Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 23 śīlavargaḥ

23 śīlavargaḥ

Parallel Devanagari Version: 
२३. शीलवर्गः [1]

23) śīlavargaḥ

śīlaṁ sūrya iva śobhate

dhanānāmuttamaṁ śīlaṁ sūryo jyotiṣmatāmiva |

vihāya gacchati dhanaṁ śīlaṁ sthitamivāgrataḥ ||1||

śīlena tridaśān yāti dhyānagocarameva vā |

nāsti śīlasamaṁ jyotirasmiṁlloke paratra ca ||2||

alpena hetunā svarga prāpnoti svargakāmikaḥ |

tasmād duścaritaṁ hitvā nityaṁ sucarito bhavet ||3||

cetanābhāvitaṁ dānaṁ śīlaṁ ca parirakṣitam |

nīyate devasandattaṁ pañcakāmaguṇānvitam ||4||

surakṣitena śīlenaiva sukhaṁ prāptuṁ śakyate

na mātā na pitā nārthā dayitā nāpi bāndhavāḥ |

na sukhā (ste) tathā dṛṣṭā yathā śīlaṁ surakṣitam ||5||

śīlavān puruṣo sukhamavāpnute

śīlaṁ trāṇamihāmutra śīlaṁ gatirihottamam |

śīlavān puruṣo nityaṁ sukhāt sukhamavāpnute ||6||

dānaśīlasamācārā ye narā śubhacāriṇaḥ |

te yānti devasadanaṁ racitāḥ svena karmaṇā ||7||

nidhānamavyayaṁ śīlaṁ śīlasaukhyamatarkitam |

śīlādhikā hi puruṣā nityaṁ sukhavihāriṇaḥ ||8||

śīlaṁ rakṣatu medhāvī yathā yānaṁ sukhatrayam |

praśaṁsāvṛttalābhaṁ ca pretya svarge ca modate ||9||

śīlavān nirvāṇaṁ prāpnoti

śīlavān yo hi puruṣaḥ śīlamevāti sevate |

sasukho nirvṛttiṁ yāti yatra mṛtyurna vidyate ||10||

anādimati saṁsāre tṛṣṇāmohādibhirvṛte |

jyotirbhūta sadāśīlaṁ tasmācchīlamanāvilam ||11||

śīlaṁ dhanamasaṁhārya rājacaurodakādibhiḥ |

tasmācchīlaṁ sadā sevyaṁ dauḥśīlyaṁ ca vigarhitam ||12||

śīlābhiratapuruṣaḥ nirvāṇaṁ hyantike sthitam |

śīlavān puruṣo dhanyaḥ śīlavāṁścāpi sevyate ||13||

ravivad bhrājate śīlaṁ dauḥśīlyaṁ caiva garhitam |

nirmalaṁ vītakāntāraṁ nirjvaraṁ vītakāṅkṣi ca ||14||

śīlapraśastasambuddhairnirvāṇapuragāmikam |

āyuryāti dhruvaṁ dhīmān nityaṁ śīlenaṁ vṛṁhitam ||15||

śīlarahitāḥ paśubhiḥ samāḥ

na bibhenmṛtyukāle ca śīlena parirakṣitaḥ |

śīlamādyantakalyāṇaṁ sarvasaukhyapravartakam |

śīlavān puruṣo dhanyo dauḥśīlyābhirataḥ paśuḥ ||16||

tīraṁ naiva samāyānti puruṣāḥ śīlavarjitāḥ |

kāryākārya na vindanti tasmācchīlaṁ samācaret ||17||

śīlavastreṇa ye channāste channāḥ puruṣā matāḥ |

śīlena varjitā ye tu nagnāste paśubhiḥ samāḥ ||18||

śīlavān puruṣaḥ svarga gacchati

śīlavān puruṣaḥ svagamudyānamiva gacchati |

bandhuvanmanyate tatra śīlavān (su) pramāgataḥ ||19||

śuciśīlasamācārāḥ śubhadharmasamanvitāḥ |

devalokopagāsteṣu janāḥ sukṛtakāriṇaḥ ||20||

śīlena paribṛṁhitā guṇā vardhante

yo na prārthayate kāmān śīlavān puruṣaḥ sadā |

guṇāstasya pravardhante śīlena paribṛṁhitāḥ ||21||

śīlaṁ svargasya sopānam

mahārghamuttamaṁ śīlamasmiṁlloke paratra ca |

tasmāt prahāya traiguṇyaṁ śīlameva sadā caret ||22||

devebhyo rocate taddhi trāṇaṁ śīlaṁ śubhānvitam |

bhāvitaṁ paramaṁ dhanyaṁ paralokopagāmikam ||23||

śīlavān yadi jānīyāt phalaṁ śīlasya yādṛśam ||24||

śastraṁ sutīkṣṇamādāya vāṇaṁ chindyādihātmanaḥ |

astropamasya nindyasya abhisaukhyasamanvitam ||25||

śīlasya phalaṁ sugatena pradarśitam

phalaṁ śīlasya vimalaṁ sugatena pradarśitam |

ādau śastaṁ tathā madhye nidhane śastameva tat ||26||

phalaṁ śīlasya vipulaṁ sukhāt sukhamuttamam |

śīlacaryā paraṁ saukhyaṁ dhanacaryā na tādṛśī ||27||

narā dhanena hīyante śīlena na kathañcana |

śocate puruṣastena pṛthak vā tadvirājate ||28||

śubhaṁ tasmānmunivaraiḥ praśastaṁ sārvagāmikam |

udyānamiva gacchanti puruṣāḥ śubhacāriṇaḥ |

devalokasamaṁ teṣāṁ saukhyānāmākaraṁ (param) ||29||

svargagamanārtha śīlaṁ samācaret

suśīlitasya śīlasya bhakṣitasyāpyanekaśaḥ |

phalaṁ vipacyate svargastasmācchīlaṁ samācaret ||30||

śīlaṁ svargasya sopānamākaraṁ sukhanirvṛte |

śīlavarjī hi puruṣo na kvacit sukhamedhate ||31||

śīlavān asaṁkhyāni saukhyāni labhate

śīlāmbhasā prasannena viprakīrṇena sarvadā |

snātvā gacchanti puruṣā devaloke ca nirvṛte |

yaddivyamālyābharaṇairdivyaiḥ saukhyaiḥ samanvitāḥ ||32||

ramate devabhavane tat sarva śubhahetukam |

asaṁkhyāni ca saukhyāni vardhamānāni sarvadā ||33||

labhate puruṣaḥ sarva yaḥ śīlamanuvartate |

śubhacārī sadā satyaḥ pūjyate so'parājitaḥ ||34||

anekasaukhyadāyakaṁ śīlamācaraṇīyam

śubhena śobhate martyaḥ pūjyate rājabhiḥ sadā |

śubhena śobhate martyastasmācchīlaṁ samācaret ||35||

anekasaukhyajanakaṁ sarvamāśvāsakārakam |

śīlaṁ sucaritaṁ kārya duṣkṛtaṁ ca vivarjayet ||36||

ye dānaśīlakarttāraḥ svargatadgatamānasāḥ |

teṣāṁ sakalmaṣaṁ śīlaṁ viṣamiśraṁ yathaudanam ||37||

nānāvidhasya śīlasya rakṣitasyāpyanekaśaḥ |

śubhakāryavipākāya deveṣu paripacyate ||38||

śīlāmbhasā prasanneṣu saṅkīrṇeṣu ca sarvadā |

snātvā gacchanti manujā devāṁścātyantikaṁ sukham ||39||

dānaśīlāḥ sadā dāntāḥ sarvabhūtahite ratāḥ |

jñānayuktā maitracitā gatāste devasammitim ||40||

hatadoṣāḥ kriyāvantaḥ śīlaratnena bhūṣitāḥ |

sarvasattvadayāvantaḥ suralokeṣu te budhāḥ ||41||

viśuddhakāñcanaprakhyā nirdhmātamalakalmaṣāḥ |

samyak karma susaṁlagnā devalokeṣu te budhāḥ ||42||

sarvasattvadayāvantaḥ sarvasattvahitaiṣiṇaḥ |

sarvapāpaviraktā ye teṣāṁ vāsaḥ surālaye ||43||

ahanyahani ye śīlaṁ rakṣanti suparīkṣakāḥ |

ahanyahani teṣāṁ hi sukhaṁ bhavati naikaśaḥ ||44||

śīlavājinamārūḍhā devabhavanaṁ prayānti

śīlavājinamārūḍhāḥ puruṣāstattvacintakāḥ |

prayānti devabhavanaṁ krīḍāyuktamanekaśaḥ ||45||

yā krīḍā devabhavane yacca saukhyamanuttamam |

tat samagrasya śīlasya phalamuktaṁ tathāgataiḥ ||46||

devasukhaṁ śīlajameva

yaddivyamālyābharaṇā divyāmbaravibhūṣitāḥ |

krīḍanti vibudhāḥ sarve tatsarva śubhahetukam ||47||

padmotpalavane ramye vanopavanabhūṣite |

svarge ramanti ye devāstat sarva śubhajaṁ phalam ||48||

yadākāśa ivātasthurdivyaratnavibhūṣitāḥ |

virājante'malā devāstacchīlasya mahat phalam ||49||

yatkānaneṣu ramyeṣu citreṣu puṣpiteṣu ca |

ramanti giripṛṣṭheṣu surāstacchīlajaṁ phalam ||50||

svagṛhaṁ hi yathā martyāḥ praviśanti gatavyathāḥ |

tathā śīlasamācārāḥ prayānti tridivaṁ narāḥ ||51||

etat sujīvitaṁ śreṣṭhaṁ yacchīlaparirakṣaṇam |

maraṇānāṁ paraṁ mṛtyuḥ yacchīlaparivarjanam ||52||

śīlamanupamaṁ kāryam

etān guṇān sadā matvā priyatvamapi cātmanaḥ |

śīlaṁ surakṣitaṁ kārya dauḥśīlyaṁ ca vivarjayet ||53||

śīlacārī sadā dāntaḥ kṣamāvāṁśca sudarśanaḥ |

sopānamiva cārūḍhaṁ prayātyānandasannidhim ||54||

śīlena plavabhūtena saṁsārottaraṇam

phalaṁ śīlasya tu sukhaṁ devalokeṣu pacyate |

śīlena plavabhūtena saṁsārāduttaranti ca ||55||

śīlāmbhasā viśuddhā ye svāyattā dhīracetasaḥ |

jāmbūnadamayaiḥ puṣpaiste'trārcanti divaukasaḥ ||56||

ye navādātamanaso nityaṁ śīlena bhūṣitāḥ |

te yānti devasadanaṁ yatra saukhyamanantakam ||57||

saukhyāt saukhyataraṁ yānti narāḥ sukṛtakāriṇaḥ |

krīḍanti devasadane śīlena paribṛṁhitāḥ ||58||

śīlasopānamārūḍhāḥ sugatiṁ prayānti

śīlasopānamāruhya jñānena paribṛṁhitāḥ |

narāḥ prayānti sugatiṁ jñānena ca parāyaṇā ||59||

suprasannena manasāśīlaṁ yadabhirakṣitam |

tasya śīlasya śītasva sukhametadupasthitam ||60||

śīlasya pariṇāmo sukhadāyakaḥ

surakṣitasya śīlasya bhāvitasyāpyanekaśaḥ |

pariṇāme sukhībhūtvā nirvāṇaṁ cādhigacchati ||61||

śīlaṁ rakṣatyupāyena śīlaṁ nayati saṅgatim |

tasmācchīlaṁ sadā rakṣyaṁ pariṇāmo'sya śītalaḥ ||62||

mṛtyukāle samutpanne śīlavānakutobhayaḥ |

na me durgatinā trāṇaṁ śīlaṁ hi trāṇamuttamam ||63||

kutsitaśīlasya kutsitaḥ pariṇāmaḥ

kācābhrapaṭalaṁ yasya śīlaṁ bhavati kutsitam |

sa kutsitena śīlena kutsito jāyate naraḥ ||64||

śīlavirahitaḥ mūḍho bhavati svargamapi na yāti

śīlamūlena labdhvedaṁ sukhaṁ svargeṣu dehibhiḥ |

tṛṣṇākṣayo na bhavati sa paścāt paritapyate ||65||

tasmācchīlavatā nityaṁ śīlameva viśiṣyate |

niḥśīlaḥ puruṣo mūḍho na svargamadhirohati ||66||

pañcakāmopamaṁ divyaṁ yadidaṁ bhujyate sukham |

tacchīlasya viśuddhasya prāpyate hi phalaṁ mahat ||67||

yattejaḥ kāñcanasyāsya meruparvataśālinaḥ |

tacchīlatejasastejaḥ kalāṁ nārhati ṣoḍaśīm ||68||

dīpyamānaiḥ sadā śīlaiḥ nirdhātukanakatviṣā |

saṁyuktāstridivaṁ yānti paṇḍitā svena karmaṇā ||69||

trividhaśīlasya trividhaṁ phalam

hīnamadhyaviśiṣṭasya śīlasya trividhasya vai |

phalaṁ hi trividhaṁ dṛṣṭaṁ hīnamadhyottamaṁ tathā ||70||

pramādarahitaṁ śīlamapramādopabṛṁhitam |

nityaṁ tat sukhadaṁ dṛṣṭaṁ dharmateyaṁ vyavasthitā ||71||

śīlaprabhayā sūryasahastrasyādi parābhavaḥ

śīlodbhavā yā vimalā prabhā bhavati dehinām |

na sā sūryasahastrasya saṁyuktasya bhaviṣyati ||72||

śīlaṁ saptavidhaṁ ramyaṁ yo rakṣati narottamaḥ |

sa kāmaṁ bhuñjati phalaṁ sugatena ca deśitam ||73||

śīlacaryā vinā svarga na yānti

śīlacaryā samāśritya samyagdarśanatatparaḥ |

martyalokād divaṁ yānti na kaṣṭaṁ tapacāriṇaḥ ||74||

yacchīlaṁ śīlasaṁsparśa pariṇāme'pi śītalam |

niṣevate sadāmūḍhaḥ sa paścāt paritapyate ||75||

saptavidhena śīlena devasānnidhyaṁ prāpyate

śīlaṁ saptavidhaṁ dhanyamavisaṁvādakaṁ padam |

śīlena rakṣitaḥ puruṣo devānāmantikaṁ gataḥ ||76||

śīlena śobhanaṁ phalaṁ milati

yathā pakṣairdṛḍhaiḥ pakṣī svedacchatraṁ nihanti (vai) |

tathā naro dṛḍhaḥ śīlairdevalokāya kalpyate ||77||

śrutimātraṁ ca (tacchīlaṁ) ramyād ramyataraṁ ca tat |

labhate puruṣaḥ kartā phalaṁ śīlasya śobhanam ||78||

dāna-śīla-taporatnaṁ hṛdayaiśca samāśritam |

devatā vā manuṣyo vā labhate paramaṁ padam ||79||

antarbahiśca niḥsārāḥ puruṣā dharmavarjitāḥ |

saṁsārāt phalakāṅkṣibhyaḥ saddharmo na (ca) rocate ||80||

antarbahiśca ye sārāste narā vastuto dṛḍhāḥ |

ye dharmacāriṇaḥ śāntāḥ parasattvahitaiṣiṇaḥ ||81||

anuttaraḥ śīlavatāṁ sugandhaḥ

na ketakī campaka-puṣpagandhā,

tamālake nāgarucaśca gandhaḥ |

prayānti gandhā hiṁ yathā sureṇa,

anuttaraḥ śīlavatāṁ sugandhaḥ ||82||

dauḥśīlyaṁ sadā varjyam

tasmācchīlaṁ sadā kārya dānajñānatapodhanaiḥ |

dauḥśīlyaṁ ca sadā varjyaviṣaśastrānalopanam ||83||

śīlena eva sukhamavāpnute

evaṁ surakṣitaṁ śīlaṁ narān nayati saṅgatim |

na hi śīlādṛte kaścit padaṁ sukhamavāpnute ||84||

devaguṇasadṛśaṁ śīlaṁ sadā''caret

tasmād devaguṇaṁ matvā śīlameva sadā''caret |

na śīlasadṛśaṁ kiñcidanyat trāṇamihāsti vai ||85||

||iti śīlavargastrayoviṁśaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5925

Links:
[1] http://dsbc.uwest.edu/node/5961