Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > १५.शिलानिक्षेपावदानम्

१५.शिलानिक्षेपावदानम्

Parallel Romanized Version: 
  • 15 śilānikṣepāvadānam [1]

१५ शिलानिक्षेपावदानम्।

बलभतुलधैर्यवीर्यं साश्चर्यं भवति सप्रभावाणाम्।
महदाश्रययोगाद्यस्मै सर्वं महिमत्वमायाति॥ १॥

पुरा कुशीपुरीं रम्यां मल्लानां बलशालिनाम्।
स्वेच्छाविहारी भगावान् प्रतस्थे सुगतः स्वयम्॥ २॥

ते तदागमनं श्रुत्वा कल्याणं कुशलैषिणः।
वर्त्मसंशोधनं चक्रुरुपचारपदोद्यताः॥ ३॥

देशं भूषयतां तेषां संसिक्तं चन्दनोदकैः।
तृणकण्टकपाषाणसर्करारेणुवर्जितम्॥ ४॥

मध्ये समाययौ भूमिनिमग्ना महती शिला।
अवसन्ना विसन्ना च वधूर्विन्ध्यगिरेरिव॥ ५॥

तामुत्पाटयतां तेषां कुद्दालभुजरज्जुभिः।
मासो जगाम न त्वस्याः सहस्रांशेऽप्यभूत क्षतिः॥ ६॥

अथ सम्सारसंतापप्रशमामृतदीधितिः।
आययौ भगवान् सर्वमानसोल्लासबान्धवः॥ ७॥

घनान्धकारविरतिव्यक्तसत्फलदर्शनः।
प्रसादसंविभक्ताशः प्रकाश इव शारदः॥ ८॥

स तान् दृष्ट्वा परिश्रान्तान् विफलक्लेशपिडातान्।
श्रुत्वा च तद्व्यवसितं तानूचे प्रणताननान्॥ ९॥

अहो क्लेशफलारम्भः प्रयासव्यवसायिनाम्।
संसारकर्मणीवास्मिन् व्यापारे वः समुद्यमः॥ १०॥

प्रारम्भे विषमक्लेशं क्रियमाणं ससंशयम्।
सिद्धमप्यनुपादेयं न प्राज्ञाः कर्म कुर्वते॥११॥

इत्युक्त्वा चरणाङ्गुष्ठघट्टिताम् वामपाणिना।
विन्यस्य दक्षिणे पाणौ भगवान् विपुलां शिलाम्॥ १२॥

विसृज्य ब्रहम्लोकान्तमपर्यन्तपराक्रमः।
चचाराश्चर्यचर्यायां दूतमिव जगत्त्रये॥ १३॥

क्षिप्तायां सहसा तस्याम् तेनात्यद्भुतकारिणा।
उदभूद्गनोद्भूत इव व्याप्तजनः स्वनः॥ १४॥

अनित्यः सर्वसंस्कार इत्यभ्रान्तविधायिनः।
सर्वधर्मा निरात्मानः शान्तनिर्वाणमेव तत्॥ १५॥

इति स्फुटोदिते शब्दे शिला भगवतः करे।
गिरीन्द्रशीर्षकाकारा स्थिता पुनरदृश्यत॥ १६॥

क्षणेन सा भगवता क्षिप्ता वदनमारुतैः।
कृता विसारिणी दिक्षु परमाणुपरंपरा॥ १७॥

पुनरेकीकृतामेव भगवान् परमाणुभिः।
शिलामन्यत्र निदधे विस्मयं च जगत्त्रये॥ १८॥

आश्चर्यनिश्चलदृशस्ततो मल्ला बलिर्जितम्।
वीर्यं भगवतो वीक्ष्य प्रणतास्तं बभाषिरे॥१९॥

अहो महाप्रभावोऽयं बलवीर्योदयस्तव।
निश्चयाधिगमे यस्य न प्रगल्भाः सुरा अपि॥ २०॥

अनुग्रहप्रवृत्तेन बलेन गुरुणा तव।
अधोगतिनिमग्नेयं जनतेव धृता शिला॥ २१॥

वीर्यप्रज्ञाबलादीनाम् प्रमाणावधिनिश्चयम्।
अपि जानाति ते कश्चिदाश्चर्यतरकारिणः॥ २२॥

इति ब्रुवाणानाश्चर्यनिश्चलानवलोक्य तान्।
तस्यां शिलायामासीनः प्रोवाच भगवान् जिनः॥ २३॥

एकीभूतबलं यद्धि भूतानाम् भुवनत्रये।
सुगतस्य तदेकस्य लोके नैव समं बलम्॥ २४॥

अम्भांसि कुम्भैरम्भोधेर्जगन्ति परमाणुभिः।
शक्यान्यलं लङ्घयितुं प्रभावो न तु सौगतः॥ २५॥

संख्यां सुमेरोर्यो वेत्ति तुलामानेन तत्त्वतः।
सुगतानाम् न जानाति सोऽपि सुद्गुणगौरवम्॥ २६॥

कथयित्वेति भगवान् संप्राप्ते सुरमण्डले।
सशक्रपद्मनिलये चक्रे कुशलदेशनम्॥ २७॥

मल्लास्तदुपदेशेन तत्तद्बोधिसमाश्रयात्।
सश्रावकाख्यां प्रत्येकसम्यक्संबुद्धतां ययुः॥ २८॥

स्रोतःप्राप्तिफलं कौश्चित्सकृदागामि चापरैः।
अनागामिफलं चाण्यैः प्राप्तमर्हत्पदं परैः॥ २९॥

इत्याश्ययानुशयधातुगतिं निरीक्ष्य
ज्ञात्वा तथाप्रकृतिमप्रतिमोपदेशम्।
तेषां चकार भगवांश्चतुरार्यसत्य-
सम्यक्प्रकाशविशदं कुशलोदयाय॥३०॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां
शिलानिक्षेपावदानंपञ्चदशः पल्लवः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5869

Links:
[1] http://dsbc.uwest.edu/node/5821