Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > atha pañcāśaḥ paṭalavisaraḥ

atha pañcāśaḥ paṭalavisaraḥ

Parallel Devanagari Version: 
अथ पञ्चाशः पटलविसरः [1]

|| śrīḥ ||

āryamañjuśrīmūlakalpam |

(tṛtīyo bhāgaḥ|)

atha pañcāśaḥ paṭalavisaraḥ |

atha khalu bhagavāṁ vajrapāṇiryakṣasenāpatiḥ tasyāṁ parṣadi sannipatito'bhūt | sanniṣaṇṇaḥ utthāyāsanādekāṁśamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya sa yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat - yo hi bhagavaṁ mañjuśriyā kumārabhūtena krodharājā yamāntako nāma bhāṣitaḥ tasya kalpaṁ vistaraśo bhagavatā na prakāśitam | nāpi mañjuśriyā kumārabhūtena | ahaṁ bhagavaṁ paścimatā janatāmavekṣya bhagavatā parinirvṛte śāsanāntardhānakālasamaye vartamāne mahābhairavakāle yugādhame sarvaśrāvakapratyekabuddhavinirmukte buddhakṣetre tathāgataśāsanasaṁrakṣaṇārthaṁ dharmadhātucirasthityarthaṁ sarvaduṣṭarājñāṁ nivāraṇārthaṁ ratnatrayāpakāriṇāṁ nigrahārthaṁ vaineyasattvakauśalācintyabodhisattvacaryāparipūraṇārthaṁ acintyasattvapākamabhinirharaṇārthaṁ ca paścime bhagavaṁ kāle paścime sugatasamaye śāsanavipralope vartamāne ya imaṁ yamāntakaṁ nāma krodharājānaṁ yathāvidhi kalpavinirdiṣṭaṁ prayokṣyati tasya siddhiḥ bhaviṣyati | niyataṁ ca duṣṭarājñāṁ śāsanāpakāriṇāṁ ca sattvānāṁ mahāyakṣāṇāṁ mahotsāhināṁ nigrahānugrahapravṛttānāṁ mahākaruṇāvirahitānāṁ teṣāmayaṁ krodharājā prayoktavyaḥ nānyeṣām ||

atha bhagavāṁ tūṣṇīmbhāvena buddhavikurvaṇādhiṣṭhānaṁ nāma samādhiṁ samāpadyate sma | mañjuśrīḥ kumārabhūto'pi tūṣṇīmbhāvena sthito'bhūt | sarvāvantaśca parṣanmaṇḍala ṣaḍvikāraṁ prakampamajāyata |

bhītāśca devasaṅghā uktrastāḥ sarvabāleśāḥ |

sarvadevāśca nāgāśca dānavendrāḥ samātarāḥ ||

sarve ca grahamukhyādyā devasaṅghāḥ prakampire |

mānuṣā prakampe bhinnamanaso duṣṭacittāśca pūtanāḥ ||

ārttā bhītāḥ tataste vai raudracittā narādhipāḥ |

śaraṇaṁ te tadā jagmuḥ dharmarājasya śāsanam ||

guhyakendrasya yakṣasya vajrapāṇimahādyuteḥ |

mañjughoṣasya te bhītāḥ kumārasyaiva mantrarāṭ ||

samayaṁ ca tadā cakre mañjughoṣasya antike |

paritrāyasva bho bāla ! sarvasattvānukampaka ! ||

nirdahiṣyāmi no adya krūrakamantraiḥ sudāruṇaiḥ |

krodhena mūrcchitā hyadya pratiṣṭhāma mahītale ||

tatastāṁ bodhisattvā vai bālarūpī mahādyutiḥ |

mā bhaiṣṭhatha surāḥ ! sarve ! yakṣarākṣasadānavā ! ||

samayaṁ vo mayā hyuktaḥ alaṅghyaḥ sarvadevataiḥ |

mānuṣāmānuṣāścāpi sarvabhūtaistu kevalaiḥ ||

maitracitta sadā bhūtvā tanmantraṁ smarate sadā |

sambuddhaṁ dvipadāmagryaṁ śākyasiṁhaṁ narottamam ||

tenaiva bhāṣitaṁ mantraṁ uṣṇīṣādyāḥ salocanāḥ |

trailokyaguravaścakī tejorāśiṁ jayodbhavam ||

vijayoṣṇīṣamantrādyāṁ padmapāṇiṁ salokitam |

avalokitanāthaṁ ca bhṛkuṭī tārāṁ yaśasvinīm ||

devīṁ ca sitavāsinyāṁ mahāśvetā yaśovatīm |

vidyāṁ bhogavatīṁ cāpi hayagrīvaśca mantrarāṭ ||

ete hyabjakule mantrā pradhānā jinaniḥsṛtā |

ekākṣaraścakravartī vā mantrāṇāmadhipatiṁ prabhum ||

smṛtvā devadevaṁ ca mantranāthaṁ mahādyutim |

krodhamaprabhavo tasya yamānto nāma nāmataḥ ||

avalokitanāthasya cetāṁsi karuṇodayāḥ |

mahākaruṇākṛṣṭamanaso pūrvabuddhaiḥ prakāśitā ||

sā tārā tārayate jantūṁ avalokitabhāṣitā |

vidyā samādhijā āryā stryākhyā saṁjñārūpiṇī ||

bodhisattvo'tha carate bodhicārikamuttamām |

lokadhātusahasrāṇi asaṅkhyā bahudhā punaḥ ||

paryaṭanta tadā devī sattvānāṁ hitakāraṇā |

strīrūpadhāriṇī bhūtvā mantrarūpeṇa dehinām ||

vidhineyatadāṁ sattvāṁ bodhiyāneti yojayet |

caryā bodhisattvānāṁ acinteyaṁ prakāśitā ||

vajrapāṇiṁ tathā vīraṁ mantrāṇāmadhipatiṁ smaret |

māmakīṁ kulandarīṁ devīṁ trailokyapratipūjitām ||

śaṅkulā mekhalāṁ caiva vajramuṣṭiṁ yaśasvinīm |

krodhendratilakaṁ śatruṁ nīladaṇḍaṁ sabhairavam ||

ete dūtigaṇāḥ krodhāḥ vidyādhyakṣāḥ prakīrtitāḥ |

pradhānāṁ vajrakule sarve asmadrakṣitā hi te ||

gajagandhaṁ tathā loke bodhisattvaṁ maharddhikam |

mahāsthānagataṁ dhīmaṁ bodhisattvaṁ maharddhikam ||

jyeṣṭhaṁ tanayamukhyaṁ tu samantabhadraṁ suśobhanam |

yaḥ smaret tadā kāle bhayaṁ teṣāṁ na vidyate ||

māṇibhadraṁ tathā nityaṁ jambhalaṁ yakṣamuttamam |

sarvaśrāvakapratyekaṁ buddhānāṁ ca kuto bhayam ||

smaraṇāt pūjanāt teṣāṁ mahārakṣā prakīrttitā |

bṛhat phalaṁ tadā devāṁ puṇyābhāṁ ca asaṁjñakā ||

strīrūpadhāriṇāṁ devīṁ vītarāgāṁ maharddhikām |

ratnatraye ca pūjāṁ vai prasannā jinaśāsane ||

teṣāṁ na vidyate kiñcit mitrāmitrabhayaṁ yadā |

samayaṁ tatra ityuktaḥ alaṅghyaṁ sarvamantribhiḥ ||

etat krodhavare khyātaṁ yamāntasyaiva varṇite |

samaye ca sthitāṁ sattvāṁ abhakṣāḥ sarvamānuṣāḥ ||

tataste hṛṣṭamanasaḥ sarve devā hyamānuṣāḥ |

samaye tasthire sarve jinaputrānubuddhinā ||

yakṣasenāpatiḥ kruddhaḥ vacanaṁ cet parābhavam |

samprakampya tadā sarvāṁ lokadhātumasaṅkhyakām ||

nirarthaṁ krodharājaṁ tu kimarthamidaṁ prakāśitam |

jinaputraistadā pūrvaṁ sattvānāṁ vinayakāraṇāt ||

prabhāvaṁ krodharājasya udyaṣṭaṁ ca purātanam |

evamuktāstato vajrī vajraṁ nikṣipyaṁ tasthure ||

tataḥ prahasya matimāṁ bālarūpī maharddhikaḥ |

kumāro mañjughoṣo vai imāṁ vācamudīrayet ||

mā praduṣya mahāyakṣa ! vajrapāṇi ! maharddhika ! |

mayā prakāśito hyeṣa krodharājo maharddhikaḥ ||

tavaiva mantraṁ dāsyāmi yathecchaṁ samprakāśaya |

tvayā na śakyaṁ krodhasya prabhāvaṁ parikīrtitam ||

tayaiva saṁsthito hyeṣa dehastha iha dṛśyate |

ākṛṣṭaḥ tena vai tubhyaṁ hṛdayaṁ te yadi pṛcchasi ||

na śakyaṁ nivarttituṁ hyatra krodhāviṣṭo hi vai prabho |

yathecchaṁ samprakāśayasva samayaṁ tyaktvānumanyataḥ ||

asnāte prasupte ca grāmyadharmānuvarttite |

tailābhyakte arakṣe ca duṣṭacitteṣu vā sadā ||

tyakto mantravaraiḥ sarvaiḥ aprasanneṣu śāsane |

vaicikitso tathā martyo aśrāddheṣu duḥsthite ||

saddharmaratnasaṅghe ca pratikṣeptavyāḥ samāhite |

nagnake ca sadocchiṣṭe aśucyācāragocare ||

agupte hyamantrayukte ca nityocchiṣṭe hi nirghṛṇe |

devāvasathacaityeṣu vihārāṅgaṇamaṇḍale ||

maithunābhiratā tatra teṣāṁ krodho vināśayet |

samayabhraṣṭā prasannāśca mantrayuktimajānakā ||

iṣiskhalitagatācārā teṣāṁ krodho nipātayet |

sarveṣāṁ mānuṣāṁ loke apramādo na vidyate ||

pramādamabhirāginyaḥ samayabhraṁśānucchidriṇe |

hanyante krodharājena aprayuktaistu mantribhiḥ ||

sarvathā bāliśāḥ sarve pramādā vaśagāminaḥ |

vītarāgāṁ sadā muktvā pratyekārhaśrāvakām ||

sarve vai krodharājasya vadhyā daṇḍyāśca sarvataḥ |

evamuktāstu mañjuśrī karuṇāviṣṭena cetasām ||

acintyaṁ caryabuddhānāṁ bodhisattvāṁ maharddhikām |

evamuktvā tataḥ sarvāṁ tūṣṇīmbhūto hi tasthure ||

atha vajradharaḥ śrīmāṁ bhūyo vajraṁ parāmṛśet |

gṛhya vajraṁ tadā tuṣṭo labdhvānujñāṁ prabhāṣata iti ||

āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṁsakānmahāyānavaipulyasūtrāt aṣṭacatvāriṁśattamaḥ yamāntakakrodharājaparivarṇanamantramāhātmyaniyamapaṭalavisaraḥ parisamāpta iti ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4646

Links:
[1] http://dsbc.uwest.edu/node/4701