The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
atha mārgasatyaskandhaḥ
155 mārgasatyaskandhe samādhyadhikāre
samādhihetuvargaḥ
śāstramāha-idānīṁ mārgasatyaṁ vicāryate| mārgasatyam-āryo'ṣṭāṅgiko mārgaḥ samyak dṛṣṭiryāvat samyak samādhiḥ| āryo'ṣṭāṅgiko mārgaḥ saṁkṣipya dvividhaḥ (1) samādhiḥ parikaraśca (2) jñānamiti|
idānīṁ samādhirvicārayitavyaḥ| (pṛ) kiṁlakṣaṇā samādhiḥ| (u) cittasyaikatrāvasthānaṁ samādhilakṣaṇam| (pṛ) kathaṁ cittamekatrāvatiṣṭhate| (u) bahulīkṛtabhāvanayā tatrāvatiṣṭhate| yadi bahuvāraṁ na bhāvayati tadā kṣiprameva vikṣipyate| (pṛ) kathaṁ bhāvayitavyam| (u) yathāsukhaṁ bhāvayitavyam| (pṛ) kathaṁ sukhayati| (u) kāyacittayordauṣṭhalyaṁ duḥkham| praśrabdhidharmeṇa kāyacittayordauṣṭhalye'panīte sukhaṁ bhavati| (pṛ) kathaṁ praśrabdhirbhavati| (u) prītipratyayaṁ kāyacitte dānte bhavataḥ| (pṛ) kathaṁ prītirbhavati| (u) triratnasmaraṇadharmaśravaṇādinā cittaprāmodyāt bhavati| (pṛ) kathaṁ cittaprāmodyaṁ bhavati| (u) pariśuddhaśīladhāraṇāt cittasyaukaukṛtye bhavati|
(pṛ) uktaḥ samādhihetuḥ| idānīṁ kasya samādhirhetuḥ| (u) ayaṁ yathābhūtajñānasya hetuḥ| yathābhūtajñānaṁ śūnyatājñānam| yathoktaṁ yogāvacaraḥ samāhitacitto viśuddhacitto vinīvaraṇacittaścittaratho'calacitto yathābhūtaṁ prajānāti duḥkhamāryasatyaṁ duḥkhasamudayaṁ dukhanirodhaṁ duḥkhanirodhagāmimārgamāryasatyam iti| ato yathābhūtajñānalipsunā samādhi bhāvanāyāṁ vīryamārabdhavyam| vikṣiptacittasya laukikasūtraśilpādihitameva na bhavati| kiṁ punarlokottaraṁ hitam| ato jñāyate laukikaṁ lokottarañca hitaṁ samāhitacittenaiva labhyate| sarvañca sat kuśalaṁ samyak jñānādhīnam| sarvamasadakuśalaṁ mithyājñānādhīnam| yathoktaṁ sūtre avidyā bhikṣavaḥ pūrvaṅgamā'kuśalānāṁ dharmāṇāṁ samāpattaye| anvagevāhrīkyamanapatrāpyam| vidyā bhikṣavaḥ pūrvaṅgamā kuśalānāṁ dharmāṇāṁ samāpattaye anvageva hrīḥ apatrāpyam| iti| samādhistu samyagjñānasya hetuḥ| ato jñāyate sarvaṁ satkuśalaṁ samādhimupādāya bhavatīti| tasmāt bhāvanāyāṁ yogaḥ kartavyaḥ||
samādhihetuvargaḥ pañcapañcāduttaraśatatamaḥ|
156 samādhilakṣaṇavargaḥ
(pṛ) uktaṁ bhavatā cittasyaikatrāvasthānaṁ samādhilakṣaṇamiti tatra samādhiścittañcaikaṁ uta bhinnam| (u) na te bhinne| kecidāhu-samādhiścittañca bhinne| samādhilabdhacittamekatrāvatiṣṭhata iti| sadapīdaṁ vacanamayuktārthakam| yadi cittaṁ samādhilabdhamālambane'vatiṣṭhata iti| samādhiriyamapi ālambane'vatiṣṭhamānā samādhyantaramupādāyāvatiṣṭheta| evamanavasthā bhavati| tattu na sambhavati| yadīyaṁ samādhiḥ prakṛtito'vasthānamiti| cittamapi na samādhimupādāyāvatiṣṭheta| ataḥ samādheranyat cittamiti yadvacanaṁ tadaprakṛṣṭārthakam| vedanāsaṁjñādayaścetasikadharmā apyālambane'vatiṣṭhante| te'pi kaṁ dharmamupādāyāvatiṣṭhanta itīdaṁ vaktavyam| yadi vedanāsaṁjñādīnāṁ pratyekaṁ samādhirasti| tulyaḥ pūrvadoṣaḥ syāt| sūtre ca cittasyaikāgratā samādhilakṣaṇamiti kevalamuktam| na tu cittaṁ samādhilabdhamavatiṣṭhata iti| ato jñāyate na yuktamiti| cittasyaikāgratetyukte nānyadharmaḥ prakāśito bhavati| yathā pūrvamuktam-yatra cittaṁ sukhi bhavati tasminnālambane'vatiṣṭhata iti| cittasya koṭiḥ samādhirna pṛthagbhavatīti draṣṭavyam| yathā cittaṁ dīrghakālāvasthānaṁ samādhirityucyate|
(pṛ) samādhiriyaṁ kiṁ sāsravā utānāsravā| (u) samādhirdvividhā sāsravā anāsravā ceti| laukikā dhyānasamādhayaḥ sāsravāḥ| dharmāvasthāmupasampannasya samādhayo'nāsravā ityucyante| kasmāt| kālo'yaṁ yathābhūtajñānadarśanamityucyate| tasya kālasya dvividhaṁ nāma samādhiriti prajñā ceti| cittasamādhānāt samādhiḥ| yathābhūtaprajñānāt prajñā| cittasamādhānaṁ trividhaṁ kuśalamakuśalamavyākṛtamiti| tatra kuśalena cittasamādhānameva samādhiḥ| natvakuśalena avyākṛtena vā| sā samādhirdvividhā ekā vimuktihetuḥ aparā avimuktihetuḥ| vimuktiheturnāma niyatamūlakam| kecidābhidharmikā āhuḥ- anāsravasamādhireva niyatamūlamiti| sa vādo na yuktaḥ| sāsravā'nāsravā yadi vimuktiṁ karoti| sā sarvā'pi niyatamūlamityucyeta|
samādhiriyaṁ yathālambanāvasthānaṁ tridhā vibhajyate| parīttā vipulā apramāṇā ceti| cittaṁ kiñcitkālamavasthāya yadi parīttamālambanaṁ paśyati[tadā] parīttetyucyate| anye dve api tathā| samayavaśātrividhaṁ lakṣaṇaṁ bhavati| pragrahalakṣaṇaṁ vyutthānalakṣaṇaṁ tyāgalakṣaṇamiti| citte'balīne vyutthānalakṣaṇamupayoktavyam| citta uddhata pragrahalakṣaṇaṁ prayoktavyam| dānte ca citte tyāgalakṣaṇaṁ prayoktavyam| yathā suvarṇakāraḥ suvarṇaṁ dravayati tāpayati secayati kāle ca sthapayati| yadi sadā tāpayati| tadā dravībhavati| sadā secane ghanībhavati| sadā sthapanesphūryate| evaṁ yogāvacarasya cittamapi| kampitasyāpragrahe sadā vikṣepaḥ| avalīnasyāvyutthāne kausīdyam| dāntasyātyāge punaradamanam| yathā ca dānto'śvaḥ pravege pragṛhyate| dandhaḥ [kaśayā]tāḍyate| dāntaḥ parityajyate| evaṁ yogāvacarasya dāntaṁ cittamapi|
samādherasyāstrividha upāyaḥ samādhyavatāropāyaḥ samādhyavasthānopāyaḥ samādhivyutthānopāya iti| yathādharmaṁ samādhāvatarati| ayaṁ samādhyavatāropāyaḥ| samādhisthito na calati| ayaṁ samādhyavasthānopāyaḥ| yathādharmaṁ samādhervyuttiṣṭhate| ayaṁ samādhivyutthānopāyaḥ| (pṛ) kathamimān trividhānupāyān pratilabhate| (u) yogāvacaraḥ svacittalakṣaṇaṁ gṛhṇan evaṁ pragṛhṇan evaṁ vyuttiṣṭhan evaṁ parityajan samādhāvavatarati| tathā nirgacchati ca| (pṛ) sākṣādeva samādhigrahe ka upayoga upāyasya| (u) trividhopāyān pravartamānasya ādīnavo bhavati| yathepsitañca na vindate| avataritumicchan vyutiṣṭheta vyutthātumicchan punaravataret| itīdṛśā doṣāḥ santi| lābhaṁ hāniṁ manyeta| hāniñca lābham| yathā kiñcidviśuddharūpaṁ kiñcitprakāśarūpañca dṛṣṭvā vadeta-mahāhitaṁ labdhamiti| anityaṁ duḥkhaṁ śūnyamityādyanusmarataḥ cittaṁ na sukhi bhavati| pratyuta hānikaramiti vadet|
(pṛ) yogāvacarasya kasmāt kadācitsamādhilābho'sti kadācinnāsti| (u) samādhilābhasya catvāraḥ pratyayāḥ-(1) ihādhvani yunakti, (2) pūrvakāyapratyayaḥ (3) samādhilakṣaṇaṁ sugṛhṇāti, (4) śrutvā samādhidharmānanuvartayati iti| samādhibhāvanāścaturvidhāḥ-(1) sadāprayogī naikāgraṁ carati| (2) ekāgraṁ carati na sadāprayukto bhavati| (3) sadāprayuktaśca bhavati ekāgrañca carati| (4) na sadā prayukto naikāgraṁ carati| kiñca santi caturvidhāḥ bahukuśalaḥ alpaprajñaḥ, alpakuśalo bahuprajñaḥ, bahukuśalo bahuprajñaḥ, alpakuśalo'lpaprajña iti| eṣutṛtīyo yogāvacaro'vaśyaṁ labhate| caturtho nāvaśyaṁ labhate| prathamadvitīyau yadi dāntau samau tadā labhete||
samādhilakṣaṇavargaḥ ṣaṭpañcāśaduttaraśatatamaḥ|
157 trisamādhivargaḥ
(pṛ) uktaṁ sūtre-trayaḥ samādhayaḥ ekāṅgabhāvanasamādhiḥ, ubhayāṅgabhāvanasamādhiḥ aryaḥ samyaksamādhiriti| kimidam| (u) ekāṅgabhāvana iti yat samādhiṁ bhāvayati na prajñām| prajñāṁ vā bhāvayati na samādhim| ubhayāṅgabhāvana iti samādhiṁ bhāvayati prajñāñca bhāvayati| ayaṁ laukikasamādhirūṣmādidharmagataḥ| āryaḥ samyaksamādhiriti yaddharmāvasthāmupasampanno nirodhasatyaṁ sākṣātkaroti| sa āryaḥ samyagityucyate| kenedaṁ jñāyate| yathā sthaviro bhikṣurāha-yogāvacaraḥ samādhinā cittaṁ bhāvayan prajñāmupādāya kleśān pratiṣedhayati| prajñayā cittaṁ bhāvayan samādhimupādāya kleśān pratiṣedhayati| samādhinā prajñayā ca cittaṁ bhāvayan svabhāvamupādāya vimucyate| svabhāvo nāma yaḥ prahāṇasvabhāvaḥ viyogasvabhāvo nirodhasvabhāvaḥ| samādhiprajñayoryugapatprapūraṇādāryaḥ samyagityucyate| yathā samādhiprajñābhyāṁ vimuktilabdhaḥ sarvaśo vimuktaityucyate|
(pṛ) kecidāhuḥ-ekāṅgabhāvana iti yadi samādhimupādāya raśmiṁ paśyati na rūpāṇi| yadi(vā)rūpāṇi paśyati na raśmim| ubhayāṅgabhāvana iti yat rūpañca paśyati raśmiñca paśyati| āryaḥ samyaksamādhiriti yat śaikṣāśaikṣābhyāṁ pratilabdhaḥ samādhiḥ iti| kathamidam| (u) raśmimātraṁ paśyati na rūpamiti nāsti kiñcana sūtram sūtre kevalamuktam-ahaṁ prakṛtito raśmimapaśyaṁ rūpamapyapaśyam| idānīṁ raśmirvinaṣṭaḥ, rūpamapi na paśyāmīti| bhavatā ca vaktavyaṁ kena kāraṇena raśmiṁ paśyati na rūpam ityādi| iti nāvocaḥ|
(pṛ) sūtrauktaṁ-trayaḥ samādhayaḥ śūnyato'nimitto'praṇihita iti| eṣāṁ trayāṇāṁ samādhīnāṁ ko bhedaḥ| (u) yadi yogāvacaro na paśyati sattvaṁ nāpi dharmam| ayamucyate śūnyataḥ [samādhi]riti| īdṛśe śūnye[yadi]grāhyanimittaṁ nāsti| ayaṁ śūnya evānimittaḥ| śūnye ca nāsti praṇihitaṁ kiñcana| ayaṁ śūnyaḥ[samādhi]revāpraṇihita ityucyate| atastrayo'pyekārthakāḥ| (pṛ) tathā cet kasmāt traya ityucyante| (u) śūnyaṁ bhāvayediti śūnyatāsamartha āha| śūnyaṁ bhāvayan hitaṁ labhate yaduta nimittaṁ na paśyatīti| nimittādarśanādanimittaḥ| animittatvādapraṇihītaḥ| apraṇihitatvānna kāyaṁ vedayate| kāyāvedanātsarvaduḥkhānmucyate| ityādi hitāni śūnyatābhāvanayā labhate| ata ucyate traya iti|
kecidābhidharmikā āhuḥ yaḥ samādhiḥ śūnyānātmākāreṇa bhavati ayaṁ śūnya ityucyate| ya ākāro'nityato duḥkhato hetutaḥ samudayato janakataḥ pratyayato mārgato yathāvadācarato niryāṇato bhavati| ayamapraṇihitaḥ| ya ākāro nirodhata upaśamataḥ praṇītato viyogato bhavati| ayamanimitta iti| kathamidam| (u) yadāha bhavān-anityato duḥkhata ākāraḥ apraṇihita iti| tadayuktam| kasmāt| bhagavān sadā vadati yadanityaṁ tadeva duḥkham| yat dukhaṁ tadevānātmakam iti| nairātmyaṁ prajānan na punaḥ praṇidadhāti| ato jñāyate śūnyatvācca na praṇidadhātīti| hetutaḥ samudayato janakataḥ pratyayata ākāra iti matam| tat tathaiva syāt| kasmāt| uktaṁ hi sūtre-yatkiñcitsamudayalakṣaṇaṁ sarvaṁ tannirodhalakṣaṇamiti paśyan nirvidyate iti| mārge ca na bhavedapraṇihita ākāraḥ| kasmāt| praṇidhānaṁ hi tṛṣṇāṅgam| yathāsūtramuktam hīnaṁ madhyamaṁ praṇidhānaṁ na mārga āsaktijanakam| ato na bhavedapraṇihita ākāraḥ| kiñcoktaṁ sūtre-pañcānāṁ skandhānāṁ nirodhānnirodha ityucyate iti jñātavyam| śūnya eva nirodha ityucyate| na tatrāsti praṇidhānam| kāyatṛṣṇā hi praṇidhānaṁ bhavati| ato jñāyate ime traya ekārthakā iti na syādbheda iti|
(pṛ) kiñcoktaṁ sūtre-trayaḥ samādhayaḥ śūnyaśūnyaḥ, apraṇitāpraṇihitaḥ, animittānimitta iti| kathamidam| (u) śūnyena pañcaskandhān śūnyān dṛṣṭvā ekena śūnyena punarimaṁ śūnyaṁ śūnyīkaroti| ayaṁ śūnyaśūnya ityucyate| apraṇihitena pañcaskandhān nirvidya apraṇihitena punarimamapraṇihitaṁ nirvedayati| ayamapraṇihitāpraṇihitaḥ| animittena pañcaskandhān praśāntān dṛṣṭvā animittena punaranimittaṁ na gṛhṇāti| ayamanimittānimittaḥ|
(pṛ) ābhidharmikā āhuḥ-traya ime samādhayaḥ sāsravā iti| kathamidam| (u) ime na sāsravāḥ| kasmāt| samayasyāsyā nāsravānuśayatvāt| samādhirayaṁ śūnyādipradhānaḥ| kathaṁ sāsravo bhavet| (pṛ) yadi śūnyādayaḥ samādhayo vastutaḥ prajñātmakāḥ| kathaṁ samādhirityucyate| (u) samādhīnāṁ bhedāt| samādhiśca yathābhūtajñānadarśanādhāyakatvāt samādhirityucyate| phale hetūpacārāt|
(pṛ) kecidābhidharmikā āhuḥ- śūnyaśūnyādayaḥ samādhayo'śaikṣajanamātralabhyā nānyairiti| kathamidam| (u) śaikṣajanā api labheyuḥ| kasmāt| yogāvacareṇa hi sāsravāṇāmanāsravāṇāṁ sarveṣāṁ dharmāṇāṁ nirodho'dhigantavyaḥ| ataḥ śaikṣajanairapi anāsravadharmāṇāṁ nirodho'dhigantavyaḥ syāt||
trisamādhivargaḥ saptapañcāśaduttaraśatatamaḥ|
158 catussamādhibhāvanāvargaḥ
asti samādhibhāvanā dṛṣṭadharmasukha [vihāra]āyaṁ saṁvartate| asti samādhibhāvanā jñānadarśana[pratilābha]āya saṁvartate| asti samādhibhāvanā smṛtisamprajanyāya saṁvartate| asti samādhibhāvanā āsravāṇāṁ kṣayāya saṁvartate| yaḥ samādhiḥ dṛṣṭadharmasukhaprāpako yaduta dvitīyadhyānādayaḥ| [sā prathamā bhavanā|]kenedaṁ jñāyate| bhagavānāha-dvitīyadhyānaṁ samādhijaṁ prītisukhaṁ nāmne saṁvartate anyadharmāya saṁvartate yathā piṇḍapātāya śrāvastyāṁ praveśa iti|
(pṛ) prathamaṁ dhyānamapi saprītisukham| kasmānnocyate sa dṛṣṭadharmasukhavihāra iti| (u) prathamadhyānasya cittavikṣepakavitarkavicāravyāmiśritatvāt na taducyate dṛṣṭadharmasukhamiti (pṛ) dvitīyadhyānasyāpi santi prītyādayaścittavikṣepakā dharmāḥ| kasmāducyate sukhamiti| (u) sarvavitarkavicārapūrvakaṁ cittaparigrahāt prītyādayaḥ sukhamityucyante, duḥkhākārataḥ paraṁ sarvaṁ duḥkhamityucyate| prathamadhyāne duḥkhamaudārikam| dvitīyadhyānādiṣu duḥkhaṁ sūkṣmam| sūkṣmaduḥkhatvāt sukhamityākhyāṁ labhate|
(pṛ) dvitīyadhyānādayaḥ sāṁparāyikasukhavihārā api bhavanti| kasmāt dṛṣṭadharmasukhavihāramātramucyate| (u) yathā'jātaśatroḥ sāndṛṣṭikaṁ śrāmaṇyaphalamuktam| pratyāsatyocyate [tathā]| pañcakāmasukhānāṁ bhedāyocyate dṛṣṭadharmasukha[vihāra i]ti| yadi pañcakāmasukhāsaktaḥ kaścit, ato na dhyānabhāgbhavati| tadarthamāha-pañcakāmasukhānāṁ viyoge paramaṁ dṛṣṭadharmasukhaṁ pratilabhadhva iti| buddhā na sāṁparāyikakāyavedanaṁ praśaṁsanti| ato nābhidadhati sāmparāyikaṁ sukham| laukikā vadanti sukhaṁ gṛhasthasya na pravrajitasyeti| ato bhagavānāha-idaṁ pravrajitasya dṛṣṭadharme sukhamiti|
imāścatasraḥ samādhibhāvanāḥ sarvā dṛṣṭadharmasukha[vihārā]ya saṁvartante| prathamāyā nāmopacārāt kevalamucyate dṛṣṭadharmasukha[vihārāye]ti|
(pṛ) yadīmāścasraḥ samādhibhāvanā nānāhitāni sādhayanti| kasmātkevalamucyante catvārīmāni hitāni| (u) hitaṁ dvividhaṁ laukikaṁ lokottaramiti| dvitīyā samādhibhāvanā laukikahitāya bhavati yaduta jñānadarśanam| jñānaṁ nāmāṣṭavimokṣāyatanadaśakṛtsnāyatanādihitam| darśanaṁ pañcābhijñādihitam| kasmāt| cakṣuṣā dṛśyamānatvāt hitamidaṁ darśanamityucyate| idaṁ raśmigrahamupādāya siddhatvāt jñānadarśanamiti bhavati| yat raśmilakṣaṇamityucyate dvitīyamidaṁ lokottaraṁ hitam|
pañcaskandhān samprajānātīti samprajanyam| ataḥ sūtra uktam-sasmṛtisamprajanyo yogāvacaro yā vedanā vitarkāḥ saṁjñā utpadyante sarvā[stāḥ] pratijānāti iti| vedanānāṁ prajñānaṁ nāma sparśapratyayā vedanā, nāsti tu vedaka iti| vitarkānāṁ prajñānaṁ nāma ahamiti vitarkaḥ; kathaṁ [sa] na bhavet| yaḥ strīpuruṣādiprajñaptisaṁjñāvikalpaḥ, tatsaṁjñāpratibhedanā vitarkā na bhavati| yathoktaṁ sūtre-vitarkaḥ kiṁ nidānaḥ| [vitarkaḥ] [prapañca] saṁjñā [saṁkhyā] nidāna iti| ato jñāyate prajñaptisaṁjñāpratibhedanāt smṛtisamprajanyaṁ nāma| smṛtisamprajanyenāsravakṣayo labhyate| yathoktaṁ sūtre-yogāvacaraḥ pañcānāṁ skandhānāmudayavyayānudarśī skandhānāṁ nirodhaṁ sākṣātkaroti iti| ato jñāyate| sarvāṇi laukikāni lokottarāṇi hitāni caturṣu saṅgṛhītānīti|
(pṛ) kecidābhidharmikā āhuḥ-caturthadhyāne'rhatphalaṁ pratilabhamānasya ānantaryamārga āsravakṣaya ityucyate iti| kathamidam| (u) na hi tatrāsti viśiṣṭahetuḥ caturthadhyānamātrasyānantaryamārga āsravakṣayo nānyasyeti| ata[sta]nna yujyate|
samādhibhāvanā ca trividhahitāya saṁvartate-(1) dṛṣṭadharmasukha[vihārā]ya, (2) jñānadarśana [pratilābhā]ya, (3) āsravakṣayāya ca| dvividhāya vā saṁvartate| uktavadekāntakṣayārthatvāt suviśuddhyarthatvāt, saṁsārakṣayārthatvāt, nānāsvabhāvavivekārthatvāt mārgamupadiśati cakṣuṣmān| tatra pūrve trayaḥ prahāṇasyābhidhānam, antimo jñānasya| nātra bhagavān dṛṣṭadharmasukha[vihāra]māha|
catussamādhibhāvanāvargo'ṣṭapañcāśaduttaraśatatamaḥ|
159 caturapramāṇasamādhivargaḥ
maitrī karuṇā muditā upekṣā| [tatra] maitrī nāma vyāpādaviruddhaṁ kuśalacittam| yathā suvijñaḥ suvijñāya sadā hitaṁ prārthayate| tathā yogāvacaro'pi sarvasatvānāṁ kṛte sadā sukhaṁ prārthayate| ato'yaṁ sarvasattvānāṁ suvijño bhavati| (pṛ) kiṁ nāma suvijñasya lakṣaṇam| (u) nityaṁ lakṣyata aihikāmuṣmikahitasukhaprakarṣaprārthanāṁ kurvan naiva viruddhāsukhaprārthanām| tathā yogāvacaro'pi sattvānāṁ sukhameva prārthayate nāsukham |
karuṇā vihiṁsāviruddhaṁ maitracittam| kasmāt| sattvānāṁ sukhaprārthanatvāt| (pṛ) dveṣavihiṁsayoḥ ko bhedaḥ| (u) citte dveṣasmṛtimutpādya satvān tāḍayituṁ vihisituṁ vā icchati| dveṣoddhitaṁ kāyavākkarma vihiṁsetyucyate| dveṣo vihiṁsāyā hetuḥ| dveṣākāṁkṣī avaśyaṁ pradāśamācarati|
muditā īrṣyāviruddhaṁ maitracittam| īrṣyā nāma parasyotkarṣaṁ dṛṣṭvā akṣamamāṇasyotpanno'sūyāvyāpādaḥ| yogāvacarasya sarvasattvānāṁ lābhaprakarṣaṁ dṛṣṭvā mahatī prītirbhavati yathātmano hitalābhe|
(pṛ) kimimāni trīṇi maitrī[rūpāṇi]ā (u) maitracittasyaiva trayaḥ prakārāḥ| kasmāt| avyāpādo maitrī| na kaścidadviṣan duḥkhinaṁ sattvaṁ dṛṣṭvā dayate| yadā sarveṣu sattveṣu paramaṁ maitracittaṁ kaścidduḥkhopadravasambhrāntaṁ putraṁ dṛṣṭveva samācaratitasmin samaye pravṛttaṁ maitracittaṁ karuṇetyucyate| atha vā kaścit parasya duḥkhe karuṇāmutpādayannapi na parasyotkarṣe pramuditacitto bhavati| kenedaṁ jñāyate| kaścitsapatnasya duḥkhaṁ dṛṣṭavaiva karuṇāyate| kiṁ punarlabdhavijayaṁ putraṁ dṛṣṭvā[na] pramodyata iti| yogāvacaraḥ sarvasattvān samṛddhilābhino dṛṣṭvā svābhedataḥ pramuditacitto bhavati| iyaṁ muditetyucyate| ato jñāyate maitrīcittaviśeṣaḥ karuṇā muditā ceti|
(pṛ) kasyopekṣayā upekṣā| (u) śatruṁ mitrañca paśyato maitracittaṁ na samamasti| mitre'dhikam| udāsīne na tulyam| śatrau tu alpam| tathā karuṇā muditā'pi| ato yogāvacaro mitre maitramupekṣya śatrau śātravamupekṣya cittasāmyaṁ cikīrṣati| paścāt sarvasattveṣu samacitto bhavati| tathā karuṇā muditā'pi| ataḥ sūtra uktam-rāgapratighaprahāṇāyopekṣāṁ bhāvaya iti| (pṛ) tathā cet na pṛthagastyupekṣācittam| cittasāmyamātramupekṣāṁ bhavati| (u) pūrvamevoktaṁ mayā maitracittaviśeṣāḥ karuṇāmuditādaya iti| maitracittañcottamādhamamadhyadharmaistrividham| trayāṇāmeṣāṁ samabhāva upekṣā| yathā vadanti uttamamaitracittena trīṇi dhyānāni bhāvayatīti|
(pṛ) kenopāyena tanmaitracittaṁ pratilabhate| (u) uttaratna vakṣyante pratighasyādīnavāḥ| tānādīnavān prajñāya maitracittaṁ bhāvayati| maitracittasya hitaguṇañca paśyati| yathoktaṁ sutre maitracetovihārī sukhaṁ svapiti| sukhaṁpratipadyate| na pāpakaṁ svapnaṁ paśyati| devatā rakṣanti| manuṣyāṇāṁ priyo bhavati| [amanuṣyāṇāṁ priyo bhavati|] nāsmai agnirvā viṣaṁ vā śastraṁ vā kramate| [uttaramapratividhyan brahmalokopago bhavati] iti| imānyāniśaṁsāni śrutvā bhāvayati| yogāvacaro'nusmarati-ahaṁ vyāpādamutpādya ahameva vipākamanubhavāmi nānya iti| ato vyāpādamakṛtvā maitracittaṁ bhāvayati| kiñca yogāvacaro manasi karoti ahamalpakena pāpakena anyasya kṛtena bahūni pāpakāni tacchataguṇāni tadabhinnānyanubhavāmi| ataḥ pāpakāni parivarjayediti| uktañca sūtre-pañca dveṣaprahāṇakāraṇāni sadā'nusmartavyānīti| vyāpādaśca yogāvacarasya nālaṁ bhavati| aṣṭa kuśalāniṁśasāni pūrvamanusmaret| pāpakāni varjayato vyāpādaḥ śāmyati| puruṣasya pūrvādhvani mātā vā syāt, garbhiṇī prasavitrī ca madarthaḥ duḥkhaṁ vyavasyamānā syāt| atha vā syāt mama pitā bhrātā bhāryā putro vā| kathaṁ dveṣṭavyam| iti| anusmareccāgāminyadhvani mama pitā mātā bhrātā vā bhavet iti| arhan pratyekabuddho buddho vā bhavediti [anusmaraṇaṁ] kuryāt| kathaṁ dveṣṭavyam| durjanān dṛṣṭvā pāpakamācaran ubhayoradhvanorduḥkhaṁ vedayate| ato na dveṣṭavyam| pūrvañca nibhṛtaṁ paśyet janasya svabhāvaḥ kuśalo'kuśala iti| yadi durjano mama [akuśala] mādadhāti, kasmādahaṁ dviṣāmi| yathā'gninā dagdho nā[gniṁ]dviṣet| kleśopahataḥ piśācapīḍita iva na svātantryabhāgbhavati| iti pūrvaṁ paśyan kimarthaṁ dviṣati| yena pratyayena kṣāntiṁ bhāvayati| taṁ dharmamanusmaret| tadā vyāpādaḥ śāmyati, maitracittañca vardhate| kṣāntiguṇo yogāvacaro'nuvicintayati-ahaṁ yadi paraṁ dviṣāmi| tadā pṛthagjanasya grāmīṇasya tasya [mama] ca nāsti bhedaḥ| ataḥ kṣantavyamiti| yathāha bhagavān gāthām-
suvinīto yathā hastī sahate śaramastrakam
tathā cāhamapīhaiva titikṣe sarvapāpakam|| iti|
api cāha gāthām-
aślīlamapavādañca vigarhāṁ pratighaṁ tathā|
na kṣametādhamaḥ sattvaḥ śilavṛṣṭiṁ yathā khagaḥ||
aślīlamapavādañca vigarhīṁ pratighaṁ tathā|
kṣameta hi māhasattvaḥ puṣpavṛṣṭiṁ yathā gajaḥ|| iti|
ataḥ kṣantavyam| tadakuśalaṁ guṇaḥ pariṇamate| akuśalebhyo guṇasaṁsiddheḥ| yogāvacara ime sattvā mūḍhā avijñā bālasamānā na vidveṣyā iti prajānāti| ityanenopāyena maitracittaṁ bhāvayati|
(pṛ) kathaṁ karuṇāṁ bhāvayati| (u) yogāvacaro'lpasukhino duḥkhabahulān dṛṣṭvā karuṇāyate| kathamahaṁ duḥkhini sattve punarduḥkhamāadhyām iti| atyantasukhāsaktān dṛṣṭvā ca cintayati-kathamahaṁ parapraṇihitaṁ hāpayeyamiti| ataḥ karuṇāyate| duḥkhinaṁ sattvaṁ dṛṣṭvā dṛṣṭadharme duḥkhitvāt duḥkhī bhavati| sukhinaṁ sattvaṁ dṛṣṭvā anitya[sukha]tvāt duḥkhī bhavati| ataḥ sarve sattvā duḥkhabhāgina ādāvante vā na vimuktilābhina ityanena pratyayena karuṇāyate|
(pṛ) kathaṁ muditāṁ bhāvayati| (u) yogāvacaraḥ parahiterṣyālutā pṛthagjanalakṣaṇamiti dṛṣṭvā muditāṁ bhāvayati| cintayati caivam-sattvānāṁ sukhamutpādayeyamiti| [yadi] paraḥ svayaṁ labhate| tadā sa māṁ satkaroti| ato muditāmutpādayet| taderṣyādṛṣṭirvṛthā nāsti kimapi hitam| na paramupahanti| pratyutātmānameva hiṁsati| yathoktañca sūtre-īrṣyā saṁyojanā iti| tatsaṁyojanaparijihīrṣayā muditāmutpādayati|
(pṛ) kathamupekṣāṁ carati| (u) viṣamacitte doṣaṁ dṛṣṭvā cittasāmyacikīrṣayā upekṣāṁ carati| yogāvacaro rāgapratighacitte doṣadarśanādupekṣācaryāṁ bhāvayati|
(pṛ) idamapramāṇacittaṁ kasyāṁ bhūmau vartate| (u) triṣu dhātuṣu vartate| (pṛ) ābhidharmikāḥ kecidāhuḥ-tṛtīyadhyānādūrdhvaṁ nāsti saumanasyendriyam iti| kathamidam| (u) nāhaṁ vadāmi muditacittaṁ saumanasyendriyasvabhāvamiti| kintu parahite'kaluṣamuditacittatā muditetyucyate| catvārīmānyapramāṇāni prajñāsvabhāvāni|
(pṛ) kathamārūpyadhātau catvāryapramāṇāni bhavanti| rūpalakṣaṇena hi sattvo vikalpyate| tatra rūpaṇe rūpalakṣaṇaṁ kathaṁ bhavet| (u) arūpasattvā api vikalpanīyāḥ| yathoktaṁsūtre-sarūpārūpyādiṣu kuryāditi| kiñcoktaṁsūtre-śubhavipākapratilābhaparamāṁ maitracetovimuktiṁ bhāvayati| ākāśānantyāyatanapratilābhaparamāṁ karuṇā[cetovimuktiṁ] bhāvayati| vijñānānantyāyatanapratilābhaparamāṁ muditā[cetovimuktiṁ]bhāvayati| ākiñcanyāyatanapratilābhaparamāmupekṣā[cetovimuktiṁ]bhāvayati| iti| ato jñāyate ārūpye'pi santyapramāṇānīti| (pṛ) ekaikasyāṁ bhūmāvekamapramāṇamasti| kiṁ naivasaṁjñānāsaṁjñāyatane kimapi nāsti| (u) sarveṣvapyāyataneṣu sarvāṇi santi| atyadhimaitrībhāvanayā paraṁ śubhāyatanamutpadyate| karmaṇāṁ sarūpavipākajanakatvāt| yaḥ sattvānāṁ sukhākāṁkṣī sa sukhavipākaṁ labhate| tathā karuṇā'pi| kāyādhīnatayā bhūyasā duḥkhānāṁ samudayaḥ| ākāśe ca rūpaṁ nāstītyato vijñānānantyāyatanacittasyālambane paramasukhavihāritvāt| ākiñcanyāyatanaparamā upekṣeti| yogāvacaraḥ saṁjñāpariklāntatvādākiñcanyāyatanamupasampadya viharati| naivasaṁjñānāsaṁjñāyatane'pi apramāṇamasti| atisūkṣmātvānnopalabhyata iti nocyate| sarveṣvapyāyataneṣu sarvamasti iti bāhulyavaśāt ucyate| śubhe maitryāṁḥ paramādhikyāt ityevamādi| dhyānasamādhiṣu catvāryapramāṇacittāni vipākavedanāpradhānāni sattvālambanatvāt|
(pṛ) ābhidharmikā āhuḥ-catvāryapramāṇāni kāmadhātukasattvamātrālambanā nīti| tatkatham| (u) kasmānnānyasattvālambanāni tāni| vaktavyo'tra hetuḥ| bhagavānapramāṇasūtra āha-iha bhikṣurmaitrasahagatena cetasā ekāṁ diśaṁ[sphuritvā viharati| tathā] dvitīyāṁ tathā tṛtīyāṁ caturthī ityurdhvamadhastiryak[sarvadā sarvatratāyai] sarvāvantaṁ lokaṁ [maitrasahagatena cetasā] sphuritvā viharati iti| rūpārūpyakadhātukasattvā anityā bhaṅgurā durgati gāmina ityasti hetuḥ|
(pṛ) ābhidharmikā āhuḥ-kāmadhātugato yogāvacara evāpramāṇānyupasampadya viharatīti| kathamidam| (u) sarvāyatanajātāḥ sarva upasampadya viharanti| (pṛ) yadi tanna jātā api upasampadya viharanti| tadā na puṇyaṁ kṣīyeta| tatra nityamutpadyeran| (u) yathā tatra dhyānādīn kuśaladharmānusampadya viharanto'pi[tato]nivartante| tathā maitrādīnapi (pṛ) yadyayaṁ nyāyaḥ| kasmānna kṣipraṁ nivartante| (u) astīdṛśaṁ karma satyapi nivṛttihetau na nivartante| yathā kāma[dhātuka]devādayaḥ satyapi kuśalakarmaṇi durgatāvupapadyante| tathedamapi||
(pṛ) maitrasamādhivihāriṇaṁ kasmānna viṣaṁśastramagnirvā kramate| (u) kuśalapuṇyaghanagabhīramakuśalāni nādhitiṣṭhanti devaiḥ surakṣitatvāt| (pṛ) sūtramāha-maitrasahagataṁ smṛtisambodhyaṅgaṁ bhāvayati iti| sāsravānāsravayoḥ kathaṁ sahabhāvanā| (u) maitrī [smṛti] sambodhyaṅgenānugatā bhavati| yathoktaṁ sūtre-yadi kaścidekāgracittena dharmaṁ śṛṇoti| tadā pañcanīvaraṇāni prahāya saptasambodhyaṅgāni bhāvayati| dharmāśravaṇe'pi sambodhyaṅgāni bhāvayati| iti| kiñcoktaṁ sūtre-bhāvayatha bhikṣavo maitracittam, pratijānāmi anāgāmiphalaṁ prāpsyatheti| maitracittaṁ yadyapi na saṁyojanaṁ hāpayati| [tathāpi]pūrvameva maitracittena puṇyaguṇajñānahitasañcayādāryamārgaprajñāṁ labdhvā saṁyojanāni prajahāti| ata ucyate maitrī bhāvanayā anāgāmiphalaṁ labhata iti| maitrī bhāvanayā sambodhyaṅgamapyevam|
(pṛ) arhan prahīṇasattvasaṁjñaḥ| kathamapramāṇāni bhāvayati| (u) arhan maitracittamupasampadya viharannapi namaitrakarmasiddhiṁ sañcinoti| upapattivedanā'bhāvāt| (pṛ) buddhānāṁ bhagavatāṁ mahākaruṇā katham| (u) buddhānāṁ bhagavatāṁ naiva mīmāṁsājñānamasti| dharmāṇāmatyantaśūnyatāṁ prajānanto'pi pṛthagjaneṣu gabhīraṁ mahākaruṇāmācaranti|
(pṛ) karuṇāyā mahākaruṇāyāśca ko bhedaḥ| (u) kṛpācittamātraṁ karuṇā| kriyāṁ sādhayatīti mahākaruṇā| kasmāt| bodhisattvaḥ sattvānāṁ duḥkhaṁ dṛṣṭvā tatkṣayāya vīryamārabhate| apramāṇakalpeṣu bhāvanāsādhyatvānmahākaruṇetyucyate| ājñendriyeṇa sattvānāṁ duḥkhaṁ dṛṣṭvā [tat] apaneṣyāmīti niyamena cittoddhāpanaṁ mahākaruṇā| upakārabahuleti mahākaruṇā| apratihateti mahākaruṇā| kutaḥ| karuṇācittaṁ hi parasya pāpakaṁ smṛtvā pratighātamutpādayet| mahākaruṇā tu nānāvidhaparamapāpakeṣvapi apratihatagatirbhavati| karuṇācittaṁ kadācit ghanaṁ, kadācit tanīyaḥ, na samaṁ bhavati| sarvatra sameti mahākaruṇā| ātmano hitaṁ tyaktvā parasya hitamātramākāṁkṣata iti mahākaruṇā| karuṇā tu naivamityayaṁ bhedaḥ| buddhe maitryādi mahadityucyate| karuṇā tu [kadācit] duḥkhākāṁkṣiṇīti kevaletyucyate||
caturapramāṇasamādhivarga ekonaṣaṣṭuttaraśatatamaḥ|
160 pañcāṅgāryasamādhivargaḥ
uktaṁ hi sūtre-pañcāṅga[bhūtā] āryasamādhayaḥ yaduta prītiḥ sukhaṁ cittaviśuddhiḥ prakāśalakṣaṇaṁ bhāvanālakṣaṇamiti| prītiḥ prathamadvitīyadhyānayoḥ| prītilakṣaṇaṁ samamiti ekāṅgamucyate| tṛtīyadhyāne prītivirahāt sukhaṁ pṛthagekamaṅgamucyate| caturthadhyāne cittaviśuddhistṛtīyamaṅgamucyate| imāni trīṇyaṅgānyāśrityotpadyate prakāśabhāvanālakṣaṇam| prakāśalakṣaṇaṁ bhāvanālakṣaṇasya hetuṁ kṛtvā pañcaskandhān paribhedayati| pañcaskandhānāṁ śūnyatābhāvanaṁ bhāvanālakṣaṇamityucyate| nirvāṇagāmitvādāryam|
(pṛ) sūtra uktam-pañca āryasamādhijñānāni| katamāni imāni| (u) bhagavān svayamāha-yogī cintayati mamāyaṁ samādhirāryo nirāmiṣa iti prathamajñānamutpadyate| samādhirayamakāpuruṣasevita iti dvitīyajñānamutpadyate| samādhirayaṁ śāntaḥ praṇītaḥ prītipraśrabdhilabdha iti tṛtīyajñānamutpadyate| ayaṁ samādhiḥ pratyutpannasukha āyatyāñca sukhavipāka iti caturthajñānamutpadyate| sa khalu punarahamimaṁ samādhiṁ smṛta eva samāpadye smṛta eva vyuttiṣṭhāmīti pañcamaṁ jñānamutpadyate| iti| anena samādhāvapi jñānamastīti bhagavān prakāśayati| cittadhāraṇā paraṁ nāsti| samādhiṁ bhāvayato yadi kleśā bhavanti| [tadā tān] tatrotpannaṁ jñānamapanayati| samādhiṁ kṛtvā āryaṁ nirāmiṣaṁ chandayāmītīdaṁ prathamajñānamucyate| āryo nirāmiṣo yadutākāpuruṣasevita ityayaṁ paṇḍitapragītaḥ| akāpuruṣā yadāryajanāḥ| jñānalābhitvātkāpuruṣā na bhavanti| [yat] jñānaṁ prajñaptiṁ bhinatti| idaṁ dvitīyajñānamityucyate| rāgādikleśānāmalpīyasāṁ nirodhāt śāntam| śāntatvāt praṇītam| kleśādīnāṁ visaṁyogāllabdhaṁ visaṁyogalabdhamityucyate| ayaṁ vītarāgamārgaḥ-idaṁ tṛtīyajñānaṁ bhavati| kleśaprahāṇasākṣātkārāt kṣemaṁ śāntaṁ labhate| tāpavinirmuktaṁ sukhaṁ pratyutpannasukhamāyatīsukham, pratyutpannaṁ sukhaṁ kleśavinirmuktaṁ sukham| āyatyāṁ sukhaṁ yannirvāṇasukham| idaṁ caturthajñānaṁ bhavati| yogī nityamanimittacitto viharati| ato nityaṁ smṛto vyuttiṣṭhati smṛtaḥ samādhimusampadyate| idaṁ pañcamaṁ jñānaṁ bhavati| tasmādyadi pañcamajñānamidaṁ notpannaṁ, utpādayitavyam| yadyutpannaṁ samādhiphalaṁ labdhameva||
pañcāṅgāryasamādhivargaḥ ṣaṣṭyuttaraśatatamaḥ|
161 ṣaṭsamādhivargaḥ
(pṛ) uktaṁ sūtre-samādhayaḥ ṣaṭ aṣṭyekalakṣaṇabhāvanā ekalakṣaṇatvāya saṁvartate| astyekalakṣaṇabhāvanā nānālakṣaṇatvāya saṁvartate| astyekalakṣaṇabhāvanā ekalakṣaṇanānālakṣaṇatvāya saṁvartate| evaṁ nānālakṣaṇabhāvanā'pi| katamānīmāni| (u) ekalakṣaṇamitīdaṁ dhyānasamādhiḥ syāt| dhyānasamādherekālambana ekāgratāviharaṇāt| nānālakṣaṇamitīdaṁ jñānadarśanaṁ bhavet| dharmāṇāṁ nānāsvabhāvasya [pari] jñānāt| pañcaskandhādidharmāṇāmupāyatvāt| (pṛ) kathamekalakṣaṇā bhāvanā ekalakṣaṇatvāya saṁvartata iti| (u) yat kaścit samādhimupādāya punaḥ samādhimutpādayati| ekalakṣaṇā nānālakṣatvāya saṁvartata iti yadi kaścit samādhimupādāya jñānadarśanamutpādayati| ekalakṣaṇā bhāvanā ekalakṣaṇanānālakṣaṇatvāya saṁvartata iti yadi kaścit samādhimupādāya dhyānasamādhiṁ pañcaskandhopāya ñcotpādayati| evaṁ nānālakṣaṇabhāvanā'pi|
(pṛ) kecidārmidharmikā āhuḥ-ekalakṣaṇā bhāvanā ekalakṣaṇatvāya saṁvartata iti yadi kaścit caturthadhyānamupādāya arhatphalaṁ sākṣātkaroti tat| ekalakṣaṇā bhāvanā nānālakṣaṇāya saṁvartata iti yat kaścit caturthadhyānamupādāya pañcābhijñāḥ sākṣātkaroti tat| ekalakṣaṇā bhāvanā ekalakṣaṇanānālakṣaṇāya saṁvartata iti yat kaścit caturthaṁ dhyānamupādāyārhatphalaṁ pañcābhijñāśca sākṣātkaroti tat| nānālakṣaṇā bhāvanā nānālakṣaṇāya saṁvartata iti yat kaścit pañcāṅgabhūtasamādhīnupādāyārhatphalaṁ pañcābhijñāśca sākṣātkaroti| tathā anyau dvāvapi| kathamidam| (u) [atra] heturvaktavyaḥ| kasmāt caturthadhyānamarhatphalañcaikalakṣaṇam| pañcāṅga[bhūta] samādhiḥ pañcābhijñāśca nānālakṣaṇā iti| pañcāṅgāni nāśrīyante| pañcāṅgasamādhiścaturṇāṁ dhyānānāṁ prakāśalakṣaṇo bhāvanālakṣaṇaḥ| kathaṁ tānyāśritya arhatphalaṁ labhate| kasmāt| avaśyaṁ dhyānamekamāśritya arhatphalaṁ labhate| kiñca prakāśalakṣaṇamāśrityāpi arhatphalaṁ labheta| tasmānnāsti [hetuḥ]|
kecidāhuḥ-ṣaḍvidhāḥ samādhisamāpattayaḥ ānulomikasamāpattiḥ, prātilomikasamāpattiḥ ānulomikaprātilomikasamāpattiḥ ānulomikavyutkrāntiḥ prātilomikavyutkrāntiḥ ānulomikaprātilomikavyutkrāntiriti| kathamidam| (u) kecidābhidharmikā āhuḥ yogī nirodhasamāpattāvatāramicchatītyato dhyāneṣu samāpatti (= praveśa) vyutthāne kramike| tasmānna syāt yadi vānulomyena yadi vā prātilomyena yadi vā'nulomyaprātilomyena vyutkramādiḥ| pañcasamāpattivyutthānaiḥ kiṁ hitaṁ labhate| yogī nirodhasamāpattiṁ prāpayituravaśyaṁ kramaśo'vataret kramaśaśca vyuttiṣṭhet| yadyuttamabhūmibhāk kasmātpunaradho bhūmimavatarati| adhobhūmiḥ kaṇṭakabhūtā| yathā na kaścitpunarbālakrīḍāyāmabhiramate| yathā ca vidagdho jano na punarabhiramate mūḍhe| tathedamapi syāt|
yaduktaṁ vyutkrāmatīti| idamayuktam| sūtre kevalamuktaṁ kramikā dhyānasamādhīnāṁ samāpattaya iti| yadi yogī vyutkrāmati ātṛtīyam| kasmānna vyutkrāmati ācaturthapañcamam| balānubhāvasadṛśamidamiti yadi matam| yathā kaścit śreṇimāruhya ekaṁ sopānaṁ vyutkramet na dvau| dṛṣṭānto'yamapi naikāntikaḥ| mahābaliṣṭhaḥ kaścit catvāri sopānānyapi vyutkramet| śataṁ pakramān prakramamāṇo'pi kaścidasti| ato na yujyate| sūtre yadyapyuktaṁ bhagavatā nirvāṇaṁ samāpadyamāno'nulomapratilomaṁ vyutkramya dhyānasamādhīn samāpadyata iti| sūtramidaṁ samyagarthaviruddham| na średdheyam| satyapi vacane'smin nāyamartho yuktaḥ| kasmāt| yadi yogino nirodhasamāpattāvatāraṁ vadati tadā''nulomyena samāpattiḥ syāt naikakṣaṇe pañcadhā| yogī yadi sākṣānnirodhasamāpattyavatāramicchati tadā naikakṣaṇe syāt| yadi dhyānasamādhiṣu svacittaṁ bubhukṣati, vaśitvāparihāṇitvāt anulomapratilomaṁ vyuttiṣṭhati samāpadyate vyutkrāmati ca| yathā kaścidaśvamārūḍho yadi pratibalaruddhaḥ, tadā nāvaśyaṁ pratinivartate| yadi damanaṁ niṣevitumicchati| tadā rahasi [karoti]|
yaduktam-adhobhūmiḥ kaṇṭaka[bhūtā]| na[tatra] samāpadyeteti| adhobhūmera jayāt punaḥ samāpadyate| yogigocaramārgatvāt| yaduktaṁ yathā na kaścit bālakrīḍāyāmabhiramata iti| [tatra] nidānaṁ kadācidbālakrīḍātmakaṁ bhavati| yathā kaścidvṛddho naṭaḥ sarvadā nṛtyati na tṛpto bhavati| śikṣaṇārthatvāt| evamāryaḥ anulomapratilomaṁ dhyāneṣu vyuttiṣṭhati samāpadyate vyutkrāmati ca devamanuṣyāṇāṁ pradarśanakāmitvāt maharṣīṇāṁ samādhiṣu vaśitābalācca| bhagavān parinirvāṇagamanakāle paramapraṇītadhyānasamādhibhirvāsitaśarīratvāt svatantraṁ samāpadyata vyudatiṣṭhat anulomaṁ pratilomaṁ vyudakrāmīt| anupadhiśeṣanirvāṇagataṁ bhagavantaṁ paśyan sarvebhyo'kuśalasaṁskārebhyo nirvidyeta| ato bhagavānasmin dharme'dbhutaṁ premāviścakāra|
idaṁ sūtraṁ samyagarthaviruddhamiti yat bhavānavocat| tadidamayuktam| yat bhavatoktaṁ kasmānna vyutkrāmati yāvaccaturthamiti| [tat] bodhisattvapiṭaka uktaṁ vyuktrāntilakṣaṇam-prathamadhyānāt vyutkramya nirodhasamāpattiṁ samāpadyate| nirodhasamāpattervyutkramya yāvadvikṣiptacittamavatarati iti| cittabala mahimnā evaṁ śankoti||
ṣaṭsamādhivarga ekaṣaṣṭayuttaraśatatamaḥ|
162 saptasamādhivargaḥ
śāstramāha-sapta niśrayāḥ prathamaṁ dhyānaṁ niśrityāsravakṣayaṁ labhate| yavadākiñcanyāyatanaṁ niśrityāsravakṣayaṁ labhata iti| niśrayo nāma yat saptadhyānānyupādāyāryajñānaṁ pratilabhate| yathoktam-samāhitasya yathābhūtajñānamutpadyata iti| pratilabdhadhyānasamādhimātraṁ kañcana sampannaṁ vadati| ato bhagavānāha-nāyaṁ sampanna iti| samādhimimaṁ niśritya āsravāṇāṁ kṣayākhyaṁ viśiṣṭaṁ dharmaṁ prārthayīta| ata ucyate niśraya iti|
(pṛ) kathamimān dhyānasamādhīn niśrityāsravāṇāṁ kṣayaṁ labhate| (u) bhagavānāha-yogī yenākāreṇa yenālambanena prathamaṁ dhyānaṁ samāpadyate sa yogī tadākāraṁ tadālambanaṁ na punaḥ smarati| kintu paśyati prathamadhyāne yadrūpāṇi yadi vā vedanāsaṁjñāsaṁskāravijñānāni rogato gaṇḍataḥ śalyato'ghato'nityato duḥkhataḥ śūnyato'nātmataḥ| evaṁ paśyataścittamāsravebhyo vimokṣāya nirvidyate| yāvadākiñcanyāyatanamapyevam| parantu trīṇyākāśānantyāyatanā[dī]ni ārūpyadarśanīyāni| yogī kāmadhātumohitaḥ prathamaṁ dhyānaṁ nirvāṇamiti paśyati| tattu paścāllabhate| ato bhagavānāha-mā manyadhvaṁ nirvāṇasukhalakṣaṇamiti| kintu paśyata prathamadhyāne pañcaskandhānāmaṣṭādīnavān iti| tathā niśrayāntareṣvapi|
(pṛ) kāmadhātuḥ kasmānna niśraya ityucyate| (u) uktaṁ hi susīmasūtre- atikramya sapta niśrayān asti āryamārgapratilambhanam iti| ato jñāyate kāmadhāturapyastīti|
(pṛ) kecidāhuḥ-prathamadhyānasāmantakamaprāptabhūmiṁ niśritya [api] arhatphalaṁ labhata iti| kathamidam| (u) maivam| yadyaprāptā bhūmirniśrayo bhavati| tadā'sti doṣaḥ| yadyaprāptāṁ bhūmiṁ labdhuṁ śaknoti| kasmānna prathamaṁ dhyānaṁ samāpadyate| ato na yuktamidam| (pṛ) naivasaṁjñānāsaṁjñāyatanaṁ kasmānna niśraya ityucyate| (u) na tatrāsti saṁjñānam| samādhau bhūyasā prajñā'lpīyasī| ato nocyate [sa] niśrayo bhavatīti| saptasaṁjñāsamādhayastu sapta niśrayā bhavanti| kasmādāha bhagavān saptaniśrayāḥ sapta saṁjñāsamādhaya iti| (u) tīrthikā atattvajñatvāt saṁjñāmātramāśrayante| sarve niśryāḥ saṁjñākaluṣitā na vimokṣāya bhavanti ityataḥ saṁjñāsamādhirityākhyā| āryāstu saṁjñāṁ bhaṅktvā samādhimimaṁ niśritya āsravāṇāṁ kṣayamupādadate| ato niśraya ityākhyā| yathoktaṁ yogī dharmānimān paśyati rogato gaṇḍata iti| naivasaṁjñānāsaṁjñāyatanamapi saṁjñayā asaṁjñānānna saṁjñāsamādhirityucyate|
saptasamādhivargo dviṣaṣṭayuttaraśatatamaḥ|
163 aṣṭavimokṣavargaḥ
śāstramāha-sūtra uktaṁ-aṣṭau vimokṣāḥ-adhyātmaṁ rūpasaṁjñī bahirdhā rūpāṇi paśyati iti prathamo vimokṣaḥ| yogāvacaro'nena vimokṣeṇa rūpāṇyabhibhāvayati| kenedaṁ jñāyate| dvitīyavimokṣe hyuktam-adhyātmamarūpasaṁjñī bahirdhā rūpāṇi iti| adhyātmarūpaparibhedanādāha-ādhyātmamarūpasaṁjñīti| ato jñāyate yogāvacaraḥ prathamavimokṣe krameṇa kāyarūpamabhibhavatīti| dvitīyavimokṣaṁ prāpya tatra rūpamabhibhūtameva| bāhyarūpamātramasti| tṛtīyavimokṣe bāhyarūpamapyabhibhūtam| ato na paśyati adhyātmaṁ bahirdhā rūpañca| idaṁ rūpaśūnyamityākhyāyate| yathoktaṁ pārāyaṇasūtre-
rūpalakṣaṇavidhvaṁsī sarvān kāmān jahāti ca|
antarbahiśca no paśyan ahaṁ pṛcchāmi vastvidam|| iti|
[ata ūrdhvaṁ] caturṣu vimokṣeṣu cittaṁ vijñānaśūnyamityāha| yathoktaṁ ṣaḍdhātusūtre-yo bhikṣavaḥ pañcasu dhātuṣu atyantanirviṇṇaḥ, [tasya] anyat jñānamātramasti iti| jñātavyaṁ caturṣu vimokṣeṣu vijñānānyanubhavatīti| aṣṭamavimokṣe sarveṣāṁ kṣayaḥ| kasmāt rūpanirodhe cittanirodhe saṁskṛtānāmātyantikanirodhaḥ| idamevārhatphalamityucyate| evaṁ krameṇa kṣayabhāk bhavati| ime'ṣṭavimokṣāḥ|
kaścidāha-prathamau dvau vimokṣāvaviśuddhau| tṛtīyastu viśuddha iti| nedaṁ yujyate| kasmāt ayaṁ vimokṣa iti nāsti [yatkiñcit| yasya] aviśuddhabhāvanayā vimokṣaṁ labhate| viśuddhabhāvanayāpi nāsti vimokṣaḥ| kevalaṁ śūnyabhāvanayā vimokṣaṁ labhate| tīrthikā viśuddhāviśuddhabhāvanāṁ bhajantena vimokṣabhāgina ityākhyāyante|
(pṛ) tīrthikā api rūpalakṣaṇaṁ vināśa(ya)nti| kathamidam| (u) tīrthikā vimokṣādhimuktyā rūpalakṣaṇaṁ vināśayanti na tu śūnyabhāvanayā| kasmāt| yathābhāvanādhimuktiprayogaṁ mṛtaparityaktaṁ kāyaṁ śmāśānikakṛmayo bhakṣayanti ityādi paśyanti| (pṛ) tīrti(rthi)kā rūpavinirmuktamārūpyasamādhiṁ vindante| [teṣāṁ] ārūpyavimokṣo bhavet| (u) tīrthikānāṁ satyapi ārūpyasamādhau [tatra] āsaṅgānna[sa] vimokṣa ityucyate| āryāḥ punarārūpyasamādhimupādāya caturaḥ skandhān rogata ityādyaṣṭabhirākāraiḥ
paśyanti| ato vimokṣa ityucyate|
(pṛ) bhavānavocat-nirodhasamāpattirarhatphalamiti| idamayuktam| kasmāt| śaikṣā api aṣṭavimokṣabhāja ucyante| nirodhasamāpattirāsravakṣayātmiketi bhavatoktam| tathā ca śaikṣā āsravakṣayabhājaḥ syuḥ| (u) sūtre sāmānyalakṣaṇena nirodha uktaḥ| na tu vivicya ayaṁ cittanirodhaḥ ayaṁ kleśakṣaya iti| yathoktaṁ sūtre-nirodho dvividhaḥ [kṣaya]nirodhaḥ anupūrvanirodha iti| dvividhaṁ nirvāṇaṁ dṛṣṭadharmanirvāṇam ātyantikanirvāṇamiti| kiñcāha kṣemo dvividhaḥ-[avara]kṣemaḥ paramakṣema iti| kṣemalābho'pi dvividhaḥ [avara]kṣemalābhaḥ paramakṣemalābha iti| ataḥ śaikṣajanānāṁ pratilabdho na pāramāthikanirodhaḥ| kiñcoktaṁ sūtre nirodhasamāpattimupasampanno bhikṣuḥ kṛtakaraṇīya iti| yadi nirodhasamāpattirnārhatphalam, tadā kṛtakaraṇīya iti nābhidadhyāt|
(pṛ) kiṁ śaikṣā vastuto nāṣṭavimokṣān labhante| (u) sūtra uktaṁ śaikṣo navānupūrvasamādhīn labhata iti| na tūktaṁ kṣayanirodhaṁ pratilabhata iti| yogāvacaro yadi kṣayanirodhaṁ pratilabdhvā na dhyānasamādhīn samāpadyate| ayaṁ prajñāvimukta ityucyate| yadi dhyānasamādhīn samāpadyate na kṣayanirodhaṁ labhate| [tadā] kāyasākṣītyucyate| yadyubhayaṁ labhate| tadā ubhayato vimukta ityucyate| kasmāt| kleśā eko bhāgaḥ| dhyānasamādhyāvaraṇadharmā aparo bhāgaḥ| ubhābhyāṁ bhāgābhyāṁ vimukta ubhayato[bhāga] vimukta ityucyate| (pṛ) anupūrva[vihāre]ṣu nirodho vimokṣeṣu nirodhaśca kiṁ nānā| (u) vyañjanamekam| arthastu nānā| anupūrveṣu nirodhaścittacaittānāṁ nirodhaḥ| vimokṣeṣu nirodhaḥ kleśānāṁ nirodhaḥ| yathoktaṁ sūtre-saṁskārāṇāmanupūrvanirodhaḥ| tathāhi-prathamadhyānaṁ samāpannasya vāk nirudhyate| dvitīyadhyānaṁ samāpannasya vitarkavicārā niruddhā bhavanti| tṛtīyadhyānaṁ samāpannasya prītirnirudhyate| caturthadhyānaṁ samāpannasya sukhaṁ nirudhyate| ākāśānantyāyatanaṁ samāpannasya rupasaṁjñā niruddhā bhavati| vijñānānantyāyatanaṁ samāpannasya ākāśānantyāyatanasaṁjñā niruddhā bhavati| ākiñcanyāyatanaṁ samāpannasya vijñānānantyāyatanasaṁjñā niruddhā bhavati| naivasaṁjñānāsaṁjñāyatanaṁ samāpannasya ākiñca nyāyatanasaṁjñā niruddhā bhavati| nirodhasamāpattiṁ samāpannasya saṁjñā ca vedanā ca niruddhā bhavati| iti| eṣu nirodheṣu nirodho viśiṣṭo yaduta yogāvacaro rāgadveṣamohebhyo nirviṇṇo vimucyate|
(pṛ) kathaṁ jñāyate anupūrveṣu cittacaittānāṁ nirodhaḥ vimokṣeṣu kleśānāṁ nirodha iti| (u) nirodhastulyārtho'pi medavān syāt| anupūrveṣūcyate saṁjñāvedayitanirodha iti| vimokṣeṣu avidyāvedanāsparśanirodha iti| kasmāt| prajñaptito hi vedanotpadyate| prajñaptibhede vedanā nirudhyate| sūtreṣvastīdṛśo vibhāgaḥ| yadyāha-kaṇṭhato yogāvacaraḥ kṣayanirodhalābhīti| tadā [sa] kṛtakaraṇīya iti| jñātavyaṁ nirvāṇaṁ sakṣātkurvataḥ sarve kleśā nirudhyanta iti| na tvāha cittacaittā nirudhyanta iti| (pṛ) yadyaṣṭavimokṣāḥ kleśanirodhadharmakāḥ| tadā sarve'rhantaḥ sarvadā labheran| (u) sarve labhante| na tu samāpadyante| ye dhyānasamādhīn sākṣātkurvanti te samāpadyante| (pṛ) yogāvacarasya yadi na santi dhyānasamādhayaḥ| kathaṁ sa kāyacittaśūnyatāṁ labhate kleśāṁśca kṣapayati| (u) ayaṁ samādhiyukto'pi na sākṣātkaroti| asti punastaṭidupamasamādhiḥ| [imaṁ] samādhimupādāya kleśān kṣapayati| yathoktaṁ sūtre-mama bhikṣavaścīvaramupāditsoḥ kleśo bhavati| cīvaramupādāya punaḥ kleśo na bhavati| ityādi| kasmāt| taṭidupamasamādhicittaṁ vajropamaṁ tattvajñānaṁ kleśān bhinatti| artho'yaṁ bhagavatā tṛtīyabala uktaḥ yaduta dhyānavimokṣasamādhisamāpattisaṁkleśavyavadānavibhāgayathābhūtajñānam| tatra dhyānaṁ nāma catvāri dhyānāni| kecidāhuḥ-catvāri dhyānāni catvāro'rūpasamādhayaḥ sarve dhyānamityucyante| vimokṣaḥ aṣṭavimokṣāḥ| samādhirekakṣaṇataṭidupamasamādhiḥ| samāpattiḥ dhyānavimokṣasamādhiṣu vaśitābalalābhaḥ yathāha-śāriputraḥ-saptabodhyaṅgeṣu samāpattiṁ vyutthānañca vaśīkaromi iti| ato jñāyate prajñāvimuktasyārhataḥ santi dhyānasamādhayaḥ| kintu na[tatra] samāpadyate| abhyāsaprakarṣāt samāpattiṁ vaśīkaroti|
(pṛ) kasmādarhan na dhyānasamādhīnāṁ prakṛṣṭamabhyastā bhavati| (u) puruṣo'yaṁ pratilabdhamārgaḥ kṛtakṛtyo bhavati| upekṣābhinavāt na samyagabhyasyati| yadyupekṣācittaṁ nāsti tadāsamāpattiṁ samāpadyate iti nāsti dūṣaṇam| yathoktaṁ sūtre-yogāvacaraścatura ṛddhipādān samyagabhyasan himavantaṁ parvatarājaṁ tathā dhamati yathā reṇuparyavasannaṁ bhavati| kiṁ punarmaraṇamavidyām iti| ato jñāyate aṣṭavimokṣeṣūcyate āsravakṣayanirodhaḥ na nirodhasamāpattiṁ samāpadyata iti| uktañca sūtre-asti vidyāsvabhāvaḥ asti śūnyasvabhāvaḥ, astyākāśānantyāyanasvabhāvaḥ, asti vijñānānantyāyata(na)svabhāvaḥ astyākiñcanyāyatanasvabhāvaḥ asti naivasaṁjñāsaṁjñāyatanasvabhāvaḥ asti nirodhasvabhāvaḥ| avidyāmupādāyāsti vidyāsvabhāvaḥ| aśūnyamupādayāsti śūnyasvabhāvaḥ| rūpamupādāyāstyākāśānantyāyatanasvabhāvaḥ| akāśānantyāyatanasvabhāvamupādāyāsti vijñānānantyāyatanasvabhāvaḥ| vijñānānantyāyatanasvabhāvamupādāyāstyākiñcanyāyatanasvabhāvaḥ| ākiñcanyāyatanasvabhāvamupādāyāsti naivasaṁjñānāsaṁjñāyatanasvabhāvaḥ| pañcaskandhānupādāyāsti nirodhasvabhāva iti| pañcaskandhān prajñaptilakṣaṇān yo na paribhedayati tasyā'vidyā bhavati| yastān paribhedayati| tasya bhavati vidyāsvabhāvaḥ| yathā bhagavān ekaṁ bhikṣumanuśāsti-śūnyeṣu sarvasaṁskāreṣu saṁskārān śūnyān bhāvayitvā damaya svacittam iti| yathā kaścitpradīpamādāya śūnyāgāraṁ praviśya paśyati sarvaṁ śūnyamiti| [tathā] yogāvacaro rūpamupādāyādhigacchati rūpamidaṁ niruddhamiti| ayaṁ śūnyasvabhāva ityucyate| tīrthikā ākāśānantyāyanamupādāya pratilabhante rūpādviyujyante| yāvannaivasaṁjñānāsaṁjñāyatanamupādāya ākiñcanyāyatanāt viyujyante|
skandhānupādāyāsti nirodhasvabhāva iti| yogāvacara[ścintayati]-yatkiñcanamanaskāraḥ yatkiñcanakṛtakaraṇam sarveṣāṁ nirodhaḥ śreyāniti| ayaṁ skandhānupādāyāsti nirodhasvabhāva iti|
(pṛ) ime svabhāvāḥ kaṁ samādhiṁ niśritya pratilabhyante| (u) sūtra uktam-vidyāsvabhāvo yāvat naivasaṁjñānāsaṁjñāyatanasvabhāvaḥ sarvaṁ khayaṁ samādhisamāpattiviharaṇātpratilabhate yaduta saṁskṛtamārgaviharaṇātpratilabhata iti| kasmāt| ādyo rūpajñānālambano vidyāsvabhāvaḥ| dvitīyasvabhāvo'pi rūpopādāno rupamupādāya tathā vivecayati yathā śūnyaṁ bhavati| evaṁ yāvannaivasaṁjñānāsaṁjñāyatanasvabhāvaḥ, sarve saṁskṛtadharmāḥ śūnyā iti nirodhasamāpattyā nirodhaṁ pratilabhate| atra sarveṣāṁ saṁskṛtadharmāṇāṁ kṣayanirodhāt| ato jñāyate atrokto nirodhaḥ kṣayanirodho nirvāṇamiti|
(pṛ) ime vimokṣāḥ kasyāṁ bhūmau bhavanti| (u) yogāvacaro rūpaparibhedecchayā kāmadhātupratilabdhaṁ samādhiṁ vā rūpadhātupratilabdhaṁ vā samādhiṁ niśrayamāṇo rūpaṁ śūnyaṁ pratilabhate| sarvabhūmigataṁ cittañca śūnyaṁ pratilabhate| (pṛ) eṣu vimokṣeṣu kati sāsravāḥ kati anāsravāḥ| (u) śūnyasvabhāvatvāt sarve'nāsravāḥ||
aṣṭavimokṣavargastriṣaṣṭyuttaraśatatamaḥ|
164 aṣṭābhibhvāyatanavargaḥ
adhyātmaṁ rūpasaṁjñī [eko] bahirdhā rūpāṇi paśyati parīttāni suvarṇadurvarṇāni| tānyabhibhūya jānāti paśyati| evaṁ saṁjñī ca bhavati| idaṁ prathamamabhibhvāyatanam| adhyātmaṁ rūpasaṁjñī bahirdhā rūpāṇi paśyati adhimātrāṇi[suvarṇadurvarṇānīti vistaro yāvat] idaṁ dvitīya[mabhibhvāyatana]m| adhyātmamarūpasaṁjñī bahirdhā rūpāṇi paśyati parīttāni [suvarṇadurvarṇānīti yāvat] idaṁ tṛtīya[mabhibhvāyatana]m| adhyātmamarūpasaṁjñī bahirdhī rūpāṇi paśyati adhimātrāṇi [suvarṇadurvarṇānīti yāvat] idaṁ [caturthamabhibhvāyatana]m| adhyātmamarūpasaṁjñī bahirdhā rūpāṇi paśyati nīlāni nīlavarṇāni nīlanirbhāsāni tadyathā umakāpuṣpaṁ[sampannaṁ] vārāṇaseyaṁ vā vastraṁ[nīlaṁ nīlavarṇaṁ nīlanidarśanaṁ nīlanirbhāsam| tāni khalu rūpāṇyabhibhūya jānāti paśyati| evaṁsaṁjñī ca bhavatīdaṁ] pañcama[mabhibhvāyatana]m| ṣaṣṭhaṁ pītāni paśyati| saptamaṁ-raktāni paśyati| aṣṭamaṁ-avadātāni paśyati| yogāvacara evamapramāṇāni rūpāṇi paśyati| kasmāt| na kevalaṁ santīmāni nīlādīni catvāri rūpāṇi| saṁkṣipyakathanādaṣṭābhibhvāyatanāni bhavanti| yogāvacaro yadā śūnyatayā rūpāṇi paribhedayati| tadā abhibhvāyatanamityucyate|
(pṛ) ka idaṁ pratilabhate| (u) ime bhagavataḥ śrāvakā nānye| (pṛ) imānyaṣṭābhibhvāyatanāni kasyā bhūmau bhavanti| (u) kāmadhātau bhavanti| (pṛ) kiṁ sāsravāṇi utānāsravāṇi| (u) pūrvaṁ sāsravāṇi santi śūnyatayā rūpāṇāṁ paribhede'nāsravāṇi bhavanti| (pṛ) kasmādayaṁ dharmaḥ kevalamabhibhvāyatanamityucyate| (u) idaṁ yogāvacarāṇāmabhyāsaktamāyatam| ato bhagavān śrāvakāṇāṁ kṛta āha-abhibhvāyatanamiti| tadālambanābhibhavapradarśanārtham||
aṣṭābhibhvāyatanavarga ścatuṣpaṣṭayuttaraśatatamaḥ|
165 navānupūrva[vihāreṣu]prathamadhyānavargaḥ
navānupūrvavihārāḥ-catvāri dhyānāni catasra ārūpyasamāpattayaḥ nirodhasamāpattiśca| prathamaṁ dhyānam-yathoktaṁ sūtre yogāvacaro vivicyaiva kāmai rvivicyākuśalai dharmaiḥ savitarkaṁ savicāraṁ vivekajaṁ prītisukhaṁ prathamaṁ dhyānamupasampadya viharatīti| (pṛ) prathamadhyānalakṣaṇamātraṁ vaktavyam| kasmātpunarucyate vivicyaiva kāmairiti| (u) kecidapavadanti nāsti kāmavivikto loka iti| laukikānāṁ [sadā] pañcakāmeṣu sthitatvāt| na hi kaściccakṣuṣā rūpaṁ na paśyati| śrotreṇa śabdaṁ na śṛṇoti, ghrāṇena gandhaṁ na jighrati, rasanayā rasaṁ na rasayati, kāyena na sparśānanubhavatīti| ata ucyate vivicyaiva kāmairiti| kāmo nāma kāmacittaṁ na rūpādiḥ| yathoktam-rūpādayaḥ padārthā na kāmā iti| kathaṁ tajjānīmaḥ| vyavasāyī khalu rūpādiṣu sthitvaiva kāmaṁ prajahāti| yathoktaṁ sūtre-rūpādayastadbhāgā na kāmā bhavanti iti| ato rāgacittaṁ kāma ityucyate| yasya rāgacittaṁ bhavati sa kāmān paryeṣate| kāmaparyeṣaṇāpratyayaṁ rāgapratidhavadhavihiṁsā akuśalā dharmā anuvartante| yathoktaṁ mahānidānasūtre-tṛṣṇāṁ pratītya paryeṣaṇā ityādi| ato jñāyate kāmarāgairviviktatvāt vivicyaiva kāmairiti| kecidāhuḥ- rūpādibhiḥ pañcakāma[guṇai] rviviktaṁ kāmairviviktamiti| vivicyākuśalai rdharmairiti pañcanīvaraṇairviviktam|
prathamaṁ dhyānaṁ vikṣiptacittāsannatvātsavitarkam| yogāvacarasyāpariniṣpannasamādhibalasya cittavikṣepasyodayātsavitarkam| yathoktaṁ sūtre-savitarka savicāraṁ vihāraṁ viharāmīti| [ato] jñātavyaṁ bhagavānavocat-vikṣiptacittaṁ vitarka iti| vitarko'yaṁ kramaśaścittasamādhānapravṛttau vicāro bhavati| yadā samādhipariniṣpattyā cittaṁ na bhūyasā vikṣipati tadā vicāraḥ| vicāro'yaṁ yogāvacamanutartayan dhyānāntarālaṁ prāpnoti| vitarkavicāraviviktasya prītilābhe vivekajā prītiricyate| prītiriyaṁ prathamalabdhā kāyaṁ sukhayatīti sukhaṁ bhavati| vitarkavicāraviveka[jā] prītirekālambanasthitā dhyānamityucyate| dhyānasyāsya vitarkavicāravyākulatvāt kāyāntaravipākaṁ pratilabhate| asyottamamadhyamādhamavibhāgātsanti brahmakāyikā brahmapurohitā mahābrahmāṇaḥ|
(pṛ) yadi vitarkavicāraviveka [jā] prītiḥ prathamaṁ dhyānam| tadā na syāt pañcāṅgaṁ prathamaṁ dhyānam| yadi vitarkavicāravivekaḥ, dvitīyadhyānasya ko bhedaḥ| uktañca sūtre-prathamaṁ dhyānaṁ savitarkaṁ savicāram| anyat praśrabdhisukham anyā ca prītiriti| yadi prītireva sukham, tadā saptasambodhyaṅgeṣu prasrabdhibodhyaṅgaṁ na pṛthaguktaṁ syāt| (u) prathamaṁ dhyānaṁ na syātpañcāṅgamiti bhavadvacanamayuktam| na hyucyate pañcāṅgāni prathamadhyānasvabhāvā iti| prathamadhyānasyāsannabhūmāvimau vitarkavicārau sta ityaṅgamityucyete|
(pṛ) yadyāsannabhūmiko dharmagaṇo'ṅgamiti| prathamaṁ dhyānamapi pañcakāma[guṇā]nāṁ pratyāsannamiti [te] aṅgāni vaktavyāni syuḥ| (u) pañcakāma[guṇā]na pratyāsannā bhavanti| yogāvacaracittaṁ hi [ta]dviviktameva| prathamadhyānānantarañca na kāmacittamudeti| pañcakāmaguṇāśca na prathamadhyānasyāṅgāni vartante| aṅgaṁ nāma kāraṇam| bhāga eva kāraṇam| yathāryamārgāṅgāni sañcitāni kāraṇānityādi| tathā vitarkavicārāvapi prathamadhyānasya kāraṇam| yat yogāvacara ālambane samāhitaḥ, [tato] vyāvartane punassamādhinimittamupādāya tatrālambane cittaṁ samādhāya maulikaṁ nimittaṁ manasi karoti| imau vitarkavicārau| ato jñāyate vitarkavicārau prathamadhyānasya kāraṇamiti| dvitīyadhyāne cittasamādhānaṁ sthitameva| ato na tau kāraṇam| dhyānadvayasamanantarañca na vitarkavicārau bhavataḥ|
yadāha bhavān prathamaṁ dhyānaṁ vitarkavicārasahagatamiti| tadayuktam| prathamadhyāna utpanne'tha vitarkavicārau bhavataḥ| tayoḥ pratyāsannatvāt tatsahagatamityucyate| yathā śiṣyeṇa saha gacchatīti kiñcidviprarṣe'pi sahetyucyate| amyā bhūmerjananahetukatayā vitarkavicārau staḥ| yathā bhūtapīḍitaḥ puruṣo [bhūta] anudgrame'pi pīḍita ityucyate| puruṣasyāsya bhūtadūṣitasya punarudbhavapratyayo'stīti [kṛtvā] pīḍita ityucyate| sukhavedanaiva prītiḥ| kintu vibhajyocyate| praśrabdhito'pi sukhaṁ pṛthagucyate| yathoktaṁ sūtre-praśrabdhakāyaḥ sukhaṁ vedayata iti|
(pṛ) tathā cet kathaṁ prathamaṁ dhyānaṁ pañcāṅgamityucyate| (u) kālataḥ pañcocyante| yathā saptabodhyaṅgāni kālābhisandhiṁ labdhvā caturdaśa bhavanti| tatrocyate asti kāyapraśrabdhiḥ asti cittapraśrabdhiriti| na tu vastuto'sti kāyapraśrabdhiḥ| cittameva sukhitamiti [tat] kāyo'pi vedayate| evaṁ prītirapi prathamataḥ kāyagatā prītisukhamityucyate| prītiḥ prathamalabdhalakṣaṇā sukhaṁ bhavati| paścātparaṁ prītirityāyate| kālabhedāt| na hyasti pṛthak praśrabdhidharmaḥ| prītau jātamātrāyāṁ kāyacitte aduṣṭhule sukumāre dānte ca bhavata ityataḥ praśrabdhirityucyate| yathā rogiṇaścaturmahābhūtānāṁ nirodhaḥ, arogiṇaścaturmahābhūtānāmudayaḥ tadā ayaṁ puruṣaḥ sukhīti nāma| evaṁ praśrabdhirapi| praśamane'pi praśrabdhirityuktam| yathoktaṁ sūtre-saṁskārāṇāmanupūrvanirodhaḥ-tathāhi-prathamaṁ dhyānaṁ samāpannasya vāk niruddhā bhavati| yāvannirodhasamāpattiṁ samāpannasya saṁjñā vedanā ca niruddhā bhavati| iti| ato nāsti pṛthak praśrabdhidharmaḥ|
yadi mataṁ prathamaṁ dhyānaṁ vitarkavicārasamprayuktamiti tadapi na yuktam| kasmāt| uktaṁ hi sūtre-yadi yogāvacaraḥ prathamaṁ dhyānaṁ samāpadyate| tadā vāk niruddhā bhavati iti vitarkavicārau ca vāco hetuḥ| kathaṁ vāco heturasti, vāk ca niruddhā bhavati| yadi mataṁ vitarkavicārau yadyapi vartete| vyavahāramātraṁ niruddhaṁ bhavatīti| tadā kasyacit kāmadhātukacittagatasya avyavahārakāle'pi [viatarkavicāra]rodho bhavet|
(pṛ) prathamadhyāne vitarkavicārau na staḥ| āryastṛṣṇīṁbhāvaḥ syāt| bhavāṁstu dvitīyadhyānamāryatūṣṇīṁbhāvamāha| na prathamadhyānam| ato jñāyate prathamadhyāne vitarkavicārau syātām iti| (u) vitarkavicārapratyāsannatvānnāha āryatūṣṇīṁbhāva iti| na tu vitarkavicārasamprayuktatvāt| uktañca sūtre-prathamadhyānasya śabdaḥ kaṇṭaka iti| ato nāha tūṣṇībhāva iti| (pṛ) prathamadhyānasya kasmāt śabdaḥ kaṇṭako bhavati| (u) prathamadhyāne samādhigataṁ cittaṁ kusume salilavat peśalam| dvitīyadhyānādau samādhigataṁ cittaṁ sarjarasrasataruvat sudṛḍhan| sparśādayo'pi prathamadhyānasya kaṇṭakāḥ| sparśasya prathamadhyānasyotthāpakatvāt| na tathā dvitīyadhyānādeḥ| kasmāt| prathamadhyāne pañcavijñānānāmavyupaśabhāt| dvitīyadhyānādau ca teṣāṁ vyupaśamāt||
navānupūrva [vihāre]ṣu prathamadhyānavargaḥ pañcaṣaṣṭyuttaraśatatamaḥ|
166 dvitīyadhyānavargaḥ
[punaśca yogāvacaraḥ] vitarkavicārāṇāṁ vyupaśamāt adhyātmaṁ samprasādanaṁ cetasa ekotibhāvamavitarkamavicāraṁ samādhijaṁ prītisukhaṁ dvitīyadhyānamupasampadya viharati| (pṛ) yadi vitarkavicārāṇāṁ vyupaśamāt dvitīyadhyānam, tarhi prathamadhyānaṁ savitarkaṁ savicārameṣṭavyam| yathā dvitīyadhyāne prītirastīti vyupaśāntaprīti tṛtīyadhyānamityucyate| (u) yathā prathamadhyāne duḥkhendriye'satyapi dvitīyadhyāne duḥkhendriyavyupaśama ucyate| tathedamapi| (pṛ) prathamadhyāne duḥkhendriye'satyapi [pañca] vijñānāni santi| vijñānāni ca duḥkhendriyasyāśrayāḥ| ata ucyate prathamadhyāne duḥkhendriyasyāvyupaśamaḥ| (u) prathamadhyāne santyapi vijñānāni na duḥkhendriyasyāśrayā bhavanti| (pṛ)pañcavijñānasvabhāvo duḥkhendriyasyāśraya[tā]| svābhāvyātprathamaṁ dhyānaṁ saduḥkhamucyate| (u) tathā ce ddaurmanasyendriyaṁ manovijñānasvabhāvajamiti sarvatra bhavet| (pṛ) adhunā kasmāducyate prathamadhyāne duḥkhendriyavyupaśamaḥ| (u) prathamadhyānasamādhicittapratyāsannam| asamāhitacittaḥ kāmadhātukapratīsaṁyuktāni vijñānānyutpādayati| tatra duḥkhendriyaṁ bhavati| ato nocyate prathamadhyāne duḥkhe[ndriya]vyupaśamaḥ| (pṛ) tathā cet prathamadhyānamapi daurmanasyendriyapratyāsannam| tat daurmanasyendriyamapi vaktavyaṁ yadi dvitīyatṛtīyadhyānayorniruddham| (u) kāmāśrayaṁ daurmanasyendriyaṁ kāmaśrayaprītijananam| suviśuddhaprītilābhino'viśuddhaprītirnirudhyate| ataḥ prathamadhyāne nāsti daurmanasyendriyam| asamādhiṁ niśritya duḥkhendriyamutpadyate| prathamadhyānasya vikṣiptacittapratyāsannatvāt na[tasya] vyupaśama ucyate| yathā tṛtīyadhyāne duḥkhaṁ nāsti| ucyate ca duḥkhasya sukhasya ca prahāṇāt caturthadhyānamupasampadya viharatīti| tathedamapi|
yogāvacaraḥ prathamadhyāne'paripūrṇasamādhiḥ sadā vitarkavicārābhyāṁ vikṣipyata ityata ucyate dvitīdhyāne vitarkavicārāṇāṁ vyupaśama iti| adhyātmaṁ samprasādanamiti| dvitīyadhyāne nibhṛtaścittasamādhānādvikṣepaḥ sadā nāvakāśaṁ labhate| adhyātmamavikṣiptacittatvādadhyātmaṁ samprasādanamityākhyā| idaṁ dvitīyadhyānasya rūpam| cetasa ekotibhāvamavitarkamavicāramiti| cetasa ekotibhāvaścetasa ekasmin mārge viharaṇaṁ dhyānamityucyate| idamevādhyātmaṁ samprasādanam| etatsamādhilābhāt vitarkavicārau na bhavataḥ| na yathā prathamadhyāne caittā vitarkavicārasthāḥ| uta ucyate avitarkamavicāramiti|
samādhijaṁ prītisukhamiti| prathamadhyāne vivekātprītiṁ labhate| atra tu samādhipariniṣpattyā prītiṁ labhate| ata āha samādhijamiti| (pṛ) prathamadhyānagataprīteḥ dvitīyadhyānagataprīteśca ko bhedaḥ| (u) prathamadhyāne daurmanasyavyupaśamāt prītiḥ| dvītīyadhyāne duḥkhavyupaśamāt prītiḥ| prathamadhyāne prītiraviśuddhaprītivirodhitayā labhyate| yadyubhe api prīti tṛṣṇāpratyaye| tathāpi prathamadhyāne sā'tipeśalā|
(pṛ) etādṛśo'rthaḥ kiṁ sāsravaḥ kimanāsravaḥ| (u) sarvaṁ sāsravam| ātmasaṁjñāyāṁ satyāmasti prītiḥ| yasyānāsravaṁ cittam| tasya nāstyātma[saṁjñā]| ātmano'sattvānnāsti prītiḥ|
(pṛ) asatyāsrave nāsti prītiritīdamapyayuktam| bhagavān saptasambodhyaṅgeṣu prītisambodhyaṅgamāha| prītisambodhyaṅgantu anāsravam| ato jñāuyate'styanāsravā prītiriti| uktañca sūtre-prītimanaskasya kāyaḥ praśrabhyati| praśrabdhakāyaḥ sukhaṁ vedayate iti| yadi nāstyanāsravā prītiḥ| nāstyanāsravā praśrabdhiḥ nāstanāsravaṁ sukhamityapi bhavet| paramakuśaladharmacāriṇaḥ pariṣadgaṇān paśyato bhagavataḥ prītirbhavati| ato jñāyate'styanāsravā prītiriti| (u) saptabhiḥ sambodhyaṅgairanāsravāṁ prītimadhigacchatīti tava[mata] midamayuktam| sambodhyaṅgaṁ dvividhaṁ sāsravamanāsravañceti| yathoktaṁ sūtre-yasmin samaye yogāvacaro dharmaṁ śṛṇoti| asya pañca nīvaraṇāni tasmin samaye na bhavanti, saptabodhyaṅgāni ca tasmin samaye bhāvanāparipūriṁ gacchanti| sambodhiśca asaṁmbodhijñānasyākhyā| yadi sambodhāya bhavanti| aviśuddhādidharmāṇāmācaraṇaṁ sambodhyaṅgamucyeta| bhavānāha-nāstyanāsravā prītirityapi syāditi| pūrvaṁ prītau samutpannāyāṁ paścādanāsravaṁ yadyathābhūtadarśanaṁ pratilabhate| na ca sarvāḥ praśrabdhayaḥ prītiṁ pratītya bhavanti| yathā dvitīyadhyāne prītirnāsti, asti ca praśrabdhiḥ| na vayaṁ brūmo jñānavinirmukto'sti pṛthagvedanādharma iti| idamanāsravaṁ prathamataścittagataṁ sukhamityucyate| ato'styanāsravaṁ sukham| na tu prītiṁ pratītya bhavati| kiñcoktaṁ sūtre-kāyacittayordauṣṭhalyāpanayanaṁ praśrabdhiḥ| anāsrava[jñāna]pratilambhakāle kāyacittayordāntatvāt astyanāsravā praśrabdhiḥ| bhagavān sadopekṣācitte viharatītyata āha-asti bhagavataḥ prītiriti| idaṁ vastu prakāśayitavyam|
yasya nāstyātmā| na tasyāsti prītiḥ| yadyarhato'sti prītiḥ| daurmanasyamapi bhavet| vastutastu nāsti daurmanasyam| ato jñāyate nāsti prītiriti| (pṛ) yathā dvitīyadhyāye'sti prītiḥ nāsti tu daurmanasyam| tathā arhato'pi prītirasti na daurmanasyam| ko doṣaḥ| (u) sarveṣu dhyānasamādhiṣu asti daurmanasyaṁ yathā indriyārtheṣūcyate| daurmanasyaṁ prītiśca yāvadbhavāgraṁ[bhavati]| sukhaduḥkhe ca yāvaccatvāri dhyānāni kāyamanugacchataḥ| kiñca tṛtīyadhyānagataḥ prītervirāgādupekṣako viharatītyucyate| ato nāstyanāsravā prītiriti| yadyasti, kathaṁ virāgāditi vacanaṁ bhavet| anāsrave citte ca prīti rna bhavet| prītayaḥ sarvāḥ prajñaptisaṁjñāvikalpaṁ niśritya bhavanti|
(pṛ) tathā cet prathamadvitīyadhyānayornāstyanāsravā vedanā| uktaṁ hi sūtre-prathamadvitīyadhyānayoḥ kevalaṁ prītirasti na caitasikaṁ sukhamiti| idānīṁ prītirapi nāsti| kimasti punaḥ| (u) iyaṁ prītiḥ prītervirāgādityādi nānāsravaṁ dhyānamāha| kiñcitpunaḥ sūtramāha-anāsravaṁ dhyānam, yadyogāvacaro yadākāraṁ yadālambanaṁ prathamadhyānamupasampadya viharati| na tadākāraṁ tadālambanaṁ smarati| kintu paśyati prathamadhyānagatāni rūpavedanāsaṁjñāsaṁskāravijñānāni rogato gaṇḍato yāvadanātmataḥ|
(pṛ) rogato gaṇḍataḥ śalyato'ghata ityetāni catvāri lokacaritāni nānāsravāṇi| ata idaṁ sūtraṁ pramāṇīkṛtya nānāsravaṁ sādhayituṁ śaknoṣi| (u) ime catvāra ākārā duḥkhasya nāmāntarāṇi| ato'nāsravāṇi| (pṛ)śaikṣasyāpi kiṁ nāstyanāsravā prītiḥ| (u) mārgacittagatasya nāsti prītiḥ| vyavahāragatasya tvasti| aśaikṣasya sarvadā nāsti| (pṛ) uktaṁ hi sūtre-prītisukhacittena catvāri satyāni pratilabhata iti| kathamāha-nāstyanāsravā prītiriti| (u) anātmacittameva sukham| yogāvacaraḥ pratilabdhānātmacitto viparyayaṁ vināśayati| paramārthajñānāttu cittaṁ pramodyate| na pṛthagasti prītiḥ| kiñca tatsūtraṁ prakāśayati na prītyā paramārthajñānaṁ pratilabhata iti| ata evamucyate||
dvitīyadhyānavargaḥ ṣaṭṣaṣṭyuttaraśatatamaḥ|
167 tṛtīyadhyānavargaḥ
prītyāśca virāgādupekṣako viharati smṛtaḥ samprajānan sukhañca kāyena pratisaṁvedayate yadāryā ācakṣante upekṣakaḥ smṛtimān sukhavihārīti tṛtīyaṁ dhyānamupasampadya viharati|
(pṛ) kasmāt prītyāśca virāgāditi| (u) yogāvacaraḥ prītau paribhramediti virāgaḥ| prītiśceyaṁ saṁjñāvikalpajā, cañcalā pravṛttilakṣaṇā| prathamata ārabhya duḥkhānuyāyinī| hetunānena virāgaḥ| yogāvacaraḥ śāntaṁ tṛtīyadhyānaṁ labhamāno dvitīyadhyānaṁ prajahāti| prītijaṁ sukhañca mandam| prītivirāgajaṁ sukhaṁ gabhīram| yathā kaścit putrabhāryādibhiḥ sadā na prīto bhavati| prīteḥ saṁjñāvikalpajatvāt| sukhaṁ na saṁjñāvikalpajamiti sadā bhavati| tathā yogāvacaro'pi prītiṁ prathamata āgatāṁ tu sukhaṁ manyate| paścāttu[tato] nirvidyate|
(pṛ) yadi kaściddharmapīḍitaḥ, sa tu śītaṁ sukhaṁ manyate| yogāvacaraḥ kena duḥkhena pīḍitaḥ tṛtīyaṁ dhyānaṁ sukhaṁ manyate| (u) dvitīyadhyāne prītiścañcalasaṁjñoditā kaṇṭakāhativat, yogāvacaro'nayā prītyā pīḍita iti aprītisamādhau sukhasaṁjñāṁ karoti| (pṛ) dharmaduḥkhāstitvavaśāt śītaṁ sukhaṁ bhavati| yadi dharmavivikto bhavati| na tadā śītaṁ sukhaṁ bhavati| yogāvacaraḥ prītiviviktaḥ kasmātpunastṛtīyadhyāne sukhasaṁjñāṁ karoti| (u) sukhajananaṁ dvitīyadhyānaṁ kadācit duḥkhavartanātsambhavati| yathā dharmaduḥkhinaḥ śītaṁ sukhaṁ bhavati| kadācit duḥkhavivekāt sambhavati| yathā vipriyavivekaḥ| yathā bhagavān kauśāmbibhikṣuvivikta āha-ahaṁ sukhīti| tathedamapi calasaṁjñāviviktaḥ tṛtīyadhyāne sukhasaṁjñā karoti| yathā pañcakāmaguṇavivekātprathamaṁ dhyānaṁ sukhaṁ bhavati|
upekṣaka iti| prītervirāgāditi śāntaṁ bhavati| yogāvacaraḥ pūrvaṁ prītisaṁsaktamanā bahudhā vikṣiptaḥ| idānīṁ tato virāgāccittaṁ śāmyati| ata upekṣaka ityucyate| smṛtaḥ samprajānan iti| prītyādīnavādetadubhayaṁ sadopanīyate| na tena prītirāgatā prabhinnā bhavati| kiñca smṛta iti prīterādīnavaṁ smarati| samprajānān prītāvādīnavaṁ paśyati| sukhañca kāyena pratisaṁvedayata iti| prītiviraktasyopekṣakasyopekṣaiva sukham| aniñjanānīṣatvāt| nedaṁ sukhaṁ saṁjñāvikalpajam| ataḥ sukhañca kāyena pratisaṁvedayata iti nāma| yattadāryā ācakṣanta upekṣaka iti| ācakṣaṇaṁ nāma laukikānanusṛtya sukhamiti kathanam| yathācakṣante naivasaṁjñānāsaṁjñāyatanamiti| anāsaktacittatvāt upekṣaka iti| smṛtimān sukhavihārīti| puruṣo'yaṁ prajñāyopekṣate yat prītāvādīnavaṁ dṛṣṭvā nirvidyata ityataḥ sūpekṣāṁ labhate| kalyāṇasmaraṇaṁ yat prītāvādīnavasmaraṇam| tatrāpi vaktavyaṁ samprajānan iti| smṛtyā sāhacaryāt nocyate| sukhamiti paramasukham| ata āryā ācakṣanta upekṣaka iti|
(pṛ) tṛtīyadhyāne'sti sukhapratisaṁvedanam| kasmādāha-upekṣāsukhamiti| (u) nāhamasmin śāstre vadāmi vedanāvyatiriktaṁ pṛthagasti upekṣāsukhamiti| sukhaprītisaṁvedanamevopekṣāsukham| (pṛ) tathā cet caturthadhyāne sukhapratisaṁvedanaṁ vaktavyam| upekṣāyāḥ sattvāt| (u) caturthadhyāne'pi sukhapratisaṁvedanamastīti vadāmi| kintu tṛtīyadhyānasukhasya prahāṇādevamucyate| (pṛ) yadi sukhapratisaṁvedanasamanvitam| kasmāt| prathamadvitīyadhyānayoḥ prītirityākhyā| tṛtīyadhyāne sukhamiti| (u) saṁjñāvikalpasya sattvāt prītiḥ| tasyābhāvāt sukham| yogāvacarasya tṛtīyadhyāne samāhitacittavṛttitvena saṁjñāvikalpasyābhāvāt sukhamityucyate| tṛtīyadhyānapravṛttyupaśamasya lābhācca sukhamityucyate| yatā iñjanamīṣaṇacittamāryā duḥkhamiti vadanti| iñjanaṁ nāma vikalpasyābhidhānam| tadeva sukham||
tṛtīyadhyānavargaḥ saptaṣaṣṭyuttaraśatatamaḥ|
168 caturthadhyānavargaḥ
sukhasya ca duḥkhasya ca prahāṇātpūrvameva saumanasyadaurmanasyānāmastaṅgamādaduḥkhamasukhamupekṣāsmṛtipariśuddhaṁ caturthaṁ dhyānamupasampadya viharati| (pṛ) yadi pūrvamevaduḥkhasya prahāṇam| kasmādatrocyate| yadyavaśyaṁ vaktumiṣṭam, vaktavyaṁ pūrvameva prahāṇāditi| yathā pūrvameva saumanasyadaurmanasyānāmastaṅgamāditi| (u) caturthadhyānamaniñjanam| tadāniñjanalakṣaṇasādhanāyocyate nāsti caturthī vedaneti| kasmāt| iñjanaṁ nāma kampanārambhaḥ| yogāvacarasya sukhasukhābhidrutasya cittamiñjate| citta iñjite rāgadveṣau bhavataḥ| sukhasya duḥkhasya ca prahāṇāt cittaṁ neñjate|
(pṛ) yadi caturthadhyānaṁ hitatamaṁ vedyate| kasmātsukhamiti nocyate| (u) vedanāyā astaṅgamādaduḥkhamasukhamityucyate| yatredaṁ sukhamiti cittaṁ smarati prajānāti| tat sukhamityucyate| tṛtīyadhyānakasukhaviviktasya caturthadhyānasya lābhānna sukhamiti gaṇyate|
upekṣāsmṛtipariśuddhamiti| atropekṣā pariśuddhā| anīṣaṇatvāt| triṣu dhyāneṣvasti īṣaṇaṁ yadidaṁ sukhamiti| asmiṁśca dhyāne smṛtirapi pariśuddhā| kasmāt| tṛtīyadhyāne sukhāsaṅgitvāt smṛtirvyākulā| caturthadhyānaṁ prāpya sukharāgasya prahāṇāt smṛtiḥ pariśuddhā|
(pṛ) kasmāccaturthadhyāne na samprajanyamuktam| (u) yadyuktaṁ smṛtipariśuddhamiti| samprajanyamuktameveti veditavyam| anayordvayordharmayormitho'vyabhicārāt| kiñcāyaṁ dhyānasamādhimārgaḥ na samprajanyamārgaḥ| samprajanyasya prajñā[rūpa]tvānnocyate| tṛtīyadhyānasya caramabhāge'pi nocyate samprajanyam| upekṣakaḥ smṛtimān sukhavihārīti kevalamucyate| nocyate upekṣakaḥ smṛtisamprajanyavān sukhavihārīti| smṛtiriyaṁ dhyānasamādhiṁ sādhayati| yadi kasyacit samādhirasiddhā, [tasya] saṁjñāmādāya smṛtiḥ sādhayati| tena kevalamucyate| uttamaguṇamupekṣāṁ prāptasya nādhamaguṇo manaskāro'pekṣyate| ataḥ samprajanyaṁ nocyate|
(pṛ) aduḥkhāsukhā vedanā avidyāṅgam| caturthadhyāne bhūyasā samprajanyaviruddham| ato nocyate samprajanyam| (u) tathā cet aduḥkhāsukhā vedanā nānāsravā syāt| sukhavedanāyāḥ kāmāṅgatvāt| na ca [sā-] nāsravā| (pṛ) tṛtīyadhyāne svabhūmidoṣavirodhāyocyate samprajanyam| parabhūmidoṣavirodhāya cocyate smṛtiḥ| caturthadhyāne svabhūmirnaivaṁ duṣṭetyatyato nocyate samprajanyam| (u) caturthadhyāne'pi asti kāmādidoṣaḥ| ato vaktavyaṁ samprajanyam| atra kāmadoṣo'tisūkṣmaḥ duravabodhaḥ ato'vaśyaṁ vaktavyaṁ syāt| anyabhūmau vaktavyamapi nocyate| ato jñāyate yathāsmatprativacanaṁ syāditi|
(pṛ) kasmāccaturthadhyāna āśvāsapraśvāsanirodhaḥ| (u) praśvāsaḥ kāyaṁ cittañcāśrayate| kenedaṁ jñāyate| yadā cittaṁ sūkṣmaṁ, tadā śvāso'pi sūkṣmaḥ| caturthadhyāne cittamacalamityata āśvāsapraśvāsau niruddhau| yathā kaścit paramaklānto bhāraṁ vahati| parvataṁ vā ārohati tadāśvāsaḥ sthūlo bhavati| śvasanakāle [punaḥ] sūkṣmaḥ| tathā caturthadhyāne'pyevamacalasaṁjñayā cittamupaśāntamityata āśvāsapraśvāsau niruddhau| kecidvadanti yoginaścaturthadhyānakacaturmahābhūtalābhitayā kāyagataromakūpāḥ saṁvṛtāḥ| ataḥ śvāso niruddha iti| tadayuktam| kasmāt| annapānarasapravāhaḥ kāyamabhivyāpnoti| yadi romakūpāḥ saṁvṛtāḥ, na samudācaret| vastutastu na sambhavati| ato jñāyate caturthadhyānacittabalameva śvāsanirodhakamiti|
(pṛ) caturthadhyāne nāsti sukhā vedanā| tatra kathamasti tṛṣṇānuśayaḥ| uktaṁ hi sūtre-sukhavedanāyāṁ tṛṣṇānuśaya iti| (u) tatrāsti sūkṣmā sukhā vedanā| audārikasukhaprahāṇātparamucyate aduḥkhamasukhamiti| yathā samīraṇaprakampitapradīpaḥ| yadi nigūḍhagṛhe nikṣipyate| tadā na kampate| tatrāvaśyamasti khalu sūkṣmo vātaḥ| audārikavātābhāvāttu na kampate| tathā caturthadhyāne'pyasti sūkṣmaṁ sukham| audārikasukhaduḥkhaprahāṇādaduḥkhamasukhamityākhyāyate||
caturthadhyānavargo'ṣṭaṣaṣṭhyuttaraśatatamaḥ|
169 ākāśānantyāyatanavargaḥ
sarvaśo rūpasaṁjñānāṁ samatikramāt pratighasaṁjñānāmastaṅgamāt nānātvasaṁjñānāmamanaskārā danantam ākāśam ityākāśānantyāyatanamupasampadya viharati| rūpasaṁjñā nāma rūparasagandhasparśasaṁjñāḥ| yogāvacaraḥ kasmāt[tāḥ] samatikrāmati| yadeṣu rūpeṣu pratighaḥ antarāyaḥ| nānātvasaṁjñā yat ghaṇṭābheryādayaḥ| etāḥ saṁjñā vividhakleśānāṁ vividhakarmaṇāṁ vividhaduḥkhānāṁ hetavaḥ| ato hetoḥ samatikrāmati| sarvaśo rūpasaṁjñānāṁ samatikrāntasya pratighasaṁjñā nirudhyate| pratighasaṁjñānirodhe nānātvasaṁjñā na bhavati| tatra saṁkṣepānnoktam asya samatikramādasya nirodha iti|
kecidāhuḥ- sarvaśo rūpasaṁjñeti cakṣurvijñānāśritā saṁjñā iti| pratighasaṁjñeti śrotraghrāṇajihvākāyavijñānāśritā saṁjñā| nānātvasaṁjñeti manovijñānāśritā saṁjñā| iti| idamayuktam| kasmāt| pratighasaṁjñā nirudhyata iti vadato rūpaṁ saṅgrahītameva| kasmāt pṛthagucyate| rūpasaṁjñāṁ pratighasaṁjñāñca vinā nāsti pṛthaṅmanovijñānāśritaṁ rūpam| ato na vaktavyaṁ pṛthaṅ nānātvasaṁjñeti| iti yathāpūrvaṁ vaktavyam|
ākāśānantyāyatanamupasampadya viharatīti| yogāvacaraḥ rūpasaṁjñābhibhavapariśrāntatvādākāśānantyāyatanaṁ bhāvayati| antaścakṣurghrāṇagrīvādyākāśasaṁjñāṁ gṛhṇāti| bahiḥ kūpaguhādvārāntarvṛkṣavāṭikādyākāśasaṁjñāṁ gṛhṇāti| kiñcāyaṁ kāyo maraṇavipannaḥ smaśānāgninā dagdhaḥ praṇaśyati| ato jñāyate kāyo'yaṁ pūrvaṁ sākāśa iti|
(pṛ) ayamākāśasamādhiḥ kimālambanena bhavati| (u) ādita ākāśālambanaḥ svīyaskandhālambanaḥ parakīyaskandhālambanaśca siddho bhavati| kasmāt| karuṇāśīrṣaka evaṁ cintayati-sattvā dayanīyā rūpasaṁjñāpīḍitā iti| (pṛ) samādhirayaṁ kaṁ sattvamavalambate| (u) sarvasattvānavalambate| (pṛ) yogāvacaro'yaṁ rūpasaṁjñāviviktaḥ| kathaṁ rūpasattvānavalambate| (u) ayaṁ rūpamavalambate| rūpe tu cittaṁ na suprabuddhaṁ nābhiraktaṁ nābhyāsaktam| yathoktaṁ sūtre-āryaḥ pañcakāmaguṇān dṛṣṭvā saṁsmaran na tatrābhinandati na prabodhayati nādhyavasāya tiṣṭhati| tato bhīto nivartate| yathā tāpāt carmacchedaḥ| nirvāṇamanusmarataścittaṁ tatra suprabuddhaṁ bhavati iti| evamayamapi rūpamavalambamāno na[tatrā] bhinandyādhyavasāya tiṣṭhati| yathā ca yogāvacaro rūpasaṁjñāvivikto'pi ākāśāntena caturthadhyānamavalambate| yathā arūpasamādhiranāsravaṁ rūpamabalambate| na tatra doṣo'sti| akleśāyatanatvāt| tathānyadapi syāt|
(pṛ) ākāśaṁ rūpāyatanasvabhāvam| kathamidamālambya rūpasaṁjñāḥ samatikrāmati| (u) samādhirayamasaṁskṛtākāśāvalambitvāt rūpāṇi samatikrāmati| (pṛ) samādhirayaṁ nāsaṁskṛtamākāśamavalambate| kasmāt| asmin samādhyupāye cakṣurādimadhya[gata] mākāśamuktam| ato jñāyate saṁskṛtamākāśamavalambata iti| na coktaṁ sūtre asaṁskṛtākāśasya lakṣaṇam| saṁskṛtākāśalakṣaṇamatramuktaṁ yatra rūpaṁ nāsti tadākāśamiti| ato nāsaṁskṛtamākāśam| (u) na rūpasvabhāvāmākāśamucyate| kasmāt| uktaṁ hi sūtre ākāśamarūpamadṛśyamapratighamiti| (pṛ) asti punaḥ sūtravacanam-ālokaṁ pratītyākāśaṁ jānīma iti| na rūpaṁ vihāyāstyanyo dharma ālokaṁ pratītya jñāpyaḥ| (u) rūpābhāva ākāśa ityucyate| rūpāṇyālokena jñāpyāni| ata ālokaṁ pratītya rūpābhāvo jñāyate| natvākāśamasti|
tamasyapi ākāśaṁ jñāyate| andho hastenāpi ākāśaṁ jānāti| daṇḍenāpi ākāśamidamiti jānāti| ato jñāyate ākāśaṁ na rūpasvabhāvamiti| na rūpamebhiḥ pratyayairjñāpyate| rūpamidañca sapratigham| ākāśamapratigham| ānyādiḥ rūpāṇyatyantaṁ kṣapayati| natvākāśam| yadyākāśaṁ kṣīyate, kimātmakaṁ bhavet| (pṛ) rūpasyotpādesatyākāśamastameti| yathā bhittāvudbhūtāyāṁ na punarākāśamasti| (u) tatra rūpamutpannam| nānena rūpeṇa yatkiñcit kṣīyate| kasmāt| rūpābhāvo hyākāśam| nahyabhāvaḥ punarabhāvaḥ kartuṁ śakyaḥ| ato na rūpākāśaṁ kṣapayati| bhavānāha-ākāśaṁ rūpamiti| na tatrāstikāraṇaṁ yenedaṁ rūpaṁ bhavet| (pṛ) paśyāmaḥ khalu dvārādāvākāśam| pratyakṣadṛṣṭe na kāraṇāpekṣā| (u) ākāśaṁ na pratyakṣadṛśyamiti pūrvameva dūṣitatvāt-yat tamasyapi jñāpyamityādi|
(pṛ) yadyākāśaṁ na rūpam| ko dharma idaṁ bhavati| (u) abhāvadharma ākāśam| yatra[rūpaṁ] nāstīti vacanam tatrākāśaṁ bhavati| (pṛ) uktañca sūtre-ṣaḍ dhāturayaṁ puruṣakāya iti| kiñcāha-ākāśamadṛśyamarūpamapratighamiti| yadyabhāvadharmaḥ, naiva vaktuṁ śakyate| na hi śaśaśṛṅgadṛśyamarūpamapratighamityucyate| (u) yo vastusan dharmaḥ sa sarvaḥ pratiṣṭhito bhavati| yathā nāma rūpāśritam, rūpañca nāmāśritam| ākāśantvanāśritamato'bhāvadharma iti jñāyate| yadbhabhavānāha-ākāśaṁ dhāturiti| tadapi na yuktam| kasmāt| rūpe rūpaṁ pratihanyate rūpamasati viruddharūpe vivardhate| anenārthenāha bhagavān-ṣaḍdhātuko'yaṁ puruṣakāya iti| [yat] bhavānāha-na hi śaśaśṛṅga madṛśyamarūpamapratighamityucyata iti| tadapyayuktam| kasmāt| sarvathā ākāśavaśāllabhyate| asti kṛtakamatītānāgatavastvādi| nedṛśamasti śaśaśṛṅgādau| (pṛ) cittamapyevamarūpamamūrtamapratigham| nāstīti vaktavyam| (u) cittantu karma karoti yadālambanamupādatte| ākāśamakarmakam| abhāvamātreṇa kṛtakāstitālābhādabhāvadharma iti jñāyate ato'yaṁ samādhiradita ākāśamavalambate|
(pṛ) samādhirayaṁ katamāṁ bhūmimavalambate| (u) sarvā bhūmiḥ nirodhamārgañcāvalambate| (pṛ) kecidāhuḥ-arūpasamāpattayo nirodhālambanā api ayaṁ anumānajñānabhāgīyaṁ nirodhamātramālambate| na dṛṣṭajñānabhāgīyaṁ nirodham| iti| tatkatham| (u) sarvaṁ nirodhamavalambate| dṛṣṭadharmajñānena pratyutpannasvabhūmi[gata] nirodhamavalamyate| anumānajñānenānyanirodhamavalambate| evaṁ mārgo'pi| sarvapratipakṣāvalambitvāt|
(pṛ) ārūpyadhātugatāḥ sattvā anyabhūmikacittamutpādayanti na vā| (u) anyabhūmikacittamanāsravacittañcotpādayanti| (pṛ) tathā cet kathaṁ na cyutirbhavati| (u) karmavipāke vartamānattvānna cyavate| yathā kāmadhātau rūpadhātau cābhijñābalādanyasmin rūpe anyasmin citte sthito'pi na cyavate| tathā tatrāpi| (pṛ) ākāśānantyāyatanasamādherākāśāyatanasya kṛtsnāyatanasya ca ko bhedaḥ| (u) ākāśānantyāyatanaṁ samāpitsorupāyamārgaḥ kṛtsnamityākhyāyate| samādhisamāpattiḥ sampannā ākāśasamādhisamāpattiḥ ?| tatra samādherhetuphala[bhāvo] bhūmiḥ sarvā sāsravā [vā]anāsravā| yadi samādhiḥ, samādhiṁ vinā yadi saṁkleśaḥ yadi vā vvavadānam sarvamākāśānantyāyatanamityākhyāyate ?||
ākāśānantyāyatanavarga ekonasaptatyuttaraśatatamaḥ|
170 ārūpyasamādhitritayavargaḥ
sarvaśa ākāśānantyāyatanaṁ samatikramya [anantaṁ vijñānamiti] vijñānānantyāyatanamupasampadya viharati| yogāvacaro rūpātparamanirviṇṇo rūpapratipakṣadharmamapyupekṣate| yathā nadīṁ tīrtvā uḍupaṁ tyajati| yathā vā coraṁ niṣkāsya nivartayitumicchati| tathā yogāvacaro'pi ākāśaṁ pratītya rūpaṁ paribhedayan [ākāśa]mapi parijihīrṣati|
vijñānānantyāyatanamiti yogāvacaro vijñānenānantamākāśamityavalambamānaḥ tadā anantaṁ vijñāna [mapi ālambate]| ata ākāśamupekṣya vijñānamavalambate| yathā rūpapariśrānta ākāśamālambate| tathā ākāśapariśrānta upaśamecchayā vijñānamātramālambate| pudgalo'yaṁ vijñānenākāśamālambata ityato vijñānapradhāna ityucyate| ato vijñānamātramālambate|
yogāvacaro vijñānenālambanamanuvartayan kālamanuvartata ityato'nantamasti| tatpariśramanirviṇṇo vijñānaṁ paribhidya tatparijihīrṣayā ākiñcanyāyatanamupasampadya viharati| [tadā] evaṁ cintayati vijñānamasti tatra duḥkham| mama yadyasti anantaṁ vijñānam, tadā avaśyamante duḥkhena bhāvyam iti| ato vijñānālambanacittaṁ pragṛhṇāti| cittasya [parama] sūkṣmatvāt ākiñcanyamityucyate|
punarevaṁ cintayati-akiñcanyamitīyaṁ saṁjñā| saṁjñā ca duḥkhopāyāyāsāya bhavati rogato gaṇḍataḥ| yasya saṁjñā nāsti sa punarmūḍho bhavati| yadākiñcanyaṁ paśyāmi tadeva kiñcidbhavati| ataḥ saṁjñābhyo na vimokṣalabdhaḥ| yogāvacaraḥ saṁjñāṁ vipadaṁ āsajñikaṁ sammohaṁ paśyati| iti naivasaṁjñānāsaṁjñāyatanamupasampadya viharati| śāntaṁ praṇītañca yat naivasaṁjñānāsaṁjñāyatanamityucyate| pṛthagjanāḥ sadotrastā asaṁjñāṁ sammohaṁ manyante| ato nātyantaṁ cittaṁ niroddhumalaṁ bhavanti|
kecidāhuḥ-asaṁjñisattvā api cittaṁ niroddhumalamiti| tadayuktam| kasmāt| yadi rūpadhātau cittaṁ niroddhumalaṁ bhavanti kasmādārūpyadhātau nālam| (pṛ) rūpadhātuḥ rūpavānityataścittaṁ nirodhayanti| ārūpyadhātau prāgeva rūpaṁ niruddham, idānīṁ punaścittaṁ nirudhyate rūpacittayoryugapannirodhaṁ paśyata utrāsasammohaḥ syāt| (u) yat tatra vartamānaṁ na [tat] nirodhakam| tadantarājāyamānantu nirodhakaṁ syāt| yathā nirodhasamāpattau| (pṛ) cittanirodhasya phalamāsaṁjñikam| ato rūpacittanirodhe'tyantadoṣāya bhavati| (u) nirodhasamāpatterapi sacittakatā phalam| tathedamapi| yadi phalamasamucchinnam, [tadā] phalastha iti nāma| yathā nirmitagataṁ rūpam nirmitacitte punaḥ phalamutpādayati| ato nātyantaṁ nirudhyate| ato rūpadhātau na cittanirodho vaktavyaḥ| yadyucyate| arūpadhātāvapi vaktavyaḥ syāt|
asaṁjñi samāpattau ca na cittaṁ nirudhyeta| kasmāt| yogāvacaro'vaśyaṁ cittanirvedāt cittavirāgāt cittaṁ nirodhayati| yadi cittanirviṇṇa evārūpadhātau notpadyeta| kiṁ punaḥ rūpadhātāvutpadyeta iti| pṛthagjanāścitte gabhīramātmasaṁjñāmutpādayanti| yathoktaṁ sūtre-dīrgharātraṁ [hyetat bhikṣavaḥ] aśrutavataḥ] pṛthagjanasya adhyavasitaṁ mamāyitaṁ parāmṛṣṭam etanmama eṣo'hamasmi eṣa ma ātmeti| ato na niśśeṣaṁ nirvidyate virajyate| kiñcoktaṁ sūtre-tīrthikāḥ trayāṇāmupādānānāṁ samucchedaṁ nirodhamupadiśanti nātmavādopādānasya iti| ato na cittaṁ niroddhumalam| yathā markaṭopamasūtram [aśrutavān] pṛthagjanaḥ kāyaṁ virajyeta na cittam| varaṁ [bhikṣavaḥ aśrutavān] pṛthagjana imaṁ cāturmahābhautikaṁ kāya[mātmata] upagacchet na tveva cittam| tatkasya hetoḥ| dṛśyate'yaṁ [bhikṣava ścāturmahābhautikaḥ] kāya [ekamapi varṣaṁ] tiṣṭhan.....daśa varṣāṇi [tiṣṭhan] yāvacchatavarṣāṇyapi tiṣṭhan| yacca khalu [etadbhikṣava] ucyate cittamityapi mana ityapi vijñānamityapi tat rātyāśca divasasya cātyayena anyadevotpadyate anyannirudhyate| tadyathā [bhikṣavaḥ] markaṭa [araṇya upavane caran] śākhāṁ gṛhṇāti| tāṁ muktvā anyāṁ gṛhṇāti| ekameva bhikṣavo yadidamucyate cittamityapi mana ityapi vijñānamityapi| tat rātyāśca divasasya cātyāyena anyadevotpadyate anyannirudhyate|] tatra śrutavān [bhikṣavaḥ] āryaśrāvakaḥ pratītya samutpādameva sādhukaṁ yoniśo manasikaroti| ato'nityamityeva prajānāti iti| pratītyasamutpādasyājñātā vedanāviśeṣādijñānaṁ vikalpayati| sarve tīrthikā avikalpapratyayajñānatvāt na cittaṁ nirodhayitumalam| pṛthagjanāśca rūpavirāgiṇo['pi] cittāvirāgitvānnālaṁ vimoktum| ye yugapaccittaṁ niroddhumalam| te kasmānnālaṁ vimoktum|
kiñca pṛthagjanāḥ [citta] nirodhabhīrutayā nirvāṇe nālaṁ śāntaśivasaṁjñāmutpādayitum| yathoktaṁ sūtre-naiṣo'hamasmi, naitanmameti pṛthagjanānāmutrāsapadam śāntaśivasaṁjñāṁ notpādayati| kathaṁ cittaṁ niroddhumalaṁ bhavet| pṛthagjanānāñca dharmo [yat] uttamāṁ bhūmiṁ pratītyāvarāṁ bhūmiṁ vijahāti| ato nāsti cittanirodhapratyayaḥ| kintu samādhibalena sūkṣmasaṁjñāmabhimukhīkṛtya cittasya prabodhāt vadati nāsti saṁjñeti| audārikasaṁjñāmutpādayan tadaiva [tataḥ] cyutaḥ patati| [sa cāsaṁjñītyucyate|] yathā alpajño'jña iti| yathā vā alpadaśano'daśana iti| yathā vā sammūrchābhraṣṭacetanāḥ suṣuptāḥ krimayaḥ śītibhūtamakarāḥ| yathā vā naivasaṁjñānasaṁjñāyatanamityucyate| tathā tatrāpi vastutaḥ saṁjñāyāṁ satyāmapi saṁvṛtito'saṁjñītyucyate|
ārūpyasamādhitrayavargaḥ saptatyuttaraśatatamaḥ|
171 nirodhasamāpattivargaḥ
sarvaśonaivasaṁjñānāsaṁjñāyatanaṁ samatikramya saṁjñāvedayitanirodhaṁ kāyena spṛṣṭvā viharati| (pṛ) dhyāneṣu kasmānnocyate sarvaśaḥ samatikramyeti| arūpasamāpattiṣu ca nokto'staṅgamaḥ| (u) uktaṁ khalvasmābhiḥ dhyānasamādhiṣu santi vitarkavicāraprītisukhādayo dharmā iti ato nocyate sarvaśaḥ samatikramyeti| (pṛ) ākāśānantyāyatane rūpacittamastīti pratipāditameva| ato'rūpeṣvapi na vaktavyaṁ sarvaśaḥ samatikramyeti (u) ākāśānantyāyatanasamāpattiṁ samāpanno rūpacittādvimucyate, na vitarkavicārādibhyo dharmebhyaḥ| kecidāhuḥ-samatikramo vyupaśamo'staṅgamaḥ sarvamekārthakam, vyañjanameva nānā iti| ārūpyasamāpattiṣu ca cittaṁ susthiram| avarabhūmau cittaṁ vikṣepakampyam| ato nocyate sarvaśaḥ samatikramyeti| (pṛ) yat sahaivoktaṁ asti kaṇṭako yaduta rūpasaṁjñā ityādi| tat kasmāducyate cittaṁ susthiramiti| (u) yadyapi sahaivokta masti kaṇṭaka iti| tathāpi caturthadhyānamacalamityākhyāyate| evamarūpasamāpattiṣu samāpattibalamahimnā susthiramityākhyā labhyate|
(pṛ) śaikṣo na nirodhasamāpattiṁ labheta| naivasaṁjñānāsaṁjñāyatanasya sarvaśo'natikramāt| (u) śaikṣo naivasaṁjñānāsaṁjñāyatane sarvasaṁskārāṇāṁ vyupaśamaṁ paśyati| kintu na paśyati teṣāmanutpādam| ata uktadoṣo labhyate| yat bhavatā pūrvamuktaṁ navānupūrvikeṣu cittacaittānāṁ nirodha iti tat virudhyate| (u) nirodhasamāpattirdvividhā-kleśānāṁ kṣayarūpā kleśānāmakṣayarūpā iti| kleśānāṁ kṣayarūpā vimokṣeṣu vartate kleśānāmakṣayarūpā anupūrvaṁ [vihāre]ṣu vartate| (1) kleśānāṁ nirodhānnirodhasamāpattiḥ, (2) cittacaittānāṁ nirodhānnirodhasamāpattiḥ| kleśānāṁ nirodho'ṣṭamavimokṣaḥ| tedevārhatphalam| arhatphalañca sarvasaṁjñānāṁ punaranutpādako vyupaśama eva| atra saṁjñānāṁ vyupaśame'pi anyasaṁyojanānāṁ sattvāt punaranutpādikā na bhavati|
(pṛ) yadi yogavacaro navānupūrvavihāraiścittaṁ nirodhayati| srotaāpannādayaḥ kathaṁ cittanirodhadharmaṁ sākṣātkurvanti| (u) anupūrvavihāreṣu nirodho mahānirodhaḥ| yadi kaścit dhyānasamāpattīḥ sādhu bhāvayati, mārgacittabaladārḍhyādimaṁ nirodhaṁ labhate| yadi nāsti tadbalam, tadā nirodhasamāpattirnedṛśaṁ mahābalaṁ vindate| ato'nupūrvavihārā uktāḥ| anyatrāpyasti nirodhacittam| yathā caturthadhyāne cittacaittān nirundhya āsaṁjñike praviśati| prathamadhyānādau kasmānna nirodhaḥ| anyatrāpi ca nirodhacittārtho bhavet| yathoktaṁ sūtre srotaāpannādayo nirodhaṁ sākṣātkurvanti| niruddhacittameva nirodha ityucyate na punaranyo'sti dharmo nirodha iti| ato jñāyate imā navabhūmīrvihāyāpyasti cittanirodha iti|
(pṛ) yadi nirodhasamāpattau sarvacittacaittān nirodhayati| kasmātsaṁjñāvedayitanirodhamātramucyate| (u) sarvāṇi cittāni veditānītyucyante| veditañcedaṁ dvividhaṁ-saṁjñāveditaṁ prajñāveditamiti| saṁjñāveditaṁ saṁskṛtālambanaṁ cittam| saṁjñākārāṇāṁ prajñaptigatatvāt prajñaptiśca dvividhā-hetusaṁghātaprajñaptiḥ dharmaprajñaptiśceti| ataḥ sarvasaṁskṛtālambanaṁ cittaṁ saṁjñā bhavati| prajñāveditaṁ asaṁskṛtālambanaṁ cittam| ataḥ saṁjñāveditanirodha ityuktau sarvanirodha ukto bhavati|
(pṛ) sarveṣu cittacaitteṣu prādhānyāt saṁjñāveditaṁ kevalamucyate| kasmāt| kleśānāmasti bhāgadvayam-tṛṣṇābhāgo dṛṣṭibhāga iti| veditādutpadyate tṛṣṇābhāgaḥ| saṁjñāto dṛṣṭibhāgaḥ| kāmadhātau rūpadhātau ca veditaṁ pradhānam| arūpyadhātau tu saṁjñā pradhānā| ato dvividhamevoktam| vijñānasthitiṣu ca saṁjñāveditamātramuktam| vijñānasthitīnāṁ cittādutthitatvādeva saṁskāra ityākhyā| saṁjñāveditanirodha ityuktau ca sarvacittacaittānāṁ nirodha ukto bhavati| cittacaittānāṁ tato'vyabhicārāt| (u) maivam| bhavānāha-prādhānyāt [saṁjñāveditaṁ] kevalamucyata iti| [tadā] cittamātraṁ vaktavyam| kasmāt| uktaṁ hi tatra tatra (?) sūtre-cittaṁ khalvadhipattiḥ dvividhānāṁ kleśānāmāśrayaḥ| cittasyaiva vikalpāt saṁjñāveditamityucyate| iti| ato vaktavyaṁ cittameva| citte cokte sugamam| ato bhavaduktirna [saṁbhavati]|
(pṛ) samāpattiriyaṁ kasmāducyate kāyena spṛṣṭvā viharatīti| (u) aṣṭavimokṣāḥ sarve kāyena spṛṣṭvā viharantīti vaktavyāḥ| ayaṁ nirodhadharmaḥ anabhilāpavedyatvāt kāyena sākṣātkarotītyāha| tadyathā apāṁ spraṣṭā tacchaityaṁ prajānāti| na tu śrotā prajānāti| tathedamapi| acittadharmatvāt iyaṁ kāyena sākṣātkarotīti syāt|
(pṛ) yadbhavānāha-nirodhasamāpattiracittadharma iti| na tat yujyate| kasmāt| samāpattimimāṁ samāpannaḥ sattva [eva] bhavati| loke ca nāsti ko'pi sattvo'cittaka ityato'yuktam| uktañca sūtre-āyurūsma vijñānamime trayo dharmāḥ sadā'vyabhicāriṇa iti| ato nāsti niruddhacittaḥ [sattvaḥ]| sarve ca sattvāścaturbhirāhārairjīvanti| nirodhasamāpattimupasampannasya na santyāhārāḥ| kasmāt| nahyayaṁ kabalīkāramāhāraṁ bhunakti| sparśādayo'pi niruddhāḥ| ato nāstyāhāraḥ| cittañca cittādutpadyate| citte'smin niruddhe nānyaccittamutpadyate| samanantarapratyayābhāvāt kathamūrdhvabhāvi cittamutpadyeta| kiñcānupadhiśeṣanirvāṇapraviṣṭamātraṁ cittaṁ samucchinnasantati sat nirudhyate| nānyatra[gataṁ] nirudhyate| yathoktaṁ sūtre-rūpeṇa kāmān samatikrāmati| arūpeṇa rūpaṁ samatikrāmati| nirodhena sarvacetanāmanaskārān samatikrāmati iti| cittameva cetanā manaskāro bhavatītyavaśyaṁ nirodhena taṁ samatikrāmati| sopadhiśeṣanirvāṇalābhinaḥ kliṣṭaṁ cittaṁ nirudhyate| nirūpadhiśeṣanirvāṇalābhino'kliṣṭaṁ cittaṁ nirudhyate| ityayameva tathāgataśāsane samyagarthaḥ| nirodhasamāpattiṁ samāpannaśca na mṛta ityucyate| cittanirodho hi maraṇam| yadi niruddhaṁ cittaṁ punarjāyate| mṛtaśca punarjāyeta| nirvāṇaṁ praviṣṭo'pi punarjāyeta| tadā tu naiva vimokṣaḥ| vastutastu na tathā| ataścittaṁ na nirudhyate|
atrocyate| yadbhavānāha-nāstyacittakaḥ sattva iti acitta[tā] sāmye'pi maraṇe'sti bhedaḥ| yathā sūtre paripṛcchati-yo'yaṁ [bhante] mṛtaḥ [kālakṛtaḥ] yaścāyaṁ saṁjñāvedayitanirodhaṁ samāpannaḥ| anayoḥ kiṁ nānākaraṇam| pratyāha-yo'yaṁ [gṛhapate] mṛtaḥ [kālakṛtaḥ]| tasya āyurūṣma vijñānamitīmāni trīṇyekāntaniruddhāni| yaścāyaṁ [gṛhapate] saṁjñāvedayitanirodhaṁ samāpannaḥ| tasya cittamātraṁ niruddham, āyurūṣma tu kāyād vibhaktaṁ vartate iti| ato'cittakaḥ sattvo bhavediti| puruṣasyāsya cittaṁ sa tatasthitilābhi bhavati| [sthiti] lābhabalāt sacitta ityākhyā| na tu sa tarupāṣāṇasamaḥ| yadbhavānavocat-trīṇi vastūnyavyabhicārīṇīti| tat kāmarūpadhātukasattvārthatayoktam| arūpadhātāvastyāyuḥ, asti vijñānam, natvasti ūṣma| nirodhasamāpattiṁ samāpannasya cāstyāyuḥ astyūṣma, natvasti vijñānam| asmin sūtre'pyuktam vijñānaṁ kāyādvibhaktamiti| atastrīṇyavibhaktānīti yat vacanaṁ, tat yatra santi tatroktam|
yadavocadbhavān-āhāraṁ vinā kathaṁ jīvediti| kāyo'yaṁ pūrvatanīnamanaḥ sañcetanāhārāt pratyutpanne vartate| śītādisparśāt kāyaṁ sandhatte| yaduktaṁ bhavatā cittaṁ pratītya cittamutpadyata| [tatra] cittaṁ cittāntarasya kārakahetuḥ| kārakahetau niruddhe cittāntaramutpādayati| (pṛ) kathaṁ niruddhaṁ cittaṁ cittāntaramutpādayati| yathā cakṣū niruddhaṁ sat na tadvijñānaṁ janayati| (u) yathā niruddhaṁ karma vipākamutpādayati| tathedamapi| yanmanaḥ yacca manovijñānam ime dve mithaḥ pratisambandhinī| na tathā cakṣuścakṣurvijñānam| ato'hetuḥ| yadavocaḥ santānasamuccheda eva cittaṁ nirudhyata iti| tadayuktam| trividho hi nirodhaḥ-rūpanirodhaḥ cittanirodhaḥ kadācidrūpacittobhayanirodhaḥ, kadācidrūpasya nirodho na tu cittasya yathā nirodhasamāpattisamāpanne| kadācidrūpacittobhayanirodhaḥ yathā santānasamucchede|
yadavocaḥ nirodhasamāpattiṁ samāpanno na mṛta ityucyata iti| puruṣasyāsya nāyurūṣma niruddham| mṛtasya trīṇyapi niruddhānīti| ayaṁ bhedaḥ| puruṣasyāsya ca āyurūṣma pratītya cittaṁ punarutpadyate| na tathā mṛtasya| yaduktaṁ bhavatā-yadi niruddhaṁ cittaṁ punarjāyate, tadā na vimokṣa iti| tadayuktam| kasmāt| nirvāṇaṁ praviṣṭasya pūrvakarmavedyāni āyurūṣmavijñānāni niruddhāni| na punarutpadyante| asya tu āyurūṣmaṇoranirodhe pūrvakālīnaṁ cittamutpadyate| yathā nirodhasamāpattivarga uktam-nirodhasamāpattiṁ samāpannaḥ ṣaḍāyatanāni kāyajīvitañca pratītya punarvyuttiṣṭhata iti| ataścittaṁ punarutpadyate| nirvāṇaṁ praviṣṭasya cittaṁ paraṁ na punarutpadyate| ato jñāyate samāpattiriyamacittaketi|
(pṛ) kasmādetatsamāpattervyutthitasya dattaṁ dṛṣṭadharme vipākaṁ prāpayati| (u) etatsamāpattervyutthitasya cittaṁ paramaśāntam| yathoktaṁ sūtre- nirodhasamāpattervyutthitasya cittaṁ nirvāṇabhāgīyam iti| asya ca dhyānasamāpattibalaṁ sudṛḍham| tadāśritya prajñā'pi mahatī| prajñāmahimnā dāyako viśiṣṭaṁ vipākaṁ vindate| yathā śatasahasraśrāvakāṇāṁ satkārako naikabuddhasya [satkāra] samāno bhavati| atra prajñayaiva viśeṣo na saṁyojanasamucchede| tathedamapi| imāṁ samāpattiṁ samāpannasya bahulasaddharmavāsitacittatvāt mahāphalamutpadyate| yathā sukṛṣṭe kṣetre sasyamavaśyaṁ bahulaṁ bhavati| lokānnirviṇṇasya dānaṁ mahāvipākaṁ prāpayati| nirodhasamāpattervyutthito lokātparamanirviṇṇa ityatastatsatkāro viśiṣṭaḥ| viśuddhacittasya dānaṁ mahāvipākaprāpakam| nāviśuddhacittasya puruṣo'yaṁ prajñaptyāpi na kliṣṭacittaḥ| ata[sta]tsatkāro mahāvipākaprāpakaḥ| kiñcāyaṁ sadā paramārthasatye tiṣṭhati| anye saṁvṛtisatye vartante| puruṣo'yaṁ sadā saraṇadharme vartate| kasmāt| saṁskṛtālambanaṁ cittaṁ saraṇaṁ bhavati| uktañca sūtre-
tṛṇadoṣāṇi kṣetrāṇi rāgadoṣā iyaṁ prajā|
tasmāddhi vītarāgeṣu dattamasti mahāphalam|| iti|
rāgapratyayā prajñaptisaṁjñā| asyāḥ samāpattervyutthito nirvāṇālambana ityataḥ prajñaptisaṁjñayā viviktaḥ| api coktaṁ sūtre-yasya dānapateḥ satkāraṁ bhuṅktvā apramāṇasamādhimupasampadya viharati| ayaṁ dānapattiḥ tatpratyayamapramāṇapuṇyaṁ labhate iti| nirodhasamāpattervyutthitasya [yat] nirvāṇālambanaṁ cittam| idamucyate'pramāṇam| ato dṛṣṭa eva vipākaṁ labhate| kiñca aṣṭabhirguṇai ralaṅkṛtamidaṁ puṇyakṣetram-samyak dṛṣṭiḥ, nirvāṇālambanaṁ cittaṁ anyāni cāṅgāni taiḥ samanvāgataṁ bhavati| ata [statra dattaṁ] dṛṣṭavipākaṁ janayati|
(pṛ) kecidāhuḥ-nirodhasamāpattiścittaviprayuktasaṁskāro laukikadharmaśceti| tatkatham| (u) yathoktavat etatsamāpattervyutthitasya paramaśāntyādayo guṇā bhavanti| neme guṇā laukikāḥ syuḥ| (pṛ) nirodhasamāpattirdharmāṇāṁ pratirodhārthā| tena dharmeṇa hi cittaṁ notpādayati| ataścittaviprayuktasaṁskāraḥ syāt| yathā tapte'yasmi kārṣṇyaṁ na bhavati| tāpāpagame punarbhavati| tathedamapi syāt| (u) tathā cet nirvāṇamapi cittaviprayuktasaṁskāraḥ syāt| kasmāt| nirvāṇaṁ pratītya hi nānye skandhāḥ samutpadyante| yadi nirvāṇaṁ na cittaviprayuktasaṁskāra iti| iyaṁ samāpattirapi na cittaviprayuktasaṁskāraḥ syāt| yogāvacarāṇāmīdṛśo dharmaḥ syāt nirodhasamāpattiṁ samāpanne praṇihitānugamanāccittaṁ na pravartate| ato na vaktavyo viprayuktasaṁskāra iti|
(pṛ) imāṁ samāpattimevānupūrvaṁ samāpadyata iti kimanupūrvameva vyuttiṣṭheta| (u) anupūrvameva vyuttiṣṭhate| krameṇa caudārikaṁ cittaṁ samāpadyate| (pṛ) sūtra uktamnirodhasamāpattervyutthitaṁ cittaṁ prathamaṁ trayaḥ sparśāḥ spṛśanti-aniñjyaḥ [sparśaḥ] animittaḥ [sparśaḥ] apraṇihitaḥ [sparśa] iti| kasmādevam| (u) asaṁskṛtālambane citte vidyamānaḥ sparśaḥ aniñjyaḥ animittaḥ apraṇihita iti nāma| śūnyata evāniñjyaḥ| saṁskṛtālambanasya cittasya laghutvādastīñjanaṁ yadrūpavedanādīnāṁ grahaṇam| śūnye[sati] animittam| animitte [sati] rāgādi kimapi nāsti| acittako'yaṁ prathamaṁ nirvāṇamālambya tataḥ saṁskṛtamālambate| ata ucyate vyutthāne trayaḥ sparśāḥ spṛśantīti|
(pṛ) kecidāhuḥ-nirodhasamāpattiṁ samāpannasya cittaṁ sāsravam| samāpattivyutthitasya cittaṁ sāsravaṁ kadācidanāsravaṁ kadāciditi| kathamidam| (u) na sāsravam| yogāvacara etatsamāpattisamīpsayā prathamata eva sarvān saṁskārān paribhedayati| paribhedātsamāpadyate| vyutthitasya nirvāṇālambanaṁ cittamevābhimukhī bhavati| ato jñāyate sarvathā anāsravamiti|
sūtra uktam-[saṁjñāvedayita] nirodhasamāpattiṁ samāpadyamānasya bhikṣornaivaṁ bhavati [ahaṁ [saṁjñāvedayita] nirodhaṁ samāpadye iti| vyutthitasya api naivaṁ bhavati [ahaṁ vyuttiṣṭhāmīti| tathā cen kathaṁ samāpadyate| (u) nityaṁ bhāvitatvāt samāpattibalaṁ sudṛḍhaṁ bhavati| tathā cintanāsattve'pi samāpadyate| yogāvacaro'yaṁ saṁskṛtā-[lambana] samucchedāt tathābhūtaṁ nirodhaṁ samāpadyate| yadi cittamagṛhya saṁskṛtamālambate| tadā na samāpanno nāma| ataḥ sūtramāha [atha khalvasya] pūrvameva tathācittaṁ bhāvitaṁ bhāvati [yat tat tathātvāya] upanayati iti|
(pṛ) yadi nāsti śūnyādanyadupalabhyam| tadā asaṁskṛtālambanaṁ cittaṁ bhāvayitvā kamupakāraṁ labhate| (u) dīrghakālaṁ bhāvitatvāt samāpattidārḍhye jñānadarśanaṁ suniścitaṁ bhavati| yathā saṁskṛtālambanaṁ cittaṁ paśyato'pi nāsti kṣaṇikādanyat| dīrghakāla bhāvitaṁ cittamātrantu sudṛḍhaṁ bhavati| tathedamapi syāt||
nirodhasamāpattivarga ekasaptatyuttaraśatatamaḥ|
172 daśakṛtsnāyatanavargaḥ
pūrvālambanamakampayitvā cittabalavaśitā kṛtsnāyatanamityucyate| yogāvacaraḥ parīttanimittaṁ gṛhītavān adhimuktibalena tat vipulayati| kasmāt| samāhitacittabalāt tattve'vatarataḥ sarvaṁ śūnyaṁ bhavati| adhimuktāvavatarataḥ pūrvagṛhītaṁ nimittamanuvartate| (pṛ) ko'yamadhimuktisvabhāvaḥ| (u) nīlādīni rūpāṇyapramāṇāni| tanmūlāni saṁkṣipya catvāri, pṛthivyādīni catvāri mahābhūtāni, catvāri ca rūpāṇāṁ mūlāni etadaṣṭakaparicchinnamidamākāśam| vijñānamanantamākāśaṁ prajānātīti anantamapi| yasmāt sāntadharmo nānantaṁ gṛhṇāti| imāni daśa bhavanti|
(pṛ) pṛthivyāmasti tu dravyato'bādi| yogī kathaṁ pṛthivīmātraṁ bhāvayati| (u) dīrghakālaṁ tat bhāvayan sadā pṛthivīnimittaṁ gṛhṇāti| tataḥ pṛthivīmātraṁ paśyati nānyadvastu| (pṛ) yoginā dṛṣṭaṁ pṛthivīnimittaṁ dravyataḥ pṛthivī na vā| (u) adhimuktibalāt darśane pṛthivī bhavati na dravyato bhavati pṛthivī| (pṛ) nirmāṇabalāt bhūyamānaṁ nirmitamapi kiṁ na dravyam| (u) nirmitaṁ samādhibalātsiddhamityataḥ kṛtakaṁ vastu yaduta prabhā aptejādi ca|
(pṛ) kecidābhidharmikā āhuḥ-aṣṭakṛtsnāyatanāni caturthadhyānamātre vartanta iti| tat katham| (u) yadi vartanta kāmadhātau triṣu dhyāneṣu ca ko doṣaḥ| antime dve kṛtsnāyatane pratyekaṁ svabhūmau bhavetām| tāni ca daśa sāsravāṇi| ālambanākampitvāt| (pṛ) ākāśaṁ kiṁ rūpapratighalakṣaṇam| (u) yogī adhimuktyā ca cakṣuḥśrotrādyākāśalakṣaṇaṁ śūnyaṁ gṛhṇāti| na sākṣādravyasadrūpaṁ paribhedayati| ato'pi ādhimuktikamityākhyā [tasya]|
(pṛ) uktañca sūtre-sarvapṛthivīsamādhiṁ samāpannasyaivaṁ bhavati-ahameva pṛthivī, pṛthivyevāhamiti| kasmādevaṁ bhavati| (u) [sva]cittaṁ sarvavyāpi paśyati| ataścintayati sarvamahamiti| (pṛ) kecidāhuḥ-ayaṁ samādhiḥ kāmadhātvāptapṛthivyādimātramālambata iti| kathamidam| (u) yadi kāmadhātvāptapṛthivyādi sarvamālambate ko doṣaḥ| prajñaptyācāyaṁ samādhiranyān dharmānavalambate| tatra kaḥ punardoṣo'sti| kiñcāyaṁ samādhiradhimuktito'bhūtamālambanaṁ bhāvayati| nāsti tu kiñcidabhūtaṁ pṛthivyādi| (pṛ) bhagavataḥ śrāvakā api bhūmyādi bhāvayanti| kathamidam| (u) yadi śaikṣajanā bhāvayanti| sarvaṁ tat paribhedārtham| (pṛ) vastuto nāsti khalu sarvaṁ pṛthivī ityādīni| kathamayaṁ samādhirviparyasto na bhavati| (u) bhāvanāyāmasyāmasti mohabhāgaḥ| tatrātmadṛṣṭeḥ samudbhavāt| aśubhādibhāvanā yadyapi na paramārthasatyam| tathāpi vairāgyānukūlā bhavati| na tathā bhāvaneyam| ato'sti mohabhāgaḥ|
(pṛ) kasmānna bhāvayati anantaṁ vedanādi| vijñānamātrantu bhāvayati| (u) grāhyaṁ pṛthivyādi| vijñānaṁ grāhakam| ato vijñānaṁ bhāvayati na vedanādi| vedanādi ca cittasya prabheda iti pratipāditameva pūrvam| kiñca yogī na paśyati vedanādi sarvatra vyāpi| sarvatra suḥkhaduḥkhavedanayorabhāvāt| bhagavataḥ śrāvakā ye'smin samādhau viharanti| teṣāmavināśārthālambanatvāt| yatastadālambanaṁ yogino'bhiniveśāyatanaṁ bhavati| yadi tadvinaśyati tadā pṛthagjanasamaḥ syāt||
daśakṛtsnāyatanavargo dvisaptatyuttaraśatatamaḥ|
173 daśasaṁjñāsu anityasaṁjñāvargaḥ
anityasaṁjñā, duḥkhasaṁjñā, anātmasaṁjñā, āhāre pratikūlasaṁjñā, sarvaloke'nabhiratisaṁjñā, aśubhasaṁjñā, maraṇasaṁjñā, prahāṇasaṁjñā, virāgasaṁjñā, nirodhasaṁjñā [cetidaśa saṁjñāḥ]| anityasaṁjñā yadanitye anityamiti samāhitaḥ prajānāti| (pṛ) kasmātsarvamanityam| (u) sarve hi dharmāḥ pratītyasamutpannāḥ| hetupratyayavināśātsarve'nityatāṁ yānti|
(pṛ) na yuktamidam| keciddharmāḥ pratītyasamutpannā api nānityāḥ| yathā tīrthikānāṁ sūtramāha-triṇāciketasya kartā śāśvate pade jāyate iti| brahmakāuyikāśca śāśvatāḥ| (u) bhavatāṁ śāsane'pyuktam śakro devānāmindraḥ kratuśataṁ kṛtvā punaḥ patatīti| uktañca gāthāyām-śakrādayaḥ śatasahasrādhikānāṁ kratūnāmanuṣṭhātāro'nityāḥ kṣīyanta itri| kratūnāṁ śatasahasramapi na vartate| ato jñāyate triṇāciketo'nitya iti| śakro devānāmindro devendrādikāyabhāgaśca kṣīyate| ataḥpratītyasamutpannā dharmā anityāḥ| kiñca bhavatāṁ vedaḥ pūjyo'bhimataḥ| vede punaruktam-vidyayā amṛtamaśnuta iti| yathāha-ādityavarṇo mahāpuruṣo lokasvabhāvamatītaḥ| tatpuruṣānugatamanasko'mṛtamaśnute| na punaranyo mārgo'stīti| “aṇoḥ puruṣasyāṇurātmā, mahato mahānātmā sadā kāye śete| ya imamātmānaṁ na veda| tasya vedādāvadhīyānasyāpi na kaścanopakāra iti|
brahmakāyikāśca sarve'nityāḥ| kasmāt| bhavatāṁ śāsane hyuktam-brahmā sahāṁpatirapi guṇānāṁ[prakarṣāya] sadā kratuṁ yajamāno vrataṁ dhatte iti| yadi kāyo nitya iti prajānāti| kasmāt puṇyaṁ karoti| śrūyate ca bhavatāṁ granthe vacanam-asti brahmaṇaḥ [sahāṁ] patermaithunarāgaḥ| sati ca tasmin dveṣādayaḥ sarve kleśā avaśyaṁ bhavanti| satsu kleśeṣu avaśyamasti pāpakarma| evaṁ pāpī kathaṁ nityaṁ vimokṣaṁ pratilabheta| na ca sarva ṛṣayo devān yajante| nāpi sarve brahmayānaṁ caranti| yadīdaṁ nityaṁ, tadā sarvathā tadācareyuḥ| sarve ca padārthā anityāḥ| kasmāt| yāni pṛthivyaptejovāyavo bhūtāni| tāni kalpāvasāne kṣīyamāṇāni na kiñcidavaśiṣyante| kālaśca cakravatpravartate| ato jñāyate'nityānīti| śīlasamādhiprajñādyapramāṇaguṇasampannā mahānto dīpaṅkarabuddhādayaḥ pratyekabuddhā mahāsammatādayaḥ kalpādyā rājānaḥ sarve'pyanityāḥ| kaḥ padārtho nityo bhavet| api ca bhagavānāha-yatkiñcitsamudayadharma, sarvaṁ tat vyayadharma iti| yathoktaṁ gomayapiṇḍisūtre-atha khalu bhagavān parīttaṁ gomayapiṇḍaṁ pāṇinā gṛhītvā taṁ bhikṣumetadavocat-nāsti kiñcidīdṛśaṁ rūpaṁ [yat rūpaṁ] nityaṁ dhruvaṁ [śāśvataṁ] avipariṇāmadharma [śāśvatasaṁjñam] iti| asminneva sūtre punarvistaraśa uktam-śakrabrahmacakravartirājānāṁ [ye] phalavipākāḥ [te sarve]'pi atītā niruddhā vipariṇatā iti| ato jñāyate sarvamanityamiti|
traidhātukasya sarvasyāyuḥ parimitam| avīcinarakasya paramāyurekaḥ kalpaḥ| saṅghātanarakasya kalpārdham| anyeṣāṁ kiñcidūnaṁ vā adhikaṁ vā| nāgādīnāmāyuradhikataramekaḥ kalpaḥ| pretānāmadhikataramāyuḥ saptavarṣasahasrāṇi| [pūrva] videhānāmāyuḥ pañcāśaduttaravarṣaśatadvayam| [avara] godānīyānāmāyuḥ pañcavarṣasahasrāṇi| uttarakurūṇāṁ niyatāmāyurvarṣasahasram| jambūdvīpināmāyurapramāṇakalpā vā daśavarṣāṇi vāyuḥ| cāturmahārājikānāṁ devānāmāyuḥ pañcavarṣasahasrāṇi| yāvadbhavāgrāṇāmāyuraṣṭavarṣasahasrāṇi| ato jñāyate traidhātukaṁ sarvamanityamiti|
tribhiḥ śraddhābhiśca śraddhīyate'nityamiti| dṛṣṭe nāsti kaściddharmo nityaḥ| āptavacane'pi na kaściddharmo nityaḥ| anumitijñāne'pi nāsti kaścinnityaḥ| dṛṣṭapūrvakatvādanumānasya| yadyasti kiñcinnityaṁ sthānam| ko vidvān sarvadharmanirodha[pūrvaṁ] vimuktimabhilaṣet| ko vā neṣyāt| sukhavedināṁ sadā saṁvāsaṁ priyaṁ vā vastutastu vidvān sarvathā vimuktimeva prārthayate| ato jñāyate samudayadharma na nityaṁ bhavatīti| atha punarvaktavyaṁ samudayadharma sarvaṁ kṣaṇikaṁ muhūrtamapi na tiṣṭhati| kaḥ punarvādo nityaṁ bhavatīti|
(pṛ) anityasaṁjñāśraddhā kiṁ karoti| (u) kleśān vināśayati| yathoktaṁ sūtre-anityasaṁjñā bhāvitā [bahulīkṛtā] sarvaṁ kāmarāgaṁ paryādāti| sarvaṁ
rūparāgaṁ [paryādāti| sarvaṁ] bhavarāgaṁ [paryādāti]| sarvamasmimānaṁ [paryādāti sarvā]mavidyāṁ paryādāti iti| (pṛ)
(pṛ) maivam| anityasaṁjñeyaṁ kāmarāgamapi vardhayati| yathā kaścit subhikṣakālo na dīrgha iti budhyan maithunarāga āsajyate| kusumaṁ nāticiraṁ navaṁ bhavatīti jānan sukhāyāśu tadupabhuṅkte| parasya [dayitājanasya] surūpaṁ na nityaṁ bhavatīti jānan maithunarāgaṁ drutataraṁ vardhayati| evamanityajñānavaśātkāmarāga utpadyate| ato nānityasaṁjñā kāmarāgaṁ vināśayati| kecidanityamiti jānanto vadhādikamapi kurvanti| yāvattiryañcaḥ anityamiti jānanto'pi na kleśān bhindanti| ato'nityasaṁjñāṁ bhāvayato na kaścidupakāro bhavati| (u) anityatvādviyogaduḥkhamutprekṣamāṇaḥ subhikṣakālasukhajīvitadhanamānāni tyajanti| viduṣo nānena prīticittamutpadyate| prīticittābhāve na kāmacittamutpadyate| vedanāṁ pratītya hi tṛṣṇā bhavati| vedanānirodhe tṛṣṇā nirudhyate| ato jñāyate anityasaṁjñā kāmarāgaṁ samucchedayatyeva| yaśca dharmo'nityaḥ, so'nātmā ityanityamanātma ca bhāvayato yogino nātmabuddhirbhavati| ātmabuddhyabhāve ātmīyabuddhirna bhavati| ātmīyabuddhyabhāvāt kutra kāmarāgaḥ syāt| anityasaṁjñāṁ bhāvayan svaparakāyaṁ kṣaṇikaṁ maraṇa[dharma] ca paśyati| kathaṁ rāgamutpādayet| yogī prārthitaṁ sarvamanityaṁ vipralopanamiti anuyāti| tadā tucchaṁ bhavati| tucchatvāt na kāmarāgamutpādayati| yathā kaścidvālakaḥ śūnye hastaḥ tuccha iti jñātvaiva na [tatra]saṅgaṁ janayati| kiñca sattvā nādhruvavastuṣu prīyante| yathā kaścit bhaṅguratvāt bhājane na pramudyate| yathāpi ca kācinnārī amukasya puruṣasyāyurna saptadinānyeṣyatīti śrutvā [vadati] satsvapi subhikṣakālārjavabahumānadhanaprabhāvabaleṣu ko vā prīyeta iti| jano'yaṁ samyaganityasaṁjñā-[bhāvana]yā na kāmarāgamutpādayati| vidvān hi punarāvṛttipatanādiduḥkhamanusmaran yāvaddivyakāmeṣvapi nāsajyate| kevalamuktimeva prārthayate| anityasaṁjñā kāmarāgaṁ vardhayatīti yadbhavānavocat tadayuktam|
yadi kaścidaprahīṇāsmimāno bhavati| tadā sa bāhyaṁ vastvanityaṁ paśyan śocyate| priyabaloviparihāṇyā ca kāmaprārthatāṁ karoti| pṛthagjano'yaṁ prahīṇakāmasukho['pi] na viyogaduḥkhaṁ prajānāti| tadyathā kaścidbālako mātrā tāḍitaḥ punarmātaramevāyāti| vidvāṁstu duḥkhahetau sthita eva na duḥkhaṁ nirodhyamiti jñātvā tyajati duḥkhahetuṁ yaduta pañcaskandhān| ayaṁ yogī ābhyantaraskandhān paribhettuṁ anātmasaṁjñāṁ pratilabhate| bāhyavastuvināśe'pi na śokena pīḍyate| anātmapratilābhī kiṁ punaḥ prārthayīta anityasajñyapi na kiñcitprārthayate|
anityasaṁjñā ceyaṁ yadi duḥkhe'nātmasaṁjñāṁ notpādayati| tadā sā kleśavināśanasampannā na bhavati| ata uktaṁ sūtre-ekāgreṇa cittena pañcaskandhānanityān bhāvayet| ya ādhyātmikān skandhān aparibhidya bahirdhā vastu anityaṁ paśyati| tasya sātmasaṁjñatvāt śoka utpadyate| tadeyamasamyagbhāvanā bhavati| iti| anityamiti paśyatāmapi na nirvedavirāga utpadyate| yathā aurabhrikavyādhādīnām| eṣāṁ satyapi anityajñāne na sādhubhāvanā bhavati| kaścitsamyagbhāvayannapi nānavarataṁ bhāvanāṁ vyavasyati| tasya kāmacittamante viparyasyati| ata ucyate-ekagracitteteti| kiñca kaścit anitya[saṁjñā] malpakālaṁ bhāvayati| kleśāstu bahavaḥ| na [tān] paribhettumalaṁ bhavati| yathā alpamauṣadhaṁ bahvī rvyādhīrna vināśayati| tathedamapi| ata ucyate-ekāgracittena anityamiti samyambhāvanā kleśān vināśayati | iti|
dharmā anityā iti jñānameva tattvajñānam| sati tattvajñāne na bhavanti kāmādayaḥ kleśāḥ| kasmāt| avidyāpratyayatvāt kāmādīnām| iti anitya[saṁjñā] na kāmarāgasaṁvardhanīti veditavyam| kiñcānityasaṁjñā sarvān kleśānupaśamayati| yogī yadi prajānāti vastvidamanityamiti| na tadā [tatra]sakāmo bhavati| puruṣo'yamavaśyaṁ mariṣyatīti prajānan kasmai dviṣyāt| kaḥ sacetano mriyamāṇaṁ dviṣyāt| yadi dharmā anityāḥ, kathaṁ tata uddhatasaṁjñāmutpādayet| dharmā anityā iti jñānānna moha utyadyate| mohānudayānnavicikitsādayo bhavanti| ato jñāyate anitya[saṁjñā] kleśānāṁ virodhinīti||
anityasaṁjñāvargastrisaptattyuttaraśatatamaḥ|
174 duḥkhasaṁjñāvargaḥ
yo dharmo bādhātmakaḥ tad duḥkhamityucyate| tatrividham-duḥkhaduḥkhaṁ vipariṇāmaduḥkhaṁ saṁskāraduḥkhamiti| pratyutpanne vastuto duḥkhaṁ yadasiśastrādi tad duḥkhaduḥkham| priyāṇāṁ punarbhāryādīnāṁ viyogakāle yadbhavati duḥkham, idaṁ vipariṇāmaduḥkham| śūnyānātmajñānalābhino yaccittaṁ bhavati saṁskṛtadharmāḥ sarve viheṭhanā iti| tatsaṁskāraduḥkham| tadduḥkhānuyāyi cittaṁ duḥkhasaṁjñā|
(pṛ) duḥkhasaṁjñāṁ bhāvayatā kiṁ hitaṁ labhyate| (u) duḥkhasaṁjñāyāṁ phalānnirvedo bhavati| kasmāt| na hi duḥkhasaṁjñāṁ bhāvayitā kāmaprītiṁ sevate| tatprītyabhāvānna tṛṣṇā bhavati| yogī yadi dharmā duḥkhamiti prajānāti| tadā na saṁskārānanubhavati| dharmā anityā anātmakā api na duḥkhajanakāḥ tadā naiva tyājyāḥ| duḥkhatvāttu tyājyāḥ| duḥkhatyāgādvimucyate| sarve sattvā atitarāṁ bhītā bhavanti yadidaṁ duḥkhamiti| yadi taruṇo vṛddho vā pāmaraḥ paṇḍito vā āḍhyo daridro vā jānāti idaṁ duḥkhalakṣaṇamiti| [tadā] sarve te nirviṇṇā bhavanti| sarve yogacāriṇaḥ puruṣā nirvāṇe śāntopaśamasaṁjñotpādakā bhavanti| sarveṣāṁ saṁsāre duḥkhasaṁjñotpādanāt| kenedaṁ jñāyate| ye sattvāḥ kāmadhātvāptaduḥkhopadrutā bhavanti| te prathamadhyāne śāntasaṁjñāmutpādayanti| evaṁ bhavāgraduḥkhopadrutā nirvāṇe śāntasaṁjñāmutpādayanti|
saṁsāre'styavadyaṁ yaduta duḥkham| yathoktaṁ sūtre-yat rūpaṇamanityaṁ duḥkhaṁ vipariṇāmadharma, ayaṁ rūpasyādīnava iti| avidyayābhiniviṣṭamidaṁ duḥkham| kenedaṁ jñāyate| sattvānāṁ paramārthato duḥkhe sukhasaṁjñotpādāt| paramaduḥkhasaṁjñotpādanāttu nirvidyante| ato bhagavānāha-ye duḥkhaṁ budhyanti teṣāmahaṁ duḥkhamāryasatyaṁ vyākaromi iti| tatra bhagavān lokasatyamupādāya imamarthaṁ prakāśayati| sarvadevamanuṣyāṇāṁ yatra sukhasaṁjñā bhavati| tatra mama śrāvakā duḥkhasaṁjñāmutpādayanti| utpannaduḥkhasaṁjñā nirvidyanta iti| paramamohapadaṁ yad duḥkhe sukhasaṁjñotpādanam| anayā saṁjñayā ca sarvasattvānāṁ saṁsāre yātāyātānāṁ mānasaṁ kliśyati| duḥkhasaṁjñāpratilābhinastu mucyante|
caturbhirāhāraiścordhvadehaṁ samāpadyate| tatra duḥkhasaṁjñayā āhārān prajahāti| yathā putramāṁsakhādanam, yathā vā niścarmagobhakṣaṇam, yathā aṅgārakarṣubhakṣaṇam| yathā śaktiśatadhārāvalepanam| tathābhūte'ṣvāhāreṣu sarvaṁ duḥkhārthakam| tathā duḥkhasaṁjñayā āhārān prajahāti| duḥkhasaṁjñāṁ bhāvayato mano na catasṛṣu vijñānasthitiṣu sukhaṁ viharati sarvatra duḥkhadarśitvāt| yathā mugdhāḥ śalabhāḥ sukhasaṁjñayā pradīpe patanti| vidvān agnirdahatīti jñātvā [taṁ] parīharati| prākṛtā api tathā avidyāmohādūrdhvadehāgnau patanti| vidvāṁstu duḥkhasaṁjñayā vimucyate| sarvañca traidhātukaṁ duḥkhaṁ duḥkhasamudayaḥ| duḥkhā vedanā duḥkham| duḥkhajanakaṁ duḥkhasamudayaḥ| [idānī]maduḥkhamapi avaśyaṁ cirādduḥkhaṁ janayati| ato loke sarvaṁ duḥkhamiti bhāvayet| nirviṇṇacittā dharmān vedayanto vimucyante||
duḥkhasaṁjñāvargaścatussaptatyuttaraśatatamaḥ|
175 anātmasaṁjñāvargaḥ
yogī sarve dharma bhaṅgavipariṇāmalakṣaṇā iti paśyati| yasmin rūpe āttmatayābhiniviśate idaṁ rūpaṁ vipariṇāmadharma| tadvipariṇāmadharmajñānādātmacittaṁ pariharati| tathā vedanādīnapi| yathā kaścit girinirjharānuvāhito yatkiñcidavalambya tadvihāya mucyate| tathā yogyampi tadātmatayā kalpayati| tadvipariṇāmadharma dṛṣṭvā anātmakaṁ prajānāti| ato'nātmake'nātmasaṁjñāṁ bhāvayati|
(pṛ) anātmasaṁjñāṁ bhāvayan kiṁ hitaṁ labhate| (u) anātmasaṁjñābhāvayitā duḥkhasaṁjñāṁ paripūrayati| pṛthagjanā ātmasaṁjñayā paramārthato duḥkhe na duḥkhaṁ paśyanti| anātmasaṁjñayā tu atyalpe'pi duḥkhe tadupaghātaṁ budhyate| anātmasaṁjñayā copekṣācittaṁ samudācarati| kasmāt| ātmasaṁjñayā hi ātmā naśyediti bibhyanti| yadi paramārthaṁ jānāti tadā hāyapati duḥkhamanātmakaṁ vināśyamiti| tadā samudācaratyupekṣā| anātmasaṁjñayā ca nityasukhaṁ bhavati| kasmāt| sarvamanityam| tatra yadi ātmātmīyacittamutpādayati| tadā ātmā na bhavet, ātmīyamapi na bhavet, sadā duḥkhamevāsti iti vadet| nāstyātmātmīyamiti cintayato dharmeṣu vinaṣṭheṣu na duḥkhamutpadyate|
anātmasaṁjñayā ca yoginaścittaṁ viśudhyati| kasmāt| sarve hi kleśā ātmadṛṣṭisambhūtāḥ| idaṁ vastu ātmano hitamityataḥ kāmarāga utpadyate| idaṁ vastu ātmano'hitamityato dveṣapratitha utpadyate| anenātmaivābhimānajanakaḥ| ahamāyuṣo'nte kariṣyāmi na kariṣyāmiti dṛṣṭivicikitsā bhavati| evamātmanaiva sarve kleśāḥ samudbhavanti| anātmasaṁjñayā tu sarve kleśāḥ samucchidyante| kleśānāṁ samucchedāt cittaṁ viśudhyati| cittaviśuddhyā ca kāñcanaṁ loṣṭaṁ candanamasidhārāṁ praśaṁsāṁ nindāñca samaṁ manyate| priyavipriyairviviktaṁ cittaṁ sunivṛttaṁ śāntaṁ bhavati| ato jñāyate'nātmasaṁjñakasya cittaṁ viśudhyatīti| anātmasaṁjñāṁ vihāya nāstyanyo mārgo vimuktiprāpakaḥ| kasmāt| yadyātmavādī prajānāti nāstyātmā nāstātmīyamiti| evaṁ vyavasitaṁ cittamutpādayanneva vimucyate|
(pṛ) maivam| kadācidanātsaṁjñayā punaḥkāmacittamutpadyate| yathā strīrūpe rāgaḥ| tatsarvamanātmasnehāt| nairātmyamanusaranneva puṇyapāpaṁ sañcinoti| kasmāt| svakāyasyopakāre'pakāre vā na puṇyapāpam| (u) sātmakacittaḥ kāmarāgamutpādayati| svakāye puruṣasaṁjñāṁ parakāye ca strīsaṁjñāmutpādya [tatra] abhiniviśate| tadabhiniveśotpādaśca prajñaptyā bhavati| tallakṣaṇaiva prajñaptiḥ| ato na nairātmyaṁ kāmacittajanakam| anātmacittaśca na karmāṇi sañcinoti| yathā arhato'nātmasaṁjñayā na karmāṇi sañcīyante| anātmasaṁjñeyaṁ sarveṣāṁ kleśānāṁ karmaṇāñca samucchedinī| ata[stāṁ] bhāvayet||
anātmasaṁjñāvargaḥ pañcasaptatyuttaraśatatamaḥ|
176 āhāre pratikūlasaṁjñāvargaḥ
sarvaṁ duḥkhajananamāhārakāmādbhavati| āhārācca maithunarāgaḥ sahotpadyate| kāmadhātau yāni santi duḥkhāni sarvāṇi tāni annapāna maithunarāgaṁ pratītya bhavanti| āhārakāmasamucchedāya pratikūlasaṁjñāṁ bhāvayet|
yathā kalpādau sattvāḥ svargādāgatya loke'smin upapādukā abhūvan| [te] prabhāsvarakāyāḥ khecarāḥ svatantrā bhūtvā pṛthivīrasamādāvaśnuvan| tadaśanabahulāḥ praṇaṣṭapramātiśayā abhūvan| evaṁ krameṇa jarāvyādhimaraṇaśālinaḥ yāvadvatsaraśataṁ bhūyasā duḥkhaiḥ pīḍitāḥ| āhārābhiniveśavaśāt sarve te tādṛśemyaḥ phalemyaḥ praṇaṣṭāḥ| ata āhāraṁ yoniśo bhāvayet| annapānābhiniveśānmaithunarāga utpadyate| tato'nye kleśā bhavanti| tebhyo'kuśalaṁ karma kurvanti akuśalakarmataḥ trīn doṣān vardhayitvā devamanuṣyāṇāmapakurvanti| tasmāt sarvāḥ kleśavipattaya āhārakāmāt bhavanti jarāvyādhimaraṇalakṣaṇāni annapānādhīnāni|
āhāro'yaṁ sthāne paramamabhiniveśayati| kāmarāgo gururapi na puruṣaṁ kleśayati| yathā āhārakartā| yadi vā bālo vṛddho gṛhasthaḥ pravrajito vā anāhārapīḍito bhavati| āhāramimaṁ bhuṅktvā anāsaktamanā bhavet| avirāgī atitarāṁ khidyate| yathā asidhārāvalepanī, yathā vā viṣa[siktau]ṣadhasevakaḥ| yathā vā viṣasarpapoṣakaḥ| ato bhagavānāha-bhāvitacitta idamāhārayet| nāhārakāmāya tadduḥkhapīḍitaḥ syāt iti| kecittīrthikā [api] niraśanavratamācaranti| ato bhagavānāha-nāsyāhārasyopacchedāt vimucyate| kintu yoniśo manasi kṛtvā āhārayediti| ye samucchinnāhārāḥ teṣāṁ kleśā na kṣīyante| ahitaṁ tīvramaraṇameva bhavati| ato bhagavānāha- āhāre'smin pratikūlasaṁjñāṁ janayet, nāsti tato'vadyamiti|
(pṛ) kathamāhāre pratikūlasaṁjñā kuryāt| (u) ayaṁ kāyasvabhāvo'kuśalaḥ| atyuttaramasamāhāraphalaṁ sarvamaśuci| atastato nirvindyāt| surabhigandhamadhurapānabhojanāni śucikāla eva kāyasya hitakarāṇi| dantena carvitaṁ lālayā siktaṁ liṅgaṁ vāntavadāmāśayapatitaṁ kāyasya hitakaram| ato jñāyate'śucīti| idamannapānamajñānātsukham| yadi kaścinmadhuramāhāraṁ labhamāno'pi punarvāntaṁ na bhunakti| iti jñātavyamajñānabalāttanmadhuraṁ manyata iti|
āhārapratyayaṁ kṛṣikarma sevārjanaṁ saṁrakṣaṇamityevañjātīyaduḥkhānyanubhavati| tatpratyayamapramāṇāni pāpāni kurvanti| yadaśuci sarvaṁ tadāhārādhīnam| asatyāhāre kena bhavanti tvagasthiraktamāṁsoccārādīnyaśucīni vastūni| yā durgatayorvarcaḥkuṭīkrimyādayaḥ te sarve gandharasābhiniveśādatrotpadyante| yathoktaṁ karmavarge-yastarṣito mriyate sa jalakrimibhāvenotpadyate| nibiḍasthāne mṛtaḥ pakṣiṣūtpadyate| maithunarāgeṇa mṛto yonāvutpadyate| ityevamādi| ya etadāhāravivikta sa mahāsukhaṁ pratilabhate| yathā rūpadhātau nirvāṇe cotpadyate| āhārānuvartanataḥ kṛṣṇādiduḥkhaṁ bhavati| evamāhāro'śucirduḥkha iti dṛṣṭvā pratikūlasaṁjñāṁ bhāvayet||
āhāre pratikūlasaṁjñāvargaḥ ṣaṭsaptatyuttaraśatatamaḥ|
177 sarvaloke'nabhiratisaṁjñāvargaḥ
yogī paśyati lokeṣu sarvaṁ duḥkham, citte ca nāsti kiñcitsukhamiti| ayañca yogī bhāvayati prītiviviktaṁ samādhiṁ tadyathā anātmasaṁjñāṁ duḥkhasaṁjñāmāhāre pratikūlasaṁjñāṁ maraṇasaṁjñām| ityādi| tadā tasya cittaṁ na sarvaloke'bhiramate| api cāyaṁ paśyati-yatpriyaṁ tatkāmarāgavardhanam, yadvipriyaṁ tat dveṣapratighavardhanamiti| ata ubhayatra nābhiramate| dhanikasya pālanādiduḥkhamastīti dṛśyate| daridrasyākiñcanyaduḥkhaṁ dṛśyate| susthāniko duḥsthāne patiṣyamāṇo dṛśyate| duḥsthāniko dṛṣṭe duḥkhānyanubhavan dṛśyate| pratyutpanno dhaniko'vaśyaṁ patiṣyāmi, idañca kāmādīnāṁ vihṛtisthānamiti prajānāno dṛśyate| pratyutpanno daridro na pratyayopalabhyanirgama iti prajānānaḥ| ato na savaloke'bhiramate| alpatarāśca sattvāḥ susthāna utpannāḥ, bahutarā durgatau patanti| yathoktaṁ sūtre-alpatarāḥ susthāna utpadyante bahutarā dusthāna utpadyante| tadādīnavaṁ dṛṣṭvā nirvāṇameva prārthayante| iti| puruṣo'yaṁ paśyati kāmādayo doṣāḥ kleśāssadā santānamanuvartanta iti| yathā krodhāsevī puruṣo'vakāśe labdhe punarbadhyate| asmin vadhake kathamabhirameta| kleśādutpannamakuśalaṁ karma sadā'nuvartamānaṁ dṛśyate| naivākuśalakarmaphalānmucyate| yathoktaṁ sūtre-
sa cettu pāpakaṁ karma kariṣyati karoṣi vā|
na te duḥkhātpramoko'sti, utpātyāpi palāyataḥ|| iti|
ato nābhiramate| jātyādīnyaṣṭa duḥkhāni sadā sukṛtinamanuvartante| kiṁ punaḥ pāpinam| evaṁ kathaṁ loke abhirameta| tadyathā āśīviṣakaraṇḍaḥ pañcokṣiptāsikā vadhakāḥ śūnye grāme coraḥ| tādṛśānyavaratīrāṇi duḥkhāni sadā sattvānanuvartante| kathaṁ tatrābhirameta| tadyathā lavaṇatiktatṛṣṇānadīvāhitaḥ pañcakāmaguṇaviṣaśalya [viddhaḥ] avidyāndhakārāṅgārakarṣau [patitastādṛśāni] duḥkhāni sattvānanuvartante| kathaṁ [tatra] abhirameta| yogī upaśamasukhamalpaṁ vipattikleśaduḥkhāni bahūnīti prajānāti| kasmāt, [yasmāt] pratidīnaṁ lokaistūyamānā vanaṣaṇḍaprasūtasphītaphalasamṛddhiśālino['pi] bhūpā na dīrghakālasukhalābhino dṛśyante| sukhasampraharṣiṇo'lpāḥ| duḥkhavedinastu bahavaḥ| ato na sarvaloke'bhiramate|
(pṛ) saṁjñāmimāṁ bhāvayan kāni hitāni vindate| (u) nānāvidhalokalakṣaṇeṣu na cittamabhiniviśate| tāṁ saṁjñāṁ bhāvayatā kṣipraṁ mokṣo labhyate| saṁsāre ca dīrghakālaṁ [na]tiṣṭhati| ayaṁ yogī hitaṁ jñānaṁ vindate| sadā sarvatrādīnavabhāvitvāt| asya ca citte na kleśā udbhavanti| udbhave vāśu nirudhyante| yathā taptāyaḥkapāle patitaṁ jalabindu| yogī loke nābhiramata ityataḥ paramopaśame'bhiramate| yo lokānnirviṇṇaḥ sa upaśame parame'bhiramate| tasmāt sarvaloke'nabhiratisaṁjñāṁ bhāvayet||
sarvaloke'nabhiratisaṁjñāvargaḥ saptasaptatyuttaraśatatamaḥ|
178 aśubhasaṁjñāvargaḥ
(pṛ) aśubhasaṁjñāṁ kathaṁ bhāvayet| (u) yogī paśyati kāyasya bījamaśubhaṁ yaduta mātāpitoraśucimārgajaśukraśoṇitasaṅghātaḥ| kāyo'yamaśucibhiḥ saṁsiddho yaduta jīrṇāhāraprasvedaprasnigdhaḥ| upapattisthānañcāśuci yaduta mātuḥ kukṣau paripūrṇamaśuci bhavati| viṇmūtrādyaśucipadārthāḥ sambhūya kāyaṁ kurvanti| navasu dvāreṣu sadāśucīni sravanti| kāyo'yaṁ yatra nikṣipyate tadeva sthānamamaṅgalamaśuci| annaṁ pānaṁ vastraṁ puruṣakāyagataṁ parīhitaṁ sarvaṁmaśuci bhavati| pareṣāṁ dūṣaṇañca bhavati| kāyasyāsya padārthaḥ sarvo'śuciḥ| yathā snānajalaṁ yadi vā snānapātrādi| kāyotthaṁ keśanakhaśiṅkhāṇaśleṣmādi sarvamaśuci| dṛśyate ca mṛtakāyo'śucitaḥ| kāyo'yaṁ mriyamāṇaḥ kimanyo bhavati| ādita ārabhyāyamaśuciriti veditavyam| jāyamānastu ātmabuddhiviparyayāt śucirityucyate| mṛtaspṛṣṭī aśucirbhavati| keśanakhādi sadā mṛtavastu| apramāṇā mṛtakrimayaśca sadā kāyaṁ spṛśanti| ato jñātavyaṁ kāyo'yamādita ārabhyāśuciriti| aśucilūkṣāmakṣikāmaśakādayaḥ sarvā aśucikrimayaḥ sarvadāgatya kāyaṁ spṛśantītyaścāśuciḥ| kāyo'yaṁ varcaḥkuṭīvat sadā'śucipūrṇaḥ| tatpratītya varcaḥkuṭyāṁ sahasradhā krimayo bhavanti| tathā'yaṁ kāyo'pi|
kāyo'yaṁ śmaśānasamaḥ| kasmāt| mṛtakāyasya hi sthānaṁ śmaśānamityucyate| ayaṁ kāyo'pi bahvayo mṛtakrimayo'tra tiṣṭhanti| ayaṁ kāyo'śuciṁ karoti| yāni śucisthānāni surabhikusumavastramālādīni [tāni] sarvāṇyetatkāyavaśādaśucīni bhavanti| brāhmaṇā mṛtagṛhe prasūtikāgṛhe ca nāhāramupabhuñjanti| aśucitvāt| asmin kāye tu śatasahasradhā krimayaḥ sadā jāyante mriyante ca| tadā nopabhojyānnapāno bhavet| ato jñāyate'śuciriti| loke ca narakamaśuci| kāyo'yaṁ krimiśatasahasrāṇāṁ narakam| ato'śuciḥ| kāyo'yaṁ sadā snānamapekṣate| yadi śuciḥ| kimarthaṁ snānamapekṣate| surabhikusumagandhamālālaṅkṛto'yaṁ kāyaḥ iti veditavyaṁ kāyo'yaṁ svabhāvato'śuciriti| prajñaptyā śucibhiḥ bāhyairalaṅkriyate| ayaṁ manuṣyakāyaḥ paramamaśuciḥ| yathā'nyeṣāṁ sattvānāṁ carmaromanakhadantamajjāsthimāṁsāni kadācidupayujyante| manuṣyakāye tu naikamasti grāhyam| paramāśucitvāt| yathotpalapadbhapuṇḍarīkapuṣpādīni aśucisabhūtatvādaśucīni bhavanti| na tathā kāyo'yamanyapadārthairaśucīkriyate| prakṛtita evāśuciḥ| kāyo'yaṁ yadi śuciḥ| tadā na vastreṇācchādayet| yathā puruṣo vastrācchāditamalarāśiḥ parān vañcayati| tathā strī ācchādanābharaṇācchāditakāyā puruṣaṁ mohayati| tathā puruṣo'pi| [ato] jñātavyamaśuciriti| samantato'yaṁ kāyaḥ sadā aśuci nissārayati yaduta navarandhrāṇi aśucidvārāṇi romakūpeṣu ca naikamasti śuci|
(pṛ) aśubhasaṁjñābhāvanā kasya hitasya lābhāya bhavati| (u) strīpuruṣayoḥ śubhasaṁjñayā kāmarāga utpadyate| tasmātkāmarāgātpāpakānāṁ dvāramaprāvriyate| aśubhasaṁjñābhāvanāyāntu kāmarāgāṇāṁ nigraho bhavati| kasmāt| ayaṁ hi kāyo durgandhamalairaśuciścarmāvṛtatvātparaṁ na jñāyate| vasanācchāditāśucirāśyābhāsavat śucipriyavastu parivarjayet| yogī cāyaṁ vinīlakalohitakādisaṁjñayā sarvakāyaṁ paryādāti| kāyaparyādānāt na kāmarāgo bhavati| pratyakṣaṁ dṛśyate ca vinīlakalohitakādirūpam| (pṛ) yadvastuto'vinīlakam, tat kasmādvinīlakaṁ paśyati| (u) adhimuktivalādyogī tat vinīlakaṁ gṛhṇāti| sarvāṇi rūpāṇi ca vinīlakalohitakāni paśyati|
(pṛ) bhāvaneyaṁ kasmānna viparyastā bhavati| (u) kāyo'yaṁ vinīlakalohitabhāgīyaḥ| yathoktaṁ sūtre-asti vṛkṣe viśuddhatā iti| vinīlakalohitakalakṣaṇaṁ sadā bhāvayan anyāni rūpāṇyabhibhavati| yathā [indra] nīlamaṇiprabhā sphaṭikarūpaṁ tiraskaroti| evaṁ vinīlakalohitakādilakṣaṇaṁ dīrghakālaṁ bhāvayato'śubha[saṁjñā] sampūrṇā bhavati| aśubhasaṁjñāyāṁ na maithu rāga utpadyate| anutpanne maithunarāge sāṁvṛtasarvāpattivimukho nirvāṇameyānuyāti| aśubhasaṁjñāṁ bhāvayata idṛśaṁ hitaṁ labhyate|
aśubhabhāvanāvargo'ṣṭasaptatyuttaraśatatamaḥ|
179 maraṇasaṁjñāvargaḥ
yogīmaraṇasaṁjñayā jīvite'dhruvacitto bhavati| ityataḥ[tāṁ] bhāvayet| ayaṁ sadā kuśaladharmeṣu paramamabhirato'kuśaladharmān prajahāti| kasmāt| sattvā bhūyasā maraṇavismaraṇādakuśalaṁ karma kurvanti| yadā tu maraṇamanusmaranti tadā prajahati| satatamaraṇānusmaraṇācca mātāpitṛbhrātṛsvasṛjñātisālohitaparijanādiṣu rāgatṛṣṇā'lpīyasī bhavati| maraṇasaṁjñāṁ bhāvayataḥ svasya hitaṁ bhavati yaduta cittaikāgryeṇa kuśaladharmāṇāmupacayaḥ| laukikāḥ sattvā bhūyasā parihitābhiratā svahitaṁ tyajantyeva| kiñcāyaṁ kṣiprameva mucyate| kasmāt| ājavañjavamanughāvatāṁ hi lokānāṁ sadā maraṇaṁ bhavati| ayantu maraṇanirvedā dvimuktimeva prārthayate|
(pṛ) kathaṁ maraṇasaṁjñāṁ bhāvayet| (u) sarvamanityamiti pūrvaṁ sāmānyata uktam| idānīntu kāyo'nitya iti mātraṁ bhāvayet| skandhānāṁ santānasamucchedo maraṇa saṁjñetyucyate| kāyo'yaṁ bāhyavastvapekṣayāpyanityataraḥ| tadyathā mṛṇmaye ghaṭe'dhruvalakṣaṇam| tadapyatikrānto'yaṁ kāya iti yogī bhāvayati| kasmāt| mṛṇmayo'yaṁ ghaṭo yadi [samyak] prayogapālitaḥ kadācit ciraṁ tiṣṭhet| ayaṁ kāyastu ciratamaṁ tiṣṭhamāno na vatsaraśatamatikrāmati| adhruvatvānmaraṇasaṁjñāmanusmaret| kiñcāyaṁ kāyaḥ paripanthidharmaiḥ sambahulaḥ yadutāśiśastragadāvadhakacoraprapātapānabhojanāparipācanātiśītātigharmavātavyādhayaḥ| saṁkṣepataḥ sarve sattvā asattvāśca kāyasya paripanthino dharmā draṣṭavyāḥ| ato bhāvayenmaraṇasaṁjñām|
kiñca yogī paśyati kāyaḥ kṣaṇikanityo vipariṇāmalakṣaṇo naikaṁ kṣaṇamapyārakṣya iti| ato maraṇasaṁjñāṁ bhāvayati| yogī dṛṣṭadharme ca paśyati bālyayauvanavārdhakyāni savyādhīni nirvyādhīni vā na maraṇaparihārīṇīti| evaṁ kāyenāpi bhavitavyamityanusmṛtya maraṇasaṁjñāṁ bhāvayati| kiñca yogī paśyati aniyatavipākaṁ karma| na sarvakarmāṇi kṣīyante āyurvarṣaśatairapi| karmaṇo'niyatatvānmaraṇamapyaniyataṁ iti| ato maraṇasaṁjñāmanusmaret| anādau ca saṁsāre'sti karmāpramāṇama| asti kiñcitkarma anyakarmaṇo varaṇakam| mamāpi bhavedakālikamaraṇakarma| iti kathamasminnāyuṣi[yogī] śraddadhīta| kiñca yogī paśyati maraṇamatiprabhaviṣṇu, na sāntvavacanenollāpanīyaṁ dhanenānuneyaṁ vigraheṇa vā mocanīyam| yathā mahati śaile caturbhyo digbhya āgate nāsti palāyanasthānam|
(pṛ) yadi kaścidyamaṁ santaparyati| tadā maraṇānmucyate| (u) ayaṁ bālo mūḍha[evaṁ] vadati| yamaḥ prāṇināmutpādane vadhe cāsvatantrabalaḥ| kevalaṁ parāmṛśati kiṁ kuśalacārī kiṁ vākuśalacārīti| vipākavedanāyāṁ kṣīyamāṇāyāṁ hiṁsrakakāyapratyayaṁ mriyate| ato yogī kāyo'niśrayo'śaraṇo maraṇavartmagata iti paśyan maraṇasaṁjñāmanusmarati| kiñca yogī sadā paśyati kāyo'yaṁ jarāvyādhiparipīḍito'dhruvasvabhāvaḥ pratikṣaṇamutpannavināśī vijñānasantānavinaṣṭa ityato maraṇasaṁjñāṁ bhāvayati| kiñcāyaṁ yogī paśyati maraṇaṁ niyataṁ jīvitamaniyatam| aniyatānniyataṁ viśiṣyata ityato maraṇasaṁjñāṁ bhāvayati|
(pṛ) kasmāt jarāvyādhyādisaṁjñā anuktvā maraṇasaṁjñāmātramucyate| (u) jarāvyādhyabhibhūtaḥ puruṣo na parikṣīyate| vyādhirbalaṁ harati jarā yauvanaṁ harati| jñātisālohito dhanamanyacca[harati]| kāyastu tathāpi tiṣṭhati| maraṇaṁ punaḥ sarvamapaharati| jarāvyādhyādi ca maraṇasya pratyayaḥ| ato na pṛthagucyate| uktañca sūtre-maraṇaṁ nāma mahātāmastram araśmikamarakṣaṇam asahāyakamanupasthāpakaṁ paramabhayasthānaṁ iti| ato maraṇasaṁjñāmanusmaret| kiñca sattvā maraṇapratyayaṁ paralokādvibhyati| traidhātuke sarvasyāsti maraṇaṁ na tathā jarā vyādhiśca|
(pṛ) yadi sattvān vihāya nāsti maraṇasaṁjñā| sattvā eva prajñaptisantaḥ| yogī kasmādimāṁ saṁjñāṁ bhāvayati| (u) vinaśvarasattvalakṣaṇa[jñāna] vihīno maraṇādvibheti| yo maraṇasaṁjñāṁ bhāvayati| na sa bibheti| ato bhāvayet| anityasaṁjñādayo mārgasya pratyāsannāḥ| aśubhāhāre pratikūlamaraṇasaṁjñādayo mārgaviprakṛṣṭāḥ| mārgapratilābhī īdṛśasaṁjñayā cittaṁ pragṛhṇāti|
maraṇasaṁjñāvarga ekonāśīttyuttaraśatatamaḥ|
180 antimasaṁjñātritayavargaḥ
prahāṇasaṁjñeti| yathā caturṣu samyakpradhāneṣūktam-utpannānāṁ pāpakānāmakuśalānāṁ dharmāṇāṁ prahāṇāya [chandaṁ janayati vyāyamati] vīryamārabhate| [cittaṁ pragṛhṇāti pradadhāti] iti| ime ca pāpakā akuśalā dharmā narakādiduḥkhakleśānāṁ pratyayāḥ| pāpakīrtiśabdānāṁ cittaparitāpādiduḥkhānāñca mūlam| tasmātprajahyāt|
(pṛ) kathaṁ prajahāti| (u) dharmāṇāmakaraṇaṁ pratibdhastasmin samaye prajahāti| ayoniśo manaskāraḥ kāmarāgādīnāṁ kleśānāṁ pratyayaḥ| tanmanaskāraprahāṇāt te dharmāḥ prahīyante| (pṛ) imāṁ prahāṇasaṁjñāṁ bhāvayan kiṁ hitaṁ vidante| (u) tāṁ saṁjñāṁ bhāvayan sadā na pāpakān dharmānanuvartate| kartavya[meva] karoti| aṣṭāvakṣaṇāṁśca varjayati| puruṣasyātmahitaṁ yadutakleśānāṁ prahāṇam| kleśaprahāṇābhirati dharmacī varasaṁvṛtaliṅgasya pravrajitasya hitam tayā nocet svakāyameva manyeta| yadi yogī prahāṇasaṁjñābhāvanāyāmabhirataḥ, tadā buddhe dharmapūjāṁ karoti|
virāgasaṁjñā nirodhasaṁjñā iti| rāge cātyantānutpanne virāgo bhavati| tadvirāgānusmaraṇameva virāgasaṁjñā| (pṛ) prahāṇasaṁjñaiva virāgasaṁjñeti matam| kasmātpunarucyate| (u) prahāṇāllabhyate virāgam| prahāṇaṁ nāma kāmarāgasyāpanayanam| yathoktaṁ sūtre-kāmarāgasya prahāṇāt pañcaskandhāḥ prahīyante iti| prahāṇasaṁjñā ca virāgasaṁjñā| kasmāt| tasmin samaye nāsti kāmaḥ, tasya dharmasya prahāṇaṁ bhavati| ato virāgasaṁjñālābhino duḥkhakleśāḥ nirudhyante| yathoktaṁ sūtre-vītarāgo vimucyate iti| vimuktilābha eva prahāṇam| anupadhiśeṣa[nirvāṇaṁ] praviṣṭhasya nirodho bhavati| uktañca sūtre-trayaḥ svabhāvāḥ prahāṇasvabhāvo virāgasvabhāvo nirodhasvabhāva iti| yaducyate prahāṇasvabhāvo virāgasvabhāva iti tadarhata eva bhavati| sa hi prahīṇasarvakleśastraidhātukaviraktaḥ soṣadhiśeṣanirvāṇe tiṣṭhati| yaducyate nirodhasvabhāva iti tadāyuṣo'nte jīvitavyapagame prahīṇasantānasya| nirupadhiśeṣanirvāṇaṁ samāpannasyaiva bhavati|
asti ca dvidhā vimuktiḥ prajñāvimuktiścetovimuktiriti| yadabhihitaṁ prahāṇamiti tat avidyāṁ prajahātīti prajñā vimucyate| yadvirāga iti tat tṛṣṇāṁ vivarjayatīti ceto vimucyate| dvayorvimuktayoḥ phalaṁ nirodho bhavati| yatprahāṇasaṁjñetyabhidhānaṁ tadevāvidyāsravaprahāṇasyābhidhānaṁ yannirodhasaṁjñeti tadanayordvayoḥ phalam| yathoktaṁ sūtre-sarvasaṁskārāṇāṁ prahāṇāt prahāṇam| sarvasaṁskāreṣu virāgādvirāgaḥ| sarvasaṁskārāṇāṁ nirodhāt nirodha iti| tathā ceme traya ekasyaiva nāmāntaram| yo'nityasaṁjñāṁ yāvannirodhasaṁjñāṁ bhāvayati sa kṛtasarvakṛtyo niruddhasarvakleśaḥ prahīṇaskandhasaṁyojanasantatirnirupadhiśeṣanirvāṇaṁ samāpadyate|
antimasaṁjñātritayavargo'śītyuttaraśatatamaḥ|
181 samādhipariṣkāreṣu ādyapañcasamādhipariṣkāravargaḥ
(pṛ) pūrvamuktaṁ bhavatā-mārgasatyaṁ [dvividhaṁ] yat samādhiḥ tatpariṣkāraśceti| tatra samādhiruktaḥ| samādhipariṣkāra idānīṁ vaktavyaḥ| yasmāt sati samādhipariṣkāre samādhiḥ sidhyati na tvasati| (u) samādhipariṣkārā ya ekādaśadharmāḥ- (1) pariśuddhaśīlatā, (2) abhisambodhipratilābhaḥ, (3) indriye guptadvāratā, (4) bhojane mātrajñatā, (5) rātryā ādyāntimabhāge jāgaraṇatā, (6) kuśalavitarkasampannatā, (7) kalyāṇādhimuktisampannatā, (8) pradhānīyāṅgasampannatā, (9) vimuktyāyatanasampannatā, (10) anāvaraṇatā, (11) anāsaṅgitā iti|
pariśuddhaśīlateti| akuśalakarmaṇo viratiḥ śīlam| akuśalakarmāṇi yāni prāṇātipātādattādānakāmamithyācārāṇi trīṇi kāyikakarmāṇi| mṛṣāvāda piśunavācā paruṣavācā sampralāpa itīme catvāri vācikakarmāṇi| ebhyaḥ pāpakebhyo viratiḥ śīlam| vandanapratyudgamanānuvrajanapūjādisaddharmācaraṇamapi śīlamityucyate| śīlaṁ samādhihetuṁ karotīti samādīyate| tathā hi tadyathā suvarṇakāraḥ pūrvaṁ sthūlamalamapanayati| evaṁ prathamataḥ śīlasamādānena sthūlān śīladoṣānapanayati| paścātsamādhyādinā anyān sūkṣmadoṣānapanayati| yasmādasati śīlasamādāne dhyānasamādhirna bhavati| śīlasamādāna pratyayāttu dhyānasamādhiḥ sulabho bhavati| yathoktaṁ sūtre-śīle mārgasya mūlaṁ sopānañceti| kiñcāha-śīla prathamaratha[vinīta]m iti| prathamaṁ ratha[vinīta] manabhiruhya dvitīyaṁ ratha[vinītaṁ]kathamabhirohati| api cāha-śīlaṁ samā bhūmiḥ| imāṁ samāṁ bhūmiṁ vyavasthāpya catvāri satyāni paśyati iti| āha ca-dve bale| [katame dve|] pratisaṁkhyābalaṁ bhāvanābalañceti| pratisaṁkhyābalaṁ śīlasamādānameva| bhāvanābalaṁ mārgaḥ| pūrva śīlabhedāpattiṁ śīlasamādānahitañca pratisaṁkhyayā vicārya śīlaṁ samādatte| paścāt pratilabdhamārgaḥ pāpakātprakṛtyā viramati| kiñcāha-śīlaṁ bodhivṛkṣasya mūlamiti| asati mūle nāsti vṛkṣaḥ| ataḥ pariśuddhaśīlā''vaśyakī|
dharma[tā] ca tathaiva syāt| asati śīlasamādāne na bhavati dhyānasamādhiḥ| tadyathā vyādhicikitsāyā auṣadhamapekṣyate| tathā kleśavyādhicikitsāyā asati śīle na sampadyata auṣadham| āha ca-pariśuddhaśīlasya cittaṁ nānutapyati| yāvadviraktacitto vimucyata iti| ime sarve guṇāḥ śīlasamādānādhīnāḥ| ataḥ samādhipariṣkāra ityucyate|
asti ca karmāvaraṇaṁ, kleśāvaraṇaṁ, anayordvayoḥ phalaṁ vipākāvaraṇam| pariśuddhaśīlasyemāni trīṇyāvaraṇāni na bhavanti| anāvṛtacittasya samādhiḥ sidhyati| pariśuddhaśīlo na vikṣipatītyato niyamena nirvāṇamadhigacchati gaṅgāstrotasi dāruskandhavat| pariśuddhaśīlasamādānāt vyavasthāṁ karoti| śīlasamādānaṁ kāyikaṁ vācikamakuśalaṁ karma pratiṣedhayati| dhyānasamāpattirmānasamakuśalaṁ karma pratiṣedhayati| evaṁ kleśānāṁ pratiṣedhe pratilabdhatattvajñānasyātyantikaprahāṇaṁ bhavati|
mārgavarge'sakṛddarśitaṁ śīlaṁ stambhabhūtamiti| dhyānasamādhicittanagarasya śīlaṁ parighā bhavati| saṁsāraughataraṇasya śīlaṁ setuḥ| sajjanapariṣadi praveśasya śīlaṁ mudrā| aṣṭāṅgikāryakṣetrasya śīlaṁ pārabhūtam| yathā pārarahite kṣetre jalaṁ na tiṣṭhati| evaṁ pariśuddhaśīle'sati samādhijalaṁ na tiṣṭhati| (pṛ) kaḥ pariśuddhaśīlaḥ| (u) yo gogī pāpakriyānabhiratādhyāśayaḥ paralokaparivādādibhyo bibhyati| [sa] pariśuddhaśīla ityucyate| kiñca yogī cittaviśuddhaye pariśuddhaśīlo bhavati| yathoktaṁ saptamaithunarāgasūtre-kāye'nāpattike'pi cittamapariśuddhamityataḥ śīlamapyapariśuddhamiti| śīlabhedapratyayāḥ sarve kleśāḥ| teṣāṁ pragrahe pariśuddhaśīlo bhavati| śrāvakāṇāṁ śīlaṁ nirvāṇārthameva| tathāgatamārgārthī mahākaruṇācittena sarvasattvānāṁ kṛte na śīlalakṣaṇaṁ samādatte| śīlamidaṁ [tathā] karoti yathā bodhisvabhāvo bhavati| īdṛśaṁ śīlaṁ pariśuddhamityucyate|
abhisambodhiriti| uktaṁ hi sūtre-dvau khalvāyuṣman pratyayau samyakdṛṣṭerutpādāya parato ghoṣo yoniśo manaskāra iti| parato ghoṣa evābhisambodhiḥ| (pṛ) tathā cet abhisambodhimātramucyate| (u) uktaṁ hi sūtre-[anyataro]'rhan bhagavantaṁ pṛcchati sma ekānte niṣaṇṇasya mama evamabhavat-abhisambodhisampadā tu mārgapratilābhasya vikalaḥ pratyaya iti| bhagavānavocat| maivaṁ vocaḥ yā'bhisaṁbodhiḥ sā tu mārgasya pratilābhasya sakalaḥ pratyayaḥ| kasmāt| jātijarāvyādhimaraṇāḥ sattvā ātmano'bhisambodhiṁ labhamānā hi jātijarāvyādhimaraṇebhyo vimucyante iti| sattvāḥ sambodhimupādāya śīlādīn pañcadharmāt vipulayanti| tadyathā sālavṛkṣo himavantamupādāya pañca vastūni vardhayati| bhagavān svayameva sambodhyabhirataḥ| yathā prathamamārgalabdhasyaivamabhavat-yadi kaścidaguraḥ, tadā so'paritrāso'satkāracittaḥ sadā akuśaladharmaviparyasto'nupaśamacaryaśca bhavati| kenācāryavān syām| kamupaniśritya tiṣṭhāmi| evaṁ cintayan sarvān matto'viśiṣṭhānadrākṣam| tadaiva smṛtirudapādi pratilabdho mayā dharmaḥ yamupādāyābhisambuddhaḥ tameva dharmamupaniśrayiṣya iti| brahmādayo deva api prāśaṁsan nāsti kaścit buddhādviśiṣṭaḥ, sarve buddhāḥ saddharmagurukā iti| abhisambodhiśca pradīpasadṛśā| yathā kaścit sacakṣuṣko'pi pradīpaṁ vinā na paśyati| tathā yoginaḥ puṇyaguṇatīkṣṇendriyatāpratyaye satyapi abhisambodhiṁ vinā na bhavati kaścanopakāraḥ| (pṛ) kā nāmābhisambodhiḥ| (u) yena puruṣaḥ saddharmān vardhayati sābhisambodhiḥ| sarve ca sajjanāḥ saddharme pratitiṣṭhanti [iti sā] sarvā devamanuṣyalokeṣvabhisambodhiḥ|
(3) indriyeṣu guptadvārateti yā samyak smṛtiḥ| yogī svātmānamanārakṣya na paśyati| ekāgracittaḥ samyak smṛtiṁ puraskṛtyaiva paśyet| saṁprajanyamiti ca [tasya] nāma| anena samprajanyena purotamālambanaṁ paryādāti| tatparyādānānna nimittamudgṛhṇāti| nimittānudgrahaṇāt na prajñaptimanusarati| indriyāṇāmagopane nimittodgrahaṇāt kleśāḥ pañcendriyāṇi strotovat pravartayanti| tadaiva śīlādīn saddharmān vināśayati| ya indriyeṣu guptadvāro bhavati tasya śīlādayaḥ sudṛḍhā bhavanti|
(4) bhojane ca mātrajñateti| na rūpabalāya [na] maithunāya[na] kāmānāmāsvādāya bhojanam| [yāvadevāsya] kāyasya yāpanāya| (pṛ) yogī kasmātkāyayāpanaṁ karoti| (u) saddharmasya bhāvanāyai| yaḥ saddharmāduparamate tasya mārgo na bhavati| asati mārge duḥkhādvisaṁyogo na bhavati| yadi kaścit kuśalasya bhāvanāyai na bhunakti| tadā [sa] vadhakaṁ corameva puṣṇāti| dānapateḥ puṇyañca vināśayati| janānāṁ satkārañca modhayati| evaṁ na bhuñjyāt janānāṁ bhojanam| (pṛ) bhojane ca kā mātrā| (u) yathā kāyaṁ yāpayati| sā mātrā| (pṛ) kiṁ bhojanaṁ bhuñjyāt| (u) yat bhojanaṁ śītoṣṇādi vyādhiṁ kāmakrodhādyādhiñca na vardhayati| tat bhuñjyāt| tadapi bhojanaṁ yathākālaṁ bhuñjyāt| bhojanamidamasmin kāle śītoṣṇakāmakrodhādhivyādhiṁ vardhayatīti prajānan na bhuñjyāt|
(pṛ) tīrthikā vadanti-yaḥ pariśuddhamāhāraṁ bhuṅkte sa pariśuddhaṁ puṇyaṁ vindate| yat yatheṣṭhamabhimatarūparasagandhasparśavat approkṣitamabhinimantritaṁ bhuñjyate tat pariśuddhamityucyate| kathamidam| (u) bhojane nāsti pratiniyatā pariśuddhiḥ| kasmāt| yadi paribhogenāhāro'pariśuddho bhavati| sarva āhārā nāparibhojyāḥ| yathā stanyaṁ vatsaparibhuktam| madhu makṣikāparibhuktam| āpaḥ krimiparibhuktāḥ| kusumaṁ bhramaparibhuktam| phalaṁ pakṣiparibhuktam ityādi| kiñcāyaṁ kāyo'śucisambhūtaḥ| kāyasvabhāvo'śuciḥ aśuciparipūrṇaḥ| āhāraḥ pūrvamevāśuciḥ paścādapi kāyaṁ praviṣṭo naikadhā'śucirbhavati| doṣaviparyayeṇa paraṁ śuciriti mithyā vadanti| (pṛ) yadyatyantamaśuciḥ [kāyaḥ]| tadā caṇḍālādibhiḥ ko viśeṣaḥ| (u) prāṇātipātādviratiradattādānādviratirmithyā jīvādviratirityādinā anurūpamāhāraṁ labdhvā āhāre ca pratikūlasaṁjñāṁ dṛṣṭvā prajñājalaprokṣitamatha tāvadbhuṅkte| na kevalaṁ jalaprokṣitaṁ punaḥ śucirbhavati|
(5) rātrya ādyāntimabhāge jāgaraṇateti| yogī prajānāti vyavasāyādhīnā kāryasiddhiriti| ato na nidrāti| paśyati na middhaṁ vṛthā, nānena kiñcillabhyata iti| yadi bhavān middhaṁ sukhaṁ manyate| tat sukhamatyalpaṁ dṛṣṭañca apāryapravacanam| kiñca yogī kleśaiḥ samamekatra nābhiramate| yathā kaściccoraiḥ saha vāse nābhiramate| kathaṁ kaścit loke corāṇāṁ raṇabhūmau nidrāsyati| ato na nidrāti|
(pṛ) middhaṁ gāḍhamāgataṁ kathaṁ niruṇaddhi| (u) ayaṁ bhagavacchāsanāsvādane'dhicittaṁ prītiñca labdhvā niruṇaddhi| saṁsāre ca jarāvyādhimaraṇadoṣānanusmarataścittaṁ bibhyati| ato na nidrāti| kiñca yogī paśyati-manuṣyakāyo labdhaḥ samagrāṇīndriyāṇi, prāptaṁ buddhaśāsanamanargham, sādhvasādhuviveko'tiduṣkaraḥ, idānīṁ taraṇaṁ nānviṣyāmi, kadā vimokṣiṣya iti| ato middhaṁ tiraskartuṁ vīryamārabhate|
samādhipariṣkāreṣu ādyapañcasamādhipariṣkāravarga ekāśītyuttaraśatatamaḥ|
182 akuśalavitarkavargaḥ
kuśalavitarkasampannateti| yadi kaścidanidrannapi akuśalavitarkānutpādayati yaduta kāmavitarko vyāpādavitarko vihiṁsāvitarko jātivitarko janapadavitarko'maraṇavitarkaḥ parānugrahavitarkaḥ parāvamanyanāvitarka ityādayaḥ| varaṁ middham, naiṣāmakuśalānāṁ vitarkāṇāmutpādaḥ| naiṣkramyādikuśalavitarkān samyaganusmaret yaduta naiṣkramyavirtarko'vyāpādāvihiṁsāvitarko'ṣṭamahāpuruṣavitarkaḥ|
kāmavitarka iti| yat kāmaṁ niśritya pañcakāmaguṇeṣūtpannavitarkaḥ paśyati hitaṁ sukhamiti| ayaṁ kāmavitarkaḥ| sattvānāṁ vihiṁsārtho[vitarko] vyāpādavitarko vihiṁsāvitarkaḥ| yogī nānusmaredimāṁstrīn vitarkān| kasmāt| tānanusmaran hi gurutaraṁ pāpaṁ vindate| pūrvamukta eva kāmādīnāmādīnavaḥ| teṣāmādīnavatvānnānusmaret|
(pṛ) mohavitarkaḥ kasmānnoktaḥ| (u) ime trayo'kuśalavitarkāḥ kramikāḥ| anye kleśāstu naivaṁ bhavanti| yogī kadācitpañcakāmaguṇānusmaraṇātkāmavitarkamutpādayati| kāmitālābhāvdyāpādo bhavati| vyāpādasaṁsiddhā vihiṁsā| ato nokto mohādiḥ| mohasaṁsiddhameva phalaṁ yaduta vyāpādaḥ| yadi vyāpādādakuśalaḥ karmānto bhavati| te trayo vitarkā akuśalakarmahetavo bhavanti| yathoktaṁ sūtre-ayaṁ valmīko rātrau dhūmāyati| divā prajvalati| [yatkhalu bhikṣo divā karmāntānārabhya rātrā] vanuvitarkayati [anuvicārayati] idaṁ [rātrau] dhūmāyanam| [yatkhalu bhikṣo rātrāvanuvitarkayitvā divā] karmāntān [prayojayati kāyena vācā manasā| idaṁ [divā] prajvalanam|
jñātivitarka iti| jñātivaśādutpadyante'nusmaraṇāni| jñātiḥ kṣemakhukhaṁ vindatu itīcchati| tasya vināśavihiṁsāmanusmarataḥ śoka utpadyate| yat jñātibhirekakāryāṇyanusmarati [ayaṁ] jñātivitarkaḥ| yogī nānusmaredimaṁ vitarkam| kasmāt| pūrvameva hi pravrajyākāle jñātīn tyaktavān| idānīṁ tadvikarmāśrayaṇaṁ nānurūpaṁ bhavati| yadi pravrajitaḥ imaṁ jñātivitarkamanusmarati| tadā gṛhaparivāraparityāgo vṛthā'kiñcitsādhanaḥ| jñātisnehādadhyavasānaṁ bhavati| adhyavasānādārakṣā| ārakṣāpratyayaṁ daṇḍādānaśastrādānādikarmā'nukramaṁ pravartate| ato notpādayet jñātivitarkam| jñātisamāgame ca kuśaladharmaṁ na vardhayati| yoginā smartavyaṁ sarveṣu sattveṣu jananamaraṇapravāhapravṛtteṣu nāsti jñātirajñātiḥ| kasmāt paryāsajyate iti| saṁsāre jñātyarthameva śokakaruṇaparidevāśrūṇi mahāsāgaranirvartanāni bhavanti| idānīṁ punaradhyavasāne duḥkhamanavasthameva| sattvāśca kāryanimittaṁ hi mithaḥ snihyanti| nāsti tu kutracit snehanaiyatyam| jñātīnāmanusmaraṇamidaṁ mohalakṣaṇam| laukikā mūḍhāḥ svahitavihīnāḥ parahitaṁ kāmayante| jñātimanusmarataḥ svahitamatyalpaṁ bhavati| ityebhiḥ [kāraṇaiḥ] yogī na jñātivitarkamutpādayet|
janapadavitarka iti| yogī [kaścit] cintayati-amuko janapadaḥ sukhaḥ kṣemaḥ śivaḥ, tatra gatvā nibhṛtaṁ sukhaṁ lapsya iti| cittañca capalaṁ sarvatra bhramaṇadarśanakāṁkṣīti| yogī nedṛśaṁ vitarkamutpādayet| kasmāt| sarveṣu hi janapadeṣu asti kaściddoṣaḥ| kaścijjanapado'tiśītaḥ| kaścidatyuṣṇaḥ| kaścit kṣāmabahalaḥ| kaściccorabahulaḥ| evamādayo vividhā doṣāḥ santītyato na cintayet| yaścapalaḥ sa dhyānasamādheḥ parihīyate| yatrābhirataḥ kuśaladharmaṁ vardhayati ayaṁ ramaṇīya ityucyate| ka upayogo janapadānāṁ paryālokanena| sarvo janapado dūrata eva śrāvyo nāvaśyaṁ gatvā ślāghanīyaḥ| laukikā bahudhā duṣṭā iti vacanāt| janapadeṣu bhramaṇī nānāduḥkhānyanubhavati| kāyo'yaṁ duḥkhahetuḥ| duḥkhahetumimaṁ kāyaṁ dhṛtvā yatra yatra gacchati tatra tatra duḥkhānyanubhavati| sukhaduḥkhavedanā karmakāraṇādhīnā| sudūraṁ gacchato'pi nāsti kaścanopakāraḥ| ato na janapadavitarkamutpādayet|
amaraṇavitarka iti| yogī cintayatyevam-mārgo mayā paścādbhāvayitavyaḥ| ādau sūtravinayābhidharmakṣudrakapiṭakabodhisattvapiṭakānyadhyetavyāni| bāhyagranthāśca suvistaramabhyasitavyāḥ| bahavaḥ śiṣyā ārjayitavyāḥ| kalyāṇamitramupasthāya caturastūpān vanditvā janāna mahādānaṁ kartuṁ protsāhya ca paścānmārgo bhāvayitavya iti| [aya]mamaraṇavitarkaḥ| naivaṁ cintayet yogī| kasmāt| na hi maraṇakālo niyataḥ| na pūrvameva jñeyaḥ| vṛttyantareṣu vyāpṛtena na mārgo bhāvituṁ śakyaḥ| paścānmaraṇakāle samupasthite cittaṁ kaukṛtyena pīḍyate| mayā'yaṁ kāyo vṛthā poṣitaḥ na kiñcillabdham| paśubhiḥ samaṁ mriyata iti| yathoktaṁ sūtre-pṛthagjano viṁśatidhā svacittaṁ nigṛhyevaṁ cintayet-vibhinnākāraveṣamātraṁ mama vṛthā [sarvaṁ] na kiñcillabdham, yāvadāmaraṇamadānto bhaviṣyāmīti| paṇḍito na karotyakāryam| yathoktaṁ dharmapade-
[yeṣāñca susamārabdhā nityaṁ kāyagatā smṛtiḥ]
akṛtyaṁ te na sevante nityaṁ sātatyakāriṇaḥ|
smṛtānāṁ samprajānānāmastaṁ gacchanti cāsravāḥ|| iti|
api coktaṁ sūtre-
catussatyeṣvalābhī [yaḥ] kāmān labdhumupāyataḥ|
yatnena vīryamātiṣṭhet bhṛśaṁ tatparipālane|| iti|
ato nāmaraṇavitarkamutpādayet| amaraṇavitarkaśca mūḍhasya prāṇitam| ko jñānī tṛṇāgre'vaśyāyabinduvat jīvitamadhruvaṁ jñātvā kṣaṇamekaṁ jīveyamiti [manyeta]| uktañca sūtre-bhagavānavocat kathaṁ pūnaryūyaṁ bhikṣavo bhāvayatha maraṇasmṛtim| [anyataro bhikṣu] rbhagavantamavocat-[iha mamaivaṁ bhavati-aho vata] ahaṁ sapta varṣāṇi na jīveyamiti| evamapacayo'bhūta yāvanmuhūrtaṁ na [jīveya] miti| anya[taro bhikṣurbhagavantametadavocat] ahaṁ ṣaḍ varṣāṇi na jīveyamiti| evamapacayo'bhūt-yāvanmuhūtamapi [na jīveya] miti| evamukte bhagavān tān bhikṣūnetadavocat-yūyaṁ bhikṣavaḥ pramattā [viharatha, dandhā] maraṇasmṛtiṁ bhāvayatha iti| anyataro bhikṣu [rbhagavanta]mupetyāvocat[mamaivaṁ bhavati aho bata] ahaṁ [tadantaraṁ] na jīveyaṁ yadantaraṁ āśvasitvā praśvasāmi praśvasitvā vā''śvasāmi iti| bhagavānavocat-sādhu sādhu tvaṁ [khalu bhikṣo] bhāvayasi maraṇasmṛtim iti| ato notpādayedamaraṇasaṁjñām|
parānugrahavitarka iti [uad-] bandhāvanugrahaprāpaṇamicchati| yadyevaṁ cintayati- amukaṁ dhanamānasukhānāṁ dānamācarayāmi| amukastu nopaiti iti| yogī nedṛśaṁ vitarkamutpādayet| kasmāt| nānayā smṛtyā parasya sukhaṁ dukhaṁ vā prāpayati| kintu samāhitaṁ cittameva vikṣipati| (pṛ) parasyānugrahacikīrṣā kiṁ karuṇācittaṁ nanu| (u) yogī mārgamarthayan cintayetpāramārthikaṁ hitaṁ yaduta anityatādi| yadyapyatra kiñcitpuṇyamasti tathāpi mārgapratirodhakasya hitamalpaṁ, doṣastu bahulaḥ| samāhitacittasya vikṣepāt| yo vyagracittatayā parasya hitamanusmarati| sa kāmāsaktyā nādīnavaṁ paśyati| ato nānucintayet|
parāvamanyanāvitarka iti| yadyogī cintayati-gotravaṁśākṛtirūpadhanamānanaipuṇyeṣu śīlatīkṣṇendriyatvadhyānasamādhiprajñādiṣu ca nāyaṁ matsama iti| nedṛśaṁ yogī vitarkamutpādayet| kasmāt| sarveṣāṁ vastunāmanityatvāt| ya uttamo'dhama iti| teṣu ko viśeṣo'sti| eṣāṁ kāyakeśaromanakhadantaṁ sarvamaśuci, samaṁ bhavati na viṣamam| jarāvyādhimaraṇādivipadapi samā| sarveṣāṁ sattvānāmadhyātmaṁ bahirdhā ca duḥkhavihiṁsā'pi samā na viṣamā| pṛthagjanānāṁ dhanasamṛddhiḥ pāpapratyayā| dhanasamṛddhiśca na dīrghakālikī| [ataḥ] punardaridro bhavati| ato na parāvamanyanāvitarkamutpādayet| ayaṁ māno'vidyāṅgam| vidvān kathamimaṁ vitarkamutpādayiṣyati||
akuśalavitarkavargo dvyaśītyuttaraśatatamaḥ|
183 kuśalavitarkavargaḥ|
naiṣkramyavitarka iti pravivekābhilāṣicittatā| yat pañcakāmaguṇebhyo rūpārūpyadhātubhyaśca pravivekaḥ| asmin praviveke'bhilāṣo naiṣkramyavitarkaḥ| pravivekābhilāṣādasmā dduḥkhānāmasambhavāt| kāmāsaktivaśāddhi duḥkhaṁ bhavati| asatyāṁ kāmāsaktau sukhaṁ bhavati|
vitarkeṣu dvau vitarkau sukhaṁ yadutāvyāpadavitarko'vihiṁsāvitarkaḥ| kasmāt| dvau hīmau vitarkau kṣemavitarkau| yathoktaṁ tathāgatavarge-tathāgatasya khalu dvau vitarkau nityamupatiṣṭhato yaduta yogakṣemavitarkaḥ pravivekavitarkaśca iti| yogakṣemavitarkaḥ avyāpādāvihiṁsāvitarka eva| pravivekavitarko naiṣkramyavitarkaḥ| trīnimān vitarkayataḥ puṇyaṁ vardhate| samāhitacittattāpi sidhyati| cittaṁ viśudhyate ca| trīnimān vitarkān vitarkayan paryutthānāni pratihanti| paryutthānānāṁ samucchedāt prahāṇaṁ sākṣātkaroti| kiñca yogī pravivekāmilāṣayā bahūnāṁ kuśaladharmāṇāmupacayādāśu vimucyate|
aṣṭamahāpuruṣavitarka iti alpecchasyāyaṁ dharmo nā[yaṁ dharmo] mahecchasya| santuṣṭasyā[yaṁ dharmo nāyaṁ dharmo'santuṣṭasya]| praviviktasya [ayaṁ dharmo nāyaṁ dharmaḥ saṅgaṇikārāmasya]| ārabdhavīryasya [ayaṁ dharmo nāyaṁ dharmaḥ kusīdasya]| upasthitasmṛtikasya [ayaṁ dharmo nāyaṁ dharmo muṣṭasmṛtikasya]| samāhitasya [ayaṁ dharmo nāyaṁ dharmo'samāhitasya]| prajñāvato['yaṁ dharmo nāyaṁ dharmo duṣprajñasya]| niṣprapañcārāmasyāyaṁ dharmo nāyaṁ dharmaḥ prapañcārāmasya itīme'ṣṭau|
alpeccho yogī yo mārgaṁ bhāvayitumapekṣitamicchati| na bahu prārthayate anyadanupayuktam| ayamalpecchaḥ| santuṣṭa iti| kaścit [kenacit] kāraṇena vā śīlāya vā parasya cittaprasādanāya vālpaṁ gṛhṇāti na tu santuṣṭacitto bhavati| yo'lpaṁ gṛhītvā santuṣṭacitto bhavati| ayaṁ santuṣṭaḥ| kaścidalpaṁ gṛhītvā'pi ramaṇīyaṁ kāmayate| ayamalpeccho na santuṣṭaḥ| yo'lpalābhena tṛpyati sa santuṣṭaḥ| (pṛ) yadyapekṣitagrāhī alpeccha iti| sarve sattvā alpecchā bhaveyuḥ| eṣāṁ pratyekamapekṣitatvāt| (u) yogī anāsaktattittatayā gṛhṇāti upayogārthamātraṁ, na bahu gṛhṇāti| na tu yathā laukikā yaśomaṇḍanavardhanāya bahu gṛhṇānti| (pṛ) yogī kasmādalpecchayaḥ santuṣṭo bhavati| (u) [sa] hi paripālanādāvādīnavaṁ paśyati| anupayuktadravyasaṅgrahaḥ sammūḍhasya lakṣaṇam| pravrajito na bahu sañcinvannavadātavasanaiḥ samo bhavet| tādṛśadoṣasattvādalpecchaḥ santuṣṭo bhavati| yogī yadi nālpecchaḥ santuṣṭaḥ, tadā kāmacittaṁ kramaśo vardheta| dhanalābhitvādaprārthanīyaṁ prārthayīta| dhanalābhābhilāṣaśca naiva saṁśāmyati| [tatra] adhyavasāyitvāt| pravivekasukhāya pravrajito dhanakāmitayā tatkaraṇīyaṁ vismarati| kleśānapi na prajahāti| kasmāt| bāhyapadārthāneva na prajahāti| kaḥ punarvāda ādhyātmikān dharmān prajahātīti| lābhadṛṣṭirvipattivihiṁsāhetuḥ| yathā karakavṛṣṭiḥ sasyāni vināśayati| ataḥ satatamalpecchasantuṣṭatāṁ bhāvayet|
dṛśyate ca deyasya padārthasya pratyarpaṇaṁ duṣkaram| yaṭhā ṛṇī [ṛṇa]mapratyarpayan paścāttadduḥkhaṁ vyathāmanubhavati iti| lābhasatkāradṛṣṭiḥ buddhādibhiḥ sajjānaistyaktā| yathāha bhagavān-nāhaṁ lābhasatkāramanuprāpnomi mā lābhasatkāro māmanuprāpnotviti| ayañca yogī saddharmasantuṣṭatvāllābhasatkāraṁ prajahāti| yathāha bhagavān-devā na pratilabhante naiṣkramyasukhaṁ pravivekasukhamupaśamasukhaṁ yathā mayā pratilabdham| ato lābhasatkāraṁ prajahāmi iti| yathāha śāriputraḥ-
animittaṁ bhāvayitvā cāhaṁ śūnyasamādhinā|
samīkṣe sarvavastūni kheṭapiṇḍān yathā bahiḥ|| iti|
kiñca yogī paśyati na kāmopabhogena tṛptirbhavati| yathā lavaṇodakaṁ piban na tarṣaṇamapanayati iti prajñāṁ prarthayānastṛpto bhavati|
mahecchaḥ sadā prārthanāmutpādayan bahu prārthayitvā'lpaṁ vindate| ataḥ sadā khidyate| paśyāmaśca bhikṣārthī janairavamanyate na satkriyate yathā'lpecchaḥ| pravrajito mahatprārthayata ityakāryametat| janairdattasyāgrahaṇantu yuktarūpam| ato'lpecchāsantuṣṭimācaret|
pravivikta iti yat gṛhasthapravrajitayoḥ kāyikapravivekasamācāraḥ kleśeṣu mānasapravivekasamācāraḥ ayaṁ pravivekaḥ| (pṛ) yogī kasmātpravivikto bhavati| (u) pravrajitā apratilabdhamārgā api pravivekārāmā bhavanti| avadātavasanādayaḥ tatsthānagatastrīrūpavikṣepāvakṛṣṭā na tatra kadācitsukhino bhavanti| praviveke tu cittaṁ sūpaśamaṁ bhavati| yathā salilamanāvilaṁ prakṛtitaḥ svaccham| ataḥ praviveke carati| pravivekadharmo'yaṁ gaṅgānadīvālukāsamairbuddhairabhisaṁstutaḥ| kenedaṁ jñāyate| bhagavān grāmopakaṇṭhe niṣaṇṇaṁ bhikṣuṁ dṛṣṭvā aprītamanasko bhavati| śūnyāyatane ca śayānaṁ bhikṣuṁ dṛṣṭvā bhagavān prītamanasko bhavati| tatkasya hetoḥ| grāmopakaṇṭhe niṣṣaṇṇasya bhikṣorbahubhiḥ kāraṇaiḥ samāhitacittavikṣepe labdhavyaṁ na labhyate sākṣātkartavyaṁ na sākṣātkriyate| śūnyāyatane śayānasya kiñcitkausīdye satyapi samādhyāśāsambhave cittaṁ parigṛhyate| parigṛhītaṁ cittaṁ vimucyate| nimittodgrahamupādāya ca kāmādayaḥ kleśāḥ samudbhavanti| śūnyāyatane na rūpādīni nimittāni santīti kleśāḥ suprahāṇāḥ| yathā'gnirasatīndhane svataḥ śāmyati| uktañcasūtre-yo bhikṣuḥ saṅgaṇikāvihārarataḥ sambhāṣyarataḥ[sa] gaṇādavivikta ityataḥ sāmayikīmeva vimuktiṁ na pratilabhate| kaḥ punarvādaḥ akopyāṁ vimuktiṁ pratilabhata iti| praviviktavihārī punarubhayaṁ sākṣātkurute| iti| yathā pradīpo vātaviviktaḥ prakāśate| evaṁ yogī pravivekavihāritayā tattvajñānaṁ vindate|
ārabdhavīrya iti| yogī yadi samyakpradhānamācaran akuśaladharmān prajahāti kuśaladharmāṁśca sañcinoti| [tadā] tatra samyakpradhānāmācaratīti ārabdhavīrya ityucyate| evañca bhagavacchāsane hitaṁ pratilabhate| tatkasya hetoḥ| [sa hi] kuśaladharmasañcayena pratidinamabhivardhate| yathotpalapadmādīni yathāsalilamabhivardhante| kausīdyacārī punaḥ kāṣṭhamusalavat prathamābhinirvartanādārabhya pratidīnamapacīyate| ārabdhavīryasya arthapratilābhitayā cittaṁ sadā pramudyate| kausīdyacārī tu akuśaladharmanivṛttacittaḥ satataṁ duḥkhopadravamanubadhnāti| ārabdhavīryasya ca kṣaṇe kṣaṇe kuśaladharmo nityamabhivardhate, nāpacīyate| vīryaprakṛṣṭamācarannāpnoti prakṛṣṭaṁ sthānaṁ yaduta buddhānāṁ gatim| yathoktaṁ sūtre bhagavatā ānandaṁ prati prakṛṣṭaṁ vīryamabhyasan buddhagatiṁ yātīti| ārabdhavīryasya cittasamādhīḥ sulabhaḥ| mandendriya ārabdhavīryaḥ saṁsārādevāśu mucyate| tīṣṇendriyaḥ kusīdastu na vimucyate| yadasti kiñcidaihikamāmuṣmikaṁ laukikaṁ lokottaraṁ hitaṁ, tat sarvaṁ vīryamupādāya bhavati| sarveṣāṁ lokānāṁ yadasti alābhavyasanaṁ, tat sarvaṁ kausīdyamupādāya bhavati| evaṁ kusīdasya doṣamārabdhavīryasya guṇaṁ dṛṣṭvā vīryamanusmarati|
upasthitasmṛtika iti| kāyavedanācittadharmeṣu sadā smṛtiṁ samupasthāpayati| (pṛ) eṣāṁ caturṇāṁ dharmāṇāṁ smṛtyā kīdṛśaṁ hitaṁ vindate| (u) pāpakā akuśalā dharmā na cittamāgacchanti| yathā surakṣite na pāpakaḥ puruṣo'vatarati| yathā ca ghaṭaḥ pūrṇo na punarudakamādatte| evamasya puruṣasya kuśaladharmasampūrṇasya na pāpakāni prasajyante| yo bhāvitasamyaksmṛtikaḥ sa vimuktibhāgīyān sarvān kuśaladharmān saṅgṛhṇāti| yathā samudrāmbupāyinaḥ sarvāṇi strotāṁsi pītāni bhavanti| sarveṣāmudakānāṁ samudravartitvāt| asyāḥ smṛterbhāvayitā svatantracaryāsthāne viharatītyucyate| kleśamāro na kiñcidākopayati kākolūkadṛṣṭāntavat| asya ca cittaṁ supratiṣṭhitaṁ duṣkampanaṁ bhavati| yathā vṛtto ghaṭaḥśikyamadhiniviśyate| sa cāciramevārthaṁ lapsyate| yathoktaṁ bhikṣuṇīsūtre-bhikṣuṇya ānandametadavocan-iha bhadanta [ānanda] vayaṁ catṛṣu smṛtyupasthāneṣu supratiṣṭhitacittā viharantya [udāraṁ] pūrveṇāparaṁ viśeṣaṁ samprajānāma iti| ānando'vocat-evametat bhaginya evametat bhaginya iti|
samāhita iti| cittasamādhiṁ bhāvayataḥ pravaro'rtho bhavati| yathoktaṁ sūtre- samāhito yathābhūtaṁ prajānāti iti| anena manuṣyakāyenātimānuṣadharmo bhavati yaduta kāyenodakarmamagniñcā[vagāhya] nirgacchati| vihāyasā gamane ca svatantra ityādi| kiñcāsya sukhaṁ bhavati yat yāvaddevāḥ sahāṁpatibrahmādayo'pi nāpnuvanti| ayaṁ yat kartavyaṁ tat karotītyucyate| yadakartavyaṁ na tat karoti| samāhitasya saddharmaḥ sadā vardhate samāhitasya cittaṁ nānutapyate| ayaṁpravrajyāphalabhāgbhavati tathāgataśāsanānuyāyī ca| nānyapuruṣavat vṛthā satkāraṁ svīkaroti| ayameva dānapuṇyaṁ vipācayati nānye| ayañca samāhitadharmo buddhairāryaiśca niṣevitaḥ| sarveṣāṁ kuśaladharmāṇāṁ samārjanāya yogyaśca bhavati| yadi samāhitasya siddhirbhavati tadā āryamārgasya pratilābho bhavati| yadi na siddhiḥ, tadā śubhadeveṣūpapadyate yaduta rūpārūpyadhātau| tatkasya hetoḥ| na hi dānādinā īdṛśaṁ kāryaṁ pratilabhate yadekāntataḥ pāpakānāmakaraṇam| yathoktaṁ sūtre-yo daharo yuvā ājanma maitrīṁ bhāvayati| sa kiṁ pāpakaṁ cittamutpādayet| pāpakaṁ vā cintayet| no hīdaṁ bhagavan| [tatkasya hetoḥ] [tatsamādhiprabhāva eṣaḥ| iti| cittasamādhiśca tattvajñānasya pratyayaḥ| tattvaprajñā sarvān saṁskārān kṣapayati| saṁskārāṇāṁ kṣayāt sarve duḥkhopāyāsāḥ śāmyanti| yogī sarvāṇi laukikāni lokottarāṇi smaranneva kuryāt na klamathena kāryaṁ prayojayan| anye pudgalāstena labdhaṁ pramātuṁ cittameva notpādayanti| ata āha-samāhito'rthamāpnotīti|
prajñāvāniti| prajñāvataścitte kleśā na sambhavanti| yadi sambhavanti, tadaiva nirudhyante yathā taptāyaḥpātre patitā jalakaṇikā| prajñāvataścitte saṁjñā nāvirbhavanti| yadyāvirbhavanti, tadaiva nirudhyante yathā tṛṇāgre'vaśyāyabinduḥ sūrya uditamātre śuṣyati| yaḥ prajñācakṣuṣkaḥ sa buddhadharmaṁ paśyati| yathā cakṣuṣmataḥ sūrya upayogāya kalpate| prajñāvān buddhasya dharmadāyabhāgityucyate| yathā jātaḥ putraḥ pitrordhanabhāgbhavati| prajñāvāneva sa jīva ityucyate| anye mṛtā iti| prajñāvān tattvamārgikaḥ, mārgasya parijñānāt| prajñāvāneva bhagavataḥ śāsanā[mṛta]rasaṁ vetti| yathā avipariṇatajihvendriyaḥ pañcarasān vivecayati| prajñāvān bhagavacchāsane samāhito na kampate tadyathā śailo na vāyunā kampyate| prajñāvān śrāddha ityucyate| catuḥ śraddhālābhitayā parānanuyāyitatvāt| āryaprajñendriyapratilābhī jinauraso bhavati| anye bāhyāḥ pṛthagjanāḥ| ata ucyate prajñāvānarthaṁ vindata iti|
niṣprapañcārāma iti| yadekānekatvavādaḥ sa prapañcaḥ| yathā ānandaḥ śāriputraṁ pṛcchati-ṣaṇṇām [āyuṣman] sparśāyatanānāmaśeṣavirāganirodhādasti anyatkiñcit| śāriputraḥ pratyāha[mā hyevamāyuṣman]| ṣaṇṇā[māyuṣman] sparśāyatanānā maśeṣavirāganirodhādastyanyatkiñciditi vadan aprapañcaṁ prapañcayasi| nāsti kiñciditi, asti ca nāsti cānyaditi, naivāsti no ca naivāstyanyaditi ca praśne prativacanamapi tathā syāt|
(pṛ) kasmādidamaprapañcam| (u) ayaṁ vastuta ātmadharmapraśnaḥ yadyekaḥ yadi vāneka iti| ato na pratyuvāca| ātmā ca na niyataḥ| pañcaskandheṣu kevalaṁ prajñaptyā'bhidhīyate| yadyasti kiñciditi| yadi vā nāsti kiñciditi pratibrūyāt, tadā śāśvatocchedapātaḥ syāt| yat pratītyasamudenātmavyavahāraḥ sa niṣprapañcaḥ| yadi paśyati sattvaṁ śūnyaṁ dharmāśca śūnyā iti sa niṣprapañcārāmaḥ| ato niṣprapañcārāmā bhagavacchāsane'rthaṁ vindante| iyaṁ kuśalavitarkasampadā|
kuśalavitarkavargastryaśītyuttaraśatatamaḥ|
184 antimapañcasamādhipariṣkāravargaḥ
(7) kalyāṇādhimuktisampaditi| yogī yat nirvāṇe'bhiramaṇaḥ saṁsāraṁ vidveṣayati| iyaṁ kalyāṇādhimuktiḥ| evamadhimuktaḥ kṣipraṁ vimuktibhāgbhavati| nirvāṇābhiratasya cittaṁ na kutracidabhiniviśate| nirvāṇābhiratasya nāsti bhayam| yadi pṛthagjanasya cittaṁ nirvāṇamanusmarati| tadaiva santrāso bhavati-ahamatyantaṁ nakṣyāmīti|
(pṛ) kena pratyayena nirvāṇe'dhimucyate| (u) yogī lokamanityaṁ duḥkhaṁ śūnyamanātmakaṁ dṛṣṭvā nirvāṇe upaśamasaṁjñāmutpādayati| pudgalo'yaṁ svābhāvikakleśapratanubhūto nirvāṇabhāṇakaṁ śṛṇoti| tadā [tasya] cittaṁ tatrādhimucyate| yadi vā kalyāṇamitrāt yadi vā sūtrādhyayanāt saṁsāra ādīnavaṁ śṛṇoti| yathā anavarāgrasūtre pañcadevadūtasūtre coktam| tadā saṁsārānnirviṇṇo nirvāṇe'dhimucyate|
(8) pradhānīyāṅgasampaditi| yathoktaṁ sūtre-pañca pradhānīyāṅgāni| katamāni [pañca]| iha [bhikṣavo] bhikṣuḥ śrāddho bhavati| aśaṭho bhavati| alpābādho bhavati| ārabdhavīryo bhavati| prajñāvān bhavatīti| śraddhāvān nāma[yaḥ] triṣu ratneṣu caturṣu satyeṣu ca vigatavicikitso bhavati| vigatavicikitsatvāt kṣipraṁ samādhiḥ sidhyati| śraddhāvataḥ prītibahulatvācca kṣipraṁ samādhiḥ sidhyati| śraddhāvān susamāhito dāntaśca bhavati| ato'pi sahasā samādhiṁ vindate| (pṛ) yadi samādhinā prajñotpadyate| atha vicikitsāṁ prajahāti| kathamidānīṁ samādheḥ pūrvamevocyate vigatavicikitsa iti| (u) bahuśrutatvāt kiñcidvicikitsāṁ prajahāti| na samādhilābhāt| adhimuktakulotpannaḥ śrāddhena sahavṛttikaḥ sadādhimukticittaṁ bhāvayan apratilabdhasamādhirapi vicikitsāṁ na karoti| evamādi|
aśaṭha iti| ṛjucittasya nāsti kiñcidgopanīyam| sadapi sutīrṇaṁ bhavati| yathā kaścidbhiṣajamupetya vyādhisvarūpamuktvā sucikitso bhavati| alpābādha iti| sa pūrvarātre'pararātre ca vyavasyati, na viramati| yadyābādhābahulaḥ, tanmārgacaryāyā antarāyo bhavati| ārabdhavīrya iti| mārgārthitvāt sadā viryamārabhate| ato'gniṁ manthāno na viramamāṇo sahasāgniṁ vindate| prajñāvāniti| prajñāvattvena caturṇāmaṅgānāṁ phalaṁ bhavati yaduta mārgaphalam|
(pṛ) smṛtyupasthānadharmā api pradhānīyāṅgāni| kasmāt kevalamete pañca dharmā uktāḥ| (u) yadyapi sakalamaṅgam| tathāpīme dharmā mukhyatamāḥ yogibhirapyapekṣyante| ata ime kevalamuktāḥ| sarveṣāṁ pāpakānāṁ parivarjanaṁ sarveṣāṁ kuśalānāṁ sañcayaśca yogino'ṅgam| yathā......... sūtre varṇitam|
(9) vimuktyāyatanasampaditi yat pañcavimuktyāyatanāni| ihaśāstā [anyataro vā] gurusthānīyaḥ [sa brahmacārī] bhikṣūnāṁ dharmaṁ deśayati| yathā yathā dharmaṁ deśayati| tathā tathā [tasmin dharme] arthapratisaṁvedī ca dharmapratisaṁvedī ca bhavati| [tasyārtha] pratisaṁvedino dharmapratisaṁvedinaḥ prītirjāyate| prītamanasaḥ kāyaḥ praśrabhyate| praśrabdhakāyaḥ sukhaṁ vedayate| sukhinaścittaṁ samādhīyate| idaṁ prathamaṁ vimuktyāyatanam| yatra bhikṣo [rapramattasyātāpinaḥ] prahitātmano viharato['vimuktaṁ] cittaṁ vimucyate| [aparikṣīṇā] vā āsravāḥ parikṣayaṁ gacchanti| [ananuprāptaṁ] vā anuttaraṁ yogakṣemamanuprāpnoti| dvitīyaṁ [vimuktyāyatanaṁ] vistareṇa sūtrādhyayanam| tṛtīyaṁ pareṣāṁ dharmadeśanā| caturthaṁ vimukte sthāne dharmāṇāmanuvitarkaḥ anuvicāraḥ| pañcamaṁ samādhinimittasya sugrahaṇaṁ yaduta navanimittādīni yathāpūrvamuktāni|
(pṛ) śāstā [anyataro] vā gurusthānīyaḥ sabrahmacārī kasmāt bhikṣūṇāṁ dharmaṁ deśayati| (u) dharmasamāpādānena mahāntamarthamāpnoti| ityato deśanāṁ karoti| sabrahmacāryayaḥ śāstāramupādāya pravrajitaḥ| indriyāṇāṁ paripācanāya dharmaṁ deśayati| gurusthānīyaḥ sabrahmacārī samānakarmatvācca dharmadeśanāṁ karoti| bhikṣavo'vaśyaṁ dharmaṁ śṛṇvantītyataśca [dharma]deśanāṁ karoti| ime pudgalā viśuddhaśīlādiguṇasampannāḥ tadyathā subhājanaṁ samṛddhiṁ samādātuṁ bhavyam ityato dharmadeśanāṁ karoti|
imāstisraḥ prajñāḥ dharmapratisaṁvedo bahuśrutamayī prajñā| arthapratisaṁvedaścintāmayī prajñā| abhābhyāmubhābhyāṁ jāyate prītiḥ yāvatsamāhitasya yathābhūtajñānaṁ jāyate| iyaṁ bhāvanāmayī prajñā| āsāṁ trisṛṇāṁ prajñānāṁ trīṇi phalāni bhavanti yaduta nirvedo vairāgyaṁ vimuktiḥ| dharmaṁ śrutvā'dhītya ca pareṣāṁ dharmaṁ deśayati| iyaṁ bahuśrutamayī prajñā| dharmānanuvitarkayati anuvicārayati| iyaṁ cintāmayī prajñā| samādhinimittaṁ sugṛhṇāti| iyaṁ bhāvanāmayī prajñā|
(pṛ) yā cittavimuktiḥ [yaśca] āśravakṣayaḥ| anayoḥ ko bhedaḥ| (u) samādhinā kleśānāṁ vyāvṛttiścittavimuktiḥ| kleśānāmatyantaprahāṇamāsravakṣayaḥ| (pṛ) śīlādayo dharmā api vimuktyāyatanam| yathoktaṁ-śīlavataścittaṁ na vipratisarati| avipratisāriṇaḥ prītirjāyata ityādi| kadācit dānadihetorapi vimuktirbhavati| kasmādime pañcaiva dharmā uktāḥ| (u)prādhānyātta evoktāḥ| (pṛ) eṣāṁ dharmāṇāṁ kiṁ prādhānyam| (u) vimukteḥ sannikṛṣṭo hetuḥ| śīlādayastu viprakṛṣṭāḥ| (pṛ) kathaṁ jñāyate sannikṛṣṭo heturiti| (u) yogī dharmaṁ śrutvā prajānāti skandhāyatanadhātūn| taddharmakalāpamātre nāstyātmeti| ataḥ prajñaptirbhajyate| tatprajñaptibhaṅga eva vimuktirityākhyāyate| ataḥ sannikṛṣṭo hetuḥ| uktañca sūtre-bahuśrutasyāniśaṁsā yaduta paraśāsanaṁ nānuvartate, cittaṁ susamādhīyate ityādi| anenāpi jñāyate sannikṛṣṭo heturiti| tathāgataśāsane mahān lābho'sti, kleśān nirodhayati, nirvāṇañca yātītyādi| asminnupaśamadharme śrotā vā adhyetā vā anuvicintayitā vā kṣipraṁ vimucyate| ataḥ sannikṛṣṭo hetuḥ| dānena mahatpuṇyaṁ vindate| śīlena gauravam| bāhuśrutyena prajñām| prajñayā āsravāṇāṁ kṣayaṁ vindate na puṇyaṁ gauravaṁ vā| ato jñāyate sannikṛṣṭo heturiti| śāriputrādayo mahāprājñā iti kīrtyante| [tat] sarvaṁ bahuśrutyāt|
(pṛ) yadi bāhuśrutyena cittaṁ susamādhīyate| ānandaḥ kasmāt prathame'ntime ca yāme vimuktiṁ nālabhata| (u) ānando na yāvanmastakamupadhāne nyadhatta tāvadeva vimuktimalabhata| ato'sadadbhutadharme'vartata| kasmānna kṣipram| ānandasyatasmin samaye vīryaṁ kiñcidduṣṭamāsīt| atimātraklāntatvānnālabhata vimuktim| ānando'smin yāma āsravāṇāṁ kṣayamanuprāpnomīti praṇidadhyau| yathā ca bodhisattvo bodhimaṇḍe praṇihitavān| kastādṛśabalo yathā ānandaḥ| sarvamidaṁ bāhuśrutyabalam|
(10) anāvaraṇateti-yāni trīṇyāvaraṇāni karmāvaraṇaṁ, vipākāvaraṇaṁ kleśāvaraṇamiti| yasyemānyāvaraṇāni na santi| na sa duḥsthāne patati| yo'kṣaṇebhyomuktaḥ sa mārgaṁ samādātuṁ bhavyo bhavati| sa caturbhiścakraiḥ sampanna ityucyate| [tāni] pratirūpadeśavāsaḥ satpuruṣopāśrayaḥ ātmasamyakpraṇidhiḥ pūrve ca kṛtapuṇyatā iti| [sa] catvāri srotaāpattyaṅgāni ca sādhayati yaduta satpuruṣasaṁvāsaḥ saddharmaśravaṇaṁ, yoniśomanaskāro dharmānudharmapratipattiḥ| rāgādīn trīn dharmānapi samutsṛjati| yathoktaṁ sūtre-trīn dharmānaprahāya na jarāvyādhimaraṇāni santarati| iti|
(11) anāsaktateti| “nāvaratīramupagacchati| na pāratīramupagacchati| na madhye saṁsīdati| na sthala utsīdiṣyati| na manuṣyagrāho bhaviṣyati| nāmanuṣyagrāho bhaviṣyati| nāvartagrāho bhaviṣyati| nāntaḥpūtī bhaviṣyati”| avaratīramiti ṣaṇṇāmādhyātmikānāmāyatanāmadhivacanam| pāratīramīti ṣaṇṇāṁ bāhyānāmāyatanānāmadhivacanam| madhye saṁsīdati iti nandirāgasyādhivacanam| sthala utsāda iti asmimānasyādhivacanam| katamo manuṣyagrāhaḥ| [iha] bhikṣurgṛhisaṁsṛṣṭo viharati| [katamo]'manuṣyagrāhaḥ| [iha bhikṣurekatya ekatyo]'nyataraṁ devanikāyaṁ praṇidhāya brahmacaryaṁ carati| ayamucyate'manuṣyagrāha iti| āvartagrāha iti pañcānāṁ kāmaguṇānamadhivacanam| [katamaśca] antaḥpūtibhāvaḥ| iha bhikṣurekatyo duśśīlo bhavati| pāpadharmā aśuciḥ śaṅkāsmarasamācāro'brahmacārī| ayamucyate'ntaḥpūtibhāva iti|
yasyāsti ādhyātmikāyataneṣu ātmagrahaḥ| tasya bāhyāyataneṣu ātmiyagrahaḥ| ādhyātmikabāhyāyatanebhyo nandirāgo bhavati| atastatraiva nimajjate| tebhyastu ahaṅkāro jāyate| kasmāt| yadi kaścitkāyāsaktaḥ sukhī bhavatītyato['paraḥ] kaścidāgatya laghu nindati| tadā [tasya]māno jāyate| evamātmīyanandirāgāhaṅkārāstaccittaṁ vikṣepayanto'nyānapi nirvartayanti|
(pṛ) dṛṣṭānte'smin kiṁ stroto bhavati| yadyāryo'ṣṭāṅgikamārgaḥ strotaḥ| tadā ṣaḍādhyātmikabāhyāyatanāni pārau na syuḥ| nandirāgādayo madhyaugha āvartaḥ pūtibhāvo'pi ca na syuḥ| yadi kāmatṛṣṇā strotaḥ| kathamimānanuvartya nirvāṇamanuprāpnoti| (u) āryo'ṣṭāṅgikamārga eva strotaḥ| dṛṣṭānto nāvaśyaṁ sarvākāraiḥ samāno bhavati| yathāyaṁ dāruskandho'ṣṭākṣaṇavinirmukto mahārṇavaṁ gacchati| evaṁ bhikṣurogho'kṣaṇairvinirmukta āryāṣṭāṅgikamārgaṁ stroto'nuvartyaṁ nirvāṇa[mahārṇava]mavatarati| yathā kumbhasadṛśaṁ stanamiti vacanaṁ tadākāramātraṁ gṛhṇāti na kāṭhinyaṁ mārdavaṁ vā| yathā ca candropamaṁ vadanamiti vacanaṁ śobhā pauṣkalyaṁ gṛhṇāti na tadākāram| kiñca yogī āryamārganirgato'dhyātmabahirdhāyataneṣvāsajyate| na tu yathāyaṁ dāruskandhaḥ strotomadhyagatastasmin pāre'smin vā āsajyate pūtībhavati vā| ityādi|
śāstrācārya āha-yathā gaṅgāstroto niyamena mahārṇavaṁ prāpnoti| evamāryāṣṭāṅgikamārgastroto niyamena nirvāṇaṁ prāpnoti|
evaṁ saṁkṣipyaikādaśamādhipariṣkārā uktāḥ, yeṣu satsu niyamena samādhirlabhyate||
antimapañcasamādhipariṣkāravargaścaturaśītyuttaraśatatamaḥ
185 ānāpānavargaḥ
ānāpānasya ṣoḍaśākārā yaduta sasmṛta evāśvasiti smṛta eva praśvasiti| dīrghaṁ vā āśvasan dīrghamāśvasimīti prajānāti dīrghaṁ vā praśvasan dīrghaṁ praśvasimīti prajānāti|| hrasvaṁ vā āśvasan hrasvamāśvasimīti prajānāti| hrasvaṁ praśvasan hrasvaṁ praśvasimīti prajānāti|| sarvakāyapratisaṁvedī āśvasiṣyāmīti śikṣate|| sarvakāyapratisaṁvedī praśvasiṣyāmīti śikṣate|| praśrambhayan kāyasaṁskāramāśvasiṣyāmīti śikṣate| praśrambhayan kāyasaṁskāraṁ praśvasiṣyamīti śikṣate|| prītipratisaṁvedī āśvasiṣyāmīti śikṣate| prītipratisaṁvedī praśvasiṣyāmīti śikṣate|| sukhapratisaṁvedī āśvasiṣyāmīti śikṣate| sukhapratisaṁvedī praśvasiṣyāmīti śikṣate|| cittasaṁskārapratisaṁvedī āśvasiṣyāmīti śikṣate| cittasaṁskārapratisaṁvedī praśvasiṣyāmīti śikṣate|| prasrambhayan cittasaṁskāramāśvasiṣyāmiti śikṣate| praśrambhayan cittasaṁskāraṁ praśvasiṣyāmīti śikṣate|| cittapratisaṁvedī āśvasiṣyāmīti śikṣate| cittapratisaṁvedī praśvasiṣyāmīti śikṣate|| abhipramodayan cittamāśvasiṣyāmīti śikṣate| abhipramodayan cittaṁ praśvasiṣyāmīti śikṣate|| samādadhan cittamāśvasiṣyāmīti śikṣate| samādadhan cittaṁ praśvasiṣyāmīti śikṣate|| vimocayan cittamāśvasiṣyāmīti śikṣate| vimocayan cittaṁ praśvasiṣyāmīti śikṣate|| anityānudarśī āśvasiṣyāmīti śikṣate| anityānudarśī praśvasiṣyāmīti śikṣate|| virāgānudarśī āśvasiṣyāmīti śikṣate| virāgānudarśī praśvasiṣyāmīti śikṣate|| nirodhānudarśī āśvasiṣyāmīti śikṣate| nirodhānudarśī praśvasiṣyāmīti śikṣate|| pratinissargānudarśī āśvasiṣyāmīti śikṣate| pratinissargānudarśī praśvasiṣyāmīti śikṣate|
(pṛ) kathamānāpānasya dīrghaṁ hrasvaṁ vā bhavati| (u) yathā kaścitparvatamārohati| yadi vā [vā] bhāraṁ vahati| [tadā] klāntaḥ hrasvaṁ śvasati| tathā yogyapi audārike citte pravṛtte hrasvaṁ [śvasati]| audārikacittamiti capalaṁ rogavikṣiptaṁ cittam| dīrghaṁ śvasatīti yadi yogī sūkṣmacitte sthitaḥ, [tadā] tasyāśvāsapraśvāsā dīrghā bhavanti| kasmāt| sūkṣmacittānuvartina āśvāsapraśvāsā api sūkṣmā anupatanti| yathā tasyaiva klāntasya viśrāntasya āśrāsapraśvāsā sūkṣmā anupatanti| tasmin samaye dīrghā aśvāsa praśvāsā bhavanti|
sarvakāya[pratisaṁvedī]ti| yogī kāye tucchādhimuktaḥ sarvaromakūpeṣu vāyumantarbahiścāriṇaṁ paśyati| praśrambhayan kāyasaṁskāramiti| dhātubalalābhino vyupaśāntacittasya yogina audārikā āśvāsapraśvāsā vyupaśāntā bhavanti| tadā yogī kāyammṛtyupasthānasamanvito bhavati| prītipratisaṁvedīti| asmātsamādhidharmādasya citte mahatī prītirbhavati| prakṛtito vidyamānā'pi naivaṁ bhavati| asmin samaye prītipratisaṁvedītyākhyāyate| sukhapratisaṁvedīti| prīteḥ sukhaṁ jāyate| kasmāt| prītamanasaḥ kāyaḥ praśrabhyate, praśrabdhakāyaḥ sukhaṁ vindate| yathoktaṁ sūtre-prītamanasaḥ kāyaḥ praśramyate| praśrabdhakāyaḥ sukhaṁ vedayate| iti|
cittasaṁskārapratisaṁvedīti| yogī prītāvādīnavaṁ paśyati| rāgajanakatvāt| rāgo'yaṁ cittasaṁskāraḥ cittādutpannatvāt| vedanāyāṁ rāgo jāyata ityato vedanāṁ cittasaṁskāraṁ paśyati| praśrambhayan cittasaṁskāramiti| yogī paśyati vedanāto rāgo jāyate| tat praśrambhayataścittamupaśāmyati| audārikavedanāmapi praśrambhayatīti praśrambhayan cittasaṁskāramityucyate| cittapratisaṁvedīti| yogī praśrambhayan vedanāsvādaṁ paśyati cittaṁ śāntaṁ na līnaṁ noddhatam| cittamidaṁ kasmiṁścitsamaye punarlīnaṁ bhavati| tasmin samaye'bhipramodayati| yadi punaruddhatam| tasmin samaye samādadhāti| yadyubhayadharmavinirmuktam| tasmin samaye samutsṛjet| ata ucyate vimocayan cittamiti| evaṁ yogī samāhito'nityākāramutpādayati| anityākāreṇa kleśān prajahāti| ayaṁ nirodhākaraḥ| kleśānāṁ prahāṇāccittaṁ nirvidyate| ayaṁ virāgākāraḥ| viraktacittatayā sarveṣāṁ pratinissargamanuprāpnoti| ayaṁ prati nissargākāraḥ| evamanupūrvaṁ vimuktimanuprāpnotīti ṣoḍaśākārā ānāpānasmṛterbhavanti|
(pṛ) kasmādānāpānasmṛtirāryavihāra iti divyavihāra iti brahmavihāra iti śaikṣavihāra iti aśaikṣavihāra iti cocyate| (u) vāyurākāśe viharati| ākāśalakṣaṇaṁ rūpalakṣaṇaṁ prakaṭayati| rūpalakṣaṇamidaṁ śūnyameva| śūnyataivāryavihāra ityāryavihāro bhavati| śubhadeveṣūtpatyarthatvāt divyavihāraḥ| upaśamaprāpaṇārthatvāt brahmavihāraḥ| śaikṣadharmapratilābhārthatvāt śaikṣavihāraḥ| aśaikṣārthatvādaśaikṣavihāraḥ|
(pṛ) yadyaśubhabhāvanayā kāyādvirakto vimuktimanuprāpnoti| ka upayoga ebhiḥ ṣoḍaśabhirākāraiḥ| (u) aśubhabhāvanayā alabdhavairāgyasya ātmadurviṇṇasya kāyacitte vyāmohite syātām| yathā duṣṭamauṣadhaṁ sevamānasya vyādhiḥ punarbhavati| evamaśubhabhāvanayā durnivedo bhavati| yathā valgumuttitīrṣayā bhikṣavo'śubhabhāvanayā atīva nirviṇṇā viṣapānabhṛgupatanādibhirvividhairātmānaṁ dhnanti sma| na tathā ime ṣoḍaśākārā vairāgyaprāpakā api na durnivedajanakā bhavantītyato viśiṣyante| kiñca ayamākāraḥ sulabhaḥ svakāyāvalambitvāt| aśubhā[kārastu] suvināśaḥ| ayamākāraḥ sūkṣmaḥ svakāyavipariṇāmakatvāt| aśubhākāra audārikaḥ| asthikaṅkālavipariṇāmaduṣṭaḥ| ayamākāraḥ sarveṣāṁ kleśānāṁ bhedakaḥ| aśubhākārastu maithunarāgamātrasya kasmāt| sarve hi kleśā vitarkaṁ pratītya jāyante| ānāpānasmṛteśca sarvavitarkopacchedārthatvāt|
(pṛ) anāpānaṁ kiṁ kāyānubandhi kiṁ cittānubandhi| (u) kāyānubandhi cittānubandhi ca| kasmāt| garbhāśayagatasyābhāvāt jñāyate kāyādhīnamiti| caturthadhyānādikasyācittakasya cābhāvāt jñāyate cittānubandhīti| (pṛ) āśvāsapraśvāso'bhūtvotpannaścittādhīno na syāt| kasmāt| sa na manaso vaśādutpadyate| yathā anyadvastu smarati citte sadā āśvāsapraśvāsā bhavanti| yathā [bhukta] āhāraḥ svayaṁ paripacyate| yathā ca pratibimbaṁ svayaṁ pravartate na puruṣaḥ karoti|
(u) āśvāsapraśvāso'bhūtvotpadyate na smṛtivaśāt| kintu pratyayasāmagryotpadyate| sacittasyāsti acittakasya punarnāsti| ato jñāyate cittādhīna iti| yathācittañca bhidyate| audārikacittasya hrasvaḥ| sūkṣmacittasya dīrghaḥ| ānāpānaṁ bhūmyadhīnaṁ cittādhīnam| ānāpāna(bhūmi)gatasya ānāpānabhūmirapyasti| [tasya] tasmin samaye cittamapyasti| ānāpānabhūmirnāma kāmadhātu strīṇi dhyānāni ca| ya ānāpānabhūmigataḥ [tasya] asti tu ānāpānabhūmi-cittam| acittakasya tasmin samaye [tadbhūmi-] cittamapi nāsti| ānāpānavihīnabhūmigatasya tasmin samaye [tadbhūmi ścitta] mapi nāsti|
(pṛ) śvāsa utpadyamāna kiṁ pūrvamāśvasati| kiṁ vā pūrvaṁ praśvasati| (u) upapattikāle pūrvamāśvasati| maraṇakāle'nte praśvasati| evaṁ caturthadhyāne nirgamanapraveśāvapi| (pṛ) ānāpānasmṛtiriyaṁ kathaṁ paripūrṇā bhavati| (u) yogī yadi ṣoḍaśākārān pratilabhate| tasmin samaye paripūrṇā bhavati| kecicchāstācāryā vadanti-ṣaḍibhaḥ pratyayaiḥ paripūrṇeti| [ṣaṭ pratyayā] yaduta gaṇanā anubandhanā śamatho vipaśyanā vivartanaṁ pariśuddhiḥ| gaṇanā ānāpānagaṇanā ekata ārabhya yāvaddaśa| triprakārā gaṇanā samā vā atiriktā vā nyūnā vā| samā nāma daśasu satsu daśeti gaṇayati| atiriktā nāma ekādaśasu daśeti gaṇayati| nyūnā nāma navasu daśeti gaṇayati| anubandhanaṁ nāma yoginaścittamānāpānamanubadhnāti| vipaśyanā nāma yogī āśvāsapraśvāsān kāyānubaddhān maṇiṣu sūtravatpaśyati| śamatho nāma cittasyānāpāne pratiṣṭhāpanam| vivartanaṁ nāma cittaṁ pratītya kāyasya pravṛttiḥ, cittaṁ pratītya ca vedanāyāḥ| pratyutpannacittadharmo'pyevam| pariśuddhirnāma yogini sarvakleśaiḥ sarvākṣaṇaiśca vimukte cittaṁ pariśudhyati|
neme'vaśyaniyatāḥ| kasmāt| ākāreṣu gaṇānubandhanarūpayo dvayodharmayornāvaśyamupayogo bhavati| yato yogī kevalamānāpāne cittaṁ pratiṣṭhāpayan sarvān vitarkānupacchedayati| yaḥ ṣoḍaśavidhamācarituṁ samarthaḥ sa paripūrṇa ityucyate| idaṁ paripūrṇalakṣaṇañcāniyatam| mṛdvindriyācaritaṁ tīkṣṇendriyasyāparipūrṇam|
(pṛ) ānāpānasūtre'smin kasmāduktam-āhārāya bhavatīti| (u) ānāpānastimitasya kāyaḥ sukhī bhavati| yathā madhurānnabhujaḥ kāyaḥ prahlādyate| ataḥ āhārāya bhavatītyucyate| (pṛ) eṣu ṣoḍaśākāreṣu kimānāpānaṁ saṁsmarati| (u) asya puruṣeṇa pañcaskandhān nirākartumupāya ityākhyā| pañcaskandheṣu nirākṛteṣu prajñaptirnirākṛteti kaḥ punarupayoga ānāpānasmṛtyā| idameva kāyānusmṛtirityucyate| caturdhā kāyamanusmaratīti kāyānusmṛtiḥ|
(pṛ) smṛtiratītālambanā| āśvāsapraśvāsāḥ pratyutpannāḥ| kasmāt tat smṛtirbhavati| (u) idaṁ prajñaptibhedakaṁ jñānamanusmṛtināmnocyate| caitasikadharmāṇāmanyonyaṁ nāma bhavati| yathā daśasaṁjñādayaḥ smṛtipūrvaṁ kriyamāṇatvāt anusmṛtirityucyate | dīrghahrasvādīnāṁ nāryavihāra ityabhidhānam| kathaṁ vihāravirhīnaṁ smṛtyupasthānamityākhyāyate| uktañca sūtre yogī ānāpānaṁ śikṣamāṇaḥ dīrgha[māśvasan] vā [śikṣate] hrasvaṁ vā sarvakāyapratisaṁvedī vā praśrambhayan kāyasaṁskāraṁ vā [śikṣate]| tasmin samaye kāyasmṛtyupasthānaṁ bhavati|
ayamādya upāyamārgaḥ| viśuddhaye bhavatītyato'nte prahāṇamārrga ityucyate| atra anityādyākāro'sti| asminsūtre paraṁ noktam| anyasmin sūtretūktam-yogī ānāpāne [sthitaḥ] kāye samudayadharmānudarśī vyayadharmānudarśī, samudayavyayadharmānudarśī viharatīti| āha-kāyamanityaṁ paśyatītyādi| caturthe paramanityādyākāraḥ paripūrṇatvāduktaḥ||
ānāpānavargaḥ pañcāśītyuttaraśatatamaḥ|
186 samādhyapakṣāla vargaḥ
samādhirayaṁ tatpratibandhibhirapakṣālairvinirmuktaḥ san mahaddhitaṁ sādhayati| samādhyapakṣālamiti yaduta audārikī prītiḥ| yathoktaṁ sūtre-mamaudārikaṁ prītiprāmodyaṁ cittasya dūṣaṇamabhūt iti| yogī notpādayedidamaudārikaṁ prītipramodyam| rāgādidoṣāṇāṁ samāhita cittavikṣepakatvāt|
(pṛ) dharmādutpadyamānaṁ prītiprāmodyaṁ kathaṁ notpādayet| (u) yoginaḥ śūnya tāmanusmarato na prītipramodyaṁ jāyate| asti sattva iti saṁjñayā hi prītiprāmodyaṁ jāyate| pañcasu skandheṣu nāsti sattvaḥ, kathaṁ prītiprāmodyaṁ bhaviṣyati| yogī evamanusmaret-hetupratyayai vividhā dharmā jāyate yadutātapālokādayo dharmāḥ| tatra kiṁ prītiprāmodyam| ye prītiprāmodyakarā dharmāḥ te sarve parimārgitā vyagravikṣepakā iti paśyato yogina audārikaṁ prītiprāmodyaṁ nirudhyate| yogī punarmahāntamarthaṁ prārthayate| nātapālokādibhirdharmairayaṁ bhavati| ato na prītiprāmodyaṁ jāyate| yogī nirodhalakṣaṇaṁ lābhaṁ paśyatītyato nātapālokādibhiḥ [tasya] prītiprāmodyaṁ bhavati| ayaṁ yogī upaśamaṁ bhāvayan kleśānāṁ kṣayamicchati| ato na prītiprāmodyamutpādayati| īdṛśaiḥ pratyayairaudārikaṁ prītiprāmodyamupaśamayati|
bhīrutāca samādherapakṣālaḥ| ahaṅkāramālambanaṁ dṛṣṭvā bhīrutāṁ janayati| loke yāni bhairavasthānāni tāni sarvāṇi yogī paśyati| tāni sarvāṇi anityaṁ vikṣepakamiti parīkṣya [tāni] nānuvidadhīta| kasmāt| dhyānaniṣaṇṇadharme'styayaṁ bhairavadarśanasya pratyayaḥ| nānena bhīrutāṁ janayet| sarvamidamabhūtaṁ śūnyaṁ māyāvat| bālānāṁ vañcanamatattvam| evaṁ cintayato bhīrutā viyujyate| dharmān śūnyānupāśrayato nāsti bhīrutā| vihārabalādidaṁ vailakṣaṇyamanubhavāmītyanusmaran na bibhyāt| kiñca kāye śīlaśrutādiguṇasampadasti| na hiṁsāprayogapratyaya ityanusmarato na bhavati bhīrutā| yogyayaṁ mārge paramābhirata ityataḥ kāyajīvite'napekṣo bhavati| kasmāt bibhyāt| kiñcāsya cittaṁ sadā samyaksmṛtau tiṣṭhati| ato bhīrutā nāvakāśaṁ labhate| śūralakṣaṇānusmaraṇācca na bibheti| bhīrutā ceyamabalīnatālakṣaṇam| evamādinā bhīrutāmapasārayati|
adamaḥ samādherapakṣālaḥ| [adamo] yat yogī śītavātādibhirvyādhimān| yadi vātiklāntijarāmaraṇapratyayairadāntakāyo bhavati| rāgatṛṣṇerṣyādibhiḥ kleśairadāntacittasya dhyānasamādhayo naśyanti| ato yogī svakāyacitte saṁrakṣan damayet|
vailakṣaṇyañca samādherapakṣālaḥ| [velakṣaṇyaṁ] yat malinatvalakṣaṇam| kiñcidamalinatālakṣaṇamapi dhyānasamādhīnāṁ vikṣepakam| yathā dānādilakṣaṇam|
vaiṣamyañca samādherapakṣālaḥ| [vaiṣamyaṁ] yat vīryaṁ duṣṭhulaṁ yadi vā'tilīnam| duṣṭhulasya kāyacitte'tiklānte| atilīna[vīryo] na samādhinimittaṁ gṛhṇāti| ubhāvapi samādheścyutau bhavataḥ| yathā vartakāpoto gāḍhaṁ gṛhīto'tilkānto bhavati| śithilaṁ gṛhīto hastādutpatet| yathā vā dāntā vīṇāyāstantryo'tyāyatā vā'tiśithilā vā ubhayathā na svaraṁ sādhayanti| ārabdhavīryaṁ pravegavat tadā duṣaṇāvasānaṁ bhavet| yathā bhagavānanuruddhamāha-atyārabdhavīryasya kausīdyaṁ bhavet iti| kasmāt| atyārabdhavīryo hi vastvaprasādhya kausīdye patet| atilīnavīryo'pi na vastu sādhayati| ato vaiṣamyaṁ samādherapakṣālo bhavati|
amanaskāraḥ samādherapakṣālaḥ| amanaskāro nāma saddharmāmanaskāraḥ| manaskāraprītidharme satyapi nāsti vedayitam (?)| samādhinimittamanaskṛtya bāhyarūpasya manaskāraścāmanaskāraḥ| yogī cittaikāgryeṇārabdhavīryo vedanīyadharmaṁ manasi kuryāt| yathā tailapātramāharet|
vaiparītyañca samādherapakṣālaḥ| [vaiparītyaṁ] yat rāgabahulaḥ karuṇācaritamupādatte| dveṣabahalo'śubhaṁ bhāvayati| imau dvāvapi pratītyasamutpādaṁ bhāvayataḥ| atilīne citte śamathaṁ bhāvayati| atyuddhate citte vīryamārabhate| anayo dvayościttayorupekṣāmācarati| idaṁ vaiparītyam|
abhijalpaḥ samādherapakṣālaḥ| [abhijalpo] yat vitarkavicārabāhulyam| vitarkavicārāṇāmabhijalpahetutvāt| cittañca nālambane sudṛḍhapratibaddhaviharaṇaṁ, nābhiramate|
lakṣaṇagrahaṇañca samādherapakṣālaḥ| lakṣaṇaṁ trividham-yat śamathalakṣaṇamārambhalakṣaṇamupekṣālakṣaṇamiti| punastrividhaṁ samādhau samāpattilakṣaṇaṁ sthitilakṣaṇaṁ vyutthānalakṣaṇam iti| īdṛśalakṣaṇānāṁ pravibhāgākuśalo yogī dhyānācyavate|
mānañcasamādherapakṣālaḥ| yadāha-ahameva samādhimupasampadya viharāmi na tu sa itīdaṁ mānaṁ bhavati| yadāha-sa evopasampadya viharati nāhamitīdaṁ mānakalpaṁ bhavati| yadyapratilabdhasamādhirāha-pratilabdhavāniti| idamadhimānam| apraṇītasamādhau praṇītasaṁjñāmutpādayati idaṁ mithyāmānam|
rāgādidharmā api samādhyapakṣālāḥ| yathoktaṁ sūtre-yo bhikṣurekadharmeṇa samanvitaḥ sa na paśyati cakṣuranityamiti| [katamo'sāvekadharmaḥ] rāgaḥ iti| (pṛ) sarve'vītarāgāḥ sattvā kiṁ na paśyanti cakṣuranityamiti| (u) vacanamidaṁ kiñcit nyūnam| pratyutpanne samutpannarāgo na paśyati cakṣuranityamiti iti vaktavyam| [rāga] samanvite'pi kaścidbhedaḥ| keṣāñcidrāgādayo ghanatarāḥ sadā cittamāviśanti| tadā [teṣāṁ te] samādhiṁ pratibadhnanti| tanubhūtāstu na sadāviśanti| tadā nāpakṣālā bhavanti|
sūtre coktā srayodaśa kṛṣṇadharmāḥ samādhipratikūlāḥ trayodaśa śukladharmāḥ samādhyanukūlāḥ| yadbhagavānāha-trīṇa dharmānaprahāya na jarāvyādhimaraṇaṁ tarati| [katame trayaḥ] rāgadveṣamohāḥ| trīn dharmānaprahāya na samucchedayati rāgadveṣamohān| [katame trayaḥ|] satkāyadṛṣṭiḥ śīlavrataparāmarśo vicikitsā| atha santi trayo dharmāḥ ayoniśomanaskāro duścaritamatilīnacittatā| atha santi trayo dharmā muṣitasmṛtitā, asamprajanyaṁ vikṣiptacittatā iti| atha santi trayo dharmā auddhatyamindriyeṣvaguptadvāratā śīlavipannatā| atha santi trayo dharmāḥ asrāddhyaṁ dauśśīlyaṁ kausīdyamiti| atha santi trayo dharmāḥ sajjane'ratiḥ saddharmaśravaṇe dveṣaḥ paradoṣaprakaṭane prītiḥ| ata santi trayo dharmaḥ agauravatā saṁkathyadūṣaṇaṁ duṣprajñasevanam| trīn dharmānaprahāya na prajahāti asatkāraṁ saṁkathyadūṣaṇaṁ duṣprajñasevanam [katame trayaḥ|] ahrīkyamanapatrāpyaṁ pramādaḥ| ahrīkyamanapatrāpyaṁ pramādaṁ prahāya prajahāti asatkāraṁ saṁkathyadūṣaṇaṁ duṣprajñasevanam| [evaṁ] yāvatsatkāyadṛṣṭiṁ śīlavrataparāmarśaṁ vicikitsāṁ prajahan prajahāti rāgadveṣamohān jarāvyādhimaraṇāni ca tarati|
atra jarāvyādhimaraṇānāṁ taraṇameva yannirupadhiśeṣanirvāṇam| rāgadveṣamohānāṁ samuccheda evārhatphalaṁ sopadhiśeṣanirvāṇam| saktāyadṛṣṭiśīlavrataparāmarśavicikitsānāṁ samuccheda eva yacchrāmaṇyaphalam| ayoniśomanaskāraduścaritātilīnacittānāṁ samuccheda eva yadūṣmagatādinirvedhabhāgīyakuśalamūlam| muṣitasmṛtyasaṁ prajanyavikṣiptacittānāṁ samuccheda eva yat caturṇāṁ smṛtyupasthānānāṁ bhāvanā| auddhatyendriyeṣvaguptadvāratāśīlavipannatānāṁ samuccheda eva yat pravrajitaśīlasamādānam| sajjanāratisaddharmaśravaṇadveṣaparadoṣaprakaṭanaprītināṁ, aśrāddhayadauśśīlyakausīdyānāṁ, asatkārasaṁkathyadūṣaṇaduṣprajñasevanānāṁ, ahrīkyānapatrāpyapramādānāñca samuccheda eva yat gṛhiṇaḥ pariśuddhiḥ|
kasmāt| yat kaścit rahogataḥ pāpakaṁ kṛtvā na lajjate tadāhrīkyam| yat sa pāpakacittapravṛtterūrdhvaṁ saṅghamadhye'pi pāpakaṁ kṛtvā nāpatrapate| tadanapatrāpyam| saddharmamūlātkuśaladharmadvayādbhaṣṭasya sadā'kuśaladharmānuvartanaṁ pramādaḥ| ebhistribhirdharmaiḥ samanvito gurusthānīyenacāryeṇānuśiṣṭhaṁ na samādatte| sā agauravatā| ācāryaśāsanasya viparyayācaraṇaṁ saṁkathyadūṣaṇam| evaṁ sati ācāryaṁ parivarjya ciraṁ durjanopasadanaṁ duṣprajñasevanam| ebhyo'nūtpannamahrīkyamagauravatā| anapatrapādbhavati saṁkathyadūṣaṇam| pramādādbhavati durjanopasadanam| ato'śrāddho bhūtvā dauḥśīlyaṁ samādāya kusīdo bhavati| durjanaṁ sevamānaḥ [ārya]śāsanamaśraddadhāna āha-nāsti duṣkṛtasya vipāka iti| duṣkṛtamācaran vipākaṁ vindata iti śṛṇvanmātro vā kukkaṭaśvādidharmaṁ samādāyātyantikapāpameva kāṅkṣate| taddharmaṁ samādāya na kiñciddhitamavindateti kausīdyamutpādayati| kausīdyāt sajjane'prīto bhavati yat tattvato nāsti samyak caryāvihārīti| saddharmaśravaṇaṁ dviṣan āha samyak caritadharmā mithyādharmāḥ nāsti tataḥ kaścanopakāra iti| cittakaṣāyāt paradoṣaprakaṭane prīta āha-parasya dharmacaryāto matsadṛśaṁ nāsti kiñcilabdhamiti| evaṁ kleśānāmanigṛhītavataścittamuddhataṁ bhavati| auddhatyādindriyāṇāmasamādadhānasya śīlaṁ vipadyate| śīlavipattyā smṛtirmuṣitā bhavati| asamprajanye viharataścittaṁ vikṣipyate| ayoniśomanaskāraśca jāyate| jātāyoniśomanaskāratvāt durmārge carati| durmārge caran nārthaṁ pratilabhate| ataścittaṁ mugdhamatilīnaṁ bhavati| cittasya mohāt na trīṇi saṁyojanāni samucchedayati| asamucchinnatrisaṁyojanatvānna rāgādikleśān prajahati| tato vyādhyādayaḥ sarvā vipattayaśca bhavanti| eṣāṁ viruddhāḥ śukladharmāḥ|
śokaḥ samādherapakṣālaḥ| tasmin varṣe māse ayane samādhimamukaṁ nālabha iti cintayato yoginaḥ śoko jāyate|
prītyāsvādane'bhiniveśo'pi samādhyapakṣālaḥ| anabhiratiśca samādherapakṣālaḥ| pratirūpadeśakalyāṇamitrādipratyayān labdhvā'pi na cittamabhiramate|
kāmādīni nīvaraṇāni samādherapakṣālā bhavanti| saṁkṣipya yāvaccīvarapiṇḍapātādayo dharmāḥ kuśalamūlāpakarṣaḥ akuśalamūlaprakarṣaśca sarvāṇi samādherapakṣālāni bhavanti| iti buddhvā yatnena tānyapanetuṁ paryeṣeta||
samādhyapakṣālavargaḥ ṣaḍaśītyuttaraśatatamaḥ|
187 śamathavipaśyanāvargaḥ
(pṛ) bhagavān tatra tatra sūtre bhikṣūnāmantryāha-[iha bhikṣuḥ] araṇyagato vāyatanagato vā vṛkṣamūlagato vā śūnyāgāragato vā manasi kuryāt dvau dharmau yaduta śamatho vipaśyanāca iti| yadi sarve dhyānasamadhyādidharmā manasi kartavyāḥ| kasmāt śamathavipaśyanāmātramāha| (u) śamatho nāma samādhiḥ| vipaśyanā prajñā| sarve ca kuśaladharmā bhāvanājātā iti dvāvimau parigṛhītau| vikṣiptacittagatāḥ śrutacintāmayādiprajñā apyatra saṅgṛhītāḥ| ābhyāṁ dvābhyāmeva mārgadharmaṁ karoti| kasmāt| śamatho hi saṁyojanā vyāvartayati| vipaśyanā samucchedayati|
śamathastṛṇagrahopamaḥ vipaśyanā asinā tallavanopamā| śamatho bhūmimārjanopamaḥ| vipaśyanā gomayavikīrṇanopamā| śamatho rajomārjanopamaḥ| vipaśyanā jalena kṣālanopamā| śamatho jale nimajjanopamaḥ| vipaśyanā agnāvuttāpanopamā| śamatho gaṇḍopamaḥ| vipaśyanā śastracikitsopamā| śamathaḥ sirodgamopamaḥ| vipaśyanā raktapāṭanopamā| śamathaścittadamanopamaḥ| vipaśyanā atilīnacittavyutthānopamā| śamathaḥ suvarṇasya culukīkaraṇopamaḥ| vipaśyanā adhidhamanopamā| śamathaḥ sūtrapātopamaḥ| vipaśyanā bhūmisamīkaraṇopamā| śamathaḥ sandaśinyā sandaṁśopamaḥ| vipaśyanā śastreṇa kṛntanopamā| śamathaḥ kavacopamaḥ| vipaśyanā bhaṭānāṁ śastrādānopamā| śamathaḥ samīkriyopamāḥ| vipaśyanā śaṅkuvedhopamā| śamatho medaḥsevanopamaḥ| vipaśyanā auṣadhapradānopamā| śamathaḥ suvarṇakuṭṭanopamaḥ| vipaśyanā bhājanakaraṇopamā|
laukikāḥ sattvāḥ sarve sukhaṁ duḥkhaṁ vā iti dvayorantayoḥ patitāḥ| śamathaḥ sukhaṁ tyajati| vipaśyanā dukhaṁ pariharati| kiñca saptasu viśuddhiṣu śīlaviśuddhiścittaviśuddhiśca śamathaḥ| anyāḥ pañca vipaśyanā| aṣṭamahāpuruṣavitarkeṣu ṣaḍvitarkāḥ śamathaḥ| dvau vipaśyanā| caturṣu smṛtyupasthāneṣu trīṇi śamathaḥ| caturthaṁ vipaśyanā| catvāri ṛddhipādāni śamathaḥ| catvāri samyakpradhānāni vipaśyanā| pañcasu indriyeṣu catvārīndriyāṇi śamathaḥ| prajñendriyaṁ vipaśyanā| evaṁ balamapi| saptasu bodhyaṅgeṣu trīṇi bodhyaṅgāni śamathaḥ| trīṇi bodhyaṅgāni vipaśyanā| smṛtistu ubhayagā| aṣṭasu mārgāṅgeṣu trīṇyaṅgāni śīlam| dve aṅge śamathaḥ| trīṇyaṅgāni vipaśyanā| śīlamapi śamathānubandhi| śamatho rāgaṁ samucchedayati| vipaśyanā avidyāmapanayati| yathoktaṁ sūtre-śamatho bhāvitaścittaṁ bhāvayati| cittaṁ bhāvitaṁ rāgaṁ prajahāti| vipaśyanā bhāvitā prajñāṁ bhāvayati| prajñā bhāvitā avidyāṁ prajahāti iti| kāmaviyuktatvāt cittaṁ vimucyate| avidyāviyuktatvāt prajñā vimucyate| tadubhayavimukti lābhino na punaḥ kiñcidavaśiṣyate| ato dvayamātramuktam|
(pṛ) yadi śamatho vipaśyanā cittaṁ bhāvayati prajñāṁ bhāvayati| cittaprajñābhāvitvāt rāgamavidyāñca prajahāti| kasmānniyama ucyate| śamathaścittaṁ bhāvayan rāgaṁ prajahāti| vipaśyanā prajñāṁ bhāvayantī avidyāṁ prajahātīti| (u) vikṣiptacittakasya cittasantānāni rūpādiṣu samudācaranti| santanyamānamidaṁ cittaṁ śamathaṁ labhate| tacchamanāducyate śamathaścittaṁ bhāvayatīti| śamitāccittājjāyate prajñā| ata ucyate vipaśyanā prajñāṁ bhāvayatīti| utpannavipaśyanasyordhvaṁ yatkiñcidbhāvitaṁ sarvaṁ bhāvitā prajñetyucyate| ādyā prajñā vipaśyanā paścāprajñetyucyate|
yathoktaṁ sūtre-śamatho bhāvito rāgaṁ prajahātīti| idaṁ vidhnībhūtaprahāṇaṁ bhavati| kena tat jñāyate| rūpādiṣu bāhyakāmeṣu rāgo jāyate| śamathauṣadhaṁ labdhavato na punarjāyate| yathoktaṁ sūtre-yogī nirāmiṣāṁ prītiṁ labhamānaḥ sāmiṣāṁ prītiṁ jahāti iti| yaduktamavidyāprahāṇamiti, tadātyantikaprahāṇam| kena tat jñāyate| avidyāprahāṇāddhi rāgādayaḥ kleśāḥ prahīyante nirudhyante nāvaśiṣyante| sūtre'pyuktam-rāgavirāgāt cetovimuktiḥ| idaṁ vighnībhūtaprahāṇaṁ bhavati| avidyāvirāgāt prajñāvimuktiḥ| idamātyantikaprahāṇam| iti| asti ca dvidhā vimuktiḥ sāmayikavimuktiḥ akopyavimuktiriti| sāmayikavimuktirvighnībhūtaprahāṇam| akopyavimuktirātyantikaprahāṇam|
(pṛ) sāmayikī vimuktiḥ pañcavidhānāmarhatāmanāsravā vimuktiḥ| akopyā vimuktiścākopyadharmaṇo'rhato'nāsravā vimuktiḥ| kasmādvidhnībhūtaprahāṇamātramucyate| (u) neyamanāsravā vimuktiḥ| kasmāt| samayavimukto hi yat adhikabalena kañcitkālaṁ saṁyojanāni vighnayati nātyantaṁ prajahāti| paścātpunaḥ [saṁyojanāni]prādurbhavanti| ato nānāsravā[sā] bhavati| vimuktiriyaṁ sāmayikatṛṣṇāvimuktiḥ| kṣīṇāsravasyārhato nāsti kiñcidiṣyamāṇam| (pṛ) tathā ced nāryasyeṣyamāṇaṁ śīlam| (u) śaikṣāṇāmakṣīṇāsravatvāt ātmamatiḥ kadācitprādurbhavati| ataḥ śīle jāyata iṣṭam| nārhato'tyantaprahīṇātmamateḥ|
(pṛ) godhiko'rhan ṣaḍvāraṁ sāmayikavimukteḥ parihiṇaḥ| saptamaparihāṇabhayādasinātmānaṁ jaghāna| yadi sa āsravān vināśitavān, nātmānaṁ hanyāt| ato jñāyate samayavimukto nānāsrava ityucyate| (u) ayaṁ spṛṣṭāt saṁyojanaprahāṇātsamādheḥ parihīṇaḥ| asmātsamādheḥ ṣaṭkṛtva parihīṇaḥ| saptamavāraṁ spṛṣṭvā samādhimimaṁ ātmānaṁ hantumaicchat| tasmin samaye saṁkalpito'rhanmārgamaspṛśat| ato māraḥ śaikṣo vivṛttakāyaskandhaṁ mṛta iti ācaturdigantaṁ tadvijñāpanāya yena bhagavān tenopasaṁkramya bhagavantametadavocat|
śrāvakaste [mahāvīra maraṇaṁ maraṇābhibhūḥ|]
akāṁkṣate cetayate [tanniṣedha dyutendriya]|
atha khalu bhagavān [māra iti viditvā ta] mavocat|
[evaṁ hi dhīrāḥ kurvanti nākāṁkṣante [ca] jīvitam|]
samūlāṁ tṛṣṇāmṛdgṛhya godhikaḥ parinirvṛtaḥ|| iti|
(pṛ) yaḥ kṣīṇarāgaḥ sa vighnībhūtaprahāṇakaḥ| sūtra uktaṁ-rāgāccetovimuktiḥ| dveṣamohābhyāṁ prajñāvimuktiriti| kiñcāha-nandirāgaprahāṇācceto vimuktiriti| āha-kāmāsravāccittaṁ vimucyata iti| evaṁ vighnībhūtavimuktiḥ syāt na pāramārthikavimuktiḥ| (u) atrāpyuktam-avidyā prahīyata iti| ato jñāyata iyamātyantikavimuktiriti| yadi mataṁ rāgaprahāṇaṁ kadācidvidhnībhūtaprahāṇaṁ, kadācidātyantikaprahāṇamiti| anutpannatattvajñānasyedaṁ vidhnībhūtaprahāṇam| tattvajñānānusāriṇa atyantikaprahāṇam| nāsti tu kaścit [kevalaṁ] śamathaṁ spṛṣṭvā rāgamātyantikaṁ prajahātīti| tathā cet tīrthikā api rāgamātyantikaṁ prajahyuḥ| vastutastu na tathā| ato jñāyata idaṁ vighnībhūtaprahāṇamātramiti|
(pṛ) sūtra uktam-śamathena cittaṁ bhāvayati| vipaśyanāmupādāya vimuktiṁ spṛśati| vipaśyanayā cittaṁ bhāvayati| śamathamupādāya vimuktiṁ spṛśatīti| tat katham| (u) yogīyadi samādhiṁ pratītya kṣayamālambya prajñāmutpādayati| tadocyate śamathena cittaṁ bhāvayati| vipaśyanāmupādāya vimuktiṁ spṛśatīti| yadi vikṣiptacittena skandhadhātvāyatanādīni vikalpayati| tatpratītya kṣayamālambya śamathaṁ spṛśati| tadocyate vipaśyanayā cittaṁ bhāvayati| śamathamupādāya vimuktiṁ spṛśatīti| yadi smṛtyupasthānādīni nirvedhabhāgīyāni spṛṣṭvā cittaṁ parigṛhṇāti| tadā śabhathaṁ vipaśyanāṁ yuganaddhaṁ bhāvayatīti| sarve ca yogino dvāvimau dharmau niśritya cittaṁ nirudhya vimuktiṁ spṛśanti||
śamathavipaśyanāvargaḥ saptāśītyuttaraśatatamaḥ|
188 samādhibhāvanāvargaḥ
(pṛ) bhavānavocat-samādhiṁ bhāvayediti| samādhicittamidaṁ pratiṇakṣamutpannavināśi| tat kathaṁ bhāvayitavyaṁ bhavati| (u) pratyakṣaṁ paśyāmaḥ khalu kāyikaṁ karma pratikṣaṇavināśyapi bhāvanāvaśādvibhinnakauśalaṁ bhavati| bhāvanāvaśāt ciraṁ punaḥ punaḥ pravartyamānaṁ sat sukaraṁ bhavati| tathā vācikaṁ karmāpi| anuvihitāvṛtti āvṛttyā ca praguṇīkṛtaṁ dṛḍhībhūtañca susmaraṇaṁ bhavati yathādhyayanādi| mānasaṁ karma ca kṣaṇikamapi bhāvayitavyamiti jñātavyam| yathāgnirjanyaṁ vikārayati| āpaḥ śilā bhedayanti| vāyuḥ padārthān vidhamati| evaṁ kṣaṇikadharmāṇāṁ sarveṣāṁ saṁhatānāṁ balamasti| kleśā yathāvāsanamanuvardhante| yathā kaścit punaḥ punarmaithunacittaṁ bhāvayan bahūn kāmānabhinirvartayati| tathā dveṣamohāvapi| yathoktaṁ sūtre- yo yadvastucittaṁ manasi karoti sa tatra pratipannaḥ| tadyathā sadā kāmavitarkacittamanusaran kāmāya pratipadyate| evamanyau dvau vitarkāvapi| iti| ato jñāyate cittamidaṁ kṣaṇikamapi bhāvayitavyaṁ bhavatīti|
bhāvanā nāmopacayaḥ| dṛśyante dṛṣṭe sarve dharmāḥ sopacayāḥ| yathoktaṁsūtre-yogī khalu ayoniśo manasikārāt kāmādīnāsravānanutpannānutpādayati| utpannān vivardhayati| yadavarānmadhyamutpādayati| madhyāduttamamutpādayati| tadyathā bījādaṅkuramaṅkurātkāṇḍaṁ kāṇḍānnāḻaṁ nāḻāt patraṁ patrātpuṣpaṁ puṣpātphalamiti pratyakṣato hetuto'nupūrvaṁ vivardhate| samādhisamprajanyādidharmā apyevameva syuḥ| pratyakṣato dṛṣṭaṁ khalu vāsitatilasya gandhaḥ saṁṅgkrātyā vardhata iti| ayaṁ gandhastilañca pratikṣaṇamavidyamānaṁ, tathāpi tadvāsanābalamasti| ato jñāyate kṣaṇikā dharmā api bhāvayitavyā iti|
(pṛ) tilaṁ vartamānadharmaḥ| vāsito gandha āgantukaḥ| avidyamānaṁ cittaṁ kṣaṇikajñānenāgatya bhāvyate| kathaṁ dṛṣṭānto bhavet| (u) nāsti kaścidvidyamānadharmaḥ sarve ca dharmāḥ kṣaṇikā iti pūrvameva sādhitam| ato nāsti dūṣaṇama| yadi dharmā akṣaṇikāḥ, na bhāvayitavyāḥ| svarūpata eva sadāsthitasya bhāvanayā ka upakāraḥ| yadi dharmaḥ pratikṣaṇavināśi, [tadā] avarānmadhyaṁ madhyāduttamamiti dharmasya bhāvanā bhavet| (pṛ) kusumāni tilaṁ prāpya vāsayanti| jñānantu na cittamāpnoti| ato nāsti bhāvanā| (u) pūrvakarmadṛṣṭānte pratipāditamidam| yaduttarabhāvikarma na pūrvabhāvikarma prāpnoti| purvavacanaṁ nottarabhāvivacanamapekṣate| tathāpi kāyikavācikakarmaṇorasti ca bhāvanālakṣaṇam| ato'prāptaṁ na bhāvyata iti tava vacanaṁ na dūṣaṇāya bhavati| pratyakṣato dṛśyate ca hetuphalayorayaugapadye'pi bhavatyeva hetoḥ phalaṁ bhavatīti| evaṁ cittadharmasya kṣaṇikatve'pi bhāvanā'styeva| yathā ca bījaṁ salilasiktamaṅkurādīnaprāpyāpi aṅkurādīnaṅkurayati| evaṁ prajñā pūrvacitaṁ bhāvayati tadurdhvacittamupacitaṁ bhavati|
(pṛ) yadi kṣaṇikāttilāt tilāntaraṁ jāyate| kimidaṁ tilaṁ vāsitaṁ jāyate, avāsitaṁ vā| yadyavāsitaṁ jāyate, naiva bhavedvāsanāvat| yadi vāsitaṁ jāyate| punaḥ ka upayogaściravāsana [kriya]yā| (u) vāsanāhetutvāt| yathā bijātsalilasiktādaṅkuro'ṅkurayate| evaṁ pūrvakusumayogaṁ pratītya tilāntaraṁ jāyate| idaṁ tu vāsitaṁ jāyate| bhavānavocat -ka upayogaścirakālavāsanayeti| yathā bhavatāṁ sūtra uktaṁ-agnisaṁyogādaṇuṣu kṛṣṇavarṇe niruddhe raktavarṇaṁ jāyata iti| yadyādāvagnisaṁyuktadharmasya kṛṣṇavarṇaṁ nirudhyata iti| na syātpunaḥ kṛṣṇavarṇasyotpattiḥ| yadyādāvagnisaṁyuktadharmasya raktavarṇamutpadyata iti punaḥ paścādagnisaṁyuktadharmaḥ kimartham| yadyādāvagnisaṁyogakāle kṛṣṇavarṇamutpadyate| raktavarṇaṁ naivotpadyeta| yadi dvitīyakṣaṇe raktavarṇaṁ jāyate| punaraścirakālāgnisaṁyogaḥ kimartham| yadi bhavatāmabhisandhiḥ raktavarṇaṁ kramaśo jāyata iti| cittamapyevamiti ko doṣaḥ| tathā vipariṇāmādirapi|
sarve dharmā sahetusapratyayā api kramaśo jāyante| yathā garbhādhānādikrameṇa śarīramabhinirvartyate| evaṁ prajñāsamādhyādayo dharmāḥ kṣaṇikā api avaramadhyottamadharmakrameṇa jāyante| bhāvanādharmaḥ sūkṣmo'pi cittasantatimanyathayati| yathā pakṣacchadasyoṣmaṇi mṛdunyapi aṇḍaṁ kramaśo vikriyate| pāṇitalamāṁsamardanāt vāśījaṭā sūkṣmaśaḥ kṣīyate| evaṁ cittamapi| samāhitaprajñā sūkṣmetyataḥ kramaśo bhāvyate| dharmaṁ bhāvayan prāptikāle tāvat jānāti|
yathoktaṁ gāthāyām-
ācāryātsarvamādatte, sarva[tat] mi(mai?)trahetukam|
ātmacetanayā sarva, sarva pāke kālamapekṣate|| iti|
kaścidajasramadhīyāno'pi na pratyeti paripavkakālika iva| yathā bahubhiḥ puṣpairekasmin samaye tilaṁ vāsayati na yathā puṣpālpāni kramaśaściraṁ vāsayanti| medasā paripuṣṭiḥ jale [naukā] nimajjanaṁ bhittinirmāṇaṁ ityādirapi tathā| pratyakṣaṁ khalu [naḥ] bījāṅkurādīnāmupacayo'tisūkṣmaḥ, naiva draṣṭuṁ śakyate| teṣāṁ dainandina upacayaḥ kleśānāṁ gaṇanā| bālakādīnāṁ śarīraṁ stanyapānādinā paripacyata itīdamapi tathā syāt| ato jñāyate dharmabhāvanā sūkṣmā praṇītā duravabodhā ceti|
(pṛ) kadāciddharmo yugapadupacīyate| kaścitpūrvaṁ rūpamadṛṣṭvā'pi taddarśanamātreṇa tatrābhiniviśate| kaścidalpakāle'pi bahu pratisaṁvedī bhavati| kasmāducyate kramikaiva bhāvaneti| (u) sarvasyātītabhāvitvāt| ato jñāyata upacitā bhāvanā kramiketi| idaṁ pratipāditameva| na cittotpādamātreṇa yatkiñcitsādhayati| yathoktaṁ sūtre-yaḥ kuśaladharmeṣu na bhāvanāyogamanuyuktaḥ kuśaladharmānanupādāya kevalaṁ praṇidadhāti āsravebhyaścittavimokam| naivāsya cintitaṁ praṇidhānādbhavati| kuśaladharmeṣu bhāvanāyogānanuyuktatvāt iti|
yogī yadi kuśaladharmeṣu bhāvanāyogamanuyukto bhavati| akṛtapraṇidhānasyāpi [tasya] āsravebhyaścittaṁ vimucyate| hetorhi phalaṁ jāyate na praṇidhānāt| tadyathā pakṣiṇāmaṇḍasaṁsparśa āvaśyakaḥ| na praṇidhānāt janturaṇḍānnirgacchati| na ca praṇidhānātpradīpaprakāśaḥ pariśuddho bhavati| kintu pariśuddhatailaṁ pariśuddhavartikāñcobhayamapekṣya [anya] vastusaṁsparśacāñcalyarāhitye ca tatprakāśaḥ pariśuddho bhavati| kiñca na praṇidhānamātreṇa dhānyaṁ labhyate| kintu avaśyaṁ sūkṣetrasadbījartuvṛttisamīkriyākṛṣikarmaṇāṁ sākalye tatpratilābho bhavati| nāpi ca praṇidhānamātrāt deho rūpaṁ balañca labhate| avaśyaṁ vastrauṣadhāhārapoṣaṇādipratyayena tu paripūrṇo bhavati| evaṁ na praṇidhānamātrādāsravāṇāṁ kṣayo bhavati| avaśyaṁ tatvajñānamapekṣya vimucyate| ko jñānī hetoḥ phalaṁ jāyata iti prajānan taddhetumupekṣya anyasmātphalamākāṁkṣeta|
dharma bhāvayan dṛṣṭa eva phalavipākaṁ paśyati| yathoktaṁ sūtre-tiṣṭhantu saptadināni mayā śāsitāḥ śrāvakā muhūrtaṁ tāvatkuśaladharmaṁ bhāvayanto'pramāṇavarṣeṣu nityaṁ sukhāṁ vedanāṁ spṛśanti iti| bhikṣuṇyo bhadantamānandamavocan-vayaṁ smṛtyupasthāneṣu supratiṣṭhitacittā viharantyaḥ pūrveṇāparaṁ viśeṣaṁ samprajānīma iti| sūtre ca bhagavān bhikṣūnāmantryāha- aśaṭhasya māmupasaṅkramato yanmayā prātarupadiṣṭo dharmaḥ tadartha sāyaṁ vindate| yat sāyamupadiṣṭo dharmaḥ prātastaddhitaṁ vindata iti| yaccārhanmārgaṁ spṛśati na tat parapudgalaḥ prayacchati| nānanyapudgalaḥ| kevalaṁ samyagghetubhāvanātastaddhitamāpnoti| anuttaraṁ buddhamārga eva nanu kuśaladharmasyopacitabhāvanayā spṛśati| yathoktaṁ sūtre-bhagavān bhikṣūnāmantryāha-dvau dharmau niśrityāhamanuttaraṁ mārgaṁ samāpannaḥ yat śubhābhiratāvanirvedo mārgabhāvanāyāmaklāntiśca iti| bhagavataḥ kuśaladharmāṇāṁ nāsti sīmā|
bodhisattvāḥ samādhimaspṛśanto'pi na kusīdā bhavanti| kasmāt| kuśale'kṛte na kiñcilabhyate| kuśale kṛte'pi nākāre parivṛttiḥ| kuśalamakurvato naiva kṣaimaṁ bhavati| idaṁ cintayitvā vīryamārabhamāṇaḥ kuśaladharmaṁ bhāvayet| vīryamārabhamāṇasya lābho vā bhavati hānirvā| akṛtavīryasya naivāsti pratyāśā| ato bhāvanāmārabheta mā parikhedo bhūditi| prājñaḥ paryavasāne'vaśyaṁ mucyate| bhāvanāvinirmuktasya na punarastyupāyaḥ| ataḥ prājñena bhāvanārabdhavyā, mā parikhedo janayitavyaḥ| yogī sucaritacaryāyā asti phalavipāka ityanusmṛtya alabhamāno'pi na viṣādaṁ karoti| kiñca yogī manasi kuryāt-mayā bhāvanāyāḥ phalavipāko'nuprāpta eva| pūrvāgataiḥ sattvaiḥ sarveṣāṁ dhyānasamādhīnāṁ [phalavipākasya] anuprāptatvāt| mamedānīṁ samyagbhāvanā'pi phalavipākamanuprāpsyatīti| ato na parikhidyāt|
sucaritaśālini tathāgataḥ pratyakṣaṁ karoti| ahamidānīṁ samyagācarāmītyato jñānamavaśyamanuprāpsyate| ahaṁ mārgasamāpattipratyayasampannaḥ yat manuṣyadehaprāptiravikalendriyatā puṇyapāpavijñātṛtā vimuktāvapi cādhimuktatā abhyāgatasambuddhitā ityetaiḥ pratyayaiḥ samanvitaḥ kathaṁ na bhāvanāphalavipākamanuprāpsye| vīryasamācaraṇamamoghameva| ato na parikhidyate| kleśānāṁ prahāṇamatisūkṣmaṁ dūravabodhaṁ vāśījaṭāyāṁ kramaśaḥ kṣayavat| mama kleśānāmapi bhavetprahāṇam| saukṣmyātparaṁ na sambudhyate| ato jñāyate kuśalaṁ bhāvayituṁ vīryamuttamaṁ bhavatīti| alpīyasī prajñā'pi kleśān vināśayati yathā alpīyān prakāśo'ndhakāramapanayati| evamalpīyasīṁ prajñāṁ labhamānaḥ kṛtakṛtyo bhavati| ato na parikhidyate| dīrghakāye'pi dussādhanā yat samādhisamāpattiḥ| yadi samādhiṁ samāpadyate| tadā'nye guṇā acireṇa bhavanti| ataḥ kṣipramalabhamāno'pi na parikhidyate|
yogī samanucintayet samādhisamāpattiratikṛcchrā yathā purā bodhisattvaḥ puṇyena prajñayā ca ghaniṣṭhaḥ ṣaṭvarṣāṇi vyavasyan ante'nuprāptaḥ| anyeṣāṁ bhikṣūṇāṁ samādhisamāpattirapi kṛcchrā, kiṁ punarmama pṛthagjanasya mandendriyasya vegenānuprāptiriti| evamanucintya na parikhidyeta| yogibhiravaśyaṁ kartavyaṁ yat samādhibhāvanā, nāsti punaḥ karmāntaram| ato'nanuprāptasyānuprāptaye bhāvayitavyam| bhāvayitā samādhimasamāpanno'pi kāyapravivekalābhī bhavati| praviviktakāyasya samādhiḥ sulabho bhavati| samādhibhāvanāmārabhamāṇo bhagavadanugrahasyānṛṇo bhavati| pravivekacāritvāt yogāvacara ityākhyāmapi vindate| dīrghakālaṁ kuśalaṁ bhāvayataḥ kuśalasvabhāvaḥ sidhyati| yāvatkāyapravṛtti kuśalameva sadā'nupatati| ataḥ sujanaiḥ saṅgaccheta| idaṁ mahate'rthāya bhavati| sadā kuśalasya bhāvayitā dṛṣṭa eva kāyena āsravāṇāṁ kṣayaṁ spṛśet| yadi vā maraṇakāle spṛśet yadi vā āyuṣo'nte susthāna upapadya tadantarā spṛśet| iti yathādharmaśravaṇānuśaṁsa uktam|
yogī adhyātmaṁ cittaṁ vīralakṣaṇaṁ puraskṛtyaivaṁ cintayati ahaṁ kleśāvaraṇamaparyādāya na kadācidvṛthā pratinivarta iti| kiñca yogī mānacittamāśrityaivaṁ cintayati-śraddhādīni kuśalendriyāṇi santīti anye samādhiṁ pratipadyante| mamāpīdānīṁ santi| kimarthaṁ na samāpadya iti| yathā purā bodhisattvaḥ arāḍādibhyo munibhyo dharmaṁ śrutvaivamacintayat ime śraddhādikuśalendriyatvāt dharmamanuprāpnuvan| samāpīdānīṁ santi kasmānnānuprāpsyāmīti| yogī prajānāti-kleśā durbalāḥ prajñā balavatī| tatprahāṇaṁ kimiti duṣkaramiti| yathoktaṁ-bhikṣuḥ ṣaḍbhirdharmaiḥ samanvāgato mukhamārutena himavantaṁ [parvatarājamapi] pradalayet| kaḥ punarvādo avidyāmiti|
kiñca yogī cintayati-ahaṁ pūrvādhvani na samādhiṁ bhāvitavān| ata idānīṁ nānuprāpnomi| idānīṁ na prayate paścātpunarnānuprāpsyāmīti| ato bhāvanāmārabhate| sadā samādhibhāvitvāt cittamekatra pratitiṣṭhati| yathā ghaṭasya pravartanamanuparatamavaśyamekatra pratitiṣṭhati| api ca yogī cintayati-yadyahaṁ sadā vīryamārabhe yadi cānanuprāptamanuprāpnomi| tadordhvaṁmavaśyaṁ na vipratisariṣyāmīti| ataścittaikāgryeṇa samādhīn bhāvayitumārabheta||
samādhibhāvanāvargo'ṣṭhāśītyuttaraśatatamaḥ|
189 mārgasatyaskandhe jñānādhikāre
jñānalakṣaṇavargaḥ
tattvasya prajñā jñānamityākhyāyate| tattvaṁ yat śūnyānātmatā| tasya prajñā tattvajñānaṁ bhavati| prajñāptau prajñeti saṁjñā na tu jñānam| kasmāt| uktaṁ hi sūtre-yathā'siḥ parikṛntati| āryaśrāvakāḥ prajñāsinā saṁyojanānubaddhān anuśayaparyavanaddhān sarvān kleśān samucchedayati| nānyadharmeṇeti vadanti| nātattva[jñāne] na kleśān samucchedayati iti| ato jñāyate prajñaiva tattva[jñāna]miti|
(pṛ) yat bhavānāha-prajñaiva kleśān samucchedayatīti| tadayuktam| kasmāt| saṁjñayāpi hi kleśān samucchedayati| yathoktaṁ sūtra-anityasaṁjñā bhāvitā [bahulīkṛtā] sarvaṁ kāmarāgaṁ paryādāti| [sarvaṁ] rūparāgaṁ [sarva] bhavarāgaṁ [sarva]masmimānaṁ [sarvā]mavidyāñca paryādāti| iti| (u) maivam| prajñayā yaḥ kleśānāṁ samucchedaḥ [sa eva] saṁjñayetyucyate| asti bhagavato dvividhaṁ vacanaṁ-paramārthavacanaṁ saṁjñāvacanamiti| yathoktaṁ sūtre-maitrī vyāpādaṁ samucchedayatīti| ayaṁ maitrīdharmaḥ paramārthato na saṁyojanaṁ samucchedayati| jñānamātraṁ samucchedayati| yathoktaṁ-jñānāsiḥ sarvān kleśān samucchedayati iti| ato jñāyate maitrī saṁyojanaṁ samucchedayatīti saṁjñāvacanam| kiñcoktaṁ prajñārthasūtre-vimuktiṁ prajānātīti prajñā| kiṁ vastu vimuktiriti prajānāti| yat anityaṁ rūpaṁ anityamiti yathābhūtaṁ prajānāti| anityā vedanā, saṁjñā, saṁskārā, vijñānamanityamiti yathābhūtaṁ prajānāti| iyaṁ prajñaiveti| kiñcāha-āryaśrāvakāḥ samāhitā yathābhūtaṁ prajānantīti| ato jñāyate paramārtha eva prajñeti| prajñādṛṣṭānte coktam-jñānamasiḥ prajñā iṣurityādi| dṛṣṭānto'yaṁ sarvakleśaprahāṇamupadarśayati| tattvajñānameva kleśān samucchedayatītyataḥ prajñaiva tattva[jñāna]miti jñāyate| uktañca gāthāyām-
yogī paśyati vai loke sarve devāśca mānuṣāḥ|
tattvajñānaparibhraṣṭā nāmarūpe'bhiniviṣṭāḥ|| iti|
laukikā bhūyasā tucchakaṁ nityaṁ sukhaṁ subhamityādi dṛṣṭvā tattvajñānādbhaṣṭā bhavanti| yaḥ paramārthataḥ śūnyamanātma ityādi paśyati, sa tattvajñānī bhavati| ato jñāyate prajñaiva tattva[jñāna]m iti|
āha ca bhagavān sūtre-yasya dhanaṁ vinaṣṭhaṁ, tasyālpīyān lābho vinaṣṭaḥ| yasya prajñā vinaṣṭā, tasya mahīyān lābho vinaṣṭa iti| kiñcāha-lābheṣu dhanamalpīyān lābhaḥ| prajñā tūttamo lābha iti| āhaca-pradyotānāṁ candrasūryapradyota alpīyān prajñāpradyoto'gra iti| yadi prajñā na tattva[jñānaṁ], kasmādevaṁ vadet| uktañca sūtre-prajñendriyamāryasatyasaṅgṛhītamiti| āha ca-duḥkhasamudayajñānādiḥ tattva[jñāna]miti prajānīyāt| paramārthasatyālambaneyaṁ prajñā iti| āha ca-[bodhipakṣika] dharmeṣu prajñā agrā iti| kiñcāha-anuttarā samyuaksambodhiḥ prajñendriyamityabhidhīyate iti| ataḥ sā tattvamiti| bhagavato daśa balāni jñānamayāni| ato jñāyate prajñā vastutaḥ paramārthālambanā bhavatīti| (pṛ) tathā sati prajñā alaukikī bhavet| (u) vastuto'laukikī prajñā| kenedaṁ jñāyate| laukikaṁ cittaṁ prajñaptimavalambate| lokottaraṁ cittaṁ nairātmyaśūnyatāmavalambate| kasmāt| prajñaptirhi loka eva| prajñapteratikrāntaṁ lokottaram|
(pṛ) bhavaduktaṁ na yujyate| kasmāt| uktaṁ hi sūtre-kiṁ vijānāti vijñānam| yaduta rūpaśabdagandharasasparśān vijānāti| yathā skandhadhātvāyatanādīni vijñānena vijānāti| idaṁ vijñānaṁ lokottaraṁ bhavet| iti| ato laukikaṁ cittaṁ prajñaptimātramālambate na tattvamiti bhavadvacanamayuktam| manovijñānamapi tattvālambanam| vedanāsaṁjñāsaṁskārādyālambitvāt| kiñcāha bhagavān-dve samyak dṛṣṭī laukikī lokottareti| puṇyapāpādyastitva [samyak dṛṣṭi]laukikī yadāryaśrāvakāṇāṁ duḥkhasamudayanirodhamārgānālambya anāsravasmṛtyā samprayuktā prajñā lokottarā| uktañca gāthāyām-
laukikottamadṛṣṭīko yātāyāto'pi saṁsṛtau|
adhvanāṁ śatasāhasraṁ na yāvaddurgatau gataḥ|| iti|
uktañca sūtre-mithyācāriṇaḥ susthāne janma bhavati| astya pāpakarmaṇo'nabhinirvṛttau kuśalapratyayaḥ pūrvaṁ vipacyate| kadācinmaraṇakāle samupasthite samyak dṛṣṭisamprayuktaṁ kuśalacittamabhimukhībhavati| ataḥ susthāne jāyate| iti| daśasu kuśala[karma]patheṣvapi samyagdṛṣṭiruktā| kathaṁ bhavānāha lokottaraṁ jñānamiti| āha ca bhagavān-trividhā prajñā śrutamayī prajñā, cintāmayī prajñā, bhāvanāmayī prajñā| śrutamayī prajñā cintāmayī prajñā laukikī| bhāvanāmayī ubhayavidhā iti| kiñca bhagavān [ānāpāna] smṛtiṁ janayāmāsa| rāhulo bhikṣurapariniṣpannāṁ vimuktiprajñāmanuprāpa| āha ca pañcadharmā aparipavkaṁ vimukticittaṁ vipācayanti iti| eṣā sarvā laukikī prajñaiva| kiñcoktaṁ sūtre-kecidabhiniṣkramaṇakuśalāḥ, na vipaśyanākuśalāḥ| kecidvipaśyanākuśalāḥ na santaraṇakuśalā iti| laukika jñānalābhitayā abhiniṣkramaṇakuśala ityucyate| catussatyādarśitayā na vipaśyanākuśalaḥ| catussatyāni paśyannapi āsravakṣayālābhitayā na santaraṇakuśalaḥ| bhagavān svayamāha-dharmajñānamanvayajñāna paracittajñānañca laukikaṁ jñānamiti| kiñcāha-pūrvanivāsajñānaṁ cyutyupapattijñānaṁ sāsravamiti| api cāha-dharmāṇāṁ sthitijñānaṁ nirvāṇajñānaṁ bhavati| ityādisūtreṣūktatvāt jñātavyaṁ asti sāsravaṁ jñānamiti|
atra pratibrūmaḥ| yadyasti sāsravā prajñā| idānīṁ vaktavyaṁ sāsravānāsravayoḥ pravibhaktaṁ lakṣaṇam| (pṛ) yo dharmo bhave pātakaḥ sa sāsravaḥ| tadanyo'nāsravaḥ| (u) ko dharmo bhave pātakaḥ| ko vā na bhave pātakaḥ| idaṁ prativaktavyam| apratibrūvāṇasya nāsti sāsravānāsravayorlakṣaṇam| yadbhavatoktam-asti laukikaṁ cittamaprajñaptyavalambanaṁ yadviṣayādīnāṁ vijñānamiti| tadayuktam| kasmāt| āha khalu bhagavān-pṛthagjanāḥ satataṁ prajñaptimanudhāvantīti| asyārthaḥ| sarvapṛthagjanacittaṁ prajñaptiṁ na paryādātītyataḥ sadā asmitālakṣaṇamanudhāvati| naiva tato visaṁyujyate| rūpaṁ paśyato'pi na ghaṭādilakṣaṇādvisaṁyujyate iti| ataḥ pṛthagjana cittaṁ na tattvārthamavalambate| vedanāsaṁjñādīn dharmānavalambamāno'pi ahaṁ mameti paśyati| ato jñāyate sarvaṁ laukikaṁ cittaṁ prajñaptimavalambata iti|
yaduktaṁ bhavatā-laukikī prajñā yaduta dvidhā samyagdṛṣṭirityādi iti| tatredaṁ prativaktavyam-asti cittadvaividhyaṁ mohacittaṁ jñānacittamiti| prajñaptidharmāvalambanaṁ cittaṁ mohacittam| yat śūnyā nātmarūpadharmamātrāvalambanaṁ cittaṁ jñānacittam| yathoktamavidyāvibhaṅgasūtre-avidyā katamā| yat pūrvānte'jñānamaparānte'jñānaṁ pūrvāntāparāntājñānaṁ karmaṇyajñānaṁ karmavipāke'jñānaṁ pūrvāparakarmavipākājñānaṁ ityādi tatra tatra yathābhūtasyājñānamadarśanamanabhisamayaḥ tamaḥ saṁmohaḥ [avidyā]ndhakāraḥ iyamucyate'vidyā iti| yathābhūtasyā jñānamiti yat śūnyānātmā jñānam| idaṁ pṛthagjanacittaṁ sadā prajñaptigataṁ sat prajñaptimavalambate| ato'vidyetyākhyāyate| śūnyālambanaṁ jñānam| idānīṁ yadi sarvaṁ laukikaṁ jñānaṁ prajñaptimavalambate| prajñaptyālambanaṁ cittamavidyā bhavati| kathamucyate asti laukikī prajñā iti|
(pṛ) bhavatoktavat prajñaptyālambanaṁ prajñālakṣaṇamavidyā| idānīmarhato'vidyā bhavet| ghaṭādyālambanacittasya sattvāt| (u) arhato nāsti ghaṭādyālambanaṁ cittam| kasmāt| prathamābhi sambodhikāla eva sarvaprajñaptilakṣaṇānāṁ vidhvastatvāt| kriyārthārya kevalamabhidadhāti| na tatra mānadṛṣṭāvabhiniviśate| santi trayo vādāḥ-(1) dṛṣṭijaḥ, (2) mānajaḥ, (3) kriyārthaja iti| tribhyaḥ kriyārtho bhavati| pṛthagjanā yadvadanti ghaṭa iti pudgala iti| ayaṁ vādo dṛṣṭijaḥ| śaikṣā ātmadṛṣṭivihīnā api samyaksmṛtipramoṣat pañcasu skandheṣu asmimānalakṣaṇena vadanti-ayaṁ pudgalaḥ ayaṁ ghaṭa iti| yathā kṣemakasūtra uktam| kriyārthaja iti yadarhataḥ| yathā mahākāśyapaḥ saṅghāṭiṁ dṛṣṭvā āha-iyaṁ mameti [yat] divyarddhau vicikitsāṁ janayati| bhagavān tadvivṛṇvannāha-ayamatyantasamuddhatamānendriyaḥ pradagdhahetupratyayaḥ kathaṁ sābhimānaḥ syāt| prajñaptyā paraṁ [tathā] vadatīti| ato jñāyate astyarhato ghaṭādicittamiti|
(pṛ) yadyalaukikī prajñā| dve samyagdṛṣṭī ityādī sūtraṁ kathaṁ neyam| (u) idaṁ sarvaṁ saṁjñājñānamiti nāmnocyate| bhagavān dharmāṇāṁ tattvalakṣaṇapratisaṁvedī vineyasattvānanusṛtya vividhaṁ nāma sthāpayati| yathā prajñāmeva vedanādināmnopadiśati| yaduta vedakaḥ sarvadharmebhyo vimucyata iti| api cāha anityādisaṁjñā bhāvitā sarvān kleśān paribhedayatīti| āha ca-caturthamakṛṣṇamaśuklaṁ karma sarvakarmāṇi śaikṣacetanākhyāni kṣapayatīti| kiñcāha-manasā sarvānabhiviveśān prajahātīti| āha ca-
śraddhayā tarati ogham apramādena cārṇavam|
vīryeṇa duḥkhamatyeti prajñayā pariśudhyati || iti|
api cāha-cakṣū rūpadarśanāyecchati iti| cakṣuṣi vastuto'satyāmapīcchāyāṁ cittameva darśanāyecchat cakṣurnāmnocyate|
(pṛ) yadi laukikaṁ jñānaṁ saṁjñā| kasmāt jñānaṁ bhavati| yadi hetupratyayān vinopadiṣṭaṁ jñānam| tadā sarvāḥ saṁjñā jñānaṁ bhavetyuḥ| vaktavyā ca dvividhā saṁjñā lokaṁ pratītya satyaṁ, paramārthaṁ pratītya satyamiti| (u) maivam| saṁjñāyāḥ santi nānāvibhāgāḥ| kācit mohakāṣṭhātmikā saṁjñā yāvat laukikakuśalākuśalāni na vijānāti| kācidavaramohātmikā saṁjñā kuśalākuśalāni vivecayati| kācidalpamohātmikā saṁjñā asthisaṁjñādyālambate| prajñapti mavihāya na skandhalakṣaṇāni vidhamati| itīyaṁ saṁjñā skandhalakṣaṇaparibhedakaṁ jñānamanukūlayatītyato bhagavānupadiśati jñānamiti| iyañca saṁjñā tattvajñānasya hetuṁ karotītyato jñānami tyucyate| asti ca loke kāraṇe kāryopacāraḥ| yathā suvarṇaṁ bhuṅkte| puruṣasya pañcavṛttīrdadāti| strī śīlaṁ malinaṁ karoti| supārā jaladhārā sukhā| dharmavasanaḥ puruṣaḥ sukha iti| saptāsravasūtre ca vacanaprahāṇavṛttiprahāṇādaya āsravahetava āsravā ityucyante| āhuśca āhāro jīvitaṁ paśavastṛṇānīti| api cāhuḥ-annavasrādīni bāhyajīvitam, yat parasvāpaharaṇaṁ tadeva parajīvitāpaharaṇam iti| idaṁ sarvaṁ hetumeva phalatayā vadanti| evaṁ jñānahetureva jñānamityucyate| ato'navadyam|
(pṛ) smṛtyupasthāneṣu uṣmādiṣu ca gataṁ cittaṁ tattvadharmamālambate| kimidamanāsravam| (u) yadanāsravaṁ cittaṁ tat prajñaptiṁ vidhamati| ato yatra prajñaptividhamanaṁ cittaṁ tadanu samāgataṁ cittamanāsravaṁ bhavati| (pṛ) kutra cittaṁ prajñaptiṁ yugapat vidhamati | (u) yatra pañcānāṁ skandhānāmudayavyayānudarśanasampanno bhavati| tadā [teṣā] manityasaṁjñāmanuprāpnoti| anityasaṁjñā ca yogino'nātmasaṁjñāṁ sampādayati| yathoktam-āryaśrāvakāṇāmanityasaṁjñayā cittaṁ bhāvayatāmanātmasaṁjñā pratitiṣṭhati| anātmasaṁjñayā cittaṁ bhāvayatāṁ kṣipraṁ rāgadveṣamohebhyo vimucyate ityādi| kasmāt| anātmasaṁjñayā hi cittaṁ bhāvayatāṁ duḥkhasaṁjñā pratitiṣṭhati| ātmasaṁjñitvāt duḥkhamapi pratibudhyate| ato yo dharmo'nityo'nātmā, sa duḥkho'pi iti prajānan akuśalānnirvidyate| ato'nātmasaṁjñā duḥkhasaṁjñāṁ sampādayati|
(pṛ) kasmādbhavānāha [anyathā] vidhanakramam| sūtre tūktam-yadanityaṁ tadduḥkham| yadduḥkhaṁ tadānātma iti| ato'nityasaṁjñā duḥkhasaṁjñā sampādayati| duḥkhasaṁjñā'nātmasaṁjñāṁ sampādayati|
(u) sūtra uktam-anityasaṁjñābhāvitaṁ śrāvakāṇāṁ cittamanātmasaṁjñāyāṁ pratitiṣṭhati iti| ato'nityasaṁjñā anātmasaṁjñāṁ sampādayati| evaṁ vadato'pi asti mārganayaḥ| kasmāt| ātmavādī hi paralokasādhanāyāha-ātmā nitya iti| ataḥ pañcaskandhā anityā iti paśyan anātmāna iti prajānāti| yathoktaṁ sūtre-cakṣurātmeti yo vadet| tat nopapadyate| cakṣuṣa utpādopi vyayo'pi prajñāyate| yasya khalu punarutpādo'pi vyayo'pi prajñāyate| ātmā ma utpadyate vyeti cetyasyāgataṁ bhavati| iti|
(pṛ) sūtradvayamidaṁ kathaṁ pratisaṁvedanīyam| (u) duḥkhalakṣaṇaṁ dvividham-anityasaṁjñotthitaṁ vipariṇāmaduḥkhalakṣaṇam| anātmasaṁjñotthitaṁ saṁskāraduḥkhalakṣaṇama| ataḥ sūtradvayamapyaviruddham| (pṛ) tathā cet smṛtyupasthānoṣmādāvastyanityasaṁjñā| ayaṁ dharmo'nāsravaḥ syāt| (u)smṛtyupasthānādau yadīyamanāsravā, ko doṣo'sti| (pṛ) pṛthagjanānāṁ citte na syādiyamanāsravā| pṛthagjanānāṁ citte'pyasti abhūtasmṛtyupasthānam| kathamidanāsravaṁ bhavet| (u) pudgalo'yaṁ na vastutaḥ pṛthagjanaḥ| ayaṁ strotaāpattiphalapratipannaka ityucyate| (pṛ) ayaṁ strotaāpattiphalapratipannakaḥ satyadarśanamārge vartate| smṛtyupasthānādidharmāśca na satyadarśanā bhavanti| (u) strotaāpattiphalapratipannakaḥ sannikṛṣṭo viprakṛṣṭaśca bhavati| smṛtyupasthānādigato viprakṛṣṭaḥ pratipannakaḥ satyadarśanagatastu sannikṛṣṭaḥ| kenedaṁ jñāyate| uktaṁ hi bhagavatā vāśījaṭopamasūtre-jānataḥ paśyata āsravāṇāṁ kṣayaṁ vadāmi| kiṁ jānataḥ kiṁ paśyata āsravāṇāṁ kṣayo bhavati| iti rūpaṁ, iti rūpasya samudayaḥ| iti rūpasyāstaṅgamaḥ| iti vedanā saṁjñāsaṁskāravijñānāni yāvadastaṅgamaḥ| mārgamabhāvayato nāsravāṇāṁ kṣayo bhavati| bhāvayatastu bhavati| tadyathā [kukkuṭyā] aṇḍāni samyagadhiśayitāni| evameva bhāvanānuyogamanuyuktasya bhikṣornaivaṁ jñānaṁ bhavati etāvatko bata me'dyāsravāṇāṁ kṣīṇam| etāvatko hayaḥ etāvatkaḥ paramiti| atha khalvasya kṣīṇe kṣīṇānta eva jñānaṁ bhavati| tadyathā vāśījaṭāyāṁ [dṛśyante'ṅgulipadāni]| saptatriṁśa[vdodhya]ṅga bhāvanānuyogamanuyuktasya bhikṣoralpakṛcchreṇaiva saṁyojanāni pratipraśrabhyante| pūtikāni bhavanti| tadyathā sāmudrikayānāno[rbandhanāni]| ato jñāyate smṛtyupasthānādigato mārgāṅgabhāvanānuyogamanuktaḥ strotaāpattiphalapratipannaka iti| yadyekasmin kṣaṇe yadi vā pañcadaśasu kṣaṇeṣu na bhāvanānuyogaṁ vindate| [tadā] jñātavyamayaṁ viprakṛṣṭaḥ strotaāpattipratipannaka iti|
(pṛ) iti rūpaṁ, iti rūpasya samudayaḥ iti rūpasyāstaṅgamaḥ, iti vedanā iti jñānamiti prathamamuktamādyaphalasya mārgaḥ| anantarāsrayo dṛṣṭāntāsrayāṇāṁ phalānāṁ mārgāḥ| ato nādyaphalapratipannaka ityucyate| (u) yadyaṇḍāni na samyagadhiśayitāni| tadā vinaśyanti| samyagadhiśayatāni saṁsidhyanti| evaṁ smṛtyupasthānādārabhya prathamaṁ bhāvanāmārabhate| sa yadi na sādhayati| na sa pratipannako bhavati| sādhayanstu śaikṣajano'timātrapūtivedaka ityucyate| ataḥ smṛtyupasthānādau pūtibhūtaḥ san pṛthagjano bhavati| yaḥ saṁsiddhabhāvanaḥ sa ādyaphalapratipannako bhavati| tadyathā aṇḍāntargata| aṇḍābdahirgataḥ strotaāpanno bhavati| ato jñāyate smṛtyupasthānādigataḥ viprakṛṣṭaḥ pratipannaka ityucyate| kiñcogreṇa saṅghe nimantrite devatā upasaṅkramya ārocayanti-amuko gṛhapate arhan yāvadamuka ādyaphalapratipannaka iti| yadi sa satyadarśanamārgagataḥ| kathamārocayeyuḥ| jñātavyaṁ sa viprakṛṣṭaḥ pratipannaka iti|
kiñcoktaṁ bhagavatā sūtre-yasya [khalu bhikṣava imāni] pañcendriyāṇi (śraddhādīni) na santi| tamahaṁ bāhyaḥ pṛthagjanapakṣe sthita iti vadāmīti| asyārthaḥ-asti bāhya ābhyantaraśca pṛthagjanaḥ| yasya nirvedhabhāgīyāni kuśalendriyāṇi na santi| sa bāhyaḥ pṛthagjana iti| yasya santi sa ābhyantara iti| ayamābhyantaraḥ pṛthagjana ārya ityupyucyate pṛthagjana ityapyucyate| bāhyaṁ pṛthagjanamupādāya āryaḥ| satyadarśanamārgamupādāya pṛthagjanaḥ| yathā''nandaśchannamāmantryāha-pṛthagjano nānusmarati rūpaṁ śūnyamanātmā, vedanā, saṁjñā saṁskārā vijñānaṁ śūnyamanātmā| sarve saṁskārā anityāḥ| sarve dharmā anātmānaḥ| teṣāṁ nirodho nirvāṇamiti| atha ca [tatra] channasya [cittaṁ] na dharmaniyāme praskandati| nāpi pṛthagjanasyaivaṁ bhavati ityāha|
(pṛ) sannikṛṣṭo viprakṛṣṭo vā, ubhāvapi pratipannakau| kaḥ pravibhāgastayoḥ| (u) yo nirodhaṁ paśyati sa tattvataḥ pratipannakaḥ| yo dūrabhāgīyakuśalendriyagataḥ paśyati pañcaskandhā anityāḥ duḥkhā śūnyā anātmāna iti| na tu nirodhaṁ paśyati| sa saṁjñāpratipannakaḥ| kasmāt| yathoktaṁ sūtre-bhikṣavo bhagavantaṁ pṛcchanti-kathaṁ dharmaṁ paśyema iti| bhagavānāha-cakṣuḥ pratītya rūpañca cakṣurvijñānamutpadyate| tatsahabhuvo vedanāsaṁjñā cetanādayaḥ sarve [dharmā] anityā vipariṇāmadharmāṇaḥ aśraddheyāḥ| yo dharmo'nityaḥ, tad duḥkham| duḥkhasyāsya samudayo'pi duḥkham| sthitirapi duḥkham| punaḥ punarbhavalakṣaṇamapi duḥkham| evaṁ yāvanmano dharmā api| yadīdaṁ duḥkhaṁ nirudhyate| anyāni duḥkhāni na sambhavanti| na punaḥ santāno bhavati| yoginaścitta evaṁ bhavati-idaṁ praṇītamupaśamapadaṁ yat sarveṣāṁ mṛṣābhūtānāṁ kāmatṛṣṇānāmapagamaḥ kṣayo virāgo nirodho nirvāṇam| yadasmin dharme cittaṁ praskandati adhimucyate neñjate na parāvartate na śocate na paritrāsate| tato nidānaṁ dharmaṁ paśyeyam iti| ato jñāyate yogī anityādyākāraiḥ pañcaskandhānavalokayan viprakṛṣṭaḥ pratipannaka ityucyate| teṣāṁ nirodhaṁ paśyan sannikṛṣṭaḥ pratipannaka iti| yathā channaḥ sthavirān prativadati-mamāpyevaṁ bhavati-rūpamanityaṁ [vijñānamanityaṁ rūpamanātmā, vijñānamanātmā, sarve saṁskārā anityāḥ, sarve dharmā anātmāna iti| atha ca punarme] sarvasaṁskārasamarthe tṛṣṇākṣaye nirodhe nirvāṇe cittaṁ na praskandati, na prasīdati, na vimucyate [paritarṣaṇā| upādānamutpadyate| pratyudāvartate mānasam| atha kastarhi ma ātmeti|] na khalvimaṁ dharmaṁ paśyato bhavati| iti|
kiñcāha-yogī yadasmin dharme mṛduprajñayā kṣāntiṁ śraddadhate sa śraddhā[nusārī] pratipannakaḥ| pṛthagjanamatītya dharmaniyāmamavatāryādyaphalamalabdhvā na deveṣu bhavati| yastīkṣṇaprajñayā kṣāntiṁ śraddadhate sa dharmā[nusārī] pratipannakaḥ| [yo] dharmamimaṁ paśyan trīṇi saṁyojanāni samucchedayati| na strotaāpannaḥ yo niravaśeṣa[kṣayā]bhijñaḥ so'rhan| ato jñāyate nirodhaṁ paśyan sannikṛṣṭaḥ pratipannako bhavatīti|
(pṛ) yogī kasmānnātyantaṁ nirodhaṁ paśyati| (u) sūtra uktam-dharmā nissvabhāvāḥ pratītyasamutpannāḥ| ayaṁ dharmaḥ paramagambhīraḥ| sarvatṛṣṇākṣaya upaśamo nirodho nirvāṇam| idaṁ padamatidurdarśam| bhagavān dvādaśanidānānāṁ nirodhaṁ dṛṣṭvā anuttaramabhisambuddho'bhūt iti| dharmamudrāyāñcoktam-pañcaskandhānanityān vipralopān mṛṣābhūtānasārān śūnyāṁśca paśyato yogino jñānadarśanamaviśuddhaṁ bhavati iti| sūtramidamanta āha-yogina evaṁ bhavati-yanmayā dṛśyate śrūyate ājighryate rasyate spṛśyate manyate tat sarvaṁ pratītyasamutpannaṁ vijñānam| yadasya vijñānasya hetupratyayā nityā vā anityā vā iti| tadanityajñānam| anityebhyo hetupratyayebhya utpannaṁ vijñānaṁ kathaṁ nityaṁ bhavet| ataḥ sarve pañcaskandhā anityāḥ pratītyasamutpannāḥ kṣayalakṣaṇāḥ vipariṇāmalakṣaṇā viyogalakṣaṇā nirodhalakṣaṇā iti paśyati| tadā yogino viśuddhaṁ jñānadarśanaṁ bhavati| ātyantikanirodha ityanena viśuddhaṁ jñānadarśanamucyate| ato nirodhajñānadarśanameva āryasatyadarśanaṁ bhavati| ādau ca dharmasthititājñānamante nirvāṇajñānaṁ bhavati| ato nirodhasatyadarśanamevāryamārgalābho bhavati|
jñānalakṣaṇavarga ekonanavatyuttaraśatatamaḥ|
190 ekasatyadarśanavargaḥ
(pṛ) yadbhavānāha-nirodhaṁ paśyanneva phalapratipannaka iti| tadayuktam| kasmāt| sūtre hi bhagavatoktam-caturṇāmaryasatyānāṁ yathābhūtamananubodhāt evamidaṁ dīrghamadhvānaṁ [sandhāvitaṁ] saṁsaritaṁ mama ca yuṣmākañca idānīmimāni catvāri satyānyanubaddhāni| tato nidānañca samucchinnaṁ saṁsaritam| na punaḥ kāyasya vedanā bhavati| iti| jñātavyaṁ catussatyadarśanāt phalapratipannako bhavati iti| na nirodhamātradarśanāt| kiñcāha bhagavānuttamadharmo yaduta catvāryāryasatyāni iti| ato yogī sarvāṇi [satyāni] jānīyāt paśyecca| āha ca-ye hi kecit dharmakañcukā ninditakāyāḥ samyakpravrajyāṁ śraddadhante| sarve te caturṇāmāryasatyānāṁ yathābhūtamabhisamayāya| ye hi kecit strotaāpattiṁ sakṛdāgāmitāmanāgāmitāñca lipsanti| sarve te caturṇāmāryasatyānābhisambuddhatvāt| ye hi kecit arhatāṁ pratyekabuddhatāṁ buddhamārgañca lipsanti| sarve te caturṇāmāryasatyānāmabhisambuddhatvāt| ato jñāyate na nirodhasatyadarśanamātramārgamārga iti| āha ca bhagavān-catvāryāryasatyānyanupūrveṇānuprāpnotīti| dharmacakrapravartane coktam-idaṁ duḥkhamayaṁ duḥkhasamudayaḥ ayaṁ duḥkhanirodhaḥ iyaṁ duḥkhanirodhagāminī pratipaditi paśyato mama teṣu cakṣurudapadyata jñānamudapadyata vidyodapadyata bodhirudapadyata iti, evaṁ triparivartaṁ catvāryāryasatyānyavocat| kiñcoktaṁ sūtre-avadātavasane hrade prakṣipte sati rūpaṁ [yathā] vedayate| evamayaṁ puruṣa ekatra niṣaṇṇaścatvāri satyāni paśyati iti| kiñcāha pariśuddhacittaḥ samyak bhāvayati-duḥkhasatyaṁ yāvanmārgasatyam| evaṁ paśyataḥ kāmāsravāt bhavāsravādavidyāsravāt cittaṁ vimucyate| iti| yatra yatra sūtra uktamāryasatyam| tatra sarvatra catvāri satyānyuktāni| na nirodhasatyamātrama| bhagavānāha catvāri jñānāni duḥkhajñānaṁ samudayajñānaṁ nirodhajñānaṁ mārgajñānamiti| tāni caturṇāmāryasatyānāmarthāya bhavanti iti| yogī dharmaśaḥ paripaśyet catvāri satyāni| yathā bhiṣak rogaṁ jñātvā roganidānaṁ rogavināśaṁ rogavināśauṣadhañca jānīyāt| evaṁ yogī duḥkhānāṁ nissaraṇamicchan duḥkhaṁ duḥkhanidānaṁ duḥkhanirodhaṁ duḥkhanirodhagāminīṁ pratipadañca jānīyāt| yadi na jānāti duḥkhaṁ kena jñāsyati duḥkhanidānaṁ duḥkhanirodhaṁ duḥkhanirodhagāminīṁ pratipadañca| ato jñāyate na nirodhadarśanamātra[māryasatyam] iti|
atrocyate| yat keṣāñciduktaṁ-catussatyānāṁ pratilābha iti| sarvaṁ [tat] skandhadhātvāyatanādiṣūktam-yadidaṁ rūpaṁ ityādi ayaṁ rūpasya samudaya ityādi ayaṁ rūpasya vyaya ityādi prajānata āsravāḥ kṣīyanta iti| kiñcāha bhagavān-rūpādīnāṁ skandhānāṁ yathābhūtamāsvādamādīnavaṁ nissaraṇaptaprajñāyānuttaraṁ mārgamaspṛśamiti na vadāmi| yathābhūtaṁ prajānanstu mārgamaspṛśamiti prajānāmīti| nagaropamasūtre coktam-yadā mama na jñānamabhūt-[iti] jarāmaraṇaṁ jarāmaraṇasamudayo jarāmaraṇanirodho jarāmaraṇanirodhagāminī pratipat| yāvat saṁskārāḥ saṁskārasamudayaḥ saṁskāranirodhaḥ saṁskāranirodhagāminī pratipat iti| na tadā vadāmi-adhigato mārga iti| iti| evamādi [vacanāni] dṛṣṭvā yadi [vadāmaḥ] ayameva darśanamārgādhigama iti| tadā ṣoḍaśacitta[kṣaṇā] na mārgādhigamaḥ syuḥ|
(pṛ) nāhaṁ vadāmi-ayamucyate darśanamārgādhigama iti; kintu ayaṁ sammarśana kālīna iti| (u) caturṣu satyeṣvapyevamucyate| vaktavyañcedaṁ sammarśanakālīnamiti| tathā no cet nidānaṁ vaktavyaṁ-catussatyadarśanaṁ mārgādhigamakālīnaṁ pañcaskandhādidarśanaṁ sammarśanakālīnamiti| (pṛ) kleśānāṁ prahāṇajñāṁna mārgādhigamo bhavati| pañcaskandhādīnāṁ sammarśanaṁ na kleśānāṁ prahāṇāya bhavati| (u) pūrvamevoktamasmābhiḥ-pañcaskandhādijñānamapi kleśānāṁ prahāṇāya bhavatīti| yathoktam-rūpādijñānadarśanādāsravāḥ kṣīyanta iti| āha ca-lokasamudayaṁ samanupaśyato nāstitādṛṣṭirnirudhyate| lokanirodhaṁ samanupaśyato'stitādṛṣṭirnirudhyata iti| bhagavān svayaṁ nidānānyavalokayan mārgamadhijagāma| kiṁśuko [pama] sūtre coktā nānāmārgādhigamapratyayāḥ| kecit pañcaskandhān paśyanto mārgamadhigacchanti| kecit dvādaśāyatanāni vā aṣṭādaśadhātūn vā dvādaśanidānāni vā anyāni vā paśyanto mārgamadhigacchanti iti| ato jñāyate na catussatya[darśana]mātreṇa mārgādhima iti| yadi bhavato mataṁ satyapyasmin vacane naitaddarśanena kleśān prajahātīti| catussatyadarśanenāpi na kleśān prajahatīti vaktavyam| satya[darśane-]na na mārgamadhigacchatīti avaśyaṁ vaktavyamiti| catussatyavibhaṅga uktam-jātirapi duḥkhaṁ jarāpi duḥkhaṁ vyādhirapi duḥkhaṁ maraṇamapi duḥkhaṁ vipriyasaṁyogo duḥkhaṁ priyaviyogo duḥkhaṁ yadiṣṭaṁ na labhyate tadapi duḥkhaṁ saṁkṣepeṇa pañcopādānaskandhā duḥkhamiti| kiñcāha duḥkhasamudayo yeyaṁ tṛṣṇā paunarbhavikī tatra tatrābhinandinī iti| evamādidarśanena nāsravāṇāṁ kṣayaḥ syāt| idaṁ sarvaṁ lokasatyaṁ na tu paramārthasatyam|
(pṛ) yadyapi jātimaraṇādi paśyato nāsravakṣayaḥ syāt| tathāpi pañcopādānaskandhā duḥkhamityuktam| teṣāṁ parijñātuḥ kleśā bhidyante| (u) anyāni trīṇi satyāni kathaṁ bhavanti| ato jñāyate [tat] bhavataḥ svasaṁjñānusmaraṇavikalpa iti| pañcopādānaskandhā duḥkhamiti paśyataścittameva vikṣipyate na mārgo'dhigamyate| (pṛ) yadi caturbhiḥ satyaurna mārgamadhigacchati| kena dharmeṇādhigacchet| (u) ekenasatyenādhigacchati yo'yaṁ nirodhaḥ| yathoktaṁ sūtre-mṛṣā nāma anṛtam| satyaṁ tadviparītam| sarve saṁskṛtadharmā anṛtamṛṣāgrahā iti| ato jñāyate yogī cittata eva saṁskṛtadharme vartate na paramārthata iti| yathoktaṁ sūtre-saṁskṛtadharmā anṛtā māyopamā jvālopamā svapnopamā ṛṇopamā iti| yathoktaṁ dharmapade-
abhūtabaddho loko'yaṁ suniścitavat prabhāsate|
asat dṛṣṭaṁ sadābhāsaṁ asadvai parayā dhiyā|| iti|
strī puruṣa iti dharmo yathābhūtaṁ nāsti| pañcaskandhānāṁ kalāpamātre strī puruṣa iti sudṛḍhaṁ kīrtayantaḥ pṛthagjanā viparyayamugdhā vadanti| sa vastuto nāsti| iti| yogī tu ime pañcaskandhāḥ śūnyā anātmāna iti bhāvayati| ato na punastaṁ paśyati| yathoktaṁ dharmamudrāsūtre-yogī bhāvayati rūpamanityaṁ śūnyaṁ viyogalakṣaṇamiti| iti| anityamiti yat rūpaṁ svarūpato'nityam| śūnyamiti yathā ghaṭe jale'sati śūnyo ghaṭa iti vadanti| evaṁ pañcaskandheṣu nāstyātmā ityataḥ śūnyā bhavanti| evaṁ bhāvayitā'pi śūnyaḥ| [tasya] jñānadarśanamapi aviśuddham pañcaskandhānāṁ nirodhādarśatvāt| ante tu nirodhaṁ paśyati yaduta yogina evaṁ bhavati yanmayā dṛṣṭaṁ śrutamityādi| ato jñāyate nirodhaṁ paśyata eva kleśāḥ kṣīyanta iti|
(pṛ) kasmānnirodhaṁ paśyataḥ kleśāḥ kṣīyante nānyasatyāni| (u) yoginastasmin samaye duḥkhasaṁjñā vyavasthitā bhavati| nirodhalakṣaṇasākṣātkurvatastu saṁskṛteṣu duḥkhasaṁjñā na vyavasthitā bhavati| yathā kasyacit prathamadhyāne prītisukhamalabdhavato na pañcakāmaguṇeṣu nirvedasaṁjñā jāyate| yathā ca avitarkāvicārasamādhimalabdhvā na savitarkasavicārasamādhau doṣaṁ manyate| tathā yogyapi nirvāṇamupaśamalakṣaṇamanadhigamya na saṁskāraduḥkhamadhigacchati| ato jñātavyaṁ nirodhasatyaṁ paśyata eva duḥkhasaṁjñā sampannā bhavati| duḥkhasaṁjñāsampannatvāt tṛṣṇādīni saṁyojanāni prahīyante iti|
(pṛ) yadi nirodhasatyadarśanāt duḥkhasaṁjñā sampannā bhavati| nirodhasatyaṁ paśyet paścāt kleśāḥ prahīyeran| kasmāt| nirodhasatyaṁ dṛṣṭavat eva duḥkhasaṁjñāyāḥ sampannatvāt| (u) na paścātprahīyeran| yasmin samaye nirodhasya nirodhalakṣaṇamadhigatam, tasminneva samaye duḥkhasaṁjñā sampadyate| paścāttu abhimukhībhavati| yathoktaṁ sūtre-yogī [yat] samudayalakṣaṇaṁ tat nirodhalakṣaṇamiti prajānan suviśuddhaṁ dharmacakṣuranuprāpnoti| iti| skandheṣu ca sadāsti ātmamatiḥ| skandhā anityā duḥkhā iti paśyannapi na nirodhamanuprāpnoti| nirodhasatyaṁ paśyatastu asallakṣaṇatvādātmamatiratyantaṁ nirudhyate| (pṛ) yadi nirodhasatyaṁ paśyata ātmamatiḥ kṣīyate| kasmāt bhagavān pudgalaḥ sukumāramatirityādi dṛṣṭvā catussatyānyudeśayati, na tu nirodhasatyamātram| (u) tatrāsti mārgānulomyena caritam| kimiti| anityasaṁjñayā anātmasaṁjñāsampannatvāt idaṁ duḥkhamiti darśanamanuprāpnoti| idaṁ mārgasya sannikṛṣṭamityato militvā vadati|
(pṛ) mārgalābhasamaya eva yadi satkāyadṛṣṭiḥ prahīyata iti| kasmāt punarāha śīlavrataparāmarśo vicikitsā iti| (u) yogī mārgamanuprāpya dharmāḥ śūnyā anātmāna iti dṛṣṭataḥ paśyan na punarvicikitsate| na pṛthagjanānāṁ śrutacintādidarśanaiḥ samāno bhavati| mārgasatyaṁ paśyan prajānāti idamekameva tattvaṁ nānyadastīti| atastrīṇyāha| (pṛ) yadi mārgalābhakāla eva satyadarśanapraheyāḥ kleśāḥ kṣīyante| kasmāt trayāṇāṁ saṁyojanānāmeva kṣayamāha| (u) sarve kleśāḥ satkāyadṛṣṭimūlakāḥ| yathā bhagavān bhīkṣūn pṛcchati-kena vastunā kiṁ vastūpādāya kiṁ vastvabhiniviśya īdṛśī dṛṣṭirbhavati| asmin kāye mriyamāṇa eva īdṛśādayaḥ sarvā dṛṣṭayo nirudhyante| bhikṣava āhuḥ-bhagavanmūlā hi no bhagavan dharmāḥ| bhagavantameva prārthayāmahe vyākaraṇāyeti| bhagavānāha-rūpe khalu sati rūpamupādāya rūpamabhiniviśya saktāyadṛṣṭirbhavati| yāvadvijñānamapyevam| iti|
ato jñātavyaṁ satkāyadṛṣṭimupādāya sarve kleśāḥ sambhavantīti| kasmāt| satyāṁ hi satkāyadṛṣṭau vadanti-ayamātmā nityo vā'nityo veti| nitya iti paśyataḥ śāśvatadṛṣṭiḥ| anitya iti paśyata ucchedadṛṣṭiḥ| yadyātmā nityaḥ| tadā na karma, na vipākaḥ, duḥkhavimokṣaḥ| na mārgabhāvanayā nirvāṇamanuprāpnoti| yadasyā dṛṣṭeḥ prādhānyam| sa eva dṛṣṭiparāmarśaḥ| [tasyā eva] yatprakarṣalābhaḥ| sa eva śīlavrataparāmarśaḥ| ātmadṛṣṭau tṛṣṇā| paradṛṣṭau dveṣaḥ| ātmana uccadarśanameva mānaḥ| yathābhūtājñānāt yatsaṁyojanānāṁ prādurbhāvaḥ| saivāvidyā| ataḥ satkāyadṛṣṭisamucchedātsatyadarśanena saṁyojanaprahāṇaṁ bhavati|
(pṛ) yadi satkāyadṛṣṭisamucchedādanyānyapi prahīyante| kasmādviśiṣyāha śīlavrataparāmarśaṁ vicikitsāñca| (u) tayoḥ prādhanyāt| dharmalakṣaṇaṁ sākṣātkurvato yogino na vicikitsā bhavati| vicikitseyamastyātmā nāstyātmeti vicikitsate| mārgo viśuddhiṁ prāpayati navetyapi vicikitsate| idānīṁ duḥkhasatyaṁ paśyata ātmadṛṣṭiḥ prahīyate| ayameva mārgo na punaranyo'stītyapi prajānāti| ata ucyate satkāyadṛṣṭiprahāṇameva vastuto duḥkhadarśanam| śīlavratasamucchedāt mārgaṁ prayujya jñāne jñeyadharmeṣu ca na vicikitsate| yaḥ samyakjñānena jñeyadharmān prajānāti| sa eva samudayaṁ prahāya nirodhamadhigacchan catussatyasampanna ityucyate| ata eṣāṁ trayāṇāṁ vacanameva nirvicikitsālakṣaṇaṁ pradarśayati| vicikitseyamātmani mārge ca bhavati| yathoktaṁ sūtre-ādyābhisambodhilakṣaṇaṁ yaduta dharmaṁ paśyati dharmaṁ pratilabhate dharmaṁ prajānāti dharmaṁ pratisaṁvedayate| vicikitsājālaṁ vitīrya paraśāsanaṁ nānuvartate| bhagavacchāsane ca vaiśāradyabalamanuprāpya phale supratitiṣṭhati| iti||
ekasatyadarśanavargo navatyuttaraśatatamaḥ|
191 sarvālambanavargaḥ
(pṛ) kasmāt jñānaṁ sarvālambanaṁ bhavati| (u) yat jñānaṁ dhātvāyatanādigocaraṁ tat sarvālambanamityucyate| kasmāt| āyataneṣu dhātuṣu cokteṣu padārthā ālambanāni viṣayā jñeyā ityādayaḥ sarve dharmā bhavanti| [tān] yat jñānamālambate tat sarvālambanamityucyate|
(pṛ) jñānamidaṁ na samprayuktasahabhvādidharmān jānāti| (u) jānāti yadyāyatanādyālambanaṁ, tatsāmānyalakṣaṇajñānaṁ bhavati| sāmānyalakṣaṇajñānatvāt sarvamālambate| kasmāt| dvādaśāyatanānīti vadato nānyaḥ punardharmo'sti| ato jñāyate jñānamidamapi svātmānamālambata iti| (pṛ) uktaṁ hi sūtre-dvābhyāṁ pratyayābhyāṁ vijñānamutpadyata iti| ato na svātmālambanaṁ jñānaṁ syāt| jñānānāṁ dṛṣṭāntān pratītya nāsti svātmālambanam| tadyathā-aṅgulyagraṁ nātmānaṁ spṛśati| na cakṣuḥ svātmānaṁ paśyati| (u) yat bhavānāha-dvābhyāṁ pratyayābhyāṁ vijñānamutpadyata iti| na tat niyamena bhavati| ālambanaṁ vināpi jñāmutpadyate| na hi sarvaṁ dvābhyāṁ pratyayābhyāmutpadyate| kiñcit ṣaṣṭhasya vijñānasya svakalāpe sarvathā asadālambanaṁ bhavati| dṛṣṭadharmā[lambana] tvāt| vijñānasyāsya rūpādidharmānālambanatvāt| yadyālambate andho'pi rūpaṁ paśyet| puruṣasyāsya tasmin samaye cittacaittā atītānāgatagatāḥ| atītānāgatāśca asaddharmāḥ, kasyālambanāni syuḥ| ātmādhyavasānamātrasya pratiṣedhādevamucyate| yadi vijñānāni bhavanti| tāni sarvāṇi ābhyāṁ dvābhyāmeva bhavanti| na caturbhiḥ pratyayaiḥ| kiñcit vijñānaṁ dvau pratyayau vinotpadyate| yathoktaṁ sūtre-ṣaḍāyatanapratyayaḥ sparśa iti| na vastutaḥ sparśasya ṣaḍāyatanāni pratyayā bhavanti| utpadyamānaṁ na ṣaḍāyatanebhyo bhavati| saptamāyātanasya pratiṣedhāt| evaṁ caturaḥ pratyayān pratiṣidhyāha bhagavān dve āyatane iti|
atītānāgatākāśakāladigādīnāñca jñānamutpadyate| te dharmāśca na vastusantaḥ| idamevānālambanaṁ jñānaṁ bhavati| (pṛ) anenaiva hetunā atītānāgatādayoḥ dharmāḥ santaḥ syuḥ| yadyasantaḥ, kiṁ tajjñānamutpādayati| śaśaśṛṅgakūrmaromāhipadādiṣu na jātu jñānamutpadyate| (u) kāritre jñānamutpadyate| evaṁ puruṣadarśane'tīte tadatītakālaṁ smarati| puruṣaṁ bhāṣamāṇaṁ śṛṇvan tadbhāṣaṇakālaṁ smarati| evamatītādidharmāṇāṁ nāsti kāritramityato'yuktam| (pṛ) idānīmatīte kiṁ kṛtvā smaryate| (u) smaraṇasya nāsti ko'pi dharmaḥ| bhavānāha-śaśaśṛṅgādi kasmānna smaratīti| yo dharma utpadya niruddhaḥ sa smaraṇīyaḥ| yaḥ prakṛtito'san| kiṁ smaryeta yathā dharmaḥ pūrvaṁ sattvākhya idānīmatīto'pi sattvākhyaḥ| evaṁ tasmin dharme pūrvaṁ smṛtyutpādāt tadeva cittaṁ punaḥ smaryate| na tu cittāntaram| anena puruṣeṇa pūrvaṁ taddharmanimittamupāttam| tasmin dharme niruddhe'pi tatsaṁjñānusmaraṇamutpādya [taṁ dharmaṁ] vikalpayati| yo dharmastasya citte jāyate sa dharmo vinaṣṭaḥ| paścāt [ta]nmanovijñānaṁ tat vastu vijānāti ida[meva] nimittālambanaṁ vijñānamityākhyayate| nimittamidaṁ pāścātyanimittālambanavijñānasya pratyayaṁ karoti| śaśaśṛṅgādivijñānantu animittahetukamityato notpadyate| śaśaśṛṅgādi pratītyāpi vijñānaṁ bhavet| yadi na bhavati| kathaṁ vaktuṁ prabhavet|
(pṛ) śaśaviṣāṇasvabhāvo na vijñeyaḥ| kasmāt| tasya hrasvatvadīrghatvaśuklatvakṛṣṇatvādismṛtirhi na jātu jāyate| tathā'tītadharmo'pi| kasmāt| nahyasmākamatītadharma idānīmabhimukhībhavati| yathā āryā anāgataṁ vastu jñātvā vadanti-idaṁ vastu tathā syāt, idaṁ vastu tathā na syāditi| (u) āryajñānabalaṁ hi tathā dharmamasantamapi prāk prajānāti| yathā āryāḥ pāṣaṇabhittiṁ bhittvā apratihatamunmajjanti nimajjanti ca| tathedamapi vastu asadapi jānanti| smṛtibalācca jānanti| yathā cakṣurvijñānaṁ na strīti puruṣa iti vā vikalpayati| yadi cakṣurvijñānaṁ na vikalpayati| manovijñānamapi na vikalpayet| vastutastu manovijñānaṁ vikalpayati| tathedamapi syāt| yathā cāsmākamanubhūtaniruddhe jñānamutpadyate| tathāryāṇāmapi asati dharme jñānamutpadyate| yathā devadatta iti vacane naikaṁ vijñānaṁ catvāryakṣarāṇi vijānāti| tathāpi [tāni] vijānāti| yathā ca saṁkhyāparimāṇapṛthaktvasaṁyogavibhāgaparatvāparatvādayaḥ| te dharmā adṛṣṭā api [sva] vijñānamutpādayanti| yathā ca puruṣasya svarūpaṁ naikakṣaṇena parijñeyamam| nāpi pratyaṅgavijñānena| asatyapi pratyaṅgaṁ puruṣajñāne ekakṣaṇaṁ [ta]jjñāne puruṣajñānamutpadyate| idamapi tathā syāt|
bhavānavādīḥ-dṛṣṭāntaṁ pratītya nāsti kiñcit svātmālambanaṁ jñānamiti| tatrāsti vacanaṁ manaḥ svātmānaṁ vijānātīti| yogī cittavipaśyanāmanusarati atīte'nāgate tu cittaṁ nāsti iti vacanāt| yathā pratyutpannacittena pratyutpannacittamālambate| no cet na jātu kaścitpratyutpannacittasamprayukta dharmaṁ vijānāti| (pṛ) sūtra uktam-
sarve dharmā anātmānaḥ prajñayā yadi paśyati|
atha nirvindate duḥkhe eṣa mārgo viśuddhaye|| iti|
iyaṁ prajñā ātmānaṁ sahabhūdharmānanyāni sarvadharmālambanāni cāpanayati| (u) jñānamidaṁ sāsravālambanameva, natvanāsrava[ālambana]m| kasmāt| tasyāṁ hi gāthāyāmuktam-atha nirvindate duḥkha iti| ato jñāyate tat duḥkhasatyālambanameveti| ātmadṛṣṭipraṇāśāya ca anātmabhāvanā| ātmadṛṣṭiḥ pañcopādānaskandhālambinī| jñātavyamanātma[dṛṣṭi]rapi pañcaskandhānālambata iti| pañcaskandhā anityatvādanātmānaḥ| yathoktaṁ sūtre-yadanityaṁ tadanātmā| yadānātmā tadduḥkham iti| bhagavānāha yadbhikṣavo yuṣmākaṁ tatprajahata iti| bhikṣava āhuḥ-ājñaptaṁ bhagavan| bhagavānāha-kathaṁ yuṣmābhirājñaptam| rūpaṁ bhagavan [anātmā] anātmīyam| vedanā, saṁjñā, saṁskārā, vijñāna[manātmā] anātmīyam| tadasmābhiḥ-prahātavya] miti| bhagavānāha-sādhu sādhu khalu bhikṣava iti| [ato] jñātavyamupādānaskandheṣveva anātmabuddhirbhavatīti| uktañca sūtre-yatkiñcit [bhikṣavo] rūpamatītamanāgataṁ pratyutpannamādhyātmikaṁ vā bahirdhā vā audārikaṁ vā sūkṣmaṁ vā [hīnaṁ vā praṇītaṁ vā] yaddūre'ntike vā sarvaṁ jānāti nātmā nātmīyamiti| evaṁ yathābhūtaṁ samyak prajñayā paśyati iti| āha ca-rūpaṁ nātmā, vedanā, saṁjñā, saṁskārā vijñānañca nātmā iti paśyati| rūpamanityaṁ tucchaṁ māyāvat bālālāpanaṁ vadhakaṁ steyakamanātmā anātmīyamiti| kiñcāha bhagavān-atra niṣaṇṇaḥ kaścinmūḍho'vidyāṇḍagato'vidyāndhībhūtaḥ parityajya buddhaśāsanamimāṁ mithyādṛṣṭimutpādayati-yadi rūpaṁ nātmā, vedanā, saṁjñā, saṁskārā, vijñānañcanātmā| kathamanātmā karma kṛtvā ātmanā anubhavati iti| ato jñāyata upādānaskandhālambanameva nairātmyamiti| sūtre ca anātmajñānaṁ sarvadharmanālambata iti vacanasthānaṁ na kiñcanāsti| tatra tatra sarvatroktaṁ pañcaskandhānālambata iti|
(pṛ) bhagavān svayamāha-sarvadharmā anātmāna iti| ato jñāyate saṁskṛto'saṁskṛtaścaitajjñānasyālambanam| na tu pañcopādānaskandhamātramiti| āha ca-daśa śūnyatāḥ sarvadharmālambanā iti| yā śūnyatā tadeva nairātmyam| kiñcāha-sarve saṁskārā anityā duḥkhā, sarve dharmā anātmāna iti| yadanātmajñānaṁ tad duḥkhasatyālambanameva| kasmānnāha-sarvasaṁskārā anātmāna iti| sarve dharmā anātmāna ityuktatvāt jñātavyaṁ yat saṁskārā iti vacanaṁ tat saṁskṛtābhidhāyakam| yat dharmā iti vacanaṁ tat sarvā[bhidhāyaka]miti| āha ca-ka ekalakṣaṇadharmaṁ lakṣaṇāntaradharmañcābhimukhaṁ samprajānāti yathā vidyācakṣuṣā rūpaṁ paśyati| kevalaṁ buddhā bhagavantaḥ samyak sambuddhā vimuktilābhina ekalakṣaṇadharmaṁ lakṣaṇāntaradharmañcābhimukhaṁ samprajānanti yathā vidyācakṣuṣā rūpaṁ paśyanti iti| anātmalakṣaṇena hi sarvadharmā ekalakṣaṇāḥ| ato jñāyate anātma[jñānaṁ] sarvadharmānālambate| na tu duḥkhamātram iti|
ucyate| sarva[miti] dvividhaṁ sarvasaṅgrāhakamekadeśagrāhakamiti| sarvasaṅgrāhakamiti yathā bhagavānāha-aśaṁ sarvajña iti| [atra] sarvaṁ nāma dvādaśāyatanāni| ekadeśagrāhakamiti yathāha-sarvamādīptamiti| anāsravamasaṁskṛtantu nādīptamupalabhyate| yathā ca tathāgatavarge uktam-tathāgataḥ sarvatyāgī sarvajayī iti| śīlādayo dharmā na tyājyāḥ| kintu akuśaladharmānuddiśyāha-sarvatyāgīti| ajeyyā anye buddhāḥ| anyān sattvānuddiśyāparamāha-sarvajayīti| kiñcāha-katamo bhikṣuḥ sarvajñaḥ| yaḥ ṣaṭsparśāyatanānāmutpādaṁ nirodhañca yathābhūtaṁ prajānāti| ayamucyate sāmānyalakṣaṇajñaḥ sarvadharmāṇāṁ, na tu viśeṣalakṣaṇajña iti| bhagavāṁstu sāmānyaviśeṣajñaḥ sarvajña ityucyate| bhikṣurayaṁ sāmānyena sarve dharmā anityā iti prajānātītyataḥ sarvajño bhavati| tasya nāmasāmye'pi vastuto'sti bhedaḥ| [tat] ekadeśasaṅgrāhakaṁ nāma|
āha ca bhagavān-yatsūtre'vatarati| vinaye ca sandṛśyate| dharmatāñca na vilomayati| sa dharma upādeya iti| kiñcāha-ya āha idaṁ buddhavacanamiti| sa suvyañjanaḥ| na svarthaḥ| vidvān tatra svarthaṁ suvyañjanaṁ brūyāt| yenārthena bhikṣorasya vyañjanaṁ praśasyaṁ bhavati| punarasti kaścidvaktā svarthasya, na suvyañjanasya| svarthaṁ suvyañjanena prakṣipet| ityevamādisūtre bhagavān sarvaṁ tat saṁśrāvayati| asti ca nītārthaṁ neyārthañca sūtram| idantu neyārthaṁ sūtram| kasmādekasmin vastuni sarvamiti vacanaṁ bhavati| tasyābhisandhi rjñātavyā'sti| laukikā api vadanti ekasmin sarvamiti| yathā vadanti-sarvatyāgaṁ karoti| sarveṣāñca bhojanaṁ prayacchati| ayaṁ sarvabhuk iti| ato jñāyate sarvamanātmeti vacane satyapi pañcopādānaskandhāna[bhisandhāya] uktaṁ, na tu sarvadharmāniti draṣṭavyam|
yaduktaṁ bhavatā-daśa śūnyatā iti| tatrāsaṁskṛtaṁ śūnyamiti nopalabhyate| kasmāt| na hi kaścidasaṁskṛta ātmasaṁjñāmutpādayati| tadanyasmin śūnye'pi na kācitkṣatiḥ| bhavānapi duḥkhajñānena śūnyaṁ saṁyojayati| ataḥ śūnyatā na sarvadharmālambinī| (pṛ) laukikī śūnyatā sarvadharmānālambate na tu anāsravaśūnyatā| (u)nāsti tu laukikī śūnyatā| sarvā śūnyatā anāsravā| (pṛ) uktaṁ hi dharmamudrāsūtre-śūnyatā laukikī śūnyateti| (u) iyaṁ lokottaraśūnyatā na tu laukikī śūnyatā| (pṛ) atroktaṁ jñānadarśanasyāviśuddhatvāt jñāyata iyaṁ laukikī śūnyateti| (u) uktantu prāgasmābhiḥ-anāsravaṁ cittaṁ prajñaptividāraṇamiti| ataḥ prajñaptividāraṇādāgatamanāsravaṁ cittam| paścānnirodhasatyaṁ dṛṣṭvā abhimānaṁ vihāya jñānadarśanaṁ viśuddhaṁ bhavati| ato na laukikī śūnyatā|
yadbhavānāha-sarve saṁskārā anityāḥ sarve dharmā anātmāna iti| evaṁ hi syāt-yogī yadā nairātmyasaṁjñāsamanvitaḥ tadā dharmasaṁjñāsamanvitatvāt nairātmye dharma iti sa saṁjñocyate| yathoktaṁ darśanavarge-yo duḥkhaṁ na paśyati, sa ātmadarśī bhavati| yo yathābhūtaṁ duḥkhaṁ paśyati, na sa punarātmānaṁ paśyati| iti| yathābhūtamiti yadanātmadarśanam| ataḥ sarve dharmā anātmāna iti vacanaṁ duḥkhasatyamātramālambya anātmā saṁskāra ityabhidadhāti| yadbhavānavocat-buddhā [bhagavantaḥ] ekalakṣaṇaṁ lakṣaṇāntarañcābhimukhaṁ paśyantīti| tadapi dhātvāyatanādīnāmekatvādekalakṣaṇamityucyate iti syāt| ko doṣaḥ||
sarvālambanavarga ekanavatyuttaraśatatamaḥ|
192 āryavihāravargaḥ
asti dvividho vihāraḥ śūnyavihāra anātmavihāra iti| pañcaskandheṣu nāsti sattva iti darśanaṁ śūnyavihāraḥ| pañcaskandhā api na santīti darśanamanātmavihāraḥ| kenedaṁ jñāyate| uktaṁ hi sūtre- rūpaṁ niskhabhāvaṁ paśyati [yāvat] vedanāṁ saṁjñāṁ saṁskārān vijñānaṁ niḥskhabhāvaṁ paśyatīti| kiñcoktaṁ sūtre-niḥskhabhāvamupādāya vimucyata iti| ato jñāyate rūpasvabhāvo na vastusan yāvadvedanāsaṁjñāsaṁskāravijñānasvabhāvā na vastusanta iti| api coktaṁ sūtre-pañcaskandhāḥ śūnyā māyāvat iti| na hi māyā vastusatīti nirvācyā| yadi māyā vastusatī, na māyeti bhavati| nāstītyapi na nirvaktuṁ sambhavati| avastutvādeva [bālā]lāpanaṁ karoti| ayañca yogī sarvaṁ śūnyaṁ paśyati| ato jñāyate pañcaskandhā na vastusanta iti| yathā ekalakṣaṇavidhamanādbhittyādireko['pi] dharmo nāsti| tathā pañcaskandhā api, naikaḥ [tādṛśaḥ] paramārthiko dharmo'sti|
(pṛ) yadi rūpādayo dharmā api avastusantaḥ| tadā ekaṁ lokasatyameva syāt| (u) nirodhaḥ paramārthasatyatvādasti| yathoktaṁ sūtre-mṛṣā nāma yat tucchakam| satyaṁ nāma yathābhūtamiti| nirodhaḥ sa niyataṁ yathābhūta ityataḥ paramārthasan iti| (pṛ) yadbhavatoktaṁ pañcaskandheṣu nāsti sattva iti darśanaṁ [śūnyavihāra] iti| kena hetunā pañcaskandhāḥ sattva ityucyante| [sa] kiṁ sāsrava utānāsravaḥ| (u) sāsravo'nāsravaśca (pṛ) sūtra uktam-yaḥ sattvaṁ paśyati sa pañcopādānaskandhān paśyati iti| (u) anāsravadharmo'pi sattvākhye vartate nāsattvākhye tarupāṣāṇādau| ato jñāyate anāsravān skandhānupādāyāpi sattva ityucyante| yadācāryo'nāsravacittagataḥ| tasmin samaye'pyasti cittaṁ sattva iti| ato'nāsravacittamapi sattvo bhavati| sarve skandhā upādānaskandhā ityucyante| upādānādutpannatvāt|
(pṛ) kathaṁ jñāyate sarve upādānādutpadyanta iti| (u) anāsravadharmo dānaśīlasamādhibhāvanā karmacittādutpadyate| asati tu [tasmin] notpadyate| yathoktaṁ sūtre-avidyānivṛtatṛṣṇāsaṁyojanayā pratibaddho mūḍha imaṁ kāyamanuprāpnoti| evaṁ vidvānapi iti| kāya evopādānaskandhaḥ| (pṛ) yadi sarve skandhā upādānaskandhāḥ| sāsravo'nāsrava iti skandhānāṁ pravibhāgaḥ katham| (u) sarve skandhā upādānādutpannā ityata upādānaskandhā ityucyante| naiva punarbhavamupādadata ityato'nāsravāḥ| ityayaṁ pravibhāgaḥ| skandhā upādānaskandhaiḥ sahopādānādutpannā ityata upādānaskandhā ityabhidhīyante| idaṁ sūtraṁ na virudhyate|
imau dvau vihārau yatkiñcidabhāvamālambete| yadrūpādaye dharmāḥ śūnyāḥ svabhāvaniruddhā iti| ayameva yatkiñcidabhāvaḥ| (pṛ) imau dvau pañcaskandhānālambete| uktaṁ hi sūtre-rūpaṁ paśyati śūnyamanātmā vedanāsaṁjñāsaṁskārān vijñānañca paśyati śūnyamanātmā iti| (u) skandhānupādāya paśyati śūnyamanātmeti| kasmāt| sattvakāraṇe sattvaśūnyaṁ paśyati| rūpādīnāṁ dharmāṇāmapi nirodhaṁ paśyati| (pṛ) evañcobhayālambanam| yadyogī skandhāṁśca śūnyānanusmarati| tadeva skandhān yatkiñcidabhāvañcālambate| (u) yogī sattvakāraṇe na sattvaṁ paśyatītyata eva śūnyacittamutpādya tataḥ śūnyaṁ paśyati| pañcaskandhānāṁ nirodhe ca na paśyati rūpasvabhāvaṁ vedanāsaṁjñāsaṁskāravijñānasvabhāvam| ato jñāyate imau dvau yatkiñcidabhāvālambanāviti||
āryavihāravargo dvinavattyuttaraśatatamaḥ|
193 jñānadarśanavargaḥ
(pṛ) samyagdarśanasya samyagjñānasya ca ko viśeṣaḥ| (u) ubhayamekātmakameva| nāsti kaścidviśeṣaḥ| samyagdarśanaṁ dvividhaṁ laukikaṁ lokottaramiti| laukikaṁ yadasti puṇyaṁ pāpamityādi| lokottaraṁ yat duḥkhādīnāṁ satyānāṁ pratisaṁvedaḥ| tathā samyak jñānamapi||
(pṛ) bhavatoktaṁ jñānadarśanayornedṛśaṁ lakṣaṇam| kasmāt kṣāntayo darśanamātraṁ na jñānam| kṣayajñānamanutpādajñānaṁ, pañcavijñānasamprayuktā ca prajñā jñānameva ca darśanam| (u) kasmāt kṣāntayo na jñānam| (pṛ) ājñātamājñāsyāmītyata ājñāsyāmīndriyam| yadi duḥkhe dharmakṣāntirjñānam| duḥkhe dharmakṣāntirjñātaiva duḥkhe dharmajñānamājñendriyaṁ syāt| nājñāsyāmīndriyam| ato kṣāntirna jñānam| uktañca sūtre-yat dharmeṣu dharmān parīttaṁ prajñayā vipaśyati| kṣānti[riyaṁ vipaśyanā] apariniṣpannā| pariniṣpannā tu jñānam iti| yā kṣāntiḥ, apariniṣpannā vipaśyanā [sā] | prathamā cānāsravā prajñā prāthamikaṁ darśanaṁ kṣāntiḥ| na prāthamikaṁ darśanaṁ jñānaṁ bhavet| kṣāntikāle ca na viniścayo bhavati| jñānakāle tu viniścayo'vaśyaṁ bhavati| kṣāntyutpattikāle vicikitsā punaranuvartate| ataḥ kṣāntirna jñānam| (u) yā kṣāntistadeva jñānam| kasmāt| chandaḥ abhiratiḥ kṣāntiḥ sarvamekārthakam| yogī pūrvaṁ duḥkhaṁ jñātvā paścāt [tat-] kṣāntāvabhiramate| yadi pūrvameva nāsti jñānam| kṣantavye kā'bhiratiḥ| parīttavacane ca kevalamuktaṁ vipaśyanā kṣāntiriti na jñānam| tathā cet pratipattiphalavedako jñānarahitaḥ syāt| yadi manyase yogino jñānavata eva kṣāntirbhavatīti| tadā kṣāntivedanameva jñānaṁ bhavati| uktañca sūtre-[evaṁ] jānan paśyan āsravādvimucyata iti| āha ca-jñānaṁ darśanañcaikārthakamiti| kiñca bhagavānāha-duḥkhajñānaṁ samudaya[jñānaṁ] nirodha[jñānaṁ] mārgajñānam iti| na tvāha kṣāntiriti| ato jñāyate jñānameva kṣāntiriti|
bhagavān vimuktyarthamāha-yathābhūtaṁ prajānātīti jñānam iti| kṣāntirapi yathābhūtaṁ prajānātīti na [jñānā]danyā syāt| yadi bhavat ājñāta[mājñāsyāmī]ndriyameva kṣāntiriti| tadayuktam| na vayaṁ vadāmaḥ pūrvaṁ kṣāntiḥ paścāt jñānamiti| ekasyaiva cittasya kṣāntiḥ jñānamityākhyā bhavati| ayaṁ sūtrārtho'siddhaḥ| bhavataḥ kathamasiddhena lakṣaṇasiddhirbhavati| bhavānāha-kṣāntipariniṣpanneti| pratyuktamidaṁ mayā yat jñānapūrvikā kṣāntiriti| [ataḥ] pariniṣpannaiva kṣāntiriti draṣṭavyam| yadi pariniṣpattiṁ na jānāti| kathaṁ kṣamate| bhavānavocat-kṣāntikāle na viniścayo'stīti| bhavatāṁ śāsanekṣāntyā saṁyojanaṁ prajahāti| evamaniścitaṁ kiṁ saṁyojanaṁ prajahāti| bhavānavocat-kṣāntikāle vicikitsā'nuvartate iti| tathā cet mārgasatyadarśane'pi vicikitsā'nuvartamānā bhavati| tatra jñānamutpadyamānamapi ajñānaṁ syāt| na savikalpikeyaṁ kṣāntiḥ idaṁ jñānaṁ bhavati| yathā laukikī vipaśyanā catussatyānusāriṇī kṣāntirityapyucyate jñānamityapyucyate| anāsravā kṣāntirjñānañca tathā syāt|
(pṛ) kṣayajñānamanutpādajñānañca jñānamātraṁ na dṛṣṭiḥ| (u) kiṁ kāraṇam| (pṛ) sūtre hi pṛthugucyate samyagdṛṣṭiḥ samyak jñānamiti| ato jñānaṁ na dṛṣṭiḥ| (u) tathā cet samyagdṛṣṭirna samyag jñānaṁ bhavati| yadi bhavato mataṁ samyag dṛṣṭiḥ samyag jñānamiti| samyag jñānamapi samyag dṛṣṭiḥ syāt| pañcāṅgadharmakāye prajñāskandhāt pṛthaguktaṁ vimuktijñānadarśanaṁ na prajñā bhavet| tathā ca kṣayajñānamamutpādajñānamapi na prajñā bhavati| idānīṁ samyagdṛṣṭireva bhinnalakṣaṇatayā samyag jñānamityucyate| yaduta sarvakleśānāṁ kṣayo'rhataścitte samutpadyata ityata [stata] samyag jñānamityucyate|
(pṛ) yadi samyag jñānameva samyagdṛṣṭiḥ| tadā arhanna daśāṅgasampannaḥ syāt| (u) ekasyaiva nāmāntaram| yathā dharmajñānaṁ duḥkhajñānamiti| āha ca-arhan aṣṭaguṇapuṇyakṣetrasampaditi| ataḥ samyag jñānameva samyagdṛṣṭiḥ| ṣaṭsu sāmīcīṣu ṣaṣṭhī sāmīcī samatādṛṣṭirityucyate| yadi bhavatoktavat bhavati| tadā kṣayajñānamanutpādajñānaṁ na sāmīcī bhavati| kiñca samyagvipaśyatīti samyagdṛṣṭiḥ| kṣayajñānamanutpādajñānañca samyagvipaśyatītyato'pi samyagdṛṣṭiḥ|
(pṛ) pañcavijñānasamprayuktā prajñā jñānamātraṁ na dṛṣṭiḥ| (u) kasmānna dṛṣṭiḥ| (pṛ) pañcavijñānāni nirvikalpakāni| prathamata ālambanagatatvāt| dṛṣṭirnāma sañcityopanidhyānam| pañcavijñānāni ca pratyutpannamālambante| ato na dṛṣṭiḥ| (u) tatra vitarkavicārābhāvāt na vikalpayanti| prathamata ālambanagatatvāt na dṛṣṭiriti yadi matam| tadayuktam| kasmāt| bhavatāṁ hi śāsanaṁ cakṣurvijñānaṁ santānālambanaṁ yathā manovijñānamiti| ato na vaktavyaṁ prathamata ālambanagatamiti| tathā cenmanovijñānamapi na dṛṣṭirbhavet| bhavān punarāha-pratyutpannālambanatvānna dṛṣṭiriti| idamapi na yuktam| paracittajñānamapi pratyutpannālambanam| idamapi na dṛṣṭiḥ syāt| pañcavijñāneṣu nāsti yathābhūtajñānam| pratipattyabhāvāt| sadā prajñaptyanuvartanācca| dṛṣṭiḥ jñānaṁ prajñā ityādi sarvaṁ nāsti| kiṁ punardṛṣṭimātraṁ nāstīti|
kecidāhuḥ- cakṣurindriyaṁ dṛṣṭiriti| kathamidam| (u) na cakṣurindriyaṁ dṛṣṭiḥ| cakṣurvijñānaṁ [viṣayā]lambanaṁ bhavati| lokavyavahāramanusṛtya cakṣurdṛṣṭirityucyate| (pṛ) kecidāhuḥ-santyaṣṭadṛṣṭayo yaduta pañcamithyādṛṣṭayo laukikī samyagdṛṣṭiḥ śaikṣadṛṣṭiraśaikṣadṛṣṭiḥ| etā aṣṭadṛṣṭirvarjayitvā anyā prajñā na dṛṣṭirityucyata iti| kathamidam| (u) jñānadarśanaṁ vimuktilābhaḥ pratisaṁvedanaṁ sākṣātkāra itīdaṁ sarvamekārthakam| iyaṁ dṛṣṭiriyaṁ na dṛṣṭiriti yat vacanam| sarvaṁ tat svasaṁjñāvikalpitaṁ vacanam| (pṛ) uktaṁ nanu sūtre-jānan paśyan āsravādvimucyata iti| kathamasti pravibhāgaḥ| (u) yat jñātvā ādau prajñaptiṁ vidārayati tat jñānamityucyate| dharmasthitāyāmavataraṇaṁ darśanam| ādyavipaśyanā jñānam| [tat]pratisaṁvedanaṁ darśanam| ityevamasti pravibhāgaḥ||
jñānadarśanavargastrinavatyuttaraśatatamaḥ|
194 trividhaprajñāvargaḥ
tisraḥ prajñā, śrutamayī prajñā, cintāmayī prajñā, bhāvanāmayī prajñeti| sūtrādi dvādaśāṅgapravacanādutpannā śrutamayī| idamanāsravāṁ prajñāṁ janayatīti prajñā| yathoktaṁ sūtre-rāhulo bhikṣurvimuktiprāpiṇīṁ prajñāṁ sampādayati iti| vedādīn vyāvahārikagranthān śṛṇvannapi nānāsravāṁ prajñāmutpādayatītyato na [sā] śrutamayī prajñā bhavati| yat sūtrāṇāmarthaṁ cintayati sā cintāmayī prajñā| yathocyate-yogī dharmaṁ śrutvā tadarthagatiṁ cintayati| iti| api cāha-yogī dharmaṁ śrutvā tadarthaṁ cintayan sadā pratipadamanuvartata iti| yat jñānadarśanamabhimukhībhavati sā bhāvanāmayī prajñā| yathocyate-yogī samāhitacitte pañcaskandhānutpādaniruddhān paśyatīti| yathoktaṁ sūtre-yūyaṁ bhikṣavo dhyānasamādhiṁ bhāvayanto yathābhūtajñānadarśanamabhimukhaṁ labhadhve| iti| kiñcoktaṁ saptasamyagjñānasūtre-yat bhikṣu dharmaṁ prajānāti| [iyaṁ] śrutamayī prajñā| yadarthaṁ prajānāti [iyaṁ] cintāmayī prajñā| yat kālādīn prajānāti| iyaṁ bhāvanāmayī prajñā| iti| yathā ca rāhulaḥ pañcopādānaskandhanikāyādīnadhīte| iyaṁ śrutamayī prajñā| yadviviktadeśe tadarthaṁ cintayati| iyaṁ cintāmayī prajñā| paścātsambodhikāle bhāvanāmayī prajñā| kiñcoktaṁ sūtre-trīṇyāyudhāni śrutāyudhaṁ vivekāyudhaṁ prajñāyudhamiti| śrutāyudhaṁ nāma śrutamayī prajñā| vivekāyudhaṁ cintāmayī prajñā| prajñāyudhaṁ bhāvanāmayī prajñā| api coktaṁ sūtre-pañcānuśaṁsādharmaśravaṇe| katamāḥ pañca| aśrutaṁ śṛṇoti| śrutaṁ paryādāpayati| kāṁkṣāṁ vihanti| dṛṣṭiṁ ṛju karoti| cittamasya prasīdati| iti| aśrutaṁ śṛṇoti| śrutaṁ paryādāpayati itīyaṁ śrutamayī prajñā| kāṁkṣāṁ vihanti| dṛṣṭiṁ ṛjukaroti itīyaṁ cintāmayī prajñā| cittamasya prasīdati itīyaṁ bhāvanāmayī prajñā| dharmaśravaṇānuśaṁsāyāñcoktam-śrotreṇa dharmaṁ śṛṇoti| vācā dharmamadhīte| iyaṁ śrutamayī prajñā| manasā mīmāṁsate| iyaṁ cintāmayī prajñā| paśyan abhisameti| iyaṁ bhāvanāmayī prajñā iti| caturṣu śrotaāpattyaṅgeṣu saddharmaśravaṇaṁ śrutamayī prajñā| yoniśomanaskāraścintāmayī prajñā| dharmānudharmapratipattirbhāvanāmayī prajñā| pañcavimuktidvāreṣu [yadanyatarasmāt] gurusthānīyāt dharmaṁ śrṛṇoti| iyaṁ śrutamayī prajñā| [tasmin dharme] yadarthapratisaṁvedī bhavati| iyaṁ cintāmayī prajñā| tasya yat pramodyādi jāyate| iyaṁ bhāvanāmayī prajñā|
api coktaṁ sūtre-bhagavān dharmamupadiśati ādau kalyāṇaṁ madhye kalyāṇamante kalyāṇamityādi| taṁ dharmaṁ śṛṇoti satpuruṣastaruṇo vṛddho vā| śruttvā pratisañcikṣati-sambādho gṛhāvāso'bhyavakāśā pravrajyā| nedaṁ su karamagāramadhyāvasatā [ekāntapariśuddhaṁ] saddharmaṁ caritumiti| tadaiva bhogaskandhaṁ prahāya jñātiparivṛttaṁ prahāya agārādanāgāraṁ pravrajati| śīlaṁ dhatte| indriyāṇi rakṣati| iryāpatheṣu samprajanyakārī bhavati| viviktadeśe cintayati| pañca nīvaraṇāni prahāya prathamadhyānādīnupasampadya viharati| yāvadāsravakṣayamanuprāpnoti| iti| tatra yat dharmaṁ śṛṇoti taruṇo vā vṛddho vā iti| iyaṁ śrutamayī prajñā| śrutvā yat pratisañcikṣati-sambādho gṛhāvāso'bhyavakāśā pravrajyeti| iyaṁ cintāmayī prajñā| pañca nīvaraṇāni prahāya yāvadāsravakṣayamanuprāpnoti| iyaṁ bhāvanāmayī prajñā| kiñcoktaṁ sūtre-dvābhyāṁ pratyayābhyāṁ samyagdṛṣṭirutpadyate| [katamābhyāṁ dvābhyām]| parato dharmaśravaṇaṁ yoniśomanaskāra iti| parato dharmaśravaṇaṁ śrutamayī prajñā| yoniśomanaskāraścintāmayī prajñā| samyagdṛṣṭisamutpādo bhāvanāmayī prajñā| uktañca gāthāyām-
niṣevya santaṁ puruṣaṁ saddharmamupaśrutya ca|
viviktadeśābhirataḥ taccittaṁ vinayetpunaḥ|| iti|
tatra niṣevya santaṁ puruṣaṁ saddharmamupaśrutya cetīyaṁ śrutamayī prajñā| viviktadeśābhirata itīyaṁ cintamayī prajñā| taccittaṁ vinayetpunaritīyaṁ bhāvanāmayī prajñā| kiñca bhagavān bhikṣūnanuśāsti-yatkiñcidbhāṣamāṇairyuṣmābhiścatussatyāni bhāṣayitavyāni| yatkiñciccintayadbhiścatussatyāni cintayitavyāni iti| tatra catussatyabhāṣaṇaṁ śrutamayī prajñā| catussatyacintanaṁ cintāmayī prajñā| catussatyānāṁ lābhaḥ bhāvanāmayī prajñā| evamādinā tatra tatra sutre bhagavān trividhāṁ prajñāmavocat|
(pṛ) tisṛṣu prajñāsu kati kāmadhātau| kati rūpadhātau| kati ārūpyadhātau bhavanti| (u) kāmadhātau sarvā bhavanti| yathā hastaka upāsako'tapyaddeveṣūpapadya tatra dharmaṁ deśayati| dharmaṁ deśayan avaśyaṁ tadarthaṁ cintayati| ato jñāyate rūmadhātāvapyasti cintāmayī prajñeti| ārūpyadhātāvasti bhāvanāmayī prajñā| (pṛ) kecidāhuḥ kāmadhātau nāsti bhāvanāmayī prajñā| rūpadhātau nāsti cintāmayī prajñeti| kathamidam| (u) kena pratyayena kāmadhātau nāsti bhāvanāmayī prajñā| (pṛ) na kāmadhātukamārgeṇa sarvāṇi nīvaraṇāni sarvāṇi paryavasthānāni prajahāti yena kāmadhātukaparyavasthānaṁ nābhimukhībhavet| (u) bhavatāṁ śāsane nedaṁ vacanamasti yat na kāmadhātukamārgeṇa nīvaraṇāni paryavasthānāni prajahāti yena kāmadhātukaparyavasthānaṁ nābhimukhībhavediti| āha ca kāmadhātukamārgeṇa kleśāna paribhedayatīti| kimiti| kāmadhātāvasti aśubhādibhāvanā| yathoktaṁ sūtre-aśubhabhāvanāṁ bhāvayan kāmarāgaṁ samūhanti iti| tathā karuṇādāvapi| (pṛ) kāmadhātāvaśubhādibhāvanā nātyantaṁ kleśān samucchedayati| (u) rūpadhātukāśubhādibhāvanāpi nātyantaṁ kleśān samucchindyāt| (pṛ) dauṣṭhulyādyākāraiḥ kleśān prajahāti| nāśubhādinā| (u) dauṣṭhulyādinā kleśān prajahāti nāśubhādinā iti nāsti kiñcana sūtravacanam| uktaṁ hi sūtre-aśubhādinā kleśān samūhanti iti| dauṣṭhulyādīnāṁ kimasti balaṁ kleśānāṁ samucchedakam| [yat] nāstyaśubhādīnām| yadi kāmadhātau dauṣṭhulyādyākāro'sti| anenākāreṇa kleśān samucchindyāt| yadi nāsti, vaktavyaṁ kāraṇaṁ kasmādasti aśubhādiḥ, na dauṣṭhulyādiriti| yadi sannapi na kleśān samucchedayati| rūpadhātau sannapi na samucchindyāt| atrāpi kāraṇaṁ vaktavyaṁ kasmāt kāmadhātau na samucchedayati| rūpadhātau paraṁ samucchedayatīti|
kāmadhātau sannapi dauṣṭhulyādirna kleśān samucchedayati| asti vikṣepadhātutvāt| vikṣiptacitto na kiñcitsamucchedayati| yayoktaṁ sūtre-cittasamādhānaṁ mārgaḥ cittavikṣepo'mārga iti| (u) kāraṇaṁ vaktavyaṁ kasmāt kāmadhāturvikṣepadhāturiti| tatrāsti aśubhādibhāvanā yadyayaṁ vikṣepadhātuḥ| kathaṁ kaṅkālādi vilakṣaṇaṁ paśyati| rūpadhātau ca cittasamādhāne kasya vailakṣaṇyamasti| kāmadhāto tu nāsti| (pṛ) rūpadhātukamārgeṇa vairāgyamanuprāpya tadantarā mriyamāṇo rūpadhātāvutpadyate| yathā āṇirāṇiṁ nissārayati| (u) kiṁ nāma vairāgyam| (pṛ) kleśaprahāṇaṁ vairāgyam| rūpadhātukarmārgeṇa kleśān prajahāti| na kāmadhātukena| (u) tīrthikāḥ prahīṇasaṁyojanā api punaḥ kāmadhātau samutpadyante| ataḥ [te] prākṛtā na prahīṇasaṁyojanā ityucyante| yadi [saṁyojanāni] prahāya punarutpadyate| tadā anāsravaḥ kṣīṇasaṁyojano'pi punarutpadyeta| tattu na sambhavati|
api coktaṁ sūtre- kṣīṇatrisaṁyojanastrīṇi viṣāṇi samūhantīti| prākṛto na trīṇi saṁyojanāni kṣapayatītyato na vītarāgo bhavati| prākṛtasya nityamasti ātmadṛṣṭiḥ| yataḥ sa na satkāyadṛṣṭyādīn kṣapayati| yadi prākato vairāgyakuśalaḥ, sarve'pi kleśā na syuḥ| kasmāt| sarve hi kleśāḥ pratītyasiddhāḥ| yathoktaṁ sūtre-pratyayebhya ātmā sidhyatīti| yadi pṛthagjanasyāsya kāmadhātukapañcaskandheṣu satkāyadṛṣṭirnodbhavati| urdhvadhātukaskandheṣu punarna bhavet| tadā tu pṛthagjanasya na satkāyadṛṣṭirbhavet| ityastīdṛśo doṣaḥ| evaṁ kleśairatyantakṣīṇairbhavitavyam| pṛthagjano'yamarhan syāt| vastutastu [tasya] kleśā naikāntaṁ kṣīṇāḥ| yathoktaṁ sūtre-dvāvimau bhikṣavaḥ aśanyā phalantyā na santrasataḥ| [katamau dvau] bhikṣuśca kṣīṇāsravo rājā ca cakravartī iti| idānīmayaṁ pṛthagjano'pi na santraset| arhan nābhinandati jīvitaṁ, nābhisantrasati maraṇam| ayaṁ [pṛthagjano]'pi evaṁ syāt| yathā upaseno'rhan āśīviṣadaṣṭo jīvitānte'virūpendriyo'vikṛtarūpaśca babhūva| tathā'yamapi syāt| arhato'ṣṭau lokadharmā na cittamavapātayanti| tathā syādayamapi| vītarāgatvāt| vastutastu pṛthagjanasya vītarāga iti kathyamānasyāpi nedaṁ lakṣaṇaṁ syāt| ato jñāyate na kṣīṇakleśo['ya]miti|
(pṛ) pṛthagjanaḥ saṁyojanāni prahāya atrāyuṣo'nte rūpadhātāvutpadyate| yadi saṁyojanāni na prajahāti| kathaṁ tatrotpadyeta| sūtre'pyuktam-asti vītarāgastīrthika iti| āha ca arāḍaḥ kalāma udrako rāmaputro rūpe vītarāga ārūpya utpadyata iti| kiñcāha-rūpeṇa kāmaṁ vijahāti| arūpeṇa rūpaṁ vijahāti| nirodhena smṛtyupasthānāni vijahātīti| ato [yat]bhavatoktaṁ pṛthagjanaḥ kṣīṇakleśo'pi punarutpadyata ityato na kṣīṇa[kleśa] iti| tanna yujyate| bhavānapyāha-pṛthagjanasya sarvāṇi vidyamānāni prahīṇānīti idaṁ vastutaḥ pratiṣiddhamityataḥ kṣīṇo vīta ityucyate| yathoktaṁ gāthāyām-
ahaṁ mameti yā cintā mriyamāṇo jahāti tām
ayameva vītarāgo nāma| tīrthikānāṁ prahāṇantu maraṇaprahāṇādanyat| maraṇaprahīṇo na rūpārūpyadhātāvutpadyate| yo bālaḥ svabhūmiṁ tyajati taṁ satkṛtavatāmapi nāsti mahāvipākaḥ| yadi vītarāgaṁ tīrthikaṁ satkaroti, mahāvipākaṁ vindate| vacane samāne'pi tadarthastu vibhinnaḥ| ato jñāyate pṛthagjano vastutaḥ prahīṇa[kleśo] vīta[rāga] iti|
(u) pratiṣedhe'sti pravibhāgaḥ| yadi gabhīrakleśavyāvartakaḥ tadā rūpārūpadhātāvutpadyate| yadi satkāyadṛṣṭiṁ vyāvṛttavān tadā pūrvokto doṣaḥ| yadi kāmadhātukasatkāyadṛṣṭiṁ na vyāvṛttavān| kathaṁ rūṇarūpyadhātāvutpadyate| vyāvṛttarāgapratighamātrasya rūpadhātāvutpādaḥ| na vyāvṛttasatkāyadṛṣṭikasya| ataḥ pṛthagjano na vastutaḥ prahīṇasaṁyojana iti jñāyate| kāmadhātukasaddharmo'pi kleśavyāvartako'sti| ato jñāyate kāmadhātāvapi bhāvanāmayī prajñā'stīti| sūtre'pyuktam-saptaniścayānatikramya sambodhiṁ vindata iti| ato jñāyate kāmadhātuniśritaḥ samādhistattvajñānajanaka iti|
(pṛ) pugdalo'yaṁ prathamadhyānasyāsannabhūmiṁ niścityārhanmārgamanuprāpnoti| na kāmadhātukasamādhim| (u) na yuktam| atikramya saptaniśrayāniti vacanena prathamadhyānaṁ tadāsannabhūmiścātikrāntaiva| na tatrāsti kāraṇamāsannabhūmiṁ niśrayate na kāmadhātukasamādhimiti| yadyayaṁ yogī āsannabhūmimupasannaḥ| kasmānna prathamadhyānamupasampadyate| asyāpi nāsti kāraṇam| susīmasūtre coktam-pūrvaṁ khalu dharmasthitijñānaṁ pañcānnirvāṇajñānamiti| asyārthaḥ nāvaśyaṁ dhyānasamādhiprāptipūrvaka āsravakṣayaḥ| kintu dharmasthitijñānamavaśyaṁ pūrvaṁ kṛtvā paścādāsravakṣayo bhavatīti| ato jñāyate sarvān dhyānasamādhīnatikrāmatīti| dhyānasamādhisamatikramāya sūsīmasūtramāha| yadyāsannabhūmiṁ vedayate| sa eva dhyānasamānadoṣaḥ| sūtre cāsannabhūmiriti vacanaṁ nāsti| svasaṁjñānusmaraṇavikalpo'yam|
(pṛ) pūrvamukto mayā āṇidṛṣṭāntaḥ| ato jñāyate anyabhūmikamārgeṇānyabhūmikasaṁyojanaṁ prajahātīti| yathā sūkṣmayāṇyā sthūlāṇiṁ nissārayati| evaṁ rūpadhātukamārgeṇa kāmadhātuṁ prajahāti| yogī yadi pūrvaṁ kāmamakuśaladharmāṁśca prajahāti| taduttaraṁ prathamadhyāne'vatarati| ato jñāyate'vaśyamastyāsannabhūmiḥ yayā kāmaṁ prajahāti| āha ca-rūpamupādāya kāmamatikrāmatīti| yadi nāstyāsannabhūmiḥ| kathaṁ rūpamupādadyāt| uktañca sūtre-yogī śubhaṁ pratilabhamāno'śubhaṁ tyajati tadyathā nandaḥ apsaratṛṣṇāmupādāya pūrvatanakāmaṁ jahau iti| yaśca prathamadhyāne nopaśamarasamanuvindate, na sa pañcakāmaguṇeṣu mahāvadyamatiṁ karoti| ato jñāyate pūrvaṁ prathamadhyānasyāsannabhūmimanuprāpya kāmadhātumutsṛjatīti|
ucyate| kāmadhātau śubhamanuprāpyāśubhaṁ prajahati| tadyathāha-pañcanissaraṇasvabhāvā iti| yadyāryaśrāvakaḥ kadācit pañcakāmaguṇā na prītisaumanasyajanakā ityanusmarati| tadā taccittaṁ nābhiramate sirāpakṣadāhavat| yadi [te] nissaraṇadharmā ityanusmarati| tadā cittamabhiramate| āha ca-yogino yadā'kuśalavitarko bhavati| tadā kuśalavitarkeṇa taṁ nirodhayati| tasmādbhavadukta āṇidṛṣṭānto'pi kāmadhātau sambhavati| yat bhavānāharūpamupādāya kāmamatikrāmatīti| idaṁ caramabhavikam| yogī yadi kāmadhātukamārgeṇa kleśān prajahāti| tadanukramaśo yāvadrūpadhātukakuśaladharmān pratilabhate| tasmin samaye kāmadhātoratyantaprahāṇaṁ nāma rūpadhātukadharmapratilābhaḥ| bhavānāha-nirodhasamāpattiṁ pratilabhata iti| arhannapi samādhīn pratilabhate| kintu taccaramabhavikamityucyate| yadbhavatoktaṁ-śubhaṁ praṇītaṁ pramodamupaśamarasañca pratilabhamāna iti| tatsarvaṁ sāmānyataḥ pratyuktam|
yadi ca kāmadhātau nāsti samādhiḥ| kathaṁ vyagracittena rūpadhātukakuśalaṁ sākṣātkaroti| (pṛ) prajñāvimuktasyārhato nāsti samādhiḥ| prajñā paramasti| (u) tatra dhyānasamādhimātrasya niṣedhaḥ| avaśyaṁ bhavitavyamalpakālaṁ samāhitacittena yāvadekaṁ kṣaṇam| yathā sūtre bhagavānāha-bhikṣūṇāṁ cīvaraṁ gṛhṇatāṁ triṣu [kleśa] viṣeṣu satsvapi cīvarāsaṅgo niruddha eveti| vyagracittasya tattvajñānamutpadyata iti na kiñcitsūtramāha| sarvathāha-samāhito yathābhūtaṁ prajānātīti||
trividhaprajñāvargaścaturvanavatyuttaraśatatamaḥ|
195 catuḥ pratisaṁvidvargaḥ
(pṛ) asti dharmasthiteḥ pratyāsannaṁ laukikaṁ jñānam| katamadidam| (u) idaṁ ūṣmādidharme prajñaptividārakaṁ jñānam| jñānamidaṁ sāṁvṛtasatyadarśana[rūpa]tvāt laukikam| āryamārgasya pratyāsannatvāt dharmasthiteḥ pratyāsannamityucyate| (pṛ) idaṁ satyadarśanamārge anāgatabhāvanādīnāṁ jñānam| (u) anāgatabhāvanādīnāṁ jñānaṁ nāstīti paścādvakṣyate| kasmāt| dharmalakṣaṇavidāraṇe hi nāsti prajñapticittam| ataḥ satyadarśanamārge na laukikaṁ jñānaṁ bhāvayati|
(pṛ) sūtra uktam-catasraḥ pratisaṁvida iti| katamā imāḥ| (u) akṣareṣu, yā pratisaṁvit| iyaṁ dharmapratisaṁvit| ruteṣu pratisaṁvit niruktipratisaṁvit| yaduta [nānā] digantaravyavahṛtarutaviśeṣa[jñāna]m| yathoktaṁ sūtre-janapadaniruktau nābhiniveśeta yogī iti| rutasyāprayoge'rtho duradhigamaḥ| akṣarābhāve'rtho na prakāśyo bhavati| iyameva niruktirakuṇṭhā akṣayā asandigdhaṁ subhāṣitamityucyate| yathoktaṁ sūtre-santi catvāro bhāṣitadharmāḥ kiñcidbhāṣitaṁ sārthagati nākṣayakaram| kiñcidakṣayakaraṁ na sārthagati| kiñcidubhayavat iti| kiñcinnobhayavat iti| idaṁ trividhaṁ jñānaṁ niruktyupāyaḥ| nāmapadajñāne yadarthapratisaṁvedanam, iyamarthapratisaṁvit| yathāha-santi catvāro bhāṣitadharmāḥ kaścidarthopāyaḥ na vyañjanopāyaḥ| kaścidvayañjanopāyo nārthopāyaḥ| kaścidubhayopāyaḥ| kaścinnobhayopāyaḥ| ya etaccatuḥpratisaṁvitprāptaḥ sa upāyasampanno duṣpradhṛṣyo duradhigamyo dharmabhāṣaṇe| [tasya] subhāṣitamakṣaya[kara]mapi sārthagati| prajñā'navasannā vacananiruktiścā pratihatā bhavati|
(pṛ) pratisaṁvidiyaṁ kathaṁ pratilabdhavyā bhavati| (u) pūrvādhvanīnakarmapratyayāt| yadi pratyadhva prajñāpratyayaṁ skandhādyupāyañca samyagbhāvayati| tadā tadbhāvanābalādihaivādhvani aśikṣitākṣarasūtrādhyayano'pi [tatra] jñānaṁ vindate| yathā divyacakṣurabhijñādiṣu| (pṛ) katamaḥ pudgalaḥ pratilabhate| (u) āryapudgala eva pratilabhate| kecidāhuḥ-arhanneva pratilabhate| na śaikṣajanā iti| nāyaṁ tathā niyamaḥ| śaikṣā api aṣṭavimokṣān vindate| kasmānna pratilabhanta idaṁ jñānam|
(pṛ) catasra imāḥ pratisaṁvidaḥ kasmin dhātau vartante| (u) kāmadhātau rūpadhātau ca sarvā bhavanti| ārūpyadhātau kevalamarthapratisaṁvidasti| pratisaṁvid dvividhā bhavati sāsravā anāsraveti| śaikṣāṇāṁ dvividhā ca bhavati| aśaikṣāṇāṁ kevalamanāsravā| pratilābhe tu sarvā yugapadvindate| striyo'pi pratilabhante yathā dharmadinnādayo bhikṣuṇyaḥ||
catuḥpratisaṁvidvargaḥ pañcanavatyuttaraśatatamaḥ|
196 pañcajñānavargaḥ
pañca jñānāni-dharmasthitijñānaṁ, nirvāṇajñānaṁ araṇājñānaṁ praṇidhijñānaṁ prāntakoṭikajñānamiti| tatra dharmāṇāmutpādajñānaṁ dharmasthitijñānam| yathā jātipratyayaṁ jarāmaraṇaṁ yāvadavidyāpratyayāḥ saṁskārā iti| asti vā tathāgato nāsti vā tathāgataḥ| eṣāṁ svabhāvaḥ sadā sthita ityato dharmasthitijñānamityucyate| eṣāṁ dharmāṇāṁ nirodho nirvāṇajñānam| yathā jātinirodhe jarāmaraṇanirodhaḥ| yāvadavidyānirodhe saṁskāranirodha iti|
(pṛ) tathā cet nirvāṇajñānamapi dharmasthitijñānaṁ bhavati| kasmāt| yataḥ asti vā tathāgato nāsti vā tathāgataḥ| asya svabhāvo'pi sadā sthitaḥ| (u) dharmāṇāṁ kṣayanirodho nirvāṇamityākhyāyate| asmin kṣayanirodhe ko dharmaḥ sthitaḥ| (pṛ) nirvāṇaṁ kimadravyamasat| (u) skandhānāmaśeṣanirodho nirvāṇamiti kīrtyate| tatra kimasti [avaśiṣṭam]| (pṛ) dravyasat nirvāṇam| tat kena jñāyate| nirodhasatyaṁ hi nirvāṇam| duḥkhādīnāṁ satyānāṁ vastusattvāt nirvāṇamapi vastusat| kiñca nirvāṇasya jñānaṁ nirodhajñānaṁ bhavati| yadyasan dharmaḥ| kasya dharmasya jñānamutpadyate| sūtre ca bhagavānavocat-asti, bhikṣavaḥ kṛtako jāto bhūtaḥ saṁskṛtadharmaḥ| asti [bhikṣavaḥ] akṛtako'jāto'bhūto'saṁskṛtadharma iti| api coktam-santi dvidhaiva dharmāḥ saṁskṛto'saṁskṛta iti| saṁskṛtadharma iti utpādasthitivyayavikṛtaḥ| asaṁskṛta anutpādasthitivyayavikṛtaḥ| kiñcoktaṁ sūtre-ye vidyante saṁskṛtā vā asaṁskṛtā vā nirodho nirvāṇaṁ teṣāmagramākhyāyate iti| āha ca-rūpamanityam| rūpanirodhe nirvāṇaṁ nityam| evaṁ yāvadvijñānamapi| sūtre coktam-nirodhaḥ sākṣātkartavya iti| yadyasan dharmaḥ| katamaḥ sākṣātkartavyaḥ| bhagavān bahudhātukasūtra āha-vidvān saṁskṛtadhātumasaṁskṛtādhātuñca yathābhūtaṁ prajānāti| iti| yo'saṁskṛtadhātuḥ tadeva nirvāṇam| yathābhūtajñātaṁ kathamabhāva ityucyate| sarveṣu sūtreṣu nāsti kiñcinniyataṁ vacanaṁ nirvāṇamasaddharma iti| ato jñāyate yannirvāṇamasaditi tat bhavataḥ svasaṁjñāvikalpa eveti|
ucyate| yadi skandhānāṁ viyoge'pi punarasti dharmāntaraṁ nirvāṇamiti| tadā dharmāṇāmaśeṣanirodho nirvāṇamiti na syāt| yadi nirvāṇaṁ sat| tadā vaktavyaḥ asti svabhāvaḥ ko'yamiti| nirvāṇālambanaḥ samādhiranimitta ityākhyāyate| yadi dharmalakṣaṇamapi sajīvam| kimasallakṣaṇaṁ bhavati| yathoktaṁ sūtre-yogī rūpalakṣaṇaṁ prahīṇaṁ paśyati yāvaddharmalakṣaṇaṁ prahīṇaṁ paśyati iti| sūtre ca tatra tatroktam-sarve dharmā anityāḥ sarve dharmā anātmānaḥ| teṣāṁ vyupaśamo nirvāṇamiti| tatrātmā sarvadharmāṇāṁ svabhāvaḥ| yat sarvadharmāṇāṁ svabhāvādarśanam| tadā anātmadarśanaṁ bhavati| yadi nirvāṇaṁ dharmaḥ tadā nāsti svabhāva iti darśanaṁ nopalabdhuṁ śakyate| asya dharmasya nirodhābhāvāt| yathā yatra ghaṭo'sti| na tatra ghaṭasya vināśadharmo'sti| ghaṭe vinaṣṭe tu ghaṭo vinaṣṭa iti vaktuṁ śakyate| vṛkṣacchede'pyevam| evaṁ saṁskārā athāpi vartante| tadā na nirvāṇamityākhyāyate| saṁskārāṇāṁ nirodhe tu nirvāṇamityākhyā bhavati|
duḥkhanirodhaśca na punardharmāntaraṁ bhavati| yathoktaṁ sūtre-yadidaṁ bhikṣavo duḥkhaṁ nirudhyate anyadduḥkhaṁ notpadyate na punastatsantatirasti| idaṁ sthānaṁ paramaṁ śāntaṁ śiva yaduta sarvapratinissargaḥ kāyikacaitasikarāgātyantavisaṁyogo nirodho nirvāṇamiti| tatredaṁ duḥkhaṁ nirudhyate| anyaddaḥkhaṁ notpadyata iti vacane ko dharmo nirvāṇādanyo bhavati| nāpyasti punaḥ pṛthak kṣayadharmaḥ| utpannamātrā tṛṣṇā nirudhyate, ajātā na jāyate| tasmin samaye kṣayo nāma| ko dharmaḥ punarasti kṣaya ityabhidhīyamānaḥ| dravyato nābhidhātuṁ śakyate|
atha sattā dharmasya nāmāntaram| pañcaskandhānāmabhāvo nirvāṇamityucyate| tatrābhāvo vidyamānaḥ san sattetyucyeta| itīdantu na sambhavati| aśeṣanirodhe nirvāṇamityabhidhīyate| tadyathā cīvarakṣayaḥ punarna dharmāntaramasti| tathā no cet cīvarakṣayādirapi pṛthak dharmaḥ syāt|
bhavānavocat-asti nirodhajñānamiti| tadapyabādhitam| tadyathā vṛkṣacchedādau [vṛkṣaccheda] jñānamutpadyate| na cāsti pṛthak chedadharmaḥ| saṁskāravaśāttatra jñānamutpadyate| yat sarvasaṁskārāṇāmabhāvaḥ| [tat] nirvāṇaṁ bhavati| yathā yatra yannāsti tatra tena śūnyamiti jñānam| (pṛ) kimidānīṁ nāsti nirvāṇam| (u) na nāsti nirvāṇamiti| kintu nāsti dravyadharma[rūpam]| yadi nāsti nirvāṇam| tadā sadā sarvatra jātimaraṇamasti| na kadācinmokṣasamayaḥ| yathā asti ghaṭabhaṅgaḥ vṛkṣasamucchedaḥ| paraṁ tu nāsti dravyato dharmāntaramastīti| [anena] anyasatyādivacanamapi pratyuktam| kasmāt| asti duḥkhanirodha ityato'styajāto'bhūto'kṛtako'saṁskṛta ityādivacanaṁ sarvamapratihatam|
araṇājñānamiti| yena jñānena na raṇāyate pareṇa saha| idamaraṇā [jñāna]m| kecidāhuḥ-maitrīcittamidamiti| maitrīcittānna sattvānupahanti| anye kecidāhuḥ-śūnyatāvihāro'yamiti| anena śūnyatāvihāreṇa na vastunā raṇāyate| kecidvadantinirvāṇābhirucicittamidamiti| nirvāṇābhirucyā hi na raṇāspadamasti| kecidvadanti-caturthadhyānagataṁ [kiñcidida] miti| nedaṁ niyamena tathā| etajjñānabhāvitacittasyārhato nāsti [raṇāspadaṁ] kiñcit|
praṇidhijñānamiti| dharmeṣu apratihataṁ praṇidhijñānamityucyate| (pṛ) tathā cet bhagavato buddhasya kevalamidaṁ jñānaṁ syāt| (u) evameva| buddho bhagavānevaitajjñānasampannaḥ| anye [ta]dbalādhiṣṭhitā apratihata[jñānaṁ] vindante|
prāntakoṭikajñānamiti| yat yogī prakṛṣṭamuttamaṁ jñānaṁ sarvadhyānasamādhibhiḥ paribhāvitaṁ parivardhitaṁ pratilabhya [sva]jīvitasya bṛddhau hrāse vaśitāṁ vindate| idaṁ prāntakoṭikajñānamityucyate||
pañcajñānavargaḥ ṣaṇṇavatyuttaraśatatamaḥ|
197 ṣaḍabhijñājñānavargaḥ
asti ṣaḍabhijñājñānam| ṣaḍabhijñāḥ-kāyarddhiḥ dviyacakṣuḥ divyaśrotraṁ paracittajñānaṁ pūrvanivāsānusmṛtirāsravakṣaya[jñāna]miti| kāyarddhiriti| yogī svakāyādapo'gniñcāviṣkaroti| vihāyasā gacchati| āvirbhavati| tirobhavati| sūryācandramasau parāmṛśati| brahmāṇamīśvaraṁ nānānirmitāṁścādhigacchati| īdṛśaṁ karma kāyarddhiḥ| (pṛ) kathamidaṁ setsyati| (u) yogī dhyānasamādhīnāṁ samyak bhāvanayā vindate| yathoktaṁ sūtre-dhyānasamādhānasya balamacintyamiti| kecidāhuḥ-nirmāṇacittamavyākṛtamiti| idamayuktam| yadyayaṁ yogī parahitāya nānānirmitaṁ pradarśayati| kasmāttadavyākṛtaṁ bhavet| kecidāhuḥ-kāmadhātukacittena kāmadhātukanirmitaṁ karoti| rūpadhātukacittena rūpadhātukanirmitaṁ karotīti| tadapyayuktam| cakṣurādyapi evaṁ syāt| kāmadhātukavijñānena kāmadhātukarūpameva paśyedityādi| yadi rūpadhātukacittaṁ kāmadhātukacittaṁ karoti| ko doṣo'sti| kecidāhuḥ-prathamadhyānābhijñayā brahmalokaṁ gacchati yāvaccaturthadhyānābhijñayā rūpaparyantaṁ gacchatīti| idamapyayuktam| indriyabalavaśāt yatra kutracit gacchati| yadi tīkṣṇendriyaḥ, prathamadhyānābhijñayā caturthadhyānamanuprāpnoti| mṛdvindriyo dvitiyadhyānābhijñayā'pi na prathamadhyānamupayojayati| yathā mahābrahmā [sahāṁ] patiḥ dhyānasyāntaramanuprāptaḥ| na tatrāsti [tasyā]bhijñā| prathamadhyānabalena anyān brahmadevānanuprāpnoti| naiva tu prathamadhyānena brahmāvāsaṁ prajānāti| bhagavān pūrvanivāsena ārūpyamanusmarati| yathoktaṁ sūtre rūpe vā ārūpye vā pūrvatanīnamupapattyāyatanaṁ bhagavān sarvaṁ prajānāti| ato nāsti niyamaḥ|
kecidāhuḥ-divyacakṣuḥ prajñāsvabhāvamiti| tadapyayuktam| divyacakṣurālokavaśena siddham| prajñā tu naivam| (pṛ) sūtra uktam-ālokalakṣaṇaṁ bhāvayan jñānadarśanaṁ sādhayati iti| jñānadarśanameva divyacakṣuḥ| (u) maivam| api cāha-divyaśrotraṁ na prajñāsvabhāvamiti| tat śrotramityākhyāyate iti| ato na prajñāsvabhāvam| divyacakṣuḥ pratyutpannaṁ rūpamālambate| na tathā manovijñānam| divyacakṣurvibhaṅge coktam-jñānaṁ sattvakarmavipāka[bhūta]m| cakṣurvijñānasya nāsti balamidam| kintu manovijñānasya jñānaṁ cakṣurvijñānaprayogakāle samutpadyate| ato dhyānasamādhibhya utpannaṁ rūpaṁ divyacakṣurityucyate| (pṛ) divyacakṣuṣaḥ saṁsthānaṁ kiṁ mahat kiṁ vālpam| (u) tārakāpramāṇasadṛśam| (pṛ) andhasya katham| (u) cakṣurāyatanena sahaiva bhavati| (pṛ) kiṁ divyacakṣurekaṁ uta dve| (u) dve bhavataḥ| (pṛ) yāṁ kāñciddiśamanupaśyati| (u) sarvā diśo vyāpya paśyati| (pṛ) kiṁ nirmite'pyasti| (u) nāsti| nirmāturasti| divyaśrotravādo'pyevam|
yogī tat paracittaṁ vetti| yat paracittajñānam|(pṛ) kasmānnocyate paracaitasikajñānam| (u) asmādeva kāraṇānnāsti pṛthak caitasikam| parakīyasaṁjñāvedanādīnāṁ jñānamapi paracittajñānameva| kecidāhuḥ-jñānamidaṁ sajātīyālambanam| yathā sāsraveṇa sāsravaṁ jānāti anāsraveṇa anāsravaṁ jānāti iti| tadayuktam| neme vadanti kāraṇaniyamam-anena kāraṇena sajātīyamevālambanaṁ jānātīti| kecidvadanti-pratyutpannamātrālambanamiti| tadapyayuktam| kiñcidanāgatālambanam| yathā kaścidavitarkasamādhimupasampannaḥ prajānāti asmāt samādhervyutthite evamevaṁ vitarko bhaviṣyatīti| kecidvadanti-jñānamidaṁ na mārgasatyaṁ prajānātīti| tadayuktam| yadi prajānāti| ko doṣaḥ| āha ca-pratyekabuddho mārgasatyadarśanagatatṛtīyacittaṁ jñāsyāmīti saptamaṁ cittameva paśyati| śrāvakastṛtīyacittaṁ jñāsyāmīti ṣoḍaśaṁ cittameva paśyati| kimayaṁ na mārgasatyadarśanaṁ prajānāti| kecidāhuḥ-jñānamidaṁ na prajānāti ūrdhvabhūmimūrdhva[bhūmi] pudgalamūrdhvamindriyamiti| idamapyaniyatam| devā api prajānānti bhagavataścittam| tadyathā bhagavānekadā pariṣadaṁ vihāya punargrahaṇecchāmanvasmarat| tat sarvaṁ brahmā prājānat| kiñcaikasmin samaye manasyacintayat-rājā bhūtvā yathādharmaṁ lokaṁ vineṣyāmīti| mārastadeva jñātvā samāgatyāyācata| devā api jānanti-ayamarhan yāvadayaṁ strotaāpattipratipannaka iti| bhikṣavo'pi prajānanti bhagavataścittam| tadyathā bhagavati parinirvāṇābhimukhe sati anirūddho bhagavatopasampannān dhyānasamādhīn yathākramamajānīt| kecidāhuḥ-jñānamidaṁ nārūpyaṁ prajānātīti| ida mayuktam| bhagavān hi pūrvanivāsā[nusmṛtyā] ārūpyaṁ prajānāti| paracittajñānenāpi tathā jñāne ko doṣaḥ|
(pṛ) kathaṁ paricittaṁ jānāti| (u) ālambane sati jānāti| yadi cittaṁ rūpāvacaraṁ, rūpālambanaṁ cittaṁ bhavati| ityādi| (pṛ) tathā cet paracittaṁ sarvadharmālambanaṁ syāt| (u) evameva [syāt]| yadi na jānātyālambanaṁ, katamat cittaṁ jānīyāt| yathoktaṁ sūtre-bhavataścittamevamevamiti prajānāmi iti| idameva rūpādyālambanam|
paracittajñānaṁ trividham-nimittajñānaṁ, vipākapratilabdhaṁ, bhāvanāpratilabdhamiti| nimittajñānamiti yathā aṅgamantrādinā jānāti| vipākaprāptamiti yathā asurādīnām| bhāvanāpratilabdhamiti dhyānasamādhibhāvanābalapratilabdhaṁ paracittajñānam| idameva ṣaḍabhijñāsu bhāvanāpratilabdhamityucyate|
yadatītādhvanīskandhānāmanusmaraṇaṁ [tat] pūrvanivāsānusmaraṇam| (pṛ) keṣāṁ skandhānāmanusmaraṇaṁ karoti| (u) svaskandhān paraskandhānasattvaskandhāṁścānusmarati| jinānāṁ skandhānanuramarannapi teṣāṁ śīlādīn dharmānanusmarati| kena tat jñāyate| yathā śāriputraḥ bhagavantaṁ pratyāha-ahamatītānāgatānāṁ tathāgatānāṁ cittamajānannapi teṣāṁ dharmaṁ jānāmīti| śuddhāvāsā devāstathāgatacittaṁ jānantītyato bhagavantamupasampadyāhuḥ-atītatathāgatānāṁ bhagavan iryāpatho'pyevamiti|
(pṛ) pūrvanivāsā[nusmṛti] vibhaṅge kasmāduktaṁ saha nimittena saha jātyeti| (u) anusmṛtirviśadetyata evaṁ nimittasaṁjñāmavocat amukaḥ pudgalaḥ ityādi| vastuvijñānena nimittamityucyate| jātirnāma gotram| yathāhuḥ-idaṁ tava kulaṁ iyaṁ tava jātiriti| jātiṁ nimittañca militvā vadatītyato jñānadarśanaṁ viśuddham| (pṛ) kasmādviśadānusmaraṇaṁ bhavati| (u) atītadharmā niruddhā na nimittāni| athāpi tān jñātuṁ prabhavatīdamadbhutam| kaścinnimittābhyuhena jānan na viśadaṁ jānāti| yajjinaurasāḥ [te]'pi punarevam| ato jātiṁ nimittaṁ militvoktam|
kaścit pūrvanivāsajñānaṁ prayojayati| kadācit samārgayā cintāmayaprajñayā prajānātyatītamadhvānam| yathā saṁskārapratyayaṁ vijñānam| anayordvayościntāmayī prajñā viśiṣyate| kasmāt| asti hi pudgalasya aṣṭamahāsahasrakalpān jānato'pi nāstīyaṁ cintāmayī prajñā| ato mithyādṛṣṭirutpadyate| yadi ta āgataṁ jarāmaraṇaṁ bhavati| tadatītya na punarasti [iti]| samārgacintāmayaprajñasya naivāsti taccittam|
(pṛ) kecidāhuḥ-jñānamidamatītaṁ kramaśo'nusmaratīti| tadayuktam| yadi kṣaṇakrameṇānusmarati| ekasminneva kalpe vastu durvijñeyaṁ sarvataḥ| kiṁ punarapramāṇakalpe (pṛ) sūtre kasmāduktam-ahamekanavatikalpānāgatya nāpaśyaṁ [kimapi] dānamapacīyamānaṁ vinā vipākena iti| (u) bhagavānatra saptabuddhān sākṣīcakāra| dīrghāyuṣkāḥ śuddhāvāsā api buddhairna samadarśinaḥ| bhagavān yathābhūtajñānaṁ pratilabdhavānityataḥ pariśuddhaguṇaḥ| yadi satkaroti [tathāgataṁ] sa ubhayorlokayoḥ puṇyamanuprāpnoti| ata etadubhayamuktam|
kecidāhuḥ-jñānamidaṁ nordhvabhūmiṁ prajānātīti| tadayuktam| ūrdhva[bhūmika] kāyarddhyādau pratyuktameva| (pṛ) yadi smṛtisvabhāvamidam| kuto jñānamityucyate| (u) smṛtirnimittamanusambhavati| atītaṁ na nimittam| athāpyanusmarati| prajñāviśeṣameva smṛtiriti brūmaḥ|
pūrvanivāsānusmṛtistrividhā-pūrvanivāsajñānaprayogiṇī, vipākapratilabdhā, punarātmasmṛtisañjananīti| pūrvanivāsajñānaṁ bhāvanāpratilabdham|
vipākapratilabdhamiti yathā'surādīnām| punarātmasmṛtisañjananī yanmanuṣyagatau bhavati| (pṛ) kena karmaṇā punarātmasañjananī bhavati| (u) sattvānāmavihiṁsanena karmaṇā pratilabhate| kasmāt| maraṇakāla upapattikāle ca duḥkhābhihatatvānmuṣitasmṛtirbhavati| tatrāmoṣaṇaṁ durlabham| ataḥ kuśalaṁ karmāpekṣyate| kecidvadanti-idamatītaṁ saptādhvaparamamanusmaratīti| nāyaṁ niyamaḥ| kaścit pratyadhvamavihiṁsanadharmasubhāvitatvāt suciraṁ viprakṛṣṭañcānusmarati|
āsravakṣayajñānasākṣātkārābhijñeti| vajropamasamādhirayam| vajropamasamādhirayamāsravakṣayarūpaḥ anāvaraṇamārgaḥ| āsravakṣayaḥ aśaikṣajñānamityucyate| vajropamasamādhinā āsravāṇāṁ nirodhaḥ kṣayaḥ| [sa] āsravakṣayajñānasākṣātkārābhijñetyucyate| (pṛ) anye ṛddhi [pādā] api vaktavyāḥ; kena dharmeṇa sākṣātkaroti| (u) uktameva pūrvaṁ dhyānasamādhīn gabhīraṁ bhāvayan ṛddhipādān sākṣātkarotīti| yatprayojanamanusṛtya sākṣātkāraḥ sākṣātkṛtaṁ vastu, [sa] sarva ṛddhipādaḥ|
kecidāhuḥ-sarva āryamārgā asravakṣayasyopāyāḥ| yathoktaṁ sūtre-tathāgate loka utpanne supuruṣā dharmaṁ śrutvā pravrajitāḥ śīlaṁ samādadānā apanītapañca nīvaraṇāḥ samādhiṁ bhāvayantaḥ satyaṁ paśyanti ityādi sarvamāsravakṣayasyopāyāḥ| kecidāhuḥ-dānādayaḥ kuśaladharmā api āsravakṣayasya nidānāni| yathoktaṁ sūtre-yogino dānaṁ kṣīṇāsravaśūnyānātmajñānaṁ sādhayatīti| idamucyate tattvata āsravakṣayasākṣātkārābhijñā iti| asyaiva dharmasya nāmāntaraṁ vajropamasamādhiriti| nimittāni samūhantīti vajratvam| tīrthikāḥ pañcābhijñā bhavanti| tairasya tattvajñānasyāpratilabdhatvāt|
(pṛ) anātmajñānena ātmadṛṣṭiṁ bhindyāt| kathamanena kāmapratighādi prajahāti| (u) anātmajñānena sarvāṇi nimittāni nirundhe| nimittābhāvātsarve kleśā nirudhyante| (pṛ) adyena anātmajñānena nimittāni nirundhe| dvitīyajñānādinā ka upayogaḥ (u) nimittāni niruddhānyapi punarutpadyante| ato dvitīyādyapekṣate| (pṛ) yadi niruddhaṁ punarutpadyate| tadā anavasthaṁ nimittaṁ bhavati| tathā sati nārhanmārgaḥ| (u) astyavasthā| yathā paśyāmaḥ stanyaṁ śuṣyat punaḥ prasravati| asti kaścit kālaḥ [yadā] stanyaṁ pratiruddhapayaḥprasūti bhavati| tadā avadhirbhavati| nimittamapyeyam| yathā ca tapte'yasi kṛṣṇalakṣaṇaṁ niruddhaṁ punarutpadyate| yāvallohitalakṣaṇamutpadyate| sa samayo'vadhirityucyate| kalalādayo dṛṣṭāntā apyevam| yasmin samaye nimittāni niruddhāni na punarutpadyante| sa samayo'rhanmārgapratilambhaḥ| (pṛ) kimarhato'tyantābhāvarūpāṇi nimittāni| (u) yadā asamāhitacittasthaḥ, tasmin samaye santyapi rūpādinimittāni| kintu na doṣajanakāni| yadi kiścit cakṣuṣā rūpāṇi dṛṣṭvā mithyāmanaskāreṇa mithyā vikalpayati| tadā doṣājanakāni bhavanti|
(pṛ) kimanātmaśūnyajñānam| (u) yadyogī pañcasu skandheṣu prajñaptaṁ sattvaṁ na paśyati| dharmaśūnyatvāt rūpakāyanirodhaṁ yāvadvijñānanirodhaṁ paśyati| idamucyate anātmaśūnyajñānam| (pṛ) prajñaptikṛtā dharmā nityavartinaḥ| [teṣu] tṛṣṇādayaḥ kleśā api praheyāḥ| yathoktam-padārthā nityasthāyinaḥ| vyavasāyī tu [tatra] kāmatṛṣṇāṁ prajahāti iti| kiṁ nirodhalakṣaṇamapekṣate| (u) sūtra uktam-yatkiñcitsamudayadharma, tatsarvaṁ nirodhadharma| teṣu dharmeṣu virajo dharmacakṣuḥ pratilabhata iti| yo nirodhena prahāṇaṁ tadatyantaprahāṇam| kaścidyogī rūpeṣu vītarāgaḥ kāmapratighaṁ kṣapayati| tadarthaṁ bhāgavānīdṛśīṁ gāthāmavocat| kiñcāha-saṁskārāḥ svabhāvaśūnyā māyāvat| prākṛtā ajñā vadanti-te vastusanta iti| śaikṣāḥ punaḥ prajānanti-te tucchā riktā māyāvaditi| arhannapi māyāṁ [kiṁ] na paśyati| ato jñāyate yayā prajñayā dharmāṇāṁ nirodhaṁ sākṣātkaroti iyamāsravakṣayajñānasākṣātkriyābhijñeti||
ṣaḍabhijñāvargaḥ saptanavatyuttaraśatatamaḥ|
198 jñānakṣāntivargaḥ
(pṛ) sūtra uktam-yo yogī saptabhirupāyaistribhirarthāvalokanaiḥ samanvitaḥ so'smin dharme kṣipramāsravakṣayamanuprāpnotīti| kimidaṁ jñānam| (u) saptopāyā nāma śrutamayī prajñā cintāmayī prajñā ca| kasmāt| asamāhitacitta evaṁ vicārayati-yadidaṁ rūpam, ayaṁ rūpasamudayaḥ ayaṁ rūpanirodhaḥ iyaṁ rūpanirodhagāminī pratipat, [ayaṁ] rūpāsvādaḥ, [ayaṁ] rūpādīnavaḥ idaṁ rūpanissaraṇaṁ iti| (pṛ) yadīyaṁ śrutamayī cintāmayī prajñā| kasmādāha-kṣipramāsravakṣayamanuprāpnotīti| (u) yadyapīyaṁ śrutamayī cintāmayī prajñā tathāpyevaṁ pañcaskandhān vikalpayan ātmamatiṁ vibhedayati| ata āha-kṣipramāsravakṣayamanuprāpnotīti| trividhāvalokanajñānaṁ yaduta saṁskārā anityā duḥkhā anātmāna iti| skandhadhātvāyatanamukhena saṁskārān paśyato nāstyartho hitaṁ vā| (pṛ) tathā cet pūrvamādīnava uktameva-anityā duḥkhā iti| nissaraṇe coktam-anātmāna iti| kasmātpunarucyate trividhamidamavalokanamiti| (u) trividhāḥ śikṣate-pūrvaṁ śrutamayīṁ cintāmayīṁ prajñām| paścāt bhāvanāmayīṁ prajñām| pūrvaṁ śrutamayyāṁ cintāmayyāṁ prajñāyāmuktāḥ sapta prakārāḥ| paścādbhāvanāmayyāṁ prajñāyāṁ trayaḥ prakārāḥ| kasmāt| yadanityaṁ tat duḥkhamiti lakṣaṇasya bhaṅgo nāma anityasya bhaṅgaḥ nānityasaṁskārāṇāṁ bhaṅgaḥ| pūrvaṁ kāmakaṣāyotsarga ukte'pi noktaṁ kathamutsṛjatīti| paścāttābaduktaṁ trividhamarthāvalokanam|
(pṛ) katamā aṣṭa kṣāntayaḥ| (u) yatkiñcit jñānaṁ prajñaptividāraṇam, iyaṁ kṣāntirityucyate| kṣāntiriyamūṣmamurdhakṣāntilaukikāgradharmeṣva[sti]| (pṛ) yogino'pi buddhe dharme saṅghe śīladiṣu kṣāntirasti| kasmāduktamaṣṭāviti| (u) prādhānyāduktam| prādhānyaṁ mārgapratyāsannatā| yathā duḥkhe dharmajñānāya duḥkhe dharmakṣāntirityevamādi| kasmāt| pūrvaṁ hi mārgānukūlāṁ cintāmayīṁ prajñāṁ prayujya paścātpratyakṣajñānamanuprāpnoti| yathā hastipakaḥ pūrvaṁ hastipadaṁ dṛṣṭvā tena jñānena prajānāti-atra vartata iti| paścādabhimukhīkaroti| tathā yogyapi pūrvaṁ kṣāntyā'nvayajñāne na nirvāṇamabhyūhya paścāt tena jñānenābhimukhīkaroti| ataḥ sūtra uktam-[evaṁ] jānan[evaṁ] paśyan āsravakṣayamanuprāpnotīti||
jñānakṣāntivargo'ṣṭanavatyuttaraśatatamaḥ
199 navajñānavargaḥ
(pṛ) kecidābhidharmikā vadanti arhan kṣayajñānaṁ sākṣātkurvan sāṁvṛtāni nava jñānāni prāpnoti yaduta kāmadhātupratisaṁyuktaṁ kuśalamavyākṛtaṁ [jñānaṁ] yāvannaivasaṁjñānāsaṁjñāyatanapratisaṁyuktaṁ kuśalamavyākṛtaṁ [jñāna]m| kathamidam| (u) na sarvo'rhan sarvān dhyānasamādhīn prāpnoti| kathaṁ nava jñānāni prāpnuyāt| (pṛ) sarvo'rhan dhyānasamādhīn prāpnoti| na tu sarvaḥ samāpattimabhimukhīkaroti| (u) yadi samāpattiṁ nābhimukhīkaroti| katamā prāptirnāma| yathā kaścidāha-granthaṁ jānāmi, tadakṣaramekantu na vijānāmīti| tathedamapyasti| (pṛ) yo vītarāgaḥ san na prathamadhyānasamāpattiṁ nādyāpi pratyakṣīkṛtavān| sa āyuṣo'nte['pi] na tāmutpādayati| (u) sūtre tūktam-asminnantarāle samāpadya paścāttāṁ samutpādayediti| idānīṁ kathamasminnantarāle'samāpannastāṁ samutpādayati| (pṛ) yadi rāgādvirajyamānasyātītānāgatāni sarvāṇi dhyānāni mūlataḥ prāpnāni| tadvipākena [ta]dutpattiṁ prāpnoti| (u) anāgataṁ karma akṛtamabhūtaṁ na vipākaṁ prāpayati| atītāni dhyānāni citta utpannacarāṇi yadi vipākaṁ prayacchanti| tadā avidyamānatāhāniḥ| kiñca nānāgatakarmāṇi prāpnuyāt| yadi prāpyamiti, anāgataṁ sarvaṁ prāpyaṁ syāt| kasya pratibandhāt prāptyaprāptī staḥ|
(pṛ) yadyanāgato dharmo na prāpya iti| śaikṣo nāṣṭabhiraṅgaiḥ samanvitaḥ syāt| aśaikṣo'pi daśabhiraṅgaiḥ samanvitaḥ| kasmāt| yasya dvitīyadhyānādi niśritya samyak dharmaniyāmāvakrāntirbhavati| so'nāgate samyaksaṅkalpaṁ prāpnoti| yadi yogī kṣayajñānamabhimuravīkaroti| tadā'nāgate'dhvani samy dṛṣṭiṁ prāpnoti kaścidārūpyasamādhiṁ niśrityārhatphalaṁ prāpnoti| ayamanāgate samyaksaṅkalpaṁ samyagvācaṁ samyakkarmāntaṁ samyagājīvaṁ prāpnoti| yadi tṛtīyadhyānādi niśrityāryamārgaṁ prāpnoti| so'nāgate prītiṁ prāpnoti| evamādayo dharmāstadā na syuḥ| ato jñāyate astyanāgato dharma iti| yadi ca nāsti anāgata [dharmaḥ] kathaṁ bhāvako phalāni dhyānasamādhyādīnanuprāpsyati| yogī yadā mārgānvayajñāne vartate| prathamaphalasaṅgṛhītāni sarvāṇi jñānāni samādhīṁśca sarvathā'nuprāpnoti| tathā no cet phalāni gaṇayitvā gaṇayitvā'nuprāpnuyāt| kasmāt| phalāni sarvāṇyabhimukhīkāle prāpnuyāditīdaṁ na sambhavati| ato jñāyate bhavedanāgate bhāvaneti|
ucyate| yat bhavatoktam-aṅgaiḥ samanvita iti| idamabādhitam| kasmāt| śīlādyaṅgāni kramaśaḥ prāpyante naikakālamiti brūmaḥ| ato nāsti dūṣaṇam| yaduktaṁ bhavatā keṣāñcitprāptistajjātīyātā[mapi]| yoginaḥ [kutracit] duḥkhajñānaprāptāvanyaduḥkhajñānajātiḥ prāptā bhavati| yathā manuṣyajātiḥ prāptetyato manuṣyalakṣaṇaṁ prāptaṁ bhavati| nāpi pratikṣaṇaṁ kramaśo manuṣyalakṣaṇaṁ prāptamiti| tathedamapi| (pṛ) yogino vidyamānaduḥkhādīnāṁ jñānāni kramikāṇīti sarvaṁ parihṛtameva| strotaāpattiphalasaṅgṛhītānāṁ jñānānāṁ prāptiḥ punaraikakālikī| (u) anāsravajñānāni prāptāni tu na parihīyante| (pṛ) yadi pūrvaṁ prāptāni na parihīyante| tadā prāptiḥ prayoga iti nāsti bhedaḥ| kasmāt| prāptaphala eva yogī ityādidoṣaḥ| (u) yadi nāsti viśeṣaḥ| kimavadyaṁ bhavati| yathā sampannaphalo'pi yogītyucyate| tathedamapi| pudgalo'yaṁ punarviśiṣṭaṁ dharmaṁ prāpnotītyato'sti pravibhāgaḥ| ato nāsti doṣaḥ| yathā samāpattapañcaśīlaḥ punaḥ pravrajyāsaṁvaramanuprāpnuvannapi na maulikaśīlebhyaḥ parihīyate| prāptaphalasya ca mārgādarśanādasti pravibhāgaḥ| yathā kaścidādau vastu jānannapi viśiṣṭavastu[darśanāya yatata] iti pravibhāgo'sti| tathe damapi| ato jñāyate nāstyanāgatasya prāptiriti| kiñca yogī śūnyānātmajñāne viharati| tasmin samaye kathamanuprāpnoti laukikaṁ dharmam| ato jñāyate kṣayajñānaprāptau na laukikajñānamanuprāpnotīti|
(pṛ) imāni laukikajñānāni kṣayajñānena sahārhataḥ samādhisamāpattivyutthānacittakriyāṁ prāpayanti| (u) arhataścittaṁ santānena pravartamānaṁ pratikṣaṇaṁ viśuddham| yadi punarnavajñānāni prāpnoti| cakṣurādi sarvaṁ punaḥ prāpyeta| tathā no cet na navajñānāni prāpnuyāt| uktañca-anāgatabhāvanāyā nāsti hetuḥ pratyayo vā iti| kasmāt| ete hi vadanti-satyadarśanamārge kevalaṁ nimittābhāsaṁ jñānaṁ bhāvayati| cintanāmārge'pi nimittābhāsamanimittābhāsañca bhāvayati| satyadarśanamārge nordhvabhūmiṁ bhāvayati| cintanāmārge tu bhāvayati| mārgānvayajñāne na sāṁvṛtaṁ kuśalaṁ bhāvayati| anyasmin jñāne tu bhāvayati| ānantaryamārge na paracittajñānaṁ bhāvayati| śraddhāvibhukto darśanaprāptatvena parivartamānaḥ sarvasminnānantaryavimuktimārge na sāṁvṛtaṁ mārgaṁ bhāvayati| samayavimuktaḥ akopyavimuktatayā parivartamāno navānantarya[mārgeṣu] aṣṭavimokṣamārgeṣu saṁvṛtaṁ mārgaṁ na bhāvayati| navame vimuktimārge [tu] bhāvayati| sūkṣmacitte na bhāvayati sarvamanāsravam| etyevamādīnāṁ sarveṣāṁ nāsti kāraṇam| ato bhavān yadi vā samyagdyetuṁ brūyāt yadi vā śraddhāpayet| kiñca śaikṣabhāvanayā bhāvanā bhavati| ūṣma[gatā]diṣu sthitikāle uttamāni sarvāṇi kuśalamūlāni bhāvayati| sarvathā prakarṣakaraṇārthatvāt| yathā sūtramadhīyānasya sarvathā vaiśadyopakāro bhavati| ata ūṣmagatādidharmakālāt yāvat kṣayajñānaṁ sarveṣāṁ bhāvanā bhavati| tathā no cet saddheturvaktavyaḥ||
navajñānavarga ekonadviśatatamaḥ|
200 daśajñānavargaḥ
daśa jñānāni-dharmajñānaṁ anvayajñānaṁ, paracittajñānaṁ saṁvṛtijñānaṁ, catvāri satyajñānāni, kṣayajñānamanutpādajñānamiti| pratyutpannadharmajñānameva dharmajñānamityucyate| yathoktaṁ sūtre-bhagavānānandamāmantryāha-asmin dharme evaṁ jñānena dṛṣṭvā evaṁ pratibudhyasva| atīte'nāgate'pyevaṁ jānīhīti| vaktavyaṁ pratyutpannadharmajñānamiti| idānīṁ pratyutpannamanuktvā kevalamucyate dharmajñānamiti| yathoktaṁ sūtre-bālaḥ pratyutpannaṁ dharmaṁ bahumanyate| jñānī anāgataṁ bahumanyata iti| kiñcāha-pratyutpannāḥ kāmā anāgatāḥ kāmāśca mārasenā māradheyā mārabandhanā ityādau sarvatrocyate pratyutpannavādaḥ| idaṁ saṁkṣipyavacanāt kevalaṁ dharmajñānamityucyate|
avaśiṣṭadharmajñānamanvayajñānamiti vadanti| avaśiṣṭā iti yadutātītā anāgatā dharmāḥ| pratyutpannadharmānanu paścāt jānātīti anvayajñānam| kasmāt| dṛṣṭadharmajñānapūrvakaṁ hi anvayajñānam| dharmajñānaṁ nāma dṛṣṭajñānamityucyate| etaddharmajñānamanusṛtya vitarkitaṁ jñānamanvayajñānamityucyate| (pṛ) anvayajñānamidamanāsravaṁ jñānam| anāsravaṁ jñānaṁ kathamanvayajñānaṁ bhavati| (u) loke'pyastyanvayajñānam| kasmāt| dharmajñānamanvayajñānaṁ paracittajñānaṁ duḥkhajñānaṁ samudayajñānaṁ nirodhajñānaṁ mārgajñānañca sarvaṁ sāsravamanāsravamasti| imāni jñānāni ūṣmagatādidharmeṣu sāsravāṇi niyāmāvakrāntiprāpyāṇi anāsravāṇi|
(pṛ) kecidāhuḥ-kāma [sampratiyukteṣu] saṁskāreṣu [yadanāsravaṁ] jñānaṁ [kāmasampratiyuktānāṁ saṁskārāṇāṁ] hetau [yadanāsravaṁ] jñānaṁ [kāmasampratiyuktānāṁ saṁskārāṇāṁ] nirodhe [yadanāsravaṁ] jñānaṁ [kāmasampratiyuktānāṁ saṁskārāṇāṁ] prahāṇāya mārge [yadanāsravaṁ] jñānam, idamucyate dharmajñānam| rūpārūpyasampratiyukteṣu saṁskāreṣu yadanāsravaṁ jñānaṁ rūpārūpyasampratiyuktānāṁ saṁskārāṇāṁ hetau yadanāsravaṁ jñānaṁ rūpārūpyasampratiyuktānāṁ saṁskārāṇāṁ nirodhe yadanāsravaṁ jñānaṁ rūpārūpyasampratiyuktānāṁ saṁskārāṇāṁ prahāṇāya mārge yadanāsravaṁ jñānam, idamucyate'nvayajñānam iti| kathamidam| (u) uktaṁ hi sūtre-bhagavānānandamāmantryāha-atītae'nāgate caivaṁ prajānīhīti| na kiñcitsūtramāha-rūpārūpyasampratiyukteṣu saṁskāreṣu jñānamanvayajñānamiti| kiñcoktaṁ sūtre-yogī anusmaret-ahamidānīṁ dṛṣṭarūpeṇopadruto bhavāmi| atīte'pi rūpeṇopadruto'bhavam, anāgate'pi rūpeṇopadruto bhaviṣyāmīti| api coktaṁ sūtre-jātipratyayaṁ jarāmaraṇam| atīte'nāgate'pyevaṁ syāditi| tathāvocadaśvaghoṣabodhisattvo gāthām-
pratyakṣamālokya ca janma duḥkhaṁ duḥkhaṁ tathātītamapīti viddhi|
yathā ca tat duḥkhamidañca duḥkhaṁ tathānāgatamapyavehi|
[bījasvabhāvo hi yatheha dṛṣṭo bhūto'pi bhavyo'pi tathānumeyaḥ|]
patyakṣataśca jvalano yathoṣṇo bhūto'pi bhavyo'pi tathoṣṇa eva|| iti|
evamādi duḥkhaṁ mahāvaibhāṣikā api vadanti|
atītānāgatādhvanīnadharmajñānamevānvayajñānam| asya ca yuktirasti| kasmāt| yogī hi atīte'nāgāmini pratyutpanne ca duḥkhe nirvidyate| nirveda eva eṣu dharmeṣu tattvajñānaprādurbhāvaḥ| yathā pratyutpannāḥ saṁskārā duḥkham| tathātītā anāgatāḥ saṁskārā api duḥkham| kena jñānena atītānāgatān dharmān jānāti| yadīdaṁ dharmajñānam| rūpārūpyasampratiyuktāḥ saṁskārā api santyatītā anāgatāḥ| teṣāṁ jñānamapi dharmajñānaṁ syāt| tathā ca dharmajñānameva nānvayajñānamasti| yadi rūpārūpyasampratiyukteṣu atītānāgateṣu saṁskāreṣu jñānāntaramastīti| kāmasampratiyukteṣvatītānāgateṣu saṁskāreṣu ca jñānāntaraṁ bhavet| tadarthameva ābhidharmikā āhuḥ-asti prāptiraprāptirityato'nupūrveṇa satyaṁ paśyatīti| kāmadhātusampratisaṁyuktaṁ duḥkhaṁ prāptiḥ| rūpārūpyasampratiyuktaṁ duḥkhamaprāptiḥ| ata ekasmin samaya ubhayajñānaṁ na sambhavati| yadyaprāptirduḥkhamanvayajñānena jñāyate| idānīṁ kāmadhātāvaprāptirduḥkhamapi anvayajñānena jñāyeta|
(pṛ) kena jñānena saṁyojanaprahāṇamārgo bhavati| (u) [tatra] dharmajñānamātramupayujyate| anvayajñānamupāyamārge vartate| (pṛ) kiṁ dharmajñānamupayujyate| (u) duḥkhe dharmajñānaṁ nirodhe dharmajñānañcopayujyate| kasmāt| yogī anityaṁ duḥkhamiti paśyan śūnyamanātmeti paśyati| tasmin samaye saṁskārāṇāṁ nirodhaṁ sākṣātkaroti| anyat jñānaṁ sarvamupāyaḥ| (pṛ) kiṁ duḥkhaṁ dṛṣṭvā nirodho bhavati| (u) vedanāḥ dukhaṁ paśyati| tatrātmamatirutpadyate| atastāsāmapi nirodhaṁ paśyati| yathoktam-adhyātmavimuktatvāt tṛṣṇāyāḥ kṣaye nirodhe svata evārhan prāpta ityucyate| iti| (pṛ) nanu sūtre kiṁ noktaṁ sarvasaṁskārāṇāṁ prahāṇaṁ prahāṇalakṣaṇamiti| (u) ayaṁ yogī adhyātmanirodhaṁ sākṣātkṛrvan sarvatra nirviṇṇaḥ| kiñca yogī adhyātmanirodhamavaśyaṁ sākṣātkuryāt| nānyadavaśyaniyatam|
(pṛ) satyeṣu kathaṁ jñānaṁ bhavati| (u) jātirduḥkhamityādi jñānaṁ bhavati| (pṛ) idamasamāhitaṁ cittam, kathaṁ jñānaṁ janayati| (u) evaṁ darśane sati skandhānāmanityatādidoṣamapi dṛṣṭvā duḥkhanātmasaṁjñāṁ janayati| yathoktaṁ sūtre-[yat] duḥkhaṁ tadanityam, yadanityaṁ tadānātma iti| kasmāt| cakṣurādīnāmindriyāṇāmutpādo'sti vyayo'sti| yadyayamātmā, ātmana utpādo vyayaḥ syādityato jñāyate anātmeti| idañca cakṣurādyutpadyamānaṁ na kutaścidāgacchati| kṛtakamastītyato'nātmetyucyate| sūtre coktaṁ-nāsti kāraka iti| ato jñāyate yadanityaṁ tadanātmeti| evaṁ yoginaḥ samyak anityamanātma ca bhāvayataḥ kāyacittamupaśāmyati| sarvasaṁskāreṣu samutpanneṣu teṣāṁ vihiṁsāmanubhavato duḥkhasaṁjñā samutpadyate| niścarmaṇyā yathā gāva alpasparśe['pi] vyathā'nubhūyate| tathā yogī anātmasaṁjñāvaśāduttamāṁ duḥkhasaṁjñāṁ sādhayati| mūḍhastu ātmasaṁjñāvaśātsatyapi mahati duḥkhe na tadupāyāsamanubhavati| idamucyate duḥkhajñānam| saṁskārāṇāmutpādadarśanaṁ hetujñānam| saṁskārāṇāṁ vyayadarśanaṁ nirodhajñānam| mārgasyāvarāgrānusaraṇaṁ mārgajñānam|
(pṛ) kimucyate kṣayajñānam| (u) sarvāṇi nimittāni kṣapayatīti kṣayajñānam| kasmāt| śaikṣasya nimittaṁ prahīṇaṁ punarutpadyate| idantu atyantaṁ kṣapayatīti kṣayajñānam| yathoktaṁ sūtre-abhūtanimittamidamabhūtaṁ saṁjñāmātramiti prajānato duḥkhāni kṣīyanta iti| śaikṣāḥ prajānanti| abhūtaṁ saṁjñāmātramātmeti| taccittamatyantaṁ prahīṇamiti kṣayajñānamityucyate| yathoktaṁ sūtre-kaścidarhan tathāgatasya purato vyākaroti-bhagavatā deśitāni na santi mama| nāhameṣu saṁyojaneṣu punarvicikitse| sadā mama samāhitaikāgrasya samyak caryāmanusmarataḥ kāmādīnyakuśalāni na cittasyāsravā bhavanti iti| tatra nimittaṁ gṛhṇātītyataḥ saṁyojanāni bhavanti| prahīṇanimittasya tu saṁyojanāni nirudhyante| śaikṣā nimitte'nimittamiti viharanti| ata ātmamatiḥ kadācidāvirbhavati| yathā sthāṇuṁ dṛṣṭvā ayaṁ puruṣa iti saṁśerate| ato'rhataḥ kevalaṁ nirvicikitsasya prāptiḥ| sadā animittavihāricittatvāt pūrvaṁ sattvaśūnyatāṁ dṛṣṭvā pañcasu skandheṣu na paśyatyātmānam| paścāt dharmaśūnyatvānna paśyati rūpasvabhāvaṁ yāvadvijñānasvabhāvañca| ato jñāyate sarvanimittakṣayaḥ kṣayajñānamiti|
sarvanimittānāmanutpādaṁ jānātītyanutpādajñānam| śaikṣasya prahīṇanimittasya punarutpādaḥ kṣīṇaḥ| aśaikṣasya nimittaṁ kṣīṇaṁ na punarutpadyate| sarvanimittānāṁ kṣaye nirodhe yatpunaranutpādaḥ tadanutpādajñānam| (pṛ) śaikṣo'pi jānāti asti[mama]kṣayajñānamanutpādajñānamiti| yathānusmarati-parikṣīṇatrisaṁyojano na punarutpatsya iti| kasmānnāha daśāṅgasamanvita iti| (u) śaikṣo na sarvasaṁjñāḥ prajahāti| ato nāha-asti [mama] kṣayajñānamanutpādajñānamiti| yathā kaścit tatra tatra pratibaddha ekasmānmukto'pi na vimukta ityucyate| asti cāyamarthaḥ śāriputro'nāthapiṇḍadasya daśāṅgasamanvāgamamavocat iti| arhan vaśitābalaprāptatvāt prajānāti-kṣīṇāni [me] saṁyojanāni, na punarutpatsya iti| tathā śaikṣo'pi| arhan aśaikṣamārgaṁ prāpto[yat]prajānāti kṣīṇā[me]jātiriti| tat kṣayajñānamityucyate| uṣitaṁ brahmacaryamiti śaikṣacaryāparityāga ucyate| kṛtaṁ karaṇīyamiti karaṇīyāni sarvāṇi kṛtvā prajānāti-asmādbhavāt nāsti bhavāntaramiti| ato jñāyate arhanneva sarveṣu karaṇīyeṣu vaśitāṁ prāptaḥ kṣayajñānenānutpādajñānena ca samanvitaḥ syāt, na tu śaikṣā iti| yathā kaścit jvarārto[jvarā]nudgamakāle'pi jvarītyucyate| yathoktaṁ sūtre-
sarvatra vihatā nandiḥ tamaskandhaḥ pradālitaḥ|
jitvā mṛtyorhi senāñca viharāmi anāsravaḥ|| iti|
paracittajñānaṁ yathā ṣaḍabhijñāsūktam| pañcaskandhakalāpaḥ sattvaḥ| tatra jñānaṁ saṁvṛtijñānam| anāsravaṁ jñānaṁ tattvajñānam| idamanāsravābhāsaṁ jñānākhyāṁ prāpnotītyataḥ saṁvṛtijñānamiti vadanti| (pṛ) kecidāhuḥ-sarve sattvāḥ samaṁ jñānasamanvitā iti| kathamidam| (u) yo jinauraso jānāti dharmāḥ pratītyasamutpannā iti| sa prāpnoti nānyaḥ sattvaḥ| jñānākhyāyāḥ prāpitvāt| sarve sattvāḥ saṁjñāprayogamātraṁ vijānanti| yadi prāpnuvantīdaṁ jñānam| [tadā] ābhyantarapṛthagjana ityucyante|
daśajñānavargo dviśatatamaḥ|
201 catuścatvāriṁśajjñānavargaḥ
(pṛ) sūtra uktam-catuścattvāriṁśat jñānāni yaduta jarāmaraṇe jñānaṁ, jarāmaraṇasamudaye jñānaṁ, jarāmaraṇanirodhe jñānaṁ, jarāmaraṇanirodhamārge jñānaṁ, jātibhavopādānatṛṣṇāvedanāsparśaṣaḍāyatananāmarūpavijñānasaṁskāreṣvapyevam| kasmādidamucyate| (u) nirvāṇetattvaratne vividhairdvārairavatarati| kaścitpañcaskandhamukhenāvatarati| kaścit dhātvāyatananidānadvāraiḥ, [kaścit] satyaiḥ evamādibhirdvārairnirvāṇamanuprāpnoti| kenedaṁ jñāyate| yathoktaṁ sūtre-[tadyathā] nagarasvāmī nagare niṣaṇṇaḥ syāt| [tatra] kiñcit dūtayugamekasmāt dvārādāgatyopasṛtya nagarasvāmino yathābhūtaṁ vacanaṁ niryātya [yathāgatamārgaṁ] pratipadyeta| tathā [anyadūtayugamanyebhyo] dvārebhyo'pi| tatra nagarasvāmyupamo yogī| dvārāṇīti skandhadhātvāyatanādīnāṁ bhāvanāyā adhivacanam| dūtayugaṁ śamathavipaśyanopamam| yathābhūtaṁ vacanaṁ nirvāṇasyādhivacanam| iti| dūtā nānādvārebhya āgatā api ekameva sthānamupasarpanti| evaṁ skandhadhātvāyatanādīnāṁ bhāvanā nānādvārāṇyupāyā nirvāṇe'vataraṇasya| yathā rāhula ekānte niṣaṇṇo dharmaṁ cintayan evaṁ prajānāti-īdṛśo dharma parikīrtitaṁ nirvāṇaṁ prati anuprayātīti|
kiñca bhagavān dharmasyāniśaṁsāyāmāha-dharmo'yaṁ sarvān kleśāgnīna nirodhayatīti nirodha ityucyate| yoginaścittaṁ praśamayatīti praśamaḥ| yoginaḥ samyak parijñānaṁ parāyayatīti parāyaṇam| ityādayo'rthā nirvāṇasyāniśaṁsāḥ| brahmacaryamaṣṭāṅgamārga ucyate| aṣṭāṅgamārge ca samyagjñānamevoktam| asya samyagjñānasyaiva phalaṁ yaducyate nirvāṇamiti| bhagavatopradiṣṭaṁ śāsanaṁ sarvaṁ nirvāṇāya bhavati| ato jñāyate pañcaskandhādayo dvārāṇi nirvāṇaparāyaṇāni bhavanti|
(pṛ) kecidābhidharmikā āhuḥ-jarāmaraṇajñānaṁ duḥkhajñānamiti| kathamidam| (u) na [yuktam]| kasmāt| na tatrocyate duḥkhākāraḥ| ato na[tat] duḥkhajñānam| (pṛ) idaṁ kasya jñānaṁ bhavati| (u) tat jarāmaraṇasvabhāvajñānam| (pṛ) ucyate ca jarāmaraṇasamudayaḥ jarāmaraṇanirodho jarāmaraṇanirodhamārga ityādi| ato jñāyate idaṁ duḥkhajñānameva syāditi| (u) tat nidānadvāraṁ bhavati, na satyadvāram| ato na tasya duḥkhākāro vaktavyaḥ| [evaṁ] samudayādau vaktavyaḥ| lakṣaṇasāmyāt| (pṛ) atra kuto nocyate āsvādādīnavanissaraṇādīnāṁ jñānāni| (u) sarvāṇīmāni atra parigṛhītāni| kintu saṅgītikāraḥ saṁkṣipan na [vistaraśa] uvāca||
catuścatvāriṁśajjñānavarga ekottaradviśatatamaḥ|
202 saptasaptatijñānavargaḥ
(pṛ) sūtra uktam-saptasaptatijñānāni yaduta jātipratyayaṁ jarāmaraṇamiti [jñānam]| asatyāṁ jātau nāsti jarāmaraṇamiti[jñānam]| evamatīte'nāgate'dhvanyapi| yadasya dharmasthitijñānam| [tadapi] anityaṁ saṁskṛtaṁ kṛtakaṁ pratītyasamutpannaṁ kṣayadharma, vipariṇāmadharma, viyogadharma, vyayadharma iti jñānam| yāvadavidyāpratyayāḥ saṁskārā ityapyevam iti| tatra kasmānnoktaṁ-jarāmaraṇasya svabhāvo nirodho mārga ityādi| (u) hitajñasya kṛta evamuktaṁ tasya dvāratvamātramaviṣkaroti| anyadapyevaṁ jñeyam|
tīrthikā bahavo nidāne bhrāntā vadanti-laukikānāṁ padārthānāṁ heturlokātmaka ityādi| ato bhagavān teṣāṁ nidānamātramāha| (pṛ) jātipratyayaṁ jarāmaraṇamityuktvā kasmātpunarāha-asatyāṁ [jātā]viti| (u) niyamārtham| yathā dānaṁ puṇyasya hetuḥ| śīlenāpi puṇyaṁ vindate| yathoktam-dhṛtaśīlo deveṣūtpadyata iti| kecinmanyante-jarā-maraṇapratyayā jātiriti| kecidahetukā jātiriti| ato niyama ucyate| (pṛ) kasmādatīte'nāgate'dhvani punarniyama ucyate| (u) pratyutpannamatītādhvanaḥ kadācidbhinnadharma bhavati yadutātītānāṁ sattvānāmāyurapramāṇaṁ prabhāvaśca devatulya ityevamādi| āyurādi bhinnaṁ jarāmaraṇapratyayo'pi bhinno bhavediti janā vadeyuriti bhītyā niyama ucyate| anāgate'pyevaṁ [vaktavyam]|
idaṁ ṣaḍvidhaṁ dharmasthitijñānam| anyannāma nirvāṇajñānam| jarāmaraṇasantānakaratvāducyate-anityaṁ saṁskṛtaṁ kṛtakaṁ pratītyasamutpannam| kṣayadharma vipariṇāmadharma ityanityākāraḥ| viyogadharma iti duḥkhākāraḥ| vyayadharma iti anātmaśūnyākāraḥ|
kasmāt tatra rūpasya svarūpaṁ nirodhaḥ vedanāyāḥ saṁjñāyāḥ saṁskārāṇāṁ vijñānasya ca svarūpaṁ nirodhaḥ| ayaṁ trividhavipaśyanānāmartha ityākhyāyate| yathoktaṁ sūtre-yo bhikṣavaḥ saptabhiḥ sthānopāyaiḥ tribhirvipaśyanārthaiśca samanvitaḥ sa kṣipramāsravāṇāṁ kṣayamanuprāpnoti| idameva nirvāṇajñānaṁ bhavatīti| ityādi nidānajñānāni apramāṇaśatasahasrāṇi santi yaduta cakṣurvijñānamityādi| yathoktaṁ sūtre-cakṣuṣa karma pratyayaḥ| karmaṇaḥ tṛṣṇā pratyayaḥ| tṛṣṇāyā avidyā pratyayaḥ| avidyāyā ayoniśomanaskāraḥ pratyayaḥ| ayoniśomanaskārasya cakṣūrūpaṁ pratyayaḥ| āsravāṇāmayoniśo mananaṁ pratyayaḥ| āhārāṇāṁ tṛṣṇā pratyayaḥ| pañcakāmaguṇānāṁ kabalīkārāhārādayaḥ pratyayāḥ| narakasyālpāyuṣaśca prāṇātipātādayaḥ pratyayāḥ| yadidānīntanaṁ duḥkhaṁ pūrvatanīnañca duḥkhaṁ, sarvasyābhūtasaṁjñā pratyayaḥ| abhūtasaṁjñāyāḥ kāyacittayoḥ priyāpriye pratyayaḥ| priyāpriyayoḥ kāmarāgaḥ pratyayaḥ| kāmarāgasya mithyāvitarkaḥ pratyayaḥ ityevamādipratyayānāṁ jñānamapramāṇamanavadhi svayamevonnetavyam||
saptasaptatijñānavargo dvyuttaraśatatamaḥ|
[mārgasatyaskandhaḥ samāptaḥ]
śāstraṁ samāptam
Links:
[1] http://dsbc.uwest.edu/node/5162