Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > snnātramiti 13

snnātramiti 13

Parallel Devanagari Version: 
स्न्नात्रमिति १३ [1]

snnātramiti 13

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme|| tena khalu samayena śrāvastyāṁ pañcamātrāṇi vaṇikśatāni kāttāramārgapratipannāni| te mārgātparibhraṣṭā vālukāsthalamanuprāptāḥ| te dharmaśramaparipīḍitāḥ kṣīṇapathyadanāśca madhyāhnasamaye tīkṣṇakararaśmisaṁtāpitā jaloddhṛtā iva matsyāḥ pṛthivyāmāvartatte duḥkhāṁ tīvrāṁ kharāṁ kaṭukāmamanāpāṁ vedanāṁ vedayamānāstāni devatāsahasrāṇyāyācatte tadyathā śivavarūṇakuberavāsavādīni| na cainānkaścitparitrātuṁ samarthaḥ||

tatra cānyatara upāsako buddhaśāsanābhijñaḥ sa tānvaṇija āha| bhavatto buddhaṁ śaraṇaṁ gacchattviti|| tata ekaraveṇa sarva eva buddhaṁ śaraṇaṁ gatāḥ||

atrāttare nāsti kiñcibduddhānāṁ bhagavatāmajñātamadṛṣṭaviditamavijñātam| dharmatā khalu buddhānāṁ bhagavatāṁ mahākāruṇikānāṁ lokānugrahapravṛttānāmekārakṣāṇāṁ śamathavipaśyanāvihāriṇāṁ tridamathavastukuśalānāṁ caturoghottīrṇānāṁ caturṛddhipādacaraṇatalapratiṣṭhitānāṁ caturṣu saṁgrahavastuṣu dīrgharātrakṛtaparicayānāṁ pañcāṅgaviprahīṇānāṁ pañcagatisamatikrāttānāṁ ṣaḍaṅgasamanvāgatānāṁ ṣaṭpāramitāparipūrṇānāṁ saptabodhyaṅgakusumāḍhyānāmaṣṭāṅgamārgadeśikānāṁ navānupūrvasamāpattikuśalānāṁ daśabalināṁ daśadiksamāpūrṇayaśasāṁ daśaśatavaśavartiprativiśiṣṭānāṁ trī rātrestrirdivasasya buddhacakṣuṣā lokaṁ vyavalokya jñānadarśanaṁ pravartate| ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṁkaṭaprāptaḥ kaḥ saṁvāghaprāptaḥ kṛcchrasaṁkaṭasaṁbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṁ kasya kāmapaṅkanimagnasya hastoddhāramanupradadyāṁ kamāryadhanavirahitamāryadhanaiśvaryādhipatye pratiṣṭhāpayeyaṁ kasyānavaropitāni kuśalamūlānyavaropayeyaṁ kasyāvaropitāni paripācayeyaṁ kasya paripakkāni vimocayeyam| āha ca|

apyevātikramedvelāṁ sāgaro makarālayaḥ|

na tu vaineyavatsānāṁ buddho velāmatikramet||

yāvatpaśyati bhagavānsaṁbahulānvaṇijo vyasanasaṁkaṭasaṁbādhaprāptān|| tataścakṣuḥsaṁpreṣaṇamātreṇa jetavane 'ttarhito bhikṣugaṇaparivṛtastaṁ pradeśamanuprāptaḥ|| dadaśuste vaṇijo bhagavattaṁ sabhikṣusaṅghaṁ dṛṣṭvā uccairnādaṁ muktavattaḥ|| tato bhagavatā laukikaṁ cittamutpāditam| aho bata śakro devendro māhendraṁ varṣamutsṛjatu śītalāśca vāyavo vāttviti| sahacitotpādādādbhagavataḥ śakreṇa māhendraṁ varṣamutsṛṣṭaṁ śītalāśca vāyavaḥ preṣitā yata ste<ṣāṁ> vaṇijāṁ tṛṣā vigatā dāhaśca praśāttaḥ|| tatastairvaṇigbhiḥ saṁjñā pratilabdhā bhagavatā caiṣāṁ mārga ākhyāto yena śrāvastīmanuprāptāḥ||

te mārgaśramaṁ prativinodya tatovatsakāśamupasaṁkrāttāḥ| teṣāṁ bhagavatā tādṛśī caturāryasatyaprativedhikī dharmadeśanā kṛtā yāṁ śrutvā kaiścitsrotaāpattiphalamadhigataṁ kaiścitsakṛdāgāmiphalaṁ kaiścidanāgāmiphalaṁ kaiścitpravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtaṁ kaiścicchrāvakabodhau cittānyutpāditāni kaiścitpratyekāyāṁ bodhau kaiścidanuttarāyāṁ samyaksaṁbodhau| yaddūyasā sā parṣadbuddhanimnā dharmapravaṇā saṅghaprāgbhārā vyavasthitā||

bhikṣavaḥ saṁśayajātāssarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| āścarye bhagavanyāvadime vaṇijo bhagavatā kāttāramārgātparitrātāḥ sahacittotpādācca māhendravarṣe vṛṣṭaṁ śītalāśca vāyavaḥ pravātā iti|| bhagavānāha| tathāgatenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyapānyodhavatpratyupasthitānyavaśyaṁbhāvīni| mayaitāni karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyate nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi api śatairapi|

sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||

bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani candano nāma samyaksaṁbuddho loka udapādi tathāgato 'rhansamyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| atha candanaḥ samyaksaṁbuddho janapadacārikāṁ carannanyatamāṁ rājadhānīmanuprāptaḥ|| atha rājā kṣatriyo murdhnābhiṣikto yena candanaḥ samyaksaṁbuddhastenopasaṁkrāttaḥ| upasaṁkramya candanasya samyaksaṁbuddhasya pādau śirasā vanditvaikātte nyaṣīdat| ekātte niṣaṇaṁ rājānaṁ kṣatriyaṁ mūrdhrābhiṣiktaṁ candanaḥ samyaksaṁbuddho bodhikarakairdharmaiḥ samādāpayati| atha rājā kṣatriyo mūrdhrābhiṣikta utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena candanaḥ samyaksaṁbuddhastenāñjaliṁ praṇamya candanaṁ samyaksaṁbuddhamidamavocat| adhivāsayatu me bhagavānasyāṁ rājadhānyāṁ traimāsyavāsāya sārdhaṁ bhikṣusaṅgheneti| adhivāsayati candanaḥ samyaksaṁbuddho rājñastūṣṇībhāvena|| tatra ca samaye mahatī anāvṛṣṭiḥ prādurbhūtā yayā nadyudapānānyalpasalilāni saṁvṛttāni puṣpaphalaviyuktāśca pādapāḥ|| tato rājā candanaṁ samyaksaṁbuddhamadhyeṣituṁ pravṛttaḥ| bhagavannasminnagaramadhye puṣkiriṇīṁ gandhodakaparipūrṇāṁ kārayiṣyāmi yatra bhagavānsaśrāvakasaṅghaḥ snāsyati| apyeva nāma bhagavataḥ snānādasminme vijite devo varṣediti| adhivāsayati bhagavāṁścandanaḥ samyaksaṁbuddho rājñastūṣṇībhāvena||

tato rājñā kṣatriyeṇa mūrdhrābhiṣiktenāmātyebhya ājñā dattā gandhodakaṁ sajjīkurvattu bhavatto ratnamayāṁśca kumbhānye vayaṁ bhagavattaṁ saśrāvakasaṅghaṁ snnāpayiṣyāma iti|| tato rājñā amātyagaṇaparivṛtena tannagaramapagatapāṣāṇaśarkarakaṭhallaṁ vyavasthāpitamucchritadhvajapatākaṁ nānāpuṣpāvakīrṇaṁ gandhodakapariṣiktaṁ vicitradhūpadhūpitaṁ puṣkiriṇī cāsya kāritā|| tato bhagavāṁścandanaḥ samyaksaṁbuddhaḥ sarvānugrahārthamekacīvarakaḥ puṣkiriṇyāṁ sthitaḥ| tato rājñāmātyagaṇaparivṛtena candanaḥ samyaksaṁbuddhaḥ saśrāvakasaṅgho nānāgandhaparibhāvitenodakena snāpitaḥ| sahasnānādeva candanasya samyaksaṁbuddhasya śakreṇa devendreṇa tathāvidhaṁ māhendraṁ varṣamutsṛṣṭaṁ yena sarvasasyāni niṣpannāni taddaitukañca mahājanakāyena buddhe bhagavati śraddhā pratilabdhā aneke ca gandhastūpāḥ pratiṣṭhāpitāḥ| ye ca tatra candanaṁ samyaksaṁbuddhaṁ śaraṇaṁ gatāḥ rve te parinirvṛtā ahamekasteṣāmavaśiṣṭaḥ| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yacchāstāraṁ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṁ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṁ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5619

Links:
[1] http://dsbc.uwest.edu/node/5719