Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > candana iti 21

candana iti 21

Parallel Devanagari Version: 
चन्दन इति २१ [1]

tṛtīyo vargaḥ||

candana iti 21||

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho magadheṣu janapadeṣu cārikāṁ carangaṅgātīramanuprāptaḥ| tena khalu punaḥ samayena gaṅgātīrasya nātidūre stūpamavakaraṇaṁ vātātapābhyāṁ pariśīrṇaṁ bhikṣubhirdṛṣṭvā bhagavānpṛṣṭaḥ| kasya bhagavannayaṁ stūpa iti|| bhagavānāha| candano nāma pratyekabuddho babhūva| tasyeti|| bhikṣava ūcuḥ| kuto bhagavaṁścandanasya pratyekabuddhasyotpattirnāmābhinirvṛttiśceti|| bhagavānāha| icchatha yūyaṁ bhikṣavaḥ śrotuṁ yathā candanasya pratyekabuddhasyotpattirnāmābhinirvṛttiśca| evaṁ bhadatta|| tena hi bhikṣavaḥ śṛṇusādhu ca suṣṭhu ca manasi kuru bhāṣiṣye||

bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani vārāṇasyāṁ nagaryāṁ brahmadatto nāma rājā rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ cākīrṇabahujanamanuṣyaṁ ca praśāttakalikalahaḍimbaḍamaraṁ taskararogāpagataṁ śālīkṣugomahiṣīsaṁpannaṁ dhārmiko dharmarājo dharmeṇa rājyaṁ kārayati|| so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmadīnanyāṁśca devatāviśeṣānāyācate| tadyathārāmadevatā vanadevatāścatvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ sahajāḥ sahadhārmikā nityānubaddhā api devatā āyācate| asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyatte duhitaraśceti| tacca naivam| yadyevamabhaviṣyadekaikasya putrasahasramabhaviṣyattadyathā rājaścakravartinaḥ| api tu trayāṇāṁ sthānānāṁ saṁmukhībhāvātputrā jāyatte duhitaraśca <| katameṣāṁ trayāṇām| mātāpitarau raktau bhavataḥ saṁnipatitau mātā kalyā bhavati ṛtumatī gandharvaśca pratyupasthito bhavati| eṣāṁ trayāṇāṁ sthānānāṁ saṁmukhībhāvātputrā jāyatte duhītaraśca>|| sa caivamāyācanaparastiṣṭhati tasya codyāne mahāpadminī| tatra padmamatipramāṇaṁ jātam| taddivase divase vardhate na tu phullati|| tata ārāmikeṇa rājñeniveditam| rājñā uktaḥ parīkṣyatāmetatpadmamiti|| yāvadapareṇa samayena sūryodaye tatpadmaṁ vikasitaṁ tasya ca padmasya karṇikāyāṁ dārakaḥ paryaṅka baddhvāvasthitaḥ abhinūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭa uccaghoṣaḥ saṁgatabhrūstuṅganāsaḥ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛto 'śītyānuvyañjanairvirājitagātraḥ| tasya mukhātpadmagandho vāti śarīrācca candanagandhaḥ|| tata ārāmikeṇa rājñe niveditam| tato rājā sāmātyaḥ sāttaḥpuraśca tadudyānaṁ gataḥ| sahadarśanāttena dārakeṇa rājā saṁbhāṣita ehi tāta ahaṁ te 'putrasya putra iti| tato rājā hṛṣṭatuṣṣṭapramudita uvāca evameva putra yathā vadasīti|| tato rājā padminīmavagāhya taṁ dārakaṁ padmakarṇikāyāṁ gṛhītvā pāṇitale sthāpitavān|| yatra ya sa dārakaḥ pādau sthāpayati tatra padmāni prādurbhavatti| tatastasya candana iti nāma kṛtam||

yadā candano dārako 'nupūrveṇa mahānsaṁvṛttaḥ tadā nāgarai rājā vijñaptaḥ| ihāsmākaṁ deva nagaraparva pratyupasthitaṁ tadarhati devaścandanaṁ kumāramutsraṣṭumasmābhiḥ saha parvānubhaviṣyati padmaiśca sarvamadhiṣṭhānamalaṅkariṣyatīti|| rājāha| evamastviti|| tataścandanaḥ sarvālaṅkāravibhūṣito 'mātyaputraparivṛto vividhairvādyairvādyamānai rājakulādbahirupayāti nagaraparva pratyanubhavitum| tatra tasya gacchataḥ padavinyāse padavinyāse padmāni prādurbhavatti darśanīyāni manoramāṇi ca| tānyarkaraprimabhiḥ spṛṣṭamātrāṇi mlāyatti śuṣyanti||

atha tasya śuddhasattvasya kalyāṇāśayasya pūrvabuddhāvaropitukuśalamūlasya taddarśanādyoniśo manasikāra utpannaḥ| yathemāni padmāni utpannamātrāṇi śobhatte 'rkaraśmiparitāpitāni mlāyatti śuṣyatti evametadapi śarīramiti|| tasyaivaṁ cittayatastulayata upaparīkṣamāṇasya saptatriṁśadbodhipakṣyadharmā abhimukhībhūtāḥ| tena tasyaiva janakāyasya madhye sthitena pratyekabodhiḥ sākṣātkṛtā|| yāvacchudhhāvāsakāyikairdevaistasmai kāṣāyāṇyupanāmitāni| tāni ca prāvṛtya gaganatalamutpatito vicitrāṇi ca prātihāryāṇi kartu pravṛtto yaddarśanādrājñāmātyanaigamasahāyena mahānprasādaḥ pratilabdho vicitrāṇi ca kuśalamūlānyavaropitāni||

bhagavānāha| ataścandanasya pratyekabuddhasyotpattirnāmābhinirvṛttiśceti|| bhikṣavo bhagavattaṁ papracchu| kāni bhadatta candanena pratyekabuddhena karmāṇi kṛtāni yenāsya śarīraṁ sugandhi tīkṣṇendriyaśceti|| bhagavānāha| kāśyape bhagavati pravrajito babhūva tatrānena keśanakhastūpe gandhāvasekaḥ kṛtaḥ puṣpāṇi cāvaropitāni pratyekabodhau cānena mārgo bhāvitaḥ| evaṁ śikṣitavyaṁ yacchāstāraṁ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṁ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṁ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5627

Links:
[1] http://dsbc.uwest.edu/node/5727