The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
14. māgadhika sattva prabodhanoddhāraṇa prakaraṇa
atha gaganagaṁjo'sau bodhisattvaḥ pramoditaḥ|
viśvabhuvaṁ munīndraṁ taṁ praṇatvaivamuvāca ca||
bhagavan sa mahābhijñaḥ kadeha samupāsaret|
idānīṁ kva prayāto'sau hyetadādeṣṭumarhati||
iti saṁprārthite tena viśvabhūḥ sa munīśvaraḥ|
bodhisattvaṁ tamālokya sabhāṁ cāpyevamabravīt||
tato'sau trijagannātho vārāṇasyāṁ viniścaran|
sattvān paśyan samuddhartuṁ magadhe'bhigato'dhunā||
148
tatra sa samupāśritya durbhikṣaparipīḍitān|
nṛmāṁsānyapi bhuṁjānān pibato rudhirāṇyapi||
parasparaṁ yudhyamānān mahāpātakacāriṇaḥ|
kleśāgnitāpitān duṣṭān saṁpaśyannanupṛcchati||
kasmādyūyamihānyonyaṁ yuddhaṁ kṛtvāvirodhitāḥ|
nṛmāṁsānyapi bhuktvaivaṁ pītvā nṛrudhirāṇyapi||
kleśāgnidahitātmāno mahāpātacāriṇaḥ|
bhūtayakṣā iva kṣurāśvarathaivamabhadrake||
iti tatpṛṣṭamālokya sarve te durjanā api|
tatpuṇyāṁśuparispṛṣṭā bhavanti damitāśayāḥ||
tataḥ sarve'pi te tasya purataḥ samupāśritāḥ|
taṁ samīkṣya mahāsattvaṁ nivedayanti tadvṛtim||
sādho yadatra durbhikṣamahotpātaṁ pravartate|
tannātra vidyate kiṁcidannaṁ pānaṁ ca bhojanam||
viṁśativarṣaṁjāto sa dahatiḥ pravartitā|
tatkṣuttṛṣṇāgnisaṁdagdhāḥ sarve'tikleśitā vayam||
yadevaṁ kleśasaṁtaptā duḥsahavedanāturāḥ|
niḥsnehā nirdayāḥ krūrāścāṇḍālavṛtticāriṇaḥ||
tadanyonyaṁ nihatyāpi yuddhaṁ kṛtvā divāniśam|
nṛmāṁsānyapi bhuṁjānāḥ pītvā nṛrudhirāṇyapi||
kṛtvātidāruṇaṁ karma mahāpātakacāriṇaḥ|
svātmānameva saṁtṛpya pālayantaścarāmahe||
viṁśativarṣaparyāptaṁ kāntāramiha vartate|
abhakṣyānyapi tadbhuktvā pālayāmaḥ svajīvitam||
tadbhavān yadi śaknoti durbhikṣaṁ śamayanniha|
kṛtvā subhikṣamasmākaṁ trātā bhavitumarhati||
iti taiḥ kathitaṁ śrutvā bodhisattvaḥ sa ṛddhimān|
gatvā khe vividhaṁ dravyaṁ pravarṣayati sarvataḥ||
149
prathamamaudakaṁ varṣaṁ pravartitaṁ samantataḥ|
tad dṛṣṭvā te janāḥ sarve sāścaryaharṣitāśayāḥ||
tad mṛtaṁ sukhaṁ pītvā yathecchayā pramoditāḥ|
saṁtṛptarisantuṣṭā bhavanti prīṇītāśrayāḥ||
tataścāsau mahābhijño bhogyāni vividhāni ca|
supiṣṭādīni khādyāni varṣayati samantataḥ||
tāni dṛṣṭvā ca te sarve samāgṛhya yathecchayā|
prabhuktvā sukhamāsādya tiṣṭhanti vismayānvitāḥ||
yadāhāreaṇa saṁtṛptāḥ sarve te saṁpramoditāḥ|
tadā dhānyādisarvāṇi vrīhiśasyāni varṣayan||
vividhāni ca vastrāṇi dravyāṇi vividhānyapi|
sarvāṇi dhāturatnāni sarvāṇi bhūṣaṇāni ca||
varṣayaṁstatra sarvatra karoti tān pramoditān|
taddṛṣṭvā sakalā lokā bhavanti vismayānvitāḥ||
tāni sarvāṇi te sarve dṛṣṭvādāya yathecchayā|
pūrayitvā gṛhe koṣṭhe bhavanti pratinanditāḥ||
yadā teṣāmabhiprāyaṁ sarvesāmanusidhyate|
tadā te nanditāḥ sarve sametyekānta āśritāḥ||
parasparaṁ samālokya sāścaryaharṣitāśayāḥ|
aho kasyānubhāvo'yamityuktvā samupāsthitāḥ||
tadāsau trijagacchāstā vṛddhamekaṁ mahallakam|
sudṛṣṭyā samadhiṣṭhāya preṣayanti tadantike||
tatra sa saṁcaran vṛddho jīrṇaḥ kubjo mahallakaḥ|
daṇḍaparāyaṇo gatvā śanaiḥ paścanniṣīdati||
tatra madhye niṣītvā sa vṛddhastān samupāśritān|
sarvāṁllokān samālokya kathayatyevamānataḥ||
kiṁ manyadhva idaṁ bhadraṁ jātaṁ kasyānubhāvataḥ|
kasyāpīdṛkprabhāvaṁ hi nāsti traidhātukeṣvapi||
150
jñāyāaṁ hyanubhāvo'yaṁ lokeśasya jagatprabhoḥ|
śrūyatāṁ vakṣyate tasya prabhāvo'tra mayādhunā||
yo lokeśvaro nāma bodhisattvo jinātmajaḥ|
mahāsattvo mahābhijñastraidhātukādhipeśvaraḥ||
sa sarveṣāmapi trātā nāthaḥ śāstā hitārthabhṛt|
dharmaśrīguṇasaṁpattisukhabhartā guruṁ prabhuḥ||
andhānāmapi sanmārgaṁ darśayati pradīpavat|
sūryāditāpadagdhānāṁ chatrībhūtaḥ sudhāṁśuvat||
tṛṣitānāṁ nadībhūtaḥ kṣudhitānāṁ suradrumaḥ|
rogiṇāṁ śalyahṛdvaidyaḥ mātā pitā ca duḥkhinām||
narakābhyuopapannānāmuddhartā nirvṛtipradaḥ|
daridrānāṁ pradātā ca śaraṇyaṁ śaraṇārthinām||
agatīnāṁ gatirbandhumitraṁ dvipaḥ parāyaṇaḥ|
kimeva bahunākhyāya sarvadharmādhipo'pyasau||
sukhitāste mahābhāgā bhadrāḥ saddharmalābhinaḥ|
ye'sya traidhātunāthasya smṛtvā bhajanti sarvadā||
te'pi dhanyā mahātmānaḥ saddharmaguṇalābhinaḥ|
ye'sya nāma samuccārya bhajanti śraddhayā sadā||
te bhavaduḥkhanirmuktā niḥkleśā vimalāśayāḥ|
pūjāṁgaiḥ śraddhayābhyarcya bhajanti ye samādarāt||
ye cāsya maṇḍalaṁ kṛtvaṁ samabhyarcya yathāvidhi|
japastotrapraṇāmādyairbhajante śaraṇāśritāḥ||
te bhavanti mahārājā narendrāścakravartinaḥ|
dharmaśrīguṇasatkīrtisaptaratnasamanvitāḥ||
saumyāḥ sugandhikāyāśca pūrṇagātrāḥ śubhendriyāḥ|
jātismarāḥ subhadrāṁśāḥ saddharmaguṇasādhinaḥ||
evaṁ tasya jagattrātuḥ sadguṇaṁ varṇyate katham|
aprameyamasaṁkhyemityākhyātaṁ munīśvaraiḥ||
151
evaṁ tasya mahatpuṇyaskandhamahattaraṁ varam|
yūyaṁ vijñāya nāmāpi smṛtvā bhajata sarvadā||
ye cāsya śraddhayā nityaṁ smṛtvā dhyātvā samāhitāḥ|
nāmāpi ca samuccārya bhajanti śaraṇāśritāḥ||
durgatiṁ te na gacchanti kadācidapi kutracit|
sadā sadgatisaṁjātā bhavanti śrīguṇāśrayāḥ||
kṛtvā bhadrāṇi sattvānāṁ bhuktvā saukhyāni sarvadā|
bodhicaryāvrataṁ dhṛtvā prānte yānti sukhāvatīm||
tatrāmitaruceḥ śāstuḥ pītvā dharmāmṛtaṁ sadā|
trividhāṁ bodhimāsādya nirvṛtipadamāpnuyuḥ||
iti tena samādiṣṭaṁ śrutvā sarve'pi te janāḥ|
tatheti pratinanditvā vrajanti svagṛhaṁ tataḥ||
so'pi mahallako vṛddhaḥ saddharmaguṇavistaram|
samākhyāya samutthāya saṁprayāti svamālayam||
tadā sarve'pi te loka māgadhikāḥ prabodhitāḥ|
lokeścaramanusmṛtvā bhajanti sarvadā mudā||
tadārabhya sadā tatra subhikṣaṁ saṁpravartitam|
sarve sattvā yathākāmaṁ bhuktvā caranti sadvṛṣe||
sarve te vimalātmānaścaturbrahmavihāriṇaḥ|
bodhicaryāvrataṁ dhṛtvā saṁcarante śubhe sadā||
evaṁ sa trijagannātho lokeśvaro jinātmajaḥ|
sarvadharmādhipaḥ śāstā bodhisattvaḥ kṛpānidhiḥ||
svayaṁ sattvān samāalokya pāpino durjanānapi|
bodhayitvā prayatnena cārayati śubhe vrate||
evaṁ tasya jagadbhartuḥ puṇyaskandhaṁ mahattaram|
aprameyamasaṁkhyeyamityākhyātaṁ jinairapi||
tenāsau trijagannāthaḥ sarvatraidhātukādhipaḥ|
sarvarmābhisaṁbhartā bodhiśrīguṇaratnabhṛt||
152
sarvairmunīśvaraiścāpi praśaṁsito'bhisaṁṣṭutaḥ|
sarvairlokādhipaiścāpi nityaṁ smṛtvābhivanditaḥ||
ityevaṁ tasya saddharmaguṇamāhātmyamuttamam|
vijñāya smaraṇaṁ dhṛtvā bhajantu bodhivāṁchinaḥ||
ye tasya śaraṇe sthitvā smṛtvā dhvātvāpi cetasā|
nāmoccāryābhivanditvā stutvā bhajanti sarvadā||
durgatiṁ te na gacchanti kvacidapi kadācana|
sadā sadgatisaṁjātā bhavanti bodhicāriṇaḥ||
bodhicaryāvrataṁ dhṛtvā sarvasattvahitodyatāḥ|
bodhiśrīguṇasaṁpannāḥ saṁprayānti sukhāvatīm||
tatrāmitaruceḥ śāstuḥ pītvā dharmāmṛtaṁ sadā|
trividhāṁ bodhimāsādya saṁbuddhapadamāpnuyuḥ||
iti yūyamapi jñātvā smṛtvā taṁ triguṇādhipam|
dhyātvā smṛtvābhivanditvā bhajadhvaṁ sarvadādarāt||
ityādiṣṭaṁ munīndreṇa viśvabhuvā niśamya te|
sarve lokāstathetyuktvā prābhyanandan prabodhitāḥ||
||iti māgadhikasattvaprabodhanoddhāraṇaprakaraṇaṁ samāptam||
Links:
[1] http://dsbc.uwest.edu/node/4206