The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
22 bhaiṣajyarājapūrvayogaparivartaḥ|
atha khalu nakṣatrarājasaṁkusumitābhijño bodhisattvo mahāsattvo bhagavantametadavocat-kena kāreṇena bhagavan bhaiṣajyarājo bodhisattvo mahāsattvo'syāṁ sahāyāṁ lokadhātau pravicarati, bahūni cāsya bhagavan duṣkarakoṭīnayutaśatasahasrāṇi saṁdṛśyante? tatsādhu bhagavān deśayatu tathāgato'rhan samyaksaṁbuddho bhaiṣajyarājasya bodhisattvasya mahāsattvasya yat kiṁciccaryāpradeśamātram, yacchrutvā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāstadanyalokadhātvāgatāśca bodhisattvā mahāsattvā ime ca mahāśrāvakāḥ śrutvā sarve prītāstuṣṭā udagrā āttamanaso bhaveyuriti||
atha khalu bhagavān nakṣatrarājasaṁkusumitābhijñasya bodhisattvasya mahāsattvasya adhyeṣaṇāṁ viditvā tasyāṁ velāyāṁ nakṣatrarājasaṁkusumitābhijñaṁ bodhisattvaṁ mahāsattvametadavocat-bhūtapurvaṁ kulaputra atīte'dhvani gaṅgānadīvālikāsamaiḥ kalpairyadāsīt| tena kālena tena samayena candrasūryavimalaprabhāsaśrīrnāma tathāgato'rhan samyaksaṁbuddho loka udapādividyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| tasya khalu punarnakṣatrarājasaṁkusumitābhijña bhagavataścandrasūryavimalaprabhāsaśriyastathāgatasyārhataḥ samyaksaṁbuddhasya aśītikoṭyo bodhisattvānāṁ mahāsattvānāṁ mahāsaṁnipāto'bhūt dvāsaptatigaṅgānadīvālikāsamāścāsya śrāvakasaṁnipāto'bhūt| apagamātṛgrāmaṁ ca tatpravacanamabhūt, apagatanirayatiryagyonipretāsurakāyaṁ samaṁ ramaṇīyaṁ pāṇitalajātaṁ ca tadbuddhakṣetramabhūt, divyavaiḍūryamayabhūmibhāgaṁ ratnacandanavṛkṣasamalakṛtaṁ ca ratnajālasamīritaṁ ca avasaktapaṭṭadāmābhipralambitaṁ ca ratnagandhaghaṭikānirdhūpitaṁ ca|
sarveṣu ca ratnavṛkṣamūleṣu iṣukṣepamānamātre ratnavyomakāni saṁsthitānyabhūvan| sarveṣu ca ratnavyomakamūrdhneṣu koṭīśataṁ devaputrāṇāṁ tūryatālāvacarasaṁgītisaṁprabhāṇitena avasthitamabhūt tasya bhagavataścandrasūryavimalaprabhāsaśriyastathāgatasyārhataḥ samyaksaṁbuddhasya pūjākarmaṇe| sa ca bhagavānimaṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ teṣāṁ mahāśrāvakāṇāṁ teṣāṁ ca bodhisattvānāṁ mahāsattvānāṁ vistareṇa saṁprakāśayati sma, sarvasattvapriyadarśanaṁ bodhisattvaṁ mahāsattvamadhiṣṭhānaṁ kṛtvā| tasya khalu punarnakṣatrarājasaṁkusumitābhijña bhagavataścandrasūryavimalaprabhāsaśriyastathāgatasyārhataḥ samyaksaṁbuddhasya dvācatvāriṁśatkalpasahasrāṇyāyuṣpramāṇamabhūt, teṣāṁ ca bodhisattvanāṁ mahāsattvānāṁ teṣāṁ ca mahāśrāvakāṇāṁ tāvadevāyuṣpramāṇamabhūt| sa ca sarvasattvapriyadarśano bodhisattvo mahāsattvastasya bhagavataḥ pravacane duṣkaracaryābhiyukto'bhūt| sa dvādaśavarṣasahasrāṇi caṁkramābhiruḍho'bhūt, mahāvīryārambheṇa yogābhiyukto'bhūt| sa dvādaśānāṁ varṣasahasrāṇāmatyayena sarvarūpasaṁdarśanaṁ nāma samādhiṁ pratilabhate sma|
sahapratilambhācca tasya samādheḥ sa sarvasattvapriyadarśano bodhisattvo mahāsattvastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātastasyāṁ velāyāmevaṁ cintayāmāsa-imaṁ saddharmapuṇḍarīkaṁ dharmaparyāyamāgamya ayaṁ mayā sarvarūpasaṁdarśanaḥ samādhiḥ pratilabdhaḥ| tasyāṁ velāyāṁ sa sarvasattvapriyadarśano bodhisattvo mahāsattva evaṁ cintayati sma-yannvahaṁ bhagavataścandrasūryavimalaprabhāsaśriyastathāgatasya pūjāṁ kuryāmū, asya ca saddharmapuṇḍarīkasya dharmaparyāyasya| sa tasyāṁ velāyāṁ tathārūpaṁ samādhiṁ samāpannaḥ yasya samādheḥ samanantarasamāpannasya sarvasattvapriyadarśanasya bodhisattvasya mahāsattvasya, adya tāvadevoparyandarīkṣānmāndāravamahāmāndāravāṇāṁ puṣpāṇāṁ mahantaṁ puṣpavarṣamabhipravṛṣṭam| kālānusāricandanameghaḥ kṛtaḥ| uragasāracandanavarṣanabhipravṛṣṭam| tādṛśī ca nakṣatrarājasaṁkusumitābhijña sā gandhajātiḥ, yasyā ekaḥ karṣa imāṁ sahālokadhātuṁ mūlyena kṣamati||
atha khalu punarnakṣatrarājasaṁkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvaḥ smṛtimān saṁprajānaṁstasmāt samādhervyudatiṣṭhat| vyutthāya caivaṁ ciantayāmāsa-na tadarddhiprātihāryasaṁdarśanena bhagavataḥ pūjā kṛtā bhavati,yathā ātmabhāvaparityāgeneti| atha khalu punarnakṣatrarājasaṁkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvastasyāṁ velāyāmagaruturuṣkakundurukarasaṁ bhakṣayati sma, campakatailaṁ ca pibati sma| tena khalu punarnakṣatrarājasaṁkusumitābhijña paryāyeṇa tasya sarvasattvapriyadarśanasya bodhisattvasya mahāsattvasya satatasamitaṁ gandhaṁ bhakṣayataścampakatailaṁ ca pibato dvādaśa varṣāṇyatikrāntānyabhūvan| atha khalu nakṣatrarājasaṁkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvasteṣāṁ dvādaśānāṁ varṣāṇāmatyayena taṁ svamātmabhāvaṁ divyairvastraiḥ pariveṣṭaya gandhatailaplutaṁ kṛtvā svakamadhiṣṭhānamakarot|
svakamadhiṣṭhānaṁ kṛtvā svaṁ kāyaṁ prajvālayāmāsa tathāgatasya pūjākarmaṇe, asya ca saddharmapuṇḍarīkasya dharmaparyāyasya pūjārtham| atha khalu nakṣatrarājasaṁkusumitābhijña tasya sarvasattvapriyadarśanasya bodhisattvasya mahāsattvasya tābhiḥ kāyapradīpaprabhājvālābhiraśītigaṅgānadīvālikāsamā lokadhātavaḥ sphuṭā abhuvan| tāsu ca lokadhātuṣu aśītigaṅgānadīvālikāsamā eva buddhā bhagavantaste sarve sādhukāraṁ dadanti sma- sādhu sādhu kulaputra, sādhu khalu punastvaṁ kulaputra, ayaṁ sa bhūto bodhisattvānāṁ mahāsattvānāṁ vīryārambhaḥ| iyaṁ sā bhūtā tathāgatapūjā dharmapūjā| na tathā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāpūjā, nāpyāmiṣapūjā nāpyuragasāracandanapūjā| iyaṁ tatkulaputra agrapradānam| na tathā rājyaparityāgadānaṁ na priyaputrabhāryāparityāgadānam| iyaṁ punaḥ kulaputra viśiṣṭā agrā varā pravarā praṇītā dharmapūjā, yo'yamātmabhāvaparityāgaḥ| atha khalu punarnakṣatrarājasaṁkusumitābhijña te buddhā bhagavanta imāṁ vācaṁ bhāṣitvā tūṣṇīmabhūvan||
tasya khalu punarnakṣatrarājasaṁkusumitābhijña sarvasattvapriyadarśanātmabhāvasya dīpyato dvādaśa varṣaśatānyatikrāntānyabhūvan, na ca praśamaṁ gacchati sma| sa paścāddvādaśānāṁ varṣaśatānāmatyayāt praśānto'bhūt| sa khalu punarnakṣatrarājasaṁkusumitābhijña sarvasattvapriyadarśano bodhisattvo mahāsattva evaṁrūpāṁ tathāgatapūjāṁ ca dharmapūjāṁ ca kṛtvā tataścyutastasyaiva bhagavataścandrasūryavimalaprabhāsaśriyastathāgatasyārhataḥ samyaksaṁbuddhasya pravacane rājño vimaladattasya gṛhe upapanna aupapādikaḥ| utsaṅge paryaṅkeṇa prādurbhūto'bhūt| samanantaropapannaśca khalu punaḥ sa sarvasattvapriyadarśano bodhisattvo mahāsattvastasyāṁ velāyāṁ svamātāpitarau gāthayādhyabhāṣata—
ayaṁ mamā caṁkramu rājaśreṣṭha
yasmin mayā sthitva samādhi labdhaḥ|
vīryaṁ dṛḍhaṁ ārabhitaṁ mahāvrataṁ
parityajitvā priyamātmabhāvam||1||
atha khalu nakṣatrarājasaṁkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattva imāṁ gāthāṁ bhāṣitvā svamātāpitarāvetadavocat-adyāpyamba tāta sa bhagavāṁścandrasūryavimalaprabhāsaśrīstathāgato'rhan samyaksaṁbuddha etarhi tiṣṭhati dhriyate yāpayati dharmaṁ deśayati, yasya mayā bhagavataścandrasūryavimalaprabhāsaśriyastathāgatasya pūjāṁ kṛtvā sarvarutakauśalyadhāraṇī pratilabdhā, ayaṁ ca saddharmapuṇḍarīko dharmaparyāyo'śītibhirgāthākoṭīnayutaśatasahasraiḥ kaṅkaraiśca vivaraiśca akṣobhyaiśca tasya bhagavato'ntikācchruto'bhūt| sādhu amba tāta gamiṣyāmyahaṁ tasya bhagavato'ntikam, tasmiṁśca gatvā bhūyastasya bhagavataḥ pūjāṁ kariṣyāmīti| atha khalu nakṣatrarājasaṁkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvastasyāṁ velāyāṁ saptatālamātraṁ vaihāyasamabhyudgamya saptaratnamaye kūṭāgāre paryaṅkamābhujya tasya bhagavataḥ sakāśamupasaṁkrāntaḥ| upasaṁkramya tasya bhagavataḥ pādau śirasābhivandya taṁ bhagavantaṁ saptakṛtvaḥ pradakṣiṇīkṛtya yena sa bhagavāṁstenāñjaliṁ praṇāmya taṁ bhagavantaṁ namaskṛtvā anayā gāthāyābhiṣṭauti sma—
suvimalavadanā narendra dhīrā
tava prabha rājatiyaṁ daśaddiśāsu|
tubhya sugata kṛtva agrapūjāṁ
ahamiha āgatu nātha darśanāya||2||
atha khalu nakṣatrarājasaṁkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvastasyāṁ velāyāmimāṁ gāthāṁ bhāṣitvā taṁ bhagavantaṁ candrasūryavimalaprabhāsaśriyaṁ saṁkusumitābhijña sa bhagavāṁścandrasūryavimalaprabhāsaśrīstathāgato'rhan samyaksaṁbuddhastaṁ sarvasattvapriyadarśanaṁ bodhisattvaṁ mahāsattvametadavocat-parinirvāṇakālasamayo me kulaputra anuprāptaḥ, kṣayāntakālo me kulaputra anuprāptaḥ| tadgaccha tvaṁ kulaputra, mama mañcaṁ prajñapayasva, parinirvāyiṣyāmīti||
atha khalu nakṣatrarājasaṁkusumitābhijña sa bhagavāṁścandrasūryavimalaprabhāsaśrīstathāgatastaṁ sarvasattvapriyadarśanaṁ bodhisattvaṁ mahāsattvametadavocat-idaṁ ca te kulaputra śāsanamanuparindāmi, imāṁśca bodhisattvān mahāsattvān, imāṁśca mahāśrāvakān, imāṁ ca buddhabodhim, imāṁ ca lokadhātum, imāni ca ratnavyomakāni, imāni ca ratnavṛkṣāṇi, imāṁśca devaputrān, mamopasthāyakānanuparindāmi| parinirvṛtasya ca me kulaputra ye dhātavastānanuparindāmi| ātmanā ca tvayā kulaputra mama dhātūnāṁ vipulā pūjā kartavyā| vaistārikāśca te dhātavaḥ kartavyāḥ| stūpānāṁ ca bahūni sahasrāṇi kartavyāni| atha khalu nakṣatrarājasaṁkusumitābhijña sa bhagavāṁścandrasūryavimalaprabhāsaśrīstathāgato'rhan samyaksaṁbuddhastaṁ sarvasattvapriyadarśanaṁ bodhisattvaṁ mahāsattvamevamanuśiṣya tasyāmeva rātryāṁ paścime yāme anupadhiśeṣe nirvāṇadhātau parinirvṛto'bhūt||
atha khalu nakṣatrarājasaṁkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvastaṁ bhagavanta candrasūryavimalaprabhāsaśriyaṁ tathāgataṁ parinirvṛtaṁ viditvā uragasāracandanacittāṁ kṛtvā taṁ tathāgatātmabhāvaṁ saṁprajvālayāmāsa| dagdhaṁ niśāntaṁ ca tathāgatātmabhāvaṁ viditvā tato dhātūn gṛhītvā rodati krandati paridevate sma| atha khalu nakṣatrarājasaṁkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvo ruditvā kranditvā paridevitvā saptaratnamayāni caturaśītikumbhasahasrāṇi kārayitvā teṣu tāṁstathāgatadhātūn prakṣipya saptaratnamayāni caturaśītistūpasahasrāṇi pratiṣṭhāpayāmāsa, yāvad brahmalokamuccaistvena, chatrāvalīsamalaṁkṛtāni paṭṭaghaṇṭāsamīritāni ca| sa tān stūpān pratiṣṭhāpya evaṁ cintayāmāsa-kṛtā mayā tasya bhagavataścandrasūryavimalaprabhāsaśriyastathāgatasya dhātūnāṁ pūjā| ataśca bhūya uttari viśiṣṭatarāṁ tathāgatadhātūnāṁ pūjāṁ kariṣyāmīti|
atha khalu punarnakṣatrarājasaṁkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvastaṁ sarvāvantaṁ bodhisattvagaṇaṁ tāṁśca mahāśrāvakāṁstāṁśca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyagaṇānāmantrayāmāsa-sarve yūyaṁ kulaputrāḥ samanvāharadhvam| tasya bhagavato dhātūnāṁ pūjāṁ kariṣyāma iti| atha khalu nakṣatrarājasaṁkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvastasyāṁ velāyāṁ teṣāṁ caturaśītīnāṁ tathāgatadhātustūpasahasrāṇāṁ purastācchatapuṇyavicitritaṁ svaṁ bāhumādīpayāmāsa| ādīpya ca dvāsaptativarṣasahasrāṇi teṣāṁ tathāgatadhātustūpānāṁ pūjāmakarot| pūjāṁ ca kurvatā tasyāḥ parṣado'saṁkhyeyāni śrāvakakoṭīnayutaśatasahasrāṇi vinītāni| sarvaiśca tairbodhisattvaiḥ sarvarūpasaṁdarśanasamādhiḥ pratilabdho'bhūt||
atha khalu nakṣatrarājasaṁkusumitābhijña sa sarvāvān bodhisattvagaṇaḥ, te ca sarve mahāśrāvakāḥ, taṁ sarvasattvapriyadarśanaṁ bodhisattvaṁ mahāsattvamaṅgahīnaṁ dṛṣṭvā aśrumukhā rudantaḥ krandantaḥ paridevamānāḥ parasparametadūcuḥ-ayaṁ sarvasattvapriyadarśano bodhisattvo mahāsattvo'smākamācāryo'nuśāsakaḥ| so'yaṁ sāṁpratamaṅgahīno bāhuhīnaḥ saṁvṛtta iti| atha khalu nakṣatrarājasaṁkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvastān bodhisattvāṁstāṁśca mahāśrāvakāṁstāṁśca devaputrānāmantrayāmāsa-mā yūyaṁ kulaputrā māmaṅgahīnaṁ dṛṣṭvā rudata, mā kradanta, mā paridevadhvam| eṣo'haṁ kulaputrā ye keciddaśasu dikṣu anantāparyantāsu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti, tān sarvān buddhān bhagavataḥ sākṣiṇaḥ kṛtvā teṣāṁ purataḥ sattvādhiṣṭhānaṁ karomi, yena satyena satyavacanena svaṁ mama bāhuṁ tathāgatapūjākarmaṇe parityajya suvarṇavarṇo me kāyo bhaviṣyati|
tena satyena satyavacanena ayaṁ mama bāhuryathāpaurāṇo bhavatu, iyaṁ ca mahāpṛthivī ṣaḍvikāraṁ prakampatu, antarīkṣagatāśca devaputrā mahāpuṣpavarṣaṁ pravarṣantu| atha khalu nakṣatrarājasaṁkusumitābhijña samanantarakṛte'smin satyādhiṣṭhāne tena sarvasattvapriyadarśanena bodhisattvena mahāsattvena, atha khalviyaṁ trisāhasramahāsāhasrī lokadhātuḥ ṣaḍvikāraṁ prakampitā, uparyantarīkṣācca mahāpuṣpavarṣamabhipravarṣitam| tasya ca sarvasattvapriyadarśanasya bodhisattvasya mahāsattvasya sa bāhuryathāpaurāṇaḥ saṁsthito'bhūt, yaduta tasyaiva bodhisattvasya mahāsattvasya jñānabalādhānena puṇyabalādhānena ca| syāt khalu punaste nakṣatrarājasaṁkusumitābhijña kāṅkṣā vā vimatirvā vicikitsā vā-anyaḥ sa tena kālena tena samayena sarvasattvapriyadarśano bodhisattvo mahāsattvo'bhūt? na khalu punaste nakṣatrarājasaṁkusumitābhijña evaṁ draṣṭavyam| tatkasya hetoḥ? ayaṁ sa nakṣatrarājasaṁkusumitābhijña bhaiṣajyarājo bodhisattvo mahāsattvastena kālena tena samayena sarvasattvapriyadarśano bodhisattvo mahāsattvo'bhūt|
iyanti nakṣatrarājasaṁkusumitābhijña bhaiṣajyarājo bodhisattvo mahāsattvo duṣkarakoṭīnayutaśatasahasrāṇi karoti, ātmabhāvaparityāgāṁśca karoti| bahutaraṁ khalvapi sa nakṣatrarājasaṁkusumitābhijña bodhisattvayānasaṁprasthitaḥ kulaputro vā kuladuhitā vā imāmanuttarāṁ samyaksaṁbodhimākāṅkṣamāṇo yaḥ pādāṅguṣṭhaṁ tathāgatacaityeṣvādīpayet| ekāṁ hastāṅguliṁ pādāṅguliṁ vā ekāṅgaṁ vā bāhumādīpayet, bodhisattvayānasaṁprasthitaḥ sa kulaputro vā kuladuhitā vā bahutaraṁ puṇyābhisaṁskāraṁ prasavati| na tveva rājyaparityāgānna priyaputraduhitṛbhāryāparityāgānna trisāhasramahāsāhasrīlokadhātoḥ savanasamudraparvatotsasarastaḍāgakūpārāmāyāḥ parityāgāt| yaśca khalu punarnakṣatrarājasaṁkusumitābhijña bodhisattvayānasaṁprasthitaḥ kulaputro vā kuladuhitā vā imāṁ trisāhasramahāsāhasrīṁ lokadhātuṁ saptaratnaparipūrṇāṁ kṛtvā sarvabuddhabodhisattvaśrāvakapratyekabuddhebhyo dānaṁ dadyāt, sa nakṣatrarājasaṁkusumitābhijña kulaputro vā kuladuhitā vā tāvat puṇyaṁ prasavati, yāvat sa kulaputro vā kuladuhitā vā yaḥ itaḥ saddharmapuṇḍarīkāddharmaparyāyādantaśaścatuṣpādikāmapi gāthāṁ dhārayet, imaṁ tasya bahutaraṁ puṇyābhisaṁskāraṁ vadāmi| na tvevaṁ imāṁ trisāhasramahāsāhasrīṁ lokadhātuṁ saptaratnaparipūrṇāṁ kṛtvā dānaṁ dadatastasya sarvabuddhabodhisattvaśrāvakapratyekabuddhebhyaḥ||
tadyathāpi nāma nakṣatrarājasaṁkusumitābhijña sarveṣāmutsasarastaḍāgānāṁ mahāsamudro mūrdhaprāptaḥ, evameva nakṣatrarājasaṁkusumitābhijña sarveṣāṁ tathāgatabhāṣitānāṁ sūtrāntānāmayaṁ saddharmapuṇḍarīko dharmaparyāyo mūrdhaprāptaḥ| tadyathāpi nāma nakṣatrarājasaṁkusumitābhijña sarveṣāṁ kālaparvatānāṁ cakravālānāṁ mahācakravālānāṁ ca sumeruḥ parvatarājo mūrdhaprāptaḥ, evameva nakṣatrarājasaṁkusumitābhijña ayaṁ saddharmapuṇḍarīko dharmaparyāyaḥ sarveṣāṁ tathāgatabhāṣitānāṁ sūtrāntānāṁ rājā mūrdhaprāptaḥ| tadyathāpi nāma nakṣatrarājasaṁkusumitābhijña sarveṣāṁ nakṣatrāṇāṁ candramāḥ prabhākaro'graprāptaḥ, evameva nakṣatrarājasaṁkusumitābhijña sarveṣāṁ tathāgatabhāṣitānāṁ sūtrāntānāmayaṁ saddharmapuṇḍarīko dharmaparyāyaścandrakoṭīnayutaśatasahasrātirekaprabhākaro'graprāptaḥ| tadyathāpi nāma nakṣatrarājasaṁkusumitābhijña sūryamaṇḍalaṁ sarvaṁ tamondhakāraṁ vidhamati, evameva nakṣatrarājasaṁkusumitābhijña ayaṁ saddharmapuṇḍarīko dharmaparyāyaḥ sarvākuśalatamondhakāraṁ vidhamati|
tadyathāpi nāma nakṣatrarājasaṁkusumitābhijña trāyastriṁśānāṁ devānāṁ śakro devānāmindraḥ, evameva nakṣatrarājasaṁkusumitābhijña ayaṁ saddharmapuṇḍarīko dharmaparyāyaḥ sarveṣāṁ tathāgatabhāṣitānāṁ sūtrāntānāmindraḥ| tadyathāpi nāma nakṣatrarājasaṁkusumitābhijña brahmā sahāṁpatiḥ sarveṣāṁ brahmakāyikānāṁ devānāṁ rājā brahmaloke pitṛkāryaṁ karoti, evameva nakṣatrarājasaṁkusumitābhijña ayaṁ saddharmapuṇḍarīko dharmaparyāyaḥ sarveṣāṁ sattvānāṁ śaikṣāśaikṣāṇāṁ ca sarvaśrāvakāṇāṁ pratyekabuddhānāṁ bodhisattvayānasaṁprasthitānāṁ ca pitṛkāryaṁ karoti| tadyathāpi nāma nakṣatrarājasaṁkusumitābhijña sarvabālapṛthagjanānatikrāntaḥ srotaāpannaḥ sakṛdāgāmī anāgāmī arhan pratyekabuddhaśca, evameva nakṣatrarājasaṁkusumitābhijña ayaṁ saddharmapuṇḍarīko dharmaparyāyaḥ sarvāṁstathāgatabhāṣitān sūtrāntānatikramya abhyudgato mūrdhaprāpto veditavyaḥ|
te'pi nakṣatrarājasaṁkusumitābhijña sattvā mūrdhaprāptā veditavyāḥ, ye khalvimaṁ sūtrarājaṁ dhārayiṣyanti| tadyathāpi nāma nakṣatrarājasaṁkusumitābhijña sarvaśrāvakapratyekabuddhānāṁ bodhisattvo'gra ākhyāyate, evameva nakṣatrarājasaṁkusumitābhijña ayaṁ saddharmapuṇḍarīko dharmaparyāyaḥ sarveṣāṁ tathāgatabhāṣitānāṁ sutrāntānāmagra ākhyāyate| tadyathāpi nāma nakṣatrarājasaṁkusumitābhijña sarveṣāṁ śrāvakapratyekabuddhabodhisattvānāṁ tathāgato dharmarājaḥ paṭṭabaddhaḥ, evameva nakṣatrarājasaṁkusumitābhijña ayaṁ saddharmapuṇḍarīko dharmaparyāyastathāgatabhūto bodhisattvayānasaṁprasthitānām| trātā khalvapi nakṣatrarājasaṁkusumitābhijña ayaṁ saddharmapuṇḍarīko dharmaparyāyaḥ sarvasattvānāṁ sarvabhayebhyaḥ, vimocakaḥ sarvaduḥkhebhyaḥ| taḍāga iva tṛṣitānāmagniriva śītārtānāṁ cailamiva nagnānāṁ sārthavāha iva vaṇijānāṁ māteva putrāṇāṁ nauriva pāragāmināṁ vaidya iva āturāṇāṁ dīpa iva tamondhakārāvṛtānāṁ ratnamiva dhanārthināṁ cakravartīva sarvakoṭṭarājānāṁ samudra iva saritāmulkeva sarvatamondhakāravidhamanāya| evameva nakṣatrarājasaṁkusumitābhijña ayaṁ saddharmapuṇḍarīko dharmaparyāyaḥ sarvaduḥkhapramocakaḥ sarvavyādhicchedakaḥ sarvasaṁsārabhayabandhanasaṁkaṭapramocakaḥ|
yena cāyaṁ nakṣatrarājasaṁkusumitābhijña saddharmapuṇḍarīko dharmaparyāyaḥ śruto bhaviṣyati, yaśca likhati, yaśca lekhayati, eṣāṁ nakṣatrarājasaṁkusumitābhijña puṇyābhisaṁskārāṇāṁ bauddhena jñānena na śakyaṁ paryanto'dhigantum, yāvantaṁ puṇyābhisaṁskāraṁ sa kulaputro vā kuladuhitā vā prasaviṣyati| ya imaṁ dharmaparyāyaṁ dhārayitvā vācayitvā vā deśayitvā vā śrutvā vā likhitvā vā pustakagataṁ vā kṛtvā satkuryāt gurukuryānmānayet pūjayet puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākavaijayantībhirvādyavastrāñjalikarmabhirvā ghṛtapradīpairvā gandhatailapradīpairvācampakatailapradīpairvā sumanātailapradīpairvā pāṭalatailapradipairvā vārṣikatailapradīpairvā navamālikātailapradīpairvā bahuvidhābhiśca pūjābhiḥ satkāraṁ kuryād gurukāraṁ kuryāt mānanāṁ kuryāt pūjanāṁ kuryāt, bahu sa nakṣatrarājasaṁkusumitābhijña bodhisattvayānasaṁprasthitaḥ kulaputro vā kuladuhitā vā puṇyaṁ prasaviṣyati ya imaṁ bhaiṣajyarājapūvayogaparivartaṁ dhārayiṣyati vācayiṣyati śroṣyati| sacet punarnakṣatrarājasaṁkusumitābhijña mātṛgrāma imaṁ dharmaparyāyaṁ śrutvā udgahīṣyati dhārayiṣyati tasya sa eva paścimaḥ strībhāvo bhaviṣyati|
yaḥ kaścinnakṣatrarājasaṁkusumitābhijña imaṁ bhaiṣajyarājapūrvayogaparivartaṁ paścimāyāṁ pañcāśatyāṁ śrutvā mātṛgrāmaḥ pratipatsyate sa khalvataścyutaḥ sukhāvatyāṁ lokadhātāvupapatsyate yasyāṁ sa bhagavānamitāyustathāgato'rhan samyaksaṁbuddho bodhisattvagaṇaparivṛtastiṣṭhati dhriyate yāpayati| sa tasyāṁ padmagarbhe siṁhāsane niṣaṇṇa upapatsyate| na ca tasya rāgo vyābādhiṣyate, na dveṣo na moho na māno na mātsaryaṁ na krodho na vyāpādaḥ| sahopapannāśca pañcābhijñāḥ pratilapsyate| anutpattikadharmakṣāntiṁ ca pratilapsyate| anutpattikadharmakṣāntipratilabdhaḥ sa khalu punarnakṣatrarājasaṁkusumitābhijña bodhisattvo mahāsattvo dvāsaptatigaṅgānadīvālikāsamāṁstathāgatān drakṣyati| tādṛśaṁ cāsya cakṣurindriyaṁ pariśuddhaṁ bhaviṣyati, yena cakṣurindriyeṇa pariśuddhena tān buddhān bhagavato drakṣyati|
te cāsya buddhā bhagavantaḥ sādhukāramanupradāsyanti-sādhu sādhu kulaputra, yattvayā saddharmapuṇḍarīkaṁ dharmaparyāyaṁ śrutvā tasya bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṁbuddhasya pravacane uddiṣṭaṁ svādhyāyitaṁ bhāvitaṁ cintitaṁ manasi kṛtaṁ parasattvānāṁ ca saṁprakāśitam, ayaṁ te kulaputra puṇyābhisaṁskāro na śakyamagninā dagdhuṁ nodakena hartum| ayaṁ te kulaputra puṇyābhisaṁskāro na śakyaṁ buddhasahesreṇāpi nirdeṣṭum| vihatamārapratyarthikastvaṁ kulaputra uttīrṇabhayasaṁgrāmo marditaśatrukaṇṭakaḥ| buddhaśatasahasrādhiṣṭhito'si| na tava kulaputra sadevake loke samārake sabrahmake saśramaṇabrāhmaṇikāyāṁ prajāyāṁ sadṛśo vidyate tathāgatamekaṁ vinirmucya| nānyaḥ kaścicchrāvako vā pratyekabuddho vā bodhisattvo vā yastvāṁ śaktaḥ puṇyena vā prajñayā vā samādhinā vā abhibhavitum| evaṁ jñānabalādhānaprāptaḥ sa nakṣatrarājasaṁkusumitābhijña bodhisattvo bhaviṣyati||
yaḥ kaścinnakṣatrarājasaṁkusumitābhijña imaṁ bhaiṣajyarājapūrvayogaparivartaṁ bhāṣyamāṇaṁ śrutvā sādhukāramanupradāsyati, tasyotpalagandho mukhādvāsyati, gātrebhyaścāsya candanagandho bhaviṣyati| ya iha dharmaparyāye sādhukāraṁ dāsyati, tasyema evaṁrūpā dṛṣṭadhārmikā guṇānuśaṁsā bhaviṣyanti, ye mayaitarhi nirdiṣṭāḥ| tasmāttarhi nakṣatrarājasaṁkusumitābhijña anuparindāmyahamimaṁ sarvasattvapriyadarśanasya bodhisattvasya mahāsattvasya pūrvayogaparivartam, yathā paścime kāle paścime samaye paścimāyāṁ pañcāśatyāṁ vartamānāyāmasmin jambudvīpe pracaret, nāntardhānaṁ gacchet, na ca māraḥ pāpīyānavatāraṁ labhet, na mārakāyikā devatāḥ, na nāgā na yakṣā na gandharvā na kumbhāṇḍā avatāraṁ labheyuḥ| tasmāttarhi nakṣatrarājasaṁkusumitābhijña adhitiṣṭhāmīmaṁ dharmaparyāyamasmin jambudvīpe| bhaiṣajyabhūto bhaviṣyati glānānāṁ sattvānāṁ vyādhispṛṣṭānām|
imaṁ dharmaparyāyaṁ śrutvā vyādhiḥ kāye na kramiṣyati, na jarā nākālamṛtyuḥ| sacet punarnakṣatrarājasaṁkusumitābhijña yaḥ kaścid bodhisattvayānasaṁprasthitaḥ paśyedevaṁrūpaṁ sūtrāntadhārakaṁ bhikṣum, taṁ candanacūrṇairnīlotpalairabhyakiret, abhyavakīrya caivaṁ cittamutpādayitavyam-gamiṣyatyayaṁ kulaputro bodhimaṇḍam| grahīṣyatyayaṁ tṛṇāni| prajñapayiṣyatyayaṁ bodhimaṇḍe tṛṇasaṁstaram| kariṣyatyayaṁ mārayakṣaparājayam| prapūrayiṣyatyayaṁ dharmaśaṅkham| parāhaniṣyatyayaṁ dharmabherīm| uttariṣyatyayaṁ bhavasāgaram| evaṁ nakṣatrarājasaṁkusumitābhijña tena bodhisattvayānasaṁprasthitena kulaputreṇa vā kuladuhitrā vā evaṁrūpaṁ sūtrāntadhārakaṁ bhikṣuṁ dṛṣṭvā evaṁ cittamutpādayitavyam-ityetādṛśāścāsya guṇānuśaṁsā bhaviṣyanti yādṛśāstathāgatena nirdiṣṭāḥ||
asmin khalu punarbhaiṣajyapūrvayogaparivarte nirdiśyamāne caturaśītīnāṁ bodhisattvasahasrāṇāṁ sarvarutakauśalyānugatāyā dhāraṇyāḥ pratilambho'bhūt| sa ca bhagavān prabhūtaratnastathāgato'rhan samyaksaṁbuddhaḥ sādhukāramadāt-sādhu sādhu nakṣatrarājasaṁkusumitābhijña, yatra hi nāma tvamevamacintyaguṇadharmastathāgatena nirdiṣṭaḥ, tvaṁ cācintyaguṇadharmasamanvāgataṁ tathāgataṁ paripṛcchasīti||
iti śrīsaddharmapuṇḍarīke dharmaparyāye bhaiṣajyarājapūrvayogaparivarto nāma dvāviṁśatimaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4303