The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
20
166. puna bodhisattva caramāṇu jināna prajñāṁ
anupāda skandha imi jānati ādiśūnyān|
asamāhito karuṇa prekṣati sattvadhātu-
matrāntare na parihāyati buddhadharmān||1||
167. puruṣo yathā kuśala sarvaguṇairupeto
balavān dudharṣu kṛtayogya kalāvidhijño|
iṣvastrapāramigato pṛthuśilpayukto
māyāvidhijñaparamo jagadarthakāmo||2||
168. mātā pitā ca parigṛhya saputradāraṁ
kāntāramārgi pratipadya bahūamitro|
so nirmiṇitva puruṣān bahu śūravīrān
kṣemeṇa gatva puna gehamupāgameyyā||3||
169. emeva yasmi samaye vidu bodhisattvo
mahamaitri sarvi upabandhati sattvadhātau|
caturo sa māra atikramya dvaye ca bhūmi-
masmin samādhi sthitu no ca spṛśāti bodhim||4||
170. ākāśaniśrita samīraṇa āpaskandho
ta hi niśritā iha mahāpṛthivī jagacca|
sattvāna karmaupabhoganidānameva
ākāśasthānu kutu cintayi etamartham||5||
171. emeva śūnyatapratiṣṭhitu eṣa sattvo
jagati kriyāṁ vividha darśayate vicitrām|
sattvāna jñānapraṇidhānaadhiṣṭhānameva
na ca nirvṛtiṁ spṛśati śūnyata nāsti sthānam||6||
172. yasmiṁśca kāli vidu paṇḍitu bodhisattvo
caratī imāṁ pravara śūnya samādhi śāntām|
atrāntare na ca nimitta prabhāvitavyo
na ca ānimittasthitu śānta praśāntacārī||7||
173. pakṣisya nāsti padu gacchata antarīkṣe
no cāpi tatra sthitu no ca patāti bhūmau|
tatha bodhisattva caramāṇu vimokṣadvāre
na ca nirvṛtiṁ spṛśati no ca nimittacārī||8||
174. iṣvastraśikṣita yathā puruṣodha kāṇḍaṁ
kṣepitva anya puna kāṇḍa paraspareṇa|
patanāya tasya purimasya na deya bhūmi-
mākāṅkṣamāṇa puruṣasya pateya kāṇḍam||9||
175. emeva prajñavarapāramitāṁ caranto
prajñā upāya bala ṛddhi vicāramāṇo|
tāvanna tāṁ paramaśūnyata prāpuṇoti
yāvanna te kuśalamūla bhavanti pūrṇāḥ||10||
176. bhikṣū yathā paramaṛddhibalenupeto
gagane sthito yamaka kurvati prātihāryāṁ|
gaticaṁkramaṁ śayaniṣadya nidarśayāti
na nivartate na pi ca khidyati yāva tatra||11||
177. emeva śūnyatasthito vidu bodhisattvo
jñānarddhipāramigato aniketacārī|
vividhāṁ kriyāṁ jagati darśayate anantāṁ
na ca bhajyatī na pi ca khidyati kalpakoṭī||12||
178. puruṣā yathā mahaprapāti sthihitva keci-
dubhi pāṇi chatradvaya gṛhṇa upakṣayeyyā|
ākāli vāyuravasṛjya mahāprapāte
no ca prapāta patiyāti na yāva tatra||13||
179. emeva sthitva karuṇāṁ vidu bodhisattvo
prajñāupāyadvayachatraparigṛhīto|
śūnyānimittapraṇidhiṁ vimṛṣāti dharmān
na ca nirvṛtiṁ spṛśati paśyati dharmacārī||14||
180. ratanārthiko yatha vrajitvana ratnadvīpaṁ
labdhvāna ratna puna gehamupāgameyyā|
kiṁcāpi tatra sukha jīvati sārthavāho
api duḥkhito manasi bhoti sa jātisaṁgho||15||
181. emeva śūnyata vrajitvana ratnadvīpaṁ
labdhvāna dhyāna bala indriya bodhisattvo|
kiṁcāpi nirvṛti spṛśedabhinandamāno
api sarvasattva dukhitā manasī bhavanti||16||
182. abhyantare ya nagare nigame ca grāme
kāmārtha vāṇiju yathā gami jānanāya|
no cāpi tatra sthihatī na ca ratnadvīpe
na ca geha mārgi kuśalo puna bhoti vijño||17||
183. tatha jñāna śrāvakavimuktisapratyayānāṁ
sarvatra bhoti kuśalo vidu bodhisattvo|
no cāpi tatra sthihate na ca buddhajñāne
na ca saṁskṛte bhavati mārgavidū vidhijño||18||
184. yaṁ kāli maitri jagatī anubandhayitvā
śūnyānimittapraṇidhī carate samādhim|
asthānameva yadi nirvṛti prāpuṇeyā
athavāpi saṁskṛta sa prajñapanāya śakyaḥ||19||
185. yatha nirmito puruṣa no va adṛśyakāyo
nāmena vā puna sa prajñapanāya śakyaḥ|
tatha bodhisattva caramāṇu vimokṣadvāraṁ
nāmena vā puna sa prajñapanāya śakyaḥ||20||
186. yadi pṛcchamāna cari indriya bodhisattvo
gambhīradharmaparidīpana no karoti|
śūnyānimitta avivartiyabodhidharmāṁ
na ca śocatī na ca sa vyākṛtu veditavyo||21||
187. arhantabhūmimapi pratyayabuddhabhūmau
traidhātukaṁ na spṛśate supināntare'pi|
buddhāṁśca paśyati katheti janasya dharmaṁ
avivartiyeti ayu vyākṛtu veditavyo||22||
188. triapāyaprāptu supinasmi viditva sattvān
praṇidheti tatkṣaṇa apāya ucchoṣayeyam|
satyādhiṣṭhāni praśameti sa cāgniskandha-
mavivartiyeti ayu vyākṛtu veditavyo||23||
189. bhūtagrahā vividha vyādhaya martyaloke
satyādhiṣṭhāni praśameti hitānukampī|
na ca tena manyanupapadyati nāpi māna-
mavivartiyeti ayu vyākṛtu veditavyaḥ||24||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāmupāyakauśalyamīmāṁsāparivarto nāma viṁśatitamaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4472