Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > ṣaṣṭho niḥśvāsaḥ

ṣaṣṭho niḥśvāsaḥ

Parallel Devanagari Version: 
षष्ठो निःश्वासः [1]

Prathame saṁkīrṇaskandhe

ṣaṣṭho niḥśvāsaḥ

lakṣaṇam

uddeśaḥ

dvi trilakṣaṇasāmānyaviśeṣo jarāmaraṇānityatābalaṁ|

trilakṣaṇamekakṣaṇam iti vargavivakṣitaṁ||

1. (1) dvilakṣaṇasāmānyaviśeṣaḥ

rūpiṇāṁ dharmāṇāṁ jātisthitijarā'nityatā vaktavyāḥ kiṁ rūpiṇyaḥ kim arūpiṇyaḥ| prativacanaṁ| vaktavyā arūpiṇyaḥ| arūpiṇāṁ dharmāṇāṁ jātisthitijarā'nityatā vaktavyāḥ kim arūpiṇyaḥ kiṁ rūpiṇyaḥ| prativacanaṁ| vaktavyā arūpiṇyaḥ||

sanidarśanānāṁ dharmāṇāṁ jātisthitijarā'nityatā vaktavyāḥ kiṁ sanidarśanāḥ kim anidarśanāḥ| prativacanaṁ| vaktavyā anidarśanāḥ| anidarśanānāṁ dharmāṇāṁ jātisthitijarā'nityatā vaktavyāḥ kim anidarśanāḥ kiṁ sanidarśanāḥ| prativacanaṁ| vaktavyā anidarśanāḥ||

sapratighānāṁ dharmāṇāṁ jātisthitijarā'nityatā vaktavyāḥ kiṁ sapratighāḥ kim apratighāḥ| prativacanaṁ| vaktavyā apratighāḥ| apratighānāṁ dharmāṇāṁ jātisthitijarā'nityatā vaktavyāḥ kim apratighāḥ kiṁ sapratighāḥ| prativacanaṁ| vaktavyā apratighāḥ||

sāsravāṇāṁ dharmāṇāṁ jātisthitijarā'nityatā vaktavyāḥ kiṁ sāsravāḥ kim anāsravāḥ| prativacanaṁ| vaktavyāḥ sāsravāḥ| anāsravāṇāṁ dharmāṇāṁ jātisthitijarā'nityatā vaktavyāḥ kim anāsravāḥ kiṁ sāsravāḥ| prativacanaṁ| vaktavyā anāsravāḥ||

saṁskṛtānāṁ dharmāṇāṁ jātisthitijarā'nityatāḥ vaktavyāḥ kiṁ saṁskṛtāḥ kim asaṁskṛtāḥ| prativacanaṁ| vaktavyāḥ saṁskṛtāḥ| asaṁskṛtānāṁ dharmāṇāṁ jātisthitijarā'nityatā vaktavyāḥ kim asaṁskṛtāḥ kiṁ saṁskṛtāḥ| prativacanaṁ| vaktavyā asaṁskṛtadharmāṇāṁ na santi jātisthitijarā'nityatāḥ||

1. (2) trilakṣaṇasāmānyaviśeṣaḥ

atītānāṁ dharmāṇāṁ jātisthitijarā'nityatā vaktavyāḥ kim atītāḥ kim anāgatāḥ kiṁ pratyutpannāḥ| prativacanaṁ| vaktavyā atītāḥ| anāgatānāṁ dharmāṇāṁ jātisthitijarā'nityatā vaktavyāḥ kim anāgatāḥ kim atītapratyutpannāḥ| prativacanaṁ| vaktavyā anāgatāḥ| pratyutpannānāṁ dharmāṇāṁ jātisthitijarā'nityatā vaktavyāḥ kiṁ pratyutpannāḥ kim atītānāgatāḥ| prativacanaṁ| vaktavyāḥ pratyutpannāḥ||

kuśalānāṁ dharmāṇāṁ jātisthitijarā'nityatā vaktavyāḥ kiṁ kuśalāḥ kim akuśalāḥ kim avyākṛtāḥ| prativacanaṁ| vaktavyāḥ kuśalāḥ| akuśalānāṁ dharmāṇāṁ jātisthitijarā'nityatā vaktavyāḥ kim akuśalāḥ kiṁ kuśalāvyākṛtāḥ| prativacanaṁ| vaktavyā akuśalāḥ| avyākṛtānāṁ dharmāṇāṁ jātisthitijarānityatā vaktavyāḥ kim avyākṛtāḥ kiṁ kuśalākuśalāḥ| prativacanaṁ| vaktavyā avyākṛtāḥ||

kāmadhātupratisaṁyuktānāṁ dharmāṇāṁ jātisthitijarā'nityatā vaktavyāḥ kiṁ kāmadhātupratisaṁyuktāḥ kiṁ rūpadhātupratisaṁyuktāḥ kim ārūpyadhātupratisaṁyuktāḥ| prativacanaṁ| vaktavyāḥ kāmadhātupratisaṁyuktāḥ| rūpadhātupratisaṁyuktānāṁ dharmāṇāṁ jātisthitijarā'nityatā vaktavyāḥ kiṁ rūpadhātupratisaṁyuktāḥ kiṁ kāmārūpyadhātupratisaṁyuktāḥ| prativacanaṁ| vaktavyā rūpadhātupratisaṁyuktāḥ| ārūpyadhātupratisaṁyuktānāṁ dharmāṇāṁ jātisthitijarā'nityatā vaktavyāḥ kim ārūpyadhātupratisaṁyuktāḥ kiṁ kāmarūpadhātupratisaṁyuktāḥ| vaktavyā ārūpyadhātupratisaṁyuktāḥ||

śaikṣadharmāṇāṁ jātisthitijarā'nityatā vaktavyāḥ kiṁ śaikṣāḥ kim aśaikṣāḥ kiṁ naśaikṣanāśaikṣāḥ| prativacanaṁ| vaktavyāḥ śaikṣāḥ| aśaikṣadharmāṇāṁ jātisthitijarā'nityatā vaktavyāḥ kim aśaikṣāḥ kiṁ śaikṣa-naśaikṣanāśaikṣāḥ| prativacanaṁ| vaktavyā aśaikṣāḥ| naśaikṣanāśaikṣadharmāṇāṁ jātisthitijarāḥnityatā vaktavyāḥ kiṁ naśaikṣanāśaikṣāḥ kiṁ śaikṣāśaikṣāḥ| prativacanaṁ| vaktavyā naśaikṣanāśaikṣāḥ||

darśanaheyadharmāṇāṁ jātisthitijarā'nityatā vaktavyāḥ kiṁ darśanaheyāḥ kiṁ bhāvanāheyāḥ kim aheyāḥ| prativacanaṁ| vaktavyā darśanaheyāḥ| bhāvanāheyadharmāṇāṁ jātisthitijarā'nityatā vaktavyāḥ kiṁ bhāvanāheyāḥ kiṁ darśanaheyāheyāḥ| prativacanaṁ| vaktavyā bhāvanāheyāḥ| aheyadharmāṇāṁ jātisthitijarāḥnityatā vaktavyāḥ kim aheyāḥ kiṁ darśanabhāvanāheyāḥ| prativacanaṁ| vaktavyā aheyāḥ||0|| [dvitrilakṣaṇasāmānyaviśeṣanirdeśaḥ pariniṣṭhitaḥ]||0||

2. jarāmaraṇānityatābalaṁ

jarā katamā| prativacanaṁ| sarvasaṁskārāṇāṁ vaimukhyaṁ paripākalakṣaṇamiti jarā| maraṇaṁ katamat| prativacanaṁ| teṣāṁ teṣāṁ sattvānāṁ tattatsattvanikāyasabhāgād nivṛttiścyutirāyurūṣmaṇo vigamo jīvitendriyanirodhaḥ sarvaskandhanirāsaḥ kāyasya bheda iti maraṇaṁ| anityatā katamā| prativacanaṁ| sarvasaṁskārāṇāṁ vikiraṇaṁ kṣayo bhaṁgo vilayo nāśo nivṛttiḥ| ityanityatā||

maraṇānityatayoḥ ko bhedaḥ| prativacanaṁ| sarvaṁ maraṇam anityaṁ| astyanityaṁ na maraṇaṁ| tadyathā| sthāpayitvā maraṇam anyasaṁskāranirodhaḥ||

karmabalaṁ balavad āhosvid anityatā balavatī| prativacanaṁ| karmabalaṁ balavad natvanityatābalaṁ| kaścidāha| anityatābalaṁ balavad na karmabalaṁ| tatkasyahetoḥ| yasmāt karmāpyanityaṁ|| atrārthe karmabalaṁ balavad natvanityatābalaṁ| tatkasya hetoḥ| yasmāt karma tryadhvasaṁskāranirodhāya pratibalaṁ| anityatā kevalaṁ pratyutpannasaṁskārāṇāṁ nirodhikā||0|| [jarāmaraṇānityatābalanirdeśaḥ pariniṣṭhitaḥ]||0||

3. trilakṣaṇamekakṣaṇaṁ

yathāha bhagavān-saṁti trīṇi saṁskṛtasya saṁskṛtalakṣaṇāni| [ekasmin kṣaṇe] saṁskṛtasyotpādo'pi prajñāyate| nirodho'pi [prajñāyate]| sthityanyathātvamapi prajñāyate|| ekasmin kṣaṇe utpādaḥ katamaḥ| prativacanaṁ| jātiḥ| nirādhaḥ katamaḥ| prativacanaṁ| anityatā| sthityanyathātvaṁ katamat| prativacanaṁ| jarā||0|| [trilakṣaṇaikakṣaṇanirdeśaḥ pariniṣṭhitaḥ]||0||

iti jñānaprasthānasya prathame saṁkīrṇaskaṁdhe lakṣaṇaṁ nāma ṣaṣṭho niḥśvāsaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5206

Links:
[1] http://dsbc.uwest.edu/node/5218