The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
mahākālastotram
namasyāmi mahākālaṁ sarvasampattidāyakam |
kharvaṁ lambodaraṁ nīlamaṣṭanāgavibhūṣitam || 1 ||
dvibhujaikamukhaṁ vīraṁ kapālakṛtaśekharam |
vyāghracarmakaṭīveṣṭaṁ śatārdhamuṇḍamālinam || 2 ||
bhāvābhāvaparicchinnaṁ jagatsaṁbodhakārakam |
sarvabhāvātmakaṁ nāthaṁ jagannātha namo'stu te || 3 ||
kṛṣṇavarṇaṁ mahātejaṁ siddhasādhakarakṣakam |
kartikapālinaṁ nāthaṁ mahākāla namo'stu te || 4 ||
vyāghracarmāmbaradharaṁ mahākrodhasvarūpiṇam |
dvādaśādityasaṁkāśaṁ mahākāla namo'stu te || 5 ||
mahādaṁṣṭrākarālāsyaṁ lalajjihvaṁ sabhairavam |
mahāraktābhanayanaṁ mahākāla namo'stu te || 6 ||
vibhrannaraśiromālāṁ nāgarājavibhūṣitam |
śmaśrutundilakaṁ vandyaṁ mahākāla namo'stu te || 7 ||
sabhrūbhaṅgaṁ trinetraṁ caivordhvapiṅgordhvakesaram |
yugāntānalapuñjābhaṁ mahākāla namo'stu te || 8 ||
trāsakaṁ sarvadaityānā(masthya)sṛṅmāṁsabhakṣakam |
rakṣitāraṁ bhaktimatāṁ mahākāla namo'stu te || 9 ||
siddhisādhanamantrasya viheṭhījyanarāśanam |
yugmasyāśvāsadātāraṁ mahākāla namo'stu te || 10 ||
saṁsārajaladheḥ pāraṁ naukā yānaikagāminī |
naukāyāne svatejāstvaṁ mahākāla namo'stu te || 11 ||
mahākālastavaṁ caitad yaḥ paṭhed bhaktimān naraḥ |
bhayārto mucyate bhīteraricintā nivartate || 12 ||
mahākālaṁ namaskṛtya yathoktakulajanmataḥ |
tena sujanmā bhavati sarvasiddhiparāyaṇaḥ || 13 ||
śrīmahākālastotraṁ sampūrṇam |
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3888