The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
9 sādhumatī nāma navamī bhūmiḥ |
upakramagāthāḥ |
imāṁ bhūmiṁ prabhāṣatā kampitāḥ kṣetrakoṭayaḥ |
adhiṣṭhānā narendrasya aprameyā acintiyā || 1 ||
ābhāsa rucirā muktāḥ kāyataḥ sarvadarśino |
tayāvabhāsitāḥ kṣetrāḥ sattvāśca sukhitāstayā || 2 ||
bodhisattvasahasrāṇi antarikṣe sthitāni ca |
divyātikrāntapūjāya pūjyante vadatāṁ varam || 3 ||
maheśvarā devaputrā vaśavartī praharṣitāḥ |
nānāprakārapūjābhiḥ pūjenti guṇasāgaram || 4 ||
tato'psaraḥsahasrāṇi harṣitāḥ prīṇitendriyāḥ |
divyā suyattā saṁgītāḥ śāstu pūjāmajagrayam || 5 ||
tebhyaśca tūryanādebhya anubhāvānmaharṣiṇaḥ |
īdṛśā rutasahasrā ravantī madhurasvarāḥ || 6 ||
imi sarve jinasutā khilamalavigatā
upagata bhuvi varasuruciracaraṇāḥ |
jagahita vicarati daśadiśa vṛṣabhī
darśayi jinacari khagasamamanasā || 7 ||
narapuri marupuri bhujagapativiṣaye
viyuha daśadiśi puṇyabalamudīritāḥ |
tata tu bhuyu jinasuta darśayi atulī
jinasutaprabhava jinanupathaniratā || 8 ||
ekakṣetri acalita sarvakṣetravirajā
anugata jagahita śaśiriva pratibhā |
sarvaghoṣahānacitta praśamitamanasā
viyahari kṛtaśataśrutipathagiribhiḥ || 9 ||
yatra sattva hīnacitta dīna mānaniratā-
statra vidu śrāvakācarī deśeti vṛṣabhī |
yatra sattva tīkṣṇacitta pratyayānaniratā-
statra jñāna pratyayāna darśayanti virajā || 10 ||
ye tu sattvahitamaitramanasā (abhiratās)
tatra tyaṁ(tvaṁ) jinaputrāna darśayanti caraṇam |
ye tu sattva agra śreṣṭha matimānaniratā-
statra amī buddhakāya darśayanti atulam || 11 ||
māyā yathā māyakāro darśeti jagahite
yāya koṭi naikavidyā sarvabhāvavigatā |
eva vidū buddhasutā jñānamāyaniratā
darśayanti sarvacarī sarvabhāvavigatā || 12 ||
etādṛśā rutasahasrān bhaṇitva madhurāṁ-
stadā marukanyakā jinaṁ dṛṣṭvā tūṣṇīṁbhūtāḥ |
parṣadviprasanneyamavocatsugatātmajam
aṣṭamāyā bhaṇa ūrdhvaṁ cariṁ saddharmarājinām || 13 ||
upasaṁhāragāthāḥ |
te apramāṇabalabuddhi vicārayantaḥ
susūkṣmajñānaparamā jagatā durjñeyā |
tatha guhyasthāna sugatāna samosaranto
bhūmiṁ kramanti navamīṁ jagato'rthakarīm || 14 ||
te dhāraṇīmukhi samādhisamāhitāgrā
vipulā abhijñā api kṣetrapraveśanantam |
balajñānaniścayamapi jinu dhairyasthānaṁ
praṇidhīkṛpāśayavidū navamotaranti || 15 ||
te atra bhūmyanugatā jinakośadhārī
kuśalāśca dharmakuśalāśca avyākṛtāśca |
ye sāsravā api ca laukika ye ca āryā-
ścintyā acintiya vidū anubuddhyayanti || 16 ||
niyatāṁśca dharmaniyatāṁ pravicārayanti
trayayānasaṁpadakriyā paritārayanti |
bhūmidharma yathāadhimukti pracārataśca
abhisaṁskaronti yatha lokya tathotaranti || 17 ||
te evajñānanugatā varasūkṣmabuddhī
sattvāna cittagahanaṁ parimārgayanti |
(cittaṁ vicitrakṣaṇavartanivartatāṁ ca)
cittaṁ anantaprabhavaṁ sada otaranti || 18 ||
kleśānanādina prayogasahāyatāśca
ye paryutthānanuśayā gatisaṁdhitaśca |
tatha karmapraveśa vicitravibhaktitaśca
hetū niruddhaphalanāśa samotaranti || 19 ||
indriya yā mṛdukamadhya udārataśca
saṁbhedapūrvamaparānta samotaranti |
adhimukti naika vividhā śubha āśubhataśca
catvāri āśīti sahasra samotaranti || 20 ||
dhātūpraveśa jaga bhāvitakleśadṛṣṭī
gahanaṁ gatā anavarāgra acchedataśca |
ye āśayā anuśayā sahajapracārī
cittāsamosṛta nibaddha accheda tanti || 21 ||
cittaṁ yathā anuśayā na ca dravyabhūto
na ca deśasthā na ca vipravasanti āśayā |
durheya dhyānaviṣayānabhivartiyāśca
chedaśca mārga vinayena na cānyamasti || 22 ||
upapatti ṣaḍgati vibhaktipraveśataśca
snehaṁ ca tṛṣṇamavidyāndhaka karmakṣetrā |
vijñānabījasahajāṅkuranāmarūpaṁ
traidhātuke anavarāgra samotaranti || 23 ||
te vāsanāgati kileśa ca karma cittā
suvihāratāya na punargatisanta kāmā |
rāśitribhirniyatasattva samotaranti
dṛṣṭīnimagnamapi jñāna samotaranti || 24 ||
evaṁ visaraṇagatāḥ sthita atra bhūmyāṁ
sarvasattva āśaya yathendriya yādhimuktiḥ |
teṣāmarthe dharmavibhakti prakāśayanti
pratisaṁvidarthakuśalāḥ pratibhā nirukti || 25 ||
te dharmabhāṇaka gatī anuprāpta (sthānaṁ)
siṁhariṣabhanibhā girirājakalpāḥ |
abhipravarṣanti madhuramamṛtasya varṣaṁ
bhujagendrasāgara yathā anupūrayanti || 26 ||
hitārthajñānakuśalāstatha dharmatāyāṁ
sarvaṁ niruktyanugatāḥ pratibhānaprāptāḥ |
te dhāraṇī daśa asaṁkhyasahasra labdhā
dhāranti dharma yatha (sāgara varṣadhārī) || 27 ||
evaṁ ca dhāraṇiviśuddhisamādhiprāptā
ekakṣaṇena daśabuddhasahasra dṛṣṭāḥ |
śravaṇena dharmaratanaṁ ca nideśayanti
(ekaikamaṇḍalaviśuddhisvarāṅgagatāḥ) || 28 ||
vyohārate trisahasramahalokadhātuṁ
pariśeṣa sattva vividhāstrayaratanebhyaḥ |
toṣenti sarva yathaindriyaāśayāśca
catudvīpasāgara varṣā sama modayanti || 29 ||
(bhūyottariṁ guṇinu vīrya samārabhante)
cittaanti vālaprasara asmi sucetanantāḥ |
deśeyu dharma sugatāḥ puna nānasattvaṁ
śrutvā dharema yatha sarvada (bījadhārī) || 30 ||
(yāvatakā) jagadiha praviśanti sattvāḥ
(te sarva ekapariṣanmaṇḍale niṣaṇṇāśca) |
eṣāṁ ca ekakṣaṇi sarvi samotaritvā
ekāṁ rutena imi tarpayitavya sarve || 31 ||
(atra sthitā naramaruttama dharmarājā)
bhontī dharmairjinasutāḥ paricālayanti |
rātriṁdivaṁ sada jinaiḥ śamathānuprāptā
gambhīra śānta sthita jñānavimokṣadhīrā || 32 ||
(te'nekabuddhaniyutān paryupāsayante)
bhontī uttapta paṇu (pāṇḍu) cakravartaḥprabhāvā |
tasya kleśagahanāni prabhā samājya
brahmaṇo va dvisahasrikalokadhātuḥ || 33 ||
(atra sthitā guṇadharā) mahabrahmaloke
bhontī (triyānadeśanaṁ viditānubhāvā |)
yaṁ caivamārabhati sarvajagaddhitāya
sarvajñajñānupagatā guṇajñānaprāptā || 34 ||
(kṣetrāpramāṇaparyāpanna) ekā rajāgre
kṣaṇi eki (tattakasamādhi u)penti dhīrāḥ |
(dṛṣṭvā sarve diśi jināṁśca vacaḥ śṛṇonti)
tato vikurvi praṇidhānanvitāpramāṇāḥ || 35 ||
ityeṣā navamī bhūmirmahājñānavicāriṇā |
gambhīrā durdṛśā sūkṣmā nirdiṣṭā sugatātmajāḥ || 36 ||
Links:
[1] http://dsbc.uwest.edu/node/3992