The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
12 śilpasaṁdarśanaparivarto dvādaśaḥ|
iti hi bhikṣavaḥ saṁvṛddhe kumāre rājā śuddhodano'pareṇa samayena śākyagaṇena sārdhaṁ saṁsthāgāre niṣaṇṇo'bhūt| tatra te mahallakamahallakāḥ śākyā rājānaṁ śuddhodanamevamāhuḥ-yatkhalu devo jānīyāt| ayaṁ sarvārthasiddhakumāro naimittikairbrāhmaṇaiḥ kṛtaniścayaiśca devairyadbhūyasaivaṁ nirdiṣṭo yadi kumāro'bhiniṣkramiṣyati, tathāgato bhaviṣyatyarhan samyaksaṁbuddhaḥ| uta nābhiniṣkramiṣyati rājā bhaviṣyati cakravartī caturaṅgo vijitavān dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ| tasyemāni sapta ratnāni bhaviṣyanti| tadyathā-cakraratnaṁ hastiratnaṁ aśvaratnaṁ maṇiratnaṁ strīratnaṁ gṛhapatiratnaṁ pariṇāyakaratnam| evaṁ saptaratnam| saṁpūrṇaṁ cāsya putrasahasraṁ bhaviṣyati śūrāṇāṁ varāṅgarūpiṇāṁ parasainyapramardakānām| sa imaṁ pṛthivīmaṇḍalamadaṇḍenāśastreṇābhinirjityādhyāvasiṣyati saha dharmeṇeti| tasmānniveśanaṁ kumārasya kriyatāmiti| tatra strīgaṇaparivṛto ratiṁ vetsyati, nābhiniṣkramiṣyati| evamasmākaṁ cakravartivaṁśasya cānupacchedo bhaviṣyati| mānitāśca bhaviṣyāmo'navadyāśca sarvakoṭarājabhiḥ||
tato rājā śuddhodana evamāha-yadyevaṁ tena hi vyavalokayata kamatā kanyā kumārasyānurūpā syāt|
tatra pañcamātrāṇi śākyaśatāni| ekaika evamāha-mama duhitā anurūpā syāt kumārasya| surūpā mama duhiteti|
rājā prāha-durāsadaḥ kumāraḥ| tat prativedayiṣyāmastāvat kumārasya, katamā te kanyā rocata iti|
tataśca te sarve saṁnipatya kumārasyaināṁ prakṛtimārocayanti sma| tān kumāra uvāca-saptame divase prativacanaṁ śroṣyatheti||
tato bodhisattvasyaitadabhavat—
vidita mama ananta kāmadoṣāḥ
saraṇasarvairasaśokaduḥkhamūlāḥ|
bhayakara viṣapatrasaṁnikāśāḥ
jvalananibhā asidhāratulyarūpāḥ||1||
kāmaguṇi na me'sti chandarāgo
na ca ahu śobhami istrigāramadhye|
yannu ahu vane vaseya tūṣṇīṁ
dhyānasamādhisukhena śāntacittaḥ||2|| iti||
sa punarapi mīmāṁsopāyakauśalyamāmukhīkṛtya sattvaparipākamavekṣamāṇo mahākarūṇāṁ saṁjanayya tasyāṁ velāyāmimāṁ gāthāmabhāṣata—
saṁkīrṇi paṅki padumāni vivṛddhimanti
ākīrṇa rāja naramadhyi labhāti pūjām|
yada bodhisattva parivārabalaṁ labhante
tada sattvakoṭinayutānyamṛte vinenti||3||
ye cāpi pūrvaka abhūdvidu bodhisattvāḥ
sarvebhi bhārya suta darśita istrigārāḥ|
na ca rāgarakta na ca dhyānasukhebhi bhraṣṭāḥ
hantānuśikṣayi ahaṁ pi guṇeṣu teṣām||4||
na ca prākṛtā mama vadhū anukūla yā syād
yasyā na iṣyatu guṇā sada satyavākyam|
yā cinti mahyamabhirādhayate'pramattā
rūpeṇa janmakulagotratayā suśuddhā||5||
so gāthalekha likhite guṇaarthayuktā
yā kanya īdṛśa bhave mama tāṁ varethā|
na mamārthu prākṛtajanena asaṁvṛtena
yasyā guṇā kathayamī mama tāṁ varethā||6||
yā rūpayauvanavarā na ca rūpamattā
mātā svasā va yatha vartati maitracittā|
tyāge ratā śramaṇabrāhmaṇadānaśīlā
tāṁ tādṛśāṁ mama vadhūṁ varayasva tāta||7||
yasyā na mānu na khilo na ca doṣamasti
na ca śāṭhya īrṣya na ca māya na ujjubhraṣṭā|
svapnāntare'pi purūṣe na pare'bhiraktā
tuṣṭā svakena patinā śayate'pramattā||8||
na ca garvitā na pi ca uddhata na pragalbhā
nirmāna mānavigatāpi ca ceṭibhūtā|
na ca pānagṛddha na raseṣu na śabdagandhe
nirlobhabhidhyavigatā svadhanena tuṣṭā||9||
satye sthitā na pi ca cañcala naiva bhrāntā
na ca uddhatonnatasthitā hirivastrachannā|
na ca dṛṣṭimaṅgalaratā sada dharmayuktā
kāyena vāca manasā sada śuddhabhāvā||10||
na ca styānamiddhabahulā na ca mānamūḍhā
mīmāṁsayukta sukṛtā sada dharmacārī|
śvaśrau ca tasya śvaśure yatha śāstṛpremā
dāsī kalatra jani yādṛśamātmaprema||11||
śāstre vidhijña kuśalā gaṇikā yathaiva
paścāt svapet prathamamutthihate ca śayyāta|
maitrānuvarti akuhāpi ca mātṛbhūtā
etādṛśīṁ mi nṛpate vadhukāṁ vṛṇīṣva||12||iti||
atha khalu bhikṣavo rājā śuddhodana imā gāthā vācayitvā purohitamāmantrayate sma-gaccha tvaṁ mahābrāhmaṇa kapilavastumahānagare| sarvagṛhāṇyanupraviśya kanyā vyavalokaya| yasyā ete guṇāḥ saṁvidyante kṣatriyakanyāyā vā brāhmaṇakanyāyā vā vaiśyakanyāyā vā śūdrakanyāyā vā tāṁ kanyāmasmākaṁ prativedaya| tatkasmāddhetoḥ ? na hi kumāraḥ kulārthiko na gotrārthikaḥ| guṇārthika eva kumāraḥ||
tasyāṁ ca velāyāmimāṁ gāthāmabhāṣata—
brāhmaṇīṁ kṣatriyāṁ kanyāṁ veśyāṁ śūdrīṁ tathaiva ca|
yasyā ete guṇāḥ santi tāṁ me kanyāṁ pravedaya||13||
na kulena na gotreṇa kumāro mama vismitaḥ|
guṇe satye ca dharme ca tatrāsya ramate manaḥ||14||iti||
atha khalu bhikṣavaḥ sa purohitastaṁ gāthālekhaṁ gṛhītvā kapilavastuni mahānagare gṛhādgṛhaṁ vyavalokayan gatvā hiṇḍan kanyāṁ paryeṣate sma| evaṁguṇayuktāmapaśyan (na caiva guṇayuktāṁ kanyāṁ)| so'nupūrveṇa vicaran yena daṇḍapāṇeḥ śākyasya niveśanaṁ tenopasaṁkrāmat| sa taṁ niveśanaṁ praviṣṭo'drākṣīt kanyāmabhirūpāṁ prāsādikāṁ darśanīyāṁ paramayā śubhavarṇapuṣkaratayā samanvāgatāṁ nātidīrghāṁ nātihrasvāṁ nātisthūlāṁ nātikṛśāṁ nātigaurāṁ nātikṛṣṇāṁ prathamayauvanāvasthāṁ strīratnamiva khyāyamānām|
atha sā dārikā purohitasya caraṇau gṛhītvā evamāha-kena te mahābrāhmaṇa kāryam?
purohita āha—
śuddhodanasya tanayaḥ paramābhirūpo
dvātriṁśalakṣaṇadharo guṇatejayuktaḥ|
teneti gātha likhitā guṇaye vadhūnāṁ
yasyā guṇāsti hi ime sa hi tasya patnī||15||
sa tasyāstaṁ lekhamupanāmayati sma||
atha sā dārikā taṁ gāthālekhaṁ vācayitvā smitamupadarśya taṁ purohitaṁ gāthayādhyabhāṣat—
mahyeti brāhmaṇa guṇā anurūpa sarve
so me patirbhavatu saumya surūparūpaḥ|
bhaṇahi kumāru yadi kārya ma hū vilamba
mā hīnaprākṛtajanena bhaveya vāsaḥ||16||iti||
atha sa khalu purohito rājānaṁ śuddhodanamupasaṁkramyaiva tamarthamārocayati sma-dṛṣṭā mayā deva kanyā yā kumārasyānurūpā syāt| āha-kasyāsau? āha-daṇḍapāṇerdeva śākyasya duhitā||
atha rājñaḥ śuddhodanasyaitadabhavat-durāsadaḥ kumāraḥ śubhādhimuktaśca| prāyeṇa ca mātṛgrāmo'saṁvidyamānaguṇo'pi guṇānāmātmani prajānīte| yannvahamaśokabhāṇḍakāni kārayeyam, yāni kumāraḥ sarvadārikābhyo'nuprayacchet| tatra yasyāṁ dārikāyāṁ kumārasya cakṣurabhiniveśyati, tāṁ kumārasya varayiṣyāmīti||
atha khalu rājā śuddhodano'śokabhāṇḍāni kārayati sma suvarṇamayāni rūpyamayāni nānāratnamayāni| kārayitvā ca kapilavastuni mahānagare ghaṇṭāghoṣaṇāṁ kārayāmāsa-saptame divase kumāro darśanaṁ dāsyati, aśokabhāṇḍakāni ca dārikābhyo viśrāṇayiṣyati| tatra sarvadārikābhiḥ saṁsthāgāre saṁnipatitavyamiti||
iti hi bhikṣavaḥ saptame divase bodhisattvaḥ saṁsthāgāramupasaṁkramya bhadrāsane nyaṣīdat| rājāpi śuddhodano'dṛśyapuruṣān sthāpayati sma-yasyāṁ dārikāyāṁ kumārasya cakṣuḥ saṁniviśet, tāṁ mamārocayadhvamiti||
iti hi bhikṣavo yāvantyaḥ kapilavastuni mahānagare dārikāstāḥ sarvā yena saṁsthāgāro yena ca bodhisattvastenopasaṁkrāman bodhisattvasya darśanāya aśokabhāṇḍakāni ca pratigṛhītum||
iti hi bhikṣavo bodhisattvo yathāgatābhyastābhyo dārikābhyo'śokabhāṇḍakānyanuprayacchati sma| tāśca dārikā na śaknuvanti sma bodhisattvasya śriyaṁ tejaśca soḍhum| tā aśokabhāṇḍakāni gṛhītvā śīghraṁ śīghrameva prakrāmanti sma||
atha daṇḍapāṇeḥ śākyasya duhitā gopā nāma śākyakanyā, sā dāsīgaṇaparivṛtā puraskṛtā yena saṁsthāgāro yena ca bodhisattvastenopasaṁkrāmat| upasaṁkramyaikānte'sthāt bodhisattvamanimeṣābhyāṁ nayanābhyāṁ prekṣamāṇā| tadyadā bodhisattvena sarvāṇyaśokabhāṇḍāni dattāni, tadā sā bodhisattvamupasaṁkramya prahasitavadanā bodhisattvamevamāha-kumāra kiṁ te mayāpanītaṁ yastvaṁ māṁ vimānayasi?
āha-nāhaṁ tvāṁ vimānayāmi, api tu khalu punastvamabhipaścādāgateti| sa tasyai cānekaśatasahasramūlyamaṅgulīyakaṁ nirmucya prādāt||
sā prāha-idamahaṁ kumāra tavāntikādarhāmi? āha-imāni madīyānyābharaṇāni, gṛhyatām| sā āha-na vayaṁ kumāraṁ vyalaṁkariṣyāmaḥ? alaṁkariṣyāmo vayaṁ kumāram| ityuktvā sā kanyā prakrāmat||
tatastairguhyapuruṣai rājānaṁ śuddhodanamupasaṁkramyaiṣa vṛttānto nivedito'bhūt-deva daṇḍapāṇeḥ śākyasya duhitā gopā nāma śākyakanyā, tasyāṁ kumārasya cakṣurniviṣṭam, muhūrtaṁ ca tayoḥ saṁlāpo'bhūt||
ityetatkhalu vacanaṁ śrutvā rājā śuddhodano daṇḍapāṇeḥ śākyasya purohitaṁ dautyena preṣayati sma-yā te duhitā, sā mama kumārasya pradīyatāmiti||
daṇḍapāṇirāha-ārya kumāro gṛhe sukhasaṁvṛddhaḥ| asmākaṁ cāyaṁ kuladharmaḥ śilpajñasya kanyā dātavyā nāśilpajñasyeti| kumāraśca na śilpajño nāsidhanuṣkalāpayuddhasālambhavidhijñaḥ| tatkathamaśilpajñāyāhaṁ duhitaraṁ dāsyāmi?
ityetacca rājñaḥ prativeditam| tato rājña etadabhavat-dvirapīdamahaṁ sahadharmeṇa coditaḥ| yadāpi mayoktaṁ kasmācchākyakumārāḥ kumārasyopasthānāya nāgacchantīti tadāpyahamabhihitaḥ-kiṁ vayaṁ maṇḍakasyopasthānaṁ kariṣyāma iti| etarhyapyevamiti pradhyāyanniṣaṇṇo'bhūt||
bodhisattvaścainaṁ vṛttāntamaśroṣīt| śrutvā ca yena rājā śuddhodanastenopasaṁkrāmat| upasaṁkramyaivamāha-deva kimidaṁ dīnamanāstiṣṭhasi?
rājā āha-alaṁ te kumāra anena|
kumāra āha-deva sarvathā tāvadavaśyabhevamākhyātavyam| yāvattrirapi bodhisattvo rājānaṁ śuddhodanaṁ paripṛcchati sma||
tato rājā śuddhodano bodhisattvāya tāṁ prakṛtimārocayati sma| tāṁ śrutvā bodhisattva āha-deva asti punariha nagare kaścidyo mayā sārdhaṁ samarthaḥ śilpena śilapamupadarśayitum?
tato rājā śuddhodanaḥ prahasitavadano bodhisattvamevamāha-śakyasi punastvaṁ putra śilpamupadarśayitum? sa āha-bāḍhaṁ śakyāmi deva| tena hi saṁnipātyantāṁ sarvaśilpajñāḥ, yeṣāṁ purataḥ svaṁ śilpamupadarśayiṣyāmi||
tato rājā śuddhodanaḥ kapilavastuni mahānagaravare ghaṇṭāghoṣaṇāṁ kārayati sma-saptame divase kumāraḥ svaṁ śilpamupadarśayati| tatra sarvaśilpajñaiḥ saṁnipatitavyam||
tatra saptame divase pañcamātrāṇi śākyakumāraśatāni saṁnipatitānyabhūvan| daṇḍapāṇeśca śākyasya duhitā gopā nāma śākyakanyā jayapatākā sthāpitābhūt-yo vā atra asidhanuṣkalāpayuddhasālambheṣu jeṣyati, tasyaiṣā bhaviṣyatīti||
tatra sarvapurato devadattaḥ kumāro nagarādabhiniṣkrāmati sma| śvetaśca hastī mahāpramāṇo bodhisattvasyārthe nagaraṁ praveśyate sma| tatra devadattaḥ kumāra īrṣyayā ca śākyabalamadena ca mattaḥ| sa taṁ hastināgaṁ vāmena pāṇinā śuṇḍāyāṁ gṛhītvā dakṣiṇena pāṇinā capeṭayā ekaprahāreṇaiva hato'bhūt||
tasyānantaraṁ sundaranandakumāro'bhiniṣkrāmati sma| so'drākṣīttaṁ hastināgaṁ nagaradvāre hatam| dṛṣṭvā ca paryapṛcchat-kenāyaṁ hata iti| tatra mahājanakāya āha-devadatteneti| sa āha-aśobhanamidaṁ devadattasya| sa taṁ hastināgaṁ lāṅgūle gṛhītvā nagaradvārādapakarṣati sma||
tadanantaraṁ bodhisattvo rathābhirūḍho'bhiniṣkrāmati sma| adrākṣīdbodhisattvastaṁ hastinaṁ hatam| dṛṣṭvā ca paryapṛcchat-kenāyaṁ hata iti| āhuḥ-devadatteneti| āha-aśobhanaṁ devadattasya| kena punarasmānnagaradvārādapakarṣita iti| āhuḥ-sundaranandeneti| āha-śobhanamidaṁ sundaranandasya| kiṁ tu mahākāyo'yaṁ sattvaḥ| so'yaṁ klinnaḥ sarvanagaraṁ daurgandhena sphuriṣyatīti||
tataḥ kumāro rathasya evaikaṁ pādaṁ bhūmau prasārya pādāṅguṣṭhena taṁ hastināgaṁ lāṅgūle gṛhitvā sapta prākārān sapta ca parikhānatikramya bahirnagarasya krośamātre prakṣipati sma| yatra va pradeśe sa hastī patitastasmin pradeśe mahadbilaṁ saṁvṛttaṁ yatsāṁprataṁ hastigartetyabhidhīyate||
tatra devamanujāḥ śatasahasrāṇi hāhākārakilakilāprakṣveḍitaśatasahasrāṇi prāmuñcan| cailavikṣepāṁścākārṣuḥ| gaganatalagatāśca devaputrā ime gāthe'bhāṣanta—
yatha mattagajendragatīnāṁ pādāṅguṣṭhatalena gajendram|
sapta purāparikhā atikramya kṣiptu bahiḥ svapurātu ayaṁ hi||17||
niḥsaṁśayameṣa sumedhā mānabalena samucchritakāyān|
saṁsārapurātu bahirdhā eka kṣapiṣyati prajñabalena||18||
iti hi pañcamātrāṇi śākyakumāraśatāni nagarānniṣkamya yenānyatamaḥ pṛthivīpradeśo yatra śākyakumārāḥ śilpamupadarśayanti sma tenopasaṁkrāman| rājāpi śuddhodano mahallakamahallakāśca śākyā mahāṁśca janakāyo yenāsau pṛthivīpradeśastenopasaṁkrāman bodhisattvasya cānyeṣāṁ ca śākyakumārāṇāṁ śilpaviśeṣaṁ draṣṭukāmāḥ||
tatra ādita eva ye śākyakumārā lipyāṁ paṭuvidhijñāste bodhisattvena sārdhaṁ lipiṁ viśeṣayanti sma| tatra taiḥ śākyairviśvāmitra ācāryaḥ sākṣī sthāpito'bhūt-sa tvaṁ vyavalokaya katamo'tra kumāro lipijñāne viśiṣyate yadi vā lekhyato yadi vā bahulipiniryāṇataḥ| atha viśvāmitra ācāryaḥ pratyakṣo bodhisattvasya lipijñāne smitamupadarśayannime gāthe'bhāṣata—
manuṣyaloke'tha ca devaloke gandharvaloke'pyasurendraloke|
yāvanti kecillipi sarvaloke tatraiṣa pāraṁgatu śuddhasattvaḥ||19||
nāmāpi yūyaṁ ca ahaṁ ca teṣāṁ lipīna jānāma na cākṣarāṇām|
yānyeṣa jānāti manuṣyacandro ahamatra pratyakṣu vijeṣyate'yam||20||
śākyā āhuḥ-viśiṣyatāṁ tāvatkumāro lipijñāne| saṁkhyājñāne kumāro viśeṣayitavyo jijñāsyaśca| tatrārjuno nāma śākyagaṇako mahāmātraḥ saṁkhyāgaṇanāsu pāraṁgataḥ, sa sākṣī sthāpito'bhūt-sa tvaṁ vyavalokaya katamo'tra kumāro viśiṣyate saṁkhyājñānata iti| tatra bodhisattvaścoddiśati sma, ekaśca śākyakumāro nikṣipati sma, na ca pariprāpayati sma| bodhisattvasyaika dvau trayaścatvāraḥ pañcadaśa viṁśattriṁśaccatvāriṁśatpañcāśacchataṁ yāvatpañcāpi śākyakumāraśatāni yugapatkāle nikṣipanti sma, na ca pariprāpayanti sma| tato bodhisattva āha-uddiśata yūyam, ahaṁ nikṣepsyāmīti| tatraikaśākyakumāro bodhisattvasyoddiśati sma, na ca pariprāpayati sma| dvāvapi trayo'pi pañcāpi daśāpi viṁśatyapi triṁśadapi catvāriṁśadapi pañcāśadapi yāvatpañcāpi śākyakumāraśatāni yugapaduddiśanti sma| na ca pariprāpayanti sma bodhisattvasya nikṣipataḥ||
bodhisattva āha-alamalamanena vivādena| sarva idānīmekībhūtvā mamoddiśata, ahaṁ nikṣepsyāmīti| tatra pañcamātrāṇi śākyakumāraśatānyekavacanodāhāreṇāpūrvacaritaṁ samuddiśanti sma, bodhisattvaścāsaṁmūḍho nikṣipati sma| evamaparyantāḥ sarvaśākyakumārāḥ, atha paryantaśca bodhisattvaḥ||
tato'rjuno gaṇakamahāmātra āścaryaprāpta ime gāthe'bhāṣata—
jñānasya śīghratā sādhu buddhe saṁparipṛcchatā |
pañcamātraśatānyete dhiṣṭhitā gaṇanāpathe||21||
īdṛśī ca iyaṁ prajñā buddhirjñānaṁ smṛtirmatiḥ|
adyāpi śikṣate cāyaṁ gaṇitaṁ jñānasāgaraḥ||22||
tataḥ sarvaśākyagaṇa āścaryaprāptaḥ paramavismayāpanno'bhūt| ekakaṇṭhāścemāṁ vācamabhāṣanta-jayati jayati bhoḥ sarvārthasiddhaḥ kumāraḥ| sarve cāsanebhya utthāya kṛtāñjalipuṭā bhūtvā bodhisattvaṁ namaskṛtya rājānaṁ śuddhodanametadavocan-lābhāste mahārāja paramasulabdhāḥ, yasya te putra evaṁ śīghralaghujavacapalaparipṛcchāpratibhāna iti||
atha sa rājā śuddhodano bodhisattvamevamāha-śakyasi putra arjunena gaṇakamahāmātreṇa sārdhaṁ saṁkhyājñānakauśalyagaṇanāgatimanupraveṣṭum? tena hi gaṇyatām| athārjuno gaṇakamahāmātro bodhisattvamevamāha-jānīṣe tvaṁ kumāra koṭiśatottarāṁ nāma gaṇanāgatim? bodhisattva āha-śakyāmi deva| āha-jānāmyaham | āha-kathaṁ punaḥ koṭiśatottarā gaṇanāgatiranupraveṣṭavyā ? bodhisattva āha- śataṁ koṭīnāmayutaṁ nāmocyate| śatamayutānāṁ niyuto nāmocyate| śataṁ niyutānāṁ kaṅkaraṁ nāmocyate| śataṁ kaṅkarāṇāṁ vivaraṁ nāmocyate| śataṁ vivarāṇāmakṣobhyaṁ nāmocyate| śatamakṣobhyāṇāṁ vivāhaṁ nāmocyate| śataṁ vivāhānāmutsaṅgaṁ nāmocyate| śatamutsaṅgānāṁ bahulaṁ nāmocyate| śataṁ bahulānāṁ nāgabalaṁ nāmocyate| śataṁ nāgabalānāṁ tiṭilambhaṁ nāmocyate| śataṁ tiṭilambhānāṁ vyavasthānaprajñaptirnāmocyate| śataṁ vyavasthānaprajñaptīnāṁ hetuhilaṁ nāmocyate| śataṁ hetuhilānāṁ karakurnāmocyate| śataṁ karakūṇāṁ hetvindriyaṁ nāmocyate| śataṁ hetvindriyāṇāṁ samāptalambhaṁ nāmocyate| śataṁ samāptalambhānāṁ gaṇanāgatirnāmocyate| śataṁ gaṇanāgatīnāṁ niravadyaṁ nāmocyate| śataṁ niravadyānāṁ mudrābalaṁ nāmocyate| śataṁ mudrābalānāṁ sarvabalaṁ nāmocyate| śataṁ sarvabalānāṁ visaṁjñāgatī nāmocyate| śataṁ visaṁjñāgatīnāṁ sarvasaṁjñā nāmocyate| śataṁ sarvasaṁjñānāṁ vibhūtaṁgamā nāmocyate| śataṁ vibhūtaṁgamānāṁ tallakṣaṇaṁ nāmocyate| iti hi tallakṣaṇagaṇanayā sumerūparvatarājo lakṣanikṣepakriyayā parikṣayaṁ gacchet| ato'pyuttari dhvajāgravatī nāma gaṇanā, yasyāṁ gaṇanāyāṁ gaṅgānadīvālikāsamā lakṣanikṣepakriyayā parikṣayaṁ gaccheyuḥ| ato'pyuttari dhvajāgraniśāmaṇī nāma gaṇanā| ato'pyuttari vāhanaprajñaptirnāma| ato'pyuttari iṅgā nāma | ato'pyuttari kuruṭu nāma| ato'pyuttari kuruṭāvi nāma| ato'pyuttari sarvanikṣepā nāma gaṇanā, yasyāṁ gaṇanāyāṁ daśa gaṅgānadīvālikāsamā lakṣanikṣepakriyayā parikṣayaṁ gaccheyuḥ| ato'pyuttari agrasārā nāma gaṇanā, yatra koṭīśataṁ gaṅgānadīvālikāsamā lakṣanikṣepāḥ parikṣayaṁ gaccheyuḥ| ato'pyuttari paramāṇurajaḥpraveśānugatānāṁ gaṇanā, yatra tathāgataṁ sthāpayitvā bodhimaṇḍavarāgragataṁ ca sarvaṁdharmābhiṣekābhimukhaṁ bodhisattvaṁ nānyaḥ kaścitsattvaḥ sattvanikāye saṁvidyate ya etāṁ gaṇanāṁ prajānāti anyatrāhaṁ vā yo vā syānmādṛśaḥ| evaṁ caramabhāviko viniṣkrāntagṛhavāso bodhisattvaḥ||
arjuno'vocat-kathaṁ kumāra paramāṇurajaḥpraveśagaṇanānupraveṣṭavyā? bodhisattva āha-sapta paramāṇurajāṁsyaṇuḥ| saptāṇavastrutiḥ| saptatruterekaṁ vātāyanarajaḥ| sapta vātāyanarajāṁsyekaṁ śaśarajaḥ| sapta śaśarajāṁsyekameḍakarajaḥ| saptaiḍakarajāṁsyekaṁ gorajaḥ| sapta gorajāṁsyekaṁ likṣārajaḥ| sapta likṣāḥ sarṣapaḥ| saptasarṣapādyavaḥ| saptayavādaṅgulīparva| dvādaśāṅgulīparvāṇi vitastiḥ| dve vitastī hastaḥ| catvāro hastā dhanuḥ| dhanuḥsahasraṁ mārgadhvajākrośaḥ| catvāraḥ krośā yojanam| tatra ko yuṣmākaṁ yojanapiṇḍaṁ prajānāti ? kiyanti tāni paramāṇurajāṁsi bhavanti? arjuno'vocat-ahameva tāvatkumāra saṁmohamāpannaḥ, kimaṅga punarye cānye'lpabuddhayaḥ| nirdiśatu kumāro yojanapiṇḍaṁ kiyanti tāni paramāṇurajāṁsi bhavantīti| bodhisattvo'vocat-tatra yojanapiṇḍaḥ paramāṇurajasāṁ paripūrṇamakṣobhyanayutamekaṁ triṁśacca koṭīnayutaśatasahasrāṇi ṣaṣṭiśca koṭīśatāni dvātriṁśatiśca koṭyaḥ pañca ca daśaśatasahasrāṇi dvādaśa ca sahasrāṇi etāvān yojanapiṇḍaḥ paramāṇurajonikṣepasya| anena praveśenāyaṁ jambudvīpaḥ saptayojanasahasrāṇi| godānīyo'ṣṭau yojanasahasrāṇi| pūrvavideho nava yojanasahasrāṇi| uttarakurudvīpo daśayojanasahasrāṇi| anena praveśenemaṁ cāturdvīpakaṁ lokadhātūṁ pramukhaṁ kṛtvā paripūrṇakoṭīśataṁ cāturdvīpakānāṁ lokadhātūnāṁ yatra koṭīśataṁ mahāsamudrāṇām, koṭīśataṁ cakravālamahācakravālānām, koṭīśataṁ sumerūṇāṁ parvatarajānām, koṭīśataṁ caturmahārājikānāṁ devānām, koṭīśataṁ trayatriṁśānām, koṭīśataṁ yāmānām, koṭīśataṁ tuṣitānām, koṭīśataṁ nirmāṇaratīnām, koṭīśataṁ paranirmitavaśavartīnām, koṭīśataṁ brahmakāyikānām, koṭīśataṁ brahmapurohitānām, koṭīśataṁ brahmapārṣadyānām, koṭīśataṁ mahābrahmāṇām, koṭīśataṁ parīttābhānām, koṭīśataṁ apramāṇābhānām, koṭīśataṁ ābhāsvarāṇām, koṭīśataṁ parīttaśubhānām, koṭīśataṁ apramāṇaśubhānām, koṭīśataṁ śubhakṛtsnānām, koṭīśataṁ anabhrakāṇām, koṭīśataṁ puṇyaprasavānām, koṭīśataṁ bṛhatphalānām, kīṭīśataṁ asaṁjñisattvānām, koṭīśataṁ abṛhānām, koṭīśataṁ atapānām , koṭīśataṁ sudṛśānām, koṭīśataṁ sudarśanānām, koṭīśataṁ akaniṣṭhānāṁ devānām| ayamucyate trisāhasramahāsāhasralokadhāturvipulaśca vistīrṇaśca| sa yāvanti yojanaśatāni (paramāṇurajāṁsi trisāhasramahāsāhasralokadhātau) yāvanti yojanasahasrāṇi, yāvanti yojanakoṭayaḥ, yāvanti yojananayutāni ........peyālaṁ.............yāvadyāvanto yojanāgrasārā gaṇanāḥ| kiyantyetāni paramāṇurajāṁsi ityāha| saṁkhyāgaṇanā vyativṛttā hyeṣāṁ gaṇanānāṁ taducyate'saṁkhyeyamiti| ato'saṁkhyeyatamāni paramāṇurajāṁsi yāni trisāhasramahāsāhasralokadhātau bhavanti||
asmin khalu punargaṇanāparivarte bodhisattvena nirdiśyamāne arjuno gaṇakamahāmātraḥ sarvaśca śākyagaṇastuṣṭa udagra āttamanāḥ pramudita āścaryādbhutaprāpto'bhūt| te sarva ekaikairvastraiḥ sthitā abhūvan| pariśiṣṭairvastrābharaṇairbodhisattvamabhichādayanti sma||
atha khalvarjuno gaṇakamahāmātra ime gāthe'bhāṣata—
koṭīśataṁ ca ayutā nayutāstathaiva
niyutānu kaṅkaragatī tatha bimbarāśca|
akṣobhiṇī paramajñānu na me'styato'rtha-
mata uttare gaṇanamapratimasya jñānam||23||
api ca bhoḥ śākyāḥ—
trisāhasri rajāśrayantakā tṛṇavana oṣadhiyo jalasya bindūn|
huṁkāreṇa nyaseya ekinaiṣo ko puni vismayu pañcabhiḥ śatebhiḥ||24||
tatra devamanujāḥ śatasahasrāṇi hāhākārakilikilāprakṣveḍitaśatasahasrāṇi prāmuñcan| gaganatalagatāśca devaputrā imā gāthā abhāṣanta—
yāvanta sattva nikhilena triyadhvayuktāḥ
cittāni caitasikasaṁjñi vitarkitāni|
hīnāḥ praṇīta tatha saṁkṣipavikṣipā ye
ekasmi cittaparivarti prajāni sarvān||25||
iti hi bhikṣavo'bhibhūtāḥ sarve śākyakumārā abhūvan| bodhisattva eva viśiṣyate| tadanantaraṁ laṅghite plavite javite sarvatra bodhisattva eva viśiṣyate sma| gaganatalagatāśca devaputrā imāṁ gāthāmabhāṣanta—
vratatapasaguṇena saṁyamena kṣamadamamaitrabalena kalpakoṭyaḥ|
atha kṛtulaghukāyacittanetā tasya javasya viśeṣatāṁ śṛṇotha||26||
iha gṛhagata yuṣme paśyathā sattvasāram
api ca daśasu dikṣū gacchate'yaṁ kṣaṇena|
aparimitajinānāṁ pūjanāmeṣa kurvan
maṇikanakavicitrairlokadhātuṣvanantā||27||
na ca puna gati āgatiṁ ca asyā yūyaṁ prajānatha tāvadṛddhiprāpto|
ko'tra javiti vismayo janeyā asadṛśa eṣa karotha gauravo'smin||28||
evaṁ kṛtvā bodhisattva eva viśiṣyate sma||
tatra śākyā āhuḥ— yuddheṣu tāvatkumāro viśeṣayitavyo jijñāsyaśca| tatra bodhisattva ekānte sthito'bhūt| tāni ca pañcamātrāṇi śākyakumāraśatāni yugapadyudhyanti sma||
iti hi dvātriṁśacchākyakumārāḥ sālambhāya sthitāḥ| tadā nandaścānandaśca bodhisattvamabhigatau sālambhāya| tau samanantaraṁ spṛṣṭāveva bodhisattvena pāṇinā| tau bodhisattvasya balaṁ tejaścāsahamānau dharaṇītale prapatitāvabhūtām| tadanantaraṁ devadattaḥ kumāro garvitaśca mānī ca balavāneva tabdhaḥ śākyamānena ca tabdho bodhisattvena sārdhaṁ vispardhamānaḥ sarvāvantaṁ raṅgamaṇḍalaṁ pradakṣiṇīkṛtya vikrīḍamāno bodhisattvamabhipatati sma| atha bodhisattvo'saṁbhrānta evātvaran dakṣiṇena pāṇinā salīlaṁ devadattaṁ kumāraṁ gṛhītvā trirgaganatale parivartya mānanigrahārthamavihiṁsābuddhyā maitreṇa cittena dharaṇītale nikṣipati sma| na cāsya kāyaṁ vyābādhate sma||
tato bodhisattvo'pyāha-alamalamanena vivādena| sarva eva ekībhūtvā idānīṁ sālambhāyāgacchateti||
atha te sarve harṣitā bhūtvā bodhisattvamabhinipatitāḥ| te samanantaraspṛṣṭā bodhisattvena bodhisattvasya śriyaṁ tejaśca kāyabalaṁ sthāmaṁ cāsahamānāḥ spṛṣṭamātrā eva bodhisattvena dharaṇitale prāpatan| tatra marūnmanujaśatasahasrāṇi hīhīkārakilakilāprakṣveḍitaśatasahasrāṇyakārṣuḥ| gaganatalagatāśca devaputrā mahāntaṁ puṣpavarṣamabhipravṛṣyaikasvareṇemāṁ gāthāmabhāṣanta—
yāvanta sattvanayutā daśasū diśāsu
te duṣṭamallamahanagnasamā bhaveyuḥ|
ekakṣaṇena nipateyu nararṣabhasya
saṁspṛṣṭamātra nipateyu kṣitītalesmiṁ||29||
merūḥ sumeru tatha vajrakacakravālāḥ
ye cānya parvata kvaciddaśasū diśāsu|
pāṇibhya gṛhya masicūrṇanibhāṁ prakuryāt
ko vismayo manujaāśrayake asāre||30||
eṣo drumendrapravare mahaduṣṭamallaṁ
māraṁ sasainyasabalaṁ sahayaṁ dhvajāgre|
maitrībalena vinihatya hi kṛṣṇabandhuṁ
yāvat spṛśiṣyati anuttarabodhi sāntam||31||iti||
evaṁ kṛtvā bodhisattva eva viśiṣyate sma||
atha daṇḍapāṇiḥ śākyakumārānetadavocat-jijñāsitamidaṁ dṛṣṭaṁ ca| hantedānīmiṣukṣepamupadarśayateti| tatra ānandasya dvayoḥ krośayorayasmayī bherī lakṣaṁ sthāpitābhūt| asyānantaraṁ devadattasya caturṣu krośeṣvayasmayī bherī sthāpitābhūt| daṇḍapāṇeryojanadvaye'yasmayī bherī sthāpitābhūt| bodhisattvasya daśasu krośeṣvayasmayī bherī sthāpitābhūt| tasyānantaraṁ sapta tālā ayasmayī varāhapratimā yantrayuktā sthāpitābhūt| tatrānandena dvābhyāṁ krośābhyāṁ bheryāhatābhūt, tatottari na śaknoti sma| devadattena catuḥkrośasthā bheryāhatābhūt, nottari śaknoti sma| sundaranandena ṣaṭkrośasthā bheryāhatābhūt, nottari śaknoti sma| daṇḍapāṇinā dviyojanasthā bheryāhatābhūt, nirviddhā ca nottari śaknoti sma| tatra bodhisattvasya yadyadeva dhanurupānamyate sma, tattadeva vicchidyate sma| tato bodhisattva āha-astīha deva nagare kiṁcidanyaddhanuryanmamāropaṇaṁ saheta kāyabalasthāmaṁ ca? rājā āha-asti putra| kumāra āha-kva taddeva? rājā āha- tava putra pitāmahaḥ siṁhahanurnāmābhūt, tasya yaddhanustadeva tarhi devakule gandhamālyairmahīyate| na punastatkaścicchaknoti sma taddhanurāropayituṁ prāgeva pūrayitum| bodhisattva āha-ānīyatāṁ deva taddhanuḥ| jijñāsiṣyāmahe||
tāvadyāvattaddhanurupanāmitamabhūt| tatra sarve śākyakumārāḥ parameṇāpi prayatnena vyāyacchamānā na śaknuvanti sma taddhanurāropayituṁ prāgeva pūravitum| tatastaddhanurdaṇḍapāṇeḥ śākyasyopanāmitamabhūt| atha daṇḍapāṇiḥ śākyaḥ sarvaṁ kāyabalasthāma saṁjanayya taddhanurāropayitumārabdho'bhūt| na ca śaknoti sma| yāvadbodhisattvasyopanāmitamabhūt| tadbodhisattvo gṛhītvā āsanādanuttiṣṭhannevārdhaparyaṅkaṁ kṛtvā vāmena pāṇinā(gṛhītvā) dakṣiṇena pāṇinā ekāṅgulyagreṇāropitavānabhūt| tasya dhanuṣa āropyamāṇasya sarvaṁ kapilavastu mahānagaraṁ śabdenābhivijñaptamabhūt| sarvanagarajanaśca vihvalībhūto'nyonyamapṛcchat-kasyāyamevaṁvidhaḥ śabda iti| anye tadavocan-siddhārthena kila kumāreṇa paitāmahadhanurāropitam, tasyāyaṁ śabda iti| tatra devamanujaśatasahasrāṇi hāhākārakilikilāprakṣveḍitaśatasahasrāṇi prāmuñcan| gaganatalagatāśca devaputrā rājānaṁ śuddhodanaṁ taṁ ca mahāntaṁ janakāyaṁ gāthayādhyabhāṣanta—
yatha pūrita eṣa dhanurmuninā
na ca utthitu āsani no ca bhūmī|
niḥsaṁśayu pūrṇamabhiprāyu muni-
rlaghu bheṣyati jitva ca māracamūm||32||
iti hi bhikṣavo bodhisattvastaddhanuḥ pūrayitveṣuṁ gṛhītvā tādṛśena balasthāmnā tamiṣuṁ kṣipati sma, yena yā cānandasya bherī yā ca devadattasya yāvatsunddaranandasya yāvaddaṇḍapāṇetāḥ sarvā abhinirbhidya tāṁ ca daśakrośasthāṁ svakāmayasmayīṁ bherīṁ saptatālāṁ yantrayuktavarāhapratimāmabhinirbhidya sa iṣurdharaṇītalaṁ praviśya adarśanābhāso'bhūt| yatra ca pradeśe sa iṣurbhūmitalaṁ bhittvā praviṣṭastasmin pradeśe kūpaḥ saṁvṛttaḥ, yadadyatve'pi śarakūpa ityabhidhīyate| tatra devamanuṣyaśatasahasrāṇi hīhīkārakilikilāprakṣveḍitaśatasahasrāṇi prāmuñcan| sarvaśca śākyagaṇo vismito'bhūt āścaryaprāptaḥ-āścaryaṁ bhoḥ| na ca nāma anena yogyā kṛtā, idaṁ cedṛśaṁ śilpakauśalam| gaganatalagatāśca devaputrā rājānaṁ śuddhodanaṁ taṁ ca mahāntaṁ janakāyamevamāhuḥ-ko'tra vismayo manujāḥ| tatkasmāt?
eṣa dharaṇimaṇḍe purvabuddhāsanasthaḥ
śamathadhanu gṛhītvā śūnyanairātmabāṇaiḥ|
kleśaripu nihatvā dṛṣṭijālaṁ ca bhittvā
śivavirajamaśokāṁ prāpsyate bodhimagryām||33||
evamuktvā te devaputrā bodhisattvaṁ divyaiḥ puṣpairabhyavakīrya prākrāman||
evaṁ laṅghite prāgvallipimudrāgaṇanāsaṁkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṁ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṁ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṁvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṁ chandasvinyāṁ yajñakalpe jyotiṣe sāṁkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṁ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṁ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau-ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma||
atha khalu punastena samayena daṇḍapāṇiḥ śākyaḥ svāṁ duhitaraṁ gopāṁ śākyakanyāṁ bodhisattvāya prādāt| sā ca rājñā śuddhodanenānupūrveṇa bodhisattvasya vṛtābhūt||
tatra khalvapi bodhisattvaścaturaśītistrīsahasrāṇāṁ madhye prāpto lokānubhavanatayā ramamāṇaṁ krīḍayantaṁ paricārayantamātmānamupadarśayati sma| tāsāṁ caturaśīte strīsahasrāṇāṁ gopā śākyakanyā sarvāsāmagramahiṣyabhiṣiktābhūt||
tatra khalvapi gopā śākyakanyā na kaṁcid dṛṣṭvā vadanaṁ chādayati sma śvaśrūṁ vā śvaśuraṁ vāntarjanaṁ vā| te tāmupadhyāyanti sma, vicārayanti sma-navavadhūkā hi nāma pratilīnā tiṣṭhati, iyaṁ punarvivṛtaiva sarvadā iti| tato gopā śākyakanyā etāṁ prakṛtiṁ śrutvā sarvasyāntarjanasya purataḥ sthitvā imā gāthā abhāṣata-
vivṛtaḥ śobhate ārya āsanasthānacaṁkrame|
maṇiratnaṁ dhvajāgre vā bhāsamānaṁ prabhāsvaram||34||
gacchan vai śobhate ārya āgacchannapi śobhate|
sthito vātha niṣaṇṇo vā āryaḥ sarvatra śobhate||35||
kathayaṁ śobhate āryastūṣṇībhūto'pi śobhate|
kalaviṅko yathā pakṣī darśanena svareṇa vā||36||
kuśacīranivasto vā mandacailaḥ kṛśaṁtanuḥ|
śobhate'sau svatejena guṇavān guṇabhūṣitaḥ||37||
sarveṇa śobhate āryo yasya pāpaṁ na vidyate|
kiyadvibhūṣito bālaḥ pāpacārī na śobhate||38||
ye kilbiṣāḥ svahṛdaye madhurāsu vācaṁ
kumbho viṣasmi pariṣiktu yathāmṛtena|
dusparśa śailaśilavat kaṭhināntarātmā
sarpasya vā virasu darśana tādṛśānām||39||
sarveṣu te namiṣu sarvamupaiti saumyāḥ
sarveṣu tirthamiva sarvagopajīvyāḥ|
dadhikṣīrapūrṇaghaṭatulya sadaiva āryā
śuddhātmadarśanu sumaṅgalu tādṛśānām||40||
yaiḥ pāpamitra parivarjita dīrgharātraṁ
kalyāṇamitraratanaiśca parigṛhītāḥ|
pāpaṁ vivarjayi niveśayi buddhadharme
saphalaṁ sumaṅgalu sudarśanu tādṛśānām||41||
ye kāyasaṁvṛta susaṁvṛtakāyadoṣāḥ
ye vācasaṁvṛta sadānavakīrṇavācaḥ|
guptendriyā sunibhṛtāśca manaḥprasannāḥ
kiṁ tādṛśāna vadanaṁ pratichādayitvā||42||
vastrā sahasra yadi chādayi ātmabhāvaṁ
cittaṁ ca yeṣu vivṛtaṁ na hirī na lajjā|
na ca yeṣu īdṛśa guṇā napi satyavākyaṁ
nagne vinagnatara te vicaranti loke||43||
yāścittagupta satatendriyasaṁyatāśca
na ca anyasattvamanasā svapatīna tuṣṭāḥ|
ādityacandrasadṛśā vivṛtaprakāśā
kiṁ tādṛśāna vadanaṁ pratichādayitvā||44||
api ca—
jānanti āśayu mama ṛṣayo mahātmā
paracittabuddhikuśalāstatha devasaṁghāḥ|
yatha mahya śīlaguṇasaṁvaru apramādo
vadanāvaguṇṭhanamataḥ prakaromi kiṁ me||45||
aśroṣīdbhikṣavo rājā śuddhodano nāma gopāyāḥ śākyakanyāyā imāmevaṁrūpāṁ sarvāṁ gāthāṁ pratibhānanirdeśam| śrutvā ca punastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto'nekaratnapratyuptena dūṣyayugena koṭīśatasahasramūlyena ca muktāhāreṇābhijātalohitamuktāpratyuptayā ca suvarṇamālayā gopāṁ śākyakanyāmabhicchādyainamudānamudānayati sma—
yathā ca putro mama bhūṣito guṇaiḥ
tathā ca kanyā svaguṇā prabhāsate|
viśuddhasattvau tadubhau samāgatau
sameti sarpiryatha sarpimaṇḍe||46||iti||
(anupūrveṇa yathāpūrvavadbodhisattvapramukhāḥ svapuraṁ prakrāmanta||)
iti śrīlalitavistare śilpasaṁdarśanaparivarto nāma dvādaśamo'dhyāyaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4085