The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
parīndanāparivartaḥ |
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata -
vipulā buddhadharmā hi vipulo deśito nayaḥ |
vipulaṁ dharma deśitvā vipulāṁllabhate guṇān || 1 ||
yathā vipulamākāśamevaṁ dharmāṇa lakṣaṇam |
ratnāni vipulānyatra tasmādvaipulyamucyate || 2 ||
vipulā cari sattvānāṁ vipulā teṣu deśitā |
vipulo āgamo yasya tasmādvaipulyamucyate || 3 ||
asmin khalu punaḥ sarvadharmasvabhāvasamatāvipañcitasamādhinirdeśe dharmaparyāye bhāṣyamāṇe aprameyaiḥ sattvairanuttarāyāṁ samyaksaṁbodhau cittānyutpāditāni, aprameyāśca sattvā avaivartikā abhūvannanuttarāyāṁ samyaksaṁbodhau | aprameyāṇāṁ ca sattvānāṁ pratyekabodhau ciattamutpannam | aprameyāṇāṁ ca sattvānāmarhattvaphalasākṣātkriyāyāṁ cittānyutpannāni | ayaṁ ca trisāhasramahāsāhasralokadhātuḥ ṣaḍavikāraṁ kampitaḥ prakampitaḥ saṁprakampitaḥ | calitaḥ pracalitaḥ saṁpracalitaḥ | vedhitaḥ pravedhitaḥ | saṁpravedhitaḥ | kṣumitaḥ prakṣubhitaḥ saṁprakṣubhitaḥ | raṇitaḥ praraṇitaḥ saṁpraraṇitaḥ | garjitaḥ pragarjitaḥ saṁpragarjitaḥ | pūrvā digavanamati paścimā digunnamati | paścimā digavanamati pūrvā digunnamati| uttarā digunnamati dakṣiṇā digavanamati | uttarā digavanamati dakṣiṇā digunnamati | antādavanamati madhyādunnamati | madhyādavanamati antādunnamati | aprameyasya cāvabhāsasya loke prādurbhāvo'bhūt | mahacca divyagandhavarṣamabhiprāvarṣat | devatāśca mahāntaṁ divyaṁ puṣpavarṣamutsṛjanti sma | divyāni ca tūryaśatasahasrāṇyuparyantarīkṣe bhrāmayanti | evaṁ ca vācamabhāṣanta-
sulabdhā lābhāsteṣāṁ sattvānāṁ ya imaṁ mahākaruṇāvatāradharmaparyāyaṁ śroṣyanti | bahubuddhaparyupāsitāste sattvā bhaviṣyanti ya imaṁ sarvadharmasvabhāvasamatāvipañcitasamādhiṁ punaḥ punaḥ śroṣyanti, śrutvā ca likhiṣyanti udgrahīṣyanti dhārayiṣyanti paryavāpsyanti araṇābhāvanayā bhāvayiṣyanti, bahulīkariṣyanti, parebhyaśca vistareṇa saṁprakāśayiṣyanti | sarvasatvānāṁ te dakṣiṇīyā bhaviṣyanti ||
atha khalu bhagavānāyuṣmantamānandamāmantrayate sma-udgṛhvīṣva tvamānanda imaṁ dharmaparyāyaṁ dhāraya vācaya paryavāpnuhi, pareṣāṁ ca vistareṇa saṁprakāśaya | atha khalvāyuṣmānānado bhagavantametadavocat-ko nāmāyaṁ bhagavan dharmaparyāyaḥ, kathaṁ caina dhārayāmi? bhagavānāha-mahākaruṇāvatāro nāmānanda idaṁ sūtraṁ dhāraya | sarvadharmasamatāvipañcito nāma samādhiriti dhāraya | ānanda āha-udgṛhīto me bhagavannayaṁ dharmaparyāya iti ||
idamavocad bhagavān | āttamanāścandraprabhaḥ kumārabhūta āyuṣmāṁścānandaḥ tāścatasraḥ parṣado bhikṣubhikṣuṇyupāsakopāsikāḥ aneke ca śuddhāvāsakāyikā devaputrāḥ sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandanniti ||
ityāryasarvadharmasvabhāvasamatāvipañcitāt samādheryathālabdhaṁ samādhirājaṁ nāma mahāyānasūtraṁ (parivarto nāma catvāriṁśatitamaṁ) samāptam || 40 ||
ye dharmā hetuprabhavā hetusteṣāṁ tathāgato hyavadat |
teṣāṁ ca yo nirodha evaṁ vādī mahāśramaṇaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/4786