Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > triṁśikāvijñaptikārikāḥ

triṁśikāvijñaptikārikāḥ

Bibliography
Title: 
Seven Works of Vasubandhu [1]
Author: 
Vasubandhu
Editor: 
Anacker, Stephan
Publisher: 
Motilal Banarsidass
Place of Publication: 
Delhi
Year: 
1984

triṁśikāvijñaptikārikāḥ

Parallel Devanagari Version: 
त्रिंशिकाविज्ञप्तिकारिकाः [2]

triṁśikāvijñaptikārikāḥ

|ṁamaḥ sarvabuddhabodhisattvebhyaḥ||

ātmadharmopacāro hi vividho yaḥ pravartate|

vijñānapariṇāme'sau pariṇāmaḥ sa ca tridhā||1||

vipāko mananākhyaśca vijñaptirviṣayasya ca|

tatrālayākhyaṁ vijñānaṁ vipākaḥ sarvabījakam||2||

asaṁviditakopādisthānavijñaptikaṁ ca tat|

sadā sparśamanaskāravitsaṁjñācetanānvitam||3||

upekṣā vedanā tatrānivṛtāvyākṛtaṁ ca tat|

tathā sparśādayastacca vartate srotasaughavat||4||

tasya vyāvṛttirarhattve tadāśritya pravartate|

tadālambaṁ manonāma vijñānaṁ mananātmakam||5||

kleśaiścaturbhiḥ sahitaṁ nivṛtāvyākṛtaiḥ sadā|

ātmadṛṣṭyātmamohātmamānātmasnehasaṁjñitaiḥ||6||

yatrajastanmayairanyaiḥ sparśādyaiścārhato na tat|

na nirodhasamāpattau mārge lokottare na ca||7||

dvitīyaḥ pariṇāmo'yaṁ tṛtīyaḥ ṣaḍvidhasya yā|

viṣayasyopalabdhiḥ sā kuśalākuśalādvayā||8||

sarvatragairviniyataiḥ kuśalaiścaitasairasau|

samprayuktā tathā kleśairupakleśaistrivedanā||9||

ādyāḥ sparśādayaśchandādhimokṣasmṛtayaḥ saha|

samādhidhībhyāṁ niyatāḥ śraddātha hrīrapatrapā||10||

alobhāditrayaṁ vīryaṁ praśrabdhiḥ sāpramādikā|

ahiṁsā kuśalāḥ kleśā rāgapratighamūḍhayaḥ||11||

mānadṛgvicikitsāśca krodhopanahane punaḥ|

mrakṣaḥ pradāśa īrṣyātha mātsaryaṁ saha māyayā||12||

śāṭhyaṁ mado'vihiṁsā hrīratrapā styānamuddhavaḥ|

āśraddhyamatha kausīdyaṁ pramādo muṣitā smṛtiḥ||13||

vikṣepo'samprajanyaṁ ca kaukṛtyaṁ middhameva ca|

vitarkaśca vicāraścetyupakleśā dvaye dvidhā||14||

pañcānāṁ mūlavijñāne yathāpratyayamudbhavaḥ|

vijñānānāṁ saha na vā taraṅgāṇāṁ yathā jale||15||

manovijñānasaṁbhūtiḥ sarvadāsaṁjñikādṛte|

samāpattidvayānmiddhānmūrcchanādapyacittakāt||16||

vijñānapariṇāmo'yaṁ vikalpo yad vikalpyate|

tena tannāsti tenedaṁ sarvaṁ vijñaptimātrakam||17||

sarvabījaṁ hi vijñānaṁ pariṇāmastathā tathā|

yātyanyo'nyavaśād yena vikalpaḥ sa sa jāyate||18||

karmaṇo vāsanā grāhadvayavāsanayā saha|

kṣīṇe pūrvavipāke'nyad vipākaṁ janayanti tat||19||

yena yena vikalpena yad yad vastu vikalpyate|

parikalpita evāsau svabhāvo na sa vidyate||20||

paratantrasvabhāvastu vikalpaḥ pratyayodbhavaḥ|

niṣpannastasya pūrveṇa sadā rahitatā tu yā||21||

ata eva sa naivānyo nānanyaḥ paratantrataḥ|

anityatādivad vācyo nādṛṣṭe'smin sa dṛśyate||22||

trividhasya svabhāvasya trividhāṁ niḥsvabhāvatām|

sandhāya sarvadharmāṇāṁ deśitā niḥsvabhāvatā||23||

prathamo lakṣaṇenaiva niḥsvabhāvo'paraḥ punaḥ|

na svayaṁbhāva etasyetyaparā niḥsvabhāvatā||24||

dharmāṇāṁ paramārthaśca sa yatastathatā'pi saḥ|

sarvakālaṁ tathābhāvāt saiva vijñaptimātratā||25||

yāvad vijñaptimātratve vijñānaṁ nāvatiṣṭhati|

grāhadvayasyānuśayastāvanna vinivartate||26||

vijñaptimātramevedamityapi hyupalambhataḥ|

sthāpayannagrataḥ kiñcit tanmātre nāvatiṣṭhate||27||

yadālambanaṁ jñānaṁ naivopalabhate tadā|

sthitaṁ vijñānamātratve grāhyābhāve tadagrahāt||28||

acitto'nupalambho'sau jñānaṁ lokottaraṁ ca tat|

āśrayasya parāvṛttirdvidhā dauṣṭhulyahānitaḥ||29||

sa evānāsravo dhāturacintyaḥ kuśalo dhruvaḥ|

sukho vimuktikāyo'sau dharmākhyo'yaṁ mahāmuneḥ||30||

||triṁśikāvijñaptikārikāḥ samāptāḥ||

|kṛtiriyamācāryavasubandhoḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • śāstrapiṭaka
  • yogācāra

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6392

Links:
[1] http://dsbc.uwest.edu/node/7636
[2] http://dsbc.uwest.edu/node/3835