The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
54 maitreyaḥ|
atha khalu sudhanaḥ śreṣṭhidārakaḥ kalyāṇamitrānuśāsanyabhiṣyanditacitto yena samudrakaccho janapadastenopasaṁkrāntaḥ tāmeva bodhisattvacaryānuśāsanīmanuvicintayan, samyakcaryāniḥsamarthapūrvāntakoṭīgatakāyapraṇāmasamanvāhāreṇa kāyabalaṁ dṛḍhīkurvāṇaḥ, pūrvāntakoṭīgatakāyacittapariśuddhiniṣkāraṇasaṁsārikacittapracārasamanvāhāreṇa cittamanasikāraṁ gṛhṇan, pūrvāntakoṭyasatkarmalaukikakāryaprayuktaḥ niṣprayojanapariṣyandasamanvāhāreṇa pratyutpannaprayojanamahāsāmarthyaṁ vicintayan, pūrvāntabhūtaparikalpasamutthitavitathasaṁkalpasaṁdarśitamanasikārasamanvāhāreṇa sarvabodhisattvacaryāsamyaksaṁkalpābhisaṁskārabalaṁ samutthāpayan, atītātmabhāvātmārthaprayogārambhaviṣamatāsamanvāhāreṇa sarvasattvārthārambhavaiśeṣikatayā adhyāśayabalaṁ dṛḍhīkurvāṇaḥ, atītakāyaparyeṣṭisamudācārasvādatāsamanvāhāreṇa sarvabuddhadharmāpratilambhaprayogamahāśvāsapratilambhena indriyavegān vivardhayamānaḥ, atītādhvaviparyāsasaṁprayuktamithyāmayayogaprayogasamanvāhāreṇa pratyutpannādhvasamyaksaṁdarśanāviparyāsasaṁprayuktena bodhisattvapraṇidhānena saṁtatiṁ pariśodhayan, pūrvāntagatavīryārambhakāryāpariniṣpannasamanvāhāreṇa pratyutpannasarvabuddhadharmasamudāgamapratyupasthānena mahāvīryārambhavikrameṇa kāyacittasaṁpragrahaṁ janayan, pūrvāntakoṭīpañcagatyapāyanikṣiptātmabhāvanirupaṇākhyanirupajīvyasamucchrāyamaparāntakoṭīgatakalpaparigrahaprayuktasya samanvāhāreṇa sarvabuddhadharmotthāpakasarvajagadupajīvyasarvakalyāṇasamarthātmabhāvaparigraheṇa vipulaprītiprāmodyavegān vivardhayamānaḥ pratyutpannajanmābhinivṛttaṁ jarāvyādhimaraṇaśokakarabhūtaṁ saṁyogaviyoganidhānabhūtaṁ samucchrayamaparāntakoṭīgatakalpabodhisattvacaryācaraṇaprayuktasya sattvaparipācanabuddhadharmaparigrahaprayuktasya tathāgatadarśanasarvakṣetrānucaraṇasarvadharmabhāṇakopasthānasarvatathāgataśāsanasaṁdhāraṇaprayuktasyasarva-dharmaparyeṣṭisahāyabhūtasya sarvakalyāṇamitradarśanasarvabuddhadharmasamudānayanaprayuktasya bodhisattvapraṇidhānaśarīrasya hetupratyayabhūtamavalokya acintyakuśalamūlendriyavegān vivardhayamānaḥ| evaṁcittaḥ evaṁmanasikāraḥ evaṁyoniśaḥprayuktaḥ sarvabodhisattvaprasādasamāropitayā śraddhayā sarvabodhisattvāśayasamāropitena premṇā sarvabodhisattvāśayasamāropitena gauraveṇa sarvabodhisattvendriyaprasādasamāropitena citrīkāreṇa sarvabodhisattvaśāstryadhimuktisamutthitairindriyaprasādavegaiḥ sarvabodhisattvagauravaniryātena cittaprasādena sarvabodhisattvaśraddhāsamutthitaiḥ kuśalamūlasaṁbhāraiḥ, sarvabodhisattvābhisaṁskārasamutthitābhiḥ pūjāvimātratābhiḥ, sarvabodhisattvasamairāśrayaiḥ kṛtāñjalipuṭaiḥ sarvajagaccharīrasaṁbhavābhiścakṣurvimātratāvalokanatābhiḥ, sarvajagatsaṁjñājagatsamāropitābhiḥ sarvabodhisattvasvarāṅgaviśuddhisamutthitavarṇodāhāravyūhābhinirhāraiḥ, pūrvāntapratyutpannakoṭīgatasarvabodhisattvādhiṣṭhānaparipūrṇena tathāgatavihārābhimukhībhāvagatena saṁjñāgatena sarvatrānugatena tathāgatabodhisattvavikurvaṇāsaṁbodhena ekavālapathāvyatiriktena sarvabuddhabodhisattvakāyaspharaṇānugatena sarvabodhisattvacakṣuṣpathapariśuddhisamāropitābhijñājñānālokavijñaptibhiḥ, sarvadigjālasaṁbhedānugatena manaāyatanena dharmadhātutalabhedaspharaṇena praṇidhyabhinirhārabalena ākāśadhātuparamaparyavasānena sarvatrānugatena tryadhvāsaṁbhinnena apratiprasrabdhena sarvadharmāvatāramukhena sarvakalyāṇamitrānuśāsanyavabhāsadikprasṛtena śraddhādhimuktipraveśabalena| iti hi sudhanaḥ śreṣṭhidārakaḥ evaṁ gauravacitrīkārapūjāstavapraṇipātodīkṣamāṇādhiṣṭhānapraṇidhānasaṁjñānugatamānasaḥ evamapramāṇajñānagocarabhūmiprasṛtena jñānacakṣuṣā vairocanavyūhālaṁkāragarbhasya mahākūṭāgārasya purastāddvāramūle sarvaśarīreṇa praṇipatitaḥ| sa imamevaṁrūpamabhinirhāraprayogaṁ muhūrtaṁ vicārya adhimuktiśraddhāsamutthitena adhyāśayapraṇidhyabhinirhārabalena apratiprasrabdhamātmānamadhyatiṣṭhat sarvatathāgatapādamūleṣu, evaṁ sarvabodhisaṁmukhībhāveṣu sarvakalyāṇamitrabhavaneṣu sarvatathāgatacaityeṣu sarvatathāgatavigraheṣu sarvabodhisattveṣu sarvabuddhāvāseṣu sarvadharmaratnasthāneṣu sarvaśrāvakapratyekabuddhāśrayacaityasaṁmukhībhāveṣu sarvāryagaṇadakṣiṇīyagurumātāpitṛparyanteṣu apratiprasrabdhamātmānamadhyatiṣṭhat sarvajagatkāyasaṁmukhībhāveṣu sarvatrānugatena jñānaśarīrāsaṁbhedanayapraveśānugatena saṁjñādhiṣṭhānajñānamanasikāreṇa| yathā ca vairocanavyūhālaṁkāragarbhasya mahākūṭāgārasya purastāt, evaṁ pūrvaparikīrtiteṣu sarvārambaṇeṣu sarvadharmadhātuspharaṇaṁ praṇipātamadhyatiṣṭhat| evamaparāntakoṭīgatān kalpānapratiprasrabdhamadhiṣṭhāya ākāśadhātuparyantapramāṇasamatayā dharmadhātvanāvaraṇasamatayā sarvatrānugatabhūtakoṭīsamatayā tathāgatāvikalpasamatayā chāyāgatajñānasaṁjñāspharaṇatayā svapnasamavicārasamatayā pratibhāsasamasarvalokajagadvijñaptisamatayā pratiśrutkāsamahetupratyayasamutthānasamatayā anutpādasamatayā saṁbhavavibhavasamatayā abhāvasamapratyayapratītyāvartanasamatayā yathākarmasamutthitaṁ vipākamadhimucyamāno yathāhetusamutthitaṁ phalamadhimucyamāno yathopacayasamutthitāṁ sarvakriyāmadhimucyamānaḥ śraddhāsamutthitaṁ sarvatathāgatotpādamadhimucyamāno yathādhimuktisamutthitāni sarvabuddhapūjānirmāṇānyadhimucyamāno gauravasamutthitāni sarvatathāgatanirmāṇānyadhimucyamānaḥ kuśalamūlopacayasamutthitāṁ sarvabuddhadharmatāmadhimucyamānaḥ prajñopāyasamutthitān sarvamanomayavyūhopacayānadhimucyamānaḥ praṇidhisamutthitān sarvabuddhadharmānadhimucyamānaḥ pariṇāmanāsamutthitān sarvabodhisattvacaryāsarvajñatāviṣayadharmadhātuviṭhapanaspharaṇālaṁkāravyūhānadhimucyamānaḥ ucchedasaṁjñāvigatena pariṇāmanājñānena śāśvatasaṁjñāvibhūtena anutpādajñānena hetukriyādṛṣṭivigatena samyak-kriyādṛṣṭivigatena samakriyādṛṣṭivigatena samakriyāvatārahetūpacayajñānena, viparyāsadṛṣṭivigatena aparapratyayajñānena, ātmaparasaṁjñādṛṣṭivigatena pratītyāvatārajñānena, antagrāhadṛṣṭivigatena anantamadhyadharmadhātupraveśajñānena, saṁkrāntidṛṣṭivigatena pratiṣṭhāsamatābhinirvṛttijñānena bhavavibhavadṛṣṭivigatena anutpādanirodhajñānena, sarvadṛṣṭivigatena śūnyatānutpādajñānena, anaiśvaryadharmatāpratibaddhena praṇidhyabhinirhārajñānabalena sarvanimittasaṁjñāpanītena animittakoṭīmukhajñānena bījāṅkuravināśadharmatayā mudrāpratimudrāsamutthānasamadharmatayā pratibimbadarśanasamadharmatayā pratiśrutkāsamarutaghoṣavijñaptidharmatayā svapnasamavicāravijñaptidharmatayā pratibhāsadarśanasamadharmatayā māyāgatasamakarmasamutthānadharmatayā cittārūpilokotthāpanadharmatayā yathāpratyayahetūpacayaphaladharmatayā, yathākarmopacayavipākasamadharmatayā upāyakauśalyaviṭhapanadharmatayā dharmādharmasamatisamatābhiṣyanditadharmatayā| evaṁ jñānapraveśābhinirhṛtena saṁjñāmanasikāreṇa sudhanaḥ śreṣṭhidārako vairocanavyūhālaṁkāragarbhasya mahākūṭāgārasya purastāt praṇipātitaḥ| suciramatinamayya acintyakuśalamūlavegābhiṣyanditasaṁtānaḥ prahlāditakāyacittaḥ tataḥ kūṭāgāradvāramūlādutthāya muhūrtamanimiṣābhyāṁ netrābhyāṁ vairocanavyūhālaṁkāragarbhaṁ mahākūṭāgāraṁ saṁprekṣya kṛtāñjalipuṭo'nekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya evaṁsaṁjñāmanasikārasaṁpreṣitacitto vācamabhāṣata-ayaṁ sa śūnyatānimittāpraṇihitavihāravihāriṇāmāvāsaḥ| ayaṁ sa sarvadharmāvikalpavihāravihāriṇāmāvāsaḥ| dharmadhātvasaṁbhedavihāravihāriṇāṁ sattvadhāttvanupalambhavihāravihāriṇāṁ sarvadharmānutpādavihāravihāriṇāṁ sarvalokāniketavihāravihāriṇāṁ sarvajagadālayānilayavihāravihāriṇāṁ sarvāvasiñcitavihāravihāriṇāṁ sarvāpāśrayāniśritavihāravihāriṇāṁ sarvasamucchrayāniśritavihāravihāriṇāṁ sarvakleśasaṁjñāgatavidhūtavihāravihāriṇāṁ sarvadharmāsvabhāvavihāravihāriṇāṁ sarvakalpavikalpāvikalpavihāravihāriṇāṁ sarvasaṁjñācittamanoviviktavihāravihāriṇāṁ sarvasaṁjñānāyūhaniryūhavihāravihāriṇāṁ gambhīraprajñāpāramitāpraveśavihāravihāriṇāṁ samantamukhadharmadhātuspharaṇopāyavihāravihāriṇāṁ samantakleśaśāntopāyavihāravihāriṇāṁ sarvadṛṣṭitṛṣṇāmānaprahīṇaprajñottaravihāriṇāṁ sarvadhyānavimokṣasamādhisamāpattyabhijñāvidyotpādavikrīḍitavihāravihāriṇāṁ sarvabodhisattvasamādhigocarabhāvanāvihāravihāriṇāmayaṁ sarvabuddhapādamūlopaniśritavihāravihāriṇāmāvāsaḥ| ye te ekakalpasarvakalpasarvakalpaikakalpānupraveśavihāravihāriṇaḥ| ye te ekakṣetrasarvakṣetraikakṣetrāsaṁbhedavihāravihāriṇaḥ| ye te ekadharmasarvadharmasarvadharmaikadharmāvirodhavihāravihāriṇaḥ| ye te ekasattvasarvasattvaikasattvānānātvavihāravihāriṇaḥ| ye te ekabuddhasarvabuddhasarvabuddhaikabuddhādvayavihāravihāriṇaḥ| ye te sarvārthaikakṣaṇapraveśavihāravihāriṇaḥ| ye te sarvakṣetraikacittotpādagamanavihāravihāriṇaḥ| ye te sarvasattvabhavanapratibhāsavihāravihāriṇaḥ| ye te sarvalokahitasukhacittavihāravihāriṇaḥ| ye te sarvasvādhīnapratilambhavihāravihāriṇaḥ, teṣāmayaṁ vihāraḥ| ye te lokaniketoccalitāśca sarvajagadbhavaneṣu saṁdṛśyante sarvasattvaparipācanāya| ye te sarvakṣetrāniśritāśca sarvakṣetreṣu ca anuvicaranti tathāgatapūjākarmaṇe| ye te sarvakṣetrāṇi ca anuvicaranti sarvabuddhakṣetravyūhaparigrahaṇatāyai, na ca sthānādvicaranti| ye te sarvatathāgatapādamūlagatāśca buddhasaṁjñābhiniveśavigatāśca| ye te sarvakalyāṇamitropaniśrayavihāravihāriṇaśca, na caiṣāṁ sarvajagati samasamo'sti jñānena| ye te sarvamārabhavanavihāravihāriṇaśca kāmaguṇarativiprayuktāśca| ye te sarvasaṁjñāgatapraveśavihāravihāriṇaśca sarvasaṁjñāgatavidhūtamānasāśca| ye te sarvajagaccharīrānugatakāyāśca na cātmasattvadvayavihāriṇaḥ| ye te sarvalokadhātvantargatakāyā na ca dharmadhātusaṁbhedavihāriṇaḥ| ye te sarvānāgatakalpasaṁvāsapraṇidhānāśca, na ca dīrghahrasvakalpasaṁjñāgatavihāravihāriṇaḥ| ye te ekavālapathāśca na calanti, sarvalokadhātuṣu ca saṁdṛśyante, teṣāmayaṁ dūrāsadadharmadiganupraveśavihāravihāriṇāṁ durājñeyavihāravihāriṇāṁ gambhīravihāravihāriṇām advayavihāravihāriṇām alakṣaṇavihāravihāriṇāṁ niḥpratipakṣavihāravihāriṇām anupalambhavihāravihāriṇāṁ niṣprapañcavihāravihāriṇāṁ mahāmaitrīmahākaruṇāvihāravihāriṇāṁ sarvaśrāvakapratyekabuddhaduravagāhavihāravihāriṇāṁ sarvamāraviṣayasamatikrāntavihāravihāriṇāṁ sarvalokaviṣayānupaliptavihāravihāriṇāṁ sarvabodhisattvapāramitāvihāravihāriṇāṁ sarvabuddhavihārānukūlavihāravihāriṇāmayaṁ vihāraḥ| ye te sarvanimittāpagatavihāriṇaśca, na ca śrāvakaniyāmamavakrāmanti| ye te sarvadharmānutpādavihāravihāriṇaśca, na ca anutpādadharmatāyāṁ patanti| ye te'śubhāvihāravihāriṇaśca, na ca rāgavirāgadharmatāṁ sākṣātkurvanti, na ca rāgadharmaiḥ sārdhaṁ saṁvasanti| ye te maitrīvihāravihāriṇaśca, na ca doṣamalopagatacittāḥ| pratītyasamutpādavihāravihāriṇaśca atyantāsaṁmūḍhāśca sarvadharmeṣu| ye te caturdhyānavihāriṇaśca, na ca dhyānavaśenopapadyante| ye te caturapramāṇavihāravihāriṇaśca, na ca rūpadhātugatiṁ gacchanti sarvasattvaparipācanārtham|ye te caturārūpyasamāpattivihāravihāriṇaśca, na cārūpyadhātugatiṁ gacchanti mahākaruṇāparigṛhītatvāt| ye te śamathavipaśyanāvihāravihāriṇaśca, na cātmanā vidyāvimuktiṁ sākṣātkurvanti sarvasattvaparipākāya| ye te mahopekṣāvihāravihāriṇaśca, na ca sattvadhātuṁ parityajanti| ye te śūnyatāvihāravihāriṇaśca, na ca dṛṣṭigatasaṁniśritāḥ| ye te ānimittagocarāśca nimittacaritasattvanayābhimuktāśca| ye te sarvapraṇidhānavigatāśca bodhisattvapraṇidhānavyavacchinnāśca| ye te sarvakarmakleśavaśavartinaśca, sattvaparipākāya ca karmakleśavaśānugāḥ saṁdṛśyante| ye te cyutyupapattiparijñātāvinaśca, janmacyutimaraṇaṁ ca saṁdarśayanti| ye te sarvagativyativṛttāśca, sarvagatiṣu ca gacchanti sarvavinayavaśena| ye te maitrīvihāriṇaśca, na kvacidanunayavihāriṇaḥ| ye te karuṇāvihāriṇaśca, na kvacidanusaṁśayadarśanavihāriṇaḥ| ye te muditāvihāriṇaśca nityodvignāśca duḥkhitasarvavyavalokanatayā| ye te upekṣāvihāriṇaśca parakāryeṣu| ye te navānupūrvavihārasamāpattivihāriṇaśca, na kāmadhātūpapattivijugupsakāḥ| ye te sarvopapattyaniśritavihāriṇaśca, na ca bhūtakoṭīsākṣātkaraṇavihāriṇaḥ| ye te trivimokṣavihāriṇaśca, na ca śrāvakavimuktisparśavihāriṇaḥ| ye te caturāryasatyavyavalokanavihāriṇaśca, na ca phalasākṣātkaraṇavihāriṇaḥ| ye te gambhīrapratītyasamutpādavyupaparīkṣaṇavihāriṇaśca, na cātyantanipatanavihāriṇaḥ| ye te āryāṣṭāṅgamārgabhāvanāvihāriṇaśca, na cātyantaniryāṇavihāriṇaḥ| ye te pṛthagjanabhūmisamatikrāntavihāriṇaśca, na ca śrāvakapratyekabuddhabhūmipatanavihāriṇaḥ| ye te pañcopādānaskandhaparijñānavihāriṇaśca, na cātyantaskandhanirodhavihāriṇaḥ| ye te caturmārapathasamatikrāntavihāriṇaśca, na ca mārakalpanavihāriṇaḥ| ye te ṣaḍāyatanasamatikrāntavihāriṇaśca, na cātyantānabhinirvṛttivihāriṇaḥ| ye te tathatāvihāriṇaśca, na ca bhūtakoṭyāyatanavihāriṇaḥ| ye te sarvayānaniryāṇasaṁdarśanavihāriṇaśca, na ca mahāyānacyavanavihāriṇaḥ teṣāmayaṁ sarvaguṇavihāriṇāṁ vihāraḥ||
atha khalu sudhanaḥ śreṣṭhidārakastasyāṁ velāyāmimā gāthā abhāṣata—
iha so mahākaruṇa lābhi viśuddhabuddhi-
rmaitreya maitraśiri lokahitābhiyuktaḥ|
abhiṣekabhūmisthita jyeṣṭhasuto jinānāṁ
viharāti buddhaviṣayaṁ anucintayantaḥ||1||
sarveṣa yo jinasutāna mahāyaśānāṁ
mahājñānagocara vimokṣapratiṣṭhitānām|
ye dharmadhātu vicaranti asajjamānā
āvāsu teṣamayamapratipudgalānām||2||
damadānaśīlakṣamavīryabalodgatānāṁ
dhyānairabhijñabalapāragatiṁgatānām|
prajñāupāyapraṇidhānabalasthitānāṁ
mahāyānapāramigatānamayaṁ vihāraḥ||3||
eṣo asaṅgamatināṁ vipulāśayānāṁ
ākāśagocararatānamaniśritānām|
sarvatriyadhvaspharaṇānamanāvṛtānāṁ
āvāsu sarvabhavabhāvavibhāvitānām||4||
ye sarvadharmaanutpādanayapraviṣṭā
vimṛśanti dharmaprakṛtiṁ gaganasvabhāvām|
na karonti niśrayu kvacidgagane va pakṣī
teṣāṁ vihāru ayu jñānaviśāradānām||5||
ye rāgadoṣamatha mohasvabhāva jñātvā
saṁkalpahetujanitāṁ vitathapravṛttim|
nirvikalpayanti ca virāgamayīha teṣāṁ
śāntapraśāntyumagatānamayaṁ vihāraḥ||6||
ye te vimokṣamukhasatyanayārthamārga-
skandhāṁstathāyatanasattvapratītyatāṁ ca|
praparīkṣamāṇa na patanti vidū praśānti-
prajñāupāyakuśalānamayaṁ vihāraḥ||7||
ye te anāvaraṇajñānadiśaṁ praviṣṭā
jinakṣetra sattvaparikalpavikalpaśāntā|
bhāvasvabhāvarahitā na vimṛṣanti dharmān
āvāsu teṣamaya śāntiparāyaṇānām||8||
ye te asaṅgacaritā ima dharmadhātuṁ
vicaranti bhāvavigatā khagavāyubhūtāḥ|
sarvaṁ niketavigatā aniketacārī
teṣāmaniśritamatīnamayaṁ vihāraḥ||9||
ye dṛṣṭidurgatigatāṁ janatāmakhinnāṁ
duḥkhāntarāṁ kaṭuka vedana vedayantīm|
maitraprabhāya śamayanti apāya sarvān
āvāsu teṣamaya maitrakṛpāśayānām||10||
saṁsārasaṁkaṭagatāryapathapranaṣṭaṁ
jātyandhasārthamiva daiśikaviprahīṇam|
ye prekṣya lokamiha mokṣapathe praṇenti
sārthātivāhasadṛśānamayaṁ vihāraḥ||11||
ye jātiśokajaramṛtyuvaśopanītaṁ
dṛṣṭvā jagannamuciskandhavapāśabaddham|
saṁprāpayatyabhayakṣemadiśaṁ vimocya
śūrāṇa teṣamayamā(vā)su sudurjayānām||12||
kleśāturaṁ janamimaṁ vyavalokayitvā
samudānayantyamṛtajñānamahauṣadhāni|
parimocayanti vipulāṁ karuṇāṁ janitvā
mahavaidyarājadṛśānamayaṁ vihāraḥ||13||
ye te niśāmya janatāṁ dukhitāmatrāṇāṁ
śokākare patita mṛtyusamudragāmi|
tārenti kṛva mahatīṁ śubhadharmanāvaṁ
teṣāṁ vihāramaya dāśasutopamānām||14||
ye kleśasāgaracarāṁ janatāṁ niśāmya
sarvajñacittaratanāśayaśuddhasattvā|
abhyuddharanti bhavasāgaramotaritvā
kaivartaputrasadṛśānamayaṁ vihāraḥ||15||
praṇidhānaālayagatā kṛpamaitryadṛṣṭyā
ye sarvasattvabhavanānyavalokayitvā|
abhyuddharanti janatāṁ bhavasāgarasthāṁ
garuḍendrapotasadṛśānamayaṁ vihāraḥ||16||
ye dharmadhātugagane śaśisūryabhūtā
vicaranti sattvabhavanapratibhāsaprāptāḥ|
praṇidhānamaṇḍala* * * * jñānaraśmī
lokaprabhāsakaraṇānamayaṁ vihāraḥ||17||
ye ekasattvaparipācanatāya dhīrā
tiṣṭhanti kalpanayutānaparāntaniṣṭhā|
yatha eki sattvi tatha sarvajagatyaśeṣam
āvāsu teṣamaya lokaparāyaṇānām||18||
ye ekakṣetraprasare aparāntakalpān
vicaranti cārika jagārthamakhinnavīryāḥ|
yatha ekakṣetri tatha sarvadaśaddiśāsu
āvāsu teṣamaya vajradṛḍhāśayānām||19||
ye dharmamegha sugatāna daśaddiśāsu
ekāsane sthita pibanti asaṁpramūḍhāḥ|
aparāntakalpaniyutānyavitṛptacittā
sahabuddhisāgarasamānamayaṁ vihāraḥ||20||
ye kṣetrasāgara vrajanti anābhilāpyān
praviśanti co pariṣasāgara nāyakānām|
ye pūjasāgara vicitra jine karonti
teṣāmasaṅgacaraṇānamayaṁ vihāraḥ||21||
ye cāryasāgarapraviṣṭamanantamadhyāt
praṇidhānasāgara vigāhayamāna dhīrāḥ|
bahukalpasāgara caranti jagaddhitārthā
teṣāṁ vihāru ayu sarvaguṇākarāṇām||22||
ye eki vālapathi uttaramāna kṣetrāt
buddhāṁśca sattva tatha kalpa anantamadhyān|
praviśanti enta na punā ca upenti sīmāṁ
teṣāmasaṅganayanānamayaṁ vihāraḥ||23||
ye ekacittakṣaṇi kalpamahāsamudrān
praviśanti kṣetra tatha buddhajagatpracārān|
teṣāmanāvaraṇajñānamatisthitānām
eṣo vihāra guṇapāramitodgatānām||24||
ye sarvakṣetraparamāṇurajān gaṇitvā
bindupramāṇa tulayitva jalaugha sarvam|
tāvatpramāṇapraṇidhīnabhinirharanti
teṣāmasaṅgatagatānamayaṁ vihāraḥ||25||
praṇidhānadhāraṇisamādhimukhapraveśān
dhyānā vimokṣa praṇidhānamukhāni caiva|
abhinirharanti vicaranti anantakalpān
iha te praviṣṭa sugatāna sutāḥ smṛtīmāḥ||26||
iha te sthitā jinasutā vividhā vicitrā
abhinirharanti bahuśāstrakathārthayuktāḥ|
saukhyāvahāni jagatāmiha śilpasthānā-
nyanucintayanta viharanti satāṁ vihāraḥ||27||
iha te sthitā mahaabhijñaupāyajñāne
yāvanta sattvagatibheda daśaddiśāsu|
sarvatra janmacyutibheda vidarśayanti
māyāgate sthita vimokṣa asaṅgacaryāḥ||28||
iha te sthitā prathamacittasamudbhavādyāṁ
darśenti dharmacaryāṁ vasudharmaniṣṭhām|
āpūrya nirmitaghanairapi dharmadhātum
evaṁ vikurvitaśatānyupadarśayanti||29||
ye ekacittaprasareṇa vibuddha bodhiṁ
praviśanti jñānamatikarma anantamadhyā|
saṁmohaketvavraji loku ya cintayāna
evaṁ durāsadagatānamayaṁ vihāraḥ||30||
eṣo asaṅgamatināmanāvaraṇadharmadhātucaraṇānām|
anilambhagocarāṇāṁ vihāru vimalāśayamatīnām||31||
ye te asaṅgacārī aniketavihāri sarvakṣetreṣu|
advayajñānavihārī ayu teṣa vihāru asamānām||32||
khaprakṛtisamān ya ete dharmānanālayān śāntān|
viharanti gaganagocara teṣayamāvāsu virajānām||33||
iha te kṛpāśayamatī sthitvā jagadīkṣya duḥkhaśokahatam|
lokahitacintanaparā viharanti mahakaruṇalābhī||34||
iha te anantarahitā dṛśyante sarvasattvabhavaneṣu|
śaśisūryamaṇḍalasamādhi mukta saṁsārapāśebhyaḥ||35||
iha te sthitā jinasutāḥ sarvajinānāṁ ca pādamūleṣu|
dṛśyanti sarvakṣetreṣvanantakalpān kṣapayamāṇāḥ||36||
iha te jagadaṇḍasamaiḥ sarvajinasutāśrayapramāṇaiśca|
sarvadiśo'navaśeṣāḥ spharanti nirmāṇameghebhiḥ||37||
iha te praviṣṭa śūrāḥ sarvaṁ jinagocaraṁ tulayamānā|
viharanti kalpanayutānna cāpi tṛptiṁ samupayānti||38||
iha te samādhinayutānabhilāpyāni pratikṣaṇaṁ buddhyā|
darśenti buddhaviṣayaṁ yathā samādhipraveśena||39||
iha te kṣaṇāvalambā kalpakṣetrāṇi buddhanāmāni|
praviśanti vipulabuddhī kalpān kṣapayantyaparimāṇān||40||
iha te sthitāprameyākalpān praviśanti ekacittena|
parikalpasaṁjñavigatā jagataḥ saṁjñāvaśagatena||41||
iha te samādhibhavanapratiṣṭha paśyanti trayo'dhvānaḥ|
ekakṣaṇakoṭiprāptā vimokṣabhavane vicaramāṇāḥ||42||
iha te sthitā vihāre paryaṅkaniṣaṇṇānuccalitakāyāḥ|
sarveṣu kṣetreṣu yugapaddṛśyanti sarvagatāḥ||43||
iha viharanto vṛṣabhī dharmasamudrātpibanti sugatānām|
avatīrṇa jñānasāgaramakṣayaguṇapāramitāprāptāḥ||44||
iha sarvakṣetrasaṁkhyāṁ kalpānāṁ caiva dharmasaṁkhyāṁ ca|
sarvajinānāṁ saṁkhyāṁ cintenti anāvaraṇacintī||45||
iha te sthitā jinasutā yāvat kṣetrāstriyadhvasaṁkhyātāḥ|
ekakṣaṇena teṣāṁ saṁbhavavibhavaṁ vicinvanti||46||
iha te sthitā jinānāṁ caryāṁ praṇidhiṁ ca indriyaṁ jagatām|
paśyantasamatāyo jinasutabhavane vicaramāṇāḥ||47||
ekarajāgragatān ye sarvarajasamānanāvaraṇa asyām|
paśyanti parṣasāgarakṣetrān sattvāni kalpāṁśca||48||
sarvarajāgreṣu evaṁ pariṣakṣetrāṇi sattvakalpāṁśca|
pratibhāsagatān sarvān suvibhaktān saṁprapaśyanti||49||
iha te dharmasvabhāvaṁ sarvakṣetrādhvakalpasaṁbuddhān|
bhāvasvabhāvavigatānasaṁbhavanayairvicinvanti||50||
sthitveha sattvasamatāṁ dharmeṣu buddhasamatāṁ ca prekṣya|
tryadhvani kṣetrasamatāṁ praṇidhānasamatāṁ ca praviśanti||51||
vinayanti sattvanayutānanye mahayanti buddhanayutāni|
vimṛṣantyapare dharmāniha te bhavanavare sthitā dhīrāḥ||52||
kalpanayutairna yeṣāṁ praṇidhānajñānaviṣayamatikalpāḥ|
śakyā mayā hi vaktuṁ vistīrṇo'nantu buddhīnām||53||
teṣāmaninditānāṁ anāvaraṇagocaraṁ ca niratānām|
āvāsaṁ vande'haṁ kṛtakaraṇakośaḥ praṇatakāyaḥ||54||
tamapi jinajyeṣṭhasutaṁ nirāvaraṇacaryamāryamaitreyan|
nirupamaviśuddhabuddhiṁ tadanu smṛtimāṁ praṇipatāmi||55||
iti hi sudhanaḥ śreṣṭhidārako vairocanavyūhālaṁkāragarbhamahākūṭāgāranivāsino bodhisattvānevaṁ ca apramāṇairbodhisattvastavairabhiṣṭutya vanditvā namaskṛtya praṇipatya udvīkṣa citrīkṛtya āmukhībhūya abhisaṁpūjya vairocanavyūhālaṁkāragarbhasya mahākūṭāgārasya mūle'tiṣṭhanmaitreyasya bodhisattvasya mahāsattvasya darśanamabhilaṣamāṇo maitreyasya bodhisattvasya samavadhānamākāṅkṣamāṇaḥ| so'drākṣīnmaitreyaṁ bodhisattvaṁ bahirdhā kūṭāgārasya anyatamasmātpradeśādāgacchantamanekaprāṇiśatasahasraparivāramanekadevanāgayakṣagandharvāsuragaruḍa-kinnaramahoragendrapuraskṛtaṁ vāmadakṣiṇābhyāṁ śakrabrahmalokapālairnamasyamānaṁ janmabhūmikaiśca bahubhirjñātisaṁbandhibhirbrāhmaṇaśatasahasraiḥ parivṛtaṁ puraskṛtaṁ vairocanavyūhālaṁkāragarbhakūṭāgārābhimukhamāgacchantam| dṛṣṭvā ca tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto yena maitreyo bodhisattvastenābhimukho bhūtvā dūrata eva maitreyasya bodhisattvasya sarvaśarīreṇa praṇipatitaḥ||
atha khalu maitreyo bodhisattvaḥ sudhanaṁ śreṣṭhidārakaṁ vyavalokya sarvaparṣado dakṣiṇena hastenopadarśya bhūtairguṇaiḥ saṁvarṇayan gāthābhiradhyabhāṣata—
paśyathemu suviśuddhaāśayaṁ
sūdhanaṁ dṛḍhadhanāna ātmajam|
eṣamāṇu varabodhicārikā-
māgato mama samīpi paṇḍitaḥ||56||
svāgataṁ ti kṛpamaitrasaṁbhava
svāgataṁ vipulamaitramaṇḍalā|
svāgataṁ praśamaśāntilocana
mā kilāmyasi carantu cārikām||57||
ehi svāgatu viśuddhaāśayā
ehi svāgatamakhinnamānasā|
ehi svāgatamalīnaindriyā
mā kilāmyāsi carantu sūrata||58||
sarvadharmavicarāya utthitā
sarvasattvavinayāya utsukā|
sarvamitrabhajanāya prasthitā
svāgataṁ ti acalā dṛḍhavratā||59||
svāgataṁ śubhapathena āgatā
svāgataṁ guṇapathe pratiṣṭhitā|
svāgataṁ jinapathena prasthitā
mā śramaṁ kila samarthasva kvacit||60||
ehi svāgatu guṇeṣu tanmayā
svāgataṁ ti kuśalāni(bhi)syandita(?)|
sādhu svāgatamanantagocarā
darśanaṁ tava sudurlabhaṁ jage||61||
lābhālābhasamatulyamānasā
nindaduḥkhaayaśovivarjitā|
lokadharmikamalotpalopamā
sādhu svāgatamabhrāntamānasā||62||
māyaśāṭhyavigatā śubhāśaya
mānadarpavigatā subhājana|
krodharoṣavigatā anunnata
sādhu te darśanaṁ sudarśanam||63||
ehi sarvadiśagocarāmukhā
ehi sarvadiśakośasaṁbhavā|
ehi sarvajinakośavardhanā
svāgataṁ ti akilāntamānasā||64||
ehi svāgatu triyadhvagocarā
dharmadhātuadhimuktimaṇḍalā|
sarvabuddhaguṇagarbhasaṁbhavā
svāgataṁ ti akilānta sūrata||65||
ehi mañjuśirijñānapaṅkaja
ehi meghaśiritoyavardhita|
ehi sarvajinaputrapreṣita
darśayāmi ti anāvṛtāṁ diśam||66||
paśyatha praṇidhijālu kīdṛśaṁ
dharmadhātuspharaṇaṁ acintiyam|
bodhisattvacarimārgakarṣaṇaṁ
vistarantu sudhano ihāgataḥ||67||
eṣamāṇu sugatāna gocaraṁ
mārgamāṇu virajāna cārikām|
pṛcchamāna praṇidhānasāgaraṁ
āgato ayamakhinnamānasaḥ||68||
yatra śikṣita atīta nāyakāḥ
śikṣiṣenti tatha ye anāgatāḥ|
tiṣṭhatāṁ ca sugatāna yā carī
pṛcchamāṇu ayu tāmihāgataḥ||69||
eti mitra mama dharmabhāṇakāḥ
sarvadharmapratipattideśakāḥ|
bodhisattvacarimārgadeśakā
evacitta ayamāgato iha||70||
bodhisattva mama buddhivardhikā
buddhaputra mama bodhidāyakāḥ|
eti mitra mama buddhavarṇitā
evacittakuśalo ihāgataḥ||71||
mātṛbhūta janakāyime mama
dhātribhūta guṇastanyadāyakāḥ|
bodhiaṅgaparipālakāḥ sadā
eti mitra ahitānnivārakāḥ||72||
vaidyabhūta jaramṛtyumocakāḥ
śakrabhūta amṛtābhivarṣikāḥ|
candrabhūta śubhapūrṇamaṇḍalāḥ
sūryabhūta śivamārgadarśakāḥ||73||
merubhūta sama mitraśatruṣu
sāgaropama akṣobhyacetasaḥ|
karṇadhāraparipālakopamā
evacinti sudhano ihāgataḥ||74||
śūrabhūta abhayapradāyakāḥ
sārthavāha śaraṇaṁ parāyaṇam|
nāyakā mama sukhaṁdadā ime
evacitta ayu mitra sevate||75||
sarvadharmadiśasudarśakāḥ sadā
sarvabuddhaguṇajñānadarśakāḥ|
sarvadurgatiapāyaśodhakā
eti mitra mama sādhu darśakāḥ||76||
eti sarvajinakośadāyakā
eti sarvajinagañjarakṣakāḥ|
eti sarvajinaguhyadhārakā
eva mitra bhajateṣa paṇḍitaḥ||77||
jñānasaṁpada ato viśudhyate
rūpabhogakulajanmasaṁpadaḥ|
* * * *ato na durlabhā
evamāśaya ayamihāgataḥ|| 78||
paśyathā ayamudāraāśayaḥ
sevamāna ima mitra paṇḍitaḥ|
yādṛśīṁ pratijaneti sūrata
eva yūyamanuśikṣatho sadā||79||
eṣa pūrvaśubhapuṇyahetunā
dṛṣṭamañjuśiri bodhiprasthitaḥ|
anuśāsti ayu tasya kurvato
paśyathā kathamaṭatyakhedavān||80||
eṣa sarvasukhasaukhya ujjhiya
utsṛjitva amaropamaṁ gṛham|
dhātrimātṛpitṛbhogavistaraṁ
dāsabhūta ima mitra sevate||81||
eṣa āśaya viśodhya paṇḍitaḥ
svāśrayaṁ jahiya mānuṣaṁ imam|
sarvabuddhabhavanaṁ pravekṣyate
īdṛśaṁ phalamato bhaviṣyati||82||
eṣa dṛṣṭva janavyādhipīḍitān
prāṇino dukhaśatairupadrutān|
janmamṛtyubhayaśokatāpinaḥ
teṣu arthi carate kṛpāśayaḥ||83||
duḥkhayantraparipīḍitaṁ jagad
dṛṣṭva pañcagaticakramaṇḍale|
jñānavajramayameṣate dṛḍhaṁ
duḥkhayantragaticakrabhedanam||84||
rāgadoṣatṛṇathāṇukaṇṭakaṁ
dṛṣṭisaṅgabahukaṁ kṣatāṅkuram|
sattvakṣetrapariśodhanārthikaḥ
prajñalāṅgala dṛḍhaṁ gaveṣate||85||
mohavidyagahanāśayaṁ jagat
prajñacakṣuhata naṣṭadaiśikam|
tasya kṣemadiśadarśanaprabhuḥ
sārthavāhu jagato bhaviṣyati||86||
kṣāntidharmatrivimokṣavāhano
jñānakhaṅga ripukleśadharṣakaḥ|
śūrabhūta abhayasya dāyako
deśiko hi jagatāṁ bhaviṣyati||87||
dharmanāva samudānayatyayaṁ
jñānasāgarapathe suśikṣitaḥ|
śāṇtiratnavaradvīpanāyakaḥ
karṇadhāra tribhavārṇave ayam||88||
jñānaraśmipraṇidhānamaṇḍalaḥ
sarvasattvabhuvanāvabhāsanaḥ|
dharmadhātugagane mahāprabho
buddhasūrya samudeṣyate ayam||89||
maitracandanasamānaśītalaḥ
sarvasattvasamacitta suprabhaḥ|
śukladharmaparipūrṇamaṇḍalo
buddhacandra samudeṣyate ayam||90||
āśaye dṛḍhatalapratiṣṭhito
bodhicarya anupūrva udgataḥ|
sarvadharmaratanākaro hyayaṁ
jñānasāgaravaro bhaviṣyati||91||
bodhicittabhujagendrasaṁbhavo
dharmadhātugagane samudgataḥ|
dharmameghayugapatpravarṣaṇe
sarvaśuklaphalasasyavardhanam||92||
śuddhavarti trimalaṁ tamoharaṁ
maitrasnehasmṛtibhājanaṁ dṛḍham|
bodhicittavimalāgnisuprabhaṁ
dharmadīpamayu jālayiṣyati||93||
bodhicittakalalaḥ kṛpārbudo
maitrapeśi raṇvanāśayo ghanaḥ|
bodhiaṅgaanupūrvasaṁbhavo
buddhagarbhu ayu saṁpravardhate||94||
pūnyagarbhamabhivardhayiṣyati
jñānagarbhamapi śodhayiṣyati
jñānagarbhu samuddiśyate ayaṁ
yādṛśaḥ praṇidhigarbhasaṁbhavaḥ||95||
īdṛśaḥ karuṇamaitravarmitaḥ
sattvamocanamatī hitāśayaḥ|
durlabho jagi sadevamānuṣe
yādṛśo ayu viśuddhamānasaḥ||96||
īdṛśāśayasumūlasaṁsthito
īdṛśo dṛḍhaprayogavardhitaḥ|
īdṛśastribhavachādanaprabho
jñānavṛkṣa phaladaḥ sudurlabhaḥ||96||
eṣā guṇasaṁbhavanārthikaḥ
sarvadharmaparipṛcchanārthikaḥ|
sarvasaṁśayavidāraṇārthikaḥ
sarva mitra bhajate atandritaḥ||97||
eṣa mārakalikleśasūdano
eṣa dṛṣṭimalatṛṣṇaśodhanaḥ|
eṣa sarvajagamokṣaṇodyataḥ
eṣa te sadaviśeṣapaṇḍitaḥ||98||
eṣa durgati viśodhayiṣyati
eṣa svargamupadarśayiṣyati|
mokṣamārgamupaneṣyate jagat
yādṛśe guṇapathe pratiṣṭhitaḥ||99||
eṣa sarvagatiduḥkhamocako
eṣa sarvagatisaukhyadāyakaḥ|
eṣa sarvabhavapāśachedano
bheṣyate bhavagatīniṣūdanaḥ||100||
dṛṣṭisaṁkaṭa vimocayiṣyati
tṛṣṇajālalata chedayiṣyati|
nandirāgamupaśodhayiṣyati
bheṣyate tṛbhavamārgadarśakaḥ||101||
eṣa lokaśaraṇaṁ parāyaṇaṁ
eṣa sarvajagati prabhākaraḥ|
nāyakastribhuvane bhaviṣyati
sarvato bhavavibhāvakovidaḥ||102||
kleśasuptajanatāviśodhakaḥ
kāmapaṅkatarutārako viduḥ|
saṁjñasaktaparimocako ayaṁ
bandhamokṣakaraṇo bhaviṣyati||103||
dharmadhātutalabhedabhāsano
lokadhātutalabhedaśodhanaḥ|
sarvadharmatalabhedapārago
bheṣyase sudhana prītimān bhava||104||
yādṛśaṁ tava prayoga sūrataḥ
śraddha yādṛśa tavā aninditaḥ|
yādṛśaśca guṇavāṁstavāśayaḥ
sarva āpa paripūrayiṣyati||105||
sarvabuddha nacireṇa drakṣyasi
sarvakṣetra nacireṇa yāsyasi|
sarvadharma nacireṇa jñāsyasi
tādṛśaṁ ti śubhamātmanā kṛtam||106||
kṣetrasāgara viśodhayiṣyase
sattvasāgara vimocayiṣyasi|
caryasāgara prapūrayiṣyasi
tādṛśo* * pratipattisāgaraḥ||107||
tvaṁ bhaviṣyasi guṇān bhājanaṁ
tvaṁ bhaviṣyasi śubhāna saṁbhavaḥ|
tvaṁ bhaviṣyasi jinaurasaiḥ samo
yādṛśaṁ ti adhimuktimaṇḍalam||108||
māramaṇḍala parājitaṁ tvayā
karmamaṇḍala viśodhitaṁ ca te|
kleśamaṇḍala viśodhitaṁ tvayā
yādṛśaṁ ti praṇidhānamaṇḍalam||109||
jñānavartani viśodhayiṣyase
dharmavartani prabhāvayiṣyasi|
karmakleśadukhayantravartaniṁ
nocireṇa vinivartayiṣyasi||110||
lokacakrabhavacakramāśritaṁ
pañcagaṇḍagaticakramohitam|
sarvasattvadukhacakracchedanaṁ
dharmacakrataru vartayiṣyasi||111||
buddhavaṁśamanudhārayiṣyasi
dharmavaṁśa pariśodhayiṣyasi|
saṁghavaṁśa parikarṣayiṣyase
ratnasaṁbhavakaro bhaviṣyasi||112||
tṛṣṇajāla vinivartayiṣyase
dṛṣṭijālagahanaṁ tathaiva ca|
duḥkhajāla jagu mocayiṣyase
tādṛśaḥ praṇidhijālu śodhitaḥ||113||
sattvadhātu paripācayiṣyase
lokadhātu pariśodhayiṣyasi|
jñānadhātumutthāpayiṣyase
āśayasya tava dhātu tādṛśaḥ||114||
sarvasattvahitaprītinandano
bodhisattvakulavaṁśanandanaḥ|
sarvabuddhapraṇidhānanandano
bheṣyase sudhana nandivardhanaḥ||115||
sarvasattvagativāsadarśanaḥ
sarvakṣetrapratibhāsadarśanaḥ|
sarvadharmaavabhāsadarśana-
stvaṁ bhaviṣyasi jinaḥ sudarśanaḥ||116||
dharmadhātuavabhāsanaprabhaḥ
sarvadurgatiśamaṁkaraprabhaḥ|
bheṣyase tribhavaduḥkhaśaṁkaraḥ
* * * * * ||117||
svargadvāramupadarśayiṣyase
buddhadvāru vivariṣyase jage|
mokṣadvāramupaneṣyase jagat
dvāru tādṛśu viśodhitaṁ tvayā||118||
mithyamārga vinivartayiṣyase
āryamārga janatāṁ vineṣyasi|
bodhimārga tatha tvaṁ anuddhato
mārgase dṛḍhamate atandritaḥ||119||
tvaṁ bhavārṇavagatāna dehināṁ
duḥkhapāragamanāya utsukam|
tārayiṣyasi jagadbhavārṇavā-
ttādṛśaṁ bhava mahāguṇārṇavaḥ||120||
kleśasāgara viśoṣya dehināṁ
jñānasūryavararaśmisāgaraiḥ|
tānniveśya pratipattisāgare
jñānasāgara pratiṣṭhapeṣyasi||121||
buddhisāgara vivardhayiṣyasi
caryasāgara viśodhayiṣyasi|
sarvabuddhapraṇidhānasāgaraṁ
nocireṇa avagāhayiṣyasi||122||
kṣetrasāgara bahu pravekṣyasi
drakṣyase pariṣasāgarān bahūn|
buddhisāgarabalena paṇḍitaḥ
* * * * ||123||
buddhameghanayutāni drakṣyase
pūjamegha vipulāṁ kariṣyasi|
dharmameghanayutāni śroṣyasi
tādṛśā praṇidhimegha kurvasi||124||
sarvasattvabhavanā sphariṣyase
sarvakṣetrabhavanāni yāsyasi|
sarvabuddhabhavanaṁ pravekṣyase
tādṛśāya diśāya prasthitaḥ||125||
tvaṁ samādhibhavanaṁ pravekṣyase
tvaṁ vimokṣabhavanāni lapsyase|
* * * * *
dharmadhātubhavanapratiṣṭhitaḥ||126||
sarvasattvabhavane udeṣyase
candrasūryapratibhāsasādṛśaḥ|
udgamiṣyasi jināna saṁmukhaṁ
tādṛśastava mahāpathodgamaḥ||127||
tvaṁ cariṣyasi nataḥ sugocare
sarvalokaaniketagocare|
tvaṁ bhaviṣyasi praśāntagocaraḥ
tādṛśastava abhijñagocaraḥ||128||
indrajālatalabhedane viduḥ
kṣetrajālatalabheda yāvataḥ|
nocireṇa spharamāṇu paśyase
māruto va gagane asaṅgavān||129||
dharmadhātuprasaraṁ pravekṣyase
lokadhātuprasarān gamiṣyase|
sarvabuddhaprasarāṁstriyadhvagān
drakṣyase sudhana prīti vindahi||130||
maiva kheda janayāhi sūratā
tuṣṭi vindi vipulāṁ nirāmiṣam|
yena te imu vimokṣu īdṛśo
dṛṣṭu paśyasi ca bhūyu drakṣyase||131||
tvaṁ subhājana guṇān sūdhanā
* * * * jinānuśāstiṣu|
tvaṁ samartha imu dhārituṁ nayaṁ
tena paśyasi idaṁ vikurvitam||132||
yeṣa kalpanayutaiḥ sudurlabhaṁ
darśanaṁ kutu guṇaprabhāvana|
tehi dṛṣṭa carato sucārikāṁ
buddhaputra aniketagocarāḥ||133||
lābha bhūya vipulā acintiyā
svāgataṁ ca tava mānuṣo bhava|
yena mañjuśiri dṛṣṭa saṁmukha-
mīdṛśaṁ kṛtu guṇān bhājanam||134||
sarvadurgatipathā vivardhitāḥ
sarvaakṣaṇaapāyaśodhakāḥ|
duḥkhadharma tvayi sarva ujjhitāḥ
sarvakheda ca vivarjitā bhava||135||
bālabhūmi vinivartitā tvayā
bodhisattvaguṇabhūmisusthitaḥ|
jñānabhūmi paripūrya uttamā
buddhabhūmi nacireṇa lapsyase||136||
bodhisattvacari sāgaropamā
buddhajñānavidhi ākāśasādṛśam|
tatpramāṇapraṇidhānasāgarā
eṣa tāni bhava tuṣṭamānasaḥ||137||
īdṛśo aparikhinnaindriyā
āśayadṛḍhaprayoganiścitāḥ|
ye bhajanti ima mitra īdṛśāḥ
te bhavanti nacireṇa nāyakāḥ||138||
dṛṣṭva sattva vinayaṁgatā bahu
bodhisattvacari citra yāvat|
mā tu jātu vimatiṁ kariṣyase
sarvadharmamukha bodhicārikam||139||
puṇyasaṁpada acintiyā tava
arthadharmaguṇaśraddhasaṁpadaḥ|
yena saṁpada imā tvamīdṛśī
buddhaputra iha adya paśyasi||140||
paśya lābha tava kīdṛśo mahān
paśyato jinasutā nirantaram|
darśayanti praṇidhī svakasvakāṁ-
stvaṁ ca tānakhilato'nugacchasi||141||
durlabhā bhavaśatairapīdṛśā
bodhisattvacariteṣu bhājanā|
tena co jinasutā nirantaraṁ
te vimokṣanaya darśayanti mām||142||
kalpakoṭinayutāni te janā
saṁvasanti sugatātmajaiḥ saha|
te'pi teṣu na vidanti gocaraṁ
nātma tairhi guṇabhājanaṁ kṛtam||143||
tvaṁ śṛṇoṣi ima īdṛśaṁ nayaṁ
paśyase ca sudurlabhaṁ jage|
bodhisattvamahatāṁ vikurvitaṁ
sūdhanā bhava agramānasaḥ||144||
sarvabuddha samanvāharanti te
bodhisattva tava saṁgrahasthitāḥ|
tvaṁ ca teṣa anuśāsanisthitaḥ
sādhu sūdhana sujīvitaṁ tava||145||
bodhisattvakuladharmi vartase
śikṣase jinasutāna tvaṁ guṇaiḥ|
bheṣyase sugatavaṁśavardhanaḥ
prīti vindahi udāra sudhanā||146||
sarvabuddha pitarastavāsamā
bodhisattva tava sarvi bhrātaraḥ|
bodhiaṅga tava sarvi jñātayaḥ
tvaṁ sujātu sugatāna orasaḥ||147||
dharmarājakulavaṁśadhāriṇo
bodhisattvakulavaṁśavardhanaḥ|
dharmarājamacireṇa lapsyase
sūdhanā tuṣṭa bhava prīṇitendriyaḥ||148||
sarvabuddhamabhiṣekamuttamaṁ
nocireṇa* * * lapsyase'dbhutam|
bheṣyase'samasamairjinaurasaiḥ
tādṛśo bhava sabhāgato bhava||149||
yādṛśaṁ vapati bīja yo naro
tādṛśaṁ labhati tasya so phalam|
prīti vinda vipulāmacintiyāṁ
eṣa te'dya samanvāsayāmyaham||150||
cīrṇa kalpanayutāna ye carī
bodhisattvanayutā acintiyā|
ta'pi saṁpada labhanti nedṛśī-
mekajanmi pratilabdha yā tvayā||151||
sarvametadiha muktitaḥ phalaṁ
āśayasya dṛḍhavīryatāya ca|
yasya cārika bhavediyaṁ priyā
so dhareya sudhanasya yā carī||152||
sarvacarya praṇidhānasaṁbhavā
sarvadharma adhimuktisaṁbhavā|
sudhana eva samudānitāstvayā
nityameṣa hi viśeṣacārikā||153||
yātukā bhujagacetanodbhavā-
stātuko bhavati vārisaṁbhavaḥ|
yātukā praṇidhijñānagocara-
stātukā spharati bodhicārikā||154||
eṣa bhotu tava darśito tayā
bhadranāmacariyāya sūdhana|
eta jñātva sa kadāci bheṣyate
sevamāna iha mitra tanmayaḥ||155||
kāyakoṭi smara pūrvikā tvayā
kāmahetu kṣayitā nirarthakam|
adya bodhiya mārgaṇo hyayaṁ
kāya tarjatu vratena suvrataḥ||156||
kalpakoṭi atināmitāstvayā
sarvaduḥkhamanubhūtu saṁskṛte|
gaṅgavālikasamatā virāgitā
buddha no ca śruta īdṛśo nayaḥ||157||
so idāni kṣaṇa labdha mānuṣo
buddhapādu imu mitru īdṛśāḥ|
śrūyate ca varabodhicārikā
viśuddhi na bhaviṣyate katham||158||
bhoti bhūya sugatāna saṁbhavo
mitradharmaśravaṇaṁ ca śrūyate|
no ca śrūyati ayaṁ punarnayo
āśayo yadi na bhoti śodhitaḥ||159||
tena śraddhamadhimuktiāśayaṁ
saṁjanitva gurugauravaṁ param|
kāṅkṣadṛṣṭiparikhedavarjito
bhūya bhūya nayamīdṛśaṁ śṛṇu||160||
teṣa lābha paramā acintiyā-
steṣa mānuṣabhavaḥ suāgataḥ|
yairiyaṁ cari praveśamīdṛśaṁ
śrutva eva praṇidhī bhirnirhṛtā|||161||
tasya sarvi sugatā na durlabhā
tasya sarvi jinaputra nārataḥ|
tasya bodhayi na bhūyu saṁśayo
yena eva adhimukti śodhitā||162||
tena sarvi vinayā na varjitāḥ
tena sarvadukhadharma ujjhitāḥ|
tena sarvaguṇasaṁgrahaḥ kṛtaḥ
yo imaṁ nayu praviṣṭa īdṛśam||163||
nocireṇa imu kāyu ujjhiyā
buddhakṣetra pariśuddha yāsyasi|
bodhisattvabhavanaṁ pravekṣyasi
drakṣyase daśadiśe tathāgatān||164||
pūrvahetughana tubhya sūdhana
pratyutpanna adhimukti niścitā|
mitra sevasi viśeṣaarthikaḥ
tena vardhayi jale yathotpalam||165||
sarvamitraabhirādhanāśayā
sarvabuddhaārāgaṇāśayāḥ|
sarvadharmaparipṛcchanāśayā
utthiho kilamatho na suvratā||166||
sarvadharmapratipattimutthitaḥ
sarvamārgaanumārgasusthitaḥ|
buddhaputra praṇidhānasusthita
utthi sarvaguṇadharmabhājana||167||
yādṛśāya adhimuktisaṁpadā
vandanaṁ kṛtamidaṁ tvayā mama|
sarvabuddhapariṣāsu saṁmukhaṁ
nocireṇa hi samudgamiṣyasi||168||
sādhu sūdhana akhinnamānasaḥ
sarvabuddhapraṇidhānacetanaḥ|
tvaṁ bhaviṣyasi dṛḍhavratāciraṁ
sarvabuddhaguṇapāramiṁgataḥ|| 169||
sattva mañjuśiri pṛccha sūdhana
jñānagocaravimokṣapāragam|
bhadranāma vara carya uttamāṁ
tanumantime praveśayiṣyati||170||
eva maitraku asaṅgagocaro
dṛṣṭa sūdhana guṇaiḥ samudgatam|
darśayitva pariṣāya saṁmukhaṁ
varṇakośamimu tasya vyāhari||171||
śrutva sūdhana tadānuśāsanī-
mīdṛśīṁ ca anuśāsti uttamām|
prītivega abhiṣyanditendriyā
aśruvega vipulān pramuñcati||172||
sarvaromahariṣodgatāśrayo
niśvasantu pariprīṇitendriyaḥ|
utthihitva sudhanaḥ kṛtāñjaliḥ
maitra nāma kurute pradakṣiṇam||173||
tasya mañjuśiri tena tejasā
puṣpahāraratanā ca pāṇiṣu|
saṁsthitā surucirā manoramā
bodhisattvapraṇidhānasaṁbhavāḥ||174||
sūdhano varaprahṛṣṭamānaso
maitrakasya kṣipi tāni harṣitaḥ|
tasya śīrṣu parimārjate tadā
maitranātha sudhanaṁ ca bhāṣate||175||
sādhu sādhu jinaputra sūdhana
yasya te aparikheda īdṛśaḥ|
tvaṁ bhaviṣyasi guṇāna bhājanaṁ
mañjughoṣu yatha yādṛśo va ham||176||
śrutva sūdhana udānudānayi
durlabhā bhavaśateṣu īdṛśāḥ|
mitra yebhiriha me samāgamaḥ
sādu āgamanamadya me iha||177||
sādhu sattvaguṇapāramiṁgato
mañjughoṣa bhavato'nubhāvataḥ|
mitra labdha maya durlabhā ime
bhotu me laghu samāgamasvayi||178||
atha khalu sudhanaḥ śreṣṭhidārako maitreyasya bodhisattvasya purataḥ prāñjaliḥ sthitvā evamāha-ahamārya anuttarāyāṁ samyaksaṁbodhāvabhisaṁprasthitaḥ| na ca jānāmi kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| āryamaitreyo vyākṛtaḥ sarvatathāgatairekajātipratibaddhatayā anuttarāyāṁ samyaksaṁbodhau| yaścaikajatipratibaddho'nuttarāyāṁ samyaksaṁbodhau, sa samatikrāntaḥ sarvabodhisattvavyavasthānāni, so'vakrānto bodhisattvaniyāmam| tena paripūritāḥ sarvapāramitāḥ| so'vatīrṇaḥ sarvāśākṣāntimukhāṇi| tena pratilabdhāḥ sarvabodhisattvabhūmayaḥ| sa vikrīḍitaḥ sarvavimokṣamukheṣu| tena pariniṣpāditāḥ sarvasamādhayaḥ| sa gatiṁgataḥ sarvabodhisattvagatiṣu| tena pratilabdhāḥ sarvadhāraṇīpratibhānā ālokanayāḥ| sa vaśiprāptaḥ sarvabodhisattvavaśitāsu| tena samupārjitāḥ sarvabodhisattvasaṁbhārāḥ| sa vikrīḍitaḥ prajñopāyakauśalyanayeṣu| tenotpāditā mahābhijñāvidyājñānālokanayāḥ| sa niryātaḥ sarvaśikṣāsu| tena pariśodhitāḥ sarvabodhisattvacaryāḥ| tenābhinirhṛtāni sarvapraṇidhānaniryāṇamukhāni| tena pratīṣṭāni sarvatathāgatavyākaraṇāni| so'bhijñaḥ sarvayānaniryāṇamukhānām| tena saṁdhāritāni sarvatathādhiṣṭhānāni| tena saṁgṛhītā sarvabuddhabodhiḥ| tenādhāritāḥ sarvatathāgatakośāḥ| sa gañjadharaḥ sarvatathāgataguhyānām| sa mūrdhaprāptaḥ sarvabodhisattvaguhyamaṇḍalasya| sa śūraḥ sarvakleśavaṁśavikṣobhitāsu| sa daiśikaḥ saṁsārāṭavīprāptānām| sa vaidyaḥ kleśāturāṇām| so'graḥ sarvasattvānām| sa indraḥ, sa jyeṣṭhaḥ sarvāryapudgalānām| sa uttamaḥ sarvāryaśrāvakapratyekabuddhānām| sa karṇadhāraḥ saṁsārasāgaraprāptānām| tenākarṣitaṁ mahattvasattvavinayopāyajālam| tena vyavalokitāni paripakvajagadindriyāṇi| sa saṁprayuktaḥ sarvasattvānām, paripālanayuktaḥ sarvabodhisattvānām| sa saṁgāyanaprayuktaḥ sarvabodhisattvakriyāsu| sa saṁsthitaḥ sarvatathāgataparṣanmaṇḍaleṣu| sa pratibhāsaprāptaḥ sarvajagadbhavaneṣu| so'nupaliptaḥ sarvalokadharmaiḥ| sa samatikrāntaḥ sarvamāraviṣayebhyaḥ| so'nugataḥ sarvabuddhaviṣayam| so'nāvaraṇaprāptaḥ sarvabodhisattvaviṣaye| sa pūjāprayuktaḥ sarvatathāgatānām| sa ekotībhāvagataḥ sarvabuddhadharmeṣu| tasyāvabaddho'bhiṣekapaṭṭaḥ| tenādhyāsitaṁ mahādharmarājyam| so'bhiṣiktaḥ sarvajñajñānaviṣaye| tataḥ prabhavaḥ sarvabuddhadharmāṇām| tasya bodhiprāptaṁ sarvajñajñānādhipatyam| tadvadatu me āryaḥ-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam, yathā pratipadyamāno bodhisattvo bodhimadhigacchati, sarvabuddhadharmān pratimānayati, yathānimantritaṁ sattvadhātumuttārayati, yathābhirūḍhāṁ pratijñāṁ nistārayati, mahābodhicaryārambhaṁ samāśvāsayati sadevakaṁ lokaṁ na visaṁvadati, ātmanā sarvabuddhadharmasaṁghān vyavacchinatti| buddhāvaṁśamaśūnyīkaroti bodhisattvakulam| saṁdhārayati tathāgatanetrīm||
atha khalu maitreyo bodhisattvaḥ sarvaṁ tatparṣanmaṇḍalamavalokya sudhanaṁ śreṣṭhidārakamupadarśayannevamāha-paśyatha kulaputrā imaṁ śreṣṭhiputram, yo'yaṁ māṁ bodhisattvacaryāguṇapariniṣpattiṁ paripṛcchati| eṣa mārṣāḥ śreṣṭhidārakaḥ anena vīryārambheṇa, anayā arthikatayā, etena cchandasamādānena, etayā dṛḍhāśayatayā, anivartyavīryatayā, etayā buddhadharmātṛptatayā, etayā viśeṣaparimārgaṇatayā, etayā dīptaśiraścailopamatayā, etayā kalyāṇamitradarśanakāmatayā, etayā kalyāṇamitraparyupāsanāparikhedatayā sarvakalyāṇamitrāṇi parimārgamāṇaḥ paripṛcchan paryupāsīno mañjuśriyā kumārabhūtena saṁpreṣito dhanyākarānnagarādupādāya sarvadakṣiṇāpathamaṭan daśottaraṁ kalyāṇamitraśataṁ paripṛcchan yāvanmamāntikamanuprāptaḥ sarvaparikhedavigatenādhyāśayena| durlabhaṁ kulaputrā evaṁrūpāṇāṁ mahāyānasaṁprasthitānāṁ mahāpratijñāsamārūḍhānāṁ mahārambhavyavasitamānasānāṁ mahākaruṇāsaṁnaddhagātrāṇāṁ mahāmaitrīsattvaparitrāṇamatīnāṁ mahāvīryapāramitodyuktānāṁ mahāsattvasārthaparipālanābhiyuktānāṁ mahāsaṁsārasāgarasattvatāraṇapratipannānāṁ sarvajñatāmārgasaṁprasthitānāṁ mahādharmanausamudānayanodyuktānāṁ mahādharmaratnapuṇyasamudānayanakṛtavyavasāyānāṁ mahādharmayajñasaṁbhāropacayodyuktānāṁ nāmadheyaśravaṇaṁ vā rūpakāyadarśanaṁ vā gocarasaṁvāso vā caryāsabhāgatā vā| tatkasya hetoḥ? eṣa hi kulaputrāḥ satpuruṣaḥ sarvajagatparitrāṇāya abhyutthitaḥ, sarvaduḥkhasattvaparimocanatāyai sarvadurgatisamucchoṣaṇāya sarvākṣaṇavinivartanāya sarvaviṣamamārgaparivartanatāyai sarvājñānatamondhakāravidhamanatāyai sarvasaṁsārakāntārasamatikramaṇatāyai sarvagaticakravinivartanatāyai sarvamāraviṣayasamatikramaṇatāyai sarvaniketasthānoccalanatāyai sarvālayanilayonnodanatāyai kāmapaṅkasamuddharaṇatāyai nandīrāgaprahāṇāya dṛṣṭibandhananirhāraṇāya satkāyābhiṣvaṅgavinivartanatāyai saṁjñāpāśasamucchedanatāyai viparyāsapathavinivartanatāyai anuśalyasamābṛṁhaṇatāyai nivaraṇakavāṭanirbhedanatāyai āvaraṇaparvatavikiraṇatāyai tṛṣṇājāloddharaṇatāyai avidyāsaṁyojanaviśleṣakaraṇatāyai bhavoddyotakaraṇatāyai māyāśāṭhyaprahāṇāya cittakāluṣyaprasādanāya saṁśayavimativilekhanasamuddharaṇatāyai ajñānamahaughottaraṇatāyai sarvasaṁsāradoṣavijugupsanatāyai pratipannaḥ||
eṣa hi kulaputrāḥ satpuruṣaḥ sattvānāṁ caturoghottaraṇatāyai mahādānaṁ mahādharmanāvaṁ samudānetukāmo dṛṣṭipaṅkanimagnānāṁ mahādharmasetuṁ sthāpayitukāmo mohāndhakāraprāptānāṁ jñānālokaṁ kartukāmaḥ saṁsārakāntārapranaṣṭānāmāryamārgaṁ saṁdarśayitukāmaḥ mahākleśavyādhiprapīḍitānāṁ dharmabhaiṣajyaṁ pradātukāmo jātijarāmaraṇopadrutānāmamṛtadhātuṁ dātukāmaḥ trividhāgnisaṁpradīptānāṁ śamathasalilena prahlādayitukāmaḥ śokaparidevaduḥkhadaurmanasyopāyāsasaṁtaptānāṁ mahāśvāsaṁ dātukāmo bhavacārakāvaruddhānāṁ jñānaprahāṇaṁ dātukāmo dṛṣṭibandhanabaddhānāṁ prajñāśastramupasaṁhartukāmaḥ traidhātukanagarāvaruddhānāṁ mokṣadvāraṁ darśayitukāmaḥ traidhātukanagarāvaruddhānāṁ muktidvāraṁ darśayitukāmaḥ akṣemadigabhimukhānāṁ kṣemāṁ diśamupadarśayitukāmaḥ kleśasaṁskāropadrutānāṁ mahāśvāsaṁ dātukāmo durgatiprapātabhayabhītānāṁ hastālambaṁ dātukāmaḥ skandhavadhakapraghātitānāṁ nirvāṇanagaramupadarśayitukāmo dhātūragaparivṛtānāṁ niḥsaraṇamākhyātukāmaḥ āyatanaśūnyagrāmasaṁniśritānāṁ prajñālokena niṣkāśayitukāmaḥ kutīrthapratipannān samyaktīrthamavatārayitukāmaḥ amitrahastagatānāṁ bhūtakalyāṇamitrāṇi darśayitukāmo bāladharmagocarābhiratānāmāryadharmeṣu pratiṣṭhāpayitukāmaḥ saṁsārapurābhiratānuccālya sarvajñatāpuraṁ praveśayitukāmaḥ||
sa eṣa kulaputrāḥ satpuruṣaḥ evaṁ sattvaparitrāṇāya apratiprasrabdho bodhicittotpādaviśuddhiṁ parimārgamāṇo'yamaparikhinno mahāyānasamudānayāya, aparitṛptaḥ, sarvadharmameghayānaiḥ, nityodyuktaḥ sarvasaṁbhāraparipūraṇāya, anikṣiptadhuraḥ sarvadharmamukhaparyavadāpanāya, asaṁśritavīryaḥ sarvabodhisattvacaraṇatāyai, anivartaprayogaḥ sarvapraṇidhānābhinirhārāya, avitṛptaḥ sarvakalyāṇamitradarśanena, aklāntakāyaḥ sarvakalyāṇamitraparyupāsanena, pradakṣiṇagrāhī sarvakalyāṇamitrāvavādānuśāsanīṣu||
durlabhāḥ kulaputrāste sattvāḥ sarvaloke, ye'nuttarāyāṁ samyaksaṁbodhau praṇidadhati| ataste durlabhatarāḥ sattvāḥ, ye'nuttarāṁ samyaksaṁbodhimabhisaṁprasthitāḥ| īdṛśena vīryārambhaprayogena buddhadharmān samudānayanti| īdṛśyā tīvracchandikatayā bodhisattvamārgaṁ paryeṣante| īdṛśyā arthikatayā bodhisattvacaryāṁ pariśodhayanti| īdṛśena śrameṇa kalyānamitrāṇi paryupāsate| īdṛśyā dīptaśiraścailopamatayā kalyāṇamitrajñānaṁ na vilomayanti| īdṛśyā dṛḍhādhyāśayapratipattyā kalyāṇamitrānuśāsanīṣu pratipadyante| īdṛśyā pradakṣiṇagrāhitayā sarvabodhyaṅgāni samārjayanti| īdṛśyā sarvalābhasatkāraślokānarthikatayā bodhisattvādhyāśayadhātumavikopakriyayā īdṛśyā gṛhabhogakāmaratisukhamātāpitṛjñātisarvavastvanapekṣaparityāgatayā bodhisattvamahāyānān paryeṣante| īdṛśyā kāyajīvitanirapekṣatayā sarvajñatāmabhilaṣante| na hi kulaputrastāmanye bodhisattvāḥ kalpakoṭīniyutaśatasahasrairbodhisattvacaryāpraṇidhiparipūrimadhigamiṣyante buddhabodhau vasanto bhaviṣyanti buddhakṣetrapariśuddhau vā, sattvaparipākavinaye vā, dharmadhātujñānapraveśe vā, pāramitāsamudāgame vā, caryājālapravistāre vā, praṇidhānābhinirhāraparipūryāṁ vā, mārakarmasamatikramaṇe vā, kalyāṇamitrārāgaṇe vā, sarvabodhisattvacaryāsamudānayapariśodhane vā, samantabhadrabodhisattvacaryābhinirhārabalapariniṣpattau vā samudāgamiṣyanti, yadeṣo'nena ekajanmapratilambhena adhigamiṣyati||
atha khalu maitreyo bodhisattvo mahāsattvaḥ sudhanasya śreṣṭhidārakasya bhūtaguṇavarṇakīrtanaṁ kṛtvā tadārambaṇaṁ ca prāṇiśatasahasrāṇāṁ bodhyaṅgāśayaṁ dṛḍhīkṛtya sudhanaṁ śreṣṭhidārakametadavocat-sādhu sādhu kulaputra, yena te sarvalokahitasukhāya sarvasattvadhātuparitrāṇāya sarvabuddhadharmapratilambhāya anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| sulabdhāste kulaputra lābhāḥ, svāgataśca tvaṁ manuṣyapratilambhaḥ| sujīvitaṁ te jīvalokeṣu| ārādhitaśca te buddhotpādaḥ| sudṛṣṭaśca te mañjuśrīḥ kalyāṇamitram| subhājanatā ca te saṁtānasya| svabhiṣyanditaśca tvaṁ kuśalamūlaiḥ| sūpastabdhaśca śukladharmaiḥ| suviśodhitā ca te udārādhimuktikalyāṇādhyāśayatā| samanvāhṛtaścāsi sarvabuddhaiḥ| suparigṛhītaśca tvaṁ kulaputra kalyāṇamitraiḥ, yena te'dhyāśayena anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| tatkasya hetoḥ? bodhicittaṁ hi kulaputra bījabhūtaṁ sarvabuddhadharmāṇām| kṣetrabhūtaṁ sarvajagacchukladharmavirohaṇatayā, dharaṇibhūtaṁ sarvalokapratiśaraṇatayā, vāribhūtaṁ sarvakleśamalanirdhāvanatayā, vāyubhūtaṁ sarvalokāniketatayā, agnibhūtaṁ sarvadṛṣṭyupādānakakṣanirdahanatayā, sūryabhūtaṁ sarvasattvabhavanāvabhāsanatayā, candrabhūtaṁ śukladharmamaṇḍalaparipūraṇatayā, pradīpabhūtaṁ dharmālokakaraṇatayā, cakṣurbhūtaṁ samaviṣamasaṁdarśanatayā, mārgabhūtaṁ sarvajñatānagarapraveśanatayā, tīrthabhūtaṁ kutīrthavivarjanatayā, yānabhūtaṁ sarvabodhisattvābhirohaṇatayā, dvārabhūtaṁ sarvabodhisattvacaryāmukhapraveśanatayā, vimānabhūtaṁ samādhibhāvanādhyāśanatayā, udyānabhūtaṁ dharmaratyanubhāvanatayā, layanabhūtaṁ sarvajagatparitrāṇatayā, pratiśaraṇabhūtaṁ sarvalokahitavahanatayā, niśrayabhūtaṁ sarvabodhisattvacaraṇatayā, pitṛbhūtaṁ sarvabodhisattvārakṣaṇatayā, janayitrībhūtaṁ sarvasattvānām, dhātrībhūtaṁ sarvataḥ paripālanatayā, rājabhūtaṁ sarvaśaikṣāśaikṣapratyekabuddhacittābhibhavanatayā, adhipatibhūtaṁ sarvapraṇidhānaviśiṣṭatayā, mahāsāgarabhūtaṁ sarvaguṇaratnasamavasaraṇatayā, mahāmerubhūtaṁ sarvasattvasamacittatayā, cakravālabhūtaṁ sarvalokapratiśaraṇatayā, himavadbhūtaṁ jñānauṣadhivivardhanatayā, gandhamādanabhūtaṁ sarvaguṇagandhāśrayatayā, gaganabhūtaṁ mahāguṇavistīrṇatayā, padmabhūtaṁ sarvalokadharmānupaliptatayā, nāgabhūtaṁ dāntājāneyatayā, ājāneyāśvabhūtaṁ sarvakhaṭuṅkatāvigatatayā, sārathibhūtaṁ mahāyānapratilayanapūrvaṁgamanatayā, bhaiṣajyabhūtaṁ kleśavyādhicikitsanatayā, pātālabhūtaṁ sarvākuśaladharmaparyavadānakaraṇatayā, vajrabhūtaṁ sarvadharmanirvedhanatayā, gandhakaraṇḍakabhūtaṁ guṇagandhakaraṇatayā, mahāpuṣpabhūtaṁ sarvalokābhirucitadarśanatayā, himacandanabhūtaṁ rāgasaṁtāpaprahlādanatayā, kalāpabhūtaṁ sarvadharmadhātuspharaṇatayā, sudarśanamahābhaiṣajyarājabhūtaṁ sarvakleśavyādhinirghātanatayā, vigamabhaiṣajyabhūtaṁ sarvānuśayaśalyasamuddhātanatayā, indrabhūtaṁ sarvendriyādhipateyatayā, vaiśravaṇabhūtaṁ sarvadāridryasamucchedanatayā, śrībhūtaṁ sarvaguṇālaṁkāratayā, vibhūṣaṇabhūtaṁ sarvabodhisattvopaśobhanatayā, kalpoddāhāgnibhūtaṁ sarvaduṣkṛtanirdahanatayā, anirvṛttamūlamahābhaiṣajyarājabhūtaṁ sarvabuddhadharmavivardhanatayā, nāgamaṇibhūtaṁ sarvakleśaviṣanivartanatayā, udakaprasādamaṇiratnabhūtaṁ sarvakāluṣyāpanayanatayā, cintāmaṇirājabhūtaṁ sarvārthasaṁsādhanatayā, bhadraghaṭabhūtaṁ sarvābhiprāyaparipūraṇatayā, kāmaṁdadavṛkṣabhūtaṁ sarvaguṇālaṁkārābhipravarṣaṇatayā, haṁsalakṣaṇavastrabhūtaṁ sarvasaṁsāradoṣāsaṁsṛṣṭatayā, karpāsatantubhūtaṁ prakṛtiprabhāsvaratayā, lāṅgalabhūtaṁ sattvāśayakṣetraviśodhanatayā, nārācabhūtaṁ satkāyadharmanistāḍanatayā, bāṇabhūtaṁ duḥkhalakṣyanirvedhanatayā, śaktibhūtaṁ kleśaśatruvijayāya, varmabhūtamayoniśomanaskārasaṁchādanatayā, khaṅgabhūtaṁ kleśaśiraḥprapātanatayā, asipatrabhūtaṁ mānamadadarpasaṁnāhacchedanatayā, kṣuraprabhūtamanuśayadharmanirvedhanatayā, śūradhvajabhūtaṁ mānadhvajaprapātanatayā, śastrabhūtamajñānataruprapātanatayā, kuṭhārabhūtaṁ duḥkhavṛkṣasaṁchedanatayā, praharaṇabhūtaṁ sarvopadravaparitrāṇatayā, hastabhūtaṁ pāramitāśarīraparipālanatayā, caraṇabhūtaṁ sarvaguṇajñānapratiṣṭhānatayā, śalākībhūtamavidyākośapaṭalapariśodhanatayā, ābṛṁhaṇabhūtaṁ satkāyaśalyasamābṛṁhaṇatayā, eṣaṇībhūtamanuśayakaṇṭakakarṣaṇatayā, mitrabhūtaṁ saṁsārabandhanaparimokṣaṇatayā, dravyabhūtaṁ sarvānarthapratibādhanatayā, śāstṛbhūtaṁ sarvabodhisattvacaryāniryāṇapathābhijñatayā, nidhānabhūtamakṣayapuṇyatayā, utsabhūtamakṣayajñānatayā, ādarśamaṇḍalabhūtaṁ sarvadharmamukhapratibhāsasaṁdarśanatayā, puṇḍarīkabhūtamanāvilatayā, mahānadībhūtaṁ pāramitāsaṁgrahavastusrotaḥpravahanatayā, mahābhūjagendrabhūtaṁ dharmameghābhipravarṣaṇatayā, jīvitendriyabhūtaṁ sarvabodhisattvamahākaruṇāsaṁdhāraṇatayā, amṛtabhūtamamaradhātusaṁprāpaṇatayā, samantapāśajālabhūtaṁ sarvavineyasattvasaṁgrahākarṣaṇatayā, gandhakaraṇḍabhūtaṁ sarvaguṇagandhādhāraṇatayā, agadabhūtamatyantārogyakaraṇatayā, prativiṣabhūtaṁ kāmarativiṣanirviṣīkaraṇatayā, mantradhāraṇībhūtaṁ sarvāyoniśoviṣaparyādānatayā, vātamaṇḍalībhūtaṁ sarvāvaraṇanivaraṇabṛṁhaṇatayā, ratnadvīpabhūtaṁ sarvabodhipakṣyadharmaratnākaratayā, gotrabhūtaṁ sarvaśukladharmasaṁbhāvanatayā, ākarabhūtaṁ sarvaguṇadharmāyadvāratayā, pattanabhūtaṁ sarvabodhisattvavaṇiksaṁsevanatayā, rasadhātubhūtaṁ sarvakarmakleśāvaraṇasaṁśodhanatayā, madhukalpabhūtaṁ sarvajñatāsaṁbhāraparipūraṇatayā, mārgabhūtaṁ sarvabodhisattvasarvajñatāpuropagamanatayā, bhājanabhūtaṁ sarvaśukladharmasaṁdhāraṇatayā, vṛṣṭibhūtaṁ kleśarajaḥpraśamanatayā, pratiṣṭhānabhūtaṁ sarvabodhisattvavyavasthānanirdeśanatayā, ayaskāntabhūtaṁ śrāvakavimuktyasaṁśleṣaṇatayā, vaiḍūryabhūtaṁ svabhāvavimalatayā, indranīlabhūtaṁ sarvaśrāvakapratyekabuddhasarvalokajñānaparyādānābhibhavanatayā, yāmabherībhūtaṁ kleśaprasuptasattvaprabodhanatayā, prasannodakabhūtamanāvilatayā, jāmbūnadasuvarṇālaṁkārabhūtaṁ sarvasaṁskṛtāvacarakuśalamūlopacayajihmīkaraṇatayā, mahāśailendrarājabhūtaṁ sarvatrailokyācyutatayā, trāṇabhūtaṁ śaraṇagatāparityāgitayā, arthabhūtamarthaprativahanatayā, cittabhūtaṁ hṛdayasaṁtuṣṭikaraṇatayā, yajñopakaraṇabhūtaṁ sarvajagatsaṁtarpaṇatayā, buddhibhūtaṁ sarvajagaccittajyeṣṭhaśreṣṭhatayā, nidhānabhūtaṁ sarvabuddhadharmodgrahaṇatayā, uddānabhūtaṁ sarvabodhisattvacaryāpraṇidhānasaṁgrahaṇatayā, pālakabhūtaṁ sarvalokānupālanatayā, ārakṣakabhūtaṁ sarvapāpavinivartanatayā, indrajālabhūtaṁ kleśāsurākarṣaṇatayā, varuṇapāśabhūtaṁ vineyākarṣaṇatayā, indrāgnibhūtaṁ sarvavāsanānuśayakleśanirdahanatayā, caityabhūtaṁ sadevamānuṣāsurasya lokasya| iti hi kulaputra bodhisattvaścānyaiścāpramāṇairguṇaviśeṣaiḥ samanvāgataḥ| saṁkṣiptena kulaputra yāvantaḥ sarvabuddhadharmāḥ sarvabuddhaguṇāśca, tāvanto bodhicittaguṇāśca tāvanto bodhicittaguṇānuśaṁsā anugantavyāḥ| tatkasya hetoḥ? ataḥ prabhavati sarvabodhisattvacaryāmaṇḍalam| ato niryānti atītānāgatapratyutpannāḥ sarvatathāgatāḥ| tasmāttarhi kulaputra yena anuttarāyāṁ samaksaṁbodhau cittamutpāditam, so'pramāṇaguṇasamudito bhavati sarvajñatācittādhyāśayasusaṁgṛhītatvāt||
tadyathāpi nāma kulaputra, astyabhayā nāmauṣadhiḥ| tayā pañca bhayāni na bhavanti| tadyathā-agninā na dahyate, viṣasya na ākramati, śastreṇa na kṣaṇyate, udakena nohyate, dhūmena na mriyate| evameva kulaputra sarvajñatācittauṣadhiparigṛhīto bodhisattvo rāgāgninā na dahyate, viṣayaviṣamasya nākramati, kleśaśastreṇa na kṣaṇyate, bhavaughena nohyate, saṁkalpadhūmena na mriyate| tadyathā kulaputra astyanirmuktā nāmauṣadhiḥ| tayā gṛhītayā sarvaparopakramabhayāni na bhavanti| evameva bodhicittajñānauṣadhiparigṛhītasya bodhisattvasya sarvasaṁsāropakramabhayāni na bhavanti| tadyathā kulaputra, asti maghī nāmauṣadhiḥ| tayā gṛhītayā gandhenaiva sarvāśīviṣāḥ palāyante| evameva bodhicittagandhenaiva sarvakleśāśīviṣāḥ palāyante| tadyathā kulaputra aparājitabhaiṣajyagṛhītaḥ puruṣo'jayo bhavati sarvaśatrumaṇḍalena, evameva sarvajñatācittāparājitabhaiṣajyagṛhīto bodhisattvo durgharṣo bhavati sarvamārapratyarthikamaṇḍalena| tadyathā kulaputra asti vigamo nāma bhaiṣajyam| tena sarvaśalyāḥ patanti| evameva bodhicittavigamabhaiṣajyaparigṛhītasya bodhisattvasya sarvarāgadoṣamohadṛṣṭiśalyāḥ patanti|
tadyathā kulaputra asti sudarśano nāma mahābhaiṣajyarājaḥ| tadgṛhītaḥ sarvavyādhīnnirghātayati| evameva bodhicittasudarśanamahābhaiṣajyarājagṛhīto bodhisattvaḥ sarvakleśājñānavyādhīnnirghātayati| tadyathā kulaputra asti saṁtāno nāma mahābhaiṣajyavṛkṣaḥ| tasya sahanipātitā tvak sarvavraṇān saṁrohayati, yathotpāṭitāsya tvak saṁbhavati| evameva bodhisattvabījasaṁbhūtaḥ sarvajñatāsaṁtānavṛkṣaḥ sahadarśanena śrāddhānāṁ kulaputrāṇāṁ karmakleśavraṇān saṁrohayati| sa ca sarvajñatāvṛkṣaḥ sarvalokena akṣato'nupahataḥ| tadyathā kulaputra astyanirvṛttamūlā nāma mahābhaiṣajyajātiḥ, yasyāḥ prabhāvena sarvajambudvīpakā vṛkṣā sarvā vivardhante, evameva bodhicittanirvṛttamūlamahābhaiṣajyaprabhāvena sarvaśaikṣāśaikṣapratyekabuddhabodhisattvadharmataravo vivardhante| tadyathā kulaputra asti ratilambhā nāmauṣadhiḥ| sā yasya śarīragatā bhavati, tasya kāyacittakalyatā jāyate| evameva sarvajñatācittotpādaratilambhauṣadhiḥ sarvabodhisattvānāṁ kāyacittakalyatāṁ saṁjanayati| tadyathā kulaputra asti smṛtilabdhā nāmauṣadhiḥ| tayā cittasmṛtirviśudhyati| evameva sarvajñatācittotpādasmṛtilambhauṣadhirbodhisattvānāṁ sarvabuddhadharmānāvaraṇasmṛtiviśuddhaye saṁvartate| tadyathā kulaputra asti mahāpadmā nāmauṣadhiḥ| tayā kalpamāyuḥpramāṇaṁ bhavati| evameva bodhicittamahādharmauṣadhiprasito bodhisattvo'saṁkhyeyakalpāyurvaśitāprāpto bhavati| tadyathā kulaputra asti adṛśyā nāmauṣadhiḥ| tayā gṛhītayā sarvamanuṣyāmanuṣyairna dṛśyate| evameva bodhicittādṛśyamahauṣadhigṛhīto vyavakīrṇavihārī bodhisattvaḥ sarvamāraviṣaye na dṛśyate| tadyathā kulaputra asti sarvamaṇiratnasamuccayaṁ nāma mahāmaṇiratnarājaṁ mahāsamudre| tasya anyalokadhātvasaṁkrāntasya asthānamanavakāśo yanmahāsamudrasya sarvakalpoddāhāgninā śakyaṁ tālamātramapi pariśoṣayitum| evameva sarvajñatācittotpādasarvamaṇiratnasamuccayamahāmaṇiratnarājādhyāśayasaṁtānagatānāṁ bodhisattvānāmasthānamanavakāśo yadekakuśalamapi sarvajñatāpariṇāmitaṁ praṇaśyet nedaṁ sthānaṁ vidyate| utsṛṣṭe ca punaḥ sarvajñatācittotpāde sarvakuśalamūlānyupaśuṣyanti| tadyathā asti sarvaprabhāsasamuccayaṁ nāma mahāmaṇiratnam| tena kaṇṭhāvasaktena sarvamaṇiratnālaṁkārā jihmībhavanti|
evameva bodhisattvasarvaprabhāsasamuccayamahāmaṇiratnāśayālaṁkārāvabaddho bodhisattvaḥ sarvaśrāvakapratyekabuddhacittotpādaratnālaṁkārānabhibhavati| tadyathā kulaputra asti udakaprasādakaṁ mahāmaṇiratnam| tadvāriprakṣiptaṁ sarvakardamakāluṣyaṁ prasādayati| evameva bodhicittodakaprasādakamahāmaṇiratnaṁ sarvakleśakardamakāluṣyaṁ prasādayati| tadyathā kulaputra udakasaṁvāsamaṇiratnāvabaddhaḥ kaivarta udake na mriyate, evameva sarvajñatācittodakasaṁvāsamaṇiratnagṛhīto bodhisattvaḥ sarvasaṁsārasāgare na mriyate| tadyathā kulaputra asti nāgamaṇivarmamahāratnam| tena sahagate kaivartādayo jalajīvinaḥ sarvanāgabhavanāni praviśanto'dhṛṣyā bhavanti sarvanāgoragaiḥ| evameva sarvajñatācittotpādajñānanāgamaṇidharmadhārī bodhisattvaḥ sarvakāmadhātubhavanāni praviśanna kṣaṇyate| tadyathā kulaputra śakrābhilagnamaṇiratnāvabaddhaḥ śakro devarājo sarvadevagaṇānabhibhavati, evameva sarvajñatācittaśakrābhilagnamahāmaṇiratnarājapraṇidhimakuṭāvabaddho bodhisattvaḥ sarvatraidhātukamabhibhavati| tadyathā kulaputra cintārājamahāmaṇiratnagṛhītaḥ puruṣaḥ sarvadāridryānna bibheti, evameva sarvajñatācittotpādacintārājamahāmaṇiratnagṛhīto bodhisattvaḥ sarvopakaraṇajīvikābhayebhyo na bibheti| tadyathā kulaputra sūryakāntamaṇiratnaṁ sūryadarśitamagniṁ pramuñcati, evameva sarvajñatācittotpādasūryakāntamaṇiratnaṁ prajñāratnaraśmisaṁsṛṣṭaṁ jñānāgniṁ pramuñcati| tadyathā kulaputra candrakāntaṁ nāma mahāmaṇiratnaṁ candrābhayā spṛṣṭamudakadhārāṁ pramuñcati, evameva bodhicittotpādacandrakāntamahāmaṇiratnaṁ kuśalamūlapariṇāmanācandraprabhāspṛṣṭaṁ sarvakuśalamūlapraṇidhitoyadhārāḥ pramuñcati| tadyathā kulaputra cintārājamaṇimakuṭāvabaddhānāṁ mahānāgarājānāṁ nāsti paropakramabhayam, evameva bodhicittamahākaruṇācintārājamaṇimakuṭāvabaddhānāṁ nāsti durgatyapāyopasaṁkramabhayam|
tadyathāpi nāma kulaputra jagadvyūhagarbhaṁ nāma mahāmaṇiratnaṁ sarvasattvābhiprāyaparipūraṇatayā na kadācitkṣayamupaiti, evameva bodhisattvacittotpādasarvajagadvyūhagarbhamahāmaṇiratnaṁ sarvasattvābhiprāyabodhipraṇidhiparipūraṇatayā na kadācitkṣayamupaiti| tadyathā kulaputra rājñaścakravartino mahāmaṇiratnaḥ sa tamondhakāravidhamaṁ gacchati, antaḥpuramadhyagataṁ ca prabhāsayati, evameva sarvajñatācittotpādacakravartimahāmaṇiratnaṁ sarvamavidyāndhakāravidhamaṁ sattvagatiṣu gacchati, kāmadhātusthitaṁ ca mahājñānālokamavamuñcati| tadyathā kulaputra ye indranīlamahāmaṇiratnābhayā spṛśyante, sarve te indranīlamahāmaṇiratnavarṇā bhavanti, evameva sarvajñatācittotpādendranīlamahāmaṇiratnaṁ yeṣu vicāryate preṣyate, yāni ca kuśalamūlāni sarvajñatācittotpādena pariṇamyante, tāni sarvāṇi sarvajñatāmahāmaṇiratnavarṇāni bhavanti| tadyathā kulaputra vaiḍūryamaṇiratnaṁ varṣaśatasahasramapi amedhyamadhyagataṁ tiṣṭhat sarvadaurgandhyena sārdhaṁ na saṁvasati, evameva sarvajñatācittotpādātyantavimalaviśuddhaprabhamaṇiratnaṁ sarvapṛthagjanaśaikṣāśaikṣapratyekabuddhaguṇaratnākarānabhibhavati| tadyathā kulaputra ekamāgneyaṁ nāma mahāmaṇiratnaṁ sarvatamondhakāraṁ vidhamati, evameva ekasarvajñatācittotpādāgneyamahāmaṇiratnaṁ vipaśyanāsaṁprayuktaṁ yoniśo manasikārataḥ sarvamajñānatamondhakāraṁ vidhamati| tadyathā kulaputra mahāsamudre potāropitamanardhyeyamaṇiratnaṁ vaṇigghastagataṁ nagarapratiṣṭhāni kācamaṇiśatasahasrāṇyabhibhavati varṇataśca āyataśca, evameva saṁsāramahāsamudragatamapi sarvajñatācittotpādānarghamahāmaṇiratnaṁ praṇidhipotāropitaṁ prathamacittotpādikabodhisattvādhyāśayasaṁtānagatamaprāptameva sarvajñatānagaraṁ vimuktinagaraṁ praviṣṭān sarvaśrāvakapratyekabuddhakācamaṇikānabhibhavati| tadyathāsti vaśirājaṁ nāma maṇiratnaṁ yajjambudvīpagatameva catvāriṁśadyojanasahasrasthitānāṁ candrasūryamaṇḍalānāṁ bhavanavimānapratibhāsavyūhān saṁdarśayati, evameva sarvaguṇapariśodhitaṁ sarvajñatācittotpādavaśirājamaṇiratnaṁ saṁsāragatameva dharmadhātugaganagocarāṇāṁ tathāgatamahājñānasūryacandramasāṁ sarvabuddhaviṣayamaṇḍalapratibhāsavyūhān saṁdarśayati|
tadyathā kulaputra yāvaccandrasūryamaṇḍalāni prabhayāvabhāsayanti, atrāntare ye keciddhanadhānyaratnajātarūparajatapuṣpagandhamālyavastraparibhogāḥ, sarve te vaśirājamaṇiratnasya mūlyaṁ na kṣamante, evameva yāvat tryadhvasu sarvajñajñānaṁ dharmadhātuviṣayamavabhāsayati, atrāntare yāni kāniciddevamanuṣyasarvaśrāvakapratyekabuddhakuśalāni sāsravāṇyanāsravāṇi vā, sarvāṇi tāni bodhicittotpādavaśirājamahāmaṇiratnasya mūlyaṁ na kṣamante| tadyathā kulaputra asti sāgaravyūhagarbhaṁ nāma mahāmaṇiratnaṁ yatsarvamahāsāgaravyūhān saṁdarśayati, evameva bodhicittotpādasāgaravyūhagarbhamahāmaṇiratnaṁ sarvajñajñānaviṣayasāgaravyūhaṁ saṁdarśayati| tadyathā kulaputra cintārājamaṇiratnaṁ sthāpayitvā nāsti kiṁcitprativiśiṣṭataraṁ divyena jāmbūnadasuvarṇena, evameva sarvajñajñānacintārājamahāmaṇiratnaṁ sthāpayitvā nāsti kiṁcitprativiśiṣṭataraṁ bodhicittotpādadivyajāmbūnadasuvarṇena| tadyathā kulaputra nāgamaṇḍalasiddha āhituṇḍikaḥ sarvanāgoragān vaśe sthāpayati, evameva sarvajñatācittotpādapratipattināgamaṇḍalasiddho bodhisattvāhituṇḍikaḥ sarvakleśanāgoragān vaśe sthāpayati| tadyathā kulaputra praharaṇagṛhītaḥ śūro durgharṣo bhavati śatrumaṇḍalena, evameva sarvajñatācittotpādapraharaṇagṛhīto bodhisattvo durgharṣo bhavati sarvakleśaśatrumaṇḍalena|
tadyathā kulaputra divyoragasāracandanasya ekacūrṇadhāraṇaṁ sāhasraṁ lokadhātuṁ gandhena spharati, karṣapramāṇaṁ sarvatrisāhasre lokadhāturatnaparipūrṇena mūlyaṁ na kṣamate, evameva sarvajñatācittotpādadivyoragasāracandanasyaikādhyāśayadhātuḥ sarvadharmadhātuṁ guṇagandhena spharati, sarvaśaikṣāśaikṣapratyekabuddhacittāni cābhibhavati| tadyathā kulaputra himavaccandanaṁ nāma mahācandanaratnaṁ sarvadāhaṁ praśamayati, sarvaṁ cāśrayaṁ śītalīkaroti, evameva sarvajñatācittotpādahimavaccandanaratnaṁ sarvakleśasaṁkalparāgadoṣamohadāhaṁ praśamayati, jñānāśrayaṁ ca prahlādayati| tadyathā kulaputra ye sumeruṁ parvatarājamupasaṁkrāmanti, sarve te ekavarṇā bhavanti yaduta suvarṇavarṇāḥ, evameva ye sarvajñatācittotpādasamān bodhisattvānupasaṁkrāmanti, sarve te ekavarṇā bhavanti yaduta sarvajñatāvarṇāḥ| tadyathā kulaputra yaḥ pāriyātrakasya kovidārasya cchavigandhaḥ pravāti, sa sarvajambudvīpe sarvavārṣikājātisumanādīnāṁ puṣpajātīnāṁ na saṁvidyate, evameva yo bodhisattvasya sarvajñatācittotpādabījapraṇidhivṛkṣaguṇajñānatvaco gandhaḥ pravāti, sa sarvapratyavarakuśalamūlānāṁ sarvaśrāvakapratyekabuddhavārṣikājātisumanānāmanāsravaśīlasamādhiprajñāvimuktivimuktijñānadarśanānāṁ na saṁvidyate| tadyathā kulaputra pāriyātrakasya kovidārasya śuṅgībhūtasya veditavyaṁ bahūnāṁ puṣpaśatasahasrāṇāmāyadvāraṁ bhaviṣyatīti, evameva sarvajñatācittotpādapāriyātrakavṛkṣasya kuśalamūlaśuṅgībhūtasya veditavyamasaṁkhyeyānāṁ devamanuṣyāṇāṁ sāsravanāsravabodhikusumāyadvāraṁ bhaviṣyatīti| tadyathā kulaputra yaḥ ekadivasaparibhāvitasya pāriyātrakusumairvastrasya tailasya vā gandhaḥ pravāti, sa divasatasahasraparibhāvitasya campakavārṣikāsumanābhivastrasya vā tailasya vā na saṁvidyate|
evameva ya ekajanmaparibhāvitasya sarvajñatācittasaṁtānasya bodhisattvaguṇajñānagandho daśasu dikṣu sarvabuddhapādamūleṣu pravāti, sa kalpaśatasahasraparibhāvitānāṁ sarvaśrāvakapratyekabuddhacittānāmanāsravakuśaladharmajñānagandho na saṁvidyate| tadyathā kulaputra asti nālīkerī nāma vṛkṣajātiḥ udyatake samudre saṁbhūtā| sā mūlata upādāya yāvatpuṣpaphalaparyantātsarvakālaṁ sarvasattvānāṁ na kadācinnopajīvyā bhavati| evameva mahākaruṇāpraṇidhimūlasaṁjāto bodhisattvasya prathamasarvajñatācittotpādo yāvatsaddharmasthitiparyavasānāt sadevakasya lokasya na kadācinnopajīvyo bhavati| tadyathā kulaputra asti hāṭakaprabhāsaṁ nāma rasajātam| tasya ekapalaṁ lohapalasahasraṁ svarṇīkaroti| na ca tadrasapalaṁ śakyaṁ tena lohapalasahasreṇa paryādātuṁ na lohīkartum| evameva ekasarvajñatācittotpādarasadhātuḥ kuśalamūlapariṇāmanājñānasaṁgṛhītaḥ sarvakarmakleśāvaraṇalohāni paryādāya sarvadharmān sarvajñatāvarṇān karoti| na ca sarvajñatācittotpādarasadhātuḥ śakyaṁ sarvakarmakleśalohaiḥ saṁkleśayituṁ paryādātuṁ vā| tadyathā kulaputra kiyatparītto'pyagniryāvadupādānaṁ labhate tāvatīṁ jvālāṁ pramuñcati, evameva kiyatparītto'pi sarvajñatācittotpādāgnirārambaṇavyavakīrṇatayā yāvat saṁbhāropādānaṁ labhate, tāvadvivardhate jñānārciḥpramocanatayā| tadyathā kulaputra ekasmātpradīpādanekāni pradīpakoṭīśatasahasrāṇyādīpyante, akṣaya eva pradīpo bhavatyaparyādattaḥ sarvapradīpaniryāṇaiḥ evameva ekasmātsarvajñatācittotpādapradīpādatītānāgatapratyutpannānāṁ sarvatathāgatānāṁ sarvajñatācittotpādapradīpānāṁ dīpyamānānāmakṣaya eva sa ekaḥ sarvajñatācittotpādapradīpo'vabhāti aparyādattaḥ sarvajñatācittotpādapradīpaniryāṇaiḥ| tadyathā kulaputra ekaḥ pradīpo yādṛśe gṛhe vātāyane vā praveśyate, sahapraveśito varṣasahasrasaṁcitamapi tamondhakāraṁ vidhamati avabhāsaṁ ca karoti, evameva ekasarvajñatācittotpādapradīpo yādṛśe sattvāśayagṛhagahane'vidyātamondhakārānugate praveśyate, sa sahapraveśito'nabhilāpyakalpaśatasahasrasaṁcitamapi kleśāvaraṇatamondhakāraṁ vidhamati, jñānālokaṁ ca saṁjanayati| tadyathā kulaputra yādṛśī pradīpavartirbhavati tādṛśaṁ pradīpo'vabhāsaṁ karoti, yāvāṁśca snehasaṁcayo bhavati tāvaddīpyate|
evameva yasya bodhisattvasya yādṛśī praṇidhānavartiviśeṣatā bhavati, tādṛśaṁ sarvajñatācittotpādapradīpo dharmadhātvavabhāsaṁ karoti| yāvacca mahākaruṇācaryāsnehasaṁcayo bhavati, tāvatsattvavinayakṣetraviśuddhibuddhakāryaprabhāvanā bhavati| tadyathā kulaputra divyajāmbūnadasuvarṇālaṁkāro vaśavartino devarājasya mūrdhnāvabaddho'saṁhāryo bhavati sarvakāmāvacarairdevaputraiḥ, evameva pratipattiguṇapratiṣṭhitaḥ sarvajñatācittotpādadivyajāmbūnadasuvarṇālaṁkāro'vinivartanīyānāṁ bodhisattvānāṁ mahāpraṇidhānamūrdhnāvabaddho'saṁhāryo bhavati sarvabālapṛthagjanaśaikṣāśaikṣapratyekabuddhaiḥ| tadyathā kulaputra siṁhasya mṛgarājasya nādena acirajātāḥ siṁhapotāḥ puṣyanti, sarvamṛgāśca vilayaṁ gacchanti, evameva tathāgatapuruṣasiṁhasya bodhicittasaṁvarṇanasarvajñatānādena prayuktena sarvādikarmikabodhisattvasiṁhapotāḥ puṣyanti buddhadharmaiḥ, sarvopalambhasaṁniśritāśca sattvā vilayaṁ gacchanti| tadyathā kulaputra siṁhasnāyukṛtavīṇātantrīśabdena sarvavīṇātantryaḥ saṁchidyante, evameva pāramitāśarīratathāgatasiṁhabodhicittotpādasnāyutantrīguṇavarṇaśabdena sarvakāmaguṇarativīṇātantryaḥ saṁchidyante, sarvaśrāvakapratyekabuddhacaryāguṇakathāśca saṁnirūdhyante| tadyathā kulaputra gomahiṣyajākṣīrapūrṇamahāsamudre ekasiṁhadugdhabinduprakṣepeṇa sarvakṣīrāṇyapakrāmanti, na saṁdhayati, evameva kalpaśatasahasrasaṁcitaḥ karmakleśakṣīramahāsamudraḥ tathāgatamahāpuruṣasiṁhasarvajñatācittotpādadugdhaikabinduprakṣepeṇa sarvo'navaśeṣaḥ kṣayaṁ gacchanti, sarvaśrāvakapratyekabuddhavimuktayaśca na saṁtiṣṭhante, na saṁvasati| tadyathā kulaputra aṇḍakośādanirgatasya kalaviṅkapotasya yo nādabalaviśeṣaḥ sarvabalavegasaṁpannānāṁ himavannivāsināṁ sarvapakṣigaṇānāṁ na saṁvidyate, evameva yaḥ saṁsārāṇḍakośagatasyādikarmikabodhisattvakalaviṅkapotasya mahākaruṇābodhicittanādabalaviśeṣaḥ sarvaśrāvakapratyekabuddhānāṁ na saṁvidyate| tadyathā kulaputra yo'cirajātasya mahāgaruḍendrapotasya pakṣavātabalaparākramo nayanapariśuddhiguṇaśca, sa sarvaśarīrapravṛddhānāṁ tadanyeṣāṁ pakṣiṇāṁ na saṁvidyate, evameva yaḥ prathamacittotpādikasya tathāgatamahāgaruḍendrasya kulagotrasaṁbhavasya bodhisattvamahāgaruḍendrapotasya sarvajñatācittotpādabalaparākramo mahākaruṇādhyāśayanayanapariśuddhiguṇaśca, sa kalpaśatasahasraniryātānāṁ sarvaśrāvakapratyekabuddhānāṁ na saṁvidyate| tadyathā kulaputra mahāpuruṣahastagato nārācaḥ kiyaddṛḍhamapi varma nirbhinatti, evameva dṛḍhavīryabodhisattvahastagataḥ sarvajñatācittotpādanārācaḥ sarvadṛṣṭyanuśayavarmāṇi nirbhinatti| tadyathā kulaputra krodhāviṣṭasya mahānagnasya yāvallalāṭe piṭakāstiṣṭhanti, tāvadaghṛṣyo bhavati sarvajambudvīpakairmanuṣyaiḥ, evameva mahāmaitrīmahākarūṇāviṣṭasya bodhisattvamahānagnasya yāvadadhyāśayavadane sarvajñatācittotpādapiṭakā na vigacchanti, tāvadaghṛṣyo bhavati sarvalokadhātuparyāpannaiḥ sarvamāraiḥ sarvakarmabhiśca|
tadyathā kulaputra yaḥ śikṣitasyeṣvastrāntevāsina iṣvastrajñāne kṛtābhyāsasya śilpasthānayogabalaviśeṣaḥ, sa sarvaśikṣitasya iṣvastrācāryasya na saṁvidyate, evameva yaḥ sarvādikarmikasya sarvajñatābhūmyā kṛtābhyāsasya bodhisattvājāneyasya praṇidhijñānādhimukticaryābalaviśeṣaḥ, so'nutpāditabodhicittānāṁ sarvaśaikṣāśaikṣapratyekabuddhānāṁ ca na saṁvidyate| tadyathā kulaputra iṣvastraṁ śikṣamāṇasya prathamaḥ padabandhayogyābhyāsaḥ pūrvaṁgamo bhavati sarveṣvastrajñānasya, evameva bodhisattvasya sarvajñabhūmau śikṣamāṇasya prathamaṁ sarvajñatācittādhyāśayasaṁprasthānaṁ pūrvagamaṁ bhavati sarvabuddhadharmādhigamāya| tadyathā kulaputra māyākārasya māyāgataviṣayaṁ saṁdarśayamānasya prathamamantrapadasiddhyabhinirhārameva manasikurvāṇasya sarvakriyāsiddhirbhavati, evameva bodhisattvasya sarvabuddhabodhisattvaviṣayavikurvāḥ saṁdarśayataḥ prathamacittotpādapraṇidhānābhinirhāra evotthāpako bhavati sarvabuddhabodhisattvaviṣayasya| tadyathā kulaputra sarvamāyāvidyāmantrāścārūpiṇo'nidarśanāḥ sarvamāyānirmāṇarūpagatāni saṁdarśayanti cittotpādena, evameva sarvajñatācittotpādaścārūpyānidarśanaḥ sarvadharmadhātuṁ viṭhapayati sarvaguṇālaṁkāravyūhaiścittotpādavaśitāmātreṇa| tadyathā kulaputra mārjārasya sahadṛṣṭavicāramātreṇa sarvamūṣikā vilayamāpadyante, evameva bodhisattvasya sarvajñatācittotpādādhyāśayaprayogavicāramātreṇa sarvakarmakleśā vilayamāpadyante| tadyathā kulaputra jāmbūnadasuvarṇālaṁkāra ābaddhaḥ sarvābharaṇāni jihmīkaroti, evameva bodhicittajāmbūnadasuvarṇālaṁkārādhyāśayāvabaddho bodhisattvaḥ sarvaśrāvakapratyekabuddhaguṇālaṁkārānabhibhavati jihmīkaroti| tadyathā kulaputra ayaskāntarājasya kiyatparītto'pi dhātuḥ sarvadṛḍhamāyasaṁ bandhanaṁ sphoṭayati, evameva kiyatparītto'pyadhyāśayotpāditaḥ sarvajñatācittotpādadhātuḥ sarvadṛṣṭikṛtāvidyātṛṣṇābandhanāni sphoṭayati|
tadyathā kulaputra yatra yatraiva ayaskāntadhāturvicāryate, tatra tatraiva sarvāṇītarāṇyayāṁsi palāyante, na tiṣṭhante na saṁdadhati| evameva yatra yatraiva sarvajñatācittotpādadhāturvicāryate kārmeṣu vā kleśeṣu vā śrāvakapratyekabuddhavimuktau vā, tatastata eva karmakleśāḥ sarvaśrāvakapratyekabuddhavimuktayaśca palāyante na tiṣṭhanti, na saṁdadhati| tadyathā kulaputra makaraviddhāśritaḥ kaivartaḥ sarvodakaprāṇibhayavinirvṛto bhavatyanupaghātaśarīro makaramukhagato'pi, evameva adhyāśayabodhicittaviddhāśrito bodhisattvaḥ sarvasaṁsārakarmakleśabhayavinivṛtto bhavati sarvaśrāvakapratyekabuddhābhisamayāntaraprāptyanughātyo bhūtakoṭīsākṣātkriyāpraṇāśapathāpatanatayā| tadyathā kulaputra amṛtapānapītaḥ puruṣaḥ sarvaparopakramairna mriyate, evameva sarvajñatācittotpādāmṛtapānapīto bodhisattvaḥ sarvaśrāvakabhūmiṣu na mriyate, na coparamati bodhisattvamahākaruṇāpraṇidhānāt| tadyathā kulaputra añjanasiddhaḥ puruṣaḥ sarvamanuṣyabhavaneṣu cānuvicarati na ca sarvamanuṣyairdṛśyate, evameva bodhicittotpādaprajñāpraṇidhyupastabdho bodhisattvaḥ sarvamāraviṣayeṣu cānuvicarati, sarvamāraiśca na dṛśyate| tadyathā kulaputra mahārājasaṁniśritaḥ puruṣaḥ sarvaprākṛtajanāt na bibheti, evameva sarvajñatācittotpādamahādharmarājasaṁniśrito bodhisattvaḥ sarvāvaraṇanivaraṇadurgatibhyo na bibheti| tadyathā kulaputra parvatagṛheṣu sarvabhūmyantargatapānīyabhayānnāstyagnibhayam, evameva bodhicittakuśalamūlābhiṣyanditasaṁtānasya bodhisattvasya nāsti śrāvakapratyekabuddhavimuktijñānāgnibhayam| tadyathā kulaputra śūrasaṁniśritaḥ puruṣaḥ sarvaśatrubhyo na bibheti, evameva sarvajñatācittotpādaśūrasaṁniśrito bodhisattvaḥ sarvaduścaritaśatrubhyo na bibheti|
tadyathā kulaputra vajrapraharaṇagṛhītaḥ śakro devendraḥ sarvāsuragaṇaṁ pramardayati, evameva sarvajñatācittotpādadṛḍhādhyāśayavajrapraharaṇagṛhīto bodhisattvaḥ sarvamāraparapravādyasuragaṇaṁ pramardayati| tadyathā kulaputra rasāyanopayuktaḥ puruṣo dīrghamāyuḥ pālayati na ca durbalībhavati, evameva sarvajñatācittotpādarasāyanasaṁbhāraprayukto bodhisattvo'saṁkhyeyān kalpān saṁsāre saṁsaranna parikhidyate, na ca saṁsāradoṣairlipyate| tadyathā kulaputra sarvabhaiṣajyarasasaṁprayogeṣu pānīyaṁ pūrvaṁgamaṁ na kvacidduṣyati, evameva sarvabodhisattvacaryāpraṇidhānasaṁbhārayogeṣu sarvajñatācittotpādaḥ pūrvaṁgamo bhavati, na kvacidduṣyati| tadyathā kulaputra puruṣasya sarvakāryeṣu jīvitendriyaṁ pūrvaṁgamam, evameva bodhisattvasya sarvabuddhadharmādāneṣu bodhicittaṁ pūrvaṁgamam| tadyathā kulaputra jīvitendriyavimuktaḥ puruṣo nirupajīvyo bhavati mātāpitṛjñātivargasya sarvakarmāsamarthatvāt, evameva sarvajñatācittotpādaviyukto bodhisattvaḥ sarvajñatāguṇanirupajīvyo bhavati sarvasattvānāṁ buddhajñānapratilambhāsamarthatvāt| tadyathā kulaputra mahāsamudraḥ sarvaviṣairadūṣyo bhavati, evameva sarvajñatācittotpādamahāsamudro'dūṣyo bhavati sarvakarmakleśaśrāvakapratyekabuddhacittotpādaviṣaiḥ| tadyathā kulaputra sūryamaṇḍalamaparyantaḥ sarvatārāvabhāsaiḥ, evameva sarvajñatācittotpādasūryamaṇḍalamaparyāpannaṁ bhavati, sarvaśrāvakapratyekabuddhatārānāsravaguṇānabhibhavati| tadyathā kulaputra acirajāto rājaputro mūrdhaprāptān sarvavṛddhāmātyānabhibhavati kulābhijātyādhipatyena, evameva acirotpāditabodhicittastathāgatadharmarājakulapratyājāta ādikarmiko bodhisattvaściracaritabrahmacaryān vṛddhaśrāvakānabhibhavati bodhicittamahākaruṇādhipatyena| tadyathā kulaputra kiyadvṛddhenāpyamātyena kiyadbālasyāpi rājakumārasya praṇipatitavyam, na ca rājaputreṇa vṛddhāmātyasya gauravaṁ na karaṇīyam, evameva kiyadvṛddhairapi ciracaritabrahmacaryaiḥ śrāvakapratyekabuddhairādikarmikasya bodhisattvasya avanamitavyam, na ca bodhisattvena pratyekabuddheṣu gauravaṁ na karaṇīyam|
tadyathā kulaputra sarvāparibhūto rājaputro'virahito rājalakṣaṇena sarvāgratāprāptairapi rājāmātyairna samo jātyadhyakṣatvāt, evameva kiyatkarmakleśopādānaparibhūta ādikarmiko bodhisattvaḥ sarvajñatācittotpādalakṣaṇenāvirahitaḥ sarvāgraprāptairapi sarvaśrāvakapratyekabuddhairna samo buddhakulādhipatyādhyakṣatvāt| tadyathā kulaputra pariśuddhamaṇiratnaṁ cakṣustimiradoṣeṇāpariśuddhamityābhāsamāgacchati, evameva prakṛtipariśuddhaṁ sarvajñatācittotpādaratnaṁ sattvā aśraddhānayanājñānatimiradoṣeṇāpariśuddhamiti saṁjānanti| tadyathā kulaputra sarvavidyauṣadhisaṁgrahasaṁprayukto bhaiṣajyavigraho darśanasparśanasaṁvāsanaiḥ sattvānāṁ vyādhīn śamayati, evameva sarvakuśalamūlopacayaprajñopāyavidyauṣadhisaṁgṛhītaṁ bodhicittasaṁprayuktaṁ bodhisattvapraṇidhijñānaśarīraṁ śravaṇadarśanasaṁvāsanānusmṛtiprayogena sattvānāṁ kleśavyādhīn praśamati| tadyathā kulaputra haṁsalakṣaṇaṁ vastraṁ sarvakardamadoṣairna kliśyate, evameva bodhicittotpādahaṁsalakṣaṇavastraṁ saṁsārakleśakardamadoṣairna kliśyate| tadyathā kulaputra mūrdhaśalyasaṁgṛhīto dāruvigraho na vikīryate, sarvakriyāścānubhavati, evameva bodhicittotpādapraṇidhimūrdhaśalyasaṁgṛhītaṁ sarvajñatāpraṇidhijñānaśarīraṁ bodhisattvakriyāsamarthaṁ bhavati, na ca vikīryate sarvajñatāpraṇidhiśarīratvāt| tadyathā kulaputra śalyavimuktaṁ yantramakāryasamarthaṁ bhavati tānyeva dārupratyaṅgāni, evameva sarvajñatācittotpādādhyāśayaviyukto bodhisattvo buddhadharmapariniṣpādanāsamartho bhavati, evaṁ ca te bodhyaṅgasaṁbhārāḥ| tadyathā kulaputra rājñaścakravartino hastigarbhaṁ nāma kālāgaruratnam|
tena saha dhūpitamātraḥ sarvarājñaścaturaṅgabalakāyo vihāyase tiṣṭhati| evameva sarvajñatācittotpādāgarudhūpitāni bodhisattvasya kuśalamūlāni sarvatraidhātukavyativṛttāni bhavanti asaṁskṛtasarvatathāgatajñānagaganagocaraparyavasānāni| tadyathā kulaputra vajraṁ netarādratnākarādutpadyate'nyatra vajrākarātsuvarṇākarādvā, evameva vajropamaḥ sarvajñatācittotpādaḥ| sa netarātsattvāśayakuśalamūlaratnākarādutpadyate'nyatra sattvaparitrāṇamahākaruṇāvajrākarāt sarvajñajñānādhyālambanamahāsuvarṇākarādvā| tadyathā kulaputra astyamūlā nāma vṛkṣajātiḥ| tasya mūlapratiṣṭhānaṁ nopalabhyate sarvaśākhāpatrapalāśasaṁkusumitā ca vṛkṣeṣu jālībhūtā ca saṁdṛśyate, evameva sarvajñatācittotpādasya mūlapratiṣṭhānaṁ nopalabhyate, sarvapuṇyajñānābhijñāsaṁkusumitaścasa sarvalokopapattiṣu mahāpraṇidhānajālībhūtaḥ saṁdṛśyate| tadyathā kulaputra vajraṁ netare bhājane tiṣṭhacchobhate, nāpi cchidraśuṣirabhājanena śakyaṁ saṁdhārayitumanyatra acchidrabhāja'nena, evameva sarvajñatācittotpādavajraṁ na hīnādhimuktikeṣu sattvabhājaneṣu matsariṣu duḥśīleṣu vyāpannacitteṣu kusīdeṣu muṣitasmṛtiṣu duḥprajñeṣu śobhate, nādhyāśayavipannacalācalabuddhisarvabhājanena śakyaṁ saṁdhārayitumanyatra bodhisattvādhyāśayaratnabhājanena| tadyathā kulaputra vajraṁ sarvaratnāni nirvidhyāti, evameva sarvajñatācittotpādavajraṁ sarvadharmaratnāni nirvidhyati| tadyathā vajraṁ sarvaśailāni bhinatti, evameva sarvajñatācittotpādavajraṁ sarvadṛṣṭigataśailāni bhinatti| tadyathā kulaputra bhinnamapi vajraratnaṁ sarvaratnaprativiśiṣṭaṁ suvarṇālaṁkāramabhibhavati, evameva āśayavipattibhinnamapi sarvajñatācittotpādavajraratnaṁ sarvaśrāvakapratyekabuddhaguṇasuvarṇālaṁkārānabhibhavati| tadyathā kulaputra bhinnamapi vajraratnaṁ sarvadāridryaṁ vinivartayati, evameva pratibhinnamapi sarvajñatācittotpādavajraratnaṁ sarvasaṁsāradāridryaṁ vinivartayati| tadyathā kulaputra kiyatparītto'pi vajradhātuḥ sarvamaṇipāṣāṇabhedalakṣaṇaḥ, evameva kiyatparīttārambaṇaprasṛto'pi sarvajñatācittotpādavajradhātuḥ sarvājñānabhedalakṣaṇaḥ| tadyathā kulaputra vajraratnaṁ na prākṛtajanahastagataṁ bhavati, evameva sarvajñatācittotpādavajraratnaṁ na prākṛtādhyāśayānāmitvarakuśalamūlānāṁ devamanuṣyāṇāṁ hastagataṁ bhavati| tadyathā kulaputra ratnaparīkṣānabhijñaḥ puruṣo vajramaṇiratnaguṇānajānan nāsya guṇaviśeṣamanubhavati, evameva duṣprajñajātīyaḥ puruṣapudgalo bodhisattvacittamahāprajñāvajraratnaguṇānabhijño nāsya guṇaviśeṣamanubhavati|
tadyathā kulaputra vajraṁ na śakyaṁ jarayitum, evameva sarvajñatāhetubhūtaṁ bodhicittotpādavajraṁ na śakyaṁ jarayitum| tadyathā kulaputra vajraṁ mahāpraharaṇaṁ na śakyaṁ mahānagnenāpi saṁdhārayitumanyatra mahānārāyaṇasthāmabalavegena, evameva sarvajñatācittotpādamahāvajrapraharaṇaṁ na śakyaṁ sarvaśrāvakapratyekabuddhamahānagnairapi saṁdhārayitumanyatra sarvajñatāhetubalopastabdhāpramāṇakuśalamūlamahānārāyaṇasthāmaprativiśiṣṭairmahāvabhāsaprāptairmahābodhisattvaiḥ| tadyathā kulaputra yatra sarvapraharaṇāni na prasahante tatra vajraṁ prasahate, na pratihanyate, evameva yatra sarvaśrāvakapratyekabuddhapraṇidhijñānapraharaṇāni na prasahante sattvaparipākavinaye vā tryadhvakalpacaryāduḥkhasaṁvāse vā, tatra sarvajñatācittotpādamahāvajrapraharaṇagṛhīto bodhisattvo'parikhinnamānasaḥ prasahate, na pratihanyate| tadyathā kulaputra vajraṁ na śakyaṁ kenacitpṛthivī pradeśena saṁdhārayitumanyatra vajratalena, evameva sarvaśrāvakapratyekabuddhairbodhisattvaniryāṇapraṇidhānasaṁbhāravajraṁ na śakyaṁ saṁdhārayitumanyatrādhyāśayabodhicittotpādavajradṛḍhapṛthivītalena| tadyathā kulaputra dṛḍhavajratalācchidrabhājanatvānmahāsamudre pānīyaṁ na visarati, evameva bodhisattvavajrācchidradṛḍhatalapariṇāmanāpratiṣṭhitāni bodhisattvasya kuśalamūlāni na kṣīyante sarvabhavopapattiṣu| tadyathā kulaputra vajratalapratiṣṭhitā mahāpṛthivī na vidīryate na saṁsīdati, evameva bodhicittotpādavajradṛḍhatalapratiṣṭhitāni bodhisattvapraṇidhānāni sarvatraidhātuke na vidīryante na saṁsīdanti| tadyathā kulaputra vajramudakena na klidyate, evameva bodhicittotpādavajraṁ sarvakarmakleśodakena sarvakarmasaṁvāsairna klidyate na svidyate| tadyathā kulaputra vajraṁ sarvāgnidāhairna dahyate na saṁtapyate, evameva sarvajñatācittotpādavajraṁ sarvasaṁsāraduḥkhāgnidāhairna dahyate, sarvakleśāgnitāpairna saṁtapyate| tadyathā kulaputra tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ bodhimaṇḍe niṣīdatāṁ māraṁ yodhayatāṁ sarvajñatābhisaṁbuddhamānānāṁ nānyena pṛthivīpradeśena śakyamāsanaṁ saṁdhārayitumanyatra trisāhasramahāsāhasravajranābhidharaṇitalena, evameva bodhisattvānāmanuttarāyāṁ samyaksaṁbodhau praṇidadhatāṁ caryāṁ caratāṁ pāramitāḥ paripūrayatāṁ kṣāntimavakrāmatāṁ bhūmiṁ pratilabhamānānāṁ kuśalamūlāni pariṇāmayatāṁ vyākaraṇaṁ saṁpratīcchatāṁ sarvabodhisattvamārgasaṁbhāramupastambhayatāṁ sarvatathāgatānāṁ mahādharmameghān saṁdhārayatāṁ te mahākuśalamūlabalādhānavegā nānyena cittena śakyāḥ saṁdhārayitumanyatra sarvapraṇidhānajñānavajradṛḍhanābhinā sarvajñatācittotpādena|
iti hi kulaputra ebhiśca anyaiśca apramāṇairyāvadanabhilāpyānabhilāpyairguṇaviśeṣaiḥ samanvāgataḥ sarvajñatācittotpādaḥ| te'pi sattvā evaṁguṇadharmasamanvāgatā bhūtāśca bhaviṣyanti ca, yairanuttarāyāṁ samyaksaṁbodhau cittānyutpāditāni| tasmāttarhi kulaputra sulabdhāste lābhāḥ, yastvamanuttarāyāṁ samyaksaṁbodhau cittamutpādya bodhisattvacaryāṁ parimārgasi eṣāṁ guṇānāṁ pratilābhāya||
api ca kulaputra yadvadasi-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyamiti| gaccha kulaputra, asya vairocanavyūhālaṁkāragarbhasya mahākūṭāgārasya abhyantaraṁ praviśya vyavalokaya| atra jñāsyasi yathā bodhisattvacaryāyāṁ śikṣitavyam, śikṣamāṇasya ca yādṛśī guṇapariniṣpattirbhavati||
atha khalu sudhanaḥ śreṣṭhidārako maitreyaṁ bodhisattvaṁ pradakṣiṇīkṛtvā evamāha-vivṛṇu ārya asya kūṭāgārasya dvāram| pravekṣyāmi| atha khalu maitreyo bodhisattvo vairocanavyūhālaṁkāragarbhasya kūṭāgārasya dvāramūlamupasaṁkramya dakṣiṇena pāṇinā acchaṭāśabdamakārṣīt| tasya dvāraṁ vivṛtamabhūt| sa āha-praviśa kulaputra etatkūṭāgāram| atha khalu sudhanaḥ śreṣṭhidārakaḥ paramāścaryaprāptastatkūṭāgāraṁ prāviśat| tasya samanantarapraviṣṭasya taddvāraṁ saṁvṛtamabhūt| so'drākṣīt taṁ kūṭāgāraṁ vipulavistīrṇaṁ bahuyojanaśatasahasravistīrṇaṁ gaganatalāpramāṇaṁ samantādākāśadhātuvipulam asaṁkhyeyacchatradhvajapatākālaṁkāram asaṁkhyeyaratnālaṁkāram| asaṁkhyeyamuktāhārapralambitālaṁkāram asaṁkhyeyaratnahārapralambitālaṁkāram asaṁkhyeyalohitamuktāhārapralambitālaṁkāram asaṁkhyeyasiṁhamuktāhārapralambitālaṁkāram asaṁkhyeyasiṁhadhvajālaṁkāram asaṁkhyeyacandrārdhacandrālaṁkāram asaṁkhyeyavicitrapaṭṭadāmābhipralambitālaṁkāram asaṁkhyeyavividhapaṭṭapaṭṭālaṁkāram asaṁkhyeyamaṇijālaprabhālaṁkāram asaṁkhyeyahemajālālaṁkāram asaṁkhyeyaratnapaṭṭālaṁkāram
asaṁkhyeyaratnasuvarṇasūtrapratyuptālaṁkāram asaṁkhyeyaghaṇṭāmadhuranirghoṣālaṁkāram asaṁkhyeyaratnakiṅkiṇījālasamīritamanojñaśabdālaṁkāram asaṁkhyeyadivyapuṣpaughābhipravarṣaṇālaṁkāram asaṁkhyeyadivyamālyadāmābhipralambitālaṁkāram asaṁkhyeyagandhaghaṭikānirdhūpitopacārālaṁkāram asaṁkhyeyasuvarṇacūrṇasaṁpravarṣaṇālaṁkāram asaṁkhyeyaharmyajālālaṁkāram asaṁkhyeyagavākṣālaṁkāram asaṁkhyeyatoraṇālaṁkāram asaṁkhyeyaniryūhālaṁkāram asaṁkhyeyādarśamaṇḍalaṁkāram asaṁkhyeyaratneṣṭakānicitālaṁkāram asaṁkhyeyaratnabhittyalaṁkāram asaṁkhyeyasthūṇālaṁkāram asaṁkhyeyaratnavastrameghālaṁkāram asaṁkhyeyaratnavṛkṣālaṁkāram asaṁkhyeyaratnavedikālaṁkāram asaṁkhyeyaratnapathālaṁkāram asaṁkhyeyaratnacchadanasarvavyūhālaṁkāram asaṁkhyeyabhūmitalapratiṣṭhānavicitravyūhālaṁkāram asaṁkhyeyaratnanicitaprāsādālaṁkāram asaṁkhyeyaratnāsanālaṁkāram asaṁkhyeyamaṇikanyālaṁkāram asaṁkhyeyaratnapaṭṭasaṁstṛtacaṁkramālaṁkāram asaṁkhyeyajāmbūnadasuvarṇavarṇakadalīstambhasuvibhaktālaṁkāram asaṁkhyeyasarvaratnavigrahālaṁkāram asaṁkhyeyabodhisattvātmabhāvālaṁkāram asaṁkhyeyapakṣigaṇavicitramanojñarutānuravitālaṁkāram asaṁkhyeyaratnapadmālaṁkāram asaṁkhyeyaratnayaṣṭisaṁdhāraṇālaṁkāram asaṁkhyeyapuṣkariṇyalaṁkāram asaṁkhyeyapuṇḍarīkālaṁkāram asaṁkhyeyaratnasopānālaṁkāram asaṁkhyeyaratnavāmakaviracanālaṁkāram asaṁkhyeyavicitraratnanicitabhūmyalaṁkāram asaṁkhyeyamahāmaṇiratnaprabhāpramuktālaṁkāram asaṁkhyeyasarvaratnavyūhālaṁkāram asaṁkhyeyaguṇavarṇasamuditālaṁkāram| tasya ca mahākūṭāgārasya abhyantare tadanyāni kūṭāgāraśatasahasrāṇyevaṁrūpavyūhālaṁkṛtānyevāpaśyat asaṁkhyeyaratnacchatradhvajapatākālaṁkārāṇi yāvadasaṁkhyeyaguṇavarṇasamuditālaṁkārāṇi ca| tāni kūṭāgārāṇi vipulavistīrṇānyapramāṇākāśakośabhūtānyapaśyat samantāt suvibhaktāni| te cāsya kūṭāgāravyūhā anyonyāsaṁbhinnā anyonyāmaitrībhūtā anyonyāsaṁkīrṇāḥ pratibhāsayogena ābhāsamagaman ekasminnārambaṇe| yathā ca ekasminnārambaṇe, tathā śeṣasarvārambaṇeṣu||
atha khalu sudhanaḥ śreṣṭhidārako vairocanavyūhālaṁkāragarbhasya mahākūṭāgārasya idamevaṁrūpamacintyaviṣayavikurvitaṁ dṛṣṭvā atulaprītivegavivardhitena mahāharṣaprāmodyena abhiṣyanditakāyacittaḥ sarvasaṁjñāgatavidhūtamānasaḥ sarvāvaraṇavivartitacittaḥ sarvamohavigato'saṁpramoṣadivyanayanaḥ sarvaśabdāsaṅgasmṛtivijñaptiśrotraḥ sarvamanasikāravikṣepavigato'nāvaraṇavimokṣanayanānusaraṇabuddhiḥ sarvadiksrotobhimukhena kāyapraśamena sarvārambaṇānāvaraṇasaṁpreṣitacakṣuḥ sarvatrānugatena abhinirhārabalena sarvaśarīreṇa praṇipatitaḥ||
samanantarapraṇipatitamātraśca sudhanaḥ śreṣṭhidārako maitreyasya bodhisattvasya adhiṣṭhānabalena sarveṣu teṣu kūṭāgāreṣvabhyantarapraviṣṭamātmānaṁ saṁjānīte sma| teṣu ca sarvakūṭāgāreṣu vividhavaimātryagatānyacintyaviṣayavikurvitānyadrākṣīt| kvacitkūṭāgāre yatra maitreyeṇa bodhisattvena prathamaṁ praṇidhānacittamutpāditamanuttarāyāṁ samyaksaṁbodhau, yannāmagotropapannena yena kuśalamūlena yayā samādāpanayā yena kalyāṇamitrasaṁcodanena yadāyuḥpramāṇena yannāmake kalpe yatratathāgate yadvyūhe yādṛśyāṁ parṣadi yādṛśena praṇidhānaviśeṣābhinirhāreṇa, tatsarvamadrākṣīt, saṁjānīte anusarati| yāvacca teṣāṁ sattvānāṁ tasya ca tathāgatasya tena samayenāyuḥpramāṇamabhūt, tāvatkāle tasya tathāgatasya pādamulagatamātmānaṁ saṁjānīte sma| tāṁ ca sarvāṁ kriyāmapaśyat||
kvacitkūṭāgāre yatra maitreyeṇa bodhisattvena prathamo maitrasamādhiḥ pratilabdhaḥ, yata upādāya asya maitreya iti saṁjñodapādi tadadrākṣīt| kvacidyatra caryāḥ cīrṇāḥ, kvacidyatra pāramitāḥ paripūritāḥ, kvacidyatra kṣāntiravatīrṇā, kvacidyatra bhūmiravakrāntā, kvacidyatra buddhakṣetravyūhāḥ parigṛhītāḥ, kvacidyatra tathāgataśāsanaṁ saṁdhāritam, kvacidyatra anutpattikeṣu dharmeṣu kṣāntiḥ pratilabdhā, kvacidyatra vyākṛto'nuttarāyāṁ samyaksaṁbodhau, yathā vyākṛto yena vyākṛto yāvaccireṇa ca vyākṛtastatsarvamadrākṣīt| sa kvacitkūṭāgāre maitreyaṁ bodhisattvaṁ cakravartirājabhūtaṁ sattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayamānamapaśyat| kvacillokapālabhūtaṁ sarvalokahitasukhaṁ sattvānāmupasaṁharamāṇam, kvacicchakrabhūtaṁ kāmaguṇaratiṁ sattvānāṁ vinivartayamānam, kvacidbrahmabhūtaṁ dhyānāpramāṇaratiṁ sattvānāṁ saṁvarṇayamānam, kvacitsuyāmadevādhipatibhūtamapramāṇaguṇān sattvānāṁ saṁvarṇayamānam, kvacit saṁtuṣitadeveśvarabhūtamekajātipratibaddhabodhisattvaguṇānudbhāvayamānam, kvacitsunirmitadevarājabhūtaṁ sarvabodhisattvanirmāṇavyūhaṁ devaparṣadi saṁdarśayamānam, kvacidvaśavartidevarājabhūtaṁ sarvadharmavaśavartitāṁ devānāṁ saṁprakāśayamānam, kvacinmāratvaṁ kārayamāṇam, sarvasaṁpattyanityatāṁ devānāṁ deśayamānam, kvacidasurendrabhavanopapannaṁ sarvamānamadadarpaprahāṇāya mahājñānasāgaravigāhanāya dharmajñānasāgaravigāhanāya dharmajñānamāyāpratilambhāya asuraparṣadi dharmaṁ deśayamānamapaśyat| kvacitkūṭāgāre yamalokamadrākṣīt| tatra maitreyaṁ bodhisattvaṁ prabhayā mahānarakānavabhāsya narakopapannānāṁ sattvānāṁ sarvanirayaduḥkhaṁ praśamayamānamadrākṣīt| kvacitkūṭāgāre pretabhavanamadrākṣīt| tatra maitreyaṁ bodhisattvaṁ pretabhavanopapannānāṁ sattvānāṁ vipulamannapānamupasaṁhṛtya kṣutpipāsāṁ praśamayamānamadrākṣīt| kvacitkūṭāgāre tiryagyonau vividhopapatyāyatanavimātratayā tiryagyonigatān sattvān vinayantamadrākṣīt| kvacitkūṭāgāre mahārājikadevaparṣadi lokapālānāṁ dharmaṁ deśayamānamapaśyat| kacicchakradevarājaparṣadi kvacitsuyāmadevarājaparṣadi kvacitsaṁtuṣitadevarājaparṣadi kvacitsunirmitadevarājaparṣadi kvacidvaśavartidevarājaparṣadi kvacitkūṭāgāre brahmendraparṣadi maitreyaṁ bodhisattva mahābrahmabhūtaṁ dharmaṁ deśayamānapaśyat|
kvacinnāgamahoragaparṣadi kvacidyakṣarākṣasaparṣadi kvacidgandharvakinnaraparṣadi kvacidasuradānavendraparṣadi kvacinmahoragendraparṣadi kvacinmanuṣyendraparṣadi kvacitkūṭāgāre devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaparṣadi maitreyaṁ bodhisattvaṁ dharmaṁ deśayamānamapaśyat| kvacicchrāvakaparṣadi kvacitpratyekabuddhaparṣadi kvacidbodhisattvaparṣadi kvacitkūṭāgāre prathamacittotpādikānāmādikarmikāṇāṁ bodhisattvānāṁ maitreyaṁ bodhisattvaṁ dharmaṁ deśayamānamapaśyat| kvaciccaryāpratipannānāṁ kvacitkṣāntipratilabdhānāmavinivartanīyānāṁ kvacidekajātipratibaddhānāmabhiṣekaprāptānāṁ kvacitkūṭāgāre prathamabhūmisthitānāṁ bodhisattvānāṁ bhūmivaiśeṣikatāṁ saṁvarṇayamānamapaśyat| kvacidyāvaddaśabhūmisthitairbodhisattvaiḥ saha maitreyaṁ bodhisattvaṁ sarvabhūmivaiśeṣikatāṁ saṁgāyantamapaśyat| kvacitsarvapāramitāparipūraye'pramāṇatāṁ kvacitsarvaśikṣābhimukhāvatārasamatāṁ kvacitsamādhimukhapraveśavistīrṇatāṁ kvacidvimokṣanayagambhīratāṁ kvacicchāntadhyānasamādhisamāpattyabhijñāviṣayaspharaṇatāṁ kvacidbodhisattvacaryāvinayopāyamukhapraveśatāṁ kvacitpraṇidhānābhinirhāravistīrṇatāṁ kvacitkūṭāgāre maitreyaṁ bodhisattvaṁ caṁkramābhiyuktaṁ sabhāgacaritairbodhisattvaiḥ sārdhaṁ lokahitakriyārthaṁ vividhaśilpaśānaśāstraviśeṣāṁ sarvasattvahitasukhādhānopasaṁhitatāṁ saṁgāyamānamapaśyat| kvacidekajātipratibaddhairbodhisattvaiḥ sārdhaṁ sarvabuddhajñānābhiṣekamukhaṁ saṁgāyantamapaśyat| kvacitkūṭāgāre maitreyaṁ bodhisattvaṁ caṁkramābhiyuktaṁ varṣaśatasahasrairanikṣiptadhuramapaśyat| kvaciduddeśasvādhyāyaprayuktaṁ kvaciddharmamukhapratyavekṣaṇaprayuktaṁ kvaciddharmasaṁgāyanaprayuktaṁ kvaciddharmalekhanaprayuktaṁ kvacinmaitrīsamādhisamāpannaṁ kvacitsarvadhyānāpramāṇāni samāpannaṁ kvacisarvakṛtsnāyatanavimokṣasamāpannaṁ kvacitkūṭāgāre bodhisattvābhijñābhinirhāraprayogasamādhisamāpannaṁ maitreyaṁ bodhisattvamapaśyat||
kvacitkūṭāgāre nirmāṇavatīṁ bodhisattvasamādhiṁ samāpannān bodhisattvānapaśyat| teṣāṁ ca sarvaśarīraromamukhebhyaḥ sarvanirmāṇameghānniścarato'paśyat| keṣāṁcitsarvaromamukhebhyo devanikāyameghānniścarato'paśyat| keṣāṁcinnāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālacakravartimeghān keṣāṁcitkoṭṭarājameghān keṣāṁcidrājakumārameghān keṣāṁcicchreṣṭhyamātyagṛhapatimeghān keṣāṁcicchrāvakapratyekabuddhabodhisattvameghān keṣāṁcittathāgatakāyameghān keṣāṁcitsarvaśarīraromamukhebhyo'pramāṇān sarvasattvanirmāṇameghānniścarato'paśyat| keṣāṁcitsarvaromamukhebhyo vividhāni dharmamukhāni niścaramāṇānyaśrauṣīt-yaduta bodhisattvaguṇavarṇamukhāni dānapāramitāmukhāni śīlakṣāntivīryadhyānaprajñopāyapraṇidhānabalajñānapāramitāmukhāni saṁgrahavastudhyānāpramāṇasamādhisamāpattyabhijñāvidyādhāraṇīpratibhānasatyapratisaṁviccha-
mathavipaśyanāvimokṣamukhapratītyasamutpādapratiśaraṇadharmoddānasmṛtyupasthānasamyakprahāṇarddhi-pādendriyabalabodhyaṅgamārgaśrāvakayānakathāpratyekabuddhayānakathāmahāyānakathābhūmikṣānticaryāpraṇidhānamukhāni evaṁ sarvadharmamukhapraveśaśabdānniścarato'śrauṣīt| kvacitkūṭāgāre tathāgataparṣanmaṇḍalasaṁnipātānadrākṣīt| teṣāṁ ca tathāgatānāṁ nānāvimātratāṁ janmakulavimātratāṁ kāyavyūhāpramāṇavimātratāmāyurvimātratāṁ kṣetravimātratāṁ kalpavimātratāṁ dharmadeśanāvimātratāṁ nirmāṇamukhavimātratāṁ saddharmasthitivimātratāṁ yāvadaśeṣasarvākāraparṣanmaṇḍalavimātratāmadrākṣīt||
madhye ca vairocanavyūhālaṁkāragarbhasya mahākūṭāgārasya ekamudārataraṁ vistīrṇataraṁ ca tadanyasarvakūṭāgārāśeṣasarvavyūhātiriktataravyūhasamalaṁkṛtaṁ kūṭāgāramadrākṣīt| sa tasya kūṭāgārasyābhyantare trisāhasramahāsāhasraṁ lokadhātumadrākṣīt| tasmiṁśca trisāhasramahāsāhasre lokadhātau koṭīśataṁ cāturdvīpikānāṁ koṭīśataṁ jambudvīpakānāṁ koṭīśataṁ tuṣitabhavanānāmadrākṣīt| sa tatra jambudvīpeṣu maitreyaṁ bodhisattvaṁ padmagarbhagataṁ jāyamānamapaśyat| śakrabrahmābhyāṁ pratīkṣyamāṇaṁ saptapadāni prakrāntaṁ daśa diśo vyavalokayamānaṁ mahāsiṁhanādaṁ nadantaṁ sarvakumārabhūmiṁ saṁdarśayamānaṁ antaḥpuramadhye gatamudyānabhūmiṁ niṣkrāntaṁ sarvajñatābhimukhamabhiniṣkramya pravrajantaṁ duṣkaracaryāṁ saṁdarśayantamāhāraṁ paribhuñjānaṁ bodhimaṇḍamupasaṁkrāntaṁ māraṁ dharṣayamāṇaṁ bodhiṁ vibudhyamānaṁ bodhivṛkṣamanimiṣaṁ nirīkṣamāṇaṁ mahābrahmaṇādhyeṣyamāṇaṁ dharmacakraṁ pravartayamānaṁ devabhavaneṣu praviśantamadrākṣīt| nānābhisaṁbodhidharmacakrapravartanaviṣayasaṁdarśanavimātratābhirnānākalpanāmapravartanavimātratā-bhirnānāyuḥpramāṇavimātratābhirnānāparṣanmaṇḍalavyūhavimātratābhirnānākṣetraviśuddhinayasaṁdarśanavimātratābhiḥ nānācaryāpraṇidhānaprabhāvanāvimātratābhiḥ nānādharmadeśanāvyavasthānasarvaparipācanopāyavimātratābhiḥ nānādhātuvibhaṅgaśāsanasthityadhiṣṭhānasaṁdarśana vimātratābhiḥ| sarvatra ca tatra sudhanaḥ śreṣṭhidārakaḥ pādamūlagatamātmānaṁ saṁjānīte sma||
sa sarvaparṣanmaṇḍaleṣu sarvakriyāsaṁdarśaneṣu sarvāyuḥpramāṇavimātratāsu asaṁpramuṣitena smṛtyadhiṣṭhānajñānena sarvasaṁjñāgatavyavasitāyāṁ jñānabhūmau sthito yāvanti teṣu sarvakūṭāgāreṣu ghaṇṭākiṅkiṇījālatūryasaṁgītiprabhṛtīnyārambaṇāni sattvebhyastebhyo'cintyameghanigarjitanirghoṣaśabdaṁ niścarantamaśrauṣīt| kvacidbodhicittavimātratāṁ kvacitpāramitācaryāpraṇidhānavimātratāṁ kvacidbhūmyapramāṇavimātratāṁ kvacidabhijñācintyavikurvitavimātratāṁ kvacittathāgatapūjāvimātryavimātratāṁ kvacidbuddhakṣetravyūhavimātratāṁ kvacidapramāṇatathāgatadharmameghavimātratām evaṁ sarvadharmanirghoṣān yathāpūrvaparikīrtitānaśrauṣīt| kvacitsarvajñatāprasthānaśabdamaśrauṣīt-amuṣmin lokadhātāvamuko nāma bodhisattvo bodhicittamutpādayati amukaṁ dharmamukhaṁ śrutvā amukena kalyāṇamitreṇa samādāpito'mukasya tathāgatasya pādamūle evaṁnāmni kalpe īdṛśe buddhakṣetre īdṛkparṣanmadhyagate īdṛśaṁ kuśalamūlamūlamavaropya īdṛśāṁstathāgataguṇān śrutvā īdṛśenādhyāśayena īdṛśyā praṇidhānavimātratayā| iyataḥ kalpān bodhisattvacaryāṁ caritvā iyadbhiḥ kalpairanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate| īdṛgnāmadheyaḥ īdṛśena āyuḥpramāṇena īdṛśyā buddhakṣetraguṇavyūhāsaṁpadā|
īdṛśena praṇidhānaviśeṣeṇa īdṛśena sattvavinayena īdṛśena śrāvakapratyekabuddhabodhisattvasaṁnipātena| tasya parinirvṛtasya iyataḥ kalpān saddharmaḥ sthāsyati, iyān samartho bhaviṣyati| kvacinnirghoṣamaśrauṣīt-amuṣmiṁllokadhātāvamuko nāma bodhisattvo dānapāramitāyāṁ carannīdṛśāni duṣkaraparityāgaśatāni karoti| amuko bodhisattvaḥ śīlaṁ rakṣati, kṣāntiṁ bhāvayati, vīryamālabhate, dhyānāni samāpadyate prajñāvicayaprayuktaḥ| amuko bodhisattvaḥ saddharmaparyeṣṭiheto rājaparityāgaṁ karoti, ratnaparityāgaṁ putraparityāgaṁ bhāryāparityāgaṁ hastapādanayanottamāṅgaparityāgaṁ karoti, agniprapatanaṁ karoti| amuko nāma bodhisattvaḥ tathāgataśāsanamabhyudgato dharmabhāṇakatvaṁ karoti, dharmadānaṁ dadāti, dharmayajñaṁ yajati, dharmadhvajamucchrayati, dharmabherīṁ parāhanti, dharmaśaṅkhamāpūrayati, dharmavarṣaṁ pravarṣati, tathāgataśāsanaṁ dhārayati, tathāgatacaityānyalaṁkaroti, tathāgatavigrahān kārayati, sattvasukhopadhānamupasaṁharati, saddharmakośamārakṣati| kvacinnirghoṣamaśrauṣīt-amuṣmiṁllokadhātāvamuko nāma tathāgata etarhi tiṣṭhati dhriyate yāpayati, dharmaṁ ca deśayati evaṁnāmnābhiṣekeṇa īdṛśyāṁ parṣadi īdṛśe buddhakṣetre īdṛśe kalpe īdṛśenāyuḥpramāṇena īdṛśyā dharmadeśanayā īdṛśena sattvavinayena īdṛkpraṇidhyabhisaṁbodhena| evamekaikasmād ghaṇṭākiṅkiṇījālatūryādikādārambaṇādapramāṇadharmamukhavimātratānirghoṣānaśrauṣīt| sarveṣāṁ ca teṣāṁ nirghoṣāṇāṁ śraveṇa sudhanaḥ śreṣṭhidārako vipulaprītivegābhiṣyandita cittastāni dharmamukhāni śṛṇoti| kvaciddhāraṇīmukhāni pratyalabhata, kvacitpraṇidhānamukhāni, kvacitkṣāntimukhāni, kvaciccaryāmukhāni, kvacitpraṇidhānamukhāni, kvacitpāramitāmukhāni, kvacidabhijñāmukhāni, kvacidvidyājñānālokamukhāni, kvacidvimokṣamukhāni, kvacitsamādhipraveśamukhāni pratyalabhata||
tebhyaśca ādarśamaṇḍalebhyo'parimāṇapratibhāsavyūhavijñaptimapaśyat| kvacittathāgataparṣanmaṇḍalapratibhāsavijñaptiṁ kvacidbodhisattvaparṣanmaṇḍalapratibhāsavijñaptiṁ kvacicchrāvakaparṣanmaṇḍalapratibhāsavijñaptiṁ kvacitpratyekabuddhaparṣanmaṇḍalapratibhāsavijñaptiṁ kvacittathāgataparṣanmaṇḍalapratibhāsavijñaptiṁ kvacitsaṁkliṣṭakṣetrapratibhāsavijñaptiṁ kvacidviśuddhakṣetrapratibhāsavijñaptiṁ kvacitsaṁkleṣṭaviśuddhakṣetrapratibhāsavijñaptiṁ kvacitsarvabuddhaikalokadhātupratibhāsavijñaptiṁ kvacidbuddhalokadhātupratibhāsavijñaptiṁ kvacitparīttalokadhātupravibhāsavijñaptiṁ kvacinmahadgatalokadhātupratibhāsavijñaptiṁ kvacitsūkṣmalokadhātupratibhāsavijñaptiṁ kvacidudāralokadhātupratibhāsavijñaptiṁ kvacidindrajālapraveśalokadhātupratibhāsavijñaptiṁ kvacidvyatyastalokadhātupratibhāsavijñaptiṁ kvacidadhamūrdhvaṁlokadhātupratibhāsavijñaptiṁ kvacitsamadharaṇītalapraveśalokadhātupratibhāsavijñaptiṁ kvacinnarakatiryakpretāvabhāsalokadhātupratibhāsavijñaptiṁ kvaciddevamanuṣyākīrṇalokadhātupratibhāsavijñaptimadrākṣīt| teṣu ca caṁkrameṣu niṣadya svāsaneṣu ca asaṁkhyeyān bodhisattvān nānākāryaprayuktānapaśyat| kāṁściccaṁkramyamāṇān kāṁścidvyāyacchataḥ kāṁścidvipaśyataḥ kāṁścinmahākaruṇayā spharamāṇān kāṁścidvividhān śāstranayān lokārthasaṁprayuktānabhinirharamāṇān kāṁściduddiśataḥ kāṁścitsvādhyāyamānān kāṁścillikhitaḥ kāṁścitparipraśnayataḥ kāṁścitrtriskandhadeśanāpariṇamanābhiyuktān kāṁścitpraṇidhānānyabhinirharamāṇān||
tebhyaśca stambhebhyaḥ sarvamaṇirājaprabhājālāni niścaranti vyapaśyat| kvacinnīlavarṇāni kvacitpītavarṇāni kvacillohitavarṇāni kvacidavadātavarṇāni kvacitsphaṭikavarṇāni kvacittapanīyavarṇāni kvacidindranīlavarṇāni kvacidindrāyudhavarṇāni kvacijjāmbūnadasuvarṇavarṇāni kvacitsarvaprabhāsavarṇāni kāyacittaprītisaṁjananaparamanayanābhirāmāṇi| tāṁśca jāmbūnadasuvarṇavarṇakadalīstambhān sarvaratnavigrahāṁśca puṣpameghāvalambitāpāṇīnadrākṣīt| mālyadāmapāṇīn chatradhvajapatākāpāṇīn gandhadhūpavilepanapāṇīn vividharatnavicitrasuvarṇasūtrapāṇīn vividhamuktāhārapāṇīn nānāratnahārapāṇīn sarvavyūhaparigṛhītapāṇīn| kāṁścidavanatacūḍāmaṇimakuṭān animiṣanayanān kṛtāñjalipuṭān namasyato'paśyat| tebhyaśca muktāhārebhyaḥ sarvagandhaparibhāvitāṣṭāṅgopetasūkṣmajaladharān prasravamāṇānapaśyat| tebhyaśca vaiḍūryamaṇihārajālebhyo dīrghapaṅktīn kṣarantīnapaśyat| tāni ca ratnacchatrāṇi sarvālaṁkāravyūhopaśobhitānyapaśyat| tāṁ ca ratnaghaṇṭākiṅkiṇījālapaṭṭadāmakalāpamaṇiśalākāvicitramaṇiratnakośasamalaṁkṛtagarbhāmapaśyat| tābhyaśca puṣkiriṇībhyo'saṁkhyeyāni ratnapadmotpalakumudapuṇḍarīkānyabhyudgatānyapaśyat| kānicidvitastipramāṇamātrāṇi kānicidvyāmapramāṇamātrāṇi kānicicchakaṭacakrapramāṇamātrāṇi| teṣu ca nānārūpān vyūhānapaśyat| yaduta strīrūpān puruṣarūpān dārakarūpān dārikārūpān śakrarūpān brahmarūpān lokapālarūpān devanāgayakṣagandharvāsuragaruḍakinnaramahoragarūpān śrāvakapratyekabuddhabodhisattvarūpān sarvajagadrūpasaṁsthānaśarīrān vicitranānāvarṇān kṛtāñjalipuṭānavanatakāyānnamasyato'paśyat| dvātriṁśanmahāpuruṣalakṣaṇasamalaṁkṛtakāyāṁśca tathāgatavigrahān paryaṅkaniṣaṇṇānapaśyat||
yā ca sā vaiḍūryatalāṣṭāpadamahāpṛthivī, tatra ekaikato'ṣṭāpadādacintyāḥ pratibhāsavijñaptīrapaśyat| kvacitkṣetrapratibhāsavijñaptiṁ kvacidbuddhapratibhāsavijñaptim| yāvantaśca teṣu kūṭāgāreṣvalaṁkāravyūhāḥ, tān sarvānekaikasminnaṣṭāpade pratibhāsaprāptānapaśyat| teṣāṁ ca ratnavṛkṣāṇāṁ sarvatra puṣpaphalakośebhyo nānāsaṁsthānavicitrasuvarṇarūpārdhakāyānapaśyat| kvacidbuddhārdhakāyān kvacidbodhisattvārdhakāyān kvaciddevanāgayakṣagandharvāsuragaruḍakinnaramahoragārdhakāyān kvacicchakrabrahmalokapālārdhakāyān kvaciccakravartimanuṣyendrārdhakāyān kvacidrājakumāraśreṣṭhigṛhapatyamātyastrīpuruṣadārakadārikābhikṣubhikṣuṇyupāsakopāsikārdhakāyān kāṁścitpuṣpadāmāvalambitapāṇīn kāṁścidratnahārābhipralambitapāṇīn kāṁścitsarvavyūhaparigṛhītapāṇīn kāṁścidavanatakāyān kṛtāñjalipuṭānanimiṣanayanān namasyataḥ kāṁścidabhiṣṭuvataḥ kāṁścitsamāpannān kāṁścitsuvarṇavarṇāvabhāsān kāṁścidrūpyavarṇāvabhāsān kāṁścittuṣārasukumāravarṇāvabhāsān kāṁścidindranīlamaṇivarṇāvabhāsān kāṁścidvirocanamaṇiratnāvabhāsān kāṁścitsarvaratnavarṇāvabhāsān kāṁściccampakapuṣpavarṇāvabhāsān kāṁścitprabhākāyāvabhāsān kāṁścillakṣaṇavicitrātmabhāvānapaśyat| tebhyaśca ardhacandrebhyo'saṁkhyeyāṁścandrasūryagrahanatārāpratibhāsān niścarya daśadiśo'vabhāsayamānānapaśyat||
tāśca prāsādavimānakūṭāgārabhittīḥ sarvaratnāṣṭāpadavicitrā apaśyat| teṣu ca sarvaratnāṣṭāpadeṣu maitreyasya bodhisattvasya sarvabodhisattvacaryākramamapaśyat yathā pūrvaṁ bodhisattvāścaryāmacaran| kvacidaṣṭāpade maitreyasya bodhisattvasya śiraḥpradānamapaśyat| kvacinnetrapradānaṁ kvacidvastrapradānaṁ kvaciccūḍāmaṇiratnapradānaṁ kvacitsaddharmacūḍāmaṇipradānaṁ kvaciddantapradānaṁ kvacijjihvāpradānaṁ kacitkarṇanāsāpradānaṁ kvaciddhṛdayapradānaṁ kvacinmajjamāṁsapradānaṁ kvacidrudhirapradānaṁ kvacicchavicarmapradānaṁ kvacinmāṁsanakhapradānaṁ kvacitsajālāṅgulipradānaṁ kvacitsarvaśarīrapradānaṁ kvacitputraduhitṛbhāryāpradānaṁ kvacidratnarāśipradānaṁ kvacidgrāmanagaranigamajanapadarāṣṭrarājadhānīpradānaṁ kvacijjambudvīpapradānaṁ kvaciccaturdvīpapradānaṁ kvacitsarvarājyaiśvaryapradānaṁ kvacidbhadrarājāsanapradānaṁ kvaciddāsadāsīpradānaṁ kvacidantaḥpurapradānaṁ kvacidudyānatapovanapradānaṁ kvacicchatradhvajapatākāpradānaṁ kvacitpuṣpamālyagandhānulepanapradānaṁ kvacid glānapratyayabhaiṣajyapradānaṁ kvacitsarvānnapānavidhipradānaṁ kvacitsarvopakaraṇapradānaṁ kvacitsarvopāśrayapradānaṁ kvacidratnakāṁsyapātrīpradānaṁ kvacidvararathapradānaṁ kvacidbandhanāgāragatān vimokṣayantaṁ kvacidvadhyān nirmokṣayantaṁ kvacidbālāṁścikitsamānaṁ kvacitpranaṣṭamārgāṇāṁ mārgamupadarśayantaṁ kvaciddāśabhūtaṁ nadīpathe nāvaṁ vāhayamānaṁ kvacidbālāhāśvarājabhūtaṁ mahāsamudre rākṣasīdvīpagatān sattvān paritrāyamāṇaṁ kvacinmaharṣibhūtaṁ śāstrāṇyabhinirharamāṇaṁ kvaciccakravartibhūtaṁ daśakuśaleṣu karmapatheṣu sattvān pratiṣṭhāpayamānaṁ kvacidvaidyabhūtamāturāṇāṁ cikitsāṁ prayojayamānaṁ kvacinmātāpitaramupatiṣṭhantaṁ kvacitkalyāṇamitrāṇi śuśrūṣantaṁ kvacicchrāvakavarṇarūpeṇa sattvavinayena prayuktaṁ kvacitpratyekabuddhavarṇarūpeṇa kvacidbodhisattvavarṇarūpeṇa kvacidbuddhavarṇarūpeṇa kvacitsattvavinayaprayuktaṁ kvacitsattvajātakaviśeṣairupapattiṁ saṁdarśya sattvān paripācayamānaṁ kvaciddharmabhāṇakarūpeṇa tathāgataśāsanopagatamuddiśantaṁ svādhyāyamānaṁ yoniśomīmāṁsāprayuktaṁ tathāgatacaityānyalaṁkurvāṇaṁ tathāgatavigrahān kārayamāṇaṁ buddhapūjāyāṁ sattvān samādāpayamānaṁ gandhānulepanapradānaṁ sugandhatailābhyañjanapuṣpamālyāropaṇādisarvākārabuddhapūjāprayuktaṁ daśasu kuśalamūleṣu karmapatheṣu sattvān pratiṣṭhāpayamānaṁ pañcasu śikṣāpadeṣu aṣṭāṅgapoṣadheṣu buddhadharmasaṁghaśaraṇagamaneṣu pravrajyāyāṁ dharmaśravaṇe uddeśasvādhyāyayoniśomanasikāreṣu sattvānniyojayamānaṁ dharmasāṁkathyāya siṁhāsanasaṁniṣaṇṇaṁ buddhabodhiṁvivṛṇvantam| iti hi yāvanmaitreyo bodhisattvo'saṁkhyeyaiḥ kalpakoṭīniyutaśatasahasraiḥ ṣaṭsu pāramitāsu cīrṇacaritaḥ, tatsarvaṁ sudhanaḥ śreṣṭhidārakastata ekaikasmādaṣṭāpadādaparāparairākārairadrākṣīt| sa kvacitkūṭāgāre yāvanti maitreyeṇa bodhisattvena kalyāṇamitrāṇi paryupāsitāni teṣāṁ vikurvitavyūhānadrākṣīt| sarveṣu ca teṣu kalyāṇamitreṣu upasaṁkrāntamābhāṣyamāṇamātmānaṁ saṁjānīte sma-ehi sudhana svāgatam| māsi klāntaḥ| paśyemāṁ bodhisattvācintyatām||
iti hi sudhanaḥ śreṣṭhidārakastata ekaikasmātkūṭāgārādekaikasmādārambaṇādimāni ca anyāni ca avicintyavyūhaviṣayavikurvitānyadrākṣīt| asaṁpramuṣitena smṛtibalādhānena samantadigvyavacāritayā cakṣuḥpariśuddhyā anāvaraṇena vipaśyanākauśalyajñānena bodhisattvajñānādhiṣṭhānavaśitāpratilambhena bodhisattvasaṁjñāgataprasṛtāyāṁ jñānabhūmau sthitaḥ, tatsarvamanantavyūhaviṣayavikurvitamadrākṣīt| tadyathā puruṣaḥ suptaḥ svapnāntaragato vividhān rūpārambaṇaviśeṣān paśyet yaduta gṛhavimānaramaṇīyāni vā grāmanagaranigamajanapadaramaṇīyāni vā vastrānnapānaparibhogaramaṇīyāni vā gītavādyatūryasaṁgītivividharatikrīḍāramaṇīyāni vā paśyet| udyānārāmatapovanaramaṇīyāni vā vṛkṣanadīpuṣkiriṇīparvataramaṇīyāni vā mātāpitṛmitrajñātisālohitasamavadhānagataṁ vā ātmānaṁ saṁjānīte| mahāsamudraṁ vā paśyet sumeruṁ vā parvatarājānaṁ sarvadevabhavanāni vā jambudvīpaṁ vā, anenakayojanaśatasthitaṁ vā ātmānaṁ saṁjānīte| tacca gṛhaṁ vā avacarakaṁ vā vipulaṁ paśyet| sarvaguṇālaṁkārasamavasṛtaṁ divasameva saṁjānīte| na rātridīrghaṁ ca saṁjānīte na hrasvam, na svapna iti saṁjānīte| sukhopasthānaṁ cātmanaḥ paśyet| sa prasrabdhakāyasaṁskāro vigatastyānamiddhaḥ sarvaratyapakarṣito vipulaprītisukhasaṁvedī dīrghaṁ ca vipulaṁ ca saṁjānīte| divasaṁ vā saptāhaṁ vā ardhamāsaṁ vā saṁvatsaraṁ vā varṣaśataṁ vā tato vā uttari saṁjānīte| prativibuddhaśca tatsarvamanusmaret| evameva sudhanaḥ śreṣṭhidārakaḥ bodhisattvādhiṣṭhānena sarvatraidhātukasvapnasamavasaraṇajñānena parīttasaṁjñāgataniruddhacetā vipulamahadgatānāvaraṇabodhisattvasaṁjñāgatavihārī bodhisattvaviṣayānugato'cintyabodhisattvanayapraveśānusṛtabuddhistatsarvavyūhavikurvitamapaśyat saṁjānīte'nubhavati vicārayati nimittīkaroti ālakṣayati, tatra ca sthitamātmānaṁ saṁjānīte| tadyathā glānaḥ puruṣaścarame cittotpāde vartamāna upapatyānantaryacitte pratyupasthite karmabhave āmukhībhūte yathākṛtakarmopacayavipākena aśubhakarmapratyayena narakaṁ vā paśyet, tiryagyoniṁ vā pretaviṣayaṁ vā yamapuruṣān vā dṛḍhapraharaṇagṛhītān ruṣitānākrośato ruditākrośitaśabdaṁ ca nārakāṇāṁ śruṇuyāt|
tāṁ ca kṣāranadīṁ paśyet, tāṁśca kṣuradhārāparvatān, tāṁ ca kūṭāśālmalīm, tacca asipatravanaṁ paśyet| tāṁśca mahānarakānādīptān saṁprajvalitānekajvālībhūtān, tāśca lohakumbhīḥ paśyet, tāḥ kāraṇāḥ kāryamāṇān, tāṁśca vedanāmanubhūyamānān saṁjānīt| tāni ca nairayikānyagnisaṁtāpaduḥkhāni paśyedanubhavet| śubhakarmopacayena vā devabhavanaṁ paśyet| devaparṣadapsarogaṇaṁ sarvavyūhālaṁkārāṁśca paśyet, udyānavimānanadīpuṣkariṇīratnaparvatakalpavṛkṣaparibhogān vā paśyedanubhavet, tadāyuḥkālaṁ ca saṁjānīyāt-itaścyutastatra vopapanno'nantarhita eva karmaviṣayācintyatayā etāṁ kriyāṁ paśyet saṁjānīta anubhavet| evameva sudhanaḥ śreṣṭhidārako bodhisattvakarmaviṣayācintyatayā tatsarvavyūhavikurvitamadrākṣīt| tadyathā bhūtagrahāviṣṭaḥ puruṣo vividhāni rupagatāni paśyati| yacca paripṛcchate, tadvyākaroti| evameva sudhanaḥ śreṣṭhidārako bodhisattvajñānādhiṣṭhānabalena tān sarvavyūhānadrākṣīt| tadyathā nāgabhavanapraviṣṭaḥ puruṣo nāgasaṁjñāgatapraveśena divasaṁ vā saptāhaṁ vā ardhamāsaṁ vā māsaṁ vā saṁvatsaraṁ vā varṣaśataṁ vā saṁjñāmātraṁ saṁjānīte, nāgasaṁjñāgatotsṛṣṭo manuṣyasaṁjñāgatena muhūrtamātraṁ paśyet| evameva sudhanaḥ śreṣṭhidārako bodhisattvasaṁjñāgatānusmṛtabuddhistanmaitreyasya bodhisattvasya adhiṣṭhānavaśena tanmuhūrtaṁ bahūni kalpakoṭīniyutaśatasahasrāṇi saṁjānīte sma| tadyathāsti sarvajagadvaravyūhagarbhaṁ nāma mahābrahmaṇo vimānam| tatra sarvatrisāhasramahāsāhasro lokadhāturābhāsamāgacchati pratibhāsayogena sarvārambaṇāmiśrībhūtaḥ| evameva sudhanaḥ śreṣṭhidārakaḥ tān sarvān vyūhānanyonyāsaṁkīrṇān sarvārambaṇeṣu pratibhāsaprāptaḥ tadyathā kṛtsnāyatanasamāpattivihārī bhikṣureko'dvitīyaḥ śayane vā caṁkrame vā niṣadyāyāṁ vā utthito vā niṣaṇṇo vā yathākṛtsnasamāpattiviṣayāvatāreṇa sarvalokaṁ saṁjānīte paśyatyanubhavati dhyāyiviśeṣācintyatāyai| evameva sudhanaḥ śreṣṭhidārakaḥ tān sarvān vyūhān yathāviṣayāvatāreṇa paśyati saṁjānīte| tadyathā gandharvanagarāṇāṁ sarvavyūhālaṁkārā gaganatale saṁdṛśyante, na ca kasyacidāvaraṇatvāya kalpante| tadyathā yakṣavimānapraviṣṭāni manuṣyavimānāni yakṣavimānāntargatānyanyonyāsaṁbhinnāni yathākāmaviṣayapariśuddhyā saṁdṛśyante| tadyathā mahāsamudre sarvasya trisāhasramahāsāhasrasya lokadhātoḥ pratibhāsasamudrāḥ saṁdṛśyante| tadyathā māyākāro mantravidyauṣadhibalādhiṣṭhānena sarvarūpagatāni sarvakriyāśca saṁpaśyati| evameva sudhanaḥ śreṣṭhidārako maitreyasya bodhisattvasyādhiṣṭhānajñānamāyācintyapradeśena tāni sarvavyūhavikurvitānyadrākṣīt dharmajñānamāyābalābhinirhṛtena bodhisattvavaśitādhiṣṭhānajñānamāyāgatena||
atha khalu maitreyo bodhisattvastatkūṭāgāraṁ praviśya tadadhiṣṭhānamavasṛjya sudhanaṁ śreṣṭhidārakamacchaṭāśabdaṁ kṛtvā etadavocata-uttiṣṭha kulaputra| eṣā dharmāṇāṁ dharmatā| aviṣṭhapanapratyupasthānalakṣaṇāḥ kulaputra sarvadharmā bodhisattvajñānādhiṣṭhitāḥ| evaṁ svabhāvāpariniṣpannā māyāsvapnapratibhāsopamāḥ| atha khalu sudhanaḥ śreṣṭhidārakaḥ tenācchaṭāśabdena tataḥ samādhervyutthitaḥ| taṁ maitreyo bodhisattva āha-dṛṣṭā te kulaputra bodhisattvādhiṣṭhānavikurvāḥ? dṛṣṭāste bodhisattvasaṁbhārabalaniṣyandāḥ? dṛṣṭā te bodhisattvapraṇidhijñānaviṭhapanā? dṛṣṭāste bodhisattvacaryāsamudāgamāḥ? śrutaṁ te bodhisattvaniryāṇamukham? dṛṣṭā te buddhakṣetravyūhāpramāṇatā? dṛṣṭā te tathāgatapraṇidhivaiśāradyavaiśeṣikatā? anugatā te bodhisattvavimokṣācintyatā? anubhūtaṁ te bodhisattvasamādhiprītimukham? sudhana āha-dṛṣṭamārya kalyāṇamitrādhiṣṭhānena kalyāṇamitraprabhāveṇa| api tu khalu ārya ko nāmaiṣa vimokṣaḥ? maitreya āha-sarvatryadhvārambaṇajñānapraveśāsaṁmoṣasmṛtivyūhagarbho nāma kulaputra eṣa vimokṣaḥ| īdṛśānāṁ ca kulaputra vimokṣāṇāmanabhilāpyānabhilāpyānāmekajātipratibaddho bodhisattvo lābhī| sudhana āha-kva asau ārya vyūho gataḥ? maitreyo bodhisattva āha-yata evāgataḥ| sudhana āha-kuta āgataḥ? maitreyo bodhisattva āha-bodhisattvajñānādhiṣṭhānābhinirhārādāgataḥ| tatraivādhiṣṭhānena tiṣṭhati| na kvacidgato nāgato na rāśībhūto na saṁcayabhūto na kūṭastho na bhāvastho na bhāvasthito na deśastho na pradeśasthaḥ| tadyathā kulaputra nāgānāṁ meghajālaṁ na kāyena cittena abhyantarībhūtaṁ na saṁcayasthitaṁ na saṁdṛśyate| nāgacetanāvaśena apramāṇā vārighārāḥ pramuñcati nāgaviṣayācintyatayā| evameva kulaputra te vyūhā nādhyātmagatā na bahirdhāgatā na ca na saṁdṛśyante, bodhisattvādhiṣṭhānavaśena, tava ca subhājanatayā| tadyathā kulaputra māyākārasya sarvamāyāgataviṣayaṁ saṁdarśayamānasya māyā na kutaścidāgacchanti na vigacchanti na kvacitsaṁkrāntim, saṁdṛśyate ca mantrauṣadhibalena| evameva kulaputrate vyūhā na kvacidgatā na kutaścidāgatā na kvacidrāśībhūtāḥ| saṁdṛśyante ca acintyabodhisattvajñānamāyāsuśikṣitvāt pūrvapraṇidhānādhiṣṭhānajñānavaśitayā| sudhana āhaṁ-kiyaddūrādārya āgacchasi? āha-anāgatagatiṁgataḥ| kulaputra bodhisattvānāṁ gatiḥ acalanāsthānagatiḥ| anālayāniketagatiḥ| acyutyupapattigatiḥ| asthānasaṁkrāntigatiḥ| acalanānutthānagatiḥ| anavekṣāniketagatiḥ| akarmavipākagatiḥ| anutpādānirodhagatiḥ| anucchedāśāśvatagatiḥ| api tu kulaputra mahākaruṇāgatirbodhisattvānāṁ vineyasattvāvekṣaṇatayā, mahāmaitrīgatirbodhisattvānāṁ duḥkhitasattvaparitrāṇatayā, śīlagatirbodhisattvānāṁ yathāśayopapattitayā, praṇidhānagatirbodhisattvānāṁ pūrvādhiṣṭhānena, abhijñāgatirbodhisattvānāṁ sarvasukhasaṁdarśanatayā, anabhisaṁskāragatirbodhisattvānāṁ sarvatathāgatapādamūlānuccalanatayā, anāyūhaviyūhagatirbodhisattvānāṁ kāyacittāsaṁpravaṇatayā, prajñopāyagatirbodhisattvānāṁ sattvānuvartanatayā, nirmāṇasaṁdarśanagatirbodhisattvānāṁ pratibhāsapratibimbanirmitaśarīrasamatayā|
api ca kulaputra yadvadasi-kiyaddūrāttvamāgacchasīti| ahamasmin kulaputra āgacchāmi janmabhūmermāladebhyo janapadebhyaḥ kuṭigrāmakāt| tatra gopālako nāma śreṣṭhī| taṁ buddhadharmeṣu pratiṣṭhāpya janmabhūmakānāṁ ca manuṣyāṇāṁ yathābhājanatayā dharmaṁ deśayitvā mātāpitṛjñātisaṁbandhinaśca brāhmaṇagṛhapatīn mahāyāne samādāpya| sudhana āha-katamā ārya bodhisattvānāṁ janmabhūmiḥ? āha-daśemāḥ kulaputra bodhisattvānāṁ janmabhūmayaḥ| katamā daśa? yaduta bodhicittotpādo bodhisattvānāṁ janmabhūmiḥ| bodhisattvakulajanaka adhyāśayo bodhisattvānāṁ janmabhūmiḥ| kalyāṇamitrakule janayitāḥ.......bhūmipratiṣṭhānaṁ bodhisattvānāṁ janmabhūmiḥ| pāramitākule janakaṁ........ praṇidhānābhinirhāro bodhisattvānāṁ janmabhūmiḥ| anutpattikadharmakṣāntikule janakau.......| sarvadharmapratipattiḥ kulaputra bodhisattvānāṁ janmabhūmiḥ| atītānāgatapratyutpannasarvatathāgatakule janayitrī janmabhūmiḥ| imāḥ kulaputra bodhisattvānāṁ daśa janmabhūmayaḥ||
prajñāpāramitā kulaputra bodhisattvānāṁ mātā, upāyakauśalyaṁ pitā, dānapāramitā stanyam, śīlapāramitā dhātrī, kṣāntīpāramitā bhūṣaṇālaṁkāraḥ, vīryapāramitā saṁvardhikā, dhyānapāramitā caryāviśuddhiḥ kalyāṇamitrāṇi śikṣācaryaḥ, sarvabodhyaṅgāni sahāyāḥ, sarvabodhisattvā bhrātaraḥ bodhicittaṁ kulam, pratipattiḥ kuladharmāḥ, bhūmyavasthānaṁ kṣāntipratilambhaḥ, kulābhijātiḥ praṇidhānābhinirhāraḥ, kulavidyālābhaḥ, caryāviśuddhiḥ, kuladharmānuvartanatā mahāyānasamādāpanā, kulavaṁśāvyavacchedaḥ abhiṣekaikajātipratibaddhatā, dharmarājeṣu putratvam, sarvatathāgatasamudāgamaḥ kulavaṁśapariśuddhiḥ| evaṁ hi kulaputra bodhisattvo'tikrānto bhavati bālapṛthagjanabhūmim| avakrānto bhavati bodhisattvaniyāmam| saṁbhūto bhavati tathāgatakūle| pratiṣṭhito bhavati tathāgatavaṁśe| avyavacchedāya pratipanno bhavati triratnavaṁśasya| paripālanābhiyukto bhavati bodhisattvakulasya| pariśuddho bhavati jātigotreṇa| anupakruṣṭo bhavati varṇajātyoḥ| anavadyo bhavati sarvajātaḥ| adoṣaḥ sadevake loke samārake sabrahmake saśramaṇabrāhmaṇikāyāṁ prajāyām| kulīno bhavati uttamabuddhakulasaṁbhūto mahāpraṇidhigarbhaśarīraḥ||
evaṁ kulajātisamṛddhāśca kulaputra bodhisattvāḥ pratibhāsāyatanasarvadharmaparijñātatvānna vijugupsante sarvalokopapattiṣu| nirmitopamasarvabhavopapattiparijñātatvānna saṁkliśyante sarvabhavagatyupapattisaṁvāseṣu| nirātmasarvabuddhatvānna parikhidyante sarvasattvaparipākavinayeṣu| mahāmaitrīmahākaruṇāśarīratvānna śrāmyanti sarvasattvānugraheṣu| svapnopamasaṁsārādhimuktatvānna paritrasanti sarvakalpasaṁvāseṣu| māyāmayaṁ ca skandhaparijñātatvānna krāmyanti sarvajanmacyutimaraṇasaṁdarśanena| dharmadhātuprakṛtikatvāyatanamucitvānna kṣaṇyante sarvaviṣayeṣu| marīcyupamasarvasaṁjñāgatasubhāvitatvānna muhyanti sarvasaṁsāragatiṣu| māyopamasarvadharmavikrīḍitatvādanupaliptā bhavanti sarvamāraviṣayaiḥ| sarvakāyaprabhāvitatvādavañcanīyā bhavanti sarvakleśaiḥ| upapattivaśitālabdhatvādgatiṁgatā bhavanti sarvagatiṣu| so'haṁ kulaputra sarvalokadhātūpapattyantargatena kāyena sarvajagadrūpasamairbalaviśeṣaiḥ sarvasattvopamairniruktisaṁbhedaiḥ sarvajagadupamābhirnāmadheyavimātratābhiḥ sarvasattvādhimuktisamairīryāpathaiḥ, sarvajagadvinayapramāṇairlokānuvartanaiḥ, sarvaviśuddhisamairjanmakulopapattisaṁdarśanaiḥ, kriyāvatāramukhaiḥ sarvasattvasaṁjñānupraveśaiḥ sarvabodhisattvapraṇidhinirmāṇasamairātmabhāvasaṁdarśanaprabhāvanaiḥ sarvadharmadhātuṁ spharitvā pūrvasabhāgacaritānāṁ sattvānāṁ pranaṣṭabodhicittānāṁ paripācanārthaṁ jambudvīpe ca janmopapattisaṁdarśanārthamiha dakṣiṇāpathe māladeṣu janapadeṣu kūṭāgrāmake brāhmaṇakuleṣūpapannānāṁ mātṛpitṛjñātisaṁbandhināṁ vinayārthaṁ brāhmaṇakulajātiviśeṣeṇa caiṣāṁ jātyabhimānikānirabhimānatāyai tathāgatakule saṁjananārthamihopapannaḥ| so'haṁ kulaputra iha dakṣiṇāpathe anenopāyena yathāśayānāṁ sattvānāṁ yathāvineyānāṁ paripākavinayaṁ kurvan ihaiva vairocanavyūhālaṁkāragarbhe kūṭāgāre prativasāmi| itaścāhaṁ cyutaḥ tuṣitabhavane upapattiṁ saṁdarśayiṣyāmi yathāśaye sattvānuvartanatāyai, tuṣitakāyikānāṁ ca sabhāgacaritānāṁ devaputrāṇāṁ paripākāya, sarvakāmadhātusamatikrāntānāṁ bodhisattvapuṇyajñānanirmāṇavyūhasaṁdarśanatāyai, kāmaratitṛṣṇāvinivartanatāyai, sarvasaṁsārānityatvaparidīpanatāyai, vipattiparyavasānasarvadevopapattisaṁdarśanatāyai, cyavanākāraṁ nāma mahājñānadharmamukhamekajātibaddhairbodhisattvaiḥ sārdhaṁ saṁgāyanāya, sahaparipācitānāṁ ca tatropapattisaṁgrahaṇatāyai, śākyamunisaṁpreṣitānāṁ ca vineyakalānāṁ prabodhanatāyai| kāle paripūrṇābhiprāyasarvajñatāmadhigamiṣyāmi| bodhiprāptaṁ ca māṁ kulaputra tvaṁ punarapi drakṣyasi sārdhaṁ mañjuśriyā kalyāṇamitreṇa||
api tu khalu punaḥ kulaputra-gaccha tvaṁ tameva mañjuśriyaṁ kumārabhūtam| upasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam, kathaṁ samantabhadracaryāmaṇḍalamavataritavyam, kathamabhinirhartavyam, kathaṁ praṇidhātavyam, kathaṁ vipulīkartavyam, kathamanusartavyam, kathaṁ paryadātavyam, kathaṁ praveṣṭavyam, kathaṁ paripūrayitavyam, sa te kulaputra kalyāṇamitra saṁdarśayiṣyati| tatkasya hetoḥ? sa kulaputra bodhisattvakoṭīniyutaśatasahasrāṇāṁ praṇidhānaviśeṣaḥ saṁvidyate yo mañjuśriyaḥ kumārabhūtasya| vistīrṇaḥ kulaputra mañjuśriyaḥ kumārabhūtasya caryānihāraṁ| apramāṇo mañjuśriyaḥ kumārabhūtasya praṇidhānābhinirhāraḥ apratiprasrabdho mañjuśriyaḥ kumārabhūtasya sarvabodhisattvaguṇaviśeṣābhinirhāraḥ| mātā mañjuśrīḥ kumārabhūto buddhakoṭīniyutaśatasahasrāṇām| avavādako mañjuśrīḥ kumārabhūto bodhisattvakoṭīniyutaśatasahasrāṇām| udyukto mañjuśrīḥ kumārabhūtaḥ sarvasattvadhātuparipākavinayāya| vistīrṇanāmacakro mañjuśrīḥ kumārabhūto daśadiksarvalokadhātuṣu| kathāpuruṣo mañjuśrīḥ kumārabhūto'nabhilāpyeṣu tathāgataparṣanmaḍaleṣu| saṁvarṇito mañjuśrīḥ kumārabhūtaḥ sarvatathāgataiḥ| gambhīradharmajñānavihārī mañjuśrīḥ kumārabhūtaḥ sarvadharmayathārthadarśī| durāgatagocaro mañjuśrīḥ kumārabhūtaḥ sarvavimokṣanayeṣu| avatīrṇaḥ samantabhadrabodhisattvacaryāyām| sa te kulaputra kalyāṇamitrājanakaḥ, tathāgatakule saṁvardhakaḥ, sarvakuśalamūlānutthāpakaḥ, bodhisaṁbhārāṇāṁ darśakaḥ, bhūtakalyāṇamitrāṇāṁ samādāpakaḥ sarvaguṇeṣu avatārakaḥ, mahāpraṇidhānajāle pratiṣṭhāpakaḥ, sarvapraṇidhānābhinirhāreṣu śrāvayitā, sarvabodhisattvaguhyānāṁ saṁdarśakaḥ, sarvabodhisattvacintyatāyāḥ, sabhāgacaritaḥ pūrvajanmasaṁvāseṣu| tasmāttarhi tvaṁ kulaputra mañjuśrīpādamūlagataḥ eva mā parīttamanamutpādaya, mā parikhedaṁ janaya sarvaguṇānuśāsanīpratilambheṣu| tatkasya hetoḥ? yāvanti tvayā sudhana kalyāṇamitrāṇi dṛṣṭāni, yāvanti caryāmukhāni śrutāni, yāvanto vimokṣanayā avatīrṇāḥ, yāvantaḥ praṇidhānaviśeṣā avagāḍhāḥ, sarvaṁ mañjuśriyaḥ kumārabhūtasyānubhāvo'dhiṣṭhānaṁ ca draṣṭavyam| sa ca mañjuśrīḥ kumārabhūtaḥ paramapāramitāprāptaḥ||
atha khalu sudhanaḥ śreṣṭhidārako maitreyasya bodhisattvasya pādau śirāsābhivandya maitreyaṁ bodhisattvaṁ mahāsattvamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya maitreyasya bodhisattvasyāntikāt prakrāntaḥ||52||
Links:
[1] http://dsbc.uwest.edu/node/4593