Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > devaparivarto nāma pañcadaśaḥ

devaparivarto nāma pañcadaśaḥ

Parallel Devanagari Version: 
देवपरिवर्तो नाम पञ्चदशः [1]

XV

devaparivarto nāma pañcadaśaḥ

...........tyāha| yānyenamityādi| kāni punarasya kalyāṇamitrāṇītyata āha tānyevetyādi| tānyasmai kathamarthamupadekṣyantītyata āha evaṁ cetyādi| evamanenākāreṇa| ehi tvamityādinā kārṣīrityetadantena| yogamiti prayogamabhiyogaṁ vā| mā parāmṛkṣa iti tabhdāvena mā grahīḥ| aparāmṛṣṭeti sarvadharmairavikalpitā| parijayo'bhyāsaḥ| evaṁ hītyādinā upasaṁhāraḥ| samyaksambodhī samyakpariṇāmanamanāsvādaḥ| ityanāsvādanāviśeṣeṇa mārge caturthaḥ kṣaṇaḥ||

ukto viśeṣaḥ ṣoḍaśavidhaḥ| kāritraṁ daśavidhaṁ vaktavyam| tatra śāstram-

[86] hitaṁ sukhaṁ ca trāṇaṁ ca śaraṇaṁ layanaṁ nṛṇām|

parāyaṇaṁ ca dvopaṁ ca pariṇāyakasaṁjñakam||4-27||

[87] anābhogaṁ tribhiryānaiḥ phalāsākṣātkriyātmakam|

paścimaṁ gatikāritramidaṁ kāritralakṣaṇam||4-28||

etadāha subhūtirityādinā| tacca duṣkaretyādinā subhūtiḥ prastauti| evametadityādinā bhagavānācaṣṭe| ye lokahitāya samprasthitā iti bodhimabhisambudhya pañcabhyo gatibhyaḥ sattvān parimocya teṣāmabhaye nirvāṇe pratiṣṭhāpanāditi hitakāritram||

lokasukhāya lokānukampāyai samprasthitā iti bodhimabhisambudhya sattvān duḥkhadaurmanasyopāyāsebhyaḥ parimocya teṣāṁ sukhe nirvāṇe pratiṣṭhāpanamiti sukhakāritram||

lokasya trāṇaṁ bhaviṣyāma ityādinā trāṇādikāritrāṇāmuddeśaḥ| ityevaṁrūpaṁ vīryamārabhanta iti sambandhaḥ| yathoddeśamaṣṭābhiḥ kathañcavākyairnirdeśaḥ| tata iti tebhyo duḥkhebhyaḥ| enamiti lokam| vyāyacchanta iti saṁrakṣanti| vīryamiti prayogam| trāṇaṁ bhavanti trāṇakaraṇāditi trāṇakāritram||

ityādireva...........

..........[avidyā]ṇḍajamasminniti kṛtvā| sa eva paṭalaṁ dṛṣṭirodhakatvāt| avidyaivāṇḍakośapaṭalaṁ tena paryavanaddhā avaguṇṭhitāḥ| tamo mohaḥ| tenābhibhūtā andhīkṛtāḥ| avabhāsayantaḥ ālokaṁ kurvantaḥ| vidhunvanti apanayanti| evamālokakaraṇādālokā bhavantītyālokakāritram||

anutpādaścānirodhaśceti samāhāradvandvaḥ| prakṛtiḥ sarvadharmāṇāṁ dharmatā| tayā teṣāmanutpādānirodhāya dharmadeśanāt pariṇāyakāḥ parito netāraḥ paramārthabodhakā iti pariṇāyakakāritram||

anābhogaṁ tribhiryānaiḥ phalasākṣātkriyātmakam|

paścimaṁ gatikāritraṁ [idaṁ kāritralakṣaṇam]||

iti tribhiryānairanābhogataḥ phalasākṣātkriyātmakaṁ gatikāritramityarthaḥ|

grāmasya (?) hi gatiḥ prāptireva| yadābhogena gamanena yānatrayaphalasyāpi gatiḥ prāptireva sā tu nirābhogā| na hi pumān kāyena cetasā vā gantvā tatprāpnoti kintvābhogata eva| tathā hyākāśagatikāḥ sarvadharmāḥ| na hyākāśasya gatirāgatirvā| svabhāva evāsya gatiḥ| tasmādākāśagatikā ityākāśasamāḥ| kuta ityāha| yathā hītyādi| akṛtamanutpāditatvāt| avikṛtamavasthāntarānutpādanāt| anabhisaṁskṛtaṁ hetupratyayaiḥ sambhūya tasyākaraṇāt| sthitamutpadya vṛtteḥ| saṁsthitaṁ samantataḥ sthiteḥ| vyavasthitaṁ kvacideva sthiteḥ| eṣāṁ viparyāsādāsthitamasaṁsthitamavyavasthitam| ākāśakalpatvādavikalpā nirābhogāḥ| dharmatāmātratvāddharmāṇāmiti bhāvaḥ|

yathā vākāśagatikā evaṁ śūnyatādigatikāḥ| tadevamagatigatikāḥ sarvadharmā iti........gatikāritram||

uktaṁ daśavidhaṁ kāritram|

..........śāstram-

[88] kleśaliṅganimittānāṁ vipakṣapratipakṣayoḥ|

viveko duṣkarakāntāvuddeśo'nupalambhakaḥ||4-29||

[89] niṣiddhābhiniveśaśca yaścālambanasaṁjñakaḥ|

vipratyayo'vighātī ca so'padāgatyajātikaḥ||4-30||

[90] tathatānupalambhaśca svabhāvaḥ ṣoḍaśātmakaḥ|

lakṣmīva lakṣa(kṣya)te ceti caturthaṁ lakṣaṇaṁ matam||4-31||

yaḥ svabhāvaścaturthaṁ lakṣaṇamiṣṭaṁ sa ṣoḍaśavidhaḥ| sarvakarmasādhanaṁ lakṣaṇam| lakṣyata iti kṛtvā| ata evāha 'lakṣyate ceti'| lakṣaṇāntaramapyāha 'lakṣmīva' iti| lakṣmayogāllakṣmī lakṣaṇayogāllakṣaṇamityarthaḥ| kathaṁ 'ṣoḍaśātmakaḥ' ? ityata āha'kleśaliṅge'tyādi| ato'sya prastāvanā subhūtirāhetyādinā bhagavānāhetyataḥ prāk| caritāḥ ṣaṭpāramitā rakṣantīti caritāvinaḥ| katame ta ityāha| ya imāmityādi| kiṁsvabhāvā ityanena padena svabhāvapraśnaḥ| uttaraṁ bhagavānāhetyādinā| vinayo'panayaḥ| tamarhantīti vainayikāḥ| tairviviktaḥ svabhāva eṣāmiti tathoktāḥ| iyatā catvāraḥ svabhāvā uktāḥ| kleśavivekaḥ| kleśaliṅgavivekaḥ| kleśanimittavivekaḥ| vipakṣapratipakṣavivekaśca| tatra kleśo rāgādiḥ| kleśaliṅgaṁ kleśakṛtaṁ kāyādidauṣṭhulyam| kleśanimittamayoniśo manasikārādi| vivakṣapratipakṣau rāgārāgau dveṣādveṣo mohāmohau ca| subhūtirāhetyādinā subhūtirāhetyataḥ prāk| etadāha| eṣa eva svabhāvo gatiḥ yāmabhisambudhya deśayiṣyantaḥ sattvānāṁ gatirbhaviṣyantīti||

subhūtirāhetyādi buddhabhūmirveti yāvat| atra na rūpādisambaddha iti na rūpādisvabhāvāyai(ya) svabodhaye| na rūpāderarthāyeti na rūpādisvabhāvānāṁ sattvānāmarthāya| evaṁ na bhūmitraya svabhāvānāṁ (?)| svabodhaye| nāpi| nāpi bodhitrayasvabhāvānāṁ sattvānāmarthāya| tadityādinā praśnaḥ| uttaraṁ sarvetyādi| na pratikāṁkṣitavyānīti na labhyatvena draṣṭavyāni| atra trīṇi na draṣṭavyānītyekameva sthānaṁ draṣṭavyamiti bhāvaḥ| iti duṣkarasvabhāvaḥ||

duṣkarasahita ekānto 'duṣkaraikāntaḥ'| evamukta ityādi yenāyamityataḥ prāk| abhimato'rtho'rthavaśaḥ| taṁ ca svayameva bhagavānāha| asthānaṁ hītyādinā buddhabhūmirvetyekāntaḥ| ityaikāntikasvabhāvaḥ||

yenāyaṁ sarvasattvānāṁ kṛtaśaḥ sannāhaḥ sannaddha ityuddeśasvabhāvaḥ||

subhūtirāhetyādi kaccidityataḥ prāk| gambhīreti pratijñā| catvāro hetavaḥ pare bhāvanānupalabdheḥ| adhvatrayepi bhāvakānupalabdheḥ| bhāvyasya prajñāpāramitāvastuno'nupalabdheḥ| tadālambanānāṁ cānupalabdheriti| asiddhatvaparihārāya tatkasyetyādinā praśnaḥ| na hītyādinottaram| pariniṣpanno vastubhūtaḥ| ataścākāśabhāvanaiṣā sarvadharmabhāvanā ca dharmatāmātradarśanāddharmāṇāṁ cānupalabdheḥ| ata evāsaṅgabhāvanaiṣā'nantabhāvanā ca sarvadharmeṣvanupalabdheravyāghātāddharmāṇāṁ cānantyāt| asato bhāvanā'sadbhāvanā grāhyānupalambhāt| aparigrahabhāvanā grāhakānupalambhāt| upaparīkṣitavyo veditavyaḥ| ityanupalambhakasvabhāvaḥ||

kaccidityādinā subhūtirāhetyataḥ prāk| anabhiniveśasvabhāvaḥ||

subhūtirāha| yo bhagavannityādi atha khalu śakra ityataḥ prāk| vyavacāritetyālambitā| nimnaprāgbhāvapravaṇaśabdā ādhārārthāḥ| taiḥ saha bahuvrīhiḥ| santatiścittasantānaḥ| ākāśanimnayeti ākāśopamatvāt sarvajñatāyāḥ| iyaṁ sā vyavacāraṇeti prajñāpāramitāyā iti śeṣaḥ| tadityākāśopamatvaṁ tasyāḥ kutaḥ ? uttaram| aprameyā hītyādinā| deśataḥ kālataśca pramātumaśaktyatvādaprameyā| tathaiva pramāṇavirahād apramāṇā| na tadrūpaṁ yāvannāpi kvacitpradeśe sthitamiti| sarveṣāmeṣāṁ deśakālavyāpitvena pramāṇāviṣayatvādaprameyasya tādrūpyāyogāt| api tvityādi| taditi vartate| kenaciditi| kenacidrūpādinā svabhāvena| rūpādīnāṁ pramāṇāvattvāditi bhāvaḥ| tatkasyeti praśnaḥ| uttaraṁ rūpameva hītyādi| rūpādiśabdairatra rūpādidharmatocyate| tasmādavirodhaḥ| na ca rūpādibhedepi dharmatāyā bhedo rūpādīnāmalīkatvenābhedakatvāttadānīmastaṅgamāccetyālambanasvabhāvaḥ||

atha khalu śakra ityādyāparivartasamāpteḥ| gambhīrā duradhimocatvāt| duravagāhā cintāmayyā prajñayā durdṛśā laukikabhāvanāmayyā| duranubodhā lokottarāyā| cikīrṣitasyākaraṇamalpotsukatā| avanatamāvarjitam| yatra na kaścidityādinā traiyadhvikakriyāniṣedhaḥ| ākāśetyādinā karmaniṣedhaḥ| ātmetyādinā kartṛniṣedhaḥ| sarvadharmāṇāṁ labhyānāmanāgamanatayā heyānāmagamanatayā ca gambhīraḥ| vipratyanīko viparītaḥ| yato'nugrahāyāvikalpanāyaiṣa dharma udgrahe ca lokaścarati| lokaviparītā pratītirvipratyayaḥ| iti vipratyayasvabhāvaḥ||

devaiḥ śakrādibhirupalakṣitaḥ parivarto devaparivartaḥ||

āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṁ ratnākaraśāntiviracitāyāṁ pañcadaśaḥ parivartaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5307

Links:
[1] http://dsbc.uwest.edu/node/5339