Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 28 avakīrṇakusumaparivarto'ṣṭāviṁśatitamaḥ

28 avakīrṇakusumaparivarto'ṣṭāviṁśatitamaḥ

Parallel Devanagari Version: 
२८ अवकीर्णकुसुमपरिवर्तोऽष्टाविंशतितमः [1]

28 avakīrṇakusumaparivarto'ṣṭāviṁśatitamaḥ |

atha khalu tasmin samaye'nyataro devaputrastrāyastriṁśairdevaputraiḥ sārdhaṁ māndāravāṇi mahāmāndāravāṇi ca puṣpāṇi gṛhītvā yena bhagavāṁstenopasaṁkrāntaḥ| ṣaṣṭhaṁ śataṁ ca bhikṣūṇāṁ tasminneva samaye tasyāmeva parṣadi saṁnipatitaṁ saṁniṣaṇṇaṁ cābhūt| te utthāyāsanebhya ekāṁsānyuttarāsaṅgāni kṛtvā dakṣiṇāni jānumaṇḍalāni pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamayāmāsuḥ| teṣā bhikṣūṇāṁ buddhānubhāvena te'ñjalipragrahā māndāravamahāmāndāravāṇāṁ puṣpāṇāṁ paripūrṇā abhūvan| te tairmāndāravairmahāmāndāravaiśca puṣpaistathāgatamarhantaṁ samyaksaṁbuddhamavākiran, abhyavākiran, abhiprākiran, evaṁ ca vācamabhāṣanta-vayaṁ bhagavan asyāṁ prajñāpāramitāyāṁ cariṣyāmaḥ, vayaṁ bhagavan anena anuttareṇa prajñāpāramitāvihāreṇa vihāriṣyāma iti ||

atha khalu bhagavāṁstasyāṁ velāyāṁ smitaṁ prādurakarot| dharmatā khalu punareṣāṁ buddhānāṁ bhagavatām- yadā smitaṁ prāduṣkurvanti, atha tadā nānāvarṇā anekavarṇā raśmayo bhagavato mukhadvārānniścaranti-tadyathā nīlapītalohitāvadātamāñjiṣṭhasphaṭikarajatasuvarṇavarṇāḥ| te niścarya anantāparyantān lokadhātūnābhayā avabhāsya yāvadbrahmalokamabhyudgamya punareva pratyudāvṛtya bhagavantaṁ triḥ pradakṣiṇīkṛtya bhagavato mūrdhanyantardhīyante ||

atha khalvāyuṣmānānanda utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamayya bhagavantametadavocat- nāhetukaṁ nāpratyayaṁ tathāgatā arhantaḥ samyaksaṁbuddhāḥ smitaṁ prāduṣkurvanti| ko bhagavan hetuḥ, kaḥ pratyayaḥ smitasya prāduṣkaraṇāya ? evamukte bhagavānāyuṣmantamānandametadavocat-idamānanda bhikṣūṇāṁ ṣaṣṭhaṁ śatamanāgate'dhvani tārakopame kalpe anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate, abhisaṁbudhya ca sattvebhyo dharmaṁ deśayiṣyati| sarve caikanāmāno bhaviṣyanti yaduta avakīrṇakusumanāmānaḥ| tathāgatā arhantaḥ samyaksaṁbuddhāḥ śāstāro loke bhaviṣyanti| teṣāṁ khalu punarānanda avakīrṇakusumanāmnāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ sarveṣāṁ samaḥ śrāvakasaṁgho bhaviṣyati| sarveṣāṁ ca teṣāmavakīrṇakusumanāmnāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ samamevāyuḥpramāṇaṁ bhaviṣyati viṁśatikalpasahasrāṇi| sarveṣāmeva caikaikasya vaistārikaṁ pravacanaṁ bhaviṣyati pṛthuvaipulyaprāptaṁ devamanuṣyeṣu|

sarveṣāmeva ca saddharmaḥ samaṁ sthāsyati, viṁśatimeva kalpasahasrāṇyekaikasya| sarve ca te yato yata eva grāmanagaranigamajanapadarāṣṭrarājadhānīto'bhiniṣkramiṣyanti, abhiniṣkramya yatra yatra dharmacakraṁ pravartayiṣyanti, pravartya ca yatra yatra ca vihariṣyanti, yato yataśca yatra yatraiva ca pravekṣanti, yena yena ca yato yata eva cābhiniṣkramiṣyanti, tatastatastatra tatra teṣāṁ praviśatāmabhiniṣkrāmatāṁ viharatāṁ ca pañcavarṇikānāṁ puṣpāṇāṁ puṣpavarṣāḥ pravartiṣyante| tasmāttarhi ānanda bodhisattvairmahāsattvairuttamena vihāreṇa vihartukāmaiḥ prajñāpāramitāvihāreṇa vihartavyam| tathāgatavihāreṇa ānanda vihartukāmaiḥ prajñāpāramitāvihāreṇa vihartavyam| ye hi kecidānanda bodhisattvā mahāsattvāḥ prajñāpāramitāyāṁ cariṣyanti, niṣṭhā tatra gantavyā - manuṣyebhya evaite cyutā bhaviṣyanti| te ihopapannāstuṣitebhya eva vā devanikāyebhyaścyutā bhaviṣyanti manuṣyeṣvevopapannāḥ| tatkasya hetoḥ ? tathā hi manuṣyeṣu tuṣiteṣu ca deveṣu iyaṁ prajñāpāramitā vistareṇa pracariṣyatīti| tathāgatāvalokitāḥ khalu punarānanda te bodhisattvā mahāsattvā veditavyāḥ, ya iha prajñāpāramitāyāṁ cariṣyanti, ya imāṁ prajñāpāramitāmudgrahīṣyanti, dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti, antaśo likhiṣyanti, udgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya antaśo likhitvā bodhisattvān mahāsattvānavavadiṣyanti anuśāsiṣyanti saṁdarśayiṣyanti samādāpayiṣyanti samuttejayiṣyanti saṁpraharṣayiṣyanti| avaropitakuśalamūlāste ānanda bodhisattvā mahāsattvā veditavyāstathāgateṣvarhatsu samyaksaṁbuddheṣu|

na kevalaṁ śrāvakapratyekabuddhānāmantike taiḥ kuśalamūlānyavaropitāni iha prajñāpāramitāyāṁ śikṣitum, niḥsaṁśayaṁ khalu punarānanda tathāgateṣvarhatsu samyaksaṁbuddheṣu taiḥ kuśalamūlānyavaropitāni bodhisattvairmahāsattvaiḥ, ya iha prajñāpāramitāyāṁ śikṣante, na cotrāsamāpadyante| ye ca ānanda enāṁ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca, arthataśca dharmataśca nayataścānugamiṣyanti, niṣṭhā ānanda tatra gantavyā-saṁmukhībhūtāste abhūvan bodhisattvā mahāsattvāstathāgatānāmarhatāṁ samyaksaṁbuddhānāmiti| ye caināṁ prajñāpāramitāṁ na pratikrośanti, na prativahanti, na pratikopayanti, na pratisaṁharanti, na pratiṣedhayanti, na pratikṣipanti , na pratibādhitavyāṁ maṁsyante, te'pyānanda bodhisattvā mahāsattvāḥ pūrvajinakṛtādhikārā veditavyāḥ||

kiṁcāpyānanda bodhisattvena mahāsattvena tathāgatānāmarhatāṁ samyaksaṁbuddhānāmantike kuśalamūlamavaropitam, evaṁ hi tanna śrāvakapratyekabuddhatvāya dāsyati vipākam| sacedbodhisattvo mahāsattvo'nuttarāyāṁ samyaksaṁbodhau na visaṁvādayiṣyati praṇidhānam, api tu khalu punarānanda prāyeṇa tena bodhisattvena mahāsattvena kṛtajñena bhavitavyaṁ prajñāpāramitāyāṁ caritavatā| tasmāttarhi te ānanda parīndāmi anuparīndāmi imāṁ prajñāpāramitāṁ bhūyasyā mātrayā akṣarasaṁnipātādudgrahaṇāya dhāraṇāya vācanāya paryavāptaye pravartanāya cirasthitaye yatheyaṁ nāntardhīyeta | sacettvamānanda yo mayā te dharmo deśitaḥ sākṣāt sthāpayitvā prajñāpāramitām, tāṁ sarvāṁ dharmadeśanāmudgṛhya punareva vipraṇāśayeḥ, punarevotsṛjeḥ vismārayeḥ, na me tvamānanda etāvatā aparāddhaḥ syāḥ | yatkhalu punastvamānanda prajñāpāramitāpratisaṁyuktaṁ padaṁ vā padasāmantakaṁ vā nāśayeḥ, utsṛjeḥ, vismārayeḥ, tāvatā tvamānanda mamāparāddhaḥ syāḥ, na ca me tvaṁ cittamārādhayeḥ|

sacetpunastvamānanda prajñāpāramitāmudgṛhya punareva nāśayeḥ, punarevotsṛjeḥ, vismārayeḥ, na tvayāhaṁ satkṛto gurukṛtaḥ syām, na mānito na pūjito nārcito nāpacāyitaḥ syām| ye'pi te ānanda atītānāgatapratyutpannā buddhā bhagavantaḥ, te'pi tvayā ānanda na satkṛtā na gurukṛtā na mānitā na pūjitā nārcitā nāpacāyitā bhavanti| sacetpunastvamānanda prajñāpāramitāmudgṛhya punareva nāśayeḥ, punarevotsṛjeḥ, vismārayeḥ, tāvatā tvamānanda mamāparāddhaḥ syāḥ, na ca me tvaṁ cittamārādhayeḥ| tatkasya hetoḥ ? uktametadānanda tathāgatena-prajñāpāramitā atītānāgatapratyutpannānāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ mātā jananī janayitrī sarvajñatāyā āhāriketi| tasmāttarhi ānanda parīndāmi anuparīndāmi te imāṁ prajñāpāramitām, yatheyaṁ nāntardhīyeta| udgrahītavyeyamānanda prajñāpāramitā, dhārayitavyeyamānanda prajñāpāramitā, vācayitavyeyamānanda prajñāpāramitā, paryavāptavyeyamānanda prajñāpāramitā, pravartayitavyeyamānanda prajñāpāramitā, deśayitavyeyamānanda prajñāpāramitā, upadeṣṭavyeyamānanda prajñāpāramitā, uddeṣṭavyeyamānanda prajñāpāramitā, svādhyātavyeyamānanda prajñāpāramitā, likhitavyeyamānanda prajñāpāramitā, bhāvayitavyeyamānanda prajñāpāramitā| sumanasikṛtā ca sudhṛtā ca suparyavāptā ca supravartitā ca tvayā ānanda iyaṁ prajñāpāramitā kartavyā| suparivyaktenākṣarapadavyañjanena suniruktā codgrahītavyā|

tatkasya hetoḥ ? atītānāgatapratyutpannānāṁ hi ānanda tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ dharmakāyateti tāṁ dharmatāṁ pramāṇīkṛtya| yathā tattvamānanda etarhi me tathāgatasya tiṣṭhato dhriyamāṇasya yāpayato hitaiṣitayā premato vā gauravato vā kalyāṇato vā sparśavihārato vā kartavyaṁ vā dātavyaṁ vā samanvāhartavyaṁ vā manyase, tathaiva tvayā ānanda iyaṁ prajñāpāramitā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyā upadeṣṭavyā uddeṣṭavyā svādhyātavyā likhitavyā bhāvayitavyā satkartavyā gurukartavyā mānayitavyā pūjayitavyā arcayitavyā apacāyitavyā, tayā hitaiṣitayā tena premṇā tena gauraveṇa tayā guṇavattayā| evaṁ tvayā ānanda ahaṁ pūjito bhavāmi, te ca bodhisattvā mahāsattvāḥ| atītānāgatapratyutpannānāṁ ca buddhānāṁ bhagavatāmantike prema ca prasādaśca gauravaṁ cotpāditaṁ bhavati| yadi te ānanda ahaṁ priyo manaāpo'parityaktastathāgataḥ, tataste ānanda iyaṁ prajñāpāramitā priyā manaāpā aparityajanīyā bhavatu, yathā te ekapadamapi na praṇaśyet, yathā nāntardhīyeta| bahvapi te ānanda ahaṁ bhāṣeyaṁ prajñāpāramitāyāḥ parīndanāmāramya kalpaṁ vā kalpāvaśeṣaṁ vā kalpaśataṁ vā kalpasahasraṁ vā kalpaśatasahasraṁ vā kalpakoṭīṁ vā kalpakoṭīśataṁ vā kalpakoṭīsahasraṁ vā kalpakoṭīśatasahasraṁ vā tato vā upari| saṁkṣepeṇa ānanda yādṛśastavāhaṁ śāstā, tādṛśī te prajñāpāramitā śāstā| yādṛśāste atītānāgatapratyutpannā buddhā bhagavantaḥ sadevamānuṣāsurasya lokasya śāstāraḥ, tādṛśī prajñāpāramitā sadevamānuṣāsurasya lokasya śāstā | tasmāttarhi ānanda aparimāṇā prajñāpāramitā| aparimāṇayā parīndanayā prajñāpāramitāṁ te parīndāmyanuparīndāmi sadevamānuṣāsurasya lokasya hitāya sukhāya| yasya ānanda tathāgato na parityaktaḥ, dharmo na parityaktaḥ, saṁgho na parityaktaḥ, atītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ bodhirna parityaktā, tasya prajñāpāramitā aparityaktā bhavatu| iyamasmākamanuśāsanī |

yo'pi kaścidānanda enāṁ prajñāpāramitāmudgṛhṇīyāddhārayetparyadvācayedāpnuyātpravartayeddeśayedupadiśeduddiśetsvādhyāyet likhedbhāvayet, atītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ tena bodhiranuparigṛhītā bhavet | yo hi kaścidānanda enāṁ prajñāpāramitāṁ pralujyamānāmanuparigṛhṇīte, atītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ tena bodhiranuparigṛhītā bhavati| tatkasya hetoḥ ? prajñāpāramitānirjātā hi ānanda buddhānāṁ bhagavatāṁ bodhiḥ| ye'pi te ānanda abhūvannatīte'dhvani tathāgatā arhantaḥ samyaksaṁbuddhāḥ, teṣāmapyānanda buddhānāṁ bhagavatāṁ prajñāpāramitānirjātaiva anuttarā samyaksaṁbodhirabhūt| te'pi te ānanda anāgate'dhvani bhaviṣyanti tathāgatā arhantaḥ samyaksaṁbuddhāḥ, teṣāmapyānanda buddhānāṁ bhagavatāṁ prajñāpāramitānirjātaiva anuttarā samyaksaṁbodhirbhaviṣyati| ye'pi te ānanda aprameyeṣvasaṁkhyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṁbuddhā etarhi tiṣṭhanti dhriyante yāpayanti, teṣāmapyānanda buddhānāṁ bhagavatāṁ prajñāpāramitānirjātaiva anuttarā samyaksaṁbodhiḥ| tasmāttarhi ānanda bodhisattvena mahāsattvena anuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmena ṣaṭsu pāramitāsu śikṣitukāmena iyameva prajñāpāramitā śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyopadeṣṭavyoddeṣṭavyā svādhyātavyā likhitavyā| ihaiva prajñāpāramitāyāṁ śikṣitavyaṁ yogamāpattavyam| tatkasya hetoḥ? eṣā hi ānanda prajñāpāramitā bodhisattvānāṁ mahāsattvānāṁ mātā jananī janayitrī|

ye'pi kecidānanda bodhisattvā mahāsattvāḥ ṣaṭsu pāramitāsu śikṣitvā niryātāḥ, niryāsyanti niryānti ca anuttarāyāṁ samyaksaṁbodhau, sarve te ānanda prajñāpāramitāmāgamya ṣaṭsu pāramitāsu śikṣitāḥ| te'pi sarve enāmeva prajñāpāramitāmāgamya ṣaṭsu pāramitāsu nirjātāḥ| tatkasya hetoḥ ? prajñāpāramitānirjātā hi ānanda sarvāḥ pāramitāḥ āhārikā bhavantyanuttarāyāḥ samyaksaṁbodheḥ| tasmāttarhi ānanda bhūyasyā mātrayā enāṁ prajñāpāramitāṁ dvitīyakamapi tṛtīyakamapi parīndāmyanuparīndāmi te, yatheyaṁ nāntardhīyeta| eṣā hi ānanda tathāgatānāmarhatāṁ samyaksaṁbuddhānāmakṣayo dharmakoṣaḥ, yaduta prajñāpāramitā| tatkasya hetoḥ ? yo hi ānanda atīte'dhvani anavarāgre saṁsāre sattvānāṁ buddhairbhagavadbhirdharmo deśitaḥ, sarvaḥ sa ita eva dharmakoṣāt, yaduta prajñāpāramitātaḥ| ye'pi te ānanda anāgate'dhvani buddhā bhagavanto'parimite saṁsāre'nuttarāṁ samyaksaṁbodhimabhisaṁbudhya sattvānāṁ dharmaṁ deśayiṣyanti, te'pi buddhā bhagavanta ita eva dharmakoṣāt, yaduta prajñāpāramitātaḥ|

ye'pi te ānanda etarhi aprameyeṣvasaṁkhyeyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti, dharmaṁ ca deśayanti, teṣāmapyānanda buddhānāṁ bhagavatāmita eva dharmakoṣātprabhāvanā bhavati, yaduta prajñāpāramitātaḥ | tasmāttarhi ānanda akṣaya eṣa dharmakoṣo yaduta prajñāpāramitākoṣaḥ| sacettvamānanda śrāvakayāni ---- gatamarhantaṁ samyaksaṁbuddhaṁ paśyanti sma bhikṣusaṁghaparivṛtaṁ bodhisattvagaṇa puraskṛtaṁ dharmaṁ deśayantaṁ sāgaropamāyāṁ gambhīrāyāmakṣobhyāyāṁ parṣadi bodhisattvairmahāsattvairacintyaguṇasamanvāgataiḥ parivṛtaṁ puraskṛtaṁ sarvaiścārhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittai suvimuktaprajñairājāneyairmahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṁyojanaiḥ samyagājñāsuvimuktacitaiḥ sarvacetovaśiparamapāramiprāptaiḥ ||

atha khalu bhagavāṁstamṛddhyabhisaṁskāraṁ punareva pratisaṁharati sma | pratisaṁhṛte ca bhagavatā tasmin ṛddhyabhisaṁskāre na bhūyaḥ sa bhagavānakṣobhyastathāgato'rhan samyaksaṁbuddhaḥ saṁdṛśyate sma | te ca sarve bodhisattvā mahāsattvāḥ, te ca mahāśrāvakāḥ, tacca buddhakṣetraṁ tāsāṁ catasṛṇāṁ gandharvāsuragaruḍakinnaramahoragāṇāṁ manuṣyāmanuṣyāṇāṁ ca na cakṣuṣa ābhāsaṁ bhūya āgacchanti sma | tatkasya hetoḥ ? pratisaṁhṛto hi tathāgatenārhatā samyaksaṁbuddhena sa ṛddhyabhisaṁskāraḥ| tena te sarve sarveṣāṁ teṣāṁ na bhūyaścakṣuṣa ābhāsamāgacchanti sma ||

atha khalu bhagavānāyuṣmantamānandamāmantrayate sma-evamānanda sarvadharmā na cakṣuṣo'pyābhāsamāgacchanti, na dharmādharmāṇāmābhāsamāgacchanti, na dharmādharmān paśyanti, na dharmādharmān jānanti| tatkasya hetoḥ ? sarvadharmā hi ānanda ajānakā apaśyakāḥ, na kāryasamarthāḥ| tatkasya hetoḥ ? nirīhakā hi ānanda sarvadharmā agrāhyā ākāśanirīhakatayā | acintyā hyānanda sarvadharmā māyāpuruṣopamāḥ | avedakā hyānanda sarvadharmā asadbhāvatāmupādāya| evaṁ caranta ānanda bodhisattvā mahāsattvāścaranti prajñāpāramitāyam | na kaṁciddharmamabhiniviśante | evaṁ śikṣamāṇā ānanda bodhisattvā mahāsattvāḥ śikṣante prajñāpāramitāyām | sarvaśikṣāparamapāramitāṁ mahābodhiṁ prāptukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṁ śikṣitavyam | tatkasya hetoḥ ? eṣā hyānanda śikṣā sarvaśikṣāṇāmagrā ākhyāyate, śreṣṭhā ākhyāyate, jyeṣṭhā ākhyāyate, varā ākhyāyate, pravarā ākhyāyate, praṇītā ākhyāyate, uttamā ākhyāyate, anuttamā ākhyāyate, niruttarā ākhyāyate, asamā ākhyāyate, asamasamā ākhyāyate, sarvalokahitāvahā sarvalokasukhāvahā anāthānāṁ nāthakarī buddhānujñātā buddhapraśastā | asyāmānanda prajñāpāramitāyāṁ śikṣitvā atra śikṣāyāṁ sthitvā tathāgatā arhantaḥ samyaksaṁbuddhā imaṁ trisāhasramahāsāhasraṁ lokadhātumekena padāṅguṣṭhenotkṣipya punareva nikṣipeyuḥ |

na ca teṣāṁ buddhānāṁ bhagavatāmevaṁ syāt-utkṣipto vāyaṁ trisāhasramahāsāhasro lokadhātuḥ nikṣipto veti | tatkasya hetoḥ ? aprameyāsaṁkhyeyaguṇasamanvāgatā hi prajñāpāramitā | asyāmānanda prajñāpāramitāśikṣāyāṁ śikṣitvā buddhā bhagavanto'tītānāgatapratyutpanneṣu dharmeṣvasaṅgatāmanuprāptāḥ | yāvatya ānanda kāścicchikṣāḥ atītānāgatapratyutpanne'dhvani, sarvāsāṁ tāsāmānanda śikṣāṇāmiyameva prajñāpāramitāśikṣā agrā ākhyāyate, śreṣṭhā ākhyāyate, jyeṣṭhā ākhyāyate, varā ākhyāyate, pravarā ākhyāyate, praṇītā ākhyāyate, uttamā ākhyāyate, anuttamā ākhyāyate, niruttarā ākhyāyate, asamā ākhyāyate, asamasamā ākhyāyate | apramāṇā hyānanda prajñāpāramitā | akṣayā hyānanda prajñāpāramitā | aparyantā hyānanda prajñāpāramitā | tatkasya hetoḥ ? asattvādeva prajñāpāramitāyāḥ | ākāśasya hi sa ānanda pramāṇaṁ vā kṣayaṁ vā paryantaṁ vā grahītavyaṁ manyetaḥ, yaḥ prajñāpāramitāyāḥ pramāṇaṁ vā kṣayaṁ vā paryantaṁ vā grahītavyaṁ manyeta | tatkasya hetoḥ ? apramāṇā hyānanda prajñāpāramitā | akṣayā hyānanda prajñāpāramitā| aparyantā hyānanda prajñāpāramitā | na mayā ānanda prajñāpāramitāyāḥ pramāṇaṁ vā kṣayo vā paryanto vā ākhyātaḥ | nāmakāyapadakāyavyañjanakāyāḥ khalu punarānanda pramāṇabaddhāḥ | neyamānanda prajñāpāramitā pramāṇabaddhā | tatkasya hetoḥ ? na hyānanda nāmakāyapadakāyavyañjanakāyāḥ prajñāpāramitā | na hi pramāṇavatīyamānanda prajñāpāramitā| aparimāṇā hyānanda prajñāpāramitā ||

ānanda āha-kena punaḥ kāraṇena bhagavan bhagavatā prajñāpāramitāyāḥ pramāṇaṁ nākhyātam ? bhagavānāha-akṣayatvādānanda prajñāpāramitāyāstathāgataḥ pramāṇaṁ na nirdiśati | viviktatvādānanda prajñāpāramitāyāḥ pramāṇaṁ tathāgatena nākhyātam | na hyānanda viviktasya dharmasya viviktatāpyupalabhyate, kutaḥ punarasya pramāṇaṁ bhaviṣyati ? evamānanda prajñāpāramitā aprameyatvādapramāṇā aparimāṇā | ye'pi te ānanda atīte'dhvanyabhūvaṁstathāgatā arhantaḥ samyaksaṁbuddhāḥ, te'pyānanda ita eva prajñāpāramitātaḥ prabhāvitāḥ | na cānanda iyaṁ prajñāpāramitā kṣīṇā vā parikṣīṇā vā | ye'pi te ānanda anāgate'dhvani bhaviṣyanti tathāgatā arhantaḥ samyaksaṁbuddhāḥ, te'pyānanda ita eva prajñāpāramitātaḥ prabhāvayiṣyante| na cānanda iyaṁ prajñāpāramitā kṣeṣyate vā parikṣeṣyate vā | ye'pi te ānanda etarhyaprameyeṣvasaṁkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṁbuddhāstiṣṭhanti dhriyante yāpayanti, te'pyānanda ita eva prajñāpāramitātaḥ prabhāvyante | na ceyamānanda prajñāpāramitā kṣīyate vā parikṣīyate vā | ahamapyānanda etarhi tathāgato'rhan samyaksaṁbuddhaḥ | mamāpyānanda ita eva prajñāpāramitātaḥ prabhāvanā | na cānanda iyaṁ prajñāpāramitā kṣīyate vā parikṣīyate vā | tatkasya hetoḥ ? ākāśaṁ hi sa ānanda kṣayayitavyaṁ manyeta, yaḥ prajñāpāramitāṁ kṣayayitavyāṁ manyeta | tasmāttarhyānanda akṣayeyaṁ prajñāpāramitā ||

atha khalvāyuṣmataḥ subhūteretadabhavat-gambhīramidaṁ sthānaṁ tathāgatena bhāṣitam | yannvahaṁ tathāgataṁ pṛccheyametatsthānam | atha khalvāyuṣmān subhūtirbhagavantametadavocat-akṣayā bhagavan prajñāpāramitā ? bhagavānāha - akṣayā hi subhūte prajñāpāramitā yaduta ākāśākṣayatvātsarvadharmānutpādataḥ | subhūtirāha-kathaṁ bhagavan bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā ? bhagavānāha-rūpākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā | evaṁ vedanāsaṁjñāsaṁskārāḥ | vijñānākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā | evaṁ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā | avidyākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā | evaṁ saṁskārākṣayatvena vijñānākṣayatvena nāmarūpākṣayatvena ṣaḍāyatanākṣayatvena sparśākṣayatvena vedanākṣayatvena tṛṣṇākṣayatvena upādānākṣayatvena bhavākṣayatvena jātyakṣayatvena jarāmaraṇākṣayatvena śokaparidevaduḥkhadaurmanasyopāyāsākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā | iyaṁ subhūte bodhisattvasya mahāsattvasya antadvayavivarjitā pratītyasamutpādavyavalokanā |

evaṁ vyavalokayan subhūte bodhisattvo mahāsattvaḥ pratītyanutpādamanādyantamadhyaṁ taṁ vyavalokayati | ayaṁ subhūte bodhisattvasya mahāsattvasyāveṇiko dharmo bodhimaṇḍe niṣaṇṇasya, yadevaṁ pratītyasamutpādaṁ vyavalokayati | evaṁ vyavalokayataḥ subhūte bodhisattvasya mahāsattvasya pratītyasamutpādaḥ sarvajñajñānapratilambho bhavati | yo hi kaścitsubhūte bodhisattvo mahāsattvaḥ anena akṣayābhirnirhāreṇa prajñāpāramitāyāṁ caran pratītyasamutpādaṁ vyavalokayati, sa na śrāvakabhūmau vā pratyekabuddhabhūmau vā sthāsyati, api tu sthāsyati sarvajñatāyām | ye kecitsubhūte bodhisattvā mahāsattvā vivartante'nuttarāyāḥ samyaksaṁbodheḥ, sacet imān manasikārānidaṁ copāyakauśalyamanāgamya na jānanti-kathaṁ prajñāpāramitāyāṁ caratā bodhisattvena mahāsattvena akṣayābhinirhāreṇa prajñāpāramitā abhinirhartavyā, kathaṁ ca akṣayābhinirhāreṇa prajñāpāramitāyāṁ pratītyasamutpādo vyavalokayitavya iti | ye kecitsubhūte bodhisattvā mahāsattvā vivṛttā vivartante, vivartsyante ca anuttarāyāḥ samyaksaṁbodheḥ, sarve te idamupāyakauśalyamanāgamya vivṛttā vivartante vivartsyante ca |

ye kecitsubhūte bodhisattvā mahāsattvā na vivṛttā na vivartante na vivartsyante ca, sarve te imāṁ prajñāpāramitāmāgamya na vivṛttā na vivartante na vivartsyante ca anuttarāyāḥ samyaksaṁbodheḥ | evaṁ prajñāpāramitāyāṁ caratā bodhisattvena mahāsattvena akṣayābhinirhāreṇa prajñāpāramitā abhinirhartavyā | evaṁ ca akṣayābhinirhāreṇa prajñāpāramitāyāṁ pratītyasamutpādo vyavalokayitavyaḥ| evaṁ khalu punaḥ subhūte bodhisattvo mahāsattvaḥ pratītyasamutpādaṁ vyavalokayan na kaṁciddharmamahetukamutpadyamānaṁ samanupaśyati, na kaṁciddharmaṁ nityaṁ vā dhruvaṁ vā śāśvataṁ vā avipariṇāmadharmakaṁ vā samanupaśyati | na kaṁciddharmaṁ kārakaṁ vā vedakaṁ vā samanupaśyati | iyaṁ subhūte bodhisattvasya mahāsattvasya imāṁ prajñāpāramitāmakṣayābhinirhāreṇa abhinirharato'syāṁ prajñāpāramitāyāṁ carataḥ pratītyasamutpādavyavalokanā | yasmin samaye subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāmakṣayābhinirhāreṇa abhinirharan pratītyasamutpādaṁ vyavalokayati, tasmin samaye subhūte bodhisattvo mahāsattvo na rūpaṁ samanupaśyati, na vedanāṁ na saṁjñāṁ na saṁskārān, na vijñānaṁ samanupaśyati, nāvidyāṁ samanupaśyati |

evaṁ na saṁskārānna vijñānaṁ na nāmarūpaṁ na ṣaḍāyatanaṁ na sparśaṁ na vedanāṁ na tṛṣṇāṁ nopādānaṁ na bhavaṁ na jātiṁ na jarāmaraṇaṁ na śokaparidevaduḥkhadaurmanasyopāyāsān samanupaśyati | idaṁ buddhakṣetramiti na samanupaśyati, anyadbuddhakṣetramiti na samanupaśyati | tamapi dharmaṁ na samanupaśyati, yena dharmeṇa idaṁ vā anyadvā buddhakṣetraṁ samanupaśyet | iyaṁ sā subhūte bodhisattvānāṁ mahāsattvānāṁ prajñāpāramitā | yasmin samaye subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṁ carati, tasmin samaye māraḥ pāpīyān paramaśokaśalyasamarpito bhavati | tadyathāpi nāma subhūte puruṣo mātāpitṛṣu kālagateṣu paramaśokaśalyasamarpito bhavati, evameva subhūte yasmin samaye bodhisattvo mahāsattvaḥ prajñāpāramitāyāṁ carati, tasmin samaye māraḥ pāpīyān paramaśokaśalyasamarpito bhavati ||

subhūtirāha-kimeka eva bhagavan māraḥ pāpīyān paramaśokaśalyasamarpito bhavati, utāho bahavo mārāḥ pāpīyāṁsaḥ paramaśokaśalyasamarpitā bhavanti, utāho ye trisāhasramahāsāhasre lokadhātau mārāḥ pāpīyāṁsaḥ te'pi sarve tasmin samaye paramaśokaśalyasamarpitā bhavanti ? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-yasmin samaye subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāvihāreṇa viharati, tasmin samaye ye trisāhasramahāsāhasre lokadhātau mārāṁ pāpīyāṁsaḥ te sarve paramaśokaśalyasamarpitā bhavanti, svakasvakeṣvāsaneṣu na ramante | tatkasya hetoḥ ? prajñāpāramitāvihāreṇa hi viharato'sya subhūte bodhisattvasya mahāsattvasya sadevamānuṣāsuro loko'vatāraṁ na labhate grahaṇāya, gādhaṁ na labhate, yatrainaṁ gṛhītvā viheṭhayedvā vivartayedvā anuttarāyāḥ samyaksaṁbodheḥ | tasmāttarhiḥ subhūte bodhisattvena mahāsattvena anuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmena prajñāpāramitāyāṁ caritavyam |

tatkasya hetoḥ ? prajñāpāramitāyāṁ hi subhūte carato bodhisattvasya mahāsattvasya dānapāramitā bhāvanāparipūriṁ gacchati, evaṁ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā bhāvanāparipūriṁ gacchati | prajñāpāramitāyāṁ hi subhūte carato bodhisattvasya mahāsattvasya sarvāḥ ṣaṭ pāramitā bhāvanāparipūriṁ gacchanti, sarvāṇi copāyakauśalyāni bhāvanāparipūriṁ gacchanti | tasya bodhisattvasya mahāsattvasya prajñāpāramitāyāṁ carato yāni kānicinmārakarmāṇyutpadyeran, sarvāṇi tānyutpadyamānānyeva sa prajñāsyati, prajānan visarjayiṣyati | sarvopāyakauśalyāni subhūte parigrahītukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṁ caritavyam, prajñāpāramitā bhāvayitavyā | yasmin samaye subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṁ carati, prajñāpāramitāmabhinirharati, tasmin samaye subhūte na bodhisattvena mahāsattvena ye'prameyeṣvasaṁkhyeyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti, te samanvāhartavyāḥ | teṣāmapi itonirjātaiva sarvajñatā yaduta prajñāpāramitātaḥ | evaṁ samanvāhṛtya tena bodhisattvena mahāsattvena punarevaṁ cittamutpādayitavyam-ahamapyetān dharmānanuprāpsyāmi ye tairbuddhairbhagavadbhiranuprāptā iti | evaṁ subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṁ caratā ime cittotpādā utpādayitavyā abhinirhartavyā divasasyātyayena, antaśo'cchaṭāsaṁghātamātrakamapi |

yaśca subhūte aupalambhiko bodhisattvo mahāsattvo gaṅgānadīvālukopamān kalpān dānaṁ dadyāt, ayameva tata aupalambhikādbodhisattvānmahāsattvādbahutaraṁ puṇyaṁ prasavati, yo'yaṁ bodhisattvo mahāsattvo divasasyātyayena imāṁ prajñāpāramitāmabhinirharet, antaśo'cchaṭāsaṁghātamātrakamapi | ayaṁ bodhisattvo mahāsattvo'vinivartanīyatāyāṁ sthāsyati | tathāgatasamanvāhṛtaḥ sa bodhisattvo mahāsattvo veditavyaḥ, yo'syāṁ prajñāpāramitāyāṁ caran imāṁścittotpādānutpādayati divasasyātyayena antaśo'cchaṭāsaṁghātamātrakamapi | kaḥ punarvādo yasyeme cittotpādā divasamanuvarteran | tathāgatasamanvāhṛtasya hi subhūte bodhisattvasya mahāsattvasya kā gatiḥ pratikāṅkṣitavyā ? tathāgatasamanvāhṛtasya hi subhūte bodhisattvasya mahāsattvasya nānyā gatiḥ pratikāṅkṣitavyā anyatrānuttarāyāḥ samyaksaṁbodheḥ | abhavyaścāsāvapāyeṣūpapattum | svargopapattireva tasya pratikāṅkṣitavyā | tatrāpi tathāgatairavirahito bhaviṣyati, tathāgatāvirahiteṣu ca buddhakṣetreṣūpapatsyate, sattvāṁśca paripācayiṣyati | ime'pi subhūte guṇāḥ, ime'pyanuśaṁsā bodhisattvasya mahāsattvasya prajñāpāramitāyāṁ carataḥ, prajñāpāramitāmabhinirharataḥ, imāṁścittotpādānutpādayataḥ antaśo'cchaṭāsaṁghātamātrakamapi | kaḥ punarvādo yasyeme cittotpādā divasamanuvarteran, tadyathāpi nāma subhūte gandhahastino bodhisattvasya mahāsattvasya ya etarhyakṣobhyasya tathāgatasyārhataḥ samyaksaṁbuddhasyāntike brahmacaryaṁ caratīti ||

āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāmavakīrṇakusumaparivarto nāmāṣṭāviṁśatitamaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4384

Links:
[1] http://dsbc.uwest.edu/node/4416