Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > kāmavigarhaṇo nāmaikādaśa sargaḥ

kāmavigarhaṇo nāmaikādaśa sargaḥ

Parallel Devanagari Version: 
कामविगर्हणो नामैकादश सर्गः [1]

CANTO XI

athaivamukto magadhādhipena

suhṛnmukhena pratikūlamartham|

svastho'vikāraḥ kulaśaucaśuddhaḥ

śauddhodanirvākyamidaṁ jagāda||1||

nāścaryametadbhavato vidhānaṁ

jātasya haryaṅkakule viśāle|

yanmitrapakṣe tava mitrakāma

syādvṛttireṣā pariśuddhavṛtteḥ||2||

asatsu maitrī svakulānuvṛttā

na tiṣṭhati śrīriva viklaveṣu|

pūrvaiḥ kṛtāṁ prītiparaṁparābhi-

stāmeva santastu vivardhayanti||3||

ye cārthakṛccheṣu bhavanti loke

samānakāryāḥ suhṛdāṁ manuṣyāḥ|

mitrāṇiḥ tānīti paraimi buddhyā

svasthasya vṛddhiṣviha ko hi na syāt||4||

evaṁ ca ye dravyamavāpya loke

mitreṣu dharme ca niyojayanti|

avāptasārāṇi dhanāni teṣāṁ

bhraṣṭāni nānte janayanti tāpam||5||

suhṛttayā cāryatayā ca rājan

khalveṣa yo māṁ prati niścayaste|

atrānuneṣyāmi suhṛttayaiva

brūyāmahaṁ nottaramanyadatra||6||

ahaṁ jarāmṛtyubhayaṁ viditvā

mumukṣayā dharmamimaṁ prapannaḥ|

bandhūn priyānaśrumukhānvihāya

prāgeva kāmānuśubhasya hetūn||7||

nāśīviṣebhyo hi tathā bibhemi

naivāśanibhyo gaganāccyutebhyaḥ|

na pāvakebhyo'nilasaṁhitebhyo

yathā bhayaṁ me viṣayebhya eva||8||

kāmā hyanityāḥ kuśalārthacaurā

riktāśca māyāsadṛśāśca loke|

āśāsyamānā api mohayanti

cittaṁ nṛṇāṁ kiṁ punarātmasaṁsthāḥ||9||

kāmābhibhūtā hi na yānti śarma

tripiṣṭape kiṁ bata martyaloke|

kāmaiḥ satṛṣṇasya hi nāsti tṛpti-

ryathendhanairvātasakhasya vanheḥ||10||

jagatyanartho na samo'sti kāmai-

rmohācca teṣveva janaḥ prasaktaḥ|

tattvaṁ viditvaivamanarthabhīruḥ

prājñaḥ svayaṁ ko'bhilaṣedanartham||11||

samudravaktrāmapi gāmavāpya

pāraṁ jigīṣanti mahārṇavasya|

lokasya kāmairna vitṛptirasti

patidbhirambhobhirivārṇavasya||12||

devena vṛṣṭe'pi hiraṇyavarṣe

dvīpānsamagrāṁścaturo'pi jitvā|

śakrasya cārdhāsanamapyavāpya

māndhāturāsīdviṣayeṣvatṛptiḥ||13||

bhuktvāpi rājyaṁ divi devatānāṁ

śatakratau vṛtrabhayātpranaṣṭe|

darpānmaharṣīnapi vāhayitvā

kāmeṣvatṛpto nahuṣaḥ papāta||14||

aiḍaśca rājā tridivaṁ vigāhya

nītvāpi devī vaśamurvaśī tām|

lobhādṛṣibhyaḥ kanakaṁ jihīrṣu-

rjagāma nāśaṁ viṣayeṣvatṛptaḥ||15||

balermahendraṁ nahuṣaṁ mahendrā-

dindraṁ punarye nahuṣādupeyuḥ|

svarge kṣitau vā viṣayeṣu teṣu

ko viśvasedbhāgyakulākuleṣu||16||

cīrāmbarā mūlaphalāmbubhakṣā

jaṭā vahanto'pi bhujaṅgadīrghāḥ|

yairnānyakāryā munayo'pi bhagnāḥ

kaḥ kāmasaṁjñānmṛgayeta śatrūn||17||

ugrāyudhaścogradhṛtāyudho'pi

yeṣāṁ kṛte mṛtyumavāpa bhīṣmāt|

cintāpi teṣāmaśivā vadhāya

sadvṛttināṁ kiṁ punaravratānām||18||

āsvādamalpaṁ viṣayeṣu matvā

saṁyojanotkarṣamatṛptimeva|

sadbhyaśca garhā niyataṁ ca pāpaṁ

kaḥ kāmasaṁjñaṁ viṣamādadīta||19||

kṛṣyādibhiḥ karmabhirarditānāṁ

kāmātmakānāṁ ca niśamya duḥkham|

svāsthyaṁ ca kāmeṣvakutūhalānāṁ

kāmānvihātuṁ kṣamamātmavadbhiḥ||20||

jñeyā vipatkāmini kāmasaṁpa-

tsiddheṣu kāmeṣu madaṁ hyupaiti|

madādakārya kurute na kārya

yena kṣato durgatimabhyupaiti||21||

yatnena labdhvāḥ parirakṣitāśca

ye vipralabhya pratiyānti bhūyaḥ|

teṣvātmavānyācitakopameṣu

kāmeṣu vidvāniha ko rameta||22||

anviṣya cādāya ca jātatarṣā

yānatyajantaḥ pariyānti duḥkham|

loke tṛṇolkāsadṛśeṣu teṣu

kāmeṣu kasyātmavato ratiḥ syāt||23||

anātmavanto hṛdi yairvidaṣṭā

vināśamarchanti na yānti śarma|

kuddhograsarpapratimeṣu teṣu

kāmeṣu kasyātmavato ratiḥ syāt||24||

asthi kṣudhārtā iva sārameyā

bhuktvāpi yānnaiva bhavanti tṛptāḥ|

jīrṇasthikaṅkālasameṣu teṣu

kāmeṣu kasyātmavato ratiḥ syāt||25||

ye rājacaurodakapāvakebhyaḥ

sādhāraṇatvājjanayanti duḥkham|

teṣu praviddhāmiṣasanibheṣu

kāmeṣu kasyātmavato ratiḥ syāt||26||

yatra sthitānāmabhito vipattiḥ

śatroḥ sakāśādapi bāndhavebhyaḥ|

hiṁsreṣu teṣvāyatanopameṣu

kāmeṣu kasyātmavato ratiḥ syāt||27||

girau vane cāpsu ca sāgare ca

yān bhraṁśamarchanti vilaṅghamānāḥ|

teṣu drumaprāgraphalopameṣu

kāmeṣu kasyātmavato ratiḥ syāt||28||

tīvraiḥ prayatnairvividhairavāptāḥ

kṣaṇena ye nāśamiha prayānti|

svapnopabhogapratimeṣu teṣu

kāmeṣu kasyātmavato ratiḥ syāt||29||

yānarjayitvāpi na yānti śarma

vivardhayitvā paripālayitvā|

aṅgārakarṣūpratimeṣu teṣu

kāmeṣu kasyātmavato ratiḥ syāt||30||

vināśamīyuḥ kuravo yadartha

vṛṣṇyandhakā mekhaladaṇḍakāśca|

sūnāsikāṣṭhapratimeṣu teṣu

kāmeṣu kasyātmavato ratiḥ syāt||31||

sundopasundāvasurau yadartha-

manyonyavairaprasṛtau vinaṣṭau|

sauhārdīvaśleṣakareṣu teṣu

kāmeṣu kasyātmavato ratiḥ syāt||32||

yeṣāṁ kṛte vāriṇi pāvake ca|

kravyātsu cātmānamihotsṛjanti|

sapatnabhūteṣvaśiveṣu teṣu

kāmeṣu kasyātmavato ratiḥ syāt||33||

kāmārthamajñaḥ kṛpaṇaṁ karoti

prāpnoti duḥkhaṁ vadhabandhanādi|

kāmārthamāśākṛpaṇastapasvī

mṛtyuṁ śramaṁ cārchati jīvalokaḥ||34||

gītairhiyante hi mṛgā vadhāya

rūpārthamagnau śalabhāḥ patanti|

matsyo giratyāyasamāmiṣārthī

tasmādanartha viṣayāḥ phalanti||35||

kāmāstu bhogā iti yanmatiḥ syā-

dbhogā na kecitparigaṇyamānāḥ

vastrādayo dravyaguṇā hi loke

duḥkhapratīkāra iti pradhāryāḥ||36||

iṣṭaṁ hi tarṣapraśamāya toyaṁ

kṣunnāśahetoraśanaṁ tathaiva|

vātātapāmbvāvaraṇāya veśma

kaupīnaśītāvaraṇāya vāsaḥ||37||

nidrāvighātāya tathaiva śayyā

yānaṁ tathādhvaśramanāśanāya|

tathāsanaṁ sthānavinodanāya

snānaṁ mṛjarogyabalāśrayāya||38||

duḥkhapratīkāranimittabhūtā-

stasmātprajānāṁ viṣayā na bhogāḥ|

aśnāmi bhogāniti ko'bhyupeyā-

tprājñaḥ pratīkāravidhau pravṛttaḥ||39||

yaḥ pittadāhena vidahyamānaḥ

śītakriyāṁ bhoga iti vyavasyet|

duḥkhapratīkāravidhau pravṛttaḥ

kāmeṣu kuryātsa hi bhogasaṁjñām||40||

kāmeṣvanaikāntikatā ca yasmā-

dato'pi me teṣu na bhogasaṁjñā|

ya eva bhāvā hi sukhaṁ diśanti

ta eva duḥkhaṁ punarāvahanti||41||

gurūṇi vāsāṁsyagurūṇi caiva

sukhāya śīte hyusukhāya dharme|

candrāṁśavaścandanameva coṣṇe

sukhāya duḥkhāya bhavanti śīte||42||

dvandvāni sarvasya yataḥ prasaktā-

nyalābhalābhaprabhṛtīni loke|

ato'pi naikāntasukho'sti kaści-

nnaikāntaduḥkha puruṣaḥ pṛthivyām||43||

dṛṣṭvā vimiśrāṁ sukhaduḥkhatāṁ me

rājyaṁ ca dāsyaṁ ca mataṁ samānam|

nityaṁ hasatyeva hi naiva rājā

na cāpi saṁtapyata eva dāsaḥ||44||

ājñā nṛpatve'bhyadhiketi yatsyā-

nmahānti duḥkhānyata eva rājñaḥ|

āsaṅgakāṣṭhapratimo hi rājā

lokasya hetoḥ parikhedameti||45||

rājye nṛpastyāgini bavhamitre

viśvāsamāgacchati cedvipannaḥ|

athāpi viśrambhamupaiti neha

kiṁ nāma saukhyaṁ cakitasya rājñaḥ||46||

yadā ca jitvāpi mahīṁ samagrāṁ

vāsāya dṛṣṭaṁ puramekameva|

tatrāpi caikaṁ bhavanaṁ niṣevyaṁ

śramaḥ parārthe nanu rājabhāvaḥ||47||

rājño'pi vāsoyugamekameva

kṣutsaṁnirodhāya tathānnamātrā|

śayyā tathaikāsanamekameva

śeṣā viśeṣā nṛpatermadāya||48||

tuṣṭyarthametacca phalaṁ yadīṣṭa-

mṛte'pi rājyānmama tuṣṭirasti|

tuṣṭau ca satyāṁ puruṣasya loke

sarve viśeṣā nanu nirviśeṣāḥ||49||

tannāsmi kāmān prati saṁpratāryaḥ

kṣemaṁ śivaṁ mārgamanuprapannaḥ|

smṛtvā suhṛttvaṁ tu punaḥ punarmā

brūhi pratijñāṁ khalu pālayeti||50||

na hyasmyamarṣeṇa vanaṁ praviṣṭo

na śatrubāṇairavadhūtamauliḥ|

kṛtaspṛho nāpi phalādhikebhyo

gṛhṇāmi naitadvacanaṁ yataste||51||

yo dandaśūkaṁ kupitaṁ bhujaṅgaṁ

muktvā vyavasyeddhi punargrahītum|

dāhātmikāṁ vā jvalitāṁ tṛṇolkāṁ

saṁtyajya kāmānsa punarbhajeta||52||

andhāya yaśca spṛhayedanandho

baddhāya mukto vidhanāya cāḍhyaḥ|

unmattacittāya ca kalyacittaḥ

spṛhāṁ sa kuryādviṣayātmakāya||53||

bhaikṣopabhogīti ca nānukampyaḥ

kṛtī jarāmṛtyubhayaṁ titīrṣuḥ|

ihottamaṁ śāntisukhaṁ ca yasya

paratra duḥkhāni ca saṁvṛtāni||54||

lakṣmyāṁ mahatyāmapi vartamāna-

stṛṣṇābhibhūtastvanukampitavyaḥ|

prāpnoti yaḥ śāntisukhaṁ na ceha

paratra duḥkhai pratigṛhyate ca||55||

evaṁ tu vaktuṁ bhavato'nurūpaṁ

sattvasya vṛttasya kulasya caiva|

mamāpi voḍhuṁ sadṛśaṁ pratijñāṁ

sattvasya vṛttasya kulasya caiva||56||

ahaṁ hi saṁsāraśareṇa viddho

viniḥsṛtaḥ śāntimavāptukāmaḥ|

neccheyamāptuṁ tridive'pi rājyaṁ

nirāmayaṁ kiṁ bata mānuṣeṣu||57||

trivargasevāṁ nṛpa yattu kṛtsnataḥ

paro manuṣyārtha iti tvamāttha mām|

anartha ityeva mamātra darśanaṁ

kṣayī trivargo hi na cāpi tarpakaḥ||58||

pade tu yasminna jarā na bhīrna rūṅ

na janma naivoparamo na cādhayaḥ|

tameva manye puruṣārthamuttamaṁ

na vidyate yatra punaḥ punaḥ kriyā||59||

yadapyavoca paripālyatāṁ jarā

nava vayo gacchati vikriyāmiti|

aniścayo'ya capalaṁ hi dṛśyate

jarāpyadhīrā dhṛtimacca yauvanam||60||

svakarmadakṣaśca yadāntako jagad

vayasu sarveṣvavaśa vikarṣati|

vināśakāle kathamavyavasthite

jarā pratīkṣyā viduṣā śamepsunā||61||

jarāyudho vyādhivikīrṇasāyako

yadāntako vyādha ivāśivaḥ sthitaḥ|

prajāmṛgān bhāgyavanāśritāṁstudan

vayaḥprakarṣa prati ko manorathaḥ||62||

ato yuvā vā sthaviro'thavā śiśu-

stathā tvarāvāniha kartumarhati|

yathā bhaveddharmavataḥ kṛtātmanaḥ

pravṛttiriṣṭā vinivṛttireva vā||63||

yadāttha cāpīṣṭaphalāṁ kulocitāṁ

kuruṣva dharmāya makhakriyāmiti|

namo makhebhyo na hi kāmaye sukhaṁ

parasya duḥkhakriyayā yadiṣyate||64||

paraṁ hi hantuṁ vivaśaṁ phalepsayā

na yuktarūpa karuṇātmanaḥ sataḥ|

kratoḥ phalaṁ yadyapi śāśvataṁ bhave-

ttathāpi kṛttvā kimu yatkṣayātmakam||65||

bhavecca dharmo yadi nāparo vidhi-

rvratena śīlena manaḥśamena vā|

tathāpi naivārhati sevituṁ kratuṁ

viśasya yasmin paramucyate phalam||66||

ihāpi tāvatpuruṣasya tiṣṭhataḥ

pravartate yatparahiṁsayā sukham|

tadapyaniṣṭaṁ saghṛṇasya dhīmato

bhavāntare kiṁ bata yanna dṛśyate||67||

na ca pratāryo'smi phalapravṛttaye

bhaveṣu rājan ramate na me manaḥ|

latā ivāmbhodharavṛṣṭitāḍitāḥ

pravṛttayaḥ sarvagatā hi cañcalāḥ||68||

ihāgataścahamito didṛkṣayā

munerarāḍasya vimokṣavādinaḥ|

prayāmi cādyaiva nṛpāstu te śivaṁ

vacaḥ kṣamethā mama tattvaniṣṭhuram||69||

avendravaddivyava śaśvadarkavad

guṇairava śreya ihāva gāmava|

avāyurāryairava satsutānava

śriyaśca rājannava dharmamātmanaḥ||70||

himāriketūdbhavasaṁbhavāntare

yathā dvijo yāti vimokṣayaṁstanum|

himāriśatrukṣayaśatrughātane

tathāntare yāhi vimokṣayanmanaḥ||71||

nṛpo'bravītsāñjalirāgataspṛho

yatheṣṭamāpnotu bhavānavighnataḥ|

avāpya kāle kṛtakṛtyatāmimāṁ

mamāpi kāryo bhavatā tvanugrahaḥ||72||

sthiraṁ pratijñāya tatheti pārthive

tataḥ sa vaiśvaṁtaramāśramaṁ yayau|

parivrajantaṁ tamudīkṣya vismito

nṛpo'pi vavrāja puri girivrajam||73||

iti buddhacarite mahākāvye

kāmavigarhaṇo nāmaikādaśa sargaḥ||11||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5481

Links:
[1] http://dsbc.uwest.edu/node/5495