Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > agnīndhanaparīkṣā daśamaṁ prakaraṇam

agnīndhanaparīkṣā daśamaṁ prakaraṇam

Parallel Devanagari Version: 
अग्नीन्धनपरीक्षा दशमं प्रकरणम् [1]

10

agnīndhanaparīkṣā daśamaṁ prakaraṇam|

yadindhanaṁ sa cedagnirekatvaṁ kartṛkarmaṇoḥ|

anyaścedindhanādagnirindhanādapyṛte bhavet||1||

nityapradīpta eva syādapradīpanahetukaḥ|

punarārambhavaiyarthyamevaṁ cākarmakaḥ sati||2||

paratra nirapekṣatvādapradīpanahetukaḥ|

punarārambhavaiyarthyaṁ nityadīptaḥ prasajyate||3||

tatraitasmādidhyamānamindhanaṁ bhavatīti cet|

kenedhyatāmindhanaṁ tattāvanmātramidaṁ yadā||4||

anyo na prāpsyate'prāpto na dhakṣyatyadahan punaḥ|

na nirvāsyatyanirvāṇaḥ sthāsyate vā svaliṅgavān||5||

anya evendhanādagnirindhanaṁ prāpnuyādyadi|

strī saṁprāpnoti puruṣaṁ puruṣaśca striyaṁ yathā||6||

anya evendhanādagnirindhanaṁ kāmamāpnuyāt|

agnīndhane yadi syātāmanyonyena tiraskṛte||7||

yadīndhanamapekṣyāgnirapekṣyāgniṁ yadīndhanam|

kataratpūrvaniṣpannaṁ yadapekṣyāgnirindhanam||8||

yadīndhanamapekṣyāgniragneḥ siddhasya sādhanam|

evaṁ satīndhanaṁ cāpi bhaviṣyati niragnikam||9||

yo'pekṣya sidhyate bhāvastamevāpekṣya sidhyati|

yadi yo'pekṣitavyaḥ sa sidhyatāṁ kamapekṣya kaḥ||10||

yo'pekṣya sidhyate bhāvaḥ so'siddho'pekṣate katham|

athāpyapekṣate siddhastvapekṣāsya na yujyate||11||

apekṣyendhanamagnirna nānapekṣyāgnirindhanam|

apekṣyendhanamagniṁ na nānapekṣyāgnimindhanam||12||

āgacchatyanyato nāgnirindhane'gnirna vidyate|

atrendhane śeṣamuktaṁ gamyamānagatāgataiḥ||13||

indhanaṁ punaragnirna nāgniranyatra cendhanāt|

nāgnirindhanavānnāgnāvindhanāni na teṣu saḥ||14||

agnīndhanābhyāṁ vyākhyāta ātmopādānayoḥ kramaḥ|

sarvo niravaśeṣeṇa sārdhaṁ ghaṭapaṭādibhiḥ||15||

ātmanaśca satattvaṁ ye bhāvānāṁ ca pṛthakpṛthak|

nirdiśanti na tānmanye śāsanasyārthakovidān||16||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4928

Links:
[1] http://dsbc.uwest.edu/node/4955