Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 6 kṣāntipāramitā nāma ṣaṣṭhaḥ paricchedaḥ

6 kṣāntipāramitā nāma ṣaṣṭhaḥ paricchedaḥ

Parallel Devanagari Version: 
६ क्षान्तिपारमिता नाम षष्ठः परिच्छेदः [1]
Author: 
Śāntideva
Editor: 
Vaidya, P. L.

6 kṣāntipāramitā nāma ṣaṣṭhaḥ paricchedaḥ|

tadevaṁ bahudhā śīlaviśuddhiṁ pratipādya ātmabhāvādīnāṁ rakṣāṁ śuddhiṁ pratipādya śubhaviśuddhiṁ pratipādayitum, yaccoktam-

kṣameta śrutameṣeta saṁśrayeta vanaṁ tataḥ|

samādhānāya yujyeta bhāvayedaśubhādikam||

[śikṣā. sa. kārikā-20]

ityetacca abhidhātumupakramate sarvamityādinā-

sarvametatsucaritaṁ dānaṁ sugatapūjanam|

kṛtaṁ kalpasahasrairyatpratighaḥ pratihanti tat||1||

sarvametaditi śīlasaṁvarasamādānaprasūtam| sucaritaṁ kuśalaṁ karma| dānaṁ trividham| sāmānyena sugatapūjanamapi trividham| kṛtam upārjitamanekaiḥ kalpasahasrairyat tat sarvaṁ pratighaḥ sattvavidveṣaḥ pratihanti nirdahati bahnilava iva tṛṇasaṁghātam||

āryamañjuśrīvikrīḍitasūtre cāha-pratighaḥ pratigha iti mañjuśrīḥ kalpaśatopacitaṁ kuśalaṁ pratihanti, tenocyate pratigha iti||

āryasarvāstivādinā paṭhyate-paśyatha bhikṣava etaṁ bhikṣuṁ keśanakhastūpe sarvāṅgena praṇipatya cittamabhiprasādayantam ? evaṁ bhadanta| anena bhikṣavo bhikṣuṇā yāvatī bhūmirākrāntā, adhaścaturaśītiyojanasahasrāṇi, yāvat kāñcanavajramaṇḍalāntare yāvantyo vālikāḥ, tāvantyanena bhikṣuṇā cakravartirājyasahasrāṇi paribhoktavyāni| yāvat| athāyuṣmānupāliryena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat-yaduktaṁ bhagavatā asya bhikṣorevaṁ mahānti kuśalamūlāni| kutremāni bhagavan kuśalāni tanutvaṁ parikṣayaṁ paryādānaṁ gacchanti? nāhamupāle evaṁ kṣatimupahatiṁ ca samanupaśyāmi yathā sabrahmacārī sabrahmacāriṇo'ntike duṣṭacittamutpādayati| tatropāle imāni mahānti kuśalamūlāni tanutvaṁ parikṣayaṁ paryādānaṁ gacchanti| tasmāttarhi upāle evaṁ śikṣitavyaṁ yaddagdhasthūṇāyāmapi cittaṁ na pradūṣayiṣyāmaḥ, prāgeva savijñānake kāye iti||

ata evāha-

na ca dveṣasamaṁ pāpaṁ na ca kṣāntisamaṁ tapaḥ|

tasmātkṣāntiṁ prayatnena bhāvayedvividhairnayaiḥ||2||

na ca dveṣeṇa samaṁ pāpamaśubhaṁ puṇyābhibhavaheturasti| na ca kṣāntyā titikṣayā samaṁ tulyaṁ tapaḥ| sumahatpariśramasādhyatvāt sukṛtam| yata evam, tasmāt kṣāntiṁ kṣamāṁ sarvatātparyeṇa bhavayedabhyaset| vividhairnānāprakārairupāyairvakṣyamāṇaiḥ||

dṛṣṭadharma eva dveṣasya doṣān vṛttatrayeṇopadarśayannāha-

manaḥ śamaṁ na gṛhṇāti na prītisukhamaśrute|

na nidrāṁ na dhṛtiṁ yāti dveṣaśalye hṛdi sthite||3||

pūjayatyarthamānauryān ye'pi cainaṁ samāśritāḥ|

te'pyanaṁ hantumicchanti svāminaṁ dveṣadurbhagam||4||

suhṛdo'pyudvijante'smād dadāti na ca sevyate|

saṁkṣepānnāsti tatkiṁcit krodhano yena susthitaḥ||5||

śamaṁ praśamaṁ na gṛhṇāti nāśrayate| anupaśānta eva sadā dveṣānalaprajvalitatvāt na prītisukhaṁ saumanasyasukhamaśnute āpnoti, tenaivākrāntatvāt| na nidrāṁ na dhṛtiṁ cittasukhaṁ labhate kāyacittasaṁtāpakāriṇi dveṣaśalye hṛdayanivāsini| pūjayati satkaroti lābhasatkārairyān| ye'pi cānujīvinaḥ, evaṁ dveṣiṇaṁ svāminamapakartumicchanti| kimiti ? dveṣadurbhagam apriyamiti hetupadametat| suhṛdo bhitrāṇyapi udvijante uttrasanti asmād dveṣiṇaḥ| dānonmukho'pi bhṛtyavargairna sevyate nopagamyate| kiṁ bahunā ? idamiha saṁkṣepeṇāvadhāryatām-nāsti tadupaśamakāraṇaṁ kiṁcidyena kopanaḥ sukhaṁ labheta||

cittasya karkaśāvasthā dveṣaḥ| tasyodbhūtavṛttistu krodhaḥ, yadvaśāt daṇḍādigrahaṇaṁ kriyate| iti anayorbhede'pi dvayorapi parihartavyatayā abhedenaiva nirdeśaḥ||

evamiha dṛṣṭadharme'pi dveṣadoṣānavagamya tatparityāgāya yatnavatā bhavitavyamityāha-

evamādīni duḥkhāni karotītyarisaṁjñayā|

yaḥ krodhaṁ hanti nirbandhāt sa sukhīha paratra ca||6||

evaṁ yathoktaprakāreṇa duḥkhāni janayati yasmāt, tasmād yaḥ sukṛtātmā nirbandhāt, gāḍhābhiniveśāt| ārabdhavīrya ityarthaḥ| sa sukhī ihaloke paraloke ca||

idānīṁ dveṣopaghātāya tatkāraṇamupahantuṁ vyavasthāṁ kurvannāha-

aniṣṭakaraṇājjātamiṣṭasya ca vighātanāt|

daurmanasyāśanaṁ prāpya dveṣo dṛpto nihanti mām||7||

tasmādvighātayiṣyāmi tasyāśanamahaṁ ripoḥ|

ātmātmīyagrahaprasūte iṣṭāniṣṭe| ātmātmīyayoḥ sukhasādhanamiṣṭam, tadviparītamaniṣṭam, iti kalpanākṛtamevaitat| na tu paramārthataḥ kiṁcidiṣṭamaniṣṭaṁ vā saṁbhavati| tasmānmithyābhiniveśavāsanāvaśāt aniṣṭasya karaṇāt, iṣṭasya copahananād daurmanasyaṁ mānasaṁ duḥkhamupajāyate, tasmāt tatkāriṇi tadvirodhini vā dveṣa utpadyate| iti daurmanasyameva balabadbhojanaṁ labdhasāmarthyaḥ san dveṣo nihanti mām iti niścitya tatpuṣṭikāraṇaṁ ca haniṣyāmi prathamataḥ| tasmin hate sukhameva| tasya hananāt, samūlaghātaṁ hatasya punarutthānāyogācca||

nanu ko'yamatyarthamabhiniveśo bhavata ityāha-

yasmānna madvadhādanyatkṛtyamasyāsti vairiṇaḥ||8||

yasmāt mama vadhaṁ vihāya rātriṁdivamaparaṁ na kiṁcid dveṣasya vairiṇaḥ karaṇīyamasti||

evaṁ dveṣadoṣān vibhāvya sarvopāyena tadvipakśabhūtāṁ kṣāntimutpādayet| tatra kṣāntistrividhā dharmasaṁgītisūtre'bhihitā| tadyathā-duḥkhādhivāsanākṣāntiḥ, dharmanidhyānakṣāntiḥ, parāpakāramarṣaṇakṣāntiśca| tatra tāvadduḥkhādhivāsanākṣāntimadhikṛtyāha-

atyaniṣṭāgamenāpi na kṣobhyā muditā mayā|

daurmanasye'pi nāstīṣṭaṁ kuśalaṁ tvavahīyate||9||

duḥkhādhivāsanākṣāntivipakṣaḥ aniṣṭāgamaprāptaduḥkhabhīrutā, iṣṭavighātaprāptaśca sukhābhiṣvaṅgaḥ| tābhyāṁ daurmanasyam| tato dveṣo līnacittatā vā| ata evāha candrapradīpasūtresukhe'nabhiṣvaṅgaḥ, duḥkhe'vaimukhyam| iti| ratnameghasūtre'pyuktam-ya ime ādhyātmikāḥ śokaparidevaduḥkhadaurmanasyopāyāsāḥ, tān kṣamate adhivāsayatīti||

ato yadi nāma mama śiraśchidyate, tathāpi na kṣobhyā na vikopayitavyā muditā mayā| muditā hi daurmanasyapratipakṣaḥ| duḥkhāgame'pi pramuditacittasya daurmanasyānavakāśāt, iti daurmanasyanirāsāya muditā yatnena rakṣitavyā| kutaḥ ? daurmanasye'pi kṛte iṣṭavighāte sati nāstīṣṭaṁ nābhilaṣitaṁ setsyati| ayaṁ tu viśeṣaḥ syāt-kuśalaṁ punarupahanyate||

muditā ca āryākśayamatisūtre varṇitā-tatra katamā muditā ? yā buddhadharmāṇāmanusmaraṇāt prītiḥ prasādaḥ prāmodyaṁ cittasyānavalīnatā anavamṛdyatā aparitarṣaṇatā, sarvakāmaratīnāmapakarṣaṇāt sarvadharmaratīnāṁ pratiṣṭhānam, cittasya prāmodyam, kāyasyaudvilyam, buddheḥ saṁpraharṣaṇam, manasa utpalavaḥ, tathāgatakāyābhinandanaratiḥ| iti vistaraḥ||

kiṁ cedamavicārayato daurmanasyamutpadyate ityāha-

yadyastyeva pratīkāro daurmanasyena tatra kim|

atha nāsti pratīkāro daurmanasyena tatra kim||10||

yadi ca iṣṭavighātanivartanāya aniṣṭopanipātapratiṣedhāya ca pratīkāraḥ upāyāntaramasti, tadā daurmanasyena tatra kim ? tadeva anuṣṭhīyatām| atha nāsti, tadāpi daurmanasyena tatra kim ? na kiṁcit prayojanam| upāyābhāvāt sarvathā gatametat| iti vicārya daurmanasyanivartanameva varam||

abhyāsād duḥkhamabādhakaṁ bhavatīti prasādhayitumupakramate-

duḥkhaṁ nyakkārapāruṣyamayaśaścetyanīpsitam|

priyāṇāmātmano vāpi śatroścaitadviparyayāt||11||

duḥkhaṁ kāyikaṁ mānasikaṁ ceti dvividham| tatra kāyikaṁ daṇḍādighātajam| mānasikaṁ nyakkārādinimittam| tatra nyakkāro dhikkāraḥ| pārūṣyaṁ marmaghaṭṭanāvacanam| ayaśaśca akīrtiḥ vaiguṇyaprakāśanam| ityetatsarvamanabhilaṣitam| yadi pareṣāṁ śivaṁ nanu ? tadarthamāha-priyāṇām| ātmīyatvena ye svīkṛtāḥ, premasthānaṁ teṣāmātmanaśca| duḥkhādikārakasya punaḥ śatroretadviparyayāt| tasya duḥkhādikamabhīṣṭameva||

tatra duḥkhasahiṣṇutāṁ tāvannirākartumāha-

kathaṁcillabhyate saukhyaṁ duḥkhaṁ sthitamayatnataḥ|

duḥkhenaiva ca niḥsāraḥ cetastasmād dṛḍhībhava||12||

mahatā prāyatnena kuśalapakṣamupasevya kadācit karhicit sudurlabhaṁ saṁsāre sāsravaṁ sukhaṁ labhyate| duḥkhaṁ tu sarvadā sulabham, ayatnasiddhatvāt, iti tadabhyāso na duṣkaraḥ, sarvadā paricitatvāt| kiṁ ca| saṁsāraniḥsaraṇopāyo'pi duḥkhameva| tathāpi pātheyarūpatayā tatparigraho yukta eva| yata evam, tasmāt he citta, duḥkhānubhavanāya dṛḍhībhava, mā kātaratāmāśrayasva||

api ca| idaṁ duḥkhaṁ mahārthasādhakatvāt soḍhumucitam, iti manasi kartavyam, ityāha-

durgāputrakakarṇāṭā dāhacchedādivedanām|

vṛthā sahante muktyarthamahaṁ kasmāttu kātaraḥ||13||

durgāputrakāḥ caṇḍīsutāḥ| mahānavamīsamayādiṣu trirātramekāhaṁ vā upoṣya gātradāhacchedanabhedanaṁ kurvanto duḥkhāṁ vedanāṁ niṣphalamevānubhavanti| tathā karṇāṭadeśādisamudbhūtā dākṣiṇātyā uparināmalikhanamātrābhimānataḥ parasparaṁ spardhamānā anekābhiḥ kāraṇābhirduḥkhamanubhavanto jīvitamapyutsṛjanti| ahaṁ tu svaparātmanoḥ paramadurlabhabuddhatvasādhanāya kṛtotsāhaḥ duḥkhaiḥ kasmāt kāraṇāt kātarībhavāmi ?

syādetat-atyalpaduḥkhaṁ kathaṁcitsoḍhuṁ śakyate| karacaraṇaśiraśchedanādiduḥkhaṁ narakādiduḥkhaṁ vā muktayarthaṁ kathaṁ nu soḍhavyamityatrāha-

na kiṁcidasti tadvastu yadabhyāsasya duṣkaram|

tasmānmṛduvyathābhyāsāt soḍhavyāpi mahāvyathā||14||

śāstrābhyāsakalādi kauśalādi mṛdumadhyātimātraduḥkhānubhavanādi vā vastu na tadvidyate kiṁcit yadabhyāsagocaro na bhavati| sarvameva abhyāsādātmasātkartuṁ śakyata iti bhāvaḥ| yasmāt tasmāt atyalpatarādivyathābhyāsānnarakādimahāvyathāpi soḍhuṁ [śakyate]| yathoktam-tatra alpaduḥkhābhyāsapūrvakaṁ kaṣṭakaṣṭatarābhyāsaḥ sidhyati| yathā ca abhyāsavaśāt sattvānāṁ duḥkhasukhasaṁjñā, tathā sarvaduḥkhotpādeṣu sukhasaṁjñāpratyupasthānābhyāsāt sukhasaṁjñaiva pratyupatiṣṭhate| evaṁ niṣpandaphalaṁ ca sarvadharmasukhākrāntaṁ nāma samādhiṁ pratilabhate| uktaṁ hi pitāputrasamāgame-

asti bhagavan sarvadharmasukhākrānto nāma samādhiḥ, yasya samādheḥ pratilambhād bodhisattvaḥ sarvārambaṇavastuṣu sukhāmeva vedanāṁ vedayate na duḥkhām, nāduḥkhasukhām| tasya nairayikāmapi vedanāṁ kāryamāṇasya sukhasaṁjñaiva pratyupasthitā bhavati| mānuṣīmapi kāraṇāṁ kāryamāṇasya, hasteṣvapi chidyamāneṣu pādeṣvapi karṇeṣvapi nāsāsvapi, sukhasaṁjñaiva pratyupasthitā bhavati| vetrairapi tāḍyamānasya ardhavetrairapi kaśābhirapi tāḍayamānasya sukhasaṁjñā pravartate| bandhanāgāreṣvapi prakṣiptasya, tailapācikāṁ vā kriyamāṇasya, ikṣukuṭṭitikaṁ vā kuṭyamānasya, naḍacippitikaṁ vā cipyamānasya, tailapradyotikaṁ vā ādīpyamānasya yāvat kārṣāpaṇacchedikāṁ chidyamānasya piṣṭapācanikāṁ vā pācyamānasya, hastibhirvā mardyamānasya sukhasaṁjñaiva pravartate|| iti vistaraḥ||

syādevaitad yadi prathamata eva mṛduvyathābhyasaḥ syāt| yāvatā sa eva nāstīti| atrāha-

uddaṁśadaṁśamaśakakṣutpipāsādivedanām|

mahatkaṇḍvādiduḥkhaṁ ca kimanarthaṁ na paśyasi||15||

uddaṁśādikṛtaduḥkhamanarthaṁ kiṁ na paśyasi ? tadayatnasiddhaṁ mṛduvyathābhyāsanimittamastyeva iti bhāvaḥ||

punaranyathā svacittaṁ draḍhayitumāha-

śītoṣṇavṛṣṭivātādhvavyādhibandhanatāḍanaiḥ|

saukumāryaṁ na kartavyamanyathā vardhate vyathā||16||

sukumārataracittasya hi duḥkhamatitarāṁ bādhakaṁ bhavati, duḥkhe'pi dṛḍhacittasya viparyayaḥ||

nanu dṛḍhīkaraṇe'pi cittasya duḥkhamasahyameveti| atrāha-

kecitsvaśoṇitaṁ dṛṣṭvā vikramante viśeṣataḥ|

paraśoṇitamapyeke dṛṣṭvā mūrcchāṁ vrajanti yat||17||

taccittasya dṛḍhatvena kātaratvena cāgatam|

duḥkhaduryodhanastasmādbhavedabhibhavedvayathām||18||

na khalu dṛḍhacittasya kiṁcidaśakyaṁ nāma| tathāhi-kecidvīrapuruṣāḥ saṁgrāmabhūmau svaśoṇitamapi paśyanto'dhikataraṁ śauryamābhajante| kecitpunaḥ kātaracittasaṁtatayaḥ pararudhiradarśanādapi maraṇāntikaṁ duḥkhamanubhavanti| etadubhayamapi cittasya itaretarābhyāsaviparyayāt iti matvā duḥkhaduryodhano nādhigamyo bhavet, duḥkhairapyakampyatvāt| tato'bhibhaved vyathām, na punastayāmibhūyate||

itthamapyabhibhaved vyathāmityāha-

duḥkhe'pi naiva cittasya prasādaṁ kṣobhayed budhaḥ|

saṁgrāmo hi saha kleśairyuddhe ca sulabhā vyathā||19||

prasādaṁ pūrvoktaṁ nāvasādayedvicakṣaṇaḥ| kutaḥ ? yasmāt kleśaśatrubhiḥ saha saṁgrāmo'yamārabdhaḥ| saṁgrāme ca vyathā nāma na bhavediti durlabham, vyathā tu sulamaiva||

nanu tathāpi duṣkaramidamatīva dṛśyata iti| atrāha-

urasārātighātān ye praticchanto jayantyarīn|

te te vijayinaḥ śūrāḥ śeṣāstu mṛtamārakāḥ||20||

abhimukhamabhibhavantaḥ śatrum| tatprahārān vakṣaḥsthalena pratīcchanto ye jayanti samare ripūn, te te śūrapuruṣāḥ pararipuvijayādiha labdhavijayāḥ praśasyante| ye punaranye chalaprahārādibhirabhibhavanti śatrum, te ca akiṁcitkaratayā mṛtamārakā jugupsanīyā eva śūraiḥ||

ito'pi guṇadarśanādduḥkhamadhivāsayitavyamityāha-

guṇo'paraśca duḥkhasya yatsaṁvegānmadacyutiḥ|

saṁsāriṣu ca kāruṇyaṁ pāpadbhītirjine spṛhā||21||

ayamaparaḥ śubhaheturguṇo duḥkhasyāsya saṁbodhimārgānukūlaḥ, yadduḥkhasya samāveśe manasi saṁvega upajāyate| tasmācca yauvanadhanādikṛtasya madasya cyutirbhaṅgo jāyate, saṁsāriṣu ca saṁsāraduḥkhapīḍitesu karuṇācittam, pāpasya phalamidamiti matvā pāpād bhayamakaraṇacittaṁ ca, buddhe ca bhagavati spṛhā bhaktiḥ śraddhā cittaprasādaśca| bhagavāneva hi duḥkhakṣayagāminaṁ mārgamupadiṣṭavāniti||

parapratyayotpannaduḥkhādhivāsanāya parāmṛśannāha-

pittādiṣu na me kopo mahāduḥkhakareṣvapi|

sacetaneṣu kiṁ kopaḥ te'pi pratyayakopitāḥ||22||

pittādidoṣatrayātmakameva śarīram| te ca tathāvidhāhāravihāravaiguṇyād viṣamāvasthāṁ prāptā vyādhīn janayantaḥ sarvaduḥkhahetavo bhavanti| tathāpi na teṣu mama kopaḥ, acetanatvāt| na te saṁcintya duḥkhadāyakāḥ, kiṁ tarhi svakāraṇasāmagrībalena prakopamupāgatāḥ| yadyevam, sacetaneṣu kiṁ kopaḥ ? kiṁ na syāditi cet, te'pi pūrvakarmāparādhāt svakāraṇasāmagrīprakopitā duḥkhadāyakā bhavanti| iti pittādivat teṣvapi na yujyate mama krodhaḥ||

ubhayatrāpi samānaṁ kāraṇādhīnatvamityupadarśayannāha-

aniṣyamāṇamapyetacchūlamutpadyate yathā|

aniṣyamāṇo'pi balātkrodha utpadyate tathā||23||

svapratyayopajanitasāmarthyebhyaḥ pittādibhyo'nabhipretamapi śūlamavaśyamutpadyate yathā, tathā svahetumapariṇāmādhigataśaktibhyo daurmanasyādibhyaḥ krodha utpadyate, iti sādhāraṇamanayorhetupratyayādhīnatvam||

atha syāt-uktamatra sacetanāḥ saṁcintya tathāvidhāniṣṭakāriṇaḥ, na tu punaritare tathetyāha-

kupyāmīti na saṁcintya kupyati svecchayā janaḥ|

utpatsya ityabhipretya krodha utpadyate na ca||24||

tatpratyayasāmagrīmantareṇa kupyāmītyevaṁ buddhipūrvakaṁ saṁcintya na janaḥ svairaṁ prakupyati| krodho'pi utpatsya ityabhisaṁghāya svātantryeṇa naivotpadyate||

tasmādidamevātra pramāṇasiddhamityāha-

ye kecidaparādhāśca pāpāni vividhāni ca|

sarva tatpratyayabalāt svatantraṁ tu na vidyate||25||

idaṁpratyayatāmātrasamupasthitasvabhāvaṁ sarvamidam| na tu svātantryapravṛttaṁ kiṁcidapi vidyate||

na ca pratyayasāmagryā janayāmīti cetanā|

na cāpi janitasyāsti janito'smīti cetanā||26||

pratyayasāmagryapi na svakāryaṁ janayantī saṁcintya janayati| sā hi svahetupariṇāmopanidhidharmatayā tathāvidhaṁ kāryaṁ janayati na tu saṁcintya| na cāpi janitasya kāryasyāpi anayā sāmagryā janito'smīti cetanā manasikāro'sti| tasmānnirvyāpāratayā sarvadharmāṇām, asmin sati idaṁ bhavati, asyotpādādidamutpadyate, iti idaṁpratyayatāmātramidaṁ jagat, nātra kaścitsvatantraḥ saṁbhavati| hetupratyayādhīnatvātsarvadharmāṇām||

syādetat-astyeva svatantraṁ yathā sāṁkhyānāṁ pradhānamātmā ca, naiyāyikānāmākāśādayaḥ| tat kimucyate na kiṁcitsvatantramiha vidyate, ityāśaṅkayāha-

yatpradhānaṁ kilāmīṣṭaṁ yattadātmeti kalpitam|

tadeva hi bhavābhīti na saṁcintyopajāyate||27||

yattadbhavatāṁ sattvarajastamasāṁ sāmyāvasthā prakṛtiḥ pradhānamityabhimatam| kileti pramāṇāsaṁgatametadityaruciṁ prakāśayati| yadapi tadvastu kiṁcidātmeti kalpitamadhyavasitaṁ pramāṇāsaṁgatameva| āha-yasmāttadeva svayameva tadaparakāraṇābhāvād bhavāmi samutpadya iti nābhisaṁdhāya jāyate|

kutaḥ ? yasmāt-

anutpannaṁ hi tannāsti ka icchedbhavituṁ tadā|

tat pradhānādi prāgasadeva| asataśca vandhyāsutāderiva kā bhavitumutpattumicchā bhavet ? atha nāsadutpadyate kiṁcit, kevalamavyaktāvasthāto vyaktāvasthāyāṁ pariṇāmamātram| yadyevam, pariṇāmo'pi kathamasannutpaṁdyate vyaktāvasthā vā ? pariṇāmasya vyaktāvasthāyāśca tatsvabhāvatve tasyāpyutpattiprasaṅgaḥ| vyatireke saṁbandhābhāvaḥ| saṁbandhakalpanāyāṁ ca anavasthā| parato vistareṇa pradhānaṁ nirākariṣyate [9. 127-138]||

syādetat-ātmanyayamadoṣa eva| na hi tasya vayamutpādamicchāmaḥ| sarvadā nityasvabhāvatayā anutpanna evāsau| bhavatu nāma evam| tathāpi sarvathā kharaviṣāṇakalpa evāsau, utpādābhāvāt| tato nātrāpi nivartate-

anutpannaṁ hi tannāsti ka icchedbhavituṁ tadā| iti|

bhāve'pi vā nāsya svātmanyapi prabhutvamasti| prakṛtyupanāmitameva hi viṣayamapi sa bhuṅkte| tadā ca viṣayopabhogātprāk tadbhoktṛtvamasya nāsīt, paścādutpannaṁ ca tatsvabhāvameva| anyathā tasya bhoktṛtvāyogāt| tadutpāde ca tasyāpyutpāda iti kathaṁ nātmana utpāda iṣyata iti| tadevaṁ punaḥ

anutpannaṁ hi tannāsti ka icchedbhavituṁ tadā|

ityāyātam||

aparamapi dūṣaṇamatrāha-

viṣayavyāpṛtatvācca niroddhumapi nehate||28||

yadyapyasau pradhānopahitaviṣayopabhogāya pravartata itīṣyate, tadā prāgapravṛttasya paścātpravṛttirna yujyate| atha kathaṁcit pravartate, tadāpi viṣaye vyāpṛtasya nivṛttirna syāt| etadevāha-niroddhumapi nehate| viṣayopabhogānnivartitumapi notsahate, tadā tasya tatsvabhāvatvāt, tasya ca nityatayā anivṛtteḥ| nivṛttau vā anityatvaprasaṅgāt| naiyāyikādīnāmātmano vyapadeśo nityatvāt||

viśeṣamapi tasyāha-

nityo hyacetanaścātmā vyomavat sphuṭamakriyaḥ|

acaitanyaṁ sāṁkhyādiha viśeṣaḥ| anyatra samānatā| tatra nityaḥ pūrvāparakālayorekasvabhāvaḥ| acetanaśca acitsvabhāvaḥ| jaḍa ityarthaḥ| anyacaitanyayogāccetayate| vyomavad vyāpī| ata eva sphuṭaṁ vyaktamakriyaḥ| yadāha-

anye punarihātmānamicchādīnāṁ samāśrayam|

svato'cidrūpamicchanti nityaṁ sarvagataṁ tathā||

śubhāśubhānāṁ kartāraṁ karmaṇāṁ tatphalasya ca|

bhoktāraṁ cetanāyogāccetanaṁ na svarūpataḥ||

[tattvasaṁgraha-171-72]

tathā ca akiṁcitkara evāsau, kvacidapi kārye'nupayogāt| atha aparasahakāripratyayasaṁnidhau niṣkriyasyāpi tasya kriyā[bhyu]pagamyate| yaduktam-

jñānayatnādisaṁbandhaḥ kartṛtvaṁ tasya bhaṇyate|iti|

atrāha-

pratyayāntarasaṅge'pi nirvikārasya kā kriyā||29||

jñānayatnādipratyayāntarasaṁparke'pi nityatvānnirvikārasya pūrvasvabhāvādapracyutasyātmanaḥ kā kriyā ? naiva kriyā yujyate||

yaḥ pūrvavat kriyākāle kriyāyāstena kiṁ kṛtam|

tasya kriyeti saṁbandhe katarattannibandhanam||30||

yathā pūrvamakriyākāle tathākriyākāle'pi yaḥ, tena kārakasvabhāvavikalena kriyāyāḥ kiṁ kṛtam, yena pratyayāntarasaṅge tasya kriyā vyavasthāpyeta ? api ca| ubhayasaṁbandhābhāvāt tasya ātmanaḥ kriyeyamiti saṁbandhe katarattadanyanimittam ? naivāsti kiṁcit||

vistareṇa cātmano nirākariṣyamāṇatvāt [9. 58-60] īśvarasya ca [9.119-126], na svatantraḥ kaścidapi saṁbhavati| evamasvātantryaṁ sarvatra prasādhyopasaṁharannāha-

evaṁ paravaśaṁ sarvaṁ yadvaśaṁ so'pi cāvaśaḥ|

nirmāṇavadaceṣṭeṣu bhāveṣvevaṁ kka kupyate||31||

evamuktanayena paravaśaṁ parāyattaṁ sarvaṁ bāhyādhyātmikaṁ vastujātam| tarhi yadvaśe tadaparāyattaṁ bhaviṣyatīti cet, na| yadvaśaṁ so'pi cāvaśaḥ svahetuparatantraḥ| evaṁ sa heturapi svahetorityanādisaṁsāraparaṁparāyāṁ na svavaśitā kvacidapi saṁbhavati| ato nirvyāpārāḥ sarvadharmā iti| kaḥ kasmai druhyati paramārthataḥ yenāparādhini kvacit kasyacidaparādhe tasya dveṣo yuktaḥ | idamevāha-nirmāṇavat sarvavyāpārakalpanāvigamāt, aceṣṭeṣu nirīheṣu sarvadharmeṣu evaṁ satsu kva kupyatām ? na yujyate prekṣāvatāṁ kvacidapi kopa iti bhāvaḥ||

syādetat-evaṁ hi ekaṁ samarthayato dvitīyaṁ vighaṭate ityāśaṅkayannāha-

vāraṇāpi na yuktaivaṁ kaḥ kiṁ vārayatīti cet|

samarthitanyāyenaiva vāraṇāpi nivartanamapi nirmāṇavadaceṣṭeṣu bhāveṣu na yuktā| evamiti yadā kiṁcidapi svatantraṁ na dṛśyate, sarvaṁ pratyayasāmagrīṁ pratītya jāyate, tadā vāraṇāpi na yuktā| yadi vā-maivam, tathāpi kathaṁ na yuktā ? ko vārayati, svatantraḥ kartā kiṁ niṣedhyaṁ svatantrapravṛttaṁ vārayatīti cet| ayamabhiprāyaḥ-na hi samāne'pi nyāye kvacit pravṛttiḥ sāmānyatvāt| tasmādyuktametat-vāraṇā na yukteti||

yadyevaṁ manyase, atrottaramāha-

yuktā pratītyatā yasmādduḥkhasyoparatirmatā||32||

yuktā vāraṇā, kutaḥ ? pratītyatā, idaṁ pratītyedamutpadyate iti pratītyasamutpannatā yasmādasti nirvyāpāreṣvapi bhāveṣu, ato vāraṇā yuktā, tato na vyāghātaḥ| etaduktaṁ bhavati-yadyapi nirvyāpārāḥ sarvadharmāḥ, tathāpi pratītyasamutpādavaśāt pāratantryamupadarśitam- evaṁ paravaśaṁ sarvam [6. 31] ityādivacanāt| tataḥ avidyādipratyayabalāduttarottaraḥ kāryapravāhaḥ saṁskārādirūpaḥ pravartate, pūrvapūrvanivṛttau nivartate| etacca uttaratra [9. 75] vistareṇa pratipādayiṣyate| tasmādduḥkhasya saṁsārasya uparatirnivṛttirabhimatā| ato dveṣādipāpapravṛttivāraṇā saṁgacchate| tāṁ pratītya tathāvidhamabhyudayaniḥśreyasasvabhāvaṁ phalamutpadyate||

sāṁprataṁ prakṛtameva yojayannāha-

tasmādamitraṁ mitraṁ vā dṛṣṭvāpyanyāyakāriṇam|

īdṛśāḥ pratyayā asyetyevaṁ matvā sukhī bhavet||33||

yasmāt pratītyajaṁ sarvam, tasmādamitretaraṁ [amitramitaraṁ ca ] apakāriṇaṁ pratītya sukhamevālambanīyam| kutaḥ ? īdṛśā apakārakaraṇaśīlahetavaḥ asya amitrasya itarasya vā, iti evaṁ niścitya sukhī bhavet, daurmanasyaṁ na kurvīta||

kiṁ ca| duḥkhopanipātena cittakṣobhe'pi na duḥkhasya nivṛttirastītyupadarśayannāha-

yadi tu svecchayā siddhiḥ sarveṣāmeva dehinām|

na bhavetkasyacidduḥkhaṁ na duḥkhaṁ kaścidicchati||34||

nahi ātmecchāmātreṇa anavimataṁ nivartate, abhimataṁ copatiṣṭhate hetumantareṇa| tathātve sa ti na bhavet kasyacit sattvasya duḥkham| kimiti ? na duḥkhamātmanaḥ kaścidicchati| svasukhābhilāṣiṇa eva hi sarvasattvāḥ||

duḥkhādhivāsanākṣāntimabhidhāya idānīṁ parāpakāramarṣaṇakṣāntimupadarśayannāha-

pramādādātmanātmānaṁ bādhante kaṇṭakādibhiḥ|

bhaktacchedādibhiḥ kopāddurāpastyādilipsayā||35||

udbandhanaprapātaiśca viṣāpathyādibhakṣaṇaiḥ|

nighnanti kecidātmānamapuṇyācaraṇena ca||36||

yadaivaṁ kleśavaśyavād ghrantyātmānamapi priyam|

tadaiṣāṁ parakāyeṣu parihāraḥ kathaṁ bhavet||37||

asamīkṣitakāritā pramādaḥ| svayameva svakāyaṁ kaṇṭakakhāṇukaṭhallapāṣāṇaśarkarādibhirdurgamārgeṣu karmapravṛttāḥ kaṇṭakāstaraṇaśayanādibhirvā bādhante| tathā bhojanapānaparihārādibhiḥ| kimiti ? kopāt agamyaparadāradhanādi labdhumicchayā vā||

udbandhanamūrdhvalambanam| prapātaḥ prapatanaṁ parvatādeḥ| jalāgnipraveśādibhiḥ, viṣāpathyādibhakṣaṇaiḥ, atyāhārātipānādibhiḥ, nighnanti mārayanti kecinmohapuruṣā ātmānaṁ svakāyam| paravadhādibhiḥ, apuṇyācaraṇena ca| paravadhābhiprāyāḥ saṁgrāmādiṣvakuśalakriyayā ca||

yadaivamuktakrameṇa kleśavaśyatvāt kleśaparatantratvāt ete sattvā ātmānamapi priyaṁ vallabhaṁ ghnanti pīḍayanti, tadā eṣāṁ parakāyeṣu paraśarīreṣu apakāraviratiḥ kathaṁ syāt ?

itthaṁ ca kṛpāpātramevaite, na dveṣasthānamityāha-

kleśonmattīkṛteṣveṣu pravṛtteṣvātmaghātane|

na kevalaṁ dayā nāsti krodha utpadyate katham||38||

piśācairiva grasteṣu eṣu apakārakāriṣu uktanayena pravṛtteṣu ātmaghātane parāpakāradvāreṇa vā na kevalaṁ na tāvat kṛpā nāsti, audāsīnyamapi sādhūnāṁ tatrāyuktam| dveṣa utpadyate kathaṁ kṛpāsthāneṣviti viparyayo mahān||

evamapi svacittaṁ nivārayedityāha-

yadi svabhāvo bālānāṁ paropadravakāritā|

teṣu kopo na yukto me yathāgnau dahanātmake||39||

tathā hi vikalpadvayamatra| bālānāṁ pṛthagjanānāṁ yadi etādṛśa eva svabhāvaḥ paropadravakāritā nāma, tadā na khalu svabhāvāḥ paryanuyogamarhanti-kimiti parāpakāraṁ kurvanti te ? iti paribhāvya teṣu dveṣo na yukto me| tadyathā agnau dahanasvabhāve dāhakaraṇāt| anyathā tadabhāve tatsvabhāvatāhāniprasaṅgāt||

dvitīyaṁ vikalpamadhikṛtyāha-

atha doṣo'yamāgantuḥ sattvāḥ prakṛtipeśalāḥ|

tathāpyayuktastatkopaḥ kaṭudhūme yathāmbare||40||

atha doṣo'yamāgantuḥ anya eva na tatsvabhāvabhūtaḥ| sattvāḥ punaḥ prakṛtiprabhāsvaracittasaṁtānatayā peśalā akuṭilasvabhāvāḥ| doṣā hi duṣṭasvabhāvāḥ, na tatsvabhāvāḥ sattvāḥ| tathāpi ayuktasteṣu sattveṣu peśalasvabhāveṣu kopaḥ| kasminniva ? kaṭudhūmo yathā iva ambare| na hi kaṭutā nāma nirmalasyākāśasya svabhāvaḥ, api tu dhūmasya| ataśca taddoṣeṇa dhūma eva doṣo yujyate, nākāśe prakṛtipariśuddhe | tasmāddoṣeṣveva kopo yujyate na sattveṣu|

api ca| yadeva hi pradhānaṁ duḥkhakāraṇam, tatra yukto bhavet kopo nāpradhāne ityāha-

mukhyaṁ daṇḍādikaṁ hitvā prerake yadi kupyate|

dveṣeṇa preritaḥ so'pi dveṣe dveṣo'stu me varam||41||

kāye hi daṇḍaprahārādabhāvitacittasya duḥkhaṁ samutpadyate| tato daṇḍa eva mukhyaṁ duḥkhakāraṇamiti tatraiva kopo yuktaḥ| atha parapreritasya daṇḍasya ko doṣaḥ ? tena preraka eva dveṣyo bhavati| evaṁ tarhi dveṣeṇa so'pi daṇḍaprerakaḥ prerita iti dveṣe dveṣo mama yukto na prerake||

api ca| nādattaṁ kiṁcidupabhujyate sukhaṁ vā duḥkhaṁ vā| iti vicintya parāpakāre'pi na tatra cittaṁ pradūṣayedityāha-

mayāpi pūrvaṁ sattvānāmīdṛśyeva vyathā kṛtā|

tasmānme yuktamevaitatsattvopadravakāriṇaḥ||42||

pūrvaṁ janmāntare mayāpi sattvānāmevaṁvidhaiva pīḍā kṛtā yasmāt, ṛṇapariśodhananyāyena ucitameva mamaitat parāpakārakāriṇaḥ| tatkarmaphalaparipākāditi bhāvaḥ||

yadyasya kāraṇaṁ tasmādetadutpadyate nānyasmāditi parāmṛśya parāpakāraṁ marṣayedityupadaśaryannāha-

tacchasraṁ mama kāyaśca dvayaṁ duḥkhasya kāraṇam|

tena śasraṁ mayā kāyo gṛhītaḥ kutra kupyate||43||

avikalakāraṇasāmagrī hi sarvakāryasya kāraṇamiti pramāṇapariniścitam| sā cātra tathāvidhā vidyate| tathāhi tasyāpakāriṇaḥ śastraṁ khaṅgādi mama kāyaśca, etaddvayaṁ sāmagrīrūpaṁ duḥkhasya kāraṇam| iti samarthakāraṇasadbhāve'pi kāryaṁ kathaṁ notpadyeta ? anyathā tattasya kāraṇameva na syāt| tato'nyadapi, tat utpādayogaḥ ? [=tatsāmagrīto'nyadapi kāraṇaṁ syāt, tataḥ..........] tasmādyādi kāraṇopanāyake kupyate, tadā svātmanyapi kopo yuktaḥ| yataḥ svayamapi duḥkhakāraṇaṁ vahatyupanayati ca bhavān| ātmanyakope paratrāpi na yukta iti bhāvaḥ||

prakārāntareṇoktamevārthaṁ spaṣṭayannāha-

gaṇḍo'yaṁ pratimākāro gṛhīto ghaṭṭanāsahaḥ|

tṛṣṇāndhena mayā tatra vyathāyāṁ kutra kupyate||44||

śarīrākṛtirayaṁ pakvagaṇḍo mayā gṛhītaḥ| sarvaduḥkhahetutvāt sarvopamardasahaḥ| ākoṭanatāḍanādibhirapyabhedyatvāt| duḥkhaparihārāya sukhaprāptaye ca yā tṛṣṇā abhilāṣaḥ, tadandhena pihitaprajñālocanena tasyāṁ vyathāyāṁ satyāṁ kutra kupyate ? na hi gaṇḍasya kuḍyādisaṁparkaje duḥkhe kvacidvivekataḥ kopo yuktaḥ||

api ca | yaḥ kāryeṇānarthī, tena tatkāraṇameva parihartavyaṁ bhavet| ahaṁ tu viparyastamatiriti vimarśamupadarśayannāha-

duḥkhaṁ necchāmi duḥkhasya hetumicchāmi bāliśaḥ|

svāparādhāgate duḥkhe kasmādanyatra kupyate||45||

duḥkhaṁ daṇḍādyabhighātajaṁ necchāmi| tasya punaḥ kāraṇaṁ śarīraṁ pratyapakāriṇaṁ cecchāmi| bāliśa iti bāladharmo viparyāsaḥ| tasmātkāraṇāt svakāye yadduḥkhaṁ tat svāparādhāgatameva| iti kasmādanyatra tatsahakārimātre kupyate ?

ātmavadhāya svayaṁ saṁskṛtaśastrasyaiva anyatra mama kopo na yukta ityāha-

asipatravanaṁ yadvadyathā nārakapakṣiṇaḥ|

matkarmajanitā eva tathedaṁ kutra kupyate||46||

asipatravanaṁ narakasamudbhavam| asaya eva patrāṇyasyeti kṛtvā| asigrahaṇaṁ prādhānyāt| anyadapi śastraṁ nārakaduḥkhaheturyantraṁ ca| vane tasminnivāsino gṛdhrolūkavāyasādayaḥ pakṣiṇo yathā matkarmajanitā eva duḥkhahetavo bhavanti| nānyadatra duḥkhakāraṇamasti| tathā idamapi paraśastrādikaṁ duḥkhaheturmatkarmajanitameva, iti kutra kupyate ?

itthamapi viparyāsa evāyamityupadarśayitumāha-

matkarmacoditā eva jātā mayyapakāriṇaḥ|

yena yāsyanti narakānmayaivāmī hatā nanu||47||

yena madīyena karmaṇā coditāḥ preritā eva mayi pūrvakṛtāpakāre apakāriṇo jātāḥ santo narakān yāsyanti, tena mayaivāmī apakāriṇo hatā nanu| svacittaṁ saṁbodhayati-na amībhirahaṁ hataḥ| ayamabhiprāyaḥ-yadi nākariṣyamahamīdṛśaṁ karma, tadā ete'pi nāpakāriṇo'bhaviṣyanniti matkṛtenaiva karmaṇā apakāriṇo bhavanti||

upakāriṣveva mohādapakāribuddhirmameti kārikādvayena darśayannāha-

etānāśritya me pāpaṁ kṣīyate kṣamato bahu|

māmāśritya tu yāntyete narakān dīrghavedanān||48||

ahamevāpakāryeṣāṁ mamaite copakāriṇaḥ|

kasmādviparyayaṁ kṛtvā khalacetaḥ prakupyasi||49||

etānapakāriṇa āśritya nimittīkṛtya mama pāpaṁ pūrvajanmakṛtaparāpakārajanitaṁ kṣīyate tadduḥkhānubhavanavipākena kṣayaṁ yāti| kṣamataḥ kṣāntimālambamānasya| bahu anekaparyāyeṇa kṛtam| māmāśritya matkarmacoditāḥ evamapyapakāraṁ kṛtvā punarete narakān tīvravedanān duḥsahaduḥkhānubhavān yānti| ata uktakrameṇa ahameva apakārī eṣāmityādi subodham||

nanu yadyapakārī bhavān, tarhi bhavata eva narakagamanamucitam, na tveṣāmityāha-

bhavenmamāśayaguṇo na yāmi narakān yadi|

eṣāmatra kimāyātaṁ yadyātmā rakṣito mayā||50||

yā pratyapakāranivṛttiniṣṭhā etanmamāśayamāhātmyaṁ narakagatinivṛttihetuḥ| narakān na yāmi tadātmāśayamāhātmyabalena| na tu punareṣāṁ durāśayatayā narakeṣu mamāpatanamiti bhāvaḥ| etadevāha-eṣāmityādinā| ayamatra samudāyārthaḥ-yadyahamapakārī sannapi kenacidupāyakauśalena narakān na yāmi, tadaiṣāmu[ma ?]pakāriṇāṁ kimāyātam, kimapakṣīyate ? kā kṣatirityarthaḥ| mayā tāvadekena rakṣitā na bhavantāmanye, rakṣita ātmā ca bhavet| na caitāvatā kiṁcideṣāṁ nyūnādhikaṁ guṇadoṣeṣu syāt||

nanu yadi nāma evam, tathāpi bhavato'pi na yuktamātmarakṣaṇamupakārikṛtajñatayā ityāśaṅkayāha-

atha pratyapakārī syāṁ tathāpyete na rakṣitāḥ|

hīyate cāpi me caryā tasmānnaṣṭāstapasvinaḥ||51||

yadi daṇḍādighātaṁ kurvatsu pratyapakārī bhaveyam, tathāpi ete rakṣitā na bhavanti| na kaścideṣāṁ pratīkāro narakagamanādiṣu kṛtaḥ syāt | pratyuta tāḍitenāpi mayā na pratitāḍitavyam| tathā sarvasattveṣu na maitracittaṁ mayā niści[kṣepta ?]tavyam| antaśo na dagdhasthūṇāyāmapi pratighacittamutpādayitavyam| ityāderbodhisattvacaryāyā mama hānireva syāt| tasmādetarhi pratīkāropāyābhāvāttapasvino varākā rakśitumaśakyatvānnaṣṭā durgatipatitā eva| ityupekṣyante tāvadidānīm| paścāttadupāyamadhigamya tatkariṣyāmi yathaiṣāṁ duḥkhamaṇumātrakamapi na syāt||

tadevaṁ parāpakāramarṣaṇakṣāntiṁ pratipādya adhunā dharmanidhyānakṣāntimupadarśayitumāha-

mano hantumamūrtatvānna śakyaṁ kenacitkvacit|

śarīrābhiniveśāttu cittaṁ duḥkhena bādhyate||52||

dvividhaṁ duḥkhamavicārato bādhakamupajāyate kāyikaṁ mānasikaṁ ceti| tatra manasi na kaściddaṇḍādikaṁ dātuṁ śaktaḥ, amūrtatvānmanasaḥ| iti tadudbhavaṁ duḥkhaṁ paramārthato na saṁbhavati| kalpanākṛtaṁ tu daurmanasyādikaṁ vidyate| etadeva darśayati śarīretyādinā| mamedaṁ śarīramiti vikalpābhyāsavāsanāvaśāt kāyaduḥkhena cittaṁ vihanyate||

tatrāpi pratiniyatameva duḥkhakāraṇamityāha-

nyakkāraḥ paruṣaṁ vākyamayaśaścetyayaṁ gaṇaḥ|

kāyaṁ na bādhate tena cetaḥ kasmātprakupyasi||53||

nyakkārādigaṇaḥ samūhaḥ kāyasya duḥkhaheturna bhavati| na hi kāyasyāyaṁ kaṁcidupaghātaṁ karotīti yena, tena cetaḥ kasmāddhetoḥ prakupyasi ?

athāpi syāt-yadi nāma nyakkārādayaḥ kāyasya bādhakā na bhavanti, tathāpi tacchrutvā mayi lokānāmaprasannaṁ cittamutpadyate, iti mayā neṣyate ityāśaṅkayāha-

mayyaprasādo yo'nyeṣāṁ sa māṁ kiṁ bhakṣayiṣyati|

iha janmāntare vāpi yenāsau me'nabhīpsitaḥ||54||

bhavatu nāma evam, tathāpi vicāraṇīyameva| mayi nyakkārādiśravaṇād yo'yamaprasādo janānām, sa kiṁ māṁ bhakṣayiṣyati ihaloke paraloka vā, yenāsau lokāprasādo mamāpriyaḥ, iti vicārya na kartavyo'trābhiniveśaḥ||

asti vā atrābhiniveśakāraṇaṁ lābhavighāto nāmetyāha-

lābhāntarāyakāritvād yadyasau me'nabhīpsitaḥ|

naṅkṣyatīhaiva me lābhaḥ pāpaṁ tu sthāsyati dhruvam||55||

tathāhi nyakkārādiśravaṇādaprasādo lokānām, tasmācca lābhopanāmanavaimukhyam| tato'sau nyakkārādigaṇo mamāniṣṭa iti cet, tadayuktam| naṅkṣyati vinaśvaradharmatayā apagamiṣyati| ihaiva pratiniyataireva dinairmama lābhaḥ| na tu paralokānubandhī bhaviṣyati| tannimittaṁ nyakkārādikartṛṣu krudhyato yatpāpaṁ tadeva paraṁ sthāsyati paralokānubandhi bhaviṣyati| dhruvamiti aparimukte tatphale tasyāvināśāt||

idamapi cātrālocanīyam-

varamadyaiva me mṛtyurna mithyājīvitaṁ ciram|

yasmācciramapi sthitvā mṛtyuduḥkhaṁ tadeva me||56||

idameva varaṁ śreṣṭhaṁ yallābhābhāvādasminnevāhani me maraṇamastu, na tu punaḥ parāpakāradvāreṇa lābhapratilambhānmithyājīvitaṁ ciraṁ dīrghakālam| kutaḥ ? yasmādvahutarakālamapi jīvitvā maraṇāntaṁ hi jīvitam ityavaśyaṁbhāvino mṛtyorduḥkhaṁ tadeva mama| yatpaścādvarṣaśatātyaye bhaviṣyati, tadevedānīṁ mama mriyamāṇasya iti cirajīviteṣvaviśeṣaḥ||

ito'pyaviśeṣa eveti ślokadvayena darśayannāha-

svapne varṣaśataṁ saukhyaṁ bhuktvā yaśca vibudhyate|

muhūrtamaparo yaśca sukhī bhūtvā vibudhyate||57||

nanu (nūnaṁ ?) nivartate saukhyaṁ dvayorapi vibuddhayoḥ|

saivopamā mṛtyukāle cirajīvyalpajīvinoḥ||58||

yathā kaścitsvapnopalabdhaṁ varṣaśataṁ sukhamupabhujya vibudhyate, anyaḥ punaḥ kṣaṇamātram| sa tāvanmātreṇa sukhinamātmānaṁ manyate| anayordvayorapi svapnopalabdhopabhuktasukhayoḥ prativibuddhayoḥ satoḥ tadupalabdhaṁ vinaṣṭaṁ sukhaṁ na nivartate, jāgradavasthāyāṁ nānuvartate, smaraṇamātrāvaśeṣatvāt| saivopamā svapnopalabdhasukhayoriva puruṣayormṛtyukāle maraṇasamaye cirajīvino'lpajīvinaśca| nanu nivartate saukhyamiti svārthe'pyaṇ| ityalaṁ mithyājīvitena||

asmādapi lābhālābhayorna kaścidviśeṣa ityupadarśayannāha-

labdhvāpi ca bahūṁllābhān ciraṁ bhuktvā sukhānyapi|

riktahastaśca nagraśca yāsyāmi muṣito yathā||59||

pracurataralābhān labdhvāpi samāsādya, cirakālamupabhujya sukhānyapi, punarmṛtyumadhigamya riktahastaśca tucchahastaḥ| na tasmāllābhādīṣadapi pātheyaṁ gṛhītam| nāpi sukhāt kiṁcit pariśiṣṭamavasthitam| kaṭisūtrakamātramapi na pariśeṣitamiti nagnaśca cauraiḥ parimuṣita iva asmāllokātparaṁ lokaṁ yāsyāmi||

syādetat-astyeva viśeṣo lābhasya cīvarādīnāmanupaghātādāyuḥsaṁskārāṇāmupastambhācciratarakālaṁ jīvitaṁ syāt | tataśca pūrvakṛtapāpasya vidūṣaṇāsamudācārādinā parikṣayaṁ śikṣāsaṁvaraparirakṣaṇena bodhicittasevanādinā ca kuśalapakṣasya ca vṛddhiṁ kuryām| yaduktam-

yāvacciraṁ jīvati dharmacārī

tāvatprasūte kuśalapravāham||iti||

ato lābhāntarāyakāriṇi yukta eva pradveṣa ityāśaṅkayannāha-

pāpakṣayaṁ ca puṇyaṁ ca lābhājjīvan karomi cet|

lābhāduktakrameṇa jīvan dhriyamāṇaḥ pāpakṣayaṁ ca puṇyaṁ ca karomītyādi manyase| nanu etaditaḥ samadhikaṁ doṣamapaśyatā abhidhīyata ityāha-

puṇyakṣayaśca pāpaṁ ca lābhārthaṁ krudhyato nanu||60||

lābhārthaṁ lābhanimittaṁ tadantarāyakāriṇi dveṣaṁ kurvataḥ sukṛtakṣaya evopajāyate| yaduktam-sarvametatsucaritam [6.1] ityādinā| ayaṁ tu viśeṣaḥ-akṣāntisamudbhavasya pāpasya rāśirabhivardhate||

athāpi syāt-yathākathaṁcit tāvaccirakālaṁ lābhājjīvitaṁ syāt| tāvataiva naḥ prayojanamityāha-

yadarthameva jīvāmi tadeva yadi naśyati|

kiṁ tena jīvitenāpi kevalāśubhakāriṇā||61||

na khalu bodhisattvasya itarasattvavajjīvitaṁ niṣprayojanamevābhilaṣitam, kiṁ tarhi saṁbhārābhisaṁvardhanārthaṁ pāpakṣayārthaṁ ca| tad yadi sukṛtakṣayanimittameva tat syāt, tadā kiṁ tena tādṛśena jīvitenāpi kevalāśubhakarmakaraṇaśīlena ? ninditameva taditi bhāvaḥ||

syādetat-na lābhāntarāyakāritayā mamāvarṇavādini pratighacittamutpadyate, kiṁ tu guṇapracchādanādikarmaṇā, duḥkhahetutvādityāha-

avarṇavādini dveṣaḥ sattvānnāśayatīti cet|

parāyaśaskare'pyevaṁ kopaste kiṁ na jāyate||62||

ayaśobhidhāyini yo'yaṁ bhavato vidveṣaḥ, so'varṇavādī doṣāviṣkaraṇādguṇapracchādanācca tvāṁ nāśayati| iti matvā cedyadi tannimittakaḥ| athavā| sattvān lokānnāśayati| avarṇavādena mayi nigrāhayati| svayamaprasannacittasteṣāmapi cittamaprasādayatītyarthaḥ| iti avarṇavādini dveṣaścet, ucyate| tadā yo'pi pareṣāmanyasattvānāmayaśaḥ prakāśayati, tatrāpi kopaste kiṁ na jāyate ? so'pi ca avarṇavādī sattvānnāśayati| tadasminnapi yuktarūpa eva kopaḥ||

atrottaramāśaṅkayannāha-

parāyattāprasādatvādaprasādiṣu te kṣamā|

pareṣu anyeṣu sattveṣu āyatta āśrito'prasādo'sya| anyasattvān viṣayīkṛtya samutpanna iti| tasya bhāvastattvaṁ tasmāt| parāśritāprasādattvādaprasādiṣu aprasannacitteṣu avarṇavādiṣu tava kṣamā kṣāntirūtpadyate| ātmacittameva pṛcchati| atrāha-

kleśotpādaparāyatte kṣamā nāvarṇavādini||63||

yadi yaḥ parāyattāprasādaḥ tatra kṣamā bhavato bhavati, tadā svasminnavarṇavādini kiṁ na kṣamā ? kiṁrūpe ? kleśotpādanaparāyatte kleśānāmutpādaparatantre| parāyattāprasādatvaṁ kṣamāhetuḥ tulyamubhayatrāpi ityarthaḥ||

pratimādyupaghātakāriṣu śraddhāvaśādapi pratighacittaṁ notpādayitavyamityāha-

pratimāstūpasaddharmanāśakākrośakeṣu ca|

na yujyate mama dveṣo buddhādīnāṁ na hi vyathā||64||

nāśakā vikopayitāraḥ| ākrośakā doṣabuddhayā vairūpyābhidhāyinaḥ| teṣu na yukto mama dveṣaḥ| kutaḥ ? yasmādbuddhādīnāṁ bodhisattvāryaśrāvakapratyekabuddhānāṁ vitathābhiniveśaprasūtātmagrāhanivṛtterabhiṣvaṅgābhāvānna vyathā cittapīḍālakṣaṇaṁ daurmanasyaṁ nāsti| iti bhāvaḥ| ataḥ pratimāvināśakeṣu dveṣacittaṁ notpādayitavyam| tathā viruddhadharmakāriṣu karuṇaiva tu yujyate teṣu sādhūnām| anyathā tatra viśeṣābhāvāt pāpameva kevalamupajāyate| yadi punardharmato nivārayituṁ śakyate, tadā na doṣaḥ||

yadapi ca dharmakāmatayā gurumātāpitrādyupaghātakāriṣu dveṣacittamutpadyate, tadapi vinivāryamevetyāha-

gurusālohitādīnāṁ priyāṇāṁ cāpakāriṣu|

pūrvavatpratyayotpādaṁ dṛṣṭvā kopaṁ nivārayet||65||

guravo dharmamārgopadeṣṭāro'kuśalapakṣanivartayitāraḥ | sālohitāḥ sodarāḥ | anye'pi jñātisagotrabāndhavādayaḥ | teṣāmapakāriṣu | tathā priyāṇāṁ premasthānānāṁ cāpakāriṣu kopaṁ nivārayediti saṁbandhaḥ | katham? pūrvavatpratyayotpādaṁ dṛṣṭvā | yaduktam-ye kecidaparādhāśca ityādinā | ataḥ sarve'pyamī pūrvakarmopajanitameva phalamupabhuñjate | nātra kaścit pratīkāraheturasti | tadanena yathā aparasamaye devagurudvijātimātāpitṛprabhṛtīnāmarthe pāpaṁ kurvato'pi na doṣa iti matam, na tathā ihābhimatamityuktaṁ bhavati ||

kiṁ ca | idamapi vastutattvaṁ manasi kurvatā na sattveṣu cittaṁ dūṣayitavyamityāha-

cetanācetanakṛtā dehināṁ niyatā vyathā |

sā vyathā cetane dṛṣṭā kṣamasvaināṁ vyathāmataḥ ||66||

samastakāryasya anvayavyatirekābhyāṁ janakatvenāvadhāritaṁ sāmagrīlakṣaṇaṁ kāraṇam| sā ca sāmagrī vastudharmatayā kācit kvacit samarthasvabhāvā| tatra cetanena kṛtā hastapādādiprahāreṇa| acetanena daṇḍaśastrarogādinā| tatrāpi cetanāvadvayāpāro'styeva| sākṣāt pāraṁparyakṛtastu viśeṣaḥ| svayameva yadṛcchayā vā loṣṭakuḍyādyabhighātajanitā vā dehināṁ śarīriṇāṁ niyatā vyathā niyamena samutpadyate| nānyadito vyathākāraṇamasti| sā caivaṁ dvividhakāraṇasāmagrīprasūtāpi cetane savijñānake kāye dṛṣṭā pramāṇapariniścitā| atastadeva tadutpattisthānaṁ nānyat| acetane| vedanāyogāt| tato yad yasyotpattisthānaṁ tat tatraiva bhavati nānyatra, yathā paṅke paṅkajaṁ na sthale| ataḥ asmānyāyāt kṣamasva sahasva enāmanantarakathitobhayarūpāṁ vyathām||

tadānīmubhayorapi sādhāraṇadūṣaṇatayā kvacidapi kopo na yukta iti kathayitumāha-

mohādeke'parādhyanti kupyantyanye vimohitāḥ|

brūmaḥ kameṣu nirdoṣaṁ kaṁ vā brūmo'parādhinam||67||

ātmātmīyagrāhābhiniveśaviparyāsādeke kecidaparādhyanti daṇḍādinā| samākrośādi vā vadantaḥ sadoṣamātmānaṁ kurvanti| anye punastadaparādhena kupyanti| vimohitā mohādeva svakṛtakarmaphalasaṁbandhamananusaranto'vidyāvaraṇāt, pratitāḍanākrośādikamārabhante| itthaṁ brūmaḥ-kam eṣu kleśarākṣasāveśavaśīkṛteṣu nirdoṣam, kaṁ vā brūmo'parādhinam ? ubhayeṣāmapi sādhāraṇadoṣatvāt||

idamapi ca ātmagatameva cintayatā pratighacittaṁ nivartayitavyamityāha-

kasmādevaṁ kṛtaṁ pūrvaṁ yenaivaṁ bādhyase paraiḥ|

sarve karmaparāyattāḥ ko'hamatrānyathākṛtau||68||

kasmātkāraṇāt kimityevam etatphalaṁ hetukarma kṛtam| yeneti lokoktireṣā yadityasyārthe| yadevam| yadi vā yena karmasāmarthyena hetunā| ākrośabandhanatāḍanādibhiḥ bādhyase pīḍyase parairanyaiḥ| nanu yadi nāma evam, tathāpi pratīkāro yukta ityāha-sarva ityādi| sarve duḥkhahetavaḥ karmapratyayopajanitapravṛttayaḥ iti ko'hamatra anyathākṛtau tatphalanivartanāya ? na kaścit| phaladānonmukhasya karmaṇaḥ kenacinnivartayitumaśakyatvāt||

idaṁ punaratra yuktarūpamityāha-

evaṁ buddhvā tu puṇyeṣu tathā yatnaṁ karomyaham|

yena sarve bhaviṣyanti maitracittāḥ parasparam||69||

ete sattvāḥ karmakleśaparāyattāḥ parasparamasamañjasakarmakāriṇo nivartayitumaśakyā iti| evaṁ buddhvā jñātvā punaḥ puṇyeṣu kuśaleṣu karmasu tathā yatnaṁ karomyaham, tena prakāreṇa vīryaṁ samārabhe, yena tathāvidhaṁ sāmarthyaṁ pratilabhya sanmārge pravartitāḥ santaḥ sarve maitracittā hitasukhavidhānatatparāḥ parasparamanyonyaṁ bhaviṣyanti||

drohacittaṁ vinivartya priyavastūpaghātakāriṇi laukikodāharaṇena dveṣaṁ nivartayediti ślokadvayamupadarśayannāha-

dahyamāne gṛhe yadvadagnirgatvā gṛhāntaram|

tṛṇādau yatra sajyeta tadākṛṣyāpanīyate||70||

evaṁ cittaṁ yadāsaṅgādahyate dveṣavahninā|

tatkṣaṇaṁ tatparityājyaṁ puṇyātmoddāhaśaṅkayā||71||

ekasmin gṛhe'gninā dahyamāne yathā tasmād gṛhādanyad gṛhaṁ gṛhāntaraṁ gatvā| agniryatra tṛṇakāṣṭhādau sajjate lagati, tadantargatamanyadapi vastu mā dhākṣīditi śaṅkayā tadākṛṣyāpanīyate, pṛthak kṛtvā nirdhāryate, iti dṛṣṭakramaṁ prakṛte'pi yojayannāha| evamuktodāharaṇanyāyena cittaṁ mano yasya vastuna āsaṅgādāsakto dahyate paritapyate dveṣavahninā pratighānalena tadāsaṅgasthānaṁ vastu tatkṣaṇaṁ na kālāntarapalimbena parityājyaṁ tatrābhiniveśaḥ parihartavyaḥ| kiṁ kāraṇam ? puṇyasyātmā śarīram| puṇyaskandha iti yāvat| tasya uktakrameṇa uddāhaḥ parikṣayo mā bhūt| anyathā gṛhāntargatapadārthavat pradveṣavahniḥ tamapi dahet||

api ca| lābha evāyaṁ labdhaḥ, yanmanuṣyaduḥkhairnarakaphalaṁ karma vipacyate iti pratipādayannāha-

māraṇīyaḥ karaṁ chittvā muktaścetkimabhadrakam|

manuṣyaduḥkhairnarakānmuktaścetkimabhadrakam||72||

yo hi māraṇamarhati, sa yadi hastamātraṁ chittvā mucyate, tadā na kācit kṣatirasya| pratyuta labdhalābhamātmānaṁ manyate atyalpamidaṁ maraṇaduḥkhāt karacchedanaduḥkhamiti| tathā yo'pi manuṣyaduḥkhaṁ tāḍanabandhanatiraskārādikṛtamanubhūya narakaduḥkhādvimukto bhavati, tasyāpi na kiṁcidapacīyate| na kiṁcididaṁ duḥkhaṁ narakaduḥkhāt, sukhameva tat| tato yadi vicakṣaṇaḥ syāt, tadā saumanasyamevātra yuktamasya||

athāpi syāt-na mayā svalpamātre'pi duḥkhe kṣamā kartuṁ śakyata iti, atrāha-

yadyetanmātramevādya duḥkhaṁ soḍhuṁ na pāryate|

tannārakavyathāhetuḥ krodhaḥ kasmānna vāryate||73||

khaṭacapeṭaloṣṭādiprahārakṛtamīṣanmātramapi duḥkhamidānīṁ soḍhuṁ marṣituṁ na pāryate na śakyate| tadatra bhavantaṁ pṛcchāmaḥ-yadi evameva, tadayaṁ nārakaduḥkhasaṁvartanīyaḥ krodhaḥ kopaḥ kasmātkāraṇānna vāryate ? ayameva hi atitarāṁ narakeṣu duḥkhadāyaka iti duḥkhabhīrūṇāmeva krodhaṁ nivartayituṁ yuktaṁ syāt||

kiṁ ca| yadyapi soḍhuṁ na śakyate, tathāpi taddhetukakarmasaṁbhavādanicchato'pi duḥkhamāpatiṣyati bhavataḥ| na ca kiṁcitphalamutpatsyate| marṣaṇāt punastasya mahārthalābho bhaviṣyatīti vṛttadvayena śikṣayitumāha-

kopārthamevamevāhaṁ narakeṣu sahasraśaḥ|

kārito'smi na cātmārthaḥ parārtho vā kṛto mayā||74||

na cedaṁ tādṛśaṁ duḥkhaṁ mahārthaṁ ca kariṣyati|

jagadduḥkhahare duḥkhe prītirevātra yujyate||75||

kopanimittameva| evameva niṣphalameva| narakeṣu saṁjīvādiṣu| sahasraśaḥ anekavāram| ahaṁ kāritaḥ chedanabhedanapāṭanādikāraṇābhiḥ pīḍitaḥ| evaṁ duḥkhamanubhavatāpi mayā na ca naiva ātmārthaḥ dṛṣṭādṛṣṭaphalasādhanaḥ kṛto niṣpāditaḥ| parasya anyasya vā arthaḥ sukhavidhānalakṣaṇaḥ| iti niṣprayojanameva nārakaduḥkhasahasraśaḥ paribhavo jātaḥ| tadadyāpi na tathaiva mamāsahiṣṇutā yuktetyāha-idaṁ duḥkhaṁ naiva tādṛśaṁ yādṛśaṁ narakasamudbhavam| atha ca mahārthaṁ sarvasattvahitasukhavidhānabhūtaṁ buddhatvaṁ sādhayiṣyati| ato jagato duḥkhahare trijagatparyāpannasarvasattvaduḥkhapraśamanakare duḥkhe prītirevātra yujyate nāruciriti bhāvaḥ||

paraguṇaśravaṇerṣyāmalaprakṣālanāyāha-

yadi prītisukhaṁ prāptamanyaiḥ stutvā guṇorjitam|

manastvamapi taṁ stutvā kasmādevaṁ na hṛṣyasi||76||

guṇādhikaṁ stutvā yadi prītisukhaṁ kaiścit prāptam, tadā he manaḥ tvamapi tadguṇasaṁvarṇanena kimiti harṣasukhaṁ nānubhavasi ? kimakāṇḍameva tadīrṣyānalajvālāyāmātmasaṁtānamindhanīkaroṣi ? nanu sarvasukhamāsaṅgātmatayā niṣiddhameva sevitum| tataḥ ahaṁ sarvasukhavaimukhyādidamapi nopādade| vakṣyati hi-

yatra yatra ratiṁ yāti manaḥ sukhavimohitam|

tasmātsahasraguṇitaṁ duḥkhaṁ bhūtvopatiṣṭhate||iti|

[bodhi. 8. 18]

āha-

idaṁ ca te hṛṣṭisukhaṁ niravadyaṁ sukhodayam|

na vāritaṁ ca guṇibhiḥ parāvarjanamuttamam||77||

na hi sarvaṁ hṛṣṭisukhamapākṛtam, api tu yat sāvadyamakuśalahetuḥ| idaṁ ca paraguṇāśrayaṁ hṛṣṭisukhaṁ niravadyaṁ tava, na ca akuśalahetuḥ| ataḥ sukhodayaṁ sukhasyodayo'smāditi kṛtvā| ata eva na vāritaṁ ca guṇibhirbhagavacchāsanavidhijñaiḥ| ayamaparo'sya guṇaḥ, yat parāvarjanamuttamaṁ paraguṇeṣu prītyā| guṇeṣu evamayaṁ matsarīti manyamānā anye'pi sattvā āvarjitā bhavanti, ato yuktamevātra prītisukhamupādātum||

syādetat-na paraguṇeṣu akṣamā kācinmama| kiṁ tarhi tāvattasyaiva sukhametaditi mayā soḍhumaśakyamiti| atrāha-

tasyaiva sukhamityevaṁ tavedaṁ yadi na priyam|

bhṛtidānādiviraterdṛṣṭādṛṣṭaṁ hataṁ bhavet||78||

tasyaiva stutikartuḥ sukhamiti evamanenābhiprāyeṇa bhavato yadi idaṁ paraguṇastutipratisamudbhavaṁ sukhaṁ na priyam, tadā atisaṁkaṭe patito'si | katham ? bhṛtidānādivirateḥ| yadapi ca bhavataḥ svātmasukhanimittaṁ svabhṛtyādiṣu bhṛtidānaṁ karmamūlyadānam, tathā upakārakāriṇi pratyupakārakaraṇam| ityāderviratervaimukhyāt, tadapi na kartavyameva syāt parasukhavidveṣiṇā| yatastenāpi tasya sukhameva saṁpatsyate| tato dṛṣṭamaihikaṁ phalam, adṛṣṭaṁ pāralaukikam| ubhayamapi hataṁ bhavet parasukhasaṁpadamarṣiṇā||

kiṁ ca| mithyottaramevedaṁ bhavata iti pratipādayannāha-

svaguṇe kīrtyamāne ca parasaukhyamapīcchasi|

kīrtyamāne paraguṇe svasaukhyamapi necchasi||79||

yadi kaścidbhavato guṇamudīrayati, tadā tasya parasyāniṣṭamapi saukhyamicchasi| atha paraguṇānanuvarṇayati, tadā punarīrṣyāśalyavitudyamānamānasaḥ| svasaukhyamapi necchasi| āstāṁ tāvat parasaukhyamityapiśabdaḥ| tasmāt parasukhasaṁpadīrṣyaiva bhavataḥ, na stāvakasukhāsahiṣṇutā|| yaduktam-

tasyaiva sukhamityevaṁ tavedaṁ yadi na priyam| iti|

[bodhi. 6.78]

tatra viśeṣeṇa dūṣaṇamāha-

bodhicittaṁ samutpādya sarvasattvasukhecchayā|

svayaṁ labdhasukheṣvadya kasmātsattveṣu kupyasi||80||

idamatigarhitameva viśeṣeṇa samutpāditabodhicittasya, yat parasukhasaṁpadasahiṣṇutā nāma| yataḥ sarvasattvāḥ triadhātukāntaścarāḥ samastasukhasaṁpattisaṁtarpitā buddhatvamadhigamya mayā kartavyāḥ iti manasikāreṇa bodhicittamutpādyate| tadutpādya kasmāt sattveṣu kupyate ? adya idānīm| kiṁbhūteṣu prasādasthāneṣu ? svacittamabhiprasādya svayamātmanaiva prāptasukheṣu| iti akaraṇīyameva tat parasukhavaimukhyacittaṁ bodhisattvasyeti bhāvaḥ||

yaḥ punarutpāditabodhicitto'pi parasya lābhasatkārasaṁpattimabhisamīkṣya tadīrṣyākaṣāyitahṛdayaḥ tenaiva śokena dahyate, tasya paribhāṣaṇārthamāha-

trailokyapūjyaṁ buddhatvaṁ sattvānāṁ kila vāñchasi|

satkāramitvaraṁ dṛṣṭvā teṣāṁ kiṁ paridahyase||81||

athavā syādetat-na khalu mayā tatsukhameva na mṛṣyate, kiṁ tarhi tadudbhāvitānyaguṇaśravaṇābhiprasannamānasaiḥ teṣāmupanāmitaṁ lābhasatkāramityatrāha-trailokyetyādi| trayo lokāeva kāmarūpārūpyadhātulakṣaṇāḥ lokaprasiddhayā vā svargādisvabhāvāḥ trailokyam, tatsamudāyo vā| tasya pūjāmarhatīti pūjyamabhyarcanīyam| anena sarvātiśāyitvaṁ pratipāditam| tathābhūtaṁ buddhatvaṁ sattvānāṁ kila vāñchasi| kiletyanena viparyayaṁ dṛṣṭvā aruciṁ prakāśayati| satkāra mityupalakṣaṇam| lābhamapi| śeṣaṁ subodham||

lābhamabhisaṁdhāyāha-

puṣṇāti yastvayā poṣyaṁ tubhyameva dadāti saḥ|

kuṭumbajīvinaṁ labdhvā na hṛṣyasi prakupyasi||82||

tvayā poṣaṇīyaṁ priyaputrakādikaṁ tvadīyaṁ yaḥ puṣṇāti, sa tubhyameva dadāti| tavaiva tenopacayaḥ kṛto bhavet| ataḥ tvatkuṭumbajīvinaṁ tvadīyaṁ kuṭumbaṁ jīvayati yaḥ, taṁ tathāvidhaṁ puruṣaṁ labdhvā prāpya prahṛṣyasi na ? kākvā pṛcchati-prakupyasi, na prahṛṣyase cetyarthaḥ| tathā prakṛte'pi yena sarvasattvā ātmīyatvena gṛhītāḥ, tasya tatsukhaiḥ sukhamevocitamiti||

syādetat-buddhatvameva tvayā teṣāṁ pratijñātam, na tu punaranyasukhamityāśaṅkayāha-

sa kiṁ necchasi sattvānāṁ yasteṣāṁ bodhimicchati|

nanu etadapi na samyak| yasmāt-

jagadadya nimantritaṁ mayā

sugatatvena sukhena cāntarā||

iti pratijñātam| bhavatu nāma evam, tathāpi yaḥ samutpāditabodhicittaḥ teṣāṁ sattvānāṁ bodhiṁ buddhatvamicchati, sa kimanyalaukikalokottaramarthajātaṁ necchati ? atha naivamiṣyate, tadā bodhicittamapi hīyate ityāha-

bodhicittaṁ kutastasya yo'nyasaṁpadi kupyati||83||

bodhicittaṁ kutastasya ? mithyaiva bodhicittapratijñasya| kasya ? yo'nyasaṁpadi kupyati| itaravibhūtau lābhasatkāraprasūtāyām, iti marmacodanā bodhisattvasya kuśalakarmanivṛttihetuḥ||

api ca| aparasya lābhasatkārasaṁpadabhāve'pi na bhavatastadbhāvasaṁbhavaḥ| tatkimakāraṇameva tadvidveṣiṇā ātmaghātāya yatnaḥ kriyate iti pratipādayannāha-

yadi tena na tallabdhaṁ sthitaṁ dānapatergṛhe|

sarvathāpi na tatte'sti dattādattena tena kim||84||

yadi nāma tena tava akṣamāviṣayeṇa sattvena taddīyamānaṁ vastu na labdham, tathāpi sthitaṁ dānapatergṛhe| bhavatastu kiṁ tasmājjātam ? sarvathāpi tena labdhena gṛhāvasthitena vā na tadvastu tavāsti| iti dattādattena te kim ? na kiṁcit prayojanaṁ bhavataḥ| atastatra upekṣaiva yuktā viduṣaḥ||

kiṁ ca| idamapi tāvat paribhāvyatāmityupadarśayannāha-

kiṁ vārayatu puṇyāni prasannān svaguṇānatha|

labhamāno na gṛhṇātu vada kena na kupyasi||85||

yo'sau atiprasannairdāyakadānapatiobhirlābhasatkāraiḥ pūjyate, sa kiṁ vārayatu puṇyāni pūrvajanmakṛtāni vipākonmukhāni, yadvaśāttasya lābhasatkārāḥ| uta prasannān dāyakadānapatīn vārayatu, atha svaguṇān vārayatu, yānāśritya eṣāṁ prasādo jātaḥ| mā prasādamapyeṣāṁ janayiṣyatheti| athavā| labhamāno'pi tebhyo na svīkarotu| brūhi kena prakāreṇa atra na bhavato'paritoṣaḥ syāt| tatra puṇyādīnāṁ vārayitumaśakyatvāt labhyamānāgrahaṇe'pi sarvathāpi na tatte'stītyādinā bādhakasyoktatvāditi na kiṁcit paritoṣakāraṇamasti||

athāpi syāt-parasyaiva lābhasatkārasaṁpattirasti, na mama| atha mama nāsti, tadā parasyāpi mā bhūt, ityetanmamāsaṁtuṣṭinibandhanamityāśaṅkayāha-

na kevalaṁ tvamātmānaṁ kṛtapāpaṁ na śocasi|

kṛtapuṇyaiḥ saha spardhāmaparaiḥ kartumicchasi||86||

subodham| "yat kiṁcidduḥkhaṁ tatsarvaṁ pāpasamudbhūtam| abhilāṣavighāto'pi duḥkham| yadapi paryeṣamāṇo na labhate, tadapi duḥkham" iti vacanāt|| yadvakṣyati-

abhilāṣavighātāśca jāyante pāpakāriṇām| iti|

[bodhi . 7.41]

yat kiṁcit sukhaṁ tat sarvaṁ puṇyaprasūtam| iti sukhābhilāṣiṇā śubhe karmaṇi udyogaḥ karaṇīyaḥ| yadvakṣyati-

puṇyakārisukhecchā tu............ ityādi|

[bodhi. 7.42-43]

iti kathaṁ kṛtapuṇyaiḥ saha spardhā yujyate ? sukṛtakriyāyāmeva tatsukhābhilāṣiṇāṁ spardhā yuktetyarthaḥ||

api ca| idamapi praṣṭavyo'si-

jātaṁ cedapriyaṁ śatrostvattuṣṭayā kiṁ punarbhavet|

tava śatrordveṣaviṣayasya tvadabhilāṣamātreṇa apriyamaniṣṭaṁ jātamutpannaṁ ced yadi, etāvatā bhavataḥ kiṁ punarbhavet ? bhavatu tāvat tasyāniṣṭam, anyasya tu bhavatu, mā vā|

mama kiṁcideva tāvanmātreṇa prayojanamiti parābhiprāyamāśaṅkayāha-

tvadāśaṁsanamātreṇa na cāheturbhaviṣyati||87||

tavāśaṁsanam icchā| abhilāṣa iti yāvat| tāvanmātreṇa na cāhetuḥ, na vidyate heturasya, ityaheturartho bhaviṣyati||

apriyasya bhavatu nāma evamityabhyupagamyocyate-

atha tvadicchayā siddhaṁ tadduḥkhe kiṁ sukhaṁ tava|

yadi nāma tavecchayā siddhaṁ niṣpannamapriyaṁ śatroḥ, tathāpi tasya duḥkhe samutpanne kiṁ sukhaṁ tava ? na kiṁcit| niṣprayojanamidamabhipretamiti yāvat| nanu idameva prayojanaṁ yat tadduḥkhe mama saṁtuṣṭirityata āha-

athāpyartho bhavedevamanarthaḥ ko nvataḥ paraḥ||88||

evamapi paraduḥkhaparitoṣe yadi arthaḥ prayojanaṁ bhavet, tadā ataḥ paraḥ anarthaḥ ko nu ? nurityatiśaye| ayamevānartho mahānityarthaḥ||

kathaṁ punarayamanartha ityāha-

etaddhi baḍiśaṁ ghoraṁ kleśabāḍiśikārpitam|

yato narakapālāstvāṁ krītvā pakṣyanti kumbhiṣu||89||

yasmādetadidamevaṁvidhaṁ parānarthacittaṁ baḍiśaṁ ghoraṁ mahābhayaṁkaram| kiṁbhūtam ? kleśabāḍiśikārpitam| kleśā eva baḍiśena carantīti bāḍiśikāḥ tairarpitamādattam| yataḥ kleśabāḍiśikāt| bāḍiśikādiva matsyam| narakapālā yamapuruṣāḥ tvāṁ krītvā pakṣyanti pakṣyante| kvacinnītveti pāṭhaḥ| kumbhiṣu narakaviśeṣeṣu| tasmādatrābhilāṣaṁ mā kārṣīriti bhāvaḥ||

yadapi stutyādivighāte duḥkhamutpadyate, tadapi avivecayata evetyupadeśayannāha-

stutiryaśo'tha satkāro na puṇyāya na cāyuṣe|

na balārthaṁ na cārogye na ca kāyasukhāya me||90||

etāvāṁśca bhavetsvārtho dhīmataḥ svārthavedinaḥ|

pañcaprakāra evārthaḥ puruṣārthatvenābhimato viduṣām| tadyathā-puṇyam, āyurvṛddhiḥ, balavṛddhiḥ, ārogyalābhaḥ, kāyasukhaṁ ceti| na caiteṣu kvacidupayujyante stutyādayaḥ| iyāneva hi svārtho bhavato bhavet prajñāvataḥ svārthavedinaḥ| anyasya punaranyathāpi bhavet, iti ātmani parāmṛśati| jānantu yadyapi svārtham, tathāpi svārthavedinaḥ anupāyatvāt pṛthagupadarśitaḥ| dhīmata ityanena tadasaṅgatayā tadapi kathitam||

nanu mānasamapi sukhamasti, tena avadhāraṇamayuktamityatrāha-

madyadyūtādi sevyaṁ syānmānasaṁ sukhamicchatā||91||

mānasaṁ sukhaṁ saumanasyam| tadicchatā madyaṁ dyūtaṁ gaṇikā pāradārikaṁ sevanīyaṁ syāt| yatpunaḥ saddharmaśravaṇāt saumanasyam, tat puṇyagrahaṇena saṁgṛhītamityadoṣaḥ| tasmāt saumanasya heturbhavato'pi stutyādayo bālajanānandakāriṇo'nupādeyā eva||

itthamapi bālajanollāpakāriṇaḥ stutyādaya ityāha-

yaśorthaṁ hārayantyarthamātmānaṁ mārayantyapi|

kecinmohapuruṣāḥ tādṛśaguṇāt svayamatisudūre vartamānā api śakrādiguṇaiḥ stūyamānā bandijanairanyaiśca protphullanayanavadanā yaśorthino hastyaśvādidhanaṁ tṛṇavat tebhyaḥ prayacchanti| tathā taireva guṇaiḥ saṁbhāvitātmanāmapi śakravat śatruvijayasamudbhūtaṁ yaśo mama jagati vipulatāṁ gamiṣyati, ityabhiniveśādduḥsahasaṁgrāmārohaṇānmārayanti|

na cātra paramārthataḥ kiṁcit prayojanam, anyatra mithyāvikalpāditi pratipādayannāha-

kimakṣarāṇi bhakṣyāṇi mṛte kasya ca tatsukham||92||

stutyādyabhidhāyakāni akṣarāṇi varṇāḥ kiṁ bhakṣyāṇi carvitavyāni ? yaśorthaṁ mṛte sati kasya ca tat sukhaṁ yaśaḥśravaṇasamuttham ?

tasmādbālakrīḍāsamānametadityupadarśayannāha-

yathā pāṁśugṛhe bhinne rodityārtaravaṁ śiśuḥ|

yathā kaścid bālo dhūlimayagṛheṇa paramaparitoṣeṇa parikrīḍamānaḥ kenacit tasmin bhagne mahadduḥkhena parigṛhītaḥ paramārtipīḍita iva madgṛhaṁ bhagnamiti karuṇasvaraṁ krandati, saivopamā atrāpi ityāha-

tathā stutiyaśohānau svacittaṁ pratibhāti me||93||

tathaiva stutiyaśohānau vighāte svacittaṁ duḥkhamāviśat pratibhāsate vicārayato mama| atrāpi na vastusatā kenacid vipralambha iti parāmarṣṭavyam||

punaranyathā vicāreṇa bāladharma evāyamiti caturbhiḥ ślokaiḥ parāmṛśayannāha-

śabdastāvadacittatvāt sa māṁ stautītyasaṁbhavaḥ|

śabdo varṇātmako bāhyārthatayā acittaḥ acetanaḥ| tasya bhāvaḥ tasmāt| sa śabdo māṁ stauti madīyaṁ varṇamudīrayati| asaṁbhavaḥ na saṁbhavatyetat| tat kathaṁ saumanasyaṁ jāyate ityāha-

paraḥ kila mayi prīta ityetatprītikāraṇam||94||

anyaḥ puruṣaścetanātmakaḥ| kileti nirarthakametadapītyarucipratipādakam| mayi prītaḥ abhiprasannaḥ ityetadabhisaṁdhānaṁ prītikāraṇam|

tatrāpyevamasaṁbandhātkevalaṁ śiśuceṣṭitam|

[bodhi. 6. 97]

iti saṁbandhaḥ||

asaṁbandhameva kalpayannāha-

anyatra mayi vā prītyā kiṁ hi me parakīyayā|

tasyaiva tatprītisukhaṁ bhāgo nālpo'pi me tataḥ||95||

yasmādanyasmin mayi vā prītyā parasaṁtānavartinyā kimāyātaṁ mama ? na kiṁcit| kutaḥ ? tasyaiva tato ya eva prītaḥ stutikartā, tat prītisukhaṁ nānyasya| ato bhāgo nālpo'pi īṣadapi mama tataḥ parasaṁtānavartinaḥ prītisukhāt||

syādetat-parasukhenaiva sukhitvaṁ bodhisattvānām| tat kimiti tato bhāgo nāstīti ? atrāha-

tatsukhena sukhitvaṁ cetsarvatraiva mamāstu tat|

kasmādanyaprasādena sukhiteṣu na me sukham||96||

yadi parasukhena sukhitvam| tadā tasminnanyatra prasādena sukhite'pi mamāstu tatsukhitvam| kimātmanyabhiprasādena prīte parasmin prītiḥ ? na tvanyasmin prasādena sukhiteṣu mama sukham||

tasmādvacanamātramevaitat, na paramārtha iti darśayitumāha-

tasmādahaṁ stuto'smīti prītirātmani jāyate|

tatrāpyevamasaṁbandhāt kevalaṁ śiśuceṣṭitam||97||

tadanyanimittābhāvāt ahaṁ stuta ityevaṁ vikalpanāt prītirātmabni jāyate, na punaḥ parasukhena sukhitvāt| tatrāpi na kevalamanyaprasādena sukhite sati| ātmanyapi evamuktakrameṇa asaṁbandhādapratyāsatteḥ kāraṇāt kevalaṁ bālavilasitametat||

api ca| stutyādayo mama apacayameva dadhatītyupadarśayannāha-

stutyādayaśca me kṣemaṁ saṁvegaṁ nāśayantyamī|

guṇavatsu ca mātsaryaṁ saṁpatkopaṁ ca kurvate||98||

amī stutyādayaḥ mama kṣemaṁ kalyāṇam| atha kṣemaṁ kuśalapakṣaparipālanam| tathā saṁvegaṁ saṁsāraduḥkhanirvedanam| nāśayanti ghnanti| na tāvanmātrameva, kiṁ tu guṇavatsu ca mātsaryam| ātmani guṇādhikamānena paraguṇapracchādanāt| tadguṇāsahanatayā vā saṁpadi lābhasatkārādisvabhāvāyāṁ kopaṁ ca amarṣaṁ kurvate teṣveva| ahameva guṇādhikaḥ, mamaiva sarvā saṁpattirucitā nānyeṣāmiti matvā||

yata ete doṣāḥ stutyādiṣu saṁbhavinaḥ,

tasmātstutyādighātāya mama ye pratyupasthitāḥ|

apāyapātarakṣārthaṁ pravṛttā nanu te mama||99||

tasmāt kāraṇāt | stutyādighātāya virodhāya ye sattvā mama pratyupasthitā udyatāḥ| apāyapāto narakādipatanam | tato rakṣārthaṁ trāṇārthaṁ rakṣaṇanimittaṁ pravṛttā udyuktā nanu te mama| ataḥ kalyāṇamitrāṇi te, nāpakāriṇa iti||

lābhādivirodhini sarvathā pratighacittamayuktaṁ mama ityupadarśayitumāha-

muktyarthinaścāyuktaṁ me lābhasatkārabandhanam|

ye mocayanti māṁ bandhādveṣasteṣu kathaṁ mama||100||

vimuktikāmasya lābhasatkārau bandhanamiva, saṅgasthānatvāt, ayuktaṁ nocitaṁ mumukṣorbandhanam| kalyāṇamitrakṛtyakāriṇaḥ śatrutvenābhimatā vimocayanti viyojayanti māṁ bandhāt saṁsāraduḥkhalakṣaṇāt lābhādisvabhāvādvā| dveṣasteṣu paramopakāriṣu prītisthāneṣu kathaṁ mama ? na yukta ityabhiprāyaḥ||

kathaṁ na yuktamityāha-

duḥkhaṁ praveṣṭukāmasya ye kapāṭatvamāgatāḥ|

buddhādhiṣṭhānata iva dveṣasteṣu kathaṁ mama||101||

lābhasatkārābhiṣvaṅgaprasaṅgāt saṁsāraduḥkhairvimoktukāmasya ye satpuruṣaviśeṣāḥ kapāṭatvamapadvāratvamāgatāḥ| kutaḥ ? buddhānāmadhiṣṭhānato'nubhāvādiva| dveṣasteṣu kathaṁ mama?

kuśalāpaghātakāriṇyapi dveṣaṁ nivārayannāha-

puṇyavighnaḥ kṛto'nenetyatra kopo na yujyate|

kṣāntyā samaṁ tapo nāsti nanvetattadupasthitam||102||

kuśalavighātaḥ kṛto'nena ityevaṁ manasi nidhāya atra puṇyavighātakāriṇi dveṣo na yujyate| kasmāt ? yataḥ kṣāntyā titikṣayā samaṁ tulyaṁ tapaḥ sukṛtaṁ nāsti sarvaśubhakarmahetutvāt| "na ca kṣāntisamaṁ tapaḥ" (bodhi. 6.2) iti vacanāt| nanu tadevedamayatnata eva upasthitamupanatam| puṇyavighnakāricchalena puṇyahetusaṁnidheḥ||

tatra pradveṣe tu ātmanaiva puṇyavighātaḥ kṛto bhavedityāha-

athāhamātmadoṣeṇa na karomi kṣamāmiha|

mayaivātra kṛto vighnaḥ puṇyahetāvupasthite||103||

atha yadi ātmana eva doṣeṇa asahiṣṇutātmakena na karomi kṣamāṁ kṣāntimiha vighnakāriṇi, tadā mayaiva na punaranyena atra puṇye kṛto vighnaḥ| kutaḥ ? puṇyahetau puṇyavighātakāritvenābhimate upasthite saṁnihitībhūte| atretyasmin puṇyahetāviti vā saṁbhāvyate||

yadi puṇyavighātakārī, kathamasau puṇyahetuḥ ? yāvat sa eva vighna ityāha-

yo hi yena vinā nāsti yasmiṁśca sati vidyate|

sa eva kāraṇaṁ tasya sa kathaṁ vighna ucyate||104||

yo bhāvaḥ kāryābhimataḥ yena kāraṇābhimatena vinā nāsti, tadvayatireke na bhavati, sa eva yadbhāvena bhavati, nānyaḥ kāraṇaṁ janakaḥ tasya kāryābhimatasya, tadanvayavyatirekānuvidhānāt| evaṁ prakṛte'pi sa janaka eva kathaṁ tasya janyasya vighna ucyate vighātaheturabhidhīyate ? tathāvidhe'pi tathā vyavahāraṁ kurvato nāsti vipratipattiḥ||

uktamevārthaṁ dṛṣṭāntopadarśanena vyaktaṁ kurvannāha-

na hi kālopapannena dānavighnaḥ kṛto'rthinā|

na ca pravrājake prāpte pravrajyāvighna ucyate||105||

na yasmāt kasyaciddānapaterditsākāle eva saṁprāptenārthinā yācanakena dānavighnaḥ kṛtaḥ ityucyate, yataḥ sa kāraṇameva dānasya| tathā kasyacit pravrajitukāmasya pravrājakasamavadhānaṁ pravrajyā saṁvarādigrahaṇasvabhāvā, na ca tasyā vighna ucyate, api tu kāraṇameva sa tasyāḥ| tamantareṇa tasyā asaṁbhavāt| evaṁ prakṛte'pi draṣṭavyam|

api ca| kṣāntiheturatidurlabha iti tatsamāgame prītireva yujyate ityupadarśayannāha-

sulabhā yācakā loke durlabhāstvapakāriṇaḥ|

atipracuraprāptikā yācanakā loke sarvatra sarveṣāṁ dīyamānagrahaṇāvaimukhyāt, na tu punarapakāriṇaḥ| ataste durlabhāḥ śatasahasreṣu, yadi kathaṁcit kaścit syādvā na veti| kutaḥ punaretadevamityāha-

yato me'naparādhasya na kaścidaparādhyati||106||

yasmādanaparādhasya nivṛttaparāpakārasya mama nirnimittaṁ na kaścideko'pi aparādhyati, nāpakaroti| karmaṇi ṣaṣṭhī||

evamatidurlabhatayā paramopakāritvācca abhinandanīya eva apakārītyāha-

aśramopārjitastasmādgṛhe nidhirivotthitaḥ|

bodhicaryāsahāyatvāt spṛhaṇīyo ripurmama||107||

yasmāt kathaṁcit prāpyante apakāriṇaḥ, tasmād gṛhe prādurbhūto nidhiriva śramamantareṇaivādhigato ripurabhilaṣaṇīya eva mayā syāt, bodhicaryāyāṁ buddhatvasaṁbhāropārjane sahakāritvācca||

evaṁvidhe paramapuruṣārthe sāhāyyaṁ bhajamānasya pratyupakārakaraṇameva kṛtajñatayā mama yuktamityupadarśayannāha-

mayā cānena copāttaṁ tasmādetat kṣamāphalam|

etasmai prathamaṁ deyametatpūrvā kṣamā yataḥ||108||

yasmādasau tatra sāhāyyaṁ kurvan kāraṇameva na vighnaḥ tasmānmayā kṣamāmabhyastatā, anena cāpakāraṁ kurvatā, iti dvābhyāmevopārjitam| etaditi yasya sādhanāya sāhāyyaṁ bhajate| kṣamāphalaṁ dharmādhigamalakṣaṇam etasmai dharmasahāyāya prathamamagrato dātavyaṁ mayā iti praṇidhātavyam| yathā maitrībalena bodhisattvena praṇihitaṁ pañcakānuddiśya| tatra kāraṇamāha-yasmādetatpūrvā, eṣa eva pūrvaṁ kāraṇaṁ yasyāḥ sā tathoktā| na hi apakāriṇamantareṇa anyat kṣāntikāraṇamasti||

yuktamevaitad yadi tenaivābhiprāyeṇa asau pravartate, kevalamapakārāśaya evāyamityāśaṅkayannāha-

kṣamāsiddhayāśayo nāsya tena pūjyo na cedariḥ|

siddhiheturacitto'pi saddharmaḥ pūjyate katham||109||

kṣamā asya bodhisattvasya niṣpadyatām, ityāśayo nāsya apakārodyatasya| tena kāraṇena kuśalaheturapi yadi śatruḥ pūjanīyo na bhavati, evaṁ tarhi kuśalaniṣpattihetuḥ nirabhiprāyo'pi saddharmaḥ pravacanalakṣaṇaḥ kathaṁ pūjyate ? so'pi tadāśayaśūnyatvāt pūjanīyo na syāt, iti bhāvaḥ||

atha saddharmasya nirabhiprāyatayā apakārāśayo'pi nāsti, asya punastadviparyayo dṛśyate, ityāha-

apakārāśayo'syeti śatruryadi na pūjyate|

anyathā me kathaṁ kṣāntirbhiṣajīva hitodyate||110||

apakāraḥ āśayaḥ asya śatroḥ, ityevamabhisaṁdhāya śatruryadi na pūjyate dānamānairna satkriyate| anyatheti apakāriṇi dveṣacittamanivārayataḥ kathaṁ mama kṣāntiḥ ? tadapakāramasahamānasya pratyapakāraṁ vā kurvato naiva yuktetyarthaḥ| anyatrapi kathaṁ kṣāntiḥ ? bhiṣajīva hitodyate, suvaidyavad hitasukhavidhāyake yatra premagauravameva sadā, dveṣanibandhanasya gandho'pi na vidyate||

dveṣacittanivaertanācca kṣāntirucyate| tasmādapakāriṇyeva pratighacittaṁ nivartayataḥ kṣāntiriti | etadeva darśayannāha-

tadduṣṭāśayamevātaḥ pratītyotpadyate kṣamā|

sa evātaḥ kṣamāhetuḥ pūjyaḥ saddharmavanmayā||111||

yato bhiṣajīva hitodyate kṣāntirna yuktā, ataḥ asmāddhetoḥ tasya duṣṭāśayameva pratītya nimittīkṛtya samupajāyate kṣamā| na punaḥ kasyacicchubhāśayam| ataḥ asmāt sa eva yasyāśayaṁ pratītyotpadyate kṣamā kṣamāhetuḥ, na tu punaryo vaidyavadaduṣṭāśayaḥ| iti pūjyaḥ kṣamāsiddhyāśayarahito'pi saddharmavadasau mayā| etaduktaṁ bhavati-kiṁ mamānena āśayavicāreṇa prayojanam ? abhimatasādhyasiddhau cedupayujyate, tāvataiva mamopādeyaḥ syāt| viguṇāśayaphalaṁ tu tasyaiva, yasyāsau viguṇāśayaḥ| mama tu śubhodayaheturevāyam, iti kathamiva pūjanīyo na bhavediti| tasmāt saṁbhāropayogini hetau kiṁ svarūpanirūpaṇena?

etadeva saṁbhārahetutvamasya āgamataḥ prasādhayannāha-

sattvakṣetraṁ jinakṣetramityato muninoditam|

etānārādhya bahavaḥ saṁpatpāraṁ yato gatāḥ||112||

saṁbhāraprasūtipravṛttihetutvāt sattvāḥ kṣetram| buddhā bhagavantastathaiva kṣetram| iti evam| ato buddhatvakāraṇahetutvāt anekaprakāraṁ bhagavatā varṇitam| kutaḥ ? yato yasmādetān sattvān jināṁśca ārādhya ānukūlyānuṣṭhānena bahavo buddhatvamadhigamya sarvalaukikalokottarasarvasaṁpattiparyantaṁ prāptāḥ||

syādetat-yadi nāma sattvā api sarvasaṁpattihetavaḥ, tathāpi tathāgataiḥ saha sādhāraṇatā na yukteti| atrāha-

sattvebhyaśca jinebhyaśca buddhadharmāgame same|

jineṣu gauravaṁ yadvanna sattveṣviti kaḥ kramaḥ||113||

ubhayebhyo'pi buddhadharmāṇāṁ balavaiśāradyādīnāmāgame pratilambhe tulye aviśiṣṭe| ubhayamapi tat prati hetutvamaviśiṣṭamiti bhāvaḥ| ataḥ sādhāraṇe'pi hetubhāve jineṣu gauravaṁ yadvat, tadvanna sattveṣu| ityevaṁ kaḥkramaḥ paripāṭiḥ prekṣāvatām ? naiva yuktetyarthaḥ||

nanu ca sattvānāṁ rāgādimalairhīnāśayatvāt kāraṇatve'pi kathaṁ bhagavatsamānatā yujyate ityāśaṅkayāha-

āśayasya ca māhātmyaṁ na svataḥ kiṁ tu kāryataḥ|

samaṁ ca tena māhātmyaṁ sattvānāṁ tena te samāḥ||114||

yadyapi bhagavatāmaparimitapuṇyajñānopajanitamanuttaramiha māhātmyam, tathāpi upayuktopayogitvena hetubhāvasya tulyatvāt samaṁ māhātmyamucyate| tena hetunā te sattvāḥ samāḥ jinaistulyā ucyante iti nātra viśeṣaḥ kriyate||

yatra punaḥ pratiniyatātmagato viśeṣaḥ, tamupadarśayitumāha-

maitryāśayaśca yatpūjyaḥ sattvamāhātmyameva tat|

buddhaprasādādyatpuṇyaṁ buddhamāhātmyameva tat||115||

sattveṣu maitracittavihārī punaryatpūjyate janaiḥ, tattasyaiva maitryāśayasya pratyātmagataṁ māhātmyaṁ nānyasya| tathā tathāgatamāhātmyamālambya svacittaṁ prasādayato yatpuṇyamutpadyate, tadbhagavata eva māhātmyamasādhāraṇam, anyasya tathāvidhaguṇābhāvāt||

ityasādhāraṇaṁ guṇamabhidhāya prakṛtamupadarśayannāha-

buddhadharmāgamāṁśena tasmātsattvā jinaiḥ samāḥ|

na tu buddhaiḥ samāḥ kecidanantāṁśairguṇārṇavaiḥ||116||

idamatra bījaṁ samatopādāne ityarthaḥ| paramārthatastu na buddhairbhagavadbhiḥ samāḥ kecit sattvāḥ santi| yadi bhaveyustathāvidhāḥ, tadā te'pi buddhā eva syuḥ| kiṁbhūtaiḥ ? guṇārṇavaiḥ| guṇānāmarṇavā guṇaratnākarāḥ, agādhāpāratvāt, taiḥ| punarapi teṣāmaparameva viśeṣaṇamāha-anantāṁśaiḥ| anantaḥ aparyantaḥ aṁśaḥ, ekadeśo'pi yeṣāṁ guṇārṇavānām, te tathā, taiḥ||

uktamevārthaṁ vyaktīkurvannāha-

guṇasāraikarāśīnāṁ guṇo'ṇurapi cetkvacit|

dṛśyate tasya pūjārthaṁ trailokyamapi na kṣamam||117||

guṇeṣu pradhānānāmekarāśayo ye bhagavantaḥ, teṣāṁ guṇaḥ aṇurapi paramāṇumātro'pi| guṇakaṇikāpīti yāvat| yadi kvacit sattvaviśeṣe dṛśyate pratīyate, tasya tadguṇādhārasya pūjānimittaṁ trailokyamapi na kṣamam| trailokyajātāni ratnādīni na pratirūpāṇīti yāvat||

yadyevam, kathaṁ tarhi sattvārādhanamuktamityāha-

buddhadharmodayāṁśastu śreṣṭhaḥ satveṣu vidyate|

etadaṁśānurūpyeṇa sattvapūjā kṛtā bhavet||118||

vyākhyātametat pūrvam||

ito'pi sattvārādhanamucitamityāha-

kiṁ ca niśchadmabandhūnāmaprameyopakāriṇām|

sattvārādhanamutsṛjya niṣkṛtiḥ kā parā bhavet||119||

niśchadmabandhūnāmakṛtrimasuhṛdāṁ buddhānāṁ bodhisattvānāṁ ca| aparyantopakāriṇāṁ niṣkṛtiḥ tatkṛtāpakārasya niṣkrayaṇaṁ pariśodhanamiti yāvat| kimaparaṁ bhavet sattvārādhanamantareṇa| etadeva paraṁ niṣkrayaṇamityarthaḥ||

prabhucittānukūlavartina eva bhṛtyasya vāñchitaṁ sidhyatītyavagamya sattvārādhanamevopādeyamiti pratipādayannāha-

bhindanti dehaṁ praviśantyavīciṁ

yeṣāṁ kṛte tatra kṛte kṛtaṁ syāt|

mahāpakāriṣvapi tena sarvaṁ

kalyāṇamevācaraṇīyameṣu||120||

karacaraṇaśironayanasvamāṁsāni chittvā chittvā pradattāni yeṣāṁ hitasukhavidhānāya, tathā avīcīmapi paraduḥkhaduḥkhino yeṣāṁ kṛte praviśanti tatsamuddharaṇāya| prakṛtatvād buddhā bodhisattvāḥ| tatra teṣu sattveṣu kṛte kṛtaṁ syāt| anyathā tu kṛtamapi na kṛtaṁ bhavet| kṛtaśabdo'yamiha prakṛtādhikārāt sādhukaraṇe vartate| yenaivam, tena paramāpakāriṣvapi na cittaṁ dūṣayitavyam| kiṁ tu sarvamanekaprakāraṁ kāyavāṅmanobhirvā kalyāṇameva hitasukhameva vidhātavyameteṣu||

uktameva prasādhayannāha-

svayaṁ mama svāmina eva tāvad

yadarthamātmanyapi nirvyapeikṣāḥ|

ahaṁ kathaṁ svāmiṣu teṣu teṣu

karomi mānaṁ na tu dāsabhāvam||121||

mama svāmina eva buddhādayaḥ svayameva ātmanaiva| tāvaditi parāmarśe| yadarthaṁ yeṣāṁ nimittam| ātmanyapi svakāyajīvite'pi| uktakrameṇa nirapekṣā nirabhiṣvaṅgāḥ tṛṇavat parityajanti, tadahaṁ punaḥ teṣāṁ bhṛtyaḥ teṣu sattveṣu prabhuputreṣvatyantapriyeṣu kathaṁ karomi mānam, kimiti jānanneva tān pratikūlayāmi ? na tu dāsabhāvam, na punardāsībhūyārādhayāmi ?

ito'pi ca sattvāpakāraṁ parityajya tadārādhanameva kartavyamityāha-

yeṣāṁ sukhe yānti mudaṁ munīndrāḥ

yeṣāṁ vyathāyāṁ praviśanti manyum|

tattoṣaṇātsarvamunīndratuṣṭi-

statrāpakāre'pakṛtaṁ munīnām||122||

yeṣāṁ sattvānāṁ priyaputrāṇāmiva pitaro munīndrā buddhā bhagavantaḥ sukhe kāyamanojanmani mudaṁ harṣaṁ yānti, yeṣāṁ ca duḥkhe manyuṁ praviśanti aparitoṣamāsādayanti| etacca anibhimatatvād bhagavatāmitthamabhidhīyate, na tu vāṇī (sī ?) candanakalyāṇā(lpava ?)t(?) tacchrāvakāṇāmapi pratighānunayāsaṁbhavaḥ(?)| anyat subodham||

kathaṁ punastatrāpakāre munīnāmapakṛtaṁ syādityatrāha-

ādīptakāyasya yathā samantā-

nna sarvakāmairapi saumanasyam|

sattvavyathāyāmapi tadvadeva

na prītyupāyo'sti dayāmayānām||123||

samantāt sarvāvayavānabhivyāpya vahninā prajvalitaśarīrasya yathā pañcakāmaguṇairna saumanasyam, kāyikamapi sukhaṁ nāsti, tasya prajvalitatvādeva duḥkhenākrāntatvāt, tadvat tathaiva sattvānāṁ vyathāyāṁ duḥkhavedanāyāṁ na prīteḥ saumanasyasya upāyo heturasti kṛpātmakānāṁ bhagavatām||

tasmādaparijñānena kleśagrahāveśavaśena vā sattvāpakārakarmaṇā yadakuśalamupacitam, tadapi idānīmupasaṁhāradvāreṇa vāntīkurvannāha-

tasmānmayā yajjanaduḥkhadena

duḥkhaṁ kṛtaṁ sarvamahākṛpāṇām|

tadadya pāpaṁ pratideśayāmi

yatkheditāstanmunayaḥ kṣamantām||124||

yasmādevaṁ sattvāpakāre munīnāmapakṛtaṁ syāt, tasmāt pāpam adya idānīṁ pratideśayāmi, saṁvegabahulasteṣāmeva mahākṛpāṇāmagrataḥ prakāśayāmi| punarevaṁ saṁprajānanna kariṣyāmi, iti āyatyāṁ saṁvaramāpadye| yadi pratirūpamācaritaṁ tatra me kṣāntiṁ kurvantu anukampāmupādāya||

kṣamayitvā sāṁpratamārādhanāyetyādinā tadekaparāyaṇatāmātmano darśayati-

ārādhanāyādya tathāgatānāṁ

sarvātmanā dāsyamupaimi loke|

kurvantu me mūrdhni padaṁ janaughā

vighnantu vā tuṣyatu lokanāthaḥ||125||

tathāgatānāmabhipretasaṁpādanāya loke lokaviṣaye sarvātmanā kāyena vācā manasā vā dāsībhāvaṁ svīkaromi| te'pi me prasādaṁ kurvanto mastake pādaṁ nidadhatu| teṣāṁ pādaṁ pramuditacittaḥ śirasā dhārayāmi| anena mayi purvāparādhamapāsya jagatāṁ patirbhagavān saṁtuṣṭamānaso bhavatu||

bhagavatsu ca gauravakāribhiḥ sattveṣvanādaro na kartavya iti prasādhayannāha-

ātmīkṛtaṁ sarvamidaṁ jagattaiḥ

kṛpātmabhirnaiva hi saṁśayo'sti|

dṛśyanta ete nanu sattvarūpā-

sta eva nāthāḥ kimanādaro'tra||126||

sarvatragadharmadhātuprativedhāt sarvasattvasamatāpādanaparātmaparivartanādinā vā ātmīkṛtaṁ svīkṛtaṁ sarvamidaṁ jagat, na kiyadeva| tairbuddhairbhagavadbhiḥ karuṇāmayacittasaṁtānaiḥ| suniścitamevaitat| anyathā buddhatvāyogāt| tasmāt sattvarūpeṇa buddhā bhagavanta evaite sattvā dṛśyante| tena kimanādaro'tra mūḍhacetasām ? naiva yukta iti bhāvaḥ||

anekārthatvādapi sattvārādhanasya tatraiva yatitavyamityāha-

tathāgatārādhanametadeva

svārthasya saṁsādhanametadeva|

lokasya duḥkhāpahametadeva

tasmānmamāstu vratametadeva||127||

svārthasya buddhatvasaṁbhāralakṣaṇasyaiva| lokasya duḥkhāpahaṁ taddhetutvāt| etadeveti| sarvatra sattvārādhanamiti yojyam||

āgāmibhayadarśanādapi ca parāpakāravaimukhyameva abhyasanīyamityudāharaṇenopadarśayannāha-

yathaiko rājapuruṣaḥ pramathnāti mahājanam|

vikartuṁ naiva śaknoti dīrghadarśī mahājanaḥ||128||

yasya rājño deśanivāsinaṁ tasyāsau rājapuruṣaḥ| mahājanaṁ nagaranigamagrāmakarvaṭādivāstavyam| pramathnāti vimardayati| sa ca āgāmirājadaṇḍabhayadarśitayā mahājano vacanamātreṇāpi yāvadvikāramupagantumasamarthaḥ| tena tāḍito'pi saṁkucitavṛttirevāsti||

kasmāt ?

yasmānnaiva sa ekākī tasya rājabalaṁ balam|

naiva sa rājapuruṣo'sahāya eva draṣṭavyaḥ| kathaṁ punarayamasahāyo na bhavatītyāha-tasyeti| rājño balameva tasya balam, tatpakṣagrahaṇāt|

tathā na durbalaṁ kaṁcidaparāddhaṁ vimānayet||129||

tasmāt kṛśaśaktimapi kṛtāparādhaṁ nāpakuryāt| so'pi na yasmādekākī||

yasmānnarakapālāśca kṛpāvantaśca tadvalam|

tasmādārādhayetsattvān bhṛtyaścaṇḍanṛpaṁ yathā||130||

tasmādārādhayet sattvān| kutaḥ ? yasmānnarakapālāśca tadapakāramiva pratyapakāriṇo'nvācarantaḥ (?) kṛpāvantaśca jinādayaḥ tatpakṣapātino balam| kathamivārādhayet ? adhṛṣyaṁ rājānaṁ sarvānuvṛttikaraṇānujīvino yathā, tathā||

kiṁ ca| lokaprasiddhita idamevamihoktam, na tu punaḥ sattvāprasaktiphalasya rājāparādhaphalena samānatā samastītyāha-

kupitaḥ kiṁ nṛpaḥ kuryādyena syānnarakavyathā|

yatsattvadaurmanasyena kṛtena hyanubhūyate||131||

kimiti kākvā pṛcchati| kiṁ tadduḥkhajātamutpādayituṁ nṛpatiḥ samartho bhavet ? naiveti bhāvaḥ| kiṁbhūtam ? yena duḥkhajātena nārakī vedanā anubhūyate||

tuṣṭaḥ kiṁ nṛpatirdadyādyadbuddhatvasamaṁ bhavet|

yatsattvasaumanasyena kṛtena hyanubhūyate||132||

āstāṁ bhaviṣyadbuddhatvaṁ sattvārādhanasaṁbhavam|

ihaiva saubhāgyayaśaḥsausthityaṁ kiṁ na paśyasi||133||

prāsādikatvamārogyaṁ prāmodyaṁ cirajīvitam|

cakravartisukhaṁ sphītaṁ kṣamī prāpnoti saṁsaran||134||

iti prajñākaramativiracitāyāṁ bodhicaryāvatārapañjikāyāṁ

kṣāntipāramitā nāma ṣaṣṭhaḥ paricchedaḥ||

Publisher: 
The Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning
Place of Publication: 
Darbhanga
Year: 
1960
Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4880

Links:
[1] http://dsbc.uwest.edu/node/4890