Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > śūnyatāparivartaḥ

śūnyatāparivartaḥ

Parallel Devanagari Version: 
शून्यतापरिवर्तः [1]

|| śūnyatāparivartaḥ ||

atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata ||

anyeṣu sūtreṣu acintiyeṣu

ativistaraṁ deśitaśūnyadharmāḥ |

tasmādime sūtravarottame vaḥ

saṁkṣepato deśita śūnyadharmāḥ || 1 ||

sattvo'lpabuddhiravijānamāno

na śakya jñātuṁ khalu sarvadharmā |

paśyeha sūtrendravarottamena

saṁkṣepato deśita śūnyadharmāḥ || 2 ||

anyairupāyairnayahetubhiśca

sattvāna kāruṇyavaśodayārtham |

prakāśitaṁ sūtravarendrametaṁ

yathābhijānanti hi sarvasattvāḥ || 3 ||

ayaṁ ca kāyo yatha śūnyagrāmaḥ

ṣaḍgrāma coropama indriyāṇi |

tānyekagrāme nivasanti sarve

na te vijānanti paraspareṇa || 4 ||

cakṣurindriyaṁ rūpameteṣu dhāvati

śrotrendriyaṁ śabdavicāraṇena |

ghrāṇendriyaṁ gandhavicitrahāri

jihvandriyaṁ nitya raseṣu dhāvati || 5 ||

kāyendriyaṁ sparśagato'bhidhāvati

manendriyaṁ dharmavicāraṇena |

ṣaḍindriyāṇīti paraspareṇa

svakaṁ svakaṁ viṣayamabhidhāvati || 6 ||

cittaṁ hi māyopama cañcalaṁ ca

ṣaḍindriyaṁ viṣayavicāraṇaṁ ca |

yathā naro dhāvati śūnyagrāme

saṁgrāma caurebhi samāśritaśca || 7 ||

cittaṁ yathā ṣaḍviṣayāśritaṁ ca

prajānate indriya gocaraṁ ca |

rūpaṁ ca śabdaṁ ca tathaiva gandhaṁ

rasaṁ ca sparśa tatha dharmagocaram || 8 ||

cittaṁ ca sarvatra ṣaḍindriyeṣu

śakuniriva cañcalaṁ indriyasaṁpraviṣṭam |

yatra yatrendriyasaṁśritaṁ ca

na cendriyaṁ kurvatu jānamātmakam || 9 ||

kāyaśca niśceṣṭa nirvyāpāraṁ ca

asārakaḥ pratyayasaṁbhavaśca |

abhūtavikalpasamutthitaśca

sthitakarmayantraṁ ivaṁ śūnyagrāmaḥ || 10 ||

kṣityambhatejo'nilāni yathā

cauragrāmāntaḥ sthita deśadeśe |

paraspareṇaiva sadā viruddhā

yathaiva āśīviṣa ekaveśmani || 11 ||

dhātūragāste ca caturvidhāni

dve ūrdhvagāmī dvaya heṣṭagāmī |

dvayādvayaṁ diśi vidiśāsu sarvaṁ

naśyanti tā dhātubhujaṅgamāni || 12 ||

kṣityuragaśca saliloragaśca

imau ca heṣṭā kṣayatāṁ vrajete |

tejoragaścānilamārutoraga

imau hi dve ūrdhvagatau nabho'nte || 13 ||

cittaṁ ca vijñānamadhyasthitaṁ ca

gatvā yathā pūrvakṛtena karmāṇā |

deve manuṣyaeṣu ca triṣvapāyā

yathākṛtaṁ pūrvabhave pravarttyā || 14 ||

śleṣmānilapittakṣayāntaprāptaḥ

kāyaḥ śakṛnmūtraparīṣapūrṇaḥ |

nirābhirāmaḥ kṛmikṣudrapūrṇaḥ

kṣiptaḥ śmaśāne yatha kāṣṭhabhūtaḥ || 15 ||

paśyāhi tvaṁ devata ebhi evaṁ

katyatra sattvastatha pudgalo vā |

śūnyā hi ete khalu sarvadharmā

avidyataḥ pratyayasaṁbhavāśca || 16 ||

ete mahābhūta abhūta sarvāśca

yasmānmahābhūtaprakṛtyabhāvā |

tasmācca bhūtā hi asaṁbhavāśca

avidyamānā na kadāci vidyate || 17 ||

avidyataḥ pratyayasaṁbhavāśca

avidyamānaiva avidyavācaḥ |

tasmānmayā ukta avidya eṣā

saṁskāravijñāna sanāmarūpam || 18 ||

ṣaḍāyatanasparśa tathaiva vedanā

tṛṣṇā upādāna tathā bhavaśca |

jātijarāmaraṇaśoka upadravāṇāṁ

duḥkhāni saṁskāra acintiyāni || 19 ||

saṁsāracakre ca yathā sthitāni

abhūta saṁbhūta asaṁbhavāśca |

ayoniśaścittavicāraṇaṁ tathā

dṛṣṭīgataṁ chetsyatha ātmanaiva || 20 ||

jñānāsinā chindatha kleśajālaṁ

skandhālayaṁ paśyatha śūnyabhūtam |

sparśetha taṁ bodhiguṇaṁ hyudāraṁ

vivarta ca me amṛtapurasya dvāram || 21 ||

saṁdarśi taṁ amṛtapurasya bhājanaṁ

pravekṣya taṁ amṛtapurālayaṁ śubham |

tarpiṣya ha amṛtatarasena ātmanāṁ

parāhatā me varadharmabherīḥ || 22 ||

āpūrito me varadharmaśaṅkhaḥ

prajvālitā me varadharma ulkā |

suvarṣitaṁ me varadharmavarṣaṁ

parājitā me parakleśaśatravaḥ || 23 ||

ucchrepitaṁ me varadharmadhvajaṁ

pratāritā me bhavasattvasamudrāḥ |

pidhitāni me'pāyapathāni trīṇi

kleśāgnidāhaṁ śamayitva prāṇinām || 24 ||

yasmāddhi pūrvamahamanekakalpān

acintiyā pūjitva nāyakā hi |

caritva bodhāya dṛḍhavratena

saddharmakāyaṁ pariveṣamāṇaḥ || 25 ||

hastau ca pādau ca parityajitvā

dhanaṁ hiraṇyaṁ maṇimuktabhūṣaṇam |

nayanottamāṅgaṁ priyadāraputraṁ

suvarṇavaiḍūryavicitraratnāni || 26 ||

chinditvā trisāhasrāyāṁ sarvavṛkṣavanaspatīm |

sarvaṁ ca cūrṇayitvā tat kuryāt sūkṣmarajopamam || 27 ||

cūrṇarāśiṁ karitvā tu yāvadākāśagocaram |

aśakadbhabhāgabhinnāya dharaṇīrajaḥsamāni vā || 28 ||

sarvasattvā aneke hi jñānavata tathaiva ca |

sarvaṁ gaṇayituṁ śakyaṁ na tu jñātaṁ jinasya ca || 29 ||

ekakṣaṇapravṛttaṁ tu yajjñānaṁ ca mahāmuneḥ |

anekakalpakoṭīṣu na śakyaṁ gaṇayituṁ kvacit || 30 ||

iti śrīsuvarṇaprabhāsottamasūtrendrarāje śūnyatāparivarto

nāma ṣaṣṭhaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4218

Links:
[1] http://dsbc.uwest.edu/node/4239