The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
22 abhisaṁbodhanaparivarto dvāviṁśaḥ|
iti hi bhikṣavo bodhisattvo nihatamārapratyarthiko marditakaṇṭako raṇaśirasi vijitavijayaḥ uchritachatradhvajapatāko viviktaṁ kāmairviviktaṁ pāpakairakuśalairdhamaiḥ savitarkaṁ savicāraṁ vivekajaṁ prītisukhaṁ prathamaṁ dhyānamupasaṁpadya viharati sma| savitarkasavicārāṇāṁ vyupaśamādadhyātmasaṁprasādāccetasa ekotibhāvādavitarkamavicāraṁ samādhijaṁ prītisukhaṁ dvitīyaṁ dhyānamupasaṁpadya viharati sma| sa prītervirāgādupekṣako viharati sma smṛtimān saṁprajānan sukhaṁ kāyena pratisaṁvedayate sma yattadāryā ācakṣate sma-upekṣakaḥ smṛtimān sukhavihārī, niṣprītikaṁ tṛtīyaṁ dhyānamupasaṁpadya viharati sma| sa sukhasya ca prahāṇādduḥkhasya ca prahāṇātpūrvameva ca saumanasyadaurmanasyayorastaṁgamādaduḥkhāsukhamupekṣāsmṛtipariśuddhaṁ caturthaṁ dhyānamupasaṁpadya viharati sma||
atha bodhisattvasyathā samāhite citte pariśuddhe paryavadāte prabhāsvare'naṅgane vigatopakleśe mṛduni karmaṇyupasthite ānijjyaprāpte rātryāṁ prathame yāme divyasya cakṣuṣo jñānadarśanavidyāsākṣātkriyāyai cittamabhinirharati sma, abhinirnāmayati sma||
atha bodhisattvo divyena cakṣuṣā pariśuddhenātikrāntamānuṣyakeṇa sattvān paśyati sma cyavamānānupapadyamānān suvarṇān durvarṇān sugatān durgatān hīnān praṇītān| yathākarmopagān sattvān prajānāti sma-ime bata bhoḥ sattvāḥ kāyaduścaritena samanvāgatāḥ, vāṅbhanoduścaritena samānvāgatāḥ, āryāṇāmapavādakāḥ mithyādṛṣṭayaḥ| te mithyādṛṣṭikarmadharmasamādānahetoḥ kāyasya bhedātparaṁ maraṇādapāyadurgativinipātaṁ narakeṣūpapadyante| ime punarbhavantaḥ sattvāḥ kāyasucaritena samanvāgatāḥ, vāṅbhanaḥsucaritena samanvāgatāḥ, āryāṇāmanapavādakāḥ samyagdṛṣṭayaḥ, te samyagdṛṣṭikarmadharmasamādānahetoḥ kāyasya bhedātsugatau svargalokeṣūpapadyante||
iti hi divyena cakṣuṣā viśuddhenātikrāntamānuṣyakeṇa sattvānāpaśyati sma cyavamānānupapadyamānān suvarṇān durvarṇān sugatān durgatān hīnān praṇītān yathākarmopagān| evaṁ khalu bhikṣavo bodhisattvo rātryāṁ prathame yāme vidyāṁ sākṣātkaroti sma, tamo nihanti sma, ālokamutpādayati sma||
atha bodhisattvastathā samāhite citte pariśuddhe paryavadāte prabhāsvare niraṅgane vigatopakleśe mṛduni karmaṇyupasthite āniñjyaprāpte rātryāṁ madhyame yāme pūrvanivāsānusmṛtijñānadarśanavidyāsākṣātkriyāyai cittamabhinirharati sma, abhinirnāmayati sma, ātmanaḥ parasattvānāṁ cānekavidhaṁ pūrvanivāsānanusmarati sma| tadyathā-ekāmapi jātiṁ dve tisraścatasraḥ pañca daśa viṁśati triṁśaccatvāriṁśatpañcāśajjātiśataṁ jātisahasraṁ jātiśatasahasram anekānyapi jātiśatasahasrāṇyapi jātikoṭīmapi jātikoṭīśatamapi jātikoṭīsahasramapi jātikoṭīnayutamapi| anekānyapi jātikoṭīsahasrāṇyapi anekānyapi jātikoṭīśatasahasrāṇyapi anekānyapi jātikoṭīnayutaśatasahasrāṇi yāvatsaṁvartakalpamapi vivartakalpamapi saṁvartavivartakalpamapi anekānyapi saṁvartavivartakalpānyanusmarati sma-amutrāhamāsannevaṁnāmā evaṁgotra evaṁjātya evaṁvarṇa evamāhāra evamāyuṣpramāṇamevaṁ cirasthitikaḥ, evaṁ sukhaduḥkhaprativedī| so'haṁ tataścyutaḥ sannamutropapannaḥ, tataścyutvehopapanna iti sākāraṁ soddeśamanekavidhamātmanaḥ sarvasattvānāṁ ca pūrvanivāsamanusmarati sma||
atha bodhisattvastathā samāhitena cittena pariśuddhena paryavadātena prabhāsvareṇa anaṅganena vigatopakleśena mṛdunā karmaṇye sthitenāniñcyaprāptena rātryāṁ paścime yāme aruṇoddhāṭanakālasamaye nandīmukhyāṁ rātrau duḥkhasamudayāstaṁgatāyā āśravakṣayajñānadarśanavidyāsākṣātkriyāyai cittamabhinirharati sma, abhinirnāmayati sma| tasyaitadabhavat-kṛcchraṁ batāyaṁ loka āpanno yaduta jāyate jīryate mriyate cyavate upapadyate| atha ca punarasya kevalasya mahato duḥkhaskandhasya niḥsaraṇaṁ na saṁprajānāti jarāvyādhimaraṇādikasya| aho batāsya kevalasya mahato duḥkhaskandhasyāntaḥkriyā na prajñāyate sarvasya jarāvyādhimaraṇādikasya||
tato bodhisattvasyaitadabhūt-kasmin sati jarāmaraṇaṁ bhavati, kiṁpratyayaṁ ca punarjarāmaraṇam? tasyaitadabhūt-jātyāṁ satyāṁ jarāmaraṇaṁ bhavati, jātipratyayaṁ jarāmaraṇam||
atha bodhisattvasya punaretadabhavat-kasmin sati jātirbhavati, kiṁpratyayā ca punarjātiḥ? tasyaitadabhavat-bhave sati jātirbhavati bhavapratyayā ca punarjātiḥ||
atha bodhisattvasyaitabhavat-kasmin sati bhavo bhavati, kiṁpratyayaśca punarbhavaḥ? tasyaitadabhavat-upādāne sati bhavo bhavati, upādānapratyayo hi bhavaḥ||
atha bodhisattvasyaitadabhavat-kasmin satyupādānaṁ bhavati, kiṁpratyayaṁ ca punarupādānam? tasyaitadabhavat-tṛṣṇāyāṁ satyāmupādānaṁ bhavati, tṛṣṇāpratyayaṁ hyupādānam||
atha bodhisattvasya punaretadabhavat-kasmin sati tṛṣṇā bhavati, kiṁpratyayā ca tṛṣṇā? tasyaitadabhavat-vedanāyāṁ satyāṁ tṛṣṇā bhavati, vedanāpratyayā ca tṛṣṇā||
atha bodhisattvasya punaretadabhūt-kasmin sati vedanā bhavati, kiṁpratyayā punarvedanā? tasyaitadabhūt-sparśe sati vedanā bhavati, sparśapratyayā hi vedanā||
atha bodhisattvasya punaretadabhavat-kasmin sati sparśo bhavati, kiṁpratyayaśca punaḥ sparśaḥ? tasyaitadabhavat-ṣaḍāyatane sati sparśo bhavati, ṣaḍāyatanapratyayo hi sparśaḥ||
atha bodhisattvasya punaretadabhavat-kasmin sati ṣaḍāyatanaṁ bhavati, kiṁpratyayaṁ ca punaḥ ṣaḍāyatanam? tasyaitadabhavat-nāmarūpe sati ṣaḍāyatanaṁ bhavati, nānārūpapratyayaṁ hi ṣaḍāyatanam||
atha bodhisattvasya punaretadabhavat-kasmin sati nāmarūpaṁ bhavati, kiṁpratyayaṁ ca punarnāmarūpam? tasyaitadabhavat-vijñāne sati nāmarūpaṁ bhavati, vijñānapratyayaṁ hi nāmarūpam||
atha bodhisattvasya punaretadabhavat-kasmin sati vijñānaṁ bhavanti, kiṁpratyayaṁ punarvijñānam ? tasyaitadabhavat - saṁskāreṣu satsu vijñānaṁ bhavati, saṁskārapratyayaṁ ca vijñānam ?
atha bodhisattvasya punaretadabhavat-kasmin sati saṁskārā bhavanti, kiṁpratyayāśca punaḥ saṁskārāḥ? tasyaitadabhavat-avidyāyāṁ satyāṁ saṁskārā bhavanti, avidyāpratyayā hi saṁskārāḥ||
iti hi bhikṣavo bodhisattvasyaitadabhūt-avidyāpratyayāḥ saṁskārāḥ, saṁskārapratyayaṁ vijñānam, vijñānapratyayaṁ nāmarūpam, nāmarūpapratyayaṁ ṣaḍāyatanam, ṣaḍāyatanapratyayaṁ sparśaḥ, sparśapratyayaṁ vedanā, vedanāpratyayaṁ tṛṣṇā, tṛṣṇāpratyayamupādānam, upādānapratyayaṁ bhavaḥ, bhavapratyayā jātiḥ, jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṁbhavanti| evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati| samudayaḥ samudaya iti||
iti hi bhikṣavo bodhisattvasya pūrvamaśruteṣu dharmeṣu yoniśomanasikārādbahulīkārājjñānamudapādi, cakṣurudapādi, vidyodapādi, bhūrirudapādi, medhodapādi, prajñodapādi, ālokaḥ prādurbabhūva| kasminnasati jarāmaraṇaṁ na bhavati, kasya vā nirodhājjarāmaraṇanirodha iti| tasyaitadabhūt-jātyāmasatyāṁ jarāmaraṇaṁ na bhavati, jātinirodhājjarāmaraṇanirodhaḥ||
atha bodhisattvasya punaretadabhavat-kasminnasati jātirna bhavati, kasya vā nirodhājjātinirodhaḥ? tasyaitadabhavat-bhave'sati jātirna bhavati, bhavanirodhājjātinirodhaḥ||
atha bodhisattvasya punarapyetadabhavat-kasminnasati vistareṇa yāvatsaṁskārā na bhavanti, kasya vā nirodhātsaṁskāranirodhaḥ? tasyaitadabhavat-avidyāyāṁ satyāṁ saṁskārā na bhavanti, avidyānirodhātsaṁskāranirodhaḥ| saṁskāranirodhādvijñānanirodho yāvajjātinirodhājjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante| evamasya kevalasya mahato duḥkhaskandhasya nirodho bhavatīti||
iti hi bhikṣavo bodhisattvasya pūrvamaśruteṣu dharmeṣu yoniśomanasikārādbahulīkārājjñānamudapādi, cakṣurudapādi vidyodapadi, bhūrirudapādi, medhodapādi, prajñodapādi, ālokaḥ prādurbabhūva| so'haṁ bhikṣavastasmin samaye idaṁ duḥkhamiti yathābhūtamajñāsiṣam| ayamāśravasamudayo'yamāśravanirodhaḥ iyamāśravanirodhagāminī pratipaditi yathābhūtamajñāsiṣam| aya kāmāśravo'yaṁ bhavāśravo'yamavidyāśravo'yaṁ dṛṣṭyāśravaḥ| ihāśravā niravaśeṣato nirudhyante| ihāśravo niravaśeṣamanābhāsamastaṁ gacchatīti| iyamavidyā ayamavidyāsamudayo'yamavidyānirodha iyamavidyānirodhagāminī pratipaditi yathābhūtamajñāsiṣam| ihāvidyā apariśeṣamanābhāsamastaṁ gacchatīti peyālam| amī saṁskārā ayaṁ saṁskārasamudayo'yaṁ saṁskāranirodha iyaṁ saṁskāranirodhagāminī pratipaditi yathābhūtamajñāsiṣam| idaṁ vijñānamayaṁ vijñānasamudayo'yaṁ vijñānanirodha iyaṁ vijñānanirodhagāminī pratipaditi yathābhūtamajñāsiṣam| idaṁ nāmarūpamayaṁ nāmarūpasamudayo'yaṁ nāmarūpanirodhaḥ iyaṁ nāmarūpanirodhagāminī pratipaditi yathābhūtamajñāsiṣam| idaṁ ṣaḍāyatanamayaṁ ṣaḍāyatanasamudayo'yaṁ ṣaḍāyatananirodhaḥ iyaṁ ṣaḍāyatananirodhagāminīṁ pratipaditi yathābhūtamajñāsiṣam| ayaṁ sparśo'yaṁ spaśasamudayo'yaṁ sparśanirodhaḥ iyaṁ sparśanirodhagāminī pratipaditi yathābhūtamajñāsiṣam| iyaṁ vedanā ayaṁ vedanāsamudayo'yaṁ vedanānirodha iyaṁ vedanānirodhagāminī pratipaditi yathābhūtamajñāsiṣam| iyaṁ tṛṣṇā ayaṁ tṛṣṇāsamudayo'yaṁ tṛṣṇānirodhaḥ iyaṁ tṛṣṇānirodhagāminī pratipaditi yathābhūtamajñāsiṣam| idamupādānamayamupādānasamudayo'yamupādānanirodhaḥ iyamupādānanirodhagāminī pratipaditi yathābhūtamajñāsiṣam| ayaṁ bhavo'yaṁ bhavasamudayo'yaṁ bhavanirodhaḥ iyaṁ bhavanirodhagāminī pratipaditi yathābhūtamajñāsiṣam| iyaṁ jātirayaṁ jātisamudayo'yaṁ jātinirodhaḥ iyaṁ jātinirodhagāminī pratipaditi yathābhūtamajñāsiṣam| iyaṁ jarā ayaṁ jarāsamudayo'yaṁ jarānirodhaḥ iyaṁ jarānirodhagāminī pratipaditi yathābhūtamajñāsiṣam| idaṁ maraṇamayaṁ maraṇasamudayo'yaṁ maraṇanirodhaḥ iyaṁ maraṇanirodhagāminī pratipaditi yathābhūtamajñāsiṣam| ime śokaparidevaduḥkhadaurmanasyopāyāsāḥ| evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati yāvannirodho bhavatīti yathābhūtamajñāsiṣam| idaṁ duḥkhamayaṁ duḥkhasamudayo'yaṁ duḥkhanirodhaḥ iyaṁ duḥkhanirodhagāminī pratipaditi yathābhūtamajñāsiṣam||
evaṁ khalu bhikṣavo bodhisattvena rātryāṁ paścime yāme'ruṇoddhāṭanakālasamaye nandīmukhyāṁ rātryau yatkiṁcitpuruṣeṇa satpuruṣeṇātipuruṣeṇa mahāpuruṣeṇa puruṣarṣabheṇa puruṣanāgena puruṣasiṁhena puruṣapuṁgavena puruṣaśūreṇa puruṣadhīreṇa puruṣajānena puruṣapadmena puruṣapuṇḍarīkeṇa puruṣadhaureyeṇānuttareṇa puruṣadamyasārathinā evaṁbhūtenāryeṇa jñānena jñātavyaṁ boddhavyaṁ prāptavyaṁ draṣṭavyaṁ sākṣātkartavyam, sarvaṁ tadekacittekṣaṇasamāyuktayā prajñayā anuttarāṁ samyaksaṁbodhimabhisaṁbudhya traividyādhigatā||
tato bhikṣavo devā āhuḥ-avakirata mārṣāḥ puṣpāṇi| abhisaṁbuddho bhagavān| ye tatra devaputrāḥ pūrvabuddhadarśinastasmin saṁnipatitā āsaṁste'vocan-mā sma tāvanmārṣāḥ puṣpāṇyavakirata yāvattāvadbhagavānnimittaṁ prāduḥkaroti| pūrvakā api samyaksaṁbuddhā nimittamakārṣuḥ, nirmitāmabhinirmiṇvanti sma||
atha khalu bhikṣavastathāgatastān devaputrān vimatiprāptāñjñātvā saptatālamātraṁ vihāyasamabhyudgamya tatrastha idamudānamudānayati sma—
chinnavartmopaśāntarajāḥ śuṣkā āsravā na punaḥ sravanti|
chinne vartmani vartata duḥkhasyaiṣo'nta ucyate||1|| iti||
tataste devaputrā divyaiḥ kusumaistathāgatamabhyavakiranti sma| tato jānumātraṁ divyānāṁ puṣpāṇāṁ saṁstaro'bhūt||
iti hi bhikṣavastathāgate'bhisaṁbuddhe vigataṁ tamo'ndhakāram, viśodhitā tṛṣṇā, vivartitā dṛṣṭiḥ, vikṣobhitāḥ kleśāḥ, viśāritāḥ śalyāḥ, mukto granthiḥ, prapātito mānadhvajaḥ, ucchrepito dharmadhvajaḥ, uddhāṭitā anuśayāḥ, jñātā dharmatathatā, avabuddhā bhūtakoṭiḥ, parijñāto dharmadhātuḥ, vyavasthāpitaḥ sattvadhātuḥ, saṁvarṇitaḥ samyaktvaniyato rāśiḥ, vivarṇito mithyātvaniyato rāśiḥ, parigṛhīto'niyatarāśiḥ, vyavasthāpitāni sattvendriyāṇi, parijñātāḥ sattvacaritāḥ, avabuddhā sattvavyādhiḥ, sattvasamutthānasiddho'mṛtabhaiṣajaprayogaḥ, utpanno vaidyarājaḥ pramocakaḥ sarvaduḥkhebhyaḥ pratiṣṭhāpako nirvāṇasukhe, niṣaṇṇastathāgatagarbhe tathāgatamahādharmarājāsane, sarva ābaddho vimuktipakṣaḥ, praviṣṭaḥ sarvajñatānagaraṁ samavasṛtaṁ sarvabuddhaiḥ, asaṁbhinno dharmadhātuprasarānubodheḥ| prathame saptāhe bhikṣavastathāgatastasminneva bodhimaṇḍe niṣaṇṇo'sthāt-iha mayā'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ| mayā anavarāgrasya jātijarāmaraṇaduḥkhasyāntaḥ kṛta iti||
samanantaraprāpte khalu punarbhikṣavo bodhisattvena sarvajñatve atha tatkṣaṇameva daśasu dikṣu sarvalokadhātuṣu sarvasattvāstatkṣaṇaṁ tallavaṁ tanmuhūrtaṁ parasukhasamarpitā abhuvan| sarvalokadhātavaśca mahatāvabhāsenāvabhāsyantaḥ| yā'pi tā lokāntarikā aghā aghasphuṭā andhakārā iti pūrvavat| ṣaḍvikāraṁ ca daśasu dikṣu sarvalokadhātavo'kampat prākampat saṁprākampat| avedhat prāvedhat saṁprāvedhat| acalat prācalat saṁprācalat| akṣubhyat prākṣubhyat saṁprākṣubhyat| araṇat prāraṇat saṁprāraṇat| agarjat prāgarjat saṁprāgarjat| sarvabuddhāśca tathāgatāyābhisaṁbuddhāya sādhukāraṁ dadanti sma| dharmācchādāṁśca saṁpreṣayanti sma| yairdharmācchādairayaṁ trisāhasramahāsāhasralokadhāturanekaratnasaṁchanno'bhūt| tebhyaśca ratnachatrebhyaḥ evaṁrūpā raśmijālā niścaranti sma, yairdaśasu dikṣu aprameyāsaṁkhyeyā lokadhātavo'vabhāsyante| daśasu dikṣu bodhisattvāśca devāputrāścanandaśabdaṁ niścārayāmāsuḥ-utpannaḥ sattvapaṇḍitaḥ| padmo jñānasarasi saṁbhūto'nupalipto lokadharmaiḥ| samantato mahākaruṇāmeghaṁ sphuritvā dharmadhātubhavanaṁ varṣayiṣyati| dharmavarṣavinaye janabhaiṣajāṅkuraprarohaṇaṁ sarvakuśalamūlabījānāṁ vivardhanaṁ śraddhāṅkurāṇāṁ dātā vimuktiphalānām||
tatredamucyate—
māraṁ vijitya sabalaṁ sa hi puruṣasiṁho
dhyānāmukhaṁ abhimukhaṁ abhito'pi śāstā|
traividyatā daśabalena yadā hi prāptā
saṁkampitā daśa diśo bahukṣatrakoṭyaḥ||2||
ye bodhisattva puri āgata dharmakāmā
caraṇau nipatya iti bhāṣiṣu māsi klānto|
pratyakṣa asmi camu yādṛśikā subhīmā
sā prajñapuṇyabalavīryabalena bhagnā||3||
buddhaiśca kṣetranayutaiḥ prahitāni chatrā
sādho mahāpuruṣa dharṣita mārasenām|
prāptaṁ tvayā padavaraṁ amṛtaṁ viśokaṁ
saddharmavṛṣṭi tribhave abhivarṣa śīghram||4||
bāhuṁ prasārya daśadikṣu ca sattvasārā
ābhāṣayiṁsu kalaviṅkarutāya vācā|
bodhiryathāmanugatā bhavatā viśuddhā
tulyaḥ samo'si yatha sarpiṇi sarpimaṇḍaiḥ||5||
atha khalu bhikṣavaḥ kāmāvacarā apsaraso bodhimaṇḍaniṣaṇṇaṁ tathāgataṁ prāptābhijñaṁ paripūrṇasaṁkalpaṁ vijitasaṁgrāmaṁ nirjitamārapratyarthikamucchritachatradhvajapatākaṁ śūraṁ jayodgataṁ puruṣaṁ mahāpuruṣaṁ vaidyottamaṁ mahāśalyahartāraṁ siṁhaṁ vigatabhayalomaharṣaṁ nāgaṁ sudāntacittanirmalaṁ trimalaviprahīnaṁ vaidyakaṁ traividyatāmanuprāptaṁ pāragaṁ caturoghottīrṇaṁ kṣatriyamekaratnachatradhāriṇaṁ trailokyabrāhmaṇaṁ bāhitapāpakarmāṇaṁ bhikṣuṁ bhinnavidyāṇḍakoṣaṁ śramaṇaṁ sarvasaṅgasamatikrāntaṁ śrotriyaṁ niḥsṛtakleśaṁ śūramaprapātitadhvajaṁ balīyāṁsaṁ daśabaladhāriṇaṁ ratnākaramiva sarvadharmaratnasaṁpūrṇaṁ viditvā bodhimaṇḍābhimukhāstathāgatamābhirgāthābhirabhyastāviṣuḥ—
eṣa drumarājamūle abhijitya mārasainyaṁ
sthitu meruvadaprakampyo nirbhīrapralāpī|
anekabahukalpakoṭyo dānadamasaṁyamena
samudānayaṁ prabodhi teneṣa śobhate'dya||6||
anena bahukalpakoṭyaḥ śīlavratātapobhi
jihmikṛta śakra brahmā bodhivara eṣatā hi|
anena bahukalpakoṭyaḥ kṣāntibalavarmitena
adhivāsitā dukhāni tena prabha svarṇavarṇā||7||
anena bahukalpakoṭyo vīryabalavikrameṇa
parāṅmukhāṁ kṛtāsyā tena māra jita senā|
anena bahukalpakoṭyo dhyānā abhijñajñānaiḥ
saṁpūjitā munīndrastenaiva pūjito'dya||8||
anena bahukalpakoṭyaḥ prajñāśratasaṁcayena
pragṛhīta sattvakoṭyastena laghu bodhi prāptā|
anena jitu skandhamārastatha mṛtyu kleśamāraḥ
anena jitu devaputramārastenāsya nāsti śokaḥ||9||
eṣo hi devadevo (devairapi pūjanīyaḥ) pūjārahastriloke
puṇyārthikāna kṣetraṁ amṛtāphalasya dātā|
eṣa varadakṣiṇīyo utpātu dakṣiṇāhi
nāstyuttarasya nāśo yā ca varabodhi labdhā||10||
ūrṇā virājate'sya spharati bahukṣetrakoṭyo
jihmikṛta candrasūryā andhakārālokaprāptā|
eva hi surūparūpo vararūpa sādhurūpo
varalakṣaṇo hitaiṣī trailokyapūjanīyaḥ||11||
eṣa suviśuddhanetro bahu prekṣate svayaṁbhūḥ
kṣatrā ca sattvakāyā cittāni cetanā ca|
eṣa suviśuddhaśrotraḥ śṛṇute anantaśabdāṁ
divyāṁśca mānuṣāṁśca jinaśabdadharmaśabdāṁ||12||
eṣa prabhūtajihvaḥ kalaviṅkamañjughoṣaḥ
śroṣyāma asya dharmaṁ amṛtaṁ praśāntagāmim|
dṛṣṭvā ca mārasainyaṁ na kṣubhyate mano'sya
puna dṛṣṭgha devasaṁghāṁ na ca harṣate sumedhā||13||
śastrairna cāpi bāṇairjita ena mārasenā
satyavratātapobhi jitu ena duṣṭamallaḥ|
calito na cāsanā na ca kāyu vedhino'sya
na ca snehu nāpi doṣastadanantare abhūvan||14||
lābhā sulabdha teṣāṁ maruṇāṁ narāṇa caiva
ye tubhya dharma śrutvā pratipattimeṣyatī hi|
yatpuṇya tvāṁ stavitvā jina puṇyatejarāśe
sarve bhavema kṣipraṁ yatha tvaṁ manuṣyacandraḥ||15||
buddhitva bodhi puruṣarṣabhanāyakena
saṁkampya kṣatranayutāni vijitya māram|
brahmasvareṇa kalaviṅkarutasvareṇa
prathamena gāthā imi bhāṣita nāyakena||16||
puṇyavipāku sukha sarvaduḥkhāpanetī
abhiprāyu sidhyati ca puṇyavato narasya|
kṣipraṁ ca bodhi spṛśate vinihatya māraṁ
śāntāpatho gacchati ca nirvṛtiśītibhāvam||17||
tasmātka puṇyakaraṇe na bhaveta tṛptaḥ
śṛṇvaṁśca dharmamamṛtaṁ bhavi ko vitṛptaḥ|
vijane vane ca viharaṁ bhavi ko vitṛptaḥ
kaḥ sattva arthakaraṇe na bhaveddhi tṛptaḥ||18||
pāṇiṁ prasārya samuvāca ca bodhisattvāṁ
pūjāṁ kṛtā brajata kṣetra svakasvakāni|
sarve'bhivandya caraṇau ca tathāgatasya
nānāviyūha gata kṣetra svakasvakāni||19||
dṛṣṭvā ca tāṁ namucināṁ mahatīmavasthāṁ
vikrīḍitāṁ ca sugatasya tathā salīlam|
bodhāya cittamatulaṁ praṇidhāya sattvāṁ
māraṁ vijitya sabalaṁ amṛtaṁ spṛśema||20||
abhisaṁbuddhasya bhikṣavastathāgatasya bodhivṛkṣamūle siṁhāsanopaviṣṭasya tasmin kṣaṇe'prameyāni buddhavikrīḍitānyabhūvan, yāni na sukaraṁ kalpenāpi nirdeṣṭum||
tatredamucyate—
karatalasadṛśābhūtsusthitā medinīyaṁ
vikasitaśatapatrāścodgatā raśmijālaiḥ|
amaraśatasahasrā onamī bodhimaṇḍaṁ
imu prathama nimittaṁ siṁhanādena dṛṣṭam||21||
drumaśatatrisahasro bodhimaṇḍe namante
girivara tatha neke śailarājaśca meruḥ|
daśabalamadhigamya brahmaśakrā namante
idamapi narasiṁhe krīḍitaṁ bodhimaṇḍe||22||
raśmiśatasahasrā svośarīrātmabhāvā
sphuri jinavara kṣatrā trīṇi śāntā apāyāḥ|
tata kṣaṇasumuhūrte śodhitā cākṣaṇāni
na ca khilamadadoṣā bādhiṣū kaṁci sattvam||23||
iyamapi narasiṁhasyāsanasthasya krīḍā
śaśiravimaṇivahnividyutābhā ca divyā|
na tapati abhibhūtā bhānuvatyorṇapāśā
na ca jagadiha kaścitprekṣate śāstu mūrdham||24||
iyamapi narasiṁhasyāsanasthasya krīḍā
karatalaspṛśanenā kampitā corvi sarvā|
yena namucisenā kṣobhitā tūlabhūtā
namuci iṣu gṛhītvā medinī vyālikhedya
idamapi narasiṁhasyāsane krīḍitaṁ bhūt||25||iti||
|| iti śrīlalitavistare'bhisaṁbodhanaparivarto nāma dvāviṁśatitamo'dhyāyaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4095