Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 1-9 dānapaṭalam

1-9 dānapaṭalam

Parallel Devanagari Version: 
1-9 दानपटलम् [1]

dānapaṭalam

uddānaṁ|

svabhāvaścaiva sarvañca duṣkaraṁ sarvatomukham|

syāt sātpauruṣyayuktañca sarvākāraṁ tathaiva ca||

vighātārthikayuktañca ihāmutra sukhaṁ tathā|

viśuddhañca navākāraṁ dānametatsamāsataḥ||

iha bodhisattvaḥ krameṇa ṣaṭpāramitāṁ paripūryānuttarāṁ samyaksaṁbodhimabhisaṁbudhyate| dānapāramitāṁ śīlakṣāntivīryadhyānaprajñāpāramitāñca|

tatra katamā bodhisattvasya dānapāramitā| navākāraṁ dānaṁ bodhisattvasya dānapāramitetyucyate| svabhāvadānaṁ sarvadānaṁ duṣkaradānaṁ sarvatomukhaṁ dānaṁ satpuruṣadānaṁ sarvākāradānaṁ vighātārthikadānamihāmutrasukhaṁ dānaṁ viśuddhadānaṁ ca|

kaśca dānasya svabhāvaḥ| yā cetanā sarvapariṣkāra-svadehanirapekṣasya bodhisattvasya kevalādhyātmikavastuparityāgāya kāyavākkarmānavadyaśca sarvadeyavastuparityāgaḥ| saṁvarasthāyinaḥ āgamadṛṣṭeḥ phaladarśino yo yenārthī tasya ca tadvastupratipādanā bodhisattvasya dānasvabhāvo veditavyaḥ|

tatra sarvadānaṁ katamat| sarvamucyate samāsato dvividhaṁ deyavastu| ādhyātmikaṁ bāhyañca| tatra ā majjñaḥ svadehaparityāgo bodhisattvasya kevalādhyātmikavastuparityāga ityucyate| yatpunarbodhisattvo vāntāśināṁ sattvānāmarthe bhuktvā bhuktvā'nnapānaṁ vamati| tatsaṁsṛṣṭamādhyātmikabāhyavastudānaṁ bodhisattvasyetyucyate| etadyathoktaṁ sthāpayitvā pariśiṣṭadeyavastuparityāgo bāhyadeyavastuparityāgaḥ evocyate| tatra bodhisattvaḥ pareṣāṁ dehārthināṁ samāsato dvābhyāmākārābhyāṁ svadehamanuprayacchati| yathākāmakaraṇīyaṁ vā paravaśyaṁ paravidheyamātmānaṁ pareṣāmanuprayacchati| tadyathāpi nāma kaścit pareṣāṁ bhaktācchādanahetordāsabhāvamupagacchet| evameva nirāmiṣacitto bodhisattvaḥ paramabodhikāmaḥ parahitasukhakāmo dānapāramittāṁ paripūrayitukāmo yathākaraṇīyaṁ pareṣāṁ vaśyaṁ paravidheyamātmānaṁ pareṣāmanuprayacchati| karacaraṇanayanaśiro'ṅgapratyaṅgārthināṁ māṁsarudhirasnāyvarthināṁ yāvanmajjāyināṁ yāvanmajjānamanuprayacchati| dvābhyāmeva kāraṇābhyāṁ bodhisattvo bāhyaṁ vastu sattvebhyaḥ parityajati| yathāsukhaparibhogāya vā yācitakamanuprayacchati| tadvaśitvāya vā sarveṇa sarva nirmuktena cittenānuprayacchati| na ca punarbodhisattvaḥ sarvamādhyātmikabāhyaṁ vastvaviśeṣeṇaiva sarvathā ca sattvānāṁ dadāti| kiñca bodhisattvo dvividhādasmādādhyātmikabāhyādvastunaḥ sattvānāṁ dadāti| kathaṁ na dadāti| yadasmādādhyātmikabāhyādvastunaḥ sattvānāṁ dānaṁ sukhāyaiva syānna tu hitāya naiva vāsukhāya nāpi hitāya tadbodhisattvaḥ pareṣāṁ na dadāti| yatpunarhitāya syānnāvaśyaṁ sukhāyā-sukhāya vā punarhitāya ca tadvodhisattvaḥ pareṣāṁ dānaṁ dadāti| ityayaṁ tāvaddānasya cādānasya ca samāsanirdeśaḥ|

ataḥ paraṁ vistaravibhāgo veditavyaḥ| iha bodhisattvaḥ parotpīḍanāya [paravadhāya] paravañcanāya cāyogavihitena copanimantritamātmānaṁ paravaśyaṁ paravidheyaṁ na dadāti| apyeva nāma bodhisattvaḥ śatakṛtvaḥ sahasrakṛtvaḥ svajīvitaparityāgamapi pareṣāmantikādabhyupagacchet| natveva rājñayā parārādhanārthaṁ parotpīḍanāṁ paravadhaṁ paravañcanāṁ vā kuryāt| yadi ca bodhisattvaḥ śuddhāśayo bhavati dānamārabhya so'pi sattvakārye prabhūte karaṇīye pratyupasthite svadehāṅgapratyaṅgayācanake ca pratyupasthite na svadehāṅgapratyaṅgānyanuprayacchati| tatkasya hetoḥ| na hyasya bodhisattvasya dānamārabhya śuddhāśayasya punaḥ kenacitparyāyeṇedaṁ dātavyamasmai dātanyamiti bhavati cetasaḥ saṁkocaḥ| tasmādasau bodhisattvo yadāśayaśuddhyarthaṁ pratyupasthitaṁ sattvakāryamadhyupekṣya dadyāt so'syāśayaḥ śuddha iti na pratyupasthitaṁ sattvakāryamadhyupekṣya dadāti| na ca mārakāyikeṣu deveṣu yācanakeṣu viheṭhābhiprāyeṣu pratyupasthiteṣu svadehamaṅgavibhāgaśo dadāti| mā haiva teṣāmadhimātrā kṣatiścopahatiśca bhaviṣyatīti yathā mārakāyikeṣu deveṣu| eva tadādiṣṭeṣu sattveṣu veditavyam| nāpi conmattakṣiptacitteṣu bodhisattvaḥ svadehamaṅgavibhāgaśo'nuprayacchati| na hi te svacitte'vasthitāḥ| nārthino mṛgayante| nānyatra vipralāpaḥ| sa teṣāmasvatantratvāccetasaḥ tasmānna dadāti| etānākārān sthāpayitvā etadviparyayāt svadehaṁ tāvadbodhisattvaḥ paravidheyatayā vā'ṅgapratyaṅgavibhāgaśo vārthibhyaḥ parityajati| evantāvadbodhisattvasyādhyātmikasya vastuno dānañcādānañca veditavyam|

bāhyātpunarvastuno bodhisattvo yāni viṣāgniśastramadyāni sattvānāmupaghātāya tāni nānuprayacchatyarthibhyaḥ ātmopaghātāya vā yācitānyarthināṁ paropaghātāya [vā]| yāni punarviṣāgniśasramadyānyanugrahāya sattvānāṁ tāni bodhisattvo dadātyarthibhya ātmano vā'nugrahāya yācitānyarthināṁ parānugrahāya vā| punarna ca bodhisattvaḥ parakīyaṁ draviṇamaviśvāsyaṁ parebhyo'nuprayacchati| na ca bodhisattvaḥ sāñcaritreṇa paradāramupasaṁhṛtya pareṣāmanuprayacchati| na ca saprāṇakaṁ pānabhojanamanuprayacchati| yadapi [rati]krīḍopasaṁhitamanarthopasaṁhitaṁ sattvānāṁ bodhisattvasya deyaṁ vastu tadapi bodhisattvo'rthibhyo na dadāti| tatkasya hetoḥ| yadyapi tadvastu teṣāṁ cittaprasādamātrakamutpādayed bodhisattvasyāntike| apitu vipulataramasya taddānamanarthaṁ kuryādyaddhetorasau madaṁ pramādaṁ duścaritamadhyāpadyamānaḥ kāyasya bhedādapāyeṣūpapadyate| sa cetpunastadratikrīḍādikaṁ va tu nāpāyagamanāya bhavennāpi cākuśalamūlopacayāya kāmaṁ tadbodhisattvastādṛśaṁ ratikrīḍādikaṁ vasta cittaprasādahetoranupracchedarthibhyastenāpi vastunā saṁgrahāya paripākāya| kīdṛśaṁ punā ratikrīḍāvastu bodhisattvo na dadātyarthibhyaḥ|

kidṛśaṁ dadāti| tadyathā mṛgavadhaśikṣāṁ bodhisattvo na dadāti| kṣudrayajñeṣu ca mahārambheṣu yeṣu bahavaḥ prāṇinaḥ saṁghātamāpadya jīvitādvyaparopyante| tadrūpān yajñānna svayaṁ yajati na parairyājayati| nāpi ca devakuleṣu paśuvadhamanuprayacchati| na ca prabhūtaprāṇyāśritān [deśān] jalajairvā [sthalajairvā prāṇibhiradhyuṣitāṁsteṣāṁ prāṇināmuparodhāya yācito'nuprayacchati| na jālāni na yantrāṇi na jālayantraśikṣāṁ prāṇināmuparodhāya yācito'nuprayacchati| nāpyākrośāya vadhāya bandhāya daṇḍanāya kāraṇāya śatrūṇāṁ śatrumanuprayacchati| samāsato bodhisattvo yatkiñcit parasattvotpīḍayā parasattvabādhāya sattvānāṁ ratikrīḍāvastu tatsarvaṁbodhisattvo na dadātyarthibhyaḥ| yāni punarimāni vicitrāṇi hastyaśvarathayānavāhanāni vastrālaṅkārāṇi praṇītāni ca pānabhojanāni nṛttagītavāditaśikṣā nṛttagītavāditabhājanāni ca gandhamālyavilepanaṁ vicitraśca bhāṇḍopaskara udyānāni ca gṛhāṇi striyaśca paricaryāyai vividheṣu ca śilpakarmasthāneṣu śikṣā ityevaṁrūpaṁ ratikrīḍāvastu bodhisattvaścittaprasādahetorarthibhyo'nuprayacchati| na ca bodhisattvaḥ amātrayā'pathyaṁ vā glānāyārthine'pi pānabhojanamanuprayacchati| na tṛpteṣu lolupajātīyeṣu sattveṣu praṇītaṁ pānabhojanamanuprayacchati| nāpi ca śokārtānāṁ sattvānāmātmodbandhanāya vā tāḍnāya vā viṣabhakṣaṇāya vā prapātapatanāya vā kāmakāraṁ dadāti| na ca bodhisattvo mātāpitaraṁ sarveṇa sarvaṁmarthibhyo'nuprayacchati| tathāhi bodhisattvasya mātāpitaraṁ paramaguru-sthānīyamāpāyakaṁ poṣakaṁ saṁvardhakaṁ tadbodhisattvena dīrgharātraṁ śirasodvahatā na khedamāpattavyam|

tayoścādhamanabandhaka sthāpanavikraye ātmā vaśyo vidheyo dātavyaḥ| tatkathaṁ bodhisattvaḥ parebhyo'nupradātumutsaheta kutaḥ punaḥ pradadyāt| nāpi bodhisattvo rājā mūrdhābhiṣiktaḥ prabhuḥ sve pṛthivīmaṇḍale sattvānāṁ saparigrahāṇāṁ parakīyaṁ putradāraṁ pareṣāmantikādācchidya pareṣāmanuprayacchati| nānyatra kṛtsnaṁ grāmaṁ vā grāmapradeśaṁ vā janapadapradeśaṁ vā bhogamanuprayacchet| yathā mamābhūttathā te bhavatviti| na ca bodhisattvaḥ svaṁ putradāraṁ dāsīdāsakarmakarapauruṣeyaparigrahaṁ samyagasaṁjñaptamakāmakaṁ vimanaskaṁ pareṣāmarthināmanuprayacchati| samyak saṁjñaptamapi ca sumanaskaṁ chandajātaṁ nāmitreṣu na yakṣarākṣaseṣu na raudrakarmasu pratipādayati| nāpi ca dāsabhāvāya pratipādayati putradāraṁ sukumāraṁ kulaputraṁ janam| na ca bodhisattvo'dhimātraparapīḍāpravṛtteṣu raudrakarmasu yācanakeṣu rājyapradānaṁ dadāti| rājyādapi ca tāṁstathāvidhān pudgalāṁścyāvayati sa cet pratibalo bhavati cyāvayitum| na ca bodhisattvo mātāpitrorantikādbhogānācchidya yācanakebhyaḥ prayacchati| yathā mātāpitrorevaṁ putradāradāsīdāsakarmakarapauruṣeyebhyaḥ| nāpi ca mātāpitaraṁ bādhitvā vistareṇa yāvatkarmakarapauruṣeyaṁ bādhitvā parebhyo yācanakebhyo deyavastu parityajati| dharmaṇa cāsāhasena bodhisattvo bhogān saṁhṛtya dānaṁ dadāti nādharmeṇa sāhasena| na paramutpīḍyopahatya na ca buddhānāṁ bhagavatāṁ śāsane bodhisattvo vyavasthitaḥ śikṣāṁ vyatikramya kathañcit dānaṁ dadāti| dānañca dadad bodhisattvaḥ sarvasattveṣu samacitto dadāti dakṣiṇīyabuddhimupasthāpya mitrāmitrodāsīneṣu guṇavatsu doṣasatsu hīneṣu tulyeṣu viśiṣṭeṣu sukhiteṣu duḥkhiteṣu ca| na ca bodhisattvo yathoktādyathāpratijñātādyācanakāya nyūnaṁ dāna dadāti| nānyatra sama vā adhikaṁ vā| na ca bodhisattvaḥ praṇītaṁ vastu pratijñāya lūhaṁ pratyavaraṁ dadāti| nānyatralūhaṁ pratyavaraṁ pratijñāya praṇītaṁ dadāti saṁvidyamāne praṇīte| na ca bodhisattvo vimanasko na kruddhaḥ kṣubhitamānaso dānaṁ dadāti| nāpi ca dānaṁ dattvā nindayati punaḥ punaḥ parikīrtanatayā evaṁ caivañca tvaṁ mayā dānenānugṛhītaḥ savardhito'bhyuddhṛto veti| na ca bodhisattvo nihīnapuruṣasyāpi dānaṁ dadadapaviddhamasatkṛtyānuprayacchati prāgeva guṇavataḥ|

na ca bodhisattvo vividhavipratipattisthitānāmuddhatānāmasaṁvṛtātmanāṁ yācanakānāmākrośakānāṁ roṣakāṇāṁ paribhāṣakāṇāṁ vipratipattyā khinnamānaso dānaṁ dadāti| nānyatra teṣāmevāntike bodhisattvo bhūyasyā mātrayā kleśāveśaprakṛtitāmavagamyānukampācittamupasthāpya dānaṁ dadāti| na cāsaddṛṣṭyā parāmṛṣṭaṁ [dānaṁ] dadāti| tadyathā mahāraudrayajñeṣu na hiṁsādānena dharmaṁ pratyeti| nāpi kautakamaṅgalapratisaṁyuktaṁ dānaṁ dadāti| nāpi suviśuddhenāpi sarvākāreṇa dānamātrakeṇa laukikalokottarāṁ vairāgyaviśuddhiṁ pratyeti nānyatra| saṁbhāramātrakatayā viśuddherdānaṁ dhārayati| na ca phaladarśī dadāti| sarvañca dānamanuttarāyāṁ samyak sambodhau pariṇāmayati| sarvaprakārasya dānasya sarvaṁ prakāraṁ yathābhūtaṁ phalaṁ vipāke'bhisaṁpratyayajāto bodhisattvo'parapratyayo'nanyaneyo dānaṁ dadāti tadyathā'nnado balavān bhavati| vastrado varṇavān yānadaḥ sukhitaḥ cakṣuṣmān pradīpada ityevamādi vistareṇa veditavyam| na ca bodhisattvo dāridryabhayabhīto dānaṁ dadāti| nānyatra kāruṇyābhiprāya eva| na ca bodhisattvo yācanakānāmapratirūpaṁ dānaṁ dadāti| tadyathā yatīnāmucchiṣṭaṁ vā pānabhojanamuccāraprasrāvakheṭaśiṁghāṇakavāntaviriktapūyarudhiṁrasaṁsṛṣṭaṁ vā abhidūṣitaṁ vā| anākhyātamapratisaṁveditamodanakulmāṣamutsarjanadharmī| tathā apalāṇḍubhakṣāṇāṁ palāṇḍusaṁmiśraṁ palāṇḍusaṁsṛṣṭam| evamamāṁsabhakṣāṇām| amadyapānāṁ madyamiśraṁ madyasaṁsṛṣṭaṁ vā| tathā'pratirūpe karmaṇi viniyojya bodhisattvo na pareṣāṁ dānaṁ dadāti| ityevaṁbhāgīyamapratirūpaṁ dānaṁ na dadāti| na ca punarbodhisattvo yācanakaṁ punaḥ punaryācanatayā gatapratyāgatikatayā sevāvṛttasaṁvidhānena parikliśya dānaṁ dadāti| nānyatra yācitamātra eva| na ca bodhisattvaḥ kīrtiśabdaślokamiśritaṁ dānaṁ dadāti| na [ca] parataḥ pratikārasanniśritaṁ na śakratvamāratvacakravartitvaiśvaryasanniśritaṁ [dadāti]| na ca pareṣāṁ kuhanārthaṁ dānaṁ dadāti| kaccinmāṁ pare rājāno vā rājamahāmātyā vā naigamajanapadā brāhmaṇagṛhapatayo dhaninaḥ śreṣṭhinaḥ sārthavāhā dātāraṁ dānapatiṁ viditvā satkuryurgurūkuryurmānayeyuḥ pūjayeyuriti| na ca kārpaṇyadānaṁ dadāti| alpādapi viśadaṁ dadāti prāgeva prabhūtāt| na ca pareṣāṁ vipralambhāya dānaṁ dadāti|

anena dānena vilobhya viśrambhayitvā paścādenaṁ vipravādayiṣyāmīti| na ca vibhedāya parataḥ pareṣāṁ dānaṁ dadāti| tadyathā dānena grāmaṁ vā grāmapradeśaṁ vā janapadaṁ vā janapadapradeśaṁ vā vibhedya svāmināmantikādācchetsyāmyākramiṣyāmīti| dakṣaśca bodhisattvo bhavatyanalasaśca utthānasampannaḥ svayaṁ ca sannaddhaḥ parikare pūrvaṅgamo deyavastu parityāge svayañca dadāti paraiśca dāpayati na svayaṁ kausīdyaṁ prāviṣkṛtya parānājñāpayati dānāya| mahāntamapi gaṇasannipātamarthināṁ śīlavadduḥśīlānāṁ sanniṣaṇṇaṁ saṁnipatitaṁ viditvā vṛddhāntamupādāya yāvannavakāntaṁ tatsarvaṁ deyavastu gatapratyāgatikatayā punaḥ punaranukrameṇa pratipādayati na ca bodhisattvaḥ prabhūteṣu vipuleṣu vistīrṇeṣu bhogeṣu saṁvidyamāneṣu mitaṁ dānaṁ dadāti| na ca paraviheṭhanāya pareṣāṁ dānaṁ dadāti| ākrośanāya vā roṣaṇatāḍanatarjanakutsanakabandhanacchedanarodhanapravāsanāya vā dānaṁ dadāti| pūrvameva ca dānād bodhisattvaḥ sumanā bhavati dadaccittaṁ prasādayati| dattvā cāvipratisārī bhavati| na ca śāṭhyāddānaṁ dadāti maṇimuktāśaṅkhaśilāvaidūryapravāḍādipratirūpakāṇi tadāśāvatāṁ sattvānām| na ca bodhisattvena kiñcidalpaṁ [vā prabhūtaṁ vā] deyavastu yanna prāgeva cetasā sarvasattvānāṁ nirmuktaṁ bhavati| paścādyācakaḥ svakamiva dhanaṁ yācitakānupradattaṁ bodhisattvādyācate| kālena ca bodhisattvo dānaṁ dadāti nākālena| kalpikamātmanaḥ parasya ca nākalpikam| ācāreṇa nānācāreṇa| avikṣiptena ca cetasā na vikṣiptena| na ca bodhisattvo yācanakamavahasati nāvaspaṇḍayati| ma maṅkubhāvamasyopasaṁharati| na bhṛkuṭīkṛto bhavati| uttānamukhavarṇaḥ smitapūrvaṁṅgamaḥ pūrvābhibhāṣī bhavati| na ca vilambitaṁ tvaritaṁ tvaritaṁ dānaṁ dadāti| ayācito'pi bodhisattvaḥ svayaṁ pravārayitvā parān yo yenārthī bhavati tasya taddadāti| svayaṁ gṛhītaṁ caiṣāmabhyanujānāti| na ca bodhisattvo dauṣprajñadānaṁ dadāti| dadat prājñadānameva dadāti|

prājñadānaṁ bodhisattvasya katamat| iha bodhisattvaḥ satsu saṁvidyamāneṣu deyadharmeṣu pūrvameva yācanakābhyāgamanādevaṁ cittamabhisaṁskaroti| sa cenme dvau yācanakāvāgacchetāṁ sukhitaścākṛpaṇo'varākaḥ sanāthaḥ sapratisaraṇaḥ duḥkhitaśca kṛpaṇo varākaḥ anāthaḥ apratisaraṇaḥ| tena mayā sacenme bhogānāṁ dvayorapi santarpaṇāyecchāparipūraye tadā saṁbhavo'sti ubhau santarpayitavyau| dvayorapīcchā paripūriḥ karaṇīyā| sa cenna tāvadbhogasaṁbhavaḥ syādahaṁ dvayoḥ santarpayeyaṁ yadicchāparipūriñca kuryāṁ sukhitamapahāya duḥkhitāya dānaṁ deyam| akṛpaṇamavarākaṁ sanāthaṁ sapratisaraṇamapahāya kṛpaṇāya varākāya anāthāyāpratisaraṇāya dānaṁ deyamiti| sa evaṁ cittamabhisaṁskṛtya yathābhisaṁskārameva karmaṇā saṁpādayati| sa cetpunaḥ sukhitasya yācanakasyecchāṁ na śaknoti paripūrayituṁ sa tameva pūrvakaṁ svacittābhisaṁskārakalpamupādāya taṁ yācakamevaṁ saṁjñapya preṣayati| asya mayā duḥkhitasya pūrvanisṛṣṭaṁ pūrvapratijñātametaddeyavastu ato mayā'syaiva pratipāditam| na ca me tvayyadātukāmamanā asti| ato na bhadramukhenāsmākamantike praṇayavimukhatā karaṇīyeti| punaraparaṁ bodhisattvaḥ satsu saṁvidyamāneṣu deyadharmeṣu yāni tāni matsarikulāni bhavanti paramamatsarikulānyāgṛhītapariṣkārāṇi kuṭakuñcakāni yeṣu na jātu śramaṇabrāhmaṇeṣu deyadharme prajāyate tāni bodhisattvaḥ kulānyupasaṁkramya pratisaṁmodya praṇayañca saṁvidhāyaivamāha| aṅga tāvatte bhavantaḥ akośakṣayeṇa mahatā upakāreṇa pratyavasthitā bhavantu| mama gṛhe vipulā bhogā vipulā devadharmāṁḥ saṁvidyante| so'haṁ dānapāramitāparipūraye yācanakenārthī|

sa cedyūyaṁ yācanakamārāgayatha mā nirākṛtya visarjayiṣyatha madīyaṁ dhanaṁ deyadharmamādāya tebhyo vā visṛjata yathāsukhameva| athavā taṁ yācanakamasmākamupasaṁharatha dīyamānañca mayā dānamanumodatha| te ca tasya pratiśrutyākośakṣayeṇa priyeṇāyaṁ kulaputro'smākamārādhitacitto bhavatīti tathā kurvanti| evaṁ hi tena bodhisattvena yeṣāmāyatyāṁ mātsaryamalavinayāya bījamavaropitaṁ bhavati| krameṇa ca tenābhyāsena tena prajñāpūrvakeṇopāyakauśalyena svakamapi parīttaṁ parebhyo dhanamanuprayacchanti| mṛdukamalobhaṁ niśritya madhyaṁ pratilabhante| madhyaṁ niśrityādhimātraṁ pratilabhante| punaraparaṁ bodhisattvo ye'sya bhavantyācāryopādhyāyāḥ sārdhavihāryantevāsinaḥ sabrahmacāriṇaśca lobhaprakṛtayo lubdhajātīyā ye ca na lubdhajātīyā api tu deyadharmavaikalyādicchāvighātavantastatra bodhisattvo buddhāvaropitaṁ vā dharmā [varopitaṁ vā] saṁghāvaropitaṁ vā dānamayaṁ puṇyakriyāvastu kartukāmasteṣāmevotsṛjati| tān deya dharmāṁstaiḥ kārayati na svayaṁ karoti| evaṁ tena bodhisattvena svayañca bahutaraṁ puṇyaṁ prasūtaṁ bhavati| tadekatyānāñca sabrahmacāriṇāṁ kleśavinayaḥ kṛto bhavati| tadekatyānāṁ dharmecchāparipūriḥ kṛtā bhavati| sattvasaṁgrahaḥ sattvaparipākaśca kṛto bhavati| punaraparaṁ bodhisattvaḥ satsu saṁvidyamāneṣu deyadharmeṣu yācanakamākūṭananimittamātrakeṇaiva jñātvā yathākāmaṁ deyadharmaiḥ pratipādayati| yo'pi cainamupasaṁkrānto bhavati kūṭavāṇijyanaivaṁ vyaṁsayiṣyāmīti| tasyāpi bhāvamājñāya tadduścaritamanyeṣāmapi tāvacchādayati prāgeva tasyaiva| icchāñcāsya paripūrayati yenāsāvamaṅkurudagro viśāradaḥ saumanasyajāto viprakrāmati| yenāpi ca bodhisattvaḥ kūṭa-kapaṭena vañcito bhavati na cānena sā vañcanā pūrvaṁ pratividdhā bhavati paścācca pratividhyati| pratividhya na ca tena vastunā punastaṁ vyaṁsakaṁ pudgalañcodayati smārayati| sarvañca tacchalakṛta madattādānamasmai bhāvenābhyanumodate| ityevaṁbhāgīyaṁ tāvadbodhisattvasya satsu saṁvidyamāneṣu prājñadānaṁ veditavyam| punaraparaṁ bodhisattvaḥ asatsu asaṁvidyamāneṣu deyadharmeṣu kṛtāvī bodhisattvasteṣu teṣu śilpakarmasthāneṣu sa tadrūpaṁ śilpakarmasthānamāmukhīkaroti| yenālpakṛcchreṇa mahāntaṁ dhanaskandhamabhinirjityādhyāvasati| pareṣāñcitrakatho madhurakathaḥ kalyāṇapratibhāno bodhisattvāstathā dharmadeśanāṁ pravartayati yathā daridrāṇāmapi sattvānāṁ dātukāmatā santiṣṭhate prāgevāḍhyānām| matsariṇāmapi prāgeva tyāgaśīlānām|

yāni vā punastāni śrāddhakulāni yeṣvaharahaḥ pravṛtā eva deyadharmā vistīrṇabhogatayā teṣu kuleṣu āgatāgatān yācanakānupasaṁharati| svayameva vā gatvā dāneṣu dīyamāneṣu puṇyeṣu kriyamāṇeṣu dakṣo'nalasa utthānasampannaścittamabhiprasādya kāyena vācā yathāśaktyā yathābalaṁ vyāpāraṁ gacchati| supratipāditañca taddānaṁ yācanakeṣu karoti| evaṁ hi taddānam| yadupasthāpaka-vaiguṇyād duṣpratipāditaṁ syāt pakṣapatitaṁ vā anādarato vā smṛtisaṁpramoṣato vā tanna bhavati| evaṁ hi bodhisattvaḥ asatsvasaṁvidyamāneṣu bhogeṣu prājñadānasya dātā bhavati yāvadāśayaśuddhi nādhigacchati| śuddhāśayastu bodhisattvo yathaivāpāsamatikramaṁ pratilabhate tathaivākṣayabhogatāṁ janmani pratilabhate| punaraparaṁ bodhisattvo na tīrthikāya randhraprekṣiṇe dharmaṁ mukhoddeśato vā pustakagataṁ vā dadāti| nāpi lobhaprakṛtaye pustakaṁ vikretukāmāya sannidhiṁ vā kartukāmāya| na tu tena jñānenānarthine [jñānenārthine vā]| punaḥ sa cetkṛtārthaḥ pustakena bhavati svayaṁ dadātyasmai yathāsukhameva| sa cedakṛtārtho bhavati yasyārthe tena tatpustakamanvāvartitam| evamasau bodhisattvaḥ ādarśamanyaṁ dṛṣṭvā lekhayitvā vānyaddadāti| sa cennaivādarśaṁ paśyati nāpi lekhayituṁ śaknoti tenādita evaṁ svacittaṁ pratyavekṣitavyam| mā haiva me dharmamātsaryamalaparyavasthitaṁ cittam| mā haivāhamāśayata eva na dātukāmo'bhilikhitaṁ dharmam| sa cetsa evaṁ pratyavekṣamāṇo jānīyādasti me dharmamātsaryamalasamudācāro'pi tena bodhisattvenaivaṁ cittamabhisaṁskṛtya dātavyam| evaṁ dharmadānaṁ syāt| yadyahamanena dharmadānena mūka evaṁ syāṁ dṛṣṭe dharme tathāpi mayā'nadhivāsya kleśaṁ dātavyameva syāddharmadānam| prāgeva jñānasaṁbhāravikalaḥ| sa cetpunaḥ pratyavekṣamāṇo jānīyānnāsti me [dharma] mātsaryamalasamudācāro'pi tena bodhisattvenaivaṁ pratisaṁśikṣitavyam| aham [ ātmanaḥ] kleśanirghātanārthaṁ vā etaddharmadānaṁ dadyāṁ jñānasaṁbhāraparipūraṇārthaṁ vā sattva priyatāyaiva vā| so'haṁ kleśaṁ tāvanna paśyāmi| jñānasaṁbhāramapi dṛṣṭadharmasāmparāyikaṁ prabhūtataramananupradānāt paśyāmi| na padānāt| sāmparāyikameva pratanukaṁ dharmalābhapracuratāyai| ananuprayacchaṁścāhaṁ sarvasattvānāṁ hitasukhāya jñānaṁ samudānaya tasya ca sattvasya tadanyeṣāñca sarvasattvānāṁ priyakārī bhavāmi| anupracchannasyaivaikasya sattvasya priyakārī iti viditvā yathābhūtaṁ sa cedbodhisattvo na dadātyanavadyo bhavatyavipratisārī| asamatikrāntaśca bhavati bodhisattvavṛttam|

kathañca punarna dadāti| na khalu punarbodhisattvaḥ utsahate yācanakaṁ niṣṭhurayā vācā pratikṣeptum| na te dāsyāmītyapi upāyakauśalyanainaṁ saṁjñapyānupreṣayati| tatredamupāyakauśalyam| prāgeva bodhisattvena sarvapariṣkārāḥ sarvadeyadharmā daśasu dikṣu viśaddhenāśayena buddhabodhisattvānāṁ visṛṣṭā bhavanti vikalpitāstadyathāpi nāma bhikṣurācāryāya vā upādhyāyāya vā cīvaraṁ vikalpayet| sa evaṁ vikalpahetoḥ sarvavicitrodārapariṣkāradeyadharmasannidhiprāpto'pyāryavaṁśavihārī bodhisattva ityucyate| aprameyapuṇyaprasotā ca bhavati| tañca puṇyamasya nityakālaṁ tadbahulamanaskārasya sarvakālānugatamabhivardhate| sa tān deyadharmān buddhabodhisattvanikṣiptāniva dhārayati| yadi yācanakaṁ paśyati yuktarūpaścāsmin yathepsitaṁ deyadharmapratipādanaṁ paśyati| sa nāsti tat kiñcid buddhabodhisattvānāṁ yatsattveṣu aparityaktamiti viditvā yācanakasyecchāṁ paripūrayati| no cedyuktarūpaṁ samanupaśyati sa tameva kalpamupādāya parakīyametad bhadramukha na caitadyuṣmākamanujñātaṁ dātumiti ślakṣnena vacasā saṁjñapyainaṁ preṣayati| anyadvā tad dviguṇaṁ triguṇaṁ dānamānasatkāraṁ kṛtvānupreṣayati| yenāsau jānīte nāyaṁ bodhisattvo lobhātmakatayā'smākaṁ na dātukāmaḥ| api tu nūnamasvatantra evaṁ tasmin pustakadharmadāne yena na dadātīti| idamapi bodhisattvasya dharmadānamārabhya prājñadānaṁ veditavyam| punaraparaṁ bodhisattvaḥ sarvadānāni dharmāmiṣābhaya [dānā] ni praryāyato'pi lakṣaṇato'pi nirvacanato'pi hetuphalaprabhedato'pi yathābhūtaṁ prajānannanuprayacchati| idamapi bodhisattvasya prājñadānaṁ veditavyam| punaraparaṁ bodhisattvaḥ apakāriṣu sattveṣu maitryāśayo dānaṁ dadāti| duḥkhiteṣu karuṇāśayaḥ| guṇavatsumuditāśayaḥ| upakāriṣu mitreṣu suhṛtsūpekṣāśayaḥ| idamapi bodhisattvasya prājñadānaṁ veditavyam|

punaraparaṁ bodhisattvo dānavibandhanamapi dānavibandhapratipakṣamapi yathābhūtaṁ prajānāti| tatra catvāro dānavibandhāḥ| pūrvako'nabhyāsaḥ| deyadharmaparīttatāvaikalyam| agre manorame ca vastuni gṛddhiḥ āyatyāñca bhogasampatti phaladarśanābhinandanatā| yataśca bodhisattvasya deyadharmeṣu saṁvidyamāneṣu yācanake ca samyagupasthite dāne cittaṁ na krāmati| so'nabhyāsakṛto me'yaṁ doṣa iti laghu ladhveva prajñayā pratisidhyati| evañca punaḥ pratividhyati| nūnaṁ mayā pūrvaṁ dānaṁ na dattaṁ yena me etarhi samyak saṁvidyamāneṣu bhogeṣu samyak pratyupasthite ca yācanake dāne cittaṁ na krāmati| sa cedetarhina pratisaṁkhyāya dāsyāmi punarapi me āyatyāṁ dānavidveṣo bhaviṣyati| sa eva pratibidhya dānapratibandhapratipakṣa niśṛtya pratisaṁkhyāya dadāti| nābhyāsakṛtadoṣānusārī bhavati na tadvaśagaḥ| punaraparaṁ bodhisattvasya sa cedyad yācanake samyak pratyupasthite parīttabhogatayā dāne cittaṁ na krāmati sa ta vighātakṛta dānavipratibandhahetuṁ laghu-laghveva prajñayā pratividhya tadvighātakṛtaṁ duḥkhamadhivāsayan pratisaṁkhyāya kāruṇyāddānaṁ dadāti| tasyaivaṁ bhavati| pūrvakarmadoṣeṇa vā paravineyatayā vā mayā bahūni pragāḍhāni kṣut pipāsādikāni duḥkhānyanubhūtāni bhave vinā parānugraham| yadi ca me maraṇāya kālakriyāyai savarteta etaddānakṛta parānugrahahetuka dṛṣṭe dharme duḥkha tathāpi me dānameva śreyo na tu yācanakanirākaraṇam| prāgeva yaḥ kaścidyena kenacicchākapatreṇa jīvati ityevaṁ bodhisattvastadvighātakṛtaṁ dukhamadhivāsya dāna dadāti| panarapara bodhisattvasya samyag yācake pratyupasthite sa cedadhimātramanāpatvādagryatvāddeyavastuno dāne citta na krāmati ta bodhisattvo gardhakṛt doṣa laghu-laghveva pratijñayā pratividhya duḥkhe me eṣa sukhasaṁjñāviparyāsaḥ āyatyāṁ duḥkhajanaka iti viparyāsaparijñānāttañca prahāya prati saṁkhyāya tadvastu dadāti| punaraparaṁ bodhisattvasya sa ceddānaṁ dattvā dānaphale mahābhogatāyāmanuśaṁsadarśanamutpadyate nānuttarāyāṁ samyaksaṁbodhau taṁ bodhisattvo mithyāphaladṛṣṭikṛtaṁ doṣaṁ laghu-ladhveva prajñayā pratividhya sarvasaṁskārāṇāmasāratāṁ yathābhūtaṁ pratyavekṣate| sarvasaṁskārāḥ kṣaṇabhaṅgurāḥ phalopabhogaparikṣayabhaṅgurā viprayogabhaṅgurāśca| sa evaṁ pratyavekṣamāṇaḥ phaladarśanaṁ prahāya yatkiñciddānaṁ dadāti sarvaṁ tanmahābodhi-pariṇāmitameva dadāti|

tadidaṁ bodhisattvasya caturvidhasya dānavibandhasya caturvidhaṁ dānaprativandhapratipakṣajñānaṁ veditavyam| prativedho duḥkhādivāsanā viparyāsaparijñānaṁ saṁskārāsāratvadarśanañca| tatra trividhena bodhisattvaḥ pratipakṣajñānena pūrvakeṇa niyataṁ samyak ca dānaṁ dadāti| ekena paścimena pratipakṣajñānena samyak puṇyaphalaparigrahaṁ karoti| idamapi bodhisattvasya prājñadānaṁ veditavyam|

punaraparaṁ bodhisattvaḥ adhyātmyaṁ rahogataḥ śuddhenāśayena ghanarasena prasādena saṁkalpairvicitrānudārānaprameyān deyadharmānadhimucya sattveṣu dānāya pratipāditāyābhilaṣati yena bodhisattvaḥ alpakṛcchreṇāprameyaṁ puṇyaṁ prasūyate| idamapi bodhisattvasya prājñadānaṁ veditavyam| tadidaṁ bodhisattvasya prājñasya [mahā] prājñadānam| evaṁ samāsataḥ saṁvidyamāneṣvasaṁvimādeṣu cāmiṣadānasaṁgṛhīteṣu deyadharmeṣu tathā dharmadānamupādāya pratisaṁvidamupādāyādhyāśayadānamupādāya dānavipratibandhapratipakṣajñānamupādāyāśayādhimuktidānañcopādāya bodhisattvasyaivāveṇikaṁ veditavyam| evaṁ hi bodhisattvasyādhyātmika-bāhyasarvavastudānaprabhedo vistareṇa veditavyaḥ|

ata ūrdhvamasmādeva sarvadānaprabhedāttadanyaḥ sarvo duṣkarādidānaprabhedo veditavyaḥ|

tatra katamadbodhisattvasya duṣkaradānam| yadbodhisattvaḥ parīttaṁ deyavastu saṁvidyamānamātmānaṁ bādhitvā duḥkhamadhivāsya pareṣāmanuprayacchati| idaṁ bodhisattvasya prathamaṁ duṣkaradānam| yadbodhisattvaḥ iṣṭañca vastu prakṛtisnehādvā dīrghakāla saṁstavādvā'dhimātropakārādvā'gryañca pravaraṁ deyavastugardhaṁ prativinodya parebhyo'nuprayacchati| idaṁ bodhisattvasya dvitīyaṁ duṣkaradānaṁ yadbodhisattvaḥ kṛcchatārjitān deyadharmān parebhyo'nuprayacchati| idaṁ tṛtīyaṁ bodhisattvasya duṣkaradānam|

tatra katamadbodhisattvasya sarvatomukhaṁ dānam| yadbodhisattvaḥ svakaṁ vā paraṁ vā samādāpya deyavastu svabhṛtyeṣu vā mātāpitṛputradāradāsīdāsakarmakarapauruṣeyamitrāmātyajñātisālohiteṣvanuprayacchati| pareṣu vā'rthiṣu| etatsarvatomukhaṁ dānamityucyate|

samāsato bodhisattvasya caturākāraṁ satpuruṣasya satpuruṣadānam|

tava katamad bodhisattvasya satpuruṣasya satpuruṣadānam| yadbodhisattvaḥ śraddhayā dānaṁ dadāti satkṛtya svahastena kālena parānanupahatya idaṁ bodhisattvasya satpuruṣasya satpuruṣadānamityucyate|

tatra katamadbodhisattvasya sarvākāraṁ dānam| aniścitadānatā| viśadadānatā| pramuditadānatā| abhīkṣṇadānatā| pātradānatā| apātradānatā sarvadānatā| sarvatradānatā| sarvakāladānatā| anavadyadānatā sarvavastudānatā| deśavastudānatā| dhanadhānyavastudānatā| itīda trayodaśākāraṁ dānaṁ bodhisattvasya sarvākāramityucyate|

tatra katamadbodhisattvasya vighātārthika dānam| iha bodhisattvo bhojanena pānena vighātiṣvarthikeṣu bhojanapānaṁ dadāti| yānārthikeṣu yānaṁ vastrārthikeṣu vastramalaṅkārārthikeṣu alaṁkāraṁ vicitrabhāṇḍopaskārārthikeṣu vicitrabhāṇḍopaskāraṁ dadāti| gandhamālyavilepanārthikeṣu gandhamālyavilepanam| pratiśrayārthikeṣu pratiśrayam| ālokavighātārthikeṣvālokaṁ dadāti| idamaṣṭākāra bodhisattvasya vighātārthikadānaṁ veditavyam|

tatra katamadbodhisattvasyehāmutrasukhaṁ dānam| āmiṣadānaṁ dharmadānamabhayadānañca samāsataḥ ihāmutrasukhaṁ bodhisattvānāṁ dānaṁ veditavyam| tatpunarāmiṣadānaṁ praṇītaṁ śucikalpikam| vinīya mātsaryamalaṁ sannidhimalañca dadāti| tatra mātsaryamalavinayaścittāgrahaparityāgāt sannidhimalavinayo bhogāgrahaparityāgādveditavyaḥ| abhayadānaṁ siṁhavyādhragrāharājacaurodakādibhayaparitrāṇatayā veditavyam| dharmadānamaviparītadharmadeśanā nyāyopadeśaḥ śikṣāpadasamādāpanā ca| tadetatsarvamabhisamasya navākāraṁ bodhisattvasya dānaṁ sattvānābhihāmutrasukhaṁ bhavati| tatrāmiṣābhayadānaṁ saprabhedabhihasukham dharmadānaṁ punaḥ saprabhedamamutrasukham|

tatra katamadbodhisattvasya viśuddhaṁ dānam| taddaśākaraṁ veditavyam| asaktamaparāmṛṣṭamasaṁbhṛtamanunnatamaniśritamalīnamadīnamavimukhaṁ pratīkārānapekṣaṁ vipākānapekṣañca|

tatrāsaktaṁ dānaṁ katamat| iha bodhisattvo yācanake samyak pratyupasthite tvaritamavilambitaṁ dadāti| na yācanakasya tathā lābhamāramya tvarā bhavati yathā bodhisattvasya dānamārabhya|

aparāmṛṣṭaṁ dānaṁ katamat| na hi bodhisattvo dṛṣṭyā evaṁ dānaṁ parāmṛśati| nāsti vā'sya dānasya phalam| hiṁsādānena vā punardharmo bhavatīti| susampannena vā punardānamātrakeṇa laukikalokottarā viśuddhirbhavatīti|

asaṁbhṛtaṁ dānaṁ katamat| na khalu bodhisattvaḥ saṁbhṛtya dīrghakālikaṁ deyadharmasannicarya kṛtvā paścāt sakṛddānaṁ dadāti| tatkasya hetoḥ| na hi bodhisattvaḥ saṁvidyamāneṣu deyadharmeṣu samyak pratyupasthitasya yācanakasya nirākaraṇamutsahate nāpi pratirūpaṁ paśyati yena tannirākaroti| kutaḥ punaḥ sannicayaṁ kariṣyati| na ca saṁbhṛtadānena bodhisattvaḥ puṇyasyāyadvāramadhikaṁ paśyati| samaṁ deyavastu tulyeṣu vyastasamasteṣu yācanakeṣu krameṇa vā sakṛdvā dīyamānaṁ kena kāraṇena puṇyaviśeṣatāṁ parigṛhṇīyāditi sampaśyannapi ca bodhisattvaḥ sāvadyameva saṁbhṛtadānaṁ paśyati| niravadyaṁ paśyati yathotpannaṁ bhogadānam| tatkasya hetoḥ| tathāhi saṁbhṛtadātā'rthito yācanakairyācanakaśatāni pūrvaṁ nirākṛtya teṣāmāghātamakṣamapratyayaṁ janayitvā paścādanarthito'pi tadekatyānāṁ saṁbhṛtadānaṁ dadāti| tasmādbodhisattvaḥ sambhṛtadānaṁ na dadāti|

anunnatadānaṁ katamat| yācanakāya nīcacitto bodhisattvo dānaṁ dadāti| na ca paraspardhayā dadāti| na ca dānaṁ dattvā tena dānena manyate ahamasmi dātā dānapatiranye ca na tatheti|

aniścitadānaṁ katamat| na hi bodhisattvaḥ kīrtiśabdaghoṣaślokaṁ niśritya dānaṁ dadāti| vikalpākṣarasaṁbhūtāṁ ghoṣamātrapratibaddhāṁ vṛṣamatropamāṁ kīrtiṁ manyamānaḥ|

alīnaṁ dānaṁ katamat| iha bodhisattvaḥ pūrvameva dānāt sumanā bhavati| dadaccittaṁ prasādayati| dattvā cāvipratisārī bhavati| vipulāni ca paramodārāṇi bodhisattvānāṁ dānāni śrutvā nātmānaṁ paribhavan saṁkocamāpadyate|

adīnaṁ dānaṁ katamat| vicintya vicintya bodhisattvo yatnena deyadharmebhyo yānyagrāṇi pravarāṇi bhojanapānayānavastrādīni tānyanuprayacchati|

avimukhaṁ dānaṁ katamat| samacitto bodhisattvaḥ apakṣapatito mitrāmitrodāsīneṣu samakāruṇyo dānaṁ dadāti|

pratīkārānapekṣaṁ dānaṁ katamat| kāruṇyacitto'nukampācitto bodhisattvo dānaṁ dadanna parataḥ pratyupakāraṁ pratyāśaṁsate| sukhakāmāṁ tṛṣṇādāhena dahyamānāmapratibalāṁ prakṛtiduḥkhitāṁ janatāṁ saṁpaśyan|

vipākānapekṣaṁ dānaṁ katamat| na bodhisattvo dānaṁ dattvā dānasyāyatyāṁ bhogasampadaṁ vā ātmabhāvasampadaṁ vā phalavipākaṁ pratyāśaṁsate| sarvasaṁskāreṣu phalgudarśī paramabodhāvanuśaṁsadarśī|

ebhirdaśabhirākārairbodhisattvānāṁ viśuddhaṁ suviśuddhaṁ dānaṁ bhavati|

evaṁ hi bodhisattva etannavākāraṁ dānaṁ niśritya dānapāramitāṁ paripūrayitvā'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyate|

iti bodhisattvabhūmāvādhāre yogasthāne navamaṁ dānapaṭalam|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5021

Links:
[1] http://dsbc.uwest.edu/node/5049