The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
śrīrastu
satyasiddhiśāstram
śrīmadācāryaharivarmaṇaḥ kṛtiḥ
1 prasthānaskandhe buddharatnādhikāre
ādyasampadvarga
1. abhivandyābhivandyaṁ prāk samyak sambuddhamātmanā|
sarvajñamarhacchāstāraṁ mahāntaṁ lokasaṁhitam||
2. suviśuddhañca saddharmaṁ āryaśrāvakamaṇḍalam|
vyācikīrṣāmi lokānāṁ hitāya jinabhāṣaṇam||
3. śāstraṁ sūtrānvitaṁ samyak dharmatā'pravilomakam|
śamopagāmi vai samyak jñānaśāstramitīryate||
4. na dṛṣṭau candrasūryau ca prakṛtyātiprabhāsvarau|
dhūmābhradhūlīmihikāmukhaiḥ vyomni yathā''vṛttau||
5. mithyāśāstraparītaḥ satsūtrārtho na prakāśate|
sadarthasyāsphuṭībhāvāt kujñānasyoddhāṭitaṁ mukham||
6. āpattiduryaśaścittakaukṛtyakkamathādayaḥ|
cittaṁvikṣepakāyāsāḥ kujñānoddhāṭitā ime||
7. āpattimukhyānāyāsān yo'pohitumicchati|
samyak śāstrecchayā gacchet gabhīrajñāninaṁ sa ca||
8. niṣevaṇañca tasyaiva samyak chāstrasya mūlakam|
sacchāstrahetorutkṛṣṭapuṇyādyāḥ prabhavanti hi||
9. śatasāhasraduḥśāstreṣvadhītī tīkṣṇadhīrapi|
pratibhānañca kīrtiñca lābhānnāpnoti saṁsadi||
10. buddhadharmavaraṁ jñātvā bhāṣaṇaṁ sukhavāhi ca|
cirakālañca dharmasya sthitaye na tu kīrtaye||
11. niṣevya bhinnavādāṁśca prajñayā vibudhāśayān|
tattvaśāstraṁ cikīrṣāmi sarvajñajñānamātrakam||
12. aśrauṣītsarvaśo buddho bhinnavādāṁśca bhikṣukān|
atastripiṭakasyārthaṁ samīkartuṁ samārabhe||
atra vicāryate| (pṛ) nanu bhavatā satyasiddhiśāstraṁ vakṣyata iti jñātmasmābhiḥ| ādau bhavatoktaṁ abhivadyābhivandyaṁ prāgiti| sa ca budo [bhagavān]| kasmāt tasya buddha ityākhyā| kena guṇenābhivandyaḥ| (u) bhagavān prakṛtyā manuṣyabhūtaḥ sarvākārajñānena sarvadharmāṇāṁ svalakṣaṇavibhāgān prajānāti| sarvākuśalavinirmuktaḥ sañcitasarvakuśalaḥ sarvasattvānāṁ hitaiṣī cetyato buddha ityucyate| [sattvān] śikṣayitumupadiṣṭaṁ dharma ityucyate| taṁ dharmaṁ ye pratipadyante te saṅgha ityucyante| ityeteṣāṁ triratnānāmabhivandananidānaṁ vakṣye| bhagavān pañca[dharma]skandhasaṁpannaḥ ityato devamanuṣyāṇāṁ pūjyaḥ|
(pṛ) anye'pi āryapugdalāḥ pañcadharmaskandhasamanvitāḥ| tathāgatasya ko viśeṣaḥ| (u) tathāgatasya pañcaguṇaskandhasaṁpadaḥ pariśuddhāḥ| tatkasya hetoḥ| kāyikādiṣu karmasu apramattatvāt śīlaskandhasaṁpat [pariśuddhā]| bhagavān śīlasaṁvara evāvipannaḥ| kimuta vaktavyaṁ mūlāpattau| kiñca cirasañcitamaitrīkasya nākuśalacittamudeti| yathoktaṁ sūtre-bhagavānavocadānandam| ājanma yo maitrīmabhyasyati tasyākuśalacittamudeti na vā| no bhagavan iti| tathāgataścirasañcitakuśalasvabhāvaḥ, nātmatrāṇārthaṁ kintu apakīrtibhīrutayā saṁvaraśīlaṁ dhatte| apramāṇabuddheṣu dīrghābhyastaśīlacaryaḥ unmūlitatriviṣamūlātyantaniśśeṣavāsanaḥ| ityādibhiḥ pratyayaiḥ śīlaskandhasampannaḥ|
samādhiskandhasampannaḥ| tathāgata imaṁ samādhiṁ niśritya sarvajñajñānaṁ labdhavān| ataḥ samādhiskandhasampanna iti jñāyate| yathā ghṛtatailabahulaḥ pradīpaḥ vartikāmahimnā mahān prakāśate| tathāgataḥ sunirūḍhastambhavat dṛḍhasamādhikaḥ| anye tu jalarūḍhastambhavat apratilabdhacirasamādhikāḥ| tathāgatasya dhyānasamādhirapramāṇakalpeṣu kramaśaḥ saṁsiddhaḥ| ata staṁ paripūrayati| tathāgatasya samādhiḥ puruṣaṁ sthānaṁ dharmopadeśaṁ vā ityādipratyayagaṇān nopakṣate| na tathā'nyeṣām| tathāgataḥ sadā gabhīrabhāvitasamādhirbhavati| yathā kaścit ātmānaṁ saṁrakṣan sadā smarati na vismarati| tathāgataḥ dhyānasamādhimupasampadya na cittabalamadhitiṣṭhati| tadyathā kaścit svāvasaṁthaṁ prāpya vadati kṣemaprāptaḥ akhinna iti| na samādhisthastathāgataḥ punarevam| ata ucyate tathāgataḥ nityasamādhisthita iti| dhyānasamādhiprakampino mahāprāmodyādayo dharmāḥ tathāgatasya sarve prahīṇāḥ| cirasamādhivipākapratilabdhaiśvaryadivyābhijñānāṁ paramo'graṇīḥ| ṛddhividhinā ekasminneva kṣaṇe daśadikṣu apramāṇadhātuṣu parikrāmati| sarvāṇi kṛtyāni yatheṣṭaṁ karoti| sarvanirmiteṣu apratihataṁ prabhavati| anye sattvā mā''gacchantviti sarvadharmānugacitto bhavati|
tathāgatasya āryavaśitāsamanvitasya sukhe asukhasaṁjñotpadyate| asukhe ca sukhasaṁjñotpadyate sukhāsukhe ca upekṣāsaṁjñotpadyate| (pṛ)asukhe upekṣā jāyeta| kathaṁ sukhasaṁjñā jāyeta| (u) subhāvitacittatvāt vākpāruṣyādyasukhadharmeṣu na pratibandhaṁ manyate| anyāsu divyābhijñāsu divyacakṣurdivyaśrotraparacittajñānapūrvanivāsānusmṛtiṣu apratihato bhavati| samādhibalena apratihatadivyābhijño bhavati| dhyānasamādhiṣu suvyaktābhisamayaḥ| tānanye sattvā na śṛṇvanti| tathāgata evāpratihataṁ praviśati vyuttiṣṭhate ca| tathāgatasya dhyānasamādhi rbalamityākhyāyate| yathā daśabalavarge vakṣyate| anyeṣāṁ pugdalānāṁ nāsti [tādṛśaṁ] kiñcit| ataḥ tathāgata samādhiskandhasampannaḥ|
prajñāskandhasampanna iti| dhyānāvaraṇaṁ kleśotpāda iti dvividhā'vidyā tathāgatasya sarvathā prahīṇā| viruddhasya prahāṇāt prajñāskandhasampannaḥ| svato dharmalābhī [tathāgataḥ] na parataḥ śrutvā| niruktikuśalaḥ arthagatijñānasujñānakuśalaḥ anavasannapratibhānaḥ akṣīṇaprajñaśca| anye sattvā steṣu kauśalaṁ na saṁpādayāṁbabhūvuḥ| bhagavānena anapakṛṣṭakṣayajñānaḥ| atastathāgataḥ prajñāskandhasampannaḥ|
bhagavadbhāṣito dharmaḥ arthagatau kuśalaḥ| nānyairalpajñai rbhāṣitaḥ samarthaḥ niravadyaḥ| tathāgata bhāṣita evānavadyaḥ| atastathāgata prajñāskandhasampannaḥ| apramāṇaguṇasādhanīyā prajñeti [tāṁ] sampādayati| dharmaṁ praṇītamaviparītañca bhāṣitavān| yathā aśubhabhāvanā kāmarāgabhedinītyādayaḥ| prajñāprakarṣāt prakṛṣṭeryāpathaśca bhavati ityādibhiḥ pratyayaiḥ prajñāskandhasampannaḥ|
vimuktiskandhasampanna iti| avidyādvayāccittaṁ vimuktam| nānyāsti vāsanā, sarvathā'nivṛtā ityādinā vimuktisampannaḥ|
vimuktijñānadarśanasampanna iti| sarvasmin saṁyojanaprahāṇamārge pratikṣaṇaṁ smṛtijñānakuśalaḥ| yathā kaścit vṛkṣaṁ chettuṁ haste dhṛtakuṭhāraḥ pāryantikaṁ jānānaḥ prajānāti śākhāḥ praśākhāḥ| tathā bhagavānapi saṁyojanaprahāṇajñānasya pratikṣaṇaṁ kṣīyamāṇaṁ sarvamavayavaśaḥ prajānāti| sattvānāmāśayaṁ jñātvā yathāyogaṁ dharmamupadiśati| yena [te] vimucyante| ataḥ sattvānāṁ sarvavimuktimārge jñānadarśanasampannaḥ|
ki ñca bhagavān kālaṁ jñātvā dharmamupadiśati yathā timburukabrāhmaṇādinām| tathāgataḥ dharmāṇāṁ vibhāgajñānakuśalaḥ| ayaṁ pudgalaḥ asya dharmasyārha iti| yathā bhagavānānandamāmantrya chandakasya yogyaṁ bhāvābhāvavyāvartakaṁ sūtramupadiśati| atastathāgato vimuktijñānakuśalaḥ| kiñcopāyakuśalaḥ sattvamalaṁ hāpayati yathā nandasya kāmaprajihīrṣāyai [dharma]mupadiśati| sattvānāñca śraddhendriyādiparipākaṁ jñātvā paścāt dharmamupadiśati yathā rāhulasya| kecit sattvāḥ karmavipākāvṛtāḥ na vimuktiṁ labhante| bhagavān [taṁ]nāśayitvā dharmamupadiśati| kecit sattvāḥ kālapakṣye kṣīṇāsravā bhavanti yathā jāyāpatisūtra upadiṣṭam| kecit sattvāḥ puruṣaviśeṣamapekṣya kṣīṇāsravāḥ bhavanti yathā śāriputra aśvajitamapekṣya| kecit sattvā deśamapekṣya kṣīṇāsravāḥ yathā rājā pukkasātiḥ| kecit sattvā satīrthyamapekṣya kṣīṇāsravāḥ yathā gopāla nandaḥ ajitagrāmīṇādīnapekṣya| kecit sattvā bhagavataḥ tāttvikakāyamapekṣya nirmitakāya ñcāpekṣya kṣīṇāsravā bhavanti| bhagavān pratipatiṁ jñātvā dharmamupadiśati [atha]vimocayati| kiñca bhagavān vividhān saddharmānupadiya sarvān vimuktyāvaraṇadharmān paribhedayati ato vimuktijñānadarśanasampanna ityucyate|
bhagavān dharmārthagatikuśalo dharmamupadiśati nānarthamavipākam| bhagavān saṁkhyāgaṇanavat kramaśo vimuktimārgamupadiśati| ataḥ suvimoko bhavati| bhagavān satvānāṁ pūrvanivāsaṁ kuśalamūla ñca jñātvā kramaśo dharmamupadiśati| bhagavān vimuktiṁ pratyakṣīkṛtya parasyopaśati na parataḥśratvā| jinaśāsanaṁ vahvībhiḥ kalābhiḥ sampannam| yathā bhaiṣajyakalāsampanno vyādhīn śamayati| tathā jinaśāsanamapi pratipakṣakalāpamukhena sarvān kleśān vyāvartayati| yathā navasaṁjñādīn mahatyo'lpā vā saṁyojanā na punaḥ kṣapayanti| ataḥ kauśalasampanna eva kleśān paribhedayati| anuttamopāyaiḥ sattvān santārayati, kadācit sukumāravacanaiḥ kadācit kaṭuvacanaiḥ kadācit punaḥ sukumārakaṭuvacanaiśca| tadarthameva tathāgato vimuktijñānadarśanasampannaḥ iti|
prasthānaskandhe buddharatnādhikāre ādyasampadvargaḥ prathamaḥ|
2 daśabalavargaḥ
atha bhagavān daśa balasamanvāgamāt prajñāsampannaḥ| hetupratyayapratilomakatayoktāni daśabalāni| talādyaṁ sthānāsthānajñānabalam| idaṁ kāryakāraṇanaiyatyajñānam| asmāt īdṛśaṁ phalaṁ bhavati na tādṛśam| ayamācāraḥ akuśalo'vayaṁ duḥkhavipākaḥ na sukhavipāka iti jñānam| sthānaṁ nāma bhāvavastu| asthānamabhāvavastu| ādyaṁ balamidaṁ sarvabalānāṁ mūlam|
(pṛ) [nanu]laukikā api jānanti hetuphalayoḥ sthānāsthānam| yathā yavādyava eva jāyate na brīhyādaya iti| (u) sthānāsthānabalena karmādīnāṁ jñānāt idaṁ balamatigahanaṁ paramaṁ devamanuṣyāṇāṁ na prāptuṁ śakyam| jātadharmasya hetusamanantarādhipatipratyayān pratyāyayatītyata idaṁ balaṁ praṇītam|
(2) yat atitānāgatapratyutpannāni karmāṇi sarvadharmasamādānāni ca prajānāti| teṣāṁ sthānaṁ prajānāti vastu prajānāti hetuṁ prajānāti vipākañca prajānāti| ata idaṁ jñānaṁ balamākhyāyate| triṣu adhvasu sthānavastuhetuvipākaprajñāpakatvāt gahanam| kasmāt| kecidvadanti atītānāgatā abhāvadharmā iti| ato bhagavataḥ teṣāṁ kathanaṁ balaṁ bhavati| atītānāgatādhvagatān dharmān adṛṣṭākārānapi bhagavān sākṣātprajānāti|
atha karma dvividhaṁ kuśalamakuśalamiti| kecit kuśalakarmavanto dṛṣṭe duḥkhavedanāḥ yathā śīlaṁ dhṛtvā kleśānanubhavanti| kecitpāpakarmāṇaḥ dṛṣṭe sukhavedanāḥ yathā śīlaṁ bhitvā svairaṁ caranti| ataḥ kecit saṁśerate anāgatādhvā'pi pratyutpannasama iti| atastathāgataḥ karmakrameṇa vedanāmupadiśati|
catvāri dharmasamādānāni pratyutpannaṁ duḥkhaṁ āyatyāṁ sukhavipākam, pratyutpannaṁ sukhamāyatyāṁ duḥkhavipākam, pratyutpannaṁ sukham āyatyāṁ sukhavipākam, pratyutpannaṁ duḥkhamāyatyāṁ duḥkhavipākam iti| bhagavān saṁprati āyatyāñca [teṣāṁ] sthānaṁ, vastu, hetuṁ vipākañca prajānāti| sthānaṁ nāma vedakaḥ| vastu deyapadārthaḥ| heturdānacittam| yathoktaṁ sūtre pūrvañca pramuditacittaḥ dānakāle ca viśuddhacitto dattvā ca yanna vipratisarati| tat phalaprāpakaṁ karma vipāka mākhyāyate| bhagavāneva prajānāti taratamaṁ karma yadi niyatamaniyataṁ vā dṛṣṭavipākam upapadyavipākaṁ tadūrdhvavipākaṁ vā ityādi| nānyaḥ| ato balamityucyate|
(3) bhagavān sarvadhyānavimokṣasamādhisamāpattīnāṁ saṁkleśaṁ prajānāti sthitiṁ prajānāti upacayaṁ prajānāti vyavadānañca prajānāti| tatra dhyānaṁ nāma catvāri dhyānāni catvāra ārūpyasamādhayaśca| tadeva rūpārūpyadhātukaṁ karma| vimokṣo nāma yadutāṣṭau vimokṣāḥ taktarmakṣepakāḥ| dhyānāni ārūpyasamādhayo'ṣṭavimokṣāśca samādhayo bhavanti| eṣāṁ samādhīnāṁ vṛtterābhimukhyalābhaḥ samāpattiḥ| samāpattayaścaturdhā vibhaktāḥ saṁkleśataḥ sthitita upacayato vyavadānataśceti| saṁkleśajñāninaḥ saṁkleśataḥ samādhiḥ| sthitijñāninaḥ sthityā samādhiḥ| upacayajñānina upacayataḥ samādhiḥ| vyavadānajñāninaḥ prativedhataḥ samādhiḥ| prativedhataḥ samādhikasya ūṣmamūrdhakṣāntyādayaścaturdharmā bhavanti| tathāgatasyaiva teṣu sarveṣu jñānaṁ bhavati| nānyeṣām iti balaṁ bhavati|
(4) tathāgataḥ sattvānāmindriyāṇi tīkṣṇāni mandāni [yathābhūtaṁ] prajānāni| średdhendriyādīnāṁ prādhānyāt tīkṣṇatā yathā tathāgatādīnām| mandatā tadaprāptiḥ yathā nāgadāsakādīnām| madhyendriyasya tu nāsti aniyatatvāt| tīkṣṇendriyasyāsti kāṣṭhā yathā tathāgatāḥ| mṛdvindriyasyāsti kāṣṭha yathā nāgadāsakaḥ| madhyamasya nāsti kāṣṭheti madhyendriyasya nocyate| atha śraddhāpratipat dharmapratipat iti dvividho mārgaḥ| punarapi dvividhaḥ durmārgaḥ sumārga iti| asmāt mārgadvayādanyo madhyamaḥ| tīkṣṇamandapudgalau pratīkṣya madhyamo bhavati| adhimuktitaścendriyāṇi bhidyante| śraddhendriyādhimuktikāḥ śraddhābahulāḥ| prājñajanā viśiṣṭendriyā adhimuktita upakṛtā średdhendriyapradhānāśca bhavanti| imānīndriyāṇi sarvāṇi [tathāgataḥ] prajānāti| nānye| ityatastadvalam|
(5) tathāgato nānādhimuktikaṁ lokaṁ [yathābhūtaṁ] prajānāti| adhimuktirnāma icchā| tadyathā surāyāmadhimuktaḥ surāmicchati| tathāgato yathādhimukti pratipattiṁ prajānāti yadutāyaṁ sattvaḥ pañcakāmanāsvadhimuktaḥ bhāvanāmārge bādhimukta ityevaṁ viditvā yathārhaṁ dharmamupadiśati| ataḥ sarvasattvāśca santārayati|
(6) tathāgato nānādhātukānapramāṇalokāṁśca [yathābhūtaṁ] prajānāti| sattvānāṁ yat dīrghakālamabhyasya abhirocate sa dhātuḥ sidhyati| yathā devadattādayastathāgatamadhvanyadhvani duṣayanto'kuśalacittapravṛttagahanānuśayadhātukā bhavanti| tathā kuśalasvabhāvā api| kecit sattvāḥ svabhāvataḥ pravṛttarāgāḥ kecit dṛṣṭaṁ pratītya pravṛttarāgāḥ| tathāgato'dhimuktiṁ dhātuñca sarvaṁ [teṣāṁ] prajānātītyata[stat]balamucyate|
(7) tathāgataḥ sarvatragāminīṁ pratipadaṁ yathābhūtaṁ prajānāti| imāṁ pratipadaṁ pratipanno naraka utpadyate yāvatsvarge iti ca prajānāti| imāṁ pratipadaṁ pratipanno yāvannirvāṇamanuprāpnoti| idaṁ karma indriyarāgasvabhāvapravṛttam, sāsravakarmakaḥ pañcagatiṣūtpadyate| anāsravakarmako nirvāṇamanuprāpnoti iti prajānāti|
pūrvamuktaṁ mārgaḥ| idānīmuktantu mārgaphalam| pūrvaṁ sāmānyata uktam| idānīṁ vivicyocyate īdṛśakarmaṇā narakaṁ yāti, īdṛśakarmaṇā nirvāṇaṁ prāpnoti iti| narakapratitasyāpi pravibhāgo'sti anena karmaṇā sañjīvanarake patiṣyati, anena karmaṇā kālasūtranarake patiṣyati iti| atastathāgataḥ saptamabale sthitaḥ sukṣmaṁ karma prajānāti| anye sattvā jānanto'pi na vivecayanti| atastat balamucyate|
(8) evaṁ tathāgatasya atītakarmaṇāṁ phalajñānaṁ pūrvanivāsānusmṛtijñānabalamityucyate| tathāgataḥ sattvānāṁ pūrvamācaritāṁ pratipadaṁ jñātvā dharmamupadiśati| ataḥ pūrvanivāsavyākaraṇe'sti jñānabalama| tathāgato'tītaṁ sarvamupapattisthānaṁ rūpadhātau vā ārupyadhātau vā ityanusmarati| ātmano'pi prajānāti| anyeṣāmapi satvānāṁ prajānāti| ata [stat] balamucyate|
(9) tathāgato divyena cakṣuṣā paśyati anāgatādhvani tribhavasantānān trividhāni karmāṇi caturdharmasamādānāni ca jñātvā vyākaroti| tatrāpratighapratyāyanaṁ balamucyate|
(10) āsravakṣaya[jñāna] balena santānanivṛttiṁ prajānāti| sattvā āyuṣonte kecit sasantānā bhavanti, kecit nivṛttasantānā bhavanti| idaṁ balaṁ sarvasattvagāmisthānamārgabalaṁ bhavati| sāmānyato nirvāṇamārga ityucyate| asya balasya savistaravibhāgo vakṣyate| tathāgataḥ saṁkleśavyavadānahetordaśabalasamanvāgataḥ| navabalalābhitvāt jñānasamanvitaḥ| daśamabalalābhitvāt prahāṇasamanvitaḥ| jñānaprahāṇasampannatvāt bhagavān devamanuṣyairabhivandyaḥ|
daśabalavargo dvitīyaḥ|
3 caturvaiśāradyavargaḥ
tathāgataścaturvaiśāradyasamanvitatvāccābhivandyaḥ| tathāgatapratilabdhāni catvāri vaiśāradyāni-sarva[dharmā]bhisambodhi[vaiśāradyam], sarvāsravakṣaya [jñānavaiśāradyaṁ], mārgāntarāyikavyākaraṇa [vaiśāradyaṁ], duḥkhanairyāṇikapratipa[dvaiśāradyam]| eṣu caturṣu yadi kaścidāgatya yathā dharmaṁ codayet| tatrāhaṁ vaiśādya[prāpta] iti|
ādyaṁ vaiśāradyaṁ sarva[dharmā]bhisambodhiḥ navabalātmakam| dvitīyamāsravakṣayo daśamabalameva| kṣayajñānasampannatvāt tathāgata ātmaguṇasampannaḥ| antye dve vaiśāradye parasampadaṁ kurutaḥ| tathāgato vyākaroti āntarāyikamāntarāyikamārgadharmān yadutākuśalaṁ sāsravaṁ kuśalañca| vimuktyantarāyatvāt āntarāyikadharma ityucyate| antarāyavisaṁyogitayā nairyāṇikapratipadityucyate|
(pṛ) nanu bhavaduktarītyā balānyeva vaiśādyāni| ataḥ ko bhedo balavaiśāradyayoḥ| (u) abhisambodhirbalaṁ bhavati| tena balenopādeyaṁ vaiśāradyamityākhyāyate| kecinmūḍhā nirapatrapā bahūpādadate| tathāgatasyopādānantu prajñāsambhūtam| abhisambudhya parebhyo'bhayaprāpta iti vaiśāradyam| kasmāt| satyapyabhisambodhe [parebhyaḥ] paritrāsasambhavāt| abhisambodho balātmakaḥ| tadabhisambodhavyākaraṇaṁ vaiśāradyamityākhyāyate| kasmāt| keṣāñcitpuruṣāṇāṁ jñāne satyapi vyākaraṇakauśalābhāvāt parapuruṣāṇāṁ vijayo vaiśāradyam| kasmāt| satyapi jñāne keṣāñcit paravijayāsambhavāt| akṣīṇo'bhisambodho balam| akṣīṇaṁ pratibhānaṁ vaiśāradyam| atha punarbhavagativyākaraṇaṁ balam| vyākaraṇe vaśitā vaiśāradyam| heturbalam| phalaṁ vaiśāradyam| abhisambodhādvaiśāradyasambhavāt| ya ājanma paritrastaḥ sa paścāt kiñcit jñānaṁ labdhvā viśārado bhavati| kiṁ punarbhagavān sudūrakālāt mahodāracittaḥ sarvākārābhisambodhiñca labdhvā bibheṣyati| kaścit paravijayāśaktatvāt sabhītiko bhavati| tatra na kaścidasti yaṁ tathāgato na vijitavān| ato viśāradaḥ|
yo vādī vacanakuśalaḥ arthakuśalaśca sa viśāradaḥ| tathāgata evāyam| sarvajñatālābhāt arthakuśalaḥ| apratighapratibhānalābhāt vacanakuśalaḥ| kecitpunarvastuṣu [jñāna]balavihīnāḥ santaḥ sañjātabhītikā bhavanti| tathāgatastu sarvajñānalābhitvāt sarvavastuṣu na balavihīnaḥ, sarvasūtrāṇi sarvaśāstrāṇi ca pratividhya praśnavisarjanaṁ paridīpayatīti viśāradaḥ| kecitpunaḥ kule gotre rūpe śīlabāhuśrutyajñānādiṣu vā vikalā ityataḥ sāvadyaṁ śāstramadhigacchanti| tathāgatastu tatra sarvatrāvikalaḥ| ato viśāradaḥ|
yo yathābhūtadharmavādī sa na kampyaḥ| sa ca tathāgata eva| yathā'vocat asurabrāhmaṇo bhagavantam-yathābhūtadharmavādī durjayo duṣprakampaḥ| tathaivānulomamārgavādī tarkavādī sahetuvādī ca| iti| yaḥ punaścaturbhirvāda dharmaiḥ samanvitaḥ so'pi durjayaḥ duṣprakampaḥ| [catvāro vādadharmā yaduta] samyak pratijñāpratiṣṭhāpanam, hetvahetūpādānam, dṛṣṭāntopādānam vādadharmapratiṣṭhāpanamiti| tathāgata ebhiścaturbhiḥ sampannaḥ| devamanuṣyā api taṁ na jetuṁ śaknuvanti ityato viśāradaḥ| yaśca kalyāṇamitramanupasevya vādaṁ karoti sa sukampaḥ| tathāgatastu dīpaṅkarādiṣu apramāṇabuddheṣu pūrvamevābhyastavādadharmā ityato na prakampyaḥ| bhagavānupadiśati satyadvayaṁ yaduta lokasatyaṁ paramārthasatyamiti| ataḥ prājño na kampayituṁ śakyaḥ| prākṛtairajñaiśca saha na vivadate| tathāgataśca lokena saha na vivadate| loke'sti tathāgataḥ [paraṁ maraṇāt] iti vadati| bhagavānapi vadati astīti| nāstīti vadati loke nāstīti vadati| ato nāsti vivādaḥ| tena saha vivādābhāvāt aprakampyaḥ|
śāstraṁ puna dvividhaṁ tattvaśāstraṁ śaṭhaśāstram iti| tīrthikānāṁ bhūyasā śaṭhaśāstram| tathāgatasya tu tattvaśāstram| ato'pi na prakampyaḥ| jinaśāsane sucaritapariśuddhatvāt upadeśo'pi pariśuddhaḥ| sucaritapariśuddhirnāma duḥkhahetukṣayaḥ| tīrthikānāṁ śāstrāṇi sahetvābhāsāni na sahetukāni iti na vijayasamarthāni bhavanti| bhagavataḥ sūtrāṇi pariśuddhapravacanārthagatikāni tattvalakṣaṇāvilomakāni na tīrthikīyasamānāni| bhagavadupadiṣṭo mārgo na yathārutagrahaṇarthaḥ| api tu ādhyātmikajñānacittakaḥ| yathoktaṁ sūtre-bhagavān bhikṣūnāmantyāha mā bhikṣavo mama vacanādhimuktikā bhavata| kintu bhavadbhirādhyātmikajñānasya kāyena sākṣātkāribhirbhavitavyam| iti| kiñcāha-aśaṭhā yūyamāgacchata| prātarvo dharmaṁ bhāṣamāṇe mayi sāyaṁ mārga labhedhvam| sāyaṁ dharmaṁ bhāṣamāṇe prātarmārgaṁ labhedhvam| iti| yaḥ kaśmiṁściddharme'prabuddhaḥ sa [tūṣṇī]tiṣṭhet| na pravacanaṁ kuryāt| yatkiñcitpravadannapi avaśyaṁ prakampyaḥ| tathāgatastu nāprabuddha iti vaiśāradyasamarthaḥ| kiñca tathāgataḥ pratilabdhāpratighābhisambodhaḥ| na sarvadharmeṣvapratibuddha iti viśāradaḥ| alpajñā na jānanti mahāpuruṣāṇāṁ yadadhigatam| mahāpuruṣāstu jānanti alpajñānāmadhigatam| bhagavān sattvānāmuttamo mahān iti alpajñānāṁ śāstraṁ jānāti| ato viśāradaḥ| tīrthikānāṁ śāstraṁ yāṁ kāñcit dṛṣṭimupādāya pravṛttam| bhagavāṁstu prajānāti dṛṣṭiriyaṁ pratītya samutpanneti| tatsamudayaṁ prajānāti, nirodhaṁ prajānāti, āsvādaṁ prajānāti, ādīnavaṁ prajānāti, nairyāṇikañca prajānāti| tīrthikādayo na kṣayajñānasamarthā iti [mitho] vivadante| tathāgatastu sarvākārajñaḥ sarvadharmajñaḥ sarvaparaśāstrāṇāṁ dārako na paraśāstrairdāryo bhavati| ato viśāradaḥ| ityādayaḥ pratyayā balavaiśāradyapravibhāgārthā bhavanti|
(pṛ) tathāgataḥ sarvadharmeṣu viśāradaḥ| kasmāducyante| catvāryeva vaiśāradyāni| (u)yānyuktāni tāni sarvavaiśāradyānāṁ sāmānyavacanāni| kasmāt| ādyaṁ vaiśāradyadvayamātmanaḥ kṣayajñānābhidhāyakam| antimadvayaṁ parasya mārgāntarāyikadharmābhidhāyakam| duḥkhakṣayamārgābhidhāyakaṁ [sat] kṣayajñānamityucyate| sa śrāvakaḥ śāstā kṣayajñānasampanna ityataḥ sarvāṇi vaiśāradyāni sāmānyata uktāni|
(pṛ) sattvāḥ kasmāt saṁśerate tathāgato'sarvajñaḥ puruṣa iti| (u) bhagavatoktaṁ vacanaṁ kadācidasarvajña[vacana]kalpamasti| tadyathā bhagavān pratyāha-kuto yūyamāgacchatha ityādi| yathoktaṁ sūtre-yaḥ kaścit nagaraṁ praviśya tannāma nāgarikān pṛcchati| nāhaṁ vadāmi taṁ sarvajñam iti| śrotā'sya sūtrasya saṁśete tathāgato'sarvajñaḥ puruṣa iti| bhagavadvacanaṁ sarāgavacanakalpamasti| yathoktaṁ sūtre-bhagavānāha svāgataṁ vo bhikṣavaḥ anena kāyena mahārthalābhāya mama śāsanamanuvartadhvam| tadā pramuditaḥ syām iti| dveṣikalpamapyasti vacanam| yathoktam-tvaṁ khalu devadatta śavabhūtaḥ kheṭāśano'si| iti| ābhimānikakalpo'pyasti vyavahāraḥ| yathātmānamadhikṛtyāha ahaṁ pariṣadi siṁhakalpo daśabalaiścaturbhirvaiśāradyaiśca samanvitaḥ mahāpariṣadi siṁhanādaṁ nadāmi iti| mithyādṛṣṭikakalpo'pyasti vyavahāraḥ| sandhārayāmyātmadharma yathā tailapātnam| āha ca devadattam-nāhaṁ dadāmi saṅghaṁ śāriputramaugdalyāyanādibhyo'pi kiṁ punardāsyāmi tubhyam| iti| alpajñā imāni vacanāni śrutvā vadanti tathāgatasyasravā akṣīṇā iti|
kiñcāha bhagavān-kāmā mārgāntarāyikā dharmaḥ| kecittu [kāmān] vedayanto'pi mārgaṁ labhante| iti| vinaye'pyuktam-viramaṇadharmābhdraṣṭo'pi mārgaṁ spṛśati| iti| ato'lpajñāḥ saṁśerate tathāgata āvaraṇadharmānabhijña iti| kecinmārgaṁ bhāvayanto'pi saṁyojanairanuśayavantaḥ| ato'lpajñāḥ saṁśerate āryamārgaḥ saṁyojanānāṁ na kṣayakṛta iti| saṁyojanāni aprahāya ko duḥkhaṁ viyojayet| atastathāgatasteṣu caturṣu dharmeṣu viśāradaḥ|
(pṛ) kathaṁ yathoddiṣṭāḥ saṁśayā parihīṣyante| (u) bhagavān saṁvṛtimanuvartate| yathā laukikā jānanto'pi praṣṭāro na duṣyanti| tathā bhagavānapi lokavartitvāt saṁvṛtimanuvartya pṛcchati| laukikā anāsaṅgacittā api āsaṅgikalpaṁ vadanti īdṛśamiti| tathā bhagavānapi sattvānāṁ hitāyadṛṣṭe vyavaharati| kāmā nāntarāyikadharmā iti sati vacane tatra tathāgata upadiśati kāmā vastuta āntarāyikadharmā iti| yasya kāmāścittagatāḥ sa na mārgaṁ bhāvayati| ato'vaśyaṁ kāmān pūrvaṁ parityajya paścānmārgaṁ spṛśati| āpattidharme satyapi mārgaḥprāpyata iti brūvato'vaśyaṁ paribhinne'pyāpattidharme mārgo na prāpyate| yasya vastuto nāstyāpattiḥ| tasya gurupratyayatvāt bhagavān punaḥkhayamāśrāvayet nāstyāpattidharmo vināśayitum iti| yanmārgaṁ bhāvayatāmapi saṁyojanamastīti| ayaṁ mārgaḥ sarvasaṁyojanānuśayānāṁ vināśakaḥ, asampannatvāttu na vināśayituṁ prabhavati| tadyathā prakṛtito dadhi tāpaśamanam| kintu [puruṣasya] alpavasanatve na tatparipācanaṁ bhavati| tathā mārgabhāvanā'pīti anavadyam| tathāgata ścaturvaiśāradyasamanvita ityato'bhivandyaḥ|
caturvaiśāradyavargastṛtīyaḥ
4 daśanāvargaḥ
atha sūtra uktaṁ-tathāgatādīnāṁ daśa guṇāḥ yaduta tathāgataḥ arhan samyak sambuddho vidyācaraṇasampannaḥ sugato lokavit anuttarapuruṣadaumyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān iti|
tathāgata iti yathābhūtamārgayānena saṁsādhitasamyaksambodhitvāt tathāgata ityucyate| yadyadupadiśati sarvaṁ tattvameva bhavati na mṛṣā| yathā bhagavānānandamāmantryāha-tathāgataproktamubhayakoṭikaṁ na vā| no bhagavana iti| atastathāvādītyucyate|
atha punastathāgato yāṁ rātrimabhisambuddhaḥ| yāñca rātriṁ parinirvṛtaḥ| atrāntarāle yat bhāṣate tat satyameva bhavati nānyathā| tasmādyathārthavādītyucyate| sarvākārasarvajñajñānena pūrvāparaṁ parīkṣya paścādupadiśatītyata upadiṣṭaṁ satyameva bhavati| kiñca buddhānāṁ bhagavatāṁ smṛtirdṛḍhā bhavati na muṣitā| kecidanumāya yadupadiśaṁti tat kadācit sūtrānuyāyi bhavati| kecittu pratyakṣato dṛṣṭvaivopadiśanti| tairupadiṣṭhaṁ lābhāya vā bhavati hānāya vā| yathoktaṁ sūtre-anumāturvacanaṁ lābhāya kadācit bhavati hānāya vā kadācit| tathāgatastu dharmānabhisambudhyopadiśati| iti| tasmādakampyavacanastattvopadeṣṭetyucyate| bhagavatopadiṣṭaṁ tattvavacanaṁ bhavati nānyeṣāmiva satattvamatattvañcetyato'kampyam|
kālānurūpañcopadiṣṭam| yathoktaṁ sūtre-bhagavān sattvānāṁ cittaprāmodyamadhimukti ñca prajñāya mārgamupadiśati iti| yathārthavaktā bhavati| yadupadeśārhaṁ tadevopadiśyate| yathoktaṁ kiṁśukaśirṣaka sūtre yo dharma upadeśārhaḥ tamupadiśati saṁkṣepato vistarato vā skandhāyatanādimukhena iti| ata upadiṣṭaṁ naiva mṛṣā bhavati|
atha punardharmāvavādo dvividhaḥ saṁvṛtitaḥ paramārthata iti| tathāgata idaṁ satyadvayaṁ niśrityopadiśatītyata upadiṣṭaṁ sarvaṁ tattvaṁ bhavati| bhagavān nopadiśati yat saṁvṛtisatyaṁ tat paramārthasatyamiti| na ca yat paramārthasatyaṁ tat saṁvṛtisatyamiti| ato vacanadvayaṁ na virudhyate| atha tathāgatena yadi vā saṁvriyate yadi vā vivriyate tadubhayamapyaviruddham| yat saṁvaraṇāya bhavati na tat vibriyate| yat vivaraṇāya bhavati na tat saṁvriyate| ato yatkimapi vacanamaviruddham|
kiñca trividhā avavādadharmā dṛṣṭijo'bhimānajaḥ prajñaptijaśceti| bhagavato nāsti ādyāvavādadvayam| tṛtīyo'vavādastu pariśuddho'malaḥ| santi ca caturvidhā avavādāḥ darśanaśravaṇamananidhyaptidharmā iti| bhagavāneṣu caturṣu dharmeṣu yadyadupadiśati tat sarvaṁ cittavyavadānāya bhavati nāsaṅgāya| pañcavidhā api avavādadharmāḥ atītānāgatapratyutpannāsaṁskṛtāvaktavyā iti| eṣu pañcasu bhagavān sambuddhaḥ san vyaktaramabhijñāyopadiśati| ato yathārthavādītyucyate| yathābhūtavacane naipuṇyāt tathāgata ityucyate|
kṣīṇakleśatvāt imaṁ dharma labdhavān| rāgadveṣamohādayo mṛṣāvādasya mūlam| tāni saṁyojanāni niruddhavān iti arhan| atha tathāgatasyopadeśo'rhan| saṁyojananirodhaḥ samyaksambodhāt bhavati| anityatādinā dharmān samyak bhāvayataḥ kleśāḥ kṣīyante| ataḥ samyaksambodhimupādāya arhaddharmaḥ pravartate| samyaksambodhiriyaṁ vidyācaraṇajanitā| pūrvāntāparāntayośca nāsti santatiriti samyak pratisambudhyata iti samyak sambuddha iti nāma| dānādipāramitāḥ samācaratīti vidyācaraṇasampannaḥ| anye'pi puruṣā anādisaṁsāre dānādīn dharmānācaranti na samyagācarantīti na sugata ityucyante| bhagavān punardānādicaryāḥ samyaṅmārgeṇa caritavāniti sugata ityucyate| dānādipañcadharmāṇāṁ lābhī tathāgataḥ svārthaguṇasampannaḥ| samyaksambodhimanuprāpya lokānāṁ manasi cintitaṁ prajānāti| [ato lokavit]| cintitañca prajñāya dharmamupadiśatīti anuttaraḥ puruṣadaumyasārathiḥ| vinetavyā nāvinītā bhavanti| vinītāśca na bhraśyanti| vinetavyāśca devamanuṣyāḥ| ato devamanuṣyāṇāṁ śāstā| kecit vicikitsante kathaṁ manuṣyeṇa devā avavadituṁ śakyanta iti| ata āha-ahaṁ devamanuṣyāṇāṁ śāstā iti| buddha iti atītānāgatapratyutpannānāṁ saṁskṛtā-saṁskṛtasakṣayākṣayāṇāṁ sthūlasūkṣmādīnāṁ vā sarveṣāṁ dharmāṇām| bodhimūle niṣadya avidyāmiddhamavidhya sarvajñānojvalitāṁ mahābodhiṁ labdhavāniti buddhaḥ| evaṁ navabhirguṇaiḥ sampanna triṣu adhvasu daśasu dikṣu sarvalokadhātuṣu ca pūjya iti bhagavān| bhagavān daśanāmasampannaḥ svātmasampadā parasampadā ca ātmānamupakaroti parāṁścopakarotītyato'bhivandyaḥ||
daśanāmavargaścaturthaḥ|
5 trividhārakṣāvargaḥ
tathāgatasya kāyikavācikamānasikakarmāṇi arakṣyāṇi| kutaḥ| na hi santi tathāgatasya kāyikavācikamānasikaduścaritāni yāni[tathāgato rakṣitu]micchet mā paro drakṣyāt mā ca jñāsīt iti| anyeṣāṁ puruṣāṇāṁ santi kadācidavyākṛtābhāsāni kāyikavācikamānasikaduścaritāni vidvadgarhaṇīyāni| tathāgatasya tu na santi| kasmāt| tathāgatasya sarvāṇi karmāṇi prajñāsamyaksmṛtibhyāmutpadyante| ye muṣitasmṛtikā duṣprajñāḥ| na ta īdṛśakarmāṇo bhavanti| laukikāḥ kadācit vyativṛttabhrāntavādino bhavanti| tathāgatastu na tatsamaḥ| tathāgataḥ kāyena subhāvitavān śīlasamādhiprajñā stattulyān dharmāśca| ataḥ sarvāṇyakuśalāni akuśalābhāsāni ca karmāṇi sarvathā parikṣīṇāni| bhagavān dirghakālādārabhya saddharmacaryāṁ bhāvitavān nedānīmeva| atastatkarmāṇi viśuddhasvabhāvāni nārakṣyāṇi| tathāgataḥ sadā śīlamācarati adhimuktito na durgatipatanabhayādinā| tathāgatasya ca sarvāṇi kāyikavācikamānasikakarmāṇi paropakārāya bhavanti iti nākuśalāni| akuśalābhāvānnārakṣyāṇi| viśuddhatvādarakṣyaṁ karma ityato'bhivandyaḥ| tathāgatastrividhasmṛtyupasthānasamanvitaḥ yenābhivandanīye bhavati|
dharma upadiśyamāne yadi śrotā ekāgracitto bhavati| nānena [tathāgatasya] saumanasyaṁ bhavati| yadi naikāgracitto bhavati| nānena daurmanasyaṁ bhavati| sarvadā tu upekṣācittamācarati| kasmāt| tathāgate rāgadveṣavāsanāyā avaśeṣitatvāt| sarvadharmāṇāmatyantaśūnyatāṁ jñātavāniti na daurmanasyaṁ na vā saumanasyam| susañcitamahākaruṇācittatvāt tathāgataḥ kuśale akuśale ca vinā saumanasyadaurmanasyādi mahākaruṇāmevotpādayati| tathāgataḥ sattvānāṁ pṛthak pṛthak svabhāvamatigahanaṁ parijñātavānityato yadi kaścit kuśalacittaḥ śṛṇoti nānena sumanasko bhavati| yadi akuśacittaḥ śṛṇoti nānena durmanasko bhavati| prakṛtitaḥ sarvadā upekṣācittamācarati| kiñca tathāgato mahāpṛthivīvat dhruvacitto bhavati| guruvastunyapagate nonnato bhavati| tasmin prakṣipte'pi na punaravanato bhavati| anye prākṛtā janāstu yathoditacittā bhavanti| kiñcidārope'vanatā bhavanti| kiñcidavarope unnatā bhavanti| buddho bhagavān mahākāruṇika ityato devamanuṣyāṇāmabhivandanīyaḥ|
paramaṁ dhyānasamādhisukhamupekṣya janānāṁ dharmamupadiśati| anyeṣāṁ karuṇācittaṁ na kṛtyakṛt| bhagavatastu mahākaruṇā sattvānāmupakāriṇīti phalavatī bhavati| mahākaruṇayā saṁsādhito'nuttaro mārgo na punaranyaiḥ kāraṇaiḥ| atha punastathāgatasya nāsti kāpīcchā-mama paramā santuṣṭiriti| mahākāruṇikatvāt svātmānaṁ kleśayati| tathāgataḥ prakṛtyā sūrataḥ| mahākāruṇikatvāt bhavaduḥkhahṛdvacanena mahopāye na sattvānāmuddharaṇāya vyavasāyaduḥkhānyupādatte| tathāgato mahākaruṇayā sattvānāmuddharaṇāya loke'smin taptāyaḥpiṇḍavat kṣaṇamapyasahyaṁ pañcaskandhātmakaṁ kāyamupādāya viharati| bhagavān buddhaḥ subhāvitopākṣācittaḥ tadupekṣācittamupekṣya sadā mahākaruṇācittamācarati| ataḥ pūjanīyaḥ|
tathāgataḥ sujanānāṁ sujanatamaḥ| kasmāt| ātmano mahāhitaṁ prāpayati parāṁśca mahāhitaṁ prāpayati| svaparahitakṛddhi sujanaḥ| tathāgataḥ sattvānāṁ cittaparijñāne paramakuśalaḥ yathoktaṁ sūtre-ahaṁ sattvaparamārthasya suvijñaḥ kṛpāvān hitakārī ityādi| kiñca buddhasya bhagavato vīryādiguṇaskandhāḥ santi| yathā upāliḥ śatagāthābhistathāgataṁ stutavān| tādṛśaguṇasamanvitatvāt abhivandyaḥ| tathāgatasya guṇāḥ svayamuktāḥ| yathoktamekottarāgame tathāgatavarge-svayamāha-ahaṁ puruṣasārathiḥ puruṣāvataṁsaḥ puruṣahastī śramaṇānāṁ paramo brāhmaṇānāmapyuttamaḥ āryāṇāmadhipo'pramattacārī, na sukhaduḥkhanuyāyī mama kāya iti|
(pṛ) tathāgataḥ kasmāt ātmānaṁ ātmabhāvañca praśaṁsati| ātmapraśaṁsanaṁ hi sammūḍhalakṣaṇam| (u) bhagavān na khyātilābhamākāṁkṣate| parārthamevātmabhāvaṁ stauti| tathāgatasya nāstyātmamatiḥ| parahitārthamevātmānaṁ stautītyanavadyam| bahubhiralpairvā pratyayairātmanaḥ praśaṁsā bhavati| tathāgatasya guṇānāmanto na vaktuṁ śakyate| ato na sammūḍhalakṣaṇe patati| ātmana auddhalyābhāvāt| yathā vyavadāna sūtre śāriputrastathāgatasyābhimukhaṁ tathāgataguṇān stauti| ato'bhivandyaḥ| alpecchatātuṣṭyādayo'pramāṇaguṇā stathāgatakāye vartante| kasmāt| tathāgatena sarvaguṇānāṁ sañcitatvāt| ityādibhiḥ pratyayairabhivandyastathāgataḥ|
trividhārakṣāvargaḥ pañcamaḥ
6 dharmaratnādhikāre tridhākalyāṇavargaḥ
(pṛ) bhavatā pūrvamuktaṁ-dharmo'bhivandyaḥ iti| kena guṇenābhivandyaḥ| (u) tathāgataḥ svayaṁ pravacanaṁ praśaṁsati-mayā bhāṣito dharma ādau madhye'vasāne ca kalyāṇaṁ svarthaṁ suvyañjanaṁ kevalaṁ paripūrṇaṁ pariśuddhaṁ paryavadātamanulomakaṁ brahmacaryamiti| ādau madhye'vasāne ca kalyāṇamiti| jinaśāsanamakālikaṁ kalyāṇañca bālye yauvane vārdhakye ca kalyāṇam| praveśe prayoge niryāṇe ca kalyāṇam| ādāvakuśalaṁ śamayati| madhye puṇyavipākaṁ hāpayati| avasāne sarvaṁ hāpayati| idaṁ tridhā kalyāṇamityucyate| tathāgato nityaṁ kālatraye saddharmamupadiśati| na tīrthikā ivāsaddharmaṁ vyāmiśrayati| ādau madhye'vasāne ca sarvadā viduṣāṁ kamanīyam, kālatraye sarvadā gabhīram| nānyasūtravat rādau mahat madhye sūkṣmamavasāne sūkṣmataram| ityādipratyayaiḥ tridhā kalyāṇam|
svarthamiti| jinaśāsanasyārthaḥ paramahitakaraḥ| aihikalābhasya āmuṣmikalābhasya lokottaramārgalābhasya ca prāpakam| nādhidevatāprārthanārūpabāhyagranthasamānam|
suvyañjanamiti| prādeśikaprākṛtabhāṣayā samyagarthaṁ prakāśayatīti suvyañjanam| kasmāt| bhāṣaṇaphalaṁ hyarthaprakāśanam| ato bhāṣitāni arthanayaṁ vivecayantīti suvyañjanam| jinaśāsanaṁ yathāvadācaraṇayopadiṣṭam| na tu paṭhanāya| ataḥ prādeśikabhāṣayā mārgaṁ prāpayatīti suvyañjanam| na bāhyatīrthakagranthavat kevalaṁ japārhaṁ bhavati| [tadyathā] yo duṣṭaḥ śabdaḥ yo vā duṣṭasvaraḥ śabdaḥ sa yajamānaṁ hinasti iti| paramārthavacanakuśalatvādvā svartham| lokasatyavacanakuśalatvāt suvyañjanam|
kevalamiti| tathāgataḥ saddharmaṁ kevalamupadiśati| na tu prāgvṛttavastuprapañcaṁ karoti| nāpi dharmamadharmañca saṁkīryopadiśati| nirupadhiśeṣanirvāṇārthatvāt kevalam| kevalaṁ tathāgata upadiśatīti vā kevalam| (pṛ) śrāvakanikāyasūtraṁ śrāvakabhāṣitam| santi kānicana anyāni sūtrāṇi ca deva[putra]bhāṣitāni| kasmāducyate kevalaṁ tathāgata upadiśatīti| (u) dharmasyāsya mūlaṁ tathāgatasambhūtam| śrāvakadevaputrādibhiḥ sarvai stathāgatādavavādaḥ prāptaḥ| yathoktaṁ vinaye-dharmo nāma yat buddhabhāṣitaṁ, śrāvakabhāṣitaṁ nirmitabhāṣitaṁ devabhāṣitaṁ vā saṁkṣipya yāni loke subhāṣitāni tāni sarvāṇi buddhabhāṣitāni| tasmātkevaladharma ityākhyāyate|
paripūrṇamiti| tathāgatabhāṣito dharmo na kiñcidvīyate| yathā rūdrakasūtra uktaṁ paripūrṇalakṣaṇam| jinaśāsane nānyasūtrāṇyapekṣya siddhirbhavati| yathā vyākaraṇasūtre pañcasūtrāṇyapekṣyaiva siddhirbhavati| na tathā jinaśāsane| ekasyāmeva gāthāyāmarthaḥ paripūrṇaḥ| yathābhāṣata-
sarvapāpasyākaraṇaṁ kaśalasyopasampadā|
svacittaparyavadapanametabduddhānuśāsanam|| iti|
tasmātparipūrṇam|
pariśuddhaṁ paryavadātamiti| dvidhā pariśuddhatvāt pariśuddhaṁ paryavadātam| vacanapariśuddhatvāt pariśuddham| arthapariśuddhatvāt paryavadātam| tathāgatāt śrutastu samyagarthe nikṣiptaṁ yathārthaṁ vacanaṁ bhavati| samyagvacane ca nikṣipto yathāvacanamartho bhavati| na tīrthikānāmiva yathāsūtraṁ gṛhyate| jinaśāsane dharma āśrīyate na puruṣaḥ| dharmo'pi nītārthasūtraṁ niśritya nirdiśyate| na neyārthasūtraṁ niśritya| ayaṁ paryavadātadharma ucyate [yo]na sūtramātrānuyāyī bhavati| santi ca jinaśāsanasya tisro dharmamudrāḥ-sarvamanātmā, sarve saṁskṛtadharmāḥ kṣaṇikā anityāḥ-śāntaṁ nirodho nirvāṇam iti| imā stisro dharmamudrāḥ sarvairapi vādibhirna śakyāḥ khaṇḍayitum| paramārthikatvācca pariśuddhaṁ paryavadātam|
brahmacaryamiti| āryāṣṭāṅgikamārgo brahmacaryam| nirvāṇākhyamidamayaṁ mārgaḥ prāpayatīti brahmacaryam|
īdṛśaguṇasampannatvāddharmaratnamabhibandyam||
dharmaratnādhikāre tridhākalyāṇavargaḥ ṣaṣṭhaḥ|
7 dharmaguṇaskandhavargaḥ
atha tathāgataḥ svayaṁ svadharmaṁ stauti-mama dharmo nirodho nirvāṇagāmī samyak sambodhijanaka aupanāyika iti|
rāgadveṣādīn kleśāgnīna nirodhayatīti nirodhaḥ| yathā aśubhabhāvanā kāmāgniṁ nirodhayati| yathā vā maitrībhāvanā vyāpādaṁ nirodhayati| na tīrthikānāmiva āhārādiprahāṇānnirodhaḥ|
nirvāṇa[gāmī]ti| tathāgatadharmo'tyantanirvāṇagāmī| na tīrthikānāmiva bhavāṅge sthitvā dhyānasamādhiṣvāsañjayati| buddhāgama ucyate sarve saṁskṛtāḥ sādīnavā nāniśaṁsāsthānam iti| na tu yathā brāhmaṇāḥ brahmalokādīn praśaṁsanti| atastathāgatadharmo nirvāṇagāmī|
samyaksambodhijanaka iti| tathāgatasya san dharmo nirvāṇāya bhavati ityataḥ samyaksambodhijanakaḥ| tathāgatadharme'sti tattvajñānaṁ phalam| yathā śrutamayaprajñātaścintāmayī prajñā bhavati| tato bhāvanāmayī prajñā bhavati| ato buddhadharmaḥ samyaksambodhijanaka ityucyate|
aupanāyika iti| buddhadharmaḥ pūrvamātmanaḥ kalyāṇaṁ sādhayati| paścāt parān saddharme sthāpayatīti aupanāyikaḥ|
buddha dharmaḥ ṣaḍivadhaḥ-svākhyāto [bhagavatā] sāndṛṣṭikaḥ akālikaḥ aupanāyika ehipaśyakaḥ pratyātmaṁ vedayitavyo vijñaiḥ| svākhyāta iti| tathāgato dharmān yathādharmalakṣaṇamupadiśati| akuśaladharmān akuśalalakṣaṇāniti upadiśati| kuśalān kuśalalakṣaṇāniti| ataḥ svākhyātaḥ|
sāndṛṣṭika iti| buddhadharmo dṛṣṭa eva loke vipākaṁ prāpayati| yathoktaṁ sūtre-prātarvinītaḥ sāyaṁ mārgamanuprāpnoti| sāyamupadiṣṭaḥ prātarmārgamanuprāpnoti iti| sāndṛṣṭikaṁ yathā sāndṛṣṭikaśrāmaṇyaphalasūtra uktam| sāndṛṣṭikāḥ khalu khyātipūjāsatkāradhyānasamādhyabhijñādīnāṁ lābhāḥ iti| buddhadharmo'rthanayayuktaḥ| ataḥ sāndṛṣṭikaṁ pūjāsatkāraṁ prāpayan aurdhvavipākaṁ nirvāṇaśca prāpayati| tīrthikadharmāṇāmarthanayābhāvāt sāndṛṣṭikavipākaeva nāsti| kiṁpunaraurdhvalaukikaṁ nirvāṇamiti sāndṛṣṭika ityucyate|
akālika iti| buddhadharmo na kañcana divasaṁ māsaṁ vatsaraṁ nakṣatraṁ vāpekṣya mārgo bhāvyate| asmin divase māse vatsare va mārgo na bhāvyata iti| na brāhmaṇadharmavat vasante brāhmaṇo'gnīnādadhīta grīṣme rājanya ityādi| punarudite juhoti anudite juhoti| yathā paśyāmaḥ pañca dhānyāni kālamapekṣyopyante| tathā buddhadharmo'pi bhaviṣyatīti kaścit vadet| ata āha akālika iti| yathoktaṁ sūtre buddhadharmaḥ svācāraścaryāsthitiniṣādanaśayaneṣvakālika iti|
aupanāuyika iti| samyak caryayā sattvān vimuktimupanayatīti aupanāyikaḥ|
ehipaśyaka iti| baddhadharmaḥ svakāyena sākṣātkartavyo bhaviṣyati na parānuvartanena| yathāvocadbhagavān-mā bhikṣavaḥ kevalaṁ mama pravacanādhimuktikā bhavata| svayameva parīkṣadhvam ayaṁ dharma ācāritavyaḥ ayamanācaritavya iti| na yathā tīrthikā vadanti svaśiṣyān-praśnaprativacanaṁ mā kurudhvam| yathāvat śucisnātā bhavata, mā malinābhirucikāḥ| badhiramūkavat mama vacanamātramanusarata iti| ata āha ehipaśyaka iti|
pratyātmaṁ vedayitavyo vijñairiti| buddhadharmo vijñānāmadhimuktikānāñca hitakaraḥ| upavāsādau paramamugdhāḥ śraddadhante vijñaiḥ sukhaṁ na vedyata iti| kleśasamūhananasamyak jñānādibhirdharmai rvijño mucyate| āhārabharite'pi svadehe cittaikāgratāvīryarāgadveṣasapīḍanādīni vijño dṛṣṭa eva vedayate| yathā kaścit rogānmuktaḥ adhyātmaṁ pravivekaṁ vedayate| yathā vā śītalakṣaṇaṁ vedayate jalapāyī| kecit sadoṣaṁ dharmaṁ vadanti yathā khakkaṭalakṣaṇā pṛthivī iti| kiṁ khakkaṭalakṣaṇam ityasya spṛṣṭvā vedayitavyam iti prativacanaṁ na vindate| yathā jātyandho nīlapītalohitāvadātān na vyavahartuṁ śaknoti| [tathā] yo buddhadharmarasasyāpratilābhī, na sa buddhadharmasya paramārthaṁ vyavahartuṁ śankoti| upaśamātmakatvāt|
atha buddhadharma adhyātmamadhigantavyaḥ na dhanādivat svayamadhigamya parasmai pradātavyaḥ| yathā pārāyaṇa sūtre bhagavānāha-nāhaṁ [bhikṣava] ucchetsyāmi vaḥ kāṁkṣām| mama dharmamadhigacchantaḥ svayamucchetsyatha kāṁkṣām| iti| nāyaṁ dharmaḥ paragāmī san upalabhyate, tejaḥ saṁkramādivat| pṛthagjanā avidyāparvatapraticchannā na śraddhadhanta imaṁ dharmam| yathā aciravata śrāmaṇeramupādāya mahāparvatadṛṣṭāntamavocat| ata āha pratyātmaṁ vedayitavyo vijñairiti|
buddhadharmo gahanaḥ| vivriyamāṇaḥ san sulabho bhavati| santrasyatāṁ devamanuṣyāṇāṁ māyāmapanayati| gahana iti buddhadharmasya gahanatvam| kāraṇajñānāt| laukikā hi bahavo dṛṣṭaphalaṁ paśryanto na jānanti tatkāraṇam| ato vadanti īśvarādīni mithyākāraṇāni| dvādaśāṅgaḥ pratītyasamutpādo durbodhaḥ, gabhīratvāt| uttānacetanā laukikā buddhadharme na gabhīrasaṁjñāṁ kurvanti| na pratibudhyante pratītyasamutpādadharmam| tṛṇamapi hetupratyayaiḥ sañcitaṁ parīkṣayituḥ tallakṣaṇaṁ gabhīraṁ vivartate| yathā bhagavatā bhāṣitaḥ pratītyasamutpādadharmo gahanaṁ vastu| [tathā] tṛṣṇāyāḥ kṣayo viyogo nirodho nirvāṇam, idaṁ padaṁ durdarśam|
(pṛ) yadi pratītyasamutpādo gabhīraḥ| kuta ānanda uttānaka saṁjñāmutpāditavān| (u) kecidvā dino vadanti-nedaṁ vacanaṁ yuktam| ānando mahān śrāvako dharmalakṣaṇapratisaṁvedī kathaṁ vadiṣyati pratītyasamutpādadharma uttānaka iti| sāmānyalakṣaṇena pratītyasamutpādaṁ paśyata uttānakasaṁjñotpadyate| kasmāt| na hi sa karmakleśān suvivicya paśyati| āditaḥ śikṣitasya vastunaḥ paryantaṁ labdhavato [vā] uttānakasaṁjñotpadyate| yathā pratilabdhābhisambodhaḥ punaḥ prāthamikavākyamīkṣate| kecit punaḥ gabhīradharme'niṣpannacetanāḥ santa uttānakasaṁjñāmutpādayanti| kecittu sattvā uttānakasaṁjñāmutpādayanti| tathāgatena dharmasya svākhyātatvāt|
atha buddhadharmaḥ śūnyatā [deśanaḥ]| śūnyateyaṁ gabhīrā| tathāgate nānāhetupratyayadṛṣṭāntairarthaṁ prakāśayati sati subodhā bhavati| bālā api jānanti yathā sudā ya śrāmaṇerādayaḥ| buddhadharmaḥ sāravān sarvapravacaneṣu tattvārthaḥ pradhāno bhavati| na yathā bhāratarāmāyaṇādīni tattvārthaṁ vinā kevalākhyānarūpāṇi| yathā vā rāghabrāhmaṇa āha-bhagavān bhikṣūn arthadharme paramārthadharme yogaṁ śikṣāpayati yadutāsravakṣaye| iti|
buddhadharmaḥ sarvalokānāmarthāyopadiṣṭaḥ, na brāhmaṇā iva brāhmaṇadharmaṁ vadanta ātmana eva bodhimanuprāpnuvanti; nānyeṣām buddhadharmaḥ satkāryaḥ| pañcakāmeṣu ātmārāmā devamanuṣyā api śraddhadhante; ityādibhiḥ pratyayairdharmo'bhivandyaḥ|
dharmaguṇaskandhavargaḥ saptamaḥ|
8 dvādaśāṅgapravacanavargaḥ
atha tathāgataśāsanaṁ dvādaśadhā vibhaktam-sūtraṁ, geyaṁ, vyākaraṇaṁ, gāthā, udānaṁ, nidānaṁ, apadānaṁ, itivṛttakaṁ, jātakaṁ, vaipulyaṁ, adbhutadharma upadeśaśceti|
sūtraṁ svakaṇṭhoktaṁ pravacanam|
geyaṁ gāthayoddiṣṭaṁ sūtraṁ gāthābhāṣitaṁ [tathāgata] śrāvakabhāṣitaṁ vā| (pṛ) kasya hetorgāthayā sūtroddeśaḥ| (u) arthasya dārḍhyacikīrṣayā| yathā rajjunibaddhāni kusumāni dṛḍhāni bhavanti| puruṣāṇāṁ saṁpraharṣaṇāya śabdālaṅkārecchayā ca| yathā alaṅkaraṇāya puṣpāṇi vikīryante mālā vā dhriyate| gāthānibaddho'rthaḥ saṁkṣiptaḥ sugamo bhavati| kecit sattvā gadyavacanādhimuktikāḥ| kecittu gāthādhimuktikāḥ| pūrvaṁ kaṇṭhoktasya dharmasya paścādgāthayopadiṣṭasyārthaḥ spaṣṭapratītaḥ śraddhādārḍhyakṛdbhavati| gāthānibaddho'rthaḥ sāsakti kramaśaḥ supāṭhyo bhavati| ato gāthāmāha|
kecidāhu-śāstuḥ śāsanaṁ na kāvyapratirūpayā gāthayā racayitavyamiti| tadayuktam| gāthayā racayitavyameva| kasmāt| bhagavatā arthānāṁ gāthayā bhāṣitatvāt| yathāha sūtram-sarve lokāḥ supraṇītavacananirūktikā mama pravrajitāḥ| iti| tasmādgāthā supraṇītavacanā bhavati|
vyākaraṇam| arthavibhaṅgasūtrāṇi vyākaraṇamityucyante| yat sūtramaprativacanamavibhaṅgaṁ yathā catuḥpratisaṁ vidādisūtram tat sūtramityucyate sapraśnaprativacanaṁ sūtrantuyathocyate-catvāraḥ pudgalāḥ| [katame catvāraḥ]| tamastamaḥparāyaṇaḥ, tamojyotiḥparāyaṇaḥ, jyotirjyotiḥparāyaṇaḥ, jyotistamaḥparāyaṇaḥ| tamastamaḥparāyaṇaḥ katamaḥ| yathā kaścit daridro vividhānyakuśalakarmāṇi kṛtvā durgatau patati| ityādi sūtraṁ vyākaraṇam| (pṛ) kasya hetorbhagavānupadiśati apraśnaprativacanamavibhaṅgañca sūtram| (u) kānicana sūtrāṇi gabhīragurvarthanayāni| teṣāṁ sūtrāṇāmartho'bhidharme vivicya vaktavya ityato'vibhaṅgamupadiśati|
kecidāhuḥ-tathāgatabhāṣitāni sarvāṇi sūtrāṇi sārthavibhaṅgāni| kintu saṅgīti kārā gabhīrasūtrārthān saṅgṛhyābhidharme prākṣipan| yathā bāhyābhyantarasaṁyojanikaḥ puruṣaḥ sadā rātrāvarthaṁ vibhajate| ityanena hetunā ayamarthaḥ saṁyojanaskandhe niveśitavya iti|
gāthā-dvitīyamaṅgaṁ geyamityucyate| geyameva gāthā| dvividhā gāthā| gāthā ca ślokaḥ| ślokaśca dvividhaḥ kleśabhāgīyo'kleśabhāgīya iti| akleśabhāgīya geya ucyamāno gāthetyucyate|
dvividhāṁ gāthāṁ vihāyānyat gāthārahitaṁ sūtram udānamityucyate|
nidānaṁ sūtranidānam| kasmāt| tathāgatairāryaiścopadiśyamānāni sūtrāṇi avaśyaṁ sanidānāni bhavanti| tāni sūtranidānāni kadācit sūtra eva vartante anyatra vā vartante| tasmānnidānamityākhyā|
apadānam-paurvāparyakramakathanamidam| yathoktaṁ sūtre-viduṣāṁ bhāṣaṇaṁ sakramaṁ sārthaṁ savibhaṅgamavikṣepakam| iti| idamapadānam|
itivṛttakam-idaṁ sūtrasya nidānaṁ bhavati, sūtrasyānantarañca bhavati| yadi dvitayamidaṁ sūtrasyātītādhvavṛttikaṁ bhavati| tat itivṛttakamityucyate|
jātakam-pratyutpannaṁ vastūṇadāya tadatītavastuvarṇanam| tathāgato'nāgataṁ vastu kathayannapi atītaṁ pratyutpannamupādāyaiva kathayatītyataḥ pṛthaṅ nocyate|
vaipulyam-bhagavato vipula upadeśo vaipulyam| kecinna śraddadhante yanmahāmunaya upaśamābhiratā na vikṣepavighāte suprītikā laukikasaṁbhinnapralāpānnirviṇṇāḥ samulluñchitendriyagrāmārāmāśca santo na vipulopadeśāyābhirocanta iti| yathoktaṁ sūtre-mārgasya pratilābhī puruṣo dvau māsāvatītya ekamakṣaramuccārayati| iti| tadvyāvartānayocyate asti vaipulyasūtraṁ parārthāya| yathoktaṁ-tathāgato vaipulyataḥ saṁkṣepataśca dvidhā dharmamupadiśati| tatra vaipulyaṁ saṁkṣepāt prakṛṣṭam iti|
adbhutadharmaḥ-adbhutasūtram| yathāha kalpānte bhūtāni vikṛtavṛttāni, devakāyā mahāpramāṇāḥ pṛthivī ca samprakampante| iti| kecinna śraddadhanta īdṛśāni vastūni| ata ucyata idamadbhutasūtram| karmavipākadharmāṇāmacintyaśakterdarśanāt|
upadeśaḥ-mahākātyāyanādayo mahājñānino bhagavadbhāṣitaṁ suvistṛtaṁ vyabhajanta| kecinna śraddadhante nedaṁ buddhabhāṣitamiti| tadarthaṁ bhagavānāha-asti śāstrātmakasūtram iti| sūtrasya śāstrapratirūpatvādarthaḥ sugamo bhavati|
imāni dvādaśāṅgāni sūtrāṇi śāstuḥpravacanam| dharmaratnamīdṛśaguṇasampannamityato'bhivandyam||
dvādaśāṅgapravacanavargo'ṣṭamaḥ|
9 saṅgharatnādhikāre ādyaviśuddhivargaḥ
(pṛ) bhavatā pūrvamuktam-saṅgho'bhivandya iti| kasmādabhivandyaḥ| (u) tathāgataḥ sarvatna saṅghaṁ praśaṁsati-saṅgharatnamidaṁ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhaviśuddham, āhvanīyaṁ, prahvanīyaṁ dakṣiṇeyamañjalikaraṇīyamanuttaraṁ puṇyakṣetraṁ dāyakānāṁ hitakaram iti|
śīlaskandhaviśuddhamiti| tathāgata śrāvakasaṅghaḥ aneḍakaṁ śīlaṁ dhārayan yāvadalpāparādhe'pi paramatrāsaśaṅkī bhavati| jinaurasāḥ puṇyavipākāya na devamanuṣyādiṣūtpadyante| narakādibhyo'pyabhītāḥ śīlaṁ saprayatnaṁ dhārayantaḥ kevalaṁ saddharmābhiratā bhavanti| kasmādviśuddhaṁ śīlam| viśuddhaśīladhāraṇañca na kālaparicchinnam| na brāhmaṇānāmiva ṣāṇmāsikaṁ śīladhāraṇam| [apitu] dīrgharātraṁ yāvadantamupādīyate| ato viśuddham| viśuddhaṁ śīlamantadvayavimuktaṁ pañcakāmaguṇavimuktaṁ duḥkhakāyavisuktañca dadhate| ata āryāṇāṁ kāntaśīlā bhavanti| tacchīlaṁ vijñānāñca priyaṁ bhavati| cittaṁ viśuddhamityataḥ śīlamapi viśuddham| praśamitādhyāśayadoṣā na kevalaṁ śīlaṁ rakṣanti| paralokādapi bibhyanti| ataḥ saṅgharatnaṁ śīlaskandhaviśuddham|
samādhiskandhaviśuddhamiti| yaḥ samādhistattvajñānamutpādayati sa viśuddha ityucyate|
prajñāskandhaviśuddhamiti| prajñā kleśān kṣapayatītyato viśuddhā|
vimuktiviśuddhamiti| yā sarvakleśānāṁ kṣayaṁ prāpayati na kevalaṁ vighnayati| ato vimuktirviśuddhā|
vimuktijñānadarśanaviśuddhamiti| kṣīṇakleśānāṁ jñānaṁ bhavati yaduta kṣīṇā me jātiriti| nākṣīṇakleśānām| idaṁ vimuktijñānadarśanaṁ viśuddham|
āhvanīyaṁ prahvanīyaṁ dakṣiṇeyamañjalikaraṇīyamiti| īdṛśaguṇasampannatvāt āhvanīyaṁ prahvanīyaṁ dakṣiṇeyamañjalikaraṇīyam|
[anuttaraṁ] puṇyakṣetramiti| tatra ropitena puṇyena apramāṇavipākaṁ pratilabhate| tat yāvannirvāṇañca na kṣīyate|
dāyakānāṁ hitakaramiti| dāyakānāṁ guṇān vardhayati| yathā aṣṭāṅga samanvitaṁ kṣetraṁ pañcavidhadhānyānyatiśayena saṁvardhayati na vināśaṁ gamayati| tathā saṅghakṣetramapi aṣṭāṅgasamanvitamityato dāyakānāṁ guṇān vardhayati| ato'bhivandyam||
saṅgharatnādhikāre ādyaviśuddhivargo navamaḥ|
10 āryavibhāgavargaḥ
[pṛ] kena dharmeṇa saṅgha ityākhyāyate| (u) caturvidhāḥ pratipattayañcaturvidhāḥ pratipannakāḥ śīlasamādhiprajñādiguṇāśca pariśuddhā ityataḥ saṅgha ityākhyāyate|
caturvidhāḥ pratipattayaḥstrota āpatti sakṛdāgipratipatti-anāgāmipratipatti arhatpratipattayaḥ| caturvidhāḥ phalasthitāḥ strota-āpannasakṛdāgāmyanāgāmyarhantaḥ| strota-āpatti-pratipattau trayaḥ pudgalāḥ śraddhānusāripratipannako dharmānusāripratipannako'nimittānusāripratipannaka iti| śraddhānusāripratipannaka iti| yo'labdhānātmaśūnyatājñāno bhagavacchāsane śraddadhāno bhagavadvacanamanusṛtya pratipanno bhavati| sa śraddānusāripratipannaka ityucyate| yathoktaṁ sūtre ahamasmin vastuni śraddhayā pratipannaḥ| iti| labdhe tu tattvajñāne na śraddhāmātramanusṛtya pratipadyate| yathoktaṁ sūtre-nāsti kārako nāsti śraddhālurityādi prajānan uttamapudgalo bhavati| iti| ato jñāyate alabdhatattvajñānaḥ śraddhānusāripratipannaka iti| yathoktaṁ sūtre-yo dharme kṣāntisukhaṁ prajñayā bhāvayati sa śraddhāpratipannakaḥ [yaḥ] pṛthagjanabhūmimatikrāntaḥ strota-āpattiphalañca nālabhata| atrāntare jīvitāntaṁ nālabhata| sa śraddhāpratipannakaḥ| iti| ayaṁ śrutacintāmayaprajñāyāṁ sthito dharmaṇāṁ kṣāntikāmasukhacittaṁ samyak bhāvayan anātmaśūnyatājñānamalabhamāno'pi laukikaṁ dharmakṣāntyābhāsacittamutpādayati| ayaṁ svayamāgata iti atikrāntapṛthagjanabhūmiritityucyate| kasmāditi paścādvakṣyate| yaḥ śraddhādi pañcendriyavirahitaḥ sa bāhyapṛthagjaneṣuvartate| sa krameṇa uṣmādidharmeṣu sthitau bhāvanāmayīṁ prajñāṁ labhamāno'pi maulanāmnaiva śraddhānusārītyucyate| dharmapratipannakabhāvānugāmitvāt| asmāt sūtrāt vaktavyamavaśyaṁ strota āpattiphalaṁ lapsyata iti| na vaktavyaṁ jīvitānte na lapsyata iti| kasmāt| śraddhāpratipannakasyāsya viprakṛṣṭatvāt| yathogreṇa saṅghe nimantrite devatā upasaṁgamyārocayanti-amuko'rhan amuko'rhatpratipannako yāvadamukaḥ śrotaāpannaḥ amukaḥ strotaāpattipratipannaka iti| yadyayaṁ pañcadaśacittakṣaṇavartī nārocanaṁ labdhuṁ śakyate| iti jñātavyaṁ strotaāpattipratipannakaḥ sannikṛṣṭo viprakṛṣṭaśca| ayaṁ śraddhāpratipannaka ityucyate|
dharmānusāripratipannaka iti| ayaṁ labdhānātmajñāna ūṣmamūrdhakṣāntyagradharmeṣusthito dharmamanusṛtya pratipadyate yadanātmaśūnyādi| ayaṁ dharmapratipannaka ityucyate| imau dvau pratipannakau satyadarśanamārgamavatārya nirodhasatyaṁ paśyata ityato'nimittapratipannaka ityucyate| ime trayaḥ pudgalāḥ strotaāpattipratipannakā bhavanti| laukikamārge saṁyojanaprahāṇāt phalatrayapratipanna iti na prathāṁ labhante| idaṁ paścādvakṣyate|
strotaāpanna iti| yathoktaṁ bhagavatā sutram-satkāyadṛṣṭidṛṣṭivicikitsāśīlavrataparāmarśānāṁ trayāṇāṁ sayojānanāṁ parikṣayāt strotaāpanno bhavati avinipātadharmā niyataḥ sambodhiparāyaṇaḥ saptakṛtbhavaparama iti| (pṛ) yaḥ strotaāpannaḥ sa satyadarśanaprahīṇakleśo'tyantaparikṣīṇāpramāṇaduḥkhaḥ pṛthivīsama iti aupamyasūtramāha| kasmāducyate kevalaṁ trayāṇāṁ saṁyojanānāṁ parikṣayāditi| (u) idamuttaratra vakṣyate yaduta satyadṛṣṭikṣayādanye kṣīṇā iti| avinipātadharmeti| idamapi paścādvakṣyate karmaskandhe| niyataḥ sambodhiparāyaṇa iti| dharmastrotasyavataran niyataṁ nirvāṇamanuprāpnoti| yathā gaṅghaughavartī dāruskandho vināṣṭapratyayān niyataṁ mahāsamudramanuprāpnoti| saptakṛdbhavaparama iti| sa saptasu adhvasvanāsravajñānaṁ paripācayati| yathā [garbhaḥ] kalalādinā saptasu dineṣu pariṇamati| yathā ca navanītādi saptadinaparamaṁ sevamānasya dhruvā glānirapi jarjaritā bhavati| yathā ca jñātisambandhaḥ saptasantānān yāti| yathā ca saptaphaṇasarpadaṣṭaḥ pudgalakāyaścaturbhūtabalāt saptapadāni gacchati nāṣṭamaṁ viṣabalādgacchati| yathā ca śāṭhyadharmaḥ saptādhvaparamo yāti| yathā vā saptadinepvatīteṣu kalpāgniḥ śāmyati| evaṁ saptajanmasu sañcitānāsravaprajñāgninā kleśāḥ kṣīyante| dharmasya saptabhavāḥ syuḥ| strota-āpanno'sminnadhvani nirvāṇe'vatarati| dvitīyaṁ tṛtīyaṁ saptaparamaṁ vā yāti| ayaṁ strotaāpanna ityucyate|
sakṛdāgāmipratipannaka iti| bhāvanāheyasaṁyojanasya navaskandhā bhavanti| ya ekaṁ dvau vā prahāya trīn caturaḥ pañca vā yāti| sa sakṛdāgā mipratipannakaḥ|
kecidāhuḥ-ekenānāvaraṇamārgeṇa prajahāti iti| tadayuktam| bhagavatoktam apramāṇacittaiḥ prajahāti| yathā vāśījaṭā iti aupamyasūtra uktam| sakṛdāgāmipratipannakaḥ kulaṁkula ityapi ākhyāyate| sa dve vā trīṇi vā kulāni sandhāvati saṁsarati| dṛṣṭa eva vā kāye nirvāṇe'vatarati| ayaṁ sakṛdāgāmipratipannakaḥ|
sakṛdāgāmī imaṁ lokaṁ sakṛdāgatya duḥkhasyāntaṁ karoti| sa bhāvanāparikṣīṇatanusaṁyojanaḥ| saṁyojanānāṁ tanutve sthitaḥ sakṛdāgāmītyucyate| ayaṁ sakṛdāgāmī ihaiva vā janmani duḥkhasyāntaṁ karoti|
anāgāmipratipannaka iti| yaḥ parikṣīṇasaptamāṣṭamasaṁyojanaskandhaḥ so'nāgāmipratipannakaḥ| parikṣīṇāṣṭamasaṁyojano'yamekabījī anāgāmipratipannakaḥ| sa ihaiva vā janmani duḥkhasyāntaṁ karoti| atyantaparikṣīṇakāmāvacaranava saṁyojanaskandho'nāgāmī| anāgāmino'ṣṭaprabhedāḥ-yaduta antarā parinirvāyī, upapadyaparinirvāyī, anabhisaṁskāraparinirvāyī, sābhīsaṁskāraparinirvāyī, ūrdhvastrotaḥ akaniṣṭhagāmī, ārūpyāyatanagāmī, parāvṛttajanmā, dṛṣṭadharmanirvāyī iti| uttamamadhyādhamendriyatvāt prabhedāḥ|
antarāparinirvāyyapi uttamamadhyādhamendriyatvena tridhābhidyate| kaścidanāgāmī bhavānnirvidyate, alpanīvaraṇo na dṛṣṭe nirvāṇamanuprāpnoti| so'ntarāparinirvāti|
upapadyaparinirvāyī tridhā bhidyate upapadyanirvāyī, sābhisaṁskāraparinirvāyī, anabhisaṁskaraparinirvāyīti| upapadyaparinirvāyīti| ya utpadyamāna eva bhavānnirvidya parinirvāti| sa upapadyaparinirvāyī| indriyataikṣṇyāt| kaścidutpannaḥ san anāsravamārgeṣu prakṛtyā sthito'bhisaṁskāramaprayujya parinirvāti| so'nabhisaṁskāraparinirvāyī| madhyamendriyatvāt| kaścidutpannaḥ san kāyopādāne'tibhīrurabhisaṁskāramārgaṁ prayujya parinirvāti| sa sābhisaṁskāra parinirvāyī| indriyamāndyāt|
ūrdhvastrotā [akaniṣṭhagā] myapi trividhaḥ| ya ekasmādāyatanāt cyuto'parasminnāyatana utpadya parinirvāti| sa tīkṣṇendriyaḥ| yo dvayostriṣu vāyataneṣu utpadya[parinirvāti] sa madhyamendriyaḥ| yaḥ sarvasmādāyatanāccyutaḥ sarvāyataneṣūtpadya parinirvāti| sa mṛdvindriyaḥ| prathamadhyānāt [yo] bṛhatphaladevagāmī sa nistīrṇo nāma| prāptabṛhatphalo yadi śuddhāvāsa utpadyate| sa na punarārūpyāyatanaṁ gacchati| prajñādhimuktatvāt [ārūpyago] ya ārūpyāyatanaṁ gacchati| sa naiva śuddhāvāsa utpadyate| samādhyadhimuktatvāt|
parāvṛttajanmeti| yaḥ pūrvabhave strotaāpattiphalasakṛdāgāmiphalaprāptaḥ paścātpravṛttakāyena anāgāmiphalaṁ prāpnoti| sa na rūpārūpyadhātāvavatarati|
dṛṣṭadharmaparinirvāyī ti paramatīkṣṇendriyo dṛṣṭa eva kāye nirvāṇaṁ prāpnoti|
atha pudgalo dvividhaḥ śraddhāvimukto dṛṣṭiprāpta iti| indriyabhedāt pudgaladvaividhyam| mṛdvindriyaḥ śaikṣo bhāvanāmārge sthitaḥ śraddhāvimuktaḥ| tīkṣṇastu dṛṣṭiprāptaḥ|
yo'nāgāmi avikalāṣṭavimokṣaḥ sa kāyasākṣī| ime sarve arhatphalapratipannakāḥ saṁyojanaprahāṇasāmyāt|
yaḥ parikṣīṇasarvakleśaḥ so'rhana| navavidho'rhana-parihāṇalakṣaṇaḥ, anurakṣaṇalakṣaṇaḥ mṛtalakṣaṇaḥ, sthitalakṣaṇaḥ, prativedhanalakṣaṇaḥ, akopyalakṣaṇaḥ, prajñāvimuktalakṣaṇaḥ, ubhayatobhāgavimuktalakṣaṇaḥ, aparihāṇalakṣaṇa iti| śraddhendriyādiprāptyā arhantaḥ prabhinnāḥ|
paramamṛdvindriyaḥ parihāṇalakṣaṇaḥ, samādheḥ parihāṇaduṣṭaḥ| samādhiparihāṇyā anāsravaṁ jñānaṁ nābhimukhībhavati| anurakṣaṇalakṣaṇa iti kiñcidviśiṣṭendriyatvāt yaḥ samādhimanurakṣati sa na parihīyate| arakṣaṁstu parihīyate| pūrvaparihāṇalakṣaṇastu [samādhiṁ] rakṣannapi tataḥ parihīyate|| mṛtalakṣaṇaḥ tato'pi kiñcidviśiṣṭendriyo bhaveṣu paramaṁ nirviṇṇaḥ| sa na samādhiṁ labdhavānityato'nāsravajñānasyābhimukhībhāvo durlabhaḥ| labdhvāpi prītirvinaśyati| ato maraṇārthī bhavati|| sthitalakṣaṇa iti yaḥ samādhiṁ labdhvā na parākramate na ca parihīyate sa sthitalakṣaṇaḥ| purve trayaḥ samādhiparihāṇabhāge vartante| sthitalakṣaṇastu samādhisthitibhāge vartate|| prativedhalakṣaṇa iti| yaḥ samādhiṁ labdhvā bhūyo'dhikamabhivardhayati| sa samādhyabhivardhanabhāge vartate|| akopyalakṣaṇa iti| yaḥ samādhiṁ labdhvā nānāpratyayairna vikṣepayati| sa samādhiprativedhabhāge vartate| paramatīkṣṇaprajñatvāt| samādhisamāpattisthitivyutthānalakṣaṇānāṁ sugṛhītatvādakopyo bhavati| nirodhasamāpattimupādāya dvividhaḥ pudgalaḥ-tatsamādhyalābhī prajñāvimuktaḥ, tatsamādhilābhī tu ubhayatobhāgavimukta iti|| aparihāṇalakṣaṇa iti| yaḥ kṛtāt kṣayaguṇādaparihīṇaḥ| yathoktaṁ sūtre-bhagavānāha-yo bhikṣavo macchrāvakaḥ śayane paryaṅke vā ahamahamikayā pratilabdhāt [āsrava]kṣayānna parihīyate| iti| evaṁ navavidhā aśaikṣāḥ| pūrvoktā aṣṭādaśa śaikṣā navāśaikṣāśca [militvā] saptaviṁśati [pudgalāḥ] laukikaṁ sarvapuṇyakṣetram| te saṅghe samanvitāḥ| ato'bhivandyaṁ [saṅgharatnam]||
āryavibhāgavargo nāma daśamaḥ|
11 puṇyakṣetravargaḥ
(pṛ) kasmādāryāste puṇyakṣetramityucyante| (u) lobhakrodhādīnāṁ kleśānāṁ parikṣīṇatvāt puṇyakṣetramityucyate| yathā tṛṇānāhataḥ subijāṅkura ityucyate| ato vītarāgāṇāṁ dānaṁ mahāhitavipākaprāpakam| śūnyatācittā ityataśca puṇyakṣetramityucyante| kasmāt| śūnyalakṣaṇatvāt sarve rāgadveṣādayaḥ kleśā anutpannā nākuśalaṁ karmotpādayanti| āryā akṛtakadharmalābhina iti puṇyakṣetraṁ bhavanti| tairlabdhvā dhyānasamādhayaḥ sarve pariśuddhāḥ mahālpaiḥ kleśairviśaṁyuktatvāt| saumanasyadaurmanasyayornirākṛtattvācca puṇyakṣetram| pañca cetokhilāni prahāya pratilabdhaviśuddhacittatvācca puṇyakṣetram| aṣṭakṣetraguṇasamanvitvāt saptavidha samādhipariṣkāraiḥ surakṣitatvāt saptāsrava sannirodhitvāt āsravairaduṣṭam| śīlādisaptapariśuddhadharmasampannatvāt alpecchāsantuṣṭyādyaṣṭaguṇasamanvitatvāt| tat pāraṁ santīrya ākāṁkṣāvitaraṇavyavasāyitvācca puṇyakṣetram| uktaṁ ca sūtre prasthānacitamātra eva kuśaladharmamācaritumabhilaṣati| kiṁ punarbahvarthaṁ prayogam| iti| te āryāḥ sadā kuśaladharmānācarantītyataḥ puṇyakṣetram| kiñcoktaṁ sūtre yasmāddāyakād gṛhapateḥ śīlavato bhikṣuḥ satkāramādāya apramāṇasamādhimupasampadya viharati| sa dāyakto gṛhapatirapramāṇaṁ puṇyaṁ labhata iti| saṅghe santi kecidapramāṇasamādhisamāpannāḥ, kecidanimittasamādhisamāpannāḥ, kecidacalasamādhisamāpannāḥ| tena dānapatirapramāṇavipākaṁ labhate ato'pi puṇyakṣetram| kiñcoktaṁ sūtre-trayāṇāṁ sannipātānmahataḥ puṇyasya pratilābhaḥ| śraddhā deyaṁ puṇyakṣetramiti| santi ca saṅghe bahavo bhadantāḥ| bhadanteṣu śraddhācittaṁ bāḍhamutpadyate| saṅghasya dānaṁ navapratyayasaṁyuktamityato mahāphalaprāpakam| saṅghadānasya pratigrahītā pariśuddha ityatastaddānamapi avaśyaṁ pariśuddham|
dānañcāṣṭavidham| (1) pariśuddhacitto'lpaṁ deyavastu bhinnaśīlasyālpaśo dadāti| (2) pariśuddhacitto'lpaṁ deyaṁ bhinnaśīlasya bahuśo dadāti| (3) pariśuddhacitto deyamalpaṁ dhṛtaśīlasyālpaśo dadāti| (4) pariśuddhacitto'lpaṁ deyaṁ dhṛtaśīlasya bahuśo dadāti| (5) pariśuddhacitto bahuśo['lpaśo vā] dadāti tathā deyaṁ caturvidham| saṅghasya dānamavaśyaṁ dve trīṇi vā prasādhayet| sarve sujanāḥ saṅghamupādāya guṇān vardhante| yatheṣṭaṁ bodhaye pariṇamanti| saṅghasya dīyamānaṁ sarvaṁ vimuktiṁ prāpayiṣyati| naiva ca saṁsāre pātayati| saṅghasya dīyamānaṁ sarvaṁ cittaprasādhanāya bhavati| yadyekasmin puruṣe utpannā śraddhā cittaṁ kadācit pariśodhayet kadācidvā prakampeta| saṅghe tu [samutpannā] śraddhā cittaṁ pariśodhayedeva| na punaḥ prakampeta| kasmiṁścidutpannaḥ snehaḥ cittaṁ na gurukuryāt na pracīyeta| saṅghe tūtpannā bhaktiḥ cittaṁ gurukuryāt apramāṇālambanatvāt cittaṁ pracīyeta| saṅghagaṇitānāṁ sarveṣāṁ pudgalānāṁ dadyāt| cittamahimnā vipāko'pi mahān bhavati| ityādibhiḥ pratyayaiḥ āryapudgalāḥ puṇyakṣetramityākhyāyante| ato'bhivandyam||
puṇyakṣetravargaḥ ekādaśaḥ|
12 maṅgalavargaḥ
ratnatrayamidaṁ guṇasampannamityataḥ sūtrasyādāvuktam, idaṁ ratnatrayaṁ sarvasya lokasya prathamaṁ maṅgalam| yathoktaṁ maṅgalagāthāyām-buddho dharmaśca saṅgaśca etanmaṅgalamuttamam iti| atha kānicitsūtrāṇi maṅgalādīni śaikṣāṇāmāyuryaśaḥprasaravardhanāni iti sūtrakartāro'bhiprayanti| yathā athetyādipadaṁ sūtrārambhagatamiti| na tanmaṅgalalakṣaṇamiti paścādvakṣyate| uttamamaṅgalaprārthinā idaṁ ratnatrayameva śaraṇīkartavyam| yathoktaṁ maṅgalagāthāyām-
deveṣu ca manuṣyeṣu śāstā'nuttamanāyakaḥ|
mahāmatiśca sambuddha etanmaṅgalamuttamam||
yaśca buddhe suvihitaśraddhācitto na kampate|
viśuddhaśīlasampanna etanmaṅgalamuttamam||
asevanā ca bālānāṁ paṇḍitānāñca sevanā|
pūjā ca pūjanīyānāmetanmaṅgalamuttamam||iti|
ato'bhivandyaṁ ratnatrayam| uttamamaṅgalatvānmayā sūtrādāvuktam||
maṅgalavargo dvādaśaḥ|
13 śāstrasthāpanavargaḥ
adhunā lokānāṁ hitakaro jinadharmo jijñāsyate| bhagavato mahākaruṇācittena sarvalokānāṁ hitakaratvāt taddharmo'pāryantikabādha ityucyate| tadyathā kecit brāhmaṇānāmeva mokṣaśāstramupadiśanti| bhagavadupadiṣṭaṁ śāstrantu cāturvargīyāṇāṁ sattvānāmātiryagjantūnāñca santārakaṁ bhavati iti nāsti pāryantikabādhā|
(pṛ) na kartavyo buddhapravacanavicāraḥ| kasmāt| yadi bhagavatā svayameva vicāritam| kimasti vicārāya| yadi bhagavatā na vicāritam| anye'pi na vicārayituṁ śaknuyuḥ| kasmāt| sarvajñābhiprāyo hi duravagāhaḥ| kimarthamidamuktamiti na jñāyate| bhagavadabhisandhimajānatāmupadiṣṭaṁ vṛtheti tat ātmanaḥ kleśāyaiva bhavati| yathoktaṁ sūtre-dvau puruṣau bhagavantaṁ nindataḥ eko'śraddhādveṣābhyāṁ nindati, aparastadupadiṣṭe saśraddho'pi satyasamādānāsamarthaḥ| saiva buddhanindā| vidvānapi buddhābhisandhimanavabudhya buddhabhāṣitaṁ na vicārayituṁ śaknoti| kiṁ punastadalābhī buddhābhisandheḥ kathāsamprayogaṁ cikīrṣati| kasmāt| yathā parapravādasūtre bhagavatā pratipattyarthamidamuktam| sarve bhikṣavo nānāvidhāḥ parapravādino nālabhanta tathāgatāśayam| yathā ca sthaviramahākātyāyano bhikṣūnavocat| yathā ca kaścit mahāntaṁ vṛkṣaṁ chitvā atikramyaiva mūlamatikramyaiva skandhaṁ śākhāpalāśāni paryeṣayanti| tathā yūyamapi tathāgatamatikramyasmānartha pṛcchatha, iti| yadi mahākātyāyana evārthavivecane śākhāpalāśānyudāharati| kiṁ punaranye buddhapravacanaṁ pratipadyeran| kiñca bhagavān śariputramapṛcchat ke śaikṣāḥ ke ca sāṅkhyā iti| evaṁ triḥ pṛṣṭo nottaramavādīt| tathāgatamūlāḥ sarvadharmāḥ| tathāgata eva pratipadyate nānye| iti ānanda stathāgatamāmantyāha-abhisambodhisamadhigamāt pratilabdhe mārge hitaṁ bhavatītyatadapi yujyate| kasmāt| dvābhyāṁ pratyayābhyāṁ samyak dṛṣṭirbhavati parato ghoṣāt yoniśaśca manaskārāt| bhagavānānandamavocat-abhisambodhimātrānmārgalābhahitaṁ sampannaṁ bhavati| iti| yathā cāha bhagavān-yadi mayā kasyacit dharma upadiṣṭaḥ so'pratilabdhamadabhisandhitvāt kalahāyate| iti|
adhunā vādinaḥ pṛthak pṛthagabhiniviṣṭāḥ| kecidvadanti santi atītānāgatadharmā iti| kecidvadanti na santi iti| ato jñātavyameva vādinaḥ tathāgatamapratipadyamānā yathārutamanuvartamānāḥ kalahāyanta iti| yathā ānandaḥ samādhyarthaṁ sarvāṇyupādānāni duḥkhamityavocat| tadā bhagavān bhikṣūnabravīt-bhāvayathemamartha nānandopamitākāram iti|
sarve vādina āhuḥ-arhan agradakṣiṇīya iti| bhikṣavo'jñātvā tathāgatamupetyāprākṣuḥ| bhagavānavocat-mama śāsane agrapravrajito'gradakṣiṇīya iti| [evam] annapāne sthūlavastunyeva na jānanti [yathāvat] kaḥ punarvādastathāgatenabhisandhāya bhāṣite sūkṣmadharme| ityādinā hetunā na kartavyo vicāraḥ|
atrocyate| na yuktamidam| kasmāt| kāraṇasattvāt parāmisandhirjñātuṁ śakyate| yathoktaṁ gāthāyām-
jānanti vaktuḥ sandhānaṁ[paramaṁ] yatparāyaṇam|
jānantyapi ca vaktuśca vivakṣā yasya vastunaḥ|| iti|
tatrāsti dvidhā mārga āryamārgo laukikamārga iti| idaṁ paścādvakṣyate| anena mārgeṇa vakturāśayo jñāyate| atha parapravāda sūtre'pi bhagavān saṁśrāvayati sma| [ārya] kātyāyanādibhirmahāvādibhirbhagavadāśayaḥ pratilabdha ityato bhagavān sādhupraśaśaṁsa| udāyibhikṣudharmadinnādibhibhikṣuṇībhiḥ kṛtaṁ bhagavacchāsanaṁ bhagavān śrutvā [tadeva punaḥ] śrāvayati sma|
gabhīraṁ tathāgataśāsanaṁ vivṛṇvatā śāstraṁ viracyate| avivaraṇe santiṣṭhet| evamanyaḥ “tathāgatamūlāḥ sarvadharmā” ityādi praśnaḥ sarvaḥ pratyuktaḥ| kiñca śāstraṁ viracayitavyam| kasmāt| śāstre viracitte hi arthaḥ sugamaḥ syāt| dharmaśca cirasthitikaḥ syāt| bhagavāṁśca śāstrapraṇayanaṁ saṁśrāvayati sma| yathoktaṁ sūtre-bhagavānavocadbhikṣūn-yathāpraṇītaṁ śāstraṁ samyagdhārayata| iti| ataḥ sūtrādarthamādāya śāstraṁ nikāyānta rātmanā pṛthak sthāpyate| ataḥ śāstraṁ racayitavyam|
kiñca bhagavān nānāsattvānāṁ santaraṇīyānāṁ kṛte lokādīni śāstramukhānyuktavān| yathā svātyādayo'pratipadyamānā bhrāntamatayo'bhūvan| svātyādayo bhikṣava āhuḥ-tadevedaṁ vijñānaṁ sandhāvati saṁsarati| ananyaditi|
bhagavānevamādinā nānādharmamupadiṣṭavān| vinā śāstraṁ kathamarthaḥ pratipadyeta| ityādibhiḥ kāraṇaiḥ śāstraṁ viracayitavyam||
śāstrasthāpanavargastrayodaśaḥ|
14 śāstramukhavargaḥ
lokamukhaṁ paramārthamukhamiti dvimukhaṁ| lokamukhataḥ astyātmā ityucyate| yathoktaṁ sūtre-
ātmā hi ātmano nāthaḥ ko nu nāthaḥ paro bhavet|
ātmanaiva kṛtaṁ puṇyaṁ ātmanaiva viśudhyate|
ātmanaiva kṛtaṁ pāpamātmanā saṁkliśyate|| iti|
kiñcoktaṁ sūtre-śāśvataṁ manovijñānam| iti| āha ca-dīrgharātraṁ bhāvitacitto mṛta ūrdhvajanmabhāk bhavati| iti| kiñcāha kārakaḥ karma karoti, kārakaḥ svayamanubhavati| iti| amukaḥ sattvo'trotpadyate ityādi sarvaṁ lokamukhenoktam, paramārthamukhatastūcyate sarvaṁ śūnyamasat iti| yathoktaṁ sūtre eṣu pañcasu skandheṣu nāstyātmā vā ātmīyaṁ vā| cittañca samīraṇajvalanavat pratikṣaṇavināśi| asti karma asti karmaphalam, kārakastu nopalabhyate| iti| yathā bhagavān āha-skandhānāṁ santatyā'sti saṁsāra iti|
(2) anyadasti dvividhaṁ śāstramukham vyavahāramukhamāryamukham iti| vyavahāramukhamiti| vyavahārata ucyamānam, [yathā] candraḥ kṣīyata iti| vastutastu candro na kṣīyate| [yathā vā] mṛgā ramāteti snuṣāṁ māteti vadanti| na vastutaḥ sā mātā| yathoktaṁ sūtre-jihvā rasaṁ vijānāti iti| jihvāvijñānaṁ rasaṁ vijānāti na tu jihvā| yathā śaktipratihataṁ puruṣaṁ prati vadanti puruṣo'yaṁ duḥkhaṁ vijānātīti| vijñānantu duḥkhaṁ vijānāti, na tu puruṣaḥ| yathā vā daridraḥ puruṣaḥ prabhuriti vyapadiśyate| buddho'pi puruṣavaśāt prabhuriti khyāpayati| kiñca bhagavān tīrthikānākārayati brāhmaṇāniti śramaṇāniti ca| kṣatriyabrāhmaṇādaya iva buddho'pi vyavahārataḥ pūjyo bhavati| ekameva yathā bhājanaṁ deśavaśāt vibhinnanāmakam, buddho'pi nāmānuyāti| yathā bhagavānāha-ahaṁ vaiśālīṁ paścimā [valoka]mavalokayāmīti| evamādivacanaṁ vyavahāramanuvartata iti vyavahāramukhamityucyate|
āryamukhamiti| yathoktaṁ sūtre-pratītyasamutpannaṁ vijñānaṁ cakṣurādīnāmindriyāṇāṁ mūlaṁ mahāsamudravat| yathāha sūtram-skandhāyatanadhātūnāṁ pratyayāḥ sāmagrīmātram na kārakaḥ nāpi vedakaḥ iti| sarvaṁ duḥkhamiti cāha| yathoktaṁ sūtre-yat laukikā vadanti sukhamiti [tat] āryā duḥkhaṁ vadanti| yat āryā duḥkhaṁ vadanti [tat]laukikāḥ sukhaṁ vadanti| iti| abhidheyāḥ śūnyā animittā ityādi ca| tat āryamukhamityucyate|
(3) traikālika śāstramukham| yatra rūpamityākhyāyate tatra yadatītaṁ yadanāgataṁ vartamānam sarvaṁ tat rūpamityucyate| idaṁ laukikaṁ śāstramukham|
(4) asti cediti śāstramukham| [yathā] sparśo'sti cet, so'vaśyaṁ ṣaḍāyatanamupādāya bhavati| na tu sarvaṁ ṣaḍāyatanaṁ sparśasya hetūkriyate| tṛṣṇasti cet avaśyaṁ sā vedanāmupādāyaṁ bhavati| na tu sarvā vedanā tṛṣṇāyā hetūkriyate| kadācit samagraheturucyate yathā sparśapratyayā vedanā iti| kadācidasamagra heturucyate yathā vedanāpratyayā tṛṣṇā iti| na tūcyate avidyeti| kadācidanyathocyate| yathoktaṁ sūtre-prītamanasaḥ kāyaḥ praśrabhyate| aprītasyāpi tribhirdhyānaiḥkāyaḥ praśrabhyate| praśrabdha[kāyaḥ] sukhaṁ vedayate| iti ca caturbhirdhyānaiḥ prasrabdhimānapi na sukhaṁ vedayate| itīdamanyathā vacanam|
(5) utsargo'pavāda iti dvividhaṁ śāstramukham| yathoktaṁ sūtre-yaścai-tyavandanāya pādāvutkṣipati sa āyuṣo'nte deveṣūtpadyate iti| ayamutsargaḥ| sūtrāntaramāha-anantaryasya kartā na deveṣūtpadyata iti| ayamapavādaḥ| uktañca sūtre-kāmānāmanubhavitā nāpāpakaṁ karoti iti| ayamutsargaḥ| strota āpannaḥ puruṣaḥ kāmānupabhuñjāno'pi na durgatipatanīyaṁ karma karoti iti| ayamapavādaḥ| api coktaṁ sūtre-cakṣuḥ pratītya rūpañca cakṣurvijñānamutpadyate iti| ayamutsargaḥ| yadi tadaiva sarvāṇi rūpāṇi pratītya cakṣurvijñānamutpadyata iti vadet| tadayuktam| atha coktaṁ sūtre-śrotraṁ pratītya śabdañca śrotravijñānamutpadyate na cakṣurvijñānam| iti| ayamapavādaḥ| utsargo'pavādaśca sarvaḥ sayuktiko na dharmalakṣaṇavilomakaḥ|
(6) aparamasti dvividhaṁ śāstramukham-viniścitamaviniścitamiti| viniścitam-yathocyate-buddhaḥ sarvajñaḥ puruṣa iti| bhagavato bhāṣitaḥ paramārtho dharmaḥ| bhagavataḥ śrāvakāḥ samyagācāraśīlā iti| kiñcāha-sarve saṁskṛtadharmā anityā duḥkhāḥ śūnyā anātmānaḥ [teṣāṁ]nirodho nirvāṇam ityādi mukhaṁ viniścitam| aviniścitam-yadyucyate mriyamāṇo jāyata iti| tadaviniścitam| satyāṁ tṛṣṇāyāṁ jāyate| tṛṣṇākṣaye nirudhyate| kiñcoktaṁ sūtre-samāhitasya tattvajñānamutpadyata iti| idamapi aviniścitam| āryāṇāṁ samādhilābhināṁ tattvajñānamutpadyate| na tu tīrthikānāṁ labdhasamādhikānāmapi| yathāha sūtram-yadabhilaṣitaṁ tallabhyate iti| idamapi aviniścitam| kadācittu na labhyate| yadāha-ṣaḍāyatanaṁ sparśajanakam iti| idamapi aviniścitam| kiñcijjanakaṁ kiñcinna janakam| evamādyaviniścitamukham|
(7) atha kṛtakākṛtakaśāstramukham| yathocyate-adbhuta mūlikā surabhipuṣpañca na vātarogapratikūlam iti| āha-kovidārapuṣpaṁ vātarogapratikūlam iti| ādyasya manuṣyapuṣpatvāt na vātarogapratikūlamityucyate| dvitīyasya divyapuṣpatvāt vātarogapratikūlamityucyate| kiñca vadanti tisro vedanā-duḥkhā vedanā sukhā vedanā aduḥkhāsukhā vedanā iti| sūtrāntaramāha-vidyamānāḥ sarvā vedanā duḥkhamiti| trividhaṁ duḥkhaṁ-duḥkha-duḥkhaṁ, vipariṇāmaduḥkhaṁ saṁskāra duḥkhamiti| tadarthamāha-vidyamānāḥ sarvā vedanā duḥkhamiti| āha ca-duḥkhamidaṁ trividhaṁ navaṁ purāṇaṁ madhyamiti| aciravedanāyāṁ sukham| ciranirvede duḥkham| madhyame upekṣā|
kiñcāha-abhisambuddhatvāt parivrāṭ iti| anabhisambuddho'ṣi parivrāṭ bhavati| evamādilakṣaṇānāṁ hetuta ākhyā bhavati|
(8) pratyāsattiḥ śāstramukham| yathā bhagavānavocabhdikṣūn-prajahata prapañcam, tadā nirvāṇaṁ labhadhve iti| alabdhe'pi pratyāsattyā labhadhve ityucyate|
(9) lakṣaṇasāmyaṁ śāstramukham| yathā ekavastukathane anyadapi vastu samalakṣaṇamuktaṁ bhavati| yathā cāha bhagavān-laghuparivṛttaṁ cittam| tadā anye'pi caittadharmā uktā bhavanti|
(10) bhūyo'nuvartanaṁ śāstramukham| yathā bhagavānā ha-ya udayavyayalakṣaṇadṛṣṭidvayaṁ na prajānāti sa sarvaḥ sarāgī bhavati| yastu prajānāti sa vītarāgo bhavati| iti| strotaāpanna udayavyayalakṣaṇadvitayadṛṣṭiṁ jānannapi sarāgo bhavati| tatprajānānāṁ bhūyastvena paraṁ vītarāgā bhavanti|
(11) kāraṇe kāryopacāraḥ śāstramukham| yathocyate-annadānaṁ prayacchati pañca guṇān-āyuḥ varṇaṁ balaṁ sukhaṁ pratibhānam iti| vastutastu nāyurādīn pañca guṇān prayacchati| api tu taddhetūn prayacchati| kiñcāhuḥ kārṣāpaṇamadyata iti| kārṣāpaṇaṁ nādanīyam| api tu kārṣāpaṇamupādāya labdhamadyate ityataḥ kārṣāpaṇamadyata ityucyate| yathāha sūtram-strīpuruṣau malam iti| na vastuto malam| āsaṅgādikleśamalahetutvāt| malamityucyate| kiñcāha-pañca viṣayāḥ kāmā iti| na vastutaḥ kāmāḥ| kāmajanakatvāt| kāmā ityucyante| sukhakāraṇaṁ sukhamityucyate| yathā vadanti-upacitadharmāṇaṁ puruṣaṁ ayaṁ puruṣaḥ sukha iti| duḥkhakāraṇaṁ duḥkhamityucyate| yathā vadanti-mūḍhaiḥ saha saṁvāso duḥkhamiti| yathā vadanti sukho'gniḥ duḥkho'gniriti| āhuśca-āyurheturāyuriti| yathoktaṁ gāthāyām-
janmopakaraṇasampacca bāhyaṁ jīvitamasti hi|
dhanahārī yathā nṝṇāṁ jīvitāpahṛducyate|| iti|
āhuścāsravaheturāsrava iti| yathāha saptāsravasūtram-tatra dvau vastuta āsravau, amyāni pacca vastūni āsravakāraṇāni|
kārye kāraṇopacāraścāsti| yathā bhagavānāha-mayā pūrvakarmānubhavitavyamiti| karmaphalamanubhavitavyamityarthaḥ|
evamādīni bahūni śāstramukhāni parijñātavyāni||
śāstramukhavargaścaturdaśaḥ|
15 śāstrapraśaṁsāvargaḥ
śāstramidamabhyasitavyam kasmāt| śāstramabhyasan puruṣadharmajñānaṁ labhate| yathoktaṁ sūsre-dvau puruṣau staḥ jño'jñaśca| yaḥ skandhadhātvāyatanadvādaśanidānakāraṇakāryādidharmavivekākuśalaḥ so'jñaḥ| yastu kuśalaḥ, sa jña iti| śāstre cāsmin skandhadhātvāyatanādīni samyagvivicyante| ata idaṁ śāstramupādāya puruṣadharmajñānaṁ labhyate| itīdamabhyasitavyam|
etacchāstrābhyāsādaprākṛto bhavati| prākṛto'prākṛta iti dvau puruṣau staḥ| yathā vadanti-kaścinmuṇḍitakeśaśmaśruko dharmapaṭaṁ paridadhānaḥ parigṛhītabuddheryāpatho'pi bhagavacchāsanād dūrībhūtaḥ| śraddhendriyādyasamanvāgamāt| yastu śraddhendriyādisamanvāgataḥ sa gṛhastho'pi aprākṛta ityucyate| yathoktaṁ sūtre-caturvidhāḥ puruṣāḥ kaścit saṅghasyeryāpathe'vatīrṇaḥ na saṅghagaṇitaḥ| kaścit saṅghagaṇito na saṅghasyeryāpathe'vatīrṇaḥ| kaścit saṅgheryāpathe saṅghagaṇanāyāñcāvatīrṇaḥ| kaścinna saṅgheryāpathe'vatīrṇo nāpi saṅghagaṇanāyām| ādyaḥ pravrajitaḥ prākṛtaḥ| anantaro gṛhastha āryaḥ| tṛtīyaḥ pravrajitaḥ āryaḥ| caturtho gṛhastha prākṛtaḥ| iti| anena hetunā śraddhendriyādivirahito na saṅghagaṇānāyāmavatarati| ataḥ śradvendriyādīnāṁ kṛta udyogaḥ kāryaḥ| śraddhendriyalipsunā bhagavacchāsanaṁ śrutvā uddiṣṭaṁ prātimokṣamādāya yathāvaccaritavyam| ato'bhyasitavyamidaṁ buddhadharmaśāstram|
kiñcānena śāstreṇa dvividhaṁ hitaṁ bhavati ātmahitaṁ parahitamiti| yathoktaṁ sūtre-caturvidhāḥ puruṣāḥ| kaścidātmahitāya pratipanno na parahitāya| kaścit parahitāya pratipanno nātmahitāya| kaścidātmahitāya ca pratipannaḥ parahitāya ca| kaścinnaivātmahitāpa pratipanno na parahitāya iti| ya ātmanā śīlādīn sampādayati na parān śīlādiṣu sthāpayati| sa ātmahitāya pratipannaḥ| evaṁ caturdhā| yat kaścidātmahitāya pratipanno'pi pareṣāñca dānādimahāphalaṁ sampādayati| tadapi parahitam| tatra buddhānusmṛte rnedaṁ hitamucyate| yadi kaścit parasya dharmopadeśāya pratipannaḥ| tat parahitam| sa ātmanā dharmacaryāmanuvartamāno'pi parārthamupadeśāt ātmano'pi hitamanuprāpnoti| yathoktaṁ sūtre-parasyadharmamupadiśan pañcavidhaṁ hitaṁ labhate iti| tatra buddhānusmṛterapi nedamucyate| tatra pravacanamātrasyottamaṁ hitaṁ bhavati yadyathoktamācarata āsravāḥ kṣīyante iti| ato dharmasya prakktā parahitāya pratipannaḥ| sa sahitatvācca puruṣeṣūttamaḥ| tadyathā raseṣu maṇḍam|
atha sa puruṣa idānīṁ jyotiṣi sthitaḥ paścādapi jyotiḥ parāyaṇo bhavati| laukikāḥ sarve bhūyasā tamastamaḥ parāyaṇāḥ jyotiṣo jyotiḥ parāyaṇā vā| yaḥ kaścid buddhaśāsanamācarati sa tamaso jyotiḥ parāyaṇaḥ jyotiṣo jyotiḥ parāyaṇo vā bhavati| kasmāt| dānādīnācaran na [tādṛśaṁ] hitaṁ vindate yādṛśaṁ buddhadharmaṁ śṛṇvan [vindate]| yaścālpa[mapi] buddhapravacanaṁ śṛṇoti sa prativedhajñānalābhī san sarvakleśān bhaṅktvā apramāṇahitaṁ prasavati| yaktoktaṁ sūtre-catvāraḥ pudgalāḥ-tamastamaḥparāyaṇaḥ tamojyotiḥparāyaṇaḥ jyotirjyotiḥ parāyaṇaḥ jyotistamaḥparāyaṇaḥ iti| kiñca caturvidhāḥ parāyaṇāḥ anussrotogāmī pratisrotogāmī sthitātmā, tīrṇaḥ pāraṅgata iti| yaścittaikāgryeṇa bhagavaddharmaṁ śṛṇoti sa eva pañca nīvaraṇāni prahāya saptabodhyaṅgāni bhāvayati| ataḥ sa pratiruddhasaṁsārasrotāḥ pratīkūla ityucyate| sa ca sthitātmā pāraṅgataśca bhavati|
punaścaturvidhāḥ puruṣāḥ-sadābhavanimagnaḥ kañcit kālaṁ bhavānnirgatya punarnimagnaḥ, bhavanirgamaparīkṣakaḥ bhavapāraṅgata iti| yo nirvāṇagāmiśraddhādiguṇānnotpādayati| sa sadā bhavanimagnaḥ| kaścit laukikaśraddhādīnutpādya na dṛḍhayati panaḥ parihīyate| sa kañcit kālaṁ nirgatya punarnimagnaḥ| yaḥ śraddhādīnutpādya śubhāśubhaṁ vivecayati sa nirgamaparīkṣakaḥ| yaḥ nirvāṇagāmiśraddhādīnupasampādya bhāvayati sa pāraṅgataḥ| yo bhagavaddharmasya samyagarthaṁ vetti sa naiva sadā nimagno bhavati| sa muhūrtaṁ parihīno'pi nātyantaṁ parihīyate|
sa ca guṇābhāvayitetyucyate yaḥ kāyena śīlaṁ manasā prajñāṁ ca bhāvayati sa kiñcid duṣkarma kurvannapi durgatau patati| yastu bhāvayati kāyena śīlaṁ manasā prajñāṁ sa bahu duṣkarma kurvannapi na durgatau patati| kāyasya bhāvayitā śrutaprajñābhyāṁ kāyavedanācaittān bhāvayati| kāyaṁ bhāvayan krameṇa śīlasamādhiprajñāskandhānutpādya karmāṇi prajahāti| karmaṇāṁ prahāṇāt saṁsāro'pi nirudhyate| -uktañca sūtre caturvidhāḥ puruṣāḥ-kecit agambhīratīkṣṇānuyāḥ, kecit atīkṣṇagambhīrānuśayāḥ, kecidgambhīratīkṣṇānuśayā, kecidagambhīrātīkṣṇānuśayāḥ| ādyaḥ adhimātrānuśayaḥ kāle kāla āgacchati| samanantaro yo mṛdumadhyānuśayaḥ sa sadāgatya cittaniviṣṭo bhavati| tṛtīyo yo'dhimātrānuśayaḥ so'pi āgatya cittaniviṣṭaḥ| caturtho yo mṛdumadhyānuśayaḥ sa kaśmiṁñcitkāla āgacchati| sa yadi bhagavataḥ śāsane samyacchāsraṁ śṛṇoti| sa tīkṣṇagabhīrākhyadvividhānanuśayān prajahāti|
bhagavaddharmasya samyagarthaṁ yo vetti| tasya nātmavyābādhā na paravyābādhā bhavati| tīrthikāḥśīlamātradhāriṇaḥ svakāyameva vyābādhante| nāsti puṇyapāpaṁ [nāsti] karmaphalamiti mithyādṛṣṭau yaḥ patati saparāneva vyābādhate| yaddānamācarati sa ātmānamapi vyābādhate parānapi vyābādhate| yathādhvare bahavaḥ paśavo hanyante| yastu bhagavaddharmasyārthaṁ vetti| sa hitameva kurvan nātmānaṁ byābādhate| nāpi parān| yathā dhyānasamādhimaitrīkaruṇānāṁ lābhī| ato'bhyasitavyamidaṁ bhagavacchāsanaśāstram|
etacchāsrābhyāsī samyagarthaveditvāt kathyo bhavati| yathoktaṁ sutre kathāsamprayogeṇa [pudgalo] veditavyo yadi vā kathyo yadi vā'kathya iti| yo viduṣāṁ dharmaṁ pṛṣṭhaḥ sthānāsthāne na santiṣṭhati| parikalpe na santiṣṭhati| pratipadāyāṁ na santiṣṭhati| ayamakathyo bhavati| tadviparītaḥ kathya iti| viduṣāṁ dharme na tiṣṭhatīti| vādī samyak prajñānenārthagatiṁ jñātvā paścātprayogamādatte| so'syājñatvāt na grāhyaḥ| yathā nāthaputrādayaḥ svayaṁ vadanti asmākaṁ śāstā āptaḥ tadvacanamevānuvartāmaha iti| sthānāsthāne na santiṣṭhatīti| hetuprayoge na tiṣṭhati| tīrthikādīnāṁ dvidhā hetuḥ sādhāraṇahetuḥ viśeṣaheturiti| pareṇa sādhāraṇahetāvukte asādhāraṇahetunā prativadanti| asādhāraṇahetāvukte sādhāraṇahetunā prativadanti| evaṁ dvividhahetāvapi na tiṣṭhanti| parikalpe na santiṣṭhati iti| dṛṣṭānte na tiṣṭhati| pratipadāyāṁ na santiṣṭhatīti| vādapaddhatau na tiṣṭhati| yathā ha-mā paruṣavacanamuccāraya| mā tyaja pratijñārtham| yatnenopāyaṁ śikṣaya saṁvillābhāya| ātmano vā mānasikī tuṣṭhiḥ āryapravacanadharmaḥ iti| tatra yo bhagavaddharma samyak jñātvā pravakti sa kathyo bhavati| nānye|
akathya iti| ya [ekāṁśa] vyākaraṇīyaṁ praśnaṁ nai [kāṁśena] vyākaroti| vibhajya vyākaraṇīyaṁ praśnaṁ na vibhajya vyākaroti| pratipṛcchāvyākaraṇīyaṁ praśnaṁ na patipṛcchya vyākaroti sthapanīyaṁ praśnaṁ na sthapayitvā vyākaroti| tadviparītaḥ kathyaḥ| ekāṁśa vyākaraṇīyaḥ praśna iti| [tatra] eka eva heturasti| [tena] yathā buddho bhagavān [tathā] loke nāsti tatsama itīdṛśamanumānaṁ bhavati| vibhajyavyākaraṇīyaḥ praśna iti| punarasti kāraṇaṁ [vibhajya vyākaraṇasya]| yathā mṛtasantānādayaḥ [punarutpatsyant] iti| paripṛcchāvyākaraṇīyaḥ praśna iti| yathā kaścitpṛcchati| anyaḥ punaḥ paripṛcchaya vyākaroti| sthapanīyaḥ praśna iti yo dharmo'bhūtarūpaḥ kintu prajñaptisan| sa dharmaḥ kimekaḥ uta nānā, kiṁ śāśvataḥ utāśāśvata ityādi yadi kaścit pṛcchati| nāyamartho vyākaraṇīyaḥ| bhagavacchāsanasya vettā kevalaṁ tat vetti| tasmādabhyasitavyamidaṁ bhagavacchāsanaśāsram|
kiñca santi caturvidhāḥ puruṣāḥ-sāvadyaḥ badyabahulaḥ alpāvadyaḥ anavadya iti| sāvadya iti yasya kevalamakuśalaṁ naiko'pi kuśaladharmo'sti| vadyabahula iti| yasyākuśalaṁ bahu kuśalamalpam| alpavadya iti| yasya kuśalaṁ bahu akuśalamalpam| anavadya iti| yasya kuśaladharmamātraṁ nākuśalam| bhagavacchāsanasya samyagarthavedī dvaividhyaṁ bhajate alpavadyo'navadya iti|
atha yo bhagavacchāsanasyārthaṁ vetti| tasya duḥkhavedanā parimitā| sa hi nirvāṇamavaśyaṁ prāpsyati||
śāstrapraśaṁsāvargaḥ pañcadaśaḥ|
16 caturdharmavargaḥ
athaitacchāsrābhyāsī uttamaṁ saṅgrahadharmaṁ vindate| yathoktaṁ sūtre-catvāri saṅgrahavastūni-dānaṁ priyavacanamarthacaryā samānārthatā iti| dānam annavastrādīnām| dhanadānena saṁgṛhītāḥ sattvāḥ punarvikampyā bhavanti| priyavacanam yathāpriprāyaṁ bhāṣaṇam| idamapi duṣṭameva| tasyābhiprāyasya [svīyatayā] grahaṇāt| arthacarcā parārthaṁ hitākāṁkṣaṇam| yat sahetupratyayamanyasya kāryasiddhiṁ karoti| idamapi prakampyaṁ bhavati| samānārthatā| yathā śoke mode ca [pareṇa] sahaikībhavanam| iyaṁ samānārthatā| idaṁ kadācitprakampyam| yadi kaścit dharmadānapriyavacanārthacaryāsamānārthatābhiḥ sattvān saṅgṛhṇāti| tadā te sattvā na prakampyā bhavanti| dharmeṇa saṅgraho yadutaitacchāstrābhyāsaḥ| ato yatnena śikṣitavyam|
etacchāstramabhyasan uttamaṁ śaraṇaṁ labhate| yathoktaṁ sūtre-dharmapratiśaraṇena bhavitavyam na pudgalapratiśaraṇeneti| yadyapi kaścidevaṁ vadet mayā bhagavataḥ sammukhāt śrutaṁ bhadantaśca sammukhādvā pūrvānte śrutamiti| tasyāśraddheyatvāt na tadvavacanamādeyam| yadvacanantu sūtre'vatīrṇaṁ dharmalakṣaṇāviruddhaṁ vinayānuloimitañca tatpunarādeyaṁ syāt iti| sūtre'vatīrṇamiti yat nītārthasūtre'vatīrṇam| nītārthasūtrañca yasyārthagatirdharmalakṣaṇāviruddhā| dharmalakṣaṇañca yadvinayānulomakam| vinayaśca saṁvaraḥ| tadyathā kaścit saṁskṛtadharmāḥ śāśvatāḥ sukhāḥ sātmāna iti bhāvayati| sa na kāmādīn prajahāti| anityā duḥkhā anātmāna iti yo bhāvayati| sa kāmādīn prajahāti| anityatādijñānameva dharmalakṣaṇam dharmo'yaṁ śaraṇīkartavyo na pudgalāḥ|
dharmapratiśaraṇaṁ vadatā sarve dharmāḥ saṅgṛhītā bhavanti| ataḥ punarucyate nitārthasūtrapratiśaraṇena bhavitavyaṁ na neyārthasūtrapratiśaraṇeneti| nītārthasūtrameva tṛtīyaṁ pratiśaraṇam| yaducyate arthapratiśaraṇena bhavitavyaṁ na vyañjanapratiśareṇa iti| yo'yaṁ vyañjanārthaḥ sūtre'vatīrṇo dharmalakṣaṇāvirodhī vinayānulomakaśca tatpratiśaraṇena bhavitavyam| jñānapratiśaraṇena bhavitavyaṁ na vijñānapratiśaraṇena iti| [vijñānaṁ] yat rūpādivijñānam| yathoktaṁ sūtre vijānātīti vijñānam| iti| jñānaṁ nāma yathābhūtadharmābhisamayaḥ| yathoktaṁ-rūpavedanāsaṁjñāsaṁskāravijñānāni yathābhūtaṁ prajānātīti jñānam| śūnyataiva yathābhūtam| ato yadvijñānapratilabdham, na tatpratiśaraṇena bhavitavyam| yā jñānapratiśaraṇatā saiva śūnyatāpratiśaraṇatā| tāmuttamapratiśaraṇatāṁ prativedhitukāmena idaṁ śāstramabhyasitavyam|
uktañca sūtre-catvāri devamanuṣyāṇāṁ cakrāṇi śubhavardhakāni| pratirūpadeśavāsaḥ satparuṣopāśrayaḥ ātmanaḥ samyakpraṇidhānaṁ pūrve ca kṛtapuṇyatā| iti| pratirūpadeśavāso nāma yat pañcadūṣaṇavivikto madhyadeśaḥ| satpuruṣopāśrayo yat buddhādhvani janmanā saṅgamaḥ| pūrve ca kṛtapuṇyatā nāma yat bādhiryamūkatādyabhāvaḥ| ātmanaḥ samyak praṇidhānaṁ nāma samyak darśanamidam| samyak darśanañcāvaśryaṁbhagavacchāsanaśravaṇādutpadyate ityata idaṁ samyacchāsanaśāstramabhyasitavyam|
asya śāstrasyādhyetā cāsminnevāyuṣi satyaprativedhākhyaṁ mahāsārārthaṁ labhate| yathoktaṁ sutre-catvāraḥ sāradharmāḥ vacanasāraḥ samādhisāro darśanasāro vimuktisāra iti| vacanasāra iti| sarve saṁskṛtā anityā duḥkhāḥ, sarve anātmānaḥ śāntaṁ nirodho nirvāṇamiti yadvacanam| ayaṁ vacanasāraḥ śrutamayaprajñāparipūraṇamityākhyāyate| imamupādāya pratilabdhaḥ samādhiścintāmayaprajñāparipūraṇamityucyate| imaṁ samādhimupādāya saṁskṛtadharmā anityā duḥkhāḥ ityādi bhāvanā samyagdarśanaprāpiṇī bhāvanāmayaprajñāparipūraṇamityucyate| prajñātrittayapratilabdhaṁ phalaṁ vimuktisāra ityākhyāyate|
atha yaḥ śṛṇoti bhagavacchāsanasya samyacchāsram, sa mahāntamarthaṁ labhate| yathoktaṁ sūtre-catvāro mahārthadharmāḥ satpuruṣasaṁsevā, saddharmaśravaṇaṁ, yoniśo manaskāraḥ dharmānudharmapratipattiriti| yaḥ satpuruṣamupāste sa saddharmaṁ śṛṇoti| asya saddharmasya satpuruṣavartitvāt| śrutasaddharmā san yoniśo manaskāramutpādya anityādinā dharmān samyagbhāvayati| anayā bhāvanayā dharmānudharmaṁ pratipadyate yadutānāsravaṁ darśanam|
etacchāstraṁ śṛṇvataścatvāri guṇādhiṣṭhānāni bhavanti-prajñādhiṣṭhānaṁ, satyādhiṣṭhānaṁ, tyāgādhiṣṭhānaṁ, upaśamādhiṣṭhānamiti| dharmaśravaṇātprajñā bhavatīti prajñādhiṣṭhānam| anayā prajñayā paramārthaśūnyatāṁ paśyatīti satyādhiṣṭhānam| śūnyatādarśanena kleśānāṁ viyogaṁ labhata iti tyāgādhiṣṭhānam| kleśānāṁ kṣayācittamupaśāmyatīdamupaśamādhiṣṭhānam|
kiñca bhagavacchāsanasya samyacchāstraṁ śrutavataścatvāri nirvāṇagāmini kuśalamūlāni aṅkurībhavanti yaduta ūṣmadharmo mūrdhadharmaḥ kṣāntidharmo laukikāgradharma iti| anityādyākāreṇa pañcaskandhān bhāvayato'varaṁ mṛdu nirvāṇagāmi kuśalamūlaṁ cittasyoṣmakaramutpadyate| ayamūṣmadharma ityucyate| uṣmadharmasaṁvardhitaṁ madhyaṁ kuśalamūlaṁ mūrdhadharma ityākhyāyate| mūrdhadharmasaṁvardhitamuttamaṁ kuśalamūlaṁ kṣāntidharma ityucyate| kṣāntisaṁvardhitamuttamottamaṁ kuśalamūlaṁ laukikāgradharma ityabhidhīyate|
santi ca catvāri kuśalamūlāni-hānabhāgīyaṁ, sthitibhāgīyaṁ, viśeṣabhāgīyaṁ nirvedhabhāgīyamiti| dhyānasamādhipūjanavandanastotrādikuśalamūlānāṁ hānaṁ hānabhāgīyam| dhyānasamādhyādikuśalamūlānāṁ pratilābhaḥ sthitibhāgīyam| śravaṇacintanādibhya utpannāni kuśalamūlāni viśeṣabhāgīyam| anāsravaṁ kuśalamūlaṁ nirvedhabhāgīyam| yastathāgatasya dharmaṁ śṛṇoti sa hānabhāgīyaṁ visaṁyujya trīṇi kuśalamūlāni pratilabhate||
caturdharmavargaḥ ṣoḍaśaḥ|
17 catussatyavargaḥ
atha yastāthāgatadharmaṁ śṛṇoti sa catussatyāni savibhaṅgāni samprajānāti duḥkhasatyaṁ, samudayasatyaṁ, nirodhasatyaṁ mārgasatyamiti| duḥkhasatyamiti yat traidhātukam, kāmadhātuḥ avīcinarakāt yāvatparanirmitavaśavartino devān| rūpadhātuḥ ābrahmalokāt ācākaniṣṭhāt devalokāt| ārūpyadhātuścatvāri arūpadhyānāni|
santi ca catasro vijñānasthitayo rūpavedanāsaṁjñāsaṁskārā iti| tīrthikāḥ kecidvadanti vijñānam ātmopagā sthitiriti| ato bhagavānāha catu [skandho]pagā vijñānasthitayaḥ iti| santi ca catasro jātayaḥ-aṇḍajo jarāyujaḥ saṁsvedeja aupapāduka iti| devā nārakāḥ sarva aupapādukāḥ| pretā ubhayathā jarāyujā aupapādukāśca| anye catasṛṣu jātiṣu [antarbhūtāḥ]| catvāra āhārāḥ-kavaḍīkāra āhāraḥ audārikaḥ sūkṣmo vā| odanādiraudārika ityucyate| ghṛtatailagandhabāṣpapānādayaḥ sūkṣmāḥ| sparśāhāraḥ śītoṣṇavātādiḥ| manaḥsañcetanāhāro yat kadācit puruṣāḥ sañcetanāpraṇidhānena jīvati| vijñānāhāraḥ antarābhavikanārakārūpyā nirodhasamāpattipraviṣṭhāḥ satvā adṛṣṭavijñānā api vijñānapratilambhe vartanta ityato vijñānāhārā ityucyante|
ṣaṅgatayaḥ-uttamapāpaṁ narakam| madhyamapāpāstiryañcaḥ| adhamapāpāḥ pretāḥ| uttamapuṇyā devagatiḥ| madhyamapuṇyā manuṣyagatiḥ| adhamapuṇyā asuragatiḥ| kiñca ṣaṭ [bhūta]prakārāḥ-pṛthivyaptejovāvyākāśavijñānānīti| caturbhirmahābhūtaiḥ parivṛtaṁ vijñānamadhyakamākāśaṁ puruṣa iti saṁkhyāṁ gacchati| ṣaṭ sparśāyatanāni cakṣurādīni ṣaḍindriyāṇi vijñānasaṅgatāni sparśāyatanamityākhyāyante|
saptavijñānasthitayaḥ| āsu sthitiṣu viparyayabalāt vijñānaṁ sābhirāmaṁ tiṣṭhati|
aṣṭau lokadharmāḥ-lābho'lābho yaśo'yaśo nindā praśaṁsā sukhaṁ duḥkhamiti| puruṣā loke sthitā avaśyabhimānupādadate| ityato lokadharmā ityucyante|
nava sattvāvāsāḥ| sattvāḥ sarve viṣayabalādeṣu vasanti|
sarve ca dharmāḥ pañcadhā vikalpyante-pañca skandhāḥ dvādaśāyatanāni aṣṭādaśa dhātavo dvādaśa nidānāni dvāviṁśatirindriyāṇi iti| cakṣurvijñaptirūpaṁ rūpaskandhaḥ| tatpratītyoptannaṁ vijñānaṁ yatpurovartirūpagrāhakaṁ sa vijñānaskandhaḥ| yat cittaṁ strī puruṣaḥ śatrubandhurityādisaṁjñāṁ janayati| sa saṁjñāskandhaḥ| śatrurbandhurmadhyastha iti yat puruṣaṁ vikalpayati tat tisro vedanā janayati| ayaṁ vedanāskandhaḥ| āsu tisṛṣu vedanāsu yat trividhāḥ kleśā utpadyante| sa saṁskāraskandhaḥ| eṣāṁ pravṛttyā kāyopādānānyupādatta iti pañcopādānaskandhā ityucyante|
caturbhiḥ pratyayai vijñānamutpadyate yaduta hetupratyayaḥ samanantarapratyaya ālambanapratyayo'dhipatipratyayaśceti| karma hetupratyayaḥ| vijñānaṁ samanantarapratyayaḥ| vijñānasamanantaraṁ vijñānasya jāyamānatvāt| rūpamālambanapratyayaḥ| cakṣu[rādi]radhipatipratyayaḥ| tatra vijñānaṁ dvābhyāṁ kāraṇābhyāmutpadyate yat cakṣuḥrūpaṁ yāvanmano dharmān| imāni dvādaśāyatanāni bhavanti| tatra vijñānayojanayā aṣṭādaśa dhātavo bhavanti| cakṣurdhātuḥ rūpadhātuścakṣuvijñānadhātuḥ ityādi|
skandhādayo dharmāḥ kathamutpadyeran| dvādaśasu parvasu vartitvāt dvādaśa nidānāni bhavanti| tatrāvidyā kleśāḥ| saṁskāraḥ karma| imau dvāvupādāya kramaśa utpadyante-vijñānaṁ nāmarūpaṁ ṣaḍāyatanaṁ sparśo vedanā ca| tṛṣṇopādānākhyau dvau dharmau kleśau| bhavaḥ karma| anāgate'dhvani kāyopādānasyādyaṁ vijñānaṁ jātirityucyate| anyat jarāmaraṇam| imāni dvādaśa nidānāni atītānāgatavartamānasandarśanāni kevalamupādanapratyayarūpāṇi anātmakāni|
upapattimaraṇapunaḥ sandhinivṛtyarthakāni dvāviṁśatirindriyāṇyucyante| sarvasattvānāmādyaśarīrānubhavo vijñānamūlakaḥ| tadvijñānaṁ cakṣurādibhyaḥ ṣoḍhā samutpadyate iti ṣaḍindriyāṇyucyante yat cakṣurindriyaṁ yāvanmanaindriyamiti| ṣaḍvivajñānajanakatvādindriyāṇi ṣaḍeva| yena strīpuruṣalakṣaṇaṁ vikalpyate tat strīpuruṣendriyam| kecidvadanti-ayaṁ kāyendriyaikadeśa iti| tāni ṣaḍindriyāṇi kadācit ṣaḍāyatanānītyucyante| ebhyaḥ ṣaḍbhya utpadyamānaṁ ṣoḍhā vijñānaṁ jīvitamityucyate| kasmāt| imāni ṣaḍāyatanānīti ṣaḍvijñānānīti santānapravṛttiṁ labhanto ityato jīvitamityucyate| ata eṣāṁ jīvitamityākhyā| tatra kimindrim| yaducyate karma| karmahetutayā ṣaḍāyatanaṣaḍvijñānāni santānena pravartante| jīvite cāsmin karma jīvitendriyāmityākhyāyate| karmedaṁ vedanābhya utpadyate| vedanā eva sukhādīni pañcendriyāṇi| tebhyaḥ pañcendriyebhyaḥ kāmatṛṣṇādayaḥ sarve kleśāḥ kāyikavācikakarmāṇi ca prādurbhavanti| tatkarmapratyayaṁ punarjātimaraṇamupādīyate| ayaṁ saṁkleśadharmo jātimaraṇapratyayaṁ santānaṁ karoti|
kiṁpratyayaṁ vyavadānaṁ bhavati| niyamena śraddhādīnupādāya| śraddhādicaturdharmapratyayā prajñā bhavati| prajñā ca traikālikī yat anājñātamājñāsyāmi, ājñā, ājñātāvī ti| bhāvanāyāṁ kriyamāṇāyāṁ tānīndriyāṇi jñāna[rūpa] prajñāviśeṣabhūtāni| tathāgataḥ saṁsārasthitipravṛttinivṛttitryavadānārthakatvena dvāviṁśatīndriyāṇyavocat| evamādayo dharmā duḥkhasatyasaṅgṛhītāḥ| tatparijñātā duḥkhasatyajñānakuśala ityucyate|
samudayasatyamiti| karma kleśāḥ| karma karmaskandhe vakṣyate| kleśāḥ kleśaskandhe| karmakleśāḥ pūnarbhavanidānatvātsamudayasatyamityākhyāyate|
nirodhasatyamiti| paścādvistareṇa nirodhaskandhe vakṣyate| yat prajñapticittaṁ dharmacittaṁ śūnyatācittamityeṣāṁ trayāṇāṁ cittānāṁ nirodho nirodhasatyamityucyate|
mārgasatyamiti| yatsaptatriṁśadvodhipakṣikā dharmāḥ catvāri smṛtyupasthānāni catvāri pradhānāni catvāra ṛddhipādāḥ pañcendriyāṇi pañca balāni saptabodhyaṅgāni aṣṭāvāryamārgāṅgāni iti| catvāri samyak smṛtyupasthānāni iti| kāyavedanācittadharmeṣu samyak smṛtisthāpanam| smṛtiśca prajñā bhavati| kāyo'nitya ityādi bhāvanayā tadālambane viharaṇaṁ kāyasmṛtyupasthānam| iyaṁ smṛtiḥ prajñayā saha kramaśo bhūyo vivṛddhā vedanāṁ vikalpayatīti vedanāsmṛtyupasthānam| bhūyaśca pariśuddhā cittaṁ vikalpayatīti cittasmṛtyupasthānam| samyak caryayā dharmān vikalpayatīti dharmasmṛtyupasthānam|
catvāri samyak pradhānānīti| utpannānāṁ pāpakānāmakuśalānāṁ dharmāṇāmādīnavaṁ paśyan tatprahāṇāya chandaṁ janayati vīryamārabhate| tatprahāṇopāyo yat tatpratyayajñānadarśanapratyayaḥ| anutpannānāṁ pāpakānāmakuśalānāṁ dharmāṇāmanutpādāya chandaṁ janayati vīryamārabhate| anutpādopāyo yat jñānadarśanapratyayaḥ| anutpannānāṁ kuśalānāṁ dharmāṇāmutpādāya chandaṁ janayati vīryamārabhate| utpādopāyo yat jñānadarśanapratyayaḥ| utpannānāṁ kuśalānāṁ dharmaṇāṁ vaipulyāya chandaṁ janayati vīryamārabhate| uttamamadhyamādhamakrameṇopāyaḥ| avinivartanīyatvāt [tasya]|
catvāra ṛddhipādā iti| chandasamādhi saṁskārasamanvāgatarddhipādabhāvanā| chandamupādāyotpannaḥ samādhiścandasamādhiḥ| chandavīryaśraddhāpraśrabdhismṛtisamprajanyacetanopekṣādidharmasahagataḥ saṁskārasamanvāgato nāma| guṇānāṁ vivṛddhayarthatvena ṛddhipādaḥ| chandravivṛddhaye vīryakaraṇam| ayaṁ dvitīya [ṛddhipādaḥ]| yogī sacchandaḥ savīryaśca cittasamādhiṁ prajñāñca bhāvayati| cittasamādhipratilambha eva samādhirityucyate| mīmāṁsāsamādhireva prajñā|
pañcendriyāṇīti| dharmaśravaṇajā śraddhā śradvendriyam| saśraddhaḥ san saṁkleśadharmāṇāṁ prahāṇāya vyavadānadharmāṇāmadhigamāya ca vīryamārabhate| idaṁ vīryendriyam| caturṇāṁ smṛtyupasthānānāmabhyāsaḥ smṛtīndriyam| smṛtimupādāya samādhinirvartanaṁ samādhīndriyam| samādhimupādāya samutpannā prajñā prajñendriyam| imāni pañcendriyāṇi vivṛddhāni balavantīti pañcabalānītyucyante|
aṣṭāvāryamārgāṅgānīti| śrutamayaprajñaḥ śraddadhate pañcaskandhā anityā duḥkhā ityādi| iyaṁ samyak dṛṣṭiḥ| prajñeyaṁ yadi cintāmayī bhavati| tadā samyak saṅkalpaḥ| samyak saṅkalpenākuśalānāṁ prahāṇāya kuśalānāṁ karmaṇā bhāvanāyai ca yat vīryamācarati sa samyak vyāyāmaḥ| tataḥ krameṇa pravrajitaḥ śīlamupādāya samyagvācaṁ samyak karmāntaṁ samyagājīvañca trīṇi mārgāṅgānyanuprāpnoti| asmāt samyak saṁvarātkramaśaḥ smṛtyupasthānāni dhyānasamādhayaśca saṁsidhyanti| tāṁśca smṛtisamādhīnupādāya yathābhūtajñānamanuprāpnoti| ityevamāryāṣṭamārgāṅgānāṁ kramaḥ| atha mārgāṅgeṣu śīlaṁ prāthamikaṁ syāt| kasmāt| śīlasamādhiprajñāskandhānāmārthikakramatvāt| samyaksmṛtiḥ samyaksamādhiśca samādhiskandhaḥ| vyāyāmaḥ sarvatra samudācarati| prajñāskandho mārgapratyāsanna ityata ādāvuktaḥ| sā ca prajñā dvividhā audārikī sūkṣmā ceti| audārikīti yā śrutamayī cintāmayī ca prajñā| ayaṁ samyak saṅkalpa ityucyate| sūkṣmeti bhāvanāmayī prajñā yā ūṣmādidharmagatā prajñaptisatpañcaskandhān vidārayati| iyaṁ samyak dṛṣṭiḥ| anayā samyagdṛṣṭayā yaḥ pañcaskandhānāṁ nirodhaṁ paśyati| ayaṁ prathamābhisambuddha ityucyate| tadupādāya saptabodhyaṅgānyanuprāpnoti|
smṛtisambodhyaṅgam-śaikṣaḥ puruṣaḥ smṛtipramoṣe kleśā uttiṣṭhantītyataḥ samyak smṛtyupasthānaṁ badhnāti| baddhasmṛtiḥ san pūrvāgamalabdhāṁ samyak dṛṣṭiṁ labhate| ayaṁ dharmapravicayaḥ| dharmapravicayāparityāgo vīryam| vīryamācarataḥ kleśānāṁ tanutve citte prītirjāyate| iayaṁ prītiḥ| prītyā kāyaḥ praśramyate| iyaṁ praśrabdhiḥ| praśrabdhyā sukhī bhavati| sukhitve cittaṁ samādhīyate| ayaṁ samādhiḥ durlabho vajropama ityākhyāyate| phale'nāsajya prītidaurmanasyādīnāṁ prahāṇamupekṣā| iyamuttamā caryā| upekṣā ca nonmajjanaṁ nanimajjanaṁ, kintu tayościttasamatā| sambodhirnāmāśaikṣajñānam| imāni sapta bhāvayan sambodhiṁ labhata iti sambodhyaṅgamityucyate|
ebhiḥ saptatriṁśabdodhipakṣikaiścatvāri śrāmaṇyaphalāni labhate| strotaāpattiphalamiti yaḥ śūnyatābhi samayaḥ| anena śūnyatājñānena trīṇi saṁyojanāni prajahāti| sakṛdāgāmiphalamiti yat imameva mārgaṁ bhāvayan kleśān tanūkṛtya kāmadhātau sakṛdutpadyate| anāgāmiphalamiti kāmadhātukasarvakleśānāṁ prahāṇam| arhatphalamiti sarvakleśānāṁ prahāṇam| ya idaṁ tathāgatadharmaśāstramadhyeti sa catvāri satyāni abhisametya catvāri śrāmaṇyaphalāni pratilabhate| ata idaṁ tathāgataśāsanaśāstramabhyasitavyam||
catussatyavargaḥ saptadaśaḥ|
18 dharmaskandhavargaḥ
athaitacchāsrābhyāsī jñeyādidharmaskandhānabhisameti| abhisamayāt tīrthikamithyāśāstrānabhibhūtaḥ kṣipraṁ kleśānupaśamayati| ātmano duḥkhaparihārakuśalaḥ parānapi trāyati|
jñeyādidharmaskandha iti yaduta jñeyadharmā vijñeyadharmā rūpadharmā ārūpyadharmāḥ sanidarśanadharmā anidarśanadharmāḥ sapratighadharmā apratighadharmāḥ sāsravadharmā anāsravadharmāḥ saṁskṛta dharmā asaṁskṛtadharmāścittadharmā acittadharmāścaitasikadharmā acaitasikadharmāścittasaṁprayukta dharmāścittaviprayuktadharmāścittasahabhūdharmāścittāsahabhūdharmāścittānucaradharmāścittānanucaradharmā ādhyātmikadharmā bāhyadharmā audārikadharmāḥ sūkṣmadharmā uttamadharmā avaradharmāḥ sannikṛṣṭadharmā viprakṛṣṭadharmā upādānadharmā anupādānadharmā nairyāṇikadharmā anairyāṇikadharmāḥ prākṛtadharmā aprākṛtadharmāḥ samanantaradharmā asamanantaradharmāḥ kramikadharmā akramikadharmā ityevamādayo dvidhā dharmāḥ|
tridhā ca santi dharmāḥ-rūpadharmāścittadharmāścittaviprayuktadharmā iti| atītadharmā anāgatadharmāḥ pratyutpannadharmāḥ| kuśaladharmā akuśaladharmā avyākṛtadharmāḥ| śaikṣadharmā aśaikṣadharmā naivaśaikṣanāśaikṣadharmāḥ| satyadarśanaheyadharmā bhāvanāheyadharmā aheyadharmā ityevamādayastridhā dharmāḥ|
catuvirdhāśca santi dharmāḥ kāmadhātupratisaṁyuktadharmā rūpadhātupratisaṁyuktadharmā ārūpyadhātupratisaṁyuktadharmā apratisaṁyuktadharmā iti| catasraḥ pratipadaḥ duścarā duḥkhapratipat sucarā duḥkhapratipat duścarā sukhapratipat sucarā sukhapratipat iti| catvāra āsvādāḥ-pravrajyāsvādo visaṁyogāsvāda upaśamāsvādaḥ samyaksambodhāsvād iti| catvāraḥ sākṣātkṛtadharmāḥ-kāyasākṣātkṛtadharmāḥ smṛtisākṣātkṛtadharmā indriyasākṣātkṛtadharmāḥ prajñāsākṣātkṛtadharmā iti| catvāra upādānakāyāḥ catasro garbhāvakrāntayaḥ, catvāraḥ pratyayāḥ, catasraḥ śraddhāḥ, catvāri āryagotrāṇi, catvāri duścaritāni ityevamādayaścatvāro dharmāḥ|
pañca skandhāḥ| ṣaḍ dhātavaḥ ṣaḍādhyātmikāyatanāni, ṣaḍ bāhyāyatanāni, ṣaḍ jātisvabhāvāḥ, ṣaḍ saumanasyopavicārā ṣaḍ daurmanasyopavicārā ṣaḍupekṣopavicārāḥ ṣaḍ sucaritāni| sapta viśuddhayaḥ| aṣṭa puṇyajanmāni| navānupūrvasamāpattayaḥ| daśāryāvāsāḥ| dvādaśa nidānāni| ityevamādayo dharmaskandhā apramāṇā anantā iti nāvasānaṁ vaktuṁ śakyate|
teṣu prādhānyataḥ saṁkṣipāmi| jñeyadharma iti pāramārthikaṁ satyam| vijñeyadharma iti yat laukikaṁ satyam| rūpadharmā iti rūparasagandhasparśāḥ| arūpadharmā iti cittāsaṁskṛtadharmāḥ| sanidarśanadharmā iti yāni rūpāyatanāni sapratidhadharmā iti rūpadharmāḥ| sāsravadharmā iti ya āsravāṇāmutpādakā yathā anarhatāṁ prajñaptidharmeṣu cittam| tadviparītā anāsravadharmāḥ| saṁskṛtadharmā iti pratītyasamutpannāḥ pañca skandhāḥ| asaṁskṛtadharmā iti pañcaskandhānāṁ nirodho'yam| cittadharmā iti ālambakaṁ cittam| caitasikadharmā iti yadvijñānamālambate tatsamanantarajātāḥ saṁjñādayaḥ| cittasaṁprayuktadharmā iti yadvijñānamālambate tatsamanantarajātam| yathā saṁjñādayaḥ| cittasahabhūdharmā iti ye dharmāścittena sahabhuvaḥ| yathā rūpaṁ cittaviprayuktaṁ gocarībhavati| cittānucaradharmā iti ye dharmāścitte sati utpadyante nāsati yathā kāyavāgbhyāmakṛtaṁ karma| ādhyātmikadharmā iti svakāyasyāntaḥsthitāni ṣaḍāyatanāni| audārikasūkṣmadharmā iti parasparamapekṣyabhāvinaḥ| yathā pañca kāmānapekṣya rūpadhyānaṁ sūkṣmam| ārūpyadhyānamapekṣya rūpadhyānamaudārikam| uttamāvaradharmā apyevam| sannikṛṣṭaviprakṛṣṭadharmā iti keciddeśabhedādviprakṛṣṭāḥ| kecidasārūpyādviprakṛṣṭāḥ| upādānadharmā iti kāyikādharmāḥ| nairyāṇikadharmā iti ye kuśaladharmā| prākṛtadharmā iti sāsravadharmāḥ| samanantara dharmā iti anyasmāt samanantarajātāḥ| kramikadharmā iti [ye] kramajanakāḥ|
rūpadharmā iti rūpādayaḥ pañcadharmāḥ| cittadharmā iti yathopariṣṭāduktāḥ| cittaviprayuktadharmā iti avijñaptikarma| atītadharmā iti niruddhā dharmāḥ| anāgatadharmā iti utpatsyamānā dharmāḥ| pratyutpannadharmā iti uptadyamānā aniruddhāśca dharmāḥ| kuśaladharmā iti parasattvānāṁ hitakṛddharmāḥ padārthābhisambodhaśca| tadvaparītā akuśaladharmāḥ| ubhābhyāṁ viruddhā avyākṛtadharmāḥ| śaikṣadharmā iti śaikṣāṇāmanāsravacittadharmāḥ| aśaikṣadharmā iti aśaikṣāṇāṁ paramārthagataṁ cittam| anye naivaśaikṣānāśaikṣā dharmāḥ| satyadarśanaheyadharmā iti yat strotaāpannānāṁ heyā nimittasandarśanāsmimānatajjā dharmāḥ| bhāvanāheyadharmā iti yat strotaāpannasakṛdāgāmyanāgāmināṁ heyā animittasandarśanāsmimānatajjā dharmāḥ| aheyadharmā iti ye'nāsravāḥ|
kāmadhātupratisaṁyuktadharmā iti ye dharmā vipākalabdhā avīcinarakāt yāvatparanirmitavaśavartino devān| rūpadhātupratisaṁyuktadharmā iti ābrahmalokāt ācākaniṣṭhadevebhyaḥ| ārūpyadhātupratisaṁyuktadharmā iti catvāryārūpyāṇi| apratisaṁyuktadharmā iti anāsravadharmāḥ| duścarā duḥkhapratipat iti mṛdvindriyasya samādhiṁ labdhvā mārgacāriṇaḥ| sucarā duḥkhapratipat iti tīkṣṇendriyasya samādhiṁ labdhvā mārgacāriṇaḥ| duścarā sukhapratipat iti mṛdvindriyasya prajñāṁ labdhvā mārgacāriṇaḥ| sucarā sukhapratipat iti tīkṣṇendriyasya prajñāṁ labdhvā mārgacāriṇaḥ|| pravrajyāsvāda iti gṛhātpravrajya mārgaparyeṣaṇam| visaṁyogāsvāda iti kāyacittapravivekaḥ| upaśamāsvāda iti dhyānasamādhipratilambhaḥ| samyaksambodhāsvāda iti catussatyābhisamayaḥ|| smṛtisākṣātkṛtadharmā iti catvāri smṛtyupasthānāni| tānyupādāya catvāri dhyānānyutpadyante| caturṇāṁ satyānāmabhisamayaḥ prajñāsākṣātkṛta ityucyate| catvāra upādānakāyā iti kaścidātmānaṁ hinasti na parān|| kaścitparān hinasti nātmānam| kaścidātmanaṁ hinasti parāṁśca hinasti| kaścinnātmānaṁ hinasti na parān| catasro garbhāvakrāntaya iti kaścidasamprajānanneva mātuḥ kukṣāvavatarati| asamprajānaṁśca [mātuḥkukṣau]tiṣṭhati| asamprajānaṁśca mātuḥkukṣerniṣkramati| kaścitsamprajānan mātuḥ kukṣāvavatarati| asaṁprajānan mātuḥ kukṣau tiṣṭhati| asamprajānan mātuḥ kukṣerniṣkramati| kaścitsamprajānan mātuḥ kukṣāvavatarati| samprajānān mātuḥ kukṣau tiṣṭhati| samprajānan mātuḥ kukṣerniṣkramati viparyastamativikṣepānnātmānaṁ samprajānāti| cittārjavenāvikṣepādātmānaṁ samprajānāti|| catvāraḥ pratyayā iti hetupratyayo yo janakahetuḥ vāsanāheturāśrayahetuḥ| janakahetu yo dharmo jāyamānasya hetukṛtyaṁ karoti| yathā vipākātmakaṁ karma| vāsanāhetuḥ kāmarāgavāsanāyāṁ kāmarāgo'bhivardhate| āśrayahetuḥ yathā cittacaittānāṁ rūpagandhādaya āśrayāḥ| ime hetupratyayā ityucyante| samanantarapratyaya iti yathā pūrvacittanirodhātsamanantaracittamutpadyate| ālambanapratyaya iti yadālambya dharma utpadyate| yathā cakṣurvijñānasya janakaṁ rūpam| adhipatipratyaya iti yajjāyamānasya dharmasyānye pratyayāḥ|| catasraḥ śraddhā iti| (1) tathāgataśraddhā yat tattvajñānaṁ labdhā tathāgate prasannacitto niścinoti tathāgataḥ sattveṣu śreṣṭha iti| (2) asmin tattvajñāne śraddhaiva dharmaśraddhā| (3) etattattvajñānalābhī sarvasaṅgheṣu paramottama itīyaṁ saṅghaśraddhā| (4) āryāṇāṁ priyaṁ saṁvaraṁ labdhvā adhyāśayenāpi nāhamakuśalāni karomi ahamimaṁ saṁvaramupādāya triṣu ratneṣu ca śraddhāvāniti ca prajānāti iti yadiyaṁ śraddhā saṁvarabalāditi saṁvaraśraddhetyucyate|| caturāryagotratvāt na cīvarārthatṛṣṇayā kliśyate| nānnapānaśayanāsanārthaṁ kāyikatṛṣṇayā kliśyate| iti catvāryāryagotrāṇi|| catvāri duścaritānīti| rāgadveṣamohasantrāsairdurgatau patati|
rūpaskandha iti rūpādayaḥ pañca| vedanāskandha iti ālambakadharmāḥ| saṁjñāskandha iti prajñaptivikalpā dharmāḥ| saṁskāraskandha iti punarbhavajanakā dharmāḥ| vijñānaskandha iti viṣayamātravijñānadharmāḥ|| pṛthivīdhāturiti rūpasagandhasparśasamavāyaḥ khaṭkalakṣaṇabahulaḥ pṛthivīdhāturiti vyapadiśyate| snehabahulo'bdhātuḥ| uṣṇalakṣaṇabahulastejodhātuḥ| laghimalakṣaṇabahulo vāyudhātuḥ| rūpalakṣaṇavirahita ākāśadhātuḥ| ālambamāno dharmo vijñānadhātuḥ| cakṣurāyatanamiti cāturmautikaṁ cakṣurvijñānāśrayaścakṣurdhāturityucyate| śrotraghrāṇajihvākāyāyatanānyapyevam| mana āyatanamiti yaduta cittam|| rūpāyatanamiti cakṣurvijñānasyālambyadharmaḥ| tathā śabdagandharasaspṛṣṭavyā api|| ṣaḍ jātisvabhāvā iti yat kṛṣṇasvabhāvaḥ puruṣaḥ kṛṣṇaṁ dharmaṁ niṣevate| śuklaṁ dharmaṁ kṛṣṇaśuklaṁ dharmañca niṣevate| tathā śuklasvabhāvaḥ puruṣo'pi|| ṣaṭ saumanasyopavicārā iti rāgacittāśritāḥ|| ṣaḍ daurmanasyopavicārā iti dveṣacittāśritāḥ| ṣaḍupekṣopavicārā iti mohacittāśritāḥ| ṣaṭ sucaritānīti tattvajñānāśritāni|
sapta viśuddha yaḥ| śīlaviśuddhiriti śīlasaṁvaraṇam| cittaviśuddhiriti dhyānasamādhīnāmupasampat| dṛṣṭiviśuddhiriti satkāyadṛṣṭisamucchedaḥ| kāṅkṣāvitaraṇaviśuddhiriti| kāṅkṣāsaṁyojanasamucchedaḥ| mārgāmārgajñānadarśanaviśuddhiriti| śīlavrataparāmarśasamucchedaḥ| pratipadājñānadarśanaviśuddhiriti bhāvanāmārgaḥ| jñānadarśanaviśuddhiriti aśaikṣamārgaḥ|
aṣṭau puṇya sargā iti manuṣyeṣvāḍhya ābrahmalokāt| puṇyavipākasukhanāmeṣu atibahulatvāt ime'ṣṭāvucyante||
navānupūrvasamāpattaya iti prathamadhyānamupasampadyamāno vācaṁ niyacchati| dvitīyadhyānamupasampadyamāno vitarkavicārān| tṛtīyadhyānamupasaṁpadyamānaḥ prītim| caturthadhyāne ānāpānam| ākāśānantyāyatane rūpalakṣaṇam| vijñānānantyāyatana ākāśalakṣaṇam| ākiñcanyāyatane vijñānalakṣaṇam| naivasaṁjñānāsaṁjñāyatana ākiñcanyāyatanalakṣaṇam| nirodhasamāpattimupasampadyamānaḥ saṁjñāveditaṁ niyacchatiḥ||
daśāryāvāsā iti| āryaḥ pudgalaḥ (1) pañcāṅgaviprahīno bhavati| (2) ṣaḍaṅgasamanvāgataḥ| (3) ekārakṣaḥ| (4) caturapāśrayaḥ| (5) praṇunnapratyekasatyaḥ| (6) samavasṛṣṭeṣaṇaḥ| (7) anāvilasaṅkalpaḥ| (8) praśrabdhakāyasaṁskāraḥ| (9) suviviktacittaḥ| (10) suvimuktaprajñaḥ kṛtakṛtyaḥ san kevalo'sahāyī bhavati| (1) pañcāṅgaviprahīno bhavatīti| ūrdhvabhāgīyāni pañcasaṁyojanāni prahāya sarvasaṁyojanakṣayarūpārhatvalābhī bhavati| (2) ṣaḍaṅgasamanvāgata iti| yataścakṣurādibhiḥ rūpādi dṛṣṭvā naivā sumanā bhavati na durmanā upekṣako viharati smṛtaḥ saṁprajānan| (3) ekārakṣa iti| smṛtyārakṣeṇa cetasā samanvāgato bhavati| (4) caturapāśraya iti| bhikṣādīṁścaturo dharmānāśrayate| kecitpunarāhuḥ-caturapāśraya iti ārya [ekaṁ] dharmaṁ parivarjayati| [ekaṁ] dharma pratisevate| ekaṁ dharmaṁ vinodayati| ekaṁ dharmamadhivāsayati|| (5) viśuddhaśīladhāraṇāt tattvalakṣaṇaṁ pratibudhyan praṇunnapratyekasatya ityucyate| samucchinnasarvadṛṣṭika ādyaphalasya lābhī bhavati| (6) samavasṛṣṭeṣaṇa iti kāmeṣaṇā [prahīṇā] bhavati| bhaveṣaṇā prahīṇā bhavati| brahmacaryeṣaṇā pratipraśrabdhā| ādyaphalalābhitvāt prajānāti saṁskṛtadharmā mṛṣeti| īṣaṇātrayaprahāṇaṁ vajropamasamādhiṁ lapsya itīcchayā śaikṣamārgaṁ prajahāti| tadā kṣayakuśalaḥ samasṛṣṭeṣaṇā ityucyate| (7) anāvilasaṅkalpa iti| prahīṇaṣaḍvitarkaḥ viśuddhacittastrīṇi viṣāṇi tanūkṛtya dvitīyaphalaṁ labhate| praśamitakāmaśokaḥ san tṛtīyaphalamanuprāpnuvan anāvilasaṅkalpa ityucyate| (8) praśrabdhakāyasaṁskāra iti| kāmadhātukasaṁyojanāni vihāya catvāri dhyānānyupasampadya viharatītyataḥ praśrabdhakāyasaṁskāro bhavati| kṣayajñānalābhā (9) tsuviviktacitto bhavati ityucyate| anutpādajñānalābhāt (10) suvimuktaprajñobhavati| āryāṇāṁ cittameṣu daśasu sthāneṣu āvasatīti āryāvāsaḥ| kṛtatathāgatadharmo'vaśyaṁ duḥkhasyāntaṁ kuryādityataḥ kṛtakṛtya iti kathyate| pṛthagjanaiḥ śaikṣajanaiśca vivikta ityato'sahāyīti| taccitaṁ sarvadharmān vidhūya atyantaśūnyatāpratiṣṭhitamityataḥ kevala ityākhyāyate||
dvādaśanidānāni| tatrāvidyeti yat prajñaptyanuyāyicittam| tadviparyayacittamupādāya karmāṇi sañcinotīti avidyāpratyayāḥ saṁskārā ityucyante| vijñānaṁ karmānuyāyi iti satkāyamupādatte| ataḥ saṁskārapratyayaṁ vijñānam iti| satkāyamupādāya nāmarūpaṣaḍāyatanasparśavedanā bhavanti| imāni aṅgāni kālakrameṇa vardhante| sarvā api vedanā anubhavan prajñaptimāśrayate ityatastatra tṛṣṇāṁ janayati| tṛṣṇāmupādāyānye kleśā bhavantīti ta upādānamityucyante| tṛṣṇopādānapratyayo bhavaḥ| sa ca trikāṇḍaḥ| ebhyaḥ karmakleśapratyayebhya aurdhvakālikī jātiḥ| jātipratyayājjarāmaraṇādayo bhavanti|
tatra yaducyate avidyā pratyayāḥ saṁskārā iti tadatītādhvaprakāśanaṁ śāśvatadṛṣṭisamucchedakam| jñāyate hi anādisaṁsāre ājavañjavibhāve karmakleśapratyayebhyaḥ kāyo vedyata iti| yaducyate jātimaraṇamiti| tadanāgatādhvaprakāśanamucchedadṛṣṭi samucchekadam| yasya tattvajñānaṁ na bhavati| tasya jātimaraṇayornāstyanto duḥkhaphalamātramasti| yaducyante madhye'ṣṭāvaṅgāni| tatpratyutpannadharmaprakāśanam, pratyayakalāpamātrāt santatyā pravartate, nāsti tattvajñānamiti| tatrāvidyā saṁskārāśca pūrvādhvapratyayāḥ| tatpratyayaṁ phalaṁ yaduta vijñānaṁ nāmarūpaṁ ṣaḍāyatanaṁ sparśo vedanā ca| ebhyaḥ pañcabhya utpadyate tṛṣṇopādānaṁ bhavaśca| ime'nāgatādhvahetavaḥ| tatpratyayaṁ phalaṁ yat jātijarāmaraṇam| vedanā vedayataḥ punastṛṣṇopādānañca bhavati| ata idaṁ dvādaśāṅgaṁ[bhava]cakramanavasthaṁ pravartate| tattvajñānaṁ labhamānaḥ karmāṇi na sañcinoti| karmaṇāmasañcaye na bhavati jātiḥ| jātirhi pravṛttisādhanī||
ya idaṁ samyacchāstraṁ niṣevate sa dharmāḥ svalakṣaṇaśūnyā iti prajñāya na karmāṇi sañcinoti| karmaṇāmasañcaye na bhavati jātiḥ| jātyabhāvājjarāmaraṇaśokaparidevaduḥkhopāyāsāḥ sarve nirudhyante| ata ātmahitaṁ satvahitañca kāmayamānaḥ kramaśastathāgatamārgaṁ prasādhya svadharmamādīpayan paradharmaṁ yo nirākaroti tenedaṁ śāstraṁ niṣevitavyam||
dharmaskandhavargo'ṣṭādaśaḥ|
19 daśasu vādeṣu ādyaṁ sattālakṣaṇam
(pṛ) śāstrārambha uktaṁ bhavatā-niṣevya bhinnavādāṁśceti tathāgatadharmavicārayiṣayā| ke te vibhinnā vādāḥ| (u) tripiṭake santi bahavo vibhinnā vādāḥ| puruṣāṇāṁ bhūyasā pramodāya paraṁ vivādaśāstrapravartakairabhihitam-yaduta (1) astyadhvadvayaṁ nāstyadhvadvayam, (2) sarvamasti sarvaṁ nāsti, (3) astyantarā bhavo nāstyantarā bhavaḥ, (4) catussatyānāmānupūrveṇa lābhaḥ ekakṣaṇena lābhaḥ (5) asti parihāṇiḥ nāsti parihāṇiḥ (6) anuśayāścittasamprayuktāḥ cittaviprayuktāḥ, (7) cittaṁ prakṛtipariśuddham, na prakṛtipariśuddham, (8) upāttavipākaṁ karma kiñcidasti kiñcinnāsti, (9) tathāgataḥ saṅghagaṇitaḥ, na saṅghagaṇitaḥ, (10) asti pudgalo nāsti pudgala iti|
kecidāhuḥ-asti adhvayadharma iti| kecidāhuḥ nāstīti| kena pratyayena astīti vadanti kena pratyayena nāstīti| (u) astīti yaḥ san dharmaḥ tatra cittamutpadyate| tryadhvadharme cittamutpadyata ityato jñātavyaṁ tadastīti||
(pṛ) prathamamucyatāṁ sattālakṣaṇam| (u) jñānaṁ yatra pracarati[tat]sattālakṣaṇam|
dūṣaṇam-jñānamavidyamāne'pi pracarati| kasmāt| yathādhimukti avinīlakaṁ dṛṣṭvā vinīlakaṁ paśyati| kṛtakaṁ māyāvastu asadapi sat paśyati| akiñcanasya jñānādākiñcanyāyatanasamādhimupasampanno bhavati| aṅgulyā ca nirdiśya [vadati] candradvayamahaṁ paśyāmīti| sūtre coktam-ahaṁ prajānāmi nādhyātmamasti chandarāga iti| uktañca sūtre-yathā yo rūpe chandarāgaḥ taṁ prajahīt| evaṁvastadrūpaṁ prahīṇaṁ bhavati iti| yathā ca svapne asadapi mithyā [sat] paśyati| ityādibhiḥ kāraṇairjñānamavidyamāne'pi pracarati| jñānapracarāspadatvādastīti na sambhavati|
ucyate| avidyamāne'pi jñānaṁ pracaratīti na bhavati| kasmāt| āśrayālambanātmaka dharmadvayaṁ pratītya hi vijñānamutpadyate| yadyanālambanaṁ vijñānamudeśyati| anāśrayamapi vijñānamutpannaṁ syāt| tathā ca dharmadvayaṁ niṣprayojanaṁ syāt| evaṁ vinā'pi vimuktiṁ tadvijñānaṁ sadotpadyate| ato jñāyate vijñānaṁ nāvidyamāne pracaratīti| atha yat kiñcana vijānātīti vijñānam| yat na kiñcana vijānāti na tat vijñānam| vijñānaṁ viṣayaṁ vijānāti vacanaṁ cakṣurvijñānaṁ rūpaṁ vijānāti yāvanmanovijñānaṁ dharmān vijānāti ityetasyābhidhānam| yadi matam anālambanaṁ vijñānamastīti| tadvijñānaṁ kasya vijñānaṁ bhavet| kiñca anālambanaṁ vijñānamastīti vādinastat bhrāntaṁ syāt| yathā kecidvadanti bhrāntavikṣiptacitto'haṁ loke'vidyamānamapyātmānaṁ paśyāmīti| yadi kiñcidavidyamānaṁ jānīyāt| saṁśayo na syāt| kiñcittu jñātuḥ saṁśaya utpadyate| uktañca sūtre-yo'yaṁ lokato'vidyamāna ātmā, tasya jñānaṁ darśanaṁ veti nedaṁ sthānaṁ vidyate iti|
bhavadvavacanaṁ svato virūddham| yadyasat, kasya jñānaṁ syāt| uktañca sūtre-cittacaittā ālambamānadharmāḥ iti| kiñcāha-sarve dharmā ālambyā iti| natu tatroktam avidyamāno dharma ālambvyaṁ bhavatīti| atha sarve viṣayadharmā vijñānotpādahetavaḥ| yadyavidyamānaḥ ko heturbhavati| uktañca sūtre-trayāṇāṁ sannipātaḥ sparśa iti| avidyamānānāṁ dharmāṇāṁ kaḥ sannipātaḥ| athāsadālambanaṁ jñānaṁ kathamupalabhyeta| yasya jñānaṁ na tadasat| yannāsti na tasya jñānam| ato nāstyasadālambanaṁ jñānam|
yaduktaṁ bhavatā jñānamavidyamāne'pi pracarati| yathādhimukti avinīlakaṁ dṛṣṭvā vinīlakamiti paśyatīti nedaṁ sthānaṁ vidyate| kasmāt| avinīlake'pi tattvato'sti vinīlakasvabhāvaḥ| yathoktaṁ sūtre-astyasmin vṛkṣe viśuddhatā iti|
nīlalakṣaṇagrāhīcittabalāt sarvaṁ nīlaṁ pariṇamate natvanīlalakṣaṇamiti| māyājālasūtrañcāha-asti māyā māyāvastu| asati sattve sattvābhāsaṁ paśyantīti māyā iti| bhavatoktam akiñcanasya jñānādākiñcanyāyatanamupasampanna iti| samādhibalāt tadasallakṣaṇaṁ bhavati na tu asattadbhavati| yathā vastutaḥ sadapirūpamapohyate śūnyarūpamiti| samādhimupasampannenālpaṁ dṛśyata ityato'sadicyate| yathālpalavaṇamalavaṇamityucyate| alpajño'jña iti| yathā ca naivasaṁjñānāsaṁjñāyatanamucyate| tatra vastutaḥ saṁjñāyāṁ satyāmapi naivāsti na nāstīti vyapadiśyate| uktañca bhavatā-aṅgulyā nidiśyātmānaṁ candradvayaṁ paśyāmīti| anibhṛtatvāt ekaṁ dvidhā paśyati| ya ekāgracakṣuṣkaḥ sa na paśyati| ahaṁ prajānāmi nādhyātmamasti chandarāga iti yadbhavatoktam| sa pañcanīvaraṇaviruddhāni saptabodhyaṅgāni dṛṣṭvā manaskāraṁ janayati-ahaṁ prajānāmi antaśchandābhāvamiti| na tu [ekāntato] nāstīti prajānāti| kiñcoktaṁ bhavatā-yat rūpe chandarāgaṁ prahīṇaṁ prajānāti| tadrūpaprahāṇamiti| paramārthaprajñādarśanasya mithyādhimuktiṁ prati virodhitvāt chandarāgaprahāṇamityucyate| svapne'sadapi paśyatīti yat bhavānāha| tatra pūrvaṁ dṛṣṭaśrutasmṛtavikalpita bhāvitānyupādāya hi svapnadarśanam| vātapittaśleṣmaṇāṁ vaśācca svapnadarśanamanuyāti| kadācit karmapratyayācca svapno bhavati| yathā purā bodhisattvasya mahāsvapnā abhūvan| kadācit devā āgamya svapnamupadarśayanti| ataḥ svapnadarśane nāsato jñānaṁ bhavati|
dūṣaṇam-yat bhavānavocat-dvābhyāṁ pratyayābhyāṁ vijñānamutpadyata iti| idamayuktam| tathāgataḥ pudgaladūṣaṇayāha-dvābhyāṁ pratyayābhyāṁ vijñānamutpadyata iti| na tu tanniṣṭhayā| bhavatoktam-vijñeyasattvādvijñānamastīti| vijñeyadharme sati astīti jñānam| asati nāstīti jñānam| yadīdaṁ vastu nāsti| tadvastu nāstīti śūnyaṁ paśyati| kiñca trividhanirodho nirodhasatyamityucyate| yadi nāsti śūnyacittam kiṁ nirūdhyate| [yat]bhavānavocat cakṣurvijñānaṁ rūpaṁ vijānāti yāvanmanovijñānaṁ dharmān vijānāti iti| tat vijñānaṁ viṣayamātraṁ vijānāti na vicinoti san vā asan vā iti| yadapi bhavānāha-yadyanālambanaṁ vijñānamasti| tadbhrāntamiti| tadā asti asajjñānasya jñānam| yathā madamattaḥ puruṣaḥ paśyati avidyamānamapi| bhavānavocat-yadi asajjānīyāt, saṁśayo na bhavediti| kimasti kiṁ vā nāstīti yadi saṁśayaḥ, tadā anālambanaṁ jñānamasti| āha ca bhavān-yathoktaṁ sūtre yallokato'vidyamāna ātmā tasya jñānaṁ darśanaṁ veti nedaṁ sthānaṁ vidyata iti| idaṁ sūtraṁ na dharmalakṣaṇānugatam abuddhavacanaṁ tadābhāsaṁ vā| samādhirvā evam| tatsamādhimupasampannena yatkiñcit dṛśyate sarvaṁ sadeva| tatsamādhitvādevamucyate| [mama vacanaṁ prati] svato viruddhamiti bhavānavocat| asti asadālambanaṁ jñānamiti mama vacanaṁ na svato viruddham| avocacca bhavān-cittacaittā ālambamānāḥ| sarve dharmā ālambyā iti| santi ca cittacaittā anālambamānāḥ| cittacaittā na paramāyārthālambanāḥ| ato'nālambamānā bhavanti| dharmāṇāṁ yatparamārthalakṣaṇaṁ tallakṣaṇairviyuktatvāt cittacaittā nālambamānā bhavanti| yat bhavān bravīti viṣayā vijñānajanakahetavaḥ| teṣāmasattve ko hetuḥ syāditi| tadvijñānaṁ saddhetukameva| trayāṇāṁ sannipātaḥ sparśa iti| yatra trīṇyupalabhyante tatra teṣāṁ sannipātaḥ| na tu sarvatra trīṇi santi| abravīcca bhavān-yasya jñānaṁ, na tadasadbhavati| yannāsti, na tasya jñānamiti| yadi sadālambanaṁ jñānamiti| tatrāpi samo doṣaḥ| yat bhavānāha-yathā vṛkṣe'sti viśuddhateti| nedaṁ yujyate| satkāryadoṣāt| yadbhavatoktaṁ [nīla]lakṣaṇagrāhicittaṁ vipulaṁ pariṇamata iti| tadapi na yuktam| nīlalakṣaṇālpamūlaṁ sarvāṁ mahāpṛthivīṁ yat nīlaṁ paśyati| tadabhūtadarśanam| tathā alpanīlabhāvanayā tu sarvaṁ jambūdvīpaṁ yat nīlaṁ paśyati na tadabhūtadarśanam| bhavān bravīti-māyājālasūtramāha-asti māyā māyāvastu iti| asati sattve sattvābhāsaṁ sattva iti paśyati| tadvastu paramārthato'satpaśyati| tadā anālambanaṁ jñānaṁ bhavati| āha ca bhavān-samādhibalāttallakṣaṇaṁ bhavati yathā vastutaḥ sadapi rūpaṁ śūnyatayāpohyata iti| yadi rūpaṁ vastusadapohyate śūnyarūpamiti| tadā viparyayaḥ| alpasya sato'sattāvacanamapi viparyaya eva| anibhṛtatvādekaṁ dvidhā paśyatīti yadvacanam| tadapi na yujyate| yathā timiropahatacakṣuṣka ākāśe keśān paśyati| te'vastusantaḥ| āha ca bhavān pañcanīvaraṇaviruddhāni saptabodhyaṅgāni dṛṣṭvā manaskāraṁ janayati ahamasat prajānāmīti| saptabodhyāṅgāni bhinnāni| chandarāgābhāvaśca bhinnaḥ| kathamekaḥ syāt| bhavān bravīti-paramārthaprajñādarśanasya mithyādhimuktiṁ prati virodhitaiva chandarāgaprahāṇamiti| mithyādhimuktirhi abhūtabhāvanā| ata ucyate chandarāgaprahāṇaṁ prajñāya rūpaprahāṇaṁ bhavatīti| paramārthaprajñā tu anityabhāvanā| yat bhavān kathayati-svapne vastusan dṛśyata iti| tadayuktam| yathā svapne [paśyati] kuṭyāṁ patatīva| na vastutaḥ patati| ato'sti asajjñānasya jñānam| na tu yatna jñānaṁ pracaratīti sattālakṣaṇam||
daśasu vādeṣu ādyasattālakṣaṇavarga ekonaviṁśaḥ
20 asattālakṣaṇam
(pṛ) yadi nāstīdaṁ sallakṣaṇam| skandhadhātvāyatanasaṅgṛhītairdharmaiḥ bhavitavyamastīti| (u) tadapi na yuktam| kasmāt| ayaṁ vādī vadati-skandhadhātvāyatanasaṅgṛhītaṁ vastu pṛthagjanadharmo na dharmalakṣaṇānugatam| tathā cet tathatādayo'saṁskṛtadharmā api santaḥ syuḥ| iti kecidvadeyuḥ| vastutastu asantaste| ato jñāyate skandhadhātvāyatanasaṅgṛhītā dharmā na sallakṣaṇā iti|
(pṛ) yat puruṣasya pratyakṣajñānādinā astyupalabhyamiti śraddhā bhavati tatsallakṣaṇam| (u) tadapi na sallakṣaṇam| ayaṁ śraddheyadharmo niyatavikalparūpo noalapabhyavacanaḥ| āha ca sūtram-jñānapratiśaraṇena bhavitavyaṁ na vijñānapratiśaraṇena iti| svabhāvalabdhatvāt rūpādayo viṣayā nopalambhanīyā iti paścādvakṣyate| ime'sallakṣaṇāḥ santo [vastuto] nāpohyante| astitayopalambhalakṣaṇaṁ kathaṁ sthāpyeta| (pṛ) bhāvadharmayogādastītyucyate| (u) bhāvaśca paścāddūṣayiṣyate| nahyasti bhāve bhāvaḥ| kathaṁ bhāvadharmayogādastīti| pratītyasamutpannatvāddhāvalakṣaṇaṁ niyatavikalparūpaṁ nopalabhyavacanam| lokasatyamātrato'sti na paramārthataḥ|
(pṛ) yadi lokasatyato'sti| tadā punarvaktavyaṁ lokasatyato'tīto'nāgataśca kimasti uta nāsti iti| (u) nāsti| kasmāt| ye rūpādayaḥ skandhā vartamānādhvagatāḥ, te sakāritrā upalabhyajñānadarśanāḥ| yathoktaṁ sūtre-rūpyata iti rūpalakṣaṇam iti| yadvartamānādhvagataṁ tat rūpyate nātītamanāgataṁ vā| tathā vedanādayo'pi| ato jñāyate vartamānamātre santi pañca skandhāḥ| nādhvadvaye santi| atha yo dharmaḥ kāritravihīnaḥ sa svalakṣaṇavihīnaḥ| yadyatīto vahnirna dahati| na sa vahnirityākhyāyate| tathā vijñānamapi, yadyatītaṁ na vijānāti na tadvijñānamityucyate| yannirhetukaṁ tadastīti na yujyate| atīto dharmo nirhetukaḥ, so'stīti na yujyate| atha prākṛtāḥ santo dharmāḥ pratītyasamutpannāḥ| yathā asti pṛthivī, santi bījasalilādayaḥ pratyayāḥ, tadā aṅkurādikamutpadyate| patralekhinīpuruṣakāreṣu satsu sidhyatyakṣaram| dvayordharmayoḥ samavāye vijñānamutpadyate| anāgate'dhvani aṅkurākṣaravijñānādīnāṁ kāraṇāni asamavetāni| kathaṁ santīti labhyante| ato'dhvadvayamasatsyāt|
atha yadyanāgatadharmo'sti| tadā nityaḥ syāt| anāgatādvartamānaṁ pratyanuprāpteḥ| yathā kuṭītaḥ kuṭīmanuprāpnoti| tadā nānityaḥ syāt| na caitatsambhavati| yathoktaṁ sūtre-cakṣurvijñānamutpadyamānaṁ na kutaścidāgacchati| nirudhyamānaṁ na kvacidgacchati| iti| ato'tītānāgatadharmau na kalpayitavyau| atha yadyanāgataṁ sat cakṣū rūpaṁ paśyati tadā sakāritraṁ syāt| tathātītamapi| na tu vastuto yujyate| ato jñāyate atītānāgatadharmo'sanniti| [yadi]atītānāgatarūpamasti, tadā sapratighaṁ sāvaraṇañca syāt| na vastuto yujyate| ato nāsti| atha yadi ghaṭādayaḥ padārthāḥ anāgatāḥ santi| tadā kulālādayaḥ savyāpārā na bhaveyuḥ| dṛśyante tu savyāpārāḥ| ato nāstyanāgataḥ| kiñca bhagavānāhasaṁskṛtadharmā utpādavyayasthityanyathātvai strilakṣaṇā upalabhyante iti| utpāda iti yo dharmaḥ pūrvamabhūtvā idānīṁ savyāpāro dṛśyate| vyaya iti kṛtaḥ punarasan bhavati| sthityanyathātvam iti santatyā sthite vikaro'nyathātvam| imāni trīṇi saṁskṛtalakṣaṇāni vartamānagatāni nātītānāgatāni||
asattālakṣaṇavargo viṁśaḥ|
21 adhva dvayasattāvargaḥ
(pṛ) vastusadatīmanāgatam| kasmāt| yo dharmo'sti tatra cittaṁ bhavati| yathā vartamānadharmo'saṁskṛtadharmāśca| bhagavān rūpalakṣaṇamuktvā punarāha- atītamanāgatañca rūpamiti| apicāha-yatkiñcana rūpamādhyātmikaṁ bāhyaṁ vā audārikaṁ sūkṣmaṁ vā atītamanāgataṁ pratyutpannaṁ vā [sarva] mabhisaṁkṣipya rūpaskandha iti| kiñcāha-[rūpa] manityamatītamanāgatam, kaḥ punarvādaḥ pratyutpannaṁ iti| anityaṁ hi saṁskṛtalakṣaṇam| ato'stīti vaktavyam| dṛṣṭe jñānāt jñānamutpadyate iti paribhāvitatvāt| yathā śāleḥ śālirbhavati| ato'tītamastīti syāt| yadi nāstyatītaṁ, phalaṁ nirhetukaṁ syāt| uktañca sūtre-yadatītaṁ vastusat hitakaraṁ tadbhagavānupadiśati| iti| kiñcāha-atītamanāgataṁ sarvamanātmānaṁ bhāvayet| iti| anāgatālambanaṁ manovijñānaṁ atītaṁ mana āśrayate| yadātītaṁ vijñānamasat, kimāśrayet| atītakarmata anāgataṁ phalamiti jñānaṁ samyagdṛṣṭiḥ| tathāgatasya daśabalānyatītānāgatakarmāṇi janayanti| tathāgataḥ svayameva vadati-yasya nāstyatītaṁ kṛtaṁ pāpakarma sa puruṣo naiva durgatau patiṣyati iti| sāsravacittavartināṁ śaikṣāṇāṁ śraddhādinyanāsravendriyāṇi na syuḥ| āryāścānāgataṁ vastu na vyavasthayā vyākuryaḥ| smṛtiryadi nāsti atītānāgatayoḥ tadā puruṣo nānusmaretpañcaviṣayān| kasmāt| nahi manovijñānaṁ dṛṣṭe pañca viṣayān prajānāti| kiñcāṣṭādaśa manaupavicārā atītālambanā ityucyante| yadyatītamanāgataṁ nāsti, tadā arhan na kīrtayet-ahaṁ dhyānasamādhimupasampanna iti| nahi samādhisthito vacanaṁ vakti| caturṣu smṛtyupasthāneṣu adhicittamadhivedanañca bhāvanā na bhavet| kutaḥ| nahi pratyutpanne'tītaṁ bhāvayatīti labhyate| catvāri samyak pradhānāni ca nābhyasyet| kutaḥ| nahyanāgatādhvagatā akuśalā dharmāḥ santi| tathānyāni trīṇyapi| yadyatītamanāgataṁ nāsti, tadā tathāgato'san syāt| dīrghamalpakālaṁ vā śīlābhyāsaśca na syādityato na yujyate||
adhvadvayasattāvarga ekaviṁśaḥ|
22 adhvadvayanāstitāvargaḥ
atrocyate| atītamanāgatañca nāsti| bhavatā yadyapyuktaṁ sati dharme cittamutpadyata iti| tatpūrvameva pratyuktam| asan dharmo'pi cittamutpādayatīti| yaducyate bhavatā-rūpalakṣaṇena rūpasaṁjñayā [atītaṁ] rūpaṁ lakṣyata iti| tadapi na yuktam| yadatītamanāgatam, tadrūpaṁ na syāt| rūpaṇābhāvāt| anityalakṣaṇamityapi na vaktavyam| bhagavān sattvānāṁ kevalamithyāsaṁjñāvikalpānuvartanāttannāma vyavaharati| bhavānāha-jñānāt jñānaṁ bhavatīti| hetuḥ phalasya hetukriyāṁ kṛtvā nirudhyate|yathā bījamaṅkurasya hetuṁ kṛtvā nirudhyate| bhagavānapyāha-asyotpādādidamutpadyata iti| bhavatoktaṁ-yat vastu sat hitakaraṁ tadbhagavānupadiśatīti| bhagavaduktaṁ vastvidaṁ prakṛtitaḥ pratyutpannakāle'nuktamapyasti| yadi matam-atītaṁ niruddhamiti| tadā nāstīti jñāyate| bhavānāha-sarvamanātma bhāvayet iti| yasmātsattvā atītānanāgatān dharmān sātmano manyante tasmāt bhagavānevamavocat| bhavatoktam [iti jñānaṁ] samyak dṛṣṭiriti| yasmāt kāyo'yaṁ karmasamutpādakaḥ| tacca karma phalasya hetuṁ kṛtvā niruddham| paścācca tatphalaṁ punarātmanānubhūyate| tasmāduktam-asti phalamiti| tathāgataśāsane asti vā nāsti vā iti sarvamupāya ityucyate| puṇyapāpakarmapratyayatvapradarśanārtham, natu paramārthataḥ| yathā pratītyāsti sattva ityucyate| tathā'tītamanāgatamapi| atītaṁ mana āśrayata itīdamapi upāyāśrayaṇam| na tu yathā puruṣeṇa bhittyādyāśrīyate| cittasyotpādo nātmani niśrayata iti ca viśadam| pūrvacittamupādāyānantaracittamutpadyate| tathā karmabalamapi| tathāgataḥ prajānāti-karmaniruddhamapi phalasya hetuṁ karotīti| na vadati ekāntataḥ prajānāmīti| yatharṇapatnasthamakṣaram| tathā pāpakarmā'pi| anena kāyena karma kriyate| tasya ca karmaṇo nirodhe'pi vipāko na praṇaśyati|
bhavānāha-śraddhādīnyanāsravendriyāṇi na syuriti| yadi śaikṣo'nāsravendriyaṁ labdhavān| pratyutpannasthameva labdhavān| atītaṁ niruddhamanāgatañcāprāptam| [pratyutpannantu] samanvāgatamityato nāstīti na vaktuṁ śakyate| bhavānāha-āryā anāgataṁ na vyākuryuriti| āryajñānabalena hi tathā| asantaṁ dharmamapi vyākurvanti| yathā atītaṁ dharmaṁ niruddhamapi smṛtibalātprajānāti| bhavānāha-nānusmaretpañca viṣayāniti| prākṛto jano mohādabhūtasmṛtyā pūrvagṛhītaṁ niyatalakṣaṇaṁ paścānniruddhamapi utpadyamāna[mivā]nusmarati| smṛtidharmaśca tathaiva syāt| na tu śaśaśṛṅgādisamānā syāt| aṣṭādaśamaupavicārāḥ punarevam| pratyutpannagṛhītaṁ rūpaṁ niruddhātītamapi tatsmṛtiranuvartate| bhavānāha-na kīrtayet-ahaṁ dhyānasamādhiṁ labdhavāniti| taṁ samādhiṁ [pūrvaṁ] pratyutpanne'labhata| anusmaraṇabalādvadati-ahaṁ labdhavāniti| bhavān bravīti-adhicittamadhivedanañca bhāvanā na bhavet iti| cittaṁ dvidhākṣaṇikamānubandhikamiti| pratyutpannaṁ cittaṁ prayujyānubandhikaṁ cittaṁ bhāvayati| na tvanusmṛto vartate| bhavānavocat-catvāri samyakpradhānāni nābhyasyediti| anāgatākuśaladharmāṇāṁ nidānamapasārayati| anāgatakuśaladharmāṇāṁ nidānamutpādayati| bhavānāha-tadā tathāgato'san syāditi| tathāgataḥ parinirvṛtalakṣaṇaḥ| [atīte]'dhvani dṛṣṭo'pi[pratyutpanne] asti nāstīti na parigṛhyate| sa parinirvāya pāragataḥ khalu| sattvāśca śaraṇīkurvanti yathā laukikāḥ pitarāvārādhayanti| uktañca bhavatā-sūdīrghamalpakālaṁ vā śīlābhyāsaśca na syāditi| na hi kālataḥ śīlaṁ viśiṣyate| kasmāt| na hi kālo dravyam| dharmāṇāmutpattivyayasamavāyamātraṁ kālo'stītyucyate| tasmādbhavatoktā hetavaḥ sarve'yuktāḥ||
adhvadvayanāstitāvargo dvāviṁśaḥ|
23 sarvadharmasadasattāvargaḥ
śāstramāha-kecidvadanti sarve dharmāḥ santīti| kecidvadanti-sarve dharmā na santīti|
(pṛ) kena kāraṇena astīti vadanti| kena kāraṇena nāstīti| (u) astīti| bhagavānāha-sarvaṁ sarvamiti brāhmaṇa yāvadeva dvādaśāyatanāni| sarvamasti [brāhmaṇa] iti| pṛthivyādīni dravyāṇi saṁkhyādayo guṇāḥ utkṣepaṇāvakṣepaṇādikaṁ karma| sāmānyaviśeṣasamavāyādayo dharmāḥ| mūlaprakṛtyādayaḥ| loke ca śaśaviṣāṇakūrmaromāhipādalavaṇagandhavāyurūpādayo na santi| uktaṁ hi bhagavatā sūtre-
ākāśe [ca] padaṁ nāsti śramaṇo nāsti bāhyataḥ|
prapañcābhiratā lokā niṣprapañcāstathāgatāḥ|| iti
anubhavavaśāddharmāḥ santītyucyante| yathā dravyādayaḥ ṣaṭpadārthāssanti aulūkyānām| pañcaviṁśatitattvāni santi sāṁkhyānām| ṣoḍaśa padārthāḥ santi nayasomānām|
yadi vastusādhanī yuktirasti| tadā astītyucyate| yathā dvādaśāyatanāni| bhagavataḥ śāsana upāyatayā sarvamastīti vā sarvaṁ nāstīti vocyate| na tu paramārthataḥ| kasmāt| astīti vyavasthāyāṁ śāśvatāntapātaḥ| nāstīti vyavasthāyāmucchedāntapātaḥ| anayorantayorvarjanamevāryā madhyamā patipat||
sarvadharmasadasattāvargastrayoviṁśaḥ|
24 antarābhavāstitāvargaḥ
śāstramāha-kecidvadanti-astyantarābhava iti| kecidvadanti nāstīti| (pṛ) kena kāraṇenāstīti vadanti| kena kāraṇena nāstīti| (u) astyantarābhavaḥ| āśvalāyanasūtre hi bhagavānāha-yadā pitarau sannipatitau bhavataḥ| gandharvaśca pratyupasthito bhavati iti| ato jñāyate astyantarābhava iti| vatsasūtrañcāha-yasmin samaye sattva imaṁ kāyaṁ nikṣipati punaścittotpādanakāyamanupādāno bhavati| asminnantarāle [bhavaṁ] upādānapratyayaṁ vadāmi| ayamantarā bhava iti| saptasatpuruṣeṣu astyantarāparinirvāyī| uktañcasūtre-vyavakīrṇaṁ karmābhisaṁskṛtya vyavakīrṇaṁ kāyamupādāya vyavakīrṇe loka utpadyate| jñātavyamastyantarābhava iti| kiñcoktaṁ sūtre-catvāro bhavāḥ pūrvakālabhavo maraṇabhavo'ntarābhava upapattibhava iti| āha ca-saptabhavāḥ-pañcagatayaḥ karmabhavo'ntarābhava iti| āha ca-yamarājo'ntarābhave pāpinaḥ santarjya vyatyastaṁ pātayanti| iti| tathāgato'ntarābhavamupādāya sattvānāṁ pūrvanivāsaṁ prajānāti ayaṁ sattvo'smin upapattisthāna utpadyate sa sattvastasminnupapattisthāna iti| uktañca sūtre-divyena cakṣuṣā paśyati sattvān cyavamānānupapadyamānāṁśceti| kiñcāha-sattvo [antarā]bhavasantatyā asmāllokātparalokaṁ saṅkrāmati| iti| laukikā api astyantarābhava iti śraddhadhānā vadantimriyamāṇasya sūkṣmāṇi catvāri mahābhūtāni asmādbhavāt [bhavāntaraṁ] krāmanti iti| satyantarābhave paralokaḥ| asatyantarābhave nāsti paralokaḥ| yadi nāstyantarābhavaḥ, imaṁ kāyaṁ visṛjya parakāyamanupādānasyāntarā vyucchedaḥ syāt| ato jñāyate'styantarābhava iti||
antarābhavāstitāvargaścaturviṁśaḥ|
25 antarābhavanāstitāvarga
kecidvadanti-nāstyantarābhava iti| yadyapyuktaṁ bhavatā-āśvalāyanasūtra uktam astyantarābhava iti| tanna yuktam| kasmāt| yadyāryā na jānanti-ayaṁ kaḥ kuta āgata iti| tadā nāstyantarābhavaḥ| yadyasti kasmānna jānanti| bhavānāha-vatsasūtra uktamiti| idamayuktam| kutaḥ| sūtre'smin praśno'nyaḥ prativacanañcānyat| anena brāhmaṇena kalpitam-anyaḥ kāyo'nyo jīva iti| ata evaṁ prativakti-santyantarābhave pañcaskandhā iti| bhavānāha-astyantarāparinirvāyīti| sa kāmarūpadhātvorantarā kāyamupādāya tatra parinirvṛta iti antarāparinirvāyī| kasmāt| yathoktaṁ sūtre-kaścinmriyamāṇaḥ kutra gacchati kutrotpadyate kutra tiṣṭhati itīdamekārthakam| bhavānāha-vyavakīrṇaṁ kāyamupādāya vyavakīrṇe loka utpadyata iti| kāyamupādāyeti vacanaṁ loka utpadyata iti cedamekārthakam| catvāro bhavāḥ sapta bhavā iti ca bhavaduktaṁ sūtramayuktam| dharmalakṣaṇānanugamāt| bhavaduktaṁ yamarājasantarjanamupapattibhave bhavati nāntarābhave| bhavānāha-tathāgato'ntarābhavamupādāya pūrvanivāsaṁ prajānātīti| tadayuktam| āryajñānabalaṁ hi tat| asantamanāgatamapi smṛtyā prajānāti| bhavānāha-divyena cakṣuṣā paśyati mriyamāṇānupapadyamānāniti| utpitsuḥ sa upapadyamāna ityucyate| maraṇonmukhaśca cyavamānaḥ| natvantarābhavagataḥ| bhavānāha-sattvo bhavasantatyā asmāllokātparalokaṁ saṅkrāmatīti| paralokāstitvapradarśanāya tādṛśaṁ vacanaṁ na tvantarābhavāstitvaprakāśanāya| bhavānāha-mriyamāṇasya sūkṣmāṇi catvāri mahābhūtāni bhavāntaraṁ krāmantīti| kaukikānāmupalabhyamaśraddheyam| na taddheturupayujyate| bhavānāha-yadi nāstyantarābhavaḥ antarāvyucchedaḥ syāditi| karmabalādayamatrotpadyate yathā atītamanāgatamananuvṛttamapi saṁsmarati| ato nāstyantarābhavaḥ|
pūrvanivāsajñāna uktaṁ jānāti ayaṁ puruṣo'smilloke mṛtastasmilloka utpadyata iti na tūktam antarābhave tiṣṭhatīti| tathāgata āha-trividhaṁ karma dṛṣṭavipākamupapattivipākamūrdhvavipākamiti| na tvāha-antarābhavavipākaṁ karmeti| yadyantarābhave sparśo'sti| sa evopapattibhava ityucyate| yadi na spṛśati, sparśavihīnaḥ| sparśavihīnatvādvedanādayo'pi na santi| tādṛśaṁ punaḥ kutrāsti| yaḥ sattvo'ntarābhavarūpamupādatte sa evopapattiṁ vedayate| yathoktaṁ sūtre-yadimaṁ kāyaṁ nikṣipan kāyāntaramupādatte tadahaṁ vadāmi upapattiriti| yadi na kāyamupādatte| tadā nāstyantarābhavaḥ| yadyantarābhave cyutiḥ| upapattireva sā| kutaḥ| pūrvamutpadyannasya paścādavaśyaṁ cyuteḥ| yadi nāsti cyutiḥ| nityo bhavet| karmabalāccopapattiriti kimantarābhavena| yadyantarābhava karmataḥ siddhaḥ| sa evopapattibhavaḥ| yathocyate-karmapratyayā jātiriti| yanna karmataḥ siddham| kena bhavo'sti| tatprativaktavyam|
ucyate| upapattiviśeṣamevāntarābhavaṁ vadāmaḥ| ato nāsti yathoktadoṣaḥ| antarābhava utpannasyāpyasya upapattibhavāntarayogo bhavati| yataḥ kalale vijñānamupasaṅkrāmati| ayamantarābhava ityucyate|
atra dūṣaṇamāha| karmabalādupasaṅkrāmati| kimantarābhavavikalpena| cittaṁ na kutracidupasaṅkrāmati| karmapratyayāttu asmilloke niruddhaṁ tatrotpadyate| nahi pratyakṣaṁ dṛśyate cittaṁ santatyotpadyata iti| yathā pāde viddhasya śirasi vedanānubhūyate| na tatra pāde sthitaṁ vijñānaṁ bhavapratyayaṁ śirasi saṅkrāmati| ato sannikṛṣṭaviprakṛṣṭapratyayagaṇasāmagrya tu citatutpadyate| ato'styantarābhava iti na kalpanā kāryā||
antarābhavanāstitvavargaḥ pañcaviṁśaḥ|
26 anupūrvavargaḥ
śāstramāha| kecidvadanti caturṇāṁ satyānāmanupūrveṇābhisamaya iti| kecidvadanti ekakṣaṇeneti| (pṛ) kena kāraṇenocyate anupūrveṇābhisamayaḥ, kena kāraṇena ekakṣaṇenābhisamaya iti| (u) anupūrveṇābhisamayaḥ| yathoktaṁ sūtre lokasya samudayaṁ paśyato nāstitādṛṣṭirna bhavati| lokasya nirodhaṁ paśyato'stitādṛṣṭirna bhavati iti| ato jñātavyaṁ nirodhasamudayayorlakṣaṇaṁ pratyekaṁ pṛthagiti| yaḥ prajānāti-yatsamudayalakṣaṇaṁ tatsarvaṁ nirodhalakṣaṇamiti| tasya virajaṁ vītamalaṁ dharmacakṣurbhavati| āha ca-
anupūrveṇa medhāvī stokaṁ stokaṁ kṣaṇe kṣaṇe|
karmāro rejatasyeva nirdhamenmalamātmanaḥ|| iti||
āsravakṣayasūtramāha jānataḥ paśyataḥ āsravāṇāṁ kṣayo bhavati iti| pratipattupratidinaṁ kṣīyamāṇaṁ svayamajānato'pi sadā bhāvitatvāt āsravāṇāṁ kṣayo bhavati| bhagavānāha satyeṣu udapadyata cakṣuḥ jñānaṁ vidyā prajñā iti| kāmadhātukaduḥkhe dvau [kṣaṇau] rūpārūpyadhātaka [duḥkhe] ca dvau| tathā samudāyadāvapi| sūtre ca bhagavān kaṇṭhata āha anupūrveṇa satyābhisamaya iti| yathā puruṣaḥ śreṇimāruhya uparyārohati| ityādisūtrāt jñāyate catussatyāni naikakālikāni iti| kleśānāñca catussatyeṣu caturdhā mithyācārā bhavanti yaduta nāsti dukhaṁ, nāsti samudayaḥ, nāsti nirodhaḥ, nāsti mārgaḥ iti| anāsravajñānasyāpi anupūrveṇa caturdhā samyagācārāḥ syuḥ| yogī ca cittaṁ samādhāya idaṁ duḥkhaṁ ayaṁ duḥkhanirodha iyaṁ duḥkhanigāminī patipat iti vikalpayet| yadyekasmin citte syāt kathamevamanupūrveṇa samādhivikalpo bhavet| ato jñāyate anupūrveṇābhisamayo naikakṣaṇeneti|
anupūrvavargaḥ ṣaḍviṁśaḥ|
27 ekakṣaṇavargaḥ
kecidāhuḥ caturṇāṁ satyānāmabhisamayo nānupūrveṇeti| bhavānāha lokasya samudayaṁ paśyato nastitādṛṣṭirna bhavati| lokasya nirodhaṁ paśyato astitādṛṣṭirna bhavatīti| tadā svamataṁ vinaśyet| tathā cet ṣoḍaśabhiḥ cittakṣaṇaiḥ dvādaśabhirākāraiśca mārgo labhyata iti na syāt| bhavatoktaṁ yatsamudayalakṣaṇaṁ sarvaṁ tannirodhalakṣaṇamiti prajānato dharmacakṣurbhavatīti| tathā cet cittadvayena mārgalābhaḥ syāt-adyaṁ samudayacittaṁ dvitīyaṁ nirodhacittaṁ iti| na tvaitadyuktam| bhavānāha anupūrveṇa medhāvī stokaṁ stokaṁ kṣaṇe kṣaṇe| ....nirdhamenmalamātmana iti [anenāpi] na syāt ṣoḍaśamātraiścittakṣaṇairiti| bhavatoktaṁ āsravakṣayasūtramāha rūpādīn jānataḥ paśyataḥ āsravānāṁ kṣayo bhavatīti| evañcāpramāṇacittāni syuḥ na tu ṣoḍaśacittamātrāṇi| bhavatoktaṁ-cakṣurjñānaṁ vidyā prajñeti| bhagavān svayaṁ bravīti caturṣu satyeṣu jñānaṁ cakṣurvidyā prajñodapadyateti na bravīti anupūrveṇa ṣoḍaśacittakṣaṇāni bhavantīti| bhavatoktaṁ bhagavān kaṇṭhenāha-anupūrveṇa satyabhisamayaḥ śreṇyārohaṇavat iti| nādhītamidaṁ sūtramasmābhiḥ| sattve'pi nirākartavyameva| dharmalakṣaṇānanugamāt| bhavatoktaṁ caturdhā mithyācārā bhavantīti| pañcaskandhādāvapi mithyācārāḥ syuḥ| yān mithyācārānanusṛtya sarvaṁ jñānamutpadyeta| evaṁ ca ṣoḍaśabhireva cittakṣaṇairmārgalābha iti na syāt| bhavānāha samādhyā vikalpayediti| rūpādāvapi tathā vikalpayet| ato na ṣoḍaśaiva cittakṣaṇāḥ syuḥ|
[yogino] na [nānā] satyāni bhavanti kintu ekameva satyaṁ bhavati yaduta duḥkhanirodhadarśanamādyābhisambodhi nāmakam| dṛśyadharmādīnāṁ pratītyasamutpannatvāt yogī ūṣmagatādidharmānupūrveṇa caramanirodhasatyarūpaṁ satyaṁ paśyati| nirodhasatyadarśanānmārgalābhaityākhyāyate|
ekakṣaṇa saptaviṁśaḥ|
28 parihāṇavargaḥ
śāstramāha-kecidvadanti arhan parihīyate| kecidvadanti na parihīyata iti| (pṛ) kena kāraṇena parihīyate kena kāraṇena na parihīyate| (u) parihīyata iti| yathoktaṁ sūtre-pañca hetavaḥ pañca pratyayāḥ samayavimuktasyārhataḥ parihāṇāya saṁvartante| katame pañca| karmaprasṛto bhavati| bhāṣyaprasṛto bhavati| adhikaraṇaprasṛto bhavati| dīrghacārikāyogamanuyukto bhavati| dīrgheṇa rogajātena spṛṣṭo bhavati| iti| āha ca sūtram dvividho'rhan parihāṇalakṣaṇo'parihāṇalakṣaṇa iti| api coktaṁ sūtre yadyamuko bhikṣuḥ vimuktimukhāt parihīyate tadidaṁ sthānaṁ vidyate iti| api coktaṁ sūtre-
kumbhopamaṁ kāyamidaṁ viditvā nagaropamaṁ cittamidaṁ sthāpayet|
yudhyeta māraṁ prajñāyudhena jitañca rakṣedaniveśanaḥ syāt|| iti|
aparihīnasya jitarakṣaṇaṁ na syāt| jñānañca dvividhaṁ-kṣayajñānamanutpādajñānamiti| kṣayajñānavān na punarutpadyate| kimanutpādajñānena| udāyino yā nirodhasamāpatti durlabhā| sa eva parihāṇahetuḥ| sa parihīno'pi rūpadhātāva(vu)dapadyata ityādibhiḥ kāraṇaiḥ jñātavyaṁ parihīyata iti|
parihāṇavarga aṣṭāviṁśaḥ|
29 aparihāṇavargaḥ
kecidvadanti āryamārgānna parihīyate dhyānasamādheḥ paraṁ parihīyata iti| (pṛ) tathā cet arhan dvividho na syāt| asti khalu parihāṇalakṣaṇaḥ| sarveṣāmarhatāṁ dhyānasamādhibhyaḥ parihāṇamastyeva| (u) dhyānasamādhiparihīṇasya vaśitābalamasti na tu sarveṣāmarhatām| (pṛ) na yujyate| yathā gaudhiko bhikṣuḥ ṣaḍvāraṁ [cetovimukteḥ] parihīṇaḥ asinā ātmānaṁ jaghāna| yadi dhyānasamādheḥ prahīṇaḥ, nātmānaṁ hanyāt| tathāgatāśāsane hi vimuktiḥ pradhānā na samādhiḥ| (u) sa imaṁ dhyānasamādhimavalambyārhanmārgaṁ spṛśet| tasmāt samādheḥ cyutasyānāsravaṁ cyavate na tu anāsravātparihīyate| kasmāt| yathāha gāthā-kṣīṇaṁ purāṇaṁ na navo'sti sambhavo viraktacittā āyatike bhave ca|
te kṣīṇabījā aviruḍhacchandā nirvānti dhīrā yathāyaṁ pradīpaḥ|| iti|
kiñcāha-śailo yathā caikaghano vātena na samīryate|
evaṁ nindāpraśaṁsāsu na samiñjanti paṇḍitāḥ| iti|
api coktaṁ sūtre-tṛṣṇā tṛṣṇājananītyādi| tṛṣṇāmūlamarhato'tyantamunmūlitam| kutaḥ pravarteta saṁyojanam| āha ca-āryo'tyantaparikṣīṇāntaḥ kṛtakaraṇīya iti| kiñcāha-āryasya kṣīyamāṇaḥ samudayo na punarbhavati| pradalitaṁ vijñānaṁ na [punaḥ] bhavati ityādi| uktañca sūtre-avidyāpratyayāḥ kāmadveṣamohāḥ pravartante| arhato'tyantaparikṣīṇā'vidyā| [tasya] kathaṁ saṁyojanāni pravartante| iti| kiñcoktaṁ sūtre-ye śaikṣā nirvāṇamārgaṁ paryeṣante| ahaṁ vadāmi tairapramattairbhavitavyamiti| yeṣāmāsravāḥ kṣīṇāḥ na teṣāṁ punarāsravā bhavanti| ato nāsti parihāṇiḥ| kiñcāha-vidvāna kuśalabhāvanaḥ kuśalavāk kuśalakāyakarmāntaḥ karaṇīyānna cyavata iti|
api cāha-apramādarato bhikṣuḥ pramāde bhayakovidaḥ|
abhavyaḥ parihāṇāya nirvāṇasyaiva santike|| iti|
uktañca sūtre-mṛgā vanāśrayā eva vihagā gaganāśrayāḥ|
pravivekaparo dharmaḥ sajjanāḥ śamaniśritāḥ|| iti
trīṇi nidānāni saṁyojanānāṁ samutpādāya aprahīṇacchandarāgaḥ, chandarāgasthānīyasyopasthānaṁ, tatra mithyāmanaskārasamutpādaḥ| arhataḥ chandarāgaḥ prahīṇaḥ| chandarāgasthānīyasyo [pasthitā]vapi na mithyāmanaskāraḥ samudyate| ataḥ saṁyojanāni notpādayati| āha ca-dharmān mithyābhāvayato bhikṣostraya āsravāḥ prādurbhavanti iti| arhan punarna mithyābhāvayatīti na ta āsravāḥ prādurbhavanti iti| kiñcoktaṁ sūtre-ya āryaprajñayā prajānāti na sa parihīyate| yathā strotaāpattiphalamaparihīṇam iti| kīñcārhan tisro vedanāḥ samyak prajānāti [tāsā]mutpādalakṣaṇaṁ nirodhalakṣaṇamāsvādalakṣaṇaṁ mārgalakṣaṇaṁ nissaraṇalakṣaṇañcetyato notpādayati saṁyojanam| kiñcāha-yo bhikṣuḥ śīlasamādhiprajñākhyai stribhirdharmaiḥ samanvāgataḥ sa na parihīyate| iti| arhata utpannaṁ saṁyojanaṁ prahīṇam| anāgatañca notpādayati| yathoktaṁ sūtre-satyavihārī āryo naiva parihīyata iti| arhan sākṣātkṛtacatussatyaḥ kṣīṇāsrava ityataḥ satyavihārītyucyate| kiñcāha-saptabodhyaṅgāni aparihāṇīyā dharmā iti| arhataḥ saptabodhyaṅgasampannatvāt na parihāṇirbhavati| kiñcārhan akopyāṁ [ceto] vimuktiṁ sākṣātkṛtatvān ityato na parihīyate| arhan tathāgataśāsane sāramarthaṁ pratilabdhavān yadutākopyā cetovimuktiḥ| kasyacit karacchedavat tatsmaraṇe'smaraṇe ca sadā karacchedo'styeva| tathā arhataḥ prahīṇaṁ saṁyojanam| tatsamaraṇe'smaraṇe ca sadā prahāṇamastyeva| kiñcoktaṁ sūtre-śraddhādināmindriyāṇāṁ tīkṣṇatvāt arhan bhavati iti| tīkṣṇendriyaḥ kadāpi na parihīyate| anuttamatṛṣṇāprahāṇadharmakuśalasyārhataścittaṁ samyagvimucyate'tyantaṁ kṣīyate| tadyathā dahano'dagdhaṁ dahati dagdhvā ca napunastatra pratyāvartate| evaṁ bhikṣuḥ ekā daśabhirdharmaiḥ samanvāgata ityato na kadāpi parihīyate|
(pṛ) dvividho'rhan iti bhavatodāhṛtasūtramāha-asti aparihāṇa[lakṣaṇa] iti| (u) idaṁ sāmānyata uktam| śaikṣerapramattairbhavitavyamiti arhantamanapekṣya, na tu viśeṣata uktam aparihāṇalakṣaṇo'stīti| bhagavanāha gāthām-
jinaścet punarutpannaḥ syāt ucyate na tu so jinaḥ
jino bhūtvā na jāyet tātvikaḥ sa jino mataḥ|| iti|
yo'rhan punaḥ kleśānutpādayati na sa jino bhavet| arhataḥ kṣīṇajātitvāt na punaḥ kāyo vedyate| bhavataḥ sūtraṁ yadyapyāha-arhan parihāṇadharmā punaḥ parihīyeta iti| tathā cet aparihāṇadharmā'pi syāt| yo bhikṣustathendriyāṇi karoti yathā notpadyate, so'rhan bhavati| ato na parihīyate|
aparihāṇavarga ekonatriṁśaḥ|
30 cittasvabhāvavargaḥ
śāstramāha-kecidvadanti cittaṁ prakṛtipariśuddhamāgantukamalairapariśuddhamiti| kecidvadanti na tatheti|
(pṛ) kena kāraṇena vadanti prakṛtipariśuddhamiti| kena kāraṇena vadanti na tatheti| (u) na tatheti| na cittaṁ prakṛtipariśuddhamāgantukamalaipariśuddham| kutaḥ| kleśā hi sadā cittena saha saṁprayogajāḥ| nāgantukalakṣaṇāḥ| cittañca trividham-kuśalamakuśalamavyākṛtamiti| kuśalamavyākṛtañca cittamamalam| akuśalacittaṁ prakṛtito'pariśuddham| nāgantukatayā| idañca cittaṁ pratikṣaṇamutpannavināśi kleśānapekṣam| yaḥ kleśaḥ sahajo bhavati na sa āgantuka ityucyate|
(pṛ) cittaṁ rūpādimātramanubhūya tato nimittaṁ gṛhṇāti| nimittajāḥ kleśāḥ cittasya malaṁ kurvanti| ataḥ prakṛtipariśuddhamityucyate| (u) na yuktamidam| cittamidaṁ tatkāla eva niruddhaṁ na malanimittavat bhavati| cittaṁ tatkāla eva vinaṣṭaṁ kena malena lipyate| (pṛ) na pratikṣaṇavināśi cittamityata evaṁ vadāmi| [kintu] santanyamānaṁ cittamityato malinamiti vadāmi| (u) cittasantāno'yaṁ lokasatyato'sti na paramārthataḥ| [paramārthatastu] ayamanirvācyaḥ|
lokasatyato'pi santi bahavo doṣāḥ| cittamutpannavināśi| anutpannasyānabhinirvṛttasya kathaṁ santatiḥ| ato na cittaṁ prakṛtitaḥ pariśuddhamāgantukamalaipariśuddhakam| kintu tathāgataḥ cittaṁ nityaṁ sthāyīti vadatāṁ sattvānāṁ kṛta āha āgantukamalakliṣṭaṁ sat cittamapariśuddhamiti| kiñca kusīdasattvā ye śṛṇvanti cittaṁ prakṛtito'pariśuddhamiti| te vadeyuḥ prakṛtiḥ na pratikāryeti| na te cittavyavadānamārabheran ityataḥ tathāgata āha prakṛtipariśuddhamiti||
cittasvabhāvavargastriṁśaḥ|
31 samprayogāsamprayogavargaḥ
śāstramāha-kecidvadanti anuśayāścittasamprayuktā iti| kecidvadanti cittaviprayuktā iti|
(pṛ) kena kāraṇena vadanti cittasaṁprayuktā iti| kena kāraṇena vadanti cittaviprayuktā iti| (u) cittasamprayuktā iti| [idaṁ] paścādanuśayavarge vakṣyate| chandarāgādiḥ kleśānāṁ karma| tacca karma anuśayaiḥ samprayuktam| bhavatāṁ śāsane yadyapyucyate cittaviprayukto'nuśayaḥ cittasamprayuktasaṁyojanaparyavasthānasya hetuṁ karotīti| na yuktamidam| kasmāt| uktaṁ hi sūtre-avidyā'yoniśomanaskāramithyāsaṅkalpādibhyo rāgādīni saṁyojanani prādurbhavanti iti| na tu sūtramāha-anuyādutpadyata iti| yadyapi bhavatāṁ śāsana uktaṁ-cirābhyastasaṁyojanaparyavasthāpako'nuśayo nāma iti| na yuktamidam| kasmāt| kāyikavacikādi karmā'pi cirābhyastalakṣaṇam| tadapi anuśayābhāsaḥ cittaviprayuktasaṁskāraḥ syāt| na vastuto yujyate| yujyata iti cet sarve'pi dharmāḥ pratyutpanna hetorupadyeran nātītahetoḥ| tathā ca na karmajo vipākaḥ syāt| manovijñānañca manaso jātaṁ na syāt| anuśayānāmeṣāṁ kṣaṇikatvāt kathaṁ punaste janakahetavaḥ syuḥ|
(pṛ) sahalakṣaṇo janakahetuḥ| (u) tadapi na yuktam| hetuphalayorayaugapadyāt| tacca paścāt pradīpadṛṣṭānte vakṣyate| ato na vaktavyamanuśayāścittaviprayuktā iti||
samprayogasamprayogavarga ekatriṁśaḥ|
32 atītakarmavargaḥ
śāstramāha-kāśyapīyā vadanti ananubhūtavipākaṁ karma atīte'dhvani asti| anyadatīte nāsti iti| ucyate| tatkarma yadi vinaṣṭaṁ tadā [tat] atītamatītameva| yadi avinaṣṭam| tadā nityaṁ bhavet| vinaṣṭamiti atītasya nāmāntaram| tadā vinaṣṭaṁ sat punarvinaśyet| tatkarma vipākasya hetukṛtyaṁ kṛtvā niruddham| vipākaḥ punarūrdhvajanmavartī| yathoktaṁ sūtre-asmin satīdamutpadyata iti| yathā payo nirodhe daghno hetukṛtyaṁ karoti| kimatītakarmavikalpena| yuktamiti yadi matam| anyo hetāvasti doṣaḥ| kathaṁ vinā kāraṇaṁ vijñānamutpadyate| yathā payaso'bhāve kiṁ dadhi bhavati| cāturbhautikakāyavā gādīnāmabhāve karma kimāśritya bhavet| ityevamādayaḥ| yanmayā pūrvamukto'tītasya doṣaḥ| sa idaṁ pratibrūyāt||
atītakarmavargo dvāviṁśaḥ|
33 ratnadvayavivādavargaḥ
śāstramāha-mahīśāsakā vadanti tathāgata saṅghavartī iti| ucyate| yadi mataṁ tathāgataḥ catasṛṣu pariṣatsu antargataḥ yaduta sattvapariṣat prāṇipariṣat manuṣyapariṣat āryapariṣat iti| tadā na doṣaḥ| yadi mataṁ tathāgataḥ śrāvakapariṣadi antargata iti| tadā'sti doṣaḥ| dharmaṁ śrutvā saṁvillābhinaḥ śrāvakā ityucyante| tathāgatastu vibhinnalakṣaṇa ityatastatra nāntargataḥ|
(pṛ) saṅghārāmāgragasya tathāgatasya dāyakaḥ puruṣaḥ saṅghadāyaka ityucyate| (u) dānamidaṁ keṣāṁ saṅghasambandhi| sūtramidaṁ kiñcidbhraṣṭam| idaṁ vaktavyaṁ syāt buddhasaṅghasambandhīti|
(pṛ) bhagavān gautamīmavocat- imaṁ cīvaraṁ saṅghe dehi| tadā ahamapi pūjito bhaviṣyāmi saṅgho'pi ca| iti| (u) ahaṁ pūjito bhaviṣyāmīti saṅghapūjābhiprāyeṇa bhagavānavocat| yathoktaṁ sūtre yo rogaprekṣī sa māṁ paśyati| iti| (pṛ) kecidāryaguṇasamanvitāḥ śāriputrādayaḥ saṅghāntargatāḥ, lakṣaṇasāmyāt bhagavānapyevam| (u) yadi lakṣaṇasāmyāditi| sarve pṛthagjanāḥ asatvākhyāśca saṅghapraviṣṭāḥ syuḥ| na yujyato vastutaḥ| ato jñāyate na bhagavān saṅgāntargata iti| kiñca bhagavān na saṅghakarmapraviṣṭaḥ nāpi anyasaṅghavastusamaḥ| ratnatrayaviśeṣāt na bhagavān saṅghāntargataḥ||
ratnadvayavivādavargastrayastriṁśaḥ|
34 nāstipudgalavargaḥ
śāstramāha-vātsīputrīyā vadanti asti pudgala iti| anye vadanti nāstīti| (pṛ) kiṁ tattvam| (u) nāsti pudgaladharma iti tattvam| kasmāt| yathā bahuṣu sūtreṣu tathāgato bhikṣūnāha-nāmamātrataḥ prajñaptimātrata upayogamātrataḥ pudgala ityucyate| iti| nāmamātrata ityādinā jñāyate na paramārtha iti| kiñcoktaṁ sūtre-
yo na paśyati duḥkhañca sa ātmānantu paśyati|
duḥkhadarśī yathābhūtaṁ sa ātmānaṁ na paśyati|| iti|
yadi vastu san ātmā, duḥkhadarśyapi ātmānaṁ paśyet| āryāḥ punaḥ saṁvṛtimātrato vadanti astyātmeti| api ca sūtre bhagavānavocat-yatrāsmīti tatreñjitam iti| yadvastu sat na tatreñjitaṁ bhavati yathā cakṣuḥ, tasya vastusattvāt na [tatra] iñjitamasti| tatra tatra sūtre ca ātmavādaḥ pratiṣiddhaḥ| yathā āryā bhikṣuṇī māramavocat-
kiṁ nu satveti pratyeṣi māradṛṣṭigataṁ nu te|
śuddhasaṁskārapuñjo'yaṁ neha sattva upalabhyate|| iti|
kiñcāha-saṁskārāṇāṁ kalāpo hi santānena pravartate|
māyānirmitamevedaṁ prakṛtānāñca vañcanam|
hṛdgatena sadṛśaṁ śalyenedaṁ sapatnakam|
naivāsti sāravadvastu................| iti
kiñcāha- nāstyātmā na cātmīyaṁ na sattvo nāpi mānavaḥ|
pañcaskandhāḥ śūnyamātrā utpādavyayalakṣaṇāḥ|
asti karma vipākaśca kārako nopalabhyate||
ityevamādinā bhagavān nānāsūtreṣu ātmavādaṁ pratiṣiddhavān| ato nāstyātmā| sūtre ca vijñānārthā vibhaktāḥ| kasmāt vijñānamiti| yaduta rūpaṁ vijānāti yāvaddharmān vijānātīti| na coktaṁ ātmānaṁ vijānātīti| ato nāstyātmā|
cundabhikṣu rbhagavantamapṛcchat-ko nu khalu vijñānāhāramāhārayati| bhagavān pratyavadat| na kalyaḥ praśnaḥ| vijñānāhāramāhārayatīti nāhaṁ vadāmi| iti| yadyasti ātmā| ātmā vijñānāhāramāhārayatīti vadet| ato jñātavyaṁ nāstyātmeti| bimbisārapratyudgamanasūtre bhagavān bhikṣūnāmantryāha-vibhāvayata yūyaṁ bhikṣavaḥ prākṛtānāṁ prajñaptimanurudhya vadāmi astyātmeti| paramārthastu nāsti pañcaskandheṣu ātmā''tmīyaṁ vā| iti| kiñcāha-pañcaskandhānupādāyāsti nānāvidhaṁ nāma yaduta ātmā sattvo mānavo deva iti| evaṁpramāṇāni nāmāni pañcaskandhānupādāya santi| yadyātmā'sti| ātmānamupādāyeti vadet| sthavirapūrṇakaḥ kaścit tīrthikaḥ āha-yadi puruṣo mithyādṛṣṭayā asantamastīti vadati| bhagavān prahīṇaitanmithyābhimānaḥ aprahīṇasattva ityato nāstyātmā| yamakasūtre śāriputro yamakamavocat-kiṁ yamaka samanupaśyasi rūpaskandho'rhan iti| uttaramāha-no hīdamāyuṣman iti| kiṁ samanupaśyasi vedanā saṁjñā saṁskārā vijñānamarhan iti| nohīda [māyuṣman]| kiṁ samanupaśyasi pañcaskandhakalāpo'rhan iti| nohīdamāyuṣman| kiṁ samanupaśyasi pañcaskandhādanyatra arhan iti| nohīdamāyuṣman śāriputro'vocat| yadevaṁ parimṛgya [dṛṣṭa eva dharme satyataḥ sthirataḥ] nopalabhyate| tatkalyaṁ nu te vyākaraṇaṁ arhan [kāyasya bhedāducchidyate vinaśyati] na bhavati paraṁ maraṇāditi| abhūtkhalu me [āyuṣman] śāriputra pūrvaṁ pāpakaṁ dṛṣṭigatam, idaṁ punarāyuṣmataḥ śāriputrasya dharmadeśanāṁ śrutvā tacca pāpakaṁ dṛṣṭigataṁ prahīṇam| iti| yadyasti ātmā, pāpakaṁ dṛṣṭigataṁ iti na vadet|
caturṣūpādāneṣu uktamātmavādopādānamiti| yadyastyātmā ātmopādānamiti brūyāt yathā kāmopādānamityādi| na brūyādātmavādopādānamiti| uktañcaśreṇikasūtre-trayāṇāṁ śāstṝṇāṁ yo nopalabhate pratyutpannamātmānamūrdhvabhāvinaṁ vātmānaṁ tamahaṁ śāstāraṁ buddhaṁ vadāmi iti| bhagavatā'nupalabdhatvāt nāstyātmeti jñāyate| anātmani ātmeti saṁjñā viparyayaḥ| yadi mataṁ satyātmani ātmeti saṁjñā na viparyāsa iti| na yuktamidam| kasmāt| bhagavānāha-yatsattvā ātmeti samanupaśyantaḥ samanupaśyanti| imāneva pañcaskandhān [ātmata ātmītayataśca] samanupaśyanti| iti| ato nāstyātmā| kiñcāha-sattvāḥ vividhān pūrvanivāsānanusmarantaḥ pañcaskandhānanusmaranti| iti| yadyastyātmā, tamapyanusmareyuḥ| ananusmaraṇānnāstīti jñātavyam| yadi manyase-kiñcitsūtramāha sattvānusmaraṇamapi| yathā amukaḥ sattvaḥ tatrāhamamukanāmaka iti| tadayuktam| taddhi lokasatyavikalpāduktam| paramārthatastu pañcaskandhānevānusmarati na sattvam| kutaḥ| manovijñānena hi smarati| manovijñānañca dharmamātrālambanam| tasmānnāsti kiñcitsmaraṇaṁ sattvānusmaraṇaṁ nāma| astyekāntata ātmeti yo vadati sa ṣaṇṇāṁ mithyādṛṣṭīnīmanyatamasyāmanupatati| yadi manyase nāstyātmeti vacanamapi mithyādṛṣṭiriti| tadayuktam| kasmāt| satyadvayasya sattvāt| lokasatyato nāstyātmā| paramārthatastu astyātmeti brūvato hi doṣo bhavati| ahantu vadāmi paramārthato nāstyātmā| lokasatyatastu astīti| ato'navadyam|
api cātmadṛṣṭimūloddharaṇāyāha bhagavān yathā mogharāja [māṇava]pṛcchāyāṁ bhagavān mogharājaṁ pratyāha-
śūnyato lokamavekṣasva mogharāja sadā smṛtaḥ|
ātmānudṛṣṭimuddhatya [evaṁ mṛtyutaraḥ syāḥ|
evaṁ lokamavekṣantaṁ] mṛtyurājo na paśyati|| iti
ātmāstivādānāṁ kāraṇāni prītidaurmanasyādīni sarvāṇi pañcaskandhavartīni| tīrthikānāmātmadṛṣṭikāraṇakhaṇḍanānnāstyātmā||
nāsti pudgalavargaścatustriṁśaḥ|
35 pudgalāstināstitāvargaḥ
(pṛ) nāstyātmeti bhavato vacanamayuktam| kasmāt caturṣu vyākaraṇeṣu caturtha sthapanīyaṁ vyākaraṇaṁ yaduta bhavati puruṣaḥ paraṁ maraṇāt na bhavati [puruṣaḥ paraṁ maraṇāt] bhavati ca na bhavati ca [puruṣaḥ paraṁ maraṇāt], naiva bhavati na na bhavati [puruṣaḥ paraṁ maraṇāt]| yadi paramārthato nāstyātmā, na syādidaṁ sthapanīyaṁ vyākaraṇam| ūrdhvakāyavedakaḥ sattvo nāstīti yat keṣāñcit vacanam| mithyādṛṣṭiriyam| dvādaśāṅgapravacane cāsti jātakam| tatra bhagavānevamāha-tasmin samaye ahameva mahāsudarśano rājā evaṁkāya ityādi| pūrvakebhya utpannā idānīntanāḥ pañcaskandhāḥ na tu purāṇā eva| tasmādastyātmā [yaḥ] pūrvakebhyo'dya yāvat bhavati| kiñcāha bhagavān-
iha nandati pretya nandati
kṛtapuṇyo ubhayanna nandati| iti|
yadi pañcaskandhamātramasti, ubhayatra nandirna syāt| uktañcasūtre-cittasaṁkleśāt sattvāḥ saṁkliśyante| cittavyavadānāt sattvā viśudhyanti| iti| ekatyaḥ pudgala utpadyate loke bahūnāṁ vipattyanutāpāya| ekatyaḥ pudgala utpadyate loke bahūnāṁ lābhāya| yat kuśalākuśalakarmaṇāṁ samudācaraṇaṁ sarvaṁ tat sattvopagam| tatra tatra ca sūtre bhagavān svayamāha-ahaṁ vadāmi sattvā ūrdhvakāyaṁ vedayante iti| ātmahite kuśalaḥ na parahita ityādi| evamādikāraṇairjñāyate astyātmeti|
bhavatā yadyapi pūrvamuktaṁ nāmamātrata ityādi| na yuktamidam| kasmāt| pañcaskandhavyatirikto nityo'vināśilakṣaṇo'styātmeti tīrthikāḥ parikalpayanti| teṣāṁ mithyādṛṣṭivyavacchedāya bhagavānāha nāstyātmeti| vayantu vadāmaḥ pañcaskandhasamavāya ātmeti| ato'navadyam| yadyapyāha ātmā nāmamātramiti| tadvacanaṁ pragāḍhaṁ cintanīyam| yadi sattvo nāmamātramiti| yathā mṛṇmayagohanane nāsti pāpam| tathā vāstavikagohanane'pi pāpaṁ na bhavet| yathā bālakānāṁ nāmamātreṇa vastudānaṁ savipākaṁ syāt| tathā mahatāṁ dānavratamapi vipākaṁ prāpnuyāt| vastutastu na yujyate| nāmamātrato'sadapi astīti vādina āryā mṛṣāvādinaḥ syuḥ| satyavādinaḥ khalvāryāḥ| ato jñāyate astyātmeti| yadyāryāḥ paramārthato nairātmyadarśinaḥ vyavahārato'styatmeti vadanti| tadā viparyayadarśinaḥ syuḥ| [anyathā dṛṣṭasya] anyathā vacanāt| yadi vyavahārato'sadapi astīti vadatāṁ punaḥ sūtragatāni pāramārthikāni dvādaśanidānāni trīṇi vimokṣamukhāni anātmānaḥ sarvadharmā ityādi vacanaṁ na syāt| asti paraloka iti vādinamanusṛtya vadanti astīti| nāstīti vādinamanusṛtya vadanti nāstīti| vadanti ca loke ayutāni vastūni īśvarādutpannani| iti| tatādṛśā vividhamithyādṛṣṭisūtramanyāstadvavatānusāriṇaḥ syuḥ| tatu na sambhavati| ato bhavatodāhṛtaṁ sūtraṁ sarvaṁ sāmānyato dūṣitameva| ato nāsti nairātmyam|
atrocyate| yadbhavatā pūrvamuktaṁ sthapanīyavyākaraṇāt astyātmeti jñāyata iti| tadayuktam| kasmāt| so'vaktavyadharma iti paścāt nirodhasatyaskandhe vivekṣyate| ato nāsti paramārthata ātmā avaktavya iti| prajñaptimātramityucyate na paramārthasan iti| bhavatāṁ śāsane ātmā ṣadbhirvijñānairvijñāyate| yathāha bhavatāmāgamaḥ cakṣuṣā dṛśyamānaṁ rūpamupādāyetyato vināśyātmā| tadā tvayaṁ cakṣurvijñānavijñeyaḥ| tadā na vaktavyaṁ na rūpaṁ nārūpamiti| evaṁ śabdādayo'pīti|
atha yadyātmā ṣaḍvijñānavijñeyaḥ| tadā sūtrairvirucyate| sūtre hyuktam-pañcendriyāṇi nānyopyasya viṣayān pratyanubhavanti| iti| pratyadhvavasāyasya vaiṣamyāt| yadyātmā ṣaḍvijñānavijñeyaḥ syāt| tadā ṣaḍindriyāṇi anyonyavṛttīnī syuḥ| kiñca bhavaduktaṁ pūrvāparaviruddham| yat cakṣurvijñānavijñeyaṁ na tat rūpamiti bravīṣi| bhavānāha-nāstyātmā itīyaṁ mithyādṛṣṭiriti| sūtre bhagavān svayaṁ bhikṣūnāmantryāha-asatyapyātmani saṁskārāṇāṁ santānamupādāya jananamaraṇamastīti vadāmi| paśyāmi ca divyena cakṣuṣā sattvānutpadyamānān mriyamāṇāṁśca| athāpi na vadāmi astyātmeti|
kiñca bhavatāṁ śāsane'sti doṣaḥ| bhavatāṁ śāsane hyucyate ātmā na jāyata iti| yo'jātaḥ sa mātāpitṛbhyāṁ vihīnaḥ| mātāpitṛbhyāṁ vihīnasya nāstyānantaryam| anyānyapi pāpakarmāṇi na santi ityato bhavatāṁ śāsanameva mithyādarśanam|
bhavānāha bhavasya pūrvasmādutpāda iti| pañcaskandhānupādāya sudarśano nāma rājā| ta eva pañcaskandhāḥ santatyā buddho bhavati| tasmādāha-ahameva sa rājā iti| bhavatāṁ śāsane ātmana ekatvāt viśeṣo na syāt|
bhavānāha- kṛtapuṇya ubhayatra nandatīti| sūtre bhagavān idaṁ vastu pratiṣidhyāha-nāhaṁ vadāmi kaścidimān pañcaskandhān parityajya tān skandhānupādatta iti| kintu tatpañcaskandhānāṁ santatyā bhedābhāvādāha-ubhayatna nandatīti| yadbhavānāha-cittasaṁkleśāt sattvāḥ saṁkliśyanta iti| tato nāstyātmā paramārthata iti| yadyastyātmā, cittābhinnaḥ syāt| nocyate sattvasaṁkleśāt sattvāḥ saṁkliśyanta iti| kasmāt| na hi sambhavati tasya saṁkleśasamayaṁ [sattva] upādatta iti| kintu prajñaptyā hetupratyayānāṁ saṁkliṣṭatvāt āha-sattvāḥ saṁkliśyanta iti| ataḥ prajñaptyāstyātmā| na paramārthataḥ| bhavatāṁ śāsane cocyate na pañcaskandhā evātmeti| tadā so'jāto'niruddho'puṇyapāpa ityevamādayo doṣā bhavanti| vayantu vadāmaḥ pañcaskandhānāṁ kalāpaḥ prajñaptyā ātmeti| imamātmānamupādāya asti janma asti nirodhaḥ puṇyapāpamityādi| na ca prajñaptisannāstīti| vastumātraṁ na bhavati| bhavatā pūrvamuktaṁ-tīrthikānāmāśayakhaṇḍanāya bhagavānāha-nāstyātmeti| abhūtasaṁjñayā bhavānevaṁ kalpayati na tathā bhagavadāśayaḥ| vividhā ātmavādāḥ sarve duṣṭāḥ yathā bhavān bravīti-pañcaskandhān vihāya anyo'styātmeti tīrthikā manyanta iti| tathā bhavānapi [manyate]| kasmāt| anityā hi pañcaskandhāḥ| ātmātvavaktavyo yadi nityo'nityo veti| [so]'yaṁ skandhavinirmukta eva|
atha skandhasya santi trayo bhedāḥ-śīlasamādhiprajñāḥ, kuśalākuśalāvyākṛtāḥ, kāmadhātupratisaṁyuktarūpadhātupratisaṁyuktārūpyadhātupratisaṁyuktāḥ ityevaṁ vibhāgāḥ| ātmānastu tathā vibhaktā na bhavanti| ataḥ pañcaskandhebhyo'nyaḥ| ātmā ca pudgalaḥ| pañcaskandhā na pudgalaḥ| tadā tvayamanyo bhavati| skandhāḥ pañca| ātmātvekaḥ| ityato nātmā skandhāḥ| asti cedātmā| sa ebhiḥ kāraṇaiḥ pañcaskandhebhyo'nyaḥ syāt| loke ca nāsti ko'pi dharma eka ityavaktavyaḥ| ato nāsti kaścidavaktavyo dharmaḥ|
(pṛ) yathā agnirindhanañca na vaktuṁ śakyata evaṁ vā nānā veti| tathātmāpi syāt| (u) idaṁ sandigdhasamam| kimagniḥ kimindhanamiti| yadi tejodhāturagniḥ anye dhātava indhanam| tadā agnirindhanātpṛthak syāt| yadi tejodhāturevendhanam| kathamucyate naikamiti| yadindhanaṁ sa eva tejodhātuḥ| tejodhātuṁ vināpi [dahet] ityubhayamayuktam| ataḥ sandigdhasamam| yasyāgnirindhanavān yathā ātmā rūpavān iti| tasya satkāyadṛṣṭipātaḥ| ātmabahutvañca syāt| yathā kāṣṭhāgniranyaḥ gomayāgniścānyaḥ| evātmāpi| manuṣyaskandheṣvanya ātmā| devaskandheṣvanya ātmā itīdamātmabahutvam| yathāgnirindhanañca triṣu adhvasu vartate| evamātmāpi pañcaskandhaiḥ saha triṣu adhvasu vartamānaṁ syāt| yathā cāgnirindhanaṁñca saṁskṛtam, ātmā'pi pañcaskandhaiḥ saha saṁskṛtaṁ syāt| yadyapi bhavānāha-agnirindhanena naiko na nānā iti| tathāpi cakṣuṣā paśyāmaḥ khalu nānālakṣaṇe| ātmāpi pañcaskandhāścānye syuḥ| kiñca pañcaskandhā naśyanti| ātmā tu na naśyati| asmāt lokāt cyutaḥ paraloka utpadyate| ubhayatra nandiyuktatvāt| yaḥ pañcaskandhānanusṛtya savināśaḥ sotpādaśca| sa pañcaskandhasamo nobhayatra nandiko bhavati| bhavāṁstu abhūtasaṁjñayā imamātmānaṁ vikalpya keṣāṁ hitaṁ prāpayati|
viṣayeṣu na ko'pyasti ṣaḍvijñānavijñeyaḥ| ṣaḍvijñānavijñeya iti bhavatokta ātmā na ṣaḍviṣayarūpo bhavati| yo dvādaśāyataneṣvasaṅgṛhītaḥ| na sa āyataneṣu bhavati| caturṣu satyeṣu asaṅgraprahītaśca na satyeṣu bhavati| tasmādastyātmeti yadvacanaṁ sa mṛṣāvādaḥ|
bhavatāṁ śāsana ucyate jñeyadharmā yaduta pañcadharmakośāḥ-atītā anāgatāḥ pratyutpannā asaṁskṛtā avaktavyā iti| ātmā pañcamadharmāntargataḥ| tadā caturbhyo dharmebhyo'nyaḥ| sa caturbhyo dharmebhyo'nya itīcchanti khalu bhavantaḥ| ayaṁ pañcamastu na sambhavati| ātmāstitvavādasyedṛśā doṣā bhavanti| kimātmeti mithyāsaṁjñāvikalpena| ato bhavatā pūrvamuktam-tīrthikāḥ pañcaskandhān vihāya pṛthagātmā'stīti manyante| vayantu na tathā iti| tadayuktam| yadbhavānāha-ātmā prajñaptimātramitīdaṁ gāḍhataraṁ cintanīyam iti| tadapyayuktam| kasmāt| jinaśāsane hyucyate lokasatyavastu na pragāḍhaṁ cintanīyam iti| yat bhavatoktaṁ mṛṣāvādino viparyayadarśinaḥ syuriti| idamapi tathaiva| yadavādīḥ ‘sūtragatāni pāramārthikāni’ [ityādi] vacanaṁ na syāditi| tattathā prativaktavyaṁ yathā paramārtho jñāyeta| yadavocadbhavān lokoktāni sarvāṇi anusartavyāni yadvadanti īśvarādutpannāni na yutāni vastūni ityādi| na tadupādeyam| yaddhitakaraṁ paramārthāvilomakaṁ tadupādeyamityato'navadyam| yallokasatyato guṇotpādakaṁ hitakarañca| īdṛśaṁ sarvamupādeyam iti paścādvakṣyate| yadavādīḥ-mṛṇmayagavādihanane nāsti pāpamiti| tadidānīṁ prativaktavyam| savijñānānāṁ skandhānāṁ santatyā samudācāre sati asti karma asti vipākaḥ| mṛṇmayagavādiṣu tu nedamasti| tasmāt pañcaskandhānāṁ kalāpaḥ prajñaptyā ātmā ityākhyāyate| na vastusattayā iti jñātavyam||
ātmāstitvanāstitvavargaḥ pañcatriṁśaḥ|
satyasiddhiśāstre prathamaḥ prasthānaskandhaḥ samāptaḥ|
Links:
[1] http://dsbc.uwest.edu/node/5158