Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > śaśa iti 37

śaśa iti 37

Parallel Devanagari Version: 
शश इति ३७ [1]

śaśa iti 37|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapīṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamaḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ kālāttareṇa patnī āpannasattvā saṁvṛttā| sāṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| dārako jātaḥ| sa unnīto vardhito mahānsaṁvṛttaḥ| pitā cāsya dhanakṣayamanuprāpto bhogakṣayamanuprāptaḥ| sa ca vistīrṇasuhṛtsaṁbandhibāndhavastaṁ putraṁ kālānukālaṁ jñātisakāśaṁ preṣayati| sa tairjñātibhistathā lāḍito yathā teṣu pravṛddhasnehaḥ saṁvṛttaḥ||

yāvadapareṇa samayena jetavanaṁ nirgataḥ| athāsau dadarśa buddhaṁ bhagavataṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakam| sa prasādajātaśca bhagavataḥ pādābhivandanaṁ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tasmai bhagavatā saṁsāravairāgyikī dharmadeśanā kṛtā yāṁ śrutvā saṁsāre doṣadarśī nirvāṇe guṇadarśī bhūtvā mātāpitarāvanujñāpya bhagavacchāsane pravrajitaḥ|| sa evaṁ pravrajitaḥ san jñātibhiḥ saha saṁsṛṣṭo viharati| tato bhagavāṁstaṁ gṛhisaṁsargānnivāryāraṇye niyojayate| sa tatra nābhiramate| yāvadbhagavāṁstaṁ trirapi gṛhisaṁsargānnivārayati| vatsānekadoṣaduṣṭo 'yaṁ gṛhīsaṁsargaḥ satti cakṣurvijñeyāni nūpāṇi iṣṭāni kāttāni priyāṇi manāpāni kāmopasaṁhitāni rañjanīyāni śrotravijñeyāḥ śabdā ghrāṇavijñeyā gandhā jihvāvijñeyā rasāḥ kāyavijñeyāni spraṣṭavyāni manovijñeyā dharmā iṣṭāḥ kāttāḥ priyā manāpāḥ kāmopasaṁhitā rañjanīyāḥ kaṇṭakabhūtāḥ| anekaparyāyeṇa cāsyāraṇyaguṇāḥ saṁvarṇitā yatra sthitasya kuśalānāṁ dharmāṇāṁ vṛddhirbhavati|| yāvattena kulaputreṇa bhagavattaṁ kalyāṇamitramāgamyāraṇyavāsena vasatā yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikiraṇavidhvaṁsanadharmatayā parāhṛtya sarvakleśaprahāṇadarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ||

sa pūrvanivāsamanusmṛtya bhagavato 'syātiduṣkarāṇi dṛṣṭvā bhagavattamupasaṁkramya sagauravaḥ stauti mānayati ca|| bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| paśya bhadatta yāvadayaṁ kulaputro bhagavatā yāvattrirapi grāmāttānnivāryāraṇye niyojito yāvadarhattve pratiṣṭhāpita iti|| bhagavānāha| kimatra bhikṣava āścaryaṁ yadidānīṁ mayā vigatarāgeṇa vigatadveṣeṇa vigatamohena paribhuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ sarvajñena sarvākārajñena sarvajñānajñeyavaśiprāptenāyaṁ kulaputro yāvattrirapi grāmāttānnivāryāraṇye niyojito yāvadarhattve pratiṣṭhāpito yattu mayātīte 'dhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyoyāyāsairayaṁ kulaputraḥ svajīvitaparityāgena grāmāttānnivāryāraṇyavāse niyuktastacchṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye||

bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani anyatarasmingirikandare prasravaṇapuṣpaphalakandasaṁpanne ṛṣiḥ prativasati kaṣṭatapāḥ phalamūlāmbubhakṣo 'jinavalkalavāsī agnihotrikaḥ| tasya ca ṛṣeḥ śaśo vayasyo mānuṣapralāpī| sa divasānudivasaṁ triḥ ṛṣisamīpamupasaṁkrāmati upasaṁkramyābhivādanaṁ kṛtvā vividhābhiḥ kathābhiḥ saṁmodate| tāvevaṁ pravṛddhasnehau pitāputravadavasthitau|| yāvatkālāttareṇa mahatyanāvṛṣṭiḥ prādurbhūtā yayā nadyudapānānyalpasalilāni saṁvṛtāni puṣpaphalaviyuktāśca pādapāḥ|| tataḥ sa ṛṣistatrāśramapade upabhogavirahānnābhiramate| so 'jinacīravalkalānyabhisaṁkṣeptumārabdhaḥ||

atha śaśastaṁ tathā pravṛttaṁ dṛṣṭvā pṛṣṭavānmaharṣe kka gamiṣyasīti|| ṛṣirāha| grāmāttamavagamiṣyāmi tatra pakkabhaikṣeṇā yāpayiṣyāmīti|| tataḥ sa ṛṣivacanamupaśrutya jātasaṁtāpo mātāpitṛviyogamiva manyamānaḥ pādayornipatya tamṛṣimuvāca| mā māṁ parityaja api cānekadoṣasaṁkulo gṛhavāso 'nekaguṇasaṁpannaścāraṇyavāsa iti|| sa bahvapyucyamāno na nivartate| tataḥ sa śaśenocyate| yadyavaśyaṁ gattavyaṁ kiṁ nvadyeha tāvatpratīkṣasvaśco yathābhipretaṁ yāsyasīti|| tatastasya ṛṣeretadabhavat| niyatamayaṁ māmāhārajātenopanimantrayitukāmo yasmādime tiryagyonigatāḥ prāṇinaḥ saṁcayaparā iti| tena tasya pratijñātam||

atha kṛtāhnikamāhārakāle śaśa upasaṁkramya tamṛṣiṁ pradakṣiṇīkṛtya kṣamayitumārabdhaḥ| kṣamasva mama maharṣe yanmayā ūhāpohavirahitena tiryagyonāvupapannena tava kiñcidapakṛtaṁ syādityuktvā sahasotplutyāgrau prapatitaḥ|| tataḥ sa riṣirjātasaṁvego bāṣpadurdinamukhaḥ priyaikaputrakamivopagṛhyovāca| vatsa kimidamārabdhamiti|| śaśa uvāca| maharṣe 'raṇyapriyatayā madīyena māṁsenāhorātraṁ yāpayiṣyasi| kiṁ ca

na satti mudrā na tilā na taṇḍulā vane vivṛddhasya śaśasya kecana|

śarīrametattvanalābhisaṁskṛtaṁ mamopayojyādya tapovane vaseti||

tataḥ sa ṛṣiḥ śaśavacanamupaśrutya jātasaṁvega uvāca| yadyevaṁ tava priyatayā kāmamihaiva jīvitaṁ parityakṣyāmi na ca grāmāttamavatariṣyāmīti| śrutvaitadvacanaṁ śaśaḥ prītamanāḥ saṁvṛtta ūrdhvamukhaśca gaganatalamabhivīkṣya yācituṁ pravṛtta āha ca|

araṇye me samāgamya viveke ramate manaḥ|

anena satyavākyena māhendraṁ deva varṣa nu||

ityuktamātre bodhisattvānubhāvena māhendrabhavanamākampitam| devatānāṁ cādhastājjñānadarśanaṁ pravartate| kiṁ kṛtamiti| paśyatti bodhisattvānubhāvāditi| yāvacchakreṇa devendreṇa māhendravarṣaṁ vṛṣṭaṁ yena tadāśramapadaṁ punarapi tṛṇagulmauṣadhipuṣpaphalasamṛddhaṁ saṁvṛttam||

tatastena ṛṣiṇā śaśaṁ kalyāṇamitramāgamya tatra vasatā pañcābhijñāḥ sākṣātkṛtāḥ|| tataḥ sa ṛṣiḥ śaśamuvāca| bhoḥ śaśa tena duṣkareṇa vyavasāyena kāruṇyabhāvācca kiṁ prārthayase iti| tenoktam| andhe apariṇāyake buddho bhūyāsamatīrṇānāṁ sattvānāṁ tārayitā amuktānāṁ mocayitā anāśvastānāmāśvāsayitā aparinirvṛtānāṁ parinirvāpayiteti|| tataḥ sa ṛṣiridaṁ vacanamupaśrutya śaśamabravīt| yadā tvaṁ buddho bhavethāsmākamapi samanvāharethā iti|| śaśa uvācaivamastviti||

bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena śaśa āsīdahaṁ saḥ| ṛṣireṣa eva kulaputraḥ| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yatkalyāṇamitrā vihariṣyāmaḥ kalyāṇasahāyāḥ kalyāṇasaṁparkā na pāpamitrā na pāpasahāyā na pāpasaṁparkā ityevaṁ vo bhikṣavaḥ śikṣitavyam||

athāyuṣmānānando bhagavattamidamavocat| iha mama bhadatta ekākino rahogatasya pratisaṁlīnasyaivaṁ cetasi cetaḥparivitarka udapādi| upārdhamidaṁ brahmacaryasya yaduta kalyāṇamitratā kalyāṇasahāyatā kalyāṇasaṁparko na pāpamitratā na pāpasahāyatā na pāpasaṁparkā iti|| bhagavānāha| mā tvamānandaivaṁ vica upārdhamidaṁ brahmacaryasya yaduta kalyāṇamitratā kalyāṇasahāyatā kalyāṇasaṁparko na pāpamitratā na pāpasahāyatā na pāpasaṁparkā iti| sakalamidamānanda kevalaṁ paripūrṇaṁ pariśuddhaṁ paryavadātaṁ brahmacaryaṁ yaduta kalyāṇamitratā kalyāṇasahāyatā kalyāṇasaṁparko na pāpamitratā na pāpasahāyatā na pāpasaṁparkāḥ| tatkasya hetoḥ| māṁ hyānanda kalyāṇamitramāgamya jātidharmāṇaḥ sattvā jātidharmatāyāḥ parimucyatte jarāvyādhiśokamaraṇaparidevaduḥkhadaurmanasyopāyāsadharmāṇaḥ sattvā upāyāsadharmatāyāḥ parimucyate| tadanenaiva te ānanda paryāyeṇa veditavyaṁ yatsakalamidaṁ kevalaṁ paripūrṇaṁ pariśuddhaṁ paryavadātaṁ brahmacaryaṁ brahmacaryaṁ yaduta kalyāṇamitratā kalyāṇasahāyatā kalyāṇasaṁparkā na pāpamitratā na pāpasahāyatā na pāpasaṁparkā ityevaṁ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste āyuṣmānānando 'nye ca bhikṣavo bhagavato bhāṣitamabhyanandan||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5643

Links:
[1] http://dsbc.uwest.edu/node/5743