Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > dānānuśaṁsāparivartaḥ

dānānuśaṁsāparivartaḥ

Parallel Devanagari Version: 
दानानुशंसापरिवर्तः [1]

dānānuśaṁsāparivartaḥ || tasmāttarhi kumāra apramatto bhaviṣyāmītyevaṁ tvayā kumāra śikṣitavyam, apramattasya hi kumāra bodhisattvasya mahāsattvasya na durlabhā bhavatyanuttarā samyaksaṁbodhiḥ, kimaṅga punarayaṁ samādhiḥ | kathaṁ ca kumāra bodhisattvo mahāsattvaḥ apramatto bhavati ? iha kumāra bodhisattvo mahāsattvaḥ pariśuddhaśīlo bhavati | iha kumāra pariśuddhaśīlo bodhisattvaḥ apramatto bhavati | iha kumāra bodhisattvo mahāsattvaḥ pariśuddhaśīlo bhavati | iha kumāra pariśuddhaśīlo bodhisattvo mahāsattvaḥ avirahito bhavati sarvajñatācittena ṣaṭsu pāramitāsu | tasyeme ānuśaṁsā bhavanti | tān śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye'haṁ te | deśeme kumāra anuśaṁsā dānādhimuktasya bodhisattvasya mahāsattvasya | katame daśa ? yaduta mātsaryakleśo'sya nigṛhīto bhavati | tyāgānubṛṁhitaṁ cāsya cittaṁ sadā bhavati | bahujanasādhāraṇebhyaśca bhogebhyaḥ sāramādadāti | mahābhogeṣu ca kuleṣūpapadyate | jātamātrasya cāsya tyāgacittamāmukhībhavati | priyaśca bhavati catasṛṇāṁ parṣadāmū | viśāradaścāsaṁkucitaḥ parṣadamavagāhate | digvidikṣu cāsyodāro varṇakīrtiśabdaśloko loke'bhyudgacchati | mṛdutaruṇahastapādaśca bhavati samacaraṇatalapratiṣṭhitaḥ | avirahitaśca bhavati kalyāṇamitrairyāvadbodhimaṇḍaniṣadanāt | ime kumāra daśānuśaṁsā dānādhimuktasya bodhisattvasya mahāsattvasya || tatredamucyate - nigṛhītaṁ si mātsaryaṁ tyāgacittaṁ ca bṛṁhitam | ādattasāro bhavati samṛddhe jāyate kule || 1 || jātamātrasya cittaṁ si tyāga eva pravartate | priyo bhavati sattvānāṁ gṛhapravrajitāna ca || 2 || viśāradaśca parṣatsu ama rūpa saṁkramet | bhavatyudāraśabdo'sya grāmeṣu nagareṣu ca || 3 || mṛdū hastau ca pādau ca bhaviṣyanti na durlabhāḥ | kalyāṇamitrāllabhate buddhāṁśca śrāvakānapi || 4 || mātsaryacittaṁ si na jātu bhoti tyāgeṣu citta ramate'sya nityam | priyaśca bhoti bahusattvakoṭināṁ amatsarisyā imi ānuśaṁsāḥ || 5 || mahādhane cāpi kule sa jāyate jātasya tyāge ramate mano'sya | ādattasāraśca karoti kāla- mamatsarisyā imi ānuśaṁsāḥ || 6 || viśāradaśco pariṣāṁ vigāhate udāraśabdo'sya diśāsu yāti | mṛdu hastapādo'sya sadaiva jāyate amatsarisyā imi ānuśaṁsāḥ || 7 || kalyāṇamitrāsya na bhonti durlabhā buddhāṁśca yo paśyati śrāvakāṁśca | dṛṣṭvā ca tān pūjayate prasanno amatsarisyā imi ānuśaṁsāḥ || 8 || iti śrīsamādhirāje dānānuśaṁsāparivarto nāma ṣaḍaviṁśatitamaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4732

Links:
[1] http://dsbc.uwest.edu/node/4772