The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
rāṣṭrapāla iti 90|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ sthūlakoṣṭhakamupaniśritya viharati sthūlakoṣṭhakīye vanaṣaṇḍe| tena khalu samayena sthūlakoṣṭhake kauravyo nāma rājā rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣa cākīrṇabahujanamanuṣyaṁ ca praśāttakalikalahaḍimbaḍamaraṁ taskararogāpagataṁ śālīkṣugomahiṣīsaṁpannamakhilamakaṇṭhakamekaputramiva rājyaṁ pālayati| tasya bhrātṛputro rāṣṭrapālo nāmnā abhinūpo darśanīyaḥ prāsādikaḥ sarvāṅgapratyaṅgopetaḥ|| tasya vinayakālamavekṣya bhagavānpūrvāhne nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṅghapuraskṛtaḥ sthūlakoṣṭhakaṁ piṇḍāya praviṣṭaḥ| dadarśa rāṣṭrapālo buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ sahadarśanāccāsya bhagavato 'ttike cittaṁ prasannam| sa prasādajāto bhagavataḥ pādayornipatya pravrajyāṁ yācate|| tatastaṁ bhagavānāha| vatsa anujñāto 'si mātāpitṛbhyāmiti|| rāṣṭrapālaḥ kathayati| no bhadatteti|| bhagavānāha| na hi vatsa tathāgatā vā tathāgataśrāvakā vā ananujñātaṁ mātāpitṛbhyāṁ pravrājayattyupasaṁpādayatti ceti||
tato rāṣṭrapālo mātāpitroḥ sakāśamupasaṁkrāttaḥ| upasaṁkramya buddhasya varṇaṁ bhāṣate| dṛṣṭo mayā bhagavāñchākyamuniḥ samyaksaṁbuddhaḥ sphītaṁ cakravartirājyamapahāya pravrajitaḥ ṣaṣṭiṁ cāttaḥpurasahasrāṇi muṇḍaḥ saṅghāṭiprāvṛto 'sminneva sthūlakoṣṭhake piṇḍapātamaṭati| tadarhayuvāṁ māmanujñātuṁ yadahaṁ taṁ bhagavattaṁ pravrajitamanupravrajeyamiti|| tato 'sya mātāpitarau nānujānītaḥ||
tatastenaiko bhaktacchedaḥ kṛtaḥ| dvau trayo vā yāvacchaṅbhaktacchedāḥ kṛtāḥ|| atha rāṣṭrapālasya mātāpitarau yena rāṣṭrapālo gṛhapatistenopasaṁkrāttau| upasaṁkramya rāṣṭrapālaṁ gṛhapatiputramidamavocatām| yatkhalu tāta rāṣṭrapāla jānīyāstvaṁ hi sukumāraḥ sukhaiṣī na tvaṁ jānako duḥkhasya| duṣkaraṁ brahmacaryaṁ duṣkaraṁ prāvivekyaṁ durabhiramamekatvaṁ durabhisaṁbodhānyaraṇyavanaprasthāni prāttāni śayanāsanānyadhyāvastum| ihaiva tvaṁ tāta rāṣṭrapāla niṣadya kāmāṁśca paribhuṅgva dānāni ca dehi puṇyāni ca kuru|| evamukte rāṣṭrapālo gṛhapatiputrastūṣṇīm|
atha rāṣṭrapālasya gṛhapatiputrasya mātāpitarau jñātīnudyojayataḥ| aṅga tāvajjñātayastātaṁ rāṣṭrapālamutthāpayata|| atha rāṣṭrapālasya gṛhapatiputrasya jñātayo yena rāṣṭrapālo gṛhapatiputrastenopasaṁkrāttāḥ| upasaṁkramya rāṣṭrapālaṁ gṛhapatiputramevamavocan| yatkhalu tāta rāṣṭrapāla jānīyāstvaṁ hi sukumāraḥ sukhaiṣī na tvaṁ jānako duḥkhasya| duṣkaraṁ brahmacaryaṁ duṣkaraṁ prāvivekyaṁ durabhiramamekatvaṁ durabhisaṁbodhānyaraṇyavanaprasthāni prāttāni śayanāsanānyadhyāvastum| ihaiva tvaṁ tāta rāṣṭrapāla niṣadya kāmāṁśca paribhuṅnva dānāni ca dehi puṇyāni ca kuru|| evamukte rāṣṭrapālo gṛhapatiputrastūṣṇīm||
atha rāṣṭrapālasya gṛhapatiputrasya mātāpitarau rāṣṭrapālasya gṛhapatiputrasya vayasyakānudyojayataḥ| aṅga tāvatkumārāstātaṁ rāṣṭrapālamutthāpayata|| atha rāṣṭrapālasya gṛhapatiputrasya vayasyakā yena rāṣṭrapālo gṛhapatiputrastenopasaṁkrāttāḥ| upasaṁkramya rāṣṭrapālaṁ gṛhapatiputramidamavocan| yatkhalu saumya rāṣṭrapāla jānīyāstvaṁ hi sukumāraḥ sukhaiṣī na tvaṁ jānako duḥkhasya| duṣkaraṁ brahmacaryaṁ duṣkaraṁ prāvivekyaṁ durabhiramamekatvaṁ durabhisaṁbodhānyaraṇyavanaprasthāni prāttāni śayanāsanānyadhyāvastum| ihaiva tvaṁ saumya rāṣṭrapāla niṣadya kāmāṁśca paribhuṅnva dānāni ca dehi puṇyāni ca kuru|| evamukte rāṣṭrapālo gṛhapatiputrastūṣṇīm||
atha rāṣṭrapālasya gṛhapatiputrasya vayasyakā yana rāṣṭrapālasya gṛhapatiputrasya mātāpitarau tenopasaṁkrāttāḥ| upasaṁkramya rāṣṭrapālasya gṛhapatiputrasya mātāpitarāvidamavocan| amba tātānujānītaṁ saumyaṁ rāṣṭrapālaṁ pravrajituṁ samyageva śraddhayā agārādanagārikāṁ kiṁ mṛtena kariṣyatha| sacettātaḥ pravrajyāyāmabhiraṁsyate jīvattamenaṁ drakṣyadhve sacennābhiramate kānyā putrasya gatiranyatra mātāpitarāveva|| evamāvāṁ kumārakāstātaṁ rāṣṭrapālamanujānīyāvaḥ sacetpravrajyopadarśiṣya * * * * * * * * * * * * * * * * * * * * * * * *
atha rāṣṭrapālo gṛhapatiputro 'nupūrveṇa kāyasya sthāmaṁ ca balaṁ ca saṁjanayya yena bhagavāṁstenopasaṁkrāttaḥ| upasaṁkramya bhagavatpādau śirasā vanditvaikātte 'sthāt| ekātte sthito rāṣṭrapālo gṛhapatiputro bhagavattamidamavocat| anujñāto 'smi bhagavanmātāpitṛbhyām| labheyāhaṁ svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvaṁ careyamahaṁ bhagavato 'ttike brahmacaryam|| labdhavānrāṣṭrapālo putraḥ svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvam|| sa evaṁ pravrajitaḥ sannidameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtavān| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ| tatra bhagavānbhikṣūnāmantrayate sma| eṣo 'gro me bhikṣavo bhikṣūṇāṁ mama śrāvakāṇāṁ* * * * yaduta rāṣṭrapālo bhikṣuriti||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta rāṣṭrapālena karmāṇi kṛtāni yenāḍhye rājakule pratyājāta iti abhinūpo darśanīyaḥ prāsādikaḥ pravrajya cārhattvaṁ sākṣātkṛtamiti|| bhagavānāha| rāṣṭrapālenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| rāṣṭrapālena karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyatīti| bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani videharājaḥ sapari paracakravitrāsito 'ṭavīmanuprāptaḥ| sa madhyāhne tīkṣṇasūryaraśmiparitāpitaḥ sabalaugha itaścāmutaśca paribhramati mārgaṁ ca nāsādayati|| asati ca buddhānāmutpāde pratyekabuddhā loka utpadyate hīnadīnānukampakāḥ prāttaśayanāsanabhaktā ekadakṣiṇīyā lokasya|| yāvadanyataraḥ pratyekabuddhastasminkāttāramārge prativasati| tena kāruṇyamutpādya tasya videharājasya mārgo vyapadiṣṭaḥ pānīyahradaśca darśito yena sa rājā iṣṭena jīvitenācchāditaḥ|| tato rājñā prasādajātena svanagaramānīya traimāsyaṁ sarvopakaraṇairupasthitaḥ| parinirvṛtasya cāsya śarīrastūpaṁ kārayāmāsa praṇidhānaṁ ca kṛtavān| ahamapyevaṁvidhānāṁ guṇānāṁ lābhī syāṁ prativiśiṣṭataraṁ ca śāstāramārāgayeyaṁ mā virāgayeyamiti||
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūvāyaṁ sa rāṣṭrapālaḥ| aparāṇyapi rāṣṭrapālena karmāṇi kṛtānyupacitāni| asminneva bhadrake kalpe viṁśativarṣasahasrāyuṣi prajāyāṁ kāśyapo nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa vārāṇasīṁ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve|| tena khalu samayena vārāṇasyāṁ nagaryā kṛkī rājā rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ cākīrṇabahujanamanuṣyaṁ ca praśāttakalikalahaḍimbaḍamaraṁ taskararogāpagataṁ śālīkṣugomahiṣīsaṁpannaṁ dhārmiko dharmarājo dharmeṇa rājyaṁ kārayati| tasya kanīyānputra ṛṣipatanaṁ gataḥ| athāsau dadarśa buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ sahadarśanāccāsya bhagavato 'ttike cittamabhiprasannam| prasādajāto bhagavataḥ pādābhivandanaṁ kṛtvā purastānniṣaṇṇo dharmaśravaṇāya| tato 'sya bhagavatā kāśyapena dharmo deśitaḥ| tena prasādajātena bhagavānkāśyapaḥ saparivāra upasthitaḥ śaraṇagamanaśikṣāpadāni gṛhītāni parinirvṛtasya ca stūpe kanīyāñchatramāropita||
kiṁ manyadhve bhikṣavo yo 'sau rājaputro 'yamevāsau rāṣṭrapālastena kālena tena samayena| aparāṇyapi rāṣṭrapālena karmāṇi kṛtānyupacitāni| bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani vārāṇasyāṁ mahānagaryāmanyatamo mūliko brāhmaṇaḥ| sa mūlānāmarthe 'nyatamaṁ parvatamabhinūḍhaḥ| tena tatra paryaṭatā vanātte glānaḥ pratyekabuddho dṛṣṭaḥ| tatastena prasādajātena tasyopasthānaṁ kṛtam| yadā glānyādyutthitastadā piṇḍakena pratipādya praṇidhānaṁ kṛtam| ahamapyevaṁvidhānāṁ lābhī syāṁ prativiśiṣṭataraṁ cātaḥ śāstāramārāgayeyaṁ mā virāgayeyamiti||
kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena mūliko brāhmaṇo ayamevāsau rāṣṭrapālaḥ| tasya karmaṇo vipākena saṁsāre na kadācidduḥkhamanubhūtavānidānīmapyāḍhye rājakule pratyājāto 'bhinūpo darśanīyaḥ prāsādikaḥ| tenaiva hetunārhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Links:
[1] http://dsbc.uwest.edu/node/5796