Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 16 bimbisāropasaṁkramaṇaparivartaḥ ṣoḍaśaḥ

16 bimbisāropasaṁkramaṇaparivartaḥ ṣoḍaśaḥ

Parallel Devanagari Version: 
१६ बिम्बिसारोपसंक्रमणपरिवर्तः षोडशः [1]

16 bimbisāropasaṁkramaṇaparivartaḥ ṣoḍaśaḥ|

evaṁ khalu bhikṣavaśchandako bodhisattvādhisthānena rājñaḥ śuddhodanasya gopāyāḥ śākyakanyāyāśca sarvasya cāntaḥpurasya sarvasya ca śākyagaṇasya śokavinodakathāmakārṣīt||

iti hi bhikṣavo bodhisattvo lubdhakarūpāya devaputrāya kāśikāni vastrāṇi dattvā tasya sakāśātkāṣāyāni vastrāṇi gṛhītvā svayameva pravajyāṁ lokānuvartanāmupādāya sattvānukampāyai sattvaparipācanārtham||

atha bodhisattvo yenaiva śākyā brāhmaṇyā āśramastenopasaṁkrāmat| sā bodhisattvaṁ vāsena bhaktena copanimantrayate sma| tato bodhisattvaḥ padmāyā brāhmaṇyā āśramaṁ gacchati sma| tayāpi bodhisattvo vāsena bhaktena copanimantrito'bhūt||

tato raivatasya brahmarṣerāśramamagamat| asāvapi bodhisattvaṁ tathaivopanimantrayate sma| tathaiva rājako'pi datṛmadaṇḍikaputro bodhisattvamupanimantrayate sma||

iti hi bhikṣavo bodhisattvo'nupūrveṇa vaiśālīṁ mahānagarīmanuprāpto'bhut||

tena khalu punaḥ samayenārāḍaḥ kālāpo vaiśālīmupanisṛtya prativasati sma mahatā śrāvakasaṁghena sārdhaṁ tribhiḥ śiṣyaśataiḥ| sa śiṣyebhya ākiṁcanyāyatanasahavratāyai dharmaṁ deśayati sma| sa bodhisattvaṁ dūrata evāgacchantaṁ dṛṣṭvā āścaryaprāptaḥ śiṣyānāmantrayate sma-paśyata paśyata bho rūpamasyeti| te'bruvan-evaṁ hyetatpaśyāmaḥ| enamativismayanīyam||

tato'haṁ bhikṣavo yenārāḍaḥ kālāpastenopasaṁkramyārāḍa kālāpametadavocat-careyamahaṁ bho ārāḍe kālāpe brahmacaryam| so'vocat-cara bho gautama tathārūpeṇa dharmākhyāne yasmin śrāddhaḥ kulaputro'lpakṛcchreṇājñāmārādhayati||

tasya me bhikṣava etadabhūt-asti me chando'sti vīryamasti smṛtirasti samādhirasti prajñā, yannvahameko'pramatta ātāpī vyapakṛṣṭo vihareyaṁ tasyaiva dharmasya prāptaye sākṣātkriyāyai||

atha khalvahaṁ bhikṣavo eko'pramatta ātāpī vyapakṛṣṭo viharannalpakṛcchreṇaivaṁ taṁ dharmamadhyavagacchan sākṣādakārṣam||

atha khalvahaṁ bhikṣavo yenārāḍaḥ kālāpastenopasaṁkramyaitadavocat-etāvadbho tvayā ārāḍa dharmo'dhigataḥ sākṣātkṛtaḥ? so'vocat-evametadbho gautama| tamahamavocat-mayāpi bho eṣa dharmaḥ sākṣātkṛto'dhigataḥ| so'vocat-tena hi bho gautama yadahaṁ dharma jānāmi, bhavānapi taṁ jānāti, yaṁ bhavān jānāti, ahamapi taṁ jānāmi| tena hyāvāmubhāvapīmaṁ śiṣyagaṇaṁ pariharāvaḥ||

iti hi bhikṣava ārāḍaḥ kālāpaḥ paramayā pūjayā māṁ pūjayati sma| antevāsiṣu ca māṁ samānārthatayā sthāpayati sma||

tasya me bhikṣava etadabhūt-ayaṁ khalvārāḍasya dharmo na nairyāṇiko na niryāti, tatkatarasya samyagduḥkhakṣayāya? yannvahamata uttari paryeṣamāṇaścareyam||

atha khalvahaṁ bhikṣavo yathābhirāmaṁ vaiśālyāṁ vihṛtya magadheṣu ca prakrānto'bhūt| so'haṁ magadheṣu caryāṁ caran yena māgadhakānāṁ rājagṛhaṁ nagaraṁ tadanusṛto yena ca pāṇḍavaḥ parvatarājastenopasaṁkrānto'bhūvam| tatrāhaṁ pāṇḍave parvatarājapārśve vyāhārṣamekākyadvitīyo'sahāyo'nekairdevakoṭinayutaśatasahasraiḥ saṁrakṣitaḥ||

tato'haṁ kalyameva saṁnivāsya pātracīvaramādāya tapodadvāreṇa rājagṛhaṁ mahānagaraṁ piṇḍāya prāvikṣat prāsādikenābhikrāntena pratikrāntena vyavalokitena saṁmiñjitena prasāritena prāsādikena saṁghāṭīpaṭapātracīvaradhāraṇenāvikṣiptairindriyairabahirgatena mānasena nirmitavattailapātradharavadyugamātraṁ paśyan| tatra māṁ rājagṛhakā manuṣyā dṛṣṭvā vismitā abhūvan-kiṁ svidayaṁ brahmā bhaviṣyati śakro devānāmindra āhosvidvaiśravaṇo āhosvitkiṁcidgiridaivatam||

tatredamucyate—

atha vimaladharo hyanantatejo

svayamiha pravrajiyāna bodhisattvaḥ|

śāntamanu dānta īryavanto

viharati pāṇḍavaśailarājapārśve||1||

rajani vigatu jñātva bodhisattvaḥ

paramasudarśaniyaṁ nivāsayitvā|

pātra pratigṛhīya nīcamāno

praviśati rājagṛhaṁ sapiṇḍapātram||2||

kanakamiva sudhātujātarūpaṁ

kavacitu lakṣaṇatriṁśatā dvibhiśca|

naragaṇa tatha nāri prekṣamāṇo

na ca bhavate kvaci tṛpti darśanena||3||

vīthi racita ratnavastradhāryai

avaśiriyā janu yāti pṛṣṭhato'sya|

ko nu ayu adṛṣṭapūrvasattvo

yasya prabhāya puraṁ vibhāti sarvam||4||

upari sthihiya nāriṇāṁ sahasrā

tathariva dvāri tathaiva vātayāne|

rathya bharita gehi śūnya kṛtvā

naravaru prekṣiṣu te ananyakarmāḥ||5||

na ca bhuyu krayavikrayaṁ karontī

na ca puna sauṇḍa pibanti madyapānam|

na ca gṛhi na ca vīthiye ramante

puruṣavarasya nirīkṣamāṇa rūpam||6||

puruṣa tvaritu gacchi rājagehaṁ

avaciṣu rāja sa bimbisāra tuṣṭo|

deva parama tubhya labdha lābhā

svayamiha brahma pure carāti piṇḍam||7||

keci avaci śakra devarājo

apari bhaṇanti suyāma devaputraḥ|

tatha api saṁtuṣitaṁ va nirmitaśca

apari bhaṇanti sunirmiteṣu devaḥ||8||

keci puna bhaṇanti candrasūryau

tathapi ca rāhu baliśca vemacitrī|

keci puna bhaṇanti vācamevaṁ

ayu so pāṇḍavaśailarājavāsī||9||

vacanamimu śruṇitva pārthivo'sau

paramaudagramanā sthito gavākṣe|

prekṣati varasattva bodhisattvaṁ

jvalatu śirīya sudhātukāñcanaṁ vā||10||

piṇḍa dadiya rāja bimbisāraḥ

puruṣamavocannirīkṣa kva prayātī|

dṛṣṭva girivaraṁ sa gacchamāno

avaciṣu deva gataḥ sa śailapārśvam||11||

rajani vigatu jñātva bimbisāro

mahata janaiḥ parivārito narendraḥ|

upagami pāṇḍavaśailarājamūle

śiriya jvalantu tamadṛśāti śailam||12||

dharaṇi vrajitu yāni oruhitvā

paramasugaurava prekṣi bodhisattvam|

meruriva yathā hyakampamāno

nyasiya tṛṇāni niṣaṇṇa sostikena||13||

śirasi caraṇi vandayitva rājā

vividhakathāṁ samudāharitva vocat|

dadami tava upārdhu sarvarājyād

rama iha kāmaguṇairahaṁ ca piṇḍam||14||

prabhaṇati giri bodhisattva ślakṣṇaṁ

dharaṇipate ciramāyu pālayasva|

ahamapi pravijahya rājyamiṣṭaṁ

pravrajito nirapekṣi śāntihetoḥ||15||

daharu taruṇayauvanairupetaḥ

śubhatanuvarṇanibho'si vegaprāptaḥ|

vipula dhana pratīccha nārisaṁghaṁ

iha mama rājyi vasāhi bhuṅkṣva kāmāṁ||16||

paramapramudito'smi daśanātte

avaciṣu sa māgadharāja bodhisattvam|

bhavahi mama sahāyu sarvarājyaṁ

ahu tava dāsyi prabhūta bhuṅkṣva kāmāṁ||17||

mā ca puna vane vasāhi śūnye

ma bhuyu tṛṇeṣu vasāhi bhūmivāsam|

paramasukumāru tubhya kāyo

iha mama rājyi vasāhi bhuṅkṣva kāmāṁ||18||

prabhaṇati giri bodhisattva ślakṣṇaṁ

akuṭila premaṇiyā hitānukampī|

svasti dharaṇipāla te'stu nityaṁ

na ca ahu kāmaguṇebhirarthiko'smi||19||

kāma viṣasamā anantadoṣā

narakaprapātana pretatiryagyonau|

vidubhi vigarhita cāpyanārya kāmā

jahita mayā yathā pakvakheṭapiṇḍam||20||

kāma drumaphalā yathā patantī

yathamiva abhrabalāhakā vrajanti|

adhruva capalagāmi mārutaṁ vā

vikiraṇa sarvaśubhasya vañcanīyā||21||

kāma alabhamāna dahyayante

tatha api labdha na tṛpti vindayantī|

yada puna avaśasya bhakṣayante

tada mahaduḥkha janenti ghora kāmāḥ||22||

kāma dharaṇipāla ye ca divyā

tatha api mānuṣa kāma ye praṇītā|

eku naru labheta sarvakāmāṁ

na ca so tṛpti labheta bhūyu eṣan||23||

ye tu dharaṇipāla śāntadāntā

ārya anāśrava dharmapūrṇasaṁjñā|

prajñaviduṣa tṛpta te sutṛptā

na ca puna kāmaguṇeṣu kāci tṛptiḥ||24||

kāma dharaṇipāla sevamānā

purima na vidyati koṭi saṁskṛtasya|

lavaṇajala yathā hi nārū pītvā

bhuyu tṛṣa vardhati kāma sevamāne||25||

api ca dharaṇipāla paśya kāyaṁ

adhruvamasāraku duḥkhayantrametat|

navabhi vraṇamukhaiḥ sadā sravantaṁ

na mama narādhipa kāmachandarāgaḥ||26||

ahamapi vipulāṁ vijahya kāmāṁ

tathapi ca istrisahasra darśanīyāṁ|

anabhiratu bhaveṣu nirgato'haṁ

paramaśivāṁ varabodhi prāptukāmaḥ||27||

rājā āha—

katama diśi kuto gato'si bhikṣo

kva ca tava janma kva te pitā kva mātā|

kṣatriya atha brāhmaṇo'tha rājā

parikatha bhikṣu yadī na bhārasaṁjñā||28||

bodhisattva āha—

śratu ti dharaṇipāla śākiyānāṁ

kapilapuraṁ paramaṁ suṛddhisphītam|

pitu mama śuddhodaneti nāmnā

tanu ahu pravrajito guṇābhilāṣī||29||

rājā āha—

sādhu tava sudṛṣṭadarśanaṁ te

yanu tava janma vayaṁ pi tasya śiṣyāḥ|

api ca mama kṣamasva āśayenā

yamapi nimantritu kāmavītarāgo||30||

yadi tvaya anuprāptu bhoti bodhiḥ

tada mama seti bhoti dharmasvāmim|

api ca mama purā sulabdha lābhā

mama vijite vasasīha yatsvayaṁbho||31||

punarapi caraṇāni vandayitvā

kṛtva pradakṣiṇu gauraveṇa rājā|

svakajanaparivārito narendraḥ

punarapi rājagṛhaṁ anupraviṣṭaḥ||32||

magadhapuri praveśi lokanātho

vihariya śāntamanā yathābhiprāyam|

arthu kariya devamānuṣāṇāṁ

upagami tīru nirañjanā narendraḥ||33||

|| iti śrīlalitavistare bimbisāropasaṁkramaṇaparivarto nāma ṣoḍaśamo'dhyāyaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4062

Links:
[1] http://dsbc.uwest.edu/node/4089