Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 10 sagāthakam

10 sagāthakam

Parallel Devanagari Version: 
१० सगाथकम् [1]

10 sagāthakam |

atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantametadavocat-

utpādabhaṅgarahito lokaḥ khepuṣpasaṁnibhaḥ |

sadasannopalabdho'yaṁ prajñayā kṛpayā ca te || 1 ||

śāśvatocchedavarjyaśca lokaḥ svapnopamaḥ sadā |

sadasannopalabdho'yaṁ prajñayā kṛpayā ca te || 2 ||

māyopamāḥ sarvadharmāścittavijñānavarjitāḥ |

sadasannopalabdhāste prajñayā kṛpayā ca te || 3 ||

dharmapudgalanairātmyaṁ kleśajñeyaṁ ca te sadā |

viśuddhamanimittena prajñayā kṛpayā ca te || 4 ||

na nirvāsi na nirvāṇe na nirvāṇaṁ tvayi sthitam |

buddhiboddhavyarahitaṁ sadasatpakṣavarjitam || 5 ||

ye paśyanti muniṁ śāntamevamutpattivarjitam |

te bhavantyanupādānā ihāmutra nirañjanāḥ || 6 ||

mṛgatṛṣṇā yathā grīṣme spandate cittamohanī |

mṛgā gṛhṇanti pānīyaṁ vastu tasya na vidyate || 7 ||

evaṁ vijñānabījo'yaṁ spandate dṛṣṭigocare |

bālā gṛhṇanti jāyantaṁ timiraṁ taimirā yathā || 8 ||

dhyātā dhyānaṁ ca dhyeyaṁ ca prahāṇaṁ satyadarśanam |

kalpanāmātramevedaṁ yo budhyati sa mucyati || 9 ||

asārakā ime dharmā manyanāyāḥ samutthitāḥ |

sāpyatra manyanā śūnyā yayā śūnyeti manyate || 10 ||

jalavṛkṣacchāyāsadṛśāḥ skandha vijñānapañcamāḥ |

māyāsvapnopamaṁ dṛśyaṁ vijñaptyā na vikalpayet || 11 ||

māyāvetālayantrābhaṁ svapnaṁ vidyuddhanaṁ sadā |

trisaṁtativyavacchinnaṁ jagatpaśyan vimucyate || 12 ||

ayoniśo vikalpena vijñānaṁ saṁpravartate |

aṣṭaghā navadhā citraṁ taraṁgāṇi mahodadhau || 13 ||

vāsanairbṛṁhitaṁ nityaṁ buddhyā mūlaṁ sthirāśrayam |

bhramate gocare cittamayaskānte yathāyasam || 14 ||

āśritā sarvabhūteṣu gotrabhūstarkavarjitā |

nivartate kriyāmuktā jñānajñeyavivarjitā || 15 ||

māyopamaṁ samādhiṁ ca daśabhūmivinirgatam |

paśyatha cittarājānaṁ saṁjñāvijñānavarjitam || 16 ||

parāvṛttaṁ yadā cittaṁ tadā tiṣṭhati śāśvatam |

vimāne padmasaṁkāśe māyāgocarasaṁbhave || 17 ||

tasmin pratiṣṭhito bhavatyanābhogacariṁ gataḥ |

karoti sattvakāryāṇi viśvarūpāmaṇiryathā || 18 ||

saṁskṛtāsaṁskṛtaṁ nāsti anyatra hi vikalpanāt |

bālā gṛhṇanti dhiṅbhūḍhā vandhyāḥ svapne yathā sutam || 19 ||

naiḥsvābhāvyamanutpādo pudgalaḥ skandha saṁtatiḥ |

pratyayā dhātavo jñeyā śūnyatā ca bhavābhavam || 20 ||

upāyadeśanā mahyaṁ nāhaṁ deśemi lakṣaṇam |

bālā gṛhṇanti bhāvena lakṣaṇaṁ lakṣyameva ca || 21 ||

sarvasya vettā na ca sarvavettā

sarvasya madhye na ca sarvamasti |

bālā vikalpenti budhaśca loko

na cāpi budhyāmi na ca bodhayāmi || 22 ||

prajñaptirnāmamātreyaṁ lakṣaṇena na vidyate |

skandhāḥ keśoṇḍukākārā yatra bālairvikalpyate || 23 ||

nābhūtvā jāyate kiṁcitpratyayairna vinaśyate |

vandhyāsutākāśapuṣpaṁ yadā paśyati saṁskṛtam |

tadā grāhaśca grāhyaṁ ca bhrāntiṁ dṛṣṭvā nivartate || 24 ||

nāhaṁ nirvāmi bhāvena kriyayā lakṣaṇena ca |

vikalpahetuvijñānanivṛtternirvṛto hyaham |

(na vinaśyati lakṣaṇaṁ yatra bālairvikalpyate) || 25 ||

yathā kṣīṇe mahatyoghe taraṁgāṇāmasaṁbhavaḥ |

tathā vijñānavaicitryaṁ niruddhaṁ na pravartate || 26 ||

śūnyāśca niḥsvabhāvāśca māyopamā ajātakāḥ |

sadasanto na vidyante bhāvāḥ svapnopamā ime || 27 ||

svabhāvamekaṁ deśemi tarkavijñaptivarjitam |

āryāṇāṁ gocaraṁ divyaṁ svabhāvadvayavarjitam || 28 ||

khadyotā iva mattasya yathā citrā na santi ca |

dṛśyante dhātusaṁkṣobhādevaṁ lokaḥ svabhāvataḥ || 29 ||

tṛṇakāṣṭhakaṭhalleṣu yathā māyā virājate |

na cāsau vidyate māyā evaṁ dharmāḥ svabhāvataḥ || 30 ||

na grāhako na ca grāhyaṁ na bandhyo na ca bandhanam |

māyāmarīcisadṛśaṁ svapnākhyaṁ timiraṁ yathā || 31 ||

yadā paśyati tattvārthī nirvikalpo nirañjanaḥ |

tadā yogaṁ samāpanno drakṣyate māṁ na saṁśayaḥ || 32 ||

na hyatra kācidvijñaptirnabhe yadvanmarīcayaḥ |

evaṁ dharmān vijānanto na kiṁcitpratijānati || 33 ||

sadasataḥ pratyayeṣu dharmāṇāṁ nāsti saṁbhavaḥ |

bhrāntaṁ traidhātuke cittaṁ vicitraṁ khyāyate yataḥ || 34 ||

svapnaṁ ca lokaṁ ca samasvabhāvaṁ

rūpāṇi citrāṇi hi tatra cāpi |

dṛśyanti bhogaṁ spariśaṁ samānaṁ

dehāntagaṁ lokaguruṁ kriyāṁ ca || 35 ||

cittaṁ hi traidhātukayonireta-

dbhrāntaṁ hi cittamihamutra dṛśyate |

na kalpayellokamasatta eṣā-

metādṛśīṁ lokagatiṁ viditvā || 36 ||

saṁbhavaṁ vibhavaṁ caiva mohātpaśyanti bāliśāḥ |

na saṁbhavaṁ na vibhavaṁ prajñāyukto vipaśyati || 37 ||

akaniṣṭhabhavane divye sarvapāpavivarjite |

nirvikalpāḥ sadā yuktāścittacaittavivarjitāḥ || 38 ||

balābhijñāvaśiprāptāḥ tatsamādhigatiṁgatāḥ |

tatra budhyanti saṁbuddhā nirmitastviha budhyate || 39 ||

nirmāṇakoṭyo hyamitā buddhānāṁ niścaranti ca |

sarvatra bālāḥ śṛṇvanti dharmaṁ tebhyaḥ pratiśrutvā (?) || 40 ||

ādimadhyāntanirmuktaṁ bhāvābhāvavivarjitam |

vyāpinamacalaṁ śuddhamacitraṁ citrasaṁbhavam || 41 ||

vijñaptigotrasaṁchannamālīnaṁ sarvadehinām |

bhrānteśca vidyate māyā na māyā bhrāntikāraṇam || 42 ||

cittasya mohenāpyasti yatkiṁcidapi vidyate |

svabhāvadvayanibaddhamālayavijñānanirmitam |

lokaṁ vijñaptimātraṁ ca dṛṣṭyaughaṁ dharmapudgalam || 43 ||

vibhāvya lokamevaṁ tu parāvṛtto yadā bhavet |

tadā putro bhavenmahyaṁ niṣpannadharmavartakaḥ || 44 ||

uṣṇadravacalakaṭhinā dharmā bālairvikalpitāḥ |

asadbhūtasamāropo nāsti lakṣyaṁ na lakṣaṇam || 45 ||

aṣṭadravyakametattu kāyasaṁsthānamindriyam |

rūpaṁ kalpanti vai bālā bhrāntāḥ saṁsārapañjare || 46 ||

hetupratyayasāmagryā bālāḥ kalpanti saṁbhavam |

ajānānā nayamidaṁ bhramanti tribhavālaye || 47 ||

sarvabhāvāsvabhāvā ca vacanamapi nṛṇām |

kalpanāccāpi nirmāṇaṁ nāsti svapnopamaṁ bhavam |

parīkṣenna saṁsarennāpi nirvāyāt || 48 ||

cittaṁ vicitraṁ bījākhyaṁ khyāyate cittagocaram |

khyātau kalpanti utpattiṁ bālāḥ kalpadvaye ratāḥ || 49 ||

ajñāna tṛṣṇā karmaṁ ca cittacaittā na mārakam |

pravartati tato yasmātpāratantryaṁ hi tanmatam || 50 ||

te ca kalpanti yadvastu cittagocaravibhramam |

kalpanāyāmaniṣpannaṁ mithyābhrāntivikalpitam || 51 ||

cittaṁ pratyayasaṁbaddhaṁ pravartati śarīriṇām |

pratyayebhyo vinirmuktaṁ na paśyāmi vadāmyaham || 52 ||

pratyayebhyo vinirmuktaṁ svalakṣaṇavivarjitam |

na tiṣṭhati yadā dehe tena mahyamagocaram || 53 ||

rājā śreṣṭhī yathā putrān vicitrairmṛgasādṛśaiḥ |

pralobhya krīḍati gṛhe vane mṛgasamāgamam || 54 ||

tathāhaṁ lakṣaṇaiścitrairdharmāṇāṁ pratibimbakaiḥ |

pratyātmavedyāṁ hi sutāṁ bhūtakoṭiṁ vadāmyaham || 55 ||

taraṁgā hyudadheryadvatpavanapratyayoditāḥ |

nṛtyamānāḥ pravartante vyucchedaścaḥ na vidyate || 56 ||

ālayaughastathā nityaṁ viṣayapavaneritaḥ |

citraistaraṁgavijñānairnṛtyamānaḥ pravartate || 57 ||

grāhyagrāhakabhāvena cittaṁ namati dehinām |

dṛśyasya lakṣaṇaṁ nāsti yathā bālairvikalpyate || 58 ||

paramālayavijñānaṁ vijñaptirālayaṁ punaḥ |

grāhyagrāhakāpagamāttathatāṁ deśayāmyaham || 59 ||

nāsti skandheṣvātmā na sattvo na ca pudgalaḥ |

utpadyate ca vijñānaṁ vijñānaṁ ca nirudhyate || 60 ||

nimnonnataṁ yathā citre dṛśyate na ca vidyate |

tathā bhāveṣu bhāvatvaṁ dṛśyate na ca vidyate || 61 ||

gandharvanagaraṁ yadvadyathā ca mṛgatṛṣṇikā |

dṛśyaṁ khyāti tathā nityaṁ prajñayā ca na vidyate || 62 ||

pramāṇendriyanirvṛttaṁ na kāryaṁ nāpi kāraṇam |

buddhiboddhavyarahitaṁ lakṣyalakṣaṇavarjitam || 63 ||

skandhān pratītya saṁbuddho na dṛṣṭaḥ kenacitkvacit |

yo na dṛṣṭaḥ kvacitkena kutastasya vibhāvanā || 64 ||

pratyayairhetudṛṣṭāntaiḥ pratijñā kāraṇena ca |

svapnagandharvacakreṇa marīcyā somabhāskaraiḥ || 65 ||

adṛśyaṁ kulādidṛṣṭāntairutpattiṁ vādayāmyaham |

svapnavibhramamāyākhyaṁ śūnyaṁ vai kalpitaṁ jagat || 66 ||

anāśritaśca trailokye adhyātmaṁ ca bahistathā |

anutpannaṁ bhavaṁ dṛṣṭvā kṣāntyanutpatti jāyate || 67 ||

māyopamasamādhiṁ ca kāyaṁ manomayaṁ punaḥ |

abhijñā vaśitā tasya balā cittasya citritā || 68 ||

bhāvā yeṣāṁ hyanutpannāḥ śūnyā vai asvabhāvakāḥ |

teṣāmutpadyate bhrāntiḥ pratyayaiśca nirudhyate || 69 ||

cittaṁ hi khyāti cittasya bahirdhā khyāti rūpiṇaḥ |

anyanna vidyate dṛśyaṁ yathā bālairvikalpyate || 70 ||

saṁkalā buddhabimbaṁ ca bhūtānāṁ ca vidāraṇam |

adhiṣṭhanti jagaccitraṁ prajñaptyā vai suśikṣitāḥ || 71 ||

dehaḥ pratiṣṭhā bhogaśca grāhyavijñaptayastrayaḥ |

mana udgrahavijñaptivikalpo grāhakāstrayaḥ || 72 ||

vikalpaśca vikalpyaṁ ca yāvattvakṣaragocaram |

tāvattattvaṁ na paśyanti tārkikāstarkavibhramāt || 73 ||

naiḥsvabhāvyaṁ hi bhāvānāṁ yadā budhyanti prajñayā |

tadā viśramati yogī ānimittapratiṣṭhitaḥ || 74 ||

masimrakṣitako yadvadgṛhyate kurkuṭo'budhaiḥ |

sa evāyamajānānairbālairyānatrayaṁ tathā || 75 ||

na hyatra śrāvakāḥ kecinnāsti pratyekayānikāḥ |

yaccaitaddṛśyate rūpaṁ śrāvakasya jinasya ca |

nirmāṇaṁ deśayantyete bodhisattvāḥ kṛpātmakāḥ || 76 ||

vijñaptimātraṁ tribhavaṁ svabhāvadvayakalpitam |

parāvṛttastu tathatā dharmapudgalasaṁcarāt || 77 ||

somabhāskaradīpārcirbhūtāni maṇayastathā |

nirvikalpāḥ pravartante tathā buddhasya buddhatā || 78 ||

keśoṇḍukaṁ yathā mithyā gṛhyate taimirairjanaiḥ |

tathā bhāvavikalpo'yaṁ mithyā bālairvikalpyate || 79 ||

sthitibhaṅgotpattirahitā nityānityavivarjitāḥ |

saṁkleśavyavadānākhyā bhāvāḥ keśoṇḍukopamāḥ || 80 ||

puttalikaṁ yathā kaścitkanakābhaṁ paśyate jagat |

na hyasti kanakaṁ tatra bhūmiśca kanakāyate || 81 ||

evaṁ hi dūṣitā bālāścittacaittairanādikaiḥ |

māyāmarīciprabhavaṁ bhāvaṁ gṛhṇanti tattvataḥ || 82 ||

ekabījamabījaṁ ca samudraikaṁ ca bījakam |

sarvabījakamapyetaccittaṁ paśyatha citrikam || 83 ||

ekaṁ bījaṁ yadā śuddhaṁ parāvṛttamabījakam |

samaṁ hi nirvikalpatvādudrekājjanmasaṁkaraḥ |

bījamāvahate citraṁ sarvabījaṁ taducyate || 84 ||

na hyatrotpadyate kiṁcitpratyayairna nirudhyate |

utpadyante nirudhyante pratyayā eva kalpitāḥ || 85 ||

prajñaptimātraṁ tribhavaṁ nāsti vastu svabhāvataḥ |

prajñaptivastubhāvena kalpayiṣyanti tārkikāḥ || 86 ||

bhāvasvabhāvajijñāsā na hi bhrāntirnivāryate |

bhāvasvabhāvānutpattirevaṁ dṛṣṭvā vimucyate || 87 ||

na māyā nāstisādharmyādbhāvānāṁ kathyate'stitā |

vitathāśuvidyutsadṛśāstena māyopamāḥ smṛtāḥ || 88 ||

na cotpadyā na cotpannāḥ pratyayo'pi na kecana |

saṁvidyante kvacittena vyavahāraṁ tu kathyate || 89 ||

na bhaṅgotpādasaṁkleśaḥ pratyayānāṁ nivāryate |

yattu bālā vikalpenti pratyayaiḥ saṁnivāryate || 90 ||

na svabhāvo na vijñaptirna vastu na ca ālayaḥ |

bālairvikalpitā hyete vaśabhūtaiḥ kutārkikaiḥ || 91 ||

cittamātraṁ yadā lokaṁ prapaśyanti jinātmajāḥ |

tadā nairvāṇikaṁ kāyaṁ kriyāsaṁskāravarjitam |

labhante te balābhijñāvaśitaiḥ saha saṁyutam || 92 ||

sarvarūpāvabhāsaṁ hi yadā cittaṁ pravartate |

nātra cittaṁ na rūpāṇi bhrāntaṁ cittamanādikam || 93 ||

tadā yogī hyanābhāsaṁ prajñayā paśyate jagat |

nimittaṁ vastuvijñaptirmanovispanditaṁ ca yat |

atikramya tu putrā me nirvikalpāścaranti te || 94 ||

gandharvanagaraṁ māyā keśoṇḍuka marīcikā |

asatyāḥ satyataḥ khyānti tathā bhāveṣu bhāvanā || 95 ||

anutpannāḥ sarvabhāvā bhrāntimātraṁ hi dṛśyate |

bhrāntiṁ kalpenti utpannāṁ bālāṁ kalpadvaye ratāḥ || 96 ||

aupapattyaṅgikaṁ cittaṁ vicitraṁ vāsanāsaṁbhavam |

pravartate taraṁgaughaṁ tacchedānna pravartate || 97 ||

vicitrālambanaṁ citraṁ yathā citte pravatate |

tathākāśe ca kuḍye ca kasmānnābhipravartate || 98 ||

nimitaṁ kiṁcidālambya yadi cittaṁ pravartate |

pratyayairjanitaṁ cittaṁ cittamātraṁ na yujyate || 99 ||

cittena gṛhyate cittaṁ nāsti kiṁcitsahetukam |

cittasya dharmatā śuddhā gagane nāsti vāsanā || 100 ||

svacittābhiniveśena cittaṁ vai saṁpravartate |

bahirdhā nāsti vai dṛśyamato vai cittamātrakam || 101 ||

cittamālayavijñānaṁ mano yanmanyanātmakam |

gṛhṇāti viṣayān yena vijñānaṁ hi taducyate || 102 ||

cittamavyākṛtaṁ nityaṁ mano hyubhayasaṁcaram |

vartamānaṁ hi vijñānaṁ kuśalākuśalaṁ hi tat || 103 ||

dvāraṁ hi paramārthasya vijñaptidvayavarjitam |

yānatrayavyavasthānaṁ nirābhāse sthitaṁ kutaḥ || 104 ||

cittamātraṁ nirābhāsaṁ vihārā buddhabhūmiśca |

etaddhi bhāṣitaṁ buddhairbhāṣante bhāṣayanti ca || 105 ||

cittaṁ hi bhūmayaḥ sapta nirābhāsā ca aṣṭamī |

dve bhūmayo vihāraśca śeṣā bhūmirmamātmikā || 106 ||

pratyātmavedyā śuddhā ca bhūmiścāpi mamātmikā |

māheśvaraparasthānamakaniṣṭhe virājate || 107 ||

hutāśanasyaiva yathā niścerustasya raśmayaḥ |

citrā manoharāḥ saumyāstribhavaṁ nirmiṇanti ye || 108 ||

nirmāya tribhavaṁ kiṁcitkiṁcidvai pūrvanirmitam |

tatra deśanti yānāni eṣā bhūmirmamātmikā || 109 ||

nāsti kālo hyadhigame bhūmīnāṁ kṣatresaṁkrame |

cittamātramatikramya nirābhāse sthitaṁ phalam || 110 ||

asattā caiva sattā ca dṛśyate ca vicitratā |

bālā grāhaviparyastā viparyāso hi citratā || 111 ||

nirvikalpaṁ yadi jñānaṁ vastvastīti na yujyate |

yasmāccittaṁ na rūpāṇi nirvikalpaṁ hi tena tat || 112 ||

indriyāṇi ca māyākhyā viṣayāḥ svapnasaṁnibhāḥ |

kartā karma kriyā caiva sarvathāpi na vidyate || 113 ||

dhyānāni cāpramāṇāni ārūpyāśca samādhayaḥ |

saṁjñānirodho nikhilaścittamātre na vidyate || 114 ||

srotāpattiphalaṁ caiva sakṛdāgāmiphalaṁ tathā |

anāgāmiphalaṁ caiva arhattvaṁ cittavibhramaḥ || 115 ||

śūnyamanityaṁ kṣaṇikaṁ bālāḥ kalpanti saṁskṛtam |

nadīdīpādidṛṣṭāntaiḥ kṣaṇikārtho vikalpyate || 116 ||

nirvyāpāraṁ tu kṣaṇikaṁ viviktaṁ kriyavarjitam |

anutpattiṁ ca dharmāṇāṁ kṣaṇikārthaṁ vadāmyahyam || 117 ||

saccāsato hyanutpādaḥ sāṁkhyavaiśeṣikaiḥ smṛtaḥ |

avyākṛtāni sarvāṇi taireva hi prakāśitam || 118 ||

caturvidhaṁ vyākaraṇamekāṁśaparipṛcchanam |

vibhajyasthāpanīyaṁ ca tīrthavādanivāraṇam || 119 ||

sarvaṁ vidyati saṁvṛtyāṁ paramārthe na vidyate |

dharmāṇāṁ niḥsvabhāvatvaṁ paramārthe'pi dṛśyate |

upalabdhiniḥsvabhāve saṁvṛtistena ucyate || 120 ||

abhilāpahetuko bhāvaḥ svabhāvo yadi vidyate |

abhilāpasaṁbhavo bhāvo nāstīti ca na vidyate || 121 ||

nirvastuko hyabhilāpastatsaṁvṛtyāpi na vidyate |

viparyāsasya vastutvāccopalabdhirna vidyate || 122 ||

vidyate cedviparyāso naiḥsvābhāvyaṁ na vidyate |

viparyāsasya vastutvādyadyadevopalabhyate |

niḥsvabhāvaṁ bhavettaddhi sarvathāpi na vidyate || 123 ||

yadetaddṛśyate citraṁ cittaṁ dauṣṭhulyavāsitam |

rūpāvabhāsagrahaṇaṁ bahirdhā cittavibhramam || 124 ||

vikalpenāvikalpena vikalpo hi prahīyate |

vikalpenāvikalpena śūnyatātattvadarśanam || 125 ||

māyāhastī yathā citraṁ patrāṇi kanakā yathā |

tathā dṛśyaṁ nṛṇāṁ khyāti citte ajñānavāsite || 126 ||

āryo na paśyate bhrāntiṁ nāpi tattvaṁ tadantare |

bhrāntireva bhavettattvaṁ yasmāttattvaṁ tadantare || 127 ||

bhrāntiṁ vidhūya sarvāṁ tu nimittaṁ yadi jāyate |

saiva cāsya bhavedbhrāntiraśuddhaṁ timiraṁ yathā || 128 ||

keśoṇḍukaṁ taimiriko yathā gṛhṇāti vibhramāt |

viṣayeṣu tadvadbālānāṁ grahaṇaṁ saṁpravartate || 129 ||

keśoṇḍukaprakhyamidaṁ marīcyudakavibhramam |

tribhavaṁ svapnamāyābhaṁ vibhāvento vimucyate || 130 ||

vikalpaśca vikalpyaśca vikalpasya pravartate |

bandho bandhyaśca baddhaśca ṣaḍete mokṣahetavaḥ || 131 ||

na bhūmayo na satyāni na kṣetrā na ca nirmitāḥ |

buddhāḥ pratyekabuddhāśca śrāvakāścāpi kalpitāḥ || 132 ||

pudgalaḥ saṁtatiḥ skandhāḥ pratyayā hyaṇavastathā |

pradhānamīśvaraḥ kartā cittamātre vikalpyate || 133 ||

cittaṁ hi sarvaṁ sarvatra sarvadeheṣu vartate |

vicitraṁ gṛhyate'sadbhiścittamātraṁ hyalakṣaṇam || 134 ||

na hyātmā vidyate skandhe skandhāścaiva hi nātmani |

na te yathā vikalpyante na ca te vai na santi ca || 135 ||

astitvaṁ sarvabhāvānāṁ yathā bālairvikalpyate |

yadi te bhavedyathādṛṣṭāḥ sarve syustattvadarśinaḥ || 136 ||

abhāvātsarvadharmaṇāṁ saṁkleśo nāsti śuddhi ca |

na ca te tathā yathādṛṣṭā na ca te vai na santi ca || 137 ||

bhrāntirnimittaṁ saṁkalpaḥ paratantrasya lakṣaṇam |

tasminnimitte yannāma tadvikalpitalakṣaṇam || 138 ||

nāmanimittasaṁkalpo yadā tasya na jāyate |

pratyayāvastusaṁketaṁ pariniṣpannalakṣaṇam || 139 ||

vaipākikāśca ye buddhā jinā nairmāṇikāśca ye |

sattvāśca bodhisattvāśca kṣetrāṇi ca diśe diśe || 140 ||

nisyandadharmanirmāṇā jinā nairmāṇikāśca ye |

sarve te hyamitābhasya sukhāvatyā vinirgatāḥ || 141 ||

yacca nairmāṇikairbhāṣṭaṁ yacca bhāṣṭaṁ vipākajaiḥ |

sūtrāntavaipulyanayaṁ tasya saṁdhiṁ vijānatha || 142 ||

yadbhāṣitaṁ jinasutairyacca bhāṣanti nāyakāḥ |

yaddhi nairmāṇikābhāṣṭaṁ na tu vaipākikairjinaiḥ || 143 ||

anutpannā hyamī dharmā na caivaite na santi ca |

gandharvanagarasvapnamāyānirmāṇasādṛśāḥ || 144 ||

cittaṁ pravartate cittaṁ cittameva vimucyate |

cittaṁ hi jāyate nānyaccittameva nirudhyate || 145 ||

arthābhāsaṁ nṛṇāṁ cittaṁ cittaṁ vai khyāti kalpitam |

nāstyarthaścittamātreyaṁ nirvikalpo vimucyate || 146 ||

anādikālaprapañcadauṣṭhulyaṁ hi samāhitam |

vikalpo bhāvitastena mithyābhāsaṁ pravartate || 147 ||

arthābhāse ca vijñāne jñānaṁ tathatāgocaram |

parāvṛttaṁ nirābhāsamāryāṇāṁ gocare hyasau || 148 ||

arthapravicayaṁ dhyānaṁ dhyānaṁ bālopacārikam |

tathatārambaṇaṁ dhyānaṁ dhyānaṁ tāthāgataṁ śubham || 149 ||

parikalpitaṁ svabhāvena sarvadharmā ajānakāḥ |

paratantraṁ samāśritya vikalpo bhramate nṛṇām || 150 ||

paratantraṁ yathā śuddhaṁ vikalpena visaṁyutam |

parāvṛttaṁ hi tathatā vihāraḥ kalpavarjitaḥ || 151 ||

mā vikalpaṁ vikalpetha vikalpo nāsti satyataḥ |

bhrāntiṁ vikalpayantasya grāhyagrāhakayorna tu |

bāhyārthadarśanaṁ kalpaṁ svabhāvaḥ parikalpitaḥ || 152 ||

yena kalpena kalpenti svabhāvaḥ pratyayodbhavaḥ |

bāhyārthadarśanaṁ mithyā nāstyarthaṁ cittameva tu || 153 ||

yuktyā vipaśyamānānāṁ grāhagrāhyaṁ nirudhyate |

bāhyo na vidyate hyartho yathā bālairvikalpyate || 154 ||

vāsanairlulitaṁ cittamarthābhāsaṁ pravartate |

kalpadvayanirodhena jñānaṁ tathatagocaram || 155 ||

utpadyate hyanābhāsamacintyamāryagocaram |

nāmanimittasaṁkalpaḥ svabhāvadvayalakṣaṇam |

samyagjñānaṁ hi tathatā pariniṣpannalakṣaṇam || 156 ||

mātāpitṛsamāyogādālayamanasaṁyutam |

ghṛtakumbhe mūṣikā yadvatsaha śukreṇa vardhate || 157 ||

peśīghanārbudaṁ piṭakamaśubhaṁ karmacitritam |

karmavāyumahābhūtaiḥ phalavatsaṁprapadyate || 158 ||

pañcapañcakapañcaiva vraṇāścaiva navaiva tu |

nakhadantaromasaṁchannaḥ sphuramāṇaḥ prajāyate || 159 ||

prajātamātraṁ viṣṭhākṛmiṁ suptabuddheva mānavaḥ |

cakṣuṣā sphurate rūpaṁ vivṛddhiṁ yāti kalpanāt || 160 ||

tālvoṣṭhapuṭasaṁyogādvikalpenāvadhāryate |

vācā pravartate nṝṇāṁ śukasyeva vikalpanā || 161 ||

niścitāstīrthyavādānāṁ mahāyānamaniścitam |

sattvāśrayapravṛtto'yaṁ kudṛṣṭīnāmanāspadam || 162 ||

pratyātmavedyayānaṁ me tārkikāṇāmagocaram |

paścātkāle gate nāthe brūhi ko'yaṁ dhariṣyati || 163 ||

nirvṛte sugate paścātkālo'tīto bhaviṣyati |

mahāmate nibodha tvaṁ yo netrīṁ dhārayiṣyati || 164 ||

dakṣiṇāpathavedalyāṁ bhikṣuḥ śrīmān mahāyaśāḥ |

nāgāhvayaḥ sa nāmnā tu sadasatpakṣadārakaḥ || 165 ||

prakāśya loke madyānaṁ mahāyānamanuttaram |

āsādya bhūmiṁ muditāṁ yāsyate'sau sukhāvatīm || 166 ||

buddhyā vivecyamānānāṁ svabhāvo nāvadhāryate |

yasmāttadanabhilāpyāste niḥsvabhāvāśca deśitāḥ || 167 ||

pratyayotpādite hyarthe nāstyastīti na vidyate |

pratyayāntargataṁ bhāvaṁ ye kalpentyasti nāsti ca |

dūrībhūtā bhavenmanye śāsanāttīrthadṛṣṭayaḥ || 168 ||

abhidhānaṁ sarvabhāvānāṁ janmāntaraśataiḥ sadā |

abhyastamabhyasantaṁ ca parasparavikalpayā || 169 ||

akathyamāne saṁmohaṁ sarvaloka āpadyate |

tasmātkriyate nāma saṁmohasya vyudāsārtham || 170 ||

trividhena vikalpena bālairbhāvā vikalpitāḥ |

bhrāntirnāmavikalpena pratyayairjanitena ca || 171 ||

aniruddhā hyanutpannāḥ prakṛtyā gaganopamāḥ |

abhāvasvabhāvā ye tu te vikalpitalakṣaṇāḥ || 172 ||

pratibhāsabimbamāyābhamarīcyā supinena tu |

alātacakragandharvapratiśrutkāsamodbhavāḥ || 173 ||

advayā tathatā śūnyā bhūtakoṣṭiśca dharmatā |

nirvikalpaśca deśemi ye te niṣpannalakṣaṇāḥ || 174 ||

vākcittagocaraṁ mithyā satyaṁ prajñā vikalpitā |

dvayāntapatitaṁ cittaṁ tasmātprajñā na kalpitā || 175 ||

asti nāsti ca dvāvantau yāvaccittasya gocaraḥ |

gocareṇa vidhūtena samyakcittaṁ nirudhyate || 176 ||

viṣayagrahaṇābhāvānnirodhena ca nāsti ca |

vidyate tathatāvasthā āryāṇāṁ gocaro yathā || 177 ||

bālānāṁ na tathā khyāti yathā khyāti manīṣiṇām |

manīṣiṇāṁ tathā khyāti sarvadharmā alakṣaṇāḥ || 178 ||

hārakūṭaṁ yathā bālaiḥ suvarṇaṁ parikalpyate |

asuvarṇaṁ suvarṇābhaṁ tathā dharmāḥ kutārkikaiḥ || 179 ||

abhūtvā yasya cotpādo bhūtvā cāpi vinaśyati |

pratyayaiḥ sadasaccāpi na te me śāsane sthitāḥ || 180 ||

anādyanidhanābhāvādbhūtalakṣaṇasaṁsthitāḥ |

kāraṇakaravalloke na ca budhyanti tārkikāḥ || 181 ||

atīto vidyate bhāvo vidyate ca anāgataḥ |

pratyakṣo vidyate yasmāttasmādbhāvā ajātakāḥ || 182 ||

pariṇāmakālasaṁsthānaṁ bhūtabhāvendriyeṣu ca |

antarābhavasaṁgrāhaṁ ye kalpanti na te budhāḥ || 183 ||

na pratītyasamutpannaṁ lokaṁ varṇanti vai jināḥ |

kiṁ tu pratyayamevāyaṁ loko gandharvasaṁnibhaḥ || 184 ||

dharmasaṁketa evāyaṁ tasmiṁstadidamucyate |

saṁketācca pṛthagbhūto na jāto na nirudhyate || 185 ||

darpaṇe udake netre bhāṇḍeṣu ca maṇīṣu ca |

bimbaṁ hi dṛśyate teṣu na ca bimbo'sti kutracit || 186 ||

bhāvābhāsaṁ tathā cittaṁ mṛgatṛṣṇā yathā nabhe |

dṛśyate citrarūpeṇa svapne vandhyauraso yathā || 187 |

na me yānaṁ mahāyānaṁ na ghoṣo na ca akṣarāḥ |

na satyā na vimokṣā vai na nirābhāsagocaram || 188 ||

kiṁ tu yānaṁ mahāyānaṁ samādhivaśavartitā |

kāyaṁ manomayaṁ citraṁ vaśitāpuṣpamaṇḍitam || 189 ||

ekatvena pṛthaktvena bhāvo vai pratyaye na tu |

janma samāsamevoktaṁ nirodho nāśa eva hi || 190 ||

ajātaśūnyatā caikamekaṁ jāteṣu śūnyatā |

ajātaśūnyatā śreṣṭhā naśyate jātaśūnyatā || 191 ||

tathatā śūnyatā koṭī nirvāṇaṁ dharmadhātuvat |

kāyo manomayaṁ citraṁ paryāyairdeśitaṁ mayā || 192 ||

sūtravinayābhidharmeṇa viśuddhiṁ kalpayanti ye |

granthato na tu arthena na te nairātmyamāśritāḥ || 193 ||

na tīrthikairna buddhaiśca na mayā na ca kenacit |

pratyayaiḥ sādhitāstitvaṁ kathaṁ nāstirbhaviṣyati || 194 ||

kena prasādhitāstitvaṁ pratyayairyasya nāstitā |

utpādavādadurdṛṣṭyā nāstyastīti vikalpayet || 195 ||

yasya notpadyate kiṁcinna kiṁcittaṁ nirudhyate |

tasyāstināsti nopaiti viviktaṁ paśyato jagat || 196 ||

dṛśyate śaśaviṣāṇākhyaṁ vikalpo vidyate nṛṇām |

ye tu kalpenti te bhrāntā mṛgatṛṣṇāṁ yathā mṛgāḥ || 197 ||

vikalpābhiniveśena vikalpaḥ saṁpravartate |

nirhetukaṁ vikalpaṁ hi vikalpo'pi na yujyate || 198 ||

ajale ca jalagrāho mṛgatṛṣṇā yathā nabhe |

dṛśyate'rtho hi bālānāmāryāṇāṁ na viśeṣataḥ || 199 ||

āryāṇāṁ darśanaṁ śuddhaṁ vimokṣatrayasaṁbhavam |

utpādabhaṅganirmuktaṁ nirābhāsapracāriṇam || 200 ||

gāmbhīryodāryavaipulyaṁ jñānaṁ kṣetrān vibhūti ca |

deśemi jinaputrāṇāṁ śrāvakāṇāmanityatām || 201 ||

anityaṁ tribhavaṁ śūnyamātmātmīyavivarjitam |

śrāvakāṇāṁ ca deśemi tathā sāmānyalakṣaṇam || 202 ||

sarvadharmeṣvasaṁsaktirvivekā hyekacārikā |

pratyekajinaputrāṇāṁ phalaṁ deśemyatarkikam || 203 ||

svabhāvakalpitaṁ bāhyaṁ paratantraṁ ca dehinām |

apaśyannātmasaṁbhrāntiṁ tataścittaṁ pravartate || 204 ||

daśamī tu bhavetprathamī prathamī cāṣṭamī bhavet |

navamī saptamī cāpi saptamī cāṣṭamī bhavet || 205 ||

dvitīyā tu tṛtīyā syāccaturthī pañcamī bhavet |

tṛtīyā tu bhavetṣaṣṭhī nirābhāse kramaḥ kutaḥ || 206 ||

nirābhāso hi bhāvānāmabhāvo nāsti yoginām |

bhāvābhāvasamatvena āryāṇāṁ jāyate phalam || 207 ||

kathaṁ hyabhāvo bhāvānāṁ kurute samatāṁ katham |

yadā cittaṁ na jānāti bāhyamadhyātmikaṁ calam |

tadā tu kurute nāśaṁ samatācittadarśanāt || 208 ||

anādimati saṁsāre bhāvagrāhopagūhitam |

bālaiḥ kīla yathā kīlaṁ pralobhya vinivartate || 209 ||

taddhetukaṁ tadālambyaṁ manogatisamāśrayam |

hetuṁ dadāti cittasya vijñānaṁ ca samāśritam || 210 ||

vaipākikādadhiṣṭhānāṁ nikāyagatisaṁbhavāt |

labhyante yena vai svapne abhijñāśca caturvidhāḥ || 211 ||

svapne ca labhyate yacca yacca buddhaprasādataḥ |

nikāyagatigotrā ye te vijñānavipākajāḥ || 212 ||

vāsanairbhāvitaṁ cittaṁ bhāvābhāsaṁ pravartate |

bālā yadā na budhyante utpādaṁ deśayettadā || 213 ||

yāvadvākyaṁ vikalpeti bhāvaṁ vai lakṣaṇānvitam |

tāvadvibudhyate cittamapaśyan hi svavibhramam || 214 ||

utpādo varṇyate kasmātkasmāddṛśyaṁ na varṇyate |

adṛśyaṁ dṛśyamānaṁ hi kasya kiṁ varṇyate kutaḥ || 215 ||

svacchaṁ cittaṁ svabhāvena manaḥ kaluṣakārakam |

manaśca sahavijñānairvāsanāṁ kṣipate sadā || 216 ||

ālayo muñcate kāyaṁ manaḥ prārthayate gatim |

vijñānaṁ viṣayābhāsaṁ bhrāntiṁ dṛṣṭvā pralabhyate || 217 ||

madīyaṁ dṛśyate cittaṁ bāhyamarthaṁ na vidyate |

evaṁ vibhāvayedbhrāntiṁ tathatāṁ cāpyanusmaret || 218 ||

dhyāyināṁ viṣayaḥ karma buddhamāhātmyameva ca |

etāni trīṇyacintyāni acintyaṁ vijñānagocaram || 219 ||

anāgatamatītaṁ ca nirvāṇaṁ pudgalaṁ vacaḥ |

saṁvṛtyā deśayāmyetān paramārthastvanakṣaraḥ || 220 ||

naikāyikāśca tīrthyāśca dṛṣṭimekāṁśamāśritāḥ |

cittamātre visaṁmūḍhā bhāvaṁ kalpenti bāhiram || 221 ||

pratyekabodhiṁ buddhatvamarhattvaṁ buddhadarśanam |

gūḍhabījaṁ bhavedbodhau svapne vai sidhyate tu yaḥ || 222 ||

kutra keṣāṁ kathaṁ kasmātkimarthaṁ ca vadāhi me |

mayācittamatiśāntaṁ sadasatpakṣadeśanām || 223 ||

cittamātre vimūḍhānāṁ māyānāstyastideśanām |

utpādabhaṅgasaṁyuktaṁ lakṣyalakṣaṇavarjitam || 224 ||

vikalpo mano nāma vijñānaiḥ pañcabhiḥ saha |

bimbaughajalatulyādau cittabījaṁ pravartate || 225 ||

yadā cittaṁ manaścāpi vijñānaṁ na pravartate |

tadā manomayaṁ kāyaṁ labhate buddhabhūmi ca || 226 ||

pratyayā dhātavaḥ skandhā dharmāṇāṁ ca svalakṣaṇam |

prajñaptiṁ pudgalaṁ cittaṁ svapnakeśoṇḍukopamāḥ || 227 ||

māyāsvapnopamaṁ lokaṁ dṛṣṭvā tattvaṁ samāśrayet |

tattvaṁ hi lakṣaṇairmuktaṁ yuktihetuvivarjitam || 228 ||

pratyātmavedyamāryāṇāṁ vihāraṁ tu smaretsadā |

yuktihetuvisaṁmūḍhaṁ lokaṁ tattve niveśayet || 229 ||

sarvaprapañcopaśamādbhrānto nābhipravartate |

prajñā yāvadvikalpante bhrāntistāvatpravartate || 230 ||

naiḥsvabhāvyaṁ ca bhāvaṁ ca śūnyā vai nityānityatā |

utpādavādināṁ dṛṣṭirna tvanutpādavādinām || 231 ||

ekatvamanyatvobhayāmīśvarācca yadṛcchayā |

kālāpradhānādanyebhiḥ pratyayaiḥ kalpyate jagat || 232 ||

saṁsārabījaṁ vijñānaṁ sati dṛśye pravartate |

kuḍye sati yathā citraṁ parijñānānnirudhyate || 233 ||

māyāpuruṣavannṝṇāṁ mṛtajanma pravartate |

mohāttathaiva bālānāṁ bandhamokṣaṁ pravartate || 234 ||

adhyātmabāhyaṁ dvividhaṁ dharmāśca pratyayāni ca |

etadvibhāvayan yogī nirābhāse pratiṣṭhate || 235 ||

na vāsanairbhidyate cittaṁ na cittaṁ vāsanaiḥ saha |

abhinnalakṣaṇaṁ cittaṁ vāsanaiḥ pariveṣṭitam || 236 ||

malavadvāsanā yasya manovijñānasaṁbhavā |

paṭaśuklopamaṁ cittaṁ vāsanairna virājate || 237 ||

yathā na bhāvo nābhāvo gaganaṁ kathyate mayā |

ālayaṁ hi tathā kāye bhāvābhāvavivarjitam || 238 ||

manovijñānavyāvṛttaṁ cittaṁ kāluṣyavarjitam |

sarvadharmāvabodhena cittaṁ buddhaṁ vadāmyaham || 239 ||

trisaṁtativyavacchinnaṁ sattāsattāvivarjitam |

cātuṣkoṭikayā muktaṁ bhavaṁ māyopamaṁ sadā || 240 ||

dve svabhāvo bhavetsapta bhūmayaścittasaṁbhavāḥ |

śeṣā bhaveyurniṣpannā bhūmayo buddhabhūmi ca || 241 ||

rūpī cārūpyadhātuśca kāmadhātuśca nirvṛtiḥ |

asmin kalevare sarvaṁ kathitaṁ cittagocaram || 242 ||

upalabhyate yadā yāvadbhrāntistāvatpravartate |

bhrāntiḥ svacittasaṁbodhānna pravartate na nivartate || 243 ||

anutpāde kāraṇābhāvo bhāve saṁsārasaṁgrahaḥ |

māyādisadṛśaṁ paśyan lakṣaṇaṁ na vikalpayet || 244 ||

triyānamekayānaṁ ca ayānaṁ ca vadāmyaham |

bālānāṁ mandabuddhīnāmāryāṇāṁ ca viviktatām || 245 ||

utpattirdvividhā mahyaṁ lakṣaṇādhigamau ca yā |

caturvidho nayavidhiḥ siddhāntaṁ yuktideśanā || 246 ||

saṁsthānākṛtiviśeṣairbhrāntiṁ dṛṣṭvā vikalpyate |

nāmasaṁsthānavirahātsvabhāvamāryagocaram || 247 ||

vikalpena kalpyate yāvattāvatkalpitalakṣaṇam |

vikalpakalpanābhāvātsvabhāvamāryagocaram || 248 ||

nityaṁ ca śāśvataṁ tattvaṁ gotraṁ vastusvabhāvakam |

tathatā cittanirmuktaṁ kalpanaiśca vivarjitam || 249 ||

yadyadvastu na śuddhiḥ syātsaṁkleśo nāpi kasyacit |

yasmācca śuṁdhyate cittaṁ saṁkleśaścāpi dṛśyate |

tasmāttattvaṁ bhavedvastu viśuddhamāryagocaram || 250 ||

pratyayairjanitaṁ lokaṁ vikalpaiśca vivarjitam |

māyādisvapnasadṛśaṁ vipaśyanto vimucyate || 251 ||

dauṣṭhulyavāsanāścitrāścittena saha saṁyutāḥ |

bahirdhā dṛśyate nṝṇāṁ na hi cittasya dharmatā || 252 ||

cittasya dharmatā śuddhā na cittaṁ bhrāntisaṁbhavam |

bhrāntiśca dauṣṭhulyamayī tena cittaṁ na dṛśyate || 253 ||

bhrāntimātraṁ bhavettattvaṁ tattvaṁ nānyatra vidyate |

na saṁskāre na cānyatra kiṁ tu saṁskāradarśanāt || 254 ||

lakṣyalakṣaṇanirmuktaṁ yadā paśyati saṁskṛtam |

vidhūtaṁ hi bhavettena svacittaṁ paśyato jagat || 255 ||

cittamātraṁ samāruhya bāhyamarthaṁ na kalpayet |

tathatālambane sthitvā cittamātramatikramet || 256 ||

cittamātramatikramya nirābhāsamatikramet |

nirābhāsasthito yogī mahāyānaṁ sa paśyati || 257 ||

anābhogagatiḥ śāntā praṇidhānairviśodhitā |

jñānamanātmakaṁ śreṣṭhaṁ nirābhāse na paśyati || 258 ||

cittasya gocaraṁ paśyetpaśyejjñānasya gocaram |

prajñāyā gocaraṁ paśyellakṣaṇe na pramuhyate || 259 ||

cittasya duḥkhasatyaṁ samudayo jñānagocaraḥ |

dve satye buddhabhūmiśca prajñā yatra pravartate || 260 ||

phalaprāptiśca nirvāṇaṁ mārgamaṣṭāṅgikaṁ tathā |

sarvadharmāvabodhena buddhajñānaṁ viśudhyate || 261 ||

cakṣuśca rūpamāloka ākāśaśca manastathā |

ebhirutpadyate nṝṇāṁ vijñānaṁ hyālayodbhavam || 262 ||

grāhyaṁ grāho grahītā ca nāsti nāma hyavastukam |

nirhetukaṁ vikalpaṁ ye manyanti hi na te budhāḥ || 263 ||

arthe nāma hyasaṁbhūtamartho nāmni tathaiva ca |

hetvahetusamutpannaṁ vikalpaṁ na vikalpayet || 264 ||

sarvabhāvasvabhāvo'san vacanaṁ hi tathāpyasat |

śūnyatāṁ śūnyatārthaṁ vā bālo'paśyan vidhāvati || 265 ||

satyasthitiṁ manyanayā dṛṣṭvā prajñaptideśanā |

ekatvaṁ pañcadhāsiddhamidaṁ satyaṁ prahīyate || 266 ||

prapañcamārabhedyaśca astināsti vyatikramet |

nāsticchando bhave mithyāsaṁjñā nairātmyadarśanāt || 267 ||

śāśvataṁ hi sakartṛtvaṁ vādamātrapravartitam |

satyaṁ paraṁ hyavaktavyaṁ nirodhe dharmadarśanam || 268 ||

ālayaṁ hi samāśritya mano vai saṁpravartate |

cittaṁ manaśca saṁśritya vijñānaṁ saṁpravartate || 269 ||

samāropaṁ samāropya tathatā cittadharmatā |

etadvibhāvayan yogī cittamātrajñatāṁ labhet || 270 ||

manaśca lakṣaṇaṁ vastu nityānitye na manyate |

utpādaṁ cāpyanutpādaṁ yogī yoge na manyate || 271 ||

arthadvayaṁ na kalpenti vijñānaṁ hyālayodbhavam |

ekamarthaṁ dvicittena na jānīte tadudbhavam || 272 ||

na vaktā na ca vācyo'sti na śūnyaṁ cittadarśanāt |

adarśanātsvacittasya dṛṣṭijālaṁ pravartate || 273 ||

pratyayāgamanaṁ nāsti indriyāṇi na kecana |

na dhātavo na ca skandhā na rāgo na ca saṁskṛtam || 274 ||

karmaṇo'gniṁ na vai pūrvaṁ na kṛtaṁ na ca saṁskṛtam |

na koṭi na ca vai śaktirna mokṣo na ca bandhanam || 275 ||

avyākṛto na bhāvo'sti dharmādharmaṁ na caiva hi |

na kālaṁ na ca nirvāṇaṁ dharmatāpi na vidyate || 276 ||

na ca buddho na satyāni na phalaṁ na ca hetavaḥ |

viparyayo na nirvāṇaṁ vibhavo nāsti saṁbhavaḥ || 277 ||

dvādaśāṅgaṁ na caivāsti antānantaṁ na caiva hi |

sarvadṛṣṭiprahāṇāya cittamātraṁ vadāmyaham || 278 ||

kleśāḥ karmapathā dehaḥ kartāraśca phalaṁ ca vai |

marīcisvapnasaṁkāśā gandharvanagaropamāḥ || 279 ||

cittamātravyavasthānādvayāvṛttaṁ bhāvalakṣaṇam |

cittamātrapratiṣṭhānācchāśvatocchedadarśanam || 280 ||

skandhā na santi nirvāṇe na caivātmā na lakṣaṇam |

cittamātrāvatāreṇa mokṣagrāhānnivartate || 281 ||

bhūdṛśyahetuko doṣo bahirdhā khyāyate nṛṇām |

cittaṁ hyadṛśyasaṁbhūtaṁ tena cittaṁ na dṛśyate || 282 ||

dehabhogapratiṣṭhānā khyāyate vāsanā nṛṇām |

cittaṁ na bhāvo nābhāvo vāsane na virājate || 283 ||

malo vai khyāyate śukle na śukle khyāyate malaḥ |

ghane hi gaganaṁ yadvattathā cittaṁ na dṛśyate || 284 ||

cittena cīyate karma jñānena ca vicīyate |

prajñayā ca nirābhāsaṁ prabhāvaṁ cādhigacchati || 285 ||

cittaṁ viṣayasaṁbaddhaṁ jñānaṁ tarke pravartate |

nirābhāse viśeṣe ca jñānaṁ vai saṁpravartate || 286 ||

cittaṁ manaśca vijñānaṁ saṁjñā vai kalpavarjitā |

avikalpadharmatāṁ prāptāḥ śrāvakā na jinātmajāḥ || 287 ||

kṣānte kṣānte viśeṣe vai jñānaṁ tāthāgataṁ śubham |

saṁjāyate viśeṣārthaṁ samudācāravarjitam || 288 ||

parikalpitasvabhāvo'sti paratantro na vidyate |

kalpitaṁ gṛhyate bhrāntyā paratantraṁ na kalpyate || 289 ||

cittaṁ hyabhūtasaṁbhūtaṁ na cittaṁ dṛśyate kvacit |

dehabhogapratiṣṭhānaṁ khyāyate vāsanā nṛṇām || 290 ||

na sarvabhautikaṁ rūpamasti rūpamabhautikam |

gandharvasvapnamāyā yā mṛgatṛṣṇā hyabhautikā || 291 ||

prajñā hi trividhā mahyamāryaṁ yena prabhāvitam |

cittaṁ hyadṛśyasaṁbhūtaṁ tena cittaṁ na dṛśyate || 292 ||

dehabhogapratiṣṭhānā khyāyate vāsanā nṛṇām |

lakṣaṇaṁ kalpate yena yaḥ svabhāvān vṛṇoti ca || 293 ||

yānadvayavisaṁyuktā prajñā hyābhāsavarjitā |

saṁbhavābhiniveśena śrāvakāṇāṁ pravartate |

cittamātrāvatāreṇa prajñā tāthāgatī'malā || 294 ||

sato hi asataścāpi pratyayairyadi jāyate |

ekatvānyatvadṛṣṭiśca avaśyaṁ taiḥ samāśritā || 295 ||

vividhāgatirhi nirvṛttā yathā māyā na sidhyati |

nimittaṁ hi tathā citraṁ kalpyamānaṁ na sidhyati || 296 ||

nimittadauṣṭhulyamayaṁ bandhanaṁ cittasaṁbhavam |

parikalpitaṁ hyajānānaiḥ paratantraṁ vikalpyate || 297 ||

ya eva kalpito bhāvaḥ paratantraṁ tadeva hi |

kalpitaṁ hi vicitrābhaṁ paratantraṁ vikalpyate || 298 ||

saṁvṛtiḥ paramārthaśca tṛtīyaṁ nāsti hetukam |

kalpitaṁ saṁvṛtirhyuktā tacchedādāryagocaraḥ || 299 ||

yathā hi yogināṁ vastu citramekaṁ virājate |

na hyasti citratā tatra tathā kalpitalakṣaṇam || 300 ||

yathā hi taimiraiścitraṁ kalpyate rūpadarśanam |

timiraṁ na rūpaṁ nārūpaṁ paratantraṁ tathā budhaiḥ || 301 ||

hemaṁ syāttu yathā śuddhaṁ jalaṁ kaluṣavarjitam |

gaganaṁ hi ghanābhāvāttathā śuddhaṁ vikalpitam || 302 ||

śrāvakastrividho mahyaṁ nirmitaḥ praṇidhānajaḥ |

rāgadveṣavisaṁyuktaḥ śrāvako dharmasaṁbhavaḥ || 303 ||

bodhisattvo'pi trividho buddhānāṁ nāsti lakṣaṇam |

citte citte tu sattvānāṁ buddhabimbaṁ vidṛśyate || 304 ||

nāsti vai kalpito bhāvaḥ paratantraṁ ca vidyate |

samāropāpavādaṁ ca vikalpaṁ no vinaśyati || 305 ||

kalpitaṁ yadyabhāvaḥ syātparatantrasvabhāvataḥ |

vinābhāvena vai bhāvaṁ bhāvaścābhāvasaṁbhavaḥ || 306 ||

parikalpitaṁ samāśritya paratantraṁ pralabhyate |

nimittanāmasaṁbandhājjāyate parikalpitam || 307 ||

atyantaṁ cāpyaniṣpannaṁ kalpitena parodbhavam |

tadā prajñāyate śuddhaḥ svabhāavaḥ pāramārthikaḥ || 308 ||

parikalpitaṁ daśavidhaṁ paratantraṁ ca ṣaḍvidham |

tathatā ca pratyātmagatimato nāsti viśeṣaṇam || 309 ||

pañca dharmā bhavettatvaṁ svabhāvā hi trayastathā |

etadvibhāvayan yogī tathatāṁ nātivartate || 310 ||

nakṣatrameghasaṁsthānaṁ somabhāskarasaṁnibham |

cittaṁ saṁdṛśyate nṝṇāṁ dṛśyābhaṁ vāsanoditam || 311 ||

bhūtālabdhātmakā hyete na lakṣyaṁ na ca lakṣaṇam |

sarve bhūtamayā bhūtā yadi rūpaṁ hi bhautikam || 312 ||

asaṁbhūtā mahābhūtā nāsti bhūteṣu bhautikam |

kāraṇaṁ hi mahābhūtāḥ kāryaṁ bhūsalilādayaḥ || 313 ||

dravyaprajñaptirūpaṁ ca māyājātikṛtaṁ tathā |

svapnagandharvarūpaṁ ca mṛgatṛṣṇā ca pañcamam || 314 ||

icchantikaṁ pañcavidhaṁ gotrāḥ pañca tathā bhavet |

pañca yānānyayānaṁ ca nirvāṇaṁ ṣaḍvidhaṁ bhavet || 315 ||

skandhabhedāścaturviśadrūpaṁ cāṣṭavidhaṁ bhavet |

buddhā bhaveccaturviṁśaddvividhāśca jinaurasāḥ || 316 ||

aṣṭottaraṁ nayaśataṁ śrāvakāśca trayastathā |

kṣetramekaṁ hi buddhānāṁ buddhaścaikastathā bhavet || 317 ||

vimuktayastathā tisraścittadhārā caturvidhā |

nairātmyaṁ ṣaḍvidhaṁ mahyaṁ jñeyaṁ cāpi caturvidham || 318 ||

kāraṇaiśca visaṁyuktaṁ dṛṣṭidoṣavivarjitam |

pratyātmavedyamacalaṁ mahāyānamanuttaram || 319 ||

utpādaṁ cāpyanutpādamaṣṭadhā navadhā bhavet |

ekānupūrvasamayaṁ siddhāntamekameva ca || 320 ||

ārūpyadhātvaṣṭavidhaṁ dhyānabhedaśca ṣaḍvidhaḥ |

pratyekajinaputrāṇāṁ niryāṇaṁ saptadhā bhavet || 321 ||

adhvatrayaṁ na caivāsti nityānityaṁ ca nāsti vai |

kriyā karma phalaṁ caiva svapnakāryaṁ tathā bhavet || 322 ||

antādyāsaṁbhavā buddhāḥ śrāvakāśca jinaurasāḥ |

cittaṁ dṛśyavisaṁyuktaṁ māyādharmopamaṁ sadā || 323 ||

garbhaścakraṁ tathā jātirnaiṣkramyaṁ tuṣitālayam |

sarvakṣetragatāścāpi dṛśyante na ca yonijāḥ || 324 ||

saṁkrāntiṁ saṁcaraṁ sattvaṁ deśanā nirvṛtistathā |

satyaṁ kṣetrāvabodhiśca pratyayaprerito bhavet || 325 ||

lokā vanaspatirdvīpo nairātmyatīrthasaṁcaram |

dhyānaṁ yānālayaprāptiracintyaphalagocaram || 326 ||

candranakṣatragotrāṇi nṛpagotrā surālayam |

yakṣagandharvagotrāṇi karmajā tṛṣṇasaṁbhavā || 327 ||

acintyapariṇāmī ca cyutirvāsanasaṁyutā |

vyucchinnacyutyabhāvena kleśajālaṁ nirudhyate || 328 ||

dhanadhānyaṁ suvarṇaṁ ca kṣetravastu vikalpyate |

gavaiḍakāśca dāsā vai tathā hayagajādayaḥ || 329 ||

talpaviddhe na svaptavyaṁ bhūmiścāpi na lepayet |

sauvarṇarājataṁ pātraṁ kāṁsaṁ tāmraṁ na kārayet || 330 ||

kambalā nīlaraktāśca kāṣāyo gomayena ca |

kardamaiḥ phalapatraiśca śuklān yogī rajetsadā || 331 ||

śailīkaṁ mṛnmayaṁ lohaṁ śāṅkhaṁ vai sphaṭikamayam |

pātrārthaṁ dhārayedyogī paripūrṇaṁ ca māgadham || 332 ||

caturaṅgulaṁ bhavecchastraṁ kubjaṁ vai vastucchedanaḥ |

śilpavidyāṁ na śikṣeta yogī yogaparāyaṇaḥ || 333 ||

krayavikrayo na kartavyo yoginā yogivāhinā |

ārāmikaiśca kartavyametaddharmaṁ vadāmyaham || 334 ||

guptendriyaṁ tathārthajñaṁ sūtrānte vinaye tathā |

gṛhasthairna ca saṁsṛṣṭaṁ yoginaṁ taṁ vadāmyaham || 335 ||

śūnyāgāre śmaśāne vā vṛkṣamūle guhāsu vā |

palāle'bhyavakāśe ca yogī vāsaṁ prakalpayet || 336 ||

trivastraprāvṛto nityaṁ śmaśānādyatrakutracit |

vastrārthaṁ saṁvidhātavyaṁ yaśca dadyātsukhāgatam || 337 ||

yugamātrānusārī syātpiṇḍabhakṣaparāyaṇaḥ |

kusumebhyo yathā bhramarāstathā piṇḍaṁ samācaret || 338 ||

gaṇe ca gaṇasaṁsṛṣṭe bhikṣuṇīṣu ca yadbhavet |

taddhi ājīvasaṁsṛṣṭaṁ na tatkalpati yoginām || 339 ||

rājāno rājaputrāśca amātyāḥ śreṣṭhinastathā |

piṇḍārthe nopadeśeta yogī yogaparāyaṇaḥ || 340 ||

mṛtasūtakulānnaṁ ca mitraprītisamanvitam |

bhikṣubhikṣuṇisaṁsṛṣṭaṁ na tatkalpati yoginām || 341 ||

vihāre yatra vai dhūmaḥ pacyate vidhivatsadā |

uddiśya yatkṛtaṁ cāpi na tatkalpati yoginām || 342 ||

utpādabhaṅganirmuktaṁ sadasatpakṣavarjitam |

lakṣyalakṣaṇasaṁyuktaṁ yogī lokaṁ vibhāvayet || 343 ||

samādhibalasaṁyuktamabhijñairvaśitaiśca vai |

nacirāttu bhavedyogī yadyutpādaṁ na kalpayet || 344 ||

aṇukālapradhānebhyaḥ kāraṇebhyo na kalpayet |

hetupratyayasaṁbhūtaṁ yogī lokaṁ na kalpayet || 345 ||

svakalpakalpitaṁ lokaṁ citraṁ vai vāsanoditam |

pratipaśyetsadā yogī māyāsvapnopamaṁ bhavam || 346 ||

apavādasamāropavarjitaṁ darśanaṁ sadā |

dehabhogapratiṣṭhābhaṁ tribhavaṁ na vikalpayet || 347 ||

kṛtabhaktapiṇḍo niścitamṛjuṁ saṁsthāpya vai tanum |

buddhāṁśca bodhisattvāṁśca namaskṛtya punaḥ punaḥ || 348 ||

vinayātsūtrayuktibhyāṁ tattvaṁ saṁhṛtya yogavit |

pañcadharmasvacittaṁ ca nairātmyaṁ ca vibhāvayet || 349 ||

pratyātmadharmatāśuddhā bhūmayo buddhabhūmi ca |

etadvibhāvayedyogī mahāpadme'bhiṣicyate || 350 ||

vibhrāmya gatayaḥ sarvā bhavādudvegamānasaḥ |

yogānārabhate citrāṁ gatvā śivapathīṁ śubhām || 351 ||

somabhāskarasaṁsthānaṁ padmapatrāṁśusaprabham |

gaganāgnicitrasadṛśaṁ yogī puñjān prapaśyate || 352 ||

nimittāni ca citrāṇi tīrthyamārgaṁ nayanti te |

śrāvakatve nipātyanti pratyekajinagocare || 353 ||

vidhūya sarvāṇyetāni nirābhāso yadā bhavet |

tadā buddhakarādityāḥ sarvakṣetrasamāgatāḥ |

śiro hi tasya mārjanti nimittaṁ tathatānugāḥ || 354 ||

astyanākārato bhāvaḥ śāśvatocchedavarjitaḥ |

sadasatpakṣavigatāḥ kalpayiṣyanti madhyamam || 355 ||

ahetuvāde kalpyante ahetūcchedadarśanam |

bāhyabhāvāparijñānānnāśayiṣyanti madhyamam || 356 ||

bhāvagrāhaṁ na mokṣyante mā bhūducchedadarśanam |

samāropāpavādena deśayiṣyanti madhyamam || 357 ||

cittamātrāvabodhena bāhyabhāvā vyudāśrayā |

vinivṛttirvikalpasya pratipat saiva madhyamā || 358 ||

cittamātraṁ na dṛśyanti dṛśyābhāvānna jāyate |

pratipanmadhyamā caiṣā mayā cānyaiśca deśitā || 359 ||

utpādaṁ cāpyanutpādaṁ bhāvābhāvaśca śūnyatā |

naiḥsvabhāvyaṁ ca bhāvānāṁ dvayametanna kalpayet || 360 ||

vikalpavṛttyā bhāvo na mokṣaṁ kalpenti bāliśāḥ |

na cittavṛttyasaṁbodhāddvayagrāhaḥ prahīyate || 361 ||

svacittadṛśyasaṁbodhāddvayagrāhaḥ prahīyate |

prahāṇaṁ hi parijñānaṁ vikalpyasyāvināśakam || 362 ||

cittadṛśyaparijñānādvikalpo na pravartate |

apravṛttirvikalpasya tathatā cittavarjitā || 363 ||

tīrthyadoṣavinirmuktā pravṛttiryadi dṛśyate |

sā vidvadbhirbhaveddhāhyā nivṛttiścāvināśataḥ || 364 ||

asyāvabodhādbuddhatvaṁ mayā buddhaiśca deśitam |

anyathā kalpyamānaṁ hi tīrthyavādaḥ prasajyate || 365 ||

ajāḥ prasūtajanmā vai acyutāśca cyavanti ca |

yugapajjalacandrābhā dṛśyante kṣetrakoṭiṣu || 366 ||

ekadhā bahudhā bhūtvā varṣanti ca jvalanti vai |

citte cintamayā bhūtvā cittamātraṁ vadanti te || 367 ||

citteṣu cittamātraṁ ca acittā cittasaṁbhavā |

vicitrarūpasaṁsthānāścittamātre gatiṁgatāḥ || 368 ||

maunīndraiḥ śrāvakai rūpaiḥ pratyekajinasādṛśaiḥ |

anyaiśca vividhai rūpaiścittamātraṁ vadanti te || 369 ||

ārūpyarūpaṁ hyārūpairnārakāṇāṁ ca nārakam |

rūpaṁ darśyanti sattvānāṁ cittamātrasya kāraṇam || 370 ||

māyopamaṁ samādhiṁ ca kāyaṁ cāpi manomayam |

daśa bhūmīśca vaśitāḥ parāvṛttā labhanti te || 371 ||

svavikalpaviparyāsaiḥ prapañcaspanditaiśca vai |

dṛṣṭaśrutamatajñāte bālā badhyanti saṁjñayā || 372 ||

nimittaṁ paratantraṁ hi yannāma tatra kalpitam |

parikalpitanimittaṁ pāratantryātpravartate || 373 ||

buddhyā vivecyamānaṁ hi na tantraṁ nāpi kalpitam |

niṣpanno nāsti vai bhāvaḥ kathaṁ buddhyā prakalpyate || 374 ||

niṣpanno vidyate bhāvo bhāvābhāvavivarjitaḥ |

bhāvābhāvavinirmuktau dvau svabhāvau kathaṁ bhavet || 375 ||

parikalpite svabhāve ca svabhāvau dvau pratiṣṭhitau |

kalpitaṁ dṛśyate citraṁ viśuddhamāryagocaram || 376 ||

kalpitaṁ hi vicitrābhaṁ paratantre vikalpyate |

anyathā kalpyamānaṁ hi tīrthyavādaṁ samāśrayet || 377 ||

kalpanā kalpanetyuktaṁ darśanāddhetusaṁbhavam |

vikalpadvayanirmuktaṁ niṣpannaṁ syāttadeva hi || 378 ||

kṣetraṁ buddhāśca nirmāṇā ekaṁ yānaṁ trayaṁ tathā |

na nirvāṇamahaṁ sarve śūnyā utpattivarjitāḥ || 379 ||

ṣaṭtriṁśadbuddhabhedāśca daśa bhedāḥ pṛthakpṛthak |

sattvānāṁ cittasaṁtānā ete kṣetrāṇyabhājanam || 380 ||

yathā hi kalpitaṁ bhāvaṁ khyāyate citradarśanam |

na hyasti citratā tatra buddhadharmaṁ tathā jagat || 381 ||

dharmabuddho bhavedbuddhaḥ śeṣā vai tasya nirmitāḥ |

sattvāḥ svabījasaṁtānaṁ paśyante buddhadarśanaiḥ || 382 ||

bhrāntinimittasaṁbandhādvikalpaḥ saṁpravartate |

vikalpā tathatā nānyā na nimittā vikalpanā || 383 ||

svābhāvikaśca saṁbhogo nirmitaṁ pañcanirmitam |

ṣaṭtriṁśakaṁ buddhagaṇaṁ buddhaḥ svābhāviko bhavet || 384 ||

nīle rakte'tha lavaṇe śaṅkhe kṣīre ca śārkare |

kaṣāyaiḥ phalapuṣpādyaiḥ kiraṇā yatha bhāskare || 385 ||

na cānye na ca nānanye taraṁgā hyudadhāviva |

vijñānāni tathā sapta cittena saha saṁyutā || 386 ||

udadheḥ pariṇāmo'sau taraṁgāṇāṁ vicitratā |

ālayaṁ hi tathā citraṁ vijñānākhyaṁ pravartate || 387 ||

cittaṁ manaśca vijñānaṁ lakṣaṇārthaṁ prakalpyate |

abhinnalakṣaṇānyaṣṭau na ca lakṣyaṁ na lakṣaṇam || 388 ||

udadheśca taraṁgāṇāṁ yathā nāsti viśeṣaṇam |

vijñānānāṁ tathā citte pariṇāmo na labhyate || 389 ||

cittena cīyate karma manasā ca vicīyate |

vijñānena vijānāti dṛśyaṁ kalpeti pañcabhiḥ || 390 ||

nīlaraktaprakāra hi vijñānaṁ khyāyate nṛṇām |

taraṁgacittasādharmyaṁ vada kasmānmahāmune || 391 ||

nīlaraktaprakāraṁ hi taraṁgeṣu na vidyate |

vṛttiśca varṇyate citte lakṣaṇārthaṁ hi bāliśāḥ || 392 ||

na tasya vidyate vṛttiḥ svacittaṁ grāhyavarjitam |

grāhye sati hi vai grāhastaraṁgaiḥ saha sādhyate || 393 ||

dehabhogapratiṣṭhānaṁ vijñānaṁ khyāyate nṛṇām |

tenāsya dṛśyate vṛttistaraṁgaiḥ sahasādṛśā || 394 ||

uadadhistaraṁgabhāvena nṛtyamāno vibhāvyate |

ālayasya tathā vṛttiḥ kasmādbuddhyā na gṛhyate || 395 ||

bālānāṁ buddhivaikalyādālayaṁ hyudadheryathā |

taraṁgavṛttisādharmyā dṛṣṭāntenopanīyate || 396 ||

udeti bhāskaro yadvatsamaṁ hīnottame jane |

tathā tvaṁ lokapradyota tattvaṁ deśesi bāliśān || 397 ||

kṛtvā dharmeṣvavasthānaṁ kasmāttattvaṁ na bhāṣase |

bhāṣase yadi tattvaṁ vai tattvaṁ citte na vidyate || 398 ||

udadheryathā taraṁgāṇi darpaṇe supine yathā |

dṛśyante yugapatkāle tathā cittaṁ svagocare |

vaikalyādviṣayāṇāṁ hi kramavṛttyā pravartate || 399 ||

vijñānena vijānāti manasā manyate punaḥ |

pañcānāṁ khyāyate dṛśyaṁ kramo nāsti samāhite || 400 ||

citrācāryo yathā kaściccitrāntevāsiko'pi vā |

citrārthe nāmayedraṅgaṁ deśanāpi tathā mama || 401 ||

raṅge na vidyate citraṁ na kuḍye na ca bhājane |

sattvānāṁ karṣaṇārthāya raṅgaiścitraṁ vikalpyate || 402 ||

deśanāvyabhicārī ca tattvaṁ hyakṣaravarjitam |

kṛtvā dharme vyavasthānaṁ tattvaṁ deśemi yoginām || 403 ||

tattvaṁ pratyātmagatikaṁ kalpyakalpanavarjitam |

deśemi jinaputrāṇāṁ bālānāṁ deśanānyathā || 404 ||

vicitrā hi yathā māyā dṛśyate na ca vidyate |

deśanā hi tathā citrā dṛśyate'vyabhicāriṇī || 405 ||

deśanā hi yadanyasya tadanyasyāpyadeśanā |

āture āture yadvadbhiṣagdravyaṁ prayacchati |

buddhā hi tadvatsattvānāṁ cittamātraṁ vadanti te || 406 ||

bāhyavāsanabījena vikalpaḥ saṁpravartate |

tantraṁ hi yena gṛhṇāti yadgṛhṇāti sa kalpitam || 407 ||

bāhyamālambanaṁ gṛhyaṁ cittaṁ cāśritya jāyate |

dvidhā pravartate bhrāntistṛtīyaṁ nāsti kāraṇam || 408 ||

yasmācca jāyate bhrāntiryadāśritya ca jāyate |

ṣaḍdvādaśāṣṭādaśakaṁ cittameva vadāmyaham || 409 ||

svabījagrāhyasaṁbandhādātmagrāhaḥ prahīyate |

cittakalpāvatāreṇa dharmagrāhaḥ prahīyate || 410 ||

yattu ālayavijñānaṁ tadvijñānaṁ pravartate |

ādhyātmikaṁ hyāyatanaṁ bhavedbāhyaṁ yadābhayā || 411 ||

nakṣatrakeśagrahaṇaṁ svapnarūpaṁ yathābudhaiḥ |

saṁskṛtāsaṁskṛtaṁ nityaṁ kalpyate na ca vidyate || 412 ||

gandharvanagaraṁ māyā mṛgatṛṣṇāmbhasāṁ yathā |

asanto vā vidṛśyante paratantraṁ tathā bhavet || 413 ||

ātmendriyopacāraṁ hi tricitte deśayāmyaham |

cittaṁ manaśca vijñānaṁ svalakṣaṇavisaṁyutā || 414 ||

cittaṁ manaśca vijñānaṁ nairātmyaṁ syāddvayaṁ tathā |

pañca dharmāḥ svabhāvā hi buddhānāṁ gocaro hyayam || 415 ||

lakṣaṇena bhavetrīṇī ekaṁ vāsanahetukāḥ |

raṅgaṁ hi yathāpyekaṁ kuḍye citraṁ vidṛśyate || 416 ||

nairātmyamadvayaṁ cittaṁ manovijñānameva ca |

pañca dharmāḥ svabhāvā hi mama gotre na santi te || 417 ||

cittalakṣaṇanirmuktaṁ vijñānamanavarjitam |

dharmasvabhāvavirahaṁ gotraṁ tāthāgataṁ labhet || 418 ||

kāyena vācā manasā na tatra kriyate śubham |

gotraṁ tāthāgataṁ śuddhaṁ samudācāravarjitam || 419 ||

abhijñairvaśitaiḥ śuddhaṁ samādhibalamaṇḍitam |

kāyaṁ manomayaṁ cittaṁ gotraṁ tāthāgataṁ śubham || 420 ||

pratyātmavedyaṁ hyamalaṁ hetulakṣaṇavarjitam |

aṣṭamī buddhabhūmiśca gotraṁ tāthāgataṁ bhavet || 421 ||

dūraṁgamā sādhumatī dharmameghā tathāgatī |

etaddhi gotraṁ buddhānāṁ śeṣā yānadvayāvahā || 422 ||

sattvasaṁtānabhedena lakṣaṇārthaṁ ca bāliśām |

deśyante bhūmayaḥ sapta buddhaiścittavaśaṁ gatāḥ || 423 ||

vākkāyacittadauṣṭhulyaṁ saptamyāṁ na pravartate |

aṣṭamyāṁ hyāśrayastasya svapnaughasamasādṛśaḥ || 424 ||

bhūmyaṣṭamyāṁ ca pañcamyāṁ śilpavidyākalāgamam |

kurvanti jinaputrā vai nṛpatvaṁ ca bhavālaye || 425 ||

utpādamatha notpādaṁ śūnyāśūnyaṁ na kalpayet |

svabhāvamasvabhāvatvaṁ cittamātre na vidyate || 426 ||

idaṁ tathyamidaṁ tathyamidaṁ mithyā vikalpayet |

pratyekaśrāvakāṇāṁ ca deśanā na jinaurasām || 427 ||

saccāsacca sato naiva kṣaṇikaṁ lakṣaṇaṁ na vai |

prajñaptidravyasannaiva cittamātre na vidyate || 428 ||

bhāvā vidyanti saṁvṛtyā paramārthe na bhāvakāḥ |

niḥsvabhāveṣu yā bhrāntistatsatyaṁ saṁvṛtirbhavet || 429 ||

asatsu sarvadharmeṣu prajñaptiḥ kriyate mayā |

abhilāpo vyavahāraśca bālānāṁ tattvavarjitaḥ || 430 ||

abhilāpasaṁbhavo bhāvo vidyate hyarthagocaraḥ |

abhilāpasaṁbhavo bhāvo dṛṣṭvā vai nāsti vidyate || 431 ||

kuḍyābhāve yathā citraṁ chāyāyāṁ sthāṇuvarjite |

ālayaṁ tu tathā śuddhaṁ taraṁge na virājate || 432 ||

naṭavattiṣṭhate cittaṁ mano vidūṣasādṛśam |

vijñānapañcakaiḥ sārdhaṁ dṛśyaṁ kalpati raṅgavat || 433 ||

deśanādharmaniṣyando yacca niṣyandanirmitam |

buddhā hyete bhavetpaurāḥ śeṣā nirmāṇavigrahāḥ || 434 ||

dṛśyaṁ na vidyate cittaṁ cittaṁ dṛśyātpramuhyate |

dehabhogapratiṣṭhānamālayaṁ khyāyate nṛṇām || 435 ||

cittaṁ manaśca vijñānaṁ svabhāvaṁ dharmapañcakam |

nairātmyaṁ dvitayaṁ śuddhaṁ prabhāṣante vināyakāḥ || 436 ||

tārkikāṇāmaviṣayaṁ śrāvakāṇāṁ na caiva hi |

yaṁ deśayanti vai nāthā pratyātmagatigocaram || 437 ||

dīrghahrasvādisaṁbaddhamanyonyataḥ pravartate |

astitvasādhakā nāsti asti nāstitvasādhakam || 438 ||

aṇuśo vibhajya dravyaṁ na vai rūpaṁ vikalpayet |

cittamātravyavasthānaṁ kudṛṣṭyā na prasīdati || 439 ||

mā śūnyatāṁ vikalpetha māśūnyamiti vā punaḥ |

nāstyasti kalpanaiveyaṁ kalpyamarthaṁ na vidyate || 440 ||

guṇāṇudravyasaṁghātai rūpaṁ bālairvikalpyate |

ekaikamaṇuśo nāsti ato'pyarthaṁ na vidyate || 441 ||

svacittaṁ dṛśyasaṁsthānaṁ bahirdhā khyāyate nṛṇām |

bāhyaṁ na vidyate dṛśyamato'pyarthaṁ na vidyate || 442 ||

citraṁ keśoṇḍukaṁ māyāṁ svapna gandharvameva ca |

alātaṁ mṛgatṛṣṇā ca asantaṁ khyāyate nṛṇām || 443 ||

nityānityaṁ tathaikatvamubhayaṁ nobhayaṁ tathā |

anādidoṣasaṁbaddhā bālāḥ kalpenti mohitāḥ || 444 ||

yānavyavasthā naivāsti yānamekaṁ vadāmyaham |

parikarṣaṇārthaṁ bālānāṁ yānabhedaṁ vadāmyaham || 445 ||

vimuktayastathā tisro dharmanairātmyameva ca |

samatājñānakleśākhyā vimuktyā te vivarjitāḥ || 446 ||

yathā hi kāṣṭhamudadhau taraṁgairvipravāhyate |

tathā ca śrāvako mūḍho lakṣaṇena pravāhyate || 447 ||

niṣṭhāgatirna tattasyā na ca bhūyo nivartate |

samādhikāyaṁ saṁprāpya ā kalpānna prabudhyate || 448 ||

vāsanākleśasaṁbaddhā paryutthānairvisaṁyutāḥ |

samādhimadamattāste dhātau tiṣṭhantyanāsrave || 449 ||

yathā hi mattaḥ puruṣo madyābhāvādvibudhyate |

tathā te buddhadharmākhyaṁ kāyaṁ prāpsyanti māmakam || 450 ||

paṅkamagno yathā hastī itastato na dhāvati |

samādhimadamagnā vai tathā tiṣṭhanti śrāvakāḥ || 451 ||

adhiṣṭhānaṁ narendrāṇāṁ praṇīdhānairviśodhitam |

abhiṣekasamādhyādyaṁ prathamā daśamī ca vai || 452 ||

ākāśaṁ śaśaśṛṅgaṁ ca vandhyāyāḥ putra eva ca |

asantaścābhilapyante tathā bhāveṣu kalpanā || 453 ||

vāsanāhetukaṁ lokaṁ nāsanna sadasatkvacit |

ye paśyanti vimucyante dharmanairātmyakovidāḥ || 454 ||

svabhāvakalpitaṁ nāma parabhāvaśca tantrajaḥ |

niṣpannaṁ tathatetyuktaṁ sūtre sūtre sadā mayā || 455 ||

vyañjanaṁ padakāyaṁ ca nāma cāpi viśeṣataḥ |

bālāḥ sajanti durmedhā yathā paṅke mahāgajāḥ || 456 ||

devayānaṁ brahmayānaṁ śrāvakīyaṁ tathaiva ca |

tāthāgataṁ ca pratyekaṁ yānānyetān vadāmyaham || 457 ||

yānānāṁ nāsti vai niṣṭhā yāvaccittaṁ pravartate |

citte tu vai parāvṛtte na yānaṁ na ca yāyinaḥ || 458 ||

cittaṁ vikalpo vijñaptirmano vijñānameva ca |

ālayaṁ tribhavaśceṣṭā ete cittasya paryayāḥ || 459 ||

āyuruṣmātha vijñānamālayo jīvitendriyam |

manaśca manavijñānaṁ vikalpasya viśeṣaṇam || 460 ||

cittena dhāryate kāyo mano manyati vai sadā |

vijñānaṁ cittaviṣayaṁ vijñānaiḥ saha chindati || 561 ||

tṛṣṇā hi mātā ityuktā avidyā ca tathā pitā |

viṣayāvabodhādvijñānaṁ buddha ityupadiśyate || 462 ||

arhanto hyanuśayāḥ skandhāḥ saṁghaḥ skandhakapañcakaḥ |

nirantarāntaracchedātkarma hyānantaraṁ bhavet || 463 ||

nairātmyasya dvayaṁ kleśāstathaivāvaraṇadvayam |

acintyapariṇāminyāścyuterlābhāstathāgatāḥ || 464 ||

siddhāntaśca nayaścāpi pratyātmaṁ śāsanaṁ ca vai |

ye paśyanti vibhāgajñā na te tarkavaśaṁ gatāḥ | 465 ||

na bhāvo vidyate satyaṁ yathā bālairvikalpyate |

abhāvena tu vai mokṣaṁ kathaṁ necchanti tārkikāḥ || 466 ||

utpādabhaṅgasaṁbaddhaṁ saṁskṛtaṁ pratipaśyataḥ |

dṛṣṭidvayaṁ prapuṣṇanti na ca jānanti pratyayān || 467 ||

ekameva bhavetsatyaṁ nirvāṇaṁ manavarjitam |

kadalīsvapnamāyābhaṁ lokaṁ paśyedvikalpitam || 468 ||

rāgo na vidyate dveṣo mohaścāpi na pudgalaḥ |

tṛṣṇāyā hyuditāḥ skandhā vidyante svapnasādṛśāḥ || 469 ||

yasyāṁ ca rātryāṁ dhigamo yasyāṁ ca parinirvṛtaḥ |

etasminnantare nāsti mayā kiṁcitprakāśitam || 470 ||

pratyātmadharmasthititāṁ saṁdhāya kathitaṁ mayā |

taiśca buddhairmayā caiva na ca kiṁcidviśeṣitam || 471 ||

dravyavadvidyate hyātmā skandhā lakṣaṇavarjitāḥ |

skandhā vidyanti bhāvena ātmā teṣu na vidyate || 472 ||

pratipattiṁ vibhāvanto kleśairmānuṣasaṁgamaiḥ |

mucyate sarvaduḥkhebhyaḥ svacittaṁ paśyato jagat || 473 ||

kāraṇaiḥ pratyayaiścāpi yeṣāṁ lokaḥ pravartate |

cātuṣkoṭikayā yukto na te mannayakovidāḥ || 474 ||

sadasanna jāyate loko nāsanna sadasatkvacit |

pratyayaiḥ kāraṇaiścāpi kathaṁ bālairvikalpyate || 475 ||

na sannāsanna sadasadyadā lokaṁ prapaśyati |

tadā vyāvartate cittaṁ nairātmyaṁ cādhigacchati || 476 ||

anutpannāḥ sarvabhāvā yasmātpratyayasaṁbhavāḥ |

kāryaṁ hi pratyayāḥ sarve na kāryājjāyate bhavaḥ || 477 ||

kāryaṁ na jāyate kāryaṁ dvitvaṁ kārye prasajyate |

na ca dvitvaprasaṅgena kāryābhāvopalabhyate || 478 ||

ālambālambavigataṁ yadā paśyati saṁskṛtam |

nimittaṁ cittamātraṁ hi cittamātraṁ vadāmyaham || 479 ||

mātrāsvabhāvasaṁsthānaṁ pratyayairbhāvavarjitam |

niṣṭhābhāvaparaṁ brahma etāṁ mātrāṁ vadāmyaham || 480 ||

prajñaptisatyato hyātmā dravyaḥ sa hi na vidyate |

skandhānāṁ skandhatā tadvatprajñaptyā na tu dravyataḥ || 481 ||

caturvidhā vai samatā lakṣaṇaṁ hetubhājanam |

nairātmyasamatā caiva caturthā yogayoginām || 482 ||

vyāvṛttiḥ sarvadṛṣṭīnāṁ kalpyakalpanavarjitā |

anupalambho hyajātiśca cittamātraṁ vadāmyaham || 483 ||

na bhāvaṁ nāpi cābhāvaṁ bhāvābhāvavivarjitam |

tathatā cittanirmuktaṁ cittamātraṁ vadāmyaham || 484 ||

tathatā śūnyatā koṭī nirvāṇaṁ dharmadhātukam |

kāyaṁ manomayaṁ cittaṁ cittamātraṁ vadāmyaham || 485 ||

vikalpavāsanābaddhaṁ vicitraṁ cittasaṁbhavam |

bahirdhā jāyate nṝṇāṁ cittamātraṁ hi laukikam || 486 ||

dṛśyaṁ na vidyate bāhyaṁ cittacitraṁ vidṛśyate |

dehabhogapratiṣṭhābhaṁ cittamātraṁ vadāmyaham || 487 ||

śrāvakāṇāṁ kṣayajñānaṁ buddhānāṁ janmasaṁbhavam |

pratyekajinaputrāṇāṁ asaṁkleśātpravartate || 488 ||

bahirdhā nāsti vai rūpaṁ svacittaṁ dṛśyate bahiḥ |

anavabodhātsvacittasya bālāḥ kalpenti saṁskṛtam || 489 ||

bāhyamarthamajānānaiḥ svacittacitradarśanam |

hetubhirvāryate mūḍhaiścātuṣkoṭikayojitaiḥ || 490 ||

na hetavo na koṭyo vai dṛṣṭāntāvayavāni ca |

svacittaṁ hyarthasaṁkrāntaṁ yadi jānanti paṇḍitāḥ || 491 ||

vikalpairna vikalpeta yadvikalpitalakṣaṇam |

kalpitaṁ ca samāśritya vikalpaḥ saṁpravartate || 492 ||

anyonyābhinnasaṁbandhādekavāsanahetukāḥ |

āgantukatvāttaddvayorna cittaṁ jāyate nṛṇām || 493 ||

vikalpaṁ cittacaittārthī tribhave ca pratiṣṭhitāḥ |

yadarthābhāḥ pravartante svabhāvakalpito hi saḥ || 494 ||

ābhāsabījasaṁyogāddvādaśāyatanāni vai |

āśrayālambyasaṁyogātprakriyā varṇyate mayā || 495 ||

yathā hi darpaṇe bimbaṁ keśoṇḍustimirasya vā |

tathā hi vāsanaiśchannaṁ cittaṁ paśyanti bāliśāḥ || 496 ||

svavikalpakalpite hyarthe vikalpaḥ saṁpravartate |

artho na vidyate bāhyo yathā tīrthyairvikalpyate || 497 ||

rajjuṁ yathā hyajānānāḥ sarpaṁ gṛhṇanti bāliśāḥ |

svacittārthamajānānā hyarthaṁ kalpenti bāhiram || 498 ||

tathā hi rajjuṁ rajjutve ekatvānyatvavarjitam |

kiṁ tu svacittadoṣo'yaṁ yena rajjurvikalpyate || 499 ||

na hi yo yena bhāvena kalpyamāno na lakṣyate |

na tannāstyavagantavyaṁ dharmāṇāmeṣa dharmatā || 500 ||

astitvapūrvakaṁ nāsti asti nāstitvapūrvakam |

ato nāsti na gantavyaṁ astitvaṁ na ca kalpayet || 501 ||

kalpitaṁ kalpyamānaṁ hi yadidaṁ na tadātmakam |

anātmakaṁ kathaṁ dṛṣṭvā vikalpaḥ saṁpravartate || 502 ||

rūpaṁ rūpātmanā nāsti tathā ghaṭapaṭādayaḥ |

avidyamāne dṛśye tu vikalpastena jāyate || 503 ||

vikalpaste yadi bhrāntāvanādimati saṁskṛte |

bhāvānāṁ bhāvatā kena bhrāmitā brūhi me mune || 504 ||

bhāvānāṁ bhāvatā nāsti cittamātraṁ ca dṛśyate |

apaśyamānaḥ svacittaṁ vikalpaḥ saṁpravartate || 505 ||

kalpitaṁ yadi vai nāsti yathā kalpati bāliśaḥ |

anyathā vidyate cāsau na ca buddhyāvagamyate || 506 ||

āryāṇāṁ yadi vā so'sti nāsau bālairvikalpitaḥ |

āryāṇāmatha mithyāsau āryā bālaiḥ samaṁ gatāḥ || 507 ||

āryāṇāṁ nāsti vai bhrāntiryasmāccittaṁ viśodhitam |

aśuddhacittasaṁtānā bālāḥ kalpenti kalpitam || 508 ||

mātā yathā hi putrasya ākāśātphalamānayet |

etaddhi putra mā kranda gṛhṇa citramidaṁ phalam || 509 ||

tathāhaṁ sarvasattvānāṁ vicitraiḥ kalpitaiḥ phalaiḥ |

pralobhya deśemi nayaṁ sadasatpakṣavarjitam || 510 ||

abhūtvā yasya vai bhāvaḥ pratyayairna ca saṁkulaḥ |

ajātapūrvaṁ tajjātamalabdhātmakameva ca || 511 ||

alabdhātmakaṁ hyajātaṁ ca pratyayairna vinā kvacit |

utpannamapi te bhāvo pratyayairna vinā kvacit || 512 ||

evaṁ samāsataḥ paśyan nāsanna sadasatkvacit |

pratyayairjāyate bhūtamavikalpyaṁ hi paṇḍitaiḥ || 513 ||

ekatvānyatvakathāḥ kutīrthyāḥ kurvanti bāliśāḥ |

pratyayairna ca jānanti māyāsvapnopamaṁ jagat || 514 ||

abhidhānaviṣayaṁ yānaṁ mahāyānamanuttaram |

arthaṁ sunītaṁ hi mayā na ca budhyanti bāliśāḥ || 515 ||

mātsaryairye praṇītāni śrāvakaistīrthakaistathā |

vyabhicaranti te hyarthaṁ yasmāttarkeṇa deśitāḥ || 516 ||

lakṣaṇaṁ bhāva saṁsthānaṁ nāma caiva caturvidham |

etadālambanīkṛtya kalpanā saṁpravartate || 517 ||

ekadhā bahudhā ye tu brahmakāyavaśaṁgatāḥ |

somabhāskarayorbhāvā ye nāśenti na te sutāḥ || 518 ||

āryadarśanasaṁpannā yathābhūtagatiṁgatāḥ |

saṁjñāvivartakuśalā vijñāne ca paraṁgatāḥ || 519 ||

eṣā hi mudrā muktānāṁ putrāṇāṁ mama śāsane |

bhāvābhāvavinirmuktā gatyāgativivarjitā || 520 ||

vyāvṛtte rūpavijñāne yadi karma vinaśyati |

nityānityaṁ na prāpnoti saṁsāraśca na vidyate || 521 ||

vinirvṛttikāle pradhvastaṁ rūpaṁ deśānnivartate |

nāstyastidoṣanirmuktaṁ karma tiṣṭhati ālaye || 522 ||

pradhvaṁsi patitaṁ rūpaṁ vijñānaṁ ca bhavālaye |

rūpavijñānasaṁbaddhaṁ na ca karma vinaśyati || 523 ||

atha taiḥ saha saṁbaddhaṁ karma vai dhvasyate nṛṇām |

dhvaste tu karmasaṁbandhe na saṁsṛtirna nirvṛtiḥ || 524 ||

atha dhvastamapi taiḥ sārdhaṁ saṁsāre yadi jāyate |

rūpaṁ ca tena saṁbaddhamabhinnatvādbhaviṣyati || 525 ||

nābhinnaṁ na ca vai bhinnaṁ cittaṁ rūpaṁ vikalpanāt |

pradhvaṁso nāsti bhāvānāṁ sadasatpakṣavarjanāt || 526 ||

kalpitaḥ paratantraśca anyonyābhinnalakṣaṇāt |

rūpe hyanityatā yadvadanyonyajanakāśca vai || 527 ||

anyo'nanyavinirmuktaṁḥ kalpito nāvadhāryate |

nāstyasti kathaṁ bhavati rūpe cānityatā yathā || 528 ||

kalpitena sudṛṣṭena paratantro na jāyate |

paratantreṇa dṛṣṭena kalpitastathatā bhavet || 529 ||

kalpitaṁ hi vināśete mama netrī vinaśyate |

samāropāpavādaṁ ca kurvate mama śāsane || 530 ||

evaṁvidhā yadā yasmin kāle syurdharmadūṣakāḥ |

sarve ca te hyasaṁkathyā mama netrīvināśakāḥ || 531 ||

anālapyāśca vidvadbhirbhikṣukāryaṁ ca varjayet |

kalpitaṁ yatra nāśenti samāropāpavādinaḥ || 532 ||

keśoṇḍukamāyābhaṁ svapnagandharvasādṛśam |

marīcyābhadṛśakalpo yeṣāṁ nāstyastidarśanāt || 533 ||

nāsau śikṣati buddhānāṁ yasteṣāṁ saṁgrahe caret |

dvayāntapatitā hyete anyeṣāṁ ca vināśakāḥ || 534 ||

viviktaṁ kalpitaṁ bhāvaṁ ye tu paśyanti yoginaḥ |

bhāvābhāvavinirmuktaṁ teṣāṁ vai saṁgrahe caret || 535 ||

ākarā hi yathā loke suvarṇamaṇimuktijāḥ |

akarmahetukāścitrā upajīvyāśca bāliśām || 536 ||

tathā hi sattvagotrāṇi citrā vai karmavarjitā |

dṛśyābhāvānna karmāsti na ca vai karmajā gatiḥ || 537 ||

bhāvānāṁ bhāvatā nāsti yathā tvāryairvibhāvyate |

kiṁ tu vidyanti vai bhāvā yathā bālairvikalpitāḥ || 538 ||

yadi bhāvā va vidyante yathā bālairvikalpitāḥ |

asatsu sattvabhāveṣu saṁkleśo nāsti kasyacit || 539 ||

bhāvavaicitryasaṁkleśātsaṁsāraṁ indriyopagaḥ |

ajñānatṛṣṇāsaṁbaddhaḥ pravartate śarīriṇām || 540 ||

yeṣāṁ tu bhāvo vai nāsti yathā bālairvikalpitaḥ |

teṣāṁ na vidyate vṛttirindriyāṇāṁ na yoginaḥ || 541 ||

yadi bhāvā na vidyante bhāvasaṁsārahetavaḥ |

ayaṁ tena bhavenmokṣo bālānāṁ kriyavarjitaḥ || 542 ||

bālāryāṇāṁ viśeṣaste bhāvābhāvātkathaṁ bhavet |

āryāṇāṁ nāsti vai bhāvo vimokṣatrayacāriṇām || 543 ||

skandhāśca pudgalā dharmāḥ svasāmānyā alakṣaṇāḥ |

pratyayānīndriyāścaiva śrāvakāṇāṁ vadāmyaham || 544 ||

ahetucittamātraṁ tu vibhūti bhūmayastathā |

pratyātmatathatāṁ śuddhāṁ deśayāmi jinaurasām || 545 ||

bhaviṣyantyanāgate kāle mama śāsanadūṣakāḥ |

kāṣāyavāsovasanāḥ sadasatkāryavādinaḥ || 546 ||

asantaḥ pratyayairbhāvā vidyante hyāryagocaram |

kalpito nāsti vai bhāvaḥ kalpayiṣyanti tārkikāḥ || 547 ||

bhaviṣyantyanāgate kāle kaṇabhugbālajātikāḥ |

asatkāryavādadurdṛṣṭyā janatāṁ nāśayanti ca || 548 ||

aṇubhyo jagadutpannamaṇavaścāpyahetukāḥ |

nava dravyāṇi nityāni kudṛṣṭyā deśayiṣyati || 549 ||

dravyairārabhyate dravyaṁ guṇaiścaiva guṇāstathā |

bhāvānāṁ bhāvatāmanyāṁ satīṁ vai nāśayiṣyati || 550 ||

ādimān hi bhavelloko yadyabhūtvā pravartate |

pūrvā ca koṭirnaivāsti saṁsārasya vadāmyaham || 551 ||

tribhavaḥ sarvasaṁkhyātaṁ yadyabhūtvā pravartate |

śvānoṣṭrakharaśṛṅgāṇāmutpattiḥ syānna saṁśayaḥ || 552 ||

yadyabhūtvā bhaveccakṣū rūpaṁ vijñānameva ca |

kaṭamukuṭapaṭādyānāṁ mṛtpiṇḍātsaṁbhavo bhavet || 553 ||

paṭaiśca vai kaṭo nāsti paṭo vai vīraṇaistathā |

eka ekatrā saṁbhūtaḥ pratyayaiḥ kiṁ na jāyate || 554 ||

tajjīvaṁ taccharīraṁ ca yaccābhūtvā pravartate |

paravādā hyamī sarve mayā ca samudāhṛtāḥ || 555 ||

uccārya pūrvapakṣaṁ ca matisteṣāṁ nivāryate |

nivārya tu matisteṣāṁ svapakṣaṁ deśayāmyaham || 556 ||

atorthaṁ tīrthavādānāṁ kṛtamuccāraṇaṁ mayā |

mā me śiṣyagaṇo mūḍhaḥ sadasatpakṣamāśrayet || 557 ||

pradhānājjagadutpannaṁ kapilāṅgo'pi durmatiḥ |

śiṣyebhyaḥ saṁprakāśeti guṇānāṁ ca vikāritā || 558 ||

na bhūtaṁ nāpi cābhūtaṁ pratyayairna ca pratyayāḥ |

pratyayānāmasadbhāvādabhūtaṁ na pravartate || 559 ||

sadasatpakṣavigato hetupratyayavarjitaḥ |

utpādabhaṅgarahitaḥ svapakṣo lakṣyavarjitaḥ || 560 ||

māyāsvapnopamaṁ lokaṁ hetupratyayavarjitam |

ahetukaṁ sadā paśyan vikalpo na pravartate || 561 ||

gandharvamṛgatṛṣṇābhaṁ keśoṇḍukanibhaṁ sadā |

sadasatpakṣavigataṁ hetupratyayavarjitam |

ahetukaṁ bhavaṁ paśyaṁścittadhārā viśudhyate || 562 ||

vastu na vidyate paśyaṁścittamātraṁ na vidyate |

avastukaṁ kathaṁ cittaṁ cittamātraṁ na yujyate || 563 ||

vastumālambanīkṛtya cittaṁ saṁjāyate nṛṇām |

ahetukaṁ kathaṁ cittaṁ cittamātraṁ na yujyate || 564 ||

tathatā cittamātraṁ ca āryavastunayasya tu |

vidyante na ca vidyante na te mannayakovidāḥ || 565 ||

grāhyagrāhakabhāvena yadi cittaṁ pravartate |

etaddhi laukikaṁ cittaṁ cittamātraṁ na yujyate || 566 ||

dehabhogapratiṣṭhābhaṁ svapnavajjāyate yadi |

dvicittatā prasajyeta na ca cittaṁ dvilakṣaṇam || 567 ||

svadhāraṁ hi yathā khaḍgaṁ svāgraṁ vai aṅguliryathā |

na chindate na spṛśate tathā cittaṁ svadarśane || 568 ||

na paraṁ na ca vai tantraṁ kalpitaṁ vastumeva ca |

pañca dharmā dvicittaṁ ca nirābhāse na santi vai || 569 ||

utpādakaṁ ca utpādyaṁ dvividhaṁ bhāvalakṣaṇam |

utpādakaṁ hi saṁdhāya naiḥsvabhāvyaṁ vadāmyaham || 570 ||

atha vaicitryasaṁsthāne kalpā ca yadi jāyate |

ākāśe śaśaśṛṅge ca arthābhāsaṁ bhaviṣyati || 571 ||

arthābhāsaṁ bhaveccittaṁ tadarthaḥ syādakalpitaḥ |

na ca vai kalpito hyarthaścittādanyo'bhilapyate || 572 ||

anādimati saṁsāre artho vai nāsti kutracit |

apuṣṭaṁ hi kathaṁ cittamarthābhāsaṁ pravartate || 573 ||

yadyabhāvena puṣṭiḥ syācchaśaśṛṅge'pi tadbhavet |

na cābhāvena vai puṣṭo vikalpaḥ saṁpravartate || 574 ||

yathāpi dānīṁ naivāsti tathā pūrve'pi nāstyasau |

anarthe arthasaṁbaddhaṁ kathaṁ cittaṁ pravartate || 575 ||

tathatā śūnyatā koṭirnirvāṇaṁ dharmadhātukam |

anutpādaśca dharmāṇāṁ svabhāvaḥ pāramārthikaḥ || 576 ||

nāstyastipatitā bālā hetupratyayakalpanaiḥ |

ahetukamanutpannaṁ bhavaṁ vai aprajānataḥ || 577 ||

cittaṁ khyāti na dṛśyo'sti viśeṣo'nādihetukaḥ |

anādāvapi nāstyartho viśeṣaḥ kena jāyate || 578 ||

yadyabhāvena puṣṭiḥ syāddaridro dhanavān bhavet |

arthābhāve kathaṁ cittaṁ jāyate brūhi me mune || 579 ||

ahetukamidaṁ sarvaṁ na cittaṁ na ca gocaraḥ |

na ca vai puṣyate cittaṁ tribhavaṁ kriyavarjitam || 580 ||

utpādavinivṛttyarthamanutpādaprasādhanam |

ahetuvādaṁ deśemi na ca bālairvibhāvyate |

anutpannamidaṁ sarvaṁ na ca bhāvā na santi ca || 581 ||

gandharvasvapnamāyākhyā bhāvā vidyantyahetukāḥ |

anutpannān svabhāvāṁśca śūnyāḥ kena vadāsi me || 582 ||

samavāyavinirmukto yadā bhāvo na dṛśyate |

tadā śūnyamanutpannamasvabhāvaṁ vadāmyaham || 583 ||

svapnakeśoṇḍukaṁ māyā gandharva mṛgatṛṣṇikā |

ahetukā pi dṛśyante tathā lokavicitratā || 584 ||

samavāyastathaivaiko dṛśyābhāvānna vidyate |

na tu tīrthyadṛṣṭyā pralayo samavāyo na vidyate || 585 ||

vigṛhyāhetuvādena anutpādaṁ prasādhayet |

anutpādaiḥ prasādhyante mama netrī na naśyati || 586 ||

ahetuvādairdeśyante tīrthyānāṁ jāyate bhayam |

kathaṁ kena kutaḥ kutra saṁbhavo'hetuko bhavet || 587 ||

nāhetukamahetutvaṁ yadā paśyanti paṇḍitāḥ |

tadā vyāvartate dṛṣṭirbhaṅgotpādānuvādinī || 588 ||

kimabhāvo hyanutpāda utpādotpattilakṣaṇam |

atha bhāvasya nāmedaṁ nirarthaṁ vā bravīhi me || 589 ||

na ca bhāvo hyanutpādo na ca pratyayalakṣaṇam |

na ca bhāvasya nāmedaṁ na ca nāma nirarthakam || 590 ||

yatra śrāvakabuddhānāṁ tīrthyānāṁ ca agocaraḥ |

saptabhūmigatānāṁ ca tadanutpādalakṣaṇam || 591 ||

hetupratyayavyāvṛttiṁ kāraṇasya niṣedhanam |

cittamātravyavasthānamanutpādaṁ vadāmyaham || 592 ||

ahetuvṛttiṁ bhāvānāṁ kalpyakalpavivarjitām |

sadasatpakṣanirmuktamanutpādaṁ vadāmyaham || 593 ||

cittadṛśyavinirmuktaṁ svabhāvadvayavarjitam |

āśrayasya parāvṛttimanutpādaṁ vadāmyaham || 594 ||

na bāhyabhāvaṁ bhāvānāṁ na ca cittaparigraham |

sarvadṛṣṭiprahāṇaṁ yattadanutpādalakṣaṇam || 595 ||

evaṁ śūnyāsvabhāvādyān sarvadharmān vibhāvayet |

na jātu śūnyayā śūnyā kiṁ tvanutpādaśūnyayā || 596 ||

kalāpaḥ pratyayānāṁ hi pravartate nivartate |

kalapācca pṛthagbhūtaṁ na jātaṁ na nirudhyate || 597 ||

bhāvo na vidyate hyanyaḥ kalāpācca pṛthak kvacit |

ekatvena pṛthaktvena yathā tīrthyairvikalpyate || 598 ||

sadasanna jāyate bhāvo nāsanna sadasatkvacit |

anyatra hi kalāpo'yaṁ pravartate nivartate || 599 ||

saṁketamātramevedamanyonyāpekṣasaṁkalāt |

janyamarthaṁ na caivāsti pṛthakpratyayasaṁkalāt || 600 ||

janyābhāvo hyanutpādaḥ tīrthyadoṣavivarjitaḥ |

deśemi saṁkalāmātraṁ na ca bālairvibhāvyate || 601 ||

yasya janyo hi bhāvo'sti saṁkalāyāḥ pṛthak kvacit |

ahetuvādī vijñeyaḥ saṁkalāyā vināśakaḥ || 602 ||

pradīpadravyajātīnāṁ vyañjakā saṁkalā bhavet |

yasya bhāvo bhavetkaścitsaṁkalāyāḥ pṛthak kvacit || 603 ||

asvabhāvo hyanutpannaḥ prakṛtyā gaganopamaḥ |

saṁkalāyāḥ pṛthagbhūto yo dharmaḥ kalpito'budhaiḥ || 604 ||

ayamanyamanutpādamāryāṇāṁ prāptidharmatā |

yaśca tasya anutpādaṁ tadanutpādakṣāntiḥ syāt || 605 ||

yadā sarvamimaṁ lokaṁ saṁkalāmeva paśyati |

saṁkalāmātramevedaṁ tadā cittaṁ samādhyate || 606 ||

ajñānatṛṣṇākarmādi saṁkalādhyātmikā bhavet |

khajamṛddaṇḍacakrādi bījabhūtādi bāhiram || 607 ||

parato yasya vai bhāvaḥ pratyayairjāyate kvacit |

na saṁkalāmātramevedaṁ na te yuktyāgame sthitāḥ || 608 ||

yadi janyo na bhāvo'sti syādbuddhiḥ kasya pratyayāt |

anyonyapratyayā hyete te tena pratyayāḥ smṛtāḥ || 609 ||

uṣṇadravacalakaṭhinā bālairdharmā vikalpitāḥ |

kalāpo'yaṁ na dharmo'sti ato vai niḥsvabhāvatā || 610 ||

vaidyā yathāturavaśātkriyābhedaṁ prakurvate |

na tu śāstrasya bhedo'sti doṣabhedastu vidyate || 611 ||

tathāhaṁ sattvasaṁtāne kleśadoṣaiḥ sudūṣitaiḥ |

indriyāṇāṁ balaṁ jñātvā nayaṁ deśemi bāliśān || 612 ||

na kleśendriyabhedena śāsanaṁ bhidyate mama |

ekameva bhavedyānaṁ mārgamaṣṭāṅgikaṁ śivam || 613 ||

ghaṭapaṭamukuṭaviṣāṇahetukaśaśaviṣāṇānāstitvam |

yaddhetusamutpannaṁ sa ca nāsti te'vagantavyam || 614 ||

astitvasādhakaṁ nāsti nāsti nāsti na yujyate |

astitvaṁ nāstyapekṣyaṁ hi anyonyāpekṣakāraṇam || 615 ||

kiṁcidāśritya punaḥ kiṁcitkhyāyate yasya vai matam |

ahetukaṁ yadāśritya kiṁciccāhetukaṁ na tu || 616 ||

atha tadanyamāśritya tadapyanyasya khyāyate |

anavasthā prasajyeta kiṁcicca kiṁ ca no bhavet || 617 ||

āśritya parṇakāṣṭhādīn yathā māyā prasajyate |

vastu tadvatsamāśritya vaicitryaṁ khyāyate nṛṇām || 618 ||

māyājālaṁ na parṇāni na kāṣṭhaṁ na ca śarkarā |

māyaiva dṛśyate bālairmāyākāreṇa cāśrayam || 619 ||

tathā vastu samāśritya yadi kiṁcidvinaśyati |

dṛśyakāle dvayaṁ nāsti kathaṁ kiṁcidvikalpyate || 620 ||

vikalpairvikalpitaṁ nāsti vikalpaśca na vidyate |

vikalpe hyavidyamāne tu na saṁsṛtirna nirvṛtiḥ || 621 ||

vikalpe hyavidyamāne tu vikalpo na pravartate |

apravṛttiṁ kathaṁ cittaṁ cittamātraṁ na yujyate || 622 ||

anekamatibhinnatvācchāsane nāsti sāratā |

sārābhāvānna mokṣo'sti na ca lokavicitratā || 623 ||

bāhyaṁ na vidyate dṛśyaṁ yathā bālairvikalpyate |

bimbavatkhyāyate cittaṁ vāsanairbhramaṇīkṛtam || 624 ||

sarvabhāvā hyanutpannā asatsadasaṁbhavāḥ |

cittamātramidaṁ sarvaṁ kalpanābhiśca varjitam || 625 ||

bālairbhāvāḥ samākhyātāḥ pratyayairna tu paṇḍitaiḥ |

svabhāvacittanirmuktaścittamāryopagaṁ śivam || 626 ||

sāṁkhyā vaiśeṣikā nagnā viprāḥ pāśupatāstathā |

asatsaddṛṣṭipatitā viviktārthavivarjitāḥ || 627 ||

niḥsvabhāvā hyanutpannāḥ śūnyā māyopamāmalāḥ |

kasyaite deśitā buddhaistvayā ca prativarṇitāḥ || 628 ||

yogināṁ śuddhacittānāṁ dṛṣṭitarkavivarjitāḥ |

buddhā deśenti vai yogaṁ mayā ca prativarṇitāḥ || 629 ||

yadi cittamidaṁ sarvaṁ kasmiṁllokaḥ pratiṣṭhitaḥ |

gamanāgamanaṁ kena dṛśyate bhūtale nṛṇām || 630 ||

śakuniryathā gagane vikalpena samīritaḥ |

apratiṣṭhamanālambyaṁ carate bhūtale yathā || 631 ||

tathā hi dehinaḥ sarve vikalpena samīritāḥ |

svacitte caṁkramante te gagane śukaniryathā || 632 ||

dehabhogapratiṣṭhābhaṁ brūhi cittaṁ pravartate |

ābhā vṛttiḥ kathaṁ kena cittamātraṁ vadāhi me || 633 ||

dehabhogapratiṣṭhāśca ābhā vṛttiśca vāsanaiḥ |

saṁjāyate ayuktānāmābhā vṛttirvikalpanaiḥ || 634 ||

viṣayo vikalpito bhāvaścittaṁ viṣayasaṁbhavam |

dṛśyacittaparijñānādvikalpo na pravartate || 635 ||

nāma nāmni visaṁyuktaṁ yadā paśyati kalpitam |

buddhiboddhavyarahitaṁ saṁskṛtaṁ mucyate tadā || 636 ||

etā buddhirbhavedbodhyaṁ nāma nāmni vibhāvanam |

ye tvanyathāvabudhyante na te buddhā na bodhakāḥ || 637 ||

pañca dharmāḥ svabhāvāśca vijñānānyaṣṭa eva ca |

dve nairātmye bhavetkṛtsno mahāyānaparigrahaḥ || 638 ||

yadā buddhiśca boddhavyaṁ viviktaṁ paśyate jagat |

nāsti nāma vikalpaśca tadā nābhipravartate || 339 ||

kriyākṣaravikalpānāṁ nivṛttiścittadarśanāt |

adarśanātsvacittasya vikalpaḥ saṁpravartate || 640 ||

catvāro'rūpiṇaḥ skandhāḥ saṁkhyā teṣāṁ na vidyate |

bhūtairvilakṣaṇai rūpaṁ kathaṁ rūpabahutvatā || 641 ||

lakṣaṇasya parityāgānna bhūtaṁ na ca bhautikam |

athānyalakṣaṇai rūpaṁ kasmātskandhairna jāyate || 642 ||

vimuktāyatanaskandhā yadā paśyatyalakṣaṇāḥ |

tadā nivartate cittaṁ dharmanairātmyadarśanāt || 643 ||

viṣayendriyabhedena vijñānaṁ jāyate'ṣṭadhā |

lakṣaṇena bhavetrīṇi nirābhāse nivartate || 644 ||

ālayaṁ hi manasyātmā ātmīyaṁ jñānameva ca |

pravartate dvayagrāhātparijñānānnivartate || 645 ||

anyānanyavinirmuktaṁ yadā paśyatyasaṁcaram |

tadā dvayaṁ na kalpanti ātmā cātmīyameva ca || 646 ||

apravṛttaṁ na puṣṇāti na ca vijñānakāraṇam |

kāryakāraṇanirmuktaṁ niruddhaṁ na pravartate || 647 ||

vikalpaṁ cittamātraṁ ca lokaṁ kena vadāhi me |

kāraṇaiśca visaṁyuktaṁ lakṣyalakṣaṇavarjitam || 648 ||

svacittaṁ dṛśyate citraṁ dṛśyākāraṁ vikalpitam |

cittadṛśyāparijñānādanyaṁ cittārthasaṁgrahāt || 649 ||

nāstitvadṛṣṭirbhavati yadā buddhyā na paśyati |

astitvaṁ hi kathaṁ tasya cittagrāhānna jāyate || 650 ||

vikalpo na bhāvo nābhāvo ato'stitvaṁ na jāyate |

cittadṛśyaparijñānādvikalpo na pravartate || 651 ||

apravṛtti vikalpasya parāvṛtti nirāśrayaḥ |

nivārya pakṣāṁścatvāro yadi bhāvā sahetukāḥ || 652 ||

saṁjñāntaraviśeṣo'yaṁ kṛtaṁ kena na sādhitaḥ |

arthāpattirbhavetteṣāṁ kāraṇādvā pravartate || 653 ||

hetupratyayasaṁyogātkāraṇapratiṣedhataḥ |

nityadoṣo nivāryate anityā yadi pratyayāḥ || 654 ||

na saṁbhavo na vibhavo anityatvāddhi bāliśām |

na hi naśyamānaṁ kiṁcidvai kāraṇatvena dṛśyate || 655 ||

adṛṣṭaṁ hi kathaṁ kena nānityo jāyate bhavaḥ |

saṁgrahaiśca dametsattvān śīlena ca vaśīkaret || 656 ||

prajñayā nāśayeddṛṣṭiṁ vimokṣaiśca vivardhayet |

lokāyatamidaṁ sarvaṁ yattīrthyairdeśyate mṛṣā || 657 ||

kāryakāraṇasaddṛṣṭyā svasiddhāntaṁ na vidyate |

ahamekaṁ svasiddhāntaṁ kāryakāraṇavarjitaḥ || 658 ||

deśemi śiṣyavargasya lokāyatavivarjitaḥ |

cittamātraṁ na dṛśyo'sti dvidhā cittaṁ vidṛśyate |

grāhyagrāhakabhāvena śāśvatocchedavarjitam || 659 ||

yāvatpravartate cittaṁ tāvallokāyataṁ bhavet |

apravṛttirvikalpasya svacittaṁ paśyato jagat || 660 ||

āyaṁ kāryābhinirvṛttirvyayaṁ kāryasya darśanam |

āyavyayaparijñānādvikalpo na pravartate || 661 ||

nityamanityaṁ kṛtakamakṛtakaṁ parāparam |

evamādyāni sarvāṇi (tal) lokāyatanaṁ bhavet || 662 ||

devāsuramanuṣyāśca tiryakpretayamālayāḥ |

gatayaḥ ṣaṭ samākhyātā yatra jāyanti dehinaḥ || 663 ||

hīnautkṛṣṭamadhyena karmaṇā teṣu jāyate |

saraṁkṣya kuśalān sarvān viśeṣo mokṣa eva vā || 664 ||

kṣaṇe kṣaṇe tvayā yanmaraṇaṁ upapattiṁ ca |

deśyate bhikṣuvargasya abhiprāyaṁ vadāhi me || 665 ||

rūpādrūpāntaraṁ yadvaccittaṁ saṁbhūya bhajyate |

tasmāddeśemi śiṣyāṇāṁ kṣaṇajanmaparaṁparām || 666 ||

rūpe rūpe vikalpasya saṁbhavo vibhavastathā |

vikalpo hi bhavejjanturvikalpo'nyo na vidyate || 667 ||

kṣaṇe kṣaṇe yanna yuktamidaṁpratyayabhāṣitam |

rūpagrāhavinirmuktaṁ na janma na ca bhajyate || 668 ||

pratyayāḥ pratyayotpannā avidyātathatādayaḥ |

dharmadvayena vartante advayā tathatā bhavet || 669 ||

pratyayāḥ pratyayotpannā yadi dharmā viśeṣitāḥ |

nityādayo bhavetkāryaṁ kāraṇaṁ pratyayo bhavet || 670 ||

nirviśiṣṭaṁ bhavettīrthyaiḥ kāryakāraṇasaṁgrahāt |

vādastava ca buddhānāṁ tasmānnāryo mahāmune || 671 ||

śarīre vyāmamātre ca lokaṁ vai lokasamudayam |

nirodhagāminī pratipaddeśayāmi jinaurasān || 672 ||

svabhāvatrayagrāheṇa grāhyagrāhavidṛṣṭayaḥ |

lokyalokottarān dharmān vikalpenti pṛthagjanāḥ || 673 ||

ataḥ svabhāvagrahaṇaṁ kriyate pūrvapakṣayā |

nivārārthaṁ tu dṛṣṭīnāṁ svabhāvaṁ na vikalpayet || 674 ||

chidradoṣānna niyamo na vā cittaṁ pravartate |

pravṛttidvayagrāheṇa advayā tathatā bhavet || 675 ||

ajñāna tṛṣṇā karma ca vijñānādyā ayonijāḥ |

anavasthākṛtakatvaṁ ca na kṛtvā jāyate bhavaḥ || 676 ||

caturvidhaśca pradhvaṁso bhāvānāṁ kathyate'budhaiḥ |

dvidhāvṛttervikalpasya bhāvābhāvo na vidyate |

cātuṣkoṭikanirmuktaṁ darśanadvayavarjitam || 677 ||

dvidhāvṛttivikalpaḥ syāddṛṣṭvā nābhipravartate |

anutpanneṣu bhāveṣu buddhervyutthānabhāvataḥ || 678 ||

utpanneṣvapi bhāveṣu tatkalpatvānna kalpayet |

yuktiṁ vadāhi me nātha dvidhādṛṣṭinivāraṇāt || 679 ||

yathāhamanye ca sadā nāstyasti na visaṁkaret |

tīrthavādaasaṁsṛṣṭāḥ śrāvakairjinavarjitāḥ |

jinābhisamayacaryāṁ ca jinaputrāvināśataḥ || 680 ||

vimokṣahetvahetuścāpyanutpādaikalakṣaṇaḥ |

paryāyairmohayantyetāṁ varjanīyāṁ sadā budhaiḥ || 681 ||

meghābhrakūṭendradhanuḥprakāśā

marīcikeśoṇḍukamāyatulyāḥ |

bhāvā hi sarve svavikalpasaṁbhavā-

stīrthyā vikalpenti jagatsvakāraṇaiḥ || 682 ||

anutpādaśca tathatā bhūtakoṭiśca śūnyatā |

rūpasya nāmānyetāni abhāvaṁ na vikalpayet || 683 ||

hastaḥ karo yathā loke indraḥ śakraḥ puraṁdaraḥ |

tathā hi sarvabhāvānāmabhāvaṁ na vikalpayet || 684 ||

rūpācca śūnyatā nānyā anutpādaṁ tathaiva ca |

na kalpayedananyatvāddṛṣṭidoṣaḥ prasajyate || 685 ||

saṁkalpaśca vikalpaśca vastulakṣaṇasaṁgrahāt |

dīrghahrasvādimāṇḍalyaṁ parikalpasya saṁgrahāt || 686 ||

saṁkalpo hi bhaveccittaṁ parikalpo manastathā |

vikalpo manavijñānaṁ lakṣyalakṣaṇavarjitam || 687 ||

yacca tīrthyairanutpādo yacca mannayadṛṣṭibhiḥ |

kalpyate nirviśiṣṭo'yaṁ dṛṣṭidoṣaḥ prasajyate || 688 ||

prayojanamanutpādamanutpādārthameva ca |

ye vai jānanti yuktijñāste'bhibudhyanti mannayam || 689 ||

prayojanaṁ dṛṣṭisaṁkocamanutpādamanālayam |

arthadvayaparijñānādanutpādaṁ vadāmyaham || 690 ||

bhāvā vidyantyanutpannā na vā brūhi mahāmune |

ahetuvādo'nutpādo pravṛttistīrthadarśanam || 691 ||

ahetuvādo'nutpādo vaiṣamyatīrthadarśanam |

astināstivinirmuktaṁ cittamātraṁ vadāmyaham || 692 ||

utpādamanutpādaṁ varjayeddṛṣṭihetukam |

ahetuvāde'nutpāde utpāde kāraṇāśrayaḥ || 693 ||

anābhogakriyā nāsti kriyā ceddṛṣṭisaṁkaraḥ |

upāyapraṇidhānādyairdṛṣṭimeva vadāhi me |

asattvātsarvadharmāṇāṁ maṇḍalaṁ jāyate katham || 694 ||

grāhyagrāhakavisaṁyogānna pravṛttirna nirvṛtiḥ |

bhāvādbhāvāntaraṁ dṛṣṭiṁ cittaṁ vai tatsamutthitam || 695 ||

anutpādaśca dharmāṇāṁ kathametadvadāhi me |

sattvāścennāvabudhyante ata etatprakāśyate || 696 ||

pūrvottaravirodhaṁ ca sarvaṁ bhāṣya mahāmune |

tīrthadoṣavinirmuktaṁ viṣamāhetuvarjitam || 697 ||

apravṛtirnivṛttiśca brūhi me vādināṁvara |

astināstivinirmuktaṁ phalahetvavināśakam | 698 ||

bhūmikramānusaṁdhiśca brūhi me dharmalakṣaṇam |

dvayāntapatito loko dṛṣṭibhirvyākulīkṛtaḥ || 699 ||

anutpādā utpādādyaiḥ śamaheturna budhyate |

maṇḍalaṁ hi na me kiṁcinna ca deśemi dharmatām || 700 ||

dvaye sati hi doṣaḥ syāddvayaṁ buddhairviśodhitam |

śūnyāśca kṣaṇikā bhāvā niḥsvabhāvā hyajātikāḥ || 701 ||

kudṛṣṭivādasaṁchannaiḥ kalpyante na tathāgataiḥ |

pravṛttiṁ ca nivṛttiṁ ca vikalpasya vadāhi me || 702 ||

yathā yena prakāreṇa jāyate viṣayo mukham |

varṇapuṣkalasaṁyogātprapañcaiḥ samudānitam || 703 ||

rūpaṁ dṛṣṭvā bahirdhā vai vikalpaḥ saṁpravartate |

tasyaiva hi parijñānādyathābhūtārthadarśanāt |

āryagotrānukūlaṁ ca cittaṁ nābhipravartate || 704 ||

pratyākhyāya tu bhūtāni bhāvotpattirna vidyate |

bhūtākāraṁ sadā cittamanutpannaṁ vibhāvayet || 705 ||

mā vikalpaṁ vikalpetha nirvikalpā hi paṇḍitāḥ |

vikalpaṁ vikalpayaṁstasya dvayameva na nirvṛtiḥ || 706 ||

anutpādapratijñasya māyā ca dṛśyate nayaḥ |

māyānirhetusaṁbhūtaṁ hānisiddhāntalakṣaṇam || 707 ||

bimbavaddṛśyate cittamanādimatibhāvitam |

arthākāraṁ na cārtho'sti yathābhūtaṁ vibhāvayet || 708 ||

yathā hi darpaṇe rūpamekatvānyatvavarjitam |

dṛśyate na ca tannāsti tathā cotpādalakṣaṇam || 709 ||

gandharvamāyādi yathā hetupratyayalakṣaṇāḥ |

tathā hi sarvabhāvānāṁ saṁbhavo na hyasaṁbhavaḥ || 710 ||

vikalpaḥ puruṣākāro dvidhāvṛttyā pravartate |

ātmadharmopacāraiśca na ca bālairvibhāvyate || 711 ||

vipulapratyayādhīnaḥ śrāvako'pi hyarhaṁstathā |

svabalādhīnaṁ jinādhīnaṁ pañcamaṁ śrāvakaṁ nayet || 712 ||

kālāntaraṁ ca pradhvastaṁ paramārthetaretaram |

caturvidhamanityatvaṁ bālāḥ kalpentyakovidāḥ || 713 ||

dvayāntapatitā bālā guṇāṇuprakṛtikāraṇaiḥ |

mokṣopāyaṁ na jānanti sadasatpakṣasaṁgrahāt || 714 ||

aṅgulyagraṁ yathā bālaiścandraṁ gṛhṇanti durmatiḥ |

tathā hyakṣarasaṁsaktāstattvaṁ nāventi māmakam || 715 ||

vilakṣaṇāni bhūtāni rūpabhāvapravartakā |

bhūtānāṁ saṁniveśo'yaṁ na bhūtairbhautikaṁ kṛtam || 716 ||

agninā dahyate rūpamabdhātuḥ kledanātmakaḥ |

vāyunā kīryate rūpaṁ kathaṁ bhūtaiḥ pravartate || 717 ||

rūpaṁ skandhaśca vijñānaṁ dvayametanna pañcakam |

paryāyabhedaṁ skandhānāṁ śatadhā deśayāmyaham || 718 ||

cittacaittasya bhedena vartamānaṁ pravartate |

vyatibhinnāni rūpāṇi cittaṁ rūpaṁ na bhautikam || 719 ||

nīlādyapekṣaṇaṁ śvetaṁ śvetaṁ nīlaṁ hyapekṣaṇam |

kāryakāraṇamutpādya śūnyatā asti nāsti ca || 720 ||

sādhanaṁ sādhakaṁ sādhyaṁ śītoṣṇe lakṣyalakṣaṇam |

evamādyāni sarvāṇi tārkikairna prasādhitāḥ || 721 ||

cittaṁ manaśca ṣaḍvānyavijñānānyātmasaṁyutā |

ekatvānyatvarahitā ālayo'yaṁ pravartate || 722 ||

sāṁkhyā vaiśeṣikā nagnāstārkikā īśvaroditāḥ |

sadasatpakṣapatitā viviktārthavivarjitāḥ || 723 ||

saṁsthānākṛtiviśeṣo bhūtānāṁ nāsti bhautikam |

tīrthyā vadanti janma bhūtānāṁ bhautikasya ca || 724 ||

anutpannā yato ye'nye tīrthyāḥ kalpanti kāraṇaiḥ |

na ca budhyanti mohena sadasatpakṣamāśritāḥ || 725 ||

cittena saha saṁyuktaṁ visaṁyuktaṁ manādibhiḥ |

viśuddhalakṣaṇaṁ sattvaṁ jñānena saha tiṣṭhati || 726 ||

karma yacca bhavedrūpaṁ skandhaviṣayahetukāḥ |

sattvāśca nirupādānā ārūpye nāvatiṣṭhati || 727 ||

nairātmyaṁ sattvavāditvaṁ sattvābhāvātprasajyate |

nairātmyavādino cchedo vijñānasyāpyasaṁbhavaḥ || 728 ||

catvāraḥ sthitastasya rūpābhāvātkathaṁ bhavet |

adhyātmabāhyābhāvādvijñānaṁ na pravartate || 729 ||

antarābhavikāḥ skandhāḥ yathaivecchanti tārkikāḥ |

tathārūpyopapannasya bhavo'rūpo na cāsti kim || 730 ||

aprayatnena mokṣaḥ syātsattvavijñānayorvinā |

tīrthyavādo na saṁdeho na ca budhyanti tārkikāḥ || 731 ||

rūpaṁ ca vidyate tatra ārūpye nāsti darśanam |

tadabhāvo na siddhānto na yānaṁ na ca yāyinam || 732 ||

indriyaiḥ saha saṁyuktaṁ vijñānaṁ vāsanodbhavam |

aṣṭavidhaikadeśaṁ hi kṣaṇe kāle na gṛhṇanti || 733 ||

na pravartati yadā rūpaṁ indriyā na ca indriyaiḥ |

ato hi deśeti bhagavān kṣaṇikā indriyādayaḥ || 734 ||

anirdhārya kathaṁ rūpaṁ vijñānaṁ saṁpravartsyate |

apravṛttaṁ kathaṁ jñānaṁ saṁsāraṁ janayiṣyati || 735 ||

utpattyanantaraṁ bhaṅgaṁ na deśenti vināyakāḥ |

nairantaryaṁ na bhāvānāṁ vikalpaspandite gatau || 736 ||

indriyā indriyārthāśca mūḍhānāṁ na tu paṇḍitāḥ |

bālā gṛhṇanti nāmena āryā vai arthakovidāḥ || 737 ||

ṣaṣṭhaṁ hi nirupādānaḥ sopādāno na gṛhyate |

anirdhāryaṁ vadantyāryāṁ astidoṣairvivarjitāḥ || 738 ||

śāśvatocchedabhītāśca tārkikā jñānavarjitāḥ |

saṁskṛtāsaṁskṛtātmānaṁ na viśeṣanti bāliśāḥ || 739 ||

ekatve vidyate dānamanyatve cāpi vidyate |

cittena saha caikatvamanyatvaṁ vai manādibhiḥ || 740 ||

nirdhāryate yadā dānaṁ cittaṁ caittābhiśabditam |

upādānātkathaṁ tatra ekatvenāvadhāryate || 741 ||

sopādānopalabdhiśca karmajanmakriyādibhiḥ |

agnivatsādhayiṣyanti sadṛśāsadṛśairnaryaiḥ || 742 ||

yathā hi agniryugapaddahyate dāhyadāhakau |

sopādānastathā hyātmā tārkikaiḥ kiṁ na gṛhyate || 743 ||

utpādādvāpyanutpādāccittaṁ vai bhāsvaraṁ sadā |

dṛṣṭāntaṁ kiṁ na kurvanti tārkikā ātmasādhakāḥ || 744 ||

vijñānagahvare mūḍhāstārkikā nayavarjitāḥ |

itastataḥ pradhāvanti ātmavādacikīrṣayā || 745 ||

pratyātmagatigamyaśca ātmā vai śuddhilakṣaṇam |

garbhastathāgatasyāsau tārkikāṇāmagocaraḥ || 746 ||

upādānaupādātrorvibhāgaskandhayostathā |

lakṣaṇaṁ yadi jānāti jñānaṁ saṁjāyate nayam || 747 ||

ālayaṁ garbhasaṁsthānaṁ mataṁ tīrthyānuvarṇitam |

ātmanā saha saṁyuktaṁ na ca dharmāḥ prakīrtitāḥ || 748 ||

eteṣāṁ pravibhāgena vimokṣaḥ satyadarśanam |

bhāvānāṁ darśyaheyānāṁ kleśānāṁ syādviśodhanam || 749 ||

prakṛtiprabhāsvaraṁ cittaṁ garbhaṁ tāthāgataṁ śubham |

upādānaṁ hi sattvasya antānantavivarjitam || 750 ||

kāntiryathā suvarṇasya jātarūpaṁ ca śarkaram |

parikarmeṇa paśyanti sattvaṁ skandhālayaistathā || 751 ||

na pudgalo na ca skandhā buddho jñānamanāsravam |

sadāśāntiṁ vibhāvitvā gacchāmi śaraṇaṁ hyaham || 752 ||

prakṛtiprabhāsvaraṁ cittamupakleśairmanādibhiḥ |

ātmanā saha saṁyuktaṁ deśeti vadatāṁvaraḥ || 753 ||

prakṛtiprabhāsvaraṁ cittaṁ manādyastasya vai paraḥ |

tairācitāni karmāṇi yataḥ kliśyanti tāvubhau || 754 ||

āgantukairānādyaiśca kleśairātmā prabhāsvaraḥ |

saṁkliśyate upetaśca vastravatpariśudhyate || 755 ||

malābhāvādyathā vastraṁ hemaṁ vā doṣavarjitam |

tiṣṭhanti na ca naśyante ātmā doṣaistathā vinā || 756 ||

vīṇāśaṅkhe'tha bheryāṁ ca mādhuryasvarasaṁpadā |

mṛgayeddhyakovidaḥ kaścittathā skandheṣu pudgalam || 757 ||

nidhayo maṇayaścāpi pṛthivyāmudakaṁ tathā |

vidyamānā na dṛśyanti tathā skandheṣu pudgalam || 758 ||

cittacaittakalāpāṁśca svaguṇāṁ skandhasaṁyutāṁ |

akovidā na gṛhṇanti tathā skandheṣu pudgalam || 759 ||

yathā hi garbho garbhiṇyāṁ vidyate na ca dṛśyate |

ātmā hi tadvatskandheṣu ayuktijño na paśyati || 760 ||

auṣadhīnāṁ yathā sāramagniṁ vā indhanairyathā |

na paśyanti ayuktijñāstathā skandheṣu pudgalam || 761 ||

anityatāṁ sarvabhāveṣu śūnyatāṁ ca yathābudhāḥ |

vidyamānāṁ na paśyanti tathā skandheṣu pudgalam || 762 ||

bhūmayo vaśitābhijñā abhiṣekaṁ ca uttaram |

samādhayo viśeṣāśca asatyātmani nāsti vai || 763 ||

vaināśiko yadā gatvā brūyādyadyasti deśyatām |

sa vaktavyo bhavedvijñaḥ svavikalpaṁ pradarśaya || 764 ||

nairātmyavādino'bhāṣyā bhikṣukarmāṇi varjaya |

bādhakā buddhadharmāṇāṁ sadasatpakṣadṛṣṭayaḥ || 765 ||

tīrthadoṣairvinirmuktaṁ nairātmyavanadāhakam |

jājvalatyātmavādo'yaṁ yugāntāgnirivotthitaḥ || 766 ||

khaṇḍekṣuśarkaramadhvādidadhitilaghṛtādiṣu |

svarasaṁ vidyate teṣu anāsvādyaṁ na gṛhyate || 767 ||

pañcadhā gṛhyamāṇaśca ātmā skandhasamucchraye |

na ca paśyantyavidvāṁso vidvān dṛṣṭvā vimucyate || 768 ||

vidyādibhiśca dṛṣṭāntaiścittaṁ naivāvadhāryate |

yatra yasmādyadarthaṁ ca samūhaṁ nāvadhāryate || 769 ||

vilakṣaṇā hi vai dharmāścittamekaṁ na gṛhyate |

aheturapravṛttiśca tārkikāṇāṁ prasajyate || 770 ||

cittānupaśyī ca yogī cittaṁ citte na paśyati |

paśyako dṛśyanirjāto dṛśyaṁ kiṁ hetusaṁbhavam || 771 ||

kātyāyanasya gotro'haṁ śuddhāvāsādviniḥsṛtaḥ |

deśemi dharmaṁ sattvānāṁ nirvāṇapuragāminam || 772 ||

paurāṇikamidaṁ vartma ahaṁ te ca tathāgatāḥ |

tribhiḥ sahasraiḥ sūtrāṇāṁ nirvāṇamatyadeśayan || 773 ||

kāmadhātau tathārūpye na vai buddho vibudhyate |

rūpadhātvakaniṣṭheṣu vītarāgeṣu budhyate || 774 ||

na bandhaheturviṣayā heturviṣayabandhanam |

jñānabadhyāni kleśāni asidhāravrato hyayam || 775 ||

asatyātmani māyādyā dharmā nāstyasti vai katham |

bālānāṁ khyāti tathatā kathaṁ nāsti nirātmikā || 776 ||

kṛtakākṛtakatvāddhi nāsti hetuḥ pravartakaḥ |

anutpannamidaṁ sarvaṁ na ca bālairvibhāvyate || 777 ||

kāraṇāni anutpannā kṛtakāḥ pratyayāśca te |

dvāvapyetau na janakau kāraṇaiḥ kalpyate katham || 778 ||

prākpaścādyugapaccāpi hetuṁ varṇenti tārkikāḥ |

prakāśaghaṭaśiṣyādyairbhāvānāṁ janma kathyate || 779 ||

nābhisaṁskārikairbuddhā lakṣaṇairlakṣaṇānvitāḥ |

cakravartiguṇā hyete naite buddhaprabhāṣitāḥ || 780 ||

buddhānāṁ lakṣaṇaṁ jñānaṁ dṛṣṭidoṣairvivarjitam |

pratyātmadṛṣṭigatikaṁ sarvadoṣavighātakam || 781 ||

badhirāndhakāṇamūkānāṁ vṛddhānāṁ vairavṛttinām |

bālānāṁ ca viśeṣeṇa brahmacaryaṁ na vidyate || 782 ||

āvṛtairvyañjanairdivyairlakṣaṇaiścakravartinaḥ |

vyañjitaiḥ pravrajantyeke na cānye ca pravādinaḥ || 783 ||

vyāsaḥ kaṇādaḥ ṛṣabhaḥ kapilaḥ śākyanāyakaḥ |

nirvṛte mama paścāttu bhaviṣyantyevamādayaḥ || 784 ||

mayi nirvṛte varṣaśate vyāso vai bhāratastathā |

pāṇḍavāḥ kauravā rāmaḥ paścānmaurī bhaviṣyati || 785 ||

mauryā nandāśca guptāśca tato mlecchā nṛpādhamāḥ |

mlecchānte śastrasaṁkṣobhaḥ śastrānte ca kaliryugaḥ |

kaliyugānte lokaiśca saddharmo hi na bhāvitaḥ || 786 ||

evamādyānyatītāni cakravadbhramate jagat |

vahnyādityasamāyogātkāmadhāturvidīryate || 787 ||

punaḥ saṁsthāsyate divyaṁ tasmillokaḥ pravartsyate |

cātuṁ rvarṇā nṛpendrāśca ṛṣayo dharmameva ca || 788 ||

vedāśca yajñaṁ dānaṁ ca dharmasthā vartsyate punaḥ |

ākhyāyiketihāsādyairgadyacūrṇikavārtikaiḥ |

evaṁ mayā śrutādibhyo loko vai vibhramiṣyati || 789 ||

suraktākoṭitaṁ kṛtvā upariṣṭādvivarṇayet |

nīlakardamagomayaiḥ paṭaṁ vai saṁpracitrayet |

sarvavāsairvicitrāṅgastīrthyaliṅgavivarjitaḥ || 790 ||

śāsanaṁ deśayedyogī buddhānāmeṣa vai dhvajaḥ |

vastrapūtaṁ jalaṁ peyaṁ kaṭisūtraṁ ca dhārayet |

upapadyamānaṁ kālena bhaikṣyaṁ vā nīcavarjitam || 791 ||

divyaṁ saṁjāyate svargāddvau cānyau mānuṣodbhavau |

ratnalakṣaṇasaṁpanno devajanmajageśvaraḥ || 792 ||

svargaṁ prabhuñjate dvīpāṁścaturo dharmaśāsanaḥ |

bhuktvā tu suciraṁ dvīpāṁstṛṣṇayā vipraṇaśyati || 793 ||

kṛtayugaśca tretā ca dvāparaṁ kalinastathā |

ahaṁ cānye kṛtayuge śākyasiṁhaḥ kalau yuge || 794 ||

siddhārthaḥ śākyatanayo viṣṇurvyāso maheśvaraḥ |

evamādyāni tīrthyāni nirvṛte me bhaviṣyati || 795 ||

evaṁ mayā śrutādibhyaḥ śākyasiṁhasya deśanā |

itihāsaṁ purāvṛttaṁ vyāsasyaitadbhaviṣyati || 796 ||

viṣṇurmaheśvaraścāpi sṛṣṭitvaṁ deśayiṣyati |

evaṁ me nirvṛte paścādevamādyaṁ bhaviṣyati || 797 ||

mātā ca me vasumatiḥ pitā vipraḥ prajāpatiḥ |

kātyāyanasagotro'haṁ nāmnā vai virajo jinaḥ || 798 ||

campāyāṁ haṁ samutpannaḥ pitāpi ca pitāmahaḥ |

somagupteti nāmnāsau somavaṁśasamudbhavaḥ || 799 ||

cīrṇavrataḥ pravrajitaḥ sahasraṁ deśitaṁ nayam |

vyākṛtya parinirvāsye abhiṣicya mahāmatim || 800 ||

matirdāsyati dharmāya dharmo dāsyati mekhale |

mekhalaḥ śiṣyo daurbalyātkalpānte nāśayiṣyati || 801 ||

kāśyapaḥ krakucchandaśca kanakaśca vināyakaḥ |

ahaṁ ca virajo'nye vai sarve te kṛtino jināḥ || 802 ||

kṛte yuge tataḥ paścānmatirnāmena nāyakaḥ |

bhaviṣyati mahāvīraḥ pañcajñeyāvabodhakaḥ || 803 ||

na dvāpare na tretāyāṁ na paścācca kalau yuge |

saṁbhavo lokanāthānāṁ saṁbudhyante kṛte yuge || 804 ||

ahāryā lakṣaṇāyāśca acchinnadaśakaiḥ saha |

moracandrasamaiścandrairuttarīyaṁ vicitrayet || 805 ||

dvayaṅgulaṁ tryaṅgulaṁ vāpi candraṁ candrāntaraṁ bhavet |

anyathā citryamānaṁ hi lobhanīyaṁ hi bāliśān || 806 ||

rāgāgniṁ śamayennityaṁ snāyādvai jñānavāriṇā |

triśaraṇaṁ trisaṁdhyāsu yogī kuryātprayatnataḥ || 807 ||

iṣuprastarakāṣṭhādyā utkṣepādyaiḥ samīritāḥ |

ekaḥ kṣiptaḥ patatyekaḥ kuśalākuśalastathā || 808 ||

ekaṁ ca bahudhā nāsti vailakṣaṇyānna kutracit |

vāyubhā grāhakāḥ sarve kṣetravaddāyakā bhavet || 809 ||

yadyekaṁ bahudhā vai syātsarve hyakṛtakā bhavet |

kṛtakasya vināśaḥ syāttārkikāṇāmayaṁ nayaḥ || 810 ||

dīpabījavadetatsyātsādṛśyādbahudhā kutaḥ |

ekaṁ hi bahudhā bhavati tārkikāṇāmayaṁ nayaḥ || 811 ||

na tilājjāyate mudgo na vrīhiryavahetukaḥ |

godhūmadhānyajātāni ekaṁ hi bahudhā katham || 812 ||

pāṇiniṁ śabdanetāramakṣapādo bṛhaspatiḥ |

lokāyatapraṇetāro brahmā garbho bhaviṣyati || 813 ||

kātyāyanaḥ sūtrakartā yajñavalkastathaiva ca |

bhuḍhukajyotiṣādyāni bhaviṣyanti kalau yuge || 814 ||

balī puṇyakṛtāllokātprajābhāgyādbhaviṣyati |

rakṣakaḥ sarvadharmāṇāṁ rājā balī mahīpatiḥ || 815 ||

vālmīko masurākṣaśca kauṭilya āśvalāyanaḥ |

ṛṣayaśca mahābhāgā bhaviṣyanti anāgate || 816 ||

siddhārthaḥ śākyatanayo bhūtāntaḥ pañcacūḍakaḥ |

vāgbaliratha medhāvī paścātkāle bhaviṣyati || 817 ||

ajinaṁ daṇḍakāṣṭhaṁ ca mekhalācakramaṇḍalam |

dadāti brahmā maheśvaro vanabhūmau vyavasthite || 818 ||

bhaviṣyati mahāyogī nāmnā vai virajo muniḥ |

mokṣasya deśakaḥ śāstā munīnāmeṣa vai dhvajaḥ || 819 ||

brahmā brahmaśataiḥ sārdhaṁ devaiśca bahubhirmama |

ajinaṁ prapātya gaganāttatraivāntarhito vaśī || 820 ||

sarvacitrāṇi vāsāṁsi bhaikṣyapātraṁ suraiḥ saha |

indro virūḍhakādyāśca vanabhūmau dadanti me || 821 ||

anutpādavādahetviṣṭo'jāto jāyeta vā punaḥ |

sādhayiṣyatyanutpādaṁ vāṅbhātraṁ kīrtyate tu vai || 822 ||

tasyāvidyā kāraṇaṁ teṣāṁ cittānāṁ saṁpravartitā |

antarā kimavasthāsau yāvadrūpaṁ na jānati || 823 ||

samanantarapradhvastaṁ cittamanyatpravartate |

rūpaṁ na tiṣṭhate kiṁcitkimālambya pravartsyate || 824 ||

yasmādyatra pravarteta cittaṁ vitathahetukam |

na prasiddhaṁ kathaṁ tasya kṣaṇabhaṅgo'vadhāryate || 825 ||

yogināṁ hi samāpattiḥ suvarṇajinadhātavaḥ |

ābhāsvaravimānāni abhedyā lokakāraṇāt || 826 ||

sthitayaḥ prāptidharmāśca buddhānāṁ jñānasaṁpadaḥ |

bhikṣutvaṁ samayaprāptirdṛṣṭā vai kṣaṇikā katham || 827 ||

gandharvapuramāyādyā rūpā vai kṣaṇikā katham |

abhūtikā ca bhūtāni bhūtāḥ kiṁcitkva cāgatau || 828 ||

avidyāhetukaṁ cittamanādimatisaṁcitam |

utpādabhaṅgasaṁbaddhaṁ tārkikaiḥ saṁprakalpyate || 829 ||

dvividhaḥ sāṁkhyavādaśca pradhānātpariṇāmikam |

pradhāne vidyate kāryaṁ kāryaṁ svātmaprasādhitam || 830 ||

pradhānaṁ saha bhāvena guṇabhedaḥ prakīrtitaḥ |

kāryakāraṇavaicitryaṁ pariṇāme na vidyate || 831 ||

yathā hi pāradaḥ śuddha upakleśairna lipyate |

ālayaṁ hi tathā śuddhamāśrayaḥ sarvadehinām || 832 ||

hiṅgugandhaḥ palāṇḍuśca garbhiṇyā garbhadarśanam |

lavaṇādibhiśca lāvaṇyaṁ bījavatkiṁ na vartate || 833 ||

anyatve ca tadanyatve ubhayaṁ nobhaye tathā |

astitvaṁ nirupādānaṁ na ca nāsti na saṁskṛtam || 834 ||

aśvavadvidyate hyātmā skandhairgobhāvavarjitam |

saṁskṛtāsaṁskṛtaṁ vācyamavaktavyaṁ svabhāvakam || 835 ||

yuktyāgamābhyāṁ durdṛṣṭyā tarkadṛṣṭyā malīkṛtam |

anirdhāryaṁ vadantyātmā nopādāne na cānyataḥ || 836 ||

doṣanirdhāraṇā hyeṣāṁ skandhenātmā vibhāvyate |

ekatvena tadanyatvena na ca budhyanti tārkikāḥ || 837 ||

darpaṇe udake netre yatha bimbaṁ pradṛśyate |

ekatvānyatvarahitastathā skandheṣu pudgalaḥ || 838 ||

bhāvyaṁ vibhāvanādhyātā mārgaḥ satyā ca darśanam |

etatrayaṁ vibhāvento mucyante hi kudarśanaiḥ || 839 ||

dṛṣṭaṁ naṣṭaṁ yathā vidyuccakraṁ chidragṛhe yathā |

pariṇāmaḥ sarvadharmāṇāṁ bālairiva na kalpayet || 840 ||

bhāvābhāvena nirvāṇaṁ bālānāṁ cittamohanam |

āryadarśanasadbhāvādyathāvasthānadarśanāt || 841 ||

utpādabhaṅgarahitaṁ bhāvābhāvavivarjitam |

lakṣyalakṣaṇanirmuktaṁ pariṇāmaṁ vibhāvayet || 842 ||

tīrthyavādavinirmuktaṁ nāmasaṁsthānavarjitam |

adhyātmadṛṣṭinilayaṁ pariṇāmaṁ vibhāvayet || 843 ||

saṁsparśapīḍanābhyāṁ vai devānāṁ nārakāṇi ca |

antarābhavikā nāsti vijñānena pravartitā || 844 ||

jarajāṇḍajasaṁsvedādyā antarābhavasaṁbhavāḥ |

sattvakāyā yathā citrā gatyāgatyāṁ vibhāvayet || 845 ||

yuktyāgamavyapetāni niḥkleśapakṣakṣayāvahā |

tīrthyadṛṣṭipralāpāni matimānna samācaret || 846 ||

ādau nirdhāryate ātmā upādānādviśeṣayet |

anirdhārya viśeṣanti vandhyāputraṁ viśiṣyate || 847 ||

paśyāmi sattvān divyena prajñāmāṁsavivarjitam |

saṁsāraskandhanirmuktaṁ mūrtimān sarvadehinām || 848 ||

durvarṇasuvarṇagataṁ muktāmuktaviśeṣaṇam |

divyaṁ saṁskāravigataṁ saṁskārasthaṁ prapaśyate || 849 ||

mūrtimān gatisaṁdhau vai tārkikāṇāmagocaram |

atikrāntamānuṣyagatimahaṁ nānye kutārkikāḥ || 850 ||

nāstyātmā jāyate cittaṁ kasmādetatpravartate |

nadīdīpabījavattasya nirgamaḥ kiṁ na kathyate || 851 ||

anutpanne ca vijñāne ajñānādi na vidyate |

tadabhāve na vijñānaṁ saṁtatyā jāyate katham || 852 ||

adhvatrayamanadhvaśca avaktavyaśca pañcamaḥ |

jñeyametaddhi buddhānāṁ tārkikaiḥ saṁprakīrtyate || 853 ||

avaktavyaśca saṁskārairjñānaṁ saṁskārahetukam |

gṛhṇāti saṁskāragataṁ jñānaṁ saṁskāraśabditam || 854 ||

asmin satīdaṁ bhavati pratyayāścāpyahetukāḥ |

vyañjakenopadiśyante tadabhāvānna kārakam || 855 ||

pavanaṁ hi vahnerdahanaṁ preraṇe na tu saṁbhave |

prerya nirvāyate tena kathaṁ sattvaprasādhakāḥ || 856 ||

saṁskṛtāsaṁskṛtaṁ vācyamupādānavivarjitam |

kathaṁ hi sādhakastasya vahnirbālairvikalpyate || 857 ||

anyonyasya balādhānādvahnirvai jāyate nṛṇām |

sattvaḥ pravartitaḥ kena vahnivatkalpyate yataḥ || 858 ||

skandhāyatanakadambasya manādyākāraṇo nu vai |

nairātmā sārthavannityaṁ cittena saha vartate || 859 ||

dvāvetau bhāsvarau nityaṁ kāryakāraṇavarjitau |

agnirhyasādhakasteṣāṁ na ca budhyanti tārkikāḥ || 860 ||

cittaṁ sattvāśca nirvāṇaṁ prakṛtyā bhāsurā nu vai |

doṣairanādikaiḥ kliṣṭā abhinnā gaganopamāḥ || 861 ||

hastiśayyādivacchāyā(?) stīrthyadṛṣṭyā malīkṛtāḥ |

manovijñānasaṁchannā agnirādyairviśodhitāḥ || 862 ||

dṛṣṭāśca te yathābhūtaṁ dṛṣṭvā kleśā vidāritāḥ |

dṛṣṭāntagahanaṁ hitvā gatāste āryagocaram || 863 ||

jñānajñeyavibhāgena anyatvaṁ kalpyate yataḥ |

na ca budhyanti durmedhā avaktavyaśca kathyate || 864 ||

bherī yathā candanajā bālaiḥ kurvanti nānyathā |

candanāgarusaṁkāśaṁ tathā jñānaṁ kutārkikaiḥ || 865 ||

utthitaḥ khalubhaktaśca pātrasaṁśritamātrakam |

doṣairmukhavikārādyaiḥ śuddhaṁ bhaktaṁ samācaret || 866 ||

imaṁ nayaṁ yo'numinoti yuktitaḥ

prasādavān yogaparo hyakalpanaḥ |

anāśrito hyarthaparo bhavedasau

hiraṇmayīṁ dharmagatiṁ pradīpayet || 867 ||

bhāvābhāvapratyayamohakalpanā

kudṛṣṭijālaṁ samalaṁ hi tasya tu |

sarāgadoṣapratighaṁ nivartate

nirañjano buddhakaraiśca sicyate || 868 ||

tīrthyā kāraṇadigmūḍhā anye pratyayavihvalāḥ |

anye ahetusadbhāvāducchedaṁ āryamāsthitāḥ || 869 ||

vipākapariṇāmaśca vijñānasya manasya ca |

mano hyālayasaṁbhūtaṁ vijñānaṁ ca manobhavam || 870 ||

ālayātsarvacittāni pravartanti taraṁgavat |

vāsanāhetukāḥ sarve yathāpratyayasaṁbhavāḥ || 871 ||

kṣaṇabhedasaṁkalābaddhāḥ svacittārthavigrāhiṇaḥ |

saṁsthānalakṣaṇākārā manocakṣvādisaṁbhavāḥ || 872 ||

anādidoṣasaṁbaddhamarthābhāvāsanoditam |

bahirdhā dṛśyate cittaṁ tīrthadṛṣṭinivāraṇam || 873 ||

taddhetukamevānyattadālambya pravartate |

yadā saṁjāyate dṛṣṭiḥ saṁsāraśca pravartate || 874 ||

māyāsvapnanibhā bhāvā gandharvanagaropamāḥ |

marīcyudakacandrābhāḥ svavikalpaṁ vibhāvayet || 875 ||

vṛttibhedāttu tathatā samyagjñānaṁ tadāśrayam |

māyāśūraṁgamādīni samādhīni parāṇi ca || 876 ||

bhūmipraveśāllabhate abhijñā vaśitāni ca |

jñānamāyopamaṁ kāyamabhiṣiktaṁ ca saugatam || 877 ||

nivartate yadā cittaṁ nivṛttaṁ paśyato jagat |

muditāṁ labhate bhūmiṁ buddhabhūmiṁ labhanti ca || 878 ||

āśrayeṇa nivṛttena viśvarūpo maṇiryathā |

karoti sattvakṛtyāni pratibimbaṁ yathā jale || 879 ||

sadasatpakṣanirmuktamubhayaṁ nobhayaṁ na ca |

pratyekaśrāvakīyābhyāṁ niṣkrāntā saptamī bhavet || 880 ||

pratyātmadṛṣṭadharmāṇāṁ bhūtabhūmiviśodhitam |

bāhyatīrthyavinirmuktaṁ mahāyānaṁ vinirdiśet || 881 ||

parāvṛttirvikalpasya cyutināśavivarjitam |

śaśaromamaṇiprakhyaṁ muktānāṁ deśayennayam || 882 ||

yathā hi grantho granthena yuktyā yuktistathā yadi |

ato yuktirbhavedyuktimanyathā tu na kalpayet || 883 ||

cakṣuḥ karma ca tṛṣṇā ca avidyāyoniśastathā |

cakṣūrūpe manaścāpi āvilasya manastathā || 884 ||

ityāryasaddharmalaṅkāvatāro nāma mahāyānasūtraṁ sagāthakaṁ samāptamiti ||

ye dharmā hetuprabhavā hetuṁ teṣāṁ tathāgato hyavadat |

teṣāṁ ca yo nirodho evaṁ vādī mahāśramaṇaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4110

Links:
[1] http://dsbc.uwest.edu/node/4120