Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > tṛtīyo'dhyāyaḥ

tṛtīyo'dhyāyaḥ

Parallel Devanagari Version: 
तृतीयोऽध्यायः [1]

tṛtīyo'dhyāyaḥ|

caturthapādaḥ|

................| dvitīyaṁ dvitīyasyāḥ| tṛtīyaṁ tṛtīyasyāḥ| vāyusaṁvartaṇyā(nyā)ścaturthadhyānaṁ śīrṣamiti|

atrāha-caturthadhyāne saṁvartanī kasmānna bhavati ? taducyate-

[150] sattvākhyopadravābhāvānna caturthe'sti sūtrataḥ|
vimānasya sama(sa)tvasya pradhvaṁsānnityatā kutaḥ||

caturthe khalu dhyāne bāhyādhyātmikā apakṣālā na vidya[nte tasmānna saṁvartano] utpādyate| prathame hi dhyāne vitarkavicāra vagnikalpāvapakṣālabhūtau vidyete| dvitīye prītirapkalpā cetopahāriṇī| tṛtīye dhyāne āśvāsapraśvāsā vāyvātmakāḥ| ityato yasyāṁ dhyānasamāpattau yathābhūto'pakṣālastathābhūtena bāhyena vināśaḥ| caturthe tu [bāhyo'pakṣālo na pravartata iti] nāsti saṁvartanī| nityaṁ tarhi caturthadhyānaṁ prāpyam| kasmāt ? ‘vimānasya sama(sa)tvasya’ karmakṣayena‘pradhvaṁsāt’ iti||

kathaṁ punaretāḥ saṁvartanyaḥ kayā vā'nupūrvyā bhavanti ? taducyate| nirantaraṁ tāvat-

[151] sapta tejobhirekā'dbhirgate'dbhiḥ saptake punaḥ|
tejasā saptakāntyaikā vāyu[saṁvartanī tataḥ]||

[sapta saṁvartanyastejobhiḥ] bhavanti| aṣṭhamo'pām| [evaṁ]saptako bhavati| tasmin saptake'tikrānte punastejasā saptakaḥ| tasminnapyatikrānte vāyusaṁvartanyaikayā ṇā(nā)śo bhavati| sā tu nityaṁ tejasaḥ saptakapṛṣṭhe vāyusaṁvartanī bhavati| ta ete piṇḍena bhavanti ṣa[ṭpañcāśat] tejaḥsaṁvarta[nyaḥ], saptāpsaṁvarta[nyaḥ, ekā vāyusaṁvartanī]||

[kiṁ punastatra kāraṇaṁ ya]tpaścādvāyursavartanyekaiva bhavati ? taducyate-

[152] āgneyātsaptakādeka[:] pāvanīkimanantaram|
āyuṣparigrahādevaṁ śubhakṛtsnāyuredhanam||

evaṁ ca kṛtvā prajñaptibhāṣyamanulomitaṁ bhavati-“catuḥṣaṣṭhiḥkalpāḥ śubhakṛtsnāṁ(tsnā) [nāṁ] devanāmāyuṣpramāṇam” iti||

atha kasmāt [pṛthivīsaṁvartanī na] bhavatiṁ ? tadatra kāraṇamucyate-

[153] vātādidoṣasādharmyā[tsattvā]ṇā(nāṁ) [tadvināśakāḥ]|
ādhyātmiketi sārūpyānna bhūsaṁvartaṇī(nī) matā||

yathā khalu vātapittaśleṣmabhistribhiḥ sattvānāṁ marmacchedaḥ pṛthivīdhātutvalakṣaṇo bhavati tadvadagni[jala]vāyubhirbhūrūtsādyate| kiñca, ete [tadvināśakāḥ] .............tannāśāya pravṛttatvāt| kiñca, ‘ādhyātmiketi sārūpyācca’ | yathā cādhyātmikyastrisraścittasya tayorbhavanti vitarkavicāraprītyucchvāsapraśvāsalakṣaṇaista[thā] bāhyā apyupadravā vahnyambhovāyuprakopalakṣaṇā bhavantīti||

abhidharmadīpe [vibhāṣāprabhāyāṁ vṛttau tṛtīyasyādhyāyasyaca]turthaḥ pādaḥ samāptaḥ||

[tṛtīyo'dhyāyaḥ samāptaḥ]||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5991

Links:
[1] http://dsbc.uwest.edu/node/5999