Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > padatriśatanirdeśaparivartaḥ

padatriśatanirdeśaparivartaḥ

Parallel Devanagari Version: 
पदत्रिशतनिर्देशपरिवर्तः [1]

padatriśatanirdeśaparivartaḥ |

tatra kumāra katamā karmaviśuddhiḥ ? yadidaṁ svapnopamaṁ tribhavaṁ dṛṣṭvā tatra virāgatāmutpādayati | iyamucyate karmaviśuddhiḥ || tatra katama ālambanasamatikramaḥ ? yadidaṁ māyopamatāṁ skandhadhātvāyatanānāṁ buddhā teṣāṁ vyavasargaḥ | ayamucyate ālambanasamatikramaḥ || tatra katamā skandhaparijñā ? yadidaṁ marīcyupamatāṁ skandhānāmavatarati || tatra katamā dhātusamatā ? yadidaṁ nirmitopamānāṁ dhātūnāṁ pratinisargaḥ || tatra katama āyatanāprakarṣaḥ ? yadidaṁ pratibhāsopamānāmāyatanānāṁ pratinisargaḥ || ---- tṛṣṇāprahāṇam ? yadidaṁ sarvadharmāṇāmanālambanatā || ---- anutpādasākṣātkriyā ? yadidaṁ sarvadharmāṇāmanupalabdhiḥ ||---- kriyāvatāraḥ ? yadidaṁ vīryasamutthitasya duḥkhasya vipraṇāśaḥ || ---- hetudīpanā ? yadidaṁ pratiśrutkopamānāṁ skandhānāmabhinirvṛttiḥ || ---- phalāvipraṇāśaḥ ? yadidaṁ svapnopamasya karmaphalasyāvipraṇāśaḥ || ---- dharmadarśanam ? yadidaṁ sarvadharmāṇāmapaśyanatā || ---- mārgabhāvanā ? yadidaṁ sarvadharmāṇāmanupalabdhibhāvanā || ---- tathāgatasamavadhānam ? yadidaṁ sarvabuddhānāṁ śikṣāpratipattiḥ ||---- tīkṣṇaprajñatā ? yadidaṁ sarvadharmāṇāmanutpattikakṣāntiḥ || ---- sattvānupraveśajñānam ? yadidaṁ indriyaparāparajñatājñānam ||

tatra katamad dharmajñānam? yadidaṁ sarvadharmāṇāmanupalabdhiḥ || ---- pratisaṁvidāvatārajñānam ? yadidaṁ yathābhūtadharmanayapraveśaḥ || ---- akṣaraprabhedajñānam ? yadidaṁ trimantraprayogajñānam, ākārānākārajñānam || ---- vastusamatikramaḥ ? yadidaṁ avastubudhyanā || ---- ghoṣaparijñā ? yadidaṁ pratiśrutkopamāvatārajñānam || ---- prāmodyapratilābhaḥ ? yadidaṁ sarvadharmāṇāmanupalabdhiḥ, saṁsārāt duḥkhasya utsargo bhārāvaharaṇam || ---- dharmaprītyanubhavanatā ? yadidaṁ avavādasaṁtoṣaṇānutsargasvayānānuśaṁsāpaśyanā || ---- ārjavatā ? yadidaṁ āryasatyaprativedhaḥ || ---- rijukatā ? yadidaṁ īryāpathasyākalpanatā || ---- apagatabhṛkuṭitā ? yadidaṁ doṣaprahāṇam || ---- sauśīlyatā ? yadidaṁ sukhasaṁvāsatā || ---- mādhuryatā ? yadidaṁ pareṣu hitavastutāṁ || ---- pūrvālāpitā ? yadidaṁ ehisvāgatavacanatā laghūtthānatā || ---- gurugauravatā ? yadidaṁ gurūṇāmantike bhayaṁ ca kalyāṇamitratā ca || ---- guruśuśrūṣā ? yadidaṁ guruṇāmupasthānāvasthānaparicaryā || ---- upapattisaṁtuṣṭiḥ ? yadidaṁ sarvopapattiṣvanāsvādanatā |---- śukladharmātṛptatā ? yadidaṁ śukladharmāṇāṁ paryeṣṭiḥ kiṁkuśalamārgaṇatā ca ||

tatra katamā ājīvapariśuddhiḥ ? yadidaṁ itaretarasaṁtuṣṭitā akūhaṇatā anaiṣikatā, lābhena lābhācikīrṣaṇatā ca|| ---- araṇyavāsānutsargaḥ ? yadidaṁ anikṣiptadhuratā kuśaleṣu dharmeṣu prāntaśayyāsanābhiratirvanagahanagiridurgaguhākandareṣvabhiratiḥ dharmaprītyanubhavanatā ca | asaṁsargaḥ gṛhipravrajitairabhisatkāraślokenānadhyavasānatā tṛṣṇāprahāṇadhyānaprītyanubhavanatā ca | ayamucyate'raṇyavāsānutsargaḥ || tatra ---- bhūmyavasthānajñānam ? yadidaṁ śrāvakabhūmiphalavyavasthānajñānaṁ pratyekabuddhabhūmivyavasthānajñānaṁ bodhisattvabhūmivyavasthānajñānaṁ ca | tatra ---- smṛtyuvipraṇāśaḥ ? yadidaṁ anityaduḥkhaśūnyānātmamanasikāraḥ || tatra ---- skandhakauśalyajñānam ? yadidaṁ skandhadhātvāyatanaprabhedajñānaṁ ca tatra cānupalabdhiḥ || tatra ---- abhijñāsākṣātkriyā ? yadidaṁ caturṇāmṛddhipādānāṁ pratilambhaḥ ṛddhivikurvaṇatā ca || tatra ---- kleśāpakarṣaḥ ? yadidaṁ rāgadveṣamohaprahāṇam || tatra ---- vāsanānusaṁghisamuddhātajñānam ? yadida pūrvabālacarivijugupsanatā śrāvakapratyekabuddhabhūmyaspṛhaṇatā ca || tatra---- viśeṣagāmitā ? yadidaṁ buddhavaiśāradyapratisaṁvidāṁ niṣpādanatā || tatra ---- bhāvanābhiniṣyandaḥ ? yadidaṁ anunayapratighaprahāṇam || tatra ---- āpattikauśalyam ? yadidaṁ prātimokṣavinayasaṁvaraḥ || ---- paryutthānaviṣkambhaṇam ? yadidaṁ atyayadeśanā āyatisaṁvaraścākuśalānāṁ dharmāṇām || ---- anunayaprahāṇam ? yadidaṁ traidhātukabhavatṛṣṇālatāsamuddhāto'samutpannānāṁ cākuśalānāṁ dharmāṇāmanutpādanatā, utpannānāṁ ca kuśalamūlānāṁ dharmāṇāmavipraṇāśaḥ | ---- bhavasamatikramaḥ ? yadidaṁ traidhātukānupalabdhiḥ, amanasikāratā ca || ---- jātismaratā ? yadidaṁ pūrvenivāsajñānam || ---- karmavipākaniṣkāṅkṣaṇatā ? yadidaṁ ucchedaśāśvatavivarjanatā || tatra ---- dharmacintā ? yadidaṁ yathābhūtacintā || tatra ---- śrutaparyeṣṭiḥ ? yadidaṁ śrāvakapratyekabuddhapiṭakasya bodhisattvapiṭakasya ca ādhāraṇatā bhāvanatā ca || ---- jñānatīkṣṇatā ? yadidaṁ svapnopamamanutpādajñānam || ---- jñānatṛṣṇā ? yadidaṁ jñānaparyeṣṭiḥ || ---- jñānāvabodhaḥ ? yadidaṁ anuttarasamyaksaṁbodhyabhiniṣpādanatā ca || ---- ājāneyabhūmiḥ ? yadidaṁ bodhisattvaśikṣāsthānam || ---- śailopamatā ? yadidaṁ bodhicittasyānutsargaḥ ? ---- akampanatā ? yadidaṁ kleśairasaṁhāryatā || ---- acalanatā ? yadidaṁ sarvanimittānāmamanasikāraḥ || ---- avaivartyalakṣaṇam / yadidaṁ ṣaṭpāramitānāmakhaṇḍanatā, anyalokadhātusthitānāṁ buddhānāmabhīkṣṇadarśanatā ca || ---- kuśaladharmābhisaṁpat ? yadidaṁ āsannībhāvo'nuttarāyāḥ samaksaṁbodheḥ || ---- pāpakarmajugupsanatā ? yadidaṁ āyatisaṁvaratā cānutpādaśca pāpasya || ---- kleśānāmasamudācāraḥ ? yadidaṁ avidyāyā bhavatṛṣṇāyāśca krodhasya cānutpādanatā || ---- śikṣāyā aparityāgaḥ ? yadidaṁ karmavipākapattīyanatā buddhagauravatā ca || ---- samādhivyavasthānam ? yadidaṁ cittacaitasikānāṁ dharmāṇāmanutpādāvyayakauśalyaṁ cittaikāgratā ca || ---- sattvāśayajñānam ? yadidaṁ indriyaparāparajñatājñānam ||---- upapattiviśeṣajñānam ? yadidaṁ pañcānāṁ gatīnāṁ vyavasthānajñānam || ---- jñānānantatā ? yadidaṁ laukikalokottareṣu śilpeṣvanābhogajñānam || ---- vacanapratisaṁghijñānam ? yadidaṁ tathāgatasaṁghābhāṣyānubudhyanatā || ---- gṛhāvāsaparityāgaḥ ? yadidaṁ kāyacittavivekābhiniṣkramaḥ || ---- traidhātuke'nabhiratiḥ ? yadidaṁ traidhātukayathābhūtadarśanatā || ---- cittasyānavalīnatā ? yadidaṁ cittasyāparityāgaḥ samāpadyamānāparityāgaśca ||---- dharmeṣvabhiniveśaḥ ? yadidaṁ sarvasnehaprahāṇam || ---- dharmaparigrahaḥ ? yadidaṁ buddhabodhyārakṣā, eṣāṁ caiva sūtrāntānāṁ pratīcchanatā || ---- dharmaguptiḥ ? yadidaṁ saddharmapratikṣepakāṇāṁ sahadharmeṇa nigrahaḥ || ---- karmavipākapattiyanatā ? yadidaṁ lajjayā pāpakāt karmaṇo viratiḥ, kuśaladharmaparyeṣṭau cābhiyogaḥ || ---- vinayakauśalyam ? yadidaṁ prakṛtyāyapattyanāpattibudhyanatā || ---- adhikaraṇavyupaśamaḥ ? yadidaṁ gaṇavivarjanatā || ---- avigraho'vivādaḥ ? yadidaṁ laukikakathānirarthikatā || ---- kṣāntibhūmiḥ ? yadidaṁ kāyacittapīḍādhivāsanatā || ---- kṣāntisamādānam ? yadidaṁ parato duruktānāṁ vacanapathānāmadhyupekṣā kṣāntyakhaṇḍanatā ca || ---- dharmapravicayaḥ ? yadidaṁ skandhadhātvāyatanānāṁ prabhedaḥ saṁkleśavyavadānapakṣasya ca prabhedasteṣāṁ cānupalabdhiḥ || ---- dharmaviniścayakauśalyam ? yadidaṁ sarvadharmāṇāmanabhilāpaḥ || ---- dharmapadaprabhedjñānam ? yadidaṁ sarvadharmāṇāṁ vyavasthānanistīraṇatā || ---- dharmapadanirhārakauśalyam ? yadidaṁ yathābhūtānāṁ dharmāṇāṁ nirdeśaḥ || ---- arthānarthasaṁbhedanirhārakauśalyajñānam ? yadidaṁ dharmaprakṛtyanutkṣepāprakṣepaḥ || ---- pūrvāntajñānam ? yadidaṁ hetujñānam || ---- aparāntajñānam ? yadidaṁ pratyayajñānam || ---- trimaṇḍalapariśuddhijñānam ? yadidaṁ atītānāgatapratyutpannānāṁ dharmāṇāmanupalabdhiḥ, amanasikāritā ca || ---- cittāvasthānam ? yadidaṁ cittānupalabdhiḥ ||---- kāyavyavasthānam ? yadidaṁ kāyagatānusmṛtiḥ || .... īryāpathalakṣaṇam ? yeyamāryadharmāsaṁbhrāntatā | ---- īryāpathasyāvikopanatā ? yadidaṁ pracchannakalyāṇatā || .... īryāpathasyāvikalpanatā ? yadidaṁ vigatapāpecchatā || ---- indriyaprāsādikatā ? yadidaṁ dharmagatamanasikāratā yuktabhāṇitā kālajñatā yathābhūtānāṁ dharmāṇāṁ bhūtaprakāśanatā ||

.... lokajñatā ? yadidaṁ atikramamasaṁprajānatā || ....muktatyāgitā ? yadidaṁ satāṁ vastūnāmagrahaṇatā, amātsaryatā ca || .... pratatapāṇitā ? yadidaṁ saṁvibhāvaśīlatā || .... agṛhītacittatā ? yadidaṁ śraddhānāvilatā || ....vyapatrāpitā ? yadidaṁ amukharatā || .... hriyāpaṇata || yadidaṁ anabhimukhatā || .... akuśalacittajugupsanatā ? yadidaṁ bāladharmabudhyanatā taiścāsamavadhānam || .... dhūtānavasṛjanatā ? yadidaṁ dṛḍhasamādānatā || .... cāritrasamavadhānatā ? yadidaṁ caryāpathakramasaṁjānanatā || .... prītisamudācāraḥ ? yadidaṁ kuśalānāṁ dharmāṇāmanuśaṁsācittatā || .... gurūṇāmāsanapratyutthānam ? yadidaṁ nihatamānatā, anālasyatā cā || .... mānasya nigrahaḥ ? yadidaṁ ātmano'nupalabdhiranālambanatā ca || .... cittasya saṁgrahaḥ ? yadidaṁ śukladharmāṇāmavipraṇāśajñānam |....cittotsāhanatā ? yadidaṁ vīryaphalāvipraṇāśajñānam || .... arthapratisaṁvijjñānam ? yadidaṁ yathābhūtasatyaprativedhajñānam || .... jñānānubodhaḥ ? yadidaṁ laukikalokottarāṇāṁ dharmāṇāmanubudhyanatā || .... ajñānavigamaḥ ? yadidaṁ yathābhūtānāṁ dharmāṇāmadhyāropavigamaḥ || .... cittapraveśajñānam ? yadidaṁ utpādavyayajñānam || .... āhāranirhārakauśalyajñānam ? yadidaṁ tīkṣṇaprajñatā || .... rutaravitajñānam ? yadidaṁ yathābhūtadharmaprakāśanatā || ....vyavasthānajñānam ? yadidaṁ yathābhūtasyāvatārajñānam || ....arthaviniścayaḥ ? yadidaṁ saṁskāraskandhocchedaḥ || ....arthānarthavivarjanatā ? yadidaṁ bhavasamatikramaḥ, pareṣāṁ ca bhavasamatikramaṇāvatāraṇatā ca || .... satpuruṣāśrayaḥ ? yadidaṁ buddhāvirahitatā || ....satpuruṣasamavadhānam ? yadidaṁ buddhabodhisattvapratyekabuddhaśrāvakasevanatā || .... asatpuruṣavarjanatā ? yadidaṁ upalambhikānāṁ kusīdānāṁ ca vivarjanatā || .... dhyānābhiratiḥ ? yadidaṁ kāmakaṇṭakavivarjanatā, dhyānānāmanutsarjanatā, prītyavijahatā ca || .... dhyāneṣvanadhyavasānam ? yadidaṁ traidhātukasamatikramaṇacchandaḥ satvaparipācanācchandaḥ uttariprajñāvabhāsacchandaśca || ....abhijñāvikurvaṇatā ? yadidaṁ pañcasvabhijñāsu sthitvā durvijñeyānāṁ buddhadharmāṇāṁ parebhyaḥ saṁprakāśanatā || .... nāmasaṁketaḥ ? yadidaṁ apariniṣpannānāṁ nāmnāmanubudhyanatā || .... prajñaptivyavahāraḥ ? yadidaṁ lokavyavahāraḥ || ....prajñaptisamuddhātaḥ ? yadidaṁ pravyāhārajñānam || ....saṁsāranivṛttiḥ ? yadidaṁ saṁsāradoṣapratyavekṣā || .... lābhānarthikatā ? yadidaṁ bhūtālpecchatā || .... lābhasatkārānādeyatā ? yadidaṁ anutkaṇṭhatā ca viagatapāpecchatā ca || .... avarṇairamaṅkubhāvatā ? yadidaṁ skandhadhātuparīkṣājñānam || .... bhūtānāṁ varṇānāmanadhivāsanatā ? yadidaṁ praticchannakalyāṇatā ca lābhasatkārasya cāntarāyabudhyanatā || .... satkāreṣūpekṣā ? yadidaṁ karmavipākabudhyanatā || .... asatkāreṣvamaṅkubhāvatā ? yadidaṁ yogasyānutsarjanatā || .... nindāyāmakupyanatā ? yadidaṁ laukikadharmapratyavekṣā || .... praśaṁsāyāmupekṣā ? yadidaṁ kalyāṇadharmaparyeṣṭiniṣkramaṇam || .... alābhe'līnatā ? yadidaṁ svayaṁkṛtānāṁ dharmāṇāṁ pratyavekṣaṇatā | .... gṛhībhiḥ sārdhamasaṁstavaḥ ? yadidaṁ āmiṣakiṁcidvivarjanatā ||

.... pravrajitaiḥ sārdhamasaṁstavaḥ ? yadidaṁ ayuktavivarjanatā ca yuktaparyeṣaṇatā ca || ....agocaravivarjanatā ? yadidaṁ pañcānāṁ nivaraṇānāṁ prahāṇam || .... gocarapracāraḥ ? yadidaṁ smṛtyupasthānānāṁ bhāvanā || ....ācārasaṁpad ? yadidaṁ parānurakṣā || ....ācāravivarjanatā ? yadidaṁ ātmanaḥ kalyāṇadharmānurakṣaṇatā || .... kulānāmadūṣaṇatā ? yadidaṁ jñātravivarjanatā || .... śāsanarakṣāḥ ? yadidaṁ dharmaparyeṣṭisamādānatā dharmānudharmapratipattiśca || .... alpabhāṣyatā ? yadidaṁ śamathapratilambhaḥ || .... mārdavatā ? yadidaṁ vipaśyanāpratilambhaḥ || ....prativacanakauśalyam ? yadidaṁ uttarapratyuttarajñānam || .... pratyarthikanigrahaḥ ? yadidaṁ yathābhūtānāṁ dharmāṇāṁ prakāśanatā vyavasthāpanatā ca, upālambhānigrahaśca || ....kālapratikramaḥ ? yadidaṁ kālajñatā || .... pṛthagjaneṣvaviśvāsaḥ ? yadidaṁ bāladharmadoṣadarśitā || ....duḥkhitānāmaparibhavaḥ ? yadidaṁ sarvasattveṣu samacittatā || .... duḥkhitānāṁ dhanānuprayacchanatā ? yadidaṁ lokāmiṣadānam || .... daridrāṇāmanavasādanam ? yadidaṁ pareṣāmantike kṛpābuddhitā || .... duḥśīlānāmanukampanā ? yadidaṁ pareṣāmāpatteruddharaṇatā ca śīlapratiṣṭhāpanatā ca || ....hitavastutā ? yadida pareṣāmupakārakaraṇatā || ....kṛpābuddhitā ? yadidaṁ sattvānāmanāgataduḥkhapaśyanatā || .... dharmānugrahaḥ ? yadidaṁ pareṣāṁ yathābhūtadharmāvataraṇatā || .... āmiṣaparityāgaḥ ? yadidaṁ skandhaparityāgaḥ, pareṣāṁ cāmiṣānugrahaḥ || .... asaṁnicayasthānam ? yadidaṁ āmiṣajugupsanatā ārakṣādoṣadarśanatā ca || .... śīlapraśaṁsā ? yadidaṁ śīlaphalānubodhaḥ || .... dauḥśīlyajugupsanatā ? yadidaṁ dauḥśīlyadoṣabuddhyanatā || .... śīlavatāmakampyasevanatā ? yadidaṁ śīlavatsu durlabhasaṁjñājñānam || ....sarvāstiparityāgitā ? yadidaṁ kalyāṇāśayatā || ....adhyāśayanimantraṇatā ? yadidaṁ pareṣāṁ sukhārthikatā || ....yathoktakāritā ? yadidaṁ kalyāṇāśayasaṁpat || .... abhīkṣṇaparyupāsanatā ? yadidaṁ kuśalagaveṣaṇaparipṛcchanatā || ....prītyanubhavanatā ? yadidaṁ adhigamajñānaṁ cāgamajñānaṁ ca | .... dṛṣṭāntajñānam ? yadidaṁ upamājñānamavavādajñānaṁ ca || .... pūrvayogakauśalyam ? yadidaṁ jātyanusmaraṇatā śrutabahulatā ca || ....kuśalamūlapūrvaṁgamatā ? yadidaṁ bodhau tīvracchandatā ca pareṣāṁ samutsāhanatā ca ||

.... upāyakauśalyam ? yadidaṁ pratideśanānumodanādhyeṣaṇā kuśalānāṁ ca pariṇāmanākauśalyam || ....nimittaprahāṇam ? yadidaṁ svapnopamānāṁ dharmāṇāṁ budhyanatā ca vastuvibhāvanatā ca | .... saṁjñāvivartaḥ ? yadidaṁ viparyāsotsargaḥ || .... vastulakṣaṇatā ? yadidaṁ alakṣaṇajñānam || .... sūtrāntābhinirhārakauśalyam ? yadidaṁ yathābhūtānāṁ dharmāṇāṁ kuśalākuśalānāṁ upamāvadānaiḥ saṁprakāśanatā || .... satyaviniścayaḥ ? yadidaṁ vijñānanirodho nāmarūpānutpattiśca || .... vimuktisākṣātkriyā ? yadidaṁ vajropamasamādheracalanatā aprakupyanatā ca || .... ekapravyāhāraḥ ? yadidaṁ tīrthyāyatanavijugupsanatā cānutpattikajñānatā ca || .... vaiśāradyapratilambhaḥ? yadidaṁ buddhadharmāvabudhyanatā || .... śīlādhiṣṭhānatā ? yadidaṁ kāyasaṁvaraḥ prātimokṣasaṁvaraśca || .... samāpattyavatāraḥ ? yadidaṁ traidhātukavairāgyatā || .... prajñāpratilābhaḥ ? yadidaṁ sāmarthyajñānaṁ cānupalabdhiśca || .... ekārāmatā ? yadidaṁ saṁgaṇikādoṣavivarjanatā ca śukladharmānutsṛjanatā || .... alpajñātrasaṁtuṣṭiḥ ? yadidaṁ itaretarasaṁtuṣṭiḥ || .... cittasyānāvilatā ? yadidaṁ nivaraṇānāṁ viṣkambhaṇatā || .... dṛṣṭikṛtānāṁ vivarjanatā ? yadidaṁ upalambhadṛṣṭivivarjanatā || .... dhāraṇīpratilambhaḥ ? yadidaṁ yathādṛṣṭānāṁ dharmāṇāṁ yathābhūtāsaṅgasaṁprakāśanatā || .... jñānāvatāraḥ ? yadidaṁ prakṛtipraveśaḥ || .... sthānam ? yadidaṁ śīlasthānam || ....avasthānam ? yadidaṁ cittāvasthānam || .... pratiṣṭhānam ? yadidaṁ śraddhāpratiṣṭhānam || .... pratipattiḥ ? yadidaṁ mārgapratipattiḥ || .... hetuḥ ? yadidaṁ avidyā hetuḥ saṁsārasya || .... yuktiḥ ? yadidaṁ vidyā yuktirmokṣasya || ....nayaḥ ? yadidaṁ tṛṣṇāprahāṇam || .... dvāram ? yadidaṁ doṣaprahāṇam ? .... mārgaḥ ? yadidaṁ anityaduḥkhaśūnyānātmajñānam || .... bhūmiḥ ? yadidaṁ daśāpraṇihitabhūmiḥ || ....jātivigamaḥ ? yadidaṁ jātyupacchedaḥ || .... jñānabhūmiḥ ? yadidaṁ asaṁmohaḥ || .... ajñānaprahāṇam ? yadidaṁ mohaprahāṇam || ....jñānapratiṣṭhānam ? yadidaṁ apratiṣṭhānam || .... yogācārabhūmiḥ ? yadidaṁ saptatriśatāṁ bodhipakṣikāṇāṁ dharmāṇāṁ bhāvanā || .... bodhisattvagocaraḥ ? yadidaṁ ṣaṭpāramitā || ....satpuruṣasaṁsevanā ? yadidaṁ buddhābhiniṣevitā || ....asatpuruṣavivarjanatā ? yadidaṁ tīrthikānāṁ upalambhadṛṣṭikānāṁ vivarjanatā || .... tathāgatairākhyātaḥ ? yadidaṁ buddhabaleṣu sthitvā prakṛtijñānena mokṣaḥ || .... buddhabhūmiḥ ? yadidaṁ sarveṣāṁ kuśalānāṁ dharmāṇāṁ pratilābhitā || .... paṇḍitairanumoditā ? yadidaṁ atītānāgatapratyutpannairbuddhaibhagavadbhiḥ śrāvakaiścānumoditāḥ || .... bālai pratikṣiptam ? yadidaṁ sarvabālairdurvijñeyam || .... śrāvakapratyekabuddhairduvijñeyam ? yadidaṁ buddhadharmācintyatā ||....abhūmistīrthikānām ? yadidaṁ mithyāmāno yoginām || .... bodhisattvaiḥ parigṛhītāḥ ? yadidaṁ durlabhatā ca mahābhaiṣajyatā ca || .... daśabalairanubaddham ? yadidaṁ kṛcchrayogena || .... devaiḥ pujanīyam ? yadidaṁ sarvasukhāhārakamupādāya || .... brahmaṇā vandanīyam ? yadidaṁ sarvamokṣāhārakayogena | .... nāgairnamasyanīyam ? yadidaṁ sarvavāsanāsamutyāgatāmupādāya || ....yakṣairanumodanīyam ? yadidaṁ sarvadurgatīnāṁ mārgacchedanatāmupādāya ||....kinnaraiḥ stavanīyam ? yadidaṁ sarvamokṣaprāmodyāharaṇatāmupādāya ? mahoragaiḥ praśaṁsanīyam ? yadidaṁ saṁsārocchedanatāmupādāya || .... bodhisattvairbhāvayitavyam ? yadidaṁ sarvajñānāhārikamupādāya || .... paṇḍitaiḥ paryavāptavyam ? yadidaṁ avaivartyabhūmyāhāritrakamupādāya || ....dhanamanuttaram ? yadidaṁ devamānuṣikāyāḥ prajāyāḥ saṁpatterāhātitrakaṁ copādāya mokṣāhāritrakamupādāya || .... dānaṁ nirāmiṣam ? yadidaṁ sarvakleśaccheditrakatāmupādāya || .... bhaiṣajyaṁ glānānām ? yadidaṁ rāgadveṣamohapraśamanatāmupādāya || .... kośo jñānasya ? yadidaṁ bhāvanāmupādāya || .... akṣayatā pratibhānasya ? yadidaṁ yathābhūtajñānadarśanatāmupādāya || .... vigamaḥ śokasya ? yadidaṁ nirarthakaḥ vyādhiduḥkhabudhyanāvataraṇatāmupādāya nairātmyaduḥkhaprajānanatāmupādāya || .... parijñā traidhātukasya ? yadidaṁ svapnamāyābudhyanatāmupādāya || .... nāvaḥ pāramitānām ? yadidaṁ adhyāaśayena parinirvātukāmānāmanityaduḥkhaśūnyatābhāvanatāmupādāya || .... nauroghamadhyagatānām? yadidaṁ nirvāṇasyāhārakatāmupādāya || .... kīrtiryaśaskāmānām ? yadidaṁ vipuladharmāhārakatāmupādāya || .... varṇo buddhānām? yadidaṁ anantaguṇabhaiṣajyadānapatimupādāya || .... yaśastathāgatānām ? yadidaṁ sarvaguṇasukhamokṣadānapatimupādāya || .... stavo daśabalānām ? yadidaṁ durlabhadharmaratnadānapatimupādāya || .... guṇā bodhisattvānām ? yadidaṁ dharmaśikṣitatāmupādāya || .... upekṣā kāruṇikānām ? yadidaṁ kṛtabuddhakṛtyakaraṇīyatāmupādāya || .... maitryā doṣapraśamanam ? yadidaṁ pratighapratipakṣatāmupādāya || ....śvāso mahāyānikānām ? yadidaṁ sarvabuddhadharmābhiprāyapāripūritrakamupādāya || .... pratipattiḥ siṁhanādanādinām ? yadidaṁ agradharmaśreṣṭhadharmāhāritrakamupādāya || .... mārgo buddhajñānasya ? yadidaṁ sarvakuśaladharmāhāritrakamupādāya ||

.... mudrā sarvadharmāṇām ? yadidaṁ pārādapāramavabudhyanatāmupādāya || .... asaṁhāryatā sarvajñānasya ? yadidaṁ sarvākuśaladharmaprahāṇāya ca saṁvartate sarvakuśaladharmāhāraṇatāyai ca sarvasattvamokṣāharaṇatāyai saṁvartate || .... udyānaṁ bodhisattvānām ? yadidaṁ sarvaprītiprāmodyātmasukhena sarvasattvasukhāharaṇatāmupādāya || .... vidrāpaṇaṁ mārasainyānām ? yadidaṁ sarvabalāhāritrakamupādāya sarvakleśaśamanaṁ copādāya || .... vidyā kṣemagāminām ? yadidaṁ sarvopadravakṣayāya saṁvartate || .... arthaḥ siddhānām ? yadidaṁ sarvadharmasaṁpattyāhāritrakamupādāya || .... paritrāṇamamitramadhyagatānām ? yadidaṁ sarvopalambhikānāṁ mithyādṛṣṭikānāṁ parājayatāyai saṁvartate || .... sahadharmeṇa tīrthikānāṁ nigrahaḥ ? yadidaṁ sahadharmeṇa tīrthikānāṁ nigrahamupādāya || ....satyākāro vaiśāradyānām ? yadidaṁ sarvadharmākoṭitapratyākoṭitakṣematāmupādāya || .... bhūtaparyeṣṭirbalānām ? yadidaṁ aviparītayogena || .... pūrvanimittamaṣṭādaśānāmāveṇikānāṁ buddhadharmāṇām ? yadidaṁ sarvaśukladharmāharaṇatāmupādāya || .... alaṁkāraḥ ? yadidaṁ dvātriṁśatāṁ mahāpuruṣalakṣaṇānāmāhārakamupādāya || .... ratirmokṣakāmānām ? yadidaṁ ādimadhyaparyavasānakalyāṇatāmupādāya || .... prītirjyeṣṭhaputrāṇām ? yadidaṁ paitṛkaṁ dhanaṁ buddhadhanānubhāvāhārakamupādāya || .... pāripūrirbuddhajñānasya ? yadidaṁ sarvaśukladharmānurakṣaṇatāmupādāya sarvaśukladharmānanyapoṣaṇāharaṇatāmupādāya || ....abhūmiḥ sarvaśrāvakapratyekabuddhānām ? yadidaṁ udārāprameyabuddhadharmāhārakamupādāya || .... saṁviśuddhiścittasya ? yadidaṁ sarvamalaprahāṇāya saṁvartate || .... pariśuddhiḥ kāyasya ? yadidaṁ sarvaglānipraśamanatāmupādāya || .... pariniṣpattiḥ vimokṣamukhānām ? yadidaṁ anityaduḥkhaśūnyānātmaśāntapratyavekṣaṇatāmupādāya || .... asaṁkliṣṭatā rāgeṇa ? yadidaṁ amṛtapadāhārikamupādāya || .... vigamo doṣasya ? yadidaṁ mahāmaitryāhārikamupādāya || .... abhūmirmohasya ? yadidaṁ bhūtadharmālokāhārakamupādāya || .... āgamaḥ saṁjñānasya ? yadidaṁ sarvalaukikalokottarakāyajñānasyotpādamupādāya || .... utpādo vidyāyāḥ ? yadidaṁ sarvayoniśomanasikāraharaṇatāmupādāya || .... prahāṇamavidyāyāḥ ? yadidaṁ sarvayoniśomanasikāravigamāya saṁvartate || .... tṛptirvimuktisārāṇām ? yadidaṁ āryamāhātmyāharaṇatāmupādāya || .... tuṣṭiḥ samādhisārāṇām ? yadidaṁ sarvasukhacittaikāgrāharaṇatāmupādāya || .... cakṣurdraṣṭukāmānām ? yadidaṁ ahaṁpaśyitāmupādāya || .... abhijñā vikurvitukāmānām ? yadidaṁ anāvaraṇatāmupādāya kāmanīyadharmatāṁ copādāya || .... ṛddhirabhibhavitukāmānām ? yadidaṁ sarvadharmavikalpitajñānānāvaraṇatāmupādāya || .... dhāraṇī śrutārthikānām ? yadidaṁ sarvadharmanirvāṇasamatāmupādāya || .... smṛterasaṁpramoṣaḥ ? yadidaṁ nirvāṇālambanaprakṛtivyupaśamatāmupādāya || .... adhiṣṭhānaṁ buddhānām ? yadidaṁ anantāharaṇatāmupādāya || .... upāyakauśalyaṁ nāthānām ? yadidaṁ sarvasukhakṣemagamanatāmupādāya || .... sūkṣmama ? yadidaṁ nirvāṇālambanavyupaśamatāmupādāya || .... durvijñeyam ? yadidaṁ duḥkhapratijñānatāmupādāya || .... durājānatānabhiyuktaiḥ ? yadidaṁ apratilabdhapūrvatāmupādāya || .... vivarto'kṣarāṇām ? yadidaṁ sarvavākyakathānupalabdhitāmupādāya || .... durvijñeyo ghoṣeṇa ? yadidaṁ sarvadharmācintyatāmupādāya || .... ajñātaṁ vijñaiḥ ? yadidaṁ ratnamahārthikatāmupādāya || .... jñānaṁ surataiḥ ? yadidaṁ satkārājānatāmupādāya || .... vibuddhamalpecchaiḥ ? yadidaṁ satkārājānatāmupādāya || .... udgṛhītamāravdhavīyaiḥ ? yadidaṁ anikṣiptadhuratāmupādāya || .... dhāritaṁ smṛtimadbhiḥ ? yadidaṁ kṛtāvipraṇāśatāmupādāya || .... kṣayo duḥkhasya ? yadidaṁ rāgadveṣamohasaṁvartanatāmupādāya || .... anutpādaḥ sarvadharmāṇām ? yadidaṁ sarvavijñānanirodhatāmupādāya || .... ekanayanirdeśaḥ || yadidaṁ sarvabhavagaticyutyupapattyāyatanānāṁ sarvadharmāḥ svapnopamā iti sarvadharmānutpādyatāmupādāya ? ayameṣāṁ trayāṇāṁ padaśatānāṁ nirdeśo draṣṭavyaḥ | ayaṁ sa ucyate kumāra sarvadharmasvabhāvasamatāvipañcito nāma samādhiḥ ||

iti śrīsamādhirāje ekonacatvāriṁśatitamaḥ parivartaḥ || 39 ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4745

Links:
[1] http://dsbc.uwest.edu/node/4785