Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 9 dhāraṇīparivarto nāma navamaḥ

9 dhāraṇīparivarto nāma navamaḥ

Parallel Devanagari Version: 
९ धारणीपरिवर्तो नाम नवमः [1]

9 dhāraṇīparivarto nāma navamaḥ |

atha khalu bhagavān mahāmatiṁ bodhisattvaṁ mahāsattvamāmantrayate sma-udgṛhṇa tvaṁ mahāmate laṅkāvatāre mantrapadāni yānyatītānāgatapratyutpannairbuddhairbhagavadbhirbhāṣitāni, bhāṣante, bhāṣiṣyante ca | ahamapyetarhi bhāṣiṣye dharmabhāṇakānāṁ parigrahārtham | tadyathā | tuṭṭe 2 | vuṭṭe 2 | paṭṭe 2 | kaṭṭe 2 | amale 2 | vimale 2| nime 2 | hime 2 | vame 2 | kale 2 | kale 2 | aṭṭe maṭṭe | vaṭṭe tuṭṭe | jñeṭṭe spuṭṭe | kaṭṭe 2 | laṭṭe paṭṭe | dime 2 | cale 2 | pace pace | bandhe 2 | añce mañce | dutāre 2 | patāre 2 | akke 2 | sarkke 2 | cakre 2 | dime 2 | hime 2 | ṭu ṭu ṭu ṭu | 4 | ḍu ḍu ḍu ḍu | 4 | ru ru ru ru | 4 | phu phu phu phu | 4 | svāhā ||

imāni mahāmate mantrapadāni laṅkāvatāre mahāyānasūtre | yaḥ kaścinmahāmate kulaputro vā kuladuhitā vā imāni mantrapadānyudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati, na tasya kaścidavatāraṁ lapsyate devo vā devī vā nāgo vā nāgī vā yakṣo vā yakṣī vā asuro vā asurī vā garuḍo vā garuḍī vā kinnaro vā kinnarī vā mahorago vā mahoragī vā gandharvo vā gandharvī vā bhūto vā bhūtī vā kumbhāṇḍo vā kumbhāṇḍī vā piśāco vā piśācī vā ostārako vā austārakī vā apasmāro vā apasmārī vā rākṣaso vā rākṣasī vā ḍāko vā ḍākinī vā ojohāro vā ojohārī vā kaṭapūtano vā kaṭapūtanī vā amanuṣyo vā amanuṣyī vā, sarve te'vatāraṁ na lapsyate | sa cedviṣamagraho bhaviṣyati, so'syāṣṭottaraśatābhimantritena rodan krandanto kaṁ diśaṁ dṛṣṭvā yāsyati ||

punaraparāṇi mahāmate mantrapadāni bhāṣiṣye | tadyathā-padme padmadeve | hine hini hine | cu cule culu cule | phale phula phule | yule ghule yula yule | ghule ghula ghule | pale pala pale | muñce 3 | chinde bhinde bhañje marde pramarde dinakare svāhā ||

imāni mahāmate mantrapadāni yaḥ kaścitkulaputro vā kuladuhitā vā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati, tasya na kaścidavatāraṁ lapsyate devo vā devī vā nāgo vā nāgī vā yakṣo vā yakṣī vā asuro vā asurī vā garuḍo vā garuḍī vā kinnaro vā kinnarī vā mahorago vā mahoragī vā gandharvo vā gandharvī vā bhūto vā bhūtī vā kumbhāṇḍo vā kumbhāṇḍī vā piśāco vā piśācī vā ostārako vā ostārakī vā, apasmāro vā apasmārī vā, rākṣaso vā rākṣasī vā, ḍāko vā ḍākinī vā, ojoharo vā ojoharī vā, kaṭapūtano vā kaṭapūtanī vā, manuṣyo vā manuṣyī vā, sarve te'vatāraṁ na lapsyate | ya imāni mantrapadāni paṭhiṣyati, tena laṅkāvatārasūtraṁ paṭhitaṁ bhaviṣyati | imāni bhagavatā mantrapadāni bhāṣitāni rākṣasānāṁ nivāraṇārtham ||

iti laṅkāvatāre dhāraṇīparivarto nāma navamaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4109

Links:
[1] http://dsbc.uwest.edu/node/4119