Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > śreṣṭhīti 48

śreṣṭhīti 48

Parallel Devanagari Version: 
श्रेष्ठीति ४८ [1]

śreṣṭhīti 48|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamaḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī|| so 'pareṇa samayena jetavanaṁ nirgataḥ| athāsau dadarśa buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ dṛṣṭvā ca punarbhagavataḥ pādābhivandanaṁ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tasmai bhagavatā saṁsāravairāgyikī dharmadeśanā kṛtā yāṁ śrutvā saṁsāradoṣadarśī nirvāṇe guṇadarśī bhūtvā bhagavacchāsane pravrajitaḥ| pravrajitaśca jñāto mahāpuṇyaḥ saṁvṛtto lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām| sa gṛhītapariṣkāro labdhaṁ labdhaṁ saṁcayaṁ karoti na tu sabrahmacāribhiḥ saha saṁvibhāgaṁ karoti|| sa tena mātsaryeṇa sevitena bhāvitena bahulīkṛtena pariṣkārādhyavasitaḥ kālagataḥ svake layane preteṣūpapannaḥ||

tato 'sya sabrahmacāribhirmuṇḍikāṁ gaṇḍīṁ parāhatya śarīrābhinirhāraḥ kṛtaḥ| tato 'sya śarīre śarīrapūjāṁ kṛtvā vihāramāgatāḥ| tato layanadvāraṁ vimucya pātracīvaraṁ pratyavekṣitumārabdhāḥ| yāvatpaśyatti taṁ pretaṁ vikṛtakaracaraṇanayanaṁ paramabībhatsāśrayaṁ pātracīvaramavaṣṭabhyāvasthitam| tathāvikṛtaṁ dṛṣṭvā bhikṣavaḥ saṁvignā bhagavate niveditavattaḥ|| tato bhagavāṁstasya kulaputrasyānugrahārthaṁ śiṣyagaṇasyodvejanārthaṁ mātsaryasya cāniṣṭavipākasaṁdarśanārthaṁ bhikṣugaṇaparivṛto bhikṣusaṅghapuraskṛtastaṁ pradeśamanuprāptaḥ| tato 'sau dadarśa buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ sahadarśanāccāsya bhagavato 'ttike prasādo jātaḥ| sa vyapatrapitavān| tato bhagavānsajalajaladagambhīradundubhisvaraḥ pretaṁ paribhāṣitavān| bhadramukha tvayaivaitadātmavadhāya pātracīvaraṁ samudānītaṁ yenāsyapāyeṣūpapannaḥ sādhu mamāttike cittaṁ prasādayāsmācca pariṣkārāccittaṁ virāgaya mā haivetaḥ kālaṁ kṛtvā narakeṣūpapatsyasa iti|| tataḥ pretaḥ saṅghe pātracīvaraṁ niryātya bhagavataḥ pādayornipatyātyayaṁ deśitavān| tato bhagavatā pretasya nāmnā dakṣiṇā ādiṣṭā|

ito dānādvi yatpuṇyaṁ tatpretamanugacchatu|

uttiṣṭhatu kṣipramayaṁ pretalokātsudāruṇāditi||

tataḥ sa preto bhagavati cittaṁ prasādya kālagataḥ pretamaharddhikeṣūpapannaḥ|| tataḥ pretamaharddhikaścalavimalakuṇḍaladharo hārārdhahāravirājitagātro maṇiratnavicitramauliḥ kuṅkumatamālapatraspṛkkādisaṁsṛṣṭagātrastasyāmeva rātrau divyānāmutpalapadmakumudapuṇḍarīkamandārakāṇāmutsaṅgaṁ pūrayitvā sarvaṁ jetavanamudāreṇāvabhāsya bhagavattaṁ puṣpairavakīrya bhagavataḥ purastānniṣaṇo dharmaśravaṇāya bhagavatā cāsya tathāvidhā dharmadeśanā kṛtā yāṁ śrutvā prasādajātaḥ prakrāttaḥ||

bhikṣavaḥ pūrvarātrāpararātraṁ jāgarikāyogamanuyuktā viharatti| tairdṛṣṭo bhagavato 'ttike udāro 'vabhāsaḥ yaṁ dṛṣṭvā saṁdigdhā bhagavattaṁ papracchuḥ| kiṁ bhagavannasyāṁ rātrau brahmā sahāmpatiḥ śakro devendraścatvāro lokapālā bhagavattaṁ darśanoyāpasaṁkrāttāḥ|| bhagavānāha| na bhikṣavo brahmā sahāmpatirna śakro devendro nāpi catvāro lokapālā māṁ darśanāyopasaṁkrāttā api tu sa pretaḥ kālaṁ kṛtvā pretamaharddhikeṣūpapannaḥ| sa imāṁ rātrīṁ matsakāśamupasaṁkrāttastasya mayā dharmo deśitaḥ sa prasādajātaḥ prakrāttaḥ| tasmāttarhi bhikṣavo mātsaryaprahāṇāya vyāyattavyam| ete doṣā na bhaviṣyatti ye tasya śreṣṭhinaḥ pretabhūtasyetyevaṁ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo 'nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṣitamabhyanandan||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5654

Links:
[1] http://dsbc.uwest.edu/node/5754