitāparyantaṁ pāramitā-trayāśrayaviśeṣaṁ sambhārasvabhāvaṁ phalaparisiddhivyavasthāṁ ca prakāśayitum ākhyāyate-

ime hi dānādimayāḥ tridharmā

gṛhibhya uktāḥ sugataistu bhūyaḥ |

ta eva puṇyetyapi saṁbhṛtā hi

sambuddharūpātmakakāyahetuḥ ||12||

bodhisattvā eva yathoktadānādyāśrayāḥ santi, tathāpi gṛhasthapravrajitabhedena tatra dvayoḥ saṁbhavaṁ vicintya tathoktam | tatra gṛhastheṣu prāyeṇa dānādayastrayo dharmāḥ susādhyāḥ, parivrājakeṣu ca vīryaṁ, dhyānaṁ tathā prajñā | na cetaretarāsaṁbhāvanā | buddhatvahetusambhārau tu dvau staḥ, sa cāsau puṇyasaṁbhāro jñānasaṁbhāraśca | tatra puṇyasambhārastu tāstistraḥ pāramitāḥ santi, jñānasambhāraśca dhyānaṁ prajñā ca | vīryaṁ tūbhayaheturiti vyavasthā | tatra yaḥ puṇyasambhāraḥ sa saṁbuddhānāṁ bhagavatāṁ śatapuṇya-lakṣaṇasya adabhutasya acintyasya viśvarūpamayasya rūpakāyasya hetuḥ | dharma-svabhāvakāyasya anutpādalakṣaṇasya hetustu jñānasambhāraḥ | samprati āśrayādimāhātmyena svamahatvam uktvā tṛtīyabodhisattvabhūmyavasthā samākhyāyate-

prabhākarīyaṁ jinaputrasūrye

tamaḥ svakaṁ pūrvataraṁ vināśya |

samīhate lokatamo vihantuṁ |

sugataputrasūryasthiteyaṁ prabhākarībhūmiḥ svāśritām avidyāṁ ātmodbhava-vighnabhūtāṁ jāyamānāvasthāyāmeva vināśya tatprakāropadeśena tadbhinnānāṁ tṛtīya-bhūmyudbhavavighnāndhakāraṁ vihantuṁ samīhate | sa bodhisattvaḥ-

na cātra kopo bhuvi tīkṣṇabhūte ||13||

sa tu doṣāndhakārāṇāṁ pratibandhakānāṁ nāśanena sūryavad atitīkṣṇatāvatāre'pi doṣayuktajanebhyo na krudhyati | kṣānterativiśiṣṭābhyāsāt karuṇayā santateḥ snigdhatvācca |

madhyamakāvatārabhāṣye tṛtīyaścittotpādaḥ |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4867

Links:
[1] http://dsbc.uwest.edu/node/4872