Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > ālambanaparīkṣā

ālambanaparīkṣā

Bibliography
Title: 
Alambanapariksa [1]
Editor: 
Shastri, N. .Aiyaswami
Publisher: 
The Adyar Library
Place of Publication: 
Madras
Year: 
1942

ālambanaparīkṣā

Parallel Devanagari Version: 
आलम्बनपरीक्षा [2]

ālambanaparīkṣā

ācāryadiṅnāgakṛtā

namaḥ sarvabuddhabodhisattvebhyaḥ

1. yadyapīndriyavijñaptergrāhyāṁśaḥ (=aṇavaḥ) kāraṇaṁ bhavet|

atadābhatayā tasyā nākṣavadviṣayaḥ sa tu (aṇavaḥ)||

2. yadābhāsā na tasmāt sā dravyābhāvāt dvicandravat|

evaṁ bāhyadvayañcaiva na yuktaṁ matigocaraḥ||

3. sādhanaṁ sañcitākāramicchanti kila kecana|

aṇvākāro na vijñapterarthaḥ kaṭhinatādivat||

4. bhaveddhaṭaśarāvādestathā sati samā matiḥ|

ākārabhedādbhedaścet, nāsti tu dravyasatyaṇau||

5. pramāṇabhedābhāvāt saḥ, adravye'sti tataḥ sa hi|

aṇūnāṁ parihāre hi tadābhajñānaviplavāt||

6. yadantarjñeyarūpaṁ tu vahirvadavabhāsate|

so'rtho vijñānarūpatvāttatpratyayatayāpi ca||

7. ekāṁśaḥ pratyayo'vītāt śaktyarpaṇātkrameṇa [vā]|

sahakārivaśādyaddhi śaktirūpaṁ [tat] indriyam||

8. sā cāviruddhā vijñapterevaṁ viṣayarūpakam|

pravartate'nādikālaṁ śaktiścānyonyahetuke||

ityācāryadiṅnāgakṛtā ālambanaparīkṣāprakaraṇakārikā samāptā

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • śāstrapiṭaka
  • pramāṇa

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6362

Links:
[1] http://dsbc.uwest.edu/node/7656
[2] http://dsbc.uwest.edu/node/3789