Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > āryatriskandha sūtram

āryatriskandha sūtram

Parallel Devanagari Version: 
आर्यत्रिस्कन्ध सूत्रम् [1]

āryatriskandha sūtram

tatreyaṁ(āpatti) deśanā-ahamevaṁnāmā buddhaṁ śaraṇaṁ gacchāmi| dharma śaraṇaṁ gacchāmi| saṁghaṁ śaraṇaṁ gacchāmi|

namaḥ (bhagavate) śākyamunaye tathāgatāyārhate samyaksaṁbuddhāya| namo vajra-(sāra) pramardine| namo ratnārciṣe| namo nāgeśvararājāya| namo vīrasenāya| namo vīranandine| namo ratnāgnaye| namo ratnacandraprabhāya| namo'moghadarśine| namo ratnacandrāya| namo nirmalāya| namaḥ śūradattāya| namo brahmaṇe| namo brahmadattāya| namo varūṇāya| namo varuṇadevāya| namo bhadraśriye| namaścandanaśriye| namo'nantaujase| namaḥ prabhāsaśriye| namo'śokaśriye| namo nārāyaṇāya| namaḥ kusumaśriye| namo brahmajyotirvikrīḍitābhijñāya tathāgatāya| namaḥ padmajyotirvikrīḍitābhijñāya tathāgatāya| namo ghanaśriye| namaḥ smṛtiśriye| namaḥ suparikīrtitanāmadheyaśriye| nama indraketudhvajarājāya| namaḥ suvikrāntaśriye| namaḥ suvijitasaṁgrāmāya| namo vikrāntagāmine| namaḥ samantāvabhāsavyūhaśriye| namo ratnapadmavikrāmiṇe| namo ratnapadmasupratiṣṭhitaśailendrarājāya tathāgatāyārhate samyaksaṁbuddhāya|

evaṁpramukhā yāvantaḥ daśadikṣu sarvalokadhātuṣu tathāgatāarhantaḥ samyaksaṁbuddhāstiṣṭhanti dhriyante yāpayanti, te māṁ samanvāharantu buddhā bhagavantaḥ| yanmayā asyāṁ jātau anyāsu vā jātiṣu anavarāgre jātisaṁsāre saṁsaratā pāpakaṁ karma kṛtaṁ syātkāritaṁ vā kriyamāṇaṁ vā anumoditaṁ bhavet, staupikaṁ vā sāṁghikaṁ vā dravyamapahṛtaṁ syāt, hāritaṁ vā hriyamāṇaṁ vā anumoditaṁ bhavet| pancānantaryāṇi kṛtāni syuḥ kāritāni vā kriyamāṇāni vā anumoditāni bhaveyuḥ| daśākuśalān karmapathān samādāya vartitaṁ syāt, pare vā samādāpitāḥ syurvartamānā vā anumoditā bhaveyuryena karmāvaraṇenāvṛto'haṁ nirayaṁ vā gaccheyaṁ tiryagyoniṁ vā yamaviṣayaṁ vā gaccheyaṁ pratyantajanapadeṣu mleccheṣu vā pratyājāyeyaṁ dīrghāyuṣkeṣu deveṣūpapadyeyamindriyavikalatāṁ vādhigaccheyaṁmithyādṛṣṭiṁ vopagṛhṇīyāṁ buddhotpādaṁ vā virāgayeyam, tatsarvaṁkarmāvaraṇaṁ teṣāṁ buddhānāṁ bhagavatāṁ jñānabhūtānāṁ cakṣurbhūtānāṁ sākṣibhūtānāṁ pramāṇabhūtānāṁ jānatāṁ paśyatamagrataḥ pratideśayāmi, āviṣkaromi na praticchādayāmi, āyatyāṁ saṁvaramāpadye|

samanvāharantu māṁ te buddhā bhagavanto yanmayā asyāṁ jātāvanyāsu vā jātiṣvanavarāgre vā jātisaṁsāre saṁsaratā dānaṁ dattaṁ bhavedantaśastiryagyonigatāyāpyālopaḥ, śīlaṁ vā rakṣitaṁ bhaved yacca me brahmacaryavāsakuśalamūlam, yacca me sattvaparipākakuśalamūlam, yacca me bodhicittakuśalam, yacca me'nuttarajñānakuśalamūlam, tatsarvamaikadhyaṁ piṇḍayitvā tulayitvā abhisaṁkṣipya anuttarāyāṁ samyaksaṁbodhau uttarottarayā (gurugurūṇā) pariṇāmanayā, yathā pariṇāmitamatītairbuddhairbhagavabhdiryathā pariṇāmayiṣyantyanāgatā buddhā bhagavantaḥ, yathā pariṇāmayanti etarhi daśasu dikṣu pratyutpannā buddhā bhagavantaḥ tathā hamapi pariṇāmayāmi|

sarva pāpaṁ pratideśayāmi| sarvaṁ puṇyamanumodayāmi| sarvān buddhānadhyeṣyāmi| bhavatu me jñānamanuttaram||

ye cābhyatītāstathapi ca ye anāgatā

ye cāpi tiṣṭhanti narottamā jināḥ|

anantavarṇān guṇasāgaropamā-

nupaimi sarvān śaraṇaṁ kṛtāñjaliḥ||

||samāptam|

(āryatriskandhamahāyānasūtraṁ samāptam)

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/3758

Links:
[1] http://dsbc.uwest.edu/node/3946