Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > vyāghrīparivartaḥ

vyāghrīparivartaḥ

Parallel Devanagari Version: 
व्याघ्रीपरिवर्तः [1]

|| vyāghrīparivartaḥ ||

punaraparaṁ kuladevate parahitārthāyātmaparityāgamapi bodhisattvabhūtena bhavitavyam | tatkathamidam | divi bhuvi ca visṛtavipulavimalavividhaguṇaśatakiraṇo'pratihatajñānadarśanabalaparākramo bhagavānbhikṣuśatasahasraparivṛtaḥ pañcavidhacakṣuprāptaḥ prañcāleṣu janapadeṣu janapadacārikāṁ caramāṇo'nyatameva vanakhaṇḍamanuprāpto babhūva | sa tatra dadarśa haritamṛdunīlaśādvalatalavividhakusumapratimaṇḍitaṁ pṛthivīpradeśaṁ dṛṣṭvā ca bhagavānāyuṣmantamānandamāmantrayati sma | ruciro'yamānanda ! pṛthivīpradeśaḥ | asmiṁścāsmikasthānaniṣṭhā saṁjñāyate | etarhi tathāgatasyāsanaṁ prajñāpaya | tatasyena bhagavata ājñayāsanaṁ prajñaptam | prajñapya ca bhagavantametadavocat | prajñaptamāsanaṁ bhagavanniṣīda jṣṭheṣṭha śreṣṭha nṛṇāṁ varada variṣṭha mokṣavaha paramāmṛtakathāṁ visṛja nṛṇāṁ hitāya bhagavannidhanaviprayuktaṁ | atha bhagavāṁstasminnāsane niṣadya bhikṣūnāmantrayate sma | icchatha yūyaṁ bhikṣavo duṣkarakārikāṇāṁ bodhisattvānāṁ śarīrāṇi draṣṭum ||

evamukte bhikṣavo bhagavantametadavocan |

ayamṛṣivarakālaprāpta

sattvārthasāramadvayanīratasya draṣṭum |

asmābhirasthīṇyaparimita

guṇaśritasya tatsādhu ghāṭaya || 1 ||

atha bhagavānsahasrāracakracaraṇavilikhitatalena sthūlitanavakamalakomalena pāṇinā dharaṇītalaṁ jaghāna vyāhatamātreṇa ṣaḍvikāraṁ pṛthivī cacāla | maṇikena karajātavikṛtaṁ ca stūpaṁ tato'bhyujjagāma | atha bhagavānāyuṣmantamānandamāmantrayate sma | vighāṭayānandemaṁ stūpam | athāyuṣmānānando bhagavate pratikṣutya stūpaṁ vighaṭayāmāsa | sa tatra dadarśa kanakavisṛtamuktāsaṁchāditaṁ hiraṇyamayaṁ samudrakam | dṛṣṭvā ca bhagavantametadavocat | hiraṇyamayaṁ bhagavansamudrakaḥ samuddhṛtaḥ | bhagavānuvāca | saptaite samudrakānsarva uddhāṭanīyāḥ | tadoddhāṭayāmāsa | sa tatra dadarśa himakumudasadṛśānyasthīni | dṛṣṭvā ca bhagavantametadavocat | bhagavannasthīnyupalakṣyante | bhagavānāha | ānīyatāmānanda mahāpuruṣasyāsthīni ||

athāyuṣmānānandastānyasthīnyādāya bhagavate buddhāyopanāmayāmāsa | bhagavāṁścāsthīni gṛhītvā saṁghasya purataḥ saṁsthāpyovāca |imānyasthīni mahāpravaraguṇāmuktasya samantadamadhyānakṣāntipravaradṛḍhotsāhayaśaḥsaṁskṛto bhūyaḥ satatasamitaṁ bodhau matimato dṛḍhotsāhino dhṛtimataḥ sadādānaniratasya | tato bhagavānbhikṣūnāmantrayāmāsa | vadanta bhikṣavo bodhisattvaśarīrāṇi śīlaguṇavāsitāni paramadurlabhadarśanāni puṇyakṣetrabhūtāni | tataste bhikṣavaḥ kṛtakarapuṭā āvarjitamanasastāni śarīrāṇi mūrdhnā vandante sma ||

athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantametadavocat | bhagavānatītānāgatapratyutpannasarvalokābhyudbhataḥ sarvasattvairnamaskṛtaḥ tatkathaṁ tathāgata evaitānyasthīni namasyate | atha bhagavānāyuṣmantamānandametadavocat | vandanīyānīmānyasthīnyānanda | tatkasya hetoḥ | ebhirānandāsthibhirmayaivaṁ kṣipramanuttarā samyaksaṁbodhirabhisaṁbuddheti | bhūtapūrvamānandātīte'dhvanyanekadhanadhānyavāhanabalopapanno'pratihatabalaparākramo mahāratho nāma rājābhūt | tasya devakumārasadṛśāstrayaḥ putrā babhūvaḥ | mahāpraṇādo mahādevo mahāsattvāśceti | atha rājā krīḍanārthamudyānamabhiniṣkramate sma | te ca kumārāstasyodyānasya guṇānurādhitayā kusumalolayā cetastato'nuvicaramānā mahādvādaśavanagulmaṁ praviviśuḥ | teṣu prasṛteṣu kumāropasthāyakā anyonyaprasṛtā babhūvuḥ | rājakumārotsṛṣṭā udyānamahatyāmalakṣitāyāṁ taṁ dvādaśavanagulmaṁ praviviśuḥ | atha mahāpraṇādo bhrātṛdvayamuvāca | bhīrme hṛdayamāviśate | āgacchata mā vayaṁ śvāpade vināśamāpadyema | mahādeva uvāca | na me bhayamastyapi tviṣṭajanaviyogāddhi me hṛdaye pravartate | mahāsattva uvāca ||

na ca mama bhayamihāsti nāpi śoko

vanavare munijanasaṁstute vivikte |

paramasuvipulamahārthatā lābhā

hṛdayamidaṁ mama saṁprapuṣpati ca || 2 ||

atha te rājakumārāstad dvādaśavanagulmavivaraṁ cañcūryamāṇā ekāṁ vyāghrīṁ dadṛśuḥ saptāhaprasutāṁ pañcasutaparivṛtāṁ kṣuttṛṣaparikarṣitāṁ paramadurbalaśarīrāṁ dṛṣṭā mahāpraṇādo'bravīt | bho kaṣṭamiyaṁ tapasvinī ṣaḍahaprasutā vā saptāhaprasutā vā bhaviṣyati | idānīṁ bhojanamalabhamānā svasutāni bhakṣayiṣyati jighatsayā vā kālaṁ kariṣyati | mahāsattva uvāca | kimasyāstapasvinyā bhojanam | mahāpraṇāda uvāca |

māṁsoṣṇāni rūdhirāṇi rasasaṁkāśaṁ bhavedyadiha |

etadbhojanamuktaṁ vyāghratarakṣvṛkṣasiṁhānām || 3 ||

mahādeva uvāca | ihaiṣā tapasvīnī kṣuttuṣaparītaśarīrā alaṁ prāṇāvaśeṣā paramadurbalā na śakyamanyasthāne bhojanamanveṣṭum | ko'syāḥ prāṇaparirakṣaṇārthamātmaparityāgaṁ kuryāditi | mahāpraṇāda uvāca | bho duṣkara ātmaparityāgaḥ | mahāsattva uvāca |

asmadvidhān duṣkara śarīra

abhiyuktānāṁ eṣa nayaḥ |

anyeṣāṁ parahitābhiyuktānāṁ

satpuruṣāṇa na duṣkaraḥ || 4 ||

api ca |

kṛpākaruṇamamavatāriya

sattvo divi ceha labhyate saḥ |

svadeha śataśa iha kṛtva

muditamanāḥ parajīvaśarīre || 5 ||

atha te rājakumārāḥ paramasaṁdīptā eṣā vyāghrīti drutamanimiṣimanunirīkṣantaḥ pracaṅkramustato mahāsattvasyaitadabhūt | ayamidānīmātmaparityāgasya kālaḥ | kutaḥ -

suciramapi ṛto'yaṁ pūtikāyo mahāhaiḥ

śayanavasanānnairbhojanairvāhanaiśca |

śtanayakṛtadharmābhaidanāntairanantaṁ

na vijahati anupūrvaṁ svasvabhāvaṁ kṛtaghnuḥ || 6 ||

api ca |

nāstī tasyopajīvyaṁ sarvatu

madhye bhutatvāttaṁ niyojya |

tasmai jarāmaraṇasya samudra-

uttaraṇapotabhūtu bhavissam || 7 ||

api ca |

tyaktvāhaṁ puṇḍrabhūtaṁ

bhavaśatabharitaṁ viṣṭāntaḥ pūrṇam |

niḥsāraphenakalpaṁ kṛmiśata-

bharitaṁ kāryakṛtyaṁ tanu hi || 8 ||

niḥśoka nirvikāraṁ

nirupadhimamalaṁ dhyānaprajñādiguṇaiḥ |

saṁpūrṇaṁ dharmakāya guṇaśata -

bharitaṁ prāpsyeva suśuddham || 9 ||

sa khalvevaṁ kṛtavyavasāyaḥ paramakaruṇoparigatahṛdayaḥ tayorvikṣepaṁ cakāra | gacchetāṁ tāvadbhavantau svakāryeṇāhaṁ dvādaśavanagulmaṁ pravekṣyāmīti ||

atha sa mahāsattvo rājakumāraḥ tasmādupavanātpratinivṛtya vyāghryā ālayamupagamya vanalatāyāṁ prāvaraṇamṛtsṛjya praṇidhānaṁ cakāra | eṣo'haṁ jagato hitārthamanuttarāṁ bodhiṁ vibudhya śivāṁ kāruṇyātpradadāmi niścalamatirdehaṁ parairdustyajam | tanme bodhiranāmayā yā jinasutairabhyarcitā nirjvalā trailikyaṁ bhavasāgarātpratibhayāduttārayeyānmām | ityatha vyāghryā abhimukhaṁ mahāsattvaḥ prapatitaḥ | tato vyāghrī maitrīvato bodhisattvasya na kiñciccakre | tato bodhisattvo durbalāvarto'yamathetyutthāya śastraṁ paryeṣate sma | kṛpāmatirna kvacicchastramalabhat | so'tibalāṁ varṣaśatikāṁ vaṁśalatāṁ gṛhītvā tayā svabālamutkṣepya vyāghrīsamīpe papāta | prapatitamātre ca bodhisattve bhūmiriyaṁ pracaravihīneva nauḥ salilamadhye gatā ṣaḍvikāraṁ pracacāla | rāhugrasta iva dinakarakiraṇo na babhrāje | divyagandhacūrṇasaṁniśritaṁ ca kusumavarṣaṁ papāta | athānyatarā vismayā varjitamanasā devatā bodhisattvaṁ tuṣṭāva ||

yathā kāruṇyaṁ te visṛtamiha sattveṣu sumate

yathā vai taddehaṁ tyajasi naravīra pramuditaḥ |

śivaṁ śreṣṭhaṁ sthānaṁ jananamaraṇārthe virahitaṁ

nirāyāsaṁ śāntaṁ tvamiha na cirātprāpsyasi śubham || 10 ||

atha khalu sā vyāghrī rudhiramrakṣitaśarīraṁ bodhisattvamavekṣya muhūrtamātreṇa nirmāṁsarudhiramasthyavaśeṣaṁ cakāra ||

atha mahāpraṇādastaṁ bhūmikampamanuniśamya mahādevametadavocat ||

pracalita sasamudrā sāgarā

vasumatidaśadikṣū suptaraśmiśca sūryaḥ |

patati kusumavarṣaṁ vyākulaṁ vā mano me

svatanuriha visṛṣṭaḥ sāṁprataṁ bhrātṛṇā me || 11 ||

mahādeva uvāca |

yathā ca so karuṇavaco hyavocata

samīkṣya tāṁ svatanāyabhakṣaṇodyatāṁ |

kṣudhānvitāṁ vyaśanaśataiḥ samanvitāṁ

sudurbalā matiriha saṁśayā tu me || 12 ||

atha tau rājakumārau paramaśokābhibhūtau vāṣpapariplutākṣau tamenaṁ panthānaṁ pratinivṛtya gacchantau vyāghrīsamīpamevābhijagmatuḥ | taṁ dadṛśtuḥ śataṁ vaṁśalatāsamāyuktaṁ prāvaraṇaṁ kṛṣṇavikṛṣṇāni cāsthīni rudhirakardamāni | nānādigvidikṣu keśānvistīrṇāndṛṣṭvā ca samūrcchannau bhūmau nipetatuḥ | sacirātsaṁjñāmupalabhyotthāyocceyabāhū ārtasvaraṁ mumucatuḥ |

aho priyabhrātṛka pārthivāyaṁ

tathā jananī sutavatsalā yā

pṛcchiṣyate sā jananī tṛtīyaḥ

kva vā yuvābhyāṁ kamalāyatekṣṇaḥ || 13 ||

aho hi asmākamihaiva śobhitaṁ

nanū pradeśe maraṇaṁ na jīvitam |

kathaṁ mahāsattvavivarjitā vayaṁ

dāsyāmahe darśanamambatātayoḥ ||14 ||

atha tau rājakumārau bahuvividhakaruṇaṁ vilāpya pracakramatuḥ | tatra kumārasyopasthāyakā diśi vidiśi pradhāvantaḥ kumārānveṣaṇāḥ parasparaṁ dṛṣṭvā ca papracchuḥ kva kumāraḥ kva kumāra iti | tasmiṁśca samaye devī śayanatalagatā priyaviprayogasūcakaṁ svapnaṁ dadarśa | tadyathā stanau chidyamānau dantotpātanaṁ ca kriyamāṇaṁ trayaḥ kapotaśāvakāḥ pratilambhamānāste bhītā eva śyenenācchidyamānāḥ | atha devī bhūmikāmpādutrastahṛdayā sahasā prativibudhya cintāparā babhūva ||

kimeṣā bhūtadhātrī jalanidhivasanā kampati bhṛśaṁ

sūryaḥ śūlī na raśmirmama ca kica bhūbhajaṁ vayati vā |

duḥkhaṁ kurvati me gātraṁ calati ca nayanaṁ svastanaṁ chidyatī ca |

svasti me syātsutānāṁ vanavivaramidaṁ krīḍanārthaṁ gatānām || 15 ||

athaivaṁ cintayantyāśceṭī ca saṁtrastahṛdayā praviśya devyā nivedayāmāsa | devi kumāraparicārakāḥ kumāramanveṣante naṣṭaḥ śrūyate | tatra putrahataśravaṇācca devī saṁkampitāhṛdayā vāṣpākulanayanavadanā rājānamabhigamyovāca | deva naṣṭo me priyasutaḥ śrūyate | rājāpi saṁkampitahṛdayaḥ paramasaṁtrāsamāpede | hā kaṣṭaṁ viyukto'smi priyasutena | atha rājā devīmāśvāsayāmāsa | mā bhīrdevi putrārthaṁ vayaṁ kumārānveṣaṇopalabhantaḥ | tatra pravṛtte kumārānveṣaṇābhidrute janakāya athācirādeva rājā dadarśa dūrata evāgacchantau rājakumārau | dṛṣṭvā rājābravīt | etāvālabhantau kumārau na tu sarve | hā kaṣṭaṁ sutaviyogo nāma |

na bhavati nirupalambhe na prītirevaṁ narāṇāṁ

bhavati sutaviyogādyādṛśaṁ daurmanasyam |

nanu varasukhinaste yena puṁsābhiyogā

maraṇamupagatā vā ye na jīvanti putrāḥ || 16 ||

atha devī paramaśokābhibhūtā marmahanteva kalabhī ārtasvaramuvāca ||

yadi tanayāstrayasya bhṛtyavargā

vanavare kusumākule praviṣṭāḥ |

kva sa hṛdayasamo samastṛtīyaḥ

sutamanayāpadavaiti kanīyasametat|| 17 ||

tayorāgatayo rājā putrāvetatparyapṛcchatotsukaḥ kumārau paripṛcchati sma | kva dārakaḥ kanīyasa iti | tataḥ śokārtāvaśrudrutanayanau pariśuṣkatālvoṣṭhadaśanavadanau na kiñcidūcatuḥ || devyuvāca ||

kathayatāṁ laghu vimuhyati smṛtiśca

paramabhṛśaṁ paripīḍyate ca dehaḥ |

kva sa mama putrastṛtīya hṛdayaṁ

idaṁ sphuṭitaṁ tu saṁmūrcchati vā || 18 ||

atha tau kumārau vistareṇa taṁ vṛttāntaṁ nivedayāmāsa | sahaśravaṇena rājā devī parijanāśca mohamupagatāḥ | mohapratyāgatāśca karuṇārtasvaraṁ rodamānāstaṁ deśamabhijagmuḥ | atha rājā devī ca taṇyasthīnyapagatarudhiramāṁsāni vāyunā diśo vidiśaśca keśavikīrṇā dṛṣṭvā cāhara iva drumo bhūmau nipatitau | tataḥ purohitaḥ suciraṁ tāmavasthāṁ dṛṣṭvā salilamalayacandanapaṅkai rājño devyāśca śarīraṁ prahlādayāmāsa | atha sucirātsaṁjñāmupalabhya rājotthāya karuṇakaruṇaṁ vilalāpa ||

hā kaṣṭaṁ putra kva manorasa darśanīya

mṛtyorvaśaṁ śīghramupagatāsi |

mṛtyoḥ praśmameva hi cāgato

vinā te paraṁ mama bhaviṣyati duḥkhamanyat || 19 ||

devī ca mohātyāgatā prakīrṇakeśī bāhubhyāmurastāḍayantī sthānyāṁ pluta iva matsyā dharaṇyāstale parivartamānā mahiṣīva naṣṭavatsā kalabhīva naṣṭaśāvakā karuṇakaruṇaṁ roditi ||

hā kānta priyasuta kena vrajase bhagno

'yaṁ padmo dharaṇītale hi vikīrṇaḥ |

śatruṇā mama bhuvi kena nāśaṁ gato'dya

putro me nayanamanoharacandraḥ

hā kiṁ śarīramiha adya na yāti bhagnaṁ

paśyāmi haṁ sutavaraṁ nihataṁ pṛthivyām || 20 ||

saṁvyaktaṁ hṛdayamayo mamaitaṁ

dhigvyasanaṁ avekṣya no cedbhedayate |

hā caitatpāpakaṁ svapnaphalaṁ

yacchinnāvimāvadya kenacidasinā |

svapnāntare dvau stanau daṁṣṭrotpāṭya

me priyasuto nāśaṁ gataḥ śīghramataḥ || 21 ||

sa śyenenāpahṛto

yathaiva iha me labdhaiḥ kapotaistribhiḥ |

so me'dya tribhirātmajaiḥ

parivṛta eko hato mṛtyunā || 22||

atha rājā devī ca bahuvidhaṁ karuṇakaruṇaṁ paridevatastayoḥ sarvabharaṇānyavamucya mahatā janakāyena sārdhaṁ putrasya

śarīrapūjāṁ kṛtvā tasminpṛthivīpradeśe suvarṇamayacaityeṣu nyastāni tāni śarīrāṇi ||

syātte khalu punarānandānyaḥ sa tena kālena tena samayena mahāsattvo nāma rājakumāro'bhūt | naivaṁ draṣṭavyam | tatkasya hetoḥ | ahaṁ sa tena kālena tena samayena mahāsattvo nāma rājakumāro'bhūt | tadāpi mayānanda rājadveṣamohāparimuktena narakādibhyaśca duḥkhebhyaḥ kṛpayā jagadanugṛhītam | kiṁ khalu punaridānīṁ sarvadoṣāpagatena samyaksaṁbuddheneti | evaṁ hyekaikasya sattvasyārthe kalpaṁ samudeyaṁ narakeṣu jātiṁ saṁsārādvimocayeyam | khalu sattvasāraiśca jagatparigṛhītaṁ duṣkaramanekavidhavicitramiti ||

atha bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata ||

bahūni kalpāni mayātmā tyaktaḥ

paryeṣayetā imamagrabodhim |

yathāsi rājā yatha rājaputram

tathaiva tyaktā maya ātmabhāvāḥ || 23 ||

anusmarami purimāsu jātiṣu

mahāratho nāma babhūva rājā |

tasyāpi putrau mahātyāgavanto

nāmnā mahāsattva varo babhūva || 24 ||

dvau tasya āsīdatha bhrātarau ca

nāmnā mahādeva mahāpraṇādaḥ |

vanakhaṇḍa gatvā va samānagotrai-

stairdṛṣṭa vyāghrī kṣudhayābhibhūtā || 25 ||

tasyāgrasattvasya kṛpābhijātā

yannūna haṁ ātma tyajeya māṁsam |

eṣā hi vyāghrī kṣudhatarṣapīḍitā

khādīya etāni svakātmajāni || 26 ||

patitaścāsīttadā sa

mahārathasuto mahāsattvaḥ |

dṛṣṭvā ca vyāghrīṁ

kṣudhārtāṁ vyāghrasutamokṣārtham || 27 ||

karuṇāmaye patite'tra kampita saśaila dharaṇī

vidruta pakṣisaṁgha vividhāni |

saṁtrasto mṛgasaṁghastadākula -

saṁsthito'bhūlloko'yam || 28 ||

dvau tasya bhrātarau ca

mahāpraṇādastathā mahādevaḥ |

na labhete mahāsattvaṁ dṛṣṭvā

tatra mahāvanakhaṇḍe'smin || 29 ||

atiśokaśalyahṛdayā

vicaranti vanāntare visaṁjñāśca |

paryeṣanti bhrātaramaścumukhāni

vicaranti vanamadhye || 30 ||

ubhau tau rājakumārau

mahāpraṇādastathā mahādevaḥ |

tatropasaṁkramitva yatra vyāghrī

sudurbalā śayitā vyāghrīsutā || 31 ||

dṛṣṭvā rudhiraliptāṅgāni

keśāsthicarmamātraṁ dharaṇyām |

avakīrṇa patitāni yatkiñcinmātraṁ

tasya patitaṁ dharaṇīyaṁ paśyanti || 32 ||

ubhau tau nṛpasutau saṁmūrcchitau hi

tatra patanti dharaṇīyam |

naṣṭamanāḥ sarvapāṇḍu rajoliptagātrāḥ

smṛtīndriyavihīnamūḍhacittāśca | 33 ||

teṣāṁ co pārṣadyāḥ

karuṇasvararodamānaśokārttāḥ |

siñcanti te jalenotthito -

rdhvabahavaśca kradantaḥ || 34 ||

tasminpatitamātreṇa sāntarjane

vipriyāgramahiṣī ca |

paśyati pañcastrīśatebhī

rājakulāntargatā sukhapraviṣṭakāyā || 35 ||

tābhyāṁ stanābhyāṁ

kṣīrapramuktaṁ prastravantya vegaiḥ |

sarvāṅgamasyā hi

sūcībhiriva bhidyamānāpi || 36 ||

atiśokaghūrṇahṛdayā

putraviyogārttaśokaśaraviddhā |

upasaṁkramitva nṛpatiṁ

sudīnamanasā atiśokasaṁtaptā |

karuṇasvaraṁ rodamāna

rājño'tha mahārathasyaivāvocat || 37 ||

śṛṇu mama nṛpate narendra

śokāgninā mama dahyate śarīram |

ubhābhyāṁ stanamukhābhyāṁ

kṣīrapramuktamacireṇa || 38 ||

sūcībhirivāṅgamaṅgaṁ pīḍyanti

sma tāni mama hṛdayaṁ ca |

yathā nimittaṁ yādṛśa na bhūya

paśyāmi darśanaṁ priyasutāna || 39 ||

putrāṇāṁ me vijāna dadāhi

mama jīvitaṁ kṣemaṁ kuruṣva |

svapno mayā dṛṣṭastrayo

mama kapotasutāni

yo'sya tṛtīyamahaṁ

kapotasutaṁ priyamanā || 40 ||

śyenastatra praviṣṭaḥ śyenenāpahṛtaṁ

kapotakaṁ ca svapnāntare ca |

mama īdṛśa śokaṁ

praviṣṭiṁ hṛdaye'smin || 41 ||

atidāhaśokacintā

maraṇaṁ mama bhaviṣyati na cireṇa |

putrāṇa me vijāna

dadasva mama jīvitaṁ bhavānsvakāruṇyam || 42 ||

evamuktvāgramahiṣī saṁmūrcchati patati tatra dharaṇīye

smṛtīya parihīnā vinaṣṭacittā visaṁjñamanā |

sarvāntaḥpuraṇāśca karuṇasvaraṁ

rodamānāḥ krandantaḥ || 43 ||

dṛṣṭvā tāmagramahiṣīṁ

saṁmūrcchitapatitāṁ ca tatra dharaṇīye |

samanantaraśokārttaḥ

putraviyogaḥ sāmātyo rājendraḥ |

amātyāśca prayuktā jijñāsārthaṁ

gatāḥ kumārāṇām || 44 ||

sarvanagarāntarjanā

nānāśastragṛhītotthitāḥ |

tathā āgatāścāśrumukhā rodamānāḥ

pṛcchinti patheṣu taṁ mahāsattvam || 45 ||

kiṁ jīvito vāṁ kva gataḥ

sāṁprataṁ mahāsattvaḥ kiṁ drakṣyāmyahamadya |

manāpaṁ sattvadarśana priyamanāpaṁ

na cireṇa vinaṣṭaśramam || 46 ||

saśokavadanaḥ prayāti viṣaye

'smindāruṇanirdanākaraḥ |

anantāyāsasaṁkaṭāni ghoṣaḥ

rājā mahārathotthāya rodamānaḥ || 47 ||

śokārttaḥ siñcati saliladhāraiḥ

agramahiṣīṁ ca dharaṇīye patantīṁ |

siñcati udakena yāvatsmṛtiṁ labhyate

utthāya pṛcchiraṁ dīnamānasā || 48 ||

kiṁ mama putrā hi mṛtā jīvanti

rājā mahārathaścāgramahiṣīṁ ca |

evamevāvoca diśi vidiśāsu

amātyā pārṣadyā jijñāsārthaṁ gatāḥ || 49 ||

kumārāṇāṁ mā tvamatidīnamānasā

bhavā hīnāyāsa śokahṛdayā |

evaṁ mahārathaśca kṣamāpayitvā

tadāgramahiṣīṁ ca kampo niṣkrame || 50 ||

rājakulato'thāśrumukho rodamānaḥ

śokārttaḥ amātyagaṇaparivṛttaḥ |

sudīnamanasātha dīnacakṣuśca

niṣkramya nagarapurato jijñāsārthāya || 51 ||

rājā putrāṇāṁ bahuprāṇinaḥ

aśrumukho rodamāno dhāvati |

nirgataṁ dṛṣṭvā rājānaṁ pṛṣṭhataḥ

samanubuddho'tha samanantaraniṣkrāntaḥ || 52 ||

rājā sa mahārathaḥ samanantarā-

tpriyaputradarśanārthaṁ prekṣati |

diśatāṁ sugaulanayano

dṛṣṭvānyataraṁ puruṣaṁ muṇḍitaśīrṣaṁ ca || 53 ||

rudhirāliptāṅga pāṁśulaśarīraṁ

aśrumukhaṁ rodamānaṁ gacchantam |

dāruṇaśokārttaḥ mahārathasya

hṛdayastho'śrumukho rodamānaḥ || 54 ||

sthita ūrdhvabāhuśca krandantaḥ

athānyatamo'mātyastvarāgatya |

śīghrabhārādupasaṁkramya nṛpate

rājño mahārathasya āvaciṁsu || 55 ||

mā śokacittastvaṁ bhava nṛpate

tiṣṭhanti te putrāḥ priyamanāpāḥ |

na cireṇāgamya iha tavāntike

drakṣyasi tvaṁ putravaraṁ manāpam || 56 ||

muhūrtamātramabhigamya - - rājño

dvitīyo'mātya āgatastataḥ |

rajo'vakīrṇo malavastraprāvṛtaḥ

sāśrumukho rājānamidamabravīd || 57 ||

dvai ca te putrai mahānṛpendra

tiṣṭhataḥ śokānalasaṁpradīptau |

ekastavo putravaro na dṛśyeta nṛpa

grasto mahāsattva anityatayā || 58 ||

dṛṣṭvā ca vyāghrīmaciraprasutāṁ

svīyāñca putrānupabhoktukāmām |

teṣāṁ mahāsattva varakumāro

mahānta kāruṇya balaṁ janetvā || 59 ||

bodhau ca kṛtvā praṇidhimudārāṁ

sarvāṁśca sattvāniha bodhayiṣye |

taṁ bodhiṁ gambhīramudāramiṣṭvā

anāgate'dhvani ahaṁ spṛśeyam || 60 ||

patito mahāsattvo giri taṭatu

so'gre sthito vyāghryaḥ kṣudhābhibhūtāyāḥ |

muhūrta nirmāsakṛtaḥ sa aṅgaṁ ca

asthāvaśeṣaṁ kṛtaḥ rājaputraḥ || 61 ||

evaṁ ca śrutvā sa vacaḥ sudhāreṁ

saṁmūrcchito rāja mahārathaśca |

patitaśca dharaṇīya vinaṣṭacittaḥ

śokāgninā prajvalitaḥ sudāruṇā || 62 ||

āmātyapārṣadya karuṇāsvararodamānā

śokārta siñcantite jalena |

sarve sthitā ūrdhvabāhuśca sa kandamānāḥ

tṛtīyo'mātyo nṛpamabravīt || 63 ||

dṛṣṭau mayādya ubhau kumārau

samucchatau tatra mahāvane'smin |

patitau dharaṇyāṁ ca vinaṣṭacittau

asmābhirudakena ca siñcitāni || 64 ||

yāvatsmṛtiṁ labhyate punaḥ sthitau hi

ādīpta paśyanti diśaścatastraḥ |

muhūrta tiṣṭhanti patanti bhūmau

kāruṇasvareṇa paridevayanti || 65 ||

tā ūrdhvabāhu satataṁ sthihanti

varṇamudīrantayorbhrātarasya

sa caiva rājā hṛdi dīnacittaḥ

putraviyogātsuvikṣiptacittaḥ || 66 ||

śokapraviddhaḥ paridevayitvā

evaṁ hi rājā paridevayanti |

ekaśca me putra priyamanāpaḥ

grasta kaniṣṭho vanarākṣasena || 67 ||

mā me imau anya ca dvau hi putra

śokāgninā jīvitasaṁkṣayaṁ vrajet |

yannūna haṁ śīghra vrajeya tatra

paśyeya putrau priyadarśanau tau || 68 ||

śīghreṇa yānena ca rājadhānīṁ

praveśayedrājakulānta śīghram |

mā eṣā māturhi janetu kāmaṁ

śokāgninā taddhṛdaya sphaṭe tat || 69 ||

putrau ca dṛṣṭvā labhate praśāntiṁ

na jīvitenālabhate viyogam |

rājāpi cāmātyagaṇena sārdhaṁ

dvipābhirūḍho gata tatra darśitu || 70 ||

dṛṣṭvā ca putrau bhrātṛnāmāhvānau

karuṇāsvaraṁ krandatau āttamānā |

rājā hi tatputradvayaṁ gṛhītvā

prarodamānopi puraṁ vrajitvā |

sā śīghraśīghraṁ tvaramāna svaputrāṁ

devīṁ adarśetsutaputrakāmām | 71 ||

ahaṁ ca sa śākyamunistathāgataḥ

pūrvaṁ mahāsattvavaro babhūva ||

putraśca rājño hi mahārathasya

yenaiva vyāghrī sukhitā kṛtāsīt || 72 ||

śuddhodano hi varapārthivendro

mahāratho nāma babhūva rājā |

mahiṣī ca āsīdvaramāyadevī

mahāpraṇādastatha maitriyo'bhūt || 73 ||

mahādevī āsīdatha rājaputro

mañjuśrīrabhūdvīrakumārabhūtaḥ |

vyāghrī abhūttatra mahāprajāpatī

vyāghrīsutā pañcaka amī hi bhikṣavaḥ || 74 ||

atha mahārājā mahādevī va bahuvidhakaruṇāparidevanaṁ kṛtvā bharaṇānyevamucya mahato janakāyena sārdhaṁ putrasya śarīrapūjāṁ kṛtvāsminpradeśe tasya mahāsattvasyeme śarīrā pratiṣṭhāpitā ayaṁ saptaratnayamastūpaḥ | tatra devena mahāsattvenāsyai vyāghryā ātmabhāvaṁ parityaktam | evaṁ rūpaṁ ca praṇidhānaṁ karuṇayā kṛtam | imaṁ mayā śarīrasya parideśanā'nāgate'dhvani gaṇanāsamatikrāntaiḥ kalpaiḥ sarvasattvānāṁ buddhakāyaṁ ca kāritā | asmindeśane nirdiśyamāna aprameyāṇāṁ sattvānāṁ sadevamānuṣikāyāḥ prajāyāḥ anuttarāyāṁ samyaksaṁbodhau cittamutpāditam | ayaṁ ca heturayaṁ ca pratyayaḥ | asya stūpasyeha nidarśanatāyāḥ | sa ca stūpo buddhādhiṣṭhānena tatraivāntardhānamanuprāpta iti ||

iti śrīsuvarṇaprabhāsottamasūtrendrarāje vyāghrīparivarto

nāmonaviṁśatitamaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4231

Links:
[1] http://dsbc.uwest.edu/node/4252