The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
gambhīradharmakṣāntiparivartaḥ |
tatra bhagavān punarapi candraprabhaṁ kumārabhūtamāmantrayate sma-tasmāttarhi kumāra bodhisattvena mahāsattvenemaṁ samādhimākāṅkṣatā kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmena gambhīradharmakṣāntikuśalena bhavitavyam | kathaṁ ca kumāra bodhisattvo mahāsattvo gambhīradharmakṣāntikuśalo bhavati ? iha kumāra bodhisattvena mahāsattvena māyopamāḥ sarvadharmā yathābhūtataḥ prajñātavyāḥ | svapnopamā marīcyupamāḥ pratiśrutkopamāḥ pratibhāsopamā udakacandropamā nirmitopamāḥ pratibimbopamā ākāśopamāḥ sarvadharmāḥ prajñātavyāḥ | yadā ca kumāra bodhisattvena mahāsattvena māyopamāḥ sarvadharmāḥ parijñātā bhavanti, svapnopamā marīcyupamāḥ pratiśrutkopamāḥ pratibhāsopamā udakacandropamā nirmitopamāḥ pratibimbopamā ākāśopamāḥ sarvadharmāḥ parijñātā bhavanti yathābhūtataḥ tadāyaṁ kumāra bodhisattvo mahāsattvo gambhīradharmakṣāntikuśala ityucyate | sa gambhīrayā dharmakṣāntyā samanvāgato rañjanīyeṣu dharmeṣu na rajyate, doṣaṇīyeṣu dharmeṣu na duṣyate, mohanīyeṣu dharmeṣu na muhyate | tat kasya hetoḥ ? tathā hi-sa taṁ dharmaṁ na samanupaśyati, taṁ dharmaṁ nopalabhate | yo rajyeta, yatra vā rajyeta, yena vā rajyeta | yo duṣyeta, yatra vā duṣyeta, yena vā duṣyeta | yo muhyeta, yatra vā muhyeta, yena vā muhyeta | sa taṁ dharmaṁ na samanupaśyati, taṁ dharma nopalabhate | taṁ dharmamasamanupaśyannanupalabhamāno'rakto'duṣṭo'mūḍho'viparyastacittaḥ samāhita ityucyate | niṣprapañcaḥ ...... | tīrṇaḥ pāragataḥ ...... | sthalagataḥ ...... | kṣemaprāptaḥ | arūpaprāptaḥ | śīlavān | jñānavān | prajñāvān | puṇyavān | ṛddhimān ...... | smṛtimān...... | matimān ...... | gatimān | hrīmān ...... | dhṛtimān | cāritravān | dhūtaguṇasaṁlekhavān | anaṅganaḥ | niṣkiṁcanaḥ | arhan | kṣīṇāsravaḥ | niṣkleśo vaśībhūtaḥ suvimuktacittaḥ suvimuktaprajñaḥ ājāneyo mahānāgaḥ kṛtakṛtyaḥ kṛtakaraṇīyo'pahṛtabhāro'nuprāptasvakārthaḥ parikṣīṇabhavasaṁyojanaḥ samyagājñāsuvimuktacittaḥ sarvacetovaśiparamapāramitāprāptaḥ śramaṇaḥ | brāhmaṇaḥ snātakaḥ | pāragaḥ vedakaḥ śrotriyaḥ | buddhaputraḥ | śākyaputraḥ | marditakaṇṭakaḥ | utkṣiptaparikhaḥ | udīrṇaparikhaḥ | ākṣiptaśalyaḥ | nirjaraḥ | bhikṣuḥ | apariveṣṭanaḥ | puruṣaḥ | satpuruṣaḥ | uttamapuruṣaḥ | mahāpuruṣaḥ | puruṣasiṁhaḥ | puruṣanāgaḥ | puruṣājāneyaḥ | puruṣadhaureyaḥ puruṣaśūraḥ | puruṣavīraḥ | puruṣapuṣpaḥ | puruṣapadmaḥ | puruṣapuṇḍarīkaḥ | puruṣadamakaḥ | puruṣacandraḥ | akāpuruṣaḥ | puruṣānupaliptaḥ ityucyate | atha khalu bhagavāstasyāṁ velāyamimā gāthā abhāṣata-
yada lokadhātu na vivarta bhoti
ākāśu bhoti ayu sarvalokaḥ |
yathaiva taṁ pūrvu tathaiva paścāt
tathopamān jānatha sarvadharmān || 1 ||
idaṁ jagad yāva ca kiṁci vartate
adhastameti abhūdāpaskandhaḥ |
yathaiva taṁ heṣṭhe tathaiva ūrdhvaṁ
tathopamān jānatha sarvadharmān || 2 ||
yathāntarīkṣasmi na kiṁcidabhraṁ
kṣaṇena co dṛśyati abhramaṇḍalam |
pūrvāntu jānīya kutaḥ prasūtaṁ
tathopamān jānatha sarvadharmān || 3 ||
tathāgatasyo yatha nirvṛtasya
manasi karontaḥ pratibimbu dṛśyate |
yathaiva taṁ pūrvu tathaiva paścāt
tathopamān jānatha sarvadharmān || 4 ||
yathaiva phenasya mahāntu piṇḍa-
moghena ucchettu naro nirīkṣate |
nirīkṣya so tatra na sārasaṁdarśī
tathopamān jānatha sarvadharmān || 5 ||
deve yathā varṣati sthūlabinduke
pṛthak pṛthag budbuda saṁbhavanti |
utpannabhagnā na hi santi budbudā-
stathopamān jānatha sarvadharmān || 6 ||
yathaiva grāmāntari lekhadarśanāt
kriyāḥ pravartanti pṛthak śubhāśubhāḥ |
na lekhasaṁkrānti girāya vidyate
tathopamān jānatha sarvadharmān || 7 ||
yathā naro mānamadena mohito
bhramanti saṁjānatimāṁ vasuṁdharām |
na co mahīyā calitaṁ na kampitaṁ
tathopamān jānatha sarvadharmān || 8 ||
ādarśapṛṣṭhe tatha tailapātre
nirīkṣate nāri mukhaṁ svalaṁkṛtam |
sā tatra rāgaṁ janayitva bālā
pradhāvitā kāma gaveṣamāṇā || 9 ||
mukhasya saṁkrānti yadā na vidyate
bimbe mukhaṁ naiva kadāci labhyate |
yathā sa mūḍhā janayeta rāgaṁ
tathopamān jānatha sarvadharmān || 10 ||
yathaiva gandharvapuraṁ marīcikā
yathaiva māyā supinaṁ yathaiva |
svabhāvaśūnyā tu nimittabhāvanā
tathopamān jānatha sarvadharmān || 11 ||
yathaiva candrasya nabhe viśuddhe
hrade prasanne pratibimba dṛśyate |
śaśisya saṁkrānti jale na vidyate
tallakṣaṇān jānatha sarvadharmān || 12 ||
yathā naraḥ śailavanāntare sthito
bhaṇeyya gāyeyya haseyya rodaye |
pratiśrutkā śrūyati no ca dṛśyate
tathopamān jānatha sarvadharmān || 13 ||
gīte ca vādye ca tathaiva rodite
pratiśrutkā jāyati taṁ pratītya |
girāya ghoṣo na kadāci vidyate
tathopamān jānatha sarvadharmān || 14 ||
yathaiva kāmān supinanta seviya
pratibuddhasattvaḥ puruṣo na paśyati |
sa bāla kāmeṣvatikāmalobhī
tathopamān jānatha sarvadharmān || 15 ||
rūpān yathā nirmiṇi māyakāro
hastīrathānaśvarathān vicitrān |
na cātra kaścid ratha tatra dṛśate
tathopamān jānatha sarvadharmān || 16 ||
yathā kumārī supināntarasmin
sā putra jātaṁ ca mṛtaṁ ca paśyati |
jāte'tituṣṭā mṛte daurmanaḥsthitā
tathopamān jānatha sarvadharmān || 17 ||
yathā mṛtāṁ mātaramātmajaṁ vā
svapne tu vai roditi uccaśabdam |
na tasya mātā mriyate na putra-
stathopamān jānatha sarvadharmān || 18 ||
yathaiva rātrau jala candra dṛśyate
acchasmi vārismi anāvilasmi |
agrāhya tuccho jala candraśūnya
tathopamān jānatha sarvadharmān || 19 ||
yathaiva grīṣmāṇa madhyāhnakāle
tṛṣābhitaptaḥ puruṣo vrajeta |
marīcikāṁ paśyati toyarāśiṁ
tathopamān jānatha sarvadharmān || 20 ||
marīcikāyāmudakaṁ na vidyate
sa mūḍha sattvaḥ pibituṁ tadicchati |
abhūtavāriṁ pibituṁ na śakyate
tathopamān jānatha sarvadharmān || 21 ||
yathaiva ārdraṁ kadalīya skandhaṁ
sārārthikaḥ puruṣu vipāṭayeta |
bahirvā adhyātma na sāramasti
tathopamān jānatha sarvadharmān || 22 ||
na cakṣuṁ pramāṇaṁ na śrotra ghrāṇaṁ
na jihva pramāṇaṁ na kāyacittam |
pramāṇa yadyeta bhaveyurindriyā
kasyāryamārgeṇa bhaveta kāryam || 23 ||
yasmādime indriya apramāṇā
jaḍāḥ svabhāvena avyākṛtāśva |
tasmād ya nirvāṇapathaiva arthikaḥ
sa āryamārgeṇa karotu kāryam || 24 ||
pūrvāntu kāyasya avekṣamāṇo
naivātra kāyo napi kāyasaṁjñā |
na yatra kāyo napi kāyasaṁjñā
asaṁskṛtaṁ gotramidaṁ pravucyati || 25 ||
nivṛtti dharmāṇa na asti dharmā
yeneti nāsti na te jātu asti |
astīti nāstīti ca kalpanāvatā-
mevaṁ carantāna na duḥkha śāmyati || 26 ||
astīti nāstīti ubhe'pi antā
śuddhī aśuddhīti ime'pi antā |
tasmādubhe anta vivarjayitvā
madhye'pi sthānaṁ na karoti paṇḍitaḥ || 27 ||
astīti nāstīti vivāda eṣa
śuddhī aśuddhīti ayaṁ vivādaḥ |
vivādaprāptāna na duḥkha śāmyati
avivādaprāptāna duḥkhaṁ nirudhyate || 28 ||
smṛterupasthānakathāṁ kathitvā
manyanti bālā vaya kāyasākṣī |
na kāyasākṣisya ca asti manyanā
prahīṇa tasyo pṛthu sarva manyanā || 29 ||
caturṣu dhyāneṣu kathāṁ kathitvā
vadanti bālā vayaṁ dhyānagocarāḥ |
na kleśadhyāyi na ca asti manyanā
viditva jñānena madaḥ prahīyate || 30 ||
caturṣu sattveṣu kathāṁ kathitvā
vadanti bālā vaya satyadarśinaḥ |
na satyadarśisya ca kāci manyanā
amanyanā satya jinena deśitā || 31 ||
rakṣeta śīlaṁ na ca tena manye
śruṇeyya dharmaṁ na ca tena manye |
yanaiva so manyati alpaprajño
tanmūlakaṁ duḥkha vivardhate'sya || 32 ||
duḥkhasya mūlaṁ madu saṁnidarśitaṁ
sarvajñinā lokavināyakena
madena mattāna duḥkhaṁ pravardhate
amanyamānāna dukhaṁ nirudhyate || 33 ||
kiyadbahūn dharma paryāpuṇeyyā
śīlaṁ na rakṣeta śrutena mattaḥ |
na bāhuśrutyena sa śakyu tāyituṁ
duḥśīla yena vrajamāna durgatim || 34 ||
sacet punaḥ śīlamadena matto
na bāhuśrutyasmi karoti yogam |
kṣayetva so śīlaphalamaśeṣaṁ
puno'pi sa pratyanubhoti duḥkham || 35 ||
kiṁcāpi bhāveyya samādhi loke
na co vibhāveyya sa ātmasaṁjñām |
punaḥ prakupyanti kileśu tasya
yathodrakasyeha samādhibhāvanā || 36 ||
nairātmyadharmān yadi pratyavekṣate
tān pratyavekṣya yadi bhāvayeta |
sa hetu nirvāṇaphalasya prāptaye
yo anyaheturna sa bhoti śāntaye || 37 ||
yathā naraścauragaṇairupadrutaḥ
palāyitumicchati jīvitārthikaḥ |
na tasya pādāḥ prabhavanti gacchituṁ
gṛhītva caurehi sa tatra hanyate || 38 ||
evaṁ naraḥ śīlavihīna mūḍhaḥ
palāyitumicchati saṁskṛtātaḥ |
sa śīlahīno na prabhoti gacchituṁ
jarāya vyādhyā maraṇena hanyate || 39 ||
yathaiva caurāṇa bahū sahasro
nānāmukhehi prakaroti pāpam |
evaṁ kileśā vividhairmukhebhi-
ryathaiva cauro hani śuklapākṣam || 40 ||
yena sunidhyāptu nirātmaskandhā
ākruṣṭhu paribhāṣṭu na śaṅku bhoti |
sa kleśamārasya vaśaṁ na gacchate
yaḥ śūnyatāṁ jānati so na kupyate || 41 ||
bahū jano bhāṣati skandhaśūnyatāṁ
na ca prajānāti yathā nirātmakāḥ |
te aprajānanta parehi coditāḥ
krodhābhibhūtāḥ paruṣaṁ vadanti || 42 ||
yathā naro āturu kāyaduḥkhito
bahūhi varṣehi na jātu mucyate |
sa dīrghagailānyadukhena pīḍitaḥ
paryeṣate vaidyu cikitsanārthikaḥ || 43 ||
punaḥ punastena gaveṣatā ca
āsādito vaidya vidū vicakṣaṇaḥ |
kāruṇyatāṁ tena upasthapetvā
prayuktu bhaiṣajyamidaṁ niṣevyatām || 44 ||
gṛhītva bhaiṣajya pṛthuṁ varāṁ varāṁ
na sevate āturu yena mucyate |
na vaidyadoṣo na ca bhaiṣajānāṁ
tasyaiva doṣo bhavi āturasya || 45 ||
evamiha śāsani pravrajitvā
paryāpuṇitvā bala dhyāna indriyān |
na bhāvanāyāmabhiyukta bhonti
ayuktayogīna kuto'sti nirvṛtiḥ || 46 ||
svabhāvaśūnyāḥ sada sarvadharmā
vastuṁ vibhāventi jināna putrāḥ |
sarveṇa sarvaṁ bhava sarvaśūnyaṁ
prādeśikī śūnyatā tīrthikānām || 47 ||
na vijña bālehi karonti vigrahaṁ
satkṛtya bālān parivarjayanti |
mamāntike enti praduṣṭacittā
na bāladharmehi karoti saṁstavam || 48 ||
na vijña bālāna karoti sevanāṁ
viditva bālāna svabhāvasaṁtatim |
kiyacciraṁ bālu susevito'pi
puno'pi te bhonti amitrasaṁnibhāḥ || 49 ||
na vijña bāleṣviha viśvasanti
vijñāya bālāna svabhāvadharmatām |
svabhāvabhinna prakṛtīya bālā
na cāsti mitraṁ hi pṛthagjanānām || 50 ||
sahadharmikeno vacanena uktāḥ
krodhaṁ ca doṣaṁ ca apratyayaṁ ca |
prāviṣkaronti imi bāladharmān
imamarthu vijñāya na viśvasanti || 51 ||
bālā hi bālehi samaṁ samenti
yathā amedhyena amedhyu sārdham |
vijñāḥ punarvijñajanena sārdhaṁ
samenti sarpiryatha sarpimaṇḍaiḥ || 52 ||
saṁsāradoṣāṇa apratyavekṣaṇāt
karmāṇa vipākamanotarantaḥ |
buddhāna co vākyamaśraddadhānā-
ste cchedyabhedyasmi caranti bālāḥ || 53 ||
sudurlabhaṁ labhya manuṣyalābhaṁ
na śilpasthāneṣu bhavanti kovidāḥ |
daridrabhūtāna dhanaṁ na vidyate
ajīvamānāstada pravrajanti || 54 ||
te pravrajitvā iha buddhaśāsane
adhyuṣitā bhontiha pātracīvare |
te pāpamitrehi parigṛhītā-
stāṁ nācarante sugatāna śikṣām || 55 ||
te ātmanaḥ śīlamapaśyamānā-
ścittavyavasthāṁ na labhanti bālāḥ |
rātriṁdivaṁ bhonti ayuktayogā
na te jugupsanti ca pāpakarmataḥ || 56 ||
kāyena cittena asaṁyatānāṁ
na kiṁci vācāya sa jalpitavyam |
sadā gaveṣanti parasya doṣān
aparāddhu kiṁ kena vā codayiṣye || 57 ||
āhāri adhyuṣita bhonti bālā
na cāsti mātrajñatu bhojanasmin |
buddhasya puṇyehi labhitva bhojanaṁ
tasyaiva bālā akṛtajña bhonti || 58 ||
te bhojanaṁ svādurasaṁ praṇītaṁ
labdhvā ca bhuñjanti ayuktayogāḥ |
teṣāṁ sa āhāru vadhāya bhoti
yatha hastipotāna bisā adhautakāḥ || 59 ||
kiṁ cāpi vidvān matimān vicakṣaṇo
bhuñjīta āhāru śuci praṇītam |
na caiva adhyuṣita tatra bhoti
agṛghnu so bhuñjati yuktayogī || 60 ||
kiṁ cāpi vidvān matimān vicakṣaṇo
ābhāṣate bālu kuto hi svāgatam |
tatha saṁgṛhītvā priyavadyatāya
kāruṇyatāṁ tatra upasthapeti || 61 ||
yo bhoti bālāna hitānukampī
tasyaiva bālā vyasanena tuṣṭāḥ |
etena doṣeṇa jahitva bālān
mṛgovadeko viharedaraṇye || 62 ||
ima īdṛśān doṣa viditva paṇḍito
na jātu bālehi karoti saṁgatim |
vihīnaprajñānupasevato me
svargāttu hāniḥ kuta bodhi lapsye || 63 ||
maitrīvihārī ca bhavanti paṇḍitāḥ
karuṇāvihārī muditāvihārī |
upekṣakāḥ sarvabhaveṣu nityaṁ
samādhi bhāvetva spṛśanti bodhim || 64 ||
te bodhi buddhitva śivāmaśokāṁ
viditva sattvān janavyādhipīḍitān |
kāruṇyatāṁ tatra upasthapetvā
kathāṁ kathenti paramārthayuktām || 65 ||
ye tāṁ vijānanti jināna dharmatā-
manābhilapyaṁ sugatāna satyam |
te dharma śrutvā ima evarūpāṁ
lapsyanti kṣānti ariyāṁ nirāmiṣām || 66 ||
iti śrīsamādhirāje gambhīradharmakṣāntiparivarto nāma navamaḥ || 9 ||
Links:
[1] http://dsbc.uwest.edu/node/4755