Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 13 karmavargaḥ

13 karmavargaḥ

Parallel Devanagari Version: 
१३. कर्मवर्गः [1]

(13) karmavargaḥ

śubhāśubhakarmaṇāṁ phalabhogaḥ

śubhānāmaśubhānāṁ ca karmaṇāṁ phalaniścayaḥ |

bhujyate sukṛtaṁ sarva karmabaddhā hi dehinaḥ ||1||

(yadaṅgī)kriyate karma tatkṛdbhiranubhūyate |

cittamānena mūḍhena tṛṣṇānagaravāsinā ||2||

svayameva phalaṁ bhuṅkte

sahāyairbahubhiḥ sārdha kurute karma duṣkṛtam |

ekākī karmaṇastasya phalaṁ bhuṅkte bhave bhave ||3||

karmaṇāmavisaṁyogaḥ sarvaiḥ svajanabāndhavaiḥ |

śubhāśubhaṁ paraṁ loke gacchantamanugacchati ||4||

yatra prayānti puṇyāni gandhastatrānudhāvati |

tathā śubhāśubhaṁ karma gacchantamanugacchati |

svakarmaphaladāyādā prāṇena karmayojinaḥ ||5||

sukṛtaiḥ suralokaṁ gacchanti

sukṛtaiḥ suralokeṣu duṣkṛtaiśca tathāpyadhaḥ |

yadduḥkhaṁ karmaphalajaṁ jāyate kaṭukodayam ||6||

tasyopamānamasuraṁ triṣu dhātuṣu jāyate |

tridoṣajaṁ tricittotthaṁ triṣu dhātuṣu pacyate ||7||

tasya karmavipākasya triṣu dhātuṣu lakṣyate |

hetupratyayasāmagrīsamutthaṁ ca prameva tat ||8||

anyakṛtakarmaṇaḥ phalaṁ nānyo bhuṅkte

na hyanyena kṛtaṁ pāpamanyena paripacyate |

sukarmaphaladāyādaḥ prāṇināṁ sarva eva hi ||9||

pūrvoktānāṁ trividhānāṁ svasya kṛta eva vipāko bhavati

karmaṇastrividhasyāsya na cāpyanyasya pacyate |

catvāriṁśadvipākasya ghoraṁ bhavati ceṣṭitam ||10||

karmaphalavarṇanam

ekaḥ karoti karmāṇi ekaśca phalamaśnute |

ekastarati durgāṇi sahāyo jāyate'paraḥ ||11||

jalāpekṣī jano yastu kurute karma duṣkṛtam |

na jano janaśatānāṁ bhuṅkte hi vyañjanaṁ (kvacit) ||12||

na hyanyena kṛtaṁ karma saṅkrāmatyaparasya tat |

na manye'nādinidhanamasmiṁlloke na cāparaiḥ ||13||

duḥkhāsvādaṁ sukhodbhūtaṁ yena duścaritaṁ kṛtam |

tena carati saṁsāre prerite karmavāyunā ||14||

kasya dharmo vardhate?

anapekṣitatattvasya vyākulīkṛtacetasaḥ |

vardhate sakalo (dharmaḥ) dharmāvṛtamanoharaḥ ||15||

ke narakaṁ gacchanti?

manasā vañcitāḥ sattvā manasā vipramohitāḥ |

gacchanti narakaṁ pāpāstamastamaparāyaṇāḥ ||16||

tamovṛte hi saṁsāre durlabhaṁ buddhaśāsanam |

duḥkhād duḥkhataraṁ yānti yebhyaḥ dharmo na rocate ||17||

anādimati saṁsāre karmajālāvṛtā prajā |

jāyate bhriyate cai(va) svakarmaphalahetunā ||18||

jāyante narake devā nārakeyāstathāvidhāḥ |

manuṣyāḥ pretaviṣaye narakaṁ vā prayānti hi ||19||

sukarmaṇaiva sukham

anyonyaprabhavaṁ dṛṣṭaṁ duḥkhaṁ vā yadi vā sukham |

kleśadharmodbhave janmanyaparādikṛtaṁ ca tat ||20||

asaṅkhyeyakṛtaṁ karma saṁsāre prāṇibhiḥ sadā |

tatra śakyaṁ budhairgantuṁ varjayitvā tathāgataiḥ ||21||

nādharmasya phalaṁ sādhu viparītaṁ na pacyate |

hetoḥ sadṛśatā dṛṣṭā jalasya vividhasya vai ||22||

sādṛśyasya hetuphalaṁ viparītaṁ na jātu hi |

saṁskṛtānāmarūpāṇāṁ hetuḥ pratyayasambhavaḥ ||23||

sahetukaṁ sarva karmaphalam

nāhetukaṁ phalaṁ dṛṣṭaṁ narake tu viśeṣataḥ |

hetusaṅghātasaṁsaktaṁ narakeṣu vipacyate ||24||

kṛtoparatagāḍhānāṁ niyataṁ pāpagāminām |

karmaṇā phalasambandho narakeṣu vipacyate ||25||

deśānāṁ prati kālaṁ tu yat karma (vi)nivartate |

tasya neṣṭaṁ phalaṁ dṛṣṭaṁ tattvamārgavidarśakaiḥ ||26||

udāharaṇapradarśanapūrvakaṁ phalasya karmādhīnatvameveti

dīpādhīnā prabhā yadvat karmādhīnaṁ phalaṁ tathā |

anyo'nyaphalasambhūtaḥ saṁskṛtaḥ sarva eva hi ||27||

pratītyasamutpādasamarthanam

anyonyahetukā dṛṣṭā hyanyonyavaśavartinaḥ |

sādṛśyasyānubandhena dṛśyante tattvadarśakaiḥ ||28||

nāhetuphalasandhānamīśvarādibhirāsthitam |

bhavanti saṁskṛtā dharmā deśitāstattvadarśibhiḥ ||29||

anādimatisaṁsāre hetupratyayasambhave |

sādṛśyaṁ karmaṇā dṛṣṭaṁ viparītaṁ na kalpyate ||30||

buddhasya svarūpam

tatstheṣu karmavaśagāḥ prāṇinaḥ karmahetujāḥ |

sa karmaphalatattvajño (buddha) ityabhidhīyate ||31||

keṣāṁ śāntiḥ na vidyate?

mārgāmārgaviruddhā ye mūḍhā buddhasya śāsane |

(na) teṣāṁ vidyate śāntirādityasya tamo yathā ||32||

karmāyattaṁ sukham

karmāyattaṁ sukhaṁ dṛṣṭaṁ sukhāyattaṁ manastathā |

mano'vaboddhayā(ste)dharmā ye vyutpattivicāriṇaḥ ||33||

sucaritasya karmaṇaḥ phalam

anityāḥ sarvasaṁskārā jalabud budasannibhāḥ |

tasmāt sucaritaṁ karma loke martya paratra ca ||34||

dṛṣṭaṁ karmaphalaṁ loke dṛṣṭā eva vicitratā |

yaḥ pramādaparaḥ puṁsāstasyātmā dhruvamapriyaḥ ||35||

karmarajjvātidṛḍhayā duṣpramokṣasugāḍhayā |

baddhā bālā na gacchanti nirvāṇapuramuttamam ||36||

||iti karmavargastrayodaśaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5915

Links:
[1] http://dsbc.uwest.edu/node/5951