The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
XXVII
sāraparivarto nāma saptaviṁśatitamaḥ|
māyopamaparivartasyānte prathamo grāhyavikalpa uktaḥ| itare trayo vikalpā iha sāraparivarte vaktavyāḥ| tatra dvitīyaṁ grāhyavikalpamadhikṛtya śāstram|
[135] bhavaśāntiprapātitvānnyūnatve'dhigamasya ca|
parigrahasyābhāve ca vaikalye pratipadgate||5-10||
[136] parapratyayagāmitve samuddeśanivartane|
prādeśikatve nānātve sthānaprasthānamohayoḥ||5-11||
[137] pṛṣṭhato gamane ceti vikalpo'yaṁ navātmakaḥ|
nivṛttipakṣādhiṣṭhānaḥ śrāvakādimanobhavaḥ||5-12||
adhigamanyūnatādau doṣe bodhisattvapraheye[']bhāvānnivṛttipakṣādhiṣṭhāno navavidhaśca śrāvakādīnāṁ manobhavastairaheyatvāt| etānāha atha khalvityādinā'tha khalu bhagavānityataḥ prāk| tatra śāriputra ekamāha| tataḥ subhūtirekaṁ tato devaputrāstrīn| punaḥ subhūtiścaturaḥ| ihāpi pratipakṣāḥ paṭhyante| tadviparyayeṇa vikalpā gamyante| sāre batāyamiti bataśabdo harṣe| utkṛṣṭaṁ phalaṁ samyaksaṁbodhiḥ| so'nusāraḥ| tannimittaṁ bodhisattvaścarati| katama ityāha| ya ityādi| prajñāpāramitā cātra ubhayanairātmyajñānamucyate| tasyāṁ carataḥ saṁsāre nātyantamudvego nirvāṇe nātyantamutkaṇṭhā| ubhayoranupalambhatvāt| tatoyamanuttarāṁ samyaksambodhimadhigacchediti pratipakṣaḥ| anyathā tu saṁsāre vā patetpañcabhiḥ pāramitābhiḥ| nirvāṇe vā pudgalanairātmyajñānāt| ata eva ca vinā prajñāpāramitayā bodhisattvo bodhisattvākhyāṁ na labhate| tadyathā samyagabhiṣiktopi cakravartinaḥ putraścakravartiśabdaṁ vinā saptabhī ratnairityadhigamanyūnatāvikalpaḥ||
saraṇaṁ sāraḥ| karma dharmaḥ| gamyatā sudharṣaṇatetyarthaḥ| viparyayādasāro durddharṣaṇatā| ataḥ pāramitānāṁ durddharṣaṇatve sa carati yaścarati prajñāpāramitāyām| sā hi tāsāṁ parigrahasamarthā| tadyathā strīṇāṁ sadhūrtake nagaramārge śasrapāṇipuruṣa iti pratipakṣaḥ| anyathā sudharṣaṇāḥ syuriti parigrahābhāvavikalpaḥ||
etadabhavaditi namaskartavyā ityādyatha khalvityataḥ prāk| namaskartavyāsta iti kutaḥ ? pratipattisākalyādaparādhīnatvāduddeśānivṛtteśca| ata evāhuḥ yairityādi| sarvamabhinirhṛtānīti pratipattitaḥ pañcabhiḥ pāramitābhiḥ| ihetyubhayanairātmyavedinyām| ata eva gambhīrāyāmiti pratipakṣaḥ| tasyāmacaratāṁ pratipattivaikalyaṁ syāt| tataste mārādibhiḥ suyodhanāḥ syuḥ| akṣatakavacā iva yodhāḥ pratiyodhairiti pratipattivaikalyavikalpaḥ||
tathetyādi| ye ceti vartate| tatheti prajñāpāramitāpradhānāsu pāramitāsu caranta iti hetau śatṛpratyayaḥ| tathā caraṇādityarthaḥ| tataḥ kimityāha| bhūtakoṭirityādi| yathā hi cakravartī pradhānaṁ mahāprabhāvatvāt, kodrārātīḥ (? koṭṭarājānaḥ) tadanuvartinastathaiva prajñāpāramitā pradhānaṁ tayā saṁsāranirvāṇayoranupalambhāt| yathā te pāramitābhiḥ saṁsāre na pātyante tathā pudgalanairātmyajñānavaśena bhūtakoṭiṁ na sākṣātkurvanti| yadi tu prajñāpāramitā pradhānaṁ na syāt tadā hīnabodhiṁ bhūtakoṭiṁ sākṣātkuryureveti parapratyayagāmitvavikalpaḥ||
anenāpītyādi| aneneti vakṣyamāṇena| tamevāhurya ityādinā na sākṣātkurvantīti| kutaḥ ? uddeśaḥ samyaksaṁbodhau litsā| kutastasmādanivṛttiḥ ? yato na tāvatprajñāpāramitā tato nivartate tadarthameva tasyāṁ caraṇāt| nāpītarāḥ| tadanupraviṣṭānāṁ tāsāmapyanivṛtteḥ| tadyathā sarvāḥ kunadyo mahānadīmanupraviśya samudrameva gacchanti na nivartata ityuddeśanivṛttikalpaḥ||
navāpyete vikalpā mahatyorbhagavatyo svārthasampattimadhikṛtya yojitāḥ| ataḥ prādeśikatvanānātvavikalpau yathā tayoruktau tathā tāvad brūmaḥ| pāramitāpañcakaṁ vāmahastavat| ṣaṣṭhī dakṣiṇahastavat| ubhābhyāṁ sarvakṛtyeṣu vyāpārasiddheriti pratipakṣaḥ| yadi tu dakṣiṇahastaprāyā ṣaṣṭhī na syāttadā prādeśikaḥ syādvyāpāra iti prādeśikavikalpaḥ||
yathā hi nānārasāḥ kunadīmahānadyo mahāsamudramanupraviśyaikarasā bhavanti tathā nānārasāḥ pañca pāramitāḥ ṣaṣṭhīmanupraviśyaikarasā bhavantīti pratipakṣaḥ| nānārasāḥ tathaiva tāḥ samyaksambodhāvapīti nānātvavikalpaḥ| asyāṁ tu bhagavatyāṁ parārthasannāhamadhikṛtya dvāvimau vikalpau subhūtirāhetyādinā| atha khalvityādinā tatra sannahyanta ityanena duṣkaratvaṁ darśitamanantānāṁ sattvānāmarthasya kartumaśakyatvāt| tathāpyevameva sannāhaḥ kartavya īdṛśīṁ mahāśayatāmantareṇa svaparārthayoḥ kartumaśakyatvāditi pratipakṣaḥ| sarvasattvānāmarthasya kenacidakaraṇādātmavineyānāmarthāya sannāhaḥ kartavya iti prādeśikatvavikalpaḥ||
nānātvavikalpapratipakṣaḥ samatā| tāmeva vivakṣuḥ paramaduṣkaratvamāha te cetyādinā| vainayikā iti vinayārhāḥ sattvāḥ| tathāpi kasya duṣkaratetyata āha| evaṁ cetyādi| dṛṣṭāntena dṛḍhīkartumāha| ākāśamityādi| tatkasya hetoriti kutaḥ sādharmyādityarthaḥ| ata uttaraṁ ākāśetyādi| anenetyupasaṁhāraḥ| punadrdṛḍhīkartumāha| ākāśenetyādi| ākāśopamaiḥ sattvairityarthaḥ| kuto vivāda ityāha| ayaṁ cetyādi veditavyāntam| caśabdo hetau| vivādaḥ kalahaḥ| sattvānayaṁ vinetukāmaste cāsattvātpariharantīti kalahaḥ| vainayiketyādi| yathā ca vineyā na santi tathā vinayitāpi| tata ubhayāsattayā sutarāṁ paramaduṣkaratā| evamiyaṁ bodhisattvena sarvasattvātmasamatā draṣṭavyā yataḥ śaknuyāt svaparārthau kartum| sa punarasyāṁ caran kathaṁ jñeya ityāha| sa cedityādi| na saṁsīdatīti na khidyate sutarāṁ prīyata ityarthaḥ| tatkasya hetoriti| mattasya prajñāpāramitāyāṁ caraṇaṁ kasya hetornaiva kasyacit| dharmanairātmyā'darśanāditi bhāvaḥ| ata uttaraṁ sattvaviviktatayetyādi| evamityādinā draṣṭavyāntenopasaṁhāraḥ| viviktatā hi sarvadharmāṇāṁ samateti vistareṇa pratipakṣaḥ| nānā sattvā nānā dharmāstato nāstyekarasā prajñāpāramiteti nānātvavikalpaḥ||
evaṁ devaputrā ityādi| eva bhāṣyamāṇāyāmiti| evamidānīṁ mayā deśyamānāyāṁ sarvadharmaviviktatāyāmiti caryākāle deśyamānāyāṁ bodhisattvo na saṁsīdatīti sambandhaḥ| na saṁsīdatīti sthānaprasthānayorna muhyati| kena gantavyaṁ kva vā sthātavyamiti| tayaiva sarvadharmasamatāsaṁvedinyā prajñāpāramitayorasaṁmohāt| tathāhi| yena bodhistena gantavyaṁ bodhau sthātavyam| te ca gatisthitī tasyā eva svādhī ne hetuphalāvasthe| tato yena sā gacchati yatra vā tiṣṭhati tatpariṇāmitā api pañca pāramitāstenaiva gacchanti tatraiva tiṣṭhanti| tadyathā cakravartinaścakraratnaṁ yena gacchati yatra vā tiṣṭhati sarvo balakāyastenaiva gacchati tatraiva tiṣṭhatīti pratipakṣaḥ| avijñāḥ pañcapāramitāḥ ṣaṣṭhī nirābhāsā| tataḥ sthānaprasthānayoraniścayaḥ sthānaprasthānaṁ(na)sammohavikalpaḥ||
yata ityādi na saṁsīdatīti prasāditametat| yataśca na saṁsīdati tato gamyate carati prajñāpāramitāyāṁ pūrvameveti śeṣaḥ| anyathā kuto na saṁsīdet| tadyathā cakravartinaścakraratnamagrato gacchati paścādbalakāya iti pratipakṣaḥ| udāraviṣayatvātpañcapāramitāḥ prāk pravartante| sūkṣmaviṣayatvāt pṛṣṭhataḥ ṣaṣṭhīti pṛṣṭhato gamanavikalpaḥ||
ityukto dvitīyo grāhyavikalpo navavidhaḥ||
prathamaṁ grāhakavikalpamadhikṛtya śāstram-
[138] grāhakaḥ prathamo jñeyo grahaṇapratimokṣaṇa|
manaskriyāyāṁ dhātūnāmupaśleṣe trayasya ca||5-13||
[139] sthāne cābhiniveśe ca prajñaptau dharmavastunaḥ|
śa(sa)ktau ca pratipakṣe ca yathecchaṁ ca gatikṣatau||5-14||
dravyasannātmā 'prathamo grāhakaḥ'| sa cāsti prajñāpāramitāvat| sā hi kiñcidgṛṇhāti kiñcinmuñcatīti grahaṇamokṣaṇavikalpaḥ| sāpi na gṛṇhāti na muñcatīti pratipakṣaḥ||
gṛhyanta eva dharmāsteṣāṁ manasikārāditi manasikāravikalpaḥ| na sa dharmānmanasikarotīti pratipakṣaḥ||
manasikarotyeva dharmāstraidhātuke śleṣāditi traidhātukaśleṣavikalpaḥ| nāsau traidhātuke śliṣyatīti pratipakṣaḥ||
traidhātuke sthitaḥ kathaṁ tatra na śliṣyatīti sthānavikalpaḥ| nāsau kvacittiṣṭhatīti pratipakṣaḥ||
satyabhiniveśe kathaṁ na tiṣṭhatīti abhiniveśavikalpaḥ| nāsau kiñcidabhiniviśata iti pratipakṣaḥ||
asti bodhisattvasya dharmavastūnāṁ prajñaptiḥ| dānapāramitā śīlapāramitā yāvat sarvākārajñateti sarvavastuprajñaptivikalpaḥ| sāpyasya nāstīti pratipakṣaḥ||
śa(sa)kta eva samyaksambodhau tāmabhisambudhyate| anyathā vaimukhyāditi śa(sa)ktivikalpaḥ| aśa(sa)ktāḥ sarvadharmā aparigṛhītāḥ| na cāśa(sa)ktaḥ kiñcidabhisambudhyate| sa cedevaṁ carati carati prajñāpāramitāyāmiti pratipakṣaḥ||
dānapāramitā'śūnyā śīlapāramitā'śūnyetyevamādi pratipakṣavikalpaḥ| sopi bodhisattvasya nāstīti pratipakṣaḥ||
sarvākāraiḥ sarvadharmāṇāmanupalambhe yathecchagamanaṁ tasya kṣatiḥ| sā bodhisattvasyāstīti yathecchagamanavyāghātavikalpaḥ| sopi tasya nāstīti pratipakṣaḥ|
amī nava prabhedā mahatyorbhagavatyoruktāḥ| asyāṁ tu sāmānyena dravyasadgrāhakavikalpaṁ sapratipakṣamāha| atha khalvityādinā nāpītyataḥ prāk| jānanneveti na hi bhagavataḥ kiñcidajñātamasti| bodhisattvo mahāsattva iti lokaprasiddhito dravyasatpudgalarūpaḥ sa kena kāraṇena na saṁsīdatīti dravyasadgrāhakavikalpaḥ| tasya pratipakṣo'nupalambhaḥ| tamevāha| viviktatvādityādinā| asattvādityarthaḥ| sa hi svayamasat kutaḥ saṁsīdatīti|
dvitīyaṁ grāhakavikalpamadhikṛtya śāstram-
[140] yathoddeśamaniryāṇe mārgāmārgāvadhāraṇe|
sanirodhe samutpāde vastuyogaviyogayoḥ||4-15||
[141] sthāne gotrasya nāśe ca prārthanāhetvabhāvayoḥ|
pratyarthikopalambhe ca vikalpo grāhako'paraḥ||4-16||
ete nava vikalpāḥ pṛthagjanānāṁ prathamasyaiva bhāvānna teṣāṁ dharmāḥ| tairapraheyatvāt| teṣāṁ pratipakṣaḥ ṣaṣṭhī yathā sūtram| yathā sārathiraśvānāṁ sanmārgeṇa yathoddeśaṁ netā tathā ṣaṣṭhī pañcānāmiti pratipakṣaḥ| ṣaṣṭhyabhāvānniyanturabhāvādyathoddeśāniryāṇavikalpaḥ|
sarvākārajñatāmārgo bodhisattvānāṁ mārgaḥ| hīnabodhimārgasteṣāmamārgaḥ| tayoravadhāraṇaṁ ṣaṣṭhyaiveti saiva pratipakṣaḥ| tadabhāve mārgāmārgāvadhāraṇavikalpaḥ|
naiṣā kasyaciddharmasyotpādikā nirodhikā vā dharmatāṁ pramāṇīkṛtyeti pratipakṣaḥ| utpādikā buddhadharmāṇāṁ nirodhikā tadāvaraṇānāmityutpādanirodhavikalpaḥ|
sarvadharmā na saṁyuktā na visaṁyukta iti pratipakṣaḥ| saṁyuktā visaṁyuktā veti saṁyogaviyogavikalpaḥ|
rupādau yāvatsarvākārajñatāyāṁ na sthāsyatīti yogaḥ karaṇīyaḥ| sarvadharmāṇāṁ kvacidapyasthitatvāditi pratipakṣaḥ| rūpe yāvatsarvākārajñatāyāṁ sthāsyatīti sthānavikalpaḥ||
yathā hi phalakāmo bījamavaropya samyak savardhya yāvatphalāni paripācya bhakṣayati| evaṁ mahābodhikāmaḥ pāramitāsu śikṣitvā tābhiḥ sattvānanugṛhya saṁsārānmocayatīti pratipakṣaḥ| bodhau cittamutpādya sattvānupekṣata iti gotravipraṇāśavikalpaḥ||
prārthito'rthaḥ prārthanā| sarvadharmavaśavartitāmanuprāptukāmena ṣaṣṭhyāṁ śikṣitavyamiti pratipakṣaḥ| tacca śikṣamāṇe sā na syāditi prārthanābhāvavikalpaḥ||
ṣaṣṭhī hetuḥ sarvadharmāṇāṁ samudra iva sarvaratnānāṁ tayā paribhāvitā hi śukladharmā buddhadharmā bhavantīti pratipakṣaḥ| ṣaṣṭhyabhāve heturna syāditi hetvabhāvavikalpaḥ||
prajñāpāramitāyāṁ carantaṁ traiyadhvikā buddhāḥ samanvāharanti| na ca rūpādito yāvanna sarvākārajñatātaḥ| api tu yatra na rūpādi yāvadyatra na sarvākārajñatā tathā samanvāharantīti pratipakṣaḥ| rūpādito yāvatsarvākārajñatātaḥ samanvāharantīti pratyarthikadharmopalambhavikalpaḥ||
etepi na va prabhedāḥ mahatyorbhagavatyoruktāḥ| asyāṁ tu sāmānyenaiva prajñaptisaṁgrāhakavikalpaṁ sapratipakṣamāha| nāpītyādinā api tu khalvityataḥ prāk| kaściddharma iti ātmaprajñaptiviṣayaḥ skandhādiḥ| na saṁsīdatīti svayamasattvāt| ata evāha| tatkasyetyādi| kaściddharma iti skandhādi cittaṁ vā| sopītyādi| yena dharmeṇeti cittena yo dharma iti bodhisattvaḥ| evametadityādirabhyupagamaḥ| iyatā pratipakṣa uktaḥ|
mā bhūd dravyasatsattvaḥ| ahaṁkāraviṣayaḥ skandhādiśvattaṁ vā bodhisattva iti prajñaptisaṁgrāhakavikalpaścaturthaḥ||
evaṁ bhagavatā caturvidhāvikalpapratipakṣabhūtā bhagavatī vistareṇa deśitā| bodhisattvastu tasyāṁ caran yathā jñeyastadāha| api tu khalvityādi| bhāṣyamāṇe granthataḥ| deśyamāne arthataḥ| nirdeśyamāne nirviśeṣaṁ kathanāt| upadiśyamāne rahasyakathanāt| na saṁsīdati na mandībhavati| na viṣīdati khedāt| na viṣādamāpadyate santatakhedāt| nāvalīyate cittanamanāt| na saṁlīyate santataṁ tannamanāt| vipṛṣṭhaṁ vaimukhyāt| bhagnapṛṣṭhaṁ punarasāṁmukhyāt| nottrasyati trāsonmukhatvāt| na saṁtrasyati samyak trāsāt| nainamāpadyate sātatyena| tadā veditavyaṁ caratyasyāṁ prajñāpāramitāyāmiti| asyāmacarataḥ saṁsīdanādīnāmavaśyaṁbhāvāt|
subhūtirāhetyādinā pāramitāntena subhūterabhyupagamaḥ| evamityādinā| asyāṁ carato'nuśaṁsātiśayānāha| anugṛṇhanti viśeṣādhānataḥ| samanvāharanti smaraṇataḥ| tepi tasya buddhā bhagavanto dharma deśayantīti sambandhaḥ| kīdṛśā ityāha| bhikṣusaṁghetyādi| kīdṛśasyetyāha| prajñāpāramitāyāṁ carata ityādi| nāma cetyādi| nāma saṁjñā| gotraṁ gārgyādi| balaṁ kāyabalaṁ buddhibalaṁ ca| varṇaḥ pariśiṣṭā guṇāḥ| rūpaṁ varṇasaṁsthāne| etāni parikīrtayamānāḥ prakarṣeṇa prakarṣarūpam| udānamiti guṇaharṣobhdavāṁ gāthāṁ udānayantyudāharanti| kasya guṇā ityāha tasyetyādi| tadyathāpītyādinā dṛṣṭāntamāha| evamevetyādinā dārṣṭāntikam| kiṁ sarveṣāmityādinā praśnaḥ| uttaraṁ no hīdamityādinā| sarvasaṁgāḥ sarve'bhūtopalambhāḥ| santi bhagavannityādinā punaḥ praśnaḥ| uttaraṁ santītyādinā| ime ta ityādinopasaṁhāraḥ| aparānapyāha yepītyādinā| imepītyādinopasaṁhāraḥ|
punaraparamityādinā avinivartanīyānāṁ vaśitā tasyāḥ prāptiḥ| tāmavakrāntāḥ praviṣṭāḥ| buddhairnāmādiparikīrtanasyānuśaṁsamāha| yeṣāṁ khalvityādinā punaraparamityādi| kathamadhimokṣyantītyāha| evametadityādi| teṣāṁ ceti na kevalamakṣobhyasya keṣāmityāha| ye cetyādi teṣāṁ ceti| akṣobhya-tabdodhisattvānām| evamityādinā śravaṇānuśaṁsamupasaṁhṛtya tathātvapratipattyādīnāmanuśaṁsotkarṣamāha| evamanuśaṁsātiśayeṣūkteṣu prakṛtāyāḥ prajñāpāramitāyā viśeṣanirdeśa āparivartāntābhdaviṣyati| taṁ prastotuṁ subhūtirāha yadā bhagavannityādi| tathatāvinirmukta iti| tathatāmātrasyeva prakhyānāt| parikalpitasya nānāvidhasyāpratibhāsanāt| na kaściddharma upalabhyate| tadā koyamityādi sugamam| tathataiva tāvannopalabhyata iti tasyā agrāhyatvāt| yaḥ sthāsyatīti bodhisattvaḥ|
sajjatīti vihanyata ityarthaḥ| ārabhyeti adhikṛtya| dharmavādīti yuktivādī| dharmasyeti buddhanirvāṇasya| anudharmamanukūlaṁ mārgaḥ| vyākurvan ācakṣāṇaḥ| vyākaromyācakṣe| sarvadharmāṇāṁ viviktaṁ vivekaḥ śūnyatā| tasminvihāraḥ samādhiḥ sarvadharmāṇāṁ anupalambhaḥ| tasminvihāraḥ yaḥ khalu punarityādinā subhūtervihārādvodhisattvavihārasyortṣa darśayati| upapattimāha| tathāgatavihāraṁ hītyādinā| carataḥ samādhiniṣpattaye| viharato niṣpannena samādhinā| śeṣaṁ subodham| durbodhaṁ tu prāgeva vyākhyātam||
sārādiḥ parivartaḥ sāraparivarttaḥ|
āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṁ ratnākaraśāntiviracitāyāṁ saptaviṁśatitamaḥ parivartaḥ||
Links:
[1] http://dsbc.uwest.edu/node/5351