The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
|| Daśabhūmikasūtram ||
1 pramuditā nāma prathamā bhūmiḥ |
evaṁ mayā śrutam | ekasmin samaye bhagavān paranirmitavaśavartiṣu devabhuvaneṣu viharati sma acirābhisaṁbuddho dvitīye saptāhe vaśavartino devarājasya vimāne maṇiratnagarbhe prabhāsvare prāsāde mahatā bodhisattvagaṇena sārdhaṁ sarvairavaivartikairekajātipratibaddhaiḥ | yaduta anuttarāyāṁ samyaksaṁbodhāvanyonyalokadhātusaṁnipatitaiḥ | sarvaiḥ sarvabodhisattvajñānaviṣayagocarapratilabdhavihāribhiḥ sarvatathāgatajñānaviṣayapraveśāvatārāpratiprasrabdhagocaraiḥ sarvajagatparipācanavinayayathākālakṣaṇādhiṣṭhānasarvakriyāsaṁdarśanakuśalaiḥ sarvabodhisattvapraṇidhānābhinirhārāpratiprasrabdhagocaraiḥ kalpārthakṣetracaryāsaṁvāsibhiḥ sarvabodhisattvapuṇyajñānarddhisaṁbhārasuparipūrṇākṣayasarvajagadupajīvyatāpratipannaiḥ sarvabodhisattvaprajñopāyaparamapāramitāprāptaiḥ saṁsāranirvāṇamukhasaṁdarśanakuśalaiḥ bodhisattvacaryopādānāvyavacchinnaiḥ sarvabodhisattvadhyānavimokṣasamādhisamāpatyabhijñājñānavikrīḍitābhijñāsarvakriyāsaṁdarśanakuśalaiḥ sarvabodhisattvarddhibalavaśitāprāptānabhisaṁskāracittakṣaṇasarvatathāgataparṣanmaṇḍalopasaṁkramaṇa
-pūrvaṁgamakathāpuruṣaiḥ sarvatathāgatadharmacakrasaṁdhāraṇavipulabuddhapūjopasthānābhyutthitaiḥ sarvabodhisattvakarmasamādānasamatāprayogasarvalokadhātukāyapratibhāsaprāptaiḥ sarvadharmadhātvasaṅgasvararutaghoṣānuravitasarvatryadhvāsaṅgacittajñānaviṣayaspharaṇaiḥ sarvabodhisattvaguṇapratipattisuparipūrṇānabhilāpyakalpādhiṣṭhānasaṁprakāśanāparikṣīṇaguṇavarṇanirdeśakaiḥ | yadidamvajragarbheṇa ca bodhisattvena mahāsattvena | ratnagarbheṇa ca | padmagarbheṇa ca | śrīgarbheṇa ca | padmaśrīgarbheṇa ca | ādityagarbheṇa ca | sūryagarbheṇa ca | kṣitigarbheṇa ca | śaśivimalagarbheṇa ca | sarvavyūhālaṁkārapratibhāsasaṁdarśanagarbheṇa ca | jñānavairocanagarbheṇa ca | ruciraśrīgarbheṇa ca | candanaśrīgarbheṇa ca | puṣpaśrīgarbheṇa ca | kusumaśrīgarbheṇa ca | utpalaśrīgarbheṇa ca | devaśrīgarbheṇa ca | puṇyaśrīgarbheṇa ca | anāvaraṇajñānaviśuddhigarbheṇa ca | guṇaśrīgarbheṇa ca | nārāyaṇaśrīgarbheṇa ca | amalagarbheṇa ca | vimalagarbheṇa ca | vicitrapratibhānālaṁkāragarbheṇa ca | mahāraśmijālāvabhāsagarbheṇa ca | vimalaprabhāsaśrītejorājagarbheṇa ca | sarvalakṣaṇapratimaṇḍitaviśuddhiśrīgarbheṇa ca | vajrārciḥśrīvatsālaṁkāragarbheṇa ca | jyotirjvalanārciḥśrīgarbheṇa ca | nakṣatrarājaprabhāvabhāsagarbheṇa ca | gaganakośānāvaraṇajñānagarbheṇa ca | anāvaraṇasvaramaṇḍalamadhuranirghoṣagarbheṇa ca | dhāraṇīmukhasarvajagatpraṇidhisaṁdhāraṇagarbheṇa ca | sāgaravyūhagarbheṇa ca | meruśrīgarbheṇa ca | sarvaguṇaviśuddhigarbheṇa ca | tathāgataśrīgarbheṇa ca | buddhaśrīgarbheṇa ca | vimukticandreṇa ca bodhisattvena mahāsattvena | evaṁpramukhairaparimāṇāprameyāsaṁkhyeyācintyātulyāmāpyānantāparyantāsīmāprāptānabhilāpyāna-bhilāpyairbodhisattvairmahāsattvaiḥ sārdhaṁ nānābuddhakṣetrasaṁnipatitairvajragarbhabodhisattvapūrvaṁgamaiḥ ||
atha khalu vajragarbho bodhisattvayāṁ velāyāṁ buddhānubhāvena mahāyānaprabhāsaṁ nāma bodhisattvasamādhiṁ samāpadyate sma | samanantarasamāpannaśca vajragarbho bodhisattva imaṁ mahāyānaprabhāsaṁ nāma bodhisattvasamādhim,atha tāvadeva daśasu dikṣu daśabuddhakṣetrakoṭiparamāṇurajaḥsamānāṁ lokadhātūnāmapareṇa daśabuddhakṣetrakoṭiparamāṇurajaḥsamāstathāgatā mukhānyupardaṣayāmāsuṁ yadidaṁ vajragarbhasamanāmakā eva | te cainaṁ buddhā bhagavanta evamūcuḥ-sādhu sādhu bho jinaputra, yastvamimaṁ mahāyānaprabhāsaṁ bodhisattvasamādhiṁ samāpadyase | api tu khalu punastvaṁ kulaputra, amī daśasu dikṣu daśabuddhakṣetrakoṭiparamāṇurajaḥsamānāṁ lokadhātūnāmapareṇa daśabuddhakṣetrakoṭiparamāṇurajaḥsamāstathāgatā adhitiṣṭhanti sarve vajragarbhasamanāmānaḥ asyaiva bhagavato vairocanasya pūrvapraṇidhānādhiṣṭhānena tava ca puṇyajñānaviśeṣeṇa sarvabodhisattvānāṁ ca acintyabuddhadharmālokaprabhāvanājñānabhūmyavatāraṇāya |
sarvakuśalamūlasaṁgrahaṇāya | sarvabuddhadharmanirdeśāya | asaṁbhinnajñānavyavadānāya | sarvalokadharmānupalepāya | lokottarakuśalamūlapariśodhanāya | acintyajñānaviṣayādhigamāya | yāvatsarvajñānaviṣayādhigamāya | yadidaṁ daśānāṁ bodhisattvabhūmīnāmārambhapratilambhāya | yathāvadbodhisattvabhūmivyavasthānanirdeśāya | sarvabuddhadharmādhyālambanāya | anāsravadharmapravibhāgavibhāvanāya | suvicitavicayamahāprajñālokakauśalyāya |
sunistīritakauśalyajñānamukhāvatāraṇāya | yathārhasthānāntaraprabhāvanāmandapratibhānālokāya | mahāpratisaṁvidbhūministīraṇāya | bodhicittasmṛtyasaṁpramoṣāya | sarvasattvadhātuparipācanāya | sarvatrānugataviniścayakauśalyapratilambhāya | api tu khalu punaḥ kulaputra pratibhātu te'yaṁ dharmālokamukhaprabhedakauśalyadharmaparyāyo buddhānubhāvena tathāgatajñānālokādhiṣṭhānena svakuśalamūlapariśodhanāya dharmadhātusuparyavadāpanāya sattvadhātvanugrahāya dharmakāyajñānaśārīrāya sarvabuddhābhiṣekasaṁpratīcchanāya sarvalokābhyudgatātmabhāvasaṁdarśanāya sarvalokagatisamatikramāya lokottadharmagatipariśodhanāya sarvajñajñānaparipūraṇāya ||
atha khalu te buddhā bhagavanto vajragarbhasya bodhisattvasya anabhibhūtātmabhāvatāṁ copasaṁharanti sma | asaṅgapratibhānanirdeśatāṁ ca suviśobhitajñānavibhaktipraveśatāṁ ca smṛtyasaṁprabhoṣādhiṣṭhānatāṁ ca suviniścitamatikauśalyatāṁ ca sarvatrānugatabuddhyanutsargatāṁ ca samyaksaṁbuddhabalānavamṛdyatāṁ ca tathāgatavaiśāradyānavalīnatāṁ ca sarvajñajñānapratisaṁvidvibhāgadharmanayanistīraṇatāṁ ca sarvatathāgatasuvibhaktakāyavākcittālaṁkārābhinirhāratāṁ copasaṁharanti sma | tatkasmāddhetoḥ? yathāpi nāma asyaiva samādherdharmatāpratilambhena pūrvaṁ praṇidhānābhirhāreṇa ca supariśodhitādhyāśayatayā ca svavadātajñānamaṇḍalatayā ca susaṁbhṛtasaṁbhāratayā ca sukṛtaparikarmatayā ca apramāṇasmṛtibhājanatayā ca prabhāsvarādhimuktiviśodhanatayā ca supratividvadhāraṇīmukhāsaṁbhedanatayā ca dharmadhātujñānamudrāsumudritatayā ca ||
atha khalu te buddhā bhagavantastatrasthā eva ṛddhyanubhāvena dakṣiṇān pāṇīn prasārya vajragarbhasya bodhisattvasya śīrṣaṁ saṁpramārjayanti sma | samanantaraspṛṣṭaśca vajragarbho bodhisattvastairbuddhairbhagavadbhiḥ, atha tāvadeva samādhestasmād vyutthāya tān bodhisattvānāmantrayate sma - suviniścitamidaṁ bhavanto jinaputrā bodhisattvapraṇidhānamasaṁbhinnamanavalokyaṁ dharmadhātuvipulaṁ ākāśadhātuparyavasānamaparāntakoṭiniṣṭhaṁ sarvasattvadhātuparitrāṇam | yatra hi nāma bhavanto jinaputrā bodhisattvā atītānāmapi buddhānāṁ bhagavatāṁ jñānabhūmimavataranti, anāgatānāmapi buddhānāṁ bhagavatāṁ jñānabhūmimavataranti pratyutpannānāmapi buddhānāṁ bhagavatāṁ jñānabhūmimavataranti, tatra bhavanto jinaputrā daśa bodhisattvabhūmayo buddhānāṁ bhagavatāṁ jñānabhūmimavataranti, tatra bhavanto jinaputrāśca daśa bodhisattvabhūmayo'tītānāgatapratyutpannairbuddhairbhagadbhirbhāṣitāśca bhāṣiṣyante ca bhāṣyante ca, yāḥ saṁdhāya ahaṁ evaṁ vadāmi | katamā daśa ? yaduta pramuditā ca nāma bodhisattvabhūmiḥ | vimalā ca nāma | prabhākarī ca nāma | arciṣmatī ca nāma | sudurjayā ca nāma | abhimukhī ca nāma | dūraṁgamā ca nāma | acalā ca nāma | sādhumatī ca nāma | dharmameghā ca nāma bodhisattvabhūmiḥ | imā bhavanto jinaputrā daśa bodhisattvānāṁ bodhisattvabhūmayaḥ, yā atītānāgatapratyutpannaīrbuddhairbhagavadbhirbhāṣitāśca bhāṣiṣyante ca bhāṣyante ca | nāhaṁ bhavanto jinaputrāstaṁ buddhakṣetraprasaraṁ samanupaśyāmi, yatra tathāgatā imā daśa bodhisattvabhūmīrna prakāśayanti | tatkasya hetoḥ ? sāmutkarṣiko'yaṁ bhavanto jinaputrā bodhisattvānāṁ mahāsattvānāṁ bodhi(sattva)mārgapariśodhanadharmamukhāloko yadidaṁ daśabhūmiprabhedavyavasthānam | acintyamidaṁ bhavanto jinaputrāḥ sthānaṁ yadidaṁ bhūmijñānamiti ||
atha khalu vajragarbho bodhisattva āsāṁ daśānāṁ bodhisattvabhūmīnāṁ nāmadheyamātraṁ parikīrtya tūṣṇīṁ babhūva, na bhūyaḥ prabhedaśo nirdiśati sma | atha khalu sā sarvāvatī bodhisattvaparṣat paritṛṣitā babhūva āsāṁ daśānāṁ bodhisattvabhūmīnāṁ nāmadheyamātraśravaṇena bhūmivibhāgānudīraṇena ca | tasyā etadabhavat-ko nu khalvatra hetuḥ kaśca pratyayaḥ, yadvajragarbho bodhisattva āsāṁ bodhisattvabhūmīnāṁ nāmadheyamātraṁ parikīrtya tūṣṇīṁbhāvena atināmayati, na bhūyaḥ prabhedaśo nirdiśatīti ?
tena khalu punaḥ samayena tasminneva bodhisattvaparṣatsaṁnipāte vimukticandro nāma bodhisattvastasyā bodhisattvaparṣadaścittāśayavicāramājñāya vajragarbhaṁ bodhisattvaṁ gāthābhigītena parigṛcchati sma -
kimarthaṁ śuddhasaṁkalpasmṛtijñānaguṇānvita |
samudīryottamā bhūmīrna prakāśayase vibho || 1 ||
viniścitā ime sarve bodhisattvā mahāyaśaḥ |
kasmādudīrya bhūmīśca(stvaṁ) pravibhāgaṁ na bhāṣase || 2 ||
śrotukāmā ime sarve jinaputrā viśāradāḥ |
vibhajyārthagatiṁ samyaragbhūmīnāṁ samudāhara || 3 ||
parṣadvi viprasanneyaṁ kausīdyāpagatā śubhā |
śuddhā pratiṣṭhitā sāre guṇajñānasamanvitā || 4 ||
nirīkṣamāṇā anyonyaṁ sthitāḥ sarve sagauravāḥ |
kṣaudraṁ hyaneḍakaṁ yadvatkāṅkṣanti tvamṛtopamam || 5 ||
tasya śrutvā mahāprajño vajragarbho viśāradaḥ |
parṣatsaṁtoṣaṇārthaṁ hi bhāṣate sma jinātmajaḥ || 6 ||
duṣkaraṁ paramametadadbhutaṁ
bodhisattvacaritapradarśanam |
bhūmikāraṇavibhāga uttamo
buddhabhāvasamudāgamo yataḥ || 7 ||
sūkṣma durdṛśa vikalpavarjita-
ścittabhūmivigato durāsadaḥ |
gocaro hi viduṣāmanāsravo
yatra muhyati jagacchave sati || 8 ||
vajropamaṁ hṛdayaṁ sthāpayitvā
buddhajñānaṁ paramaṁ cādhimucya |
anātmānaṁ cittabhūmiṁ viditvā
śakyaṁ śrotuṁ jñānametatsusūkṣmam || 9 ||
antarīkṣa iva raṅgacitraṇā
mārutaḥ khagapathāśrito yathā |
jñānamevamiha bhāgaśaḥ kṛtaṁ
durdṛśaṁ bhagavatāmanāsravam || 10 ||
tasya me bhavati buddhirīdṛśī
durlabho jagati yo'sya vedakaḥ |
śraddhadhīta ca ya etaduttamaṁ
na prakāśayitumutsahe yataḥ || 11 ||
evamukte vimukticandro bodhisattvo vajragarbhaṁ bodhisattvametadavocat - supariśuddho batāyaṁ bho jinaputra parṣatsaṁnipātaḥ supariśodhitādhyāśayānāṁ bodhisattvānāṁ supariśodhitasaṁkalpānāṁ sucaritacaraṇānāṁ suparyupāsitabahubuddhakoṭiśatasahasrāṇāṁ susaṁbhṛtasaṁbhārāṇāmaparimitaguṇajñānasamanvāga-
tānāmapagatavimatisaṁdehānāmanaṅgaṇānāṁ supratiṣṭhitādhyāśayādhimuktīnāmaparapratyayānāmeṣu buddhadharmeṣu | tatsādhu bho jinaputra, prabhāṣasva | pratyakṣavihāriṇo hyate bodhisattvā atra sthāne ||
vajragarbha āha - kiṁcāpi bho jinaputra ayaṁ bodhisattvaparṣatsaṁnipātaḥ supariśuddhaḥ | peyālaṁ | atha ca punarye'nye imānyevaṁrūpāṇyacintyāni sthānāni śṛṇuyuḥ, śrutvā ca vimatisaṁdehamutpādayeyuḥ, teṣāṁ tatsyāddīrgharātramanarthāya ahitāya duḥkhāya | iyaṁ me kāruṇyacittatā, yena tūṣṇīṁbhāvamevābhirocayāmi ||
atha khalu vimukticandro bodhisattvaḥ punareva vajragarbhaṁ bodhisattvametamevārthamadhyeṣate sma - tatsādhu bho jinaputra, prabhāṣasva | tathāgatasyaivānubhāvena imānyevaṁrūpāṇyacintyāni sthānāni svārakṣitāni śraddheyāni bhaviṣyanti | taskasya hetoḥ? tathā hi bho jinaputra asmin bhūminirdeśe bhāṣyamāṇe dharmatāpratilambha eṣa yatsarvabuddhasamanvāhāro bhavati | sarve bodhisattvāśca asyā eva jñānabhūmerārakṣārthamautsukyamāpadyante | tatkasya hetoḥ? eṣā hyādicaryā | eṣa samudāgamo buddhadharmāṇām | tadyathāpi nāma bho jinaputra sarvalipyakṣarasaṁkhyānirdeśo mātṛkāpūrvaṁgamo mātṛkāparyavasānaḥ nāsti sa lipyakṣarasaṁkhyānirdeśo yo vinā mātṛkānirdeśam, evameva bho jinaputra sarve buddhadharmā bhūmipūrvaṁgamāśca caryāpariniṣpattito bhūmiparyavasānāḥ svayaṁbhūjñānādhigamatayā | tasmāttarhi bho jinaputra, prabhāṣasva | tathāgatā eva arhantaḥ samyaksaṁbuddhā ārakṣāmadhiṣṭhāsyanti ||
atha khalu te sarve bodhisattvā ekasvarasaṁgītena tasyāṁ velāyāṁ vajragarbhaṁ bodhisattvaṁ gāthābhigītenaiva tamarthamadhyeṣante sma -
pravaravaravimalabuddhe svabhidhānānantaghaṭitapratibha |
pravyāhara madhuravarāṁ vācaṁ paramārthasaṁyuktām || 12 ||
smṛtidhṛtiviśuddhabuddhe daśabalabalalābhamāśayaviśuddhim |
pratisaṁviddaśavicayaṁ bhāṣasva daśottamā bhūmīḥ || 13 ||
śamaniyamanibhṛtasumanāḥ prahīṇamadamānadṛṣṭisaṁkleśā |
niṣkāṅkṣā parṣadiyaṁ prārthayate bhāṣitāni tava || 14 ||
tṛṣita iva śītamudakaṁ bubhukṣito'nnaṁ subheṣajamivārtaḥ |
kṣaudramiva sa madhukaragaṇastava vācamudīkṣate parṣat || 15 ||
tatsādhu vimalabuddhe bhūmiviśeṣān vadasva virajaskān |
daśabalayuktāsaṅgāṁ sugatagatimudīrayannikhilām || 16 ||
atha khalu tasyāṁ velāyāṁ bhagavataḥ śākyamunerūrṇākośād bodhisattvabalāloko nāma raśmirniścacāra asaṁkhyeyāsaṁkhyeyaraśmiparivārā | sā sarvāsu daśasu dikṣu sarvalokadhātuprasarānavabhāsya sarvāpāyaduḥkhāni pratiprasrabhya sarvamārabhavanāni dhyāmīkṛtya aparimitāni buddhaparṣanmaṇḍalānyavabhāsya acintyaṁ buddhaviṣayākāraprabhāvaṁ nidarśya sarvāsu daśasu dikṣu sarvalokadhātuprasareṣu sarvatathāgataparṣanmaṇḍaleṣu dharmadeśanādhiṣṭhānādhiṣṭhitān bodhisattvānavabhāsya acintyaṁ buddhavikurvaṇaṁ saṁdarśya uparyantarīkṣe mahāraśmighanābhrajālakūṭāgāraṁ kṛtvā tasthau | teṣāmapi buddhānāṁ bhagavatāmūrṇākośebhya evameva bodhisattvabalālokā nāma raśmayo niśceruḥ | niścarya asaṁkhyeyāsaṁkhyeyaraśmiparivārāstāḥ sarvāsu....pe...buddhavikurvaṇamādarśya idaṁ bhagavataḥ śākyamuneḥ parṣanmaṇḍalaṁ vajragarbhasya bodhisattvasyātmabhāvamavabhāsya uparyantarīkṣe evameva mahāraśmighanābhrajālakūṭāgāraṁ kṛtvā tasthuḥ | iti hi ābhiśca bhagavataḥ śākyamunerūrṇākośaprasṛtābhī raśmibhiste lokadhātavastāni ca buddhaparṣanmaṇḍalāni teṣāṁ ca bodhisattvānāṁ kāyā āsanāni ca sphuṭānyavabhāsitāni saṁdṛśyante sma | teṣāṁ ca aparimāṇeṣu lokadhātuṣu buddhānāṁ bhagavatāmūrṇākośaprasṛtābhī raśmibhirayaṁ trisāhasramahāsāhasralokadhāturidaṁ ca bhagavataḥ śākyamuneḥ parṣanmaṇḍalaṁ vajragarbhasya ca bodhisattvasya kāya āsanaṁ sphuṭamavabhāsitaṁ saṁdṛśyante sma | atha khalu tato mahāraśmighanābhrajālakūṭāgārādvuddhānubhāvena ayamevaṁrūpaḥ śabdo niścarati sma -
asamasamākāśamairdaśabalavṛṣabhairanantamukhyaguṇaiḥ |
śākyakulajasya dharmairdevamanuṣyottamaiḥ kṛtamadhiṣṭhānam || 17 ||
anubhāvātsugatānāṁ kośaṁ vivṛṇuṣva dharmarājānām |
caryāvarāmudārāṁ prabhedaśo jñānabhūmiṁ ca || 18 ||
adhiṣṭhitāste sugatairdhāritā bodhisattvaiśca |
yeṣāṁ śrotrapathāgataḥ śreṣṭho yo dharmaparyāyaḥ || 19 ||
daśa bhūmīrvirajasaḥ pūrayitvānupūrveṇa |
balāni daśa ca prāpya jinatāmarpayiṣyanti || 20 ||
sāgarajale nimagnāḥ kalpoddāheṣu prakṣiptāḥ |
bhavyāste dharmaparyāyamimaṁ śrotumasaṁdigdhāḥ || 21 ||
ye tu vimatisaktāḥ saṁśayaiścābhyupetāḥ |
sarvaśo na hi teṣāṁ prāpsyate śrotrametat || 22 ||
bhūmijñānapathaṁ śreṣṭhaṁ praveśasthānasaṁkramam |
anupūrveṇa bhāṣasva caryāviṣayameva ca || 23 ||
atha khalu vajragarbho bodhisattvo daśa diśo vyavalokya bhūyasyā mātrayā tasyāḥ parṣadaḥ saṁprasādarnārthaṁ tasyāṁ velāyāmimā gāthā abhāṣata -
sūkṣmaṁ durājñeyapadaṁ maharṣiṇā-
makalpakalpāpagataṁ suduḥspṛśam |
anāvilaṁ paṇḍitavijñaveditaṁ
svabhāvaśāntaṁ hyanirodhasaṁbhavam || 24 ||
svabhāvaśūnyaṁ praśamādvayakṣayaṁ
gatyā vimuktaṁ samatāptinirvṛtam |
anantamadhyaṁ vacasānudīritaṁ
triyaghvavimuktaṁ nabhasā samānakam || 25 ||
śāntaṁ praśāntaṁ sugatapraveditaṁ
sarvairudāhārapadaiḥ sudurvacam |
bhūmiśca caryāpi ca tasya tādṛśī
vaktuṁ suduḥkhaḥ kuta eva śrotum || 26 ||
taccintayā cittapathaiśca varjitaṁ
jñānābhinirhāramunīndraveditam |
na skandhadhātvāyatanaprabhāvitaṁ
na cittagamyaṁ na manovicintitam || 27 ||
yathāntarīkṣe śakuneḥ padaṁ budhai-
rvaktuṁ na śakyaṁ na ca darśanopagam |
tathaiva sarvā jinaputra bhūmayo
vaktuṁ na śakyāḥ kuta eva śrotum || 28 ||
pradeśamātraṁ tu tato'bhidhāsye
maitrīkṛpābhyāṁ praṇidhānataśca |
yathānupūrvaṁ na ca cittagocaraṁ
zñānena tāḥ pūrayatāṁ yathāśayam || 29 ||
etādṛśo gocara durdṛśo'sya
vaktuṁ na śakyaḥ sa hi svāśayasthaḥ |
kiṁ tu pravakṣyāmi jinānubhāvataḥ
śṛṇvantu sarve sahitāḥ sagauravāḥ || 30 ||
jñānapraveśaḥ sa hi tādṛśo'sya
vaktuṁ na kalpairapi śakyate yat |
samāsatastacchṛṇuta bravīmyahaṁ
dharmārthatattvaṁ nikhilaṁ yathāsthitam || 31 ||
sagauravāḥ santa(ḥ) sajjā bhavanto
vakṣyāmyahaṁ sādhu jinānubhāvataḥ |
udīrayiṣye varadharmaghoṣaṁ
dṛṣṭāntayuktaṁ sahitaṁ samākṣaram || 32 ||
suduṣkaraṁ tadvacasāpi vaktuṁ
yaścāprameyaḥ sugatānubhāvaḥ |
mayi praviṣṭaḥ sa ca raśmimūrti-
ryasyānubhāvena mamāsti śaktiḥ || 33 ||
tatra bhavanto jinaputrāḥ sūpacitakuśalamūlānāṁ sucaritacaraṇānāṁ susaṁbhṛtasaṁbhārāṇāṁ suparyupāsitabuddhotpādānāṁ suparipiṇḍitaśukladharmāṇāṁ suparigṛhītakalyāṇamitrāṇāṁ suviśuddhāśayānāṁ vipulāghyāśayopagatānāṁ udārādhimuktisamanvāgatānāṁ kṛpākaruṇābhimukhānāṁ (bodhi)sattvānāṁ bodhāya cittamutpādyate | buddhajñānābhilāṣāya daśabalabalādhigamāya mahāvaiśāradyādhigamāya samatābuddhadharmapratilambhāya sarvajagatparitrāṇāya mahākṛpākaruṇāviśodhanāya daśadigaśeṣajñānādhigamāya sarvabuddhakṣetrāsaṅgapariśodhanāya tryadhvaikakṣaṇavibodhāya mahādharmacakrapravartanavaiśāradyāya ca taccittamutpadyate bodhisattvānāṁ mahākaruṇāpūrvaṁgamaṁ prajñājñānādhipateyamupāyakauśalyaparigṛhītamāśayādhyāśayopastabdhaṁ tathāgatabalāprameyaṁ sattvabalabuddhibalasuvicitavicayamasaṁbhinnajñānābhimukhaṁ svayaṁbhūjñānānukūlaṁ sarvabuddhadharmaprajñājñānāvavādasaṁpratyeṣakaṁ dharmadhātuparamamākāśadhātusthitakamaparāntakoṭiniṣṭham | yena cittotpādena sahotpannena bodhisattvo'tikrānto bhavati, pṛthagjñānabhūmīmavakrānto bhavati, bodhisattvaniyāmaṁ jāto bhavati, tathāgatakule'navadyo bhavati, sarvajātivādena vyāvṛtto bhavati, sarvalokagatibhyo'vakrānto bhavati, lokottarāṁ gatiṁ sthito bhavati, bodhisattvadharmatāyāṁ suvyavasthito bhavati, bodhisattvāvasthānena samatānugato bhavati, tryaghvatathāgatavaṁśaniyato bhavati saṁbodhiparāyaṇaḥ | evaṁrūpadharmavyavasthito bhavanto jinaputrā bodhisattvaḥ pramuditāyāṁ bodhisattvabhūmau vyavasthito bhavatyacalanayogena ||
atra bhavanto jinaputrāḥ pramuditāyāṁ bodhisattvabhūmau sthito bodhisattvaḥ prāmodyabahulo bhavati prasādabahulaḥ prītibahula utplāvanābahula udagrībahula utsībahula utsāhabahulo'saṁrambhabahulo'vihiṁsābahulo'krodhabahulo bhavati | iti hi bhavanto jinaputrāḥ pramuditāyāṁ bodhisattvabhūmau sthito bodhisattvan pramudito bhavati, buddhān bhagavato'nusmaran buddhadharmān bodhisattvān bodhisattvacaryāḥ pāramitāviśuddhiṁ bodhisattvabhūmiviśeṣān bodhisattvāsaṁhāryatāṁ tathāgatāvavādānuśāsanīṁ sattvārthasaṁprāpaṇam | pramudito bhavati sarvatathāgatajñānapraveśaprayogamanusmaran | bhūyaḥ prāmodyavān bhavati - vyāvṛtto'smi sarvajagadviṣayāt, avatīrṇo'smi buddhabhūmisamīpam, dūrībhūto'smi bālapṛthagjanabhūmeḥ, āsanno'smi jñānabhūmeḥ, vyavacchinno'smi sarvāpāyadurgativinipātāt, pratiśaraṇabhūto'smi sarvasattvānām, āsannadarśano'smi sarvatathāgatānām, saṁbhūto'smi sarvabuddhaviṣaye, sarvabodhisattvasamatāmupagato'smi | vigatāni me sarvabhayatrāsacchambhitatvānīti prāmodyamutpādayati | tatkasya hetoḥ ? tathā hi bhavanto jinaputrā bodhisattvasya asyāḥ pramuditāyā bodhisattvabhūmeḥ sahapratilambhena yānīmāni bhayāni bhavanti - yadidamājīvikābhayaṁ vā aślokabhayaṁ vā maraṇabhayaṁ vā durgatibhayaṁ vā parṣacchāradyabhayaṁ vā, tāni sarvāṇi vyapagatāni bhavanti | tatkasya hetoḥ ? yathāpi idamātmasaṁjñāpagamādātmasneho'sya na bhavati, kutaḥ punaḥ sarvopakaraṇasnehaḥ ? ato'sya ājīvikābhayaṁ na bhavati | na ca kaṁcitsatkāraṁ kasyacitsakāśātpratikāṅkṣati, anyatra mayaiva teṣāṁ sattvānāṁ sarvopakaraṇabāhulyamupanāmayitavyamiti, ato'sya aślokabhayaṁ na bhavati | ātmadṛṣṭivigamācca asyātmasaṁjñā na bhavati, ato'sya maraṇabhayaṁ na bhavati| mṛtasyaiva me niyataṁ buddhabodhisattvairna virahito bhaviṣyāmīti, ato'sya durgatibhayaṁ na bhavati | nāsti me kaścidāśayena sarvaloke samasamaḥ, kutaḥ punaruttara ityato'sya parṣacchāradyabhayaṁ na bhavati | evaṁ sarvabhayatrāsacchambhitatvaromaharṣāpagataḥ ||
atha khalu punarbhavanto jinaputrā bodhisattvo mahākaruṇāpuraskṛtatvādanupahatena aprākṛtenādhyāśayena bhūyasyā mātrayā prayujyate sarvakuśalamūlamudāgamāya | sa śraddhādhipateyatayā prasādabahulatayā adhimuktiviśuddhyā avakalpanābahulatayā kṛpākaruṇābhinirhāratayā mahāmaitryupetatayā aparikhinnamānasatayā hryapatrāpyālaṁkāratayā kṣāntisauratyopetatayā tathāgatārhatsamyaksaṁbuddhaśāsanagauravacitrīkaraṇatayā rātriṁdivātṛptakuśalamūlopacayatayā kalyāṇamitraniṣevaṇatayā dharmārāmābhiratatayā atṛptabāhuśrutyaparyeṣaṇatayā yathāśrutadharmayoniśaḥpratyavekṣaṇatayā aniketamānasatayā anadhyavasitalābhasatkāraślokatayā anabhinanditopakaraṇasnehatayā ratnopamacittotpādātṛptābhinirhāratayā sarvajñabhūmyabhilāṣaṇatayā tathāgatabalavaiśāradyāveṇikabuddhadharmādhyālambanatayā pāramitāsaṅgaparyeṣaṇatayā māyāśāṭhyaparivarjanatayā yathāvāditathākāritayā satatasamitaṁ satyavacanānurakṣaṇatayā tathāgatakulabhūṣaṇatayā bodhisattvaśikṣānutsarjanatayā mahāśailendrarājopamasarvajñatācittāprakampanatayā sarvalokakriyānabhilakṣaṇatayā utsargalokottarapathopetatayā atṛptabodhyaṅgasaṁbhāropacayatayā satatasamitamuttarottaraviśeṣaparimārgaṇatayā | evaṁrūpairbhavanto jinaputrā bhūmipariśodhakairdharmaiḥ samanvāgato bodhisattvaḥ supratiṣṭhito bhavati pramuditāyāṁ bodhisattvabhūmau ||
so'syāṁ pramuditāyāṁ bodhisattvabhūmau sthitaḥ san imānyevaṁrūpāṇi mahāpraṇidhānāni mahāvyavasāyān mahābhinirhārānabhinirharati - yaduta aśeṣaniḥśeṣānavaśeṣasarvabuddhapūjopasthāpanāya sarvākāravaropetamudārādhimuktiviśuddhaṁ dharmadhātuvipulamākāśadhātuparyavasānamaparāntakoṭiniṣṭhaṁ sarvakalpasaṁkhyābuddhotpādaṁsaṁkhyāpratiprasrabdhaṁ mahāpūjopasthānāya prathamaṁ mahāpraṇidhānamabhinirharati | yaduta sarvatathāgatabhāṣitadharmanetrīsaṁdhāraṇāya sarvabuddhabodhisattvasuparigrahāya sarvasamyaksaṁbuddhaśāsanaparirakṣaṇāya....buddhotpādasaddharmaparigrahāya dvitīyam | yaduta sarvabuddhotpādaniravaśeṣasarvalokadhātuprasareṣu tuṣitabhavanavāsamādiṁ kṛtvā cyavanāsaṁkramaṇagarbhasthitijanmakumārakrīḍāntaḥpuravāsābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopa-saṁkramaṇamāragharṣaṇābhisaṁbodhyadhyeṣaṇamahādharmacakrapravartanamahāparinirvāṇopasaṁkramaṇāya pūjādharmasaṁgrahaprayogapūrvaṁgamaṁ kṛtvā sarvatraikakālavivartanāya...buddhotpāda....yāvanmahāpari-
nirvāṇopasaṁkramaṇāya tṛtīyam | yaduta sarvabodhisattvacaryāvipulamahadgatāpramāṇāsaṁbhinnasarvapāramitāsaṁgṛhītasarvabhūmipariśodhanaṁ sāṅgopāṅganirhārasalakṣaṇasaṁvartavivartasarvabodhisattvacaryābhūtayathāvadbhūmipathopadeśa
-pāramitāparikarmāvavādānuśāsanyanupradānopastabdhacittotpādābhinirhārāya...caryā...cittotpādābhinirhārāya caturtham | yaduta niravaśeṣasarvasattvadhāturūpyarūpisaṁjñāsaṁjñinaivasaṁjñināsaṁjñāṇḍajajarāyujasaṁsvedajaupapāduka-... traidhātukaparyāpannaṣaḍgatisamavasṛtasarvopapattiparyāpannanāmarūpasaṁgṛhītāśeṣasarvasattvadhātuparipācanāya sarvabuddhadharmāvatāraṇāya sarvagatisaṁkhyāvyavacchedanāya sarvajñajñānapratiṣṭhāpanāya...sattvadhātu...sarvasattvadhātuparipācanāya pañcamam | yaduta niravaśeṣasarvalokadhātuvipulasaṁkṣiptamahadgatāpramāṇasūkṣmaudārikavyatyastāvamūrdhasamatala-praveśasamavarasaraṇānugatendrajālavibhāgadaśadigaśeṣavimātratāvibhāgapraveśajñānānugama-
pratyakṣatāyai...lokadhātu...lokadhātuvaimātryāvatāraṇāya ṣaṣṭham | yaduta sarvakṣetraikakṣetraikakṣetrasarvakṣetrasamavasaraṇapariśodhanamapramāṇabuddhakṣetraprabhāvyūhālaṁkārapratimaṇḍitaṁ sarvakleśāpanayanapariśuddhapathopetamapramāṇajñānākarasattvaparipūrṇamudārabuddhaviṣayasamavasaraṇaṁ yathāśayasarvasattvasaṁdarśanasaṁtoṣaṇāya...buddhakṣetra...sarvabuddhakṣetrapariśodhanāya saptamam | yaduta sarvabodhisattvaikāśayaprayogatāyai niḥsapatnakuśalamūlopacayāya ekālambanasarvabodhisattvasamatāyai avirahitasatatasamitabuddhabodhisattvasamavadhānāya yatheṣṭabuddhotpādasaṁdarśanāya svacittotpādatathāgataprabhāvajñānānugamāya acyutānugāminyabhijñāpratilambhāya sarvalokadhātvanuvicaraṇāya sarvabuddhaparṣanmaṇḍalapratibhāsaprāptaye sarvopapattisvaśarīrānugamāya acintyamahāyānopetatāyai bodhisattvacaryācaraṇāvyavacchedāya...caryā...mahāyānāvatāraṇāya aṣṭamam | yaduta avivartyacakrasamārūḍhabodhisattvacaryācaraṇāya amoghakāyavāṅmanaskarmaṇe sahadarśananiyatabuddhadharmatvāya sahaghoṣodāhārajñānānugamāya sahaprasādakleśavinivartanāya mahābhaiṣajyarājopamāśrayapratilambhāya cintāmaṇivatkāyapratilambhāya sarvabodhisattvacaryācaraṇāya...caryā...amoghasarvaceṣṭatāyai navamam | yaduta sarvalokadhātuṣvanuttarasamyaksaṁbodhyabhisaṁbodhāya ekavālapathāvyativṛttasarvabālapṛthagjanajanmopapatyabhiniṣkramaṇavikurvaṇabodhimaṇḍadharmacakra-
pravartanamahāparinirvāṇopadarśanāya mahābuddhaviṣayaprabhāvajñānānugamāya sarvasattvadhātuyathāśayabuddhotpādakṣaṇakṣaṇavibhaṅgavibodhapraśamaprāpaṇasaṁdarśanāya ekābhisaṁbodhisarvadharmanirmāṇaspharaṇāya ekaghoṣodāhārasarvasattvacittāśayasaṁtoṣaṇāya mahāparinirvāṇopadarśanacaryābalāvyavacchedāya mahājñānabhūmisarvadharmavyavasthāpanasaṁdarśanāya dharmajñānarddhimāyābhijñāsarvalokadhātuspharaṇāya abhisaṁbodhimahājñānābhijñābhinirhārāya daśamam | iti hi bhavanto jinaputrā imānyevaṁrūpāṇi mahāpraṇidhānāni mahāvyavasāyān mahābhinirhārān daśa praṇidhānamukhāni pramukhaṁ kṛtvā paripūrṇāni daśapraṇidhānāsaṁkhyeyaśatasahasrāṇi yāni bodhisattvaḥ pramuditāyāṁ bodhisattvabhūmau sthito'bhinirharati pratilabhate ca ||
tāni ca mahāpraṇidhānāni daśabhirniṣṭhāpadairabhinirharati | katamairdaśabhiḥ ? yaduta sattvadhātuniṣṭhayā ca lokadhātuniṣṭhayā ca ākāśadhātuniṣṭhayā ca dharmadhātuniṣṭhayā ca nirvāṇadhātuniṣṭhayā ca buddhotpādadhātuniṣṭhayā ca tathāgatajñānadhātuniṣṭhayā ca cittālambanadhātuniṣṭhayā ca buddhaviṣayajñānapraveśadhātuniṣṭhayāḥ ca lokavartanīdharmavartanījñānavartanīdhātuniṣṭhayā ca | iti hi yā niṣṭhā sattvadhātuniṣṭhāyāḥ, sā me niṣṭhā eṣāṁ mahāpraṇidhānānāṁ bhavatu | yā niṣṭhā yāvajjñānavartanīdhātuniṣṭhāyāḥ, sā me niṣṭhā eṣāṁ mahāpraṇidhānānāṁ bhavatu | iti hyaniṣṭhā sattvadhātuniṣṭhā | aniṣṭhānīmāni me kuśalamūlāni bhavantu | aniṣṭhā yāvajjñānavartanīdhātuniṣṭhā | aniṣṭhānīmāni me kuśalamūlāni bhavantviti ||
sa evaṁ svabhinihṛrtapraṇidhānaḥ karmaṇyacitto mṛducitto'saṁhāryaśraddho bhavati | so'bhiśraddadhāti tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ pūrvāntacaryābhinirhārapraveśaṁ pāramitāsamudāgamaṁ bhūmipariniṣpattiṁ vaiśeṣikatāṁ balapariniṣpattiṁ vaiśāradyaparipūrimāveṇikabuddhadharmāsaṁhāryatāmacintyāṁ buddhadharmatāmanantamadhyaṁ tathāgataviṣayābhinirhāramaparimāṇajñānānugataṁ tathāgatagocarānupraveśaṁ phalapariniṣpattimabhiśraddadhāti | samāsataḥ sarvabodhisattvacaryāṁ yāvattathāgatabhūmijñānanirdeśādhiṣṭhānamabhiśraddadhāti ||
tasyaivaṁ bhavati - evaṁ gambhīrāḥ khalu punarime buddhadharmāḥ evaṁ viviktāḥ evaṁ śāntāḥ evaṁ śūnyāḥ evamānimittāḥ evamapraṇihitāḥ evaṁ nirupalepāḥ evaṁ vipulāḥ evamaparimāṇāḥ evamudārāḥ evaṁ durāsadāśceme buddhadharmāḥ | atha ca punarime bālapṛthagjanāḥ kudṛṣṭipatitayā saṁtatyā avidyāndhakārapayarvanaddhamānasena mānadhvajasamucchrittaiḥ saṁkalpaistṛṣṇājālābhilaṣitairmanasikārairmāyāśāṭhyagahanānucaritaiścittāśayairīrṣyāmātsaryasaṁprayuktairgatyupapattiprayogai rāgadveṣamohaparicittaiḥ karmopacayaiḥ krodhopanāhasaṁdhukṣitābhiścittajvālābhirviparyāsasaṁprayuktaiḥ karmakriyābhinirhāraiḥ kāmabhavāvidyāsravānubaddhaiścittamanovijñānabījaistraidhātuke punarbhavāṅkuramabhinirvartayanti yadidaṁ nāmarūpasahajāvinirbhāgagatam | tenaiva ca nāmarūpeṇa vivardhitena eṣāṁ ṣaḍāyatanagrāmaḥ saṁbhavati | saṁbhūteṣvāyataneṣvanyonyasparśanipātato vedanā saṁbhavati | tāmeva vedanāṁ bhūyo bhūyo'bhinandatāṁ tṛṣṇopādānaṁ vivardhate | vivṛddhe tṛṣṇopādāne bhavaḥ saṁbhavati | saṁbhūte ca bhave jātijarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ prādurbhavanti | evameteṣāṁ sattvānāṁ duḥkhaskandho'bhinirvartate ātmātmīyavigato riktastucchaḥ śūnyo nirīho niśceṣṭo jaḍastṛṇakāṣṭhakuḍyavartmapratibhāsopamaḥ | na caivamavabudhyanta iti | teṣāmevaṁrūpeṇa sattvānāṁ duḥkhaskandhāvipramokṣaṁ dṛṣṭvā sattveṣu mahākaruṇonmiñjaḥ saṁbhavati - ete'smābhiḥ sattvāḥ paritrātavyāḥ parimocayitavyā ato mahāsaṁmohāt, atyantasukhe ca nirvāṇe pratiṣṭhāpayitavyāḥ iti | ato'sya mahāmaitryunmiñjaḥ saṁbhavati ||
evaṁ kṛpāmaitryanugatena khalu punarbhavanto jinaputrā bodhisattvo'dhyāśayena prathamāyāṁ bodhisattvabhūmau vartamānaḥ sarvavastuṣu sāpekṣacittaṁ parivarjya buddhajñāne ca udāraspṛhābhilāṣabuddhirmahātyāgeṣu prayuñjate | sa ya ime tyāgāḥ - yaduta dhanadhānyakośakoṣṭhāgāraparityāgo vā hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajataparityāgo vā ratnābharaṇavibhūṣaṇaparityāgo vā hayarathagajapativāhanaparityāgo vā udyānatapovanavihāraparityāgo vā dāsīdāsakarmakarapauruṣeyaparityāgo vā grāmanagaranigamajanapadarāṣṭrarājadhānīparityāgo vā bhāryāputraduhitṛparityāgo vā sarvapriyamanāpavastuparityāgo vā śiraḥkarṇanāsākaracaraṇanayanasvamāṁsaśoṇitāsthimajjāmedaśchavicarmahṛdayasarvātmabhāvaparityāgo vā, teṣvanapekṣo bhūtvā sarvavastuṣu buddhajñāne ca udāraspṛhābhilāṣabuddhiḥ parityajati | evaṁ hyasya prathamāyāṁ bodhisattvabhūmau sthitasya mahātyāgaḥ saṁbhavati ||
sa evaṁ karuṇāmaitrītyāgāśayo bhūtvā sarvasattvaparitrāṇārthaṁ bhūyo bhūyo laukikalokottarānarthān parimārgate parigaveṣate | parimārgamāṇaḥ parigaveṣamāṇaśca aparikhedacittamutpādayati | evamasyāparikhedaḥ saṁbhavati | aparikhinnaśca sarvaśāstraviśārado bhavati | ato'sya śāstrajñatā saṁbhavati | sa evaṁ śāstropetaḥ kriyākriyāvicāritayā buddhyā hīnamadhyapraṇīteṣu sattveṣu tathatvāya pratipadyate yathābalaṁ yathābhajamānam | ato'sya lokajñatā saṁbhavati | lokajñaśca kālavelāmātracārī hryapatrāpyavibhūṣitayā saṁtatyā ātmārthaparārtheṣu prayujyate | ato'sya hryapatrāpyaṁ saṁbhavati | teṣu ca prayogeṣu naiṣkramyacārī avivartyāpratyudāvartyabalādhānaprāpto bhavati | evamasya dhṛtibalādhānamājataṁ bhavati | dhṛtibalādhānaprāptaśca tathāgatapūjopasthāneṣu prayujyate, śāsane ca pratipadyate | evaṁ hyasyeme daśa bhūmipariśodhakā dharmā ājātā bhavanti | tadyathā - śraddhā karuṇā maitrī tyāgaḥ khedasahiṣṇutā śāstrajñatā lokajñatā hryapatrāpyaṁ dhṛtibalādhānaṁ tathāgatapūjopasthānamiti ||
tasya asyāṁ pramuditāyāṁ bodhisattvabhūmau sthitasya bodhisattvasya bahavo buddhā ābhāsamāgacchanti audārikadarśanena praṇidhānabalena ca | bahūni buddhaśatāni bahūni buddhasahasrāṇi bahūni buddhaśatasahasrāṇi bahūni buddhanayutaśatasahasrāṇi bahavo buddhakoṭyo bahūni buddhakoṭīśatāni bahūni buddhakoṭīsahasrāṇi bahūni buddhakoṭīśatasahasrāṇi bahūni buddhakoṭīnayutaśatasahasrāṇyābhāsamāgacchanti audārikadarśanena praṇidhānabalena ca | sa tāṁstathāgatānarhataḥ samyaksaṁbuddhān dṛṣṭvā udārādhyāśayena satkaroti gurukaroti mānayati pūjayati, cīvarapiṇḍapātraśayānāsanaglānapratyayabhaiṣajyapariṣkāraiśca pratipādayati | bodhisattvasukhopadhānaṁ copasaṁharati | saṁghagaṇasaṁmānatāṁ ca karoti | tāni ca kuśalamūlānyanuttarāyāṁ samyaksaṁbodhau pariṇāmayati | tāṁśca asya buddhān bhagavataḥ pūjayataḥ sattvaparipāka ājāto bhavati | sa sattvāṁśca paripācayati dānena priyavadyena ca adhimuktibalena ca | asyopari dve arthasaṁgrahavastūnyājāyete na tu khalvaśeṣajñānaprativedhapratilambhena | tasya daśabhyaḥ pāramitābhyo dānapāramitā atiriktatamā bhavati, na ca pariśeṣāsu na samudāgacchati yathābalaṁ yathābhajamānam | sa yathā yathā buddhāṁśca bhagavataḥ pūjayati, sattvaparipākāya ca prayujya tānimān daśa bhūmipariśodhakān dharmān samādāya vartate, tathā tathāsya tāni kuśalamūlāni sarvajñatāpariṇāmitāni bhūyasyā mātrayottapyante, pariśuddhyanti, karmaṇyāni ca bhavanti yathākāmatayā | tadyathāpi nāma bhavanto jinaputrā jātarūpaṁ kuśalena karmāreṇa yathā yathāgnau prakṣipyate, tathā tathā pariśuddhyati karmaṇyaṁ ca bhavati vibhūṣaṇālaṁkāravidhiṣu yathākāmatayā, evameva bhavanto jinaputrā yathā yathā bodhisattvo...peyālaṁ...yathākāmatayā ||
punaraparaṁ bhavanto jinaputra bodhisattvena asyāṁ prathamāyāṁ bodhisattvabhūmau sthitena asyā eva prathamāyā bodhisattvabhūmerākārapratilambhaniṣyandāḥ parimārgitavyāḥ parigaveṣitavyāḥ paripraṣṭavyāḥ | buddhabodhisattvānāṁ kalyāṇamitrāṇāṁ ca sakāśādatṛptena ca bhavitavyaṁ bhūmyaṅgapariniṣpādanāya | evaṁ yāvaddaśamyā bodhisattvabhūmeraṅgapariniṣpādanāya | tena bhūmipakṣapratipakṣakuśalena ca bhavitavyaṁ bhūmisaṁvartavivartakuśalena ca bhūmyākāraniṣyandakuśalena ca bhūmipratilambhavibhāvanākuśalena ca bhūmyaṅgapariśodhanakuśalena ca bhūmerbhūmisaṁkramaṇakuśalena ca bhūmibhūmivyavasthānakuśalena ca bhūmibhūmiviśeṣajñānakuśalena ca bhūmibhūmipratilambhāpratyudāvartyakuśalena ca sarvabodhisattvabhūmipariśodhanatayā tathāgatajñānabhūmyākramaṇakuśalena ca bhavitavyam| evaṁ bhūmyākārābhinirhārakuśalasya hi bhavanto jinaputrā bodhisattvasya prathamāyā bodhisattvabhūmerucchalitasya niṣṭhānaṁ na saṁbhavati yāvaddaśabhūmibhūmyākramaṇamiti | mārgādhiṣṭhānāgamena ca bhūmejñānālokena ca buddhajñānālokaṁ prāpnoti | tadyathāpi nāma bhavanto jinaputrāḥ kuśalaḥ sārthavāho mahāsārthaparikarṣaṇābhiprāyo mahānagaramanuprāpayitukāmaḥ ādāveva mārgaguṇāṁśca mārgavivartadoṣāṁśca mārgasthānāntaraviśeṣāṁśca mārgasthānāntaravivartadoṣāṁśca mārgakriyāpathyodanakāryatāṁ ca parimārgayati parigaveṣayate | sa yāvanmahānagarānuprāptaye kuśalo bhavatyanuccalita eva prathamānmārgāntarasthānāt | sa evaṁ jñānavicāritayā buddhyā mahāpathyodanasamṛddhyā anupūrveṇa mahāsārthena sārdhaṁ yāvanmahānagaramanuprāpnoti, na cāṭavīkāntāradoṣaiḥ sārthasya vā ātmano vāsyopaghātaḥ saṁpadyate | evameva bhavanto jinaputrā bodhisattvaḥ kuśalo mahāsārthavāho yadā prathamāyāṁ bodhisattvabhūmau sthito bhavati, tadā bhūmipakṣapratipakṣakuśalo bhavati, bhūmisaṁvartavivartakuśalo bhavati, bhūmyākāraniṣyandakuśalo bhavati, bhūmipratilambhavibhāvanākuśalo bhavati, bhūmyaṅgapariśodhanakuśalo bhavati, bhūmerbhūmisaṁkramaṇakuśalo bhavati, bhūmibhūmivyavasthānakuśalo bhavati, bhūmibhūmiviśeṣajñānakuśalo bhavati, bhūmibhūmipratilambhāpratyudāvartyakuśalo bhavati, sarvabodhisattvabhūmipariśodhanatayā tathāgatajñānabhūmyākramaṇakuśalaśca bhavati | tadā bodhisattvo mahāpuṇyasaṁbhārapathyodanasusaṁgṛhito jñānasaṁbhārasukṛtavicayo mahāsattvasārthaparikarṣaṇābhiprāyaḥ sarvajñatāmahānagaramanuprāpayitukāmaḥ ādāveva bhūmimārgaguṇāṁśca bhūmimārgavivartadoṣāṁśca bhūmimārgasthānāntaraviśeṣāṁśca bhūmimārgasthānāntaravivartadoṣāṁśca mahāpuṇyajñānasaṁbhārapathyadanakriyākāryatāṁ ca parimārgate parigaveṣate buddhānāṁ bhagavatāṁ bodhisattvānāṁ kalyāṇamitrāṇāṁ ca sakāśāt | sa yāvatsarvajñatāmahānagarānuprāptikuśalo bhavatyanuccalita eva prathamānmārgāntarasthānāt | sa evaṁ jñānavicāritayā buddhyā mahāpuṇyajñānasaṁbhārapathyadanasaṁruddhayā mahāntaṁ sattvasārthaṁ yathāparipācitaṁ saṁsārāṭavīkāntāradurgādatikramya yāvatsarvajñatāmahānagaramanuprāpayati | na saṁsāraṭavīkāntāradoṣaiḥ sattvasārthasya vā ātmano vā asyopaghātaḥ saṁpadyate | tasmāttarhi bhavanto jinaputrā bodhisattvena aparikhinnena bhūmiparikarmaparikarmaviśeṣābhiyuktena bhavitavyam | ayaṁ bhavanto jinaputrā bodhisattvasya prathamāyāḥ pramuditāyā bodhisattvabhūmermukhapraveśaḥ samāsato nirdiśyate ||
yo'syāṁ pratiṣṭhito bodhisattvo bhūyastvena jambūdvīpeśvaro bhavati mahaiśvaryādhipatyapratilabdho dharmānurakṣī kṛtī prabhuḥ sattvān mahātyāgena saṁgrahītukuśalaḥ sattvānāṁ mātsaryamalavinivṛttaye'paryanto mahātyāgārambhaiḥ | yacca kiṁcitkarmārabhate dānena vā priyavadyatayā vā arthakriyayā vā samānārthatayā vā, tatsarvamavirahitaṁ buddhamanasikārairdharmamanasikāraiḥ saṁghamanasikārairbodhisattvamanasikārairbodhisattvacaryāmanasikāraiḥ pāramitāmanasikārairbhūmimanasikārairbalamanasikārairvaiśāradyamanasikārairāveṇikabuddhadharma-manasikārairyāvatsarvākāravaropetasarvajñajñānamanasikaraiḥ | kimiti ? sarvasattvānāmagryo bhaveyaṁ śreṣṭho jyeṣṭho varaḥ pravara uttamo'nuttamo nāyako vināyakaḥ pariṇāyako yāvatsarvajñajñānapratiśaraṇo bhaveyam iti | ākāṅkṣaṁśca tathārūpaṁ vīryamārabhate yathārūpeṇa vīryārambheṇa sarvagṛhakalatrabhogānutsṛjya tathāgataśāsane pravrajati | pravrajitaśca san ekakṣaṇalavamuhūrtena samādhiśataṁ ca pratilabhate samāpadyate ca | buddhaśataṁ ca paśyati, teṣāṁ cādhiṣṭhānaṁ saṁjānīte | lokadhātuśataṁ ca kampayati | kṣetraśataṁ cākramati | lokadhātuśataṁ cāvabhāsayati | sattvaśataṁ ca paripācayati | kalpaśataṁ ca tiṣṭhati | kalpaśataṁ ca pūrvāntāparāntataḥ praviśati | dharmamukhaśataṁ ca pravicinoti | kāyaśataṁ cādarśayati | kāyaṁ kāyaṁ ca bodhisattvaśataparivāramādarśayati | tathā uttare praṇidhānabalikā bodhisattvāḥ praṇidhānaviśeṣikatayā vikurvanti yeṣāṁ na sukarā saṁkhyā kurtuṁ kāyasya vā prabhāyā vā ṛdvervā cakṣuṣo vā gocarasya vā svarasya vā caryāyā vā vyūhasya vā adhiṣṭhānasya vā adhimuktervā abhisaṁskāraṇāṁ vā yāvadevatāvadbhirapi kalpakoṭiniyutaśatasahasrairiti ||
pramuditā nāma prathamā bhūmiḥ ||
Links:
[1] http://dsbc.uwest.edu/node/3973