Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 8. rūpamayī bhūmi catuṣpāda puruṣoddhāraṇa prakaraṇam

8. rūpamayī bhūmi catuṣpāda puruṣoddhāraṇa prakaraṇam

Parallel Devanagari Version: 
८. रूपमयी भूमि चतुष्पाद पुरुषोद्धारण प्रकरणम् [1]

8. rūpamayī bhūmi catuṣpāda puruṣoddhāraṇa prakaraṇam

athāsau bhagavāṁśchāstā śākyamunirīśvaraḥ|

viṣkambhinaṁ tamālokya punarevaṁ tamādiśat||

śṛṇu ca kulaputrāsya lokeścarasya sadguroḥ|

saddharmaguṇamāhātmyaṁ śrutaṁ mayā tadcyate||

tadā gaganagaṁjo'sau bhagavantaṁ munīśvaram|

viśvabhuvaṁ tamānamya punarevamapṛcchata||

bhagavan sa mahābhijño lokeśvaro jinātmajaḥ|

punaḥ sattvān samuddhartuṁ kutrānyatrābhigatchati||

79

punastacchromicchāmi yadanyatra sa saṁsaran||

sattvān paśyan samuddhṛtya dharme yunakti tadādiśa||

iti tenoditaṁ śrutvā bhagavan sa munīśvaraḥ|

gaganagaṁjamālokya taṁ punarevamādiśat||

śṛṇuṣva kulaputrāsya lokeśasya jagatprabhoḥ|

vakṣye sadguṇamāhātmyaṁ śrotuṁ tvaṁ ca yadīcchasi||

tadyathāsau mahāsattvo lokeśvaro jinātmajaḥ|

tato rupamayīṁ bhūmīṁ gacchati saṁprabhāsayan||

tatra sattvān manuṣyān gāṁścatuṣpādān vilokya saḥ|

lokeśvaro divyarupaḥ samupāsṛtya tiṣṭhati||

taṁ divyarupamālokya sarve te vismayānvitāḥ|

purataḥ samupāśritya natvaivaṁ prārthayan mudā|||

ahobhāgyaṁ tadasmākaṁ yadbhavāniha dṛśyate|

tadasmām kṛpayālokya samuddharttumihārhati||

iti taiḥ prārthyamāno'sau lokeśvaraḥ kṛpātmakaḥ|

tān sarvān samupāmantrya samālokyaivamādiśat||

bhagavanto'tra samādhāya śṛṇudhvaṁ yūyamādarāt|

vakṣyāmi yanmahatsiddhaṁ dharmanirvṛtisādhanam||

tadyathā yajjagacchreṣṭhaṁ triratnaṁ bhadrakārakam|

tatsmṛtvā śaraṇaṁ gatvā bhajadhvaṁ sarvadādarāt||

ye teṣāṁ śaraṇaṁ gatvā na te gachanti durgatim|

sadā sadgatisaṁjātāścaranti bodhisaṁvare||

etatpuṇyānubhāvena sarve te puruṣottamāḥ|

bodhisattvā mahāsattvāḥ saṁcarevaṁ jagaddhite||

tataste bodhisaṁbhāraṁ pūrayitvā yathākramam|

sarvasattvahitaṁ kṛtvā saṁyāsyanti sukhāvatīm||

tatra gatvāmitābhasya jitendrasya sabhāśritāḥ|

saddharmāmṛtamābhujya saṁrameyuryahotsavaiḥ||

80

evaṁ te suciraṁ tatra bhuktvā saukhyaṁ śubhotsavam|

tato'nte trividhāṁ bodhiṁ prāpya yāsyanti nirvṛtim||

evaṁ matvā triratnānāṁ śraddhayā śaraṇe sthitāḥ|

smṛtvā dhyātvā samuccāryya nāmāpi bhajatādarāt||

tadaitatpuṇyaliptāṁgāḥ śuddhāśayā jitendriyāḥ|

niḥkleśā vimalātmāno bodhisattvā bhaviṣyatha||

tataḥ sattvahitārthena bodhicaryāvratodyatāḥ|

sarvatra bhadratāṁ kṛtvā gamiṣyatha sukhāvatīm||

tatrāmitābhanāthasya pītvā dharmāmṝtaṁ sadā|

saddharmamaṁgalotsāhai ramiṣyatha susaṁvare||

evaṁ tatra ciraṁ bhuktvā saukhyaṁ bhadramahotsavam|

prānte saṁbodhimāsādya samāpsyatha sunirvṛtim||

evaṁ matvā sadā buddharatnasya śaraṇaṁ gatāḥ|

smṛtvā dhyātvā samuccārya nāmāpi bhagatadarāt||

dharmaratnasya māhātmyaṁ śrutvāpi śaraṇe sthitāḥ|

smṛtvā dhyātvā samuccārya nāmāpi bhajatādarāt||

evaṁ ca saṁgharatnānāṁ satkāraiḥ samupasthitāḥ|

smṛtvā dhyātvā samuccārya nāmāpi bhavatābhavam||

etatpuṇyaṁ mahatkhyātamasaṁkhyeyaṁ bahūttamam|

aprameyaṁ samākhyātaṁ sarvairapi munīśvaraiḥ||

evaṁ matvā triratnānāṁ śaraṇe samupasthitāḥ|

smṛtvā dhyātvā samuccārya nāmāpi sevyatābhavam||

etatpuṇyānubhāvena yūyaṁ sarve vikalmaṣāḥ|

niḥkleśā nirmalātmānaḥ saṁyāsyatha sukhāvatīm||

tatra gatvāmitābhasya munīndrasyopasaṁśritā|

sadā dharmāmṛtaṁ pītvā ramiṣyatha śubhotsavaiḥ||

evaṁ tatra ciraṁ bhuktvā mahānandamayaṁ sukham|

prānte sambodhimāsādya saṁyāsyatha sunirvṛtim||

81

iti tenoditaṁ śrutvā sarve te puruṣā mudā|

tatheti pratisaṁśrutva vadantyevaṁ ca moditāḥ||

mārṣa bhavati no'ndhānāṁ sanmāargamupadarśakaḥ|

atrāṇānāmapi trāṇaṁ śaraṇyaṁ śaraṇārthinām||

anāthānāṁ pitā mātā nāthaśceṣṭaḥ suhṛtpatiḥ|

agatīnāṁ gatiścāpi mitraśca vyasanāpahṛt||

tamaḥpraṇaṣṭamārgāṇāṁ mahādīpo bhavānapi|

mūrkhānāṁ ca pramattānāṁ śāstā saddharmadeśkaḥ||

tadvayaṁ sarvadā sarve bhavatāṁ śaraṇe sthitāḥ|

ājñāṁ dhṛtvā śubhe dharme saṁcariṣyāmahe dhruvam||

sukhitāste māhābhāgā ye bhavaccharaṇe sthitāḥ|

triratnabhajanaṁ kṛtvā saṁcarante śubhe sadā||

na teṣāmidṛśaṁ duḥkhaṁ bhaviṣyati kadācana|

yādṛgidaṁ mahaṭkaṣṭamanubhāvamahe bhave||

tadbhavān kṛpayāsmākaṁ nirvṛtisukhasādhanam|

saddharmaṁ samupādiśya sadeha sthātumarhati||

iti taiḥ prārthitaṁ śrutvā bodhisattvaḥ sa sarvavit|

tān prabodhitān sarvān vadatyevaṁ vilokayan||

nāhaṁ sadātra tiṣṭheyaṁ kāryāṇi hi bahūni me|

tanmayātra yathākhyātaṁ dhṛtvā carata sarvadā||

ityuktvā sa mahābhijñasteṣāṁ saṁbodhisadhanam|

samādiśati kāraṇḍavyūhasūtraṁ subhāṣitam||

tatsarveṣāṁ mahāyānasūtrāṇāṁ pravarottamam|

śrutvā te pureṣāḥ sarve prābhinandanti bodhitāḥ||

tataste puruṣāḥ sarve dhṛtvā tatsūtramādarāt|

triratnabhajanaṁ kṛtvā saṁcarante śubhe mudā||

etatpuṇyānubhāvena sarve te vimalāśayāḥ|

bodhisattvā mahāsattvā bhavanti brahmacāriṇaḥ|||

82

bodhicaryāvrataṁ dhṛtvā pracaranto jagaddhite|

saddharmacaraṇe yuktā bhavantyapyanivartinaḥ||

evaṁ te puruṣāḥ sarve pariśuddhatrimaṇḍalāḥ|

svaparātmahitotsāhaiḥ saṁcarante mahāsukham||

evaṁ sa trijagannātho lokeśvaro jinātmajaḥ|

sarvāṁstān puruṣān dharme niyojayati bodhayan||

tato'nyatra sa lokeśaḥ sattvānuddharttumutsukaḥ|

antarhito jvaladagnirivākāśena gacchati||

evaṁ kṛtvā mahatpuṇyaskandhaṁ tasya jagatprabhoḥ|

aprameyamasaṁkhyeyaṁ samākhyātaṁ munīśvaraiḥ||

iti matvā sadā tasya śaraṇe samupasthitāḥ|

smṛtā nāmāpi coccārya dhyātvāpi bhajatābhavam||

ye tasya śaraṇe sthitvā śraddhayā samupasthitāḥ|

smṛtvā dhyātvāpi nāmāpi samuccāarya bhajanti vai||

durgatiṁ te na gacchanti kadācana kvacidbhave|

sadā sadgatisaṁjātā bhavanti dharmacāriṇaḥ||

dharmaśrīguṇasatsaukhyaṁ bhuktvā yānti sukhāvatīm|

tatra gatvāmitābhasya śaraṇe samupāśritāḥ||

sadā dharmāmṛtaṁ pītvā svaparātmahitodyatāḥ|

mahānandasukhotsāhaissaṁramante yathāsukham||

tatraiva suciraṁ bhuktvā pracaranto jagaddhite|

prānte bodhiṁ samāsādya nirvṛtipadamāpnuyuḥ||

iti satyaṁ parijñāya yūyaṁ bodhiṁ yadīcchatha|

tallokeśaṁ mahābhijñaṁ bhajadhvaṁ sarvadā bhave||

ityādiṣṭaṁ munīndreṇa viśvabhuvā niśamya saḥ|

gaganagaṁja autsukyaṁ prābhyanandat samārṣadaḥ||

ityevaṁ samupādiṣṭaṁ viśvabhuvā śrutaṁ mayā|

yūyamapi tathā tasya sarvadā bhajatādarāt||

yūyamapi tathā saukhyaṁ bhuktvā sadā śubhāratāḥ|

bodhiśrīguṇasaṁpannāḥ gamiṣyatha jinālayam||

ityādiṣṭaṁ munīndreṇa śrīghanena niśamya te|

sarvasāṁghikā lokāḥ prābhyanandan prabodhitāḥ||

||iti rupamayībhūmicatuṣpādaruṣoddhāraṇaprakaraṇam||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4180

Links:
[1] http://dsbc.uwest.edu/node/4200