Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 14 aupamyaparivartaścaturdaśaḥ

14 aupamyaparivartaścaturdaśaḥ

Parallel Devanagari Version: 
१४ औपम्यपरिवर्तश्चतुर्दशः [1]

14 aupamyaparivartaścaturdaśaḥ|

atha khalvāyuṣmān subhūtirbhagavantametadavocat-yo bhagavan bodhisattvo mahāsattvaḥ sahaśravaṇenaiva asyāṁ gambhīrāyāṁ prajñāpāramitāyāmadhimucyate nāvalīyate na saṁlīyate nāvatiṣṭhate na dhandhāyati na vicikitsati na kāṅkṣati, abhinandati ca prajñāpāramitām, sa bhagavan kutaścyutvā kutropapannaḥ? bhagavānāha-yaḥ subhūte bodhisattvo mahāsattvaḥ sahaśravaṇenaiva asyāṁ gambhīrāyāṁ prajñāpāramitāyāmadhimokṣyate nāvaleṣyate na saṁleṣyate nāvasthāsyate na dhandhāyiṣyati na vicikitsiṣyati na kāṅkṣiṣyati, abhinandiṣyati ca darśanaṁ śravaṇaṁ ca, dhārayiṣyati bhāvayiṣyatyenāṁ gambhīrāṁ prajñāpāramitām, prajñāpāramitāpratisaṁyuktāṁśca manasikārānna vihāsyati, na vipṛṣṭhīkariṣyati mānasam, chandaṁ janayiṣyatyudgrahītuṁ dhārayituṁ vācayituṁ paryavāptuṁ pravartayitum, kariṣyatyanubandham, anugamiṣyati dharmabhāṇakaṁ notsrakṣyati| tadyathāpi nāma subhūte taruṇavatsā gaurnotsṛjati vatsam, evameva subhūte yo bodhisattvo mahāsattva enāṁ gambhīrāṁ prajñāpāramitāṁ śrutvā tāvanna prahāsyati dharmabhāṇakaṁ yāvadasyeyaṁ prajñāpāramitā kāyagatā vā bhaviṣyati pustakagatā vā, ayaṁ subhūte bodhisattvo mahāsattvo manuṣyebhya eva cyuto manuṣyeṣvevopapannaḥ||

subhūtirāha-syādbhagavan etaireva guṇaiḥ samanvāgato bodhisattvo mahāsattvo'nyebhyo buddhakṣetrebhyaścyuta ihopapannaḥ? bhagavānāha-syātsubhūte bodhisattvo mahāsattvo'nyebhyo buddhakṣetrebhyo'nyān buddhān bhagavataḥ paryupāsya paripṛcchya paripraśnīkṛtya tebhyaścyuta ihopapannaḥ, etaireva guṇaiḥ samanvāgato veditavyaḥ| punaraparaṁ subhūte yo bodhisattvo mahāsattvastuṣitebhyo devebhyaścyuta ihopapannaḥ, so'pyetaireva guṇaiḥ samanvāgato veditavyaḥ| yena maitreyo bodhisattvo mahāsattvaḥ paryupāsitaḥ paripṛṣṭaḥ paripṛcchitaḥ paripraśnīkṛtaḥ imāṁ prajñāpāramitāmārabhya, so'pyetaireva guṇaiḥ samanvāgato veditavyaḥ| yena khalu punaḥ subhūte bodhisattvena mahāsattvena pūrvāntata iyaṁ gambhīrā prajñāpāramitā śrutā, na tu paripṛṣṭā bhavet, na paripṛcchitā na paripraśnīkṛtā, tasya punarapi manuṣyeṣvevopapannasya asyāṁ gambhīrāyāṁ prajñāpāramitāyāṁ bhāṣyamāṇāyāṁ bhavati kāṅkṣāyitatvam, bhavati dhandhāyitatvam, bhavati cittasyāvalīnatā, veditavyametatsubhūte, ayaṁ bodhisattvaḥ pūrvāntato'pyaparipṛcchakajātīyo'bhūt| tatkasya hetoḥ? tathā hi asyāṁ asyāṁ gambhīrāyāṁ prajñāpāramitāyāṁ bhāṣyamāṇāyāṁ bhavati kāṅkṣāyitatvam, bhavati dhandhāyitatvam, bhavati cittasyāvalīnateti||

punaraparaṁ subhūte yena bodhisattvena mahāsattveneyaṁ gambhīrā prajñāpāramitā pūrvāntato'pi śrutā bhavati, paryupāsitā paripṛṣṭā paripṛcchitā paripraśnīkṛtā ca bhavati, ekaṁ vā dinaṁ dve vā trīṇi vā catvāri vā pañca vā dināni, tasya tāvatkālikī śraddhā bhavati, saṁhriyate ca, punarevāsaṁhāryā ca bhavati paripṛcchayā| tatkasya hetoḥ? evaṁ hyetatsubhūte bhavati-yena pūrvaṁ na saṁparipṛṣṭā bhavatīyaṁ prajñāpāramitā, na saṁparipṛcchitā, na saṁparipraśnīkṛtā, na cānuvartitā bhavati, tasya kaṁcitkālaṁ chando'nuvartate asyāṁ gambhīrāyāṁ prajñāpāramitāyāṁ śravaṇāya, kaṁcitkālaṁ chando na bhavati| sa punarevotkṣipyate'vasīdati| tasya calācalā buddhirbhavati| tūlapicūpamaśca sa bhavati| so'yaṁ bodhisattvo'cirayānasaṁprasthito veditavyaḥ| navena yānenāgataḥ sa bodhisattvastāṁ śraddhāṁ taṁ prasādaṁ taṁ chandaṁ prahāsyati, yadutaināṁ gambhīrāṁ prajñāpāramitāṁ nānugrahīṣyati nānuvartiṣyate nānuparivārayiṣyati| tasya dvayorbhūmyoranyatarā bhūmiḥ pratikāṅkṣitavyā-śrāvakabhūmirvā pratyekabuddhabhūmirvā| tadyathāpi nāma subhūte mahāsamudragatāyāṁ nāvi bhinnāyāṁ te tatra kāṣṭhaṁ vā na gṛhṇanti phalakaṁ vā, mṛtaśarīraṁ vā nādhyālambante, veditavyametat-aprāptā evaite pāramudake kālaṁ kariṣyantīti| ye khalu punaḥ subhūte mahāsamudragatāyāṁ nāvi bhinnāyāṁ tatra kāṣṭhaṁ vā gṛhṇanti phalakaṁ vā, mṛtaśarīraṁ vā adhyālambante, veditavyametatsubhūte-naite udake kālaṁ kariṣyanti, svastinā anantarāyeṇa pāramuttariṣyanti, akṣatāścānupahatāśca sthale sthāsyantīti| evameva subhūte yo bodhisattvaḥ śraddhāmātrakeṇa prasādamātrakeṇa premamātrakeṇa chandamātrakeṇa samanvāgataḥ sa ca prajñāpāramitāṁ nādhyālambate, veditavyametatsubhūte antaraivaiṣa vyadhvani vyavasādamāpatsyate, aprāpta eva sarvajñatāṁ śrāvakatve pratyekabuddhatve vā sthāsyatīti| yeṣāṁ khalu punaḥ subhūte bodhisattvānāṁ mahāsattvānāmasti śraddhā, asti kṣāntiḥ, asti ruciḥ, asti chandaḥ, asti vīryam, astyapramādaḥ, astyadhimuktiḥ, astyadhyāśayaḥ, asti tyāgaḥ, asti gauravam, asti prītiḥ, asti prāmodyam, asti prasādaḥ, asti prema, astyanikṣiptadhuratā anuttarāṁ samyaksaṁbodhimabhisaṁboddhum, te ca prajñāpāramitāmadhyālambante| evaṁ teṣāṁ sā śraddhā sā kṣāntiḥ sā rūciḥ sa cchandaḥ tadvīryaṁ so'pramādaḥ sādhimuktiḥ so'dhyāśayaḥ sa tyāgaḥ tadgauravaṁ sā prītiḥ tatprāmodyaṁ sa prasādaḥ tatprema sā anikṣiptadhuratā anuttarāṁ samyaksaṁbodhimabhisaṁboddhum| te ca prajñāpāramitāṁ prāpya sarvajñatāyāṁ sthāsyanti| tadyathāpi nāma subhūte strī va puruṣo vā aparipakvena ghaṭenodakaṁ parivahet, veditavyametatsubhūte-nāyaṁ ghaṭaściramanuvartsyate, kṣiprameva paribhetsyate, pravileṣyate iti| tatkasya hetoḥ? yathāpi nāma tadaparipakvatvāddhaṭasya, sa bhūmiparyavasāna eva bhaviṣyatīti| evameva subhūte kiṁcāpi bodhisattvasya asti śraddhā asti kṣāntiḥ asti rūciḥ asti chandaḥ asti vīryam astyapramādaḥ, astyadhimuktiḥ astyadhyāśayaḥ asti tyāgaḥ|

asti gauravam, asti prītiḥ asti prāmodyam, asti prasādaḥ, asti prema, astyanikṣiptadhuratā anuttarāṁ samyaksaṁbodhimabhisaṁboddhum| sa ca prajñāpāramitayā upāyakauśalyena ca aparigṛhīto bhavati, veditavyametatsubhūte ayaṁ bodhisattvo'ntarā vyadhvani vyavasādamāpatsyata iti| kaśca subhūte bodhisattvasyāntarā vyadhvani vyavasādaḥ- śrāvakabhūmirvā pratyekabuddhabhūmirvā? tadyathāpi nāma subhūte strī vā puruṣo vā suparipakvena ghaṭena nadīto vā sarasto vā taḍāgato vā udapānādvā tato'nyebhyo vā udakādhārebhya udakaṁ parivahet, tasya tadudakaṁ parivahato veditavyametatsubhūte svastinā anantarāyeṇa ayaṁ ghaṭo gṛhaṁ gamiṣyatīti| tatkasya hetoḥ? yathāpi nāma suparipakvatvāddhaṭasya| evameva subhūte yasya bodhisattvasya asti śraddhā asti kṣāntiḥ asti ruciḥ asti chandaḥ, asti vīryam, astyapramādaḥ, astyadhimuktiḥ astyadhyāśayaḥ, asti tyāgaḥ, asti gauravam, asti prītiḥ asti prāmodyam, asti prasādaḥ, asti premaḥ astyanikṣiptadhuratā anuttarāṁ samyaksaṁbodhimabhisaṁboddhum| sa ca prajñāpāramitayā upāyakauśalyena ca parigṛhīto bhavati| veditavyametatsubhūte nāyaṁ bodhisattvo mahāsattvo'ntarā vyadhvani vyavasādamāpatsyate| akṣato'nupahataḥ sarvajñatāyāṁ sthāsyatīti| tadyathāpi nāma subhūte duṣprajñajātīyaḥ puruṣaḥ sāmudrikāṁ nāvamanākoṭitāmaparikarmakṛtāṁ cirabandhanabaddhāmudake'vatārya samāropitabhāṇḍāṁ paripūrṇāṁ bhārārtāmabhirūḍhaḥ syāt, veditavyametatsubhūte-evaṁdharmeyaṁ naurbhaviṣyati, yaduta udake'saṁtīrṇabhāṇḍaiva saṁsatsyatīti| tasyānyena bhāṇḍaṁ bhaviṣyati, anyena sā naurvipatsyate iti|

evaṁ sa sārthavāho'nupāyakuśalo dauṣprajñena mahatā arthaviyogena samanvāgato bhaviṣyati, mahataśca ratnākarātparihīṇo bhaviṣyatīti| evameva subhūte kiṁcāpi bodhisattvasya asti śraddhā asti kṣāntiḥ, asti ruciḥ asti chandaḥ, asti vīryam, astyapramādaḥ, astyadhimuktiḥ astyadhyāśayaḥ, asti tyāgaḥ, asti gauravam, asti prītiḥ, asti prāmodyam, asti prasādaḥ, asti prema, astyanikṣiptadhuratā anuttarāṁ samyaksaṁbodhimabhisaṁboddhum, sa ca prajñāpāramitayā upāyakauśalyena ca virahito bhavati, veditavyametatsubhūte aprāpta evāyaṁ bodhisattvaḥ sarvajñatāratnākaramantarā saṁsatsyati, vyavasādamāpatsyate, mahataḥ svārthātparihīṇo bhaviṣyati, mahataśca parārtharatnarāśeḥ parihīṇo bhaviṣyati, yaduta sarvajñatāmahārtharatnākarātparihīṇatvāditi| kā punaḥ subhūte bodhisattvasya antarā vyadhvani saṁsīdanā? yaduta śrāvakabhūmirvā pratyekabuddhabhūmirvā| tadyathāpi nāma subhūte paṇḍitajātīyaḥ sārthavāhaḥ sāmudrikāṁ nāvaṁ subaddhāṁ bandhayitvā svākoṭitāmākoṭayitvā suparikarmakṛtāṁ kṛtvā udake'vatārya bhāṇḍamāropya pūrṇāṁ kṛtvā samaṁ yojayitvā yuktena vātenābhipretāṁ diśamanupūrveṇa gacchet, tatastadyānamiti, veditavyametatsubhūte neyaṁ naurudake saṁsatsyati| gamiṣyatīyaṁ naustaṁ pradeśaṁ yatrānayā gantavyam| mahālābhena cāyaṁ sārthavāhaḥ saṁyokṣyate yaduta laukikai ratnairiti| evameva subhūte yasya bodhisattvasya mahāsattvasya asti śraddhā asti kṣāntiḥ asti ruci chandaḥ asti vīryam, astyapramādaḥ astyadhimuktiḥ, astyādhyāśayaḥ, asti tyāgaḥ, asti gauravam, asti prītiḥ asti prāmodyam, asti prasādaḥ, asti prema, astyanikṣiptadhuratā anuttarāṁ samyaksaṁbodhimabhisaṁboddhum, sa ca prajñāpāramitayā parigṛhīta upāyakauśalyena cāvirahito bhavati, veditavyametatsubhūte nāyaṁ bodhisattvo mahāsattvo'ntarā vyadhvani saṁsatsyati, na vyavasādamāpatsyate, sthāsyatyayaṁ bodhisattvo mahāsattvo'nuttarāyāṁ samyaksaṁbodhau| tatkasya hetoḥ? evaṁ hyetatsubhūte bhavati-yato'sya bodhisattvasya mahāsattvasya asti śraddhā, asti kṣāntiḥ, asti ruciḥ, asti chandaḥ, asti vīryam, astyapramādaḥ, astyadhimuktiḥ astyadhyāśayaḥ, asti tyāgaḥ, asti gauravam, asti asti prītiḥ, asti prāmodyam, asti prasādaḥ, asti prema, astyanikṣiptadhuratā anuttarāṁ samyaksaṁbodhimabhisaṁboddhum| ete cāsya dharmāḥ prajñāpāramitayā parigṛhītā upāyakauśalyena cāvirahitā na śrāvakabhūmiṁ na pratyekabuddhabhūmiṁ vā pratipatsyante| api tu yena sarvajñatā, tenaite dharmā abhimukhāḥ saṁprasthitāḥ tato'syā anuttarāyāḥ samyaksaṁbodherabhisaṁbodhāya bhaviṣyantīti|

tadyathāpi nāma subhūte kaścideva puruṣo jīrṇo vṛddho mahallakaḥ saviṁśativarṣaśatiko jātyā bhavet, tasya kaścideva śarīre vyādhirutpadyeta vātato vā pittato vā śleṣmato vā saṁnipātato vā| takiṁ manyase subhūte api nu sa puruṣo'parigṛhīto mañcāduttiṣṭhet ? subhūtirāha-no hīdaṁ bhagavan| bhagavānāha-sacetpunaḥ subhūte sa puruṣo mañcāduttiṣṭhet, atha ca punarna pratibalo'rdhakrośāntaramapi prakramitum| sa tayā jarayā tena ca vyādhinā kṣapito yadyapi mañcāduttiṣṭhet, tathāpi punarapratibalaḥ sa puruṣaḥ prakramaṇāya| evameva subhūte kiṁcāpi bodhisattvasya asti śraddhā, asti kṣāntiḥ, asti ruciḥ, asti chandaḥ, asti vīryam, astyapramādaḥ, astyadhimuktiḥ, astyadhyāśayaḥ, asti tyāgaḥ, asti gauravam, asti prītiḥ, asti prāmodyam, asti prema, astyanikṣiptadhuratā anuttarāṁ samyaksaṁbodhimabhisaṁboddhum| sa ca prajñāpāramitayā aparigṛhīta upāyakauśalyena ca virahito bhavati, kiṁcāpi saṁprasthito'nuttarāṁ samyaksaṁbodhimabhisaṁboddhum| atha ca punaḥ subhūte evaṁ veditavyam-ayaṁ bodhisattvo'ntarā vyadhvani saṁsatsyati, vyavasādamāpatsyate, yaduta śrāvakabhūmau vā pratyekabuddhabhūmau vā sthāsyatīti| tatkasya hetoḥ? yathāpi nāma prajñāpāramitayā aparigṛhītatvādupāyakauśalyena ca virahitatvāt| tadyathāpi nāma subhūte sa eva puruṣo jīrṇo vṛddho mahallakaḥ saviṁśativarṣaśatiko jātyā bhavet, tasya śarīre kaścideva vyādhirūtpadyeta vātato vā pittato vā śleṣmato vā saṁnipātato vā, sa ca mañcāduttiṣṭhet| tamenaṁ dvau balavantau puruṣau vāmadakṣiṇābhyāṁ pārśvābhyāṁ svadhyālambitamadhyālambya suparigṛhītaṁ parigṛhya evaṁ vadetām-gaccha tvaṁ bhoḥ puruṣa yenākāṅkṣasi yāvaccākāṅkṣasi gantum, anuparigṛhītastvamāvābhyām, na tavāntarāmārge patanabhayaṁ bhaviṣyati, yāvanna tvaṁ tadadhiṣṭhānamanuprāpto bhaviṣyasi, yatra tvayā gantavyamiti| evameva subhūte yasya bodhisattvasya mahāsattvasya asti śraddhā, asti kṣāntiḥ, asti ruciḥ asti chandaḥ, asti vīryam, astyapramādaḥ, astyadhimuktiḥ, astyadhyāśayaḥ, asti tyāgaḥ, asti gauravam, asti prītiḥ, asti prāmodyam, asti prasādaḥ, asti prema astyanikṣiptadhuratā anuttarāṁ samyaksaṁbodhimabhisaṁboddhum, sa ca prajñāpāramitayā anuparigṛhīto bhavati, upāyakauśalyasamanvāgataśca bhavati| veditavyametatsubhūte nāyaṁ bodhisattvo mahāsattvo'ntarā vyadhvani saṁsatsyati, na vyavasādamāpatsyate, pratibalo'yaṁ bodhisattvo mahāsattvastatsthānamanuprāptuṁ yadutānuttaraṁ samyaksaṁbodhisthānamiti||

āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāmaupamyaparivarto nāma caturdaśaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4370

Links:
[1] http://dsbc.uwest.edu/node/4402