The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
buddhabhaṭṭārakastotram
om namo buddhāya
saṁbuddhaṁ puṇḍarīkākṣaṁ sarvajñaṁ karuṇātmakam |
samantabhadraṁ śāstāraṁ śākyasiṁhaṁ namāmyaham || 1 ||
śrīghanaṁ śrīmatiṁ śreṣṭhaṁ śītarāśiṁ śivaṁkaram |
śrīmantaṁ śrīkaraṁ śāntaṁ śāntamūrtiṁ namāmyaham || 2 ||
nairātmyavādinaminduṁ niravadyaṁ nirāśrayam |
śrutijñaṁ nirmalātmānaṁ nisthūlakaṁ namāmyaham || 3 ||
nirodhakaṁ nityajñānaṁ nirvikalpaṁ tathāgatam |
niyataṁ nidhinākeśaṁ niṣprapañcaṁ namāmyaham || 4 ||
viśveśvaraṁ vimuktijñaṁ viśvarupaṁ vināyakam |
viśvabrahma susampannaṁ vītarāgaṁ namāmyaham || 5 ||
vidyācaraṇasaṁpannaṁ viśveśaṁ vimalaprabham |
vinimajñaṁ saviṣṭambhaṁ vītamohaṁ namāmyaham || 6 ||
durdāntadamakaṁ śāntaṁ śuddhaṁ śauddhodaniṁ munim |
sugataṁ sugatiṁ saumyaṁ śubhrakīrtiṁ namāmyaham || 7 ||
yogeśvaraṁ daśabalaṁ lokajñaṁ lokapūjitam |
lokācāryaṁ lokamūrtiṁ lokanāthaṁ namāmyaham || 8 ||
kanakamūrtiṁ karmābdhimakalaṅkaṁ kalādharam |
kāntamūrtiṁ dayāpātraṁ kanakābhaṁ namāmyaham || 9 ||
mahāmatiṁ mahāvīryaṁ mahāvijñaṁ mahābalam |
mahāmahaṁ mahādhairyaṁ mahābāhuṁ namāmyaham || 10 ||
ādyaṁ pavitraṁ tadbrahmamaparājitamadbhutam |
āryaṁ parahitaṁ nāthamamitābhaṁ namāmyaham || 11 ||
devadevaṁ mahādevaṁ divyaṁ vanditamavyayam |
pramāṇabhūtaṁ deveśaṁ divyarūpaṁ namāmyaham || 12 ||
paramārthaṁ parajyotiṁ paramaṁ parameśvaram |
bhāvābhāvakaraṁ śreṣṭhaṁ bhagavantaṁ namāmyaham || 13 ||
caturmārādivijitaṁ tattvajñaṁ śaṁkaraṁ śivam |
tattvasāraṁ sadācāraṁ sārthavāhaṁ namāmyaham || 14 ||
jitendriyaṁ jitakleśaṁ jinendraṁ puruṣottamam |
uttamaṁ satpadaṁ brahma puṇyakṣetraṁ namāmyaham || 15 ||
etaiḥ stutvā muniśreṣṭhaṁ narā vigatakalmaṣāḥ |
prāpnuvanti padaṁ mokṣaṁ divyaṁ tvatha sanātanam || 16 ||
yastvidaṁ paṭhate nityaṁ prātarūtthāya paṇḍitaḥ |
nāmnāmaṣṭottaraśataṁ pavitraṁ pāpanāśanam || 17 ||
labhate cepsitān bhogān saumanasyena varṇitān |
vyādhayo'pi na bādhyante pātakaṁ ca vinaśyati || 18 ||
āyurārogyamaiśvaryasarvamokṣasamanvitaḥ |
medhāvī ca tathā vāgmī jāyate janmajanmani || 19 ||
buddhabhaṭṭārakasya brahmāviracitaṁ stotraṁ samāptam |
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3880