The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
[manobhūmidvitīyā]
manobhūmiḥ katamā | sāpi pañcabhirākārairdraṣṭavyā | svabhāvata āśrayata ālambanataḥ sahāyataḥ karmataśca ||
svabhāvaḥ katamaḥ | yaccittaṁ mano vijñānaṁ ||
cittaṁ katamat | yatsarvabījopagatamāśrayabhāvopagatamāśrayabhāvaniṣṭhamupādātṛvipākasaṁgṛhītamālayavijñānaṁ ||
manaḥ katamat | yatṣaṇṇāmapi vijñānakāyānāmanantaraniruddhaṁ kliṣṭaṁ ca mano yannityamavidyātmadṛṣṭyasmimānatṛṣṇālakṣaṇaiścaturbhiḥ kleśaiḥ samprayuktaṁ ||
vijñānaṁ katamat | yadālambanavijñaptau pratyupasthitaṁ ||
āśrayaḥ katamaḥ | samanantarāśrayo manaḥ | bījāśrayaḥ pūrvavadeva | sarvabījakamālayavijñānaṁ ||
ālambanaṁ katamat | sarvadharma ālambanaṁ | kevalaṁ tu vedanāskandhaḥ saṁjñāskandhaḥ saṁskāraskandho'saṁskṛtaṁ cānidarśanamapratighaṁ ca rūpaṁ ṣaḍāyatanaṁ sarvabījāni ca ||
sahāyaḥ katamaḥ | tadyathā | manaskāraḥ sparśo vedanā saṁjñā cetanā chando'dhimokṣaḥ smṛtiḥ samādhiḥ prajñā śraddhā hrīrapatrāpyamalobho'dveṣo'moho vīrya prasrabdhirapramāda upekṣāhiṁsā rāgaḥ pratigho'vidyā māno dṛṣṭirvicikitsā krodha upanāhomrakṣaḥ pradāśa īrṣyāṁ mātsarya māyā śāṭhyaṁ mado vihiṁsāhrīkyamanapatrāpyaṁ styānamauddhatyamāśraddhyaṁ kausīdyaṁ pramādo muṣitasmṛtitādhikṣepo'samprajanyaṁ kaukṛtyamiddhaṁ vitarko vicāraścetyevaṁbhāgīyāḥ sahabhūsampreyuktāścaitasā dharmāḥ sahāya ityucyante ekālambanā anekākārāḥ sahabhuva ekaikavṛttayaḥ svabījaniyatāḥ samprayuktāḥ sākārāḥ sālambanāḥ sāśrayāḥ ||
karma katamat | svaparaviṣayālambanavijñaptiḥ prathamaṁ karma | punaḥ svasāmānyalakṣaṇavijñaptiḥ | punaratītānāgatapratyutpannakālavijñaptiḥ | punaḥ kṣaṇaprabandhavijñaptiḥ | punaḥ pravartanānuvartanā śuddhāśuddhānāṁ dharmāṇāṁ karmaṇāṁ ca | punariṣṭāniṣṭaphalaparigraha stadanyeṣāṁ ca vijñānakāyānāṁ taddhetuniṣyandasamutthāpanā ||
api khalu sarveṇa sarvaṁ tadanyebhyo vijñānakāyebhyo vaiśeṣikaṁ karmāvalambanaṁ vikalpayatyālambanamupanidhyāti mādyatyunmādyati svapiti pratibudhyati mūrchāmāpadyate mūrchāyā vyuttiṣṭhati kāyavākkarma pravartayati vairāgyaṁ karoti vairāgyātparihīyate kuśalamūlāni samucchinatti kuśalamūlāni pratisandadhāti cyavata utpadyate ceti ||
kathamālambanaṁ vikalpayati | saptavidhena vikalpena | sa punaḥ katamaḥ | naimittiko'naimittikaḥ svarasavāhī paryeṣakaḥ pratyavekṣakaḥ kliṣṭo'kliṣṭo vikalpaḥ ||
naimittiko vikalpaḥ katamaḥ | pūrvānubhūteṣvartheṣu yaḥ paripakkendriyasya ||
anaimittikaḥ katamaḥ | pūrvānusāreṇānāgatavikalpo yaśca dahrasyāvyavahārakuśalasya ||
svarasavāhī katamaḥ | pratyupasthite viṣaye svarasena yo viṣayabalādeva vartate || paryeṣakaḥ katamaḥ | yo dharmānmārgayato vicārayataḥ ||
pratyavekṣakaḥ katamaḥ | parimārgite vicārite vyavasthāpite yaḥ pratyavekṣamāṇasya ||
kliṣṭaḥ katamaḥ | yo'tīte'pekṣāsahagato'nāgate'bhinandanāsahagataḥ pratyutpanne'dhyavasānasahagataḥ kāmasaṅkalpo vyāpādasaṅkalpo vihiṁsāsaṅkalpo'nyatamenānyatamena vā kleśopakleśena yaḥ samprayuktaḥ saṅkalpaḥ ||
akliṣṭaḥ katamaḥ | yaḥ kuśalo'vyākṛtaśca naiṣkramyavikalpo'vyāpādavikalpo'vihiṁsāvikalpo'nyatamānyatamena vā punaḥ śraddhādikena kuśalena dharmeṇa yaḥ samprayukto vikalpa airyāpathikaḥ śailpasthāniko vā nirmāṇaṁ nirmiṇvato vikalpaḥ | iyatālambanasya vikalpanā bhavati ||
kathamālambanamupanidhyāti | yogavihitato'yogavihitato naiva yogavihitato nāyogavihitataśca ||
kathaṁ yogavihitataḥ | yathāsadbhūtaṁ na samāropayati caturviparyāsaiḥ | anitye nityamiti viparyāsena | duḥkhe sukhamiti viparyāsena | aśucau śucīti viparyāsena | anātmanyātmeti viparyāsena | nāpi sadbhūtamapavadate mithyādṛṣṭyā nāsti dattamityādyākārayā mithyādṛṣṭyā | dharmasthitijñāne vā punaryathābhūtaṁ vastu prekṣate parijānāti | suviśuddhena vā punarlokottareṇa jñānena dharmānyathābhūtamabhisambudhyate | evaṁ yogavihitataḥ ||
etadviparyayādayogavihitato draṣṭavyaḥ ||
kathaṁ naiva yogavihitato nāyogavihitataḥ | avyākṛtāṁ prajñāṁ niśritya dharmānupanidhyāyati |
evamālambanamupanidhyāyati ||
kathaṁ mādyati | prakṛtyā durbalaśarīratayānabhyastamadyapānatayātitīkṣṇamadyapānatayāmātramadyapānatayā ||
kathamunmādyati | pūrvakarmākṣepatayā dhātuvaiṣagyatayottrāsabhayatayā marmābhighātatayā bhūtasamāveśatayā ||
kathaṁ svapiti | prakṛtyāśrayadaurbalyatayā pariśramaklamadoṣatayā bhojanagauravatayāndhakāranimittamanasikāratayā sarvakarmāntaprativisrambhaṇatayā nidrābhyastatayā paropasaṁhāratayā ca | tadyathā | saṁvāhyamāno vā vidyayā vauṣadhairvā prabhāveṇā pasvāpyamānaḥ svapiti ||
kathaṁ pratibudhyate | nidropavṛṁhitasya tatparyavasthānāsahanatayā karaṇīyasya tadābhogasvapanatayā paropasaṁhāratayā ca ||
kathaṁ mūrchāmāpadyate | vātapittavibhramaṇatayā abhighātatayā ativirekatayā yaduta purīṣavirekeṇa vā śoṇitavirekeṇa vā viriktasya cātyadhyavasāyatayā ||
kathaṁ mūrchāyā vyuttiṣṭhate | tasyaiva mūrchāparyavasthānasya prativigamanatayā ||
kathaṁ kāyavākkarma pravartayati | kāyavākkarmasthānīyajñānapūrvaṅgamanatayā tataśchandajananatayā tato yatnārambhaṇatayā tato yatnapūrvakakāyavākkarmānukūlavāyupravartanatayā ||
kathaṁ vairāgyaṁ karoti | vairāgyānukūlendriyaparipākatayā parato'nulomikāvavādalābhatayā tadantarāyavivarjanatayā samyagaviparītamanasikārabhāvanatayā ||
kathaṁ vairāgyātparihīyate | prakṛtyā mṛdvindriyatayābhinavakuśalapakṣasya tadākāraliṅganimittamanasikāratayā parihāṇāya dharma samādāya vartanatayā kleśāvṛtatayā pāpamitraparigrahaṇatayā ca ||
kathaṁ kuśalamūlāni samucchinatti | tīkṣṇendriyasyādhimātraṁ pāpāśayādhyācāradharmasamanvāgatatayā tadanulomamitralābhatayā tasya ca mithyādṛṣṭiparyavasthānasya ghanīkaraṇaparyantopagamanatayā sarvapāpādhyācāreṣvasaṁkocākaukṛtyapratilābhatayā ca ||
tatra bījamapi kuśalamūlaṁ | alobhādayo'pi kuśalamūlaṁ | kuśalamūlasamudācāravirodhena santānasthāpanakuśala mūlasamucchedanabījoddharaṇatayā ca ||
kathaṁ kuśalamūlāni pratisandadhāti | prakṛtyā tīkṣṇendriyatayā mitra jñātisahāyakānāṁ puṇyakriyābhisaṁyogasandarśanatayā satpuruṣānupasaṅkamya saddharmaśravaṇatayā vicikitsotpattiniścayādhigamanatayā ca ||
kathaṁ cyavate | parimitāyuṣkatayā | tatpunarmaraṇamāyuḥkṣepātpuṇyakṣepādviṣamāparihārataśca kālepyakāle'pi veditavyaṁ kuśala cittasyāpyakuśalacittasyāvyākṛtacittasyāpi ||
kathamāyuḥkṣepāt | yathāpīhaikatyo yathākṣiptamāyuḥ paripūrṇa kṣapayitvā cyavate | saiva punaḥ kālacyutirityucyate ||
kathaṁ puṇyakṣepāt | yathāpīhaikatya upakaraṇavaikalyena cyavate ||
kathaṁ viṣamāparihārataḥ | yathoktaṁ bhagavatā ||
nava hetavo nava pratyayā akṣīṇāyuṣaḥ kālakriyāyā iti |
katame nava | amātrābhojī bhavati apathyabhojī apariṇatabhojī āmaṁ nāddharati pakkaṁ dhārayati bhaiṣajyaṁ na pratiṣevate sātmyāsātmyaṁ na jānīte akālacārī bhavati abrahmacārī bhavatīti | saiva punarakālacyutirityucyate ||
kathaṁ kuśalacittaścyavate | yathāpīhaikatyo mriyamāṇaḥ pūrvān dharmānsmarati | pareṇa vā punaḥ smāryate | yenāsya tasminsamaye kuśalāḥ śraddhādayo dharmāścitte samudācaranti | te punaryāvadaudārikī saṁjñā pravartate | sūkṣme punaḥ saṁjñāpracāre kuśalaṁ cittaṁ vyāvartate | avyākṛtameva cittaṁ santiṣṭhate | tathā hi | sa tasminsamaye pūrvābhyastaṁ ca kuśalamābhogaṁ kartumasamartho bhavati parairapi smārayitumaśakyaḥ ||
kathamakuśalacittaścyavate | yathāpīhaikatyo mriyamāṇaḥ svayameva pūrvābhyastānakuśaladharmānsamanusmarati | parairvā smāryate | tasya tasminsamaye lobhādisahagatā akuśaladharmāścitte samudācaranti yāvadaudārikī saṁjñā .....iti pūrvavatsarvaṁ kuśalavat |
tatra kuśalacitto mriyamāṇaḥ sukhamaraṇena mriyate | tasya pragāḍhā duḥkhā vedanāḥ kāye nāvakrāmanti māraṇāntikāḥ | akuśalacitto mriyamāṇo duḥkhamaraṇena mriyate | pragāḍhāścāsya duḥkhā vedanāḥ kāye'vakrāmanti māraṇāntikāḥ | kuśalacittasya punarmriyamāṇasyāvyākulaṁ rūpadarśanaṁ bhavati | akuśalacittasya tu vyākulaṁ rūpadarśanaṁ bhavati ||
kathamavyākṛtacittaścavate | kuśalākuśalakārī vā tadakārī vā svayamasamanusmaranparairvāsmāryamāṇo naiva kuśalacitto na kliṣṭacitto mriyamāṇaḥ | sa naiva sukhamaraṇena mriyate naiva duḥkhamaraṇena | sa ca punaḥ kuśalākuśalakārī pudgalo mriyamāṇaḥ svayaṁ vā pūrvābhyastānkuśalākuśalāndharmānsmarati parairvā smāryate | tasya tasminsamaye yadabhyāsabāhulyādbalavattaraṁ bhavati tena cittaṁ namate'nyataḥ pramucyate || sacetpunarubhayaṁ samamabhyastaṁ bhavati tatra yadeva tatprathamataḥ samanusmarati samanasmāryate vā na punarvyāvartate nānyataścitta parāvartate | sa tasminsamaye hetudvayamadhipatīkṛtvā yaduta prapañcābhiratihetuṁ ca śubhāśubhakarmahetuṁ ca kālaṁ kurvannupayukte tasminpūrvakarmākṣipte phale'kuśalakarmakārīha pūrvakṛtasyākuśalasyāniṣṭaphalasya karmaṇaḥ pūrvanimittāni pratyanubhavati | tadyathā svapna ivānekavikṛta rūpadarśanamasya bhavati | idaṁ ca sandhāyoktaṁ bhagavatā |
yadasya pūrvakaṁ pāpakamakuśalaṁ karma kṛtaṁ bhavatyupacitaṁ tattasya tasminsamaye sāyāhnakāla iva parvatānāṁ vā parvatakūṭānāṁ vā chāyevāvalambate'dhyavalambate'bhilambate ca | iti ||
ayaṁ ca pudgalo jyotistamaḥparāyaṇo veditavyaḥ | etadviparyayeṇa punaḥ pūrvakakuśala karmaphale varttamāna iha kuśalakārī tamojyotiṣparāyaṇo veditavyaḥ | tatrāyaṁ viśeṣaḥ | maraṇasamaye'sya svapna ivāvikṛtaṁ manāpavicitraṁ rūpadarśanaṁ prādurbhavati ||
tatrādhimātrākuśalakāriṇastadvikṛtanimittadarśanātprasvedaśca jāyate | romakūpebhyo romāñcaśca bhavati | hastapādavikṣepādayaśca bhavanti | mūtrapurīṣotsargaśca bhavati | ākāśaparāmarśanamakṣi parivartanaṁ mukhataḥ phenaniḥsravaṇa mityevaṁbhāgīyā dharmā utpadyante ||
sa cetpunarmadhyakārī bhavati tasya kecidvikārā bhavanti kecinna bhavanti | na paripūrṇāḥ sarve ||
sarvasya ca mriyamāṇasya vispaṣṭasaṁjñāvasthāmaprāptasya dīrghakālābhyasta ātmasnehaḥ samudācarati | tatastadvaśādahaṁ na bhavāmītyātmabhāvābhinandanā bhavati | sāsya pratiṣṭhā bhavatyantarābhavābhinirvṛttau ||
[antarābhavaḥ]
tatra srotaāpannasya sakṛdāgāminaśca tasminsamaya ātmasnehaḥ samudācarati | sa ca srotaāpannaḥ sakṛdāgāmī vā tamātmasnehaṁ nitīrya nitīryābhinigṛhṇāti nādhivāsayati | tadyathā balavattarapuruṣo durbalatareṇa puruṣeṇa yudhyamāno durbalamabhinigṛhṇāti tadvadatrāpi nayo draṣṭavyaḥ ||
anāgamināṁ tu sa ātmasnehastadā naiva samudācarati ||
tatra marmacchedo narakagatiṁ devagatiṁ ca sthāpayitvā tadanyeṣu sarvajanmāyataneṣu bhavati | sa punardvividhaḥ | pragāḍhaḥ pratanukaśca | pragāḍho duṣkṛtakarmaṇāṁ pratanukaḥ sukṛtakarmaṇāṁ | uttareṣu punaḥ kuruṣu sarveṣāṁ pratanukaḥ | rūpadhātoścapavatāṁ sakalendriyāṇāṁ kālakriyā | kāmadhātoḥ punaścapavatāmekatyānāṁ sakalendriyāṇāmekatyānāṁ vikalendriyāṇāṁ | śuddhānāṁ punarmuktānāṁ maraṇaṁ dāntamaraṇamucyate | aśuddhānāmamuktānāmadāntamaraṇaṁ ||
tataścutikāle'kuśalakarmakāriṇāṁ tāvadūrdhvabhāgādvijñānamāśrayaṁ muñcati | urdhvabhāgo vāsya śītībhavati | sa punastāvanmuñcati yāvaddhṛdayapradeśaṁ || sukṛtakāriṇāṁ punaradhobhāgādvijñānamāśrayaṁ muñcati | adhobhāgaścāsya śītībhavati tāvadyāvaddhṛdayapradeśaṁ | hṛdayadeśācca vijñānasya cyutirveditavyā | tataḥ kṛtsna evāśrayaḥ śītībhavati ||
anantara samutpannatvācca tasyātmabhāvasnehasya pūrvaprapañcābhiratihetuparibhāvitatvācca śubhāśubhakarmaparibhāvitatvācca tasyāśrayasya taddhetudvayamadhipatiṁ kṛtvā svabījādantarābhavasya taddeśanirantarasya prādurbhāvo bhavati | tulyakālanirodhotpādayogena tulāgraprāntanāmonnāmavat ||
sa punarantarābhavaḥ sakalendriyaḥ | duṣkṛtakarmakāriṇāṁ punarantarābhavastadyathā kṛṣṇasya kutapasya nirbhāso'ndhakāratamisrāyā vā rātryāḥ | sukṛtakāriṇāṁ punastadyathāvadātasya vastrasya nirbhāsaḥ sajyotsnāyā vā rātryāḥ | sa ca viśuddhasya divyasya cakṣuṣo gocarībhavati | tasminsamaye sa pūrvaka ātmabhāvābhilāṣo na punaḥ samudācarati vijñānasya pratiṣiddhatvāt | viṣayaprapañcābhilāṣastu samudācarati | yatra cānenopapattavyaṁ tadākṛtirevāntarābhavo jāyate | tasya ca divyacakṣuriva cakṣurna vyāhanyate yāvadupapattyāyatanāt | gatirapi na vihanyate yathā ṛddhimato yāvadupapattyāyatanādeva | sa tena cakṣuṣātmasabhāgānāntarābhavikān sattvānpaśyati teṣāṁ copapattisthānamātmanaśca | duṣkṛtakarmakāriṇāmadhaścakṣurviśudhyate | avāṅmukhaśca gacchati | ūrdhvaṁ devagāmināṁ | manuṣyagāmināṁ punastiryak ||
sa punarantarābhavaḥ saptāhaṁ tiṣṭhatyasatyupapattipratyayalābhe | sati punaḥ pratyayalābhe'niyamaḥ | alābhe punaścutvā punaḥ saptāhaṁ tiṣṭhati yāvatsapta saptāhāni tiṣṭhatyupapattipratyayamalabhamānaḥ | tata ūrdhvamavaśyamupapattipratyayaṁ labhate | tasya ca saptāhacyutasya kadācittatraivābhinirvṛttirbhavati | kadācidanyatra visabhāge | sacetkarmāntarakriyā parivarteta tadantarābhavabījaṁ parivartayati ||
tasya punaḥ paryāyā antarābhava ityapyucyate maraṇabhavotpattibhavayorantarāle prādurbhāvāt | gandharva ityucyate gandhena gamanādgandhena puṣṭitaśca | manomaya ityucyate tanniśritya manasa upapattyāyatanagamanatayā | śarīragatyā ca punarnālambanagatyā | abhinirvṛttirapyucyate upapatterābhimukhyena nirvartanatayā ||
sa punarantarābhava ārūpyopapattyāyatanaṁ sthāpayitvā draṣṭavyaḥ ||
sacetpunastenākuśalakarmakāriṇaurabhrikabhūtena vā kokkuṭikabhūtena vā saukarikabhūtena vā ityanyatamānyatamasminnasaṁvarikanikāye vyavasthitena narakasaṁvartanīyaṁ pāpakamakuśalaṁ karma kṛtaṁ bhavatyupacitaṁ sa tathābhūtāneva sattvāṁstathā karmāṇyupapattyāyatane paśyati tāṁścorabhrādīnsvapnavat | sa pūrvābhyāsābhiratyā tatraivānudhāvati | tasmiṁścopapattisthānarūpe pratihatasyābhavīyate so'ntarābhava upapattibhavaśca nirvartate tasya | tasmāccyavamānasya yathāpūrva maraṇabhave vyākulaṁ rūpadadarśanaṁ tathaiva bhavati | utpādanirodhayogaśca pūrvavad draṣṭavyaḥ ||
sa tatropapādukaḥ paripūrṇaṣaḍāyatanaśca jāyate | sa evaṁcitta upasaṁkrānto bhavati | ebhirahaṁ sārdhaṁ krīḍiṣyāmi ramiṣyāmi paricārayiṣyāmi śilpaṁ śikṣiṣyāmīti | sa tatra viparyāsādvividhaiḥ karma kāraṇaiḥ kāryate | mahāparidāhaṁ ca spṛśati | anyathā punastādṛśaṁ darśanaṁ vinā tasya tatra gamanābhilāṣa eva na syāt | kutaḥ punargamanam | ato na gacchettataśca nopapadyate ||
yathā naraka evaṁ narakasadṛśeṣu preteṣūtpādo draṣṭavyaḥ | galagaṇḍādiṣvanyeṣu punastiryakpreteṣu manuṣyeṣu kāmāvacareṣu rūpāvacareṣu ca devanikāyeṣūpapadyamāna ātmasabhāgānabhipramodamānānsattvānpaśyatyupapattyāyatane | tatastatra pūrvavadratimabhilāṣaṁ cotpādya gacchati | tatra copapattyāyatane pratihatasya cyutirupapattiśca pūrvavaddraṣṭavyā ||
[garbhāvakrāntiḥ]
tatra trayāṇāṁ sthānānāṁ sammukhībhāvānmātuḥ kukṣau garbhasyāvakrāntirbhavati | mātā kalyā bhavati ṛtumatī | mātāpitarau raktau bhavataḥ sannipatitau | gandharvaśca pratyupasthito bhavati | sacettatra trividho'ntarāyo na bhavati yonidoṣakṛto bījadoṣakṛtaḥ karmadoṣakṛtaśca | tatra katame yonidoṣāḥ | sacedyonirvātopastabdhā bhavati pittopastabdhā vā tilamadhyā vā śakaṭamukhī vā śaṅkhamukhī vā saliṅgā savaṅkā sadoṣā sakaṣāyetyevaṁ bhāgīyā yonidoṣā veditavyāḥ ||
bījadoṣāḥ katame | sacetpituraśucirmucyate na mātuḥ | māturvā mucyate na pituḥ | tadubhayorvā na mucyate | māturvā pūtiko bhavati piturvā tadubhayorvetyevaṁ bhāgīyā bījadoṣā veditavyāḥ ||
karmadoṣāḥ katame | sacenmātrā vā pitrā vā putrasaṁvartanīyaṁ karma na kṛtaṁ bhavatyupacitamubhābhyāṁ vā | punastena vā sattvena mātāpitṛsaṁvartanīyaṁ karma na kṛtaṁ bhavatyupacitaṁ | tābhyāṁ vā mātāpitṛbhyāmanyādṛśaputrasaṁvartanīyaṁ karma kṛtaṁ bhavatyupacitaṁ | tena vā sattvenānyādṛśamātāpitṛsaṁvartanīyaṁ karma kṛtaṁ bhavatyupacitaṁ | maheśākhyasaṁvartanīyamamaheśākhyasavartanīyaṁ vetyevaṁbhāgīyāḥ karmadoṣāḥ veditavyāḥ | eṣāṁ doṣāṇāmabhāvāttrayāṇāṁ ca sthānānāṁ sammukhībhāvādgarbhasyāvakrāntirbhavati ||
so'ntarābhavastha eva sabhāgasattvadarśanakrīḍādyabhilāṣeṇa gantukāmatāmupapādayatyupapattyāyatane | tasya mātāpitṛsambhūte śukraśoṇite viparyasta darśanaṁ tadā pravartate | tatrāyaṁ viparyāsaḥ | mātaraṁ ca pitaraṁ ca paśyatyanyonyaṁ vipratipadyamānaṁ | na ca tatra mātāpitrostadā vipratipattirbhavati | sa viparyastabuddhistadā paśyati māyākṛtametat | tāṁ ca vipratipattiṁ dṛṣṭvā tasya tatra saṁrāga utpadyate | sacetstrī bhavitukāmo bhavati puruṣe saṁrāgaḥ sa vāsecchotpadyate| sacetpuruṣo bhavitukāmo bhavati tasya striyāṁ saṁrāgaḥ saṁvāsecchotpadyate | tatastatsamīpaṁ ca gacchati | striyāśca stryapagamanecchotpadyate puruṣasya ca puruṣāpagamanecchā | tadutpādācca puruṣameva vā kevalaṁ paśyati striyaṁ vā | sa ca yathā yathā taṁ deśamupaśliṣyate tathā tathāsya tadanyeṣāmaṅgānāṁ darśanamavahīyate | yonidarśanaṁ vā puruṣendriyadarśanaṁ vā kevalaṁ pratyupasthitaṁ bhavati | tatra cāsya pratighātāt | tasya cyutirupapattiśca pūrvavadveditavyā ||
[pratisandhiḥ]
sacedalpapuṇyo bhavati nīceṣu | kuleṣu pratyājāyate tasya cyutikāle praveśakāle ca kolāhalaśabdo naḍavanagahanādipraveśaśca nimittaṁ prādurbhavati ||
sacetsukṛtakarmakārī bhavatyucceṣu kuleṣu pratyājāyate| tasya praśāntamadhuraśabdaprādurbhāvaḥ prāsāda vimānādisthānārohaṇaṁ ca nimittaṁ prādurbhavati |
tatra saṁraktayormātāpitrostīvrāvasthāgate rāge'vasāne śukraṁ mucyate | tadante cāvaśyamubhayoḥ śukraśoṇitabinduḥ prādurbhavati |dvayorapi ca tau śukraśoṇitabindū mātureva yonau miśrībhūtau śaraṁ baddhā tiṣṭhata ekapiṇḍībhūtau tadyathā pakkaṁ payaḥ śītabhāvamāpadyamānaṁ | tatra sarvabījakaṁ vipākasaṁgṛhītamāśrayopādānādālayavijñānaṁ sammūrcchati ||
kathaṁ punaḥ sammūrcchati | tena saṁjātaśareṇa śukraśoṇitapiṇḍena saha tadviparyastālambanato'ntarābhavo nirudhyate | tannirodhasamakālaṁ ca tasyaiva sarvabījakasya sāmarthyāttadanyasūkṣmendriya mahābhūtavyatimiśro'nyastatsabhāgaḥ śukraśoṇitapiṇḍo jāyate sendriyaḥ | tasyāṁ cāvasthāyāṁ pratiṣṭhitaṁ vijñānaṁ pratisandhirityucyate | sācāsau kalalāvasthā tāni ca tasya kalasyendriyamahābhūtāni kāyendriyeṇaiva sahotpadyante | indriyādhiṣṭhānamahābhūtāni ca tairevendriyamahābhūtaiḥ kāyendriyeṇa ca sahotpadyante | tatastānīndriyamahākabhūtānyupādāya cakṣurādīnīndriyāṇi krameṇa niṣpadyante | indriyāṇāṁ tadadhiṣṭhānānāṁ ca prādurbhāvātkṛtsna āśrayo niṣpanno bhavati pratilabdhaḥ | tatpunaḥ kalalarūpaṁ taiścitta caitasikairdharmairanyonyayoga kṣematayā sammūrcchitamityucyate | cittavaśena ca tanna pariklidyate | tasya cānugrahopaghātāccittacaitasikānāmanugrahopaghātaḥ | tasmāttadanyonyayogakṣemamityucyate ||
yatra ca kalaladeśe tadvijñānaṁ sammūrcchitaṁ so'sya bhavati tasminsamaye hṛdayadeśaḥ | evaṁ hi tadvijñānaṁ yasmādeva deśāccyavate tasminneva deśe tatprathamataḥ sammūrchati | tatpunaḥ sarvabījakaṁ vijñānaṁ parinirvāṇadharmakāṇāṁ paripūrṇabījamaparinirvāṇadharmakāṇāṁ punastrividhabodhibījavikalaṁ ||
yaśca kaścidātmabhāvo'bhinirvartate sarvo'sau sarvātmabhāva bījopagato veditavyaḥ ||
kāmāvacara ātmabhāve rūpārūpyāvacarasyāpyasti bījaṁ | evaṁ rūpāvacare'pi kāmāvacarārūpyāvacarasya ārūpyāvacare kāmāvacararūpāvacarasya ||
tasmiṁśca punaḥ kalale vardhamāne samasamaṁ nāmarūpayorvṛddhistadubhayorvistīrṇataratopagamāt | sā punarvṛddhiryāvadāśrayaparipūrito draṣṭavyā | tatra pṛthivīdhātumupādāya rūpaṁ vardhate vistīrṇataratāṁ gacchati | abdhātuḥ punastadeva saṁgṛhṇāti | tejodhātustadeva paripācayati | vāyudhāturaṅgāni vibhajati saṁniveśayati | tasyāṁ punaḥ sarvabījakāyāmātmabhāvābhinirvṛttau śubhāśubhakarmahetutve'pi sati prapañcābhiratireva kāraṇaṁ draṣṭavyaṁ | kulabalarūpāyurbhogādikasya tu phalasya prādhānyena śubhāśubhaṁ karma kāraṇaṁ ||
tatra cātmabhāve bālānāmahamiti vā mameti vāsmīti vā bhavati | āryāṇāṁ punarduḥkhamityeva bhavati | prakṛtyā ca garbhāvasthāyāmaduḥkhā sukhavedanāpratiṣṭhitaṁ vijñānamupacīyate | saiva ca tatra vedanā vipākasaṁgṛhītā | tadanyattu sarvaṁ veditaṁ vipākajaṁ vā viṣayapratyayaṁ vā | tatra sukhaduḥkhamekadā pratyayasaṁmukhībhāva utpadyate | ekadā notpadyate ||
sa ca bījasantānaprabandho'nādikālikaḥ | anādikālikatve'pi śubhāśubhakarmaviśeṣaparibhāvanayā punaḥ punarvipākaphalaparigrahānnavī bhavati | prādurbhūte ca phala upayuktaphalaṁ bhavati tadbījaṁ | evaṁ hi saṁsāraprabandhaḥ pravartate yāvanna parinirvāti | yāni punastatrādattaphalāni bījāni tāni kānicidupapadya vedanīyāni bhavanti | kānicidaparaparyāye vedanīyāni | kalpaśatasahasraiḥ svabījataśca punasteṣāmātmabhāvānāṁ paripūrirbhavati ||
yadapyanyatphalamutpadyate tadapi svabījādeva | kṣīṇāyuṣaścātra tadbījaṁ paryupayuktaphalaṁ bhavati | śeṣāṇāṁ punarātmabhāvānāṁ bījānyadattaphalatvānnopayuktaphalāni bhavanti | yasya ca bījasya tasminnātmabhāve phalaṁ pratisaṁvedyamapi pratyayavaikalyānna pratisaṁvedyate'niyatavedanīyasya tadapi bījaṁ tadavasthayaivāvatiṣṭhate | ataḥ sarvātmabhāvabījakatvātpratyekaṁ sarvātmabhāvānāmekatra rajyamānaḥ sarvatra rakto vaktavyaḥ | ekasmādvirajyamānaḥ sarvasmādvirakto vaktavyaḥ | teṣu punarātmabhāveṣu yāni bījāni kleśapakṣyāṇi tatra dauṣṭhulyānuśaya saṁjñā | yāni ca punarvipākapakṣyāṇi tadanyāvyākṛtapakṣyāṇi ca teṣu dauṣṭhulyasaṁjñaiva nānuśayasaṁjñā | yāni punaḥ śraddhādikuśaladharmapakṣyāṇi bījāni teṣu naivānuśayasaṁjñā dauṣṭhulyasaṁjñā | tathā hi | teṣāmutpādātkarmaṇya evāśrayo bhavati nākarmaṇyaḥ | ataśca sakalamāśrayaṁ dauṣṭhulyopagatatvāddauṣṭhulyasvabhāvāttathāgatā duḥkhataḥ prajñāpayanti yaduta saṁskāraduḥkhatayā ||
bījaparyāyāḥ punardhāturgotraṁ prakṛtirhetuḥ satkāyaḥ prapañca ālaya upādānaṁ duḥkhaṁ satkāyadṛṣṭyadhiṣṭhānamasmimānādhiṣṭhānaṁ cetyevambhāgīyāḥ paryāyā veditavyāḥ ||
parinirvāṇakāle punarviśuddhānāṁ yogināṁ parivṛttāśrayāṇāṁ sarvakliṣṭadharmanirbīja āśrayaḥ parivartate | sarvakuśalāvyākṛtadharmabījeṣu ca pratyayān vikalīkaroti | adhyātmapratyayadarśitāṁ ca pratilabhate ||
[garbhāvasthā]
sa punargarbho'ṣṭatriṁśatā saptāhaiḥ sarvāṅgapratyaṅgopeto bhavati | tataḥ paraṁ caturaheṇa jāyate | yathoktaṁ bhagavatā garbhāvakrāntisūtre |
sa punaḥ sampūrṇo bhavati navabhirmāsaiḥ pareṇa vā punariti |
aṣṭabhiḥ punarmāsaiḥ sampūrṇo nottamasampūrṇaḥ | ṣaḍbhiḥ saptabhirvā māsairasampūrṇa eva vikalo vā |
tasyāṁ punaḥ ṣaḍāyatanāvasthāyāṁ māturabhyantarajātaudariko rasoyenāsya puṣṭirbhavati | kalalādyāsu punaḥ sūkṣmatarāsvavasthāsu sūkṣmeṇa rasena puṣṭirveditavyā ||
sa ca garbho'ṣṭāvasthaḥ | aṣṭāvasthāḥ katamāḥ | kalalāvasthā arbudāvasthā peśyavasthā ghanāvasthā praśākhāvasthā keśaromanakhāvasthā indriyāvasthā vyañjanāvasthā ca |
tatra śaropanivaddhamantardravaṁ kalalaṁ | sāntarbahiḥ śarībhūtaṁ dadhīyamānamaprāptaṁ ca māṁsāvasthamarbudaṁ | māṁsībhūtaṁ śithilaṁ ca peśī | ghanībhūtamāmarśakṣamaṁ ghanaḥ | tata eva cādhimāṁsayogenāṅgapratyaṅganimitta prādurbhāvaḥ praśākhā | tataḥ keśaromanakhaprādurbhāvastadavasthaiva | tataścakṣurādīnāmindriyāṇāmabhinirvṛttirindriyāvasthā | tatastadadhiṣṭhānābhivyaktirvyañjanāvasthā ||
tataḥ pūrvakarmavaśānmātrā ca viṣamāparihaṇā dviṣamāparihārajaiśca garbhe tadanukūlairvāyubhiḥ keśavaikṛtyaṁ varṇavaikṛtyaṁ tvagvaikṛtyamaṅgavaikṛtyaṁ ca jāyate ||
kathaṁ keśavaikṛtyaṁ jāyate | pūrvaṁ tāvadanena tatsaṁvarṇanīyaṁ pāpakamakuśalaṁ karma kṛtaṁ bhavati | mātā vāsya kṣāralavaṇarasaprāyamannapānaṁ bāhulyena niṣevate yena mandakeśaromatāgarbhasya bhavati ||
kathaṁ varṇavaikṛtyaṁ bhavati | karma pūrvavaddhetuḥ | pratyutpannaḥ pratyayo mātātyuṣṇātapādiniṣeviṇī bhavati | tenāsya kṛṣṇaśyāma varṇatā jāyate | atiśītalagarbhagṛhaniveśinī vā bhavati | tenāsya śuklavarṇatā bhavati | atyuṣṇābhyavahāriṇī vā punarbhavati | yenāsya lohitavarṇatā jāyate ||
kathaṁ tvagvaikṛtyaṁ bhavati | karma pūrvavattaddhetuḥ | vartamānaḥ pratyayo mātātyarthaṁ maithunadharmaniṣeviṇī bhavati | yenāsya dadrulatā vā kacchulatā vā kuṣṭhalatā vā tvagdoṣā jāyante ||
kathamaṅgavaikṛtyaṁ bhavati | karma pūrvavattaddhetuḥ | vartamānaḥ pratyayo mātā dhāvanaplavanalaṅghanādīnīryāpathānadhyāpadyate yenāsya viṣamāparihārādaṅgavaikṛtyaṁ jāyate indriyavaikalyaṁ vā bhavet ||
[sacet]punastrī bhavati sa pṛṣṭhavaṁśaṁ niśrityoraḥ saṁpuraskṛtya vāme pārśve māturavatiṣṭhate | sacetpumān bhavati sa uro niśritya pṛṣṭhavaṁśaṁ saṁpuraskṛtya dakṣiṇe pārśve māturavatiṣṭhate ||
sampūrṇe ca punastasmingarbhe māturadhimātraṁ garbhamasahamānāyā adhyātmabhavā vātāḥ prādurbhavanti ye'sya rujaṁ janayanti | tasya ca karmavipākajā upapattyaṁśikā vāyavo jāyante | te garbhamūrdhvapādamavaśiraskaṁ kurvanti | tataḥ sa garbhaḥ kośapariveṣṭita eva niṣkrāmati | niṣkrāmataḥ punaḥ sa kośaḥ kukṣau bhavati | yonidvāranirgamasamakālaṁ ca punarjātāvasthetyucyate | sa jātaḥ krameṇaupapatyaṁśikaṁ ca sparśaṁ spṛśati | tadyathā | cakṣuḥsaṁsparśaṁ prajñaptiṁ cānupatati yaduta lokayātrāvyavahārānuśikṣamāṇatayā | kulaṁ vādhyāvasati | yaduta vṛddheranvayādindriyāṇāṁ paripākāt | karmāṇi ca karoti yaduta laukikāni śilpakarmasthānāni | viṣayāṁścopabhuṅkte yaduta rūpādīniṣṭāniṣṭān | sa duḥkhaṁ ca pratisaṁvedayate yaduta pūrvakarmapratyayaṁ vā vartamānapratyayaṁ vā | yathā pratyayahāryaśca bhavati yaduta pañcagatigamanapratyayairvā nirvāṇagamanapratyayairvā ||
yeṣāṁ ca sattvānāṁ yasminsattvanikāya ātmabhāvasya prādurbhāvo bhavati tatra yā sattvasabhāgatā sā teṣāṁ sattvānāṁ caturbhiḥ pratyayaiḥ pratyayakāryaṁ karoti | bījadharmopasaṁhāreṇāhāropacayena rakṣāvidhānena kāyavākkarmābhisaṁskārānuśikṣaṇatayā ca | tadyathā | mātāpitarau tatprathamataḥ śukraśoṇitamupasaṁharataḥ | tato jātaṁ viditvā tadupamenāhāreṇa stanyena cāpāyayanti poṣayanti saṁvardhayanti | tatastatra tatrānuvicarantamakālacaryāyā viṣamacaryāyā ārakṣāvidhānaṁ kurvanti | tataḥ saṁlāpavyavahāramanuśikṣayanti vṛddheranvayādindriyāṇāṁ paripākāt | tepyanyeṣām anuśikṣayanti | evamamī sattvā anādikālaṁ sukhaduḥkhe pratyanubhavanti | no tu sukhaduḥkhavyatikramamavāpnuvanti yāvanna buddhānāṁ bodhimāgamya parato ghoṣānvayādadhyātmaṁ ca yoniśo manasi kārādāsravakṣayamanuprāpnuvanti | tadidaṁ sudurbudhaṁ padaṁ yaduta
na me kvacana kaścana kiścanāsti | nāpyahaṁ kvacana kasyacitkiñciditi |
evaṁ tāvadādhyātmikānāṁ bhāvānāṁ cyutyupapādo bhavati ||
[saṁvartavivarttau]
kathaṁ punarbāhyānāṁ bhāvānāṁ saṁvartavivarto bhavati | saṁvartavivartasaṁvartanīyena karmaṇā | sacetsaṁvartasaṁvartanīyaṁ karma pratyupasthitaṁ bhavati tato bāhyena saṁvartapratyayena teṣāṁ saṁvarto bhavati | no tu yathādhyātmikānāmāyuḥkṣepāt | tatkasya hetoḥ| tathā hi | bāhyabhāvā rūpiṇa audārikāścāturmahābhūtikā sthāvarasantatayaśca na tu tathādhyātmikāḥ | teṣāṁ ca bhājanānāṁ yadvivartasaṁvartanīyaṁ karma tanniyataṁ kalpākṣepakaṁ | na tata ūrdhvaṁ nārvāk ||
yatpunaḥ sattvasaṁṅkhyātaṁ tasya nāsti kālaniyamaḥ | tathā hi | te vicitrakarmābhisaṁskārāḥ | tasmāt teṣāṁ pareṇāpi kalpādbhavati tataścārvānyāvaddaśa saṁvatsarāditi ||
sa punaḥ saṁvartastrividho veditavyaḥ | tejaḥsaṁvartanyavīcimupādāya yāvadbrahmalokātsaṁvartate | apsaṁvartanī sakalaṁ dvitīyaṁ dhyānaṁ saṁvartate | vāyusaṁvartanī yāvatsakalaṁ tṛtīyaṁ dhyānaṁ saṁvartate| caturthe punardhyāne teṣāṁ caturthadhyānabhūmikānāṁ devānāṁ sahaiva vimānairutpattiḥ | sahaiva vimānaiḥ pracyutirbhavati | tasmātteṣāṁ nāsti saṁvarto | nāsti saṁvartakāraṇaṁ | trīṇi saṁvartanīśīrṣāṇi | dvitīyaṁ dhyānaṁ tṛtīyaṁ dhyānaṁ caturtha dhyānaṁ ||
sa punarayaṁ loko viṁśatimantarakalpān saṁvartate | viṁśatimantarakalpān saṁvṛttastiṣṭhati | viśatimantarakalpānvivartate | viṁśatimantarakalpān vivṛttastiṣṭhati | te bhavantyaśītirantarakalpāḥ | sa eca mahākalpaḥ saṁkhyāprajñaptitaḥ | tatra brahmaloke kalpamāyuḥ | sa ca sarvapaścātsaṁvartate | sarvaprathamaṁ punaḥ sa eva vivartate ||
tasya ca kalpasyānyathā vyavasthānaṁ draṣṭavyaṁ | brahmakāyikānāṁ viṁśatirantarakalpāḥ kalpa iti kṛtvāyuṣo vyavasthānaṁ | brahmapurohitānāṁ catvāriṁśadantarakalpāḥ kalpa iti kṛtvā yuṣo vyavasthānaṁ | mahābrahmaṇāṁ ṣaṣṭirantarakalpāḥ kalpa iti kṛtvāyuṣo vyavasthānaṁ ||
tejaḥsaṁvartanī katamā bhavati | sa samayo yadāparimitāyuṣaḥ sattvā āyuṣā hīyamānā yāvadaśītivarṣasahasrāyuṣo bhavanti | te punarakuśalānāṁ dharmāṇāṁ samādānahetorhīyamānā yāvaddaśavarṣāyuṣo bhavanti | te punaḥ saṁvegaprāptānāṁ kuśalānāṁ dharmāṇāṁ samādānahetorāyuṣā vardhamānāḥ punaryāvadaśītivarṣasahasrāyuṣo bhavantīti yaścāyamapakarṣo yaścāyamutkarṣastaddvayam abhisamasyāntarakalpa ityucyate | saṁkhyāvyavasthānataḥ | tasya punarantarakalpasya tribhirniyāṇaṁ bhavati durbhikṣeṇa rogeṇa śastreṇa ca | tatpunardubhikṣaṁ yadā triṁśadvarṣāyuṣo manuṣyā bhavanti | evaṁrūpaṁ ca punaḥ punaḥ prajñāyate yajjīrṇāsthyapi kvāthayitvā yātrāṁ kalpayati | yacca tatra kadācit kathañcidyavakalaṁ vā taṇḍulakalaṁ vā kola kulatthatilakalaṁ vādhigacchati taṁ maṇiratnamiva samudge prakṣipya vikarṣati | te ca sattvā yadbhūyasā nisthāmāḥ pṛthivyāmuttānakā nipatitā utthātumapi na śaknuvanti | evaṁrūpeṇa durbhikṣeṇa yadbhūyasā sattvāḥ kālaṁ kurvanti ||
tatpunadurbhikṣaṁ paraṁ saptavarṣāṇi saptamāsānsaptāhorātrāṇi bhavati | tataḥ pareṇa niryātaṁ vaktavyaṁ | te ca sattvāḥ saṅgamya samāgamya mṛdukaṁ saṁvegaṁ labhante | teṣāṁ tena hetunā tena pratyayenāyuṣaścāhānirbhavati durbhikṣasya ca vyāvṛttiḥ ||
yadā punarviṁśativarṣāyuṣo manuṣyā bhavanti | tasyaiva saṁvegasya punarvigamāddhīyamānāstadā bahava ītaya upadravā upāyāsā bhavanti | te vyādhibahulā yadbhūyasā kālaṁ kurvanti | sa punasteṣāṁ rogaḥ paraṁ saptamāsānsapta cāhorātrāṇi bhavati | tataḥ pareṇa niryāto vaktavyaḥ | tataste sattvā madhyasaṁvegāḥ | tena hetunā tena pratyayena punarāyuṣā na hīyante | te ca rogā na pravartante ||
yadā punarmanuṣyā daśavarṣāyuṣo bhavanti | tasyaiva saṁvegasya vigamādāyuṣā hīyamānāstadā teṣāmanyonyaṁ sattvaṁ dṛṣṭvā tīvraṁ vadhakacittaṁ pratyupasthitaṁ bhavati | tataste yadeva tṛṇaṁ vā śarkarāṁ vā kaṭhallaṁ vā gṛhṇanti tāni bhavanti tīkṣṇāni śastrāṇi suniśitāni | yaiste'nyonyaṁ vipraghātikāṁ kurvanti | tacca paraṁ saptadivasāni bhavanti | tataḥ pareṇa niryāto vaktavyaḥ ||
teṣāṁ ca sattvānāṁ tadā paramāstisro vipattayo bhavanti | tadyathā | āyurvipattirāśrayavipattirupakaraṇavipattiśca | tatrāyurvipattiḥ paraṁ daśavarṣāṇi | tatrāśrayavipattiḥ paraṁ vitastirmuṣṭiścāśrayasya parimāṇaṁ bhavati | tatropakaraṇavipattiḥ | kodravobhojanānāṁ magryo bhavati | keśakambalo vastrāṇāmagryo bhavati | śastramalaṅkārāṇāmagryaṁ bhavati | pañcarasāḥ sarveṇa sarvamantardhīyante | sarpīraso madhurasastailarasa ikṣuvikāraraso lavaṇarasaśca | tataste sattvāḥ adhimātrasaṁvegā | na punaḥ saṁvegātparihīyante | tāṁścāyuṣaḥ parihāṇīyānakuśalāndharmātparihāyāyurvīryakārakānkuśalāndharmānsamādāya vartante | anyonyaṁ saṅgamya samāgamya punarapyāyuṣā vardhante | varṇena balena sukhenaiśvaryādhipatyena ca vardhante | yāvadaśītivarṣasahasrāyuṣo bhavanti |
evaṁ viṁśatirapakarṣā viṁśatirutkarṣāḥ | cattvāriṁśadapakarṣoktarṣā yadā niryātā bhavanti tadā sarvapaścima utkarṣe narakebhyaḥ sattvāścyavante nopapadyante | sakalacyutau ca teṣāṁ saṁvṛtto loko vaktavyo yaduta narakasaṁvartanyā | yathā narakasaṁvartanyaiva tiryaksaṁvartanyā pretasaṁvartanyā ||
manuṣyeṣu punaranyatamaḥ sattvo dharmatāpratilambhiko yāvaddvitīyaṁ dhyānamupasampadya viharati | tasyānuśikṣamāṇā anye'pi sattvā dharmatāpratilambhikā yāvadvitīyaṁ dhyānamupasampadya viharanti | ta itaścyutā ābhāsvare devanikāya upapadyante | tadā cāyaṁ lokaḥ saṁvṛtto vaktavyo yaduta manuṣyasaṁvartanyā | yathā ca manuṣyasaṁvartanyā evaṁ devasaṁvartanyā ||
yadā ca pañcagatike lokasanniveśa eko'pi sattvo na prajñāyate tadopakaraṇa sambhavo'pi na prajñāyate | yadopakaraṇasambhavo'pi na prajñāyate tadā vṛṣṭirapi na prajñāyate | deve khalvavarṣati ye'syāṁ mahāpṛthivyāṁ tṛṇauṣadhivanaspatayasta ucchuṣyante | idameva ca sūryamaṇḍalaṁ santāpakataraṁ bhavatyakālavṛṣṭiparigṛhītaṁ | ṣaṭprakāradāhyavastvadhikārataścāpareṣā sūryamaṇḍalānāṁ prādurbhāvo bhavati yaduta sattvānāmeva saṁvartanīkarmādhipatyataḥ | tāni punaḥ sūryamaṇḍalānyasmātsūryamaṇḍalāccaturguṇasaṁtāpāni prabhāvataḥ | te punaḥ sapta bhūtvā sapta guṇaṁ tāpayanti |
ṣaḍvastūni katamāni | ku...(?)mahā...drā (?)yeṣāṁ dvitīyena sūryamaṇḍalena śoṣaḥ | kunadyo mahānadyo yāsāṁ tṛtīyena sūryamaṇḍalena śoṣaḥ | anavataptaṁ mahāsaro yasya caturthena sūryamaṇḍalena śoṣaḥ | mahāsamudro'sya pañcamena sūryamaṇḍalenaśoṣaḥ | ṣaṣṭhasya caikadeśena śoṣaḥ | sumerurmahāpṛthivī ca yayoḥ ṣaṣṭhenaiva saptamena ca sūryamaṇḍalena sārataravigrahatayā dāhaḥ | tata eva cārcirvāyunā preritā yāvadbrahmalokaṁ dahantī paraiti ||
tānyetāni bhavanti punastrīṇi vastūni | apsambhavaṁ vastu tṛṇādayo yeṣāṁ prathamenaiva śoṣaḥ | tadevābvastu yasyāparaiḥ pañcabhiḥ śoṣaḥ | sthāvaraṁ sāravigrahaṁ vastu yasya dvābhyāṁ dāhaḥ ||
tasya khalu lokasanniveśasyaivaṁ dagdhasya dhmātasya yathāsūtrameva vistareṇa masirapi na prajñāyate chārikāpi na prajñāyate | iyatā lokaḥ saṁvṛtto bhavati yaduta bhājanasaṁvartanyā | viśatiścāntarakalpā ativṛttāḥ | tathā saṁvṛttaśca loko viṁśatyantarakalpāṁstiṣṭhati ||
apsaṁvartanī katamā | yataśca sapta tejaḥsaṁvartanyaḥ samatikrāntā bhavanti tato dvitīye dhyāne sahajo'bdhātuḥ sambhavati yastaṁ bhājanalokaṁ lavaṇamivābdhāturvilopayati | sa cābdhātustenaiva bhājanalokena sahāntardhīyate | antarhitaśca punastathaiva viṁśatimantarakalpāṁstiṣṭhati ||
vāyusaṁvartanī katamā | yataśca saptāpsaṁvartanyo'tivṛttā bhavanti tataḥ punarekā tejaḥsaṁvartanī bhavati | tadanantaraṁ tṛtīye dhyāne sahajo vāyudhātuḥ sambhavati | yastaṁ bhājanalokaṁ vāyunevāṅgaṁ śoṣayannantardhāpayati | sa ca vāyustenaiva sahāntardhīyate | tathā hi dṛśyate | ekatyasya vāyudhātau prakupite yāvadasthyapi kārśyamāpadyate | saṁvṛttaśca tathaiva viṁśātamantarakalpāṁstiṣṭhati ||
evaṁ hi lokasya saṁvarto bhavati ||
[vivartaḥ]
vivartaḥ katamaḥ | teṣāmeva viṁśatīnāmantarakalpānāmatyayātpunarvivartakarmādhipatyātsattvānāṁ vivartakalpasamārambho veditavyaḥ | tatra tatprathamata ākāśe tṛtīyaṁ dhyānaṁ vivartate | yaduta bhājanavivṛttyā | yathā tṛtīyaṁ dhyānamevaṁ dvitīyaṁ | evaṁ prathamaṁ | tatra tṛtīyātsaṁvartaśīrṣātsattvā āyuḥkṣayātpuṇyakṣayāccyutvā tṛtīye dhyāna upapadyante | evaṁ sarvatra| evaṁ dvitīyātsaṁvartanīśīrṣādditīye dhyāne | evaṁ sarvatra ||
prathamātpunaḥ saṁvartanīśīrṣādanyatamaḥ sattva āyuḥkṣayādyāvatpuṇyakṣayāccyutvā prathamadhyāna upapadyate | yadutabrahmaloke | sa tatra bhavati brahmā mahābrahmā | tasyaikākina utkaṇṭhotpadyate | aratiḥ sañjāyate | aho vatānyepi sattvā ihopapadyeran | tasya ca cittābhisaṁskārādanye'pi sattvā āyuḥkṣayādyāvatpuṇyakṣayād dvitīyād dhyānāccyuttvā prathama eva dhyāna upapadyante | evametāni trīṇi dhyānāni vivṛttāni bhavanti | yaduta sattvavivartanyāpi | tataścaturṇāṁ kāmāvacarāṇāṁ devanikāyānāmākāśe vimānāni prādurbhavanti | sarveṣāṁ ca teṣāmākāśavimānānāṁ nirmāṇavatsambhavo draṣṭavyaḥ | teṣu cābhāsvarāddevanikāyātsattvāścyutvopapadyante pūrvavat |
tataḥ paścādiha trisāhasramahāsāhasra lokadhātu pramāṇaṁ vāyumaṇḍalamabhinirvartate trisāhasramahāsāhasrasya lokasya pratiṣṭhābhūtamavaimānikānāṁ sattvānāṁ ca | tatpunardvividham| uttānaśayaṁ pārśvaśayaṁ ca | yena tāsāmaraṁ tiryagvimānaḥ adhaścāyatanaṁ (?)| tatastasyopari tatkarmādhipatyena kāñcanagarbhā meghāḥ sambhavanti | yato vṛṣṭiḥ sañjāyate | tāścāpo vāyumaṇḍale santiṣṭhante | tato vāyavaḥ sambhūyāpaḥ saṁmūrchayanti kaṭhinīkurvanti | sā bhavati kāñcanamayī pṛthivyūrdhvañcādhaścodakavimarda kṣamatvāt ||
tasyāṁ vivṛttāyāṁ punastasyopari tatkarmādhipatyādeva nānādhātugarbho meghaḥ sambhavati | yato vṛṣṭiḥ sañjāyate | tāścāpaḥ kāñcanamayyāṁ pṛthivyāṁ santiṣṭhante | tathaiva ca punarvāyavaḥ saṁmūrchayāṁnta kaṭhinīkurvanti | tatra ca yaḥ śubho'graḥ śreṣṭhaḥ praṇīto dhātustato vāyusaṁhāra vaśena sumeruḥ sañjāyate catūratnamayaḥ suvarṇamayo rūpyamayaḥ sphaṭikamayo vaidūryamayaḥ ||
yaḥ punastatra madhyo dhātustasmātsapta kāñcanaparvatā abhinirvartante | tadyathā yugandharo vinatako'śvakarṇagiriḥ sudarśanaḥ khadiraka īṣādharo nimindharaśca | te punaranuparipāṭikayā sumeruṁ parivārya sthitāḥ ||
sumeroḥ punaḥ parimāṇamaśīti | yojanasahasrāṇyucchrāyeṇa tathā vistāreṇa | aśītirevāpsu nimagnaḥ | tasya cārdhena pramāṇena yugandharaḥ | tata uttarottarārdhapramāṇatayā tadanyeṣāṁ kāñcanaparvatānāṁ vinatakādīnāṁ nimindharaparyavasānānāṁ pramāṇaṁ veditavyaṁ | teṣāmeva ca parvatānāṁ yāni kūṭāni tatprakāraprabhedasādharmyeṇa teṣāmapi tāni nāmāni draṣṭavyāni ||
hīnātpunardhātoścaturṣu sumerupārśveṣu bahiḥ kāñcanaparvatānāṁ catvāro dvīpā antardvīpāścāṣṭau cakravāḍaśca parvato nimindharasya parvatasyārdhapramāṇena | tena ca cāturdvīpikaṁ cakrīkṛtaṁ | asurabhavanāni cādhastāt sumerorudaka sannihitāni | himavāṁśca parvato'navataptasya sarasaḥ sāmantena | tataścādhastādaṣṭau narakasthānāni | mahānarakāṇāṁ pratyekanarakāṇāṁ ca | narakāṇāṁ sāmanta narakāṇāṁ ca | ekatyānāṁ ca tiraścāṁ pretānāṁ ||
te punaścatvāro dvīpāḥ | tadyathā jambūdvīpo pūrvavideho'varagodānīya uttarakuruśca | tatra jambūdvīpaḥ śakaṭākāraḥ | ardhacandrākāraḥ pūrvavidehaḥ | parimaṇḍalo godānīyaḥ | caturaścaścottarakuruḥ ||
ardhasaptamāni yojanasahasrāṇi parimāṇena jambūdvīpaḥ | saptayojanasahasrāṇi parimāṇena pūrvavidehaḥ | ardhāṣṭamāni yojanasahasrāṇi parimāṇenāvaragodānīyaḥ | aṣṭau yojanasahasrāṇi parimāṇenottarakuruḥ ||
teṣāṁ punaḥ saptānāṁ kāñcanaparvatānāmantarāle yadudakaṁ tadaṣṭāṅgopetaṁ | sa cābhyantaraḥ samudraḥ | tatra nāgānāṁ bhavanāni ||
aṣṭāvime nāgāḥ kalpasthā dharaṇindharāḥ | nanda upanando'śvataro mucilindo manasvī dhṛtarāṣṭro mahākāla elapatraśca ||
te devāsuraṁ saṁgrāmamanubhavantyapi pratyanubhavantyapi ||
śakrasya devendrasya balaṁ catvāri nāgakulāni | aṇḍajo nāgo jarāyujaḥ saṁsvedaja aupapādukaśca | catvāraḥ suparṇinaḥ | aṇḍajo jarāyujaḥ saṁsvedaja aupapādukaśca ||
tasmāccābhyantarātsamudrādyadbāhyamudakaṁ sa bāhyaḥ samudraḥ | tasya ca sumerormūlataścatasraḥ pariṣaṇḍāḥ | prathamā pariṣaṇḍā ṣoḍaśayojanasahasraparimāṇā sumerornirgatā | tasyārdhārdhaḥ śeṣāṇāṁ parimāṇaṁ yathākramaṁ | prathamāyāṁ karoṭapāṇayo dvitīyāyāṁ rudhirapāṇayastṛtīyāyāṁ sadāmadāścaturthyāṁ mālādharāḥ | uparimerutale caturṣu koṇeṣu catvāraḥ kūṭāḥ pañcayojanaśatocchrāyāḥ | teṣu vajrapāṇayo yakṣāḥ prativasanti ||
yugandharasya ca caturṣu pārśveṣu mahārājānāṁ rājadhānyaḥ | pūrvapaścimadakṣiṇottareṣu yathākramaṁ dhṛtarāṣṭravirūḍhakavirūpākṣavaiśravaṇānāṁ | sarveṣu kāñcanaparvateṣu teṣāṁ mahārājānāṁ grāmanigamajanapadāḥ ||
himavataḥ parvatarājñaḥ sāmantakena surapārśvo nāma kāñcanamayaḥ prāgbhāraḥ pañcāśadyojanāyāmastāvadvistāra eva | supratiṣṭhasya nāgarājasya so'dhivāsaḥ | sa ca śakrasya devendrasya saṅgrāmāvacaraḥ | tatra ca supratiṣṭhito nāma vṛkṣarājaḥ saptatālapaṁktiparivāraḥ | mandākinī ca puṣkariṇī śataparivārā tasyaiva supratiṣṭhitasya krīḍābhūmiḥ | yatrāsau kāmarūpī bhūtvā tasyāḥ puṣkariṇyā basamṛṇālānyāvṛhya paribhuṁkte | sa ca pañcahastinīśataparivāraḥ ||
tasyaiva sāmantakenānavataptaṁ mahāsaraḥ pañcāśadyojanagambhīraṁ pañcāśadyojanavistāraṁ suvarṇavālukāstṛtamaṣṭāṅgopetapānīyasampannamabhirūpaṁ darśanīyaṁ prāsādikaṁ | yataścatasro mahānadyaḥ sambhedaṁ gacchanti | tadyathā gaṅgā sindhuḥ sītā vakṣuśca |
tasmiṁśca sumerutale devapurī sanniviṣṭā daśayojanasahasraparimāṇā dairdhyeṇa vaipulyena ca | anyatra teṣāṁ devānāṁ grāmanigamajanapadāḥ| tasya sumeroścatvāri mukhāni | jambūdvīpādayaścatvāro dvīpāḥ | te tasya bhavanti catvāraḥ pārśvāḥ | yo jambūdvīpamukhaḥ pārśvaḥ sa vaidūryamayaḥ | yaḥ pūrvavidehamukhaḥ sa rūpyamayaḥ | yo'varagodānīyamukha sa suvarṇamayaḥ | ya uttarakurumukhaḥ sa sphaṭikamayaḥ ||
jambūdvīpasya ca sāmantakena cakravartipathaḥ suvarṇamayaḥ caturmahārājakāyikasattva...mahāsamudranimagnastiṣṭhati | cakravartirājasya prādurbhāvājjānumātraṁ mahāsamudrātpānīyaṁ śuṣyati ||
anavataptasya saraso dakṣiṇabhāgena mahājambūryasya nāmnāyaṁ jambūdvīpaḥ | tasyottarabhāgena mahatī kūṭaśalmalī | yatra catvāraḥ suparṇinaḥ prativasanti ||
teṣāṁ caturṇāṁ dvīpānāmekaikasya dvīpasya dvāvantaradvīpau | ekaścātra rākṣasadvīpaḥ ||
evamabhinirvṛtte bhājanaloka ābhāsvarāddevanikāyātsattvāścyutvehotpadyante | pūrvavadeva prathamakalpasaṁvedanīyena karmaṇā | tacca paramagryāṁ śreṣṭhaṁ kāmāvacaraṁ karma | tadaiva ca tasya karmaṇaḥ phalābhinirvṛttirnānyadā | te ca sattvāstasminsamaye prathamakalpakā ityucyante | te ca bhavanti rūpiṇo manomayā ityanusūtrameva sarva | na ca tasminsamaye gṛhāgāragrāmasanniveśo bhavati | samatalā kevalaṁ sarvā mahī bhavati ||
tatasteṣāṁ sattvānāṁ bhūmirasaḥ prādurbhavati | evaṁ krameṇa parpaṭakaṁ vanalatā akṛṣṭoptaśālirakaṇo'tuṣaḥ | tataḥ kaṇaśca tuṣaśca taṇḍulaphalaṁ paryavanahati | tataḥ ṣaṇḍāvaṣaṇḍe tiṣṭhate śāliḥ | tataste sattvāstatparigrahe sandṛśyante | tatasteṣāṁ sattvānāṁ rasādiparibhogāddaurvarṇyaṁ prādurbhavati | prabhāvaścāntardhīyate | yaśca prabhūtataraṁ bhuṅkte sa durvarṇataro bhavati gurukakāyataraḥ | tataḥ sattvaḥ sattvamavamanyate | teṣāmakuśalānāṁ dharmānāṁ samudācārahetoruttarottararasādyantardhānaṁ bhavati | yathāsūtrameva vistareṇa | tato'nyonyaṁ cakṣuṣā cakṣurupanidhyāya prekṣante | tataḥ saṁrajyante | tataḥ strīpuruṣasaṁvartanīyena karmaṇaikatyānāṁ strīndriyaṁ prādurbhavati ekatyānāṁ puruṣendriyaṁ | tato vipratipadyete dvayadvayasamāpattitaḥ | tato vijugupsyante paraiḥ | tatastannimittamagārāṇi māpayanti | śāliparigrahanaimittikaṁ ca kṣetraparigrahamapi kurvanti | tatastannaimittikaṁ adattādānamākarṣaṇaparākarṣaṇaṁ prajñāyate | tatastannimittaṁ rājānaṁ sthāpayanti niṣeddhāraṁ | sa ca bhavati mahāsammato | evaṁ tasya ca kṣatriyamaṇḍalasya yathāsūtraṁ brāhmaṇavaiśyaśūdramaṇḍalānāṁ loke prādurbhāvo bhavati |
tasya ca tadāśrayasanniviṣṭasyāvabhāsasyāntardhānādandhakārasya loke prādurbhāvo bhavati | tataḥ sūryācandramasornakṣatrāṇāṁ ca loke prādurbhāvo bhavati ||
tatra sūryamaṇḍalasya parimāṇamekapañcāśadyojanāni | candramaṇḍasya punaḥ pañcāśat | tatra sūryamaṇḍalaṁ tejaḥsphaṭikamayaṁ | caṇdramaṇḍalaṁ punarudakasphaṭikamayaṁ | tayoḥ punaścandramaṇḍalaṁ śīghrataragati ca veditavyamaniyatagati ca | sūryamaṇḍalaṁ punardvayordvīpayoryugapadālokaṁ karoti dvayoryugapadandhakāraṁ | tatrai katra madhyāhna ekatrodaya ekatrārdharātryekatrāstaṅgamaḥ | sarveṣāṁ candrasūryanakṣatragaṇānāṁ sumerorardhena gatisañcāraḥ | sa punaryugandharasamaḥ | te punaryadā śliṣṭāḥ sumerorvahanti tadā nidāghaḥ prajñāyate | yadā viśliṣṭā bhavanti tadā hemantaḥ prajñāyate | tenaiva ca hetunā kṣipramastagamanaṁ veditavyaṁ | candramaṇḍale punarūrdhvamīṣadvaṅkībhavatyardhacandradarśanaṁ | tasya parabhāgo'rvāgbhāgāvṛto na dṛśyate | yathā yathā vaṅkībhavati tathā tathā suṣṭhutaraṁ sampūrṇaḥ saṁdṛśyate | kṛṣṇapakṣe punaryathāyathāvamūrdhībhavati tathā tathā hrāsaḥ saṁdṛśyate | mahāsamudre matsakacchapādīnāṁ prativimbakotpādānmadhye candramasaḥ śyāmatā prajñāyate | nakṣatrāṇāṁ punaḥ parimāṇaṁ paramaṣṭādaśa krośā madhyānāṁ daśa krośāḥ sūkṣmāṇāṁ catvāraḥ ||
tasmiṁścaturvarṇaprasava iṣṭāniṣṭapañcagativedanīyakarmasamārambho bhavati | tato'nyatamaḥ sattvaḥ saṁkliṣṭenādhipatyasaṁvartanīyena karmaṇā yamo rājotpadyate | tasyānantaraṁ narakapālā nirmitopamā utpadyante yātanākāraṇānirvartakā lohādayo nārakaścāgniḥ prādurbhavati | tataste yathākarmopagāḥ sattvāstatrotpadyante tadanyāsu ca gatiṣu ||
evaṁ kṛtvā koṭiśataṁ cāturdvīpikānāṁ koṭiśataṁ sumerūṇāṁ koṭiśataṁ ṣaṇṇāṁ kāmāvacarāṇāṁ devanikāyānāṁ koṭiśataṁ brahmalokānāṁ trisāhasreṣu yugapadvivartate saṁvartate ca | te caite bhavanti trayo lokadhātavaḥ |
sāhasrikaścūḍikastadyathā sahasraṁ candrāṇāṁ sahasraṁ sūryāṇāṁ sahasraṁ yāvadbrahmalokānāmaikadhyamabhisaṁkṣipya | yatkhalu cūḍikānāṁ sahasraṁ sa dvisāhasro madhyaḥ | yatkhalu madhyānāṁ sahasraṁ sa trisāhasro mahāsāhasro lokadhātuḥ ||
evaṁ pūrvasyāṁ diśi dakṣiṇasyāṁ paścimāyāmūrdhvamadho | nāstyanto nāsti paryanto lokadhātūnāṁ saṁvartamānānāṁ vivartamānānāṁ ca | tadyathā varṣādhāre deve varṣati nāsti vīcirvāntarikā vā vāridhārāṇāṁ prapatantīnāṁ sarvāsu dikṣu evameva sarvāsu dikṣu | nāstyanto nāsti ca paryanto lokadhātūnāṁ saṁvartamānānāṁ ca vivartamānānāṁ ca |
yaśca trisāhasro mahāsāhasro lokadhāturetāvad buddhakṣetramityucyate | yatra tathāgatā utpadya buddhakarmāṇi kurvantyaparimāṇeṣu lokadhātuṣu ||
evaṁ ca punarvivṛtte lokasanniveśe pañca gatayaḥ prajñāyante nārakāstiryañcaḥ pratā devā manuṣyāśca | catasro yonayo'ṇḍajā jarāyujāḥ saṁsvedajā aupapādukāśca | ṣaḍādhārāḥ | daśavidhaḥ kālaḥ | ṛtuḥ saṁvatsaro māso'rdhamāso divaso rātriḥ kṣaṇastatkṣaṇo lavo muhūrtaśca | sapta parigrahavastūni | daśa kāyapariṣkārāḥ | daśa kāmopabhogāḥ | te punaryathā madhyame | aṣṭāvabhīkṣṇānu vicaritāni | aṣṭau loka dharmāḥ | lābho'lābho yaśo'yaśo sukhaṁ duḥkhaṁ nindā praśaṁsā ca | trayaḥ pakṣāḥ | mitrapakṣo'mitrapakṣa udāsīnapakṣaśca | trividhā loka yātrā | trividhā kathā | dvāviṁśatividhaḥ saṁrambhaḥ | catuḥṣaṣṭhiḥ sattvanikāyāḥ | aṣṭāvavasthāḥ | catasro garbhāvakrāntayaḥ | cattvāra īryāpathāḥ | paḍvidhā jīvikāḥ | ṣaḍvidhā ārakṣā saptavidhaṁ duḥkham | saptavidho mānaḥ | saptavidho madaḥ | catvāro vyavahārāḥ | saṁbahulāni ca vyavahārapadāni ||
narakagatiḥ katamā | bījaphalasaṁgṛhītā nārakāḥ skandhā yacca karma narakavedanīyaṁ | yathā narakagatistiryaggatiḥ pretagatirdevagatirmanuṣyagatiśca yathāyogaṁ draṣṭavyāḥ |
aṇḍajā yoniḥ katamā | ye sattā aṇḍakośamabhipradālya nirgacchanti | te punaḥ katame | tadyathā | haṁsakrauñcamayūraśukaśārikāprabhṛtayaḥ ||
jarāyujā yoniḥ katamā | ye sattvā jarāyupariveṣṭitā jarāyuṁ bhittvā nirgacchanti | te punaḥ katame | hastyaśvagogardabhaprabhṛtayaḥ ||
saṁsvedajā yoniḥ katamā | ye sattvā anyatamānyatamaṁ svedamāgamyotpadyante | te punaḥ katame | kṛmikīṭapataṅgatilamārakādayaḥ ||
aupapādukā yoniḥ katamā | ye sattvāḥ karmādhipatyātparipūrṇaṣaḍāyatanā jāyante'nyataraṣaḍāyatanā vā | te punaḥ katame | tadyathā | nārakā devā ekatyāśca tiryakpretamanuṣyāḥ ||
ṣaḍādhārāḥ katame | pratiṣṭhādhārāḥ | tadyathādhastādvāyumaṇḍalaṁ jala maṇḍalaṁ pṛthivīmaṇḍalaṁ ca | adhastātsattvānāmapatanasyaiṣa yonistasmādādhāra ityucyate | nilayādhāro dvitīyaḥ | sa punargṛhamaṇḍapādiḥ | parisravebhyo'nupaghātasyaiṣa yoniḥ | tasmādādhāra ityucyate | te punargṛhamaṇḍapādayo'bhisaṁskārikā anabhisaṁskārikā vaimānikā nairmāṇikāśca samāsataḥ | subhikṣādhārastṛtīyaḥ | kavaḍaṅkārasyāhārasyaiṣa yonistasyadādhāra ityucyate | kṣemādhāraścaturthaḥ | sattvānāṁ śastrādibhiravilayagamanāyaiṣa yonistasmādādhāra ityucyate | sūryācandramasau pañcama ādhāraḥ | rūpāṇāṁ darśanāyaiṣa yonistasmādādhāra ityucyate | āhārādhāraḥ ṣaṣṭhaḥ | te punaścatvāra āhārāḥ | kavaḍaṅkāra āhāraḥ sparśo manaḥsañcetanā vijñānaṁ ca | kāyasya sthitaya upastambhāyaiṣa yonistasmādādhāra ityucyate |
sapta parigrahavastūni | katamāni | ātmā mātāpitarau putradāraṁ dāsīdāsaṁ karmakara pauruṣeyaṁ mitrāmātyajñātisālohitaṁ kṣetravastu gṛhavastu āpaṇavastu puṇyakriyāvastu karmāntaprayogavastūni kośasannidhiśca saptamaṁ vastu ||
daśa ca pariṣkārāḥ | katame | bhojanaṁ pānaṁ yānaṁ vastramalaṅkāro hāsyagītanṛtyavāditaṁ gandhamālyavilepanaṁ bhāṇḍopaskara ālokaḥ strīpuruṣaparicaryā ca ||
aṣṭāvabhīkṣṇānuvicaritāni | katamāni | yāni loke'bhīkṣṇamanuvicaranti | tadyathā kaupīnapracchādanaṁ kāyaparicaryeryāpathāntarakalpa āhāraḥ svapno maithunaṁ tatpratisaṁyukto vyāyāmastatpratisaṁyuktā ca kathā ||
trividhā lokayātrā katamā | tadyathā ālapanasaṁlapanapratisaṁmodanā āvāhavivāhāmantraṇanimantraṇābhakṣaṇasaṁbhakṣaṇāni | utpannotpanneṣu cādhikaraṇeṣvanyonyasahāyakriyā ||
trividhā kathā katamā | dharmyā'dharmyā tadanyā ca| dharmyā kathā katamā | yeyaṁ kathāryābhisaṁlekhikī cetovinivaraṇāpākaraṇī | vistareṇa yathāsūtrameva | adharmyā katamā | yā kliṣṭacetasaḥ piṇḍapātādikathā | avyākṛtacetasaḥ punastadanyā kathā ||
dvāviṁśatividhaḥ saṁrambhaḥ | katamaḥ | tadyathā kaṁsakūṭatulākūṭamānakūṭamithyākarmāntaprayogo kalaho bhaṇḍanaṁ vigraho vivāda ākrośanaṁ roṣaṇaṁ paribhāṣaṇaṁ tarjanaṁ tāḍanaṁ vadho bandhanaṁ rodhamaṁ chedanaṁ pravāsanaṁ śāṭhyaṁ vañcanaṁ nikṛtirmṛṣāvādaśca ||
catuḥṣaṣṭhiḥ sattvanikāyāḥ | katame | tadyathā nārakāstiryañcaḥ pretā devā manuṣyā kṣatriyā brāhmaṇāḥ vaiśyāḥ śūdrāḥ striyaḥ puruṣāḥ paṇḍakā hīnā madhyāḥ praṇītā gṛhiṇaḥ pravrajitāḥ kaṣṭatapaso'kaṣṭatapasaḥ sāṁvarikā asāṁvarikā naivasāṁvarikānāsāṁvarikā vītarāgā avītarāgā mithyātvarāśiniyatāḥ samyaktvarāśiniyatā aniyatarāśiniyatā bhikṣavo bhikṣuṇyaḥ śikṣamāṇāḥ śrāmaṇerāḥ śrāmaṇerya upāsakāḥ upāsikā prahāṇikāḥ svādhyāyakārakā vaiyāvṛtyakarāḥ sthavirā madhyā navakā ācāryā upādhyāyāḥ sārdhavihāriṇo'ntevāsikā āgantukāḥ saṅghavyavahārakā lābhakāmāḥ satkārakāmāḥ saṁlikhitā bahuśrutā jñātamahāpuṇyā dharmānudharmapratipannāḥ sūtradharā vinayadharā mātṛkādharāḥ pṛthagjanāḥ dṛṣṭasatyāḥ śaikṣā aśaikṣāḥ śrāvakāḥ pratyekabuddhā bodhisattvāstathāgatāścakravartinaśca ||
te punaścakravartina ekadvīpikā dvidvīpikāstridvīpikāścaturdvīpikāśca | tatraikadvīpikasyāyasaṁ cakraṁ prādurbhavati | dvidvīpikasya tāmramayaṁ tridvīpikasya rūpyamayaṁ caturdvīpikasya suvarṇamayaṁ ||
aṣṭāvavasthāḥ | katamāḥ | tadyathā garbhāvasthā jātāvasthā dahrāvasthā kumārakāvasthā yuvāvasthā madhyāvasthā vṛddhāvasthā jīrṇāvasthā ca | tatra garbhāvasthā kalalādayaḥ | jātāvasthā punastata ūrdhva | jīrṇāvasthāyāṁ dahrāvasthāyāṁ ca na parisarpaṇakrīḍanasamartho bhavati | kumārāvasthātatsamarthasya | yuvāvasthā kāmopabhogasamarthasyātriṁśatkasya | madhyāvasthā pañcāśatkasya | vṛddhāvasthā saptativarṣasya | tata ūrdhvaṁ jīrṇāvasthā ||
catasro garbhāvakrāntayaḥ | katamāḥ | tadyathā | samprajānanpraviśatyasamprajānaṁstiṣṭhati niṣkrāmati | samprajānanpraviśati tiṣṭhatyasamprajānanniṣkrāmati |samprajānanpraviśati tiṣṭhati niṣkrāmati | asamprajānanpraviśati tiṣṭhati niṣkrāmati | tatra prathamā cakravartinaḥ | dvitīyā pratyekabuddhasya | tṛtīyā bodhisattvasya | caturthī tadanyeṣāṁ sattvānāṁ ||
ṣaḍvidhā jīvikā katamā | tadyathā kṛṣirvaṇijyā gorakṣyaṁ rājapauruṣyaṁ lipigaṇanābhyasanasaṁkhyāmudrāḥ | tadanyāni śilpasthānāni ||
ṣaḍvidhā rakṣā katamā | tadyathā hastikāyo'śvakāyo rathakāyaḥ pattikāyaḥ sannidhibalaṁ mitrabalaṁ ca ||
saptavidhaṁ duḥkhaṁ | katamat | jātirjarā vyādhirmaraṇamapriyasaṁyogaḥ priyavinābhāva icchāvidhātaśca ||
saptavidho mānaḥ | katamaḥ | māno'timāno mānātimāno'smimāno'bhimāna ūnamāno mithyāmānaśca ||
saptavidho madaḥ katamaḥ | ārogyamado yauvanamado jīvitamadaḥ kulamado rūpamada aiśvaryamadaḥ śrutamadaśca ||
catvāro vyavahārāḥ katame | dṛṣṭo vyavahāraḥ śruto mato vijñāto vyavahāraḥ | dṛṣṭo vyavahāraḥ katamaḥ | yadanena bahirdhā pratyakṣīkṛtaṁ bhavati cakṣuṣā tadupādāya yatpareṣāṁ vyavaharatyayamucyate dṛṣṭo vyavahāraḥ | śruto vyavahāraḥ katamaḥ | yatparataḥ śrutaṁ bhavati tadupādāya yatpareṣāṁ vyavaharati | mato vyavahāraḥ katamaḥ | yadanena na dṛṣṭaṁ bhavati na śrutamapi tu svayameva cintitaṁ tulitamupaparīkṣitaṁ tadupādāya yatpareṣāṁ vyavaharati || vijñāto vyavahāraḥ katamaḥ | yadanenādhyātmaṁ prativeditaṁ bhavatyadhigataṁ sparśitaṁ sākṣātkṛtaṁ ca bhavati tadupādāya yatpareṣāṁ vyavaharatyayamucyate vijñāto vyavahāraḥ ||
saṁbahulāni vyavahārapadāni katamāni | tānyeva niruktipadānyapyucyante | prapañcapadānyarthasaṁgrahapadāni ceti paryāyāḥ | mātṛkevākṣarāṇāmetāni sarvārthasaṁgrahāya veditavyāni | tāni punastadyathā bhūmīndriyaviṣayadharma pudgalasvabhāvaviśeṣāḥ kriyātmaparabhāvābhāvapṛcchāvisarjanadānādānasamyaktvamithyātvāni anujñāpratiṣedhaguṇadoṣalābhālābhayaśo'yaśaḥsukhaduḥkhanindāpraśaṁsāsāravarajñānapramādālasya mātrāsahāyasandarśanasamādāpanasamuttejanasaṁpraharṣaṇāni ||
sapta vyapadeśapadāni | tāni punaḥ sapta vibhaktayaḥ | puruṣaḥ puruṣaṁ puruṣeṇetyādayaḥ | prajñaptyaprajñaptisaṁjñaptinidhyaptivijñaptisthitivyavasthācayasañcayaniścayaviniyogavismayādimadhyaparyavasānāni kuśalasaṁjñāpratijñā vyavahārānuṣṭhānaparibhogaparyeṣaṇarakṣaṇalajjānukampākṣāntibhayapratisaṁkhyānāni | mātāpitṛputradārādayaḥ sarvaparigrahapariṣkārā vaktavyāḥ | jātirjarā yāvadicchāvighātaḥ śokaḥ paridevo yauvanamārogyaṁ jīvitaṁ priyasamprayogo'priyavinābhāva icchāsampattirvipattirabhikramaḥ pratikrama ālokitavyavalokita samiñjitaprasāritagatasthitaniṣaṇṇaśayitajāgṛtabhāṣitatuṣṇīmbhāvanidrāklama prativinodanāni | aśitapītakhāditāsvāditābhyāsānabhyāsapramādāpramādāḥ | samāsavyāsahānivṛddhivitarkavicāra kleśopakleśaprapañcaniṣprapañcā abaladurbalasādhyasādhanapravṛttiniyamayogajavakramakāladeśasaṁkhyāsāmagryasāmagrīsādṛśyāsādṛśyāni | saṁsṛṣṭasādhāraṇapratyakṣaparokṣacchannaprakāśāḥ | kāryakāraṇavinayalokayātropakaraṇasatyamṛṣāhitāhita ....āśaṅkākautukāni | śāradyavaiśāradyavyaktāvyaktabadhavandhanāvarodhanacchedanapravāsanāni | ākrośanaroṣaṇatāḍanatarjanaparibhāṣaṇadahanakledanaśoṣaṇapavanamardanakālupyāptāgamānumānāni ||
tadetpañcākāraṁ vastu svabhāvādikaṁ karmaparyavasānaṁ tribhiḥ sthānaiḥ saṁgṛhītaṁ veditavyaṁ | rūpasamudāyena cittacaitasikakalāpenāsaṁskṛtena ca | tadanyānprajñaptimano dharmānsthāpayitvā | tatra rūpasamudāye tāvatsarvadharmāḥ svabījebhya utpadyante | tatkathaṁ | mahābhūtānyupādāya rūpaṁ jāyata ityucyate | kathaṁ ca teṣu niśritamupādāyarūpaṁ bhavati | teṣu pratiṣṭhitaṁ tairupastabdhaṁ taiścānubṛṁhitamiti | tathā hi | sarveṣāmādhyātmikabāhyānāṁ bhūtānāmupādāyarūpāṇāṁ cādhyātmaṁ cittasantatau bījāni sanniviṣṭāni | tatra tāvadupādāyarūpabījamupādāya rūpaṁ janayati yāvadbhūtabījena bhūtānyajanitāni bhavanti | bhūteṣu punarjāteṣu tadupādāyarūpaṁ svabījādevotpadyamānaṁ tadupādāya jātamityucyate tajjātipūrvaṅgamatvāt | evaṁ bhūtānyasya janakāni bhavanti |
kathaṁ tanniśritamupādāyarūpaṁ bhavati | tathā hi | utpannamupādāyarūpaṁ bhūtadeśāvinirbhāgeṇa pravartate | kathaṁ tatpratiṣṭhitaṁ bhavati | mahābhūtānu grahopaghātaikayogakṣematvāt | kathaṁ tadupastabdhaṁ bhavati | tanmātrāvipraṇāśatayā | kathamanubṛṁhitaṁ bhavati | āhāramāgagya svapnaṁ vā brahmacaryavāsaṁ vā samādhiṁ vā tadāśritaṁ bhūyobhāvavṛddhivaipulyatāṁ gacchati | tattadanubṛṁhitamityucyate | idaṁ copādāyarūpe mahābhūtānāṁ pañcākāraṁ kāritraṁ veditavyaṁ ||
na ca rūpasamudāye kadācitparamāṇurutpadyate | utpadyamānastu svabījāt samudāya evotpadyate'ṇurvā madhyo vā mahānvā | na ca punaḥ paramāṇubhiḥ samudāyaścīyate | buddhyā tu parimāṇaparyantaparicchedataḥ paramāṇuḥ prajñapyate | tatra samudāyo'pi sapradeśaḥ | paramāṇurapi sapradeśaḥ | samudāyastu sāvayavo na paramāṇuḥ | tatkasya hetoḥ | paramāṇureva hyavayavaḥ | sa ca samudāyasyaivāsti na paramāṇoḥ | punaranye paramāṇavaḥ | tasmānna sāvayavaḥ paramāṇuḥ ||
dvividhaścāvinirbhāgaḥ | ekadeśāvinirbhāgaḥ | tadyathā bhūtaparamāṇo rūpaśabdagandharasa spraṣṭavyānāmanindriya indriyavarjyānāṁ sendriye sendriyāṇāmekadeśāvinirbhāgaḥ | miśrībhāvāvinirbhāgaḥ punarekadeśatvāt | tadyathā | tasmādeva bhūtaparamāṇostadanyasya samudāyasya bhūtabhautikasya | tasya punaḥ kṛtsnasya rūpasamudāyasya vividhadravyaśilāniṣpiṣṭāpsamāyuktavanmiśrībhāvā vinirbhāgo draṣṭavyo no tu tilamudgamāṣakulattharāśivat | sarvaṁ copādāyarūpaṁ mahābhūtadeśāśritameva na mahābhūtadeśamatiricya vartate ||
yāvanmahābhūtena deśo'vaṣṭabdhastāvānupādāyarūpeṇa | ato'pi mahābhūtāśritamupādāyarūpamityucyate | ata eva ca mahābhūtānāṁ mahābhūtamiti saṁjñā | mahatvena bhūtatvānmahābhūtaṁ ||
tānyetāni rūpasamudāye samāsataścaturdaśa dravyāṇi bhavanti | tadyathā pṛthivyāpastejo vāto rūpaśabdagandharasaspraṣṭavyāni cakṣurādīni ca rūpāṇi pañcendriyāṇi sthāpayitvā manogocarameva rūpaṁ | tatra rūpasamudāyo rūpīndriyasaṁgṛhītaḥ sarvo yathānirdiṣṭadravyadhātukaḥ | yathā rūpīndriyasaṁgṛhīta evaṁ rūpīndriyāśrayamahābhūtasaṁgṛhītaḥ | tadanyastu samudāyo rūpīndriyāṇi sthāpayitvā tadanyadhātukaḥ ||
tatra lakṣaṇasaṁgraheṇa caturdaśaitāni dravyāṇi bhavanti | lakṣaṇasaṁgrahameva copādāya dravyaparamāṇuprajñaptiḥ | dhātusaṁgraheṇa punaryaḥ samudāyo yāvaddhātukaḥ sa tāvadbhirdravyaiḥ saṁgṛhīto vaktavyaḥ || avinirbhāgasaṁgrahaḥ punaryāvanto dharmā lakṣaṇato yasmin samudāya upalabhyante tāvadbhirdravyaistasya samudāyasya saṁgraho veditavya ādhyātmike vā bāhye vā samudāye | tathā hi | kvacitsamudāya ekameva bhūtamupalabhyate | tadyathā pāṣāṇa muktāvaidūryaśaṅkhapravāḍādiṣu utsasarastaḍāganadīprasravaṇādiṣu arciḥpradīpolkādiṣu pūrvadakṣiṇapaścimottaravāyumaṇḍalasarajaskārajaskavāyvādiṣu ca | kvaciddvayamupalabhyate | tadyathā himārdravṛkṣaparṇapuṣpaphalādiṣu tapteṣu vā punarmaṇyādiṣu | kvacittrayamupalabhyate | tadyathā | tapteṣu teṣveva vṛkṣādiṣu samīriteṣu vā punaḥ | kvaciccatuṣṭaya mupalabhyate | tadyathā | ādhyātmikeṣu rūpasamudāyeṣu | yathoktaṁ bhagavatā yadadhyātmaṁ pratyātmaṁ keśādayaḥ purīṣaparyavasānāḥ ayamādhyātmikaḥ pṛthavīdhātuḥ | prasrāvādirabdhātuḥ | yenāyaṁ kalpa ātapyate santapyate yasya cotsadatvājjvarita iti saṁkhyāṁ gacchati sa tejodhātuḥ | ūrdhvagamādayo vā yato vāyudhāturiti ||
evaṁ yadyatropalabhyate tattallakṣaṇena vidyate | yannopalabhyate tannāsti | śabdaḥ sarvasminrūpasamudāye dhātutaḥ | lakṣaṇataḥ puna kvacitpratyutpannaprayogo janitatvāt | vāyurapi dvividhaḥ sthāvarasantatirasthāvarasantatiśca | tatra sthāvarasantatiryasteṣu teṣu samudāyeṣu yantravāhī | asthāvarasantatiḥ punarmaṇḍalacaro'ntarikṣacaraśca || tatrāndhakārarūpamālokarūpaṁ cākāśadhāturityuvyate | tatpunarandhakārarūpaṁ sthāvaraṁ lokāntarikāsu | asthāvaramanyatra | evamālokarūpaṁ sthāvaraṁ svayamprameṣu deveṣu | asthāvaramanyatra | sa cāloko'ndhakāraśca varṇādhikasamudāyo draṣṭavyaḥ | citta sanniviṣṭasya ca rūpasamudāyabījasya sāmarthyādubhayamapratyayasānnidhye kadācidaṇukasya samudāyasyānantaraṁ mahataḥ samudāyasya prādurbhāvo bhavati | kadācitpunarmahato'nantaramaṇukasya | yena hrāsavṛddhī samudāyānāṁ prajñāyete ||
khakkhaṭatvaṁ katamat | pṛthivī | kharagataṁ katamat | yattadbījaṁ | punaḥ khakkhaṭaṁ sa eva dhātuḥ | kharagataṁ keśādi loṣṭādi vā | upagataṁ katamat | yadupāttamādhyātmikaṁ || anupāgataṁ katamat | yadanupāttabāhyaṁ || punaścittacaitasairbījamupagataṁ lakṣaṇamupāttaṁ | etadviparyayādanupagatamanupāttaṁ | punarupagatamupāttamātmana upagamanāt | upāttaṁ pūrvavat | evamabdhātvādayo yathāyogaṁ draṣṭavyāḥ ||
tatra sarvasmin rūpasamudāye sarveṣāṁ mahābhūtānāṁ dhāturvidyate sarvakālaṁ | tadyathā dṛśyate śuṣkātkāṣṭhādabhimathyamānādagnirjāyate | tathā pāṣāṇa...agnirjāyate tathā loha rūpyasuvarṇādīnāṁ pragāḍhāgnisamprataptānāṁ dravatotpadyate | tathā candrakāntādapāmevamṛddhimataścittādhimokṣavaśācca pṛthivyādīnāṁ suvarṇādīnāṁ ca prādurbhāvo bhavati ||
tasya khalu punaḥ rūpasamudāyasya | tribhiḥ srotobhiḥ pravṛttirbhavatyaupacayikena naiṣyandikena vipākajena ca | tatraupacayikaṁ dvividhaṁ deśavyāptaupacayikaṁ lakṣaṇa puṣṭaupacayikaṁ ca | naiṣyandikaṁ caturvidhaṁ | upacayanaiṣyandikaṁ vipākanaiṣyandikaṁ vikāranaiṣyandikaṁ prakṛtinaiṣyandikaṁ ca | vipākajaṁ dvividhaṁ vipākatvena ca jātaṁ vipākajaṁ | vipākācca jātaṁ vipākajaṁ ||
sa ca rūpasamudāyo'bhisamasya ṣaṭ sthānāni niśritya pravartate | pratiṣṭhāsthānaṁ nilayasthānamupakaraṇasthānamindriyādhiṣṭhānasthānamindriyasthānaṁ samādhigocarasthānaṁ ||
tatra cittacaitasakalāpe citaṁ copalabhyate caitasāśca tripañcāśadupalabhyante | tadyathā manaskārādayo vitarkavicāraparyavasānā yathānirdiṣṭāḥ |
eṣāṁ caitasānāṁ dharmāṇāṁ kati sarvatra citta utpadyante sarvabhūmike sarvadā sarve ca | āha | pañca manaskārādyāścetanāparyavasānāḥ | kati sarvatrotpadyante sarvabhūmike na ca sarvadā na sarve | pañcaiva śraddhādayaḥ prajñāvasānāḥ | kati kuśala eva na sarvatra | api tu sarvabhūmike na sarvadā na sarve || śraddhādayo'hiṁsāparyavasānāḥ | kati kliṣṭa eva na sarvatra na sarvabhūmike na sarvadā na sarve | rāgādayaḥ saṁprajanyaparyavasānāḥ || kati sarvatra no tu sarvebhūmike na sarvadā na sarve | kaukṛtyādayo vicāraparyavasānāḥ ||
tatrendriyamaparibhinnaṁ bhavati | viṣaya ābhāsagato bhavati | tatastajje manaskāre pratyupasthite vijñānasyotpādo bhavati || kathamindriyamaparibhinnaṁ bhavati || dvābhyāṁ kāraṇābhyāṁ | avināśato'mandībhāvataśca ||
kathaṁ viṣaya ābhāsagato bhavati | tadyathā | adhiṣṭhānato vā svabhāvato vā deśato vā kālato vā vyaktāvyaktato vā sakalavastvekadeśato vā | sa ceccaturbhirāvaraṇairanāvṛto bhavati | na ca viprakṛṣṭaḥ | avacchādanīyenāvaraṇena antardhāpanīyena abhibhavanīyena saṁmohanīyena ca dvābhyāṁ viprakarṣābhyāṁ deśaviprakarṣato'pacayaviprakarṣataśca ||
kathaṁ tajjasya manaskārasya prārdubhāvo bhavati | caturbhiḥ kāraṇaiḥ || chandabalena smṛtibalena viṣayabalenābhyāsabalena ca || kathaṁ chandabalena | yatrānunayo bhavati cetasastatrābhogo bahutaramutpadyate | kathaṁ smṛtibalena | yatra ...taraṁ nimittaṁ bhavati | suṣṭhutaraṁ ca citrīkṛtaṁ bhavati | tatrābhogo bahutara utpadyate || kathaṁ viṣayabalena | yatra viṣaya audārikataro vā manāpataro vā pratyupasthito bhavati tatrābhogo bahutara utpadyate || kathamabhyāsabalena | yatsaṁstutataraṁ bhavati paricitataraṁ tatrābhogo bahutara utpadyate | anyathā tvekasminnālambana ekaprakārasyaiva manaskārasya nityakālamutpattiḥ syāt | na cāsti pañcānāṁ vijñānakāyānāṁ saha dvayoḥ kṣaṇayorutpattiḥ nāpyanyonyasamanantaramanyonyotpattiḥ | ekakṣaṇotpannānāṁ pañcānāṁ kāyavijñānānāmanantaraṁ manovijñānamavaśyamutpadyate | tadanantaraṁ kadācidvikṣipyate | tataḥ śrotra vijñānaṁ vānyatamānyatamadvā pañcānāṁ vijñānakāyānāṁ | sa cenna vikṣipyate | tato manovijñānameva niścitaṁ nāma | tābhyāṁ ca niścitaparyeṣakābhyāṁ manovijñānābhyāṁ sa viṣayo vikalpyate ||
tatra dvābhyāṁ kāraṇābhyāṁ kliṣṭasya vā kuśalasya vā dharmasyotpattirbhavati | vikalpataḥ pūrvāvedhataśca | tatra manovijñāne dvābhyāṁ kāraṇābhyāṁ | pañcasu punarvijñānakāyeṣu pūrvāvedhata eva | kliṣṭakuśalamanovijñānāvedhātsamanantare cakṣurādivijñāne kliṣṭakuśaladharmotpattirna tu vikalpāt | teṣāmavikalpāt | ata eva cakṣurādīni vijñānāni manovijñānasyānuvartakānītyucyate ||
yaducyate ekacittaṁ taduttarāṇi vijñānāni ceti | kathamekasya cittasya vyavasthānaṁ bhavati | vyāvahārikeṇa cittakṣaṇena no tu pravṛttikṣaṇena | vyavahārikamekacittaṁ katamat | ekena padasanniśrayeṇaikasmin vastuni yāvatā kālena vijñaptirupadyate tāvadekacittaṁ | yaccāpi tatsamānapravāhaṁ tadapyekamevocyate | visadṛśaṁ tu tasmāddvitīyamiti ||
tatra manovijñāne'nābhogavikṣipte'saṁstutālambane nāsti chandādīnāṁ pravṛttiḥ | tacca manovijñānamaupanipātikaṁ vaktavyamatītālambanameva | pañcānāṁ vijñānakāyānāṁ samanantarotpannaṁ manaḥparyeṣakaṁ niścitaṁ vā vartamānaviṣayameva vaktavyaṁ | taccettadviṣayālambanameva tadbhavati ||
tatra sakalaṁ vastulakṣaṇaṁ vijñānena vijñāpayati | tadevāvijñaptaṁ vijñeyalakṣaṇamityucyate | yanmanaskāreṇa vijñāpayati | tatraiva śubhāśubhobhayaviparītalakṣaṇaṁ yat tat sparśena pratipadyate | tatraivānugrahopaghātobhayaviparītalakṣaṇaṁ yat tad vedanayā pratipadyate | tatraiva vyavahāranimittalakṣaṇaṁ yatsaṁjñayā pratipadyate | tatraiva samyaṅmithyobhaya viparītapratipattilakṣaṇaṁ yat taccetanayā pratipadyate | tasmādete manaskārādayaścetanāparyavasānāścaitasāḥ sarvatra sarvabhūmike sarvadā sarve cotpadyante ||
manaskāraḥ katamaḥ | cetasa ābhogaḥ || sparśaḥ katamaḥ |trikasannipātaḥ | vedanā katamā | anubhavanā | saṁjñā katamā | sañjānanā || cetanā katamā | cittābhisaṁskāraḥ | chandaḥ katamaḥ | yadīpsite vastuni tatra tatra tadanugā kartukāmatā || adhimokṣaḥ katamaḥ | yanniścite vastuni tatra tatra tadanugāvadhāraṇaśaktiḥ || smṛtiḥ katamā | yatsaṁstute vastuni tatra tatra tadanugābhilapanā || samādhiḥ katamaḥ | yatparīkṣye vastuni tatra tatra tadanugamupanidhyānasaṁniśritaṁ cittaikāgryaṁ || prajñā katamā | yatparīkṣya eva vastuni tatra tatra tadanugo dharmāṇā pravicayo yogavihitato vāyogavihitato vā naiva yogavihitato nāyogavihitataḥ ||
tatra manaskāraḥ kiṁkarmakaḥ | cittā varjana karmakaḥ | sparśaḥ kiṁkarmakaḥ | vedanāsaṁjñācetanānāṁ saṁniśrayadānakarmakaḥ || vedanā kiṁkarmikā | tṛṣṇotpādopekṣākarmikā | saṁjñā kiṁkarmikā | ālambane citta citrīkāra vyavahārakarmikā || cetanā kiṁkarmikā | vitarkakāyavākkarmādisamutthānakarmikā | chandaḥ kiṁkarmakaḥ | vīryārambhasaṁjananakarmakaḥ || adhimokṣaḥ kiṁkarmakaḥ | guṇato doṣato nobhayato vālambanadhṛtikarmakaḥ || smṛtiḥ kiṁkarmikā | ciracintitakṛtabhāṣitasmaraṇānusmaraṇakarmikā || samādhiḥ kiṁkarmakaḥ | jñānasaṁniśrayadānakarmakaḥ || prajñā kiṁkarmikā || prapañcapracārasaṁkleśavyavadānānukūlasantīraṇakarmikā ||
tatra kathaṁ trayāṇāmadhvanāṁ vyavasthānaṁ bhavati | bījānāṁ tāvaddharmāvyatirekatvāttaddharmavyavasthānavattadvyavasthānaṁ dattādattaphalatayā | phalānāṁ punaryannirūddhalakṣaṇaṁ tadatītaṁ | sati hetāvanutpannalakṣaṇamanāgataṁ | utpannāniruddhalakṣaṇaṁ pratyutpannaṁ ||
kathaṁ jātyā jarāyāḥ sthiteranityatāyāśca vyavasthānaṁ bhavati | sarvatra vijñānasantāne sarvo bījasantānaḥ sahacaro vyavasthāpyate sati pratyaye | pratyayavaśāttatprathamataḥ santatyānutpannapūrvo yo dharma utpadyate sā jātiḥ saṁskṛtalakṣaṇamityucyate || tasyaivānyathātvaṁ jarā | tatpunardvividhamanyatvānyathātvamanyathābhāvānyathātvaṁ ca | tatra sadṛśotpattau satyāmanyatvānyathātvaṁ | visadṛśotpattau satyāmanyathābhāvānyathātvaṁ || jātamātrasya jātimātrakṣaṇānuvṛttiḥ sthitiḥ | jātikṣaṇordhva kṣaṇānavasthānamanityatā || tānyetāni tasyaiva dharmasyāvasthābhedena catvāri lakṣaṇāni bhavanti ||
catvāraḥ pratyayāḥ | hetupratyayaḥ samanantarapratyaya ālambanapratyayo'dhipatipratyayaḥ | tatra bījaṁ hetupratyayaḥ | samanantarapratyayo yasya vijñānasyānantaraṁ yeṣāṁ vijñānānāmutpattiniyamaḥ sa teṣāṁ samanantarapratyayaḥ | ālambanapratyayo yeṣāṁ cittacaitasikānāṁ dharmāṇāṁ yadālambanaṁ | adhipatipratyayo yo bījanirmukta āśrayaḥ | tadyathā | cakṣurvijñānasya cakṣurye ca tatsahāyadharmāḥ | evamavaśiṣṭānāṁ vijñānānāṁ | yā ca kuśalākuśalateṣṭāniṣṭaphalaparigrahāya | evambhāgīyā adhipatipratyayāḥ ||
tatra bījāddhetupratyayavyavasthānaṁ | svabhāvātsamanantarapratyayasya ālambanāttasyaiva | āśrayasahāyādibhyo'dhipatipratyayasya || yaduktaṁ ye hetavo ye pratyayā vijñānasyotpādāyeti | tatraiṣāmeva caturṇāmeko hetupratyayaḥ | hetuśca pratyayaśca | avaśiṣṭāḥ pratyayā eva ||
yaduktaṁ kuśalamakuśalamavyākṛtamiti teṣāṁ kaḥ prabhedaḥ | ekavidhaṁ kuśala manavadyārthena | dvividhamupapattiprātilambhikaṁ prāyogikaṁ ca | trividhaṁ svabhāvataḥ saṁprayogataḥ samutthānataśca | caturvidhaṁ puṇyabhāgīyaṁ mokṣabhāgīyaṁ nirvedhabhāgīya manāsravaṁ ca | pañcavidhaṁ dānamayaṁ śīlamayaṁ bhāvanāmayamiṣṭaphalaṁ visaṁyogaphalaṁ ca | ṣaḍvidhaṁ kuśalaṁ rūpaṁ vedanā saṁjñā saṁskāro vijñānaṁ pratisaṁkhyānirodhaśca | saptavidhaṁ smṛtyupasthānasaṁgṛhītaṁ samyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāṅgasaṁgṛhītaṁ |
aṣṭavidhamabhivādanavandanapratyusthānāñjalikarmasaṁgṛhītaṁ subhāṣite sādhukāradānabhūtavarṇāharaṇasaṁgṛhītaṁ glānopasthānasaṁgṛhītaṁ gurūṇāṁ gauraveṇopasthānasaṁgṛhītamanumodanāsaṁgṛhītaṁ parasamādāpanā saṁgṛhītaṁ pariṇāmanāsaṁgṛhītamapramāṇabhāvanāsaṁgṛhītaṁ | navavidhaṁ prayogānantaryavimuktimārgaviśeṣasaṁgṛhītaṁ mṛdumadhyādhimātralaukikalokottaramārgasaṁgṛhītaṁ | daśavidhamaupadhikaṁ niraupadhikaṁ śrutamayaṁ cintāmayaṁ saṁvarasaṁgṛhītaṁ naivasaṁvaranāsaṁvarasaṁgṛhītaṁ maulasāmantakasaṁgṛhītaṁ śrāvakayānasaṁgṛhītaṁ pratyekabuddhayānasaṁgṛhītaṁ mahāyānasaṁgṛhītaṁ | punardaśavidhaṁ kāmapratisaṁyuktaṁ prathamadvitīyatṛtīyacaturthadhyānapratisaṁyuktamākāśānantyāyatanavijñānānantyāyatanā kiñcanyāyatana-naivasaṁjñānāsaṁjñāyatanapratisaṁyuktamanāsravasaṁgṛhītaṁ ca| punardaśavidhaṁ daśa kuśalāḥ karmapathāḥ | punardaśavidhamaśaikṣī samyagdṛṣṭiryāvatsamyagvimuktiḥ samyagjñānaṁ ca | punardaśavidhamaṣṭāsu puṇyopapattiṣu cakravartirāja saṁvartanīyamāniñjyopagaṁ ca kuśalamityevaṁbhāgīyaḥ kuśalaprabhedaḥ ||
samāsatastu dvividhaḥ kuśalārtha iṣṭaphalaparigrahārthī vastuparijñākauśalyatatphalārthaśca |
kuśaladharmapratidvandvabhūtamāvaraṇabhūtaṁ ca teṣāmakuśalamaniṣṭaphalaparigrahatvādvastuno'samyakparijñātatvācca ||
avyākṛtaṁ punaścaturvidhaṁ | vipākajaṁ tadekatyamairyāpathikaṁ śailpasthitikaṁ nairmāṇikaṁ ca | yatkiñcicchilpaṁ ratikrīḍārthaṁ karoti na jīvikārthaṁ na karmasaṁjñayā na pratisaṁkhyāya tacchailpasthitikaṁ kliṣṭaṁ avyākṛtamanyat | yathā śailpasthānikamevamairyāpathikaṁ nairmāṇikaṁ kuśalamavyākṛtaṁ ca ||
ekavidhaṁ cakṣū rūpāṇāṁ darśanāya | dvividhamaupacayikaṁ vipākajaṁ ca | trividhaṁ māṁsacakṣurdivyacakṣuḥ prajñācakṣuśca | caturvidhaṁ sanimiṣamanimiṣaṁ sthāvaramasthāvaraṁ ca | tatra sthāvaraṁ rūpāvacaraṁ pañcavidhaṁ pañcagatisaṁgṛhītaṁ | ṣaḍvidhaṁ | svasantānapatitaṁ parasantānapatitamabhirūpaṁ virūpaṁ samalaṁ nirmalaṁ ca | saptavidhaṁ savijñānakamavijñānakaṁ sabalaṁ durbalaṁ kuśalavijñānasaṁniśrayamakuśalavijñānasaṁniśrayamavyākṛtavijñānasaṁniśrayaṁ | aṣṭavidhamadhiṣṭhānacakṣuḥ ...cakṣuḥ kuśalakarmavipākajamakuśalakarmavipākajamāhāropacitaṁ svapnopacitaṁ brahmacaryopacitaṁ samāpāyupacitaṁ | navavidhaṁ pratilabdhamapratilabdhaṁ pratilabdhapūrvamapratilabdhapūrvaṁ pratilabdhavihīnaṁ prahātavyamaprahātavyaṁ prahīṇamaprahīṇaṁ | daśavidhaṁ nāsti | ekādaśavidhamatītamanāgataṁ pratyutpannamādhyātmikaṁ bāhyamaudārikaṁ sūkṣmaṁ hīnaṁ praṇītaṁ dūre'ntike ||
evaṁ śrotrādīni yāvatkāyastrividhaḥ | caturvidhatve tu bhedaḥ | trividhaṁ śrotraṁ māṁsopacitaṁ divyamavahitaṁ ca | caturvidhaṁ sthāvaramasthāvaramuccaiḥśravamanuccaiḥśravaṁ ca | trividhaṁ ghrāṇaṁ jihvā ca | prabhāsvaramabhāsvaramupahataṁ ca | caturvidhaṁ ghrāṇaṁ jihvā ca | sthāvaramasthāvaraṁ savijñānakamavijñānakaṁ ca | kāyastrividhaḥ | kiṭṭasthāyyakiṭṭasthāyī sarvatragaśca sarvendriyānugatvāt | caturvidhaḥ sthāvaro'sthāvaraḥ svayaṁprabho'svayaṁprabhaśca ||
ekavidhaṁ mano dharmavijñānārthena | dvividhaṁ prajñaptipatitamaprajñaptipatitaṁ ca | tatra vyutpannavyavahārāṇāṁ prathamaṁ dahrāṇāṁ paścimaṁ | aparaḥ paryāyaḥ | laukikaṁ lokottaraṁ ca | trividhaṁ cittaṁ mano vijñānaṁ ca | caturvidhaṁ kuśalamakuśalaṁ nivṛtāvyākṛtamanivṛtāvyākṛtaṁ ca | pañcavidhaṁ pañcāvasthābhedāt | hetvavasthaṁ phalāvasthaṁ sukhāvasthaṁ duḥkhāvasthamaduḥkhāsukhāvasthaṁ ca | ṣaḍvidhaṁ ṣaḍvijñānakāyāḥ | saptavidhaṁ saptavijñānasthitiṣu | aṣṭavidhamadhivacanasaṁsparśasamprayuktaṁ pratighasaṁsparśasamprayuktaṁ gardhāśritaṁ naiṣkramyāśritaṁ sāmiṣaṁ nirāmiṣaṁ laukikaṁ lokottaraṁ ca | navavidhaṁ navasu sattvāvāseṣu | daśavidhaṁ nāsti | ekādaśavidhaṁ pūrvavat | dvādaśavidhaṁ dvādaśa cittāni | kāmāvacaraṁ kuśalamakuśalaṁ nivṛtāvyākṛtamanivṛtāvyākṛtaṁ ca | rūpāvacaraṁ trividhamakuśalaṁ sthāpayitvā | evamārūpyāvacaraṁ | lokottaraṁ śaikṣamaśaikṣaṁ ca ||
ekavidhaṁ rūpaṁ cakṣurgocarārthena | dvividhamādhyātmikaṁ bāhyaṁ ca | trividhaṁ varṇaḥ saṁsthānaṁ vijñaptiśca | caturvidhamāśrayanirbhāsamanāśrayanirbhāsaṁ sātāsātanirbhāsaṁ pracayāvasthitaṁ ca | pañcavidhaṁ pañcagatibhedāt | ṣaḍvidhaṁ pratiṣṭhāsaṁgṛhītaṁ nilayasaṁgṛhītaṁ viṣayasaṁgṛhītaṁ sattvasaṁkhyātamasattvasaṁkhyātaṁ sanirśanasapratidhaṁ ca | saptavidhaṁ saptavidhaparigrahabhedāt | aṣṭavidhamaṣṭasu lokacitreṣu tāni punarbhūmibhāgacitraṁ parvatacitramārāmavanasarastaḍāgādicitraṁ gṛhavimānacitraṁ karmasthānacitramālekhyacitraṁ kuṭṭimakarmacitraṁ pariṣkāracitraṁ ca | navavidhamatītamanāgataṁ pratyutpannamaudarikaṁ vā sūkṣmaṁ vā hīnaṁ vā praṇītaṁ vā yadvā dūre yadvāntike | daśavidhaṁ daśa pariṣkārāḥ ||
ekavidhaḥ śabdaḥ śrotragocarārthena | dvividho vyaktārthanirghoṣo'vyaktārthanirghoṣaśca | trividha upāttamahābhūtahetuko'nupāttamahābhūtahetukastadubhayamahābhūtahetukaśca | caturvidhaḥ kuśalo'kuśalonivṛtāvyākṛto'nivṛtāvyākṛtaśca| pañcavidhaḥ pañcagatibhedāt | ṣaḍvidha upadeśasvādhyāyaśabda āpṛcchanaparipṛcchanāśabdo dharmadeśanāśabdaḥ sāṁkathyaviniścayaśabdo'nyonyavacanāpavādāpattivyutthāpanāśabdaḥ saṅkarakalakalāśabdaśca | saptavidhaḥ strīśabdaḥ puruṣaśabdo mṛdumadhyādhimātro mṛtavihaṅgādiśabdo vātavanaspatiśabdaśca | aṣṭavidhaścatvāra āryavyavahāraśabdāścatvāro'nāryavyavahāraśabdāśca | adṛṣṭe dṛṣṭavāditā dṛṣṭe cādṛṣṭavāditānāryavyavahāraḥ | aśrute'mate'vijñātevijñātavāditā vijñāte cāvijñātavāditānāryo vyavahāraḥ | dṛṣṭe dṛṣṭavāditādṛṣṭe cādṛṣṭavāditāryo vyavahāraḥ | śrute mate vijñāte vijñātavāditā avijñāte cāvijñātavāditāryo vyavahāraḥ | punaraṣṭau kuśalāścatvāro vākkarmapathāścattvāro'kuśalāḥ | navavidho'tītānāgatapratyutpanno yāvaddūre'ntike ca | daśavidhaḥ pañcāṅgatūryasaṁgṛhītaḥ | sa punarnṛtyasahagato gītasahagato vāditrasahagataḥ strīsahagataḥ puruṣasahagataśca | śaṅkhaśabdaḥ paṭahaśabdo bherīśabdo mṛdaṅgaśabda āḍambaraśabdaśca ||
gandha ekavidho ghrāṇagocarārthena | dvividha ādhyātmiko bāhyaśca | trividho mānāpiko'mānāpika upekṣāsthānīyaśca | caturvidhaścatvāro mahāgandhā agarugandhasturuṣkagandhaḥ karpūragandhaḥ kastūrikāgandhaśca | pañcavidho mūlagandhaḥ sāragandhaḥ patragandhaḥ puṣpagandhaḥ phalagandhaśca | ṣaḍvidho bhojanagandhaḥ pānagandho vastragandho'laṅkāragandho yānagandhaḥ pratiśrayagandhaśca | saptavidhastvaggandhaḥ patragandhaḥ sūkṣmailāgandhaścandanagandhastrikaṭugandho dhūpagandhaścūrṇagandhaśca | aṣṭavidhaḥ sahajo'sahajaḥ sthāvaro'sthāvaraḥ saṁyuktaḥ kevala utkaṭo'nutkaṭaśca | navavidho'tītānāgatapratyutpanno yāvaddare'ntike ca | daśavidhaḥ strīgandhaḥ puruṣagandha uccāragandhaḥ prasrāvagandhaḥ kheṭagandhaḥ śiṅghāṇagandho vasālasikāpūyaśoṇitagandho māṁsagandhaḥ saṅkaragandhaḥ kledakardamagandhaśca ||
rasa ekavidho jihvāgocarārthena | dvividha ādhyātmiko bāhyaśca | trividho manāpāmanāpādiḥ pūrvavat | caturvidho yavarasaḥ śāliraso godhūmaraso'varadhānyarasaśca | pañcavidho madyapānaraso'madyapānarasaḥ śākapatraraso vanaphalaraso bhojanīyarasaśca | ṣaḍvidhastiktādiḥ | saptavidhaḥ sarpistailamadhvikṣuvikāraraso goraso lavaṇaraso māṁsarasaśca | aṣṭavidho gandhavat | navavidho gandhavadeva | daśavidhaḥ khādyaraso bhojanarasaḥ svādyarasaḥ peyarasaścūṣyaraso viśeṣaṇīyastarpaṇīyaḥ śamanīyaḥ śodhanīyo niṣevaṇīyaścauṣadharasaḥ ||
sparśa ekavidhaḥ kāyagocarārthena | dvividho gandhavat | trividho manāpādiḥ | caturvidhaḥ sparśanasparśaḥ pīḍanasparśo'bhighātasparśo mardanasparśaḥ | pañcavidhaḥ pañcagatibhedāt | punardaśamaśakavātātapasarīsṛpasaṁsparśaḥ | ṣaḍvidhaḥ sukho duḥkho'duḥkhāsukhaḥ sahajo vipakṣasaṁgṛhītaḥ pratipakṣasaṁgṛhītaśca | saptavidhaḥ | khakkhaṭo drava uṣṇa ullaṅghanapatanasaṁsparśaḥ parāmarśasaṁsparśaḥ kāyavikārasaṁsparśaśca | tadyathā ślakṣṇādiḥ | aṣṭavidhaḥ pāṇisaṁsparśo loṣṭasaṁsparśo daṇḍasaṁsparśaḥ śastrasaṁsparśaḥ śītasaṁsparśa uṣṇasaṁsparśo jighatsāsaṁsparśaḥ pipāsāsaṁsparśaḥ | navavidho gandhavat | daśavidho bhojanasaṁsparśaḥ pānasaṁsparśo vastrasaṁsparśo'laṅkārasaṁsparśo mañcapīṭhasaṁsparśaḥ kūrcabimbopadhānasaṁsparśaḥ strīsaṁsparśaḥ puruṣasaṁsparśastayoḥ paricaryāparibhogasaṁsparśaśca ||
dharmadhātuḥ samāsataḥ saptāśītirdharmāḥ saha prajñaptidharmaiḥ | te punaḥ katame | manaskārādayo vitarkavicāraparyavasānāścaitasāstripañcāśat | dharmāyatanaparyāpannaṁ | saṁvarāsaṁvarasaṁgṛhītaṁ rūpaṁ samādhigocarañca rūpaṁ prāptirasaṁjñāsamāpattirnirodhasamāpattirāsaṁjñikaṁ jīvitendriyaṁ nikāyasabhāgaḥ pṛthigjanatvaṁ jātirjarā sthitiranityatā nāmakāyāḥ padakāyā vyañjanakāyāḥ pravṛttiḥ pratiniyamo yogo javo'nukramaḥ kālo deśaḥ saṁkhyā sāmagryasāmagrī ca | aṣṭāvasaṁskṛtavastūni ākāśamapratisaṁkhyānirodhaḥ pratisaṁkhyānirodhaḥ kuśalākuśalāvyākṛtānāṁ dharmāṇāṁ tathatāniñjyaṁ saṁjñāvedayitanirodhaśca | tānyetānyaṣṭau samānāni ṣaḍ bhavanti ṣaṭ samānānyaṣṭau bhavanti ||
sa punarekavidho dharmadhāturmanogocarārthena | dvividhaḥ | prajñaptidharmasaṁgṛhīto'prajñaptidharmasaṁgṛhītaśca || trividho rūpyarūpī saṁskṛtāsaṁskṛtaśca || caturvidho rūpī prajñaptidharmasaṁgṛhītaḥ arūpī caitasadharmasaṁgṛhītaḥ arūpī viprayuktaprajñaptisaṁgṛhītaḥ arūpyasaṁskṛtaprajñaptidharmasaṁgṛhītaśca || pañcavidhaḥ rūpacaitasikādharmāścittaviprayuktā asaṁskṛtamakuśalamavyākṛtaṁ ca || ṣaḍvidhaḥ vedanā saṁjñā saṁskārāḥ samprayuktaviprayuktā rūpamasaṁskṛtaṁ ca | saptavidho vedanā saṁjñā cetanā kliṣṭo'kliṣṭo rūpamasaṁskṛtaṁ ca | aṣṭavidhaḥ kuśalo'kuśalo'vyākṛtaścetanā saṁjñā saṁskārā rūpamasaṁskṛtaṁ ca | navavidho'tītānāgatādibhedena | daśavidho daśavidhārthena anubandhotpādārthena ālambanānubhavanārthena ālambananimittagrahaṇārthena ālambanābhisaṁskārārthena teṣāmeva dharmāṇāmavasthābhedārthena anityavisaṁyogārthena nityavisaṁyogārthena nityāvipītārthena sukhaduḥkhavisaṁyogārthena no tu vedayitavisaṁyogārthena vedayitavisaṁyogārthena ca | tānyetānyādhyātmikabāhyānāmāyatanānāṁ ṣaṣṭyuttarāṇi ṣaṭ prabhedaśatāni ||
tatra caratyākṣayādrūpāṇāṁ darśanāya caratyākṣayādrūpāṇāṁ darśanāyeti cakṣuḥ | śravā atropalabhyanta iti śrotram | gandhānāghrātīti ghrāṇaṁ | jighatsādaurbalyaṁ prativinodayati vividhālāpaparicayāccāhvānaṁ karotīti jihvā | kārtsnenendriyakriyānugataḥ kāyo'yamiti | kāyaḥ dīrgharātrametadbālaiḥ kelāyitaṁ mamāyitametanmama eṣo'hamasmi eṣa ma ātmeti | atra ca lokasya saṁjñā sattvo naro jīvo janturmanujo mānava iti mana iti ||
tatra tatra deśe nirūpyate rohati ceti tasmādrūpamiti vadanneva śarati vadanneva śarati tasmācchabdaḥ | anuśerate cāsminvidyā vādāstasmācchabdaḥ | anuvātaṁ gacchati dhāvati tasmādgandhaḥ | rogāṇāṁ sañcayanaḥ khādanīyaśca tasmādrasaḥ | kāyena spṛśyata iti spraṣṭavyaṁ | dhārayati kevalaṁ manoviṣayatvaṁ dhārayati kevalaṁ manoviṣayatvamiti dharmaḥ ||
tatraibhiḥ pañcabhirdharmaiḥ ṣaḍvijñānakāyikaiḥ svabhāvenāśrayeṇālambanena sahāyena karmaṇā ca skandhakauśalyamapi saṁgṛhītaṁ veditavyaṁ | dhātukauśalyamāyatanakauśalyaṁ pratītyasamutpādakauśalyaṁ sthānānāsthānamindriyakauśalyamapi veditavyaṁ ||
navavastukamapi buddhavacanaṁ saṁgṛhītaṁ veditavyaṁ | nava vastūni katamāni | sattvavastu upabhogavastu utpattivastu sthitivastu saṁkleśavyavadānavastu vaicitryavastu daiśikavastu deśyavastu pariṣadvastu ca ||
tatra sattvavastu pañcopādānaskandhāḥ | tadupabhogavastu dvādaśāyatanāni | utpattivastu dvādaśaṅgaḥ pratītyasamutpādaḥ | utpannasya sthitivastu catvāra āhārāḥ ||
saṁkleśavyavadānavastu catvāryāryasatyāni | vaicitryavastūnyaparimāṇā dhātavaḥ | daiśikavastu buddhāstacchrāvakāśca | deśyavastu smṛtyupasthānādayo bodhipakṣyā dharmāḥ | pariṣadvastvaṣṭau pariṣadaḥ | kṣatriyapariṣad | brāhmaṇapariṣad | gṛhapatipariṣad | śramaṇapariṣad | caturmahārājakāyikapariṣad trayastriṁśatpariṣat mārapariṣad brāhmaṇapariṣacceti |
uddānaṁ
samudāyaḥ kalāpaśca adhvalakṣaṇapratyayāḥ |
kuśalādiprabhedaśca kauśalyavastu paścimaṁ ||
yogācārabhūamau manobhūmirdvitīyā samāptā ||
ityevaṁbhāgīya eṣāṁ dharmāṇāṁ prabhedo draṣṭavyaḥ ||
tatroddānaṁ
svabhāvataścāśrayata ālambanasahāyataḥ |
karmataśca pravṛttiḥ syāccetasaḥ pañcabhirmukhaiḥ ||
Links:
[1] http://dsbc.uwest.edu/%E0%A4%AE%E0%A4%A8%E0%A5%8B%E0%A4%AD%E0%A5%82%E0%A4%AE%E0%A4%BF%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%A4%E0%A5%80%E0%A4%AF%E0%A4%BE