The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
magadhabhramaṇaṁ ṣoḍaśaṁ prakaraṇam |
tadā sa magadhābhimukhaṁ pratyudgacchati | sa magadhaviṣayamanuprāptaḥ | yāvat sattvān paśyanti sma parasparaṁ māṁsabhakṣaṇaṁ kurvāṇān | atha āryāvalokiteśvaro bodhisattvo mahāsattvastānevamāha–kasmādbhoḥ, yūyaṁ anyonyaṁ māsaṁ bhakṣayatha? te cāhuḥ– nādyaiva māsaṁbhakṣaṇam, viṁśativarṣāṇi paripūrṇāni kāntārasya ca pratipannasya ca | nātra kiṁcidannapānaṁ saṁvidyate | tasmādvayaṁ anyonyaṁ virodhaṁ kurvāṇā jīvitāḥ | evaṁ kṛtvā māṁsabhakṣaṇaṁ kurvāmaḥ ||
atha avalokiteśvaro bodhisattvaścintāmāpede–kenopāyenāhaṁ sattvān sarvān sukhopadhānaistasmātkāntārānmahādārūṇādakālamaraṇātparimocayeyaṁ saṁtarpayeyam? athāvalokiteśvaro vividhāni varṣāṇi pravarṣitumārabdhaḥ | prathamamudakavarṣam | yadā udakena saṁtarpitāḥ prīṇitagātrāśca bhavanti, tadā paścāddivyāni piṣṭakāni rasarasāgropetāni tenāhāreṇa paripūrṇāni | yadāhāreṇa saṁtarpitā bhavanti tadā dhānyavarṣāṇi patanti, anyāni ca tilataṇḍulakolamudgamāṣakalāvamasūrayavagodhūmaśālidhānyakulatthādīni patanti sma | vividhāni ca vastrābharaṇāni ca pravarṣanti sma | yadā yadā teṣāṁ sarveṣāṁ sattvānāṁ ke'pyabhiprāyā bhavanti, tadā tadā teṣāṁ sattvānāmabhiprāyā anusidhyante | atha te māgadhakāḥ sattvāstadidaṁ vicitraṁ svātmasukhaṁ dṛṣṭvā duḥkhaṁ ca vyupaśāntam, tadā paramavismayamāpannāḥ | te ca sarve ekasthāne viśrāntāḥ, viśramitvā parasparamevamāhuḥ–kasya devasyāyaṁ prabhāvaḥ ? tatasteṣāṁ puruṣāṇāṁ madhye jīrṇo vṛddho mahallakaḥ kubjo gopāṇasīvakro'dhibhagno dāṇḍaparāyaṇaḥ anekavarṣaśatasahasrāyuṣikaḥ | sa teṣāṁ madhye sthitvā kathayati–na yuṣmākamanyadevasya kasyacidīdṛśaṁ prabhāvo bhavati virahitādavalokiteśvarasya | tatastā parṣadaḥ pṛcchanti–kīdṛśaṁ tasya nimittamavalokiteśvarasya? atha sa puruṣa āryāvalokiteśvarasya guṇodbhāvanāṁ bhāṣitumārabdhaḥ–
śṛṇuta kulaputrāḥ | avalokiteśvaro bodhisattvo mahāsattvo'ndhabhūtānāṁ dīpabhūtaḥ, sūryatāpadagdhānāṁ chatrībhūtaḥ, tṛṣopadrutānāṁ nadībhūtaḥ, bhayabhītānāmabhayaṁdadaḥ, vyādhiparipīḍitānāṁ vaidyabhūtaḥ, duḥkhitānāṁ sattvānāṁ mātāpitṛbhūtaḥ, avīcyupapannānāṁ sattvānāṁ nirvāṇapradarśakaḥ | īdṛśāni bhavantastasya guṇaviśeṣāṇi| sukhitāste sattvā loke ye tasya nāmamanusmaranti | te āpaścimaṁ sāṁsārikaṁ duḥkhaṁ parivarjayanti | sacetanāste puruṣapuṁgavā ye avalokiteśvarasya satataparigrahaṁ puṣpadhūpaṁ niryātayanti | ye'valokiteśvarasya purataścaturasraṁ maṇḍalakaṁ kurvanti, te rājāno bhavanti cakravartinaḥ saptaratnasamanvāgatāḥ | tadyathā–cakraratnam, aśvaratnaṁ hastiratnaṁ maṇiratnaṁ strīratnaṁ gṛhapatiratnaṁ pariṇāyakaratnam | evaṁ sapta ratnāni, ebhiḥ saptaratnaiḥ samanvāgatā bhavanti | ye cāvalokiteśvarasyaikamapi puṣpaṁ niryātayanti, te sugandhikāyā bhavanti | yatra yatropapadyante tatra tatra parīpūrṇakāyāśca bhavanti | evaṁ sa puruṣo guṇaviśeṣaṁ kṛtavāna | tāśca parṣadaḥ svakasvakeṣu bhavaneṣu pratyudgatāḥ, anantavimalā nāma kāyapariśuddhiḥ [tāṁ] pratilabhante sma | atha sa jīrṇapurūṣaḥ ānulomikīṁ dharmadeśanāṁ kṛtvā svakaṁ gṛhaṁ niveśanaṁ pratyudgataḥ | athāvalokiteśvarastatraivākāśe'ntarhitaḥ ||
atha sa ākāśe cintāmāpede–viśvabhūstathāgato me cirakālaṁ dṛṣṭaḥ, so'nupūrveṇa jetavanaṁ vihāramanupraviṣṭaḥ | yāvatpaśyati anekāni devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaśatasahasrāṇi | anekāni ca bodhisattvaśatasahasrāṇi saṁnipatitāni ||
atha gaganagañjo bodhisattvo bhagavantametadavocat–katamo'yaṁ bhagavan bodhisattva āgacchati? bhagavānāha– eṣa kulaputra avalokiteśvaro bodhisattvo mahāsattva āgacchati | atha gaganagañjo bodhisattvaḥ tūṣṇīṁbhāvena vyavasthitaḥ | athāvalokiteśvaro bodhisattvastaṁ bhagavantaṁ triḥ pradakṣiṇīkṛtya vāmapārśve viśrāntaḥ ||
atha sa punaḥ śrāntaṁ viditvā bhagavān pṛcchati–śrāntastvaṁ kulaputra | kīdṛśī karmabhūmistvayā niṣpāditāḥ ? tana tasya bhūtapūrvaṁ varṇitam–sadā preteṣvavīcyupapanneṣu kālasūtrarauravopapanneṣu hāhe tapane mahānarake, sitodake mahānarake, asicchede mahānarake, saṁvare mahānarake | eṣu mahānarakeṣu ye sattvā upapannāsteṣāṁ ca karmabhūmiḥ sattvānāmaparipākakṛtā kartavyā, kṛtvā cānuttarāyāṁ samyaksaṁbodhau pratiṣṭhāpayitavyāḥ | īdṛśo mayā sattvaparipākaḥ kṛtaḥ | atha gaganagañjo bodhisattvo mahāsattvaḥ paramavismayamāpannaḥ– na ca me bodhisattvabhūtasya īdṛśaṁ viṣayaṁ dṛṣṭaṁ śruta vā, tathāgatānāmīdṛśaṁ viṣayaṁ na saṁvidyate ||
athe gaganagañjo bodhisattvo'valokiteśvarasya bodhisattvasya mahāsattvasya purataḥ sthitvā avalokiteśvaramevamāha–mā tvaṁ śrāntaḥ | kliṣṭastvam | sa āha–na cāhaṁ yuṣmākaṁ madhye śrānto na kliṣṭaḥ | tau parasparaṁ sāṁkathyaṁ kṛtvā tūṣṇīṁbhāvena vyavasthitau ||
atha bhagavān ṣaṭpāramitānirdeśaṁ dharmaṁ deśayitumārabdhaḥ–śṛṇvantu kulaputrāḥ | prathamaṁ bodhisattvabhūtena dānapāramitā paripūrayitavyā | evaṁ śīlapāramitā kṣāntipāramitā dhai(vī)ryapāramitā dhyānapāramitā prajñāpāramitā paripūrayitavyā | imāṁ cānulomikāṁ dharmadeśanāṁ kṛtvā tūṣṇīṁbhāvena vyavasthitaḥ | atha tāḥ parṣadaḥ svakasvakasthāneṣu prakrāntāḥ, te ca bodhisattvāḥ svakasvakeṣu buddhakṣetreṣu prakrāntāḥ ||
ayaṁ kāraṇḍavyūhamahāyānasūtraratnarājasya prathamo nirvyūhaḥ sarvakarmaviśodhano'nuttarabodhimārgapratiṣṭhāpakaḥ samāptaḥ || 1 ||
Links:
[1] http://dsbc.uwest.edu/node/4348