The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
suvarṇaprabhāsasūtram
|| suvarṇaprabhāsottamasūtrendrarājaḥ ||
|| nidānaparivartaḥ ||
om namaḥ śrīsarvabuddhabodhisattvebhyaḥ |
om namaḥ śrībhagavatyai āryaprajñāpāramitāyai || tadyathā |
om śrutismṛtigativijaye svāhā ||
yasmin pāramitā daśottamaguṇāstaistairnayaiḥ sūcitāḥ
sarvajñena jagaddhitāya daśa ca prakhyāpitā bhūmayaḥ |
ucchedadhruvavarjitā ca vimalā proktā gatirmadhyamā
tatsūtraṁ svarṇaprabhānigaditaṁ śṛṇvantu bodhyarthinaḥ ||
śrutaṁ mayaikasamaye gṛdhrakūṭe tathāgataḥ ||
vijahāra dharmadhātau gambhīre buddhagocare || 1 ||
bodhisattvasamuccayayā mahākuladevatayā, sarasvatyā ca mahādevatayā, śriyā ca mahādevatayā, dṛḍhayā ca mahāpṛthivīdevatayā, hārītyā ca mahādevatayā, evaṁ pramukhābhirmahādevatābhiranekadevanāgayakṣarākṣasagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaiḥ sārdham | athāyuṣmānānando bhagavantametadavocat | kiṁ tāsāṁ bhagavandharmavinayaṁ bhaviṣyatīti ?
bhagavānāha gāthābhiḥ | bhāvanaṁ ca na duḥpṛcchayā virajaskaṁ samādhiṁ dharmasāraṁ pratiṣṭhitam |
śuddheṣu virajaskeṣu bodhisattvottameṣu ca |
nidānaṁ sūtrarājendraṁ svarṇaprabhāsottamamidam || 2 ||
tato gambhīraśravaṇena gambhīravyupaparīkṣaṇena |
dikṣu catasṛṣu buddhairadhiṣṭhānamadhiṣṭhitam || 3 ||
akṣobhyarājaḥ pūrvasmindakṣiṇe ratnaketunā |
paścimāyāmamitābha uttare dundubhisvaraḥ || 4 ||
taṁ pravakṣyāmyadhiṣṭhānaṁ māṅgalyadeśanottamam |
sarvapāpavināśārthaṁ sarvapāpakṣayaṁkaram || 5 ||
sarvasaukhyapradātāraṁ sarvaduḥkhavināśanam |
mūlaṁ sarvajñatattvasya sarvaśrīsamalaṅkṛtam || 6 ||
upahatendriyā ye hi sattvā naṣṭā hatāyuṣaḥ |
alakṣmyā pariviṣṭā hi devatāsu parāṅmukhāḥ || 7 ||
kāntayā te janā dviṣṭāḥ kuṭumbādiṣvapadrutāḥ |
parasparaviruddhā vā arthanāśairupadrutāḥ || 8 ||
śokāyāseṣvanarthe ca bhaye vyasana eva ca |
grahanakṣatrapīḍāyāṁ kākhordadāruṇagrahaiḥ || 9 ||
pāpakaṁ paśyati svapnaṁ śokāyāsasamucchritam |
tena ca snānaśucinā śrotavyaṁ sūtramuttamam || 10 ||
śṛṇvanti ya idaṁ sūtraṁ gambhīraṁ buddhagocaram |
prasannacittāḥ sumanasaḥ śucivastrairalaṅkṛtāḥ || 11 ||
teṣāṁ sarve tathā nityamupasargāḥ sudāruṇāḥ |
tejasā cāsya sūtrasya śāmyante sarvaprāṇinām || 12 ||
svayaṁ te lokapālāśca sāmātyāḥ sagaṇeśvarāḥ |
teṣāṁ rakṣāṁ kariṣyanti hyanekairyakṣakoṭibhiḥ || 13 ||
sarasvatī mahādevī tathā nairañjanavāsinī |
hārītī bhūtamātā ca dṛḍhā pṛthivīdevatā || 14 ||
brahmendraistridaśendraiśca maharddhikinnareśvaraiḥ |
garuḍendraistathā sārdhaṁ yakṣagandharvapannagaiḥ || 15 ||
te ca tatropasaṁkramya sasainyabalavāhanāḥ |
teṣāṁ rakṣāṁ kariṣyanti divārātrau samāhitāḥ || 16 ||
idaṁ sūtraṁ prakāśiṣye gambhīraṁ buddhagocaram |
rahasyaṁ sarvabuddhānāṁ durlabhaṁ kalpakoṭibhiḥ || 17 ||
śṛṇvanti ya idaṁ sūtraṁ ye cānye śrāvayanti ca |
ye kecidanumodante ye ca pūjāṁ karonti hi || 18 ||
te pūjitā bhaviṣyanti hyanekaiḥ kalpakoṭibhiḥ |
devanāgamanuṣyaiśca kinnarāsuraguhyakaiḥ || 19 ||
puṇyaskandhamaparyantamasaṁkhyeyamacintitam |
yatteṣāṁ prasṛtaṁ bhoti kṛtapuṇyāna prāṇinām || 20 ||
pragṛhītā bhaviṣyanti sarvabuddhairdiśo daśa |
gambhīracaritebhiśca bodhisattvaistathaiva ca || 21 ||
caukṣacīvaraprāvṛtya sugandhajalapāvanaiḥ |
maitrīcittaṁ samutthāpya pūjitavyamatandritaiḥ || 22 ||
vipulaṁ vimalaṁ cittamātmānaṁ prakariṣyati |
prasādayaṁśca cetāṁsi śṛṇudhvaṁ sūtramuttamam || 23 ||
svāgataṁ ca manuṣyeṣu sulabdhaṁ manuṣaṁ phalam |
sujīvitāśca jīvanti sūtraṁ śṛṇvanti ye tvidam || 24 ||
uptakuśalamūlāste bahubuddhaprakāśitāḥ |
yeṣāmidaṁ karṇapuṭe deśitaṁ saṁpraviśyatīti || 25 ||
iti śrīsuvarṇaprabhāsottamasūtrendrarāje
nidānaparivartto nāma prathamaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/4234