Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > caturthaḥ sargaḥ

caturthaḥ sargaḥ

Parallel Devanagari Version: 
चतुर्थः सर्गः [1]

caturthaḥ sargaḥ

siddhārthavivāhaprastāvaḥ

atho kumārasya kulodvahasya karagrahaṁ kārayituṁ narendraḥ|
kā sā'sya yogyā bhuvi kanyaketi cintayāmāsa sametabandhuḥ||1||

tatrāntare koliyabhūmipālaḥ kumārikāṁ me kularatnadīpām|
dāsyāmi sūnostava sarvatheti sandeśapatraṁ visasarja tasmai||2||

ākarṇya sandeśamukhādudantamatīva santuṣṭamanāḥ kṣitīśaḥ|
tathaiva sajjīkriyatāṁ tvayeti sandeśamasmai prajighāya bhūyaḥ||3||

tatheti so'pi pratigṛhya tasmai sandeśapatraṁ samudīrṇaharṣaḥ|
pracakrame kārayituṁ kumāryā vivāhadīkṣotsavamatyudāram||4||

āropitābhraṅkaṣaketumālamābaddhakauśeyavitānaśobham|
abhyucchritendrāyudhatoraṇāṅkamabhyantarasthāpitapūrṇakumbham||5||

āstīrṇamuktāsikatābhirāmamākīrṇanānākusumaupahāram|
ārabdhavaivāhikasaṁvidhānamantaḥpuraṁ bhūmipaterbabhūva||6||

abhyaktagātrīmadhivāsitena tailena gandhāmalakopaliptām|
varāṅganāstā maṇikumbhamuktairambhodharaiḥ sādaramabhyaṣiñcan||7||

snānāvasāne naradevakanyā pāthobharārdraṁ parimucya vāsaḥ|
samādade cārutaraṁ dukūlaṁ candrātapaṁ śāradikeva rātriḥ||8||

tataḥ prakīrṇābhinavaprasūne catuṣkamadhye viniveśya sakhyaḥ|
nānāvidhairābharaṇairnarendrakanyāmalañcakruratipravīṇāḥ||9||

antaḥsamāveśitaphullamallīdhammillabandhastaralekṣaṇāyāḥ|
tatāna tārāgaṇaśāritasya gāḍhāndhakārastabakasya kāntim||10||

ākuñcitāgrairalakaiḥ praśastaistasyā mukhāmbhoruhamābabhāse|
tadīyasaurabhyasamṛddhilobhādālīyamānairiva cañcarīkaiḥ||11||

sindūraklṛpta kṣitipālaputryā vivāhadīkṣātilako vireje|
prāptādhipatyasya manobhavasya pratāpabākārka ivojjihānaḥ||12||

karṇāvasaktāḥ kamalekṣaṇāyā yavāṅkurāḥ sātiśayaṁ virejuḥ|
trilokajiṣṇoḥ kusumāyudhasya kīrttiprarohā iva jṛmbhamāṇāḥ||13||

kastūrikākalpitapatralekhastasyāḥ kapolaḥ śaśimaṇḍalaśrīḥ|
ākramya tasthau mukurasya śobhāmambhodavātairmalinodarasya||14||

vinyastakālāñjanadarśanīyaṁ vilocanaṁ mīnavilocanāyāḥ|
atyugrahālāhalapaṅkadigdhāmanaṅgabāṇaśriyamanvayāsīt||15||

ananyasādhāraṇapāṭalimnastasyā manojñasya radacchadasya|
ākalpitā yāvakapaṅkabhatirabhūtapūrvāṁ na cakāra śobhām||16||

alaṁkṛtaṁ mauktikakuṇḍalābhyāmambhoruhākṣyā mukhāmārdrahāsam|
pārśvadvayāvasthitapuṇḍarīkakośaṁ śaratkokanadaṁ jigāya||17||

āmuktamuktāsaradarśanīyamābibhratī kaṇṭhamatīva reje|
niṣṭhyūtamuktānikarābhirāmaśaṅkhojjvalā sāgaravīcikeva||18||

tasyā vapuścandanapaṅkaliptamāmodikālāgarubhakticitram|
kalindajākarburitāntarāyāḥ śobhāmapuṣyat suraśaivalinyāḥ||19||

payodharadvandvamaninditāṅgyāḥ parisphurannistalatāarahāram|
ākīrṇatārānikarābhirāmāmastādriśṛṅgaśriyamanvagacchat||20||

balitrayālaṁkṛtamadhyadeśā tanvī vilolastanabhārahārā|
taraṅgitā śīkarajālitāṅgacakrāhvayā śaivalinīva reje||21||

māṇikyakāñcīvalayānuviddhaśroṇībharā kṣoṇipatestanūjā|
vasundharā vāridhiratnagarbhavelāsamāliṅgitasaikataiva||22||

rarāja tasyā navaromarājirārohatastuṅgapayodharādrim|
śṛṅgārayoneravalambanārthamālambitendīvaramālikeva||23||

anarghacāmīkarakalpitābhiralaṁkriyābhiḥ sutanuścakāśe|
samujjvalā nūtanamañjarībhiḥ sañcāriṇī campakavallarīva||24||

alaktakāsaṅgavivṛddharāgamaṁghriddhayaṁ komalamāyatākṣyāḥ|
navātapasparśaviśeṣadṛśyāṁ nālīkaśobhāṁ namayāñcakāra||25||

ākalpasaundaryadidṛkṣayeyamābibhratī sphāṭikamātmadarśam|
vididyute pūrṇaśaśāṅkavimbasamparkiṇī śātamakhī diśeva||26||

anantaraṁ bandhuragātrayaṣṭeḥ purodhasaḥ pūrṇamanorathāyāḥ|
na kevalaṁ kautukamābabandhuḥ karāmbuje kiñca hadambuje'pi||27||

evaṁ samāpayya kumārikāyā vaivāhikaṁ maṇḍanasaṁvidhānam|
kutūhalī kauliyabhūmipālastasthau varasyāgamamīkṣamāṇaḥ||28||

atha svaveśmanyadhirājasūnuḥ snātānulipto navadhautavāsāḥ|
ullāsikāṁ lokavilocanānāmudvāhabhūṣāmurarīcakāra||29||

suvarṇasūtragrathitāntareṇa kṣaumottarīyeṇa sa rājasūnuḥ|
vidyutpinaddhena śaradghanena viyattalābhoga iva vyarājat||30||

viśālavakṣaḥsthalalambitena muktākalāpena babhau kumāraḥ|
virājamānena taṭopakaṇṭhaṁ chāyāpatheneva suvarṇaśailaḥ||31||

prasannagambhīravapuḥ kumāraḥ pravālamuktāmayakuṇḍalābhyām|
caṇḍāṁśutārādhipamaṇḍalābhyāmalaṁkṛto merurivāluloke||32||

varaścakāśe haricandanārdro bālātapātāmra ivodayādriḥ|
dhātucchaṭāvicchuritaḥ karīva sandhyāmahaḥsāndra ivāmṛtāṁśuḥ||33||

ādarśabimbe pratimāśarīramāmuktaratnābharaṇasya yūnaḥ|
vaikartanaṁ maṇḍalamāsthitasya puṁsaḥ purāṇasya pupoṣa lakṣmīm||34||

alaṁkriyā'jāyata dehakāntirnaisargikī tasya narendrasūnoḥ|
eīśvaryacihnāni paraṁ babhūvuranyāni māṇikyavibhūṣaṇāni||35||

ukṣiptamuktātapavāraṇaśrīruddhūtabālavyajanopacāraḥ|
āruhya vaivāhikamaupavāhyaṁ jagāma sanbandhigṛhaṁ kumāraḥ||36||

tamāgataṁ śākyakulapradīpaṁ kṣoṇīpatiḥ koliyacakravarttī|
svayaṁ padābhyāmabhigamya dūraṁ vaivāhikaṁ maṇḍapamānināya||37||

dadarśa dhīraḥ kṣitipālaputrīṁ tatra sthitāṁ tārakarājavaktrām|
līlāravindena karasthitena payodhikanyāmiva bhāsamānām||38||

sotkaṇṭhamālokayataḥ kumārīṁ sudhāṁśuśobhāparibhāvukāṅgīm|
atītya velāmadhirājasūnorānandasindhuḥ prasasāra dūram||39||

yat kāryate tatra pativratābhiḥ kṛtvā tadetat sakalaṁ kumāraḥ|
tayā samaṁ tāmarasāyatākṣyā jatāma vaitānikavedimadhyam||40||

udarciṣastasya hutāśanasya havirbhiruccairjvalataḥ purastāt|
kriyākalāpe kṛtadhīḥ purodhāḥ saṁyojayāmāsa vadhūkumārau||41||

āsīt kumāraḥ pulakaprarohairudañcitaiḥ kañcukitāṅgayaṣṭiḥ|
vaikakṣamālyacyutakesarāstadguptyai babhūvurguṇaratnarāśeḥ||42||

āvirbhavadbhiḥ śramavārileśairārdrāṅguliḥ koliyakanyakā''sīt|
vivāhadhārājalaśīkarāstadvyājībabhūvurvipulekṣaṇāyāḥ||43||

ālokalobhādabhivartamānā nivartamānāstrapayā ca śaśvat|
tayorapāṅgaprasarāstadānīṁ ḍolāvihāraśriyamanvabhūvan||44||

abhyastayā saṁvaraṇāmbuśerāvartacakrabhramalīlayeva|
varaḥ samaṁ vāmadṛśā kṛśānoḥ pradakṣiṇāprakramamanvatiṣṭhat||45||

kanyākumārau kamanīyarūpāvālokya homāgniradṛṣṭapūrvau|
pradakṣiṇārciḥsphuraṇacchalena ślāghāśiraḥkampamivācacāra||46||

guruprayuktā kulapālikā sā lājopahāra visasarja vahnau|
marudvidhūtā latikeva puṣpaṁ cūtadrame syūtanavapravāle||47||

samudgatā dhūmatatiḥ kṛśānoḥ samīpalagnā mukhasārasasya|
amlānanīlāyatanālabhaṅgīma ṅgīcakārāmbujalocanāyāḥ||48||

tasmādudīrṇā navadhūmarājistasyā mukhe tadgrahaṇaprasanne|
kṣaṇaṁ samālakṣyata sañcarantī saroruhe ṣaṭpadamālikeva||49||

vaktrāravindaṁ paritaḥ prakīrṇā vāmabhruvo maṅgaladhūmarājiḥ|
anyāmṛtāṁśubhramataḥ prayātāmadhatta sākṣāt pariveṣalakṣmīm||50||

vaktrāmbujaṁ vāmadṛśaḥ parītā vaivāhikī maṅgaladhūmapaṁktiḥ|
babhāra nīlāṁśukanirmitasya muhūrtavaktrāvaraṇasya śobhām||51||

kālāñjanocchvāsavikūṇitākṣaṁ dharmodakakliṣṭakapolapatram|
vivarṇakarṇotpalamānanābjaṁ babhūva dhūmagrahaṇānmṛgākṣyāḥ||52||

iti krameṇāhitapāṇipīḍastayā sahaiva śvasurau kumāraḥ|
nanāma tāvapyanumodamānāvāśīrbhiretāvanuvardhayetām||53||

anyāśca sarvānapi bandhuvargān sambhāvya jāyāsahitaḥ kumāraḥ|
nirgatya tasmānnijarājadhānīpradakṣiṇāya pravaro jagāma||54||

tasmin muhūrte kapilāṅganānāṁ kumāranidhyānaparāyaṇānām|
saudheṣu saudheṣu samudbabhūvuḥ śṛṅgāraceṣṭā madanopadiṣṭāḥ||55||

tathā hi kācit karapallavena kalhāramālāmavalambamānā|
svayaṁ varītuṁ kila rājadhānīsopānamārgaṁ tvarayā jagāma||56||

netrasya taddarśananiścalasya mā mūdidaṁ rodha itīva matvā|
apāsya kālāñjanamāyatākṣī vātāyanaṁ satvaramāpa kācit||57||

vibhūṣaṇairantarite madaṅge naisargikīṁ kāntimasau na paśyet|
itīva naipathyamakalpayantī kācit prapede sahasā gavākṣam||58||

vyākośametad yadi karṇapāśe niveśayeyaṁ surabhi dvirephaḥ|
māṁ pīḍayedityavadhīrya manye karṇotpalaṁ kāpi jagāma jālam||59||

tadānanālokanaharṣajātaḥ stanasya romodgama eva bhuṣā|
itīva patrāvalimutsṛjantī vātāyanābhyarṇamavāpa kācit||60||

pativratāyāḥ paradarśanāya yātrā na yukteti nirundhatīva|
nitambabimbād rasanā galantī kasyāścidaghriṁ kalayāñcakāra||61||

ekāvalīṁ kācidanarpayitvā kaṇṭhokaṇṭhaṁ karapaṅkajena|
samudvahantī tvaramāṇacetāstasyopahārārthamiva pratasthe||62||

tābhistadudvīkṣaṇatatparābhirnirantarāḥ saudhatalapradeśāḥ|
jagajjigīṣormakaradhvajasya senāniveśapratimā babhūvuḥ||63||

vīthīṣu vīthīṣu vilāsinīnāṁ tasminnipetustaralāḥ kaṭākṣāḥ|
prāsādajālāntaritāṅgayaṣṭeḥ prasūnaketoriva puṣpabāṇāḥ||64||

tamāyatākṣyaḥ spṛhaṇīiyamaṅgādaṅgāntaraṁ gantumaśaknuvānaiḥ|
ākarṇapūraprasṛtairapāṅgairālokayāmāsuratṛptibhājaḥ||65||

tāsāṁ kumāraḥ śatapatramitrairvilocanairvismayanirnimeṣaiḥ|
aṅgeṣu sarvatra niṣiktabimbaiḥ sākṣāt sahasrākṣa ivābabhāse||66||

yatraiva yatraiva kumāragātre vyāpāritaṁ locanamaṅganābhiḥ|
tatraiva tatraiva babhūva kāntiniryāsaniḥsyūtamivānuṣaktam||67||

tāsāṁ kumārākṛtirāturāṇāmaspandavisphāritalocanānām|
vinetukāmeva manobhavārtiṁ pratyekamantarhṛdayaṁ viveśa||68||

kācit tadā kaṇṭakitāṅgayaṣṭistadānanāmbhoruhanirviśeṣam|
ājighradānandanimīlitākṣī karasthitaṁ vibhramapuṇḍarīkam||69||

kācit tadākarṣaṇasiddhamantraṁ kāmopadiṣṭaṁ kila japtukāmā|
kareṇa mandaṁ bhramayāñcakāra muktākṣamālāmiva hārayaṣṭim||70||

śukāvacañcūpuṭapāṭalena nakhena kācid vilolekha navyam|
pāṇisthitaṁ ketakagarbhapatramanaṅgasandeśamivāsya kartum||71||

ālekhyalīlāphalakaṁ satūlimekaṁ dadhānā karapallavena|
ātmānamālikhya varāya tasmai dātuṁ samudyogavatīva tasthau||72||

cetobhuvaḥ puṣpaśilīmukhānāṁ parāgavarṣaiḥ patatāmajasram|
kasyāścidāsīt kaluṣīkṛteva dṛṣṭiḥ samudyadbahulāśrupūrā||73||

udbhinnaromodgamalobhanīyā rarāja kasyāścana gaṇḍapāliḥ|
dhṛtāṅkurā cittagrahapraveśe manobhuvo maṅgalapālikeva||74||

ākarṇamākṛṣṭaśarāsanasya kāmasya kādambakadambakānām|
pakṣīnileneva vidhūyamānā kāciccakampe skhaladuttarīyā||75||

dharmodabinduprakarairudīrṇaiḥ karambitā kācana rājate sma|
kodaṇḍavallīva dṛḍhāvakṛṣṭā niṣṭhyūtamuktāṅkuritā smarasya||76||

manaḥ pratolīṁ viśataḥ prakīrṇairmanobhuvaḥ pādaparāgajālaiḥ|
kācid dṛśaṁ karburavigraheva vivarṇabhāvaṁ pratipadyate sma||77||

kumāramenaṁ kulaśailadhuryaṁ bharttāramāptuṁ paramābhirūpyam|
bimbādhareyaṁ jananāntareṣu kiṁ vā'karot puṇyamagaṇyarūpam||78||

sudhānidhānaṁ tuhināṁśubimbaṁ lakṣmīvimānāni ca paṅkajāni|
ātanvatā pūrvamamuṣya vaktranirmāṇayogyeva kṛtā vidhātrā||79||

nirmāṇakāle bhuvanatrayasya sambhṛtya sambhṛtya samarpitena|
saundaryasāreṇa sarojajanmā prāyeṇa cakre yuvarājamenam||80||

yuvānamenaṁ yugadīrghabāhuṁ draṣṭuṁ trilokaspṛhaṇīyaśobham|
asmākamakṣṇāmayutaṁ viriñcistrilokavedī na cakāra kasmāt||81||

amuṣya vaktrāmṛtabhānubimbasambhūtasaundaryasudhopayogāt|
āpadyate dṛṣṭiyugaṁ na keṣāmatraiva janmanyanimeṣabhāvam||82||

ityādimāsāṁ giramatyudārāmākarṇayan karṇasukhāyamānām|
pradakṣiṇīkṛtya purīṁ kumāraḥ prāvikṣadantarbhavanaṁ nṛpasya||83||

praviśya dūrāvanatena mūrdhnā baddhapraṇāmāñjalikuḍmalena|
tayā sametaḥ śakavaṁśadīpaḥ priyottaraṅgaṁ pitaraṁ vavande||84||

utthāpya dūrānatamūḍhabhāryamudañcitābhyāṁ bhujapañjarābhyām|
romodgamādhyāsitagātrayayaṣṭirurvīpatiḥ sādaramāliliṅga||85||

anantaraṁ kāñcanapātrāsaṁsthaiḥ karpūradīpaiḥ parivāranāryaḥ|
amuṣya bhadrāsanamāsthitasya nīrājanaṁ maṅgalamanvatiṣṭhan||83||

iti vihitavivāhaṁ viśvaviśrāntakīrtti
trijagadavanadīkṣābaddhakakṣaṁ kumāram|
narapatiravalokya prīyamāṇaḥ sa mene
nijakulamatituṅgaṁ nihanutārātigarvam||87||

iti buddhaghoṣaviracite padyacūḍāmaṇināmni mahākāvye caturthaḥ sargaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5538

Links:
[1] http://dsbc.uwest.edu/node/5548