Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 18 madhyakaṣaṭka

18 madhyakaṣaṭka

Parallel Devanagari Version: 
१८ मध्यकषट्क [1]

 

18 | madhyakaṣaṭka |

 

catuṣkoṭivinirmmuktaṁ jñānavastu sadadvayam |

kalpaśūnyamanālambyaṁ viduḥ sākāravādinaḥ ||1||

 

svasambitte[ra]nucchedāt nīlādīnāmabhāsanād |

nimittānāmanutpādāt madhyamāpratipat matā ||2||

 

catuṣkoṭivinirmmuktaḥ prakāśālīkalakṣaṇaḥ |

māyopamādvayaścaiṣa siddhānto mānasaṅgataḥ ||3||

 

vastuśūnyā tu yā vittirnirākārā nirañjanā |

madhyamā pratipat saiva tatpṛṣṭhe śuddhasambṛtiḥ ||4||

 

prakāśo vā'prakāśo vā tattvato nopalabhyate |

sarvvathā'jātarūpatvāt madhyamāmapare viduḥ ||5||

 

catuṣkoṭivinirmmuktaḥ prakāśo devatātmakaḥ |

śātādvayasvabhāvaśca pra[tī]tyotpādamātrakaḥ ||6||

 

|ṁadhyakaṣaṭka samāptaḥ |

 

kṛtiriyaṁ mahāpaṇḍitāvadhūtaśrīmadadvayavajrapādānāmiti || 

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/18-madhyaka%E1%B9%A3a%E1%B9%ADka

Links:
[1] http://dsbc.uwest.edu/%E0%A5%A7%E0%A5%AE-%E0%A4%AE%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%95%E0%A4%B7%E0%A4%9F%E0%A5%8D%E0%A4%95