Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 7 agastya-jātakam

7 agastya-jātakam

Parallel Devanagari Version: 
७ अगस्त्य-जातकम् [1]

7. agastya-jātakam

tapovanasthānāmapyalaṁkārastyāgaśauryaṁ prāgeva gṛhasthānāmiti| tadyathānuśrūyate-

bodhisattvabhūtaḥ kilāyaṁ bhagavāllokahitārthaṁ saṁsārādhvani vartamānaścāritraguṇaviśuddhyabhilakṣitaṁ kṣititalatilakabhūtamanyatamaṁ mahad brāhmaṇakulaṁ gaganatalamiva śaradamalaparipūrṇamaṇḍalaścandramāḥ samutpatannevābhyalaṁcakāra| sa yathākramaṁ śrutismṛtivihitānavāpya jātakarmādīn saṁskārānadhītya sāṅgānvedānkṛtsnaṁ ca kalpaṁ vyāpya vidyāyaśasā manuṣyalokaṁ guṇapriyairdātṛbhirabhyarthya pratigṛhyamāṇavibhavatvāt parāṁ dhanasamṛddhimabhijagāma|

sa bandhumitrāśritadīnavargānsaṁmānanīyānatithīngurūṁśca|

prahlādayāmāsa tathā samṛddhyā deśānmahāmedha ivābhivarṣan||1||

vidvattayā tasya yaśaḥ prakāśaṁ tattyāgaśauryādadhikaṁ cakāśe|

niśākarasyeva śaradviśuddhaṁ samagraśobhādhikakānti bimbam||2||

atha sa mahātmā kukāryavyāsaṅgadoṣasaṁbādhaṁ pramādāspadabhūtaṁ dhanārjanarakṣaṇaprasaṅgavyākulamupaśamavirodhivyasanaśaraśatalakṣyabhūtamaparyantakarmāntānuṣṭhāna-parigrahaśramamatṛptijanakaṁ kṛśāsvādaṁ gārhasthyamavetya taddoṣaviviktasukhāṁ ca dharmapratipattyanukūlāṁ mokṣadharmārambhādhiṣṭhānabhūtāṁ pravrajyāmanupaśyan mahatīmapi tāṁ dhanasamṛddhimaparikleśādhigatāṁ lokasaṁnatimanoharāṁ tṛṇavadapāsya tāpasapravrajyāvinayaniyamaparo babhūva| pravrajitamapi taṁ mahāsattvaṁ yaśaḥprakāśatvāt pūrvasaṁstavānusmaraṇāt saṁbhāvitaguṇatvāt praśamābhilakṣitatvācca śreyo'rthī janastadguṇagaṇāvarjitamatistathaivābhijagāma| sa taṁ gṛhijanasaṁsargaṁ pravivekasukhapramāthinaṁ vyāsaṅgavikṣepāntarāyakaramabahumanyamānaḥ pravivekābhirāmatayā dakṣiṇasamudramadhyāvagāḍhamindranīlabhedābhinīlavarṇairanilabalākalitairūrmimālāvilāsairācchuritaparyantaṁ sitasikatāstīrṇabhūmibhāgaṁ puṣpaphalapallavālaṁkṛtaviṭapairnānātarubhirupaśobhitaṁ vimalasalilāśayapratīraṁ kārādvīpamadhyāsanādāśramapadaśriyā saṁyojayāmāsa|

sutanustapasā tatra sa reje tapasātanuḥ|

navacandra iva vyomni kāntatvenākṛśaḥ kṛśaḥ||3||

praśamanibhṛtaceṣṭitendriyo vrataniyamaikaraso vane vasan|

muniriti tanubuddhiśaktibhirmṛgavihagairapi so'nvagamyata||4||

atha sa mahātmā pradānocitatvāttapovane'pi nivasan kālopanatamatithijanaṁ yathāsaṁnihitena mūlaphalena śucinā salilena hṛdyābhiśca svāgatāśīrvādapeśalābhistapasvijanayogyābhirvāgbhiḥ saṁpūjayati sma| atithijanopayuktaśeṣeṇa ca yātrāmātrārthamabhyavahṛtena tena vanyenāhāreṇa vartayāmāsa| tasya tapaḥprakarṣāt pravisṛtena yaśasā samāvarjitahṛdayaḥ śakro devendraḥ sthairyajijñāsayā tasya mahāsattvasya tasminnaraṇyāyatane tāpasajanopabhogayogyaṁ mūlaphalamanupūrveṇa sarvamantardhāpayāmāsa| bodhisattvo'pi dhyānaprasṛtamānasatayā saṁtoṣaparicayādanadhimūrcchitatvādāhāre svaśarīre cānabhiṣvaṅgānna tamantardhānahetuṁ manasi cakāra| sa taruṇāni taruparṇānyadhiśrāya tairāhāraprayojanamabhiniṣpādyātṛṣyamāṇa āhāraviśeṣānutsukaḥ svasthamatistathaiva vijahāra|

na kvacid durlabhā vṛttiḥ saṁtoṣaniyatātmanām|

kutra nāma na vidyante tṛṇaparṇajalāśayāḥ||5||

vismitataramanāstu śakro devendrastasya tenāvasthānena sthirataraguṇasaṁbhāvanastatparīkṣānimittaṁ tasminnaraṇyavanapradeśe nidāghakālānilavatsamagraṁ vīruttṛṇatarugaṇaṁ parṇasamṛddhyā viyojayāmāsa| atha bodhisattvaḥ pratyārdratarāṇi śīrṇaparṇāni samāhṛtya tairudakasvinnairanutkaṇṭhitamatirvartamāno dhyānasukhaprīṇitamanāstatrāmṛtatṛpta iva vijahāra|

avismayaḥ śrutavatāṁ samṛddhānāmamatsaraḥ|

saṁtoṣaśca vanasthānāṁ guṇaśobhāvidhiḥ paraḥ||6||

atha śakrastena tasyādbhutarūpeṇa saṁtoṣasthairyeṇa samabhivṛddhavismayaḥ sāmarṣa iva tasya mahāsattvasya vratakāle hutāgnihotrasya parisamāptajapyasyātithijanadidṛkṣayā vyavalokayato brāhmaṇarūpamāsthāyātithiriva nāma bhūtvā purastātprādurabhūt| sa prītamanāḥ samabhigamya cainaṁ bodhisattvaḥ svāgatādipriyavacanapuraḥsareṇāhārakālanivedanenopanimantrayāmāsa| tūṣṇīṁbhāvāttu tasyābhimatamupanimantraṇamavetya sa mahātmā

ditsāpraharṣavikasannayanāsyaśobhaḥ

snigdhairmanaḥśrutisukhairabhinandya vākyaiḥ|

kṛcchropalabdhamapi tacchrapaṇaṁ samastaṁ

tasmai dadau svayamabhūcca mudeva tṛptaḥ||7||

sa tathaiva praviśya dhyānāgāraṁ tenaiva prītiprāmodyena tamahorātramatināmayāmāsa| atha śakrastasya dvitīye tṛtīye caturthe pañcame'pi cāhani tathaiva vratakāle purataḥ prādurabhūt| so'pi cainaṁ pramuditataramanāstathaiva pratipūjayāmāsa|

dānābhilāṣaḥ sādhūnāṁ kṛpābhyāsavivardhitaḥ|

naiti saṁkocadīnatvaṁ duḥkhaiḥ prāṇāntikairapi||8||

atha śakraḥ paramavismayāviṣṭahṛdayastapaḥprakarṣādasya prārthanāmātrāpekṣaṁ tridaśapatilakṣmīsaṁparkamavagamya samutpatitabhayāśaṅkaḥ svameva vapurdivyādbhutaśobhamabhiprapadya tapaḥprayojanamenaṁ paryapṛcchat|

bandhūnpriyānaśrumukhānvihāya parigrahānsaukhyaparigrahāṁśca|

āśāṅkuśaṁ nu vyavasṛjya kutra tapaḥparikleśamimaṁ śrito'si||9||

sukhopapannānparibhūya bhogācchokākulaṁ bandhujanaṁ ca hitvā|

na hetunālpena hi yānti dhīrāḥ sukhoparodhīni tapovanāni||10||

vaktavyametanmayi manyase cetkautūhalaṁ no'rhasi tadvinetum|

kiṁ nāma tadyasya guṇapraveśavaśīkṛtaivaṁ bhavato'pi buddhiḥ||11||

bodhisattva uvāca-śrūyatāṁ mārṣa yannimitto'yaṁ mama prayatnaḥ|

punaḥ punarjātiratīva duḥkhaṁ jarāvipadvayādhivirūpatāśca|

martavyamityākulatā ca buddherlokānatastrātumiti sthito'smi||12||

atha śakro devendro nāyamasmadgatāṁ śriyamabhikāmayata iti samāśvāsitahṛdayaḥ subhāṣitena tena cābhiprasāditamatiryuktamityabhipūjya tadasya vacanaṁ varapradānena bodhisattvamupanimantrayāmāsa-

atra te tāpasajanapratirūpe subhāṣite|

dadāmi kāśyapa varaṁ tadvṛṇīṣva yadicchasi||13||

atha bodhisattvo bhavabhogasukheṣvanāsthaḥ prārthanāmeva duḥkhamavagacchansātmībhūtasaṁtoṣaḥ śakramuvāca-

dātumicchasi cenmahyamanugrahakaraṁ varam|

vṛṇe tasmādahamimaṁ devānāṁ pravaraṁ varam||14||

dārānmano'bhilaṣitāṁstanayānprabhutva-

marthānabhīpsitaviśālatarāṁśca labdhvā|

yenābhitaptamatireti na jātu tṛptiṁ

lobhānalaḥ sa hṛdayaṁ mama nābhyupeyāt||15||

atha śakrastayā tasya saṁtoṣapravaṇamānasatayā subhāṣitābhivyañjitayā bhūyasyā mātrayā saṁprasāditamatiḥ punarbodhisattvaṁ sādhu sādhviti praśasya vareṇīpacchandayāmāsa-

atrāpi te munijanapratirūpe subhāṣite|

pratiprābhṛtavatprītyā prayacchāmyaparaṁ varam||16||

atha bodhisattvaḥ kleśaviyogasyaiva durlabhatāmasya pradarśayanvarayācñāpadeśena punarapyasmai dharmaṁ deśayāsāsa-

dadāsi me yadi varaṁ sadguṇāvāsa vāsava|

vṛṇe tenemamaparaṁ devendrānavaraṁ varam||17||

arthādapi bhraṁśamavāpnuvanti varṇaprasādādyaśasaḥ sukhācca|

yenābhibhūtā dviṣateva sattvāḥ sadveṣavahnirmama dūrataḥ syāt||18||

tacchrutvā śakro devānāmadhipatirvismayavaśāt sādhu sādhvityenamabhipraśasya punaruvāca-

sthāne pravrajitānkīrtiranurakteva sevate|

tadvaraṁ pratigṛhṇīṣva madatrāpi subhāṣite||19||

atha bodhisattvaḥ kleśaprātikūlyāt kliṣṭasattvasaṁparkavigarhāṁ vratisaṁpratigrahāpadeśena kurvannityuvāca-

śṛṇuyāmapi naiva jātu bālaṁ na ca vīkṣeya na cainamālapeyam|

na ca tena nivāsakhedaduḥkhaṁ samupeyāṁ varamityahaṁ vṛṇe tvām||20||

śakra uvāca-

anukampyo viśeṣeṇa satāmāpadgato nanu|

āpadāṁ mūlabhūtatvādbālyaṁ cādhamamiṣyate||21||

karuṇāśrayabhūtasya bālasyāsya viśeṣataḥ|

kṛpālurapi sankasmānna darśanamapīcchasi||22||

bodhisattva uvāca-agatyā mārṣa| paśyatvatrabhavān|

kathaṁcidapi śakyeta yadi bālaścikitsitum|

taddhitodyoganiryatnaḥ kathaṁ syāditi madvidhaḥ||23||

itthaṁ caiṣa cikitsāprayogasyāpātramiti gṛhyatām|

sunayavadanayaṁ nayatyayaṁ paramapi cātra niyoktumicchati|

anucitavinayārjavakramo hitamapi cābhihitaḥ prakupyati||24||

iti paṇḍitamānamohadagdhe hitavādiṣvapi roṣarūkṣabhāve|

rabhase vinayābhiyogamāndyādvada kastatra hitārpaṇābhyupāyaḥ||25||

ityagatyā suraśreṣṭha karuṇāpravaṇairapi|

bālasyādravyabhūtasya na darśanamapīṣyate||26||

tacchrutvā śakraḥ sādhu sādhvityenamabhinandya subhāṣitābhiprasāditamatiḥ punaruvāca-

na subhāṣitaratnānāmarghaḥ kaścana vidyate|

kusumāñjalivatprītyā dadāmyatrāpi te varam||27||

atha bodhisattvaḥ sarvāvasthāsukhatāṁ sajjanasya pradarśayañchakramuvāca-

vīkṣeya dhīraṁ śṛṇuyāṁ ca dhīraṁ syānme nivāsaḥ saha tena śakra|

saṁbhāṣaṇaṁ tena sahaiva bhūyādetaṁ varaṁ devavara prayaccha||28||

śakra uvāca-atipakṣapāta iva khalu te dhīraṁ prati| taducyatāṁ tāvat|

kiṁ nu dhīrastavākārṣīdvada kāśyapa kāraṇam|

adhīra iva yenāsi dhīradarśanalālasaḥ||29||

atha bodhisattvaḥ sajjanamāhātmyamasya pradarśayannuvāca-śrūyatāṁ mārṣa, yena me dhīradarśanamevābhilaṣate matiḥ|

vrajati guṇapathena ca svayaṁ nayati parānapi tena vartmanā|

vacanamapi na rūkṣamakṣamāṁ janayati tasya hitopasaṁhitam||30||

aśaṭhavinayabhūṣaṇaḥ sadā hitamiti lambhayituṁ sa śakyate|

iti mama guṇapakṣapātinī namati matirguṁṇapakṣapātini||31||

athainaṁ śakraḥ sādhūpapannarūpamidamiti cābhinandya samabhivṛddhaprasādaḥ punarvareṇopanimantrayāmāsa-

kāmaṁ saṁtoṣasātmatvātsarvatra kṛtameva te|

madanugrahabuddhyā tu grahītuṁ varamarhasi||32||

upakārāśayā bhaktyā śaktyā caiva samastayā|

prayuktasyātiduḥkho hi praṇayasyāpratigrahaḥ||33||

atha tasya parāmupakartukāmatāmavekṣya bodhisattvastatpriyahitakāmatayā pradānānutarṣaprābalyamasmai prakāśayannuvāca-

tvadīyamannaṁ kṣayadoṣavarjitaṁ manaśca ditsāpratipattipeśalam|

viśuddhaśīlābharaṇāśca yācakā mama syuretāṁ varasaṁpadaṁ vṛṇe||34||

śakra uvāca-subhāṣitaratnākaraḥ khalvatrabhavān| api ca-

yadabhiprārthitaṁ sarvaṁ tattathaiva bhaviṣyati|

dadāmi ca punastubhyaṁ varamasminsubhāṣite||35||

bodhisattva uvāca-

varaṁ mamānugrahasaṁpadākaraṁ dadāsi cetsarvadivaukasāṁ vara|

na mābhyupeyāḥ punarityabhijvalannimaṁ varaṁ dainyanisūdanaṁ vṛṇe||36||

atha śakraḥ sāmarṣavadenamativismayamāna uvāca-mā tāvadbhoḥ!

japavratejyāvidhinā tapaḥśramairjano'yamanvicchati darśanaṁ mama|

bhavānpunarnecchati kena hetunā varapraditsābhigatasya me sataḥ||37||

bodhisattva uvāca-alaṁ te manyupraṇayena| samanuneṣyāmyahamatrabhavantaṁ devarāja ! na hyasāvadākṣiṇyānuvṛttirna cāpyabahumānaviceṣṭitamasamavadhānakāmyatā vā bhavati bhavatām| kiṁ tu

nirīkṣya te rūpamamānuṣādbhutaṁ prasannakānti jvalitaṁ ca tejasā|

bhavetpramādastapasīti me bhayaṁ prasādasaumyādapi darśanāttava||38||

atha śakraḥ praṇamya pradakṣiṇīkṛtya cainaṁ tatraivāntardadhe| prabhātāyāṁ ca rajanyāṁ bodhisattvaḥ śakraprabhāvopahṛtaṁ prabhūtaṁ divyamannapānaṁ dadarśa| śakropanimantraṇāhūtāni cānekāni pratyekabuddhaśatāni vyāyatābaddhaparikarāṁśca pariveṣaṇasajjānanekāṁśca devakumārān|

tenānnapānavidhinā sa munirmaharṣīn

saṁtarpayanmudamudāratarāmavāpa|

vṛttyā ca tāpasajanocitayābhireme

dhyānāpramāṇaniyamena śamena caiva||39||

tadevaṁ tapovanasthānāmapyalaṁkārastyāgaśauryaṁ prāgeva gṛhasthānāmiti tyāgaśauryeṇālaṁkartavya evātmā satpuruṣeṇeti| dānapatisaṁpraharṣaṇāyāmapyunneyaṁ lobhadveṣamohabālyavigarhāyāṁ kalyāṇamitrasaṁparkaguṇe saṁtoṣakathāyāṁ tathāgatamāhātmye ca| evaṁ pūrvajanmasvapi subhāṣitaratnātiśayākaraḥ sa bhagavān prāgeva saṁbuddha iti|

ityagastya-jātakaṁ saptamam|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5231

Links:
[1] http://dsbc.uwest.edu/node/5265