Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > pratītyasamutpādahṛdayavyākhyānam

pratītyasamutpādahṛdayavyākhyānam

Bibliography
Title: 
Pratityasamutpadahrdaya and aryadharmadhatugarbhavivarana [1]
Editor: 
Namdrol, Gyaltsen
Publisher: 
Central Institute of Higher Tibetan Studies
Place of Publication: 
Sarnath
Year: 
1997

pratītyasamutpādahṛdayavyākhyānam

Parallel Devanagari Version: 
प्रतीत्यसमुत्पादहृदयव्याख्यानम् [2]

pratītyasamutpādahṛdayavyākhyānam

ācārya nāgārjunakṛtam

iha kaścit śuśrūṣamāṇaḥ śramaṇaḥ śravaṇa dhāraṇohāpohaśaktisampannaḥ śiṣya ācāryasya pāda [mūla] māgamya tathāgataśāsanamārabhya evaṁ pṛṣṭavān-bhagavan atra

dvādaśa ye'ṅgaviśeṣā muninoddiṣṭāḥ pratītyasambhūtāḥ|

kva teṣāṁ saṅgraha iti śrotumicchāmi| iti|

tasya teṣāṁ dharmāṇāṁ tattvavubhutsāmavetya ācārya idamuktavān

teṁ kleśakarmaduḥkheṣu saṅgṛhītāstriṣu [yathāvan]||1||

tatra daśa ca dvau ca dvādaśa| aṅgānyeva viśeṣā aṅgaviśeṣāḥ| rathāṅgavadaṅgabhāva uktaḥ| kāyavāṅamanomaunānmuniḥ| tena muninoddiṣṭāḥ kathitāḥ prakāśitā iti paryāyāḥ| te ca na prakṛti-niyati-puruṣa-parādhīna-karma-īśvara-kāla-svabhāva-yathecchā-prajāpati-yadṛcchādikāraṇaprasūtāḥ| kiṁ tarhi pratītyasambhūtāḥ| te dvādaśāṅgaviśeṣāḥ kleśakarmaduḥkhā anyonyaṁ pratītya naḍakalāpayogena triṣu yathāvat saṁkṣiptāḥ| yathāvaditi aśeṣeṇetyarthaḥ||1||

pṛcchati| ke punaste kleśāḥ| kiṁ karma| kiṁ duḥkham yeṣu ime pratyayaviśeṣāḥ saṅgrahaṁ gacchanti| āha-

ādyāṣṭamanavamāḥ syuḥ kleśāḥ|

dvādaśāṅgaviśeṣāṇāṁ [madhye] ādyā avidyā, aṣṭamī tṛṣṇā, navamamupādānam ime trayaḥ kleśasaṅgṛhītāḥ pratyavagantavyāḥ| kiṁ karma|

karma dvitīyadaśamau ca|

saṁskāro dvitīyaḥ bhavo daśamaḥ| [imā] dvau dharmau karmasaṅgṛhītau veditavyau|

śeṣāḥ sapta ca duḥkham

karmakleśasaṅgṛhītānā [maṅga] viśeṣāṇāṁ ye śeṣā [aṅga] viśeṣāḥ sapta ca te duḥkha [saṅgṛhītā] veditavyāḥ| tadyathā vijñānaṁ nāmarūpaṁ ṣaḍāyatanaṁ sparśo vedanā jātijarāmaraṇam| ca śabdaḥ priyaviyogāpriyasaṁyogeṣṭavighātaduḥkhāni sañcinoti|

trisaṅgrahā dvādaśa tu dharmāḥ||2||

atra ete dvādaśa dharmāḥ karmakleśaduḥkhā[khyā] veditavyāḥ| [anyūnā] dhikajñapanārthastu śabdaḥ| etāvanta eveme sūtrāntanirdiṣṭā nātaḥ paramastīti parigaṇitam||2||

pṛcchati| kleśakarmaduḥkhānā[meṣāṁ] kutaḥ kimutpadyata iti vyākhyātuṁ prārthaye| āha-

tribhyā bhavati dvandvam

kleśākhyebhyastribhyaḥ karmākhyaṁ dvandvamutpadyate|

dvandvātprabhavanti sapta

duḥkhākhyāḥ pūrvanirdiṣṭāḥ|

saptabhyaḥ|

traya udbhavanti

kleśākhyāḥ| tebhyastribhyaḥ kleśebhyaśca dvandvamutpadyate|

bhūyastadeva tu bhramati bhavacakram||3||

bhavāḥ kāmarūpārūpyasaṁśabditāḥ| [te ca] anavasthānāccakrabhūtāḥ| teṣu pṛthagjano loka eva paribhramati| tuśabdaśca aniyatajñāpanārthaḥ| yathā cakramanupūrvyāṁ paribhramati| na tathā triṣu bhaveṣūtpattiḥ| [kiṁ tarhi] niyamo nāstīti jñāpayati||3||

pṛcchati| atha sarvadeheśvaraḥ sattvākhyaḥ kartā| teṣu tasya kriyā kīdṛśī| āha-

hetuphalañca hi jagat

prajñaptiṁ vihāya

anyo nāsti kaścidiha sattvaḥ|

paramārthataḥ kalpitaḥ| kalpitaśca nāsti| kalpitamātraviṣaye (kāma) iṣṭadravyaṁ sat na yujyate|

pṛcchati| yadyevam, tarhi asmāllokāt kaḥ paralokaṁ saṅkrāmati| āha| asmāllokātparalokaṁ sūkṣmo'ṇurapi na saṅkrāmati| atha ca

śūnyebhya eva śūnyā dharmāḥ prabhavanti dharmebhyaḥ||4||

ātmātmīyarahitebhyo dharmebhyaḥ kleśakarmākhyebhyaḥ pañcahetubhyaḥ śūnyebhya ātmātmīyarahitā duḥkhatayā kathitāḥ phalakalpitāḥ śūnyāḥ sapta dharmāḥ prabhavantītyarthaḥ| tadyathā ātmātmīyarahitāste nānyonyaṁ punarātmīyāḥ| atha ca svabhāvato'nātmadharmabhyaḥ svabhāvato'nātmadharmāḥ prabhavanti| evamavagantavyamiti jñāpitam ||4||

atra svabhāvato'nātmadharmebhya eva svabhāvato'nātmadharmāḥ prabhavanti ityatra ko dṛṣṭāntaḥ| atrocyate-

svādhyāyadīpamudrādarpaṇaghoṣārkakāntabījāmlaiḥ|

ebhyo dṛṣṭāntebhyaḥ kalpitebhyo'pi svabhāvato'nātmanaśca paralokasiddhirveditavyā| tadyathā-gurumukhāduścaritā yadi śiṣyaṁ saṅkrāmanti| guruṇoccaritāstadvirāhatā api syuriti na saṅkrāmanti| śiṣyeṇa proktamapi nānyato'sti| ahetubhūtatvāt| yathā gurumukhāduccaritāḥ tathā maraṇāṁśikacittamapi| śāśvata [ākhya] doṣaḥ syāt paraloke na saṅkramaḥ| paraloko'pi nānyato bhavati| ahetudoṣasattvāt| yathā guruṇoccāritahetoḥ śiṣyeṇo [ccāritaḥ] sa eva anyo vā iti na nirṇetuṁ śakyate| tathā maraṇacittaṁ pratītya aupapattyaṁśikaṁ cittamapi tadeva tāto'nyadvā iti na vaktuṁ śakyate| tathā| yathā pradīpātpradīpaḥ, mukhāt darpaṇe pratibimbamutpadyate| mudrātaḥ pratimudrotpadyate| arkakāntādagniḥ bījādaṅkuraphalāni amlarasāt rasavatpunaḥ, śabdātpratiśrutkaścotpadyate| te ca ta eva vā tato'nye vā iti na jñātuṁ śakyate| tathā-

skandhapratisandhirasaṅkramaśca vidvadbhiravadhāryau||5||

tatra pañcaskandhā rūpavedanāsaṁjñāsaṁskāravijñānākhyāḥ skandhāḥ| teṣāṁ pratisandhirniṣiddhaḥ| hetorhi phalamanyadutpadyate|

asmāt lokātparalokaṁ na ko'pi bhāvaḥ sūkṣmo'pi saṅkrāmati| evaṁ cakrabhramaṇaṁ bhrāntivikalpavāsanayā samutpadyate| anta iti tu viparyayaḥ| tato nivartayitavyam| anityaduḥkhaśūnyānātmabhāvān na nityabhāvān vyāmuhyāt| asati vyāmohe na rāgaḥ| asati rāge na dveṣaḥ| asati dveṣe na karma karoti| asati karmaṇi nopādīyate bhāvaḥ| asatyupādāne na bhavamabhisaṁskaroti| asati bhave na jātiḥ| asatyāṁ jātau na kāyacittayorduḥkhaṁ bhaveta| evamacintyāt taddhetupañcakānnānyatphalamutpadyate| ayaṁ mokṣo veditavyaḥ| evaṁ śāśvatocchedādidurdṛṣṭayo'panītā bhavanti||5||

atra dvau ślokau bhavataḥ-

ya ucchedaṁ prakalpayatyatisūkṣme'pi vastuni|

pratītyasambhavasyārthamavijñaḥ sa na paśyati||6||

nāpaneyamataḥ kiñcitprakṣepyaṁ nāpi kiñcana|

bhūtaśca bhūtato dṛṣṭvā bhūtadarśī vimucyate||7||

ācārya nāgārjunakṛtaṁ

pratītyasamutpādahṛdayavyākhyānaṁ samāptam|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • śāstrapiṭaka
  • madhyamaka

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6377

Links:
[1] http://dsbc.uwest.edu/node/7646
[2] http://dsbc.uwest.edu/node/3806