The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
saddharmapuṇḍarīkasūtram|
|| namaḥ sarvabuddhabodhisattvebhyaḥ| namaḥ sarvatathāgatapratyekabuddhāryaśrāvakebhyo'tītānāgatapratyutpannebhyaśca bodhisattvebhyaḥ||
1 nidānaparivartaḥ|
evaṁ mayā śrutam| ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṁghena sārdhaṁ dvādaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñairājāneyairmahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṁyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśitāparamapāramitāprāptairabhijñātābhijñātairmahāśrāvakaiḥ| tadyathā-āyuṣmatā ca ājñātakauṇḍinyena, āyuṣmatā ca aśvajitā, āyuṣmatā ca bāṣpeṇa, āyuṣmatā ca mahānāmnā, āyuṣmatā ca bhadrikeṇa, āyuṣmatā ca mahākāśyapena, āyuṣmatā ca urubilvakāśyapena, āyuṣmatā ca nadīkāśyapena, āyuṣmatā ca gayākāśyapena, āyuṣmatā ca śāriputreṇa, āyuṣmatā ca mahāmaudgalyāyanena, āyuṣmatā ca mahākātyāyanena, āyuṣmatā ca aniruddhena, āyuṣmatā ca revatena, āyuṣmatā ca kapphinena, āyuṣmatā ca gavāṁpatinā, āyuṣmatā ca pilindavatsena, āyuṣmatā ca bakkulena, āyuṣmatā ca mahākauṣṭhilena, āyuṣmatā ca bharadvājena, āyuṣmatā ca mahānandena, āyuṣmatā ca upanandena, āyuṣmatā ca sundaranandena, āyuṣmatā ca pūrṇamaitrāyaṇīputreṇa, āyuṣmatā ca subhūtinā āyuṣmatā ca rāhulena| ebhiścānyaiśca mahāśrāvakaiḥ-āyuṣmatā ca ānandena śaikṣeṇa| anyābhyāṁ ca dvābhyāṁ bhikṣusahasrābhyāṁ śaikṣāśaikṣābhyām| mahāprajāpatīpramukhaiśca ṣaḍbhirbhikṣuṇīsahasraiḥ|
yaśodharayā ca bhikṣuṇyā rāhulamātrā saparivārayā| aśītyā ca bodhisattvasahasraiḥ sārdhaṁ sarvairavaivartikairekajātipratibaddhairyaduta anuttarāyāṁ samyaksaṁbodhau, dhāraṇīpratilabdhairmahāpratibhānapratiṣṭhitairavaivartyadharmacakrapravartakairbahubuddhaśataparyupāsitairbahubuddha
śatasahasrāvaropitakuśalamūlairbuddha
śatasahasrasaṁstutairmaitrīparibhāvitakāyacittaistathāgatajñānāvatāraṇakuśalairmahāprajñaiḥ prajñāpāramitāgatiṁgatairbahulokadhātuśatasahasraviśrutairbahuprāṇikoṭīnayutaśatasahasrasaṁtārakaiḥ | tadyathā-mañjuśriyā ca kumārabhūtena bodhisattvena mahāsattvena, avalokiteśvareṇa ca mahāsthāmaprāptena ca sarvārthanāmnā ca nityodyuktena ca anikṣiptadhureṇa ca ratnapāṇinā ca bhaiṣajyarājena ca bhaiṣajyasamudgatena ca vyūharājena ca pradānaśūreṇa ca ratnacandreṇa ca ratnaprabheṇa ca pūrṇacandreṇa ca mahāvikrāmiṇā ca anantavikrāmiṇā ca trailokyavikrāmiṇā ca mahāpratibhānena ca satatasamitābhiyuktena ca dharaṇīdhareṇa ca akṣayamatinā ca padmaśriyā ca nakṣatrarājena ca maitreyeṇa ca bodhisattvena mahāsattvena, siṁhena ca bodhisattvena mahāsattvena| bhadrapālapūrvaṁgamaiśca ṣoḍaśabhiḥ satpuruṣaiḥ sārdham| tadyathā-bhadrapālena ca ratnākareṇa ca susārthavāhena ca naradattena ca guhyaguptena ca varuṇadattena ca indradattena ca uttaramatinā ca viśeṣamatinā ca vardhamānamatinā ca amoghadarśinā ca susaṁprasthitena ca suvikrāntavikrāmiṇā ca anupamamatinā ca sūryagarbheṇa ca dharaṇīṁdhareṇa ca|
evaṁpramukhairaśītyā ca bodhisattvasahasraiḥ sārdham| śakreṇa ca devānāmindreṇa sārdhaṁ viṁśatidevaputrasahasraparivāreṇa | tadyathā-candreṇa ca devaputreṇa sūryeṇa ca devaputreṇa samantagandhena ca devaputreṇa ratnaprabheṇa ca devaputreṇa avabhāsaprabheṇa ca devaputreṇa| evaṁpramukhairviśatyā ca devaputrasahasraiḥ| caturbhiśca mahārājaiḥ sārdhaṁ triṁśaddevaputrasahasraparivāraiḥ| tadyathā-virūḍhakena ca mahārājena, virūpākṣeṇa ca mahārājena, dhṛtarāṣṭreṇa ca mahārājena, vaiśravaṇena ca mahārājena| īśvareṇa ca devaputreṇa ca maheśvareṇa ca devaputreṇa triṁśaddevaputrasahasraparivārābhyām| brahmaṇā ca sahāṁpatinā sārdhaṁ dvādaśabrahmakāyikadevaputrasahasraparivāreṇa| tadyathā-śikhinā ca brahmaṇā jyotiṣprabheṇa ca brahmaṇā| evaṁpramukhairdvādaśabhiśca brahmakāyikadevaputrasahasraiḥ| aṣṭābhiśca nāgarājaiḥ sārdhaṁ bahunāgakoṭīśatasahasraparivāraiḥ| tadyathā-nandena ca nāgarājena, upanandena ca nāgarājena, sāgareṇa ca vāsukinā ca takṣakeṇa ca manasvinā ca anavataptena ca utpalakena ca nāgarājena| caturbhiśca kinnararājaiḥ sārdhaṁ bahukinnarakoṭīśatasahasraparivāraiḥ| tadyathā-drumeṇa ca kinnararājena, mahādharmeṇa ca kinnararājena, sudharmeṇa ca kinnararājena, dharmadhareṇa ca kinnararājena| caturbhiśca gandharvakāyikadevaputraiḥ sārdhaṁ bahugandharvaśatasahasraparivāraiḥ| tadyathā-manojñena ca gandharveṇa manojñasvareṇa ca madhureṇa ca madhurasvareṇa ca gandharveṇa| caturbhiścāsurendraiḥ sārdhaṁ bahvasurakoṭīśatasahasraparivāraiḥ| tadyathā-balinā ca asurendreṇa, kharaskandhena ca asurendreṇa, vemacitriṇā ca asurendreṇa, rāhuṇā ca asurendreṇa| caturbhiśca garuḍendraiḥ sārdhaṁ bahugaruḍakoṭīśatasahasraparivāraiḥ| tadyathā-mahātejasā ca garuḍendreṇa, mahākāyena ca mahāpūrṇena ca maharddhiprāptena ca garuḍendreṇa| rājñā ca ajātaśatruṇā māgadhena vaidehīputreṇa sārdham||
tena khalu punaḥ samayena bhagavāṁścatasṛbhiḥ parṣadbhiḥ parivṛtaḥ puraskṛtaḥ satkṛto gurukṛto mānitaḥ pūjito'rcito'pacāyito mahānirdeśaṁ nāma dharmaparyāyaṁ sūtrāntaṁ mahāvaipulyaṁ bodhisattvāvavādaṁ sarvabuddhaparigrahaṁ bhāṣitvā tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṁ nāma samādhiṁ samāpanno'bhūdaniñjamānena kāyena sthito'niñjaprāptena ca cittena| samanantarasamāpannasya khalu punarbhagavato māndāravamahāmāndāravāṇāṁ mañjūṣakamahāmañjūṣakāṇāṁ divyānāṁ puṣpāṇāṁ mahatpuṣpavarṣamabhiprāvarṣat, bhagavantaṁ tāśca catasraḥ parṣado'bhyavākiran| sarvāvacca buddhakṣetraṁ ṣaḍvikāraṁ prakampitamabhūccalitaṁ saṁpracalitaṁ vedhitaṁ saṁpravedhitaṁ kṣubhitaṁ saṁprakṣubhitam| tena khalu punaḥ samayena tasyāṁ parṣadi bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ saṁnipatitā abhūvan saṁniṣaṇṇāḥ, rājānaśca maṇḍalino balacakravartinaścaturdvīpakacakravartinaśca| te sarve saparivārā bhagavantaṁ vyavalokayanti sma āścaryaprāptā adbhutaprāptā audbilyaprāptāḥ||
atha khalu tasyāṁ velāyāṁ bhagavato bhrūvivarāntarādūrṇākośādekā raśmirniścaritā| sā pūrvasyāṁ diśi aṣṭādaśabuddhakṣetrasahasrāṇi prasṛtā| tāni ca sarvāṇi buddhakṣetrāṇi tasyā raśmeḥ prabhayā suparisphuṭāni saṁdṛśyante sma yāvadavīcirmahānirayo yāvacca bhavāgram| ye ca teṣu buddhakṣetreṣu ṣaṭsu gatiṣu sattvāḥ saṁvidyante sma, te sarve'śeṣeṇa saṁdṛśyante sma| ye ca teṣu buddhakṣetreṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti ca, te'pi sarve saṁdṛśyante sma| yaṁ ca te buddhā bhagavanto dharmaṁ deśayanti, sa ca sarvo nikhilena śrūyate sma| ye ca teṣu buddhakṣetreṣu bhikṣubhikṣuṇyupāsakopāsikā yogino yogācārāḥ prāptaphalāścāprāptaphalāśca, te'pi sarve saṁdṛśyante sma| ye ca teṣu buddhakṣetreṣu bodhisattvā mahāsattvā anekavividhaśravaṇārambaṇādhimuktihetukāraṇairupāyakauśalyairbodhisattvacaryāṁ caranti, te'pi sarve saṁdṛśyante sma| ye ca teṣu buddhakṣetreṣu buddhā bhagavantaḥ parinirvṛtāḥ, te'pi sarve saṁdṛśyante sma| ye ca teṣu buddhakṣetreṣu parinirvṛtānāṁ buddhānāṁ bhagavatāṁ dhātustūpā ratnamayāḥ te'pi sarve saṁdṛśyante sma||
atha khalu maitreyasya bodhisattvasya mahāsattvasyaitadabhūt-mahānimittaṁ prātihāryaṁ batedaṁ tathāgatena kṛtam| ko nvatra heturbhaviṣyati kiṁ kāraṇaṁ yadbhagavatā idamevaṁrūpaṁ mahānimittaṁ prātihāryaṁ kṛtam? bhagavāṁśca samādhiṁ samāpannaḥ| imāni caivaṁrūpāṇi mahāścaryādbhutācintyāni maharddhiprātihāryāṇi saṁdṛśyante sma| kiṁ nu khalvahametamarthaṁ paripraṣṭavyaṁ paripṛccheyam? ko nvatra samarthaḥ syādetamarthaṁ visarjayitum? tasyaitadabhūt-ayaṁ mañjuśrīḥ kumārabhūtaḥ pūrvajinakṛtādhikāro'varopitakuśalamūlo bahubuddhaparyupāsitaḥ| dṛṣṭapūrvāṇi ca anena mañjuśriyā kumārabhūtena pūrvakāṇāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmevaṁrūpāṇi nimittāni bhaviṣyanti, anubhūtapūrvāṇi ca mahādharmasāṁkathyāni| yannvahaṁ mañjuśriyaṁ kumārabhūtametamarthaṁ paripṛccheyam||
tāsāṁ catasṛṇāṁ parṣadāṁ bhikṣubhikṣuṇyupāsakopāsikānāṁ bahūnāṁ ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāṇāmimamevaṁrūpaṁ bhagavato mahānimittaṁ prātihāryāvabhāsaṁ dṛṣṭvā āścaryaprāptānāmadbhutaprāptānāṁ kautūhalaprāptānāmetadabhavat-kiṁ nu khalu vayamimamevaṁrūpaṁ bhagavato maharddhiprātihāryāvabhāsaṁ kṛtaṁ paripṛcchema?
atha khalu maitreyo bodhisattvo mahāsattvastasminneva kṣaṇalavamuhūrte tāsāṁ catasṛṇāṁ parṣadāṁ cetasaiva cetaḥparivitarkamājñāya ātmanā ca dharmasaṁśayaprāptastasyāṁ velāyāṁ mañjuśriyaṁ kumārabhūtametadavocat-ko nvatra mañjuśrīrhetuḥ kaḥ pratyayo yadayamevaṁrūpa āścaryādbhuto bhagavatā ṛddhayavabhāsaḥ kṛtaḥ, imāni cāṣṭādaśabuddhakṣetrasahasrāṇi vicitrāṇi darśanīyāni paramadarśanīyāni tathāgatapūrvaṁgamāni tathāgatapariṇāyakāni saṁdṛśyante?
atha khalu maitreyo bodhisattvo mahāsattvo mañjuśriyaṁ kumārabhūtamābhirgāthābhiradhyabhāṣata–
kiṁ kāraṇaṁ mañjuśirī iyaṁ hi
raśmiḥ pramuktā naranāyakena|
prabhāsayantī bhramukāntarātu
ūrṇāya kośādiyamekaraśmiḥ||1||
māndāravāṇāṁ ca mahanta varṣaṁ
puṣpāṇi muñcanti surāḥ suhṛṣṭāḥ|
mañjūṣakāṁścandanacūrṇamiśrān
divyān sugandhāṁśca manoramāṁśca||2||
yehī mahī śobhatiyaṁ samantāt
parṣāśca catvāra sulabdhaharṣāḥ|
sarvaṁ ca kṣetraṁ imu saṁprakampitaṁ
ṣaḍbhirvikārehi subhīṣmarūpam||3||
sā caiva raśmī purimādiśāya
aṣṭādaśakṣetrasahasra pūrṇāḥ|
avabhāsayī ekakṣaṇena sarve
suvarṇavarṇā iva bhonti kṣetrāḥ||4||
yāvānavīcī paramaṁ bhavāgraṁ
kṣetreṣu yāvanti ca teṣu sattvāḥ|
ṣaṭsū gatīṣū tahi vidyamānā
cyavanti ye cāpyupapadyi tatra||5||
karmāṇi citrā vividhāni teṣāṁ
gatīṣu dṛśyanti sukhā dukhā ca|
hīnā praṇītā tatha madhyamā ca
iha sthito addaśi sarvametat||6||
buddhāṁśca paśyāmi narendrasiṁhān
prakāśayanto vivaranti dharmam|
praśāsamānān bahusattvakoṭīḥ
udāharanto madhurasvarāṁ giram||7||
gambhīranirghoṣamudāramadbhutaṁ
muñcanti kṣetreṣu svakasvakeṣu |
dṛṣṭāntahetūnayutāna koṭibhiḥ
prakāśayanto imu buddhadharmam||8||
duḥkhena saṁpīḍita ye ca sattvā
jātījarākhinnamanā ajānakāḥ|
teṣāṁ prakāśenti praśāntanirvṛtiṁ
duḥkhasya anto ayu bhikṣave ti||9||
udārasthāmādhigatāśca ye narāḥ
puṇyairupetāstatha buddhadarśanaiḥ|
pratyekayānaṁ ca vadanti teṣāṁ
saṁvarṇayanto ima dharmanetrīm||10||
ye cāpi anye sugatasya putrā
anuttaraṁ jñāna gaveṣamāṇāḥ|
vividhāṁ kriyāṁ kurviṣu sarvakālaṁ
teṣāṁ pi bodhāya vadanti varṇam||11||
śṛṇomi paśyāmi ca mañjughoṣa
iha sthito īdṛśakāni tatra|
anyā viśeṣāṇa sahasrakoṭyaḥ
pradeśamātraṁ tatu varṇayiṣye||12||
paśyāmi kṣetreṣu bahūṣu cāpi
ye bodhisattvā yatha gaṅgavālikāḥ|
koṭīsahasrāṇi analpakāni
vividhena vīryeṇa janenti bodhim||13||
dadanti dānāni tathaiva kecid
dhanaṁ hiraṇyaṁ rajataṁ suvarṇam|
muktāmaṇiṁ śaṅkhaśilāpravālaṁ
dāsāṁśca dāsī rathaaśvaeḍakān||14||
śibikāstathā ratnavibhūṣitāśca
dadanti dānāni prahṛṣṭamānasāḥ|
pariṇāmayanto iha agrabodhau
vayaṁ hi yānasya bhavema lābhinaḥ||15||
traidhātuke śreṣṭhaviśiṣṭayānaṁ
yadbuddhayānaṁ sugatehi varṇitam|
ahaṁ pi tasyo bhavi kṣipra lābhī
dadanti dānāni imīdṛśāni||16||
caturhayairyuktarathāṁśca kecit
savedikān puṣpadhvajairalaṁkṛtān|
savaijayantān ratanāmayāni
dadanti dānāni tathaiva kecit||17||
dadanti putrāṁśca tathaiva putrīḥ
priyāṇi māṁsāni dadanti kecit|
hastāṁśca pādāṁśca dadanti yācitāḥ
paryeṣamāṇā imamagrabodhim||18||
śirāṁsi kecinnayanāni kecid
dadanti kecitpravarātmabhāvān|
datvā ca dānāni prasannacittāḥ
prārthenti jñānaṁ hi tathāgatānām||19||
paśyāmyahaṁ mañjuśirī kahiṁcit
sphītāni rājyāni vivarjayitvā|
antaḥpurān dvīpa tathaiva sarvān
amātyajñātīṁśca vihāya sarvān||20||
upasaṁkramī lokavināyakeṣu
pṛcchanti dharmaṁ pravaraṁ śivāya|
kāṣāyavastrāṇi ca prāvaranti
keśāṁśca śmaśrūṇyavatārayanti||21||
kāṁścicca paśyāmyahu bodhisattvān
bhikṣū samānāḥ pavane vasanti|
śūnyānyaraṇyāni niṣevamāṇān
uddeśasvādhyāyaratāṁśca kāṁścit||22||
kāṁścicca paśyāmyahu bodhisattvān
girikandareṣu praviśanti dhīrāḥ|
vibhāvayanto imu buddhajñānaṁ
paricintayanto hyupalakṣayanti||23||
utsṛjya kāmāṁśca aśeṣato'nye
paribhāvitātmāna viśuddhagocarāḥ|
abhijña pañceha ca sparśayitvā
vasantyaraṇye sugatasya putrāḥ||24||
pādaiḥ samaiḥ sthitviha keci dhīrāḥ
kṛtāñjalī saṁmukhi nāyakānām|
abhistavantīha harṣaṁ janitvā
gāthāsahasrehi jinendrarājam||25||
smṛtimanta dāntāśca viśāradāśca
sūkṣmāṁ cariṁ keci prajānamānāḥ|
pṛcchanti dharmaṁ dvipadottamānāṁ
śrutvā ca te dharmadharā bhavanti||26||
paribhāvitātmāna jinendraputrān
kāṁścicca paśyāmyahu tatra tatra|
dharmaṁ vadanto bahuprāṇakoṭināṁ
dṛṣṭāntahetūnayutairanekaiḥ||27||
prāmodyajātāḥ pravadanti dharmaṁ
samādapento bahubodhisattvān|
nihatya māraṁ sabalaṁ savāhanaṁ
parāhanantī imu dharmadundubhim||28||
paśyāmi kāṁścit sugatasya śāsane
saṁpūjitānnaramaruyakṣarākṣasaiḥ|
avismayantān sugatasya putrān
anunnatān śāntapraśāntacārīn||29||
vanaṣaṇḍa niśrāya tathānyarūpā
avabhāsu kāyātu pramuñcamānāḥ|
abhyuddharanto narakeṣu sattvāṁ-
stāṁścaiva bodhāya samādapenti||30||
vīrye sthitāḥ keci jinasya putrā
middhaṁ jahitvā ca aśeṣato'nye|
caṁkramyayuktāḥ pavane vasanti
vīryeṇa te prasthita agrabodhim||31||
ye cātra rakṣanti sadā viśuddhaṁ
śīlaṁ akhaṇḍaṁ maṇiratnasādṛśam|
paripūrṇacārī ca bhavanti tatra
śīlena te prasthita agrabodhim||32||
kṣāntībalā keci jinasya putrā
adhimānaprāptāna kṣamanti bhikṣuṇām|
ākrośa paribhāṣa tathaiva tarjanāṁ
kṣāntyā hi te prasthita agrabodhim||33||
kāṁścicca paśyāmyahu bodhisattvān
krīḍāratiṁ sarva vivarjayitvā|
bālān sahāyān parivarjayitvā
āryeṣu saṁsargaratān samāhitān||34||
vikṣepacittaṁ ca vivarjayantān
ekāgracittān vanakandareṣu |
dhyāyanta varṣāṇa sahasrakoṭyo
dhyānena te prasthita agrabodhim||35||
dadanti dānāni tathaiva kecit
saśiṣyasaṁgheṣu jineṣu saṁmukham|
khādyaṁ ca bhojyaṁ ca tathānnapānnaṁ
gilānabhaiṣajya bahū analpakam||36||
vastrāṇa koṭīśata te dadanti
sahasrakoṭīśatamūlya kecit|
anarghamūlyāṁśca dadanti vastrān
saśiṣyasaṁghāna jināna saṁmukham||37||
vihāra koṭīśata kārayitvā
ratnāmayāṁśco tatha candanāmayān|
prabhūtaśayyāsanamaṇḍitāṁśca
niryātayanto sugatāna saṁmukham||38||
ārāma caukṣāṁśca manoramāṁśca
phalairupetān kusumaiśca citraiḥ|
divāvihārārtha dadanti kecit
saśrāvakāṇāṁ puruṣarṣabhāṇām||39||
dadanti dānānimamevarūpā
vividhāni citrāṇi ca harṣajātāḥ|
datvā ca bodhāya janenti vīryaṁ
dānena te prasthita agrabodhim||40||
dharmaṁ ca kecit pravadanti śāntaṁ
dṛṣṭāntahetūnayutairanekaiḥ|
deśenti te prāṇasahasrakoṭināṁ
jñānena te prasthita agrabodhim||41||
nirīhakā dharma prajānamānā
dvayaṁ pravṛttāḥ khagatulyasādṛśāḥ|
anopaliptāḥ sugatasya putrāḥ
prajñāya te prasthita agrabodhim||42||
bhūyaśca paśyāmyahu mañjughoṣa
parinirvṛtānāṁ sugatāna śāsane|
utpanna dhīrā bahubodhisattvāḥ
kurvanti satkāru jināna dhātuṣu||43||
stūpāna paśyāmi sahasrakoṭyo
analpakā yathariva gaṅgavālikāḥ|
yebhiḥ sadā maṇḍita kṣetrakoṭiyo
ye kāritā tehi jinātmajehi||44||
ratnāna saptāna viśiṣṭa ucchritāḥ
sahasra pañco paripūrṇa yojanā|
dve co sahasre pariṇāhavanta-
śchatradhvajāsteṣu sahasrakoṭayaḥ||45||
savaijayantāḥ sada śobhamānā
ghaṇṭāsamūhai raṇamāna nityam|
puṣpaiśca gandhaiśca tathaiva vādyaiḥ
saṁpūjitā naramaruyakṣarākṣasaiḥ||46||
kārāpayantī sugatasya putrā
jināna dhātuṣviha pūjamīdṛśīm|
yebhirdiśāyo daśa śobhitā yaḥ
supuṣpitairvā yatha pārijātaiḥ||47||
ahaṁ cimāśco bahuprāṇakoṭya
iha sthitāḥ paśyiṣu sarvametat|
prapuṣpitaṁ lokamimaṁ sadevakaṁ
jinena muktā iyamekaraśmiḥ||48||
aho prabhāvaḥ puruṣarṣabhasya
aho'sya jñānaṁ vipulaṁ anāsravam|
yasyaikaraśmiḥ prasṛtādya loke
darśeti kṣetrāṇa bahū sahasrān||49||
āścaryaprāptāḥ sma nimitta dṛṣṭvā
imamīdṛśaṁ cādbhutamaprameyam|
vadasva mañjusvara etamarthaṁ
kautūhalaṁ hyapanaya buddhaputra||50||
catvārimā parṣa udagracittā-
stvāṁ cābhivīkṣantiha māṁ ca vīra|
janehi harṣaṁ vyapanehi kāṅkṣāṁ
tvaṁ vyākarohī sugatasya putra||51||
kimarthameṣaḥ sugatena adya
prabhāsa etādṛśako vimuktaḥ|
aho prabhāvaḥ puruṣarṣabhasya
aho'sya jñānaṁ vipulaṁ viśuddham||52||
yasyaikaraśmī prasṛtādya loke
darśeti kṣetrāṇa bahūn sahasrān|
etādṛśo artha ayaṁ bhaviṣyati
yenaiṣa raśmī vipulā pramuktā||53||
ye agradharmā sugatena spṛṣṭā-
stada bodhimaṇḍe puruṣottamena|
kiṁ teha nirdekṣyati lokanātho
atha vyākariṣyatyayu bodhisattvān||54||
analpakaṁ kāraṇametta bheṣyati
yaddarśitāḥ kṣetrasahasra neke|
sucitracitrā ratanopaśobhitā
buddhāśca dṛśyanti anantacakṣuṣaḥ||55||
pṛccheti maitreyu jinasya putra
spṛhenti te naramaruyakṣarākṣasāḥ|
catvārimā parṣa udīkṣamāṇā
mañjusvaraḥ kiṁ nviha vyākariṣyati||56||
atha khalu mañjuśrīḥ kumārabhūto maitreyaṁ bodhisattvaṁ mahāsattvaṁ taṁ ca sarvāvantaṁ bodhisattvagaṇamāmantrayate sma-mahādharmaśravaṇasāṁkathyamidaṁ kulaputrāstathāgatasya kartumabhiprāyaḥ, mahādharmavṛṣṭhayabhipravarṣaṇaṁ ca mahādharmadundubhisaṁpravādanaṁ ca mahādharmadhvajasamucchrayaṇaṁ ca mahādharmolkāsaṁprajvālanaṁ ca mahādharmaśaṅkhābhiprapūraṇaṁ ca mahādharmabherīparāhaṇanaṁ ca mahādharmanirdeśaṁ ca adya kulaputrāstathāgatasya kartumabhiprāyaḥ| yathā mama kulaputrāḥ pratibhāti, yathā ca mayā pūrvakāṇāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmidamevaṁrūpaṁ pūrvanimittaṁ dṛṣṭamabhūt, teṣāmapi pūrvakāṇāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmevaṁ raśmipramocanāvabhāso'bhut| tenaivaṁ prajānāmi-mahādharmaśravaṇasāṁkathyaṁ tathāgataḥ kartukāmo mahādharmaśravaṇaṁ śrāvayitukāmaḥ, yathedamevaṁrūpaṁ pūrvanimittaṁ prāduṣkṛtavān| tatkasya hetoḥ? sarvalokavipratyanīyakadharmaparyāyaṁ śrāvayitukāmastathāgato'rhan samyaksaṁbuddhaḥ, yathedamevaṁrūpaṁ mahāprātihāryaṁ raśmipramocanāvabhāsaṁ ca pūrvanimittamupadarśayati||
anusmarāmyahaṁ kulaputrā atīte'dhvani asaṁkhyeyaiḥ kalpairasaṁkhyeyatarairvipulairaprameyairacintyairaparimitairapramāṇaistataḥpareṇa parataraṁ yadāsīt-tena kālena tena samayena candrasūryapradīpo nāma tathāgato'rhan samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| sa dharmaṁ deśayati sma ādau kalyāṇaṁ madhye kalyāṇaṁ paryavasāne kalyāṇam| svarthaṁ suvyañjanaṁ kevalaṁ paripūrṇaṁ pariśuddhaṁ paryavadātaṁ brahmacaryaṁ saṁprakāśayati sma| yaduta śrāvakāṇāṁ caturāryasatyasaṁprayuktaṁ pratītyasamutpādapravṛttaṁ dharmaṁ deśayati sma jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsānāṁ samatikramāya nirvāṇaparyavasānam| bodhisattvānāṁ ca mahāsattvānāṁ ca ṣaṭpāramitāpratisaṁyuktamanuttarāṁ samyaksaṁbodhimārabhya sarvajñajñānaparyavasānaṁ dharmaṁ deśayati sma||
tasya khalu punaḥ kulaputrāḥ candrasūryapradīpasya tathāgatasyārhataḥ samyaksaṁbuddhasya pareṇa parataraṁ candrasūryapradīpa eva nāmnā tathāgato'rhan samyaksaṁbuddho loka udapādi| iti hi ajita etena paraṁparodāhāreṇa candrasūryapradīpanāmakānāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmekanāmadheyānāmakekulagotrāṇāṁ yadidaṁ bharadvājasagotrāṇāṁ viṁśatitathāgatasahasrāṇyabhūvan|
tatra ajita teṣāṁ viṁśatitathāgatasahasrāṇāṁ pūrvakaṁ tathāgatamupādāya yāvat paścimakastathāgataḥ, so'pi candrasūryapradīpanāmadheya eva tathāgato'bhūdarhan samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| so'pi dharmaṁ deśitavān ādau kalyāṇaṁ madhye kalyāṇaṁ paryavasāne kalyāṇam| svarthaṁ suvyañjanaṁ kevalaṁ paripūrṇaṁ pariśuddhaṁ paryavadātaṁ brahmacaryaṁ saṁprakāśitavān| yaduta śrāvakāṇāṁ caturāryasatyasaṁyuktaṁ pratītyasamutpādapravṛttaṁ dharmaṁ deśitavān jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsānāṁ samatikramāya nirvāṇaparyavasānam| bodhisattvānāṁ ca mahāsattvānāṁ ca ṣaṭpāramitāpratisaṁyuktamanuttarāṁ samyaksaṁbodhimārabhya sarvajñajñānaparyavasānaṁ dharma deśitavān||
tasya khalu punarajita bhagavataścandrasūryapradīpasya tathāgatasyārhataḥ samyaksaṁbuddhasya pūrvaṁ kumārabhūtasyānabhiniṣkrāntagṛhāvāsasya aṣṭau putrā abhūvan| tadyathā-matiśca nāma rājakumāro'bhūt| sumatiśca nāma rājakumāro'bhūt| anantamatiśca nāma, ratnamatiśca nāma, viśeṣamatiśca nāma, vimatisamuddhāṭī ca nāma, ghoṣamatiśca nāma, dharmamatiśca nāma rājakumāro'bhūt| teṣāṁ khalu punarajita aṣṭānāṁ rājakumārāṇāṁ tasya bhagavataścandrasūryapradīpasya tathāgatasyaputrāṇāṁ vipularddhirabhūt| ekaikasya catvāro mahādvīpāḥ paribhogo'bhūt| teṣveva ca rājyaṁ kārayāmāsuḥ| te taṁ bhagavantamabhiniṣkrāntagṛhāvāsaṁ viditvā anuttarāṁ ca samyaksaṁbodhimabhisaṁbuddhaṁ śrutvā sarvarājyaparibhogānutsṛjya taṁ bhagavantamanu pravrajitāḥ| sarve ca anuttarāṁ samyaksaṁbodhimabhisaṁprasthitā dharmabhāṇakāścābhuvan| sadā ca brahmacāriṇo bahubuddhaśatasahasrāvaropitakuśalamūlāśca te rājakumārā abhuvan||
tena khalu punarajita samayena sa bhagavāṁścandrasūryapradīpastathāgato'rhan samyaksaṁbuddho mahānirdeśaṁ nāma dharmaparyāyaṁ sūtrāntaṁ mahāvaipulyaṁ bodhisattvāvavādaṁ sarvabuddhaparigrahaṁ bhāṣitvā tasminneva kṣaṇalavamuhūrte tasminneva parṣatsaṁnipāte tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṁ nāma samādhiṁ samāpanno'bhūdaniñjamānena kāyena sthitena aniñjamānena cittena| samanantarasamāpannasya khalu punastasya bhagavato māndāravamahāmāndāravāṇāṁ mañjūṣakamahāmañjūṣakāṇāṁ ca divyānāṁ puṣpāṇāṁ mahatpuṣpavarṣamabhiprāvarṣat| taṁ bhagavantaṁ saparṣadamabhyavākirat, sarvāvacca tad buddhakṣetraṁ ṣaḍvikāraṁ prakampitamabhūt calitaṁ saṁpracalitaṁ vedhitaṁ saṁpravedhitaṁ kṣubhitaṁ saṁprakṣubhitam| tena khalu punarajita samayena tena kālena ye tasyāṁ parṣadi bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ saṁnipatitā abhūvan saṁniṣaṇṇāḥ, rājānaśca maṇḍalino balacakravartinaścaturdvīpakacakravartinaśca, te sarve saparivārāstaṁ bhagavantaṁ vyavalokayanti sma āścaryaprāptā adbhutaprāptā audbilyaprāptāḥ| atha khalu tasyāṁ velāyāṁ tasya bhagavataścandrasūryapradīpasya tathāgatasya bhrūvivarāntarādūrṇākośādekā raśmirniścaritā| sā pūrvasyāṁ diśi aṣṭādaśabuddhakṣetrasahasrāṇi prasṛtā| tāni ca buddhakṣetrāṇi sarvāṇi tasyā raśmeḥ prabhayā suparisphuṭāni saṁdṛśyante sma, tadyathāpi nāma ajita etarhyetāni buddhakṣetrāṇi saṁdṛśyante||
tena khalu punarajita samayena tasya bhagavato viṁśatibodhisattvakoṭyaḥ samanubaddhā abhuvan| ye tasyāṁ parṣadi dharmaśravaṇikāḥ, te āścaryaprāptā abhūvan adbhutaprāptā audbilyaprāptāḥ kautūhalasamutpannā etena mahāraśmyavabhāsenāvabhāsitaṁ lokaṁ dṛṣṭvā||
tena khalu punarajita samayena tasya bhagavataḥ śāsane varaprabho nāma bodhisattvo'bhūt| tasyāṣṭau śatānyantevāsināmabhūvan| sa ca bhagavāṁstataḥ samādhervyutthāya taṁ varaprabhaṁ bodhisattvamārabhya saddharmapuṇḍarīkaṁ nāma dharmaparyāyaṁ saṁprakāśayāmāsa| yāvat paripūrṇān ṣaṣṭyantarakalpān bhāṣitavān ekāsane niṣaṇṇo'saṁpravedhamānena kāyena aniñjamānena cittena| sā ca sarvāvatī parṣadekāsane niṣaṇṇā tān ṣaṣṭyantarakalpāṁstasya bhagavato'ntikāddharmaṁ śṛṇoti sma| na ca tasyāṁ parṣadi ekasattvasyāpi kāyaklamatho'bhūt, na ca cittaklamathaḥ||
atha sa bhagavāṁścandrasūryapradīpastathāgato'rhan samyaksaṁbuddhaḥ ṣaṣṭayantarakalpānāmatyayāt taṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ sūtrāntaṁ mahāvaipulyaṁ bodhisattvāvavādaṁ sarvabuddhaparigrahaṁ nirdiśya tasminneva kṣaṇalavamuhūrte parinirvāṇamārocitavān sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ purastāt-adya bhikṣavo'syāmeva rātryāṁ madhyame yāme tathāgato'nupadhiśeṣe nirvāṇadhātau parinirvāsyatīti||
atha khalvajita sa bhagavāṁścandrasūryapradīpastathāgato'rhan samyaksaṁbuddhaḥ śrīgarbhaṁ nāma bodhisattvaṁ mahāsattvamanuttarāyāṁ samyaksaṁbodhau vyākṛtya tāṁ sarvāvatīṁ parṣadamāmantrayate sma-ayaṁ bhikṣavaḥ śrīgarbho bodhisattvo mamānantaramanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate| vimalanetro nāma tathogato'rhan samyaksaṁbuddho bhaviṣyati||
atha khalvajita sa bhagavāṁścandrasūryapradīpastathāgato'rhan samyaksaṁbuddhastasyāmeva rātryāṁ madhyame yāme'nupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ| taṁ ca saddharmapuṇḍarīkaṁ dharmaparyāyaṁ sa varaprabho bodhisattvo mahāsattvo dhāritavān| aśītiṁ cāntarakalpāṁstasya bhagavataḥ parinirvṛtasya śāsanaṁ sa varaprabho bodhisattvo mahāsattvo dhāritavān saṁprakāśitavān| tatra ajita ye tasya bhagavato'ṣṭau putrā abhūvan, matipramukhāḥ, te tasyaiva varaprabhasya bodhisattvasyāntevāsino'bhūvan| te tenaiva paripācitā abhūvannanuttarāyāṁ samyaksaṁbodhau| taiśca tataḥ paścādbahūni buddhakoṭīnayutaśatasahasrāṇi dṛṣṭāni satkṛtāni ca| sarve ca te'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ| paścimakaśca teṣāṁ dīpaṁkaro'bhūttathāgato'rhan samyaksaṁbuddhaḥ||
teṣāṁ ca aṣṭānāmantevāsiśatānāmeko bodhisattvo'dhimātraṁ lābhaguruko'bhūt satkāraguruko jñātaguruko yaśaskāmaḥ| tasyoddiṣṭoddiṣṭāni padavyañjanānyantardhīyante na saṁtiṣṭhante sma| tasya yaśaskāma ityeva saṁjñābhūt| tenāpi tena kuśalamūlena bahūni buddhakoṭīnayutaśatasahasrāṇyārāgitānyabhūvan| ārāgayitvā ca satkṛtāni gurukṛtāni mānitāni pūjitānyarcitānyapacāyitāni| syātkhalu punaste ajita kāṅkṣā vā vimatirvā vicikitsā vā-anyaḥ sa tena kālena tena samayena varaprabho nāma bodhisattvo mahāsattvo'bhūddharmabhāṇakaḥ| na khalu punarevaṁ draṣṭavyam| tatkasya hetoḥ ? ahaṁ sa tena kālena tena samayena varaprabho nāma bodhisattvo mahāsattvo'bhūddharmabhāṇakaḥ| yaścāsau yaśaskāmo nāma bodhisattvo'bhūt kausīdyaprāptaḥ, tvameva ajita sa tena kālena tena samayena yaśaskāmo nāma bodhisattvo'bhūt kausīdyaprāptaḥ| iti hi ajita ahamanena paryāyeṇedaṁ bhagavataḥ pūrvanimittaṁ dṛṣṭvā evaṁrūpāṁ raśmimutsṛṣṭāmevaṁ parimīmāṁse, yathā bhagavānapi taṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ sūtrāntaṁ mahāvaipulyaṁ bodhisattvāvavādaṁ sarvabuddhaparigrahaṁ bhāṣitukāmaḥ||
atha khalu mañjuśrīḥ kumārabhūta etamevārthaṁ bhūyasyā mātrayā pradarśayamānastasyāṁ velāyāmimā gāthā abhāṣata-
atītamadhvānamanusmarāmi
acintiye aparimitasmi kalpe|
yadā jino āsi prajāna uttama-
ścandrasya sūryasya pradīpa nāma||57||
saddharma deśeti prajāna nāyako
vineti sattvāna anantakoṭyaḥ|
samādapetī bahubodhisattvā-
nacintiyānuttami buddhajñāne||58||
ye cāṣṭa putrāstada tasya āsan
kumārabhūtasya vināyakasya|
dṛṣṭvā ca taṁ pravrajitaṁ mahāmuniṁ
jahitva kāmāllaghu sarvi prāvrajan||59||
dharmaṁ ca so bhāṣati lokanātho
anantanirdeśavaraṁ ti sūtram|
nāmeva vaipulyamidaṁ pravucyati
prakāśayī prāṇisahasrakoṭinām||60||
samanantaraṁ bhāṣiya so vināyakaḥ
paryaṅka bandhitva kṣaṇasmi tasmin|
anantanirdeśavaraṁ samādhiṁ
dharmāsanastho muniśreṣṭha dhyāyī||61||
divyaṁ ca māndāravavarṣamāsī-
daghaṭṭitā dundubhayaśca neduḥ|
devāśca yakṣāśca sthitāntarīkṣe
kurvanti pūjāṁ dvipadottamasya||62||
sarvaṁ ca kṣetraṁ pracacāla tatkṣaṇam
āścaryamatyadbhutamāsi tatra|
raśmiṁ ca ekāṁ pramumoca nāyako
bhruvāntarāttāmatidarśanīyām||63||
pūrvāṁ ca gatvā diśa sā hi raśmi-
raṣṭādaśakṣetrasahasra pūrṇā|
prabhāsayaṁ bhrājati sarvalokaṁ
darśeti sattvāna cyutopapādam||64||
ratnāmayā kṣetra tathātra keci-
dvaiḍūryanirbhāsa tathaiva kecit|
dṛśyanti citrā atidarśanīyā
raśmiprabhāsena vināyakasya||65||
devā manuṣyāstatha nāga yakṣā
gandharva tatrāpsarakinnarāśca|
ye cābhiyuktāḥ sugatasya pūjayā
dṛśyanti pūjenti ca lokadhātuṣu||66||
buddhāśca dṛśyanti svayaṁ svayaṁbhuvaḥ
suvarṇayūpā iva darśanīyāḥ|
vaiḍūryamadhye ca suvarṇabimbaṁ
parṣāya madhye pravadanti dharmam||67||
tahi śrāvakāṇāṁ gaṇanā na vidyate
te cāpramāṇāḥ sugatasya śrāvakāḥ|
ekaikakṣetrasmi vināyakānāṁ
raśmiprabhā darśayate hi sarvān||68||
vīryairupetāśca akhaṇḍaśīlā
acchidraśīlā maṇiratnasādṛśāḥ|
dṛśyanti putrā naranāyakānāṁ
viharanti ye parvatakandareṣu||69||
sarvasvadānāni parityajantaḥ
kṣāntībalā dhyānaratāśca dhīrāḥ|
bahubodhisattvā yatha gaṅgavālikāḥ
sarve'pi dṛśyanti tayā hi raśmyā||70||
aniñjamānāśca avedhamānāḥ|
kṣāntau sthitā dhyānaratāḥ samāhitāḥ|
dṛśyanti putrāḥ sugatasya aurasā
dhyānena te prasthita agrabodhim||71||
bhūtaṁ padaṁ śāntamanāsravaṁ ca
prajānamānāśca prakāśayanti|
deśenti dharmaṁ bahulokadhātuṣu
sugatānubhāvādiyamīdṛśī kriyā||72||
dṛṣṭvā ca tā parṣa catasra tāyina-
ścandrārkadīpasya imaṁ prabhāvam|
harṣasthitāḥ sarvi bhavitva tatkṣaṇa-
manyonya pṛcchanti kathaṁ nu etat||73||
acirācca so naramaruyakṣapūjitaḥ
samādhito vyutthita lokanāyakaḥ|
varaprabhaṁ putra tadādhyabhāṣata
yo bodhisattvo vidu dharmabhāṇakaḥ||74||
lokasya cakṣuśca gatiśca tvaṁ vidu-
rvaiśvāsiko dharmadharaśca mahyam|
tvaṁ hyatra sākṣī mama dharmakośe
yathāhu bhāṣiṣyi hitāya prāṇinām||75||
saṁsthāpayitvā bahubodhisattvān
harṣitva saṁvarṇiya saṁstavitvā|
prabhāṣate tajjina agradharmān
paripūrṇa so antarakalpa ṣaṣṭim||76||
yaṁ caiva so bhāṣati lokanātho
ekāsanasthaḥ pravarāgradharmam|
taṁ sarvamādhārayi so jinātmajo
varaprabho yo abhu dharmabhāṇakaḥ||77||
so co jino bhāṣiya agradharmaṁ
praharṣayitvā janatāmanekām|
tasmiṁśca divase vadate sa nāyakaḥ
purato hi lokasya sadevakasya||78||
prakāśitā me iya dharmanetrī
ācakṣito dharmasvabhāva yādṛaśaḥ|
nirvāṇakālo mama adya bhikṣavo
rātrīya yāmasmiha madhyamasmin||79||
bhavathāpramattā adhimuktisārā
abhiyujyathā mahya imasmi śāsane|
sudurlabhā bhonti jinā maharṣayaḥ
kalpāna koṭīnayutāna atyayāt||80||
saṁtāpajātā bahubuddhaputrā
duḥkhena cogreṇa samarpitābhavan|
śrutvāna ghoṣaṁ dvipadottamasya
nirvāṇaśabdaṁ atikṣiprametat||81||
āśvāsayitvā ca narendrarājā
tāḥ prāṇakoṭyo bahavo acintiyāḥ|
mā bhāyathā bhikṣava nirvṛte mayi
bhaviṣyatha buddha mamottareṇa||82||
śrīgarbha eṣo vidu bodhisattvo
gatiṁ gato jñāni anāsravasmin|
spṛśiṣyate uttamamagrabodhiṁ
vimalāgranetro ti jino bhaviṣyati||83||
tāmeva rātriṁ tada yāmi madhyame
parinirvṛto hetukṣaye va dīpaḥ|
śarīra vaistāriku tasya cābhūt
stūpāna koṭīnayutā anantakā||84||
bhikṣuśca tatrā tatha bhikṣuṇīyo
ye prasthitā uttamamagrabodhim|
analpakāste yatha gaṅgabālikā
abhiyukta tasyo sugatasya śāsane||85||
yaścāpi bhikṣustada dharmabhāṇako
varaprabho yena sa dharma dhāritaḥ|
aśīti so antarakalpa pūrṇāṁ
tahi śāsane bhāṣati agradharmān||86||
aṣṭāśataṁ tasya abhūṣi śiṣyāḥ
paripācitā ye tada tena sarve|
dṛṣṭā ca tebhirbahubuddhakoṭyaḥ
satkāru teṣāṁ ca kṛto maharṣiṇām||87||
caryāṁ caritvā tada ānulomikīṁ
buddhā abhūvan bahulokadhātuṣu
parasparaṁ te ca anantareṇa
anyonya vyākarṣu tadāgrabodhaye||88||
teṣāṁ ca buddhāna paraṁpareṇa
dīpaṁkaraḥ paścimako abhūṣi|
devātidevo ṛṣisaṁghapūjito
vinītavān prāṇisahasrakoṭyaḥ||89||
yaścāsi tasyo sugatātmajasya
varaprabhasyo tada dharma bhāṣataḥ|
śiṣyaḥ kusīdaśca sa lolupātmā
lābhaṁ ca jñānaṁ ca gaveṣamāṇaḥ||90||
yaśorthikaścāpyatimātra āsīt
kulākulaṁ ca pratipannamāsīt|
uddeśa svādhyāyu tathāsya sarvo
na tiṣṭhate bhāṣitu tasmi kāle||91||
nāmaṁ ca tasyo imamevamāsīd
yaśakāmanāmnā diśatāsu viśrutaḥ|
sa cāpi tenākuśalena karmaṇā
kalmāṣabhūtenabhisaṁskṛtena||92||
ārāgayī buddhasahasrakoṭyaḥ
pūjāṁ ca teṣāṁ vipulāmakārṣīt|
cīrṇā ca caryā vara ānulomikī
dṛṣṭaśca buddho ayu śākyasiṁhaḥ||93||
ayaṁ ca so paścimako bhaviṣyati
anuttarāṁ lapsyati cāgrabodhim|
maitreyagotro bhagavān bhaviṣyati
vineṣyati prāṇasahasrakoṭyaḥ||94||
kausīdyaprāptastada yo babhūva
parinirvṛtasya sugatasya śāsane|
tvameva so tādṛśako babhūva
ahaṁ ca āsīttada dharmabhāṇakaḥ||95||
imena haṁ kāraṇahetunādya
dṛṣṭvā nimittaṁ idamevarūpam|
jñānasya tasya prathitaṁ nimittaṁ
prathamaṁ mayā tatra vadāmi dṛṣṭam||96||
dhruvaṁ jinendro'pi samantacakṣuḥ
śākyādhirājaḥ paramārthadarśī|
tameva yaṁ icchati bhāṣaṇāya
paryāyamagraṁ tadadyo mayā śrutaḥ||97||
tadeva paripūrṇa nimittamadya
upāyakauśalya vināyakānām|
saṁsthāpanaṁ kurvati śākyasiṁho
bhāṣiṣyate dharmasvabhāvamudrām||98||
prayatā sucittā bhavathā kṛtāñjalī
bhāṣiṣyate lokahitānukampī |
varṣiṣyate dharmamanantavarṣaṁ
tarpiṣyate ye sthita bodhihetoḥ||99||
yeṣāṁ ca saṁdehagatīha kācid
ye saṁśayā yā vicikitsa kācit|
vyapaneṣyate tā vidurātmajānāṁ
ye bodhisattvā iha bodhiprasthitāḥ||100||
ityāryasaddharmapuṇḍarīke dhamaparyāye nidānaparivarto nāma prathamaḥ||1||
Links:
[1] http://dsbc.uwest.edu/node/4282