The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
sthavira iti 92|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho rājagṛhamupaniśritya viharati veṇuvane kalandakanivāpe|| anyatamaḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṁvṛttā na prasūyate| yāvadbhūyastayaiva sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ| sa prathamagarbho yathāvasthita eva māturudare|| yāvattasyāḥ kramaśo daśa putrā jātāḥ| sa prathamagarbho māturudarastha eva|| yāvadasau gṛhapatipatnī glānyapatitā| sā upasthīyate mūlagaṇḍapattrapuṣpaphalabhaiṣajyena na cāsau vyādhirupaśamaṁ gacchati| yadā cāsyā maraṇāttikī vedanā prādurbhūtā nacireṇa kālaṁ kariṣyatīti tadā tayā svāmī uktaḥ| yatkhalvāryaputra jānīyā mamātra prathamagarbho 'vatiṣṭhate| yadāhaṁ mṛtā bhavāmi tadā dakṣiṇapārśvaṁ śastreṇa ghātayitvā tataḥ prathamasthitaṁ dārakamuddharethā ityuktvā|
sarve kṣayāttā nicayāḥ patanāttāḥ samucchrayāḥ|
saṁyogā viprayogān maraṇāttaṁ hi jīvitam||
ityuktvā kāladharmeṇa saṁyuktā||
tasyāḥ kālagatāyā nīlapītalohitāvadātairvastraiḥ śivikāmalaṅkṛtya śītavanaṁ śmaśānaṁ nītvā jīviko vaidyarāja āhūtaḥ| eṣa ca śabdo rājagṛhe nagare samattato visṛtaḥ| evamamukastriyā iyatti varṣāṇi garbha sthitastasyāścānye daśa putrā jātā na cāsau prathamataramavasthito garbho nirgataḥ| adya jīviko vaidyarājaḥ śastreṇa mṛtāyā udaraṁ ghātayitvā taṁ prathamasthitaṁ dārakamuddhariṣyatīti| taṁ śabdaṁ śrutvā kutūhalādbahūni prāṇiśatasahasrāṇi śītavanaśmaśāne saṁnipatitāni pūraṇaprabhṛtayaśca ṣaṭ chāstṛpratijñāḥ|| tatra bhagavānāyuṣmattamānandamāmantrayate| gacchānanda bhikṣūṇāṁ kathaya bhagavān śmaśānacārikāṁ gattukāmo yo 'dbhutāni draṣṭukāmaḥ sa āgacchatviti|| yāvadbhagavānājñātakauṇḍinyabāṣpamahānāmānirudvaśāriputramaudgalyāyanakāśyapānandarevataprabhṛtibhirmahāśrāvakaiḥ parivṛtaḥ śītavanaśmaśānaṁ gato janakāyena ca bhagavattaṁ dṛṣṭvā vivaraṁ kṛtam|| tatra jīvikena tasyāḥ striyā dakṣiṇaḥ kukṣiḥ pāṭitaḥ| tataḥ svayameva nirgato balipalitacitāṅgaḥ parijīrṇaśarīrāvayavaḥ pariṇatendriyaḥ kṛśo 'lpasthāmo nirgatamātraśca taṁ janakāyamavalokya vācaṁ niścārayati sma| mā bhavatto guruṣu garusthānīyeṣu mātāpitṛṣvācāryopādhyāyeṣu kharāṁ vācaṁ niścārayata mā haivaṁvidhāmavasthāmanubhaviṣyatha| yadahamāmāśayapakkāśayormadhye ṣaṣṭi varṣāṇyuṣitaḥ| ityuktvā tūṣṇīmavasthitaḥ|| tatra bhagavānbhikṣūnāmantrayate sma| tṛpyata bhikṣavaḥ sarvabhavopapattibhyastṛpyata sarvabhavopapattyupakaraṇebhyo yatra nāma caramabhavikasya sattvasyeyamavasthā|| tatra bhagavāṁstaṁ dārakamāmantrayate| sthavirako 'si dāraka|| sthavirako 'haṁ bhagavan|| sthavirako 'si dāraka|| || sthaviraka iti saṁjñā jātā|| tato bhagavatā tadadhiṣṭhānā tathāvidhā dharmadeśanā kṛtā yāṁ śrutvā saṁvignairbahubhiḥ sattvaśatairmahānviśeṣo 'dhigataḥ||
sa ca daśa varṣāṇi gṛhāgāramadhyāsya saptativarṣo bhagavacchāsane pravrajitaḥ| gṛdhrakūṭe parvate pañcaviṁśatyā bhikṣubhiḥ sārdhaṁ varṣā upagataḥ| tatra saṅghasthavireṇa kriyākāraṁ kārito na kenacitpṛthagjanena pracārayitavyamiti|| trayāṇāṁ māsānāmatyayāccaturviṁśatyā bhikṣubhirarhattvaṁ prāptaṁ sthavira ekaḥ pṛthagjana eva| tataḥ saṅghasthavireṇa pracāraṇāyāṁ vartamānāyāṁ subahu paribhāṣya gaṇamadhyānniṣkāsitaḥ| sa śastramādāya kuṭiṁ praviśya rudanbahuvidhaṁ paridevate| āha ca|
ādīptaṁ kānanaṁ sarvaṁ parvatā pi palīkṛtā|
athedaṁ pāpakaṁ cittamadyāpi na vimucyate||
śāttā girinadīśabdāḥ parīttasalilodakāḥ|
athedaṁ pāpakaṁ cittamadyāpi na vimucyate||
ete hyaṇḍajāḥ pakṣiṇo viratā mandaghoṣakāḥ|
athedaṁ pāpakaṁ cittamadyāpi na vimucyate||
pāṇḍupattraṁ vanaṁ hyetacchīrṇapattro vanaspatiḥ|
athedaṁ pāpakaṁ cittamadyāpi na vimucyate||
śastramārādhayiṣyāmi ko nvartho jīvitena me|
kathaṁ pṛthagjano bhūtvā śāstāramupasaṁkrama iti||
atrāttare nāsti kiñcidbuddhānāṁ bhagavatāmajñātamadṛṣṭamaviditamavijñātam| dharmatā khalu buddhānāṁ bhagavatāṁ mahākāruṇikānāṁ lokānugrahapravṛttānāmekārakṣāṇāṁ śamathavipaśyanāvihāriṇāṁ tridamathavastukuśalānāṁ caturoghottīrṇānāṁ caturṛddhipādacaraṇatalasupratiṣṭhitānāṁ pañcāṅgaviprahīṇānāṁ pañcagatisamatikrāttānāṁ ṣaḍaṅgasamanvāgatānāṁ ṣaṭpāramitāparipūrṇānāṁ saptabodhyaṅgakusumāḍhyānāmaṣṭāṅgamārgadeśikānāṁ navānupūrvasamāpattikuśalānāṁ daśabalināṁ daśadiksamāpūrṇayaśasāṁ daśaśatavaśavartiprativiśiṣṭānāṁ trī rātrestrirdivasasya buddhacakṣuṣā lokaṁ vyavalokya jñānadarśanaṁ pravartate| ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṁkaṭaprāptaḥ kaḥ saṁbādhaprāptaḥ kaḥ kṛcchrasaṁkaṭasaṁbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṁ kasyānavaropitāni kuśalamūlānyavaropayeyaṁ kasya paripakkāni vimocayeyam| āha ca|
apyevātikramedvelāṁ sāgaro makarālayaḥ|
na tu vaineyavatsānāṁ buddho velāmatikramet||
yāvadbhagavatā samanvāhṛtya ṛdyā copasaṁkramya tathāvidhā dharmadeśanā kṛtā yāṁ śrutvā āyuṣmatā sthavirakeṇa idameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ||
tata sthaviro 'rhattvaprāptaḥ samanvāhartuṁ pravṛttaḥ| mamāpi kaścidvineya iti| paśyati pañcamātrāṇi vaṇikchatāni kālikāvātavitrāsitāni apāyādyasanābhimukhāni| mayā tasmādbhayātparitrātavyānīti tena mama vineyā bhaviṣyattīti| tataḥ sthavirakeṇa ṛdyā gatvā tasmādbhayātparitrātāḥ|| tataḥ prasādajātāḥ sarva eva pravrajitā manasikāraścaiṣa dattaḥ| taiḥ sarvaireva yujyamānairghaṭamānairvyāyacchamānaiḥ sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtaṁ teṣāṁ ca guṇeṣu na kaścitpratyakṣaḥ| ṣaḍvargikā avadhyāyituṁ pravṛttāḥ| mahallena bhūtvā pañca sārdhaṁvihāriṇāṁ śatāni upasthāpitāni| ete 'pyevameva vinītā bhaviṣyattīti||
tata āyuṣmānānandaḥ sabrahmacārivatsalaḥ parānugrahapravṛtta āyuṣmattaṁ sthavirakanāmānamudbhāvayitukāmo yenāyuṣmānsthaviranāmā tenopasaṁkrāttaḥ| upasaṁkramyāyuṣmatā sthavireṇa sthaviranāmnā bhikṣuṇā sārdhaṁ saṁmukhaṁ saṁmodanīṁ saṁrañjanīṁ vividhāṁ kathāṁ vyatisāryaikātte niṣaṇaḥ| ekātte niṣaṇa āyuṣmānānandaḥ sthaviraṁ sthavirakanāmānamidamavocat| pṛcchema vayamāyuṣmattaṁ sthaviraṁ sthavirakanāmānaṁ kañcideva pradeśaṁ sacedavakāśaṁ kuryāḥ praśnasya vyākaraṇāya|| āyuṣmannānanda śrutvā te vedayiṣye|| araṇyagatenāyuṣmansthavira bhikṣuṇā vṛkṣamūlagatena śūnyāgāragatena katame dharmābhīkṣṇaṁ manasikartavyāḥ|| [āha] araṇyagatenāyuṣmannānanda bhikṣuṇā vṛkṣamūlagatena śūnyāgāragatena dvau dharmāvabhīkṣṇaṁ manasikartavyau śamathaśca vipaśyanā ca|| śamatha sthavira āsevito bhāvito bahulīkṛtaḥ kamarthaṁ pratyanubhaviṣyati vipaśyanā āsevitā bhāvitā bahulīkṛtā kamarthaṁ pratyanubhavati|| śamatha āyuṣmannānanda āsevito bhāvito bahulīkṛto vipaśyanāmāgamya vimucyate vipaśyanā āsevitā bhāvitā bahulīkṛtā śamathamāgamya vimucyate| śamathavipaśyanāparibhāvitamāyuṣmannānanda śrutavata āryaśrāvakasya cittaṁ dhātuśo vimucyate|| tatra sthavira katame dhātavaḥ|| yaścāyuṣmannānanda prahāṇadhātuśca nirodhadhātuḥ|| kasya nu sthavira prahāṇātprahāṇadhāturityucyate kasya nirodhānnirodhadhāturityucyate|| sarvasaṁskārāṇāmāyuṣmannānanda prahāṇātprahāṇadhāturityucyate sarvasaṁskārāṇāṁ virāgadhāturityucyate sarvasaṁskārāṇāṁ nirodhānnirodhadhāturityucyate||
athāyuṣmānānanda sthavirasya sthavirakanāmno bhikṣorbhāṣitamabhinandyānumodya yena pañca bhikṣuśatāni tenopasaṁkrāttaḥ| upasaṁkramya pañca bhikṣuśatānīdamavocat| araṇyagatenāyuṣmatto bhikṣuṇā vṛkṣamūlagatena śūnyāgāragatena katame dharmā abhīkṣṇaṁ manasikartavyāḥ|| araṇyagatenāyuṣmannānanda bhikṣuṇā vṛkṣamūlagatena śūnyāgāragatena dvau dharmāvabhīkṣṇaṁ manasikartavyau śamathaśca vipaśyanā ca|| śamatha āyuṣmatta āsevito bahulīkṛtaḥ kamarthaṁ pratyanubhavati vipaśyanā āsevitā bhāvitā bahulīkṛtā kamarthaṁ pratyanubhavati|| śamatha āyuṣmannānanda āsevito bhāvito bahulīkṛto vipaśyanāmāgamya vimucyate vipaśyanā āsevitā bahulīkṛtā śamathamāgamya vimucyate| śamathavipaśyanāparibhāvitamāyuṣmannānanda śrutavata āryaśrāvakasya cittaṁ dhātuśo vimucyate|| tatra āyuṣmattaḥ katame dhātavaḥ|| yaścāyuṣmannānanda prahāṇadhāturyaśca virāgadhāturyaśca nirodhadhātuḥ|| kasya nvāyuṣmattaḥ prahāṇātprahāṇadhāturityucyate kasya virāgādvirāgadhāturityucyate kasya nirodhānnirodhadhāturityucyate|| sarvasaṁskārāṇāmāyuṣmannānanda prahāṇātprahāṇadhāturityucyate sarvasaṁskārāṇāṁ virāgādvirāgadhāturityucyate sarvasaṁskārāṇāṁ nirodhānnirodhadhāturityucyate|
āyuṣmānānandaḥ pañcānāṁ bhikṣuśatānāṁ bhāṣitamabhinandyānumodya yena bhagavāṁstenopasaṁkrāttaḥ| upasaṁkramya bhagavataḥ pādau śirasā vanditvaikātte 'sthāt| ekāttasthita āyuṣmānānando bhagavattamidamavocat| araṇyagatena bhadatta bhikṣuṇā vṛkṣamūlagatena śūnyāgāragatena katame dharmā abhīkṣṇaṁ manasikartavyāḥ|| araṇyagatenānanda bhikṣuṇā vṛkṣamūlagatena śūnyāgāragatena dvau dharmābhīkṣṇaṁ manasikartavyau śamathaśca vipaśyanā ca|| śamatho bhadatta āsevito bhāvito bahulīkṛtaḥ kamarthaṁ pratyanubhavati vipaśyanā āsevitā bhāvitā bahulīkṛtā kamarthaṁ pratyanubhavati|| śamatha ānanda āsevito bhāvito bahulīkṛto vipaśyanāmāgamya vimucyate vipaśyanā āsevitā bhāvitā bahulīkṛtā śamathamāgamya vimucyate| śamathavipaśyanāparibhāvitamānanda śrutavata āryaśrāvakasya cittaṁ dhātuśo vimucyate|| tatra bhadatta katame dhātavaḥ|| yaścānanda prahāṇadhāturyaśca nirodhadhātuḥ|| kasya nu bhadatta prahāṇātprahāṇadhāturityucyate kasya virāgādvirāgadhāturityucyate kasya nirodhānnirodhadhāturityucyate|| bhagavānāha| sarvasaṁskārāṇāmānanda prahāṇātprahāṇadhāturityucyate sarvasaṁskārāṇāṁ virāgādvirāgadhāturityucyate sarvasaṁskārāṇāṁ nirodhānnirodhadhāturityucyate|| āścaryaṁ bhadatta yāvacchāstuḥ śrāvakāṇāṁ cārthenārthaḥ padena padaṁ vyañjanena vyañjanaṁ syandate sameti yadutāgrapadaiḥ| tatkasya hetoḥ| ihāhaṁ bhadatta yena sthaviraḥ sthavirakanāmā bhikṣustenopasaṁkrātta upasaṁkramya sthaviraṁ sthavirakanāmānaṁ bhikṣumetamevārthamebhiḥ padairebhirvyañjanaiḥ praśraṁ pṛṣṭavāṁstena mama eṣa evārtha ebhiḥ padairerbhivyañjanaiḥ praśnaṁ pṛṣṭena vyākṛtastadyathaitarhi bhagavatā| so 'hamāyuṣmataḥ sthavirasya sthaviranāmno bhikṣorbhāṣitamabhinandyānumodya yena pañca bhikṣuśatāni tenopasaṁkrātta upasaṁkramya pañca bhikṣuśatātamevārthamebhiḥ padairebhirvyañjanaiḥ praśraṁ pṛṣṭavāṁstairapi mama eṣa evārtha ebhiḥ padairebhirvyañjanaiḥ praśraṁ pṛṣṭairvyākṛtastadyathaitarhi bhagavatā| tadidaṁ bhadatta āścaryaṁ yāvacchāstuḥ śrāvakāṇāṁ cārthenārthaḥ padena padaṁ vyañjanena vyañjanaṁ saṁsyandate sameti yadutāgrapadaiḥ||
kaṁ punastvamānanda sthavirakaṁ bhikṣuṁ saṁjānīyāḥ|| sthavirako bhadatta bhikṣurarhankṣīṇāsravaḥ kṛtakṛtyaḥ kṛtakaraṇīyo 'pahṛtabhāro 'nuprāptasvakārthaḥ parikṣīṇabhavasaṁyojanaḥ samyagājñāsuvimuktacittaḥ| tānyapi bhikṣuśatāni sarvāṇyarhatti kṣīṇāsravāṇi kṛtakṛtyāni kṛtakaraṇīyānyapahṛtabhārāṇyanuprāptasvakārthāni parikṣīṇabhavasaṁyojanāni samyagājñāsuvimuktacittāni||
yadā bhagavatā āyuṣmadānandena sthavirakaste ca bhikṣava udbhāvitāḥ prakāśitāśca tadā bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta sthavirakeṇa karmāṇi kṛtānyupacitāni yena ṣaṣṭi varṣāṇi mātuḥ kukṣāvuṣitaḥ kāni karmāṇi kṛtāni yena dhandhaḥ saṁvṛttaḥ paramadhandhaḥ pravrajya cārhattvaṁ sākṣātkṛtam|| bhagavānāha| sthavirakeṇaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| sthavirakeṇa karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvanyasminneva bhadrake kalpe viṁśativarṣasahasrāyuṣi prajāyāṁ kāśyapo nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa vārāṇasīṁ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve|| tatrānyataraḥ śreṣṭhiputraḥ sthavirasakāśe pravrajitaḥ| sa ca sthaviro 'rhan sa rāgaviprahīṇaḥ|| yāvattatra deśe parva pratyupasthitam|| tatastaruṇabhikṣuṇā sthavira utthāpyate| uttiṣṭha gocaragrāmaṁ gamiṣyāva iti|| sthavira āha| vatsādyāpi praga eva gaccha tāvatkuśalapakṣaṁ pratijāgṛhīti|| dvirapi taruṇabhikṣuṇā sthavira utthāpyate| uttiṣṭha gocaragrāmaṁ gamiṣyāva iti|| dvirapi trirapi sthavira āha| vatsādyāpi praga eva gaccha tāvatkuśalapakṣaṁ pratijāgṛhīti|| tatastena taruṇabhikṣuṇā āhāragṛdhreṇa kharaṁ vākkarma niścāritam|| * * * * * * * * * * * *||
* * * * tasya karmaṇo vipākena ṣaṣṭi varṣasahasrāṇi mātuḥ kukṣāvuṣitaḥ| yadabhūddharmamātsaryaṁ tena duḥprajñaḥ kṛcchreṇendriyāṇi paripācitāni| yadanena tatra paṭhitaṁ svādhyāyitaṁ skandhakauśalaṁ pratītyasamutpādakauśalaṁ sthānāsthānakauśalaṁ ca kṛtaṁ tena mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| tasmāttarhi bhikṣavo vāgduścaritaprahāṇāya vyāyattavyam| ete doṣā na bhaviṣyatti sthavirakasya pṛthagjanabhūtasya eṣa eva guṇagaṇo bhaviṣyati yastasyaivārhattvaṁ prāptasyetyevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Links:
[1] http://dsbc.uwest.edu/node/5798