The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
भिक्षुणा अवलोकितसिंहेन समुद्भावितः
धर्मसमुच्चयः
प्रथमम् उदानम्
(जित-धर्म-कायवर्गाः परिवर्तो ह्यनित्यता।
अप्रमादः काम-तृष्णे स्त्री च मद्येन ते दश॥)
(१) जितवर्गः
मङ्गलाचरणम्
॥ॐ नमो बुद्धाय॥
प्रहीणसर्वास्रव निर्मलश्रीर्यः क्लेशजम्बालनिमग्नलोकम्।
कृपागुणेनोदहरत्समेन प्रणम्यतेऽस्मै त्रिभवोत्तमाय॥१॥
ग्रन्थकारप्रतिज्ञा
सद्धर्म स्मृत्युपस्थानसूत्र-वैपुल्यसागरात्।
गाथाः समुद्धरिष्यामि लोकलोचनतत्पराः॥२॥
मोक्षस्यायतनानि षट्
अप्रमादस्तथा श्रद्धा वीर्यारम्भस्तथा धृतिः।
ज्ञानाभ्यासः संताश्लेषो मोक्षस्यायतनानि षट्॥३॥
नव शान्तिसम्प्राप्तिहेतवः
दानं शीलं दमः क्षान्तिर्मैत्रीभूतेष्वहिंसता।
करुणामुदितोपेक्षा शान्तिसम्प्राप्तिहेतवः॥४॥
नरकस्याग्रहेतवः
चापल्यं पापसंश्लेषः क्रूरता वितथं वचः।
मिथ्यादृष्टिः प्रमादश्च नरकस्याग्रहेतवः॥५॥
प्रेतेषु षट् उद्भवकारणानि
मात्सर्यमीर्ष्या कटुवाक्यता हि प्रमादसेवा विरतिः शुभाच्च।
तत्त्वेष्वभिद्रोहरतं मनश्च प्रेतेषु पन्थान इहोद्भवन्ति॥६॥
तिर्यग्योनौ उद्भवसाधनानि
अज्ञानसेवा जड (ता) च बुद्धेः सद्धर्मनाशः प्रियमैथुनत्वम्।
आहारशक्तिः प्रबला च निद्रा तिर्यग्गतौ च प्रवदन्ति हेतुम्॥७॥
कर्मफलम्
अशुभं त्रिविधं कृत्वा कायवाङ्मनसां महत्।
उत्तरोत्तरसम्बद्धं कर्मणा सम्प्रदृश्यते॥८॥
बालानामपि सम्बद्धमुत्तरोत्तरमेव तत्।
शुभञ्च त्रिविधं कृत्वा साधवो यान्ति निर्वृतिम्॥९॥
तस्मात् कर्मफलं मत्वा प्रमादस्य च वर्जनम्।
श्रेयसे क्रियते बुद्धेरेतत् सुखमनुत्तमम्॥१०॥
दानशीलवतो नित्यं सर्वसत्त्वानुकम्पिनः।
सिद्धयन्ति सर्वशस्तुल्यास्तस्माच्छीलपरो भवेत्॥११॥
कस्य कार्यसिद्धिः भवति?
मैत्रीकरुणायुक्तस्य गताकांक्षस्य देहिनः।
परानुग्रहयुक्तस्य कार्यसिद्धिर्ध्रुवं स्थिता॥१२॥
सन्तुष्टस्याप्रमत्तस्य सर्वसत्त्वहितैषिणः।
रागद्वेषविमुक्तस्य कार्यसिद्धिर्ध्रुवं स्थिता॥१३॥
मित्रामित्रप्रहीणस्य समचित्तस्य देहिनः।
अपायगतिभिन्नस्य कार्यसिद्धिर्ध्रुवं स्थिता॥१४॥
एवं च तस्य धीरस्य धर्मदानरतस्य च।
मात्सर्येर्ष्याप्रमुक्तस्य कार्यसिद्धिर्ध्रुवं स्थिता॥१५॥
संवरस्थस्य शान्तस्य गुरुपूजारतस्य च।
कार्याकार्यविधिज्ञस्य कार्यसिद्धिर्ध्रुवं स्थिता॥१६॥
अशठस्यातिदक्षस्य प्रियवाक्यस्य नित्यशः।
ध्यानाध्ययनशक्तस्य कार्यसिद्धिर्ध्रुवं स्थिता॥ १७॥
देशकालविधिज्ञस्य साध्यासाध्यं विजानतः।
शक्योपायविधिज्ञस्य कार्यसिद्धिर्ध्रुवं स्थिता॥१८॥
क्रोधादिविजयसाधनमुखेन धर्मतास्वरूपनिरूपणम्
अक्रोधेन हतः क्रोधः क्षमया क्रूरता जिता।
धर्मेण निर्जितोऽधर्मः प्रभया विजितं तमः॥१९॥
सत्यादेः प्रशंसा
मृषावाक्यं सत्यहतं पैशुन्यं च समाधिना।
पारूष्यं मार्दव जितं अबद्धं बन्धना जितम्॥२०॥
प्राणातिपातो मैत्र्या च स्तेयं दानैः सदा जितम्।
अयोनिशोमनस्कारो योनिजेन सदा जितः॥ २१॥
अविद्या विद्यया जिता दिवसेन तथा क्षपा।
शुक्लपक्षेण च कृष्णपक्षो (हि) सर्वशो जितः॥२२॥
मिथ्याकामेष्वविजितो बुद्धया तत्त्वविचारया।
आर्याष्टाङ्गेन मार्गेण योनिजेन सदा जितः॥२३॥
वैशारद्यैश्चतुर्भिश्च कदर्य जितमेव तत्।
विस्मृतिश्च हता स्मृत्या क्षणेनात्मानमेव च॥२४॥
अरण्यवासनियतैर्जिता रागवशा नराः।
मेरुणा पर्वता जिता (वृक्षेण) वनमालिका॥२५॥
समुद्रेण जिता सर्वे तीर्था (हि) जलसम्भवाः।
आदित्यतेजोविजिता सर्वे च ग्रहतारकाः॥२६॥
नित्या जिता अनित्येन दारिद्रयं दानसम्पदा।
शाठ्यं न मार्दव जितं सत्येनानृतिको हतः॥२७॥
भूतेन निर्जितोऽभूतो वह्निना तरुसम्पदः।
पिपासा विजिता तोयैर्जिघित्सा भोजनैस्तथा॥२८॥
वीर्यप्रशंसा
सिंहेन विजिताः सर्वे मृगाः सत्त्वाधिकाश्च ये।
सन्तापेन महेच्छा च जिता नित्यं प्रकीर्त्यते॥ २९॥
दया प्रशस्यते नित्यमदया नैव शस्यते।
वीर्येण निर्जितं सर्व कौसीद्यं मोहवर्धनम्॥३०॥
तत्त्वदर्शिपुरुषप्रशंसा
ज्ञानाधिकैः सदा दान्तैः पुरुषैस्तत्त्वद(र्शि)भिः।
विजिताः क्रूरकर्माणो मिथ्यावादाधिका नराः॥३१॥
बुद्धेन निर्जिताः सर्वे तीर्थ्याः कुटिलवादिनः।
असुरा विजिता देवैर्धर्मतेयं व्यवस्थिता॥३२॥
॥इति जितवर्गः प्रथमः॥
(२) धर्मोपदेशवर्गः
गुरुः कीदृग्भवेत्?
यो हि देशयते धर्म क्षेमं निर्वाणगामिनम्।
स सर्वबन्धनच्छेत्ता गुरुर्भवति देहिनाम्॥१॥
छित्त्वा मोहमयं पाशं यो हि देशयते शिवम्।
सन्मार्गदेशकः प्रोक्तो दुर्मार्गविनिवारकः॥२॥
धर्मस्य प्रवरत्वम्
येन धर्मेण मनुजास्तरन्ति भवसागरम्।
सद्धर्मप्रबरः प्रोक्तो न धर्मो लौकिको हि सः॥३॥
क्षेत्राणीमानि चत्वारि विद्यन्ते यस्य देहिनः।
तस्येदं सफलं जन्म कथितं मार्गदेशकैः॥४॥
सकलेन्द्रियतां प्राप्य लब्ध्वा बुद्धस्य शासनम्।
यो न धर्मरतो मर्त्यः स पश्चादनुतप्यते॥५॥
यमसायुज्यम्
व्यासक्तमनसां नित्यं नित्यं कामगवेषिणाम्।
पुत्रदारप्रसक्तानामन्तकोऽभ्येति देहिनाम्॥६॥
चित्तस्य वशीकरणम्
सङ्कल्पदोषमनसं तैस्तैर्दोषैः समाकुलम्।
चित्तं नयत्युपायेन चित्तबद्धा हि देहिनः॥७॥
दुर्दमस्यातिचण्डस्य सिद्धिप्रेप्सोर्विशेषतः।
न चित्तस्य वशं गच्छेत् शत्रुभूतं हि तन्नृणाम्॥८॥
सश्रुतेन सुदिष्टेन भावितेनाप्यनेकशः।
धर्मेण शाम्यते चित्तं जालिनेव यथा हयः॥९॥
सद्धर्मश्रवणफलम्
सद्धर्मश्रवणं कृत्वा पापाद् विरमते पुमान्।
श्रेयसे प्रतिपत्तिं च नित्यमेवोपपद्यते॥१०॥
सद्धर्मश्रवणं कृत्वा मनः प्रहलादमृच्छति।
कुशलं चास्य सुमहत् सन्धाने सम्प्रतीक्षते॥११॥
श्रुत्वा भवति धर्मात्मा श्रुत्वा पापं न कुर्वते।
श्रुत्वा कर्मफलं ज्ञात्वा निर्वाणमधिगच्छति॥१२॥
श्रुत्वा वेदयते धर्म श्रुत्वा बुद्धः प्रसीदति।
श्रुत्वा धर्मं विमोक्षाय यतते पण्डितो नरः॥१३॥
धर्मलक्षणतत्त्वज्ञः श्रुत्वा भवति मानवः।
तस्माच्छ्रुत्वा प्रयत्नेन बुद्धिः कार्या प्रयत्नतः॥१४॥
श्रुत्वा संसारविमुखां कथां सुगतदेशिताम्।
प्रहाय तृष्णां विविधां प्रयाति पदमव्ययम्॥१५॥
चतुर्विधां प्रत्ययितां धर्माणां चोदमव्ययौ।
श्रुत्वा तां ज्ञायते सर्वा पुमान् श्रद्धाविभावितः॥१६॥
स्कन्धायतनधातूनां यदेतल्लक्षणद्वयम्।
श्रुत्वा तज्ज्ञायते सर्व तस्मात् धर्मपरो भवेत्॥१७॥
प्रबला ये त्रयो दोषाः सर्वसंसारबन्धनाः।
ते प्रणश्यन्त्यशेषेण सद्धर्मश्रवणेन वै॥१८॥
प्रवृत्तेर्लक्षणं कृत्स्नं निवृत्तेश्चाप्यशेषतः।
श्रुतिमांस्तत् प्रजानाति तस्माच्छ्रुतमनुत्तमम्॥१९॥
मृत्युकालोपपन्नस्य वेदनार्तस्य देहिनः।
न व्यथा श्रुतमालम्ब्य स्वल्पापि हृदि जायते॥२०॥
सम्यग्ज्ञानेन ये दग्धाः क्लेशवृक्षाः समन्ततः।
न तेषामुद्भवो भूयः कदाचिदुपलभ्यते।२१॥
अप्रमादविदग्धं हि श्रुतं सर्व सुखोदयम्।
श्रेयसश्व श्रुतं मूलं तस्माच्छ्रुतपरो भवेत्॥२२॥
सद्धर्मश्रवणं श्रुत्वा वृद्धांश्चोपास्य पण्डितः।
प्रयात्यनुत्तमं स्थानं जरामरणवर्जितम्॥२३॥
धर्मेण वर्तते श्रुत्वा दुःखान्मुच्येत वै यथा।
श्रुत्वा भवति मैत्र्यात्मा तस्माच्छ्रेयः परं श्रुतम्॥२४॥
कायवाङ्मनसां बुद्धिः श्रुत्वा भवति देहिनाम्।
तस्मात् सद्बुद्धिकामो यस्तेन श्रोतव्यमादरात्॥२५॥
श्रुत्वा भावं समाश्रित्य दृढवीर्यपराक्रमम्।
तरन्ति पुरुषास्तूर्ण त्रिभव विपुलं महत्॥२६॥
श्रुत्वा यः पुरुषः सर्वैर्धनवानभिजायते।
अश्रुतार्थधनैर्युक्तं दरिद्रं प्राहुस्तं बुधाः।२७॥
सद्धर्मनाशफलम्
सद्धर्मधननष्टस्य गुरुणा वर्जितस्य च।
विफलं जीवितं चेष्टं पापैरुपहतस्य च॥२८॥
प्रमादादीनामनिष्टफलसाधनत्वम्
प्रमादिनः कुसीदस्थ पापमित्रस्य देहिनः।
जीवितं निष्फलं दृष्टं बीजमुप्तं यथोसरे॥२९॥
शास्त्रप्रामाण्यम्
श्रुतदृष्टिविनिर्मुक्तमर्थमाहुर्विचक्षणाः।
न चक्षुर्भ्यां विनिर्मुक्तमर्थमित्यभिधीयते॥३०॥
धर्मसेवनाग्रहः
यो हि धर्म परित्यज्य अधर्ममनुतिष्ठति।
स भैषज्यं परित्यज्य व्याधिमेवोपसेवते॥३१॥
सेवतां सेवतां पुंसां धर्मो भवत्यनेकशः।
वर्षाणां समवायेन यथोद्यानं प्रवर्धते॥३२॥
इह वज्रासने भूमिर्न संसारेऽन्यथा भवेत्।
बोधिचित्तसमुत्थानं बोधिप्राप्तिस्तथोत्तमा॥३३॥
धर्मचारी प्रशान्तात्मा कायोत्थायी समाहितः।
अवश्यं शुभभागीस्यात् स प्रमादेन वञ्चितः॥३४॥
ज्ञानसेवनाग्रहः
तस्माज्ज्ञानगुणान्मत्वा ज्ञानं सेवेत पण्डितः।
नह्यज्ञानेन संयुक्तं पुमान् कश्चित् प्रतिभवेत्॥३५॥
धर्मानुसारिणी श्रद्धा
धर्मानुसारिणी श्रद्धा यथा याति सुखावहा।
सातिदुर्गतिसन्यक्ता व्यसनेषु महद् बलम्॥३६॥
प्रदीपकल्पा तमसि व्याधितानामिवौषधम्।
अर्थानां नेत्र भूता सा दरिद्राणां महद्बलम्॥३७॥
भवाद्यैर्ह्रियमाणानां पूर्वभूता सुखावहा।
प्रमादमदमत्तानां सा प्रमादविघातिका॥३८॥
शान्तपदप्राप्तेः फलम्
स हि यत्तत्पदं शान्तं निर्वाणमुनिभिर्वृतम्।
तत् प्रापयत्यखेदेन सम्यग्ज्ञानपुरःसरम्॥३९॥
॥इति धर्मोपदेशवर्गः द्वितीयः॥
(३) कायजुगुत्सावर्गः
कायस्य स्वरूपनिरूपणम्
सत्कारैर्वृहणैर्मासैरपि शय्यासनादिभिः।
न स्वीकर्तुमयं कायः कदाचित् केनचित् कृतः॥१॥
कायस्य रिपुत्वम्
कृतघ्नस्याविदक्षस्य नित्यं रन्ध्रप्रहारिणः।
कः कायस्य रिपोरर्थ पापं कुर्याद् विचक्षणः॥२॥
रोगानी तमनर्थानां बहूना भाजनं तथा।
अशुच्यङ्गस्य निकरं कायमित्यभिधीयते॥३॥
अविज्ञेयं मरणं जीवितञ्च क्षणिकम्
उपस्थितमविज्ञेयं मरणं तत्त्वचिन्तकैः।
जीवितं च क्षणादूर्ध्वं न गच्छति निरूप्यते॥४॥
कायस्य हेयत्वम्
आयुष्कर्मार्थनिर्माणमेतं कायं त्यज्ययम्।
अपि विद्धस्तथा शेते काष्ठलोष्ठसमो भुवि॥५॥
क्षणे क्षणेऽपि कायोऽयं जीर्यते न निवर्तते।
तथा यौवनमदैर्बाला मुहयन्ते (मुग्धचेतसः)॥६॥
धनधान्यमदैर्मत्ताः कुर्वन्त्यहितमात्मनः।
तन्नाशमुपयात्येवं स च पापेन दहयते॥७॥
अधार्मिकनिन्दा
न मनुष्या मनुष्यास्ते येभ्यो धर्मो न रोचते।
न मार्गे च स्थितास्तत्त्वे निर्वाणपुरगामिके॥८॥
मनुष्ययोनेः भवसागरतरणोपायः
कथं प्राप्य हि मानुष्यं श्रेयसामालयं महत्।
न ज्ञानप्लवमारूहय तरन्ति भवसागरात्॥९॥
जीवनस्य क्षणिकता
विद्युदालातसदृशं गन्धर्वनगरोपमम्।
सदा तद् याति रभसं जीवितं सर्वदेहिनाम्॥१०॥
शरीरे न मदं कुर्यात् क्षणिके भङ्गुरे सदा।
इत्वरे चपलेऽसारे जरामरणभीरुके॥११॥
ध्यायिनान्नगतं ह्येतत् शोकानामालयो महान्।
शुभाशुभानां क्षेत्रं च शरीरमवधीयते॥१२॥
सफलजीवनरहस्यम्
ज्ञानशीलदयादानैर्यस्य गात्रं विभूषितम्।
तस्य सत्त्वैकसारस्य शरीरं सफलं मतम्॥१३॥
धातुज्ञानात् मोक्षः
धातूनां मारकात् सर्वमिदं मुक्तं कलेवरम्।
शरीरधातु विचयात् साक्षाद् भवति नेतरात्॥१४॥
शरीरधातुं यो मुक्त्वा धातुष्वन्येषु रज्यते।
स धातुकत्वशिक्षातो दुःखेनैव प्रमुच्यते॥१५॥
हिरण्यधातुर्न तथा दुःखशान्त्यै हि वर्तते।
शरीरधातुतत्त्वज्ञो यथा दुःखात् प्रमुच्यते॥१६॥
दुःखाद् दुःखोदयस्तेन दुःखी न परिरक्ष्यते।
प्रवीणो राजचौरादिभयैः सर्वैरूपद्रुतम्॥१७॥
तस्मादनर्थकं नित्यं दूरतस्तं विवर्जयेत्।
वर्जनात् सुखितो दुष्टसङ्ग्रहाद् दुःखितः पुमान्॥१८॥
शरीरधातुतत्त्वज्ञो धातुलक्षणतत्त्ववित्।
ध्यानाध्ययनसंसक्तो दहति क्लेशपर्वतान्॥१९॥
तस्माच्छरीरजान् धातून् पण्डितः प्रत्यवेक्षते।
तेषां स्वलक्षणं ज्ञात्वा मोक्षो भवति देहिनाम्॥२०॥
॥इति कायजुगुप्सावर्गस्तृतीयः॥
(४) परिवर्तवर्गः
कस्य कालः परिवर्तते
कामैरेवावितृष्णस्य तृष्णया तृषितस्य च।
चञ्चलेन्द्रियचित्तस्य कालोऽयं परिवर्तते॥१॥
अनित्यध्येयता यस्य सुखसक्तस्य देहिनः।
स्त्रीदर्शनेन मत्तस्य कालोऽयं परिवर्तते॥२॥
जातिमरणवश्यस्य मोहितस्य च तृष्णया।
बालस्य तु जनस्यास्य कालोऽयं परिवर्तते॥३॥
गतिचारकबद्धस्य उद्वेगवशगस्य च।
प्रमादविषमूढस्य कालोऽयं परिवर्तते॥४॥
औद्धत्यादिप्रसक्तस्य गात्रशोभारतस्य च।
लाभैरतृप्तमनसः कालोऽयं परिवर्तते॥५॥
पञ्चबन्धनबद्धस्य षड्भिर्व्यामोहितस्य च।
त्रैलोक्यविधिमूढस्य कालोऽयं परिवर्तते॥६॥
विनिपातानभिज्ञस्य वितर्कोपहतस्य च।
जनस्य सक्तमनसः कालोऽयं परिवर्तते॥७॥
तत्कालरमणीयेषु परिणामहितेषु च।
कामेषु सक्तमनसः कालोऽयं परिवर्तते॥८॥
पूर्वदुःखानभिज्ञस्य दिव्यसौख्यरतस्य च।
विप्रयोगानभिज्ञस्य कालोऽयं परिवर्तते॥९॥
कर्मजालेन बद्धस्य मनस्येव विचेष्टिनः।
सत्पथात् परिभ्रष्टस्य कालोऽयं परिवर्तते॥१०॥
भवदोषानभिज्ञस्य तृष्णया मूढचेतसः।
मोहान्धकारमग्नस्य कालोऽयं परिवर्तते॥११॥
कामैकपाशबद्धस्य निःसहायस्य देहिनः।
देवीगणविमूढस्यं कालोऽयं परिवर्तते॥१२॥
इन्द्रियाद् व्यपकृष्टस्य सत्पथभ्रामितस्य च।
त्रैधातुकरसज्ञस्य कालोऽयं परिवर्तते॥१३॥
संवरासंवरज्ञस्य व्यापादबहुलस्य च।
नष्टसम्बुद्धमार्गस्य कालोऽयं परिवर्तते॥१४॥
हिताहितवहिर्गस्य कार्याकार्यजडस्य च।
क्रीडाबाल सदृशस्य कालोऽयं परिवर्तते॥१५॥
नदीप्रस्त्रवणोच्चेषु वनोपवनभूमिषु।
(सं)क्रीडातत्परस्यास्य कालोऽयं परिवर्तते॥१६॥
विमानगिरिपृष्ठेषु धर्माकरवनेषु च।
रमतः कामभोगेषु कालोऽयं परिवर्तते॥१७॥
कर्मधर्म विपाकेषु निरासक्तस्य देहिनः।
केवलाहारसक्तस्य कालोऽयं परिवर्तते॥१८॥
शरीरस्थितस्याऽपि शरीरानभिज्ञता
कर्मणायुः परिश्रान्तं त्रैधातुकमिदं सदा।
भ्रमन्ति चक्रवन्नित्यं न च विन्दन्ति बालिशाः॥१९॥
जगतः दोषानभिज्ञता
विनिपातोच्छ्रु यमयं यो नामारोहते जगत्।
न च दोषावधेयत्वं प्रकुर्वन्ति विमोहिताः॥२०॥
धीरस्य कामपरिवर्जनं सौख्यहेतुः
एतत् (तु) परमं सौख्यं यत् कामपरिवर्जनम्।
वीतकांक्षस्य धीरस्य गतशोकस्य तापिनः॥२१॥
मुनीनां चरमपदप्राप्तिफलम्
तदादिमध्यनिधने कल्याणं क्षेममुत्तमम्।
यद् प्राप्यमुनयः श्रान्ताश्चरन्ति विगतज्वराः॥२२॥
दुःखहेतवः कामाः
सत्कामजं भवेत् सौख्यं विनिपातगतं तु तत्।
न हि कामविशेषं च किञ्चिद् दुःखविपाकजम्॥२३॥
तस्मात् कामेषु मतिमान् न लुभ्येत् कथञ्चन।
ते हि संसारदुःखानां हेतुभूताः सुदारुणाः॥२४॥
वनोपवनशैलेषु पद्माकरवनेषु च।
विभ्रान्तास्तृष्णया बालाः पतन्ति सह दैवतैः॥२५॥
शुभकर्मासक्तेः उपदेशः
काञ्चनेषु (च) शैलेषु वैदूर्यशिखरेषु च।
क्षीयते हि शुभं कर्म यतस्व सह दैवतैः॥२६॥
कल्पवृक्षेषु रम्येषु नदीप्रस्त्रवणेषु च।
चरतस्तैः शुभं क्षीणं यतस्व सह दैवतैः॥२७॥
भूमिभागेषु रम्येषु रत्नाकरवनेषु च।
न शुभं ते सदा चीर्ण यतस्व सह दैवतैः॥२८॥
पञ्चात्मकेन वीर्येण मनःप्रहलादकारिणा।
हतस्य गतकालस्य यतस्व सह दैवतैः॥२९॥
देवानां हितानभिज्ञता
कामं संसक्त मनसैर्नित्यं विषयतत्परैः।
न ज्ञायते हितं देवैर्यदमन्त्राहितं भवेत्॥३०॥
देवनिन्दा
अल्पशिष्टमिदं पुण्यं च्यवनं समुपस्थितम्।
गन्तव्यमन्यत्र सुरैः सुकर्मफलभोजिभिः॥३१॥
ये नित्यं शुभसंसक्ताः कुर्वन्ति वा शुभं सदा।
तेषां विसदृशो हेतुर्मूर्खाणां हि विवर्तते॥३२॥
के मृत्युं प्रतीक्षन्ते
भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः।
शुभशीलतमोऽज्ञानाः सर्वदा न परायणाः॥३३॥
भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः।
ये न कर्मविपाकस्य ज्ञानं रोषवधे रताः॥३४॥
भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः।
प्रज्ञापयन्ति न समा स्तृष्णाग्निपरिवारिताः॥३५॥
भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः।
विप्रयोगकृतं दुःखं ये न पश्यन्ति दारुणम्॥३६॥
भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः।
स्त्रीजनासक्तहृदया न विन्दन्ति पुनर्भवम्।३७॥
भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः।
विपत्तिव्याधिशोकेभ्यो नोद्विजन्ति कथञ्चन॥३८॥
भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः।
ये पापमित्रसंसर्ग प्रकुर्वन्ति महारूषम्॥३९॥
भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः।
भावितं चेतसा यैर्न न च तत्त्वप्रवेशिता॥४०॥
भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः।
येन सर्वास्ववस्थासु संसारभयभीरवः॥४१॥
भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः।
कार्याकार्येषु ये नित्यं न सुभाषितचेतसः॥४२॥
भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः।
ये न तत्त्वधियो नित्यं सर्वभूतहिते रताः॥४३॥
भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः।
ये शरीर सुखार्थेन धर्म हिंसन्ति मोहिताः॥४४॥
पण्डितलक्षणम्
एकान्तमनसा नित्यं शुभं कार्यं प्रयत्नतः।
अशुभं च सदा वर्ज्यमेतत् पण्डितलक्षणम्॥४५॥
विनिपातसाधनानि
क्षयं यातं च यत् शीलं स्पृष्ट्वा यः समुपागतः।
प्रमादावञ्चितोऽवश्यं विनिपातो भविष्यति॥४६॥
विषयिणः परिवर्तनशीलता न तु विषयाणाम्
गता गच्छन्ति यास्यन्ति देवेशाश्चैव सर्वतः।
तिष्ठन्ति शिखरे रम्ये नानारत्नविभूषिते॥४७॥
वैदूर्यशिखरा रम्यास्तथान्ये वनमालिनः।
विषयास्तादृशा एव जनस्तु परिवर्तते॥४८॥
वनोपवनरम्याणि भूमिभागानि सर्वशः।
तिष्ठन्त्यविकलान्येव जनस्तु परिवर्तते॥४९॥
वैदूर्यमयनालानि काञ्चनानि विशेषतः।
पद्माकराणि तान्येव जनस्तु परिवर्तते॥५०॥
सरांसि सरितो रम्याः पक्षिसङ्घैर्निरन्तरम्।
तथैवाविकला ह्येते जनस्तु परिवर्तते॥५१॥
विमानानि रथाश्चैव हर्म्याणि च तथैव च।
तिष्ठन्त्यविकला ह्येते जनस्तु परिवर्तते॥५२॥
परिवर्तनं लोकस्य विषयैर्वञ्चितस्य च।
तथापि नामलोकस्य नोद्वेगो हृदि जायते॥५३॥
अभ्यासेन खरी भूतं चित्तं संसारचारिणम्।
येन मन्ये महद् दुःखं हृदये नैव वर्तते॥५४॥
शूलिकेन यथा बद्धाः पशवो गृहपञ्जरे।
एकैकशो विनश्यन्ति शेषाणां नास्ति सम्भ्रमः॥५५॥
सुखाय कामिनामेव इयं भूमिरवस्थिता।
च्युताश्चैवोपपन्नाश्च तथामी बालिशाः सुराः॥५६॥
विषयोन्मुखानां मरणानभिज्ञत्वम्
प्रमादाय हताः सत्त्वा मृत्युः क्षणिकदुःखदः।
नावबुद्धयन्ति मरणं पशुवद् वीतसम्भ्रमाः॥५७॥
ते पश्चाद् दीर्घमनसः कालस्य वशमागताः।
पश्चात्तापमयो वह्निर्धक्ष्यते निष्प्रतिक्षयः॥५८॥
दारुणं निष्प्रतीकारमवश्यं रूपदेहिनाम्।
मरणं कालवशगं तद् विदित्वाऽऽगमं चरेत्॥५९॥
विप्रयोगान्ताः सर्वे संयोगाः
समागमाः प्रियालोके वियोगाश्चाप्रियाः सदा।
संयोगो विप्रयोगान्तो धर्मतेयं सनातना॥६०॥
क्षणे लवे मुहूर्ते च दिवारात्रौ तथाऽध्वनि।
मरणं चिन्तयेद् धीरस्तस्य नास्ति प्रतिक्रिया॥६१॥
गतकल्मषा एव शान्तिमधिगच्छन्ति
स्मृतिमग्न्यां प्रशंसन्ति येषां मरणसंभवा।
श्रेयसैकपरां शान्ति प्रयान्तिं गतकल्मषाः॥६२॥
मृत्योरर्थमनुस्मृत्य दोषोऽयं कस्य सम्मतः।
निर्दोषं हि मनः सर्वं शान्तं भवति नित्यशः॥६३॥
तथागतैः अप्रमादपरं श्रेष्ठमुक्तम्
अप्रमादपरं श्रेष्ठमिदमुक्तं तथागतैः।
यन्मृत्योः स्मरणं नित्यमशुभानां च वर्जनम्॥६४॥
॥इति परिवर्तवर्गश्चतुर्थः॥
(५) अनित्यतावर्गः
सुखं क्षयान्तम्
क्षयान्तं हि सुखं सर्व न सुखं विद्यते ध्रुवम्।
संसृजेन्न सुखं तस्मात् यदीच्छेत् सुखमात्मनः॥१॥
मृत्युः सर्वानपि आकर्षति
गच्छतां तिष्ठतां चैव हसतां क्रीडतामपि।
अविसह्यो महावेगो मृत्युर्नश्यति दारुणः॥२॥
न तत्स्थ मिहामुत्र यत्रासौ प्रतिपद्यते।
तथापि नाम संमूढा जनयित्वा वशंगतः॥३॥
(न बालं न युवानं वा) न स्थविरमेव वा।
गृहस्थमगृहस्थं वा यदाऽसौ नापकर्षति॥४॥
सुखितं दुःखितं वापि गुणवन्तं तथैव च।
व्रतस्थमव्रतस्थं वा यदाऽसौ नापकर्षति॥५॥
दुःशीलं शीलवन्तं च (दानिनं च तथोत्तमम् )।
राजानं चोत्तमं चापि यदाऽसौ नापकर्षति॥६॥
दैवं वा नारकं वापि तिर्यञ्च प्रतजं तथा।
प्रमत्तमप्रमत्तं वा यदाऽसौ नापकर्षति॥७॥
कामधातूपपन्नं वा रूपधातौ स्थितञ्च यः।
आरुप्यधातूपपन्नं वा यदाऽसौ नापकर्षति॥८॥
कर्मपाशो जरादण्डो व्याधिदण्डो महावनम्।
रक्तोपमो मृत्युरयं सत्त्वानादाय गच्छति॥९॥
एवंविधे प्रतिभये मृत्यौ परमदारुणे।
(उपस्थिते प्रवर्तन्ते) सुराः कामविमोहिताः॥१०॥
पतनान्तं सर्वसुखं सन्त्यजेत्
यद् दुःखं च्यवमानस्य देवलोकात् सुरस्य च।
नरके यद्भवं दुःखं विप्रयोगपुरःसरम्॥११॥
विषमाक्षिकसंयुक्तं यथान्नं चापि (शोभनम्)।
(ततो) देवगतं सौख्यं पतनान्तं विसर्जयेत्॥१२॥
क्षीणपुण्यस्य दीनस्य स्वदारैर्वर्जितस्य च।
यद् दुःखं च्यवमानस्य तस्यौपम्यं न विद्यते॥१३॥
सुकृतक्षीणमन्दस्य द्विपस्येव गतत्त्विषः।
शाम्यति देवस्य यद्दुःखं महद्दुःखं प्रजायते॥१४॥
देवस्यापि च्यवनम्
तृष्णाविषयवृद्धस्य शोकोपहतचेतसः।
मन्दवाग्देहचेष्टस्य देवस्य च्यवनाद् भयम्॥१५॥
दुःखस्य विषयतरत्वम्
यथा यथा सुखास्वादाः कामा परमवञ्चकाः।
(तथा) तथा भवत्येव तेषां दुःखं महत्तरम्॥१६॥
यतमानस्य यद् दुःखं देवलोकान् प्रजायते।
तस्यान्तरेण नरकं कलां नार्हति षोडशीम्॥१७॥
च्यवनान्तं देवलोकं मरणान्तं तदा भुवि।
दृष्ट्वा दुःखं ( भवत्येव श्रेयसे क्रियतां मनः)॥१८॥
सौख्यं पतनान्तम्
पतनान्तं सदा सौख्यं नास्ति लोकस्य नित्यजाः।
तद् बुद्ध्वा कारणं सर्व श्रेयसे क्रियतां मनः॥१९॥
सर्व दुःखान्तम्
सर्वे क्षयान्ता निचया पतनान्ता समुच्छ्रयाः।
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम्॥२०॥
जातस्य मरणं नित्यं न तस्यास्तीति नित्यता।
न भूतारावितानेन त्रिषु धातुषु दृश्यते॥२१॥
गर्भमेके विनश्यन्ति तथैके सूतिकागृहे।
परिसर्पणकाश्चैके तथैव ( च विनश्वराः)॥२२॥
मरणं ध्रुवम्
उदयास्तं च गमनं भास्करस्य प्रदृश्यते।
तथा जातस्य सर्वस्य स्थितं मरणमग्रतः॥२३॥
सर्व सुखं क्षयान्तम्
क्षयान्तं हि सुखं सर्व यो न विन्दति मोहधीः।
स पश्चान्मरणे प्राप्ते (दुःखाय जनिभाग्भवेत् )॥२४॥
कुशलं कार्य- (करणं कुशली च) प्रियः सदा।
सुखं हि धर्माचरणं कथयन्ति मनीषिणः॥२५॥
अनित्यमध्रुवं सर्व परिणामे कटुः सदा।
संसारः कथितो बुद्धेर्हेतुस्तत्त्वविचारणे॥२६॥
देवाः सुखप्रमत्ता ये तेषां सुखमशाश्वतम्।
च्यवमानस्य च यद्दुःखं देवलोकात् सुरस्य हि॥२७॥
तस्योपमानं नैवास्ति नरकान्नरकं हि तत्।
किमेते नावबुध्यन्ते पतनान्तं सदा सुखम्॥२८॥
अजरामरवल्लोकं पश्यन्ति सुखमोहिताः।
च्युत्युपपत्तिमल्लोकः संख्या तस्य न विद्यते।
न चोद्विजन्ति पुरुषास्तृष्णया परिवञ्चिताः॥२९॥
अभियाति सदा जन्म त्वरितं याति यौवनम्।
संयोगो विप्रयोगश्च सहजः परिदृश्यते।
विमूढा नानुपश्यन्ति विषयैः परिवञ्चिताः॥३०॥
तृष्णाविवशा देवाः च्यवन्ति
च्यवन्ति देवाः विवशास्तृष्णया परिमोहिताः।
सा भूमिस्तानि पद्मानि वनानि विविधानि च॥३१॥
सर्वपदार्थानामापातरमणीयत्वम्
शिखराग्राणि रम्याणि रत्नवन्ति महान्ति च।
सरांसि नद्यो विविधा रत्नपाषाणभूषिताः॥३२॥
वृक्षा विचित्रकुसुमाः पङ्क्तिभिर्विविधैः स्थिताः।
हर्म्याग्राणि च रम्याणि रत्नवन्ति महान्ति च॥३३॥
कल्पवृक्षा हेममया केचिद्वैदूर्य निर्मलाः।
राजतास्तपनीयाश्च विमिश्रा वररोहिणः॥३४॥
भ्रमरैरूपगीताश्च विभान्ति कमलाकराः।
विभूषणानि रम्याणि देवार्हाणि च सर्वतः॥३५॥
सर्व क्षणिकम्
सर्वमेतत् तथैवास्ति जनस्तु परिवर्तते।
मायाबुद्बुदफेनाभं गन्धर्वनगरोपमम्॥३६॥
सुखं सर्वस्य देवस्य तृष्णया वञ्चितस्य हि।
स विनाश्य जनं सर्व भ्रामयित्वा भवार्णवे॥३७॥
तृष्णैव दुःखमूलम्
तृष्णा विषाग्निसदृशा लोकानामत्र तिष्ठति।
अवितृप्ता कामभोगैरपि तप्ता सुखोद्भवा॥३८॥
कालानलेन निर्दग्धा क्व ते देवगणाः गताः।
सर्वथाधिगता येयं तृष्णा लोकवितन्विनी॥३९॥
यया विमोहिता देवाः कालस्य वशमागताः।
देवासुरा नरा यक्षा नरके यान्ति जङ्गमाः॥४०॥
कालपाशयोजितं त्रैधातुकमिदम्
गच्छन्ति विवशाः सर्वे कालपाशं दुरासदम्।
त्रैधातुकमिदं सर्व कालपाशेन योजितम्॥४१॥
तृष्णाविमोहिताः मरणं न पश्यन्ति
न च पश्यन्ति विवशास्तृष्णामोहेन मोहिताः।
अनेन हि यथा देवाः शतशोऽथ सहस्त्रशः ॥४२॥
गताः कालाग्निनिर्दग्धा विषयैर्धनसंभवैः।
परस्य दृश्यते मरणमात्मनो नैव दृश्यते॥४३॥
पश्चात्ते व्यसने प्राप्ते विन्दन्ते दुःखमात्मनः।
प्रमादकलुषं चेतो विषयाभिरतं सदा॥४४॥
न विन्दन्ति ध्रुवं मृत्युं देहिनां सहजस्थितम्।
सुखोत्तरमनाशस्य प्रमादाभिरतस्य च॥४५॥
मृत्युसैन्यमुपैतीदं प्रमाथि विषसन्निभम्।
न मन्त्रौषधकर्माणि न देवा नासुरास्तथा॥४६॥
कालपाशबद्धस्य न कोऽपि त्राता
कालपाशेन बद्धस्य त्रातारो न भवन्ति ते।
रजसा गुण्ठितं वक्त्रं आत्मनो नैव विन्दति॥४७॥
तृष्णाया हेयत्वे हेतुः
प्राप्तेश्च्यवनभूतोऽयं मृत्युः पश्चाद् भविष्यति।
लोलुपस्य सदा यत्नैरवितृप्तस्य तृष्णया॥४८॥
सहसाऽभ्येति मरणं यन्नदृष्टं सुखार्थिनाम्।
अयं तवाग्रहो दुःखं मृत्युना प्रेषितो महान्॥४९॥
अस्मादनन्तरं मृत्युर्भविष्यति सुदारुणः।
महागिरिवरादस्मात् वनोपवनभूषितात्॥५०॥
बद्धानरा विषयगा स्वकर्मफलभोगिनः।
क्रीडाविहारिणस्तावत् क्वचित् तृष्णासुखं न हि।
तर्ष्यया तृष्णया मूढाः पतन्ति विवशा भुवि॥५१॥
धूमस्यानन्तरं वह्निर्यथा भवति नित्यशः।
तथा च्यवनलिङ्गस्य पृष्ठतश्च्यवनं स्थितम्॥५२॥
जात्या जात्या ध्रुवं मृत्युश्चारोग्ये सति रुक् स्थिता।
सम्पत्तौ व्यसनप्राप्तियौवने सहजा जरा।
सर्वैः प्रियैर्वियोगश्च न संयोगो ध्रुवं स्थितः॥५३॥
धर्मतायाः महत्त्वम्
धर्मतेयं सदालोके सम्यग्बुद्धेन देशिता।
उभयस्य क्षयो नाशो जनस्यो परिवर्तते॥५४॥
जातौ सत्यां यथा मृत्युरवश्यं स्थित एव हि।
क्षीयते सुकृतं कर्म आयूंषि क्षणिकानि हि॥५५॥
संवरादिकं भजध्वम्
संवर धर्मविनये भजध्वं पुरुषोत्तमाः।
अभ्येति यौवनं सर्वं जीवितं चानुगच्छति॥५६॥
सर्वस्य नाशशालित्वम्
नश्यन्ति सर्वदा सर्वा मा प्रमादे मनःकृथा।
न नित्यं लभ्यते स्वर्गो न नित्यं क्षणसम्पदा॥५७॥
यस्य यावन्नाभिपतनं तावत् क्षिप्रं (प्र)युज्यताम्।
(तस्य जाते हि पतने तत् प्रयोगो वृथा भवेत् )॥५८॥
अयं स हि द्रुमवनो नानारत्नविभूषितः।
लतागह्वरसंच्छन्नः पद्माकरविभूषितः॥५९॥
जाम्बूनदमयैश्शुद्धैः प्रासादैः रत्नचित्रितैः।
नानाविधैः प्रस्त्रवणैर्लताभिरुपशोभितः॥६०॥
कर्मसाक्षीजनस्यास्य भित्वा गगनमुच्छ्रितः।
कल्पाग्निविरतो मेरुः सर्वथा न भविष्यति॥६१॥
किं पुनर्ये सुरास्तत्र फेनबुद्बुदसन्निभाः।
उत्पद्यन्ते विनश्यन्ति प्रमादमदमोहिताः॥६२॥
सुखदुःखमनन्तं च स्वेच्छाकामफलोद्भवम्।
देवलोकाद् यथा देवाः पतन्ति नरके पुनः॥६३॥
तद् दुःखं परमं कटु
शरीरमानसैदुःखैर्विद्यमानेषु सर्वतः।
न तच्छक्यं प्रमत्ते स्यात् तद्दुःखं परमं कटु॥६४॥
वियोगदुःखं दुःखनामग्रतः परिपठ्यते।
तच्चदेवगतौ नित्यमग्रतः सम्प्रवर्तते॥६५॥
सर्वप्रियैर्मनापैश्च विप्रयोगो भविष्यति।
न च देवाः प्रपश्यध्वं मरणान्तं हि जीवितम्॥६६॥
च्युतिकाले तु सम्प्राप्ते विह्वलेन्द्रियचेतसा।
जानीध्वं तत्परं दुःखं यदवश्यं भविष्यति॥६७॥
सर्वं क्षणिकम्
अकालचक्रप्रतिमं गन्धर्वनगरोपमम्।
त्रिभवे संभवं सर्व फेनबुद्बुदसन्निभम्॥६८॥
यः फेनराशौ संमूढः कुर्याच्छादनसंस्तरम्।
स मूढः संस्कृते कुर्यादभिस्वादं भ्रमात्मकम्॥६९॥
मृत्युमहिमा
न देवा न नरा यक्षा नासुरा गरुडास्तथा।
त्रायन्ते मृत्युसमये कर्मणा परितप्यताम्॥७०॥
यावन्नायाति समये मृत्युराजः सुदारुणः।
तावत्तु सुकृतं कार्य मा पश्चात् परितप्यथ॥७१॥
यद्भूतकामजं सौख्यं प्राकृतं विषयोद्भवम्।
मृत्युकाले समुत्पन्ने तिष्ठन्ति न बुधर्षमा॥७२॥
किं करिष्यन्ति सौख्यानि किं स्त्रियः किञ्चबान्धवाः।
मृत्युना ह्रियमाणस्य देवलोकात् समन्ततः॥७३॥
स्थिरास्ता भूमयः सर्वा वनोपवनभूषिताः।
मृत्युरज्ज्वा विबद्धश्च त्वन्तु कालेन नीयसे॥७४॥
आकाशे जलदा यद्वद वायुना समुदीरिताः।
संश्लिष्टाश्च वियुज्यन्ते संसारे प्राणिनस्तथा॥७५॥
ऋतौ ऋतौ यथा पुष्पमागतैर्दृश्यते नरैः।
व्यतीते तु ऋतौ सर्वे प्रतियान्ति यथागताः॥७६॥
यथा काले समुत्पन्ने मोदन्ते सुकृतैः सुराः।
व्यतीते तु शुभे काले प्रतियान्ति यथागताः॥७७॥
ऋतौ ऋतौ यथा वृक्षे पर्णजायतेऽनेकशः।
व्यतीते तु शुभे काले शीर्यते तत् समन्ततः॥७८॥
यथा पर्णोपमादेतन्न सौख्यमभयं भवे।
शीर्यते सततं सौख्यं नासौख्यं विद्यते ध्रुवम्॥७९॥
प्राबृट्काले यथा वर्षमाकाशे न निवर्तते।
तथा सौख्यमिदं सर्व गच्छति न निवर्तते॥८०॥
बर्हिणां च यथा नादो वायुना समुदीरितः।
श्रूयते तत्प्रणाशाय तथा सौख्यमिदं स्मृतम्॥८१॥
यथा हि ज्वलने क्षिप्तं ध्रुवं कालं प्रदहयते।
तथा वहन्युपमः कालः काष्ठवच्चरतां स्मृतः॥८२॥
आगताश्च गताश्चैके शतशोऽथ सहस्त्रशः।
संवेगो न भवत्येषा तृष्णया मोहितास्तथा॥८३॥
यथा यथा महासौख्यं स्वयं भोगो यथा यथा।
तथा तथा महद् दुःखं पतनान्तोद्भवं ध्रुवम्॥८४॥
जात्यादि दुःखपरम्परा
जातिर्दुःखा जरा दुःखा मरणं दुःखमेव च।
प्रियैश्च सह विश्लेषो दुःखस्यैषा परम्परा॥८५॥
मृत्युना न बिभेत्
एकस्य पतनं दृष्ट्वा कथं नोद्विजते जनः।
ममापि पतनं ह्येतत् सर्वपापैर्भविष्यति॥८६॥
यः पश्यति भयं दूरात् प्रतिपत्तौ च वर्तते।
(स)म्प्राप्ते मृत्युसमये न विभेति गतव्यथः॥८७॥
विभुज्यमानो दौनैश्च मृत्युः स्वजनबान्धवैः।
यद्दुःखं मृत्युसमये तन्न शक्यं प्रभाषितुम्॥८८॥
पतनान्तं हि मरणं पतमानो यथा गिरिः।
निष्प्रत्यनीकं बलवत् पुरुषानपकर्षति।
संश्लिष्यते महावेगः सम्प्रहारी च सर्वदा॥८९॥
तं ज्ञात्वा मा प्रमादेषु स्तुबध्वं देवसत्तमाः।
संश्लेषयति विश्लेषं यौवने च सदा जरा॥९०॥
जीविते च सदा मृत्युः पदमेतत् सदा स्थितम्।
अनित्येनाऽग्निनाऽवश्यं दग्धब्यो यत्र गोचरः॥९१॥
कल्पान्ते किं पुनर्देवा ये फेनकदलीसमाः।
न तदस्ति भवेत् किञ्चिद् यद् ज्ञानं संस्कृतं चलम्॥९२॥
यन्नित्यं (च) सुखं वा स्यादेतत्स्थानं न विद्यते।
उपस्थितमिव ज्ञेयं मरणं सर्वजन्तुभिः॥९३॥
यस्मात् तस्य प्रतीकारः सर्वोपायैर्न शक्यते।
रूपं क्षणिकमेतेषां वयोऽपि क्षणिकं तथा॥९४॥
क्षीयते च तथा सौख्यं न च बुद्धयन्त्यमेधसः।
यदा तत् सर्वमेतेषामनेकं शुभलक्षणम्॥९५॥
जन्मतः कालचक्रेण परिपाटया विनाशितम्।
तथैवैतत् पुरा नष्टमनेकशतलक्षणम्॥९६॥
तथैतदपि जन्मैषां मृत्युराजो हरिष्यति।
प्रमादमनसां ह्येषां नित्यं सुखविहारिणाम्॥९७॥
निधनाय कालपाशोऽयमभ्येति सुखनाशकः।
सुखारोग्यबलप्राणप्रियविश्लेषकारकः॥९८॥
बलवन्मृत्युराजोऽसौ समीपमुपसर्पति।
यः समीपगतो ह्येषां प्रमत्तानामनेकशः॥९९॥
सुखनाशः सुनिश्चितः
जीवितं सह सौख्येन त्वरितं नाशयिष्यति।
दीर्घकालमिदं ध्वस्तं प्रमादापहताः सुराः॥१००॥
नावबुद्धयन्ति मोहान्धाः सौख्येन प्रतिबोधिताः।
यदा हीनप्रभाह्येते विह्वलेन्द्रियचेतसः॥१०१॥
यमलोकं पतिष्यन्ति तदा ज्ञानस्य तत्फलम्।
जीयते बत कालोऽयं क्षणिकं च यथा सुखम्॥१०२॥
तथापि रक्तमनसो नावबुद्धयन्त्यचक्षुषः।
रम्याद् रम्यतरं यान्ति नित्यं सुखविहारिणः॥१०३॥
प्रयास्यन्ति यथा हयेते मृत्युराजो हरिष्यति।
जरा जातिविपत्तीनां यो न मूढो विषीदति॥१०४॥
स पश्चात् मृत्युसमये तप्यते (हीनचेतसा)।
सुखं देवेषु सम्प्राप्य (तदेतद्) गुणसम्मतम्॥१०५॥
कृतहुतं विनाशान्तं क्षणिकं जीवितं चलम्।
यथा हि यद् विनाशान्तं तथैषामपि जीवितम्॥१०६॥
अचिरेणापि कालेन भविष्यति न संशयः।
यावन्नायाति मरणं यावद् बुद्धिरनाविला॥१०७॥
मनसा धर्मरतिः कार्या
तावद्धर्मरतं धार्य मनोबलेन धीमता।
सर्वजीवितनाशाय सर्वसौख्यक्षयाय च॥१०८॥
प्रियवियोगः निश्चितः
सर्वप्रियवियोगाय मृत्युराश्रयमेति च।
तस्मिन्नाप्ते महाध्याने मृत्युः परमदारुणः॥१०९॥
नान्यत् त्राणमृते धर्मात् तस्माद् धर्मरतो भवेत्।
उपपन्नस्य देवस्य या प्रीतिरुपपद्यते॥११०॥
नासौ च्यवनदुःखस्य कलामर्हति षोडशीम्।
मृत्युकाले समुत्पन्ने न कश्चित् कस्यचित् तथा॥१११॥
सर्वस्य नाशत्वम्
न च गच्छन्तिमप्येकं पदमेकं हि गच्छति।
यदा जातं तदारम्य नरो मृत्युपरायणः॥११२॥
नानामोहपरीतस्तु भयमेतन्न विद्यते।
यदा ते च्यवनं प्राप्ते भवभोगकरं परम्॥११३॥
तदा विन्दति मूढात्मा यद् भयं मृत्युजं महत्।
विषयोरगसन्दष्टा तृष्णा विषविमोहिता॥११४॥
न विन्दन्ति सदा देवाश्च्यवनान्ते महद् भयम्।
च्यवन्ति च तथा दुःखमुत्पादयन्ति देहिनाम्॥११५॥
यथोपपत्तिश्च्यवनं देवानां सम्प्रजायते।
कर्मवायुसमुद्भ्रान्तं प्रयोगेण च दुःखितम्॥११६॥
पुरुषं नयते मृत्युरवशं (सुखवञ्चितम् )।
न मातरो न पितरो न मित्राणि न बान्धवाः॥११७॥
सहायतां व्रजन्तीयं पुरुषं कालचोदितम्।
असहायो जनश्चायं जनः प्रकृतिवञ्चितः॥११८॥
मन एव पाशबन्धनम्
केवलं तु मनःपाशैर्बन्धनैर्बध्यते जनः।
न जनः स्वजनश्चेह त्राता भवति कस्यचित॥११९॥
गृहीत इव केशेषु मृत्युना धर्ममाचरेत्
मृत्युकाले समुत्पन्ने स्वजनोऽपि यथा जनः।
यस्त्वं पश्यसि देवानां सुखमेतन्महोदयम्॥१२०॥
तत् प्रसह्यमहादेवो मृत्युराजो हरिष्यति।
त्वरितं याति जन्मेदं न च विन्दति बालिशः॥१२१॥
पश्चात्तु व्यसने प्राप्ते प्रतिविन्दन्ति दुःखिनः।
यदि दुःखाद्भयं त्वरितं यदि मृत्युभयश्च यः॥१२२॥
धर्मे हि क्रियतां बुद्धिरेवं सुखमवाप्स्यथ।
विनाशान्तं सदा सौख्यमनित्यं सर्वतश्चलम्॥१२३॥
देवत्वं पतनान्तम्
सर्वदेवकृतं सौख्यं न च विन्दन्ति मोहिताः।
अभूत्वा च च्यवन्त्येते भूत्वाऽवश्यं हि चञ्चलाः॥१२४॥
देवाः पतनभावाय धर्मतेयं व्यवस्थिता।
प्रमत्ताः कामभोगेषु ये देवाश्चलमानसाः॥१२५॥
न पश्यन्ति सुरास्तीव्रं व्यसनान्तं हि जीवितम्।
यदैव जायते देवस्तदैव मरणाय सः॥१२६॥
श्रेयसे मतिः कर्त्तव्या
दिवसान्ते यथा रात्रिरवश्यं प्रतिपद्यते।
दिवसं जीवितं प्रोक्तं रात्रिः स्थान्मरणोपमा॥१२७॥
तस्मात् तदुभयं ज्ञात्वा श्रेयसे क्रियतां मनः।
तदेतदर्थ नृणां हि स्त्रीरागवशवर्तिनाम्॥१२८॥
तदिष्टं मृत्युसैन्येन प्रसहयमवमर्दितम्।
भावाभावादिभिर्मूढान् वञ्चयित्वा स्त्रियो नरान्॥१२९॥
प्रयान्ति मृत्युसमये स्वकर्मफलभोगिनः।
पद्मोपवनशैलेषु नदीनां निर्झरेषु च॥१३०॥
बहुशः क्रीडनं कृत्वा कूपायाऽभिगताः प्रियाः।
अवश्यम्भावि मरणमवश्यं च वियोगिता॥१३१॥
तथापि नाम पुरुषा नित्यं रागवशानुगाः।
सुखितं दुःखितं वा(पि) जीर्णमन्यत्र यौवनम्॥१३२॥
मृत्युराजोऽवमर्दति
दुष्कुलीनं कुलीनं वा मृत्युराजोऽवमर्दति।
सुरूपं वा विरूपं वा बलवन्तं तथाऽबलम्॥१३३॥
सनाथं नष्टनाथं वा मृत्युराजोऽवमर्दति।
राजानं वा तथा मृत्युः गृहिणं वा तथा यतिम्॥१३४॥
क्रूरं वा मृदुकं वापि मृत्युराजोऽवमर्दति।
निर्धनं वा दरिद्रं वा सगुणं निर्गुणं तथा॥१३५॥
स्त्रियं वा पुरुषं वापि मृत्युराजोऽवमर्दति।
प्रवासिनं गृहस्थं वा जले वापि स्थलेस्थितम्॥१३६॥
स्थितं वा गिरिशृङ्गेषु मृत्युराजोऽवमर्दति।
जागरन्तं तथा सुप्तं भुञ्जानं वा तथा स्थितम्॥१३७॥
प्रमाथी सर्वलोकस्य मृत्युराजोऽवमर्दति।
भूमिस्थं (वा) विमानस्थं विदेशस्थं तथा गृहे॥१३८॥
क्रकचः कालचक्रोऽयं मृत्युराजोऽवमर्दति।
भाग्यवन्तं तथा धन्य निस्त्रिशं (चैव) धर्मिकम्॥१३९॥
रोगिणं स्वस्थदेहं वा मृत्युराजोऽवमर्दति।
चण्डं सुशीलिनं चापि कदर्य धनिनं तथा॥१४०॥
प्रमत्तमप्रमत्तं वा मृत्युराजोऽवमर्दति।
नारकेयं तथा प्रेतं तिर्यञ्चो मनुजं तथा॥१४१॥
अनिवृत्तबलोत्साहो मृत्युराजोऽवमर्दति।
कामधातौ च ये देवा रूपधातौ च ये स्थिताः॥१४२॥
तान् सर्वान् हि प्रतिबलान् मृत्युराजोऽवमर्दति।
आरूप्येषु च ये देवाः समापत्तिनिवेशकाः।
तान् सर्वानपि वै देवान् मृत्युराजोऽवमर्दति॥१४३॥
सर्व विनाशान्तम्
यद् जातं संस्कृतं किञ्चिद् तद् विनाशान्तमेव हि।
तन्नास्ति संस्कृतं किञ्चिद् यस्य नाशो च विद्यते।
मृत्योर्बलमिदं ज्ञात्वा कामदोषं च सर्वतः॥१४४॥
तृष्णया वञ्चनं चापि विरमध्वं भवार्णवात्।
तदैतद् व्यसनं मत्वा मृत्योरपि चलाचलम्॥१४५॥
सुदान्तं क्रियतां चित्तम्
सुदान्तं क्रियतां चित्तं येनेदं भ्राम्यते जगत्।
वनोपवनशैलेभ्यो विमानेभ्यश्च सर्वतः॥१४६॥
सर्वदेवाः पचिष्यन्ति कालाग्निविनिपातिताः।
प्रमादमनसो मूढा भूयो विषयजिहिमताः॥१४७॥
तृष्णापाशेन सम्बद्धा देवाः यास्यन्ति दुर्गतिम्।
रभसं जीवितं सौख्यं प्रयाति खलु देहिनाम्॥१४८॥
न च विन्दन्ति विबुधा जात्यन्धा इव सत्पथम्।
जलबुद्बुदसंकाशं जीवितं सर्वदेहिनाम्॥१४९॥
नदीतरङ्गचपलं यौवनं व्यतिवर्तते।
अनित्या (हि)कटाक्षेक्षाप्रदुःखास्तुषिताः सुराः॥१५०॥
रागस्य हेयत्वम्
निर्वायत्यवशो दीनो दीपः स्नेहक्षयादिव।
कर्मक्षयपरिक्षिप्तो द्वादशारो महाबलः॥१५१॥
धर्मचक्रो भवत्येष निपाती स्यान्न चञ्चलः।
विचित्रविषयारम्या अनेकसुखमण्डिताः॥१५२॥
कालग्रासाः सर्वे भवन्ति
तुषिताः पतन्ति विवशाः कालस्य वशमागताः।
कालस्य वशमापन्ना यथा रोहन्ति पादपाः॥१५३॥
ते पुनः कालमासाद्य भवन्ति विगतत्विषः।
यथा कालं समापद्य भवन्ति सुखिताः सुराः॥१५४॥
पुनस्तमैव संसृत्य पतन्ति विवशा हि ते।
कर्मकालं समासाद्य लोकोऽयं परिवर्तते॥१५५॥
सुखं व्रजति दुःखं हि कालस्य वशमागतः।
यद्वृत्तं प्राक्शुभं कर्म तच्च दुष्टमहोदयम्॥१५६॥
तदिदं भुञ्जते स्वर्गं क्षीयते च ततः पुनः।
सहेतुकस्य सर्वस्य क्षणिकस्य विशेषतः॥१५७॥
अनित्यतापरामर्शो नासौ भवति सर्वतः।
ये भावाः संस्कृता नित्याः सर्वे ते विप्रलोभिनः॥१५८॥
विप्रलोभ्य जनं याति धर्मतेयं व्यवस्थिता।
शीघ्रस्रोता यथा नद्यस्तथा सौख्यं शरीरिणाम्॥१५९॥
क्षणिकं जीवितं सर्व न च विन्दन्ति बालिशाः।
जरा व्याधिश्च मृत्युश्च विपत्तिः कर्मसंक्षये॥१६०॥
भवन्त्येतानि देवानां नित्यानां कामचारिणाम्।
नायुर्ध्रुवं भवत्येव न सौख्यं त्रिषु धातुषु॥१६१॥
न (च) विन्दन्ति विवशा देवाः कामेन मोहिताः।
वर्षधारा यथाऽऽकाशे दुःस्था भवति सर्वतः॥१६२॥
तथा सौख्यमिदं सर्व वर्षधारोपमं सदा।
वायुना पांसवो यान्ति अन्योन्य परिघट्टिताः॥१६३॥
भ्राम्यते गगने ऽवश्यस्तथा श्लेषः शरीरिणाम्।
सुचिरमपि संरम्यं नित्यता नास्ति देहिनाम्॥१६४॥
अचिन्त्यार्थे सौख्यमिदं न च विन्दन्ति बालिशाः।
वातेरितं तु यत् सौख्यं विनाशान्तं भविष्यति॥१६५॥
सुखस्य दुःखमिश्रितत्वम्
विनाशं नैव बुध्यन्ति कामिनश्चित्तवञ्चिताः।
दुःखमिश्रं सुखमिदं प्रच्छन्नमिव विद्यते॥१६६॥
पद्ममालापरिच्छिन्नो विषपूर्णो यथा घटः।
ओदनं विषसम्मिश्रं मरणान्तं (हि) तत् तथा॥१६७॥
तथा सौख्यमिदं सर्व तस्मात् तत् परिवर्जयेत्।
आदौ मध्ये तथा चान्ते नरकाय भविष्यति॥१६८॥
उत्पादस्थितिभङ्गानि सर्वाणि वस्तूनि
उत्पादस्थितभ्ङ्गान्तं सर्व संस्कृतमुच्यते।
सर्व च संस्कृतं सौख्यं ननु भट्टारमेव तत्॥१६९॥
भट्टारञ्च विलासश्च (सु)व्ययक्षणिकं तथा।
सुखं च जीवितं सर्व तस्मात् तत् परिवर्जयेत्॥१७०॥
आदौ मध्ये तथा चान्ते श्रेयस्येव मनः सदा।
सुदान्तः शुद्धचितस्य मृत्युकाले न सीदति॥१७१॥
मरणस्यावश्यम्भावित्वम्
अवश्यम्भावि मरणं प्रियस्य च वियोगता।
न च चिन्तयतः काले विषये विप्रलोभिनः॥१७२॥
जरामरणचक्रं तमविषह्यं सुदारुणम्।
पादपान् देवगान् सत्त्वान् न च बुद्धयन्त्यचक्षुषः॥१७३॥
सर्वस्य जातस्य च्यवनं भवति
च्यवमानस्य देवस्य विकलेन्द्रियचेतसः।
यद् दुःखं सुकरं तस्य नौपम्यमिह विद्यते॥१७४॥
यथा यथा महत् सौख्यं तृष्णोपहतचेतसः।
तथा तथा महद् दुःखं च्यवमानस्य दुःसहम्॥१७५॥
कृत्वा हि संस्कृतं कर्म न ज्ञात्वा कर्मणः स्थितिः।
मृत्युकाले समुत्पन्ने पश्चात्तापेन दहयते॥१७६॥
मृत्योः पूर्वमेव स्वहितमाधेयम्
यावन्नाप्येति मरणं यावच्च क्षणसम्पदः।
तावत् स्वहितमाधेयमेष मार्गः सुखावहः॥१७७॥
च्यवनं देवलोकेषु मरणं नरभूमिषु।
विदित्वा कः पुमान् आस्थां कुर्यात्सोपद्रवे भवे॥१७८॥
सर्व विनाशि
तैलवर्तिप्रणाशेन दीपनाशो यथा ध्रुवम्।
कर्मक्रिया तथा कस्य विनिपातः सुरालयात्।
भित्तिनाशो यथाऽवश्यं चित्तनाशो ध्रुवंस्थितः॥१७९॥
कर्मनाशात्तथा सौख्यमवश्यं विनिपद्यते।
क्षीणपुण्याः निपत्यन्ते देवाः सर्वे सुरालयात्॥१८०॥
अनित्यतैषां सर्वेषां सत्त्वानां विनिपातिका।
मृत्युः पिवति भूतानि जरा पिवति यौवनम्॥१८१॥
व्याधिः पिवति चारोग्यं न च लोकोऽवबुध्यते।
उपपन्नाः सुबहुशः प्रतीताश्चाप्यनेकशः॥१८२॥
जायते जीर्यते चायं च्यवने चोपपद्यते।
न क्षणोऽस्ति मुहूर्तो वा परिवर्तस्तथापि वा॥१८३॥
यत्र मृत्युर्विलम्बेन न च लोकोऽवबुध्यते।
उपपन्नास्तु बहुशः प्रतीताश्चाप्यनेकशः॥१८४॥
यन्न मृत्युविलम्बः स्यान्न च लोकोऽवबुध्यते।
अनित्यं जीवितं सर्व न विलम्बि च यौवनम्॥१८५॥
सर्वभूतान्यनित्यानि न च लोकोऽवबुध्यते।
अन्ते क्रमेण नश्यन्ति भावाः क्षणविलम्विनः॥१८६॥
सम्बद्धाः कर्मसूत्रेण न च लोकोऽवबुध्यते।
देवकोटिसहस्त्राणि वनोपवनसेविनाम्॥१८७॥
निमीलितानि कालेन न च लोकोऽवबुध्यते।
पङ्काभावचरा देवाः प्रमत्ता भोगतृष्णया॥१८८॥
यास्यन्ति विलयं सर्वे न च लोकोऽवबुध्यते।
फेनबुद्बुदसङ्काशं स्वप्नद्रव्योपमं सुखम्॥१८९॥
क्षयं प्रयाति शीघ्रं च न च लोकोऽवबुध्यते।
सर्वस्य सर्वथा सर्वो विनाशो नियतो भवे॥१९०॥
न च बालस्य संसारान्निर्वेदमुपपद्यते।
न सर्वः सर्वथा सर्व सर्वोपायैः प्रयत्नशः।
संत्राता भवने प्राप्ते मृत्युकाले सुदारुणे॥१९१॥
मृत्युरित्यभिधीयते
व्युच्छेत्ता सर्वसौख्यानां दुःखनामाकरो महान्।
विश्लेषः सर्वबन्धानां मृत्युरित्यभिधीयते॥१९२॥
भयोपनेता भूतानां दुःखानामुदधिः समः।
व्यामोहकर्त्ता बुद्धीनां मृत्युरित्यभिधीयते॥१९३॥
सञ्छेत्ता जीवितानामिन्द्रियाणां च नाशकः।
अमृश्यः सर्वभूतानां मृत्युरित्यभिधीयते॥१९४॥
अधृष्यः सर्वभूतानामजेयः सर्वकर्मणाम्।
विनाशः सर्वसत्त्वानां मृत्युरित्यभिधीयते॥१९५॥
अवश्यम्भावि तत्त्वानामन्तकं सर्वदेहिनाम्।
निकायभागनाशोऽयं मृत्युरित्यभिधीयते॥१९६॥
सदेव यक्षगन्धर्व-पिशाचोरग-रक्षसाम्।
कालचक्रविनाशी (च) मृत्युरित्यभिधीयते॥१९७॥
असंयमी प्रमाथी च बह्निवत् सर्वदेहिनाम्।
क्रूरश्चाविनिवर्त्त्यश्च मृत्युरित्यभिधीयते॥१९८॥
स्कन्धायतननाशश्च आरुप्यस्याथ चेतसः।
कालधर्मो महावेशो मृत्युरित्यभिधीयते॥१९९॥
श्रेयसे मतिः करणीया न तु प्रमादे
स एव धा(त)वे शीघ्रं विनिपाताय देहिनाम्।
श्रेयसे क्रियतां यत्नो मा प्रमादेः मनः कृथाः॥२००॥
गतं जीवनं नायाति
यथा (हि शीघ्र) गमनं पक्षिणां पवनस्य वा।
तथा शीघ्रतरं याति जीवितं सर्वदेहिनाम्॥२०१॥
गतो निवर्तते वायुर्निवर्तन्ते च पक्षिणः।
जीवितं यन्निरुद्धं तु तस्य नागमनं पुनः॥२०२॥
द्रुतं क्षीयन्ति कर्माणि द्रुतमभ्येति चान्तकः।
अवश्यम्भावि विश्लेषं न च विन्दन्ति देवताः॥२०३॥
अनिर्वायो महावेगश्चतुःसत्यनिवर्हणः।
अवश्यम्भावि बलवानेष मृत्युरुपैति च॥२०४॥
श्रुति प्रमादिनो देवाः सुखेन परिवञ्चिताः।
न विन्दन्ति महद् दुःखं यदवश्यं भविष्यति॥२०५॥
संस्कृतस्य हि सर्वस्य समयस्य विशेषतः।
विनाशो भवति (चा)सौ धर्मतेयं भवे भवे॥२०६॥
जरायौवननाशाय प्राणनाशाय चान्तकः।
विपत्तिभूतनाशाय स्थिता (वै) नाशहेतवः॥२०७॥
एवंविधे महाघोरे व्यसने (वै) महद् भये।
प्रमादिनो हि यद् देवाः नूनमेते च चेतनाः॥२०८॥
अनागतभयं यो हि पश्यति ज्ञानचक्षुषा।
स पण्डित इति ज्ञेयो विपरीतस्तु बालिशः॥२०९॥
कर्मक्षये सुखस्य नाशः
विमूढमनसः सर्वे वञ्चिताः स्वेन चेतसा।
कर्मक्षये तु नश्यन्ति दीपा स्नेहवशादिव॥२१०॥
अनेकविषयाणां च इदं सौख्यमनुत्तमम्।
भुक्त्वा कर्मक्षयो भूत विनिपातो भविष्यति॥२११॥
अनित्यत्वानवगमादधर्मरतिः
जलतरङ्गचपलं जीवितं याति देहिनाम्।
न च बुद्बुदनिःसारमवगच्छन्ति बालिशाः॥२१२॥
फेनराशिश्चिरं तिष्ठेद् उपायैः कतिभिर्ननु।
न तु देवाश्चिरं तिष्ठन्त्यनित्यो भावनमिति॥२१३॥
लोभवशादेव मृत्योरुपेक्षा
कृष्यते भूरियं सर्वा मनुजैः फलकांक्षिभिः।
न च संदृश्यते मृत्युर्लाभसक्तैरपण्डितैः॥२१४॥
क्षणे क्षणे विवर्धन्ते लोभाशा मोहिते जने।
न च विन्दन्ति संसाराः क्षीयमाणाः क्षणे क्षणे॥२१५॥
दण्डत्रयमुपसंहरति
जरादण्डोऽयमभ्येति यौवनान्तकरो नृणाम्।
आरोग्यशक्तिनाशाय व्याधिदण्डोऽयमागतः।
दण्डत्रयमिदं घोरं ससुराऽसुरनाशकम्॥२१६॥
अभ्येति न च मूढोऽयं लोकं पश्यति बालिशः।
परस्परं प्रलोभाच्च स्वजनं स्नेहचञ्चलम्॥२१७॥
मोहबद्धाः मृत्युं वियोगं च नावगच्छन्ति
गच्छत्यन्योन्यसंश्लिष्टो मोहबद्धे जने जनः।
पुत्रपौत्रप्रपौत्राणां वशगाश्चापि ये नराः॥२१८॥
कर्मस्कन्धस्य दुःखावहत्वम्
सर्वे तेन भविष्यन्ति त्वं तु सङ्गेन बाध्यसे।
जीवितान्तकरः शत्रुर्न विशङ्को महाबलः॥२१९॥
सोऽविलम्बी महावेगो मृत्युरेषोऽभ्युपैति च।
चलाचलविधिर्ज्ञेयः कर्मस्कन्धैर्निदर्शितः॥२२०॥
देवादीनां क्षयो भवति
देवनागाः (स)गन्धर्वा पिशाचोरगराक्षसाः।
न शक्ताश्च्यवने क्षान्तं बलं तस्य तथागतम्॥२२१॥
तत्त्वदर्शको दुर्गतिं नाधिगच्छति
चलाचलविधिर्ज्ञेयः कर्मणा तत्त्वदर्शकः।
अलिप्तः पापकैर्धर्मैर्न स गच्छति दुर्गतिम्॥२२२॥
इति अनित्यतावर्गः पञ्चमः
६) अप्रमादवर्गः
प्रमादरतस्य न मोक्षः
यः प्रमादरतो जन्तुर्नासौ मोक्षाय कल्पते।
प्रमादविषमूढस्य निर्वाणं दूरमेव तत्॥१॥
न प्रमादे मनः कार्यम्
न प्रमादेषु बध्येत् प्रमादः शत्रुरुत्तमः।
प्रमादपरमा देवाः पतन्ति नरके पुनः॥२॥
स्वभावतामिमां ज्ञात्वा धर्माणामुदयव्ययम्।
न प्रमादे मनः कार्य प्रमादविषमुत्तमम्॥३॥
प्रमादाप्रमादयोः परस्परविरोधित्वम्
अप्रमादोऽमृतपदं प्रमादो मृत्युनः पदम्।
अप्रमत्ता न भ्रियन्ते प्रमत्तास्तु सदात्मृताः॥४॥
यथा विषं तथा वह्निः प्रमादः प्राणिनां तथा।
प्रमादोन्मादिताः सत्वाः दुःखाद् दुःखं प्रयान्ति ते॥५॥
अप्रमत्ताः सदामर्त्याः सर्व प्रक्रमसंस्कृताः।
प्रयान्ति परमां शान्ति प्रमादो यत्र नास्ति हि॥६॥
यः प्रमादे रतो जन्तुर्न शुभान्यनुचेष्टते।
तस्य धर्मविमूढस्य कुतः स्वर्गो भविष्यति?॥७॥
प्रमादं वर्जयेद् यस्मात् प्रमादं विषमुत्तमम्।
अप्रमत्ता न भ्रियन्ते प्रमत्तास्तु सदात्मृताः॥८॥
सौभाग्यं प्राप्य यो मर्त्यः प्रमादेषु च वर्तते।
न पण्डित इतिख्यातो विपरीतस्तु नान्यथा॥९॥
न प्रमादस्य कालो हि हर्षस्य न कथञ्चन।
व्यामोहजननाच्चेतो मृत्युकाले महाबले॥१०॥
प्रमादमुखेन प्रमादवर्णनम्
हर्षो धूमः प्रमादोऽग्निर्देवान् दहति नैकशः।
विषयैर्मोहिता मूढा न च विन्दन्त्यचक्षुषः॥११॥
अव्युच्छिन्नानि पश्यन्ति संस्काराणि च देहिनाम्।
यथा हि विषयैर्मूढा नावगच्छन्ति यद्द्विषः॥१२॥
तस्मात् प्रमादं विषवत् कथयन्ति मनीषिणः।
सुखं न दृश्यते पूर्व प्रमादोमन्दबुद्धिभिः॥१३॥
(यथा) प्रमादोपकृताः प्रयान्ति नरकं पुनः।
फले प्राप्ते प्रमादोऽयं पश्चात् सन्तप्यते व्यथा॥१४॥
प्रमादोऽनर्थकरः
सर्वानर्थकरो दृष्टः प्रमादः पण्डितैः नरैः।
तथा च कुशलं प्रायो यः प्रमादं न सेवते॥१५॥
दुःखं यस्य भवेदिष्टं स प्रमादं निषेवताम्।
न प्रमादपरः कश्चित् कदाचित् सुखमाप्नुयात्॥१६॥
प्रमादशून्यानामच्युतपदप्राप्तिः
प्रमादविरताः सन्तो गच्छन्ति पदमच्युतम्।
ना प्रमादपरः कश्चिन्नरके दुःखितान्नयेत्॥१७॥
यदि देवाः सहन्तीमं रमन्ते मन्दमेधसः।
तिरश्चां हि सुराणां च विशेषो नैव विद्यते॥१८॥
प्रमादवशात् देवलोकाद् पतन्ति
प्रत्येकं कर्मवैचित्र्यं प्रमादपरमाः सुराः।
नावगच्छन्ति पतनं देवलोकाद् भविष्यति॥१९॥
सन्निकृष्टं सदा दुःखं पतनं वा भविष्यति।
देवलोकोत्तरा देवा यथा स्यात् सुखमात्मनः॥२०॥
देवलोकं समासाद्य यः प्रमादेषु रक्षते।
स क्षीणशुभकर्मान्तं च्यवनान्ते विबुध्यते॥२१॥
मा प्रमादपरोभूयाः प्रमादो नोचितः सुरैः।
प्रमादैर्दोषविहताश्च्यवन्ति त्रिदशालयात्॥२२॥
प्रमादवशगः पुरुषः नाशमेति
दह्यते पुरुषः सर्वः प्रमादेन विमोहितः।
स पश्चाद् विगते तस्मिन् प्रत्यादेशेन रक्ष्यते॥२३॥
दोषोद्भवामिमां भूमिं प्रमादावृत्तशाद्वलम्।
विचरन्ति सदा मूढाः सुराः सत्कृतमोहिताः॥२४॥
चञ्चला विषमास्तीव्रा प्रमादाः कामहेतवः।
न तेषां विश्वसेद् वीरो यस्मात् स्वप्नोपमा हि ते॥२५॥
कामः नारकस्य हेतुरिति
न स्वप्नो नरके हेतुः कामाः स्वप्नस्य हेतुकाः।
तस्मात् काममिमं मुक्त्वा नित्यं सुचरितं चरेत्॥२६॥
अप्रमादात्सर्व प्राप्तुं शक्नोति
यत्रावाप्तं पदं कृत्स्नं सुरैः कामविमोहितैः।
तत् प्राप्यते पदं वीरैरप्रमादपरैर्नरैः॥२७॥
प्रमादमूलसंसारः
प्रमादमूलसंसारो देवानामालयस्तथा।
ये प्रमादविषैर्मत्तास्ते मग्ना भवसङ्कटे॥२८॥
तमः प्रमादमूलञ्च अविद्या हयपकारिका।
अन्धकारेण ये मूढास्तेषां चक्षुर्न विद्यते॥२९॥
प्रमादः मोहात्मकः
तेजसा हि तथा मूलैरग्निना न च कथ्यते।
मोहानां प्रवरस्तद्वत् प्रमादः परिकीर्त्यते॥३०॥
प्रमादानलतप्तेन मनसा तद् विचेष्टते।
मुहयन्ते येन ते बालाः प्रयान्ति नरकं पुनः॥३१॥
प्रमादोन्मादितः सुखमेवानुभवति
प्रमादोन्मादिता देवास्त्रिविधा ये चलात्मकाः।
वियोगदुःखं विस्मृत्य संयोगे सुखकांक्षिणः॥३२॥
पतनान्तमेव जीवनम्
उपस्थिते महादुःखे पतनान्ते हि जीविते।
पश्चाद् वहन्ति विरसं पतनान्तं सुखं चलम्॥३३॥
संयोगो विप्रयोगान्तः पतनान्तः सुखं सदा।
जरान्तं यौवनं सर्व कर्मान्तः सर्वदेहिनाम्॥३४॥
संसारः कर्मनाटकसम्बद्धः
शुभाशुभेन बद्धा हि कर्मणा सर्वदेहिनः।
नटवन्नटयन्त्येते गत्यां गत्यां पृथक् पृथक्॥३५॥
कर्मनाटकसम्बद्धः संसारो भ्रमते सदा।
न तत्र विश्वसेद्धीमाननित्या कर्मणां गतिः॥३६॥
प्रमादः परमोदोषः
सर्वपापानि विषवत् प्रमादः परिबर्ज्यताम्।
प्रमादेन तु ये मुक्ता (स्ते) तीर्णास्ति भवार्णवात्॥३७॥
प्रपातपतितो दोषी कदाचिदपि जीवति।
न प्रमादप्रपतितः कदापि सुखवान् भवेत्॥३८॥
प्रमादः परमो दोषः कदाचित् सर्वकर्मसु।
न रात्रौ न दिवा तस्य शुभं भवति कर्हिचित्॥३९॥
यत् सुखं लौकिकं किञ्चिद् यच्च लोकोत्तरं मतम्।
नश्यते तत् प्रमादेन तस्मात् तत् परिवर्जयेत्॥४०॥
अप्रमादोऽमृतपदम्
अप्रमादोऽमृतपदं प्रमादो मृत्युनः पदम्।
अप्रमादेन ते देवाः देवानां श्रेष्ठतां गताः॥४१॥
प्रमादमूलः संसारः अप्रमादश्च (सद्) गतिः।
तस्माद् प्रमादविरतः सुखी भवति सर्वदा॥४२॥
दुःखाद् विभेति चेत् प्रमादं परित्यजेत्
इच्छते यत्सुखं नित्यं यश्च दुःखाद् विभेति (वै)।
स (हि) प्रमादाद् विरमेत् प्रमादो विषवन्नृणाम्॥४३॥
प्रमादनिद्राविहता प्रमादविषमोहिताः।
प्रपातं हि प्रपद्यन्ते जनाः शुक्ल कृतात्मकाः॥४४॥
अप्रमादः परं श्रेयः
अप्रमादः परं श्रेयो न प्रमादः कथञ्चनः।
अप्रमादेन सुखिनः प्रमादेन (सु)दुःखिताः॥४५॥
प्रमादमूढाः नरकं व्रजन्ति
प्रमादमूढा हि नरा भूयो मद्येन मोहिता।
धिक् प्रमादविमूढास्ते चरन्ति नरकं पुनः॥४६॥
प्रमादवागुराबद्धा विषयार्णवसंस्थिताः।
तृष्णाविषयसम्बद्धो देवः क्रीडत्यनेकशः॥४७॥
जातमात्रस्य देवस्य तत् क्षणं क्षीयते सुखम्।
न विन्दन्ति विवशाः प्रमादावृत्तचेतसः॥४८॥
प्रमादवशः कामवशगोऽतृप्त एव तिष्ठति
प्रमादोद् भ्रान्तमनसो नित्यं विषयतत्पराः।
अतृप्ताः कामभोगेषु सुखेन सुखिता हि च॥४९॥
कामानलेन सन्दग्धाः विप्रमादेन मोहिताः।
न विन्दन्ति बलं सर्व विनाशान्तं हि जीवितम्॥५०॥
अनेकानि सहस्त्राणि सुराणां नियुतानि च।
कामानलेन सन्दग्धाः प्रमादेन विमोहिताः॥५१॥
प्रमादयुताः पतन्ति
ह्रियते पुरुषः सर्वः प्रमादेन विमोहितः।
स पश्चाद् व्यसने प्राप्ते बुध्यते तस्य तत्फलम्॥५२॥
विषवत् प्राणहृद् दृष्टः प्रमादस्तत्त्वदर्शिभिः।
अग्निवद् दह्यते नित्यं शस्त्रवच्च निकृन्ततिः॥५३॥
मित्रवद् दृश्यते पूर्व पश्चाद् भवति शत्रुवत्।
वहिशः सर्वदेवानां प्रमादः सम्प्रवर्तते॥५४॥
देवासुरमनुष्याणां नागानां च विशेषतः।
प्रमादः कारणं दृष्टं सर्वान्नर्थान् करोति सः॥५५॥
यः प्रमादहतो नित्यं नासौ कल्याणमर्हति।
कल्याणवर्जितः पुरुषो नरकानुपकर्षति॥५६॥
विविधा कृतयस्तिर्यग् प्रमादपरिवञ्चिताः।
मैथुने भोजने चैव येषां बुद्धिः सदारताः॥५७॥
यदा सुचरितं कर्म चान्तीभूतं दिवौकसाम्।
भविष्यति तदाभूयः क्व यास्यन्ति प्रमादिनः॥५८॥
प्रमादवारिणां दुःष्टाः कर्मवायुभिराहताः।
पतन्ति वृक्षवद् देवा गत्यां गत्यां पृथक् पृथक्॥५९॥
सुराणामपि संवेगजनितः शोको जायते
शतशो न हुतश्चैव दिवि जाता दिवौकसः।
न च संवेगजनितो हृदि शोकः प्रजायते॥६०॥
प्रमादकलुषं पीत्वा मोहात्पानं दिवौकसः।
पतन्ति नरकं तीव्रं वह्निना परिवारितम्॥६१॥
सुदुर्लभस्य मानुषस्य जन्मनः साफल्य-वैफल्ये
सुलब्धं मानुषं जन्म ये लब्ध्वा अप्रमादिनः।
कुर्वन्ति सुकृतं कर्म देवलोकोपगामिनः॥६२॥
दुर्लभं मानुषं कर्म लब्ध्वापि ये प्रमादिनः।
ते प्रमादात् परिभ्रान्ताः पतन्ति नरके नराः॥६३॥
मृत्युसमये प्रमादी तपत्येव
प्रमादरतसत्त्वो यः कृपया परिवर्तते।
स पश्चान्मृत्युसमये तप्यते स्वेनचेतसा॥६४॥
प्रमादस्य दाहकत्वम्
न तथा दह्यते वह्निर्न च शस्त्रं विकृन्तति।
पञ्चेन्द्रियसमुद्भूतं प्रमादो दह्यते तथा॥६५॥
सुखरूपं तथा दुःखं मित्ररूपं तथा रिपुः।
प्रमादिनां हि तन्नित्यं तस्मात्तं परिवर्जयेत्॥६६॥
प्रमादतृष्णया मिश्रो रागस्तदनुवर्धकः।
त्रयस्ते रिपवः क्रुष्टाः नाशयन्ति सुखं नृणाम्॥६७॥
ये प्रमादरता नित्यं न च धर्मरता बुधाः।
ते मृत्युसमये प्राप्ते यमदूतैः पराकृताः॥६८॥
विषवत्प्रमादं मत्वा तत्परित्यागिनःधन्या
प्रमादं विषवद् ये तु परिरक्षन्ति पण्डिताः।
ते मृत्युसमये प्राप्ते भवन्ति सुखभागिनः॥६९॥
प्रमादः परमो मृत्युरप्रमादः परं सुखम्।
तस्मात् सुखार्थिनाः नित्यं मा प्रमादे मतिं कृथाः॥७०॥
धात्वायतन सम्मोहः श्रेयसां विध्न
धात्वायतनसम्मोहः श्रेयसां विघ्नकारकः।
सन्यासः सर्वकर्माणां प्रमादः सम्प्रवर्तते॥७१॥
दोषयन्त्रविलग्नाय मायाद्वारस्य दूतकः।
सम्मोहस्याग्रणी पापः प्रमादः सम्प्रवर्तते॥७२॥
प्रमादरताः मृत्युमुखं प्रति गच्छन्ति
ये प्रमादरता बालास्ते मृत्योर्हस्तमास्थिताः।
प्रमादसेवका ये तु ते सर्वे निधनंगता॥७३॥
प्रमादिनो देवा अपि क्षीणपुण्याः भवन्ति
पुण्यक्षयाय देवानां प्रमादेन विहिंसिताः।
पतन्ति सुखसंमूढास्त्राणं तेषां तदा कुतः॥७४॥
सद्धर्माचरणं भूतदयैव
एको धर्मस्तथाश्रेयः कृपया संयतः पृथुः।
क्षान्तिश्चापि सदा युक्ता दया भूतेषु सर्वदा॥७५॥
बलभूता भवन्त्येते मृत्युकाले महाभये।
तस्मात् प्रमादरहितैः सेवनीयाः प्रयत्नतः॥७६॥
विद्याविधिज्ञस्यैव प्राणिनः शान्तिर्जायते
अविद्यावर्तनं श्रेयो विद्याया रक्षणं सदा।
विद्याविधिज्ञो यः (सत्वः) प्रमादस्तस्य शाम्यति।
पुरुषार्थो नियतो (ह्यत्र) यत् प्रमादस्य वर्जनम्॥७७॥
अप्रमादरतस्यैव पुरुषार्थसिद्धिर्भवति
अप्रमादरतस्यैव पुरुषार्थः सतां मतः।
प्रमादो बन्धनं प्रायो मुक्तिस्तस्याप्रमादतः॥७८॥
प्रमादसेवनाद् बन्धनम्
मोक्षबन्धनयोरेतल्लक्षणं स्यात् सतां मतम्
एवं मत्वा सदा देवो यः प्रमादेन रक्षति।
स पश्चान्मृत्युसमये ज्ञास्यते तस्य तत्फलम्॥७९॥
सन्तोष एव निर्वाणसाधनम्
यथा यथा हि सन्तोषः सेव्यते यतिभिः सदा।
तथा तथा हि निर्वाणमनिके तस्य वर्तते॥८०॥
विरागः सर्वकामेषु निर्वाणे च प्रवर्तताम्।
नासौ मारस्य विषयः कदाचित् सम्प्रवर्तते॥८१॥
ज्ञानेनैव दुःखप्रहाणम्
नराणां पश्य मनसो नित्यं व्यापारमेव च।
उद्योगश्च सदाज्ञानं स कथं दुःखमेष्यति॥८२॥
कः बन्धनमुक्तो भवति?
अतीतभयसम्पन्नः प्रत्युत्पन्ने च बुद्धिमान्।
अनागतविधिज्ञो यः स मुक्तः क्लेशबन्धनात्॥८३॥
अप्रमादरतो नित्यमविश्वासे च कातरः।
संज्ञानसेवी विमलो निर्वाणस्यान्तिके स्थितः॥८४॥
महत्सुखं प्रमादेन नश्यति
प्रमादेनापि नश्यन्ति देवाः प्राप्यमहत्सुखम्।
किं पुनर्येन वा मूढाः प्रमादवशसेविनः॥८५॥
मृतः स नरो भवति यः प्रमादविहारवान्।
जीविते च प्रमत्तोऽयं सततं ज्ञानधारणे॥८६॥
प्रमादाप्रमादयोरन्तरम्
अप्रमादप्रमादाभ्यामिदमन्तरमिष्यते।
मृत्युं च वर्जयेद् दोषं प्रमादं दुःखमूलकम्॥८७॥
नित्यं प्रमुदिता देवाः नित्यं प्रमुदिता वयम्।
पक्षिणां च सुराणां च विशेषो नोपलभ्यते॥८८॥
न धर्माचरणं दृष्टं मोक्षचर्या न यात्यसौ।
तथैव यदि देवानां ते गताः पक्षिभिः समा॥८९॥
ये प्रमादविनिर्मुक्ता ये च धर्मरताः सदा।
ते देवाः सत्पथा लोके न प्रमादविहारिणः॥९०॥
यदि क्रीडारता देवाः प्रमादचरिताः सदा।
देवानां च खगानां च विशेषो नोपलभ्यते॥९१॥
धर्मपतितः जात्या न शोभते
कर्मणां तु विशेषेण जातिर्धर्मैर्विशिष्यते।
न धर्मपतितः कश्चिद् जात्या भवति शोभनः॥९२॥
येन निन्दन्ति संसारमिमं सर्वक्षयात्मकम्।
ते सुरापिसमा नित्यं पक्षिभिर्मूढबुद्धिभिः॥९३॥
येषामेवस्थिता बुद्धिरमता धर्मगोचरे।
ते देवाः सम्मत्ता लोके न प्रमादविचारिणः॥९४॥
ये जन्महेतुप्रभवं दुःखं बुध्यन्ति शोभनम्।
ते देवा न तु ये सक्ताः कामेषु हितकारिषु॥९५॥
वियुज्यमाना बहुशो भृत्यस्वजनबान्धवैः।
ये नोद्विजन्ति संसारे ते देवाः पक्षिभिः समाः॥९६॥
मद्यपानाधिकः प्रमादः
मद्यपानाधिको दृष्टः प्रमादस्तत्त्वदर्शिभिः।
जीर्यते मद्यपानं हि प्रमादो नैव जीर्यते॥९७॥
प्रमादमत्तो गतिपञ्चके भ्रमते
प्रमादोपहतोलोको भ्रमते गतिपञ्चके।
तस्मात् प्रमादमत्तो हि सर्वोपायैर्विशिष्यते॥९८॥
प्रमादः मद्यादपि हीनतरः
एकाहं परमं मद्यं प्रमादयति देहिनः।
प्रमादः कल्पकोटिभिर्भ्रमतोऽपि न जीर्यते॥९९॥
ये प्रमादैर्विरहितास्ते गताः पदमव्ययम्।
ये तु प्रमादवशगास्ते भवन्ति खगा नराः॥१००॥
हितार्थिना मनुष्येण प्रमादोवर्ज्य एव हि।
यस्मात् प्रमादवशगाः क्लेशा बुद्धेन देशिताः॥१०१॥
देवानां कृतेऽपि प्रमादो हेय एव
खगा यदि प्रमादेन कुर्वन्ति लघुचेतसः।
कस्माद्देवाः प्रमादं(तं ) न जहंति विशेषतः॥१०२॥
यस्तु दूरात् प्रमादेन भयं नावैति दुर्मतिः।
सोऽवश्यं व्यसने प्राप्ते पश्चात्तापेन दह्यते॥१०३॥
पतनं देवलोकात् ते दानै रक्षन्ति दारुणम्।
तद् विचिन्त्य प्रमादस्ते न संसेव्यः कथञ्चन॥१०४॥
ये प्रमादरता नित्यं न ते सौख्यस्य भागिनः।
प्रमादो दुःखमूलश्च मूलमेकं सुदारुणम्॥१०५॥
पद्मकोटिसहस्त्राणि नियुतान्यर्बुदानि च।
असंख्यानि च देवानां प्रमादेन वितन्विताः॥१०६॥
अप्रमादः परं मित्रं प्रमादश्च शत्रुः
अप्रमादः परं(मित्रं) नित्यं हितकरं नृणाम्।
प्रमादस्तु परं शत्रुस्तस्यन्मित्रपरो भवेत्॥१०७॥
शुभस्यान्तकरो हयेष विषवद् दारुणं परम्।
दुर्गतीनां परं मार्गः प्रमाद इति कथ्यते॥१०८॥
प्रमादेन प्रमत्ता ये विषयैश्चापि रञ्जिताः।
नरास्ते मूढमनसो नित्यं दुःखस्य भोगिनः॥१०९॥
ज्ञानशून्याः भयदुःखमविगण्य पशुभिः समाः भवन्ति
येषां भयं न दुःखं ( च) न च ज्ञानावलोकनम्।
पशुभिस्ते समाविष्टा न पुरा सुखकांक्षिणः॥११०॥
आहारमैथुनरतिः पशूनां हृदि वर्तते।
सा रतिर्यदि देवानां ते गताः पशुभिः समाः॥१११॥
प्रमादः मृत्योः पर्याय एव
क्रीडन्त्यतिशयं ह्येते मृत्योर्गम्ये पुरःस्थिता।
सम्प्राप्ते मृत्युसमये फलं दास्यन्ति (दारुणम् )॥११२॥
विषवत् परिहेयो(ऽयं) सर्वैरपि (सुदुःसहः)।
मृत्योः पर्यायनामैष प्रमादो हृदि देहिनाम्॥११३॥
प्रमादेन हतान् पूर्वं पश्चान्मृत्युः प्रमर्दति।
धर्मजीवितसौख्यानां तमेकांशं प्रकथ्यते॥११४॥
अप्रमाद एव स्वर्गमार्गः
अप्रमाद इति ख्यातः स्वर्गमार्ग प्रदेशकः।
अर्थानथौ समावेतौ पश्चान्मोक्षस्तथैव (च)॥११५॥
अप्रमादः गुणः प्रमाद एव दोषः
अप्रमादः प्रमादश्च गुणदोषसमाविभौ।
तत्रैव मूढमनसो विजानन्ति च देहिनः।११६॥
शत्रुणा सह रक्षन्ति ज्ञाने परिहरन्ति च।
प्रमादविषवृक्षस्य शाखास्तिस्त्रः प्रतिष्ठिताः॥११७॥
जरा व्याधिश्च मृत्युञ्च नित्यं तस्योपरिस्थिताः।
जरादयो न बाध्यन्ते पुरुषं सत्क्रियान्वितम्॥११८॥
अप्रमादी सदा भयनिर्मुक्तः सन् सुखीतिष्ठति
संसारे तिष्ठते धीमानप्रमादरतः सदा।
निकृन्तन्ति सदा दोषा न प्रमादं परिष्वजेत्॥११९॥
सदा भयविनिर्मुक्तः सुखं प्राप्नोत्यनुत्तमम्।
(अ) प्रमादाच्च यत् सौख्यं शाश्वतं स भयं हि तत्॥१२०॥
यत्तु तस्माद् विनिर्मुक्तं तत् सौख्यं ध्रुवमच्युतम्।
शतशो मनुजा (हयत्र) प्रमादेन विमोहिताः॥१२१॥
तथापि नाम वशगास्ते प्रमादे प्रतिष्ठिताः।
चत्वारो हि विपर्यासाः प्रमादस्योपरिस्थिताः॥१२२॥
प्रमादविरहात्तेपि नश्यन्ति लोकशत्रवः।
यदनेकविकल्पोऽयमनेकभयसङ्कटः॥१२३॥
प्रमादरहिताः देवाः सन्तोऽच्युतं सुखमश्नुते
संसारो भ्रमते दुःखे तत् प्रमादस्य चेष्टितम्।
एकः प्रमादविरहात् प्राप्यते सुखमच्युतम्॥१२४॥
प्रमादेन विनश्यन्ति सर्वधर्मा हतास्त्रवाः।
देवानां च प्रमादोऽयमुपर्युपरि वर्तते॥१२५॥
कथं प्रमादसम्मूढाः देवा यास्यन्ति निर्वृतिम्।
तदे(त)त् सौम्यमनसा चिन्तयित्वा विकल्पयेत्॥१२६॥
तथा मे हित मास्थेयं यथा यत् स्यात् (सुखावहम् )।
ये देवा यच्च तत्सौख्यं पश्यन् यदपिकिञ्चन॥१२७॥
संस्कृतस्यैव ध्रुवपदप्राप्तिर्भवति
तत् सर्व (हि) ध्रुवं गत्वा संस्कृतस्यैष सम्भवः।
अवश्यं ते विनश्यन्ति ये भावाः संस्कृताश्चलाः॥१२८॥
प्रमादवशाद् देवा अपि दुःखभागिनः भवन्ति
प्रमादनिरता (देवा)नित्यं दुःखस्य भागिनः।
प्रमादापहतजनो यस्तेषां कुरुते मतिः॥१२९॥
संवियोगे समुत्पन्ने दुःखेन परितप्यते।
विषयेषु सकामेषु तृष्णावनगतेषु च॥१३०॥
तेन ते वञ्चिता देवाः प्रमादवशवर्तिनः।
मूलमेतदनर्थानां यत्प्रमादानुसेवनम्॥१३१॥
प्रमादवर्जनं क्षेमकरम्
तस्यैतद् वर्जनं धन्यं सर्वक्षेमकरं महत्।
सत्वा नैवापन्नसुखा दुःखैश्चापि समन्विताः॥१३२॥
तथा बुद्धिरनुष्ठेया यथा मत्स्या जलानुगाः।
स्वर्गे प्रमादवशगा स्त्रीविधेयाश्च ते सुराः॥१३३॥
प्रमादिनो दुःखभागिनो भवन्ति
ते स्त्रीवह्निविनिर्दग्धा नित्यं दुःखस्य भागिनः।
तस्मात् प्रयत्नशो देवैरङ्गना परिवर्जनम्॥१३४॥
कर्त्तव्यं कामलोलस्य मनसा धृतिवर्धनम्।
कार्याकार्येविमूढस्य धर्माधर्मे तथैव च॥१३५॥
पुरुषस्यात्मभङ्गस्य निर्वाणं दूरमेव तत्।
गुरुताभावतत्त्वज्ञो निपुणो धर्मगोचरः॥१३६॥
धर्मिण एव सुखमाप्नुवन्ति
धर्माकांक्षी फलाकांक्षी तादृशं लभते सुखम्।
निधौतमघकल्माषाः नित्यं धर्मानुवर्तिनः॥१३७॥
प्रमादविमोहिता एव दुःखमाप्नुवन्ति
सुखिनस्ते सदा दृष्टा न प्रमादविहारिणः।
प्रमादापहतः पूर्व प्रमादेन विमोहितः॥१३८॥
मद्येन देवोऽपि प्रमादमेति
देवो वा पुरुषश्चापि न सुखस्यान्तिके हि सः।
मृतः स पुरुषो नित्यं यो मद्येन प्रमाद्यति॥१३९॥
मद्यदोषाधृताः सर्वे भवन्ति नरके नराः।
असंसर्गचरो दोषो मद्यमित्यभिधीयते॥१४०॥
मद्येन मोहिता नित्यं देवाः नरकगामिनः।
असम्भूतेषु रक्षन्ते न सम्भूते कथञ्चनः॥१४१॥
मदात्स्वाकारमलिना देवाः कामैर्विमोहिताः।
कामेन मोहिता देवा मद्येनापि तथैव च॥१४२॥
प्रमादी तत्त्वं न पश्यति
न तत्त्वमत्र पश्यन्ति जात्यन्धा इव सत्पथम्।
प्रमादाकुलितं चित्तं न तत्त्वमनुपश्यति॥१४३॥
प्रमादश्चाग्निवत्तस्मात् परिवर्ज्यः समन्ततः।
प्रमादेन विनश्यन्ति कुशला धर्मयोनयः॥१४४॥
प्रमादविषसेवनं नाशायैव जायते
मार्ग च विषसंस्पृष्टं सर्वथा नैव पश्यति।
दशधर्मा विनश्यन्ति प्रमादविषसेविनाम्॥१४५॥
ध्यानानि चैव चत्वारि प्रणश्यन्ति प्रमादिनः।
अप्रमादं प्रशंसन्ति बुद्धाः कामविवर्जिताः॥१४६॥
अप्रमत्ता जरामुक्ता भवन्ति
प्रमादञ्च जुगुप्सन्ति जरामरणपञ्जरम्।
अप्रमत्ता जरामुक्ता प्रमत्ता दुःखभोगिनः॥१४७॥
प्रमाद एव बन्धनम्।
प्रमादो बन्धनं हयेतद् दुःखितं मन्दबुद्धिनाम्।
अप्रमादेन कुशला देवानां समितिङ्गताः॥१४८॥
तस्मात् ते पतिता भूयो ये प्रमादानुसेविनः।
प्रमत्तपुरुषः सर्व संसारान्नैव मुच्यते॥१४९॥
प्रमादपाशपाशेन येन बद्धा हि देहिनः।
अकार्य कार्यसदृशं कार्य कुर्वन्ति सर्वदा॥१५०॥
अप्रमादिनः कल्याणपरम्परामाप्नुवन्ति
अप्रमादान्नरः सर्व विपरीतं (हि) पश्यति।
न लौकिकेषु कार्येषु कुतो न श्रैयसेषु च॥१५१॥
प्रमादं न प्रशंसन्ति पण्डिता बुद्धिपारगाः।
यथा शुभं परिक्षीणं भविष्यति दिवौकसाम्॥१५२॥
प्रमादफलं हानिकरम्
तदा प्रमादस्य फलं ज्ञास्यन्ति कटुकं हि तत्।
कामसंसक्तमनसां तस्यान्ते सुखसेविनाम्॥१५३॥
भविष्यति सुखं तस्माद् विनिपातोदयो महान्।
विषयाभिमुखेप्सूनां नित्यमाशागतात्मनाम्॥१५४॥
स्त्रीदर्शनसुमत्तानां विनिपातो भविष्यति।
(नित्यं कामान्) निषेवन्ते प्रमादरागसेविनः॥१५५॥
ताः सर्वा मृत्युसमये परित्यक्ष्यन्ति योषितः।
च्यवमानं सुरं सर्वे न कश्चिदनुगच्छति॥१५६॥
मोक्षाभिलाषिणः दुष्कृतं त्यजन्ति
कर्मणा पृष्ठतः सर्व गच्छन्तमनुयाति च।
युक्तं च (हि) सदा सेव्यं वर्जनीयं च दुष्कृतम्॥१५७॥
प्रमादं च मदं जहयात् प्रमाद (वि)रतो भवेत्।
प्रमादो भवमूलोऽयं प्रमादस्तु न शान्तये॥१५८॥
प्रमादाप्रमादौ विचिन्त्य धीरः सुखमेधते
अप्रमादप्रमादाभ्यामिदमुक्तं स्वलक्षणम्।
तद् विचिन्त्य सदा धीरः सुखं सुचरितं चरेत्॥१५९॥
धर्मचारी कदापि दुःखं नाप्नोति
न धर्मचारी पुरुषः कदाचिद् दुःखमृच्छैति।
संसरन्त्यथ संसारे प्राणिनः स्वेन कर्मणा॥१६०॥
प्रमादो विनिपाताय
किमर्थमिहलोकोऽयं प्रमादेन विहन्यते।
प्रमादः श्रेयसां नाशः प्रमादो बन्धनं परम्॥१६१॥
प्रमादो विनिपाताय प्रमादो नरकाय च।
दुःखस्य हेतुरेवैकः प्रमादः परिकीर्तितः॥१६२॥
अप्रमादरतो निर्वाणमधिगच्छति
तस्मात् सुखार्थी पुरुषः प्रमादं परिवर्जयेत्।
यैः प्रमादः परित्यक्तः प्राप्तं तैः पदमच्युतम्॥१६३॥
अप्रमादरतो यो हि निर्वाणस्यैव सोऽन्तिके।
अप्रमादपदं हयेतन्निर्वाणस्याग्रतः पदम्॥१६४॥
प्रमत्तः सदैव दुःखितो भवति
प्रमादो विनिपाताय हेतुरेषः प्रकीर्तितः।
प्रमत्तः पुरुषः सर्वः सोन्माद इव लक्ष्यते॥१६५॥
लघुत्वं याति लोकेऽस्मिन् प्रत्यवायेषु पच्यते।
प्रमत्तः पुरुषः शक्तो विपरीतेषु वर्तते॥१६६॥
हेतौ कर्मविपाके च मृत्यूत्पत्तौ तथैव च।
प्रमादाग्निश्च यं तीक्ष्णो नरकानुपकर्षति।
तस्मान्नरकमोक्षार्थ प्रमादं विनिवर्जयेत्॥१६७॥
ये प्रमादं विनिर्जित्य नित्यं ज्ञानरता नराः।
ते क्लेशबन्धनं छित्वा पदं याताः सुखोदयम्॥१६८॥
कर्मसूत्रैर्निबद्धाश्च चित्तदोलां समाश्रिताः।
भ्रमन्ति विभवे सत्त्वा मा प्रमादेषु रक्षथः॥१६९॥
सुखी भवति दुःखी वै दुःखितश्चापि सुखितः।
भर्तापि तृप्तो भवति मा प्रमादेषु रक्षथः॥१७०॥
माता पिता वा भवति भार्या मातृत्वमेव च।
परिवर्तो महानेषु मा प्रमादेषु रक्षथः॥१७१॥
प्रमादाज्जायते रागो रागाद् द्वेषः प्रपद्यते।
स दोषपथमापन्नो नरकानुपधावति॥१७२॥
प्रज्ञारुढः प्रमादशून्यः सन् शिवं पन्थानमाप्नोति
प्रज्ञा-प्रासादमारोह योगक्षेममनुत्तमम्।
एष पन्थाः शिवः श्रेष्ठो यः प्रमादविवर्जितः।
तेन मार्गेण सततं निर्वाणं यान्ति पण्डिताः॥१७३॥
विरोधो मार्गसम्पत्तौ चित्तसन्तानदूषकः।
आछेत्ता धर्मसेतूनां प्रमादः परिकीर्तितः॥१७४॥
प्रमादोपहताः नाशं यान्ति
स्मृति सन्दूषकं दृष्टं मोक्षाय वृत्तिनाशकः।
दुर्गतीनां परं नेता प्रमादः सम्प्रवर्तते॥१७५॥
अनेक पुरुषः क्षिप्तो नात्मनो विन्दते हितम्।
नावाच्यं न च कार्याणां विन्दतेऽमृतकोपमः॥१७६॥
त एते पशुभिस्तुल्या देवविग्रहधारिणः।
प्रमादोपहता मूढा नृत्यन्ति च हसन्ति च॥१७७॥
उत्पन्नाविच्युताः मार्गात् क्षान्तिं ये नाशयन्ति च।
नृभवार्णवभूता ये ते प्रमादानुधाविनः॥१७८॥
जनकः सर्वदोषाणां बन्धनं पापकर्मणाम्।
प्रमोषः सर्वधर्माणां प्रमादारिः प्रवर्तते॥१७९॥
सर्वेषां शुभकर्माणां प्रमादः शत्रुरेव
नाध्यात्मिकानि कर्माणि न बाहयानि कथञ्चन।
प्रमादोपहतो जन्तुर्जानीते नष्टमासनः॥१८०॥
क्रीडायां व्यग्रमनसो नृत्यगान्धर्वलालसाः।
अतृष्णार्विषयैर्दिव्यैर्नक्ष्यन्ति विबुधालयाः॥१८१॥
भयस्थाने हसन्त्येते प्रमादेन विमोहिताः।
मार्गामार्ग न विन्दन्ति जात्यन्धेन सुराः समाः॥१८२॥
कामधातावेव प्रमत्ताः भ्रमन्ति
कामधातौ भ्रमन्येते चक्रवद्गति पञ्चके।
ध्यानेभ्यो यद्धि पतनं तत् प्रमादस्य चेष्टितम्॥१८३॥
प्रमादचेष्टितं कर्मपतनाय जायते
आरूप्येभ्यश्च यत्स्थानं चतुर्थं प्राप्यलौकिकात्।
भ्रमन्ति भ्रमदोलायां तत् प्रमादस्य चेष्टितम्॥ १८४॥
प्रमादबन्धनैर्बद्धं तृष्णापाशैश्च यन्त्रितम्।
त्रैधातुकमिदं कृत्स्नं न च बुद्धयन्त्य चेतसः॥१८५॥
यत् प्रयान्ति धर्मस्थानं तृष्णाभयदर्शिताः।
न भूयः खेदमायाति तत् प्रमादस्य चेष्टितम्॥१८६॥
प्रमादवशात् दुःखमेवाप्नोति जनः
प्रियविश्लेषजं नृणां यद्दुःखं हृदि जायते।
सेवनाद् यत् प्रमादस्य कथयन्ति तथागता॥१८७॥
अनर्था हि त्रयो लोके यैरिदं नश्यते जगत्।
व्याधिर्जरा च मृत्युश्च प्रमादालस्य सम्भवाः॥१८८॥
प्ररोहन्ति यथा भूमौ सवौषधितृणादयः।
तथा प्रमादिनां क्लेषाः प्रवर्तन्ते पृथग्विधाः॥१८९॥
प्रमादस्य विषाङ्कुरः
स्त्रीश्लेषो मद्यपानं च क्रीडा च विषयैः सह।
चापल्यमयकौसीद्यं प्रमादस्य विषाङ्कुरः॥१९०॥
प्रमादाप्रमादयोर्लक्षणम्
प्रमादः परमं दुःखप्रमादः परं सुखम्।
समासाल्लक्षणं प्रोक्तमप्रमादप्रमादयोः॥१९१॥
अतः प्रमादो न सेव्यः
तस्मात् प्रमादो न नरेण सेव्यः,
स दुर्गतीनां प्रथमाग्रमेव।
विहाय तं दुःखसहस्त्रयोनिं,
प्रयान्ति बुद्धा भवपारग्रयम्॥१९२॥
॥इति अप्रमादवर्गः षष्ठः॥
७) कामजुगुप्सावर्गः
कामस्य नरकहेतुत्वम्
न कामेषु रतिं कुर्यात् कामाः परमवञ्चकाः।
संसारबन्धना घोराः सर्वे नरकहेतवः॥१॥
यः संरक्षति कामेषु तस्य दुःखमनन्तकम्।
न कामोरगदष्टस्य सुखमस्ति कथञ्चन॥२॥
रागादिवशगानां चेष्टितम्
वरं निशितधारेण क्षुरेण स्वयमात्मनः।
संक्षोदिता भवेज्जिह्वा न चोक्तं कामगंव(चः)॥३॥
रागेण वञ्चिताः सत्त्वा द्वेषेण परिपीडिताः।
मोहस्य वशमापन्ना भाषन्तेऽमधुरं वचः॥४॥
रागवशगः सदा दुःखतममनुभवति
अल्परागान्निरुद्धो यः कुरुते दुष्कृतं बहु।
स रागवशगो मूढो दुःखाद् दुःखमवाप्नुयात्॥५॥
कामपरिणतिमाह
अतृप्तिरस्मात् कामास्ते न सुखा नापि शाश्वताः।
परिणामे महातीव्रास्तस्मात् तान् परिवर्जयेत्॥६॥
रागाभिभूताः पुरुषा नरकालयवर्तिनः।
न रागवशगा ये तु न तेषां नरकाद् भयम्॥७॥
कामविषं परित्याज्यम्
चण्डाचण्डिसमुत्थाश्च चण्डाश्च परिणामतः।
कामा विषाग्निप्रतिमाः परिवर्ज्याः प्रयत्नतः॥८॥
परिवर्जितकामस्य नित्यं मोक्षरतस्य च।
नश्यन्त्यकुशला धर्मास्तमः सूर्योदये तथा॥९॥
कामानलः नरके पातयति
इन्द्रियाणीन्द्रियार्थज्ञो मोहयित्वा पृथग्विधाः।
नरके पातयन्त्येते कामाः बालमनोहराः॥१०॥
रागाग्नेः महिमा
पञ्चेन्द्रियप्रसक्तस्य विषयैः पञ्चभिस्तथा।
मुहूर्तमपि रागाग्निर्विषयैर्नैव तृप्यति॥११॥
संश्लेषाज्जायते वह्निर्विश्लेषान्नैव जायते।
संश्लेषादपि विश्लेषो (रागा) ग्निर्जीर्यते नृणाम्॥१२॥
दूरान्न दाहको वह्निर्विषयस्तस्य नास्ति सः।
दूरान्तिकसमो घोरो रागाग्निरतिदाहकः॥१३॥
सङ्कल्पकाष्ठप्रभवः स्पृहाकुटिलवेगवान्।
तृष्णा घृतप्रसक्तोऽयं रागाग्निरपि दाहकः॥१४॥
दग्ध्वा शरीरमेतद्धि ज्वलनः सम्प्रशाम्यते।
नामरूपविनिर्मुक्तो रागाग्निर्नैव शाम्यते॥१५॥
उद्वेजयति भूतानि वह्निः परमदाहकः।
रागाग्निरतितीक्ष्णोऽपि नोद्वेगं कुरुते नृणाम्॥१६॥
पञ्चेन्द्रियसमुत्थोऽयं विषयैः पञ्चभिर्वृतः।
तृष्णासमीरणबलाद् रागाग्नि(र्दहति) प्रजाः॥१७॥
वितर्कारणिसम्भूतो विषयैः परिवर्धितः।
काष्ठवद् दह्यते तेन न च दृश्यो जनस्य सः॥१८॥
यथा यथा हि प्रबलो रागाग्निस्तप्यते महान्।
तथा तथा (च) रागान्धैः स्वसुखं परिसेव्यते॥१९॥
अग्निः प्रकाशको भवति रागाग्निस्तमसावृतः।
तस्माच्छिशिरवद् धीमान् रागाग्निं परिवर्जयेत्॥२०॥
विषयपरिणाममाह
विषयाभिरतो जन्तुर्न सुखी स्यात् कथञ्चन।
विषयाः विषयैर्दष्टाः परिणामे च दारुणाः॥२१॥
नाद्ये नान्ते न मध्ये च नास्मिंल्लोके न चापरे।
सुखदा विषया कामं भवन्तीह कथञ्चन॥२२॥
बालिशस्य हि सर्वस्य तृष्णाक्रीडनसंभवैः।
न तृप्तो विषयैरग्निर्ज्वलनस्य यथेन्धनैः॥२३॥
अतृप्तोः विषयैः सर्वो जनोऽयं परिवञ्चितः।
मृत्युनाऽभ्यासनिरत एतैर्दोषैर्विदह्यते॥२४॥
काममोहान्धानां स्थितिमाह
सुखानां कामचाराणां मोहस्य खलु चेष्टितम्।
तदेव यदि देवानां खगैः स्युस्ते समाः सुराः॥२५॥
कल्पान्तेष्वभिसन्तप्तः शस्यते सरितां पतिः।
न दृष्टिस्तृप्यते रूपैः कल्पकोटिशतैरपि॥२६॥
स्यात् समुद्रस्य चर्याप्तिः सलिलैर्वशगादिभिः।
न तु दृष्टिः समुद्रस्य रूपार्थैस्तृप्तिरस्ति हि॥२७॥
अवितृप्तस्य कामेभ्यः किं सुखं परिकल्प्यते।
तृप्तिर्यास्ति वितृष्णस्य गतशोकस्य देहिनः॥२८॥
माद्यन्ते बहुमोहान्धा न च बुद्धयन्ति बालिशाः।
मन्देन क्षणिका यद्वत् मलयेन्धनपादपाः॥२९॥
कामा असाराः वञ्चकाश्च भवन्ति
स्वप्नप्रमोषधर्माणो गन्धर्वनगरोपमाः।
रिक्तास्तुच्छा असाराश्च कामाः परमवञ्चकाः॥३०॥
(का) मा मोहेन ( च) समाः किं पाकसदृशोपमाः।
कामा लोकहितकरा वह्निवत् परिकीर्तिताः॥३१॥
कामस्यादीनवं ज्ञात्वा येन तत्फलमोहिताः।
तेन तद्दर्शकाः प्रीता गतकांक्षस्य (देहिनः)॥३२॥
(अ)न्यथा चिन्त्यमानानां यथा प्राप्ता पुनस्तथा।
सर्वतः पापकर्तारः कामा लोके विषोपमाः॥३३॥
कामैरतृप्तमनसस्ते ते देवाश्च्युताः पुनः।
पतन्ति नरके मूढाः कामेन परिवञ्चिताः॥३४॥
नारीं निन्दयति
नदीतरङ्गचपला विद्युल्लेखसमाश्च ते।
मीनावर्तबला नार्यः कामलोकविषास्पदाः॥३५॥
विचिन्तिता विवर्धन्ते वर्द्धिता वह्निसन्निभाः।
आदौ चान्ते तथा कामास्तस्मात् कामान् विवर्जयेत्॥३६॥
कामसेवनफलम्
यथा यथा हि सेव्यन्ते विवर्धन्ते तथा तथा।
वह्निज्वालासमासृष्टाः कामाः कटुविपाकिनः॥३७॥
कामवर्जनफलम् आह
एवं दोषं सदा ज्ञात्वा धीरः कामान् विवर्जयेत्।
परिवर्तितकामस्य सुखं भवति नैष्ठिकम्॥३८॥
कामाग्निः देवान्नपि पातयति
असङ्ख्यानि सहस्राणि देवानां नियुतानि च।
पतन्ति कामदहनं नरकं वह्निभैरवम्॥३९॥
यथाग्निविषशस्त्राणि वर्जयन्ति सुखार्थिनः।
तथा कामाः सदा वर्ज्या हेतवो नरकस्य ते॥४०॥
न दृष्टो न श्रुतः कश्चिद् यः कामवशगः पुमान्।
न कामैर्विप्रलब्धः स्यान्न च दुःखेन पीडितः॥४१॥
तस्मादलमलं कामैर्मा चैतेषु मनः कृथाः।
सर्वे सर्वास्ववस्थासु कामा वह्निविषोपमाः॥४२॥
अनादिर्मति संसारे शत्रवश्चित्तसम्भवाः।
अहन्त्वात्तु भवेत् प्रीतिर्न सा कामैः कथञ्चन॥४३॥
सकल्मषा कटुफला दुःखात् कामोद्भवा रतिः।
या तु कामविनिर्मुक्ता सा रतिः परि(भाषिता)॥४४॥
योगिनः परमा गतिः
तां समाश्रित्य गच्छन्ति योगिनः परमां गतिम्।
न तु कामकृता प्रीतिर्नयते पदमच्युतम्॥४५॥
कामजरतिं निन्दति
आपातमधुरा रम्या विपाके ज्वलनोपमा।
रतिर्भवति कामाग्निजन्या नरकगामिनी॥४६॥
आपातरम्या मधुरा मध्ये रम्या च सर्वदा।
शान्तमन्ते च विमलं नयते पदमच्युतम्॥४७॥
आद्यन्तमध्यकल्याणी नित्यं मातेव शोभना।
तां व्युदस्य कथं बाला रक्षन्ते (कामजां रतिम् )॥४८॥
कामकृता रतिः निरतं तपति
मध्यादिनिधने दुःखा नित्यं दोषादिभिर्वृता।
कथं सा सेव्यते बालैर्या न दृष्टा सुखावहा॥४९॥
विषमञ्जरिवद् रम्या स्पर्शे ज्वलनसम्भवा।
तथा कामकृता प्रीतिः परिणामे विषोपमा॥५०॥
हूयमानो यथा वह्निर्ज्वलनेन प्रशाम्यति।
दाहेन च प्ररोहः स्यात् तद्वत् कामकृता रतिः॥५१॥
पतङ्गः पश्यति ह्यग्नि दाहदोषं न पश्यति।
तथा कामकृतां प्रीतिं पश्यन्त्यकृतबुद्धयः॥५२॥
यस्तु रागकृतो दाहः पच्यते कामिनां सदा।
पतङ्गसदृशं दाहं सर्वथा नै(व) पश्यति॥५३॥
कामप्रमादात् पतनं ध्रुवमेव
तस्मात् काम(विषं) त्यक्त्वा नित्यं जीवथ हे सुराः।
भवन्तु मा वृथा जन्मप्रमादेन प्रपातनम्॥५४॥
संक्षीणशुभकर्माणो नित्यं कामैर्विमोहिताः।
तं हित्वा नरकं यान्ति काममोहेन वञ्चिताः॥५५॥
काममोहितः विषवृक्षमयं पुष्पं पिबति
विषवृक्षमयं पुष्पं पीयते भ्रमरैर्यथा।
तथा विषात्मकमिदं सुखं भुङ्क्ते हि मोहितः॥५६॥
जीवेयुः पामराः केचित् विषं पीत्वाऽपि दुर्भगाः।
न कामविषपीतस्य जीवितं दुर्लभं भवेत्॥५७॥
यथा हि नरके वह्निर्ज्वलयत्य विचारिणम्।
तथा काममयो वह्निर्दहतीह दिवौकसः॥५८॥
कामाग्निः हिंसक एव
श्रुतिपाशमयो वह्निः प्रेतानेष दहत्यति।
दहने हिंसको वह्निर्नृणां पर्येषणात्मकः॥५९॥
एवमग्निसमं तावत् परिहार्य समन्ततः।
सर्वलोकमशेषेण दह्यते काममोहितः॥६०॥
विषयासक्तं मनः व्यसने पातयति
विषयेषु सदाचित्तं धावन्तं चञ्चलं महत्।
न त्याज्यं व्यसने मूढ यद् पश्यसि भविष्यति॥६१॥
कामेषु रक्ष ते चित्तं व्यसनेनावबुध्यते।
व्यसनौघे समुत्पन्ने तत् पश्चात् परितप्यते॥६२॥
काममोहिताः महद्भयमपि न पश्यन्ति
वृथा काममदैर्मत्ता देवाः प्रकृतिदुर्बलाः।
भ्रमन्ति भ्रमिताः कामैर्न पश्यन्ति महद् भयम्॥६३॥
विश्वसन्ति हि ये देवाः कामेष्वहितकारिषु।
व्यतिरेकेषु ते पश्चात् प्रतिबुध्यन्त्यमेधसः॥६४॥
कामाः परमवञ्चका भवन्ति
न च पश्यन्ति (वि)बुधाश्चित्तेन परिवञ्चिताः।
क्षणिका मधुरा जाताः कामाः परमवञ्चकाः॥६५॥
काम प्रति न विश्वसेत्
शतशश्च सहस्त्रैश्च कोटिशः पद्मशस्तथा।
लब्धा नष्टा पुनः कामा न तेषां विश्चसेत् पुमान्॥६६॥
कामैर्मोहितः पतङ्गसमो नरकाग्निना दह्यते
विषयाद् बन्धनं तीव्रं सर्वे नरकहेतवः।
तस्मादत्यन्ततस्त्यक्त्वा श्रेयसे क्रियतां मनः॥६७॥
रागेण रञ्जिताः पूर्वं द्वेषेण च तिरस्कृताः।
मोहेन मोहिताश्चैव तेऽश्रुताऽकृतकारिणः॥६८॥
कामार्थैरेष्यते बालः पुनः कामैर्विमोहितः।
स पतङ्गसमो मूढः दह्यते नरकाग्निना॥६९॥
कामवशगाः सुरलोकादपि पतन्ति
अवश्यम्भावि पतनं सुरलोकात् समन्ततः।
न ज्ञात्वा कामवशगो स्यादिह कथञ्चन॥७०॥
कामेन वञ्चिताः सत्त्वाः कामेन च विमोहिताः।
कामपाशापकृष्टास्ते पतन्ति नरके सदा॥७१॥
कामं त्यक्त्व स्वहिते मनः कर्त्तव्यम्
तदेतद् व्यसनं सत्त्वाः स्वहिते क्रियतां मनः।
मनसापि स्वदान्तेन नानुतप्यन्ति देहिनः॥७२॥
मनोविषेण ये दष्टाः कामवेगेन सर्वदा।
ते मूढा मृत्युवशगाः कामानलहता नराः॥७३॥
न तृप्तिरस्ति कामानां तृष्णया हितकारिणाम्।
तृष्णापि तृप्तिजनिका मनो नैव हि तृप्यति॥७४॥
ज्ञानदीपेनैजेन्द्रियाणां विषयेभ्यस्तृप्तिर्जायते
न जातु विषयैस्तृप्तिरिन्द्रियाणां भविष्यति।
यदि न ज्ञानदीपेन क्षपयिष्यन्ति (ते नराः)॥७५॥
नारीसेवनेन नाशः सुनिश्चितः
योषितः सेव्यमाना हि वितर्कशतमालिकाः।
प्रवर्धति यथा वह्निर्वायुना समुदीरितः॥७६॥
कामाग्निदीप्ताः कदापि शान्तिं नाप्नुवन्ति
तं मत्वा वेगरभसा नित्यं कामोऽग्निदीपितः।
कामान् हापयति ज्ञानी बुद्धतत्त्वविचिन्तकः॥७७॥
ये नित्यं भ्रान्तमनसो नित्यं विषयतत्पराः।
रमन्ते विबुधाः सर्वे तत् सर्वं मोहचेष्टितम्॥७८॥
सेव्यमानो हि विबुधैर्विषयाग्निर्विवर्धते।
पाशेनानेन संयुक्तो वह्निर्वायुसमीरितः॥७९॥
रागविवशा अमरा अपि पतन्ति
अमराः रागविवशा नित्यं विषयतत्पराः।
देवलोकात् पतन्त्येते मोहरागेण वञ्चिताः॥८०॥
रमन्ते विषयैरेते तत्र तल्लीनमानसाः।
न च विन्दन्ति यद् दुःखं विप्रयोगो भविष्यति॥८१॥
वियोगजं दुःखं कष्टप्रदमेव
यदेतत् सुखमेवादौ दिव्यं पञ्चगुणान्वितम्।
वियोगजस्य दुःखस्य कलां नार्हतिषोडशीम्॥८२॥
कामानां तद्विघातो हि जनेनैवोपयुज्यते।
सतृष्णस्य तथा तृप्तिः कामेभ्यो नैव जायते॥८३॥
कामानुसेविनः दुःखं कदापि शान्तिं नाधिगच्छति
अनपेक्षितचित्तस्य नित्यं कामानुसेविनः।
दीर्घरात्रानुशयिकं दुःखं नैव प्रशाम्यते॥८४॥
त्वरितं रक्ष्यते मूढो व्यसनेनैव बुध्यते।
पश्चात्तु व्यसने प्राप्ते जानीते यस्य तत् फलम्॥८५॥
आस्वादभद्रका ह्येते कामाः परमदारुणाः।
दूतकान् नरकस्यैतान् चरन्त्यहितकारिणः॥८६॥
विषयाग्निदग्धाः नरकं यान्ति
यस्तेषां विश्वसेत् मर्त्यो ज्ञानचक्षुर्विगर्हितः।
विषयाग्निरभ्रतुल्यः स याति नरकं नरः॥८७॥
अल्पास्वादाल्पहृदया नित्यं पुरुषवञ्चकाः।
गन्धर्वनगरप्रख्याः कामा आस्वादभद्रकाः॥८८॥
विषयमोहिताः देवा अपि दुर्गति यान्ति
(यथा) दीपप्रभा(भस्म) सञ्छन्नेव पुनः पुनः।
न च बिन्दत्यमनसो देवा विषयमोहिताः॥८९॥
विषयेणातिरभसा नित्यं कामवशानुगाः।
न विदन्ति महद् दुःखं यदवश्यं भविष्यति॥९०॥
रमणीयानि कामानि यस्यैवं जायते मतिः।
स पश्चाद् व्यसने प्राप्ते मूढोऽसौ विप्रलप्यते॥९१॥
न कामेन मदान्धस्य विषयैर्मोहितस्य च।
नैत्यिकं भवति शर्म्म यत्सुखानामनुत्तमम्॥९२॥
आध्यात्मिकसुखापेक्षया कामसुखं हीनतमम्
यच्च कामसुखं लोके यच्च तृष्णोद्भवं सुखम्।
एकस्याध्यात्मिकस्येदं कलां नार्हतिषोडशीम्॥९३॥
कामी कदापि सुखं नाश्नुते
न सुखी वर्तते तावद्य यस्य कामो हृदि स्थितः।
स सर्वदुःखभागार्हो नरकानुपधावति॥९४॥
न तृप्तिर्विद्यते कामैरपि (भोगः) शतं नृणाम्।
यत्र सौख्यं न तत्रास्ति तृप्तिर्विषयसेविनाम्॥९५॥
सेव्यमानाः सदा कामा वर्धन्ते च मुहुर्मुहुः।
ते वर्धिता विषसमा भवन्ति विनिपातिनः॥९६॥
विपत्तिकुशला घोरा नित्यं पतनहेतवः।
न च तेषां परित्यागं कुर्वन्ति विषयोत्सवाः॥९७॥
यस्य दृष्टिसमुद्रस्य रूपैस्तृप्तिर्न विद्यते।
तथा शर्ममनोज्ञैश्च रसतृप्तिर्न विद्यते॥९८॥
गन्धैरपि सदा घ्राणं न तृप्तिमधिगच्छति।
स्पर्शाः सम्मुखसंस्पर्शाः सेव्यन्ते नैव तृप्यते॥९९॥
शब्दैः कान्तैः सुमधुरैः श्रोत्रमेति न तर्पणम्।
मनोऽपि तृप्तिविश्वस्तं वर्धमानं न तृप्यति॥१००॥
इन्द्रियाणि कामभूमिषु पातयन्ति
षडेन्द्रियाणि चपलान्याधृतानि रतौ पुनः।
भ्रमन्ति मुषिता नित्यं कामभूमिष्वनेकशः॥१०१॥
न तृप्तिरस्ति देवानां गजानां वै तृणैर्यथा।
अनलस्य स्वभावोऽयं तस्य तृप्तिर्न विद्यते॥१०२॥
षडेते वह्नयस्तीव्रा वितर्कानिलमूर्छिताः।
भ्रमन्ति मुषिता नित्यं कामभूमिष्वनेकशः॥१०३॥
इन्द्रियदग्धा नरकं यान्ति
तैरयं दह्यते लोको न च विन्दत्यबुद्धिमान्।
आस्वादभद्रका हयेते नरकस्य च हेतवः॥१०४॥
काममोहितः सुखवञ्चितो भवति
कामा विषयलोभास्ते लेलिहाना यथोरगाः।
विलोचनवरो हयेष न च कामैर्विमोहितः॥१०५॥
कामवशीनरः नेत्रहीना मूढतरः
सुखानुसारिणः कामो नरकानुपधावति।
न नेत्रहीनो नरके पात्यते सत्क्रियान्वितः॥१०६॥
तस्माद् वरं विचक्षुः स्यान्न तु कामवशो नरः।
अशक्यवञ्चिता मूढाः कामैरहितकारिभिः॥१०७॥
कामचारिणां ज्ञानादिकं दुर्लभम्
अनिर्विद्यन्ति कामेभ्यो मोहिताः स्वेन चेतसा।
न ज्ञानं नापि विज्ञानं विद्यते कामचारिणाम्॥१०८॥
कामः मृत्युभवनं नयति
यद् दुःखकामजं हत्वा पुनः कामवशानुगाः।
मित्ररूपा च ये कामाः किम्पाकफलसन्निभाः।
नयन्ति मृत्युभवनं दुर्गतीश्च पुनः पुनः॥१०९॥
अनिवर्त्त्य यथा तोयमापगानामनेकशः।
तथा सौख्यगतं नृणां सर्वथा न विवर्तते॥११०॥
वनोपवनभोगेषु सुखप्राप्तेष्वनेकशः।
यो न तृप्यति कामेषु स नरोऽधमगामिकः॥१११॥
प्रमादो पहतो जन्तुः कामास्वादेषु तत्परः।
रूपेषु रक्ष्यते नित्यं परिणामे च विद्यते॥११२॥
घनच्छायास्वरूपाणि कर्ममिश्राणि यानि वै।
तानि चैव कथं देवाः शक्ष्यन्ते कामगोचरे॥११३॥
कामाः कदापि न सेव्याः
यदि नित्या भवेयुर्न कामास्ते स्युर्विषोपमाः॥११४॥
कामतृष्णादुःखकरी
तथापि कामतृष्णा या न सा जाति विलक्षणा।
प्रागेव नित्यं दुःखाय शून्यमात्मानमेव च॥११५॥
तेषु दुःखविपाकेषु कथं रक्षन्त्यबुद्धयः।
कामास्वादेषु रक्ष्यन्ते बालिशाः मन्दबुद्धयः।
आदीनवं न बुद्धयन्ते किम्पाकफलसन्निभम्॥११६॥
रूपशब्दादिबद्धोऽयं तृष्णाविप्रकृतो जनः।
दीप्यते विवशो नित्यं, कुकर्मफलमोहितम्॥११७॥
आस्वादयित्वा पुरुषाः कामान् विषफलोपमान्।
तृष्णया तृप्तमनसः पतन्ति नरके पुनः॥११८॥
यथाभिवर्षते तोयं वर्धन्ते सरितो यथा।
तथा कामाभिवर्षेण देवानां वर्धतेऽनलः॥११९॥
कामसुखस्य नान्तो विद्यते
जलसम्भवमीनोऽपि दृश्यते तृष्णयाऽऽतुरः।
एवं सुखाभिवृद्धा च न वितृप्यति देवता॥१२०॥
आकाशस्य यथा नान्तो विद्यते नापि संशयः।
एवं कामेषु नास्त्यन्तः कामिनां नास्ति संक्षयः॥१२१॥
सलिलादिभिरतृप्तस्य सागरस्योर्मिमालिनः।
न तु कामैरतृप्तस्य तृप्तिरस्ति कथञ्चन॥१२२॥
अप्राप्तैर्विषयैर्देवा न वितृप्यन्ति बालिशाः।
विषयैर्नैव तृप्यन्ति सुखलालसतत्पराः॥१२३॥
कामस्तापाय, न तु शान्त्यै
संप्राप्ते व्यसने तीव्रे च्यवमानेप्यनेकशः।
तप्यते विषये तस्मात् परं कामो न शक्यते॥१२४॥
विलोक्य पुरुषानेते कामविश्वासघातिनः।
त्यजन्ति व्यसने प्राप्ता विपद्यन्ते हि ते नराः॥१२५॥
अतृप्तस्य सुखं नास्ति विषयैश्चापि तृप्यते।
ये वा तृप्तिकरा दृष्टास्तान् बुद्ध्वा (तु) विवर्जयेत्॥१२६॥
विषयान्परित्यज्य शान्तिः सेव्या
सुखमूला सदा शान्तिरसुखा विषया मताः।
तस्माच्छान्तिसुखा देवा वर्जयित्वा विषयोरगान्॥१२७॥
बधबन्धनरोगादि विषयेभ्यो महद्भयम्।
सम्भ्रान्तिरिह संसारे विषयैरेव जायते॥१२८॥
संयोगा विप्रयोगान्ताः शतशोऽथ सहस्त्रशः।
जातौ जातौ सदा दृष्टाः सौगतैस्तत्त्वदर्शिभिः॥१२९॥
अनेक सुखसंसारः विषयात्मक एव
अनेकसुखसंसारो विषयेषु हि विद्यते।
विषयैश्च भवेत् सर्व जातौ जातौ प्रजायते॥१३०॥
कष्टैर्यैरनकामैर्न शक्यतेऽमूढचेतसा।
पुनस्तानेव मोहान्धाः सेवन्तेऽकृतबुद्धयः॥१३१॥
विषयशत्रुसेविनः बालिशाः भवन्ति
वर्जते हि सदा शत्रुवञ्चनाशङ्कया नरः।
विषयाः शत्रुभूता हि न वश्यन्ते कथञ्चन॥१३२॥
कामबद्धाः सदा मोहबालिशा वा भवन्ति ते।
न त्यजन्ति कथं मूढा मोहिताः स्वेन कर्मणा॥१३३॥
यथा बह्निभयात् कश्चिद् वह्निमेवोपसेवते।
तथा विषयसंमूढो विषयानुपसेवते॥१३४॥
स्नायुसङ्ग्रथितः पाशो दृष्टिरम्यो यथा भवेत्।
तथा विषयरम्योऽयं पाशः परमदारुणः॥१३५॥
कामसुखं नाशाय भवति
किंपाकस्य यथाऽऽस्वादो मधुराग्रो महोदयः।
पश्चाद् भवति नाशाय सुखं तद्वदिदं नृणाम्॥१३६॥
प्रदीपस्य शिखां यावत् पतङ्गो मोहमूर्छितः।
पतते दह्यते चैव तथेदं सुखमिष्यते॥१३७॥
अज्ञात्वा हि तथा बाला रम्यदेहसुखेच्छया।
स्पृशन्ति ज्वलनं तद्वत् सुखमेतद् भविष्यति॥१३८॥
तृष्णाविघात एव सुखाय जायते
यथा रम्यो वनमृगस्तृष्णार्त उपधावति।
न च तृष्णाविघातोऽस्य तदिदं सुखमिष्यते॥१३९॥
न तृप्ता न च तृप्यन्ति न च तृप्तिर्भविष्यति।
विषयैः सर्वदेवानां तस्मात् कामो न शान्तये॥१४०॥
विषयैः प्रमत्ताः दुःखमनुभवन्ति
प्रत्युत्पन्नसुखाः कामा नान्तकल्याणकारकाः।
रञ्जिता विषयैर्देवा विक्षिप्तमनसः सदा॥१४१॥
नानासौख्यप्रमत्तस्य विषयैर्वञ्चितस्य च।
सम्प्राप्ते मृत्युकाले च न शमायास्य विद्यते॥१४२॥
अनुक्रमेण मरणमभ्येति तच्च विद्यते।
विषयापहतैर्देवैः कामव्यासक्तबुद्धिभिः॥१४३॥
कामा अहितकारिणो भवन्ति
जानीयादद्य मे देवा यद् दुःखं विप्रयोगजम्।
मुहूर्तमपि कामेषु न कुर्यात् तत्र संस्थितिम्॥१४४॥
रागाग्निना दग्धो विमोहितो जायते
अनित्यात्मभयाः कामा नित्यं चाहितकारिणः।
तथा विमोहितान् कालः पुनस्ताननुसेवते॥१४५॥
रागाग्निना प्रदहयन्ते नित्यं देवाः प्रमोहिताः।
दह्यमानाः पुनस्तत्त्वं प्रशंसन्ति पुनः पुनः॥१४६॥
रथचक्रवत्सदा भ्रान्ता विषयविमोहिताः भवन्ति
विषयेषु न रक्ष्यन्ते तेषां दुःखमिव स्थितम्।
त्रैधातुकमिदं सर्व भ्राम्यते रथचक्रवत्॥१४७॥
गन्धर्वनगरसदृशाः कामाः भवन्ति
सत्त्वा अविद्यया मुग्धा नित्यं दुःखस्य भोगिनः।
विद्युदालातचक्रेण समाः कामाः प्रकीर्तिताः।
स्वप्ने गन्धर्वनगरसदृशा विप्रलम्भिनः॥१४८॥
पञ्चस्कन्धमतिर्दुःखितस्तिष्ठति
अनित्यदुःखशून्येषु न कुर्यान्मतिमात्मवान्।
पञ्चस्कन्धासुरैः प्रोक्तः शुभै रिक्तः स्वभावतः॥१४९॥
अन्यथा विषवद् विज्ञः कामेषु च प्रसह्यते।
स बुधः पारगः शान्तः सत्त्वानामनुकम्पकः॥१५०॥
निर्वाणोन्मुख एव दोषाच्छान्तिमधिगच्छति
हित्वा क्लेशमयं पाशं निर्वाणस्यान्तिके स्थितः॥१५१॥
कामविभ्रान्तस्य शान्तिकथा वृथा
प्रभवेन्न च दोषेषु कामचर्यारतस्य च।
विभ्रान्तमनसस्तस्य कुतः शान्तिर्भविष्यति ?॥१५२॥
विभ्रान्तं पश्यतु मनो विषयेषु प्रधावति।
सद्धर्मपथविभ्रान्तो नरकेषूपपद्यते॥१५३॥
अशक्तप्राप्तविभ्रष्टे किं कामैर्विद्युतोपमैः।
किंपाकविषशस्त्राग्निसन्निभैर्दुःखहेतुभिः?॥१५४॥
कामाग्निः विषयसेवनेन वर्धते
यथा यथा हि सेव्यन्ते वर्धन्ते ते तथा तथा।
अवितृप्तिकरा ह्येते वह्निदाहस्य हेतवः॥१५५॥
कामान् वर्जयित्वैव सुखमश्नुवते जनाः
दाहदोषेण सम्भ्रान्ताः ये सुराः सुखकाङ्क्षिणः।
वर्जयित्वाऽशिवान् कामास्ततः सौख्यं भविष्यति॥१५६॥
कामाः विद्युद् गुणोपमाः चञ्चलाः
वञ्चयित्वा जनं मूढं शाटी कृत्येव बन्धनम्।
प्रत्ययो नेत्रचपलः कामा विद्युद् गुणोपमाः॥ १५७॥
उपर्युपरि कामा यैः सेव्यन्ते कामतृष्णया।
ते रागवह्निना दग्धा दाहाद् दाहमवाप्नुयात्॥१५८॥
अतिमूढतमा ह्येते ये सुराः काममोहिताः।
अथवा ये न गच्छन्ति यत्सुखात् सुखमुत्तमम्॥१५९॥
निर्वाणगामिनो नास्ति विना मुक्त्या कुतः सुखम्?।
तस्मात् कामान्न सेवेत कष्टः कामसमागमः॥१६०॥
इन्द्रियाणि न तृप्यन्ते विषयै रागसेविनः।
अतृप्तौ च कुतः शर्म सर्वथा सम्प्रवेशते॥१६१॥
तस्याग्रमुभयाद् वेत्ति संसाराद् दुःखसागरात्।
कामान् तृष्णाविषयगान् परित्यजति पापकान्॥१६२॥
कामोदयव्ययौ सम्यगवधेयौ
एतानि गिरिकूटानि रम्याणि विविधैर्द्रुमैः।
ध्यायन्ते तानि संश्रित्य कामानामुदयव्ययौ॥१६३॥
शीलेन श्रद्धया च इष्टसाधनं कर्त्तव्यम्
न कामबन्धनेस्तृप्ताः कामजं निधनं हि तत्।
न शीलश्रद्धे येनेष्टे लभ्यतेऽशिवकारणम्।
कामजं निधनं ह्येतत् संसाराटविदेशकम्॥१६४॥
पापानि परित्यज्य सुखावहः शान्तिमार्गः सेवनीयः
यत्र कामविसंयुक्तं बन्धनं वनमुच्यते।
यत्र भासयते पापाद् यत्र शान्तिः सुखावहा।
तत् केवलं महाज्ञानं कथ्यते निधनं धनम्॥१६५॥
कामतृष्णाभ्यां विमुक्तः शिवमाप्नोति
ये प्रसक्ता न कामेषु तृष्णया न प्रलोभिताः।
ते शिवं स्थानमापन्ना न कामाग्निप्रवेशकाः॥१६६॥
अवितृप्ताः नराः नश्यन्त्येव
तृप्तिर्नास्ति सदा कामैर्न कामाः शान्तये स्मृताः।
तृष्णासहायसंयुक्ता ज्वलन्ति ज्वलनोपमाः॥१६७॥
अवितृप्ता विनश्यन्ति नरा देवास्तथोरगाः।
ते केवलं प्रणष्टा हि नरकाग्नि प्रदर्शकाः॥१६८॥
तृष्णामोहितस्य मृत्युरधिपतिः
वितर्कापहतस्यास्य विषयैर्वञ्चितस्य च।
तृष्णया मोहितस्यैष मृत्यू राजा भविष्यति॥१६९॥
कामासक्ताः पथ्यापथ्यं न विजानन्ति
संसक्तकामभोगेषु पथ्यापथ्यं न विद्यते।
जना विमोहिताः सर्वैविषयैः कामसंज्ञकैः॥१७०॥
कामवशानुगाः विषयैरेव बध्यन्ते
विषयैरेव कृष्यन्ते ये सुरा मूढचेतसः।
ये (तु) बुद्धगुणैर्युक्ता न ते कामवशानुगाः॥१७१॥
'धीर' परिभाषा
प्रत्युत्पन्नेषु कामेषु सदोषेषु विशेषतः।
यो न मुह्यति सौख्येषु स 'धीर' इति कथ्यते॥१७२॥
कामपतितानां सुराणां स्थितिमाह
स्वप्नकायविचित्रेषु ज्वालामालोपमेषु च।
गन्धर्वपुरतुल्येषु कामेषु पतिताः सुराः॥१७३॥
तृष्णाजनकभूतेषु विनाशान्तकरेषु च।
कान्तारेषु विशालेषु कामेषु पतिताः सुराः॥१७४॥
इत्त्वरेषु त्रिछिद्रेषु नदीवेगोपमेषु च।
चञ्चलेष्वतिदुर्गेषु (कामेषु) पतिताः सुराः॥१७५॥
पवनोद्धृतवेगोर्मिजलचन्द्रे चलेषु च।
अतातचक्रलोकेषु कामेषु पतिताः सुराः॥१७६॥
समं विद्युल्लता-चक्र-मृगतृष्णोपमेषु च।
फेनवच्चाप्यसारेषु कामेषु पतिताः सुराः॥१७७॥
कदलीगर्भतुल्येषु गजकर्णोपमेषु च।
नदीतरङ्गवेगेषु कामेषु पतिताः सुराः॥१७८॥
किंपाकफलतुल्येषु वह्निसन्निभजातिषु।
मायारश्मिनिभेष्वेषु कामेषु पतिताः सुराः॥१७९॥
ज्ञानाङ्कुशेन कामो वर्जनीयः
ज्ञानाङ्कुशेन वार्यन्ते विषयास्तत्त्वदर्शिभिः।
येऽमुक्ताश्चपलास्तीव्राः सर्वानर्थकरा मताः॥१८०॥
विषया एव नरकपातहेतवः
विषयाशा च मूढानां सङ्कल्पहृतचेतसाम्।
मृत्युपाशोऽयमभ्येति जीविताशा(वि)बन्धकः॥१८१॥
पचन्ति निरये कामाः प्राणिनं लघुचेतसम्।
न च विन्दन्ति मूढा ये मोहेन परिवञ्चिताः॥१८२॥
विषयाश्चपलाः सर्वे गन्धर्वनगरोपमाः।
दुःखसंवर्तका ह्येते नरकाः पञ्चहेतवः॥१८३॥
सङ्कल्पजो रागः नरकं पातयति
सङ्कल्पाज्जायते रागः रागात् क्रोधः प्रवर्तते।
क्रोधाभिभूतः पुरुषो नरकानुपसेवते॥१८४॥
कामपरित्यागपूर्वकं निर्वाणप्राप्तये यतेत
तस्मात् कामं परित्यज्य क्रोधं निर्वास्य पण्डितः।
मोहं चापि परित्यज्य निर्वाणाभिमुखो भवेत्॥१८५॥
निर्वाणपथिकानां कृते शत्रुवदेव कामः परिवर्जनीयः
शत्रुवद् विषया ज्ञेया निर्वाणं चैव मित्रवत्।
पुमान् विश्रान्तविषयो निर्वाणमधिगच्छति॥१८६॥
काममलैरलिप्त एव विमलप्रकाशमाप्नोति
अलोलुपः काममलैरलिप्तः प्रहीणदोषो हतवाणतृष्णः।
संक्षीणदोषो विमलप्रकाशः प्रयाति शान्तिं स्वफलोपभोगी॥१८७॥
सुखार्थी कामं परित्यज्यैव शान्तिमधिगच्छति
यः कामपङ्कोद्धृतवानदोषः
सर्वेषु सत्त्वेषु सदा सुखार्थी।
स निर्मलोऽशान्तमनोविमुक्तः
प्राप्नोति निर्वाणसुखं प्रसह्य॥१८८॥
इति कामजुगुप्सावर्गः सप्तमः।
(८) तृष्णावर्गः
तृष्णाग्निरेव नरकभूतः
भवोताराय तृष्णाग्निर्ज्वलनः शीत उच्यते।
नरके नारके योऽग्निस्तृष्णाग्निस्त्रिषु धातुषु॥१॥
कल्पभूतो ह्ययं वह्निः योऽयं नरकसम्भवः।
बहुज्वालाकुलो वह्निः तृष्णाहेतुसमुद्भवः॥२॥
कर्मक्षयाद् विमुच्यन्ते नरकात् पापकारिणः।
त्रिषु धातुषु दह्यन्ते नरास्तृष्णावशानुगाः॥३॥
अनादिमति संसारे तृष्णाग्निरतिबन्धकः।
तृष्णाग्निर्नरकं तस्मान्नाग्निर्नरकसम्भवः॥४॥
तृष्णाग्निः शरीरं मनश्च दहति
गात्रदाहं परं कुर्यान्नारकेयो हुताशनः।
शारीरं मानसं दाहं तृष्णाग्निः कुरुते नृणाम्॥५॥
तृष्णाग्निः सामान्याग्निना विशिष्यते
तस्माद् विशिष्यते वह्निः तृष्णाहेतुसमुद्भवः।
नारकेयोऽसमश्चैव तृष्णाग्निर्नितरां स्मृतः॥६॥
अयमग्निः त्रिकालसम्भवः
त्रिस्थानगः त्रिहेतुश्च त्रिकर्मपरिदीपकः।
त्रिकालसम्भवो ज्ञेयस्तृष्णाऽग्निपरकस्तथा॥७॥
तृष्णाग्निः सदैव सर्वत्र दाहकः
रागाग्निर्दह्यते स्वर्गे द्वेषाग्निस्तिर्यगे तथा।
मोहाग्निर्दह्यते पापे तृष्णाग्निः सर्वदा स्थितः॥८॥
तृष्णाग्नेः स्वरूप-निरूपणम्
मानेर्ष्याधूमविशिखः सङ्कल्पे धनसम्भवः।
लोभाग्निर्दहते लोकं नाग्निः कामसमुद्भवः॥९॥
तृष्णाग्निर्विषयसेवनेनैव वर्धते
लोभाशीविषदष्टा ये तेषां शर्म न विद्यते।
सेवितो भावितो लोभो भूय एवाभिवर्धते॥१०॥
लोभसमो रिपुर्भुवि नास्ति
यथा यथेन्धनं प्राप्यानलो वर्धत्यनेकशः।
शक्यः पालयितुं(वह्नि) र्लोभवह्निर्न(शक्यते)॥११॥
चक्रवद् भ्रमते लोको लोभेन परिवञ्चितः।
अनादिनिधने लोके नास्ति लोभसमो रिपुः॥१२॥
विशन्ति सागरजले लोभेन परिवञ्चिताः।
शस्त्रसङ्घातगहनं युद्धं संप्रविशन्ति च॥१३॥
लोभहेतोर्हि भूपाला नाशयन्ति परस्परम्।
शस्त्रासिभैरवप्रोता युद्धयन्ते धनतृष्णया॥१४॥
तृष्णाविषविनिर्मुक्ता लोभाङ्गारविवर्जिता।
समलोष्टकाञ्चना ये निर्वाणस्यान्तिके हि ते॥१५॥
लोभाग्निः सर्वापेक्षया विषमः
अतीवानुपपन्नस्य धनलोभेन दह्यते।
न वह्निर्विषमस्तत्र लोभाग्निर्यत्र वर्तते॥१६॥
लोभशान्तिं विना निर्वाणकथा वृथा
लोभाधारप्रयत्नेन हन्यात् तान् रभसा बुधः।
अनिर्वापितलोभस्य निर्वाणं दूरतः स्थितम्॥१७॥
भवसुखपरित्यागी भवजं दुःखं नाप्नोति
भवाभिलाषिणीं नान्दीं नाभिनन्दन्ति ये नराः।
न तेषां भवजं दुःखं स्वप्ने समुपविद्यते॥१८॥
तृष्णाबद्धान् जनान् मृत्युः शम्बूक इव कर्षति
मत्स्यान् यथा जालबद्धान् शम्बूकः परिकर्षति।
तृष्णाबद्धांस्तथा सत्त्वान्मृत्युः समुपकर्षति॥१९
तृष्णाविषं कुत्रापि न मुञ्चति
सविषैः सायकैर्विद्धो मृगो यत्र (प्र)धावति ।
तत्र तत्र विषं याति तथा तृष्णाविषं नृणाम्॥२०॥
प्रवाहप्रवहन्नद्या गतिर्गत्यऽनुधाविनी।
यथा निर्दहते बालान् शुष्केन्धनमिवानलः॥२१॥
आपातरम्या(विषया) विपाकज्वलनोपमाः।
तस्मात् तृष्णा विमोक्तव्या यदि सौख्यं हि रोचते॥२२॥
यथा हि वडिशग्रस्ता मीना मृत्युवशानुगाः।
तथा प्रतप्ता विषयान् परिधावन्ति दुःखिताः॥२३॥
तृष्णाग्निः नरकादपि महान्
नरकं नारकेयं च तृष्णानिहितं महत्।
पतन्ति निधना मर्त्याः परदारोपजीविनः॥२४॥
तृष्णाप्रेरितो मुनिरपि दुःखमनुभवति
न चेष्टितमनोपापतृष्णया प्रेरितो मुनिः।
षडिन्द्रियसमुद्भूतो विषयेन्धनदाहकः॥२५॥
देवानपि तृष्णाग्निर्दहत्येव
तृष्णाग्निर्दहते देवं कायाग्निर्न कथञ्चन।
सुखावृताः सुखरताः सुखे(न) परिवञ्चिताः॥२६॥
तृष्णापरिवञ्चितः पतनमपि नावगच्छति
पतनं नावगच्छन्ति तृष्णया परिवञ्चिताः।
ज्वालामालाकुलः सर्वः संसारस्तृष्णयाऽऽवृतः॥२७॥
तृष्णाग्निना वशीभूता जना गच्छन्ति दुर्गतिम्।
तृष्णाग्निभिः परिवृतः सुरलोकः समन्ततः॥२८॥
तृष्णाग्निः सदैव वर्धते
दह्यते विवशो रक्तः कामभोगवशीकृतः।
यथा यथेन्धनं प्राप्य ज्वलनं संप्रवर्धते॥२९॥
तथा तथा सुखं प्राप्य तृष्णाग्निर्वर्धते नृणाम्।
परिवर्तयते पुंसः काष्ठाग्निर्दाहदीपकः॥३०॥
तृष्णाग्निर्दहते लोकं परिहातुं न शक्यते।
ये विशालां नदीं तीर्णा सङ्कल्पकृतभैरवीम्॥३१॥
तृष्णापाशशून्यः परमां शान्तिमाप्नोति
ते गताः परमां शान्तिं यान् हि तृष्णा न बाधते।
तृष्णापाशविमुक्ता ये सङ्गदोषविवर्जिताः॥३२॥
निर्मुक्तपापकल्माषा वीतशोका हि ते बुधाः।
कल्पकोटिसहस्राणि तृष्णया वञ्चिता नराः॥३३॥
तृष्णया वञ्चितो लोकस्तृष्णामेवोपास्ते
(न)ते त्यजन्ति(विषयान्) मायामोहवशंगताः।
तृष्णया वञ्चितो लोकस्तृष्णामेवोपसेवते॥३४॥
लवणोदं तृषातोयं यथा पिबति नारिकः।
न तेन (तुष्यति) जन्तुर्मुहुश्च परिशुष्यति॥३५॥
दुःखकरीं तृष्णां न सेवेत
विषयेष्वेव तृष्णार्तश्चेष्टते पुरुषोऽधमः।
तस्मात् तृष्णां न सेवेत सा हि तृष्णा दुरासदा॥३६॥
तृष्णावशो नैव प्रमुच्यते
तृष्णावशो हि पुरुषः संसारान्नैव मुच्यते॥
अनुत्तमानि सौख्यानि भुक्त्वा देवेषु जन्तवः॥३७॥
तृष्णापाशविकृष्टाः नरकं पतन्ति
तृष्णापाशविकृष्टास्ते पतन्ति नरकं पुनः।
अस्वतन्त्रादिकल्याणं नित्यदुःखमयं कटु॥३८॥
तृष्णया कदापि तुष्टिर्न भवति
तृष्णायाः सेवनान्मुक्तः सन्मार्गमधिगच्छति।
सतृष्णस्य कुतस्तुष्टिर्विषयेषु भविष्यति॥३९॥
सा तृप्तिर्या वितृष्णस्य वीतशोकस्य देहिनः।
एवं वितर्कविहिताः प्रमादेन च वञ्चिताः॥४०॥
तृष्णया देवानपि नरकं यान्ति
तृष्णयाः तोषिता देवाः पतन्ति नरकं पुनः।
विडम्बनेयं परमा यत्सुरा नरकं गताः॥४१॥
क्रीडकाः परमा भूत्वा कामस्य वशमागताः।
न चोद्विजन्ति संसारान् प्राणिनश्चित्तमोहिताः॥४२॥
तृष्णया दुःखतरं पदमाप्नोति
दुःखाद् दुःखतरं यान्ति तृष्णया परिवञ्चिताः।
यथा यथा सुखस्याप्तिर्वर्धते जालिनी तथा॥४३॥
जालिनीवह्निदग्धस्य नरकानुपकर्षति।
सतृष्णस्य वितर्का ये तेषां संख्या न विद्यते॥४४॥
विषयगामिनः तृष्णया मृत्युमुखमेव प्रविशन्ति
अवितर्कवितर्कन्तु मृत्युराजो विकर्षति।
वितर्ककामवशगास्तृष्णाविषयगामिनः॥४५॥
कामास्वादप्रमत्ताः विषयिणो दुःखिनस्तिष्ठन्ति
सुखस्य भोगिनं दृष्ट्वा न विद्वद्भिस्तथेष्यते।
कामास्वादप्रमत्तानां प्राणिनां विषयार्थिनाम्॥४६॥
देहिनः तृष्णया दहयन्ते
जालिनी बाधते नित्यं यथा बध्नन्ति देहिनः।
पञ्चालम्बनमेतत्तु तृष्णया नैव दहयते॥४७॥
तृष्णाविमुक्ता विमला भवन्ति
तृष्णाविमुक्तविमला न पापपुरगामिनः।
सङ्कल्पदोषा कुटिला त्रिदोषरजसोद्भवाः॥४८॥
तृष्णया संसारसागरे परिवर्ते पतन्ति जनाः
प्रमादजलगम्भीराः स्त्रीरागकृतसेवनाः।
गीततूर्यस्वराः शीघ्रं सुरापानाच्च चञ्चलाः॥४९॥
सञ्छन्नविषया सर्वे मनः क्षिप्ततरङ्गिणः।
तृष्णानदीषु विषमे वहन्ति न च गोचरे॥५०॥
गाहन्ते ते च सम्मूढाः सुरा रागेण वञ्चिताः।
त्रिदोषकाष्ठसंभूताः प्रमादानिलवेगतः॥५१॥
तृष्णानलः सुरगणान् दहते न च ते विदुः।
न क्षणो नापि हि लवो न मुहूर्त कथञ्चन॥५२॥
या न तृष्णावशगतैः सुरैः समुपभुज्यते।
तृष्णाभूमिरियं काष्ठा वितर्कजलसम्भृता॥५३॥
तृष्णासर्पदग्धः कालवशीकृतो भवति
यस्मिन् क्रीडन्ति विवशाः देवाः कामवशानुगाः।
चित्तादिना प्रचण्डेन तृष्णाविषविसर्पिणा॥५४॥
दष्टानुपञ्चशीर्षेण किं वृथा विलपस्यथ।
तृष्णानदी विशालेयं पञ्चतीर्थसमुद्भवा॥५५॥
तृष्णामोहेन्द्रजालेन विप्रकीर्णेन सर्वदा।
तथा प्रपञ्चिता देवा यथा न शुभभागिनः॥५६॥
तृष्णाविषयघृतसिक्तो वर्धत एव
नेन्द्रियाणि सदा कामैस्तृप्यन्ति हि कथञ्चन।
संवर्धते तथा तृष्णा घृतसिक्तो यथाऽनलः॥५७॥
तृष्णया विविधासु योनिषु जनाः भ्रमन्ति
नानाविधैः सुखैरेषा जालिनी लोकनाशिनी।
नरकप्रेततिर्यक्षु भ्रामयन्ती नरान् सदा॥५८॥
वीततृष्णः निर्मुक्तबन्धनः परमां गतिमाप्नोति
मृत्यूपपत्तिदोलायां श्लिष्यन्ते बालिशाः जनाः।
सुशीलावीततृष्णाश्च गतास्ते परमां गतिम्॥५९॥
निर्मुक्तबन्धना धीरा गतशोका गतव्यथाः।
सुखं प्राप्नुवन्ति नित्यं ये न तृष्णावशानुगाः।
जन्मदुःखमयैः पाशैर्न ते विध्यन्ति सूरयः॥६०॥
तृष्णाविसृष्टिः ज्ञानाय प्रवर्तयति
येषां सर्वास्ववस्थासु ज्ञानेषु विहितं मनः।
अनिमित्ते मनो येषां विसृष्टा ये च तृष्णया।
ते वीतमलकान्ताराः पारं प्राप्ताः सुखोदयम्॥६१॥
तृष्णामोहप्रमत्ताः भवे भवे भ्रमन्ति
तृष्णामोहप्रमत्ता ये रतिसौख्यास्तथैव च।
मोहितास्ते देवगणा भ्रमिष्यन्ति भवे भवे॥६२॥
अहर्निशं तृष्णा तापयति
कुट्टनव्यवहारा ये परिचित्तापहारिणः।
अविद्याबहुला ये वा नित्यं दाहाभिकाङ्क्षिणः।
न रात्रौ न दिवा तेषां हृदयं सुप्रसीदति॥६३॥
लोभाभिभूताः तुषाग्निकल्पा भवन्ति
लोभाभिभूतमनसां परिवित्ताभिकाङ्क्षिणाम्।
तेषां तुषाग्निकल्पानां विश्वसेन्न स्वभावतः॥६४॥
विषयेन्धन सर्पाद् भयमेवोचितम्
बिभेति हि नरः सर्वः सर्पादिव विषेन्धनात्।
लोभेन विषयेणैवाऽभिभूतास्ते नरा भृशम्॥६५॥
तृष्णावशगाः विविधां योनिं लभन्ते
ते मृता नरकं यान्ति प्रेतयोनिं तथैव च।
तस्मादपि विनिर्मुक्ता नरकाद् वह्निसम्मुखात्॥६६॥
आकाङ्क्षिणः नित्यं दुःखभागिनो भवन्ति
पञ्चजन्मशतान्येते भवन्ति परिकाङ्क्षिणः।
विवर्णा दीनवदना नित्यं दुःखस्य भागिनः।
भवन्ति मनुजाः सर्वे लोभोपहतचेतसः॥६७॥
विवेकसम्पन्नाः परमां गतिं लभन्ते
प्रहीणलोभा ये सन्ति नित्यं ज्ञानाभिकाङ्क्षिणः।
बुद्धिमन्तः सदा सन्तः ते गताः परमां गतिम्।
निर्वाणहृदया वीतलोभमोहाः सदा नराः॥६८॥
लोभाकृष्टस्य विनिपातः
लोभाशीविषदष्टस्य विनिपातो ध्रुवं स्थितः।
क्रियमाणो ध्रुवं लोको वर्धते स मुहुर्मुहुः॥६९॥
शुष्केन्धनं समादाय यथा वह्निः प्रवर्धते।
धनतृष्णारताः सत्त्वाः धनोपार्जनतत्पराः॥७०॥
मृत्युकाले समुत्पन्ने त्यजन्ति विवशा धनम्।
यच्च तत्सम्भवं योगात् तत् सर्व न विनश्यति॥७१॥
लोभात्मा घोरं नरकं याति
तेन वित्तेन लोभात्मा नीयते नरकं भृशम्।
अन्यैस्तद्भुज्यते वित्तं स तु पापेन लिप्यते॥७२॥
प्रयान्ति नरकं घोरं पश्चात्तापेन दह्यते।
अनर्थो ह्यर्थरूपेण सुखरूपेण वा सुखम्॥७३॥
लोभत्यागं प्राज्ञः कुर्यात्
अमित्रं मित्ररूपेण लोभोऽयं हृदि वर्तते।
न लोभं संश्रयेत् प्राज्ञो लोभाग्निर्दह्यते सदा॥७४॥
लोभदग्धाः नरकगामिनो भवन्ति
तेन दग्धा भृशं सत्त्वाः पश्चान्नरकगामिनः।
लोकसाधारणा ह्येते विभवाः सुखवर्जिताः॥७५॥
तृष्णाभयविमुक्तिरेव श्रेयस्करी
तेषामर्थे कथं पाप क्रियते मन्दबुद्धिभिः।
तृष्णाभयविमुक्तस्य निराशस्य हि सर्वतः॥७६॥
वीतकाङ्क्षस्य धीरस्य नित्यं पदमवस्थितम्।
सम्पत्तौ धाबते लोको विपत्तौ नावबुध्यते॥७७॥
सम्पत्तिः क्षयान्ता
विपदन्ता हि सम्पत्तिः क्षयान्तं दिवसं यथा।
यथा तिष्ठति सम्पत्तिः विपत्तिः पापिका तथा॥७८॥
कामभोगैर्देवा अपि नरकं यान्ति
अवितृप्तस्य कामेभ्यस्तृष्णया परिदह्यते।
यस्येष्टाः सम्पदो नित्यं सुखं चाभिमतं सदा॥७९॥
जनि नाशयते तासां तृष्णा नष्टा सुखावहा।
ते देवा नरकं यान्ति कामभोगैस्तथार्पिताः॥८०॥
अनलाचेष्टितं सर्व तद् वदन्ति तथागताः।
मनुष्या यच्च नरकं प्रया(न्ति) शतशस्तथा॥८१॥
विमुग्धाः यति जीवनं नावगच्छन्ति
चेष्टितं तद् विशालायाः योषिकाया विदुर्बुधाः।
विमोहिता न विन्दन्ति त्वरितं स्वल्पजीवितम्।८२॥
तृष्णया सुकृतानि विनश्यन्ति
सुकृतानि च नश्यन्ति तृष्णा नैव विनश्यति।
भवे भवे गता सत्वाः न विन्दन्ति शुभाशुभम्॥८३॥
शुभस्य फलमेवेष्टं यत् सुराः परिभुञ्जते।
अशुभस्य तथा दृष्टमसुखं विनिपातजम्॥८४॥
शुभाशुभप्रहीणा एव जरामरणरहिता भवन्ति
शुभाशुभप्रहीणा ये सङ्गदोषविवर्जिताः।
ते गताः परमं स्थानं जरामरणवर्जितम्॥८५॥
तृष्णानदीपरिक्षिप्तः जनः किमपि नावगच्छति
पञ्चारं भवचक्रं तत् तृष्णानाभिपुरःसरम्।
नदीरागपरिक्षिप्तं न च लोकोऽवबुध्यते॥८६॥
दोषावर्ततरा ज्ञेया सङ्कल्पमकराकुलाः।
तृष्णानदी विशालेयं न च लोकोऽवबुध्यते॥८७॥
तृष्णा त्रिषु कालेषु वञ्चिका
त्रिकाले वञ्चनी तृष्णा नित्यमज्ञानकारिणी।
न तस्यां विश्वसेद् धीमान् संसारबन्धना हि सा॥८८॥
तृष्णा लोकबन्धनभूता
मित्रवद् दृश्यते काले शत्रुवच्च निकृन्तति।
न तस्यां विश्वसेत् प्राज्ञः सा हि लोकस्य बन्धनम्॥८९॥
शक्यं हि बन्धनं छेत्तुमायसं दारुवत्तथा।
न तृष्णाबन्धनं छेत्तुं नित्यं कामगवेषिभिः॥९०॥
यस्येष्टो बन्धभेदोऽयं यस्येष्टं सुखमव्ययम्।
स तृष्णया विमुक्तः (स्यात्)प्रज्ञाशो (धनकृद्) भवेत्॥९१॥
ज्ञानेन तृष्णावृक्षस्य छेदनं कर्त्तव्यम्
ज्ञानालोकः सुखालोको दुःखं तृष्णातमःस्मृतम्।
तस्मादालोकमास्थाय तमो नुदति पण्डितः॥९२॥
ज्ञानखड्गेन तीक्ष्णेन तृष्णावृक्षं निकृन्तति।
निकृत्तवृक्षः (स) नरः सुखं प्राप्नोत्यनुत्तमम्॥९३॥
दोषेण बहुला ह्येषा नदी प्रस्रवणाकुला।
दोषा नेतानहित्वा ( न) भवान्मुञ्चति पण्डितः॥९४॥
प्रज्ञानावमाश्रित्य तृष्णानद्याः पारं गच्छति
तृष्णानदीं त्रिपथगां प्रमादावर्तदुस्तराम्।
प्रज्ञानावं समाश्रित्य पारं गच्छन्त्यनामयम्॥९५॥
महेच्छतामहच्छत्रं येन चायान्ति बालिशाः।
तस्मान्महेच्छता बध्या त्वयेयं ज्ञानचक्षुषा॥९६॥
महेच्छैव हृदयव्रणभूता
महेच्छताव्रणस्तीव्रो हृदये यस्य जायते।
न रात्रौ न दिवा तस्य सुखं भवति लोभिनः॥९७॥
सङ्कल्पे तु न सम्भूतः तृष्णावायुसमीरितः।
महेच्छतामयो वह्निर्दहते हृदयं नृणाम्॥९८॥
लोभेनात्मनोऽहितं कुर्वन्ति जनाः
लोभेनावेष्टितमनाः पुरुषो लघुचेतसा।
जीवितान्यपि साराणि जहाति धनतृष्णया॥९९॥
पापानि हि च कर्माणि कुर्वन्ति पुरुषाः क्षितौ।
धनलाभेन तत् सर्व प्रवदन्ति मनीषिणः॥१००॥
ये साहसं न कुर्वन्ति विशन्ति ज्वलनं च यत्।
तत् सर्व लोभदोषेण कुर्वन्त्यहितमात्मनः॥१०१॥
शस्त्रानिलानि दुःखानि विविधानि च (सर्वतः)।
विशन्ति (वै) नरा मूढा लोभस्तत्र हि कारणम्॥१०२॥
हृदयस्थो मनोवह्निर्नित्यं बह्विच्छतां नृणाम्।
अल्पेच्छतया (हि) हृच्छान्तिर्भवतिलाभिनः॥१०३॥
यथाग्निरिन्धनेनैव प्रशान्तिमधिगच्छति।
तथा वह्विच्छतां नृणां धनैर्वृद्धिः प्रजायते॥१०४॥
अल्पेच्छतैव सुखम्
भूपाला (हि) धनैस्तृप्ताः कोटिशो निधनं गताः।
यास्यन्ति चान्ये निधनं तस्मादल्पेच्छता सुखम्॥१०५॥
तृष्णाविहीन एव सुखमाप्नोति
दुःखं वह्विच्छता नृणां लक्षणं सुखदुःखयोः।
(हेया सर्वप्रयत्नेन ) इदमुक्तं परीक्षकैः।
एष पन्थाः शिवः श्रेष्ठो येन तृष्णा वशीकृता॥१०६॥
॥इति तृष्णावर्गोऽष्टमः॥
(९) स्त्रीजुगुप्सावर्गः
स्त्रिय एवानर्थमूलम्
स्त्रियो मूलं (हि) पापस्य धननाशस्य सर्वथा।
स्वहिते ये न निरताः कुतस्तेषां भवेत् सुखम्॥१॥
अनर्थकर्मरतयः शाठ्येर्ष्याबहुलास्त्रियः।
लोकद्वयविनाशाय पुरुषाणामवस्थिताः॥२॥
नित्यं सरागकुशला नित्यं तद्वचनाः पराः।
अन्यच्च हृदये तासां कथयन्त्यन्यदेव वा॥३॥
आपातमधुराः सूक्ष्माः विपाके वज्रचेतसः।
नोपकारेण सत्कारं स्मरन्ति लघुचेतसः॥४॥
स्त्रियो विद्युत्स्वभावहृदया अतिचञ्चलाः
नाशयित्वा प्रियशतं स्मरन्त्येकं हि विप्रियम्।
विद्युत्स्वभावहृदयाः स्त्रियः पापस्य भूमयः॥५॥
स्त्रीणां नाशसाधकत्वप्रदर्शनम्
स्त्रीहेतुनाशमिच्छन्ति पुरुषा वक्रचेतसः।
स्त्रीविनाशो विनाशो द्रागिह लोके परत्र च॥६॥
स्त्रीदर्शनमेवाग्निवद्दहति
एवं तु सर्वविषयाः स्त्रीदर्शनमिहैकजम्।
अभिभूय सर्वविषयान् नार्यग्निज्वलनं महत्॥७॥
स्त्रीदोषप्रदर्शनपूर्वकं नारीजुगुप्सासमीक्षणम्
संश्लेषादपि विश्लेषः स्मरणात् कथनादपि।
स्त्रीणां दाहसमुत्थोऽयं वह्निरन्तर्जहासकः॥८॥
रागेण सह जायन्ते नित्यं वै दारुणाः स्त्रियः।
दानेन सह जायन्ते यथा लोके हुताशनाः॥९॥
न भवेत् तादृशो दाहो योऽयं वह्निसमुद्भवः।
यादृशः स्त्रीमदो ह्यस्ति देहिनां हृदयोद्भवः॥१०॥
सर्वलोकविनाशाय सर्वधर्मक्षयाय च।
हेतवो नरकस्यैताः स्त्रियः प्रोक्ता महर्षिभिः॥११॥
मुखतो मधुरामर्षा हृदयेन विषोपमाः।
अनवस्थितसौहार्दा नासां कश्चित् प्रियो नरः॥१२॥
मुहूर्तेन प्रियस्तासां मुहूर्तेन तथाऽप्रियः।
अनवस्थितसौहार्दाश्चञ्चला क्षणिकोपमाः॥१३॥
वञ्चनाहेतुकुशला नित्यं कार्यपरायणाः।
नित्यं संयोगमनसो नित्यं मानपरायणाः॥१४॥
देवानां च मनुष्याणां पिशाचोरगराक्षसाः।
न बन्धभूता यादृश्यः स्त्रियः कालविषोपमाः॥१५॥
नोपकारं स्मरन्त्येता न कुशलं नापि विक्रमम्।
अनवस्थितचित्ताश्च वायुवेगसमाः स्त्रियः॥१६॥
भवन्ति सम्पदो यत्र रक्ष्यन्ते यत्र योषितः।
व्यसनेषु विरक्तास्तु त्यजन्ति पुरुषं ध्रुवम्॥१७॥
यं यं गच्छन्ति पुरुषं रक्ष्यन्ते तत्र योषितः।
शीघ्रं शीघ्रं नरं ह्येतास्त्यजन्ति पुरुषं स्थितम्॥१८॥
यथा हि भ्रमरी पुष्पं शुष्कं त्यजति सर्वदा।
तथा वित्तेन रहितं पुरुषं त्यजति प्रिया॥१९॥
निस्त्रिंशहृदयाः क्रूराश्चञ्चलास्तमसावृताः।
स्त्रियः पुरुषनाशाय जाताः केनापि हेतुना॥२०॥
देवानां बन्धनं नाम यथा स्त्रीबन्धनं मतम्।
स्त्रीबन्धननिबद्धास्तु पतन्ति नरकं पुनः॥२१॥
एतदग्रं हि रागाणां यो रागः स्त्रीसमुद्भवः।
स्त्रीरागदग्धमनसं पश्चाद् दहति पावकः॥२२॥
प्रत्यक्षाण्यपि कर्माणि रागैश्चापहतः पुमान्।
न वेत्ति मूढहृदयः स्त्रीरागेण विमोहितः॥२३॥
विश्वास्य विषये पुरुषं बद् ध्वा प्रियमनेकशः।
त्यजन्ति वित्तनाशेन त्वचं यद्वद्भुजङ्गमाः॥२४॥
सर्वोपायभृता नार्यः सर्वशः परिपालिताः।
न शक्याः स्ववशीकर्त्तुं स्त्रियः परमदारुणाः॥२५॥
आसां सर्वस्वभावानां नारीणां चलचेतसाम्।
न यायाज्जातु विश्वासं पुमान् धीरेण चेतसा॥२६॥
स्त्रीविधेयास्तु ये मर्त्या नित्यं कामगवेषिणः।
पश्चिमदर्शनं तेषां सुरलोके भविष्यति॥२७॥
पञ्चाङ्गिकेन तूर्येण विप्रलुब्धाः समन्ततः।
विन्दन्ति व्यसने दुःखं यदवश्यं भविष्यति॥२८॥
इमास्ताश्चञ्चला नार्यो यासां रागः कृतस्त्वया।
ता भवन्तं परित्यज्य पुनरन्यं ततो गताः॥२९॥
द्विधा हि प्रकृतिर्यासां (योषितां) सहचारिणी।
भूयोऽभियन्ति पुरुषं व्यसनेषु त्यजन्ति च॥३०॥
मृगवन्मोहयन्त्येताः पुरुषं रागमोहितम्।
पश्चात् (तु) व्यसने प्राप्ते त्यजन्ति लघुचेतसः॥३१॥
नोपकारं न सत्कारं न प्रियाणि न सन्ततिम्।
स्मरन्ति योषितस्तीव्रा व्यसने समुपस्थिते॥३२॥
म्लानं पुष्पं यथा त्यक्त्वा भ्रमरोऽन्यत्र धावति।
तथा हि व्यसने प्राप्ते त्यजन्ति खलु योषितः॥३३॥
अनपेक्षितसौहार्दाश्चञ्चलाश्च रणप्रियाः।
भवन्ति योषितः सर्वा विषमिश्रं यथा मधु॥३४॥
मोहयन्ति नरान् कामैर्वाक्यैश्चापि विशेषतः।
न तेषां विश्वसेद्धीमान् पुरुषो धीरमानसः॥३५॥
आभिर्विमोहिताः किं वा रंजिताः पुरुषाः स्वतः।
न कुर्वन्ति हितं वाक्यं यथा मुष्णिकगामिकम्॥३६॥
देवासुरनरान् यक्षान् पिशाचोरगराक्षसान्।
इन्द्रजालमया नार्यो वञ्चयन्ति विशेषतः॥३७॥
एतदग्रञ्च पाशानां यदिदं स्त्रीमयं दृढम्।
अनेन बद्धाः पुरुषा भ्रमन्ति भवचारके॥३८॥
न कश्चित् पाशपाशोऽयं हृत्पाशो योषितः परम्।
हृत्पाशबन्धनैर्बद्धाः पुरुषा दुःखमोहिताः॥३९॥
दहयते छिद्यते पाशस्स्त्रीमयस्तु न दहयते।
नरक -प्रेत-तिर्यक्षु गच्छन्तमनुगच्छति॥४०॥
मूर्तिमान् बध्यते कायः पाशेन महता तथा।
अमूर्तिगं चित्तमिदं स्त्रीपाशेन तु बध्यते॥४१॥
(न) दृश्यते पाशमन्यं येन बध्नन्ति योषितः।
अभिज्ञेयमप्रमाणं स्त्रीमयं बन्धनं महत्॥४२॥
अनेनापातरम्येण (दुःख) मोक्षेण सर्वदा।
पाशेन बद्धाः पुरुषा न मुच्यन्ते भवार्णवात्॥४३॥
षडिन्द्रियाणि बध्नाति पाशो यः स्त्रीमयो महान्।
पाशस्तु कायमेवैकं कश्चित् बध्नाति वा न वा॥४४॥
बन्धनं न दृढं हीदं मोक्षवार्य षडायसम्।
संरक्तचित्तभोगे हि मन्दबुद्धेर्नरस्य च॥४५॥
स्नायुयन्त्रेण बद्धासु विस्तृतकर्मभूमिषु।
तीक्ष्णरक्तासिना युक्तो मरणार्थमिहागतः॥४६॥
स्त्रीणां दौर्गुण्यम्
वञ्चनाच्छलकूटासु रभसा नु विशेषतः।
चञ्चलो भ्रान्तचित्तासु भ्रान्तस्त्वङ्गक्षणारिषु॥४७॥
विभ्रान्तो भ्रान्तकथितैर्भूषणानां तथा स्वनैः।
हरन्ति पुरुषं क्षिप्रं वञ्चनाकुशलाः स्त्रियः॥४८॥
नानाविधेषु पुष्पेषु यथा चरति षट् पदः।
नानाविधेषु मर्त्येषु तथेमाश्चञ्चलाः स्त्रियः॥४९॥
यथा मधुरिका पीत्वा पुष्पमन्यत्र गच्छति।
तथा पुरुषमापीयः प्रयान्ति रभसं स्त्रियः॥५०॥
अर्थादानेषु कुशलाः क्रुद्धा नित्यं दुरासदाः।
वञ्चयित्वा नरं शीघ्रमन्यत्र संप्रयान्ति ताः॥५१॥
साध्यमायाप्रहरणाः कालकूटविषोपमाः।
स्त्रियः पुरुषघातिन्यश्चातुर्येषु व्यवस्थिताः॥५२॥
वाय्वाकाशानला यद्वन् न शक्ता ग्रथितुं नरैः।
तथोपायशतैर्नार्यो (न) शक्ता रक्षितुं नरैः॥५३॥
अनर्थव्याधिमृत्यूनां दुष्कृतानाञ्च कर्मणाम्।
हेतुभूताः परं नार्यो मोक्षचर्याबधस्य च॥५४॥
यदनेकप्रकारेषु शठेषु पापकर्मसु।
(पतन्ति ) मनुजा लोके तत्र हेतुः परस्त्रियः॥५५॥
न बालयौवनेनैव वार्धक्येनैव शाम्यति।
चापल्यं सहजं स्त्रीणां भास्करस्य यथा प्रभा॥५६॥
अनित्यं सौहृदं तासां दीप्तानामर्चिषां कणैः।
वैरञ्च शाश्वतं तासामश्मनां च यथा व्रणैः॥५७॥
धनहीने विरज्यन्ते धनयुक्ता भवन्ति च।
यावदर्थ स्त्रियस्तावदर्थहीने कुतः स्त्रियः?॥५८॥
न सेवाभिश्चदानेन नोपकारैः पृथग्विधैः।
स्वीकर्त्तुं न स्त्रियः शक्याः ज्वलनोपमचेतसः॥५९॥
यथा नरोऽनुकूलश्च छन्दकर्त्ता यथा यथा।
तथा तथा स्त्रियस्तस्य वञ्चनाकुशलाः परम्॥६०॥
पुष्पच्छत्रो यथा सर्पो भस्मच्छत्रो यथा नलः।
रूपच्छन्नं तथा चित्तमासां भवति योषिताम्॥६१॥
विषवृक्षे यथा पुष्पं दृष्टिरम्यं न शान्तये।
विषवृक्ष (समा) नार्यः परिवर्ज्याः समन्ततः॥६२॥
नारीणां दर्शनाकांक्षी विषयेसु च तत्परः।
नरो न सुखभोगाय (हय) स्मिल्लोके न चापरे॥६३॥
नाग्निना न च शस्त्रेण न बलेन न जन्तुभिः।
स्त्रीमयं बन्धनं हेतुः शक्यते न दुरासदम्॥६४॥
दोषजालमिदं (सूत्रं)स्त्रीमयं चरते भुवि।
यस्त्रीविवर्जितो धीमान् अस्मिल्लोके महीयते॥६५॥
यथा भूतैर्मनुष्याणां स्वकर्मोत्थापने न च।
तथा स्त्रियो हि रक्षन्ति विषमार्थ त्यजन्ति च॥६६॥
गतार्थविभवं भूयो वर्जितं स्वेन कर्मणा।
देवं समीक्ष्य चपलाः स्त्रियो नैव प्रभाविकाः॥६७॥
स्त्रीसुखं क्षणभङ्गुरम्
क्षणभङ्गमिदं सौख्यमधिगतमवस्थितम्।
चत्वार्येतानि दुःखानि सेवितानि नृभिः सदा॥६८॥
स्त्री विषाग्निसदृशा
तस्मात् तानि विवर्ज्यानि विषाग्निसदृशानि हि।
यः कश्चिच्चपलो जन्तुर्यश्च दोषोद्भवः सदा॥६९॥
तस्मात् परिसमाविष्टाः स्त्रियः कारणवत्सलाः।
न सूर्यस्तमसो हेतुर्नाग्निः शीतस्य कारणम्॥७०॥
न स्त्रीणां सौहृदं चित्ते स्वल्पमप्यवतिष्ठते।
यथा स्थिरा भूमिरियं यथा वायुः सदा चलः॥७१॥
स्त्रियः दोषमेव स्मरन्ति
तथा स्त्रीणां कृतं नास्ति दोषमय्यः सदा स्मृताः।
चिरप्रयत्नाः पुरुषैः लोभिता बहुशः स्त्रियः॥७२॥
त्यजन्ति व्यसने प्राप्ते शुष्कं सर इवाशुगाः।
नोर्ध्वगाः सरितो दृष्टा नाश्मनो गतिरिष्यते॥७३॥
गिरीणां गमनं नास्ति स्त्रीणां नैवास्ति सौहृदम्।
वपुकर्ति सदा नृणां धर्मार्थयशसां तथा॥७४॥
योनिश्चानर्थजालस्य दोषाणामुद्भवस्य च।
भवेद् वज्रमयी मृद्वी त्यजेद् (रात्रौ यथा) रविम्॥७५॥
न स्त्री त्यजेदसाध्यानि जन्मापेक्षा विशेषतः।
नोपचारक्रिया दानप्रियवाक्यापलापनैः॥७६॥
स्वीकर्तुं न स्त्रियः शक्या ज्वलनोपमचेतसः।
सुखेषु समतां यान्ति व्यसनेषु त्यजन्ति च॥७७॥
उपकारांश्च विस्मृत्य दोषमेकं स्मरन्ति ताः।
वनोपवनशैलेषु भुक्त्वा सुखमनेकशः॥७८॥
स्त्री लोकस्य बन्धनम्
संप्राप्ते व्यसने तीव्रे स्त्रिय परिभवन्ति हि।
लोकस्य बन्धनं नार्यो वञ्चनाकृतिवर्धिकाः॥७९॥
अधमाः विनिपातानां दोषाणां चास्पदं (बहु)।
सर्वलोकविनाशाय वशीकुर्वन्ति तृष्णया॥८०॥
यथा स्त्रीबन्धनमिदं दुर्विषह्यं कृतं महत्॥
यदिदं बन्धनं लोके कामरागमयं महत्॥८१॥
स्त्रीवर्जनमेव श्रेयष्करम्
तथा चान्यप्रयत्नेन विचार्य उपलभ्यते।
वशीकुर्वन्ति ता (नार्यः) कामवाणैरनेकशः॥८२॥
स्वल्पैः पराजितं कृत्वा कामस्य वशगाः स्त्रियः।
रागेर्ष्याशाठ्यभूमीनां विद्युच्चञ्चलचेतसाम्॥८३॥
लोभाहङ्कारयोनीनां न विश्वास्याः कथञ्चन।
शस्त्राग्निसदृशास्तीक्ष्णाः कामपाशपरात्मनः॥८४॥
स्वभ्रप्रपातविषमं गंभीरसमचेतसाम्।
पराभिद्रोहमायेन्द्रजालतद्गतमानसान्॥८५॥
अकालमृत्यु-वज्राग्नि- कालकूटसमात्मनाम्।
अनेकदोषसम्भारनन्दितानामनेकशः॥८६॥
यदि शीललवः कश्चित् स्त्रीणां मनसि वर्तते।
चिरेण दहते वह्निः स स्पृष्टाः पवनेरितः॥८७॥
स्त्रीदर्शनसमुच्छ्रेयमात्रं दहति पावकः।
तस्मात् स्त्रियो विवर्ज्याः स्युः यदिच्छेत् सुखमुत्तमम्॥८८॥
एतत् सर्व परं लोके नारीणां वर्जनं सदा।
यदृच्छाजालिनीहेतुं यः इच्छेद् भूतिमात्मनः॥८९॥
य इच्छति निवृत्तिं तु स नरः स्त्रीं विवर्जयेत्।
सुखासक्तस्तथार्थो ( च) कुसीदश्चञ्चलः शठः॥९०॥
पापसेवी सुमृष्टाशी नरो भद्रं न पश्यति।
उद्युक्तो वीर्यवान् धीरो धार्मिकः स्त्रीं विवर्जयेत्।
दक्षो हेतुफलश्रद्धो नरः कल्याणवान् भवेत्॥९१॥
॥इति स्त्रीजुगुप्सावर्गो नवमः॥
१०) मद्यजुगुप्सावर्गः
मद्यपानवर्णनसाधनप्रदर्शनम्
मद्यपानं न सेवेत मद्यं हि विषमुत्तमम्।
नश्यन्ति कुशला धर्मा मद्यपाननिषेवणात्॥१॥
यः सेवते सदा मद्यं तस्य बुद्धिरसंस्थिता।
बलबुद्धी न धर्मोऽस्ति तस्मान्मद्यं विवर्जयेत्॥२॥
नाशानामुत्तमं नाशं मद्यमुक्तं मनीषिभिः।
तस्मान्मद्यं न सेवेत (मद्यं) नाशयते नरम्॥३॥
अनिष्टाः पापका धर्मा मद्यपाननिषेवणात्।
भवन्ति तस्माद् विषवन्मद्यपानं विवर्जयेत्॥४॥
धनक्षयं पापकरं कौसीद्यकरमुत्तमम्।
मद्यपानस्थिता दोषाः तस्मात् तत् परिवर्जयेत्॥५॥
रागस्योद्दीपनं मद्यं क्रोधस्यापि तथैव च।
मोहस्योद्दीपकं भूयस्तस्मान्मद्यं विवर्जयेत्॥६॥
मद्यमूलमनर्थस्य हासस्य नरकस्य च।
सर्वेन्द्रियविनाशानां हेतुभूतं ह्यनर्थकम्॥७॥
अतिहर्षाभिधानस्य शोकस्य च भयस्य च।
वाग्दोषस्याऽतिदम्यस्य पारुष्यस्याऽऽस्पदं हि तत्॥८॥
मद्येनाऽऽक्षिप्तमनसः पुरुषाः पशुभिः समाः।
कार्याकार्य न विन्दन्ति तस्मान्मद्यं विवर्जयेत्॥९॥
मद्यक्षिप्तो हि पुरुषो जीवन्नपि मृतो मतः।
य इच्छेज्जीवितं सौख्यं स मद्यं वर्जयेत् सदा॥१०॥
मद्यं सर्वदोषास्पदम्
सर्वदोषास्पदं मद्यं सर्वानर्थकरं सदा।
सर्वपापेषु सोपानं तमसामालयो महान्॥११॥
मद्येन प्रेतलोके नरके वा पतनम्
मद्येन नरकं यान्ति प्रेतलोकं तथैव च।
तिर्यक्षु यान्ति पुरुषा मद्यदोषेण वञ्चिताः॥१२॥
विषादपि विषं मद्यं नरकान्नरकं तथा।
व्याधीनां च परं व्याधिर्मद्यमुक्तं मनीषिभिः॥१३॥
मद्येन हानिप्रदर्शनम्
बुद्धीन्द्रियविनाशाय धर्मरत्नं क्षयाय च।
योऽतिरेकपरं मद्यं ब्रह्मचर्यबधाय च॥१४॥
मद्येन लघुतां यान्ति पार्थिवा शास्त्रचक्षुषः।
किं पुनः प्राकृता मर्त्या मद्यपानविलम्बिताः॥१५॥
मद्यस्य विनाशकरत्वम्
कुठारः सर्वधर्माणां ह्रीविनाशकरं परम्।
मद्यं निषेवितं मर्त्यैर्विनाशायोपकल्प्यते॥१६॥
मद्येन ज्ञानाज्ञानविवेकशून्यप्रदर्शनम्
न ज्ञानं नापि विज्ञानं न कार्याणि न च क्रियाम्।
जानीते पुरुषः सर्व मद्येन हृतचेतसा॥१७॥
मद्यसेवनस्य परितापसाधनम्
अकस्मात् तप्यते जन्तुरकस्मात् परितप्यते।
भवत्यकस्मात् पापी (च) यो मद्यमनुसेवते॥१८॥
मद्यस्य बुद्धिसम्मोहजनकत्वम्
बुद्धिसम्मोहजनकं लोकद्वयविनाशकम्।
वह्निश्च मोक्षधर्माणां मद्यमेकं व्यवस्थितम्॥१९॥
मद्यस्य किम्पाकत्वम्
अभ्यासे मधुरं मद्यं विपाके परमं कटु।
किम्पाकादपि किम्पाकं मद्यमुक्तं परीक्षकैः॥२०॥
नरकस्य साधनं मद्यम्
न मद्ये विश्वसेद्धीमान् नरं वक्ष्यति मामिति।
शीतस्पर्श विपाकोष्णं मद्यं नरकगामिकम्॥२१॥
सम्पत्तौ व्यसनं मद्यं देवानां तु विशेषतः।
यथा यथा सुखा प्रीतिस्तन्नाशे व्यसनं तथा॥२२॥
मद्यपानमदोन्मत्ताः सत्त्वा मोहवशानुगाः।
साक्ष्यमोहमयं पानं पिबन्ति रसतृष्णया॥२३॥
मद्यं मोहमयं पान पीत्वा कालेन चोदिताः।
नाकात् प्रत्यक्षनरकं तस्मात् मद्यं न संस्पृशेत्॥२४॥
दर्शनात्पानाच्च मद्यपानं मोहजनकम्
दर्शनात् स्पर्शनात् पानात मद्यं मोहयते नरम्।
तस्मात् स मद्यपानं च दूरतः परिवर्जयेत्॥२५॥
दर्शनाज्जायते लोभः स्पर्शनाद् गन्धसम्भवः।
गन्धाद् रसाभिलाषश्च रसनादधमा मतिः॥२६॥
मनीषिणः मद्यसेवनात्पतन्ति
नैकसर्वाधमं न्यासं कथयन्ति मनीषिणः।
नामरूपनिषेधाय यथा मद्यं निषेवितम्॥२७॥
मद्यपानफलसूचनम्
वाग्भ्रामयति मस्तिष्कं चक्षुषीध्वनिरेव च।
सम्भ्रान्तिविमतिर्मूढो न किञ्चित् प्रतिपद्यते॥२८॥
स्त्रियोऽपि मद्यपायिनमुपहसन्ति
स्त्रियोऽप्युपहसन्तीमं पुरुषं पतितं भुवि।
निश्चेष्टं काष्ठसदृशं निश्चलं पतितं भुवि॥२९॥
मद्यपानं मरणादपि निकृष्टतरम्
सम्भावितस्य मरणं मद्यपानं प्रकीर्त्यते।
हालाहलादभ्यधिकं कारावासाधिकं च तत्॥३०॥
मद्यपानवर्जनं श्रेयस्करम्
आदीनवाश्च षट् त्रिंशन्मद्यपानादवस्थिताः।
तस्मादादीनवो ज्ञेयः स हि तद् वर्जयेत् सदा॥३१॥
मद्यपानं विदुषोऽपि जन्तोः मलिनीकरणाय भवति
अतिजातस्य विदुषो मलिनीकरणं महत्।
काशपुष्पसमं जन्तुं कुरुते लघुसत्त्वरम्॥३२॥
विषयानलदग्धः कार्याकार्यशून्यो भवति
प्रमादौह्यति मग्नानां विषयैरपहृष्यते।
मद्यपानेन भूयश्च मनोव्यामोहकारिणा॥३३॥
विषयानलदग्धस्य कार्याकार्यमजानतः।
वनोपवनलब्धस्य मद्यपानस्य किं पुनः॥३४॥
मद्यपानं मोहाय पापाय जायते
रसेन शोभनं मद्यं परिणामेन दारुणम्।
परिणामफलं पापं नरकेषूपपद्यते॥३५॥
पीतं जनयते मोहं मोहात् पापेषु रक्ष्यते।
संरक्तहृदयो बालो नरकानुपधावति॥३६॥
मद्यपानमधमत्वसाधनम्
प्रकर्ष जनयत्यादौ विपाके दैन्यमुत्तमम्।
तृट् छेदं कुरुते चासौ पश्चाद्दाहं सुदारुणम्॥३७॥
तद् बुद्धिं नाशयत्यादौ पश्चान्नाशयते सुखम्।
तस्मात् स पुरुषो धीरो यो मद्यं नानुसेवते॥३८॥
मद्यनिषेविणो विहगसदृशा भवन्ति
विहगैः सदृशं यान्ति पुरुषा मद्यसेविनः।
तुल्यं व्यामोहजनकं मद्यं मोहमहाविषम्॥३९॥
विमोहिता दुर्गतिमधिगच्छन्ति
यैर्मद्यं विषवद् दृष्टं तैर्दृष्टं पदमुत्तमम्।
यैस्तु तद् विरसं पीतं पीतं ताम्र (क) लोहितम्॥४०॥
निष्प्रतीकारकर्माणि यः करोति विमोहितः।
मद्यपानसमाविष्टः सोऽन्ते गच्छति दुर्गतिम्॥४१॥
मद्यपानसेविनां नाशो भवति
एकत्र सर्वपापानि मद्यपान (निषेवणम्)।
यस्मान्नाशयते (मद्यं) चित्तमूलश्च संवरः॥४२॥
मद्यपायी नष्टधर्मो भवति
नैकाङ्गिता हि चित्तस्य न धर्माणां विचारणा।
यः पा(प)निरतो भिक्षुर्भवेन्मद्यनिषेवणात्॥४३॥
मद्येनाक्षिप्तमनसो कुशलस्य च घातकः।
नष्टधर्मस्य सत्त्वस्य नायं लोको न चापरः॥४४॥
ईर्य्यापथं न जानाति न कालं नापि देशनाम्।
सद्धर्मतो विरुद्धश्च तुच्छं किमपि भाषते॥४५॥
स्वयं तावन्न जानाति किमिदं कथ्यते मया।
वाक्पारुष्यं कथं चान्यं परिज्ञास्यत्यशोभनम्॥४६॥
लाघवं याति लोकस्य धर्माच्च परिहीयते।
निधन पुरुषैर्दृष्टं मद्यज्वलनसेवनात्॥४७॥
मद्यपानं कुत्सां सम्पादयति
नाशो भवत्यतीते हि वर्तमाने सुहृज्जने।
अनागते कुत्सितानां मद्यं त्रैकाल्यनाशकम्॥४८॥
मद्यं धर्मप्रदूषकमेव
नामरूपविनाशाय चित्तनाशाय देहिनाम्।
उत्पन्नदोषजनकं मद्यं धर्मप्रदूषकम्॥४९॥
मद्यवर्जनं धर्माय पानञ्च मृत्युर्न भवति
समाहिता धर्मशीलाः पुरुषा मद्यवर्जकाः।
ते यान्ति परमं स्थानं यत्र मृत्युर्न विद्यते॥५०॥
॥इति मद्यजुगुप्सावर्गो दशमः॥
अथ द्वितीयम् उदानम्
(चित्तञ्च वाक् तथा कर्म संयोजनन्तु पापकम्।
नरक-प्रेत-तिर्यक्-क्षुत्कौसीद्यानि विदुर्दश॥ )
(११) चित्तवर्गः
चित्तं राजवत् प्रवर्तते
अगाधं विषमं तीव्रं सर्वसत्त्वगतं महत्।
चित्तं सर्वस्य जगतो राजवत् सम्प्रवर्तते॥१॥
चित्तधारिणस्तज्ज्ञाः परमां गतिं प्राप्नुवन्ति
अदृश्यं सम्प्रति भयं कर्म नारकचञ्चलाः।
ये चित्तधारिणस्तज्ज्ञास्ते गताः परमां गतिम्॥२॥
एतन्नयति व्युत्थानमेतन्नयति दुर्गतिम्।
तदेवाद्यन्तममलं निर्वाणमधिगच्छति॥३॥
मनः पूर्वमङ्गमा धर्मा मनः श्रेष्ठा मनोमयाः।
मनसा सुप्रसन्नेन भाषते वा करोति वा॥४॥
चित्तवशगस्य चित्तमनुधावति
यो न चित्तस्य वशगश्चित्तं तस्यान्तगं सदा।
स निर्णाशयति क्लेशान् तमः सूर्योदयो यथा॥५॥
चित्तदग्धाः नाशं यान्ति
चित्तं शत्रुः परं शत्रुर्न शत्रुरपरः स्मृतः।
चित्तदग्धाः सदा सत्त्वाः कालदग्धा यथा जडाः॥६॥
यश्चित्तवशमापन्नो बालो मूढोऽजितेन्द्रियः।
तेन दुःखे समो नास्ति निर्वाणं तस्य दूरतः॥७॥
चित्तवशगः नरः नरकमधिगच्छति
आवर्ज्यः शत्रुरपरो न चित्तानि (निगूहते)।
एष बध्नाति पुरुषो नृपतेर्यमशासने॥८॥
विषयेषु रता नित्यं न स धर्मः कथञ्चन।
सद्धर्मपथसम्मूढो नरकं नयते महत्॥९॥
दुर्दमानां परं चित्तमनीनामग्निरुत्तमः।
दुर्दान्तं शीघ्रगन्तृ च नरकं नयते ध्रुवम्॥१०॥
ये चित्तस्य वशं याता यातास्ते नरकं पुरा।
यैस्तु तद् वार्यते शीघ्रं न ते दुःखानुगामिनः॥११॥
चित्तानुरूपं सुखं दुःखञ्च भवति
यथा यथा (नृणां) चित्तं परिणामस्तथा तथा।
कल्पानां शुभकर्त्तुश्च पापकर्त्तुश्च पापकम्॥१२॥
चित्तायत्तं भवेत् कर्म कर्मायत्तं मनो भवेत्।
चित्तकर्म समुत्थाय संसारः परिकीर्तितः॥१३॥
दुष्टेन चेतसा कर्म यः करोति पुमानिह।
पच्यते-नरके तेन जालिन्या स विडम्बितः॥१४॥
चित्तकर्म एवं संसारः
चित्ताधीनं भवेत् पापं संसारः परिकीर्तितः।
चित्तप्रत्ययजं ह्येतत् हेतुप्रत्ययसम्भवम्॥१५॥
चित्तेन वञ्चिताः सत्त्वा पापस्य वशमागताः।
गच्छन्ति नरकं पापात् कारणाग्रमहाभया(त्)॥१६॥
न भवेत् चित्तवशगोऽपि तु धर्मवशो भवेत्
न गच्छेत् चित्तवशतां गच्छेद् धर्मवशे सदा।
धर्मचारी सुखी नित्यं पापचारी न शर्मभाक्॥१७॥
चित्तायत्तं सर्व फलम्
चित्तायत्ता क्रिया सर्वा चित्तायत्तं फलं स्मृतम्।
विचित्तं हि फलं चित्तं तथा फलमधिस्मृतम्॥१८॥
चित्तेन चिन्तितं सर्व लोकश्चित्तभवानुगः ।
न हि तद् विद्यते स्थानं यन्न चित्तवशानुगम्॥१९॥
शुभस्य निर्वाणसाधनत्वम्
मोक्ष बन्धनयोर्मूलं हेतुभूतं परं मतम्।
शुभेन मुच्यते जन्तुरशुभेनाशु बध्यते॥२०॥
चित्तवशगाः कदापि निर्वाणं नाधिगच्छन्ति
जालिन्या मोहिताः सत्त्वाश्चित्तस्य वशमागताः।
निर्वाणं नापि गच्छन्ति जात्यन्धा इव सत्पथम्॥२१॥
पञ्चेन्द्रियाणि जितवान् पापं भुङ्क्ते न कर्हिचित्।
एकचित्तं तथा कर्म कुरुते विविधे भवे॥२२॥
पञ्चरङ्गोज्ज्वलं चित्तं यथा दृश्यं प्रशस्यते।
पञ्चेन्द्रियविचित्रं हि तथा कर्म भवे भवेत्॥२३॥
चित्तकर्त्ताऽनेकधा भवति
चित्तकर्ता हि पुरुषो दृश्यैर्भवति नैकधा।
चित्तं चित्तकरं शून्यं सर्वथा नैव दृश्यते॥२४॥
चित्तं शोभनमशोभनं च कर्म करोति
शोभनाऽशोभनं चित्रं यथा भित्तिः कृतिस्तथा।
शोभनाऽशोभनं कर्म तथा चित्तं करोति हि॥२५॥
चित्तानुगं कर्म
दिवारात्रौ यथा चित्तं स्थितं भवति चित्रगम्।
दिवारात्रौ तथा कर्म भवे समनुवर्तते॥२६॥
अकृत्वा सुकृतं कर्म चित्तवृत्त्यनुगा नराः।
पतन्ति विवशाः पापे चित्तारिपरिवञ्चिताः॥२७॥
कर्मचित्तकरो ह्येष यत्र यत्र नियुज्यते।
चरचित्तेन महता तच्चित्तं च करोत्ययम्॥२८॥
परिणामविशेषेण यत्र यत्र नियोक्ष्यते।
प्रेष्यन्ते तत्र चित्तेन त्रिधा तु गतिचारिणः॥२९॥
चित्तस्य दमनं सुखावहम्
चित्ताधिनानि वर्तन्ते सर्वकर्माणि देहिनाम्।
तस्माच्चित्तं सदा दान्तं नयते पदमच्युतम्॥३०॥
दुर्विषह्यस्य लघुना यत्र यत्र निपातिनः।
चित्तस्य दमनं साधु चित्तं दान्तं सुखावहम्॥३१॥
येन चित्तं सदा दान्तं तेन दोषाः सदा जिताः।
जितदोषस्य धीरस्य दुःखं नैव प्रपद्यते॥३२॥
चित्तस्य लघुचेष्टितमेव दुःखम्
यच्च स्वकं भवेद् दुःखं यच्च दुःखं परत्र च।
तत् सर्वमविषह्यस्य चित्तस्य लघुचेष्टितम्॥३३॥
चित्तमेव सर्वेषां प्रभुः
ससुरासुरनागानां पिशाचोरगरक्षसाम्।
प्रभुरेकः परं चित्तं राजा(हि)त्रिभवस्य तत्॥३४॥
चित्तभ्रान्तदुःखमश्नुते
चित्तं नयति देवेषु चित्तञ्च नरभूमिषु।
चित्तं नयत्यपाये(षु) चित्तं भ्रामयति प्रजाः॥३५॥
चित्ताद् भ्रान्तस्य नष्टस्य विषयैर्मोहितस्य च।
तृष्णया दह्यमानस्य स्थितं दुःखमनुत्तमम्॥३६॥
चित्तस्य दमनात् सुखानुभूतिर्भवति
एकचारि सदामूढं दुर्विषह्यं महाबलम्।
सम्प्रदारि सदादृश्यं चपलं शीघ्रगामिनम्॥३७॥
एवं विधं हि ये चित्तं दमयन्ति मनीषिणः।
ते मारबन्धनातीताः पारं प्राप्ताः सुखोदयम्॥३८॥
चपलं चित्तं नरकायोपकल्प्यते
सङ्कल्पकुटिलं तीव्रमगाधं चपलं हि तत्।
चित्तं तमःश्रितं शुभ्रं नरकायोपकल्प्यते॥३९॥
दोषनिर्मुक्तोऽच्युतं पदं प्राप्नोति
तदेवं दोषनिर्मुक्तं नेन्द्रियार्थवशानुगम्।
अलिप्तं पापकैर्धर्मैर्नयते पदमच्युतम्॥४०॥
शुद्धं चित्तं शुद्धे कर्मणि प्रवर्तते
हेतुप्रत्ययजं चित्तं योगवाहि परं च तत्।
परिणामवशाच्छीघ्रं तथा तत् सम्प्रवर्तते॥४१॥
चित्तानधीनत्वे कर्म चञ्चलं भवति
एकं करोति कर्माणि विविधानि चलं च तत्।
एकानेकं चरं सूक्ष्मं क्षणादूर्ध्व न तिष्ठति॥४२॥
संसारस्य मायोपमत्वप्रतिपादनम्
दुर्विज्ञेयः सदा तस्य निःशरीरस्य सर्वदा।
कोऽसौ नयति लोकान्तमथ केन च गच्छति॥४३॥
गतश्च तिष्ठति कुत्र शरीरकर्मकारकम्।
दृश्यानि तस्य कर्माणि सञ्चयो न च दृश्यते॥४४॥
दमनं दुष्करं तस्य यस्य भूतिर्न विद्यते।
सर्वसत्त्वगतं घोरं लघुकारि च चाक्षुषम्॥४५॥
पापात् पापतरं दृष्टं मायोपममिदं भवेत्।
पुण्यात् पुण्यतरं दृष्टं सम्यग्मार्गसमाश्रितम्॥४६॥
मायोपमत्वसमर्थनम्
न गतिर्ज्ञायते तस्य गमनं नैव दृश्यते।
नीयते च क्षतं सर्व जात्युत्तरसमानि च॥।४७॥
शस्त्रेण छिद्यते नेदं ज्वलनेन च दहयते।
छिद्यते दह्यते चैव जनः सर्वमचक्षुषा॥४८॥
दृढं यत् कर्मरज्ज्वादि नरं बध्नाति दुःखितम्।
जात्यन्तरसहस्त्राणि नयते न च दृश्यते॥४९॥
दान्तमेव चित्तं सुखावहम्
मुहूर्तेन शुभं भूतं मुहूर्तेनाशुभं च तत्।
शुभाशुभाभ्यां रचितं(चित्तं) दान्तं सुखावहम्॥५०॥
षड् भिर्द्वारैः प्रसूतेषु विषयेष्वतिलोलुपम्।
चित्तं नयति लोकान्तं व्यसनं न च बुध्यते॥५१॥
विप्रसन्नचित्तस्य श्रेयस्करत्वेऽनुत्तमं सुखं भवति
विप्रसन्नं यथा तोयं विप्रसन्नं यथा नभः।
विप्रसन्नं तथा चित्तं नीयते सुखमुत्तमम्॥५२॥
जनाः सातिशया (दृष्टा) वितर्कविषयोद्भवात्।
पौरवाश्चित्तराज्ञस्ते भवन्ति सहचारिणः॥५३॥
चञ्चलं मनः संसारे गतिं कारयति
धावति यत्र च मनस्तत्र धावन्त्यज्ञानिनः।
परस्परबलान्नी (ता) भ्रमन्ति त्रिभवार्ण(व)म्॥५४॥
विशेषचित्तेनोत्तमा गतिर्भवति
चित्तवैशद्य भावानां विशेषः कर्मणास्तथा।
न कर्मगुणहीनस्य विशेष उपलभ्यते॥५५॥
सुसमाहितचित्तस्य प्रशंसा
सुसमाहितचित्तः स नित्यं धर्मानुदर्शकः।
न दोषवशमायाति यथा दिव्यस्तमोनुदः॥५६॥
गृहस्थस्य सम्यग्दृष्टित्वे निर्वाणप्राप्तिर्भवति
सम्यग्दृष्टेश्चाधिमात्रा यस्य चेतसि वर्तते।
गृहस्थोऽपि स मे ज्ञेयो मुक्तः संसारबन्धनात्॥५७॥
विज्ञा देवलोकं गच्छन्ति
कल्याणनिर्मलं यच्च ततो दोषेण बाध्यते।
विज्ञो (न) मलमाप्नोति देवलोके स जायते॥५८॥
विनीतचित्ताः सुखगामिनो भवन्ति
विषयद्वारचपलं नदीकुटिलगामिनम्।
यैर्विनीतमिदं चित्तं ते सुराः शुभभागिनः॥५९॥
अधर्ममार्गः कल्याणाय न भवति
अधर्मपथमाश्रित्य जनाः पापवशानुगाः।
चिरं भ्रमन्ति संसारे चित्तेन परिखेदिताः॥६०॥
चित्तं क्षणे क्षणे परिवर्तते
क्षणे क्षणे चित्तमिदं नैकशः परिवर्तते।
लघुस्वभावचपलं मायागन्धर्वसन्निभम्॥६१॥
चञ्चलचित्तो बद्धो भवति
तस्य बन्धनमेवेष्टं ज्ञानविज्ञानसम्मतम्।
दूरवृत्तिर्महावेगः परिधावत्यनेकधा॥६२॥
धृत्या चित्तधारिणः सुखमश्नुते
ह्रियमाणं सदा चित्तमिन्द्रियार्थे दुरासदम्।
सन्धारयति यो धृत्या स धीरः पारगामिकः॥६३॥
धृतिमज्ञानमोहं च विषयोत्तानमानसम्।
सन्धारयति यो धीमान् स लोके पण्डितो नरः॥६४॥
शुभचित्तं कामावरोधकं भवति
यो यथा कुरुते चित्तं तथा कामान् स पश्यति।
शुभेन कामशमनं नाशुभेन प्रवर्धनम्॥६५॥
अप्रशान्तमतिर्दुःखमाप्नोति
शान्तचित्तंमनाः कामानस्यतीह विषास्त्रवत्।
अप्रशान्तमतिः सर्पमणिवत् तान् स पश्यति॥६६॥
चित्तवशगो न शुभां गतिमाप्नोति
इन्द्रियाणीन्द्रियार्थाश्च चित्ताधीना भवन्त्यमी।
चित्त संश्लेषयोगेन परिणामः प्रवर्तते॥६७॥
धीर-प्रशंसा
तस्यैव व्यवधानेन धीरश्च प्रतिबुध्यते।
रूपसामान्यतो दृष्टं परिणामः कथं पृथक्॥६८॥
चित्तस्वरूप-निरूपणम्
यथा रूपं तथा सर्व विषयाश्चित्तहेतवः ।
चित्तं दान्तं सदा शान्तं दोषमिश्रविगर्हितम्॥६९॥
एकमेकं यथा शालि गन्धरूपे पृथग्विधे।
संश्लेषो याति नानात्वं तथाचित्तं प्रवर्तते॥७०॥
क्रियां हि तत्र कुरुते यत्र (चित्तं) प्रधावति।
चित्तसंवाहनं तद्वाक्यं लोकोऽयं सम्प्रवर्तते॥७१॥
विषयाद् भ्रान्तमनसश्(चा)तिवेगो महाबलः।
चित्तं(शान्त)करं दान्तं शिवं भवति देहिनाम्॥७२॥
दान्तेन चेतसा तत्त्वदर्शनं भवति
तेनादान्तेन शीघ्रेण सर्वपापविहारिणा।
भ्राम्यते त्रिभवः सर्वः न च तत्त्वं स पश्यति॥७३॥
समीरणरणोद्भ्रान्तो लोकः संसारे भ्रमति
समीरणरणोद्भ्रान्तो यथा भ्रमति सागरः।
चित्तेश्वरसमायुक्तो लोकोऽयं भ्राम्यते सदा॥७४॥
चित्तं शुभं सुखमेधीत
शुभोपनीतं चित्तं(हि) शुभेष्वेवापनीयते।
तथा शुभानुचरितमश्नुते तेषु धावति॥७५॥
योगवाहिचित्तं प्रत्ययं लभते
योगवाहि नृणां चित्तं वाय्वम्बुसममेव च।
प्रत्ययश्च यथा लभ्यस्तथा तत् परिधावति॥७६॥
चित्तं प्रधावति परिवर्तते च
शीघ्रं प्रधावते चित्तं शीघ्रञ्च परिवर्तते।
शीघ्रं नयति देवेश (भुवने) दायभूमिषु॥७७॥
चित्तस्य कर्त्तृत्वम्
कर्त्तृत्वं सर्वधर्माणां भर्त्तृत्वं सर्वकर्मणाम्।
नेतृत्वं सर्वकर्माणां चित्तत्वमिति लक्ष्यते॥७८॥
चित्तं न विश्वसेत्
न विश्वसेद्धि चित्तस्य नित्यं छिद्रप्रहारिणः।
दुर्लभस्यापि वश्यस्य चपलस्य विशेषतः॥७९॥
चित्तगतिवर्णनम्
मुहूर्तेन शुभं याति मुहूर्तेन तथाऽशुभम्।
भवत्यव्याकृतं शीघ्रं गतिरस्य न विद्यते॥८०॥
नायतिर्ज्ञायते तस्य गमनं नैव विद्यते।
अभूतः सम्भवस्तस्य भूत्वा च प्रतिगच्छति॥८१॥
रूपरहितं चित्तम्
नाकारो विद्यते तस्य सञ्चयोऽपि न विद्यते।
ग्रहणं तस्य नैवास्ति निःशरीरस्य सर्वतः॥८२॥
प्रत्ययसाधनवर्णनम्
हेतुप्रत्ययसामग्रया प्राप्तः सञ्जायते पुनः।
मणि-सोमप्रत्ययो (हि) प्रत्ययो ज्ञायतेऽनलः॥८३॥
चित्तमिन्द्रियरूपादीन् प्रति धावति
तथैवेन्द्रियरूपादीन् प्रतिविज्ञानसम्भवः।
नैकस्य ज्ञायते चित्तं समवाय्यनुलक्ष्यते॥८४॥
चित्तं दुर्निवार्यम्
तदेवं विषयं मत्वा दुर्निवार्य च सर्वतः।
सद्धर्ममतिरास्थेया न कामेषु कथञ्चन॥८५॥
चित्तमति चपलम्
चण्डातिचपलं तीव्रमविषह्यं महावलम्।
चित्तं करोति कर्माणि यन्न पश्यन्ति बालिशाः॥८६॥
दुःखप्रवर्तकं चित्तम्
सर्वस्य कर्मणश्चित्तं हेतुभूतं भवे भवे।
भवेत् प्रवर्तकं दुःखं येन धावति बालिशः॥८७॥
चित्तदोषो महादोष एव
वातादयो न दोषाः स्युर्दोषा रागादयो मताः।
वातादिभिरपायेषु मानवो नोपपद्यते॥८८॥
चित्तदोषो महादोषो नित्यं(पाप) विदर्शकः।
तस्मात्तेषां समाश्रेयो न वातादिगमादिह॥८९॥
रागानुगं चित्तं दुष्टं भवति
वातादयः प्रणश्यन्ति देहनाशाच्छरीरिणाम्।
(रागादयो) न तस्य स्युर्जन्मान्तरशतैरपि॥९०॥
तस्माद् रागस्य वशगं न विधेयं कदाचन।
आभ्यन्तिकं परं श्रेयः प्राप्यते रागसङ्क्रमात्॥९१॥
मन एव चिकित्सको भवति
यश्चित्तवैद्यः स भिषग् न शरीरभिषग् भृशम्।
मनश्चिकित्सको ज्ञेयो न तथा लौकिको मतः॥९२॥
स्वचित्तकर्मणा दग्धो नरके पतति
कर्मचिन्त्यं समं चिन्त्यं न चित्तेन प्रपद्यते।
स्वचित्तकर्मणा दग्धो नरकानुपधावति॥९३॥
ध्यानादेव चित्तं शुद्धं भवति
यच्छ्रेयः समचित्तस्य न तत् (क्वाप्युप)पद्यते।
संरक्ष्यं हृदयं मूढः प्रयातमनुधावति॥९४॥
चित्तवशगो दुःखमाप्नोति
ध्यानाद् ध्येयेन कूटेन यः पुमान् वनमाश्रितः।
तं मुक्त्वा चित्तकः सोऽयं संप्रहृष्यति बालिशः॥९५॥
ये बालाश्चित्तपाशेन चित्तकर्मविचारिणः।
नीयन्ते ह्यवशा घोरं नरकं कर्ममोहिता॥९६॥
चित्तवैविध्यनिरूपणम्
सुचित्तमपि यच्चितं न तच्चित्तं सतां मतम्।
कर्मचित्तं महाचित्तं त्रिधातुगतचित्रितम्॥९७॥
सत्त्वा चित्रैरुपायैर्हि भ्रमन्ति गतिपञ्चके।
तत् सर्व कर्मसाचिव्यं चित्रकर्तृ विचित्रितम्॥९८॥
चित्तवशगो बद्धो भवति
चित्तचित्रकरेणेदं कर्मजातं विचित्रितम्।
येन सर्वमिदं बद्धं जगद् भ्रमति मोहितम्॥९९॥
वर्षातपरजोधूमैश्चित्तं नश्यति भूभुजैः।
कल्पकोटिसहस्त्रेण चित्रं चित्तं विनश्यति॥१००॥
नाशं प्रयाति बसुधा सागरश्चापि शुष्यति।
चित्तेनापि कृतं चित्रं तस्यानुभवने स्थिते॥१०१॥
प्रमत्ते चित्ते नानागतिर्भवति
नानागतिसमावृत्ता नानाकर्मसमानुगाः।
नानाचित्तवशाः सत्त्वा भ्रमन्ति गतिपञ्चके॥१०२॥
बालिशा (नां)नृणां चित्तं विषयं (प्रति)धावति।
न चिनोत्यशुभं कर्म येन धावति दुर्गतिम्॥१०३॥
चञ्चलं चित्तं सदा विषमं भवति
तस्माच्चित्तं सदा रक्ष्यं चञ्चलं विषमं खरम्।
नित्यं विषयसंसक्तं तृष्णाविषसमावृत्तम्॥१०४॥
विषयानुरक्तं चित्तं व्यसने पातयति
धावते विषयं चैतद् व्यसनं नावबुध्यते।
पश्चात्तु व्यसने प्राप्ते फलं विन्दति कर्मणः॥१०५॥
समाहितचित्तः सुखमश्नुते
अपायभीरुता तस्य तस्य चित्तं समाहितम्।
समाहितेन चित्तेन सुखात् सुखमवाप्नुते॥१०६॥
निर्जितचित्तः सुखमाप्नोति
विषमं चपलं तीव्रमविषह्यं महाबलम्।
यैश्चित्तं निर्जितं धीरैस्ते लोके सुखिनो मताः॥१०७॥
॥इति चित्तवर्ग एकादशः॥
(१२) वाग्वर्गः
निर्वाणाभिलाषुकः पारुष्यं वर्जयेत्
पारुष्यं वर्जयेत् धीमान् सम्यग्वाग् भीरतो भवेत्।
माधुर्याभिरतो जर्न्तुनिर्वाणस्यान्तिके स्थितः॥१॥
वाचं पश्यन् सदाभाषेन्मलिनां च विवर्जयेत्।
वाङ्मनेनाऽभिभूता ये ते यान्ति नरकं नराः॥२॥
एकधर्मव्यतीतस्य मृषावादस्य देहिनः।
प्रतीर्णप्रतिलोकस्य नाकार्य पापमस्तिह॥३॥
मृषावाग् न प्रयोक्तव्या
मृषावाचं न भाषेत सर्वा प्रत्ययकारिकाम्।
यथा बध्यति संसारे सुगतिं नैव पश्यति॥४॥
साधुप्रत्ययतेनीहा सर्वविद्वेषकारिका।
कान्तारः सर्वाधर्माणां मृषावाच प्रवर्तते॥५॥
जातमात्रस्य मर्त्यस्य कठारी जायते मुखे।
पश्चात् छिनत्त्यात्मानं वाचा दुर्भाषितं वदन्॥६॥
सर्वा कार्यपताका सा सर्वपापप्रसूतिका।
तमसां योनिरेका सा यां वाचं भाषते मृषा॥७॥
सत्येन हीनाः पुरुषाः सर्वसाधुविवर्जिताः।
तृणवद् यान्ति लोकेऽस्मिन् प्रत्यपायेषु दुःखिताः॥८॥
न वदेदनृतं धीरः कष्टा ह्यनृतवादिता।
पूतिगन्ध्यसुखी चापि पश्चात्तापेन तप्यते॥९॥
सत्यमहिमा
सत्यं च न विवर्जेत तस्य धर्मो न विद्यते।
विनिवर्तितधर्मस्य स्थितं दुःखमनेकजम्॥१०॥
सत्यं सर्वधर्माणां प्रदीपभूतम्
प्रदीपः सर्वधर्माणां साधूनां रत्नवत् प्रियम्।
स्वर्गस्य च परं वर्त्म सत्यमुक्तं गतज्वरैः॥११॥
सत्यं न हि दिवं याति मोक्षस्याऽसत्यवादिनः।
सत्यहीना हि पुरुषाः पशुतुल्याः प्रकीर्तिताः॥१२॥
जघन्यानां जघान्यास्ते येषां न विद्यते।
सत्यं धर्मस्य सोपानं ज्योतिषामाकरो महान्॥१३॥
पन्थाश्च मोक्षधर्माणां धनानां धनमुत्तमम्।
पापकैश्च (परि)त्राणां सत्यमुक्तं मनीषिभिः॥१४॥
सत्यभूषितं वाग् भूषणस्यापि भूषणम्
ज्योतिषां परमं ज्योतिश्चक्षुश्चक्षुष्मतामपि।
द्रविणेन विना सत्यं भूषणस्यापि भूषणम्॥१५॥
निधानमतुलं सत्यमहार्य (सर्वसाधकम्)।
गच्छन्ति (सत्या यिणः) पुरुषाः परमां गतिम्॥१६॥
न तथा भासते राजा नानालङ्कारभूषितः।
सत्येन भूषितो धीमान् शोभते देववद् यथा॥१७॥
न माता न पिता चाथ मित्राणि न च बान्धवाः।
त्राणमेवं यथा श्रुत्वा तस्मात् सत्यपरो भवेत्॥१८॥
अनृतनिन्दा
वह्नीनां परमो वह्निर्विषाणां परमं विषम्।
दुर्गतीनां च सोपानमनृतं परिकीर्तितम्॥१९॥
विषाग्नितुल्यसंस्पर्श वर्तयेदनृतं पुमान्।
अनृतेन हि यो देव दग्धइत्यभिधीयते॥२०॥
सत्यासत्ययोः परस्परविरोधित्वम्
तस्मात् सर्वाभिसारेण (न वदेद) नृतं पुमान्।
सर्व भयादिकं कष्टमनृतं कीर्तितं बुधैः॥२१॥
वह्नीनां परमो वह्निर्निर्दहेदपि सागरम्।
किं पुनर्यो मृषावादी काष्ठलोष्ठसमाकृतिः॥२२॥
सत्यं त्यक्त्वा मृषावादं यो नरः प्रतिपद्यते।
रत्नं त्यक्त्वा स पापात्मा पाषाणं प्रतिपद्यते॥२३॥
यस्यात्मा न भवेत् द्विष्टो यस्य वा नरकं प्रियम्।
मृषावादं स्वदेहाग्निम् अबुद्धिः स निषेवते॥२४॥
सदेदं सत्यवचनं भूषणं सर्वदेहिनाम्।
सत्यं त्यक्त्वा मृषावादे कस्माद् यान्ति कुबुद्धयः॥२५॥
सत्यं गुणानामग्र्यं वै दोषाणामनृतं स्मृतम्।
गुणांस्त्यक्त्वा कथं मूढो दोषेषु परिधावति॥२६॥
बीजं सर्वस्य दुःखस्य मृषावादः प्रकीर्तितः।
तथा सत्यं सुखस्यैव तस्मान्नानृतको भवेत्॥२७॥
सत्यवादी हि पुरुषः प्रियः सर्वस्य देहिनः।
चक्षुर्दोषैमृषावादी तस्मान्नानृतको भवेत्॥२८॥
देवकल्पाः सदा कृष्टाः पुरुषाः सत्यवादिनः।
नारकेयास्तथा मूढा जना ह्यनृतचेतसः॥२९॥
कल्याणानां परं सत्यं दोषाणामनृतं तथा।
दोषवर्जी गुणद्वेषी पुरुषः पुरुषोत्तमः॥३०॥
सुखोदयं सुखोदर्कं सुखेन परिपच्यते।
सुखेन लभते सत्यं(सत्यं) निर्वाणगामिकम्॥३१॥
दुःखोदयं कटुफलं दुःखेन सह पच्यते।
अनृतं सर्वदुःखान्तं कः पुमान् न विवर्जयेत्॥३२॥
नान्यदेशागतं सत्यं नान्यस्मात् प्रार्थ्यते हि तत्।
सर्वतीर्थोत्तमं सत्यं न तीर्थसलिलावृतम्॥३३॥
दीपानां च परो दीपः सत्यं बुद्धेन देशितम्।
औषधानां परं तच्च सदा दुःखनिषूदनम्॥३४॥
अमृतञ्च विषञ्चैव जिह्वापाशे स्थितं नृणाम्।
अमृतं सत्यमित्युक्तं विषं तूक्तं मृषावचः॥३५॥
यस्यानृतमभिप्रेतं तस्य सत्यं ध्रुवं स्थितम्।
विषन्तु यस्याभिमतं तस्येष्टं स्यान्मृषावचः॥३६॥
विषेण निश्चितं नाशो मृषावादेन निश्चितः।
मृतवत् स पुमानस्ति यो मिथ्यात्वभिभाषते॥३७॥
नात्मनो हि हितं पथ्यं ( पर)स्य न कथञ्चन।
पश्चात्तु परदुःखाय तत् कथं सेव्यते नृभिः॥३८॥
देशे देशे मया दृष्टं जन्ममृत्युसहस्रकम्।
परः सहस्त्रं जनयेन्नाशयेदनृतं वचः॥३९॥
अभिजातस निष्कर्षो द्विजातीनां च भूषणम्।
दर्शनं मोक्षमार्गस्य सत्यमित्यभिधीयते॥४०॥
तृष्णानदी हयमाराणां सतां सत्येन कर्मणाम्।
पूर्ववत् सत्यमित्युक्तं परं सुगतदेशिकम्॥४१॥
अनादिनिधने लोके तृष्णापारङ्गता (नराः)।
नास्त्यत्राणं यथा सत्यमिति धर्मविदो विदुः॥४२॥
अभिध्यापाशो न सेवनीयः
सत्यवध्या सदा क्लेशा वज्रवध्या यथा नगाः।
हता(स्ते) पुरुषा (ज्ञेया ये ऽ) भिध्या परिवञ्चिताः॥४३॥
परचित्तसमेनेदं रूपाद्यैः परिवञ्च्यते।
अभिध्यामानसं पाशं सेवितं न विचक्षणैः॥४४॥
दह्यतेऽविकृत आत्मा तैलदीप्तिरिवानलः।
अभिध्यादग्धमनसः कारणं नोपलभ्यते॥४५॥
व्यापादः सत्त्वान् मोहयत्येव
यस्मात् तत् सर्वदा वर्ज्यं कटुकाशाविषोदयम्।
व्यापादमोहिताः सत्त्वा नित्यं तद्गतमानसाः॥४६॥
न शान्तिमधिगच्छन्ति सर्पा इव बिलेशयाः।
अथ कूरस्वभावा ये व्यापादपरमा नराः॥४७॥
न तेषां विद्यते सौख्यमादित्येन यथा तमः।
न धर्मे नार्थनिकरो न धर्मा न च बान्धवाः॥४८॥
रक्षन्ति पुरुषान् सर्वान् व्यापादाहतचेतसः।
तमसामाकरो ह्येष व्यापाद इह कथ्यते॥४९॥
व्यापादयति जनकं व्यापादः परिकीर्तितः।
अव्यापादः परं श्रेयो न व्यापादः कथञ्चन॥५०॥
अव्यापादपरा ये तु ते यान्ति पदमच्युतम्।
नियतातथवादी योऽधर्मवादी न धार्मिकः॥५१॥
स चौरः सर्वलोकस्य न चौरः प्राकृतः स्मृतः।
धर्मवादी नरो यस्तु चरते धर्ममेव यः॥५२॥
स याति शाश्वतं स्थानं यत्र गत्वा न शोच्यते।
मिथ्यावचोहत (पुमान्) लौकिकः सम्प्रकीर्त्यते॥५३॥
लोकोत्तरैः कल्पशतैः कदाचित् कथ्यते न वा।
तस्मात् लोकोत्तरं वाक्यं लौकिकं न कथञ्चन॥५४॥
संसारबन्धनं दृष्टं लौकिकं विषवद् वचः।
तृष्णारतः सदा पुण्यान्मुच्यतेति सुनिश्चितम्॥५५॥
लोकोत्तरो (नरो) धन्यो विद्वद्भिः समुदाहृतः।
हितं तत्त्वं च यो मूढो न गृह्णाति गुरोर्वचः॥५६॥
सत्यवादी सदा देवताभिः पुरस्कृतः
स पश्चाद् व्यसने प्राप्ते तप्यते स्वेन चेतसा।
सत्यवादी सदा दान्तो देवताभिः पुरस्कृतः॥५७॥
प्रियो भवति लोकस्य पश्चाद् देवेषु मोदति।
प्रियो भवति लोकस्य पश्चाद् स्वान्तेन(वर्धते )।
दर्शनीयं मुखं चास्य देवलोकेषु जायते॥५८॥
अभूतवादी पुरुषः सर्वसत्त्वोपपातकः।
तमोनिचयसङ्काशो जीवन्नपि मृतः समः॥५९॥
कथं न जिह्वा पतिता वाक्यसंस्तुतिकत्तृका।
मृषा वदति यो वाचं सद्भूतगुणनाशिकाम्॥६०॥
मुखे सन्निहितो ब्यालो मुखे सन्निहितोऽफलः।
(मुखे)सञ्ज्वलितो वह्निर्यो वाचा भाषते मृषा॥६१॥
जिह्वा सङ्ग्रथितैः पाशैः नरकस्याग्रहेतुकैः।
छेत्ता च धर्महेतूनां मृषावादः प्रवर्तते॥६२॥
न तस्य माता न पिता बुद्धो नापि सम्वरः।
यः पापबुद्धिः पतितो मृषावादं प्रभाषतेः॥६३॥
अकस्माल्लघुतां याति षड्भिश्च परिवर्तते।
मुच्यते देवताभिश्च यो वाचं भाषते मृषा॥६४॥
असङ्गृहीतवाक्यस्याऽविचार्य क्रोधनस्य च।
चपलस्याऽल्पभाग्यस्य स्थितं दुःखमनन्तकम्॥६५॥
परस्य दुःखं दृष्ट्वापि सत्त्वः सत्त्वोपपातकः।
परव्यसनवत् तज्ज्ञः पुमान् नरकगामिकः॥६६॥
ये यथावादिनो मर्त्त्या न च तत्कारिणः सदा॥६७॥
सत्यमेव स्वर्गस्य निर्वाणस्य च सोपानम्
सत्यं स्वर्गस्य सोपानं निर्वाणद्वारमेव तत्।
तस्मात् सत्यपरो नित्यं नित्यं धर्मगतिः स्मृतिः॥
६८॥
अनृतं न वदेत्
अशोकमजरं स्थानं प्रयाति पुरुषोत्तमः।
वर्जयेदनृतं धीमान् निन्दितं तत्त्वदर्शिभिः॥६९॥
॥इति वाग्वर्गो द्वादशः॥
(१३) कर्मवर्गः
शुभाशुभकर्मणां फलभोगः
शुभानामशुभानां च कर्मणां फलनिश्चयः।
भुज्यते सुकृतं सर्व कर्मबद्धा हि देहिनः॥१॥
(यदङ्गी)क्रियते कर्म तत्कृद्भिरनुभूयते।
चित्तमानेन मूढेन तृष्णानगरवासिना॥२॥
स्वयमेव फलं भुङ्क्ते
सहायैर्बहुभिः सार्ध कुरुते कर्म दुष्कृतम्।
एकाकी कर्मणस्तस्य फलं भुङ्क्ते भवे भवे॥३॥
कर्मणामविसंयोगः सर्वैः स्वजनबान्धवैः।
शुभाशुभं परं लोके गच्छन्तमनुगच्छति॥४॥
यत्र प्रयान्ति पुण्यानि गन्धस्तत्रानुधावति।
तथा शुभाशुभं कर्म गच्छन्तमनुगच्छति।
स्वकर्मफलदायादा प्राणेन कर्मयोजिनः॥५॥
सुकृतैः सुरलोकं गच्छन्ति
सुकृतैः सुरलोकेषु दुष्कृतैश्च तथाप्यधः।
यद्दुःखं कर्मफलजं जायते कटुकोदयम्॥६॥
तस्योपमानमसुरं त्रिषु धातुषु जायते।
त्रिदोषजं त्रिचित्तोत्थं त्रिषु धातुषु पच्यते॥७॥
तस्य कर्मविपाकस्य त्रिषु धातुषु लक्ष्यते।
हेतुप्रत्ययसामग्रीसमुत्थं च प्रमेव तत्॥८॥
अन्यकृतकर्मणः फलं नान्यो भुङ्क्ते
न ह्यन्येन कृतं पापमन्येन परिपच्यते।
सुकर्मफलदायादः प्राणिनां सर्व एव हि॥९॥
पूर्वोक्तानां त्रिविधानां स्वस्य कृत एव विपाको भवति
कर्मणस्त्रिविधस्यास्य न चाप्यन्यस्य पच्यते।
चत्वारिंशद्विपाकस्य घोरं भवति चेष्टितम्॥१०॥
कर्मफलवर्णनम्
एकः करोति कर्माणि एकश्च फलमश्नुते।
एकस्तरति दुर्गाणि सहायो जायतेऽपरः॥११॥
जलापेक्षी जनो यस्तु कुरुते कर्म दुष्कृतम्।
न जनो जनशतानां भुङ्क्ते हि व्यञ्जनं (क्वचित्)॥१२॥
न ह्यन्येन कृतं कर्म सङ्क्रामत्यपरस्य तत्।
न मन्येऽनादिनिधनमस्मिंल्लोके न चापरैः॥१३॥
दुःखास्वादं सुखोद्भूतं येन दुश्चरितं कृतम्।
तेन चरति संसारे प्रेरिते कर्मवायुना॥१४॥
कस्य धर्मो वर्धते?
अनपेक्षिततत्त्वस्य व्याकुलीकृतचेतसः।
वर्धते सकलो (धर्मः) धर्मावृतमनोहरः॥१५॥
के नरकं गच्छन्ति?
मनसा वञ्चिताः सत्त्वा मनसा विप्रमोहिताः।
गच्छन्ति नरकं पापास्तमस्तमपरायणाः॥१६॥
तमोवृते हि संसारे दुर्लभं बुद्धशासनम्।
दुःखाद् दुःखतरं यान्ति येभ्यः धर्मो न रोचते॥१७॥
अनादिमति संसारे कर्मजालावृता प्रजा।
जायते भ्रियते चै(व) स्वकर्मफलहेतुना॥१८॥
जायन्ते नरके देवा नारकेयास्तथाविधाः।
मनुष्याः प्रेतविषये नरकं वा प्रयान्ति हि॥१९॥
सुकर्मणैव सुखम्
अन्योन्यप्रभवं दृष्टं दुःखं वा यदि वा सुखम्।
क्लेशधर्मोद्भवे जन्मन्यपरादिकृतं च तत्॥२०॥
असङ्ख्येयकृतं कर्म संसारे प्राणिभिः सदा।
तत्र शक्यं बुधैर्गन्तुं वर्जयित्वा तथागतैः॥२१॥
नाधर्मस्य फलं साधु विपरीतं न पच्यते।
हेतोः सदृशता दृष्टा जलस्य विविधस्य वै॥२२॥
सादृश्यस्य हेतुफलं विपरीतं न जातु हि।
संस्कृतानामरूपाणां हेतुः प्रत्ययसम्भवः॥२३॥
सहेतुकं सर्व कर्मफलम्
नाहेतुकं फलं दृष्टं नरके तु विशेषतः।
हेतुसङ्घातसंसक्तं नरकेषु विपच्यते॥२४॥
कृतोपरतगाढानां नियतं पापगामिनाम्।
कर्मणा फलसम्बन्धो नरकेषु विपच्यते॥२५॥
देशानां प्रति कालं तु यत् कर्म (वि)निवर्तते।
तस्य नेष्टं फलं दृष्टं तत्त्वमार्गविदर्शकैः॥२६॥
उदाहरणप्रदर्शनपूर्वकं फलस्य कर्माधीनत्वमेवेति
दीपाधीना प्रभा यद्वत् कर्माधीनं फलं तथा।
अन्योऽन्यफलसम्भूतः संस्कृतः सर्व एव हि॥२७॥
प्रतीत्यसमुत्पादसमर्थनम्
अन्योन्यहेतुका दृष्टा ह्यन्योन्यवशवर्तिनः।
सादृश्यस्यानुबन्धेन दृश्यन्ते तत्त्वदर्शकैः॥२८॥
नाहेतुफलसन्धानमीश्वरादिभिरास्थितम्।
भवन्ति संस्कृता धर्मा देशितास्तत्त्वदर्शिभिः॥२९॥
अनादिमतिसंसारे हेतुप्रत्ययसम्भवे।
सादृश्यं कर्मणा दृष्टं विपरीतं न कल्प्यते॥३०॥
बुद्धस्य स्वरूपम्
तत्स्थेषु कर्मवशगाः प्राणिनः कर्महेतुजाः।
स कर्मफलतत्त्वज्ञो (बुद्ध) इत्यभिधीयते॥३१॥
केषां शान्तिः न विद्यते?
मार्गामार्गविरुद्धा ये मूढा बुद्धस्य शासने।
(न) तेषां विद्यते शान्तिरादित्यस्य तमो यथा॥३२॥
कर्मायत्तं सुखम्
कर्मायत्तं सुखं दृष्टं सुखायत्तं मनस्तथा।
मनोऽवबोद्धया(स्ते)धर्मा ये व्युत्पत्तिविचारिणः॥३३॥
सुचरितस्य कर्मणः फलम्
अनित्याः सर्वसंस्कारा जलबुद् बुदसन्निभाः।
तस्मात् सुचरितं कर्म लोके मर्त्य परत्र च॥३४॥
दृष्टं कर्मफलं लोके दृष्टा एव विचित्रता।
यः प्रमादपरः पुंसास्तस्यात्मा ध्रुवमप्रियः॥३५॥
कर्मरज्ज्वातिदृढया दुष्प्रमोक्षसुगाढया।
बद्धा बाला न गच्छन्ति निर्वाणपुरमुत्तमम्॥३६॥
॥इति कर्मवर्गस्त्रयोदशः॥
(१४) संयोजनवर्गः
ज्ञानेन निर्वाणाधिगमः
ज्ञानशस्त्रे(ण)तां छित्वा निर्मुक्ता विगतज्वरा।
प्रयान्ति निर्वृत्तिं धन्या यत्र ज्ञान्येव विद्यते॥१॥
सदृशं हि फलं हेतोः कथयन्ति मनीषिणः।
हेतोरसदृशं नैव फलं पचति देहिनाम्॥२॥
हेतुप्रत्ययसम्बद्धजन्मप्रत्ययसङ्गताः।
यथा बद्धा हि संसारे प्रमुच्यन्ते (न)देहिनः॥३॥
परमशान्तेरूपायः
तां विश्लिष्य सुसम्बद्धां गाढां दुर्विषेहां पराम्।
गच्छन्ति परमां शान्ति यत्र दुःखं न विद्यते॥४॥
कर्मणा नियतं जन्तुः कर्मणा परिपच्यते।
सूपगं (ननु) संसारे सुखं नैवोपलभ्यते॥५॥
दुःखे दुःखाभिषक्तानां जन्तूनां मूढचेतसाम्।
सन्मार्गदेशिको नास्ति योऽस्माद् दुःखात् प्रमोचयेत्॥६॥
ये न धर्मपरा नित्यं ये न सत्यपराः सदा।
ये च योनिरता नित्यं तेषां दुःखं न हीयते॥७॥
धर्म इह परत्र च सुखावहः
मातृवत् पितृवच्चैव (मित्रवद्) बन्धुवत् सदा।
धर्मो वै देशितो बुद्धैरिह लोके परत्र च॥८॥
त्रिगत्यवस्थिताः सत्त्वास्त्रिदोषवशमागताः।
त्रिधातुगतिका नित्यं त्रिलोक्यां पतिताः (जनाः)॥९॥
त्रिकर्मोपान्तवशगाः स्त्रीपानादिपराश्च ये।
न भवान्मुक्तिगतिकाः स्युर्भूमौ विचरन्ति ते॥१०॥
केषां दुःखं न विद्यते?
त्रिरत्ने (न) प्रमाद्यन्ति त्रिबोधिवशगाश्च ये।
त्रिदृष्टिवर्जका ये तु तेषां दुःखं न विद्यते॥११॥
त्रिकालस्थितिसंलग्ना विज्वरास्तत्त्वदर्शिनः।
त्रिभागकृतिसन्तुष्टा वीतशोका निवृत्तिगाः॥१२॥
त्रिराशिसमवेता ये त्रिकर्मप्रविचारिणः।
न ते वत्स्यन्ति संसारे वीतदोषा गतज्वराः॥१३॥
मार्गामार्गविधिज्ञा ये भावाभावविचिन्तकाः।
मैत्रीभावविविक्ता ये ते यान्ति परमां गतिम्॥१४॥
नरः कान् भजेत्?
अनाविलेन(मनसा) विप्रसन्नेन (चेतसा)।
सर्वदा धर्मवशगान् धीरान् विप्रान् भजेन्नरः॥१५॥
सत्यमेव प्रपन्ना ये स्मृत्या (हित्वा) मनोमलम्।
भावाभिलाषाद् विरता मुक्ता निःसंशयं हि ते॥१६॥
नित्यं दुःखसुखैर्बद्धा विप्रलब्धा ह्यनेकशः।
नरा निधनतां यान्ति प्राणिनो मोहवञ्चिताः॥१७॥
कैर्दुर्गुणैः स्वर्गो न लभ्यते?
नाह्रीक्यमनपत्राप्यं कौसीद्यं पापमित्रता।
नैतानि नाकबीजानि तेभ्यो रज्येन्न पण्डितः॥१८॥
आह्रीक्यमनपत्राप्यं नित्यं पापानुचारिणः।
नरः प्रपातात् पतति स पश्चात् प्रतिबुध्यते॥१९॥
क्रोधेर्ष्यादिभयग्रस्ताः स्वर्ग न गच्छन्ति
क्रोधेर्ष्यास्त्यानमिद्धं हि त्वश्रद्धं यन्मनस्तथा।
मोहशोकभयग्रस्ता न स्वर्ग प्रभवन्ति ते॥२०॥
अमृतं मद्यपानं च मिथ्यादृष्टिश्च लुब्धता।
कारणानि करणस्य व्यापादक्रूरकर्मता॥२१॥
कुदृष्टेः कुफलम्
अदर्शनं परं श्रेयो न कुदृष्टिः कथञ्चन।
कुदर्शनेन संमूढाः प्रयान्ति नरकं नराः॥२२॥
अहेतुं हेतुमापश्यन्त्य (नित्यं) नित्यवन्नराः।
प्रयान्ति नरकं तीव्रं मिथ्यावादेन वञ्चिताः॥२३॥
कष्टेन तेजसा तेषां मिथ्यादर्शनतत्पराः।
प्रज्ञाभिमानिनो भूता मोहयन्त्यपरान् जनान्॥२४॥
मोहान्धकारगहने पतन्त्येव महार्णवे।
लोके प्रकृतिदुःखेऽस्मिन् हेतुभूता हि ते जनाः॥२५॥
शराणां तापनं क्षेपं कथयन्ति मनीषिणः।
चित्तता या तुदत्यन्ते सर्वतः क्लेशपर्वतः॥२६॥
क्लेशनागाद् विमोक्षो यो यस्य ज्ञानपुरः सरः।
प्राप्यते वीतकै रूपैः पुरुषैस्तत्त्वदर्शिभिः॥२७॥
अन्योऽन्यमतिभिः सर्वा लोकोऽयं विप्रलोभितः।
न याति परमां शान्तिं यत्र मिथ्या न कथ्यते॥२८॥
नरकहेतवः
औद्धत्यपापसंसर्गः कौसीद्यं लुब्धता तथा।
हेतवो नरकस्यैते शीलस्य हि विवर्जनम्॥२९॥
मद्यपानं सदा हिंसा परदाराभिदर्शनम्।
लोभः कूरा मतिश्चैव हेतवो नरकस्य ते॥३०॥
नाशहेतवः
पैशुन्यं पापसंसर्गो मिथ्यादृष्टिरसंयमः।
चापल्यं मनसश्चैव नाशयन्ति नरं सदा॥३१॥
अविद्यया सह पारुष्यैः मिथ्यावागभिमानिता।
न सुखाय भवन्त्येते अस्मिंल्लोके न चापरे॥३२॥
के परिवर्जनीयाः?
यद्यसौ भ्रमति प्रायो लोकेस्मिन् किन्न चापरे।
यद्यसम्भ्रामिते लोके ये च दुःखे निमज्जति॥३३॥
तच्चेष्टितमविद्यायाः कथयन्ति तथागताः।
मिथ्यामानोऽतिमानी च सर्वथा (परिवर्ज्यताम्)।
परिवर्ज्याः सदा ह्येते दुःखवृक्षस्य हेतवः॥३४॥
ज्ञानिनः परमोदारा नित्यं क्लेशवधे रताः।
छित्वा (तद्) बन्धनं सर्व गच्छन्ति पदमच्युतम्।
आदिमध्यान्तकल्याणमस्मिंल्लोके न चापरे॥३५॥
दोषसेवनैः नाशो भवति
दोषाणां सेवनं दृष्टमविद्यासम्प्रवर्तकम्।
वर्जनीयाः सदा क्लेशाः सेव्यं ज्ञानमनुत्तमम्॥३६॥
ज्ञानेन मुक्तिर्भवति
ज्ञानेन मुक्तिर्भवति न च क्लेशैरिहोच्यते।
ज्ञानाग्निना हि दहयन्ते क्लेशकाष्ठा न शेषतः॥३७॥
काममयज्ञानं क्लेशजनकम्
क्लेशैः किमर्थ संरुद्धा जालिनी विष(यै) रता।
पुनः काममयं ज्ञानं चक्षुःपटलबाधकम्॥३८॥
रागनिन्दा
निर्वाणयति सम्बुद्धवाक्यभैषज्यभोजनैः।
सद्धर्मसेनापतिना रागसेना विगर्हिताः॥३९॥
शुभा वाणी प्रयोक्तव्या
उदीरिता शुभा वाणी निश्चेतव्या प्रयत्नतः।
चत्वारो हि विपर्यासा बुद्बुदवच्चकासते।
लोकधर्मास्तथा चाष्टौ नाशयन्त्यखिलं जगत्॥४०॥
ज्ञानप्लवः सन्तरणसमर्थः
जालिनीप्रभवा नद्यो वितर्कशतदुस्तराः।
ज्ञानप्लवं समारुह्य तरन्ति मुनयः शिवाः॥४१॥
केषां मुक्तिर्न विद्यते?
मूढा ये भूतमनसो नराः कामस्य सेविनः।
सदा च पञ्चभिः स्थानैर्मुक्तिस्तेषां न विद्यते॥४२॥
अयोनिशोमनस्कारैर्यो वह्निः समुदीर्यते।
स योनिशोमनस्कारवर्षणैः प्रतिकल्पते॥४३॥
अविद्यासंभवम् अन्धत्वं कथं दूरीभवेत्?
अन्धत्वं चिरकालोत्थमविद्यासम्भवं नृणाम्।
तदल्पकाले जातेन प्रदीपेन न पश्यति॥४४॥
ज्ञानलोकेन त्रयो दोषाः विनश्यन्ति
रागमूढा विपच्यन्ते नरके मन्दमेधसः।
ज्ञानिनस्तु न नश्यन्ति निर्वाणगमना यथा।
त्रयो दो(षा) विनश्यन्ति ज्ञानलोकेन देहिनाम्॥४५॥
तस्मादशेषविज्ञानशीलक्षान्तिरतो भवेत्।
अमूढानां प्रणश्यन्ति त्रयो दोषाः शरीरिणाम्॥४६॥
ज्ञानानलेन मन्दश्च क्लेशेन्धन महात्त्विषः।
व्याधिनिर्मग्नतनवः शय्यावेष्टनगोचराः॥४७॥
यत्र याति परं वेदं मनोमोहमयं फलम्।
यानि दुःखान्यनेकान्यनेका भुज्यते गतिः॥४८॥
पञ्चकैः प्राणिभिनित्यमेतन्मोहस्य चेष्टितम्।
त्रयो वा निर्जिता दोषा यैरिदं दह्यते जगत्॥४९॥
ज्ञानयोगेन सुखं भवति
तमग्निं ज्ञानयोगेन निर्वाप्य सुखितो भवेत्।
तस्माज्ज्ञानाग्निना नित्यं निर्दहेत् क्लेशपर्वतम्।
क्लेशपर्वतदग्धस्य सुखं पदमवस्थितम्॥५०॥
॥इति संयोजनवर्गश्चतुर्दशः॥
(१५) पापवर्गः
पापफलस्य अज्ञाता परितापं लभते
क्रियमाणस्य पापस्य विज्ञेयं कटुकं फलम्।
यो न जानाति मूढात्मा पश्चात् स परितप्यते॥१॥
(फलं च) लभते पुरुषः सर्वपापस्य कर्मणः।
तस्मात् पापं न सेवेत यदीच्छेत् सुखमात्मनः॥२॥
अल्पादपि महाघोरात् नरकात् पापचेतसः।
मुक्त्यर्थ (तानि) पापानि भूयो मोहवशं गताः॥३॥
न विश्वसेद्धि पापस्या(ल्पतां) नरकगामिकाम्।
अल्पेन वह्निना शैले दहयन्ते सर्वतो द्रुमाः॥४॥
नास्ति पापसमो शत्रुः
पापेन नरकं याति पापेन परिदह्यते।
पापेन नैति निर्वाणं नास्ति पापसमो रिपुः॥५॥
पापाचारो हि पुरुषो न क्वचित् सुखमेधते।
(पापं) तस्मान्न सेवेत यदीच्छेत् सुखमात्मनः॥६॥
साधुकारं च साधूनां पापमार्गस्य दुष्करम्।
कुर्वन्तः पापकान् सत्त्वा मोदन्ते (लघुचेतसः)॥७॥
विपाककटुकः पश्चात् परितापोऽल्पचेतसः।
कुतोऽपचितगात्रस्य कर्मणो दृश्यते फलम्॥८॥
तस्मात् पापं न कुर्वीत कष्टा पापस्य वेदना।
पापं पापविपाकं च पापिनां पच्यते ध्रुवम्॥९॥
न हि पापं न पापस्य तस्मात् पापं विवर्जयेत्।
परिवर्जितपापस्य न पापाद् भयमस्ति हि॥१०॥
स्वकृतं बाधते पापं परीक्ष्यं नैव भुज्यते।
कल्याणस्य फलं साधु कष्टं पापस्य पच्यते॥११॥
कृत्वा तु पुरुषः पापं कल्याणं नानुसेवते।
न शस्त्राग्निप्रपातेभ्यो दुःखं स्यात् तादृशं नृणाम्॥१२॥
यथा निषेवितं मिथ्यापापं पापेषु कल्प्यते।
विनिवर्जितपापस्य नित्यं च शुभचेतसः॥१३॥
शान्तस्य भिक्षोर्निर्वाणं नातिदूरम्
(देहिनो) शान्तवक्त्रस्य निर्वाणं नातिदूरतः।
तीव्रात् तीव्रतरं यान्ति नराः कुकृतकारिणः॥१४॥
सुखात् सुखतरं यान्ति नराः सुकृतकारिणः।
न हि तीव्रस्य पापस्य सुखं फलमवाप्यते॥१५॥
सुखस्य वा फल तीव्रं विपरीतं न पच्यते।
अनादिमति संसारे सुकृतानां फलं सुखम्॥१६॥
कर्मणां सुकृतानां च तथा दुःखफलं स्मृतम्।
पापं पापानुगं दृष्टं शुभस्य च शुभं तथा॥१७॥
पापी नरकेषुपपद्यते
पापाचारः शुभद्वेषी नरकेषूपपद्यते।
परिवर्जितपापस्य नित्यं च शुभचेतसः॥१८॥
हस्तावलम्बि निर्वाणमदृष्टं तदनाविलम्।
आदिमध्यान्तकल्याणा धर्मा नित्यं सुखोदयाः॥१९॥
तस्मात् पापं विवर्जयेत्
आदिमध्यान्तकटुकं फलं पापस्य कर्मणः।
तस्मात् पापं सदा वर्ज्यमालम्ब्यञ्च शुभं सदा॥२०॥
परिवर्जितपापस्य नित्यं सुखमवस्थितम्।
अनादिमति संसारे दग्धाः पापैः पुनर्नराः।
खेदं कस्मान्न गच्छन्ति बाला मोहवशानुगाः॥२१॥
आपातमधुरं पापं परिणामेऽग्निसन्निभम्।
पापकारी तु पुरुषः सर्वलोके विगर्हितः।
शुभकारी सदा शान्तस्तस्मात् पापं विवर्जयेत्॥२२॥
धीरैस्तत्त्वनिदर्शकैः पापविवर्जनम्
अनिष्टमहितं दृष्टं विपाके कटुवेदनम्।
पापं पापविपाकं च तस्माद् धीमान् विवर्जयेत्॥२३॥
अस्ति पापं ध्रुवं पापे पापमस्ति न पातकम्।
पापाचेष्टा क्षयापेक्षा कृपा चित्तसुगामिता॥२४॥
पापं पापाश्रितं नित्यं धर्मो धर्माश्रितस्तथा।
उन्नयत्युक्तमेतद्धि धीरैस्तत्त्वनिदर्शकैः॥२५॥
पापविरहिताः परमं सुखं प्राप्नुवन्ति
अचेतना ध्रुवं बाला येषां दुश्चरितं प्रियम्।
विनिवर्जितपापास्तु गच्छन्ति परमां गतिम्॥२६॥
अतीव वञ्चनाघोरा नियता पापगामिनी।
मानुष्यं दुर्लभं प्राप्य यस्य पापं प्रियं बहु॥२७॥
शुभाशुभफलयोः परिणामभेदः
पापाद् विरज्यते यस्तु शुभे वाऽतीव रज्यते।
स सुखात् सुखमाप्नोति निवृत्तिं वा प्रयाति हि॥२८॥
नरो भवति धन्योऽयं यः शुभान्युपसेवते।
स त्वधन्यतमो लोके यः पापमुपसेवते॥२९॥
आदिमध्यान्तनिधनं सद्भिरेव विगर्हितम्।
पापं पापानुगं दृष्टं नरकायोपकल्प्यते॥३०॥
शुभकर्मा सुखमाप्नोति देवलोकं च गच्छति
अतीव शोभते लोके शुभकर्मा जितेन्द्रियः।
कायस्य भेदात् सततं देवलोके स जायते॥३१॥
पापस्य परिणामः सुदारुणः
दुष्कृतस्यानुबद्धं हि दुष्कृतं फलमुच्यते
सुकृतस्य तथा दृष्टं फलं सुखविपाकजम्।
बीजस्याशुविभीतस्य परिणामः सुदारुणः॥३२॥
निमित्तं सदृशं दृष्टं फलं पापस्य कर्मणः।
पापेनाकृष्यते जन्तुः दुर्गतौ बडिशैरिव॥३३॥
बडिशैर्मुच्यते मीनः पापं पापान्न मुच्यते।
दिन पीडापि पापस्य सर्वथा दुःखकारिका॥३४॥
अमेध्यस्य यथा गन्धः प्रतिकूलो हि देहिनाम्।
शुभस्य वासना रम्या विप्रणष्टस्य दुर्गतौ॥३५॥
विलेषु वासनं यद्वत् पुष्पे नष्टे प्रदृश्यते।
चलत्ययं पापकारी नित्यं कामवशानुगः॥३६॥
के शुभचारिणः?
आलस्यानृतिको नित्यं नासौ कल्याणमर्हति।
अनन्ता रजनी तेषां (येषां) पापे स्थितं मनः॥३७॥
प्रभातं रजनी तेषां येषां पापे स्थिरा मतिः।
अनीर्ष्यकाः सकल्याणाः पुरुषाः शुभचारिणः॥३८॥
अल्पपापी सुखमाप्नुते
ये न पापात्मनो भूतास्ते नित्यं कोटचारिणः।
अल्पभारा यथा नावा प्लवते न निमज्जति॥३९॥
पापीमित्रेण दुःखं भवति
तथाल्पपापपुरुषः प्लवते न निमज्जति।
न पापमित्रसंसर्गात् पुरुषः सुखवान् भवेत्॥४०॥
पापमित्रं समासाद्य सर्वानलपरो भवेत्।
कर्मारम्भ विधिज्ञो यो नित्यं सूक्ष्मार्थ (दर्शकः)॥४१॥
नासौ लिम्पति पापेन पङ्केन गगनं यथा।
अश्रुतं पुरुषः शृण्वन् श्रुतञ्चापि भवेद् दृढम्॥४२॥
पण्डितलक्षणम्
पापं च वर्जयेद् धीमान् प्रेत्य देवेषु जायते।
गुणदोषपरिज्ञानम्मेतत् पण्डितलक्षणम्॥४३॥
मूढलक्षणम्
गुणदोषापरिज्ञानमेतन्मूढस्य लक्षणम्।
गुणेषु गुणसञ्चारो दोषेषु च तथैव च॥४४॥
मूढामूढयोर्लक्षणम्
सदोषगुणतत्त्वज्ञो नित्यं भवति शोकभाक्।
पापकर्त्ता (तु) पुरुषः शत्रुवच्चात्मनः स्थितः॥४५॥
शुभकर्त्ता तथा पुंसो मित्रवत् प्रतिपद्यते।
तमोनिरयभूमिष्वमृतोऽयं प्रतिपद्यते॥४६॥
यस्य पापरता बुद्धिर्नित्यं विषयतत्परा।
विषयारामचपला नित्यं रागानुचारिणी॥४७॥
यस्य बुद्धिर्न धर्मेषु नरस्य दुःखभागिनः।
हेतुतश्च महादुःखान्तहेतोर्वह्निसंयुतात्॥४८॥
क्षीणपापा वयं सर्वे भूयो लोकमिहागताः।
सुकृतस्य फलं साधु ह्यनेकगुणमण्डितम्॥४९॥
दुष्कृतस्य फलं दुःखं विसंवादकमिष्यते।
ते वयं सुखदुःखाभ्यां भूयाम भवसङ्कटे॥५०॥
कर्मवायुसमुद्भ्रान्ताः समुद्रस्य यथोर्मयः।
कृतं पापेष्वमनसः पापैः रक्षन्ति ये जनाः॥५१॥
ते तस्य हेतोर्नरकं प्रयान्त्यशुभचारिणः।
तस्मात्तु नरकान्मुक्ताः ते गच्छन्ति त्रिविष्टपम्॥५२॥
ते हि दुःखं (न)संस्मृत्य पुनः कामवशानुगाः।
खरीभूतमिदं चित्तं दोलादोलैः सुखासुखैः॥५३॥
वियोगोऽयं परीघातो न च दुःखैर्न विद्यते।
अपारदारसंयुक्त इन्द्रियैः परिवञ्चितः॥५४॥
तृष्णापाशवशगः संसारे भ्रमति
जनो भ्रमति संसारे तृष्णापाशवशानुगः।
नरकात् प्रेतभुवनं तिर्यग्योनिषु प्रेततः॥५५॥
तिर्यग्भ्यो नाकभुवनं नाकाद् भूयो नृजातिषु।
एककर्मपरिभ्रान्तो जगद् भ्रमति चक्रवत्॥५६॥
सर्व दुःखम्
न च खेदवशं यान्ति(ह्यभ्यास) वशमागताः।
रक्षन्ति नाकभुवनं विरज्यन्ते तथा सुखैः॥५७॥
सुखात् सुखपरिभ्रान्ता भ्रमन्ति भ्रमचारिणः।
दुःखं पद्मसहस्राणि पद्मकोटिशतानि च॥५८॥
(तानि) दुःखानि भुङ्क्तानि न च क्लिश्यन्ति बालिशाः।
न सुखं विद्यते लोके सर्वदुःखैः परिप्लुतम्॥५९॥
दुःखस्य हेतुः भवति
उद्वेगं नैव गच्छन्ति प्राणिनो मोहपीडिताः।
दुःखेन खिद्यते बालो दुःखहेतौ च वर्तते॥६०॥
हेतौ शतफलं दृष्टं बीजं प्रति यथा फलैः।
सुखदुःखकशाबद्धाः प्राणिनस्त्रिभवानुगाः॥६१॥
न यान्ति परमं क्षेमं सर्वदुःखविवर्जितम्।
स्मर्यते (हि) यदा दुःखं तदा विध्यति देहिनम्॥६२॥
विस्मृते च पुनर्दुःखे चरन्ति विगतज्वराः।
नारकं तु सदा दुःखं स्मृतं भवति देहिभिः॥६३॥
तदा कृष्णमिदं सौख्यमनुमानेन तिष्ठति।
तदेव विदितं मत्वा जगत् सर्व समन्वितम्॥६४॥
श्रेयसि क्रियतां बुद्धिर्दोषेभ्यो विनिवार्यते।
क्षणाधिकारचपलं जीवितं वेति वर्तते॥६५॥
क्षीयन्ते चापि कर्माणि तस्माच्छ्रेयःपरो भवेत्।
चित्तवेगं मनः सर्व जीवितं वेति वर्तते॥६६॥
अनागताद् दुःखात् ज्ञानी न बिभेति
तस्मान्न जीविकाहेतौ पापं कुर्याद्विचक्षणः।
अनागतस्य दुःखस्य न विभेति महाजनः॥६७॥
येना(स्य) पच्यते पापं मोहपापवशङ्गतम्।
मोहितः पापकैर्धमैरशुभैः शुक्लवर्जितैः॥६८॥
मूढः पापवशाद् नरकं गच्छति
नीयते नरकं मूढो यत्र पापं विपच्यते।
यस्य पापाद् भयं नास्ति स पापं कुरुते बहु॥६९॥
स पापानन्तसन्दग्धः पश्चान्नरकमाप्नुते।
(अपि) सूक्ष्माग्निकणिका यथा दाहाय कल्पते॥७०॥
पापविरहिताः सुखमिच्छन्ति
अन्यैरपि तथा पापैर्नरकं यान्त्यबुद्धयः।
अपापभीरुता तस्मात् कर्तव्या सुखमिच्छता॥७१॥
हिंसा मिथ्यावचोऽब्रह्मचर्य भूयः सुखोदयम्।
आह्रीक्यमनपत्राप्यमौद्धत्यं पापमित्रता॥७२॥
विषाग्निसदृशं पापम्
विषाग्निसदृशा हयेते तेभ्यो रक्षेत् प्रयत्नतः।
दुःखं हि मारधर्मोऽयं सुखं धर्मसमन्ततः॥७३॥
सुखदुःखयोर्लक्षणम्
लक्षणं(सुख) दुःखानां विदुस्तत्त्वविदो जनाः।
सत्यं दानं तथा क्षान्तिः सदा चापापमित्रता।
मैत्री सदाभिभूतेषु प्रस्थानं त्रिदिवस्य (हि)॥७४॥
॥इति पापवर्गः पञ्चदशः॥
(१६) नरकवर्गः
अष्टौ नरकाग्नयः
कृत्वा दुष्कृतकर्माणि सत्त्वा विषमजीविनः।
या गतिः प्रेत्य गच्छन्ती तानपायान् (हि मे) शृणु॥१॥
सञ्जीवं कामसूत्रं च सम्पातं द्वौ च रौरवौ।
तमोपरं महाचित्रपतनं च प्रतापनम्॥२॥
इत्येते नरका अष्टावाख्याता दुरतिक्रमाः।
रौद्रकर्माभिसङ्कीर्णाः प्रत्येकं क्षोभदा (मताः)॥३॥
नरकाग्नीनां भयानकत्वम्
चतुःस्कन्धाश्चतुर्द्वारा विभक्ता भागशो मिताः।
अयः प्राकारपर्यन्ता अयसा प्रतिदुःखिताः॥४॥
तप्तायोमयसं भूमिर्ज्वलन्ती तेजसोद्गता।
अनेकयोजनशतं दहति स्वचिंषा (भृशम्)॥५॥
कन्दर्पदमना घोरा अर्चिष्मन्तो दुरासदाः।
रोमहर्षणरूपास्तेऽप्याहुर्दुःखा भयानकाः॥६॥
नरके पतिता भृशं तप्यन्ते
एते पतन्ति नरके ऊर्ध्वपादा अवाङ्मुखाः।
ऋषीणामतिवक्तारः संयतानां तपस्विनाम्॥७॥
ते पुनस्तत्र पच्यन्ते तप्ताम्भसि कृता इव।
क्रन्दमाना दिवारात्रौ, नगा वातेरिता इव॥८॥
प्रणदन्ति महानादं तीव्रदुःखैः प्रतापिताः।
सर्वा दिशश्च धावन्ति नारकैः पुरुषैर्द्रुताः॥९॥
कुदृष्ट्या मोहयित्वार्थे मोहपाशावृतो जनः।
प्राप्नोति नरकं घोरं कारणोदधिसंवृतः॥१०॥
कुदृष्ट्या दग्धसर्वस्वो मनुष्यः पुरुषाधमः।
तथा बद्धोऽस्ति नरके मानिनां घोरकारणम्॥११॥
ये मिथ्यावशमापन्नाः पुरुषा मन्दमेधसः।
ते सर्वे नरकं यान्ति चित्तैर्हि परिवञ्चिताः॥१२॥
कुकृतफलम्
यस्त्वया दुष्कृतं पूर्व कृतं चित्तानुवर्तिना।
तस्य भुङ्क्तफलं मूढ विपाकोत्तम (माप्स्यसि)॥१३॥
हार्याणि परिचित्तानि, संसेव्याः परयोषितः।
ह्रस्वा (हि) जन्तवो नित्यं स्वचित्तपरिवञ्चिताः॥१४॥
तस्य कर्मविपाकस्य वश एव त्वमागतः।
किं क्रन्दसि स्वयं कृत्वा कुकर्म पुरुषाधम!॥१५॥
ये नराः कुकृतं कृत्वा पञ्चत्वं यान्त्यमेधसः।
येषां तु निष्फलं जन्म बीजमुप्तं यथोषरे॥१६॥
अल्पमाधुर्यसंयुक्तान् कामान् कटुविपाकिनः।
सेवते यस्त्वसौ मूढः स याति तमसो तमः॥१७॥
किं कृतं मूढ भवता पुत्रदारसुखार्थिना।
दहस्ये नरके चैकः स्वकर्मफलवञ्चितः॥१८॥
केषां दुष्करं जीवनम्?
यः पुत्रदारवशगः सेवते दुष्करं नरः।
स याति नरकत्वं (च) पापं तदनुभूयते॥१९॥
न दारा न सुता नार्थ न मित्राणि कथञ्चन।
मृत्युकाले समुत्पन्ने रक्षन्ति समुपस्थिताः॥२०॥
येषां सांक्लेशिकं चित्तं तृष्णया परिवञ्चितम्।
सहायता कुतस्तेषां कस्मात् (त्वं) परितप्यसे?॥२१॥
हृतोऽसि पूर्वविषयैस्तृष्णया परिवञ्चितः।
किं क्रन्दसि स्वयं कृत्वा कुकृतं मूढचेतनः॥२२॥
न तथाग्निर्न शस्त्राणि न विषं नारयः स्थिताः।
बाधते पुरुषं लोके यथा दुष्कृत्यमात्मजम्॥२३॥
पक्षिणां नीडवासवत् भवचक्रम्
दिग्भागे हि यथा गत्वा संश्रयन्ते वनस्पतीन्।
विहगाः कालमुत्थाय तथा प्राणिसमागमः॥२४॥
नाशयित्वा परं द्रव्यं कृत्वा लोकव्यतिक्रमं।
किं करोत्यशुभं कर्म मोहेन परिवञ्चितः॥२५॥
येन याति परां शान्तिं येन यात्यसुरालयम्।
तत्र हेतुः परं मोहस्तमसामपि यत् तमः॥२६॥
कुटुम्बाय कृतं पापं नरके पातयति
पुत्रदारमयैः पाशैश्चानीता नरकालयम्।
यदर्थ क्रियते पापं युष्माभिश्चित्तवञ्चितैः॥२७॥
मित्राणि पुत्राः (पितरौ किं ) बन्धुजन-बान्धवाः।
येषामर्थे कृतं पापं भवद्भिर्मन्दबुद्धिभिः॥२८॥
नूनमात्मा न ते कान्तो बभूव नरभूमिषु।
येन त्वया कृतं पापं पुत्रार्थेन नराधमः॥२९॥
येन पूर्वकृतं पापं पश्चान्न परितप्यते।
स याति नरकं घोरं पुत्रकारणवञ्चितः॥३०॥
पापकर्म-फलम्
किं करिष्यन्ति पुत्रास्ते किं दाराः किं च बान्धवाः।
दहस्यनादिनरके वह्निः कर्म दुनोत्यसौ॥३१॥
स्वयं कृत्वाऽशुभं कर्मासुखोदयमनिन्दितः।
तप्यसेऽपि वृथाधानः पश्चान्मोहेन वञ्चिकः॥३२॥
रागद्वेषानुगाः पापं मोहेन परिवञ्चिताः।
अघं प्रयान्ति ते सर्वे पुत्रदारसुखार्थिनः॥३३॥
अन्तर्गतेन च पुनर्बहिःस्थेन च वह्निना।
दह्यमानो(हि)दुःखेन नरके पापकर्मणा॥३४॥
वशं प्राप्ताः स्वचित्तस्य सर्व एव विडम्बिताः।
किं क्रन्दसि वृथा नादे वह्निना परितापितः॥३५॥
पापानुगफलं दृष्टम्
अथ पापानि कर्माणि कृतवानसि मन्यसे।
दुर्मते तत्र मा क्रन्द किं वृथा परिदेवसे॥३६॥
पापेषु रक्ष्यते मूढः कारणाशुचि रक्ष्यते।
पापानुगफलं दृष्टं हेतुप्रत्ययसम्भवम्॥३७॥
कस्मान्न सेवितो धर्मः पापञ्च नहि वर्जितम्।
पापाद् बहिश्च पुरुषो नरकं नैव पश्यति॥३८॥
यो न विन्दन्ति मूढात्मा फलं पापस्य कर्त्तृकम्।
सोऽवश्यं लभते दोषान् कथं भोक्ष्यसि दुर्मते॥३९॥
पापेन वञ्चित पूर्वं पापेन परिदह्यते।
न करिष्यसि पापानि त्वदुःखेनैव यास्यसि॥४०॥
कृतवानसि पापानि शुभानि न कथञ्चन।
पापेन दह्यते तस्मादशुभे न मनः कृथाः॥४१॥
किं दुःखादपि दुःखम्?
नास्ति दुःखादतो दुःखं यः पापमनुसेवते।
तस्मात् पापं न सेवेत यदि दुःखं न वाञ्छसि॥४२॥
कुटुम्बिजनानां स्पष्टोक्तिः
तस्यान्तर्हृदये बिम्बं किन्तु शान्तिर्न विद्यते।
कारुण्यास्पदभूताः स्मो नास्माकं करुणाहृदि॥४३॥
यथा कृतं भवद्भिश्च पापं मोहावृतैर्बहु।
तद् वः प्रधावते गाढं न च ये तत्र हेतवः॥४४॥
शीलं न रक्षितं मूढ पापं च बहु सञ्चितम्।
सम्भूतस्य च पापस्य फलमेतदुपस्थितम्॥४५॥
न वयं कारणं तत्र यूयमेव हि कारणम्।
यः पापं कुरुते कर्म स हेतुस्तस्य कर्मणः॥४६॥
भवद्भिर्यत् कृतं पापं तृष्णाशापविडम्बितैः।
तद् वो प्रपद्यते घोरं किमस्मान् परिभाषत॥४७॥
नाकृतं पच्यते पापं न पापं स्यादहेतुकम्।
येन यद्धि कृतं पापं तस्य तत् परिपच्यते॥४८॥
पापी नरकं याति
तद् भवन्तः क्रियाहीना मद्यपानेन वञ्चिताः।
पतिता नरके तीव्रे किं वृथा परितप्यथ॥४९॥
ते यूयं कामपरमाः घोरं नरकमागताः।
कारणेष्वपि तीव्रेषु किं तथा परितप्यथ॥५०॥
यदा कृतानि पापानि भवद्भिः काममोहितैः।
तदा कस्मान्न निकृष्टं किमद्य परितप्यथ॥५१॥
हेतुभूतो हि नरको मृषावादस्य देशितः।
हेतुर्वै सेवितं पूर्व निष्फलं परिदेवथ॥५२॥
नार्थेन लभते सत्यं न कृच्छ्रेणोपपद्यते।
तस्मात् सत्यं परित्यज्य मृषावादेषु रज्यसे॥५३॥
पूर्वेषु पापमहितं भवता मूढचेतसा।
कृतं भवद्भिः कुकृतं (दुष्कृत्यं ) परिपच्यते॥५४॥
पापक्षयाद् विनिर्मुक्तो नरकं नोपलभ्यते।
नाक्रन्दमानाः पुरुषाः विमुच्यन्ते कथञ्चन॥५५॥
पापकर्तृ फलं स्वयमेव भुङ्क्ते
किं क्रन्दथ वृथा मूढा वञ्चिताः स्वेन कर्मणा।
मुञ्चिता वञ्चिता बाला वृथा क्रन्दन्त्यबुद्धयः॥५६॥
अहितैर्हितरूपैस्त्वं मित्ररूपैश्च शत्रुभिः।
विप्रलब्धोऽसि भो मर्त्य! गच्छन्नसि महत् तमः॥५७॥
नान्यः शत्रुर्यथा कर्म दुष्कृतं तव पापकम्।
कर्मणा त्रिविधेनाऽथ नीयसे यमसाधनम्॥५८॥
कस्मादसि ततो मूढ, वञ्चितः पुत्रसंज्ञकैः।
न दानादिषु बुद्धिस्तैः कृता (ते) मोहवञ्चिता॥५९॥
अस्मांल्लोकात्परं लोकं शत्रुपृष्ठोरगो यथा।
शत्रूणां प्रथमः शत्रुः सर्वपापनिदर्शकः॥६०॥
विषाग्निशस्त्रप्रतिम! स्वयं हि दुष्कृतं कृतम्।
त्वया कृतानि कर्माणि त्वमेवमनुभोक्ष्यसे॥६१॥
यस्य शान्तं सदा चित्तं विषयैर्यो न हन्यते।
न ह्यवस्थामिमां यान्ति तथात्वमनुपश्यसि॥६२॥
नरकस्य ध्वनिं श्रुत्वा कथं क्रन्दसि दुर्मते!।
किं पुनर्यत्र वह्निस्त्वां धक्ष्यति शुष्ककाष्ठवत्॥६३॥
न दग्धा वह्निना ये च दग्धास्ते कुकृतैः स्वकैः।
वह्निस्तु शाम्यते क्वापि दुष्कृताग्निर्न शाम्यति॥६४॥
नाग्निर्निर्याति लोकान्तं नाग्निस्पृष्टो नरो (मृतः)।
कुकृताग्निमयं पापं यद् धक्ष्यति हि तत्त्वतः॥६५॥
कुकृताग्निविदग्धा ये ते दग्धा नरके नराः।
पापाग्निवर्जिता ये तु न तेषां नरकोदयः।
यद्यात्मनः प्रियो नित्यं विभेषि नरकाद् यदि॥६६॥
विवर्जय स्वपापानि ततो दुःखं न यास्यसि।
यान्ति पापमये नित्यं(नरा) मोहवशानुगाः॥६७॥
प्राप्नोषि नरकं घोरं किमश्रूणि विमुञ्चसि ?।
दुःखं दुःखविपाकं च दुःखान्तगमनं तथा॥६८॥
सुकृतं नादिमध्यान्तशोभनं परिपच्यते।
नात्र लोके त्वयाऽपापं यत्कृतं सुकृतं (मुहुः)॥६९॥
तस्य तीव्रविपाकस्य फलमद्योपभोक्ष्यसे।
हेतुप्रत्ययसादृश्यं विपरीतं न कल्प्यते॥७०॥
हेतुः कृतो यथा पूर्व तथा फलमवाप्स्यसि।
यथा तव तथाऽन्येषां प्राणरक्षा प्रयत्नतः॥७१॥
कस्मात् प्राणातिपातास्ते कृताः पापानुवर्तिना।
प्राणत्यागेन पुरुषैर्यद् धनं समुपार्जितम्॥७२॥
कर्मोदयकृतं तत्ते यत्त्वया समुपार्जितम्।
सर्वेषां दयिता दाराः प्राणेभ्योऽपि गरीयसः॥७३॥
तत्त्वया रागरक्तेन कस्मादपकृताऽवनात्।
बुद्धेर्व्यामोहजनकं धर्माणां दूषणं परम्॥७४॥
धर्मपानं त्वया कार्य कर्मानुपरिवर्जितम्।
जिह्वाविषसमुत्थं यत् सर्वाप्रत्ययकारकम्॥७५॥
मृषावादं त्वया पापं कर्माऽनुपरिवर्जितम्।
एवं पञ्च-विधेयेषु यस्मात् त्वमनुरक्तवान्॥७६॥
तस्मात् संमुक्ष्य मा रोदि किं वृथा परिदेवसे।
विषयं पापका धर्मा यस्मान्नु परिवञ्चितः॥७७॥
तस्मात् प्राप्नोषि नरकं ज्वालामालाकुलं महत्।
एतत् तृष्णाग्निना सर्व प्रदीप्तं भुवनत्रयम्॥७८॥
धर्माचरणे सावहितेन भवितव्यम्
दृष्ट्वा नाचरितो धर्मः किमद्य परितप्यसे।
(श्रुत्वा) ते मधुरं चित्तं काममन्दिरकं वचः॥७९॥
उदीरिते महापापे तस्मै तत्फलमागतम्।
स कृत्वा पापकं कर्म नियता पापवेदना॥८०॥
करुणं विकलं दीनं किमद्य परितप्यसे।
कर्मक्षयेण नरकात् मुच्यन्ते पापकारिणः॥८१॥
विक्रोशमग्ना बहुशो न मुच्यन्ते कथञ्चन।
अनिष्टं पापकं कर्म कृत्वा रोगवशे स्थिताः॥८२॥
अज्ञानिनोऽशुभमाचरन्ति
परिदेवति यो मूढो वृथा स परिदेवति।
अनागतफलज्ञो यः प्रत्युत्पन्नशुभे रतः॥८३॥
क्रोशते नरके नासौ यथा त्वमनुतप्यसे।
मया कृतानि कर्माणि फलदानि ममैव हि॥८४॥
रोगेण शत्रुणा दग्धः पश्चान्नरकमागतः।
प्रमादभूमिरशुभा रागदग्धस्य देहिनः॥८५॥
तेन पाशेन बद्धोऽहं गतोऽवस्थामिमां भृशम्।
दुराचाररतानां तु नृणामस्य फलं कटु॥८६॥
अज्ञानबाधितोऽस्मीति स्वकृतं भुज्यते मया।
निर्दयानां सुघोराणां पापानां वशमागतः॥८७॥
मुक्तिः कथं स्यात्?
मुक्तिरस्मात् कथं स्याद्वै दुःखसंसारसागरात्।
दुःखाद् दुःखतरं कर्म मयेदं परिपच्यते॥८८॥
सुखावाप्तिं न पश्यामि क्षेमं वा नरकस्य मे।
जीवलोकादहं भ्रष्टो अबुद्ध इव मार्गतः॥८९॥
जीवोऽयं विवशो भूत्वा विकृतैः परिवारितः।
ज्वालामालाकुलं सर्वमन्तरिक्षं निरन्तरम्॥९०॥
दिशश्च त्रिदिशश्चैव पृथि(वी) च निरन्तरा।
कृपणोऽज्ञानगो दुःखी निवासं नोपलक्षये॥९१॥
क्षुरधारावितप्तस्य नृपस्यास्यातिभीषणम्।
कान्तारे बाह्यमानस्य निः सहायस्य सर्वतः।
त्रातारं नावगच्छामि योऽस्माद् दुःखात् प्रमोचयेत्॥९२॥
निःशक्तिरवशो दुःखी वह्निना परितापितः।
नीयेऽहं विवशः क्वापि बाहुबन्धनयन्त्रितः॥९३॥
न वाऽर्था नापि मित्राणि न पुत्रा न च योषितः।
त्रायन्ते व्यसनादस्मात् कृतघ्ना बत ते मम॥९४॥
अधर्मचारिणो न क्वापि शरणम्
निरानन्दस्य न सुखं दुःखं (गृह्णामि सर्वशः)।
मृत्युपाशेन बद्धस्य शरणं नोपलक्ष्यते॥९५॥
संक्रुद्धा इव ते, क्रूरा भविष्यन्ति समन्ततः।
निरानन्दा दिशः सर्वा व्यालैश्च परिवारिता॥९६॥
नरकं पातकस्यैव पतेयं धृतिभावतः।
यच्च यच्चेहं पश्यामि जङ्गमं स्थावरं तथा।
तत् सर्व व्याकुलं चैव वह्निना परिदीपितम्॥९७॥
नाधिगच्छामि शरणं निःसहायोऽस्मि सर्वतः।
घोरे तमसि मज्जासि सागरे च हृतप्लवः॥९८॥
गगनं नैव पश्यामि नक्षत्रग्रहतारकम्।
विपरीतमिदं सर्व तमसा परिवारितम्॥९९॥
पञ्चेन्द्रियाणि सर्वाणि विरतानि हि सर्वतः।
क्रकचैस्तु तदा सर्व शरीरं परिपाटयते॥१००॥
नाधिगच्छामि शरणं कामं बन्धो भविष्यति।
वर्धन्ते दुःखनिकरा सर्वतः परिवारतः॥१०१॥
मुहुर्मुहुश्च वर्धन्ते वेदनाञ्चितदेहजाः।
दुःखैश्च (परिवर्धन्ते) निस्सहायं च सर्वतः॥१०२॥
समीक्ष्य कर्मजं नित्यं ध्येयो हेतुः पुनः पुनः।
कथयन्ति सुखं वृद्धाः स्वकर्मफलजैर्दृढम्॥१०३॥
यत् पूर्व करणीयं ते तत्पश्चात् परिचिन्त्यसे।
मोहेन वञ्चितः पूर्वं किमद्य परितप्यसे।
किं पुनः पापकर्त्तुर्यः कटुकं परिपच्यते॥१०४॥
अनेकदुःखहेतूत्थं तव दुःखं भविष्यति।
त्राणं नैव (च) यत्रास्ति विना कर्मपरिक्षयात्॥१०५॥
एवं सत्यस्य नाशेन यमदूतैरनेकशः।
नीयते नरकं घोरं कर्मपाशवशङ्गतः॥१०६॥
चतुष्कोणश्चतुर्द्वारो विभक्तो भागशो मितः।
पच्यते यत्र विवशा नारकेया ह्यनेकशः॥१०७॥
भेदप्रायेण बहुशो यत्त्वया कथितं बहु।
कल्मषं भूतधर्माणां तस्यैतत् फलमागतम्॥१०८॥
पैशुन्यसेविनो नरकं यान्ति
भस्मीभवन्ति ते नित्यं मित्रस्वजनबान्धवैः।
एषामभिमतं दुष्टं पैशुन्यं सद्विगर्हितम्॥१०९॥
तस्मान्न चरितो धर्मः पैशुन्यं च न वर्जितम्।
पैशुन्यं सफलं भुक्त्वा किमद्य परितप्यसे॥११०॥
जिह्वाधनविनिर्मुक्तं तीक्ष्णं विषममुच्छ्रितम्।
पारुष्यमिति सन्दृष्टमहो! तत्फलमीदृशम्॥१११॥
सत्त्वं पारुष्यपरमं घोरं नरकमागतम्।
जिह्वायातं तवाकृत्यै किमद्य परिदेवसे॥११२॥
सहस्त्रगुणपर्यन्तः स्वतो हृदयसम्भवः।
क्षुत्पिपासामयो वह्निः समादहति मारुतम्॥११३॥
परुषवाचो नरकस्य चान्तरम्
यदन्तरं हिमाग्न्योर्हि मेरुसर्षपयोश्च यत्।
तदन्तरं जिह्वयोक्त्या नरके ज्वलनस्य च॥११४॥
नरकप्रभवो वह्निर्न क्वाऽप्यन्यत्र प्राप्यते।
क्षुत्पिपासामयो वह्निर्देवेष्वप्युपलभ्यते॥११५॥
यो ह्यतः कारणात्तीक्ष्णो वह्निर्भवति नारकः।
न तथा स प्रभवति यथा वह्निस्तदुद्भवः॥११६॥
पूर्वोत्तरा बद्धपदं निरर्थकमसङ्गतम्।
विस्त्रब्ध यत्त्वया प्रोक्तं तस्यैतत्फलमागतम्॥११७॥
परेषां सम्पदं दृष्ट्वा मम स्यादिति चिन्तितम्।
तमोऽभिख्यासमुत्थस्य विषस्य फलमागतम्॥११८॥
व्यापारानलदग्धोऽसि मानुष्यं पुरुषाधम!।
दहनाद् दहनं प्राप्तो तप्यसे च विकत्थ्यसे॥११९॥
व्यापारपरमोहे तु नरकायोपपत्तये।
रज्ज्वैतयैव बद्धोऽसि पुरुषः परिक्रन्दसे॥१२०॥
व्यापादेनाकृष्टोऽसि घोरं नरकमागतः।
कर्मक्षयाद् भवेन्मोक्षो नरकाच्च विमोक्ष्यसे॥१२१॥
अधर्मकथनं दहत्येव
अधर्मो धर्मरूपेण साधुरूपेण पापकम्।
यत् त्वया कथितं पूर्व तत् त्वां दहति नानलः॥१२२॥
कथं तत्त्वविनष्टानां धर्माधर्मनिच्छताम्।
देशितं विवरं पापं नियतं पापगामिकम्॥१२३॥
(यस्)त्वया वर्जितो धर्मः साधवश्चापि निन्दिताः।
यत्त्वयोपार्जितं कृष्टं तत्त्वयाऽद्य विपच्यते॥१२४॥
तृष्णाविषययुक्तेन मोहवेगेन सर्वदा।
यतः सधर्मविनयैः किं तथा परिदेवसे॥१२५॥
स भवेत् पापकृन्नित्यं मोहपाशवशङ्गतः।
कि तप्यसे रोदिषि च कर्म कृत्वा सुदारुणम्॥१२६॥
हेतुप्रत्ययमूढस्य धर्माधर्मेषु सर्वदा।
प्राप्तोऽसि नरकं घोरं नारकाग्रं सुदारुणम्॥१२७॥
कामवशानुगा नरकं यान्ति
कामैः क्रमति संयुक्तैर्यन्न भवति चेष्टितम्।
सुकृतं कर्मविरसं फलमेतदुपस्थितम्॥१२८॥
क्षपयित्वा प्रमादेन सुखासक्तेन चेतसा।
सुकृत नरकं यान्ति देवाः कामवशानुगाः॥१२९॥
आर्यापवादका नरकं यान्ति
आर्यापवादका ये च ये च कर्मफलद्विषः।
ते मृत्वा नरकं यान्ति ये च मिथ्याविनीतकाः॥१३०॥
धर्मवञ्चका एव नरकगामिनः
जननीगृहपापीया ये चान्ये धर्मवञ्चकाः।
तेषामिष्टकरा लोके नरकस्य च गामिनः॥१३१॥
पापरता दुःखमनुभवन्ति
ये चान्ये सुखसंसक्ता नित्यं पापरता नराः।
दुःखाद् दुःखं तु ते यान्ति चित्तेन परिवञ्चिताः॥१३२॥
अवद्यकार्याणि नरके पातयन्ति
तस्मादवद्यकार्ये न मतिं (कुर्यात् कथञ्चन)।
हीनान्यवद्यकार्याणि नरके पातयन्ति च॥१३३॥
अतः कुशलकर्माणि कर्त्तव्यानि
(कर्माणि) कुर्यात् कुशलानि नित्यं
परार्थबद्धेन मनोरथेन।
(हितः सदैवं नरकस्य रोधी)।
सेव्योऽपवर्गो दशधर्म एषः॥१३४॥
॥इति नरकवर्गः षोडशः॥
(१७) प्रेतवर्गः
अदानस्य कुतः सुखम्?
अदान्तस्य कुतः शान्तिरनुप्तस्य कुतः फलम्?
अदीपिका प्रभा नास्ति अदानस्य कुतः सुखम्॥१॥
हृच्छान्तिर्हि तथा नास्ति नयनार्थस्य देहिनः।
दानेन विरहात् तद्वत् सुखं प्रेतैर्न लभ्यते॥२॥
कुकर्मी प्रेतलोकं गच्छति
यं प्रेत्य प्रेतलोकस्य त्रिलोके च यथाऽधमाः।
भ्रमेण परमोद्विग्नास्तन्मात्सर्यकृतं फलम्॥३॥
न दात्रा लभ्यते किञ्चित् कृतनाशो न विद्यते।
स्वकर्मफलभोक्तारः प्राणिनः कर्मभोगिनः॥४॥
तव यत्कुकृतं दग्धाः प्रेत्यलोकेष्ववस्थिताः।
क्षुत्पिपासामयेनेह वह्निना परिदीपिताः॥५॥
कदा तु विषयोऽस्माकं भविष्यति सुखोदयः।
परिदाहात् कदा चास्मात् परिमोक्षो भविष्यति॥६॥
मार्गामार्गविहीनो दुःखित एव जीवति
मार्गामार्गविविक्तोऽहं न ज्ञातं कर्मणः फलम्।
क्षुत्पिपासामयो वह्निरज्ञातः प्रकटोदयः॥७॥
क्लेशान्धकारवदना निराशास्त्यक्तजीविकाः।
त्वक्स्नायुजालबद्धाः स्म जीवामो बत दुःखिताः॥८॥
न त्राता सर्वतोऽस्माकं हन्त कृच्छ्रगता वयम्।
उत्पन्नेषु मनुष्येषु खण्डिताः स्वेन कर्मणा॥९॥
कस्मान्न चरितो धर्मो रत्नदीपेषु सञ्चितः।
यः करोति शुभं नित्यमशुभं न च सर्वदा॥१०॥
समदृष्टिपथेनैति स्वर्गसोपानमाश्रितः।
येषामर्थे कृतं पापं क्लेशयन् मानसं बहु॥११॥
अनेन ते गताः सर्वे भवानां त्रासने स्थितः।
बद्धोऽसि बन्धनैस्तीव्रैर्यमदत्तैरधिष्ठितः॥१२॥
पापरज्ज्वाऽऽकृष्यमाणः स्वकृतं भुनक्ति
प्राप्तोऽसि तमसो घोरं यमलोकं दुरासदम्।
इहोपभोक्ष्यसे कर्म यत्त्वया कुकृतं कृतम्॥१३॥
स्वकृतं भुज्यते बाल! परेषां नैव भुज्यते।
आकृष्यमाण एषोऽत्र पापरज्ज्वा सुघोरया॥१४॥
अनलः प्रेतलोकस्य क्षुत्पिपासामयो महान्
नाग्निशस्त्रविषाणां हि निपातस्तादृशः कटुः॥१५॥
क्षुत्पिपासामयाग्नेश्च निपातो यादृशः (कटुः)।
न क्षणो नापि हि लवो न मुहूर्तो न शर्वरी॥१६॥
दुःखान्विता वयम्
यत्र सौख्यं भवेन्मृत्युर्नित्यं दुःखावृता वयम्।
दुःखाद् दुःखतरं प्राप्तो दुःखहेतुर्निषेवितः॥१७॥
दुःखात् कदाचिन्मोक्षः स्याद् भविष्यति सुखोदयः।
नोत्सवे दृश्यते तोयं तडागेषु च शुष्यति॥१८॥
कर्मफलस्वरूपनिरूपणम्
सरितो नाशमायासुः कथं धावामहे चयम्।
ते वयं शुष्कसलिलाः सशैलवनकाननाः॥१९॥
परिधावामहे भूमौ नित्यं सलिलकांक्षिणः।
ते वयं दग्धतनवः क्षुत्पिपासाहता नराः॥२०॥
शरणं नाधिगच्छामः कष्टं व्यसनमागताः।
वज्रदंष्ट्रैर्महातीक्ष्णैः काकोलूकैश्च सम्मतः॥२१॥
अभिद्रुतो न पश्यामि शरणं सौख्यदायकम्।
प्रतिबिम्बमिदं तस्य कर्मणः समुपस्थितम्॥२२॥
कृतं कर्म यथाऽस्माभिस्तथेदं फलमागतम्।
कर्मवायुरगा बद्धाः कर्मसूत्रेण पाचिताः॥२३॥
कर्मक्षयादृते न मुक्तिः
पलायनं न पश्याम ऋते कर्मक्षयादिति।
यस्य पापान्यनिष्टानि वह्निवत् तानि पश्यति॥२४॥
कीदृशं प्रेतभवनम्?
स नैति प्रेतभवनं क्षुत्पिपासानलावृतम्।
मुहुर्मुहुः प्रवर्धन्ते वेदना नरकोद्भवाः॥२५॥
ज्वालामालाकुलस्यैव शैलस्य सदृशा वयम्।
ज्वलितः शाम्यते शैलः सलिलेनैव सर्वथा॥२६॥
स समुद्रोपमो वह्निरम्माकं नैव शाम्यति।
कस्मिन् क्षणे समुद्भूतस्तृष्णावायुसहायवान्॥२७॥
कर्माग्निर्निर्दहत्यस्मान् परिवार्यसमन्ततः।
ते वयं पापकर्माणः शुक्लधर्मविवर्जिताः॥२८॥
प्रेतलोकमिमं प्राप्ताः स्वर्गस्य फलमोहिताः।
क्षुत्पिपासामयो वह्निर्द्वितीयश्चाग्निसम्भवः॥२९॥
कुकर्मणैव मुद्गराशिमया जनाः प्रेतभवनं गच्छन्ति
मुद्गराशिमया(दाराः) न पुत्राः न च बान्धवाः।
वञ्चितोऽस्मि स्वचित्तेन कर्मणा परिवञ्चिता॥३०॥
प्राप्तोऽस्मि प्रेतभवनं मित्रज्ञातिनिराकृतः।
न दाराः नापि मित्राणि न पुत्राः नापि बान्धवाः॥३१॥
कुकृतफलनिरूपणम्
त्रायते कर्मपाशेन नीयमानं बलीयसा।
नान्यस्त्राता यथा कर्म त्रिविधं भुज्यते मया॥३२॥
दानं शीलं श्रुतं चापि त्रिविधं परिकीर्तितम्।
मोहजालवृतेनेह यन्मया कुकृतं कृतम्॥३३॥
शुभकर्मणैव प्रेतलोकात् मुक्तिर्भवति
कर्मणो हेतुभूतस्य यत्कृतं फलमागतम्।
यदि मुच्यामहे पापात् प्रेतलोकाद् दुरासदात्॥३४॥
अशुभानि कुकर्माणि विवर्जयेत्
न भूयः पापकं कर्म करिष्यामि कथञ्चन।
उष्णान्युष्णविपाकानि महापीडाकराणि च।
कुकर्माण्यशुभानीह तस्मात्तानि विवर्जयेत्॥३५॥
॥इति प्रेतवर्गः सप्तदशः॥
१८) तिर्यग्वर्गः
परद्रोहं कदापि न कुर्यात्
भक्षणं भवदन्योन्यवधबन्धावरोधनम्।
तिर्यग्योनिं समासाद्य तस्माद् द्रोहं विवर्जयेत्॥१॥
मोहोपहतचित्ताश्च शीलदानविवर्जिताः।
तिर्यग्योनौ व जायन्ते बालास्तृष्णाविडम्बिताः॥२॥
गम्यागम्यं न विन्दन्ति भक्ष्याभक्ष्यं तथैव च।
कार्याकार्यबहिर्भूता धर्माधर्मतिरस्कृताः॥३॥
पञ्चेन्द्रियजरामूढास्तृष्णापाशवशानुगाः।
क्रोधेर्ष्यामतिसंग्रस्तास्तिर्यग्योन्युपगा नराः॥४॥
पर्येष्ट्युपहता मर्त्याः प्रमादोपहताः सुराः।
क्षुत्तर्षव्यसनाः प्रेताः कारणात्ते च नारकाः॥५॥
के तिर्यग्योनिपरायणाः?
परस्परबधात्युक्तास्तिर्यग्योनिपरायणाः
एवं बहुविधैस्तैस्तैर्व्यसनैराकुलं जगत्॥६॥
मात्सर्योपहतो दुष्कृत न कुर्यात्
न कुर्याद दुष्कृतं कर्म मात्सर्योपहतः परम्।
मात्सर्योपहता यान्ति प्रेतास्तिर्यक्षु जन्तवः॥७॥
केषां सफलं जन्म?
तेषां हि सफलं जन्म तेषां बुद्धिरवञ्चिता।
ते च पूज्याः सदा सद्भिर्येषां धर्मे सदा मतिः॥८॥
ज्ञानरथावरूढैर्मुक्तिर्भवति
एवं त्रिदोषाकृतकर्मसारं
जगद् भ्रमत्येव दुरावगाधम्।
करोति यस्तस्य च शुद्धसत्त्वोऽ-
वमाननां ज्ञानरथावरूढः॥९॥
॥इति तिर्यग्वर्गोऽष्टादशः॥
(१९) क्षधावर्गः
क्षुधापीडिता नरा अशुभं कुर्वन्ति
संसारे प्रायशो दुःखं त्रैधातुकक्षुधामयम्।
येनेमे पीडिताः सत्त्वाः कुर्वन्त्यशुभमात्मनः॥१॥
स्वदेहे युक्तितो वह्निर्बुभुक्षेत्यधीयते।
शेषो दहति लोकान् वै कल्पानल इव द्रुमान्॥२॥
लोकोत्तरमिमं वह्निं गच्छन्तमनुगच्छति।
नात्मनिर्वाणसन्दृष्टं कल्पान्तरशतैरपि॥३॥
नाऽनलस्य हि तद्वीर्य क्षुधाया यादृशं बलम्।
त्रैधातुकमिदं कृत्स्नमाहारं प्रति वर्तते॥४॥
मोहयेद् विविधा चिन्ता लोके मनुजसम्भवाः।
ताः सर्वा भोजनार्थाय भवन्ति त्रिभवार्णवे॥५॥
दुःखमनिर्वचनीयम्
अन्तराभवसंस्थस्य कृष्यमाणस्य कर्मभिः।
दीर्घागमस्य यद् दुःखं न तद् वर्णयितुं क्षमम्॥६॥
अविद्येन्धनमग्नस्य दह्यमानस्य चोष्मणा।
गर्भस्थस्य हि यद् दुःख न तद् वर्णयितुं क्षमम्॥७॥
आहाररसगृद्धस्य नित्यं तद्गतचेतसः।
यद् दुःखं परगृद्धस्य न च वर्णयितुं क्षमम्॥८॥
दृढा विदग्धमनसः कामे वा तप्तचेतसः।
यद् भवत्यधिकं दुःखं न तद् वर्णयितुं क्षमम्॥९॥
अप्रियैः सह संसर्गो विषयास्तस्य नित्यशः।
प्रणष्टे हृदि यद् दुःखं न तद् वर्णयितुं क्षमम्॥१०॥
तृष्णाविषविदग्धस्य नित्यं पर्येषणात्मकम्।
आमृत्यु यद् भवे दुःखं न तद् वर्णयितुं क्षमम्॥११॥
अव्युच्छिन्नं बहुविधं यद् दुःखं पापमित्रजम्।
अपायजनकं यस्य न तद् वर्णयितुं क्षमम्॥१२॥
व्यसनं पुत्रदाराणां यद् दृष्ट्(वा) हृदि जायते।
नरकाणां महामार्गो न तद् वर्णयितुं क्षमम्॥१३॥
क्षुत्पिपासाविदग्धस्य दीप्यमानस्य वह्निना।
यद् दुःखं नष्टमनसो न तद् वर्णयितुं क्षमम्॥१४॥
अजस्त्रं परिभूतस्य मित्रज्ञातिसुहृज्जनैः।
यद् भवेच्छोकजं दुःखं न तद् वर्णयितुं क्षमम्॥१५॥
दारप्रलम्बनगतं दुश्चलं प्रियचेतसः।
यद् दुःखं जीर्णकायस्य न तद् वर्णयितुं क्षमम्॥१६॥
मृत्युना ह्रियमाणस्य तस्मांल्लोकात्मनो रसात्।
यद् दुःखं जायते वृत्तौ न तद् वर्णयितुं क्षमम्॥१७॥
दानैरशुभनाशः
यत् कुर्वन्त्यशुभं बाला यच्च गच्छति दुर्गतिम्।
तदाहरति दानेन कथयन्ति मनीषिणः॥१८॥
अतः सुकृतेषु मनः कार्यम्
प्रतिदुष्कृतकर्माणि वर्जनीयानि सर्वदा।
सुकृतेषु मनः कार्य दानशीलविभूषितम्॥१९॥
॥इति क्षुधावर्ग एकोनविंशः॥
२०) कौसीद्यवर्गः
कौसीद्येन ज्ञानहानिः
कौसीद्यमतिमाया च दम्भः पारुष्यमेव च।
नियातभूमयो दृष्टा ज्ञानस्य च विवर्जनम्॥१॥
संश्लेषश्चाप्यसाधूनां साधूनां वर्जनं तथा।
नाशस्य हेतवः शक्ता मिथ्यादर्शनमेव च॥२॥
अदेशकालसंरंभो वाच्यावाच्यमजानतः।
अनर्थभूमयो ह्येता विस्रम्भश्चापि तन्मयः॥३॥
अनर्थभूमयः
येन तेन च सम्प्रीतिः यत्र तत्र च भोजनम्।
लाघवं जनयत्यन्तेऽप्रशंसा चात्मनस्तथा॥४॥
धैर्यनाशः स्मृतिभ्रंशो विरोधः पार्थिवेन च।
अक्रान्तमृत्यवो ह्येते क्रूरता मनसि स्थिता॥५॥
अकर्माफलतत्त्वज्ञो धर्माधर्मवहिष्कृतः।
पुरुषः साधुनिर्मुक्तः प्रपातगमनाशयः॥६॥
कौसीद्यमतिनिद्रा च रसना गृह्यते तथा।
पुंद्वेषयोनयः प्रोक्ताः पारुष्यवचनं तथा॥७॥
लोभोऽपमानस्य कारणम्
अतिलोभोऽपमानश्च अतिमानश्च चापलम्।
धर्मवर्ज्या कामसेवा मोहस्य परिदीपिकाः॥८॥
दोषाणां मूलं कौसीद्यम्
त्रयाणामिह दोषाणां कौसीद्यं मूलमुच्यते।
वीर्यारम्भेण दुष्यन्ते दोषा मनसि सम्भवाः॥९॥
वीर्यारम्भेण हि फलं ह्यवश्यमुपभुज्यते।
न्यायेनारब्धतत्त्वस्य कर्मणो दृश्यते फलम्॥१०॥
कर्मणस्त्रिविधस्यास्य फलं त्रिविधमुच्यते।
त्रिराशिनियतं तच्च त्रिशूलं त्रिभवानुगम्॥११॥
कौसीद्यसेविनो दुर्गतिः
पापसेवी प्रचण्डो यः कौसीद्यमपि सेवते।
धर्मविद्वेषकः क्रूरोऽनुत्पथानुपधावति॥१२॥
यस्य तस्य च सन्तुष्टो यस्य तस्य प्रकुप्यति।
यत्र तत्र च संसक्तो स मूढ इति कथ्यते॥१३॥
कौसीद्यं (यत्) स्वमनसः प्रमादविषमूर्च्छितम्।
प्रपातं तं च संरब्धमविसंवादकं परम्॥१४॥
वीर्यारम्भे महापापकौसीद्यमलवर्जिताः।
विमुक्तेरुपभोक्तारस्ते जनाः सुखभागिनः॥१५॥
कौसीद्यं सर्वधर्माणामजरामरकारकम्।
तेन दोषेण महता नरा दुःखस्य भागिनः॥१६॥
सहायश्च सुखावेशी तस्मात् तत् परिवर्जयेत्।
तेन विद्धो हि पुरुषः स्वधिस्तुत्यः समन्ततः॥१७॥
कुसीदस्याल्पभागस्य मोहापहृतचेतसः।
कुत्सितः स्वजनैः सर्वैर्न गतिर्विद्यते शिवा॥१८॥
कौसीद्यरतः पापीभवति
कौसीद्यपापसंसर्गीस्त्यानमिद्धं तथैव च।
मोक्षद्वारविघाताय भवन्त्येते महाभयाः॥१९॥
दुःखस्यैतानि हर्म्याणि
आह्रीक्यमनपत्राप्यमौद्धत्यं पापमित्रता।
दुःखस्यैतानि हर्म्याणि तेभ्यो रक्षेन्नु पण्डितः॥२०॥
कौसीद्येनाभिभूता ये निरारम्भा गतित्विषः।
सोच्छ्वासमरणं तेषां जीवितं चापि निष्फलम्॥२१॥
जीवमाना न जीवन्ति कौसीद्योपहता नराः।
मृत्योरत्यधिकं ह्येतत् कौसीद्यमिति मन्यते॥२२॥
आरब्धवीर्या एव भवसागरं तरन्ति
कौसीद्यपङ्कमग्ना ये मग्नास्ते दुःखसंस्तरे।
आरब्धवीर्या ये पुंसस्ते तीर्णा भवसागरात्॥२३॥
कौसीद्यान्मन्दवीर्यो यः सदा पापरतश्च यः।
स जीवमानोऽपि मृतो मृतस्तु नरकाय सः॥२४॥
मानवानां निर्धनत्वे कौसीद्यं कारणम्
निर्धनाः पशुभिस्तुल्यास्ते नरा दुःखभागिनः।
परपिण्डाशिनो दीनाः कौसीद्यं तत्र कारणम्॥२५॥
प्रायशस्तु कुसीदानां परदारोपजीविनाम्।
रताभिलाषोऽत्यधिको मैथुने च सदा रतिः॥२६॥
ते तत्त्वकारिका रिक्ताः केवलाहारतत्पराः।
मृत्युकाले समुत्पन्ने दह्यन्ते स्वेन चेतसा॥२७॥
शीतोष्णं च सहन्त्येते क्षुत्पिपासे तथैव च।
गात्रान्ता च क्रिया कार्या यात्रा धर्माय सर्वदा॥२८॥
अतः कौसीद्ये न मतिः कार्या
न कौसीद्ये मतिं कुर्यात् कुशीले शीलकामुकः।
संसारे सीदति नित्यं न च दुःखात् प्रमुच्यते॥२९॥
कुदीदान्वितः लोकवञ्चितो भवति
परिभूय सतां मध्ये कुसीदाल्लोकवञ्चितः।
वञ्चितश्च भवत्यन्ते शर्मणो वा विमुच्यते॥३०॥
धर्मेण विमुक्तिर्भवति
वीर्यवान् स्मृतिसंलब्ध एकान्तनिरतः सदा।
विमुक्तपापकैधर्मैर्मोक्षं प्राप्नोति यत्नतः॥३१॥
कुकर्मेषु मतिः न कार्या
एवंविधा दुःखपरम्परा हि,
सत्त्वः कुकर्मेषु (मतिं) न कुर्यात्।
लोके त्रिदोषानलसम्प्रदीप्ते,
कुर्यात् परां शान्तिकृपा मृते न॥३२॥
॥इति कौसीद्यवर्गो विंशः॥
चित्तञ्च वाक् तथा कर्म संयोजनन्तु पापकम्।
नरक-प्रेत-तिर्यक्-क्षुत्-कौसीद्यानि विदुर्दश॥
॥इति द्वितीयम् उदानम्॥
अथ तृतीयम् उदानम्
(करुणा-दान-शीलानि क्षान्तिर्वीर्यमथापि च।
ध्यानं प्रज्ञाऽथ निर्वाणो मनो भिक्षुश्च ते दश॥ )
(२१) करुणावर्गः
करुणा मातेव हितकारिणी भवति
कृपा सर्वेषु भूतेषु मातेव हितकारिणी।
यां समाश्रित्य पुरुषाः प्रयान्ति सुखमुत्तमम्॥१॥
दयान्वेषीह पुरुषः सर्वसत्त्वहिते रतः।
पूजनीयः सतां याति प्रेत्य स्वर्गे च मोदते॥२॥
दयावन्तः सदावर्त सर्वभूतहिते रतम्।
तमेवं पुरुषं नित्यं प्रणमन्ति दिवौकसः॥३॥
करुणान्वितो देवलोकं गच्छति
प्रयाति देवलोकं च शीलवान् करुणान्वितः।
कृपान्वितः स पुरुषो चन्द्रमा इव शोभते॥४॥
सुखार्थिना करुणा सेवितव्या
आश्रयन्ति च भूतानि गतशोका गतव्यथा।
तस्माद् दयाप्रयत्नेन सेवितव्या सुखार्थिना॥५॥
कारुण्येन यशवृद्धिर्भवति
यस्य वाक् कायचित्ते (च) कारुण्येन विभूषिते।
तस्य मित्रमया लोका भवन्ति यशसा वृताः॥६॥
कारुण्यार्द्रस्य विदुषो निर्वाणं याति
कारुण्यार्द्रस्य विदुषो नित्यं मृद्विन्द्रियस्य च।
सम्यग्दृष्टिप्रयत्नस्य निर्वाणं नाति दूरतः॥७॥
कारुण्यविभूषिता मनुष्यलोकं देववद् भूषयन्ति
मनुष्यलोके ते देवा ये कारुण्येन विभूषिताः।
कारुण्येन दरिद्रा ये ते दरिद्राः सतां मताः॥८॥
मृद्वाशया मर्त्याः साधवः
मृद्वाशया हि ये मर्त्याः साधुवत् काञ्चनोपमाः।
कारुण्यमक्षयं येषां सदा मनसि वर्तते॥९॥
के धर्मपरायणा भवन्ति?
ते च सत्त्वाः सदोद्युक्ता नित्यं धर्मपरायणाः।
येषां कारुण्यदीपेन हृदयं सम्प्रकाशितम्॥१०॥
न रात्रौ न दिवा तेषां धर्मो हि विनिवर्तते।
येषां सर्वास्ववस्थासु करुणाभिरतं मतम्॥११॥
कारुण्यं शीतलं चित्तम्
कारुण्यशीतलं चित्तं सर्वसत्त्वहिते रतम्।
भुक्त्वा सौख्यं निरुपमं पश्चाद् गच्छति निर्वृतिम्॥१२॥
कारुण्यमविनाशि धनम्
कारुण्यं मुनिभिः शस्तं कारुण्यं निर्मलं सरः।
कारुण्यं दोषनिर्घाति कारुण्यं धनमव्ययम्॥१३॥
गुणानां भूषणं चाग्रं सर्वदोषविघातकम्।
कारुण्यार्द्रा हि परमं प्रयान्ति धनमच्युतम्॥१४॥
कारुण्यं (वै) धनं यस्मान्माधुर्यपयसा युतम्।
न दाहः क्रोधजस्तस्य हृदये सम्प्रवर्तते॥१५॥
कारुण्यनावमारुह्य जना भवसागरं तरन्ति
कारुण्यनावमारुह्य प्रीतिर्धैर्यपरायणः।
त्रिदोषोर्मिमहावेगे भ्राम्यते भवसागरे॥१६॥
करुणायाः परिभाषा
गुणानामद्वयं श्रेष्ठं विना चित्तेन भूषणम्।
साधूनां दयितं नित्यं कारुण्यमिति कथ्यते॥१७॥
मार्दवं यस्य हृदये विलीनमिव काञ्चनम्।
स जनो हि तु कल्पान्ते दुःखादाशु विमुच्यते॥१८॥
दयालोः श्रेयांसि रोहन्ति
यस्य पात्रीकृतं चित्तं मार्दवेण समन्ततः।
श्रेयांसि तस्य रोहन्ति केदार इव शालयः॥१९॥
चेतोगृहे निधानं तदव्ययं (सर्व) देहिनः।
निर्वासयति दारिद्रयं नृणामध्याशयं महत्॥२०॥
तीक्ष्णेन्द्रियस्याशान्तस्य निध्यानस्य विचारिणः।
विषयेषु प्रमत्तस्य दुःखं नैव प्रधावति॥२१॥
मैत्रेण चेतसा नित्यमनुकम्पा-दया पराः।
ते हेतुफलतत्त्वज्ञा दुःखपाशाद् विनिर्गताः॥२२॥
न सङ्कल्पे मनो येषां रमते दोषवर्जितम्।
ते दोषभयनिर्मुक्ताः पदं गच्छन्त्यनुत्तरम्॥२३॥
क्षान्तिक्रियासमायुक्ते मित्रवानकुतोभयः।
प्रियो भवति लोकेऽस्मिन् पश्चाद् देवेषु मोदते॥२४॥
दयारत्नं सदा सेव्यम्
मातृवत् पितृवच्चैव सर्वलोकस्य ते जनाः।
दयारत्नं सदा येषां मनसि स्थितमुत्तमम्॥२५॥
कृपैव सुखस्य मूलमस्ति
सुखस्य च परं मूलं कृपैव परिकीर्तिता।
(हृदि ) यस्य कृपा नास्ति स दुःखी परिकीर्त्यते॥२६॥
मैत्री एव सुखावहा
एकसत्योत्तरं ब्रह्म एकस्यानुत्तरं शिवम्।
एकविद्या परं माता मैत्री चैका सुखावहा॥२७॥
अहिंसका एव धन्याः
अहिंसकाः सदा धन्याः सद्दृष्टिः परमा शुभा।
एतद् ऋजु सदा सत्यं पापानां चापि वर्जनम्॥२८॥
करुणाया माहात्म्यम्
कर्त्तव्यः पुरुषैस्तस्मात् कृपासंवेगमानसैः।
दान-शील-क्षमा-मैत्री-ज्ञानाभ्यासश्च निर्मलः॥२९॥
॥इति करुणावर्ग एकविंशः॥
(२२) दानवर्गः
शुद्धाशुद्धदानपरिभाषा
गुणद्वादशसंयुक्तं मलैर्द्वादशभिर्विना।
दानं भवति शुद्धं तद् विपरीतं सकल्मषम्॥१॥
दानरहिता एव पुरुषाधमाः
देवानामथ (वा) नृणां धनस्य बलमुत्तमम्।
दानेन रहिता पादे पतन्ति पुरुषाधमाः॥२॥
लोभमात्सर्यमलिनाः पुत्रदारवशानुगाः।
मनुजा निधनं यान्ति केवलाहारकांक्षिणः॥३॥
लोभग्रन्थिविमोक्षाय याञ्चावृक्षक्षयाय च।
तमोनिचयनाशाय प्रदानमिह दीयते॥४॥
दाता परलोकं गच्छति
अघतां चरते दानं दातापि तदनन्तरम्।
मार्गसन्दर्शवद् दानं परलोकं समृच्छति॥५॥
दानाम्भसि नराः स्नात्वा शीलोर्मिपरिभाविते।
ज्ञानविस्तीर्ण(विमलं) पारं दुःखस्य यान्ति वै॥६॥
दोषनाशकाः त्रयो दीपाः
पुरुषेण त्रयो दीपाः प्रज्वाल्या हितमिच्छता।
दानं शीलं तथा ज्ञानमेते दोषविनाशकाः॥७॥
तृष्णाविवर्णा दुर्गन्धिवितर्कोर्मिझषाकुले।
दुःखार्णवे प्लुता ह्येते ज्ञानशीलेषु रक्षिताः॥८॥
क्लेशस्य भेषजं दानं, शीलं, ज्ञानम्
क्लेशव्याधिनिहन्तारस्त्रयो वै भेषजाः स्मृताः।
दानं शीलं तथा ज्ञानमेते नित्यं सुखावहाः॥९॥
प्रमादविषमं (चित्तं) संकल्पकुटिलं लघु।
वध्यते बन्धनैरेतैस्त्रिभिर्ज्ञानादिभिर्नृणाम्॥१०॥
दोषाग्निभिः (सदा) प्लुष्टो यैरिदं दह्यते तदा।
दानादिज्ञानयोगेन हत्वा गच्छति निर्वृतिम्॥११॥
न दान-ज्ञान शीलेषु येषां सम्मिश्रिता मतिः।
ते नित्यदुःखिताः सत्त्वाः सुखं तेषां न विद्यते॥१२॥
दातारो मात्सर्यमलवर्जिता भवन्ति
अदानव्रीडितसुखाश्चित्तदोषेण वञ्चिताः।
भवन्ति विबुधाः हित्वा तस्माद् दानपरो भवेत्॥१३॥
दानोत्कर्षक्रमैर्युक्ताः मात्सर्यमलवर्जिताः।
भवन्ति हृष्टमनसो देवाः क्रीडापरायणाः॥१४॥
क्षुत्पिपासामयो वह्निर्य प्रधानं प्रधावति।
मात्सर्य वै फलं सर्व तदुक्तं तत्त्वबुद्धिभिः॥१५॥
दानप्रशंसा
यो ददाति सुखं तस्य नीयते जायते सुखम्।
सुखं भवति दानाद्धि तस्माद् दानं प्रशस्यते॥१६॥
लोकालोककरं दानं गच्छन्तमनुगच्छति।
गतं च मन्त्रदानेन युज्यते भद्रवत्सलैः॥१७॥
अविसंवादकं स्थानमेतदुक्तं तथागतैः।
अविसंवादकत्वाच्च नित्यं दानपरो भवेत्॥१८॥
दानी भवार्णवं तरति
मात्सर्यारिं विनिर्जित्य कृत्वा चित्तं शुभान्वितम्।
ये प्रयच्छन्ति दानानि ते तरन्ति भवार्णवम्॥१९॥
क्षयैस्तु त्रिविधैर्दानं त्रिषुकारं त्रिधाऽर्जितम्।
तस्य क्षतान्वितस्यैवं फलं दृष्टं त्रिचक्षुषा॥२०॥
कः मार्गः सुखावहः?
दानमादौ सदा देयं शीलं लभ्यं प्रयत्नतः।
तृष्णा ज्ञानेन हन्तव्या मार्ग एष सुखावहः॥२१॥
अनित्या पापिका तृष्णा लोकस्याहितकारिका।
न शक्यं तद्विना श्रेयः प्राप्तुं पदमनुत्तमम्॥२२॥
अदानस्य परिणामः
अदाने न मनः कार्य नित्यं दानरतो भवेत्।
अदानात् क्षुत्पिपासाभ्यां दह्यते प्रेतभूमिषु॥२३॥
दानेन शीलरक्षा सदा कार्या
राजा भवति दानेन चक्रवर्ती सुधार्मिकः।
दानभूमिं समाश्रित्य शीलं रक्षन्ति पण्डिताः॥२४॥
शीलवानपि कालज्ञोऽज्ञानाद् (वै) परिमुच्यते।
दुःखनैर्याणिको मार्गः शस्तोऽयं मुनिपुंगवैः॥२५॥
तं विदित्वा महावीरो नित्यं दानरतो भवेत्।
अदा(ना)दपि देवेषु देवा हि न सुखा मताः॥२६॥
दानी यत्र कुत्रापि वसन् सुखी भवति
आजन्मविपिने मर्त्या भवन्ति सुखभागिनः।
दानस्य तत्फलं सर्वचेतनाभावितस्य हि॥२७॥
तिर्यक्ष्वपि समुत्पन्ना भवन्ति सुखभागिनः।
तत्सर्व दानजं सौख्यं कथयन्ति मनीषिणः॥२८॥
यत् प्रेताः प्रेतभवने भवत्याकारभोजिनः।
स्वयं कृतस्य दानस्य फलं भवति तादृशम्॥२९॥
दानविरहितस्य दुर्दशा भवति
(न)दद्यात् क्षुत्पिपासे च दह्यन्ते येन देहिनः।
सर्वदा न तपस्ताभ्यां फलं भवति शीतलम्॥३०॥
प्रमादी मृत्युसमये दाहं प्राप्नोति
पूर्व प्रमादचारी यो न दानादिषु वर्तते।
स पश्चान्मृत्युसमये दह्यते स्वेन चेतसा॥३१॥
दानस्य फलम्
प्रियो भवति दानेन चेतसामपि तुष्यति।
पश्चाद् भवति स श्रीमान् दानस्य फलमीदृशम्॥३२॥
यत्र दानादि चित्तस्यास्त्युपभोगाय सर्वदा।
तत्र निर्धनतैषा वा दयया परिरक्षितम्॥३३॥
यद् भुज्यते सदा चित्तं गुरुभ्यश्चापि दीयते।
यद् वनं शोभनं दृष्टं विपरीतं यथा तृणम्॥३४॥
दुर्बलानां सदार्तानां सत्त्वानां चक्षुरन्वितम्।
दानं निःकल्पसंयन्त्रमस्मिंल्लोके परत्र च॥३५॥
मनुष्यभूमौ दानस्य फलम्
मनुष्यभूमौ दानानि दत्त्वा यान्ति शुभां गतिम्।
न देवा दानपतयः फलभूमिरसौ मता॥३६॥
कर्ममाहात्म्यम्
कर्मभूमिर्मनुष्याणां फलभूमिः सुरालयः।
कर्मायत्तं फलं सर्व न फलं स्यादहेतुकम्॥३७॥
को मृतैः समः?
ध्यानाध्ययननिर्मुक्तो दानशीलविवर्जितः।
सुवर्णकंकणैर्युक्तो जीवन्नपि मृतैः समः॥३८॥
स जीवति हि लोकेऽस्मिन् यो धर्ममनुवर्तते।
धर्ममूढः सदा मूढो जीवन्नपि मृतैः समः॥३९॥
अज्ञानी तु बालिश एव
मनुष्यचर्मणा छन्नस्तिर्यग् भवति बालिशः।
यस्य ज्ञानप्रदीपेन हृदयं नावभासितम्॥४०॥
भवत्येतावता पुरुषः यः शीलमनुवर्तते।
शीलभ्रष्टः पुमान् सर्वश्चाभिस्तुत्योऽपराक्रमः॥४१॥
दानहीनः प्रेतविग्रहवान्
दानहीनः प्रमादी (च) पापचारी चलेन्द्रियः।
नासौ मर्त्य इति ज्ञेयः प्रेतो विग्रहवानयम्॥४२॥
ज्ञानेन हीनो मृत एव
ज्ञानशीलविनिर्मुक्तो दानरत्नविवर्जितः।
जीवमानोऽपि पुरुषो मृत इत्यभिधीयते॥४३॥
को देवः?
दानशीलतपोध्यानाद् वीर्यस्मृतिसमाधिमान्।
पुरुषः पुरुषैरेजे देवैरपि स वन्द्यते॥४४॥
गुणवांस्तु नरो वन्द्यः निर्गुणः पशुभिः समः।
गुणागुणविधिज्ञो यः स देव इति कथ्यते॥४५॥
केषां सफलं जीवनम्?
सुजीवितं भवेत्तस्य यस्य त्यागे स्थितं मनः।
नहि त्यागविनिर्मुक्तं जीवितं जीवनं मतम्॥४६॥
दानं नित्यं सुखावहम्
पञ्चगत्युपपन्नानां सत्त्वानां स्वेन कर्मणा।
मातृवत् पितृवद् दृष्टं दानं नित्यं सुखावहम्॥४७॥
दानरता भवसङ्कटान्मुच्यन्ते
एतां भूमिमवस्थाप्य सत्त्वो दानरतो भवेत्।
दानशीलरता नित्यं मुच्यन्ते भवसङ्कटात्॥४८॥
॥इति दानवर्गो द्वाविंशः॥
(२३) शीलवर्गः
शीलं सूर्य इव शोभते
धनानामुत्तमं शीलं सूर्यो ज्योतिष्मतामिव।
विहाय गच्छति धनं शीलं स्थितमिवाग्रतः॥१॥
शीलेन त्रिदशान् याति ध्यानगोचरमेव वा।
नास्ति शीलसमं ज्योतिरस्मिंल्लोके परत्र च॥२॥
अल्पेन हेतुना स्वर्ग प्राप्नोति स्वर्गकामिकः।
तस्माद् दुश्चरितं हित्वा नित्यं सुचरितो भवेत्॥३॥
चेतनाभावितं दानं शीलं च परिरक्षितम्।
नीयते देवसन्दत्तं पञ्चकामगुणान्वितम्॥४॥
सुरक्षितेन शीलेनैव सुखं प्राप्तुं शक्यते
न माता न पिता नार्था दयिता नापि बान्धवाः।
न सुखा (स्ते) तथा दृष्टा यथा शीलं सुरक्षितम्॥५॥
शीलवान् पुरुषो सुखमवाप्नुते
शीलं त्राणमिहामुत्र शीलं गतिरिहोत्तमम्।
शीलवान् पुरुषो नित्यं सुखात् सुखमवाप्नुते॥६॥
दानशीलसमाचारा ये नरा शुभचारिणः।
ते यान्ति देवसदनं रचिताः स्वेन कर्मणा॥७॥
निधानमव्ययं शीलं शीलसौख्यमतर्कितम्।
शीलाधिका हि पुरुषा नित्यं सुखविहारिणः॥८॥
शीलं रक्षतु मेधावी यथा यानं सुखत्रयम्।
प्रशंसावृत्तलाभं च प्रेत्य स्वर्गे च मोदते॥९॥
शीलवान् निर्वाणं प्राप्नोति
शीलवान् यो हि पुरुषः शीलमेवाति सेवते।
ससुखो निर्वृत्तिं याति यत्र मृत्युर्न विद्यते॥१०॥
अनादिमति संसारे तृष्णामोहादिभिर्वृते।
ज्योतिर्भूत सदाशीलं तस्माच्छीलमनाविलम्॥११॥
शीलं धनमसंहार्य राजचौरोदकादिभिः।
तस्माच्छीलं सदा सेव्यं दौःशील्यं च विगर्हितम्॥१२॥
शीलाभिरतपुरुषः निर्वाणं ह्यन्तिके स्थितम्।
शीलवान् पुरुषो धन्यः शीलवांश्चापि सेव्यते॥१३॥
रविवद् भ्राजते शीलं दौःशील्यं चैव गर्हितम्।
निर्मलं वीतकान्तारं निर्ज्वरं वीतकाङ्क्षि च॥१४॥
शीलप्रशस्तसम्बुद्धैर्निर्वाणपुरगामिकम्।
आयुर्याति ध्रुवं धीमान् नित्यं शीलेनं वृंहितम्॥१५॥
शीलरहिताः पशुभिः समाः
न बिभेन्मृत्युकाले च शीलेन परिरक्षितः।
शीलमाद्यन्तकल्याणं सर्वसौख्यप्रवर्तकम्।
शीलवान् पुरुषो धन्यो दौःशील्याभिरतः पशुः॥१६॥
तीरं नैव समायान्ति पुरुषाः शीलवर्जिताः।
कार्याकार्य न विन्दन्ति तस्माच्छीलं समाचरेत्॥१७॥
शीलवस्त्रेण ये छन्नास्ते छन्नाः पुरुषा मताः।
शीलेन वर्जिता ये तु नग्नास्ते पशुभिः समाः॥१८॥
शीलवान् पुरुषः स्वर्ग गच्छति
शीलवान् पुरुषः स्वगमुद्यानमिव गच्छति।
बन्धुवन्मन्यते तत्र शीलवान् (सु) प्रमागतः॥१९॥
शुचिशीलसमाचाराः शुभधर्मसमन्विताः।
देवलोकोपगास्तेषु जनाः सुकृतकारिणः॥२०॥
शीलेन परिबृंहिता गुणा वर्धन्ते
यो न प्रार्थयते कामान् शीलवान् पुरुषः सदा।
गुणास्तस्य प्रवर्धन्ते शीलेन परिबृंहिताः॥२१॥
शीलं स्वर्गस्य सोपानम्
महार्घमुत्तमं शीलमस्मिंल्लोके परत्र च।
तस्मात् प्रहाय त्रैगुण्यं शीलमेव सदा चरेत्॥२२॥
देवेभ्यो रोचते तद्धि त्राणं शीलं शुभान्वितम्।
भावितं परमं धन्यं परलोकोपगामिकम्॥२३॥
शीलवान् यदि जानीयात् फलं शीलस्य यादृशम्॥२४॥
शस्त्रं सुतीक्ष्णमादाय वाणं छिन्द्यादिहात्मनः।
अस्त्रोपमस्य निन्द्यस्य अभिसौख्यसमन्वितम्॥२५॥
शीलस्य फलं सुगतेन प्रदर्शितम्
फलं शीलस्य विमलं सुगतेन प्रदर्शितम्।
आदौ शस्तं तथा मध्ये निधने शस्तमेव तत्॥२६॥
फलं शीलस्य विपुलं सुखात् सुखमुत्तमम्।
शीलचर्या परं सौख्यं धनचर्या न तादृशी॥२७॥
नरा धनेन हीयन्ते शीलेन न कथञ्चन।
शोचते पुरुषस्तेन पृथक् वा तद्विराजते॥२८॥
शुभं तस्मान्मुनिवरैः प्रशस्तं सार्वगामिकम्।
उद्यानमिव गच्छन्ति पुरुषाः शुभचारिणः।
देवलोकसमं तेषां सौख्यानामाकरं (परम्)॥२९॥
स्वर्गगमनार्थ शीलं समाचरेत्
सुशीलितस्य शीलस्य भक्षितस्याप्यनेकशः।
फलं विपच्यते स्वर्गस्तस्माच्छीलं समाचरेत्॥३०॥
शीलं स्वर्गस्य सोपानमाकरं सुखनिर्वृते।
शीलवर्जी हि पुरुषो न क्वचित् सुखमेधते॥३१॥
शीलवान् असंख्यानि सौख्यानि लभते
शीलाम्भसा प्रसन्नेन विप्रकीर्णेन सर्वदा।
स्नात्वा गच्छन्ति पुरुषा देवलोके च निर्वृते।
यद्दिव्यमाल्याभरणैर्दिव्यैः सौख्यैः समन्विताः॥३२॥
रमते देवभवने तत् सर्व शुभहेतुकम्।
असंख्यानि च सौख्यानि वर्धमानानि सर्वदा॥३३॥
लभते पुरुषः सर्व यः शीलमनुवर्तते।
शुभचारी सदा सत्यः पूज्यते सोऽपराजितः॥३४॥
अनेकसौख्यदायकं शीलमाचरणीयम्
शुभेन शोभते मर्त्यः पूज्यते राजभिः सदा।
शुभेन शोभते मर्त्यस्तस्माच्छीलं समाचरेत्॥३५॥
अनेकसौख्यजनकं सर्वमाश्वासकारकम्।
शीलं सुचरितं कार्य दुष्कृतं च विवर्जयेत्॥३६॥
ये दानशीलकर्त्तारः स्वर्गतद्गतमानसाः।
तेषां सकल्मषं शीलं विषमिश्रं यथौदनम्॥३७॥
नानाविधस्य शीलस्य रक्षितस्याप्यनेकशः।
शुभकार्यविपाकाय देवेषु परिपच्यते॥३८॥
शीलाम्भसा प्रसन्नेषु सङ्कीर्णेषु च सर्वदा।
स्नात्वा गच्छन्ति मनुजा देवांश्चात्यन्तिकं सुखम्॥३९॥
दानशीलाः सदा दान्ताः सर्वभूतहिते रताः।
ज्ञानयुक्ता मैत्रचिता गतास्ते देवसम्मितिम्॥४०॥
हतदोषाः क्रियावन्तः शीलरत्नेन भूषिताः।
सर्वसत्त्वदयावन्तः सुरलोकेषु ते बुधाः॥४१॥
विशुद्धकाञ्चनप्रख्या निर्ध्मातमलकल्मषाः।
सम्यक् कर्म सुसंलग्ना देवलोकेषु ते बुधाः॥४२॥
सर्वसत्त्वदयावन्तः सर्वसत्त्वहितैषिणः।
सर्वपापविरक्ता ये तेषां वासः सुरालये॥४३॥
अहन्यहनि ये शीलं रक्षन्ति सुपरीक्षकाः।
अहन्यहनि तेषां हि सुखं भवति नैकशः॥४४॥
शीलवाजिनमारूढा देवभवनं प्रयान्ति
शीलवाजिनमारूढाः पुरुषास्तत्त्वचिन्तकाः।
प्रयान्ति देवभवनं क्रीडायुक्तमनेकशः॥४५॥
या क्रीडा देवभवने यच्च सौख्यमनुत्तमम्।
तत् समग्रस्य शीलस्य फलमुक्तं तथागतैः॥४६॥
देवसुखं शीलजमेव
यद्दिव्यमाल्याभरणा दिव्याम्बरविभूषिताः।
क्रीडन्ति विबुधाः सर्वे तत्सर्व शुभहेतुकम्॥४७॥
पद्मोत्पलवने रम्ये वनोपवनभूषिते।
स्वर्गे रमन्ति ये देवास्तत् सर्व शुभजं फलम्॥४८॥
यदाकाश इवातस्थुर्दिव्यरत्नविभूषिताः।
विराजन्तेऽमला देवास्तच्छीलस्य महत् फलम्॥४९॥
यत्काननेषु रम्येषु चित्रेषु पुष्पितेषु च।
रमन्ति गिरिपृष्ठेषु सुरास्तच्छीलजं फलम्॥५०॥
स्वगृहं हि यथा मर्त्याः प्रविशन्ति गतव्यथाः।
तथा शीलसमाचाराः प्रयान्ति त्रिदिवं नराः॥५१॥
एतत् सुजीवितं श्रेष्ठं यच्छीलपरिरक्षणम्।
मरणानां परं मृत्युः यच्छीलपरिवर्जनम्॥५२॥
शीलमनुपमं कार्यम्
एतान् गुणान् सदा मत्वा प्रियत्वमपि चात्मनः।
शीलं सुरक्षितं कार्य दौःशील्यं च विवर्जयेत्॥५३॥
शीलचारी सदा दान्तः क्षमावांश्च सुदर्शनः।
सोपानमिव चारूढं प्रयात्यानन्दसन्निधिम्॥५४॥
शीलेन प्लवभूतेन संसारोत्तरणम्
फलं शीलस्य तु सुखं देवलोकेषु पच्यते।
शीलेन प्लवभूतेन संसारादुत्तरन्ति च॥५५॥
शीलाम्भसा विशुद्धा ये स्वायत्ता धीरचेतसः।
जाम्बूनदमयैः पुष्पैस्तेऽत्रार्चन्ति दिवौकसः॥५६॥
ये नवादातमनसो नित्यं शीलेन भूषिताः।
ते यान्ति देवसदनं यत्र सौख्यमनन्तकम्॥५७॥
सौख्यात् सौख्यतरं यान्ति नराः सुकृतकारिणः।
क्रीडन्ति देवसदने शीलेन परिबृंहिताः॥५८॥
शीलसोपानमारूढाः सुगतिं प्रयान्ति
शीलसोपानमारुह्य ज्ञानेन परिबृंहिताः।
नराः प्रयान्ति सुगतिं ज्ञानेन च परायणा॥५९॥
सुप्रसन्नेन मनसाशीलं यदभिरक्षितम्।
तस्य शीलस्य शीतस्व सुखमेतदुपस्थितम्॥६०॥
शीलस्य परिणामो सुखदायकः
सुरक्षितस्य शीलस्य भावितस्याप्यनेकशः।
परिणामे सुखीभूत्वा निर्वाणं चाधिगच्छति॥६१॥
शीलं रक्षत्युपायेन शीलं नयति सङ्गतिम्।
तस्माच्छीलं सदा रक्ष्यं परिणामोऽस्य शीतलः॥६२॥
मृत्युकाले समुत्पन्ने शीलवानकुतोभयः।
न मे दुर्गतिना त्राणं शीलं हि त्राणमुत्तमम्॥६३॥
कुत्सितशीलस्य कुत्सितः परिणामः
काचाभ्रपटलं यस्य शीलं भवति कुत्सितम्।
स कुत्सितेन शीलेन कुत्सितो जायते नरः॥६४॥
शीलविरहितः मूढो भवति स्वर्गमपि न याति
शीलमूलेन लब्ध्वेदं सुखं स्वर्गेषु देहिभिः।
तृष्णाक्षयो न भवति स पश्चात् परितप्यते॥६५॥
तस्माच्छीलवता नित्यं शीलमेव विशिष्यते।
निःशीलः पुरुषो मूढो न स्वर्गमधिरोहति॥६६॥
पञ्चकामोपमं दिव्यं यदिदं भुज्यते सुखम्।
तच्छीलस्य विशुद्धस्य प्राप्यते हि फलं महत्॥६७॥
यत्तेजः काञ्चनस्यास्य मेरुपर्वतशालिनः।
तच्छीलतेजसस्तेजः कलां नार्हति षोडशीम्॥६८॥
दीप्यमानैः सदा शीलैः निर्धातुकनकत्विषा।
संयुक्तास्त्रिदिवं यान्ति पण्डिता स्वेन कर्मणा॥६९॥
त्रिविधशीलस्य त्रिविधं फलम्
हीनमध्यविशिष्टस्य शीलस्य त्रिविधस्य वै।
फलं हि त्रिविधं दृष्टं हीनमध्योत्तमं तथा॥७०॥
प्रमादरहितं शीलमप्रमादोपबृंहितम्।
नित्यं तत् सुखदं दृष्टं धर्मतेयं व्यवस्थिता॥७१॥
शीलप्रभया सूर्यसहस्त्रस्यादि पराभवः
शीलोद्भवा या विमला प्रभा भवति देहिनाम्।
न सा सूर्यसहस्त्रस्य संयुक्तस्य भविष्यति॥७२॥
शीलं सप्तविधं रम्यं यो रक्षति नरोत्तमः।
स कामं भुञ्जति फलं सुगतेन च देशितम्॥७३॥
शीलचर्या विना स्वर्ग न यान्ति
शीलचर्या समाश्रित्य सम्यग्दर्शनतत्परः।
मर्त्यलोकाद् दिवं यान्ति न कष्टं तपचारिणः॥७४॥
यच्छीलं शीलसंस्पर्श परिणामेऽपि शीतलम्।
निषेवते सदामूढः स पश्चात् परितप्यते॥७५॥
सप्तविधेन शीलेन देवसान्निध्यं प्राप्यते
शीलं सप्तविधं धन्यमविसंवादकं पदम्।
शीलेन रक्षितः पुरुषो देवानामन्तिकं गतः॥७६॥
शीलेन शोभनं फलं मिलति
यथा पक्षैर्दृढैः पक्षी स्वेदच्छत्रं निहन्ति (वै)।
तथा नरो दृढः शीलैर्देवलोकाय कल्प्यते॥७७॥
श्रुतिमात्रं च (तच्छीलं) रम्याद् रम्यतरं च तत्।
लभते पुरुषः कर्ता फलं शीलस्य शोभनम्॥७८॥
दान-शील-तपोरत्नं हृदयैश्च समाश्रितम्।
देवता वा मनुष्यो वा लभते परमं पदम्॥७९॥
अन्तर्बहिश्च निःसाराः पुरुषा धर्मवर्जिताः।
संसारात् फलकाङ्क्षिभ्यः सद्धर्मो न (च) रोचते॥८०॥
अन्तर्बहिश्च ये सारास्ते नरा वस्तुतो दृढाः।
ये धर्मचारिणः शान्ताः परसत्त्वहितैषिणः॥८१॥
अनुत्तरः शीलवतां सुगन्धः
न केतकी चम्पक-पुष्पगन्धा,
तमालके नागरुचश्च गन्धः।
प्रयान्ति गन्धा हिं यथा सुरेण,
अनुत्तरः शीलवतां सुगन्धः॥८२॥
दौःशील्यं सदा वर्ज्यम्
तस्माच्छीलं सदा कार्य दानज्ञानतपोधनैः ।
दौःशील्यं च सदा वर्ज्यविषशस्त्रानलोपनम्॥८३॥
शीलेन एव सुखमवाप्नुते
एवं सुरक्षितं शीलं नरान् नयति सङ्गतिम्।
न हि शीलादृते कश्चित् पदं सुखमवाप्नुते॥८४॥
देवगुणसदृशं शीलं सदाऽऽचरेत्
तस्माद् देवगुणं मत्वा शीलमेव सदाऽऽचरेत्।
न शीलसदृशं किञ्चिदन्यत् त्राणमिहास्ति वै॥८५॥
॥इति शीलवर्गस्त्रयोविंशः॥
(२४) क्षान्तिवर्गः
क्षमाभूषणेनैव भूषितो भवति पुमान्
क्षान्त्या विभूषितः जीव भूषितो नेतरैर्धनैः।
धनं विना समायाति क्षान्तिं नैव कथञ्चन॥१॥
क्षमावान् पुरुषः सर्वप्रियो भवति देहिनाम्।
पूज्यते दैवतैर्नित्यं तस्मात् क्षान्तिः परन्तप !॥२॥
क्षमावान् पुरुषः सर्वत्र पूज्यते
क्षमावान् पुरुषः सर्वैः क्रोधदोषैर्विवर्जितः।
यशसा पूज्यते नित्यमिह लोके परत्र च॥३॥
क्षान्तिधनं सर्वोत्तमम्
क्षान्तिर्धनं धनं शीलप्रज्ञावर्धनमेव च।
धनान्यन्यानि शस्तानि न हितस्य कथञ्चन॥४॥
सद्भिः क्षमावानेव पूज्यते
पूज्यते सततं सद्भिर्यशसा चैव पूज्यते।
क्षमावान् पुरुषः सर्वस्तमात् क्षान्तिपरो भवेत्॥५॥
क्रोधविषस्य क्षमैव भेषजम्
क्षान्तिः क्रोधविषस्यास्य भेषजं परमं मतम्।
क्षान्त्याऽविनाशितः क्रोधोऽनर्थायोपजायते॥६॥
ज्ञानशीलाभिभूतानां बालिशानां विशेषतः।
प्रतीपकार्य कुरुते क्षान्तिर्मार्गनिदर्शिका॥७॥
क्षमावन्त एव लोके धनिनः
स धर्मधनहीनानां भ्रमतां गतिपञ्चके।
येषां क्षान्तिमयं द्रव्यं ते लोके धनिनः स्मृताः॥८॥
तमोनिचयकान्तारे दृढक्रोधेन दुस्तरे।
क्षान्त्या यथा स्मृताः सद्भिस्तरन्ति खुल मानवाः॥९॥
सद्धर्मपाठनष्टानां देशिका क्षान्तिरुत्तमा।
अपायभयभीतानां न भयं क्षान्तिरुच्यते॥१०॥
नृणां क्षान्तिः सुखावहा
सुखावहा सदा नृणां दुःखस्य च विघातिका।
क्षेमसम्प्रापिका नित्यं विश्वासगुणकारिका॥११॥
शुभास्ति नायिका धन्या ह्यशुभेभ्यो विवर्जिता।
मोक्षसंदेशिका पुंसां संसारभयनाशिका॥१२॥
क्षान्तिः नरकाग्निविनाशिका स्वर्गसोपानभूता च
स्वर्गसोपानभूता सा नरकाग्निविनाशिका।
त्रायते प्रेतलोकात्सा तिर्यग्योनौ तथैव च॥१३॥
क्षान्तिः सन्मार्गामृतदीपिका
सा गुणौधैः सदा पूर्णा शिवा भवति देहिनाम्।
सा प्रशस्ते सुखे प्राप्ते क्षान्तिः कार्या प्रयत्नतः।
सर्वलोकस्य मातेव सन्मार्गामृतदीपिका॥१४॥
॥इति क्षान्तिवर्गश्चतुर्विंशः॥
(२५) वीर्यवर्गः
देशक्रियायुक्तानि कार्याणि सिद्धयन्ति
देशकालोपपन्नस्य क्रियातिथ्योचितस्य च।
न्यायेनारभ्यमाणस्य वीर्यस्य सकलं फलम्॥१॥
न्यायदेशक्रियाहीना अधर्मेण विवर्जिताः।
सीदन्ति कार्यनिकरा वीर्येण परिवर्जिताः॥२॥
आरब्धवीर्या मोक्षं प्राप्नुवन्ति
ध्यानेनारब्धवीर्येण मोक्षं गच्छन्ति पण्डिताः।
भवक्षिप्त इवाकारो देवलोके प्रयान्ति च॥३॥
यान्यारब्धानि कार्याणि वीर्यवद् बलिना नृणा।
तानि तानि प्रसिद्धानि विपुलानि भवन्ति च॥४॥
येऽर्था लोकोत्तरे सिद्धा ये च लोकेषु सम्मताः।
ते वीर्येण प्रसाध्यन्ते वीर्यहीना न जातु वै॥५॥
मन्दवीर्य चिरोत्साहं सद्धर्मेण विवर्जितम्।
नरो विशति लोकं (च) शशाङ्कमिव कल्मषम्॥६॥
वीर्यवत्ता परमां गतिं प्रददाति
आर्याष्टाङ्गेन मार्गेण न ज्ञानपरिपालितः।
वीर्यवत्तामहोत्साहो प्रयाति परमां गतिम्॥७॥
बोधिः वीर्येणावाप्यते
वीर्यणावाप्यते बोधिः स्ववीर्येण तथा मही।
अर्हत्त्वं वीर्यवद्भिश्च तस्मान्नाग्निसमा गतिः॥८॥
उत्तमस्थानप्राप्त्यर्थ वीर्यारम्भे मतिः कार्या
तस्माद् देवान् गुणान् मत्वा वीर्यवान् नियतेन्द्रियः।
वीर्यारम्भे मतिं कुर्यार्न्नास्ति वीर्यसमर्थनम्॥९॥
वीर्यार्थी स्मृतिमान् यश्च नरो ज्ञानपरायणः।
प्रयात्यनुत्तमं स्थानं जरामरणवर्जितम्॥१०॥
॥इति वीर्यवर्गः पञ्चविंशः॥
(२६) ध्यानवर्गः
स्वस्थः कः?
असंसक्तमतेर्नित्यं नित्यं ध्यानविहारिणः।
विशुद्धमनसो नित्यमेकाग्रभिरतस्य च॥१॥
यस्यैकाग्रकरं चित्तं तस्य दोषा न बाधकाः।
स दोषभयनिर्मुक्तः स्वस्थ इत्यभिधीयते॥२॥
एकाग्राभिरतञ्चेतो विवेकमनुधावति।
सर्वतर्कविनिर्मुक्तः स्वस्थ इत्यभिधीयते॥३॥
चित्तस्यैकाग्रतां वर्णयति
यस्य चित्तं ध्रुवं शान्तं निर्वाणाभिरतं सदा।
न तस्येन्द्रियजा दोषा भवस्य शुभहेतवः॥४॥
यच्च ध्यानकृतं सौख्यं यच्च (चित्तं) समाधिजम्।
चित्तं तत्सर्वमेकाग्रमते भवति देहिनः॥५॥
यतिः अलौकिकं सुखं भुङ्क्ते
एकारामस्य यतिनो यत् सुखं जायते हृदि।
यत् सौख्यमतिविज्ञेयं न सौख्यं लौकिकं मतम्॥६॥
कीदृशं चित्तं शान्तिं समधिगच्छति?
एकाग्राभिरतं चित्तं विशुद्धाकृतमेव च।
दोषजालविनिर्मुक्तं शान्तिं समधिगच्छति॥७॥
ज्ञानाम्भसा तृष्णाग्निं हन्ति
एकान्तमनसा नित्यं संक्षिप्तेन्द्रियपञ्चकैः।
तृष्णाग्निनातिवृद्धं च हन्ति ज्ञानाम्भसा बुधः॥८॥
तस्य तृष्णाविमुक्तस्य विशुद्धस्य सुखैषिणः।
अक्षयं चाव्ययं चैव पदं हि स्थितमग्रतः॥९॥
निर्वाणपुरगामि वर्त्म
वितर्ककुटिलं चेतो यत्र यत्रोपपद्यते।
एकालम्बनयुक्तेन धार्य तेन समाधिना।
तस्मादेतत् परं वर्त्म निर्वाणपुरगामिकम्॥१०॥
मनोनिग्रहफलम्
एतदग्रं मनः क्षुत्वा हन्यादरिसमूहकम्।
मनो हीदं विनिर्गृह्य (स) वेत्ति ध्यानजैर्दृढैः॥११॥
निरुपमं ध्यानजं सुखम्
(तत्र स्थिताः नराः श्रेष्ठाः श्रद्धावन्तो मनीषिणः)।
प्रयान्ति परमं स्थानमशोकं हतकिल्विषम्॥१२॥
निर्विषस्कस्य तुष्टस्य निरागस्यापि धीमतः
यत् सुखं ध्यानजं भाति कुतस्तस्योपमा परा॥१३॥
ध्यानैः परमं पदं प्राप्यते
एतत्सारं सुधीराणां योगिनां पारगामिनाम्।
यदेवेदं मनः श्रुत्वा प्रयान्ति पदमच्युतम्॥१४॥
॥इति ध्यानवर्गः षड्विंशः॥
(२७) प्रज्ञावर्गः
प्रज्ञा मातेव हितकारिणी
धर्मानुसारिणी प्रज्ञा वीर्येण परिवृंहिता।
समाधिबलसंयुक्ता मातेव हितकारिणी॥१॥
प्रज्ञा गतिपञ्चकात् त्रायते
सा हि सन्त्रायते सर्वान् पुरुषान् गतिपञ्चकात्।
न माता न पिता तत्र गच्छन्तमनुगच्छति॥२॥
प्रज्ञाशिखरमारुह्य शीलकन्दरशोभनम्।
भवदोषमिदं सर्व पश्यति (ज्ञान) भूषणः॥३॥
समाधिना भवार्णवं तरति
इन्द्रियाणीन्द्रियार्थेभ्यो यदा विन्दन्ति तत्पदम्।
तदा समाधिना ज्ञान भवसागरमुत्तरेत्॥४॥
दान-शील-तपो-ध्यानै-र्ज्ञानमेवाग्रमुच्यते।
अपवर्गाद् यदा ज्ञानं ज्ञानशीले सुखावहे॥५॥
प्रज्ञा अष्टमो मार्गस्तथागतेनोपदिष्टः
चक्षुषां च परा दृष्टा प्रज्ञोक्ता (या)सुनिर्मला।
मार्गाणां चाष्टमो मार्गः शिवः प्रोक्तस्तथागतैः॥६॥
प्रज्ञाबलं सर्वोत्तमम्
चतुर्णा चैव सत्यानामग्रे द्वे तु प्रकीर्तिते।
बालानां च सदा दृष्टं प्रज्ञाबलमिहोत्तमम्॥७॥
जन्मपद्वतिर्ज्ञानशस्त्रेण छेत्तव्या
ज्ञानशस्त्रेण तिक्ष्णेन लता छेद्या दुरासदा।
हन्तव्या दोषनिवहाश्छेत्तव्या जन्मपद्धतिः॥८॥
न ज्ञानात्परो बन्धुः
अमृतानां परं ज्ञानं श्रेयसां निधिरुत्तमम्।
न ज्ञानाच्च परं बन्धुर्न ज्ञानाद्धनमुत्तमम्॥९॥
ज्ञानशीलयुता प्रज्ञा सेवितव्या
ज्ञानशीलयुतावृद्धा वीतरागा गतस्पृहाः।
सेवितव्याः सदा सन्तस्तत्त्वमार्गनिदर्शकाः॥१०॥
क्लेशादीन् प्रज्ञाशस्त्रेण विदारयेत्
प्रज्ञावज्रेण तीक्ष्णेन महोदयवसेन च।
महायोगरथारूढः क्लेशादीन् प्रविदारयेत्॥११॥
॥इति प्रज्ञावर्गः सप्तविंशः॥
(२८) निर्वाणवर्गः
क्लेशक्षय एव निर्वाणमार्गः
क्लेशक्षयात् परं सौख्यं कथयन्ति मनीषिणः।
एष निर्वाणगो मार्गः कथितस्तत्त्वदर्शकैः॥१॥
तत्पदं शाश्वतं जुष्टं कथयन्ति तथागताः।
यत्र जन्म न मृत्युर्न विद्यते दुःखसम्भवः॥२॥
विभूतस्याप्रमत्तस्य शान्तस्य वनचारिणः।
अलोलुपस्य वीरस्य निर्वाणस्य विभूतयः॥३॥
विषयेष्वप्रमत्तो निर्वाणं नातिचिरं प्राप्नोति
मित्रामित्रप्रहीणस्य भवरागविवर्जिनः।
विषयेष्वप्रमत्तस्य निर्वाणं नातिदूरतः॥४॥
शुभकर्त्तृ निर्वाणं प्राप्नोति
शुभकार्येषु सक्तस्य मैत्रीकारुण्यभाविनः।
संसारभयभीतस्य निर्वाणं नातिदूरतः॥५॥
कौसीद्यविरहितः त्वरितं निर्वाणं याति
क्लेशक्षयविधिज्ञस्य नैरात्म्यस्यापि तस्य च।
कौसीद्याच्चैव मुक्तस्य निर्वाणं नातिदूरतः॥६॥
वश्येन्द्रियस्य शान्तस्य निर्वाणं समीपतरम्
चतुःसत्यविधिज्ञस्य त्रिदोषवधसेविनः।
वश्येन्द्रियस्य शान्तस्य निर्वाणं नातिदूरतः॥७॥
सुखदुःखपाशैर्मुक्तो मुनिः पारग उच्यते
सुखदुःखमयैः पाशैर्यस्य चेतो न हन्यते।
स दोषभयनिर्मुक्तः पारगो मुनिरुच्यते॥८॥
शुभान्वेषी निर्वाणमधिगच्छति
पुरुषोऽपायभीरुश्च प्रमादबलवर्जकः।
शुभकारी शुभान्वेषी निर्वाणमधिगच्छति॥९॥
॥इति निर्वाणवर्गोऽष्टाविंशः॥
(२९) मार्गवर्गः
आर्यचतुष्टयोपासकः पारं गच्छति
सत्यानि चत्वारि शिवानि तानि,
सुभावितान्येव समीक्ष्य विद्वान्।
सुचिन्तको जाति-जरा-भयेभ्यः,
प्रमुच्यये पारमुपैति शान्तः॥१॥
कामेषु सक्तः भवभोगबद्धः भवति
अचिन्तको यस्तु विभूतबुद्धिः
कामेषु सक्तो भवभोगबद्धः।
स बन्धनैः काममयैर्निबद्धो,
न मुच्यते जाति-जरा-भयेभ्यः॥२॥
भवार्णवे सुखद्रष्टा अन्ते नरकं याति
विचिन्त्य यो दुःखमिदं विशालं,
न खेदमायाति भवार्णवेभ्यः।
स कामवाणैर्निहतो हि मूढः,
कष्टामवस्थां नरकेऽपि याति॥३॥
आभ्यन्तरं क्षेमसुखं च हित्वा,
किं कामभोगाभिरता हि बालाः।
नैते बिजानन्ति भयं च तीव्र-
मभ्येति मृत्युर्ज्वलनप्रकाशः॥४॥
तत्त्वमार्गप्रदर्शकैः किमुक्तम्?
अनित्यदुःखशून्योऽयमात्मा कारकवर्जितः।
संसारः कथितो बुद्धैः तत्त्वमार्गप्रदर्शकैः॥५॥
तेन सर्वमिदं तत्त्वज्ञानं ज्ञेयं समासतः।
ज्ञानज्ञेयविनिर्मुक्तं तृतीयं नोपलभ्यते॥६॥
कः तत्त्वविधिज्ञः?
अन्तपारविधिज्ञो यः षोडशाकारतत्त्ववित्।
ऊर्ध्वगतिविधिज्ञो हि क्षान्तितत्त्वविचक्षणः॥७॥
तत्त्वविदेव धर्मतामनुविशति
अग्रलोकैकधर्मज्ञः समनन्तरतत्त्ववित्।
स धर्मतामनुविशेद् यथा (च) न विकम्पते॥८॥
द्वयोपायविनिर्मुक्तो नष्टान् नाशयते मुहुः।
नष्टपापगतिर्वीरः स्त्रोतापन्नो निरुच्यते॥९॥
स्रोतांस्य कुशला धर्मा जीर्यन्ते पापगामिनः।
मोक्षाग्निना प्रतप्यन्ते स्रोतापन्नो भवत्यतः॥१०॥
प्रस्रब्धिजं महोदर्कमुक्तं संसारमोक्षकम्।
तृष्णाक्षयसुखं दृष्टं सत्यतः सुखकारकम्॥११॥
कः सदैव सुखी भवति?
नावबध्नाति यं तृष्णा न वितर्कैर्विहस्यते।
सम्प्राप्तभवपारस्तु सुखी भवति सर्वदा॥१२॥
आर्य मार्गचतुष्टयम् अन्योन्यफलसम्भूतम्
अन्योन्यफलसम्भूत सर्वतः सम्प्रवर्तते।
तदेव कारणं ज्ञेयमार्यमार्गचतुष्टयम्॥१३॥
आर्यसत्येषु विदितः पुरुषो विद्यते ध्रुवम्।
विषयेषु हि संघुष्टं जगद् भ्रमति चक्रवत्॥१४॥
कः श्रेष्ठो मार्गः?
स मार्गो देशकः श्रेष्ठो यो मार्गो भाषितः शिवः।
येन मार्गेण प्राचीना (ध्रुवं) याता मनीषिणः॥१५॥
त्रिशरणगत एव सुखं जीवति
सुजीवितं भवेत् तस्य यस्य बुद्धौ स्थितं मनः।
नहि बुद्धिविनिर्मुक्तं जीवितं जीवितं भवेत्॥१६॥
सुजीवितं भवेत् तस्य यस्य धर्मे स्थितं मनः।
नहि धर्मविनिर्मुक्तं जीवितं जीवितं भवेत्॥१७॥
सुजीवितं भवेत् तस्य यस्य सङ्घे स्थितं मनः।
नहि सङ्घविनिर्मुक्तं जीवितं जीवितं भवेत्॥१८॥
केषां सुजीवितं जीवनम्?
सुजीवितं भवेत् तस्य यस्य सत्ये स्थितं मनः।
नहि सत्यविनिर्मुक्तं जीवितं जीवितं भवेत्॥१९॥
सुजीवितं भवेत् तस्य यस्य मार्गे स्थितं मनः।
नहि मार्गविनिर्मुक्तं जीवितं जीवितं भवेत्॥२०॥
निर्वाणगमने यस्य नित्यं बुद्धिरवस्थिता।
स दोषादेव निर्मुक्तो न देवः क्रीडति स्वयम्॥२१॥
कीदृशी क्रीडा सुखोद्भाविका?
या भवव्यापिनी क्रीडा नित्यमेकाग्रचेतसः।
सा सुखोद्भाविका क्रीडा न क्रीडा रागकारिका॥२२॥
केन मार्गेण शिवं स्थानं मिलति?
सुखादीनिह सत्यानि यथा दान्तेन विन्दति।
तदा क्षेमं शिवं स्थानं प्राप्नोति पुरुषोत्तमः॥२३॥
॥इति मार्गवर्ग एकोनत्रिंशः॥
३०) भिक्षुवर्गः
आदर्शो भिक्षुः लोकमार्गदर्शकः
यो हिनस्ति न भूतानि मित्रवेत्ता सदाऽक्षयः।
पितृवत् सर्वभूतानि लोकस्तमनुपश्यति॥१॥
अदत्तादानविरतो नित्यं ज्ञानी जितेन्द्रियः।
प्रशान्तदेहकर्मा (च) तीर्णसम्भवसङ्क्रमः॥२॥
नाप्यालेख्यगता नापि चक्षुषा सा निरीक्ष्यते।
हतकामो दृष्टसत्यो मुक्तस्तादृश उच्यते॥३॥
समलोष्टाश्मकनकः वीतशोकः समाहितः।
न क्लेशोरगसम्पृक्तः स सौख्यं ध्रुवमाप्नुयात्॥४॥
कः भिक्षुर्विद्यते?
अर्थानर्थसमो यस्य लाभालाभौ तथैव च।
सुखदुःखसमायुक्तः भिक्षुः स खलु कथ्यते॥५॥
मित्रामित्रप्रहीणो यः समचेता जितेन्द्रियः।
विभेति यो न विषयैः विज्ञेयस्तादृशो यतिः॥६॥
विषयद्वेषी निर्वाणमधिगच्छति
विषमत्वाद्धि विषयान् द्वेष्टि धीरो गतव्यथः।
न तस्य दूरे निर्वाणं सम्यक्सम्बुद्धदेशितम्॥७॥
उदय-व्ययतत्त्वज्ञः सम्यग्दृष्टिरलोलुपः।
हिमवानिव निष्क्रम्य संसारान्मुक्तहेतुकः॥८॥
तृणचन्दनतुल्यो हि समतृष्णाम्बराशिनः।
स कौशेयसङ्घटिततृष्णया नैव बाधते॥९॥
लाभसत्कारसन्तुष्टः सन्तुष्टस्तृणसंस्तरैः।
वह्निवल्लाभसत्कारं यः पश्यति स पश्यति॥१०॥
बुद्धदेशिताः भिक्षुधर्माः
वाह्यते यो न विषयैस्तृणनद्या न वाहयते।
स्वकर्मफलतत्त्वज्ञः स भिक्षुर्बुद्धदेशितः॥११॥
नातीतं शोचते यो हि बुद्धया (चैव) गतस्पृहः।
प्रत्युत्पन्नक्रियायोगी न बुद्धिस्तस्य लिप्यते॥१२॥
निर्वाणे (च) मतिर्यस्य धर्मे नित्यं स्थिता भवेत्।
न वर्तते स संसारे शुक्लधर्मसमावृतः॥१३॥
नाविलं क्रियते यस्य चित्तं विद्याग्निकल्पया।
दारुवद्विषया यस्य तस्य दुःखं न विद्यते॥१४॥
इन्द्रियाणि वशे यस्य चेन्द्रियेषु वशानुगः।
ह्रियते यः पुमर्थैनो निकषस्तादृशो मुनिः॥१५॥
साधुवद्धिमनो यस्य क्षमावान् प्रियदर्शनः।
प्रह्लादयति चेतांसि स नृणां शशिवन्मुनिः॥१६॥
अरुणाभिरतो यस्तु हर्म्याग्रेषु न रज्यति।
सन्तुष्टः पांशुकूलेन भिक्षुर्भिक्षारतो भवेत्॥१७॥
शान्तो दान्तः सुधीरर्थात् तत्त्ववित् सुखदुःखयोः।
स यात्युत्तममध्वानं यत्र गत्वा न शोचति॥१८॥
ऋजुमत्पातकान्यस्य नित्यं ध्यानपरायणः।
प्राकृतैश्च मलै(र्हीनः) स योगी सत्यवर्त्मनि॥१९॥
सर्वेन्द्रियविघाती यः सर्वभूतहिते रतः।
शान्तो दान्तेन्द्रियः स्वस्थो भिक्षुर्भवति तादृशः॥२०॥
षडिन्द्रियरथारूढो रागशत्रुनिवारकः।
प्रज्ञाधीरः क्रियावान् यः स शान्तिपदमश्नुते॥२१॥
अरण्यवासी सन्तुष्टो भूमिवासी समाहितः।
धुनाति पापको धर्मश्चायुर्मेघानिवाम्बरः॥२२॥
शुभं वा देहकर्मान्तः शुभचर्यासु संरतः।
तत्त्वदृष्टिः क्रियादक्षो नाशयन्मारसाधनम्॥२३॥
दयालुर्भिक्षुर्निर्वाणमार्गे स्थितो भवति
रागात्यये न बाधेत शुभचित्तं गतालयम्।
मैत्र्या कारुण्यबहुलो भिक्षुर्नैर्य्याणिके स्थितः॥२४॥
यस्य रूपादयो नेष्टा विषया बन्धहेतवे।
स याति परमां शान्तिं यत्र गत्वा न शोच्यते॥२५॥
हेतुप्रत्ययतत्त्वज्ञः सूक्ष्मार्थे कृतनिश्चयः।
मोक्षस्रोतस्यभिरतस्तृष्णया नैव रज्यते॥२६॥
यो नादत्तेऽशुभं कर्म शुभकर्मरतः सदा।
चन्द्रांशुनिर्मलगतिर्योगी भवति तादृशः॥२७॥
प्रदहन् पापकान् धर्मान् शुष्केन्धनमिवानलः।
विभ्राजते त्रिभुवने मुक्तपायो गतव्यथः॥२८॥
मोक्षेऽस्ति यस्य तु मनो न संसारे कथञ्चन।
नासौ बध्नाति संसारे मुक्तः पक्षी यथाम्बरे॥२९॥
वेदनोदयतत्त्वज्ञो वेदनाफलनिश्चयः।
स मुक्त इति विज्ञेयस्तत्त्वविद् ऋतवांश्च सः॥३०॥
तथाप्येते सुखदुःखे मृष्टामृष्टैर्न लिप्यते।
दीप्तं पश्यति संसारं यः स योगी सतां मतः॥३१॥
भिक्षुर्भवति कीदृशः?
अथामूढमतिर्नित्यं नित्यं धर्मपरायणः।
भिक्षुवृत्तावभिरतो भिक्षुर्भवति तादृशः॥३२॥
न तृप्तिर्दर्शनारामैः साधूनां दर्शने रतिः।
निष्क्रान्तगृहकल्माषो भिक्षुर्भवति तादृशः॥३३॥
न नृत्यगीतसन्दर्शी (सत्यं) च पुनरीक्षते।
संरक्षितो श्मशानेषु भिक्षुर्भवति तादृशः॥३४॥
एकाहं परमं पिण्डमादत्तेऽन्यत्र काङ्क्षति।
त्रिभागकुक्षिसन्तुष्टो भिक्षुर्भवति तादृशः॥३५॥
वस्त्रोत्तमविवर्जी यः पांसुकूलेषु रज्यते।
मुक्ताहारविहारो यो भिक्षुर्भवति तादृशः॥३६॥
कर्माण्यारभते यो न निराशः स च कर्मसु।
निरुद्धको नोपरतो भिक्षुर्भवति तादृशः॥३७॥
कायकोटिविनिर्मुक्तो मोहध्वान्तविवर्जितः।
अलिप्तः पापकैर्धर्मैभिक्षुर्भवति तादृशः॥३८॥
सर्वाशयजनानीतः सर्वाशयविवर्जितः।
सर्वाशयविनिर्मुक्तो भिक्षुर्भवति तादृशः॥३९॥
आर्याष्टाङ्गेन मार्गेण निर्वाणपुरतः स्थितः।
सर्वार्थधर्मता ह्येषा भिक्षुर्भवति तादृशः॥४०॥
शान्तेन्द्रियो दृढमतिः कामपाकविवर्जितः।
एकाग्रसंस्थितमना भिक्षुर्भवति तादृशः॥४१॥
भूमिसङ्क्रमणज्ञो यो भूमितत्त्वनिदर्शकः।
भूमेः परापरज्ञो यो भिक्षुर्भवति तादृशः॥४२॥
सम्भवासम्भवान् धर्मान् हेतुप्रत्ययसम्भवान्।
जानीते विधिवत् सर्वान् भिक्षुर्भवति तादृशः॥४३॥
ब्रह्मचारी ऋतुज्ञानी स्त्यानमिद्धविवर्जितः।
कल्पोदग्रोऽवनौ दक्षो भिक्षुर्भवति तादृशः॥४४॥
शमस्थोविपश्यनाश्च चतुर्ध्यानरतश्च यः।
आलये मुदितारामो भिक्षुर्भवति तादृशः॥४५॥
पक्षिणो गगनस्थस्य छायेवानुगतः सदा।
सद्धर्मस्यानुजीवी स भिक्षुर्भवति तादृशः॥४६॥
क्लेशोपक्लेशबधकः समदर्शी शुभान्वितः।
अनापानविधिज्ञो यो भिक्षुर्भवति तादृशः॥४७॥
अनुक्रमविधिज्ञो यो योगवित् तत्त्वदर्शकः।
पारापारविधिज्ञो यो भिक्षुर्भवति तादृशः॥४८॥
यो न हृष्यति हर्षेषु भयेषु न बिभेति च।
मुक्तो हर्षभयोद्वेगैर्भिक्षुर्भवति तादृशः॥४९॥
जन्ममरणतत्त्वज्ञः सुरासुरनमस्कृतः।
परावरज्ञः सत्त्वानां भिक्षुर्भवति तादृशः॥५०॥
सङ्घाटिमात्रसंहृष्टः सञ्चयेषु न रज्यते।
अल्पेच्छो ब्रह्मचारी यो भिक्षुर्भवति तादृशः॥५१॥
एकाशी वृक्षमूले यः सदा ध्यानं समीहते।
लाभसत्कारविरतो भिक्षुर्भवति तादृशः॥५२॥
उपेक्षाकरुणारागो मोक्षदोषविवर्जितः।
निर्दग्धदोषसर्वस्वो भिक्षुर्भवति तादृशः॥५३॥
मन्दवीर्यकुसीदानां भिक्षूणां दर्शनाय च।
नान्ययोगाभिरक्तो यो भिक्षुर्भवति तादृशः॥५४॥
कौसीद्याभिरतो भिक्षुः नहि कल्याणमर्हति
न शय्यासनसम्भोगी भिक्षुर्बुद्धेन भाषितः।
कौसीद्यभिरतो यस्तु नासौ कल्याणमर्हति॥५५॥
क्लेशानां मूलपाकं हि कौसीद्यं यस्य विद्यते।
तस्य दुःखं महाघोरं संसारे सम्प्रवर्तते॥५६॥
कौसीद्यमेव यस्यास्ति तस्य धर्मो न विद्यते।
केवलं वस्त्रमात्रेण 'भिक्षुः' स इति कथ्यते॥५७॥
भिक्षुर्भवति न तादृशः
नाध्यापने रतिर्यस्य न ध्यानेनाशु रक्षति।
केवलं वस्तुमात्रेण भिक्षुर्भवति तादृशः॥५८॥
विहाराभिरतो यस्तु न रतो धर्मगोचरे।
स्त्री-मद्यलोलुपमतिभिक्षुरस्ति न तादृशः॥५९॥
(भवेन्मतिर्यस्य नित्यं विविधे) पापकर्मणि।
स भिक्षुर्देशितो बुद्धैः न भोक्ता स्वकगोचरे॥६०॥
वरमाशीविषविषं कथितं ताम्रमेव च।
भुक्तस्यात्यन्तदुःशीलैरधिकं पापभोजनम्॥६१॥
यो हि नार्हति पिण्डाय नासौ पिण्डाय कल्पते।
यस्य पिण्डिकृताः क्लेशाः सर्पा इव विलेशयाः॥६२॥
स भिक्षुः पिण्डभोजी स्यान्न स्त्रीदर्शनतत्परः।
बन्धकं यदि चात्मानं कृत्वा परशुभक्षतिम्॥६३॥
भिक्षुर्दुर्गुणानां स्वरूपम्
कथं स भिक्षुर्विज्ञेयः सङ्घरत्नप्रदूषकः।
यस्येष्टा लाभसत्कारा विषया यस्य सम्मताः॥६४॥
नारिदर्शनसाकाङ्क्षी न भिक्षुर्न गृहीव सः।
राजसेविषु सृष्टाशो मद्यपः क्रोधनस्तथा॥६५॥
सदा भिक्षुर्बञ्चयते दायकान्ननु चेतसा।
उपायनान्युपादाय राजद्वाराश्रिता हि ये।
संरब्धा गृहिभिः सार्ध यथा नागा वनाश्रिताः॥६६॥
तस्मात् तानेव पुष्णन्ति वातेर्ष्यास्ते समागताः।
पुत्रदारान् परित्यज्य ये शान्ता रत्नमाश्रिताः॥६७॥
भिक्षोर्गुणानां माहात्म्यम्
प्रहाय दोषान् यो भिक्षुरस्ति दर्शनतत्त्ववित्।
रूपादिस्कन्धतत्त्वज्ञो मोक्षाय यतते सदा॥६८॥
धर्मावबोधाभिरतो ध्यानारामविहारवान्
तत्त्वलक्षणसम्बोधात् प्राप्नुयात् पदमव्ययम्॥६९॥
मैत्र्यारामो हि सततमुद्युक्तो धर्मगोचरे।
तत्त्वलक्षणतत्त्वज्ञो भिक्षुर्भवति तादृशः॥७०॥
योनिशस्तु मतिर्यस्य कामक्रोधैर्न हन्यते।
स भिक्षुरिति विज्ञेयो विपरीतस्ततोऽन्यथा॥७१॥
सर्वभूतदृढः शान्तः सर्वसङ्गतिवर्जितः।
सर्वबन्धननिर्मुक्तो भिक्षुर्भवति तत्त्ववित्॥७२॥
कर्मणि यस्य विज्ञानविषयैर्यो न हन्यते।
निर्मलः स्यात् कनकवत् सन्तुष्टो भिक्षुरुच्यते॥७३॥
प्रियाप्रिये मनो यस्य न लेपमनुगच्छति।
सङ्कल्पानां विधिज्ञो यः सर्वपापविवर्जितः॥७४॥
अन्यसंदुष्टचरितो धर्मशीलो जितेन्द्रियः।
अहीनसत्वो मतिमान् भिक्षुर्भवति तादृशः॥७५॥
शास्त्रे शास्त्रार्थविज्ञाने मतिर्यस्य सदा रता।
न पानभोजनरतः स भिक्षुः शान्तमानसः॥७६॥
भिक्षोः स्वरूपनिरूपणम्
वनारण्यविहारेषु श्मशाने तृणसंस्तरे।
रमते यस्य तु मनो भिक्षुर्भवति तादृशः॥७७॥
दोषाणां कर्मतत्त्वज्ञः फलवित् परिशेषतः।
हेतुप्रत्ययतत्त्वज्ञो भिक्षुः स्याद् वीतकल्मषः॥७८॥
(हत) किल्विषकान्तारो हतदोषो जितेन्द्रियः।
पुनर्भवविधिज्ञो यो भिक्षुः शान्तमनाः (स्मृत)॥७९॥
नोत्कर्षो हृष्टहृदये निन्दया नैव रूष्यति।
समुद्रतुल्यगाम्भीर्यो योगवान् भिक्षुरुच्यते॥८०॥
आवेणिको दृढमतिः सूक्ष्मवादी न लोलुपः।
कामवादी समो दक्षः स भिक्षुः शान्त उच्यते॥८१॥
कामधातूपगान् हेतून् रूपधातौ तथैव च।
आरुष्येषु च तत्त्वज्ञः शास्त्रा भिक्षुः स उच्यते॥८२॥
न लौकिककथासक्तः शत्रुदोषबधे सदा।
विषवद् यस्य विषयाः स भिक्षुर्देशितो बुधैः॥८३।
शुद्धा यस्य (हि)कामेषु मतिर्भवति नित्यशः।
स निर्मुक्तमतिर्भिक्षुर्मुक्तः संसारबन्धनात्॥८४॥
ध्यानाध्ययनकर्मण्यः कौसीद्यं यस्य दूरतः।
हितकारी च सत्त्वानाम् आरण्यो भिक्षुरुच्यते॥८५॥
प्रश्नोत्तरमतिर्यस्य प्रतिभावन् जितेन्द्रियः।
स धर्मः कथितो ज्ञेयो विपरीतस्तृणैः समः॥८६॥
बुद्धशासने कीदृग् भिक्षुः शस्तः?
कायमानसभीर्यस्य सर्वदा नैव खिद्यते।
सर्वकृत्यकरो ज्ञेयो यः सङ्घाय च तत्परः॥८७॥
न परार्थ न लोभार्थ यशोऽर्थ कुरुते न तु।
सङ्घकार्ये मतिर्यस्य स मुक्तः सर्वबन्धनैः॥८८॥
न स्वर्गार्थ मतिर्यस्य लाभार्थ यशसे न वा।
निर्वाणार्थ क्रिया सर्वा स भिक्षुः स्रोत उच्यते॥८९॥
पापेभ्यो नित्यविरतः सत्कृत्येषु रतः सदा।
न पापमित्रसंसर्गी भिक्षुः स्याद् बुद्धशासने॥९०॥
मैत्र्या भावितचित्तस्य दक्षस्य ऋजुचेतसः।
शिक्षापदेषु रक्तस्य निर्वाणं नातिदूरतः॥९१॥
जरामरणशीलस्य संसारविमुखस्य च।
ध्यानेऽपि न प्रमत्तस्य निर्वाणं नातिदूरतः॥९२॥
अनित्यताविधिज्ञस्य शून्यतावत्क्रियावतः।
ध्यानोत्कर्षविधिज्ञस्य निर्वाणं नातिदूरतः॥९३॥
धीरोऽयमग्रचोरोऽयं योऽयं भिक्षुरसंवृतः।
अन्तःपुरीवरस्रावी बहिश्चीवरसंवृतः॥९४॥
धर्मविनयाद् रिक्तो भिक्षुर्दुःखभागी भवेदेव
यथा यत्नमयो राशिः सर्वोऽसारश्च दुर्बलः।
एवं सञ्चरति रिक्तो वितथो भिक्षुवादिकः॥९५॥
स नारकेयो दुःशीलः सङ्घरत्नबहिष्कृतः।
कायस्य भेदान्नरकं नीयते चित्तवञ्चितः॥९६॥
वञ्चितो धर्मविनयाद् याति तत् स्वेन कर्मणा।
मलिनस्तमसा बद्धो दुःखभागी भविष्यति॥९७॥
अप्रावृतः शुभधमन् नग्नः साधुजुगुप्सितः।
नयते नरकं घोरं यथा धर्मबहिष्कृतः॥९८॥
अशोभनस्य निचयो दुःखद्वारमनावृतम्।
संसारबन्धनं तीव्रं दौःशील्यमिति कथ्यते॥९९॥
असंवरेण यो दग्धः स दग्धो वह्निना भृशम्।
तस्य संवरक्षीणस्य विनिपातो ध्रुवं स्थितः॥१००॥
कुकर्तृभिक्षुरपि नरकं याति
मनसा संवरस्थेन स्वाचारैः संवरायते।
समूढचर्यामारुह्य नरकायोपकल्पते॥१०१॥
अशुभं वर्धते तस्य दिवारात्रौ च सर्वतः।
यस्य शीलमयं रत्नं दौःशील्येन निवारितम्॥१०२॥
धर्मशून्यस्य रिक्तस्य तमसा संवृतस्य च।
विद्यतेऽसंवरस्तस्य यो न शौचाय कल्पते॥१०३॥
असंवरमयः पाशो मलिनः साधुवर्जितः।
आकर्षति स दुःशीलान् पापिष्ठान् शीलवर्जितान्॥१०४॥
असंवरैश्च दौःशील्यैः पापैश्च सह सङ्गतिः।
दूतका नरकस्यैते कामानामपि सेवकाः॥१०५॥
असंवृतप्रसूतस्य चपलस्य विशेषतः।
पापकर्माभियुक्तस्य नरकं नातिदूरतः॥१०६॥
किमेते नावगच्छन्ति कर्मणां सदृशं फलम्।
अक्षिपाताय मूढाय दुर्मतौ (ये) विमोहिताः॥१०७॥
अहन्यहनि वर्धन्ते पापनद्यो दुरासदाः।
दुःखोर्मिमालाश्चपलाः पापिष्ठजनहारिणः॥१०८॥
न तेषां सुकरं जन्म न तेषां सुकरं मनः।
अशीलाः पुरुषा ये वा शुक्लधर्मविवर्जिताः॥१०९॥
धर्मोऽत्युच्चः शुभो मार्गः
अत्युच्चश्च शुभो मार्गः स 'धर्म' इति कथ्यते।
तं प्राप्यमनुजः शीघ्रं प्रयाति पदमच्युतम्॥११०॥
ततोऽपवादाः साध्यन्ते शक्तिमन्तः सुखास्तु ये।
संवरस्य सदा दासास्तेषां दुःखं न विद्यते।
दौःशील्यपरमो ह्येष मलिनीकुरुते नृणाम्॥१११॥
ये शैक्ष्यपदविभ्रष्टा भागिनो नरकस्य ते।
एवं ज्ञात्वा नरः सर्व संवरं प्रतिपद्यते॥११२॥
शुभधर्मी भिक्षुर्निर्वाणं नातिचिरं प्राप्नोति
भवार्णस्य सर्वस्य सेतुभूतो हि संवरः।
शुद्धाजीवविशुद्धस्य शान्तवक्त्रस्य कर्मणः॥११३॥
ध्यायिनो विप्रमुक्तस्य निर्वाणं नातिदूरतः।
धूर्धरस्याप्रमत्तस्य श्मशानवनसेविनः॥११४॥
शायिनो भूतले नित्यं निर्वाणं नातिदूरतः।
पांशुशय्यावलम्बांसपातमेकं सजर्जरम्॥११५॥
सन्तोषः फलमूलैश्च स सुखी बुद्धसम्भवः।
विप्रमुक्तस्य कामेभ्यः सन्तोषो हीतरस्य च॥११६॥
सविमुक्तकचित्तस्य निर्वाणं नातिदूरतः।
कुहकामलमुक्तस्य रजो वा तस्य तायिनः॥११७॥
आकाशसमचित्तस्य निर्वाणं नातिदूरतः।
बहुबद्धपदैर्युक्ता विज्ञेया (भव)चारिका॥११८॥
नाशिका ब्रह्मचर्यस्य निर्वाणगतिदुःखिका।
सेव्यते या जनैर्नित्यं प्राकृतैः शीलवर्जितैः॥११९॥
अजस्त्रं परिवर्ज्या सा ध्यायिभिस्तत्त्वदर्शिभिः।
दौर्बल्यमूलमेका सा मनस्कारप्रणाशिका॥१२०॥
नाशिनी ब्रह्मचर्यस्य नरकस्य प्रदर्शिका।
भ्रंशिका स्वर्गमार्गस्य दुःखसागरशोषिका॥१२१॥
दूतिका प्रेतलोकस्य तिर्यग्योनिनिपातिका।
नाम्ना सङ्गणिका सेवा संसारे बन्धमातृका॥१२२॥
ध्यानाध्ययनशक्तैव वर्ज्या नित्यं हि भिक्षुभिः।
ध्यानाध्ययननिर्मुक्तो निमित्ताभिरतः सदा॥१२३॥
परधर्मो भयावहः
विवर्जितः शुभैर्धर्मैरपापगमनाय सः।
स्वधर्म यः परित्यज्य परधर्मेषु रज्यते॥१२४॥
धर्मद्वयपरिभ्रष्टो विनिपाताय कल्पते।
स्वगृहं यः परित्यज्य परवेश्यानि तिष्ठति॥१२५॥
सदाऽयं लाघवं याति निधनं चाशु गच्छति।
तथा यो विमतिर्भूतो विद्वन्मानी जनेच्छया॥१२६॥
स्वधर्मविरतिं कृत्वा परधर्मेषु वर्तते।
अधर्मे चाशयस्तस्य परलिङ्गोपजीविनः॥।१२७॥
तृणविद्याभिलिप्तोऽयं प्रेतः पापेषु पच्यते।
यशोऽन्तं पदमास्थाय पापकर्मणि वर्तते॥१२८॥
नासौ भिक्षुरिहोच्यते
शश्वत् स पतितो दृष्टः शासनान्तात् प्रवर्तते।
निस्पृहः कामचर्यासु निरामोदः प्रवर्जितः॥
आरब्धवीर्यः सन्तुष्टो ध्यायी भिक्षुरिहोच्यते॥१२९॥
न च कामेषु संसक्तो नित्याहारविहारवान्।
काषायसंवृतः क्षौरो नासौ भिक्षुरिहोच्यते॥१३०॥
निमित्तबोधको ( यस्तु) नक्षत्रगतिचिन्तकः।
राजसेवाप्रमत्तश्च न स भिक्षुरिहोच्यते॥१३१॥
वैद्यकर्माणि कुर्वश्च श्रुति सङ्ग्रथनं तथा।
सङ्कीर्णा दिनचर्या च कुर्वन् भिक्षुः प्रणश्यति॥१३२॥
ध्यानाध्ययनविद्वेषी रतः सङ्गणिकासु च।
लोभसत्कारलाभं च कुर्वन् भिक्षुः प्रणश्यति॥१३३॥
सुवर्णधातुसंसक्तो बहुमित्ररतिश्च यः।
अन्यलाभाभिलाषितो भिक्षुः पतति शासनात्॥१३४॥
तपसः सङ्गनिर्मुक्तो न पापगणसेवकः।
सक्तूदकेन सन्तुष्टः स भिक्षुर्निष्ठुरः स्मृतः॥१३५॥
कः शुद्धो भिक्षुः?
आगतान् विषयान् सर्वान् त्यजति ज्वलनोपमान्।
विशुद्धदोषो मणिवच्छुद्धो भिक्षुरिहोच्यते॥१३६॥
अन्तर्बहिर्विशुद्धात्मा ज्ञानादिभिरलङ्कृतः।
श्रद्धया शीलवस्त्रेण क्रियावान् भिक्षुरुच्यते॥१३७॥
लोभधर्मव्यतीतो यः स्थितो मेरुरिवाचलः।
सर्वलोकप्रियः शान्तः पारगो भिक्षुरुच्यते॥१३८॥
त्रिरात्रिवासी कुत्रापि कुशासनविधारकः।
गिरिगह्वरसेवी च विमुक्तो भिक्षुरुच्यते॥१३९॥
पापभीरुरसंस्पर्शी संवृतः च सुसंवृतः।
ज्ञानसेवी स्थिरः शान्त एकाकी भिक्षुरुच्यते॥१४०॥
अचलः प्रियवादी च पापमित्रविवर्जितः।
अशक्तः सर्वकृत्येषु मुक्तो भिक्षुरिहोच्यते॥१४१॥
राजसेवा कुकषायोक्तिसेवा
राजसेवा विगर्ह्यास्ति भिक्षोश्चारण्यवासिनः।
कुकषायोक्तिसेवाऽसौ मृत्युतस्करजीविका॥१४२॥
न हि राजसेवको भिक्षुर्यः सेव्यो देवतैरपि।
न हिंसासवसंसृष्टो महतेऽशुचिसेवकः॥१४३॥
भिक्षोः राजसेवा न शोभते
निर्मलस्य निरामस्य निस्पृहस्य च देहिनः।
संसारभयभीतस्य राजसेवा न शोभते॥१४४॥
वनारण्यश्मशानेषु पल्वलो गिरिभूमिषु।
प्रान्तभूमिषु ग्रामस्य स्थितः भिक्षुः प्रशोभते॥१४५॥
वनारण्यश्मशानेषु भिक्षुर्न राजसेवया।
ध्यानाध्ययननिर्मुक्तः कवलाहारभोजिता।
न भिक्षुरिति विज्ञेयः पिशाचसममानसः॥१४६॥
ध्यानाद्धि विमलं सौख्यं प्रवदन्ति मनीषिणः।
न तत्सुखात्सुखं चान्यदस्ति लोके कथञ्चन॥१४७॥
तदुत्तमध्यानसुखं मुक्त्वा यः पुरुषाधमः।
रसेषु रमते बालस्तेन मूढो विहन्यते॥१४८॥
विषयैर्भ्रामितस्यास्य नित्यं तद्गतचेतसः।
वर्धन्तेऽकुशला धर्माः परलोकापकर्षकाः॥१४९॥
आत्मज्ञो भिक्षुर्निर्वाणमधिगच्छति
आत्मनो यानहीनश्च गुरुपृच्छनकस्तथा।
भिक्षुरुद्युक्तवीर्यश्च निर्वाणमधिगच्छति॥१५०॥
श्रुतं यावद् भवत्येव तावदेव प्रभाषते।
आत्मज्ञो मानहीनश्च भिक्षुर्भवति तत्त्वविद्॥१५१॥
मानापमानहीनो यो मार्गामार्गविचक्षणः।
स्वपरार्थविधिज्ञो यः स तुष्टो भिक्षुरुच्यते॥१५२॥
मानिनः कुतः शान्तिः?
मानिनः क्रूरमनसश्चपलस्याल्पमेधसः।
लाभसत्कारयातस्य कुतः शान्तिर्भविष्यति?॥१५३॥
प्रसन्नाचारयुक्तस्य ज्ञानगोचरसेविनः।
संसारदोषभीतस्य प्रव्रज्या सफला मता॥१५४॥
स्वभावपरभावेषु यस्य बुद्धिर्नमुञ्चति।
न कर्मण्यविपाके च मार्गामार्गे तथैव च॥१५५॥
निवासोपहतो भिक्षुः सुखं न विन्दति
सदाचारवियुक्तस्य सुखदुःखाभयस्य च।
निवासोपहतो भिक्षुर्बालवद् दृश्यते परैः॥१५६॥
तृणवल्लघुतां याति स्वार्थाच्च परिहीयते।
निवासोपहतो भिक्षुः परिहीणवने स्थितः॥१५७॥
ध्यानाध्ययनकृत्येषु मनो नैव प्रवर्तते।
निवासोपहतो भिक्षुर्जनसञ्चयतत्परः॥१५८॥
सञ्चयव्यग्रमनसा जीवितं परिहीयते।
क्षिणोति रेतसं स्वस्य जीवितं नैव गच्छति॥१५९॥
कः दुर्गतिं याति ?
न च विन्दति यत् कृत्वा सुखमन्यत्र भुज्यते।
निवासोपहतो भिक्षुर्जनसञ्चयतत्परः।
पापानि याति नित्यं स तेन गच्छति दुर्गतिम्॥१६०॥
श्रामण्यधर्मस्य महत्त्वम्
अनभिप्रेतमनसो निराशस्य च देहिनः।
सर्वसङ्गविमुक्तस्य श्रामण्यं सफलं मतम्॥१६१॥
गिरिगह्वरवृक्षेषु नित्यं ध्यानविहारिणः।
प्रसीदति शुभं ज्ञानं दौःशील्यपरिवर्जितम्॥१६२॥
केषां सफलं जीवनम्?
सर्वसङ्गविनिर्मुक्तो विषयैर्न च वञ्चितः।
(स) भिक्षु निष्फलो ज्ञेयः शुष्केन्धनमिवानलः॥१६३॥
निर्वाणाभिरतस्य भिक्षोः प्रशंसा
निर्वाणाभिरतो यो हि भीतस्य विभवार्णवात्।
भिक्षुर्भवति शुद्धात्मा न निवासेन कर्हिचित्॥१६४॥
तृष्णा एव अनर्थकरी
लोभमोहेषु ये शक्तास्ते शक्ता तृष्णया सदा।
तृष्णाबन्धनबद्धानां नायं लोको न चापरः॥१६५॥
धर्मज्ञो दुर्गति न लभते
असंशक्ता मतिर्यस्य मिथ्याकर्मसु सर्वदा।
अपक्षपाती धर्मज्ञो न स गच्छति दुर्गतिम्॥१६६॥
कः मुनिरुच्यते?
दोषपङ्केमनो यस्य न लिम्पति कथञ्चन।
एकारामविहारीयो निराशो मुनिरुच्यते॥१६७॥
निर्मुक्तो विमलाचारो निवृत्तमलकल्मषः।
मुक्तो यो विषयैः सर्वैरारण्यो मुनिरुच्यते॥१६८॥
लोकधर्मैर्न निर्वेदं समायाति कथञ्चन।
सुखदुःखसमप्रज्ञो निर्मलो मुनिरुच्यते॥१६९॥
सन्तोषः परमो(धर्मो) नित्यं कामविवर्जितः।
निरामयः कृच्छ्रजीवी शुचिर्मुनिरिहोच्यते॥१७०॥
नयेन्न तेन संश्लेषं यत्र यत्रानुगच्छति।
एकचारी दृढमतिः क्रियावान् मुनिरुच्यते॥१७१॥
शुभाशुभानां सर्वेषां कर्मणां फलतत्त्ववित्।
शुभाशुभपरित्यागी लोकेऽसौ मुनिरुच्यते॥१७२॥
उद्युक्तो दोषनाशाय नित्यकामगतिः स्मृतः।
उदयव्ययतत्त्वज्ञो बुद्धिमान् मुनिरुच्यते॥१७३॥
देशकालविदां श्रेष्ठोऽद्वयवादी जितेन्द्रियः।
संसारभयभीतोऽयं प्रशान्तो मुनिरुच्यते॥१७४॥
कः भिक्षुः निर्वाणमधिगच्छति?
एकारामगतो भिक्षुः संक्षिप्तेन्द्रियपञ्चकः।
देहलक्षणतत्त्वज्ञो निर्वाणमधिगच्छति॥१७५॥
वीर्यवान् ( सत्यवाक्) भिक्षुर्नित्यं दोषविवर्जितः।
उद्यानमिव क्रीडाया निर्वाणमधिगच्छति॥१७६॥
कल्याणधर्मी भव
दग्धे क्लेशे वयं दग्धा वनं दग्धं यथाग्निना।
कल्याणधर्मे संरक्ता न रक्ता कामभोजने॥१७७॥
मायया जनाः वञ्चकाः भवन्ति
नित्यं प्राप्त्युत्सुका ये (हि) नित्यं स्वजनसंरताः।
मायया वञ्चका (ये तु ) मूढास्ते धर्मवर्त्मनि॥१७८॥
शुभकर्मणि मनः कार्यः
रमणीयान्यरण्यानि तत्रैव रमते मनः।
रमन्ते वीतरागास्ते न तु कामगवेषिणः॥१७९॥
स कथाभिरतो यस्तु रतो विषयतृष्णयोः।
न यास्यति पुरं शान्तं यो च मृत्युं न विन्दति॥१८०॥
अद्वयवादी भव
योऽत्यन्तशान्तमनसा नित्यं ध्यानपरायणः।
आदिमध्यान्तकल्याणो नित्यमद्वयगोचरः॥१८१॥
॥इति भिक्षुवर्गस्त्रिंशः॥
करुणा-दान-शीलानि-क्षान्तिर्वीर्यमथापि च।
ध्यानं प्रज्ञाऽथ निर्वाणो मनो भिक्षुश्च ते दश॥
॥इति तृतीयम् उदानम्॥
अथ चतुर्थम् उदानम्
(पुण्य-देव-सुखैर्मित्र-राज-स्तुतिभिरन्विताः।
सद्धर्मस्मृतिवैपुल्यै गृहीतोऽयं समुच्चयः॥)
(३१) पुण्यवर्गः
पुण्यप्रशंसा
रमणीयानि पुण्यानि फलं तेषां परं शुभम्।
तस्मात् कुरुत पुण्यानि नास्ति पुण्यसमं धनम्॥१॥
पुण्यं निधानमक्षय्यं पुण्यं रत्नमनुत्तमम्।
प्रदीपसदृशं पुण्यं मातृवत् पितृवत् सदा॥२॥
पुण्यं कृत्वा गता देवाः पुण्यं नयति सद्गतिम्।
पुण्यं कृत्वा नरा लोके मोदन्ते त्रिदिवे हि (ते)॥३॥
पुण्यं परं सुखम्
पुण्याधिका हि पुरुषा भवन्ति सुखिनः सदा।
तस्मात् कुरुत पुण्यानि नास्ति पुण्यसमं सुखम्॥४॥
पुण्यं कृत्वा गता देवाः पुण्यप्रियधनस्य च।
हेतुभूतं सदा दृष्टं तस्मात् पुण्यं परं सुखम्॥५॥
पुण्यादृते सुखमसंभवम्
पुण्यं नित्योत्तमं दृष्टं छायावदनुगामिकम्।
तस्मात् सुखं परं पुण्यं नास्ति पुण्यादृते सुखम्॥६॥
पुण्यापुण्यफलयोरन्तरम्
पुण्योत्तीर्णाः पुनर्देवा पतन्ति सुकृतानुगाः।
पुण्यापुण्यफलो लोकस्तस्मात् पुण्यं समाचरेत्॥७॥
अपुण्यनिन्दा
ये पुण्यहीना दुर्दान्ता नित्यं कुगतिगामिनः।
कुतस्तेषां सुखं दृष्टं सिकतासु यथा घृतम्॥८॥
वित्तेन वञ्चिता मूढाः पुण्येन परिवञ्चिताः।
न तेषां विद्यते शर्म दुःखं तेषामनुत्तरम्॥९॥
पुण्यवशाद् देवलोकं गच्छति
मानुष्यं सुकृतं ह्येतत् कृते भवति देहिनः।
तेन कर्मविपाकेन स्वर्गलोकेषु जायते॥१०॥
प्रियो भवति यस्यात्मा यस्य सौख्ये स्थिता मतिः।
स करोतु महत्पुण्यं देवलोकोपपत्तये॥११॥
धर्मचारी पुरुष एव सुखमवाप्नुते
धर्मचारी हि पुरुषः सुखात् सुखमवाप्नुते।
निर्मलश्च परां शान्तिं क्षिप्रमेवाधिगच्छति।
तस्मात् कुरुत पुण्यानि (यन्नित्यं) सांप्रचायिकम्॥१२॥
पुण्यकर्त्तृ अव्ययं सुखमश्नुते
पुण्यकारी सदा दान्तो पदं गच्छति चाव्ययम्।
रमणीयानि पुण्यानि करणीयान्यनेकशः॥१३॥
पुण्यस्य वैचित्र्यं धर्मस्य उपादेयता च
विचित्रं हि कृतं पुण्यं विचित्रं परिपच्यते।
धर्माधर्मप्रधानस्य जीवलोकस्य सर्वतः।
शमत्राणो यथा धर्मस्तस्माद् धर्मरतो भवेत्॥१४॥
अधर्मी दुःखं प्राप्नोति
यो (हि) धर्म परित्यज्य रमते कुकृते नरः।
तस्य दुष्कृतदग्धस्य दुःखं भवति नित्यशः॥१५॥
धर्मे एव मनः कार्यम्
यावन्नाभ्येति मरणं यावत् सकलचिन्तनम्।
तावद् धर्मे मनः कार्यमुपशान्तिर्भविष्यति॥१६॥
परोपकर्तृ निर्वाणपुरं याति
यो हि देशयते धर्म परेषां हितकाङ्क्षया।
स माता स पिता चैव निर्वाणपुरदेशकः॥१७॥
शास्तुः सुभाषितममूल्यम्
शुभाधिकपरश्चैकः यो देशयति देशिकः।
स गत्यन्तरमार्गज्ञो नाथो भवति देहिनाम्।
न मूल्यं विद्यते शास्तुः सुभाषितपदस्य वै॥१८॥
साधारणद्रव्याद् धर्मद्रव्यस्य वैलक्षण्यम्
न पदं लभते शान्तं यद् धनैरुपलभ्यते।
द्रव्यं साधारणं दृष्टं न धर्मो बुद्धिबन्धनम्॥१९॥
धर्मद्रव्यमक्षुण्णमस्ति
द्रव्यं विनश्यति नृणां धर्मद्रव्यं न जातु वै।
आभ्यन्तरसहस्त्राणि धर्म एकोऽनुगच्छति॥२०॥
न धनं पदमप्येकं गच्छन्तमनुगच्छति।
हीयते द्रविणं तेषां राजचौरोकाग्निभिः।
धर्मवित्तं न तच्छक्यमपहर्तु कथञ्चन॥२१॥
अतो धर्मपरो भवेत्
अचिरेणापि कालेन भुक्त्वा सौख्यमनेकशः।
भवत्यवश्यं पतनं तस्माद् धर्मपरो भवेत्॥२२॥
धर्म एकः परं त्राणं धर्म एकः परा गतिः।
धर्मेण पूर्ववर्त्येष मरणं चाप्यधर्मतः॥२३॥
धर्मचारिणः प्रशंसा
वरं धर्मो धर्मचारी धर्ममेव निषेवते।
स सुखात् सुखमाप्नोति न दुःखमनुपश्यति॥२४॥
अधर्मचारिणो निन्दा
अधर्मचारी पुरुषो यदाऽधर्म निषेवते।
स तदा दुःखमाप्नोति नरकेषु पुनः पुनः॥२५॥
निर्वाणमहत्त्वम्
रत्नत्रयप्रसादस्य भावितस्याप्यनेकशः।
फलं भवति निर्वाणं पूर्वस्वर्गोपजीविनः॥२६॥
आत्मनैव पुण्यमाचरणीयम्
आत्मना क्रियते पुण्यमात्मना प्रतिपद्यते।
सुखं वा यदि वा दुःखमात्मनैवोपभुज्यते॥२७॥
शीलवतः पुण्यप्रभावो विपुलः
नदीस्त्रोत इवाजस्त्रं पुरुषस्य प्रवर्तते।
पुण्यप्रभावो विपुलो यस्य शीले रतं मनः॥२८॥
भवजन्यं फलं यस्य (यस्मै) धर्मो न रोचते।
धर्मो हि नयति स्वर्ग धर्मचारी सुखान्वितः॥२९॥
धर्मादृते पुरुषः नरकं याति
एतदेव हि पर्याप्तं यद् धर्मपरिपालनम्।
धर्मादृते हि पुरुषो नरकानुपधावति॥३०॥
धर्मविगर्हणान्मरणं श्रेयः
श्रेयो भवेद्धि मरणं न तु धर्मविगर्हणम्।
धर्मेण वर्जितो लोकः संसारे सर्वदा भ्रमेत्॥३१॥
धर्मविरहितस्य दुःखमयं जीवनम्
धर्मचक्षुर्विमुक्तस्य मोहेनाक्रान्तचेतसः।
वृथा सौख्यमिदं दृष्टं दृष्ट्वा यातो यथाऽपरः॥३२॥
धर्माङ्कुरो मनः क्षेत्रे नैव रोहत्यचेतसः।
यस्य शीलप्रदा बुद्धिः धर्माचरणतत्परा॥३३॥
शुभेन सविशुद्धेन भावितेन प्रयत्नतः।
प्रयान्ति तत् पदं शान्तं यत्र दुःखं न विद्यते॥३४॥
इन्द्रियवशी मारं नातिवर्तते
इन्द्रियाणां वशे यस्तु विषयेषु तथैव च।
स सर्वबन्धनैर्बद्धः स मारं नातिवर्तते॥३५॥
पापकैर्धर्मैरलिप्त एव स्वस्थः
अलिप्तपापकैर्धर्मैः निर्धनात् कनकद्युतिः।
स मुक्तभवकान्तारः स्वस्थो भवति सर्वतः॥३६॥
बुद्धादीनां पूजया निर्वाणलाभः
बुद्धो येषां बहुमतो नित्यं धर्मश्च गोचरः।
शुश्रूषाऽऽचार्यपादानां श्रद्दधानश्च कर्मणाम्॥३७॥
त्रिरत्नपूजया नित्यं सद्बुद्धिश्च (सु) निर्मला।
मातापितृणां पूजातः निर्वाणपुरगामिनाम्॥३८॥
प्रव्रज्याभावधर्माश्च समेषां सम्प्रकीर्तिताः।
ब्रह्मचर्यात्तचर्याणां सर्वसौख्याग्रकारकाः॥३९॥
धर्मदानं सर्वोत्तमम्
दानानामुत्तमं दानं धर्मदानं प्रकथ्यते।
उद्योगानां सदा ध्यानं येन गच्छति निर्वृतिम्॥४०॥
अग्रयस्तथागतः प्रोक्तः
ऊर्ध्वाधस्तिर्यगुक्तस्य लोकस्यानेककर्मणः।
अग्रयस्तथागतः प्रोक्तो धर्माणां तत्त्वदर्शकः॥४१॥
वर्गाणां चार्थसङ्घोरे प्रवरः शान्त उच्यते।
क्षेत्राणां त्रिविधं पुण्यं गुणदुःखोभयं ततः॥४२॥
माता पितृसमः पूज्य उपाध्यायः सदा भवेत्।
स उन्मीलयते चक्षुर्वशगोचरतां प्रति॥४३॥
निःसुखा विषया मताः
अग्राह्या वा सदा दृष्टा मुनिना तत्त्वदर्शिना।
सुखस्य भूमयो ह्येता निःसुखा विषया मताः॥४४॥
यद्येवं कुरुते धर्म निर्मलं मार्गदर्शिनम्।
सौख्यं तस्य भवेन्नित्यं न सौख्यं देवभूमिषु॥४५॥
भवान्तरेषु सुकृतं पृष्ठतो देहिनां स्थितम्।
स आहूय प्रयत्नेन सेवितव्यः सदा नरैः॥४६॥
अनागते भयं यो हि पश्यति बुद्धचक्षुषा।
स पण्डितः सदा धीरो मूर्खत्वादतिभीरुकः॥४७॥
विपत्तिजं भयं दृष्ट्वा (मार्ग) पश्यति बुद्धिमान्।
स हि विघ्ने तु सम्प्राप्ते न विषादेन बाध्यते॥४८॥
अथ मूढमतिर्नित्यं विषयानेव सेवते।
विमोहितः स विषयैः पश्चात्तापेन दह्यते॥४९॥
समग्रं जन्म पुण्यानि करणीयानि
यावत् समग्रं जन्मेदं ज्ञानं याति विनाविलम्।
तावत् कुरुत पुण्यानि दुःखं हयकृतपुण्यता॥५०॥
क्षयं प्रयान्ति पुण्यानि त्वरितं याति जीवितम्।
धर्मसङ्ग्रहणे यत्नः कर्त्तव्यस्तुषिते सुरैः॥५१॥
यो हि धर्म परित्यज्य प्रमादोपहतो नरः।
न सञ्चिनोति पुण्यानि स पश्चादपि तप्यते॥५२॥
न यावदायाति जरा न व्याधिः सह मृत्युना।
तावत् कार्याणि पुण्यानि मा पश्चात् परितप्यथ॥५३॥
असङ्गृहीतपुण्यस्य प्रमादोपहतस्य च।
नरके कारणं दुःखं प्रमादस्त्वां हनिष्यति॥५४॥
किं तस्य जीवितेनार्थः किं भाग्यैः किं च बान्धवैः।
सबलेन्द्रियतां प्राप्य यो न धर्मरतः सदा॥५५॥
अहन्यहनि कर्त्तव्यं धर्मसङ्ग्रहणे मनः।
विरतिश्चापि पापेभ्यः साधूनां दर्शने न च॥५६॥
शीलेन यः सुरो जन्म लब्ध्वेदं काममोहितः।
न सञ्चिनोति पुण्यानि स भवं नातिवर्तते॥५७॥
धर्मरताः सदा वन्द्याः
ज्ञानारम्भाभिरतयः शीलरत्नविभूषिताः।
कामरागाद्धि ये भीता देवानां देवसम्मताः॥५८॥
देवास्ते हि सदा वन्द्या ये धर्मे निरताः सदा।
ये तु नित्यं भवासक्तास्ते सर्वे निधनं गताः॥५९॥
धर्मसेतुमिमं प्राप्य पारावारगतं महत्।
न सञ्चरति यस्तूर्ण भवान्नैव प्रमुच्यते॥६०॥
शुभं नैव प्रणश्यति
शुभानुचारिधर्मैश्च शुभं भवति सर्वदा।
कल्पकोटिसहस्त्रेण शुभं नैव प्रणश्यति॥६१॥
पुण्यप्राप्त्यर्थे करणीयानि कर्त्तव्यानि
सङ्गृहीतं सदा शीलं ज्ञानं च परिवर्तितम्।
दानं चाभिक्षया दत्तं भवति स्वरसात्मकम्॥६२॥
सदैव गुणाः सेव्याः
दोषास्त्रयः प्रणश्यन्ति त्रिभिर्दानादिभिर्नृणाम्।
तस्माद् दोषान् परित्यज्य गुणाः सेव्याः प्रयत्नतः॥६३॥
ज्ञानेन लौकिकं दुःखं नश्यति
संसर्गो धर्मशीलानां ज्ञानारम्भः प्रयत्नतः।
नश्यति भवजं दुःखमर्कपादैर्यथा तमः॥६४॥
अभ्युपेयो देवरतो देवताभिश्च वन्द्यते।
प्राप्य जन्मान्तर चापि निर्वृतिं चाशु गच्छति॥६५॥
॥इति पुण्यवर्ग एकत्रिंशः॥
(३२) देववर्गः
सौगतमार्गे चरन्तः पुरुषा देवतुल्याः
पन्थानो मुनिना शास्त्रे उक्ता ये तत्त्वदर्शिना।
तैस्तु सम्प्रस्थितास्ते (हि) पुरुषा देवसम्मताः॥१॥
सुगतोक्तो मार्गः
सत्यं हि दानं च तथैव मैत्री
सत्त्वेषु रक्षा प्रियवादिता च।
सम्यक्त्वदृष्टिर्विमलं मनश्च
पन्थानमाहुस्त्रिदिवस्य बुद्धाः॥२॥
शुक्लधर्मसमायुक्तः शुक्लचित्तसमन्वितः।
सुखात् सुखतरं याति ज्योतिर्ज्योतिःपरायणः॥३॥
ज्योति(हि)र्ज्योतिषा पूर्ण दीपो दीपान्तराद् यथा।
तस्माद्धि परमांल्लोकान् प्रयाता सम्प्रपद्यते॥४॥
आचारवान् देवानामन्तिकं व्रजेत्
यस्य शुद्धं सदा चित्तं निर्मलं मणिवत् सदा।
स शान्तो निर्ममो धीमान् देवानामन्तिकं व्रजेत्॥५॥
ध्यानशीलसमाधिभ्यो यस्य चित्तं शुभान्वितम्।
स धीमान् काञ्चनप्रख्यो देवानामन्तिकं व्रजेत्॥६॥
प्राणातिपाताद् विरतः सर्वसत्त्वदयापरः।
ऋतुस्रोतोऽनुकम्पाश्च देवानामन्तिकं व्रजेत्॥७॥
श्रुतवान् सर्वलोकस्य क्रूरकर्मविवर्जितः।
अलिप्तः पापकैर्धर्मैर्देवानामन्तिकं व्रजेत्॥८॥
तृणवत् काञ्चनं यस्य कामा यस्य विषोपमाः।
स कामवर्जको धीमान् देवानामन्तिकं व्रजेत्॥९॥
नाकृष्यते मनः कामैर्विषयै रागहेतुभिः।
समन्तात्भवकान्तारैर्देवानामन्तिकं व्रजेत्॥१०॥
भिन्नाः परम्परा आदौ मित्रवान् धनबान्धवः।
यः करोति सुसंश्लिष्टा देवानामन्तिकं व्रजेत्॥११॥
यस्य बुद्धिस्थितं वेश्म न बुद्धिः क्वापि रागिणी।
स जितारिर्विशुद्धात्मा देवानामन्तिकं व्रजेत्॥१२॥
प्रशस्तकायकर्मान्तो यः पापविरतः सुखी।
स कामविरतो ध्यायी देवानामन्तिकं व्रजेत्॥१३॥
पापमित्रविनिर्मुक्तस्तृष्णाविषविवर्जितः।
न बद्धः स्त्रीभयैः पाशैर्देवानामन्तिकं व्रजेत्॥१४॥
प्रयत्नवादी यो धर्मे दानशीलसमाधिमान्।
नित्योद्युक्तो दृढमतिर्देवानामन्तिकं व्रजेत्॥१५॥
सम्यग्बन्धनो येन पाशश्छिन्नो यथाऽसिना।
सच्छिन्नपाशः स्ववशी देवानामन्तिकं व्रजेत्॥१६॥
शुभकर्मविपाकेन देवलोके उद्भवः
मनुष्यभूता ये सत्त्वाश्चरन्ति सुकृतावहाः।
तेन कर्मविपाकेन सुरलोके प्रसूयते॥१७॥
धर्मपथाश्रिता एव बलिनः
मनुष्याणां बलाद् देवा देवानां बलिनो नराः।
अन्योन्यबलिनो ते ये सद्धर्मपथमास्थिताः॥१८॥
तिस्त्रोऽपायभूमयः
देवानां सुगतिर्मर्त्याः मर्त्यानां सुगतिः सुराः।
अपायभूमयस्तिस्रः शुभकर्मविवर्जिताः॥१९॥
सर्व सुखं धर्माधीनम्
धर्माधीनं सुखं सर्व धर्माधीना हि निर्वृतिः।
धर्मः सुप्तेषु जागर्ति धर्मो हि परमा गतिः॥२०॥
देवैरसुरा जिताः
धर्मेण निर्जितोऽधर्मः सत्येनानृतिको जितः।
ज्ञानेन वर्जितो मोहो देवैस्तु ह्यसुरा जिताः॥२१॥
देवलोकं सुखोदयम्
सोपानभूता ये तानि कर्माणि त्रिदिवस्य हि।
योनिं त्यक्त्वा नरा यान्ति देवलोकं सुखोदयम्॥२२॥
वाक्संयमेन बुधास्त्रिदिवं सुखं भुञ्जन्ति
चतुर्विधो वाङ्नियमः कोऽपि त्रिविधपञ्चधा।
सप्तसोपानमारूप्यं गच्छन्ति त्रिदिवं बुधाः॥२३॥
प्रभया ते च दिव्यन्तः स्वशरीरेण जातया।
रमन्ते स्वर्गभुवने रञ्जिताः स्वेन कर्मणा॥२४॥
शीलमेव शुभस्य कारणम्
नित्यामोदविहारा(ये) नित्यं सौख्यविहारिणः।
यद् देवा देवभवने शीलं तत्र हि कारणम्॥२५॥
यदप्सरः परिवृता यत् सूर्यशशिसन्निभाः।
देवाः समन्ताद् देवेषु तत्सर्वशुभहेतुकम्॥२६॥
यदीप्सितं सम्भवति सम्भूतं च न हीयते।
वर्तते च शुभं नित्यं तत् सर्व शुभहेतुकम्॥२७॥
शुभचारी देवानां समतां व्रजेत्
शुभचारी सदा दानी सर्वभूतदयारतः।
दानमैत्र्या सदा युक्तो देवानां समतां व्रजेत्॥२८॥
प्राणातिपाताद् विरतः सर्वसत्त्वदयापरः।
सम्यगाजीवकर्मान्तो देवानां सङ्गतिं व्रजेत्॥२९॥
अदत्ते न रतिः किञ्चिद् दाने चास्य सदामतिः।
शान्तेन्द्रियमतिर्धीमान् देवसङ्गतिमश्नुते॥३०॥
मिथ्याकामैर्विमुक्तो यः सत्पथाभिरतः सदा।
निर्वाणकांक्षी विमलो देवानामन्तिकं व्रजेत्॥३१॥
विमनस्कं हि यत् प्रीते पुरुषे कुरुते लघु।
मद्यवर्जी परं धीरो देवानामन्तिकं व्रजेत्॥३२॥
प्रमादविरहितः सुखमाप्नोति
सुख (प्राणो) हि यो देवः प्रमादं नानुसेवते।
सुखात् सुखमवाप्नोति निर्वृत्तिं चाधिगच्छति॥३३॥
क्षयावसानं तत् सौख्यं निर्वाणमिति शाश्वतम्।
तत् सप्राप्यविमानेषु राजन्ते पुरुषोत्तमाः॥३४॥
उच्चादुच्चरो मेरुस्तस्मादुच्चं सदा सुखम्।
शुभेन नियतो जन्तुरकनिष्ठान् सुरान् (जयेत्)॥३५॥
निरवद्ये कुतस्तृप्तिर्देवलोके विशेषतः।
अतीव सौख्यं लभते कस्माद् देवेषु सर्वदा॥३६॥
कः सौख्यमुपलभ्यते?
तृष्णाग्निपरिदग्धेन न सौख्यमुपलभ्यते।
एवं सुकृतदग्धेन न सौख्यमुपलभ्यते॥३७॥
त्रिविधं सुकृतं कृत्वा त्रिप्रकारं त्रिहेतुकम्।
एतदग्र्यं त्रिभूमिष्ठं (त्रिगुणं च) फलं महत्॥३८॥
अहिंसादानपरमा ये सद्धर्मपरायणाः।
सत्यक्षान्तिदमैर्युक्ताः त्रिदिवं (ते) समागताः॥३९॥
दिव्याभरणसम्पन्ना दिव्यमाल्यविभूषिताः।
यद् देवा दिव्यमतयः (कुर्वन्ति) शुभमेव तत्॥४०॥
देवानां यन्महत्सौख्यं(न)न्यूनाधिक्यमास्थितम्।
न्यून-मध्यं तु यस्यैतत् फलं पुण्यस्य दृश्यते॥४१॥
पुण्यकर्ता देवलोकं गच्छति
येन यावद्धि यत् पुण्यं कृतं भवति देहिना।
तस्य तावद्धि तत् सौख्यं देवलोकेषु पच्यते॥४२॥
शीलसंरक्षणमावश्यकम्
स्वागतं तव भो भद्र! सुकृतं कृतवानसि।
सप्तधा रक्षितं शीलं तस्यैतत् फलमागतम्॥४३॥
रमस्व सह दैवतैः
वनोपवनशैलेषु पद्माकरवनेषु च।
हर्म्याग्रेषु रमस्व (त्वं काञ्चनेषु) सदैवतः॥४४॥
वनोपवनशैलेषु वैदूर्यशिखरेषु च।
वनाद्रिषु च नैकेषु रमस्व सह दैवतैः॥४५॥
कल्पवृक्षेषु रम्येषु नदीप्रस्त्रवणेषु च।
सरित्सु च विशालासु (रमस्व) सह दैवतैः॥४६॥
स्त्रोतस्विन्यादियुक्तेषु पर्वतेषु नदीषु च।
नगरेषु महार्थेषु रमस्व सह दैवतैः॥४७॥
मदगन्धिप्ररोहेषु नीलोत्पलवनेषु च।
यक्षसद्मसु रम्येषु रमस्व सह दैवतैः॥४८॥
भूमिभागेषु चान्तेषु रत्नाकरवनेषु च।
विमानेषु च रम्येषु रमस्व सह दैवतैः॥४९॥
पञ्चाङ्गिकेन तूर्येण मनःप्रह्लादकारिणा।
नृत्यमानः सुखी नित्यं रमस्व सह दैवतैः॥५०॥
शीलबीजं शोधयित्वा शीलेषु विविधेषु च।
क्रीड त्वं विविधैर्दिव्यैर्यथार्थमनुसेवसे॥५१॥
यत्प्रभामालिनो देवा रमन्ते विविधैः सुखैः।
तच्छुभस्य फलं दृष्टं निर्मलस्य विशेषतः॥५२॥
यदेतैर्विविधैः सौख्यैर्देवाः क्रीडन्त्यनेकशः।
न वयं हेतवस्तत्र (तत्र हेतुः) पुराकृतम्॥५३॥
कूटागाराणि सर्वाणि कर्मचित्राणि सर्वदा।
भुनक्ति देवो देवेषु सत्कृतेनोपबृंहितः॥५४॥
पाशत्रयविमुक्तस्य पञ्चभिः पालितस्य वै।
एकधर्मव्यतीतस्य देवलोको महीयते॥५५॥
प्रमुद्यच्चेतसां पुंसां स्पष्टचेष्टा समाहिता।
आगता देवसदनं स्वकर्मफलसाक्षिणी॥५६॥
सुकृतफलम्
उपर्युपरि सौख्यानि (तथा च) सुकृतस्य वै।
भुञ्जन्ति विबुधाः स्वर्ग यद्धि पूर्वकृतानुगम्॥५७॥
साक्षिभूता इमे सर्वकर्मणां विविधा द्रुमाः।
निरन्तरं सुसदृशं कथयन्ति मनीषिणः॥५८॥
भाग्यं फलति सर्वत्र
येन येन विपाकेन यत्र यत्रोपपद्यते।
पुरुषो लभते स्वस्य प्रारब्धस्य शुभाशुभम्॥५९॥
शुभकर्मणा प्राणी नित्यं देवेषु जायते
शुभेन कर्मणा जन्तुर्नित्यं देवेषु जायते।
तथाऽशुभेन नरके पतन्ति पुरुषाधमाः॥६०॥
कामिनो मरणं नावगच्छन्ति
शुभाशुभाभ्यां संरक्ताः कामिनः काममोहिताः।
नावगच्छन्ति मरणं यदवश्यं भविष्यति॥६१॥
शुभाशुभविपाकोऽयं यो वृक्षेषूपलभ्यते।
न सौख्याद् विरमन्त्येते मनः सौख्येन मोहिताः॥६२॥
सुकृतं कृत्वा मानवाः देवेषु यान्ति
त्रिविधं सुकृतं कृत्वा भावयित्वा च सप्तधा।
त्रिसंख्याकान् रिपून् हत्वा यान्ति देवेषु मानवाः॥६३॥
कः देवानामन्तिकं व्रजेत्?
नासूयति क्रियाक्लेशान् न च नन्दीमसूयति।
स नन्द्यसूयकः शुद्धो देवानामन्तिकं गतः॥६४॥
विनिन्द्य मात्सर्यमिदं दुःखस्यायतनं महत्।
समं च त्रिविधं दत्त्वा देवानामन्तिकं गतः॥६५॥
प्राणिनां प्रणयं नित्यं रक्षयित्वाऽनुकम्पया।
मैत्रचित्तः सदा दान्तो देवानामन्तिकं गतः॥६६॥
अदत्तं च धनं दत्त्वा दत्त्वाऽऽनन्दं च सर्वतः।
चेतनाभावितमतिर्देवानामन्तिकं व्रजेत्॥६७॥
मातृवत् परदारांश्च दृष्ट्वा तत्त्वार्थचिन्तकः।
अलिप्तो पापकैर्धर्मैर्देवानामन्तिकं व्रजेत्॥६८॥
(कृतः) स्वचित्तप्रीत्यर्थ जिह्वारणिसमुद्भवः।
कथ्यते स मृषावादस्तं हित्वा सुगतिं व्रजेत्॥६९॥
पैशून्यं च सदा हित्वा मैत्र्यनर्थकरं पदम्।
श्लक्ष्णप्रभः श्लक्ष्णमतिः देवानामन्तिकं व्रजेत्॥७०॥
पारुष्यं शत्रुवद्धीरो वर्जयत्येव सर्वदा।
श्लक्ष्णप्रभामतिर्नित्यं सर्वेषु गतिगामिकः॥७१॥
अधर्मो यस्य जिह्वाग्रे न भूतो न भविष्यति।
सदा दुष्कालतत्त्वज्ञो देवानामन्तिकं व्रजेत्॥७२॥
येनेदं रक्षितं शीलं सप्तधा बुद्धदेशितम्।
स धीरः शीलतत्त्वज्ञो देवानामन्तिकं व्रजेत्॥७३॥
कः सफलः धर्मज्ञः?
विविधकर्मवशगं जन्मेदं लभते सुरैः।
तत्प्राप्य यो न धर्मज्ञः स पश्चात् परितप्यते॥७४॥
सुकर्मणा शुभजं फलम्
वनोपवनरम्योऽयं लतावेदिकमण्डपः।
यद्विचित्रमयो लोकस्तत् सर्व शुभजं फलम्॥७५॥
येन येन यथा कर्म कृतं भवति शोभनम्।
तस्य तस्य तथा दृष्टं फलं तदनुगामिकम्॥७६॥
प्रत्यक्षं दृश्यते देवैर्हीनमध्योत्तमं सुखम्।
येन येन यथा चीर्णं तस्य तस्य तथा फलम्॥७७॥
कुकर्मणा दुःखजं फलम्
विचित्रवेषाः संमूढा देवा मोहवशानुगाः।
तन्नाशान्मनसा मूढा न पश्यन्ति महद्भयम्॥७८॥
विचित्रकामरतयो विचित्रफलकाङ्क्षिणः।
न वा कुर्वन्ति कर्माणि तेऽसुरा मूढचेतसः॥७९॥
के प्रेमपरायणाः?
फलं येषां प्रियं चित्तं न च शीले रता मतिः।
ते प्रदीपं परित्यज्य प्रेमालोकपरायणाः॥८०॥
हेतुफलतत्त्वज्ञाः सुखिनो भवन्ति
ये हेतुफलसादृश्येनेच्छन्ति सुरसत्तमान्।
ते हेतुफलतत्त्वज्ञा भवन्ति सुखभागिनः॥८१॥
ज्ञानादेव मुक्तिः
विनाबीजं फलं नास्ति विना दीपं कुतः प्रभा?।
विना शीलैः कुतः स्वर्गो मुक्तिर्ज्ञानं विना कुतः ?॥८२॥
कः धीमतः ?
तत्सुखं तद्विमुक्तस्य गतकाङ्क्षस्य तायिनः।
विमुक्तकामतृष्णस्य निर्ममस्य च धीमतः॥८३॥
सुकर्मैः सुखं भवत्येव
यदिदं कर्मजं सौख्यं सर्व (तज्ज्ञेय) कल्मषम्।
यं नेष्टकं भवत्येव तत् सर्वममलं स्मृतम्॥८४॥
देवलोकस्य वर्णनम्
यो मनोरथकृत्स्नस्य बहिरन्तश्च (सर्वतः)।
सर्वालोकः सदालोको देवतागणसेवितः॥८५॥
विराजते गिरिवरो रत्नमाणिक्यसन्निभः।
प्रभूतसलिलो यश्च पद्मिनीभिः समावृतः॥८६॥
वनोपवनरम्योऽयं मृगपक्षिनिषेवितः।
कन्दरोदरसंरम्भो भित्वा गगनमुत्थितः॥८७॥
कुत्र देवतैः सेव्यते?
सेव्यते देवतैर्नित्यं दिव्यमाल्यविभूषितैः।
नृत्यगीतप्रकृष्टाभिर्देवताभिश्च सर्वतः॥८८॥
पञ्चाङ्गिकेन तूर्येण प्रेरित इव लक्ष्यते।
शिरोभूतो महारम्यः प्रभामाली समन्ततः॥८९॥
सुकृतेन शुभेनायं कर्मणाधिगुणेन वै।
यं समाश्रित्य क्रीडन्ति देववृन्दानि सर्वतः॥९०॥
के स्वर्ग गच्छन्ति?
दानशीलयुता वृद्धा नित्यं तद्गतमानसाः।
ये भवन्ति सदा दान्तास्ते जनाःस्वर्गगामिनः॥९१॥
संक्षिप्तमनसः शान्तास्ते जनाः स्वर्गगामिनः।
वैरिणां विषयो नित्यं प्रशान्तमनसस्तु ये॥९२॥
(वीतरागा वीतमोहास्ते जनाः) स्वर्गगामिनः।
भवाभवेन तीव्रेण बाधते ( यत्र) साधनम्।
सुदान्तमानसां धीरास्ते जनाः स्वर्गगामिनः॥९३॥
सत्यमार्गविलम्बेन हयतीव सुखभागिनः।
सारासारविधिज्ञाश्च ते जनाः स्वर्गगामिनः॥९४॥
संसारे ये न रक्षन्ति स्वमनो (ननु ) देहिनः।
निर्वाणाभिरता नित्यं ते जनाः स्वर्गगामिनः॥९५॥
वृक्षमूले श्मशाने वा तथा च गिरिकन्दरे।
ध्यायिनः सत्त्वमनसस्ते जनाः स्वर्गगामिनः॥९६॥
मात्रज्ञा देशकालज्ञाः पापमित्र(वि)वर्जिताः।
मैत्रेण चेतसा ये तु ते जनाः स्वर्गगामिनः॥९७॥
न स्नानदर्शनरता नराः मन्मथवारिणा।
एकान्तगामिनः शान्तास्ते जनाः स्वर्गगामिनः॥९८॥
क्षणे क्षणे सदा कायं पश्यन्त्यशुचिसम्भवम्।
कार्याकार्यविधिज्ञा ये ते जनाः स्वर्गगामिनः॥९९॥
धर्माणां धर्मतां ये च पश्यन्ति विविधा समाः।
न च रक्षन्ति संसारे ते जनाः स्वर्गगामिनः॥१००॥
वेदना मध्यतत्त्वान्तमनेकविधसम्भवम्।
पश्यन्ति च न रक्षन्ति ते जनाः स्वर्गगामिनः॥१०१॥
मायोपमं च क्षणिकं गन्धर्वनगरोपमम्।
ये जानन्ति (सदा) चित्ताः ते जनाः स्वर्गगामिनः॥१०२॥
एकलक्षणतत्त्वज्ञा विलक्षणविदः स्वयम्।
निर्वाणरागमनसस्ते जनाः स्वर्गगामिनः॥१०३॥
मातृवत् परदारान् ये पितृवत् सर्वदेहिनः।
पश्यन्ति ये भयं लोके ते जनाः स्वर्गगामिनः॥१०४॥
शून्यवर्गगतो नित्यं सत्त्वानां प्रियवादिनः।
अक्रूरा ऋद्धिमनसस्ते जनाः स्वर्गगामिनः॥१०५॥
काष्ठवल्लोष्ठवत् सर्व परवित्तसमीक्षकाः।
संतुष्टाः स्वेन चित्तेन ते जनाः स्वर्गगामिनः॥१०६॥
न रात्रौ न दिवा येषां कौसीद्यद्युतिरिष्यते।
नित्योद्युक्तविहारा ये ते जनाः स्वर्गगामिनः॥१०७॥
कौकृत्यं स्त्यानमिद्धं च कौसीद्यं च विशेषतः।
वर्जयन्ति सदा धन्यास्ते जनाः स्वर्गगामिनः॥१०८॥
दौःशील्यं पञ्चरन्ध्रेभ्यः परिशुद्धमनेकधा।
संक्षिपन्ति सदा दुःखं ते जनाः स्वर्गगामिनः॥१०९॥
उपादानचतुष्ट्वज्ञाः सत्यानि च तथैव च।
ये पश्यन्ति बुधाः प्रज्ञां ते जनाः स्वर्गगामिनः॥११०॥
दुःखं दुःखविपाकश्च दुःखेषु च मनश्च यत्।
पश्यन्ति ये सदा तत्त्वं ते जनाः स्वर्गगामिनः॥१११॥
तीव्रव्यसनमापन्ना ये (च) धर्माविमुञ्चकाः।
शान्ताश्च धर्ममतयस्ते जनाः स्वर्गगामिनः॥११२॥
शुक्लावदातं ये वस्त्रं पांसुकूलं तथैव च।
पिण्डपातरता नित्यं ते जनाः स्वर्गगामिनः॥११३॥
अदण्डाः शान्तमनसो नित्यं ध्यानविहारिणः।
नैष्कर्म्यनिरताः सर्वे ते जनाः स्वर्गगामिनः॥११४॥
मृष्टं च यदि वाङ्मृष्टं यथेच्छाविधिमागतम्।
सन्तुष्यन्ति न कुप्यन्ति ते जनाः स्वर्गगामिनः॥११५॥
शुक्लावदातं ये वस्त्रं पांसुकूलं तथैव च।
संवृतौ चैव संतुष्टास्ते जनाः स्वर्गगामिनः॥११६॥
शय्यातले यथा भूमौ हर्म्याग्रे वा तथाऽपरे।
न दुष्यन्ति (न हृष्यन्ति) ते जनाः स्वर्गगामिनः॥११७॥
चक्षुर्विषयमापन्नं यत्कर्म साम्परायिकम्।
तत्त्वतो ये प्रपश्यन्ति ते जनाः स्वर्गगामिनः॥११८॥
अप्रियं वा प्रियं वापि ये श्रुत्वा तीव्रसम्भ्रमात्।
अक्षुब्धमतयो मुक्तास्ते जनाः स्वर्गगामिनः॥११९॥
षडिन्द्रियाणि सर्वाणि विषयाँस्तु तथैव च।
संक्षिपन्ति न रक्षन्ति ते जनाः स्वर्गगामिनः॥१२०॥
यथा कर्म कृतं सर्वमविशेषेण तत्त्वतः।
पश्यन्त्यमनसो धन्यास्ते जनाः स्वर्गगामिनः॥१२१॥
कर्मणां च विपाकं च कृतं (ये धीरचेतसा)।
बिभ्यतीह सदा दुःखेते जनाः स्वर्गगामिनः॥१२२॥
इत्येतानि महार्थानि नित्यं दुःखकराणि च।
कुर्वन्ति विधिवत् सर्व ते जनाः स्वर्गगामिनः॥१२३॥
॥इति देववर्गो द्वात्रिंशः॥
३३) सुखवर्गः
सुखस्वरूपनिरूपणम्
अनुत्तरेषु सौख्येषु ध्यानोपात्तेषु ये रताः।
तेषां सुखं यथावत् स्यात् निर्वाणपुरदर्शकम्॥१॥
नवेन सुखदुःखेन पुराणमभिहन्यते।
देवस्यैतन्नवेनैव पुराणमभिहन्यते॥२॥
धू(म) मिश्रं यथा काष्ठं वि(ष्ठा) मिश्रं यथोदनम्।
तथा सुखमिदं सर्वमस्वत्वं नावगम्यते॥३॥
निर्वाणपुरगामिनां सुखम्
तत् सुखं यद् वितृष्णानामेकान्तसुखचारिणाम्।
निर्मोहिणामरागाणां निर्वाणपुरगामिनाम्॥४॥
तेषां विमलमाद्यन्तं सौख्यानामपि तत् सुखम्।
येषां तृष्णानुगा चाशा सर्वथा नैव चेतसि॥५॥
सङ्गृहीतस्य चित्तस्य निरात्मस्य च सर्वतः।
कार्याकार्येषु मूढस्य सुखं नित्यमुपस्थितम्॥६॥
कः श्रेष्ठः सुखी?
सा बहिर्निहता येन नन्दिसंसारहेतुकी।
स धीरः पारगः श्रेष्ठः सुखी निर्वाणमाश्रितः॥७॥
नैतत् सुखेन तृष्णानां यद् रागद्वेषसंयुतम्।
यत्र रागादिनिर्मुक्तं तत् सुखं निर्मलं मतम्॥८॥
कुत्र तृष्णा न बाधते?
देवलोके समासाद्य यः सुरो नावमन्यते।
स सुखात् सुखतां याति यत्र तृष्णा न बाधते॥९॥
तदन्त्यसुखि श्रेयो यत्र मृत्युर्न विद्यते।
मृत्युपाशैर्न बद्धस्य न सुखं विद्यते क्वचित्।
यत् सुखं कामजनकं न तत् सौख्यं सतां मतम्॥१०॥
यत्र कामविनिर्मुक्तस्तत्सुखात् सुखमुत्तमम्।
यत् सुखं जनयेत् श्रेयः (पयोमिश्रं) यथोदनम्॥११॥
यत्र तृष्णाविनिर्मुक्तिः पयोमिश्रं यथोदनम्।
यथा पद्मवने गृद्धा यान्ति(ते) क्रव्यभक्षिणः॥१२॥
एवं शान्तेष्वरण्येषु न भान्त्यशुभचारिणः।
क्वचिच्छान्तं वनं रम्यं क्वचिद् देवाः प्रमादिनः॥१३॥
कः परमं सुखं प्राप्नोति?
विपरीतं न सदृशं भानोः शीता यथा प्रभा।
गततृष्णस्य यत् सौख्यं मुक्तदुःखस्य तायिनः॥१४॥
तस्यान्तरेण सौख्यस्य सुखमेतन्न गण्यते।
ध्यायिनस्त्वप्रमत्तस्य मुक्तपापस्य सर्वदा॥१५॥
तत् सुखं तत् परं सौख्यं नेदं तृष्णाविदां मतम्।
मुनिसेव्यं वनमिदं सेवितं च सुभाषितैः॥१६॥
नार्हा (यूयं) रागगणं सेवितुं भो सुरोत्तमाः।
यदेतद् भवतां सौख्यमेतन्न खलु शाश्वतम्॥१७॥
तत् सुखं परमं शान्तं वीततृष्णै निषेव्यते।
निःसेवितं वनमिदं ये गताः परमं पदम्॥१८॥
यत् प्राप्य सर्वदुःखस्यच्छेदो भवति सर्वथा।
ब्रह्मचर्यादनिर्मुष्टाः शीलालापेन वञ्चिताः॥१९॥
भिक्षूणां वने वास एव सुखावहः
नार्हन्ति सेवितुं रम्यं वनं शान्तं सुभाषितम्।
शान्तं च भावितं (चैव) रमते शुभगोचरे॥२०॥
न रागचारिणां चित्तं रमते वनगोचरे।
न रागव्याकुलं चित्तं वनेषु लभते धृतिम्॥२१॥
कः पुरुषोत्तमः?
श्रव्याऽमूढा मतिर्यस्य नित्यं त्रिभुवनं करे।
स रतिं लभते शान्तिं वने पुरुषसत्तमः॥२२॥
सुखाय वनं सेव्यम्
स कल्परागकुटिलो नित्यं रागादिभिर्वृतः।
स शान्तिं नैव लभते वने शान्ते सुखावहे॥२३॥
येषां तु मनसा नित्यं वने ध्याननियोगिनाम्।
वनं तेषां सदारम्यं न तु रागगवेषिणाम्॥२४॥
वनेषु भावितं चित्तं नगरेषु न कुप्यते।
तस्माद् वनं सदा सेव्यं नगरं नैव शस्यते॥२५॥
विक्षिप्यते हि नगरे नृणां रागादिभिर्वृतः।
विक्षिप्त मोहकुटिलं वनं भूयः प्रसीदति॥२६॥
तस्माद् वनं परं शान्तं योगिनामालयं महत्।
संसेव्यं वीतमनसा यस्य तद् वीतकल्मषम्॥२७॥
रतिं मा कृथा
प्रशान्तेन्द्रियचित्तस्य या रतिर्योगिनो हृदि।
नासौ शक्तिः सहस्रस्य (मानवानां) भविष्यति॥२८॥
या ध्यायिनो रतिर्दृष्टा व्यवदानाय सर्वदा।
न यामेष्वपि सा दृष्टा नित्यं रागानुरागिणी॥२९॥
रतिर्या कामवशगा सा नित्यं दुःखसम्भवा।
या तु क्लेशवशात् प्रीतिः (सा प्रीतिः) शाश्वता नहि॥३०॥
कः श्रेयस्पदं प्राप्नोति?
श्रेयो वनेषु चरितं तत्तदुच्चरितं नृभिः।
यस्मात् तत् प्रतिबद्धं हि श्रेयसां पदमुच्यते॥३१॥
सुसम्भृतेन धर्मेण रक्षितेनेव चेतसा।
सुदृष्टं लभते स्थानं यत्र दोषो न विद्यते॥३२॥
यः क्षिप्तमनसा नित्यं न च धर्मपरायणः।
तेषां वृथा सुखमिदं गच्छति न निवर्तते॥३३॥
तत्त्वज्ञा दुःखं न पश्यन्ति
ये तु तत्त्वविदो धीराः पश्यन्ति जगतः स्थितिम्।
अनित्यदुःखशून्यानां तेषां दुःखं न विद्यते॥३४॥
सुखधर्मस्य चरणं ज्ञानस्य च निषेवणम्।
अहिंसा सत्यवचनं तदप्येकान्ततः स्थितम्॥३५॥
कः स्वर्ग याति?
एकधर्मव्यतीता ये येऽधर्मपरिवञ्चकाः।
त्रिस्थानलक्षणाविष्टास्ते जनाः स्वर्गगामिनः॥३६॥
सुखस्य स्वरूपम्
उदयव्ययधर्माणामनित्यं कर्मजं हि तत्।
तत् सुखं सास्त्रवं नित्यं न भूतं न भविष्यति॥३७॥
तत् सुखं तद्वितृष्णस्य नीरागस्य हि देहिनः।
मुक्तिर्भवति दोषस्य पारस्थस्य हि तापिनः॥३८॥
तत् किञ्चित् सास्रवं सौख्यं तत् सर्व क्षणिकं मतम्।
रागबन्धाद् विनिर्मुक्तं तत् सर्व निश्चलं सुखम्॥३९॥
ये न क्षिपन्ति दुःखेन सुखे येषां न सङ्गतिः।
ते दुःखसुखनिर्मुक्ता निर्वाणसुखगामिनः॥४०॥
अनुपायेन ये मूढाः प्रार्थयन्ति सुखं सदा।
बालुकाभिर्यथा तैलं यल्लभ्यं नित्यमेव तत्॥४१॥
न चेतसा नरः प्राज्ञो मनोरथशतैरपि।
शक्रोऽपि तत् सुखं कर्तु यथा कर्म कृतं महत्॥४२॥
सुखाय धर्ममाचरेत्
ससुखं यस्य तु मनः सद्धर्मानुचरो भवेत्।
दुःखैर्मुक्त्यभिलाषोऽयं स धर्मे कुरुते मतिम्॥४३॥
नाहेतुकं सुखं दृष्टं दुःखं वा त्रिविधात्मकम्।
सुखे दुःखे पृथग्भावे तस्मान्नु सुकृत चरेत्॥४४॥
नेदं सौख्यं सदा शस्तमध्रुवं विप्रलोपि च।
तृष्णाविषेण सम्मिश्रं विषमिश्रं यथोदनम्॥४५॥
तत् सौख्यं (हि)सतां शस्तं यत्र मृत्युर्न विद्यते।
न च प्रियेण विश्लेषो नाप्रियेण समागमः॥४६॥
कीदृशं सुखं दुःखजनकम् ?
यदेतत् स्त्रीमयं सौख्यमेतद् दुःखाय कल्प्यते।
तद्बीजवर्तका दृष्टा नरकेषूपपत्तये॥४७॥
यत् सुखं दुःखजनकं कथं तत् सुखमिष्यते?
दुःखाद् दुःखतरं ज्ञेयं परिणामवशेन तत्॥४८॥
यदेतद् भुज्यते सौख्यमेतत् कालेन नश्यति।
सूर्यस्तास्तङ्गतस्यैवं रश्मयः सह चारिणः॥४९॥
विकृतिं यस्य (च ) मनः सुखदुःखैर्न गच्छति।
स धीमान् सुरलोके च गत्वान्यल्लभते सुखम्॥५०॥
भुक्तं सुखं पुराणं तु हीनकर्म करोति च।
पुराणं सुकृतं शीर्ण मृत्युकाले न बुध्यते॥५१॥
सर्व सुखमनित्यं भवति
यदिदं दृश्यते सौख्यं मनोवाक्कामजंभृशम्।
अनित्यं तद् विनाशत्वमचिरेण भविष्यति॥५२॥
फेनबुद्बुदसङ्काशं मरीच्युदकसन्निभम्।
चञ्चलोर्मि सुखं सर्व विनिपातो भवार्णवे॥५३॥
निष्प्रतीकारविषमः सर्वभूतभयावहः।
चक्रवातप्रवेगो (वै) मृत्युराजैष धावति॥५४॥
नाशयित्वा सुखं सर्व नाशयित्वा च जीवितम्।
कर्मसङ्कल्पवाह्येषु लोकमन्यत्र नेष्यति॥५५॥
यदतीव सुखं नृणां तद्धि सौख्याय कल्प्यते।
यन्नैष्यति सुखं किञ्चित् तद्धि नैव विगण्यते॥५६॥
वर्तमानं तु यत् सौख्यं तृष्णाविषविवर्जितम्।
सर्व ह्यनात्मजं दुःखमनित्यं संस्कृतं बलम्॥५७॥
लौकिकं सुखं न सुखम्
यद् सुखं त्रिषु लोकेषु न शस्तं तत्त्वदर्शिभिः।
तेन मत्वा कथं देवा भवन्ति विगतज्वराः?॥५८॥
अविष्टोवतकालोऽयं भैरवो याति सत्त्वरम्।
यो भोक्ष्यते सुरान् सर्वान् शुष्केन्धनमिवानलः॥५९॥
अतियाति सुखं सर्व क्रियतां श्रैयसं मनः।
मा पश्चात् संभवो योगे मृत्युकालो भविष्यति॥६०॥
सुखमस्थिरं भवति
जन्मान्तरसहस्रेषु यद् मुक्तं कर्मजं सुखम्।
तरङ्गसन्निभः क्वायं(जानीयाद्) बालिशोऽस्थिरम्॥६१॥
कः सुखेन प्रसीदति?
न सुखैस्तृप्यते बालस्तथा काष्ठैर्यथाऽनलः।
तस्मान्न (सुख) सक्तस्य सुखं भवति नैष्ठिकम्॥६२॥
विषस्य दोषमुक्तस्य कामदोषानुदर्शिनः।
ध्यायिनश्चाप्रमतस्य तत् सुखं यदनाविलम्॥६३॥
सुखी भवति तत् प्राप्य न सुखं भवजन्मनः।
बन्धमिश्रं विषं यद्वद् धर्मसौख्योदयस्तथा॥६४॥
कामविरहितः सुखमश्नुवते
तस्मात् तत्सुखसक्तानां नित्यं कामगवेषिणाम्।
भवन्त्यनेकसौख्या(नि)तस्मात् कामो न जायते॥६५॥
ज्ञानेनैवेन्द्रियाणि स्वगोचरे निवर्तन्ते
नेन्द्रियाणां जयः शक्यः कर्त्तु विषयगोचरे।
ज्ञानेन हि निवर्तन्ते इन्द्रियाणि स्वगोचरे॥६६॥
बाला एव गतिपञ्चके भ्रमन्ति
दुःखे सुखाभिसंसक्ता नित्यं बाला (हय)मेधसः।
विपर्यया परिभ्रान्ता भ्रमन्ति गतिपञ्चके॥६७॥
कुत्र सुखं दुःखसदृशं भवति ?
यदत्यन्तसुखं दृष्टं तत् सुखं सत्यमुच्यते।
यत्र दुःखं विपाकं स्यात् तत् सुखं दुःखमेव तत्॥६८॥
पापस्याकरणमेव सुखम्
अन्यागतस्य दुःखस्य प्रतिघातयते बुधः।
पापस्य हेतुजं दुःखं पापस्याकरणं सुखम्॥६९॥
॥इति सुखवर्गो त्रयस्त्रिंशः॥
३४) मित्रवर्गः
कः पापान्निवारयति?
तन्मित्रं मित्रमित्युक्तं यन्मित्रं साम्परायिकम्।
निवर्तयति यः पापाद् व्यसनाच्चापि रक्षति॥१॥
प्रवेशयति यन्नित्यं तद्धितं साम्परायिकम्।
मित्रं भवति तन्नृणां न मित्रं पापकारकम्॥२॥
संसर्गजा दोषगुणा भवन्ति
अपूतिः पूतिसंश्लेषात् पूतिरेवोपजायते।
न पूतिः पूतसंश्लेषमपूतिं कर्त्तुमर्हति॥३॥
यादृशेन (हि) संश्लेषं कुरुते पुरुषः सदा।
तद्दोषात् सदृशो दृष्टः शुभो वा यदि वाऽशुभः॥४॥
न शुभं दुःखकारकम्
शुभार्थी पुरुषः सर्वानशुभान्नैव सेवते।
तेनासौ दुःखमाप्नोति न शुभं दुःखकारणम्॥५॥
गुणदोषयोर्लक्षणम्
संश्लेषजा गुणाः दृष्टा दोषाः संश्लेषजातयः।
लक्षणं गुणदोषाणामिदमुक्तं स्वभावजम्॥६॥
यशसा युज्यते यो हि नित्यं साधुसमागमात्।
असाधुऽसङ्गमाच्छ्रीघ्रं प्रयाति पुरुषाधमः॥७॥
सत्सङ्गतिफलम्
एतत् सारं सदा कार्य यदसाधुविवर्जनम्।
साधुभिश्च सदा वासो दुष्टाणां च विवर्जनम्॥८॥
दोषान् समुद्धरेद्धीमान् गुणवृद्धिं समाचरेत्।
(साधु) मित्रं प्रकुर्वीत कौसीद्यविमुखो भवेत्॥९॥
न मानिनं कुसीदं वा नित्यं सर्वानुशङ्किनम्।
लिप्तपापमतिक्रूरं मित्रं कुर्यान्न पण्डितः॥१०॥
उद्युक्तं मृदुजातीयं धर्मिष्ठं दोषवर्जितम्।
सम्यग्दृष्टिरचपलं मित्रं सेवेत पण्डितः॥११॥
न पापकं भवेन्मित्रं भवेदुत्तमपौरुषः।
उत्तमं भजमानस्य न दोषेभ्यो भयं भवेत्॥१२॥
कः लघुतां याति?
रूपैश्वर्यकुलादीनि भिद्यन्ते (यस्य) देहिनः।
भयप्रदं तं मातङ्गः प्रयान्तं नैव पश्यति॥१३॥
उद्वृत्तः पुरुषो नित्यं प्रमादाकुलितेन्द्रियः।
लघुतां याति लोकेऽस्मिन् प्रेत्यपापेषु पच्यते॥१४॥
रूपैश्वर्यमदार्था ये ते नराः पापकारिणः।
तेषां न सुशमं (कर्म) प्रेत्यपापेषु पच्यते॥१५॥
रूपैश्वर्यकुलार्था ये न ते तत्त्वस्य भागिनः।
अतत्त्वबुद्धयो बाला न तरन्ति भवार्णवम्॥१६॥
ज्ञानशीलादियुतं कुलं श्रेष्ठम्
एतत्कुलं ये विभवा यच्चान्यत् सुखमिष्यते।
सर्वाण्येतान्यनित्यानि तस्मात्तेषु न विश्रमेत्॥१७॥
न ज्ञानशीलनिर्मुक्तं कुशलं यान्ति पण्डिताः।
येषां ज्ञानं च शीलं च ते कुले महति स्थिताः॥१८॥
चरितुं चामलं शीलं शीलमेव महाद्भुतम्।
महाकुलप्रसूतास्ते (पण्डिताः) वशमानिनः॥१९॥
दानशीलतपोध्यानसत्यैश्वर्यपराक्रमैः।
संयुक्ता ये कुलीनास्ते ये न धर्मविवर्जिताः॥२०॥
नैश्वर्यज्ञानहीनस्य न कुलं नापि सङ्गतिः।
तस्मात्कुलं ज्ञानमयं ज्ञानहीनं न तत् कुलम्॥२१॥
॥इति मित्रवर्गश्चतुस्त्रिंशः॥
(३५) राजाववादवर्गः
धार्मिको राजा स्वर्ग याति
भुवं परिजनो पश्यन् धर्मचारी जितेन्द्रियः।
स राजा धार्मिको धीमान् स्वर्गलोकोपपत्तये॥१॥
कः लोभनिर्मुक्तो राजा?
नियतं यः करं काले धर्मेण परिभुज्यते।
स राजा लोभनिर्मुक्तो यामानामधिपो भवेत्॥२॥
राज्ञः स्वरूपम्
क्षमावान् प्रियवाक्यो यः क्रोधहर्षादिधारकः।
स महीं पालयेत्त्वेनां लोके हि श्रेष्ठतां गतः॥३॥
अपक्षपातिनः श्रद्धा मित्रेण च (वि)हन्यते।
स राजन्यसभाजेता देवलोकाय कल्प्यते॥४॥
बद्धदर्शी महात्मा यो गुरुपूजक एव च।
अलोलो यो दृढमतिर्देवानामन्तिकं व्रजेत्॥५॥
पूर्वे यत् पितृभिर्दत्तं देवानुपदिशन्ति च।
न च हिंसति भूतानि स देवेषूपपद्यते॥६॥
दानशीले सदा दक्षो धर्मवादी जितेन्द्रियः।
स मत्वार्यां महीं कृत्स्नां देवलोकं महीयते॥७॥
नाधार्मिकं धारयति धार्मिकेषु च रक्षति।
स धर्मशीलसंशुद्धो देवानामन्तिकं व्रजेत्॥८॥
न स्त्रीणां वशगो राजा साधूनां च वसेत् सदा।
स निर्मलमतिर्धीरः सुरलोकोपपत्तये॥९॥
न सर्वस्य वचोग्राही प्रियः साधुजनस्य तु।
सोऽमृतस्तत्त्वदर्शीवा नाकृष्ट इव रोहति॥१०॥
को यामानामधिपो?
यो धर्मलोभमायाति द्रविणं नैव लप्स्यते।
स लोभमलनिर्मुक्तो यामानामधिपो भवेत्॥११॥
न मिथ्यादर्शनेनापि स्त्रीत्वदर्शनतत्परः।
स शुद्ध एव विमलो यामानामधिपो भवेत्॥१२॥
कः राजा देवप्रियो भवति?
प्राज्ञः शीले सदायुक्तो दानेनाभीक्ष्णतां गतः।
प्रविजित्य महीं कृत्स्नां प्रेत्य देवप्रियो भवेत्॥१३॥
प्रियस्य तु भवेद् वाक्यं स्तोत्रोत्सवकरं परम्।
आह्लादयित्वा वसुधामन्ते देवोपपत्तये॥१४॥
अविसंवादकं वाक्यं यस्य मेरुरिवाचलम्।
सत्यसोपानमारुह्य देवानामन्तिके गतः॥१५॥
ह्रास-वृद्धी च भूतानामकस्मात् कुरुते हि यः।
स राजा वै परो देवैर्देवलोके च तिष्ठति॥१६॥
मनुष्यान्तरतत्त्वज्ञो यो वेत्ति हि बलाबलम्।
स धी-बलाभ्यां संयुक्तो यामानामधिपो भवेत्॥१७॥
त्रैधातुकपदं यच्च रत्नत्रयमिहोच्यते।
यस्तत् पूजयते राजा स देवेषूपजायते॥१८॥
कालं नियतदर्शी यः प्रजानां च हिते रतः।
सर्वतो भद्रकान्तारो देवानामधिपः स्मृतः॥१९॥
निन्दामलविनिर्मुक्तः सङ्गदोषविवर्जितः।
ज्ञानगोचरसम्पूज्यो नियतं देव एव सः॥२०॥
कः स्वर्ग याति ?
कौसीद्यदोषरहितो नित्यं दृढपराक्रमः।
नाशयित्वा स दोषौघान् प्रेत्य स्वर्गेषु जायते॥२१॥
सन्मित्रैः परिवारितो राजा देवाधिपो भवति
हितानि यस्य मित्राणि कर्मकर्तृणि नित्यशः।
स मित्रैः सम्परिवृतो नृपो देवाधिपो भवेत्॥२२॥
नानुसेवेत दुर्वृत्तान् वाक्क्षेपेण च वर्जितः।
स सद्यो विषनिर्मुक्तः सुराणामधिपो भवेत्॥२३॥
क्रोधहर्षविघाताय न च पापेषु रक्ष्यते।
स पापपङ्कनिधौतः सुरलोकाधिपः सदा॥२४॥
न शक्तः पानभोज्येषु संसक्तस्तु शुभे सदा।
स शुद्धधर्मसन्दर्शी विबुधोऽधिकतां व्रजेत्॥२५॥
कः पदमुत्तमं प्राप्नोति?
सुचिन्तितं चिन्तयति (यो) धर्मेषु च वर्तते।
धर्मोदयेन दृष्टेन यथा याति त्रिविष्टपम्॥२६॥
संसाराद् दीर्घसूत्राद् यस्त्वरितं धर्ममाचरेत्।
स दीर्घसूत्रनिर्मुक्तः प्रयाति पदमुत्तमम्॥२७॥
धर्मेण प्रजापालकः स्वर्गसुखं याति
धर्मेणैव प्रजा नित्यं प्रपालयति (यो) नृपः।
स धार्मिकः प्रशस्तात्मा सुरलोके महीयते॥२८॥
दशेमे कुशला धर्मा इहोक्तास्तत्त्वदर्शिना।
यस्ते प्रकुरुते धर्मान् स सुराधिपतां व्रजेत्॥२९॥
हेतुप्रत्ययसन्दर्शी मार्गामार्गौ तथैव च।
स दृष्टिमलनिर्मुक्तो विबुधोऽधिकतां गतः॥३०॥
कीदृशैर्गुणयुतैः राजा देवानामधिपो भवति
यो देवतां पूजयति यथा चाह्नि महीपतिः।
स देवपूजितो भूयो देवानामधिपो भवेत्॥३१॥
अनाविलेन मनसा प्रसन्नश्चाधिदारकः।
स्वस्वदारैश्च सन्तुष्टो देवानामधिपो भवेत्॥३२॥
कः शीलवान्?
हीयते यो न विषयैः सर्वबालापहारिभिः।
स शीलवान् दिवं याति नित्यं शीलेन रक्षितः॥३३॥
अविद्यावर्जकान् नित्यं सेवते यः सुधार्मिकान्।
सद्धर्मचिन्तकः सौख्यं कल्पते सुर(सं)सदि॥३४॥
(व्यापारैः स्वस्थचित्तो यः ) पार्षदालापहारिभिः।
स शीलवान् दिवं याति नित्यं शीलेन रक्षितः॥३५॥
सद्धर्मी राजा एव वसुधाधिपतिः
सद्व्यापाराद्धर्ममिमं पालयन् वसुधाधिपः।
प्रशास्ति च महीं कृत्स्नां यामानामधिपो भवेत्॥३६॥
सत्कर्मनिरतस्य राज्ञो भृत्योऽपि शोभते
सत्कर्मनिरतो भृत्यो नृपे सद्गुणशालिनि।
जनो निर्मलतां याति शरच्चन्द्र इवाम्बरे॥३७॥
कः राजा देवतुल्यो भवति?
हेतुलक्ष्यविधिज्ञा ये अविरुद्धाः परस्परम्।
सम्यक्स्वाम्यर्थकर्त्तारः देवानां वशमागताः॥३८॥
॥इति राजाववादवर्गः पञ्चत्रिंशः॥
(३६) स्तुतिवर्गः
बुद्ध-स्तुतिः
समसत्त्वाग्रवेदाय सर्वसत्त्वेषु बन्धवे।
सन्मार्गसार्थवाहाय भवबन्धनभेदिने॥१॥
(ना)नादृष्टिविभेदाय सर्वसंशयमोचिने।
सम्यग्दृष्टिनिवेशाय नमः सञ्ज्ञानचक्षुषे॥२॥
सर्वसङ्कटभेदाय त्रिदोषमलशोधिने।
नमो नक्षत्रभूताय सर्वबीजफलोरुहे॥३॥
सर्वप्रज्ञाकराग्राय सर्वध्यानाग्रवेदिने।
सर्वरत्नोत्तमार्याय नमोऽलानाग्रदर्शिने॥४॥
इयं सा लोकनाशस्य विप्रयुक्तस्य तापिनः।
प्रतिमा दृश्यते शान्ता मोक्षमुद्घाट्यकारिका॥५॥
समर्चतीमां नित्यं (यः) पुरुषः शान्तमानसः।
स मुच्यते भवभयान्निवृत्तिं चाधिगच्छति॥६॥
एतच्छान्तपदं रम्यमेतन्नैष्ठिकमुच्यते।
यदयं भाषते धर्म निर्वाणपुरदेशिकः॥७॥
अस्य वाक्यं समालम्ब्य पुरुषाधीनविक्रमाः।
आकर्षन्ति पदं नित्यं यदनन्तसुखावहम्॥८॥
एतत् पूर्व समारुहय पुरुषास्तत्त्वचिन्तकाः।
त्रिलोकौघार्णवं घोरं तरन्ति भवसागरम्॥९॥
अयं स चक्षुर्लोकस्य समन्ताद्धि विचक्षुषः।
अयं ज्योतिः परं ज्योतिर्यज्ज्योतिःकाष्ठसम्भवम्॥१०॥
कल्पान्तं प्राणिनां चित्ते नृणां रागादिभिर्मलैः।
ज्ञानतोयेन महता शोधयत्येव वाङ्नृपः॥११॥
यन्न दृष्टं पदं सर्वैस्तीर्थिकैर्ज्ञानपाणिभिः।
तत्पदं विमलैर्वाक्यैस्त्वया नृणां प्रदर्शितम्॥१२॥
प्रमादपरमोऽनाथो जनोऽयं तारितस्त्वया।
तीर्णः पारगतो नाथस्तारयत्यघनाशनात्॥१३॥
हितार्थ सर्वजगतस्त्वमेवैको व्यवस्थितः।
अहितानां हितायैव त्वमेव पुरुषोत्तमः॥१४॥
अनादिमति संसारे नृणां क्लेशापहारकैः।
त्वया विशोधितो वाक्यैस्तमः सूर्योदये यथा॥१५॥
अक्षयः सर्वधर्माणां ज्ञानलोककरो महान्।
त्वमेवैको जगन्नाथ लोकोत्तरगुणार्णवः॥१६॥
॥इति स्तुतिवर्गः षट्त्रिंशः॥
पुण्य-देव-सुखैर्मित्र-राज-स्तुतिभिरन्विताः।
सद्धर्मस्मृतिवैपुल्यै गृहीतोऽयं समुच्चयः॥
॥इति चतुर्थम् उदानम्॥
ये च धर्मा हेतुभवा तेषां तथागतोऽवदत्।
तेषां च यो निरोधश्चैवंवादीमहाश्रमणः॥
पुण्यमवाप्तमन्त्रक्लेशं
विभिद्याजनवलाश्रीकम्।
यावज्जगद्व्याकुलं तर्कनिष्ठैः
समाकुलं वेत्ति सत्यवचनैः॥
वैपुल्यमहागम्भीरोदधिसूत्रवराद् भिक्षु(णा)अवलोकितसिंहेनोद्धृतमिति।
मोहाऽशिवादिरहितस्य वाक्यविद्यस्य विपुलार्जनस्य 'धर्मसमुच्चयो' नाम
धर्मपर्यायः समाप्तः।
॥इति शुभम्॥
Links:
[1] http://dsbc.uwest.edu/node/5903
[2] http://dsbc.uwest.edu/node/5904
[3] http://dsbc.uwest.edu/node/5905
[4] http://dsbc.uwest.edu/node/5906
[5] http://dsbc.uwest.edu/node/5907
[6] http://dsbc.uwest.edu/node/5908
[7] http://dsbc.uwest.edu/node/5909
[8] http://dsbc.uwest.edu/node/5910
[9] http://dsbc.uwest.edu/node/5911
[10] http://dsbc.uwest.edu/node/5912
[11] http://dsbc.uwest.edu/node/5913
[12] http://dsbc.uwest.edu/node/5914
[13] http://dsbc.uwest.edu/node/5915
[14] http://dsbc.uwest.edu/node/5916
[15] http://dsbc.uwest.edu/node/5917
[16] http://dsbc.uwest.edu/node/5918
[17] http://dsbc.uwest.edu/node/5919
[18] http://dsbc.uwest.edu/node/5920
[19] http://dsbc.uwest.edu/node/5921
[20] http://dsbc.uwest.edu/node/5922
[21] http://dsbc.uwest.edu/node/5923
[22] http://dsbc.uwest.edu/node/5924
[23] http://dsbc.uwest.edu/node/5925
[24] http://dsbc.uwest.edu/node/5926
[25] http://dsbc.uwest.edu/node/5927
[26] http://dsbc.uwest.edu/node/5928
[27] http://dsbc.uwest.edu/node/5929
[28] http://dsbc.uwest.edu/node/5930
[29] http://dsbc.uwest.edu/node/5931
[30] http://dsbc.uwest.edu/node/5932
[31] http://dsbc.uwest.edu/node/5933
[32] http://dsbc.uwest.edu/node/5934
[33] http://dsbc.uwest.edu/node/5935
[34] http://dsbc.uwest.edu/node/5936
[35] http://dsbc.uwest.edu/node/5937
[36] http://dsbc.uwest.edu/node/5938