The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
31 ananyagāmī|
atha khalu sudhanaḥ śreṣṭhidārako'valokiteśvarasya bodhisattvasya jñānagāthālabdhacitto'valokiteśvarasya bodhisattvasyāvitṛpto darśanena vāṇīmaprativahan yena ananyagāmī bodhisattvastenopasaṁkramya ananyagāmino bodhisattvasya pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryo bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryaḥ-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
so'vocat-ahaṁ kulaputra samantamukhanirjavanasya bodhisattvavimokṣasya lābhī| āha-katamasya tvayā ārya tathāgatasya pādamūlādeṣa samantamukhanirjavano nāma bodhisattvavimokṣaḥ pratilabdhaḥ? kiyaddūre vā sa ito lokadhātuḥ? kiyacciroccalito vāsi tato lokadhātoḥ? āha-durvijñeyametatkulaputra sthānaṁ sadevamānuṣāsureṇa lokena saśramaṇabrāhmaṇikayā prajayā-yaduta bodhisattvaparākramī bodhisattvavīryānivartyatā bodhisattvavīryasaṁhāryatā| nedaṁ kulaputra śakyaṁ kalyāṇamitrāparigṛhītairbuddhāsamanvāhṛtairanupacitakuśalamūlairapariśuddhāśayairapratilabdhabodhisattvendriyaiḥ prajñācakṣuvirahitaiḥ śrotuṁ vā saṁdhārayituṁ vā adhimoktuṁ vā avatarituṁ vā| āha-vadatu me āryaḥ| adhimokṣyāmi śraddhāsyāmi buddhānubhāvena kalyāṇamitraparigraheṇa ca| so'vocat-ahaṁ kulaputra pūrvasyāṁ diśi śrīgarbhavatyā lokadhātorāgacchāmi samantaśrīsaṁbhavasya tathāgatasya buddhakṣetrāt| tasya me kulaputra samantaśrīsaṁbhavasya tathāgatasya pādamūlādeṣa samantamukhanirjavano nāma bodhisattvavimokṣaḥ pratilabdhaḥ| tataśca me kulaputra śrīgarbhavatyā lokadhātoruccalitasya anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāḥ kalpāḥ kṣīṇāḥ| ekaikena ca cittotpādena anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamān padavyavahārān vyatikramāmi| ekaikena ca padavyavahāreṇa anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāni buddhakṣetrāṇyatikramāmi| sarvāṇi ca tāni buddhakṣetrāṇi avirahitāni tathāgataiḥ| avatarāmi sarvāṁśca tān buddhān bhagavataḥ| anuttarayā manomayyā anabhisaṁskāradharmadhātumudrāmudritayā tathāgatānujñātayā sarvabodhisattvapraharṣasaṁjananyā tathāgataṁ pūjayāmi| yāvataśca tāsu lokadhātuṣu sattvasamudrān paśyāmi, sarveṣāṁ ca teṣāṁ cittasāgarānavatarāmi, sarveṣāṁ ca teṣāmindriyacakraṁ parijñāya yathāśayādhimuktito rūpakāyaṁ saṁdarśayāmi| dharmaghoṣamudīrayāmi| prabhāmaṇḍalamutsṛjāmi| vividhopakaraṇasaṁpadamupasaṁharāmi| svakāyaṁ caiṣāmadhitiṣṭhāmi, yaduta paripākavinayaprayogāpratiprasrabdhaye| yathā ca pūrvasyā diśo niryāmi, evaṁ dakṣiṇāyāḥ paścimāyāḥ uttarāyā uttarapūrvāyāḥ pūrvadakṣiṇāyā dakṣiṇapaścimāyāḥ paścimottarāyā adha ūrdhvāyā diśo niryāmi| etamahaṁ kulaputra samantamukhanirjavanaṁ bodhisattvavimokṣaṁ jānāmi| kiṁ mayā śakyaṁ sarvatrānugatānāṁ bodhisattvānāṁ samatādigabhimukhānāmasaṁbhinnajñānaviṣayāṇāṁ sarvadharmadhātusuvibhaktaśarīrāṇāṁ yathāśayādhimuktasarvasattvānuvicāriṇāṁ sarvakṣetraspharaṇakāyānāṁ sarvadharmayathānugatānāṁ tryadhvapathasamatānuprāptānāṁ sarvadikpathasamatānusaraṇānāṁ sarvajagatpathavirocanānāṁ tathāgatapathāvikalpānāmasaṅgasarvapathānugatānāmanālayapathapratiṣṭhitānāṁ caryāṁ jñātuṁ guṇān vā vaktum||
gaccha kulaputra, ihaiva dakṣiṇāpathe dvāravatī nāma nagarī| tatra mahādevo devaḥ prativasati| tamupasaṁkramya paripṛccha kathaṁ-bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sudhanaḥ śreṣṭhidārako'nanyagāmino bodhisattvasya pādau śirasābhivandya ananyagāminaṁ bodhisattvamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya ananyagāmino bodhisattvasyāntikāt prakrāntaḥ||29||
Links:
[1] http://dsbc.uwest.edu/node/4570