Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > dṛḍhāpṛthivīdevatāparivartaḥ

dṛḍhāpṛthivīdevatāparivartaḥ

Parallel Devanagari Version: 
दृढापृथिवीदेवतापरिवर्तः [1]

|| dṛḍhāpṛthivīdevatāparivartaḥ ||

atha khalu dṛḍhā pṛthivīdevatā bhagavantametadavocat | ayaṁ bhadanta bhagavansuvarṇaprabhāsottamaḥ sūtrendrarāja etarhi cānāgate'dhvani yatra grāme vā nagare vā nigame vā janapade vāraṇyapradeśe vā girikandare vā rājakule vopasaṁkramiṣyati | yatrāyaṁ suvarṇaprabhāsottamaḥ sūtrendrarājo vistareṇa saṁprakāśayiṣyati | yatra yatra bhagavanpṛthivīpradeśe tasya dharmabhāṇakasya bhikṣo ṛjukāyagatasya dharmāsanaprajñaptaṁ bhaviṣyati | yatra yatrāsane dharmabhāṇako niṣadyemaṁ suvarṇaprabhāsottamaṁ sūtrendrarājaṁ vistareṇa saṁprakāśayiṣyati | tatrāhaṁ bhadanta bhagavandṛḍhā pṛthivīdevatā teṣu pṛthivīpradeśeṣvāgamiṣyāmi | atra dharmāsanagato'smyadṛśyamānenātmabhāvenottamāṅgena ca tasya dharmabhāṇakasya bhikṣoḥ pādatalau pratisaṁhariṣyāmi | ātmānaṁ cānena dharmaśravaṇena dharmāmṛtarasena saṁtarpayiṣyāmi | saṁpratimānayiṣyāmi saṁpūjayiṣyāmi | ātmānaṁ ca saṁtarpayitvā pratimānayitvā saṁpraharṣayitvemamaṣṭaṣaṣṭiyojanasahasrāṇi pṛthivīskandhamātmānaṁ cānena dharmaśravaṇena dharmāmṛtarasena yāvadvajramayaṁ pṛthivītalamupādāya pṛthivīrasenavivardhayiṣyāmi saṁpratimānayiṣyāmi paripūrayiṣyāmi | uparitaścemaṁ samudraparyantaṁ pṛthivītalamupādāya pṛthivīmaṇḍalaṁ snigdhena pṛthivīrasena snehayiṣyāmi | ojasvitarāṁ cemāṁ mahāpṛthivīṁ kariṣyāmi | yenāsmiñjambudvīpe nānātṛṇagulmauṣadhivanaspataya ojasvitarāḥ prarohayiṣyanti | sarvārāmanavṛkṣasasyāni ca nānāvidhānyojasvitarāṇi bhaviṣyanti | gandhatarāṇi snigdhatarāṇyāsvadanīyāni darśanīyatarāṇi mahottarāṇi ca bhaviṣyanti | te ca sattvāstāni pānabhojanāni nānāvidhānyupabhuktvā āyurbalavarṇendriyāṇi vivardhayiṣyanti | tejobalavarṇarūpasamanvāuatāśca bhūtvā nānāvidhāni pṛthivīgatānyanekāni nānākāryaśatasahasrāṇi kariṣyantyutthāsyanti vyāpayiṣyanti | balakaraṇīyāni karmāṇi kariṣyanti ||

tena hetunā bhadanta bhagavansarvajambudvīpaḥ kṣemaśca bhaviṣyati | subhikṣaśca sphītaścarddhaśca ramaṇīyaśca bahujanākīrṇamanuṣyaśca bhaviṣyati | sarvajambudvīpe ca sattvāni sukhitāni bhaviṣyanti | nānāvicitrāṁ ratimanubhaviṣyanti | tāni sattvāni tejobalavarṇarūpasamanvāgatāni ca bhaviṣyanti | asya suvarṇaprabhāsottamasya sūtrendrarājasyārthāya teṣāṁ sūtrendradhārakāṇāṁ bhikṣubhikṣuṇyupāsakopāsikānaṁ dharmāsanagatānāmantikamupasaṁkrameyuḥ | upasaṁkramitvā tāni prasannacittāni sarvasattvānāmarthāya hitāya sukhāya tāndharmabhāṇakānadhyeṣayeyusya suvarṇaprabhāsottamasya sūtrendrarājasya prakāśataḥ | ahaṁ dṛḍhā pṛthivīdevatā saparivāraujasvitarā ca bhaviṣyāmi | tena bhadanta bhagavaṁścāsmākaṁ kāye mahābalavī ryasthāmasaṁjanitaṁ bhaviṣyati | tejaśca śrīśca lakṣmīścāsmākaṁ kāyamāvekṣyanti | mayi ca bhadanta bhagavandṛḍhāyāṁ pṛthivīdevatāyāmanena dharmāmṛtarasena saṁtarpitāyāṁ mahātejobalavīryasthāmavegapratilabdhāyāmiyaṁ mahāpṛthivī saptayojanasāhasrikāyaṁ jambudvīpo mahatā pṛthivīrasena vivardhayiṣyati| ojasvitarā ca mahāpṛthivī bhaviṣyati | imāni ca bhadanta bhagana sarvasattvāni pṛthivīsaṁniśritāni vṛddhivirūḍhivaipulyatāṁ ca gamiṣyanti | mahanti ca bhaviṣyanti | mahanti ca bhūtvā sarvasattvāni pṛthivīgatāni nānopabhogaparibhogānyupabhokṣyanti sukhāni cānubhaviṣyanti | tāni ca sarvāṇi nānāvicitrānnapānabhojyavastraśayanāsanavasanabhavanavimānodyānanadīpuṣkariṇyutsarohradataḍāgādīnīmānyevaṁrūpāṇi nānāvidhānyupakaraṇasukhāni pṛthivīsaṁsthitāni pṛthivyāṁ prādurbhūtāni pṛthivyāṁ pratiṣṭhitānyupabhujantu | tena bhadanta bhagavanhetunā sarvasattvairasmākaṁ kṛtajñatā kartavyā | avaśyamayaṁ suvarṇaprabhāsottamaḥ sūtrendrarājaḥ satkṛtya śrotavyaḥ satkartavyo gurukartavyo mānayitavyaḥ pūjayitavyaḥ |

yadā ca bhadanta bhagavaṁste sarve sattvā nānākulebhyo nānāgṛhebhyo niṣkrameyusteṣāṁ dharmabhāṇakānāmupasakramaṇāya | upasaṁkramya cemaṁ suvarṇaprabhāsottamaṁ sūtrendrarājaṁ śṛṇuyuḥ | śrutvā ca punareva te sattvāḥ svakasvakeṣu nānākuleṣu gṛhagrāmanagaranigameṣu praviṣṭāḥ svagṛhagatāṁ paraspareṇaivaṁ kathayeyuḥ | gambhīro'smābhiradya dharmaśravaṇaḥ śrutaḥ | acintyo'smābhiradya puṇyaskandhaḥ parigṛhītaḥ | tena dharmaśravaṇena narakāḥ pratimuktāḥ syuḥ | tiryagyoniyamalokapretaviṣayāḥ parimuktā adyāsmābhiḥ | anena dharmaśravanenānāgate'dhvanyanekeṣu jātiśatasahasreṣu devamanuṣyopapattiparigṛhītā bhaviṣyanti | tena ca nānāgṛhagatā bhūtvā teṣāṁ sattvānāmitaḥ suvarṇaprabhāsottamātsūtrendrarājādantaśa ekadṛṣṭāntamapyārocayeyurantaśa ekaparivartaṁ vā ekapūrvayogaṁ vāntaśaścatuṣpādikāmapi gāthāmantaśa ekapadamapi suvarṇaprabhāsottamātsūtrendrarājādanyeṣāṁ sattvānāṁ saṁśrāvayeyurantaśaḥ suvarṇaprabhāsottamasya sūtrendrarājasya nāmadheyamapi pareṣāṁ sattvānā saṁśrāvayeyuḥ |

yatra yatra bhadanta bhagavaṁstāni nānāvidhāni sattvāni nānāvidheṣu pṛthivīpradeśaṣvimānyevaṁrūpāṇi nānāvidhāni sūtrāntahetūni paraspareṇārocayeyuḥ saṁśrāvayeyuśca | kathāsaṁbandhaṁ ca kurvīran | sarve te bhadanta bhagavanpṛthivīpradeśā ojasvitarāśca bhaviṣyanti | snigdhatarāśca bhaviṣyanti | sarveṣāṁ sattvānāṁ teṣu teṣu pṛthivīpradeśeṣu nānāvidhāni pṛthivīrasāni sarvopakaraṇāni bhūyiṣṭhataramutpatsyante vivardhayiṣyante vaipulyatāṁ gamiṣyanti | sarvāṇi tāni sattvāni mahādhanāni mahābhogāni ca dānādhimuktāni ca bhaviṣyanti | triṣu ratneṣvabhiprasannāni bhaviṣyanti ||

evamukte bhagavandṛḍhāṁ pṛthivīdevatāmetadavocat | ye kecitpṛthivīdevate sattvā itaḥ suvarṇaprabhāsottamātsūtrendrarājādantaśa ekapadamapi śṛṇuyuste ta ito manuṣyalokāccavitvā trayastriṁśatsu devanikāyeṣvanyatarānyatareṣu devanikāyeṣūpapatsyante | ye kecitpṛthivī devate sattvā asya suvarṇaprabhāsottamasya sūtrendrarājāsyārthāya tāni sthānāni samalaṁkurvīrannantaśa ekacchatraṁ vā ekadūṣyaṁ vā samalaṁkṛtāni ca devatāsthānāni | teṣu saptasu kāmāvacareṣu devanikāyeṣu saptaratnamayāni divyāni vimānāni sarvālaṁkārasamalaṁkṛtāni saṁsthāsyanti te sattvā ito manuṣyalokāccyāvitvā teṣu saptaratnamayeṣu divyavimāneṣūpapatsyante | te caikaikasminpṛthivīdevate saptaratnamaye divyavimāne saptavarā anupapatsyante acintyāni divyāni sukhāni pratyanubhaviṣyanti ||

evamukte dṛḍhā pṛthivīdevatā bhagavantametadavocat | tenāhaṁ bhadanta bhagavandṛḍhā pṛthivīdevatā tasya dharmabhāṇakasya bhikṣordharmāsanagatasya teṣu pṛthivīpradeśeṣvavāsiṣyāmi | adṛśyamānenātmabhāvena tasya dharmabhāṇakasya bhikṣoruttamāṅgena pādatalau pratisaṁhariṣyāmi | yathāpyayaṁ suvarṇaprabhasottamaḥ sūtrendrarājasteṣāṁ buddhasahasrāvaruptakuśalamūlānāṁ sattvānāmarthāya ciraṁ jambudvīpe pracaret | na ca kṣipramantardhāpayeet | sattvāni cemaṁ suvarṇaprabhāsottamaṁ sūtrendrarājaṁ śṛṇuyuḥ | anāgato'dhvanyanekāni kalpakoṭīniyutaśatasahasrāṇyacintyāni divyamānuṣyakāni sukhānyanubhaveyuḥ | tathāgatasamavadhānagatāni ca bhaveyuḥ | anāgate'dhvanyanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyuḥ | sarvanarakatiryagyoniyamalokaduḥkhāni cātyantasamucchinnāni bhaveyuriti ||

iti śrīsuvarṇaprabhāsottasūtrendrarāje dṛḍhāpṛthivī

devatāparivarto nāmaikādaśaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4223

Links:
[1] http://dsbc.uwest.edu/node/4244