Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > dṛṣṭiparīkṣā saptaviṁśatitamaṁ prakaraṇam

dṛṣṭiparīkṣā saptaviṁśatitamaṁ prakaraṇam

Parallel Devanagari Version: 
दृष्टिपरीक्षा सप्तविंशतितमं प्रकरणम् [1]

27

dṛṣṭiparīkṣā saptaviṁśatitamaṁ prakaraṇam|

abhūmatītamadhvānaṁ nābhūmiti ca dṛṣṭayaḥ|

yāstāḥ śāśvatalokādyāḥ pūrvāntaṁ samupāśritāḥ||1||

dṛṣṭayo na bhaviṣyāmi kimanyo'nāgate'dhvani|

bhaviṣyāmīti cāntādyā aparāntaṁ samāśritāḥ||2||

abhūmatītamadhvānamityetannopapadyate|

yo hi janmasu pūrveṣu sa eva na bhavatyayam||3||

sa evātmeti tu bhavedupādānaṁ viśiṣyate|

upādānavinirmukta ātmā te katamaḥ punaḥ||4||

upādānavinirmukto nāstyātmeti kṛte sati|

syādupādānamevātmā nāsti cātmeti vaḥ punaḥ||5||

na copādānamevātmā vyeti tatsamudeti ca|

kathaṁ hi nāmopādānamupādātā bhaviṣyati||6||

anyaḥ punarupādānādātmā naivopapadyate|

gṛhyate hyanupādāno yadyanyo na ca gṛhyate||7||

evaṁ nānya upādānānna copādānameva saḥ|

ātmā nāstyanupādānaḥ nāpi nāstyeṣa niścayaḥ||8||

nābhūmatītamadhvānamityetannopapadyate|

yo hi janmasu pūrveṣu tato'nyo na bhavatyayam||9||

yadi hyayaṁ bhavedanyaḥ pratyākhyāyāpi taṁ bhavet|

tathaiva ca sa saṁtiṣṭhettatra jāyeta vāmṛtaḥ||10||

ucchedaḥ karmaṇāṁ nāśastathānyakṛtakarmaṇām|

anyena paribhogaḥ syādevamādi prasajyate||11||

nāpyabhūtvā samudbhūto doṣo hyatra prasajyate|

kṛtako vā bhavedātmā saṁbhūto vāpyahetukaḥ||12||

evaṁ dṛṣṭiratīte yā nābhūmahamabhūmaham|

ubhayaṁ nobhayaṁ ceti naiṣā samupapadyate||13||

adhvanyanāgate kiṁ nu bhaviṣyāmīti darśanam|

na bhaviṣyāmi cetyetadatītenādhvanā samam||14||

sa devaḥ sa manuṣyaścedevaṁ bhavati śāśvatam|

anutpannaśca devaḥ syājjāyate na hi śāśvatam||15||

devādanyo manuṣyaścedaśāśvatamato bhavet|

devādanyo manuṣyaścetsaṁtatirnopapadyate||16||

divyo yadyekadeśaḥ syādekadeśaśca mānuṣaḥ|

aśāśvataṁ śāśvataṁ ca bhavetacca na yujyate||17||

aśāśvataṁ śāśvataṁ ca prasiddhamubhayaṁ yadi|

siddhe na śāśvataṁ kāmaṁ naivāśāśvatamityapi||18||

kutaścidāgataḥ kaścitkiṁcidnacchetpunaḥ kvacit|

yadi tasmādanādistu saṁsāraḥ syānna cāsti saḥ||19||

nāsti cecchāśvataḥ kaścit ko bhaviṣyatyaśāśvataḥ|

śāśvato'śāśvataścāpi dvābhyāmābhyāṁ tiraskṛtaḥ||20||

antavān yadi lokaḥ syātparalokaḥ kathaṁ bhavet|

athāpyanantavāṁllokaḥ paralokaḥ kathaṁ bhavet||21||

skandhānāmeṣa saṁtāno yasmāddīpārciṣāmiva|

pravartate tasmānnāntānantavattvaṁ ca yujyate||22||

pūrve yadi ca bhajyerannutpadyeranna cāpyamī|

skandhāḥ skandhān pratītyemānatha loko'ntavān bhavet||23||

pūrve yadi na bhajyerannutpadyeranna cāpyamī|

skandhāḥ skandhān pratītyemāṁlloko'nanto bhavedatha||24||

antavānekadeśaścedekadeśastvanantavān|

syādantavānanantaśca lokastacca na yujyate||25||

kathaṁ tāvadupādāturekadeśo vinaṅkṣyate|

na naṅkṣyate caikadeśa evaṁ caitanna yujyate||26||

upādānaikadeśaśca kathaṁ nāma vinaṅkṣyate|

na naṅkṣyate caikadeśo naitadapyupapadyate||27||

antavaccāpyanantaṁ ca prasiddhamubhayaṁ yadi|

siddhe naivāntavatkāmaṁ naivānantavadityapi||28||

athavā sarvabhāvānāṁ śūnyatvācchāśvatādayaḥ|

kva kasya katamāḥ kasmātsaṁbhaviṣyanti dṛṣṭayaḥ||29||

sarvadṛṣṭiprahāṇāya yaḥ saddharmamadeśayat|

anukampāmupādāya taṁ namasyāmi gautamam||30||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4945

Links:
[1] http://dsbc.uwest.edu/node/4972