The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
āvaraṇaparicchedo dvitīyaḥ
vyāpi prādeśikodriktasamādānavivarjanam|
dvayāvaraṇamākhyātaṁ navadhā kleśalakṣaṇam ||1||
saṁyojanānyāvaraṇamudvegasamupekṣayoḥ|
tattvadṛṣṭeśca satkāyadṛṣṭestadvastuno'pi ca||2||
nirodhamārgaratneṣu lābhasatkāra eva ca|
saṅkleśasya parijñāne śubhādau daśadhā'param||3||
aprayogo'nāyatane'yogavihitaśca yaḥ|
notpattiramanaskāraḥ sambhārasyā'prapūrṇatā||4||
gotramitrasya vaidhuryaṁ cittasya parikheditā|
pratipatteśca vaidhuryaṁ kuduṣṭajanavāsatā||5||
dauṣṭhulyamavaśiṣṭatvaṁ trayāt prajñā'vipakvatā|
prakṛtyā caiva dauṣṭhulyaṁ kausīdyaṁ ca pramāditā||6||
saktirbhave ca bhoge ca līnacittatvameva ca|
aśraddhā'nadhimuktiśca yathārutavicāraṇā||7||
saddharme'gauravaṁ lābhe gurutā'kṛpatā tathā|
śrutavyasanamalpatvaṁ samādhyaparikarmitā||8||
śubhaṁ bodhiḥ samādānaṁ dhīmattvā'bhrāntyanāvṛtī|
nṛtyatrāso'matsaritvaṁ vaśitvañca śubhādayaḥ||9||
trīṇi trīṇi ca eteṣāṁ jñeyānyāvaraṇāni hi|
pakṣyapāramitābhūmiṣvanyadāvaraṇaṁ punaḥ||10||
vastvakauśalakausīdyaṁ samādherdvayahīnatā|
aropaṇā'tha daurbalyaṁ dṛṣṭidauṣṭhulyaduṣṭatā||11||
aiśvaryasyā'tha sugateḥ sattvā'tyāgasya cāvṛtiḥ|
hānivṛddhyośca doṣāṇāṁ guṇānāmavatāraṇe||12||
vimocane'kṣayatve ca nairantarye śubhasya ca|
niyatīkaraṇe dharmasambhogaparipācane||13||
sarvatragārthe agrārthe niṣyandāgrārtha eva ca|
niṣparigrahatārtha ca santānā'bheda eva ca||14||
nissaṅkleśaviśuddhyarthe'nānātvārtha eva ca|
ahīnā'nadhikārthe ca caturdhāvaśitāśraye||15||
dharmadhātāvavidyeyamakliṣṭā daśadhāvṛtiḥ|
daśabhūmivipakṣeṇa pratipakṣāstu bhūmayaḥ||16||
kleśāvaraṇamākhyātaṁ jñeyāvaraṇameva ca|
sarvāṇyāvaraṇānīha yatkṣayānmuktiriṣyate||17||
||ityāvaraṇaparicchedo dvitīyaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4793