The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
3 maṇicūḍāvadānam |
asminnadbhutasarge makarākarajāyamānamaṇīvarte |
ko'pi prakaṭitasugatiḥ puruṣamaṇirjāyate (bhavyaḥ) || 1 ||
asti saubhiprabhāpūrakarpūraparipāṇḍuram |
sāketaṁ nāma nagaraṁ saubhāgyatilakaṁ bhuvaḥ || 2 ||
sevyaiḥ prabhāsattvamayairgaṅgāvimalamānasaiḥ |
tīrthairiva sthitaṁ yatra pavitraḥ puṇyakartṛbhiḥ || 3 ||
yaśaḥkusumite yatra puṇyasaurabhanirbhare |
ramante sukṛtodyāne nandane puravāsinaḥ || 4 ||
tatrābhūd bhūpatirbhuriguṇaratnamahodadhiḥ |
bhīturyaśaḥśaśāṅasya mehacūḍa iti śrutaḥ || 5 ||
sadā sadāśrayārheṇa kalikālāpahāriṇā |
kṛtaḥ kṛtayugeneva yena dharmadharo janaḥ || 6 ||
mahīpatiḥ kṣamāśaktaḥ śrīvṛtaḥ karuṇārataḥ |
vallabho'bhūt prajānāṁ yaḥ prakhyāto vijitendriyaḥ || 7 ||
amarāsavasaṁpūrṇamahiṁsāsatradīkṣitaḥ |
dadau yaḥ sarvabhūtānāṁ puṇyāmabhayadakṣiṇam || 8 ||
nirmado yaḥ prabhāve'pi vibhave'pi priyaṁvadaḥ |
kṣamāśīlaḥ prabhutve'pi yauvane'pi jitendriyaḥ || 9 ||
gambhīreṇonnatimatā śūreṇa śaśikāntinā |
satpakṣeṇa kṣitibhṛtā yenātanyata vismayaḥ || 10 ||
rājñastasyādvitīyasya babhūvābharaṇadvayam |
tyāgapūrṇaṁ ca kāruṇyaṁ tārūṇyaṁ sukṛtaśriyaḥ || 11 ||
padmākarasya tasyābhūddevī kāntimatī priyā |
prabhātaśrīriva sadā nirdoṣābhyudayotsavā || 12 ||
nītiḥ prabhuguṇevena tyāgena śrīrivojjvalā |
rarāja rājacandreṇa sā śīleneva cārutā || 13 ||
sadānandanavikhyātayaśaḥprasarayā tayā |
merūstridivalakṣmyeva babhau bhūmibhṛtāṁ varaḥ || 14 ||
kāle kalyāṇanilayaṁ bhartuḥ sā garbhamādadhe |
bhūtyai bhuvanapadmasya divākaramivāditiḥ || 15 ||
araṇiḥ pāvakeneva velevābdheḥ sudhāṁśunā |
brahmābjeneva govindanābhirgarbheṇa sā babhau || 16 ||
tasyā garbhānubhāvena dohadābhimataṁ nṛpaḥ |
dadau sarvārthisārthebhyo vāñchitābhyadhikaṁ vasu || 17 ||
punarbhūmibhujā pṛṣṭā dohadaṁ śubhagarbhiṇī |
sarasvatīva sā cakre svayaṁ saddharmadeśanām || 18 ||
pūrṇapuṇyamaṇirdharmanidhirvidhisamuddhṛtaḥ |
vupadvipuladuḥkhebhyaḥ sadā rakṣati rakṣitaḥ || 19 ||
kāntāradurgeṣu paricyutānāṁ
tāpāturāṇāṁ paralokamārge |
snigdhaḥ pravṛddhaḥ phalapūritāśaḥ
chāyātarurdharmasamo'sti nānyaḥ || 20 ||
ālokastimire vipadviṣamaṇiḥ pāte karālambanaṁ
yācñākalpatarurjagajjayarathaḥ pātheyamanthe pathi |
duḥkhavyādhimahauṣadhaṁ bhavabhayodbhāntāśayāśvāsanaṁ
tāpe candanakānanaṁ sthirasuhṛddharmaḥ satāṁ bāndhavaḥ || 21 ||
ityādi dharmadhavalaṁ śrutvā nṛpavadhūvacaḥ |
dharmaikaśaraṇaḥ śrīmān babhūva bhuvane janaḥ || 22 ||
tataḥ kālena saṁpūrṇaṁ dyaurivāmṛtadīdhitim |
asūta dārakaṁ devī jagattimiradārakam || 23 ||
ajāyatāsya sahajaścūḍālaṁkaraṇaṁ maṇiḥ |
prāgjanmāntarasaṁsakto viveka iva nirmalaḥ || 24 ||
sa babhau subhagastasya mūrdhni puṇyamayo maṇiḥ |
yasya prabhāprabhāveṇa yāminyo dinatām yayuḥ || 25 ||
soṣṇīṣasya maṇestasya pīyūṣasyandibindivaḥ |
nayanti hematām lohaṁ duritaṁ śamayanti ca || 26 ||
śiśorjātismarasyātha vacasā tasya bhūpatiḥ |
dadau hema sadārthibhyaḥ sarvaṁ maṇirasodbhavam || 27 ||
puṣparatnadhvajacchatrapatākāvyajanāṁśukaiḥ |
apūrayan puraṁ vyonmastasya janmani devatāḥ || 28 ||
suprakāśoditāśeṣavidyāvidyotitātmanaḥ |
maṇicūḍa iti khyātaṁ nāma tasyākaronnṛpaḥ || 29 ||
sa cakārāśayaṁ harṣapīyūṣocchalitaṁ pituḥ |
abhijātaḥ suto jātaḥ pārijāta ivodadheḥ || 30 ||
paulomīva jayanteṇa jananī pūjyajanmanā |
babhau tena kumāreṇa kumāreṇeva pārvatī || 31 |
tataḥ kālena sukṛtasopānaiḥ pṛthivīpatau |
divyadhāmasamārūḍhe maṇicūḍo'bhavannṛpaḥ || 32 ||
arthicintāmaṇestasya dānena paripūrite |
loke puṇyasukhāloke nārto'bhūnna ca yācakaḥ || 33 ||
tasya bhadragirirnāma babhūvaṁ gajapuṁgavaḥ |
prabhorivānukāreṇa dānārdrakarapuṣkaraḥ || 34 ||
taṁ kadācinmahāsthānasthitaṁ bhuvananāyakam |
bhavabhūtiḥ samabhyāyādbhṛguvaṁśabhavo muniḥ || 35 ||
divyakānyāṁ samādāya lāvaṇyalalitānanām |
mūrtāmiva prabhālakṣmīmakṣīṇasya kṣapāpateḥ || 36 ||
kucayoravivekena rāgeṇa caraṇābjayoḥ |
netrayoścāpaleneva sā jagatyatilajjitā || 37 ||
tapaḥśriyeva sahitaṁ taṁ kanyānugataṁ munim |
aoūjayat prajānāthaḥ kṛtāsanaparigraham || 38 ||
kanyāpi nṛpamālokya dhīraṁ gambhīrasundaram |
parapīḍāsu kāruṇyānnyastacāpamiva smaram || 39 ||
cūḍāratnasya kīraṇairduritakṣayakāribhiḥ |
likhantaṁ kuṅkumeneva dikṣu rakṣākṣarāvalim || 40 ||
vikṣepakṣiptamarutā cāmareṇa virājitam |
socchāseneva sattvena jagatsaṁtāraṇaṁ vinā || 41 ||
ratnodāreṇa hāreṇa hṛdayagrahakāriṇā |
pātālavipadāṁ śāntyai śaiṣeṇeva niṣevitam || 42 ||
vahantaṁ mahatā doṣṇā kṣamāṁ cittena ca kṣamām |
prayayau sābhilāṣasya vismayasya vidheyatām || 43 ||
gṛhītvā munirutsaṅge kuraṅgataralekṣaṇām |
jīvanīṁ tāmanaṅgasya jagād jagatīpatim || 44 ||
uditena jagannetraśatapatravikāśinā |
bhavatā bhāti loko'yaṁ devena ca vivasvatā || 45 ||
aho nu tava nāstyeva vibhūtisulabhodbhavaḥ |
sādhoriva guṇadveṣaḥ saṁmohopacito madaḥ || 46 ||
lokanāthasya te lokakāruṇyapūrṇacetasaḥ |
rājan maitrījuṣā kīrtiḥ sthirā pāramitā param || 47 ||
akhedasaralo dātā nirvyājasukṛto bhavān |
ata eva viśeṣeṇa mānanīyo manīṣiṇām || 48 ||
padmodarasamudbhūtā kanyā kamalalocanā |
homāvaśeṣapayasā vardhiteyaṁ mayāśrame || 49 ||
gṛhyatāmagramahiṣī patnītve bhavatā nṛpa |
viṣṇoḥ śrīiva yogyeyaṁ tavaiva puruṣottama || 50 ||
yajñapuṇyaphalaṁ pūrṇaṁ kālena mama dāsyasi |
ityuktvā vidhinā rājñe kanyāṁ datvā yayau muniḥ || 51 ||
priyāṁ padmāvatīṁ rājā ratiṁ prāpyeva manmathaḥ |
araṁsta rucirodyāne sukṛte puṇyavāniva || 52 ||
tataḥ kālena sā putraṁ vaṁśavalliva mauktikam |
asūta padmacūḍākhyaṁ guṇānāṁ darpaṇaṁ pituḥ || 53 ||
śakrādibhirlokapālairanullaṅghyamahodayaḥ |
saṁstūyamānacaritaḥ svayaṁ kamalajanmanā || 54 ||
yaśaḥsaurabhasaṁbhārasaṁpūritadigantaraḥ |
sarvārthisārthakalyāṇakalanākalpapādapaḥ || 55 ||
smṛtvā munervacaḥ kāḻe kartuṁ vipuladakṣiṇām |
ahiṁsāvasusaṁpūrṇāmājahāra mahīpatiḥ || 56 ||
tasmin yajñe samājagmuḥ sarvakāmairanargale |
munayo bhārgavamukhā nṛpā duṣprasahādayaḥ || 57 ||
vartamāne makhe tasmin niḥsaṁkhyavasuvarṣiṇi |
rakṣorūpaḥ samuttasthau vahnimadhyāt sureśvaraḥ || 58 ||
upasṛtya sa bhūpālaṁ kṛśo vikṛtavigrahaḥ |
kṣuptipāsārdito'smīti yayāce pānabhojanam || 59 ||
śāsanādatha bhūbhartustasmai vividhabhojanam |
upaninyuḥ paricitāḥ pānaṁ ca paricārakāḥ || 60 ||
tataḥ kiṁcidvihasyaiva kṣitipaṁ prāha rākṣasaḥ |
nedamasmatpriyaṁ rājan vayaṁ hi piśitāśanāḥ || 61 ||
sadyohatasya māṁsena rudhireṇa ca bhūyasā |
tṛptirutpadyate'smākaṁ dīyatāṁ yadabhīpsitam || 62 ||
sarvakāmaprado'sīti tvamahaṁ samupāgataḥ |
dadāmīti pratiśrutya na niṣedhastavocitaḥ || 63 ||
iti rakṣavacaḥ śrutvā karuṇakulito nṛpaḥ |
ahiṁsāniyamenābhūdarthivaimukhyaduḥkhitaḥ || 64 ||
so'cintayattadā daivājjāto'yaṁ dharmasaṁśayaḥ |
na sahe duḥsahāṁ hiṁsāṁ naṁ naiṣphalyamarthinaḥ || 65 ||
na ca māṁsaṁ śarīrebhyo labhyate vaiśasaṁ vinā |
nāhaṁ pipīlakasyāpi kāyakleśalavaṁ sahe || 66 ||
datvāhaṁ sarvabhūtebhyaḥ puṇyāmabhayadakṣiṇam |
kathamasmai prayacchāmi māṁsaṁ prāṇivadhodbhavam || 67 ||
iti saṁcitya nṝpatistamūce karuṇākulaḥ |
svaśarīrasamutkṛttamasṛṅbhāṁsaṁ dadāmi te || 68 ||
ityukte bhūmipatinā babhūvākulitaṁ jagat |
na ca dehavyayotsāhaṁ sacivāstasaya sehire || 69 ||
praṇayādvāryamāṇo'pi bhūpālairmunibhistathā |
dadau svadehamutkṛtya tasmai māṁsamasṛgvasām || 70 ||
ākaṇṭhaṁ pītaraktena rākṣasena kṣitiprabhoḥ |
bhakṣyamāṇeṣu māṁseṣu kṣḥaṇaṁ khṣitirakampataḥ || 71 ||
tataḥ padmāvatī devī patiṁ dṛṣṭvā tathāgatam |
vilapantḻ nipatitā mohamūrcchākulābhavat || 72 ||
manujendrasya devendrastaddṛṣṭvā sattvamūrjitam |
rakṣorūpaṁ parityajya tamuvāca kṛtāñjaliḥ || 73 ||
aho nu karmaṇā rājan duṣkareṇa tavāmunā |
romāñcakañcukākīrṇaḥ kāyaḥ kasya na jāyate || 74 ||
aho puṇyamasāmānyamaho sattvamanuttaram |
aho dhariyamamaryādaṁ rājān virajasastava || 75 ||
duḥkhitāḥ paraduḥkheṣu nirlobhā durlabheṣu ca |
vipakṣeṣu kṣamāvantaḥ santaḥ sukṛtasetavaḥ || 76 ||
samunmiṣati ko'pyeṣa sattvotsāho mahātmanām |
trailokyaṁ karuṇārdrāṇāṁ yena yātyanukampyatām || 77 ||
uktveti divyauṣadhibhistaṁ kṛtvā svasthavigraham |
prasādya lajjāvanataḥ śakraḥ svanilayaṁ yayau ||78 ||
tataḥ samāpte vidhivadyajñe rājñāṁ mahīpatiḥ |
cakre munivarāṇāṁ ca pūjāṁ tridaśapūjitaḥ || 79 ||
sa ratnavarṣairyajñānte kanyāgrāmapurapradaḥ |
sahitaṁ tridaśārheṇa hariṇā hemamālinā || 80 ||
dadaru rājagajaṁ brahmarathākhyāya purodhase |
yojanānāṁ śataṁ tūrṇaṁ ekenāhnā prayāti yaḥ || 81 ||
tasmai samarpitaṁ dṛṣṭvā rājñā bnhadragiriṁ gajam |
abhūdduṣprasaho rājā tatspṛhākṛṣṭamānasaḥ || 82 ||
prayāteṣvatha bhūpeṣu vismiteṣu makhaśriyā |
samarpite yajñaphale bhārgavāya mahībhujā || 83 ||
tamuvāca samabhyetya svastivādapuraḥsaram |
marīciśiṣyo vāhīkaḥ prāptapūjāsano munoḥ || 84 ||
rājannadhyayanasyānte gururme gurudakṣiṇām |
īhate paricaryārthī sāmānyajanadurlabhām || 85 ||
ekastvameva vidhinā nirmito durlabhapradaḥ |
bahavo jātu jāyante na loke kalpapādapāḥ || 86 ||
devī padmāvatī putrasahitā gurave mama |
tapaḥkṛśāya vṛddhāya dīyatām paricārikā || 87 ||
ityukte muninā rājā dayitāviprayogajām |
rujaṁ saṁstabhya manasa tamūce dhairyabhūdharaḥ || 88 ||
prayacchāmi mune tubhyamīpsītām gurudakṣiṇām |
sahitāṁ yuvajārena jīvitābhyadhikāṁ priyām || 89 ||
ityuktvā sasutāṁ tasmai dadau padmāvatīṁ nṛpaḥ |
svajīvite vinisnehastyāgaḥ sattvamayātmanām || 90 ||
ādāya rājadayitāṁ virahakleśakātarām |
saputrāmāśramaṁ gatvā pradadau gurave muniḥ || 91 ||
atrāntare duṣprasahaḥ kururājaḥ kṣitīśvaram |
dṛpto yayāce dūtena bhūtyai bhadragiriṁ gajam || 92 ||
purohitārpitaṁ rājā na dadau d viradaṁ yadā |
tadā vipulasaunyena svayaṁ yoddhuṁ samāyayau || 93 ||
balinā kururājena ruddheṣu puravatmasu |
babhūva bhūmipālasya sainyaṁ raṇarasodbhaṭam || 94 ||
sa vīrakuñjarahariḥ śakto'pyarividāraṇe |
janakṣayabhayodvignaḥ kāruṇyāt samacintayat || 95 ||
aho'nukūlamitram me rājā duṣprasahaḥ param |
mātaṅgalobhamohena sahasā śatrutāṁ gataḥ || 96 ||
snehāntāḥ sujanaiḥ snehā niḥsnehāntāśca madhyamaiḥ |
durjanairghoravairāntā bhavanti prāṇahāriṇaḥ || 97 ||
aho bibhavalibhena kṣaṇakṣayiṇi jīvite |
samudyamo'yamasmākaṁ paraprāṇanipātane || 98 ||
hiṁsayāpapraśāntānām saktānāṁ kalikarmasu |
raṇaraktābhiṣiktānāṁ bhaktārtho'yaṁ samudyamaḥ || 99 ||
sevāvikrītajīvānāṁ caṇḍapiṇḍārthināmayam |
kalaho duḥsahaḥ kruryapiśunānāṁ śunāmiva || 100 ||
aho vibhavalubdhānām parasaṁtāpaśītalāḥ |
svasukhāyaiva dhāvanti nṛśaṁsacaritā dhiyaḥ || 101 ||
ye yudhi siddhisaṁnaddhā raktāntām bhuñjate śriyam |
kutaḥ kruratare teṣāṁ hṛdaye karuṇākaṇaḥ || 102 ||
eṣa duṣprahaso rājā lubdho vibahvamohitaḥ |
na vadhyaḥ sāparādho'pi kāruṇyāyatanaṁ mama || 103 ||
iti cintayatastasya kāuṇyāta kānanaiṣiṇaḥ |
pratyekabuddhāścatvāraḥ svayaṁ vyomnā samāyayuḥ || 104 ||
prātapūjāsanāḥ śrutvā sarvajñāstatsamīhitam |
rājñaḥ praśamaśīlasya prasannāstattvamūcire || 105 ||
saṁmohapaṭalāndheṣu saṁsāriṣu dayālutā |
śobhate tava bhūpāla sattvalokavivekinaḥ || 106 ||
kriyatāmīpsitaṁ rājan bodhau buddhirnidhīyatām |
saṁprati pratirodhe'smin vanameva vigāhyatām || 107 ||
svairanirjnarajnaṅkārakīrṇasaṁtoṣaśīkarāḥ |
viviktakānanoddeśāḥ śamināmeva vallabhāḥ || 108 ||
ityuktvānugrahadhiyā vidhāyāsya viyadgatim |
prabhāprasādhitadiśaste tena sahitā yayuḥ || 109 ||
yāteṣu svapadaṁ teṣu himavattaṭakānanam |
saṁprāpya pṛthivīpālaḥ prayatapraśamo'bhavat || 110 ||
vivekavimalāstasya dhiyaḥ sattvavatāmiva |
babhuḥ priyanivuḥ pūrṇanirvāṇyo (?)vanabhūmayaḥ || 111 ||
bhūdharāntarite tasmin sahasā bhūpabhāsvati |
śuśucurmohatimiraprāptaśokaprajāḥ prajāḥ || 112 ||
tatastatsacivā jagmurmarīcaṁ munimāśrame |
śaktaṁ rājyasya rakṣāyai rājaputraiṁ yayācire || 113 ||
muninā nirvikāreka dattamādāya mantriṇaḥ |
subhaṭāgresarah prāpa kururājaṁ raṇājire || 115 ||
sa tena hatavidhvastabhagnasyandnakuñjarah |
palāyanaparitrāṇaḥ prayayauḥ hastināpuram || 116 ||
balinā rājaputreṇa jite duṣprasahe yudhi |
mantribhistadbhujanyastā bhūmiḥ śeṣadhṛtiṁ yayau || 117 ||
rāġyo duṣprasahasyātha kālena kaluṣātmanah |
babhūvāvṛṣṭidurbhikṣamarakopalpavaḥ pure || 118 ||
sa vicintyānutāpārtastībrāṁ janapadāpadam |
na viveda paritrāṇaṁ viphalasvastikakriyaḥ || 119 ||
pṛṣṭhā vipatpratīkāraṁ tenāmātyāstamūcire |
duḥsaho'yaṁ mahārāja prajānāṁ vyasanodbhavaḥ || 120 ||
maṇicūḍasya bhūbharturyadi cūḍāmaṇiḥ prabho |
labhyate sa sudhāsyandī teneyaṁ tīryate vipat || 121 ||
cārebhyaḥ śrutamasmābhiḥ sa rājā himavattaṭe |
sthitaḥ saṁsāravaimukhyavivekavimalāśayaḥ || 122 ||
arthitaḥ sa dadātyeva viśvacintāmaṇirmaṇim |
putradāraśarīrādi nādeyaṁ tasya kiṁcana || 123 ||
iti mantrivacaḥ śrutvā tathetyādhārya cetasi |
sa dvijān maṇiyācñāyau visasarja tadantikam || 124 ||
asminnavasare rājā maṇicūṣaścaran vane |
marīcerāśramopāntamavāpa vipulaṁ muneḥ || 125 ||
devī padmāvatī tatra phalamūladhṛtavratā |
vrajantī vijane bhītā vipune muniśāsanāt || 126 ||
śabarairmṛgayāyātairdṛṣṭvā kaṣṭadaśāṁ śritā |
jughṛkṣubhiḥ kampamān ācukrośa karuṇasvaram || 127 ||
ākarṇya karuṇākrande kurarūīkūjitopamam |
hā rājan maṇicūḍeti trāyasveti suduḥsaham || 128 ||
sahasābhidrutaḥ kāntām dadarśa nṛpatirnijām |
rāhusaṁtrāsitasyendordyutiṁ nipatitāmiva || 129 ||
vītarāgāṅgavasanāṁ nirañjanaparigrahām |
vadantīmiva saṁbhogasaṁyogānāmanityatām || 130 ||
tāṁ rājahaṁsasugatām vihārastanamaṇḍalām |
aśrukāṣāyanayanāṁ vilokya karuṇāvanīm || 131 ||
saṁsāracaritāścaryavicāreṣvapi karkaśam |
kṛpākipāṇīnirlūnamivāsīrbhūpatermanaḥ || 132 ||
ekākīnaṁ vane devī vigatacchatracāmaram |
dṛṣṭvā nāthamanāthaiva lokanāthaṁ tathāgatam || 133 ||
tadviyogaviṣākrāntā taddarśanarasākulā |
śokaharṣasamākīrṇā babhūva bhṛśavihvalā || 134 ||
sā nītā śabarā rājñā śāpabhītāḥ pradurdruvuḥ |
na nāmābhyudaye bhānordṛṣṭaṁ sapratibhaṁ tamah || 135 ||
atrāntare śamadveṣī sar vabhūtāśayāśayaḥ |
māraḥ puruṣarūpeṇa sametya nṝpamabravīt || 136 |||
rājan rājīvanayanāṁ priyāṁ praṇayiṇīmimām |
na tyakrumarhasyajane vane vanajalocana || 137 ||
iyaṁ hi te manovṛttiriva niḥsukhatāṁ gatā |
varjitā rājyabhogena rājarāja na rājate || 138 || |
etadārkarṇya nṛpatistaṁ vijñāya manobhavam |
antarāyaṁ vivekasya pratyabhāṣata sasmitaḥ || 139 ||
jānāmi tvāmahaṁ kāmamakāmaṁ śamasaṁyame |
saṁtoṣavatām ko nāma bhavatā na vimohitaḥ || 140 ||
itivādini bhūpāle sahasāntarite smare |
babhūva viklavā devī taptā virahavahninā || 141 ||
duḥkhitāṁ tāmārtaduḥkhāṁ patibhogaviyoginīm |
uvācāśvāsayan rājā jāyāṁ jitamanobhavaḥ || 142 ||
devi dharmakriyāyuktā na śokaṁ kartumarhasi |
duḥkhāvasānī virasaḥ sarvo'yaṁ bhogacibhramaḥ || 143 ||
dehināṁ yaditāsaṅgāstaraṅgataralāyuṣām |
lolapadmapalāśāgraskhalajjalalavākulāḥ || 144 ||
imā muhūrtanartakyaḥ kālameghataḍillatāḥ |
saṁsārasarparasanā vilāsacapalāḥ śriyāḥ || 145 ||
bhogakṣaṇenaiva viyogarogo
vibhūtayaḥ svapnavivāhatulyāḥ |
vātāhatā dīpaśikhā sukhaśrī-
runmattanṝtyaṁ bhavavṛttametat || 146 ||
sarvopajīvyā karuṇā na lakṣmīḥ
dharmaḥ prakāśaḥ satataṁ na dīpāḥ |
yaśāṁsi ramyāṇi na yauvanāni
sthirāṇi puṇyāni na jīvitāni || 147 ||
satyavratastāmiti sāntvayitvā
visṛjya jāyāṁ nilaye maharṣeḥ |
cacāra saṁsāraparāṅbhukhānāṁ
saṁtoṣapuṇyeṣu tapovaneṣu || 148 ||
tadāgatāste tvarayā visṛṣṭāḥ
pañca dvijā duṣprasahena rājñā |
tamarthināmakamakālabandhuū
viśuddhasattvaṁ dadṛśurvanānte || 149 ||
te svastivādaṁ śanakaurvidhāya
viśastadhairyā iva sādhvasena |
tamūcire sūcitatīvratapāḥ
dīrghoṣṇaniśvāsasamīraṇena || 150 ||
rājan pure duṣprasahasya rājñaḥ |
krūropasargaurhataśāntavargaḥ |
janaḥ kṛtaḥ kṛttasamastakāmaḥ
prakāmamārtasvanamātraśeṣaḥ || 151 ||
aśoṣadoṣapraśamaikahetuḥ
trailokyarakṣāprathitaprabhāvaḥ |
cūḍāmaṇirdeva bhavadvitīrṇaḥ
karoti tasyopanipātaśāntim || 152 ||
dayāyuṣaścandanapallavārdrāḥ
svacchāśayāścandramaṇiprakāśāḥ |
saṁtāpakāle śaraṇaṁ janānāṁ
bhavadvidhā eva bhave bhavanti || 153 ||
ityarthitastairaviluptasattvaḥ
saṁpūryamāṇaḥ karuṇārasena |
uvāca saṁcintya janopatātaṁ
saṁkrāntamantaḥ śrutivartmaneva || 154 ||
aho sa rājā sahate kathaṁ nu
devopaghātena nipīḍitānām |
vidāritāntaḥkaraṇaṁ prajānāṁ
viyogaḥduḥkhodbhavamārtanādam || 155 ||
ayaṁ maṇirmastakamūlajanmā
niṣkṛttya tūrṇaṁ pratigṛhṛtāṁ me |
dhanyo'smi yadyarthijanasya duḥkha-
kṣaye kṣaṇaṁ kāraṇatāṁ vrajāmi || 156 ||
ityuktamātre vasudhādhipena
dharādharāmbhodhimahīdharitrī |
ciraṁ cakampe cakiteva tasya
śirastaṭotpāṭanatīvraduḥkhāt || 157 ||
tataḥ kṛpākomalacittavṛtteḥ
sutīkṣṇaśastrādapi tīkṣṇacittaḥ
svayaṁ śiraḥ pāṭayituṁ pravṛttaḥ || 158 ||
tadduṣkaraṁ karma nareśvarasya
vyomni vimānairnalināsanādyāḥ |
surāḥ savidyādharasiddhasākhyāḥ
samāyayudraṣṭumaluptasattvam || 159 ||
vipāṭyamāne śirasi prasahya
ratnaprabhāvibhramamādadhānaiḥ |
sa raktapūrairabhikṣiktakāyaḥ
sehe vyathāmarthisukhe pravṛttaḥ || 160 ||
vilpkya taṁ sattva nibaddhadhairyaṁ
tīvravyathāveganimīlitākṣam |
yayurvirāmaṁ na nṛśaṁsavṛtte-
rviprāḥ kṣaṇaṁ rākṣasatāmavāptāḥ || 161 ||
vicārya rājā śvaśarīraduḥkhaṁ
saṁsāriṇāṁ kleśamayaṁ śarīram |
evaṁvidhairduḥkhasahasralakṣaiḥ -
rākrāntamityārtataro babhūva || 162 ||
so'cintayaddehanibaddharatna-
dānena yatpuṇyphalaṁ mayāptam |
tenograduḥkhaṁ kalayāmi mā bhū-
dapuṇyapāke narake narāṇam || 163 ||
samuddhṛte rakravasavasikte
tasminmaṇau niścalatālumūlāt |
mūrcchākulo'pi prayayau saharṣaṁ
saṁpūraṇenārthimanorathasya || 164 ||
sa kampamānāṅgulipallavena
datvā svahastena maṇiṁ dvijebhyaḥ |
nimīlayan samtamasena lokaṁ
papāta tigmāṁśurivātiraktaḥ || 165 |
aluptasattve patite pṛthivyāṁ
tasmin surāṇāṁ saha puṣpavarṣaiḥ |
maṇiṁ samādāya yayurdvijāste
tūrṇaṁ puraṁ duṣprasahasya rāġyaḥ || 166 ||
sa ten asadyaḥ śamitopasargaḥ
svargocitāsāditabhogavargaḥ |
tadbodhisattvasya samastasattva-
saṁtāraṇārhaṁ praśaśaṁsa sattvam || 167 ||
atrāntare kiṁcidavāptasaṁjñaṁ
nareśvaraṁ viśrutaratnadānam |
samāyayurbhārgavagautamādyā
marīcimukhyā munayo vanebhyaḥ || 168 ||
marīcimevānugatā ca devī
padmāvatī vīkṣya parikṣataṁ tam |
saṁmohavegābhihatā papāta
kṣaṇaṁ kṣitau bālalateva lūnā || 169 ||
digantasaṁcāriṇī cāraṇānāṁ
nabhaścarāṇāṁ nṛpasādhuvāde |
sarājaputrāḥ saha mantrimukhyaiḥ
prajāḥ prajānāthamathopajagmuḥ || 170 ||
vīkṣyaḥ kṣitīśaṁ kṣatajokṣitāṅga-
makṣīṇasattvaṁ patitaṁ pṛthivyām |
pṛthavyathākleśajuṣaṁ janānā-
mabhūdabhūtārthavikalpajalpaḥ || 171 ||
kuṭhārikaiḥ kaiścidaho dayārdraḥ
sarvārthisevyaḥ saralaḥ suvṛttaḥ |
durātmabhiḥ svārthalavābhiyuktaiḥ
chāyātaruḥ kaṣṭamayaḥ nikṛttaḥ || 172 ||
aho parārthojjhitajīvito'yaṁ
parāṁ camatkāradaśāṁ prayātaḥ |
sasaurabhacchinnatanurgatātmā
bhavatyudāraḥ sahakāra eva || 173 ||
lubdhasya na svaḥ svajano'pi jantoḥ
na kāmakāmasya dhane'nurodhaḥ |
sarvātmanā sattvahitodyatasya
deho'pi na snehapadaṁ dayāloḥ || 174 ||
yeṣāṁ kṛte dainyamayaṁ prayāti
sarvātmanā cārthijano'rthibhāvam |
ta eva dīnoddharaṇavratānāṁ
prāṇāḥ paritrāṇapaṇe tṛṇāni || 175 ||
iti pravāde vividhānubhāve
vijṛmbhamāṇe munimaṇḍalasya |
bhūpālamabhyetya sabāṣpacakṣu-
rmunirmarīciḥ praṇayāduvāca || 176 ||
aho nu niṣkāraṇabandhubhāva -
mālambya rājan dayayā janasya |
prajāparitrāṇavidhānabhūmi-
stanustaveyaṁ tṛṇavadvitīrṇā || 177 ||
kṣayaḥ pravṛtto nirapekṣavṛtte-
stavārthibandhornijajīvite'pi |
yadeṣa kāmaṁ kamalānikāyaḥ
kāyastvayāpāyapade niyuktaḥ || 178 ||
apyasti rājan sukṛtavrate'smin
phalaspṛhā prāṇapaṇe'pi kācit |
asthārthihetostava pālubheda-
khedādvikāraṁ bhajate na cetaḥ || 179 ||
ityadbhutāviṣkṛtamānasena
munīndramadhye muninā sa pṛṣṭaḥ |
uvāca saṁstabhya rujaṁ prayatnā-
draktābhiṣiktaṁ vadanaṁ pramṛjya || 180 ||
phalaspṛhā nāsti mune mamānyā
kiṁ tveka eva pracuro'bhilāṣaḥ |
yaddhorasaṁsāranimagnajantu-
saṁtāraṇāyaiva bhave bhaveyam || 181 ||
arthipriye dehavidāraṇe'smin
naivāsti me ko'pi vikāraleśaḥ |
yadyeṣa satyaḥ samayo mayokta-
stadastu me svasthamidaṁ śarīram || 182 ||
ityuktamātre sahajānubhāve
sattvocite sa tyadhanena rājñā |
abhūdvapuḥ satyabalena tasya
rūḍhavraṇaṁ tatkṣaṇajātaratnam || 183 ||
tataḥ suraiḥ śakraviriñcimukhyai -
rnātapraharṣairmunibhiśca sarvaiḥ |
abhyarthito'pi kṣitipālanāya
bhogābhilāṣī na babhūva bhūpaḥ || 184 ||
avāptasaṁjñā muninā prayuktā
padmāvatī rājasutena sārdham |
patiṁ yayāve virahopaśāntyai
siṁhāsanākrāntisukhaṁ prajānām || 185 ||
tatastamabhyetya kṛpākulāste
pratyekabuddhā jagato hitāya |
dehaprabhāpūritadigvibhāgā
babhāṣire harṣamivodgirantaḥ || 186 ||
cirādavāpte virahāvasāne
punaḥ parityāgadaśāmasahyām |
na rājaputraḥ sahate na devī
duḥkhānubandho hyasamṛnnipātaḥ || 187 ||
svamarthine yaḥ radadāti deha -
māpannaduḥkhapraśamaikahetuḥ |
kathaṁ sa kuryāt svajane'pyupekṣāṁ
dharmo'pyayaṁ yasya parārtha eva || 188 ||
ityuktamākarṇya nareśvarastai-
statheti niścitya dhiyā kathaṁcit |
vyomnā vimānaiḥ svapurīmavāpya
bheje nijaṁ rājyapadaṁ saputraḥ || 181 ||
iti sa vipulasattvaḥ satyavān bodhisattvaḥ
suciravihitarājyaḥ saugataṁ dhāma bheje |
jinapuramaṇicaityacchatraratnapradīpa-
prakaṭitavividhaśrīrlakṣaṇābhyastabodhiḥ || 190 ||
ityāha bhagavān buddhaḥ svavṝttāntanidarśane |
dānopadeśe bhikṣūṇāṁ samyaksaṁbodhisiddhaye || 191 ||
iti kṣemendraviracitāyāṁ bodhisattvāvadānakalpalatāyāṁ
maṇicūḍāvadānaṁ nāma tṛtīyaḥ pallavaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5857