The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
30 avalokiteśvaraḥ|
atha khalu sudhanaḥ śreṣṭhidārako veṣṭhilasya gṛhapateranuśāsanīmanuvicintayan, taṁ bodhisattvādhimuktikośaṁ nigamayan, tadbodhisattvānusmṛtibalamanusmaran, taṁ buddhanetraparaṁparābalaṁ saṁdhārayan, taṁ buddhānantaryānusaṁdhimanugacchan, taṁ buddhanāmaśrotrānugamamanusmaran, taṁ buddhadharmadeśanānayamanulomayan, taṁ buddhadharmasamudāgamavyūhamavataran, tadbuddhābhisaṁbodhivinarditamadhimucyamānaḥ, tadacintyaṁ tathāgatakarmābhimukhīkurvan anupūrveṇa yena potalakaḥ parvatastenopasaṁkramya potalakaṁ parvatamabhiruhya avalokiteśvaraṁ bodhisattvaṁ parimārgan parigaveṣamāṇo'drākṣīdavalokiteśvaraṁ bodhisattvaṁ paścimadikparvatotsaṅge utsasaraḥprasravaṇopaśobhite nīlataruṇakuṇḍalakajātamṛduśādvalatale mahāvanavivare vajraratnaśilāyāṁ paryaṅkaṁ baddhvā upaviṣṭaṁ nānāratnaśilātalaniṣaṇṇāparimāṇabodhisattvagaṇaparivṛtaṁ dharmaṁ deśayamānaṁ sarvajagatsaṁgrahaviṣayaṁ mahāmaitrīmahākarūṇāmukhodyotaṁ nāma dharmaparyāyaṁ saṁprakāśayantam| dṛṣṭvā ca punastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ praharṣitavikasitānimiṣanayanaḥ kṛtāñjalipuṭaḥ kalyāṇamitraprasādavegānugatāvikṣiptacetāḥ kalyāṇamitreṣu sakalabuddhadarśanasaṁjñī kalyāṇamitraprabhavasarvadharmameghasaṁpratīcchanasaṁjñī kalyāṇamitrādhīnasarvaguṇapratipattisaṁjñī kalyāṇamitrasamavadhānadurlabhasaṁjñī kalyāṇamitrodbhavadaśabalajñānaratnapratilābhasaṁjñī kalyāṇamitrasamudbhavākṣayajñānālokasaṁjñī kalyāṇamitrāśrayasaṁvardhitapuṇyapravālasaṁjñī kalyāṇamitrasaṁprakāśitasarvajñatādvārasaṁjñī kalyāṇamitroddeśitamahājñānasāgarāvatārasaṁjñī kalyāṇamitrasaṁjanitasarvajñatāsaṁbhārasamudayasaṁjñī yena avalokiteśvaro bodhisattvastenābhijagāma||
atha khalu avalokiteśvaro bodhisattvaḥ sudhanaṁ śreṣṭhidārakaṁ dūrata eva āgacchantamavalokya āmantrayāmāsa-ehi| svāgataṁ te anupamodārācintyamahāyānasaṁprasthitā jātamūlakavividhaduḥkhopadrutāpratiśaraṇasarvajagatparitrāṇāśayā sarvalokātikrāntānupamāprameyā sarvabuddhadharmādhyakṣatābhilāṣin mahākarūṇāvegāviṣṭa sarvajagatparitrāṇamate samantabhadradarśanacaryābhimukha mahāpraṇidhānamaṇḍalapariśodhanacitta sarvabuddhadharmameghasaṁdhāraṇābhilaṣitakuśalamūlopacayātṛptāśayakalyāṇamitrānuśāsanīsamyakpravṛtta-mañjuśrījñānasāgarasaṁbhūta guṇakamalākara buddhādhiṣṭhānapratilābhābhimukhaḥ samādhyālokavegapratilabdha sarvabuddhadharmameghasaṁdhāraṇābhilaṣitacitta buddhadarśanaprītiprasādavegapraharṣitamānasa acintyāpramāṇasucaritavegābhiṣyanditacetaḥ guṇapratipattivegaviśuddhapuṇyajñānakośa svayamabhijñāmukhasarvajñajñānamātravegaparasaṁdarśābhiprāya mahākaruṇāvegavipannamūlatathāgatajñānālokavega saṁdhāraṇamate||
atha khalu sudhanaḥ śreṣṭhidārako yena avalokiteśvaro bodhisattvastenopasaṁkramya avalokiteśvara bodhisattvasya pādau śirasābhivandya avalokiteśvaraṁ bodhisattvamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya, anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryo bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryaḥ-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu avalokiteśvaro bodhisattvo jāmbūnadasuvarṇavarṇaṁ vicitrāprameyaprabhājālavāhavyūhameghapramuñcanaṁ dakṣiṇaṁ bāhuṁ prasārya lakṣaṇānuvyañjanavisṛtavividhavimalāmitakāyacittaprahlādasaṁjananaraśmipratānasaṁkusumitaṁ pāṇiṁ sudhanasya śreṣṭhidārakasya mūrdhni pratiṣṭhāpya evamāha-sādhu sādhu kulaputra, yena te anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| ahaṁ kulaputra mahākaruṇāmukhāvilambaṁ nāma bodhisattvacaryāmukhaṁ prajānāmi| etacca kulaputra mahākaruṇāmukhāvilambaṁ bodhisattvacaryāmukhaṁ sarvajagadasaṁbhinnasattvaparipākavinayanapravṛttaṁ samantamukhasrotavijñaptisattvasaṁgrahavinayaparyupasthānam| so'haṁ kulaputra mahākaruṇāmukhāvilambabodhisattvacaryāmukhe pratiṣṭhitaḥ sarvatathāgatānāṁ ca pādamulānna vicalāmi, sarvasattvakāryeṣu ca abhimukhastiṣṭhāmi| dānenāpi sattvān saṁgṛhṇāmi| priyavāditayā arthakriyayā samānārthatayāpi sattvān saṁgṛhṇāmi| rūpakāyavidarśanenāpi sattvān paripācayāmi| acintyavarṇasaṁsthānarūpadarśanaviśuddhyā raśmijālotsargeṇāpi sattvān prahlādya paripācayāmi| yathāśayaghoṣodāhāreṇāpi yathābhimateryāpathasaṁdarśanenāpi vividhādhimuktisabhāgadharmadeśanayāpi nānārūpavikurvitenāpi kuśaladharmopacayapravṛttasattvacittasaṁcodanayāpi āśayānurūpavicitrāparimāṇanirmāṇasaṁdarśanenāpi nānājātyupapannasattvasabhāgarūpasaṁdarśanenāpi ekāvāsanivāsenāpi sattvān saṁgṛhṇāmi paripācayāmi| tena mayā kulaputra idaṁ mahākaruṇāmukhāvilambaṁ bodhisattvacaryāmukhaṁ pariśodhayatā sarvajagatpratiśaraṇapraṇidhirutpāditaḥ, yaduta sarvasattvaprapātabhayavigamāya sarvasattvasaṁtrāsakabhayapraśamanāya sarvasattvasaṁmohabhayavinivartanāya sarvasattvabandhanabhayasamucchedāya sarvasattvajīvitoparodhopakramabhayavyāvartanāya sarvasattvopakaraṇavaikalyabhayāpanayanāya sarvasattvajīvikābhayavyupaśamanāya| sarvasattvāślokabhayasamatikramaṇāya sarvasattvasāṁsārikabhayopaśamanāya sarvasattvaparṣacchāradyabhayavigamāya sarvasattvamaraṇabhayavyatikramāya sarvasattvadurgatibhayavinivartanāya sarvasattvatamondhakāraviṣamagatyapratyudāvartyāvabhāsakaraṇāya sarvasattvaviṣabhāgasamavadhānabhayātyantavigamāya sarvasattvapriyaviprayogabhayanirodhāya sarvasattvāpriyasaṁvāsabhayāpanayanāya sarvasattvakāyaparipīḍābhayasaṁyogāya sarvasattvacittaparipīḍanabhayanirmokṣaṇāya sarvasattvaduḥkhadaurmanasyopāyāsasamatikramāya sarvajagatpratiśaraṇapraṇidhyabhinirhāraḥ kṛtaḥ| anusmṛtimukhaṁ ca me sarvaloke'dhiṣṭhitaṁ sarvasattvabhayavyupaśamanāya| svanāmacakraṁ me sarvaloke'bhivijñaptaṁ sarvasattvabhayavigamāya| sarvajagadanantākṛtibhedaśamatho me kāye'dhiṣṭhito yathākālajagatprativijñaptaye| so'haṁ kulaputra, anenopāyena sattvān sarvabhayebhyaḥ parimocya anuttarāyāṁ samyaksaṁbodhau cittamutpādya avivartyān karomi buddhadharmapratilābhāya| etamahaṁ kulaputra mahākaruṇāmukhāvilambasya bodhisattvacaryāmukhasya lābhī| kiṁ mayā śakyaṁ samantabhadrāṇāṁ bodhisattvānāṁ sarvabuddhapraṇidhānamaṇḍalaviśuddhānāṁ samantabhadrabodhisattvacaryāgatiṁgatānāṁ kuśaladharmābhisaṁskārāvyavacchinnasrotānāṁ sarvabodhisattvasamādhiśrotrasadāsamāhitānāṁ sarvakalpasaṁvāsacaryāvivartyasrotānāṁ sarvatra adhvanayānugatasrotānāṁ sarvalokadhātvāvartaparivartasrotakuśalānāṁ sarvasattvākuśalacittavyupaśamakarasrotānāṁ sarvasattvakuśalacittasaṁvardhanasrotānāṁ sarvasattvasaṁsārasrotovinivartikarasrotānāṁ caryāṁ jñātuṁ guṇān vā vaktum||
tatredamucyate—
kṛtvā pradakṣiṇu stavitva ca gauraveṇa
prakānta dakṣiṇapathaṁ sudhanaḥ sudāntaḥ|
so paśyate ratnaparvatakandarasthaṁ
avalokiteśvaramṛṣiṁ karuṇāvihārim||1||
vajrāmaye giritaṭe maṇiratnacitre
siṁhāsane padumagarbhi niṣaṇṇa dhīro|
devāsurairbhujagakinnararākṣasaiśca
parivārito jinasutairvadi teṣa dharmam||2||
dṛṣṭvopajāta atulā sudhanasya prīti
upagamya vandati kramau guṇasāgarasya|
ovāca dehi mama ārya kṛpāṁ janitvā
śikṣāṁ tu ahu labhe ima bhadracaryām||3||
bāhuṁ praṇamya vimalaṁ śatapuṇyacitraṁ
prabhameghajāla vipulaṁ śubha muñcamānaḥ|
mūrdhni sthihitva sudhanasya viśuddhasattvo
avalokiteśvaru vidū vacanaṁ bhaṇāti||4||
ekaṁ vimokṣamukha jānami buddhaputra
sarvajināna karuṇāghanajñānagarbham|
saṁbhūta sarvajagatrāyaṇasaṁgrahāya
sarvatra vartati mamāpyatha ātmaprema||5||
trāyāmi sarvajanatāṁ vyasanairanekaiḥ
ye gāḍhabandhanagatāriṣu hastaprāptāḥ|
gātreṣu viddha tatha cārakasaṁniruddhā
mucyanti bandhanagatā mama nāma śrutvā||6||
utsṛṣṭaḥ vadhya nṛpatīna kṛtāparādhāḥ
kṣiptā iṣu na ca kramanti śarīri teṣām|
chidyanti śastra parivartati tīkṣṇa dhārā
ye nāmadheyu mama tatra anusmaranti||7||
rājāna madhyagata ye ca vivādaprāptā
vijinanti sarvaripavo'tha śubhe labhante|
vardhanti sarva yaśa mitrakule dhanāni
bhontī adharṣiya smaritvana mahya nāma||8||
coraṁbhayā aribhayā aṭavīpraveśāḥ
siṁhaṛddhadvīpicamarīmṛgavyālakīrṇāḥ|
gacchanti nirbhaya jinitvana sarvaśatrūn
ye nāmadheyu mama kecidanusmaranti||9||
kṣiptā manāgiritaṭītu praduṣṭacittai-
raṅgārakarṣu jvalitā api co vadhārtham|
padmāṅkurā jalanidhi jvalanā bhavanti
ye nāmadheyu mama kecidanusmaranti||10||
prakṣipta sāgarajale na marenti tatra
nadyāṁ na cohyati na dahyati cāgnimadhye|
sarve anartha na bhavantyapi cārthasiddhiḥ
nāmaṁ mamā anusmaritva muhūrtakaṁ pi||11||
haḍidaṇḍabandhanigaḍāśca tathā kudaṇḍā
avamānanā tatha vimānana ṭhambhanāśca|
ākrośatāḍanavibhartsanatarjanāśca
mama nāmadheyu smaramāṇa labhanti mokṣam||12||
ye vairiṇo vivarachidragaveṣiṇaśca
nityapraduṣṭamana ye ca avarṇavādī|
sahadarśanena tada maitramanā bhavanti
bheṣyanti varṇi śruta mahya smaritva nāma||13||
vetālamantratha kakhorda sadā prayuktā
ghātārtha teṣa ripavaḥ stimitā bhavanti|
teṣa śarīri na kramanti viṣā aśeṣā
ye nāmadheṣu mama kecidanusmaranti||14||
nāgendrārākṣasagaṇairgaruḍaiḥ piśācaiḥ
kumbhāṇḍapūtanaviheḍakaraudracittaiḥ|
ojoharairbhayakaraiḥ supināntare'pi
śāmyanti sarvi mama nāma anusmaritvā||15||
mātāpitāsuhṛdajñātikabāndhavehi
nāviprayogu na pi cāpriyasaṁprayogaḥ|
na dhanakṣayo nāpi upaiti daridrabhāvaṁ
nāmaṁ mamā anusaritva muhūrtakaṁ pi||16||
na ca gacchati cyuta ito narakaṁ avīciṁ
na tiraścayoni na ca preta na cākṣaṇāni|
deve manuṣya upapadyati śuddhasattvo
yo nāmadheyu mama kecidanusmaranti||17||
na ca andhakāṇabadhirā na pi carcigātrā
na ca raudra khañjā atha cāṭaka prekṣaṇīyā|
sarvendriyairavikalā bahukalpakoṭyo
bhontī narā mama smaritvana nāmadheyam||18||
avalokiteti mama te sugatiṁ vajranti
yo puṣpamuṣṭi mama okirate śarīre|
dhūpāṁśca dhūpayati yaśca dadāti chatraṁ
vistārikai puja karoti prasannacitto
mama buddhakṣetri sa ca bheṣyati dakṣiṇīyaḥ||19||
upapadyate itu cyavitvana śuddhasattvo
buddhāna saṁmukha daśaddiśi lokadhātau|
buddhāṁśca paśyati śṛṇoti ca teṣa dharmaṁ
ye nāmadheyu mama kecidanusmaranti||20||
ete tathānya kṣayituṁ nimituṁ na śakyā
yāvaccupāyi ahu sattva vinemi loke|
eko vimokṣa mama bhāvitu buddhaputra
nāhaṁ guṇān guṇadharāṇa vijāni sarvān||21||
aṣṭāpadākṛtu daśaddiśi lokadhātau
kalyāṇamitra samupāsita sūdhanena|
na ca tṛptu dharma śruṇamāṇu jinaurasānāṁ
kasmānna prīti bhavati śruṇamāna dharmam||22||
tena khalu punaḥ samayena ananyagāmī nāma bodhisattvaḥ pūrvasyāṁ diśi gaganatalenāgatya sahāyā lokadhātoścakravālaśikhare pratyaṣṭhāt| samantarapratiṣṭhāpitau ca ananyagāminā bodhisattvena sahāyā lokadhātoścakravālaśikhare pādau, tatkṣaṇādiyaṁ sahālokadhātuḥ ṣaḍvikāraṁ prākampata, anekaratnamayī ca saṁsthitābhūt| tathārūpā ca ananyagāminā bodhisattvena kāyāt prabhā pramuktā, yayā prabhayā sarvacandrasūryaprabhā paryādattāḥ, sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālānāmagnimaṇijyotiṣāṁ ca prabhā jihmīkṛtāḥ, sarvamahānarakāścāvabhāsitāḥ, sarvatiryagyoniyamalokagatigahanaṁ cāvabhāsitam, sarvāpāyaduḥkhāni ca tadanantaraṁ praśāntāni| sarvasattvānāṁ ca kleśā na bādhante| vividhaśokaśalyaduḥkhāni ca prasrabdhāni| sarvaṁ cedaṁ buddhakṣetraṁ sarvaratnameghairabhipravarṣan sarvapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvyūhasarvapūjāmeghairabhipravarṣan bhagavantamupasaṁkrāntaḥ| sa cāsyāśrayaḥ sarvasattvabhavanapratibhāsaprāpto yathāśayasattvasaṁtoṣaṇābhimukhaḥ| tasmiṁśca potalake parvate'valokiteśvarasya bodhisattvasyāntikamupasaṁkrāntaḥ saṁdṛśyate sma||
atha khalu avalokiteśvaro bodhisattvaḥ sudhanaṁ śreṣṭhidārakametadavocat-paśyasi tvaṁ kulaputra ananyagāminaṁ bodhisattvamiha parṣanmaṇḍale saṁprāptam? āha-paśyāmi ārya| āha-etaṁ kulaputra ananyagāminaṁ bodhisattvamupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sudhanaḥ śreṣṭhidārako'valokiteśvarasya bodhisattvasya pādau śirasābhivandya avalokiteśvaraṁ bodhisattvamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya avalokiteśvarasya bodhisattvasyāntikātprakrāntaḥ||28||
Links:
[1] http://dsbc.uwest.edu/node/4569