The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
ṣaṣṭho vargaḥ|
kṛṣṇāsarpa iti 51|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho rājagṛhamupaniśritya viharati veṇuvane kalandakanivāpe| rājagṛhe nagaradvāre 'nyataro gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| sa ca matsarī kuṭukuñcaka āgṛhītapariṣkāraḥ kākāyāpi baliṁ na pradātuṁ vyavasyati| sa śramaṇabrāhmaṇavanīpakāndṛṣṭvā cittaṁ pradūṣayati svake codyāne mahānhiraṇyasuvarṇasya rāśiḥ sthāpitaḥ|| sa tatra gṛddho 'dhyavasitaḥ kālagataḥ||
sa kālaṁ kṛtvā tasyaivopari āśīviṣa utpanno mahānkṛṣṇāsarpo dṛṣṭiviṣaḥ| atha ye tadudyānaṁ janakāyāḥ praviśatti tānprekṣitamātreṇa jīvitādyaparopayati| eṣa ca śabdo rājagṛhe nagare samattato visṛtaḥ ye amukamudyānaṁ praviśatti sarve te nidhanamupayāttīti| janakāyena ca rājñe bimbisārāya niveditam|| atha rājño bimbisārasyaitadabhavat| kastaṁ śakyati vinetumanyatra buddhādbhagavata iti||
atha rājā bimbisāro mahājanakāyaparivṛto yena bhagavāṁstenopasaṁkrāttaḥ| upasaṁkramya bhagavataḥ pādau śirasā vanditvaikātte niṣaṇaḥ| ekāttaniṣaṇaṁ rājānaṁ bimbisāraṁ bhagavāndharmyayā kathayā saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati| anekaparyāyeṇa dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya tūṣṇīm| atha rājā bimbisāra utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavattamidamavocat| iha bhagavannājagṛhe nagare 'muṣminnudyāne mahānāśīviṣaḥ kṛṣṇasarpo dṛṣṭiviṣaḥ prativasati mahājanavipraghātaṁ karoti sādhu bhagavāṁstaṁ vinayedanukampāmupādāyeti| adhivāsayati bhagavānnājño bimbisārasya tūṣṇībhāvena| atha rājā bimbisāro bhagavatastūṣṇībhāvenādhivāsanāṁ viditvā bhagavataḥ pādau śirasā vanditvotthāyāsanātprakrāttaḥ||
atha bhagavāṁstasyā eva rātreratyayātpūrvāhne nivāsya pātracīvaramādāya yena tadudyānaṁ tenopasaṁkrāttaḥ| upasaṁkramya bhagavatā sūryasahasrātirekaprabhāḥ kanakavarṇā marīcaya utsṛṣṭā yaistadudyānaṁ sarvamavabhāsitaṁ kalpasahasraparibhāvitāśca maitryaṁśava utsṛṣṭā yairasya spṛṣṭamātraṁ śarīraṁ prahlāditam|| atha sa āśīviṣa itaścāmutaśca prekṣitumārabdhaḥ kasya prabhāvānmama śarīraṁ prahlāditamiti| athāsau dadarśa buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ sahadarśanāccānena bhagavato 'ttike cittaṁ prasāditaṁ prasannacittasya ca bhagavatā tanmayyā gatyāstanmayyā yonyā dharmo deśitaḥ| bhadramukha tvayaivaitadravyamupārjitaṁ yena tvamāśīviṣagatimuṣapāditaḥ sādhu mamāttike cittaṁ prasādayāsmācca nidhānāccittaṁ virāgaya mā haivetaḥ kālaṁ kṛtvā narakeṣūpapatsyasa iti| yadāsya bhagavatā jātiḥ smāritā tadā rodituṁ pravṛttaḥ|| atha bhagavāṁstasyāṁ velāyāṁ gāthe bhāṣate|
idānīṁ kiṁ kariṣyāmi tiryagyonigatasya te|
akṣaṇapratipannasya kiṁ rodiṣi nirarthakam||
sādhu prasādyatāṁ cittaṁ mahākāruṇike jine|
tiryagyoniṁ virāgyeha tataḥ svargaṁ gamiṣyasīti||
yāvadbhagavatā pātre prakṣipya veṇuvanaṁ nītaḥ|| atrāttare rājñā māgadhena janakāyena ca śrutaṁ yathāsāvāśīviṣo bhagavatā vinīta iti||
athāsāvāśīviṣaḥ svāśrayaṁ jugupsamāno 'nāhāratāṁ pratipannaḥ| bhagavato 'ttike cittaṁ prasādya kālagataḥ praṇīteṣu deveṣu trayastriṁśeṣūpapannaḥ|| dharmatā khalu devaputrasya vā devakanyāyā vāciropasaṁpannasya trīṇi cittānyutpadyatte kutaścyutaḥ kutropapannaḥ kena karmaṇeti| paśyatyāśīviṣebhyaścyutaḥ praṇīteṣu deveṣu trayastriṁśeṣūpapanno bhagavato 'ttike cittaṁ prasādyeti| athāśīviṣapūrvakasya devaputrasyaitadabhavat| na mama pratinūpaṁ syādyadahaṁ paryuṣitaparivāso bhagavattaṁ darśanāyopasaṁkrāmeyaṁ yannvahamaparyuṣitaparivāsa eva bhagavattaṁ darśanāyopasaṁkrāmeyamiti| athāśīviṣapūrvako devaputraścalavimalakuṇḍaladharo hārārdhahāravirājitagātro maṇiratnacitracūḍaḥ kuṅkumatamālapatraspṛkkādisaṁsṛṣṭagātrastasyāmeva rātrau divyānāmutpalapadmakumudapuṇḍarīkamandārakāṇāṁ puṣpāṇāmutsaṅgaṁ pūrayitvā sarvaveṇuvanaṁ kalandakanivāpamudāreṇāvabhāsenāvabhāsya bhagavattaṁ puṣpairavakīrya bhagavataḥ purastānniṣaṇo dharmaśravaṇāya| atha bhagavānāśīviṣapūrvakasya devaputrasyāśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśīṁ caturāryasatyasaṁprativedhikīṁ dharmadeśanāṁ kṛtavānyāṁ śrutvāśīviṣapūrvakeṇa devaputreṇa viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā strotaāpattiphalaṁ prāptam| sa dṛṣṭasatyastrirudānamudānayati| idamasmākaṁ bhadatta na mātrā kṛtaṁ na pitrā na rājñā na devatābhirneṣṭena svajanabandhuvargeṇa na parvūpretairna śramaṇabrāhmaṇairyadbhagavatāsmākaṁ kṛtam| ucchoṣitā rudhirāśrusamudrā laṅghitā asthiparvatāḥ pihitānyapāyadvārāṇi vivṛtāni svargamokṣadvārāṇi pratiṣṭhāpitāḥ smo devamanuṣyeṣu| āha ca|
tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣayuktaḥ|
apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaśca mayopalabdhaḥ||
tvadāśrayāccāptamapetadoṣaṁ mayādya śuddhaṁ suviśuddha cakṣuḥ|
prāptaṁ ca śāttaṁ padamāryakāttaṁ tīrṇaśca duḥkhārṇavapāramasmi||
naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya|
bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanamiti||
avanamya tataḥ pralambahāraḥ caraṇau dvāvabhivandya jātaharṣaḥ|
parigamya ca dakṣiṇaṁ jitāriṁ suralokābhimukho divaṁ jagāma||
athāśīviṣapūrvako devaputro vaṇigiva labdhalābhaḥ saṁpannasasya iva karṣakaḥ śūra iva vijitasaṁgrāmaḥ sarvarogaparimukta ivāturo yayā vibhūtyā bhagavatsakāśamupagatastayaiva vibhūtyā tasyāmeva rātrau rājño bimbisārasya sakāśamupasaṁkramya sarvaṁ rājakulamudāreṇāvabhāsenāvabhāsya rājānaṁ prabodhya etaduvāca| mahārāja uttiṣṭha 2 kiṁ svapiṣīti|| atha rājā prabuddhaḥ paśyati tamudāramavabhāsaṁ taṁ ca devaputram| dṛṣṭvā prītamanāstaṁ papraccha kastvamiti|| sa kathayatyahaṁ sa dṛṣṭāśīviṣo bhagavatā tatrodyāne vinītaḥ kālaṁ kṛtvā praṇīteṣu deveṣu trayastriṁśeṣūpapannaḥ bhagavattañca me paryupāsya satyadarśanaṁ kṛtam| sa idānīṁ prabodhayāmi| gatvā tadudyānamamukasmātpradeśānmahānidhānamutpāṭya mama nāmnā bhagavattaṁ saśrāvakasaṅghaṁ bhojaya dakṣiṇādeśanāṁ ca kārayeti| adhivāsayati rājā bimbisāro devaputrasya tūṣṇībhāvena| athāśīviṣapūrvako devaputro rājñastūṣṇībhāvenādhivāsanāṁ viditvā tatraivāttarhitaḥ||
atha sa rājā bimbisārastasyāmeva rātrau māgadhānāṁ paurajānapadānāṁ nivedya tadudyānaṁ gatvā nidhānamutpāṭya bhagavattaṁ saśrāvakasaṅghaṁ traimāsyaṁ bhojayitvā bhagavattaṁ papraccha| kāni bhagavannāśīviṣapūrvakeṇa devaputreṇa karmāṇi kṛtāni yenāśīviṣeṣūpapannaḥ kāni karmāṇi kṛtāni yena deveṣūpapannaḥ satyadarśanañca kṛtamiti|| bhagavānāha| yattenātimātro lobha utpāditaḥ śramaṇabrāhmaṇavanīpakānāṁ cāttike cittaṁ pradūṣitaṁ tenāśīviṣeṣūpapannaḥ| yanmamāttike cittaṁ prasāditaṁ tena deveṣūpapannaḥ| kāśyape ca samyaksaṁbuddhe upāsakabhūtena śaraṇagamanaśikṣāpadagrahaṇaṁ kṛtaṁ tena satyadarśanaṁ kṛtamiti| tasmāttarhi mahārāja mātsaryaprahāṇāya vyāyattavyamete doṣā na bhaviṣyatti ye āśīviṣasya eṣa eva guṇagaṇo bhaviṣyati yastasyaiva devaputrasyetyevaṁ te mahārāja śikṣitavyam|| atha rājā bimbisāro bhagavato bhāṣitamānandyānumodya bhagavataḥ pādau śirasā vanditvotthāyāsanātprakrāttaḥ||
idamavocadbhagavānāttamanasaste bhikṣavo 'nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṣitamabhyanandan||
Links:
[1] http://dsbc.uwest.edu/node/5757