Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 16 vartakāpītaka-jātakam

16 vartakāpītaka-jātakam

Parallel Devanagari Version: 
१६ वर्तकापीतक-जातकम् [1]

16. vartakāpītaka-jātakam

satyaparibhāvitāṁ vācamagnirapi na prasahate laṅghayitumiti satyavacane'bhiyogaḥ karaṇīyaḥ| tadyathānuśrūyate-

bodhisattvaḥ kilānyatamasminnaraṇyāyatane vartakāpotako bhavati sma| sa katipayarātrodbhinnāṇḍakośaḥ pravirokṣyamāṇataruṇapakṣaḥ paridurbalatvādalakṣyamāṇāṅgapratyaṅgapradeśaḥ svamātāpitṛprayatnaracite tṛṇagahanopagūḍhe gulmalatāsaṁniśrite nīḍe saṁbahulairbhrātṛbhiḥ sārdhaṁ prativasati sma| tadavastho'pi cāpariluptadharmasaṁjñatvānmātāpitṛbhyāmupahṛtānprāṇino necchati smābhyavahartum| yadeva tvasya tṛṇabījanyagrodhaphalādyupajahraturmātāpitarau tenaiva vartayāmāsa| tasya tayā rūkṣālpāhāratayā na kāyaḥ puṣṭimupayayau| nāpi pakṣau samyakpravirurohatuḥ| itare tu vartakāpotakā yathopanītamāhāramabhyavaharanto balavantaḥ sañjātapakṣāśca babhūvuḥ| dharmatā hyeṣā yaduta-

dharmādharmanirāśaṅkaḥ sarvāśī sukhamedhate|

dharmyāṁ tu vṛttimanvicchanvicitāśīha duḥkhitaḥ||1||

[api coktaṁ bhagavatā-sujīvitamahrīkeṇeti gāthādvayam|

sujīvitamahrīkeṇa dhvāṅkṣeṇāśucikarmaṇā|

praskandinā pragalbhena susaṁkliṣṭaṁ tu jīvitam||2||

hrīmatā tviha durjīvaṁ nityaṁ śucigaveṣiṇā|

saṁlīnenāpragalbhena śuddhājīvena jīvatā||3||

iti gāthādvayametadāryasthāvirīyakanikāye paṭhyate|] teṣāmevamavasthānāṁ nātidūre mahānvanadāvaḥ pratibhayaprasaktaninado vijṛmbhamāṇadhūmarāśirvikīryamāṇajvālāvalīlolavisphuliṅgaḥ santrāsano vanacarāṇāmanayo vanagahanānāṁ prādurabhavat|

sa mārutādhūrṇitaviprakīrṇairjvālābhujairnṛttaviśeṣacitraiḥ|

valganniva vyākuladhūmakeśaḥ sasvāna teṣāṁ dhṛtimādadānaḥ||4||

caṇḍānilāsphālanacañcalāni bhayadrutānīva vane tṛṇāni|

so'gniḥ sasaṁrambha ivābhipatya sphuratsphuliṅgaprakaro dadāha||5||

bhayadrutodbhrāntavihaṅgasārthaṁ paribhramadbhītamṛgaṁ samantāt|

dhūmaughamagnaṁ paṭuvahniśabdaṁ vanaṁ tadārtyeva bhṛśaṁ rarāsa||6||

krameṇa cotpīḍyamāna iva sa vahniḥ paṭunā mārutena tṛṇagahanānusārī teṣāṁ nīḍasamīpamupajagāma| atha te vartakāpotakā bhayavirasavyākulavirāvāḥ parasparanirapekṣāḥ sahasā samutpetuḥ| paridurbalatvādasañjātapakṣatvācca bodhisattvastu notpatituṁ prayatnaṁ cakāra| viditātmaprabhāvastvasaṁbhrānta eva sa mahāsattvaḥ sarabhasamivopasarpantamagniṁ sānunayamityuvāca-

vyarthābhidhānacaraṇo'smyavirūḍhapakṣa-

stvatsambhramācca pitarāvapi me praḍīnau|

tvadyogyamasti na ca kiñcidihātitheya-

masmānnivartitumatastava yuktamagne||7||

ityukte satyaparibhāvitavacasā tena mahāsattvena-

udīryamāṇo'pyanilena so'gnirviśuṣkasaṁsaktatṛṇe'pi kakṣe|

nadīmiva prāpya vivṛddhatoyāṁ tadvācamāsādya śaśāma sadyaḥ||8||

adyāpi taṁ himavati prathitaṁ pradeśaṁ

dāvāgniruddhataśikho'pi samīraṇena|

mantrābhiśapta iva naikaśirā bhujaṅgaḥ

saṅkocamandalulitārcirupaiti śāntim||9||

tatkimidamupanītamiti? ucyate-

velāmiva pracalitormiphaṇaḥ samudraḥ

śikṣāṁ munīndravihitāmiva satyakāmaḥ|

satyātmanāmiti na laṅghayituṁ yadājñāṁ

śaktaḥ kṛśānurapi satyamato na jahyāt||10||

tadevaṁ satyavacanaparibhāvitāṁ vācamagnirapi na prasahate laṅghayitumiti satyavacane'bhiyogaḥ karaṇīyaḥ| tathāgatavarṇe'pi vācyamiti|

iti vartakāpotaka-jātakaṁ ṣoḍaśam|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5240

Links:
[1] http://dsbc.uwest.edu/node/5274