Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 15 cakravartivyākṛtāvadānam

15 cakravartivyākṛtāvadānam

Parallel Devanagari Version: 
१५ चक्रवर्तिव्याकृतावदानम् [1]

15 cakravartivyākṛtāvadānam |

buddho bhagavān śrāvastyāṁ viharati jetavane'nāthapiṇḍadasyārāme | dharmatā khalu buddhānāṁ bhagavatāṁ jīvatāṁ dhriyamāṇānāṁ yāpayatāṁ keśanakhastūpā bhavanti | yadā buddhā bhagavantaḥ pratisaṁlīnā bhavanti, tadā bhikṣavaḥ keśanakhastūpe pūjāṁ kṛtvā kecit piṇḍāya praviśanti, keciddhyānavimokṣasamādhisamāpattisukhānyanubhavanti | tena khalu samayena buddho bhagavān pratisaṁlīno'bhūt | athānyatamo bhikṣuḥ sāyāhnasamaye keśanakhastūpe sarvāṅgaiḥ praṇipatya tathāgatamākārataḥ samanusmaraṁścittamabhiprasādayati-ityapi sa bhagavāṁstathāgato'rhan samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavāniti | atha bhagavān sāyāhne pratisaṁlayanādvyutthāya purastādbhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ | adrākṣīdbhagavāṁstaṁ bhikṣuṁ keśanakhastūpe sarvaśarīreṇa praṇipatya cittamabhiprasādayantam | dṛṣṭvā ca punarbhikṣūnāmantrayate sma-paśyata yūyaṁ bhikṣava etaṁ bhikṣuṁ keśanakhastūpe sarvaśarīreṇa praṇipatya cittamabhiprasādayantam ? evaṁ bhadanta | anena bhikṣuṇā yāvatī bhūmirākrāntā adho'śītiyojanasahasrāṇi yāvat kāñcanacakramityatrāntarā yāvantyo vālukāstāvantyanena bhikṣuṇā cakravartirājyasahasrāṇi paribhoktavyāni| atha teṣāṁ bhikṣūṇāmetadabhavat-puruṣamātrāyāṁ yāvadgartāyāṁ na śakyate vālukā gaṇayitum, kutaḥ punaraśītiyojanasahasrāṇi yāvat kāñcanacakramiti | kaḥ śakyate iyatkālaṁ saṁsāre saṁsaritumiti | atha te bhikṣavo na bhūyaḥ keśanakhastūpe kārāṁ kartumārabdhāḥ | atha bhagavāṁsteṣāṁ bhikṣūṇāṁ cetasā cittamājñāya bhikṣūnāmantrayate sma-anavarāgro bhikṣavaḥ saṁsāro'vidyānīvaraṇānāṁ sattvānāṁ tṛṣṇāsaṁyojanānāṁ tṛṣṇārgalabaddhānāṁ dīrghamadhvānaṁ saṁdhāvatāṁ saṁsaratām | pūrvā koṭirna prajñāyate duḥkhasya | āyuṣmānupālī buddhaṁ bhagavantaṁ papraccha-yaduktaṁ bhagavatā asya bhikṣoriyatpuṇyaskandha iti, kutra bhadanta iyatpuṇyaskandhastanutvaṁ parikṣayaṁ paryādānaṁ gamiṣyati ? nāhamupālin ito bahiḥ samanupaśyāmyeva kṣatiṁ copahatiṁ ca yathā sabrahmacārī sabrahmacāriṇo'ntike | tatropālin imāni mahānti kuśalamūlāni tanutvaṁ parikṣayaṁ paryādānaṁ gacchanti | tasmāttarhi te upālin evaṁ śikṣitavyam, yaddagdhasthūṇāyā api cittaṁ na pradūṣayiṣyāmaḥ, prāgeva savijñānake kāye ||

idamavocadbhagavān | āttamanasaste bhikṣavo'bhyanandan ||

iti śrīdivyāvadāne anyatamabhikṣuścakravartivyākṛtaḥ pañcadaśamam ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5409

Links:
[1] http://dsbc.uwest.edu/node/5447