Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 12 hārītikādamanāvadānam

12 hārītikādamanāvadānam

Parallel Devanagari Version: 
१२.हारीतिकादमनावदानम् [1]

12 hārītikādamanāvadānam |

duḥkhaṁ nudanti sukhasaṁpadamādiśanti

saṁjīvayanti janatām timiraṁ haranti |

sanmānasasya kalayanti vikāsahāsaṁ

santaḥ sudhārdravadanāḥ śaśina karāśca ||1 ||

bimbisāraḥ kṣiteḥ sāre pure rājagṛhābhidhe |

sāraḥ samastabhūpānāmabhūdbhūmipuraṁdaraḥ || 2 ||

kṣamādhāre bhuje yasya kṣamādhāre ca cetasi |

bāhyaḥ samastacittānāmaśu nyastakaro janaḥ ||3 ||

kurvatastyāgaśauryābhyāmāśāyāḥ paripūraṇam |

pāṇau vimuktaratnaughe subaddho'bhūdasigrahaḥ || 4 ||

kadācidabhavattasya viplavo nagare guruḥ |

navābhyudayasaṁjātadarpakāla ivākulaḥ || 5 ||

tamāsthānasamāsīnaṁ janacintākṛtakṣaṇam |

vyajijñipata saurājaṁ prajānāṁ janakopamam || 6 ||

deva divyaprabhāvasya niyataḥ śāsanena te |

janah sadā samudro'yaṁ maryādāṁ nātivartate || 7 ||

yenāsya kṛtavṛttasya sanmārgeṇa prasarpataḥ |

upasargodgamaḥ kasmādakasmādayamāgataḥ || 8 ||

svadharmasaṁvṛttena hi karmaṇā śarmaṇā nṛṇām |

sunṛpe na ca guhyānāmāpatanti vipattayaḥ || 9 ||

hriyante naḥ prasūtīnāṁ gṛhiṇīnāṁgṛhe kayā |

apatyāni phalānīva satkriyāṇāmasaṁyamāt || 10 ||

kiṁtu bhūtānna vidmastān māyām cāpi mahīpate |

yatprabhāveṇa nīyante kulāni nirapatyatām ||11||

iti teṣāṁ girā bhūbhṛdabhūtsaṁkrāntatadvyathaḥ |

paraṁ duḥkhaṁ viśatyantaḥ satāṁ kedāravārivat || 12 ||

sarvāṅgavyāpinā tena janaduḥkhena bhūyasā |

viṣeṇevāvṛtaḥ so'bhūdudbhrāntahṛdayaḥ kṣaṇam || 13 ||

so'bravīt kiṁ karomyatrābhujādhīne vipaurūṣe |

kathaṁ nāma pravartante durlakṣyeṣu pratikriyāḥ ||14 ||

dinamekaṁ vrajantvadya bhavanto nijamāspadam |

savrataścintayāmyeva rakṣāṁ vaḥ prasvakṣaye || 15 ||

iti rājavacaḥ śrutvā hṛṣṭāḥ pauramahattamāḥ |

jagadustaṁ samāvarjya pūjāvyañjanamajṇjalim || 16 ||

deva tvadavadhānena praṇayākarṇanena ca |

tvayi vinyastacintānāṁ nāsmākamadhunā śramaḥ || 17 ||

anuddhatamudāraṁ c atvatprasādāvalokanam |

idameva janasyāsya jīvitānīva varṣati || 18 ||

kiṁ punaḥ priyametatte pīyūṣasadṛśaṁ vacaḥ |

tāpāpahaṁ mṛhu svādu kiṁ kiṁ na vidadhāti naḥ || 19 ||

kṛtī kṛtajñaḥ kāruṇyanidhiḥ sulabhadarśanaḥ |

labhyate bhāgyabhogyena saujanyasaralaḥ prabhu || 20 ||

pīyūīṣādatipeśalaḥ paricayaḥ śrāvyaṁ vacaḥ pañcama-

mācāra- śaradinduvṛndamahaso'syānandasaṁdohadaḥ |

saccitte vasatāṁ satām kimaparaṁ puṣpānmanah komalaṁ

saujanyaṁ haricandanādapi paraṁ saṁtāpanirvāpaṇam || 21 ||

ityuktvā prayayuḥ paurāstaṁ praṇamya prasādinam |

kirantastadguṇodārāmāśākusumamālikām || 22 ||

rājāpi nagare kṛtvā bhūtapūjāvidhikramam |

śāntisvastikasaṁbhāraṁ cakāra niyatavrataḥ || 23 ||

yakṣī hārītikā nāma bālakān puravāsinī |

haratīti sa śuśrāva puradevatayoditam ||24 ||

tataḥ paurajanaiḥ sārdhaṁ sāmātyaḥ pṛthīvīpatiḥ |

kalandakanivāsākhye sthitaṁ veṇuvanāśrame ||25 ||

bhagavantaṁ yayau draṣṭuṁ sugataṁ doṣaśāntaye |

sarvaduḥkhajvarāyāsajuṣāmakaṭukauṣadham || 26 ||

taṁ dṛṣṭvā nṛpatirdūrātpraṇamya priyadarśanam |

upaviśyāgratastasmai pauraduḥkhaṁ nyavedayat || 27 ||

bhagavānapi vijñāya paurāṇāṁ saṁtatikṣayam |

cintāniścañcalaḥ kṣipramuvāca karuṇānidhiḥ || 28 ||

sa visṛjya jagadbandhuḥ sanṛpaṁ pauramaṇḍalam |

pātracīvaramādāya yayau yakṣīniketanam || 29 ||

tayā virahitaṁ prāpya tadgṛhaṁ bhagavān jinaḥ |

priyaṁkarākhyaṁ tatputraṁ nināyaikamadarśanam || 30 ||

yāte bhagavati kṣipraṁ yakṣī svagṛhamāgatā |

prabhūtaputrā nāpaśyat priyaṁ putraṁ priyaṁkaram || 31 ||

tamīkṣamāṇāṁ vivaśā hṛtavatseva dhenukā |

babhrāma saṁbhramodbhrāntā sā janeṣu cā || 32 ||

hā priyaṁkara hā putra kka nu paśyāmi te mukham |

iti pralāpinī tāraṁ niḥśeṣāḥ sā yayau diśaḥ || 33 ||

sā vicityāśu sarvāśā nirāśā putradarśane |

krośantī parvatadvīpaṁ samudravalayam yayau ||34 ||

martyabhūmimatikramya ghoreṣu nagareṣu sā |

svargoddeśeṣva śeṣeṣu vimānodyānaśāliṣu || 35 ||

śrāntā kkacinna viśrāntā yakṣiṇī praṇighātinī |

putramanviṣya nāpaśyallokapālapureṣu ca || 36 ||

kuberasyātha vacasā gatvā ca sugatāśramam |

bhagavantaṁ viyogārtā śaraṇyaṁ śaraṇaṁ yayau || 37 ||

tayā tadduḥkhavṛttāntaṁ sam niśamya niveditam |

tāmavocata śocantīṁ kiṁcit smitasitādharaḥ || 38 ||

hārīti tava putrāṇāṁ santi pañcaśatānyaho |

iti tenoktamākarṇya yakṣī duḥkhakṣatāvadat || 39 ||

putralakṣe'pi bhagavan sahyā naikasutakṣatiḥ |

putrāt priyataraṁ nānyatkiṁ duḥkhaṁ tatkṣayātparam || 40 ||

putravāneva jānāti putrasnehaviṣavyathām |

sahajaiva sutaprītirakāraṇanibandhanā || 41 ||

* * * *

malino vikalaḥ kṣīṇaḥ kasya nendusamaḥ sutaḥ || 42 ||

iti yakṣavadhūvākyaṁ śrutvā vātsalyavihvalam |

bhūtānukampī bhagavān sasmitastāmabhāṣata || 43 ||

śoko'yaṁ bahyputrāyā yadyekavirahe tava |

hṛte tvayaikavatsānāṁ putraike kīdṛśī vyathā || 44 ||

tvaṁ praviśya sadā gehaṁ strīṇāṁ putramalakṣitāṁ |

aśnāsi putramātāpi vyāghrīva mṛgaśāvakān || 45 ||

yena yena svadehasya duḥkhaṁ yātyupabhogatām |

na tatparasya kurvīta samāno'nubhavaḥ śucām || 46 ||

tvaṁ buddhadharmasaṁghānāṁ trīṇi śikṣāpadāni cet |

gṛhṇāsi hiṁsāvimukhī tatprāpnoṣi priyaṁ sutam || 47 ||

ityuktā sā bhagavatā prāptaśikṣāpadā tataḥ |

hiṁsāvirāmāt taṁ gatvā putraṁ prāpa priyaṁkaram || 48 ||

tasyāḥ prāgjanmavṛttāntaṁ tasyāḥ karmaphalānvayam |

bhikṣubhirbhagavān pṛṣṭastadvṛttāntamabhāṣataḥ || 49 ||

purāsminneva nagare paurāh ke'pyupabhoginaḥ |

parvatodyānamālāyāṁ vijahrurnartanādinā || 50 ||

atha tena pathā kāpi gopakāntā ghanastanī |

mathitaṁ paṇyamādāya hariṇākṣī samāyayau || 51 ||

garbhabhārālasagatiḥ pratyuptā gajagāminī |

sā śanairupasarpantī saspṛhaṁ tān vyalokayat || 52 ||

tasyā vanamṛgīmugdhairavadagdhā vilokanaiḥ |

asaṁvṛttā vilāsārdraiste'pi sotkaṇṭhatāṁ yayuḥ || 53 ||

sā tairnimantritā tatra madanakṣībatām gatā |

hāritaṁ sahasā śīlaṁ na viveda pramādinī || 54 ||

tatasteṣū prayāteṣu tadā tasyā ratiśramāt |

papāta saha dhairyeṇa garbhaū kopādivāruṇaḥ || 55 ||

atrāntare samāyātaṁ tatpuṇyaistena vartamanā |

pratyekabuddhaṁ sādrākṣītkāyacittaprasādanam || 56 ||

sāsmai mathitamūlyāptamāmrāṇāṁ śatapañcakam |

dūrātpraṇāmavinatā manasaiva nyavedat || 57 ||

tataḥ puṇyarddhimatyasmin jātā yakṣakule'dhunā |

jātamāmrārpaṇenāsyāḥ putrāṇāṁ śatapañcakam || 58 ||

hiṁsāvatī pāpatyāgāt śīlavismaraṇātparam |

pratyekabuddhapraṇateḥ prāptaśikṣāpadādya sā || 59 ||

iti vividhavipākaṁ karmatantraṁ vicitraṁ

kimapisa kathayitvā tatra yakṣāṅganāyāḥ |

kalitakuśalasetuḥ saṁbhavābdhau janānā -

makṛta sukṛtacittaṁ sarvalokasya śāstā || 60 ||

iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṁ

hārītikādamanāvadānaṁ nāma dvādaśaḥ pallavaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5818

Links:
[1] http://dsbc.uwest.edu/node/5866