Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > rūpastavaḥ

rūpastavaḥ

Parallel Devanagari Version: 
रूपस्तवः [1]

rūpastavaḥ

sarvabhūtamaṇikampita tubhyaṁ

kṣāntimeva caritaṁ tava rūpam |

sarvarūpavaradivyasurūpaṁ

taṁ namāmi daśabalavararūpam || 1 ||

bhṛṅgarājaśikhimūrdhni sukeśaṁ

kokilābhaśikhidivyasukeśam |

snigdhanīlamṛdukuñcitakeśaṁ

taṁ namāmi daśabalavarakeśam || 2 ||

śaṅkhakundakumudaṁ vimaromaṁ

janmaduḥkhavigataṁ vimaromam |

rogaśokavimate vimaromaṁ

taṁ namāmi daśabalavararomam || 3 ||

pūrṇacandradyutiśobhitavaktraṁ

tuṅganāsamaṇibhāśubhavaktram |

buddhapaṅkajinabhāmaravaktraṁ

taṁ namāmi daśabalavaravaktram || 4 ||

raśmisahasravicitrasumūrdhni

puṣpavarṣaśatapūjitamūrdhni |

ratnavarṣaśatapūjitamūrdhni

taṁ namāmi daśabalavaramūrdhni || 5 ||

netrapatākavilambitaśīrṣaṁ

kāñcanachatravaropitaśīrṣam |

netravitānasuśobhitaśīrṣaṁ

taṁ namāmi daśabalavaraśīrṣam || 6 ||

divyāmbaramukuṭaṁ maṇimukuṭaṁ

candraprabhāmukuṭāmaṇimukuṭam |

āgataśīrṣamakhaṇḍitamukuṭaṁ

taṁ namāmi daśabalavaramukuṭam || 7 ||

cārudalāyatapaṅkajanetraṁ

divyajñānavipulāyatanetram |

dhyānamokṣaśubhasaṁskṛtanetraṁ

taṁ namāmi daśabalavaranetram || 8 ||

śuddhakarṇaśubhaśuddhasukarṇaṁ

śuddhaprajñavaraśobhitakarṇam |

śuddhajñānavaraśuddhasukarṇaṁ

taṁ namāmi daśabalavarakarṇam || 9 ||

śubhrakundaśaśipaṅkajadantaṁ

tīkṣṇasulakṣaṇanirmaladantam |

viśvapañcadaśapañcasudantaṁ

taṁ namāmi daśabalavaradantam || 10 ||

uccavākyasasurāsurajihvāṁ

dharmajñānakṛtapāpadajihvām |

gandhadhūpasasurāsurajihvāṁ

taṁ namāmi daśabalavarajihvām || 11 ||

meghasudundubhināditaghoṣaṁ

satyadharmanayasuviditaghoṣam |

divyavādiparavāditaghoṣaṁ

taṁ namāmi daśabalavaraghoṣam || 12 ||

grīvagrīvadaśagrīvasugrīvaṁ

kṣāntivīryaṁ tava grīvasugrīvam |

hemavarṇamaṇigrīvasugrīvaṁ

taṁ namāmi daśabalavaragrīvam || 13 ||

siṁhakāyahimakundasukāyaṁ

dhyānakāyaguṇasāgarakāyam |

aṣṭasulakṣaṇanirmalakāyaṁ

taṁ namāmi daśabalavarakāyam || 14 ||

śvetaraktaśubhaśobhitavastraṁ

nīlapītaharitāyitavastram |

hāradhavalaśubhaśobhitavastraṁ

taṁ namāmi daśabalavaravastram || 15 ||

hemanāgakarasaṁskṛtabāhū

puṣpadānakṛtaśobhitabāhū |

dhīravīryasumanoharabāhū

taṁ (tau) namāmi daśabalavarabāhū || 16 ||

cāmaracakrasuśobhitahastaṁ

vimalasukomalapaṅkajahastam |

bhūtapretaśaraṇāgatahastaṁ

taṁ namāmi daśabalavarahastam || 17 ||

rāgadveṣatanuvarjitacittaṁ

kalpakoṭisamabhāvitacittam |

śīlajñānasamabhāvitacittaṁ

taṁ namāmi daśabalavaracittam || 18 ||

padmanābhaśubhaśobhitanābhaṁ

padmayoniśubhaśobhitanābham |

brahmajyotisuśobhitanābhaṁ

taṁ namāmi daśabalavaranābham || 19 ||

cakrasulakṣaṇabhūṣitapādaṁ

aṅkuśaśaktivirājitapādam |

nāgayakṣagaṇavanditapādaṁ

taṁ namāmi daśabalavarapādam || 20 ||

bhāskaradyutirājitapādaṁ

devadānavagaṇavanditapādam |

sarvadevagaṇavanditapādaṁ

taṁ namāmi daśabalavarapādam || 21 ||

sarvadevagaṇapūjitaśīrṣaṁ

sūryakoṭisamabhāvitaśīrṣam |

divyajvālajvalitārpitaśīrṣaṁ

taṁ namāmi daśabalavaraśīrṣam || 22 ||

puṣpadhūpaśatapūjitaśīrṣaṁ

dīpagandhaśatapūjitaśīrṣam |

mālyavastraśatapūjitaśīrṣaṁ

taṁ namāmi daśabalavaraśīrṣam || 23 ||

tribhuvanadharmakalābhyuṣṇīṣa-

ratnachatramukuṭādipūjitam |

ye paṭhanti sugatastavamenaṁ

te labhanti śubhamokṣapathādhigamam || 24 ||

śrīmadāryāvalokiteśvarabhaṭṭārakasya rūpastavaṁ samāptam |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/3716

Links:
[1] http://dsbc.uwest.edu/node/3900