The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
20 | tattvadaśaka |
sadasadyogahīnāyai tathatāyai namo namaḥ |
anāvilā yataḥ saiva bodhato bodhirūpiṇī ||1||
na sākāranirākāre tathatāṁ jñātumicchataḥ |
madhyamā'madhyamā caiva guruvāganalaṅkṛtā ||2||
bodhirasau bhaved bhāvaḥ saṅgaṁ tyaktā svabhāvataḥ |
āsaṅgo bhrāntito yāto bhrāntirasthānikā matā ||3||
kiṁ tattvaṁ vastuno rūpaṁ rūpaṁ cārūpakaṁ yataḥ |
arūpaṁ ca bhaved rūpaṁ phalahetusvabhāvataḥ ||4||
evameva rasā dharmmā nirāsaṁṅgā nirāspadāḥ |
prabhāsvarā amī sarvve yathābhūtasamādhinā ||5||
yathābhūtasamādhiśca bhavet prasthānacittataḥ |
ajasraṁ jāyate tattvaṁ yasmāt tat padavedinām ||6||
jñānajñeyavihīnaṁ [tu]jagadevādvayaṁ matam |
dvayahīnābhiropaśca tathaiva hi prabhāsvaraḥ ||7||
etat tattvāvarodhena yena tena yathā tathā |
vivṛtākṣo bhramed yogī keśarīva samantataḥ ||8||
lokadharmmavyatīto'sau unmattavratamāśritaḥ |
sārdhaṁ karotyātālambaḥ svādhiṣṭānavibhūṣitaḥ ||9||
--------------------------------------------------------
samāsamamatā hitvā jñātumahānāyādhanāḥ ||10||
||tattvadaśakaḥ samāptaḥ |
kṛtiriyaṁ paṇḍitāvadhūtādvayavajrapādānāmiti ||
Links:
[1] http://dsbc.uwest.edu/%E0%A5%A8%E0%A5%A6-%E0%A4%A4%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B5%E0%A4%A6%E0%A4%B6%E0%A4%95