The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
प्रज्ञापारमितास्तोत्रम्
लक्षा भगवतीकृतम्
ॐ नमः श्रीप्रज्ञापारमितायै
निर्विकल्पे नमस्तुभ्यं प्रज्ञापारमितेऽमिते।
या त्वं सर्वानवद्याङ्गि निरवद्यैर्निरीक्ष्यसे॥ १॥
आकाशमिव निर्लेपां निष्प्रपञ्चां निरक्षराम्।
यस्त्वां पश्यति भावेन स पश्यति तथागतम्॥ २॥
तव चार्ये गुणाढ्याया बुद्धस्य च जगद्गुरोः।
न पश्यन्त्यन्तरं सन्तश्चन्द्रचन्द्रिकयोरिव॥ ३॥
कृपात्मकां प्रपद्य त्वां बुद्धधर्मपुरस्सराम्।
सुखेनायान्ति माहात्म्यमतुलं भक्तवत्सले॥ ४॥
सकृदप्याशये शुद्धे यस्त्वां विधिवदीक्ष्यते।
तेनापि नियतं सिद्धिः प्राप्यतेऽमोघदर्शने॥ ५॥
सर्वेषामपि वीराणां परार्थे नियतात्मनाम्।
व्यापिका जगतीमेनां माता त्वमसि वत्सला॥ ६॥
ये बुद्धा लोकगुरवः पुत्रास्तव कृपालवः।
तेन त्वमसि कल्याणि सर्वसत्त्वपितामही॥ ७॥
सर्वपारमिताभिस्त्वं निर्मलाभिरनिन्दिता।
चन्द्रलेखेव ताराभिरनुप्रोताऽसि सर्वतः॥ ८॥
विनेयजनमासाद्य तत्र तत्र तथागतैः।
बहुरूपा त्वमेवैका नानानामभिरीक्ष्यसे॥ ९॥
प्रभां प्राप्येव दीप्तांशोरवश्यायोदविन्दवः।
त्वां प्राप्य प्रलयं यान्ति दोषावादाश्च वादिनाम्॥ १०॥
त्वमेव त्रासजननी बालानां भीमदर्शना।
आश्वासजननी चापि विदुषां सौम्यदर्शना॥ ११॥
यस्य त्वय्यप्यभिष्वङ्गस्त्वन्नाथस्य न विद्यते।
तस्याम्ब ! कथमन्यत्र रागद्वेषौ भविष्यतः॥ १२॥
नागच्छसि कुतश्चित्त्वं कुत्रचिन्न च गच्छसि।
स्थानेष्वपि च सर्वेषु विद्वद्भिर्नोपलभ्यसे॥ १३॥
ये त्वामेव न पश्यन्ति प्रपद्यन्ते च भावतः।
प्रपद्य च विमुच्यन्ते तदिदं महदद्भुतम्॥ १४॥
त्वामेव बध्यते पश्यन्नपश्यन्न विबध्यते।
त्वामेव मुच्यते पश्यन्नपश्यन्न विमुच्यते॥ १५॥
अहो विस्मयनीयासि गम्भीरासि यशस्विनी।
सुदुर्बोधासि मायेव दृश्यसे न च दृश्यसे॥ १६॥
बुद्धैः प्रत्येकबुद्धैश्च श्रावकैश्च निषेविते।
मार्गस्त्वमेको मोक्षस्य नास्त्यन्य इति निश्चयः॥ १७॥
व्यवहारं पुरस्कृत्य प्रज्ञप्त्यर्थ शरीरिणाम्।
कृपया लोकनाथैस्त्वमुच्यसे च न चोच्यसे॥ १८॥
शक्तः कस्त्वामिह स्तोतुं निर्निमित्तां निरञ्जनाम्।
सर्वेषां विषयातीता या त्वं क्वचिदनिश्रिता॥ १९॥
सत्येवमपि संवृत्या वाक्यार्थैर्वयमीदृशैः।
त्वामस्तुत्यामपि स्तुत्वा तुष्टुवन्तः सुनिर्वृताः॥ २०॥
प्रज्ञापारमितां स्तुत्वा यन्मयोपचितं शुभम्।
तेनास्त्वाशु जगत् कृत्स्नं प्रज्ञापारपरायणम्॥ २१॥
श्रीलक्षाभगवती कृतं प्रज्ञापारमितास्तोत्रं समाप्तम्।
Links:
[1] http://dsbc.uwest.edu/node/3711