Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > atha trayastriṁśaḥ paṭalavisaraḥ

atha trayastriṁśaḥ paṭalavisaraḥ

Parallel Devanagari Version: 
अथ त्रयस्त्रिंशः पटलविसरः [1]

atha trayastriṁśaḥ paṭalavisaraḥ |

atha khalu bhagavāṁ śākyamuniḥ sarvāvantaṁ śuddhāvāsabhavanamavalokya, mañjuśriyaṁ kumārabhūtamāmantrayate sma | tvadīye mañjuśrīkalparāje nirdiśasamākhyāte dharmadhātukośatathāgatagarbhadharmadhātuniṣpandānucarite mahāsūtravararatnapaṭalavisare tathāgataguhyavaramanujñāte mantravadhasādhyamāne nimittajñānacihnakālapramāṇāntaritasādhanaupayikāni sarvabhūtarutavitāni asattvasattvasaṁjñānirghoṣāni bhavanti ||

śābdikaṁ jñānaṁ ityukta aśābdikaṁ caiva kīrtyate |

vyatimiśraṁ tathā yuktimantrāṇāṁ trividhā kriyā ||

divyaśabdasamāyuktā anityārtthaprayojitā |

apaśabdāpagatā nityaṁ saṁskārārthārthabhūṣitā ||

abahiḥ sarvasiddhānte āryāmantrāḥ prakīrttitā |

nityaṁ padārthahīnaṁ tu tat tridhā paribhidyate ||

gurulaghu tathā madhyaiḥ varṇaiścāpi vibhūṣitā |

sā bhavenmantradevī tu svaracchandavibhūṣitā ||

saṁskṛtāsaṁskṛtaṁ vākyaṁ arthānartha tathā pare |

dhātvartthā tathā yuktiḥ gatimantrārthabhūṣitā ||

vikalpabahulā vācā mantrāṇāṁ sarvalaukikā |

ekadvikavarṇaṁ tu cchandaiḥ sāśvaritālayaḥ ||

tricatuḥpañcaṣaṣṭhaṁ vā saptamaṁ vāṣṭamaṁ tathā |

navamaṁ daśamaṁ caiva varṇānāṁ siddhiriṣyate ||

daśākṣarasamāyuktā varṇānāṁ hetunām |

yāvaddaśaguṇā hyete varṇā dṛśyanti mahītale ||

śatākṣaraṁ viṁśatikaṁ yāvadekākṣaraṁ bhavet |

etatpramāṇairvarṇaistu grathitā mantrasampadā ||

padaiścaturbhiḥ saṁyuktā mantrā sarvārthasādhakāḥ |

jyeṣṭhāḥ pravarā hyāryā mantrā ye jinabhāṣitāḥ ||

te tu madhyamā adhamā + + tadā |

tadātmajairjinaputraistu bhāṣitā te tu madhyamā ||

adhamā ye tu mantrā vai bhāṣitā sarvalaukikā |

nikṛṣṭā kathitā mantrā bhāṣitā nairṛtaistu ye ||

daśāṣṭasaptaviṁśaṁ vā yāvadabhyadhikaṁ śatam |

etatpramāṇaṁ tu mantrāṇāṁ āryāṇāṁ jinabhāṣitām ||

ekadvikavarṇaṁ tu sahasrārddhaṁ varṇato bhavet |

yāvatpramāṇaṁ tu mantrāṇāṁ bodhisattvaiḥ prakāśitā ||

tadakṣare padavinyastaṁ mantrayuktimudāhṛtā |

chandāṁsi svarayuktānāṁ dhātvārthārthabhūṣitā ||

vacanaṁ suprayuktaṁ vai tantrayuktisamanvitam |

bhavet kadācikāt siddhiḥ śabdasvaraviyojitā ||

mudrāyuktaṁ tu śabdaistu mūrdhnādūṣmāntatālukaiḥ |

dantoṣṭhakaṇṭhataḥ śabdaṁ visṛtaṁ sādhanaṁ kriyā ||

avyaktavinivṛttaṁ tu suprayuktamudāhṛtam |

sampūrṇaṁ vākyataḥ śabdaṁ samprayuktaḥ sādhayiṣyati ||

vidhibhraṣṭaṁ kriyāhīnaṁ śabdārthaiśca viyojitam |

mantraṁ na siddhyate kṣipraṁ dīrghakālamapekṣate ||

avandhyaṁ tasya siddhistu na vṛthā kārayo japī |

anyajanme'pi dṛśyante mantrasiddhivarapradā ||

tasya mantraprabhāvena cirakālācca jāpinām |

avandhyaṁ kurute karma samantrā mantravido janām ||

nikṛṣṭā sarvamantrāṇāṁ laukikā ye samānuṣā |

sarvabhūtaistu ye proktā mantrā ye ca samatsarā ||

teṣāṁ nyakṣarā proktā ekadvikatrisaṅkhyakam |

vividhaiḥ mlecchabhāṣaistu devabhāṣaprakīrttitaiḥ ||

grathitā paṅktiyuktāśca vyatimiśrā śabdataḥ sadā |

sahasraṁ cāṣṭaśataṁ aṣṭa ca yāvadekaṁ tu varṇataḥ ||

catuḥpādaṁ pādārddhaṁ tu gadyapadyaṁ nigaditam |

ślokaṁ daṇḍakamātraistu gādhaskandhakapañcitam ||

pratipaccārthayuktiśca sahasratārthabhūṣitam |

apabhraṁśasaṁskṛtaṁ śabdaṁ arthahīnaṁ vikalpate ||

avyaktaṁ vyaktahīnaṁ tu mātrāhīnaṁ tu yujyate |

gatideśavisaṁyogānmantrasiddhistaducyate ||

etat sarvamantrāṇāṁ eṣa lakṣaṇaḥ |

śakārabahulā ye mantrā oṅkārārthabhūṣitā ||

takāralakṣaṇatantrasthā siddhisteṣu dhruvaṁ bhavet |

oṅkārā ye mantrā makārāntavinirgatāḥ ||

śakārasahasaṁyuktādavandhyaṁ śobhanaṁ tathā |

takāracaturasrākārā pratyāhārāntavarjitā ||

takārakṣī rephasaṁyuktā samantraṁ sādhanakriyā |

dvirephabahulaṁ ādyaṁ huṅkāraguṇamudbhavam ||

vakāracaturasrānte varṇā sādhanakṣamā |

kakāraṁ rephasaṁyuktaṁ makārāntaṁ mātramiśritam ||

makāraṁ nakāramādyaṁ tu sa mantraḥ śreṣṭha ucyate |

takārabahulaṁ yatra sarvatantreṣu dṛṣyate ||

sa mantraḥ saumyamityukto yāmyahuṅkārabhūṣitam |

aindrāvāyavyamityuktaṁ bhakārabahulaṁ tu yaḥ ||

vāruṇaḥ cakāramityāhuḥ hitaṁ loke tu pauṣṭikam |

vakārabahulo yo mantraḥ māhendraṁ tat pradṛśyate ||

ādyaṁ triratnagamanaṁ yo mantraḥ śaraṇaṁ tathā |

namaskāraṁ pravarteṇa śāntihetuṁ sukhāvaham ||

tadanyat sarvadevānāṁ namaskārārthaṁ prayujyate |

svamantraṁ mantranāthaṁ ca sa mantraḥ sarvakarmikam ||

ḍakārabahulo yo mantraḥ phaṭkārārthahuṅkṛtaḥ |

ete mantrā mahākrūrā tejavanto mahaujasā ||

prāṇoparodhinā sadyaḥ krūrasattvasuyojitā |

tasmānna kuryāt karmāṇi pāpakāni viśeṣataḥ ||

taṁ jāpī varjayed yasmāt munibhirvarjitā sadā |

ubhayārthe'pi siddhyante mantrā śāntikapauṣṭikā ||

kṣaṇena kurute sarvaṁ karmāṁ yāvanti bhāṣitā |

sujaptā mantrā hyete tejavantā maharddhikā ||

śāntikāni ca karmāṇi kuryāttāṁ jinabhāṣitaiḥ |

pauṣṭikāni tu sarvāṇi kuryāt kokanade kule ||

karmā pāpakā sarve ābhicāre prayujyate |

ābhicārukasarvāṇi kuryād vajrakulena tu ||

niṣiddhā lokanāthaistu yakṣendreṇa prakāśitā |

sattvānāṁ vinayārthāya mantramāhātmyamudbhavam ||

kathitaṁ triprakāraṁ tu trikuleṣveva sarvataḥ |

ye tu aṣṭa samākhyātā kulāgryā muninā svayam ||

teṣu siddhistridhā yātā triprakārāḥ samoditāḥ |

uttamā madhyamā nīcā tat tridhā paribhidyate ||

śāntikaṁ pauṣṭikaṁ cāpi ābhicārukamiṣyate |

kevalaṁ mantrayuktistu tantrayuktirudāhṛtā ||

mantrāṇāṁ gatimāhātmyaṁ ābhicāruka yujyate |

etat karma nikṛṣṭaṁ tu sarvajñaistu garhitam ||

na kuryāt kṛcchragatenāpi karma prāṇoparodhikam |

kevalaṁ tu samāsena karmamāhātmyavarṇitaḥ ||

tantrayuktavidhirmantraiḥ karmavistaravistaraḥ |

karmarāje ihoktaṁ tu anyatantreṣu dṛśyate ||

na bheje karmahīnaṁ tu sarvamantreṣu yuktimām |

yāvanti laukikā mantrā sakalā niṣkalāstathā ||

sarve lokottarāścaiva teṣāmeva guṇaḥ sadā |

asaṅkhyaṁ mantrasiddhistvasaṅkhyaṁ tat parikīrtyate ||

ekasaṅkhyaprabhṛtyādi viṁśamuktaṁ tathāpi tu |

tataḥ triṁśat samāsena catvāriṁśaṁ tu cāparam ||

tatastriguṇaṣaṣṭiṁ tu saptabhiḥ sadaśaṁ tathā |

daśaṁ cāparamityāhu aśītisaṅkhyā tu cāparam ||

sadaśaṁ navatimityāhuḥ śataṁ pūrṇaṁ daśāparam |

śatasaṅkhyā tu saṅkhyātā taddaśaṁ sahasrāparam ||

daśasahasramayutaṁ tu daśamayutāni lakṣitam |

daśalakṣāvilakṣaṁ tu vilakṣaṁ daśa koṭim ||

+ + + + + + ṭyo vai daśavikoṭyo'rbudo bhavet |

daśārbudā nirbudaḥ uktaḥ taddaśaṁ khaḍgamiṣyate ||

daśakhaḍganikhaḍgaṁ tu daśanikhaḥ kharvamiṣyate |

daśa nikharvāṁ tathā padmaḥ daśapadmāṁ mahāpadmaḥ ||

daśapadmāni vāhastu daśavivāhāṁstathāparām |

mahāvivāhastathā dṛṣṭastaddaśaṁ māyamucyate ||

taddaśamāyāṁ mahāmāyaḥ mahāmāyāṁ daśāparām |

samudraṁ gaṇitajñāne nirddiṣṭaṁ lokanāyakaiḥ ||

mahāsamudraṁ tataḥ paścād viṁśārddhaṁ parisādhike |

mahāsamudrastathā hyuktaḥ sadaśaṁ sāgaraḥ tataḥ ||

mahāsāgaramityāhurviṁśārddhena prayujyate |

mahāsāgarā daśa guṇīkṛtya pragharā hyevamucyate ||

daśapragharātyuktaḥ ghareti taṁ prakīrttitam |

daśaghare nāmato'pyuktā aśeṣaṁ tu taducyate ||

aśeṣānmahāśeṣaṁ viṁśārddhena guṇīkṛtam |

tadasaṅkhyaṁ pramāṇaṁ tu kathitaṁ lokanāyakaiḥ ||

saṅkhyo daśa saṅkhyāmityāhu tadasaṅkhyaṁ guṇīkṛtamiti |

tataḥ pareṇāpi tathā + + + + + + + + + + + + ||

amitāt sahasraguṇitaṁ taṁ lokaṁ parikīrtyate |

lokāt pareṇa mahālokaṁ mahālokād guṇīkṛtam ||

tatatsaṁstamasamityuktaṁ tamasā jyotirucyate |

jyotiṣo mahājyotsnā guṇīkṛtya mahārāśistaducyate ||

mahārāśyā mahārāśirityuktā rāśye gambhīramucyate |

gambhīrā sthiramityāhuḥ sthirāt sthirataraṁ vrajet ||

tataḥ pareṇa bahumatyā bahumataṁ sthānamucyate |

sthānaṁ sthānataraṁ tyāhuḥ gaṇitajñānasūratāḥ ||

mahāsthānaṁ tato gacchenmahāsthānamitamiṣyate |

mitānmitasamaṁ kṛtvā mahārthaṁ tat parikīrtyate ||

mahārthā suśrutasthānaṁ tato gacchenmahārṇavam |

mahārṇavāt prathamamityāhuḥ prathamāt prathamataraṁ hi tat ||

prathame śreṣṭhamityāhuḥ śreṣṭhājjyeṣṭhāntamucyate |

jyeṣṭhānmandiraso nāma tadacintyaṁ parikīrtyate ||

acintya acintyārthinyatamaṁ ghoraṁ ghorāt rāṣṭratamiṣyate |

rāṣṭrāt pareṇa nidhyasto nidhyastaparataḥ śubham ||

śubhāt pareṇa mahācetaḥ mahācetā cetayiṣyate |

ceto cittavikṣepa abhilāpya taducyate ||

abhilāpyā anabhilāpyāstu viśvaraṁ ca mudāhṛtam |

viśvāt pareṇa mahāviśvaḥ asvaraṁ tu taducyate ||

asvarānmahāsvarasthānaṁ kharvato'dhigarvitastathā |

śreyasaṁ śāntimityuktaṁ sthāna gaṇitapāragaiḥ ||

mahādhṛṣṭastato dhṛṣṭaḥ odakaṁ tadihocyate |

odakā cittavibhrāntaṁ sthānaṁ cāparamuttamam ||

uttamāt parato buddhāṁ viṣayaṁ nādharabhūmikām |

aśakyaṁ mānuṣāṇāṁ tu gaṇanā lokakalpanam ||

tataḥ pareṇa buddhānāṁ gocaraṁ nāparaṁ matam |

buddhakṣetraṁ āsikatā gaṅgānadyāstu mucyate ||

sambhidya paramāṇūnāṁ kathayāmāsa nāyakāḥ |

dṛṣṭāntaṁ kriyate hyetat tarkajñānaṁ tu gocaram ||

hetunā sādhyate dravyaṁ na śakyaṁ gaṇanāparaiḥ |

etatpramāṇaṁ sambuddhā paryupāste mayā purā ||

teṣāmārādhayitvā me kalpe'smiṁ tadacittake |

etāvatkālamaparyantaṁ bodhisattvo'haṁ purā bhavet ||

sattvānāmarthasambuddho buddhatvaṁ ca samāviśet |

tatra tatra mayā tantrā bhāṣitā kalpavistarā ||

etat kalpavaraṁ jyeṣṭhametad buddhaistu bhāṣitam |

etad pramāṇaṁ sambuddhaiḥ kathito'haṁ purātanam ||

adhunā kumāra ! mayā prokta ante kāle tu janmike |

yāvanti laukikā mantrā kalparājāśca śobhanā ||

lokottarā tathā divyā mānuṣyā sasurāsurā |

sarveṣāṁ tu mantrāṇāṁ tantrayuktirudāhṛtā ||

sammato'yaṁ tu sarvatra kalparājo maharddhikaḥ |

teṣāṁ kalpavidhānena siddhimāyāti mañjumām ||

anenaiva tu kalpena vivinā mañjubhāninā |

teṣāṁ siddhimityuktā sarveṣāṁ prabhaviṣṇunā ||

kiṁ punarmānuṣe loke ye cānye mantradevatā |

sarve lokottarā mantrāḥ laukikā samaharddhikā ||

anena vidhiyogena kalparājena siddhitām |

vasitā sarvamantrāṇāṁ sarvakalpamudāhṛtam ||

sammato'yaṁ tu mañjuśrīḥ kalparāje ihottame |

ye kecicchilpavijñānā laukikā lokasammatā ||

nimittajñānaśakunāḥ jyotiṣajñānacihnitāḥ |

nimittajñānacaritā rutāvaiva śubhāśubhā ||

sarvabhūtarutaścaiva caritaṁ cittacihnitam |

dhāturāyatamaṁ dravyaṁ + + + + + + + + ||

iṅgitaṁ śakunamityāhuḥ khanyadhātukriyā tathā |

gaṇitaṁ vyākaraṇaṁ śāstrāṁ śastraṁ caiva kramo vidhiḥ ||

adhyātmavidyā caikitsyaṁ sarvasattvahitaṁ sukham |

hetunīti tathā cānye śabdaśāstraṁ pravarttitam ||

chandabhedo'tha gāndharvaḥ gandhayuktimudāhṛtāḥ |

te mayā bodhisattvena sattvānāmarthāya bhāṣitā ||

purāhaṁ bodhisattvo'smiṁ sattvānāṁ hitakāraṇā |

bhāṣitā te mayā pūrvaṁ saṁsārārṇavavāsinām ||

saṁsāragahane kāntāre cirakālaṁ uṣito hyaham |

yathā vaineyasattvānāṁ tathā tatra karomyaham ||

yathā yathā ca sattvā vai hitaṁ karma samādadheḥ |

tathā tathā karomyeṣāṁ hitārthaṁ karma śubhālayam ||

vicitrakarmanevasthāḥ sattvānāṁ hitayonayaḥ |

vicitraiva kriyate teṣāṁ vicitrārthayonidūṣitā ||

vicitrakarmasaṁyuktā vicitrārthāṁ śāstravarṇitām |

taṁ tathaiva karomyeṣāṁ vicitrāṁ rūpasampadām ||

ahaṁ tathā veṣadhārī syā vicitrāṅgaṁ nijānijām |

hitāśayena sattvānāṁ vicitraṁ rūpaṁ nirmiṣe ||

maheśvaraḥ śakrabrahmādyāṁ viṣṇurdhanadanairṛtām |

vicirāṁ graharūpāṁstu nirmime'haṁ tathā purā ||

mahākaruṇāviṣṭamanasaḥ sattvānāmāśayagocarā |

anupūrvyā tu teṣāṁ vai sthāpayāmi śive pade ||

paryaṭāmi saṁsāre dīrghakālamavekṣitam |

sattvānāmarthaniṣpattiṁ mantrarūpeṇa deśitam ||

anupūrvaṁ matajñānaṁ mantrakalpaṁ pravartitam |

cirā me saṁsaratā janme buddhagotre samāsṛta ||

na ca me vidyate kaścit kartā vā svāmino'pi vā |

niyataṁ gotramāsṛtya buddho'haṁ bodhimuttamāṁ ||

kṣemo'haṁ nirjaraṁ śāntaṁ aśokaṁ vimalaṁ śivam |

prāpto'haṁ nirvṛtiṁ śāntiṁ mukto'haṁ janmabandhanā ||

adhunā pravartitaścakraḥ bhūtakoṭisamāśrita |

darśayāmeṣa kalpaṁ vai mantravādaṁ savistaram ||

na vṛthā kārayejjāpī karmakalpa savistaram |

yāvanti laukikā mantrāḥ kalpāścaivamudāhṛtāḥ ||

pūjyā mānyāśca sarve te avajñā teṣāṁ tu varjitā |

nāvamanye tato mantrī teṣāṁ kalpāni vistaram ||

nimittaṁ jñānayuktiṁ ca jyotiṣajñānaroditam |

na vṛthā kārayedetāṁ maṅgalārthamudāhṛtāḥ ||

dṛṣṭadhārmikamevaṁ tu siddhidravyādimoṣadham |

sāmiṣaṁ lobhanaṁ siddhistasmānmaṅgalamucyate ||

praśastā jinagāthābhiḥ svastigāthābhibhūṣitam |

praśastairdivasairmukhyaiḥ sitapakṣe sucihnitaiḥ ||

śuklagrahavare yukte mantrasādhanamārabhet |

evamādyāḥ śubhā yuktā aśubhāṁścāpi varjayet ||

mayaiva kathitaṁ pūrvaṁ tasmād grāhyā tu jāpibhiḥ |

yāvanti kecilloke'smiṁ jyotiṣajñānakauśalāḥ ||

anye vā tatra kauśalyāḥ nītihetusahetukāḥ |

nyāyaśāstrasusambaddhā sattvānāṁ hitakārayā ||

mayaiva kathitaṁ tat sarvaṁ grāhyate mantrajāpibhiḥ |

siddhiheturayaṁ mārgaḥ darśitaṁ tattvadarśibhiḥ ||

sarvaṁ hyaśeṣasiddhāntaṁ yadyoktaṁ mokṣakāraṇam |

tenaiva kuryānmantrāṇāṁ mārgaṁ siddhikāraṇāḥ ||

na vṛthā kārayejjāpī mantrayuktiṁ hyaśeṣataḥ |

sarve laukikā mantrā uttamāśca prakīrtitāḥ ||

lokottarāstathā divyā sarveṣveva prayojayet |

na mithyaṁ kāraye cittaṁ na dūṣye tatra manaṁ kadā ||

sarve pūjyāstu mantrā vai samayajñaḥ prakīrtitāḥ |

śāsane'smiṁ tathā sāstuḥ buddhānāṁ samatāhite ||

niviṣṭā jinaputrāṇāmākṛṣṭāśca praveśitāḥ |

maṇḍale municandrāṇāṁ samayajña ihoditāḥ ||

avandhyāste sadā mantrairānītā viśanāśayā |

na name paramantrāṇāṁ nāpi sāvajñamācaret ||

anāryā ye tu mantrā vai avandhyāste parikīrttitā |

yāvanti laukikā mantrā adharā jāpasambhavā ||

sakleśā dṛṣṭamārgāntā avandhyāste tu jāpibhiḥ |

na vṛthā kāraye cittaṁ kopane roṣasaṁyutam ||

rocanaṁ na caiva bhaktiṁ na kuryāt karma vṛthāphalam |

tadāyattaṁ hi cittasya na dadyāt sannatiṁ kvacit ||

ekamantrastu yuktisthaḥ japaṁ nityaṁ samāhitaḥ |

labhate phalamaśeṣaṁ tu yathoktaṁ vidhinā vidheḥ ||

niścalaṁ tu manaḥ kṛtvā ekamantraṁ tu taṁ japet |

ekacittasya siddhyante mantrāḥ sarvārthasādhakāḥ ||

vyastacitto hi mūḍhātmā siddhistasya na dṛśyate |

aśeṣaṁ phalaniḥpattiṁ prāpnuyād vipulāṁ gatim ||

nityaśuddhaṁ mano yasya sa śrāddhasyaiva śāsane |

ratnatraye ca prasannasya siddhiriṣṭā udāhṛtā || iti |

āryamañjuśrīmūlakalpāt bodhisattvapiṭakāvataṁsakā-

nmahāyānavaipulyasūtrāt ekatriṁśatimaḥ karmakriyā-

vidhinimittajñānanirdeśapaṭalabi-

saraḥ parisamāptaḥ |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4629

Links:
[1] http://dsbc.uwest.edu/node/4684