Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > dvāviṁśatitamaḥ

dvāviṁśatitamaḥ

Parallel Devanagari Version: 
द्वाविंशतितमः [1]

22

198. tasmā hu mānu nihanitvana paṇḍitena

guruāśayena varabodhi gaveṣamāṇaḥ|

vaidyo va ātura svarogacikitsanārthaṁ

kalyāṇamitra bhajitavya atandritena||1||

199. buddhā ya bodhivaraprasthita bodhisattvā

kalyāṇamitra imi pāramitā nidiṣṭāḥ|

te cānuśāsaka iyaṁ pratipattibhūmī

duvi kāraṇena anubudhyati buddhabodhim||2||

200. atikrāntanāgata jinā sthita ye diśāsu

sarveṣu mārgu ayu pāramitā ananyo|

obhāsa ulka varabodhayi prasthitānā-

māloka śāstri imi pāramitā pradiṣṭāḥ||3||

201. yatha prajñapāramita śūnyata lakṣaṇena

tathalakṣaṇā ya imi jānati sarvadharmān|

śūnyānalakṣaṇa prajānayamāna dharmān

evaṁ carantu caratī sugatāna prajñām||4||

202. āhārakāma parikalpayamāna sattvāḥ

saṁsāri yuktamanasaḥ sada saṁsmaranti|

ahu mahya dharma ubhi eti abhūta śūnyā

ākāśagaṇṭhi ayu ātmana baddha bāle||5||

203. yatha śaṅkitena viṣasaṁjñata abhyupaiti

no cāsya koṣṭhagatu so viṣu pātyate ca|

emeva bālupagato ahu mahya eṣo

ahasaṁjñi jāyi mriyate ca sadā abhūto||6||

204. yatha udgraho tatha prakāśitu saṁkileśo

vyodāna ukta ahu mahya anopalabdhi|

na hi atra kaści yo kliśyati śudhyate vā

prajñāya pāramita budhyati bodhisattve||7||

205. yāvanta sattva nikhile iha jambudvipe

te sarvi bodhivaracitta upādayitvā|

dānaṁ daditva bahuvarṣasahasrakoṭīḥ

sarvaṁ ca nāmayi jagārthanidāna bodhau||8||

206. yaścaiava prajñavarapāramitābhiyukto

divasaṁ pi antamaśa ekanuvartayeyā|

kalapuṇya so na bhavatī iha dānaskandho

tadatandritena sada osaritavya prajñā||9||

207. caramāṇu prajñavarapāramitāya yogī

mahatīṁ janeti karuṇāṁ na ca sattvasaṁjñā|

tada bhonti sarvajagatī vidu dakṣiṇīyā

satataṁ amoghu paribhuñjati rāṣṭrapiṇḍam||10||

208. cirabuddhadevamanujān triapāyi sattvān

parimocituṁ ya iha icchati bodhisattvo|

pṛthumārgu tīru upadarśayi sattvadhātau

prajñāya pāramita yukta divā ca rātrau||11||

209. puruṣo ya agru ratanasya alabdhapūrvo

aparasmi kāli puna labdhva bhaveya tuṣṭo|

sa ha labdhva nāśayi puno'pi pramādabhūto

nāśitva duḥkhi satataṁ ratanābhikāṅkṣī||12||

210. emeva bodhivaraprasthita ratnatulyo

prajñāya pāramita yogu na riñcitavyo|

ratanaṁ va labdhva gṛhamāṇu abhinnasattvo

anubuddhayati tvarito śivamabhyupaiti||13||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ kalyāṇamitraparivarto nāma dvāviṁśatitamaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4442

Links:
[1] http://dsbc.uwest.edu/node/4474