Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > caṇḍikādaṇḍakastotram

caṇḍikādaṇḍakastotram

Parallel Devanagari Version: 
चण्डिकादण्डकस्तोत्रम् [1]

caṇḍikādaṇḍakastotram

om namaḥ śrīcaṇḍikāyai

ūṁ ūṁ ūṁ ugracaṇḍaṁ cacakitacakitaṁ caṁcarā(lā) durganetraṁ

hū hū hūṁkārarūpaṁ prahasitavadanaṁ khaṅgapāśān dharantam|

daṁ daṁ daṁ daṇḍapāṇiṁ ḍamaruḍimiḍimāṁ ḍaṇḍamānaṁ bhramantaṁ

bhraṁ bhraṁ bhraṁ bhrāntanetraṁ jayatu vijayate siddhicaṇḍī namaste|| 1||

ghraṁ ghraṁ ghraṁ ghorarūpaṁ ghughuritaghuritaṁ ghargharīnādaghoṣaṁ

huṁ huṁ huṁ hāsyarūpaṁ tribhuvanadharitaṁ khecaraṁ kṣetrapālam|

bhrūṁ bhrūṁ bhrūṁ bhūtanāthaṁ sakalajanahitaṁ tasya dehā (?) piśācaṁ

hū hū hūṁkāranādaiḥ sakalabhayaharaṁ siddhicaṇḍī namaste|| 2||

vraṁ vraṁ vraṁ vyomaghoraṁ bhramati bhuvanataḥ saptapātālatālaṁ

kraṁ kraṁ kraṁ kāmarūpaṁ dhadhakitadhakitaṁ tasya haste triśūlam|

druṁ druṁ druṁ durgarūpaṁ bhramati ca caritaṁ tasya dehasvarūpaṁ

maṁ maṁ maṁ mantrasiddhaṁ sakalabhayaharaṁ siddhicaṇḍī namaste|| 3||

jhaṁ jhaṁ jhaṁkārarūpaṁ jhamati jhamajhamā jhaṁjhamānā samantāt

kaṁ kaṁ kaṁkāladhārī dhudhuritadhuritaṁ dhundhumārī kumārī|

dhūṁ dhūṁ dhūṁ dhūmravarṇā bhramati bhuvanataḥ kālapāstriśūlaṁ

taṁ taṁ taṁ tīvrarūpaṁ mama bhayaharaṇaṁ siddhicaṇḍī namaste|| 4||

raṁ raṁ raṁ rāyarudraṁ rurudhitarudhitaṁ dīrghajihvākarālaṁ

paṁ paṁ paṁ pretarūpaṁ samayavijayinaṁ sumbhadambhe nisumbhe|

saṁgrāme prītiyāte jayatu vijayate sṛṣṭisaṁhārakārī

hrīṁ hrīṁ hrīṁkāranāde bhavabhayaharaṇaṁ siddhicaṇḍī namaste|| 5||

hūṁkārī kālarupī narapiśitamukhā sāndraraudrārajihve

hūkārī ghoranāde paramaśiraśikhā hāratī piṅgalākṣe|

paṅke jātābhijāte curu curu curute kāminī kāṇḍakaṇṭhe

kaṅkālī kālarātrī bhagavati varade siddhicaṇḍī namaste|| 6||

ṣṭrīṁ ṣṭrīṁ ṣṭrīṁkāranāde tribhuvananamite ghoraghorātighoraṁ

kaṁ kaṁ kaṁ kālarūpaṁ ghughuritaghuritaṁ ghuṁ ghumā bindurūpī|

dhūṁ dhūṁ dhūṁ dhūmravarṇā bhramati bhuvanataḥ kālapāśatriśūlaṁ

taṁ taṁ taṁ tīvrarūpaṁ mama bhayaharaṇaṁ siddhicaṇḍī namaste|| 7||

jhrīṁ jhrīṁ jhrīṁkāravṛnde pracaritamahasā vāmahaste kapālaṁ

khaṁ khaṁ khaṁ khaṅgahaste ḍamaruḍimaḍimāṁ muṇḍamālāsuśobhām|

ruṁ ruṁ ruṁ rudramālābharaṇavibhūṣitā dirghajihvā karālā

devi śrī ugracaṇḍī bhagavati varade siddhicaṇḍī namaste|| 8||

āruṇavarṇasaṅkāśā khaḍgapheṭakabindukā|

kāmarūpī mahādevī ugracaṇḍī namo'stute||9||

śrī caṇḍikādaṇḍakastotraṁ samāptam|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/3671

Links:
[1] http://dsbc.uwest.edu/node/3861