Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > caturthaḥ paṭalavisaraḥ

caturthaḥ paṭalavisaraḥ

Parallel Devanagari Version: 
चतुर्थः पटलविसरः [1]

caturthaḥ paṭalavisaraḥ |

namo buddhāya sarvabuddhabodhisattvebhyaḥ | atha khalu mañjuśrīḥ sarvāvantaṁ śuddhāvāsabhavanamavalokya, punarapi tanmahāparṣanmaṇḍalasannipātamavalokya, śākyamuneścaraṇayornipatya, prahasitavadano bhūtvā, bhagavantametadavocat ||

tat sādhu bhagavāṁ sarvasattvānāṁ hitāya mantracaryāsādhanavidhānanirhāraniṣyandadharmameghapravarṣaṇayathepsitaphalaniṣpādanapaṭalavisaraḥ paṭavidhānaṁ, anuttarapuṇyaprasavaḥ, samyak sambodhibījamabhinirvartakaṁ sarvajñajñānāśeṣa abhinirvartakaṁ saṁkṣepataḥ sarvāśāpāripūrakaṁ sarvamantraphalasamyak samprayuktaḥ saphalīkaraṇa avandhyasādhitasādhakaṁ sarvabodhisattvacaryāpāripūrakaṁ mahābodhisattvasannāhasannaddhaḥ sarvamārabala abhibhavanaparāpṛṣṭhīkaraṇaṁ tadvadatu bhagavānasmākamanukampāmupādāya sarvasattvānāṁ ca ||

evamukte mañjuśriyā kumārabhūtena, atha bhagavāṁśchākyamunirmañjuśriyaṁ kumārabhūtametadavocat ||

sādhu sādhu mañjuśrīḥ ! yastvaṁ bahujanahitāya pratipanno lokānukampāyai yastvaṁ tathāgatametamarthaṁ paripraṣṭavyaṁ manyase | tacchṛṇu sādhu ca suṣṭhu ca manasi kuru, bhāṣiṣyehaṁ te tvadīyaṁ paṭavidhānavisarasarvasattvacaryāsādhanamanupraveśamanupūrvakaḥ vakṣye'haṁ pūrvanirdiṣṭaṁ sarvatathāgataiḥ | ahamapyedānīṁ bhāṣiṣye ||

ādau tāvacchucau pṛthivīpradeśe rajovigate picuṁ gṛhya samayapraviṣṭaiḥ sattvaiḥ tat picuṁ saṁśodhayitavyam | saṁśodhya ca anena mantreṇa maṇḍalācāryeṇābhimantritavyam aṣṭaśatavārāṁ | namaḥ sarvabuddhabodhisattvānāmapratihatamatigatipraticāriṇām | namaḥ saṁśodhanaduḥkhapraśamanarājendrarājāya tathāgatāyārhate samyaksambuddhāya | tadyathā -‘om śodhaya śodhaya sarvavighnaghātaka ! mahākāruṇika ! kumārarūpadhāriṇe | vikurva vikurva | samayamanusmara | tiṣṭha tiṣṭha | hum hum phaṭ phaṭ svāhā’ ||

tataḥ avitathagrāmyadharmakumārībrāhmaṇakulakṣatriyakulaprasūtaṁ vaiśyakule prasūtaṁ nātikṛṣṇavarṇayonivarṇayonivarjitāṁ avikalaṁ sarvāṅgaśobhanāṁ mātāpitṛ anuṣkṛtāṁ upoṣadhaparigṛhītāṁ utpāditabodhicittāṁ kāruṇikāṁ avadātavarṇāṁ anyavarṇavivarjitāṁ saṁkṣepataḥ strīlakṣaṇasupraśastacihnāṁ saśobhane'hani śuklapakṣe śuklaśubhagrahanirīkṣite vigatadhūpanirhāravadalāpagate vigatavāte śucau pradeśe pūrvanirdiṣṭāṁ kumārīṁ snāpayitvā, śucivastraprāvṛtena sunivastāṁ kṛtvā, anenaiva mantreṇa mahāmudropetarakṣāṁ kṛtvā, śvetacandanakuṅkumaṁ niṣprāṇakenodakenāloḍya tat pibantāṁ ca kanyāṁ tenaiva mantreṇa saṁśodhanenābhyukṣayet | caturdiśaṁ ca kṣipet śvetacandanaṁ kuṅkumodakaṁ, ityūrdhvamadhaśca vidikṣu śvetacandanakuṅkumakarpūraṁ caikīkṛtya pūrvaṁ dāpayet | svayaṁ vā dadyāt | sādhakācārye vā | tadevaṁ vācā bhāṣitavyaṁ trīn vārāṁ - adhitiṣṭhantu buddhā bhagavanto idaṁ paṭasūtraṁ daśabhūmipratiṣṭhitāśca mahābodhisattvāḥ | tataste buddhā bhagavanto samanvāharanti | mahābodhisattvāśca | dhūpaṁ dahatā tasmiṁ samaye mayūrakrauñcahaṁsasārasacakravākavividhā śubhaśakunayā jalasthalacāriṇo'ntarikṣī gaccheyuḥ | śubhaṁ vā kūjayeyuḥ | tat sādhakena jñātavyam | saphalaṁ me etat karma adhiṣṭhitaṁ me buddhairbhagavadbhimahābodhisattvaiśca me | tat paṭasūtraṁ sujīvitaṁ meha janmani avandhyā me mantrasiddhiḥ | paṭahabherīmṛdaṅgaśaṅkhavīṇāveṇupaṇavamukhaśabdaṁ vā bhaveyuḥ | + + + + + + + + + evaṁ vadeyurakalpasmāt tasmiṁ samaye jayasiddhi siddha datta dinna gṛhṇa śreyasaḥ saphalakaśakraprabhūta evamādayo anye vā śubhāṁ śabdāṁ pravyāharanti | ghaṇṭāniḥsvanaṁ vā bhaveyuḥ nandīśabdaṁ vā | tato vidyādhareṇa jñātavyam | buddhānāṁ bhagavatāṁ mahābodhisattvānāṁ cādhiṣṭhānametat | nānyatra avandhyasiddhiriti ||

atha te tasmiṁ samaye krūraṁ pravyāharante gṛhṇa khāda khādāpaya naṣṭa vinaṣṭa kaṣṭa dūra sudūra nāstītyevamādayaḥ śabdā niścaranti vānaramahiṣakroṣṭukagardabhamārjārakutsitatiryagdvipadacatuḥpadānāṁ śabdā niścareyuḥ | tato sādhakena jñātavyaṁ nāsti me siddhiriti | iha janmani saṁhartavyaḥ | bhūyo vā pūrvasevāṁ kṛtvā prārabdhavyam | evaṁ yāvat saptavārān | pañcānantaryakariṇasyāpi saptame karmaprayoge sidhyatīti ||

tataḥ sādhakena tāṁ kumārīṁ kṛtarakṣāṁ kṛtvā kuśaviṇḍakopaviṣṭakāṁ kārayet | pūrvābhimukhāmuttarābhimukhāṁ vā saṁsthāpya ātmanaśca haviṣyāhāraḥ tāṁ ca kanyāṁ haviṣyāhāraṁ bhojayet | pūrvameva parikalpitaṁ kuśaviṇḍakaṁ tenaivaṁ vidhinā taṁ picuṁ kartāpayet | tat sūtraṁ sukartitaṁ śuklaṁ pūrvaśikṣāpitakanyayā saṁhṛtya, aṣṭa pañca trīṇi ekaṁ prabhṛtī yāvat ṣoḍaśamātrā palāṁ vā karṣāṁ vā supraśastagaṇametāṁ kuryānmadhyame aṣṭamāṁ gāthā itare pañcaika vā kṣudrasādhyeṣu karmasu yathāśaktitaḥ kuryāt sarvakarmiṣu mantravit ||

tataḥ prabhṛti yat kiñcit pāpaṁ karma purākṛtam |

naśyate tatkṣaṇādeva sūtrārthaṁ ca na cetane ||

saṅgṛhyamidaṁ sūtraṁ śucau bhāṇḍe niveśayet |

na hi taṁtugato kṛtvā dhūpayet karpūradhūpanaiḥ ||

āprāṇyāṅgasamutthaṁ vā kuṅkumacandanādibhiḥ |

ārcitaṁ sugandhapuṣpairmallikacampakādibhiḥ ||

śucau pradeśe saṁsthāpya kṛtarakṣāpithānitam |

mantravit sarvakarmajño kṛtajāpaḥ susamāhitaḥ ||

tantuvāyaṁ tato gatvā mūlyaṁ datvā yathepsitam |

avyaṅgamakṛśaṁ caiva śukladharmasadāratam ||

avyādhyartamavṛddhaṁ ca kāsaśvāsāvinirmuktam |

kāsaśvāsavinirmuktaṁ aṣaṇḍaṁ yonisatyajam ||

anavadyamakubjaṁ caivāpaṅgupativarjitam |

samastalakṣaṇopetaṁ praśastaṁ cārudarśanam ||

śubhabuddhisamācāraṁ laukikīṁ vṛttimāśritam |

siddhikāmo'tra taṁ yāceduttame paṭavāyane ||

praśastā śubhavarṇe vā buddhimanto suśikṣitaḥ |

atotkṛṣṭatamaiḥ śreṣṭhaiḥ paṭavāyanaśreyasaiḥ ||

uttame uttamaṁ kuryānmadhyame madhyasādhanam |

itaraiḥ kṣudrakarmāṇi nikṛṣṭānyeva sarvataḥ ||

yathāmūlyaṁ tato datvā yathā vadati śilpinaḥ |

prathame vāksamutthāne śilpinasya sa mantravit ||

dadyāt puṇyaṁ tataḥ kṣipraṁ vīrakrayeti sa ucyate |

prārthanādeva caitasya puṇyabhāvena jāpine ||

kṣiprasiddhikaro hyeṣa paṭaśreṣṭho niruttaraḥ |

sarvakarmakaro pūjyo divyamānuṣyasaukhyadaḥ ||

śreyasaḥ sarvabhūtānāṁ samyak sambuddhabhāṣitam |

iti ||

tato vidyādhareṇa tantuvāyasya poṣadhaṁ dattvā saśubhe nakṣatre prātihārakapakṣe śukle'hani śubhagrahanirīkṣite'nye vā śuklapakṣe sukusumitasahakāramañjarīvaratarupuṣpāḍhyavasantasamaye ṛtuvare tasmin kāle tasmin samaye pūrvāhnodite savitari pūrvanirdiṣṭaṁ tantuvāyaṁ haviṣyāhāraṁ śucivastraprāvṛtabaddhoṣṇīṣaśiraskasusnātaṁ suviliptaṁ śvetacandanakuṅkumābhyāmanyatareṇānuliptāṅgaṁ karpūravāsitavadanaṁ hṛṣṭamanasaṁ kṣutpipāsāpagataṁ kṛtvā sarvatra bhāṇḍaṁ rajjvādyupakaraṇāni ca mṛdgomayābhyāṁ prakṣālya pratyagrāṇi ca bhūyo bhūyo pañcagavyena prakṣālayet | tato niḥprāṇakenodakena prakṣālya, śvetacandanakuṅkumābhyāmabhyaṣiñcet | śucau pṛthivīpradeśe apagatakolāhale vigatajanapade viviktāsane prasanne gupte puṣpārcite ||

tataḥ sādhakena saṁśodhanamantreṇaivāṣṭaśatābhimantritaṁ kṛtvā śvetasarṣapān caturdikṣu ityūrdhvamadhaḥ vidikṣu ca kṣipet | tato tantuvāyaṁ sarṣapaiḥ santāḍya, mahāmudrāṁ pañcaśikhāṁ baddhvā, śikhābandhaṁ kurvīta | mahārakṣā kṛtā bhavati | yadi jyeṣṭhaṁ paṭaṁ bhavati caturhastavistīrṇamaṣṭahastasudīrghaṁ etatpramāṇaṁ hi tantuvāyopacitaṁ kuryāt | madhyamaṁ bhavati drihastavistīrṇaṁ pañcahastadīrghatvam | kanyasaṁ sugatavitastipramāṇa aṅguṣṭhahastadīrghatvam | tatra bhagavato buddhasya vitastimadhyadeśapuruṣapramāṇahastamekaṁ eṣā sugatasya vitastiriti kīrtyate | anena pramāṇena prāmāṇyamākhyātam |

uttiṣṭha siddhirjyeṣṭhā tu kathitā lokapuṅgavaiḥ |

madhyame rājyakāmānāmantardhāne pare munau ||

mahābhogārthināṁ puṁsāṁ tridevāsurabhoginām |

kanyase siddhimākhyātā madhyame siddhimadhyamā ||

kṣudrakarmāṇi sidhyante kanyase tu paṭe sadā |

sarvakāryāṇi sidhyante sarvadravyāṇi vai sadā ||

paṭatraye'pi nirdiṣṭā siddhiḥ śreyorthināṁ nṛṇām |

vidhibhraṣṭā na sidhyeyuḥ śakrasyāpi śacīpateḥ ||

sidhyante kṣipramevaṁ tu sarvakarmā na yatnataḥ |

vidhinā ca samāyuktā itasyāpi tṛjanminaḥ ||

eṣa mārgaḥ samākhyāto jinaiḥ jinavarātmajaiḥ |

śreyasaḥ sarvasattvānāṁ daridrānāthaduḥkhinām ||

bodhimārgo hyaśeṣastu darśitastattvadarśibhiḥ |

bodhiheturayaṁ vartma mantramārgeṇa darśitaḥ ||

mantrāḥ sidhyantyayatnena sarvalaukikamaṇḍalāḥ |

lokottarāścāpi sidhyante maṇḍalā ye udāhṛtāḥ ||

bodhihetumatiryeṣāṁ teṣāṁ siddhiḥ sadā bhavet |

nānyeṣāṁ kathyate siddhiḥ ahitā ye jage sadā ||

bodhāya prasthitāṁ sattvāṁ sadā siddhirudāhṛtā |

mañjuśriyasya mahātmāno kumārasyeha viśeṣataḥ |

kṣiprakāryānusādhyartthaṁ prāpnuyāt sakalādiha |

anupūrvaṁ tato śilpī paṭaṁ vāyeta yatnataḥ ||

divasaiḥ pañcaraṣṭābhiḥ ṣoḍaśādvicatuṣkayoḥ |

ahorātreṇa vai kṣipraṁ samāptiḥ paṭavāyane ||

ahorātreṇa vai śreyo uttamā siddhilipsunām |

śaucācārasampanno śilpino nityadhiṣṭhitaḥ ||

dūrādāvastathā gatvā kuṭiprasrāvamutsṛjet |

sacelastu tataḥ snātvā anyavāsānnivāsya ca ||

śuklāmbaradharaḥ sragmī upaspṛśya punaḥ punaḥ |

śvetacandanaliptāṅgo hastau uddhṛṣya śilpinaḥ ||

bhūyo vayeta yatnena ślakṣṇaṁ sanghotaṁ sadā |

evamādyaiḥ prayogaistu anyairvā jinabhāṣitaiḥ ||

vicāraśīlī yatnena paṭasyāśeṣavāyanā |

samāpte tu paṭe prokte pūrvakarmasu nirmite ||

pramāṇasthe ahīne ca kuryād bhadre'haniḥ samam |

avatārayet tato tantrā śuklapakṣe suśobhane ||

pariṣphuṭaṁ tu paṭaṁ gṛhya daśā baddhānuśobhanam |

veṇuyaṣṭyāvanaddhaṁ tu paṭaṁ gṛhya tato vrajet ||

śilpinaṁ svastyayitvā tu saṁvibhāgārthavistaraiḥ |

gatvā yatheṣṭato mantrī susamācārasuvratī ||

sugandhapuṣpairabhyarcya śucau deśe tu taṁ nyaset |

anenaiva tu mantreṇa kṛtarakṣāpithānitam ||

yena tat picukaṁ pūrvaṁ saṁśodhya bahudhā punaḥ |

tenaiva kārayed rakṣāmātmanaśca paṭasya vai ||

mañjuśriyo mahāvīraḥ mantrarūpeṇa bhāṣitaḥ |

atītairbahubhirmantrairmayāpyetarhi punaḥ punaḥ ||

sa eva sarvamantrāṇāṁ viceruḥ mantrarūpiṇaḥ |

mahāvīryo mahātejaḥ sarvamantrārthasādhakaḥ ||

karoti trividhākārāṁ vicitrā trāṇahetavaḥ |

jambudvīpagatāḥ sattvāḥ mūḍhācāracetanāḥ ||

aśrāddhaviparītastu mithyācārasalolupāḥ |

na śādhayanti mantrāṇi sarvadravyāṇi vai punaḥ ||

ata eva bhramante te saṁsārāndhāracārake |

yastu śuddhamanaso nityaṁ śrāddho kotukamaṅgale sadā ||

autsuko sarvamantreṣu nityaṁ grahaṇadhāraṇe |

siddhikāmā mahātmāno mahotsāhā mahojasāḥ ||

teṣāṁ siddhyantyayantena mantrā ye jinabhāṣitāḥ |

aśrāddhānāṁ tu jantūnāṁ śukla dharmeṇa rohate ||

bījamūṣare kṣiptaṁ aṅkuro'phalo yathā |

śraddhāmūlaṁ sadā dharme uktaṁ sarvārthadarśibhiḥ ||

mantrasiddhiḥ sadā proktā teṣāṁ dharmārthaśīlinām ||

iti ||

tato sādhane śilpinaḥ, suśikṣitaciatrakaro vā ātmano vā kuśalā lekhyāḥ | aśleśakairaṅgaiḥ sarvojjvalaṁ raṅgopetaṁ varṇakaṁ gṛhya pūrveṇaiva vidhinā yathā tantuvāyayāyanenaiva lakṣaṇasamanvāgatena citrakareṇa peyālaṁ vistareṇa kartavya yathā pūrvaṁ tantuvāyavidhiḥ, tenaiva tatpaṭaṁ citrāpayitavyam ; svayaṁ vā citritavyam | karpūrakuṅkumacandanādibhiraṅgaṁ vāsayitavyam | dhūpaṁ dahatā tenaiva mantreṇāṣṭaśatavāraṁ parijapya nāgakesarapunnāgavakulacampakavāpīkadhānuṣkārikamālatīkusumādibhiḥ taṁ paṭamabhyavakīrya pūrvābhimukhaḥ kuśaviṇḍakopaviṣṭaḥ svasthabuddhiḥ sarvabuddhabodhisattvagatacittaḥ sūkṣmavartipratigṛhītapāṇiranāyāsacittaḥ taṁ paṭamālikhet ||

ādau tāvacchākyamuniṁ tathāgatamālikhet | sarvākāravaropetaṁ dvātriṁśanmahāpuruṣalakṣaṇalakṣita aśītyānuvyañjanopaśobhitaśarīraṁ ratnapadmopariniṣaṇṇaṁ samantajvālaṁ samantavyāmopaśobhitaṁ mūrtiṁ dharmaṁ deśayamānaṁ prasannamūrttiṁ sarvākāravaropetaṁ madhyasthaṁ vaidūryanālapadmaṁ adhaśca mahāsāraṁ dvau nāgarājānau taṁ padmanālaṁ dhārayayānau tathāgatadṛṣṭayo dakṣiṇahastena namasyamānau śuklau sarvālaṅkārabhūṣitau manuṣyākārarddhasarpadehanandopanandau lekhanīyau | samantācca tat padmaśaraṁ padmapatrapuṣpakuḍmalavikasitajlajaprāṇibhiśca śakunamīnādibhirvyāptaṁ aśeṣavinyastasucirasuśobhanākāramabhilekhyam | yad bhagavato mūlapadmadaṇḍaṁ viṭapaṁ, tatraiva vinisṛtānyanekāni padmapuṣpāni anupūrvonnatāni vāmapāśve'ṣṭau padmapuṣpāṇi | teṣu ca padmeṣu niṣaṇṇāni aṣṭau mahābodhisattvavigrahāmabhilekhyāḥ | prathamaṁ tāvadāryamañjuśrīḥ, iṣatpadmakiñjalkagauraḥ kuṅkumakanakavarṇo vā kumārākārābāladārakarūpī pañcacīrakaśiraskaḥ kumārālaṅkārālaṅkṛtaḥ vāmahastanīloptalagṛhītaḥ, dakṣiṇahastena tathāgataṁ namasyamānaḥ cārumūrtistathāgatagatadṛṣṭiḥ saumyākāraḥ īṣatprahasitavadanaḥ samantajvālāvabuddhamaṇḍalaparyeṣaḥ | aparasmiṁ padme āryacandraprabhaḥ kumārabhūtaḥ tathaivamabhilekhyaḥ | tṛtīye sudhanaḥ, caturthe sarvanīvaraṇaḥ, pañcame gaganagañjaḥ, ṣaṣṭhe kṣitigarbhaḥ, saptame'naghaḥ, aṣṭame sulocanamiti ||

ete sarve kumāradārakākārā ābhilekhyāḥ | kumārālaṅkārabhūṣitāḥ dakṣiṇapārśve bhagavata aṣṭau mahābodhisattvāḥ sarvālaṅkārabhūṣitāḥ varjayitvā tu maitreyaṁ bhagavataḥ samīpe āryamaitreyaḥ brahmacāriveṣadhārī jaṭāmakuṭāvabaddhaśiraskaḥ kanakavarṇaḥ raktakaṣāyadhārī raktapaṭāṁśukottarīyaḥ tṛpuṇḍrakakṛtacinhaḥ kāyarūpī daṇḍakamaṇḍaluvāmavinyastapāṇiḥ kṛṣṇasāracarma vāmaskandhāvakṣiptadakṣiṇahastagṛhītākṣasūtraḥ tathāgataṁ namasyamānaḥ tadnatadṛṣṭiḥ dhyānālambanagatacittacaritaḥ ||

dvitīyasmiṁ padme samantabhadraḥ priyaṅguvarṇaśyāmaḥ sarvālaṅkāraśarīraḥ vāmahaste cintāmaṇiratnavinyastaḥ dakṣiṇahaste śrīphalavinyastahastavaradaḥ cārurūpī tathaivamabhilikhitavyam ||

tṛtīye āryāvalokiteśvaraḥ śaratkāṇḍagauraḥ sarvālaṅkārabhūṣitaḥ jaṭāmakuṭadhārī śvetayajñopavītaḥ sarvajñaśirasīkṛta āryāmitābha daśabalajaṭāntopalagnopaviṣṭaṁ cārurūpaṁ cāmarahastāravindavinyastaṁ dakṣiṇahastena varadaṁ dhyānalambanagatacittacaritaṁ samantadyotitaśarīram ||

caturthe āryavajrapāṇiḥ vāmahastavinyastavajraṁ kanakavarṇaṁ sarvālaṅkārabhūṣitaṁ dakṣiṇahastoparuddhasaphalaṁ varadaṁ ca cārurūpiṇaṁ saumyadarśanaṁ hārārddhahāropaguṇṭhitadehaṁ muktāhārayajñopavītaṁ ratnojjvalavicchuritamakuṭaṁ paṭṭacalananivastaṁ śvetapaṭṭāṁśukottarīyaṁ tathaivāryāvalokiteśvaraṁ samantabhadraṁ tīrthanivāsanottarāsaṅgadehaṁ ākārataśca yathāpūrvanirdiṣṭam ||

pañcamasmiṁ tathā padme āryamahāmatiḥ, ṣaṣṭhe śāntamatiḥ, saptame vairocanagarbhaḥ, aṣṭame apāyajahaśceti ||

ityete bodhisattvā abhilekhyāḥ | phalapustakavinyastakapāṇayaḥ sarvālaṅkārasuśobhanāḥ paṭṭāṁśukottarīyāḥ sarvālaṅkārabhūṣitāḥ paṭṭacalanikānivastāḥ ||

teṣāṁ copariṣṭā aṣṭau pratyekabuddhā abhilekhyāḥ | bhikṣuveṣadhāriṇo mahāpuruṣalakṣaṇaśarīrāḥ raktakāṣāyavāsasā paryaṅkopaviṣṭāḥ ratnopalaniṣaṇṇāḥ śāntaveṣātmakāḥ samantajvālamālākulāḥ sugandhapuṣpāṇiḥ kīrṇāḥ | tadyathā - mālatīvārṣikādhānuṣkārikāpunnāganāgakesarādibhiḥ puṣpaiḥ samantāt paṭamabhyavakīryamāṇaṁ likhitaṁ bhagavataḥ śākyamuneḥ vāmapārśve āryamañjuśriyasyopariṣṭāḥ anekaratnoparacittaṁ sudīrghākāraṁ vimānamaṇḍalaṁ śailarājopaśobhitaṁ ratnopalasañchannaparvatākāramabhilikhet ||

tatrasthāṁ buddhāṁ bhagavatāṁ aṣṭau likhet| tadyathā - ratnaśikhivaidūryaprabhāratnavicchuritasamantavyāmaprabhaṁ padmarāgendranīlamarakatādibhiḥ vaidūryāśmagarbhādibhiḥ mahāmaṇiratnaviśeṣaiḥ samantato prajvālyamāṇaṁ, īṣadādityodayavarṇaṁ tathāgatavigrahaṁ pītacīvarottarāsaṅginaṁ paryaṅkopaviṣṭaṁ dharmaṁ deśayamānaṁ pītanivāsitoparivastaṁ mahāpuruṣalakṣaṇakavacitadehaṁ, aśītyānuvyañjanopaśobhitamūrttiṁ praśāntadarśanaṁ sarvākāravaropetaṁ ratnaśikhiṁ tathāgatamabhilikhet ||

dvitīya saṅkusumitarājendraṁ tathāgataṁ kanakavarṇaṁ abhilikhet sutarāṁ nāgakesaravakulādipuṣpairabhyavakīritamabhilikhe | āryamabhinirīkṣamāṇaṁ samantaprabhaṁ ratnaprabhāvicchuritadyotiparyeṣam ||

tṛtīyaṁ śālendrarājaṁ tathāgatamabhilikhet | padmakiñjalkābha dharmaṁ deśayamānam ||

caturthaṁ sunetraṁ tathāgatamabhilikhet | yathemaṁ duḥprasaham | ṣaṣṭhaṁ vairocanam jinam | saptamaṁ bhaiṣajyavaidūryarājam | aṣṭamaṁ sarvaduḥkhapraśamanaṁ rājendraṁ tathāgatamabhilikhediti ||

sarva eva kanakavarṇāḥ tathāgatavigrahāḥ kāryāḥ abhayapradānakarāḥ | upariṣṭācca tathāgatānāṁ meghāntarālasthāḥ paṭakoṇe ubhayataḥ puṣpavarṣamutsṛjamānāḥ dvau śuddhāvāsakāyikau devaputrau mabhilekhyau | antarīkṣasthitau sarvabuddhabodhisattvapratyekabuddhāryaśrāvakānāṁ namasyamānau abhilekhyau ||

pratyekabuddhānāṁ cottarataḥ aṣṭau mahāśrāvakā abhilekhyāḥ bodhisattvaśiraḥsthānāvavarajopaviṣṭāḥ | tadyathā- sthaviraśāriputraḥ mahāmaudgalyāyanaḥ mahākāśyapaḥ subhūtiḥ rāhulaḥ nandaḥ bhadrikaḥ kaphiṇaśceti ||

pratyekabuddhāpi tadyathā - gandhamādanaḥ candanaḥ upariṣṭaśvetasitaketunemisunemiśceti | sarva eva suśobhanāḥ śāntaveṣaṁ ātmano sudāntākārāḥ | mahāśrāvakā api kṛtāñjalayo buddhaṁ bhagavantaṁ śākyamuniṁ nirīkṣamāṇāḥ | upariṣṭācca śuddhāvāsādeva sannikṛṣṭau aparau dvau devaputrau samantātpaṭṭavitānadīrghāpāyaśasobhanāgṛhītau sarvabuddhabodhisattvapratyekabuddhāryaśrāvakāṇāmupariṣṭāddhārayamāṇau divyamālyāmbaradharau devaputrau abhilekhyau | bhagavataḥ śākyamuneḥ upariṣṭānmūrdhani muktāhāraratnapadmarāgendranīlādibhiḥ grathitaṁ ratnasūtrakalāpaṁ tasmiṁśca paṭṭavitānasuvinyastaṁ samantācca muktāhārapralambopaśobhitamabhilikhet | adhaśca buddhasya bhagavataḥ padmāsanāt āryamañjuśriyasya pādamūlasamīpe nāgarājopanandapārśve mahāratnaṁ parvataṁ padmaśarādabhyunnataṁ ratnāṅkuraguhākandarapravālalatāpariveṣṭitaṁ ratnataruṁ maharṣayasiddhasevitaṁ tasya parvatasyottuṅge yamāntakaṁ krodharājānaṁ mahāghorarūpiṇaṁ pāśahastaṁ vāmahastagṛhītadaṇḍaṁ bhṛkuṭivadanamājñāṁ pratīcchamānaḥ āryamañjuśriyagatadṛṣṭiṁ vṛkodaraṁ ūrdhvaṁkeśaṁ bhinnāñjanakṛṣṇameghasaṅkāśaṁ kapilaśmuśrudīrghakarālaṁ dīrghanakhaṁ raktalocanakaṁ sarpamaṇḍitakaṇṭhoddeśaṁ vyāghracarmanivasanaṁ sarvavighnaghātakaḥ mahādāruṇataraṁ mahākrodharājānaṁ samantajvālaṁ yamāntakaṁ krodharājā abhilikhet ||

tasya parvatasyādhastācchilātalopaniṣaṇṇaṁ pṛthivyāmavanatajānudehaṁ dhūpakaṭacchukavyagrahastaṁ yathāveṣasaṁsthānagṛhītaliṅgaṁ yathānuvṛttacaritamāryamañjuśriyagatadṛṣṭiṁ sādhakamabhilikhe | nandanāgendrarājasamīpaṁ bhagavataḥ śākyamuneradhastāt, dakṣiṇapārśve padmasarābhyudgataṁ mahāratnaśailendrarājaṁ kathitaṁ tathāgatamabhilikhet | yamāntakakrodharājarahitaṁ divyapuṣpāvakīrṇamabhilikhet | āryāvalokiteśvaraḥ syāt taṁ parvatamabhilikhet | taduccatuṅgaparvatapadmarāgopalaṁ tamekāṅkuravaidūryamayaśṛṅgākāramabhilikhet |

tatrāpāśritāṁ devīmāryāvalokiteśvarakaruṇāṁ āryatārāṁ sarvālaṅkāravibhūṣitāṁ ratnapaṭṭāṁśukottarīyāṁ vicitrapaṭṭanivasanāṁ stryalaṅkārasarvāṅgavibhūṣitāṁ vāmahastanīlotpalavinyastāṁ kanakavarṇāṁ kṛśodarīṁ nātikṛśāṁ nātibālāṁ nātivṛddhāṁ dhyānagatacetanāṁ ājñāṁ pratīcchayantī dakṣiṇahastena varadādīṣidavanatakāyāṁ paryaṅkopaniṣaṇṇāṁ āryāvalokiteśvara īṣadapagatadṛṣṭiḥ samantajvālāmālaparyeṣitāṁ tatraiva vaidūryaratnaśṛṅge punnāgavṛkṣapariveṣṭitaṁ sarvataḥ śākhāsu samantapuṣpoparacitavikasitasupuṣpitaṁ bhagavatīṁ tārāmabhicchādayamānāṁ tenaiva cāpagataśākhāsucitraṁ pravālāṅku rāvanaddhaṁ vicitrarūparaṅgojjvalaṁ tārādevīmukhāvalokanamabhilekhyā ||

sarvavighnaghātakī devī uttamā bhayanāśinī |

sādhakasya tu rakṣārthaṁ likhed varadāṁ śubhām ||

strīrūpadhāriṇī devī karuṇādaśabalātmajā |

śreyasaḥ sarvabhūtānāṁ likheta varadāyikām ||

kumārasyeha mātā devī mañjughoṣasya mahādyuteḥ |

sarvavighnavināśārthaṁ sādhakasya tu samantād ||

rakṣārthaṁ manujeśānāṁ śreyasārthaṁ paṭe nyaset |

yo'sau krodharājendraḥ parvatāgre samavasthitaḥ ||

sarvavighnavināśāya kathitaṁ jinavarātmajaiḥ |

mahāghoro mahāvandyo mahācaṇḍo mahādyutiḥ ||

śāsane dviṣṭasattvānāṁ nigrahāyaiva prakalpate |

sādhakasya tu rakṣārthaṁ sarvavighnavināśakaḥ ||

dāruṇo roṣaśīlaśca ākṛṣṭā mantradevatā |

sughoro ghorarūpī ca niṣeddhā sarvanirghṛṇām ||

avaśānāṁ ca vaśamānetā pāparaudrapracāriṇām |

khacare bhūcare vāpi pātāle cāpi samantataḥ ||

nāśayati sarvaduṣṭānāṁ viruddhā ye śāsane mune |

caturaśraṁ samantādvai catuḥkoṇaṁ paṭaṁ likhet ||

adhaścaiva paṭānte tu vistīrṇasaritālayam |

kuryānnāgabhogāṅgamaukaikaṁ ca samantataṁ ||

śuklena śubhāṅgena manujākāradehajā |

uttarāśirasaṁ sthāpya kṛtāñjalipuṭaḥ sadāḥ ||

saptasphuṭo mahāvīryo maheśākhyo ananto nāma nāmataḥ |

tathāgataṁ nirīkṣanto maṇiratnopaśobhitaḥ||

suśobhano cārurūpī ca ratnābharaṇabhūṣitaḥ |

ālikhejjvālamālinaṁ mahānāgendraviśrutam ||

sarvalokahitodyuktaṁ pravṛtto śāsane mune |

sarvavighnavināśāya ālikhet saritāśṛtam ||

etat paṭavidhānaṁ tu uttamaṁ jinabhāṣitam |

saṁkṣiptavistarākhyātaṁ pūrvamuktaṁ tathāgataiḥ ||

ālikhe yo hi vidvāṁ vai tasya puṇyamanantakam |

yat kṛtaṁ kalpakoṭībhiḥ pāpaṁ karma sudāruṇam ||

naśyate tatkṣaṇādeva paṭaṁ dṛṣṭvā tu bhūtale |

pañcānantaryakāriṇaṁ duḥśīlāṁ jugupsitām ||

sarvapāpapravṛttānāṁ saṁsārāndhāracāriṇām |

gatiyoninikṛṣṭānāṁ paṭaṁ teṣāṁ na vārayet ||

darśanaṁ saphalaṁ teṣāṁ paṭaṁ maunīndrabhāṣitam |

dṛṣṭamātraṁ pramucyante tasmāt pāpāttu tatkṣaṇāt ||

kiṁ punaḥ śuddhavṛttitvāt suśuddhavṛttorūpiṇaḥ |

mantrasiddhau sadodyuktoḥ siddhiṁ lapseyurmānavaḥ ||

yat puṇyaṁ sarvasattvānāṁ pūjayitvā kalpakoṭi ye |

tat puṇyaṁ prāpnuyānmantrī paṭamālikhanād bhuvi ||

sikatā yāni gaṅgāyāḥ pramāṇe yāni kīrtitā |

tatpramāṇā bhaved buddhāḥ pratyekajinavarātmajāḥ ||

khaḍginaḥ sādhakā loke jitvā bahudhā punaḥ |

tat phalaṁ prāpnuyānmartye paṭalikhanadarśanā ||

vācanādeva kāyesya pūjanā vāpyanumodanā |

mantrasiddhirdhruvā tasya sarvakarme prakalpitāḥ |

yāvanti laukikā mantrāḥ bhāṣitā ye jinapuṅgavaiḥ |

tacchiṣyakhaḍgibhirdivyaiḥ bodhisattvairmahātmabhiḥ ||

siddhyante sarvamantrā vai paṭasyāgra tu magratamiti ||

bodhisattvapiṭakāvataṁsakānmahāyānasūtrānmañjuśrīmūlakalpāccaturthaḥ |

prathamapaṭavidhānavisaraḥ parisamāptaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4600

Links:
[1] http://dsbc.uwest.edu/node/4655