Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > द्वितीयोऽध्यायः

द्वितीयोऽध्यायः

Parallel Romanized Version: 
  • Dvitīyo'dhyāyaḥ [1]

द्वितीयोऽध्यायः।

प्रथमः पादः।

[72] द्वाविंशतिप्रकारस्य कृत्स्नस्येन्द्रियपर्वणः।

संक्षेपेणाभिधास्यन्ते धर्मा णि(नि)र्वचनादयः॥

[73] नाम्ना द्वाविंशतिस्तानि द्रव्यतो दश सप्त च।

यस्मान्नान्यद्द्वयं कार्या(या)त्सुखादिनवकत्रयम्॥

[74] नामसल्लक्षणाभावात्तन्नाम्नः सार्थकत्वतः।

त्रयानां(णां) वर्गवृत्तित्वेऽप्यर्थमभ्येष्यते परैः॥

[75] विशिष्टबुद्धिहेतुत्वादाधिपत्यविशेषतः।

कायेन्द्रियाद्विशिष्टत्वं द्वयोर्णे(र्ने)त्रेन्द्रियादिवत्॥

[76] ऐश्वर्यार्थो विपश्चिद्भिरिन्द्रियार्थोऽभिधीयते।

स्वार्थव्यक्तिषु पञ्चानां चतुर्णां त्वर्थयोर्द्वयोः॥

[77] स्वगोचरोपलब्ध्यादावीषि (शि)त्वमपरे विदुः।

स्वार्थविज्ञान एवान्य आहुः पण्डितमानिनः॥

[78] क्लेशोत्पत्तौ सुखादीनां श्रद्धादीनां गुणाप्तिषु।

फलसंक्लेशसंभारविशुद्धित्वादनुक्रमः॥

[79] सत्त्वाख्या सत्त्ववैचित्र्य(त्र्यं) धृति(तिः) क्लेशोद्भवश्च यैः।

मार्गोपायः फलप्राप्तिस्तेषामिन्द्रियता मता॥

[80] स्पर्शाश्रयोद्भवाधारसंभोगत्वाच्चतुर्दश।

स्वर्गापवर्गहेतुत्वात् तदन्यद्वेन्द्रियाष्टकम्॥

[81] छन्दं वीर्याङ्गभूतत्वात् स्पर्शो वित्त्यनुबृंहणात्।

संज्ञा प्रज्ञाभिभूतत्वान्नेन्द्रियं मुनिरभ्यधात्॥

[82] श्रद्धादीनां विदां चैव दोषः शुद्धौ मलोदये।

प्रधानत्वान्मनस्कारो नेन्द्रियं समुदाहृतम्॥

[83] संभावनानुकूलत्वादधिमोक्षोऽपि नेन्द्रियम्।

कालान्तरफलोत्पादसंदेहाभ्यां न चेतना॥

[84] नाप्रमादोऽप्यसौ वीर्यात्, न ह्रीः प्रागल्भनिग्रहात्।

नोपेक्षा नापि चालोभो वीर्यश्रद्धाभिभूतितः॥

[85] न प्रस्रब्धिर्विदौत्कट्याद्विनिन्द्यत्वाच्च नास्रवाः।

जात्यादयो न पारार्थ्यात् निष्क्रियत्वान्न निर्वृतिः॥

[86] कायस्य बाधनं दुःखं दौर्मनस्यं तु चेतसः।

सुखं च सुमनस्ता च सातं शारीरमानसम्॥

[87ab] वैशिष्ट्यान्मानसं सातं सुखं क्वचिदुदाहृतम्।

[88] षट्सु भूमिषु विज्ञेयं नीरजस्काद्यमिन्द्रियम्।

तदन्ये निर्मले त्वक्षे द्रष्टव्ये नवभूमिके॥

[89] दौर्मण(न)स्यं द्विहातव्यं मनोवित्तित्रयं त्रिधा।

नवाभ्यासप्रहेयानि(णि) द्विधा [पञ्च] न तु त्रयम्॥

[90] पूर्वं क्रमोद्भवैः कामे विपाको [लभ्य] ते द्वयम्।

अन्यैः षट् सप्त वाऽष्टौ वा षड् रूपे अन्त्ये तु जीवितम्॥

[91] म्रियमाणै(र्नि)रोध्यन्ते त्रीण्यन्ते अष्टौ तु मध्यमे।

दशाष्टौ नव चत्वारि कामे पञ्च शुभानि वा॥

अभिधर्मदीपे विभाषाप्रभायां वृत्तौ द्वितीयस्याध्यायस्य प्रथमः पादः॥

द्वितीयाध्याये

द्वितीयपादः।

[92] आद्यन्तलाभो नवभिः सप्ताष्टाभिश्च मध्ययोः।

एकादशभिराप्तिस्तु फलस्यान्त्य[स्य] हानितः॥

[93 ab.] स्वस्य धातोः परिज्ञानं स्वविपक्षदृशा पथा।

[94] कामधातुपरिज्ञानं प्रायः सप्तभिरिष्यते।

समलैर्निर्मलैस्त्वर्थैरष्टाभिरभिधीयते॥

[95] रूपधातुपरिज्ञानमिष्टं दशभिरिन्द्रियैः।

अन्त्यधातुपरिज्ञानमेकादशभिरुच्यते॥

[96] सर्वसत्त्वास्त्रिधातुस्था उपेक्षायुर्मणो(नो)ऽन्विताः।

त्वक्स्त्रीत्वव्यञ्जनैः कामे रूपिणश्चक्षुरादिभिः॥

[97] कामिनः खलु दुःखेन तद्रागी दुर्मण(न)स्तया।

ऊर्ध्वजस्तु सुखेनार्यः शुभाह्वाधरजौ तथा॥

[98] प्रतीत्या(प्रीत्या) भाह्वाधरोद्‍भूतौ शुभैः स शुभमूलकः।

शैक्षाभ्यां मोक्षमार्गस्थौ [अशैक्षोऽर्हन्] स्वमार्गगः॥

[99] उपेक्षायुर्मणो(नो) युक्तोऽवश्यं त्रयसमन्वितः।

चतुर्भिः कायसुखवान् चक्षुष्मानपि पञ्चभिः॥

[100] स्त्रीन्द्रियाद्यन्वितोऽष्टाभिः दुःखी युक्तस्तु सप्तभिः।

एकादशभिरन्त्याभ्यां सप्त षड्‍भिस्तदाद्यवान्॥

[101] त्रिद्वीपनरकोत्पन्ना मिथ्यात्वनियता अपि।

[बहुभिः] ह्येकान्नविंशत्या स्वल्पैरष्टाभिरन्विताः॥

[102] अन्तराभविकप्रेततिर्यक्‍श्रद्धानुसारिण [:]।

त्र्यधिकैर्दशभिर्युक्ता दशभिर्वा नवाधिकैः॥

[103] सम्यक्त्वनियता ये तु ये च श्रद्धाधिमुक्तिकाः।

त एकादशभिर्युक्ता दशभिर्वा नवाधिकैः॥

[104] प्रज्ञाविमुक्तनामार्हत् कायसाक्ष्युभयाह्वयाः।

अक्षैकादशकोपेता यदि वाऽष्टादशान्विताः॥

[105] कामदेवा मृताः स्वल्पैर्दशभिः सप्तकाधिकैः।

त एवैकोनविंशत्या युक्ता बहुभिरिन्द्रियैः॥

[106] [द्विर्ध्यान] जास्तु सर्वाल्पैर्दशभिः पञ्चकाधिकैः।

दशभिः सचतुष्कैस्तु शुभकृत्स्नाः समन्विताः॥

[107] बृहत्फला हि अत्यल्पैस्त्रयोदशभिरन्विताः।

युक्ताः षोडष(श)भिस्त्वेते सर्वभूरिभिन्द्रियैः॥

[108] अष्टाभिर्दशभिः सैकैरारूप्याः स्वल्पभूरिभिः।

सदेवकौरवाः सत्त्वास्त्रयोदशभिरन्विताः॥

[109] अष्टाभिर्निःशुभो युक्तो दशभिर्वा त्रयाधिकैः।

द्विलिङ्गाः पश्चिमैः स्वल्पैर्विशत्याप्येकया परम्॥

[110] सप्तद्रव्याविनिर्भागी परमाणुर्बहिर्गतः।

कामेष्वेकाधिकः काये द्वय्धिकश्चक्षुरादिषु॥

[111] एवं रूपेऽपि विज्ञेयो हित्वा गन्धरसद्वयम्।

चित्तं चैतसिकैः सार्धं संस्कृतं तु स्वलक्षणैः॥

अभिधर्मदीपे विभाषाप्रभायां वृत्तौ द्वितीयस्य [अध्यायस्य] द्वितीयः पादः॥

द्वितीयाध्याये

तृतीयपादः।

[112] दशधर्मा महाभौमा वित्संज्ञाचेतनास्मृतिः।

छन्दः स्पर्शोऽधिमोक्षश्च धीः समाधिर्मनस्कृतिः॥

[113] श्रद्धापेक्षाऽप्रमादश्च प्रस्रब्धिर्ह्रीरपत्रपा।

मूलवीर्यमहिंसा च शुभभूका दशस्मृताः॥

[114] स्त्यानं प्रमत्तिराश्रद्‍ध्यमालस्यं मूढिरुद्धति[:]।

क्लिष्टे षट् अशुभे तु द्वे आह्रीक्यमनपत्रपा॥

[115] मायाशाठ्‍यमदक्रोधविहिंसेर्ष्याप्रदष्टयः।

सूक्ष्मोपणा(ना)हमात्सर्याण्यल्पक्लेशभुवो दश॥

[116] पृथिव्यादि यथा द्रव्यं नीलादिगुणयोगतः।

तैस्तैर्विशेष्यते शब्दैश्‍चैत्तयोगान्मनस्तथा॥

[117] भूतभौतिकनानात्वं स्वरूपेहाकृतं यथा।

तथैव चित्तचैत्तानां पृथक्त्वमुपधार्यताम्॥

[118] यथा संबन्धिसंबन्धाद्विकारोऽम्भसि लक्ष्यते।

तथा संसर्गिसंसर्गाच्चेतोविकृतिरीक्ष्यताम्॥

[119] गुणो विशेषणं धर्मो मात्रावृत्तिस्तथाश्रयी।

इत्येवमादयः शब्दाः प्रधानापेक्षवृत्तयः॥

[120] चित्तं प्रधानमेतेषां वस्तु मात्रग्रहादिभिः।

बीजं चैतत्प्रवृत्तीनां शुद्धिसंकरयोरपि॥

[121] अभ्युद्‍गच्छति कामाप्तं धर्मैर्द्वादशभिः सह।

अक्लिष्टाव्याकृतं चित्तं रश्मिवानिव रश्मिभिः॥

[122] तथाष्टादशभिश्चित्तैर्निवृतं जायते मनः।

द्वाविंशत्या सहावश्यं शुभं भवति मानसम्॥

[123] चेतसोस्सह विंशत्या चित्तमुत्पद्यतेऽशुभम्।

दृङ्मोहमात्रयुक्तं यत् क्रोधाद्यैस्त्वधिकं वदेत्॥

[124] सर्वत्र संभवान्मिद्धं यत्र स्यात्तत्र निर्दिशेत्।

तद्वदेव च कौकृत्यमधिकं गणयेत्क्वचित्॥

[125] साशुभं मिद्धकौकृत्यं रूपधातौ न विद्यते।

ध्यानान्तरे वितर्कश्च विचारश्चापि नोपरि॥

[126] संप्रयुक्तः संस्कारः समता यस्य पञ्चधा।

विप्रयुक्तश्‍च बोद्धव्यः समता यस्य नास्त्यसौ॥

[127] विशिष्टाणा (ना) मसद्भावात्प्रसंगो नास्ति रूपिणाम्।

संस्कारग्रहणाच्चैव खादीनां ण(न) प्रसज्यते॥

[128] प्राप्त्यादयस्तु संस्कारा विप्रयुक्तास्त्रयोदश।

आप्तोक्तिस्वक्रियालिङ्गा लिङ्गमेषां गदिष्यते॥

[129ab.] प्राप्तिः समन्वितिर्लब्धिर्धर्मवत्ता व्यवस्थितिः।

[130cd.] श्रुतचिन्तामयानां च समापत्तिद्वयस्य च।

[131] नि[:]क्लेशसंस्कृतापूर्व(र्वं) शुभानां तु रजस्वताम्।

आदिलाभे सह प्राक्‍च तदूर्ध्वं वा त्रिधेष्यते॥

[132] क्लिष्टाणां कुशलानां च तदन्येषां त्रिधा मता।

निवृताव्याकृता ज्ञाननिर्माणमनसां तथा॥

[133] निर्वाणस्यादितो लाभे नित्यस्यान्यस्य सर्वदा।

अजा तवर्तमाना च कदाचित्तु त्रिधेष्यते॥

[134] एकार्थरुचिहेतुर्यः सत्त्वानां स सभागता।

आसंज्ञिकं विपाको यच्चित्तोपच्छेद्यसंज्ञिषु॥

[135] शुभाऽसंज्ञिसमापत्तिर्ध्यानेऽन्त्ये चित्तरोधिनी।

निःसृतीच्छाप्रवृत्तित्वात् नार्यस्य आप्या प्रयोगतः॥

[136] निरोधाख्या तु विज्ञेया विजिहीर्षोर्भवाग्रजा॥

शुभाऽर्यंस्य प्रयोगाप्या द्विवेद्याऽनियता मता॥

[137] चेतश्‍चतुष्टयायोगादागमादुपपत्तितः।

निर्वेदितमनोभावात्सिद्ध्यतीयमचित्तिका॥

[138] गतिप्रज्ञप्त्युपादानमायुश्‍चित्तोष्मणोः स्थितिः।

आगमाद्युक्तितश्‍चैव द्रव्यतस्तत्सदिष्यते॥

[139] जातिः स्थितिर्जराणा(ना)शः संस्कृताङ्कचष्टतुयी।

चत्वारि स्थितिनास्तित्वे हेतुत्वाद्यप्रसिद्धितः॥

[140] शक्तिहानेर्जरासिद्धिः नान्यत्वात् परिणामिता।

एककारित्रनाशाभ्यां शक्तिहानिः प्रसिद्ध्यति॥

[141] सति जन्मनि तद्भावाद् द्रव्यकारित्रनाशतः।

आगमादुपपत्तेश्‍च विनाशोऽपि सहेतुकः।

[142] वाक्छब्दाधीनजन्मानः स्वार्थप्रत्यायनक्रियाः।

संज्ञाद्यपरणा(ना)मानस्त्रयो नामादयः स्मृताः॥

[143] अन्ये नामादयः शब्दादप्राप्तार्थप्रकाशनात्।

अनित्यास्ते तु विज्ञेयाः सापेक्षार्थविभावनात्॥

[144] स्वरूपं वेदयंश्च्छब्दो व्यञ्जना दीनि च ध्रुवम्।

अर्थप्रत्यायकः प्राज्ञर्भक्तिकल्पनयोच्यते॥

[145] परमानु(णु)स्वभावत्वाद् घोषैकत्वं न युज्यते।

तादात्म्यं प्रतिघातित्वात् तत्सिद्धिर्वरणादिभिः॥

[146] स्फोटाख्यो नापरो घोषाच्छब्दो नित्यः प्रसिद्ध्यति।

क्रमवृत्तेर्ण(र्न) शब्देन कश्‍चिदर्थोऽभिधीयते॥

[147] न श्रुत्या श्रूयते शब्दस्तदन्या च गतिः श्रुतेः।

यो ब्रूयात्स स्वमात्मानं विद्वद्भिरपहासयेत्॥

[148] प्रतिद्योत्यं यथायोगं नियतानियताश्‍च ते।

नियतोद्भावनाद् बुद्धः सर्वज्ञ इति गम्यते॥

[149] सत्त्वाख्याः कामरूपाप्ता निष्यन्दाऽव्याकृतास्तथा।

तथैव च विपाकश्‍च साभाग्यं[प्राप्तयो द्विधा]।

[अभिधर्मदीपे विभाषाप्रभायां वृत्तौ द्वितीयस्याध्यायस्य तृतीयः पादः॥]

[द्वितीयोऽध्यायः समाप्तः॥]

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4911

Links:
[1] http://dsbc.uwest.edu/node/4906