The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
22 candraprabhabodhisattvacaryāvadānam |
evaṁ mayā śrutam | ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṁghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ | tatra bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ papracchuḥ -paśya bhadanta, yāvadāyuṣmantau śāriputramaudgalyāyanau tatprathamataraṁ nirupadhiśeṣe nirvāṇadhātau parinirvṛtau, na tveva pitṛmaraṇamāgamitavantau | atredānīṁ bhikṣavaḥ kimāścaryaṁ yadetarhi śāriputramaudgalyāyanau bhikṣū vigatarāgau vigatadveṣau vigatamohau parimuktau jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ nistṛṣṇau nirupādānau prahīṇasarvāhaṁkāramamakārāsmimānābhiniveśānuśayau tiṣṭhati buddhapramukhe bhikṣusaṁghe tatprathamataraṁ nirupadhiśeṣe nirvāṇadhātau parinirvṛtau, na tveva pitṛmaraṇamāgamitavantau | yattvatīte'dhvani śāriputramaudgalyāyanau sarāgau sadveṣau samohāvaparimuktau jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsairmamāntike cittamabhiprasādya kālaṁ kṛtvā kāmadhātumatikramya brahmaloka upapannau, na tveva pitṛmaraṇamāgamitavantau, tacchrūyatām ||
bhūtapūrvaṁ bhikṣavo'tīte'dhvanyuttarāpathe bhadraśilā nāma nagarī rājadhānī abhūt, ṛddhā ca sphītā ca kṣemā ca subhikṣā ca ākīrṇabahujanamanuṣyā ca | dvādaśayojanānyāyāmena dvādaśayojanāni vistareṇa caturasrā caturdvārā suvibhaktā uccaistoraṇagavākṣavātāyanavedikāpratimaṇḍitā nānāratnasaṁpūrṇā susamṛddhasarvadravyavaṇigjananiketā pārthivāmātyagṛhapatiśreṣṭhirāṣṭrikanīti (?) maulidharāṇāmāvāso vīṇāveṇupaṇavasughoṣakavallarīmṛdaṅgabherīpaṭahaśaṅkhanirnāditā | tasyāṁ ca rājadhānyāmagurugandhāścandanagandhāścūrṇagandhāḥ sarvakālikāśca kusumagandhā nānāvātasamīritā atiramaṇīyā vīthīcatvaraśṛṅgāṭakeṣu vāyavo vāyanti sma | hastyaśvarathapattibalakāyasaṁpannā yugyayānopaśobhitā vistīrṇātiramaṇīyavīthīmahāpathā ucchritavicitradhvajapatākā toraṇagavākṣārdhacandrāvanaddhā amarālaya iva śobhate | utpalapadmakumudapuṇḍarīkāni surabhijalajakusumaparimaṇḍitāni svādusvacchaśītalajalaparipūrṇapuṣkiriṇītaḍāgodapānaprasravaṇopaśobhitā śālatālatamālasūtra (?) karṇikārāśokatilakapuṁnāganāgakeśaracampakabakulātimuktakapāṭalāpuṣpasaṁchannā kalaviṅkaśukaśārikākokilabarhigaṇajīvaṁjīvakonnāditavanaṣaṇḍodyānaparimaṇḍitā | bhadraśilāyāṁ ca rājadhānyāmanyataraṁ maṇigarbhaṁ nāma rājodyānaṁ nānāpuṣpaphalavṛkṣaviṭapopaśobhitaṁ sodapānaṁ haṁsakrauñcamayūraśukaśārikākokilajīvaṁjīvakaśakunimanojñaravanirnāditamatiramaṇīyam | evaṁ suramaṇīyā bhadraśilā rājadhānī babhūva | bhadraśilāyāṁ rājadhānyāṁ rājābhūccandraprabho nāma abhirūpo darśanīyaḥ prāsādiko divyacakṣuścaturbhāgacakravartī dhārmiko dharmarājā jambudvīpe rājyaiśvaryādhipatyaṁ kāritavān svayaṁprabhuḥ | na khalu rājñaścandraprabhasya gacchato'ndhakāraṁ bhavati, na ca maṇirvā pradīpo vā ulkā vā purastāt nīyate, api tu svakāt kāyāt rājñaścandraprabhasya prabhā niścaranti tadyathā candramaṇḍalādraśmayaḥ | anena kāraṇena rājñaścandraprabhasya candraprabha iti saṁjñā babhūva ||
tena khalu samayenāsmin jambudvīpe'ṣṭaṣaṣṭinagarasahasrāṇi babhūvurbhadraśilārājadhānīpramukhāni ṛddhāni sphītāni kṣemāṇi subhikṣāṇyākīrṇabahujanamanuṣyāṇi | apīdānīṁ jambudvīpakā akarā abhūvan aśulkā atarapaṇyāḥ | kṛṣisaṁpannāḥ saumyā janapadā babhūvuḥ | kukkuṭasaṁpātamātrāśca grāmanigamarāṣṭrarājadhānyo babhūvuḥ | tena khalu samayena catuścatvāriṁśadvarṣasahasrāṇi jambudvīpe manuṣyāṇāmāyuṣaḥ pramāṇamabhūt | rājā candraprabho bodhisattvo'bhūt sarvaṁdadaḥ sarvaparityāgī niḥsaṅgaparityāgī ca | mahati tyāge vartate | tena bhadraśilāyāṁ rājadhānyāṁ nirgatya bahirdhā nagarasya caturṣu nagaradvāreṣu catvāro mahāyajñavāṭā māpitāśchatradhvajayūpapatākātyucchritāḥ | tataḥ suvarṇabherīḥ saṁtāḍya dānāni dīyante, puṇyāni kriyante, tadyathā-annamannārthibhyaḥ, pānaṁ pānārthibhyaḥ, khādyabhojyamālyavilepanavastraśayanāsanāpāśrayāvāsapradīpacchatrāṇi rathā ābharaṇānyalaṁkārāḥ, suvarṇapātryo rūpyacūrṇaparipūrṇāḥ, rūpyapātryaḥ suvarṇaparipūrṇāḥ, suvarṇaśṛṅgāśca gāvaḥ kāmadohinyaḥ | kumārāḥ kumārikāśca sarvālaṁkāravibhūṣitāḥ kṛtvā pradānāni dīyante | vastrāṇi nānāraṅgāni nānādeśasamucchritāni nānāvicitrāṇi, tadyathā-paṭṭāṁśukacīnakauśeyadhautapaṭṭavastrāṇyūrṇādukūlamayaśobhanavastrāṇyaparāntakaphalakaharyaṇikambala-ratnasuvarṇaprāvarakākāśikāṁśukṣomakādyāḥ | rājñā candraprabheṇa tāvantaṁ dānamanudattam, yena sarve jambudvīpakā manuṣyā āḍhyā mahādhanā mahābhogāḥ saṁvṛttāḥ | rājñā candraprabheṇa tāvanti hastyaśvarathacchatrāṇi pradānamanupradattāni, yathā asmin jambudvīpe ekamanuṣyo'pi padbhyāṁ na gacchati | sarve jambudvīpakā manuṣyā hastipṛṣṭhaiśca caturaśvayuktaiśca rathairuparisuvarṇamayai rūpyamayaiścātapatrairūdyānenodyānaṁ grāmeṇa grāmamanuvicaranti sma | tato rājñaścandraprabhasyaitadabhavat-kiṁ punarme itvareṇa dānena pradattena ? yannvahaṁ yādṛśānyeva mama vastrālaṁkārāṇyābharaṇāni, tādṛśānyeva dānamanuprayaccheyam, yat sarve jambudvīpakā manuṣyā rājakrīḍayā krīḍeyuḥ | atha rājā candraprabho jambudvīpakebhyo manuṣyebhyo maulipaṭṭavastrālaṁkārābharaṇāṇyanuprayacchati, tadyathā-harṣakaṭakakeyūrāhārārdhahārādīn pradānamanuprayacchati sma | rājñā candraprabheṇa tāvanti rājārhāṇi vastrāṇyalaṁkārāṇi maulayaḥ paṭṭāścānupradattāḥ, yena sarve jambudvīpakā manuṣyā maulidharāḥ paṭṭadharāśca saṁvṛttāḥ | yā rājñaścandraprabhasyākṛtistādṛśā eva sarve jambudvīpakā manuṣyāḥ saṁvṛttāḥ | tato rājñā candraprabheṇāṣṭaṣaṣṭiṣu nagarasahasreṣu ghaṇṭāvaghoṣaṇaṁ kāritam-sarve bhavanto jambudvīpakā manuṣyā rājakrīḍayā krīḍantu, yāvadahaṁ jīvāmīti | atha jambudvīpakā manuṣyā rājñaścandraprabhasya ghaṇṭāvaghoṣaṇāṁ śrutvā sarva eva rājakrīḍayā krīḍitumārabdhāḥ | vīṇāveṇupaṇavasughoṣakavallarībherīpaṭahamṛdaṅgatālaśaṅkhasahasraistūryaśabdaśataiśca vādyamānaiḥ keyūrahāramaṇimuktābharaṇakuṇḍaladharāḥ sarvālaṁkāravibhūṣitapramadāgaṇaparivṛtā rājaśriyamanubhavanti sma | tena khalu samayena jambudvīpakānāṁ manuṣyāṇāṁ rājalīlayā krīḍatāṁ yaśca vīṇāveṇupaṇavasughoṣakavallarībherīmṛdaṅgapaṭahaśabdo yaścāṣṭaṣaṣṭiṣu nagarasahasreṣu tālavaṁśanirghoṣo yaścandraprabhasya caturṣu mahāyajñavāṭeṣu suvarṇabherīṇāṁ tāḍyamānānāṁ varṇamanojñaśabdo niścarati, tena sarvo jambudvīpo manojñaśabdanādito'bhūt tadyathā devānāṁ trāyastriṁśānāmabhyantaraṁ devapuraṁ nṛttagītavāditaśabdena nirnāditam | evameva tasmin kāle tasmin samaye sarvo jambudvīpavāsināṁ janakāyastena gītavāditaśabdena ekāntasukhasamarpito'tyarthaṁ ramate | tena khalu samayena bhadraśilāyāṁ rājadhānyāṁ dvāsaptatirayutakoṭīśatāni manuṣyāṇāṁ prativasanti sma | teṣāṁ rājā candraprabha iṣṭo babhūva priyo manāpaśca | apīdānīṁ varṇākṛtiliṅgasthairyamasya nirīkṣamāṇā na tṛptimupayānti sma | yasmiṁśca samaye rājā candraprabho mahāyajñavāṭaṁ gacchati, tasmin samaye prāṇikoṭīniyutaśatasahasrāṇyavalokayanti, evaṁ cāhuḥ-devagarbho batāyaṁ rājā candraprabha iha jambudvīpe rājyaṁ kārayati | na khalu manuṣyā īdṛgvarṇasaṁsthānā yādṛśā devasya candraprabhasyeti | rājā candraprabho yena yenāvalokayati, tena tena strīsahasrāṇyavalokayanti-dhanyāstāḥ striyo yāsāmeṣa bharteti | tacca śuddhairmanobhirnānyathābhāvāt | evaṁ darśanīyo rājā candraprabho babhūva | candraprabhasya rājño'rdhatrayodaśāmātyasahasrāṇi | teṣāṁ dvau agrāmātyau mahācandro mahīdharaśca | vyaktau paṇḍitau medhāvinau guṇaiśca sarvāmātyamaṇḍalaprativiśiṣṭau sarvādhikṛtau rājaparikarṣakau rājaparipālakau | alpotsuko rājā sarvakarmānteṣu | mahācandraścāgrāmātyo'bhīkṣṇaṁ jambudvīpakān manuṣyān daśasu kuśaleṣu karmapatheṣu niyojayati-imān bhavanto jambudvīpakā manuṣyā daśa kuśalān karmapathān samādāya vartatheti | yādṛśī ca rājñaścakravartino'vavādānuśāsanī, tādṛśī mahācandrasyāmātyasyāvavādānuśāsanī babhūva | mahācandrasyāgrāmātyasya rājā candraprabha iṣṭaścābhūt priyaśca manāpaśca | apīdānīṁ varṇākṛtiliṅgasaṁsthānamasya nirīkṣamāṇo na tṛptimupayāti ||
yāvadapareṇa samayena mahācandreṇāgrāmātyena svapno dṛṣṭaḥ-rājñaścandraprabhasya dhūmavarṇaiḥ piśācairmaulirapanītaḥ | pratibibuddhasya cābhūdbhayam, abhūcchaṅkitatvam, abhūdromaharṣaḥ-mā haiva devasya candraprabhasya śiroyācanaka āgacchet | devaśca sarvaṁdadaḥ | sarvaparityāge nāstyasya kiṁcidaparityaktaṁ dīnānāthakṛpaṇavanīpakayācanakebhya iti | tasya buddhirutpannā-na mayā rājñaścandraprabhasya svapno nivedayitavyaḥ | api tu ratnamayāni śirāṁsi kārayitvā koṣakoṣṭhāgāraṁ praveśya sthāpayitavyāni | yadi nāma kaściddevasya śiroyācanaka āgacchet, tamenamebhī ratnamayaiḥ śirobhiḥ pralobhayiṣyāmi | iti viditvā ratnamayāni śirāṁsi kārayitvā koṣakoṣṭhāgāreṣu prakṣipya sthāpitavān | apareṇa samayena mahīdhareṇāgrāmātyena svapno dṛṣṭaḥ-sarvaratnamayaḥ potaścandraprabhasya kulasthaḥ śataśo viśīrṇaḥ | dṛṣṭvā ca punarbhītastrastaḥ saṁvignaḥ-mā haiva rājñaścandraprabhasya rājyacyutirbhaviṣyati jīvitasya cāntarāya iti | tena brāhmaṇā ye naimittikā vipaścikāścāhūya uktāḥ- bhavantaḥ, mayedṛśaḥ svapno dṛṣṭaḥ, nirdoṣaṁ kuruteti | tatastairbrāhmaṇairnaimittikairvipaścikaiśca samākhyātam-yādṛśo'yaṁ tvayā svapno dṛṣṭaḥ, nacirādeva rājñaścandraprabhasya śiroyācanaka āgamiṣyati | sa cāsyāmeva bhadraśilāyāṁ rājadhānyāmavatariṣyatīti | tato mahīdharo'grāmātyaḥ svapnanirdeśaṁ śrutvā kare kapolaṁ dattvā cintāparo vyavasthitaḥ-atikṣipraṁ rājñaścandraprabhasya maitrātmakasya kāruṇikasya sattvavatsalasyānityatābalaṁ pratyupasthitamiti | athāpareṇa samayenārdhatrayodaśabhiramātyasahasraiḥ svapno dṛṣṭaḥ-rājñaścandraprabhasya caturṣu yajñavāṭeṣu karoṭapāṇibhiryakṣaiśca chatradhvajapatākāḥ pātitāḥ, suvarṇabheryaśca bhinnāḥ | dṛṣṭvā ca punarbhītāstrastāḥ saṁvignāḥ-mā haiva rājñaścandraprabhasya mahāpṛthivīpālasya maitrātmakasya kāruṇikasya sattvavatsalasyānityatābalamāgacchet, mā haiva asmākaṁ devena sārdhaṁ nānābhāvo bhaviṣyati vinābhāvo viprayogaḥ, mā haiva atrāṇo'paritrāṇo jambudvīpo bhaviṣyatīti | rājñā candraprabheṇa śrutam | tena śrutvā aṣṭaṣaṣṭinagarasahasreṣu ghaṇṭāvaghoṣaṇaṁ kāritam-rājalīlayā bhavantaḥ sarve jambudvīpakā mānuṣyāḥ krīḍantu yāvadahaṁ jīvāmi | kiṁ yuṣmākaṁ māyopamaiḥ svapnopamaiścintitaiḥ ? rājñaścandraprabhasya ghaṇṭāvaghoṣaṇaṁ śrutvā sarva eva jambudvīpakā manuṣyā rājalīlayā krīḍitumārabdhāḥ, vīṇāveṇupaṇavasughoṣakavallarībherīmṛdaṅgatālaśaṅkhasahasraistūryaśabdaśataiśca vādyamānaiḥ keyūrahāramaṇimuktābharaṇakuṇḍaladharāḥ sarvālaṁkāravibhūṣitapramadāgaṇaparivṛtā rājaśriyamanubhavanti sma | tena khalu samayena jambudvīpakānāṁ manuṣyāṇāṁ rājakrīḍayā krīḍatāṁ yaśca rājñaścandraprabhasya caturṣu mahāyajñavāṭeṣu suvarṇabherīṇāṁ tāḍyamānānāṁ valgurmanojñaḥ śabdo niścarati, tena sarvo jambudvīpo manojñaśabdanirnādito'bhūt | tadyathā devānāṁ trāyastriṁśānāmanyataraṁ devapuraṁ nṛttagītavāditam, evameva tasmin kāle tasmin samaye sarvo jambudvīpanivāsī janakāyastena gītaśabdenaikāntasukhasamarpito'tyarthaṁ ramate ||
tena khalu samayena gandhamādane parvate raudrākṣo nāma brāhmaṇaḥ prativasati sma indrajālavidhijñaḥ | aśrauṣīdraudrākṣo brāhmaṇo bhadraśilāyāṁ rājadhānyāṁ candraprabho nāma rājā sarvaṁdado'smītyātmānaṁ pratijānīte | yannvahaṁ gatvā śiro yāceyamiti | tasyaitadabhavat-yadi tāvat sarvaṁdado bhaviṣyati, mama śiro dāsyati | api tu duṣkarametadasthānamanavakāśo yadevamiṣṭaṁ kāntaṁ priyaṁ manāpamuttamāṅgaṁ parityakṣyati yaduta śīrṣam, nedaṁ sthānaṁ vidyate | iti viditvā gandhamādanāt parvatādavatīrṇaḥ | atha gandhamādananivāsinī devatā vikroṣṭumārabdhā- hā kaṣṭaṁ rājñaścandraprabhasya maitrātmakasya mahākāruṇikasya sattvavatsalasyānityatābalaṁ pratyupasthitamiti | tena khalu samayena sarvajambudvīpa ākulākulaḥ, dhūmāndhakāraḥ, ulkāpātāḥ, diśodāhāḥ, antarīkṣe devadundubhayo'bhinadanti | bhadraśilāyāṁ ca rājadhānyāṁ nātidūre pañcābhijño ṛṣiḥ prativasati viśvāmitro nāmnā pañcaśataparivāro maitrātmakaḥ kāruṇikaḥ sattvavatsalaḥ | atha sa ṛṣiḥ sarvajambudvīpamākulaṁ dṛṣṭvā māṇavakānāmantrayate-yatkhalu māṇavakā jānīta sarvajambudvīpa etarhyākulākulo dhūmāndhakāraḥ | sūryācandramasau evaṁmahānubhāvau na bhāsato na tapato na virocataḥ | nūnaṁ kasyacinmahāpuruṣasya nirodho bhaviṣyati | tathā hi -
rodanti kinnaragaṇā vanadevatāśca
dhikkāramutsṛjanti devagaṇā pi na sthuḥ |
candro na bhāti na vibhāti sahasraraśmi-
rnaiva vādyavāditaravo'pi niśāmyate'tra ||1||
ete hi pādapagaṇāḥ phalapuṣpanaddhā
bhūmau patanti pavanairapi cālitāni |
saṁśrūyate dhvanirayaṁ ca yathātibhīmo
vyakto bhaviṣyati pure vyasanaṁ mahāntam ||2||
ete bhadraśilānivāsaniratāḥ sarve saduḥkhā janā
atyantapratiśokaśalyavihatāḥ praspandakaṇṭhānanāḥ |
etāścandranibhānanā yuvatayo rodanti veśmottame
sarve ca prarudanti tīvrakaruṇāḥ santaḥ śmaśāne yathā ||3||
kiṁ kāraṇaṁ puranivāsijanāḥ samagrāḥ
saṁpiṇḍitaṁ manasi duḥkhamidaṁ vahanti |
utkrośatāmaniśamardhakṛtāgrahastai-
raiśvaryamapratisamaṁ niruṇaddhi vācam ||4||
ete payodā vinadantyatoyā
jalāśrayāḥ śokamamī vrajanti |
bhuvorivāmbhasi ca bālasamīraṇāstā
vātāḥ pravānti ca kharā rajasā vimiśrāḥ ||5||
aśivāni nimittāni pravarāṇi hi sāṁpratam |
kṣemāṁ diśamato'smākamito gantuṁ kṣamo bhavet ||6||
api tu khalu māṇavakā rājñaścandraprabhasya caturṣu mahāyajñavāṭeṣu suvarṇabherīṇāṁ tāḍyamānānāṁ na bhūyo manojñaḥ svaro niścarati | nūnaṁ bata bhadraśilāyāṁ mahānupadravo bhaviṣyatīti ||
atha raudrākṣo brāhmaṇo bhadraśilāyāṁ rājadhānyāmanuprāptaḥ | tato nagaranivāsinī devatā raudrākṣaṁ brāhmaṇaṁ dūrādeva dṛṣṭvā yena rājā candraprabhastenopasaṁkrāntā | upasaṁkramya rājānaṁ candraprabhamidamavocat-yatkhalu deva jānīyāḥ-adya devasya yācanaka āgamiṣyati hiṁsako viheṭhako'vatāraprekṣī avatāragaveṣī | sa devasya śiro yāciṣyatīti | taddevena sattvānāmarthāyātmānaṁ paripālayitavyamiti | atha rājā candraprabhaḥ śiroyācanakamupaśrutya pramuditamanā vismayotphulladṛṣṭirdevatāmuvāca-gaccha devate, yadyāgamiṣyati, ahamasya dīrghakālābhilaṣitaṁ manorathaṁ paripūrayiṣyāmīti | atha sā devatā rājñaścandraprabhasya idamevaṁrūpaṁ vyavasāyaṁ viditvā duḥkhinī durmanaskā vipratisāriṇī tatraivāntarhitā | atha rājñaścandraprabhasyaitadabhavat-kimatrāścaryaṁ yadahamannamannārthibhyo'nuprayacchāmi, pānaṁ pānārthibhyo vastrahiraṇyasuvarṇamaṇimuktādīn tadarthibhyaḥ | yannvahaṁ yācanakebhyaḥ svaśarīramapi parityajeyamiti | tato raudrākṣo brāhmaṇo dakṣiṇena nagaradvāreṇa praviśan devatayā nivāritaḥ- gaccha pāpabrāhmaṇa, mā praviśa | kathamidānīṁ tvaṁ mohapuruṣa rājñaścandraprabhasya maitrātmakasya kāruṇikasya sattvavatsalasyānekaguṇasaṁpannasya jambudvīpaparipālakasyādūṣiṇo'napakāriṇaḥ śiraśchetsyasi ? raudracitta pāpabrāhmaṇa, mā praviśeti | yāvadetat prakaraṇaṁ rājñā candraprabheṇa śrutam-yācanako me nagaradvāre devatayā vidhāryate iti | śrutvā ca punarmahācandramagrāmātyamāmantrayate-yatkhalu mahācandra jānīyāḥ-yācanako me nagaradvāri devatayā vidhāryate | gaccha, śīghraṁ matsakāśamānayeti | evaṁ deveti mahācandro'grāmātyo rājñaścandraprabhasya pratiśrutya nagaradvāraṁ gatvā tāṁ devatāmuvāca-yatkhalu devate jānīyāḥ-praviśatveṣa brāhmaṇaḥ, rājā candraprabha enamāhvāpayata iti | tato nagaranivāsinī devatā mahācandramagrāmātyamidamavocat-yatkhalu mahācandra jānīyāḥ-eṣa brāhmaṇo raudracitto niṣkāruṇiko rājñaścandraprabhasya vināśārthaṁ bhadraśilāmanuprāptaḥ | kimanena durātmanā praveśitena ? eṣa rājānamupasaṁkramya śiro yāciṣyatīti | atha mahācandro'grāmātyo devatāmāha-asti mayā devate upāyaścintito yenāyaṁ brāhmaṇo na prabhaviṣyati devasya śiro grahītumiti | atha mahācandro'grāmātyo raudrākṣaṁ brāhmaṇamādāya nagaraṁ praviśya ratnadharānājñāpayati-ānīyantāṁ bhavanto ratnamayāni śirāṁsi | asmai brāhmaṇāya dāsyāmīti | bhāṇḍāgārikai ratnamayānāṁ śīrṣāṇāṁ rājadvāre rāśiḥ kṛtaḥ | mahācandreṇāgrāmātyena raudrākṣasya ratnamayāni śīrṣāṇyupadarśitāni-pratigṛhṇa tvaṁ mahābrāhmaṇa prabhūtāni ratnamayāni śīrṣāṇi | yāvadāptaṁ ca te hiraṇyasuvarṇamanuprayacchāmi, yena te putrapautrāṇāṁ jīvikā bhaviṣyati | kiṁ te devasya śīrṣeṇa majjāśiṅghāṇakavasādipūrṇeneti ? evamukte raudrākṣo brāhmaṇo mahācandramagrāmātyamidamavocat-na ratnamayairme śirobhiḥ prayojanam | nāpi hiraṇyasuvarṇena | api tvahamasya mahāpṛthivīpālasya sarvaṁdadasya sakāśamāgataḥ śiraso'rthāya | evamukte mahācandramahīdharau agrāmātyau kare kapolaṁ dattvā cintāparau vyavasthitau-kimidānīṁ prāptakālamiti | athaitadvṛttāntamupaśrutya rājā candraprabho mahācandramahīdharau agrāmātyau dūreṇa prakrośyaitadavocat-ānīyatāmeṣa matsamīpam | ahamasyaivaṁ manorathaṁ pūrayiṣyāmīti | evamukte mahācandramahīdharau agrāmātyau sāśrudurdinavadanau karuṇakaruṇaṁ paridevamānau abhirudya devasya maitrātmakasya kāruṇikasya sattvavatsalasyānekaguṇasamuditasya jñānakuśalasya divyacakṣuṣo'nityatābalaṁ pratyupasthitam, adyāsmākaṁ devena sārdhaṁ nānābhāvo bhaviṣyati vinābhāvo viprayogo visaṁyogaḥ | iti viditvā rājñaḥ pādayornipatya ekānte niṣaṇṇau | atha rājā candraprabhaḥ paramatyāgaprativiśiṣṭaṁ tyāgaṁ parityaktukāmo dūrata eva taṁ brāhmaṇamāmantrayate-ehi tvaṁ brāhmaṇa, yacchatāṁ yat prārthayase tadgṛhāṇeti | atha raudrākṣo brāhmaṇo yena rājā candraprabhastenopasaṁkrāntaḥ | upasaṁkramya rājānaṁ candraprabhaṁ jayenāyuṣā ca vardhayitvā rājānaṁ candraprabhamidamavocat-
dharme sthito'si vimale śubhavuddhisattva
sarvajñatāmabhilaṣan hṛdayena sādho |
mahyaṁ śiraḥ sṛja mahākaruṇāgracetā
mahyaṁ dadasva mama toṣakaro bhavādya ||7||
atha rājā candraprabho brāhmaṇasyāntikādidamevaṁrūpaṁ vākpravyāhāraṁ śrutvā pramuditamanāḥ prītivisphāritākṣo raudrākṣaṁ brāhmaṇamuvāca-hantedaṁ brāhmaṇa śiro'vighnataḥ sādhu pragṛhyatāmuttamāṅgamiti | āha ca-
priyo yathā yadyapi caikaputraka-
stathāpi me kharpamidaṁ gṛhāṇa |
tvaccintitānāṁ phalamastu śīghraṁ
śiraḥpradānāddhi labheya bodhim ||8||
ityuktvā svayameva svaśiraso maulimapanītavān | yadā ca rājñā candraprabheṇa śiraso maulirapanītaḥ, tatsamanantarameva sarveṣāṁ jambudvīpakānāṁ manuṣyāṇāṁ maulayaḥ śirasaḥ patitāḥ | bhadraśilāyāṁ ca rājadhānyāṁ caturdiśamulkāpātā diśodāhāśca prādurbhūtāḥ | nagaradevatābhiśca śabdo niścāritaḥ-asya rājñaścandraprabhasya pāpabrāhmaṇo śiraśchetsyatīti | tacchrutvā mahācandramahīdharau agrāmātyau rājñaścandraprabhasyedamevaṁrūpaṁ śarīraparityāgaṁ viditvā sāśrudurdidavadanau rājñaścandraprabhasya pādau pariṣvajyāhatuḥ-dhanyāste puruṣā deva ya evamatyadbhutarūpadarśanaṁ vā drakṣyantīti | tau abhimukhamudvīkṣyamāṇau rājani candraprabhe cittamabhiprasādya raudrākṣe ca brāhmaṇe maitryacittamutpādya nāvāṁ śakṣyāmo nirupamaguṇādhārasya devasyānityatāṁ draṣṭumiti tasminneva muhūrte kālagatau | kāmadhātumatikramya brahmalokamupapannau | rājñaścandraprabhasyedamevaṁrūpaṁ vyavasāyaṁ buddhvā tāṁ ca nagaranivāsinīnāṁ devatānāmārtadhvanimupaśrutya bhaumā yakṣā antarikṣacarāśca yakṣāḥ kranditumārabdhāḥ-hā kaṣṭamidānīṁ rājñaścandraprabhasya śarīranikṣepo bhaviṣyatīti ||
atrāntare ca rājakuladvāre'nekāni prāṇiśatasahasrāṇi saṁnipatitānyabhūvan | tato raudrākṣo brāhmaṇastaṁ mahājanakāyamavekṣya candraprabhaṁ rājānamuvāca-yatkhalu deva jānīyāḥ-nāhaṁ śakṣyāmi mahājanakāyasya purastāddevasya śiro grahītum | yadi ca te śiraḥ parityaktam, ekāntaṁ gacchāva iti | evamukte rājā candraprabho raudrākṣaṁ brāhmaṇamavocat-evaṁ mahābrāhmaṇa kriyatām | ṛddhyantāṁ tava saṁkalpāḥ, paripūryantāṁ manorathā iti | atha rājā candraprabho rājā āsanādutthāya tīkṣṇamasimādāya yena maṇiratnagarbhamudyānaṁ tenopasaṁkrāntaḥ | atha rājñaścandraprabhasya idamevaṁrūpaṁ vyavasāyaṁ dṛṣṭvā bhadraśilāyāṁ rājadhānyāmanekāni prāṇiśatasahasrāṇi vikrośamānāni pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhāni | so'drākṣīdrājā candraprabho mahājanasaṁnipātaṁ vikrośantam | dṛṣṭvā ca punaḥ samāśvāsayannāha-apramādaḥ karaṇīyaḥ kuśaleṣu dharmeṣviti | saṁkṣepeṇa dharmadeśanāṁ kṛtvā raudrākṣaṁ brāhmaṇamādāya maṇiratnagarbhamudyānaṁ praviṣṭaḥ | samanantarapraviṣṭasya rājñaścandraprabhasya maṇiratnagarbha udyāne bhadraśilāyāṁ chatrāṇi dhvajapatākāśca yena maṇiratnagarbhamudyānaṁ tenāvanāmitāḥ | tato rājā candraprabho maṇiratnagarbhasyodyānasya dvāraṁ pidhāya taṁ raudrākṣaṁ brāhmaṇamāmantrayate-pratigṛhyatāṁ brāhmaṇa mamottamāṅgamiti | evamukte raudrākṣo brāhmaṇo rājānaṁ candraprabhamuvāca-nāhaṁ śakṣyāmi devasya śiraśchettumiti | maṇiratnagarbhasya codyānasya madhye kurabakaḥ | tatra sarvakālikaścampakavṛkṣo jātaḥ | tato rājā candraprabhastīkṣṇamasiṁ gṛhītvā yena sarvakālikaścampakavṛkṣastenopasaṁkrāntaḥ | atha yā devatāstasminnudyāne'dhyavasitāḥ, tā rājñaścandraprabhasyedamevaṁrūpaṁ svaśarīraparityāgaṁ viditvā vikroṣṭumārabdhāḥ | evaṁ cāhuḥ-kathamidānīṁ tvaṁ pāpabrāhmaṇa rājñaścandraprabhasyādūṣiṇo'napakāriṇo mahājanavatsalasyānekaguṇasaṁpannasya śiraśchetsyasīti ? tato rājā candraprabha udyānadevatā nivārayati-mā devatā mama śiroyācanakasyāntarāyaṁ kuruta | tatkasya hetoḥ ? bhūtapūrvaṁ devatā mamottamāṅgaṁ yācanakasya devatayā antarāyaḥ kṛtaḥ | tayā devatayā bahu apuṇyaṁ prasūtam | tatkasya hetoḥ ? yadi tayā devatayā antarāyo na kṛto'bhaviṣyat, mayā laghu ladhvevānuttarajñānamadhigatamabhaviṣyat | ataśca tvāmahamevaṁ bravīmi-mā me tvamuttamāṅgayācanakasyāntarāyaṁ kuruṣveti | asminneva te maṇiratnagarbha udyāne mayā sahasraśaḥ śiraḥparityāgaḥ kṛtaḥ, na ca me kenacidantarāyaḥ kṛtaḥ | tasmāt tvaṁ devate mamottamāṅgayācanakasyāntarāyaṁ mā kuru | eṣa eva devate sa pṛṣṭhībhūto maitreyo yo vyāghryā ātmānaṁ parityajya catvāriṁśatkalpasaṁprasthito maitreyo bodhisattva ekena śiraḥparityāgenāvapṛṣṭhīkṛtaḥ | atha sā devatā rājñaścandraprabhasya maharddhitāmavetya tasmin rājani paraṁ prasādaṁ pravedayantī tūṣṇīmavasthitā | atha rājā candraprabhaḥ samyakpraṇidhānaṁ kartumārabdhaḥ-śṛṇvantu bhavantaḥ, ye daśadikṣu sthitā devatāsuragaruḍagandharvakinnarā adhyuṣitāḥ, ihāhamudyāne tyāgaṁ kariṣyāmi, asmin tyāgaṁ svaśiraḥparityāgaṁ yena cāhaṁ satyena svaśiraḥ parityajāmi, na rājyārthāya na svargārthāya na bhogārthāya na śakratvāya na brahmatvāya na cakravartivijayāya nānyatra kathamahamanuttarāṁ samyaksaṁbodhiomabhisaṁbuddhya adāntān sattvān damayeyam, aśāntān śamayeyam, atīrṇāṁstārayeyam, amuktān mocayeyam, anāśvastānāśvāsayeyam, aparinirvṛtān parinirvāpayeyam | anena satyena satyavacanena saphalaḥ pariśramaḥ syāt, parinirvṛtasya ca sarṣapaphalapramāṇadhātavo bhaveyuḥ, asya ca maṇiratnagarbhasyodyānasya madhye mahān stūpaḥ syāt sarvastūpapratibiśiṣṭaḥ | ye ca sattvāḥ śāntakāyā mahācaityaṁ banditukāmā gaccheyuḥ, te taṁ sarvastūpaprativiśiṣṭaṁ dhātuparaṁ dṛṣṭvā viśrāntā bhaveyuḥ | parinirvṛtasyāpi mama caityeṣu janakāyā āgatya kārāṁ kṛtvā svargamokṣaparāyaṇā bhaveyuriti | evaṁ samyak praṇidhānaṁ kṛtvā tasmiṁścampakavṛkṣe śikhāṁ baddhvā raudrākṣaṁ brāhmaṇamuvāca-āgaccha mahābrāhmaṇa, pratigṛhyatām | mā me vighnaṁ kuruṣveti | tato rājā candraprabha ātmanaḥ kāyasya sthāma ca balaṁ ca saṁjanya tasmiṁśca brāhmaṇe karuṇāsahagataṁ maitracittamutpādya śiraśchittvā raudrākṣāya brāhmaṇāya niryātitavān | kālaṁ ca kṛtvā atikramya brahmalokaṁ praṇītatvācchubhakṛtsne devanikāye upapannaḥ | samanantaraparityakte rājñā candraprabheṇa śirasi ayaṁ trisāhasramahāsāhasro lokadhātuḥ triḥ kampitaḥ saṁkampitaḥ saṁprakampitaḥ, calitaḥ saṁcalitaḥ saṁpracalitaḥ, vyadhitaḥ pravyadhitaḥ saṁpravyadhitaḥ | gaganatalasthāśca devatā divyānyutpalāni kṣeptumārabdhāḥ, padmāni kumudāni puṇḍarīkānyagarucūrṇāni tagaracūrṇāni candanacūrṇāni tamālapatrāṇi divyāni māndāravāṇi puṣpāṇi, divyāni ca vādyāni pravādayitumārabdhāḥ, cailavikṣepāṁśca cākārṣuḥ | tato raudrākṣo brāhmaṇaḥ śirograhāyodyānānnirgataḥ | athāsminnantare'nekaiḥ prāṇiśatasahasrairnādo muktaḥ-hā kaṣṭam | praghātito devaḥ sarvajanamanorathaparipūraka iti | tata ekatyāḥ pṛthivyāmāvartante parivartante, eke bāhubhiḥ prakrośanti, kāścit prakīrṇakeśyo rudanti | anekāni ca prāṇiśatasahasrāṇi saṁnipatitāni | tata ekatyāstasminneva pradeśe sthitvā dhyānānyutpādya tatraiva kālaṁ kṛtvā śubhakṛtsne devanikāye upapannā rājñaścandraprabhasya sabhāgatāyām | apare dhyānānyutpādya tatraiva kālaṁ kṛtvā bhāsvare devanikāye upapannāḥ | apare prathamadhyānamutpādya kālaṁ kṛtvā brahmalokasabhāgatāyāmupapannāḥ | aparaiḥ saṁnipātya rājñaścandraprabhasya śarīraṁ sarvagandhakāṣṭhaiścitāṁ citvā, dhmāpitāni ca asthīni sauvarṇakumbhe prakṣipya, caturmahāpathe śarīrastūpaḥ pratiṣṭhāpitaḥ | chatradhvajapatākāścāropitāḥ | gandhairmālyairdhūpairdīpaiḥ puṣpaiḥ pūjāṁ kṛtvā candraprabhe rājani svacittamabhiprasādya kālagatāḥ ṣaṭsu devanikāyeṣu kāmāvacareṣu deveṣūpapannāḥ | yaiśca tatra kārāḥ kṛtāḥ, sarve te svargamokṣaparāyaṇāḥ saṁvṛttā iti ||
syātkhalu yuṣmākaṁ bhikṣavaḥ kāṅkṣā vā vimatirvā anyā sā tena kālena tena samayenottarāpathe bhadraśilā nāma rājadhānyabhūditi | na khalu evaṁ draṣṭavyam | tatkasya hetoḥ? eṣaiva sā takṣaśilā tena kālena tena samayena bhadraśilā nāma rājadhānī babhūva | syātkhalu yuṣmākaṁ bhikṣavaḥ kāṅkṣā vā vimatirvā anyaḥ sa tena kālena tena samayena candraprabho nāma rājābhūditi | na khalu evaṁ draṣṭavyam | tatkasya hetoḥ ? ahameva tena kālena tena samayena rājā candraprabho babhūva | syātkhalu yuṣmākaṁ bhikṣavaḥ kāṅkṣā vā vimatirvā-anyaḥ sa tena kālena tena samayena raudrākṣo nāma brāhmaṇo'bhūditi | na khalvevaṁ draṣṭavyam | tatkasya hetoḥ ? eṣa eva sa tena kālena tena samayena devadatto babhūva | syātkhalu yuṣmākaṁ bhikṣavaḥ kāṅkṣā vā vimatirvā -anyau tau tena kālena tena samayena mahācandramahīdharau agrāmātyau babhūvaturiti | na khalvevaṁ draṣṭavyam | tatkasya hetoḥ ? etāveva mahācandramahīdharau agrāmātyau śāriputramaudgalyāyanau babhūvatuḥ | tadāpyetau tatprathamataḥ kālagatau, na tveva pitṛmaraṇamārāgitavantau iti ||
idamavocadbhagavān | āttamanasaste bhikṣavo'nye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragādayo bhagavato bhāṣitamabhyanandan ||
candraprabhabodhisattvacaryāvadānaṁ nāma dvāviṁśatimam ||
Links:
[1] http://dsbc.uwest.edu/node/5454