The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
2 ṣaṭtriṁśatsāhasrasarvadharmasamuccayo nāma dvitīyaḥ parivartaḥ |
atha khalu mahāmatirbodhisattvo mahāsattvo mahāmatibodhisattvasahitaḥ sarvabuddhakṣetrānucārī buddhānubhāvena utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantaṁ gāthābhirabhyaṣṭāvīt -
utpādabhaṅgarahito lokaḥ khapuṣpasaṁnibhaḥ |
sadasannopalabdhaste prajñayā kṛpayā ca te || 1 ||
māyopamāḥ sarvadharmāḥ cittavijñānavarjitāḥ |
sadasannopalabdhāste prajñayā kṛpayā ca te || 2 ||
śāśvatocchedavarjyaśca lokaḥ svapnopamaḥ sadā |
sadasannopalabdhaste prajñayā kṛpayā ca te || 3 ||
māyāsvapnasvabhāvasya dharmakāyasya kaḥ stavaḥ |
bhāvānāṁ niḥsvabhāvānāṁ yo'nutpādaḥ sa saṁbhavaḥ || 4 ||
indriyārthavisaṁyuktamadṛśyaṁ yasya darśanam |
praśaṁsā yadi vā nindā tasyocyeta kathaṁ mune || 5 ||
dharmapudgalanairātmyaṁ kleśajñeyaṁ ca te sadā |
viśuddhamānimittena prajñayā kṛpayā ca te || 6 ||
na nirvāsi nirvāṇena nirvāṇaṁ tvayi saṁsthitam |
buddhaboddhavyarahitaṁ sadasatpakṣavarjitam || 7 ||
ye paśyanti muniṁ śāntamevamutpattivarjitam |
te bhonti nirupādānā ihāmutra nirañjanāḥ || 8 ||
atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya svanāmagotraṁ bhagavate saṁśrāvayati sma -
mahāmatirahaṁ bhagavan mahāyānagatiṁ gataḥ |
aṣṭottaraṁ praśnaśataṁ pṛcchāmi vadatāṁ varam || 9 ||
tasya tadvacanaṁ śrutvā buddho lokavidāṁ varaḥ |
nirīkṣya pariṣadaṁ sarvāmalapī sugatātmajam || 10 ||
pṛcchantu māṁ jinasutāstvaṁ ca pṛccha mahāmate |
ahaṁ te deśayiṣyāmi pratyātmagatigocaram || 11 ||
atha khalu mahāmatirbodhisattvo mahāsattvo bhagavatā kṛtāvakāśo bhagavataścaraṇayornipatya bhagavantaṁ praśnaṁ paripṛcchati sma -
kathaṁ hi śudhyate tarkaḥ kasmāttarkaḥ pravartate |
kathaṁ hi dṛśyate bhrāntiḥ kasmādbhrāntiḥ pravartate || 12 ||
kasmātkṣetrāṇi nirmāṇā lakṣaṇaṁ tīrthikāśca ye |
nirābhāsaḥ kramaḥ kena jinaputrāśca te kutaḥ || 13 ||
muktasya gamanaṁ kutra baddhaḥ kaḥ kena mucyate |
dhyāyināṁ viṣayaḥ ko'sau kathaṁ yānatrayaṁ bhavet || 14 ||
pratyate jāyate kiṁ tatkāryaṁ kiṁ kāraṇaṁ ca kim |
ubhayāntakathā kena kathaṁ vā saṁpravartate || 15 ||
ārūpyā ca samāpattirnirodhaśca kathaṁ bhavet |
saṁjñānirodhaśca kathaṁ kathaṁ kasmāddhi mucyate || 16 ||
kriyā pravartate kena gamanaṁ dehadhāriṇām |
kathaṁ dṛśyaṁ vibhāvo kathaṁ kathaṁ bhūmiṣu vartate || 17 ||
nirbhidyentribhavaṁ ko'sau kiṁ sthānaṁ kā tanurbhavet |
sthitaḥ pravartate kutra jinaputraḥ kathaṁ bhavet || 18 ||
abhijñā labhate kena vaśitāśca samādhayaḥ |
samādhyate kathaṁ cittaṁ brūhi me jinapuṁgava || 19 ||
ālayaṁ ca kathaṁ kasmānmanovijñānameva ca |
kathaṁ pravartate dṛśyaṁ kathaṁ dṛśyānnivartate || 20 ||
gotrāgotraṁ kathaṁ kena cittamātraṁ bhavetkatham |
lakṣaṇasya vyavasthānaṁ nairātmyaṁ ca kathaṁ bhavet || 21 ||
kathaṁ na vidyate sattvaḥ saṁvṛtyā deśanā katham |
kathaṁ śāśvataucchedadarśanaṁ na pravartate || 22 ||
kathaṁ hi tīrthikāstvaṁ ca lakṣaṇairna virudhyase |
naiyāyikāḥ kathaṁ brūhi bhaviṣyanti anāgate || 23 ||
śūnyatā ca kathaṁ kena kṣaṇabhaṅgaśca te katham |
kathaṁ pravartate garbhaḥ kathaṁ loko nirīhikaḥ || 24 ||
māyāsvapnopamaḥ kena kathaṁ gandharvasaṁnibhaḥ |
marīcidakacandrābhaḥ kena loko bravīhi me || 25 ||
bodhyaṅgānāṁ kathaṁ kena bodhipakṣā bhavetkutaḥ |
marāśca deśasaṁkṣobho bhavadṛṣṭiḥ kathaṁ bhavet || 26 ||
ajātamaniruddhaṁ ca kathaṁ khapuṣpasaṁnibham |
kathaṁ ca budhyase lokaṁ kathaṁ brūṣe nirakṣaram || 27 ||
nirvikalpā bhavetkena kathaṁ ca gaganopamāḥ |
tathatā bhavetkatividhā cittaṁ pāramitāḥ kati || 28 ||
bhūmikramo bhavetkena nirābhāsagatiśca kā |
nairātmyaṁ ca dvidhā kena kathaṁ jñeyaṁ viśudhyati || 29 ||
jñānaṁ katividhaṁ nātha śīlaṁ sattvākarāṇi ca |
kena pravartitā gotrāḥ suvarṇamaṇimuktajāḥ || 30 ||
abhilāpo jānikaḥ kena vaicitrasattvabhāvayoḥ |
vidyāsthānakalāścaiva kathaṁ kena prakāśitam || 31 ||
gāthā bhavetkatividhā gadyaṁ padyaṁ bhavetkatham |
kathaṁ yuktiḥ katividhā vyākhyānaṁ ca kathaṁvidham || 32 ||
annapānaṁ ca vaicitryaṁ maithunaṁ jāyate katham |
rājā ca cakravartī ca maṇḍalī ca kathaṁ bhavet || 33 ||
rakṣyaṁ bhavetkathaṁ rājyaṁ devakāyāḥ kathaṁvidhāḥ |
bhūnakṣatragaṇāḥ kena somabhāskarayoḥ katham || 34 ||
vidyāsthānaṁ bhavetkiṁ ca mokṣo yogī katividhaḥ |
śiṣyo bhavetkatividha ācāryaśca bhavetkatham || 35 ||
buddho bhavetkatividho jātakāśca kathaṁvidhāḥ |
māro bhavetkatividhaḥ pāṣaṇḍāśca katividhāḥ || 36 ||
svabhāvaste katividhaścittaṁ katividhaṁ bhavet |
prajñaptimātraṁ ca kathaṁ brūhi me vadatāṁvara || 37 ||
ghanāḥ khe pavanaṁ kena smṛtirmegho kathaṁ bhavet |
taruvallyaḥ kathaṁ kena brūhi me tribhaveśvara || 38 ||
hayā gajā mṛgāḥ kena grahaṇaṁ yānti bāliśāḥ |
uhoḍimā narāḥ kena brūhi me cittasārathe || 39 ||
ṣaḍṛtugrahaṇaṁ kena kathamicchantiko bhavet |
strīpuṁnapuṁsakānāṁ ca kathaṁ janma vadāhi me || 40 ||
kathaṁ vyāvartate yogātkathaṁ yogaḥ pravartate |
kathaṁ caivaṁvidhā yoge narāḥ sthāpyā vadāhi me || 41 ||
gatyāgatānāṁ sattvānāṁ kiṁ liṅgaṁ kiṁ ca lakṣaṇam |
dhaneśvaro kathaṁ kena brūhi me gaganopama || 42 ||
śākyavaṁśaḥ kathaṁ kena kathamikṣvākusaṁbhavaḥ |
ṛṣirdīrghapatāḥ kena kathaṁ tena prabhāvitam || 43 ||
tvameva kasmātsarvatra sarvakṣetreṣu dṛśyase |
nāmaiścitraistathārūpairjinaputraiḥ parīvṛtaḥ || 44 ||
abhakṣyaṁ hi kathaṁ māṁsaṁ kathaṁ māṁsaṁ niṣidhyate |
kravyādagotrasaṁbhūtā māsaṁ bhakṣyanti kena vai || 45 ||
somabhāskarasaṁsthānā merupadmopamāḥ katham |
śrīvatsasiṁhasaṁsthānāḥ kṣetrāḥ kena vadāhi me || 46 ||
vyatyastā adhamūrdhāśca indrajālopamāḥ katham |
sarvaratnamayā kṣetrāḥ kathaṁ kena vadāhi me || 47 ||
vīṇāpaṇavasaṁsthānā nānāpuṣpaphalopamāḥ |
ādityacandravirajāḥ kathaṁ kena vadāhi me || 48 ||
kena nirmāṇikā buddhāḥ kena buddhā vipākajāḥ |
tathatā jñānabuddhā vai kathaṁ kena vadāhi me || 49 ||
kāmadhātau kathaṁ kena na vibuddho vadāhi me |
akaniṣṭhe kimarthaṁ tu vītarāgeṣu budhyase || 50 ||
nirvṛte sugate ko'sau śāsanaṁ dhārayiṣyati |
kiyatsthāyī bhavecchāstā kiyantaṁ sthāsyate nayaḥ || 51 ||
siddhāntaste katividho dṛṣṭiścāpi kathaṁvidhā |
vinayo bhikṣubhāvaśca kathaṁ kena vadāhi me || 52 ||
parāvṛttigataṁ kena nirābhāsagataṁ katham |
pratyekajinaputrāṇāṁ śrāvakāṇāṁ vadāhi me || 53 ||
abhijñā laukikāḥ kena bhavellokottarā katham |
cittaṁ hi bhūmayaḥ sapta kathaṁ kena vadāhi me || 54 ||
saṁghaste syātkatividhaḥ saṁghabhedaḥ kathaṁ bhavet |
cikitsāśāstraṁ sattvānāṁ kathaṁ kena vadāhi me || 55 ||
kāśyapaḥ krakuchandaśca konākamunirapyaham |
bhāṣase jinaputrāṇāṁ vada kasmānmahāmune || 56 ||
asatyātmakathā kena nityanāśakathā katham |
kasmāttattvaṁ na sarvatra cittamātraṁ prabhāṣase || 57 ||
naranārīvanaṁ kena harītakyāmalīvanam |
kailāsaścakravālaśca vajrasaṁhananā katham || 58 ||
acalāstadantare vai ke nānāratnopaśobhitāḥ |
ṛṣigandharvasaṁkīrṇāḥ kathaṁ kena vadāhi me || 59 ||
idaṁ śrutvā mahāvīro buddho lokavidāṁ varaḥ |
mahāyānamayaṁ cittaṁ buddhānāṁ hṛdayaṁ balam || 60 ||
sādhu sādhu mahāprajña mahāmate nibodhase |
bhāṣiṣyāmyanupūrveṇa yattvayā paripṛcchitam || 61 ||
utpādamatha notpādaṁ nirvāṇaṁ śūnyalakṣaṇam |
saṁkrāntimasvabhāvatvaṁ buddhāḥ pāramitāsutāḥ || 62 ||
śrāvakā jinaputrāśca tīrthyā hyārūpyacāriṇaḥ |
merusamudrā hyacalā dvīpā kṣetrāṇi medinī || 63 ||
nakṣatrā bhāskaraḥ somastīrthyā devāsurāstathā |
vimokṣā vaśitābhijñā balā dhyānā samādhayaḥ || 64 ||
nirodhā ṛddhipādāśca bodhyaṅgā mārga eva ca |
dhyānāni cāpramāṇāni skandhā gatyāgatāni ca || 65 ||
samāpattirnirodhāśca vyutthānaṁ cittadeśanā |
cittaṁ manaśca vijñānaṁ nairātmyaṁ dharmapañcakam || 66 ||
svabhāvaḥ kalpanā kalpyaṁ dṛśyaṁ dṛṣṭidvayaṁ katham |
yānākarāṇi gotrāṇi suvarṇamaṇimuktijāḥ || 67 ||
icchantikā mahābhūtā bhramarā ekabuddhatā |
jñānaṁ jñeyo gamaṁ prāptiḥ sattvānāṁ ca bhavābhavam || 68 ||
hayā gajā mṛgāḥ kena grahaṇaṁ brūhi me katham |
dṛṣṭāntahetubhiryuktaḥ siddhānto deśanā katham || 69 ||
kāryaṁ ca kāraṇaṁ kena nānābhrāntistathā nayam |
cittamātraṁ na dṛśyo'sti bhūmīnāṁ nāsti vai kramaḥ || 70 ||
nirābhāsaparāvṛttiśataṁ kena bravīṣi me |
cikitsaśāstraṁ śilpāśca kalāvidyāgamaṁ tathā || 71 ||
acalānāṁ tathā meroḥ pramāṇaṁ hi kṣiteḥ katham |
udadheścandrasūryāṇāṁ pramāṇaṁ brūhi me katham || 72 ||
sattvadehe kati rajāṁsi hīnotkṛṣṭamadhyamāḥ |
kṣetre kṣetre rajāḥ kṛtto dhanvo dhanve bhavetkati || 73 ||
haste dhanuḥkrame krośe yojane hyardhayojane |
śaśavātāyanaṁ likṣā eḍakaṁ hi yavāḥ kati || 74 ||
prasthe hi syādyavāḥ kyantaḥ prasthārdhe ca yavāḥ kati |
droṇe khāryāṁ tathā lakṣāḥ koṭyo vai biṁbarāḥ kati || 75 ||
sarṣape hyaṇavaḥ kyanto rakṣikā sarṣapāḥ kati |
katirakṣiko bhavenmāṣo dharaṇaṁ māṣakāḥ kati || 76 ||
karṣo hi dharaṇāḥ kyantaḥ palaṁ vai kati kārṣikā |
etena piṇḍalakṣaṇaṁ meruḥ katipalo bhavet |
evaṁ hi pṛccha māṁ putra anyathā kiṁ nu pṛcchasi || 77 ||
pratyekaśrāvakāṇāṁ hi buddhānāṁ ca jinaurasām |
katyaṇuko bhavetkāyaḥ kiṁ nu evaṁ na pṛcchasi || 78 ||
vahneḥ śikhā katyaṇukā pavane hyaṇavaḥ kati |
indriye indriye kyanto romakūpe bhruvoḥ kati ||79 ||
dhaneśvarā narāḥ kena rājānaścakravartinaḥ |
rājyaṁ ca taiḥ kathaṁ rakṣyaṁ mokṣaścaiṣāṁ kathaṁ bhavet || 80 ||
gadyaṁ padyaṁ kathaṁ brūṣe maithunaṁ lokaviśrutā |
annapānasya vaicitryaṁ naranārivanāḥ katham || 81 ||
vajrasaṁhananāḥ kena hyacalā brūhi me katham |
māyāsvapnanibhāḥ kena mṛgatṛṣṇopamāḥ katham || 82 ||
ghanānāṁ saṁbhavaḥ kutra ṛtūnāṁ ca kuto bhavet |
rasānāṁ rasatā kasmātkasmātstrīpuṁnapuṁsakam || 83 ||
śobhāśca jinaputrāśca kutra me pṛccha māṁ suta |
kathaṁ hi acalā divyā ṛṣigandharvamaṇḍitāḥ || 84 ||
muktasya gamanaṁ kutra baddhaḥ kaḥ kena mucyate |
dhyāyināṁ viṣayaḥ ko'sau nirmāṇastīrthakāni ca || 85 ||
asatsadakriyā kena kathaṁ dṛśyaṁ nivartate |
kathaṁ hi śudhyate tarkaḥ kena tarkaḥ pravartate || 86 ||
kriyā pravartate kena gamanaṁ brūhi me katham |
saṁjñāyāśchedanaṁ kena samādhiḥ kena cocyate ||87 ||
vidārtha tribhavaṁ ko'sau kiṁ sthānaṁ kā tanurbhavet |
asatyātmakathā kena saṁvṛtyā deśanā katham || 88 ||
lakṣaṇaṁ pṛcchase kena nairātmyaṁ pṛcchase katham |
garbhā naiyāyikāḥ kena pṛcchase māṁ jinaurasāḥ || 89 ||
śāśvatocchedadṛṣṭiśca kena cittaṁ sabhādhyate |
abhilāpastathā jñānaṁ śīlaṁ gotraṁ jinaurasāḥ || 90 ||
yuktavyākhyā guruśiṣyaḥ sattvānāṁ citratā katham |
annapānaṁ nabho meghā mārāḥ prajñaptimātrakam || 91 ||
taruvallyaḥ kathaṁ kena pṛcchase māṁ jinaurasa |
kṣetrāṇi citratā kena ṛṣirdīrghatapāstathā || 92 ||
vaṁśaḥ kaste guruḥ kena pṛcchase māṁ jinaurasa |
uhoḍimā narā yoge kāmadhātau na budhyase || 93 ||
siddhānto hyakaniṣṭheṣu yuktiṁ pṛcchasi me katham |
abhijñāṁ laukikāṁ kena kathaṁ bhikṣutvameva ca || 94 ||
nairmāṇikān vipākasthān buddhān pṛcchasi me katham |
tathatājñānabuddhā vai saṁghāścaiva kathaṁ bhavet || 95 ||
vīṇāpaṇavapuṣpābhāḥ kṣetrā lokavivarjitāḥ |
cittaṁ hi bhūmayaḥ sapta pṛcchase māṁ jinaurasa |
etāṁścānyāṁśca subahūn praśnān pṛcchasi māṁ suta || 96 ||
ekaikaṁ lakṣaṇairyuktaṁ dṛṣṭidoṣavivarjitam |
siddhāntaṁ deśanāṁ vakṣye sahasā tvaṁ śṛṇohi me || 97 ||
upanyāsaṁ kariṣyāmi padānāṁ śṛṇu me suta |
aṣṭottaraṁ padaśataṁ yathā buddhānuvarṇitam || 98 ||
atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantametadavocat-katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha-utpādapadam anutpādapadam, nityapadam anityapadam, lakṣaṇapadam alakṣaṇapadam, sthityanyathātvapadam asthityanyathātvapadam, kṣaṇikapadam akṣaṇikapadam, svabhāvapadam asvabhāvapadam, śūnyatāpadam aśūnyatāpadam, ucchedapadam anucchedapadam, cittapadam acittapadam, madhyamapadam amadhyamapadam, śāśvatapadam aśāśvatapadam, pratyayapadam apratyayapadam, hetupadam ahetupadam, kleśapadam akleśapadam, tṛṣṇāpadam atṛṣṇāpadam, upāyapadam anupāyapadam, kauśalyapadam akauśalyapadam, śuddhipadam aśuddhipadam, yuktipadam ayuktipadam, dṛṣṭāntapadam adṛṣṭāntapadam, śiṣyapadam aśiṣyapadam, gurupadam agurupadam, gotrapadam agotrapadam, yānatrayapadam ayānatrayapadam, nirābhāsapadam anirābhāsapadam, praṇidhānapadam apraṇidhānapadam, trimaṇḍalapadam, atrimaṇḍalapadam, nimittapadam animittapadam, sadasatpakṣapadam asadasatpakṣapadam, ubhayapadam anubhayapadam, svapratyātmāryajñānapadam asvapratyātmāryajñānapadam, dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam, kṣetrapadam akṣetrapadam, aṇupadam anaṇupadam, jalapadam ajalapadam, dhanvapadam adhanvapadam, bhūtapadam abhūtapadam, saṁkhyāgaṇitapadam asaṁkhyāgaṇitapadam, abhijñāpadam anabhijñāpadam, khedapadam akhedapadam, ghanapadam aghanapadam, śilpakalāvidyāpadam aśilpakalāvidyāpadam, vāyupadam avāyupadam, bhūmipadam abhūmipadam, cintyapadam acintyapadam, prajñaptipadam aprajñaptipadam, svabhāvapadam asvabhāvapadam, skandhapadam askandhapadam, sattvapadam asattvapadam, buddhipadam abuddhipadam, nirvāṇapadam anirvāṇapadam, jñeyapadam ajñeyapadam, tīrthyapadam atīrthyapadam, ḍamarapadam aḍamarapadam, māyāpadam amāyāpadam, svapnapadam asvapnapadam, marīcipadam amarīcipadam, bimbapadam abimbapadam, cakrapadam acakrapadam, gandharvapadam agandharvapadam, devapadam adevapadam, annapānapadam anannapānapadam, maithunapadam amaithunapadam, dṛṣṭapadam adṛṣṭapadam, pāramitāpadam apāramitāpadam, śīlapadam aśīlapadam, sobhabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam, satyapadam asatyapadam, phalapadam aphalapadam, nirodhapadam anirodhapadam, nirodhavyutthānapadam anirodhavyutthānapadam, cikitsāpadam acikitsāpadam, lakṣaṇapadam alakṣaṇapadam, aṅgapadam anaṅgapadam, kalāvidyāpadam akalāvidyāpadam, dhyānapadam adhyānapadam, bhrāntipadam abhrāntipadam, dṛśyapadam adṛśyapadam, rakṣyapadam arakṣyapadam, vaṁśapadam avaṁśapadam, ṛṣipadam anarṣipadam, rājyapadam arājyapadam, grahaṇapadam agrahaṇapadam, ratnapadam aratnapadam, vyākaraṇapadam avyākaraṇapadam, icchantikapadam anicchantikapadam, strīpuṁnapuṁsakapadam astrīpuṁnapuṁsakapadam, rasapadam arasapadam, kriyāpadam akriyāpadam, dehapadam adehapadam, tarkapadam atarkapadam, calapadam acalapadam, indriyapadam anindriyapadam, saṁskṛtapadam asaṁskṛtapadam, hetuphalapadam ahetuphalapadam, kaniṣṭhapadam akaniṣṭhapadam, ṛtupadam anṛtupadam, drumagulmalatāvitānapadam adrumagulmalatāvitānapadam, vaicitryapadam avaicitryapadam, deśanāvatārapadam adeśanāvatārapadam, vinayapadam avinayapadam, bhikṣupadam abhikṣupadam, adhiṣṭhānapadam anadhiṣṭhānapadam, akṣarapadam anakṣarapadam | idaṁ tanmahāmate aṣṭottaraṁ padaśataṁ pūrvabuddhānuvarṇitam ||
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-katividho bhagavan vijñānānāmutpādasthitinirodho bhavati ? bhagavānāha-dvividho mahāmate vijñānānāmutpattisthitinirodho bhavati, na ca tārkikā avabudhyante yaduta prabandhanirodho lakṣaṇanirodhaśca | dvividha utpādo vijñānānām, prabandhotpado lakṣaṇotpādaśca | dvividhā sthitiḥ prabandhasthitirlakṣaṇasthitiśca | trividhaṁ vijñānaṁ pravṛttilakṣaṇaṁ karmalakṣaṇaṁ jātilakṣaṇaṁ ca | dvividhaṁ mahāmate vijñānaṁ saṁkṣepeṇa aṣṭalakṣaṇoktaṁ khyātivijñānaṁ vastuprativikalpavijñānaṁ ca | yathā mahāmate darpaṇasya rūpagrahaṇam, evaṁ khyātivijñānasyākhyāsyati | khyātivijñānaṁ ca mahāmate vastuprativikalpavijñānaṁ ca | dve'pyete'bhinnalakṣaṇe'nyonyahetuke | tatra khyātivijñānaṁ mahāmate acintyavāsanāpariṇāmahetukam | vastuprativikalpavijñānaṁ ca mahāmate viṣayavikalpahetukamanādikālaprapañcavāsanāhetukaṁ ca ||
tatra sarvendriyavijñānanirodho mahāmate yaduta ālayavijñānasya abhūtaparikalpavāsanāvaicitryanirodhaḥ | eṣa hi mahāmate lakṣaṇanirodhaḥ | prabandhanirodhaḥ punarmahāmate yasmācca pravartate | yasmāditi mahāmate yadāśrayeṇa yadālambanena ca | tatra yadāśrayamanādikālaprapañcadauṣṭhulyavāsanā yadālambanaṁ svacittadṛśyavijñānaviṣaye vikalpāḥ | tadyathā mahāmate mṛtparamāṇubhyo mṛtpiṇḍaḥ, na cānyo nānanyaḥ, tathā suvarṇaṁ bhūṣaṇāt | yadi ca mahāmate mṛtpiṇḍo mṛtparamāṇubhyo'nyaḥ syāt, tairnārabdhaḥ syāt | sa cārabdhastairmṛtparamāṇubhiḥ, tasmānnānyaḥ | athānanyaḥ syāt, mṛtpiṇḍaparamāṇvoḥ pratibhāgo na syāt | evameva mahāmate pravṛttivijñānānyālayavijñānajātilakṣaṇādanyāni syuḥ, anālayavijñānahetukāni syuḥ | athānanyāni pravṛttivijñānanirodhe ālayavijñānavirodhaḥ syāt, sa ca na bhavati svajātilakṣaṇanirodhaḥ | tasmānmahāmate na svajātilakṣaṇanirodho vijñānānāṁ kiṁ tu karmalakṣaṇanirodhaḥ | svajātilakṣaṇe punarnirudhyamāne ālayavijñānanirodhaḥ syāt | ālayavijñāne punarnirudhyamāne nirviśiṣṭastīrthakarocchedavādenāyaṁ vādaḥ syāt | tīrthakarāṇāṁ mahāmate ayaṁ vādo yaduta viṣayagrahaṇoparamādvijñānaprabandhoparamo bhavati | vijñānaprabandhoparamādanādikālaprabandhavyucchittiḥ syāt | kāraṇataśca mahāmate tīrthakarāḥ prabandhapravṛttiṁ varṇayanti | na cakṣurvijñānasya rūpālokasamudayata utpattiṁ varṇayanti anyatra kāraṇataḥ | kāraṇaṁ punarmahāmate pradhānapuruṣeśvarakālāṇupravādāḥ ||
punaraparaṁ mahāmate saptavidho bhāvasvabhāvo bhavati yaduta samudayasvabhāvo bhāvasvabhāvo lakṣaṇasvabhāvo mahābhūtasvabhāvo hetusvabhāvaḥ pratyayasvabhāvo niṣpattisvabhāvaśca saptamaḥ ||
punaraparaṁ mahāmate saptavidhaḥ paramārtho yaduta cittagocaro jñānagocaraḥ prajñāgocaro dṛṣṭidvayagocaro dṛṣṭidvayātikrāntagocaraḥ sutabhūmyanukramaṇagocarastathāgatasya pratyātmagatigocaraḥ ||
etanmahāmate atītānāgatapratyutpannānāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ bhāvasvabhāvaparamārthahṛdayaṁ yena samanvāgatāstathāgatā laukikalokottaratamān dharmānāryeṇa prajñācakṣuṣā svasāmānyalakṣaṇapatitān vyavasthāpayanti | tathā ca vyavasthāpayanti yathā tīrthakaravādakudṛṣṭisādhāraṇā na bhavanti | kathaṁ ca mahāmate tīrthakaravādakudṛṣṭisādhāraṇā bhavanti ? yaduta svacittaviṣayavikalpadṛṣṭyanavabodhanādvijñānānām | svacittadṛśyamātrānavatāreṇa mahāmate bālapṛthagjanā bhāvābhāvasvabhāvaparamārthadṛṣṭidvayavādino bhavanti ||
punaraparaṁ mahāmate vikalpabhavatrayaduḥkhavinivartanamajñānatṛṣṇākarmapratyayavinivṛttiṁ svacittadṛśyamāyāviṣayānudarśanaṁ bhāṣiṣye | ye kecinmahāmate śramaṇā vā brāhmaṇā vā abhūtvā śraddhāhetuphalābhivyaktidravyaṁ ca kālāvasthitaṁ pratyayeṣu ca skandhadhātvāyatanānāmutpādasthitiṁ cecchanti, bhūtvā ca vyayam, te mahāmate saṁtatikriyotpādabhaṅgabhavanirvāṇamārgakarmaphalasatyavināśocchedavādino bhavanti | tatkasya hetoḥ ? yadidaṁ pratyakṣānupalabdherādyadarśanābhāvāt | tadyathā mahāmate ghaṭakapālābhāvo ghaṭakṛtyaṁ na karoti, nāpi dagdhabījamaṅkurakṛtyaṁ karoti, evameva mahāmate ye skandhadhātvāyatanabhāvā niruddhā nirudhyante nirotsyante, svacittadṛśyavikalpadarśanāhetutvānnāsti nairantaryapravṛttiḥ ||
yadi punarmahāmate abhūtvā śraddhāvijñānānāṁ trisaṁgatipratyayakriyāyogenotpattirabhaviṣyat, asatāmapi mahāmate kūrmaromnāmutpattirabhaviṣyat, sikatābhyo vā tailasya | pratijñāhānirniyamanirodhaśca mahāmate prasajyate, kriyākarmakaraṇavaiyarthyaṁ ca sadasato bruvataḥ | teṣāmapi mahāmate trisaṁgatipratyayakriyāyogenopadeśo vidyate hetuphalasvalakṣaṇatayā atītānāgatapratyutpannāsatsallakṣaṇāstitāṁ yuktyāgamaistarkabhūmau vartamānāḥ svadṛṣṭidoṣavāsanatayā nirdekṣyanti | evameva mahāmate bālapṛthagjanāḥ kudṛṣṭidaṣṭā viṣamamatayo'jñaiḥ praṇītaṁ sarvapraṇītamiti vakṣyanti ||
ye punaranye mahāmate śramaṇā vā brāhmaṇā vā niḥsvabhāvaghanālātacakragandharvanagarānutpāda-
māyāmarīcyudakacandrasvapnasvabhāvabāhyacittadṛśya-vikalpānādikālaprapañcadarśanena svacittavikalpapratyayavinivṛttirahitāḥ parikalpitābhidhānalakṣyalakṣaṇābhidheyarahitā dehabhogapratiṣṭhāsamālayavijñānaviṣayagrāhyagrāhakavisaṁyuktaṁ nirābhāsagocaramutpādasthitibhaṅgavarjyaṁ svacittotpādānugataṁ vibhāvayiṣyanti, nacirātte mahāmate bodhisattvā mahāsattvāḥ saṁsāranirvāṇasamatāprāptā bhaviṣyanti | mahākaruṇopāyakauśalyānābhogagatena mahāmate prayogena sarvasattvamāyāpratibimbasamatayā anārabdhapratyayatayā adhyātmabāhyaviṣayavimuktatayā cittabāhyādarśanatayā animittādhiṣṭhānānugatā anupūrveṇa bhūmikramasamādhiviṣayānugamanatayā traidhātukasvacittatayā adhimuktitaḥ prativibhāvayamānā māyopamasamādhiṁ pratilabhante | svacittanirābhāsamātrāvatāreṇa prajñāpāramitāvihārānuprāptā utpādakriyāyogavirahitāḥ samādhivajrabimbopamaṁ tathāgatakāyānugataṁ tathatānirmāṇānugataṁ balābhijñāvaśitākṛpākaruṇopāyamaṇḍitaṁ sarvabuddhakṣetratīrthyāyatanopagataṁ cittamanomanovijñānarahitaṁ parāvṛttyānuśrayānupūrvakaṁ tathāgatakāyaṁ mahāmate te bodhisattvāḥ pratilapsyante | tasmāttarhi mahāmate bodhisattvairmahāsattvaistathāgatakāyānugamena pratilābhinā skandhadhātvāyatanacittahetupratyayakriyāyogotpādasthitibhaṅgavikalpaprapañcarahitairbhavitavyaṁ cittamātrānusāribhiḥ ||
anādikālāprapañcadauṣṭhulyavikalpavāsanahetukaṁ tribhavaṁ paśyato nirābhāsabuddhabhūmyanutpādasmaraṇatayā pratyātmāryadharmagatiṁgataḥ svacittavaśavartī anābhogacaryāgatiṁgato viśvarūpamaṇisadṛśaḥ sūkṣmaiḥ sattvacittānupraveśakairnirmāṇavigrahaiścittamātrāvadhāraṇatayā bhūmikramānusaṁghau pratiṣṭhāpayati | tasmāttarhi mahāmate bodhisattvena mahāsattvena svasiddhāntakuśalena bhavitavyam ||
punarapi mahāmatirāha-deśayatu me bhagavān cittamanomanovijñānapañcadharmasvabhāvalakṣaṇakusumadharmaparyāyaṁ buddhabodhisattvānuyātaṁ svacittadṛśyagocaravisaṁyojanaṁ sarvabhāṣyayuktitattvalakṣaṇavidāraṇaṁ sarvabuddhapravacanahṛdayaṁ laṅkāpurigirimalaye nivāsino bodhisattvānārabhyodadhitaraṁgālayavijñānagocaraṁ dharmakāyaṁ tathāgatānugītaṁ prabhāṣasva ||
atha khalu bhagavān punareva mahāmatiṁ bodhisattvaṁ mahāsattvametadavocat-caturbhirmahāmate kāraṇaiścakṣurvijñānaṁ pravartate | katamaiścaturbhiḥ ? yaduta svacittadṛśyagrahaṇānavabodhato'nādikālaprapañcadauṣṭhulyarūpavāsanābhiniveśato vijñānaprakṛtisvabhāvato vicitrarūpalakṣaṇakautūhalataḥ | ebhirmahāmate caturbhiḥ kāraṇairoghāntarajalasthānīyādālayavijñānātpravṛttivijñānataraṁgautpadyate | yathā mahāmate cakṣurvijñāne, evaṁ sarvandriyaparamāṇuromakūpeṣu yugapatpravṛttikramaviṣayādarśabimbadarśanavat udadheḥ pavanāhatā iva mahāmate viṣayapavanacittodadhitaraṁgā avyucchinnahetukriyālakṣaṇā anyonyavinirmuktāḥ karmajātilakṣaṇasuvinibaddharūpasvabhāvānavadhāriṇo mahāmate pañca vijñānakāyāḥ pravartante | saha taireva mahāmate pañcabhirvijñānakāyairhetuviṣayaparicchedalakṣaṇāvadhārakaṁ nāma manovijñānaṁ taddhetujaśarīraṁ pravartate | na ca teṣāṁ tasya caivaṁ bhavati-vayamatrānyonyahetukāḥ svacittadṛśyavikalpābhiniveśapravṛttā iti ||
atha ca anyonyābhinnalakṣaṇasahitāḥ pravartante vijñaptiviṣayaparicchede | tathā ca pravartamānāḥ pravartante yathā samāpannasyāpi yoginaḥ sūkṣmagativāsanāpravṛttā na prajñāyante | yogināṁ caivaṁ bhavati-nirodhya vijñānāni samāpatsyāmahe iti | te cāniruddhaireva vijñānaiḥ samāpadyante vāsanābījānirodhādaniruddhāḥ, viṣayapravṛttagrahaṇavaikalyānniruddhāḥ | evaṁ sūkṣmo mahāmate ālayavijñānagatipracāro yattathāgataṁ sthāpayitvā bhūmipratiṣṭhitāṁśca bodhisattvān, na sukaramanyaiḥ śrāvakapratyekabuddhatīrthyayogayogibhiradhigantuṁ samādhiprajñābalādhānato'pi vā paricchettum | anyatra bhūmilakṣaṇaprajñājñānakauśalapadaprabhedaviniścayajinānantakuśalamūlopacayasvacittadṛśya-vikalpaprapañcavirahitairvanagahanaguhālayāntargatairmahāmate hīnotkṛṣṭamadhyamayogayogibhirna śakyaṁ svacittavikalpadṛśyadhārādraṣṭranantakṣetrajinābhiṣekavaśitābalābhijñāsamādhayaḥ prāptum | kalyāṇamitrajinapuraskṛtairmahāmate śakyaṁ cittamanovijñānaṁ svacittadṛśyasvabhāvagocaravikalpasaṁsārabhavodadhiṁ karmatṛṣṇājñānahetukaṁ tartum | ata etasmātkāraṇānmahāmate yoginā kalyāṇamitrajinayoge yogaḥ prārabdhavyaḥ ||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata -
taraṁgā hyudadheryadvatpavanapratyayeritāḥ |
nṛtyamānāḥ pravartante vyucchedaśca na vidyate || 99 ||
ālayaughastathā nityaṁ viṣayapavaneritaḥ |
citraistaraṁgavijñānairnṛtyamānaḥ pravartate || 100 ||
nīle rakte'tha lavaṇe śaṅkhe kṣīre ca śārkare |
kaṣāyaiḥ phalapuṣpādyaiḥ kiraṇā yatha bhāskare || 101 ||
na cānyena ca nānanyena taraṁgā hyudadhermatāḥ |
vijñānāni tathā sapta cittena saha saṁyutāḥ || 102 ||
udadheḥ pariṇāmo'sau taraṁgāṇāṁ vicitratā |
ālayaṁ hi tathā citraṁ vijñānākhyaṁ pravartate || 103 ||
cittaṁ manaśca vijñānaṁ lakṣaṇārthaṁ prakalpyate |
abhinnalakṣaṇā hyaṣṭau na lakṣyā na ca lakṣaṇam || 104 ||
udadheśca taraṁgāṇāṁ yathā nāsti viśeṣaṇam |
vijñānānāṁ tathā cittaiḥ pariṇāmo na labhyate || 105 ||
cittena cīyate karma manasā ca vicīyate |
vijñānena vijānāti dṛśyaṁ kalpeti pañcabhiḥ || 106 ||
nīlaraktaprakāraṁ hi vijñānaṁ khyāyate nṛṇām |
taraṁgacittasādharmyaṁ vada kasmānmahāmate || 107 ||
nīlaraktaprakāraṁ hi taraṁgeṣu na vidyate |
vṛttiśca varṇyate cittaṁ lakṣaṇārthaṁ hi bāliśān || 108 ||
na tasya vidyate vṛttiḥ svacittaṁ grāhyavarjitam |
grāhye sati hi vai grāhastaraṁgaiḥ saha sādhyate || 109 ||
dehabhogapratiṣṭhānaṁ vijñānaṁ khyāyate nṛṇām |
tenāsya dṛśyate vṛttistaraṁgaiḥ saha sādṛśā || 110 ||
udadhistaraṁgabhāvena nṛtyamāno vibhāvyate |
ālayasya tathā vṛttiḥ kasmādbuddhyā na gamyate || 111 ||
bālānāṁ buddhivaikalyādālayaṁ hyudadhiryathā |
taraṁgavṛttisādharmyaṁ dṛṣṭāntenopanīyate || 112 ||
udeti bhāskaro yadvatsamahīnottame jine |
tathā tvaṁ lokapradyota tattvaṁ deśesi bāliśān || 113 ||
kṛtvā dharmeṣvavasthānaṁ kasmāttattvaṁ na bhāṣase |
bhāṣase yadi vā tattvaṁ citte tattvaṁ na vidyate || 114 ||
udadheryathā taraṁgā hi darpaṇe supine yathā |
dṛśyanti yugapatkāle tathā cittaṁ svagocare || 115 ||
vaikalyādviṣayāṇāṁ hi kramavṛttyā pravartate |
vijñānena vijānāti manasā manyate punaḥ || 116 ||
pañcānāṁ khyāyate dṛśyaṁ kramo nāsti samāhite |
citrācāryo yathā kaściccitrāntevāsiko'pi vā |
citrārthe nāmayedraṅgān deśayāmi tathā hyaham || 117 ||
raṅge na vidyate citraṁ na bhūmau na ca bhājane |
sattvānāṁ karṣaṇārthāya raṅgaiścitraṁ vikalpyate |
deśanā vyabhicāraṁ ca tattvaṁ hyakṣaravarjitam || 118 ||
kṛtvā dharmeṣvavasthānaṁ tattvaṁ deśemi yoginām |
tattvaṁ pratyātmagatikaṁ kalpyakalpena varjitam |
deśemi jinaputrāṇāṁ neyaṁ bālāna deśanā || 119 ||
vicitrā hi yathā māyā dṛśyate na ca vidyate |
deśanāpi tathā citrā deśyate'vyabhicāriṇī |
deśanā hi yadanyasya tadanyasyāpyadeśanā || 120 ||
āture āture yadvadbhiṣadragvyaṁ prayacchati |
buddhā hi tadvatsattvānāṁ cittamātraṁ vadanti vai || 121 ||
tārkikāṇāmaviṣayaṁ śrāvakāṇāṁ na caiva hi |
yaṁ deśayanti vai nāthāḥ pratyātmagatigocaram || 122 ||
punaraparaṁ mahāmate bodhisattvena svacittadṛśyagrāhyagrāhakavikalpagocaraṁ parijñātukāmena saṁgaṇikāasaṁsargamiddhanivaraṇavigatena bhavitavyam | prathamamadhyamapaścādrātrajāgarikāyoganuyuktena bhavitavyam | kutīrthyaśāstrākhyāyikāśrāvakapratyekabuddhayānalakṣaṇavirahitena ca bhavitavyam | svacittadṛśyavikalpalakṣaṇagatiṁgatena ca bhavitavyaṁ bodhisattvena mahāsattvena ||
punaraparaṁ mahāmate bodhisattvena mahāsattvena cittavijñānaprajñālakṣaṇavyavasthāyāṁ sthitvā upariṣṭādāryajñānalakṣaṇatrayayogaḥ karaṇīyaḥ | tatropariṣṭādāryajñānalakṣaṇatrayaṁ mahāmate katamat ? yaduta nirābhāsalakṣaṇaṁ sarvabuddhasvapraṇidhānādhiṣṭhānalakṣaṇaṁ pratyātmāryajñānagatilakṣaṇaṁ ca | yānyadhigamya yogī khañjagardabha iva cittaprajñājñānalakṣaṇaṁ hitvā jinasutāṣṭamīṁ prāpya bhūmiṁ taduttare lakṣaṇatraye yogamāpadyate ||
tatra nirābhāsalakṣaṇaṁ punarmahāmate sarvaśrāvakapratyekabuddhatīrthalakṣaṇaparicayātpravartate | adhiṣṭhānalakṣaṇaṁ punarmahāmate pūrvabuddhasvapraṇidhānādhiṣṭhānataḥ pravartate | pratyātmāryajñānagatilakṣaṇaṁ punarmahāmate sarvadharmalakṣaṇānabhiniveśato māyopamasamādhikāyapratilambhādbuddhabhūmigatigamanapracārāt pravartate | etanmahāmate āryāṇāṁ lakṣaṇatrayaṁ yenāryeṇa lakṣatrayeṇa samanvāgatā āryāḥ svapratyātmāryajñānagatigocaramadhigacchanti | tasmāttarhi mahāmate āryajñānalakṣaṇatrayayogaḥ karaṇīyaḥ ||
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punareva tasyā bodhisattvaparṣadaścittāśayavicāramājñāya āryajñānavastupravicayaṁ nāma dharmaparyāyaṁ sarvabuddhādhiṣṭhānādhiṣṭhito bhagavantaṁ paripṛcchati sma-deśayatu me bhagavānāryajñānavastupravicayaṁ nāma dharmaparyāyamaṣṭottarapadaśataprabhedāśrayam, yamāśritya tathāgatā arhantaḥ samyaksaṁbuddhā bodhisattvānāṁ mahāsattvānāṁ svasāmānyalakṣaṇapatitānāṁ parikalpitasvabhāvagatiprabhedaṁ deśayanti, yena parikalpitasvabhāvagatiprabhedena suprativibhāgaviddhena pudgaladharmanairātmyapracāraṁ prativiśodhya bhūmiṣu kṛtavidyāḥ sarvaśrāvakapratyekabuddhatīrthakaradhyānasamādhisamāpattisukhamatikramya tathāgatācintyaviṣayapracāragatipracāraṁ pañcadharmasvabhāvagativinivṛttaṁ tathāgataṁ dharmakāyaṁ prajñājñānasunibaddhadharmaṁ māyāviṣayābhinivṛttaṁ sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṁ tathāgatakāyaṁ pratilabheran ||
bhagavānāha-iha mahāmate eke tīrthyātīrthyadṛṣṭayo nāstitvābhiniviṣṭā vikalpabuddhihetukṣayasvabhāvābhāvānnāsti śaśasya viṣāṇaṁ vikalpayanti | yathā śaśaviṣāṇaṁ nāsti, evaṁ sarvadharmāḥ | anye punarmahāmate bhūtaguṇāṇudravyasaṁsthānasaṁniveśaviśeṣaṁ dṛṣṭvā nāstiśaśaśṛṅgābhiniveśābhiniviṣṭā asti gośṛṅgamiti kalpayanti | te mahāmate antadvayadṛṣṭipatitāścittamātrānavadhāritamatayaḥ | svacittadhātuvikalpena te puṣṇanti | dehabhogapratiṣṭhāgativikalpamātre mahāmate śaśaśṛṅgaṁ nāstyastivinivṛttaṁ na kalpayettathā mahāmate sarvabhāvānāṁ nāstyastivinivṛttaṁ na kalpayitavyam ||
ye punarmahāmate nāstyastivinivṛttā nāsti śaśaśṛṅgaṁ na kalpayanti, tairanyonyāpekṣahetutvānnāsti śaśaviṣāṇamiti na kalpayitavyam | āparamāṇupravicayādvastvanupalabdhabhāvānmahāmate āryajñānagocaravinivṛttamasti gośṛṅgamiti na kalpayitavyam ||
atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantametadavocat-nanu bhagavan vikalpasyāpravṛttilakṣaṇaṁ dṛṣṭvā anumimīmahe vikalpāpravṛttyapekṣaṁ tasya nāstitvam | bhagavānāha- na hi mahāmate vikalpāpravṛttyapekṣaṁ tasya nāstitvam | tatkasya hetoḥ ? vikalpasya tatpravṛttihetutvāt | tadviṣāṇāśrayapravṛtto hi mahāmate vikalpaḥ | yasmādviṣāṇāśrayapravṛtto mahāmate vikalpaḥ, tasmādāśrayahetutvādanyānanyavivarjitatvānna hi tadapekṣaṁ nāstitvaṁ śaśaviṣāṇasya | yadi punarmahāmate vikalpo'nyaḥ syācchaśaviṣāṇādaviṣāṇahetukaḥ syāt | athānanyaḥ syāt, taddhetukatvādāparamāṇupravicayānupalabdherviṣāṇādananyatvāttadabhāvaḥ syāt | tadubhayabhāvābhāvātkasya kimapekṣya nāstitvaṁ bhavati ? atha na bhavati mahāmate apekṣya nāstitvaṁ śaśaviṣāṇasya astitvamapekṣya nāstitvaṁ śaśaviṣāṇaṁ na kalpayitavyaṁ viṣamahetutvānmahāmate nāstyastitvam siddhirna bhavati nāstyastitvavādinām | anye punarmahāmate tīrthakaradṛṣṭayo rūpakāraṇasaṁsthānābhiniveśābhiniviṣṭā ākāśabhāvāparicchedakuśalā rūpamākāśabhāvavigataṁ paricchedaṁ dṛṣṭvā vikalpayanti | ākāśameva ca mahāmate rūpam | rūpabhūtānupraveśānmahāmate rūpamevākāśam | ādheyādhāravyayasthānabhāvena mahāmate rūpākāśakāraṇayoḥ pravibhāgaḥ pratyetavyaḥ | bhūtāni mahāmate pravartamānāni parasparasvalakṣaṇabhedabhinnāni ākāśe cāpratiṣṭhitāni | na ca teṣvākāśaṁ nāsti | evameva śaśasya viṣāṇaṁ mahāmate goviṣāṇamapekṣya bhavati | goviṣāṇaṁ punarmahāmate aṇuśo vibhajyamānaṁ punarapyaṇavo vibhajyamānā aṇutvalakṣaṇe nāvatiṣṭhante | tasya kimapekṣya nāstitvaṁ bhavati ? athānyadapekṣya vastu, tadapyevaṁdharmi ||
atha khalu bhagavān punarapi mahāmatiṁ bodhisattvaṁ mahāsattvametadavocat-śaśagośṛṅgākāśarūpapadṛṣṭivikalpavigatena mahāmate bhavitavyam, tadanyaiśca bodhisattvaiḥ || svacittadṛśyavikalpānugamamanasā ca mahāmate bhavitavyam | sarvajinasutakṣetramaṇḍale ca tvayā svacittadṛśyayogopadeśaḥ karaṇīyaḥ ||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata -
dṛśyaṁ na vidyate cittaṁ cittaṁ dṛśyātpravartate |
devabhogapratiṣṭhānamālayaṁ khyāyate nṛṇām || 123 ||
cittaṁ manaśca vijñānaṁ svabhāvaṁ dharmapañcakam |
nairātmyaṁ dvitayaṁ śuddhaṁ prabhāṣante vināyakāḥ || 124 ||
dīrghahrasvādisaṁbandhamanyonyataḥ pravartate |
astitvasādhakaṁ nāsti asti nāstitvasādhakam || 125 ||
aṇuśo bhajyamānaṁ hi naiva rūpaṁ vikalpayet |
cittamātraṁ vyavasthānaṁ kudṛṣṭyā na prasīdati || 126 ||
tārkikāṇāmaviṣayaḥ śrāvakāṇāṁ na caiva hi |
yaṁ deśayanti vai nāthāḥ pratyātmagatigocaram || 127 ||
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi svacittadṛśyadhārāviśuddhyarthaṁ bhagavantamadhyeṣate sma-kathaṁ bhagavan svacittadṛśyadhārā viśudhyati yugapatkramavṛttyā vā ? bhagavānāha-kramavṛttyā mahāmate svacittadṛśyadhārā viśudhyati na yugapat | tadyathā mahāmate āmraphalāni kramaśaḥ pacyante na yugapat, evameva mahāmate svacittadṛśyadhārā sattvānāṁ kramaśo viśudhyati na yugapat | tadyathā mahāmate kumbhakāraḥ kramaśo bhāṇḍāni kurute na yugapat, evameva mahāmate tathāgataḥ sattvānāṁ svacittadṛśyadhārāṁ kramaśo viśodhayati na yugapat | tadyathā mahāmate pṛthivyāṁ tṛṇagulmauṣadhivanaspatayaḥ kramavṛttyā virohanti na yugapat, evameva mahāmate sattvānāṁ tathāgataḥ kramaśaḥ svacittadṛśyadhārāṁ viśodhayati na yugapat | tadyathā mahāmate hāsyalāsyagītavāditravīṇālekhyayogyāḥ kramaśaḥ pravartante na yugapat, evemeva mahāmate tathāgataḥ sarvasattvānāṁ kramaśaḥ svacittadṛśyadhārāṁ viśodhayati na yugapat | tadyathā mahāmate darpaṇāntargatāḥ sarvarūpāvabhāsāḥ saṁdṛśyante nirvikalpā yugapat, evameva mahāmate svacittadṛśyadhārāṁ yugapattathāgataḥ sarvasattvānāṁ viśodhayati nirvikalpāṁ nirābhāsagocarām | tadyathā mahāmate somādityamaṇḍalaṁ yugapatsarvarūpāvabhāsān kiraṇaiḥ prakāśayati, evameva mahāmate tathāgataḥ svacittadṛśyadauṣṭhulyavāsanāvigatānāṁ sattvānāṁ yugapadacintyajñānajinagocaraviṣayaṁ saṁdarśayati | tadyathā mahāmate ālayavijñānaṁ svacittadṛśyadehapratiṣṭhābhogaviṣayaṁ yugapadvibhāvayati, evameva mahāmate niṣyandabuddho yugapatsattvagocaraṁ paripācya ākaniṣṭhabhavanavimānālayayogaṁ yogināmarpayati | tadyathā mahāmate dharmatābuddho yugapanniṣyandanirmāṇakiraṇairvirājate, evameva mahāmate pratyātmāryagatidharmalakṣaṇaṁ bhāvābhāvakudṛṣṭivinivartanatayā yugapadvirājate ||
punaraparaṁ mahāmate dharmatāniṣyandabuddhaḥ svasāmānyalakṣaṇapatitātsarvadharmātsvacittadṛśyavāsanāhetulakṣaṇopanibaddhātparikalpita-svabhāvābhiniveśahetukānatadātmakavividhamāyāraṅgapuruṣavaicitryābhiniveśānupalabdhito mahāmate deśayati | punaraparaṁ mahāmate parikalpitasvabhāvavṛttilakṣaṇaṁ paratantrasvabhāvābhiniveśataḥ pravartate | tadyathā tṛṇakāṣṭhagulmalatāśrayānmāyāvidyāpuruṣasaṁyogātsarvasattvarūpadhāriṇaṁ māyāpuruṣavigrahamabhiniṣpannaikasattvaśarīraṁ vividhakalpavikalpitaṁ khyāyate, tathā khyāyannapi mahāmate tadātmako na bhavati, evameva mahāmate paratantrasvabhāve parikalpitasvabhāve vividhavikalpacittavicitralakṣaṇaṁ khyāyate | vastuparikalpalakṣaṇābhiniveśavāsanātparikalpayan mahāmate parikalpitasvabhāvalakṣaṇaṁ bhavati | eṣā mahāmate niṣyandabuddhadeśanā | dharmatābuddhaḥ punarmahāmate cittasvabhāvalakṣaṇavisaṁyuktāṁ pratyātmāryagatigocaravyavasthāṁ karoti | nirmitanirmāṇabuddhaḥ punarmahāmate dānaśīladhyānasamādhicitraprajñājñānaskandhadhātvāyatanavimokṣavijñānagatilakṣaṇaprabhedapracāraṁ vyavasthāpayati | tīrthyadṛṣṭyā ca rūpyasamatikramaṇalakṣaṇaṁ deśayati | dharmatābuddhaḥ punarmahāmate nirālambaḥ | ālambavigataṁ sarvakriyendriyapramāṇalakṣaṇavinivṛttamaviṣayaṁ bālaśrāvakapratyekabuddhatīrthakarātmakalakṣaṇābhiniveśābhiniviṣṭānām | tasmāttarhi mahāmate pratyātmāryagativiśeṣalakṣaṇe yogaḥ karaṇīyaḥ | svacittalakṣaṇadṛśyavinivṛttidṛṣṭinā ca te bhavitavyam ||
punaraparaṁ mahāmate dvividhaṁ śrāvakayānanayaprabhedalakṣaṇaṁ yaduta pratyātmāryādhigamaviśeṣalakṣaṇaṁ ca bhāvavikalpasvabhāvābhiniveśalakṣaṇaṁ ca | tatra mahāmate pratyātmāryādhigamaviśeṣalakṣaṇaṁ śrāvakāṇāṁ katamat ? yaduta śūnyatānātmaduḥkhānityaviṣayasatyavairāgyopaśamātskandhadhātvāyatanasvasāmānya-lakṣaṇabāhyārthavināśalakṣaṇādyathābhūtaparijñānāccittaṁ samādhīyate | svacittaṁ samādhāya dhyānavimokṣasamādhimārgaphalasamāpattivimuktivāsanācintyapariṇaticyutivigataṁ pratyātmāryagatilakṣaṇasukhavihāraṁ mahāmate adhigacchanti śrāvakāḥ | etanmahāmate śrāvakāṇāṁ pratyātmāryagatilakṣaṇam | etaddhi mahāmate śrāvakāṇāṁ pratyātmāryādhigamavihārasukhamadhigamya bodhisattvena mahāsattvena nirodhasukhaṁ samāpattisukhaṁ ca sattvakriyāpekṣayā pūrvasvapraṇidhānābhinirhṛtatayā ca na sākṣātkaraṇīyam | etanmahāmate śrāvakāṇāṁ pratyātmāryagatilakṣaṇasukhaṁ yatra bodhisattvena mahāsattvena pratyātmāryagatilakṣaṇasukhe na śikṣitavyam | bhāvavikalpasvabhāvābhiniveśaḥ punarmahāmate śrāvakāṇāṁ katamaḥ? yaduta nīlapītoṣṇadravacalakaṭhināni mahābhūtānyakriyāpravṛttāni svasāmānyalakṣaṇayuktyāgamapramāṇasuvinibaddhāni dṛṣṭvā tatsvabhāvābhiniveśavikalpaḥ pravartate | etanmahāmate bodhisattvenādhigamya vyāvartayitavyam | dharmanairātmyalakṣaṇānupraveśatayā pudgalanairātmyalakṣaṇadṛṣṭiṁ nivārya bhūmikramānusaṁghau pratiṣṭhāpayitavyam | etanmahāmate śrāvakāṇāṁ bhāvavikalpasvabhāvābhiniveśalakṣaṇaṁ yaduktam, idaṁ tatpratyuktam ||
atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantametadavocat-nityamacintyaṁ ca bhagavatā pratyātmāryagatigocaraṁ paramārthagocaraṁ ca prabhāṣitam | nanu bhagavaṁstīrthakarā api nityācintyavādinaḥ kāraṇānām ? bhagavānāha-na mahāmate tīrthakarāṇāṁ kāraṇasya nityācintyatāṁ prāpnoti | tatkasya hetoḥ ? tīrthakarāṇāṁ mahāmate nityācintyaṁ na hetusvalakṣaṇayuktam | yasya mahāmate nityācintyaṁ na hetusvalakṣaṇayuktam, tatkathaṁ kenābhivyajyate nityamacintyamiti? nityācintyavādaḥ punarmahāmate yadi hetusvalakṣaṇayuktaḥ syāt, nityaṁ kāraṇādhīnahetulakṣaṇatvānnityamacintyaṁ na bhavati | mama tu mahāmate paramārthanityācintyaṁ paramārthalakṣaṇahetuyuktaṁ bhāvābhāvavigataṁ pratyātmāryādhigamalakṣaṇatvāllakṣaṇavatparamārthajñānahetutvācca hetumadbhāvābhāvavigatatvādakṛtakākāśanirvāṇanirodhadṛṣṭāntasādharmyānnityam | ata etanmahāmate tīrthakaranityācintyavādatulyaṁ na bhavati | nityācintyataiveyaṁ mahāmate tathāgatānāṁ pratyātmāryajñānādhigamatathatā | tasmāttarhi mahāmate bodhisattvena mahāsattvena nityācintyapratyātmāryajñānādhigamāya yogaḥ karaṇīyaḥ ||
punaraparaṁ mahāmate nityācintyatā tīrthakarāṇāmanityabhāvavilakṣaṇahetutvāt | na svakṛtahetulakṣaṇaprabhāvitatvānnityam | yadi punarmahāmate tīrthakarāṇāṁ nityācintyatā kṛtakabhāvābhāvādanityatāṁ dṛṣṭvā anumānabuddhyā nityaṁ samāpyate, tenaiva hetunā mamāpi mahāmate kṛtakabhāvābhāvādanityatāṁ dṛṣṭvā nityamahetūpadeśāt ||
yadi punarmahāmate hetulakṣaṇasaṁyuktaṁ nityācintyatā, tīrthakarāṇāṁ hetubhāvasvalakṣaṇabhāvābhāvācchaśaviṣāṇatulyā mahāmate nityācintyatā, vāgvikalpamātrā ca mahāmate tīrthakarāṇāṁ prasajyate | tatkasya hetoḥ ? yaduta vāgvikalpamātraṁ hi mahāmate śaśaviṣāṇaṁ svahetulakṣaṇābhāvāt | mama tu mahāmate nityācintyatā pratyātmāryādhigamalakṣaṇahetutvātkṛtakabhāvābhāvavarjitatvānnityam, na bāhyabhāvābhāvanityānityānupramāṇānnityam | yasya punarmahāmate bāhyābhāvānnityānumānānnityācintyatvānnityam, tasyā nityācintyatāyāḥ svahetulakṣaṇaṁ na jānīte | pratyātmādhigamāryajñānagocaralakṣaṇaṁ bahirdhā te mahāmate asaṁkathyāḥ ||
punaraparaṁ mahāmate saṁsāravikalpaduḥkhabhayabhītā nirvāṇamanveṣante | saṁsāranirvāṇayoraviśeṣajñāḥ sarvabhāvavikalpābhāvādindriyāṇāmanāgataviṣayoparamācca mahāmate nirvāṇaṁ vikalpayanti na pratyātmagativijñānālayaṁ parāvṛttipūrvakaṁ mahāmate | ataste mahāmate mohapuruṣā yānatrayavādino bhavanti, na cittamātragatinirābhāasavādinaḥ | ataste mahāmate atītānāgatapratyutpannānāṁ tathāgatānāṁ svacittadṛśyagocarānabhijñā bāhyacittadṛśyagocarābhiniviṣṭāḥ | te saṁsāragaticakre punarmahāmate caṁkramyante ||
punaraparaṁ mahāmate anutpannān sarvadharmānatītānāgatapratyutpannāstathāgatā bhāṣante | tatkasya hetoḥ ? yaduta svacittadṛśyabhāvābhāvātsadasatorutpattivirahitatvānmahāmate anutpannāḥ sarvabhāvāḥ | śaśahayakharoṣṭraviṣāṇatulyā mahāmate sarvadharmāḥ | bālapṛthagjanābhūtaparikalpitasvabhāvavikalpitatvānmahāmate anutpannāḥ sarvabhāvāḥ | pratyātmāryajñānagatigocaro hi mahāmate sarvabhāvasvabhāvalakṣaṇotpādaḥ, na bālapṛthagjanavikalpadvayagocarasvabhāvaḥ | dehabhogapratiṣṭhāgatisvabhāvalakṣaṇaṁ mahāmate ālayavijñānaṁ grāhyagrāhakalakṣaṇena pravartamānaṁ bālā utpādasthitibhaṅgadṛṣṭidvayapatitāśayā utpādaṁ sarvabhāvānāṁ sadasatorvikalpayanti | atra te mahāmate yogaḥ karaṇīyaḥ ||
punaraparaṁ mahāmate pañcābhisamayagotrāṇi | katamāni pañca ? yaduta śrāvakayānābhisamayagotraṁ pratyekabuddhayānābhisamayagotraṁ tathāgatayānābhisamayagotram aniyataikataragotram agotraṁ ca pañcamam | kathaṁ punarmahāmate śrāvakayānābhisamayagotraṁ pratyetavyam ? yaḥ skandhadhātvāyatanasvasāmānyalakṣaṇaparijñānādhigame deśyamāne romāñcitatanurbhavati | lakṣaṇaparicayajñāne cāsya buddhiḥ praskandati, na pratītyasamutpādāvinirbhāgalakṣaṇaparicaye | idaṁ mahāmate śrāvakayānābhisamayagotram | yaḥ śrāvakayānābhisamayaṁ dṛṣṭvā ṣaṭpañcamyāṁ bhūmau paryutthānakleśaprahīṇo vāsanakleśāprahīṇo'cintyācyutigataḥ samyaksiṁhanādaṁ nadati-kṣīṇā me jātiḥ, uṣitaṁ brahmacaryam, ityevamādi nigadya pudgalanairātmyaparicayādyāvannirvāṇabuddhirbhavati ||
anye punarmahāmate ātmasattvajīvapoṣapuruṣapudgalasattvāvabodhānnirvāṇamanveṣante | anye punarmahāmate kāraṇādhīnān sarvadharmān dṛṣṭvā nirvāṇagatibuddhayo bhavanti | dharmanairātmyadarśanābhāvānnāsti mokṣo mahāmate | eṣā mahāmate śrāvakayānābhisamayagotrakasyāniryāṇaniryāṇabuddhiḥ | atra te mahāmate kudṛṣṭivyāvṛttyarthaṁ yogaḥ karaṇīyaḥ ||
tatra mahāmate pratyekabuddhayānābhisamayagotrakaḥ, yaḥ pratyekābhisamaye deśyamāne aśruhṛṣṭaromāñcitatanurbhavati | asaṁsargapratyayādbhāvābhiniveśabahuvividhasvakāyavaicitryarddhivyastayamakaprātihāryadarśane nirdiśyamāne'nunīyate, sa pratyekabuddhayānābhisamayagotraka iti viditvā pratyekabuddhayānābhisamayānurūpā kathā karaṇīyā | etanmahāmate pratyekabuddhayānābhisamayagotrakasya lakṣaṇam ||
tatra mahāmate tathāgatayānābhisamayagotraṁ trividham-yaduta svabhāvaniḥsvabhāvadharmābhisamayagotram, adhigamasvapratyātmāryābhisamayagotram, bāhyabuddhakṣetraudāryābhisamayagotraṁ ca | yadā punarmahāmate trayāṇāmapyeṣāmanyatame deśyamāne svacittadṛśyadehālabhogapratiṣṭhācintyaviṣaye deśyamāne notrasati na saṁtrasati na saṁtrāsamāpadyate, veditavyamayaṁ tathāgatayānābhisamayagotraka iti | etanmahāmate tathāgatayānābhisamayagotrakasya lakṣaṇam ||
aniyatagotrakaḥ punarmahāmate triṣvapyeteṣu deśyamāneṣu yatrānunīyate tatrānuyojyaḥ syāt | parikarmabhūmiriyaṁ mahāmate gotravyavasthā | nirābhāsabhūmyavakramaṇatayā vyavasthā kriyate | pratyātmālaye tu svakleśavāsanāśuddhasya dharmanairātmyadarśanātsamādhisukhavihāraṁ prāpya śrāvako jinakāyatāṁ pratilapsyate ||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣat -
srotāpattiphalaṁ caiva sakṛdāgāminastathā |
anāgāmiphalaṁ caiva arhattvaṁ cittavibhramam || 128 ||
triyānamekayānaṁ ca ayānaṁ ca vadāmyaham |
bālānāṁ mandabuddhīnāmāryāṇāṁ ca viviktatām || 129 ||
dvāraṁ hi paramārthasya vijñaptirdvayavarjitā |
yānatrayavyavasthānaṁ nirābhāse sthite kutaḥ || 130 ||
dhyānāni cāpramāṇāni ārūpyāśca samādhayaḥ |
saṁjñānirodho nikhilaṁ cittamātre na vidyate || 131 ||
tatrecchantikānāṁ punarmahāmate anicchantikatāmokṣaṁ kena pravartate ? yaduta sarvakuśalamūlotsargataśca sattvānādikālapraṇidhānataśca | tatra sarvakuśalamūlotsargaḥ katamaḥ ? yaduta bodhisattvapiṭakanikṣepo'bhyākhyānaṁ ca naite sūtrāntā vinayamokṣānukūlā iti bruvataḥ sarvakuśalamūlotsargatvānna nirvāyate | dvitīyaḥ punarmahāmate bodhisattvo mahāsattva evaṁ bhavapraṇidhānopāyapūrvakatvānnāparinirvṛtaiḥ sarvasattvaiḥ parinirvāsyāmīti tato na parinirvāti | etanmahāmate aparinirvāṇadharmakāṇāṁ lakṣaṇaṁ yenecchantikagatiṁ samādhigacchanti ||
punarapi mahāmatirāha-katamo'tra bhagavan atyantato na parinirvāti ? bhagavānāha-bodhisattvecchantiko'tra mahāmate ādiparinirvṛtān sarvadharmān viditvā atyantato na parinirvāti | na punaḥ sarvakuśalamūlotsargecchantikaḥ | sarvakuśalamūlotsargecchantiko hi mahāmate punarapi tathāgatādhiṣṭhānātkadācitkarhicitkuśalamūlān vyutthāpayati | tatkasya hetoḥ ? yaduta aparityaktā hi mahāmate tathāgatānāṁ sarvasattvāḥ | ata etasmātkāraṇānmahāmate bodhisattvecchantiko na parinirvātīti ||
punaraparaṁ mahāmate bodhisattvena mahāsattvena svabhāvalakṣaṇatrayakuśalena bhavitavyam | tatra mahāmate parikalpitasvabhāvo nimittātpravartate | kathaṁ punarmahāmate parikalpitasvabhāvo nimittātpravartate ? tatra mahāmate paratantrasvabhāvo vastunimittalakṣaṇākāraḥ khyāyate | tatra mahāmate vastunimittalakṣaṇābhiniveśaḥ punardviprakāraḥ | parikalpitasvabhāvaṁ vyavasthāpayanti tathāgatā arhantaḥ samyaksaṁbuddhā nāmābhiniveśalakṣaṇena ca nāmavastunimittābhiniveśalakṣaṇena ca | tatra vastunimittābhiniveśalakṣaṇaṁ punarmahāmate yaduta adhyātmabāhyadharmābhiniveśaḥ | nimittalakṣaṇābhiniveśaḥ punaryaduta teṣveva ādhyātmikabāhyeṣu dharmeṣu svasāmānyalakṣaṇaparijñānāvabodhaḥ | etanmahāmate dviprakāraṁ parikalpitasvabhāvasya lakṣaṇam | yadāśrayālambanātpravartate tatparatantram | tatra mahāmate pariniṣpannasvabhāvaḥ katamaḥ ? yaduta nimittanāmavastulakṣaṇavikalpavirahitaṁ tathatāryajñānagatimanapratyātmāryajñānagatigocaraḥ | eṣa mahāmate pariniṣpannasvabhāvastathāgatagarbhahṛdayam ||
atha khalu bhagavāṁstasyāṁ velāyāmimāṁ gāthāmabhāṣata-
nimittaṁ nāma saṁkalpaḥ svabhāvadvayalakṣaṇam |
samyagjñānaṁ hi tathatā pariniṣpannalakṣaṇam || 132 ||
eṣa mahāmate pañcadharmasvabhāvalakṣaṇapravicayo nāma dharmaparyāyaḥ pratyātmāryajñānagatigocaraḥ, yatra tvayā anyaiśca bodhisattvaiḥ śikṣitavyam ||
punaraparaṁ mahāmate bodhisattvena mahāsattvena nairātmyadvayalakṣaṇapravicayakuśalena bhavitavyam | tatra mahāmate katamannairātmyadvayalakṣaṇam ? yaduta ātmātmīyarahitaskandhadhātvāyatanakadambamajñānakarmatṛṣṇāprabhavaṁ cakṣuṣā rūpādigrahaṇābhiniveśātpravartamānaṁ vijñānaṁ sarvendriyaiḥ svacittadṛśyabhājanadehālayasvacittavikalpavikalpitaṁ vijñāpayati | nadībījadīpavāyumeghasadṛśakṣaṇaparaṁparābhedabhinnaṁ capalaṁ vānaramakṣikāsadṛśamacaukṣamacaukṣaviṣayacāryanātho'nala ivātṛptamanādikālaprapañcaviṣayavāsanārahitamaraghaṭṭacakrayantracakravatsaṁsārabhavagaticakre vicitradeharūpadhārimāyāvetālayantrapratimaṁ pravartamānaṁ pravartate | yadatra mahāmate lakṣaṇakauśalajñānam, idamucyate pudgalanairātmyajñānam ||
tatra mahāmate dharmanairātmyajñānaṁ katamat ? yaduta skandhadhātvāyatanānāṁ parikalpitalakṣaṇasvabhāvāvabodhaḥ | yathā mahāmate skandhadhātvāyatanānyātmavirahitāni skandhasamūhamātraṁ hetukarmatṛṣṇāsūtropanibaddhamanyonyapratyayatayā pravartate nirīham, tathā skandhā api mahāmate svasāmānyalakṣaṇavirahitā abhūtaparikalpalakṣaṇavicitraprabhāvitā bālairvikalpyante na tvāryaiḥ | cittamanomanovijñānapañcadharmasvabhāvarahitān mahāmate sarvadharmān vibhāvayan bodhisattvo mahāsattvo dharmanairātmyakuśalo bhavati | dharmanairātmyakuśalaḥ punarmahāmate bodhisattvo mahāsattvo nacirātprathamāṁ bodhisattvabhūmiṁ nirābhāsapravicayāṁ pratilabhate | bhūmilakṣaṇapravicayāvabodhātpramuditānantaramanupūrvaṁ navasu bhūmiṣu kṛtavidyo mahādharmameghā pratilabhate | sa tasyāṁ pratiṣṭhito'nekaratnamuktopaśobhite mahāpadmarāje padmakṛtau mahāratnavimāne māyāsvabhāvagocaraparicayābhinirvṛtte niṣaṇṇaḥ tadanurūpairjinaputraiḥ parivṛtaḥ sarvabuddhakṣetrāgatairbuddhapāṇyabhiṣekaiścakravartiputravadabhiṣicyate | buddhasutabhūmimatikramya pratyātmāryadharmagatigamanatvāttathāgato dharmakāyavaśavartī bhaviṣyati dharmanairātmyadarśanāt | etanmahāmate sarvadharmanairātmyalakṣaṇam | atra te mahāmate śikṣitavyam, anyaiśca bodhisattvairmahāsattvaiḥ ||
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-samāropāpavādalakṣaṇaṁ me bhagavān deśayatu yathāhaṁ ca anye ca bodhisattvāḥ samāropāpavādakudṛṣṭivarjitamatayaḥ kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeran | abhisaṁbudhya śāśvatasamāropāpavādocchedadṛṣṭivivarjitāstava buddhanetrīṁ nāpavadiṣyante ||
atha khalu bhagavān punarapi mahāmaterbodhisattvasya mahāsattvasyādhyeṣaṇāṁ viditvā imāṁ gāthāmabhāṣata -
samāropāpavādo hi cittamātre na vidyate |
dehabhogapratiṣṭhābhaṁ ye cittaṁ nābhijānate |
samāropāpavādeṣu te carantyavipaścitaḥ || 133 ||
atha khalu bhagavānetameva gāthārthamuddyotayan punarapyetadavocat-caturvidho mahāmate asatsamāropaḥ | katamaścaturvidhaḥ ? yaduta asallakṣaṇasamāropo'saddṛṣṭisamāropo'taddhetusamāropo'sadbhāvasamāropaḥ | eṣa hi mahāmate caturvidhaḥ samāropaḥ ||
apavādaḥ punarmahāmate katamaḥ ? yaduta asyaiva kudṛṣṭisamāropasyānupalabdhipravicayābhāvādapavādo bhavati | etaddhi mahāmate samāropāpavādasya lakṣaṇam ||
punaraparaṁ mahāmate asallakṣaṇasamāropasya lakṣaṇaṁ katamat ? yaduta skandhadhātvāyatanānāmasatsvasāmānyalakṣaṇābhiniveśaḥ-idamevamidaṁ nānyatheti | etaddhi mahāmate asallakṣaṇasamāropasya lakṣaṇam | eṣa hi mahāmate asallakṣaṇasamāropavikalpo'nādikālaprapañcadauṣṭhulyavicitravāsanābhiniveśātpravartate | etaddhi mahāmate asallakṣaṇasamāropasya lakṣaṇam ||
asaddṛṣṭisamāropaḥ punarmahāmate yasteṣveva skandhadhātvāyataneṣvātmasattvajīvajantupoṣapuruṣapudgaladṛṣṭisamāropaḥ | ayamucyate mahāmate asaddṛṣṭisamāropaḥ ||
asaddhetusamāropaḥ punarmahāmate yaduta ahetusamutpannaṁ prāgvijñānaṁ paścādabhūtvā māyāvadanutpannaṁ pūrvaṁ cakṣūrūpālokasmṛtipūrvakaṁ pravartate | pravṛtya bhūtvā ca punarvinaśyati | eṣa mahāmate asaddhetusamāropaḥ ||
asaddhāvasamāropaḥ punarmahāmate yaduta ākāśanirodhanirvāṇākṛtakabhāvābhiniveśasamāropaḥ | ete ca mahāmate bhāvābhāvavinivṛttāḥ | śaśahayakharoṣṭraviṣāṇakeśoṇḍukaprakhyā mahāmate sarvadharmāḥ sadasatpakṣavigatāḥ | samāropāpavādāśca | bālairvikalpyante svacittadṛśyamātrānavadhāritamatibhirna tvāryaiḥ | etanmahāmate asadbhāvavikalpasamāropāpavādasya lakṣaṇam | tasmāttarhi mahāmate samāropāpavādadṛṣṭivigatena bhavitavyam ||
punaraparaṁ mahāmate bodhisattvāścittamanomanovijñānapañcadharmasvabhāvanairātmyalakṣaṇadvayagatiṁgatvā parahitahetoranekarūpaveśadhāriṇo bhavanti | parikalpitasvabhāvā iva paratantrāśayā viśvarūpacintāmaṇisadṛśāḥ sarvabuddhakṣetraparṣanmaṇḍalagatā māyāsvapnapratibhāsapratibimbodakacandragatisamānutpādabhaṅgaśāśvatocchedarahitān sarvadharmān saṁmukhaṁ sarvatathāgatebhyaḥ sarvaśrāvakapratyekabuddhayānavirahān dharmadeśanāṁ śṛṇvanti, samādhimukhaśatasahasrāṇi ca pratilabhante | yāvadanekāni samādhikoṭīniyutaśatasahasrāṇi pratilabhyaḥ taiḥ samādhibhiḥ kṣetrātkṣetraṁ saṁkrāmanti | buddhapūjābhiyuktāśca sarvopapattidevabhavanālayeṣu ratnatrayamupadeśya buddharūpamāsthāya śrāvakagaṇabodhisattvagaṇaparivṛtāḥ svacittadṛśyamātrāvatāraṇatayā bāhyabhāvābhāvopadeśaṁ kurvanti sadasatpakṣavinivṛttyartham ||
atha khalu bhagavāṁstasyāṁ velāyāmimāṁ gāthāmabhāṣata -
cittamātraṁ yadā lokaṁ prapaśyanti jinātmajāḥ |
tadā nairmāṇikaṁ kāyaṁ kriyāsaṁskāravarjitam |
labhante te balābhijñāvaśitaiḥ saha saṁyutam || 134 ||
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantamadhyeṣate sma-deśayatu bhagavān śūnyatānutpādādvayaniḥsvabhāvalakṣaṇaṁ sarvadharmāṇām, yena śūnyatānutpādādvayaniḥsvabhāvalakṣaṇāvabodhena ahaṁ ca anye ca bodhisattvā mahāsattvā nāstyastivikalpavarjitāḥ kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeran ||
atha khalu bhagavān mahāmatiṁ bodhisattvaṁ mahāsattvametadavocat-tena hi mahāmate śṛṇu, tatsādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye'haṁ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavānetadavocat-śūnyatā śūnyateti mahāmate parikalpitasvabhāvapadametat | parikalpitasvabhāvābhiniveśena punarmahāmate śūnyatānutpādābhāvādvayaniḥsvabhāvabhāvavādino bhavanti | tatra mahāmate saṁkṣepeṇa saptavidhā śūnyatā | yaduta lakṣaṇaśūnyatā bhāvasvabhāvaśūnyatā apracaritaśūnyatā pracaritaśūnyatā sarvadharmanirabhilāpyaśūnyatā paramārthāryajñānamahāśūnyatā itaretaraśūnyatā ca saptamī ||
tatra mahāmate lakṣaṇaśūnyatā katamā ? yaduta svasāmānyalakṣaṇaśūnyāḥ sarvabhāvāḥ | parasparasamūhāpekṣitatvātpravicayavibhāgābhāvānmahāmate svasāmānyalakṣaṇasyāpravṛttiḥ | svaparobhayābhāvācca mahāmate lakṣaṇaṁ nāvatiṣṭhate | atastaducyate svalakṣaṇaśūnyāḥ sarvabhāvā iti ||
bhāvasvabhāvaśūnyatā punarmahāmate katamā ? yaduta svayaṁ svabhāvābhāvotpattito mahāmate bhāvasvabhāvaśūnyatā bhavati sarvadharmāṇām | tenocyate bhāvasvabhāvaśūnyateti ||
apracaritaśūnyatā punarmahāmate katamā ? yaduta apracaritapūrvaṁ nirvāṇaṁ skandheṣu | tenocyate apracaritaśūnyateti ||
pracaritaśūnyatā punarmahāmate katamā ? yaduta skandhā ātmātmīyarahitā hetuyuktikriyākarmayogaiḥ pravartamānāḥ pravartante | tenocyate pracaritaśūnyateti ||
sarvadharmanirabhilāpyaśūnyatā punarmahāmate katamā ? yaduta parikalpitasvabhāvānabhilāpyatvānnirabhilāpyaśūnyāḥ sarvadharmāḥ | tenocyate nirabhilāpyaśūnyateti ||
paramārthāryajñānamahāśūnyatā punarmahāmate katamā ? yaduta svapratyātmāryajñānādhigamaḥ sarvadṛṣṭidoṣavāsanābhiḥ śūnyaḥ | tenocyate paramārthāryajñānamahāśūnyateti ||
itaretaraśūnyatā punarmahāmate katamā ? yaduta yadyatra nāsti tattena śūnyamityucyate | tadyathā mahāmate śṛgālamātuḥ prāsāde hastigavaiḍakādyā na santi | aśūnyaṁ ca bhikṣubhiriti bhāṣitaṁ mayā | sa ca taiḥ śūnya ityucyate | na ca punarmahāmate prāsādaḥ prāsādabhāvato nāsti, bhikṣavaśca bhikṣubhāvato na santi | na ca te'nyatra hastigavaiḍakādyā bhāvā nāvatiṣṭhante | idaṁ mahāmate svasāmānyalakṣaṇaṁ sarvadharmāṇām | itaretaraṁ tu na saṁvidyate | tenocyate itaretaraśūnyateti | eṣā mahāmate saptavidhā śūnyatā | eṣā ca mahāmate itaretaraśūnyatā sarvajaghanyā | sā ca tvayā parivarjayitavyā ||
na svayamutpadyate, na ca punarmahāmate te notpadyante anyatra samādhyavasthāyām | tenocyante anutpannā niḥsvabhāvāḥ | anutpattiṁ saṁghāya mahāmate niḥsvabhāvāḥ sarvabhāvāḥ | kṣaṇasaṁtatiprabandhābhāvācca anyathābhāvadarśanānmahāmate niḥsvabhāvāḥ sarvabhāvāḥ | tenocyate niḥsvabhāvāḥ sarvabhāvā iti ||
advayalakṣaṇaṁ punarmahāmate katamat ? yaduta cchāyātapavaddīrghahrasvakṛṣṇaśuklavanmahāmate dvayaprabhāviatā na pṛthakpṛthak| evaṁ saṁsāranirvāṇavanmahāmate sarvadharmā advayāḥ | na yatra mahāmate nirvāṇaṁ tatra saṁsāraḥ | na ca yatra saṁsārastatra nirvāṇam, vilakṣaṇahetusadbhāvāt | tenocyate advayā saṁsāraparinirvāṇavatsarvadharmā iti | tasmāttarhi mahāmate śūnyatānutpādādvayaniḥsvabhāvalakṣaṇe yogaḥ karaṇīyaḥ ||
atha khalu bhagavāṁstasyāṁ velāyāmime gāthe abhāṣata -
deśemi śūnyatāṁ nityaṁ śāśvatocchedavarjitām |
saṁsāraṁ svapnamāyākhyaṁ na ca karma vinaśyati || 135 ||
ākāśamatha nirvāṇaṁ nirodhaṁ dvayameva ca |
bālāḥ kalpentyakṛtakānāryā nāstyastivarjitān || 136 ||
atha khalu bhagavān punarapi mahāmatiṁ bodhisattvaṁ mahāsattvametadavocat-etaddhi mahāmate śūnyatānutpādādvayaniḥsvabhāvalakṣaṇaṁ sarvabuddhānāṁ sarvasūtrāntagatam | yatra kvacitsūtrānte'yamevārtho vibhāvayitavyaḥ | eṣa hi mahāmate sūtrāntaḥ sarvasattvāśayadeśanārthavyabhicāraṇī, na sā tattvapratyavasthānakathā | tadyathā mahāmate mṛgatṛṣṇikā mṛgollāpinī udakabhāvābhiniveśenābhiniveśyate, tasyāṁ codakaṁ nāsti, evameva mahāmate sarvasūtrāntadeśanā dharmā bālānāṁ svavikalpasaṁtoṣaṇam, na tu sā tattvāryajñānavyavasthānakathā | tasmāttarhi mahāmate arthānusāriṇā bhavitavyaṁ na deśanābhilāpābhiniviṣṭena ||
atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantametadavocat-tathāgatagarbhaḥ punarbhagavatā sūtrāntapāṭhe'nuvarṇitaḥ | sa ca kila tvayā prakṛtiprabhāsvaraviśuddhyādiviśuddha eva varṇyate dvātriṁśallakṣaṇadharaḥ sarvasattvadehāntargataḥ | mahārghamūlyaratnaṁ malinavastupariveṣṭitamiva skandhadhātvāyatanavastuveṣṭito rāgadveṣamohābhūtaparikalpamalamalino nityo dhruvaḥ śivaḥ śāśvataśca bhagavatā varṇitaḥ | tatkathamayaṁ bhagavaṁstīrthakarātmavādatulyastathāgatagarbhavādo na bhavati ? tīrthakarā api bhagavan nityaḥ kartā nirguṇo vibhuravyaya ityātmavādopadeśaṁ kurvanti ||
bhagavānāha-na hi mahāmate tīrthakarātmavādatulyo mama tathāgatagarbhopadeśaḥ | kiṁ tu mahāmate tathāgatāḥ śūnyatābhūtakoṭinirvāṇānutpādānimittāpraṇihitādyānāṁ mahāmate padārthānāṁ tathāgatagarbhopadeśaṁ kṛtvā tathāgatā arhantaḥ samyaksaṁbuddhā bālānāṁ nairātmyasaṁtrāsapadavivarjanārthaṁ nirvikalpanirābhāsagocaraṁ tathāgatagarbhamukhopadeśena deśayanti | na cātra mahāmate anāgatapratyutpannaiḥ bodhisattvairmahāsattvairātmābhiniveśaḥ kartavyaḥ | tadyathā mahāmate kumbhakāra ekasmānmṛtparamāṇurāśervividhāni bhāṇḍāni karoti hastaśilpadaṇḍodakasūtraprayatnayogāt, evameva mahāmate tathāgatāstadeva dharmanairātmyaṁ sarvavikalpalakṣaṇavinivṛttaṁ vividhaiḥ prajñopāyakauśalyayogairgarbhopadeśena vā nairātmyopadeśena vā kumbhakāravaccitraiḥ padavyañjanaparyāyairdeśayante | etasmātkāraṇānmahāmate tīrthakarātmavādopadeśatulyastathāgatagarbhopadeśo na bhavati | evaṁ hi mahāmate tathāgatagarbhopadeśamātmavādābhiniviṣṭānāṁ tīrthakarāṇāmākarṣaṇārthaṁ tathāgatagarbhopadeśena nirdiśanti-kathaṁ bata abhūtātmavikalpadṛṣṭipatitāśayā vimokṣatrayagocarapatitāśayopetāḥ kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeranniti | etadarthaṁ mahāmate tathāgatā arhantaḥ samyaksaṁbuddhāstathāgatagarbhopadeśaṁ kurvanti | ata etanna bhavati tīrthakarātmavādatulyam | tasmāttarhi mahāmate tīrthakaradṛṣṭivinivṛttyarthaṁ tathāgatanairātmyagarbhānusāriṇā ca te bhavitavyam ||
atha khalu bhagavāṁstasyāṁ velāyāmimāṁ gāthāmabhāṣata-
pudgalaḥ saṁtatiḥ skandhāḥ pratyayā aṇavastathā |
pradhānamīśvaraḥ kartā cittamātraṁ vikalpyate || 137 ||
atha khalu mahāmatirbodhisattvo'nāgatāṁ janatāṁ samālokya punarapi bhagavantamadhyeṣate sma-deśayatu me bhagavān yogābhisamayaṁ yathā bodhisattvā mahāsattvā mahāyogayogino bhavanti | bhagavānāha-caturbhirmahāmate dharmaiḥ samanvāgatā bodhisattvā mahāyogayogino bhavanti | katamaiścaturbhiḥ ? yaduta svacittadṛśyavibhāvanatayā ca utpādasthitibhaṅgadṛṣṭivivarjanatayā ca bāhyabhāvābhāvopalakṣaṇatayā ca svapratyātmāryajñānādhigamābhilakṣaṇatayā ca | ebhirmahāmate caturbhirdharmaiḥ samanvāgatā bodhisattvā mahāsattvā mahāyogayogino bhavanti ||
tatra kathaṁ mahāmate bodhisattvo mahāsattvaḥ svacittadṛśyavibhāvanākuśalo bhavati ? yaduta sa evaṁ pratyavekṣate-svacittamātramidaṁ traidhātukamātmātmīyarahitaṁ nirīhamāyūhaniyūhavigatamanādikālaprapañcadauṣṭhulyavāsanābhiniveśavāsitaṁ traidhātukavicitrarūpopacāropanibaddhaṁ dehabhogapratiṣṭhāgativikalpānugataṁ vikalpyate khyāyate ca | evaṁ hi mahāmate bodhisattvo mahāsattvaḥ svacittadṛśyavibhāvanākuśalo bhavati ||
kathaṁ punarmahāmate bodhisattvo mahāsattva utpādasthitibhaṅgadṛṣṭivivarjito bhavati ? yaduta māyāsvapnarūpajanmasadṛśāḥ sarvabhāvāḥ svaparobhayābhāvānnotpadyante | svacittamātrānusāritvādbāhyabhāvābhāvadarśanādvijñānānāmapravṛttiṁ dṛṣṭvā pratyayānāmakūṭarāśitvaṁ ca vikalpapratyayodbhavaṁ traidhātukaṁ paśyanto'dhyātmabāhyasarvadharmānupalabdhibhirniḥsvabhāvadarśanādutpādadṛṣṭivinivṛttau māyādidharmasvabhāvānugamādanutpattikadharmakṣāntiṁ pratilabhante | aṣṭamyāṁ bhūmau sthitāḥ cittamanomanovijñānapañcadharmasvabhāvanairātmyadvayagatiparāvṛttyadhigamānmanomayakāyaṁ pratilabhante ||
mahāmatirāha-manomayakāya iti bhagavan kena kāraṇena ? bhagavānāha-manomaya iti mahāmate manovadapratihataśīghragābhitvānmanomaya ityucyate | tadyathā mahāmate mano'pratihataṁ girikuḍyanadīvṛkṣādiṣvanekāni yojanaśatasahasrāṇi pūrvadṛṣṭānubhūtān viṣayānanusmaran svacittaprabandhāvicchinnaśarīramapratihatagati pravartate, evameva mahāmate manomayakāyasahapratilambhena māyopamasamena samādhinā balavaśitābhijñānalakṣaṇakusumitamāryagatinikāyasahajo mana iva pravartate'pratihatagatiḥ pūrvapraṇidhānaviṣayānanusmaran sattvaparipākārtham | evaṁ hi mahāmate bodhisattvo mahāsattva utpādasthitibhaṅgadṛṣṭivivarjito bhavati ||
tatra kathaṁ mahāmate bodhisattvo mahāsattvo bāhyabhāvābhāvopalakṣaṇakuśalo bhavati ? yaduta marīcisvapnakeśoṇḍukaprakhyā mahāmate sarvabhāvāḥ | anādikālaprapañcadauṣṭhulyavicitravipākavikalpavāsanābhiniveśahetukāḥ sarvabhāvasvabhāvā iti saṁpaśyan pratyātmāryajñānagativiṣayamabhilaṣate | ebhirmahāmate caturbhirdharmaiḥ samanvāgatā bodhisattvā mahāsattvā mahāyogayogino bhavanti | atra te mahāmate yogaḥ karaṇīyaḥ ||
atha khalu mahāmatirbodhisattvaḥ punarapi bhagavantamadhyeṣate sma-deśayatu me bhagavān hetupratyayalakṣaṇaṁ sarvadharmāṇām, yena hetupratyayalakṣaṇāvabodhena ahaṁ ca anye ca bodhisattvā mahāsattvā sadasaddṛṣṭivikalparahitāḥ sarvabhāvanākramaṁ yugapadutpattiṁ na kalpayeyuḥ ||
bhagavānāha-dviprakāraṁ mahāmate pratītyasamutpādahetulakṣaṇaṁ sarvadharmāṇāṁ yaduta bāhyaṁ ca ādhyātmikaṁ ca | tatra bāhyapratītyasamutpādo mahāmate | mṛtpiṇḍadaṇḍacakrasūtrodakapuruṣaprayatnādipratyayairmahāmate ghaṭa utpadyate | yathā ca mahāmate ghaṭo mṛtpiṇḍādeva, tantubhyaḥ paṭāḥ, vīraṇebhyaḥ kaṭāḥ, bījādaṅkuraḥ, manthādipuruṣaprayatnayogāddadhno navanīta utpadyate, evameva mahāmate bāhyaḥ pratītyasamutpādaḥ pūrvottarottaro draṣṭavyam ||
tatra ādhyātmikaḥ pratītyasamutpādo yaduta avidyā tṛṣā karmetyevamādyā mahāmate dharmāḥ pratītyasamutpādasaṁjñāṁ pratilabhante | ebhya utpannā mahāmate skandhadhātvāyatanākhyā dharmāḥ pratītyasamutpādasaṁjñāṁ pratilabhante | te cāviśiṣṭāḥ, kalpyante ca bālaiḥ ||
tatra heturmahāmate ṣaḍūvidhaḥ | yaduta bhaviṣyaddhetuḥ saṁbandhaheturlakṣaṇahetuḥ kāraṇaheturvyañjanaheturupekṣāheturmahāmate ṣaṣṭhaḥ | tatra bhaviṣyaddheturmahāmate hetukṛtyaṁ karotyadhyātmabāhyotpattau dharmāṇām | saṁbandhahetuḥ punarmahāmate ālambanakṛtyaṁ karotyadhyātmikabāhyotpattau skandhabījādīnām | lakṣaṇahetuḥ punaraparaṁ mahāmate anantarakriyālakṣaṇoparibaddhaṁ janayati | kāraṇahetuḥ punarmahāmate ādhipatyādhikārakṛtyaṁ karoti cakravartinṛpavat | vyañjanahetuḥ punarmahāmate utpannasya vikalpasya bhāvasya lakṣaṇoddyotanakṛtyaṁ karoti pradīpavadrūpādīnām | upekṣāhetuḥ punarmahāmate vinivṛttikāle prabandhakriyāvyucchittiṁ karotyavikalpotpattau ||
ete hi mahāmate svavikalpakalpitā bālapṛthagjanairna kramavṛttyā na yugapatpravartante | tatkasya hetoḥ ? yadi punarmahāmate yugapatpravarteran, kāryakāraṇavibhāgo na syādapratilabdhahetulakṣaṇatvāt | atha kramavṛttyā pravarteran, alabdhasya lakṣaṇātmakatvātkramavṛttyā na pravartate | ajātaputrapitṛśabdavanmahāmate kramavṛttisaṁbandhayogā na ghaṭante | tārkikāṇāṁ hetvārambaṇanirantarādhipatipratyayādibhirjanyajanakatvānmahāmate kramavṛttyā notpadyante | parikalpitasvabhāvābhiniveśalakṣaṇānmahāmate yugapannotpadyante | svacittadṛśyadehabhogapraviṣṭhānatvātsvasāmānyalakṣaṇabāhyabhāvābhāvānmahāmate krameṇa yugapadvā notpadyante | anyatra svacittadṛśyavikalpavikalpitatvādvijñānaṁ pravartate | tasmāttarhi mahāmate hetupratyayakriyāyogalakṣaṇakramayugapaddṛṣṭivigatena te bhavitavyam ||
tatredamucyate -
na hyatrotpadyate kiṁcitpratyayairna nirudhyate |
utpadyante nirudhyante pratyayā eva kalpitāḥ || 138 ||
na bhaṅgotpādasaṁkleśaḥ pratyayānāṁ nivāryate |
yatra bālā vikalpanti pratyayaiḥ sa nivāryate || 139 ||
yaccāsataḥ pratyayeṣu dharmāṇāṁ nāsti saṁbhavaḥ |
vāsanairbhrāmitaṁ cittaṁ tribhave khyāyate yataḥ |
nābhūtvā jāyate kiṁcitpratyayairna virudhyate || 140 ||
vandhyāsutākāśapuṣpaṁ yadā paśyanti saṁskṛtam |
tadā grāhaśca grāhyaṁ ca bhrāntiṁ dṛṣṭvā nivartate || 141 ||
na cotpādyaṁ na cotpannaḥ pratyayo'pi na kiṁcana |
saṁvidyate kvacitkecidvayavahārastu kathyate || 142 ||
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-deśayatu me bhagavān vāgvikalpalakṣaṇahṛdayaṁ nāma dharmaparyāyaṁ yena vāgvikalpalakṣaṇahṛdayena bhagavan suprativibhāgavinibaddhena ahaṁ ca anye ca bodhisattvā mahāsattvā abhilāpābhilāpyārthadvayagatiṁgatāḥ kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbudhya abhilāpābhilāpyārthadvayagatiṁ sarvasattvānāṁ viśodhayeyuḥ | bhagavānāha-tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye'haṁ te | sādhu bhagavan iti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavānasyaitadavocat- caturvidhaṁ mahāmate vāgvikalpalakṣaṇaṁ bhavati | yaduta lakṣaṇavāk svapnavāk dauṣṭhulyavikalpābhiniveśavāk anādivikalpavāk ||
tatra mahāmate lakṣaṇavāk svavikalparūpanimittābhiniveśātpravartate | svapnavāk punarmahāmate pūrvānubhūtaviṣayānusmaraṇātprativibuddhaviṣayābhāvācca pravartate | dauṣṭhulyavikalpābhiniveśavāk punarmahāmate śatrupūrvakṛtakarmānusmaraṇātpravartate | anādikālavikalpavāk punarmahāmate anādikālaprapañcābhiniveśadauṣṭhulyasvabījavāsanātaḥ pravartate | etaddhi mahāmate caturvidhaṁ vāgvikalpalakṣaṇamiti me yaduktam, idaṁ tatpratyuktam ||
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametamevārthamadhyeṣate sma-deśayatu me bhagavān punarapi vāgvikalpābhivyaktigocaram | kutra kasmāt kathaṁ kena bhagavan nṛṇāṁ vāgvijñaptivikalpaḥ pravartate ? bhagavānāha-śirauronāsākaṇṭhatālvoṣṭhajihvādantasamavāyānmahāmate vāk pravartamānā pravartate | mahāmatirāha-kiṁ punarbhagavan vāg vikalpādanyā uta ananyā ? bhagavānāha-na hi mahāmate vāg vikalpādanyā nānanyā | tatkasya hetoḥ ? yaduta taddhetūtpattilakṣaṇatvānmahāmate vāgvikalpaḥ pravartate | yadi punarmahāmate vāg vikalpādanyā syāt, avikalpahetukī syāt | athānanyā syāt, arthābhivyaktitvādvāg na kuryāt | sā ca kurute | tasmānnānyā nānanyā ||
punarapi mahāmatirāha-kiṁ punarbhagavan vacanameva paramārthaḥ, uta yadvacanenābhilapyate sa paramārthaḥ ? bhagavānāha-na mahāmate vacanaṁ paramārthaḥ, na ca yadvacanenābhilapyate sa paramārthaḥ | tatkasya hetoḥ ? yaduta paramārthāryasukhābhilāpapraveśitvātparamārthasya vacanaṁ na paramārthaḥ | paramārthasyu mahāmate āryajñānapratyātmagatigamyo na vāgvikalpabuddhigocaraḥ | tena vikalpo nodbhāvayati paramārtham | vacanaṁ punarmahāmate utpannapradhvaṁsi capalaṁ parasparapratyayahetusamutpannam | yacca mahāmate parasparapratyayahetusamutpannaṁ tatparamārthaṁ nodbhāvayati | svaparalakṣaṇābhāvānmahāmate bāhyalakṣaṇaṁ nodbhāvayati ||
punaraparaṁ mahāmate svacittadṛśyamātrānusāritvādvividhavicitralakṣaṇabāhyabhāvābhāvādvāgvikalpaḥ paramārthaṁ na vikalpayati | tasmāttarhi mahāmate vāgvicitravikalparahitena te bhavitavyam ||
tatredamucyate -
sarvabhāvo'svabhāvo hi sadvacanaṁ tathāpyasat |
śūnyatāśūnyatārthaṁ vā bālo'paśyan vidhāvati || 143 ||
sarvabhāvasvabhāvā ca vacanamapi nṛṇām |
kalpanā sāpi nāsti nirvāṇaṁ svapnatulyam |
bhavaṁ parīkṣeta na saṁsāre nāpi nirvāyāt || 144 ||
rājā śreṣṭhī yathā putrān vicitrairmṛnmayairmṛgaiḥ |
pralobhya krīḍayitvā ca bhūtān dadyāttato mṛgān || 145 ||
tathāhaṁ lakṣaṇaiścitrairdharmāṇāṁ pratibimbakaiḥ |
pratyātmavedyāṁ putrebhyo bhūtakoṭiṁ vadāmyaham || 146 ||
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-deśayatu me bhagavān nāstyastitvaikatvānyatvobhayanobhayanaivāstinanāstinityānityavarjitaṁ sarvatīrthyāgatipracāramāryapratyātmajñānagatigamyaṁ parikalpitasvasāmānyalakṣaṇavinivṛttaṁ paramārthatattvāvatāraṁ bhūmyanusaṁdhikramottarottaraviśuddhilakṣaṇaṁ tathāgatabhūmyanupraveśalakṣaṇamanābhogapūrvapraṇidhānaviśvarūpamaṇisadṛśaviṣayānantalakṣaṇapracāraṁ svacittadṛśyagocaragativibhāgalakṣaṇaṁ sarvadharmāṇām | yathā ca ahaṁ ca anye ca bodhisattvā mahāsattvā evamādiṣu parikalpitasvabhāvasvasāmānya lakṣaṇavinivṛttadṛṣṭayaḥ kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbudhya sarvasattvānāṁ sarvaguṇasaṁpattīḥ paripūrayema ||
bhagavānāha-sādhu sādhu mahāmate, sādhu khalu punastvaṁ mahāmate, yattvametamarthamadhyeṣitavyaṁ manyase | bahujanahitāya tvaṁ mahāmate pratipanno bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca | tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasi kuru | bhāviṣye'haṁ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṁstasyaitadavocat-svacittadṛśyamātrānavabodhānmahāmate bālapṛthagjanā bāhyavicitrabhāvābhiniveśena ca nāstyastitvaikatvānyatvobhayanaivāstinanāstinityānityasvabhāvavāsanāhetuvikalpābhiniveśena vikalpayanti | tadyathā mahāmate mṛgatṛṣṇodakaṁ mṛgā udakabhāvena vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti, svacittadṛṣṭibhrāntyanavabodhānna prajānantinātrodakamiti, evameva mahāmate bālapṛthagjanā anādikālavividhaprapañcavikalpavāsitamatayo rāgadveṣamohāgnitāpitamanaso vicitrarūpaviṣayābhilāṣiṇaḥ utpādabhaṅgasthitidṛṣṭyāśayā ādhyātmikabāhyabhāvābhāvākuśalāḥ | te ekatvānyatvanāstyastitvagrāhe prapatanti | tadyathā mahāmate gandharvanagare'viduṣāmanagare nagarasaṁjñā bhavati | sā ca nagarākṛtiranādikālanagarabījavāsanābhiniveśātkhyāti | tacca nagaraṁ nānagaraṁ na nagaram | evameva mahāmate anādikālatīrthyapraprañcavādavāsanābhiniviṣṭāḥ ekatvānyatvāstitvanāstitvavādānabhiniviśante svacittadṛśyamātrānavadhāritamatayaḥ | tadyathā mahāmate kaścideva puruṣaḥ śayitaḥ svapnāntare strīpuruṣahastyaśvarathapadātigrāmanagaranigamagomahiṣavanodyānavividhagirinadītaḍāgopaśobhitaṁ janapadamantaḥpuraṁ praviśya prativibudhyeta | sa prativibuddhaḥ saṁstadeva janapadamantaḥpuraṁ samanusmaret |
tatkiṁ manyase mahāmate-api nu sa puruṣaḥ paṇḍitajātīyo bhavet, yastadabhūtaṁ svapnavaicitryamanusmaret ? āha-no hīdaṁ bhagavan | bhagavānāha-evameva mahāmate bālapṛthagjanāḥ kudṛṣṭidaṣṭāstīrthyamatayaḥ svapnatulyātsvacittadṛśyabhāvānna prativijānante, ekatvānyatvanāstyastitvadṛṣṭiṁ samāśrayante | tadyathā mahāmate citrakarakṛtapradeśā animnonnatāḥ santo nimnonnatā bālaiḥ kalpyante, evameva mahāmate bhaviṣyantyanāgate'dhvani tīrthyadṛṣṭivāsanāśayaprativikalpapuṣṭāḥ | te ekatvānyatvobhayānubhayavādābhiniviṣṭāḥ svayaṁ naṣṭā anyānapi sadasatpakṣaviviktānutpādavādino nāstikā iti vakṣyanti | ete hetuphalāpavādino durdarśanonmūlitahetukuśalaśuklapakṣāḥ | ete śreyorthibhirdūrataḥ parivarjyāṁ iti vakṣyante | te ca svaparobhayadṛṣṭipatitāśayā nāstyastitvavikalpasamāropāpavādakudṛṣṭipatitāśayā narakaparāyaṇā bhaviṣyanti | tadyathā mahāmate taimirikāḥ keśoṇḍukaṁ dṛṣṭvā parasparamācakṣate-iadaṁ citramidaṁ citramiti paśyantu bho mārṣāḥ | tacca keśoṇḍukamubhayānutpannatayā na bhāvo nābhāvo darśanādarśanataḥ | evameva mahāmate tīrthyakudṛṣṭivikalpāśayābhiniviṣṭāḥ sadasatpakṣaikatvānyatvobhayānubhayatvavādābhiniviṣṭāḥ saddharmāpavādakā ātmānaṁ parāṁśca vinipātayiṣyanti | tadyathā mahāmate acakramalātacakraṁ bālaiścakrabhāvena parikalpyate na paṇḍitaiḥ, evameva mahāmate kudṛṣṭitīrthyāśayapatitā ekatvānyatvobhayānubhayatvaṁ parikalpayiṣyanti sarvabhāvotpattau | tadyathā mahāmate deve pravarṣati jalabudbudakāḥ sphaṭikamaṇisadṛśāḥ khyāyante | tatra ca bālāḥ sphaṭikamaṇibhāvamabhiniveśya pradhāvanti | te ca mahāmate udakabudbudakā na maṇayo nāmaṇayo grahaṇāgrahaṇataḥ | evameva mahāmate tīrthyadṛṣṭivikalpāśayavāsanāvāsitā asataścotpādaṁ varṇayiṣyanti pratyayaiḥ, sataśca vināśam ||
punaraparaṁ mahāmate pramāṇatrayāvayavapratyavasthānaṁ kṛtvā āryajñānapratyātmādhigamyaṁ svabhāvadvayavinirmuktaṁ vastu svabhāvato vidyata iti vikalpayiṣyanti | na ca mahāmate cittamano manovijñānacittaparāvṛttyāśrayāṇāṁ svacittadṛśyagrāhyagrāhakavikalpaprahīṇānāṁ tathāgatabhūmipratyātmāryajñānagatānāṁ yogināṁ bhāvābhāvasaṁjñā pravartate | yadi punarmahāmate yogināmevaṁgativiṣayāṇāṁ bhāvābhāvagrāhaḥ pravartate, sa evaiṣāmātmagrāhaḥ poṣagrāhaḥ puruṣagrāhaḥ pudgalagrāhaḥ syāt | yā punarevaṁ mahāmate bhāvasvabhāvasvasāmānyalakṣaṇadeśanā, eṣā mahāmate nairmāṇikabuddhadeśanāḥ na dharmatābuddhadeśanā | deśanā punarmahāmate bālaśayagatadṛṣṭipravṛttā, na ca pratyavasthānagatisvabhāvadharmāryajñānapratyātmādhigamasamādhisukhavihāramudbhāvayati | tadyathā mahāmate jalāntargatā vṛkṣacchāyā khyāyate | sā ca na cchāyā nācchāyā vṛkṣasaṁsthānāsaṁsthānataḥ, evameva mahāmate tīrthyadṛṣṭivāsanāvāsitavikalpā ekatvānyatvobhayatvānubhayatvanāstyastitvaṁ vikalpayiṣyanti svacittadṛśyamātrānavadhāritamatayaḥ | tadyathā mahāmate darpaṇāntargatāni sarvarūpapratibimbakāni khyāyante yathāpratyayataḥ svavikalpanācca, na tāni bimbāni nābimbāni bimbābimbadarśanataḥ | atha ca te mahāmate svacittadṛśyavikalpāḥ khyāyante bālānāṁ bimbākṛtayaḥ | evameva mahāmate svacittapratibimbāni khyāyante ekatvānyatvobhayānubhayadṛṣṭyākāreṇa | tadyathā mahāmate pratiśrutkā puruṣanadīpavanasaṁyogātpravartamānā anuśrūyate | sā ca na bhāvā nābhāvā ghoṣāghoṣaśravaṇataḥ, evameva mahāmate nāstyastitvaikatvānyatvobhayanobhayadṛṣṭisvacittavāsanāvikalpāḥ khyāyante | tadyathā mahāmate nistṛṇagulmalatāvanāyāṁ medinyāmādityasaṁyogānmṛgatṛṣṇikāstaraṁgavatsyandante | te ca na bhāvā nābhāvā lobhyālobhyataḥ | evameva mahāmate bālānāmanādikālaprapañcadauṣṭhulyavāsanāvāsitaṁ vikalpavijñānamutpādasthitibhaṅgaikatvānyatvobhayānubhayanāstyastyāryapratyātmajñānavastumukhena mṛgatṛṣṇikāvattaraṁgāyate | tadyathā mahāmate vetālayantrapuruṣau niḥsattvau piśācayuktigātspandanakriyāṁ kurvāte | tatra ca asadvikalpe bālā abhiniviśante gamanāgamanataḥ | evameva mahāmate bālapṛthagjanāḥ kudṛṣṭitīrthyāśayapatitā ekatvānyatvavādānabhiniviśante | sa ca asadbhūtasamāropaḥ | tasmāttarhi mahāmate utpādasthitibhaṅgaikatvānyatvobhayānubhayanāstyastyāryapratyātmavastvadhigamavikalparahitena bhavitavyam ||
tatredamucyate -
jalavṛkṣacchāyāsadṛśāḥ skandhā vijñānapañcamāḥ |
māyāsvapnopamādṛśā(śyā?) vijñaptyā mā vikalpayate || 147 ||
keśoṇḍukaprakhyamidaṁ marīcyudakavibhramat |
tribhavaṁ svapnamāyākhyaṁ vibhāvento vimucyate || 148 ||
mṛgatṛṣṇā yathā grīṣme spandate cittamohanī |
mṛgā gṛhṇanti pānīyaṁ na cāsyāṁ vastu vidyate || 149 ||
tathā vijñānabījaṁ hi spandate dṛṣṭigocare |
bālā gṛhṇanti jāyantaṁ timiraṁ taimirā yathā || 150 ||
anādigatisaṁsāre bhāvagrāhopagūhitam |
bālaḥ kīle yathā kīlaṁ pralobhya vinivartayet || 151 ||
māyāvetālayantrābhaṁ svapnavidyuddhanaṁ sadā |
trisaṁtativyavacchinnaṁ jagatpaśya (n?) vimucyate || 152 ||
na hyatra kācidvijñaptirmarīcīnāṁ yathā nabhe |
evaṁ dharmān vijānanto na kiṁcitpratijānate || 153 ||
vijñaptirnāmamātreyaṁ lakṣaṇena na vidyate |
skandhāḥ keśoṇḍukākārā yatra cāsau vikalpyate || 154 ||
cittaṁ keśoṇḍukaṁ māyāṁ svapna gandharvameva ca |
alātaṁ mṛgatṛṣṇā ca asantaḥ khyāti vai nṛṇām || 155 ||
nityānityaṁ tathaikatvamubhayaṁ nobhayaṁ tathā |
anādidoṣasaṁbandhād bālāḥ kalpanti mohitāḥ || 156 ||
darpaṇe udake netre bhāṇḍeṣu ca maṇīṣu ca |
bimbaṁ hi dṛśyate teṣu bimbaṁ nāsti ca kutracid || 157 ||
bhāvābhāsaṁ tathā cittaṁ mṛgatṛṣṇā yathā nabhe |
dṛśyate citrarūpeṇa svapne vandhyauraso yathā || 158 ||
punaraparaṁ mahāmate catuṣṭayavinirmuktā tathāgatānāṁ dharmadeśanā, yaduta ekatvānyatvobhayānubhayapakṣavivarjitā nāstyastisamāropāpavādavinirmuktā | asatyapratītyasamutpādanirodhamārgavimokṣapravṛttipūrvakā mahāmate tathāgatānāṁ dharmadeśanā | na prakṛtīśvarahetuyadṛcchāṇukālasvabhāvopanibaddhā mahāmate tathāgatānāṁ dharmadeśanā ||
punaraparaṁ mahāmate kleśajñeyāvaraṇadvayaviśuddhyarthaṁ sārthavāhavadānupūrvyā aṣṭottare nirābhāsapadaśate pratiṣṭhāpayanti yānabhūmyaṅgasuvibhāgalakṣaṇe ca ||
punaraparaṁ mahāmate caturvidhaṁ dhyānam | katamaccaturvidham ? yaduta bālopacārikaṁ dhyānam, arthapravicayaṁ dhyānam, tathatālambanaṁ dhyānam, tāthāgataṁ caturthaṁ dhyānam | tatra mahāmate bālopacārikaṁ dhyānaṁ katamat ? yaduta śrāvakapratyekabuddhayogayogināṁ pudgalanairātmyabhāvasvasāmānyabimbasaṁkalānityaduḥkhāśubhalakṣaṇābhiniveśapūrvakam, evamidaṁ lakṣaṇaṁ nānyatheti paśyataḥ pūrvottarottarata ā saṁjñānirodhādbālopacārikaṁ bhavati | tatra arthapravicayadhyānaṁ punarmahāmate katamat ? yaduta pudgalanairātmyasvasāmānyalakṣaṇabāhyatīrthakarasvaparobhayābhāvaṁ kṛtvā dharmanairātmyabhūmilakṣaṇārthaṁ pravicayānupūrvakamarthapravicayadhyānaṁ bhavati | tatra tathatālambanaṁ dhyānaṁ mahāmate katamat ? yaduta parikalpitanairātmyadvayavikalpayathābhūtāvasthānādapravṛttervikalpasya tathatālambanamiti vadāmi | tāthāgataṁ punarmahāmate dhyānaṁ katamat? yaduta tāthāgatabhūmyākārapraveśaṁ pratyātmāryajñānalakṣaṇatrayasukhavihārācintyasattvakṛtyakaraṇatayā tāthāgataṁ dhyānamiti vadāmi ||
tatredamucyate -
arthapravicayaṁ dhyānaṁ dhyānaṁ bālopacārikam |
tathatālambanaṁ dhyānaṁ dhyānaṁ tāthāgataṁ śubham || 159 ||
somabhāskarasaṁsthānaṁ padmapātālasādṛśam |
gaganāgnicitrasadṛśaṁ yogī yuñjan prapaśyati || 160 ||
nimittāni ca citrāṇi tīrthamārgaṁ nayanti te |
śrāvakatve nipātanti pratyekajinagocare || 161 ||
vidhūya sarvāṇyetāni nirābhāsaṁ yadā bhavet |
tadā buddhākarādityāḥ sarvakṣetrāḥ samāgatāḥ |
śiro hi tasya mārjanti nimittaṁ tathatānugam || 162 ||
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-nirvāṇaṁ nirvāṇamiti bhagavannucyate | kasyaitadbhagavannadhivacanaṁ yaduta nirvāṇamiti ? bhagavānāha-sarvavijñānasvabhāvavāsanālayamanomanovijñānadṛṣṭivāsanāparāvṛttirnirvāṇamityucyate sarvabuddhairmayā ca nirvāṇagatisvabhāvaśūnyatāvastugocaram ||
punaraparaṁ mahāmate nirvāṇamāryajñānapratyātmagatigocaraṁ śāśvatocchedavikalpabhāvābhāvavivarjitam | kathaṁ na śāśvatam ? yaduta svasāmānyalakṣaṇavikalpaprahīṇam, ato na śāśvatam | tatrānucchedo yaduta sarvārthā atītānāgatapratyutpannāḥ pratyātmamapi gacchanti, ato nocchedaḥ ||
punarmahāmate mahāparinirvāṇaṁ na nāśo na maraṇam | yadi punarmahāmate mahāparinirvāṇaṁ maraṇaṁ syāt, punarapi janmaprabandhaḥ syāt | atha vināśaḥ syāt, saṁskṛtalakṣaṇapatitaṁ syāt | ata etasmātkāraṇānmahāmate mahāparinirvāṇaṁ na nāśaṁ na maraṇam | cyutivigataṁ maraṇamadhigacchanti yoginaḥ | punaraparaṁ mahāmate mahāparinirvāṇamaprahīṇāsaṁprāptito'nucchedāśāśvatato naikārthato nānārthato nirvāṇamityucyate ||
punaraparaṁ mahāmate śrāvakapratyekabuddhānāṁ nirvāṇaṁ svasāmānyalakṣaṇāvabodhādasaṁsargataḥ | viṣayāviparyāsadarśanādvikalpo na pravartate | tatasteṣāṁ tatra nirvāṇabuddhirbhavati ||
punaraparaṁ mahāmate dviprakāraṁ svabhāvadvayalakṣaṇaṁ bhavati | katamat dviprakāram ? yaduta abhilāpasvabhāvābhiniveśataśca vastusvabhāvābhiniveśataśca | tatra mahāmate abhilāpasvabhāvābhiniveśo'nādikālavākprapañcavāsanābhiniveśātpravartate | tatra vastusvabhāvābhiniveśaḥ punarmahāmate svacittadṛśyamātrānavabodhātpravartate ||
punaraparaṁ mahāmate adhiṣṭhānadvayādhiṣṭhitā bodhisattvāstathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ caraṇayornipatya praśnān paripṛcchanti | katamenādhiṣṭhānadvayenādhiṣṭhitāḥ ? yaduta samādhisamāpattyadhiṣṭhānena sarvakāyamukhapāṇyabhiṣekādhiṣṭhānena ca | tatra mahāmate bodhisattvā mahāsattvāḥ prathamāyāṁ bhūmau buddhādhiṣṭhānādhiṣṭhitā mahāyānaprabhāsaṁ nāma bodhisattvasamādhiṁ samāpadyante | samanantarasamāpannānāṁ ca teṣāṁ bodhisattvānāṁ mahāsattvānāṁ mahāyānaprabhāsaṁ bodhisattvasamādhim, atha daśadiglokadhātuvyavasthitāstathāgatā arhantaḥ samyaksaṁbuddhā mukhānyupadarśya sarvakāyamukhavācāsaṁdarśanenādhiṣṭhānaṁ kurvanti | yathā mahāmate vajragarbhasya bodhisattvasya mahāsattvasya anyeṣāṁ ca tādṛglakṣaṇaguṇasamanvāgatānāṁ bodhisattvānāṁ mahāsattvānām, evaṁ mahāmate prathamāyāṁ bhūmau bodhisattvā mahāsattvāḥ samādhisamāpattyadhiṣṭhānaṁ pratilabhante | kalpaśatasahasraṁ saṁcitaiḥ kuśalamūlairanupūrveṇa bhūmipakṣavipakṣalakṣaṇagatiṁgatāṁ dharmameghāyāṁ bodhisattvabhūmau mahāpadmavimānāsanasthasya bodhisattvasya mahāsattvasya tadanurūpairbodhisattvairmahāsattvaiḥ parivṛtasya sarvaratnābharaṇavibhūṣitakirīṭasya haritālakanakacampakacandrāṁśumayūkhapadmasadṛśā daśadiglokadhātvāgatā jinakarāstasya bodhisattvasya mahāsattvasya padmavimānāsanasthasya mūrdhanyabhiṣiñcanti vaśavarticakravartīndrarājavatsarvakāyamukhapāṇyabhiṣekena | sa ca bodhisattvaste ca bodhisattvāḥ pāṇyabhiṣekādhiṣṭhānādhiṣṭhitā ityucyante | etanmahāmate bodhisattvānāṁ mahāsattvānāmadhiṣṭhānadvayam, yenādhiṣṭhānadvayenādhiṣṭhitā bodhisattvā mahāsattvāḥ sarvabuddhamukhānyavalokayanti | anyatrāvyavalokyāstathāgatā arhantaḥ samyaksaṁbuddhāḥ ||
punaraparaṁ mahāmate yatkiṁcidbodhisattvānāṁ mahāsattvānāṁ pratibhāti samādhyṛddhideśanākāreṇa, tatsarvabuddhādhiṣṭhānadvayādhiṣṭhitānām | yadi punarmahāmate bodhisattvānāṁ mahāsattvānāmadhiṣṭhānamantareṇa pratibhānaṁ pratibhāyāt, bālapṛthagjanānāmapi mahāmate pratibhānaṁ pratibhāyāt | tatkasya hetoḥ ? yaduta adhiṣṭhānānadhiṣṭhitatvāt | tṛṇagulmavṛkṣaparvatā api mahāmate vividhāni ca vādyabhāṇḍāni nagarabhavanagṛhavimānāsanasthānāni tathāgatapraveśādhiṣṭhānena pravādyante | kiṁ punarmahāmate sacetanā mūkāndhabadhirā api mahāmate svadoṣebhyo vimucyante | evaṁ mahāguṇaviśeṣaṁ mahāmate tathāgatādhiṣṭhānam ||
punaraparaṁ mahāmatirāha-kiṁ punarbhagavaṁstathāgatā arhantaḥ samyaksaṁbuddhā bodhisattvānāṁ mahāsattvānāṁ samādhisamāpattyavasthānakāle viśeṣabhūmau ca abhiṣekādhiṣṭhānaṁ prakurvanti ? bhagavānāha-mārakarmakleśaviyuktārthaṁ śrāvakadhyānabhūmyaprapatanatayā ca tathāgatabhūmipratyātmādhigamanatayā ca prāptadharmādhigamavivṛddhaye ca | etena mahāmate kāraṇena tathāgatā arhantaḥ samyaksaṁbuddhā bodhisattvānāṁ mahāsattvānāmadhiṣṭhānairadhitiṣṭhanti | anadhiṣṭhitāśca mahāmate bodhisattvā mahāsattvāḥ kutīrthyaśrāvakamārāśayapatitā nānuttarāṁ samyaksaṁbodhimabhisaṁbudhyeran | atastena kāraṇena bodhisattvā mahāsattvāstathāgatairarhadbhiḥ samyaksaṁbuddhairanugṛhyante ||
tatredamucyate -
adhiṣṭhānaṁ narendrāṇāṁ praṇidhānairviśodhitam |
abhiṣekasamādhyādyāḥ prathamāddaśamāya vai || 163 ||
atha khalu mahāmatirbodhisattvaḥ punarapi bhagavantametadavocat-pratītyasamutpādaṁ punarbhagavatā deśayatā kāraṇavyapadeśa eva kṛto na svanayaprakṛtyavasthānakathā | tīrthakarā api bhagavan kāraṇata utpattiṁ varṇayanti, yaduta pradhāneśvarapuruṣakālāṇupratyayebhyo bhāvānāmutpattayaḥ | kiṁ tu bhagavatā pratyayaparyāyāntareṇotpattirvarṇyate bhāvānām | na ca siddhāntaviśeṣāntaram | sadasato hi bhagavaṁstīrthakarā apyutpattiṁ varṇayanti, bhūtvā ca vināśaṁ pratyayairbhāvānām | yadapyuktaṁ bhagavatā-avidyāpratyayāḥ saṁskārā yāvajjarāmaraṇamiti, ahetuvādavyapadeśa eṣa bhagavatānuvarṇitaḥ, na sa hetuvādaḥ | yugapadvayavasthitānāṁ bhagavannetadbhavati-asmin satīdaṁ bhavatīti, na kramavṛttyapekṣāvasthitānām | kiṁ tu tīrthakaravyapadeśa eva bhagavan viśiṣyate na tvadīyam | tatkasya hetoḥ ? tīrthakarāṇāṁ hiṁ bhagavan kāraṇamapratītyasamutpannaṁ kāryamabhinirvartayati | tava tu bhagavan kāraṇamapi kāryāpekṣaṁ kāryamapi kāraṇāpekṣam | hetupratyayasaṁkaraśca evamanyonyānavasthā prasajyate | ahetutvaṁ ca bhagavan lokasya-asmin satīdaṁ bruvataḥ | bhagavānāha-na mahāmate mamāhetukakāraṇavādo hetupratyayasaṁkaraśca prasajyate-asmin satīdaṁ bruvataḥ, grāhyagrāhakābhāvāt, svacittadṛśyamātrāvabodhāt | ye tu mahāmate grāhyagrāhakābhiniviṣṭāḥ svacittadṛśyamātraṁ nāvabudhyante bāhyasvaviṣayabhāvābhāvatvena, teṣāṁ mahāmate eṣa doṣaḥ prasajyate , na tu mama pratītyakāraṇavyapadeśaṁ kurvataḥ ||
punaraparaṁ mahāmatirāha-nanu bhagavan abhilāpasadbhāvātsanti sarvabhāvāḥ | yadi punarbhagavan bhāvā na syuḥ, abhilāpo na pravartate | pravartate ca | tasmādabhilāpasadbhāvādbhagavan santi sarvabhāvāḥ | bhagavānāha-asatāmapi mahāmate bhāvānāmabhilāpaḥ kriyate | yaduta śaśaviṣāṇakūrmaromavandhyāputrādīnāṁ loke dṛṣṭo'bhilāpaḥ | te ca mahāmate na bhāvā nābhāvāḥ, abhilapyante ca | tadyadavocastvaṁ mahāmate-abhilāpasadbhāvātsanti sarvabhāvā iti, sa hi vādaḥ prahīṇaḥ | na ca mahāmate sarvabuddhakṣetreṣu prasiddho'bhilāpaḥ | abhilāpo mahāmate kṛtakaḥ | kvacinmahāmate buddhakṣetre'nimiṣaprekṣayā dharmo deśyate, kvacidiṅgitaiḥ, kvacidbhūvikṣepeṇa, kvacinnetrasaṁcāreṇa, kvacidāsyena, kvacidvijṛmbhitena, kvacidutkāsanaśabdena, kvacitkṣetrasmṛtyā, kvacitspanditena | yathā mahāmate animiṣāyāṁ gandhasugandhāyāṁ ca lokadhātau samantabhadrasya tathāgatasyārhataḥ samyaksaṁbuddhasya buddhakṣetre animiṣairnetraiḥ prekṣamāṇāste bodhisattvā mahāsattvā anutpattikadharmakṣāntiṁ pratilabhante anyāṁśca samādhiviśeṣān, ata evāsmātkāraṇānmahāmate nābhilāpasadbhāvātsanti sarvabhāvāḥ | dṛṣṭaṁ caitanmahāmate | iha loke kṛmimakṣikaivamādyāḥ sattvaviśeṣā anabhilāpenaiva svakṛtyaṁ kurvanti ||
tatredamucyate -
ākāśaṁ śaśaśṛṅgaṁ ca vandhyāyāḥ putra eva ca |
asanto hyabhilapyante tathā bhāveṣu kalpanā || 164 ||
hetupratyayasāmagryāṁ bālāḥ kalpanti saṁbhavam |
ajānānā nayamidaṁ bhramanti tribhavālaye || 165 ||
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-nityaśabdaḥ punarbhagavan kvabhihitaḥ ? bhagavānāha-bhrāntau mahāmate | yasmādiyaṁ bhrāntirāryāṇāmapi khyāyate viparyāsataḥ | tadyathā mahāmate mṛgatṛṣṇālātacakrakeśoṇḍukagandharvanagaramāyāsvapnapratibimbākṣapuruṣā loke'vidvadbhirviparyasyante, na tu vidvadbhiḥ | na ca punarna khyāyante | sā punarbhrāntirmahāmate anekaprakārā khyāyāt | na bhrānteraśāśvatatāṁ kurute | tatkasya hetoḥ ? yaduta bhāvābhāvavivarjitatvāt | kathaṁ punarmahāmate bhāvābhāvavivarjitā bhrāntiḥ ? yaduta sarvabālavicitragocaratvātsamudrataraṁgagaṅgodakavatpretānāṁ darśanādarśanataḥ | ata etasmātkāraṇānmahāmate bhrāntibhāvo na bhavati | yasmācca tadudakamanyeṣāṁ khyāyate, ato hyabhāvo na bhavati | evaṁ bhrāntirāryāṇāṁ viparyāsāviparyāsavarjitā | ataśca mahāmate asmātkāraṇācchāśvatā bhrāntiryaduta nimittalakṣaṇābhedatvāt | na hi mahāmate bhrāntirvividhavicitranimittavikalpena vikalpyamānā bhedamupayāti | ata etasmātkāraṇānmahāmate bhrāntiḥ śāśvatā ||
kathaṁ punarmahāmate bhrāntistattvaṁ bhavati ? yena punaḥ kāraṇena mahāmate āryāṇāmasyāṁ bhrāntau viparyāsabuddhirna pravartate, nāviparyāsabuddhiḥ | nānyatra mahāmate āryā asyāṁ bhrāntau yakiṁcitsaṁjñino bhavanti nāryajñānavastusaṁjñinaḥ | yatkiṁciditi mahāmate bālapralāpa eṣa nāryapralāpaḥ | sā punarbhrāntirviparyāsāviparyāsena vikalpyamānā gotradvayāvahā bhavati yaduta āryagotrasya vā bālapṛthagjanagotrasya vā | āryagotraṁ punarmahāmate triprakāramupayāti yaduta śrāvakapratyekabuddhabuddhaprabhedataḥ | tatra kathaṁ punarmahāmate bālairbhrāntirvikalpyamānā śrāvakayānagotraṁ janayati ? yaduta mahāmate svasāmānyalakṣaṇābhiniveśenābhiniviśyamānā śrāvakayānagotrāya saṁvartate | evaṁ mahāmate sā bhrāntiḥ śrāvakayānagotrāvahā bhavati | tatra kathaṁ punarmahāmate saiva bhrāntirvikalpyamānā pratyekabuddhayānagotrāvahā bhavati ? yaduta tasyā eva mahāmate bhrānteḥ svasāmānyalakṣaṇābhiniveśāsaṁsargataḥ pratyekabuddhayānagotrāvahā bhavati | tatra kathaṁ punarmahāmate paṇḍitaiḥ saiva bhrāntirvikalpyamānā buddhayānagotrāvahā bhavati ? yaduta mahāmate svacittadṛśyamātrāvabodhādbāhyabhāvābhāvavikalpanatayā vikalpyamānā buddhayānagotrāavahā bhavati | ata eva mahāmate gotram | eṣa gotrārthaḥ | vicitravastubhāvanā punarmahāmate bālairbhrāntirvikalpyamānā saṁsārayānagotrāvahā bhavati, evamidaṁ nānyatheti | ata etasmātkāraṇānmahāmate bhrāntirvicitravastutvena kalpyate bālaiḥ | sā ca na vastu, nāvastu | saiva mahāmate bhrāntiravikalpyamānā āryāṇāṁ cittamanomanovijñānadauṣṭhulyavāsanāsvabhāvadharmaparāvṛttibhāvādbhrāntirāryāṇāṁ tathatetyucyate | ata etaduktaṁ bhavati mahāmate-tathatāpi cittavinirmukteti | asyaiva mahāmate padasyābhidyotanārthamidamuktaṁ mayā-kalpanaiśca vivarjitaṁ sarvakalpanāvirahitamiti yāvaduktaṁ bhavati ||
mahāmatirāha-bhrāntirbhagavan vidyate neti ? bhagavānāha-māyāvanmahāmate na lakṣaṇābhiniveśato bhrāntirvidyate | yadi punarmahāmate bhrāntirlakṣaṇābhiniveśena vidyate, avyāvṛtta eva mahāmate bhāvābhiniveśaḥ syāt | pratītyasamutpādavattīrthakarakāraṇotpādavadetatsyānmahāmate | mahāmatirāha- yadi bhagavan māyāprakhyā bhrāntiḥ, tenānyasyā bhrānteḥ kāraṇībhaviṣyati | bhagavānāha-na mahāmate māyā bhrāntikāraṇam | adauṣṭhulyadoṣāvahatvānna hi mahāmate māyā dauṣṭhulyadoṣamāvahati | avikalpyamānā māyā punarmahāmate parapuruṣavidyādhiṣṭhānātpravartate, na svavikalpadauṣṭhulyavāsanādhiṣṭhānataḥ | sā na doṣāvahā bhavati | cittadṛṣṭimohamātrametanmahāmate bālānāṁ yatkiṁcidabhiniveśato na tvāryāṇām ||
tatredamucyate -
āryo na paśyati bhrāntiṁ nāpi tattvaṁ tadantare |
bhrāntireva bhavettattvaṁ yasmāttattvaṁ tadantare || 166 ||
bhrāntiṁ vidhūya sarvāṁ hi nimittaṁ jāyate yadi |
saiva tasya bhavedbhrāntiraśuddhaṁ timiraṁ yathā || 167 ||
punaraparaṁ mahāmate na māyā nāsti | sādharmyadarśanātsarvadharmāṇāṁ māyopamatvaṁ bhavati | mahāmatirāha-kiṁ punarbhagavan vicitramāyābhiniveśalakṣaṇena sarvadharmāṇāṁ māyopamatvaṁ bhavati, atha vitathābhiniveśalakṣaṇena ? tadyadi bhagavan vicitramāyābhiniveśalakṣaṇena sarvadharmāṇāṁ māyopamatvaṁ bhavati, hanta bhagavan na bhāvā māyopamāḥ | tatkasya hetoḥ ? yaduta rūpasya vicitralakṣaṇāhetudarśanāt | na hi bhagavan kaściddheturasti yena rūpaṁ vicitralakṣaṇākāraṁ khyāyate māyāvat | ata etasmātkāraṇādbhagavan na vicitramāyālakṣaṇābhiniveśasādharmyādbhāvā māyopamāḥ ||
bhagavānāha-na mahāmate vicitramāyālakṣaṇābhiniveśasādharmyātsarvadharmā māyopamāḥ, kiṁ tarhi mahāmate vitathāśuvidyutsadṛśasādharmyeṇa sarvadharmā māyopamāḥ | tadyathā mahāmate vidyullatā kṣaṇabhaṅgadṛṣṭanaṣṭadarśanaṁ punarbālānāṁ khyāyate, evameva mahāmate sarvabhāvāḥ svavikalpasāmānyalakṣaṇāḥ pravicayābhāvānna khyāyante rūpalakṣaṇābhiniveśataḥ ||
tatredamucyate -
na māyā nāsti sādharmyādbhāvānāṁ kathyate'stitā |
vitathāśuvidyutsadṛśāstena māyopamāḥ smṛtāḥ || 168 ||
punaraparaṁ mahāmatirāha-yatpunaretaduktaṁ bhagavatā-anutpannāḥ sarvabhāvā māyopamāśceti | nanu te bhagavan evaṁ bruvataḥ pūrvottaravacanavyāghātadoṣaḥ prasajyate, anutpādaṁ bhāvānāṁ māyopamatvenābhilapataḥ | bhagavānāha-na mahāmate mamānutpādaṁ bhāvānāṁ māyopamatvenābhilapataḥ pūrvottaravacanavyāghātadoṣo bhavati | tatkasya hetoḥ ? yaduta utpādānutpādasvacittadṛśyamātrāvabodhātsadasatorbāhyabhāvābhāvānutpattidarśanānna mahāmate pūrvottaravacanavyāghātadoṣaḥ prasajyate | kiṁ tu mahāmate tīrthakarakāraṇakṣotpattivyudāsārthamidamucyate-māyāvadanutpannāḥ sarvabhāvāḥ | tīrthakaramohavargā hi mahāmate sadasatorbhāvānāmutpattimicchanti na svavikalpavicitrābhiniveśapratyayataḥ | mama tu mahāmate na saṁtrāsamutpadyate | ata etasmātkāraṇānmahāmate anutpādābhidhānamevābhidhīyate | bhāvopadeśaḥ punarmahāmate saṁsāraparigrahārthaṁ ca nāstītyucchedanivāraṇārthaṁ ca | macchiṣyāṇāṁ vicitrakarmopapattyāyatanaparigrahārthaṁ bhāvaśabdaparigraheṇa saṁsāraparigrahaḥ kriyate | māyābhāvasvabhāvalakṣaṇanirdeśena mahāmate bhāvasvabhāvalakṣaṇavyāvṛttyarthaṁ bālapṛthagjanānāṁ kṛdṛṣṭilakṣaṇapatitāśayānāṁ svacittadṛśyamātrānavadhāriṇāṁ hetupratyayakriyotpattilakṣaṇābhiniviṣṭhānāṁ nivāraṇārthaṁ māyāsvapnasvabhāvalakṣaṇān sarvadharmān deśayāmi | ete bālapṛthagjanāḥ kudṛṣṭilakṣaṇāśayābhiniviṣṭā ātmānaṁ paraṁ ca sarvadharmā yathābhūtāvasthānadarśanādvisaṁvādayiṣyanti | tatra yathābhūtāvasthānadarśanaṁ mahāmate sarvadharmāṇāṁ yaduta svacittadṛśyamātrāvatāraḥ ||
tatredamucyate -
anutpāde kāraṇābhāvo bhāve saṁsārasaṁgrahaḥ |
māyādisadṛśaṁ paśyellakṣaṇaṁ na vikalpayet || 169 ||
punaraparaṁ mahāmate nāmapadavyañjanakāyānāṁ lakṣaṇamuddekṣyāmaḥ, yairnāmapadavyañjanakāyaiḥ sūpalakṣitairbodhisattvā mahāsattvā arthapadavyañjanānusāriṇaḥ kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbudhya tathaiva sarvasattvānavabodhayiṣyanti | tatra mahāmate kāyo nāma yaduta yadvastvāśritya nāma kriyate, sa kāyo vastu | kāyaḥ śarīramityanarthāntaram | eṣa mahāmate nāmakāyaḥ | padakāyaḥ punarmahāmate yaduta padārthakāyasadbhāvo niścayaḥ | niṣṭhā upalabdhirityanarthāntaram | eṣa mahāmate padakāyopadeśaḥ kṛto māyā | vyañjanakāyaḥ punarmahāmate yaduta yena nāmapadayorabhivyaktirbhavati | vyañjanaṁ liṅgaṁ lakṣaṇamupalabdhiḥ prajñaptirityanarthāntaram ||
punaraparaṁ mahāmate padakāyo yaduta padakāryaniṣṭhā | nāma punarmahāmate yaduta akṣarāṇāṁ ca nāmasvabhāvabhedo'kārādyāvaddhakāraḥ | tatra vyañjanaṁ punarmahāmate yaduta hrasvadīrghaplutavyañjanāni | tatra padakāyāḥ punarmahāmate ye padavīthīgāmino hastyaśvanaramṛgapaśugomahiṣājaiḍakādyāḥ padakāyasaṁjñāṁ labhante | nāma ca vyañjanaṁ ca punarmahāmate catvāra arūpiṇaḥ skandhāḥ | nāmnābhilapyanta iti kṛtvā nāma, svalakṣaṇena vyajyate iti kṛtvā vyañjanam | etanmahāmate nāmapadavyañjanakāyānāṁ nāmapadābhidhānalakṣaṇam | atra te paricayaḥ karaṇīyaḥ ||
tatredamucyate -
vyañjane padakāye ca nāmni cāpi viśeṣataḥ |
bālāḥ sajjanti durmedhā mahāpaṅke yathā gajāḥ || 170 ||
punaraparaṁ mahāmate yuktihetubuddhivaikalyātkutārkikā durvidagdhamatayo'nāgate'dhvani pṛṣṭā vidvadbhirekatvānyatvobhayānubhayadṛṣṭilakṣaṇavinirmuktamantadvayavidhiṁ pṛcchadbhirevaṁ vakṣyanti-apraśnamidaṁ nedaṁ yoniśa iti, yaduta rūpādibhyo'nityatā anyā ananyeti | evaṁ nirvāṇaṁ saṁskārebhyo lakṣaṇāllakṣaṇaṁ guṇebhyo guṇī bhūtebhyo bhautikaṁ dṛśyāddarśanaṁ pāṁśubhyo'ṇavo jñānādyoginaḥ, evamādyenottarottarakramalakṣaṇavidhinā avyākṛtāni pṛṣṭāḥ sthāpanīyaṁ bhagavatā avyākṛtamiti vakṣyanti | na tu te mohapuruṣā evaṁ jñāsyanti yathā śrotṝṇāṁ buddhivaikalyāt tathāgatā arhantaḥ samyaksaṁbuddhā utrāsapadavivarjanārthaṁ sattvānāṁ na vyākurvanti | avyākṛtānyapi ca mahāmate tīrthakaradṛṣṭivādavyudāsārthaṁ nopadiśyante tathāgataiḥ | tīrthakarā hi mahāmate evaṁvādinaḥ-yaduta sa jīvastaccharīram, anyo jīvo'nyaccharīram, ityevamādye'vyākṛtavādaḥ | tīrthakarāṇāṁ hi mahāmate kāraṇavisaṁmūḍhānāmavyākṛtaṁ na tu matpravacane | matpravacane tu mahāmate grāhyagrāhakavisaṁyukte vikalpo na pravartate | teṣāṁ kathaṁ sthāpyaṁ bhavet ? ye tu mahāmate grāhyagrāhakābhiniviṣṭāḥ svacittadṛśyamātrānavadhāritamatayasteṣāṁ sthāpyaṁ bhavati | caturvidhapadapraśnavyākaraṇena mahāmate tathāgatā arhantaḥ samyaksaṁbuddhāḥ sattvebhyo dharmaṁ deśayanti | sthāpanīyamiti mahāmate kālāntaradeśanaiṣā mayā kṛtā aparipakvendriyāṇām | na tu paripakvendriyāṇāṁ sthāpyaṁ bhavati ||
punaraparaṁ mahāmate kriyākārakarahitāḥ sarvadharmā notpadyante'kārakatvāt | tenocyate'nuptannāḥ sarvadharmāḥ | niḥsvabhāvāḥ punarmahāmate sarvabhāvāḥ kena kāraṇenaḥ ? yasmānmahāmate svabuddhyā vicāryamāṇānāṁ svasāmānyalakṣaṇābhāvā nāvadhāryante, tenocyante niḥsvabhāvāḥ sarvadharmā iti | tatra anāyūhāniryūhāḥ punarmahāmate sarvadharmāḥ kena kāraṇena ? yasmānmahāmate svasāmānyalakṣaṇamāyūhyamānaṁ nāyuhyate, niryūhyamānaṁ na niryūhyate | ata etasmātkāraṇānmahāmate sarvadharmā āyūhaniryūhavigatāḥ | aniruddhāḥ punarmahāmate sarvadharmāḥ kena kāraṇena ? yaduta bhāvasvabhāvalakṣaṇāsattvātsarvadharmā nopalabhyante | tenocyante'niruddhāḥ sarvadharmā iti | tatra anityāḥ punarmahāmate sarvadharmāḥ kena kāraṇenocyante ? yaduta lakṣaṇotpattyanityabhāvāt | tenocyante anityāḥ sarvadharmā iti | tatra nityāḥ punarmahāmate sarvadharmāḥ kena kāraṇena ? yaduta lakṣaṇotpannānutpannābhāvādanityatayā nityāḥ | tenocyante mahāmate nityāḥ sarvadharmā iti ||
tatredamucyate -
caturvidhaṁ vyākaraṇamekāṁśaṁ paripṛcchanam |
vibhajyaṁ sthāpanīyaṁ ca tīrthavādanivāraṇam || 171 ||
sadasatorhyanutpādaḥ sāṁkhyavaiśeṣikaiḥ smṛtaḥ |
avyākṛtāni sarvāṇi taireva hi prakāśitā || 172 ||
buddhyā vivecyamānānāṁ svabhāvo nāvadhāryate |
tasmādanabhilāpyāste niḥsvabhāvāśca deśitāḥ || 173 ||
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-deśayatu me bhagavān srotaāpannānāṁ srotaāpattigatiprabhedanayalakṣaṇam | yena srotaāpattigatiprabhedanayalakṣaṇena ahaṁ ca anye ca bodhisattvā mahāsattvāḥ srotaāpannānāṁ srotaāpattigatiprabhedanayalakṣaṇakuśalā uttarottarasakṛdāgāmyanāgāmyarhattvopāyalakṣaṇavidhijñāstathā sattvebhyo dharmaṁ deśayeyuḥ, yathā nairātmyalakṣaṇadvayamāvaraṇadvayaṁ ca prativiśodhya bhūmerbhūmilakṣaṇātikramagatiṁgatāstathāgatācintyagativiṣayagocaraṁ pratilabhya viśvarūpamaṇisadṛśāḥ sarvasattvopajīvyatāmadhigaccheyuḥ, sarvadharmaviṣayagatikāyopabhogyatopajīvyāḥ syuḥ ||
bhagavānāha-tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye'haṁ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṁstasyaitadavocat-traya ime mahāmate srotaāpannānāṁ srotaāpattiphalaprabhedāḥ | katame trayaḥ ? yaduta hīnamadhyaviśiṣṭāḥ tatra mahāmate hīnaḥ saptajanmabhavaparamaḥ | madhyaḥ punarmahāmate tripañcabhavaparinirvāyī bhavati | uttamaḥ punarmahāmate tajjanmaparinirvāyī bhavati | eṣāṁ tu mahāmate trayāṇāṁ trīṇi saṁyojanāni mṛdumadhyādhimātrāṇyeva bhavanti | tatra mahāmate katamāni trīṇi saṁyojanāni ? yaduta satkāyadṛṣṭirvicikitsā śīlavrataparāmarśaśca | etāni mahāmate trīṇi saṁyojanāni viśeṣottarottareṇa arhatāmarhatphalībhavanti | tatra mahāmate satkāyadṛṣṭirdvividhā yaduta sahajā ca parikalpitā ca, paratantraparikalpitasvabhāvavat | tadyathā mahāmate paratantrasvabhāvāśrayādvicitraparikalpitasvabhāvābhiniveśaḥ pravartate | sa ca tatra na sannāsanna sadasan, abhūtaparikalpalakṣaṇatvāt | atha ca bālairvikalpyate vicitrasvabhāvalakṣaṇābhiniveśena mṛgatṛṣṇikeva mṛgaiḥ | iyaṁ mahāmate srotaāpannasya parikalpitā satkāyadṛṣṭirajñānāccirakālābhiniveśasaṁcitā | sā ca tasya pudgalanairātmyagrahābhāvataḥ prahīṇā | sahajā punarmahāmate srotaāpannasya satkāyadṛṣṭiḥ svaparakāyasamatayā catuḥskandharūpalakṣaṇatvādrūpasyotpattibhūtabhautikatvātparasparahetulakṣaṇatvādbhūtānāṁ rūpasyāsamudaya iti kṛtvā srotaāpannasya sadasatpakṣadṛṣṭidarśanātsatkāyadṛṣṭiḥ prahīṇā bhavati | ata eva satkāyadṛṣṭiprahīṇasya rāgo na pravartate | etanmahāmate satkāyadṛṣṭilakṣaṇam ||
vicikitsālakṣaṇaṁ punarmahāmate yaduta prāptidharmādhigamasudṛṣṭilakṣaṇatvātpūrvaṁ satkāyadṛṣṭidvayavikalpaprahīṇatvācca vicikitsā dharmeṣu na bhavati | na cāsya anyā śāstṛdṛṣṭirbhavati śuddhāśuddhitaḥ | etanmahāmate vicikitsālakṣaṇaṁ srotaāpannasya ||
śīlaṁ punarmahāmate kathaṁ na parāmṛśati srotaāpannaḥ ? yaduta duḥkhopapattyāyatanalakṣaṇasaṁdṛṣṭatvānna parāmṛśati | parāmṛṣṭiḥ punarmahāmate yaduta śīlavratataponiyamairbālapṛthagjanā bhogasukhābhilāṣiṇo bhavotpattiṁ prārthayante, na ca parāmṛśanti | evamanyatra svapratyātmādhigamaviśeṣagāmitāyāṁ pariṇāmayanti | nirvikalpānāsravadharmalakṣaṇākāreṇa prasajyante śīlāṅgaiḥ | etanmahāmate srotaāpannasya śīlavrataparāmarśalakṣaṇaṁ bhavati | na tu mahāmate srotaāpannasya trisaṁyojanaprahīṇasya rāgadveṣamohāḥ pravartante ||
mahāmatirāha-rāgaḥ punarbhagavatā bahuprakāra upadiṣṭaḥ | tatkatamastasyātra rāgaḥ prahīṇo bhavati ? bhagavānāha-viṣayakāmendriyaḥ strīsaṁyogarāgaḥ pratyutpannasukhaḥ āyatyāṁ duḥkhajanmahetukaḥ khaṭacapeṭaliṅgitacumbitapariṣvaktāghrātakaṭākṣekṣitaiḥ | tasya mahāmate rāgo na pravartate | tatkasya hetoḥ ? yaduta samādhisukhavihāralābhitvāt | ata eṣa prahīṇo bhavati, na nirvāṇādhigamarāgaḥ ||
sakṛdāgāmiphalalakṣaṇaṁ punarmahāmate katamat ? yaduta sakṛdrūpalakṣaṇābhāsavikalpaḥ pravartate | nimittadṛṣṭilakṣyalakṣaṇābhāvāddhyānagatilakṣaṇasudṛṣṭatvātsakṛdetaṁ lokamāgamya duḥkhasyāntakriyāyai parinirvāsyati | tenocyate sakṛdāgāmīti | tatra anāgāmīti mahāmate kathaṁ bhavati ? yaduta atītānāgatapratyutpannasya rūpalakṣaṇabhāvābhāvapravṛtterdṛṣṭidoṣānuśayavikalpasya anāgāmitvādanāgāmirūpaprahīṇatvācca saṁyojanānāmanāgāmītyucyate | arhan punarmahāmate dhyānadhyeyasamādhivimokṣabalābhijñākleśaduḥkhavikalpābhāvādarhannityucyate ||
mahāmatirāha-trayaḥ punarbhagavatā arhanto'bhihitāḥ | tatkatamasyāyaṁ bhagavannarhacchabdo nipātyate ? kiṁ bhagavan śamaikāyanamārgapratilambhikasya, uta bodhipraṇidhānābhyastakuśalamūlasaṁmūḍhasya, uta nirmitanairmāṇikasya ? bhagavānāha-śamaikāyanamārgapratilambhikasya mahāmate śrāvakasya, na tvanyeṣām | anye punarmahāmate bodhisattvacaryācaritāvino buddhanirmitanairmāṇikāśca upāyakuśalamūlapraṇidhānapūrvakatvātparṣanmaṇḍaleṣūpapattiṁ darśayanti buddhaparṣanmaṇḍalopaśobhanārtham | vikalpagatisaṁsthānāntaravicitropadeśo'yaṁ mahāmate yaduta phalādhigamadhyānadhyātṛdhyeyaviviktatvātsvacittadṛśyopagamātphalaprāptilakṣaṇamupadiśyate | punaraparaṁ mahāmate yadi srotaāpannasyaitadabhaviṣyat-imāni saṁyojanāni, ahamebhirna saṁyukta iti, taddvitvaprasaṅga ātmadṛṣṭipatitaḥ syādaprahīṇasaṁyojanaśca ||
punaraparaṁ mahāmate dhyānāpramāṇārūpyadhātusamatikramāya svacittadṛśyalakṣaṇavyāvṛttiḥ karaṇīyā | saṁjñāveditanirodhasamāpattiśca mahāmate svacittadṛśyagativyatikramastasya na yujyate cittamātratvāt ||
tatredamucyate -
dhyānāni cāpramāṇāni ārūpyāśca samādhayaḥ |
saṁjñānirodho nikhilaścittamātre na vidyate || 174 ||
srotāpattiphalaṁ caiva sakṛdāgāminastathā |
anāgāmiphalaṁ caiva arhattvaṁ cittavibhramaḥ || 175 ||
dhyātā dhyānaṁ ca dhyeyaṁ ca prahāṇaṁ satyadarśanam |
kalpanāmātramevedaṁ yo budhyati sa mucyate || 176 ||
punaraparaṁ mahāmate dviprakārā buddhiḥ pravicayabuddhiśca vikalpalakṣaṇagrāhābhiniveśapratiṣṭhāpikā ca | tatra mahāmate pravicayabuddhirnāma yaduta yayā buddhyā bhāvasvabhāvalakṣaṇaṁ pravicīyamānaṁ catuṣkoṭikārahitaṁ nopalabhyate, sā pravicayabuddhiḥ | tatra mahāmate catuṣkoṭikā yaduta ekatvānyatvobhayanobhayāstināstinityānityarahitāṁ catuṣkoṭikāmiti vadāmi | etayā catuṣkoṭikayā mahāmate rahitāḥ sarvadharmā ityucyate | iyaṁ mahāmate catuṣkoṭikā sarvadharmaparīkṣāyāṁ prayoktavyā | tatra mahāmate vikalpalakṣaṇagrāhābhiniveśapratiṣṭhāpikā buddhiḥ katamā ? yaduta yena mahāmate cittavikalpalakṣaṇagrāhābhiniveśena uṣṇadravacalakaṭhinānabhūtaparikalpalakṣaṇān mahābhūtān pratijñāhetulakṣaṇadṛṣṭāntābhiniveśādasadbhūtasamāropeṇa samāropayati, sā vikalpalakṣaṇagrāhābhiniveśapratiṣṭhāpikā buddhiḥ | etanmahāmate buddhidvayasya lakṣaṇaṁ yena buddhidvayalakṣaṇena samanvāgatā bodhisattvā dharmapudgalanairātmyalakṣaṇagatiṁgatā nirābhāsabuddhipravicayacaryābhūmikuśalāḥ prathamāṁ bhūmiṁ pratilabhante, samādhiśataṁ ca samāpadyante | buddhabodhisattvaśataṁ ca samādhiviśeṣapratilambhena paśyanti, kalpaśataṁ ca pūrvāntāparāntato'nupraviśanti, kṣetraśataṁ cāvabhāsayanti | kṣetraśataṁ cāvabhāsya uttarottarabhūmilakṣaṇavidhijñāḥ praṇidhānavaiśeṣikatayā vikrīḍanto dharmameghābhiṣekābhiṣiktāstathāgatapratyātmabhūmimadhigamya daśaniṣṭhāpadasunibaddhadharmāṇaḥ sattvaparipākāya vicitrairnirmāṇakiraṇairvirājante pratyātmagatisukhasamāhitāḥ ||
punaraparaṁ mahāmate bodhisattvena mahāsattvena mahābhūtabhautikakuśalena bhavitavyam | kathaṁ ca mahāmate bodhisattvo mahābhūtabhautikakuśalo bhavati ? tatra mahāmate bodhisattvo mahāsattva itaḥ pratisaṁśikṣate tatsatyaṁ yatra mahābhūtānāmasaṁbhavo'saṁbhūtāni cemāni mahāmate bhūtānīti prativipaśyati | evaṁ prativipaśyan nāma vikalpamātraṁ svacittadṛśyamātrāvabodhādbāhyabhāvābhāvānnāma cittadṛśyavikalpamātramidaṁ yaduta traidhātukaṁ mahābhūtabhautikarahitaṁ prativipaśyati cātuṣkoṭikanayaviśuddhimātmātmīyarahitaṁ yathābhūtasvalakṣaṇāvasthānāvasthitamanutpādasvalakṣaṇasiddham | tatra mahāmate mahābhūteṣu kathaṁ bhautiakaṁ bhavati ? yaduta snehavikalpamahābhūtaṁ mahāmate abdhātuṁ niṣpādayatyadhyātmabāhyam | utsāhavikalpamahābhūtaṁ mahāmate tejodhātuṁ niṣpādayatyadhyātmabāhyam | samudīraṇavikalpamahābhūtaṁ mahāmate vāyudhātuṁ niṣpādayatyadhyātmabāhyam | rūpaparicchedavikalpamahābhūtaṁ punarmahāmate pṛthivīdhātuṁ janayatyākāśasahitamadhyātmabāhyam | mithyāsatyābhiniveśātpañcaskandhakadambakaṁ mahābhūtabhautikaṁ pravartate | vijñānaṁ punarmahāmate vicitrapadaviṣayābhiniveśābhilāṣahetutvādvijñānaṁ pravartate'nyagatisaṁdhau | pṛthivībhūtabhautikānāṁ mahāmate kāraṇamasti mahābhūtāni, na tu mahābhūtānām | tatkasya hetoḥ ? yaduta bhāvaliṅgalakṣaṇagrahaṇasaṁsthānakriyāyogavatāṁ mahāmate kriyāsaṁyogotpattirbhavati nāliṅgavatām | tasmādetanmahāmate mahābhūtabhautikalakṣaṇaṁ tīrthakarairvikalpyate na tu mayā ||
punaraparaṁ mahāmate skandhānāṁ skandhasvabhāvalakṣaṇaṁ nirdekṣyāmaḥ | tatra mahāmate pañca skandhāḥ | katame ? yaduta rūpavedanāsaṁjñāsaṁskāravijñānāni | tatra mahāmate catvāraḥ skandhā arūpiṇo vedanā saṁjñā saṁskārāṁ vijñānaṁ ca | rūpaṁ mahāmate cāturmahābhautikam, bhūtāni ca parasparavilakṣaṇāni | na ca mahāmate arūpiṇāṁ catuṣkasaṁkhyā bhavatyākāśavat | tadyathā mahāmate ākāśaṁ saṁkhyālakṣaṇātītam, atha ca vikalpyate evamākāśamiti, evameva mahāmate skandhāḥ saṁkhyālakṣaṇagaṇanātītā bhāvābhāvavivarjitāścātuṣkoṭikarahitāḥ saṁkhyāgaṇanānirdeśena nirdiśyante bālairna tvāryaiḥ ||
āryaiḥ punarmahāmate māyāvicitrarūpākṛtivadanyānanyavarjitāḥ prajñāpyante svapnabimbapuruṣavat | āśrayānanyatvādāryajñānagatisaṁmohānmahāmate skandhavikalpaḥ khyāyate | etanmahāmate skandhānāṁ skandhasvabhāvalakṣaṇam | sa ca vikalpastvayā vyāvartanīyaḥ, vyāvṛtya viviktadharmopadeśaḥ karaṇīyaḥ | sarvabuddhaparṣanmaṇḍaleṣu tīrthyadṛṣṭinivāraṇāya viviktadharmopadeśena mahāmate kriyamāṇena dharmanairātmyadarśanaṁ viśudhyate, dūraṁgamābhūmipraveśaśca bhavati | sa dūraṁgamāṁ mahābhūmimanupraviśya anekasamādhivaśavartī bhavati | manomayakāyapratilambhācca samādhiṁ māyopamaṁ pratilabhate | balābhijñāvaśitāgatiṁgataḥ sarvasattvopajīvyo bhavati pṛthivīvat | yathā mahāmate mahāpṛthivī sarvasattvopajīvyā bhavati, evameva mahāmate bodhisattvo mahāsattvaḥ sarvasattvopajīvyo bhavati ||
punaraparaṁ mahāmate caturvidhaṁ nirvāṇam | katamaccaturvidham ? yaduta bhāvasvabhāvābhāvanirvāṇaṁ lakṣaṇavicitrabhāvābhāvanirvāṇaṁ svalakṣaṇabhāvābhāvāvabodhanirvāṇaṁ skandhānāṁ svasāmānyalakṣaṇasaṁtatiprabandhavyucchedanirvāṇam | etanmahāmate caturvidhaṁ tīrthakarāṇāṁ nirvāṇaṁ na tu matpravacane | matpravacane punarmahāmate vikalpakasya manovijñānasya vyāvṛttirnirvāṇamityucyate ||
mahāmatirāha-nanu bhagavatā aṣṭau vijñānāni vyavasthāpitāni ? bhagavānāha-vyavasthāpitāni mahāmate | mahāmatirāha-tadyadi bhagavan vyavasthāpitāni, tatkathaṁ manovijñānasyaiva vyāvṛttirbhavati na tu saptānāṁ vijñānānām ? bhagavānāha-taddhetvālambanatvānmahāmate saptānāṁ vijñānānāṁ pravṛttirbhavati | manovijñānaṁ punarmahāmate viṣayaparicchedābhiniveśena pravartamānaṁ vāsanābhirālayavijñānaṁ prapuṣṇāti | manaḥ sahitamātmātmīyagrāhābhiniveśamanyanākāreṇānupravartate | abhinnaśarīralakṣaṇamālayavijñānahetvālambanaṁ svacittadṛśyaviṣayābhiniveśāccittakalāpaḥ pravartate'nyonyahetukaḥ | udadhitaraṁgā iva mahāmate svacittadṛśyaviṣayapavaneritāḥ pravartante nivartante ca | atastena mahāmate manovijñānena vyāvṛttena saptānāṁ vijñānānāṁ vyāvṛttirbhavati ||
tatredamucyate -
nāhaṁ nirvāmi bhāvena kriyayā lakṣaṇena ca |
vikalpahetuvijñāne nivṛtte nirvṛto hyaham || 177 ||
taddhetukaṁ tadālambya manogatisamāśrayam |
hetuṁ dadāti cittasya vijñānaṁ ca samāśritam || 178 ||
yathā kṣīṇe mahā)odhe taraṁgāṇāmasaṁbhavaḥ |
tathā vijñānavaicitryaṁ niruddhaṁ na pravartate || 179 ||
punaraparaṁ mahāmate parikalpitasvabhāvaprabhedanayalakṣaṇamupadekṣyāmo yena parikalpitasvabhāvaprabhedanayalakṣaṇena suprativibhāgaviddhena tvaṁ ca anye ca bodhisattvā mahāsattvā vikalpakalparahitāḥ pratyātmāryasvagatitīrthyanayagatisudṛṣṭabuddhayo grāhyagrāhakavikalpaprahīṇāḥ paratantravividhavicitralakṣaṇaṁ parikalpitasvabhāvākāraṁ na prativikalpayiṣyanti | tatra mahāmate katamatparikalpitasvabhāvaprabhedanayalakṣaṇam ? yaduta abhilāpavikalpo'vidheyavikalpo lakṣaṇavikalpo'rthavikalpaḥ svabhāvavikalpo hetuvikalpo dṛṣṭivikalpo yuktivikalpa utpādavikalpo'nutpādavikalpaḥ saṁbandhavikalpo bandhābandhavikalpaḥ | etanmahāmate parikalpitasvabhāvaprabhedanayalakṣaṇam ||
tatra mahāmate abhilāpavikalpaḥ katamaḥ ? yaduta vicitrasvaragītamādhuryābhiniveśaḥ | eṣa mahāmate abhilāpavikalpaḥ | tatra mahāmate abhidheyavikalpaḥ katamaḥ ? yaduta asti tatkiṁcidabhidheyavastu svabhāvakamāryajñānagatigamyaṁ yadāśrityābhilāpaḥ pravartate iti vikalpayati | tatra lakṣaṇavikalpaḥ katamaḥ ? yaduta tasminnevābhidheye mṛgatṛṣṇākhye lakṣaṇavaicitryābhiniveśenābhiniveśate yaduta uṣṇadravacalakaṭhinalakṣaṇātsarvabhāvān vikalpayati | tatra arthavikalpaḥ katamaḥ ? yaduta suvarṇarūpyavividharatnārthaviṣayābhilāpaḥ | tatra svabhāvavikalpaḥ katamaḥ ? yaduta bhāvasvabhāvāvadhāraṇamidamevamidaṁ nānyatheti tīrthyavikalpadṛṣṭyā vikalpayanti | tatra hetuvikalpaḥ katamaḥ ? yaduta yadyena hetupratyayena sadasatorvibhajyate hetulakṣaṇotpattitaḥ sa hetuvikalpaḥ | tatra dṛṣṭivikalpaḥ katamaḥ ? yaduta nāstyastitvaikatvānyatvobhayānubhayakudṛṣṭitīrthyavikalpābhiniveśaḥ | tatra yuktivikalpaḥ katamaḥ ? yaduta ātmātmīyalakṣaṇayuktivigrahopadeśaḥ | tatra utpādavikalpaḥ katamaḥ ? yaduta pratyayaiḥ sadasatorbhāvasyotpādābhiniveśaḥ | tatra anutpādavikalpaḥ katamaḥ ? yaduta anutpannapūrvāḥ sarvabhāvā abhūtvā pratyayairbhavantyahetuśarīrāḥ | tatra saṁbandhavikalpaḥ katamaḥ? yaduta saha saṁbadhyate suvarṇatantuvat | tatra bandhābandhavikalpaḥ katamaḥ ? yaduta bandhahetubandhyābhiniveśavat | yathā puruṣaḥ pāśasaṁyogādrajjugranthiḥ kriyate mucyate ca | evaṁ mahāmate parikalpitasvabhāvaprabhedanayalakṣaṇam, yasmin parikalpitasvabhāvaprabhedanayalakṣaṇe sarvabālapṛthagjanā abhiniviśante | sadasataḥ paratantrābhiniveśābhiniviṣṭā mahāmate parikalpitasvabhāvavaicitryamabhiniviśante | māyāśrayavaicitryadarśanavadanyamāyādarśanabuddhyā bālairvikalpyante | māyā ca mahāmate vaicitryānnānyā nānanyā | yadyanyā syāt, vaicitryaṁ māyāhetukaṁ na syāt | athānanyā syāt, vaicitryānmāyāvaicitryayorvibhāgo na syāt | sa ca dṛṣṭo vibhāgaḥ | tasmānnānyā nānanyā | ata etasmātkāraṇānmahāmate tvayā anyaiśca bodhisattvairmahāsattvairmāyā nāstyastitvena nābhiniveṣṭavyā ||
tatredamucyate -
cittaṁ viṣayasaṁbandhaṁ jñānaṁ tarke pravartate |
nirābhāse viśeṣe ca prajñā vai saṁpravartate || 180 ||
parikalpitasvabhāvo'ti paratantre na vidyate |
kalpitaṁ gṛhyate bhrāntyā paratantraṁ na kalpyate || 181 ||
vividhāṅgābhinirvṛttyā yathā māyā na sidhyati |
nimittaṁ hi tathā citraṁ kalpyamānaṁ na sidhyati || 182 ||
nimittaṁ dauṣṭhulyamayaṁ bandhanaṁ cittasaṁbhavam |
parikalpitaṁ hyajānānaṁ paratantrairvikalpyate || 183 ||
yadetatkalpitaṁ bhāvaṁ paratantraṁ tadeva hi |
kalpitaṁ hi vicitrābhaṁ paratantre vikalpyate || 184 ||
saṁvṛtiḥ paramārthaśca tṛtīyaṁ nāstihetukam |
kalpitaṁ saṁvṛtirhyuktā tacchedādāryagocaram || 185 ||
yathā hi yogināṁ vastu citramekaṁ virājate |
na hyasti citratā tatra tathā kalpitalakṣaṇam || 186 ||
yathā hi taimiraiścitraṁ kalpyate rūpadarśanam |
timiraṁ na rūpaṁ nārūpaṁ paratantraṁ tathābudhaiḥ || 187 ||
haimaṁ syāttu yathā śuddhaṁ jalaṁ kaluṣavarjitam |
gaganaṁ hi ghanābhāvāttathā śuddhaṁ vikalpitam || 188 ||
nāsti vai kalpito bhāvaḥ paratantraśca vidyate |
samāropāpavādaṁ hi vikalpanto vinaśyati || 189 ||
kalpitaṁ yadyabhāvaṁ syātparatantrasvabhāvataḥ |
vinā bhāvena vai bhāvo bhāvaścābhāvasaṁbhavaḥ || 190 ||
parikalpitaṁ samāśritya paratantropalabhyate |
nimittanāmasaṁbandhājjāyate parikalpitam || 191 ||
atyantaṁ cāpyaniṣpannaṁ kalpitaṁ na parodbhavam |
tadā prajñāyate śuddhaṁ svabhāvaṁ pāramārthikam || 192 ||
parikalpitaṁ daśavidhaṁ paratantraṁ ca ṣaḍvidham |
pratyātmatathatājñeyamato nāsti viśeṣaṇam || 193 ||
pañca dharmā bhavettattvaṁ svabhāvā hi trayastathā |
etadvibhāvayedyogī tathatāṁ nātivartate || 194 ||
nimittaṁ paratantraṁ hi yannāma tatprakalpitam |
parikalpitanimittaṁ tu pāratantryātpravartate || 195 ||
buddhyā vivecyamānaṁ tu na tantraṁ nāpi kalpitam |
niṣpanno nāsti vai bhāvaḥ kathaṁ buddhyā vikalpyate || 196 ||
niṣpanno vidyate bhāvo bhāvābhāvavivarjitaḥ |
bhāvābhāvavinirmukto dvau svabhāvau kathaṁ nu tau || 197 ||
parikalpitasvabhāve dvau svabhāvau dvau pratiṣṭhitau |
kalpitaṁ dṛśyate citraṁ viśuddhaṁ cāryagocaram || 198 ||
kalpitaṁ hi vicitrābhaṁ paratantrairvikalpyate |
anyathā kalpyamānaṁ hi tīrthyavādaṁ samāśrayet || 199 ||
kalpanā kalpitetyuktaṁ darśanāddhetusaṁbhavat |
vikalpadvayanirmuktaṁ niṣpannaṁ syāttadeva hi || 200 ||
punarapi mahāmatirāha-deśayatu me bhagavān pratyātmāryajñānagatilakṣaṇamekayānaṁ ca, yena bhagavan pratyātmaikayānagatilakṣaṇena ahaṁ ca anye ca bodhisattvā mahāsattvāḥ pratyātmāryajñānaikayānakuśalā aparapraṇeyā bhaviṣyanti buddhadharmeṣu ||
bhagavānāha-tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye'haṁ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṁstasyaitadavocat-pramāṇāptopadeśavikalpābhāvānmahāmate bodhisattvo mahāsattva ekākī rahogataḥ svapratyātmabuddhyā vicārayatyaparapraṇeyo dṛṣṭivikalpavivarjita uttarottaratathāgatabhūmipraveśanatayā vyāyamate | etanmahāmate svapratyātmāryajñānagatilakṣaṇam | tatra ekayānagatilakṣaṇaṁ katamat ? yaduta ekayānamārgādhigamāvabodhādekayānamiti vadāmi | ekayānamārgādhigamāvabodhaḥ katamaḥ ? yaduta grāhyagrāhakavikalpayathābhūtāvasthānādapravṛttervikalpasya ekayānāvabodhaḥ kṛto bhavati | eṣa ekayānāvabodho mahāmate nānyatīrthyaśrāvakapratyekabuddhabrahmādibhiḥ prāptapūrvo'nyatra mayā | ata etasmātkāraṇānmahāmate ekayānamityucyate ||
mahāmatirāha-kiṁ kāraṇaṁ bhagavatā yānatrayamupadiṣṭam, ekayānaṁ nopadiśyate ? bhagavānāha-svayamaparinirvāṇadharmatvānmahāmate sarvaśrāvakapratyekabuddhānāmekayānaṁ na vadāmi | yasmānmahāmate sarvaśrāvakapratyekabuddhāstathāgatavinayavivekayogopadeśena vimucyante na svayam ||
punaraparaṁ mahāmate jñeyāvaraṇakarmavāsanāprahīṇatvātsarvaśrāvakapratyekabuddhānāṁ naikayānam | dharmanairātmyānavabodhācca acintyapariṇāmacyuteraprāptivācca yānatrayaṁ deśayāmi śrāvakāṇām | yadā teṣāṁ mahāmate sarvadoṣavāsanāḥ prahīṇā bhavanti dharmanairātmyāvabodhāt, tadā te vāsanādoṣasamādhimadābhāvādanāsravadhātau prativibudhyante | punarapi lokottarānāsravadhātuparyāpannān saṁbhārān paripūrya acintyadharmakāyavaśavartitāṁ pratilapsyante ||
tatredamucyate -
devayānaṁ brahmayānaṁ śrāvakīyaṁ tathaiva ca |
tāthāgataṁ ca pratyekaṁ yānānetān vadāmyaham || 201 ||
yānānāṁ nāsti vai niṣṭhā yāvaccittaṁ pravartate |
citte tu vai parāvṛtte na yānaṁ na ca yāninaḥ || 202 ||
yānavyavasthānaṁ naivāsti yānabhedaṁ vadāmyaham |
parikarṣaṇārthaṁ bālānāṁ yānabhedaṁ vadāmyaham || 203 ||
vimuktayastathā tisro dharmanairātmyameva ca |
samatājñānakleśākhyā vimuktyā te vivarjitāḥ || 204 ||
yathā hi kāṣṭhamudadhau taraṁgairvipravāhyate |
tathā hi śrāvako mūḍho lakṣaṇena pravāhyate || 205 ||
vāsanākleśasaṁbaddhāḥ paryutthānairvisaṁyutāḥ |
samādhimadamattāste dhātau tiṣṭhantyanāsrave || 206 ||
niṣṭhāgatirna tasyāsti na ca bhūyo nivartate |
samādhikāyaṁ saṁprāpya ā kalpānna prabudhyate || 207 ||
yathā hi mattapuruṣo madyābhāvādvibudhyate |
tathā te buddhadharmākhyaṁ kāyaṁ prāpsyanti māmakam || 208 ||
iti laṅkāvatāre ṣaṭtriṁśatsāhasrasarvadharmasamuccayo nāma dvitīyaḥ parivartaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/4112