Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > ṣaṣṭho'dhyāyaḥ

ṣaṣṭho'dhyāyaḥ

Parallel Devanagari Version: 
षष्ठोऽध्यायः [1]

ṣaṣṭho'dhyāyaḥ

prathamaḥ pādaḥ.....

..............rvaudārikam| atastutpūrvam| tato vedanāsmṛtyupasthānaṁ dvābhyāṁ sthūlataraṁ vedanāskandhavat| tataḥ cittasmṛtyupasthānaṁ rūpādiprativijñaptisvābhāvyātsulakṣam| dharmāstu saṁjñācetanādyā saṁprayuktāḥ, prāptyādayaḥ viprayuktāḥ, saṁskṛtāśca paramasūkṣmāstasmādante dharmasmṛtyupasthānam| ata evotpattikramopi tathaiva|

prāyeṇa hi sattvāḥ rūpādyupabhogaratatvāt mokṣavimukhā bhavanti vedanābhinanditvāt, sā cābhinandanā cittasyādāntatvāt| taccādāntatvaṁ rāgādibhiḥ| śraddhādibhiśca dāntatvaṁ bhavati|

catuṣṭvamapi caturviparyāsapratipakṣatvāt| aśucau śucisaṁjñāviparyāsapratipakṣo hi kāyaparīkṣā| duḥkhe sukhasaṁjñāviparyāsapratipakṣo vedanāparīkṣā| anitye nityasaṁjñāviparyāsapratipakṣaścittaparīkṣā, cittasya laghuparivartitvāt| anātmanyātmasaṁjñāviparyāsapratipakṣo dharmaparīkṣā| dharmasmṛtyupasthānasya vaicitryādekātmasaṁjñāviparyāso nivartate| ‘ādi’śabdāccaturāhārapañcaskandhapratipakṣatvādyathāyogam||

sa tadānīṁ yogācāraḥ
[384] samastālambināntyena tānvetya(ttya)dhruvatādibhiḥ|

sambhinnālambanaṁ hi dharmasmṛtyupasthānaṁ tricatuṣpañcaskandhālambanatvāt| pañcaskandhālambanameva tu sāmānyālambanamiti nirdiśyate| tena tu catvāryapi smṛtyupasthānānyabhisamasyānityato duḥkhataḥ śūnyato'nātmataśceti caturbhirākāraiḥ pratyavekṣate| tataḥ punaryogī kāyaṁ paramāṇusaṁghātakṣaṇasantānā(na)bhedena prabhidya paramāṇuśaḥ kṣaṇaśaśca nirīkṣate| kalalādīnāṁ vā bījādyaśudhya(cya)ṅgāṇi(ni) pṛthaṅmiśrībhūtāni ca yogī rūpāni(ṇi) nimitteṣu paśyati| tadūrdhvaṁ tasyānityatvādibhiḥ sāmānyalakṣaṇena yathāyogaṁ sarvadharmakajātīyatvādhimokṣe satyahaṁkāramamakāraviṣkambhanaprahānaṁ(ṇaṁ) bhavati| tanprahāṇādrāgādayopi doṣāḥ śrutacintāmayābhyāṁ jñānābhyāṁ viṣkambhyate(nte)|

katamena punaratra smṛtyupasthānena kleśātyantakṣayo bhavati ? brūmaḥ|

kleśātyantakṣayo'ntyena saṁbhinnālambanena vā||

saṁsargasmṛtyupasthānena khalu ‘saṁbhinnālambanena atyantakleśaprahāṇaṁ kriyate| ‘vā’ śabdo vikalpārthaḥ||

yasmāt-
[385] asaṁbhinnārtha viṣayaṁ trayametad dvidheṣyate|

sāsravānāsravabhedāt| tataḥ punaḥ skandhānanityādinā

tasyaivaṁ paśyataḥ sākṣādudayavyayadarśaṇa(na)m||

[386] skandheṣu jāyate paścāccakrabhramarikādivat|

eṣā ca smṛtyupasthānakuśalamūlaniṣṭhā| tasya khalvanityākāramabhyasyataḥ sarvasaṁskāreṣu pratikṣaṇamudayavyayadarśaṇa(na)mutpadyate, ‘cakrabhramarikādi[vadi]’ti|

sa pratītyasamutpādaṁ skandhānāṁ pratyavekṣate||

tasya pratikṣaṇa(ṇaṁ) utpādavyayaṁ paśyataḥ evaṁ bhavati-kathaṁ caite saṁskārāḥ santānena pravartante nocchidyante| sa pratītyasamutpādaṁ paśyati traiyadhvikānāṁ saṁskārāṇāṁ hetuphalasambandhaniyamāvasthitānām| tataḥ punaḥ pratītyasamutpādam||

[387] satyeṣu pātayitvataṁ tadā kaścitparīkṣate|
tadanityatvaduḥkhatve samavetya tataḥ punaḥ||

ekaikamaṅgaṁ satyeṣu pātayitvā'nityato duḥkhataśca pratyavekṣya

[388] akartṛkānnirīhāṁśca pratyayādhīnasaṁbhavān|
dṛṣṭvā sarveṣvanātmeti tattvākāraṁ ṇi(ni)ṣevate||

tatra svatantrakartṛvirahitvācchūnyānpaśyati svavaśena vinā sahakāribhiḥ pratyayaiḥ kriyākaraṇāt, parādhīnajanmatvāccā[nā]tmānaṁ paśyati ‘dṛṣṭvā sarveṣvanātmeti tattvākāraṁ ṇi(ni)ṣevate’||

tadabhyasyataḥ
[389] anadhiṣṭhātṛkatvaṁ ca pāratantryaṁ ca paśya[taḥ]|

na hyatra kaścitpuruṣo vā parameṣṭhī veśvaraḥ svatantraścaikaśca vidyate, paratantrajanmaprasarā eva sarvasaṁskārāḥ svasāmānyalakṣaṇādhiṣṭhitasvabhāvāḥ, iti parīkṣyamāṇasya

sarvadharme[ṣu nai]rātmye sthirā buddhiḥ pravartate||

yathoktam-
“sarvadharmā anātmānaḥ paśyati prajñayā yadā|
tadā nirvidyate duḥkhādeṣa mārgo viśuddhaye||”

atha kasmādiha śūnyākāro na deśitaḥ ? taducyate-

[390] svabhāvenāviśūnyatvā[d] dharmamudrā nu(u)dāhṛte(tā)|
taduktyā ca taduktatvācchūnyākāro ṇa(na) deśitaḥ||

na khalu saṁskārāḥ svabhāvena śūnyāḥ pṛthivyaptejovāyuprabhṛtīnāṁ kāṭhinyādilakṣaṇasya dhṛtyādikriyāyāśca pratyakṣatvāt| rāgādīnāṁ doṣāṇāṁ śraddhādīnāṁ ca guṇānāṁ cittamālyaśuddhikaraṇasāmarthyāt| teṣāṁ ca sāmarthyaṁ yathā dravyāṇāṁ harītakīcitrakadantīprabhṛtīnāṁ rasavīryavipākaprabhāvādidarśaṇā(nā)ta sasvabhāvaprabhāvāḥ sarvadharmāḥ dharmamudrāyāśca ‘śūnyākāro’ ṇo(no)ktaḥ| tasmādihāpi nocyate| athavā ‘taduktyā ca tadukteḥ|’ anātmākāroktyā ca śūnyatāpyuktā bhavati||

tadevaṁ nairātmye sthiramatiḥ

[391] gotradvārasamūhādīn dhātvādīnāṁ yathāyatham|
svasādhāraṇacihnābhyāṁ sadatopaparīkṣate||

dhātvāyatanaskandheṣu svasāmānyalakṣaṇaparicchinneṣu

[392]pratiskandhaṁ tatastasya svābhāvyādiṣu tattvataḥ|
krameṇa jāyate paścātkauśalaṁ sthānasaptake||

“rūpaṁ yathābhūtaṁ prajānāti rūpasamudayaṁ rūpanirodhaṁ rūpanirodhagāminīṁ pratipadaṁ rūpasyāsvādaṁ rūpasyādīnavaṁ rūpasya niḥsaraṇamevaṁ yāvadvijñānasya|” uktaṁ hi bhagavatā-‘saptasthāne kuśalo bhikṣuḥ trividhārthopaparīkṣī kṣipramevāsravakṣayaṁ karoti” iti||

abhidharmadīpe vibhāṣāprabhāyāṁ vṛttau ṣaṣṭhasyādhyāyasya prathamaḥ pādaḥ||

ṣaṣṭhādhyāye

dvitīyapādaḥ|

tasyedānīṁ yoginaḥ smṛtyupasthānādiṣu kuśalamūleṣu dṛṣṭapūrvaṁ jñeyaṁ satyākāravyavasthānenānucitaśrutacintāmayākārasamudācāraṇyā(nyā) yeṇa(na)

[393] nirmathnataḥ kramenā(ṇā)sya duḥkhasatyabhavāraṇim|
śraddhāvīryasahāyasya tattvajñānānalārthinaḥ||

[394] ākārapatitaṁ jñānaṁ tataḥ śamaniyāmakam|
bhāvanāmayamūṣmākhyaṁ jāyate sānuvartakam||

tatkhalūṣmagataṁ prakarṣitatvāt ṣoḍaśākāram, pratisatyaṁ caturākāratvāt, sāmānyaṁ dharmasmṛtyupasthānaṁ bhaviṣyasyāryamārgāgnernimittabhūtaṁ dhūmāgnivat| tasmiṁśca labdhe śamaḥ pratyāsannībhavati| atastat ‘śamaniyāmakaṁ bhāvanāmayam’ iti| dhyānasaṁvarāśritasamādhibalena dṛḍhībhāvāccittaṁ bhāvayati campakapuṣpatilatailavaditi| ‘sānuvartakaṁ’ ca pañcaskandhasvabhāvaṁ nairātmyabuddhiparitoṣāccānuskandhaśaḥ prasāda utpadyate-skandhamātrakamevedaṁ satkāyadṛṣṭervastubhūtaṁ nātrātmāstyātmīyaṁ vā||

[395] tatastathaiva mūrdhāno mithyādṛṣṭyupaghātinaḥ|
ūṣmabhyo'dhikasāmarthyādratnaśraddhāvivardhinaḥ||

tadūrdhvaṁ tato mūrdhānastathaiva ṣoḍaśākārāḥ| teṣāṁ punarayaṁ viśeṣaḥ| mithyādṛṣṭiśaktyupaghātitvam, tadupaghātāt kuśalamūlāni na samucchindanti| ūṣmabhyo'dhiko viśeṣaḥ ratnatrayaśraddhāvivardhinaśca| teṣu khalvadhimātreṇa buddhādiṣu ratneṣu triṣvākārataḥ prasādo'bhivardhate, na skandhaśaḥ, prāgevoṣmagateṣu tadbuddhiparitoṣāt| mūrdhasū..............

[396d.] ........netvasminnubhayatrāpi paścimā||

vinyāse vivardhane caiva dharmasmṛtyupasthānāṁ(naṁ) pratyutpannaṁ tadeva cānāgataṁ bhāvyate||

[397] bhāvyate skandhadṛktvādau nna(na) tannirvāṇadarśinaḥ|

na khalu skandhoparamadarśinaḥ skandhamatirbhāvyate|

ākārāṁstulyajātīyāt(n) sarvatrātra tu nirdiśet||

yādṛśāḥ pratyutpannāstādṛśā evānāgatā bhāvyante||

[398] draṣṭavyā'nyatarā tābhyaḥ pratyutpannā vivardhane|
catasṛbhyośca(bhyastva)nyatamā pratyutpannā vivardhate(ne)||

[399] anāgatāstu bhāvyante catasro'pyatra niścayāt|
mokṣe'ntye saṁmukhībhūtā[:]samagrāḥ khalvanāgatāḥ||

nirodhe tu pratyutpannaṁ dharmasmṛtyupasthānaṁ catvāri tvanāgatāni bhāvyante||

[400] ākārāḥ khalu sarvepi bhāvyante gotralābhataḥ|

gotrāni(ṇi) khalu labdhāni nirodhasatyato'tra ṣoḍaśāpyākārā bhāvyante|

gotralābhe tu vijñeyā sabhāgākārabhāvanā||

prathamayoḥ satyayoḥ gotrāṇi ālambanāni| tenātra na visabhāgākārabhāvanā||

[401] sarvatrākiraṇe mūrdhno nirodhākiraṇaidhane|
dharmākhyāḥ saṁmukhībhūtāścatasraḥ khalvanāgatāḥ||

mūrdhākāravinyāse ‘nirodhākiraṇaidhane’ ca dharmasmṛtyupasthānaṁ pratyutpannam, catvāryanāgatāni bhāvyante||

[402] ākārāḥ sakalāstatra bhāvyante gotralābhataḥ|
sarvābhyo'nyatarotpannāḥ[:] satyatrayavivardhane||

[403] anāgatāścatasrastu bhāvyante tatra niścayāt|
ākārāḥ sakalā jñeyāḥ kṣāntivinyasane śri(śṛ)ṇu||

[404] sarvatrāntyāḥ samutpannāścatasraḥ khalvanāgatāḥ|
ākārāḥ sakalāstatra bhāvyante cāpyanāgatāḥ||

[405] pratyutpannāgryadharmeṣu dharmākhyā smṛtyupasthitiḥ|
anāgatāstu bhāvyante catastrasteṣu niścayāt||

[406] ākārāḥ khaluḥ catvāro dṛṅmārgasadṛśatvataḥ|
yathoṣmakiraṇe tadvad draṣṭavyaṁ dṛṣṭivartmani||

[407]antyāṁ mārgānvayajñāne pratyutpannāṁ vinirdiśet|
catasro'nāgatāstadvat ṣoḍaśākārabhāvanāt(ḥ)||

[408] tadūrdhvamapi cāryasya sarvāpūrvaguṇodaye|
śrutacintāmayaṁ hitvā sūkṣmasūkṣmaṁ vyapohya ca||

evaṁ tāvadāryasya smṛtyupasthānabhāvanā draṣṭavyā||

[409] bālasyārambhamārge tu caturbhūmivinirjayaiḥ|
bhūtāmanyatarāṁ tābhyaścatasraḥ khalvanāgatāḥ||

[410] ānantaryapathe muktāvantyāṁ sarvāstvanāgatāḥ|
antye dhyāne prayogādimārgeṣvaṣṭāsu pūrvavat||

[411] tisrastu navame vidyāt maulabhūmipraveśataḥ|
sāmantakaprayoge tu catasro'ntyāthavā bhavet||

[412] divyākṣiśrutyabhijñāyāṁ vimokṣādau tathaiva caḥ(ca)|
prathamāṁ saṁmukhībhūtāṁ catasraḥ khalvanāgatāḥ||

[413] pari(ra)citte tṛtīyāstu(yā tu) catasraścāpyanāgatāḥ|
prāṅnivāsāpramānā(ṇā)nāmantyāṁ sarvāstvanāgatāḥ||

[414] ārūpyānāṁ(ṇāṁ) vimokṣāṇāṁ tisṛbhyo'nyatamāṁ vadet|
saṁmukhe nāma jātāstu tisra eva vinirdiśet||

[415] ārūpyakṛtsnayostvantyāṁ pratyupannāmudāharet|
tisraḥ khalvasamutpannāḥ kathayanniyamena tu||

[416] āryasya khalu vairāgyaprayoge kṣepane(ṇe)pi ca|
sarvebhyo'nyatarābhūtāścatasraścāpyanāgatāḥ||

[417] ānantaryapathe muktāvantyāḥ sarvāstvanāgatāḥ|
ri(ṛ)dhyādau tu guṇāḥ sarvamanāryasyaiva nirdiśet||

[418] antyapūrvanivāsādau sa(ca) dharmapratisaṁvidi|
tathāparasamādhyādāvaraṇāyāṁ tathaiva ca||

[419] ārūpyākhyavimokṣādau saṁjñāsūkṣmodaye tathā|
sarvābhyo'nyatarābhūtāścatasraḥ khalvanāgatāḥ||

[420] brūyāttu sūkṣmasūkṣme'ntyāṁ bhūtāṁ tisrastvanāgatāḥ|
samāseneyamākhyātā smṛtyupasthānabhāvanā||

nirvedhabhāgīyānadhikṛtya

[421] etannirvedhabhāgīyaṁ caturdhā bhāvanāmayam|

paramārthadakṣiṇīyabhikṣusaṅghapraveśadvārabhūtatvāt bhāvanāmayaṁ na śrutamayaṁ cintāmayam| kutaḥ punarupapattiprātilambhikaṁ bhaviṣyatītyetacca sandhāya bhagavatoktam-“cyutau batemau mohapuruṣāvasmāddharmavi[na]yādyatra nāmānayoḥ mohapuruṣayorūṣmagatamapi nāsti” iti| taccaitatsarvam

ṣaḍbhaumaṁ ṣoḍaśākāraṁ pañcaskandhā vināptibhiḥ||

‘ṣaḍbhaumaṁ’ darśanamārgavato, ‘ṣoḍaśākāraṁ’ darśanamārgavat sānuparivartakaṁ| ‘pañcaskandhaṁ vināptibhiḥ|’ prāptayaḥ khalu noṣmāgatādisvabhāvāḥ| tatsvābhāvye hi tāsāmāryasyoṣmagatādisaṁmukhībhāvaḥ syāt| na ceṣyate| satyadarśanasamaṅgino dṛṣṭasatyasya vā satyadarśanaprayogasaṁmukhībhāve prayojanābhāvāditi|

āha| ke punaste ṣoḍaśākārāḥ yeṣāṁ bhāvanena(nayā) strotaāpanno bhavati ? taducyate| caturbhirākārairaṇi(ni)tyaduḥkhaśūnyānātmākāraiḥ duḥkhaṁ parīkṣate| tatra bodhisattvādṛte tṛṣṇācaritaḥ prāyo'ṇi(ni)tyākāreṇa, kausīdyādhiko duḥkhākāreṇa, ātmīyadṛṣṭicaritaḥ śūnyākāreṇa, ātmadṛṣṭicarito'nātmākāreṇa|

hetusamudayaprabhavapratyayataḥ samudayam| hetutaḥ ahetudṛṣṭicaritaḥ| samudayataḥ ekakāraṇadṛṣṭicaritaḥ prabhavato nityakāraṇadṛṣṭicaritaḥ| pratyayato'buddhipūrvakṛtadṛṣṭicaritaḥ|

nirodhaśāntapraṇītaniḥsaraṇato nirodham| ebhiścaturbhirnirodhaḥ| nāsti mokṣa ityevaṁ dṛṣṭicarito nirodhataḥ śarīrādimata ityevaṁ caritaḥ śāntataḥ| viṣayasukhacaritaḥ pra[ṇīta]taḥ| dhyānādisukhacarito niḥsaraṇataḥ|

mārganyāyapratipannairyāni(ṇi)kato mārgaḥ(rgam)| ebhiścaturbhirmārgaḥ| nāsti mokṣamārga ityevaṁ dṛṣṭicarito mārgataḥ| kaṣṭatapobhirityevaṁ dṛṣṭicarito nyāyataḥ| laukikavairāgyamārgacaritaḥ pratipattitaḥ| asakṛllaukikamārgaparihāṇito(ko) nairyāṇikataḥ| ityevamādite(ke?) samaye vyabhicaraṇakāle tvekopi sarvaiḥ parīkṣate| rogagaṇḍaśalyāghātākārādibhirṇa(rna) tu tairatyantaprahāṇamityataḥ ṣoḍaśaivāryākārā ityucyante| purastāccaitacchlokānugatamevopadarśayiṣyāmi||

nirvedhabhāgīyebhyaḥ punaḥ

[422] paścāttu khalunirvedha āryamārgāhvayastataḥ|
sa yasmānniścito vedhastasmānnirvedha ucyate||

iti prāgāviṣkṛtametat||

[423] dharmajñānarucirduḥkhe nirmalaṁ dharmadarśanam|
tatastatraivāvadhṛtiḥ dharmajñānamanantaram||

laukikebhyaḥ khalvagradharmebhyo nirāsravā lokottarāḥ(rā) dharmamātrekṣaṇadṛṣṭirutpadyate| sūtra uktam “laukikāgradharmānantaraṁ samaṁ niyāmamavakrāmati yadavakrāntau pṛthagjanabhūmiṁ samatikrāmati” iti| tadanantaraṁ duḥkhe dharmajñānaṁ niścayātmakam| kṣāntyā vā saṁyogaprāptiṁ chinatti jñānena visaṁyogaprāptimāvahatīti viśeṣaḥ|

[424] evaṁ triṣvapi satyeṣu tathaivānvayadhīrdvidhā|

dvābhyāṁ dharmajñānakṣāntidharmajñānekṣaṇābhyāṁ samanantaraṁ rūpārūpyāvacare duḥkhe'nvayajñānakṣāntyanvayajñānekṣaṇamutpadyate| evaṁ triṣvapi satyeṣu draṣṭavyam| atra punaḥ

anantyāstatra dṛṅmārgāḥ jñeyāḥ pañcadaśakṣaṇāḥ|

antyakṣaṇaṁ muktvā pañcadaśasvabhāvo darśanamārgaḥ yastvasau sthāpitaḥ sa khalu

[425 ab.] kṣaṇo'ntyo bhāvanāmārgāt phalameṣo'rthasiddhitaḥ||

yogācāryasya khalvabhi...............
................... strotāśceti pañcabhavanti||

atra punarya eṣa pañcamaḥ sa khalu

[426] dhyānāni vyavakīryātaḥ pañcamastvakaniṣṭhagaḥ|

śuddhāvāsopapattiḥ khalu dhyānavyavaka(ki)raṇaphalā|

caturdhā''rūpyagāmyanyo dṛṣṭanirvāyako'paraḥ||

ūrdhvagasyānāgāminaḥ pañcadhā bheda uktaḥ| [ā]rūpyagāmī tu caturdhā nirdiśyate pūrvoktebhyaḥ antarāpariṇi(ni)rvāyiṇamapāsya| ityete ṣaḍ bhavanti| dṛṣṭadharmanirvāyakaḥ saptama ihaiva janmani yaḥ pariṇi(ni)rvāti||

[427] punastridhā tridhā kṛtvā trīnato rūpagā nava|

ete khalu rūpopagāḥ pañcānāgāminastrayo bhavanti| antaropa[pa]dyapariṇi(ni)rvāyiṇamū(nnū ?)rdhvastrotāśca| dvitīyādyā hi trayo'ṇā(nā)gāminaḥ sarva evopapadya pariṇi(ni)rvāyiṇo bhavanti| anupapannānāṁ pariṇi(ni)rvāṇāt| teṣāṁ pratyekaṁ tṛ(tri)dhā bhedānnavānāgāmino bhavanti| kathamiti ? antarāpariṇi(ni)rvāyiṇastāvadutpatata evādūraṁ gatvopapattyāsannībhūtasya ca pariṇi(ni)rvāni(ṇa) bhedāt| upapadyapariṇi(ni)rvāyiṇaḥ upapadya sābhisaṁskārāṇa(na)bhisaṁskārabhedādūrdhvastrotasaḥ plutādibhedāt|

tadviśeṣaḥ punarjñeyaḥ karmakleśākṣabhedataḥ||

teṣāṁ punastrayāṇāṁ navānāṁ vā anāgāmināṁ karmakleśendriyabhedādyathāyogaṁ viśeṣo boddhavyaḥ| trayāṇāṁ tāvatkarmataḥ, abhinirvṛtyupapattyaparaparyāyavedanīyakarmopacitatvāt| kleśataḥ mṛdumadhyādhimātrakleśasamudācārāt| indriyato'dhimātramadhyamṛdvindriyabhedāt||

yadi tarhi kleśendriyabhedānnavānāgāmino bhavanti, kathaṁ sūtre sapta satpuruṣagatayo deśitāḥ ? tadapadiśyate-

[428] ṣaḍdhordhvastrotasā sārdhaṁ saptadhā sadgatirmatā|

dvau khalvatrānāgāminau trighā tridhā bhi(ttvā) ṣaḍdhā vyavasthāpitau| tṛtīyastūrdhvastrotā'nākulīkaraṇārthamabhedenaivoktaḥ| iti saptadhā deśitā satpuruṣagatiḥ|

kasmāt punaḥ strotaāpannasakṛdāgāminoḥ satpuruṣagatirna deśitā satpu[ru]ṣasūtroddeśe lakṣaṇepi sati taducyate-

sati vṛtteraṇe(nai)ryāṇāduktaiṣāmeva sadgatiḥ||

yasmādanāgāminaḥ satyeva vṛttirbhavati nāsatī| itarayostu kuśalākuśale vṛttiḥ| yasmāccānāgāmī yato gatastatra na punarāgacchati, tau tu gatāgatī kurvāte tasmāttasyaiva sa(sā) gatirdeśitā netarayoriti||

kiṁ punaḥ parāvṛttajanmāpyanāgāmī satpuruṣagatau vyavasthāpitaḥ ? netyāha| yasmāt-

[429] parāvṛttabhavo hyāryo neha dhātvantaropagaḥ|

rūpadhātau hi parāvṛttajanmanaḥ āryasya dhātvantaragamane'sti saṁbhavaḥ| kāmadhātau tu parāvṛttajanmā''ryo na dhātvantaraṁ gacchati tatrava janmani pariṇi(ni)rvāṇāt|

yaścaiṣa kāmadhātau parivṛttajanmā''rya uktaḥ

eṣa cordhvagatiścaiva nākṣamaṁ cārahāṇi(ni)bhāk||

ūrdhvadhātūpapannaḥ ūrdhvagatirārya ityapi kṛtaṁ dvayorapyaṇa(na)yorṇā(rnā)stīndriyasaṁcāro na parihāṇiḥ| janmāntaraparivāsenāryamārgasya santatau dṛḍhataraṇi(ni)veśāt, āśrayaviśeṣalābhādāryasya janmāntare rūpārūpyapraveśendriyasaṁcāraparihāṇayo na santi||

atha yaduktaṁ ghyānavyavakiraṇāditi tatra katamaddhyānamādau vyavakīryate ?

[430] antyakāmīryate pūrvaṁ siddhirdvikṣaṇamiśraṇāt|

caturthe hi praśrabdhisukhotkaṭaḥ samādhiḥ sarvakarmaṇyo yatastatsaṁmukhībhāvāt, āśrayasyopacaye satyāmṛtābhivṛddhiḥ yena śaknoti dhyānāni vyavakaritum|

kathaṁ punardhyānāni vyakīryante ? ādau tāvadanāsravaṁ pravāhayuktaṁ caturthaṁ dhyānaṁ samāpadyate| tasmādvyutthāya tadeva sāsravaṁ pravāhayuktaṁ samāpadyate|

punaśca tadutthitaḥ anāsravaṁ tathaiva sa tān pravāhānhrasitvā yāva[tkṣaṇa] dvaye tiṣṭhatītyeṣa prayogaḥ|

siddhistu kṣaṇadvayamisraṇāt| yadā tu śaknotyekenāsravakṣaṇānantaramekaṁ laukikaṁ saṁmukhīkartum, ekalaukikakṣaṇāntaraṁ caikamanāsravamayatnena, evamanāsravābhyāṁ sāsravasya miśrīkaraṇānniṣpannā bhavati dhyānavyavakiraṇā|

kimarthaṁ punardhyānavyavakiraṇam ? taducyate-

udbhavārthaṁ sukhārthaṁ ca kleśāśaṅkārthameva ca||

tribhiḥ kāraṇairdhyānāni vyavakīryante| upapattyarthaṁ sukhavihārārthaṁ kleśaparihāṇibhīrutayā ca| tatra dṛṣṭiprāptaḥ upapattyabhilāṣasamāpattipriyatābhyām| śraddhādhimuktastu pūrvābhyāṁ ca kāraṇābhyāṁ kleśabhīrūtayā ca| asamayavimukto'pyarhan dri(dṛ)ṣṭadharmasukhavihārārtham| samayavimuktaśca kleśabhīrutayā ceti||

yaccaitadvyavakiraṇamuktam,

[431] tatpāñcavidhyataḥ pañca śuddhāvāsabhuvaḥ smṛtāḥ|

taddhi caturthadhyānavyavakiraṇaṁ pañcaprakāraṁ mṛdumadhyādhimātratara madhimātratamabhedāt| ato hetupāñcavidhyāt phalamapi pañcavidhaṁ bhavati|

etāḥ punaḥ śuddhāvāsabhūmayaḥ

na jātu dṛṣṭapūrvāstāḥ sarvairapi pṛthagjanaiḥ||

bhavāgramupādāya brahmalokamindralokaṁ yāvadavīcimupādāya sarvabālapṛthagjanairdṛ (radṛ)ṣṭapūrvamanyatra śuddhāvāsebhya iti|

abhidharmapradīpe vibhāṣāprabhāyāṁ vṛttau ṣaṣṭhasyādhyāyasya dvitīyaḥ pādaḥ||

ṣaṣṭhādhyāye

tṛtīyapādaḥ|

[432] yo nirodhasamāpattimaśnute kāyasākṣyasau|

yaḥ khalu nirodhasamāpattilābhyanāgāmī sa kāyasākṣītyucyate| nirvāṇasadṛśasya dharmasya kāyeṇa(na) sākṣātkaraṇāt| sa khalu dharmaḥ kāyāśrayeṇopajāyate| tatprāptilābhādapi nirodhalābhītyucyate|

bhavāgrāṣṭāṁśahā yāvadarhattvapratipannakaḥ||

prathamaghyānavairāgyādekaprakāramārabhya yāvadbhavāgrāṣṭaprakāraprahāṇādarhattvapratipannakodraṣṭavyaḥ||

[433] yaścānantaryamārge'ntye vajraupamyāhvayesthitaḥ|

navamasyāpi bhāvāgrikasya prakārasya prahāṇāyānantaryamārge'ntye'ntyaphalapratipannakaḥ evāvagantavyaḥ|

tatphalārthaṁ kṣayajñānaṁ tadekālambanaṁ na vā||

tasya vajropamasya samādherbalādutthitaṁ tadbalotthamantyavimuktimārgākhyaṁ tena sahaikālambanaṁ bhavati na vā| kṣayajñānasya catuḥsatyālambanatvāt||

[434] tadavāpteraśaikṣo'sāvarhaṁstrailokyasatkṛtaḥ|
sarvakleśavisaṁyuktaḥ śikṣātritayapāragaḥ||

sa khalu trayāṇāmāsravāṇāṁ niravaśeṣaprahāṇāttisṛṇāṁ ca śikṣāṇāṁ pāragamanāt sabrahmakasyāpi lokasya pūjāmarhatītyarhannirucyate||

eṣāṁ punastrayāṇāṁ mārgāṇāṁ katamaḥ sāsravo katamo nirāsravaḥ ? taducyate-

[435] bhāvanākhyo dvidhā mārgaḥ samalāmalabhedataḥ|
darśaṇā(nā)khyastu vijñeyaḥ sarvasyaiva nirāsravaḥ||

[436] ānupūrvikayadbhūyovītarāgāvītarāgāṇām| (-vītāvītarāgiṇām)
aśaikṣākhyopi boddhavyo nityamevāmalīmasaḥ||

katamatpunaḥ katamāṁ bhūmimatyeti ? tadapadiśyate-

[437 a] bhavāgraṁ nirmalo'tyeti........

..........tatra tāvadaśaikṣasya catvāri dhyānāni trīṇyārūpyāṇyanāgamyadhyānāntaraṁ ca| śaikṣasya tu ṣaḍārūpyatrayaṁ hitvā| kiṁ punaratra kāraṇam ?

[438] saviśeṣaṁ yatastyaktvā phalaṁ paramupāśnute|

iha khalu yaḥ phalaviśiṣṭamārgasthaḥ indriyāṇi saṁcarati saphalaṁ phala[vi]śiṣṭaṁ ca mṛdvindriyamārgaṁ tyaktvā tīkṣṇendriyamārgasaṁgṛhītaṁ phalamātrameva pratilabhate| yaścāśaikṣaḥ ārūpyabhūmiṁ niḥśrityendriyāni(ṇi) saṁcarati niyatamanāgāmiphalaviśeṣamārgasthasya na cāstyanāgāmiphalamārūpyabhūmisaṁgṛhītam| ityetat kāraṇam|

yaduktaṁ bhagavatā- “kleśāt(n) prahāyeha hi yastu pañcāhāryadharmā paripūrṇaśaikṣaḥ” iti| kiyatā paripūrṇaśaikṣo bhavati ?

śaikṣasya tribhirakṣādyairdvābhyāṁ saṁpūrṇaṁtārhataḥ||

śaikṣasya khalu tribhiḥ kāraṇaiḥ paripūrṇatā bhavati| samāpattīndriyaphalaiḥ| tadyathā dṛṣṭiprāptasya kāmasākṣiṇaḥ anyataravaikalyāttu na paripūrṇatā syātprāgeva sarvavaikalyāt| tadyathā kāmāvītarāgasya śraddhādhimuktasyaivaṁ tāvacchaikṣasya|

aśaikṣasya dvābhyāmindriyasamāpattibhyām| tadyathobhayabhāgavimuktasya asamayavimuktasyeti||

abhidharmadīpe vibhāṣāprabhāyāṁ vṛttau ṣaṣṭhasyādhyāyasya tṛtīyaḥ pādaḥ||

ṣaṣṭhādhyāye

caturthapādaḥ|

laukikalokottaradarśaṇa(na)bhāvanāśaikṣā[śaikṣa]mārgabhedenānekavidho mārga uktaḥ| sa tu

[439] vijñātavyaḥ samāsena punamārgaścaturvidhaḥ|
ānantaryavimuktyākhyau prārambhotkarṣalakṣaṇau||

tatra prayogamārgaḥ kuśalamūlaphalasyārambha ityarthaḥ| tasyānantaramānantaryamārgaḥ yena kleśāñjahāti| vimuktimārgo yaḥ tatpraheyāvaraṇavimukte santāne visaṁyogaprāptisahāyotpadyate| viśeṣamārgo yastadūrghvamanyakuśalamūlaprāptyarthamutkarṣagamanalakṣaṇaḥ||

punarmārgo bhagavatā mokṣapurapratipādanāt pratipacchabdenoktaḥ “catasraḥ pratipadaḥ| asti pratipatsukhā dhandhābhijñā| asti sukhā kṣiprābhijñā| asti duḥkhā dhandhābhijñā| asti duḥkhā kṣiprābhijñā|” tāsāṁ punarindriyato bhūmitaśca vyavasthānaṁ tadidaṁ pradarśyate-

[440] tīkṣṇendriyasya mauleṣu dhyāneṣu pratipatsukhā|
kṣiprābhijñālpabuddhestu dhandhānyatra viparyayāt||

mauleṣu khalu caturṣu dhyāneṣu yo mārgaḥ sā sukhāpratipat| sā ca tīkṣṇendriyasya kṣiprābhijñā tatrāyatnavāhitvāt| nairyāṇavatsukhā tatrāyatnavāhitvā[t] śamathavidarśaṇa(na)yoḥ sāmyāt| tatraiva sā mṛdvindriyasya dhandhābhijñā| anyāsu tu pañcasu bhūmiṣvanāgamyadhyānāntarikārūpyatrayasaṁgṛhītāsvanaṅgaparigṛhītatvāt| śamathavidarśanānyūnatvāt anāgamyadhyānāntarikayorārūpyatraye cānāsravo mārgaḥ tīkṣṇendriyasya pratipat, duḥkhā kṣiprābhijñā| mṛdvindriyasya duḥkhā dhandhābhijñā |

kathaṁ punarāryamārgo duḥkho bhavati ? nāsau duḥkhātmakaḥ na duḥkhasaṁprayuktaḥ ? naiṣa doṣaḥ| yatnavāhitvābhisandhervivakṣitatvāt||

punarapyeṣa mārgo bodhipakṣyaśabdenocyate “saptatriṁśadbodhipakṣyā dharmāḥ| catvāri smṛtyupasthānāni catvāri samyakprahānā(ṇā)ni catvāro ṛddhipādāḥ pañcendriyāṇi pañca balāṇi(ni) saptabodhyaṅgānyaṣṭāṅgo mārgaḥ” iti|

kā punariyaṁ bodhiḥ ?

[441] kṣayajñānaṁ matā bodhistathā'nutpādadhīrapi|
daśa caikaśca tatpakṣyāḥ saptatriṁśattu nāmataḥ||

sā punareṣā bodhiḥ kṣayānutpādajñānarūpāsatī pudgalabhedena tridhā bhidyate| tisro bodhayaḥ| buddhapratyekabuddhaśrāvakabodhayaḥ| uttamanirvāṇāṅgabhūtā taddhi tisṛṇāmapi bodhīnāṁ puruṣakāraphalaṁ tatprādhānyatvāt| mṛdumadhyādhimātrāḥ saptatriṁśadbodhipakṣyā dharmāḥ mṛdumadhyādhimātrabhedabhinnā mahāyāṇa(na)m| mṛdumadhyādhimātrabhedabhinnaṁ buddhapratyekabuddhaśrāvakayāṇa(na) mityucyate|

tasyāḥ punastriprakārāyā bodheranukūladharmāḥ smṛtyupasthānādayaḥ ‘saptatriṁśannāmataḥ’| dravyatastvekādaśa| śraddhādīni pañca balāni prītiprasrabdhyupekṣāsamyaksaṁkalpavākkarmāntāśca ṣaḍiti| ata idamucyate-

[442] sopekṣāprītisaṁkalpaṁ śraddhādīndriyapañcakam|
saprasrabdhirdvirūpotthaṁ nāmabhedastvapekṣayā||

[443] balānyatrendriyāṇyeva prajñaiva smṛtyupasthitiḥ|
vīryaṁ samyakpradhānākhyaṁ ri(ṛ)ddhipādā manasthitiḥ||

kathaṁ punarekaṁ vīryaṁ caturdhā nirdiśyate ? tadapadiśte-

[444] doṣahāṇamanutpādaṁ guṇotpādaṁ vivardhanam|
sakṛtkaroti yattaddhi sa prahāṇacatuṣṭayam||

utpannānāṁ rāgādīnāṁ khalu doṣāṇāṁ prahāṇāyānutpannānāṁ cānutpādāya yadvīryam, guṇānāṁ ca smṛtyupasthānardhipādādīnāmanutpannānāmutpādāya, utpannānāṁ ca sthitaye yadvīryaṁ, tatprayojananiṣpattibhedāccatvāri samyakprahāṇāni bhavanti||

[445] chandavyāyāmamīmāṁsā cittākṛṣṭāḥ samādhayaḥ|
ri(ṛ)ddhipādāstu catvāro guṇasampattiyoṇa(na)yaḥ||

chandamadhipatiṁ kṛtvā yo ṇi(ni)ṣpadyate samādhiḥ sa chandasamādhiḥ| kuśalamūlacchandamūlakatvāt samādhyādiguṇaniṣpatteḥ, tasmādasau chandasamādhirityucyate| tatprabhavāḥ sarvā guṇardhayaḥ| evaṁ vīryaṁ cittaṁ mīmāṁsāmadhipatiṁ kṛtvā niṣpannaḥ samādhiḥ sa eṣa cchandavīryacittamīmāṁsāsamādhiścaturvidhaḥ| prahāṇasaṁskāraiḥ cchandavīryasmṛtibuddhiśraddhāprasrabdhicetanopekṣābhiḥ pratyekaṁ samanvāgataḥ sarvaguṇasamṛddhiniṣpādako bhavati chandavīryacittamīmāṁsāparigrahaḥ sāmarthyāt| kuśaladharmacchande hyasati kutastat prāptyārambhaḥ ? ārabdhepi ca vīrye yadi na tatpraguṇameva cittaṁ bhavati na kāryābhiniṣpattirbhavati| yathā'raṇīmabhinirmathyāpyantarāyavyuparamo bhavati punaḥ śaityamāpadyate tadvaditi| vīryānuvṛttaye cittamadhipatimiṣyate| tatpravaṇepi citte yadi sūkṣmān samādhyupakleśānnopalakṣya parivarjayati yadi samādhyanuguṇān, guṇāṁstu sāmānyalakṣaṇaśaktikriyānuttamārthāṅgabhūtānupalakṣya, prajñayā nopacinoti tasyānyāyārabdhavīrye trayamapyetanna prayojananiṣpattaye bhavati| evaṁ chandavīryaśraddhāsmṛtibuddhiprasrabdhicetanopekṣākhyānāmaṣṭāṇāṁ prahāṇasaṁskārāṇāṁ samādhiparigrahasāmarthyaṁ yathāyogamavagantavyam||

[446] proktaṁ bodhitrayeśitvācchraddhādīndriyapañcakam|
kathitaṁ balaśabdena tadevānabhibhūtitaḥ||

śraddhāvīryasmṛtisamādhiprajñārūpāṇi khalu pañcendriyāṇi bodhipakṣyeṣu vyavasthāpyante| bodhitrayādhigame śraddhādīnāṁ pañcānāmaiśvaryādhikyāt, sarvabhūmīṣūpalabdheśca| eteṣāṁ cādhimātramadhyamṛdutaratamaviśeṣādarhatprabhṛtīnāṁ vyavasthānaṁ bhavati| tānyeva bodhipakṣyeṣvindriyāṇyuktāni, na cakṣurādīnyājñātavatendriyaparyavasānāni| eṣāmevai[śvarya]rddhiliṅgatvāt| ihendrāḥ dvividhāḥ| citteśvarāśca dhaneśvarāaścetyataḥ indraliṅgamindriyama(mi)tikṛtvendriyāṇi| yathā pṛthivīśvarāṇāṁ paṭṭādīni liṅgāni bhavanti yaiḥ pṛthivīśvaroyamiti prajñāyate| yathā ca pṛthivīśvarāḥ vibhūṣaṇopabhogaiḥ parijñāyante tathā citteśvarāṇāmāryadhanasamṛddhānāṁ ca śraddhādīni viṣkambhitaprahīṇavipakṣāṇi nirmalāni liṅgāni bhavanti|

tatra tāvacchraddhāyāḥ svalakṣaṇaṁ buddhadharmasaṅghān sambhāvayataścittaṁ prasādamupayāti sadbhūtaguṇayogādapetadoṣatvācca, taddharmeṣu ca prasādātmakamevārthitvamutpadyate| pratītyasamutpādādīnāṁ vā yathābhūtapratyavekṣaṇāt karmaphalādiṣu tatra saṁbhāvanā bhavati| tathā ca saṁbhāvayato yaścetasaḥ prasādaḥ sā śraddhā nāma dharmaścittena saṁprayuktaḥ| yadā(thā'')darśādau dharmasamūhe, dharmāntaramādarśaprasādādayaḥ, evamarūpiṇi cittādidharmasamudayā dharmāntaraṁ śraddhādayaḥ, cittasyāśrayabhāvāt prādhānyāt santānānuvṛtteśca cittavyapadeśaḥ|

vīryaṁ ṇā(nā)ma cetasopyu(bhyu)tsāhalakṣaṇaṁ prayojana(ne) vārthiśakyatāṁ saṁbhāvya vividhamīryata iti vīryam|

smṛtīndriyaṁ nāma kāyādiṣu prajñayopalakṣiteṣu yā khalvaviparītābhilapanā pratyabhijñānam, yenāvadhārite viṣayasaṁmoṣaścetasi na bhavati sa khalvasaṁmoṣaḥ smṛtīndriyam|

cetasa ekāgralakṣaṇaṁ samādhīndriyam| viṣayagrāhiviṣayiṇo dharmāstadekālambanaṁ cittamekāgramityucyate| vicitraviṣayapradyute hyanavasthite cetasi tattvāvadhāraṇaṁ na bhavati| yathā khalu vidrutajavanāśvārūḍhaḥ puruṣaḥ pratimukhamāgacchatāṁ dṛṣṭapūrvāṇāmapi manuṣyādīnāṁ na śaknoti vyaktimupalakṣayitumevamanekaviṣayapradrute laghuparivartini citte na kāyādiviṣayatattvopalakṣaṇā bhavati| yadā tu susārathineva samādhinaikasmin viṣaye ciraṁ cittamādhāryate tadā dharmatattvamupalakṣayati| tasmāt kuḍya iva raṅgasya śleṣaḥ samādhirālambane cittasyādhāraḥ|

prajñendrisaṁ yat svasāmānyalakṣaṇamupalakṣayati| yacca kāyadīnāṁ tattvamabhimukhavadavasthitaṁ prāptamiva ślaṣṭamiva pṛṣṭhe(ṣṭha i)va ca lakṣayati sopalakṣaṇāt prajñendriyam| yadyapi sarvacitteṣu yathāviṣaye pratyupalakṣaṇā vidyate na tu sā yathārthapravṛtteti na sendriyam|

etānyevendriyāṇi śraddhādīni yasmādyogiṇaḥ(naḥ) kleśasaṁgrāmāvatīrṇāḥ (rṇasya) kleśānīkavijaye pradhānāṅgabhūtāni rājña iva hastyādayastasmādbalānītyucyante|

[447] bodhanārthena nirdiṣṭaṁ śāstrā boghyaṅgasaptakam|
pratītyādi(-tyā) paramārtheṇa(na) prajñetyantamanugrahāt||

samānepi bodhipākṣikatve viśeṣeṇaite saptadharmā bodhyaṅgāni bhavanti| bhāvanāmārge khalveteṣāṁ prādhānyaṁ dṛṣṭasatyasthā[na]ta eva| dharmopalakṣaṇopalakṣitasvarūpādiṣu guṇadoṣeṣu smṛtipramoṣadoṣāpanayanārthamādau smṛtisaṁbodhyaṅgamuktam|

hlādaḥ prasrabdhiḥ| rāgajādiparidāhaprataptacittaśarīrasya grīṣmārkaprataptasyeva śītodakahradāvagāhanādanāsravajñānasaṁmukhībhāvā dyat kāyacittaprahlādaḥ sa dharmaḥ prasrabdhiḥ|

upekṣā nāma rāgadveṣapakṣapātavipakṣeṇa yathābhūtajñeyamavekṣamānasya yaccittasamatānyatarapakṣābhisaṁskāravipakṣo nirvāṇāśayā sopekṣā bodhyaṅgamityucyate|

atra punaḥ prītyādīni trīṇyapi kṛtā[vaśe]ṣāṇi catvāri pūrvameva vyākhyātāni| teṣāṁ punaḥ saptānāṁ buddhirdharmapravicayalakṣaṇā bodhiśca bodhyaṅgaṁ ca| jñānaṁ hi bodhiḥ jñānaṁ ca prajñā śeṣāṇyaṅgānyeva||

teṣāmapi ca

[448] prītiprasrabdhyupekṣāṇāmuktāddhetostadaṅgatā|

nirāmiṣaprītiprasrabdhyupekṣābhiḥ prīṇitendriyagrāmaḥ sukhamanudvigno bodhimadhigacchati| yāṇi(ni) caiṣāṁ lakṣaṇanirdeśakāraṇānyuktāni tataśca bodhyaṅgatvamiti|

saṁkalpādeścatuṣkasya patho jñeyānukūlyataḥ||

aṅgateti vartate| samyaksaṁkalpasamyagvākkarmāntājīvānāṁ samyagdṛṣṭisamyagvyāyāmasamyaksmṛtisamyaksamādhīnāmiva mārgānukūlyādaṅgatvam||

ayaṁ punarāryamārgasatattvapiṇḍārthaḥ-

[449] vidyāprabhaḥ ślakṣṇavikalpabhūmiḥ śīlānuyātraḥ smṛtivīryamitraḥ|
samādhisarvādhisukhopabhogo mārgo vimuktidvayadhiṣṇyago'yam||

[450] prādhānyaṁ saptavargasya prāga(ra)mbhoṣmagatādiṣu|

atra punaḥ
yathākramaṁ viboddhavyaṁ bhāvanādṛṣṭimārgayoḥ||

tatra smṛtyupasthānānyādikarmikāvasthāprabhāvitāni kāyādisvabhāvopalakṣaṇāt| samyakprahāṇānyūṣmagateṣu| tatra saṁsāraṇi(ni)rvāṇayorādīnavānuśaṁsadarśane balavadvīryāśrayaṇāt saṁsārapāramuttarati| mūrdhāvasthāyāmṛddhipādāḥ prabhāvyante teṣu samādhibalalābhāccittanigrahe sati parihāṇyabhāvānna kadācid guṇadhanadaridro bhavati| indriyāṇi kṣā(kṣā)ntiṣvapāyātyantanivṛttau tadādhipatyāt| balānyatra(gra)dharmeṣu kleśānavamardanīyatvāt| bodhyaṅgānāṁ bhāvanāmārge prādhānyaṁ vāsīdaṇḍopamayā mārgabhāvaṇa(na)yā niravaśeṣakleśaprahāṇāt| navaprakāratayā vā malaprahāṇe sati bodherāsannībhāvāt| darśaṇa(na)mārge mārgāṅgāni darśanaheyakleśaprahāṇārthamāśu traidhātukātikramano(ṇo)tpādā[t| ā] nupūrvīvyatikramastu deśanānukūlyāt||

atha kasmāccaitasikadharmadharmibhūtaṁ cittaṁ bodhipakṣyeṣu ṇa(na) vyavasthāpitam ? saṁjñācetanāmanaskāracchandādhimokṣādayaśca dharmā bodhipakṣyeṣu ṇa(na) vyavasthāpyante ? tadidamanuvarṇyate-

[451] na cittaṁ rājakalpatvād guṇadoṣānuvartanāt|

rājasthānīyaṁ khalu cittaṁ tadbodhipakṣyairdharmairviśodhya mokṣasukhamupalabhyate| yathaiva ca guṇānuvarti cittaṁ tathaiva doṣānuvarti| yathoktam-“cittasaṁkleśātsattvā saṁkliṣyante| cittavyavadānahetośca viśuddhyante|” tasya rāgādayaḥ saṁkleśakarāḥ, śraddhādayo vyavadānādhāyinastasmāccittaṁ na vyavasthāpitam|

vyavahārānukūlyatvāt saṁjñā hyeteṣu neṣyate||

prāyo hi vyavahārānupatitā saṁjñā bodhipakṣyāstvekāntena paramārthapakṣabhajamānāḥ||

[452] vipākaphalanimnatvānmārgokteśca na cetanā|

cetanā khalviṣṭāniṣṭavipākanirvartaṇa(na)tvāt mārgaśabdenābhidhānācca nocyate|

nāprādhānyānmanaskāro vidyā'vidyāpravartaṇā(nā)t||

manaskāropi samyagdṛṣṭeraṅgabhūtatvādapradhānaṁ vidyā'vidyāpravartaṇā(na) cca||

[453] kriyārambhapradhānatvāna(nna)cchando vīryabṛṁhaṇāt|

chandaḥ khalu karttukāmatārūpaḥ kriyārambhaḥ prabhāvyate| vīrya cānubṛṁhayati| tadvīryaṁ bodhipratilambhakartavyatāparisamāpterūrghvaṁ yāvadanuvartate|

nādhimokṣaḥ samāropānna sparśo daurvibhāvyataḥ||

prāyeṇa khalvadhimokṣo'dhimuktamanaskāreṣu vartate| sparśopi trisannipātamātravipratipatterduravadhāravṛttiḥ| tasmānnoktaḥ||

[454] nāryavaṁśa hryapatrāpyāryo(-pyā) [a]viśāradavṛttitaḥ|

catvāraḥ khalvāryavaṁśāḥ hryapatrāpye ca| navapravrajitabhikṣuvadaviśāradavṛttitvānna bodhipakṣyāt(kṣyāḥ)|

nnā(nā)pramādaḥ parāṅgatvānnāvihiṁsā'viheṭhanāt||

vīryabhāṇḍāgārikaḥ khalvapramādaḥ| avihiṁsā ca viheṭhanāmātrapratipakṣatvānnoktā||

[455] sattvādhiṣṭhānavṛttitvānna maitrīkaruṇādayaḥ|

dharmāghiṣṭhānāḥ khalu bodhipakṣyāḥ maitryādayastvekāntena sattvādhiṣṭhānāḥ|

mārgāṅgākṣaikadeśatvānnāpyavetyaprasattayaḥ||

avetyaprasādāḥ khalu mārgāṅgaikadeśasvabhāvatvādakṣaikadeśarūpatvācca na punarbodhipakṣyeṣūktāḥ|

[456] nādveṣaḥ śubhamūlebhyaḥ sattvagocarabhāvataḥ|

sattvādhiṣṭhānapravṛtto hi adveṣaḥ| tasmānna bodhipakṣyaḥ|

audāsīnyānna nirvāṇaṁ daviṣṭhyānna paradhvaniḥ||

niṣkriyaṁ khalu nirvāṇaṁ kriyāvantastu bodhipakṣyā dharmāḥ| parato ghoṣaḥ khalvapi bodhipakṣyāṅgabhāvā(vo) bodherbahiraṅgabhāvādviprakṛṣyate| tasmāt saptatriṁśadeva dharmā bodhipakṣyāḥ||

kati punarbodhipakṣyāḥ sāsravāḥ katyanāsravāḥ ? tadidaṁ pradarśyate-

[457] bodhyaṅgānyarajaskāni bodhi(dhe)rnediṣṭabhāvataḥ|
tadanyānyavabodhyāni samalānyamalānyapi||

bodhyaṅgāni khalu bodherāsannatamatvādekāntānāsravāṇi| tadanye tu sāsravānāsravāḥ sarve hi kuśalā dharmā āryamārgāvāhakā nirvānā(ṇā)śayāśca| bodhitrayasaṁnikṛṣṭaviprakṛṣṭāṅgabhāvā bodhipakṣyā ityucyante| uktaṁ hi bhagavatā- “adhigato me paurāṇo mārgaḥ” iti vacanāt| śāstre tu bodhyaṅgopari ye paṭhyante samyagdṛṣṭyādayo dharmāste'nāsravā iti||

kasyāṁ punarbhūmau kiyanto bodhipakṣyā vidyante ?

[458] ādye dhyāne'khilā maule'nāgamye prītyapākṛtāḥ|
dvitīye'pyapasaṁkalpā dvayoścāsmāt dvayādṛte||

[459] śīlāṅgebhyaśca tābhyāṁ ca draṣṭavyā triṣvarūpiṣu|
bodhyaṅgebhyaśca sarvā(rve)bhyo kāme bodhyaṅgavarjitāḥ||

tatra tāvanmaule dhyāne sarvepi saptatṛ(triṁ)śadbodhipakṣyā vidyante| anāgamye tu prītivarjitāḥ| tatra prīterabhāvāt| vītarāgāvītarāgasādhāraṇaiṣā bhūmiriti nāsti prītiḥ| dvitīye tu dhyāne saṁkalpavarjitāḥ sarve vidyante| tṛtīyacaturthayostu dhyānayoḥ saṁkalpaprītivarjyāḥ pañcatriṁśat| ‘ca’śabdād dhyānāntarepi pañcatriṁśat saṁkalpaprītivarjitāḥ| triṣvārūpyeṣu samyagvākkarmāntājīvaistribhiḥ prītisaṁkalpābhyāṁ ca| bhavāgrepi śīlāṅgatrayaprītisaṁkalpabodhyaṅgavarjitāḥ pañcaviṁśatiḥ| kāmadhātāvapi bodhyaṅgavarjitāstriṁśadvidyanta iti| ye punaraṇā(nā)stravāṇyeva mārgāṅgānīcchanti teṣāṁ tairapi varjitāḥ śeṣā bodhipakṣyā vidyanta iti| gatametat||

idaṁ tu vaktavyam| bodhipa(pā)kṣikādhikāre-

[460] yastatprathamatāḥ proktāścatasrastatra kovidaiḥ|
nyāmāvakrāntivairāgyaphalāptyakṣavivṛddhiṣu||

nyāmāvakrāntitatprathamatā, vairāgyatatprathamatā, phalaprāptitatprathamatā, irndriyāntaravivṛddhitatprathamatā tāsu khalvetāsu catasṛṣu tatpra[tha]matāsu-

[461] aṣṭānāṁ nīrajaskānāṁ mārgāṅgāṇāṁ(nāṁ) yathāyatham|
tāsvekasyādhvasu jñeyau lābhālābhau navāśrayau||

boghipakṣyabhāvanāprayuktasyāvetyaprasādapratilambho'vaśyambhāvītyato vaktavyaṁ kasmin satye dṛśyamāne kasyāvetyaprasādasya lābhaḥ ? tadidaṁ nirdiśyate-

[462] trisatyādhigame lābhaḥ śīladharmaprasādayoḥ|
mārgasatyekṣaṇe buddhasaṅghagocarayorapi||

duḥkhasatyamabhisamāgacchannāryakāntāni ca śīlāni pratilabhate dharme cāvetyaprasādaḥ| katarasmin dharme ? tasminneva duḥkhasatye| dharmamātramidaṁ sarvaṁ dvādaśāyatanamātramityarthaḥ| nātra kaścidekaḥ sarvabhedānvayī jātidravyākhyo dharmī vidyate| na cātra santi puruṣajīvapugdalā bhūtakoṭayaḥ śaśaviṣāṇakalpā nirātmāna iti| evaṁ samudayamabhisamāgacchato dvayoreva lābhaḥ| tadvinnirodhaṁ samāgacchato draṣṭavyam| mārgasatyekṣaṇe tu buddhe bhagavati prasādo labhyate tatsaṅghe ca| sadbhūtamārgākhyāyī bhagavānmārgajño mārgadeśika[:]| yepi ca taṁ mārgaṁ pratipannāḥ śrāvakāḥ śaikṣāśaikṣāḥ puruṣavṛṣabhāḥ ye ca saptasaddharmādipradīpaprakāśitabuddhyāśayasā(?)ca bodhisattvasiṁhāḥ darśanamārgaguhādhyāsinaḥ teṣu ca prasādo bhavati dvyākāraśraddhāsvarūpaḥ| so'yaṁ vistareṇocyate||

sa punardharmo nirvāṇaṁ bodhisattvasantānikaśca mārgaḥ||

kaḥ punareṣa buddhaḥ ko vā tatprasāda ityapadiśyate-

[463] bauddhātsaṅghādṛte mārgādyā śraddhā satyagocarā|
dharmāvetyaprasādosau saṁpratītyaprabhāvataḥ||

[464] mohanidrātamonāśāddhīnetronmīlanā[t] svayam|
buddho yastadguṇe śraddhā prasādaḥ sa jine mataḥ||

dviprakāro hi buddhaśabdasyārtho mukhyo gauna(ṇa)śca| tatrādyo buddhaka(kā)rakā buddhasyāśaikṣā dharmāḥ| gauna(ṇa)stu tadādhārepi śarīre tatphalabhūteṣu cāṣṭādaśasvāveṇikeṣu buddhaguṇeṣu buddhaśabdasādhutvaṁ pūrvameva pradarśitam||

[465] śaikṣāśaikṣaguṇāḍhyānāṁ pudgalānāṁ ya ākaraḥ|
tadguṇālambanā śraddhā prasādaḥ saṅkhagocaraḥ||

uktaṁ hi sūtre-“kati bhadanta loke dakṣiṇīyāḥ ? dvau gṛhapate śaikṣā aśaikṣāśca| tatrāṣṭādaśa śaikṣāḥ nava śaikṣāḥ|” iti vistaraḥ||

[466] śīlānāṁ yattu vaimalyaṁ tatprasādastathaiva tu|

kati punareṣāṁ dravyataḥ kati nāmataḥ ?

dravyato dvayamevaitannāmatastu catuṣṭayam||

śraddhā ratnatrayālambanabhedena tridhā bhitvāryakāntāni ca śīlānyekadhā kṛtvā tatrāpi vaimalyaprasādoktiḥ| yaddhi nirmalaṁ tat prasannamityucyate||

idamidānīṁ vācyam| atha kasmātsamanvāgatopi śaikṣaḥ samyagjñānena samyagvimuktyā cāṣṭābhiraṅgaiḥ samanvāgataḥ śaikṣaḥ prātipada ityuktaṁ daśabhirarhan kṣīṇāsrava iti ? taducyate-

[467] śaikṣasya bandhaśeṣatvādvimuktirṇā(rnā)ṅgamiṣyate|

śaikṣasya vidyamānāpi anākāritvānnāṅgamucyate| satyāmapi hi tasyāṁ kleśabandhanabaddhaḥ śaikṣo ṇa(na) ca vimokṣo yujyate|

kā punariyaṁ vimuktiḥ katidhā ca ? tadapadiśyate-

mokṣādhimokṣarūpatvānnityānityatvato dvidhā||

svarūpabhedādapi dvidhā prakārabhedādapīti| svabhāvabhedāt mokṣādhimokṣasvabhāvā| prakārabhedopi kṣarākṣarabhedāt, sāmayikī kāntā'kopyabhedādvā rā[ga]virāgāvidyāvirāgabhedācca||

atha samyagjñānaṁ katamattaducyate-

[468] pūrvoktaiva hi yā bodhiḥ sā samyagjñānamucyate|

kṣayānutpādajñāne bodhirityuktam| te eva samyagjñānaṁ veditavyam|

katarat puna[ścittaṁ] vimucyate ? kiṁ jātaniruddhamathājātaniruddhamatha jātameva ?

mucyate(')nāgataṁ cittamaśaikṣaṁ kleśarodhataḥ||

kaścit khalvāha-anāgataṁ khalu cittamutpādyamānaṁ vimucyate'dhvavimuktyā sarvameva tvanāgataṁ vimucyate| kleśāvaraṇāt santānavimuktyāḥ(ktyā)| tatpunaraśaikṣameva kleśopakleśaprāptivibandhādā(pa)gamā[t]| yadapi tadrūpārūpyapratisaṁyuktaṁ karmopapattiphalaṁ tadapyarhattvaprāptivibandhakaraṁ tacca sarvaṁ vajropamena prahīyata ityāvaraṇavigamāt sarvamevānāgatamaśaikṣaṁ cittaṁ vimucyate||

dharmā eva tu paramārthataḥ śikṣante| yasmāt-

[469] dharmavyāpārato loke dharmyapi vyāvṛ(pṛ)to mataḥ|

auṣṇyākhyasya dharmasyendhanādidahanavyāpāre satyagnerapi dharmiṇo vyāpāra ucyate| agninā kāṣṭhaṁ dagdhamityagnidahanavyāpāre ca devadattena dagdhosmītyupacaryate| tathā dharmāṇāṁ kleśaprahāṇaśikṣaṇe sati tatsambandhāpekṣayā bhikṣuraśaikṣa ityucyate|

mārgastūpāttakāritro nirasyati tadāvṛtim||

‘tu’śabdānnirudhyamāna evetyarthaḥ, vartamānasya hi kriyābandhāt sāmarthyopapatteḥ|

atha yeyamasaṁskṛtā vimuktiḥ ye ca trayo dhātavaḥ prahāṇadhātvādayaḥ, te tataḥ kimanye'thānanye ? brūmaḥ-

[470] vimukti[:] śāśvatī yaiva sā virāgādayastrayaḥ|
ākhyātā dhātavaḥ sūtre tridhā bhedo hyapekṣayā||

prajñaptiviśeṣāpekṣayā khalveṣāṁ traividhyamuktam| katham ?

[471] virāgo rāganirmokṣaḥ prahāṇākhyo'nyasaṁkṣayaḥ|
nirodhadhāturanyasya sopādānasya vastunaḥ||

rāgaprahāṇaṁ khalu virāgadhāturityucyate| tadanyeṣāṁ kleśopakleṣa(śā) ṇāṁ(nāṁ) prahāṇadhātuḥ| tadanyasya sopādānasya vastunaḥ nirodho nirodhadhāturākhyāyate||

yeṇa(na) vastunā nirvidyate virajyate'pi tena vastunā ? catuṣkoṭikaḥ praśnaḥ| katham ?

[472] duḥkhahetvavalambinyā yogī nirvidyate dhiyā|
virajyate tu saṁraktastataḥ koṭicatuṣṭayī||

duḥkhasamudayakṣāntibhiḥ tajjñānaiśca nirvidyate, nānyaiḥ| virajyate tu yaḥ saṁraktaḥ sa ca sarvairapi duḥkhasamudayanirodhamārgakṣāntijñānairvirajyate yaiḥ kleśān prajahāti| evaṁ catuṣkoṭiko bhavati|

tatra virvidyata evaṁ kāmavītarāgo niyāmamavakrāman duḥkhasamudayadharmakṣāntibhyāṁ taddharmajñānābhyāṁ ca pūrvaprahīṇatvānna kṣāntibhyāṁ jahātyapratipakṣatvānna jñānābhyāmato na virajyate| bhāvanāmārgepi prayogavimuktiviśeṣā[t] mārgasaṁgṛhītābhyāṁ duḥkhasamudayajñānābhyāṁ na virajyate vimuktatvānnirviddhavastvālambanatvāttu nirvidyate|

dvitīyo(yā) koṭiḥ-virajyate evāvītarāgaḥ kāmebhyo niyāmamavakrāmannirodhamārgadharmānvayakṣāntibhiḥ bhāvanāmārge ca nirodhamārgajñānaistraidhātukādvairāgyaṁ gacchanna nirvidyate|

prāmodyavastvālambanatvādubhayam| vītarāgaḥ kāmebhyo niyāmamavakrāman duḥkhasamudayadharmānvayakṣāntibhirbhāvanāmārge ca duḥkhasamudayajñānaistraidhātukādvairāgyaṁ gacchan|

nobhayam-kāmavītarāgo niyāmamavakrāmannirodhamārgadharmajñānakṣāntibhyāṁ taddharmajñānābhyāṁ ca bhāvanāmārge cānantaryamārgetarābhyāṁ nirodhamārgadharmajñānābhyām||

ya ete trayo dhātavastā eva tisraḥ saṁjñāḥ prahāṇavirāganirodhasaṁjñāḥ| vistareṇa tu

[473] saṁjñā anityasaṁjñādyā daśa tābhyo'śubhādayaḥ|
tisro mārgavidhirmārga[ścata]stro'ntyāstrayī phalam||

aśubhasaṁjñā maraṇasaṁjñā sarvaloke'nabhiratisaṁjñā| mārgaprayogastisṛbhirābhiruktaḥ| catasṛbhiśca mārgo'nityaduḥkhaśūnyānātmasaṁjñābhiḥ| prahāṇavirāganirodhasaṁjñābhiḥ phalamākhyātamiti||

kati punarāsāṁ sāsravāḥ katyanāsravāḥ ?

[474] tritayyaśubhasaṁjñādyā jñeyā tatkhalu sāsravāḥ|
samalā nirmalāstvanyā bodhyā nava bhuvo[']malāḥ||

aśubhā maraṇasarvalokānabhiratisaṁjñāstisraḥ samalāḥ| śeṣāstu sāsravānāsravāḥ, navabhūmikā ā(a) [nā]sravā avaboddhavyāḥ||

[475] bhūmiṣvekādaśasvantyā dhyānādyāsūpalakṣayet|
caturthī pañcamī ṣaṣṭhī vidyā[t] saptasu bhūmiṣu||

abhidharmadīpe vibhāṣāprabhāṇaṁ vṛttau ṣaṣṭhasyādhyāyasya caturthaḥ pādaḥ||
samāptaśca ṣaṣṭho'dhyāyaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5994

Links:
[1] http://dsbc.uwest.edu/node/6002