Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > रूपस्तवः

रूपस्तवः

रूपस्तवः

Parallel Romanized Version: 
  • Rūpastavaḥ [1]

रूपस्तवः

सर्वभूतमणिकम्पित तुभ्यं

क्षान्तिमेव चरितं तव रूपम्।

सर्वरूपवरदिव्यसुरूपं

तं नमामि दशबलवररूपम्॥ १॥

भृङ्गराजशिखिमूर्ध्नि सुकेशं

कोकिलाभशिखिदिव्यसुकेशम्।

स्निग्धनीलमृदुकुञ्चितकेशं

तं नमामि दशबलवरकेशम्॥ २॥

शङ्खकुन्दकुमुदं विमरोमं

जन्मदुःखविगतं विमरोमम्।

रोगशोकविमते विमरोमं

तं नमामि दशबलवररोमम्॥ ३॥

पूर्णचन्द्रद्युतिशोभितवक्त्रं

तुङ्गनासमणिभाशुभवक्त्रम्।

बुद्धपङ्कजिनभामरवक्त्रं

तं नमामि दशबलवरवक्त्रम्॥ ४॥

रश्मिसहस्रविचित्रसुमूर्ध्नि

पुष्पवर्षशतपूजितमूर्ध्नि।

रत्नवर्षशतपूजितमूर्ध्नि

तं नमामि दशबलवरमूर्ध्नि॥ ५॥

नेत्रपताकविलम्बितशीर्षं

काञ्चनछत्रवरोपितशीर्षम्।

नेत्रवितानसुशोभितशीर्षं

तं नमामि दशबलवरशीर्षम्॥ ६॥

दिव्याम्बरमुकुटं मणिमुकुटं

चन्द्रप्रभामुकुटामणिमुकुटम्।

आगतशीर्षमखण्डितमुकुटं

तं नमामि दशबलवरमुकुटम्॥ ७॥

चारुदलायतपङ्कजनेत्रं

दिव्यज्ञानविपुलायतनेत्रम्।

ध्यानमोक्षशुभसंस्कृतनेत्रं

तं नमामि दशबलवरनेत्रम्॥ ८॥

शुद्धकर्णशुभशुद्धसुकर्णं

शुद्धप्रज्ञवरशोभितकर्णम्।

शुद्धज्ञानवरशुद्धसुकर्णं

तं नमामि दशबलवरकर्णम्॥ ९॥

शुभ्रकुन्दशशिपङ्कजदन्तं

तीक्ष्णसुलक्षणनिर्मलदन्तम्।

विश्वपञ्चदशपञ्चसुदन्तं

तं नमामि दशबलवरदन्तम्॥ १०॥

उच्चवाक्यससुरासुरजिह्वां

धर्मज्ञानकृतपापदजिह्वाम्।

गन्धधूपससुरासुरजिह्वां

तं नमामि दशबलवरजिह्वाम्॥ ११॥

मेघसुदुन्दुभिनादितघोषं

सत्यधर्मनयसुविदितघोषम्।

दिव्यवादिपरवादितघोषं

तं नमामि दशबलवरघोषम्॥ १२॥

ग्रीवग्रीवदशग्रीवसुग्रीवं

क्षान्तिवीर्यं तव ग्रीवसुग्रीवम्।

हेमवर्णमणिग्रीवसुग्रीवं

तं नमामि दशबलवरग्रीवम्॥ १३॥

सिंहकायहिमकुन्दसुकायं

ध्यानकायगुणसागरकायम्।

अष्टसुलक्षणनिर्मलकायं

तं नमामि दशबलवरकायम्॥ १४॥

श्वेतरक्तशुभशोभितवस्त्रं

नीलपीतहरितायितवस्त्रम्।

हारधवलशुभशोभितवस्त्रं

तं नमामि दशबलवरवस्त्रम्॥ १५॥

हेमनागकरसंस्कृतबाहू

पुष्पदानकृतशोभितबाहू।

धीरवीर्यसुमनोहरबाहू

तं (तौ) नमामि दशबलवरबाहू॥ १६॥

चामरचक्रसुशोभितहस्तं

विमलसुकोमलपङ्कजहस्तम्।

भूतप्रेतशरणागतहस्तं

तं नमामि दशबलवरहस्तम्॥ १७॥

रागद्वेषतनुवर्जितचित्तं

कल्पकोटिसमभावितचित्तम्।

शीलज्ञानसमभावितचित्तं

तं नमामि दशबलवरचित्तम्॥ १८॥

पद्मनाभशुभशोभितनाभं

पद्मयोनिशुभशोभितनाभम्।

ब्रह्मज्योतिसुशोभितनाभं

तं नमामि दशबलवरनाभम्॥ १९॥

चक्रसुलक्षणभूषितपादं

अङ्कुशशक्तिविराजितपादम्।

नागयक्षगणवन्दितपादं

तं नमामि दशबलवरपादम्॥ २०॥

भास्करद्युतिराजितपादं

देवदानवगणवन्दितपादम्।

सर्वदेवगणवन्दितपादं

तं नमामि दशबलवरपादम्॥ २१॥

सर्वदेवगणपूजितशीर्षं

सूर्यकोटिसमभावितशीर्षम्।

दिव्यज्वालज्वलितार्पितशीर्षं

तं नमामि दशबलवरशीर्षम्॥ २२॥

पुष्पधूपशतपूजितशीर्षं

दीपगन्धशतपूजितशीर्षम्।

माल्यवस्त्रशतपूजितशीर्षं

तं नमामि दशबलवरशीर्षम्॥ २३॥

त्रिभुवनधर्मकलाभ्युष्णीष-

रत्नछत्रमुकुटादिपूजितम्।

ये पठन्ति सुगतस्तवमेनं

ते लभन्ति शुभमोक्षपथाधिगमम्॥ २४॥

श्रीमदार्यावलोकितेश्वरभट्टारकस्य रूपस्तवं समाप्तम्।

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • देवनागरी
  • अवलोकितेश्वर
  • स्तोत्र

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/8102

Links:
[1] http://dsbc.uwest.edu/node/3716