The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
anuśaṁsāparivartaḥ |
atha khalu bhagavān punareva candraprabhaṁ kumārabhūtamāmantrayate sma-tasmāttarhi kumāra ya ākāṅkṣed bodhisattvo mahāsattvaḥ- kimityahaṁ sarvasattvānāṁ rutamadhigaccheyamindriyāṇāṁ ca parāparajñatāṁ vijñāya dharmaṁ deśayeyamiti, tena kumāra bodhisattvena mahāsattvena ayaṁ sarvadharmasvabhāvasamatāvipañcitaḥ samādhiḥ śrotavya udgrahītavyaḥ paryavāptavyo dhārayitavyo vācayitavyaḥ araṇābhāvanayā bhāvayitavyo bahulīkartavyaḥ parebhyaśca vistareṇa saṁprakāśayitavyaḥ ||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata-
aparimita atīta nāyakāstena dṛṣṭāḥ
puratu katha prayuktā pṛcchitā lokanāthāḥ |
pravara kuśalamūle tiṣṭhato bodhisattvo
imu virajasamādhiṁ dhārayan mokṣakāmaḥ || 1 ||
labhati sukha praṇītaṁ divyamānuṣyakaṁ co
labhati paramapūjāṁ divyamānuṣyakāṁ so |
labhati sukha praṇītaṁ dhyānasaukhyāryasaukhyam
imu viraja samādhiṁ dhārayan mokṣakāmaḥ || 2 ||
varṇu śruṇiya udāraṁ harṣu tasyo na bhoti
na pi ca punaravarṇe maṅkubhāvaṁ nigacchet |
śailopamu akampeyyo aṣṭabhirlokadharmai-
rimu viraja samādhiṁ dhārayan mokṣakāmaḥ || 3 ||
akhilamadhuravāṇī ślakṣṇavācā suyuktā
apagatabhrukuṭiśco pūrvaālāpi bhoti |
satatasmitamukhaśco śikṣito nāyakānām
imu virajasamādhiṁ dhārayan mokṣakāmaḥ || 4 ||
bhavati sa sukhavāsaḥ sūrataḥ snigdhacitto
bhavati sada sudānto dāntabhūmisthitaśca |
sumadhura priyavāṇī snigdhasatyābhidhāyī
imu virajasamādhiṁ dhārayan bodhikāmaḥ || 5 ||
na ca sa katha karotī vaigrahīṁ no vivādān
apagatakhila doṣā varjitāstena śeṣāḥ |
pramuditu sada bhotī sūrato mārdavaśca
imu viraja samādhiṁ dhārayan bodhikāmaḥ || 6 ||
bhavati ca sada vidvāṁstyāgi nityābhiyuktaḥ
sudukhita jana dṛṣṭvā teṣamannaṁ dadāti |
priyataru parityaktuṁ bhoti nityaṁ sudātā
imu virajasamādhiṁ dhārayan bodhikāmaḥ || 7 ||
devaśatasahasrāṇa spṛhāṁ ye saṁjanentī
nāga asura yakṣā nityupasthāyakāsya |
vani pavani vasante rakṣa tasyā karontī
imu viraja samādhiṁ yo naro dhārayati || 8 ||
bhaṇi vacanamasaktaṁ brahmadhoṣasvaro'sau
haṁsaravitaghoṣaḥ kinnarodgītaghoṣaḥ |
pañcaśatasvarāṅgo harṣaṇīyasvaraśco
bhavati naditaśabdo ghuṣṭaśabdaḥ suśabdaḥ || 9 ||
yāvatatu pṛthu kṣatrāṇa naraḥ kaścideva
sūkṣma raja kareyyā śakya te lakṣaṇāya |
tatu bahutaru tasyo ye svarā niścarantī
imu viraja samādhiṁ yo naro dhārayāti || 10 ||
iti śrīsamādhirāje'nuśaṁsāparivarto nāma triṁśatitamaḥ || 30 ||
Links:
[1] http://dsbc.uwest.edu/node/4776