Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > paramārthastavaḥ

paramārthastavaḥ

Parallel Devanagari Version: 
परमार्थस्तवः [1]

paramārthastavaḥ

kathaṁ stoṣyāmi te (taṁ) nāthamanutpannamanālayam |

lokopamāmatikrāntaṁ vākpathātītagocaram || 1 ||

tathāpi yādṛśo vā'si tathatārtheṣu gocaraḥ |

lokaprajñaptimāgamya stoṣye'haṁ bhaktito gurum || 2 ||

anutpannasvabhāvena utpādaste na vidyate |

na gatirnāgatirnātha abhāvāya namo'stu te || 3 ||

na bhāvo nāpyabhāvo'si nocchedo nāpi śāśvataḥ |

na nityo nāpyanityastvamadvayāya namo'stu te || 4 ||

na hyeko haritamāñjiṣṭho varṇaste nopalabhyate |

na pītaḥ śuklaḥ kṛṣṇo vā avarṇāya namo'stu te || 5 ||

na mahān nāpi hrasvo'si na dīrghaḥ parimaṇḍalaḥ |

apramāṇagatiṁ prāpto'pramāṇāya namo'stu te || 6 ||

na dūre nāpi vāsanne nākāśe nāpi vā kṣitau |

na saṁsāre na nirvāṇe asthitāya namo'stu te || 7 ||

asthitaḥ sarvadharmeṣu dharmadhātugatiṁ gataḥ |

parāṁ gambhīratāṁ prāpto gambhīrāya namo'stu te || 8 ||

evaṁ stute stuto bhūyādathavā kiṁ vata stutaḥ |

śūnyeṣu sarvadharmeṣu kaḥ stutaḥ kena vā stutaḥ || 9 ||

kastvāṁ śaknoti saṁstotumutpādavyayavarjitam |

yasya nānto na madhyaṁ vā grāhyagrāho na vidyate || 10 ||

na gataṁ nāgataṁ stutvā sugataṁ gativarjitam |

tena puṇyena loko'yaṁ vrajatāṁ saugatīṁ gatim || 11 ||

śrī paramārthastavaḥ samāptaḥ |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/3708

Links:
[1] http://dsbc.uwest.edu/node/3873