Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > mahāyānapathasādhanasaṅgrahaḥ

mahāyānapathasādhanasaṅgrahaḥ

Bibliography
Title: 
Atisha-virachita Ekadasagrantha [1]
Author: 
Acarya Dipankarasrijnana
Editor: 
Negi, R.C.
Publisher: 
Central Institute of Higher Tibetan Studies
Place of Publication: 
Sarnath
Year: 
1992

mahāyānapathasādhanasaṅgrahaḥ

Parallel Devanagari Version: 
महायानपथसाधनसङ्ग्रहः [2]

mahāyānapathasādhanasaṅgrahaḥ

namaḥ sarvabuddhabodhisattvebhyaḥ

sarvātītādyabuddhānāṁ janakatvāt pitarau tathā|

bhaktyā sādhanadharmāśca vākcittābhyāṁ mudā nataḥ||1||

acintyāṁ mahatīṁ bodhiṁ jighṛkṣuścedanuttarām|

bodheḥ sādhananiṣṭhatvāt sādhanaṁ sārato bhajet||2||

sa ca triśaraṇaṁ gattvā nivārya sakalāśubhān|

adhiśīlaṁ bhajecchuddhaṁ bodhicittasya vāhanam||3||

āśritya kaśayā bhūyas tāḍayan maraṇasmṛteḥ|

bhavamārga mahābhītiṁ krāmetainaṁ ca satvaram||4||

abhayabuddhabhūprāptaḥ praṇidhānapade sthitaḥ|

sattvasaṁvaramādhāya ṣaṭ ca pāramitādikāḥ||5||

sattvacaryāścarettadvat tatprajñopāyasaṅgraham|

śikṣetāsthitanirvāṇaṁ tatsāro dvividhastathā||6||

rāgadraryarahito nityaṁ pāvakārthī tathā'raṇim|

bhāvayet satataṁ bhaktyā buddhaḥ śīghraṁ tato bhavet||7||

parārtha maṇivannityam anābhogaṁ karoti saḥ|

mahāyānasya śikṣeyuḥ dhanyāḥ sādhanasaṅgraham||8||

cittaṁ sudhālavaiḥ raktaṁ buddhayśuddhau ca duḥspṛśam|

etatsaṅgrahapuṇyena jagad yātu mahāpatham||9||

buddhabhūmimahaṁ cāptvā bhaveyaṁ lokanāyakaḥ||10 a ba||

'atisaṁkṣiptamahāyānapathasādhanaṁ' mahācāryadīpaṅkaraśrījñānaviracitaṁ samāptam||

bhāratasya tenaiva upādhyāya-paṇḍitena lokacakṣuṣā bhikṣuṇā kalyāṇamatinā (dge vahi blo gros) ca anūdya nirṇītam||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • śāstrapiṭaka
  • madhyamaka-yogācāra

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6372

Links:
[1] http://dsbc.uwest.edu/node/7690
[2] http://dsbc.uwest.edu/node/3812