Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > pañcarakṣādevīstotrāṇi

pañcarakṣādevīstotrāṇi

Parallel Devanagari Version: 
पञ्चरक्षादेवीस्तोत्राणि [1]

pañcarakṣādevīstotrāṇi

1 mahāpratisarāstotram

om namaḥ śrīmahāpratisarāyai

tathāgatādyāstathatāṁ tattvamāpurmahattaram |

dhāraṇīdhāraṇādyasyāḥ pratisarāṁ namāmi tām || 1 ||

raṇe śakro'jayaddaityān dhāraṇīdhvajadhṛg bahūn |

saṁgrāmajayadāṁ bhīmāṁ pratisarāṁ namāmi tām || 2 ||

yatprabhāvād brahmadatto'labhad rājyamakaṇṭakam |

sārvabhaumapradāṁ devīṁ pratisarāṁ namāmi tām || 3 ||

bahvaparādho'pi yadbhakto rājyādhikāramāptavān |

śastrādibhītisaṁhatrīṁ pratisarāṁ namāmi tām || 4 ||

ratnānyavāpurvaṇijo yāṁ smṛtvodadhinirgatāḥ |

sarvabādhāpraśamanīṁ pratisarāṁ namāmi tām || 5 ||

śrīmahāpratisarārakṣādevīstotraṁ samāptam |

2 mahāmantrānusāriṇīstotram

om namaḥ śrīmahāmantrānusāriṇyai

buddhādhiṣṭhānato buddhābhayadāṁ bhayanāśinīm |

bhavāmbudhinimagnānāṁ namo mantrānusāriṇīm || 1 ||

yanmantroccāraṇādeva ṣaḍītayaḥ sudāruṇāḥ |

nāśaṁ prayānti varadāṁ namo mantrāmusāriṇīm || 2 ||

mantrānusāriṇo lokān nānye mantrādayo grahāḥ |

pīḍayanti priyāṁścāpi namo mantrānusāriṇīm || 3 ||

buddho'bhyabhāṣad gāthāstā yanmantrakathanāntaram |

yābhiḥ sarvatra svasti syānnamo mantrānusāriṇīm || 4 ||

kalau buddhavihīne'smin lokānāṁ hitamācaret |

pāpotpātapraśamanīṁ namo mantrānusāriṇīm || 5 ||

śrīmahāmantrānusāriṇīstotraṁ samāptam |

3 mahāmāyūrīstotram

om namaḥ śrīmahāmāyūrīryai

duṣṭaṁ kṛṣṇabhujaṅgaṁ ca naraḥ svāntikaṁ pālayet |

yasyā mantrānubhāvena māyūrīṁ praṇamāmi tām || 1 ||

brahmādayo lokapālā yaddhāraṇyā samāpnuvan |

svāni svānyadhikārāṇi māyūrīṁ praṇamāmi tām || 2 ||

svarṇāvabhāsaṁ śikhinaṁ nālabhajjapinaṁ kudhīḥ |

amoghenāpi pāśena māyūrīṁ praṇamāmi tām || 3 ||

yanmantrajapato jīvāḥ prājīvañchuṣkapādapāḥ |

mṛtasaṁjīvinīṁ devīṁ māyūrīṁ praṇamāmi tām || 4 ||

yanmantrisaṅgāt pavano mahopadravaśāntikṛt |

buddhānāṁ bodhidāṁ nityaṁ māyūrīṁ praṇamāmi tām || 5 ||

śrīmahāmāyūrīrakṣādevīstotraṁ samāptam |

4 mahāśītavatīrakṣādevīstotram

om namo mahāśītavatyai

yaddhāraṇīmanujapan rāhulo bhadramāptavān |

viheṭhito grahaiḥ sarvaiḥ śītavatīṁ namāmyaham || 1 ||

pāpatāpe śītakarīṁ śītalādyupasargataḥ |

śītoṣṇaduḥkhaśamanīṁ śītavatīṁ namāmyaham || 2 ||

mantragranthitasūtrāṇāṁ dhāraṇāllakṣayojanam |

pathikānāṁ pālayitrīṁ śītavatīṁ namāmyaham || 3 ||

śmaśānasthena muninā yā samuccāritā purā |

grahopadravaśāntyarthaṁ śītavatīṁ namāmyaham || 4 ||

grahābhibhūtavātānāṁ granthipadavidhāriṇām |

grahabhītipraśamanīṁ śītavatīṁ namāmyaham || 5 ||

śrī mahāśītavatīrakṣādevīstotraṁ samāptam |

5 mahāsāhasrapramardinīstotram

om namaḥ śrīmahāsāhasrapramardinye

mahāsāhasrike loke sāhasrahitakāriṇām |

sahasrasattvajananīṁ naumi sāhasramardinīm || 1 ||

sopadravāyāṁ vaiśālyāṁ mahotsavo yataḥ sadā |

mahopasargaśamanīṁ naumi sāhasramardinīm || 2 ||

yakṣarākṣasabhūtānāṁ damanīṁ duṣṭacetasām |

duritopadravahatāṁ naumi sāhasramardinīm || 3 ||

yaddhāraṇīpaṭhanato rakṣitaḥ śākyakeśarī |

viṣato viṣadigdhāṁ tāṁ naumi sāhasramardinīm || 4 ||

madhumiśritabhaiṣajyaṁ sarvaroganivāraṇam |

mṛtasañjīvanaṁ loke naumi sāhasramardinīm || 5 ||

śrīmahāsāhasramardinīrakṣādevīstotraṁ samāptam |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/3705

Links:
[1] http://dsbc.uwest.edu/node/3869