Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > śobhita iti 87

śobhita iti 87

Parallel Devanagari Version: 
शोभित इति ८७ [1]

śobhita iti 87|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ kapilavastuni viharati nyagrodhārāme| kapilavastunyanyatamaḥ śākya āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṁvṛttā| sāṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| dārako jāto 'bhinūpo darśanīyaḥ prāsādiko 'tikrātto mānuṣavarṇamasaṁprāptaśca divyaṁ varṇam| tasya janmanyanekānyadbhutāni prādurbhūtāni yaiḥ kapilavastu nagaraṁ samattataḥ śobhitam| tasya jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādasya janmani kapilavastu nagaraṁ samattataḥ śobhitaṁ tasmādasya bhavatu śobhita iti nāmeti|| śobhito dārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ krīḍanikābhyāṁ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam||

sa yadā mahānsaṁvṛttastadā nyagrodhārāmaṁ gato bhagavato darśanāya| athāsau dadarśa buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ sahadarśanāccānena bhagavato 'ttike cittaṁ prasāditam| prasādajāto bhagavataḥ pādābhivandanaṁ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tasya bhagavatāśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā yāṁ śrutvā śobhitena dārakeṇa viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotaāpattiphalaṁ sākṣātkṛtam| sa dṛṣṭasatyo mātāpitarāvanujñāpyaṁ bhagavacchāsane pravrajitaḥ| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ|

bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta śobhitena karmāṇi kṛtāni yenābhinūpo darśanīyaḥ prāsādiko 'tikrātto mānuṣavarṇamasaṁprāptaśca divyaṁ varṇaṁ janmani cāsyānekāni adbhutāni prādurbhūtāni yaiḥ kapilavastu nagaraṁ samattataḥ śobhitam|| bhagavānāha| śobhitenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni| śobhitenaivakarmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyatīti| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||

bhūtapūrvaṁ bhikṣavo 'tīte 'dhvanyasminneva bhadrake kalpe catvāriṁśadvarṣasahasrāyuṣi prajāyāṁ krakucchando nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ bhagavān| sa śobhāvatīṁ rājadhānīmupaniśritya viharati| tasya śobhena rājñā keśanakhastūpaḥ pratiṣṭhāpitaḥ|| yāvatkasmiṁścitparvaṇi pratyupasthite goṣṭhikā stūpasamīpaṁ gatāḥ| taistaṁ stūpaṁ dṛṣṭvā prasādajātaiḥ puṣpāropaṇaṁ kartumārabdham| tatraiko goṣṭhikaḥ kathayatyahaṁ na karomi mama vibhavo nāstīti| sa taiśca goṣṭhikamadhyānniṣkāsitaḥ| tasya vipratisāro jātaḥ| tena vicitrapuṣpasaṁgrahaṁ kṛtvā tasminneva stūpe puṣpāropaṇaṁ kṛtam||

bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena goṣṭhika āsīdyena vipratisārajātena krakucchandasya keśanakhastūpe puṣpāropaṇaṁ kṛtamayamasau śobhitaḥ| anyānyapi hi bhikṣavaḥ śobhitena karmāṇi kṛtānyupacitāni|| bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani vārāṇasyāṁ nagaryāmanyatamaḥ śreṣṭhī| tena glānaḥ pratyekabuddho dṛṣṭaḥ| tataḥ prasādajātena pādayornipatya piṇḍakena pratipāditaḥ paṭena cācchāditaḥ||

kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena śreṣṭhī ayaṁ śobhitaḥ| bhūyaḥ kāśyape bhagavati daridro 'bhūtkāṣṭhahārakaḥ| sa kāṣṭhānāmarthe parvatadaroṁ praviṣṭaḥ| tena stūpo dṛṣṭastatra ca stūpāṅgaṇe tṛṇāni jātāni| tatastena prasādajātena tṛṇānyutpāṭya saṁmārjanīṁ gṛhītvā stūpāṅgaṇaṁ ca saṁmṛṣṭam| tataḥ pādayornipatya praṇidhānaṁ kartumārabdhaḥ| anenāhaṁ kuśalamūlena cittotpādena deyadharmaparityāgena cābhinūpaḥ syāṁ darśanīyaḥ prāsādikaḥ anāgatāṁśca buddhānārāgayeyaṁ mā virāgayeyamiti||

bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena kāṣṭhahāraka āsīdayamevāsau śobhitaḥ| yadanena stūpāṅgaṇaṁ saṁmṛṣṭaṁ tena yatra yatra jātastatra tatrābhinūpo darśanīyaḥ prāsādikaḥ saṁvṛttaḥ| tenaiva hetunedānīmarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5693

Links:
[1] http://dsbc.uwest.edu/node/5793