The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
23 saṁstavaparivartastrayoviṁśaḥ|
atha khalu śuddhāvāsakāyikā devaputrā bodhimaṇḍaniṣaṇṇaṁ tathāgataṁ pradakṣiṇīkṛtya divyaiścandanacūrṇavarṣairabhyavakīrya ābhiḥ sārūpyābhirgāthābhirabhituṣṭuvuḥ—
utpanno lokapradyoto lokanāthaḥ prabhaṁkaraḥ|
andhabhūtasya lokasya cakṣurdātā raṇaṁjahaḥ||1||
bhavān vijitasaṁgrāmaḥ puṇyaiḥ pūrṇamanorathaḥ|
saṁpūrṇaḥ śukladharmaiśca jagattvaṁ tarpayiṣyasi||2||
uttīrṇapaṅko hyanighaḥ sthale tiṣṭhati gautamaḥ|
anyāṁ sattvāṁ mahoghena prodgatastārayiṣyasi||3||
udgatastvaṁ mahāprājño lokeṣvapratipudgalaḥ|
lokadharmairaliptastvaṁ jalasthamiva paṅkajaḥ|| 4||
ciraprasuptamimaṁ lokaṁ tamaskandhāvaguṇṭhitam|
bhavān prajñāpradīpena samarthaḥ pratibodhitum||5||
cirāture jīvaloke kleśavyādhiprapīḍite|
vaidyarāṭ tvaṁ samutpannaḥ sarvavyādhipramocakaḥ||6||
bhaviṣyantyakṣaṇā śūnyā tvayi nāthe samudgate|
manuṣyāścaiva devāśca bhaviṣyanti sukhānvitāḥ||7||
yeṣāṁ tvaddarśanaṁ saumya eṣyase puruṣarṣabha|
na te kalpasahasrāṇi jātu yāsyanti durgatim||8||
paṇḍitāścāpyarogāśca dharmaṁ śroṣyanti ye'pi te|
gambhīrāścopadhīkṣīṇā bhaviṣyanti viśāradāḥ||9||
mokṣyante ca laghuṁ sarve chittvā vai kleśabandhanam|
yāsyanti nirupādānāḥ phalaprāptivaraṁ śubham||10||
dakṣiṇīyāśca te loke āhutīnāṁ pratigrahāḥ|
na teṣu dakṣiṇā nyūnā sattvānirvāṇahetukī||11||
evaṁ khalu bhikṣavaḥ śuddhāvāsakāyikā devaputrāstathāgatamabhiṣṭutyaikānte prāñjalayastasthuḥ, prāñjalayastathāgataṁ namasyantaḥ||
atha khalu cābhāsvarā devaputrāstathāgataṁ bodhimaṇḍaniṣaṇṇaṁ divyairnānāprakāraiḥ puṣpadhūpagandhamālyavilepanachatradhvajapatākābhiḥ saṁpūjya tripradakṣiṇīkṛtya cābhirgāthābhirabhyastāviṣuḥ—
gambhīrabuddhe madhurasvarā mune
brahmasvarā munivaragīta susvaram|
varāgrabodhi paramārthaprāptā
sarvasvare pāragate namaste||12||
trātāsi dīpo'si parāyaṇo'si
nātho'si loke kṛpamaitracittaḥ|
vaidyottamastvaṁ khalu śalyahartā
cikitsakastvaṁ paramaṁ hitaṁkaraḥ||13||
dīpaṁkarasya sahadarśanaṁ tvayā
samudānitaṁ maitrakṛpābhrajālam|
pramuñca nāthā amṛtasya dhārāṁ
śamehi tāpaṁ suramānuṣāṇām||14||
tvaṁ padmabhūtaṁ tribhaveṣvaliptaṁ
tvaṁ merukalpo vicalo hyakampyaḥ|
tvaṁ vajrakalpo hyacalapratijña
tvaṁ candramā sarvaguṇāgradhārī||15||
evaṁ khalu bhikṣava ābhāsvarā devāstathāgatamabhisaṁstutyaikānte tasthuḥ prāñjalayastathāgataṁ namasyantaḥ||
atha khalu subrahmadevaputrapramukhā brahmakāyikā devāstathāgataṁ bodhimaṇḍaniṣaṇṇamanekamaṇiratnakoṭīnayutaśatasahasrapratyuptena ratnajālenābhichādya tripradakṣiṇīkṛtya cābhiḥ sārūpyābhirgāthābhirabhyastāviṣuḥ—
śubhavimalaprajña prabhatejadharā|
dbātriṁśallakṣaṇavarāgradharā|
smṛtimaṁ matimaṁ guṇajñānadharā
akilāntakā śirasi vandami te||16||
amalā vimalā trimalairvimalā
trailokyaviśruta trividyagatā|
trividhāvimokṣavaracakṣudadā
vandāmi tvāṁ trinayanaṁ vimalam||17||
kalikaluṣa uddhṛta sudāntamanā
kṛpakaruṇa udgata jagārthakarā|
muni mudita udgata praśāntamanā
dvayamativimocaka upekṣaratā||18||
vrata tapasa udgata jagārthakarā|
svacarīviśuddhacaripāragatā|
catusatyadarśaka vimokṣaratā
mukto vimocayasi cānyajagat||19||
balavīrya āgatu ihā namuci
prajñāya vīrya tava maitrya jito|
prāptaṁ ca te padavaraṁ amṛtaṁ
vandāma te śaṭhacamūmathanā||20||
evaṁ khalu bhikṣavaḥ subrahmadevaputrapramukhā brahmakāyikā devāstathāgatamābhirgāthābhirabhiṣṭutya ekānte tasthuḥ prāñjalayastathāgataṁ namasyantaḥ||
atha khalu te śuklapākṣikā māraputrā yena tathāgatastenopasaṁkrāman| upasaṁkramya mahāratnachatravitānaistathāgatamabhicchādya prāñjalayastathāgatamābhiḥ sārūpyābhirgāthābhirabhyastāviṣuḥ—
pratyakṣe'smi bale tavātivipule mārasya ghorā camū
yatsā māracamū mahāpratibhayā ekakṣaṇe te jitā|
na ca te utthitu naiva kāyu trasito no vā girā vyāhṛtā
tvāṁ vandāmahi sarvalokamahitaṁ sarvārthasiddhaṁ munim||21||
mārā koṭisahasranekanayutā gaṅgāṇubhiḥ saṁmitāḥ
te tubhyaṁ na samartha bodhisuvaṭā saṁcālituṁ kampitum|
yajñā koṭisahasranekanayutā gaṅgā yathā vālikā
yaṣṭā bodhivaṭāsitena bhavatā tenādya vibhrājase||22||
bhāryā ceṣṭatamā sutāśca dayitā dāsyaśca dāsāstathā
udyānā nagarāṇi rāṣṭranigamā rājyāni sāntaḥpurāḥ|
hastā pādaśirottamāṅgamapi vā cakṣūṁṣi jihvā tathā
tyaktā te varabodhicarya caratā tenādya vibhrājase||23||
uktaṁ yadvacanaṁ tvayā subahuśo buddho bhaviṣyāmyahaṁ
tāriṣye bahusattvakoṭinayutā duḥkhārṇavenohyatā|
dhyānādhīndriyabuddhibhiḥ kavacitaḥ saddharmanāvā svayaṁ
sā caiṣā pratipūrṇa tubhya praṇidhistāriṣyase prāṇinaḥ||24||
yatpuṇyaṁ ca stavitva vādivṛṣabhaṁ lokasya cakṣurdadaṁ
sarve bhūtva udagrahṛṣṭamanasaḥ prārthema sarvajñatām|
samudānītva varāgrabodhimatulāṁ buddhaiḥ susaṁvarṇitāṁ
evaṁ tadvinihatya mārapariṣāṁ buddhema sarvajñatām||25||
evaṁ khalu bhikṣavo māraputrāstathāgatamabhiṣṭutyaikānte tasthuḥ prāñjalayastathāgataṁ namasyantaḥ||
atha khalu paranirmitavaśavartī devaputro'nekairdevaputraśatasahasraiḥ parivṛtaḥ puraskṛto jāmbūnadasuvarṇavarṇaiḥ padmaistathāgatamabhyavakīrya saṁmukhamābhirgāthābhirabhyastāvīt—
apīḍita aluḍita avitathavacanā
apagatatamaraja amṛtagatigatā|
arahasi divi bhuvi śriyakriyamatulā
atidyutismṛtimati praṇipati śirasā||26||
ratikara raṇajaha rajamalamathanā
ramayasi suranara suviśadavacanaiḥ|
vikasita suvipula varatanu kiraṇaiḥ
suranarapatiriva jayasi jagadidam||27||
paragaṇipramathana paracarikuśalā
priyu bhava naramaru paramati dhunatā|
paracari vibhajasi sunipuṇamatimān
pathi iha vicaratu daśabalagamane||28||
tyaji pṛthu bhavagrahi vitathadukha mahā
vinayasi suranara yathamati vinaye|
vicarasi catudiśa śaśiriva gagane
cakṣu bhava parāyaṇa iha bhuvi tribhave||29||
priyu bhava naramaru na ca khali viṣaye
ramayasi śubharati kāmarativirato|
dinadarśi pariṣadi na ti samu tribhave
nāthu gati parāyaṇu tvamiha hi jagataḥ||30||
evaṁ khalu bhikṣavo vaśavartidevapramukhāḥ parinirmitavaśavartino devaputrāstathāgatamabhiṣṭutyaikānte tasthuḥ prāñjalayastathāgataṁ namasyantaḥ||
atha khalu sunirmito devaputro devasaṁghaparivṛtaḥ puraskṛto nānāratnapaṭṭadāmaistathāgatamabhichādya saṁmukhamābhirgāthābhirabhyastāvīt—
dharmāloka bhavān samudgata trividhamalanucchido
mohādṛṣṭiavidyaghātako hiriśiribharitaḥ|
mithyāmārgaratāmimāṁ prajāmamṛte thapayito
utpanno iha loki cetiyo divi bhuvi mahitaḥ||31||
tvaṁ vaidyo kuśalacikitsako hyamṛtasukhadado
dṛṣṭikleśamavidyasaṁcayaṁ purimamanuśayam|
sarvavyādhyapanesi dehināṁ purimajinapathe
tasmādvaidyatamo'si nāyakā vicarasi dharaṇīm||32||
candrāsūryaprabhāśca jyotiṣā maṇi tatha jvalanā
śakrabrahmaprabhā na bhāsate puratu śirighane|
prajñālokakarā prabhaṁkarā prabhasiribharitā
pratyakṣāstava jñāti adbhute praṇipati śirasā||33||
satyāsatyakathī vināyakā sumadhuravacanā
dāntā śāntamanā jitendriya praśamitamanasā|
śāstā śāsaniyāṁ praśāsase naramarupariṣāṁ
vande śākyamuniṁ nararṣabhaṁ suranaramahitam||34||
jñāniṁ jñānakathāgradhārakā jñapayasi tribhave
traividyatrivimokṣadeśakā trimalamalanudā|
bhavyābhavya mune prajānase yathamati vinaye
vande tvāṁ trisahasri adbhutaṁ divi bhuvi mahitam||35||
evaṁ khalu bhikṣavaḥ sunirmito devaputraḥ saparivārastathāgatamabhiṣṭutyaikānte'sthāt prāñjalīkṛtastathāgataṁ namaskurvan||
atha khalu saṁtuṣito devaputraḥ sārdhaṁ tuṣitakāyikairdevairyena tathāgatastenopasaṁkrāmat| upasaṁkramya mahatā divyavastrajālena bodhimaṇḍaniṣaṇṇaṁ tathāgatamabhisaṁchādya saṁmukhamābhirgāthābhirabhyastauṣīt—
tuṣitālayi yadvasitastvaṁ
tatra ti deśitu dharma udāro|
na ca chidyati sā anuśāsti
adyapi dharmacarī suraputrā||36||
na ca darśana tṛpti labhāmo
dharma śṛṇotu na vindati tṛptim|
guṇasāgara lokapradīpā
vandima te śirasā manasā ca||37||
tuṣitālaya yaccalitastvaṁ
śoṣita akṣaṇa sarvi tadā te|
yada bodhivaṭe upaviṣṭaḥ
sarvajagasya kileśa praśāntāḥ||38||
yasya kṛtena ca bodhi udārā
eṣa ti prāpti jinitvana māram|
tvā praṇidhī tapasā paripūrṇā
kṣipra pravartaya cakramudāram||39||
bahu dikṣiṣu prāṇisahasrā
dharmaratā kṣuṇiyāmatha dharmam|
kṣipra pravartaya cakramudāraṁ
mocaya prāṇisahasra bhaveṣu||40||
evaṁ khalu bhikṣavaḥ saṁtuṣito devaputraḥ saparivārastathāgatamabhiṣṭatyaikānte'sthāt prāñjalīkṛtastathāgataṁ namasyamānaḥ||
atha khalu suyāmadevaputrapramukhāḥ suyāmā devā yena tathāgatastenopasaṁkrāmat| upasaṁkramya nānāpuṣpadhūpagandhamālyavilepanairbodhimaṇḍaniṣaṇṇaṁ tathāgataṁ saṁpūjya saṁmukhamābhiḥ sārūpyābhirgāthābhistuṣṭavuḥ—
sadṛśo'sti na te kutontare
śīla samādhi tathaiva prajñayā|
adhimuktivimuktikovidā
śirasā vandima te tathāgatam||41||
dṛṣṭā sa viyūha śobhanā
bodhimaṇḍasmi marubhi yā kṛtā|
na tamarhati anya kaścanā
yatha tvaṁ devamanuṣyapūjitaḥ||42||
na mudhāya bhavān samudgato
yasya arthe bahu cīrṇa duṣkarā|
vijito hi śaṭhaḥ sasainyakaḥ
prāptā bodhi anuttarā tvayā||43||
āloka kṛto daśādiśe
prajñādīpena triloka jvālitaḥ|
timiraṁ apanāyayiṣyase
dāsyasi cakṣuranuttaraṁ jage||44||
bahukalpa stuvanti bhāṣato
romarūpasya na cāntu asti te|
guṇasāgara lokaviśrutā
śirasā vandima te tathāgatam||45||
evaṁ khalu te suyāmadevaputrapramukhā devāstathāgatamabhiṣṭutyaikānte tasthuḥ prāñjalastathāgataṁ namasyantaḥ||
atha khalu śakro devānāmindraḥ sārdhaṁ trāyatriṁśakāyikairdevairnānāpuṣpadhūpadīpagandhamālyavilepanacūrṇacīvarachatradhvajapatākāvyūhaistathāgataṁ saṁpūjya ābhirgāthābhirabhyastāvīt—
askhalitā anavadyā sadā susthitā merukalpā mune
daśadiśi suvighuṣṭa jñānaprabhā puṇyatejānvitā|
buddhaśatasahasra saṁpūjitā pūrvi tubhyaṁ mune
tasya viśeṣu yena bodhidrume mārasenā jitā||46||
śīlaśrutasamādhiprajñākarā jñānaketudhvajā
jaramaraṇanighāti vaidyottamā lokacakṣurdadā|
trimalakhilaprahīṇa śāntendriyā śāntacittā mune
śaraṇu tavamupema śākyarṣabhā dharmarājā jage||47||
bodhicarī anantatulyā abhūdvīryasthāmodgatā
prajñābala upāya maitrābalaṁ brāhmapuṇyaṁ balam|
eti balamanantatulyā bhavaṁ bodhi saṁprasthite
daśabalabaladhārī adyā punarbodhimaṇḍe bhuto||48||
dṛṣṭva camu anantasattve surā bhītatrastābhavan
mā khu śramaṇarāju bādhiṣyate bodhimaṇḍe sthitaḥ|
na ca bhavatu babhūva tebhyo bhayaṁ no ca kāyeñjanā
karahata gurubhāra saṁkampanā mārasenā jitā||49||
yatha ca purimakebhi siṁhāsane prāpta bodhi varā
tatha tvayā anubuddha tulyā samā anyathā tvaṁ na hi|
samamanasa samacitta sarvajñatā sthāma prāptaṁ tvayā
tena bhava svayaṁbhu lokottamo puṇyakṣetraṁ jage||50||
evaṁ khalu bhikṣavaḥ śakro devānāmindraḥ sārdhaṁ devaputraistrāyatriṁśaistathāgatamabhiṣṭutyaikānte'sthāt prāñjalīkṛtastathāgataṁ namaskurvan||
atha khalu catvāro mahārājānaḥ sārdhaṁ caturmahārājakāyikairdevaputrairyena tathāgatastenopasaṁkrāmat| upasaṁkramyābhimuktakacampakasumanāvārṣikadhānuskārimālyadāmaparigṛhītā apsaraḥśatasahasraparivṛtā divyasaṁgītisaṁpravāditena tathāgatasya pūjāṁ kṛtvā ābhiḥ sārūpyābhirgāthābhistuṣṭuvuḥ—
sumadhuravacanā manojñaghoṣā
śaśi va praśāntikarā prasannacittā|
prahasitavadanā prabhūtajihvā
paramasuprītikarā mune namaste||51||
rutaravita ya asti sarvaloke
sumadhura premaṇiyā narāmarūṇām|
bhavata svaru pramukta mañjughoṣo
abhibhavate ruta sarvi bhāṣamāṇāṁ||52||
rāgu samayi doṣamohakleśā
prīti janeti amānuṣāṁ viśuddhām|
akaluṣahṛdayā niśāmya dharmaṁ
ārya vimukti labhanti te hi sarve||53||
na ca bhava atimanyase avidvāṁ
na ca puna vidvamadena jātu mattaḥ|
unnatu na ca naiva conatastvaṁ
giririva susthitu sāgarasya madhye||54||
lābha iha sulabdha mānuṣāṇāṁ
yatra hi tādṛśu jātu sattva loke|
śrīriva padumo dhanasya dātrī
tatha tava dāsyati dharmu sarvaloke||55||
evaṁ khalu caturmahārājapramukhā mahārājakāyikā devā bodhimaṇḍaniṣaṇṇaṁ tathāgatamabhiṣṭutyaikānte tasthuḥ prāñjalayastathāgataṁ namasyantaḥ||
atha khalvantarikṣā devāstathāgatasyāntikamupasaṁkramyābhisaṁbodheḥ pūjākarmaṇe sarvamantarīkṣaṁ ratnajālena kiṅkiṇījālena ratnachatrai ratnapatākābhī ratnapaṭṭadāmai ratnāvataṁsakairvividhamuktāhārapuṣpadāmārdhakāyikadevatāparigṛhītairardhacandrakaiśca samalaṁkṛtya tathāgatāya niryātayanti sma| niryātya ca saṁmukhamābhirgāthābhirabhyastāviṣuḥ—
asmāku vāsaṁ gagane dhruvaṁ mune
paśyāma sattvā cariyā yathā jage|
bhavataścariṁ prekṣiya śuddhasattva
skhalitaṁ na paśyāma tavaikacitte||56||
ye āgatā pūjana bodhisattvā
gaganaṁ sphuṭaṁ tairnaranāyakebhiḥ|
hānirvimānāna na cābhavanta
tathā hi te vai gaganātmabhāvāḥ||57||
ye antarīkṣātu pravarṣi puṣpāṁ
syāccūḍabandhā hi mahāsahasrā|
te tubhya kāye patitā aśeṣā
nadyo yathā sāgari saṁpraviṣṭāḥ||58||
paśyāma chatrāṇyavataṁsakā ca
mālāguṇāṁ campakapuṣpadāmāṁ|
hārāṁśca candrāṁśca tathārdhacandrāṁ
kṣipanti devā na ca saṁskaroti||59||
vālasya nābhūdavakāśamasmin
devaiḥ sphuṭaṁ sarvata antarīkṣam|
kurvanti pūjāṁ dvipadottamasya
na ca te mado jāyati vismayo vā||60||
evaṁ khalvantarīkṣadevā bodhimaṇḍe niṣaṇṇaṁ tathāgatamabhiṣṭutyaikānte'vatasthivantaḥ prāñjalayastathāgataṁ namasyantaḥ||
atha khalu bhaumā devāstathāgatasya pūjākarmaṇe sarvāvantaṁ dharaṇītalaṁ suśodhitopaliptaṁ gandhodakapariṣiktaṁ puṣpāvakīrṇaṁ ca kṛtvā nānādūṣyavitānavitataṁ ca tathāgatāya niryātayanti sma| ābhirgāthābhirabhituṣṭuvuḥ—
vajramiva abhedyā saṁsthitā triḥsahasrā
vajramayapadenāyaṁ sthito bodhimaṇḍe|
iha mama tvacamāṁsaṁ śuṣyatāmasthimajjā
na ca ahu aspṛśitvā bodhi uttheṣya asmāt||61||
savibhava narasiṁhā sarviyaṁ triḥsahasrā
na kariṣu adhisthānaṁ syādvidīrṇaśeṣā|
tādṛśa mahavegā āgatā bodhisattvā
yeṣa kramatalebhiḥ kampitā kṣetrakoṭyaḥ||62||
lābha iha sulabdhā bhūmidevairudārā
yatra paramasattvaścaṁkramī medinīye|
yatra ku raju loke sarva obhāsitāste
cetibhu trisahasraḥ kiṁ punastubhya kāyaḥ||63||
hesti śatasahasraṁ yāvataścāpaskandho
dharaṇitalu jagasyā yāvataścopajīvyaḥ|
sarva vayu dharemo medinī triḥsahasrāṁ
sarva tava dadāmo bhuṅkṣvimāṁ tvaṁ yatheṣṭam||64||
yatra bhava sthihedvā caṁkramedvā śayedvā
ye'pi sugataputrāḥ śrāvakā gautamasya|
dharmakatha kathentī ye'pi vā tāṁ śṛṇonti
sarvakuśalamūlaṁ bodhiye nāmayāmaḥ||65||
evaṁ khalu bhaumā devā bodhimaṇḍaniṣaṇṇaṁ tathāgatamabhiṣṭatyaikānte tasthuḥ prāñjalayastathāgataṁ namasyantaḥ||
|| iti śrīlalitavistare saṁstavaparivarto nāma trayoviṁśatitamo'dhyāyaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4096