Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 13 acintyaparivartastrayodaśaḥ

13 acintyaparivartastrayodaśaḥ

Parallel Devanagari Version: 
१३ अचिन्त्यपरिवर्तस्त्रयोदशः [1]

13 acintyaparivartastrayodaśaḥ|

atha khalvāyuṣmān subhūtirbhagavantametadavocat-gambhīrā bhagavan prajñāpāramitā| mahākṛtyena bateyaṁ bhagavan prajñāpāramitā pratyupasthitā| acintyakṛtyenātulyakṛtyenāprameyakṛtyenāsaṁkhyeyakṛtyenāsamasamakṛtyena bateyaṁ bhagavan prajñāpāramitā pratyupasthitā| bhagavānāha-evametatsubhūte, evametat| mahākṛtyeneyaṁ subhūte prajñāpāramitā pratyupasthitā| acintyakṛtyenātulyakṛtyenāprameyakṛtyenāsaṁkhyeyakṛtyenāsamasamakṛtyeneyaṁ subhūte prajñāpāramitā pratyupasthitā| kathaṁ ca subhūte acintyakṛtyeneyaṁ prajñāpāramitā pratyupasthitā? acintyaṁ hi subhūte tathāgatatvaṁ buddhatvaṁ svayaṁbhūtvaṁ sarvajñatvam| evaṁ hi subhūte acintyakṛtyeneyaṁ prajñāpāramitā pratyupasthitā| na hīdaṁ śakyaṁ cittena cintayitum| tatkasya hetoḥ ? na hi cittaṁ vā cetanā vā caitasiko vā atra dharmaḥ pravartate| kathaṁ ca subhūte atulyakṛtyeneyaṁ prajñāpāramitā pratyupasthitā? na śakyaṁ subhūte tathāgatatvaṁ buddhatvaṁ svayaṁbhūtvaṁ sarvajñatvaṁ cintayituṁ vā tulayituṁ vā| evaṁ hi subhūte atulyakṛtyeneyaṁ prajñāpāramitā pratyupasthitā| kathaṁ ca subhūte aprameyakṛtyeneyaṁ prajñāpāramitā pratyupasthitā? aprameyaṁ hi subhūte tathāgatatvaṁ buddhatvaṁ svayaṁbhūtvaṁ sarvajñatvam| evaṁ hi subhūte aprameyakṛtyeneyaṁ prajñāpāramitā pratyupasthitā| kathaṁ ca subhūte asaṁkhyeyakṛtyeneyaṁ prajñāpāramitā pratyupasthitā? asaṁkhyeyaṁ hi subhūte tathāgatatvaṁ buddhatvaṁ svayaṁbhūtvaṁ sarvajñatvam| evaṁ hi subhūte asaṁkhyeyakṛtyeneyaṁ prajñāpāramitā pratyupasthitā| kathaṁ ca subhūte asamasamakṛtyeneyaṁ prajñāpāramitā pratyupasthitā? nāsti subhūte tathāgatasyārhataḥ samyaksaṁbuddhasya svayaṁbhuvaḥ sarvajñasya samaḥ, kutaḥ punaruttaraḥ? evaṁ hi subhūte asamasamakṛtyeneyaṁ prajñāpāramitā pratyupasthitā||

sthaviraḥ subhūtirāha-kiṁ punarbhagavaṁstathāgatatvamevācintyamatulyamaprameyasaṁkhyeyamasamasamam? evaṁ buddhatvameva svayaṁbhūtvameva sarvajñatvameva atulyamaprameyamasaṁkhyeyamasamasamam, utāho rūpamapyacintyamatulyamaprameyamasaṁkhyeyamasamasamam? evaṁ vedanāpi saṁjñāpi saṁskārā apiḥ? vijñānamapyacintyamatulyamaprameyamasaṁkhyeyamasamasamam, utāho sarvadharmā apyacintyā atulyā aprameyā asaṁkhyeyā asamasamāḥ? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evametatsubhūte, evametat| rūpamapi subhūte acintyamatulyamaprameyamasaṁkhyeyamasamasamam| evaṁ vedanāpi saṁjñāpi saṁskārā api| vijñānamapi subhūte acintyamatulyamaprameyamasaṁkhyeyamasamasamam| evaṁ sarvadharmā api subhūte acintyā atulyā aprameyā asaṁkhyeyā asamasamāḥ| tatkasya hetoḥ? rūpasya hi subhūte yā dharmatā, na tatra cittaṁ na cetanā na caitasikā dharmā na tulanā| evaṁ vedanāyāḥ saṁjñāyāḥ saṁskārāṇām| vijñānasya hi subhūte yā dharmatā, na tatra cittaṁ na cetanā na caitasikā dharmā na tulanā| sarvadharmāṇāṁ hi subhūte yā dharmatā, na tatra cittaṁ na cetanā na caitasikā dharmā na tulanā| evaṁ hi subhūte rūpamapyacintyamatulyam| evaṁ vedanāpi saṁjñāpi saṁskārā api| vijñānamapyacintyamatulyam| evaṁ sarvadharmā apyacintyā atulyāḥ| rūpamapi subhūte aprameyam| evaṁ vedanāpi saṁjñāpi saṁskārā api| vijñānamapi subhūte aprameyam, sarvadharmā api subhūte aprameyāḥ| tatkasya hetoḥ? rūpasya hi subhūte pramāṇaṁ na prajñāyate| evaṁ vedanāyāḥ saṁjñāyāḥ saṁskārāṇām| vijñānasya hi subhūte pramāṇaṁ na prajñāyate| sarvadharmāṇāmapi hi subhūte pramāṇaṁ na prajñāyate| kena kāraṇena subhūte rūpasya pramāṇaṁ na prajñāyate? kena kāraṇena vedanāyāḥ saṁjñāyāḥ saṁskārāṇām? kena kāraṇena subhūte vijñānasya pramāṇaṁ na prajñāyate? kena kāraṇena subhūte sarvadharmāṇāmapi pramāṇaṁ na prajñāyate? rūpasya hi subhūte pramāṇaṁ na vidyate| evaṁ vedanāyāḥ saṁjñāyāḥ saṁskārāṇām|

vijñānasya hi subhūte pramāṇaṁ na vidyate| sarvadharmāṇāmapi hi subhūte pramāṇaṁ na vidyate| kena kāraṇena subhūte rūpasya pramāṇaṁ na vidyate? evaṁ vedanāyāḥ saṁjñāyāḥ saṁskārāṇām? kena kāraṇena subhūte vijñānasya pramāṇaṁ na vidyate? kena kāreṇena subhūte sarvadharmāṇāmapi pramāṇaṁ na vidyate? apramāṇatvātsubhūte sarvadharmāṇām| rūpamapi subhūte asaṁkhyeyam| evaṁ vedanā saṁjñā saṁskārāḥ| vijñānamapi subhūte asaṁkhyeyam| sarvadharmā api subhūte asaṁkhyeyāḥ, gaṇanāsamatikrāntatvāt| rūpamati subhūte asamasamam| evaṁ vedanā saṁjñā saṁskārāḥ| vijñānamapi subhūte asamasamam| evaṁ sarvadharmā api subhūte asamasamāḥ, ākāśasamatvātsubhūte sarvadharmāṇām| tatkiṁ manyase subhūte api tu astyākāśasya samo vā gaṇanā vā pramāṇaṁ vā tulyaṁ vā cittaṁ vā caitasikā vā dharmāḥ? subhūtirāha-no hīdaṁ bhagavan| bhagavānāha-evameva subhūte anena paryāyeṇa sarvadharmā api acintyā atulyā aprameyā asaṁkhyeyā asamasamāḥ| ete ca subhūte tathāgatadharmā acintyāścittoparamatvāt, atulyāstulanāsamatikrāntatvāt| acintyā atulyā iti subhūte vijñānagatasyaitaddharmasyādhivacanam| evamaprameyā asaṁkhyeyā asamasamā iti subhūte samasaṁkhyāpramāṇoparamatvādaprameyā asaṁkhyeyā asamasamāstathāgatadharmāḥ| ākāśasamāsaṁkhyeyāprameyatayā asamasamā asaṁkhyeyā aprameyā ete dharmāḥ| ākāśatulyatayā atulyā asamavahitā bateme dharmāḥ| tasmātsubhūte atulyā ete dharmā ucyante| ākāśācintyatayā acintyā ete dharmāḥ| ākāśātulyatayā atulyā ete dharmāḥ| ākāśāprameyatayā aprameyā ete dharmāḥ| ākāśāsaṁkhyeyatayā asaṁkhyeyā ete dharmāḥ| ākāśāsamasamatayā asamasamā ete dharmāḥ| asyāṁ khalu punaracintyatāyāmatulyatāyāmaprameyatāyāmasaṁkhyeyatāyāmasamasamatāyāṁ bhāṣyamāṇāyāṁ pañcānāṁ bhikṣuśatānāmanupādāya āsravebhyaścittāni vimuktāni, ṣaṣṭeścopāsakaśatānāṁ virajo vigatamalaṁ dharmeṣu dharmacakṣurviśuddham, triṁśateścopāsikānāṁ virajo vigatamalaṁ dharmeṣu dharmacakṣurviśuddham, viṁśatyā ca bodhisattvairanutpattikeṣu dharmeṣu kṣāntiḥ pratilabdhābhūt| te ca bhagavatā ihaiva bhadrakalpe vyākṛtā anuttarāyāṁ samyaksaṁbodhau| ye'pi te upāsakā upāsikāśca yeṣāṁ virajo vigatamalaṁ dharmeṣu dharmacakṣurviśuddham, te'pi bhagavatā vyākṛtāḥ| teṣāmapyanupādāyāsravebhyaścittaṁ vimokṣyate||

atha khalvāyuṣmān subhūtirbhagavantametadavocat-gambhīrā bhagavan prajñāpāramitā| mahākṛtyena bateyaṁ bhagavan prajñāpāramitā pratyupasthitā| evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evametatsubhūte, evametat| gambhīrā subhūte prajñāpāramitā| mahākṛtyeneyaṁ subhūte prajñāpāramitā pratyupasthitā| tatkasya hetoḥ? atra hi subhūte sarvajñatā samāyuktā, atra pratyekabuddhabhūmiḥ samāyuktā, atra sarvaśrāvakabhūmiḥ samāyuktā| tadyathāpi nāma subhūte rājñaḥ kṣatriyasya mūrdhābhiṣiktasya janapadasthāmavīryaprāptasya yāni tāni rājakṛtyāni, yāni ca nagarakṛtyāni, yāni ca janapadakṛtyāni, sarvāṇi tāni amātyasamāyuktāni bhavanti| alpotsukastato rājā bhavatyapahṛtabhāraḥ| evameva subhūte ye kecidbuddhadharmā vā pratyekabuddhadharmā vā śrāvakadharmā vā, sarve te prajñāpāramitāsamāyuktāḥ| prajñāpāramitā tatra kṛtyaṁ karoti| anena subhūte paryāyeṇa mahākṛtyeneyaṁ prajñāpāramitā pratyupasthitā rūpasyāparigrahāya anabhiniveśāya| evaṁ vedanāyāḥ saṁjñāyāḥ saṁskārāṇām| vijñānasyāparigrahāya anabhiniveśāya, srotaāpattiphalasyāparigrahāyānabhiniveśāya, evaṁ sakṛdāgāmiphalasyānāgāmiphalasyārhattvaphalasyāparigrahāyānabhiniveśāya, pratyekabodheraparigrahāyānabhiniveśāya, sarvajñatāyā aparigrahāyānabhiniveśāya prajñāpāramitā pratyupasthitā||

subhūtirāha-kathaṁ bhagavan sarvajñatāyā aparigrahāyānabhiniveśāya prajñāpāramitā pratyupasthitā? bhagavānāha-tatkiṁ manyase subhūte samanupaśyasi tvamarhattvaṁ yatra parigrahaṁ vā abhiniveśaṁ vā kuryāḥ? subhūtirāha-no hīdaṁ bhagavan| nāhaṁ bhagavaṁstaṁ dharmaṁ samanupaśyāmi yaṁ parigṛhṇīyāmabhiniveśeyaṁ vā arhattvamiti| bhagavānāha-evametatsubhūte, evametat| ahamapi subhūte tathāgatatvaṁ na samanupaśyāmi| so'haṁ subhūte tathāgatatvamasamanupaśyan na parigṛhṇāmi nābhiniveśe| tasmāttarhi subhūte sarvajñatāpyaparigrahā anabhiniveśā| subhūtirāha-sarvajñatāpi bhagavan aparigrahā anabhiniveśeti? mā bhagavan navayānasaṁprasthitāḥ parīttakuśalamūlā bodhisattvā mahāsattvā imaṁ nirdeśaṁ śrutvā utrasiṣuḥ saṁtrasiṣuḥ saṁtrāsamāpatsyante| api tu khalu punarbhagavan ye bodhisattvā mahāsattvā hetusaṁpannāḥ pūrvajinakṛtādhikārā dīrgharātrāvaropitakuśalamūlā bhaviṣyanti, ta imāṁ gambhīrāṁ prajñāpāramitāṁ śrutvā adhimokṣyanti| bhagavānāha-evametatsubhūte, evametat||

atha khalu te kāmāvacarā rūpāvarāśca devaputrā bhagavantametadavocan-gambhīrā bhagavan prajñāpāramitā, durdṛśā duranubodhā| pūrvajinakṛtādhikārā dīrgharātrāvaropitakuśalamūlāste bhagavan sattvā bhaviṣyanti, ya enāṁ gambhīrāṁ prajñāpāramitāmadhimokṣyanti| sacedbhagavaṁstrisāhasramahāsāhasre lokadhātau ye sattvāḥ, te sarve śraddhānusāribhūmau kalpaṁ vā kalpāvaśeṣaṁ vā careyuḥ yaśceha gambhīrāyāṁ prajñāpāramitāyāmekadivasamapi kṣāntiṁ rocayedgaveṣeta cintayettulayedupaparīkṣeta upanidhyāyet, ayameva bhagavaṁstebhyaḥ śreyān| evamukte bhagavāṁstān kāmāvacarān rūpāvacarāṁśca devaputrānāmantrayāmāsa-yadi devaputrāḥ kaścideva kulaputro vā kuladuhitā vā imāṁ gambhīrāṁ prajñāpāramitāṁ śṛṇuyāt, yāvadasya devaputrāḥ kṣiprataraṁ nirvāṇaṁ pratikāṅkṣitavyam, na tveva teṣāṁ śraddhānusāribhūmau kalpaṁ vā kalpāvaśeṣaṁ vā caratām| atha khalu te kāmāvacarā rūpāvacarāśca devaputrā bhagavantametadavocan-mahāpāramiteyaṁ bhagavan yaduta prajñāpāramitā| ityuktvā bhagavataḥ pādau śirasā abhivandya bhagavantaṁ triḥ pradakṣiṇīkṛtya bhagavato'ntikād gamiṣyāma ityārocya prakrāntāḥ| te'vidūraṁ gatvā antarhitāḥ| kāmāvacarāśca devaputrāḥ kāmadhātau prātiṣṭhantaḥ, rūpāvacarāśca devaputrā brahmaloke prātiṣṭhanteti||

āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāmacintyaparivarto nāma trayodaśaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4369

Links:
[1] http://dsbc.uwest.edu/node/4401