The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
21 jetavanapratigrahāvadānam |
dṛṣṭaṁ muṣṭiniviṣṭapāradakaṇākāraṁ narāṇāṁ dhanaṁ
dhanyo'sau yaśasā sahākṣayapadaṁ yadyasya vidyotate |
dīnānāthagaṇārpaṇopakaraṇībhūtaprabhūtaśriyaḥ
puṇyārāmavihāracaityabhagavadbimbapratiṣṭhādibhiḥ ||1 ||
śrīmān babhūva śrāvastyāṁ datto nāma gṛhābhipaḥ |
sutastasya sudatto'bhūdākaraḥ puṇyasaṁpadām ||2||
sa bālya evālaṁkāraṁ yācakebhyaḥ sadā dadau |
prāgjanmavāsanābhyāsaḥ kasya kena nirvāyate || 3 ||
nityamābharaṇatyāgātparaṁ pitrā nivāritaḥ |
nadīsamuddhṛtānyasmai sadaivānyānyadarśayat || 4 ||
nidhidarśī sa sarvatra pitari tridivaṁ gate |
dīnānāthapradānena babhūvānāthapiṇḍadaḥ || 5 ||
kṛtadānah sa kālena putravān putravtsalaḥ |
abhūt putravivāhārthī kanyānveṣaṇayatnavān ||6 ||
kanyakāṁ yācituṁ kāṁcit puraṁ rājagṛhaṁ tataḥ |
madhuskandhābhidhaṁ dakṣaṁ brāhmaṇaṁ visarsarja saḥ || 7 ||
āsādya magadhān rājagṛhaṁ nagarametya saḥ |
mahādhanaṁ gṝhapatiṁ yayāce kanyakām dvijaḥ || 8 ||
anāthapiṇḍado nāma śrāvastyāmasti viśrutaḥ |
tatputrāya sujātāya kanyāyām dehītyuvāca saḥ || 9 ||
so'bravīdeśa saṁbandhaḥ paramo'smatkulocitaḥ |
vaṁśe'smākaṁ tu kanyānām śuklamādīyate mahat || 10 ||
śataṁ śataṁ rathāgryāṇāṁ gajāśvāśvatarasya ca |
dāśīnicayaniṣkānāṁ dīyatāṁ yadi śakyate || 11 ||
ityukte tena taṁ vipraṁ sasmitaḥ pratyabhāṣata |
anāthapiṇḍadagṛhe dāsye śulkaṁ tadalpakam || 12 ||
brāhmaṇenākhile tasmin kanyāśulke pratiśrute |
tamādarādgṛhapatirbhojanāya nyamantrayat || 13 ||
sa bhuktvā vividhaṁ tatra bhakṣyabhojyamayantritaḥ |
rātrau visūcikākrāntaścukrośa vipulavyathaḥ ||14 ||
ye'nnamaśnanti laulyena niśi nidrāsukhāpaham |
janmakarma kathaṁ kuryuḥ paralokasukhāya te || 15 ||
tatyājāśucibhītyā taṁ gṛhātparijano bahiḥ |
āspadaṁ nairapekṣyasya jātyā dāsajanaḥ śaṭhaḥ || 16 ||
śubhena karmaṇā tasya saṁprāptastena vartmanā |
samaudgalyāyanaḥ śāriputraḥ kāruṇyapeśalaḥ || 17 ||
taṁ vaṁśasya dalāgreṇa nirlikhyāpi tathā mṛdā |
prakṣālya dharmamādiśya tau tasya yayatuḥ śanaiḥ || 18 ||
so'pi cittaṁ tayoragre prasādya tyaktavigrahaḥ |
caturmahārājikeṣu deveṣu samājāyata || 19 ||
tatra viśravaṇādeśānmartyaloke niketane |
sa cakre śibiradvāre pūjādhiṣṣṭhānasaṁnidhim || 20 ||
lekhavijñātasaṁbandhaviścayo'tha yathoditam |
anāthapiṇḍadaḥ śulkamādāya svayamāyayau ||21||
sa saṁbandhigṛhaṁ prāpya dadarśāścaryakāriṇīm |
śikharākārarājārhabhakṣyasaṁbhārasaṁpadam || 22 ||
sa vismayādgṛhapatiṁ papraccha svacchamānasaḥ |
bhūribhakṣyptsavaḥ ko'yamapi rājā nimantritaḥ || 23 ||
sa taṁ babhāṣe bhagavān buddhaḥ saṁghaparigrahaḥ |
mayā nimantritaḥ saṁghe so'yam mama mahotsavaḥ || 24 ||
iti buddhābhidhānena jātaromāzncakaṇṭakaḥ |
indusyandirivālkinnaḥ sahasaiva babhūva saḥ || 25 ||
aviditaparamārthe kasyacinnāmamātre
sphurati sahajabhāvaḥ ko'pi janmānubandhaḥ |
abhinavaghananāde vyaktaharṣabhilāṣaḥ
spṛśati lalitanṛtyodvṛttavṛttiṁ mayūraḥ ||26 ||
so'vadadvadanāmbhojasaṁjātābhinavadyutiḥ |
ka eṣa bhagavān buddhaḥ kaśca saṁgho'bhidhīyate || 27 ||
iti pṛṣṭo gṛhapatistena provāca sasmitaḥ |
aho bata na jānīṣe śāstāraṁ bhuvanatraye || 28 ||
saṁsārapāśabhītānāṁ śaraṇyaṁ śaraṇaiṣiṇām |
jina yastaṁ na jānāti sa loke vañcitaḥ param || 29 ||
kiṁ tena mohalīnena viphalīkṛtajanmanā |
ajñānataraṇopāyaṁ vayo yena vyayīkṛtam || 30 ||
gotamo bhagavān buddhaḥ śākyarājakuladbhivaḥ |
saṁbudhyānuttaraṁ samyaksaṁbodhimanagārikaḥ || 31 ||
paścāt pravrajitānām ca tasyaivānugrahātparam |
bhikṣūṇāṁ gatarāgāṇām samūhaḥ saṁgha ucyate || 32 ||
sa eṣa buddhapramukhaḥ saṁghaḥ svakuśalaiṣiṇāḥ |
mayā puṇyapaṇaṁ prāpyaṁ praṇayena nimantritaḥ || 33 ||
iti tadvacanaṁ śrutvā tatsmṛtvānāthapiṇḍadaḥ |
buddhālambanabhāvena niśi nidrāṁ samāyayau || 34 ||
rajanyāṁ yāmaśeṣāyāṁ samākṛṣṭa ivetsukaḥ |
prabhātamiti sa jñātvā puradvāreṇa niryayau || 35 ||
śibikādvāramāsādya saṁprāpta iva devatām |
madhuskandhena nirdiṣṭaṁ śreyaḥpanthānamāptavān || 36 ||
bhagavāṁstaṁ tataḥ prāpya sa tṛṣṇārta ivāmṛtam |
babhūvānupamāsvādaṁ pramodāmodanirvṛtaḥ || 37 ||
taṁ dṛṣṭvā sādaraṁ dūrāt chāyātarumivādhvagaḥ |
avāpa gatasaṁtāpaḥ śrāntiṁ viśrāntiśītalām || 38 ||
tasya taddarśaneva vimalābhigataḥ manaḥ |
śaratsamāgameneva ghanadhvāntojjhitaṁ nabhaḥ || 39 ||
sa ko'pi puṇyaśīlānāmanubhāvaḥ prasādinām |
bhavanti yatprasādena nirvighnāścittavṛttayaḥ || 40 ||
so'cintayadaho mohavihīnasya hi me tathā |
anucchedavikāro'yaṁ jātaḥ praśamasaṁpadaḥ || 41 ||
vañcito'smi na yatpūrvaṁ dṛṣto'yaṁ bhagavān mayā |
nādhanyānāmiyaṁ yāti mūrtirlocanagocaram || 42 ||
amṛtamadhirodārā dṛṣṭirdyutiḥ śaśipeśalā
taruṇakaruṇāyattā vṛttiḥ prasādamayī matiḥ |
ayamatiśayaṁ pratyāsannaḥ karoti virāgatāṁ
vigatarajasāṁ niḥsaṁsāraḥ priyo'pi parigrahaḥ || 43 ||
iti cittaprasādena cintayannupasṛtya saḥ |
vidadhe tasya sānandaḥ pādapadmābhivandanam || 44 ||
bhagavānapi tatprāptiprasādānandalakṣaṇam |
uvāha vadanacchāyaṁ pūrṇakāruṇyapūritam ||45||
dṛṣṭimāśvāsajananīṁ kāmaṁkāmapi tasya saḥ |
visasarjojjvalāṁ janmarajaḥśuddhyai sudhānadīm || 46||
athāsya bhagavān bhradrāṁ vidadhe dharmadeśanām |
caturṇāmāryasatyānāṁ pratibhāvavidhāyinīm || 47 ||
sa śāsanāddhi saṁvyastasamastakleśasaṁtatiḥ |
nijaṁ janma nivedyāsmai praṇatastamabhāṣataḥ || 48 ||
atikrānto'smi bhagavan bhavantaṁ śaraṇaṁ gataḥ |
vipannavāsanābhyāsaḥ saṁsāre na rame param || 49 ||
karotyakuśalaṁ dūre śubhamāśu prayacchati |
sūcayatyucitācāraṁ mahatamavalokanam || 50 ||
sukhārhaṁ tvadvihārāya vihāraṁ paramādarāt |
ratnasārapurodāraṁ svapuraṁ kārayāmyaham || 51 ||
karotu tatra bhagavān satataṁ sthityanugraham |
dhanairāsevito'smābhiḥ saparyāparicaryayā || 52 ||
ityarthanāṁ tathetyasya bhagavān pratyapadyata |
praṇayuprārthanābhaṅgapragalbhā na hi sādhavaḥ || 53 ||
bhagavantamathāmantrya śrāvastīṁ sa purīṁ yayau |
tadādiṣṭena sahitaḥ śāriputreṇa bhikṣuṇā || 54 ||
tatra jetakumāreṇa hiraṇyārghoṇa bhūyasā |
dattaṁ kāñcanamādāya vihāraṁ tamasūtrayat || 55 ||
bhaktyutsāhādathārambhakṛtasāhāyyakah suraiḥ |
vihāraṁ tridivākāraṁ cakārānāthapiṇḍadaḥ || 56 ||
tatra jetakumāro'pi bhaktyā bhagavataḥ param |
yaśaḥpuṇyapratiṣṭhāyai vidadhe dvārakoṣṭhakam || 57 ||
ath atīrthyāstamālokya vihārārambhamadbhutam |
sāpavādavivādena cakrurdveṣākulāḥ kalim || 58 ||
raktākṣapramukhasteṣām mātsaryātkṣudrapraṇḍitaḥ |
sapakṣa iva kṛṣṇāhiścakitaḥ purataḥ sadā || 59 ||
ruddhe vihārasaṁbhāre tena vādajayāvadhi |
anāthapiṇḍadagirā śāriputraḥ samāyayau || 60 ||
raktākṣo'tha tamāhūya prabhāvotkarṣadarśane |
indrajālabalotphullaṁ sahakāramadarśayat || 61 ||
śāriputraprabhāvotthairvipulaistanmukhānilaiḥ |
unmūlitaḥ śakalatāṁ tīrthyotsāha ivāpa saḥ || 62 ||
raktākṣavihitāṁ phullakamalāṁ padminīṁ tataḥ |
paṅkaśeṣāṁ dvipaścakre śāriputravinirmitaḥ || 63 ||
ratkākṣavakṣonikṣiptaḥ saptaśīrṣamahoragaḥ |
śāriputreṇa nikṣiptastārkṣyapakṣāgramārutaiḥ ||64||
tadāhūto'tha vetālaḥ śāriputreṇa kīlitaḥ |
prerito mantravirtyeṇa raktākṣaṁ hantumudyayau || 65 ||
vetālābhihatastrāsānnaśyanmānamadajvaraḥ |
śaraṇaṁ pādapatitaḥ śāriputraṁ jagāma saḥ || 66 ||
raktākṣastena bhaṅgena śaraṇyaṁ śaraṇaṁ gataḥ |
pravrajyāyām vītarāgaḥ śuddhāṁ bodhismavāptavān || 67 ||
tīrthyāstvanye paridveṣakrodhapāramitāṁśavaḥ |
tatra karmakaravyājāttasthurbhikṣavadhodyatāḥ || 68 ||
te'tha dharmadruhaḥ kāle śāriputreṇa lakṣitāḥ |
taddṛṣṭipātamātreṇa babhūvurmaitramānasāḥ || 69 ||
āśayānuśayaṁ dhātuṁ prakṛtiṁ ca vicārya saḥ |
dharmadeśanayā teṣāṁ dideśānuttarāṁ daśām ||70 ||
atha tasya vihārasya nirvighnārambhakarmaṇi |
anāthapiṇḍadaṁ prāha śāriputraḥ smitānanaḥ || 71 ||
vihārasūtrapātasya tulya eva kṣaṇe mahān |
haumo vihāraḥ saṁvṛttastuṣite devasadmani || 72 ||
etadākarṇya saṁjātaprasādadviguṇāntaraḥ |
hemaratnavarāgāraṁ vihāraṁ samakārayat || 73 ||
vibhavairatha rājārhaiḥ pathi tenopakalpitaiḥ |
vijñaptistridivaiḥ sārdhamāyayau bhagavān jinah || 74 ||
tadāgamanaharṣeṇa prasanne bhavanatraye |
anāthapiṇḍadastasmai vāridhārāmapātayat || 75 ||
tasmin yadā na pradeśe vāridhārā papāta sā |
tadā bhagavato vākyāt tvaritaṁ patitānyataḥ || 76 ||
taṁ dṛṣṭvā kautukāt pṛṣṭo bhikṣubhirbhagavān punaḥ |
uvāca śrūyatāmetad vāristambhasya kāraṇam || 77 ||
anena pūrvabuddhebhye asminnevedamāspadam |
pratipāditamityeṣā vāridhārānyataścyutā || 78 ||
anenaiva purā samyaksaṁbuddhāya vipaśyine |
ayameva varārāmapradeśaḥ pratipāditaḥ || 79 ||
buddhāya śikhine prādāt puṣyajanmanyayaṁ punaḥ |
tato dadau viśvabhuve jināya raghijanmani || 80 ||
bhavadattābhidho bhūtvā kakucchandāya dattavān |
dadau bṛhaspatirbhūṭvā kanakākhyāya tāyine || 81 ||
kāśyapāya punaścāyaṁ prādādāṣāḍhajanmaniḥ |
anenaivādhunā mahyaṁ deśo'yaṁ pratipāditaḥ || 82 ||
kālena sudhanākhyo'yaṁ maitreyāya pradāsyati |
sattvavān kṣāntiśīlatvānnidhānānyeṣa paśyati || 83 ||
punaścāyaṁ gṝhapatirbhūtvā hemapradābhidhaḥ |
cakre pratyekabuddhasya saṁskāraṁ parinirvṛtau || 84 ||
ratnakumbhe tadasthīni dhṛtvā tatpraṇidhānataḥ |
adhunā ratnakośārhaḥ saṁjāto'yaṁ suvarṇabhās || 85 ||
śrutveti śāsturvacanābhidhānaṁ
te bhikṣavaḥ sāramivāmṛtasya |
kartuḥ pratiṣṭhārjitapūrṇapuṇya-
puṣpādhivāsena bhṛśaṁ nananduḥ || 86 ||
iti kṣemendraviracitāyāṁ bodhisattvāvadānakalpalatāyāṁ
jetavanapratigrahāvadānaṁ nāma ekaviṁśaṁ pallavaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5875