Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 27 mahākapi-jātakam

27 mahākapi-jātakam

Parallel Devanagari Version: 
२७ महाकपि-जातकम् [1]

27. mahākapi-jātakam

dviṣatāmapi mānasānyāvarjayanti sadvṛttānuvartinaḥ| tadyathānuśrūyate-

bodhisattvaḥ kila śrīmati himavatkukṣau vividharasaviryavipākaguṇairbahubhiroṣadhiviśeṣaiḥ parigṛhītabhūmibhāge nāṇāvidhapuṣpaphalapallavapatraviṭaparaparacanairmahīruhaśatairākīrṇe sphaṭikadalāmalasalilaprasravaṇe vividhapakṣigaṇanādanādite vānarayūthādhipatirbabhūva| tadavasthamapi cainaṁ tyāgakāruṇyābhyāsātpratipakṣasevāvirodhitānīverṣyāmātsaryakrauryāṇi nopajagmuḥ| sa tatra mahāntaṁ nyagrodhapādapaṁ parvataśikharamiva vyomollikhantamadhipatimiva tasya vanasya meghasaṁghātamiva pratyandhakāraviṭapamākīrṇaparṇatayā tālaphalādhikatarapramāṇaiḥ paramasvādubhirmanojñavarṇagandhaiḥ phalaviśeṣairānamyamānaśākhaṁ niśritya vijahāra|

tiryaggatānāmapi bhāgyaśeṣaṁ satāṁ bhavatyeva sukhāśrayāya|

kartavyasaṁbandhi suhṛjjanānāṁ videśagānāmiva vittaśeṣam||1||

tasya tu vanaspaterekā śākhā tatsamīpagāṁ nimnagāmabhi praṇatābhavat| atha bodhisattvo dīrghadarśitvāttadvānarayūthaṁ samanuśaśāsa - asyāṁ nyogrodhaśākhāyāmaphalāyāmakṛtāyāṁ na vaḥ kena cidanyataḥ phalamupabhoktavyamiti|

atha kadācittasyāṁ śākhāyāṁ pipīlikābhiḥ parṇapuṭāvacchāditaṁ taruṇatvānnātimahadekaṁ phalaṁ na te vānarā dadṛśuḥ| tatkrameṇābhivardhamānaṁ varṇagandharasamārdavopapannaṁ paripākavaśācchithilabandhanaṁ tasyāṁ nadyāṁ nipapāta| anupūrveṇa vāhyamāna nadīstrotasā'nyatamasya rājñaḥ sāntaḥpurasya tasyāṁ nadyāṁ salilakrīḍāmanubhavato jālakaraṇḍakapārśve vyāsajyata|

tatsnānamālyāsavavāsagandha saṁśleṣasaṁpiṇḍitamaṅganānām|

visarpiṇā svena tiraścakāra ghrāṇābhirāmeṇa guṇodayena||2||

tadgandhamattāḥ kṣāṇamaṅganāstā dīrghīkṛtocchvāsavikuñcitākṣyaḥ|

bhutvātha kautūhalacañcalāni vicikṣipurdikṣu vilocanāni||3||

kaūtuhalaprasṛtalolataranayanāstu tā yoṣitastannyagrodhaphalaṁ paripakvatālaphalādhikatarapramāṇaṁ jālakaraṇḍakapārśvato vilagnamavekṣya kimidamiti tadāvarjitanayanāḥ samapdyanta saha rājñā| atha sa rājā tatphalamānāyya prātyayikavaidyajanaparidṛṣṭaṁ svayamāsvādayāmāsa|

adbhūtena rasenātha nṛpastasya visiṣmiye|

adbhūtena raseneva prayogaguṇahāriṇā||4||

apūrvavarṇagandhābhyāṁ tasyākalitavismayaḥ|

yayau tadrasasaṁrāgātparāṁ vismayavikriyām||5||

atha tasya rājñaḥ svādurasabhojanasamucitasyāpi tadrasasaṁrāgavaśagasyaitada bhavat-

yo nāma nāmūni phalāni bhuṅkte sa kāni rājyasya phalāni bhuṅkte|

yasyānnametattu ca eva rājā vinaiva rājatvapariśrameṇa||6||

sa tatprabhavānveṣaṇakṛtamatiḥ svabuddhyā vimamarśa-vyaktamayaṁ taruvara ito nātidūre nadītīrasaṁniviṣṭaśca yasyedaṁ phalam ! tathā hyanupahatavarṇagandharasamadīrghakālasalilasaṁparkādaparikṣatamajarjaraṁ ca yataḥ śakyamasya prabhavo'dhigantumiti niścayamupetya tadrasatṛṣṇayā ākṛṣyamāṇo viramya jalakrīḍāyāḥ samyak puravare sve rakṣāvidhānaṁ saṁdiśya yātrāsajjena mahatā balakāyena parivṛtastāṁ nadīmanusasāra| krameṇa cotsādayan saśvāpadagaṇāni vanagahanāni samanubhavaṁ ścatrāṇi rasāntarāṇi paśyannakṛtrimaramaṇīyaśobhāni vanāntarāṇi saṁtrāsayan paṭaharasitairavanyagajamṛgān mānuṣajanadurgamaṁ tasya vanaspateḥ samīpamupajagāma|

taṁ meghavṛndamiva toyabharāvasannamāsannaśailamapi śailavadīkṣyamāṇam|

dūrāddadarśa nṛpatiḥ sa vanaspatīndramullokyamānamadhirājamivānyavṛkṣaiḥ||7||

paripakvasahakāraphalasurabhitareṇa ca nirhāriṇā atimanojñena gandhena pratyudgata iva tasya pādapasya ayaṁ sa vanaspatiriti niścayamupajagāma| samupetya cainaṁ dadarśa tatphalopabhogavyāpṛtairanekavānaraśatairākīrṇaviṭapam|

atha sa rājā samabhilaṣitārthavipralopinastān vānarān pratyabhikruddhamatiḥ-hata hataitān| vidhvaṁsayata vināśayata sarvān vānarajālmāniti saparuṣākṣaraṁ svān puruṣānādideśa| atha te rājapuruṣāḥ sajyacāpabāṇavyagrakarāgrā vānarāvabhartsanamukharāḥ samudyataloṣṭadaṇḍaśastrāścāpare paradurgamivābhiroddhukāmāstaṁ vanaspatimabhisasruḥ| atha bodhisattvastumulaṁ tadrājabalamanilajavākalitamivārṇavajalamanibhṛtakalakalārāvamabhipatadālokyāśanivarṣeṇeva samantato vikīryamāṇaṁ taruvaraṁ śaraloṣṭadaṇḍaśastravarṣeṇa bhayavirasavirāvamātraparāyaṇaṁ ca vikṛtadīnamukhamunmukhaṁ vānaragaṇamavekṣya mahatyā karuṇayā samākramyamāṇacetāstyaktaviṣādadainyasaṁtrāsaḥ samāśvāsya tadvānarayūthaṁ tatparitrāṇavyavasitamatirabhiruhya tasya vanaspateḥ śikharaṁ tatsamāsannaṁ giritaṭaṁ laṅghayitumiyeṣa| athānekapraskandanakramaprāpyamapi taṁ giritaṭaṁ sa mahāsattvaḥ svavīryātiśayātkhaga ivādhiruroha|

dvābhyāmapi laṅghanakramābhyāṁ gamyaṁ naiva tadanyavānarāṇām|

vegena yadantaraṁ tarasvī pratatārālpamivaikavikrameṇa || 8 ||

kṛpayābhivivardhitaḥ sa tasya vyavasāyaḥ paṭutāṁ jagāma śauryāt|

sa ca yatnaviśeṣamasya cakre manasaivātha jagāma yatnataikṣṇyāt||9||

adhiruhya ca gireruccataraṁ tātapradeśaṁ tadantarālādhikapramāṇayā mahatyā virūḍhayā'śithilamūlayā dṛḍhayā vetralatayā gāḍhamābadhya caraṇau punastaṁ vanaspatiṁ pracaskandaḥ| viprakṛṣṭatvāttu tasyāntarālasya caraṇabandhanavyākulatvācca sa mahāsattvaḥ kathaṁcittasya vanaspateragraśākhāṁ karābhyāṁ samāsasāda|

tataḥ samālambya dṛḍhaṁ sa śākhāmātatya tāṁ vetralatāṁ ca yatnāt|

svasaṁjñayā yūthamathādideśa drumādataḥ śighramabhirpayāyāt||10||

atha te vānarā bhayāturatvādapayānamārgamāsādya capalataragatayastadākramaṇanirviśaṅkāstayā svastyapacakramuḥ|

bhayāturaistasya tu vānaraistairākramyamāṇaṁ caraṇaiḥ prasaktam|

gātraṁ yayau svaiḥ piśitairviyogaṁ na tveva dhairyātiśayena cetaḥ||11||

taddṛṣṭvā sa rājā te ca rājapuruṣāḥ parāṁ vismayavaktavyatāmupajagmuḥ|

evaṁvidhā vikramabuddhisampadātmānapekṣā ca dayā pareṣu|

āścaryabuddhiṁ janayecchrutāpi pratyakṣataḥ kiṁ punarīkṣyamāṇā||12||

atha sa rājā tān puruṣān samādideśa-bhayodbhrāntavānaragaṇacaraṇakṣobhitakṣataśarīraściramekakramāvasthānācca dṛḍhaṁ pariśrānto vyaktamayaṁ vānarādhipatiḥ na cāya mataḥ śakṣyati svayamātmānaṁ saṁhartum, tacchrīghramasyādhaḥ paṭavitānaṁ vitatya vitralateyaṁ ca nyagrodhaśākhā śārābhyāṁ yugapatpracchidyetāmiti| te tathā cakruḥ| athainaṁ sa rājā śanakairvitānādavatārya murchayā vraṇavedanāklamopajātayā samākramyamāṇacetasaṁ mṛduni śayanīye saṁveśayāmāsa| sadyaḥkṣatapraśamanayogyaiśca sarpirādibhirasya vraṇānyabhyajya mandībhūtapariśramaṁ samāśvastamenamabhyupagamya sa rājā sakautūhalavismayabahumānaḥ kuśalaparipraśnapūrvakamuvāca-

gatvā svayaṁ saṁkramatāmamīṣāṁ svajīvite tyaktadayena bhutvā|

samuddhṛtā ye kapayastvayeme ko nu tvameṣāṁ tava vā ka ete||13||

śrotuṁ vayaṁ cedidamarharūpāstattāvadācakṣva kapipradhāna|

na hyalpasauhārdanibandhanānāmevaṁ manāṁsi prataranti kartum||14||

atha bodhisattvastasya rājñastadabhyupapattisaumukhyaṁ pratipūjayannātmanivedanamanuguṇena krameṇa cakāra-

ebhirmadājñāpratipattidakṣairāropito mayyadhipatvabhāraḥ|

putreṣvivaitesṣvavabaddhahārdastaṁ voḍhumevāhamabhiprapannaḥ||15||

iyaṁ mahārāja samaṁ mamaibhiḥ saṁbandhajātiścirakālarūḍhā|

samānajātitvamayī ca maitrī jñāteyajātā sahavāsayogāt||16||

tacchrutvā sa rājā paraṁ vismayamupetya punarenamuvāca-

adhipārthamamātyādi na tadarthaṁ mahīpatiḥ|

iti kasmātsvabhṛtyārthamātmānaṁ tyaktavān bhavān||17||

bodhisattva uvāca-kāmamevaṁ pravṛttā, mahārāja, rājanītiḥ| duranuvartyā tu māṁ pratibhāti|

asaṁstutasyāpyaviṣahyatīvramupekṣituṁ duḥkhamatīva duḥkham|

prāgeva bhaktyunmukhamānasamya gatasya bandhupriyatāṁ janasya||18||

idaṁ ca dṛṣṭvā vyasanārtidainyaṁ śākhāmṛgān pratyabhivardhamānam|

svakāryacintāvasaroparodhi prādudruvanmāṁ sahasaiva duḥkham||19||

ānamyamānāni dhanūṁsi dṛṣṭvā viniṣpataddīptaśilīmukhāni|

bhīmasvanajyānyavicintya vegādasmāttaroḥ śailamimaṁ gato'smi||20||

vaiśeṣikatrāsaparītacittairākṛṣyamāṇo'hamatha svayūthyaiḥ|

ālakṣitāyāmaguṇāṁ sumūlāṁ svapādayorvetralatāṁ nibadhya||21||

prāskandamasmātpunareva śailādimaṁ drumaṁ tārayituṁ svayūthyān|

tataḥ karābhyāṁ samavāpamasya prasāritaṁ prasāritaṁ pāṇimivāgraśākhām ||22||

samātatāṅgaṁ latayā tayā ca śākṣāgrahastena ca pādapasya|

amī madadhyākramaṇe viśaṅkā niśritya māṁ svasti gatāḥ svayūthyāḥ||23||

atha sa rājā pramodyajātaṁ tasyāmapyavasthāyāṁ taṁ mahāsattvamavekṣya paraṁ vismayamudvahan punarenamuvāca-

paribhūyātmanaḥ saukhyaṁ paravyasanamāpatat|

ityātmani samāropya prāptaḥ ko bhavatā guṇaḥ||24||

bodhisattva uvāca-

kāmaṁ śarīraṁ kṣitipa kṣataṁ me manaḥ parasvāsthyamupāgataṁ tu|

akāri yeṣāṁ ciramādhipatyaṁ teṣāṁ mayārtirvinivartiteti||25||

jitvāhave vidviṣataḥ sadarpān gātreṣvalaṁkāravadudvahanti|

vīrā yathā vikramacihnaśobhāṁ prītyā tathemāṁ rujamudvahāmi||26||

praṇāmasatkārapuraḥsarasya bhaktiprayuktasya samānajātyaiḥ|

eśvaryalabdhasya sukhakramasya saṁprāptāmānṛṇyamidaṁ mayādya||27||

tanmāṁ tapatyeṣa na duḥkhayogaḥ suhṛdviyogaḥ sukhaviplavo vā|

krameṇa cānena amabhyupeto mahotsavābhyāgama eṣa mṛtyuḥ||28||

pūrvopakārānṛṇatātmatuṣṭiḥ saṁtāpaśāntirvimalaṁ yaśaśca|

pūjā nṛpānnirbhayatā ca mṛtyoḥ kṛtajñabhāvād grahaṇaṁ ca satsu||29||

ete guṇāḥ sadguṇavāsavṛkṣa prāptā mayaitad vyasanaṁ prapadya|

eṣāṁ vipakṣāṁstu samabhyupaiti dayāvihīno nṛpatiḥ śriteṣu||30||

guṇairvihīnasya vipannakīrterdoṣodayairāvasathīkṛtasya|

gatirbhavettasya ca nama kānyā jvālākulebhyo narakānalebhyaḥ||31||

taddarśito'yaṁ guṇadoṣayoste mayā prabhāvaḥ prathitaprabhāva|

dharmeṇa tasmādanuśādhi rājyaṁ strīcañcalapremaguṇā hi lakṣmīḥ||32||

yugyaṁ balaṁ jānapadānamātyān paurānanāthāñchramaṇān dvijātīn|

sarvān sukhena prayateta yoktuṁ hitānukūlena piteva rājā||33||

evaṁ hi dharmārthayaśaḥsamṛddhiḥ syātte sukhāyeha paratra caiva|

prajānukampārjitayā tvamasmādrājarṣilakṣmyā nararāja rāja||34||

iti nṛpamanuśiṣya śisyavad bahumatavākprayatena tena saḥ|

rugabhibhavanasaṁhṛtakriyāṁ tanumapahāya yayau triviṣṭapam||35||

tedevaṁ dviṣatāmapi manāṁsyāvarjayanti sadvṛttānuvartinaḥ, iti lokaṁ samāvarjayitukāmena sadvṛttānuvartinā bhavitavyam| na samarthāstathā svārthamapi pratipattuṁ sattvā yathā parārthaṁ pratipannavān sa bhagavāniti tathāgatavarṇe'pi vācyam| satkṛtya dharmaśravaṇe karuṇāvarṇe rājāvavāde ca| evaṁ rājñā prajāsu dayāpannena bhavitavyam| kṛtajñakathāyāmapyupaneyam| evaṁ kṛtajñāḥ santo bhavantīti|

||iti mahākapi-jātakaṁ saptaviṁśatitamam||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5251

Links:
[1] http://dsbc.uwest.edu/node/5285