The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
supuṣpacandraparivartaḥ |
atha khalvāyuṣmānānanda utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat-pṛccheyamahaṁ bhagavantaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ kaṁcideva pradeśaṁ sacenme bhagavānavakāśaṁ kuryāt praṣṭavyapraśnavyākaraṇāya | evamukte bhagavānāyuṣmantamānandametadavocat-tena hyānanda svake āsane niṣadya pṛccha tvaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ yad yadevākāṅkṣasi, ahaṁ te tasya tasya praśnasya vyākaraṇena cittamārādhayiṣye | evamukte āyuṣmānānando bhagavantametadavocat-kṛtāvakāśo'smi bhagavan, kṛtāvakāśo'smi sugata praśnavyākaraṇāya | atha khalvāyuṣmānānando bhagavataḥ purataḥ āsane niṣadya bhagavantametadavocat- ko nu bhagavan hetuḥ kaḥ pratyayo yadiha ekatyā bodhisattvā bodhisattvacārikāṁ caramāṇā hastacchedān pādacchedān karṇacchedānakṣyutpāṭanāni aṅgottamāṅgacchedān nigacchanti pratyaṅgacchedāṁśca ? vividhāni duḥkhāni pratyanubhavanti ? no ca hīyante ? na ca parikṣīyante'nuttarāyāḥ samyaksaṁbodheḥ ? evamukte bhagavānāyuṣmantamānandametadavocat-sacet tvamānanda jānīyā yāni me duḥkhāni pratyanubhūtāni imāmanuttarāṁ samyaksaṁbodhiṁ samudānayitum, etadapi te ca pratibhāyāt | kiṁ punaryattathāgataṁ paripraṣṭavyaṁ manyathāḥ | tad yathāpi nāma ānanda iha kāścideva puruṣaḥ adhastāt pādatalamupādāya yāvanmūrdhakādādīpto bhavet prajvalitaḥ ekajvālībhūtaḥ, taṁ kaścideva puruṣa upasaṁkramya evaṁ vadet-ehi tvaṁ bhoḥ puruṣa anirvāpitenātmabhāvena pañcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ krīḍasva ramasva paricārayasveti | tat kiṁ manyase ānanda api tu sa puruṣaḥ anirvāpitenātmabhāvena pañcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ krīḍeta rameta paricārayeta ? ānanda āha-no hīdaṁ bhagavan | bhagavānāha-krīḍetānanda sa puruṣo rameta paricārayeta parikalpamupādāyānirvāpitenātmabhāvena pañcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ | na tveva tathāgatasya pūrvaṁ bodhisattvacārikāṁ caramāṇasya sattvāṁstribhirupāyairduḥkhitān dṛṣṭvā daridrānnābhūt sukhaṁ vā saumanasyaṁ vā cittapraharṣo vā | ye ānanda bodhisattvā mahāsattvāḥ pūrvaṁ bodhisattvacārikāṁ caramāṇā akhaṇḍaśīlā bhavanti achidraśīlāḥ akalmāṣaśīlā aśabalaśīlāḥ aparāmṛṣṭaśīlāḥ acalitaśīlāḥ, alulitaśīlā akopyaśīlāḥ, nottānaśīlāḥ, na paradarśanaśīlāḥ na visaṁvādaśīlāḥ, ṛjuśīlāḥ yathāpratijñāśīlāḥ sattvānugrahaśīlāḥ | evaṁrūpeṇa śīlena samanvāgatā bhavanti, te ānanda bodhisattvā mahāsattvā anantāṁ bodhisattvacārikāṁ caramāṇā na hastacchedena parihāṇiṁ nigacchanti | na pādacchedena parihāṇiṁ nigacchanti | na karṇanāsācchedena parihāṇiṁ nigacchanti | na netrotpāṭanaśīrṣacchedena parihāṇiṁ nigacchanti | nāṅgapratyaṅgacchedena parihāṇiṁ nigacchanti | na ca vividhāni duḥkhāni pratyanubhavanti | kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁbudhyante ||
bhūtapūrvamānanda atīte'dhvanyasaṁkhyeyakalpairasaṁkhyeyatarairvipulairapramāṇairacintyairatulyairamāpyairaparimāṇairyadāsīt | tena kālena tena samayena ratnapadmacandraviśuddhābhyudgatarājo nāma tathāgato'rhan samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ ca buddho bhagavān | tena khalu punarānanda samayena tasya bhagavato ratnapadmacandraviśuddhābhyudgatarājñastathāgatasyārhataḥ samyaksaṁbuddhasya navatikalpakoṭīniyutaśatasahasrāṇyāyuṣpramāṇamabhūt | sarvatra ca divase navatikalpakoṭīsahasrāṇi sattvānāmavaivartikatāyāṁ buddhadharmeṣu pratiṣṭhāpayati sma | tena khalu punarānanda samayena tasya bhagavato ratnapadmacandraviśuddhābhyudgatarājñastathāgatasyārhataḥ samyaksaṁbuddhasya parinirvṛtasya caramikāyāṁ pañcāśati saddharmāntardhānakālasamaye saddharmavipralope vartamāne ime evaṁrūpāḥ sūtrāntā bahujanajugupsitā bahujanavivarjitā bahujanaviruddhā mahājanotsṛṣṭāścābhūvan | mahābhayabhairavakāle vartamāne mahopadrave ativṛṣṭikālasamaye anāvṛṣṭikālasamaye vartamāne vyālakālasamaye vartamāne vidyutkāntārakalpasamaye durbhikṣakālasamaye mithyādṛṣṭikālasamaye asamyagdṛṣṭikālasamaye tīrthikamantraparyeṣṭikālasamaye buddhabodheḥ pralujyamānakālasamaye vartamāne sapta bodhisattvasahasrāṇi grāmanagaranigamarā rājadhānījanapadebhyo nirvāsitāni samantabhadraṁ nāma vanakhaṇḍaṁ tadupaniśritya viharanti sma sārdhaṁ supuṣpacandreṇa dharmabhāṇakena, yasteṣāṁ bhikṣūṇāṁ dhāraṇīdharmapayāya deśayati sma | sa khalu punā rājā supuṣpacandro dharmabhāṇaka eko rahogataḥ pratisaṁlīno divyena cakṣuṣā atikrāntamānuṣeṇa paśyati sma-bahvīrbodhisattvakoṭiravaruptakuśalamūlā anyonyebhyo buddhakṣetrebhyaḥ ihopapannāḥ | sacette labheran dhāraṇīdharmaparyāyaśravaṇāya, na nivarterannanuttarāyāḥ samyaksaṁbodheḥ | atha na labheran dhāraṇīdharmaparyāyaśravaṇāya, vivarterannanuttarāyāḥ samyaksaṁbodheḥ | atha khalu supuṣpacandro dharmabhāṇakaḥ smṛtaḥ saṁprajānaṁstataḥ samādhervyutthāya yenāsau mahān bodhisattvagaṇastenopasaṁkrāntaḥ upasaṁkramya taṁ mahāntaṁ bodhisattvagaṇametadavocat- gamiṣyāmaḥ kulaputrāḥ | grāmanagaranigamarāṣṭarājadhānīravataritvā sattvebhyo dharmaṁ deśayiṣyāmaḥ | atha khalu sa mahān bodhisattvagaṇaḥ supuṣpacandraṁ dharmabhāṇakametadavocat-nāsmākamabhipretaṁ yadāyuṣmānito vanaṣaṇḍād grāmanagaranigamarāṣṭrarājadhānīravataret | tatkasya hetoḥ ? bahvayo'bhimānikā bhikṣubhikṣuṇyupāsakopāsikāḥ| saddharmapratikṣepakālaśca vartate | tamāyuṣmantaṁ jīvitādvayavaropayiṣyanti | āyuṣmāṁścātīva prāsādiko'bhirūpo darśanīyaḥ prathamayauvanasamanvāgato bhadrake vayasi vartate | sa dhautakāñcanahāṭakacchaviḥ śaṅkhakundenduvarṇayorṇayā pratimaṇḍito'pi śobhitalalāṭo nīlakuñcitakeśoṇīṣaśca | mā te rājaputrā vā anye vā tatpratimā īrṣyāmātsaryopahacetaso jīvitādvayavaropayiṣyanti | atha khalu supuṣpacandro dharmabhāṇakastaṁ bodhisattvagaṇametadavocat-sacenme ātmā ārakṣyo bhavet, na mayā atītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ śāsane ārakṣā kṛtā bhavet | tasyāṁ ca velāyāmimā gāthā abhāṣata-
na ātmasaṁjñāya vasitva jātu
śakyaṁ ihā śāsani rakṣa kurvaṇā |
mahāvitānā sugatāna bodhiḥ
prakāśanā paścimi kāli dāruṇe || 1 ||
yo ātmasaṁjñā prajahitva sarvaśaḥ
sattvānimān pudgalavādaniśritān |
rūpāṇi śabdāṁśca rasāṁśca gandhān
spraṣṭavyu varjeti sa rakṣi śāsanam || 2 ||
buddhāna koṭīnayutānyupasthihe -
dannena pānena prasannacittaḥ |
chatraiḥ patākābhi dīpakriyābhiḥ
kalpāna koṭī yatha gaṅgavālikāḥ || 3 ||
yaścaiva saddharma pralujyamāne
nirudhyamāne sugatāna śāsane |
rātriṁdivaṁ eka careyya śiṣyān
idaṁ tataḥ puṇyu viśiṣṭu bhoti || 4 ||
ye dāni teṣāṁ puruṣarṣabhāṇāṁ
saddharmi lujyanti upekṣi bhāvayī |
na tairjinā satkṛta bhonti kecit
na co kṛtaṁ gauravu nāyakeṣu || 5 ||
yuṣme bhotha sukhī svakārthu kuruthā gopāyathā ātmanaṁ
yuṣme bhotha ihāpramatta vinaye maitrīvihārī sadā |
śīlaṁ rakṣatha ujjvalaṁ aśabalaṁ śuddhaṁ śuci nirmalaṁ
yehī rakṣitu śīlu bhoti amalaṁ buddhebhi saṁvarṇitam || 6 ||
yehī satkṛtu bhonti sarvi sugatā yāvanta pūrve abhūt
tehi trāyitu bhonti sarvajanatā yā bodhisaṁprasthitā |
tehī uddharitāḥ bhavanti narakā sattvā bahū pāpakāḥ
yehī rakṣitu bhonti śīlu amalaṁ buddhaiḥ praśastaṁ purā || 7 ||
dānaṁ detha viśiṣṭa dharmaratanaṁ kṣāntiṁ sadā rakṣathā-
raṇyaṁ cāśrayathā samādhikuśalā bhāvetha co mārdavam |
mā co vigraha sarvathā vicarathā śiṣṭāṁ śivāṁ cārikāṁ
gacchāmo vayu rājadhāni nagaraṁ sattvāna trāṇārthikāḥ || 8 ||
tasminnotaratī mahāmatidhare sattvāgrasāre ṛṣau
vartentī imi aśrukāḥ sukaruṇaṁ pādehi anye patī |
mā hī otarahī mahāmati vidu prekṣa vane pādapān
mañjugandha manoramān surucirānātmāna trāṇātmakaḥ || 9 ||
te'pī pūrva vināyakā daśabalāḥ śāntendriyāḥ sūratāḥ
gatvā kānani śailaśṛṅgaśikhare bodhādhigamyāṁ varām |
śreṣṭhāṁ cārika bodhihetu caritāste puṇyajñānāṁ varāḥ
teṣāṁ śikṣihi kānane nivasato mā gaccha tvaṁ suvrata || 10 ||
gātraṁ citritu lakṣaṇaiḥ suruciraiḥ keśāśca nīlāstavā
varṇaḥ kāñcanasaṁnibhaprabhakaro obhāsate medinīm |
ūrṇā te bhramukhāntare surucirā śaṅkhanikāśaprabhā
mā te īrṣyu janitva kāyu vikirī rājānurāje tathā || 11 ||
atha khalvānanda supuṣpacandro dharmabhāṇakastaṁ bodhisattvagaṇaṁ gāthayābhyabhāṣata-
yāvantaḥ parimeṇa āsi sugatāḥ sarvajña kṣīṇāsravāḥ
sarve te'tha kariṁsu loki tribhave bodhādhigamyāṁ varām |
śreṣṭhāṁ cārika bodhihetu caritāste puṇyajñānāṁ varāḥ
teṣāṁ śikṣaya bodhisatva niyutā sattvāna trāṇārthikaḥ || 12 ||
sarve kṛtva pradakṣiṇaṁ ṛṣividuṁ pādāni vanditvanā
ghoraṁ āśvasato svananti karuṇaṁ krandanta ārtasvaram |
anye chinna prapāta medini patī mūrcchitva sālo yathā
no cā te parivarti puṇyanicitaḥ sattvārthakāmo ṛṣiḥ || 13 ||
pātraṁ cīvaru gṛhya prasthitu ṛṣī siṁho yathā kesarī
no cāsyo guṇadoṣa tatra akarī dharmasvabhāve sthitaḥ |
ghane kānani asmi loki vasataḥ sattvā apāye pati
so'bhūttaṁ nagaraṁ gamī puravaraṁ sattvānaṁ trāṇārthikaḥ || 14 ||
atha khalu supuṣpacandro dharmabhāṇako grāmanagaranigamarāṣṭarājadhānīravataritvā sattvānāṁ dharmaṁ deśayati sma | tena pūrvāhṇe avataritvā sattvānāṁ navanavati prāṇikoṭyaḥ avaivartiṁkatāyāṁ sthāpitāḥ anuttarāyāṁ samyaksaṁbodhau | na ca tāṁ ratnāvatīṁ rājadhānīmanuprāptaḥ | so'nupūrveṇa tāṁ ratnāvatīṁ rājadhānīmanuprāptaḥ | sa tasyāṁ ratnāvatyāṁ rājadhānyāmupasaṁkramitvā anyatarasmin plakṣasālamūle vyahārṣīt | sa tasyā rātryā atyayena tāṁ ratnāvatīṁ rājadhānīṁ prāviśat | praviśya ṣaṭatriṁśatprāṇikoṭīravaivartikatve sthāpayati buddhadharmeṣu | na ca tāvad bhaktakṛtyamakārṣīt | sa bhaktacchedacchinno ratnāvatyā rājadhānyā niṣkramya yena bhagavato nakhastūpastenopasaṁkramya āsthitaka eva rātriṁdivamatināmayati sma | sa tasyā rātryā atyayena dvitīye prāgbhakte ratnāvatīṁ rājadhānīṁ praviśya trayoviṁśatiprāṇikoṭīravaivartikabuddhadharmeṣu pratiṣṭhāpayati sma | na ca tāvad bhaktakṛtyamakārṣīt | sa dvitīyabhaktacchedacchinno ratnāvatyā rājadhānyā niṣkramya yena bhagavato nakhastūpastenopasaṁkramya utthitaka eva rātriṁdivamatināmayati sma | sa tasyāṁ rātryāmatītāyāṁ trirātrabhaktacchedacchinno ratnāvatīṁ rājadhānīṁ praviśya navanavatiprāṇikoṭīśatasahasrāṇyavaivartikabuddhadharmeṣu pratiṣṭhāpayati sma | na ca tāvad bhaktakṛtyamakārṣīt | sa trirātrabhaktacchedacchinno ratnāvatyā rājadhānyā niṣkramya yena bhagavato nakhastūpastenopasaṁkramya utthitaka eva tṛtīyaṁ rātriṁdivamatināmayati sma | sa tasyā rātryā atyayena caturthe prāgbhakte ratnāvatīṁ rājadhānīṁ praviśya navanavatiprāṇiśatasahasrāṇyavaivartikabuddhadharmeṣu pratiṣṭhāpayati | sa caturdivasabhaktacchedacchinno ratnāvatyā rājadhānyā niṣkramya yena bhagavato nakhastūpastenopasaṁkramya utthitaka eva rātriṁdivamatināmayati sma | sa tasyā rātryā atyayena pañcame divase ratnāvatīṁ rājadhānīṁ praviśya rājño'ntaḥpuraṁ prāviśat | pravisya cāśītiṁ strīsahasrāṇyavaivartikatve'nuttarāyāṁ samaksaṁbodhau pratiṣṭhāpayati sma | tasmācca nagarāt sarvasattvānavaivartikatāyāṁ sthāpayati buddhadharmeṣu | sa tasyā rātryā atyayena ṣaṣṭhe prāgbhakte ratnāvatīṁ rājadhānīṁ praviśya sahasraṁ rājaputrāṇāmavaivartikatve sthāpayati sma anuttarāyāṁ samyaksaṁbodhau | na ca tāvad bhaktasya kṛtyaṁ karoti sma | sa ṣaṣṭhe bhaktacchedacchinno ratnāvatyā rājadhānyā niṣkramya yena bhagavato nakhastūpastenopasaṁkramya rātriṁdivamatināmayati sma | sa tasya rātryā atyayena saptame purobhakte ratnāvatīṁ rājadhānīṁ praviśyādrākṣīcchūradattaṁ rājānamudyānamabhiniṣkramantaṁ suvarṇamayena rathena rūpyamayaiḥ pakṣabhiruragasāracandanamayyā īṣayā vaidūryamayaiścakraiḥ ucchritacchatradhvajasamalaṁkṛtena īṣāpaṭṭāvanaddhena dūṣyapaṭṭasaṁchāditena yatrāṣṭau śatāni kumārīṇāṁ ratnasūtraparigṛhītānām, yāstaṁ rathaṁ vāhayanti abhirūpāḥ prāsādikā darśanīyāḥ paramayā śubhravarṇapuṣkalatayā samanvāgatāḥ pritikārye audvilyakārye bālānāṁ na piṇḍatānām | caturaśītikṣatriyamahāśālakulasahasrāṇi pṛṣṭhataḥ samanubaddhānyabhūvan | caturaśītibrāhmaṇamahāśālasahasrāṇi caturaśītigṛhapatimahāśālasahasrāṇi pṛṣṭhataḥ pṛṣṭhato'nubaddhānyabhūvan | pañca ca duhitṛśatāni ratnamayīśibikābhirūḍhāḥ purato niryānti sma | tāḥ sahadarśanenaiva tasya bhikṣoravaivartikā abhūvannanuttarāyāṁ samyaksaṁbodhau | aṣṭaṣaṣṭiścāntaḥpurikāśatasahasrāṇi sahadarśanenaiva tasya bhikṣuravaivartikānyabhūvannanuttarāyāṁ samyaksaṁbodhau | sa ca mahājanakāyo maṇikuṇḍalānyapanīya pādukāścāpanīya ekāṁsaṁ cīvaraṁ prāvṛtya dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena sa bhikṣustenāñjaliṁ praṇamya namasyamānaḥ sthito'bhūt | atha khalu tā api kumārthaḥ pūrvakaiḥ kuśalamūlaiḥ saṁcoditāḥ samānāstābhyaḥ śibikābhyo'vataritvā ekāṁsaṁ cīvaraṁ prāvṛtya dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena sa bhi stenāñjāla praṇamya gāthābhiradhyabhāṣanta -
avabhāsitamadyaivaṁ raviṇeva samantataḥ |
bhikṣuṇā praviśantena janakāyaśca dhiṣṭhitaḥ || 15 ||
rāgadoṣāḥ samucchinnā mohāśca vidhamīkṛtāḥ |
krodho doṣaśca īrṣyā ca sarvaṁ chinnaṁ tadantaram || 16 ||
na rājaṁ prekṣate kaścinnaṁ caivamanuyātyasau |
yo rājñaḥ śūradattasya parivāraḥ sutādikaḥ || 17 ||
pūrṇamāsyāṁ yathā candro nakṣatraparivāritaḥ |
evaṁ sa śobhate bhikṣū rājaputrapuraskṛtaḥ || 18 ||
svarṇabimbaṁ yathā citraṁ kuśalebhiḥ sucitritam |
puṣpitaḥ sālarājo vā emeva bhikṣu śobhate || 19 ||
śakraśca devendra mahānubhāvaḥ
sahasranetrādhipatiḥ puraṁdaraḥ |
sumerumūrdhni tridaśāna īśvaro
emeva bhikṣuḥ praviśatu śobhate'yam || 20 ||
brahmeva manye pratiṣṭhitu brahmaloke
sunirmito vādhipati devaputraḥ |
suyāmu devo yathariva kāmadhātau
emeva bhikṣuḥ praviśatu śobhate'yam || 21 ||
sūryo vā manye pratapati antarīkṣe
sahasraraśmirvidhamiya andhakāram |
obhāsayanto samu diśatā samantād
emeva bhikṣuḥ praviśatu śobhate'yam || 22 ||
dānaṁ daditvā suvipula nantakalpān
rakṣitva śīlaṁ aśabalu nityakālam |
bhāvetva kṣāntimasadṛśa sarvaloke
so lakṣaṇebhiḥ parivṛtu eva śobhī || 23 ||
janayitva vīryaṁ ariyajanapraśastaṁ
sevitva dhyānā caturi alīnacittaḥ |
utpādya prajñāṁ nihaniya kleśajālaṁ
tenaiṣa bhikṣuḥ pratapati sarvaloke || 24 ||
ye buddhavīrā asadṛśa sattvasārāḥ
samatīta śūrā vikiriya dharmaśreṣṭhān |
ye'nāgate'dhve tathariva pratyutpanne
tenaiṣa putro vaśagānu dharmarājñaḥ || 25 ||
mā te anityaṁ bhavatu kadāci bhikṣo
yadrapataivaṁ pratapasi sarvaloke |
saṁpaśya tejo surucira śabdaghoṣo
rājāna tejo na tapati suṣṭhu bhūyaḥ || 26 ||
dharmo yathāyaṁ adhigatu ātmanā te
buddhānujñāto vicarasi sarvaloke |
emeva sarve vijahita istribhāvaṁ
sarve'pi yāmo yathariva eṣa bhikṣuḥ || 27 ||
te añjalīyo daśanakha kṛtva sarve
bhāṣitva gāthāḥ kṣipiṁsu pilandhanāni |
sauvarṇamālā tathapi ca muktahārā-
navataṁsakāni tathapi ca karṇaniṣkān || 28 ||
rājā vai yatha cakravarti balavān sarvān vipaśyī mahī
putrasaṁjña upasthapeti vicaran dvīpāni catvārime |
śreṣṭhī kṣatriya brāhmaṇāṁ gṛhapatī ye koṭṭarājā svakā
no teṣāmatireku sneha janayī sarveṣu premaṁ samam || 29 ||
evaṁ śikṣita dhāraṇīvaśagato bhikṣū ayaṁ sūrato
bodhyaṅgā bala indriyān bibhajati mārgaṁ ca aṣṭāṅgikam |
candro vā yatha rātriye pratapati tārāgaṇairmadhyago
sūryaśco yatha maṇḍalaṁ pratapate vairocanastejavān || 30 ||
sarvān buddhānnamasyāmo daśabalān śāntendriyān sūratān
yeṣāṁ varṇanu kaścidutsahi naro kalpāśataiḥ kṣepitum |
kalpā koṭisahasra bhāṣitu bahūn no ced guṇā kṣepituṁ
no co varṇa kṣipeya lokapravare ekasya romasya hi || 31 ||
yeno cakra pravartitaṁ asadṛśaṁ jñānopadaṁ deśitaṁ
nipuṇaṁ dharma prabhāṣitasya virajaṁ no cāsya dṛśyaṁ kvacit |
śramaṇābrāhmaṇadevānāga asuraurmāraiḥ sabrahmādibhi-
rno śakto guṇaārṇavaḥ prakathituṁ buddhasya sarvajñinaḥ || 32 ||
vandāmo jinavaidyarājamasamaṁ yasyedṛśā aurasāḥ
bhāṣitvā imi gātha sarvi muditā rājñaḥ kumāryastadā |
svarṇaṁ kāñcanacūrṇakāṁśca prakirī cailāni ca prastarī
cūḍānāṁ ca maṇīn sahārarucirā koṭīśatāmūlikā
taṁ bhikṣuṁ abhichādayitva muditā bodhāya saṁprasthitāḥ || 33 ||
atha khalu rājñaḥ śūradattasyaitadabhavat-vipratipannaṁ batedamantaḥpuraṁ janakāyaśca vyutthitaḥ | sa ca jano maṇikuṇḍalānyapanīya ekāṁsaṁ cīvaramāvṛtya dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena sa bhikṣustenāñjaliṁ praṇamya namasyati sma | sa ca rājā śūradattastāvat prāsādiko'bhūt tāvaddarśanīyo na ca tāvadabhirūpo yāvadabhirūpaḥ sa bhikṣuḥ | sa rājyahetoruttrasto'bhūt | rūpakāyapariniṣpattiṁ ca tasya bhikṣodṛṣṭvā atīva roṣamakārṣīt | tasya ca bhikṣo rājamārgasthasya rājñaścakṣurbhyāṁ praviṣṭaḥ | tasyaitadabhavat-saṁraktacittenaitena bhikṣuṇā mamāntaḥpuraḥ dṛṣṭam | akṣibhyāṁ cānena saṁketaḥ kṛtaḥ | tasyaitadabhavat-ka idānīmimaṁ bhikṣuṁ jīvitād vyavaropayiṣyatīti | atha rājñaḥ śūradattasyaḥ pṛṣṭhataḥ putrasahasramanubaddhamabhūt | sa tānāmantrayati sma-vyavaropayadhvaṁ kumārā etaṁ bhikṣuṁ jīvitāditi ||
atha khalu te kumārā rājñaḥ śūradattasya prativahanti sma tasya bhikṣoḥ kṛtaśaḥ | tasyaitadabhavat-putrā api me ājñāṁ na kurvanti | eka evāhaṁ sthāpitaḥ advitīyaḥ | ka idānīmimaṁ bhikṣuṁ jīvitādvayavaropayiṣyati ? atha rājñaḥ śūradattasya nandiko nāma vadhyaghātako'bhūt caṇḍaḥ sāhasiko raudraḥ | atha rājā śūradattastuṣṭa udagraḥ āttamanāḥ evaṁ cintayāmāsa-ayaṁ nandika etaṁ bhikṣuṁ jīvitādvayavaropayiṣyati | atha khalu nandiko vadhyaghātako yena rājā śūradattastenopasaṁkrāmat | atha khalu rājā śūradattastamāha-śakṣyasi tvaṁ nandika etaṁ bhikṣuṁ jīvitādvayavaropayitum ? mahāntaṁ te'bhicchādaṁ dāsyāmi | nandika āha-suṣṭhu deva, yathājñāpayasi | adyainaṁ bhikṣuṁ jīvitādvayavaropayiṣyāmi | tena hi nandika yasyedānīṁ kālaṁ manyase | tīkṣṇamasiṁ gṛhītvā etaṁ bhikṣorhastapādaṁ chinda | karṇanāsāṁ chinda | anena me saṁraktacittenāntaḥpuraṁ prekṣitam | ato'sya saṁdaṁśenākṣiṇī utpāṭaya | atha nandikena vadhyaghātakena tasyāmena velāyāṁ tīkṣṇamasiṁ gṛhītvā bhikṣohastapādāśchinnā akṣiṇī cotpāṭite | tato'sau mahān janakāyo rudan krandan paridevamānaḥ punarapi ratnāvatīṁ rājadhānīṁ praviṣṭaḥ ||
atha khalu rājā śūradattaḥ saptāhasyātyayādudyānagato na ramate na krīḍati na paricārayati | sa udyānānnivṛttaḥ saptāhasyātyayena ratnāvatīṁ rājadhānīṁ prāviśat | so'drākṣīttaṁ bhikṣuṁ rājamārge choritaṁ saptāhamṛtakaṁ avivarṇaśarīram | tasyaitadabhūt-yathāyaṁ bhikṣuravivarṇaśarīraḥ, niḥsaṁśayameṣa bhikṣuravaivartiko bhaviṣyatyanuttarāyāṁ samyaksaṁbodhau | pāpaṁ mayā karma kṛtaṁ mahānagarakasaṁvartanīyam | kṣiprameva mayā mahāniraye pratipattavyaṁ bhaviṣyati | tasyaivaṁ cintayataḥ uparyantarīkṣe caturaśītibhirdevaputrasahasrairekarutasvaraghoṣaśabdamudīritam-evametanmahārāja yathā vadasi | avaivartika eṣa bhikṣuranuttarāyāṁ samyaksaṁbodhau | tasya tāvad bhūyasyā mātrayā bhayaṁ ca trāsaṁ ca stambhitatvaṁ ca romaharṣaścotpanno vipratisāraścābhūt | atha rājā śūradatto duḥkhito durmanā vipratisārī tasyāṁ velāyāmimā gāthā abhāṣata -
rājyaṁ tyajiṣye tathapi ca rājadhānīṁ
hiraṇya suvarṇaṁ tatha maṇimukta ratnān |
ghāteyamātmā svaya śastra gṛhya
nihīnakarmāsmiha bālabuddhiḥ || 34 ||
supuṣpacandro'yamiha bhikṣurāsīd
dvātriṁśatā kavacitu lakṣaṇebhiḥ |
obhāsayanto praviśati rājadhānīṁ
nakṣatrarājo yathariva pūrṇamāsyām || 35 ||
ahaṁ ca hīnaḥ pralulitu kāmabhoge
nārīgaṇenā pramuditu niṣkramāmi |
rathābhirūḍhaḥ parivṛtu kṣatriyebhiḥ
ayaṁ ca etī surabhi sunetra bhikṣuḥ || 36 ||
taṁ dṛṣṭva bhikṣuṁ pramuditu nārisaṁgho
sauvarṇamālānavasiri premajātā |
sarve gṛhītvā daśanakhu añjalīyo
gāthābhigītaistamabhistaviṁsu bhikṣum || 37 ||
te gītaśabdāḥ praśamita sarvi rājñaḥ
sa rathābhirūḍhaḥ parivṛtu kṣatriyebhiḥ |
ayaṁ ca etī surabhi sunetro bhikṣu-
rmahānubhāvaḥ sugatavarasya putraḥ || 38 ||
mama caiva cittaṁ parama nihīnu māsī-
dīrṣyāṁ ca krodhaṁ ca tatra janemi mūḍhaḥ |
muditaṁ viditva suvipula nārisaṁgho
ālokya bhikṣuṁ praviśatu rājadhānim || 39 ||
atighorarūpā ahu giri bhāṣi tatra
putrasahasraṁ bhaṇami tatkṣaṇasmin |
gatvāna bhikṣuṁ prakuruta khaṇḍakhaṇḍā-
meṣo hi mahyaṁ parama amitra ghoraḥ || 40 ||
te kumāra sarve paramasuśīlavanto
svahitaiṣicittā abhirata yena bhikṣuḥ |
āṇatti devā na kariya evarūpā
śokābhibhūto ahamabhu tasmi kāle || 41 ||
imu bhikṣu dṛṣṭvā parama suśīlavantaṁ
maitryā upetaṁ pitaramiva pravṛttam |
sudṛṣṭacitto avasari ghātanārthaṁ
patito avīcau ahu paścakāle || 42 ||
yannandiko'yaṁ iha sthitu rājamārge
atiraudrakarmā dukhakaru mānuṣāṇām |
āṇatti tenā mama kṛta evarūpā
mālāguṇo vā ayamiha chinna bhikṣuḥ || 43 ||
samantabhadre vanavari premaṇīye
dvijābhikīrṇe kusumitamañjugandhe |
so cāpi anyaḥ suvipula bhikṣusaṁgho
mātrā vihīno yathariva ekaputrakaḥ || 44 ||
uttiṣṭha bhikṣo prativasa kānanasmin
kṛto te arthaḥ suvipula mānuṣāṇām |
yadrājadhānīmimu tada āgato'si
eṣyanti bhikṣu sukaruṇa krandamānāḥ || 45 ||
puṣpadhvajāni ima kṛta dakṣiṇenā
vāmena anye surucira darśanīyāḥ |
prajñapta mārgaḥ sphuṭa kṛta cīvarebhi
uttiṣṭha bhikṣo pratibhaṇa dharma śreṣṭham || 46 ||
cirapraviṣṭo tuhu iha rājadhānyā-
meṣyanti bhikṣu sukaruṇu krandamānāḥ |
mā antarāyo bhava siya jīvitasya
pralopakāle jinavaraśāsanasmin || 47 ||
yathaiva kaścita puruṣa mahānubhāvo
dikṣu vidikṣu satatu vighuṣṭaśabdaḥ |
mahāprapātaṁ prapatati vasuṁdharāyāṁ
sarvābhibhūya tribhavamimaṁ samantāt || 48 ||
emeva bhikṣuriha patito dharaṇyāṁ
surūparūpo bhūṣitu lakṣaṇairvaraiḥ |
adoṣaduṣṭo maya kṛta pāpabuddhinā
supuṣpacandro tiṣṭhati khaṇḍakhaṇḍaḥ || 49 ||
bhikṣu iho duḥkhahata sarva eva
aprītijātāstathapi ca śalyacittāḥ |
bheṣyanti kṣipraṁ dṛṣṭvimu dharmabhāṇakaṁ
supuṣpacandraṁ hatu patitaṁ pṛthivyām || 50 ||
supuṣpacandro yathariva śailarājo
dvātriṁśatībhiḥ kavacitu lakṣaṇebhiḥ |
mālāguṇeva pramadagaṇena gṛhya
kṣaṇe vikīrṇaṁ kṛtu khaṇḍakhaṇḍam || 51 ||
kṛtasmi karmaṁ parama sughorarūpam
avīci gamiṣye yamaviṣayamanātho |
buddhāna bheṣye parama sudūradūre
sa bhikṣuḥ kṛtu iha khaṇḍakhaṇḍam || 52 ||
na putra trāṇa na pi mama jñātisaṁgho
no cāsya mānyā na ca bhaṭapādamūlikāḥ |
meṣyanti trāṇaṁ narakagatasya mahyaṁ
svayaṁ karitva parama nihīnakarma || 53 ||
ye'tīta buddhāstathapi ca ye anāgatā-
stiṣṭhanti ye co daśasu diśāsu kecit |
te sārthavāhā daśabalā niṣkileśāḥ
śaraṇaṁ upaimī vajraghana ātmabhāvān || 54 ||
dṛṣṭvān bhikṣuṁ kṛtu iha khaṇḍakhaṇḍaṁ
krośaḥ pramuktaḥ sukaruṇa devatābhiḥ |
gatvāna te ārocayi bhikṣusaṁghe
supuṣpacandro itu iha rājyadhānyām || 55 ||
yo'sau vidu paṇḍitu dharmabhāṇako
mahānubhāvo diśividiśāsu ghuṣṭaḥ |
so bodhisattvo pratiṣṭhitu dhāraṇīye
supuṣpacandro hatu iha rājadhānyām || 56 ||
yo deti dānaṁ vividhamanantakalpān
yo śīla rakṣatyaśabalamasaṁpravedhim |
yo bhāvi kṣāntīmasadṛśa sarvaloke
supuṣpacandro hatu iha rājadhānyām || 57 ||
yo vīryavantaḥ satatamanantakalpān
yo dhyānu dhyāyī caturi alīnacitaḥ |
yaḥ prajña bhāveti kileśaghātakīṁ
supuṣpacandro hatu iha rājadhāniye || 58 ||
yaḥ kāyapremaṁ vijahitva sarvaśo'
napekṣa bhūtvā tatha jīvitāto |
samantabhadrādvanatotaritvā
supuṣpacandro hatu iha rājadhāniye || 59 ||
te rājadhānīṁ praviśitva sūratā
ārtasvaraṁ krandiṣu ghorarūpam |
dṛṣṭvān bhikṣuṁ kṛtu iha khaṇḍakhaṇḍaṁ
mūrcchitva sarve prapatita te dharaṇyām || 60 ||
rājāna taṁ so avaciṣu bhikṣusaṁgho
kimāparāddhaṁ tava deva bhikṣuṇā |
acchidaśīlena susaṁvṛtena
yaḥ pūrvajātiṁ smarate acintiyām || 61 ||
eṣo vaśī dhāraṇijñānapārago
eṣa prajānātiha śūnya saṁskṛtam |
eṣo'nimittaṁ jagato nidarśayī
praṇidhānasaṁjñāṁ iti sarva varjayī || 62 ||
eṣo muñci manojña ghoṣa ruciraṁ śāntendriyaḥ sūrato
eṣo pūrvanivāsapāramigato lokasya abhyudgataḥ |
eṣo buddha svayaṁbhu jñānavṛṣayo lokasya citrīkṛtaḥ
śuddhā cakṣuṣa prekṣiṣū vitimiro atyartha-maitrī-kṛpaḥ || 63 ||
kāmā hīna jaghanya duḥkhajananāḥ svargasya nirnāśakāḥ
kāmān sevatu bhonti śrotravikalāḥ prajñāvihīnā narāḥ |
kāmān sevatu andhu bhoti manujo mātāpita ghātayī
kāmān sevatu śīlavantu vadhayī tasmādvivarjennaro || 64 ||
kāmān sevatu rāja pārthivavarā varjetva ṛddhimimāṁ
ghorān gacchati karkaśān dukhakarānnarakān bhayānantakān |
pāpaṁ karma karoti īdṛśa viduṁ bhikṣuṁ vadhetī sadā
tasmāt pāpu vivarjitavyu vividhaṁ yo icchi bodhiṁ śivām || 65 ||
rūpāṇi śabdān rasa tatha gandha śreṣṭhān
spraṣṭavyadharmān tyajati alīnacittaḥ |
kāyaṁ viditva yathariva māya tucchaṁ
cakṣuṁ ca śrotraṁ tathariva ghrāṇa jihvam || 66 ||
dāne śikṣitu śīli apratisamaḥ kṣāntiṁ ca vīryaṁ tathā
dhyānaṁ sevatu prajñapāramigataḥ sattvāna arthakaraḥ |
lokaḥ sarvu sadevakaḥ samanujaḥ prekṣanti maitryā jinaṁ
teno cakṣu mahāndhakāragahane budhyanti bodhiṁ śivām || 67 ||
hastī aśvarathāṁstyajanti muditā aṅgālamañcāṁstathā
śibikāṁ dollikayugyayānavṛṣabhān grāmāṇi rāṣṭrāṇi ca |
nagaraṁ rājya tyajitva svarṇasphaṭikāṁ rūpyaṁ pravālāṁstathā
bhāryāpriyaputradhīrasvaśirāstyajitvā bodhiprasthitāḥ || 68 ||
pūjāṁ co atulāṁ karonti muditāḥ puṣpebhi gandhebhi co
gṛhya cchatradhvajā patāka vividhā saṁgītibhāṇḍāni ca |
no cāpī abhinandiṣu bhavagatiṁ jñātvāna śūnyān bhavān
teno lakṣaṇacitritā daśabalā bhāsanti sarvā diśaḥ || 69 ||
na kāmadhātau na ca rūpadhātā-
vārūpyadhātau ca na te niviṣṭāḥ |
traidhātukaṁ nābhiniviṣṭadharmā
ye bodhisattvāḥ pratiṣṭhitu dhāraṇīye || 70 ||
no ātmasaṁjñā na ca puna sattvasaṁjñā
no jīvasaṁjñā pudgalasaṁjña nāpi |
nityaṁ carantā aśabalu brahmacaryaṁ
ye bodhisattvāḥ pratiṣṭhitu dhāraṇīye || 71 ||
na bhāvasaṁjñā na ca punarabhāvasaṁjñā
na kṣemasaṁjñā na punarakṣemasaṁjñā |
no saukhyasaṁjñā na punarasaukhyasaṁjñā
ye bodhisattvāḥ pratiṣṭhitu dhāraṇīye || 72 ||
no astisaṁjñā na punarnāstisaṁjñā
no istrisaṁjñā na punaḥ puruṣasaṁjñā |
na grāmasaṁjñā na ca nagareṣu saṁjñā
no rāṣṭrasaṁjñā na pi nigameṣu saṁjñā || 73 ||
no rāgasaṁjñā na puna virāgasaṁjñā
no doṣasaṁjñā na punaradoṣasaṁjñā |
no mohasaṁjñā na punaramohasaṁjñā
ye bodhisattvāḥ pratiṣṭhitu dhāraṇīye || 74 ||
no indriyebhirna puna te balebhi-
rbodhyaṅgadhyāne na ca puna te niviṣṭāḥ |
traidhātuke te pravijahi doṣa sarva
ye bodhisattvāḥ pratiṣṭhitu dhāraṇīye || 75 ||
no rāgaraktā na ca puna doṣaduṣṭā
no mohamūḍhā aśaṭha bhavanti nityam |
dṛṣṭvā ca buddhā daśabala satkaronti
no cāpi svargaṁ matidhara prārthayanti || 76 ||
teṣāṁ śrutvā parata viśiṣṭadharmaṁ
no bhuya tasmin bhavati kadāci kāṅkṣā |
tailasya pātraṁ yathariva accha śuddhaṁ
chedācchedaṁ paramata tebhi jñātam || 77 ||
snehaṁ kurvatu jāyate anunayaḥ so'pī kileśo mahān
doṣaṁ kurvatu jāyate'sya pratigho vairaṁ bhayaṁ pāpakam |
dvāvetau vijahitvanā matigharā bodhāya ye prasthitāḥ
te bhontīha nararṣabhā daśabalā loke samabhyudgatāḥ || 78 ||
adhyātmaṁ prajahitva bāhyamapi co dharmasvabhāve sthitāḥ
śīlaskandhu viśodhito aśabalo akhaṇḍa acchidritaḥ |
no vā teṣu kadāci śīla śabalaṁ no cāpi kalmāṣatā
dvāvetau parivarjiyā matidharā budhyanti bodhiṁ śivām || 79 ||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata-
ahaṁ sa pūrve caramāṇu cārikāṁ
rājā abhūvaṁ tada śūradattaḥ |
ratanāvatī nāma sa rājadhānī
udyānabhūmiryatu niṣkramāmi || 80 ||
rathābhirūḍhastada dṛṣṭva bhikṣuṁ
samantaprāsādiku darśanīyam |
dvātriṁśatā kavacitu lakṣaṇebhi -
robhāsayantaṁ daśa diśatā samantāt || 81 ||
supuṣpacandro diśatā suviśruto
hitānukampī karuṇāvihārī |
sattvānukampī nagaraṁ praviṣṭaḥ
śirīya tejena ca śobhamānaḥ || 82 ||
ahaṁ ca rūpeṇa tādṛśo'bhavaṁ
mātsaryamutpannu subhairavaṁ me |
kāmeṣu gṛddho grathitaśca rājye
mā eṣa rājyānmama cyāvayeta || 83 ||
putrāṇa saṁpūrṇa sahasra mahyaṁ
rathānurūḍhā anuyānti pṛṣṭhataḥ|
vicitramukuṭābharaṇā vibhūṣitā
yatha devaputrāstridaśendra yānti || 84 ||
duhitṝṇa tasmin śata pañca mahyaṁ
maṇipādukārūḍha sudarśanīyāḥ |
ābaddhamukuṭābharaṇā vibhūṣitā-
ste hemajālai rathu te vahanti || 85 ||
strīṇāṁ sahasrāṇi aśīti mahyaṁ
prāsādikāḥ sarva sudarśanīyāḥ |
rathādhirūḍhāḥ samudīkṣya bhikṣuṁ
prāsādikaṁ merumivodgataśriyam || 86 ||
dṛṣṭvā ca tāsāṁ pitṛsaṁjña jātā
utpāditaṁ citta varāgrabodhaye |
samādayitvā tada brahmacaryaṁ
kṣipiṁsu tānābharaṇān manoramān || 87 ||
īrṣyā mamotpanna abhūṣi tatkṣaṇaṁ
vyāpādadoṣaśca khilaṁ cā dāruṇam |
aiśvaryamattaśca vadāmi putrān
ghāteya bhikṣuṁ sthitu yaḥ purastāt || 88 ||
śrutvātha te mahya kumāra vākyaṁ
suduḥkhitā durmanaso abhūvan |
mā eva pravyāhara tāta vācaṁ
na ghātayāmo vaya bhikṣumīdṛśam || 89 ||
yadyaṅgamaṅgātu śarīra chidyet
kalpāna koṭyo yatha gaṅgavālukāḥ |
na tveva bhikṣuṁ vaya hiṁsayema
tathāhi bodhāya utpannu cittam || 90 ||
śrutvātha rājā tada putravāsyaṁ
bhṛtyaṁ bhaṇī roṣitu vadhyaghātakam |
ānetha śīghraṁ imu bhikṣu ghātayī
sthitu yaḥ purastāpi antaḥpurasya || 91 ||
athāgamī paści sa vadhyaghātako
sa raudracitto va su nandināmā |
asiṁ gṛhītvāna sa tailapāyitaṁ
yeno kṛto bhikṣuṇa aṣṭakhaṇḍaḥ || 92 ||
kṛtvā tvakarmeti sughorarūpaṁ
niryātu udyānu gatā kṣaṇena |
na tasya krīḍā na ratī ca jāyate
smaritva bhikṣuṁ tada puṣpacandram || 93 ||
sa śīghraśīghraṁ tvaramāṇarūpaḥ
tataḥ praviṣṭaḥ svaku rājadhānīm |
rathābhirūḍho gatu taṁ pradeśaṁ
yasmin kṛto bhikṣu sa aṣṭakhaṇḍam || 94 ||
aśrauṣi so ghoṣamathāntarīkṣād
bahūn devānayutāna krandatām |
kalirāja pāpaṁ subahu tvayā kṛtaṁ
cyuto gamiṣyasyasukhaṁ avīcim || 95 ||
śrutvāna rājā marutāna ghoṣaṁ
suduḥkhito durmanu trastacittaḥ |
bahū mayā dāruṇa pāpakaṁ kṛtaṁ
yeno mayā ghātitu puṣpacandraḥ || 96 ||
yaḥ putru buddhāna nararṣabhāṇāṁ
anantajñānīna tathāgatānām
guptendriyaḥ sūratu śāntamānasaḥ
so'pī mayā ghātitu kāmakāraṇāt || 97 ||
yo dharmu dhāreti tathāgatānāṁ
saddharmakośaṁ kṣayi vartamāne |
jñānapradīpaṁ kari sarvaloke
kaṣṭaṁ sa me ghātitu kāmakāraṇāt || 98 ||
yo dharma pravyāharatī prajānāṁ
gambhīra śāntaṁ nipuṇaṁ sudurdṛśam |
yo bodhimaṇḍasya varasya deśakaḥ
so'yaṁ mayā ghātitu kāmakāraṇāt || 99 ||
yo dharmakośaṁdharu nāyakānā-
mandhasya lokasya pradīpabhūtaḥ |
yo dhāraṇī dhārayi sūtrarājaṁ
sa kiṁ mayā ghātitu kāmakāraṇāt || 100 ||
asaṁkiliṣṭaḥ suviśuddhajñānī
śāntaḥ praśāntaḥ satataṁ samāhitaḥ |
kāmāndhabhūtena mayādya ghātito
yenātikaṣṭaṁ nirayaṁ gamiṣye || 101 ||
ye'tīta buddhāpyatha ye anāgatā
ye cāpi tiṣṭhanti narottamā jināḥ |
anantavarṇān guṇasāgaropamān
upaimi sarvān śaraṇaṁ kṛtāñjaliḥ || 102 ||
ghorān gamiṣye nirayāṁścyutasya
trātā na tatra pratividyate mama |
karmaṁ hyaniṣṭaṁ hi kṛtaṁ mayādya
yad ghātito'yaṁ maya dharmabhāṇakaḥ || 103 ||
dhik pāpacittaṁ vyasanasya kartṛ
dhig rājabhāvaṁ madagarvitānām |
ekaḥ prayāsyāmi vihāya sarvaṁ
sāraṁ na me kiṁcidito gṛhītam || 104 ||
viśuddhadharmo gatadoṣamohaḥ
priyaṁvadaḥ kāruṇiko jitātmā |
adūṣakaḥ sarvajanaikabandhuḥ
kasmāddhato me varapuṣpacandraḥ || 105 ||
hā suvratā kṣāntitapodhanāḍhyā
hā rūpadākṣiṇyaguṇairupetā |
hā niṣkuhā śrīghana niṣprapañcā
kuha prayāto'si vihāya mā tvam || 106 ||
adyāvagacchāmi maharṣivākyaṁ
kāmā hyanityā vadhakāḥ prajānām |
manojvarā durgatihetavaśca
tasmāt prahāsye eta kāmacaryām || 107 ||
yāsye ghoramahaṁ hyavīcinirayaṁ trāṇaṁ na me vidyate
pāpaṁ karma kṛtaṁ hyaniṣṭamasukhaṁ bhikṣurmayā ghātitaḥ |
muktvā rājya hu brahmacaryaparamaḥ pūjāṁ kariṣye varāṁ
puṣpairgandhavilepanaiḥ suruciraiḥ stūpaṁ kariṣyāmyaham || 108 ||
putrāśco duhitṝḥ striyo gṛhapatī ye cā amātyā mama
śreṣṭhī naigama kṣatriyā bahuvidhāḥ sarveṣa bhāṣāmyaham |
agaruṁ padmaku candanaṁ suruciraṁ gandhāśca ye śobhanāḥ
śīghraṁ kurvatha mañjugarbhaśibikāṁ yadbhikṣu dhmāpīyatu || 109 ||
śrutvā pārthivavākya sarvanagaraṁ gandhāṁ haritvā varāṁ
citikāṁ kṛtva manojñagandha rucirāmāropya bhikṣuṁ tahim |
agaruṁ padmaku candanaṁ satagaraṁ spṛkkāṁ tathā pāṭalāṁ
puṣpairmālyavilepanena ruciraistailena prajvālayī || 110 ||
droṇyāṁ tasya kṛtaṁ śarīramabhavad yā māpitā bhikṣubhi-
steṣāṁ stūpu karitva rāja avacī pūjāsya kāmāmyaham |
puṣpaṁ mālya vilepanaṁ ca grahiya cchatrān patākāṁ dhvajāṁ -
stasmiṁstūryasahasrakoṭinayutāṁ vādāpayī pārthivaḥ || 111 ||
traikālyaṁ divase vrajī mahipati bhikṣusya stūpaṁ tadā
triṣvapyadhvasu deśayī purīmakaṁ yatkiṁci pāpaṁ kṛtam |
varṣā koṭisahasra pañcanavatiṁ taṁ kṣepayī duṣkṛtaṁ
śīlaṁ paści akhaṇḍa rakṣitu varaṁ śuddhaṁ śucī nirmalam || 112 ||
varṣā koṭisahasra pañcanavatiṁ poṣī tadā poṣadhaṁ
bhinne co tada ātmabhāvi patito ghorāmavīciṁ punaḥ |
kṛtvā nirghṛṇa karma vedayi dukhaṁ kāmaṁnidānaṁ bahu
buddhā koṭisahasra pañcanavatiṁ vīrāgitā ye mayā || 113 ||
varṣā koṭisahasra pañcanavatī andho'hamāsaṁ tadā
dvāṣaṣṭī pi ca kalpa koṭinayutā netrā mi bhinnā purā |
naikā kalpasahasra koṭinayutāmutpāṭya cakṣurhṛtaṁ
hastā cchinna anantakalpanayutān pādāśca karṇāḥ śirāḥ || 114 ||
mānuṣye sati kalpakoṭinayutānanyāsu vā jātiṣu
duḥkhā vedana vedayāmi ca ciraṁ saṁsāraduḥkhārditaḥ |
kṛtvā pāpaku karma duḥkhanubhavī saṁsāramāṇaściraṁ
tasmāt pāpu na kuryu adhvi tribhave yo bodhimicchecchivām || 115 ||
deśetva karmaṁ purimaku rājaśreṣṭho
nāsau vimucyī purimaku duṣkṛtātaḥ |
kṛtvā ca karmaṁ purimaku ghorarupaṁ
sa ca cyavitva gacchennirayamavīci ghoram || 116 ||
hastā vicchinnāstathapi ca pāda karṇa
nāsā vicchinnā bahuvidha nantakalpān |
netrā ca mahyaṁ balaśo hṛtā kṣipitvā
utkṣipta daṇḍairvicaratu cārikāyām || 117 ||
tyaktvā svakāye śira kara bodhihetoḥ
putrāśca dārānnayana tathātmamāṁsam |
hastāṁśca pādān parityaji hṛṣṭacitto
no ca kṣapemī purimaku pāpakarma || 118 ||
rājā abhūvaṁ tada ahu śūradatto
te putra mahyaṁ carimaka dharmapālāḥ |
padmottaro'yaṁ āsi supuṣpacandro
vasunandi āsīddaśabalu śāntirājaḥ || 119 ||
si nārisaṁgho suvipula kṣatriyāśco
gṛhapatī ye balapati ye camātyāḥ |
śreṣṭhī tathaiva naigama kodṛrājā
sarve'pyabhūṣī daśabala niṣkileśāḥ || 120 ||
kumāra evācaritamanantakalpaṁ
dṛṣṭvān buddhān dhutaguṇa niṣkileśāḥ |
te te mi duḥkhā tada anubhūtapūrvā
carantu śreṣṭhāṁ ima bodhicaryām || 121 ||
yo bodhisattvaḥ pratiṣṭhita dhāraṇīye
maitrāvihārī acalitu aprakampī |
nāsau kadācid vrajati apāyabhūmiṁ
pūjetva buddhān dhutaguṇa niṣkileśān || 122 ||
yo icchi buddho kathamiha dharmasvāmī
dvātriṁśatībhiḥ kavacitu lakṣaṇebhiḥ |
so śīlarakṣī aśabala apravedhā
deśeti dharmaṁ pratiṣṭhitu dhāraṇīye || 123 ||
iti śrīsamādhirāje supuṣpacandraparivartaḥ pañcatriṁśatitaḥ || 35 ||
Links:
[1] http://dsbc.uwest.edu/node/4781