The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
yaśomatīti 2||
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho vaiśālīmupaniśritya viharati markaṭahradatīre kūṭāgāraśālāyām| atha pūrvāhne nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṅghapuraskṛto vaiśālīṁ piṇḍāya prāvikṣat| sāvadānīṁ vaiśālīṁ piṇḍāya caritvā yena siṁhasya senāpaterniveśanaṁ tenopasaṁkrātta upasaṁkramya prajñapta evāsane niṣaṇaḥ|| atha siṁhasya senāpateḥ snuṣā yaśomatī nāma abhinūpā darśanīyā prāsādikā| sā bhagavato vicitralakṣaṇojjvalakāyaṁ dṛṣṭvātyartha prasādaṁ labdhavatī| sā śva<śu>raṁ papracchāsti kaścidupāyo yenāhamapyevaṁguṇayuktā syāmiti| atha siṁhasya senāpateretadabhavat| udārādhimuktā bateyaṁ dārikā yadi punariyaṁ pratyayamāsādayetkurpādanuttarāyāṁ samyaksaṁbodhau praṇidhānamiti viditvoktavān| dārike yati hetuṁ samādāya vartiṣyasi tvamapyevaṁvidhā bhaviṣyasi yādṛśo bhagavāniti||
tataḥ siṁhena senāpatinā yaśomatyāḥ prasādābhivṛḍyartha prabhūtaṁ hiraṇyasuvarṇa ratnāni ca dattāni| tato yaśomatyā dārikayā bhagavānsaśrāvakasaṅghaḥ śvo'ttargṛhe bhaktenopanimantritto'dhivāsitaṁ ca bhagavatā tasyā anugrahārtham|| atha yaśomatī dārikā suvarṇamayāni puṣpāṇi kārayitvā nūpyamayāṇi ratnamayāni prabhūtagandhamālyavilepanasaṁgrahaṁ kṛtvā śatarasamāhāraṁ sajjīkṛtya bhagavato dūtena kālamārocayati| samayo bhadatta sajjaṁ bhaktaṁ yasyedānīṁ bhagavānkālaṁ manyata iti|| atha bhagavānbhikṣugaṇaparivṛtto bhikṣusaṅghapuraskṛto yena siṁhasya senāpaterniveśanaṁ tenopasaṁkrātta upasaṁkramya purastādikṣusaṅghasya prajñapta evāsane niṣaṇaḥ| atha yaśomatī dārikā sukhopaniṣaṇaṁ buddhapramukhaṁ bhikṣusaṅghaṁ viditvā śatarasenāhāreṇa svahastaṁ saṁtarpya puṣpāṇi bhagavati kṣeptumārabdhā| atha tāni puṣpāṇi upari bhavato ratnakūṭāgāro ratnacchatraṁ ratnamaṇḍapa ivāvasthitaṁ yanna śakyaṁ suśikṣitena karmakāre<ṇa karmā> ttevāsinā vā kartuṁ yathāpi tadbuddhānāṁ buddhānubhāvena devatānāṁ ca devatānubhāvena|| atha yaśomatī dārikā tadatyadbhutaṁ devamanu'yāvarjanakaraṁ prātihārya dṛṣṭvā mūlanikṛtta iva drumaḥ sarvaśarīreṇa bhagavataḥ pādayornipatya praṇidhānaṁ kartumārabdhā| anenāhaṁ kuśalamūlena cittotpādena deyadharmaparityāgena cāndhe loke anāyake apariṇāyake buddho bhūyāsamatīrṇānāṁ sattvānāṁ tārapitā amuktānāṁ mocayitā anāśvastānāmāśvāsayitā aparinirvṛtānāṁ parinirvāpayiteti||
atha bhagavānyaśomatyā dārikāyā hetuparamparāṁ karmaparamparāṁ ca jñātvā smitaṁ prāviṣkārṣīt| dharmatā khaṁlu yasminsamaye buddhā bhagavataḥ smitaṁ prāviṣkurvatti tasminsamaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchatti kāściḍupariṣṭādgacchatti| yā adhastādgacchatti tāḥ saṁjīvaṁ kālasūtraṁ saṁghātaṁ rauravaṁ mahārauravaṁ tapanaṁ pratāpanamavīcimarbudaṁ nirarbudamaṭaṭaṁ hahavaṁ huhuvamutpalaṁ padma mahāpadmaṁ narakāngatvā ye uṣṇanarakāsteṣu śītībhūtā nipatatti ye śītanarakāsteṣūṣṇībhūtā nipatatti| tena teṣāṁ sattvānāṁ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṁ bhavati| kiṁ nu vayaṁ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṁ prasādasaṁjananārtha bhagavānnirmitaṁ visarjayati| teṣāṁ nirmitaṁ dṛṣṭvaivaṁ bhavati| na hyeva vayaṁ bhavatta itaścyutā nāpyanyatropapannā api tvayamapūrvadarśanaḥ sattvo'syānubhāvenāsmākaṁ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittamabhiprasādya tannarakavedanīyaṁ karma kṣapayitvā devamanuṣyeṣu pratisandhiṁ gṛhṇatti yatra satyānāṁ bhājanabhūtā bhavatti| yā upariṣṭādgacchatti tāścāturmahārājikāṁstrayastriṁśānyāmāṁstuṣitānnirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇya-prasavānbṛhatphalānavṛhānatapānsudṛśānsudarśanānakaniṣṭhāndevāngatvā anityaṁ duḥkhaṁ śūnyamanātmetyudghoṣayatti gāthādvayaṁ ca bhāṣatte|
ārabhadhvaṁ niṣkrāmata pujyadhvaṁ buddhaśāsane|
dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ||
yo hyasmindharmavinaye apramattaścariṣyati|
prahāpa jātisaṁsāraṁ duḥkhasyāttaṁ kariṣyati| iti||
atha tā arciṣastrisāhasramahāsāhasraṁ lokadhātumanvāhiṇḍā bhagavattameva pṛṣṭhataḥ pṛṣṭhata samanugacchatti| tadyadi bhagavānatītaṁ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato'ttadhīryatte| anāgataṁ vyākartukāmo bhavati purastādattadhīryatte| narakopapattiṁ vyākartukāmo bhavati pādatale'ttadhīryate| tiryagupapattiṁ vyākartukāmo bhavati pārṣṇyāmattadhīryatte| pretopapattiṁ vyākartukāmo bhavati pādāṅguṣṭhe'ttadhīryatte| manuṣyopapattiṁ vyākartukāmo bhavati jānunorattardhīyatte| balacakravartirājyaṁ vyākartukāmo bhavati vāme karatale'ttadhīryatte| cakravartirājyaṁ vyākartukāmo bhavati dakṣiṇe karatale'ttardhīyatte| devopapattiṁ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhiṁ vyākartukāmo bhavati āsye'ttardhīyatte| pratyekabodhiṁ vyākartukāmo bhavati ūrṇāyāmattadhīryatte| anuttarāṁ samyaksaṁbodhiṁ vyākartukāmo bhavati uṣṇīṣe'ttadhīryatte||
atha tā arcoṣo bhagavataṁ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe'ttarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavataṁ papraccha|
nānāvidho raṅgasahasracitro vaktāttarānniṣkasitaḥ kalāpaḥ|
avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||
gāthāśca bhāṣate|
vigatoddhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|
nākāraṇaṁ śaṅkhamṛṇālagauraṁ smitamupadarśayatti jinā jitārayaḥ||
tatkālaṁ svayamadhigamya vīra budhyā
śrotṝṇāṁ śramaṇa jinendra kāṅkṣitānāṁ|
dhīrābhirmunivṛṣa vāgbhiruttamābhi-
rutpannaṁ vyapanaya saṁśayaṁ śubhābhiḥ||
nākasmāllavaṇajalādrirājadhairyāḥ
saṁbuddhāḥ smitamupadarśayatti nāthāḥ|
yasyārthe smitamupadarśayatti dhīrāḥ
taṁ śrotuṁ samabhilaṣatti te janaughā iti||
bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhataḥ samyaksaṁbuddhāḥ smitaṁ prāviṣkurvatti| paśyasyānandānayā yaśomatyā dārikayā mamaivaṁvidhaṁ satkāraṁ kṛtam|| evaṁ bhadatta|| eṣānanda yaśomatī dārikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṁkhyeyasamudānītāṁ bodhiṁ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnamatirnāma samyaksaṁbuddho bhaviṣyati daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca| ayamasyā deyadharmo yo mamāttike cittasyābhiprasāda iti|| idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Links:
[1] http://dsbc.uwest.edu/node/5708