Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 10 sundarīnandāvadānam

10 sundarīnandāvadānam

Parallel Devanagari Version: 
१०.सुन्दरीनन्दावदानम् [1]

10 sundarīnandāvadānam |

te ke'pi sattvahitasaṁnihitānukampā

bhavyā bahvanti bhuvane bahvabhītibhājām |

vātsalyapeśaladhiyaḥ kuśalāya puṁsāṁ

kurvanti ye varamanugrahamāgraheṇa || 1 ||

nyagrodhārāmanirataṁ druṣṭuṁ kapilavastuni |

bhagavantaṁ yayau nandaḥ śākyarājasutaḥ purā || 2 ||

naiṣkamyadeśanāmantrakathāntesa puraḥsthitam |

uvāca bhagavān prītyā pravrajyā gṛhyatāmiti || 3 ||

prasādyābhinivedyāsya taṁ nandaḥ pratyabhāṣataḥ |

bhagavan puṇyalābhāpi pravrajyābhimatā na me ||4 ||

sarvopasthāyako bhūtvā bhikṣusaṁghaṁ yathepsitaiḥ |

sarvopakaraṇaistāvat bhikṣyaṁ paricarāmyaham || 5 ||

ityuktvā ratnamukuṭaiḥ spṛṣṭatatpādapaṅkajaḥ |

rājaputraḥ svabhavanaṁ yayau jāyāsamutsukaḥ || 6 ||

sa sundarī samāsādya dayitām ratisundarīm |

vijahāra varodyānaṁ muhūrtavirahāsahaḥ || 7 ||

tataḥ kadācid bhagavān prakṛtyaiva guṇipriyaḥ |

svayaṁ nandasya bhavanaṁ bhikṣusaṁghaiḥ sahāyayau || 8 ||

sānandavadanaḥ kṛtvā nandastatpādavandanāṁ |

taṁ mahāharsanāsīnaṁ pūjayitvā vyajijñapat || 9 ||

keṣāṁ puṇyaprarohāṇāṁ paripāko'yamīdṛśaḥ |

kṛto'yaṁ yadbhagavatā darśanānugrahaḥ svayam || 10 ||

smaraṇaṁ śravaṇaṁ vāpi darśanaṁ vā mahātmanām |

seyaṁ kuśalavallīnāṁ mahatī phalasaṁtatiḥ || 11 ||

asya maitrasya mahatastadālokasya darśanāt |

hṛdayasya vikāsaśrīḥ kasya nāma na jāyate || 12 ||

dānādapi priyataraṁ puṇyādapi mahāphalam |

sadācārādapi śrlāghyaṁ mahatāṁ kilaṁ darśanam ||13 ||

iti tasya bruvāṇasya bhaktipraṇayapeśalam |

abhinandya puraḥ pūjāṁ bhagavān gantumudyayau ||14 ||

anuvavrāja taṁ nandaḥ svacche kanakabhājane |

varopacāramādāya madhuraṁ svamivāśayam || 15 ||

pahcādvrajantamālokya bhaktyā bhagavataḥ pathi |

niraikṣata kaṭākṣeṇa sundarī virahāsahā ||16 ||

gurūṇāmagre sā saralataralāṁ locanagatriṁ

vihāyaiva trāsāñcitamukutitākṣī priyatamā |

nirīkṣyālakṣyaṁ yat kṣaṇamavanatābhūttadadhikaṁ

na gantavyaṁ nāthetyavadadivaṁ maonādavacanam || 17 ||

nandaḥ praṇayiṇīṁ dṛṣṭvā socchvāsaṁ calitānanām |

ayamāgata evāhamacirādityabhāṣata || 18 ||

tataḥ svamāśramaṁ prāptaṁ bhagavantaṁ kṛtāñjaliḥ |

vrajāmi svagṛhaṁ tāvadityāha virahāsahaḥ || 19 ||

tatastamāsanāsīnaḥ praṇataṁ bhagavān puraḥ |

uvāca sasmitaṁ keyaṁ gamane saṁprati tvarā || 20 ||

viṣayāsvādasauhārdasaṁmohārditavetasām |

aho gṛhasukheṣveva nirvedavimukhā matiḥ || 21 ||

guṇābharaṇamevāyurvivekābharaṇo guṇaḥ |

praśamābahraṇaścāsau vairāgyābharaṇaḥ śamaḥ || 22 ||

tajjāḍyaṁ tadasahyaśalyaśalakaṁ nyastaṁ suhṛccetasi

prājñistadgaṇitaṁ virācasamayairvaiphalyamevāyuṣaḥ |

yadvairāgyavivekaśūnyamanasāmete paśūnāṁ yathā

yāntyāyānti ca cakranemicalanairnirlakṣaṇānāṁ kṣaṇāḥ || 23 ||

puṇyaṁ sattvavatām śrutaṁ matimatām śīlaṁ ca vidyāvatām

sarvaṁ bhāgyavatām sukhaṁ śamavatāṁ naiva kkacit durlabham |

duṣprāpastu samastavastuvasateḥ svalpāṁśako'pyāyuṣaḥ

tadyasya kṣayameti niṣphalatayā śocyāya tasmai namaḥ || 24 ||

vāmāvarte viṣayajaladhau pūrṇalāvaṇyasāre

darpotsarpadviṣamamakarāṅkodbhavakṣobhyamāṇe |

nityāsannaprabalavirajaprajjvaladvāḍavāgnau

puṁsāṁ setustaraṇaśaraṇe tīvravairāgyameva || 25 ||

tasmādgṛhāṇa pravrajyāṁ rājaputra jitendriyaḥ |

etāḥ striya iva kṣipraṁ samagamasukhāḥ śriyaḥ || 26 ||

kriyatām kuśalāyaiva brahmacaryaparigrahaḥ |

tyajyatāmeṣa niḥsāragṛhasaṁsāradurgrahaḥ || 27 ||

iti śrutvā bhagavataḥ karuṇābahraṇaṁ vacaḥ |

pratyabhāṣata taṁ nandaḥ pūrvapraṇayayantritaḥ || 28 ||

sadā bhavadupāyaiva pravrajyā bhagavan mama |

bhikṣusaṁghopakārārthe gṛha evādaraḥ param || 29 ||

ityuktvā bhagavadvākyamatikrāntumanīśvaraḥ |

kṛṣyamāṇaḥ priyāpremṇā so'bhūddolākulāśayaḥ || 30 ||

punaḥ punaścakārāsya bhagavān vratadeśanām |

upakārodyatāḥ santaścintayanti na yogyatām || 31 ||

yadā necchati nandastām pravrajyāmajitendriyaḥ |

tadāsya bahgavadvākyamapatadvapuṣi svayam || 32 ||

nandaḥ kāṣāyāvaraṇaḥ pātrapāṇiḥ sa tatkṣaṇam |

babhau cābhīkararucirmahāpuruṣalakṣaṇaiḥ || 33 ||

sa śāsanājjinasyābhūdāraṇyapiṇḍapātrikah |

ākārādanagāratām prayātaḥ pāṁśukūlikaḥ || 34 ||

priyāmuvāha satataṁ śyāmāṁ pravrajito'pi saḥ |

śaśāṅka iva saṁvyaktāṁ hṛdaye lāñchanacchavim || 35 ||

manasaḥ sphaṭikasyeva na vidmaḥ kena vartmanā |

rāgaḥ ko'pi viśatyantarnāpaiti kṣālito'pi yaḥ || 36 ||

virahāpāṇḍuraruciḥ saṁsaktāruṇacīvaraḥ |

sa saṁdhyābhrakalaṅkasya jahāra śaśinaḥ śriyam || 37 ||

vicaran virahākṣamaḥ sa vismṝtadhṛtirvane |

janmavidyāmanaṅgasya na visasmāra sundarīm || 38 ||

saṁpūrṇacandravadanāvadanadhyānaniścalaḥ |

acintyacciraṁ tattadupaviṣya śilātale || 39 ||

aho bhagavatāpyeṣa kṛto yatnādanugrahaḥ |

nāyāti mama vaimalyaṁ rāgādhiṣṭhitacetasaḥ || 40 ||

śrutaṁ saṁsāracaritaṁ niḥsaṅgavratamāsthitam |

tathāpi mṛgasāvākṣīṁ na vismarati me manaḥ || 41 ||

kāntākuṅkumalagnarāgasubhage gātre kṛtaṁ cīvaraṁ |

tatpīnastanamaṇḍalapraṇayinā pātraṁ dhṛtaṁ pāṇinā |

rāgo'yaṁ mama vardhate'sya yadi vānyasyeva vṛddhiḥ paraṁ

yadbodhivyavadhānabhūtamaniśaṁ dhyānaṁ tadālambanam || 42 ||

kṣaṇena māṁ prāptamavehi mugdhe

tāmevamuktvā gamane purastāt |

aho mayā darśanavighnabhūtaṁ

paścāt kṛtaghnavratametadāttam || 43 ||

no gantavyamiti prakampataralā vākyaṁ yadūce na sā

saṁtyajya vyajanaṁ sthite gurujane jagrāha pāṇyañcalam |

yatpādena likhantyapi kṣititalaṁ māmaukṣatālakṣitā

tenātyantaniṣedhamugdhavidhinā baddhaṁ tayā me manaḥ || 44 ||

madviyuktā na sā nūnaṁ śete śokapralāpinī |

puline cakravākīva harmye hariṇyalocanā || 45 ||

hā priye taktasaktena kitaveneva kevalam |

śritaṁ taccittacaureṇa mithyāvratamidaṁ mayā || 46 ||

tyaktvā vratamidaṁ tāvad gacchām idayitāntikam |

anurāgāgnitaptānāṁ tapastāpo hi duḥsahaḥ || 47 ||

rājaputrī cirāyātaṁ nṛśaṁsamavalokya mām |

manyunā navalagnena na jāne kiṁ kariṣyati || 48 ||

na sarvatra vikārāya nikāraḥ premaduḥsahaḥ |

durnivāro bhavatyeva snehalīno rajaḥkaṇaḥ || 49 ||

yasmin kṣaṇe bhagavatā paśyāmi rahitaṁ vanam |

mayā tadaiva gantavyaṁ gṝhamityeṣa niścayaḥ || 50 ||

asminneva śilāpaṭṭe rucirairgiridhātubhiḥ |

likhāmi tām śaśimukhīṁ saṁrpāpyālambanaṁ dhṛteḥ || 51 ||

athavā kathamālekhyaviṣayaṁ yāti sā priyā |

saundaryabidnako yasyāḥ sudhākuvalayendavaḥ || 52 ||

dṛṣṭirmugdhakurangasaṁcaladalivyāptotpalodvātanī

lāvaṇyodadhikūlavidrumavanaṁ bimbādharāgratviṣaḥ |

nirdoṣāmṛtaraśmisārthasaraṇiḥ sā kāpi vaktradyutiḥ

sāndaryaṁ kathamati citrapadavī ścaryasāraṁ vapuḥ || 53 ||

iti saṁcintya sa śanairālilekha śilātale |

sundarīṁ mukhamuktāśrusnātakampākulāṅguliḥ || 54 ||

sa saṁkalpasamudgīrṇaṁ pratibimbamivāśritām |

kṛtvā puraḥ priyatamāmūce'darbāṣpagadgadaḥ || 55 ||

priyāmālikhyāhaṁ nikhilasukhavṛṣṭiṁ nayanayo-

rna paśyāmyudbāṣpaḥ kṣaṇamapi śaraccandravadanām |

ayaṁ nūnaṁ tanvīvirahanirapekṣavratavataḥ

sphurattāpaḥ śāpaḥ kimapi mama pāpādupanataḥ || 56 ||

phullāmbhojavanatviṣā spṛhāvaśāsaktāśrutoyaṁ vapu-

statkālopagatāntarāyajanitaḥ kopaḥ samutsṛjyatām |

haṁho sundari dehi me prativacaḥ kiṁ maunamālambase

satyaṁ tvanmayarāgavīcaramidaṁ cittavrataṁ me vratam || 57 ||

iti bruvāṇaṁ taṁ dṛṣṭvā dūrādālikhitaṁ ca tat |

sāsūyā bhikṣavo'bhyetya bhagavantaṁ babhāṣire || 58 ||

bhagavan durvinītasya vātsalyādeva kevalam |

śunaḥ kusumamāleva pravrajyeyaṁ tvayārpitā || 59 ||

ākhilya sundarīmukhaṁ nandaḥ svairaṁ śilātale |

tatpralāpajapāsakto dhyānālambanatāṁ gataḥ || 60 ||

etadākarṇya bhagavān nandamāhvāyya kananāt |

kimetaditi papraccha priyāvirahamohitam || 61 ||

so'bravīd bhagavan satyaṁ kāntāsaktasya me param |

bhikṣūṇāṁ saṁmate'pyasmin vane na ramate matiḥ || 62 ||

iti dandavacaḥ śrutvā tamūce bhagavān jinah |

mīlayanneva vaktrendukāntyā rāgasaroruham || 63 ||

sādho tāvanna yuktā te saṁrāgānugatā matiḥ |

vighnairnākṛṣyate cetaḥ kalyāṇābhiniveśinām || 64||

kkāyaṁ yogastanutṛṇatulātyaktabhogābhiyogaḥ

kkāyaṁ nindyaḥ kṣaṇasukhalavāsvādasaṁvāda eṣaḥ |

jātyaivāyaṁ harati kuśalaṁ dustaro māramārgaḥ

premāndhānām bhavati sahasā duḥsaho yoktrajātaḥ || 65 ||

ityasya bhagavān kṛtvā ciraṁ vairāgyadeśanām |

saṁsthātavyamihetyuktvā svakṛtyāya svayaṁ yayau || 66 ||

tamevāvasaraṁ nandaḥ saṁcintya gamanocitam |

pratasthe svagṛhaṁ hṛṣṭaḥ sundarīdarśanotsukaḥ | 67 ||

vrajan dvāri pidhānāptairvihārairbahubhiścirāt |

nagarābhimukhaṁ mārgaṁ sa kathaṁcidavāptavān || 68 ||

atha vijñāya sarvajñastaṁ rāgād gantumudyatam |

uvācābhyetya bhagavān nanda tūrṇaṁ kka gamyate || 69 ||

sa jagāda vane tāvat bhagavan nāsti me ratiḥ |

na hyaviśrāntacittānāṁ kriyā kācit prasīdati || 70 ||

sā śrīścāmarahāsinī maṇimayī sā ramyaharmyāvalī

sā bālānilalolacārulatikā kāntā navodyānabhūḥ |

sā tanvī kusumeṣukārmukalatā kṣāmodarī sundarī

no janmāntaravāsanā iva manaḥ saktaṁ vimuñcanti me || 71 ||

sarāgeṇaiva manasā brahacaryaṁ carāmyaham |

vratapañjarabandhena vihaṅga iva yantritaḥ || 72 ||

tyaktvā vrajāmi pravrajyāmastu me narako'kṣayaḥ |

na vītarāgatāmeti mañjiṣṭhāraktamaṁśukam || 73 ||

iti bruvāṇamasakṛt svapadaṁ gantumudyatam |

nivāryānugrahadhiyā tamūce bhagavān jinaḥ || 74 ||

mā kṛthā viplavaṁ nanda ninditaṁ hi śrutāśrutam |

vidvajjanopadiṣṭena yathā yāti pṛthagjanaḥ || 75 ||

vivekavyastadoṣāṇāṁ viduṣāṁ śīlaśālinām |

niḥsārasukhalābhena nākārye dhīḥ pravartate || 76 ||

gāḍharāgagṛhītasya jugupsāyatane param |

jadhanyakarmaṇyāsaktiḥ kiṁ lajjājanane na te || 77 ||

yonijayonisaṁsaktāḥ stanapastanamardinaḥ |

aho bata na lajjante janmanyeva layaṁ gatāḥ || 76 ||

sadāsajjanavarjitā jananījaghanāsaktiḥ |

saṁmohāhatacittānāṁ paśūnāmeva dṛśyate || 79 ||

rāmāramaṇamāno'yaṁ viramya tyajyatāṁ tvayā |

bhogaiḥ saha bhujaṅgānāṁ dṛṣṭo bhavabile kṣayaḥ || 80 ||

jaghanyā janayatyeva na kasya viratiṁ ratiḥ |

yasyāṁ bhavati paryanteṣvapi naiva parāṅmukhaḥ || 81 ||

gṛhajālavimuktastvaṁ kiṁ tatraivābhidhāvasi |

na hi nirgasya sāraṅgaḥ punarviśati vāgurāṁ || 82 ||

iti vākyād bhagavataḥ śāsanena niyantritaḥ |

cintayan sundarīṁ nandaḥ praviveśāśramaṁ punaḥ || 83 ||

tataḥ kadācidādiśya nanda māśramamārjane |

āsanānugrahavyagraḥ prayayau bhagavān punah || 84 ||

tacchāsanāt pravṛttasya nandasyāśramaśodhane |

no bhūtalādapayayau rajo rāga ivāśayat || 85 ||

tasyāhartuṁ gatasyātha salilaṁpārabhāgikam |

muhuḥ pūrṇasamutkṣiptah śūnya evābhavaddhaṭaḥ || 86 ||

tena vighnena gamane sutarām khinnamānasaḥ |

tyaktvā tuprayayau nandaḥ sundarīdarśanotsukaḥ || 87 ||

atha vijñāya sarvaġyastaṁ yāntaṁ divyacakṣuṣā |

babhāṣe sahasābhyetya stambhamānamanorathah || 88 ||

pātrayogena taptasya śyāmaraktaruceḥ param |

aho snehakalaṅkaste dīpasyeva na śāmyati || 89 ||

alaṁ vāmābhilāṣeṇa nīlīrāga ivaiṣa te |

saṁsaktaḥ ko'pi hṛdaye yannādyāpi virajyase || 90 ||

andhīkaroti prārambhe ratistatkālakātaram |

āliṅgati jugupseva vṛtte mukhyāṅgasaṁgame || 91 ||

viṣayākhvādasaṅgena pāpamitrairivendriyaiḥ |

duḥsahavyasanāvarte pātyate narake narah || 92 ||

adhivāsayati sparśalekhenāpi kusaṁgamaḥ |

praklinnamatsyakuṇapāt pūtigandha ivodgataḥ ||93 ||

kalyāṇamitrasaṁparkaḥ sarvathā kuśalāvahaḥ |

śubhāmeda iva vyāpto yaḥ karoti mahārhatām || 94 |

ityukte tasya bhagavān sākṣāts adasatoḥ pathi |

ghrāṇasparśena saṁdarśya cakre tatsaṅgadeśanām || 95 ||

atha nandaṁ samādāya bhagavān gandhamādane |

yayau viriñciramarībālavyajanavījitaḥ || 96 ||

tatra dāvānalapliṣṭāmaniṣṭakliṣṭavigrahām |

kāṇāṁ karmaṭīkāmasmai darśayitvāvadajjinaḥ || 97 ||

imāṁ paśyasi kiṁ nanda māndyanindyatarākṛtim |

kasmaiciducitā ceyaṁ rocate priyadarśanā || 98 ||

sattā sadasatornāsti rāgaḥ paśyati ramyatām |

sa tasya lalito loke yo yasya dayito janaḥ || 99 ||

pakṣapātaṁ samṛtsṛjya satyaṁ nanda tvayocyatām |

asyāstasyāśca sundaryā lāvaṇyasya kimantaram || 100 ||

anarthitvādvayaṁ naiva saundaryāntaravedinaḥ |

arthipriyatvamāyāti prārthitaṁ tacca cārutām || 101 ||

paśyāmyahaṁ viśeṣaṁ tu tasyā nāsyāśca kaṁcana |

ramyatvaṁ māṁsavarmāsthiyantre samayamātrakam ||102 ||

iti pṛṣṭo bahgavatā nandastaṁ pratyabhāsata |

atyantānucitaḥ praśnaḥ ko'pi gauravayantritaḥ || 103 ||

kimetad bhagavān vakti keyaṁ śoke biḍambanā |

kkāpi vā viśvaguravo vineyāḥ prabhaviṣṇavah || 104 ||

ratiḥ sādhikasundaryāḥ parabhāgeṇa rajyate |

yāṁ dṛṣṭvā jagatāṁ jetā na ratiṁ smarati smaraḥ || 105 ||

jyotsnayeva na tatkāntyā nodate kumudākaraḥ |

guṇāntaraṁ na jānāti prasiddhiśaraṇo janaḥ || 106 ||

baddhaṁ tayā vadanasaurabhasārahāra -

mālokya puṣyanicayaṁ phithukeśapāśe |

manye vilāsagatilovanakānticauraiḥ

bhītyeva haṁsahariṇairvanamiva yātam || 107 ||

analpaiḥ saṁkalpairbahuvidhavikalpairanupamā

na sā sāraṅgākṣīlikhitumapi śakyā paricitaiḥ |

tulārohe ysyā vadanaparabhāge laghitaraḥ

sa nūnaṁ tārāṇāṁ gaganamadhirūḍhaḥ parivṛḍhaḥ || 108 ||

puṇyaprahvaṁ lalitalalitabhrūlatālāsyalīlā-

ramyaṁ tasyā yadi na vadanaṁ nandanaṁ labhyate tat |

pravrajyeyaṁ sukṛtamadhikaṁ kiṁkarī kiṁkarī me

kasmādetaṁ vrataparikaraṁ bhārabhūtaṁ vahāmi || 109 ||

iti nandavacaḥ śrutvā bhagavān rāganirbharam |

upakṣipya prabhāveta ta nināya surālayam || 110 ||

adarśayacca tatrāsya līlodyāne śatakratoḥ |

sudhāmanthasamudbhūtāḥ kāntāstridaśayoṣitaḥ || 111 ||

aruṇaiḥ kāntisaṁtānaiḥ pādapadmavanoditaiḥ |

anuyātā ivāmbhodhikūlavidrumakānanaiḥ || 112 ||

viśālalāsyasacivaiḥ pāṇibhirvijitāmbujaiḥ |

saṁsaktaiḥ sahajasyeva pārijātasya pallavaiḥ || 113 ||

kāntimādhuryalalitairmadanānandabāṇdhavaiḥ |

helānimīlitāmbhojavadanaiścandrasundaraiḥ || 114 ||

saṁmohanairjīvanaiśca kṛṣṇasārairvilokanaiḥ |

kālakūṭacchadaspṛṣṭairamṛtoghairivāvṛtāḥ || 115 ||

pūrṇayauvanalāvaṇyāḥ sahasaiva vilokya tāḥ |

nandaḥ sānandavadanaḥ svedasnāta ivābhavat || 116 ||

padmānanāsu vipulotpalalocanāsu

kundastimātu nibiḍastabakastanīṣu |

nandasya tāsu hṛdayaṁ yugapannipatya

dolāvilāsataralālitumavāpa || 117 ||

tataḥ provāca bahgavān nandaṁ tadgatamānasam |

āsāṁ saṁdarśane nanda prītyā te ramate matiḥ || 118 ||

āsāṁ tasyāśca sundaryā lāvaṇye kiyadantaram |

utkarṣaḥ parabhāgeṇa sphuṭamevābhibhāvyate || 119 ||

nirastasundarīrūpaṁ rūpamapsarasām yadi |

tadetā eva kālena kariṣyāmi tvadāśrayāḥ || 120 ||

ārogeṇaiva manasā brahmacaryaṁ prasannadhīḥ |

cara tāvattataste'haṁ dāsyāmyapsarasām gaṇam || 121 |

evaṁ bhagavato vākyānnandaḥ saṁjātaniścayaḥ |

tathetyuktvā vrate cetaścakre svargāṅganāśayā || 122 ||

mandādaraḥ svadāreṣu so'bhūt tatsaṁgamecchayā |

guṇapṇyatulāvṛtternāsti snehasya satyatā || 123 ||

aho cismṛtasaṁvāsapravāsapariśoṣitā |

puṁsāmābhyāsikī prītiḥ sahasānyatra dhāvati || 124 ||

kṣaṇayauvanaramyāṇi premāṇi praṇayavyayaiḥ |

na satyāni na nityāni na sukhāni śarīriṇām || 125 ||

tato bhagavatā nandaḥ kṣaṇānītaḥ svamāśramam |

tanniścayād brahmacaryaṁ cacāra niyatavrataḥ || 126 ||

sa cisasmāra sundaryāḥ kāntisaṁpadamanyadhīḥ |

kṣaṇapramuṣitā prītirmalaṁ yāti guṇeṣvapi || 127 ||

tataḥ kadācidvicaran nandaḥ kkāpi vyalokayat |

karālanarakāsaktāṁ dhīmān kumbhībhṛtāṁ bhuvam || 128 ||

tām vilokyaiva sākampaḥ kimetaditi duḥkhitaḥ |

sa papraccha tadāsaktān ghoranarakakāraṇam || 129 ||

te tamūcuriyaṁ bhūmistaptakumbhīśatācitā |

kalpitā rājaputrasya nandasyānandarāgiṇaḥ || 130 ||

mithyāvrataḥ sa nādyāpi bhajate vītarāgatām |

brahamcaryaṁ caratyeva svargastrūīsaṁgamāśayā || 131 ||

mithyāvratānām lubdhānāṁ rāgadveṣakaṣāyiṇām |

etāsu nityataptāsu kumbhīṣvevākṣayaḥ kṣayaḥ || 132 ||

iti nanda samākarṇya jātaromāñcakañcukah |

tatra cyutāmiva tanūṁ paścāttāpādamanyataḥ || 133 ||

samamyetya tyaktarāgasaṁvāsavāsanah svayam |

babhūvānuttarabrahmacaryaparyāptāṁyamaḥ || 134 ||

ghanamohakṣayāttasya vimukte saṁśaye tataḥ |

mahaḥ prasādamāpede śaradīvedadheḥ payaḥ || 135 ||

niṣkāmaḥ praśamaṁ prāptaḥ parāṁ niṣṭhāmupāgataḥ |

śuddhadhīḥ sa samabhyetya bhagavantamabhāṣata || 136 ||

nāpsarobhirna sundaryā bhagavan kṛtyamasti me |

etāḥ paryantavicchāyāḥ sapātā viṣayaśriyaḥ || 137 ||

yathā yatheyaṁ bhāvānāṁ bhāvyate niḥsvabhāvatā |

tathā tathā prqsīdanti nirāvaraṇavṛttayaḥ || 138 ||

iti dandasya vadataḥ prāptasyārtapadaṁ śanaiḥ |

bhagavān nirvāṇaśuddhāmasya siddhimamanyata || 139 ||

keṣāṁ kuśalamūlānāṁ nandenāsāditaṁ phalam |

iti bhikṣubhirabhyetya pṛṣṭhastānavadajjinaḥ || 140 ||

janmāntarārjitaiḥ puṇyaiḥ sukṛtābhyāsakāriṇā |

prāptāḥ kuśalamūlānāṁ nandena phalasaṁpadaḥ || 141 ||

vipulavimala vaṁśe janma smarapratimā tanuḥ

surajanasakhī lakṣī vṛttiḥ priyāḥ satataṁ satām |

praśamasalilasnātaṁ cetaḥ svabhāvagatirgatiḥ

kuśalakusumasyeyaṁ puṁsāṁ viśālaphalodgatiḥ || 142 ||

stūpe vipaśyinaḥ samyaksaṁbuddhasyādaraḥ purā |

nagaryāmaruṇāvatyāmaruṇena mahībhūhā || 143 ||

kriyamāṇo maṇimaye maitro nāma dvijanmajaḥ |

mahataḥ puṇyabhogasya bhāgī kārakatām yayau || 144 ||

tatpuṇyapraṇidhānena jāto gṝhapateḥ kule |

sa eva bhikṣusaṁghasya jantukāsnānasatrakṛt || 145 ||

sa puṇyaśīlaḥ pratyekabuddhopasthāyakah purā |

stūpaṁ cakre śobhamānaṁ mālabhivaraṇojjvalam || 146 ||

tatpuṇyapraṇidhānena kṛkeḥ kāśīpateḥ sutaḥ |

so'bhvaddyutimān nāma divyalakṣaṇalakṣitaḥ || 147 ||

kāśyapasyārhataḥ samyaksaṁbuddasyāntanirvṛtau |

saptaratnamaye stūpe kṛte kāśīmahībhujā || 148 ||

tatsūnurdhyutimān haumacchatramāropya bhāsvaram |

jātastatpraṇidhānena nandaḥ śākyamuke'dhunā || 149 ||

iti sukṛtasamutthaiḥ pūrvajanvakramāptaiḥ

kimapi vipulapuṇyaireva nandaḥ prapede |

kulamamalamudāraṁ rūmamagryaṁ ca bhogaṁ

śamaparicitamante satpadaṁ saugataṁ ca || 150 ||

kathayotveti bhagavān nandakalyāṇakāraṇam |

cakāra bhikṣusaṁghasya tāṁ tāṁ sukṛtadeśanām || 151 ||

iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṁ

sundarīnandāvadānaṁ nāma daśamaḥ pallavaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5816

Links:
[1] http://dsbc.uwest.edu/node/5864