The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
२३
२११. उदयाति सूर्यु विगताश्च मरीचिमाला
विधमित्व सर्व तमसाकुलमन्धकारम्।
अविभोन्ति सर्व क्रिमिजोतिकप्राणभूतां
सर्वांश्च तारकगणानपि चन्द्रआभाम्॥१॥
२१२. एमेव प्रज्ञवरपारमितां चरन्तो
विधमित्व दृष्टिगहनं विदु बोधिसत्त्वो।
अभिभोन्ति सर्वजगती रहप्रत्ययांश्च
शून्यानिमित्तचरितो पृथु बोधिसत्त्वो॥२॥
२१३. यथ राजपुत्र धनदायकु अर्थकामो
सर्वेषु श्रेष्ठ भवते अभिगामिनीये।
स ह्येष एतरहि सत्त्व प्रमोचयाति
प्रागेव राज्यस्थितु भेष्यति पट्टधारी॥३॥
२१४. एमेव प्रज्ञचरितो विदु बोधिसत्त्वो
अमृतस्य दायकु प्रियो मरुमानुषाणाम्।
अयु एष एषति हि सत्त्वसुखाभियुक्तो
प्रागेव याव स्थितु भेष्यति धर्मराजो॥४॥
भगवत्यां रत्नगुणसंचयगाथायां शक्रपरिवर्तो नाम त्रयोविंशतितमः॥
Links:
[1] http://dsbc.uwest.edu/node/4443