The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
6
rāgaraktaparīkṣā ṣaṣṭhaṁ prakaraṇam|
rāgādyadi bhavetpūrvaṁ rakto rāgatiraskṛtaḥ|
taṁ pratītya bhavedrāgo rakte rāgo bhavetsati||1||
rakte'sati punā rāgaḥ kuta eva bhaviṣyati|
sati vāsati vā rāge rakte'pyeṣa samaḥ kramaḥ||2||
sahaiva punarudbhūtirna yuktā rāgaraktayoḥ|
bhavetāṁ rāgaraktau hi nirapekṣau parasparam||3||
naikatve sahabhāvo'sti na tenaiva hi tatsaha|
pṛthaktve sahabhāvo'tha kuta eva bhaviṣyati||4||
ekatve sahabhāvaścetsyātsahāyaṁ vināpi saḥ|
pṛthaktve sahabhāvaścetsyātsahāyaṁ vināpi saḥ||5||
pṛthaktve sahabhāvaśca yadi kiṁ rāgaraktayoḥ|
siddhaḥ pṛthakpṛthagbhāvaḥ sahabhāvo yatastayoḥ||6||
siddhaḥ pṛthakpṛthagbhāvo yadi vā rāgaraktayoḥ|
sahabhāvaṁ kimarthaṁ tu parikalpayase tayoḥ||7||
pṛthaṅ na sidhyatītyevaṁ sahabhāvaṁ vikāṅkṣasi|
sahabhāvaprasiddhyarthaṁ pṛthaktvaṁ bhūya icchasi||8||
pṛthagbhāvāprasiddheśca sahabhāvo na sidhyati|
katamasmin pṛthagbhāve sahabhāvaṁ satīcchasi||9||
evaṁ raktena rāgasya siddhirna saha nāsaha|
rāgavatsarvadharmāṇāṁ siddhirna saha nāsaha||10||
Links:
[1] http://dsbc.uwest.edu/node/4951