Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 14 saṁyojanavargaḥ

14 saṁyojanavargaḥ

Parallel Devanagari Version: 
१४. संयोजनवर्गः [1]

(14) saṁyojanavargaḥ

jñānena nirvāṇādhigamaḥ

jñānaśastre(ṇa)tāṁ chitvā nirmuktā vigatajvarā |

prayānti nirvṛttiṁ dhanyā yatra jñānyeva vidyate ||1||

sadṛśaṁ hi phalaṁ hetoḥ kathayanti manīṣiṇaḥ |

hetorasadṛśaṁ naiva phalaṁ pacati dehinām ||2||

hetupratyayasambaddhajanmapratyayasaṅgatāḥ |

yathā baddhā hi saṁsāre pramucyante (na)dehinaḥ ||3||

paramaśānterūpāyaḥ

tāṁ viśliṣya susambaddhāṁ gāḍhāṁ durviṣehāṁ parām |

gacchanti paramāṁ śānti yatra duḥkhaṁ na vidyate ||4||

karmaṇā niyataṁ jantuḥ karmaṇā paripacyate |

sūpagaṁ (nanu) saṁsāre sukhaṁ naivopalabhyate ||5||

duḥkhe duḥkhābhiṣaktānāṁ jantūnāṁ mūḍhacetasām |

sanmārgadeśiko nāsti yo'smād duḥkhāt pramocayet ||6||

ye na dharmaparā nityaṁ ye na satyaparāḥ sadā |

ye ca yoniratā nityaṁ teṣāṁ duḥkhaṁ na hīyate ||7||

dharma iha paratra ca sukhāvahaḥ

mātṛvat pitṛvaccaiva (mitravad) bandhuvat sadā |

dharmo vai deśito buddhairiha loke paratra ca ||8||

trigatyavasthitāḥ sattvāstridoṣavaśamāgatāḥ |

tridhātugatikā nityaṁ trilokyāṁ patitāḥ (janāḥ) ||9||

trikarmopāntavaśagāḥ strīpānādiparāśca ye |

na bhavānmuktigatikāḥ syurbhūmau vicaranti te ||10||

keṣāṁ duḥkhaṁ na vidyate?

triratne (na) pramādyanti tribodhivaśagāśca ye |

tridṛṣṭivarjakā ye tu teṣāṁ duḥkhaṁ na vidyate ||11||

trikālasthitisaṁlagnā vijvarāstattvadarśinaḥ |

tribhāgakṛtisantuṣṭā vītaśokā nivṛttigāḥ ||12||

trirāśisamavetā ye trikarmapravicāriṇaḥ |

na te vatsyanti saṁsāre vītadoṣā gatajvarāḥ ||13||

mārgāmārgavidhijñā ye bhāvābhāvavicintakāḥ |

maitrībhāvaviviktā ye te yānti paramāṁ gatim ||14||

naraḥ kān bhajet?

anāvilena(manasā) viprasannena (cetasā) |

sarvadā dharmavaśagān dhīrān viprān bhajennaraḥ ||15||

satyameva prapannā ye smṛtyā (hitvā) manomalam |

bhāvābhilāṣād viratā muktā niḥsaṁśayaṁ hi te ||16||

nityaṁ duḥkhasukhairbaddhā vipralabdhā hyanekaśaḥ |

narā nidhanatāṁ yānti prāṇino mohavañcitāḥ ||17||

kairdurguṇaiḥ svargo na labhyate?

nāhrīkyamanapatrāpyaṁ kausīdyaṁ pāpamitratā |

naitāni nākabījāni tebhyo rajyenna paṇḍitaḥ ||18||

āhrīkyamanapatrāpyaṁ nityaṁ pāpānucāriṇaḥ |

naraḥ prapātāt patati sa paścāt pratibudhyate ||19||

krodherṣyādibhayagrastāḥ svarga na gacchanti

krodherṣyāstyānamiddhaṁ hi tvaśraddhaṁ yanmanastathā |

mohaśokabhayagrastā na svarga prabhavanti te ||20||

amṛtaṁ madyapānaṁ ca mithyādṛṣṭiśca lubdhatā |

kāraṇāni karaṇasya vyāpādakrūrakarmatā ||21||

kudṛṣṭeḥ kuphalam

adarśanaṁ paraṁ śreyo na kudṛṣṭiḥ kathañcana |

kudarśanena saṁmūḍhāḥ prayānti narakaṁ narāḥ ||22||

ahetuṁ hetumāpaśyantya (nityaṁ) nityavannarāḥ |

prayānti narakaṁ tīvraṁ mithyāvādena vañcitāḥ ||23||

kaṣṭena tejasā teṣāṁ mithyādarśanatatparāḥ |

prajñābhimānino bhūtā mohayantyaparān janān ||24||

mohāndhakāragahane patantyeva mahārṇave |

loke prakṛtiduḥkhe'smin hetubhūtā hi te janāḥ ||25||

śarāṇāṁ tāpanaṁ kṣepaṁ kathayanti manīṣiṇaḥ |

cittatā yā tudatyante sarvataḥ kleśaparvataḥ ||26||

kleśanāgād vimokṣo yo yasya jñānapuraḥ saraḥ |

prāpyate vītakai rūpaiḥ puruṣaistattvadarśibhiḥ ||27||

anyo'nyamatibhiḥ sarvā loko'yaṁ vipralobhitaḥ |

na yāti paramāṁ śāntiṁ yatra mithyā na kathyate ||28||

narakahetavaḥ

auddhatyapāpasaṁsargaḥ kausīdyaṁ lubdhatā tathā |

hetavo narakasyaite śīlasya hi vivarjanam ||29||

madyapānaṁ sadā hiṁsā paradārābhidarśanam |

lobhaḥ kūrā matiścaiva hetavo narakasya te ||30||

nāśahetavaḥ

paiśunyaṁ pāpasaṁsargo mithyādṛṣṭirasaṁyamaḥ |

cāpalyaṁ manasaścaiva nāśayanti naraṁ sadā ||31||

avidyayā saha pāruṣyaiḥ mithyāvāgabhimānitā |

na sukhāya bhavantyete asmiṁlloke na cāpare ||32||

ke parivarjanīyāḥ?

yadyasau bhramati prāyo lokesmin kinna cāpare |

yadyasambhrāmite loke ye ca duḥkhe nimajjati ||33||

tacceṣṭitamavidyāyāḥ kathayanti tathāgatāḥ |

mithyāmāno'timānī ca sarvathā (parivarjyatām) |

parivarjyāḥ sadā hyete duḥkhavṛkṣasya hetavaḥ ||34||

jñāninaḥ paramodārā nityaṁ kleśavadhe ratāḥ |

chitvā (tad) bandhanaṁ sarva gacchanti padamacyutam |

ādimadhyāntakalyāṇamasmiṁlloke na cāpare ||35||

doṣasevanaiḥ nāśo bhavati

doṣāṇāṁ sevanaṁ dṛṣṭamavidyāsampravartakam |

varjanīyāḥ sadā kleśāḥ sevyaṁ jñānamanuttamam ||36||

jñānena muktirbhavati

jñānena muktirbhavati na ca kleśairihocyate |

jñānāgninā hi dahayante kleśakāṣṭhā na śeṣataḥ ||37||

kāmamayajñānaṁ kleśajanakam

kleśaiḥ kimartha saṁruddhā jālinī viṣa(yai) ratā |

punaḥ kāmamayaṁ jñānaṁ cakṣuḥpaṭalabādhakam ||38||

rāganindā

nirvāṇayati sambuddhavākyabhaiṣajyabhojanaiḥ |

saddharmasenāpatinā rāgasenā vigarhitāḥ ||39||

śubhā vāṇī prayoktavyā

udīritā śubhā vāṇī niścetavyā prayatnataḥ |

catvāro hi viparyāsā budbudavaccakāsate |

lokadharmāstathā cāṣṭau nāśayantyakhilaṁ jagat ||40||

jñānaplavaḥ santaraṇasamarthaḥ

jālinīprabhavā nadyo vitarkaśatadustarāḥ |

jñānaplavaṁ samāruhya taranti munayaḥ śivāḥ ||41||

keṣāṁ muktirna vidyate?

mūḍhā ye bhūtamanaso narāḥ kāmasya sevinaḥ |

sadā ca pañcabhiḥ sthānairmuktisteṣāṁ na vidyate ||42||

ayoniśomanaskārairyo vahniḥ samudīryate |

sa yoniśomanaskāravarṣaṇaiḥ pratikalpate ||43||

avidyāsaṁbhavam andhatvaṁ kathaṁ dūrībhavet?

andhatvaṁ cirakālotthamavidyāsambhavaṁ nṛṇām |

tadalpakāle jātena pradīpena na paśyati ||44||

jñānalokena trayo doṣāḥ vinaśyanti

rāgamūḍhā vipacyante narake mandamedhasaḥ |

jñāninastu na naśyanti nirvāṇagamanā yathā |

trayo do(ṣā) vinaśyanti jñānalokena dehinām ||45||

tasmādaśeṣavijñānaśīlakṣāntirato bhavet |

amūḍhānāṁ praṇaśyanti trayo doṣāḥ śarīriṇām ||46||

jñānānalena mandaśca kleśendhana mahāttviṣaḥ |

vyādhinirmagnatanavaḥ śayyāveṣṭanagocarāḥ ||47||

yatra yāti paraṁ vedaṁ manomohamayaṁ phalam |

yāni duḥkhānyanekānyanekā bhujyate gatiḥ ||48||

pañcakaiḥ prāṇibhinityametanmohasya ceṣṭitam |

trayo vā nirjitā doṣā yairidaṁ dahyate jagat ||49||

jñānayogena sukhaṁ bhavati

tamagniṁ jñānayogena nirvāpya sukhito bhavet |

tasmājjñānāgninā nityaṁ nirdahet kleśaparvatam |

kleśaparvatadagdhasya sukhaṁ padamavasthitam ||50||

||iti saṁyojanavargaścaturdaśaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5916

Links:
[1] http://dsbc.uwest.edu/node/5952