The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
dvādaśāṅgaparīkṣā ṣaḍviṁśatitamaṁ prakaraṇam |
atrāha - yaduktam -
yaḥ pratītyasamutpādaḥ śūnyatāṁ tāṁ pracakṣmahe |
sā prajñaptirupādāya pratipatsaiva madhyamā ||iti,
kaḥ punarasau pratītyasamutpādaḥ, yaḥ śūnyatetyucyate?
athavā | yadetaduktam -
yaḥ pratītyasamutpādaṁ paśyatīdaṁ sa paśyati |
duḥkhaṁ samudayaṁ caiva nirodhaṁ mārgameva ca || iti ,
tatkatamo'sau pratītyasamutpādaḥ iti? atastadaṅgaprabhedavivakṣayedamucyate -
punarbhavāya saṁskārānavidyānivṛtastridhā |
abhisaṁskurute yāṁstairgatiṁ gacchati karmabhiḥ ||1||
tatra avidyā ajñānaṁ tamo yathābhūtārthapracchādakaṁ stimitatā | avidyayā nivṛtaḥ chāditaḥ pudgalaḥ punarbhavāya punarbhavārthaṁ punarbhavotpattyarthamabhisaṁskaroti utpādayati yān kuśalādicetanāviśeṣāṁste punarbhavābhisaṁskārāt saṁskārāḥ | te ca trividhāḥ -kuśalā akuśalā ānejyāśca, yadi vā -kāyikā vācikā mānasāśceti | tāṁstrividhān karmalakṣaṇān saṁskārānavidyānivṛtaḥ pudgalaḥ karoti | taiśca saṁskārairabhisaṁskṛtaiḥ karmabhiḥ karmasaṁjñitaiḥ taddhetukāṁ gatiṁ gacchati ||1||
tato'sya -
vijñānaṁ saṁniviśate saṁskārapratyayaṁ gatau |
kṛtopacitasaṁskārasyāsya pudgalasya saṁskārānurūpāyāṁ gatau devādikāyāṁ saṁskārahetukaṁ vijñānaṁ saṁniviśate praviśati upapadyate saṁsārānarthabījabhūtam | tata uttarakālam -
saṁniviṣṭe'tha vijñāne nāmarūpaṁ niṣicyate ||2||
tatra karmakleśāviddhaṁ tasmiṁstasminnupapattyāyatane nāmayatīti nāma, saṁjñāvaśena vā artheṣu nāmayatīti nāma |
catvāro'rūpiṇaḥ skandhā nāmeti vyapadiśyate |
rūpyata iti rūpam | bādhyata ityarthaḥ | idaṁ ca rūpaṁ pūrvakaṁ ca nāma , ubhayametadabhisaṁkṣipya nāmarūpamiti vyavasthāpyate | tatra bimbapratibimbanyāyena svādhyāyadīpamudrāpratimudrādinyāyena vā māraṇāntikeṣu skandheṣu nirudhyamāneṣu ekasminneva kṣaṇe tulādaṇḍanāmonnāmanyāyenaiva aupapattyāṁśikāḥ skandhā yathākarmākṣepata upajāyante | evaṁ ca bimbapratibimbamudrāpratimudrānyāyena pratītyasamutpādaḥ sidhyati | tulādaṇḍanāmonnāmanyāyena tu yadvijñānaṁ saṁniviśate ityuktam, tad bālalokabodhānurodhena, samānakāla eva bhavapratisaṁdhiriti |
tathā samānena samānakālaṁ
lokasya duḥkhaṁ ca sukhodayaṁ ca |
hartuṁ ca kartuṁ ca sadāstu śakti -
stamaḥ prakāśaṁ ca yathaiva bhānoḥ ||iti |
na tu punaḥ pratītyasamutpādasvarūpavicakṣaṇānāmevaṁ vaktuṁ yujyate sāhacaryāditvamekakṣaṇe tulādaṇḍanāmonnāmadṛṣṭānteneti |
janmonmukhaṁ na sadidaṁ yadi jāyamānaṁ
nāśonmukhaṁ sadapi nāma nirudhyamānam |
iṣṭaṁ tadā kathamidaṁ tulayā samānaṁ
kartrā vinā janiriyaṁ na ca yuktarūpā ||
ityādivacanāt | yathā bimbapratibimbamudrāpratimudrādinyāyena kṣaṇikatvaṁ neṣyate bhavadbhiḥ, tathā anyasyāpi bhāvasya utpādasamanantaradhvaṁsinaḥ kṣaṇikatvaṁ na yuktam | yataḥ jātijarāsthityanityatākhyāni catvāri saṁskṛtalakṣaṇāni utpadyamānasya bhāvasya bāhyasya ādhyātmikasya vā ekasminneva kṣaṇe bhavantītyabhidharmapāṭhaḥ | tatra jātijarayoḥ parasparavirodhāt sthityanityatayośca ekasminneva bhāve na yugapatsaṁbhava iṣyate sadbhiḥ |
kṣaṇike sarvathābhāvātkutaḥ kācitpurāṇatā |
sthairyādakṣaṇike cāpi kutaḥ kācitpurāṇatā ||
yathānto'sti kṣaṇasyaivamādimadhyaṁ ca kalpyatām |
antakatvātkṣaṇasyaivaṁ na lokasya kṣaṇasthitiḥ ||
ādimadhyāvasānāni cintyāni kṣaṇavatpunaḥ |
ādimadhyāvasānatvaṁ na svataḥ parato'pi vā ||
iti madhyamakasiddhāntapāṭhāt kṣaṇikapadārthāsiddherasiddhiravaseyā | na ca jātimaraṇayoḥ parasparabhinnalakṣaṇayoḥ ekasmin kṣaṇe saṁbhavo bhavet, saṁśayaniścayajñānayorālokāndhakārayorjñānā jñānayorbījāṅkurayormaraṇabhavopapattibhavayorbhinnalakṣaṇayorityādivat | parasparanirapekṣayoreva svahetupratyayasiddhayoḥ sahabhāvo yujyate savyetaragoviṣāṇayoryuvatistanayornarakarṇayorityādivat, na tu punaḥ kadācidapi parasparaviruddhayorvināśotpādayoḥ | yathoktaṁ rāgaraktaparīkṣāyām -
sahaiva punarudbhūtirna yuktā rāgaraktayoḥ |
bhavetāṁ rāgaraktau hi nirapekṣau parasparam ||
naikatve sahabhāvo'sti na tenaiva hi tatsaha |
pṛthaktve sahabhāvo'tha kuta eva bhaviṣyati ||
evaṁ raktena rāgasya siddhirna saha nāsaha |
rāgavatsarvadharmāṇāṁ siddhirna saha nāsaha ||
iti pratiṣedhāt kutaḥ samānakālatā bhāvānāṁ maraṇabhavopapattibhavayoriti? ataḥ sahabhāvo vineya janabodhānurodhapravṛtta eveti lakṣyate | tena naikasminneva kṣaṇe nāmonnāmau tulāyāḥ saṁbhavataḥ nāmonnāmayoḥ kālabhedāt | balavatpuruṣācchaṭāmātreṇa pañcaṣaṣṭiḥ kṣaṇā atikrāmantīti pāṭhāt, utpalapatraśatasahasravedhavat sūcyagreṇeti | tathāpi atra utpalapatraśatasahasravedhaḥ sūcyagreṇa kramaśo vedho'vaseyaḥ kṣaṇānāmatisūkṣmatvāt | ekakṣaṇena ślokākṣarapadodāharaṇavat ||
kiṁ ca -
anirodhamanutpādamanucchedamaśāśvatam |
anekārthamanānārthamanāgamamanirgamam ||
yaḥ pratītyasamutpādaṁ prapañcopaśamaṁ śivam |
iti pāṭhādutpādanirodhayorasaṁbhava eva pratipāditaḥ śāstre madhyamake | āgamasūtreṣu -
avināśamanutpannaṁ dharmadhātusamaṁ jagat |
sattvadhātuṁ ca deśeti eṣā lokānuvartanā ||
trīṣu adhvasu sattvānāṁ prakṛtiṁ nopalambhati |
sattvadhātuṁ ca deśeti eṣā lokānuvartanā ||ityādi |
tathā -
phenapiṇḍopamaṁ rūpaṁ vedanā budbudopamā |
marīcisadṛśī saṁjñā saṁskārāḥ kadalīnibhāḥ |
māyopamaṁ ca vijñānamuktamādityabandhunā ||
evaṁ dharmān vīkṣamāṇo bhikṣurārabdhavīryavān |
divā vā yadi vā rātrau saṁprajānan pratismṛtaḥ |
pratividhyetpadaṁ śāntaṁ saṁskāropaśamaṁ śivam ||iti |
etāśca gāthāḥ sarvanikāyaśāstrasūtreṣu paṭhayante | ataḥ phenapiṇḍādīnāṁ hetupratyayasāmagrīṁ prāpya pratītya samutpannānāṁ sāravastuvigatānāṁ kutaḥ kṣaṇikākṣaṇikacinteti? mahāyānasūtreṣu ca -
supinopamā bhavagatī sakalā
na hi kaści jāyati na co mriyate |
na ca karma naśyati kadāci kṛtaṁ
phalu deti kṛṣṇaśubha saṁsarato ||
na ca śāśvataṁ na ca uccheda puno
na ca karmasaṁcayu na cāpi sthitiḥ |
na ca so'pi kṛtva punarāspṛśatī
na ca anyu kṛtva puna vedayate ||
yathā kumārī supināntarasmiṁ
svaputra jātaṁ ca mṛtaṁca paśyati |
jāte'tituṣṭā mṛti daurmanasyitā
tathopamān jānatha sarvadharmān ||
yathaiva grāmāntari lekhadarśanāt
kriyāḥ pravartanti pṛthak śubhāśubhāḥ |
na lekhasaṁkrānti girāya vidyate
tathopamān jānatha sarvadharmān ||
mudrātpratimudra dṛśyate
mudrasaṁkrānti na copalabhyate |
na ca tatra na caiva sānyato
evaṁ saṁskāra'nucchedaśāśvatāḥ ||
bījasya sato yathāṅkuro
na ca yo bīju sa caiva aṅkuro |
na ca anyu tato na caiva tat
evamanuccheda aśāśvata dharmatā ||
yatha muñja pratītya balbajaṁ
rajju vyāyāmabalena vartitā |
ghaṭiyantra sacakra vartate
teṣu ekaikasu nāsti vartanā ||
tatha sarvabhavāṅgavartinī
anyamanyopacayena niśritā |
ekaikeṣu teṣu vartanī
pūrvamaparāntatu nopalabhyate ||
ata evoktamācāryanāgārjunapādaiḥ -
svādhyāyadīpamudrādarpaṇaghoṣārkakāntabījāmlaiḥ |
skandhapratisaṁdhirasaṁkramaśca vidvadbhirupadhāryau ||iti |
śatakaśāstre ca āryadevapādairmahābodhicaryāsthiraprasthānasthitaiḥ -
alātacakranirmāṇasvapnamāyāmbucandrakaiḥ |
dhūmikāntaḥ pratiśrutkāmarīcyabhraiḥ samo bhavaḥ ||iti ||
tadevaṁ bimbapratibimbādinyāyena mātuḥ kukṣau vijñāne saṁmūrcchite vijñānapratyayaṁ nāmarūpaṁ niṣicyate, kṣarati prādurbhavatītyarthaḥ | yadi iha gatau vijñānaṁ na saṁmūrchitaṁ syāt, tadā nāmarūpaprādurbhāvo na syāt |
sacedānanda vijñānaṁ mātuḥ kukṣiṁ nāvakrāmeta, na tat kalalaṁ kalalatvāya saṁvarteta | iti vacanāt ||2||
tadevam -
niṣikte nāmarūpe tu ṣaḍāyatanasaṁbhavaḥ |
duḥkhotpattyā āyadvārabhāvena darśanaśravaṇaghrāṇarasasparśamanaākhyaṁ ṣaḍāyatanaṁ nāmarūpahetukamupajāyate | sa cakṣuṣā rūpāṇi dṛṣṭvā saumanasyasthānīyānyabhiniviśate, abhiniviṣṭaḥ san rāgajaṁ dvevajaṁ mohajaṁ karma karotītyādinā duḥkhotpattāvāyadvāratvaṁ ṣaṇṇāmāyatanānām | tadevaṁ saṁbhūte ṣaḍāyatane uttarakālam -
ṣaḍāyatanamāgamya saṁsparśaḥ saṁpravartate ||3||
kaḥ punarayaṁ saṁsparśaḥ, kathaṁ vā saṁpravartate iti pratipādayannāha -
cakṣuḥ pratītya rūpaṁ ca samanvāhārameva ca |
nāmarūpaṁ pratītyaivaṁ vijñānaṁ saṁpravartate ||4||
saṁnipātasrayāṇāṁ yo rūpavijñānacakṣuṣām |
sparśaḥ saḥ
cakṣurindriyaṁ pratītya rūpāṇi ca samanvāhāraṁ ca pratītya manaskāraṁ viṣayādivilakṣaṇaṁ samanantarapratyayaṁ vijñānabījabhūtaṁ cakṣurvijñānamutpadyate | tatra cakṣuśca rūpāyatanaṁ ca rūpam | samanvāhāraścatuḥskandhalakṣaṇaṁ nāma | tadetattrayaṁ pratītyotpadyamānaṁ cakṣurvijñānaṁ nāmarūpaṁ pratītyotpadyate | tadevameṣāmindriyaviṣayavijñānānāṁ trayāṇāṁ yaḥ saṁnipātaḥ sahotpādaḥ anyonyopakāreṇa tulyaṁ yā pravṛttiḥ, sa spṛṣṭilakṣaṇaḥ sparśaḥ | tata uttarakālam -
tasmātsparśācca vedanā saṁpravartate ||5||
iṣṭāniṣṭobhayaviparītaviṣayānubhūtirviṣayānubhavo vedanaṁ vittirvedanetyucyate | duḥkhā sukhā aduḥkhāsukhā ca trividhā | yathā caiṣāṁ rūpavijñānacakṣuṣāṁ trayāṇāṁ saṁnipātalakṣaṇaṁ sparśamāgamya vedanā uktā, evaṁ śeṣendriyaviṣayavijñānatrayasaṁnipātalakṣaṇasparśahetukā vedanā vyākhyeyā ||5||
tata uttarakālam -
vedanāpratyayā tṛṣṇā
saṁpravartate iti vartate | vedanā pratyayo yasyāstṛṣṇāyāḥ sā vedanāpratyayā | kiṁviṣayā punaḥ sā tṛṣṇā? vedanāviṣayaiva | kiṁ kāraṇam? yasmādasau tṛṣṇāluḥ
vedanārthaṁ hi tṛṣyate |
vedanānimittameva abhilāṣaṁ karotītyarthaḥ | kathaṁ kṛtvā? yadi tāvat sukhā vedanā asyopajāyate, sa tasyāḥ punaḥ punaḥ saṁyogārthaṁ paritṛṣyate | atha duḥkhā, tadā tasyā visaṁyogārthaṁ paritṛṣyate | atha aduḥkhāsukhā, tasyā api nityamaparibhraṁśārthaṁ paritṛṣyate | sa evam -
tṛṣyamāṇa upādānamupādatte caturvidham ||6||
sa evaṁ vedanāsvabhiniviṣṭaḥ saktaḥ tṛṣṇāpratyayaṁ kāmadṛṣṭiśīlavratātmavādopādānākhyaṁ caturvidhaṁ karmākṣepakāraṇaṁ parigṛhṇāti | tadevamasya tṛṣṇāpratyayamupādānaṁ bhavati ||6||
tata uttarakālam -
upādāne sati bhava upādātuḥ pravartate |
syāddhi yadyanupādāno mucyeta na bhavedbhavaḥ ||7||
pañca skandhāḥ sa ca bhavaḥ
caturvidhasya yathoktasya upādānasya upādātā grahītā utpādayitā | tasya upādātuḥ upādānapratyayo bhavaḥ upajāyate | kiṁ kāraṇam? yasmāt, yo hi anutpāditavedanātṛṣṇaḥ pratisaṁkhyānabalena tṛṣṇāmasvīkurvan, caturvidhamupādānaṁ pravihāya upādātā amalādvayajñānasaṁmukhī bhāvāt syāddhi yadyanupādāno mucyeta saḥ | tadānīṁ tasya na bhavedbhavaḥ ||
kaḥ punarayaṁ bhavaḥ? pañca skandhāḥ sa ca bhavaḥ | yaḥ upādānāt pravartate, sa pañcaskandha svabhāvo veditavyaḥ | trividhamapi kāyikaṁ vācikaṁ mānasikaṁ ca karma bhavatyasmādanāgataṁ skandha pañcakaṁ bhavaḥ iti vyapadiśyate | tatra kāyikaṁ vācikaṁ karma rūpaskandhasvabhāvaṁ karmavijñaptitvāt | mānasaṁ tu catuḥskandhasvabhāvamiti | evaṁ sa bhavaḥ pañca skandhā iti vijñeyam | tasmāt -
bhavājjātiḥ pravartate |
anāgataskandhotpādo jātiḥ | sā ca bhavāt pravartate | tata uttarakālam -
jarāmaraṇaduḥkhādi śokāḥ saparidevanāḥ ||8||
daurmanasyamupāyāsā jāteretatpravartate |
jātihetukā ete jarāmaraṇādayaḥ pravartante | eṣāṁ ca yathāsūtrameva vyākhyānaṁ veditavyam | tatra skandhaparipāko jarā | jīrṇasya skandhabhedo maraṇam | mriyamāṇasya vigacchataḥ saṁmūḍhasya sāmiṣaṅgo hṛdayasaṁtāpaḥ śokaḥ | śokasamutthito vākpralāpaḥ paridevaḥ | pañcendriyāsātanipāto duḥkham | manoniṣṭanipāto daurmanasyam | duḥkhadaurmanasyabahutvasaṁbhūtā upāyāsāḥ | iti | tadevaṁ yathopavarṇitena nyāyena
kevalasyaivametasya duḥkhaskandhasya saṁbhavaḥ ||9||
kevalasyeti ātmātmīyasvabhāvavigatasya bālapṛthagjanaparikalpitamātrasya | duḥkhātmakasya sukhāvyāmiśrasyaivetyarthaḥ | evamiti hetupratyayamātrabalenaivetyarthaḥ | duḥkhaskandhasyeti duḥkhasamudāyasya duḥkhasamūhasya duḥkharāśerityarthaḥ ||9||
yataścaivaṁ yathopavarṇitādavidyādikādeva bhavāṅgānāṁ pravṛttiḥ, ataḥ -
saṁsāramūlānsaṁskārānavidvān saṁskarotyataḥ |
avidvān kārakastasmānna vidvāṁstattvadarśanāt ||10||
tatra saṁsārasya vijñānādipravṛttilakṣaṇasya mūlaṁ pradhānaṁ kāraṇaṁ saṁskārāḥ | tataśca saṁsāramūlān saṁskārānavidvān saṁskaroti ||
avidyānugato yaḥ pudgalo bhikṣavaḥ puṇyānapi saṁskārānabhisaṁskaroti, apuṇyānapi saṁskārānabhisaṁskaroti, āneñjyānapi saṁskārānabhisaṁskaroti ||
iti bhagavadvacanāt | yataścaivamavidvān kārakaḥ, tasmādavidvāneva pudgalaḥ kārako bhavati saṁskārāṇām, na vidvāṁstattvadarśī prahīṇāvidyaḥ | kiṁ kāraṇam? tattvadarśanāt tattvadarśane hi sarvapadārthanā mevānupalambhāt nāsti kiṁcid yadālambya karma kuryāditi ||10||
yataścaivamavidyāyāmeva satyāṁ saṁskārāḥ pravartante, asatyāṁ na pravartante, ataḥ -
avidyāyāṁ niruddhāyāṁ saṁskārāṇāmasaṁbhavaḥ |
hetuvaiyarthyāt | tasyāḥ punaravidyāyāḥ kuto nirodhaḥ ityāha-
avidyāyā nirodhastu jñānenāsyaiva bhāvanāt ||11||
asyaiva pratītyasamutpādasya yathāvadaviparītabhāvanātaḥ avidyā prahīyate | yo hi pratītyasamutpādaṁ samyak paśyati, sa sūkṣmasyāpi bhāvasya na svarūpamupalabhate | pratibimbasvaprālāta cakramudgādivattu svabhāvaśūnyatāṁ sarveṣāṁ bhāvānāmavatarati | sa eva svabhāvaśūnyatāṁ sarveṣāṁ bhāvānāmavatīrṇo na kiṁcidvastu upalabhate bāhyamādhyātmikaṁ vā | so'nupalabhamāno na kkaciddharme muhyati, amūḍhaśca karma na karotīti | evaṁ pratītyasamutpādabhāvanayā tattvamavatarati |tattvadarśinoyogino niyatameva avidyā prahīyate | prahīṇāvidyasya saṁskārā nirudhyante ||11||
yathā caivamavidyānirodhāt saṁskārā nirudhyante, evam -
tasya tasya nirodhena tattannābhipravartate |
duḥkhaskandhaḥ kevalo'yamevaṁ samyaṅ nirudhyate ||12||
pūrvasya pūrvasya aṅgasya nirodhena utarasyottarasya aṅgasya nirodho bhavatīti vijñeyam | anayā cānupūrvyā ayaṁ yogī ātmātmīyādyadarśanāyāsanirastaḥ kārakavedakavirahitaṁ bhāvasvabhāvaśūnyaṁ duḥkharāśiṁ punaranutpattyā samyaṅnirodhayati | yathoktamāryaśālistambasūtre -
evamādhyātmiko'pi pratītyasamutpādo dvābhyāmeva kāraṇābhyāmutpadyate | katamābhyāṁ dvābhyām ? hetūpanibandhataḥ pratyayopanibandhataśca | tatrādhyātmikasya pratītyasamutpādasya hetūpanibandhaḥ katamaḥ? yadidamavidyāpratyayāḥ saṁskārāḥ, saṁskārapratyayaṁ vijñānam, vijñānapratyayaṁ nāmarūpam, nāmarūpapratyayaṁ ṣaḍāyatanam, ṣaḍāyatanapratyayaḥ sparśaḥ, sparśapratyayā vedanā, vedanāpratyayā tṛṣṇā, tṛṣṇāpratyayamupādānam, upādānapratyayo bhavaḥ, bhavapratyayā jātiḥ, jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyo pāyāsāḥ saṁbhavanti | evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati | avidyā cennābhaviṣyannaiva saṁskārāḥ prajñāsyante | evaṁ yāvajjātiścennābhaviṣyajjarāmaraṇaṁ na prajñāsyate | athavā , satyāmavidyāyāṁ saṁskārāṇāmabhinirvṛttirbhavati | evaṁ yāvajjātyāṁ satyāṁ jarāmaraṇasyābhinirvṛttirbhavati | atrāvidyāyā naivaṁ bhavati ahaṁ saṁskārānabhinirvartayāmīti | saṁskārāṇāmapi naivaṁ bhavati vayamavidyayābhinirvartitā iti | evaṁ yāvajjāterapi naivaṁ bhavati ahaṁ jarāmaraṇamabhinirvartayāmīti | jarāmaraṇasyāpi naivaṁ bhavatyahaṁ jātyābhinirvartitamiti | atha ca satyāmavidyāyāṁ saṁskārāṇābhinirvṛtti rbhavati prādurbhāvaḥ | evaṁ yāvajjātyāṁ satyāṁ jarāmaraṇasyābhinirvṛttirbhavati prādurbhāvaḥ | evamādhyā tmikasya pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ ||
kathamādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavya iti? ṣaṇṇāṁ dhātūnāṁ samavāyāt | katameṣāṁ ṣaṇṇāṁ dhātūnāṁ samavāyāt? yadidaṁ pṛthivyaptejovāyvākāśavijñānadhātūnāṁ samavāyādādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ | tatrādhyātmikasya pratītyasamutpādasya pṛthivīdhātuḥ katamaḥ? yaḥ kāyasya saṁśleṣātkaṭhinabhāvamabhinirvartayati, ayamucyate pṛthivīdhātuḥ | yaḥ kāyasyānuparigrahakṛtyaṁ karoti, ayamucyate'bdhātuḥ | yaḥ kāyasyāśitabhakṣitaṁ paripācayati, ayamucyate tejodhātuḥ | yaḥ kāyasya āśvāsapraśvāsakṛtyaṁ karoti, ayamucyate vāyudhātuḥ | yaḥ kāyasyāntaḥ śauṣīryamabhinirvartayati, ayamucyate ākāśadhātuḥ | yo nāmarūpamabhinirvartayati naḍakalāpayogena pañcavijñānakāyasaṁyuktaṁ sāsravaṁ ca manovijñānam, ayamucyate bhikṣavo vijñānadhātuḥ | tatra asatāmeṣāṁ pratyayānāṁ kāyasyotpattirna bhavati | yadā tvādhyātmikaḥ pṛthivīdhāturavikalo bhavati, evamaptejovāyvā kāśavijñānadhātavaścāvikalā bhavanti, tataḥ sarveṣāṁ samavāyātkāyasyotpattirbhavati | tatra pṛthivīdhātornaivaṁ bhavati - ahaṁ kāyasya kaṭhinabhāvamabhinirvartayāmīti | abdhātornaivaṁ bhavati - ahaṁ kāyasyānuparigrahakṛtyaṁ karomīti | tejodhātornaivaṁ bhavati - ahaṁ kāyasyāśitapītakhāditaṁ paripācayāmīti | vāyudhātornaivaṁ bhavati ahaṁ kāyasyāśvāsapraśvāsakṛtyaṁ karomīti | ākāśadhātornaivaṁ bhavati - ahaṁ kāyasyāntaḥ śauṣīryamabhi nirvartayāmīti | vijñānadhātornaivaṁ bhavati- ahaṁ kāyasya nāmarūpamabhinirvartayāmīti | kāyasyāpi naivaṁ bhavati ahamemiḥ pratyayairjanita iti | atha ca punaḥ satāmeṣāṁ pratyayānāṁ samavāyātkāyasyotpatti rbhavati | tatra pṛthivīdhāturnātmā na sattvo na jīvo na janturna manujo na mānavo na strī na pumān na napuṁsakaṁ na cāhaṁ na mama na cānyasya kasyacit | evamabdhātustejodhāturvāyudhātu - rākāśadhāturvijñānadhāturnātmā na sattvo na jīvo na janturna manujo na mānavo na strī na pumān na napuṁsakaṁ na cāhaṁ na mama na cānyasya kasyacit ||
tatra avidyā katamā? yā eṣāmevaṁ ṣaṇṇāṁ dhātūnāyamaiksaṁjñā piṇḍasaṁjñā nityasaṁjñā dhruvasaṁjñā śāśvatasaṁjñā sukhasaṁjñā ātmasaṁjñā sattvasaṁjñā jīvapudgalamanujamānavasaṁjñā ahaṁkārasaṁjñā mamakārasaṁjñā evamādi vividhamajñānam | iyamucyate'vidyeti | evamavidyāyāṁ satyāṁ viṣayeṣu rāgadveṣamohāḥ pravartante | tatra ye rāgadveṣamohā viṣayeṣu, amī saṁskārā ityucyante | vastuprati vijñaptirvijñānam | vijñānasahabhuvaścatvāraḥ skandhā arūpiṇaḥ upādānākhyāḥ, tannāmarūpaṁ catvāri mahābhūtāni , tāni copādāya rūpam | tacca nāma rūpam | aikadhyamabhisaṁkṣipya tannāmarūpam | nāmarūpasaṁniśritānīndriyāṇi ṣaḍāyatanam | trayāṇāṁ dharmāṇāṁ saṁnipātaḥ sparśaḥ | sparśānubhavo vedanā | vedanādhyavasānaṁ tṛṣṇā | tṛṣṇāvaipulyamuipādānam | upādānanirjātaṁ punarbhavajanakaṁ karma bhavaḥ | bhavahetukaḥ skandhaprādurbhāvo jātiḥ | jātasya skandhasya paripāko jarā | jīrṇasya skandhasya vināśo maraṇam | mriyamāṇasya saṁmūḍhasya sābhiṣvaṅgasyāntardāhaḥ śokaḥ | śokotthamālapanaṁ paridevaḥ | pañcavijñānakāyasaṁyuktamasātamanubhavanaṁ duḥkham | manasā saṁyuktaṁ mānasaṁ duḥkhaṁ dārmanasyam | ye cāpyanye evamādaya upakleśāste upāyāsā iti ||
tatra mohāndhakārārthenāvidyā | abhisaṁskārārthena saṁskārāḥ | vijñāpanārthena vijñānam | anyonyopastambhanārthena nāmarūpam | āyadvārārthena ṣaḍāyatanam | sparśanārthena sparśaḥ | anubhavanārthena vedanā | paritarṣaṇārthena tṛṣṇā | upādānārthenopādānam | punarbhavārthena bhavaḥ | janmārthena jātiḥ | paripākārthena jarā | vināśārthena maraṇam | śocanārthena śokaḥ | paridevanārthena paridevaḥ kāyaparipīḍanārthena duḥkham | cittasaṁpīḍanārthena daurmanasyam | upakleśārthenopāyāsāḥ ||
athavā tattve'pratipattirmithyāpratipattirajñānamavidyā | evamavidyāyāṁ satyāṁ trividhāḥ saṁskārā abhinirvartante puṇyopagā apuṇyopagā āneñjyopagāḥ | tatra puṇyopagānāṁ saṁskārāṇāṁ puṇyopagameva vijñānaṁ bhavati | apuṇyopagānāṁ saṁskārāṇāmapuṇyopagameva vijñānaṁ bhavati | āneñjyopagānāṁ saṁskārā ṇāmāneñjyopagameva vijñānaṁ bhavati | idamucyate vijñānam | vijñānapratyayaṁ nāmarūpamiti vedanādayo'rūpiṇaścatvāraḥ skandhāstatra tatra bhave nāmayantīti nāma | saharūpaskandhena ca nāma rūpaṁ ceti nāmarūpamucyate | nāmarūpavivṛddhayā ṣaḍbhirāyatanadvāraiḥ kṛtyakriyāḥ pravartante prajñāyante, tannāmarūpapratyayaṁ ṣaḍāyatanamityucyate | ṣaḍbhyaścāyataṁebhyaḥ ṣaṭ sparśakāyāḥ pravartante, ayaṁ ṣaḍāyatanapratyayaḥ sparśa ityucyate | yajjātīyaḥ sparśo bhavati tajjātīyā vedanā pravartate | iyamucyate bhikṣavaḥ sparśapratyayā vedaneti | yastāṁ vedanāṁ viśeṣeṇāsvādayati abhinandati adhyavasyati adhyavasāya tiṣṭhati, sā vedanāpratyayā tṛṣṇetyucyate | āsvādanābhinandanādhyavasānasthānādātmapriyarūpasātarūpairviyogo mā bhūnnityamaparityāgo bhavediti yaivaṁ prārthanā idamucyate bhikṣavastṛṣṇāpratyayamupādānam | yatra vastuni satṛṣṇastasya vastuno'rjanāya viṭhapanāyopādānamupādatte, tatra tatra prārthayate , evaṁ prārthayamānaḥ punarbhavajanakaṁ karma samutthāpayati kāyena vācā manasā ca , sa upādānapratyayo bhava ityucyate | tatkarmanirjātānāṁ skandhānāmabhinirvṛtiryā sā bhavapratyayā jātirityucyate | jātyābhinirvṛttānāṁ skandhānāmupacayanaparipākādvināśo bhavati | tadidaṁ jātipratyayaṁ jarāmaraṇamityucyate ||
evamayaṁ dvādaśāṅgaḥ pratītyasamutpādo'nyonyahetuko'nyonyapratyayo naivānityo naiva nityo na saṁskṛto nāsaṁskṛto nāhetuko nāpratyayo na vedayitā nāvedayitā na pratītyasamutpanno nāpratītyasamutpanno na kṣayadharmo nākṣayadharmo na vināśadharmo nāvināśadharmo na nirodhadharmo nānirodhadharmo'nādikālapravṛtto'nucchinno'nupravartate nadīsrotavat ||
yadyapyayaṁ dvādaśāṅgaḥ pratītyasamutpādo'nucchinno'nupravartate nadīsrotavat, atha cemānyasya dvādaśāṅgasya pratītyasamutpādasya catvāryaṅgāni saṁghātakriyāyai hetutvena pravartante | katamāni catvāri? yaduta avidyā tṛṣṇā karma vijñānaṁ ca | tatra vijñānaṁ bījasvabhāvatvena hetuḥ | karma kṣetrasvabhāvatvena hetuḥ | avidyā tṛṣṇā ca kleśasvabhāvatvena hetuḥ | karmakleśā vijñānabījaṁ janayanti | tatra karma vijñānabījasya kṣetrakāryaṁ karoti | tṛṣṇā vijñānabījaṁ snehayati | avidyā vijñānabījamavakirati | asatāṁ teṣāṁ pratyayānāṁ vijñānabījasyabhinirvṛttirna bhavati | tatra karmaṇo naivaṁ bhavati - ahaṁ vijñānabījasya kṣetrakāryaṁ karomīti | tṛṣṇāyā api naivaṁ bhavati - ahaṁ vijñānasya snehakāryaṁ karomiti | avidyāyā api naivaṁ bhavati - ahaṁ vijñānabījamavakirāmīti | vijñānabījasyāpi naivaṁ bhavati - ahamebhiḥ pratyayairjanitamiti ||
atha ca vijñānabījaṁ karmakṣetrapratiṣṭhitaṁ tṛṣṇāsnehābhiṣyanditamavidyayā svavakīrṇaṁ vibhajyamānaṁ virohati | tatratatropapattyāṁyatanapratisaṁdhau mātuḥ kukṣau nāmarūpāṅkuramabhinirvartayati | sa ca nāmarūpāṅkuro na svayaṁ kṛtoa na parakṛto nobhayakṛto neśvarakṛto na kālapariṇāmito na prakṛtisaṁbhūto na caikakāraṇādhīno nāpyahetusamutpannaḥ | atha ca mātāpitṛsaṁyogād, ṛtusamavāyād, anyeṣāṁ pratyayānāṁ samavāyād āsvādānuviddhaṁ vijñānabījaṁ mātuḥ kukṣau nāmarūpāṅkuramabhinirvartayati asvāmikeṣu dharmeṣvaparigraheṣvamameṣvākāśasameṣu māyālakṣaṇasvabhāveṣu hetupratyayānāmavaikalyāt ||
tadyathā pañcabhiḥ kāraṇaiścakṣurvijñānamutpadyate | katamaiḥ pañcabhiḥ? yaduta cakṣuḥ pratītya rūpaṁ cālokaṁ cākāśaṁ ca tajjamanasikāraṁ ca pratītyotpadyate cakṣurvijñānam | tatra cakṣurvijñānasya cakṣurāśrayakṛtyaṁ karoti | rūpamālambanakṛtyaṁ karoti | āloko'vabhāsakṛtyaṁ karoti | ākāśamanāvaraṇakṛtyaṁ karoti | tajjamanasikāraḥ samanvāharaṇakṛtyaṁ karoti | asatāmeṣāṁ pratyayānāṁ cakṣurvijñānaṁ notpadyate | yadā tu cakṣurādhyātmikamāyatanamavikalaṁ bhavati, evaṁ rūpālokākāśatajjamanasikārāścāvikalā bhavanti, tataḥ sarveṣāṁ samavāyāccakṣurvijñānamutpadyate | tatra cakṣuṣo naivaṁ bhavati - ahaṁ cakṣurvijñānasyāśrayakṛtyaṁ karomīti | ālokasyāpi naivaṁ bhavati - ahaṁ cakṣurvijñānasyāvabhāsakṛtyaṁ karomīti | ākāśasyāpi naivaṁ bhavati - ahaṁ cakṣurvijñānasyānāvaraṇakṛtyaṁ karomiti | tajjamanasikārasyāpi naivaṁ bhavati - ahaṁ cakṣurvijñānasya samanvāharaṇakṛtyaṁ karomīti | cakṣurvijñānasyāpi naivaṁ bhavati - ahamebhiḥ pratyayairjanitamiti | atha ca satāmeṣāṁ pratyayānāṁ samavāyāccakṣurvijñānasyotpattirbhavati | evaṁ śeṣāṇāmindriyāṇāṁ yathāyogaṁ karaṇīyam ||
tatra na kaściddharmo'smāllokātparalokaṁ saṁkrāmati | asti ca karmaphalaprativijñaptirhetupratyayānā mavaikalyāt | tadyathā bhikṣavaḥ supariśuddhe ādarśamaṇḍale mukhapratibimbakaṁ dṛśyate, na ca tatrādarśamaṇḍale mukhaṁ saṁkrāmati, asti ca mukhaprativijñaptirhetupratyayānāmavaikalyāt, evamasmāllokānna kaściccyuto nāpyanyatropapannaḥ, asti ca karmaphalaprativijñaptirhetupratyayānāmavaikalyāt | tadyathā bhikṣavaścandramaṇḍalaṁ catvāriṁśadyojanaśatamūrdhvaṁ vrajati, atha ca punaḥ parītte'pyudakabhājane candrasya pratibimbaṁ dṛśyate, na ca tasmātsthānādūrdhvaṁ nabhasaścyutaṁ parītte udakasya bhājane saṁkrāntaṁ bhavati asti ca candramaṇḍalaprativijñaptirhetupratyayānāmavaikalyāt | evamasmāllokānna kaściccyuto nānyatropapannaḥ, asti ca karmaphalaprativijñaptirhetupratyayānāmavaikalyāt ||
tadyathā - agnirupādānapratyaye sati jvalati, upādānavaikalyānna jvalati , evameva bhikṣavaḥ karma kleśajanitaṁ vijñānabījaṁ tatratatropapattyāyatanapratisaṁdhau mātuḥ kukṣau nāmarūpāṅkuramabhinirvartayati asvāmikeṣu dharmeṣvaparigraheṣu māyālakṣaṇasvabhāveṣu amameṣu kṛtrimeṣu hetupratyayānāmavaikalyāt ||
tatrādhyātmikaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ | katamaiḥ pañcabhiḥ? na śāśvatato nocchedato na saṁkrāntitaḥ parīttahetuvipulaphalābhinirvṛttitastatsadṛśānuprabandhataśceti | kathaṁ na śāśvatataḥ? yasmādanye māraṇāntikāḥ skandhāḥ, anye aupapattyaṁśikāḥ skandhāḥ | na tu ya eva māraṇāntikāḥ skandhāsta evaupapattyaṁśikāḥ | api tu māraṇāntikāḥ skandhā nirudhyante, tasminneva ca samaye aupapattyaṁśikāḥ skandhāḥ prādurbhavanti | ato na śāśvatataḥ | kathaṁ nocchedataḥ ? na ca pūrvaniruddheṣu māraṇāntikeṣu skandheṣu aupapattyaṁśikāḥ skandhāḥ prādurbhavanti nāpyaniruddheṣu | api tu māraṇāntikāḥ skandhā nirudhyante, tasminneva ca samaye aupapattyaṁśikāḥ skandhāḥ prādurbhavanti tulādaṇḍonnābhāvanāmavat candrabimbapratibimbavat | ato nocchedataḥ | kathaṁ na saṁkrāntitaḥ ? visadṛśāḥ sattvanikāyāḥ sabhāgāyāṁ jātyāṁ jātimabhinirvartayanti | ato na saṁkrāntitaḥ | kathaṁ parīttahetuto vipulaphalābhinirvṛttitaḥ | parīttaṁ karma kriyate, vipulaḥ phalavipāko'nubhūyate | ataḥ parīttahetuto vipulaphalābhinirvṛttitaḥ | kathaṁ tatsadṛśānuprabandhataḥ? yathāvedanīyaṁ karma kriyate, tathāvedanīyo vipāko'nubhūyate | atastatsadṛśānuprabandhataśca | iti vistaraḥ ||
ityācāryacandrakīrtipādoparacitāyāṁ prasannapadāyāṁ madhyamakavṛttau
dvādaśāṅgaparīkṣā nāma ṣaḍviṁśatitamaṁ prakaraṇam ||
Links:
[1] http://dsbc.uwest.edu/node/6111