The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
10
88. śakro jinasya paripṛcchati devarājo
caramāṇa prajña katha yujyati bodhisattvo|
aṇumātra yo na khalu yujyati skandhadhātau
yo eva yujyati (sa yujyati) bodhisattvaḥ||1||
89. cirayānaprasthitu sa vedayitavya sattvo
bahubuddhakoṭinayutehi kṛtādhikāro|
yo śrutva dharmi imi nirmitamāyakalpāṁ
na ca kāṅkṣate ayu prayujyati śikṣamāṇaḥ||2||
90. kāntāramārgi puruṣo bahu(bhī)janehi
gopāla sīma vanasaṁpada paśyate yo|
āśvāsaprāpta bhavatī na ca tasya trāso
abhyāśa grāmanagarāṇa ime nimittāḥ||3||
91. emeva prajñavarapāramitā jinānāṁ
śṛṇu tāta yo labhati bodhi gaveṣamāṇaḥ|
āśvāsaprāpta bhavatī na ca tasya trāso
nārhantabhūmi na pi pratyayabuddhabhūmī||4||
92. puruṣo hi sāgarajalaṁ vraji paśyanāya
saci paśyate drumavanaspatiśailarājam|
athavā na paśyati nimitta nikāṅkṣa bhoti
a(bhyāśa)to mahasamudra na so'tidūre||5||
93. emeva bodhivaraprasthitu veditavyo
śruṇamāṇa prajña imi pāramitā jinānām|
yadyāpi saṁmukha na vyākṛtu nāyakeno
tathapi spṛśiṣyati nacireṇa hu buddhabodhim||6||
94. suvasanti kāli patite tṛṇapatraśākhā
nacireṇa patraphalapuṣpa samāgamanti|
prajñāya pāramita yasyimu hastaprāptā
nacireṇa bodhivara prāpsyati nāyakānām||7||
95. yatha istri gurviṇi ya ceṣṭati vedanābhi
jñātavyu kālu ayamasya prajāyanāya|
tatha bodhisattva śruṇamāṇu jināna prajñāṁ
rati chanda vīkṣati spṛśiṣyati bodhi śīghram||8||
96. caramāṇu prajñavarapāramitāya yogī
na ca rūpavṛddhi na ca paśyati pārihāṇim|
dharmā adharma imu paśyati dharmadhātuṁ
na ca nirvṛtiṁ spṛśati so viharāti prajñām||9||
97. caramāṇu yo na iha kalpayi buddhadharmāṁ
bala ṛddhipāda na ca kalpayi bodhi śāntām|
avikalpakalpavigato adhiṣṭhānacārī
eṣā sa prajñavarapāramitāya caryā||10||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ dhāraṇīguṇaparivarto nāma daśamaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4462