The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
||om namo buddhāya||
saundaranandaṁ mahākāvyam
prathamaḥ sargaḥ
kapilavastu varṇana
gautamaḥ kapilo nāma munirdharmabhṛtāṁ varaḥ|
babhūva tapasi śrāntaḥ kākṣīvāniva gautamaḥ||1||
aśiśriyadyaḥ satataṁ dīptaṁ kāśyapavattapaḥ|
āśiśrāya ca tadvṛddhau siddhiṁ kāśyapavat parām||2||
haviḥṣu yaśca svātmārthaṁ gāmadhukṣad vasiṣṭhavat|
tapaḥśiṣṭeṣu ca śiṣyeṣu gāmadhukṣad vasiṣṭhavat||3||
māhātmyāddīrghatapaso yo dvitīya ivābhavat|
tṛtīya iva yaścābhūt kāvyāṅgirasayordhiyā||4||
tasya vistīrṇatapasaḥ pārśve himavataḥ śubhe|
kṣetraṁ cāyatanaṁ caiva tapasāmāśramo'bhavat||5||
cāruvīruttaruvanaḥ prasnigdhamṛduśādvalaḥ|
havirdhūmavitānena yaḥ sadābhra ivābabhau||6||
mṛdubhiḥ saikataiḥ snigdhaiḥ kesarāstarapāṇḍubhiḥ|
bhūmibhāgairasaṁkīrṇaiḥ sāṅgarāga ivābhavat||7||
śucibhistīrthasaṁkhyātaiḥ pāvanairbhāvanairapi|
bandhumāniva yastasthau sarobhiḥ sasaroruhaiḥ||8||
paryāptaphalapuṣpābhiḥ sarvato vanarājibhiḥ|
śuśubhe vavṛdhe caiva naraḥ sādhanavāniva||9||
nīvāraphalasantuṣṭaiḥ svasthaiḥ śāntairanutsukaiḥ|
ākīrṇo'pi tapobhṛddhiḥ śūnyaśūnya ivābhavat||10||
agnīnāṁ hūyamānānāṁ śikhināṁ kūjatāmapi|
tīrthānāṁ cābhiṣekeṣu śuśruve yatra niḥsvanaḥ||11||
virejurhariṇā yatra suptā medhyāsu vediṣu|
salājairmādhavīpuṣpairupahārāḥ kṛtā iva||12||
api kṣudramṛgā yatra śāntāśceruḥ samaṁ mṛgaiḥ|
śaraṇyebhyastapasvibhyo vinayaṁ śikṣitā iva||13||
saṁdigdhe'pyapunarbhāve viruddheṣvāgameṣvapi|
pratyakṣiṇa ivākurvaṁstapo yatra tapodhanāḥ||14||
yatra sma mīyate brahma kaiścit kaiścinna mīyate|
kāle nimīyate somo na cākāle pramīyate||15||
nirapekṣāḥ śarīreṣu dharme yatra svabuddhayaḥ|
saṁhṛṣṭā iva yatnena tāpasāstepire tapaḥ||16||
śrāmyanto munayo yatra svargāyodyuktacetasaḥ|
taporāgeṇa dharmasya vilopamiva cakrire||17||
atha tejasvisadanaṁ tapaḥkṣetraṁ tamāśramam|
kecidikṣvākavo jagmū rājaputrā vivatsavaḥ||18||
suvarṇastambhavarṣmāṇaḥ siṁhoreskā mahābhujāḥ|
pātraṁ śabdasya mahataḥ śriyāṁ ca vinayasya ca||19||
arharūpā hyanarhasya mahātmānaścalātmanaḥ|
prājñāḥ prajñāvimuktasya bhrātṛvyasya yavīyasaḥ||20||
mātṛśulkādupagatāṁ te śriyaṁ [ca] viṣehire|
rarakṣuśca pituḥ satyaṁ yasmācchiśiyire -vanam||21||
teṣāṁ munirupādhyāyo gautamaḥ kapilo'bhavat|
gurugotrādataḥ kautsāste bhavanti sma gautamāḥ||22||
ekapitroryathā bhrātroḥ pṛthagguruparigrahāt|
rāma evābhavad gārgyo vāsubhadro'pi gautamaḥ||23||
śākavṛkṣapraticchannaṁ vāsaṁ yasmācca cakrire|
tasmādikṣvākuvaṁśyāste bhuvi śākyā iti smṛtāḥ||24||
sa teṣāṁ gautamaścakre svavaṁśasadṛśīḥ kriyāḥ|
munirūrdhvaṁ kumārasya sagarasyeva bhārgavaḥ||25||
kaṇvaḥ śākuntalasyeva bharatasya tarasvinaḥ|
vālmikiriva dhīmāṁśca dhīmatormaithileyayoḥ||26||
tadvanaṁ muninā tena taiśca kṣatriyapuṅgavaiḥ|
śāntāṁ guptāṁ ca yugapad brahmakṣatraśriyaṁ dadhe||27||
athodakalaśaṁ gṛhya teṣāṁ vṛddhicikīrṣayā|
muniḥ sa viyadutpatya tānuvāca nṛpātmajān||28||
yā patet kalaśādasmādakṣayyasalilānmahīm|
dhārā tāmanatikramya māmanveta yathākramam||29||
tataḥ paramamityuktvā śirobhiḥ praṇipatya ca|
rathānāruruhuḥ sarve śīghravāhānalaṁkṛtān||30||
tataḥ sa tairanugataḥ syandanasthairnabhogataḥ|
tadāśramamahīprāntaṁ paricikṣepa vāriṇā||31||
aṣṭāpadamivālikhya nimittaiḥ surabhīkṛtam|
tānuvāca muniḥ sthitvā bhūmipālasutānidam||32||
asmin dhārāparikṣipte nemicinhitalakṣaṇe|
nirmimīdhvaṁ puraṁ yūyaṁ mayi yāte triviṣṭapam||33||
tataḥ kadācitte vīrāstasmin pratigate munau|
babhramuyauṁvanoddāmā gajā iva niraṅkuśā||34||
baddhagodhāṅgulītrāṇā hastaviṣṭhitakārmukāḥ|
śarādhmātamahātūṇā vyāyatābaddhavāsasaḥ||35||
jijñāsamānā nāgeṣu kauśalaṁ śvāpadeṣu ca|
anucakrurvanasthasya dauṣyanterdevakarmaṇaḥ||36||
tān dṛṣṭvā prakṛtiṁ yātān vṛddhānvyāghraśiśūniva|
tāpasāstadvanaṁ hitvā himavantaṁ siṣevire||37||
tatastadāśramasthānaṁ śūnyaṁ taiḥ śūnyacetasaḥ|
paśyanto manyunā taptā vyālā iva niśaśvasuḥ||38||
atha te puṇyakarmāṇaḥ pratyupasthitavṛddhayaḥ|
tatra tajjñairupākhyātānavāpurmahato nidhīn||39||
alaṁ dharmārthakāmānāṁ nikhilānāmavāptaye|
nidhayo naikavidhayo bhūrayaste gatārayaḥ||40||
tatastatpratilambhācca pariṇāmācca karmaṇaḥ|
tasmin vāstuni vāstujñāḥ puraṁ śrīmannyaveśayan||41||
saridvistīrṇaparikhaṁ spaṣṭāñcitamahāpatham|
śailakalpamahāvapraṁ girivrajamivāparam||42||
pāṇḍurāṭṭālasumukhaṁ suvibhaktāntarāpaṇam|
harmyamālāparikṣiptaṁ kukṣiṁ himagireriva||43||
vedavedāṅgaviduṣastasthuṣaḥ ṣaṭsu karmasu|
śāntaye vṛddhaye caiva yatra viprānajījapan||44||
tadbhūmerabhiyoktṛṇāṁ prayuktān vinivṛttaye|
yatra svena prabhāvena bhṛtyadaṇḍānajījapan||45||
caritradhanasampannān salajjān dīrghadarśinaḥ|
arhato'tiṣṭhipan yatra śūrān dakṣān kuṭumbinaḥ||46||
vyastaistaistairguṇaiyuktān mativāgvikramādibhiḥ|
karmasu pratirupeṣu sacivāṁstānnyayūyujan||47||
vasumabhdiravibhrāntairalaṁvidyairavismitaiḥ|
yad babhāse naraiḥ kīrṇaṁ mandaraḥ kinnarairiva||48||
yatra te hṛṣṭamanasaḥ pauraprīticikīrṣayā|
śrīmantyudyānasaṁjñāni yaśodhāmānyacikaran||49||
śivāḥ puṣkariṇīścaiva paramāgryaguṇāmbhasaḥ|
nājñayā cetanotkarṣāddikṣu sarvāsvacīkhanan||50||
manojñāḥ śrīmatīḥ praṣṭhīḥ pathiṣūpavaneṣu ca|
sabhāḥ kūpavatīścaiva samantāt pratyatiṣṭhipan||51||
hastyaśvarathasaṁkīrṇamasaṁkīrṇamanākulam|
anigūḍhārthivibhavaṁ nigūḍhajñānapauruṣam||52||
sanidhānamivārthānāmādhānamiva tejasām|
niketamiva vidyānāṁ saṁketamiva saṁpadām||53||
vāsavṛkṣaṁ guṇavatāmāśrayaṁ śaraṇaiṣiṇām|
ānartaṁ kṛtaśāstrāṇāmālānaṁ bāhuśālinām||54||
samājairutsavairdāyaiḥ kriyāvidhibhireva ca|
alaṁcakruralaṁvīryāste jagaddhāma tatpuram||55||
yasmādanyāyataste ca kaṁcinnācīkaran karam|
tasmādalpena kālena tattadāpūpuran puram||56||
kapilasya ca tasyarṣestasminnāśramavāstuni|
yasmātte tatpuraṁ cakrustasmāt kapilavāstu tat||57||
kakandasya makandasya kuśāmbasyeva cāśrame|
puryo yathā hi śrūyante tathaiva kapilasya tat||58||
āpuḥ puraṁ tatpuruhūtakalpāste tejasāryeṇa na vismayena|
āpuryaśogandhamataśca śaśvat sutā yayāteriva kīrtimantaḥ||59||
tannāthavṛttairapi rājaputrairarājakaṁ naiva rarāja rāṣṭram|
tārāsahastrairapi dīpyamānairanutthite candra ivāntarīkṣam||60||
yo jyāyānatha vayasā guṇaiśca teṣāṁ
bhātṝṇāṁ vṛṣabha ivaujasā vṛṣāṇām|
te tatra priyaguravastamabhyaṣicannādityā
daśaśatalocanaṁ divīva||61||
ācāravānvinayavānnayavānkriyāvān
dharmāya nendriyasukhāya dhṛtātapatraḥ|
tadbhrātṛbhiḥ parivṛtaḥ sa jugopa rāṣṭram
saṁkrandano divamivānusṛto marudbhiḥ||62||
saundarananda mahākāvya meṁ 'kapilavastu varṇana' nāmaka prathama sarga samāpta|
Links:
[1] http://dsbc.uwest.edu/node/5517