The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
dvitīyo vargaḥ
bodhicittotpādaḥ
1 | bodhisattvaḥ kathaṁ bodhicittamutpādayati | kaiśca pratyayaiḥ bodhi samudāgacchati | yadi bodhisattvaḥ paricinoti kalyāṇamitrāṇi | pūjayati buddhān saṁgṛhṇāti kuśalamūlāni | gavepayati praṇītadharmān | bhavati nityaṁ suratacittaḥ | kṣamate duḥkhānyāpatitāni | bhavati maitraḥ kāruṇika ṛjucittaḥ | bhavati samacittaśayaḥ | śraddhayābhinandati mahāyānam | gaveṣayati buddhaprajñām | yadi puruṣasya santime daśadharmā utpādayatyanuttarasamyaksamboddicittam ||
2 | punaścatvāraḥpratyayā yaiścittamutpādayati saṁgrahītumanuttarāṁ bodhim | katame catbāraḥ | anuvicintayanbuddhānbodhicittamutpādayatīti prathamaḥ | pratyavekṣamāṇakāyasyādīnavān bodhicittamutpādayatīti dvitīyaḥ | dayamānaḥ sattveṣu bodhicittamutpādayatīti tṛtīyazḥ | gaveṣayannuttamaṁ falaṁ bodhicittamutpādayatīi caturthaḥ ||
3 | buddhānuvicintanā punaḥ pañcaprakārā | anuvicintayati yaddaśadikṣvatītānāgatapratyutpannāḥ sarve buddhāścittotpādārambhe'dhunāhamivāsan kleśasvabhāvāante cābhavansamyaksambuddhā anuttarā bhagavanta iti heto rbodhicittamutpādayāmīti prathamā | anuvicintayati yat sarve triṣvadhvasu buddhā mahotsāhamudapādayan pṛthakpṛthagvāptumanuttarāṁ bodhim | yadi bodhiḥ prāptavyo dharmo mayāpi prāptavyetihetorutpādayāmi bodhicittamiti dvitīyā | anuvicintayati yatsarve triṣvadhvasu buddhā udapādayanmahāprajñāṁ pratyatiṣṭhipannādyāvaraṇe varacittaṁ saṁcinvanto duṣkaracaryāmudadīdharannātmānamatyakramiṣustridhātum | ahamapyevamātmānamuddhareyamiti hetorutpādayāmi bodhicittamiti tṛtītā | anuvicintayati yatsarve triṣvadhvanu buddhā lokanāyakāḥ pāraṁgatā jātijarāmaraṇakleśamahāsamudāt | ahamapi puruṣaḥ pāraṁ brajeyamiti hetoratpādayāmi bodhicittamiti caturthī | anuvicintayati yatsarve tripvadhvasu buddhā udapādayanmahāvīryamudasṛjannātmabhāvaṁ jīvitaṁ dhanāni cāmārgayansarvajñatām | ahamapi sāmpratamanusareyaṁ buddhāniti hetorutpādayāmi bodhicittamiti paṁcamī ||
4 | kāyasyādīnavapratyavekṣā bodhicittotpādāya punaḥ paṁcaprakārā | ātmānaṁ pratyavekṣate yatkāye 'sminnubhaye pañcaskandhāścaturmahābhūtāni kurvantyaprameyāṇyaśubhakarmāṇītikāmayate tatparityāgamiti prathamā | ātmānaṁ pratyavekṣate yatkāye'sminnavacchidrāṇi yebhyaḥ sravanti durgandhimalāmedhyānīti kurute taṁ pratyanādaramitidvitīyā | ātmānaṁ pratyavekṣate yatkāye'smillobhadveṣamohā aprameyāḥ kleśā nirdahanti kuśalacittamiti kāmayate nirvāpayitumiti tṛtīyā | ātmānaṁ pratyavekṣate yatkāyo'yaṁ fenabudbudavatkṣaṇaṁkṣaṇamutpadyate nirudhyate tena dharmāḥ prahātavyā iti kāmayate prahātumiti caturthī | ātmānaṁ pratyavekṣate yatkāyo'yamavidyāvṛtatayā sarvadā karityaśubhakarmāṇi saṁsarati ṣaḍgatiṣu na cāsya lābha iti paṁcamī |
5 | uttamafalagaveṣaṇā bodhicittotpādāya punaḥ paṁcaprakārā | paśyati tathāgatānāṁ bhāsvaranirmalāṁ sallakṣaṇānuvyañjananiṣpattiṁ yāṁ saṁgacchataḥ kleśā vyapagatā bhavantīti saṁgṛhṇatīti prathamā | paśyati tathāgatānāṁ dharmakāyaṁ nityamavasthitaṁ pariśuddhaṁ niṣkalaṁkamiti saṁgṛhṇatīti dvitīyā | paśyati tathāgatānāṁ śīlasamādhiprajñāvimuktivimuktijñānadarśanapariśuddhadharmaskandhāmiti saṁgṛhṇatīti tṛtīyā | paśyati tathāgatānāṁ daśa balāni catvāri vaiśaradyāni mahākaruṇāṁ trīṇi smṛtyupasthānānīti saṁgṛhṇatīti caturthī | paśyati tathāgatānāṁ sarvajñatāṁ kṛpāṁ sattveṣu yanmaitrīkaruṇābhyāṁ samāvṛtya vibhrāntānnayati sarvānsanmārgamiti saṁgṛhṇatīti pañcamī ||
6 | kṛpā sattveṣu bodhicittotpādāya punaḥ pañcaprakārā | paśyati sattvānavidyayā vinibaddhāniti prathamā | paśyati satvānnānāduḥkhaparyavasthitāniti dvitīyā | paśyati sattvansaṁgṛhṇato'kuśalakarmāṇīti tṛtīyā | paśyati sattvānkurvato gurutarāṇi duścaritānīti caturthī | paśyatisattvānanācarataḥ samyagdharmamiti pañcamī ||
7 | avidyābandhanaṁ punaścatuḥprakāram | paśyati sattvānmoharāgavibhrāntānvedayato mahākṛcchraduḥkhānīti prathamam | paśyati sattvānaśraddadhānānhetufalayoḥ kurvato'śubhakarmāṇīti dvitīyam | paśyati sattvānutsṛjataḥ samyagdharmaṁ śraddaghānān mṛṣāmārgamiti tṛtīyam | paśyati sattvānkleśanadyāṁ majjataścatuḥpravāheṣūnmajjata iti caturtham ||
8 | nānāduḥkhaparyavasthānaṁ punaścatuḥprakāram | paśyati sattvānbibhyato jātijarāvyādhimaraṇebhyo vimokṣamagaveṣayataḥ karmāṇi punaḥ kurvata iti prathamam | paśyati sattvāñcchokaparidevadaurmanasyaduḥkhitānnityamaviśrāntakarmaṇa iti dvitīyam | paśyati sattvānpriyaviyogaduḥkhamūḍhānupāyāsaktāniti tṛtīyam | paśyati sattvānapriyasaṁyogaduḥkhitānnityamatikrāntabhederṣyānapi kṛtāpriyāniti caturtham ||
9 | akuśalasaṁgrahaḥpunaścatuḥprakāraḥ | paśyati sattvānkāmārāgātkurvato'śubhāniti prathamaḥ | paśyati sattvāñjānato'pi kāmānāṁ duḥkhotpādakatamanutsṛjataḥ kāmāniti dvitīyaḥ | paśyati sattvānsukhaṁ kāmayato'pi śīlapādavimukhāniti tṛtīyaḥ | paśyati sattvānduḥkhamanabhinandato'pi carato'virataṁ duḥkhāyeti caturthaḥ ||
10 | gurutarapāpācāraḥ punaścatuḥprakāraḥ | paśyati sattvānaparādhyatoguruśīlaṁ bhaye'pi pramādina iti prathamaḥ | paśyatisattvānkurvato'tyantāśubhāni pañcānantaryakarmāṇi drohāvṛtatvena notpādayato hriyamapatrapāṁceti dvitīyaḥ | paśyati sattvānnindato mahāyānavaipulyasaddharmānvālyaparigṛhītānsamudgatamadamānāniti tṛtīyaḥ | paśyati sattvānbuddhimato'pyucchindataḥ kuśalamūlānyathāpi mānino na kadāpyanuśocata iti caturthaḥ ||
11 | samyagdharmānācaraṇaṁ punaścatuḥprakāram | paśyati sattvānaṣṭākṣaṇeṣu na śṛṇvataḥ saddharmamajānataścarituṁ kuśalamiti prathamam | paśyati sattvānbuddhotpāde nāpitaṁ saddharmaṁ śṛṇvato'pi na gṛhṇata iti dvitīyam | paśyati sattvānudgṛhṇata stairthikavādānkurvata ātmaklamathānuyogān nityamapagacchato vimokṣāditi tṛtīyam | dṛśyati sattvāṁllabdhaṁ naivasaṁjñānāsaṁjñāṁ nāma samādhi nirvāṇamivodgṛhṇataḥ kuśalavipākānte punaścyavatastisṛtiṣu durgatiṣviti caturtham ||
12 | bodhisattvaḥ paśyati sattvānavidyayākarmāṇi kurvato dīrgharātraṁ vedayato duḥkhāni parityajataḥsaddharmaṁ vismarato niḥsaraṇamārganityevaṁ kāraṇādutpādayati mahāmaitrīṁ karūṇāṁ pradīptaśirasrāṇavacca gaveṣayatyanuttarāṁ samyagyambodhiṁ sarvānsattvā keśaduḥkhitānahamuddharāmi niravaśeṣamiti | buddhātmajāḥ saṁkṣepeṇa meyadamuktam | vādikarmiko bodhisattvaḥ sakāraṇaṁ cittamutpādayatīti | vistareṇa ceducyeta na tasya parimāṇaṁ na tasya paryantaḥ ||
( iti bodhicittotpādasutraśāstre bodhicittotpādo nāma dvitīyo vargaḥ ||)
Links:
[1] http://dsbc.uwest.edu/node/6042