The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
II
śakraparivarto nāma dvitīyaḥ|
uktā sarvākārajñatā| itaḥ prabhṛti mārgajñatā vaktavyā| tasyāmekādaśavastūni| yataḥ śāstram-
[31] dhyāmīkaraṇatādīni śiṣyakhaṅgapathau ca yau|
mahānuśaṁso dṛṅmārga ehikāmutrikairguṇaiḥ||1-7||
[32] kāritramadhimuktiśca stutastobhitaśaṁsitaḥ(tāḥ)|
pāriṇāme'numode ca manaskārāvanuttamau||1-8||
[33] nirhāraḥ śuddhiratyantamityayaṁ bhāvanāpathaḥ|
vijñānāṁ bodhisatvānāmiti mārgajñatoditā||1-9||
'dhyāmīkaraṇatādi' śrāvakamārgaḥ| 'mahānuśaṁso' bodhisattvasya darśanamārgaḥ| bhāvanāmārgasya 'kāritram'| 'adhimukti'manaskāraḥ| 'stutastobhitasaṁ(śaṁ)sitāḥ'| 'pariṇāmanā'manaskāraḥ| 'anumodanā'manaskāraḥ| 'abhinirhāraḥ'| 'atyantaśuddhiśce'ti| ekādaśavastūni 'mārgajñatā' sā ca 'bodhisattvānāṁ' ityarthaḥ|
tatrodau dhyāmīkaraṇatādīni yataḥ śāstram-
[34] dhyāmīkaraṇatā bhābhirdevānāṁ yogyatāṁ prati|
viṣayo niyato vyāptiḥ svabhāvastasya karma ca||2-1||
asyāṁ 'yogyatāṁ' cittotpādaḥ dvitīyo (prathamo)'rthaḥ| 'tāṁ prati' tadartham| 'dhyāmīkaraṇatā' mandacchāyīkaraṇaṁ 'devānām'| 'bhābhiḥ' iti bhagavataḥ prakṛtiprabhayā sā dvitīyo'rthaḥ| 'viṣayo niyataḥ' iti| tasyā eva viṣayapratiniyamastṛtīyo'rthaḥ| viṣaya'vyāpti'ścaturthaḥ| 'svabhāvaḥ' pañcamaḥ| 'kāritraṁ' ṣaṣṭhaḥ| yadyamī ṣaḍarthāḥ kathametadekaṁ vastu ? iha mārgajñatāyā mūlaṁ cittotpādaḥ| tada(d) rahitānāṁ tasyāmayogyatvāt| ata evāsau yogyatocyate| tata evāsau pradhānam| śeṣastasyāḥ paricchedaḥ| pradhānena ca vyapadeśādekavastūcyate|
tatra dhyāmīkaraṇatāmadhikṛtyāha| tena khalu punarityādi| tena samayeneti tasmin kāle| vivakṣātaḥ kārakāṇi bhavantīti karaṇatvam| khalu śabdo vākyālaṅkāre| punaḥ śabdo viśeṣārthaḥ| abhisamayabhedo viśeṣaḥ| sannipatitaḥ samāgamāt| sanniṣaṇṇo niṣadanāt| trayastriṁśānāṁ kāyo nikāyaḥ| tasmin bhavā iti ṭhal| catvāro mahārājā vaiśravaṇadhṛtarāṣṭravirūḍhakavirūpākṣā caturādiṣu dikṣu| teṣāṁ kāyaḥ| tasmin bhavāḥ| eṣa eva trisāhasro lokadhātuḥ sahā| tasyāḥ patiḥ| brahmaṇaḥ kāyastasmin bhavāḥ| iha tūttarapadavṛddhiḥ| caturthasya dhyānasyāśrayaṁ ca śuddhāvāsāḥ| avṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāśceti| kutaḥ śuddhāvāsāḥ ? āryāṇāmeva teṣūtpādāt| teṣāṁ pañcānāṁ nikāyānāṁ pañcaiva sahastrāṇi| etāvanta eta rūpiṇo devanikāyā yathodhvamutkṛṣṭāḥ prabhāprabhāvādibhiḥ| yopītyādi| tepi sanniṣaṇṇāḥ| yopi teṣāṁ avabhāsaḥ sopyabhibhūto dhyāmīkṛto'bhūt| samakālameveti yopisopi śabdārthaḥ| yogyatā hi cittotpādastadartha dhyāmīkaraṇam| sarvābhibhūrbhagavāniti viditvā tabhdāve spṛhotpādanāt| avabhāsaḥ prabhā| svakarmaṇo vipaktirvipākaḥ| tasmājjātaḥ sahajo nābhisaṁskārika ityarthaḥ| kena kāraṇenābhibhūtaḥ ? buddhādhiṣṭhānena buddhasannidhānena| kena kartrā? buddhatejasā buddhasya bhagavataḥ prakṛtiprabhayā| nanu tepi mahānubhāvāḥ kasmānna praticakrurityata āha buddhānubhāveneti| buddhānubhāvena sarvānubhāvaḥ pratihanyataḥ iti bhāvaḥ| dhyāmīkaraṇatā||
atha khalvityādi| antikāditi sakāśāt| prajñāpāramitāmiti bodhisatvānāṁ mahāsatvānāmityanena sambandhaḥ| mārgajñatāmityarthaḥ| upadiśyata iti upadeśaḥ| tasyā evārthasyāvagamāya vādo'vavādaḥ tadanubandhāya śāsanī tatsahitā seti samāsaḥ|
sthātavyaṁ śrutamayyā prajñayā| śikṣitavyaṁ cintāmayyā| yogamāpattavyaṁ bhāvanāmayyā|
ānubhāvādayaḥ prabhāvaparyāyāḥ| tadānubhavenetyuddeśaḥ| itarābhyāṁ nirdeśaḥ| tejaseti pratibhānaśakte rodhāya| kena prabhāvena ? adhiṣṭhāneneti prabodhakena| iyatā granthena yogyatāyāḥ prastāvanāṁ kṛtāyāṁ tāmāha| yairityādinā utpāditavyāntena iti yogyatā||
yetvityādi| hīnamārgalabhyaṁ nirvāṇaṁ samyaktvam tasmin niyamaḥ samyaktvaniyāmaḥ| taṁ avakrāntāḥ prāptāḥ| baddhasīmāno baddhasetavaḥ| tadyathā śrotaāpannasaptaktabhdavaparamaḥ| dvitrijanmā kulaṁkulaḥ| anuttarā (ra)samyaksaṁbodhinimittaṁ yat punaḥ punaḥ saṁsaraṇaṁ tasmai cittamutpādāyatumabhavyāḥ| iti śamaikayānaiḥ śrāvakairuttamabodheḥ kadācidapyakāmanādyogyatāyā viṣayapratiniyamaḥ||
api tvityādi utpādayerannityetadantena vyāptiḥ| śrāvakairapi bodhipariṇatikaiḥ samyaksambodhau cittasyotpādanāt| te hi svāṁ bodhimadhigamyāpi buddhabodhisattvānāṁ lokottarāṁ vibhūtiṁ dṛṣṭvā vañcitamivātmānaṁ manyamānāstathāgatairadhiṣṭhitāstadvodhau cittamutpādyācalyabhūmikabodhisattvavannirmitābhirupapattibhirbodhicaryāṁ caritvā parāṁ bodhimadhigacchantīti vyāptiḥ||
nāhaṁ kuśalamūlasyāntarāyaṁ karomīti| svabhāvaḥ kuśalarāśiḥ| sarvakuśaladharmasaṁgrāhakatvāccittotpādasyeti kuśalapakṣatvaṁ yogyatāyāḥ svabhāvaḥ| viśiṣṭebhyo hi dharmebhyo viśiṣṭatamā dharmā adhyālambitavyā iti kāritram| viśiṣṭebhya iti bodhicittasaṁgṛhītebhyaḥ| hetau pañcamā| viśiṣṭatamā dharmā iti mahāyānasaṁgṛhītāḥ phalahetubhūtāḥ| adhyālambitavyā iti prāptavyāḥ| tasmānnāntarāyaṁ karomīti śabdārthaḥ| iti dvividhamahāyānaprāpaṇaṁ bodhicittasya kāritram||
tadevaṁ kecidvodhicittotpādanārthamutsāhitāḥ purvamutpāditabodhicittāstu saṁpraharṣitāḥ| evamutpāditabodhicittvatvādubhayepi te bodhisattvā mahāsattvāḥ santo mārgajñatāyāmutsāhitāḥ| ata āha| atha khalvityādi| sādhustvamiti mahataḥ parārthasya karaṇāt| bhagavataḥ kṛtajñairit| yathā pūrvaṁ jinaputrasya bhagavatastacchrāvakairbahukṛtaṁ tathāsmābhirbhagavataḥ śrāvakairbhagavatputrāṇāṁ bodhisattvānāṁ bahukartavyamiti kṛtajñatārthaḥ| tatkasya hetoriti| tatkṛtajñatvaṁ kena prakāreṇa ? pūrvakā eva paurvakāḥ| brahma nirvāṇaṁ tasmai caraṇaṁ brahmacaryam| taccaraṇaṁ bodhāyeti bodhaye| bodhicaryāṁ caratīti yāvat| yairiti vibhaktipratirūpako nipāto yathārthaḥ avodita iti samprasāraṇam| vada vyaktāyāṁ vācityasya yajāditvāt| avavadita iti kvacitpāṭhaḥ| tatra vada sthairya ityayaṁ dhāturanekārthatvāt| anuparigrahītavyā ityavavaditavyāḥ| anuparivārayitavyā iti anuśāsitavyāḥ| uttarayoḥ padayoḥ saṁśabdaḥ samyagarthaḥ| asmābhirapīti śrāvakairapi| ātmasa [jā]tīyeṣvapyātmavyavahārāt| sādhu cetyavahitaśrotratayā| suṣṭhu cetyavahitamanaskatayā| manasikurviti cintābhāvanābhyām| prajñāpāramitāyāṁ sthātavyamiti mārgajñatāyāṁ veditavyam|
tatrādau śrāvakamārgaḥ| tatra darśanamārgamadhikṛtyāha| śūnyatāyāmityādi| aviparītatvāccatvāri satyāni| āryāṇāṁ satyatvena pratibhānti na bālānāṁ tasmāttānyevāryasatyāni| duḥkha samudayo nirodho mārgaśca| tatra duḥkhaṁ saṁsāriṇaḥ skandhāḥ| duḥkhahetuḥ samadayaḥ| duḥkhakṣayo nirodhaḥ| tatprāpakaṁ jñānaṁ mārgaḥ| eṣāṁ caturṇāmāryasatyānāṁ ya ākārāsteṣāṁ śūnyatāyāṁ tiṣṭhatā śūnyatāṁ paśyatā prajñāpāramitāyāmiti śrāvakīye darśanamārge sthātavyaṁ samāhitena cetasā| śūnyatādarśanaṁ cānupalambha eva| tataḥ śāstram-
[35] caturṇāmāryasatyānāṁ ākārānupalambhataḥ|
śrāvakāṇāmayaṁ mārgo jñeyo mārgajñatānaye||2-2||
śrāvakapiṭake ca satyanāṁ ṣoḍaśākārāḥ paṭhayante| duḥkhamanityato duḥkhato'nātmataḥ śūnyataśca parijñeyam| samadayo hetutaḥ samudayataḥ prabhavataḥ pratyayataśca| nirodho nirodhataḥ śāntataḥ praṇītato niḥśa(sa)raṇataśca| mārgo mārgato nyāyataḥ pratipattito niryāṇikataśceti|| amī neha gṛhyante| ye tu mahatyorbhagavatyoḥ paṭhitāsta iha gṛhyante| pratyāsatteḥ śrāvakabodheśca lāghaveneti prāpaṇāt| tatra duḥkhaṁ caturbhirākārairmanasikaroti pūrvavat| anityato duḥkhato'nātmataḥ śāntataśca yathākramamudayavyayayogitvāt pratikūlatvāt ātmavilakṣaṇatvāt| ātmaśūnyatvācca| ātmaśūnyo hi śāntaḥ| tadyathā kuṇapaḥ| samudayamekādaśabhirākāraiḥ| tatra caturbhirākāraiḥ prahāṇārhattvajñāpanārtham| rogato gaṇḍataḥ śalyato'ghataśca duḥkhahetutvāddaḥkhotkarṣahetutvāduruddharatvāt| aihikāmatrikaduḥkhahetutvena pāpasādharmyācca| punaścaturbhiḥ śa(sa)kya(tya)tvaparijñāpanārtham| parataḥ pralobhadharmataścalataḥ prabhaḍgurataśca| ātmā hi hātumaśakto'yaṁ tu paraḥ| pratikṣaṇavināśitvāt| pralopadharmā ca| arhabhdirunmūlitatvāt| calaśca prakṛtena mārgeṇa bhaṅgitvāt prabhaṅguraśca| ātaptakāritārtha punastribhiḥ| bhayata upadravata upasargataśca| aśanipātādivabhdayahetutvāt| bhūtarākṣasādisādharmyāt durbhikṣaparacakrādisādharmyācceti| pratilomaḥ pratītyasamutpādo avidyānirodhāt saṁskāranirodha ityata ārabhya evamasya kevalasya mahato duḥkhaskandhasya nirodho bhavatīti yāvat| tatra niruddhirnirodha iti nirodhasatyam| nirudhyate'neneti nirodho mārgasatyaṁ saptabhirākāraiḥ| anātmataḥ śāntato viviktataḥ śūnyata ānimittataḥ apraṇihitato'nabhisaṁskārataśca| ātmā hi yogino duḥkhātmanaḥ skandhāḥ| ato duḥkhābhāvādanātmā kleśopaśamācchāntaḥ| duḥkhakleśāvaśucī tayorūpaśamādviviktaḥ| śūcirityarthaḥ| ātmātmīyavirahācchūnyaḥ| sarvasaṁskṛtanimittābhāvādānimittaḥ| traidhātuke praṇidhānaṁ praṇihitam| tat kṣayādapraṇihitaḥ| āyatyāṁ karmābhisaṁskārābhāvādanabhisaṁskāraḥ| mārgasatyamapyebhireva saptabhirākāraiḥ| nirodhaprāpako hi mārgaḥ| tato'nātmaśāntaviviktādiprāpakatvānmārgopyanātmā śānto viviktaḥ śūnya ānimitto'praṇihito'nabhisaṁskāraśca| evamekonatriṁśadākāra iha śrāvakamārga āsu tabdodhiprāpaṇāt| sa caiṣāmākārāṇāmanupalambhena mārgajñatāyāṁ praviśati|
tena hītyādi| yena hīnamārgaṁ bhāvayato bodhisattvasyānupāyakuśalasya hīnabodhau pāta āśaṁkyate| tena hi kāraṇenāsyāṁ mārgajñatāyāṁ mahāsannāho mahadupāyakauśalam| sannaddhena taddharmitena bhavitavyamātmarakṣārtham| tatrāyaṁ mahān sannāho yaduta sarvākārajñatāpratisaṁyuktairmanasikārairbhāvanā karttavyā| vyutthitena ca sarvaṁ tatkuśalamūlamanuttarāyāṁ samyaksaṁbodhau pariṇāmayitavyam| taccānupalambhayogeneti| iti śrāvakāṇāṁ darśanamārgaḥ||
ita ūrdhvaṁ nirodhabhāgīyāni| na rūpe sthātavyamityetadārabhyānena manasikāreṇeti yāvat| tatra na buddhatve sthātavyamityetadante ūṣmā| tata ūrdhva iti hi buddhatvamiti na sthātavyamityetadantena mūrdhā| tato vijñānaṁ śūnyamupalabhyate vetyetadantena kṣānti| śeṣāṇyagradharmaḥ| tatra rūpādiṣvasthānama [na] bhiniveśa ūṣmā| rūpādīnāmidantayā svalakṣaṇānupalambho mūrdhā| rūpādīnāṁ dvayānupalambhaḥ kṣāntiḥ| śūnyaṁ ityanupalambha upalabhyata iti upalambhaḥ| tasmāt śūnyamupalabhyatevetyapi dvayam| śrotaāpattiphalādīnāṁ viśeṣeṣvasthānamagradharmaḥ| tasmādasyāṁ bhagavatyāmanyathaiva śāstrapāṭha unneyaḥ-
asthānamūṣmā rūpādau mūrdhā taditi hīti yat|
kṣāntirna nityaṁ nānityaṁ rūpādītyasthitidvaye||
phala (laṁ) puṁsāmihāryāṇāṁ viśeṣeṣvasthitistu yā|
saivāgradharmo vijñeya āryaśrāvakavartmani||
atra na cakṣuḥ saṁsparśe sthātavyamiti| indriyaviṣayavijñānasannipāte sati yaḥ sukhādivedanotpattyanukūlasyendriyavikārasya paricchedakaḥ sādṛśyamātreṇa sa sukhādivedanājanakaḥcaitasikaḥ sparśa ityucyate| indriyavikāraṁ sādṛśyena spṛśatīti kṛtvā| ata indriyabhedāccakṣuḥsaṁsparśo yāvanmanaḥsaṁsparśaḥ| ukta cābhidharme "trikasannipāte idriyavikāraparicchedaḥ sparśaḥ vedanotpattisanniśrayadānakarmakaḥ" iti| śubhaṁ śuci aśubhamaśuci| asaṁskṛtaprabhāvitaṁ kleśāvidyākṣayasyāsaṁskṛtatvāt| imaṁ lokamitikāmadhātum| tatraiveti akāmini loke| ihaivetyasminneva janmani| anupadhiśeṣa iti upadhayaḥ skandhāḥ| ta eva śeṣāḥ sopadhiṣeśe tadviparyayādanupadhiśeṣaḥ| buddhaparinirvāṇeti| saṁsāranirvāṇayorapratiṣṭhitena| yathākramaṁ sarveṣāṁ kleśikadharmaparikṣayāt, anāśravāṇāṁ ca dharmāṇāmanantānāṁ jagadarthāya yāvadākāśamavasthānāt| na ca tato vyutthita iti prāptāparihāṇitaḥ| na sthito nāsthita ityapratiṣṭhitamānasattvādavyutthānācca| na viṣṭhito naviṣṭhita iti pravāhayogena pūrvavat| śeṣaṁ subodhamityagradharmaḥ| ityuktāni śrāvakamārganirvedhabhāgīyāni||
buddhānubhāvāt khaṅgamārgaprastāvanāya keṣāñciddevaputrāṇāṁ vitarko'bhūt tamāha| atha khalu tatretyādinā| keṣāñciditi ye śrāvakamārgamapi subhūtinā deśyamānaṁ gaṁbhīraṁ menire| kathaṁ yakṣāṇām ? tairuccāraṇāt| kathaṁ yakṣarutādīni ? tabhdāṣātvāt| tatra rutānītyuddeśaḥ| śeṣeṇa nirdeśaḥ| mantritāni vākyāni| pravyāhṛtāni vākyasamūhāḥ| bhāṣate padavākyaiḥ| pravyāharati vākyasamūhaiḥ| deśayatītyavavadatī| upadiśatītyanuśāsti| atha khalvāyuṣmānityādi| idamitilabdhāvasaratvāduddiṣṭaṁ khaṅgajñānam parāmṛṣati| na vijñāyate na vijñāyata iti dvirvacanamavadhāraṇārtham| parato na vijñāyate eva caramabhavakhaṅgaiḥkhaṅgajñānam| paropadeśasya teṣu vaiyarthyāt| yataḥ svayaṁbhūtvena teṣāṁ svayameva tatsaṁmukhībhavatīti paropadeśavaiyarthyam||
tathāhīti| īdṛśyeva hi dharmatā dharmāṇām| kīdṛśītyāha nātretyādi| atreti skandhadhātvāyatanādau| na kiñciditi na kaściddharmaḥ sūcyata iti deśyate| śrūyate śrotrā niḥśvabhāvatvātsarvadharmāṇām| tadyathā nirmitabuddhena nirmitānāṁ pariṣadāṁ dharma deśyamāne na kiñciddeśyate na kaściddeśayitā na kaścicchroteti| atha khalu tesāmityādi| uttānamagambhīraharṣādvivecanam| itītyevamasmābhirvitarkite| anāryāṇāmagocaratvena dūrāt| niṣprapañcatvena sūkṣmāt| dukhagāhatvena gambhīrācchrāva (ka) mārgā dūrataraṁ sūkṣmataraṁ gambhīrataraṁ jñānam| praviśati cetasā| deśayati granthataḥ| bhāṣate arthataḥ| tathā hi nātretyādinā| iti jñānagambhīratā| ataḥ śāstram-
[36] paropadeśavaiyarthyaṁ svayaṁbodhātsvayaṁbhuvām|
gambhīratā ca jñānasya khaṅgānāmabhidhīyate||2-6||
atha khalvāyuṣmāniti| nemāṁkṣāntimanāgamyeti| tathāhi nātretyādinoktam| grāhyābhāvajñānaṁ nāprāpya prāpyaivetyarthaḥ| ataśca śrāvakairapi tajjñānaṁ tathāgatairapyupādeyaṁ sutarāṁ khaṅgairadhigantavyāmiti bhāvaḥ| iti khaṅgānāṁ grāhyavikalpaprahāṇam||
atha khalu punarapītyādi| mantrādibalena pratibhāsamāno mithyāpuruṣo māyā| ṛddhisandarśito nirmitaḥ| tābhyāṁ sadṛśāḥ| māyopamāste sattvā na māyeti| mithyātvameva māyātvaṁ manyante| subhūtistu manyate mithyāviśeṣo māyā ca svapnaṁ ca tābhyāṁ sādṛśyaṁ mithyātvameva| tasmānmāyā ca sattvāścetyadvayaṁ mithyātvena nirviśeṣatvāditi| tadevaṁ māyāpuruṣavat puruṣadravyāṇāmasattvamuktam| sarvadharmā apīti| puruṣadharmā api sarve māyopamāḥ| asati puruṣadravye taddharmāṇāmapyabhāvāt| atha khalvāyuṣmān śāriputra ityādi nāsyā āyuṣmanta ityādinā na kaścitpratyeṣako bhaviṣyatyetadantena sthavirasubhūtirdhārmaśravaṇikavat pratyeṣakānāmapyabhāvamāha| pratīkṣantīti pratyeṣakāḥ| teṣāmabhāvaḥ pratyeṣakapuruṣadravyābhāvāt| sūcyata ityasphuṭaṁ bhāṣyate| paridīpyata iti sphuṭam| prajñapyata iti vaktṛśrotṛbhirvyavahriyate| tasmātsarvathā na santi puruṣadravyāṇi| kevalamadhyātmikeṣu ca skandhādiṣu puruṣaprajñaptiḥ| tataḥ puruṣaprajñaptyāśraye skandhādau grāhaka grāhameṣāmastīti khaṅgānāṁ grāhakavikalpāprahāṇam|
atha khalu śakrasyetyādinā na tat puṣpamityetadantena khaṅgānāṁ gotramucyate| atra dharmaparyāyo dharmaprabhedaḥ| khaṅgamārgaḥ| yannuśabdo| vākyālaṅkāre| subhūtimiti| dharmabhāṇakapūjayā dharmapūjanāt| etaditivakṣyamānaṁ(ṇaṁ) vitarkitaṁ abhūt| śakramanu śakraṁ prati vyāharaṇāyeti vitarkaṁ viditvā bhāṣaṇāya| imānīti prakṛtāni| puṣpāṇītyamalatvena puṣpasādharmyāt khaḍgamārgasaṁgṛhītāni kuśalāni| deveṣu pracarantīti avacaranti na dṛṣṭāni, anāśravatvena dhātupatitatvābhāvāditi bhāvaḥ| abhyavakīrṇānīti pariṣadi nirmitapuṣpaiḥ sūcitāni| nirmitāni yathādarśanamasattvāt| kuta ityāha| naitānītyādi| manomayānītyupasaṁhāraḥ| manonirji(rmi) tānītyarthaḥ| śakrastu manomayatvamapi niṣeddhumāha| anirjātānīti| yathā hi grāhyatvādvṛkṣādayo na santīti na tebhyo nirjātāni tāni| tathā manopi nāsti grāhakatvāditi tatopyanirjātāni subhūtirāha| yatkauśikānirjātaṁ na tatpuṣpamiti yattayornityābhisambandhānna tatpuṣpaṁ na sa khaḍmārgaḥ syādityarthaḥ| evaṁ manyate| nirviśeṣaṁ jātaṁ nirjātam| ataḥ sajātīyaṁ kāryamāśritam| kāraṇamāśrayaḥ| khaḍgamārgaśca khaḍgāśritaḥ| na ca khaḍgasya saṁskṛto dharmo mārgasyāśrayo yujyate sāsravasya vijātīyatvāt| anāsravasyāpi saṁskṛtasyādimatvādādita eva nirāśrayasyānutpattiprasaṅgāt| tasmādanāsravatvena sajātīyaḥ khaḍgasya dharmadhātureva khaḍmārgasyāśraya ādhāraḥ pratiṣṭhāgotramiti khaḍgamārgasyādhāraḥ|| ataḥ śāstram-
[37] grāhyārthakalpanāhānāt grāhakasyāprahāṇataḥ|
ādhārataśca vijñeyaḥ khaḍgamārgasya saṅgrahaḥ||2-8||
atha khaḍgānāṁ kathaṁ parārthakriyāṁ ? icchāmātreṇa tatsiddheḥ| kathaṁ tebhyaḥ śravaṇam ? sūśrūṣāmātreṇa| yataḥ śāstram-
[38] suśrūṣā yatra yatrārthe yasya yasya yathā yathā|
sa so'rthaḥ khyātyaśabdopi tasya tasya tathā tathā||
'yasya yasya' vineyasya| 'yatra yatrārthe' iti nirvedhabhāgīyeṣvāryamārge vā| 'yathā yathā' iti yena yenākāreṇa| atha khalu śakretyādi| dvitīyād atha khalu śakraśabdāt prāk nirvedhabhāgīyāni vaktavyāni| tatra buddhadharmeṣu śikṣata ityetadantena ūṣmā| nāmapadaiḥ prajñaptiḥ vyavahāraḥ| tān nirdiśati| na ca virodhayati tāṁ cottānīkaroti| tāmeva copadiśati| tathā hi prajñaptimātraṁ rūpaṁ prajñaptimātrameva dharmatetyupadiśati ityūṣmā|
yo'prameyeṣvityādinā na parihāṇāyetyetadantena mūrdhā| kathaṁ na śikṣate, anupalambhāditi| iti mūrdhā| yo na rūpasya vivṛddhaya ityādinā atha khalvāyuṣmānityataḥ prāk kṣāntiḥ| atra rūpāderaparigrahayuktirmahatyorbhagavatyoruktā 'adhyātmaśūnyatāṁ yāvadabhāvasvabhāvaśūnyatāmupādāya' iti| iti kṣāntiḥ| atha khalvāyuṣmānityādinā atha khalu śakra ityataḥ prāgagradharmaḥ| evaṁ ceti buddhisthaṁ hetuḥ parāmṛśati| mahatyorbhagavatyorya uktaḥ tathā hi "na sa rūpasyotpādaṁ paśyati na nirodhaṁ nodgrahaṁ notsargaṁ na saṁkleśaṁ nāvadānaṁ na cayaṁ nāpacayaṁ no hānirna vṛddhim" ityagradharmāḥ| ataḥ śāstram-
[39] prajñapteravirodhena dharmatāsūcanākṛtiḥ|
ūṣmagaṁ mūrdhagaṁ rūpādyahānādiprabhāvitam||2-9||
[40] adhyātmaśūnyatādyābhī rūpāderaparigrahāt|
kṣāntī rūpādyanutpādādyākārairagradharmatā||2-10||
ityuktaḥ pratyekabuddhamārgaḥ||
bodhisattvasya mārgo vaktavyaḥ| tamadhikṛtya śāstram-
[41] kṣāntijñānakṣaṇaiḥ satyaṁ satyaṁ prati caturvidhaiḥ|
mārgajñatāyāṁ dṛṅmārgaḥ sānusaṁ (śaṁ) soyamucyate||2-11||
iti saṁkṣepeṇa sūtrārthaḥ| dve kṣāntī dve ca jñāne pratisatyam| duḥkhe dharmajñānakṣāntirduḥkhe dharmajñānam| duḥkhe anvayajñānakṣāntirduḥkhe anvayajñānam| evaṁ samudayanirodhe mārge ca| ebhiḥ pratisatyaṁ caturvidhaiḥ kṣaṇairbodhisattvasya darśanamārgajñatāyāmucyate sahānusaṁ (śaṁ)-syaiḥ| eṣāṁ tu kṣaṇānāṁ viśeṣalakṣaṇamadhikṛtya śāstre pañca ślokāḥ-
[42] ādhārādheyatā'bhāvāttathatābuddhayormithaḥ|
paryāyeṇānanujñānaṁ mahattā sāpramāṇatā||2-12||
[43] parimāṇāttathatābhāvo rūpāderavadhāraṇam|
tasyāṁ sthitasya buddhatve'nugrahā'tyāgatādayaḥ||2-13||
[44] maitryādi śūnyatāvyāptirbuddhatvasya parigrahaḥ|
sarvasya vyavadānasya sarvādhivyādhiśātanam||2-14||
[45] nirvāṇagrāhasā (śā)ntatvaṁ buddhebhyo rakṣaṇādikam|
apramāṇi (aprāṇi) vadhamārabhya sarvākārajñatā naye||2-15||
[46] svayaṁ sthitasya satvānāṁ sthāpanaṁ pariṇāmanam|
dānādīnāṁ ca sambodhāviti mārgajñatākṣaṇāḥ||2-16||
mārgajñatāyāṁ bodhisattvasya darśanamārgakṣaṇā ityarthaḥ|
imāṁ tu bhagavatīmadhikṛtyādyaṁ pādatrayamanyathā kartavyam| tatrādyaḥ kṣaṇaḥ pādadvayena-
rūpādito dhīrnānanyā na cānyā paramārthataḥ|
dhīḥ prajñāpāramitā sā rūpādibhyo nābhinnā lakṣaṇabhedāt| na ca bhinnā paramārthataḥ| tathā hi| yā prajñāpāramitā yadrūpādi yā rūpāditathatā yā ca gaveṣaṇā sarva ete dharmā na saṁyuktā na visaṁyuktā arūpiṇo'nidarśanā'pratighā ekalakṣaṇā yadutālakṣaṇāḥ, na saṁyuktā na visaṁyuktā iti| nābhinnāḥ na bhinnāḥ kalpitā nāmatvāt| bhedābhedayośca bhāvadharmatvāt| ata eva rūpaskandhābhāvādarūpiṇaḥ| cakṣurvijñānābhāvādanidarśanāḥ| svadeśe parasyotpatteravibandhanādapratighāḥ| bhedapratibhāsānāmastaṅgamādekalakṣaṇāḥ| yadutālakṣaṇā iti tathatāmātralakṣaṇāḥ| ata ādyasya kṣaṇasya prastāvanā| atha khalu śakra ityādinā tatkasya hetorityataḥ prāk| tata urdhvamādyakṣaṇa evamukta ityataḥ prāk| iti duḥkhe dharmajñānakṣāntiḥ|
caturṇāṁ kṣaṇānāṁ viśeṣalakṣaṇaṁ śāstreṇa-
[43a] tasyā [:]catuṣṭayaṁ yattu mahattā sā'pramāṇatā|
parimāṇāntatā'bhāvau rūpādeḥ
saha apramāṇatayā 'sā'pramāṇatā'| 'mahattā' apramāṇatā cetyarthaḥ| anta evāntatā| parimāṇaścāntatā| ca tayorabhāvau aparimāṇatā| anantatā cetyarthaḥ| 'tasyāḥ' iti prajñāpāramitāyāstanmahattādi 'catuṣṭayaṁ yat rūpādeḥ' iti sambandhaḥ| rūpādermahattvādinā tadālambanāyāḥ prajñāpāramitāyā mahattvādi| mahāpāramitā| apramāṇapāramitā| aparimāṇapāramitā| anantapāramitā cetyarthaḥ| etacca mahāpāramitāvijñānaṁ nirabhiniveśaṁ draṣṭavyam| evaṁ mahāpāramiteti kauśika nābhiniviśata ityādeḥ sūtrapāṭhāt| ata evamukte śakreṇa teṣāmuddeśaḥ| sthavira ityādikaḥ subhūtinā saślādhānuvādaḥ| tataḥ subhūtinaiva nirdeśaḥ tatkasyetyādi| tatra rūpādīnāṁ mahattā-amuṣmin kāle bhāvo'muṣminnabhāvaḥ-ityevaṁ kālato'paricchedāt tadālambanatvāttasya mahattvam| iti duḥkhe dharmajñānam||
ākāso(śo)pamena tathatāśarīreṇa pramāṇato'paricchedādapramāṇateti| duḥkhe'nvayajñānakṣāntiḥ||
saṁkhyayā aparicchedādaparimāṇateti duḥkhe'nvayajñānam||
deśato'paricchedādanantatā ārambaṇanantatayā ca| ārambaṇaṁ sarvadharmā na ca teṣāmantato(tā)'sti gaṇanātikrāntatvāt| api ca sarvadharmā anantā asattvena teṣāmutpādavināśāntayorabhāvāt| sattvā apyālambanamubhayanairātmyajñāne| te cānantāḥ| śakra āha| tatkathamanantā iti| subhūtirāha| na gaṇanā ayogena gaṇanābahutvena veti| na gaṇanātikrāntatvena| nāpyanantākhyayā saṁkhyayetyarthaḥ| kathaṁ tarhīti tarhi śabdo'kṣamāyām| na dharmādhivacanamiti dharma ātmadravyaṁ na tasyādhivacanaṁ tasyābhāvāt| dharmatvena svārthābhidhānāt nādharmādhivacanam| prakṣiptamiti sūtraiḥ prayuktam| kutaḥ ? yata āgaṁtukaṁ sati vicāre calatvāt| yato'vastukaṁ ātmadravyābhāvāt| ātmasambandhādapyātmeti kiñciducyate| tadapi nāstyātmano'tyantamasattvādityanātmīyam| athavā ātmaprajñaptiviṣayaḥ skandhādirātmīyastasyāpyabhāvādanātmīyam| athavā nāma saṁjñā tasyātmīyaḥ saṁjñī| tadabhāvādanātmīyam| ārambaṇaṁ viṣayastadabhāvāt ānārambaṇam| atreti śāstṛśāsane| etaccāptavacanādapi nairātmyasiddhiṁ darśayitumāha| kā satvānantateti| gaṇanāti krāntatvena na kācitpramāṇasiddhepi nairātmyeāptavacanādapi nātmasiddhiriti darśayitumāha| sacetyādi| svareṇeti vacanena| anantasya lokasya vijñaptirarthajñāpano ghoṣaḥ śabdo'syeti tathoktena| tathāpyatimāṁsalatvāt gambhīro nirghoṣastūryanirghoṣavadvicitraḥ śabdosyeti tathoktena| avitiṣṭhamāna iti aviśrāmyena| api nviti kinnu| ādiśuddhatvamādita evāsattvapariśuddhatvaṁ sarvatrāsattvam| anenāpi paryāyeṇa prakāreṇa| anantapāramiteyam| katamenetyata āha| evaṁ sattvānantayeti| satvānāmutpādanirodhāntavirahāt sattvānantatayeti| evaṁ cetyevameva| na gaṇānatikrāntatveneti samudaye dharmajñānakṣāntiḥ||
avadhāraṇam||
tasyāṁ sthitasya buddhatve,
'tasyāṁ' prajñāpāramitāyāṁ sthitāyāṁ yad 'buddhatve'vadhāraṇaṁ' buddha eva sa dṛṣṭavya iti sa ṣaṣṭhaḥ kṣaṇaḥ| tasya prastāvanā| atha khalu sendrakā ityādinā| indra śakraḥ| brahmā sahāpatiḥ| prajāpatayaścatvāro lokapālāḥ| viśiṣṭa dharmaśravaṇapraharṣādaprayatnajaṁ vacanaṁ udānaṁ tat udānayanti sma| udīratavantaḥ| aho ityāścarye| dharma iti deśanādharmaḥ| punaḥ dharma iti dharmaprakāśito darśanamārgaḥ| tasyaiva dharmasya dharmatā prakṛtistathā gatotpādanam| ata evāhuḥ ya ityādi| prādurbhāva utpādo'nāśravalakṣaṇaḥ sūcyate| tadvacanātkilādau pratīteḥ| tataḥ kramena(ṇa) sphuṭena sphuṭataraṁ sphuṭatamaṁ ca pratīteḥ| deśyate prakāśyate prabhāvyate ca| tathāgatamityādinā tameva ṣaṣṭhaṁ kṣaṇamāhuḥ| adyāgreṇeti| adya prabhṛti dhārayiṣyāmaḥ| avirahito prāptā'parihāṇāt| vihariṣyati saṁmukhībhāvāt| tathāgataṁ tu svayamavadhārayiṣyāma iti yaduktaṁ tattathāgatatve niyatamaviśeṣalābhāt| tallābhe ca vyākaraṇam| tata āha yadāhamityādi| alpavayo hi śrotriyo māṇavaka ityucyate| tasyāmantraṇaṁmāṇavaka, bhaviṣyasi buddho bhagavān svayamabhisaṁbodhāt| buddhiratiśayenāsyāstīti buddhaḥ| tādṛśaṁ pratyekabuddhopīti| tadvayavacchedārthaṁ bhagavad grahaṇam| ṣaḍivadhena bhagārthena tasya yogāt| bhagavān bodhisattvopi| tadvayavacchedārthaṁ buddhagrahaṇaṁ tasyānabhisambodhāt| yathā dharmāstathaiva gadanāt tathāgataḥ| gadeḥ pacādyac| nairuktastakāraḥ| arayaḥ kleśāstān hatavāniti arhan| samyagaviparītaṁ samastaṁ buddhamaneneti samyaksaṁbuddhaḥ| etena śāstṛtvasaṁpaduktā| na hyavaktā viparītavaktā vā śāstā bhavati| viparītavacanaṁ ca kleśavaśādajñānādvā bhavet| taccobhayamasya nāsti yathākramamarhatvāt samyaksambuddhatvācc| saṁsāriṇaḥ kathamī[dṛśī] śaktiriti cedāha sugata iti| gataḥ punarbhavāt muktaḥ| suśabdaḥ prasa (śa)-stāpunarāvṛttiniḥśeṣārthaḥ, surūpavat sunaṣṭajvaravat supūrṇaghaṭavacca| bāhyaśaikṣāśaikṣāṇāṁ vyavacchedāya yathākramam| tatra lokottareṇa mārgeṇa gatatvāt praśastaṁ gataḥ| naivaṁ bāhyāḥ| sāvadhikatvena tanmokṣasyāmokṣatvāt|
"punarāvṛttirityuktau janmadoṣasamubhdavau|"
tau ca śaikṣāṇām| aśaikṣastu bhagavāṁstasmādapunarāvṛttyā gataḥ| śeṣamakleśanirjvaraṁ|
"kāyavākbuddhivaiguṇyaṁ mārgākṣapaṭutāpi vā|"
tadaśaikṣāṇāmapi hīnayānarhatāṁ yathāsambhavamasti| na tu bhagavataḥ| tato niḥśeṣagamanāt sugataḥ| kathamekaḥ suśabdastrīnarthānāha ? tantreṇa nyāyena| tadyathā śveto dhāvati| alambumāṇāṁ yāteti| śvetaḥ śuklaḥ śvā itaḥ śvetaḥ| alambumā nāma grāmaḥ| tasya yātā gantā bumā api grāmaḥ| tasyālaṅganteti| kathaṁ sugataḥ ? yato vidyācaraṇasampannaḥ| vidyā adhiprajñaṁ śikṣā, adhiśīlamadhicittaṁ ca| śikṣācaraṇaṁ vidyā puraścaraṇatvāttayoḥ| ato vidyayā cakṣuṣeva paśyan| itarābhyāṁ caraṇābhyāmiva tathā gamanāt sugataḥ| tadanena padadvayena śāstṛtvasampado heturūktaḥ| lokaviditi lokasya vinayanakālākālādiparijñānāllokavit| puruṣā eva damyā damanīyā vineyatvāt| teṣāṁ sārathiḥ samyagvinetā| tasya sadṛśaḥ sārathirastyeva| tadanyaḥ sugatastatodhikastu| nāstīti anuttaraḥ puruṣadamyasārathiḥ| anena padadvayena śāstṛtvasampado heturuktaḥ| athāsya karmaṇo viṣayaḥ| kiṁ durgatiṁ gatā api ? netyāha| śāstā devānāṁ ca manuṣyāṇāṁ ceti| iti samudaye dharmajñānam||
atha khalu ta ityādinā saptamaṁ kṣaṇamāhuḥ| āścaryamāhārikārthe| paramāścaryamanuparigrāhikāthe| yāvacchabdaḥ paryantārthaḥ| dānapāramitāyā śīla-pāramitāyā yāvat sarvajñatāyāḥ sarvākārajñatāyā ityarthaḥ| āhāriketyākarṣikā| anuparigrāhiketyanuśabdo'nvayārthaḥ| anvayo yuktirnyāyaḥ| aparigrahonutsargayogaḥ| aparigrahānutsargayogayoḥ sāhityam| anvayena parigrāhikā yathā na parigṛṇhāti na cotsṛjati tathā parigrāhiketyarthaḥ| atra śāstram-
iti| ādānamādiparigrahaḥ| anugraho'vikalpanam| ayamaparigrahārthaḥ| atyāga eva atyāgatā| ayamanutsargārthaḥ| bodhisattvāḥ parigṛṇhanti| bhagavatī tān parigrāhayatīti samudaye'nvayajñānakṣāntiḥ||
śakreṇa prastāvakatvādupalakṣitaḥ parivartaḥ śakraparivartaḥ||
āryāṣṭasāhastrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṁ ratnākaraśāntiviracitāyāṁ dvitīyaḥ parivartaḥ||
Links:
[1] http://dsbc.uwest.edu/node/5326