Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > tripiṭa iti 84

tripiṭa iti 84

Parallel Devanagari Version: 
त्रिपिट इति ८४ [1]

tripiṭa iti 84|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| tena khalu samayena śrāvastyāṁ rājā prasenajitkauśalo rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ cākīrṇabahujanamanuṣyaṁ ca praśāttakalikalahaḍimbaḍamaraṁ taskararogāpagataṁ śālīkṣugomahiṣīsaṁpannaṁ priyamivaikaputrakaṁ rājyaṁ pālayati| yāvadasau devyā saha krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṁvṛttā| sāṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| dārako jātaḥ kāṣāyavastraṁ prāvṛtya śramaṇaveṣadhārī jātismaraśca| sa jātamātraḥ pṛcchati kiṁ bhagavānihaiva śrāvastyāṁ śāriputramaudgalyāyanakāśyapānandaprabhṛtayo vā mahāśrāvakā iti| tato 'sya mātā vismayaharṣapūrṇā kathayati| putraka bhagavānihaiva śrāvastyāṁ mahāśrāvakāśceti|| yāvadeṣo 'rtho rājñaḥ prasenajito niveditaḥ| kāṣāyavastraṁ prāvṛtya śramaṇaveṣadhārī jātismaraśca| sa bhagavato mahāśrāvakāṇāṁ ca pravṛttimanveṣata iti|| tato rājñā prasenajitā tasyānugrahārthaṁ bhagavānsaśrāvakasaṅgho bhaktenopanimantritaḥ|| atha bhagavānbhikṣugaṇaparivṛto bhikṣusaṅghapuraskṛto yena rājñaḥ prasenajito bhaktābhisārastenopasaṁkrātta upasaṁkramya purastādbhikṣusaṅghasya prajñapta evāsane niṣaṇaḥ| tato rājā prasenajitkauśalaḥ putramutsaṅghe kṛtvā bhagavato darśayati| ayaṁ me bhagavanputro jātamātra eva bhagavattaṁ smarati mahāśrāvakāṁśceti|| tato bhagavāṁstaṁ kumāramāmantrayate| ārogyaṁ te tripiṭeti|| sa kathayati| vande tathāgatamarhattaṁ samyaksabuddhamiti|| tato rājā prasenajitparaṁ vismayamāpannaḥ||

yadā saptavarṣo jātastadā bhagavacchāsane pravrajitastaireva kāṣāyaiḥ prāvṛtaḥ|| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ||

bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta tripiṭena karmāṇi kṛtāni yena kāṣāyavastraprāvṛto jātaḥ śramaṇaveṣadhārī jātismaraḥ pravrajya cārhattvaṁ sākṣātkṛtamiti|| bhagavānāha| tripiṭenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| tripiṭena karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||

bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani asminneva bhadrake kalpe viṁśativarṣasahasrāyuṣi prajāyāṁ kāśyapo nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa vārāṇasīṁ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve|| yāvadrājñaḥ kṛkiṇaḥ putra ṛṣipatanaṁ gataḥ| athāsau dadarśa buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ sahadarśanāccāsya prasādo jātaḥ| sa prasādajāto bhagavataḥ pādābhivandanaṁ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tasya bhagavatā āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśīṁ saṁsāravairāgyikī dharmadeśanā kṛtā yāṁ śrutvā saṁsāre doṣadarśī nirvāṇe guṇadarśī bhūtvā rājānaṁ vijñāpayāmāsa| anujānīhi māṁ tāta bhagavacchāsane pravrajiṣyāmīti|| rājovāca| na śakyametanmayā kartuṁ yasmātte yuvarājābhiṣeko nacireṇa bhaviṣyatīti|| kumāraḥ kathayati| alaṁ me rājyena bahudoṣaduṣṭadharmasaṁpannenāvaśyamevāhaṁ bhagavacchāsane pravrajiṣyāmīti|| sa pitrā nānujñātaḥ| tenaiko bhaktacchedaḥ kṛtaḥ| dvau trayo vā yāvatṣaḍbhaktacchedāḥ kṛtāḥ|| tato 'sya vayasyakai rājā vijñaptaḥ| deva anujānīhi kumāraṁ pravrajituṁ mā haiva kālaṁ kariṣyatīti|| tato rājñā putraḥ pratijñāṁ kāritastāvatte 'smākaṁ darśanaṁ na deyaṁ yāvattrayaḥ piṭakā adhītā iti|| yāvadasau pitaramanujñāpya bhagavacchāsane pravrajitaḥ||

tena yujyamānena ghaṭamānena vyāyacchamānena nacireṇa trayaḥ piṭakā adhītāḥ| yuktamuktapratibhānī dhārmakathikaḥ saṁvṛttaḥ|| tasyaitadabhavat| yannvahaṁ pūrvikāṁ pratijñāṁ niryātayeyamiti| sa pituḥ sakāśaṁ gataḥ| sa pṛṣṭaśca kiṁ putrāsti kiñcidadhītamiti|| tenoktaṁ trayaḥpiṭakā iti|| tatastena pitustādṛśī dharmadeśanā kṛtā yāṁ śrutvā rājā āttamanāḥ saṁvṛttaḥ| tataḥ prasādajātaḥ kathayati| putra kena te prayojanamiti|| tenoktam| icchāmyahaṁ bhagavattaṁ saśrāvakasaṅghamupanimattrya ṣaḍbhiḥ pariṣkārairācchādayitumiti|| rājā kathayati| yatheṣṭaṁ kuruṣva vistīrṇaṁ rājakulamiti|| tatastripiṭena bhagavānviṁśatisahasraparivāraḥ praṇītenāhāreṇa saṁtarpita ekaikaśca bhikṣuḥ ṣaḍbhiḥ pariṣkārairācchāditaḥ|| tataḥ pādayornipatya praṇidhānaṁ kṛtam| yanmayā idānīṁ kṛcchreṇa pravrajyā pratilabdhā tathāgate ca śrāvakasaṅghe kārāḥ kṛtā anenāhaṁ kuśalamūlena cittotpādena deyadharmaparityāgena ca yatra yatra jāyeya tatra tatra kāṣāyavastraprāvṛta eva śramaṇaveṣadhārī jātismaraśca syāmiti||

bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena kṛkiṇaḥ putro 'yaṁ tripiṭaḥ| tenaiva hetunā āḍhye rājakule putro jāto 'bhinūpo darśanīyaḥ prāsādiko jātismaraśca saṁvṛttaḥ| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5690

Links:
[1] http://dsbc.uwest.edu/node/5790