Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > Ṣaṣṭhaḥ parivartaḥ

Ṣaṣṭhaḥ parivartaḥ

Parallel Devanagari Version: 
षष्ठः परिवर्तः [1]

ṣaṣṭhaḥ parivartaḥ

teṣāṁśca buddhānāṁ bhagavatāṁ samādarśanenaiva buddhakṣetrāntargatānāṁ [sattvānāṁ rāgadveṣamohādīni]..... sarveṣāṁ cittacaityeṣu praśemuḥ| ekaikaśca sattva evaṁ saṁjānīte.....māmekaikastathāgataḥ sarvacetasā samanvāhṛtya sarvajvarapraśamanadharmaṁ deśaya[ti].....|

tena khalu punaḥ samayena ye asmin kṛtsne buddhakṣetre antargatāḥ sarvasattvāḥ sarvandriyopastabdhāḥ .....yattvasmākaṁ buddhā bhagavanto dharmaṁ deśayantu| asmākaṁ bhadanta svagataṁ dharma vayaṁ buddhānāṁ bhagavatāṁ dharmeṣu pratipa[tsyāmahe].....|

[tena khalu punaḥ samayena apareṣāṁ buddhānāṁ bhagavatāṁ pūjākarmaṇe] sa śākyamunistathāgato gandhavyūhātikrāntena paramottamaviśiṣṭena udāreṇa gandhena sarvamidaṁ buddhakṣetraṁ sphuṭamakarot..........|

[buddhānāṁ bhagavatāṁ pūjā]karmaṇe sarvabuddhakṣetrāntargatāśca sarvasattvā nānāratnapuṣpamālyavilepanernānācchatradhvajapatākālaṅkāraiḥ .....buddhānāṁ bhagavatāṁ pūjākarmaṇe evamāha| samanvāharantu buddhā bhagavanto ye kecit etarhi daśasu dikṣu lokadhātau.....|

[a]haṁ pūrvapraṇidhānenaivaṁ pratikūle pañcakaṣāye loke anuttarāṁ samyaksambodhim abhisaṁbuddho naṣṭāśayānāṁ pranaṣṭamārgāṇām [avidyāndhānāṁ tamisrabhūtānāṁ kleśā]kṣiptānāṁ trayapāyasaṁprasthitānāmakuśalasamavadhānānāṁ sarvakuśalarahitānāṁ sarvavidvatpari[varjitānāmānantaryakṛtānāṁ saddharmavarjitānāṁ] caryāpavādakānām akṛpāśayānāṁ sattvānāṁ kāruṇyārthaṁ mahākṛpāvīryabalodyogena śītoṣṇavātātapapraśamanā[ya grāmanagaranigamajanapadān] padabhayāmupasaṁkramāmi| sattvahitārthaṁ svalparūkṣavirasaparamajagupsitaṁ pratikūlamāhāraṁ [bhakṣayiṣyāmi| teṣāṁ kuśalamūlajananārthaṁ] karpāsabhaṅgacīvarapāṁsukulāni prāvṛṇomi| parvatagirikandaravanaṣaṇḍa-[śūnyāgāra-śmaśāna-] śayyāsanaṁ paribhunajmi| upāyakauśalyamahākaruṇā

..... ..... ..... .....
..... ..... ..... .....

[vīryasannahanena vividhāṁ kathāṁ] kathayāmi| kṣatriyebhyo rājaiśvaryakathāṁ kathayāmi| brāhmaṇebhyo veda-nakṣatra-kathāṁ kathayāmi| amātyebhyo janapadakarmāntakathāṁ kathayāmi| vaṇigbhya krayavikrayakathāṁ kuṭumbebhyaḥ karmāntābhiniveśakathāṁ strībhyo varṇālaṅkāraputraiśvaryasapatnakathāṁ śramaṇebhyaḥ [kṣāntisauratyatrikarmavīrya]kathāṁ kathayāmi| sattvaparipākāya aprāptasya prāptaye niyunajmi| anadhigatasyādhigamāya asākṣātkṛtasya sākṣātkriyāyai [amuktānāṁ mocanāya] nānāvidhāni duḥkhānyutsahāmi| sattvaparipākāya janapadacaryāṁ carāmi|

atha ca punarye ime sattvāstatra māmākrośanti paribhāṣanti [īrṣyānvitena] dharmeṇābhūtenābhyākhyānti kuhana-lapana-māyāśāṭhya-mṛṣāvāda-pāruṣyaiḥ strīvacanairabhyākhyānti pāṁsubhirmāmavakiranti| śastraviṣāgni[cakratomaraśarakhaḍgaśakti]paraśvadhaśūlāyudhavṛṣṭibhirmama vadhāya parākrāmanti| hastyāśīviṣasiṁhavyāghravṛṣamahiṣavṛkamahānagnāṁśca madvadhāyotsṛjanti| [mamāvāsavihārakūṭāgārān] aśucinā durgandhenāpūrayanti| macchrāvakāṇāṁ cāntarnagaramanupraviṣṭānāmime anāryāḥ sattvāḥ anācāreṇa nṛtyagītenānuvicariṣyanti| [śatasahasro]pāyairmadvadhāyodyuktāḥ śāsanāntardhānāya ca dharmanetrīpradīpanirvāṇāya dharmadhvajaprapātanāya dharmanetrīprabhedāya [mama dharmacāriṇāṁ] māraṇāyodyuktāḥ| tat khalvetarhi sarve buddhā bhagavantasteṣāṁ buddhānāṁ bhagavatāṁ [dharma]netrīm avalokayata| yathā te buddhairbhagavadbhirasmin kliṣṭe pañca[kaṣāyayukte kāle] mahāsannipātaṁ kṛtvā saddharmanetrīcirasthityarthaṁ sarvamārabalaviṣayapramardanā[rthaṁ] sarvatriratnavaṁśasthityanupacchedārthaṁ sattvānāṁ kuśalamūla[vardhanārthaṁ sarva]parapravādasahadharmanigrahārthaṁ sattvānāṁ kalikalahadurbhikṣarogaparacakrabandhanavigrahavivādākālaśītoṣṇavātavṛṣṭi [kāyavāṅmanaḥkleśa] praśamanārthaṁ sarvagṛhagrāmanagararāṣṭrarakṣaṇārthaṁ sarvaśāṭhyaviṣa[kākhordamohanaduḥsvapnadurdarśa]nārthaṁ sarvadhānyauṣadhiphalapuṣparasasattvopajīvyarthaṁ kṣatriyabrāhmaṇaviṭśūdrakuśalacaryāniyojanārthaṁ bodhisattva[cittotpādapāramitāpūra]ṇārthaṁ bodhisattvānāṁ mahāsattvānāmupāyajñānakauśalyasmṛtimatigati-śauryapratibhāṇavivṛddhyarthamabhiṣeka-bhūmi-samāśvāsāvatārajñānapāraṅgamārthaṁ taiḥ pūrvakaistathāgatairarhadbhiḥ saṁbuddhairayaṁ vajradharmasamatāpratītya-dharmahṛdayasamucchrayavidhvaṁsanī-dharaṇī-mudrāpada-prabhedapraveśavyākaraṇo dharmaparyāyo bhāṣito'dhiṣṭhito'nyonyamanumoditaḥ|

tat sādhu| evamevaitarhi ye daśasu dikṣu buddha bhagavantastiṣṭhanto yāpayanta iha mama buddhakṣetre pañcakaṣāye pṛcchā[yai] samāgatāḥ saṁniṣaṇṇāḥ sannipatitāste sarve asya buddhakṣetrasyārakṣāyai imaṁ vajradharmasamatāpratītya-dharmahṛdayasamucchrayavidhvaṁsanadhāraṇīmudrāpadaprabhedapraveśavyākaraṇaṁ dharmaparyāyaṁ bhāsadhvamadhitiṣṭhatanyonyaṁ bhāṣadhvamanumodadhvaṁ sarddharmanetrīcirasthitaye sarvamāraviṣayabalapramardanārthaṁ yathā pūrvoktaṁ vistareṇa yāvadanāvaraṇajñānapāraṅgamārthamanukaṁpāyai mamadhyeṣaṇāya ca yadiha buddhakṣetre dharmanetrī ciraṁ tiṣṭhet| anatikramaṇī sarvaparapravādibhiravipralopadharmiṇī syāt| triratnavaṁśānupacchedanārthāya ca dharmarasaḥ sarvasattvopajīvyaḥ syāt|

athe te buddhā bhagavanta evamāhuḥ| evametat avaśyamevāsmābhirbuddhakāryai karaṇīyam| iha buddhakṣetre dharmanetrīmadhiṣṭhā syāmaḥ cirasthitaye sarvamāraviṣayabalapramardanāya yāvadanāvaraṇajñānapāraṅgamāya yānimān vajradharmasamatāpratītya-dharmahṛdayasamucchrayavidhvaṁsanadhāraṇīmudrāpadaprabhedapraveśavyākaraṇadharmaparyāyan bhāṣiṣyāmaḥ| śṛṇvantu sarvasattvāḥ ye kecidiha buddhakṣetre'ntargatāḥ| tadyathā| aṅkara aṅkara| bhaṅkara prabhaṅkara| bhayaviha| mitra bhase| akhe akha saṁvare| dome domante| kevaṭe keyūre| samavahane samantabhadre| dharme dharme dharmake| japhale mitrānuphale phalavate| gaṇe gaṇaparante| hili hili| hili hilike| jambhavate| ṭakaṭe ṭakante ṭakavarante| ghanavahante| hirinte śirinte| viṁdruvate| govāhe| jure mitra| jure juṣe| agre avame| satya tathatā| huli hile candre| samadharme dharme| kucuru mucuru| acidra| cili cilili| cavaha| culu culu| mitravaha| kulu kulu| sara sara| kuṭu kuṭu| mahāsarasara| tuṭu tuṭu| mahāsatyahṛdaya| puṣpe supuṣpe| dhūmaparihare| abhaye| rucire| karakṣe| abhayamastu| vivaha titile mamale paśvakha| śiśira śiśira| lokavināyaka vajre vajradhare vajravate| vajramate vajradade| cakravajre| cakre cavate| dhare dhare| bhare bhare| pūre ṭara| huhure| bhaṁgavaṁvare| śara śaca cili curu pūre| maṇḍane maṇḍane| gagaraṇe| muhūrte sarvamuhūrtake| dhidhirayani makhiśvaralayaṇi riṣinijani dharavaci| caṇḍālī me me sarvasasyādhiṣṭhitā| ācchidyantu vāhanām| mini phalavati ojāgre vicini| vanaraha| vuvure| guru guru| muru muru| hili hili| hala hala| kākaṇḍavaha hihitāṁ| āyuhana| kuṇḍajvāla| bhase gardane| ādahati| mārgābhirohaṇi| phalasatye ārohavati| hili hili| yathā vajrāya svāgra yathāparaṁ ca hṛdayavāha| satyaparibhāva mārgābhirohaṇe acalabuddhi dada pracala pacaya| piṇḍahṛdaya candracaraṇa| acale śodhane prakrinimārge| il[ili]le| prabhe sāravrate| sarvatathatā satyānugate| anāvaraṇavrate| alatha aṅgure śamini vibrahmavayohi| ahite avāṇi| niravayava aciramārga| lana laghuṁsare| triratnavaṁśe dharmakāya jvalacandre| samudravati| mahadbhūtavyaya| samudravegavadhārṇimudreṇa makhimudra| surapratisaṁviddhamudra| āvartani| saṁmoha| skaravidyutarase kṣiti| mudrito'si| ye kecit pṛthivī vaha vaha vaha vaha| kīṭakapaṭa| śaila pratītya hṛdayena mudritā dhāraṇī| dhara [dhara dhara]| dantilā dantindālā huska sarvahṛdaya mudrito'si| jaḍa javaṭṭa jakhavaṭa sumativati mahadbhūta mudrita| ye kecit ṣaḍāyatananisṛtādbhutā ini mine| sacake ghoṣasacane| mudritacaryādhiṣṭhānavākpathānanyathā| mahāpuṇyasamuccayāvatāra| mahākaruṇayā mudrita| sarvasamyak pratipat cirabhadraṁ jvalatu dharmanetrī| sarve munivṛṣabhāḥ mahākaruṇasamādhijñānalābhabalena maitrītyāgātivīryabalenādhiṣṭhitā sarvabhūtopacayāya svāhā|

atha tāvadeva te sarvabuddhakṣetrāntargatāḥ sarvasattvāstrīṣkṛtyaivamāhuḥ| namaḥ sarvabuddhebhyaḥ| namo namaḥ sarvabuddhebhya iti| evaṁ cāhuḥ| aho mahāścaryo munisaṁnipātaḥ| aho mahāścaryo bodhisattvānāṁ mahāsattvānāṁ mahāśrāvakāṇāṁ ca saṁnipātaḥ| aho vata mahāścaryādbhutāśrutapūrvo'yaṁ vajradharmasmatā-pratītya-dharmahṛdaya-sarvadharma-samucchraya-vidhvaṁsanī-dhāraṇī-mudrāpadaprabheda-praveśavyākaraṇo dharmaparyāyaḥ| sarva-śāstṛśāsana-dharmanetrī-triratna-vaṁśādhiṣṭhāna-nirdeśo māraviṣaya-balavidhvaṁsano mārapāśasaṁcchedanaḥ sarvaśatrunigraho dharmadhvajocchrāpaṇaḥ dharmapakṣarakṣākaro yāvat sakalabuddhaviṣayaprapūraṇārtham| etarhi sarvabuddhairbhagavadbhirayaṁ vajradharmasamatāpratītyadharmahṛdayasamucchrayavidhvaṁsanadhāraṇīmudrāpadaprabhedapraveśavyākaraṇo dharmaparyāyo bhāṣitaḥ| sarvasattvahṛdayamudrā sarvamahābhūtasaṁskāraṣaḍāyatanaparikarma yāvat sarvasattvānāmānuttaraparinirvāṇapratilābhāya| asmin khalu punardhāraṇīvyākaraṇe bhāṣyamāṇe triṁśadgaṅgānadīvālukāsamānāṁ bodhisattvānāṁ mahāsattvānāṁ dhāraṇīnirhārasamādhikṣāntipratilābho'bhūt|

tena khalu punaḥ samayena candraprabhaḥ kumārabhūtaḥ utthāyāsanāt prāñjalirbhūtvā samantato'valokya buddhādhiṣṭhānena svarddhibalānubhāvena sarvamidaṁ buddhakṣetraṁ svareṇapūrya evamāha|

durlabhā jinacandrāṇāmīdṛśī pariṣat punaḥ|
vidvāṁso durlabhāścai[va] bodhisattvā mahāvratāḥ||
īdṛśāyāśca mudrāyāḥ śravaṇaṁ paramadurlabham|
yeyaṁ kāruṇikairnāthairdhamanetrī svadhiṣṭhitā||
sarveṣāṁ mārapakṣāṇāṁ śatrūṇāṁ ca parājayaḥ|
ratnatrayānupacchedaḥ saṁbuddhaiḥ samadhiṣṭhitaḥ||
sarvāvaraṇanāśāya kṣānti-sauratavardhinī|
sattvānāmāvarjanī ceha rājyarāṣṭrasya pālanī||
vāraṇī duṣkṛtasyeha kudṛṣṭi-pratiṣedhanī|
āśvāso bodhisattvānāṁ bodhimārga-pradarśanī||
pāramitāvardhanī caiva bhadracaryā-prapūraṇī|
upāyajñāna-pratibhāna-vṛddhyai apyadhiṣṭhitā|
saṁgrahaḥ śuklapakṣasya dhāraṇīṣvaparājitā|
nirañjanā bodhimārgasya jvālanī dharmasākṣiṇām||
sarvā vinīya vimatirdharaṇīṣvadhimucyate|
eṣa vai sakalo mārgo yena bodhiḥ pravartate||
vayaṁ bhūyaḥ pravakṣyāmo dhāraṇīmaparājitām|
dharmabhāṇakarakṣāyai śrotrāṇāmabhivṛddhaye||
chandaṁ dadāti ko nvartho bodhisattvo mahāyaśāḥ|
anāvaraṇābhāvāya sattvānāṁ hitavṛddhaye||

tena khalu punaḥ samayena gaṅgānadībālukāsamāḥ kumārabhūtā bodhisattvā mahāsattvā ekakaṇṭhenaivamāhuḥ| vayamapyasyāṁ dhāraṇyāṁ chandaṁ dadāmo'dhitiṣṭhāmaḥ| yaḥ kaścit kulaputro vā kuladuhitā vā bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā snātvā śucīni cīvarāṇi prāvṛtya nānāpuṣpasaṁcchanne nānāgandhapradhūpite nānārasaparivṛte nānāvastrābharaṇaduṣyasaṁsthite chatradhvajapatākocchrāpite svalaṁkṛte maṇḍalamāle mṛdusukhasaṁsparśe siṁhāsane abhiruhya imāṁ dhāraṇīṁ saṁprakāśayet na cāsya kaścit cittasaṁkṣobhaṁ kāyasaṁkṣobhaṁ manaḥsaṁkṣobhaṁ vā kariṣyati| na cāsya kaścit kāye śvāsaṁ mokṣyati śīrṣarogaṁ ca kartuṁ śakṣyati| nedaṁ sthānaṁ vidyate| na kāyarogaṁ vā na jivhārogaṁ vā na dantarogaṁ nākṣirogaṁ na grīvārogaṁ na bāhurogaṁ na pṛṣṭharogaṁ na antrarogaṁ nodararogaṁ na śroṇīrogaṁ na ūrurogaṁ na jaṅghārogaṁ kaścit kartuṁ śakṣyati| na cāsya svarasaṁkṣobho bhaviṣyati| yaśca tasya dharmabhāṇakasya pūrvāśubhakarmaṇā dhātusaṁkṣobhaḥ svarasaṁkṣobho vā syāt tasyemāṁ dhāraṇīṁ vācayataḥ sarvo niḥśeṣaṁ praśamiṣyati| karmaparikṣayāt svasti bhaviṣyati| ye'pi tatra dharmaśrāvaṇikāḥ saṁnipatiṣyanti teṣāmapi na kaścit dhātusaṁkṣobhaṁ kariṣyati svarasaṁkṣobhaṁ vā| ye ca tatra imāṁ dhāraṇīṁ śroṣyanti teṣāṁ yadaśubhena karmaṇā dīrghaglāniḥ dhātusaṁkṣobho vā svarasaṁkṣobho vā syāt tat sarvaṁ parikṣayaṁ yāsyati|

atha khalu candraprabhaḥ kumārabhūto yena te buddhā bhagavanto gaṅgānadīvālukāsamā bodhisattvaparivārāstenāñjaliṁ praṇamyaivamāha| samanvāharantu me buddhā bhagavanto'syāṁ dhāraṇyāṁ chandaṁ dadatu| tad yathā| kṣānte asamārūpe| maitre somavate| ehi nava kuṁjave| nava kuṁjave nava kuṁjave| mūlaśodhane| vaḍhakha vaḍhakha| māratathatā-pariccheda| vahasa vahasa| amūle acale dada| pracale vidhile ekanayapariccheda| caṇḍinavorasatṛṇe bhūlare bhūsaratṛṇe khagasuratṛṇe snavasuratṛṇe bhūtakoṭe paricchede| jalakha jalakhavaye| jalanāmaśakha kakakha| haha haha| huhu huhu| sparśavedanapariccheda| amamā numama khyama-masa mudrava| mudra khasaṁskārāṇāmaṁpariccheda| bodhisattvākṣativima mahāvima bhūtakoṭi ākāśaśvāsapariccheda| svāhā|

tena khalu punaḥ samayena sarvabuddhakṣetrāntargatā bodhisattvā mahāsattvāste ca mahāśrāvakāḥ śakrabrahmalokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragendrāste ca mahaujaskamahaujaskāḥ sattvāḥ sarve sādhukāraṁ pradaduḥ| te ca buddhā bhagavanta evamāhuḥ| mahābalavegavatī sarvaśatrunivāriṇī vata iyaṁ dhāraṇī sarvabhayavyādhiduḥsvapnadurnimittamokṣaṇī yāvadanāvaraṇajñānamahāpuṇyajñānasamuccayānuttarajñānaniṣyandā iyaṁ dhāraṇī bhāṣitā|

tena khalu punaḥ samayena bhuteśvaro nāma mahābrahmā mahābrahmabalaviṣayavyūhādhiṣṭhānena strīrūpeṇa bhagavato'mitāyuḥ purato niṣasāda paramavarṇapuṣkalatayā samanvāgato divyābhikrāntaiḥ paramodārairvastrālaṅkāraiḥ puṣpagandhamālyavilepanaiścābhyalaṁkṛtaḥ| atha bhūteśvaro mahābrahmā utthāyāsanādañjaliṁ praṇamyaivamāha| adhitiṣṭhantu| me buddhā bhagavantaḥ svaramaṇḍalavāgvyāhāraviniścayanirdeśaṁ yadaham idaṁ kṛtsraṁ buddhakṣetraṁ svareṇābhivijñapayeyam| na ca me atra kaścid vighno bhavet| yat idametarhi dharmabhāṇakānāṁ dharmaśrāvaṇikānāṁ cārthāya tādṛśīṁ mantrapadarakṣāṁ bhāṣeta yathā yaḥ kaścit paścime kāle māro vā māraparṣad vā devo vā nāgo vā nāgī vā nāgamahallako vā nāgamahallikā vā nāgapārṣado vā nāgapārṣadī vā nāgaputrako vā nāgaputrikā vā vistareṇa kartavyaṁ yāvat piśāco vā piśācī vā piśācamahallako vā piśācamahallikā vā piśācapārṣado vā piśācapārṣadī vā piśācaputrako vā piśācaputrikā vā manuṣyo vā amanuṣyo vā dharmabhāṇakānāṁ dharmaśrāvaṇikānāṁ vā avatāraprekṣī avatāragaveṣī pratyarthikaḥ pratyamitro vā upasaṁkrametāntaśo dharmabhāṇakānāṁ dharmaśrāvaṇikānāṁ vā ekaromakūpamapi viheṭhayed vihiṁsayed vilopayet ojo vā haret śvāsaṁ vā kāye prakṣipet duṣṭacitto vā prekṣeta antaśaḥ ekakṣaṇamapi teṣāmahaṁ yāvat mārāṇāṁ manuṣyā-manuṣyāṇāṁ pratiṣedhaṁ daṇḍaparigrahaṁ vā kuryām| jṛmbhaṇaṁ mohanaṁ śapathaṁ dadyām| abhitiṣṭhantu me buddhā bhagavantaḥ svaramaṇḍalavāgvyāhāraṁ yadahamidaṁ kṛtsnaṁ buddhakṣetraṁ svareṇāpūrayeyam| kaścātra me sahāyo bhaviṣyatīti| atha khalu te buddhā bhagavantastūṣṇīṁbhāvenādhivāsayāmāsuḥ|

tatra ca śikhindharī nāma śakro jāmbūnadamayena niṣkāvabhāsenālaṁkṛtakāyo nātidūre niṣaṇṇaḥ| atha śikhindharaḥ śakro bhūteśvaraṁ brahmāṇam evamāha| mā bhagini amitāyuṣastathāgatasya purato niṣīdasva| mā bhaginī atra pramādyasva| mā bhagavantaṁ viheṭhaya| tat kasya hetoḥ|

prapaṁcābhiratā bālā niṣprapañcāstathāgatāḥ|
saṁskāraṁ darśayiṣyanti cotpādavyayalakṣaṇam||

sarvarūpākṣarapadaprabhedatathatānayaprāptāstathāgatāḥ| na bhagini tathāgatastathatāṁ virodhayati ekasamatayā tathatayā yadutākāśasamatayā| ākāśamapyasamāropa-trisaṁskāravyayalakṣaṇam| yathākāśamakalpamavikalpaṁ saṁskāreṣu evameva tathāgataḥ| kāmaguṇān na prapañcayati na kalpayati na vikalpayati nādhitiṣṭhati nābhiniviśati| evaṁ na jīvaṁ na jantuṁ na poṣaṁ na pudgalaṁ na skandhāyatanāni prapañcayati nābhiniviśati nādhitiṣṭhati na kalpayati na vikalpayati| kathaṁ nāma tvaṁ bhagini tathāgatakāyaṁ prapañcayasi|

amitāyustathāgata āha| samīkṣya devānāmindra vācaṁ bhāṣasva| mā te syāddīrgharātramaniṣṭaṁ phalam| mahāsatpuruṣo hyeṣa bahubuddhakṛtādhikāro'varopitakuśalamūlo buddhānāṁ bhagavatāmantike| anena punaḥ satpuruṣeṇa tathāgatapūjākarmaṇe svalaṁkṛtastrīrūpamabhinirmitam| mā tvamenaṁ strībhāvena samudācara|

atha śikhindharaḥ śakro bhūteśvaraṁ brahmāṇamevamāha| kṣamasva kulaputra mamānukampāmupādāya| mā cāhamasya bhāṣitasyāniṣṭaṁ phalaṁ prāpnuyāmiti| atha kautūhaliko bodhisattvā āha| yadi bhagavan śakraṇedaṁ vacanamapratideśitamabhaviṣyat kiyāṁstasya phalavipākaḥ| amitāyustathāgata āha| yadi kulaputra anena na pratideśitamabhiṣyat caturaśītijanmasahasrāṇi kāmagarbhaparibhūtastrībhāvaḥ parigṛhītaḥ syāt| tasmāttarhi rakṣitavyaṁ vākkarma| pratibhā[tu] te kulaputrādhiṣṭhitastathāgataistava svaramaṇḍalavāgvyāhāraḥ|

atha bhūteśvaro brahmā buddhādhiṣṭhānena prāñjalidaśadiśo vyavalokyaivamāha| samanvāharantu māṁ buddhā bhagavanto bodhisattvāśca mahāsattvā mahāśrāvakāśca devanāgayakṣagandharvāsuragaruḍakinnaramahoragāścātra cchandaṁ dadatu yasyāyamabhiprāyaḥ syāt| iyaṁ dharmanetrī cirasthitikā bhavet| dharmabhāṇakānāṁ dharmaśrāvaṇikānāṁ ca pratipattiyuktānāṁ mā viheṭho bhavediti| sa ca me cchandaṁ dadātu yacca paścime kāle na mārā[na] manuṣyāmanuṣyāsteṣāṁ viheṭhaṁ kuryuḥ|

atha sa bhūteśvaro brahmā teṣāṁ duṣṭacittānāṁ pratiṣedhanāya śapa[thagraha]ṇāyoccasvaraśabdaṁ mumoca| tena ca śabdena sarvāmimāṁ lokadhātumāpūrayāmāsa| tena khalu punaḥ samayena sarve brahmendrā ekakaṇṭhenaivamāhuḥ| vayamasyāṁ dhāraṇyāṁ chandaṁ dadāmaḥ| svayaṁ ca paścime kāle imāṁ dhāraṇīṁ dhārayiṣyāmaḥ prakāśayiṣyāmaḥ saddharmaṁ rakṣiṣyāmaḥ tāṁśca dharmabhāṇakān dharmaśrāvaṇikāṁśca pratipattiyuktān rakṣiṣyāmaḥ| vada tvaṁ satpuruṣa| vayaṁ buddhānāṁ bhagavatāṁ bodhisattvānāṁ mahāsattvānāṁ ca mahāśrāvakāṇāṁ ca purato'syāṁ dhāraṇyāṁ chandaṁ dadāmaḥ|

atha khalu bhūteśvaro brahmā evamāha| adhitiṣṭhantu me buddhā bhagavanto bodhisattvā mahāsattvā mahāśrāvakāśca| tad yathā|

amale vimale gaṇaṣaṇḍe| mahāre caṇḍe mahācaṇḍe| came mahācame| some sthāme| avaha vivaha| aṅganī netrakhave mūlaparicchede| yakṣacaṇḍe piśācacaṇḍe āvartani saṁvartani| saṁkāraṇi jambhani mohani uccāṭani| hamaha maha maha maha| ākuñcane khagaśava| amale amūla parivarte asārakhava svāhā|

ya imānatikramenmantrān na cared gaṇasannidhim|
akṣi mudret sphālet śīrṣamaṅgabhedo bhavedapi||

tad yathā| acaca avaha| cacacu krakṣa cacaṭa cacāna| khaga caca cacacaca na ca| amūla caca amūla cacaha māmūla cacaha mūla mūpaḍa mahā svāhā|

atha tāvadeva sarve brahmendrā yāvat pi[śā]cendrāḥ sādhukāraṁ daduḥ| evaṁ cāhuḥ| atīva mahāsahasrabalavegapramardanāni etāni mantrapadāni| pāśo'yaṁ saktaḥ sarvāhitaiṣiṇāṁ bhūtānāṁ kutaḥ punasteṣāṁ jīvitam| bhūteśvaro brahmā evamāha| ye duṣṭāśrayā akṛpā akṛtajñā bhūtāḥ sattvānāṁ viheṭhakāmā vā mārapārṣadyā vā avatāraprekṣiṇo buddhaśāsanābhiprasannānāṁ rājñāṁ kṣatriyāṇāṁ mūrdhābhiṣiktānāmabatāraprekṣiṇa upasaṁkrameyuḥ| agramahiṣīṇāṁ putraduhitṝṇāṁ cāntaḥpurikāṇāṁ vāmātyabhaṭabalāgrapārṣadyānāmanyeṣāṁ vā buddhaśāsanābhiprasannānāṁ strīpuruṣadhārakadhārikāṇāsupāsakopāsikānāṁ vā dharmabhāṇakānāṁ dharmaśrāvaṇikānāṁ bhikṣūṇāṁ bhikṣuṇīnāṁ vā dhyānasvādhyāyābhiyuktānāṁ vaiyāvṛtyābhiyuktānāṁ vā avatāraprekṣiṇa upasaṁkrameyuḥ| antaśaḥ eka[muhūrtamapi sattvānām] ekaromakūpamapi viheṭhayeyuḥ vihiṁsayeyurvipralopayeyuḥ| ojo vā apahareyuḥ śvāsaṁ vā kāye prakṣiperan duṣṭacittā vā prekṣeran klinnadurgandhakāyānāṁ teṣāṁ mārāṇāṁ yāvanmanuṣyāmanuṣyāṇāṁ saptadhā mūrdhā sphālet akṣīṇī caiṣāṁ viparivarteran hṛdayānyucchuṣyeran śvitrā bhaveyuḥ klinnadurgandhakāyā ṛddhiparihīnā bhūmiśca teṣāṁ vivaramanuprayacchet| vāyavaśca tān caturdiśaṁ vikṣepeyuḥ| pāṁsubhiravakīrṇāstatraiva vikṣiptacittā paryaṭeyuḥ| ye bhūmicarāste pṛthivīvivaram anupraviśeyuḥ caturaśītiyojanasahasrāṇi adhastatraiva teṣāmāyuḥparikṣayaḥ syāt| ye jalacarā duṣṭabhūtā buddhaśāsane nābhiprasannāḥ syuḥ rājñāṁ kṣatriyāṇāṁ buddhaśāsanābhiprasannānāṁ yāvadvaiyāvṛtyābhiyuktānāṁ bhikṣūṇāṁ viheṭhaṁ kuryusteṣāmapi tathaiva saptadhā mūrdhā sphālet| yāvattatraiva teṣāmāyuḥparikṣayaḥ syāt ya imān mantrānatikrameyuḥ| api ca yasmin viṣaye iyaṁ māramaṇḍalāaprājitadhāraṇīdharmaparyāyaḥ pracariṣyati tatra vayaṁ rakṣāvaraṇaguptaye autsukyamāpatsyāmahe savāṁśca tatra dharmakāmān sattvān paripālayiṣyāmaḥ|

[mahāsannipātaratnaketusūtre ṣaṣṭhaḥ dhāraṇīparivartaḥ ||6||]

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4128

Links:
[1] http://dsbc.uwest.edu/node/4139