Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > प्रथमः संकीर्णस्कन्धः

By DSBCAdmin
Created Dec 16 2010 - 15:14

प्रथमः संकीर्णस्कन्धः

प्रथमो निःश्वासः

Parallel Romanized Version: 
  • Prathamo niḥśvāsaḥ [1]

आर्यकात्यायनीपुत्रप्रणीतं
ज्ञानप्रस्थानम्
नामाभिधर्मशास्त्रम्
[शुआन् चुआङ्कृतचीनभाषान्तरात् संस्कृते शांतिभिक्षुणा प्रत्यनूदितम्]

प्रथमे संकीर्णस्कंधे
प्रथमो निःश्वासः
लौकिकाग्रधर्मः

उद्देशः
लौकिकाग्रधर्मः सप्त द्वे मूर्धा ऊष्मा ऽथकायदृक्।
दशैकं द्वग्ग्रहहाने इतिवर्गविवक्षितं॥

१. लौकिकाग्रधर्मः

(१) लौकिकाग्रधर्मलक्षणं

लौकिकाग्रधर्मः कतमः। प्रतिवचनं। चित्तचैतसिकधर्माः समनन्तराः सम्यक्त्वन्यामम् अधक्रान्ता लौकिकाग्रधर्म इति। अपर आह। पंचेन्द्रियाणि समनन्तराणि सम्यक्त्वन्याममचक्रान्तानि लौकिकाग्रधर्म इति। अत्रार्थे तु चित्तचैतसिकधर्माः समनन्तराः सम्यक्त्वन्याममवक्रान्ता लौकिकाग्रधर्म इति॥

(२) लौकिकाग्रधर्मनिर्वचनं

कस्मादभिधीयते लौकिकाग्रधर्म इति। प्रतिवचनं। चित्तचैतसिकधर्मा एते भवन्त्यन्येषु लौकिकेषु धर्मेषु वराः प्रकृष्टा ज्येष्ठाः प्रधाना उत्तराः परमा इत्यभाधीयते लौकिकाग्रधर्म इति। पुनः खल्वेवमेते चित्तचैतसिकधर्माः समनन्तरा विहाय पृथग्जनत्वं प्राप्नुवन्त्यार्यत्वं विहाय मिथ्यात्वं प्राप्नुवन्ति सम्यक्त्वं प्रतिबलाश्च सम्यक्त्वन्यामावक्रान्तये इत्यभिधानं लौकिकाग्रधर्म इति॥

(३) लौकिकाग्रधर्मे धातुप्रतिसंयोगः

लौकिकाग्रधर्मो वक्तव्यः किं कामधातुप्रतिसंयुक्तो रूपधातुप्रतिसंयुक्त आरूप्यधातुप्रतिसंयुक्त इति। प्रतिवचनं। वक्तव्यो रूपधातुप्रतिसंयुक्तः॥ किमुपादायायं धर्मो न वक्तव्यः कामधातुप्रतिसंयुक्तः। प्रतिवचनं। न कामधातुमार्गेण शक्यं नीवरणप्रहाणं पर्यवस्थानाभिभवः कामधातुकपर्यवस्थानापुनरुद्भावनं। रूपधातुमार्गेण तु शक्यं नीवरणप्रहाणं पर्यवस्थानाभिभवः कामधातुकपर्यवस्थानापुनरुद्भावनं। यदि कामधातुमार्गेण शक्यं स्यात् नीवरणप्रहाणं पर्यवस्थानाभिभवः कामधातुकपर्यवस्थानापुनरुद्भावनं। एवं तर्हि लौकिकाग्रधर्मो वक्तव्यः कामधातुप्रतिसंयुक्तः। परं न कामधातुमार्गेण शक्यं नीवरणप्रहाणं पर्यवस्थानाभिभवः कामधातुकपर्यवस्थानापुनरुद्भावनं। रूपधातुमार्गेण तु शक्यं नीवरणप्रहाणं पर्यवस्थानाभिभवः कामधातुपर्यवस्थानापुनरुद्भावनं। तस्माल् लौकिकाग्रधर्मो न वक्तव्यः कामधातुप्रतिसंयुक्तः॥ किमुपादायायं धर्मो न वक्तव्य आरूप्यधातु प्रतिसंयुक्तः। प्रतिवचनं सम्यक्त्वव्यामावक्रान्तस्य प्रथमोऽभिसमयः कामधातुकं दुःखं दुःखमिति। पश्चात् सहाभिसमयो रूपारूप्यधातुकं दुःखं दुःखमिति। आर्यमार्गोदये प्रथमं कामधातुवस्तुविवेकः पश्चाद् रूपारूप्यधातुवस्तुसहविवेकः। यदि सम्यक्त्वन्यामावक्रान्तस्य भवेत् प्रथमोऽभिसमय आरूप्यधातुकं दुःखं दुःखमिति। पश्चात् सहाभिसमयः कामरूपधातुकं दुःखं दुःखमिति। आर्यमार्गोदये भवेत्प्रथममारूप्यधातुवस्तुविवेकः। पश्चात् कामरूपधातुवस्तुसहविवेकः। एवं तर्हि लौकिकाग्रधर्मो वक्तव्य आरूप्यधातुप्रतिसंयुक्तः। परं सम्यक्त्वन्यामावक्रान्तस्य प्रथमोऽभिसमयः कामधातुकं दुःखं दुःखमिति। पश्चात् सहाभिसमयो रूपारूप्यधातुकं दुःखं दुःखमिति। आर्यमार्गोदये प्रथमं कामधातवस्तुविवेकः। पश्चाद् रूपारूप्यधातुवस्तुसहविवेकः। तस्माल् लौकिकाग्रधर्मो न वक्तव्य आरूप्यधातुप्रतिसंयुक्तः॥ पुनः खलु। आरूप्यसमाधिमवतीर्णस्य रूपसंज्ञाव्यपगमः। न विरहितरूपसंज्ञः प्रतिबलो विज्ञातुं कामधातुं। यद्धर्मप्रत्ययाद् दुःखधर्मज्ञानक्षान्त्युदयो भवति तद्धर्मप्रत्यादुदयति लौकिकाग्रधर्मः॥

(४) लौकिकाग्रधर्मे वितर्कविचारस्वभावः

लौकिकाग्रधर्मो वक्तव्यः किं सवितर्कसविचारो ऽवितर्कसविचारो ऽवितर्काविचारः। प्रतिवचनं। वक्तव्यः सवितर्कसविचारो वा। अवितर्कसविचारो वा। अवितर्काविचारो वा। सवितर्कसविचारः कतमः। प्रतिवचनं। सवितर्कसविचारसमाधिमाश्रितस्य सम्यक्त्वन्यामावक्रान्तौ तत्प्राप्तो लौकिकाग्रधर्मः। अवितर्कसविचारः कतमः। प्रतिवचनं। अवितर्कसविचारसमाधिमाश्रितस्य सम्यक्त्वन्यामावक्रान्तौ तत्प्राप्तो लौकिकाग्रधर्मः। अवितर्काविचारः कतमः। प्रतिवचनं। अवितर्काविचारसमाधिमाश्रितस्य सम्यक्त्वन्यामावक्रान्तौ तत्प्राप्तो लौकिकाग्रधर्मः॥

(५) लौकिकाग्रधर्म इन्द्रियसंप्रयोगः

लौकिकाग्रधर्मो वक्तव्यः किं सुखेन्द्रियसंप्रयुक्तः सौमनस्येन्द्रियसंप्रयुक्त उपेक्षेन्द्रियसंप्रयुक्तः। प्रतिवचनं। वक्तव्यः सुखेन्द्रियसंप्रयुक्तो वा। सौमनस्येन्द्रियसंप्रयुक्तो वा। उपेक्षिन्द्रियसंप्रयुक्तो वा। सुखेन्द्रियसंप्रयुक्तः कतमः। प्रतिवचनं। तृतीयध्यानमाश्रितस्य सम्यक्त्वन्यामावक्रान्तौ तत्प्राप्तो लौकिकाग्रधर्मः। सौमनस्येन्द्रियसंप्रयुक्तः कतमः। प्रतिवचनं। प्रथमद्वितीयध्याने आश्रितस्य सम्यक्त्वन्यामावक्रान्तौ तत्प्राप्तो लौकिकाग्रधर्मः। उपेक्षेन्द्रियसंप्रयुक्तः कतमः। प्रतिवचनं। अनागम्यचतुर्थध्याने आश्रितस्य सम्यक्त्वन्यामावक्रान्तौ तत्प्राप्तो लौकिकाग्रधर्मः॥

(६) लौकिकाग्रधर्मस्यैकचित्तवत्त्वं

लौकिकाग्रधर्मो वक्तव्यः किमेकचित्तो वहुचित्तः। प्रतिवचनं। वक्तव्य एकचित्तः। कस्मान्नायं धर्मो बहुचित्तः। प्रतिवचनं। एतेभ्यश्चित्तचैतसिकधर्मेभ्यः समनन्तरेभ्यो नेतरस्य लौकिकचित्तस्योत्थापनम् उत्थापनं केवलस्य लोकोत्तरचित्तस्यैव। उत्थिता चेदितरलौकिकचित्तता भवति हीनाय समाय प्रणीताय। हीनो भवति चेदु अप्रतिबलो भवितव्यः सम्यक्त्वन्यामावक्रामाय। कस्य हेतोः। न परिहीनेन मार्गेण भव्यः सम्यक्त्वन्यामावक्रम इति। समो भवति चेत् तथाप्यप्रतिबलः सम्यक्त्वन्यामावक्रमाय। कस्य हेतोः। पूर्वम् एवंजातीयेन मार्गेणाभव्यः सम्यक्त्वन्यामावक्रम इति। प्रणीतो भवति चेत् पौर्विको न भवितव्यो लौकिकाग्रधर्मः। पर एष लौकिकाग्रधर्मः॥

(७) लौकिकाग्रधर्मस्याविवर्तनीयता

लौकिकाग्रधर्मो वक्तव्यः किं विवर्तनीयोऽविवर्तनीयः। प्रतिवचनं। वक्तव्यो ऽविवर्तनीयः। कस्मादयं धर्मो नियतमविवर्तनीयः। प्रतिवचनं। लौकिकाग्रधर्मः सत्यानुसारी सत्याभिमुखः सत्यनिर्वेधांशिकः। अन्योन्यान्तरे नावकाशोऽसदृशचित्तोत्पादस्य येन नार्यसत्याभिसमयनिर्वेधः। तथा हि। बलवान् पुरुषो नदीपारं गच्छन् दरीपारं गच्छन् पर्वतपारं गच्छन् प्रपातपारं गच्छन् नान्तरे शक्तः प्रतिनिवर्तयितुमात्मानं प्रतिगन्तं मूलस्थानं गन्तुं वा स्थानान्तरं। प्रथमं प्रस्थितो ऽधिमात्रकायव्यापारो गन्तव्यमनासाद्य न भवति विरन्तुमर्हः। लौकिकाग्रधर्मोऽपि पुनस्तथा। सत्यानुसारी सत्याभिमुखः सत्यनिर्वेधांशिकः। अन्योन्यान्तरे नावकाशो ऽसदृशचित्तोत्पादस्य येन नार्यसत्याभिसमयनिर्वेधः। तथा हि। सन्ति जंबूद्वीपे पंच महानद्यः। गंगा नाम प्रथमा। यमुना नाम द्वितीया। सरयू नाम तृतीया। अचिरवती नाम चतुर्थी। मही नाम पंचमी। यथा पंच नद्यो महासमुद्रानुसारिण्यो महासमुद्राभिमुख्यो महासमुद्रनिर्वेधांशिका अन्तरे न शक्ताः प्रतिनिवर्तितुम् उद्गमस्थानं प्रति स्रोतो वाहयिन्तुं गन्तुं वा स्थानान्तरं। ध्रुवं ता महासमुद्रमवतर्तुं प्रतिबला वहन्ति। लौकिकाग्रधर्मोऽपि पुनस्तथा। सत्यानुसारी सत्याभिमुखः सत्यनिर्वेधांशिकः। अन्योन्यान्तरे नावकाशो ऽसदृशचित्तोत्पादस्य येन नार्यसत्याभिसमयनिर्वेधः। पुनः खलु। लौकिकाग्रधर्मो दुःखधर्मज्ञानक्षान्तेर्भवति समनन्तरप्रत्ययः। न कश्चिद् धर्मः क्षिप्रं पुनरावर्तमानश्चित्तम् अतिक्राम्यन् तदानीं प्रतिबलः कर्तुम् अन्तरायम् आर्यसत्याभिसमयनिर्वेधस्य। तस्मादेष धर्मो ध्रुवमविवर्तनीयः॥०॥ [लौकिकाग्रधर्मनिर्देशः परिनिष्ठितः]॥०॥

२. मूर्धा

(१) मूर्धलक्षणं

मूर्धा कतमः। प्रतिवचनं। बुद्धधर्मसंघेष्वल्पप्रमाणश्रद्धोत्पादः। यथा पारायणमाणवकम् अवोचद् भगवान्-

बुद्धे धर्मेऽथ संघे चेत्प्रसादोऽल्पोऽपि जायते।
मूर्धधर्मं गतो नाम विज्ञातव्यः स माणव॥

(२) मूर्धपातलक्षणं

मूर्धपातः कतमः। प्रतिवचनं। यथैकत्यः सत्पुरुषमुपगम्य सद्धर्मं श्रुत्वा योनिशो मनस्कारेण श्रद्दधाति बुद्धं बोधिधर्मान् कुशलदेशकं संघं। सच्चारित्रो भावयति-रूपमनित्यं वेदनासंज्ञासंस्कारविज्ञानान्यनित्यानि। सुप्रतिष्ठितं दुःखसत्यं सुप्रतिष्ठितानि समुदयनिरोधमार्गसत्यानि। ततः कालान्तरे नोपगच्छति सत्पुरुषं। न शृणोति सद्धर्मं। अयोनिशो मनस्कारेण प्राप्तलौकिकश्रद्धातो भवति परिहीणो भग्नो निवृत्तो नष्ट इति मूर्धपातो नाम। यथा पारायणमाणवकमवोचद् भगवान्-

एवं त्रिधमतो यदि परिहीयेत पूरुषः।
वदामि मुर्धपतितं ज्ञ यं नाम तथाविधं॥०॥

[मूर्धनिर्देशः परिनिष्ठितः]॥०॥

३. ऊष्मा

ऊष्मा कतमः। प्रतिवचनं। सद्धर्मविनये ऽल्पश्रद्धासमादानं। यथा भगवानुद्दिश्याश्वजित्पुनर्वसू भिक्षू अवोचत्। एतौ मोघपुरुषौ मम सद्धर्मेण विगतौ विनयेन च। तथा हि। महापृथिवी दूरमाकाशाद् गता। एतौ मोघपुरुषौ मम सद्धर्मविनये नाल्पांशतो ऽप्यूष्मीकृतौ॥०॥ [ऊष्मनिर्देशः परिनिष्ठितः]॥०॥

४. सत्कायदृष्टिः

विंशतिकोटिषु सत्कायदृष्टिषु कत्यात्मदृष्टयः कत्यात्मीयदृष्टयः। प्रतिवचनं। पंचात्मदृष्टयः। तद्यथा समनुपश्यति। रूपमात्मा। वेदना। संज्ञा। संस्काराः। विज्ञानमात्मा॥ पंचदशात्मीय दृष्टयः। तद्यथा समनुपश्यति। रूपवानात्मा। रूपमात्मीयं। रूपे आत्मा। वेदना। संज्ञा। संस्कार। विज्ञानवानात्मा। वेदना। संज्ञा। संस्काराः। विज्ञानम् आत्मीयं। वेदनायां। संज्ञायां संस्कारेषु। विज्ञाने आत्मा॥०॥ [सत्कायदृष्टिनिदशः परिनिष्ठितः]॥०॥

५. दृष्टिसंग्रहो दृष्टिप्रहाणं च

(१) नित्यदृष्टिः

यदनित्ये नित्यदृष्टिः। पंचसु दृष्टिषु कतमया दृष्टया संग्राह्या। कतमेन दर्शनेन हेया। प्रतिवचनं। अन्तग्राहदृष्टिशाश्वतदृष्टिसंग्राह्या। दुःखदर्शनहेया॥

(२) अनित्यदृष्टिः

यन्नित्ये ऽनित्यदृष्टिः। पंचसु दृष्टिषु कतमया दृष्टया संग्राह्या। कतमेन दर्शनेन हेया। प्रतिवचनं। मिथ्यादृष्टिसंग्राह्या। निरोधदर्शनहेया॥

(३) सुखदृष्टिः

यद् दुःखे सुखदृष्टिः। पंचसु दृष्टिषु कतमया दृष्ट्या संग्राह्या। कतमेन दर्शनेन हेया। प्रतिवचनं। हीनधर्माणां प्रणीततया ग्राहकेण दृष्टिपरामर्शेन संग्राह्या। दुःखदर्शनहेया॥

(४) दुःखदृष्टिः

यत् सुखे दुःखदृष्टिः। पंचसु दृष्टिषु कतमया दृष्ट्या संग्राह्या। कतमेन दर्शनेन हेया। प्रतिवचनं। मिथ्यादृष्टिसंग्राह्या। निरोधदर्शनहेया॥

(५) शुचिदृष्टिः

यदशुचौ शुचिदृष्टिः। पंचसु दृष्टिषु कतमया दृष्ट्या संग्राह्या। कतमेन दर्शनेन हेया। प्रतिवचनं। हानधर्माणां प्रणीततया ग्राहकेण दृष्टिपरामर्शेन संग्राह्या। दुःखदर्शनहेया॥

(६) अशुचिदृष्टिः

यच् छुचावशुचिदृष्टिः। पंचसु दृष्टिषु कतमया दृष्ट्या संग्राह्या। कतमेन दर्शनेन हेया। प्रतिवचनं। मिथ्यादृष्टिसंग्राह्या। अस्या द्वौ भेदौ। यद्युच्यते निरोधऽशूचिः। निरोधदर्शनहेया। यद्युच्यते मार्गोऽशुचिः। मार्गदर्शनहेया॥

(७) आत्मदृष्टिः

यदनात्मन्यात्मदृष्टिः। पंचसु दृष्टिषु कतमया दृष्ट्या संग्राह्या। कतमेन दर्शनेन हेया। प्रतिवचनं सत्कायदृष्टिसंग्राह्या। दुःखदर्शनहेया॥

(८) हेतुदृष्टिः

यदहेतौ हेतुदृष्टिः। पंचसु दृष्टिषु कतमया दृष्ट्या संग्राह्या। कतमेन दर्शनेन हेया। प्रतिवचनं। अहेतौ हेतुप्रतिपादकेन शीलव्रतपरामर्शेन संग्राह्या। दुःखदर्शनहेया॥

(९) अहेतुदृष्टिः

यद् हेतावहेतुदृष्टिः। पंचसु दृष्टिषु कतमया दृष्ट्या संग्राह्या। कतमेन दर्शनेन हेया। प्रतिवचनं। मिथ्यादृष्टिसंग्राह्या। निरोधदर्शनहेया॥

(१०) अभावदृष्टिः

यदु भावे ऽभावदृष्टिः। पंचसु दृष्टिषु कतमया दृष्ट्या संग्राह्या। कतमेन दर्शनेन हेया। प्रतिवचनं। मिथ्यादृष्टिसंग्राह्या। अस्याश्चत्वारो भेदाः। यद्यु च्यते न दुःखं। दुःखदर्शनहेया। यद्युच्यते न समुदयः। समुदय दर्शनहया। यद्युच्यते न निरोधः। निरोधदर्शनहया। यद्य च्यते न मार्गः। मार्गदर्शनहेया॥

(११) भावदृष्टिः

यदभावे भावदृष्टिः। पंचसु दृष्टिषु कतमया दृष्ट्या संग्राह्या। कतमेन दर्शनेन हेया। प्रतिवचनं। एषा न दृष्टिः। मिथ्याज्ञानमेतत्॥०॥ [दृष्टिसंग्रहप्रहाणनिर्देशः परिनिष्ठितः]॥०॥

इति ज्ञानप्रस्थानस्य प्रथमे संकीर्णस्कन्धे लौकिकाग्रधर्मो नाम प्रथमो निःश्वासः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

द्वितीयो निःश्वासः

Parallel Romanized Version: 
  • Dvitīyo niḥśvāsaḥ [2]

प्रथमे संकीर्णस्कन्धे

द्वितीयो निःश्वासः

ज्ञानम्

उद्देशः

एकं ज्ञानं विज्ञानं द्विचित्तहेत्वालंवनं स्मृतिः श्राद्धं।

त्रीन्द्रिययोगो ऽतीतो विचिकित्सा नामपदव्यंजनकायाः॥

बुद्धावसादः षड्हेतवो ऽनुशयचित्तं च हानं च।

गोचरनिमित्तहेयविज्ञानार्थ इति वर्गविवक्षितं॥

१. एकं ज्ञानं

अस्त्येकं ज्ञानं जानाति यत्सवधर्मान्। प्रतिवचनं। नास्ति। सर्वे धर्मा अनात्मान इति ज्ञानोत्पादे ज्ञानमिदं किं न जानाति। प्रतिवचनं। न जानाति स्वभावं तत्संप्रयुक्तांश्च सहभूधर्मान्॥०॥ [एकज्ञाननिर्देशः परिनिष्ठितः]॥०॥

२. एकं विज्ञानं

अस्त्येकं विज्ञानं विजानाति यत्सर्वधर्मान्। प्रतिवचनं। नास्ति। सर्वे धर्मा अनात्मान इति विज्ञानोत्पादे विज्ञानमिदं किं न विजानाति। प्रतिवचनं। न विजानाति स्वभावं तत्संप्रयुक्तांश्च सहभूधर्मान्॥०॥ [एकविज्ञाननिर्देशः परिनिष्ठितः]॥०॥

३. द्विचित्तहेत्वालंबनं

(१) द्विचित्तमिथोहेतुभावः

द्वे चित्ते किं भवतः परंपरमिथोहेतू। प्रतिवचनं। न। कस्माद् हेतोः। यस्मान्नास्ति कस्यचित् पुद्गलस्यापूर्वाचरमयोर्द्विचित्तयोः सहोत्पादः। न चापि परं चित्तं भवति पूर्वचित्तस्य हेतुः॥

(२) द्विचित्तमिथआलंबनभावः

द्वे चित्ते किं भवतः परंपरमिथआलंवने। प्रतिवचनं। भवतः। यथानागतचित्तं नास्तीति जायमानं चित्तं। अथैतच्चिन्तोत्थितं द्वितीयं चित्तं। यथानागतचित्तमस्तीति जायमानं चित्तं। अथैतच्चिन्तोत्थितं द्वितीयं चित्तं। यथानागतमार्गचित्तं नास्तीति जायमानं चित्तं। अथैतच्चिन्तोत्थितं द्वितीयं चित्तं। यथानागतमार्गचित्तमस्तीति जायमानं चित्तं। अथैतच्चिन्तोत्थितं द्वितीयं चित्तं। यथा द्वौ परचित्तज्ञौ। एतयोः द्वे चित्ते भवतः परंपरमिथआलंबने। कस्मान्न कस्यचित् पुद्गलस्यापूर्वाचरमयोर्द्वयोश्चित्तयोः सहोत्पादः। प्रतिवचनं। यस्मान् नास्ति द्वितीयः समनन्तरप्रत्ययः। यस्मात् सत्त्वानामेकैकचित्तं संतानवर्ति। यस्मात् पुद्गलो नोपलभ्यते। नापि पूर्वचित्तं गच्छति परचित्तं॥०॥ [द्विचित्तहेत्वालंबननिर्देशः परिनिष्ठितः]॥०॥

४. स्मृतिः

केन प्रत्ययेन पूर्वकृतवृत्तस्य स्मरणप्रतिबला भवन्ति। प्रतिवचनं। सत्त्वानां धर्मेष्वभ्यासबलेन लभ्यत एवं सभागज्ञानं यथागतं वृतं येन प्रतिबला भवन्ति तथा ज्ञातुं। यथा मुद्राकारौ ज्ञातुं प्रतिबलौ परस्परकृतमुद्राक्षराणि। यद्यपि पौ पुरुषौ न गच्छतो मिथः प्रष्टुं त्वं कथमकार्षीरेतान्यक्षराणीति। नापि मिथः प्रतिभाषेते एवमहं करोम्येतान्यक्षराणीति परं तयोः पुरुषयोरभ्यासबलेन लभ्यत एवं सभागज्ञानं ज्ञातुं प्रतिबलौ भवतो येन परस्परकृतमुद्राक्षराणि। सत्त्वा अपि तथा। अभ्यासबलेन लभ्यत एवं सभागज्ञानं यथागतं वृतं येन प्रतिबला भवन्ति तथा ज्ञातुं। पुनर्यथा परचित्तज्ञयोर्भवति परस्परचित्तज्ञानं। यद्यपि तौ पुरुषौ न गच्छतो मिथः प्रष्टं त्वं कथं जनासि मे चित्तमिति। नापि मिथः प्रतिभाषेते एवमहं ते जानामि चित्तमिति। परं तयोः पुरुषयोरभ्यासबलेन लभ्यते तथा सभागज्ञानं यथा भवतः परस्परचित्तं ज्ञातुं प्रतिबलौ। सत्त्वा अपि तथा। अभ्यासबलेन लभ्यत एवं सभागज्ञानं यथागतं वृत्तं येन प्रतिबला भवन्ति तथा ज्ञातुं। पुनर्यथा। सर्वे चित्तचैतसिका आलंबननियता आलंबनसुप्रतिष्ठिताः॥ भूयोऽपि। चित्तसमादानं हि हेतुः। तस्मिन् प्रबले स्मरणं पुनरविस्मरणं। किं प्रतीत्य सत्त्वानां भवति विस्मरणमथ पुनः स्मरणं। प्रतिवचनं। सत्त्वानां सभागसन्तानप्रवृत्तिकाले धर्मेषु भवति परस्परानुबद्धज्ञानदर्शनोत्पादः। भूयोऽपि चित्तसमादानं हि हेतुः। तस्मिन् प्रबले स्मरणं न पुनर्विस्मरणं। किं प्रतीत्य सत्त्वानां भवति स्मरणमथ पुनर्विस्मरणं। प्रतिवचनं। सत्त्वानां विसभागसंतानप्रवृत्तिकाले न धर्मेषु भवति परस्परानुबद्धज्ञानदर्शनोत्पादः। भूयोऽपि चित्तसमादानं हि हेतुः। तस्मिन् दुबले स्मरणं पुनः स्मृतिप्रमोषः॥०॥ [स्मृतिनिर्देशः परिनिष्ठितः]॥०॥

५. श्राद्धं

किं प्रतीत्य श्राद्धमुपतिष्ठन्ति पितरो न गच्छन्त्यन्यतः। प्रतिवचनं। तद्गतिधर्मस्तथा लभन्ते येन तथास्थानवस्तुजातिकमात्मभागं। इति श्राद्धमुपतिष्ठन्ति नान्यतः। यथा हंसमयूरशुकशारिकाजीवंजीवकादयो यद्यपि यथाकाममाकाशे स्वच्छन्दोत्पतनास्तथापि ऋद्धिबलानुभावगुणे न ते मनुष्योत्तराः। परं तद्गतिधर्मस्तथा लभन्ते येन तथास्थानवस्तुजातिकमात्मभागं भवन्ति च प्रतिबला आकाशोत्पतनाय। पितृगतिरपि तथा। तथाधर्मबलेन श्राद्धमुपतिष्ठन्ति। नान्यगतिस्तथा। पुनर्यथा। एकत्या नरकाः प्रतिबलाः स्मर्तुं पूर्वनिवासं ज्ञातुमपि परचित्तं। एकत्यास्तिर्यंचः। एकत्याः प्रेताः प्रतिबलाः स्मर्तुं पूर्वनिवासं ज्ञातुमपि परचित्तं। जनयितुं च धूमज्वलनं प्रारब्धुं मेघान् प्रयोजयितु वर्षं शीतीकर्तुमुष्णमित्यादि। यद्यपि प्रतिबलाः कर्तुं वस्तून्येतानि तथापि ऋद्धिबलानुभावगुणे न ति मनुष्योत्तराः। परं तद्गतिधर्मस्तथा लभन्ते येन तथास्थानवस्तुजातिकमात्मभागं प्रतिबलाः कर्तुमेतानि वस्तूनि। पितृगतिरपि तथा। तथाधर्मबलेन श्राद्धमुपतिष्ठन्ति। नान्यगतिस्तथा। पुनः। कश्चिद्दीर्घरात्रं जनयत्येवं छन्दम् एवं नन्दीरागं। भवतु दारपरिग्रहो मे पुत्राय दारपरिग्रहो मे पौत्राय दारपरिग्रहो मे पुत्रपौत्रप्रजननाय सन्तत्यविच्छेदाय। मम जीवितस्यान्ते यदि पितृगतावुपपन्नो भवेयं तर्हि ते ऽनुस्मरन्तो मां कुर्युर्मे श्राद्धं। तस्य दीर्घरात्रं भूतेनैतेन कामगुणेन श्राद्धमुपतिष्ठन्ति नान्यतः॥०॥ [श्राद्धनिर्देशः परिनिष्ठितः]॥०॥

६. त्रीन्द्रिययोगः=विषयस्य द्वाभ्यामिन्द्रियाभ्यां योगः

वक्तव्यमेकचक्षुषा रूपदर्शनं द्वाभ्यां चक्षुर्भ्यां रूपदर्शनं। प्रतिवचनं। द्वाभ्यां चक्षुर्भ्यां वक्तव्यं रूपदर्शनं। कस्य हेतोः। एकस्मिन् चक्षुषि निमीलिते भवत्यस्फुटविज्ञानोत्पादः। उन्मीलिते भवतो यदा द्वे चक्षुषी तदा स्फुटविज्ञानोत्पाद इति। ननु निमीलिते चक्षुष्येकस्मिन् तथा विज्ञानं जायेत यथोन्मीलितयोश्चक्षुषोः काले जायते तर्हि न वक्तव्यं द्वाभ्यां चक्षुर्भ्यां रूपदर्शनं। परमेकस्मिन् चक्षुषि निमीलिते भवत्यस्फुटविज्ञानोत्पादः। उन्मीलिते भवतो यदा द्वे चक्षुषी तदा स्फुटविज्ञानोत्पादः। तस्माद् वक्तव्यं द्वाभ्यां चक्षुर्भ्यां रूपदर्शनं यथा निमीलितं तथावृतं दूषितं क्षतं नष्टं चापि। चक्षर्भ्यां रूपदर्शनं यथा श्रोत्राभ्यां शब्दश्रवणं घ्राणाभ्यां गंधग्रहणमपि तथा॥०॥ [त्रीन्द्रिययोगनिर्देशः परिनिष्ठितः]॥०॥

७. अतीतं

सर्वमतीतं तत्सर्वमप्रत्युत्पन्नं किं। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः। अस्त्यतीतं नाप्रत्युत्पन्नं। यथावोचद् आयुष्मानुदायी-

सर्वसंयोजनमतीतं घनाद् निर्वणमागतं।

कामेभ्यो नैष्क्रम्यसुखं शैलमुक्तमिव कांचनं॥

अस्त्यप्रत्युत्पन्नं नातीतं। तथाहि कश्चिद् अभिज्ञया वा मंत्रविद्यया वा भैषज्यवस्तुना वा तथाजात्यावासलब्धज्ञानेन वा किंचित् पिदधातीति न प्रतीयते। अस्त्यतीतमप्रत्युपन्नमपि। तथाहि सर्वे संस्कारा उत्पन्ना समुत्पन्ना जाताः संजाताः परिवृत्ताः संपरिवृत्ताः समुदिता अभ्युपपन्ना अतीता निरुद्धास्त्यक्तपरिणामा इत्यतीता अतीतांशका अतीताध्वसंगृहीताः। नास्त्यतीतं नाप्यप्रत्युत्पन्नं। तथाहि विहाय पूर्वलक्षणं॥

सर्वमतीतं तत्सर्वं निरुद्धं किं। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः। अस्त्यतीतं न निरुद्धं। यथावोचदायुष्मानुदायी-सर्वसंयोजनमतीतं यावद् विस्तरेणोक्तं। अस्ति निरुद्धं जातीतं। तथा ही भगवानवोचत्-एतेषामार्यश्रावकाणां निरुद्धो नरकः। निरुद्धा तिर्यग्जातिः। निरुद्धः प्रेत[विषयः]। निरुद्धाः सर्वदुर्गतयः। अस्त्यतीतं निरुद्धमपि। तथा हि सर्वे संस्कारा उत्पन्नाः समुत्पन्नाः। यावद् विस्तरेणोक्तं। अस्ति नातीतं नापि च निरुद्धं। तथा हि विहाय पूर्वलक्षणं॥

पुनः खलु संयोजनप्रहाणमधिकृत्य वचनं। अस्ति संयोजनमतीतं न निरुद्धं। तथा हि संयोजनमतीतम् अप्रहीणम् अपरिज्ञातम् अनिरुद्धम् अनुद्वान्तं। अस्ति संयोजनं निरुद्धं नातीतं। तथा हि संयोजनमनागतं प्रहीणं परिज्ञातं निरुद्धम् उद्वान्तं। अस्ति संयोजनमतीतं निरुद्धमपि। तथा हि संयोजनमतीतं प्रहीणं परिज्ञातं निरुद्धम् उद्वान्तं। अस्ति संयोजनं नातीतं नापि निरुद्धं। तथा हि संयोजनमनागतम् अप्रहीणम् अपरिज्ञातम् अनिरुद्धम् अनुद्वान्तं। प्रत्युत्पन्नं च संयोजनं॥

सर्वमतीतं तत्सर्वमन्तर्हितं किं। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः। अस्त्यतीतं नान्तर्हितं। यथावोचदायुष्मानुदायी-सर्वसंयोजनमतीतं। यावद् विस्तरेणोक्तं। अस्त्यन्तर्हितं नातीतं। यथा व्यवहारमाश्रित्य परित्ता रथ्या परित्ता शालिका परित्तं भाजनं परित्तं चक्षुरुच्यते ऽन्तर्हिता रथ्या यावद् अन्तर्हितं चक्षुः। अस्त्यतीतम् अन्तर्हितमपि। यथा सर्वे संस्कारा उत्पन्नाः समुत्पन्नाः। यावद् विस्तरेणोक्तं। अस्ति नातीतं नाप्यन्तर्हितं। यथा वर्जयित्वा पूर्वलक्षणं॥

पुनः खलु संयोजनप्रहाणमधिकृत्य वचनं। अस्ति संयोजनमतीतं नान्तर्हितं। तथा हि संयोजनमतीतम् अप्रहीणम् अपरिज्ञातम् अनिरुद्धम् अनुद्वान्तं। अस्ति संयोजनमन्तर्हितं नातीतं। तथा हि संयोजनमनागतं प्रहीणं परिज्ञातं निरुद्धम् उद्वान्तं। अस्ति संयोजनमतीतमन्तर्हितमपि। तथा हि संयोजनमतीतं प्रहीणं परिज्ञातं निरुद्धम् उद्वान्तं। अस्ति संयोजनं नातीतं नाप्यन्तर्हितं। तथा हि संयोजनमनागतम् अप्रहीणम् अपरिज्ञातम् अनिरुद्धम् अनुद्वान्तं। प्रत्युत्पन्नं च संयोजनं॥०॥ [अतीतनिर्देशः परिनिष्ठितः]॥०॥

८. विचिकित्सा

यदि दुःखे जायते विचिकित्सा-इदं दुःखमिति नेदं दुःखमिति। वक्तव्यं तदेकचित्तमनेकचित्तं। प्रतिवचनं। वक्तव्यमनेकचित्तं। तथा हि। इदं दुःखमित्येकं चित्तं। नेदं दुःखमिति द्वितीयं चित्तं। समुदयनिरोधमार्गेषु जाता विचिकित्सापि तथा॥

अस्त्येकं चित्तं सविचिकित्साविचिकित्सं। प्रतिवचनं। न। कस्य हेतोः। तथा हि। दुःखसत्ये किंस्विदिदं दुःखमिति वचने चित्तमिदं भवति सविचिकित्सं। इदं दुःखमितिवचने चित्तमिदं भवत्यविचिकित्सं। किंस्विन्नेदं दुःखमिति वचने चित्तमिदं भवति सविचिकित्सं। नेदं दुःखमिति वचने चित्तमिदं भवत्यविचिकित्सं। समुदयनिरोधमार्गेष्वपि तथा ज्ञातव्यं॥०॥ [विचिकित्सानिर्देशः परिनिष्ठितः]॥०॥

९. नामपदव्यंजनकायाः

(१) नामकायः

नामकायः कतमः। प्रतिवचनं। तथा हि। नामसमूहो विशेषवचनान्यधिवचननानि संज्ञा अनुसंज्ञा उपादाय प्रतिष्ठितः। इति नामकायः॥

(२) पदकायः

पदकायः कतमः। प्रतिवचनं। अपूर्णार्थपूरकपदानामेकत्र विन्यासः। इति पदकायः। यथाह भगवान्-

सर्वपापस्याकरणं कुशलस्योपसंग्रहः।

स्वचित्तपर्यवदानम् एतत् बुद्धानां शासनं॥

इति चत्वारि पदानि। प्रत्येकमपूर्णर्थपूरकमत्र विन्यस्तम् इति पदकायः॥

(३) व्यंजनकायः

व्यंजनकायः कतमः। प्रतिवचनं। सर्वाक्षरनिकायः। इति व्यंजनकायः। यथाह भगवान्-

छन्दो निदानं गाथानामक्षराणि तासां व्यंजनं।

नामसंनिश्रया गाथा कविर्गाथानामाश्रयः॥

॥०॥ [नामपदव्यंजनकायनिर्देशः परिनिष्ठितः]॥०॥

१०. बुद्धावसादः

यथा बुद्धो भगवान् विवाचयति स्म शिष्यान् आमन्त्रयन् मोघपुरुष इति। एतस्य कोऽर्थः। प्रतिवचनं। एतत् परिभाषवचनं। तथा हि। बुद्धो भगवान् विवाचयति स्म शिष्यान् आमन्त्रयन् मोघपुरुष इति। यथेदानीम् उपाध्याया आचार्याश्चान्तेवासिन आश्रितान् शिष्यान् जाते दोषे विवाचयन्ति यूयं बाला मूढा अप्रतिभाना अकुशला इति। भगवानपि तथा विवाचयति स्म शिष्यानामन्त्रयन् मोघपुरुष इति। कस्माद् भगवान् विवाचयति स्म शिष्यान् आमन्त्रयन् मोघपुरुष इति। प्रतिवचनं। ते भगवतोऽववादानुशासनीं नाथतः स्म चरन्ति नानुवर्तन्ते न निरन्तरीकुर्वन्ति। प्रत्युत ते कुर्वन्ति स्मार्यशासने बालमूढकृत्यानि मोघानि विफलान्यनिःसरणान्यनांस्वादान्यसुलाभानि बुद्धशासनप्रत्यनीकानि। सर्वशिक्षापदेषु न प्रतिबलाः शिक्षासमादानायेति भगवान् परिभाषते स्म तेषामामन्त्रयन् मोघपुरुष इति॥०॥ [बुद्धावसादनिर्देशः परिनिष्ठितः]॥०॥

११. षड् हेतवः

(१) षण्णां हेतूनामुद्देशः

सन्ति षड् हेतवः। तथा हि। संप्रयुक्तकहेतुः यावत् कारणहेतुः॥

(२) संप्रयुक्तकहेतुः प्रथमः

संप्रयुक्तकहेतुः कतमः। प्रतिवचनं। वेदना वेदनासंप्रयुक्तकधर्माणां संप्रयुक्तकहेतुः। वेदनासंप्रयुक्तकधर्मा वेदनायाः संप्रयुक्तकहेतवः। संज्ञा चेतना स्पर्शो मनस्कारश्च्छन्दो ऽधिमुक्तिः स्मृतिः समाधिर्मतिश्च मतिसंयुक्तकधर्माणां संप्रयुक्तकहेतुः। मतिसंयुक्तकधर्मा मतेः संप्रयुक्तकहेतवः। इति संप्रयुक्तकहेतुः॥

(३) सहभूहेतुर्द्वितीयः

सहभूहेतुः कतमः। प्रतिवचनं। चित्तं चैतसिकधर्माणां सहभूहेतुः। चैतसिकधर्मा चित्तस्य सहभूहेतवः। चित्तं चित्तानुवर्तिकायकर्मवाक्कर्मणां सहभूहेतुः। चित्तं चित्तानुवर्तिविप्रयुक्तसंस्काराणां सहभूहेतुः। चित्तानुवर्तिविप्रयुक्तसंस्काराश्चित्तस्य सहभूहेतवः। पुनः खलु सहजातानि चतुर्महाभूतानि परस्परं सहभूहेतवः। इति सहभूहेतुः॥

(४) सभागहेतुस्तृतीयः

सभागहेतुः कतमः। प्रतिवचनं। पूर्वजातकुशलमूलं पश्चाज्जातस्य स्वधातुकुशलमूलस्य तत्संप्रयुक्तकधर्माणां च सभागहेतुः। अतीतकुशलमूलम् अनागतप्रत्युत्पन्नस्य स्वधातुकुशलमूलस्य तत्संप्रयुक्तकधर्माणां च सभागहेतुः। प्रत्युत्पन्नकुशलमूलम् अनागतस्य स्वधातुकुशलमूलस्य तत्संप्रयुक्तकधर्माणां च सभागहेतुः। यथा कुशलमूलम् अकुशलाव्याकृतमूले अपि तथा। भेदस्त्वयं। अकुशले वर्ज्यते स्वधातुः। इति सभागहेतुः॥

(५) सर्वत्रगहेतुश्चतुर्थः

सर्वत्रगहेतुः कतमः। प्रतिवचनं। पुर्वं जाता दुःखदर्शनहेयाः सर्वत्रगा अनुशयाः पश्चाज्जातानां स्वाधातुकानां समुदयनिरोधमार्गदर्शनभावनाहेयानाम् अनुशयानां तत्संप्रयुक्तकधर्माणां च सर्वत्रगहेतवः। अतीता दुःखदर्शनहेयाः सर्वत्रगा अनुशया अनागतप्रत्युत्पन्नानां स्वधातुकानां समुदयनिरोधमार्गदर्शनभावनाहेयानामनुशयानां तत्संप्रयुक्तकधर्माणां च सर्वत्रगहेतवः। प्रत्युत्पन्ना दुःखदर्शनहेयाः सर्वत्रगा अनुशया अनागतानां स्वधातुकानां समुदयनिरोधमार्गदर्शनभावनाहेयानाम् अनुशयानां तत्संप्रयुक्तकधर्माणां च सर्वत्रगहेतवः। यथा दुःखदर्शनहेयाः समुदयदर्शनहेया अपि तथा। इति सर्वत्रगहेतुः।

(६) विपाकहेतुः पंचमः

विपाकहेतुः कतमः। सर्वे चित्तचैतसिकधर्मा उद्गृह्णन्ति विपाकं रूपं चित्तचैत्तधर्मान् चित्तविप्रयुक्तसंस्कारान्। एते चित्तचैतसिकधर्मास्तस्य विपाकस्य विपाकहेतवः। सर्वकायवाक्कर्माण्युद्गृह्णन्ति विपाकं रूपं चित्तचैत्तधर्मान् चित्तविप्रयुक्तसंस्कारान्। एतानि कायवाक्कर्माणि तस्य विपाकस्य विपाकहेतवः। पुनः खलु सर्वचित्तविप्रयुक्तसंस्कारा उद्गृह्णन्ति विपाकं रूपं चित्तचैत्तधर्मान् चित्तविप्रयुक्तसंस्कारान्। एते चित्तविप्रयुक्तसंस्कारास्तस्य विपाकस्य विपाकहेतवः। इति विपाकहेतुः॥

(७) कारणहेतुः षष्ठः

कारणहेतुः कतमः। प्रतिवचनं। चक्षुश्च रूपं च प्रतीत्य जायते चक्षुर्विज्ञानं। एतस्य चक्षुर्विज्ञानस्य ते चक्षूरूपे तत्संप्रयुक्तकधर्मास्तत्सहभूधर्माः श्रोत्रं शब्दः श्रोत्रविज्ञानं घ्राणं गन्धो घ्राणविज्ञानं जिह्वा रसो जिह्वाविज्ञानं कायः स्पशः कायविज्ञानं रूपिणो ऽरूपिणः सनिदर्शना अनिदर्शनाः सप्रतिघा अप्रतिघाः सास्रवा अनास्रवाः संस्कृता असंस्कृता इत्येवमादयश्च सर्वे धर्मा कारणहेतवः। वर्जयित्वा स्वभावं। यथा चक्षुर्विज्ञानं श्रोत्रघ्राणजिह्वाकायमनोविज्ञानान्यपि तथा। इति कारणहेतुः॥०॥ [षड्‍हेतुनिर्देशः परिनिष्ठितः]॥०॥

१२. चित्तसंबन्धेनानुशयानुशयितम् अनुशयप्रहाणं च

सर्वं चित्तम् अनुशयेन सहेति सानुशयचित्तं नाम। सो ऽनुशयः किमत्र चित्ते समनुशेते। प्रतिवचनं। समनुशेते वा। न समनुशेते वा। कतमः समनुशेते। तथा हि। यस्यानुशयस्यैतच्चित्तसंप्रयोगो ऽप्रहीणः। एतच्चित्तमालंबनं। कतमो न समनुशेते। तथा हि। यस्यानुशयस्यैतच्चित्तसंप्रयोगः प्रहीणः॥

नन्वनुशयश्चित्ते समनुशेते। तदिदं चित्तं किं तेनैवानुशयेन सहेति सानुशयचित्तं नाम। प्रतिवचनं। तेन नान्येन वा। तेन चान्येन च वा। कतमत् तेन नान्येन। तथा हीदं चित्तमप्रहीणं। कतमत् तेन चान्येन च। तथा हि दुःखज्ञान उत्पन्ने समुदयज्ञाने ऽनुत्पन्ने यदिदं चित्तं दुःखदर्शनहेयसमुदयदर्शनहेयानुशयालंबनं॥

सर्वं चित्तम् अनुशयेन सहेति सानुशयचित्तं नाम। सोऽनुशयः किमत्र चित्त हातव्यः। प्रतिवचनं। हातव्यो वा। अहातव्यो वा। कतमो हातव्यः। तथा हि। यस्यानुशयस्येदं चित्तमालंबनं। कतमो ऽहातव्यः। तथा हि। यस्यानुशयस्यैतेन चित्तेन संप्रयोगः॥

सर्वोऽनुशयः किमुपादाय हातव्यः। प्रतिवचनं। आलंबनमुपादाय॥

भवानाह। अनुशय आलंबनमुपादाय हातव्यः। प्रतिवचनं। एवं॥

यदि तथा। यः सर्वोऽनुशयो निरोधमार्गदर्शनहेयः सास्रवालंवनः स किमुपादाय हातव्यः। एतस्य हानं तस्य हानम् इति चेदुच्यते न सर्वमिदं युक्तं। प्रतिवचनं। निरोधमार्गदर्शनहेतो ऽनास्रवालंबनो ऽनुशय आलंबनमुपादाय हीयते। एतस्य हानात्। तस्यापि हानं॥

नन्वनुशयश्चित्ते हातव्यः। तदिदं चित्तं किं तेनैवानुशयेन सहेति सानुशयचित्तं नाम। प्रतिवचनं। तेन नान्येन वा। तेन चान्येन च वा। कतमत् तेन नान्येन। तथा हि रागेणादूषितं भावनाहेयं। कतमत् तेन चान्येन च। तथा हि चित्तं रागदूषितं॥

१३. गोचरनिमित्तहेयविज्ञानं

गोचरनिमित्तहेयं विज्ञानं कतमत्। प्रतिवचनं। दुःखज्ञान उत्पन्ने समुदयज्ञानेऽनुत्पन्ने यदिदं चित्तं समुदयदर्शनहेयं दुःखदर्शनहेयालंबनं। इति गोचरनिमित्तहेयविज्ञानं। अस्मिन् विज्ञाने कत्यनुशया अनुशेरते। प्रतिवचनं। एकोनविंशतिः॥ चित्तमेकं किं। प्रतिवचनं। न तथा। तथा हि। अप्रहीणकामरागस्य दुःखधर्मज्ञाने उत्पन्ने समुदयधर्मज्ञाने ऽनुत्पन्ने यच्चित्तं कामधातुकं समुदयदर्शनहेयं दुःखदर्शनहेयालंबनं। तदिदं गोचरनिमित्तहेयविज्ञानं कामधातुकैः समुदयदर्शनहेयैः सप्तभिरनुशयैरनुशयितं। प्रहीणकामरागस्याप्रहीणे रूपरागे दुःखान्वयज्ञान उत्पन्ने समुदयान्वयज्ञाने ऽनुत्पन्ने यच्चित्तं रूपधातुकं समुदयदर्शनहयं दुःखदर्शनहेयालंबनं। तदिदं गोचरनिमित्तहेयविज्ञानं रूपधातुकैः समुदयदर्शनहेयैः षड्‍भिरनुशयैरनुशयितं। प्रहीणरूपरागस्य दुःखान्वयज्ञान उत्पन्ने समुदयान्वयज्ञाने ऽनुत्पन्ने यच्चित्तमारूप्यधातुकं समुदयदर्शनहेयं दुःखदर्शनहेयालंबनं। तदिदं गोचरनिमित्तहेयविज्ञानम् आरूप्यधातुकैः समुदयदर्शनहेयैः षड्‍भिरनुशयैरनुशयितं॥०॥ [गोचरनिमित्तहेयविज्ञाननिर्देशः परिनिष्ठितः]॥०॥

इति ज्ञानप्रस्थानस्य प्रथमे संकीर्णस्कन्धे ज्ञानं नाम द्वितीयो निःश्वासः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

तृतीयो निःश्वासः

Parallel Romanized Version: 
  • Tṛtīyo niḥśvāsaḥ [3]

प्रथमे संकीर्णस्कन्धे

तृतीयो निःश्वासः

पुद्गलः

उद्देशः

प्रतीत्योत्पादः प्रत्यय आनाश्रयश् चित्ताश्रयो विभवरागः।

चेत्तोमुक्तिर् आश्रयो धातुः संज्ञा -इति वर्गविवक्षितं॥

१. प्रतीत्य समुत्पादः

एकस्य पुद्गलस्येह जातौ द्वादशांगप्रतीत्यसमुत्पादे कत्यतीतानि कत्यनागतानि कति प्रत्युत्पन्नानि। प्रतिवचनं। द्व अतीते। तथा हि। अविद्या संस्काराः। द्वे अनागते। तथा हि। जातिर् जरामरणं। अष्टौ प्रत्युत्पन्नानि। तथा हि। विज्ञानं नामरूपं षडायतनं स्पर्शो वेदना तृष्णोपादानं भवः॥०॥[प्रतीत्यसमुत्पादः निर्देशः परिनिष्ठितः]॥०॥

२. प्रत्ययः

यथा भगवानवोचत्-अविद्याप्रत्ययाः संस्कारा उपादानप्रत्ययो भव इति। कतमोऽविद्याप्रत्ययाः संस्काराः उपादानप्रत्ययो भव इति। प्रतिवचनं। अविद्याप्रत्ययाः संस्कारा इत्येतेन दर्शितं भवति कर्मणः पूर्वमितरजातौ कृतस्योपचित्तस्य लभ्यतेऽस्मिन् भवे विपाकः प्रत्यनुभूयते च विपाकः। उपादानप्रत्ययो भव इत्येतेन दर्शितं भवति कर्मणः प्रत्युत्पन्नायां जातौ कृतस्योपचितस्य प्राप्तव्यो ऽनागते भवे विपाकः॥

अविद्याप्रत्ययाः संस्कारा उपादानप्रत्ययो भव इत्यत्र को भेदः। प्रतिवचनं। अविद्याप्रत्ययाः संस्कारा इति विस्तरेणोक्तं यथापूर्वं। इदं कर्म प्रत्ययः। भगवानवोचत्-एकः क्लेशो यदियमविद्या-इति। उपादानप्रत्ययो भव इति विस्तरेणोक्तं यथापूर्वं। इदं कर्म प्रत्ययः। भगवानवोचत्-सर्वे क्लेशा यदिदमुपादानम् इति। इति भेदः॥

अस्ति केचन संस्काराः प्रतीत्याविद्याम् अप्रतीत्य विद्यां। प्रतिवचनं। नास्ति॥ अस्ति केचन संस्काराः प्रतीत्य विद्याम् अप्रतीत्याविद्यां। प्रतिवचनं। नास्ति॥ अस्ति केचन संस्काराः प्रतीत्याविद्यां प्रतीत्यं विद्यामपि। प्रतिवचनं। अस्ति। अस्ति केचन संस्कारा अप्रतीत्याविद्याम् अप्रतीत्य विद्यामपि। प्रतिवचनं। नास्ति। एतत् कस्य हेतोः। नस्ति कश्चित्सत्त्वः चिरायागतो नाभ्याख्यातवानार्यमार्गम् अमार्ग इति। पूर्वमभ्याख्याय मार्गं स पश्चात्काले कर्म करोति। उपचिनोति महापृथ्वीप्रत्याक्षेपकं कर्म। अथवा पश्चात्काले कर्म करोति। उपचिनोति क्षुद्रकराजप्रत्याक्षेपकं कर्म। अथवा पश्चात्काले कर्म करोति। उपचिनोति महाराजप्रत्याक्षेपकं कर्म। अथवा पश्चात्काले कर्म करोति। उपचिनोति चक्रवर्तिराजप्रत्याक्षेपकं कर्म। एतेन हेतुना, एतेन प्रत्ययेन, तेनार्यमार्गेण च पर्यायेण प्रतिलभते महापृथिवीं सवैर् नगरग्रामनिगमैर् मानूषामानुषतिर्यग्भिर् धान्यौषधितृणैस् तरुगहनैर् वनैश्च समृद्धां स्फीतां। एवं पूर्वचित्तस्य चत्त्वारः प्रत्ययाः। परचित्तस्य केवलमेको ऽधीपतिप्रत्ययः॥

पुनः खलु हेतुप्रत्ययमधिकृत्य वचनं। अस्ति केचन संस्काराः प्रतीत्याविद्याम् अप्रतीत्य विद्यां। प्रतिवचनं। अस्ति। तथा हि। अविद्याविपाकाः क्लिष्टाश्च संस्काराः॥ अस्ति केचन संस्काराः प्रतीत्य विद्याम् अप्रतीत्याविद्यां। प्रतिवचनं। अस्ति। तथा हि। स्थापयित्वा प्रथमां विद्यामपरेऽनास्रवाः संस्काराः॥ अस्ति केचन संस्काराः प्रतीत्याविद्यां प्रतीत्य विद्यामपि। प्रतिवचनं। नास्ति॥ अस्ति केचन संस्कारा अप्रतीत्याविद्याम् अप्रतीत्य विद्यामपि। प्रतिवचनं। अस्ति। तथा हि। स्थापयित्वा ऽविद्याविपाकान् अपरे ऽनिवृताव्याकृताः संस्काराः प्रथमा विद्या कुशलाः सास्रवाः संस्काराश्च॥०॥ [प्रत्ययनिर्देशः परिनिष्ठितः]॥०॥

३. आनापानाश्रयः

आनापानयोर्वक्तव्या कायाश्रया प्रवृत्तिश् चित्ताश्रयाप्रवृत्तिः। प्रतिवचनं। वक्तव्या कायाश्रयापि प्रवृत्तिश् चित्ताश्रयापि प्रवृत्तिर् यथायोगं। यद्यानापानयोः केवलकायाश्रया प्रवृत्तिर् न चित्ताश्रया प्रवृत्तिस् तर्हि आसंज्ञिकसमापत्तिनिरोध समापत्तिदशायाम् आनापनयोरपि प्रवृत्तिः स्यात्। यद्यानापानयोः केवलचित्ताश्रया प्रवृत्तिर् न कायाश्रया प्रवृत्तिस् तर्हि आरूप्यधातुकसत्त्वानाम् आनापानयोरपि प्रवृत्तिः स्यात्। यद्यानापानयोः केवलकायचित्ताश्रया प्रवृत्तिर् अयथायोगं तर्हि अंडजस्य मातृगभ कललस्य अर्बुदस्य पेश्याः घनस्य अपूर्णाप्रौढेन्द्रियस्य चतुर्थध्यानविहारिणश्चानापानयोरपि प्रवृत्तिः स्यात्। यस्माद् आनापानयोः कायाश्रयापि प्रवृत्तिश् चित्ताश्रयापि प्रवृत्तिर् यथायोगं च भवति तस्माद् अधो ऽवीचिनरकाद् ऊर्ध्वं यावच् छुभकृत्स्नम् इह सत्त्वानां पूर्णप्रौढेन्द्रियाणाम्। आनापानयोः कायचित्ताश्रया भवति प्रवृत्तिः॥०॥ [आनापानाश्रयनिर्देशः परिनिष्ठितः]॥०॥

४. चित्ताश्रयः

यथा रूपिणां सत्त्वानां चित्तसन्ततेः कायाश्रया प्रवृत्तिः। तथारूपिणा सत्त्वानां चित्तसन्ततेः किमाश्रया प्रवृत्तिः। प्रतिवचनं। आश्रित्य जीवितेन्द्रियं निकायसभागम् अन्यांश्चैवंजातीयकान् चित्तविप्रयुक्तसंस्कारान्॥०॥ [चित्ताश्रयनिर्देशः परिनिष्ठितः॥०॥

५. विभवरागः

विभवरागो वक्तव्यो दर्शनहेयो भावनाहेयः। प्रतिवचनं। वक्तव्यो भावनाहेयः॥

अपर आह-विभवरागो दर्शनहेयो वा भावनाहेयो वा। कतमो दर्शनहेयः। यथा दर्शनहेयधर्मेषु विभवो ऽथ च रागः। कतमो भावनाहेयः। भावनाहेयधर्मेषु विभवो ऽथ च रागः॥

अत्रार्थे विभवरागो भावनाहेय एव वक्तव्यः॥

भवानाह-विभवरागो भावनाहेय एव॥ ननु स्रोत आपन्नस्याप्रहीणः स रागः। प्रतिवचनं। तथा॥ तव किं विवक्षितं। स्रोत आपन्नस्य भवत्येवं चित्तं यदहं परं मरणाद् नष्टो निहतो ऽभृतः कियानसुख इति। प्रतिवचनं। न तथा॥ श्रुणु मे वचनं। यदि विभवरागा भावनाहेय एव। स्रोत आपन्नस्याप्रहीणः स रागः। तर्हि वक्तव्यं स्रोत आपन्नस्य भवत्येवं चित्तं यदहं परं मरणाद् नष्टो निहतो ऽभूतः कियानसुख इति। यदि स्रोत आपन्नस्य न भवत्येवं चित्तं यदहं परं मरणाद् नष्टो निहतो ऽभूतः कियानसुख इति। तर्हि न वक्तव्यो विभवरागो भावनाहेय एव। स्रोत आपन्नस्याप्रहीणः स रागः। इत्येवंवादः सर्वथाऽयुक्तः॥

भवतामपि वचनं-नरकप्रेततिर्यग्विपाकानां रागो भावनाहेय एव॥ ननु स्रोत आपन्नस्याप्रहीणः स रागः। प्रतिवचनं। तथा॥ तव किं विवक्षितं। स्रोत आपन्नस्य भवत्येवं चित्तम् अहं भवेयमैरावणो नागराजः स्वस्तिको नागराजो यमः परेतराट् प्रेतधातुसत्त्वनिग्राहक इति। प्रतिवचनं। न तथा। शृणु मे वचनं। नरकप्रेततिर्यग् विपाकानां रागो भावनाहेय एव। स्रोत आपन्नस्याप्रहीणः स रागः। तर्हि वक्तव्यं स्रोत आपन्नस्य भवत्येवं चित्तम् अहं भवेयमैरावणो नगराजो यावद् विस्तरेणोक्तं। यदि स्रोत आपन्नस्य न भवत्येवं चित्तम् आहं भवेयमैरावणो नागराजो यावद् विस्तरेणोक्तं। तर्हि न वक्तव्यो नरकप्रेततिर्यग् विपाकानां रागो भवनाहेय एव। स्रोत आपन्नस्याप्रहीणः स रागः॥

भवन्तोऽप्याहुः-क्लेशपर्यवस्थितत्वाज् जीविताद् व्यवरोपयति मातापितरौ। एष क्लेशो भावनाहेय एव॥ ननु स्रोतआपन्नस्याप्रहीण एष क्लेशः। प्रतिवचनं। तथा॥ तव किं विवक्षितं। स्रोत आपन्न एवं क्लेशपर्यवस्थितत्वाज् जीविताद् व्यवरोपयति मातापितरौ। प्रतिवचनं। न तथा॥ शृणु मे वचनं। यदि क्लेशपर्यवस्थितत्वाज् जीविताद् व्यवरोपयति मातापितरौ। एष क्लेशो भावनाहेय एव। स्रोत आपन्नस्याप्रहीण एष क्लेशः। तर्हि वक्तव्यं स्रोत आपन्न एवं क्लेशपर्यवस्थितत्वाज् जीविताद् व्यवरोपयति मातापितराविति। यदि स्रोत आपन्न एवं क्लेशपर्यवस्थितत्वाज् जीविताद् व्यवरोपयति मातापितरौ। तर्हि न वक्तव्यं क्लेशपर्यवस्थितत्वाज् जिविताद् व्यवरोपयति मातापितरौ। एष क्लेशो भावनाहेय एव। स्रोत आपन्नस्याप्रहीण एष क्लेशः। इत्येवं वादः सर्वथायुक्तः॥

अपि च भवतां वादः-भावनाहेयधर्मेषु विभवम् अनु रागः। एष रागो भावनाहेय एव॥ ननु स्रोत आपन्नस्याप्रहीण एष रागः। प्रतिवचनं। तथा॥ तव किं विवक्षितं स्रोत आपन्नस्यैतत्प्रतीत्यजो भवति रागः। प्रति ववनं। न तथा॥ श्रुणु मे वचनं। यदि भावनाहेयधर्मेषु विभवम् अनु रागः। एष रागो भावनाहेय एव। स्रोत आपन्नस्याप्रहीण एष रागः। तर्हि वक्तव्यः स्रोत आपन्नस्यैतत्प्रतीत्यजो भवति रागः। यदि स्रोत आपन्नस्य नैतत्प्रतीत्यजो भवति रागः। तर्हि न वक्तव्यो भावनाहेयधमषु विभवम् अनु रागः। एष रागो भावनाहेय एव। स्रोत आपन्नस्याप्रहीण एष रागः। इत्येवं वादः सर्वथायुक्तः॥

तच्चेद् युक्तम् इदमपि तथैव॥

विभवो नाम कतमो धर्मः। प्रतिवचनं। त्रिधात्वनित्यता॥०॥ [विभवरागनिर्देशः परिनिष्ठितः]॥०॥

६. चेतोविमुक्ति

भगवानाह-चित्तं रागद्वषमोहविमुक्तं॥ कतमच्चित्तं प्राप्नोति विमोक्षं। किं सरागद्वषचित्तं। किं वीतरागचित्तं। प्रतिवचनं। वीतरागद्वेषमोहचित्तं प्राप्नोति विमोक्षं॥ अपर आह-रागद्वेषमोहसंप्रयुक्तं चित्तं प्राप्नोति विमोक्षं। न स एवं वक्तुमर्हति। तत् कस्य हेतोः। नैतच्चित्तं रागद्वेषमोहैः संयुक्तं संप्रयुक्तं संकीर्णं। प्रत्युताप्रहीणरागद्वेषमोहचित्तम् अविमुक्तं। प्रहीणरागद्वेषमोहचित्तं तु विमुक्तं॥

भगवानवोचद्-भिक्षवो ज्ञातव्यमिदं सूर्याचन्द्रमसोर्मंडलं पंचभिरावरणैर् आवृतं न रोचते न प्रकाशते न विपुलीभवति नावदातो भवति। कतमानि पंच। प्रथमं मेघः। द्वितीयं धूमः। तृतीयं रजः। चतुर्थं मिहिका। पंचमं राहोरसुरस्य ग्रहणं। यथा सूर्यचन्द्रमसोर्मंडलं न पंचभिरावरणैः संयुक्तं संप्रयुक्तं संकीर्णं। तदावरणमप्रहीणमिति सूर्याचन्द्रमसोर्मंडलं न रोचते न प्रकाशते न विपुलीभवति नावदातो भवति। तदावरणे प्रहीणे सूर्याचन्द्रमसोरिदं मंडलं रोचते प्रकाशते विपुलीभवति अवदातो भवति। तथा नैतच्चित्तं रागद्वेषमोहैः संयुक्तं संप्रयुक्तं संकीर्णं। प्रत्युताप्रहीणरागद्वेषमोहचित्तम् अविमुक्तं। प्रहीणरागद्वेषमोहचित्तं तु विमुक्तं॥

कतमच्चित्तं विमुक्तं। किमतीतं। किमनागतं। प्रतिवचनं। अनागतमशैक्षचित्तमुत्पत्तिकाले सर्वावरणविमुक्तं। कथमिदं। प्रतिवचनं। आनन्तर्यमाग वज्रोपमसमाधौ निरुध्यमाने विमोक्षमार्गे क्षयज्ञानमुत्पद्यमानं। यदानन्तयमार्गे वज्रोपमसमाधिनिरोधो विमोक्षमार्गे क्षयज्ञानोत्पादः। अथ नाम अनागतमशैक्षचित्तं सर्वावरणविमुक्तं॥

अविमुक्तस्य चित्तस्य वक्तव्यो विमोक्षो विमुक्तस्य[वा] चित्तस्य वक्तव्यो विमोक्षः। प्रतिवचनं। विमुक्तस्य चित्तस्य वक्तव्यो विमोक्षः॥

यद् विमुक्तं न [तस्य] वक्तव्यो विमोक्षः। यस्य विमोक्षो न तद् वक्तव्यं विमुक्तं। विमुक्तं चित्तम् अथोच्यते विमोक्ष इत्ययुक्तं॥

अधुना सोऽनुयोक्तव्यः। यथाह भगवान्-

यो रागमुदच्छिनद् अशेषं विसपुष्पमिव सरोरुहं विगाह्य॥

स भिक्षुर्जहात्यवारपारम् उरगो जीर्णमिव त्वचं पुराणं॥

भवान् प्रतिजानाति वचनमिदं कुशलवचनं। प्रतिवचनं। तथा॥ किं ते विवक्षितं। हीनस्योच्यते हानं। अहीनस्य[वा] उच्यते हानं। प्रतिवचनं। हीनस्योच्यते हानं। शृणु मे वचनं॥ यद् हीनं न[तस्य] वक्तव्यं हानं। यस्य हानं न तद् वक्तव्यं हीनं। हीनमथोच्यते [तस्य] हानम् इत्ययुक्तं॥

पुनर्भगवानाह -

उच्छिन्नमान आत्मनि सुसमाहितः कुशलचित्तः सर्वतो विमुक्तः।

एकाकीं रहोगतो ऽप्रमत्तो ऽतिक्रम्य मृत्युमवाप्नोति पारं॥

भवान् प्रतिजानाति वचनमिदं कुशलवचनं। प्रतिवचनं। तथा॥ किं ते विवक्षितं। प्राप्तस्योच्यते प्राप्तिः। अप्राप्तस्य (वा) उच्यते प्राप्तिः। प्रतिवचनं। प्राप्तस्योच्यते प्राप्तिः। शृणु मे वचनं। यत् प्राप्तं न (तस्य) उच्यते प्राप्तिः। यस्य प्राप्ति र्न तद् वक्तव्यं प्राप्तं। प्राप्तमथोच्यते (तस्य) प्राप्तिर् इत्ययुक्तं॥

तच्चेद् युक्तम्। इदमपि तथा। तस्मात्सूत्रेष्वर्थो विवेक्तव्यः। यथाह भगवान्-

मृगा अरण्यशरणा आकाशशरणाः खगाः।

आर्या निर्वाणशरणा धर्मो विवेकशरणः॥०॥

[चेत्तोविमुक्तिनिर्देशः परिनिष्ठितः]॥०॥

७. आश्रयः

यथाह भगवान्-भिक्षवो ज्ञातव्यं। निर्वेदाश्रयो विरागः। विरागाश्रयो विमोक्षः। विमोक्षाश्रयं निर्वाणं॥ निर्वेदः कतमः। प्रतिवचनं। अशैक्षस्य सर्वसंस्कारेषु संवेगो विदूषणा विहेठनं प्रतिकूलता-इति निर्वेदः। निर्वेदाश्रयो विरागः कतमः। निर्वेदसंप्रयुक्तस्यारागो ऽसंरागो ऽद्वेषो ऽसंद्वेषो मोहो ऽसंमाहश्चेति कुशलमूलानीति निर्वेदाश्रयो विरागः। विरागाश्रयो विमोक्षः कतमः। प्रतिवचनं। विरागसंप्रयुक्तस्य चेतसो ऽधिमुक्तिर् अधिमुच्यमानता अधिमोक्ष्यमाणता। इति विरागाश्रयो विमोक्षः। विमोक्षाश्रयं निर्वाणं कतमत्। रागस्यात्यन्तं प्रहाणं। द्वेषस्यात्यन्तं प्रहाणं। मोहस्यात्यन्तं प्रहाणं। सर्वक्लेशस्यात्यन्तं प्रहाणं। इति विमोक्षाश्रयं निर्वाणं॥०॥ [आश्रयनिर्देशः परिनिष्ठितः]॥०॥

८. धातुः

यथाह भगवान्-त्रयो धातवः। तथा हि। प्रहाणधातुर् विरागधातुर् निरोधधातुः। प्रहाणधातुः कतमः। प्रतिवचनं। स्थापयित्वा रागसंयोजनम् अन्यसंयोजनानामुच्छेदः। इति प्रहाणधातुः। विरागधातुः कतमः। प्रतिवचनं। रागसंयोजनोच्छेदः। इति विरागधातुः। निरोधधातुः कतमः। प्रतिवचनं। सर्वेतरसंयोजनानुगतधर्मसमुच्छेदः॥ इति निरोधधातुः॥

सर्वः प्रहाणधातुर् विरागधातुः किं। प्रतिवचनं। तथा॥ ननु विरागधातुरपि प्रहाणधातुः किं। प्रतिवचनं। तथा॥ सर्वः प्रहाणधातुर् निरोधधातुः किं प्रतिवचनं। तथा॥ ननु निरोधधातुरपि प्रहाणधातुः किं। प्रतिवचनं। तथा॥ सर्वो विरागधातुर् निरोधधातुः किं प्रतिवचनं। तथा॥ ननु निरोधधातुरपि विरागधातुः किं। प्रतिवचनं। तथा॥०॥ [धातुनिर्देशः परिनिष्ठितः]॥०॥

९. संज्ञा

यथाह भगवान्। तिस्रः संज्ञाः। प्रहाणसंज्ञा। विरागसंज्ञा। निरोधसंज्ञा॥ प्रहाणसंज्ञा कतमा। स्थापयित्वा रागसंयोजनम् अन्यसंयोजनसमुच्छेदसंजाननबुद्धिः। इति प्रहाणसंज्ञा। विरागसंज्ञा कतमा। प्रतिवचनं। रागः संयोजनसमुच्छेदसंजाननबुद्धिः। इति विरागसंज्ञा। निरोधसंज्ञा कतमा। प्रतिवचनं। सर्वेतरसंयोजनानुगतधर्मसमुच्छेदसंजाननबुद्धिः। इति निरोधसंज्ञा॥०॥ [संज्ञानिर्देशः परिनिष्ठितः]॥०॥

इति ज्ञानप्रस्थानस्य प्रथमे संकीर्णस्कन्धे पुद्गलो नाम तृतीयो निःश्वासः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

चतुर्थो निःश्वासः

Parallel Romanized Version: 
  • Caturtho niḥśvāsaḥ [4]

प्रथमे संकीर्णस्कन्धे

चतुर्थो निःश्वासः

स्नेहगौरवम्

उद्देशः

स्नेहपूजनागौरवं बलं निरोधो निर्वाणं स्कन्धो निष्ठा।

उपादानपरिज्ञा त्रिशरणम् इति वर्गविवक्षितं॥

१. स्नेहपूजनागौरवं

स्नेहः कतमः। प्रतिवचनं। स्नेहः संस्नेहः प्रीतिः संप्रीतिः प्रमोदः संप्रमोद इति स्नेहः। गौरवं कतमत्। प्रतिवचनं। गुरुषु गौरवम् ईश्वरेष्वीश्वरमावो वशिषु भयवृत्तिरिति गौरवं। स्नेहगौरवं कतमत्। प्रतिवचनं। यथा-एकत्यानां बुद्धे धम संघ उपाध्याय आचार्ये ऽथचापरे ये केचन प्रज्ञावन्तो गुरुकरणीयाः सब्रह्मचारिणस् तेषु स्नेहो मुदिता आत्तमनस्कता सत्कारः उपस्थानं। एतेषु स्थानेषु यः स्नेहो यच्च गौरवं तत् स्नेहगौरवं नाम॥

पूजना कतमा। प्रतिवचनं। एषा द्विविधा। आमिषपूजना प्रथमा। धर्मपूजना द्वितीया। सत्कारः कतमः। प्रतिवचनं। सत्करणीयेषु सत्कार ईश्वरेष्वैश्चर्यं वशिषु भयवृत्तिरिति सत्कारः। पूजनासत्कारं कतमत्। प्रतिवचनं। यथा-एकत्यानां बुद्धे धम संघ उपाध्याय आचार्ये ऽथ चापरे ये केचन प्रज्ञावन्तो गुरुकरणीयाः सब्रह्मचारिणस् तेषु निर्यातनं पूजनां सत्कार उपस्थानं। एतेषु स्थानेषु या पूजना यश्च सत्कारस् तत् पूजनासत्कारं नाम॥०॥ [स्नेहपूजनागौरवनिदशः परिनिष्ठितः]॥०॥

कायबलं कतमत्। प्रतिवचनं। कायस्य शौर्यम् आतापित्वं दृढता स्थिरता लघुता पटुता विवेकक्षमता। इति कायबलं। कायदौर्बल्यं कतमत्। कायस्याशौर्यम् अनातापित्वम् अदृढता अस्थिरता अलघुता अपटुता विवेकाक्षमता। इति कायदौर्बल्यं॥

कायबलाबलयोः कत्यायतनेषु संग्रहः कतिविज्ञानैर्विजाननं। प्रतिवचनं। एकस्मिन्नायतने संग्रहः। तथा हि। स्पर्शायतने। द्वाभ्यां विज्ञानाभ्यां विजाननं। तथा हि। कायविज्ञानेन मनोविज्ञानेन च। यथा मल्लयोर् मिथोमुष्टिप्रहारकाले मुष्टिसंयोगमात्रकेणः परस्परबलाबलविजाननं। यथा वा बलवतो दुर्बलस्य ग्रहणकाले परस्परबलाबलविजाननं। इदमपि तथा॥०॥ [बलनिदशः परिनिष्ठितः]॥०॥

३. निरोधः

प्रतिसंख्यानिरोधः कतमः। प्रतिवचनं। सर्वो विसंयोजनो निरोधः। अप्रतिसंख्यानिरोधः कतमः। प्रतिवचनं। सर्वो ऽविसंयोजनो निरोधः। अनित्यनिरोधः कतमः। प्रतिवचनं। सर्वसंस्काराणां विकिरणं क्षयो भंगो विलयो नाशो निवृत्तिः। इत्यनित्यनिरोधः॥

अप्रतिसंख्यानिरोधानित्यनिरोधयोः को भेदः। प्रतिवचनं। अप्रतिसंख्यानिरोधो न प्रतिसंख्यानबलेन मोचयति व्याधिविपत्तिशोकोपायासविविधमारकर्मलोकचरदुःखेभ्यः। न च कामरागाद् विनयति निष्क्रामयति। अनित्यनिरोधस्त सर्वसंस्काराणां विकिरणं क्षयो भंगो विलयो नाशो निवृत्तिः। अयमेतयोर्निरोधयोर् भेदः॥०॥ [निरोधनिर्देशः परिनिष्ठितः]॥०॥

४. निर्वाणं

यथोक्तं सूत्रे-निर्वाणधातुर्द्विविधः। तथा हि। सोपादिशेषनिर्वाणधातुर् निरुपादिशेषनिर्वाणधातुश्च। सोपादिशेषनिर्वाणधातुः कतमः। प्रतिवचनं। अर्हतः परिक्षीणसर्वास्रवस्यापि धृतायुषो महाभूतकृतरूपसंतानानुच्छेदः। पंचेन्द्रियकायाश्रयस्य चित्तसंतानस्य प्रवृत्तिः। उपादेः शेषात् सर्वसंयोजनपरिक्षयेऽपि स्पर्शानुभवप्रतिलंभः। इति सोपादिशेषनिर्वाणधातुः। निरुपादिशेषनिर्वाणधातुः कतमः। प्रतिवचनं। अर्हतः परिक्षीणसर्वास्रवस्यायुषो निरोधे महाभूतकृतरूपसंतानोच्छेदः। पंचेन्द्रियकायाश्रयस्य चित्तसंतानस्य न पुनः प्रवृत्तिः। उपादेरनवशेषात् सर्वसंयोजनक्षयः। इति निरुपादिशेषनिर्वाणधातुः॥

निर्वाणं वक्तव्यं शैक्षं वा। अशैक्षं वा। नशैक्षनाशैक्षं वा। प्रतिवचनं। निर्वाणं वक्तव्यं नशैक्षनाशैक्षं॥

केचिदाहुः। निर्वानमस्ति शैक्षं। निर्वाणमस्त्यशैक्षं। निर्वाणमस्ति नशैक्षनाशैक्षं। शैक्षं कतमत्। तथा हि। शैक्षस्य सर्वसंयोजनक्षयलाभे स्पर्शानुभवप्रतिलंभः। अशैक्षं कतमत्। अथा हि। अशैक्षस्य सर्वसंयोजनक्षयलाभे स्पर्शानुभवप्रतिलंभः नशैक्षनाशैक्षं कतमत्। तथा हि। सास्रवस्य सर्वसंयोजनक्षयलाभे स्पर्शानुभवप्रतिलंभः॥

अत्रार्थे निर्वाणं वक्तव्यं केवलं नशैक्षनाशैक्षं॥

ननु भवानाह। निर्वाणमस्ति शैक्षं। निर्वाणमस्त्यशैक्षं। निर्वाणमस्ति नशैक्षनाशैक्षं। प्रतिवचनं। तथा। कस्ते ऽभिप्रायः। सर्व आदौ लौकिकमार्गेण कामरागप्रतिघप्रहाणप्रतिलंभको नशैक्षनाशैक्षविसंयोजनप्रतिलंभकः। स चतुःसत्येष्वप्राप्ताभिसमयो ऽभिसमयभावनाप्रतिलब्धाभिसमयः साक्षात्कृतानागामिफलो विपरिवर्तितो भवति शैक्षः किं। प्रतिवचनं। तथा॥ कस्ते पुनरभिप्रायः। सर्व आदौ लौकिकमार्गेण कामरागप्रतिघप्रहाणप्रतिलंभको नशैक्षनाशैक्षविसंयोजनप्रतिलंभकः। पश्चाद् अनागामिफलसाक्षात्कारकाले केवलः स विसंयोजनो विपरिवर्तितव्यः शैक्षः। यदि स इदानीं विपरिवर्तते शैक्षः पूर्वं भवितव्यो शैक्षः स्वभावस्य नित्यावस्थानात्। असाक्षात्कृते ऽनागामिफले ऽभूते शैक्षे प्राप्तं शैक्ष इति वचनं न न्याय्यं॥

कस्तेऽभिप्रायः। अर्हत्वाभिमुखः शैक्षः सर्वसंयोजनप्रहाणे साक्षात्करोत्यहत्फलं। स विपरिवर्तितो भवत्यशैक्षः किं। प्रतिवचनं। तथा॥ कस्ते पुनरभिप्रायः॥ अर्हत्वाभिमुखः शैक्षः सर्वसंयोजनप्रहाणे ऽर्हत्फलसाक्षात्कारकाले केवलः स प्रहीणसंयोजनः विपरिवर्तितव्यो ऽशैक्षः। यदि स इदानीं भवत्यशैक्षः पूर्वं भवितव्यो ऽशैक्षः स्वभावस्य नित्यावस्थानात्। असाक्षात्कृते ऽर्हत्फले ऽभूते ऽशैक्षे प्राप्तम् अशैक्ष इति वचनं न न्याय्यं॥

कस्ते ऽभिप्रायः। अर्हन् अशैक्षः क्षीणसंयोजनो ऽर्हत्फलाद् विवतनकाले स विपरिवर्तते शैक्षः किं। प्रतिवचनं। तथा॥ कस्ते पुनरभिप्रायः। सर्वो ऽर्हन् अशैक्षः क्षीणसंयोजनो ऽर्हत्फलाद्विवर्तनकाले क्षीणसंयोजन एव स विपरिवर्तितव्यः शैक्षः। यदि स इदानीं विपरिवर्तितो भवति शैक्षः पूर्वं भवितव्यः शैक्षः स्वभावस्य नित्यावस्थानात्। अर्हत्फलाद् अविवर्तने ऽभृते शैक्षे प्राप्तं वचनं शैक्ष इति न न्याय्यं॥

पुनः खलु। निर्वाणं न भवितव्यं पूर्वं नशैक्षनाशैक्षं पश्चाद् विपरिवर्तितं शैक्षं। पूर्वं शिक्षं पश्चाद् विपरिवर्तितम् अशैक्षं। पूर्वम् अशैक्षं पश्चाद् विपरिवर्तितं शैक्षं॥ पुनः। निर्वाणं न भवितव्यं शैक्षवद् अशैक्षवद् नशैक्षनाशैक्षवत्। यद्येवं द्विभागं भवितव्यं। सर्वधर्माणामनियतत्वाद् भवितव्यो व्याकुलीभावः। न चापि प्रज्ञापयितव्यः सर्वधर्मलक्षणविनिश्चयः। भगवानपि नाह निर्वाणं शैक्षवदशैक्षवत्स्वभावं॥

यस्माद् निर्वाणं सततं भवति नशैक्षनाशैक्षं। सर्वधर्मा नियता न भवन्ति संकीर्णाः। सदा तिष्ठति स्वभावो न हीयते स्वभावः। निर्वाणस्य नित्यस्थितिर्नान्यथाभावः। इति निर्वाणं केवलं वक्तव्यं नशैक्षनाशैक्षं॥०॥ [निर्वाणनिर्देशः परिनिष्ठितः]॥०॥

५. स्कन्धः

यथोक्तं सूत्रे। स निष्पादयत्यशैक्षं शीलस्कन्धं समाधिस्कन्धं प्रज्ञास्कन्धं विमुक्तिस्कन्धं विमुक्तिज्ञानदर्शनस्कन्धं॥ अशैक्षशीलस्कन्धः कतमः। प्रतिवचनं। अशैक्षः कायसंवरो वाग्संवरः शुद्धाजीवः। अशैक्षसमाधिस्कन्धः कतमः। प्रतिवचनं। अशैक्षास् त्रयः समाधयः। तथा हि। शून्यतः। अप्रणिहितः। अनिमित्तः। अशैक्षप्रज्ञास्कन्धः कतमः। प्रतिवचनं। अशैक्षं सम्यग्ज्ञानदर्शनं। अशैक्षविमुक्तिस्कन्धः कतमः। प्रतिवचनं। अशैक्षमनस्कारसंप्रयुक्तं चित्तं विमुक्तं विमुच्यमानं विमोक्ष्यमाणं। अशैक्षविमुक्तिज्ञानदर्शनस्कन्धः कतमः। प्रतिवचनं। क्षयज्ञानम् अनुत्पादज्ञानं॥

अशैक्षप्रज्ञास्कन्ध-विमुक्तिज्ञानदर्शनस्कन्धयोः को भेदः। प्रतिवचनं। अशैक्षदुःखसमुदयज्ञानम् अशैक्षप्रज्ञास्कन्धः। अशैक्षनिरोधमार्गज्ञानम् अशैक्षविमुक्तिज्ञानदर्शनस्कन्धः। पुनः। अशैक्षदुःखसमुदयनिरोधज्ञानम् अशैक्षप्रज्ञास्कन्धः। अशैक्षमार्गज्ञानम् अशैक्षविमुक्तिज्ञानदर्शनस्कन्धः। पुनः खलु। अशैक्षदुःखसमुदयमार्गज्ञानम् अशैक्षप्रज्ञास्कन्धः। अशैक्षनिरोधज्ञानम् अशैक्षविमुक्तिज्ञानदर्शनस्कन्धः। इति भेदः॥०॥ [स्कन्धनिदशः परिनिष्ठितः]॥०॥

६. निष्ठा

यथाह भगवान्। भिक्षवो ज्ञातव्यम् एकैव निष्ठा न पृथग्निष्ठा॥ अत्र कतमो धर्मो निष्ठा नाम। प्रतिवचनं। भगवतः कदाचिद् मार्गे निष्ठावचनं कदाचिद् निरोधे निष्ठावचनं। मार्गे निष्ठावचनरुतं। यथाह भगवान्-

कश्चिन्मन्दमतिर्निष्ठां परिज्ञातुमपारगः।

अदान्तः कुरुते कालं मार्गे ऽभिसमयं विना॥

निरोधे निष्ठावचनरुतं। यथाह भगवान्-

निष्ठां प्राप्तो गतभयो वीतकांक्षानुशोचनः।

चिरायोद्धृतभवशरोऽन्त्येन कायेन तिष्ठति॥

एतदन्यन्तनिष्ठं तत्पदं शान्तेरनुत्तरं।

पदं विशुद्धममृतं सर्वतो लक्षणक्षयात्॥

अपि चोक्तं सूत्रे-गणको मौद्गल्यायनो ब्राह्मणो भगवन्तमेतदवोचत्। किं नु खलु भवतो गौतमस्य श्रावका भवता गौतमेन एवम् अवोद्यमाना अनुशास्यमाना सर्वे एव अत्यन्तनिष्ठं निर्वाणम् आराधयन्ति उताहो एकत्या नाराधयन्ति। (भगवान् प्रत्यवोचत्)। एकत्या..........आराधयन्ति। एकत्या नाराधयन्ति॥०॥ [निष्ठानिर्देशः परिनिष्ठितः]॥०॥

७. उपादानपरिज्ञा

यथोक्तं सूत्रे। भगवानाह। सन्ति भिक्षव एके श्रमणब्राह्मणाः सर्वोपादानपरिज्ञावादाः प्रतिजानानास्ते न सर्वोपादानपरिज्ञां प्रज्ञापयन्ति। (तथा हि)। कामोपादानस्य परिज्ञां प्रज्ञापयन्ति। दृष्ट्यु पादानस्य [परिज्ञां प्रज्ञापयन्ति] शीलव्रतोपादानस्य [परिज्ञां प्रज्ञापयन्ति] नत्वात्मवादोपादानस्य [परिज्ञां प्रज्ञापयन्ति]॥

एतस्य कोऽर्थः। कश्चिदाह। एतद्भगवतः प्रतिक्षेपतो धर्मवचनं॥ न स एवं वक्तं मर्हति। तत्कस्य हेतोः। भगवतो धर्मवचनं न सर्वथा भवत्यहेतुकम् अल्पहेतुकं वा। पुनरपर आह। एतेन वचनेनाविर्भवति यत्ते स्वल्पप्रहाणांशकाः॥ न स एवं वक्तुर्महति। तत्कस्य हेतोः। यस्मात् पृथग्जना अपि प्रतिबलाः क्षपयितुमल्पांशत आत्मवादोपादानं॥

बुद्धो हि भगवान् देवमनुष्यादीनाम् अप्रमेयाणां सत्त्वानां विस्तरेण वदति धर्मसारम् अविपर्यस्तं प्रकाशयति सान्वयाधिगमाय। तीर्थिकाश्चौर्येण शृण्वन्ति बुद्धभाषितं। स्कन्धधात्वायतननीवरणस्मृत्युपस्थानानां यावद् बोध्यंगादीनां नामानि सकलानि वा विकलानि वा। इति कश्चन तीर्थिकः कामोपादानपदं श्रुत्वा पुनरेवमाह-अहमपि प्रज्ञापयामि कामोपादानपरिज्ञां। कश्चिद् दृष्ट्युपादानपदं श्रुत्वा पुनरेवमाह-अहमपि प्रज्ञापयामि दृष्ट्युपादान परिज्ञां। कश्चित् शीलोपादानपदं श्रुत्वा पुनरेवमाह-अहमपि प्रज्ञापयामि शीलोपादानपरिज्ञां। एवं संबहुलेषु भिक्षुष्वेकत्र संनिपतितेष्वन्यतरस्तीर्थिकः समुपक्रम्याह। यथा गौतमः सर्वशिष्येभ्यो धर्मसारं देशयति। तथा हि। एवमाह-

भिक्षवो युष्माभिः प्रहातव्यानि पंच नीवरणानि। एवम् एतानि पंच नीवरणानि चेतोमलिनीकराणि क्षपयन्ति प्रज्ञाबलं। नाशयन्ति बोध्यंगानि। अन्तरयन्ति निर्वाणं। चतुर्षु स्मृत्युपस्थानेषु कौशल्येन चित्तं स्थापनीयं। सप्त बोध्यंगानि यत्नेन पुनपुनर्भावयितव्यानि॥ वयमपि प्रतिबलाः शिष्येभ्यो देशयितुमेतद्धर्मसारं। तद् गौतमेन देशिते धर्मसारे ऽस्मदीये च को भेदो यदिदानीं यूयं तमेवाश्रयथ। परं ते तीर्थिका न प्रतिबला पंचनीवरणनामलक्षणविज्ञानाय किमुतावबोधाय चतुःस्मृत्युपस्थानेष्ववस्थानाय सप्तबोध्यंगभावनाय। परम् अपहरन्ति बुद्धवचनं यस्माद् वदन्ति तस्मादेवं। उपादानपरिज्ञाप्रज्ञापनमपि तथैव ज्ञातव्यं॥

पुनस्तथाहि। तीर्थिको मागन्दिको ऽनवबुध्यन् स्वकायं रोगराशिसमुदयं क्षणमप्यनवस्थायिनं दुःखं शून्यमनात्मानं भगवन्तमुपसंक्रम्य दुन्दुभिवदुदरं ताडयन्नुवाच। अयमेव मे कायो निरामयो ज्ञातव्यः परमनिर्वाणं। स न जानाति निरामयनामलक्षणं। किं पुनर्नाम प्रतिबलः परिबोद्धुं परमनिर्वाणं। यस्मात्खलु बुद्धवचनमपहरति तस्मादेवं वदति। उपादानपरिज्ञाप्रज्ञापनमपि तथा॥

कस्मात् तीर्थिकाः केवलं त्रयाणामुपादानानां परिज्ञां प्रज्ञापयन्ति नत्वात्मवादोपादनस्य। प्रतिवचनं। तेषां दीर्घरात्रं भवत्यभिनिवेशः सत्यभूत आत्मा सत्त्वो जीवो जन्तुः पोषः पुद्गलः। तेषां भवति योऽयम् आत्मादिसत्याभिनिविशो न पुनर् आत्मवादोपादानपरिज्ञाप्रज्ञापनं॥

आह। समानं प्रज्ञापयन्ति सर्वोपादानपरिज्ञां। अस्य कोऽर्थः। प्रतिवचनं। एतद् भगवतो बुद्धस्य परवचनानुवादः। यथाह भगवान्-ते तीर्थिकाः प्रज्ञापयन्ति सत्यभूतस्य सत्त्वस्य समुच्छेदमिति। परं न परमार्थतः सत्यभूतः सत्त्वः। केवलं परवचनमनुसृत्यैवमुच्यते। इदमपि तथा। इति नास्ति कश्चिद्दोषः॥

यथोक्तं सूत्रे। द्वे परिज्ञे। तथा हि। ज्ञातपरिज्ञा प्रहाणपरिज्ञा च॥ ज्ञातपरिज्ञा कतमा। प्रतिवचनं। सर्वं ज्ञानं पश्यति प्रकाशयति बोधयति साक्षात्करोतीति ज्ञातपरिज्ञा। प्रहाणपरिज्ञा कतमा। सर्वकामविवेकः। क्रोधमोहविवेकः। सर्वक्लेशविवेकः। इति प्रहाणपरिज्ञा॥

भगवतः कदाचिद् ज्ञाने परिज्ञावचनरुतं। कदाचित् प्रहाणे परिज्ञावचनरुतं। ज्ञाने परिज्ञावचनरुतं। यथोक्तं गाथासु-

एष माणवको भद्रः शान्तो लोकहिते क्षमः।

तृष्णाजं दुःखमित्येतत् परिज्ञातुं प्रभुर्बुधः॥

यद् वदेत् तद् बुधः कुर्याद् यन्न कुर्यान्न तद्वदेत्।

प्राज्ञेन च परिज्ञेयः कथको यो न कारकः॥

प्रहाणे परिज्ञावचनरुतं। यथोक्तं सूत्रे। भगवानाह। देशयिष्यामि वो भिक्षवः परिज्ञेयधर्मान् परिज्ञास्वाभावं परिज्ञाप्रतिबलं। परिज्ञेयधर्माः पंचोपादानस्कन्धाः। परिज्ञास्वभावः। कामविवेकः। क्रोधमोहविवेकः। सर्वक्लेशविवेकः। परिज्ञाप्रतिबलो ऽर्हन् सर्वास्रवाणां पर्यादानं गतो ऽनभिनिविष्टस् तथागतो भवति परंमरणादित्याद्यव्याकृतधर्मान्॥०॥ [उपादानपरिज्ञानिर्देशः परिनिष्ठितः]॥०॥

८. त्रिशरणं

सर्वो बुद्धशरणं गच्छन् किं शरणं गच्छति। प्रतिवचनं। यो धर्मा वस्तुभूतो विद्यमानभृतस् तं संज्ञायानुसंज्ञाय प्रज्ञाप्य व्यवहारो बुद्ध इति। शरणमसौ गच्छति सर्वाशैक्षनिष्पन्नबोधिधर्मान्। इति बुद्धशरणागमनं॥

सर्वो धर्मशरणं गच्छन् किं शरणं गच्छति। प्रतिवचनं। यो धर्मा वस्तुभूतो विद्यमानभूतस् तं संज्ञायानुसंज्ञाय प्रज्ञाप्य व्यवहारो धर्म इति। शरणं तथा गच्छति विरागं निरोधं निर्वाणं। इति धर्मशरणगमनं॥

सर्वः संघशरणं गच्छन् किं शरणं गच्छति। प्रतिवचनं। यो धर्मा वस्तुभूतो विद्यमानभूतस् तं संज्ञायानुसंज्ञाय प्रज्ञाप्य व्यवहारः संघ इति। शरणम् असौ गच्छति सर्वशैक्षाशैक्षनिष्पन्नसंघधर्मान्। इति संघशरणगमनं॥०॥ [त्रिशरणनिर्देशः परिनिष्ठितः]॥०॥

इति ज्ञानप्रस्थानस्य प्रथमे संकीर्णस्कन्धे स्नेहगौरवं नाम चतुर्था निःश्वासः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

पंचमो निःश्वासः

Parallel Romanized Version: 
  • Paṁcamo niḥśvāsaḥ [5]

प्रथमे संकीर्णस्कन्धे

पंचमो निःश्वासः

आह्रीक्यम्

उद्देशः

कृष्णशुक्ल द्वीन्द्रियं चित्तं औद्धत्यकौकृत्यं स्त्यानमिद्धं स्वप्नः।

नीवरणं अविद्या आवेणिकम् इति वर्गविवक्षितं॥

१. कृष्णशुक्लं

आह्रीक्यं कतमत्। प्रतिवचनं। सर्वाह्रीका। अह्रीका स्वतः। अह्रीका परतः। अह्रेपणं। अह्रेपणं स्वतः। अह्रेपणं परतः। अगौरवं। अगुरुभावः। अनैश्चर्यं। अनीश्वरभावः। ईष्वरेषु न भयवृत्तिः। इत्याह्रीक्यं॥

अनपत्राप्यं कतमत्। प्रतिवचनं। सर्वानपत्रपा। अनपत्रपा स्वतः। अनपत्रपा परतः। अलज्जा। अलज्जा स्वतः। अलज्जा परतः। सर्वावद्येषु न भयं न भीतिर्न भयदर्शनं। इत्यनपत्राप्यं॥

आह्रीक्यानपत्राप्ययोः को भेदः। प्रतिवचनं। ईष्वरेषु न भयवृत्तिरित्याह्रीक्यं। सर्वावद्येषु न भयदर्शनमित्यनपत्राप्यं। इति भेदः॥

ह्रीः कतमा। प्रतिवचनं। सर्वा ह्रीः। ह्रीः स्वतः। ह्रीः परतः। ह्रेपणं। ह्रेपणं स्वतः। ह्रेपणं परतः। गौरवं। गुरुभावः। ऐश्वर्यं। ईश्वरभावः। ईश्वरेषु भयवृत्तिः। इति ह्रीः॥

अपत्रपा कतमा। प्रतिवचनं। सर्वापत्रपा। अपत्रपा स्वतः। अपत्रपा परतः। लज्जा। लज्जा स्वतः। लज्जा परतः। सर्वावद्येषु भयं भीतिर् अतीवभयदर्शनं। इत्यपत्रपा॥

ह्यपत्रपयोः को भेदः। प्रतिवचनं। ईश्वरेषु भयवृत्तिर्ह्रीः। सर्वावद्येष्वतीवभयदर्शनमपत्रपा। इति भेदः॥०॥ [कृष्णशुक्लनिर्देशः परिनिष्ठितः]॥०॥

२. द्वीन्द्रियं

अधिमात्रमकुशलेन्द्रियं कतमत्। प्रतिवचनं। सर्वमकुशलेन्द्रियं कुशलेन्द्रियाच्छेदक्षमं कामरागप्रहाणकाले पूर्वं प्रहातव्यं॥ मृदु सर्वत्रगमकुशलेन्द्रियं कतमत्। प्रतिवचनं। सर्वमकुशलेन्द्रियं कामरागप्रहाणकाले पश्चात्प्रहातव्यं। यस्मात् तत्प्रहाणं नाम कामरागप्रहाणं॥

कामधातुकमधिमात्रं कुशलेन्द्रियं कतमत्। प्रतिवचनं। बोधिसत्त्वस्य सम्यक्त्वन्यामावक्रान्तिकाले प्राप्तव्यं कामधातुकमभिसमयान्तिकं संवृतिज्ञानं। तथागतस्य च क्षयज्ञानोपलब्धिकाले प्राप्तव्यानि कामधातुकानि कुशलेन्द्रियाणि-अलोभो ऽद्वेषो ऽमोहश्चेति॥ मृदु सर्वत्रगं कुशलेन्द्रियं कतमत्। प्रतिवचनं। कुशलेन्द्रियप्रहाणकाले पश्चात्प्रहातव्यमिन्द्रियं। यस्मात् तत्प्रहाणं नाम कुशलेन्द्रियप्रहाणं॥०॥ [द्वीन्द्रियनिर्देशः परिनिष्ठितः]॥०॥

३. चित्तं

सर्वं चित्तमतीतं। तच्चित्तं विपरिणतं किं। प्रतिवचनं। सर्वं चित्तमतीतं। तच्चितं विपरिणतं। अस्ति चित्तं विपरिणतं तच्चित्तं नातीतं। तद्यथा। अनागतप्रत्युत्पन्नं रागद्वेषसंप्रयुक्तं चित्तं॥ यथाह भगवान्-क्रकचेन चेदपि भिक्षवश्चौरा द्वेषिणो युष्माकं कायमंगांगानि वा अवकृन्तेर्युयूयं तस्मिन् कुरुताविपरिणतं चित्तम् अनुरक्षत वाचं न निःसारयत पापिकां वाचं। चित्तं विपरिणतं वाचा च पापिका विनिःसृता चेद् आत्मार्थस्य भवति महदन्तराय। पुनराह भगवान्-ये उत्तमाश्छन्दास् स्तत्रापि यूयं भिक्षवो नोत्पादयितव्यं विपरिणतं चित्तं॥

सर्वं चित्तं रक्तं। तच्चितं विपरिणतं किं। प्रतिवचनं। सर्वं चित्तं रक्तं। तच्चित्तं विपरिणतं। अस्ति चित्तं विपरिणतं। तच्चित्तं न रक्तं। तद्यथा। अतीतं रागविप्रयुक्तं चित्तं। अनागतप्रत्युत्पन्नं द्वेषसंप्रयुक्तं चित्तं। यथाह भगवान्-क्रकचेन चेदपि भिक्षवश्चौरा द्वेषिणः यावत् आत्मार्थस्य भवति महदन्तराय॥०॥ [चित्तनिदशः परिनिष्ठितः]॥०॥

४. औद्धत्यकौकृत्यं

औद्धत्यं कतमत्। प्रतिवचनं। सर्वं चित्तम् अशान्तम् अस्थिरं द्रुतं भ्रान्तम् उद्धतं। चित्तचलभ्रान्तता औद्धत्यमुच्यते। कौकृत्यं कतमत्। प्रतिवचनं। सर्वं चित्तमनुतप्तं क्षुब्धं विपरिणतं कुकृतं। चित्तानुशोचनता कौकृत्यमुच्यते॥

सर्वम् उद्धतं चित्तं। तच्चित्तं कौकृत्यसंप्रयुक्तं किं। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः। अस्ति चित्तम् औद्धत्यसहितं न कौकृत्यसंप्रयुक्तं। तद्यथा। कौकृत्यरहितं चित्तं चलभ्रान्ततासहितं। अस्ति चित्तं कौकृत्यसहितं नौद्धत्यसंप्रयुक्तं। तद्यथा। रागरहितं चित्तम् अनुशोचनतासहितं। अस्ति चित्तम् औद्धत्यसहितं कौकृत्यसंप्रयुक्तमपि। तद्यथा। रक्तं चित्तमनुशोचनतासहितं। अस्ति चित्तम् औद्धत्यरहितं न कौकृत्यसंप्रयुक्तमपि। तद्यथा। स्थापयित्वा पूर्वलक्षणं॥०॥ [औद्धत्यकौकृत्यनिर्देशः परिनिष्ठितः]॥०॥

५. स्त्यानमिद्धं

स्त्यानं कतमत्। प्रतिवचनं। सर्वा कायगुप्ता चित्तगुरुता कायस्यापटुता कायप्रस्वापः चित्तप्रस्वापः कायस्तब्धता चित्तस्तब्धता चित्तस्य गुरुजडीभाव इति स्त्यानं। मिद्धं कतमत्। सर्वं चित्तं निद्रितं तन्द्रितं स्तिमितं लीनम् अथापि प्रवृतं। चित्तस्यैतस्य तमोऽभिसंक्षेपता-इति मिद्धं॥

सर्वं चित्तं स्त्यानसहितं। तच्चितं मिद्धसंप्रयुक्तं किं। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः। अस्ति चित्तं स्त्यानसहितं न मिद्धसंप्रयुक्तं। तद्यथा। मिद्धरहितं चित्तं स्त्यानतासहितं। अस्ति चित्तं मिद्धसहितं न स्त्यानसंप्रयुक्तं। तद्यथा। अरक्तं चित्तं मिद्धतासहितं। अस्ति चित्तं स्थानसहितं मिद्धसंप्रयुक्तमपि। तद्यथा। रक्तं चित्तं मिद्धतासहितं। अस्ति चित्तं स्त्यानरहितं न मिद्धसंप्रयुक्तं। तद्यथा। स्थापयित्वा पूवलक्षणं॥

मिद्धं वक्तव्य कुशलं किं। अकुशलं किं। अव्याकृतं किं। प्रतिवचनं। मिद्धं वक्तव्यं कुशलं वा। अकुशलं वा। अव्याकृतं वा॥ कुशलं कतमत्। तद्यथा। कुशलं चित्तं निद्रितं तन्द्रितं स्तिमितं लीनम् अथापि प्रवृत्तं। चित्तस्यैतस्य तमोऽभिसंक्षेपता। अकुशलं कतमत्। तद्यथा। अकुशलं चित्तं निद्रितं तन्द्रितं स्तिमितं लीनम् अथापि प्रवृत्तं। चित्तस्यैतस्य तमोऽभिसंक्षेपता। अव्याकृतं कतमत्। तद्यथा। अव्याकृतं चित्तं निद्रितं तन्द्रितं स्तिमितं लीनम् अथापि प्रवृत्तं। चित्तस्यैतस्य तमोऽभिसंक्षेपता॥०॥ [स्त्यानमिद्धनिर्देशः परिनिष्ठितः]॥०॥

६. स्वप्नः

स्वप्ने वक्तव्या पुण्यवृद्धिः किं। अपुण्यवृद्धिः किं। नपुण्यनापुण्यवृद्धिः किं। प्रतिवचनं। स्वप्ने वक्तव्या पुण्यवृद्धिर्वा। अपुण्यवृद्धिर्वा। नपुण्यनापुण्यवृद्धिर्या। पुण्यवृद्धिः। यथा स्वप्ने दानक्रियापुण्यं विरतिशीलसमादानम् अन्यतरपुण्यसंतानप्रवर्तनं वा। अपुण्यवृद्धिः। यथा स्वप्ने प्राणातिपातोऽदत्तादानं काममिथ्याचारो मृषावादो मद्यपानम् ऽन्यतरस्यापुण्यसंतानस्य प्रवर्तनं वा। नपुण्यनापुण्यवृद्धिः। यथा स्वप्ने नपुण्यनापुण्यसंतानप्रवतनं॥

स्वप्नो नाम कतमो धर्मः। निद्राकाले चित्तचैतसिकधर्माणामालंबने प्रवृत्तिः। सो ऽवबुद्धो ऽनुस्मरन् प्रतिबलस्तदाख्यातुम् अहमपश्यमेवं वस्तु। इति स्वप्नः॥०॥ [स्वप्ननिर्देशः परिनिष्ठितः]॥०॥

७. नीवरणं

यथोक्तं सूत्रे। अस्ति पंच नीवरणानि। पंचनीवरणसंगृहीतं सर्वं नीवरणं। सर्वनीवरणसंगृहीतानि वा पंच नीवरणानि। प्रतिवचनं। सर्वनीवरणसंगृहीतानि पंच नीवरणानि। न तु पंचनीवरणसंगृहीतं सर्वं नीवरणं॥

असंगृहीतं कतमत्। प्रतिवचनं। अविद्यानीवरणं। यथाह भगवान्-

अविद्यानिवृताः सत्त्वास्तृष्णासंयोजनाश् च ते।

यान्ति विज्ञानकायं तद्यथा मूढास्तथा बुधाः॥

सर्वं नीवरणं तद् निवृतं किं। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः। संति नीवरणान्यनिवृतानि। तद्यथा। अतीतानागतानि पंच नीवरणानि। सन्ति निवृता अनीवरणाः। तद्यथा। स्थापयित्वा पंच नीवरणानि सर्वेऽन्ये क्लेशोपक्लेशाः प्रत्युत्पन्नाभिमुखाः। संति नीवरणानि निवृतान्यपि। तद्यथा। पंचनीवरणानाम् अन्यतरत् प्रत्युत्पन्नाभिमुखं। अस्त्यनीवरणमनिवृतमपि। तद्यथा। वर्जयित्वा पूर्वलक्षणं॥०॥ [नीवरणनिर्देशः परिनिष्ठितः]॥०॥

८. अविद्या

सर्वः कामधातुप्रतिसंयुक्तो ऽविद्यानुशयः। सर्वेण स किमकुशलः। प्रतिवचनं। सर्वोऽकुशलो ऽविद्यानुशयः सर्वेण कामधातुप्रतिसंयुक्तः। अस्ति कामधातुप्रतिसंयुक्तो ऽविद्यानुशयो नाकुशलः। तद्यथा। कामधातुप्रतिसंयुक्ता सत्कायदृष्ट्यन्तग्राहदृष्टिसंप्रयुक्ता ऽविद्या॥

सर्वो रूपारूप्यधातुप्रतिसंयुक्तो ऽविद्यानुशयः। सर्वेण स किमव्याकृतः। प्रतिवचनं। सर्वो रूपारूप्यधातुप्रतिसंयुक्तो ऽविद्यानुशयः सर्वेणाव्याकृतः। अस्त्यव्याकृतो ऽविद्यानुशयो न रूपारूप्यधातुप्रतिसंयुक्तः। तद्यथा। कामधातुप्रतिसंयुक्ता सत्कायदृष्ट्यन्तग्राहदृष्टिसंप्रयुक्ता ऽविद्या॥ दुःखसमुदयदर्शनहेयो ऽविद्यानुशयः स सर्वः सर्वत्रगः किं। प्रतिवचनं। सर्वः सर्वत्रगो ऽविद्यानुशयो दुःखसमुदयदर्शनहेयः। अस्ति दुःखसमुदयदर्शनहेयो ऽविद्यानुशयो न सर्वत्रगः। तद्यथा। दुःखसमुदयदर्शनहेयैर् असर्वत्रगानुशयैः संप्रयुक्ता ऽविद्या॥ सर्वो निरोधमार्गदर्शनहेयो ऽविद्यनुशयः स सवणासर्वत्रगः किं। प्रतिवचनं। सर्वो निरोधमार्गदर्शनहेयो ऽविद्यानुशयः सर्वेणासर्वत्रगः। अस्त्यसर्वत्रगा ऽविद्यानुशयो न निरोधमार्गदर्शनहेयः। तद्यथा। दुःखसमुदयदर्शनहेयैर् असर्वत्रगैर् अनुशयैः संप्रयुक्ता ऽविद्या॥०॥ [अविद्यानिर्देशः परिनिष्ठितः]॥

९. आवेणिकं

आवेणिको ऽविद्यानुशयः कतमः। प्रतिवचनं। सर्वा ऽविद्या। दुःखे ऽनवबोधः समुदयनिरोधमार्गेष्वनवबोधः॥ आवेणिकम् औद्धत्यपर्यवस्थानं कतमत्। प्रतिवचनं। नास्त्यावेणिकम् औद्धत्यपर्यवस्थानं॥०॥ [आवेणिकनिदशः परिनिष्ठितः]॥०॥

इति ज्ञानप्रस्थानस्य प्रथमे संकीर्णस्कन्ध आह्रीक्यं नाम पंचमो निःश्वासः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

षष्ठो निःश्वासः

Parallel Romanized Version: 
  • Ṣaṣṭho niḥśvāsaḥ [6]

प्रथमे संकीर्णस्कन्धे

षष्ठो निःश्वासः

लक्षणम्

उद्देशः

द्वि त्रिलक्षणसामान्यविशेषो जरामरणानित्यताबलं।

त्रिलक्षणमेकक्षणम् इति वर्गविवक्षितं॥

१. (१) द्विलक्षणसामान्यविशेषः

रूपिणां धर्माणां जातिस्थितिजराऽनित्यता वक्तव्याः किं रूपिण्यः किम् अरूपिण्यः। प्रतिवचनं। वक्तव्या अरूपिण्यः। अरूपिणां धर्माणां जातिस्थितिजराऽनित्यता वक्तव्याः किम् अरूपिण्यः किं रूपिण्यः। प्रतिवचनं। वक्तव्या अरूपिण्यः॥

सनिदर्शनानां धर्माणां जातिस्थितिजराऽनित्यता वक्तव्याः किं सनिदर्शनाः किम् अनिदर्शनाः। प्रतिवचनं। वक्तव्या अनिदर्शनाः। अनिदर्शनानां धर्माणां जातिस्थितिजराऽनित्यता वक्तव्याः किम् अनिदर्शनाः किं सनिदर्शनाः। प्रतिवचनं। वक्तव्या अनिदर्शनाः॥

सप्रतिघानां धर्माणां जातिस्थितिजराऽनित्यता वक्तव्याः किं सप्रतिघाः किम् अप्रतिघाः। प्रतिवचनं। वक्तव्या अप्रतिघाः। अप्रतिघानां धर्माणां जातिस्थितिजराऽनित्यता वक्तव्याः किम् अप्रतिघाः किं सप्रतिघाः। प्रतिवचनं। वक्तव्या अप्रतिघाः॥

सास्रवाणां धर्माणां जातिस्थितिजराऽनित्यता वक्तव्याः किं सास्रवाः किम् अनास्रवाः। प्रतिवचनं। वक्तव्याः सास्रवाः। अनास्रवाणां धर्माणां जातिस्थितिजराऽनित्यता वक्तव्याः किम् अनास्रवाः किं सास्रवाः। प्रतिवचनं। वक्तव्या अनास्रवाः॥

संस्कृतानां धर्माणां जातिस्थितिजराऽनित्यताः वक्तव्याः किं संस्कृताः किम् असंस्कृताः। प्रतिवचनं। वक्तव्याः संस्कृताः। असंस्कृतानां धर्माणां जातिस्थितिजराऽनित्यता वक्तव्याः किम् असंस्कृताः किं संस्कृताः। प्रतिवचनं। वक्तव्या असंस्कृतधर्माणां न सन्ति जातिस्थितिजराऽनित्यताः॥

१. (२) त्रिलक्षणसामान्यविशेषः

अतीतानां धर्माणां जातिस्थितिजराऽनित्यता वक्तव्याः किम् अतीताः किम् अनागताः किं प्रत्युत्पन्नाः। प्रतिवचनं। वक्तव्या अतीताः। अनागतानां धर्माणां जातिस्थितिजराऽनित्यता वक्तव्याः किम् अनागताः किम् अतीतप्रत्युत्पन्नाः। प्रतिवचनं। वक्तव्या अनागताः। प्रत्युत्पन्नानां धर्माणां जातिस्थितिजराऽनित्यता वक्तव्याः किं प्रत्युत्पन्नाः किम् अतीतानागताः। प्रतिवचनं। वक्तव्याः प्रत्युत्पन्नाः॥

कुशलानां धर्माणां जातिस्थितिजराऽनित्यता वक्तव्याः किं कुशलाः किम् अकुशलाः किम् अव्याकृताः। प्रतिवचनं। वक्तव्याः कुशलाः। अकुशलानां धर्माणां जातिस्थितिजराऽनित्यता वक्तव्याः किम् अकुशलाः किं कुशलाव्याकृताः। प्रतिवचनं। वक्तव्या अकुशलाः। अव्याकृतानां धर्माणां जातिस्थितिजरानित्यता वक्तव्याः किम् अव्याकृताः किं कुशलाकुशलाः। प्रतिवचनं। वक्तव्या अव्याकृताः॥

कामधातुप्रतिसंयुक्तानां धर्माणां जातिस्थितिजराऽनित्यता वक्तव्याः किं कामधातुप्रतिसंयुक्ताः किं रूपधातुप्रतिसंयुक्ताः किम् आरूप्यधातुप्रतिसंयुक्ताः। प्रतिवचनं। वक्तव्याः कामधातुप्रतिसंयुक्ताः। रूपधातुप्रतिसंयुक्तानां धर्माणां जातिस्थितिजराऽनित्यता वक्तव्याः किं रूपधातुप्रतिसंयुक्ताः किं कामारूप्यधातुप्रतिसंयुक्ताः। प्रतिवचनं। वक्तव्या रूपधातुप्रतिसंयुक्ताः। आरूप्यधातुप्रतिसंयुक्तानां धर्माणां जातिस्थितिजराऽनित्यता वक्तव्याः किम् आरूप्यधातुप्रतिसंयुक्ताः किं कामरूपधातुप्रतिसंयुक्ताः। वक्तव्या आरूप्यधातुप्रतिसंयुक्ताः॥

शैक्षधर्माणां जातिस्थितिजराऽनित्यता वक्तव्याः किं शैक्षाः किम् अशैक्षाः किं नशैक्षनाशैक्षाः। प्रतिवचनं। वक्तव्याः शैक्षाः। अशैक्षधर्माणां जातिस्थितिजराऽनित्यता वक्तव्याः किम् अशैक्षाः किं शैक्ष-नशैक्षनाशैक्षाः। प्रतिवचनं। वक्तव्या अशैक्षाः। नशैक्षनाशैक्षधर्माणां जातिस्थितिजराःनित्यता वक्तव्याः किं नशैक्षनाशैक्षाः किं शैक्षाशैक्षाः। प्रतिवचनं। वक्तव्या नशैक्षनाशैक्षाः॥

दर्शनहेयधर्माणां जातिस्थितिजराऽनित्यता वक्तव्याः किं दर्शनहेयाः किं भावनाहेयाः किम् अहेयाः। प्रतिवचनं। वक्तव्या दर्शनहेयाः। भावनाहेयधर्माणां जातिस्थितिजराऽनित्यता वक्तव्याः किं भावनाहेयाः किं दर्शनहेयाहेयाः। प्रतिवचनं। वक्तव्या भावनाहेयाः। अहेयधर्माणां जातिस्थितिजराःनित्यता वक्तव्याः किम् अहेयाः किं दर्शनभावनाहेयाः। प्रतिवचनं। वक्तव्या अहेयाः॥०॥ [द्वित्रिलक्षणसामान्यविशेषनिर्देशः परिनिष्ठितः]॥०॥

२. जरामरणानित्यताबलं

जरा कतमा। प्रतिवचनं। सर्वसंस्काराणां वैमुख्यं परिपाकलक्षणमिति जरा। मरणं कतमत्। प्रतिवचनं। तेषां तेषां सत्त्वानां तत्तत्सत्त्वनिकायसभागाद् निवृत्तिश्च्युतिरायुरूष्मणो विगमो जीवितेन्द्रियनिरोधः सर्वस्कन्धनिरासः कायस्य भेद इति मरणं। अनित्यता कतमा। प्रतिवचनं। सर्वसंस्काराणां विकिरणं क्षयो भंगो विलयो नाशो निवृत्तिः। इत्यनित्यता॥

मरणानित्यतयोः को भेदः। प्रतिवचनं। सर्वं मरणम् अनित्यं। अस्त्यनित्यं न मरणं। तद्यथा। स्थापयित्वा मरणम् अन्यसंस्कारनिरोधः॥

कर्मबलं बलवद् आहोस्विद् अनित्यता बलवती। प्रतिवचनं। कर्मबलं बलवद् नत्वनित्यताबलं। कश्चिदाह। अनित्यताबलं बलवद् न कर्मबलं। तत्कस्यहेतोः। यस्मात् कर्माप्यनित्यं॥ अत्रार्थे कर्मबलं बलवद् नत्वनित्यताबलं। तत्कस्य हेतोः। यस्मात् कर्म त्र्यध्वसंस्कारनिरोधाय प्रतिबलं। अनित्यता केवलं प्रत्युत्पन्नसंस्काराणां निरोधिका॥०॥ [जरामरणानित्यताबलनिर्देशः परिनिष्ठितः]॥०॥

३. त्रिलक्षणमेकक्षणं

यथाह भगवान्-संति त्रीणि संस्कृतस्य संस्कृतलक्षणानि। [एकस्मिन् क्षणे] संस्कृतस्योत्पादोऽपि प्रज्ञायते। निरोधोऽपि [प्रज्ञायते]। स्थित्यन्यथात्वमपि प्रज्ञायते॥ एकस्मिन् क्षणे उत्पादः कतमः। प्रतिवचनं। जातिः। निराधः कतमः। प्रतिवचनं। अनित्यता। स्थित्यन्यथात्वं कतमत्। प्रतिवचनं। जरा॥०॥ [त्रिलक्षणैकक्षणनिर्देशः परिनिष्ठितः]॥०॥

इति ज्ञानप्रस्थानस्य प्रथमे संकीर्णस्कंधे लक्षणं नाम षष्ठो निःश्वासः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

सप्तमो निःश्वासः

Parallel Romanized Version: 
  • Saptamo niḥśvāsaḥ [7]

प्रथमे संकीर्णस्कन्धे

सप्तमो निःश्वासः

अनर्थकम्

उद्देशः

अनर्थकं स्मृतिः अलक्षणं धर्मचक्रज्ञानं क्षीणास्रवः [औपपादुकं]।

कामबहुलतृप्तं पूरपोषम् इति वर्गविवक्षितं॥

१. अनर्थकं

यथा भगवानाह-

चरितान्यदुष्करचर्या विज्ञेयानर्थसंहिता।

न योगक्षेमलाभाय भूकंपे नौफलकवत्॥

कष्माद् भगवानेवमाह। चरितान्यदुष्करचर्या ऽनर्थसंहिता-इति। प्रतिवचनं। यस्मात् सा चर्या मरणोपगा मरणान्तिका मरणमापन्ना न तथादुष्करचर्या मरणनिष्क्रमणाय प्रतिबला॥०॥ [अनर्थकनिर्देशः परिनिष्ठितः]॥०॥

२. स्मृतिः

यथाह भगवान्। पर्यंकमाभुज्य ऋजुं कायं प्रणिधाय अभिमुखीं स्मृतिं स्थापयति-इति। अभिमुखस्मृतिस्थापना कतमा। प्रतिवचनं। योगावचरः स्मृतिं बध्नाति भ्रुवोरन्तरे पश्यन् विनीलकं वा पश्यन् व्याध्मातकं वा पश्यन् विपूयकं वा पश्यन् विक्षिप्तकं वा पश्यन् विलोहितकं वा पश्यन् विखादितकं वा पश्यन् विच्छिद्रकं वा पश्यन् श्वेतास्थिकं वा पश्यन्न् अस्थिकं वा। इत्यादिरुच्यते ऽभिमुखस्मृतिस्थापना॥०॥ [स्मृतिनिर्देशः परिनिष्ठितः]॥०॥

३. अलक्षणं

पुनराह भगवान्। महामौद्गल्यायन् तिष्येण ब्रह्मणा न भाषितं षष्ठमलक्षणं स्थानं॥ षष्ठमलक्षणं स्थानं कतमत्। प्रतिवचनं। श्रद्धानुसृतं धर्मानुसृतं नाम षष्ठमलक्षणं स्थानं। तत्कस्य हेतोः। द्वयमेतद् अलक्षणं न शक्यं व्यवस्थापयितुं न शक्यं प्रज्ञापयितुम् इहामुत्रेति। या दुःखधर्मज्ञानक्षान्तिर् यद् दुःखधर्मज्ञानं यावद् विस्तरेणोक्तं या मार्गान्वयज्ञानक्षातिर् इत्येतेन अलक्षणं न शक्यं व्यवस्थापयितुं न शक्यं प्रज्ञापयितुम् इहामुत्रेति प्रोच्यते षष्ठमलक्षणं स्थानं॥०॥ [अलक्षणनिर्देशः परिनिष्ठितः]॥०॥

४. धर्मचक्रज्ञानं

यथोक्तं सूत्र। बुद्धेन धर्मचक्रं प्रवर्तितं। कौण्डिन्यादिभिरभिक्षुभिर् धर्मो दृष्टः। भौमैर् यक्षैर् उद्धोषितं। भगवता वाराणस्याम् ऋषिपतने मृगदावे त्रिःपरिवृत्तं द्वादशाकारं धर्मचक्रं प्रवर्तितमिति॥

एतेषां भौमानां यक्षाणां सम्यग्ज्ञानदर्शनम् अस्ति न वा ज्ञातुं भगवता धर्मचक्रं प्रवर्तितं भिक्षुभिर्धर्मो दृष्ट इति। प्रतिवचनं। नास्ति॥ तर्हि कथं ते जानन्ति। प्रतिवचनं। भगवति श्रद्धया। तद्यथा। भगवान् जनयति संवृतिचित्तं मया धर्मचक्रं प्रवर्तितं भिक्षुभिर्धर्मो दृष्ट इति। इति ते जानन्ति॥ अथवा। भगवान् दिशति परान् मया धर्मचक्रं प्रवर्तिते भिक्षुभिर्धर्मो दृष्ट इति। इति ते तत् शृण्वन्ति॥ अथवा। महापुण्येभ्यो देवेभ्य ऋषिभ्यः श्रुतं भवति॥ अथवा। ते आर्यकौण्डिन्यादयो जनयन्ति संवृतिचित्तं भगवता धर्मचक्रं प्रवर्तितम् अस्माभिर्धर्मो दृष्ट इति। इति ते जानन्ति॥ अथवा। ते दिशन्ति परान् भौमाः श्रोतुं लभन्ते॥०॥ [धर्मचक्रज्ञाननिदशः परिनिष्ठितः]॥०॥

५. (१) क्षीणास्रवः

अपि चोक्तं सूत्रे। सन्ति भिक्षवो ऽर्हत्त्वप्राप्ताः क्षीणास्रवाः। त्रयस्त्रिंशद्देधा परिपरिगणयन्तो मेघस्कंधान् सुधर्मायां सभायाम् उद्घोषयन्ति-अमुकावासे ऽमुको भदन्तस्तस्य श्रावको वा केशश्मश्रूणि अवहार्य काषायं प्रावृत्य सम्यक्श्रद्धया प्रव्रजितः। आरब्धवीर्यो भावयन्न् आर्यमार्गं परिक्षीणसर्वास्रवः साक्षादधिगम्यानास्रवचित्तं प्रज्ञाविमुक्तः दृष्टे धर्मे स्वयं प्रतिवेद्य साक्षात्कृत्य विहरति। अथ स्वयं जानाति क्षीणा मे जातिः। उषितं ब्रह्मचर्यं। कृतं करणीयं। अनुपादानश्चरमभवः॥ इति॥

तेषां देवानामस्ति न वा सम्यग्ज्ञानदर्शनं ज्ञातुं भिक्षवो ऽर्हत्त्वप्राप्ताः क्षीणास्रवा इति। प्रतिवचनं। नास्ति। तर्हि कथं ते जानन्ति। प्रतिवचनं। भगवति श्रद्धया। तथा हि। भगवान् जनयति संवृतिचित्तं भिक्षवो ऽर्हत्त्वप्राप्ताः क्षीणास्रवा इति। इति ते जानन्ति॥ अथवा। भगवान् दिशति परान् भिक्षवो ऽर्हत्त्वप्राप्ताः क्षीणास्रवा इति। इति ते श्रोतुं लभन्ते॥ अथवा। महापुण्येभ्यो देवेभ्य ऋषिभ्यः श्रुतं भवति॥ अथवा। ते भदन्ता जनयन्ति संवृतिचित्तं वयं क्षीणास्रवा अर्हत्त्वप्राप्ता इति। इति ते जानन्ति॥ अथवा। ते दिशन्ति परान् देवाः श्रोतुं लभन्ते॥

५. (२) औपपादुकं

यथोक्तं सूत्रे। मगधेषु सचिवामात्या उपपादुकधर्मविनया वा धर्मानुधर्मचरिता वा॥ कतमः स नामोपपादुकधर्मविनयः। कतमः स नाम धर्मानुधर्मचरितः। प्रतिवचनं। यो देवेषु भवन् पश्यति धर्मं स नामोपपादुकधर्मविनयः। यो मनुष्येषु भवन् पश्यति धर्मं स नाम धर्मानुधर्मचरितः। पुनः खलु। यः शीलम् असमाददानः पश्यति धर्मं स नामोपपादुकधर्मविनयः। यः शीलं समाददानः पश्यति धर्मं स नाम धर्मानुधर्मचरितः॥०॥ [क्षीणास्रवौपपादुकनिर्देशः परिनिष्ठितः]॥०॥

६. कामबहुलतृप्तं

कामबाहुल्यकः कतमः। प्रतिवचनं। सर्वः कामयानः कामितः कामयिष्यमाणः। इति कामबाहुल्यकः। अतृप्तः कतमः। प्रतिवचनं। सर्वो ऽतृप्तो ऽसंतृप्तो ऽपरितृप्तो भूते ऽतृप्तो भविष्यत्यतृप्तः। इति अतृप्तः॥ कामबाहुल्यके ऽतृप्ते च को भेदः। प्रतिवचनं। अप्राप्ते प्रिये रूपे शब्दे गन्धे रसे स्प्रष्टव्ये वस्त्रे आहारे शयनासने भैषज्ये ऽन्यस्मिन् परिष्कारे च आशास्ते पर्येषयति गवेषयति अभ्यर्थयति चिन्तयति सोपायो भवति। इति कामबाहुल्यकः। प्राप्ते प्रिये रूपे शब्दे गन्धे रसे स्प्रस्टव्ये वस्त्रे आहारे शयनासने भैषज्ये अन्यस्मिन् परिष्कारे च पुनराशास्ते पुनः कामयते पुनरभिनन्दति पुनः पर्येषयति। इति अतृप्तः। इति भेदः॥

अल्पकामः कतमः। प्रतिवचनं। अकामयानः अकामितः अकामयिष्यमाणः। इति अल्पकामः। तृप्तः कतमः। प्रतिवचनं। तृप्तं संतृप्तः परितृप्तः भूते तृप्तः भविष्यति तृप्तः। इति तृप्तः। अल्पकामे तृप्ते च को भेदः। आप्राप्ते प्रिये रूपे शब्दे गन्धे रसे स्प्रष्टव्ये वस्त्रे आहारे शयनासने अन्यस्मिन् परिष्कारे च नाशास्ते न पयषयति न गवेषयति नाभ्यर्थयति न चिन्तयति न सोपायो भवति। इत्यल्पकामः। प्राप्ते प्रिये रूपे शब्दे गन्धे रसे स्प्रष्टव्ये वस्त्रे आहारे शयनासने भैषज्ये अन्यस्मिन् परिष्कारे च न पुनराशास्ते न पुनः कामयते न पुनरभिनन्दनि न पुनः पर्येषयति। इति तृप्तः। इति भेदः॥०॥ [कामबहुलतृप्तनिर्देशः परिनिष्ठितः]॥०॥

७. पूरपोषं

दुष्पूरः कतमः। प्रतिवचनं। सर्वो गुर्वाहारः गुरुचर्वणः अनल्पाहारः अनल्पचर्वणः अतिमात्राहारः अतिमात्रचर्वणः अल्पेन न परितोषी। इति दुष्पूरः दुष्पोषः कतमः। प्रविवचनं। सर्व औदरिकः अत्यौदरिकः गृद्धः अतिगृद्धः लुब्धः अतिलुब्धः चर्वणरुचिः पानरुचिः गवेष्याभ्यवहारकः गवेष्यचर्वकः अपरितोषोन्मुखः। इति दुष्पोषः। दुष्पूरदुष्पोषयोः को भेदः। प्रतिवचनं। यथोक्तपूर्व एव। इति भेदः॥

सुपूरः कतमः। प्रतिवचनं। सर्वो ऽगुर्वाहारः अगुरुचर्वणः अल्पाहारः अल्पचर्वणः परित्ताहारः परित्तचर्वणः अल्पेन परितोषी। इति सुपूरः। सुपोषः कतमः। सर्वो ऽनौदरिकः नात्यौदरिकः अगृद्धः नातिगृद्धः अलुब्धः नातिलुब्धः नत्तर्वणरुचिः न पानरुचिः न गवेष्याभ्यवहारकः न गवेष्यचर्वकः परितोषोन्मुखः। इति सुपोषः। सुपूरसुपोषयोः को भेदः। प्रतिवचनं। यथोक्तपूर्व एव। इति भेदः॥०॥ [पूरपोषनिर्देशः परिनिष्ठितः]॥०॥

इति ज्ञानप्रस्थानस्य प्रथमे संकीर्णस्कन्धे ऽनर्थकं नाम सप्तमो निःश्वासः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

अष्टमो निःश्वासः

Parallel Romanized Version: 
  • Aṣṭamo niḥśvāsaḥ [8]

प्रथमे संकीर्णस्कन्धे

अष्टमो निःश्वासः

चेतना

उद्देशः

चेतनावितर्कोद्धत्यादिभेदो मोहा[सम्यग्]ज्ञानं मदमानं व्याबाधः।

अधिकं चयन्द्रियं स्वभावो मिथ्या-इति वर्गविवक्षितं॥

१. चेतनावितर्कौद्धत्यादिभेदः

(१) चेतना कल्पना च

चेतना कतमा। प्रतिवचनं। सर्वा चेतना संचेतना अधिचेतना चैतन्यं चेतनान्वयः चित्तक्रिया मनःकर्म। इति चेतना॥ कल्पना कतमा। प्रतिवचनं। सर्वा कल्पना संकल्पना अधिकल्पना मानं गणना विचयः। इति कल्पना॥ चेतनाकल्पनयोः को भेदः। प्रतिवचनं। चेतना कर्म। कल्पना तु मतिः। इति भेदः॥

(२) वितर्को विचारश्च

वितर्कः कतमः। प्रतिवचनं। सर्वचित्तस्य गवेषणा विवेचना व्यवभासना अनुमानं संधानं प्रविचयः प्रविचयान्वयः। इति वितर्कः॥ विचारः कतमः। प्रतिवचनं। सर्वचित्तस्य विचारः अनुचारः अनुवर्तनम् अनुसरणम् अनुबन्धनं। इति विचारः॥ वितर्कविचारयोः को भेदः। प्रतिवचनं। चित्तौदारिकता नाम वितर्कः। चित्तसूक्ष्मता नाम विचारः। इति भेदः॥

(३) औद्धत्यं चित्तविक्षेपश्च

औद्धत्यं कतमत्। प्रतिवचनं। सर्वचित्तस्याशान्तिः अविश्रमः क्षोभः उद्ववः चित्तक्षुब्धता। इत्यौद्धत्यं॥ चित्तविक्षेपः कतमः। प्रतिवचनं। सर्वचित्तस्य विक्षेपः व्याकुलता अस्थितिः अनेकाग्रता। इति चित्तविक्षेपः॥ औद्धत्यचित्तविक्षेपयोः को भेदः। प्रतिवचनं। अशान्तिलक्षणमुच्यते यदिदम् औद्धत्यं। अनेकाग्रतालक्षणो यश्चायं चित्तविक्षेपः। इति भेदः॥०॥ [चेतनावितर्कौद्धत्यादिभेदनिर्देशः परिनिष्ठितः]॥०॥

२. मोहासम्यग्ज्ञानं

अविद्या कतमा। प्रतिवचनं। त्रैधातुकम् अज्ञानं। असम्यग्ज्ञानं कतमत्। प्रतिवचनं। [या] न न्यायनीता मतिः॥

भवानाह। असम्यग्ज्ञानं न न्याननीता मतिरिति। प्रतिवचनं। तथा॥ किं ते विवक्षितं। ननु सम्यग्ज्ञानवानपि यो मृषावादी स सर्वो मुषितस्मृतिरसम्यग्ज्ञानवत्त्वादिति मृषा भाषते। प्रतिवचनं। तथा॥ किं पुनस्ते विवक्षितं। असम्यग्ज्ञानवान् एव मृषा भाषते। प्रतिवचनं। न तथा॥ श्रृणु मे वचनं। यदुच्यते-असम्यग्ज्ञानं न न्यायनीता मतिरिति। सम्यग्ज्ञानवानपि यो मृषावादी स सर्वो मुषितस्मृतिरसम्यग्ज्ञानवत्त्वादिति मृषावादो। एवं तर्हि वक्तव्यम् असम्यग्ज्ञानवानेव मृषा भाषते। अथ चेद् नोच्यते ऽसम्यग्ज्ञानवानेव मृषावादी तर्हि न वक्तव्यम् असम्यग्ज्ञानं न न्यायनीता मतिः। असम्यग्ज्ञानवानपि यो मृषावादी स सर्वो मुषितस्मृतिरसम्यग्ज्ञानवत्त्वादिति मृषा भाषते। इति तथावादः सर्वथा न न्याय्यः॥

परीक्षितव्यं तद्वचनं। अविद्या सर्वा किं सर्वासम्यग्ज्ञानसंप्रयुक्ता। प्रतिवचनं। तथा॥ किं ते विवक्षितं। ननु सम्यग्ज्ञानवानपि यो मृषावादी स सर्वो ऽविद्यागतिको ऽविद्याबन्धनो मुषितस्मृतिरसम्यग्ज्ञानवत्त्वादिति मृषा भाषते। प्रतिवचनं। तथा॥ किं पुनस्ते विवक्षितं। असम्यग्ज्ञानवानेव मृषा भाषते। प्रतिवचनं। न तथा॥ श्रृणु मे वचनं। यदुच्यते-अविद्या सर्वा सर्वासम्यग्ज्ञानसंप्रयुक्ता। सम्यग्ज्ञानवानपि यो मृषावादी स सवो ऽविद्यागतिको ऽविद्याबन्धनो मुषितस्मृतिरसम्यग्ज्ञानवत्त्वादिति मृषावादो। एवं तर्हि वक्तव्यम् असम्यग्ज्ञानवानेव मृषा भाषते। अथ चेद् नोच्यते ऽसम्यग्ज्ञानवानेव मृषा भाषते तर्हि न वक्तव्यम् अविद्या सर्वा सर्वासम्यग्ज्ञानसंप्रयुक्ता। सम्यग्ज्ञानवानपि यो मृषा भाषते स सर्वो ऽविद्यागतिको ऽविद्याबन्धनो मुषितस्मृतिरसम्यग्ज्ञानवत्त्वादिति मृषा भाषते। इति तथावादो ऽपि सर्वथा न न्याय्यः॥०॥ [मोहासम्यग्ज्ञाननिर्देशः परिनिष्ठितः]॥०॥

३. मदमानं

मदः कतमः। प्रतिवचनं। सर्वो मदः मादः उन्मादः क्षोमः संक्षोभः चित्तस्तब्धतानुविधायी चित्तात्मग्राहः। इति मदः॥ मानः कतमः। प्रतिवचनं। सर्वो मानः अतीतो मानः अनागतो मानः चित्तोत्थानाश्रयश्चित्तात्मग्राहः। इति मानः॥ मदमानयोः को भेदः। प्रतिवचनं। यः परान् अनुद्दिश्य आत्मधर्मानुरक्तस्य चित्तस्तब्धतानुधावनलक्षणः स उच्यते मदः। यः परानुद्दिश्य आत्मोत्थानाश्रयणलक्षणः स उच्यते मानः। इति भेदः॥

यो जायते ऽधिमानो ऽहं पश्यामि दुःखं दुःखमिति अथवा पश्यामि समुदयं समुदय इति। स एष किमालंबनः। प्रतिवचनं। यथैकत्यः कुशलगुरोरन्तिके श्रुत्वा सम्यग्धर्मं योनिशो मनसि करोति। एतदुपादाय प्राप्नोति सत्यानुगां क्षान्तिं। दुःखाभिसमयान्तिकस्य दुःखक्षान्तिसुखे दुःखमित्युत्तानं भवति। समुदयाभिसमयान्तिकस्य समुदयक्षान्तिसुखे समुदय इत्युत्तानो भवति। तस्यैतया क्षान्त्या मनसिकारधारणात् तदन्तरेऽमनसिकाराद्वा दृष्टिविचिकित्से न चरतः। चरन्त्योरपि वा न बोधः। अथैवं स्मृतिः-अहं दुःखे पश्यामि दुःखमिति अथवा समुदये पश्यामि समुदय इति। एतेन जायते मानो ऽतोतो मानो ऽनागतो मानश् चित्तोत्थानं निश्रितश्चित्तात्मग्राह इत्युच्यते ऽधिमानः। एष दुःखालंबनः समुदयालंबनो वा॥

यो जायते ऽधिमानः-अहं पश्यामि निरोधं निरोध इति अथवा पश्यामि मार्गं मार्ग इति। स एष किमालंबनः। प्रतिवचनं। यथैकल्पः कुशलगुरोरन्तिके श्रुत्वा सम्यग्धर्मं योनिशो मनसि करोति। एतदुपादाय प्राप्नोति सत्यानुगां क्षान्तिं। निरोधाभिसमयान्तिकस्य निरोधक्षान्तिसुखे निरोध इत्युत्तानो भवति। मार्गाभिसमयान्तिकस्य मार्गक्षान्तिसुखे मार्ग इत्युत्तानो भवति। तस्यैतया क्षान्त्या मनसिकारधारणात् तदन्तरे ऽमनसिकाराद्वा दृष्टिविचिकित्से न चरतः। चरन्त्योरपि वा न बोधः। अथैवं स्मृतिः-अहं निरोधे पश्यामि निरोध इति अथवा मार्गे पश्यामि मार्ग इति। एतेन जायते मानो ऽतीतो मानो ऽनागतो मानश् चित्तोत्थानं निश्रितश्चित्तात्मग्राह इत्युच्यते ऽधिमानः। एष तच्चित्तचैतसिकधर्मालंबनः॥

यो जायते ऽधिमानः क्षीणा मे जातिरिति। स एष किमालंबनः। प्रतिवचनं। यथैकत्य एवंस्मृतिराह-अयं मार्ग एषा चर्या। मयेमं मार्गमेतां चर्यामाश्रित्य दुःखं परिज्ञातं समुदयश्चिरप्रहातो निरोधः साक्षात्कृतो मार्गो भावितः क्षीणा मे जातिरिति। एतेन जायते मानो ऽतोतो मानो ऽनागतो मानश् चित्तोत्थानं निश्रितश्चित्तात्मग्राह इत्युच्यते ऽधिमानः। एष जात्यालंबनः॥

यो जायते ऽधिमानो मयोषितं ब्रह्मचर्यमिति। स एष किमालंबनः। प्रतिवचनं। यथैकत्य एवंस्मृतिराह-अयं मार्ग एषा चर्या। मयेमं मार्गमेतां चर्यामाश्रित्य दुःखं परिज्ञातं समुदयश्चिरप्रहातो निरोधः साक्षात्कृतो मार्गो भावितो ब्रह्मचर्यमुषितं। एतेन जायते मानो ऽतोतो मानो ऽनागतो मानश् चित्तोत्थानं निःश्रितश्चित्तात्मग्राह इत्युच्यते ऽधिमानः। एष तच्चित्तचैतसिकधर्मालंबनः॥

यो जायते ऽधिमानो मया कृतं करणीयमिति। स एष किमालंबनः। प्रतिवचनं। यथैकत्य एवंस्मृतिराह-अयं मार्ग एषा चर्या। मयेमं मार्गमेतां चर्यामाश्रित्य दुःखं परिज्ञातं समुदयश्चिरप्रहातो निरोधः साक्षात्कृतो मार्गो भावितः। प्रहीणो मे ऽनुशयो विहतः क्लेशो वान्तीकृतं संयोजनं परिक्षीण आस्रवः कृतं करणीयमिति। एतेन जायते मानो ऽतीतो मानो ऽनागतो मानश् चित्तोत्थानं निश्रितश्चित्तात्मग्राह इत्युच्यते ऽधिमानः। एष तच्चित्तचैतसिकधर्मालंबनः॥

यो जायते ऽधिमानो निरुपादानो मे चरमभव इति। स एष किमालंबनः। प्रतिवचनं। यथैकत्य एवंस्मृतिराह-अयं मार्ग एषा चर्या। मयेमं मार्गमेतां चर्यामाश्रित्य दुःखं परिज्ञातं समुदयश्चिरप्रहातो निरोधः साक्षात्कृतो मार्गो भावितः। क्षीणा मे जातिर् उषितं ब्रह्मचर्यं कृतं करणीयं निरुपादानश्चरमभवः। एतेन जायते मानो ऽतीतो मानो ऽनागतो मानश् चित्तोत्थानं निश्रितश्चित्तात्मग्राह इत्युच्यतेऽधिमानः॥ अयं भवालंबनः॥

आत्मनि ऊनोक्त्या जनयति मानं [स] कतमः। प्रतिवचनं। यथैकत्यः पश्यन्नपरं श्रेष्ठं वर्णेन गोत्रेण कुलेन अन्वयेन धनेन अभिजनेन कलया शिल्पेन क्षेत्रगृहादिना च एवंस्मृतिराह-स मत्तो वरो लेशतः,अहं ततो ऽवरो लेशतः। परं तेषु बहुशतसहस्रांशेनावरतमः। एतेन जायते मानो ऽतीतो मानो ऽनागतो मानश् चित्तोत्थानं निश्रितश्चित्तात्मग्राह इत्युच्यते आत्मनि ऊनोक्त्या जनयति मानं॥०॥ [मदमाननिदशः परिनिष्ठितः]॥०॥

४. व्याबाधः

यथोक्तं सूत्रे। या जायते कामपर्येषणा क्रोधपर्येषणा विहिंसापर्येषणा [सा] आत्मव्याबाधाय वा परव्याबाधाय वा उभयव्याबाधाय वा॥

आत्मव्याबाधाय कामपर्येषणा कतमा। प्रतिवचनं। यथैकत्या रागपर्यवस्थानोदयहेतोर्जनयन्ति कायक्लमथं चित्तक्लमथं कायदाहं चित्तदाहं कायतापं चित्ततापं कायसंतापं चित्तसंतापं। अथैतदुपादाय दीर्घरात्रमनुभवन्त्यप्रीतिम् असुखम् अमोदम् अप्रमोदं विविधं विपाकफलं। इत्यात्मव्याबाधः॥

परव्याबाधाय कामपर्येषणा कतमा। प्रतिवचनं। यथैकत्या रागपर्यवस्थानोदयहेतोरवलोकयन्ति परदारान् तत्पतिं दृष्ट्वा चित्तमुत्पादयन्ति सप्रतिघसंयोजनं सोपनाहक्लेशं। इति परव्याबाधः॥

उभयव्याबाधायकामपर्येषणा कतमा। प्रतिवचनं। यथैकत्या रागपर्यवस्थानोदयहेतोर्नीचतया हरन्ति परदारान्। तत्पतिर्ज्ञात्वानुधावति स्वदारान्। तं पुरुषं च ताडयंति बध्नंति जीविदादवरोपयंति धनं वा हरंति। इत्युभयव्याबाधः॥

आत्मव्याबाधाय क्रोधपर्येषणा कतमा। प्रतिवचनं। यथैकत्याः क्रोधपर्यवस्थानोदयहेतोर्जनयन्ति कायक्लमथं चित्तक्लमथं कायदाहं चित्तदाहं कायतापं चित्ततापं कायसंतापं चित्तसंतापं। अथैतदुपादाय दीर्घरात्रमनुभवन्त्यप्रीतिम् असुखम् अमोदम् अप्रमोदं विविधं विपाकफलं। इत्यात्मव्याबाधः॥

परव्याबाधाय क्रोधपर्येषणा कतमा। प्रतिवचनं। यथैकत्याः क्रोधपर्यवस्थानोदयहेतोघ्नन्ति हिंसंति परजीवितं। इति परव्याबाधः॥

उभयव्याबाधाय क्रोधपर्येषणा कतमा। प्रतिवचनं। यथैकत्याः क्रोधपर्यवस्थानोदयहेतो र्घ्नन्ति हिंसन्ति परजीवितं। अन्यैश्च स्वयं हन्यन्ते हिंस्यन्ते च। इत्युभयव्याबाधः॥

आत्मव्याबाधाय विहिंसापर्येषणा कतमा। प्रतिवचनं। यथैकत्या विहिंसापर्यवस्थानोदयहेतो र्जनयन्ति कायक्लमथं चित्तक्लमथं कायदाहं चित्तदाहं कायतापं चित्ततापं कायसंतापं चित्तसंतापं। अथैतदुपादाय दीर्घरात्रमनुभवन्त्यप्रीतिम् असुखम् अमोदम् अप्रमोदं विविधं विपाकफलं। इत्यात्मव्याबाधः॥

परव्याबाधाय विहिंसापर्येषणा कतमा। प्रतिवचनं। यथैकत्या विहिंसापर्यवस्थानोदयहेतोस्ताडयन्ति बध्नन्ति परान्। इति परव्याबाधः॥

उभयव्याबाधाय विहिंसापर्येषणा कतमा। प्रतिवचनं। यथैकत्या विहिंसापर्यवस्थानोदयहेतोस्ताडयन्ति बध्नन्ति परान्। अथान्यैः स्वयमपि भवन्ति ताडिता बद्धाश्च। इत्युभयव्याबाधः॥०॥ [व्याबाधनिर्देशः परिनिष्ठितः]॥०॥

५. अधिकं

ज्ञानमधिकं विषयो वाधिकः। प्रतिवचनं। विषायो ऽधिको न ज्ञानं। तत्कस्य हेतोः। ज्ञानमपि विषय इति हेतोः। ज्ञानमधिकं विज्ञानं वाधिकं। प्रतिवचनं। विज्ञानमधिकं न ज्ञानं। तत्कस्य हेतोः। सर्वं ज्ञानं विज्ञानसंप्रयुक्तं न तु सर्वं विज्ञानं ज्ञानसंप्रयुक्तं। क्षान्तिसंप्रयुक्तं विज्ञानं न ज्ञानसंप्रयुक्तमितिहेतोः॥

सास्रवाः संस्कारा अधिका अनास्रवाः संस्कारा वाधिकाः। प्रतिवचनं। सास्रवाः संस्कारा अधिका नत्वनास्रवाः संस्काराः। तत्कस्य हेतोः। सास्रवाः संस्कारा दशायतनैर् द्वयोरायतनयोरेकदेशेन च संगृहीताः। अनास्रवाः संस्काराः केवलेन द्वयोरायतनयोरेकदेशेन संगृहीताः॥०॥ [अधिकनिर्देशः परिनिष्ठितः]॥०॥

६. चर्येन्द्रियं

परिपूर्णा चर्या कतमा। प्रतिवचनं। अशैक्षः कायसंवरः, वाक्संवरः, आजीवपरिशुद्धिश्च। परिपूर्णं त्राणं कतमत्। प्रतिवचनं। अशैक्ष इन्द्रियसंवरः॥०॥ [चर्येन्द्रियनिर्देशः परिनिष्ठितः]॥०॥

७. [पृथग्जन-] स्वभावः

पृथग्जनत्वं कतमत्। प्रतिवचनं। यदार्यधर्मे आर्योष्मगते आर्यदर्शने आर्यक्षान्तौ आर्यच्छन्दे आर्यप्रज्ञायाम् अप्राप्तिर् अप्राप्तता अप्राप्स्यमानता-इति पृथग्जनत्वं॥

इदं पृथग्जनत्वं वक्तव्यं कुशलं वा अकुशलं वा अव्याकृतं वा। प्रतिवचनं। वक्तव्यम् अव्याकृतं॥ कस्मात् पृथग्जनत्वं न कुशलं। प्रतिवचनं। कुशलधर्मस्य प्रयोगमुपादाय प्राप्तिर् निमित्तान्तरमुपादाय वा प्राप्तिः। न कल्पते प्रयोगः पृथग्जनाभावार्थाय। भूयोऽपि कुशलपरिहाणिकाले कुशलधर्मे सर्वथा विगते कुशलधर्मप्राप्तिर्न पृथग्जनत्वसाधनं। पृथग्जनत्वे कुशलस्वभावे सति उच्छिन्नकुशलेन्द्रियो ऽपृथग्जनो भवितव्यः॥

कस्मात्पृथग्जनत्वं नाकुशलं। प्रतिवचनं। कामरागपरिहाणिकाले ऽकुशलधर्मे सर्वथा विगते ऽकुशलधर्मप्राप्तिर्न पृथग्जनत्वसाधनं। पृथग्जनत्वे ऽकुशले सति प्रहीणकामरागः पृथग्जनो ऽपृथग्जनो भवितव्यः॥

इदं पृथग्जनत्वं वक्तव्यं कामधातुप्रतिसंयुक्तं किं रूपधातुप्रतिसंयुक्तं किम् आरूप्यधातुप्रतिसंयुक्तं किं। प्रतिवचनं। वक्तव्यं कामधातुप्रतिसंयुक्तं वा रूपधातुप्रतिसंयुक्तं वा आरूप्यधातुप्रतिसंयुक्तं वा॥

कस्मात् पृथग्जनत्वं न केवलं कामधातुप्रतिसंयुक्तं। प्रतिवचनं। कामधातुं विहायारूप्यधातूपपत्तिकाले कामधातुको धर्मः सर्वो विगच्छति। इति कामधातुकधर्मप्राप्तिर्न[पृथग्जन-] स्वभावसाधनं। पृथग्जनत्वं केवलं कामधातुप्रतिसंयुक्तं चेत् पृथग्जनः कामधातुं विहायारूप्यधातूपपन्नो ऽपृथग्जनो भवितव्यः॥

कस्मात् पृथग्जनत्वं न केवलं रूपधातुप्रतिसंयुक्तं। प्रतिवचनं। रूपधातुं विहायारूप्यधातूपपत्तिकाले रूपधातुको धर्मः सर्वो विगच्छति। इति रूपधातुधर्मप्राप्तिर्न [पृथग्जन-] स्वभावसाधनं। पृथग्जनत्वं केवलं रूपधातुप्रतिसंयुक्तं चेत् पृथग्जनो रूपधातुं विहायारूप्यधातूपपन्नो ऽपृथग्जनो भवितव्यः॥

कस्मात् पृथग्जनत्वं न केवलम् आरुप्यधातुप्रतिसंयुक्तं। प्रतिवचनं। सम्यक्त्वन्याममवक्रान्तस्य प्रथमं कामधातुदुःखाभिसमयः पश्चात् समासेन रूपारूप्यधातुदुःखाभिसमयः। आर्यमार्गोत्पादे प्रथमं कामधातुवस्तुविभागः पश्चात् समासेन रूपारूप्यधातुवस्तुविभागः। तस्मात् पृथग्जनत्वं न केवलमारूप्यधातुप्रतिसंयुक्तं॥

इदं पृथग्जनत्वं किं दर्शनहेयम् आहोस्विद् भावनाहेयं। प्रतिवचनं। वक्तव्यं भावनाहेयं। कस्मात् पृथग्जनत्वं न दर्शनहेयं। प्रतिवचनं। दर्शनहेयः सर्वो धर्मो रागपरिभूतः। पृथग्जनत्वं न रागपरिभूतं। भूयोऽपि। लौकिकाग्र धर्मसम्यग्निरोधे दुःखधर्मज्ञानक्षान्तिसमुत्पादः। अथ तस्मिन् काले त्रैधातुकं पृथग्जनत्वं व्यपगच्छति, लभ्यते तत्-[पृथग्जन-] स्वभावस्यानिष्पत्तिः। तस्मिन् काले दर्शनहेयधर्मा भवन्तीति न [ते] व्यपगताः॥

पृथग्जनत्वं नाम को धर्मः। प्रतिवचनं। त्रैधातुका अरागपरिभूताश् चित्तविप्रयुक्ताः संस्काराः॥०॥ [पृथग्जनस्वभावनिर्देशः परिनिष्ठितः]॥०॥

८. मिथ्या

सर्वे धर्मा ये मिथ्यादृष्टिसंप्रयुक्ताः, ते किं मिथ्याभावनासंप्रयुक्ताः। प्रतिवचनं। चतस्र कोटयः कर्तव्याः॥ सन्ति धर्मा मिथ्यादृष्टिसंप्रयुक्ता न मिथ्याभावना[संप्रयुक्ताः]। तथा हि। मिथ्यादृष्टिसंप्रयुक्ता मिथ्याभावना, अन्ये च मिथ्याभावनाविप्रयुक्ता मिथ्यादृष्टिसंप्रयुक्ता धर्माः। सन्ति धर्मा मिथ्याभावनया संप्रयुक्ता न मिथ्यादृष्ट्या। तथा हि। मिथ्यभावनासंप्रयुक्ता मिथ्यादृष्टिः, अन्ये च मिथ्यादृष्टिविप्रयुक्ता मिथ्याभावनासंप्रयुक्ता धर्माः॥ सन्ति धर्मा मिथ्यादृष्ट्या संप्रयुक्ता मिथ्यभावनयापि। तथा हि। वर्जयित्वा मिथ्यादृष्टिसंप्रयुक्तमिथ्याभावनां वर्जयित्वा च मिथ्याभावनासंप्रयुक्तमिथ्यादृष्टिं सर्वेऽन्ये मिथ्यादृष्टिमिथ्याभावनासंप्रयुक्तधर्माः॥ सन्ति धर्मा न मिथ्यादृष्ट्या संप्रयुक्ता न मिथ्याभावनया च। तथा हि। मिथ्यादृष्टिविप्रयुक्ता मिथ्याभावना मिथ्याभावनाविप्रयुक्ता मिथ्यादृष्टिः, अन्ये चित्तचैतसिकधर्मा रूपम् असंस्कृतं चित्तविप्रयुक्तसंस्काराश्च॥

सर्वे धर्मा ये मिथ्यादृष्टिसंप्रयुक्ताः, किं ते मिथ्यावीर्यसंप्रयुक्ताः। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः॥ अस्ति धर्मो मिथ्यादृष्ट्या संप्रयुक्तो न मिथ्यावीर्येण। तद्यथा। मिथ्यादृष्टिसंप्रयुक्तं मिथ्यावीर्यं॥ सन्ति धर्मा मिथ्यावीर्येण संप्रयुक्ता न मिथ्यादृष्ट्या। तद्यथा। मिथ्यादृष्टिः, अन्ये मिथ्यादृष्टिविप्रयुक्ता मिथ्यादृष्टिसंप्रयुक्ताश्च धर्माः॥ सन्ति धर्मा मिथ्यादृष्ट्या संप्रयुक्ता मिथ्यावीर्येणापि। तद्यथा। वर्जयित्वा मिथ्यादृष्टिसंप्रयुक्तं मिथ्यावीर्यं सर्वे अन्ये मिथ्यादृष्टिसंप्रयुक्ता धर्माः। सन्ति धर्मा न मिथ्यादृष्ट्या संप्रयुक्ता नापि मिथ्यावीर्येण। तद्यथा। मिथ्यादृष्टिविप्रयुक्तं मिथ्यावीर्यं सर्वेऽन्ये चित्तचैतसिकधर्मा रूपम् असंस्कृतं चित्तविप्रयुक्तसंस्काराश्च॥

मिथ्यादृष्टिं प्रति मिथ्यावीर्यं यथा, मिथ्यादृष्टिं प्रति मिथ्यास्मृतिमिथ्यासमाधी अपि तथा। मिथ्यादृष्टि प्रति मिथ्यावीर्यमिथ्यास्मृतिमिथ्यासमाधयो यथा, मिथ्याभावनां प्रति मिथ्यावीर्यमिथ्यास्मृतिमिथ्यासमाधयोऽपि तथा॥

सर्व धर्मा ये मिथ्यावीर्यसंप्रयुक्ताः, किं ते मिथ्यास्मृतिसंप्रयुक्ताः। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः॥ अस्ति धर्मो मिथ्यावीर्येण संप्रयुक्तो न मिथ्यास्मृत्या। तद्यथा। मिथ्यास्मृतिः॥ अस्ति धर्मो मिथ्यास्मृत्या संप्रयुक्तो न मिथ्यावीर्येण। तद्यथा। मिथ्यावीर्यं॥ सन्ति धर्मा मिथ्यावीर्येण संप्रयुक्ता मिथ्यास्मृत्यापि। तद्यथा। मिथ्यावीर्यमिथ्यास्मृतिसंप्रयुक्ता धर्माः॥ सन्ति धर्मा न मिथ्यावीर्येण संप्रयुक्ता नापि मिथ्यास्मृत्या। तद्यथा। सर्वेऽन्ये चित्तचैतसिकधर्मा रूपम् असंस्कृतं चित्तविप्रयुक्ताः संस्काराः॥

मिथ्यावीर्यं प्रति मिथ्यास्मृतिर्यथा। मिथ्यावीर्यं प्रति मिथ्यासमाधिरपि तथा। मिथ्यावीर्यं प्रति मिथ्यास्मृतिसमाधी यथा, मिथ्यास्मृतिं प्रति मिथ्यासमाधिरपि तथा॥०॥ [मिथ्यानिर्देशः परिनिष्ठितः]॥०॥

इति ज्ञानप्रस्थानस्य प्रथमे संकीर्णस्कन्धे चेतना नामाष्टमो निःश्वासः॥

आर्यकात्यायनीपुत्रप्रणीते ज्ञानप्रस्थाननामाभिधर्मशास्त्रे

शुआन्-चुआङ्कृतचीनभाषान्तरात् संस्कृते शांतिभिक्षुणा प्रत्युनूदिते

प्रथमः संकीर्णस्कंधः परिनिष्ठितः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A5%E0%A4%AE%E0%A4%83-%E0%A4%B8%E0%A4%82%E0%A4%95%E0%A5%80%E0%A4%B0%E0%A5%8D%E0%A4%A3%E0%A4%B8%E0%A5%8D%E0%A4%95%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%83

Links:
[1] http://dsbc.uwest.edu/node/5201
[2] http://dsbc.uwest.edu/node/5202
[3] http://dsbc.uwest.edu/node/5203
[4] http://dsbc.uwest.edu/node/5204
[5] http://dsbc.uwest.edu/node/5205
[6] http://dsbc.uwest.edu/node/5206
[7] http://dsbc.uwest.edu/node/5207
[8] http://dsbc.uwest.edu/node/5208