The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Prathame saṁkīrṇaskandhe
tṛtīyo niḥśvāsaḥ
pudgalaḥ
uddeśaḥ
pratītyotpādaḥ pratyaya ānāśrayaś cittāśrayo vibhavarāgaḥ|
cettomuktir āśrayo dhātuḥ saṁjñā -iti vargavivakṣitaṁ||
1. pratītya samutpādaḥ
ekasya pudgalasyeha jātau dvādaśāṁgapratītyasamutpāde katyatītāni katyanāgatāni kati pratyutpannāni| prativacanaṁ| dva atīte| tathā hi| avidyā saṁskārāḥ| dve anāgate| tathā hi| jātir jarāmaraṇaṁ| aṣṭau pratyutpannāni| tathā hi| vijñānaṁ nāmarūpaṁ ṣaḍāyatanaṁ sparśo vedanā tṛṣṇopādānaṁ bhavaḥ||0|| [pratītyasamutpādaḥ nirdeśaḥ pariniṣṭhitaḥ]||0||
2. pratyayaḥ
yathā bhagavānavocat-avidyāpratyayāḥ saṁskārā upādānapratyayo bhava iti| katamo'vidyāpratyayāḥ saṁskārāḥ upādānapratyayo bhava iti| prativacanaṁ| avidyāpratyayāḥ saṁskārā ityetena darśitaṁ bhavati karmaṇaḥ pūrvamitarajātau kṛtasyopacittasya labhyate'smin bhave vipākaḥ pratyanubhūyate ca vipākaḥ| upādānapratyayo bhava ityetena darśitaṁ bhavati karmaṇaḥ pratyutpannāyāṁ jātau kṛtasyopacitasya prāptavyo 'nāgate bhave vipākaḥ||
avidyāpratyayāḥ saṁskārā upādānapratyayo bhava ityatra ko bhedaḥ| prativacanaṁ| avidyāpratyayāḥ saṁskārā iti vistareṇoktaṁ yathāpūrvaṁ| idaṁ karma pratyayaḥ| bhagavānavocat-ekaḥ kleśo yadiyamavidyā-iti| upādānapratyayo bhava iti vistareṇoktaṁ yathāpūrvaṁ| idaṁ karma pratyayaḥ| bhagavānavocat-sarve kleśā yadidamupādānam iti| iti bhedaḥ||
asti kecana saṁskārāḥ pratītyāvidyām apratītya vidyāṁ| prativacanaṁ| nāsti|| asti kecana saṁskārāḥ pratītya vidyām apratītyāvidyāṁ| prativacanaṁ| nāsti|| asti kecana saṁskārāḥ pratītyāvidyāṁ pratītyaṁ vidyāmapi| prativacanaṁ| asti| asti kecana saṁskārā apratītyāvidyām apratītya vidyāmapi| prativacanaṁ| nāsti| etat kasya hetoḥ| nasti kaścitsattvaḥ cirāyāgato nābhyākhyātavānāryamārgam amārga iti| pūrvamabhyākhyāya mārgaṁ sa paścātkāle karma karoti| upacinoti mahāpṛthvīpratyākṣepakaṁ karma| athavā paścātkāle karma karoti| upacinoti kṣudrakarājapratyākṣepakaṁ karma| athavā paścātkāle karma karoti| upacinoti mahārājapratyākṣepakaṁ karma| athavā paścātkāle karma karoti| upacinoti cakravartirājapratyākṣepakaṁ karma| etena hetunā, etena pratyayena, tenāryamārgeṇa ca paryāyeṇa pratilabhate mahāpṛthivīṁ savair nagaragrāmanigamair mānūṣāmānuṣatiryagbhir dhānyauṣadhitṛṇais tarugahanair vanaiśca samṛddhāṁ sphītāṁ| evaṁ pūrvacittasya cattvāraḥ pratyayāḥ| paracittasya kevalameko 'dhīpatipratyayaḥ||
punaḥ khalu hetupratyayamadhikṛtya vacanaṁ| asti kecana saṁskārāḥ pratītyāvidyām apratītya vidyāṁ| prativacanaṁ| asti| tathā hi| avidyāvipākāḥ kliṣṭāśca saṁskārāḥ|| asti kecana saṁskārāḥ pratītya vidyām apratītyāvidyāṁ| prativacanaṁ| asti| tathā hi| sthāpayitvā prathamāṁ vidyāmapare'nāsravāḥ saṁskārāḥ|| asti kecana saṁskārāḥ pratītyāvidyāṁ pratītya vidyāmapi| prativacanaṁ| nāsti|| asti kecana saṁskārā apratītyāvidyām apratītya vidyāmapi| prativacanaṁ| asti| tathā hi| sthāpayitvā 'vidyāvipākān apare 'nivṛtāvyākṛtāḥ saṁskārāḥ prathamā vidyā kuśalāḥ sāsravāḥ saṁskārāśca ||0|| [pratyayanirdeśaḥ pariniṣṭhitaḥ]||0||
3. ānāpānāśrayaḥ
ānāpānayorvaktavyā kāyāśrayā pravṛttiś cittāśrayāpravṛttiḥ| prativacanaṁ| vaktavyā kāyāśrayāpi pravṛttiś cittāśrayāpi pravṛttir yathāyogaṁ| yadyānāpānayoḥ kevalakāyāśrayā pravṛttir na cittāśrayā pravṛttis tarhi āsaṁjñikasamāpattinirodha samāpattidaśāyām ānāpanayorapi pravṛttiḥ syāt| yadyānāpānayoḥ kevalacittāśrayā pravṛttir na kāyāśrayā pravṛttis tarhi ārūpyadhātukasattvānām ānāpānayorapi pravṛttiḥ syāt| yadyānāpānayoḥ kevalakāyacittāśrayā pravṛttir ayathāyogaṁ tarhi aṁḍajasya mātṛgabha kalalasya arbudasya peśyāḥ ghanasya apūrṇāprauḍhendriyasya caturthadhyānavihāriṇaścānāpānayorapi pravṛttiḥ syāt| yasmād ānāpānayoḥ kāyāśrayāpi pravṛttiś cittāśrayāpi pravṛttir yathāyogaṁ ca bhavati tasmād adho 'vīcinarakād ūrdhvaṁ yāvac chubhakṛtsnam iha sattvānāṁ pūrṇaprauḍhendriyāṇām| ānāpānayoḥ kāyacittāśrayā bhavati pravṛttiḥ||0|| [ānāpānāśrayanirdeśaḥ pariniṣṭhitaḥ]||0||
4. cittāśrayaḥ
yathā rūpiṇāṁ sattvānāṁ cittasantateḥ kāyāśrayā pravṛttiḥ| tathārūpiṇā sattvānāṁ cittasantateḥ kimāśrayā pravṛttiḥ| prativacanaṁ| āśritya jīvitendriyaṁ nikāyasabhāgam anyāṁścaivaṁjātīyakān cittaviprayuktasaṁskārān||0|| [cittāśrayanirdeśaḥ pariniṣṭhitaḥ||0||
5. vibhavarāgaḥ
vibhavarāgo vaktavyo darśanaheyo bhāvanāheyaḥ| prativacanaṁ| vaktavyo bhāvanāheyaḥ||
apara āha-vibhavarāgo darśanaheyo vā bhāvanāheyo vā| katamo darśanaheyaḥ| yathā darśanaheyadharmeṣu vibhavo 'tha ca rāgaḥ| katamo bhāvanāheyaḥ| bhāvanāheyadharmeṣu vibhavo 'tha ca rāgaḥ||
atrārthe vibhavarāgo bhāvanāheya eva vaktavyaḥ||
bhavānāha-vibhavarāgo bhāvanāheya eva|| nanu srota āpannasyāprahīṇaḥ sa rāgaḥ| prativacanaṁ| tathā|| tava kiṁ vivakṣitaṁ| srota āpannasya bhavatyevaṁ cittaṁ yadahaṁ paraṁ maraṇād naṣṭo nihato 'bhṛtaḥ kiyānasukha iti| prativacanaṁ| na tathā|| śruṇu me vacanaṁ| yadi vibhavarāgā bhāvanāheya eva| srota āpannasyāprahīṇaḥ sa rāgaḥ| tarhi vaktavyaṁ srota āpannasya bhavatyevaṁ cittaṁ yadahaṁ paraṁ maraṇād naṣṭo nihato 'bhūtaḥ kiyānasukha iti| yadi srota āpannasya na bhavatyevaṁ cittaṁ yadahaṁ paraṁ maraṇād naṣṭo nihato 'bhūtaḥ kiyānasukha iti| tarhi na vaktavyo vibhavarāgo bhāvanāheya eva| srota āpannasyāprahīṇaḥ sa rāgaḥ| ityevaṁvādaḥ sarvathā'yuktaḥ||
bhavatāmapi vacanaṁ-narakapretatiryagvipākānāṁ rāgo bhāvanāheya eva|| nanu srota āpannasyāprahīṇaḥ sa rāgaḥ| prativacanaṁ| tathā|| tava kiṁ vivakṣitaṁ| srota āpannasya bhavatyevaṁ cittam ahaṁ bhaveyamairāvaṇo nāgarājaḥ svastiko nāgarājo yamaḥ paretarāṭ pretadhātusattvanigrāhaka iti| prativacanaṁ| na tathā| śṛṇu me vacanaṁ| narakapretatiryag vipākānāṁ rāgo bhāvanāheya eva| srota āpannasyāprahīṇaḥ sa rāgaḥ| tarhi vaktavyaṁ srota āpannasya bhavatyevaṁ cittam ahaṁ bhaveyamairāvaṇo nagarājo yāvad vistareṇoktaṁ| yadi srota āpannasya na bhavatyevaṁ cittam āhaṁ bhaveyamairāvaṇo nāgarājo yāvad vistareṇoktaṁ| tarhi na vaktavyo narakapretatiryag vipākānāṁ rāgo bhavanāheya eva| srota āpannasyāprahīṇaḥ sa rāgaḥ||
bhavanto'pyāhuḥ-kleśaparyavasthitatvāj jīvitād vyavaropayati mātāpitarau| eṣa kleśo bhāvanāheya eva|| nanu srotaāpannasyāprahīṇa eṣa kleśaḥ| prativacanaṁ| tathā|| tava kiṁ vivakṣitaṁ| srota āpanna evaṁ kleśaparyavasthitatvāj jīvitād vyavaropayati mātāpitarau| prativacanaṁ| na tathā|| śṛṇu me vacanaṁ| yadi kleśaparyavasthitatvāj jīvitād vyavaropayati mātāpitarau| eṣa kleśo bhāvanāheya eva| srota āpannasyāprahīṇa eṣa kleśaḥ| tarhi vaktavyaṁ srota āpanna evaṁ kleśaparyavasthitatvāj jīvitād vyavaropayati mātāpitarāviti| yadi srota āpanna evaṁ kleśaparyavasthitatvāj jīvitād vyavaropayati mātāpitarau| tarhi na vaktavyaṁ kleśaparyavasthitatvāj jivitād vyavaropayati mātāpitarau| eṣa kleśo bhāvanāheya eva| srota āpannasyāprahīṇa eṣa kleśaḥ| ityevaṁ vādaḥ sarvathāyuktaḥ||
api ca bhavatāṁ vādaḥ-bhāvanāheyadharmeṣu vibhavam anu rāgaḥ| eṣa rāgo bhāvanāheya eva|| nanu srota āpannasyāprahīṇa eṣa rāgaḥ| prativacanaṁ| tathā|| tava kiṁ vivakṣitaṁ srota āpannasyaitatpratītyajo bhavati rāgaḥ| prati vavanaṁ| na tathā|| śruṇu me vacanaṁ| yadi bhāvanāheyadharmeṣu vibhavam anu rāgaḥ| eṣa rāgo bhāvanāheya eva| srota āpannasyāprahīṇa eṣa rāgaḥ| tarhi vaktavyaḥ srota āpannasyaitatpratītyajo bhavati rāgaḥ| yadi srota āpannasya naitatpratītyajo bhavati rāgaḥ| tarhi na vaktavyo bhāvanāheyadhamaṣu vibhavam anu rāgaḥ| eṣa rāgo bhāvanāheya eva| srota āpannasyāprahīṇa eṣa rāgaḥ| ityevaṁ vādaḥ sarvathāyuktaḥ||
tacced yuktam idamapi tathaiva||
vibhavo nāma katamo dharmaḥ| prativacanaṁ| tridhātvanityatā||0|| [vibhavarāganirdeśaḥ pariniṣṭhitaḥ]||0||
6. cetovimukti
bhagavānāha-cittaṁ rāgadvaṣamohavimuktaṁ|| katamaccittaṁ prāpnoti vimokṣaṁ| kiṁ sarāgadvaṣacittaṁ| kiṁ vītarāgacittaṁ| prativacanaṁ| vītarāgadveṣamohacittaṁ prāpnoti vimokṣaṁ|| apara āha-rāgadveṣamohasaṁprayuktaṁ cittaṁ prāpnoti vimokṣaṁ| na sa evaṁ vaktumarhati| tat kasya hetoḥ| naitaccittaṁ rāgadveṣamohaiḥ saṁyuktaṁ saṁprayuktaṁ saṁkīrṇaṁ| pratyutāprahīṇarāgadveṣamohacittam avimuktaṁ| prahīṇarāgadveṣamohacittaṁ tu vimuktaṁ||
bhagavānavocad-bhikṣavo jñātavyamidaṁ sūryācandramasormaṁḍalaṁ paṁcabhirāvaraṇair āvṛtaṁ na rocate na prakāśate na vipulībhavati nāvadāto bhavati| katamāni paṁca| prathamaṁ meghaḥ| dvitīyaṁ dhūmaḥ| tṛtīyaṁ rajaḥ| caturthaṁ mihikā| paṁcamaṁ rāhorasurasya grahaṇaṁ| yathā sūryacandramasormaṁḍalaṁ na paṁcabhirāvaraṇaiḥ saṁyuktaṁ saṁprayuktaṁ saṁkīrṇaṁ| tadāvaraṇamaprahīṇamiti sūryācandramasormaṁḍalaṁ na rocate na prakāśate na vipulībhavati nāvadāto bhavati| tadāvaraṇe prahīṇe sūryācandramasoridaṁ maṁḍalaṁ rocate prakāśate vipulībhavati avadāto bhavati| tathā naitaccittaṁ rāgadveṣamohaiḥ saṁyuktaṁ saṁprayuktaṁ saṁkīrṇaṁ| pratyutāprahīṇarāgadveṣamohacittam avimuktaṁ| prahīṇarāgadveṣamohacittaṁ tu vimuktaṁ||
katamaccittaṁ vimuktaṁ| kimatītaṁ| kimanāgataṁ| prativacanaṁ| anāgatamaśaikṣacittamutpattikāle sarvāvaraṇavimuktaṁ| kathamidaṁ| prativacanaṁ| ānantaryamāga vajropamasamādhau nirudhyamāne vimokṣamārge kṣayajñānamutpadyamānaṁ| yadānantayamārge vajropamasamādhinirodho vimokṣamārge kṣayajñānotpādaḥ| atha nāma anāgatamaśaikṣacittaṁ sarvāvaraṇavimuktaṁ||
avimuktasya cittasya vaktavyo vimokṣo vimuktasya[vā] cittasya vaktavyo vimokṣaḥ| prativacanaṁ| vimuktasya cittasya vaktavyo vimokṣaḥ||
yad vimuktaṁ na [tasya] vaktavyo vimokṣaḥ| yasya vimokṣo na tad vaktavyaṁ vimuktaṁ| vimuktaṁ cittam athocyate vimokṣa ityayuktaṁ||
adhunā so'nuyoktavyaḥ| yathāha bhagavān-
yo rāgamudacchinad aśeṣaṁ visapuṣpamiva saroruhaṁ vigāhya||
sa bhikṣurjahātyavārapāram urago jīrṇamiva tvacaṁ purāṇaṁ||
bhavān pratijānāti vacanamidaṁ kuśalavacanaṁ| prativacanaṁ| tathā|| kiṁ te vivakṣitaṁ| hīnasyocyate hānaṁ| ahīnasya[vā] ucyate hānaṁ| prativacanaṁ| hīnasyocyate hānaṁ| śṛṇu me vacanaṁ|| yad hīnaṁ na[tasya] vaktavyaṁ hānaṁ| yasya hānaṁ na tad vaktavyaṁ hīnaṁ| hīnamathocyate [tasya] hānam ityayuktaṁ||
punarbhagavānāha -
ucchinnamāna ātmani susamāhitaḥ kuśalacittaḥ sarvato vimuktaḥ|
ekākīṁ rahogato 'pramatto 'tikramya mṛtyumavāpnoti pāraṁ||
bhavān pratijānāti vacanamidaṁ kuśalavacanaṁ| prativacanaṁ| tathā|| kiṁ te vivakṣitaṁ| prāptasyocyate prāptiḥ | aprāptasya (vā) ucyate prāptiḥ| prativacanaṁ| prāptasyocyate prāptiḥ| śṛṇu me vacanaṁ | yat prāptaṁ na (tasya) ucyate prāptiḥ| yasya prāpti rna tad vaktavyaṁ prāptaṁ| prāptamathocyate (tasya) prāptir ityayuktaṁ||
tacced yuktam| idamapi tathā| tasmātsūtreṣvartho vivektavyaḥ| yathāha bhagavān-
mṛgā araṇyaśaraṇā ākāśaśaraṇāḥ khagāḥ|
āryā nirvāṇaśaraṇā dharmo vivekaśaraṇaḥ||0||
[cettovimuktinirdeśaḥ pariniṣṭhitaḥ]||0||
7. āśrayaḥ
yathāha bhagavān-bhikṣavo jñātavyaṁ| nirvedāśrayo virāgaḥ| virāgāśrayo vimokṣaḥ| vimokṣāśrayaṁ nirvāṇaṁ|| nirvedaḥ katamaḥ| prativacanaṁ| aśaikṣasya sarvasaṁskāreṣu saṁvego vidūṣaṇā viheṭhanaṁ pratikūlatā-iti nirvedaḥ| nirvedāśrayo virāgaḥ katamaḥ| nirvedasaṁprayuktasyārāgo 'saṁrāgo 'dveṣo 'saṁdveṣo moho 'saṁmāhaśceti kuśalamūlānīti nirvedāśrayo virāgaḥ| virāgāśrayo vimokṣaḥ katamaḥ| prativacanaṁ| virāgasaṁprayuktasya cetaso 'dhimuktir adhimucyamānatā adhimokṣyamāṇatā| iti virāgāśrayo vimokṣaḥ| vimokṣāśrayaṁ nirvāṇaṁ katamat| rāgasyātyantaṁ prahāṇaṁ| dveṣasyātyantaṁ prahāṇaṁ| mohasyātyantaṁ prahāṇaṁ| sarvakleśasyātyantaṁ prahāṇaṁ| iti vimokṣāśrayaṁ nirvāṇaṁ||0|| [āśrayanirdeśaḥ pariniṣṭhitaḥ]||0||
8. dhātuḥ
yathāha bhagavān-trayo dhātavaḥ| tathā hi| prahāṇadhātur virāgadhātur nirodhadhātuḥ| prahāṇadhātuḥ katamaḥ| prativacanaṁ| sthāpayitvā rāgasaṁyojanam anyasaṁyojanānāmucchedaḥ| iti prahāṇadhātuḥ| virāgadhātuḥ katamaḥ| prativacanaṁ| rāgasaṁyojanocchedaḥ| iti virāgadhātuḥ| nirodhadhātuḥ katamaḥ| prativacanaṁ| sarvetarasaṁyojanānugatadharmasamucchedaḥ|| iti nirodhadhātuḥ||
sarvaḥ prahāṇadhātur virāgadhātuḥ kiṁ| prativacanaṁ| tathā|| nanu virāgadhāturapi prahāṇadhātuḥ kiṁ| prativacanaṁ| tathā|| sarvaḥ prahāṇadhātur nirodhadhātuḥ kiṁ prativacanaṁ| tathā|| nanu nirodhadhāturapi prahāṇadhātuḥ kiṁ| prativacanaṁ| tathā|| sarvo virāgadhātur nirodhadhātuḥ kiṁ prativacanaṁ| tathā|| nanu nirodhadhāturapi virāgadhātuḥ kiṁ| prativacanaṁ| tathā||0|| [dhātunirdeśaḥ pariniṣṭhitaḥ]||0||
9. saṁjñā
yathāha bhagavān| tisraḥ saṁjñāḥ| prahāṇasaṁjñā| virāgasaṁjñā| nirodhasaṁjñā|| prahāṇasaṁjñā katamā| sthāpayitvā rāgasaṁyojanam anyasaṁyojanasamucchedasaṁjānanabuddhiḥ| iti prahāṇasaṁjñā| virāgasaṁjñā katamā| prativacanaṁ| rāgaḥ saṁyojanasamucchedasaṁjānanabuddhiḥ| iti virāgasaṁjñā| nirodhasaṁjñā katamā| prativacanaṁ| sarvetarasaṁyojanānugatadharmasamucchedasaṁjānanabuddhiḥ| iti nirodhasaṁjñā||0|| [saṁjñānirdeśaḥ pariniṣṭhitaḥ]||0||
iti jñānaprasthānasya prathame saṁkīrṇaskandhe pudgalo nāma tṛtīyo niḥśvāsaḥ||
Links:
[1] http://dsbc.uwest.edu/node/5215