Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > atha pañcadaśaḥ paṭalavisaraḥ

atha pañcadaśaḥ paṭalavisaraḥ

Parallel Devanagari Version: 
अथ पञ्चदशः पटलविसरः [1]

atha pañcadaśaḥ paṭalavisaraḥ |

atha khalu vajrapāṇirbodhisattvo mahāsattvastatraiva parṣanmadhye sannipatito'bhūt | sanniṣaṇṇaḥ sa utthāyāasanād bhagavantaṁ triḥ pradakṣiṇīkṛtya, bhagavataścaraṇayornipatya, bhagavantametadavocat – sādhu sādhu bhagavan ! sudeśitaṁ, suprakāśitaṁ paramasubhāṣitaṁ vidyāmantraprayogamahādharmameghavinisṛtaṁ sarvatathāgatahṛdayaṁ mahāvidyārājacakravartinamahākalpavistarasarvathāpāripūrakaṁ saphalaṁ sampādakabodhimārganiruttaraṁ kriyābhedasaṁdhyajapahomavidyacaryānuvarttināṁ mārgaṁ dṛṣṭaphalakarmapratyayajanitahetunimittamahādbhutadaśabalākramaṇakuśalabodhimaṇḍamākramaṇaniyataparāyaṇam | tat sādhu bhagavāṁ vadatu śāstā mantrasādhanānukūlāni svapnasandarśanakālanimittam; yena vidyāsādhakānuvarttinaḥ sattvāḥ siddhinimittaṁ karma ārabheyuḥ, saphalāśca sarvavidyāḥ karmanimittāni bhavanti riti ||

evamukte bhagavāṁ śākyamuniḥ vajrapāṇiṁ bodhisattvametadavocat – sādhu sādhustvaṁ yakṣeśa ! bahujanahitāya tva pratipannaḥ bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya sarvavidyāsādhakānāmarthāya | taṁ śṛṇu, sādhu ca suṣṭhu ca manasi kuru, bhāṣiṣye'haṁ te ||

ādau tāvat pūrvakarmārambhaṁ sarvakarmeṣu niḥsaṅgaṁ sthāna gatvā, parvatāgre nadīkūle vā guhācatvarakeṣu vā, śucau deśe uḍayaṁ kṛtvā, paṭe pratiṣṭhāpya mahatī pūjāṁ kṛtvā, tenaiva vidhinā pūrvavat sarvakarmeṣu śuklapakṣe prātihārapakṣe vā avaśyaṁ śubhe'hani rātrau prathame yāme śvetacandanakarpūrakuṅkumaṁ cekīkṛtya, khadirakāṣṭhairagniṁ prajvālya, paṭasyāgrataścaturhastapramāṇamāgrathitaḥ āhutiṁ sahasrāṣṭaṁ juhuyānnirdhūme vigatajvāle cāṅgāre tada homānte padmapuṣpāṣṭasahasraṁ juhuyāt | śvetacandanābhyaktām | homānte ca bhadrapīṭhaṁ mudrāṁ badhvā āsanaṁ dadyāt svamantrasya svamantreṇaiva | anena mantreṇa tu homaṁ kuryāt – namaḥ samantabuddhānāmapratihataśāsanānām | tadyathā - om kumārarūpiṇa darśaya darśayamātmano bhūti samudbhāvaya svapnaṁ me niveda yathābhūtam | hū hū phaṭ phaṭ svāhā |

anena mantreṇa kṛtarakṣo homakarmaṇi sarvānyasmiṁ karma kuryāt | tato bhayāgrāṁ kuśāṁ saṁstīrya kuśaviṇḍakaśiropadhānapūrvaśiraḥ paṭasyāgrato nātidūre nātyāsanne svapet prathamaṁ yāmaṁ jāgarikāyogamanuyuktaḥ sarvabuddhabodhisattvānāṁ praṇamya pāpaṁ ca pratideśya ātmānaṁ niryātayet sarvabuddhānām | tato nidrāṁ vaśamāgacchet yathā sukhamiti ||

prathame yāme tu ye svapnā tāṁ viduḥ śleṣmasambhavām |

dvitīye piattamutthānād garhitā lokasambhavā ||

tṛtīye vātikaṁ vindyāccaturthe satyasambhavām |

śleṣmike svapnamukhye tu īdṛśāṁ paśya ve sadā ||

maṇikūṭāṁ muktāhārāṁśca samantataḥ prabhūtām |

ambharāśiṁ tṛplutaṁ cātmānaṁ sa paśyati ||

samantāt saritā kīrṇaṁ mahodadhisamaplutam |

tatrastho mātmadehastho paśye caiva yatra vai ||

tatra taṁ deśamākīrṇaṁ puṣkariṇyo samantataḥ |

plavaṁ codpānaṁ ca pānāgāraṁ ca veśmanam ||

udakoghairuhyamānaṁ tu paśyaiccaiva samantataḥ |

himālayaṁ tathādriṁ vā sphaṭikasthaṁ mahānadam ||

nagaṁ śailaṁ ca rājaṁ ca sphaṭīkābhiḥ samaṁ citam |

muktājālasaṁchannaṁ muktārāśiṁ ca paśyati ||

mahāvarṣaṁ jalaughaṁ ca paśyate'sau kahāvahaḥ |

śvetaṁ sitaṁ chatraṁ pāṇḍaraṁ vāpi bhūṣaṇam ||

kuñjaraṁ śuklarūpaṁ vā kaphine svapnamucyate |

sitaṁ cāmarapuruṣaṁ vā ambaraṁ vāpi darśanam ||

sparśanaṁ saindhavādīnāṁ lavaṇānāṁ ca sarvataḥ |

karpāsaṁ kṣaumapaṭṭaṁ vā loharūpyaṁ tathāgurum ||

sparśane grasane caiva śleṣmike svapnamiṣyate |

māṣādhmātakāścaiva tilapiṣṭā guḍodanā ||

vividhā māṣabhakṣāstu kaphine svapnamiṣyate |

svastikāpūpikā cānye kṛsarā pāyasā pare ||

teṣāṁ bhakṣaṇā svapne śleṣmikasya vidhīyate |

śaṅkulyā parpaṭā khādyā vividhā sūpajātayaḥ ||

sparśanād bhakṣaṇāścaiva svapne śleṣmāghabṛṁhaṇam |

anekaprakārapūrvāstu khādyabhojyānusammatā ||

bhakṣaṇāsparśanātteṣāṁ kaphine svapnaceṣṭitam |

āśanaṁ sayanaṁ yānaṁ vāhanaṁ sattvasambhavam ||

sparśanārohaṇācaiva prathame yāme tu darśanam |

svapnā yadi dṛśyeraṁ kaphine sarvamucyate ||

evaṁprakārā ye svapnā jalasambhavaceṣṭitā |

vividhā vā khādyabhojyānāṁ śleṣmikānāṁ ca darśanam ||

teṣāṁ svapne dṛṣṭvā vai śleṣmikānāṁ tu ceṣṭitam |

acintyo hyanyekā kathitā svapnā lokanāyakaiḥ ||

paittikasya tu svapnāni dvitīyayāme hi dehinām |

jvalantamagnirūpaṁ vā nānāratnasamudbhavām ||

agnidāhaṁ maholkaṁ vā jvalantaṁ sarvato diśaḥ |

svapne paśyate jantuḥ pittasammūrcchito hyasau ||

padmarāga tathā ratnaṁ anyaṁ vā ratnasambhavam |

svapne darśanaṁ vindyā paittikasya tu dehinaḥ ||

agnisaṁsevanādāghā sparśanād bhakṣaṇādapi |

vividhāṁ pītavarṇānāṁ svapne pittamūrcchitaiḥ ||

tapantaṁ nityamādityaṁ ātapaṁ kaṭukaṁ sadā |

svapne yāni paśyeta pittāntadehamūrcchitaḥ ||

hemavarṇaṁ tadākāśaṁ pītavarṇaṁ mahītalam |

svapne yo'bhipaśyeta pittaglānyasambhavā ||

samantājjvalitaṁ bahniṁ dyotamānaṁ nabhastalam |

paśyate svapnakāle'smiṁ pittākrānto hi dehinaḥ ||

hemavarṇaṁ tadā bhūmiṁ parvataṁ vā śiloccayam |

mahānāgaṁ tathā yānaṁ sarvaṁ hemamayaṁ sadā ||

paśyate nityasvapnastho pittaceṣṭābhimūrcchitaḥ |

sarvaṁ hemamayaṁ bhāṇḍaṁ yānaṁ bhūṣaṇavāhanam ||

āsanaṁ śayanaṁ cāpi jātarūpasamudbhavam |

sparśanārohaṇāccaiva paittikaṁ svapnadarśanam ||

pītamālyāmbarasaṁvītaḥ pītavastropaśobhitaḥ |

pītanirbhāsagandhāḍhyo pītayajñopavītinaḥ ||

pītākāraṁ ca ātmānaṁ svapne yo'bhipaśyati |

pittamūrcchāsamutthānād dvitīye yāme tu darśanāt ||

evaṁprakārā vividhā vā yebhyaḥ svapnānuvarṇitāḥ |

vividhā pītanirbhāsā svapnā pittasamudbhavā ||

madhyame yāmanirdiṣṭā pittakāntānu dehinām |

anekākārarūpāstu pītābhāsasamudbhavāḥ ||

kathitā lokamagraistu svapnāḥ pittasamudbhavāḥ |

vātikā ye tu svapnā vai tṛtīye yāme nu kathyate |

prabhāsvarā samantādvai diśaḥ sarvā nu dṛśyate |

ākāśagamanaṁ cāpi tiryaṁ cāpi nabhastale ||

samantā hyaṭate nityaṁ ākāśe ca nabhastalam |

vātikaṁ svapnamityuktaṁ īdṛśaṁ tu vidhīyate ||

plavanaṁ laṅghanaṁ caiva tarūṇāṁ cābhirohaṇam |

paṭhanaṁ sarvaśāstrāṇāṁ mantrāṇāṁ ca viśeṣataḥ ||

bhāṣaṇaṁ jalpanaṁ cāpi prabhūtaṁ cāpi vātike |

rohaṇaṁ kaṇṭakavṛkṣāṇāṁ bhakṣaṇaṁ vātitiktakam ||

kaṭvamlaṁ sarvakhādyānāṁ bhakṣaṇaṁ cāpi vātike |

vātasaṅkadhamukhyānāṁ phalānāṁ vātikopitām ||

teṣāṁ tu bhakṣaṇe svapne nirdiṣṭā vātasambhavā |

bhakṣāhāraviśeṣāṇāṁ dravyāṇāṁ ca vātalam ||

kṣiptacittā tathā jantu sparśanād bhakṣaṇādapi |

bhṛtyatā sarvabhūtānāṁ darśanāccāpi ātmanām ||

svapne yo hi paśyet tādṛśaṁ vātikaṁ viduḥ |

vividhākāraceṣṭāṁ tu vividhaliṅganabhāṣitā ||

vividhāghorabhāṣāstu vātike svapnadarśane |

evamādīni svapnāni kathitā lokapuṅgavaiḥ ||

tridhā prayogādyu yuktāni rāgadveṣamohinām |

rāgiṇāṁ vindyācchaleṣmajaṁ paittikaṁ dveṣamudbhavam ||

mohajaṁ vātikaṁ cāpi vyatimiśraṁ vimiśritaḥ |

svapnopaghātaṁ rāgākhyaṁ grāmyadharmaṁ tu darśanam ||

strīṣu saṅkhyā bhavet tatra svapne śleṣmasamudbhave |

dveṣiṇāṁ kalahaśīlākhyaṁ svapne pittasamudbhave ||

mohajaṁ stimitākāraṁ smṛtinaṣṭopadarśane |

vyatimiśreṇa saṁyuktostu svapnā dṛśyanti vai sadā ||

tasmāt sarvaprakāreṇa svapnākhyaṁ sattvavarjitam |

kriyākālasamaścaiva nirdiṣṭastattvadarśibhiḥ ||

śleṣmikāṇāṁ kathitā sattvā varṇavantaḥ priyaṁvadā |

dīrghāyuṣo'tha durmedhā snigdhavarṇā viśāradā ||

gaurāḥ prāṁśuvṛttāśca strīṣu saṅge sadā ratāḥ |

dharmiṣṭhā nityaśūrāśca bahumānābhiratāḥ sadāḥ ||

nakṣatre jātinirdiṣṭaḥ matsarāsyādacihnite |

mahīpālā tathā cānye senāpatyārthasaṁsthite ||

jāyate bhogavatyāśca yathākarmopajīvinaḥ |

svakarmaphalanirdiṣṭaṁ na mantraṁ karmavarjitam ||

na karmaṁ mantramukhyaṁ tu kathitaṁ lokanāyakaiḥ |

tasmāt śleṣmike sattve siddhiruktā mahītale ||

bhūmyādhipatyaṁ mahābhoge siddhimāyātu tasya tu |

āhārāṁ śleṣmikāṁ sarvāṁ nātisevī bhavejjapī ||

atyarthaṁ sevitā hyete svapnā śuddhyārthasambhavā |

tā na seve tadā mantrī bhidyarthā tu varṇitaḥ ||

nāpi svape tadā kāle yuktimanto vicakṣaṇaḥ |

paittikasyā tu sattvasya kathyate caritaṁ sadā ||

dveṣākārakruddhaṁ tu kṛṣṇavarṇo'tha durbalaḥ |

krūraḥ krūrakarmā tu sadā vakro vidhīyate ||

śūraḥ sāhasiko nityaṁ balabuddhisamanvitaḥ |

vahvabhāṣye bahumitrā bahuśāstrasamādhigaḥ ||

dhārmikaḥ sthirakarmāntaḥ dveṣamutthānavarṇitaḥ |

manasvī bahuśakraśca jāyate dveṣalakṣitaḥ ||

śūra dveṣī ca bahvārtho lokajño priyadarśanaḥ |

nirmukto niḥspṛhaścāpi dhīro duḥsahaḥ sadā ||

mānī matsaraḥ kruddhaḥ strīṣu kānto sadā bhavet |

mahotsāhī dṛḍhamantrī ca mahābhogo'tha jāyate ||

ākramya carate sattvāṁ yathākarmānulabdhinām |

nityaṁ tasya siddhyante mantrāḥ prāṇoparodhinaḥ ||

kṣipraṁ sādhayate hyarthāṁ dāruṇāṁ munirūrjitām |

sattvopaghātāḥ yaḥ karmāḥ siddhyante tasya dehinaḥ ||

vividhaprayogāstu ye karmāḥ prayuktā sarvamantriṇām |

ādarā te tu siddhyante nānyasattveṣu karmasu ||

dveṣikā ye tu mantrā vai parasattvānupīḍinaḥ |

paramantrā tathā cchinde krodhasattvasya siddhyati ||

paradravyāpahārārthaṁ paraprāṇoparodhinaḥ |

siddhyante krodhamantrāstu nānyamantreṣu yojayet ||

kurute cādhipatyaṁ vai eṣa sattvo'tha dveṣajaḥ |

kṛṣṇavarṇo'tha śyāmo vā gauro vātha miśritaḥ ||

jāyate krodhano martyo hemavarṇavivarjitaḥ |

rūkṣavarṇo'tha dhūmro vā kapilo vā jāyate naraḥ ||

śūraḥ krūraḥ tathā lubdhaḥ vṛścikārāśimudbhavaḥ |

aṅgāragrahakṣetrasthaḥ śleṣmaṇāya bṛhaspateḥ ||

jāyate hyalpabhojī syāt kaṭvaṁmlarasasevinaḥ |

āyuṣyaṁ tasya dīrghaṁ tu smṛtimantro'tha jāyate ||

vātikasya tu vakṣye'haṁ caritaṁ sattvaceṣṭitam |

vivarṇo rūkṣavarṇastu pramāṇo nātidurvalaḥ ||

naṣṭabuddhiḥ sadā prājño hṛtsthiro hyanavasthitaḥ |

gātrakampaṁ bhramiścāpi chardi praśravanaṁ bahuḥ ||

bahvāsī nityabhojī ca bahvāvāco bhave hi saḥ |

viruddhaḥ sarvalokānāṁ bahvamitro'tha jāyate ||

duḥśīlo duḥkhitaścāpi jāyato'sau mahītale |

antarddhānikamantrā vai tasya siddhimudāhṛtam ||

vātaprakopanā ye bhakṣāste tasyānuvartinaḥ |

taṁ na sevet sadā jāpī karmasiddhimakāṁkṣayam ||

mohāmudbhavameṣāṁ tu sattvānāṁ vātakopinām |

mohajā kathitā hyete mūḍhamantraprasādhitā ||

nityaṁ teṣu mūḍhānāṁ mohānāṁ siddhiriṣyate |

nakṣatre jalajārāśau grahasatyārthamīkṣite ||

nācarecchubhakarmāṇi vātike sattvamurcchite |

vaśyākarṣaṇabhūtānāṁ mohanaṁ jambhanaṁ tathā ||

vātikeṣvapi sattveṣu mohajaiḥ pāpamudbhavaiḥ |

kathitā lakṣaṇā hyete svapnānāṁ satyadarśanā ||

munibhirvarṇitā hyete purā sarvārthasādhakā |

meṣo vṛṣo mithunaśca karkaṭaḥ siṁha eva tu ||

tulā kanyā tathā vṛścīśca dhanurmakara eva tu |

kumbhamīnā gajaḥ divyaṁ vānaramasura eva tu ||

siddhagandharvayakṣādyā manujānāṁ ye prakīrtitā |

rāśayo bahusattvānāṁ kathitā hyagrapuṅgavaiḥ ||

bahuprakārā vicitrārthā vividhā karmavarṇitā |

teṣu sarveṣu karme ca phalanti guṇavistarāḥ ||

na karmaguṇanirmuktaṁ paṭhyate khalu dehinām |

guṇe ca karmasaṁyuktaḥ karoti punarudbhavam ||

guṇaṁ dhamārthasaṁyuktaṁ siddhimantreṣu jāyate |

jāpī guṇatattvajñaḥ karmabandhaguṇāguṇam ||

na hitāṁ kurute karma yad guṇeṣvapi satkriyām |

kriyā hi kurute karma na kriyā guṇavarjitā ||

kriyākarmaguṇāṁ caiva saṁyuktaḥ sādhayiṣyati |

vidhipūrvaṁ kriyā karma uktaṁ daśabalaiḥ purā ||

kriyā karmaguṇā hyete draṣṭā sattvopaceṣṭitā |

vividhā svapnarūpāstu dṛśyante karmamudbhavāḥ ||

tasmāt svapnanimittena prayojyāḥ karmavistarāḥ |

vidhākāracitrāśca manojñāḥ priyadarśanāḥ ||

vighnarūpāḥ arūpāśca dṛśyante svapnahetavaḥ |

mahotsāhā mahāvīryā siddhimākāṁkṣiṇo narāḥ ||

uttamādhamamadhyeṣu siddhisteṣu prakalpyate |

raudrāḥ krūrakarmāstu svapnā sadyaphalā sadā ||

uttamā dhruvakarmāsu cirakāleṣu siddhaye |

laukikā lokamukhyānāṁ guṇotpādanasambhavāḥ ||

dṛśyante vividhāḥ svapnā jāpināṁ mantrasiddhaye |

asiddhyarthaṁ tu mantrāṇāṁ nidrā tandrī prakalpyate ||

vighnaghātanamantraṁ tu tasmiṁ kāle prakalpyate |

yuktirūpā tadā mantrā jāpināṁ taṁ prayojayet ||

ṣaḍbhujo'tha mahākrodhaḥ ṣaṇmukhaścaiva prakalpite |

caturakṣaro mahāmantraḥ kumāre mūrttinisṛtaḥ ||

ghorarūpo mahāghoro varāhākārasambhavaḥ |

sarvavighnavināśārthaṁ kālarātraṁ tadeva rāṭ ||

vyāghracarmanivastastu sarpābhogavilambitaḥ |

asihasto mahāsattvaḥ kṛtāntarūpī mahaujasaḥ ||

nirghṛṇaḥ sarvavighneṣu vināyakānāṁ prāṇahantakṛt |

śṛṇvantu sarvabhūtā vai mantraṁ tantre sudāruṇam ||

nāśako dṛṣṭasattvānāṁ sarvavighnopahārikaḥ |

sādhakaḥ sarvamantrāṇāṁ devasaṅghā śṛṇotha me ||

namaḥ samantabuddhānāmapratihataśāsanānām | tadyathā - he he mahākrodha ! ṣaṇmukha ! ṣaṭcaraṇa ! sarvavighnaghātaka ! hū hū | kiṁ cirāyasi vināyaka ! jīvitāntakara ! duḥsvapnaṁ me nāśaya | laṅgha laṅgha| samayamanusmara phaṭ phaṭ svāhā ||

samanantarabhāṣito'yaṁ mahākrodharājā sarvavighnavināyakāḥ ārtāḥ bhītāḥ bhinnahṛdayāḥ trastamanaso bhagavantaṁ śākyamuniṁ, mañjuśriyaṁ kumārabhūtaṁ namaskāraṁ kurvate sma | samaye ca tasthuḥ ||

atha bhagavān śākyamuniḥ sarvaṁ taṁ śuddhāvāsabhavanamavalokya, ta ca mahāparṣanmaṇḍalaṁ, evamāha - bho bho devasaṅghāḥ ! ayaṁ krodharājā sarvalaukikalokottarāṇāṁ mantrāṇāṁ sādhyamānānāṁ yo hi duṣṭasattvaḥ jāpinaṁ viheṭhayet, tasyāyaṁ krodharājā sakulaṁ damayiṣyati | śoṣayiṣyati | na ca prāṇoparodhaṁ kariṣyati | paritāpya pariśoṣya vyavasthāyāṁ sthāpayiṣyati | jāpinasya rakṣādharaṇaguptaye sthāsyati| anubṛṁhayiṣyati | yo hyevaṁ samayamatikramet krodharājena kṛtarakṣaṁ sādhakaṁ viheṭhayet ||

saptadhāsya sphuṭenmūrdhā arjakasyeva mañjarī |

ityevamuktvā muniśreṣṭho mañjughoṣaṁ tadābravīt ||

kumāra ! tvadīyamantrāṇāṁ sakalārthārthavistarām |

mantratantrārthamuktānāṁ sādhakānāṁ viśeṣataḥ ||

krodharāṭ kathitaṁ tantre sarvavighnapranāśanam |

lokanāthai purā hyetat tathaiva sanniyojitam ||

duṣṭavighnavināśāya arīṇāṁ krodhanāśanam |

jāpināṁ satataṁ hyetanniśāsu paṭhayetsadā ||

eṣa rakṣārthasattvānāṁ duḥsvapnānāṁ ca nāśanam |

kathitaṁ lokamukhyaistu sarvamantrārthasādhane ||

ataḥ paraṁ pravakṣyāmi puruṣāṇāṁ lakṣaṇaṁ śubham |

yeṣu mantrāṇi siddhyante uttamādhamamadhyamā ||

tejasvī ca manasvī ca kanakābho mahodaraḥ |

viśālākṣo'tha susnigdho mandarāgī krodhavarjitaḥ ||

raktāntanayana priyābhāṣī uttamaṁ tasya siddhyati |

tanutvaco'tha śyāmābho tanvaṅgo nātidīrghakaḥ ||

mahotsāhī mahojaskaḥ santuṣṭo sarvataḥ śubhaḥ |

utkṛṣṭo yonitaḥ śuddhaḥ alpecchetha durbalaḥ ||

tasya siddhirdhruvā śreṣṭhā dṛśyate sarvakarmasu |

ahīnāṅgo'tha sarvatra pūrvaśyāmo mahaujasaḥ ||

akliṣṭacitto manasvī ca brahmacārī sadā śuci |

+ vāsābhirato nityaṁ lokajño dharmaśīlī ca ||

bahumitro sadā tyāgī mātrā ca carato sadā |

śucinaḥ dakṣaśīlaśca śaucācārarataḥ sadā ||

satyavādī ghṛṇī caiva uttamā tasya sidhyati |

avyaṅgaguṇavistāraḥ kulīno dhārmikaḥ sadā ||

mātṛpitṛbhaktaśca brāhmaṇātithipūjakaḥ |

atikāruṇiko dhīrastasyāpi siddhiruttamā ||

śyāmāvadātaḥ snigdhaśca alpabhāṣī sadā śuciḥ |

mṛṣṭānnabhojanākāṁkṣī śucidārābhigāminaḥ ||

lokajño bahumataḥ sattvastasyāpi siddhiruttamā |

nātihasvo na cotkṛṣṭaḥ bhinnāñjanamūrdhajaḥ ||

snigdhalocanavarṇaśca śuciḥ snānābhirataḥ sadā |

ratnatraye ca prasanno'bhūt tasyāpi siddhiruttamā ||

utkṛṣṭakarmaprayuktā ca sattvānāmāśayatadvidaḥ |

sahiṣṇuḥ priyavākyaśca prasanno jinasūnunā ||

lokottarī tadā siddhiḥ saphalā tasya śiṣyate |

mahāsattvo mahāvīryaḥ mahaujasko mahāvratī ||

mahābhogī ca mantrajñaḥ sarvatantreṣu tattvavit |

varṇataḥ kṣatriyo hyagro brāhmaṇo vā manasvinaḥ ||

strīṣu sevī sadā rāgī kanakābho'tha varṇataḥ |

dṛśyate prāṁśugauraśca tuṅganāso mahābhuja ||

pralambabāhu śūraśca mahārājyābhikāṁkṣiṇaḥ |

prasanno jinaputrāṇāṁ stryākhyādevipūjakaḥ ||

ratnatraye ca bhaktaśca bodhicittavibhūṣitaḥ |

atikāruṇiko dhīraḥ kvacid roṣo mahojaḥ kvacit ||

mahābhogī mahātyāgī mahojasko durāsadaḥ |

strīṣu vallabhaśūraśca tasyāpiṁ siddhirutamā ||

atimānarataḥ śūraḥ strīṣu saṅgī sadā punaḥ |

kanakābhaḥ svalpabhojaśca vistīrṇaḥ kaṭhinaḥ śuciḥ ||

ghṛṇī kāruṇikaḥ dakṣo lokajñaḥ bahumato guṇaiḥ |

mantrajāpī sadā bhaktaḥ jinendrāṇāṁ prabhaṅkaram ||

teṣu śrāvakaputrāṇāṁ khaḍgināṁ ca sadā punaḥ |

prabhaviṣṇulokamukhyaśca varṇataḥ dvitīye śubhe ||

avyaṅgaḥ sarvataḥ aṅgaiḥ krūraḥ sāhasikaḥ sadā |

tyāgaśīlī jitāmitro dharmādharmavicārakaḥ ||

nātisthūlo nātikṛśo nātidīrgho na hrasvakaḥ |

madhyamo manujaḥ śreṣṭhaḥ siddhistasyāpi uttamā ||

ātāmranakhasusnigdhaḥ raktapāṇitalaḥ śuciḥ |

caraṇāntaṁ raktataḥ snigdhaścakrasvastikabhūṣitaḥ ||

dhvajatoraṇamatsyāśca patākā padmamutpalāḥ |

dṛśyante pāṇicaraṇayoḥ manujo lakṣalakṣaṇai ||

tādṛśaḥ puruṣaḥ śreṣṭhaḥ agrasiddhistu kalpyate |

śukladaṁṣṭro asuṣirastuṅgaḥ sikhariṇaḥ samāḥ ||

tuṅganāso viśālākhyaḥ saṁhatabhrūcibuke śubhāḥ |

gopakṣmalokacihnastu kṛṣṇadṛk tārakāñcitaḥ ||

lalāṭaṁ yasya vistīrṇaṁ chatrākāraśiraḥ śubhaḥ |

uṣṇīṣākāraśiraścaiva karṇau śobhanataḥ śubhau ||

siṁhākārahanuḥ sadā agharau pakvabimbhasamaprabhau |

padmapatraraktābhā jihvā yasya dṛśyate tālukācābhiraktikā ||

grīvā kambusadṛśā pīnaskandhā samudbhavā |

kakṣavakṣaḥ śubhaḥ śreṣṭhaḥ vistīrṇorastathaiva ca ||

svalpato nābhideśaśca vistīrṇakaṭhinaḥ śubhaḥ |

gambhīrapradakṣiṇā nābhī sirājāle akurvatā ||

pralambabāhurmahābhujaḥ kaṭisiṁhoracihnitaḥ |

ūrū cāsya vartulakau kaurparau khartavarjitau ||

eṇeyajaṅghaḥ susampannavartulāśca prakīrtitāḥ |

caraṇau māṁsalaupetau aṅgulībhiḥ samunnatau ||

raktau raktanakhau snigdhau unnatau māṁsaśobhitau |

atha śiro mahītalāvarṇau śobhanau priyadarśanau |

aśliṣṭau varṇataḥ śuddhau praśastau lokacihnitau ||

upariṣṭāttu teṣāṁ vai śirājāla anunnatau ||

purīṣaprasravaṇau mārgau gambhīrāvartadakṣiṇau |

praśastau svalpatarau nityaṁ vṛṣaṇau vartulau śubhau ||

avadhau akhaṇḍau ca anekaścaiva kīrtyate |

aṅgajāte yadā śuddhyā rāgānte ca samāśritaḥ ||

svapnakāle cāhāre vṛṣyāṇāṁ khādyabhojanaiḥ |

praśruto varṇato nīlo rakto vā yadi dṛśyate ||

prabhūtasrāvī snigdhaśca śubhalakṣaṇalakṣitaiḥ |

tathāvidheye sattvākhye uttamā siddhiriṣyate ||

tṛpurīpī puṇmūtrī ca śaucācārarataḥ śuciḥ |

śayate yo hi yāmānte prātarutthāti jantavaḥ ||

tasya śuddhi sadā śreṣṭhā dṛśyate sarvakarmikā |

phalāṁ vividhākārāṁ sampadā bahu vā punaḥ ||

anubhoktā bhavenmadhyairlakṣaṇairabhilakṣitaḥ |

nakṣatraiśca tathā jātaḥ puṣyai revatiphalgunaiḥ ||

maghāsu anurādhāyāṁ citrārohiṇikṛttikaiḥ |

janakaḥ tepu dṛśyasthaḥ samartho grahacihnitaḥ ||

prabhātakāle yo jātaḥ siddhisteṣu pradṛśyate |

madhyāhne prātaraścāpi atrānte ca śucigrahāḥ ||

śuklā somaśuklāśca pītako budhaḥ bṛhaspati |

sāmarthyakāryasiddhyarthaṁ nirīkṣyante sarvajantūnām ||

atrāntare ca ye jātā manujaḥ śubhakarmiṇaḥ |

teṣāṁ siddhyantyayatnena mantrāḥ sarvārthasādhane ||

madhyāhnāparatenaiva ravāvāstamane sadā |

atrāntare sadā krūrāḥ grahāḥ paśyanti dehinām ||

ādityāṅgārakaḥ krūrāḥ keturāhuśaniścaraḥ |

ye ca grahamukhyāstu kampanirghātaulkinaḥ ||

tārā ghoratamaścaiva kṛṣṇāriṣṭasamastathā |

kālamārakuruḥ raudro dṛśyate tasmi kālataḥ ||

ādityodayakāle ca budhaḥ paśyati medinīm |

yugamātre rathatyucce paśyate'sau bṛhaspatiḥ ||

śukraḥ pareṇa dhanādhyakṣo paśyate'sau yuge ravau |

madhyāhnādāpūryate candraḥ darśanaṁ candradehinām ||

budhakāle bhaved rājyaṁ bṛhaspato arthabhogakṛt |

śukre dhananiṣpattiḥ mahārājyaṁ bhogasampadam ||

dīrghāyuṣmaṁ tathā candre aiśvaryaṁ cāpi sāphalam |

madhyaṁdine tathā bhāno madhyadṛṣṭisamoditā ||

madhyāhne vigate nityaṁ ādityo diśamīkṣate |

yugamātre hnāsitā nocce keturevamudāhṛtāḥ ||

rāhuḥ śanaiścaraścaiva tamakālayugāntakaḥ |

tataḥ pareṇā hrasyāyāṁ niṣṭariṣṭolkakampakaḥ ||

ātāmre'staṁ gate bhānau sindūrapuñjavarṇite |

yo'sau grahamukhyastu bāladārakavarṇinaḥ rūpiṇaḥ ||

śaktihasto mahākrūraḥ aṅgārasyeva darśane |

tato yugāntārpite bhāno śubhānāṁ grahayonayaḥ ||

ādityadarśanājjātaḥ krūraḥ sāhasiko bhavet |

satyakāṅgārake jātaḥ kruddhalubdho'bhimāninaḥ ||

keturiṣṭātidhūmrāṇāṁ janayante vyādhisambhavā |

daridrā vyādhino lubdhā mūrdhvāścaiva janā sadā ||

kālastamakampānāṁ ulkikāṁ grahakutsitām |

kampanirghātatārāṇāmaśaniścaiva pratāpina ||

vajroriṣṭatathācānyāṁ ṛkṣādīnāṁ prakalpate |

rāhudarśanaghorastu dṛśyate sarvajantunām ||

daridrānāthaduḥśīlā pāpacauranarā sadā |

jāyante duḥkhitā martyā janā vyādhimāṇayā |

kuṣṭhino bahurogāśca kāṇakhañjasadajulā ||

ṣaṇḍapaṇḍe'napatyāśca durbhagāḥ strīṣu kutsitā |

narā nāryastathā cānye darśanāgrahakutsitām ||

jāyante bahudhā lokāṁ jātakeṣveva jātakā |

śuklapītagrahāḥ śreṣṭhā teṣu jātiśubhodayāḥ ||

varṇataḥ śuklapītābhāḥ praśastā jinavarṇitāḥ |

catvāro grahamukhyāstu śukracandragururbudhaḥ ||

teṣāṁ daerśanasiddhyarthaṁ jāpinā sarvakarmasu |

bāliśānāṁ ca sattvānāṁ jātireva sadā śubhā ||

sarvasampatsadā miṣṭāḥ kathitā lokapuṅgavaiḥ |

kṣaṇamātraṁ tathonmeṣanimeṣaṁ cāpi acchaṭam ||

eṣāṁ saṁkṣepate jāti kathitā lokapuṅgavaiḥ |

etanmātraṁ pramāṇaṁ tu grahāṇāṁ lokacintinām ||

udayante tathā nityaṁ etatkālaṁ tu tattvataḥ |

śreyasā pāpakā hyete bhramante cakravat sadā ||

śubhāśubhakarā te'tra mantraṁ ekavat sadā |

te devalokasamāsṛtā nu + + + + + + + + + + ||

eteṣāṁ kvacit kiñcit pāpabuddhistu jāyate |

śubhāśubhaphalāsattvājjāyante bahudhā punaḥ ||

sa eṣāṁ darśanamityāhurgrahāṇāṁ karmabhojinām |

sattvānāṁ sattvaramāyānti śīghragāmitvasatvarāḥ ||

dṛśyādṛśyaṁ kṣaṇānmeṣamacchaṭāṁ tvaritā gatiḥ |

tataḥ kālaṁ prakalpyete + + + + + + + + + + + ||

etatkālapramāṇaṁ tu darśitamagrabuddhibhiḥ |

ataḥ paraṁ pravakṣyāmi niyate jātake sadā ||

muhūrttā dvādaśāścaiva kālaṁ kālaṁ yānuhetavaḥ |

apātraṁ caiva vakṣyante siddhiheturna vā punaḥ ||

śakunaṁ caiva lokānāṁ dṛṣṭyādṛṣṭya punaḥ punaḥ |

rāṣṭrabhaṅgaṁ ca durbhikṣaṁ + + + nṛpateḥ śubham ||

kālākālaṁ tadā māryaḥ śivaṁ cakre sadā jana |

ketukampo'tha nirghātamulkaṁ caiva sadhūbhinam ||

nakṣatravāratārāṇāṁ caritaṁ ca śubhāśubham |

caritaṁ sarvabhūtānāṁ śivaśivaviceṣṭitam ||

kravyādāṁ mātarāṁścaiva raudrasattvopaghātinām |

duṣṭasattvāṁ tathā vakṣye caritaṁ piśitāśinām ||

prasannānā devatā yatra ratnadharmāgrabuddhinām |

śubhakarmasadāyuktāṁ maitracittadayālavām ||

sādhuceṣṭārthabuddhīnāṁ parapūrttisamāśritām |

ākṛṣṭā mantramuktībhiḥ opadhyāhārahetunām ||

vistaraṁ caritaṁ vakṣye lakṣaṇaṁ yatra āśritāḥ |

paradeha samāśritya tiṣṭhante mānuṣā sṛtā ||

devā punastamityāhurasurā mānahetunā |

dvividhā te'pi tatrasthā pārṣadyā surāsurā ||

te'pi tatra dvidhā yānti krūra sādhāraṇā punaḥ |

te'pi tatra dvidhā yānti śubhāśubhagatipañcakam ||

tatrasthā trividhā yānti viṁśatriṁśadasaṅkhyakam |

akaniṣṭhā yāvadevendrā yāmāsaṅkhyamabhūpakāḥ ||

aparyantaṁ yāva dhātūnāṁ lokānāṁ ca śubhāśubham |

yā vāṁ saṁsārikā sattvā yāvāṁ cāryaśrāvakāḥ ||

buddhapratyekabuddhānāṁ tadaurasāṁ ca sūnunām |

bodhisattvāṁ mahāsattvāṁ daśabhūmipratiṣṭhitām ||

sarvasattvā tathā nityaṁ sattvayonisamāśritām |

sarvabālisajantūnāṁ gatiyonisamāśritām ||

vinirmuktānāṁ saṁsārāhe buddhānāṁ sarvāryām |

sarvato nityaṁ lakṣaṇaṁ caritaṁ sadā ||

vācāmiṅgitatatvaṁ tu teṣāṁ vakṣye savistaram |

ākṛṣṭā sarvabhūtāstu mantratantrasayuktibhiḥ ||

āviṣṭākṛṣṭamantrajño paradehasamāśritām |

kuśalaiḥ kuśalakarmajñairapramattaiḥ sajāpibhiḥ ||

amūḍhacaritaiḥ sarvairnigrahānugrahakṣamaiḥ |

ākṛṣṭā bhūtalā le ke mānuṣye mantrajāpibhiḥ ||

teṣāṁ siddhinimittaṁ tu sarvaṁ vakṣye tu tattvataḥ |

teṣāṁ dehānurodhārthaṁ mānuṣāṇāṁ sadārujām ||

nityamatyantadharmārthaṁ mokṣārthaṁ tu prakalpyate |

nigrahaṁ teṣu duṣṭānāṁ viśuddhānāṁ tu pūjanā ||

nigrahānugrahaṁ caivaṁ mantratantraṁ prakalpyate |

vātaḥ śleṣmapittānāṁ trividhātra tridhā kriyā ||

teṣāṁ tu prakalpayecchānti trividhaiva kramo mataḥ |

tatra mantraiḥ sadā kuryānmānuṣāṇāṁ cikitsitam ||

mahābhūtavikalpastu bhūto bhūtādhikaḥ smṛtaḥ |

abhibhūtaṁ tathābhūtairadhibhūtaḥ sa ucyate ||

adhibhūto yadā janturasvāsthyaṁ janayet tadā |

bhūtaṁ bhūtaprakāraṁ tu dvividhaṁ tu prakalpyate ||

sattvabhūtastathā nityamasattvaścaiva prakalpyate |

pittaśleṣma tathā cāyurye cānye + + + + + + + ||

catvāraśca mahābhūtāḥ pañcamamākāśamiṣyate |

āpastejo samāyuktaṁ pṛthivī vāyusamāyutā ||

asattvasaṅkhyamityāhurbuddhimantaḥ sadā punaḥ |

lokāgrādhipati hyagraḥ ityuvāca mahādyutiḥ ||

asattvasaṅkhyaṁ hyamānuṣyaṁ + + + + + + + + |

mānuṣaṁ sattvamityāhuragradhīrvadatāṁ varaḥ ||

amānuṣaṁ mānuṣaṁ vāpi sattvasaṅkhyaṁ sadaivatam |

sattvānāṁ śreyasārthaṁ tu sārvajñaṁ vacanaṁ punaḥ ||

atītānāgatairbuddhaiḥ pratyutpannaistathaiva ca |

bhāṣitaṁ karmamevaṁ tu śubhāśubhaphalodayam |

kevalaṁ vacanaṁ buddhānāmavaśyaṁ karma karoti |

tannimittaṁ gotrasāmānyāt siddhireva pradṛśyate ||

sarvajñaṁ jñānamityāhuḥ kṣemaṁ śāntaṁ sadā śucim |

niṣṭhaṁ śuddhanairātmyaṁ paramārthaṁ mokṣamiṣyate ||

tadeva vartma sattveṣu idaṁ sūtramudāhṛtam |

tatra mantrasadoṣadhyā aśeṣaṁ vacanaṁ jage ||

bhūtaṁ bhaviṣyamatyantaṁ sarvaśāstrasupūjitam |

lokāgryaṁ dharmanairātmyaṁ sadāśāntaśivaṁ padam ||

etat sārvajñavacanaṁ niṣṭhaṁ tasya paraṁ padam |

kevalaṁ tu prakalpyete sarvajñajñānamudbhavam ||

prabhāvaṁ sarvabuddhānāṁ bodhisattvānāṁ ca dhīmatām |

mantrāṇāṁ sarvakarmeṣu siddhiḥ sarvatra darśitā ||

ata eva munīndreṇa kalparājaḥ prabhāṣitaḥ |

anena vartmanā gacchanmantrarūpeṇa dehinām ||

nirvāṇapuramāpnoti śāntanirjarasampadam |

aśokaṁ virajaṁ kṣemaṁ bodhiniṣṭhaṁ sadāśivam ||

ya eṣa sarvabuddhānāṁ śāsanaṁ mantrajāpinām |

kathite bhūtale tantramaśeṣaṁ mantrajāpinām ||

sarvaṁ jñānajñeyaṁ ca karmahetunibandhanam |

sarvametaṁ tu mantrārthaṁ trividhā bodhinimnagā ||

aśeṣajñānaṁ tu buddhānāmiha kalpe pradarśitam |

sattvānāṁ ca hitārthāya sarvalokeṣu pravartitam ||

ye hāsti kalparāje'sminnānyakalpeṣu dṛśyate |

yo'nyakalpeṣu kathitaṁ muniputraistu munivaraiḥ ||

te hāsti sarvamantrāṇāṁ kalpaṁ vistarameva tu |

ata eva jinendreṇa kathitaṁ sarvadehinām ||

mahītale ca triloke'smiṁ na sau vi + + + + |

yo'smin kalparājendre nānīto na vaśīkṛtaḥ ||

astaṁgate municandre śūnye bhūtalamaṇḍale |

iha kalpe sthite loke śāsanārthaṁ kariṣyati ||

kumāraḥ sarvabhūtānāṁ mañjughoṣaḥ sadā śubhaḥ |

buddhakṛtyaṁ tathā loke śāsane'smin kariṣyati ||

prabhāvaṁ kalparājasya cirakālābhilāṣiṇām |

śrutvā sakṛdadhimucyante teṣu siddhiḥ sadā bhavet ||

avandhyaṁ sarvabhūtānāṁ vacanedaṁ sadā śubham |

mantriṇāṁ sarvabhūteṣu jāpahoma sadā ratām ||

tryadvikeṣu jñāneṣu jñānaṁ yatra pravartate |

sa eva pravartate asmiṁ kalparāje varottame ||

mantrapratiṣṭhā buddhānāṁ śāsanaṁ sa ihoditam |

nirvikalpastu taṁ mantraṁ vikalpe'smiṁ tadihocyate ||

karoti sarvasattvānāmarthānarthaṁ śubhāśubham |

gatibuddhistathā sattvaṁ lokānāṁ ca śivāśivam ||

sa eṣa prapañcyate kalpe niḥprapañcāstathāgatā |

lokātītā svasambuddhā lokahetorihocyate ||

adhikaṁ sarvadharmāṇāṁ lokadharmā hyatikramā |

karoti vividhāṁ karmī vicitrāṁ lokapūjitām ||

mantrarāṭ karmasūdyuktaḥ sattvarāśestathā hitaḥ |

kumāro mañjughoṣastu buddhakṛtyaṁ karoti saḥ ||

tasyārthaṁ guṇaniṣpattilokādhānaṁ śubhāśubham |

adhyeṣṭāhaṁ pravaktā vai nādhyeṣṭā dharmamucyate ||

kevalaṁ sarvasattvānāṁ hitārthaṁ buddhabhāṣitam |

atītaiḥ sarvabuddhaistu bhāṣitaṁ tuṁ pravakṣyate ||

buddhavaṁśamavicchinnaṁ bhaviṣyatyadhimucyate |

te sarvajñajñānamudbhavamantriṇāṁ sarvakarmasu ||

sarvajñajñānapravṛttaṁ tu karmamekaṁ praśasyate |

pūrvakarma svakaṁ loke tadadhunā paribhujyate ||

tasmāt karma prakurvīta iha janmasu duṣkaram |

mantrāḥ siddhyantyayatnena karmabandha ihāpi tam ||

janme siddhiḥ syādiha karme'pi dṛśyate |

tasmāt sarvabuddhaistu karmamekaṁ praśaṁsitam ||

vidhiyuktaṁ tu tat karma kṣipraṁ siddhi ihāpi tat |

bhramanti sattvā vidhihīnā bāliśāstu pramohittāḥ ||

tasmāt sarvaprakāreṇa karma ekaṁ praśaṁsitam |

vidhiṁ karmasamāyuktaṁ saṁyuktaḥ sādhayiṣyati ||

vidhihīnaṁ tathā karma sucireṇāpi na siddhyati |

na hi dhyānairvinā mokṣaṁ na mokṣaṁ dhyānavarjitam ||

tasmāddhyānaṁ ca mokṣaṁ ca saṁyukte bodhimucyate || iti ||

āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṁsakānmahāyānavaipulyasūtrāt trayodaśamaḥ sarvakarmakriyārthaḥ paṭalavisaraḥ parisamāpta iti |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4611

Links:
[1] http://dsbc.uwest.edu/node/4666