Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 37 samantasattvatrāṇojaḥśrīḥ

37 samantasattvatrāṇojaḥśrīḥ

Parallel Devanagari Version: 
३७ समन्तसत्त्वत्राणोजःश्रीः [1]

37 samantasattvatrāṇojaḥśrīḥ|

atha khalu sudhanaḥ śreṣṭhidārakoḥ tat pramuditanayanajagadvirocanāyā rātridevatāyāḥ samantabhadraprītivipulavimalavegadhvajaṁ bodhisattvavimokṣamadhimucyamāno'vataran, adhigacchan praviśan prasaran spharamāṇo'nugacchan anusaran pratilabhamāno bhāvayan paribhāvayan kalyāṇamitrānuśāsanīṁ pratipadyamāno'vavādānuśāsanīnirdeśānantaryatāyai pramuditanayanajagadvirocanāyā rātridevatāyāḥ saṁpreṣaṇānuśāsanīmanusmaran, kalyāṇamitradarśanānugatena sarvendriyamaṇḍalena samantadigabhimukhena kalyāṇamitradarśanapratilābhasamudācāreṇa sarvamānavigatena kalyāṇamitragaveṣaṇamanasikāreṇa mahāsaṁbhārasaṁbhavavyavasitena kalyāṇamitrārāgaṇavikrameṇa kalyāṇamitraikotībhāvagataiḥ sarvakuśalamūlaiḥ kalyāṇamitrasarvopāyakauśalyacariteṣvabhedyāśayapratipannaḥ kalyāṇamitrasaṁniśrayasaṁvardhanamahāvīryavegasāgarasaṁjātaḥ sarvakalpakalyāṇamitrasamatānugatasaṁvāsapraṇidhānaḥ samantasattvatrāṇojaḥśriyo rātridevatāyā antikamupasaṁkrāntaḥ||

tasyopasaṁkrāmataḥ samantasattvatrāṇojaḥśrī rātridevatā sarvalokābhimukhajagadvinayanidarśanānantabodhisattvavimokṣavṛṣabhitāsaṁdarśanārthaṁ vicitralakṣaṇānuvyañjanaparaniṣpannakāyaṁ saṁdarśya ūrṇakośātsamantajñānārciḥpradīpavimalajyotidhvajaṁ nāma raśmiṁ prāmuñcadanantamadhyaraśmiparivāram| sa sarvalokamavabhāsya sudhanasya śreṣṭhidārakasya mūrdhni nipatya sarvaśarīramanuspharati sma| samanantaraspṛṣṭaśca sudhanaḥ śreṣṭhidārakastena raśminā, atha tāvadeva atyantavirajomaṇḍalaṁ nāma samādhiṁ pratyalabhata, yasya pratilābhātpramuditanayanajagadvirocanāyā rātridevatāyāḥ samantasattvatrāṇojaḥśriyaśca rātridevatāyā mārgāntare yatpṛthivīmaṇḍalaṁ tatra yāvanti tejaḥparamāṇurajāṁsi vā apsu paramāṇurajāṁsi vā pṛthivīparamāṇurajāṁsi vā vajraparamāṇurajāṁsi vā vividhamahāmaṇiratnarajaḥparamāṇurajāṁsi vā puṣpagandhacūrṇaparamāṇurajāṁsi vā ratnavyūhaparamāṇurajāṁsi vā sarvārambaṇaparamāṇurajāṁsi vā, teṣu sarveṣu paramāṇurajaḥsu ekaikasmin paramāṇurajasi buddhakṣetraparamāṇurajaḥsamān lokadhātūn saṁvartamānān vivartamānāṁścāpaśyat| sāpskandhān satejaḥskandhān savāyuskandhān sapṛthivīskandhān samalokadhātusattvān sādhiṣṭhānān nānāsaṁsthānān saṁpratiṣṭhānān nānāpṛthivītalavyūhān nānāparvataparivārān nānānadītaḍāgavyūhān nānāsāgaraparisaṁsthānān nānādivyavibhaktibhavanavyūhān nānāvṛkṣasaṁsthānān nānāgaganālaṁkārān, sadevanagarabhavanālaṁkārān sanāganagarabhavanālaṁkārān sayakṣanagarabhavanālaṁkārān sagandharvanagarabhavanālaṁkārān sāsuranagarabhavanālaṁkārān sagaruḍanagarabhavanālaṁkārān, sakinnaranagarabhavanālaṁkārān, samahoraganagarabhavanālaṁkārān, samanuṣyanagarabhavanālaṁkārān, sasarvadigvidigvyavasthānasarvasattvanagarabhavanālaṁkārān, sanarakalokagativiṣayān, satiryagyonilokaviṣayān, sayamalokaviṣayān, samanuṣyagativyavacāracyutyupapattiviṣayān, nānopapattyabhisaṁbhinnān, anantagatibhedasamavasaraṇān| teṣu ca lokadhātuṣu vimātratāmadrākṣīt| yaduta kāṁścillokadhātūna saṁkliṣṭānapaśyat| kāṁścitpariśuddhān, kāṁścidekāntasaṁkliṣṭān, kāṁścidgatipariśuddhān, kāṁścitsaṁkliṣṭaviśuddhān, kāṁścidviśuddhasaṁkliṣṭān, kāṁścidekāntapariśuddhān, kāṁścitsamatalapraveśān, kāṁścidavamūrdhapratiṣṭhānān, kāṁścidvyatyastasaṁsthānān, teṣu lokadhātuṣu sarvasattvagatiṣu sarvasattvopapattiṣu samantasattvatrāṇojaḥśriyaṁ rātridevatāṁ prativineyasattvasarvasattvābhimukhāmapaśyat| sarvalokāsaṁbhinnadarśanatayā yathāyuḥpramāṇānāṁ sattvānāṁ nānādhimuktigocarāṇāṁ yathātmabhāvānāṁ yathātmavacanaprajñaptiniruktisaṁskāravyavahārāṇāṁ yathāprayogānāṁ yathādhipateyānāṁ paripākavinayamupādāya sarvasattvāsaṁbhinnasaṁmukhāvasthitāmapaśyat||

yaduta nānānarakagatiparyāpannānāṁ sattvānāṁ vividhanarakaduḥkhabhayavinivartanatāyai, nānātiryagyonyupapannānāṁ sattvānāmanyonyasaṁbhakṣaṇabhayavinivartanatāyai, yamalokagatiparyāpannānāṁ sattvānāṁ kṣutpipāsādiduḥkhabhayavinivartanatāyai, nāgalokagatiparyāpannānāṁ sattvānāṁ sarvanāgaduḥkhabhayavinivartanatāyai, sarvakāmadhātuparyāpannānāṁ sattvānāṁ sarvakāmadhātukaduḥkhabhayavinivartanatāyai, manuṣyalokagatiparyāpannānāṁ sattvānāmandhakāratamisrāyāṁ rātrau sarvāndhakārabhayavinivartanatāyai, avarṇāyaśokīrtiśabdaślokābhiniviṣṭānāṁ sattvānāṁ sarvāyaśokīrtibhayavinivartanatāyai, parṣacchāradyabhayaniviṣṭānāṁ sattvānāṁ parṣacchāradyabhayavinivartanatāyai, maraṇabhayabhītānāṁ sattvānāṁ maraṇabhayavinivartanatāyai, durgatiprapātabhayabhītānāṁ sattvānāṁ durgatiprapātabhayavinivartanāyai, ājīvikābhayabhītānāṁ sattvānāmājīvikābhayavinivartanatāyai, kuśalamūlavipraṇāśabhayabhītānāṁ sattvānāṁ kuśalamūlavipraṇāśabhayavinivartanatāyai, bodhicittasaṁmoṣaṇabhayabhītānāṁ sattvānāṁ bodhicittasaṁmoṣaṇabhayavinivartanatāyai, pāpamitrasamavadhānabhayabhītānāṁ sattvānāṁ pāpamitrasamavadhānabhayavinivartanatāyai, kalyāṇamitravipravāsabhayabhītānāṁ kalyāṇamitravipravāsabhayavinivartanatāyai, śrāvakapratyekabuddhabhūmiprapātabhayabhītānāṁ sattvānāṁ śrāvakapratyekabuddhabhūmiprapātabhayavinivartanatāyai, vividhasaṁsārasaṁvāsaduḥkhabhayabhītānāṁ vividhasaṁsāraduḥkhabhayavinivartanatāyai, visabhāgasarvasamavadhānabhītānāṁ sattvānāṁ visabhāgasarvasamavadhānabhayavinivartanatāyai, viṣamakālopapattibhayabhītānāṁ sattvānāṁ viṣamakālopapattibhayavinivartanatāyai, viṣamakulopapattibhayabhītānāṁ sattvānāṁ viṣamakulopapattibhayavinivartanatāyai, pāpakarmādhyāpattibhayabhītānāṁ pāpakarmādhyāpattibhayavinivartanatāyai, karmakleśāvaraṇabhayabhītānāṁ karmakleśāvaraṇabhayavinivartanatāyai, vividhasaṁjñāgataniketabandhanabhayabhītānāṁ sattvānāṁ vividhasaṁjñāgataniketabhayavinivartanatāyai sarvasattvānāmasaṁbhinnasaṁmukhāvasthitāmapaśyat||

yaduta aṇḍajānāṁ sattvānāṁ jarāyujānāṁ saṁsvedajānāmupapādukānāṁ rūpiṇāmarūpiṇāṁ saṁjñināṁ naivasaṁjñināṁ nāsaṁjñināṁ sarvasattvaparitrāṇapraṇidhānabalābhinirhṛtatvāt, vipulabodhisattvasamādhivegavikramabalena bodhisattvamahābhijñābalaparākrameṇa samantabhadrabodhisattvacaryāpraṇidhyabhinirhābalena mahākaruṇānayasāgaravegasaṁjātatvāt, sarvajagadapraṇihitamahāmaitrīspharaṇatāyai sarvasattvasukhasamudayaprītivegavivardhanatāyai sarvasattvasaṁgrahajñānaprayogatāyai vipulabodhisattvavimokṣavikurvitavṛṣabhitāsamanvāgatatvāt, sarvakṣetrapariśodhanābhimukhīmapaśyat| sarvadharmajñānānubodhābhimukhīṁ sarvabuddhapūjopasthānābhimukhīṁ sarvatathāgataśāsanasaṁdhāraṇābhimukhīṁ sarvakuśalopacayābhimukhīṁ sarvabodhisattvacaryāvivardhanābhimukhīṁ sarvasattvacittānāvaraṇābhimukhasthitāṁ sarvasattvendriyaparipācanābhimukhasthitāṁ sarvasattvādhimuktisamudraviśodhanābhimukhīṁ sarvasattvāvaraṇīyadharmavinivartanābhimukhīṁ sarvasattvājñānāndhakāravidhamanābhimukhīṁ sarvakuśalāparyayābhimukhīmapaśyat sarvajñajñānālokasaṁjananatāyai||

atha khalu sudhanaḥ śreṣṭhidārakaḥ samantasattvatrāṇojaḥśriyo rātridevatāyā idamacintyaṁ sarvalokābhimukhajagadvinayanidarśanabodhisattvavimokṣavṛṣabhitāvikurvitaṁ dṛṣṭvā praharṣajāto mahāprītivegasāgarapratilabdhaḥ samantasattvatrāṇojaḥśriyo rātridevatāyāḥ sarvaśarīreṇa praṇipatya ūrdhvaṁ vadanamavalokayāmāsa| atha khalu samantasattvatrāṇojaḥśrī rātrīdevatā tāṁ bodhisattvarūpalakṣaṇaviśuddhisaṁpadamantardhāpya rātridevatārūpeṇa sarvavikurvitāni pravartayamānā adhyatiṣṭhat| atha khalu sudhanaḥ śreṣṭhidārakaḥ samantasattvatrāṇojaśriyo rātridevatāyāḥ purataḥ prāñjaliḥ sthitvā tasyāṁ velāyāmimā gāthā abhāṣata—

dṛṣṭo mayā vipulakāyu tavā varalakṣaṇo ratanaābharaṇa|

anuvyañjanaiḥ citravicitraśubhairgaganaṁ jyotiṣagaṇena yathā||1||

tavanantakṣetrarajadhātusamaṁ prabhamaṇḍalaṁ pravarakāyaśubham|

nānāvidhānupamavarṇanibhā yena spharī diśamanantatalā||2||

bahu raśmijāla jagaccittasamāstvaṁ sarvaromamukhataḥ sṛjase|

raśmīmukhe rucirapadmasthitāḥ tava nirmitā jagi sameti duḥkham||3||

gandhārcimeghapaṭalāṁ sṛjase jagarūpasaṁsthitasamantaśubhām|

puṣpā pravarṣanta samantamukhaṁ spharati dharmadhātugata sarvajinān||4||

ratanārciparvatamerunibhaṁ tava ābhakūṭu vipulaṁ vimalam|

yena prabhāsati samantajage mohāndhakāra vinivartayase||5||

tava sūryameghapaṭalā vipulā sada niścaranti vadanādvimalāḥ|

vairocanasya viṣayaṁ vipulaṁ tava sūryamaṇḍalaprabhotsṛjati||6||

tava candrajyotiṣaprabhā vimalā nayanebhi megha sada niścariṣu|

te co daśaddiśi spharitva jagaṁ dyotanti loki timiropahatā||7||

tava lakṣaṇairjagaśarīrasamā gacchati nirmitasamudra diśaḥ|

te dharmadhātuvipulaspharaṇāḥ paripācayantyamitasarvagaṇān||8||

tava kāyu dṛśyati hi dikprasaraiḥ sarvajagābhimukha prītikaraḥ|

rājāgnicorajalajātyamitaṁ sarvaṁ bhayaṁ śamayase vinayan||9||

yada preṣitastava sakāśamahaṁ samupasthito guṇa vicintayatā|

tada raśmimaṇḍala śubhā vimalā bhrumukhāntarātu tava niścariṣu||10||

obhāsayan diśa samudraśatānāloka loki vipulāṁ janiya|

nānāvikurvita vidarśya bahūnastaṁgatā mama śarīri tadā||11||

yada raśmiṇḍala mamā nipatī tada saukhyamadbhutamudāramabhūt|

okrānta dhāraṇi samādhiśatā paśyāmi dikṣu ca jinānamitā||12||

kramavikrame yada dharā kramataḥ paramāṇusaṁkhyanayu jñātu mayā|

paśyāmi kṣetraparamāṇusamā kṣetrāṇi ekaparamāṇuraje||13||

rajasi sthitā pṛthaganekavidhā nekāntakliṣṭa bahu kṣetraśatā|

duḥkhāni yeṣvanubhavanti janāḥ paridevaroditaninādarutaiḥ||14||

saṁkliṣṭaśuddha puna kṣetra bahūn alpaṁ sukhaṁ vipula yatra duḥkha|

samudenti yeṣu jina kāruṇika jinaśrāvakā api pratyekajināḥ||15||

pariśuddhakliṣṭa puna kṣetranayā bahubodhisattvaracanāpracitāḥ|

naranārimaṇḍita sudarśanīyāḥ jinavaṁśu yatra sthihatī ruciraḥ||16||

kṣetrasamudra vipula vimalā rajasi sthitā samatalānugatā|

vairocane caritā hi purā pariśodhitā vipulakalpaśataiḥ||17||

sarveṣu kṣetraprasareṣu jināḥ saṁdṛśyiṣu drumavarendragatāḥ|

bodhi vibuddhyayu vikurvayato cakraṁ pravartyaṁ vinayanti jagat||18||

paśyāmi tvāmanugatāmapi tāṁ vairocanasya viṣaye vipule|

pūjā sahasranayutaiḥ amitaiḥ sarvān jinān samabhipūjayantī||19||

atha khalu sudhanaḥ śreṣṭhidārakaḥ imā gāthā bhāṣitvā samantasattvatrāṇojaḥśriyaṁ rātridevatāmetadavocat-āścaryaṁ devate, yāvadbhambhīro'yaṁ bodhisattvavimokṣaḥ| kiṁ nāma ayaṁ vimokṣaḥ? kiyaccirapratilabdhaścāyaṁ tvayā? kathaṁ ca pratipadyamāno bodhisattvaḥ imaṁ bodhisattvavimokṣaṁ pariśodhayati

? āha-durabhisaṁbhavaṁ kulaputra etatsthānaṁ sadevakena lokena saśrāvakapratyekabuddhena| tatkasya hetoḥ? samantabhadrabodhisattvacaryāpraṇidhānānugatānāṁ hi bodhisattvānāmeṣa gocaro mahākaruṇāgarbhāṇāṁ sarvajagatparitrāṇapratipannānāṁ sarvākṣaṇāpāyadurgatipathaviśodhanapratipannānāṁ sarvakṣetrānuttarabuddhakṣetrapariśuddhipratipannānāṁ sarvabuddhakṣetratathāgatavaṁśānupacchedapratipannānāṁ sarvabuddhaśāsanasaṁdhāraṇapratipannānāṁ sarvakalpabodhisattvacaryāsaṁvāsasaṁvasanamahāpraṇidhānasāgarāvatīrṇānāṁ sarvadharmasāgaravitimirajñānālokaviśodhanapratipannānāmekakṣaṇena sarvatryadhvanayasāgarajñānālokavihārapratilabdhānāṁ bodhisattvānāmeṣa viṣayaḥ| atha ca punastathāgatādhiṣṭhānena nirdekṣyāmi—

bhūtapūrvaṁ kulaputra atīte'dhvani buddhakṣetraparamāṇurajaḥsamānāṁ kalpānāṁ pareṇa vairocanatejaḥśriyāṁ lokadhātau virajomaṇḍalo nāma kalpo'bhūt sumeruparamāṇurajaḥsamabuddhotpādaprabhavaḥ| sā khalu punarvairocanatejaḥśrīlokadhātuḥ sarvaratnameghavyūhā vajramayavimānabhavanapratimaṇḍitābhūt||

atha sā lokadhātuḥ sarvavimalaprabhamaṇirājasāgarapratiṣṭhitā sarvagandharājamaṇiratnaśarīrā samantaparimaṇḍalaviśuddhasaṁkliṣṭā sarvābharaṇameghavitānasaṁchāditā sarvavyūhamaṇicakravālasahasraparikṣiptā cāturdvīpikakoṭiniyutaśatasahasrasuracitavyūhā| kācittatra cāturdvīpikā saṁkliṣṭāsaṁkliṣṭakarmaṇāṁ sattvānāmāvāsaḥ, kācitsaṁkliṣṭaviśuddhavyāmiśrakarmaṇāṁ sattvānāmāvāsaḥ, kācidviśuddhasaṁkliṣṭānāṁ sattvānāmāvāsaḥ uttaptakuśalamūlānāmalpasāvadyānām, kācidekāntapariśuddhānāṁ bodhisattvānāmāvāsaḥ||

tasyāḥ khalu punarvairocanaśriyo lokadhātoḥ pūrveṇa cakravālānusaṁdhau ratnakusumapradīpadhvajā nāma cāturdvīpikā bhūmiśuddhisaṁkliṣṭā akṛṣṭoptaśāliparibhogā pūrvakarmavipākābhinirvṛttakūṭāgārabhavanavimānaparibhogā samantāt kalpavṛkṣasaṁchāditā nānāgandhavṛkṣasadāpramuktakośagandhameghā vividhamālyavṛkṣasadāpravarṣitamālyameghā vicitrapuṣpavṛkṣā acintyavarṇagandhapuṣpavarṣaughapramuktā nānāvarṇacūrṇavṛkṣasadāpramuktakośasarvagandharatnarājacūrṇavarṣābhipravṛṣṭā vividharatnavṛkṣamahāmaṇiratnakośavisṛtavarṇāvabhāṣitā divyavādyavṛkṣasarvavādyameghavātasamīritagaganatalapramuktamadhuranirghoṣā candrasūryarātriṁdivāsukhaprabhavā maṇiratnasamantāvabhāsasamabhūmibhāgā||

tasyāṁ khalu cāturdvīpikāyāṁ daśa rājadhānīkoṭīniyutaśatasahasrāṇyabhūvan| ekaikā ca rājadhānī samantānnadīsahasraparikṣiptā| sarvāśca tā nadyo vicitradivāpuṣpaughasaṁkaravāhinyo divyatūryasaṁgītimanojñamadhuranirghoṣāḥ sarvaratnadrumatīrasuruciravyūhāḥ nānāratnapratimaṇḍitāḥ nausaṁcāriṇyo yathecchāvividhasukhaparibhogyāḥ| ekaikasyāṁ ca nadyantarikāyāṁ daśa nagarakoṭīniyutaśatasahasrāṇi saṁsthitānyabhūvan| ekaikaṁ ca nagaraṁ daśagrāmakoṭīniyutaśatasahasraparivāram| sarve te grāmanagaranigamā anekadivyodyānabhavanavimānakoṭīniyutaśatasahasraparivārā abhūvan| tasyāṁ khalu punaścāturdvīpikāyāṁ jambudvīpasya madhye ratnakusumapradīpā nāma madhyamā rājadhānyabhūt, ṛddhā ca sphītā ca kṣemā ca subhikṣā ca ākīrṇabahujanadevamanuṣyā ca daśakuśalakarmapathasamāttānāṁ sattvānāmālayaḥ| tasyāṁ khalu punā ratnakusumapradīpāyāṁ rājadhānyāṁ vairocanaratnapadmagarbhaśrīcūḍo nāma rāja abhūta cakravartī caturdvīpeśvaraḥ aupapādukaḥ padmagarbhe dvātriṁśanmahāpuruṣalakṣaṇasamalaṁkṛtaśarīro dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ| pūrṇaṁ cāsya sahasramabhūt putrāṇāṁ śūrāṇāṁ vīrāṇāṁ varāṅgarūpiṇāṁ parasainyapramardakānāṁ sarvākārasuparipūrṇavarāṅgānām| daśa cāsya strīkoṭīniyutaśatasahasrāṇyantaḥpuramabhūt sarvāsāṁ cakravartisabhāgakuśalamūlasaṁbhavānāṁ sabhāgacaritānāṁ saharatnakāyālaṁkārāṇāṁ kalyāṇacittānāṁ devakanyānirviśeṣasadṛśarūpāṇāṁ jāmbūnadasuvarṇavarṇakāyānāṁ nānādivyagandharomakūpapramuktagātrāṇāṁ divyagandhavimalaprabhāpramuñcanaśarīrāṇām| daśa cāsya amātyakoṭyo'bhūvan pariṇāyakaratnapramukhāḥ||

tasya khalu vairocanaratnapadmagarbhaśrīcūḍasya rājñaścakravartinaḥ saṁpūrṇaśrīvakrā nāma bhāryā abhūt strīratnam, abhirūpā prāsādikā darśanīyā paramaśubhavarṇapuṣkalatayā samanvāgatā| abhinīlakeśī abhinīlanetrā suvarṇavarṇacchavirbrahmasvarā satatapramuktaprabhāśarīrā samantādyojanasahasramanekavarṇayā divyagandhaprabhayā spharati sma| tasyāśca saṁpūrṇaśrīvakrāyā rājabhāryāyāpadmabhadrābhirāmanetraśrīrnāma cakravartiduhitā abhūt, sarvāṅgasaṁpūrṇā abhirūpā prāsādikā darśanīyā sarvalokātṛptadarśanā| tadyathāpi nāma kulaputra rājñaścakravartino darśanena na kaścit tṛpyati, evameva tasyāḥ padmabhadrābhirāminetraśriyaścakravartiduhiturna kaściddarśanena tṛptimāpadyate sthāpayitvā prajñātṛptān| tena ca kālena tena samayena amitāyuṣaḥ sattvā abhūvan na niyatāyuṣaḥ, nāsti antareṇa kālakriyā| tena ca kālena sattvānāṁ saṁsthānanānātvamapi prajñāyate sma| varṇanānātvamapi svaranānātvamapi nāmadheyanānātvamapi kulanānātvamapi āyuṣpramāṇanānātvamapi ārohapariṇāhavimātratāmapi utsāhabalaparākramasthāmavimātratāmapi manāpāmanāpakaraṇīyavimātratāmapi udārahīnādhimuktinānātvamapi prajñāyate sma| tatra ye sattvāḥ suvarṇā abhūvannudārādhimuktikāḥ saṁpūrṇagātrā abhirūpā darśanīyāḥ, ta evaṁ vācamabhāṣanta-ahaṁ bhoḥ puruṣa suvarṇatarastvatsakāśāditi| evaṁ ye sattvāḥ susaṁsthitaśarīrā abhūvan, te duḥsaṁsthitaśarīrān sarvānavamanyante sma| te tena anyonyāvamānanāsamuditena akuśalamūlena āyuḥpramāṇādapi parihīyante sma, varṇādapi balādapi saukhyādapi parihīyante sma||

tasyāṁ khalu ratnakusumapradīpāyāṁ rājadhānyāmuttareṇa samantāvabhāsanadharmameghanirghoṣadhvajo nāma bodhimaṇḍavṛkṣo'bhūt sarvatathāgatabodhimaṇḍavyūhapratikṣaṇadarśanaḥ abhedyavajramaṇirājasāramūlaḥ sarvamaṇiratnanicitavipulodviddhaskandhaḥ sarvaratnamayaskandhaśākhāpatrapalāśapuṣpaphalaḥ saṁpannaḥ samantasuvibhaktaḥ samabhāgābhipralambaracitaśākhaḥ samantaspharaṇākṣayatāvyūho nānāratnārcividyutsamantabhadrapramuktāvabhāsaḥ sarvatathāgataviṣayavikurvitanirghoṣānuravitaḥ||

tasya khalu bodhimaṇḍasya purato ratnakusumavidyuddharmanigarjitameghaghoṣaṁ nāma gandhodakasaro'bhūddaśaratnadrumakoṭīniyutaśatasahasraparivāram| sarve ca te ratnavṛkṣā bodhivṛkṣasaṁsthānā abhūvan| tasya khalu punā ratnakusumavidyuddharmanigarjitameghaghoṣasya mahāgandhodakasarasaḥ sarvamaṇiratnasuvibhaktanicitāni kūlānyabhūvan, sarvaratnahārapralambitāni viśuddharatnamayasarvabhavanavyūhopaśobhitāni viśuddhasarvābharaṇavyūhasamalaṁkṛtāni| sarvaśca bodhimaṇḍo'pramāṇaiḥ padmagarbhairacintyavyūhamahāmaṇiratnakūṭāgāraiḥ samantātparivṛto'bhūt| tasya khalu punā ratnakusumavidyuddharmanigarjitameghaghoṣasya gandhodakasarasaḥ madhyāt sarvatryadhvatathāgataviṣayapatrasaṁdhividyotitameghavyūhaṁ nāma mahāratnarājapadmaṁ prādurabhūt||

tatra mahāpadme samantajñānārciśrīguṇaketudhvajo nāma tathāgataḥ prādurbabhūva teṣāṁ sumeruparamāṇurajaḥsamānāṁ tathāgatānāṁ prathamakalpikaḥ, yena tasmin kalpe sarvaprathamamanuttarā samyaksaṁbodhirabhisaṁbuddhā| so'nekavarṣasahasrāṇi dharmaśravaṇena sattvān paripācya daśavarṣasahasraṁ raśmyavabhāsavikurvitena paripācayāmāsa tatra daśabhirvarṣasahasraiḥ sa tathāgataḥ prādurbhaviṣyatīti| yattataḥ sarvatryadhvatathāgataviṣayapatrasaṁdhividyotitaraśmimeghavyūhamahāratnarājapadmāt sarvasattvavirajaḥpradīpā nāma raśmirniścacāra, yayā raśmyā te sattvāḥ spṛṣṭāḥ saṁjānanti sma-daśabhirvarṣasahasraistathāgata utpatsyata iti, navabhirvarṣasahasraiḥ sa tathāgata utpatsyata iti| yattato mahābodhivṛkṣādvirajovatīśrīgarbhā nāma raśmirniścacāra, yayā raśmyā te sattvāḥ spṛṣṭāḥ sarvarūpāṇi sūkṣmāṇyapaśyan-aṣṭābhirvarṣasahasraiḥ sa tathāgata utpatsyata iti| yattata eva mahābodhivṛkṣāt sarvasattvakarmavipākanirghoṣā nāma raśmirniścacāra, yayā raśmyā te sattvāḥ spṛṣṭāḥ svakasvakān karmasamudrānavataranti sma, karmasmṛtijñānaṁ ca pratyalabhanta-saptabhirvarṣasahasraiḥ sa tathāgata utpatsyata iti| yattata eva mahābodhivṛkṣāt sarvakuśalamūlasaṁbhavanirghoṣā nāma raśmirniścacāra, yayā raśmyā te sattvāḥ spṛṣṭāḥ paripūrṇā avikalasarvendriyāḥ saṁtiṣṭhante sma-ṣaḍbhirvarṣasahasraiḥ sa tathāgata utpatsyata iti| yattata eva mahābodhivṛkṣādacintyabuddhaviṣayanidarśananirghoṣā nāma raśmirniścacāra, yayā te sattvāḥ spṛṣṭāḥ udārātiśayatayā vikurvanti sma-pañcabhirvarṣasahasraiḥ sa tathāgata utpatsyata iti | yattata eva mahābodhivṛkṣāt sarvabuddhakṣetrapariśuddhinigarjitapratibhāsavijñāpanā nāma raśmirniścacāra, yayā te sattvāḥ spṛṣṭāḥ sarvākārāṁ buddhakṣetrapariśuddhimadrākṣuḥ caturbhirvarṣasahasraiḥ sa tathāgata utpatsyata iti| yattata eva mahābodhivṛkṣāt sarvatathāgataviṣayāsaṁbhedapradīpā nāma raśmirniścacāra, yayā te sattvāḥ spṛṣṭāḥ tasya tathāgatasya sarvatrānugatavikurvitamavataranti sma-tribhirvarṣasahasraiḥ sa tathāgata utpatsyata iti| yattata eva mahābodhivṛkṣātsarvajagadabhimukhapradīpā nāma raśmirniścacāra, yayā te sattvāḥ spṛṣṭāḥ tathāgatamabhimukhamadhimucyāpaśyan-dvābhyāṁ varṣasahasrābhyāṁ sa tathāgata utpasyata iti| yattata eva mahābodhivṛkṣāt tryadhvajñānavidyutpradīpā nāma raśmirniścacāra satathāgatapūrvayoganirghoṣā nāma, yayā te sattvāḥ spṛṣṭāḥ tasya tathāgatasya pūrvayogasamudrānavakalpayāmāsuravataranti sma-varṣasahasreṇa sa tathāgata utpatsyata iti| yattato mahābodhivṛkṣādvitimirajñānatathāgatapradīpā nāma raśmirniścacāra, yayā te sattvāḥ spṛṣṭāḥ samantacakṣuṣkatāṁ pratyalabhanta sarvatathāgatavikurvitabuddhakṣetrasarvasattvadarśanatāyai-varṣaśatena sa tathāgata utpatsyata iti| yattata eva mahābodhivṛkṣāt sarvajagadbuddhadarśanavipākakuśalamūlasaṁbhavā nāma raśmirniścacāra, yayā te sattvāḥ spṛṣṭāḥ tathāgatotpādasaṁjñāṁ pratyalabhanta-saptāhena sa tathāgata utpatsyata iti| yattata eva mahābodhivṛkṣāt sarvasattvapraharṣaprītiprāmodyasamudayanirghoṣā nāma raśmirniścacāra, yayā te sattvāḥ spṛṣṭāḥ buddhadarśanamahāprītivegasaṁjātā abhūvan| iti hi kulaputra ebhirevaṁrūpairapramāṇaiḥ raśmiparipācananayairdaśavarṣasahasrāṇi sattvān paripācya saptame divase pūrṇe sarvaṁ taṁ lokadhātumapramāṇaiḥ saṁkampananayaiḥ saṁkampya ekāntapariśuddhāmadhyatiṣṭhat yāvaddaśasu dikṣu sarvatathāgatānāṁ buddhakṣetrapariśuddhiḥ| tāmapi sarvāṁ praticittakṣaṇaṁ tatra buddhakṣetranānāvidhācintyavyūhān saṁdarśayāmāsa| atha paścime saptāhe ye tatra lokadhātau sattvā buddhadarśanaparipakvāḥ, te sarve bodhimaṇḍābhimukhāḥ sthitā abhūvan||

atha khalu tasmin lokadhātau sarvacakravālebhya sarvasumerubhyaḥ sarvaparvatebhyaḥ sarvanadībhyaḥ sarvasāgarebhyaḥ sarvavṛkṣebhyaḥ sarvapṛthivītalebhyaḥ sarvanagarebhyaḥ sarvaprākārebhyaḥ sarvabhavanebhyaḥ sarvavimānebhyaḥ sarvavastrābharaṇaparibhogebhyaḥ sarvavādyavṛkṣebhyaḥ sarvatūryasaṁgītibhyaḥ sarvanirmāṇavyūhebhyaḥ ekaikasmādārambaṇāt sarvatathāgataviṣayaprabhavaṁ nigarjamānāḥ sarvagandhadhūpameghānnirścārya sarvaratnārcimeghān sarvagandhadhūpārcigarbhān sarvagandhamaṇivigrahameghān sarvamaṇivastraratnābharaṇameghān sarvaratnapuṣpasumerumeghān sarvacūrṇameghān sarvatathāgataraśmimeghān vidyotayamānāḥ sarvatathāgataprabhāmaṇḍalameghānniścārayamāṇāḥ sarvavādyatūryameghān saṁghaṭṭayamānāḥ sarvatathāgatapraṇidhānanirghoṣameghān pramuñcayamānāḥ sarvatathāgatasvarāṅgarutasamudrameghān nigarjayamānāḥ sarvatathāgatalakṣaṇānuvyañjanavicitrapratibhāsameghān nidarśayamānāḥ acintyāni tathāgatotpādapūrvanimittāni saṁdarśya tasya sarvatryadhvatathāgataviṣayapatrasaṁdhidyotitaraśmimeghavyūhamahāratnarājapadmasya bodhau daśabuddhakṣetraparamāṇurajaḥsamā mahāratnarājapadmaparivārāḥ samavatiṣṭhanta| teṣāṁ ca mahāratnarājapadmaparivārāṇāṁ mahāratnapadmānāṁ kesarakarṇikāsu daśabuddhakṣetraparamāṇurajaḥsamāni mahāmaṇiratnagarbhāṇi siṁhāsanāni prādurabhūvan| teṣu ca maṇiratnagarbheṣvāsaneṣu daśabuddhakṣetraśatasahasraparamāṇurajaḥsamā bodhisattvāḥ paryaṅkaniṣaṇṇāḥ prādurbabhūvuḥ||

samanantarābhisaṁbuddhasya tasya bhagavataḥ samantajñānaratnārciśrīguṇaketurājñaḥ tathāgatasya anuttarāṁ samyaksaṁbodhim, atha tāvadeva daśasu dikṣu sarvalokadhātutathāgatā anuttarāṁ samyaksaṁbodhimabhisaṁbudhya yathāśayānāṁ sattvānāmabhimukhaṁ dharmacakraṁ pravartayāmāsuḥ| tena tato lokadhātoraprameyāḥ sattvāḥ sarvadurgativinipātebhyo vinivartitāḥ| aprameyāḥ sattvāḥ svargopapattipratiṣṭhāpitāḥ| aprameyāḥ sattvāḥ śrāvakabhūmau pratiṣṭhāpitāḥ| aprameyāḥ sattvāḥ pratyekabodhau paripācitāḥ| aprameyāḥ sattvā vegaprabhāniryāṇāyāṁ bodhau paripācitāḥ| aprameyāḥ sattvā vimalaparākramadhvajāyāṁ bodhau paripācitāḥ| aprameyāḥ sattvāḥ dharmaprabhāvanābhavananiryāṇāyāṁ bodhau pratiṣṭhāpitāḥ| aprameyāḥ sattvā indriyapariśuddhiprabhāvanāniryāṇāyāṁ bodhau paripācitāḥ| aprameyāḥ sattvāḥ balasamatāsamudācārānugamaniryāṇāyāṁ bodhau paripācitāḥ| aprameyāḥ sattvā dharmanagarābhimukhaviṣayayānasaṁbhavaniryāṇāyāṁ bodhau pratiṣṭhāpitāḥ| aprameyāḥ sattvāḥ sarvatrānugatarddhyabhisaṁbhinnanayayānananiryāṇāyāṁ bodhau pratiṣṭhāpitāḥ| aprameyāḥ sattvāḥ caryāprayogasamavasaraṇanayaniryāṇāyāṁ bodhau pratiṣṭhāpitāḥ| aprameyāḥ sattvāḥ samādhiprasthānanayaniryāṇāyāṁ bodhau pratiṣṭhāpitāḥ| aprameyāḥ sattvāḥ sarvārambaṇaviṣayapariśuddhimaṇḍalanayaniryāṇāyāṁ bodhau pratiṣṭhāpitāḥ| aprameyāḥ sattvā bodhisattvabodhau cittamutpāditāḥ| aprameyāḥ sattvā bodhisattvamārge pratiṣṭhāpitāḥ| aprameyāḥ sattvāḥ pāramitāmārgaviśuddhau pratiṣṭhāpitāḥ| aprameyāḥ sattvāḥ prathamāyāṁ bodhisattvabhūmau pratiṣṭhāpitāḥ| evaṁ tasya tathāgatasya acintyena buddhavṛṣabhitāvikurvitena dharmacakraṁ pravartayataḥ praticittakṣaṇamanantāprameyāḥ sattvā dvitīyāyāṁ tṛtīyāyāṁ caturthyāṁ pañcabhyāṁ ṣaṣṭhyāṁ saptamyāmaṣṭabhyāṁ navamyām, aprameyāḥ sattvā daśabhyāṁ bhūmau pratiṣṭhāpitāḥ| aprameyāḥ sattvāḥ praṇidhānavaiśeṣikāyāṁ bodhisattvacaryāyāmavatāritāḥ| aprameyāḥ sattvāḥ samantabhadrabodhisattvacaryāpraṇidhānaviśuddhau pratiṣṭhāpitāḥ| evaṁ tasya tathāgatasya acintyena buddhavṛṣabhitāvikurvitena dharmacakraṁ pravartayataḥ praticittakṣaṇamanantamadhyasattvadhāturvinayamagamat| tasmiṁśca lokadhātau sarvasattvā yathāśayāstasya tathāgatasya nānātmabhāvopāyakauśalyapramuktāṁ dharmadeśanāmājānanti sma||

tasyāṁ khalu punā ratnakusumapradīpāyāṁ rājadhānyāṁ rūpavarṇaviṣayaparibhogamadamattānāṁ sattvānāmanyonyamavamanyamānānāṁ vinayavaśaṁ samupādāya samantabhadro bodhisattva udāravarṇarūpagatamabhinirmāya tāṁ rājadhānīmanuprāptaḥ| tasyodārayā prabhayā sarvā sā rājadhānyavabhāsitā| yā ca tasyā rājadhānyāḥ prabhā, yā ca rājñaścakravartino vairocanaratnapadmagarbhaśrīcūḍasya svaśarīraniryātā prabhā, yā ca strīratnasya prabhā, yā ca ratnavṛkṣāṇāṁ prabhā, yā ca mahāmaṇiratnasya prabhā, yā ca candrasūryagrahanakṣatrajyotiṣāṁ prabhā, yā ca sarvajambudvīpe prabhā, sā ca sarvā na prajñāyate sma| tadyathāpi nāma āditye udite vigate'ndhakāre na candragrahanakṣatrajyotiṣāṁ nāgnerna maṇīnāṁ prabhā prajñāyate sma, evameva samantabhadrasya bodhisattvasya prabhayābhibhūtāḥ tatra jambudvīpe sarvaprabhā na prajñāyate sma| tadyathāpi nāma jāmbūnadakanakabimbasya purato maṣivigraho na śobhate na bhāsate na tapati na virocate, evameva samantabhadrasya bodhisattvasya purataḥ teṣāṁ sattvānāṁ rūpakāyā na śobhante, na bhāsante, na tapanti, na virocante||

teṣāmetadabhavat-ko'nvayaṁ bhaviṣyati devo vā brahmā vā, yasya purato vayaṁ na śobhāmahe, na bhāsāmahe, na tapāmo na virocāmahe kāyena vā prabhayā vā śubhayā vā varṇena vā tejasā vā? na cāsya śaknumo nimittamudgrahītum||

atha khalu samantabhadro bodhisattvaḥ tasyā ratnakusumapradīpāyā rājadhānyā madhye vairocanaratnapadmagarbhaśrīcūḍasya rājñaścakravartino vimānasyoparyantarikṣe sthitvā taṁ vairocanaratnapadmagarbhaśrīcūḍaṁ rājānaṁ cakravartinametadavocat-yat khalu mahārāja jānīyāḥ-tathāgato'rhan samyaksaṁbuddho loka utpannaḥ| ihaiva tava vijite samantadharmāvabhāsadharmameghanirghoṣadhvajabodhimaṇḍe viharati||

atha khalu samantajñānārcipadmabhadrābhirāmanetraśrīcandrā rājaduhitā samantabhadrasya bodhisattvasya rūpakāyaṁ dṛṣṭvā prabhāvikurvitamābharaṇanirghoṣaṁ ca śrutvā mahāprītiprāmodyavegajātā tasyāṁ velāyāmevaṁ cittamutpādayāmāsa-yanme kiṁcidupacitakuśalamūlaṁ tenāhamīdṛśaṁ kāyaṁ pratilabheyam| īdṛśamalaṁkāram, īdṛśāni lakṣaṇāni, īdṛśamīryāpatham, īdṛśīmṛddhim| yathā anenāndhakārāyāṁ rātrau sattvānāmavabhāsaṁ saṁjanayya buddhotpādaḥ saṁprakāśitaḥ, tathāhamapi sattvānāmajñānāndhakāraṁ vidhūya mahājñānālokaṁ kuryām| yatra yatra cotpadyeyam, sarvatrāvirahitā syāmanena kalyāṇamitreṇa||

atha khalu kulaputra vairocanaratnapadmagarbhaśrīcūḍaścakravartī sādha caturaṅgena balakāyena, sārdhaṁ saptabhī ratnaiḥ, sārdhaṁ strīgaṇaparivāreṇa, sārdhaṁ putrāmātyanaigamairjānapadaiḥ, mahatyā rājarddhyā, mahatā rājānubhāvena tasyā ratnakusumapradīpāyā rājadhānyā uccālya yojanamūrdhvaṁ vihāyasyabhyudgamya sarvaṁ jambudvīpaṁ sarvāvatīṁ cāturdvīpikalokadhātuṁ mahāvabhāsena spharitvā sarvasattvānāṁ buddhadarśanasamādāpanārthaṁ sarvaratnaparvateṣu pratibhāsaṁ saṁdarśya sarvacāturdvīpikalokadhātuparyāpannānāṁ sattvānāmabhimukhaṁ sthitvā tadbuddhadarśanaṁ gāthābhigītena saṁvarṇayāmāsa—

buddha loke samutpannastrātā yaḥ sarvadehinām|

sarve vrajanta utthāya draṣṭuṁ lokavināyakam||20||

kadācitkalpakoṭībhirutpadyante tathāgatāḥ|

prakāśayanti te dharmaṁ hitārthaṁ sarvadehinām||21||

dṛṣṭvā lokaṁ viparyastamajñānatimirāvṛtam|

saṁsāraduḥkhābhihataṁ saṁjanya mahatīṁ kṛpām||22||

kalpakoṭīrasaṁkhyeyāścaritā bodhicārikā|

sattvānāṁ paripākārthaṁ sarvaduḥkhopaśāntaye||23||

paryatyajan hastapādā karṇanāsā śirāṁsi ca|

kalpānanantaparyantā buddhabodhyamṛtāptaye||24||

durlabhāḥ kalpakoṭībhirloke lokavināyakāḥ|

amoghaṁ śravaṇaṁ yeṣāṁ darśanaṁ paryupāsanam||25||

bodhyāsananiṣaṇṇo'yaṁ dṛśyate vadatāṁ varaḥ|

māraṁ sasainyaṁ nirjitya vibuddho bodhimuttamām||26||

buddhakāyaṁ ca vīkṣadhvaṁ anantaraśmimaṇḍalam|

nānāvarṇaṁ viniḥsṛtya prahlādayati yajjagat||27||

raśmimeghānasaṁkhyeyān buddharomaviniḥsṛtān|

vindanti prītimatulāṁ sattvā yairavabhāsitāḥ||28||

svakasvakena cittena pūjayadhvaṁ vināyakam|

janayitvā mahardvīryameta yāmastadantikam||29||

atha khalu rājā vairocanaratnapadmagarbhaśrīcūḍaścābhirgāthābhiḥ svavijitavāsinaḥ sarvān sattvān saṁcodya daśabhirvividhapūjāmeghasahasraiścakravartikuśalamūlapariniṣpannaiḥ samantāvabhāsadharmameghanirghoṣadhvajaṁ bodhimaṇḍaṁ samantādabhipravarṣan yena sa bhagavān samantajñānaratnārciśrīguṇaketurājastathāgataḥ tenopasaṁkrāntaḥ sarvaratnacchatrameghasaṁchāditamākāśaṁ kurvan, sarvapuṣpavitānameghavitatamākāśaṁ kurvan, sarvavastrameghasaṁchāditālaṁkāramākāśaṁ kurvan, sarvaratnakiṅkiṇījālameghairgaganamalaṁkurvan, sarvagandhasāgaranirdhūpitagandhārcimeghālaṁkāraṁ gaganatalamadhitiṣṭhan, sarvaratnāsanamaṇiratnavastraprajñaptaviracanameghālaṁkāraṁ gaganatalamadhitiṣṭhan, sarvaratnadhvajameghocchritālaṁkāraṁ gaganatalamadhitiṣṭhān, sarvabhavanavimānameghasaṁchannālaṁkāraṁ gaganatalamadhitiṣṭhan, sarvapuṣpameghasaṁchannālaṁkāraṁ gaganatalamadhitiṣṭhan, sarvapūjāvyūhameghābhipravarṣaṇālaṁkāraṁ gaganatalamadhitiṣṭhan| upasaṁkramya bhagavataḥ samantajñānaratnarciśrīguṇaketurājasya tathāgatasya pādau śirasābhivandya taṁ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya tasya bhagavataḥ purataḥ samantadigvidyotitamahāmaṇiratnapadmagarbhāsane nyaṣīdat||

atha khalu samantajñānaratnārciḥpadmabhadrābhirāmanetraśrīcandrā cakravartiduhitā svānyābharaṇāni kāyānnirmucya tairābharaṇaistaṁ bhagavantaṁ samantajñānaratnārciśrīguṇaketurājānaṁ tathāgatamabhyavakirat| atha tānyābharaṇāni tasya bhagavataḥ upari mūrdhasaṁdhau mahāmaṇiratnābharaṇacchatraṁ saṁsthitamabhūvan vicitramaṇiratnajālaparikṣiptaṁ nāgendrakāyaparigṛhītaṁ sarvābharaṇaśarīrasusaṁsthitaparimaṇḍalaṁ daśābharaṇacchatramaṇḍalaparivāritamekāntapariśuddhaṁ kūṭāgārasaṁsthānavicitravyūhaṁ sarvaratnābharaṇameghasaṁchāditaṁ sarvamaṇirājadrumavyūhasaṁchannaṁ sarvagandhasāgaramaṇirājasamalaṁkṛtam| tasya madhye dharmadhātuprabhavasarvaratnamaṇiśākhāpralambaṁ nāma mahābodhivṛkṣamadrākṣīt anantamadhyavyūhanirdeśaṁ pradakṣiṇanānāvyūhasaṁdarśanam| tatra vairocanaṁ nāma tathāgatamadrākṣīt anabhilāpyabuddhakṣetraparamāṇurajaḥsamairbodhisattvaiḥ parivṛtaṁ puraskṛtaṁ sarvaiḥ samantabhadrabodhisattvacaryāpraṇidhānaniryātaiḥ nānābodhisattvairacintyavyūhāsaṁbhinnavihāribhiḥ, sarvalokendrāṁśca tadabhimukhānadrākṣīt| tasya bhagavato vairocanasyānantamadhyaṁ buddhavikurvitamadrākṣīt, pūrvabodhisattvacaryākalpaparaṁparāṁ ca avatarati sma| tasyāśca lokadhātoḥ saṁvartavivartakalpānavatarati sma| tatra lokadhātāvatītāṁ buddhavaṁśaparaṁparāmavatarati sma| tasyāṁ ca lokadhātau samantabhadrabodhisattvamadrākṣīt| sarvatathāgatapādamūleṣu buddhapūjāprayuktasarvasattvaparipākavinayābhimukhaṁ cādrākṣīt| sarvabodhisattvāṁśca samantabhadrasya bodhisattvasya kāye pratibhāsaprāptān, ātmānaṁ ca tatraivānugatamadrākṣīt sarvatathāgatapādamūleṣu| samantabhadrasya bodhisattvasya kāyapratibhāsaprāptasarvabodhisattvapādamūleṣu sarvasattvabhavaneṣu, tāsu ca lokadhātuṣvekaikasmin lokadhātau buddhakṣetraparamāṇurajaḥsamān lokadhātūnadrākṣīt| sasaṁdhivyūhān, sapratiṣṭhānān, sasaṁsthānān, saśarīrān, sanānāvyūhapariśuddhān, nānāvyūhameghaparisaṁchannān, nānākalpanāmasaṁkhyeyān, nānātathāgatavaṁśanirdeśān, nānātryadhvanayāvatārān, nānādikprasarapraveśān, nānādharmadhātuprasaraparyāpannān nānādharmadhātutalapraveśān, nānākāśatalavyavasthānān, nānābodhigaṇḍavyūhān, nānātathāgatavikurvitaprabhān, nānābuddhasiṁhāsanavyūhān, nānātathāgataparṣanmaṇḍalasamudrān nānātathāgataparṣanmaṇḍalaparivartān nānātathāgatopāyakauśalyaparidīpanān, nānātathāgatadharmacakrapravartananayān, nānātathāgatasvarāṅgarutanirghoṣamuktān nānāmantranayasāgaranirdeśān nānāsūtrāntameghānuravamāṇānadrākṣīt| dṛṣṭvā ca bhūyasyā mātrayā mahāprītiprasādavegān pratyalabhata||
tasyā mahāprītivegasaṁjātāyāḥ sa bhagavān samantajñānaratnārciḥśrīguṇaketurājastathāgataḥ sarvatathāgatadharmacakranirghoṣaṁ nāma sūtrāntaṁ saṁprakāśayāmāsa daśabuddhakṣetraparamāṇurajaḥsamasūtrāntaparivāram| tasyāstaṁ sūtrāntaṁ śrutvā daśa samādhimukhaśatasahasrāṇyavakrāntāni mṛdūni sukhasaṁsparśanāni| tadyathāpi nāma taddivasāvakrāntasya garbhasya mātuḥ kukṣau vijñānam, tadyathāpi nāma sattvānāṁ karmābhinirhāram, tadyathāpi nāma taddivasāvaruptasya sālakalyāṇavṛkṣasya bījāṅkurahetuḥ, evameva te samādhayo mṛdavaḥ kamanīyāḥ| yaduta sarvatathāgatābhimukhavijñāpano nāma samādhiḥ| sarvakṣetraprasarānugatāvabhāso nāma samādhiḥ| sarvatryadhvanayāvatārapraveśo nāma samādhiḥ| sarvatathāgatadharmacakranirghoṣo nāma samādhiḥ| sarvabuddhapraṇidhānasāgaravijñāpano nāma samādhiḥ| sarvasaṁsāraduḥkhapratipīḍitasarvaniryāṇanirghoṣavijñāpano nāma samādhiḥ| sarvasattvatamondhakāravidhamanapraṇidhānavyūho nāma samādhiḥ| sarvasattvaduḥkhavipramokṣapraṇidhivilambo nāma samādhiḥ| sarvasattvasukhaniṣpattisaṁbhavo nāma samādhiḥ| sarvasattvaparipākavinayāparikhedagarbho nāma samādhiḥ| sarvabodhisattvamārgāvataraṇadhvajo nāma samādhiḥ| sarvabodhisattvabhūmyākramaṇasaṁbhavavyūho nāma samādhiḥ| evaṁpramukhāni asyā daśa samādhimukhaśatasahasrāṇyavakrāntāni||

sā sūkṣmasamāhitacittā aniñjanacittā praharṣitacittā samāśvāsitacittā anābhāsacittā kalyāṇamitreṣvanugatacittā gambhīrasarvajñatārambaṇacittā maitrānugamanasāgaraprasṛtacittā sarvābhiniveśoccalitacittā sarvalokaviṣayāsaṁvāsacittā tathāgataviṣayāvataraṇacittā sarvabuddharūpavarṇasāgarāvabhāsitacittā akṣubhitacittā anīritacittā apratihatacittā abhinnacittā anunnatacittā anavanatacittā akhinnacittā anivartyacittā asaṁsīdanacittā sarvadharmasvabhāvanidhyapticittā sarvadharmasvabhāvanayasāgarānugatacittā sarvadharmapravicayanayānugatacittā sarvasattvasamudrāvataraṇacittā sarvajagatparitrāṇacittā vipulabuddhasamudrāvabhāsasaṁjātacittā, sarvatathāgatapraṇidhānasāgarāvataraṇacittā sarvāvaraṇaparvatavikiraṇacittā vipulapuṇyasaṁbhārasamudānayanacittā daśatathāgatabalapratilābhābhimukhacittā sarvabodhisattvaviṣayāvabhāsapratilabdhacittā sarvabodhisattvasaṁbhārasaṁvartanacittā sarvadiksamudraspharaṇacittā samantabhadramahāpraṇidhānādhyālambanatāyai, daśabuddhakṣetraparamāṇurajaḥsamaiḥ praṇidhānasamudraiḥ sarvatathāgatānāṁ pūrvapraṇidhānaṁ svabuddhakṣetrapariśuddhaye'bhinirharati sma, yaduta sarvasattvaparipākavinayāya dharmadhātunayasamudraprasaraparijñāyai dharmadhātunayasamudrāvataraṇatāyai sarvabuddhakṣetreṣvaparāntakalpabodhisattvacaryāvataraṇatāyai sarvabodhisattvacaryāmaṇḍalāparāntakalpasaṁvāsanatāyai sarvatathāgatopasaṁkramaṇatāyai sarvakalyāṇamitrārāgaṇatāyai sarvatathāgatapūjopasthānaparipūraṇatāyai praticittakṣaṇaṁ sarvajñajñānavirohaṇavibodhanabodhisattvacaryānupacchedanatāyai| evaṁpramukhairdaśabuddhakṣetrapramāṇurajaḥsamaiḥ praṇidhānābhinirhāramukhasamudraiḥ samantabhadrāyāṁ bodhisattvacaryāyāṁ praṇidhimabhinirharati sma tasyāḥ samantabhadrabodhisattvacaryāpraṇidhyabhinirhārāya||

sa bhagavān samantajñānaratnārciśrīguṇaketurājastathāgataḥ pūrvakuśalamūlāni saṁcodayati udyotayati saṁdarśayati vivṛṇoti vibhajati saṁprakāśayati sārīkaroti avipraṇāśatāyai, vipulīkaroti mahāspharaṇatāyai, sthāpayati sarvajñatāpramāṇīkaraṇatāyai, yaduta prathamacittotpādamupādāya tathāgatapūrvapraṇidhisamudrāsaṁkhyeyapratilābhāya||

bhūtapūrvaṁ kulaputra atīte'dhvani tataḥ pareṇa daśame kalpe maṇisūryacandravidyotitaprabhāyāṁ lokadhātau candradhvajaśrīketoḥ tathāgatasya pravacane samantajñānārciḥpadmabhadrābhirāmanetraśrīcandrayā dārikayā samantabhadrabodhisattvasamādāpitayā pralugnastathāgatavigrahaḥ padmaniṣaṇṇaḥ pratisaṁskāritaḥ| pratisaṁskārya citritaḥ| citrayitvā ratnapratimaṇḍitaḥ kṛtaḥ| anuttarāyāṁ samyaksaṁbodhau cittamutpāditaṁ samantabhadrabodhisattvakalyāṇamitramāgamya| sā tena kuśalamūlena avinipātadharmiṇī sadā devendrakuleṣu manuṣyendrakuleṣu copapannā, sarvatra cābhirūpābhūt prāsādikā darśanīyā paramaśubhavarṇapuṣkalatayā samanvāgatā| sadā ca avirahitābhūttathāgatadarśanena samantabhadrabodhisattvena| tenaiva ca kalyāṇamitreṇa tasyāṁ tasyāṁ jātau paripācitā saṁcoditā smāritā| etarhi ca punastayā samantabhadro bodhisattva ārāgito'tyantāvirāgaṇatayā||

tatkiṁ manyase kulaputra-anyaḥ sa tena kālena tena samayena vairocanaratnapadmagarbhaśrīprabhācūḍo nāma rājacakravartī ? na khalu punaste kulaputra evaṁ draṣṭavyam| maitreyaḥ sa bodhisattvaḥ tena kālena tena samayena vairocanaratnapadmagarbhaśrīprabhācūḍo nāma rājābhūccakravartī| syātkhalu punaste kulaputra evam-anyā sā tena kālena tena samayena saṁpūrṇaśrīvakrā nāma rājabhāryābhūt? na khalu evaṁ draṣṭavyam| iyaṁ praśāntarutasāgaravatī nāma rātridevatā, yā mamānantaraṁ saṁniṣaṇṇā| tatkiṁ manyase kulaputra-anyā sā tena kālena tena samayena samantajñānārciḥpadmabhadrābhirāmanetraśrīcandrā nāma rājaduhitā abhūt? na khalvevaṁ draṣṭavyam| ahaṁ sā tena kālena tena samayena samantajñānārciḥpadmabhadrābhirāmanetraśrīcandrā nāma rājaduhitā abhūvam| yanme dārikābhūtayā indradhvajaketostathāgatasya pravacane pralugnastathāgatavigrahaḥ padmodgataḥ pratisaṁskāritaḥ, sa me heturabhūt yāvadanuttarāyāḥ samyaksaṁbodheḥ| yadā cāsmi samantabhadreṇa bodhisattvena anuttarāyāṁ samyaksaṁbodhau samādāpitā, sa me kulaputra prathamacittotpādo bodhāya abhūt| yadā ca sa me bhagavān samantajñānārciḥśrīguṇaketurājaḥ tathāgata upasaṁkramya ābharaṇairavakīrṇaḥ, tathāgatavikurvitaprātihāryaṁ ca dṛṣṭvā dharmaśca me tasya bhagavato'ntikācchrutaḥ, tadā mayaiṣa sarvalokābhimuikhajagadvinayanidarśano bodhisattvavimokṣaḥ pratilabdhaḥ| sarve ca te sumeruparamāṇurajaḥsamāstathāgatā ārāgitā abhirādhitāḥ, sarvopakaraṇapūjāsatkāreṇa ca satkṛtāḥ| yaśca taistathāgatairdharmo bhāṣitaḥ, sa me sarvaṁ śrutaḥ| teṣāṁ cāsmi tathāgatānāmavavādānuśāsanīṣu pratipannā| teṣu ca me tathāgateṣu tīvraṁ gauravaṁ pratilabdhaṁ yathārūpeṇa gauraveṇa ekacittakṣaṇe tān sarvāṁstathāgatāṁstāni bodhisattvaparṣanmaṇḍalāni tāni ca sarvāṇi buddhakṣetrāṇi paśyāmi||

tasyāṁ ca vairocanaśriyāṁ lokadhātau saṁvṛttāyāṁ tatra ca virajomaṇḍale kalpe nirgate'nantare maṇicakravicitrapratimaṇḍitavyūhā nāma lokadhāturmahāprabhaśca nāma kalpo'bhūt| tatra pañca buddhaśatānyutpannāni| tāni mayā sarvāṇyārāgitāni| tasmiṁśca khalu mahāprabhe kalpe mahākaruṇameghadhvajo nāma tathāgataḥ prāthamakalpiko'bhūt| sa mayā rātridevatābhūtayā abhiniṣkrāman pūjitaḥ| tasyānantaraṁ vajranārāyaṇaketurnāma tathāgata utpannaḥ| sa mayā cakravartibhūtayā pūjitaḥ| tena ca me sarvabuddhotpādasaṁbhavo nāma sūtrāntaḥ saṁprakāśito daśabuddhakṣetraparamāṇurajaḥsamasūtrāntaparivāraḥ| sa ca me śrutaḥ udgṛhītaḥ| tasyānantaraṁ jvalanārciḥparvataśrīvyūho nāma tathāgata utpannaḥ| sa me śreṣṭhiduhitṛbhūtayā pūjitaḥ| tena ca me tryadhvāvabhāsagarbho nāma sūtrāntaḥ saṁprakāśito jambudvīpaparamāṇurajaḥsamasūtrāntaparivāraḥ| sa ca me śrutaḥ udgṛhītaḥ| tasyānantaraṁ sarvadharmasamudrābhyudgatavegarājo nāma tathāgato loka udapādi| sa mayā asurarājabhūtayā pūjitaḥ| tena ca me sarvadharmadhātutalajñānabhedo nāma sūtrāntaḥ saṁprakāśitaḥ pañcasūtrāntaśataparivāraḥ| sa ca me śrutaḥ udgṛhītaḥ| tasyānantaraṁ gambhīradharmaśrīsamudraprabho nāma tathāgata utpannaḥ| sa me nāgendrakanyābhūtayā pūjitaścintārājamaṇiratnameghavarṣamabhipravarṣantyā| tena ca me prītisāgaravivardhanavego nāma sūtrāntaḥ saṁprakāśito daśasūtrāntakoṭīśatasahasraparivāraḥ| sa ca me śrutvodgṛhītaḥ| tasyānantaraṁ ratnaśikharārciḥparvatapradīpo nāma tathāgataḥ utpannaḥ| sa ca me sāgaradevatābhūtayā ratnapadmameghavarṣairupasaṁkramya pūjitaḥ| tena ca me dharmadhātusāgaranayaprabho nāma sūtrāntaḥ saṁprakāśito daśabuddhakṣetraparamāṇurajaḥsamasūtrāntaparivāraḥ| sa ca me śrutvodgṛhītaḥ, smṛtyā ca saṁdhāritaḥ| tasyānantaraṁ guṇasamudrāvabhāsamaṇḍalaśrīrnāma tathāgata utpannaḥ| sa me pañcābhijñaṛṣibhūtayā maharddhivikurvitena ṣaṣṭiṛṣisahasraparivṛtayā upasaṁkramaya gandhapuṣpaśikharameghānabhipravarṣantyā pūjitaḥ| tena ca me anālayadharmapradīpo nāma sūtrāntaḥ saṁprakāśitaḥ ṣaṣṭisūtrāntasahasraparivāraḥ| sa ca me śrutvodgṛhītaḥ, tasyānantaraṁ vairocanaśrīgarbho nāma tathāgata utpannaḥ| ahaṁ ca samatārthasaṁbhavā nāma pṛthivīdevatā abhuvam| sā ahamaprameyapṛthivīdevatāparivārā sarvaratnadrumakośebhyo ratnapuṣpameghavarṣāṇyutsṛjamānā sarvaratnahārameghān pravarṣamāṇā upasaṁkrāntā tasya tathāgatasya pūjākarmaṇe| tena ca me sarvatathāgatasaṁbhavajñānākaragarbho nāma sūtrāntaḥ saṁprakāśito'prameyasūtrāntaparivāraḥ| sa ca me śrutvā dhārito na vipraṇāśitaḥ|

teṣāṁ khalu kulaputra pañcānāṁ buddhaśatānāṁ sarvapaścimo dharmadhātugaganapūrṇaratnaśikharaśrīpradīpo nāma tathāgato loka udapādi| ahaṁ ca tena kālena abhirāmaśrīvakrā nāma naṭadārikā abhūvam| sā ahaṁ tasya tathāgatasya nagarapraveśasamaye nāṭake pravṛtte buddhānubhāvena ūrdhvaṁ gaganatale sthitvā gāthāsahasreṇa taṁ tathāgatamabhiṣṭuvantī upasaṁkrāntā| tena ca me dharmadhātuvidyotitavyūhaṁ nāma raśmimūrṇakośādutsṛjya sarvakāyo'vabhāsitaḥ| tayā ca me raśmyā samanantaraspṛṣṭayā dharmadhātunayāvartagarbho nāma vimokṣaḥ pratilabdhaḥ||

iti hi kulaputra etān pramukhān kṛtvā yāni tatra maṇicakravicitrapratimaṇḍitavyūhāyāṁ lokadhātau mahāprabhe kalpe pañca buddhaśatānyutpannāni, tāni mayā sarvāṇyārāgitāni, pūjā ca me teṣāṁ tathāgatānāṁ kṛtā| yaśca me taistathāgatairdharmo deśitaḥ, taṁ sarvaṁ smarāmi| ekapadavyañjanamapi me tato dharmanayānna vipramuṣitam| ekaikasya ca me tathāgatasyāntikamupasaṁkrāmantyā aparimāṇānāṁ sattvānāmarthaḥ kṛto buddhadharmasaṁvarṇanatayā| ekaikasya ca me tathāgatasya antikāt tryadhvajñānagarbhadharmadhātuvipulo nāma dharmadhātuśarīrasāgaraḥ sarvajñatāvidyudavabhāsaḥ pratilabdhaḥ sarvasamantabhadracaryāsaṁvāsasamavasaraṇaḥ| etarhyapi me kulaputra praticittakṣaṇamanantamadhyāstathāgatā ābhāsamāgacchanti| sarveṣāṁ ca me teṣāṁ tathāgatānāṁ sahadarśanāt sarvajñatāvidyudavabhāsā āśaye'vakrāntā apratilabdhapūrvā adṛṣṭapūrvāḥ| na ca samantabhadrāyā bodhisattvacaryāyā uccalāmi| tatkasya hetoḥ? anantamadhyanirdeśa eṣa sarvajñatāvidyudavabhāsapratilambhaḥ||

atha khalu samantasattvatrāṇojaḥśrī rātridevatā tasyāṁ velāyāṁ tameva sarvalokābhimukhajagadvinayanidarśanaṁ bodhisattvavimokṣaṁ bhūyasyā mātrayā pradarśayamānā buddhādhiṣṭhānena sudhanaṁ śreṣṭhidārakaṁ gāthābhiradhyabhāṣata—

śṛṇu sūdhanā vacanametu mamā gambhīra durdṛśa durāvagaham|

sarvatriyadhvatalabhedanayaṁ dharmābhamaṇḍalasamantaprabham||30||

yatha saṁbhuta prathama cittu mamā bodhāya buddhaguṇaprārthanayā|

yatha bodhivimokṣu ayu labdhu maṁyā etaṁ śṛṇohi pravibhāganayam||31||

itu buddhakṣetraparamāṇurajaḥsamakalpapūrvatu pareṇa tataḥ|

vairocanadhvajapradīpaśirī atra lokadhātu vipulā vimalā||32||

kalpo abhū virajamaṇḍalu yo acchinnu yatra jinavaṁśu abhūt|

tasmin sumeruparamāṇusamā upapadyiṣū daśabalā anighā||33||

tasmin samantaratanārciśirī guṇaketurāja prathamaḥ sugataḥ|

dharmadhvajaḥ śirisumeru jino guṇakeśarīśvaru caturtha jinaḥ||34||

jinu śāntirāja samitāyuratho yaśaparvato guṇasumeruśirī|

jinabhāskaraḥ śaśimukho bhagavānete daśa prathama atra naye||35||

gaganālayo jinu samataprabho diśasaṁbhavaḥ smṛtisamudramukhaḥ|

abhyudgatā jinu sumeruśirī dharmārciparvataśirī sugataḥ||36||

padmodgato navamu kāruṇiko jinu dharmadhātukusumo daśamaḥ|

buddhosamudra paridīpayato eṣā daśā dvitiya atra naye||37||

prabhaketurājamati jñānamati citrārtha indraśiri devamati|

jinu vegarājamati jñānaśirī avabhāsarāja prabhaketuśirī||38||

vikrāntadevagati nāma jino tatha dharmadhātupadumo daśamaḥ|

evaṁ nayaṁ vipula darśayato tṛtiyā daśā bhavati atra naye||39||

ratnārciparvataśirī bhagavāṁstadanantaraṁ guṇasamudraśirī|

dharmaprabho padumagarbhaśirī gaticandranetranayanaḥ sugataḥ||40||

gandhaprabho maṇisumeruśirī gandharvakāyu prabharājaḥ|

maṇigarbharāja śiritejavatī daśamo jinaḥ praśamarūpagatiḥ||41||

tadanantaraṁ vipulabuddhi jino ratanaprabho gaganameghaśirī|

varalakṣaṇaḥ śiri babhūva jino bratamaṇḍalaśca svaśarīraprabhaḥ||42||

nārāyaṇavrata sumeruśirī guṇacakravālaśirirāju jinaḥ|

aparājitavratadhvajo bhagavān drumaparvato daśamu teṣa jinaḥ||43||

sālendrarājaśirigarbhu jino lokendrakāyapratibhāsaprabhaḥ|

abhyudgataprabhaśirī bhagavān virajaprabho dharaṇitejaśirī||44||

gambhīradharmaguṇarājaśirī jinu dharmasāgaranirghoṣamatiḥ|

merudhvajaḥ śiriprabhāsamatirdaśamo jino ratanarājaśiriḥ||45||

brahmaprabho gaganaghoṣa jinastatha dharmadhātupratibhāsaśiriḥ|

ālokamaṇḍalaprabho bhagavān daśabhedajñānaprabheketumatiḥ||46||

gaganapradīpa abhirāmaśirī vairocanaprabhaśirī sugataḥ|

puṇyaprabhāsaśiri śāntaśirī daśamo mahākaruṇameghaśirī||47||

tathatāprabho balaprabhāsamatiḥ sarvajagābhimukharūpa jinaḥ|

abhyudgatābhu abhu tatra jinastadanantaraṁ samaśarīru jinaḥ||48||

dharmodgato'tha sa abhūtsugatastadanantaraṁ anilavegaśirī|

śūradhvajo ratanagātraśirī daśamastriyadhvapratibhāsaprabhaḥ||49||

praṇidhānasāgaraprabhāsaśirī vajrāśayo giriśirī dvitiyaḥ|

tṛtīyo jino harisumeruśirī smṛtiketurājaśiri dharmamatiḥ||50||

prajñāpradīpa prabhaketuśirī tadanantaraṁ vipulabuddhi jinaḥ|

jinu dharmadhātunayajñānagatidharmaḥ samudramatijñānaśiriḥ||51||

dharmadharo ratanadānaśiri guṇacakravālaśiri meghu jinaḥ|

kṣāntipradīpaśiri tejavativegaprabhaḥ śamathaghoṣu jinaḥ||52||

śāntidhvajo jagapradīpaśiri buddho mahāpraṇidhivegaśiri|

aparājitadhvajabalo bhagavān jñānārcisāgaraśiriśca jinaḥ||53||

dharmeśvaro jina asaṅgamatirjagamantrasāgaranirghoṣamatiḥ|

sarvasvarāṅgarutaghoṣaśirī vaśavartiyajñayaśayaṣṭimatiḥ||54||

diśadeśaāmukhajago bhagavān sattvāśayaiḥ samaśarīriśiriḥ|

buddho parārthasavihāraśirī prakṛtīśarīraśiri bhadrajinaḥ||55||

ete jinā pramukha tatra abhūdupapadyi ye jina pradīpakarāḥ|

kalpaiḥ sumeruparamāṇusamaiḥ ye pūjitā jinasamudranaye||56||

tairbuddhakṣetraparamāṇusamaiḥ kalpairupapadyiṣu ye keci jināḥ|

te sarvi pūjita mayā sugatā etaṁ vimokṣanayamotariyā||57||

kalpānananta ahu cīrṇa purā etaṁ vimokṣanayu bhāvayatī|

tvamapi śruṇitva pratipadya laghu pratilapsyase nayamimaṁ nacirāt||58||

etamahaṁ kulaputra sarvalokābhimukhajagadvinayanidarśanaṁ bodhisattvavimokṣaṁ jānāmi| kiṁ mayā śakyamanantamadhyabodhisattvacaryāsāgaranānādhimuktisaṁvāsānāṁ bodhisattvānāṁ nānāśayaśarīrāṇāṁ vividhendriyasāgarapariniṣpannānāṁ vicitrabodhisattvapraṇidhānasupratividdhānāṁ caryāṁ jñātuṁ guṇān vā vaktum||

gaccha kulaputra, iyamihaiva bodhimaṇḍe praśāntarutasāgaravatī nāma rātridevatā, yā mamānantaraṁ jyotirdhvajamaṇirājapratimaṇḍitagarbhe padmāsane niṣaṇṇā daśarātridevatāsaṁkhyeyaśatasahasraparivārā| tāmupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||

atha khalu sudhanaḥ śreṣṭhidārakaḥ samantasattvatrāṇojaḥśriyo rātridevatāyāḥ pādau śirasābhivandya samantasattvatrāṇojaḥśriyaṁ rātridevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokyaṁ samantasattvatrāṇojaḥśriyo rātridevatāyā antikāt prakrāntaḥ||35||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4521

Links:
[1] http://dsbc.uwest.edu/node/4576