Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > atha pañcacatvāriṁśaḥ paṭalavisaraḥ

atha pañcacatvāriṁśaḥ paṭalavisaraḥ

Parallel Devanagari Version: 
अथ पञ्चचत्वारिंशः पटलविसरः [1]

atha pañcacatvāriṁśaḥ paṭalavisaraḥ |

athakhalu bhagavāṁ śākyamuniḥ punarapi mañjuśriyaṁ kumārabhūtamāmantrayate sma | sarvāṁ ca śuddhāvāsabhavanasannipatitāṁ devagaṇānāmantrayate sma | śṛṇvantu bhavanto devasaṅghāḥ ! mañjuśriyasya kumārabhūtasya mahāṛddhivikurvaṇaprātihāryavikrīḍitaceṣṭitabālarūpasvarūpanidarśanayathāśayatvasantoṣaṇamahāyānāgradharmaprāpaṇaṁ sattvapākasaṁyojanamudrāmantraprabhāvatatrasattvayojanamabhiprāyasampūraṇārthaṁ mudrāpaṭalaṁ paramaguhyatamaṁ sarvamantratantrakalpeṣu bījabhūtaṁ sārabhūtaṁ paramarahasyaṁ mahāguhyatamaṁ paramottaratantreṣu sarvalaukikalokottareṣu aprakāśyaṁ paramagopyaṁ nāśiṣyāṇāṁ ca deyam aśrāddhānāmanutpāditabodhicittānāṁ matsariṇāmanyatīrthāyatanabhaktyānāṁ mahāyānāgradharmavidveṣiṇāṁ sarvamantratantreṣu agauravajātānām | eteṣāṁ prakāśya anyeṣāṁ prakāśyamiti samayajñānāṁ buddhaśāsane pratipannānāṁ surūpasuveṣaśrāddhamavikalacittasandhānamahotsāhā sarvamantreṣu ca sagaurava sarvabuddhabodhisattveṣu pratyekabuddhāryaśrāvaka sarvadeva sabrahmacārī sapratīsādarajāteṣu sattveṣu mahāsannāhasannaddheṣu sakalasattvādhātvottāraṇābhyudyamodyateṣu mahākāruṇikeṣu kṣāntisaurabhyasuvacaskeṣu sattveṣveteṣāṁ deyamanyeṣāmadeyamityāhu ca ||

eka mudrāgaṇaḥ śreṣṭhaḥ prayukto mantrayojitaḥ |

karoti karma vividhā maneṣṭā manuyojitā ||

jāpibhiḥ sarvakālaṁ tu prayoktavyaḥ siddhimicchatā |

nāmnā trailokyavikhyātaḥ buddhaiḥ ajitaḥ sadā ||

strīsampatkaro hyeṣa prathitaḥ sarvajantubhiḥ |

śrīvatso nāma mudro'yaṁ pramukho'ṣṭaśate bhuvi ||

mudrāṇāmaṣṭaśataṁ jñeyaṁ mañjughoṣa ! śṛṇohi me |

purā jinavarairgītaṁ buddhaputraiśca dhāritam ||

ahaṁ vakṣye pratyahaṁ varttamānamanāgatam |

arthārthaṁ samanumodye rakṣye'haṁ bhuvanatraye ||

mañjughoṣastathā hṛṣṭaḥ uvāca vadatāṁ varam|

deśayantu mahātmāno buddhāḥ sarvatra pūjitāḥ ||

yaṁ śrutvā puruṣāḥ prājñāḥ niyataṁ bodhimāśraye |

sarveṣāṁ tu pravṛttānāṁ japahomavrate sthitām ||

dhruvaṁ mantrāstu siddhyeyurimairmudraistu mudritāḥ |

adhyeṣye'haṁ mahāvīraṁ śākyasiṁhaṁ narottamam ||

asmākaṁ sattvamarthāya dharmakośārthapūraṇam |

mahāyānāgradharmārthaṁ mantracaryārthasādhaka ||

durdāntadamakaṁ puṇyaṁ pavitraṁ pāpanāśanam |

deśayantu mahāvīrā paṭalaṁ mudrasambhavam ||

pūraṇārthaṁ tu mudrāṇāṁ sūcanārthaṁ tu devatām |

anukampārthaṁ tu jāpinām ||

evamuktvā tu mañjuśrīḥ kumāro bālarūpiṇaḥ |

nirīkṣya sugataśreṣṭhaṁ sukho mañjuravastadā ||

uvāca madhurāṁ vāṇīṁ muniśreṣṭho vināyaka |

kalaviṅkarutaḥ śrīmāṁ meghadundubhiniḥsvanaḥ ||

brahmasvareṇa vacasā vāco mabhyācacakṣa saḥ |

śṛṇotha bhūtagaṇāḥ sarve kalpārthaṁ mantradevatām ||

samayaṁ sarvadaivānāṁ mukhyaṁ mudrāśca daivatam |

samatikrāntabuddhaistu pratyekārhatasādhakaiḥ ||

kaḥ punaranyasattvaistu vidyādaivatalaukikaiḥ |

eṣa mudrāgaṇajyeṣṭhaḥ sarvamudreṣu katthyate ||

yaṁ tathā jāpinaḥ sarve niyataṁ siddhyanti devatā |

ādau kisalayaṁ nāmnā dvitīyaṁ bhavati mekhalā ||

tṛtīyaṁ sumekhalā caiva caturthī sumanusodbhavā |

pañcamī saṅkaletyāhuḥ ṣaṣṭhī rekhā praghuṣyate ||

suvarṇā saptamī jñeyā mālā bhavati cāṣṭamī |

navamī aṅkuśī khyātā daśamī saptadaśacchadā ||

ekādaśī bhavet kuntā sukuntā dvādaśī bhavet |

kardamī trayodaśī cātra paṭahī pañcadaśī bhavet ||

ṣoḍaśī tu bhaved yaṣṭiḥ muṣṭiḥ saptadaśī viduḥ |

aṣṭādaśa samākhyātā vajramālā pragīyate ||

hemamālonaviṁśā tu padmamālā tha viṁśati |

nāgī nāgamukhī caiva tṛtīyā bhavati mahāmukhī ||

vaktrā ca vaktrasahitā chatrī bhavati lohitā |

lohitā cāṣṭaviṁśā tu nīlalohitikā sinī ||

jyotsnā jani tāmasī dvātriṁśā kathitā bhuvi |

tārā sutārā tārāvartā sumudrajāpi ||

ghorarūpiṇī vikhyātā rātrī bhayadā sadā |

mahāprabhāveti vikhyātā yā mudrā bhuvi locanā ||

saptatriṁśatimudrāstu saṅkhyā hyeṣā pragīyate |

śvetā paṇḍarā caiva evalā māmakī ca yā ||

mahābhayaharī devī bhrukuṭī tu pragīyate |

ajitā aparājitā khyātā jayā vijayā parājitā ||

sādhakī sādhanī caiva tārā śveteti gīyate |

ghaṭakarparamityāhuḥ sugatī gatiśodhikā ||

padmī padmasutā caiva vajrī vajramanodbhavā |

strīsaṅkhyā gaṇo mudraiḥ puruṣāṇāṁ tu pragīyate ||

bhadraṁ mudrapīṭhaṁ tu āsanaṁ śayanaṁ bhuvi |

svayambhūśambhucakraśca kuliśo musalastathā ||

svastiko liṅgamudraśca pakṣirāḍ garutmanaḥ |

mudro garuḍadhvajo jñeyaḥ viṣṇurudrasavāsavaḥ ||

brahmā padmodbhavaḥ śrīmāṁ śrīsampuṭa eva ca |

tathyaṁ yamalamudraṁ ca mayūrāsanameva tu ||

viditaṁ sarvadig dhīmāṁ kārttikeyārthadaḥ sadā |

kumārasyānucaro jñeyaḥ mañjughoṣasya ||

tasya mudraṁ mahāvīryaṁ tā tāḥ śaktidharaḥ sadā |

mayūrāsanamudraṁ tu tasyaivaitat prayujyate ||

anena baddhvā mantreṇa kārttikeyasya yuktitaḥ |

yāvanto laukikā mudrā śaivāścaiva savāsavāḥ ||

sarve bhavanti baddhvā vai vaśyārthaṁ hi prayujyate |

eṣa mudrā karo hyarthāṁ puṣkalāṁ sādhu ceṣṭitām ||

prasanno buddhaputrasya mañjughoṣasya dhīmataḥ |

buddhaśāsanamavatīrṇo bālarūpī maharddhikaḥ ||

kārttikeyo'tha vikhyātaḥ mantramukhye'tha laukike |

sarveṣāṁ ca prayoktavyo bāliśānāṁ viśeṣataḥ ||

grahamātarakūṣmāṇḍaiḥ gṛhītā kaṭapūtanaiḥ |

daityadānavayakṣaiśca piśācoragarākṣasaiḥ ||

kravyādairmānuṣaiścāpi nityaṁ cāpi vimokṣakaḥ |

raudrasattve'tha duṣṭebhiḥ piśitāśanavyantaraiḥ ||

mudritebhiśca manujairmudro'yaṁ sampramokṣakaḥ |

sarvasattvārthayuktaśca prayuktaḥ sukhadaḥ sadā ||

saṁkṣepeṇa tu ukto'yaṁ vistaraścaiva saṁjñakam |

aparaṁ mudraṁ pravakṣyāmi yaṁ baddhvā sukhī bhavet ||

jāpinaḥ sarvakarmeṣu prayuktasyāpyamoghavām |

nāmnā buddhāsano nāma mahāmudrā prakatthyate ||

vistaraḥ sarvatantreṣu paṭhyate tāṁ nibodhata |

yaṁ baddhvā jāpinaḥ sarve niyataṁ bodhiparāyaṇāḥ ||

kaḥ punaḥ siddhikāmānāṁ bhogālipsaparāyaṇam |

pūrvava caukṣasamācāraḥ sthitvā ca prāṅmukhaḥ śuciḥ ||

ubhau hastau samau kṛtvā añjalyākāramāśṛtau |

kuryād vikāsitau cāgre ubhāvaṅguṣṭhanāmitau ||

madhyamāṅgulimāśliṣṭau kuṇḍalākāracihnitau |

paryaṅkenopaviṣṭe tu nābhideśe tadā nyaset ||

eṣa mudrāvaraḥ śreṣṭhaḥ sarvakarmeṣu yojitaḥ |

uttameṣu ca uttiṣṭhe nādhame madhyame'pi vā ||

kṣipramarthakaro hyeṣa siddhaḥ sarvatra yujyate |

mahāpuṇyo pavitro'yaṁ maṅgalyamaghanāśanaḥ ||

sarvapāpaharaḥ puṇyaḥ mudro'yaṁ siddhihetavaḥ |

dvitīyamaparaṁ mudrā mahāmudrā prakatthyate ||

nāmnā śatruñjayī nāma sarvavighnavināśinī |

yaṁ baddhvā śatravaḥ sarvāṁ vaśaṁ kuryānna saṁśayaḥ ||

sarvecchoṣamāyānti gacchante vātha dāsatām |

rāgo dveṣaśca mohaśca svapakṣaḥ sagaṇaiḥ saha ||

lokamātsaryamānaśca vicikitsā kathaṁkathā |

pramādyo māyā kausīdyaṁ sādhyeṣyā kumārgatā ||

mitthyādṛṣṭidaśe māne dante stambhe ca lubdhatā |

daśā kuśalapathā karmā sarve te śatravaḥ smṛtāḥ ||

eṣa śatrugaṇaḥ prokto buddhairbuddhasu taistathā |

eṣa mārgeṣvavasthābhiḥ prāṇino ya ca māśṛtā ||

buddhaśāsanahantāraḥ teṣāṁ mudrā prayujyate |

iyaṁ mudrā mahāmudrā gītaṁ buddhaiḥ purā sadā |

prayoktavyā prāṇināṁ hyeṣā damanārtthaṁ pāpanāśanī |

tathaiva purataḥ sthitvā ubhau pāṇisamāśraye ||

samāśliṣṭau tha tau kṛtvā añjalyākāramāśṛtau |

aṅguṣṭhayugale kṣipraṁ tarjanyau saṁnyasedubhau ||

kuṇḍalākārasaṁśliṣṭau tṛtīye parvamāśrayet |

eṣā arthakarī mudrā dvitīyā kathitā jinaiḥ ||

śatrūṇāṁ nāśayet kṣipraṁ hṛdayāṁsi pradoṣiṇām |

tṛtīyaṁ mudraṁ pravakṣyāmi mañjughoṣa ! śṛṇohi tām ||

nāmnā śalyaharī divyā sarvaśalyavināśinī |

sarvatra yojitā mudrā sarvavyādhicikitsakī ||

viṣaśastrakṛtāṁ doṣāṁ jalapāvakasambhavām |

anilodbhavadoṣāṁśca duṣṭasattvagarapradām ||

kravyādāṁ mānuṣāṁścāpi saviṣāṁ sthāvarajaṅgayām |

yacca dehagatāṁ śalyāṁ nārīṇāṁ prasavātminām ||

saṁsārābhiratāṁ cānyāṁ prāṇināṁ doṣapīḍitām |

sarvanetāstathā śalyāḥ viśalyakaraṇī hyayam ||

eṣa mudrā mahāmudrā smaritā sarvajantubhiḥ |

viśalyā sukhitā kṣipraṁ bhavate nātra saṁśayaḥ ||

nāmamātreṇa te martyā mantrasyāsya prabhāvataḥ |

sarvavyādhivinirmuktā vicarante mahītale ||

pūrvavaccaukṣasamācārā śucirvastraśucī tadā |

badhnīyānmudravaraṁ śreṣṭhaṁ tṛtīyaṁ pāpanāśanam ||

ubhau hastau samāyojya viparītākārasambhavām |

samau vyaktau añjalyākārau hṛdayasthāne tu taṁ nyaset ||

eṣa mudrā mahāmudrā sarvānartthanivāraṇī |

yaṁ baddhvā jāpinaḥ sarve niyataṁ bodhiparāyaṇāḥ ||

caturthī tu mahāmudrāṁ mahāyakṣīṁ tamādiśet |

mahāprabhāvā vijñeyā sarvamantreṣu jāpinām ||

atra yakṣagaṇāḥ sarve yakṣiṇyaśca maharddhikāḥ |

mantradevatasarveṣu uttamādhamamadhyamāḥ ||

sarvasattvaistu sampūjyā mudreyaṁ sampragīyate |

ādau baddhvā japenmantraṁ homasādhanakarmasu ||

sarvatra yojitā puṇyā sarvamantrāṇi sādhayet |

vajrapāṇistathā māntraḥ sarvamudreśvarī hyayam ||

paṭhitā lokanāthaistu purā jyeṣṭhairhyatītakaiḥ |

tathaiva śucino bhūtvā sthitvā udaṅmukhastadā ||

badhnīyānmudravare śreṣṭheḥ sarvakarmeṣu jāpinaḥ |

damanārthaṁ sarvabhūtānām ||

yathāyaṁ kurute kṣipraṁ yaḥ sattvāceṣṭitaṁ bhuvi |

ubhau hastau tadā nyasya sampuṭākāraveṣṭitau ||

kuryāt trisūcikākāraṁ aṅguṣṭhau kanyasamadhyamau |

anyonyasaṁśliṣṭau caturbhiścāpyatha nāmitau ||

kuryānmudravaraṁ hyuktaṁ śiraḥsthāne tu saṁsthitam |

yaṁ dṛṣṭvā sarvabhūtā vai vidravanti na saṁśayaḥ ||

pañcamī tu mahāmudrā śṛṇu tvaṁ mañjuravaḥ sadā |

nāmnā trisamayā caiva mahāpuṇyatamā śivā ||

durdāntadamanī nityaṁ sarvasattvārtthasādhanī |

ghorarūpī maheśākṣā kālarātrisamaprabhā ||

kṛtāntarūpiṇī bhīmā yamasyāpi bhayānikā |

caṇḍā ca caṇḍarūpīti duḥprekṣā duḥsahā sadā ||

rudravāsavayakṣeṣāṁ rākṣasagrahamātarām |

devānanusarāṁścaiva mantramukhyāṁ maharddhikām ||

sarvasattvā tathā nityaṁ durdāntadamakī hitā |

akālamṛtyuvināśāya mṛtyunāśāya vai hitā ||

sṛṣṭā sarvabuddhaistu kṛtāntasyāpi bhayāvahā |

yaṁ baddhvā puruṣā nityaṁ samayajñā bhavanti ha ||

ye ca mantrāśritā nityaṁ te'pi muktā jape ratā |

teṣāṁ siddhyanti mantrā vai ayatnenaiva dehinām ||

ajāpino'pi bhavejjāpī aśuciḥ śucino bhavet |

saṁyuktaḥ krodharājena yamānteneha mudrayā |

sarvakarmakarā hyeṣā saṁyuktā tattvadarśibhiḥ |

sarvavighnavināśārthaṁ sarvavyādhicikitsanā ||

sarvasattvārthasambhārā sarvaduṣṭanivāraṇā |

sarvāsāṁ pūraṇārthāya vihitā munivaraiḥ purā ||

eṣa mudrā hitā loke samayabhraṁśācca pūraṇī |

baddhvā tu mudravaraṁ śreṣṭhaṁ samayajñastatkṣaṇād bhaved ||

sarveṣāṁ caiva mantrāṇāṁ laukikānāṁ ca tatottamāt |

praviṣṭo maṇḍalo jñeyaḥ mudrā mantreṇa īritaḥ ||

tathaiva śucino bhūtvā pūrvavat sarvakarmasu |

trisūcyākāra tathā vajraṁ aṅgulībhiḥ samācaret ||

jyeṣṭhamadhyamaaṅgulyau aṅguṣṭhaiśca satā nyaset |

mūrdhni sthāne tataḥ kṛtvā apasavyena bhrāmayet ||

eṣa mudravarā śreṣṭhā prayuktaḥ sarvakarmasu |

etā pañca mahāmudrā lokanāthaistu bhāṣitā ||

niyataṁ puruṣavarā baddhvā sambodhyagraṁ spṛśanti ha |

sarvāsāṁ pūrayatyete jāpināṁ manasodbhavām ||

sarvatathyaṁ yathābhūtaṁ darśayanti yathepsitam |

apare mudravarā śreṣṭhā pañca caiva prakāśitā ||

śiraḥ vaktro'tha gātraṁ ca utpalaṁ kavacaṁ tathā |

ete mudravarā divyā mañjughoṣasya dhīmataḥ ||

purā lokavarairmukhyaiḥ kathitā tattvadarśibhiḥ |

ahaṁ ca mañjuravaṁ vakṣye katthyamānaṁ nibodhyatām ||

śṛṇuṣvaikamanā nityaṁ mudrā mudravarottamām |

pūrvavaccaukṣasamācāraḥ sthitvā dhātuvarāgrataḥ ||

badhnīyāt karapuṭe nityaṁ mudrāṁ pañcārthasaṁjñikām |

ubhe karapuṭāgre tu kuḍmalākārakārite ||

dadyuḥ śiravare nityaṁ śiramudreti saṁjñitam |

yathaivotpalamudrā tu nyastaḥ duravare sadā ||

sā ca sarvataḥ kṣiptā gātramudrā vidhīyate |

sa caiva kuto jñeyā vaktramudrā tu sā bhavet ||

tathaiva hastau saṁnyasya nābhisthāne tu saṁnyaset |

īṣi tarjanyāṅgulyanābhimātmanaḥ saṁspṛśet ||

sā bhavet kavacamudrā tu ātmarakṣā tu sā bhavet |

sarvatra yojitā hyete saphalā sarvārthasādhikā ||

ete mudrā mahāmudrā maṅgalyā maghanāśanā |

jāpibhiḥ sarvakālaṁ tu prayoktavyāḥ saphalā hitāḥ ||

mahāvīryā mahāpuṇyā sarvānarthanivārikā |

yaṁ baddhvā puruṣā nityaṁ niyataṁ bodhiparāyaṇāḥ ||

apare pañca mahāmudrā lokanāthasya tāpinaḥ |

munine śākyasiṁhāya tathā ratnaśikhe gurau ||

supuṣpāya sukeśāya tathā sumanasorave |

saṅkusumāya ca buddhāya tathā padmottare vare ||

sampūrṇāya sunetrāya śuddhā caiva jagadguroḥ |

pitāmahāya caiva muktāya jagadvarāmbaramuktaye ||

eteṣānāṁ ca buddhānāmanyeṣāṁ ca mahātmanām |

atītānāgatā sattvāṁ vartamānāṁ svayambhuvām ||

sarveṣānāṁ ca buddhānāṁ mūrdhni sambhūtilakṣaṇā |

mahāprabhāvā mahāmudrā samantājjvālamālinaḥ ||

uṣṇīṣā iti vikhyātā tṛdhātusamālaye |

cakravarttī mahāpuṇyo maṅgalyo maghanāśanā ||

sarveṣāṁ ca vidyānāṁ vidyārājaḥ smṛtaḥ prabhuḥ |

ekākṣarasaṁyuktaḥ mantro sugatamūrdhajaḥ ||

mudro tasya vido jñeyo prabhurekākṣarasya tu |

cakravarttī jinakule jāta mudraḥ parameśvaraḥ ||

ubhau hastau samāśliṣya sampuṭākāracihnitau |

muṣṭiyogena baddhvā vai madhyāṅgulyau susūcitau ||

īṣit saṅkocyavatkṛtvā kuṇḍalākāradarśitau |

eṣa sarvatrage mudrā sarvamantreśvaro vido ||

mūrdhānaṁ devataṁ kṛtvā suṣirākārakuḍmalam |

īṣinnāmitatarjanyau kanyasaṁ tu supūjitau ||

eṣa mudravaraḥ śreṣṭhaḥ tejorāśe tu kathyate |

tadeva sampuṭaṁ cāgryā chatrākārasaṁjñakam ||

vikāsyāṅgulī sarvāṁ sitātapatreti saṁjñitam |

jayoṣṇīṣaṁ hitaṁ devaṁ hi madhyāṅgulyau susūcitau ||

tadeva visāritau cāgre pāṇibhiḥ sarvato gataiḥ |

uṣṇīṣasaṅkabhavā jñeyā sarvatrārthadarśibhiḥ ||

munimūrdhajasambhūtā mudrā agrā pragīyate |

pañcamā tu bhavet sā tu sarvamuṣṇīṣasambhavā ||

anena vai sarvabuddhānāṁ yāvantamuṣṇīṣamūrdhajām |

sarve te ca samāyānti sarvakarmeṣu yojitā ||

sarve munivarairmudrā ye gītā bhuvanatraye |

sarveṣāṁ tu mudrāṇāṁ mudreyaṁ parameśvarī ||

anenābāhayenmantrāṁ anenaiva visarjayet |

anena sarvakarmāṇi kuryāt sarvatra jāpinaḥ ||

ete pañca mahāmudrā purā gītā munivaraiḥ |

sarvakamārthayuktā vai sarvamuṣṇīṣasādhikā ||

yāvanto munivaraiḥ gītā uṣṇīṣā bhuvanatraye |

sarveṣāṁ tu sarvatra ime pañcārthapūraṇā ||

sarvamuṣṇīṣato jñeyā mudrā vai ca asaṅkhyakā |

teṣāṁ pañca varā proktā sarvamuṣṇīṣasādhanī ||

avalokitamudrasya pañca vaite sumudrakāḥ |

prakṛṣṭā padmakule śreṣṭhā mudre te bhuvi maṇḍale ||

uṣṇīṣaṁ ca śirovaktrapadmamudrā ca kathyate |

mahākaruṇajā devī tārā bhavati pañcamī ||

pūrva caukṣasamācāraḥ dhautavastra sujaptadhīḥ |

pāṇinā śirasā mṛśya ūrdhvahasto bhavennaraḥ ||

vāmapāṇitale lekhyāṁ muṣṭiyogena veṣṭayet |

eṣa uṣṇīṣamudro'yaṁ avalokitamūrdhajām ||

tadeva śiravare dattvā śiramudrā pragīyate |

tadeva saṅkucitau cāpi nābhideśe pratiṣṭhitau ||

vikāsya aṅgulī sarvāṁ padmamudreti sā vidoḥ |

upariṣṭādeva vaktrānte hastau tau na samāśṛte ||

anyonyamiśritau hastau viralāṅgulimāśritau |

tadeva vaktramudrā tu padmaketo'tha gīyate ||

yā tu padmadhvaje mudrā nāgaloke prakathyate |

sa bhavenmuṣṭiyogena ubhau hastau samāśritau ||

ubhau tarjanyatāṁ cordhvau sūcībhūtau sucihnitau |

aṅguṣṭhapīḍitau śreṣṭhau tārāmudreti kathyate ||

eṣā mudravarā śreṣṭhā karuṇā padmadhvaje vidoḥ |

ityevaṁ pañca mahāmudrā kathitā padmālaye sadā ||

bodhisattvasya mukhye tā lokeśasya mahātmane |

atra padmakule bhavanti bandhaṁ sarvakarmasu ||

mantranātheśvaro ye ca vidyā devatalaukikā |

sarve te atra vai mudre mudrā yānti sumudritā ||

ye ca yakṣeśvarā gītā vajrapāṇimaharddhikā |

mahāmantrārttharaudrāśca krodhaprāṇaharā tathā ||

ye cānye laukikā mukhyā mantrayuktāśca devatā |

sarve te ca samāyānti mudrairetaiḥ sumudritā ||

ete mudrā mahāmudrā pavitrā pāpanāśanā |

yaṁ baddhvā jāpinaḥ sarve kṣipramāyānti kṣiprataḥ ||

muktā tāthāgatī mudrā anyeṣāṁ parameśvarī |

avalokitanāthasya sarvavyādhicikitsane ||

mudrai to pañca mahābhogā vicaranti mahītale |

strīrūpadhāriṇo bhūtvā sarvasattvārthayojitā ||

yaṁ baddhvā puruṣā prājña ! niyataṁ bodhiparāyaṇā |

aparā pañca mahāmudrā vajrapāṇi maharddhikā ||

ya eṣa vajreśvaraḥ śrīmāṁ sarvamantreśvaraḥ prabhuḥ |

daśabhūmyapatiḥ śrīmāṁ sarvānarthanivārakaḥ ||

mahābhayaprado caṇḍaḥ duṣṭasattvanivāraṇaḥ |

dardāntadamako dhīmāṁ dakṣaḥ sattvārthasiddhiṣu ||

yakṣarūpeṇa sattvānāṁ ātmanā ceṣṭine bhuvi |

sattvārthakriyāyuktaḥ dharmārthamavatārayet ||

bodhisambhāramarthāya viceruryakṣarūpiṇaḥ |

ye te sattvā hitā loke yakṣiṇyā saha mohitā ||

teṣāṁ siddhirna bhavenmantrāṁ vācā duścariteritām |

bodhisattvo mahāpuṇyaḥ bahurūpī maharddhikaḥ ||

pradoṣya cittaṁ mantreśe kutaḥ siddhyanti mānavāḥ |

mudraitā pañca varā proktā buddhaiścāpi maharddhikā ||

vajrapāṇirmahāpuṇyā tāṁ ca kṣipra suyojayet |

tathaiva hastāvudvartya śvetacandanakuṅkumaiḥ ||

tathaiva sampuṭākārau kuḍmalākāraveṣṭitau |

śiraḥsthāne tathā nyastau cāpi susthitau ||

sā tu vajraśirā jñeyā mahāmudrā hitā vidoḥ |

yakṣasenāpatermudrā dvitīyā bhavati mūrdhajā ||

uṣṇīṣamudrā hitā loke uṣṇīṣaṁ yakṣapaterhitam |

tadeva vajraṁ śirāmudrā ūrdhvamañjalisthāpitām ||

eṣa mudrā mahāmudrā uṣṇīṣeti pragīyate |

tṛtīyā vajrodbhavā nāma lalāṭasthāne tu sā bhavet ||

saṁnyastāñjalisampūrṇā dhruvau madhyeṣvanāmikau |

eṣā vajrodbhavā nāma vajrapāṇe'rthasādhikā ||

caturthī tu mahāmudrā vajravaktreti gīyate |

uttānau hastatalau nyasya veṇikākārasambhavau ||

vakṣaḥsthāne tathā nyasya madhyāṅgulyāṁ susūcitau |

eṣā mudrā mahāmudrā varā yakṣavare hitā ||

sarvavajrālayā ca sā |

pañca mātrā mahāmudrā vajrapāṇi maharddhikā ||

tathaiva hastau saṁnyasya nābhisthāne tu kārayet |

tarjanyā kuñcitau kṛtvā aṅguṣṭhāgre tu nāmayet ||

tṛtīye parvamāśliṣya kanyasau ca susaṁsthitau |

baddhvo ca veṇikākārāṁ śeṣairaṅgulibhistadā ||

eṣā vajrālayā nāma mahāmudrā pragīyate |

atraiva sarvamudrā tu laukikā ye ca vajriṇe ||

śaivāḥ śakrakāścāpi riṣīṇāṁ ca maharddhikā hitā |

sā varā mataṅgino hyagrā mudrā proktā mahātmabhiḥ ||

yakṣarākṣasapretaiśca kūṣmāṇḍaiḥ kaṭaputanaiḥ |

ye tu mudrā varā proktā viṣṇvīndraiśca vanāhvayaiḥ ||

īśānamātarairlokagrahaiścāpi + + + + + + |

bhāskarenduvivasvākṣairvasavaścāpi supūjitaiḥ rakṣātmakaiḥ||

sṛṣṭā mudravarā ye tu sarvabhūtagaṇaiḥ sadā |

sarve caiva samāyānti mudre'smiṁ vajramālaye ||

prathitā mudravarā hyagrā kule'smiṁ vajramāhvaye |

muktā tathāgatīṁ mudrāṁ avalokīśasyāpi mahātmanaḥ |

mudrā hyeke te vai anyeṣāṁ prabhuriṣyate |

eṣā mudrā mahāmudrā yakṣasenāpatervidoḥ ||

yaṁ baddhvā puruṣā niyataṁ sarve bodhiparāyaṇāḥ |

eṣā mudrā varaḥ śreṣṭhaḥ paramāhustathāgatāḥ ||

hatyetā pañca mahāmudrā vajrapāṇe yaśasvinaḥ |

jāpibhiḥ sarvakālaṁ tu smartavyā ca mahābhaye ||

āśu naśyanti bhūtā vai kravyādā piśitāśinā |

yakṣarākṣasapretāṁsi kūṣmāṇḍāḥ kaṭapūtanā ||

devagandharvamanujāḥ kinnarāśca sasiddhakāḥ |

grahamukhyavarā garuḍā mātarāśca maharddhikāḥ ||

ye'pi te lokamukhyāśca brahmāviṣṇumaheśvarāḥ |

sarvasattvāśca vai loke yeṣu savartra māśṛtāḥ ||

sarve te dṛṣṭamātraṁ vai vidravanti na saṁśayaḥ |

ete mudrā jinaihyāsī vajradhṛte prabhoḥ ||

mantranāthasya yakṣeśe lokīśasyāpi mahātmane |

tasmācca jāpibhiḥ sarvaiḥ niyataṁ siddhilipsubhiḥ ||

smartavyā japakāle tu sarvamantreṣu siddhidā |

yo'sau kisalayetyāhuḥ mudrāmādau pragītavām ||

tathaiva hastau saṁnyasya uraḥsthāne nyased budhaḥ |

tāmādau veṇikāṁ kṛtvā aṅgulībhiḥ samantataḥ ||

sā vidyā kisalaye mudrā laukikāṁ mantradevatām |

tāmādau yojayet kṣipraṁ kṣudrakarmeṣu dhīmatām ||

jvararogagatā sarvān nāśayennātra saṁśayaḥ |

saiva sumanasā jñeyā kanyasāṅgulināmitau ||

paṭahī tu bhavet sā tu madhyamāṅgulināmitau |

kandarpī ca bhavet sā ca ubhau aṅguṣṭhamucchritau ||

ghaṭakharparikā jñeyā anāmikāgrasunāmitau |

tathaiva kuḍmalaṁ kṛtvā hastāgrau ca subhūṣitau ||

utpalākāracihnaṁ tu mudramutpalamucyate |

vikāsitobhayau hastau aṅgulībhiḥ samantataḥ ||

eṣā vai padmamudrā tu bhave jyotsnā sanāmitau ||

tathaiva yojitāṁ sarvāṁ aṅgulyāgrāgrakāritā ||

eṣā suparṇine mudrā suparṇīti pragīyate |

tadeva lampuṭākāraṁ viparyastākāraceṣṭitam ||

sā bhaved yamalamudrā tu garutmasyāpi mahātmane |

tathaiva hastau saṁnyasya muṣṭiyogena yojitau ||

ubhayāṅguṣṭhamadhyasthau liṅga mudreti gīyate |

utthitāṅguṣṭhamadhyasthau tadevaṁ śaṅkhamiṣyate ||

tadeva hastau visrajya jayā bhavati viśrutā |

vijayā bhavate mudrā kanyasāṅguliveṣṭitau ||

anāmikābhiḥ samāyuktā ajitā bhavati pūraṇī |

visṛjya hastau saṁyuktau vāmahastena mīlayet ||

aṅguṣṭhāgramadho nāmya muṣṭiṁ baddhveha paṇḍitaḥ |

eṣāparājitā jñeyā mudreyaṁ ca supūjitā ||

catuḥkumāryo vidhi jñeyā bhaginyeṣu prakīrtitā |

tumburustveṣa vikhyātaḥ jyeṣṭhabhrātā prakalpyate ||

nauyānasamāśritā hyete ambhodhestu nivāsinaḥ |

vicaranti imaṁ sthāne mahāpuṇyamaharddhikāḥ ||

vaśyārthaṁ sarvabhūtānāṁ sṛṣṭvā brahmavido vide |

sarvatra pūjitā hyetā guhyamantraistu yojitā ||

amoghā siddhimetāṁsi sarvakarmeṣu yojitā |

kṣipramarthakarāḥ siddhā maṅgalyā maghanāśanāḥ ||

śucinā śucikarmeṣu sādhanīyā tathottamaiḥ |

utthitaṁ jvalanaṁ śāntaṁ khacaraṁ kāyi siddhaye ||

madhyaṁ samadhyakarmeṣu aśaucaṁ kaśmalādiṣu |

ye cāpi pāpakarmā vai nityocchiṣṭāśca dehinām ||

teṣāṁ siddhyantyayatnena kṣudrakarmāṇi vai sadā |

tathaiva hastau saṁyamya nābhideśe samānayet ||

madhyamāṅgulyataḥ sūcyā veṇikākāra veṣṭayet |

sumekhalā ca sā mudrā udveṣṭā bhavati mekhalā ||

tameva madhatalau nyastau mudrā bhavati sampuṭā |

saivamucchritā grīve śrīsampuṭamucyate ||

nābhisthāne tadā nyasya apasavyena bhrāmayet |

rajanī mudravarā hyeṣā duṣṭasattvanivāraṇī ||

dakṣiṇe karamudyamya muṣṭiyogena māśrayet |

mudrāmuṣṭivaretyāhuḥ sarvamantrāṇi cūrṇanī ||

saivāṅgulimutsṛjya ubhau hastau prayojitā |

muṣṭimudrā varetyāhuḥ piśitāśananāśanī ||

sā tu saṅkucitā jñeyā aṅgulyāgrau sukuñcitau |

mudrā sukuntā vijñeyā kuntā caiva prasāritaiḥ ||

tārā sutārā vidhijñeyā ekarūpau ubhau bhavet |

utpalākārasaṁnyastā tarjanībhiḥ susaṁhatā ||

ekasūcikamityeva sampuṭākāraveṣṭitau |

tadeva prasāritā hastau tārā bhavati ghuṣyate ||

tadeva hastau saṁnyasya añjalyākārakāritau |

tarjanyā miśritau śreṣṭhau tṛtīye parvaṇi sthite ||

aṅguṣṭhau cānte mudrā bhavati locanā |

tadevāṅgulimutsṛjya tarjanyau samprayojitau ||

tadeva vihitā mudrā mudrā māmakyā samprayojitā |

evalā mudravaretyāhu madhyamāṅgulyaiḥ sunāmitaiḥ ||

śvetā yābhramudrā vai karaiścātra prasāritaiḥ |

paṇḍarā tu bhavenmudrā muṣṭibhiḥ samprapīḍitaiḥ ||

mahāprabhāvā mahāpuṇyā tarjanyāvucchritāvubhau |

tadeva hastau sammiśra sampuṭākāraveṣṭitau ||

tarjanībhiḥ tato kṛtvā netrākāraṁ tu pīḍayet |

bhrukuṭī mudravarā khyātā mahābhayaharī sadā ||

ityete cāṣṭa mudrā vai kathitā jinavaraiḥ purā |

mahāprabhāvā mahāpuṇyā maheśākhyā maharddhikā ||

sarvamudreṣu sarvatra mantraiścāpi viśeṣataḥ |

sarvatra pūjitā hyete smartavyārthaphalapradā ||

mahārakṣā pavitrāśca maṅgalyamaghanāśanāḥ |

sarvatra pūjitā buddhaiḥ sarvamantrāṁśca sādhayet ||

tārā bhṛkuṭī caiva śvetā paṇḍaravāsinī |

māmakī locanā caiva sutārā tāravartinī ||

ityete ca mahāmudrā paṭhitā lokatattvibhiḥ |

eṣa rakṣāvidhiḥ proktaḥ mahārakṣeṣu kathyate ||

mahāpāpaharī hyetā mahāmudrā svayambhuve |

lokīśasya ca vīrasya mahāyakṣapatestathā ||

ete mudrā mahāpuṇyā niyatā siddhihetavaḥ |

kathitā lokamukhyaiśca sambuddhaiśca yaśasvibhiḥ ||

tathaiva hastau saṁnyasya vaiṇikākārasambhavau |

sampīḍitau viparyastau mudrā bhavati saṅkulā ||

tathaiva sūcikāgraṁ tu aṅkuśasyāhu varṇitaḥ |

tathaiva karapuṭo'graṁ vai unnanāmyo śiraḥsthitau ||

vikāsya aṅgulīṁ sarvāṁ chatrā bhavati śobhanā |

saṁyamya muṣṭikāmārau rātrī bhavati devatā ||

tāmasī visṛtairnityaṁ mudrā bhavati tattvataḥ |

tathaiva aṅgulāṁ veṣṭau ūrdhvamaṅguṣṭhanāmitau ||

viṣaninīśanā sṛṣṭā rekhamudrā yaśasvibhiḥ |

manasā nāmitau jñeyā mahāmānasamudritaiḥ ||

tathaiva hastāvutsṛjya ekahastena mīlayet |

tarjanyau veṣṭayenmadhyāṁ eṣā sā garuḍadhvajā ||

ubhau hastau samāyuktau veṇimāśṛtya madhyajau |

haṁsamāleti mudreyaṁ nāmnā sarvatra gīyate ||

tadeva visṛtau hastau tṛsūcyākāraveṣṭitau |

sā bhavet vajramudrā tu mudrā śreṣṭhatamā hitā ||

prakṛṣṭā sarvamudrāṇāṁ vajrapāṇeḥ samāhitā |

tadeva visṛtāṅgulyau padmamālā tu sā bhavet ||

jyeṣṭhā mudravarā khyātā padmaketoḥ samā bhavet |

eṣā mudravarā divyā mahāpuṇyā mahodbhavā ||

prayuktā sarvakarmeṣu siddhimāyānti dehinām |

bhuvi maṇḍalavikhyātā prasiddhā sarvakarmasu ||

vaktrārthavakritā jñeyā ubhau pāṇitale same |

sanyastāṅgulimagre tu tarjanyāṅgulimucchritā ||

mudrā vaktramiti jñeyā arddhavaktrā tu kanyasaiḥ |

samau muṣṭitalau jñeyau aṅguṣṭhottamanāmitau ||

lohitāmudramityāhuḥ madhyamānāmitasulohitā |

nīlalohitikā jñeyā mudrā rudrasya mūrdhnajā ||

mahāprabhāvā vikhyātā yā mudrā bhuvimaṇḍale |

sarvabighnaharī devī duṣṭasattvanivāraṇī ||

sā mudrā kathyate loke śṛṇudhvaṁ bhūtikāṁkṣiṇaḥ |

tathaiva hastau saṁyamya muṣṭimādau prakalpayet ||

visṛtau madhyamau jñeyau īṣit saṅkucitātha sūcitau |

mahāmudrā iti khyātā mudrā sā bhayasūdanī ||

tathaiva sūcyāgrau tau hastau suvyaktamīlitau |

eṣā viṣṇumiti khyātā mudrā sarvatra pūjitā ||

brāhmī tu bhave ubhau aṅguṣṭhamiśritau |

tathaiva kuḍmalākārā mudrā vaindrīti ucyate ||

sā bhavenmāheśvarī mudrā ubhau kanyasamucchritau |

tadeva hastāvutsṛjya nṛtyayogena māśrayet ||

vāmabāhustadā nityaṁ ubhayāgraṁ prakalpyate |

dakṣiṇaṁ bhujamāśliṣya tarjanyākāraveṣṭitam ||

eṣā vajradharā nityaṁ varāhīti prakalpyate |

tadeva visṛtau bāhū nṛtyayogena kalpitau ||

ubhau tarjanyākārataḥ kṣiprau vajracāmuṇḍi mucyate |

sa eva visṛtākārau ubhau pāṇau samāśṛtau ||

ūrdhvamāśṛtya gatā dṛṣṭiḥ ghorā cāmuṇḍi mucyate |

kaumārī tu bhavenmudrā kārttikeyasya mahāmahī ||

tadeva hastau vinyasya sūcyāgraṁ tu mīlayet |

visṛtairaṅgulībhiśca iyaṁ mudrā sarvamātarī ||

eṣā sarvamudrāṇāṁ mātarāṇāṁ tu maharddhikā |

etena sarvakarmā vai bāliśānāṁ tu kalpayetu ||

sūtikānāṁ ca nārīṇāṁ garbhasthānaṁ ca dehinām |

rakṣamokṣaṇamudreṣu pretavyantarakaśmalaiḥ ||

mokṣaṇārthaṁ tu kalpīta grahamātaranairṛtām |

hitārthaṁ prāṇināṁ loke mudrā bhavati sukhāvahā ||

śreyasaḥ sarvamantrāṇāṁ bhūtānāṁ prayuktā sukhadā hitā |

kṣudrakarmeṣu sarvatra yojayet sarvatra jāpinaḥ ||

ete mudrā sadā mantrairetaireva prayojayet |

tathaiva hastau saṁnyasya svakuṇḍalābhogaveṣṭitau ||

aṅgulībhiḥ samantād vai mudrā nāgīti gīyate |

tathaiva maṅgulimadhyasthau sūcyāgraṁ tu mīlitau ||

bhavennāgamūkhī mudrā prakṛṣṭā sarvakarmasu |

yā sā mudravarā jñeyā mālā loke prakalpate ||

tathaiva hastau saṁnyasya aṅgulībhiḥ samantataḥ |

veṇikākāra vaddhvā vai muṣṭyākāraṁ tu kārayet ||

tathaiva sampuṭākārau aṅguṣṭhau madhyanāmitau |

sā bhavenmālamudrā tu sarvakarmārthasādhanī ||

tathaiva maṅgulibhirnityaṁ ucchritaiḥ saptabhiḥ sadā |

sā tu saptacchadā mudrā tṛṣu lokeṣu gīyate ||

ete mudravarā hyagrā yathoktāste darśitā purā |

eteṣānāṁ tu mudrāṇāṁ nirdiṣṭā pūrvavistarām ||

sarvā hyekatamā jñeyā vidhinirdiṣṭadarśitā |

vistarārthagatā hyete vikalpārthāḥ savistarāḥ ||

smṛtāḥ sarve bhavenmudrā sarvamudraistu mudritā |

mudrā cāṣṭaśatā jñeyā uktā sarvārthasādhikā ||

eka eva bhavet teṣāṁ yathāsaṅkhyārthapūraṇī |

nṛtyayogena sthittvā vai ūrdhvaṁ paśyejjāpinaḥ ||

lalāṭa maṅgulī nyasya tarjanyā kanyasānvitām |

kṛtvā vai netrayogena sthitako'ñjalinā nyaset ||

sarvatrādarśanī nāma mudrā cāṣṭaśatātmikā |

anena mantrā sidhyante yathoktā sarvajñadarśinā ||

sarvamudrāstu atraiva prayoktavyā hyavikalpataḥ |

yathoktamudrāgaṇā hyeṣa ukto'yaṁ mantrasamāsata iti ||

āryamañjuśrīmūlakalpāt bodhisattvapiṭakāvataṁsakānmahāyānavaipulyasūtrāt sarvatathāgatācintyadharmadhātumudrāmudritā tricatvāriṁśatimaḥ svacaturtho mudrāpaṭalavisaraḥ |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4641

Links:
[1] http://dsbc.uwest.edu/node/4696