The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
āryānityatā sūtram
om namaḥ sarvajñāya
evaṁ mayā śrutamekasmin samaye bhagavān śrāvastyāṁ viharati sma jetavane'nāthapiṇḍadasyārāme mahatā bhikṣusaṁghena sārddhaṁ trayodaśabhirbhikṣuśataiḥ| tatra khalu bhagavān bhikṣūnāmantrayate sma-
anityā bhikṣavaḥ sarvasaṁskārā adhruvā anāsvāsikā vipariṇāmadharmāṇaḥ| yadyāvat bhikṣavaḥ sarvebhyaḥ saṁskārebhyo'laṁ nirvartitumalaṁ viraktamalaṁ vimoktum| sarveṣāṁ sattvānāṁ sarveṣāṁ bhūtānāṁ sarveṣāṁ prāṇināṁ āmaraṇānta hi jīvita maraṇa paryavasānaṁ nāsti jātasyāmaraṇam|
yepi te bhikṣavo gṛhapatayo mahāśālakulā brāhmaṇa mahāśālakulākṣatriya mahāśālakulā āśāṁ mahādhano mahābhogāḥ prabhūtamaṇimāṇikyamuktāvaiduryaśaṁkhaśilāpravālajātarūparajatavikaraṇāḥ prabhūtadhanadhānyakoṣakoṣṭhāgārasannicayāḥ prabhūtadāsīdāsakarmakara paurūṣeyo prabhūtamitrāmātyajñātisālohitāsteṣāmapi maraṇāntaṁ jīvitamaraṇaṁparyavasānaṁ nāsti jātasyāmaraṇaṁ|
yepi te bhikṣavaḥ rājānaḥ kṣatriyāśca murddhābhiṣiktā jānapadai śvaryasthāmavīryamanuprāptā mahāntaṁ pṛthvīmaṇḍalamabhinirjityā vasanti| teṣāmapi maraṇāntaṁ hi jīvitaṁ maraṇaparyavasānaṁ nāsti jātasyāmaraṇaṁ|
yepi te bhikṣavaḥ ṛṣayo vānaprasthāḥ pramukta phalāhārāḥ prabhūktaphala bhojinaḥ pramukta phalena yāpanti teṣāmapi maraṇāntaṁ hi jīvita maraṇaparyavasānaṁ nāsti jātasyāmaraṇaṁ|
yepi te bhikṣavaḥ kāmāvacāradevāścāturmahārājikādevāstrayāstriśāṁdevānāmāstuṣitādevānirmāṇaratayodevāḥ paranirmitavaśavartinodevāsteṣāmapi maraṇāntaṁ hi jīvitaṁ maraṇa paryavasānaṁ nāsti jātasyāmaraṇaṁ|
yepi te bhikṣavo rūpiṇo devāḥ prathamadhyānalābhino brahmakāyikā brahmapurohitā mahābrahmāṇaḥ dvitīya dhyānalābhina parītābhā apramāṇābhā ābhāśvarā stṛtīyadhyāna lābhinaḥparītaśubhā apramāṇaśubhā śubhakṛtsnā caturthadhyāna lābhinonabhrakā puṇyaprasavā bṛhatphalā avṛhā atapā sudṛśāḥ sudarśanā akaniṣṭhāścadevāsteṣāmapi maraṇāntaṁ hi jīvitaṁ maraṇaṁ paryavasānaṁ nāsti jātasyāmaraṇaṁ|
yepi te bhikṣavaḥ ārūpiṇodevā ākāśānantaāyatanopagā vijñānantyāyatanopagā ākiṁcanyāyatanopagā naivasaṁjñānāsaṁjñāyatanopagāśca devāsteṣāmapi maraṇāntahi jīvita maraṇaṁ paryavasāna nāsti jātasyāmaraṇa| traidhātukamidaṁ|
yepi te bhikṣavo'rhantaḥ kṣīṇāsravā kṛtakṛtyāḥ kṛtakaraṇīyā apahṛtabhārā anuprāptatvākāthā parikṣīṇabhavasaṁyojanaḥ samyagājñāsuvimuktacittāḥ sarvacetovaśiparamapāramitāprāptāsteṣāmapi kāyanikṣepaṇadharmāḥ|
yepi te bhikṣavaḥ pratyekabuddhā khaḍga viṣāṇakalpā ekamātmāna damayanti ekamātmāna śamayati ekamātmātmānaṁparinirvāyanti teṣāmapi'yaṁkāyonikṣepaṇadharmaḥ|
yepi te bhikṣavastathāgatā arhantaḥ samyak saṁbuddhādaśavalavalinaḥudārārṣamāḥsamyak siṁhanādanādineścaturvaiśāradyadharmārohaṇa vaiśāradyaṁ | sarvadharmadeśanāvaiśāradyaṁ nirvāṇamārgavatāraṇavaiśāradyaṁ āśravajñāna prahāṇāvaiśāradyaṁ| viśadādṛḍhanārāyaṇasaṁhatakāyāsteṣāmapyayaṁkāyonikṣepaṇa dharmaḥ| tadyathāpi nāma bhikṣavaḥ kumbhakārakṛtāni bhāṇḍāniśrāmānivāpakvāni va bhedanaparyantāni bhedana paryavasānānyevameva bhikṣavaḥ sarveṣāṁ sattvānāṁ sarveṣāṁ bhūtānāṁ prāṇināṁ āmaraṇāntaṁ hi jīvita maraṇaparyavasānaṁ nāsti jātasyāmaraṇaṁ| īdamavocadbhagavānnidamukto sugato hyathā parovāca śāstā|
anityāvata saṁskārā utpāda vyayadhārmiṇaḥ|
utpādyahinirūdhyante teṣāṁvyapaśamaḥsukhaṁ||
yathā hi kumbhakāreṇa muttikābhājanaṁ kṛtaṁ|
sarva bhedana paryantaṁ sattvānāṁjīvitaṁtathā||
yathāphalānāṁ pakvānāṁśaśvatpatanatobhayaṁ|
tathā saṁskārajāḥ satvā nityaṁ maraṇato bhayaṁ||
sarvekṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ|
saṁyogāśca viyogāntā maraṇāntahi jīvitam||
idamavocad bhagavānāttamanāste ca bhikṣavaḥ sā ca parṣadobhagavato bhāṣitamabhyanandan|
ityāryānityatā sūtraṁsamāptaṁ||
Links:
[1] http://dsbc.uwest.edu/%E0%A4%86%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%A8%E0%A4%BF%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%A4%E0%A4%BE-%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D