The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
śīlaskandhanirdeśaparivartaḥ |
tasmāttarhi kumāra ya ākāṅkṣedbodhisattvo mahāsattvaḥ kimityahaṁ sukhamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyamiti, tena kumāra bodhisattvena mahāsattvena śīlaskandhe supratiṣṭhitena bhavitavyam, sarvabodhisattveṣu ca śāstṛpremasaṁjñā upasthāpayitavyā ||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata-
yaḥ śīlaskandhe pratiṣṭhitu bodhisattvo
hitaiṣicitto vicarati cārikāyām |
kṣipraṁ sa gatvā abhiratibuddhakṣetraṁ
kṣāntiṁṁ labhitvā bhaviṣyati dharmarājaḥ || 1 ||
tasmāt samagrā bhavatha aduṣṭacittāḥ
sarve ca bhogā satata manāpakārī |
dṛṣṭvā ca buddhān śirighana aprameyān
bodhiṁ spṛśitvā bhaviṣyatha dharmasvāmī || 2 ||
tasmācchruṇitvā ima vara ānuśaṁsān
dṛṣṭā ca bhikṣūn parama suśīlavantā |
niḥśāṭhiyeno vidu sada sevitavyāḥ
samādhiptāptā bhaviṣyatha nocireṇa || 3 ||
sacennidhānāparimitāpramāṇa
pūrṇā bhaveyu maṇiratanebhi saptaiḥ |
tathaiva bhūyo ratanavarāṇa pūrṇāḥ
kṣetrā bhaveyurvālikagaṅgatulyāḥ || 4 ||
dānādhimukto bhaviya sa bodhisattva
ekaika rātriṁdivamiha dānu dadyāt |
evaṁ dadan so bahuvidha kalpakoṭīḥ
no viṣṭhitaḥ syād vālika gaṅgatulyāḥ || 5 ||
yaśco samādhiṁ imumiha bodhisattvo
śrutvāna dhāreta sugatavarāṇa gañjam |
yaḥ puṇyaskandho bhavati gṛhītu teno
tat sarvadānaṁ kalamapi nānubhoti || 6 ||
eṣo varo anupama puṇyaskandho
jñānasya kośa aparimitākaropama |
śrāddho naro yo imu ānulomikaṁ
dhāreyya agraṁ imu virajaṁ samādhim || 7 ||
dhāreyya eta viraja samādhi śānta
mahādhano bhavati sa bodhisattvaḥ |
mahāsamudro bahuvidharatanasya ākaro
na tasya puṇyasya pramāṇamasti || 8 ||
varehi dharmehi acintiyehi
saṁbṛhito vuccati bodhisattvaḥ |
na tasya bodhāya kadāci saṁśayo
ya uddiśeyāti imaḥ samādhim || 9 ||
saṁsthāpya lokācariyaṁ vināyakaṁ
buddhaṁ mahākāruṇikaṁ svayaṁbhuvam |
yaḥ puṇyaskandhena vareṇupeto
acintiyo yasya pramāṇu nāsti || 10 ||
na uttaro tasya ca sattva kaścit
mahāsahasrāya kadāci vidyate |
yaḥ puṇyaskandhena samo bhaveta
jñānena vāsādṛśācintiyena || 11 ||
anyatra yaḥ śrutva samādhimetaṁ
dhāreyya vāceyya paryāpuṇeyyā |
paryeṣamāṇo'tula budhabodhiṁ
na tasya jñānena samo bhaveta || 12 ||
sacet kumārā siya ayu dharmarūpa
yaḥ puṇyaskandho upacitu tena bhoti |
dhāratu vācetu imaṁ samādhiṁ
na so viceyyā iha pṛthulokadhātuṣu || 13 ||
tasmāt kumāreha ya bodhisattvo
ākāṅkṣate pūjitu sarvabuddhān |
asaṅganirdeśapadārthakovido
atīta utpanna tathāgatāṁśca
dhāretu vācetu imaṁ samādhim || 14 ||
eṣā hi sā bodhi tathāgatānāṁ
śraddhehi mahyaṁ vacanaṁ kumārāḥ |
na bhāṣate vācamṛṣāṁ tathāgato
na hīdṛśāḥ sattva mṛṣāṁ vadanti || 15 ||
yasmin mayā śodhitu ātmagrāho
itaḥ pure kalpaśatānacintiyān |
śreṣṭhā carantena pi bodhicārikāṁ
paryeṣamāṇena imāṁ samādhim || 16 ||
tasmādimaṁ śrutva atha dharmagañjaṁ
yaḥ sūtrakoṭīnayutāna āgamaḥ |
yaḥ puṇyaskandho vipulo acintiyo
yeno laghuṁ budhyati buddhajñānam || 17 ||
sarveṣa sūtrāṇidamagrasūtra-
macintiyasyo kuśalasya ākaram |
paryantu dharmāṇa na teṣa labhyate
yāṁ so sadā nirdiśate viśāradaḥ || 18 ||
chinditva bhinditva mahāsahasraṁ
śakyaṁ gaṇetuṁ paramāṇusaṁcayaḥ |
na tveva te sūtraśatā acintiyān
pramātu yaṁ bhāṣati so aviṣṭhitaḥ || 19 ||
āśvāsa praśvāsa gaṇetu śakyaṁ
sarveṣa sattvāniha buddhakṣetre |
paryantu sūtrāṇa na teṣa śakyaṁ
yān bhāṣate so'tra samādhiye sthitaḥ || 20 ||
buddhāna kṣetrā yatha gaṅgavālikā
ye teṣa sattvā gati teṣūpapannāḥ |
gaṇetu te śakyamathāpi cintituṁ
na teṣa sūtrāṇa ya nityu bhāṣate || 21 ||
gaṇetu śakyamita kalpakoṭibhiḥ
mahāsamudreṣviha yātti vālikāḥ |
nadīṣu kuṇḍeṣu hradeṣu tadvad
ananta sūtrānta sa yat prabhāṣate || 22 ||
śakyaṁ gaṇetuṁ bahukalpakoṭiṣu
ya āpaskandhaḥ sada tatra tiṣṭhati |
śatāya bhinnāya vālāgrakoṭiyo
svarāṅga teṣāṁ na tu śakyu sarvaśaḥ || 23 ||
śakyaṁ gaṇetuṁ bahukalpakoṭibhi-
rye sattva āsan purimeṇa tatra |
ya ātmabhāve vinibaddhasārā
na teṣa sūtrāntanirhāra jānitum || 24 ||
gaṇetu śakyaṁ ruta sarvaprāṇināṁ
ye santi sattvā daśasu diśāsu |
na śakyu sūtrānta gaṇetu tasya
yad bhāṣate'sau satatamaviṣṭhitaḥ || 25 ||
sarveṣa dharmāṇa nideśu jānati
niruktinirdeśapadārthakovidaḥ |
viniścaye bhūtanayeṣu śikṣito
viśālabuddhiḥ sada harṣaprajñaḥ || 26 ||
abhinnabuddhirvipulārthacintī
acintya cinteti sadā prajānati |
ghoṣasvabhāvaṁ pṛthu sarva jānatī
śabdāṁśca tān nirdiśato na sajjati || 27 ||
asakta so vuccati dharmabhāṇako
na sajjate sarvajagasya bhāṣataḥ |
praśnāna nirdeśapadehi kovidaḥ
tathāhi teno paramārthu jñātaḥ || 28 ||
ekasya sūtrasyupadeśakoṭiyo
acintiyāṁ niordiśato na sajjati |
asaṅganirdeśapadārthakovido
bhāṣantu so parṣagato na sajjate || 29 ||
yaḥ susthito bhoti iho samādhiye
sa bodhisattvo bhavatī akampiyaḥ |
dharme balādhānaviśeṣaprāptaḥ
karoti so'rthaṁ bahuprāṇakoṭinām || 30 ||
yathaiva meruracalo akampiyaḥ
sarvehi vātehi na śakya kampitum |
tathaiva bhikṣurvidu dharmabhāṇakaṁ
kampetu śakyaṁ na parapravādibhiḥ || 31 ||
mahāsahasreṣviha lokadhātuṣu
ye parvatā ukta akampanīyāḥ |
te śakya vātena prakampanāya
na tveva dharme sthitu śūnyi bhikṣuḥ || 32 ||
ya śūnyatāyāṁ satataṁ prayukto
buddhāna eṣo niyataṁ vihāraḥ |
prajānatī niścitu dharma śūnyāṁ
sa sarvavādībhi na śakyu kṣobhitum || 33 ||
akampiyo bhoti parapravādibhiḥ
savapravādehi anābhibhūtaḥ |
anābhibhūtaśca aninditaśca
imumuddiśitvāna samādhi śāntam || 34 ||
gatiṁ gato bhoti sa śunyatāyāṁ
sarveṣu dharmeṣu na kāṅkṣate'sau |
anantajñāne sada supratiṣṭhito
imumuddiśitvāna samādhi śāntam || 35 ||
balāni bodhyaṅga na tasya durlabhā
pratisaṁvido ṛddhividhī acintiyā |
abhijña no tasya bhavanti durlabhā
dhāretva vācetva ima samādhim || 36 ||
bhavābhivṛttasya na tasya durlabhaṁ
anantajñānena jināna darśanam |
saṁbuddha koṭīnayutānacintiyān
so drakṣyate etu samādhi dhārayan || 37 ||
sarveṣa co teṣa jināna antike
sa śroṣyate etu samādhi śāntam |
vareṇa jñānena upetu bheṣyatī
pratisaṁvidāsu vaśa pāramiṁ gataḥ || 38 ||
saced bhavenmaṇiratanāna pūrṇā
mahāsahasrā iya lokadhātuḥ |
ye divya śreṣṭhā maṇiratanāḥ pradhānā
heṣṭaṁ upādāya bhavāgru yāvat || 39 ||
yāvanta kṣetrā bahuvidha te anantā
jāmbūnadāsaṁstṛta pūrṇa sarve |
dānaṁ dade jinavareṣu sarvaṁ
bhūmītalādupari bhavāgra yāvat || 40 ||
yāvanti santi bahu vividhā hi sattvā
dānaṁ dadeyurvividhamanantakalpān |
buddhāna dadyuḥ satatamaviṣṭhihanto
bodhyarthiko co daditu dānaskandham || 41 ||
yaścaiva bhikṣurabhiratu śūnyatāyāṁ
buddhānnamasye daśanakhaprāñjalīyo |
na sa dānaskandhaḥ purimaku yāti saṁkhyāṁ
yaḥ śūnyatāyāmabhiratu bodhisattvaḥ || 42||
taṁ co labhitvā sa hi naru puṇyavanto
dānaṁ dadeti vipulu janetva śraddhām |
paryeṣamāṇo atuliya buddhabodhiṁ
aupamyametaṁ kṛtu puruṣottamena || 43 ||
yaśco samādhimimu varu śreṣṭha gṛhṇe-
ccatuṣpadāṁ gātha sa tuṣṭacittaḥ |
yaḥ puṇyaskandho upacitu tena bhoti
tat sarvadānaṁ śatimakalā nu bhoti || 44 ||
na tāva śīghraṁ pratilabhi buddhajñānaṁ
dānaṁ dadet so hitakaru bodhisattvaḥ |
aśrutva etaṁ viraju samādhi śāntaṁ
yatha śrutva śīghraṁ labhati sa buddhajñānam || 45 ||
yaśco labhitvā imu vara śāntabhūmiṁ
śrutasya gotraṁ imu virajaṁ samādhim |
puryāpuṇeyyā pramuditu bodhisattvaḥ
sa śīghrametaṁ pratilabhi buddhajñānam || 46 ||
yo'pī nidhānaṁ pratilabhi evarūpaṁ
kṣetrānanantān yathariva gaṅgavālikāḥ |
te co bhaveyurmaṇiratanāna pūrṇā
divyāna co tathapi ca mānuṣāṇām || 47 ||
durdharṣu so bhoti prebhūtakośo
mahādhano dhanaratanenupetaḥ |
yo bodhisattvo labhati imaṁ samādhiṁ
paryāpuṇantaḥ satatamatṛptu bhoti || 48 ||
rājyaṁ labhitvā paramasamṛddha sphītaṁ
na tena tuṣṭo bhavati kadāci vijñaḥ |
yathā labhitvā imu virajaṁ samādhiṁ
tuṣṭo udagro bhavati sa bodhisattvaḥ || 49 ||
te te dharmadharā bhavanti satataṁ buddhāna sarvajñināṁ
dhārentī varadharmanetri vipulāṁ kṣīṇāntakāle tathā |
dharmakośadharā mahāmatidharāḥ sarvajñagañjaṁdharāḥ
te te sattva sahasrakoṭiniyutāṁstoṣanti dharmasvaraiḥ || 50 ||
te te śīladhanenupeta matimān śikṣādhanāḍhyā narāḥ
te te śīlavrate sthitā abhiratā dharmadrumasyāṅkurāḥ |
te te raktakaṣāyacīvaradharā naiṣkramyatuṣṭāḥ sadā
te te sattvahitāya apratisamāḥ sarvajñatāṁ prasthitāḥ || 51 ||
te te dānta sudānta sattvadamakā damathenupetāḥ sadā
te te śānta suśāntatāmanugatāḥ śāntapraśāntendriyāḥ |
te te supta prasupta sattva satataṁ dharmasvanairbodhayī
bodhitvā varaśreṣṭha dharmaratanaiḥ sattvān pratiṣṭhāpayī || 52 ||
te te dānapatī bhavanti satataṁ sada muktatyāgī vidu
te te matsariyairna saṁvasi mahātyāge ramante sadā |
te te sattva daridra dṛṣṭva dukhitān bhogehi saṁtarpayī
te te sattvahite sukhāya satataṁ sarvajñatāṁ prasthitāḥ || 53 ||
te te āhani dharmabheri vipulāṁ jñāne sadā śikṣitāḥ
chindantī jana sarva saṁśayalatāṁ jñāne sadā prasthitāḥ |
te te suśruta dharmadhāri virajā sūtrāntakoṭīśatān
parṣāyāṁ sthita āsane matidharāḥ pravyāharī paṇḍitāḥ || 54 ||
te te bhonti bahuśrutāḥ śrutidharāḥ saṁbuddhadharmaṁdharāḥ
kośān dharmamayān dharanti munināṁ dharmānnidhāne ratāḥ |
te te bhonti viśālaprajña vipulāṁ prīitiṁ janenti sadā
deśentā varadharma śānta nipuṇaṁ nairyāṇikaṁ durdṛśam || 55 ||
te te dharmamadharmajñeya matimān dharme sthitāḥ sūratāḥ
dharmarājyi praśāsi apratisamā varadharmacārī sadā |
te te bhonti viśiṣṭadharmagurukā gurugaurave ca sthitāḥ
dharme nagavare sthitā matidharā dharmadhvajocchrāyikāḥ || 56 ||
te te matta pramatta sattva satataṁ dṛṣṭvā pramāde sthitān
dṛṣṭvā caiva pranaṣṭa utpathagatān saṁsāramārge sthitān |
teṣū maitra janitvudāra karuṇā muditāpyupekṣā sthitā
teṣāṁ mārgavaraṁ pradarśayi śivamaṣṭāṅgikaṁ durdṛśam || 57 ||
te tu nāva karitva dharma sudṛḍhāṁ dhārenti sattvān bahūn
udyantān mahārṇaveṣu patitān saṁsārasrotogatān |
bodhyaṅgā bala indriyaiḥ kavacitāḥ saddharmanāvāruhāḥ
tīre pārami kṣema nityamabhaye sthāpenti sattvān sadā || 58 ||
te te vaidyavarā vrateṣu caritā vaidyottamā vedakā
vidyājñānavimuktipāragamitā saddharmabhaiṣajyadāḥ |
dṛṣṭvā sattva gilāna nekavividhai rogaiḥ samabhyāhatān
teṣāṁ dharmavirecanaṁ dadati taddharmaiścikitsanti tān || 59 ||
te te vādi apavādimathanā lokendra vāgīśvarāḥ
sarvajñeyaprabhaṁkarā matidharā varajñānabhūmisthitāḥ |
śūra jñānabalā balapramathanāḥ saṁvarṇitā jñānibhiḥ
jñāneno bahusattvakoṭiniyutāṁstoṣyanti dharme sthitāḥ || 60 ||
te te'dhipati sārthavāha vipadaḥ sattvāna trāṇārthikāḥ
dṛṣṭvā sattva pramūḍha mārgaratane sada mārapāśe sthitāḥ |
teṣāṁ mārgavaraṁ prakāśayi śivaṁ kṣemaṁ sadā nirvṛtī
yena jñānapathena nenti kuśalān bahusattvakoṭīśatān || 61 ||
te te lenu bhavanti trāṇu śaraṇaṁ cakṣuḥ pradīpaṁkarāḥ
bhītānāmabhayapradāśca satataṁ trastāna cāśvāsakāḥ |
te'tiduḥkhita sattva jñātva paramān jātyandhabhūtānimān
dharmāloku karonti dharmaratane bhūtanaye śikṣitāḥ || 62 ||
ye ye śilpavarā jage bahukarāḥ sattvāna arthāvahā
yebhiḥ sattva sadā bhavanti sukhitāḥ śilpeṣu saṁśikṣitāḥ |
śikṣāpāramitāṁ gatāḥ sukuśalā āścaryaprāptādbhutā
ye bodhīnabhiprasthitā matidharā lokasya cakṣurdadāḥ || 63 ||
no te tṛpta kadācidapratisamā varabuddhadharmaśrutāḥ
śīlakṣāntisamādhipāragamitā gambhīradharmaśrutāḥ |
no tṛptāśca pareṣu dharmaratanaṁ te deśayantaḥ śivaṁ
mokṣopāyu pravarṣamāṇu varṣaṁ dharmairnarāṁstarpayī || 64 ||
yāvanto bahu sattva teṣupagatā dharmārthikāḥ paṇḍitāḥ
śroṣyāmo varadharmaśreṣṭharatanaṁ mārgaṁ ṛjuṁ añjasam |
teṣāṁ chindiṣu saṁśayān matiadharā dharmeṇa saṁtoṣayī
śīlakṣāntisamādhipāramigatā jānanta sattvaśayān || 65 ||
jñānī jñānavarāgra pāramigatāḥ sattvāśaye kovidāḥ
jānantaḥ parasattvacittacaritaṁ yeṣāṁ kathā yādṛśī |
ye ye jñānakathāya sattvanayutā varadharmacakṣurlabhāḥ
te te jñānaviśeṣapāramigatā mārgopadeśaṁkarāḥ || 66 ||
mārā koṭisahasra teṣa viduṣāṁ cittaṁ pi no jāniṣu
ākāśe yatha pakṣiṇāṁ padagatiṁ jñātuṁ na śakyā kvacit |
śāntā dānta praśānta jñānavaśino āryasmi jñāne sthitāḥ
sarvān māra nihatya śūra vṛṣabhā budhyanti bodhiṁ śivām || 67 ||
ṛddhipāramiprāpta bhonti satataṁ gacchanti kṣetrān śatān
paśyanti bahubuddhakoṭiniyutān gaṅgā yathā vālikāḥ |
cakṣusteṣa na sajjate daśadiśe paśyanti rūpān bahu
ye co sattva daśaddiśe bhavasthitāḥ sarveṣa te nāyakāḥ || 68 ||
te tasyo bhaṇi ānuśaṁsa sakalāṁ kalpāna koṭīśatān
no co pūrvacarīya varṇa kṣapaye pratibhānato bhāṣato |
buddhānāṁ dhanamakṣayaṁ suvipulaṁ jñānasya co sāgaraṁ
yo etaṁ virajaṁ samādhimatulaṁ dhāreya kaścinnaraḥ || 69 ||
iti śrīsamādhirāje śīlaskandhanirdeśaparivartaḥ ṣaṭatriṁśatitamaḥ || 36 ||
Links:
[1] http://dsbc.uwest.edu/node/4782