Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 2 pūrṇāvadānam

2 pūrṇāvadānam

Parallel Devanagari Version: 
२ पूर्णावदानम् [1]

2 pūrṇāvadānam |

bhagavān śrāvastyāṁ viharati sma jetavane'nāthapiṇḍadasyārāme | tena khalu samayena sūrpārake nagare bhavo nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadṛśāt kulāt kulatramānītam | sa tayā sārdhaṁ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṁvṛttā | sā aṣṭānāṁ navānāṁ vā māsānāmatyayāt prasūtā | dārako jātaḥ | tasya trīṇi saptakāni ekaviṁśatidivasāni vistareṇa jātasya jātamahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate-kiṁ bhavatu dārakasya nāmeti | jñātaya ūcuḥ-ayaṁ dārako bhavasya gṛhapateḥ putraḥ, tasmādbhavatu bhavileti nāmadheyaṁ vyavasthāpitam | bhūyo'pyasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ | tasya bhavatrāteti nāmadheyaṁ vyavasthāpitam | punarapyasya putro jātaḥ | tasya bhavanandīti nāmadheyaṁ vyavasthāpitam | yāvadapareṇa samayena bhavo gṛhapatiḥ glānaḥ saṁvṛttaḥ | so'tyarthaṁ paruṣavacanasamudācārī yataḥ , patnyā putraiścāpyupekṣitaḥ | tasya preṣyadārikā | sā saṁlakṣayati-mama svāminā anekairupāyaśatairbhogāḥ samudānītāḥ | sedānīṁ glānaḥ saṁvṛttaḥ | saiṣa patnyā putraiścāpyupekṣitaḥ | na mama pratirūpaṁ syād yadahaṁ svāminamadhyupekṣeyamiti | sā vaidyasakāśaṁ gatvā kathayati- ārya jānīṣe tvaṁ bhavaṁ gṛhapatim ? jāne, kiṁ tasya ? tasyaivaṁvidhaṁ glānyaṁ samupajātam | sa patnyā putraiścāpyupekṣitaḥ | tasya bhaviṣajyaṁ (bhaiṣajyaṁ) vyapadiśeti | sa kathayati-dārike tvameva kathayasi-sa patnyā putraiścāpyupekṣita iti | atha kastasyopasthānaṁ karoti ? sā kathayati-ahamasyopasthānaṁ karomi | kiṁ tvalpamūlyāni bhaiṣajyāni vyapadiśeti | tena vyapadiṣṭam - idaṁ tasya bhaiṣajyamiti | tatastayā kiṁcit svabhaktāttasmādeva gṛhādapahṛtyopasthānaṁ kṛtam | sa svasthībhūtaḥ saṁlakṣayati-ahaṁ patnyā putraiścādhyupekṣitaḥ | yadahaṁ jīvitaḥ, tadasyā dārikāyāḥ prabhāvāt | tadasyāḥ pratyupapakāraḥ kartavya iti | sā tenoktā-dārike, ahaṁ patnyā putraiścāpyupekṣitaḥ | yat kiṁcidahaṁ jīvitaḥ, sarvaṁ tava prabhāvāt | ahaṁ te varamanuprayacchāmīti | sā kathayati- svāmin, yadi me parituṣṭo'si, bhavatu me tvayā sārdhaṁ samāgama iti | sa kathayati- kiṁ te mayā sārdhaṁ samāgamena ? pañca kārṣāpaṇaśatānyanuprayacchāmi, adāsīṁ cotsṛjāmīti | sā kathayati- āryaputra, dūramapi paramapi gatvā dāsyevāham, yadi tu āryaputreṇa sārdhaṁ samāgamo bhavati, evamadāsī bhavāmīti | tenāvaśyaṁ nirbandhaṁ jñātvā abhihitā- yadā saṁvṛttā ṛtumatī tadā mamārocayiṣyasīti | sā apareṇa samayena kalyā saṁvṛttā ṛtumatī | tayā tasyārocitam | tato bhavena gṛhapatinā tayā sārdhaṁ paricāritam | sā āpannasattvā saṁvṛttā | yameva divasamāpannasattvā saṁvṛttā tameva divasamupādāya bhavasya gṛhapateḥ sarvārthāḥ sarvakarmāntāśca paripūrṇāḥ | sā tvaṣṭānāṁ vā navānāṁ māsānāmatyayāt prasūtā | dārako jāto'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśīrṣaḥ pralambabāhurvistīrṇalalāṭaḥ saṁgatabhrūstuṅganāsaḥ | yasminneva divase dārako jātaḥ, tasminneva divase bhavasya gṛhapaterbhūyasyā mātrayā sarvārthāḥ sarvakarmāntāḥ paripūrṇāḥ | tasya jñātayaḥ saṁgamya samāgamya trīṇi saptakānyekaviṁśatidivasāni vistareṇa jātasya jātamahaṁ kṛtvā pūrvavat yāvatpūrṇeti nāmadheyaṁ vyavasthāpitam | pūrṇo dārako'ṣṭābhyo dhātrībhyo dvābhyāmaṁsadhātrībhyāṁ datto vistareṇa yāvadāśu vardhate hradasthamiva paṅkajam | yadā mahān saṁvṛttaḥ, tadā lipyāmupanyastaḥ saṁkhyāyāṁ gaṇanāyāṁ mudrāyāmuddhāre nyāse nikṣepe vastuparīkṣāyāṁ ratnaparīkṣāyāṁ hastiparīkṣāyāmaśvaparīkṣāyāṁ kumāraparīkṣāyāṁ kumārikāparīkṣāyām| aṣṭāsu parīkṣāsūddhaṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ saṁvṛttaḥ | tato bhavena gṛhapatinā bhavilādīnāṁ putrāṇāṁ yathānupūrvyā niveśāḥ kṛtāḥ| te patnībhiḥ sārdhamatīva saṁraktā nivṛttā maṇḍanaparamā vyavasthitāḥ | tato bhavo gṛhapatiḥ kare kapolaṁ dattvā cintāparo vyavasthitaḥ | sa putrairdṛṣṭaḥ pṛṣṭaśca-tāta, kasmāttvaṁ kare kapolaṁ dattvā cintāparo vyavasthita iti | sa kathayati- putrakāḥ, na tāvanmayā niveśaḥ kṛto yāvatsuvarṇalakṣaḥ samudānīta iti | te yūyaṁ nirastavyāpārāḥ patnīṣvatyarthaṁ saṁraktā maṇḍanaparamā vyavasthitāḥ | mamātyayāt gṛhaṁ śocanīyaṁ bhaviṣyati | kathaṁ na cintāparo bhaviṣyāmīti ? bhavilena ratnakarṇikā pinaddhā | sa tāmavatārya dārukarṇikāṁ pinahya pratijñāmārūḍhaḥ-na tāvat ratnakarṇikāṁ pinahyāmi yāvat suvarṇalakṣaḥ samupārjita iti | apareṇa stavakarṇikā | apareṇa trapukarṇikā | teṣāṁ yāstāḥ saṁjñā bhavilo bhavatrāto bhavanandīti tā antarhitāḥ | dārukarṇī stavakarṇī trapukarṇīti prādurbhūtāḥ | te paṇyamādāya mahāsamudraṁ saṁprasthitāḥ | pūrṇaḥ kathayati-tāta, ahamapi mahāsamudraṁ gacchāmīti | sa kathayati- putra bālastvam | atraiva tiṣṭha, āvāryāṁ vyāpāraṁ kuru | sa tatraivāvasthitaḥ | te'pi saṁsiddhayānapātrā āgatāḥ | mārgaśramaṁ prativinodya kathayanti-tāta kalyatāmasmadīyaṁ paṇyamiti | tena kalitam -ekaikasya suvarṇalakṣāḥ saṁvṛttāḥ | pūrṇenāpi tatraiva dharmeṇa nyāyena vyavahāritāḥ sātirekāḥ suvarṇalakṣāḥ samudānītāḥ | pūrṇo'pi pituḥ pādayornipatya kathayati-tāta, mamāpi kalyatāmāvārīsamutthitaṁ dravyamiti | sa kathayati-putra tvamatraivāvasthitaḥ | kiṁ tava kalyate ? sa kathayati- tāta kalyatām | tathāpi jñātaṁ bhaviṣyatīti | kalitaṁ yāvannyāyopārjitasya suvarṇasya mūlyaṁ varjayitvā sātiriktā lakṣāḥ saṁvṛttāḥ | bhavo gṛhapatiḥ prītisaumanasyajātaḥ saṁlakṣayati-puṇyamaheśākhyo'yaṁ sattvo yenehaiva sthiteneyatsuvarṇaṁ samupārjitamiti | yāvadapareṇa samayena bhavo gṛhapatirglānaḥ saṁvṛttaḥ | sa saṁlakṣayati-mamātyayādete bhedaṁ gamiṣyanti | upāyasaṁvidhānaṁ kartavyamiti | tena te'bhihitāḥ- putrakāḥ, kāṣṭhāni samudānayateti | taiḥ kāṣṭhāni samudānītāni | sa kathayati - agniṁ prajvālayateti | tairagniḥ prajvālitaḥ | bhavo gṛhapatiḥ kathayati-ekaikamalātamapanayateti | tairapanītam | so'gnirnirvāṇaḥ | sa kathayati-putrakāḥ, dṛṣṭo vaḥ ? tāta dṛṣṭaḥ | sa gāthāṁ bhāṣate-

jvalanti sahitāṅgārā bhrātaraḥ sahitāstathā |

pravibhaktā niśāmyanti yathāṅgārāstathā narāḥ ||1||

putrakāḥ, na yuṣmābhirmamātyayāt strīṇāṁ śrotavyam |

kuṭumbaṁ bhidyate strībhirvāgbhirbhidyanti kātarāḥ |

durnyasto bhidyate mantraḥ prītirbhidyati lobhataḥ ||2|| iti ||

te niṣkrāntāḥ | bhavilastatraivāvasthitaḥ | sa tenoktaḥ-putra, na kadācit tvayā pūrṇo moktavyaḥ | puṇyamaheśākhyo'yaṁ sattvaḥ | ityuktvā-

sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ |

saṁyogā viprayogāntā maraṇāntaṁ ca jīvitam ||3||

iti kāladharmeṇa saṁyuktaḥ | tairnīlapītalohitāvadātairvastraiḥ śibikāmalaṁkṛtya mahatā saṁskāreṇa śmaśānaṁ nītvā dhmāpitaḥ | tataste śokavinodanaṁ kṛtvā kathayanti-yadā asmākaṁ pitā jīvati, tadā tadadhīnāḥ prāṇāḥ | yadidānīṁ nirastavyāpārāstiṣṭhāmaḥ, gṛhamavasādaṁ gamiṣyati | na śobhanaṁ bhaviṣyati | yannu vayaṁ paṇyamādāya deśāntaraṁ gacchāma iti | pūrṇaḥ kathayati- yadyevamahamapi gacchāmīti | te kathayanti-tvamatraivāvāryāṁ vyāpāraṁ kuru, vayameva gacchāma iti| te paṇyamādāya deśāntaraṁ gatāḥ | pūrṇo nyastasarvakāryastatraivāvasthitaḥ ||

dharmatā khalu īśvaragṛheṣu divasaparivyayo dīyate | tāsteṣāṁ patnyo dārikāḥ parivyayanimittaṁ preṣayanti | pūrṇo'pi dhanibhiḥ śreṣṭhibhiḥ sārthavāhairanyaiścājīvibhiḥ parivṛto'vatiṣṭhate | tāstvavakāśaṁ na labhante | yadā te upasthāya prakrāntā bhavanti, tadā tāsāṁ divasaparivyayaṁ dadāti | tā dārikāściracirādāgacchantītyupālabhyante | tā evamarthaṁ vistareṇārocayanti | tāḥ kathayanti-evaṁ hi teṣāṁ bhavati, yeṣāṁ dāsīputrāḥ kuleṣvaiśvaryaṁ vaśe vartayantīti | bhavilapatnyā dārikā abhihitā-tvayā kālaṁ jñātvā gantavyamiti | sā kālaṁ jñātvā gacchati, śīghraṁ labhate | anyāścirayanti | tābhiḥ sā pṛṣṭā-tayā samākhyātam | tā api tayā sārdhaṁ gantumārabdhāḥ | tā api śīghraṁ pratilabhante | tāḥ svāminībhiruktāḥ-kimatra kāraṇamidānīṁ śīghramāgacchatheti | tāḥ kathayanti-ārogyaṁ jyeṣṭhabhavikāyā bhavatu | yadā tasyā dārikā gatā bhavati, tadā labhyate | vayaṁ tayā sārdhaṁ gacchāma iti | tāḥ saṁjātāmarṣāḥ kathayanti- evaṁ hi teṣāṁ bhavati yeṣāṁ dāsīputrāḥ kuleṣvaiśvaryaṁ vaśe vartayantīti | yāvadapareṇa samayena bhavilo bhavatrāto bhavanandī ca sahitāḥ samagrāḥ saṁmodamānā mahāsamudrāt saṁsiddhayānapātrā āgatāḥ | bhavilena patnī pṛṣṭā-bhadre, śobhanaṁ pūrṇena pratipālitā tvamiti ? sā kathayati- yathā bhrātrā putreṇa veti | te anye'pi svāmibhyāṁ pṛṣṭe kathayataḥ-evaṁ hi teṣāṁ bhavati, yeṣāṁ dāsīputrāḥ kuleṣvaiśvaryaṁ vaśe vartayantīti | tau saṁlakṣayataḥ-suhṛdbhedakāḥ striyo bhavantīti | yāvadapareṇa samayena kāśikavastrāvārī uddhāṭitā | tatsamanantaraṁ bhavilasya putro gataḥ | sa pūrṇena kāśikavastrayugenācchāditaḥ | anyābhyāṁ dṛṣṭvā svaputrāḥ preṣitā yāvat kāśikavastrāvārī ghaṭṭitā, phuṭṭakavastrāvārī uddhāṭitā | te ca daivayogāt saṁprāptāḥ | te pūrṇena phuṭṭakairvastrairācchāditāḥ | te dṛṣṭvā svāminoḥ kathayataḥ-dṛṣṭaṁ yuvābhyāmapareṣāṁ kāśikavastrāṇi dīyante, pareṣāṁ phuṭṭakānīti | tābhyāmanusaṁjñaptirdattā | kimetadeva bhaviṣyati ? nūnaṁ kāśikavastrāvārī ghaṭṭitā, phuṭṭakavastrāvārī uddhāṭiteti | yāvadapareṇa samayena śarkarāvārī uddhaṭitā | bhavilasya ca putro gataḥ | tena śarkarākho(mo)dako labdhaḥ | taṁ dṛṣṭvā anyābhyāṁ svaputrāḥ preṣitāḥ | te daivayogād guḍāvāryāmuddhāṭitāyāṁ gatāḥ | tairguḍo labdhaḥ | tābhistaṁ dṛṣṭvā svāminau tathā tathā bhagnau yathā gṛhavibhāgaṁ kartumārabdhau | tau parasparaṁ saṁjalpaṁ kurutaḥ-sarvathā vinaṣṭā vayam, gṛhaṁ bhājayāmeti | ekaḥ kathayati-jyeṣṭhataraṁ śabdayāmaḥ | ekaḥ kathayati-vicārayāmastāvat kathaṁ bhājayāmeti| tau svabuddhyā vicārayataḥ| ekasya gṛhagataṁ kṣetragataṁ ca, ekasyāvārīgataṁ deśāntaragataṁ ca, ekasya pūrṇakaḥ | yadi jyeṣṭhataro gṛhagataṁ kṣetragataṁ ca grahīṣyati, śaknumo vayamāvārīgatena deśāntaragatena cātmānaṁ saṁdhārayitum | athāvārīgataṁ deśāntaragataṁ ca grahīṣyati, tathāpi vayaṁ śaknumo gṛhagatena kṣetragatena cātmānaṁ saṁdhārayitum, pūrṇakasya ca maryādābandhaṁ kartumiti | tāvevaṁ saṁjalpaṁ kṛtvā bhavilasya sakāśaṁ gatau | bhrātaḥ,vinaṣṭā vayaṁ bhājayāmo gṛhamiti | sa kathayati-suparīkṣitaṁ kartavyam, gṛhabhedikāḥ striyo bhavantīti | tau kathayataḥ-pratyakṣīkṛtamasmābhiḥ, bhājayābheti | sa kathayati-yadyevam, āhūyantāṁ kulānīti | tau kathayataḥ-pūrvamevāsmābhirbhājitam | ekasya gṛhagataṁ kṣetragataṁ ca, ekasyāvārīgataṁ deśāntaragataṁ ca, ekasya pūrṇakaḥ | sa kathayati-pūrṇasya pratyaṁśaṁ nānuprayacchatha ? tau kathayataḥ - dāsīputraḥ saḥ | kastasya pratyaṁśaṁ dadyāt ? api tu sa evāsmābhirbhājitaḥ | yadi tavābhipretaṁ tameva gṛhāṇeti | sa saṁlakṣayati-ahaṁ pitrā abhihitaḥ-sarvasvamapi te parityajya pūrṇo grahītavya iti | gṛhṇāmi pūrṇamiti viditvā kathayati -evaṁ bhavatu mama pūrṇaketi | yasya gṛhagataṁ kṣetragataṁ ca, sa tvaramāṇo gṛhaṁ gatvā kathayati - jyeṣṭhabhavike nirgaccha | sā nirgatā | mā bhūyaḥ pravekṣyasi | kasyārthāya ? asmābhirbhājitaṁ gṛham | yasyāvārīgataṁ deśāntaragataṁ ca, so'pi tvaramāṇa āvārīṁ gatvā kathayati-pūrṇaka avatareti | so'vatīrṇaḥ | mā bhūyo'bhirokṣyasi | kiṁ kāraṇam ? asmābhirbhājitam | yāvat bhavilapatnī pūrṇakena sārdhaṁ jñātigṛhaṁ saṁprasthitā | dārakā bubhukṣitā roditumārabdhāḥ | sā kathayati-pūrṇa, dārakāṇāṁ pūrvabhakṣikāmanuprayaccheti | sa kathayati-kārṣāpaṇaṁ prayaccha | sā kathayati-tvayā iyatībhiḥ suvarṇalakṣābhirvyavahṛtam, dārakāṇāṁ pūrvabhakṣikāpi nāsti ? pūrṇaḥ kathayati-kimahaṁ jāne yuṣmākaṁ gṛhe īdṛśīyamavasthā bhaviṣyatīti | yadi mayā jñātamabhaviṣyat, mayā anekāḥ suvarṇalakṣāḥ saṁhāritā abhaviṣyan | dharmataiṣā striya ārakūṭākārṣāpaṇān vastrānte badhnanti | tayārakūṭamāṣako dattaḥ-pūrvabhakṣikāmānayeti | sa tamādāya vīthīṁ saṁprasthitaḥ | anyatamaśca puruṣaḥ samudravelāpreritānāṁ kāṣṭhānāṁ bhāramādāya śītenābhidruto vepamāna āgacchati | sa tena dṛṣṭaḥ pṛṣṭaśca-bhoḥ puruṣa, kasmādevaṁ vepase ? sa kathayati- ahamapi na jāne | mayā cāyaṁ bhāraka utkṣipto bhavati, mama cedṛśī samavasthā | sa dāruparīkṣāyāṁ kṛtāvī | sa tat kāṣṭhaṁ nirīkṣitumārabdhaḥ | paśyati tatra gośīrṣacandanam | sa tenābhihitaḥ -bho puruṣa, kiyatā mūlyena dīyate ? pañcabhiḥ kārṣāpaṇaśataiḥ | tena taṁ kāṣṭhabhāraṁ gṛhītvā tadgośīrṣacandanamapanīya vīthīṁ gatvā karapatrikayā catasraḥ khaṇḍikāḥ kṛtāḥ | taccūrṇakasyārthaṁ kārṣāpaṇasahasreṇa vikrītaṁ vartate | tatastasya puruṣasya pañcakārṣāpaṇaśatāni dattāni | uktaṁ ca - enaṁ kāṣṭhabhārakamamuṣmin gṛhe bhavilapatnī tiṣṭhati tatra naya, vaktavyā pūrṇena preṣiteti | tenāsau nīto yathāvṛttaṁ cārocitam | sā urasi prahāraṁ dattvā kathayati -yadyasāvarthātparibhraṣṭaḥ, kiṁ prajñayāpi paribhraṣṭaḥ ? pakkamānayeti pācanaṁ preṣitam | tadeva nāsti yat paktavyamiti pūrṇena śeṣakatipayakārṣāpaṇairdāsadāsīgomahiṣīvastrāṇi jīvitopakaraṇāni pakkamādāyāgatya dampatyorupanāmitavān | tena kuṭumbaṁ saṁtoṣitam ||

atrāntare saurpārakīyo rājā dāhajvareṇa viklavībhūtaḥ | tasya vaidyairgośīrṣacandanamupā diṣṭam | tato'mātyā gośīrṣacandanaṁ samanveṣayitumārabdhāḥ | tairvīthyāṁ pāraṁparyeṇa śrutam | te pūrṇasya sakāśaṁ gatvā kathayanti - tavāsti gośīrṣacandanam ? sa āha-asti | te ūcuḥ-kiyatā mūlyena dīyate ? sa āha-kārṣāpaṇasahasreṇa | taiḥ kārṣāpaṇasahasreṇa gṛhītvā rājñaḥ pralepo dattaḥ, svasthībhūtaḥ | rājā saṁlakṣayati-kīdṛśo'sau yasya gṛhe gośīrṣacandanaṁ nāsti | rājā pṛcchati-kuta etat ? deva pūrṇāt | āhūyatāṁ pūrvakaḥ | sa dūtena gatvā uktaḥ-pūrṇa, devastvāṁ śabdāpayatīti | sa vicārayitumārabdhaḥ-kimarthaṁ māṁ rājā śabdāpayati ? sa saṁlakṣayati-gośīrṣacandanenāsau rājā svasthībhūtaḥ | tadarthaṁ māṁ śabdāyati | sarvathā gośīrṣacandanamādāya gantavyam | sa gośīrṣacandanasya tisro gaṇḍikā vastreṇa pidhāyaikaṁ pāṇinā gṛhītvā rājñaḥ sakāśaṁ gataḥ | rājñā pṛṣṭaḥ-pūrṇa, asti kiṁcid gośīrṣacandanam | sa kathayati-deva idamasti | kimasya mūlyam ? deva suvarṇalakṣāḥ | aparamasti? deva asti | tena tāstisro gaṇḍikā darśitāḥ | rājñāmātyānāmājñā dattā-pūrṇasya catasraḥ suvarṇalakṣāḥ prayacchateti | pūrṇaḥ kathayati-deva, tisro dīyantām | ekagaṇḍikā devasya prābhṛtamiti | tatastasya tisro dattāḥ | rājā kathayati-pūrṇa, parituṣṭo'ham | vada kiṁ te varamanuprayacchāmīti | pūrṇaḥ kathayati-yadi me devaḥ parituṣṭo devasya vijate'paribhūto vaseyamiti | rājñā amātyānāmājñā dattā-bhavantaḥ, adyāgreṇa kumārāṇāmājñā deyā na tvevaṁ pūrṇasyeti | yāvanmahāsamudrāt pañcamātrāṇi vaṇikśatāni saṁsiddhayānapātrāṇi sūrpārakaṁ nagaramanuprāptāni | vaṇiggrāmeṇa kriyākāraḥ kṛtaḥ-na kenacidasmākaṁ samastānāṁ nirgatyaikākinā vaṇijāṁ sakāśamupasaṁkramitavyam | gaṇa eva saṁbhūya bhāṇḍaṁ grahīṣyatīti | apare kathayanti- pūrṇamapi śabdāpayāmaḥ | anye kathayanti- kiṁ tasya kṛpaṇasyāsti yaḥ śabdāyata iti | tena khalu samayena pūrṇo bahirnirgataḥ | tena śrutaṁ mahāsamudrāt pañca vaṇikchatāni saṁsiddhayānapātrāṇi sūrpārakaṁ nagaramanuprāptānīti | so'praviśyaiva nagaraṁ teṣāṁ sakāśamupasaṁkrāntaḥ | pṛcchati-bhavantaḥ, kimidaṁ dravyamiti ? te kathayanti-idaṁ cedaṁ ceti | kiṁ mūlyam ? te kathayanti-sārthavāha, dūramapi paramapi gatvā tvameva praṣṭavyaḥ | yadyapyevaṁ tathāpi ucyatāṁ mūlyam | tairaṣṭādaśa suvarṇalakṣā mūlyamupadiṣṭam | sa kathayati-bhavantastisro lakṣā avadraṁgaṁ gṛhṇīta, mamaitat | paṇyamavaśiṣṭaṁ dāsyāmi | tathā bhavatu | tena tisro lakṣā ānāyya dattāḥ | svamudrālakṣitaṁ ca kṛtvā prakrāntaḥ | tato vaṇiggrāmeṇāvacarakāḥ puruṣāḥ preṣitāḥ-paśyata kiṁ dravyamiti | tairgatvā pṛṣṭāḥ-kiṁ dravyam ? idaṁ cedaṁ ca | asmākamapi pūrṇāni kośakoṣṭhāgārāṇi tiṣṭhanti | pūrṇāni vā bhavantu mā vā | api vikrītam | kasyāntike ? pūrṇasya | prabhūtamāsādayiṣyatha pūrṇasyāntikād vikrīya | te kathayanti-yattenāvadraṅge dattaṁ tad yūyaṁ mūlye'pi na dāsyatha | kiṁ tenāvadraṅge dattam ? tisraḥ suvarṇalakṣāḥ | sumuṣitāstena bhrātaraḥ kṛtāḥ | tairāgatya vaṇiggrāmasyārocitam | tatpaṇyaṁ vikrītam | kasyāntike ? pūrṇasya | prabhūtamāsādayiṣyanti pūrṇasyāntike viktrīya | yattenāvadraṅge dattaṁ tadyūyaṁ mūlye'pi na dāsyatha | kiṁ tenāvadraṅge dattam ? tisraḥ suvarṇalakṣāḥ | sumuṣitāstena te bhrātaraḥ kṛtāḥ | sa tairāhūyoktaḥ-pūrṇa vaṇiggrāmeṇa kriyākāraḥ kṛtaḥ-na kenacidekākinā grahītavyam | vaṇiggrāma eva grahīṣyatītyeva | kasmātte gṛhītam ? sa kathayati-bhavantaḥ, yadā yuṣmābhiḥ kriyākāraḥ kṛtastadā kimahaṁ na śabdito mama bhrātā vā ? yuṣmābhireva kriyākāraḥ kṛto yūyameva pālayata | tato vaṇiggrāmeṇa saṁjātāmarṣeṇa ṣaṣṭeḥ kārṣāpaṇānāmarthāyātape dhāritaḥ | rājñaḥ pauruṣeyairdṛṣṭaḥ | tai rājñe ārocitam | rājā kathayati-bhavantaḥ, śabdayataitān| taiḥ śabditāḥ| kathayati rājā-bhavantaḥ, kasyārthe yuṣmābhiḥ pūrṇa ātape vidhāritaḥ ? te kathayanti- deva vaṇiggrāmeṇa kriyākāraḥ kṛto na kenacidekākinā paṇyaṁ grahītavyamiti | tadanenaikākinā gṛhītam | pūrṇaḥ kathayati-deva, samanuyujyantāṁ yadaibhiḥ kriyākāraḥ kṛtastadā kimahamebhiḥ śabdito mama bhrātā vā ? te kathayanti-deva neti | rājā kathayati- bhavantaḥ, śobhanaṁ pūrṇaḥ kathayati-sa tairvrīḍitairmuktaḥ | yāvadapareṇa samayena rājñastena dravyeṇa prayojanamutpannam | tena vaṇiggrāma āhūyoktaḥ-bhavantaḥ, mamāmukena dravyeṇa prayojanam | anuprayacchateti | te kathayanti-deva pūrṇasyāsti | rājā kathayati- bhavantaḥ, nāhaṁ tasyājñāṁ dadāmi | yūyameva tasyāntikāt krītvānuprayacchata | taiḥ pūrṇasya dūtaḥ preṣitaḥ-vaṇiggrāmaḥ śabdayatīti | sa kathayati- nāhamāgacchāmi | te vaṇiggrāmāḥ sarva eva saṁbhūya tasya niveśanaṁ gatvā dvāri sthitvā tairdūtaḥ preṣitaḥ | pūrṇa, nirgaccha vaṇiggrāmo dvāri tiṣṭhatīti | sa sāhaṁkāraḥ kāmakāramadattvā nirgataḥ | vaṇiggrāmaḥ kathayati- sārthavāha yathākrītakaṁ paṇyamanuprayaccha | sa kathayati-ativāṇijako'haṁ yadi yathākṛtaṁ paṇyamanuprayacchāmīti | te kathayanti-sārthavāha, dviguṇamūlyena dattam | pañcadaśa lakṣāṇi teṣāṁ vaṇijyaṁ dattamavaśiṣṭaṁ svagṛhaṁ praveśitam | sa saṁlakṣayati-kiṁ śakyamavaśyāyabindunā kumbhaṁ pūrayitum? mahāsamudramavatarāmīti| tena sūrpārake nagare ghaṇṭāvaghoṣaṇaṁ kāritam -śṛṇvantu bhavantaḥ saurpārakīyā vaṇijaḥ | pūrṇaḥ sārthavāho mahāsamudramavatarati | yo yuṣmākamutsahate pūrṇena sārthavāhena sārdhamaśulkenāgulmenātarapaṇyena mahāsamudramavatartuṁ sa mahāsamudragamanīyaṁ paṇyaṁ samudānayatviti | pañcamātrairvaṇikśatairmahāsamudragamanīyaṁ paṇyaṁ samudānītam | tataḥ pūrṇaḥ sārthavāhaḥ kṛtakutūhalamaṅgalasvastyayanaḥ pañcavaṇikśataparivāro mahāsamudramavatīrṇaḥ | sa saṁsiddhayānapātraśca pratyāgataḥ | evaṁ yāvat ṣaṭkṛtvaḥ | sāmantakena śabdo viśrutaḥ | pūrṇaḥ ṣaṭkṛtvo mahāsamudramavatīrṇaḥ saṁsiddhayānapātraśca pratyāgata iti | śrāvasteyā vaṇijaḥ paṇyamādāya sūrpārakaṁ nagaraṁ gatāḥ | te mārgaśramaṁ prativinodya yena pūrṇaḥ sārthavāhastenopasaṁkrāntāḥ | upasaṁkramya kathayanti-sārthavāha mahāsamudramavatarāmeti | sa kathayati-bhavantaḥ, asti kaścidyuṣmābhirdṛṣṭaḥ śruto vā ṣaṭkṛtvo mahāsamudrātsaṁsiddhayānapātrāgataḥ saptamaṁ vāramavataran ? te kathayanti-pūrṇa, vayaṁ tvāmuddiśya dūrādāgatāḥ | yadi nāvatarasi, tvameva pramāṇamiti | sa saṁlakṣayati -kiṁ cāpyahaṁ dhanenānarthī tathāpyeṣāmarthāyāvatarāmīti | sa taiḥ sārdhaṁ mahāsamudraṁ saṁprasthitaḥ | te rātryāḥ pratyūṣasamaye udānāt pārāyaṇāt satyadṛśaḥ sthaviragāthāḥ śailagāthā munigāthā arthavargīyāṇi ca sūtrāṇi vistareṇa svareṇa svādhyāyaṁ kurvanti | tena te śrutāḥ | sa kathayati- bhavantaḥ, śobhanāni gītāni gāyatha | te kathayanti-sārthavāha, naitāni ? kiṁtu khalvetadbuddhavacanam | sa buddha ityaśrutapūrvaṁ śabdaṁ śrutvā sarvaromakūpāni āhṛṣṭāni | sa ādarajātaḥ pṛcchati-bhavantaḥ, ko'yaṁ buddhanāmeti | te kathayanti-asti śramaṇo gautamaḥ śākyaputraḥ śākyakulātkeśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi ācchādya samyageva śraddhayā agārādanagārikāṁ pravrajitaḥ | so'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ | sa eṣa sārthavāha buddho nāma | kutra bhavantaḥ sa bhagavānetarhi viharati ? sārthavāha, śrāvastyāṁ jetavane'nāthapiṇḍadasyārāme | sa taṁ hṛdi kṛtvā taiḥ sārdhaṁ mahāsamudramavatīrṇaḥ saṁsiddhayānapātraśca pratyāgataḥ | bhrātāsya bhavilaḥ saṁlakṣayati-parikhinno'yaṁ mahāsamudragamanena, niveśo'sya kartavya iti | sa tenoktaḥ-bhrātaḥ, kathaya katarasya dhaninaḥ sārthavāhasya vā tavārthāya duhitaraṁ prārthayāmīti | sa kathayati- nāhaṁ kāmairarthī | yadyanujānāsi, pravrajāmīti | sa kathayati- yadāsmākaṁ gṛhe vārtā nāsti, tadā na pravrajitaḥ | idānīṁ kāmārthaṁ pravrajasi | pūrṇaḥ kathayati- bhrātaḥ, tadānīṁ na śobhate, idānīṁ tu yuktam | sa tenāvaśyaṁ nirbandhaṁ jñātvānujñātaḥ | sa kathayati- bhrātaḥ, mahāsamudro bahvādīnavo'lpāsvādaḥ | bahavo'vataranti, alpā vyuttiṣṭhanti | sarvathā na tvayā mahāsamudramavatartavyam | nyāyopārjitaṁ te prabhūtaṁ dhanamasti, eṣāṁ tu tava bhrātṝṇāmanyāyopārjitam | yadyete kathayanti ekadhye vasāmeti, na vastavyam | ityuktvopasthāyakamādāya śrāvastīṁ saṁprasthitaḥ| anupūrveṇa śrāvastīmanuprāptaḥ ||

śrāvastyāmudyāne sthitena anāthapiṇḍadasya gṛhapaterdūto'nupreṣitaḥ | tena gatvā anāthapiṇḍadasya gṛhapaterārocitam-gṛhapate, pūrṇaḥ sārthavāha udyāne tiṣṭhati gṛhapatiṁ draṣṭukāma iti | anāthapiṇḍadaḥ gṝhapatiḥ saṁlakṣayati-nūnaṁ jalayānena khinna idānīṁ sthalayānenāgataḥ | tataḥ pṛcchati-bhoḥ puruṣa, kiyatprabhūtaṁ paṇyamānītam | sa kathayati- kuto'sya paṇyam ? upasthāyakadvitīyaḥ | sa cāhaṁ ca | anāthapiṇḍadaḥ saṁlakṣayati- na mama pratirūpaṁ yadahaṁ pradhānapuruṣamasatkāreṇa praveśayeyamiti | sa tena mahatā satkāreṇa praveśita udvartitaḥ snāpito bhojitaḥ | svairālāpeṇāvasthitayoranāthapiṇḍadaḥ pṛcchati-sārthavāha, kimāgamanaprayojanam ? apūrveṇa gṛhapate icchāmi svākhyāte dharmavinaye pravrajyā mupasaṁpadaṁ bhikṣubhāvamiti | tato'nāthapiṇḍado gṛhapatiḥ pūrvaṁ kāyamabhyunnamayya dakṣiṇaṁ bāhuṁ prasāryodānamudānayati-aho buddhaḥ | aho dharmaḥ | aho saṁghasya svākhyātatā | yatredānīmīdṛśāḥ pradhānapuruṣā vistīrṇasvajanabandhuvargamapahāya sphītāni ca kośakoṣṭhāgārāṇi ākāṅkṣanti svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvamiti | tato'nāthapiṇḍado gṛhapatiḥ pūrṇaṁ sārthavāhamādāya yena bhagavāṁstenopasaṁkrāntaḥ | tena khalu samayena bhagavānanekaśatāyā bhikṣupariṣadaḥ purastānniṣaṇṇo dharmaṁ deśayati | adrākṣīd bhagavānanāthapiṇḍadaṁ gṛhapatiṁ saprābhṛtamāgacchantam | dṛṣṭvā ca punarbhikṣūnāmantrayate sma-eṣa bhikṣavo'nāthapiṇḍado gṛhapatiḥ saprābhṛta āgacchati | nāsti tathāgatasyaivaṁvidhaḥ prābhṛto yathā vaineyaprābhṛta iti | tato'nāthapiṇḍado gṛhapatirbhagavataḥ pādābhivandanaṁ kṛtvā pūrṇena sārthavāhena sārdhamekānte niṣaṇṇaḥ | ekāntaniṣaṇṇo'nāthapiṇḍado gṛhapatirbhagavantamidamavocat -ayaṁ bhadanta pūrṇaḥ sārthavāha ākāṅkṣati svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvam | taṁ bhagavān pravrājayatu upasaṁpādayedanukampāmupādāyeti | adhivāsayati bhagavānanāthapiṇḍadasya gṝhapatestūṣṇībhāvena | tato bhagavān pūrṇaṁ sārthavāhamāmantrayate-ehi bhikṣo cara brahmacaryamiti | sa bhagavato vācāvasāne muṇḍaḥ saṁvṛttaḥ saṁghāṭiprāvṛtaḥ pātrakarakavyagrahastaḥ saptāhāvaropitakeśaśmaśrurvarṣaśatopasaṁpannasya bhikṣorīryāpathenāvasthitaḥ |

ehīti coktaḥ sa tathāgatena

muṇḍaśca saṁghāṭiparītadehaḥ |

sadyaḥ praśāntendriya eva tasthau

evaṁ sthito buddhamanorathena ||4||

athāpareṇa samayenāyuṣmān pūrṇo yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvaikānte'sthāt | ekānte sthita āyuṣmān pūrṇo bhagavantamidamavocat-sādhu me bhagavāṁstathā saṁkṣiptena dharmaṁ deśayatu yathāhaṁ bhagavato'ntikāt saṁkṣiptena dharmaṁ śrutvaiko vyapakṛṣṭo'pramatta ātāpī prahitātmā vihareyam | yadarthaṁ kulaputrāḥ keśaśmaśrūṇi avatārya kāṣāyāṇi vastrāṇi ācchādya samyageva śraddhayā agārādanagārikāṁ pravrajanti, tadanuttaraṁ brahmacaryaparyavasānaṁ dṛṣṭadharme svayamabhijñāya sākṣātkṛtvopasaṁpadya pravrajayeyam-kṣīṇā me jātiruṣitaṁ brahmacaryaṁ kṛtaṁ karaṇīyaṁ nāparamasmādbhavaṁ prajānāmīti | evamukte bhagavānāyuṣmantaṁ pūrṇamidamavocat- sādhu pūrṇa, sādhu khalu tvaṁ pūrṇa yastvamevaṁ vadasi-sādhu me bhagavāṁstathā saṁkṣiptena dharmaṁ deśayatu pūrvavadyāvannāparamasmād bhavaṁ prajānāmīti | tena hi pūrṇa śṛṇu, sādhu na suṣṭhu ca manasi kuru, bhāṣiṣye ||

santi pūrṇa cakṣurvijñeyāni rūpāṇīṣṭakāni kāntāni priyāṇi manāpāni kāmopasaṁhitāni rañjanīyāni | tāni cedbhikṣurdṛṣṭvābhinandati abhivadati adhyavasyati adhyavasāya tiṣṭhati, tāni abhinandato'bhivadato'dhyavasato'dhyavasāya tiṣṭhata ānandī bhavati | ānandyā nandīsaumanasyaṁ bhavati | nandīsaumanasye sati sarāgo bhavati | nandīsarāge sati nandīsarāgasaṁyojanaṁ bhavati | nandīsarāgasaṁyojanasaṁyuktaḥ pūrṇa bhikṣurārānnirvāṇasyocyate | santi pūrṇa śrotravijñeyāḥ śabdāḥ, ghrāṇavijñeyā gandhāḥ, jihvāvijñeyā rasāḥ, kāyavijñeyāni spraṣṭavyāni, manovijñeyā dharmā iṣṭāḥ kāntāḥ priyā manāpāḥ kāmopasaṁhitā rañjanīyāḥ | tāṁśca bhikṣurdṛṣṭvā pūrvavad yāvadārānnirvāṇasyeti ucyate | santi tu pūrṇa cakṣurvijñeyāni rūpāṇi iṣṭāni kāntāni priyāṇi manāpāni pūrvavad yāvat śuklapakṣeṇāntike nirvāṇasyeti ucyate | anena tvaṁ pūrṇa mayā saṁkṣiptenāvavādena coditaḥ | kutrecchasi vastuṁ kutrecchasi vāsaṁ kalpayitum ? anenāhaṁ bhadanta bhagavatā saṁkṣiptenāvavādena codita icchāmi śroṇāparāntakeṣu janapadeṣu vastuṁ śroṇāparāntakeṣu janapadeṣu vāsaṁ kalpayitum | caṇḍāḥ pūrṇa śroṇāparāntakā manuṣyā rabhasāḥ karkaśā ākrośakā roṣakāḥ paribhāṣakāḥ | sacet tvāṁ pūrṇa śroṇāparāntakā manuṣyā saṁmukhaṁ pāpikayā asatyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribhāṣiṣyante, tasya te kathaṁ bhaviṣyati ? sacenmāṁ bhadanta śroṇāparāntakā manuṣyāḥ saṁmukhaṁ pāpikayā asatyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribhāṣiṣyante, tasya mamaivaṁ bhaviṣyati- bhadrakā bata śroṇāparāntakā manuṣyāḥ, snigdhakā bata śroṇāparāntakā manuṣyāḥ, ye māṁ saṁmukhaṁ pāpikayā asatyayā paruṣayā vācā ākrośanti roṣayanti paribhāṣante | no tu pāṇinā vā loṣṭena vā praharantīti | caṇḍāḥ pūrṇa śroṇāparāntakā manuṣyāḥ pūrvavat yāvat paribhāṣakāḥ | sacet tvāṁ pūrṇa śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti, tasya te kathaṁ bhaviṣyati ? sacenmāṁ bhadanta śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti, tasya mamaivaṁ bhaviṣyati-bhadrakā bata śroṇāparāntakā manuṣyāḥ, snehakā bata śroṇāparāntakā manuṣyāḥ, ye māṁ pāṇinā vā loṣṭena vā praharanti, no tu daṇḍena vā śastreṇa vā praharantīti | caṇḍāḥ pūrṇa śroṇāparāntakā manuṣyāḥ pūrvavad yāvat paribhāṣakāḥ | sacet tvāṁ pūrṇa śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti, tasya te kathaṁ bhaviṣyati ? sacenmāṁ bhadanta śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti, tasya mamaivaṁ bhaviṣyati- bhadrakā bata śroṇāparāntakā manuṣyāḥ, snehakā bata śroṇāparāntakā manuṣyāḥ, ye māṁ daṇḍena vā śastreṇa vā praharanti, no tu sarveṇa sarvaṁ jīvitād vyaparopayanti | caṇḍāḥ pūrṇa śroṇāparāntakā manuṣyā yāvat paribhāṣakāḥ | sacet tvāṁ pūrṇa śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṁ jīvitād vyaparopayiṣyanti, tasya te kathaṁ bhaviṣyati ? sacenmāṁ bhadanta śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṁ jīvitād vyaparopayiṣyanti, tasya me evaṁ bhaviṣyati-santi bhagavataḥ śrāvakā ye anena pūtikāyenārdīyamānā jehrīyante, vijugupsamānāḥ śastramapi ādhārayanti, viṣamapi bhakṣayanti, rajjvā baddhā api mriyante, prapātādapi prapatantyapi | bhadrakā bata śroṇāparāntakā manuṣyakāḥ, snehakā bata śroṇāparāntakā manuṣyāḥ, ye māmasmāt pūtikalevarādalpakṛcchreṇa parimocayantīti | sādhu sādhu pūrṇa, śakyastvaṁ pūrṇa anena kṣāntisaurabhyena samanvāgataḥ śroṇāparāntakeṣu janapadeṣu vastuṁ śroṇāparāntakeṣu vāsaṁ kalpayitum | gaccha tvaṁ pūrṇa, mukto mocaya, tīrṇastāraya, āśvasta āśvāsaya, parinirvṛtaḥ parinirvāpayeti |

athāyuṣmān pūrṇo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato'ntikāt prakrāntaḥ | athāyuṣmān pūrṇastasyā eva rātreratyayāt pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṁ piṇḍāya prāvikṣat | śrāvastīṁ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātraḥ pratikrāntaḥ | yathāparibhuktaśayanāsanaṁ pratisamayya samādāya pātracīvaraṁ yena śroṇāparāntakā janapadāstena cārikāṁ caran śroṇāparāntakān janapadānanuprāptaḥ | athāyuṣmān pūrṇaḥ pūrvāhṇe nivāsya pātracīvaramādāya śroṇāparāntakaṁ piṇḍāya prāvikṣat | anyatamaśca lubdhako dhanuṣpāṇirmṛgayāṁ nirgacchati| tena dṛṣṭaḥ| sa saṁlakṣayati-amaṅgalo'yaṁ muṇḍakaḥ śramaṇako mayā dṛṣṭa iti viditvā ā karṇād dhanuḥ pūrayitvā yenāyuṣmān pūrṇastena pradhāvitaḥ | sa āyuṣmatā pūrṇena dṛṣṭaḥ | dṛṣṭvā cottarāsaṅgaṁ vivartya kathayati-bhadramukha, asya duṣpūrasyārthe praviśāmi, atra prahareti | gāthāṁ ca bhāṣate -

yasyārthe gahane caranti vihagā gacchanti bandhaṁ mṛgāḥ

saṁgrāme śaraśaktitomaradharā naśyantyajasraṁ narāḥ |

dīnā durdinacāriṇaśca kṛpaṇā matsyā grasantyāyasam

asyārthe udarasya pāpakalile dūrādihābhyāgataḥ ||5|| iti ||

sa saṁlakṣayati-ayaṁ pravrajita īdṛśena kṣāntisaurabhyena samanvāgataḥ | kimasya praharāmīti matvā abhiprasannaḥ | tato'syāyuṣmatā pūrṇena dharmo deśitaḥ, śaraṇagamanaśikṣāpadeśeṣu ca pratiṣṭhāpitaḥ | anyāni ca pañcopāsakaśatāni kṛtāni pañcopāsikāśatāni | pañcavihāraśatāni kāritāni, anekāni ca mañcapīṭhavṛṣikoccakabimbopadhānacaturasrakaśatāni anupradāpitāni | tasyaiva ca trimāsasyātyayāt tisro vidyāḥ kāyena sākṣātkṛtāḥ | arhan saṁvṛttaḥ | traidhātukavītarāgaḥ yāvat sendropendrāṇāṁ devānāṁ pūjyo mānyo'bhivādyaśca saṁvṛttaḥ ||

yāvadapareṇa samayena dārukarṇibhrātrorbhogāstanutvaṁ parikṣayaṁ paryādānaṁ gatāḥ | tau kathayataḥ-gato'sau asmākaṁ gṛhāt kālakarṇiprakhyaḥ | āgaccha, ekadhye prativasāmaḥ | sa kathayati-kataro'sau kālakarṇiprakhyaḥ ? tau kathayataḥ-pūrṇakaśrīḥ | sā mama gṛhānniṣkrāntā | nāsau kālakarṇiprakhyaḥ | tau kathayataḥ-śrīrvā bhavatu kālakarṇī vā, āgaccha ekadhye prativasāmaḥ | sa kathayati- yuvayoranyāyopārjitaṁ dhanam, mama nyāyopārjitam | nāhaṁ yuvābhyāṁ sārdhamekadhye vāsaṁ kalpayāmīti | tau kathayataḥ-tena dāsīputreṇa mahāsamudramavatīryāvatīrya bhogāḥ samudānītā yena tvaṁ bhuñjāno vikatthase | kutastava sāmarthyaṁ mahāsamudramavatartumiti | sa tābhyāṁ mānaṁ grāhitaḥ | sa saṁlakṣayati-ahamapi mahāsamudramavatarāmi | pūrvavat yāvanmahāsamudramavatīrṇaḥ | yāvattadvahanaṁ vāyunā gośīrṣacandanavanamanupreritam | karṇadhāraḥ kathayati-bhavantaḥ, yattat śrūyate gośīrṣacandanavanamiti, idaṁ tat | gṛhṇantu atra yatsāramiti | tena khalu samayena gośīrṣacandanavanaṁ maheśvarasya yakṣasya parigraho'bhūt | sa ca yakṣāṇāṁ yakṣasamitiṁ gataḥ | tato gośīrṣacandanavane pañcamātrāṇi kuṭhāraśatāni voḍhumārabdhāni | adrākṣīdapriyākhyo yo yakṣo gośīrṣacandanavane pañcamātrāṇi kuṭhāraśatāni vahataḥ | dṛṣṭvā ca yena maheśvaro yakṣaḥ, tenopasaṁkrāntaḥ | upasaṁkramya maheśvaraṁ yakṣamidamavocat-yat khalu grāmaṇīrjānīyā gośīrṣacandanavane pañcamātrāṇi kuṭhāraśatāni vahanti | yatte kṛtyaṁ vā karaṇīyaṁ vā tatkuruṣveti | atha maheśvaro yakṣo yakṣāṇāṁ samitimasamitiṁ kṛtvā saṁjātāmarṣo mahāntaṁ kālikāvātabhayaṁ saṁjanya yena gośīrṣacandanavanaṁ tena saṁprasthitaḥ | karṇadhāreṇārocitam-śṛṇvantu bhavanto jāmbudvīpakā vaṇijaḥ-yattat śrūyate mahākālikāvātabhayamiti, idaṁ tat | kiṁ manyadhvamiti ? tataste vaṇijo bhītāstrastāḥ saṁvignā āhṛṣṭaromakūpā devatāyācanaṁ kartumārabdhāḥ |

śivavaruṇakuberaśakrabrahmādyā

suramanujoragayakṣadānavendrāḥ |

vyasanamatibhayaṁ vayaṁ prapannāḥ

vigatabhayā hi bhavantu no'dya nāthāḥ ||6||

kecinnamasyanti śacīpatiṁ narāḥ

brahmāṇamanye hariśaṁkarāvapi |

bhūmyāśritān vṛkṣavanāśritāṁśca

trāṇārthino vātapiśācadasthāḥ (yakṣāḥ ?) ||7||

dārukarṇī alpotsukastiṣṭhati | vaṇijaḥ kathayanti-sārthavāha, vayaṁ kṛcchrasaṁkaṭasaṁbādha-prāptāḥ | kimarthamalpotsukastiṣṭhasīti ? sa kathayati-bhavantaḥ, ahaṁ bhrātrā abhihitaḥ-mahāsamudro'lpāsvādo bahvādīnavaḥ | tṛṣṇāndhā bahavo'vataranti, svalpā vyutthāsyanti | na tvayā kenacit prakāreṇa mahāsamudramavatartavyamiti | so'haṁ tasya vacanamavacanaṁ kṛtvā mahāsamudramavatīrṇaḥ | kimidānīṁ karomi ? kastava bhrātā ? pūrṇaḥ | vaṇijaḥ kathayanti-bhavantaḥ, sa evāryapūrṇaḥ puṇyamaheśākhyaḥ | tameva śaraṇaṁ prapadyāma iti | tairekasvareṇa sarvairevaṁ nādo muktaḥ - namastasmai āryāya pūrṇāya, namo namastasmai āryāya pūrṇāyeti | atha yā devatā āyuṣmatī pūrṇe'bhiprasannā, sā yenāyuṣmān pūrṇastenopasaṁkrāntā | upasaṁkramya āyuṣmantaṁ pūrṇamidamavocat-ārya, bhrātā te kṛcchrasaṁkaṭasaṁbādhaprāptaḥ, samanvāhareti | tena samanvāhṛtam | tata āyuṣmān pūrṇastadrūpaṁ samādhiṁ samāpanno yathā samāhite citte śroṇāparāntake'ntarhito mahāsamudre vahanasīmāyāṁ paryaṅkaṁ baddhvā avasthitaḥ | tato'sau kālikāvātaḥ sumerupratyāhata iva pratinivṛttaḥ | atha maheśvaro yakṣaḥ saṁlakṣayati-pūrvaṁ yat kiṁcidvahanaṁ kālikāvātena spṛśyate, tattūlapicuvat kṣipyate viśīryate ca | idānīṁ ko yogo yena kālikāvātaḥ sumerupratyāhata iva pratinivṛttaḥ ? sa itaścāmutaśca pratyavekṣitumārabdho yāvat paśyati āyuṣmantaṁ pūrṇaṁ vahanasīmāyāṁ paryaṅkaṁ baddhvāvasthitam | dṛṣṭvā ca punaḥ kathayati- ārya pūrṇa, kiṁ viheṭhayasīti ? āyuṣmān pūrṇaḥ kathayati-jarādharmo'ham | kiṁ māmevaṁ viheṭhayasi ? yadi mayedṛśā guṇagaṇā nādhigatāḥ syurbhrātā me tvayā nāmāvaśeṣaḥ kṛtaḥ syāt | maheśvaro yakṣaḥ kathayati- ārya idaṁ gośīrṣacandanavanaṁ rājñaścakravartino'rthāya dhāryate | kiṁ manyase grāmaṇīḥ kiṁ varaṁ rājā cakravartī uta tathāgato'rhan samyaksaṁbuddhaḥ ? kiṁ ārya bhagavān loka utpannaḥ ? utpannaḥ | yadi evaṁ yadaparipūrṇaṁ tatparipūryatām | tataste vaṇijo gatapratyāgataprāṇā āyuṣmati pūrṇe cittamabhiprasādya tadvahanaṁ gośīrṣacandanasya pūrayitvā saṁprasthitāḥ | anupūrveṇa sūrpārakaṁ nagaramanuprāptāḥ ||

tata āyuṣmān pūrṇo bhrātuḥ kathayati-yasya nāmnā vahanaṁ saṁsiddhayānapātramāgacchati, tattasya gamyaṁ bhavati | tvameṣāṁ vaṇijāṁ ratnasaṁvibhāgaṁ kuru | ahamanena gośīrṣacandanena bhagavato'rthāya candanamālaṁ prāsādaṁ kārayāmīti | tena teṣāṁ vaṇijāṁ ratnaiḥ saṁvibhāgaḥ kṛtaḥ | tata āyuṣmān pūrṇo gośīrṣacandanena prāsādaṁ māpayitumārabdhaḥ | tena śilpānāhūyoktāḥ-bhavantaḥ, kiṁ divase divase pañca kārṣāpaṇaśatāni gṛhṇīdhvamāhosvit gośīrṣacandanacūrṇasya biḍālapadam ? te kathayanti - ārya gośīrṣacandanacūrṇasya biḍālapadam | yāvat alpīyasā kālena candanamālaḥ prāsādaḥ kṛtaḥ | rājā kathayati-bhavantaḥ, śobhanaṁ prāsādam | sarvajātakṛtaniṣṭhitaḥ saṁvṛttaḥ | yattatra saṁkalikā cūrṇaṁ cāvaśiṣṭam, tat piṣṭvā tatraiva pralepo dattaḥ | te ca bhrātaraḥ parasparaṁ sarve kṣamitā uktāśca-buddhapramukhaṁ bhikṣusaṁghamupanimantrya bhojayata | ārya, kutra bhagavān ? śrāvastyām | kiyaddūramitaḥ śrāvastī ? sātirekaṁ yojanaśatam | rājānaṁ tāvadavalokayāmaḥ | evaṁ kuruta | te rājñaḥ sakāśamupasaṁkrāntāḥ | upasaṁkramya śirasā praṇāmaṁ kṛtvā kathayanti-deva, icchāmo vayaṁ buddhapramukhaṁ bhikṣusaṁghamupanimantrya bhojayitum | devo'smākaṁ sāhāyyaṁ kalpayatu | rājā kathayati-tataḥ śobhanam | tathā bhavatu | kalpayāmi | tata āyuṣmān pūrṇaḥ śaraṇapṛṣṭhamabhiruhya jetavanābhimukhaṁ sthitvā ubhe jānumaṇḍale pṛthivyāṁ pratiṣṭhāpya puṣpāṇi kṣiptvā dhūpaṁ saṁcārya ārāmikena ca sauvarṇabhṛṅgāraṁ grāhayitvā ārādhituṁ pravṛttaḥ |

viśuddhaśīla suviśuddhabuddhe

bhaktābhisāre satatārthadarśin |

anāthabhūtān prasamīkṣya sādho

kṛtvā kṛpāmāgamanaṁ kuruṣva ||8||iti ||

tatastāni puṣpāṇi buddhānāṁ buddhānubhāvena devatānāṁ ca devatānubhāvenopari puṣpamaṇḍapaṁ kṛtvā jetavane gatvā vṛddhānte sthitāni dhūpo'bhrakūṭavadudakaṁ vaidūryaśalākāvat | āyuṣmānānando nimittakuśalaḥ | sa kṛtakarapuṭo bhagavantaṁ papraccha-kuto bhagavan nimantraṇamāgatam ? sūrpārakāt ānanda nagarāt | kiyaddūre bhadanta sūrpārakaṁ nagaram ? sātirekaṁ ānanda yojanaśatam | gacchāmaḥ? ānanda, bhikṣūnārocaya-yo yuṣmākamutsahate śvaḥ sūrpārakaṁ nagaraṁ gatvā bhoktum, sa śalākāṁ gṛhṇātu iti | evaṁ bhadanteti āyuṣmānānando bhagavataḥ pratiśrutya śalākāṁ gṛhītvā bhagavataḥ purastāt sthitaḥ | bhagavatā śalākā gṛhītā, sthavirasthaviraiśca bhikṣubhiḥ ||

tena khalu samayenāyuṣmān pūrṇaḥ kuṇḍopadhānīyakaḥ sthaviraḥ prajñāvimuktaḥ tasyāmeva pariṣadi saṁniṣaṇṇo'bhūt | saṁnipatitaḥ | so'pi śalākāṁ gṛhītumārabdhaḥ | tamāyuṣmānānando gāthayā pratyabhāṣata-

naitadbhoktavyamāyuṣman kośalādhipatergṛhe |

agāre vā sujātasya mṛgārabhavane'thavā ||9||

sādhikaṁ yojanaśataṁ sūrpārakamitaḥ puram |

ṛddhibhiryatra gantavyaṁ tūṣṇī tvaṁ bhava pūrṇaka ||10 || iti ||

sa prajñāvimuktaḥ | tena ṛddhirnotpāditā | tasyaitadabhavat-yena mayā sakalaṁ kleśagaṇaṁ vāntaṁ charditaṁ tyaktaṁ pratiniḥsṛṣṭam, so'haṁ tīrthikasādhāraṇāyāṁ ṛddhyāṁ viṣaṇṇaḥ | tena vīryamāsthāya ṛddhimutpādya yāvadāyuṣmānānandaḥ tṛtīyasthavirasya śalākāṁ na dadāti, tāvat tena gajabhujasadṛśaṁ bāhumabhiprasārya śalākā gṛhītā | tato gāthāṁ bhāṣate -

na vapuṣmattayā śrutena vā na balātkāraguṇaiśca gautama |

prabalairapi vāṅbhanorathaiḥ ṣaḍabhijñatvamihādhigamyate ||11||

śamaśīlavipaśyanābalairvividhairdhyānabalaiḥ parīkṣitāḥ |

jarayā hi nipīḍitayauvanāḥ ṣaḍabhijñā hi bhavanti madvidhāḥ ||12|| iti ||

tatra bhagavān bhikṣūnāmantrayate sma-eṣo'gro me bhikṣavo bhikṣūṇāṁ mama śrāvakāṇāṁ caityaśalākāgrahaṇe | tatprathamataḥ śalākāṁ gṛhṇatāṁ yaduta pūrṇaḥ kuṇḍopadhānīyakaḥ sthaviraḥ | tatra bhagavānāyuṣmantamānandamāmantrayate-gaccha ānanda bhikṣūṇāmārocaya | kiṁ cāpi uktaṁ mayā-praticchannakalyāṇairvo bhikṣavo vihartavyaṁ vivṛtapāpairiti, api tu tīrthikāvastabdhaṁ tannagaram | yo vo yasyā ṛddherlābhī, tena tayā tatra sūrpārakaṁ nagaraṁ gatvā bhoktavyamiti | evaṁ bhadanteti āyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati-āyuṣmantaḥ, bhagavānevamāha-kiṁ cāpi uktaṁ mayā praticchannakalyāṇairvo bhikṣavo vihartavyamiti pūrvavat yāvat gatvā bhoktavyamiti | tataḥ sūrpārakarājñā sūrpārakanagaramapagatapāṣāṇaśarkarakaṭhallaṁ vyavasthāpitaṁ candanavāripariṣiktaṁ nānāvidhasurabhidhūpaghaṭikāsamalaṁkṛtamāmuktapaṭṭadāmakalāpaṁ nānāpuṣpābhikīrṇaṁ ramaṇīyam | sūrpārakasya nagarasyāṣṭādaśa dvārāṇi | tasyāpi rājñaḥ saptadaśa putrāḥ | pratyekamekaikasmin dvāre paramayā vibhūtyā rājaputrā vyavasthitāḥ | mūladvāre ca mahatā rājānubhāvena sūrpārakādhipatī rājā āyuṣmān pūrṇo dārukarṇī stavakarṇī trapukarṇī ca vyavasthitaḥ | yāvat patracārikā ṛddhyā haritacārikā bhājanacārikāścāgatāḥ | tān dṛṣṭvā rājā kathayati-bhadanta pūrṇa, kiṁ bhagavānāgataḥ ? āyuṣmāna pūrṇaḥ kathayati-mahārāja patracārikā haritacārikā bhājanacārikāścaite, na tāvat bhagavān | yāvat sthavirasthavirā bhikṣavo'nekavidhābhirdhyānasamāpattibhiḥ saṁprāptāḥ | punarapi pṛcchati-bhadanta pūrṇa, kiṁ bhagavānāgataḥ ? āyuṣmān pūrṇaḥ kathayati-mahārāja na bhagavān, api tu khalu sthavirasthavirā eva te bhikṣava iti | athānyatamopāsakastasyāṁ velāyāṁ gāthāṁ bhāṣate-

siṁhavyāghragajāśvanāgavṛṣabhānāśritya kecit śubhān

kecidratnavimānaparvatatarūṁścitrān rathāṁścojjvalān |

anye toyadharā ivāmbaratale vidyullatālaṁkṛtā

ṛddhyā devapurīmiva pramuditā gantuṁ samabhyudyatāḥ ||13||

gāṁ bhittvā hyutpatantyeke patantyantye nabhastalāt |

āsane nirmitāścaike paśya ṛddhimatāṁ balam || 14 || iti ||

tato bhagavān bahirvihārasya pādau prakṣālya vihāraṁ praviśya ṛjuṁ kāyaṁ praṇidhāya pratimukhaṁ smṛtimupasthāpya prajñapta evāsane niṣaṇṇaḥ | yāvad bhagavatā gandhakuṭyāṁ sābhisaṁskāraṁ pādo nyastaḥ, ṣaḍvikāraḥ pṛthivīkampo jātaḥ-iyaṁ mahāpṛthivī calati saṁcalati saṁpracalati | vyadhati pravyadhati saṁpravyadhati | pūrvadigbhāga unnamati, paścimo'vanamati | paścima unnamati, pūrvo'vanamati | dakṣiṇa unnamati, uttaro'vanamati | uttara unnamati, dakṣiṇo'vanamati | anta unnamati, madhyo'vanamati | madhya unnamati, anto'vanamati | rājā āyuṣmantaṁ pūrṇaṁ pṛcchati-ārya pūrṇa, kimetat ? sa kathayati- mahārāja, bhagavatā gandhakuṭyāṁ sābhisaṁskāraḥ pādo nyastaḥ, tena ṣaḍvikāraḥ pṛthivīkampo jātaḥ | tato bhagavatā kanakamarīcivarṇaprabhā utsṛṣṭā yayā jambudvīpo vilīnakanakāvabhāsaḥ saṁvṛttaḥ | punarapi rājā vismayotphullalocanaḥ pṛcchati-ārya pūrṇa, idaṁ kim ? sa kathayati-mahārāja bhagavatā kanakamarīcivarṇaprabhā utsṛṣṭeti ||

tato bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāraḥ pañcabhirarhacchāntaiḥ sārdhaṁ sūrpārakābhimukhaḥ saṁprasthitaḥ | atha yā jetavananivāsinī devatā, sā bakulaśākhāṁ gṛhītvā bhagavataśchāyāṁ kurvantī pṛṣṭhataḥ saṁprasthitā | tasyā bhagavatā āśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhakī dharmadeśanā kṛtā, yāṁ śrutvā tayā devatayā viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotāpattiphalaṁ sākṣātkṛtam | yāvadanyatamasmin pradeśe pañcamātrāṇi ghariṇīśatāni prativasanti | adrākṣustā buddhaṁ bhagavantaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṁkṛtamaśītyānuvyañjanairvirājitagātraṁ vyāmaprabhālaṁkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samantato bhadrakam | sahadarśanācca tāsāṁ bhagavati mahāprasāda utpannaḥ | dharmataiṣā-na tathā dvādaśavarṣābhyastaḥ śamathaścittasya kalyatāṁ janayati aputrasya ca putralābho daridrasya vā nidhidarśanaṁ rājyābhinandino vā rājyābhiṣeko yathopacitakuśalamūlahetukasya sattvasya tatprathamato buddhadarśanam | tato bhagavāṁstāsāṁ vinayakālamavekṣya purastād bhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ | tā api bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇāḥ | tato bhagavatā tāsāmāśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā yāvat srotaāpattiphalaṁ sākṣātkṛtam | tā dṛṣṭasatyāḥ trirudānamudānayanti-idamasmākaṁ bhadanta na mātrā kṛtaṁ na pitrā kṛtaṁ na rājñā neṣṭasvajanabandhuvargeṇa na devatābhirna pūrvapretairna śramaṇabrāhmaṇairyad bhagavatāsmākaṁ tatkṛtam | ucchoṣitā rudhirāśrusamudrāḥ, laṅghitā asthiparvatāḥ, pihitānyapāyadvārāṇi, pratiṣṭhāpitā vayaṁ devamanuṣyeṣu atikrāntātikrāntāḥ | etā vayaṁ bhagavataṁ śaraṇaṁ gacchāmo dharmaṁ ca bhikṣusaṁghaṁ ca | upāsikāścāsmān bhagavān dhārayatu | tata utthāyāsanāt yena bhagavāṁstenāñjaliṁ praṇamya bhagavantamidamavocan - aho bata bhagavānasmākaṁ kiṁcidatra prayacchet yatra vayaṁ kārāṁ kariṣyāmaḥ | tato bhagavatā ṛddhyā keśanakhamutsṛṣṭam | tābhirbhagavataḥ keśanakhastūpaḥ pratiṣṭhāpitaḥ | tatastayā jetavananivāsinyā tasmin stūpe yaṣṭayāṁ sā bakulaśākhāropitā | bhagavāṁścoktaḥ -bhagavan, ahamasmin stūpe kārāṁ kurvantī tiṣṭhāmīti | sā tatraiva āsthitā | tatra kecit ghariṇīstūpa iti saṁjānate, kecit bakulamedhīti, yamadyāpi caityavandakā bhikṣavo vandante | tato bhagavān saṁprasthitaḥ ||

yāvadanyasminnāśramapade pañca ṛṣiśatāni prativasanti | tatteṣāmāśramapadaṁ puṣpaphalasalilasaṁpannam | te tena madena mattā na kiṁcinmanyante | tato bhagavāṁsteṣāṁ vinayakālamavekṣya tadāśramapadamupasaṁkrāntaḥ | upasaṁkramya tasmādāśramapadāt puṣpaphalamṛddhyā śāmitam, salilaṁ śoṣitam, haritaśāḍvalaṁ kṛṣṇaṁ sthaṇḍilāni pātitāni | tataste ṛṣayaḥ kare kapolaṁ dattvā cintāparā vyavasthitāḥ | tato bhagavatā abhihitāḥ-maharṣayaḥ, kimarthaṁ cintāparāstiṣṭhateti | te kathayanti-bhagavaṁstvaṁ dvipādakaṁ puṇyakṣetramiha praviṣṭo'smākaṁ cedṛśī samavasthā | bhagavānāha-kim ? te kathayanti-bhagavan, puṣpaphalasalilasaṁpannamāśramapadaṁ vinaṣṭaṁ yathāpaurāṇaṁ bhavatu | bhavatu ityāha bhagavān| tato bhagavatā ṛddhiḥ prasrabdhā, yathāpaurāṇaṁ saṁvṛttam | tataste paraṁ vismayamupagatā bhagavati cittamabhiprasādayāmāsuḥ | tato bhagavatā teṣāmāśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā, yāṁ śrutvā taiḥ pañcabhirṛṣiśatairanāgāmiphalaṁ sākṣātkṛtam, ṛddhiścābhinirhṛtā | tato yena bhagavāṁstenāñjaliṁ praṇamya bhagavantamidamavocan - labhema vayaṁ bhadanta svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvam | carema vayaṁ bhagavato'ntike brahmacaryam | tataste bhagavatā ehibhikṣukayā ābhāṣitāḥ-eta bhikṣavaścarata brahmacaryamiti | bhagavato vācāvasāne muṇḍāḥ saṁvṛttāḥ saṁghāṭiprāvṛtāḥ pātrakara-vyagrahastāḥ saptāhāvaropitakeśaśmaśravo varṣaśatopasaṁpannasya bhikṣorīryāpathena avasthitāḥ |

ehīti coktā hi tathāgatena

muṇḍāśca saṁghāṭiparītadehāḥ |

sadyaḥ praśāntendriyā eva tasthu-

revaṁ sthitā buddhamanorathena ||15 ||

tairyujyamānairghaṭamānairvyāyacchamānairidameva pañcagaṇḍakaṁ pūrvavat yāvadabhivādyāśca saṁvṛttāḥ | yasteṣāṁ ṛṣiravavādakaḥ sa kathayati - bhagavan, mayā anena veṣeṇa mahājanakāyo vipralabdhaḥ | taṁ yāvadabhiprasādayāmi paścāt pravrajiṣyāmīti | tato bhagavān pañcabhirṛṣiśataiḥ pūrvakaiśca pañcabhirbhikṣuḥśatairardhacandrākāropagūḍhastata eva ṛddhyā upari vihāyasā prakrānto'nupūrveṇa musalakaṁ parvatamanuprāptaḥ | tena khalu samayena musalake parvate vakkalī nāma ṛṣiḥ prativasati | adrākṣīt sa ṛṣirbhagavantaṁ dūrādeva dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṁkṛtaṁ pūrvavat yāvat samantato bhadrakam | sahadarśanāccānena bhagavato'ntike cittamabhiprasāditam | sa prasādajātaścintayati-yannvahaṁ parvatādavatīrya bhagavantaṁ darśanāyopasaṁkramiṣyāmi | bhagavān vaineyāpekṣayā atikramiṣyati | yannvahamātmānaṁ parvatānmuñceyamiti | tena parvatādātmā muktaḥ | asaṁmoṣadharmāṇo buddhā bhagavantaḥ | bhagavatā ṛddhyā pratīṣṭaḥ | tato'sya bhagavatā āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī dharmadeśanā kṛtā, yāṁ śrutvā vakkalinā anāgāmiphalaṁ sākṣātkṛtam, ṛddhiścābhinirhṛtā | tato bhagavantamidamavocat - labheyāhaṁ bhadanta svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvaṁ pūrvavat yāvat bhagavatā ehibhikṣukayā pravrājito yāvadevaṁ sthito buddhamanorathena ||

tatra bhagavān bhikṣūnāmantrayate sma - eṣo'gro me bhikṣavo bhikṣūṇāṁ mama śraddhādhimuktānāṁ yaduta vakkalī bhikṣuriti | tato bhagavān bhikṣusahasraparivṛto vicitrāṇi prātihāryāṇi kurvan sūrpārakaṁ nagaramanuprāptaḥ | bhagavān saṁlakṣayati- yadi ekena dvāreṇa praviśāmi, apareṣāṁ bhaviṣyati anyathātvam | yannvahaṁ ṛddhyaiva praviśeyamiti | tata ṛddhyā upari vihāyasā madhye sūrpārakasya nagarasyāvatīrṇaḥ | tataḥ sūrpārakādhipatī rājā āyuṣmān pūrṇo dārukarṇī stavakarṇī trapukarṇī te ca saptadaśa putrāḥ svakasvakena parivāreṇa yena bhagavāṁstenopasaṁkrāntāḥ, anekāni ca prāṇiśatasahasrāṇi | tato bhagavānanekaiḥ prāṇiśatasahasrairanugamyamāno yena candanamālaḥ prāsādaḥ tenopasaṁkrāntaḥ | upasaṁkramya purastādbhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ | sa janakāyo bhagavantamapaśyan candanamālaṁ prāsādaṁ bhettumārabdhaḥ | bhagavān saṁlakṣayati- yadi candanamālaḥ prāsādo bhetsyate, dātṝṇāṁ puṇyāntarāyo bhaviṣyati | yannvahamenaṁ sphaṭikamayaṁ nirminuyāmiti | sa bhagavatā sphaṭikamayo nirmitaḥ| tato bhagavatā tasyāḥ pariṣada āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī dharmadeśanā kṛtā, yāṁ śrutvā anekaiḥ prāṇiśatasahasrairmahān viśeṣo'dhigataḥ | kaiścinmokṣabhāgīyāni kuśalamūlāni utpāditāni, kaiścinnirvedhabhāgīyāni, kaiścit srotaāpattiphalaṁ sākṣātkṛtam, kaiścit sakṛdāgāmiphalam, kaiścidanāgāmiphalam, kaiścit sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam, kaiścit śrāvakabodhau cittānyutpāditāni, kaiścit pratyekabodhau,kaiścidanuttarāyāṁ samyaksaṁbodhau cittānyutpāditāni | yadbhūyasā sā parṣad buddhanimnā dharmapravaṇā saṁghaprāgbhārā vyavasthāpitā ||

atha dārukarṇī stavakarṇī trapukarṇī ca praṇītaṁ khādanīyaṁ bhojanīyaṁ samudānīya āsanāni prajñāpya bhagavato dūtena kālamārocayanti-samayo bhadanta, sajjaṁ bhaktaṁ yasyedānīṁ bhagavān kālaṁ manyata iti | tena khalu samayena kṛṣṇagautamakau nāgarājau mahāsamudre prativasataḥ | tau saṁlakṣayataḥ- bhagavān sūrpārake nagare dharmaṁ deśayati | gacchāvaḥ, dharmaṁ śroṣyāva iti | tatastau pañcanāgaśataparivārau pañcanadīśatāni saṁjanya sūrpārakaṁ nagaraṁ saṁprasthitau | asaṁmoṣadharmāṇo buddhā bhagavantaḥ | bhagavān saṁlakṣayati-imaū kṛṣṇagautamau nāgarājau yadi sūrpārakaṁ nagaramāgamiṣyataḥ, agocarīkariṣyataḥ | tatra bhagavānāyuṣmantaṁ mahāmaudgalyāyanamāmantrayate- pratigṛhāṇa mahāmaudgalyāyana tathāgatasyātyayikapiṇḍapātam | tatkasya hetoḥ ? pañca me maudgalyāyana ātyayikapiṇḍapātāḥ | katame pañca ? āgantukasya gamikasya glānasya glānopasthāyakasyopadhivārikasya ca | asmiṁstvarthe bhagavānupādhau vartate | atha bhagavān maudgalyāyanasahāyo yena kṛṣṇagautamakau nāgarājau tenopasaṁkrāntaḥ| upasaṁkramya kathayati-samanvāharata nāgendrau sūrpārakaṁ nagaramagocarībhaviṣyati | tau kathayataḥ-tādṛśena bhadanta prasādena vayamāgatā yanna śakyamasmābhiḥ kuntapipīlikasyāpi prāṇinaḥ pīḍāmutpādayituṁ prāgeva sūrpārakanagaranivāsino janakāyasyeti | tato bhagavatā kṛṣṇagautamakayornāgarājayostādṛśo dharmo deśito yaṁ śrutvā buddhaṁ śaraṇaṁ gatau, dharmaṁ saṁghaṁ ca śaraṇaṁ gatau, śikṣāpadāni ca gṛhītāni | bhagavān bhaktakṛtyaṁ kartumārabdhaḥ | ekaiko nāgaḥ saṁlakṣayati-aho bata bhagavān mama pānīyaṁ pibatu iti | bhagavān saṁlakṣayati - yadi ekasyaiva pānīyaṁ pāsyāmi, eṣāṁ bhaviṣyati anyathātvam | upāyasaṁvidhānaṁ kartavyamiti | tatra bhagavānāyuṣmantaṁ mahāmaudgalyāyanamāmantrayate -gaccha maudgalyāyana, yatra pañcānāṁ nadīśatānāṁ saṁbhedaḥ, tasmādudakasya pātrapūramānaya | evaṁ bhadanteti āyuṣmān mahāmaudgalyāyano bhagavataḥ pratiśrutya yatra pañcānāṁ nadīśatānāṁ saṁbhedastatrodakasya pātrapūramādāya yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavata udakasya pātrapūramupanāmayati | bhagavatā gṛhītvā paribhuktam | āyuṣmān mahāmaudgalyāyanaḥ saṁlakṣayati- pūrvamuktaṁ bhagavatā- duṣkarakārakau hi bhikṣavaḥ putrasya mātāpitarau āpyāyakau poṣakau saṁvardhakau stanyasya dātārau citrasya jambudvīpasya darśayitārau | ekenāṁśena putro mātaraṁ dvitīyena pitaraṁ pūrṇavarṣaśataṁ paricaret, yadvā asyāṁ mahāpṛthivyāṁ maṇayo muktā vaidūryaśaṅkhaśilāpravālaṁ rajataṁ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvarta iti, evaṁrūpe vā vividhaiśvaryādhipatye pratiṣṭhāpayet, neyatā putreṇa mātāpitroḥ kṛtaṁ vā syādupakṛtaṁ vā | yastu asāvaśrāddhaṁ mātāpitaraṁ śraddhāsaṁpadi samādāpayati vinayati niveśayati pratiṣṭhāpayati, duḥśīlaṁ śīlasaṁpadi, matsariṇaṁ tyāgasaṁpadi, duṣprajñaṁ prajñāsaṁpadi samādāpayati vinayati nioveśayati pratiṣṭhāpayati, iyatā putreṇa mātāpitroḥ kṛtaṁ vā syādupakṛtaṁ veti | mayā ca māturna kaścidupakāraḥ kṛtaḥ | yadahaṁ samanvāhareyaṁ kutra me mātā upapanneti | samanvāhartuṁ saṁvṛttaḥ paśyati marīcike lokadhātau upapannā | sa saṁlakṣayati-kasya vineyā ? paśyati bhagavataḥ | tasyaitadabhavat-dūraṁ vayamihāgatāḥ| yannvahametamarthaṁ bhagavato nivedayeyamiti bhagavantamidamavocat-uktaṁ bhadanta bhagavatā pūrvam -duṣkarakārakau hi bhikṣavaḥ putrasya mātāpitarau iti | tanmama mātā marīcike lokadhātau upapannā, sā ca bhagavato vineyā | tadarhati bhagavān tāṁ vinetumanukampāmupādāyeti | bhagavān kathayati- maudgalyāyana, kasya ṛddhyā gacchāmaḥ ? bhagavan madīyayā | tato bhagavānāyuṣmāṁśca mahāmaudgalyāyanaḥ sumerumūrdhni pādān sthāpayantau saṁprasthitau | saptame divase marīcikaṁ lokadhātumanuprāptaḥ | adrākṣīt sā bhadrakanyā āyuṣmantaṁ mahāmaudgalyāyanaṁ dūrādeva | dṛṣṭvā ca punaḥ sasaṁbhramāt tatsakāśamupasaṁkramya kathayati-cirādbata putrakaṁ paśyāmīti | tato janakāyaḥ kathayati- bhadanto'yaṁ pravrajito vṛddhaḥ | iyaṁ ca kanyā | kathamasya mātā bhavatīti ? āyuṣmān maudgalyāyanaḥ kathayati - bhavantaḥ, mama ime skandhā anyāḥ saṁvṛddhāḥ | tena mameyaṁ māteti | tato bhagavatā tasyā bhadrakanyāyā āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā, yāṁ śrutvā tayā bhadrakanyayā viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotaāpattiphalaṁ sākṣātkṛtam | sā dṛṣṭasatyā trirudānamudānayati pūrvavat yāvat pratiṣṭhāpitā devamanuṣyeṣu | āha ca -

tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣaduṣṭaḥ |

apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaṁ ca mayopalabdham ||16||

tvadāśrayāccāptamapetadoṣaṁ mamādya śuddhaṁ suviśuddhacakṣuḥ |

prāptaṁ ca kāntaṁ padamāryakāntaṁ tīrṇā ca duḥkhārṇavapāramasmi || 17 ||

jagati daityanarāmarapūjita vigatajanmajarāmaraṇāmaya |

bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanam ||18 ||

atikrāntāhaṁ bhadanta atikrāntā | eṣāhaṁ bhagavantaṁ śaraṇaṁ gacchāmi dharmaṁ ca bhikṣusaṁghaṁ ca | upāsikāṁ ca māṁ dhāraya adyāgreṇa yāvajjīvaṁ prāṇopetāṁ śaraṇaṁ gatāmabhiprasannām | adhivāsayatu me bhagavānadya piṇḍapātena sārdhamāryamahāmaudgalyāyaneneti | adhivāsayati bhagavān tasyā bhadrakanyāyāstūṣṇībhāvena | atha sā bhadrakanyā bhagavantamāyuṣmantaṁ ca mahāmaudgalyāyanaṁ sukhopaniṣaṇṇaṁ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṁ saṁtarpya saṁpravārya bhagavantaṁ bhuktavantaṁ viditvā dhautahastamapanītapātraṁ nīcataramāsanaṁ gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya | bhagavatā tasyā dharmo deśitaḥ | āyuṣmān mahāmaudgalyāyano bhagavataḥ pātragrāhakaḥ pātraṁ niryātayati | bhagavatā abhihitaḥ -maudgalyāyana gacchāmaḥ | gacchāmo bhagavan | kasya ṛddhyā? tathāgatasya bhagavataḥ | yadi evam, samanvāhara jetavanam | āgatāḥ smo bhagavan, āgatāḥ | maudgalyāyanastato vismayāvarjitamatiḥ kathayati - kiṁ nāmeyaṁ bhagavan ṛddhiḥ ? manojavā maudgalyāyana | na mayā bhadanta vijñātamevaṁ gambhīramevaṁ gambhīrā buddhadharmā iti | yadi vijñātamabhaviṣyat, tilaśo'pi me saṁcūrṇitaśarīreṇānuttarāyāḥ samyaksaṁbodheścittaṁ vyāvartitamabhaviṣyat | idānīṁ kiṁ karomi dagdhendhana iti ||

tato bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ papracchuḥ - kiṁ bhadanta āyuṣmatā pūrṇena karma kṛtaṁ yenāḍhye mahādhane mahābhoge kule jātaḥ, kiṁ karma kṛtaṁ yena dāsyāḥ kukṣau upapannaḥ, pravrajya ca sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam ? bhagavānāha - pūrṇena bhikṣavo bhikṣuṇā karmāṇi kṛtāni upacitāni labdhasaṁbhārāṇi pariṇatapratyayāni oghavatpratyupasthitāni avaśyaṁbhāvīni | pūrṇena karmāṇi kṛtāni upacitāni | ko'nyaḥ pratyanubhaviṣyati ? na bhikṣavaḥ karmāṇi kṛtāni upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca |

na praṇaśyanti karmāṇi api kalpaśatairapi |

sāmagrīṁ prāpya kālaṁ ca phalanti khalu dehinām ||19 ||

bhūtapūrvaṁ bhikṣavo'sminneva bhadrakalpe viṁśativarṣasahasrāyuṣi prajāyāṁ kāśyapo nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ manuṣyāṇāṁ ca | buddho bhagavān vārāṇasīṁ nagarīmupaniśritya viharati | tasyāyaṁ śāsane pravrajitaḥ | tripiṭakasaṁghasya ca dharmavaiyāvṛtyaṁ karoti | yāvadanyatamasyārhata upadhivāraḥ prāptaḥ| sa vihāraṁ saṁmārṣṭumārabdhaḥ | vāyunetaścāmutaśca saṁkāro nīyate | sa saṁlakṣayati - tiṣṭhatu tāvad yāvadvāyurupaśamaṁ gacchatīti | vaiyāvṛtyakareṇāsaṁmṛṣṭo vihāro dṛṣṭaḥ | tena tīvreṇa paryavasthānena kharavākkarma niścāritam- kasya dāsīputrasyopadhivāra iti | tena arhatā śrutam | sa saṁlakṣayati - paryavasthito'yam | tiṣṭhatu tāvat | paścāt saṁjñāpayiṣyāmīti | yadā asya paryavasthānaṁ vigataṁ tadā tasya sakāśamupasaṁkramya kathayati-jānīṣe tvaṁ ko'hamiti ? sa kathayati-jāne tvaṁ kāśyapasya samyaksaṁbuddhasya śāsane pravrajito'hamapīti | sa kathayati-yadyapyevaṁ tathāpi tu yanmayā pravrajya caraṇīyaṁ tatkṛtamahaṁ sakalabandhanābaddhaḥ | kharaṁ te vākkarma niścāritam | atyayamatyayato deśaya | apyevaitatkarma tanutvaṁ parikṣayaṁ paryādānaṁ gacchediti | tenātyayamatyayato deśitam | yattena naraka upapadya dāsīputreṇa bhavitavyam, tannarake nopapannaḥ | pañca tu janmaśatāni dāsyāḥ kukṣau upapannaḥ | yāvadetarhyapi carame bhave dāsyā eva kukṣau upapannaḥ | yat saṁghasyopasthānaṁ kṛtam, tenāḍhye mahādhane mahābhoge kule jātaḥ | yattatra paṭhitaṁ svādhyāyitaṁ skandhakauśalaṁ ca kṛtam, tena mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam | iti hi bhikṣava ekāntakṛṣṇānāṁ karmaṇāmekāntakṛṣṇo vipākaḥ, ekāntaśuklānāṁ karmaṇāmekāntaśuklo vipākaḥ, vyatimiśrāṇāṁ vyatimiśraḥ| tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ | ityevaṁ vo bhikṣavaḥ śikṣitavyam ||

idamavocadbhagavān | āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandanniti ||

iti śrīdivyāvadāne pūrṇāvadānaṁ dvitīyam ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5396

Links:
[1] http://dsbc.uwest.edu/node/5434