Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > aṣṭamo niḥśvāsaḥ

aṣṭamo niḥśvāsaḥ

Parallel Devanagari Version: 
अष्टमो निःश्वासः [1]

Prathame saṁkīrṇaskandhe

aṣṭamo niḥśvāsaḥ

cetanā

uddeśaḥ

cetanāvitarkoddhatyādibhedo mohā[samyag]jñānaṁ madamānaṁ vyābādhaḥ|

adhikaṁ cayandriyaṁ svabhāvo mithyā-iti vargavivakṣitaṁ||

1. cetanāvitarkauddhatyādibhedaḥ

(1) cetanā kalpanā ca

cetanā katamā| prativacanaṁ| sarvā cetanā saṁcetanā adhicetanā caitanyaṁ cetanānvayaḥ cittakriyā manaḥkarma| iti cetanā|| kalpanā katamā| prativacanaṁ| sarvā kalpanā saṁkalpanā adhikalpanā mānaṁ gaṇanā vicayaḥ| iti kalpanā|| cetanākalpanayoḥ ko bhedaḥ| prativacanaṁ| cetanā karma| kalpanā tu matiḥ| iti bhedaḥ||

(2) vitarko vicāraśca

vitarkaḥ katamaḥ| prativacanaṁ| sarvacittasya gaveṣaṇā vivecanā vyavabhāsanā anumānaṁ saṁdhānaṁ pravicayaḥ pravicayānvayaḥ| iti vitarkaḥ|| vicāraḥ katamaḥ| prativacanaṁ| sarvacittasya vicāraḥ anucāraḥ anuvartanam anusaraṇam anubandhanaṁ| iti vicāraḥ|| vitarkavicārayoḥ ko bhedaḥ| prativacanaṁ| cittaudārikatā nāma vitarkaḥ| cittasūkṣmatā nāma vicāraḥ| iti bhedaḥ||

(3) auddhatyaṁ cittavikṣepaśca

auddhatyaṁ katamat| prativacanaṁ| sarvacittasyāśāntiḥ aviśramaḥ kṣobhaḥ udvavaḥ cittakṣubdhatā| ityauddhatyaṁ|| cittavikṣepaḥ katamaḥ| prativacanaṁ| sarvacittasya vikṣepaḥ vyākulatā asthitiḥ anekāgratā| iti cittavikṣepaḥ|| auddhatyacittavikṣepayoḥ ko bhedaḥ| prativacanaṁ| aśāntilakṣaṇamucyate yadidam auddhatyaṁ| anekāgratālakṣaṇo yaścāyaṁ cittavikṣepaḥ| iti bhedaḥ||0|| [cetanāvitarkauddhatyādibhedanirdeśaḥ pariniṣṭhitaḥ]||0||

2. mohāsamyagjñānaṁ

avidyā katamā| prativacanaṁ| traidhātukam ajñānaṁ| asamyagjñānaṁ katamat| prativacanaṁ| [yā] na nyāyanītā matiḥ||

bhavānāha| asamyagjñānaṁ na nyānanītā matiriti| prativacanaṁ| tathā|| kiṁ te vivakṣitaṁ| nanu samyagjñānavānapi yo mṛṣāvādī sa sarvo muṣitasmṛtirasamyagjñānavattvāditi mṛṣā bhāṣate| prativacanaṁ| tathā|| kiṁ punaste vivakṣitaṁ| asamyagjñānavān eva mṛṣā bhāṣate| prativacanaṁ| na tathā|| śrṛṇu me vacanaṁ| yaducyate-asamyagjñānaṁ na nyāyanītā matiriti| samyagjñānavānapi yo mṛṣāvādī sa sarvo muṣitasmṛtirasamyagjñānavattvāditi mṛṣāvādo| evaṁ tarhi vaktavyam asamyagjñānavāneva mṛṣā bhāṣate| atha ced nocyate 'samyagjñānavāneva mṛṣāvādī tarhi na vaktavyam asamyagjñānaṁ na nyāyanītā matiḥ| asamyagjñānavānapi yo mṛṣāvādī sa sarvo muṣitasmṛtirasamyagjñānavattvāditi mṛṣā bhāṣate| iti tathāvādaḥ sarvathā na nyāyyaḥ||

parīkṣitavyaṁ tadvacanaṁ| avidyā sarvā kiṁ sarvāsamyagjñānasaṁprayuktā| prativacanaṁ| tathā|| kiṁ te vivakṣitaṁ| nanu samyagjñānavānapi yo mṛṣāvādī sa sarvo 'vidyāgatiko 'vidyābandhano muṣitasmṛtirasamyagjñānavattvāditi mṛṣā bhāṣate| prativacanaṁ| tathā|| kiṁ punaste vivakṣitaṁ| asamyagjñānavāneva mṛṣā bhāṣate| prativacanaṁ| na tathā|| śrṛṇu me vacanaṁ| yaducyate-avidyā sarvā sarvāsamyagjñānasaṁprayuktā| samyagjñānavānapi yo mṛṣāvādī sa savo 'vidyāgatiko 'vidyābandhano muṣitasmṛtirasamyagjñānavattvāditi mṛṣāvādo| evaṁ tarhi vaktavyam asamyagjñānavāneva mṛṣā bhāṣate| atha ced nocyate 'samyagjñānavāneva mṛṣā bhāṣate tarhi na vaktavyam avidyā sarvā sarvāsamyagjñānasaṁprayuktā| samyagjñānavānapi yo mṛṣā bhāṣate sa sarvo 'vidyāgatiko 'vidyābandhano muṣitasmṛtirasamyagjñānavattvāditi mṛṣā bhāṣate| iti tathāvādo 'pi sarvathā na nyāyyaḥ||0|| [mohāsamyagjñānanirdeśaḥ pariniṣṭhitaḥ]||0||

3. madamānaṁ

madaḥ katamaḥ| prativacanaṁ| sarvo madaḥ mādaḥ unmādaḥ kṣomaḥ saṁkṣobhaḥ cittastabdhatānuvidhāyī cittātmagrāhaḥ| iti madaḥ|| mānaḥ katamaḥ| prativacanaṁ| sarvo mānaḥ atīto mānaḥ anāgato mānaḥ cittotthānāśrayaścittātmagrāhaḥ| iti mānaḥ|| madamānayoḥ ko bhedaḥ| prativacanaṁ| yaḥ parān anuddiśya ātmadharmānuraktasya cittastabdhatānudhāvanalakṣaṇaḥ sa ucyate madaḥ| yaḥ parānuddiśya ātmotthānāśrayaṇalakṣaṇaḥ sa ucyate mānaḥ| iti bhedaḥ||

yo jāyate 'dhimāno 'haṁ paśyāmi duḥkhaṁ duḥkhamiti athavā paśyāmi samudayaṁ samudaya iti| sa eṣa kimālaṁbanaḥ| prativacanaṁ| yathaikatyaḥ kuśalagurorantike śrutvā samyagdharmaṁ yoniśo manasi karoti| etadupādāya prāpnoti satyānugāṁ kṣāntiṁ| duḥkhābhisamayāntikasya duḥkhakṣāntisukhe duḥkhamityuttānaṁ bhavati| samudayābhisamayāntikasya samudayakṣāntisukhe samudaya ityuttāno bhavati| tasyaitayā kṣāntyā manasikāradhāraṇāt tadantare'manasikārādvā dṛṣṭivicikitse na carataḥ| carantyorapi vā na bodhaḥ| athaivaṁ smṛtiḥ-ahaṁ duḥkhe paśyāmi duḥkhamiti athavā samudaye paśyāmi samudaya iti| etena jāyate māno 'toto māno 'nāgato mānaś cittotthānaṁ niśritaścittātmagrāha ityucyate 'dhimānaḥ| eṣa duḥkhālaṁbanaḥ samudayālaṁbano vā||

yo jāyate 'dhimānaḥ-ahaṁ paśyāmi nirodhaṁ nirodha iti athavā paśyāmi mārgaṁ mārga iti| sa eṣa kimālaṁbanaḥ| prativacanaṁ| yathaikalpaḥ kuśalagurorantike śrutvā samyagdharmaṁ yoniśo manasi karoti| etadupādāya prāpnoti satyānugāṁ kṣāntiṁ| nirodhābhisamayāntikasya nirodhakṣāntisukhe nirodha ityuttāno bhavati| mārgābhisamayāntikasya mārgakṣāntisukhe mārga ityuttāno bhavati| tasyaitayā kṣāntyā manasikāradhāraṇāt tadantare 'manasikārādvā dṛṣṭivicikitse na carataḥ| carantyorapi vā na bodhaḥ| athaivaṁ smṛtiḥ-ahaṁ nirodhe paśyāmi nirodha iti athavā mārge paśyāmi mārga iti| etena jāyate māno 'tīto māno 'nāgato mānaś cittotthānaṁ niśritaścittātmagrāha ityucyate 'dhimānaḥ| eṣa taccittacaitasikadharmālaṁbanaḥ||

yo jāyate 'dhimānaḥ kṣīṇā me jātiriti| sa eṣa kimālaṁbanaḥ| prativacanaṁ| yathaikatya evaṁsmṛtirāha-ayaṁ mārga eṣā caryā| mayemaṁ mārgametāṁ caryāmāśritya duḥkhaṁ parijñātaṁ samudayaściraprahāto nirodhaḥ sākṣātkṛto mārgo bhāvitaḥ kṣīṇā me jātiriti| etena jāyate māno 'toto māno 'nāgato mānaś cittotthānaṁ niśritaścittātmagrāha ityucyate 'dhimānaḥ| eṣa jātyālaṁbanaḥ||

yo jāyate 'dhimāno mayoṣitaṁ brahmacaryamiti| sa eṣa kimālaṁbanaḥ| prativacanaṁ| yathaikatya evaṁsmṛtirāha-ayaṁ mārga eṣā caryā| mayemaṁ mārgametāṁ caryāmāśritya duḥkhaṁ parijñātaṁ samudayaściraprahāto nirodhaḥ sākṣātkṛto mārgo bhāvito brahmacaryamuṣitaṁ| etena jāyate māno 'toto māno 'nāgato mānaś cittotthānaṁ niḥśritaścittātmagrāha ityucyate 'dhimānaḥ| eṣa taccittacaitasikadharmālaṁbanaḥ||

yo jāyate 'dhimāno mayā kṛtaṁ karaṇīyamiti| sa eṣa kimālaṁbanaḥ| prativacanaṁ| yathaikatya evaṁsmṛtirāha-ayaṁ mārga eṣā caryā| mayemaṁ mārgametāṁ caryāmāśritya duḥkhaṁ parijñātaṁ samudayaściraprahāto nirodhaḥ sākṣātkṛto mārgo bhāvitaḥ| prahīṇo me 'nuśayo vihataḥ kleśo vāntīkṛtaṁ saṁyojanaṁ parikṣīṇa āsravaḥ kṛtaṁ karaṇīyamiti| etena jāyate māno 'tīto māno 'nāgato mānaś cittotthānaṁ niśritaścittātmagrāha ityucyate 'dhimānaḥ| eṣa taccittacaitasikadharmālaṁbanaḥ||

yo jāyate 'dhimāno nirupādāno me caramabhava iti| sa eṣa kimālaṁbanaḥ| prativacanaṁ| yathaikatya evaṁsmṛtirāha-ayaṁ mārga eṣā caryā| mayemaṁ mārgametāṁ caryāmāśritya duḥkhaṁ parijñātaṁ samudayaściraprahāto nirodhaḥ sākṣātkṛto mārgo bhāvitaḥ| kṣīṇā me jātir uṣitaṁ brahmacaryaṁ kṛtaṁ karaṇīyaṁ nirupādānaścaramabhavaḥ| etena jāyate māno 'tīto māno 'nāgato mānaś cittotthānaṁ niśritaścittātmagrāha ityucyate'dhimānaḥ|| ayaṁ bhavālaṁbanaḥ||

ātmani ūnoktyā janayati mānaṁ [sa] katamaḥ| prativacanaṁ| yathaikatyaḥ paśyannaparaṁ śreṣṭhaṁ varṇena gotreṇa kulena anvayena dhanena abhijanena kalayā śilpena kṣetragṛhādinā ca evaṁsmṛtirāha-sa matto varo leśataḥ,ahaṁ tato 'varo leśataḥ| paraṁ teṣu bahuśatasahasrāṁśenāvaratamaḥ| etena jāyate māno 'tīto māno 'nāgato mānaś cittotthānaṁ niśritaścittātmagrāha ityucyate ātmani ūnoktyā janayati mānaṁ||0|| [madamānanidaśaḥ pariniṣṭhitaḥ]||0||

4. vyābādhaḥ

yathoktaṁ sūtre| yā jāyate kāmaparyeṣaṇā krodhaparyeṣaṇā vihiṁsāparyeṣaṇā [sā] ātmavyābādhāya vā paravyābādhāya vā ubhayavyābādhāya vā||

ātmavyābādhāya kāmaparyeṣaṇā katamā| prativacanaṁ| yathaikatyā rāgaparyavasthānodayahetorjanayanti kāyaklamathaṁ cittaklamathaṁ kāyadāhaṁ cittadāhaṁ kāyatāpaṁ cittatāpaṁ kāyasaṁtāpaṁ cittasaṁtāpaṁ| athaitadupādāya dīrgharātramanubhavantyaprītim asukham amodam apramodaṁ vividhaṁ vipākaphalaṁ| ityātmavyābādhaḥ||

paravyābādhāya kāmaparyeṣaṇā katamā| prativacanaṁ| yathaikatyā rāgaparyavasthānodayahetoravalokayanti paradārān tatpatiṁ dṛṣṭvā cittamutpādayanti sapratighasaṁyojanaṁ sopanāhakleśaṁ| iti paravyābādhaḥ||

ubhayavyābādhāyakāmaparyeṣaṇā katamā| prativacanaṁ| yathaikatyā rāgaparyavasthānodayahetornīcatayā haranti paradārān| tatpatirjñātvānudhāvati svadārān| taṁ puruṣaṁ ca tāḍayaṁti badhnaṁti jīvidādavaropayaṁti dhanaṁ vā haraṁti| ityubhayavyābādhaḥ||

ātmavyābādhāya krodhaparyeṣaṇā katamā| prativacanaṁ| yathaikatyāḥ krodhaparyavasthānodayahetorjanayanti kāyaklamathaṁ cittaklamathaṁ kāyadāhaṁ cittadāhaṁ kāyatāpaṁ cittatāpaṁ kāyasaṁtāpaṁ cittasaṁtāpaṁ| athaitadupādāya dīrgharātramanubhavantyaprītim asukham amodam apramodaṁ vividhaṁ vipākaphalaṁ| ityātmavyābādhaḥ||

paravyābādhāya krodhaparyeṣaṇā katamā| prativacanaṁ| yathaikatyāḥ krodhaparyavasthānodayahetoghnanti hiṁsaṁti parajīvitaṁ| iti paravyābādhaḥ ||

ubhayavyābādhāya krodhaparyeṣaṇā katamā| prativacanaṁ| yathaikatyāḥ krodhaparyavasthānodayaheto rghnanti hiṁsanti parajīvitaṁ| anyaiśca svayaṁ hanyante hiṁsyante ca| ityubhayavyābādhaḥ||

ātmavyābādhāya vihiṁsāparyeṣaṇā katamā| prativacanaṁ| yathaikatyā vihiṁsāparyavasthānodayaheto rjanayanti kāyaklamathaṁ cittaklamathaṁ kāyadāhaṁ cittadāhaṁ kāyatāpaṁ cittatāpaṁ kāyasaṁtāpaṁ cittasaṁtāpaṁ| athaitadupādāya dīrgharātramanubhavantyaprītim asukham amodam apramodaṁ vividhaṁ vipākaphalaṁ| ityātmavyābādhaḥ||

paravyābādhāya vihiṁsāparyeṣaṇā katamā| prativacanaṁ| yathaikatyā vihiṁsāparyavasthānodayahetostāḍayanti badhnanti parān| iti paravyābādhaḥ||

ubhayavyābādhāya vihiṁsāparyeṣaṇā katamā| prativacanaṁ| yathaikatyā vihiṁsāparyavasthānodayahetostāḍayanti badhnanti parān| athānyaiḥ svayamapi bhavanti tāḍitā baddhāśca| ityubhayavyābādhaḥ||0|| [vyābādhanirdeśaḥ pariniṣṭhitaḥ]||0||

5. adhikaṁ

jñānamadhikaṁ viṣayo vādhikaḥ| prativacanaṁ| viṣāyo 'dhiko na jñānaṁ| tatkasya hetoḥ| jñānamapi viṣaya iti hetoḥ| jñānamadhikaṁ vijñānaṁ vādhikaṁ| prativacanaṁ| vijñānamadhikaṁ na jñānaṁ| tatkasya hetoḥ| sarvaṁ jñānaṁ vijñānasaṁprayuktaṁ na tu sarvaṁ vijñānaṁ jñānasaṁprayuktaṁ| kṣāntisaṁprayuktaṁ vijñānaṁ na jñānasaṁprayuktamitihetoḥ||

sāsravāḥ saṁskārā adhikā anāsravāḥ saṁskārā vādhikāḥ| prativacanaṁ| sāsravāḥ saṁskārā adhikā natvanāsravāḥ saṁskārāḥ| tatkasya hetoḥ| sāsravāḥ saṁskārā daśāyatanair dvayorāyatanayorekadeśena ca saṁgṛhītāḥ| anāsravāḥ saṁskārāḥ kevalena dvayorāyatanayorekadeśena saṁgṛhītāḥ||0|| [adhikanirdeśaḥ pariniṣṭhitaḥ]||0||

6. caryendriyaṁ

paripūrṇā caryā katamā| prativacanaṁ| aśaikṣaḥ kāyasaṁvaraḥ, vāksaṁvaraḥ, ājīvapariśuddhiśca| paripūrṇaṁ trāṇaṁ katamat| prativacanaṁ| aśaikṣa indriyasaṁvaraḥ ||0|| [caryendriyanirdeśaḥ pariniṣṭhitaḥ]||0||

7. [pṛthagjana-] svabhāvaḥ

pṛthagjanatvaṁ katamat| prativacanaṁ| yadāryadharme āryoṣmagate āryadarśane āryakṣāntau āryacchande āryaprajñāyām aprāptir aprāptatā aprāpsyamānatā-iti pṛthagjanatvaṁ||

idaṁ pṛthagjanatvaṁ vaktavyaṁ kuśalaṁ vā akuśalaṁ vā avyākṛtaṁ vā| prativacanaṁ| vaktavyam avyākṛtaṁ|| kasmāt pṛthagjanatvaṁ na kuśalaṁ| prativacanaṁ| kuśaladharmasya prayogamupādāya prāptir nimittāntaramupādāya vā prāptiḥ| na kalpate prayogaḥ pṛthagjanābhāvārthāya| bhūyo'pi kuśalaparihāṇikāle kuśaladharme sarvathā vigate kuśaladharmaprāptirna pṛthagjanatvasādhanaṁ| pṛthagjanatve kuśalasvabhāve sati ucchinnakuśalendriyo 'pṛthagjano bhavitavyaḥ||

kasmātpṛthagjanatvaṁ nākuśalaṁ| prativacanaṁ| kāmarāgaparihāṇikāle 'kuśaladharme sarvathā vigate 'kuśaladharmaprāptirna pṛthagjanatvasādhanaṁ| pṛthagjanatve 'kuśale sati prahīṇakāmarāgaḥ pṛthagjano 'pṛthagjano bhavitavyaḥ||

idaṁ pṛthagjanatvaṁ vaktavyaṁ kāmadhātupratisaṁyuktaṁ kiṁ rūpadhātupratisaṁyuktaṁ kim ārūpyadhātupratisaṁyuktaṁ kiṁ| prativacanaṁ| vaktavyaṁ kāmadhātupratisaṁyuktaṁ vā rūpadhātupratisaṁyuktaṁ vā ārūpyadhātupratisaṁyuktaṁ vā||

kasmāt pṛthagjanatvaṁ na kevalaṁ kāmadhātupratisaṁyuktaṁ| prativacanaṁ| kāmadhātuṁ vihāyārūpyadhātūpapattikāle kāmadhātuko dharmaḥ sarvo vigacchati| iti kāmadhātukadharmaprāptirna[pṛthagjana-] svabhāvasādhanaṁ| pṛthagjanatvaṁ kevalaṁ kāmadhātupratisaṁyuktaṁ cet pṛthagjanaḥ kāmadhātuṁ vihāyārūpyadhātūpapanno 'pṛthagjano bhavitavyaḥ||

kasmāt pṛthagjanatvaṁ na kevalaṁ rūpadhātupratisaṁyuktaṁ| prativacanaṁ| rūpadhātuṁ vihāyārūpyadhātūpapattikāle rūpadhātuko dharmaḥ sarvo vigacchati| iti rūpadhātudharmaprāptirna [pṛthagjana-] svabhāvasādhanaṁ| pṛthagjanatvaṁ kevalaṁ rūpadhātupratisaṁyuktaṁ cet pṛthagjano rūpadhātuṁ vihāyārūpyadhātūpapanno 'pṛthagjano bhavitavyaḥ||

kasmāt pṛthagjanatvaṁ na kevalam ārupyadhātupratisaṁyuktaṁ| prativacanaṁ| samyaktvanyāmamavakrāntasya prathamaṁ kāmadhātuduḥkhābhisamayaḥ paścāt samāsena rūpārūpyadhātuduḥkhābhisamayaḥ| āryamārgotpāde prathamaṁ kāmadhātuvastuvibhāgaḥ paścāt samāsena rūpārūpyadhātuvastuvibhāgaḥ| tasmāt pṛthagjanatvaṁ na kevalamārūpyadhātupratisaṁyuktaṁ||

idaṁ pṛthagjanatvaṁ kiṁ darśanaheyam āhosvid bhāvanāheyaṁ| prativacanaṁ| vaktavyaṁ bhāvanāheyaṁ| kasmāt pṛthagjanatvaṁ na darśanaheyaṁ| prativacanaṁ| darśanaheyaḥ sarvo dharmo rāgaparibhūtaḥ| pṛthagjanatvaṁ na rāgaparibhūtaṁ| bhūyo'pi| laukikāgra dharmasamyagnirodhe duḥkhadharmajñānakṣāntisamutpādaḥ| atha tasmin kāle traidhātukaṁ pṛthagjanatvaṁ vyapagacchati, labhyate tat-[pṛthagjana-] svabhāvasyāniṣpattiḥ| tasmin kāle darśanaheyadharmā bhavantīti na [te] vyapagatāḥ||

pṛthagjanatvaṁ nāma ko dharmaḥ| prativacanaṁ| traidhātukā arāgaparibhūtāś cittaviprayuktāḥ saṁskārāḥ||0|| [pṛthagjanasvabhāvanirdeśaḥ pariniṣṭhitaḥ]||0||

8. mithyā

sarve dharmā ye mithyādṛṣṭisaṁprayuktāḥ, te kiṁ mithyābhāvanāsaṁprayuktāḥ| prativacanaṁ| catasra koṭayaḥ kartavyāḥ|| santi dharmā mithyādṛṣṭisaṁprayuktā na mithyābhāvanā[saṁprayuktāḥ]| tathā hi| mithyādṛṣṭisaṁprayuktā mithyābhāvanā, anye ca mithyābhāvanāviprayuktā mithyādṛṣṭisaṁprayuktā dharmāḥ| santi dharmā mithyābhāvanayā saṁprayuktā na mithyādṛṣṭyā| tathā hi| mithyabhāvanāsaṁprayuktā mithyādṛṣṭiḥ, anye ca mithyādṛṣṭiviprayuktā mithyābhāvanāsaṁprayuktā dharmāḥ|| santi dharmā mithyādṛṣṭyā saṁprayuktā mithyabhāvanayāpi| tathā hi| varjayitvā mithyādṛṣṭisaṁprayuktamithyābhāvanāṁ varjayitvā ca mithyābhāvanāsaṁprayuktamithyādṛṣṭiṁ sarve'nye mithyādṛṣṭimithyābhāvanāsaṁprayuktadharmāḥ|| santi dharmā na mithyādṛṣṭyā saṁprayuktā na mithyābhāvanayā ca| tathā hi| mithyādṛṣṭiviprayuktā mithyābhāvanā mithyābhāvanāviprayuktā mithyādṛṣṭiḥ, anye cittacaitasikadharmā rūpam asaṁskṛtaṁ cittaviprayuktasaṁskārāśca||

sarve dharmā ye mithyādṛṣṭisaṁprayuktāḥ, kiṁ te mithyāvīryasaṁprayuktāḥ| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ|| asti dharmo mithyādṛṣṭyā saṁprayukto na mithyāvīryeṇa| tadyathā| mithyādṛṣṭisaṁprayuktaṁ mithyāvīryaṁ|| santi dharmā mithyāvīryeṇa saṁprayuktā na mithyādṛṣṭyā| tadyathā| mithyādṛṣṭiḥ, anye mithyādṛṣṭiviprayuktā mithyādṛṣṭisaṁprayuktāśca dharmāḥ|| santi dharmā mithyādṛṣṭyā saṁprayuktā mithyāvīryeṇāpi| tadyathā| varjayitvā mithyādṛṣṭisaṁprayuktaṁ mithyāvīryaṁ sarve anye mithyādṛṣṭisaṁprayuktā dharmāḥ| santi dharmā na mithyādṛṣṭyā saṁprayuktā nāpi mithyāvīryeṇa| tadyathā| mithyādṛṣṭiviprayuktaṁ mithyāvīryaṁ sarve'nye cittacaitasikadharmā rūpam asaṁskṛtaṁ cittaviprayuktasaṁskārāśca||

mithyādṛṣṭiṁ prati mithyāvīryaṁ yathā, mithyādṛṣṭiṁ prati mithyāsmṛtimithyāsamādhī api tathā| mithyādṛṣṭi prati mithyāvīryamithyāsmṛtimithyāsamādhayo yathā, mithyābhāvanāṁ prati mithyāvīryamithyāsmṛtimithyāsamādhayo'pi tathā||

sarva dharmā ye mithyāvīryasaṁprayuktāḥ, kiṁ te mithyāsmṛtisaṁprayuktāḥ| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ|| asti dharmo mithyāvīryeṇa saṁprayukto na mithyāsmṛtyā| tadyathā| mithyāsmṛtiḥ|| asti dharmo mithyāsmṛtyā saṁprayukto na mithyāvīryeṇa| tadyathā| mithyāvīryaṁ|| santi dharmā mithyāvīryeṇa saṁprayuktā mithyāsmṛtyāpi| tadyathā| mithyāvīryamithyāsmṛtisaṁprayuktā dharmāḥ|| santi dharmā na mithyāvīryeṇa saṁprayuktā nāpi mithyāsmṛtyā| tadyathā| sarve'nye cittacaitasikadharmā rūpam asaṁskṛtaṁ cittaviprayuktāḥ saṁskārāḥ||

mithyāvīryaṁ prati mithyāsmṛtiryathā| mithyāvīryaṁ prati mithyāsamādhirapi tathā| mithyāvīryaṁ prati mithyāsmṛtisamādhī yathā, mithyāsmṛtiṁ prati mithyāsamādhirapi tathā||0|| [mithyānirdeśaḥ pariniṣṭhitaḥ]||0||

iti jñānaprasthānasya prathame saṁkīrṇaskandhe cetanā nāmāṣṭamo niḥśvāsaḥ||

āryakātyāyanīputrapraṇīte jñānaprasthānanāmābhidharmaśāstre

śuān-cuāṅkṛtacīnabhāṣāntarāt saṁskṛte śāṁtibhikṣuṇā pratyunūdite

prathamaḥ saṁkīrṇaskaṁdhaḥ pariniṣṭhitaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5208

Links:
[1] http://dsbc.uwest.edu/node/5220