The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
avalokiteśvarastavaḥ
candrakāntābhikṣuṇīkṛtaḥ
om namo'valokiteśvarāya
bhuvanatrayavanditalokagurum amarādhipatistutabrahmavaram |
munirājavaraṁ dyutisiddhikaraṁ praṇamāmyavalokitanāmadharam || 1||
sugatātmajarupasurupadharaṁ bahulakṣaṇabhūṣitadehavaram |
amitābhatathāgatamaulidharaṁ kanakābjavibhūṣitavāmakaram || 2||
kuṭilāmalapiṅgaladhūmrajaṭaṁ śaśibimbasamujjvalapūrṇamukham |
kamalāyatalocanacāruvaraṁ himakhaṇḍavipāṇḍuragaṇḍayugam || 3||
adharaṁ jitapaṅkajanābhisamaṁ śaradambudagarjitamegharutam |
bahuratnavibhūṣitabāhuyugaṁ tanukomalaśādvalapāṇitalam || 4||
mṛgacarmaviveṣṭitavāmatanuṁ śubhakuṇḍalamaṇḍitaloladharam|
vimalaṁ kamalodaranābhitalaṁ maṇimaṇḍitamekhalahemavaram || 5||
kaṭiveṣṭitacitrasuvastradharaṁ jinabodhimahodadhipāragatam|
bahupuṇyamupārjitalabdhavaraṁ jvaravyādhiharaṁ bahusaukhyakaram || 6||
śubhaśāntikaraṁ tribhavāsyakaraṁ sacaraṁ khacaraṁ stutidehadharam |
vividhākulanirjitamārabalaṁ daśapāramitāparamārthakaram|| 7||
caturasravihāravivekaparaṁ tathatādvayabodhavibodhakaram |
maṇinūpuragarjitapādayugaṁ gajamandavilambitahaṁsagatim || 8||
paripūrṇamahāmṛtalabdhadhṛtiṁ kṣīrodajalārṇavanityagatim |
śrīpotalakābhinivāsaratiṁ karuṇāmayanirmalacārudṛśam || 9||
śrīmadāryāvalokiteśvarabhaṭṭārakasya candrakāntābhikṣuṇīviracitaḥ stavaḥ
samāptaḥ |
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3841