The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
34 vāsantī|
atha khalu sudhanaḥ śreṣṭhidārako yena kapilavastu mahānagaraṁ tenopasaṁkrāntaḥ tāṁ sthāvarāyāḥ pṛthivīdevatāyā anuśāsanīmanusmaran, taṁ duryodhanagarbhaṁ bodhisattvavimokṣamanusmaran, tāṁ bodhisattvasamādhibhāvanāṁ vipulīkurvan, taṁ bodhisattvadharmanayamanuvicintayan, taṁ bodhisattvavimokṣavikrīḍitaṁ vicārayan, tāṁ bodhisattvavimokṣajñānasūkṣmādiṁ saṁvyavalokayan, taṁ bodhisattvavimokṣajñānasāgaramavataran, taṁ bodhisattvavimokṣajñānasaṁbhedamadhimucyamānaḥ, taṁ bodhisattvavimokṣānantajñānābhisaṁskāramanugacchan, taṁ bodhisattvavimokṣajñānasamudramavagāhamānaḥ| sa kapilavastumahānagaraṁ pradakṣiṇīkṛtya pūrveṇa nagaradvāreṇa praviśya madhye nagaraśṛṅgāṭakasya asthāt| acirāstamite sūrye sarvabodhisattvānuśāsanīṣu pradakṣiṇagrāhī vāsantyā rātridevatāyā darśanaparitṛṣitaḥ kalyāṇamitreṣu buddhajñānapratilambhaniścitabuddhiḥ samantajñānacakṣurviṣayaśarīrādhiṣṭhānaḥ sarvadigabhimukhena kalyāṇamitradarśanacittena udārādhimuktijñānagarbhasaṁjñāgatacetāḥ sarvārambaṇaprasṛtajñānacakṣuḥ sarvadharmadhātunayajñānasāgaraprasaraspharaṇānugatena samāṁdhicakṣuṣā sarvadigjñeyasāgaraṁ vyavalokayan, mahājñānacakṣuḥprasṛtāvahitāśayo'drākṣīdvāsantīṁ rātridevatāṁ kapilavastuno mahānagarasyordhvaṁ gaganatale vicitrānupamamaṇikūṭāgāre sarvavaragandhapadmagarbhamahāratnasiṁhāsane niṣaṇṇām, suvarṇavarṇena kāyenābhinīlamṛdubahukeśīmabhinīlanetrāmabhirūpāṁ prāsādikāṁ darśanīyāṁ sarvābharaṇālaṁkāravibhūṣitaśarīrāṁ raktavarāmbaranivasanāṁ candramaṇḍalālaṁkṛtabrahmajaṭāmakuṭadhāriṇīṁ sarvatārāgrahanakṣatrajyotirgaṇapratibhāsasaṁdarśanaśarīrām| yāvantaśca tayā vipule sattvadhātau akṣaṇāpāyadurgativinipātebhyaḥ sattvāḥ parimocitāḥ, tānapi tasyā romavivaragatānadrākṣīt| yāvantaḥ svargaloke pratiṣṭhāpitāḥ, yāvantaḥ śrāvakapratyekabodhau sarvajñatāyāṁ ca paripācitāḥ, tānapi tasyāḥ sarvaromavivaragatānapaśyat| yairnānopāyaiḥ paripācitāḥ kāyābhinirhārai rūpābhinirhārairvarṇābhinirhāraiḥ, tānapi tasyā romavivaragatānadrākṣīt| yairghoṣābhinirhāraiḥ svarāṅgābhinirhārairvividhamantradharmanayasaprayogaiḥ paripācitāḥ, tānapi tasyā romamukhebhyo'nuravamāṇānaśrauṣīt| yaiḥ kālābhinirhāraiḥ, yairyathāśayādhimuktasattvānuvartanaiḥ, yābhirbodhisattvacaryābhirbodhisattvavikramairbodhisattvasamādhivikurvitamukhairbodhisattvavṛṣabhitā-bhirbodhisattvavihārairbodhisattvāvalokitairbodhisattvavilokitairbodhisattvavikurvābhirbodhisattva-
mahāpuruṣasiṁhavijṛmbhitaiḥ, yairbodhisattvavimokṣavikrīḍitaistayā sattvāḥ paripācitāḥ, tānyapi tasyā romavivaragatāni prajānīte sma||
sa tān nānopāyasaṁprayuktān dharmanayasāgarān dṛṣṭvā śrutvā ca tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto vāsantyā rātridevatāyāḥ sarvaśarīreṇa praṇipatya utthāya vāsantīṁ rātridevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya vāsantyā rātridevatāyāḥ purataḥ prāñjaliḥ sthitvā evamāha-mayā khalu devate anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| so'haṁ kalyāṇamitrādhiṣṭhānān sarvabuddhaguṇān saṁpaśyan kalyāṇamitrāśritamātmānaṁ karomi| darśaya me devate sarvajñatāmārgaṁ yatra pratiṣṭhito bodhisattvo niryāti daśabalabhūmau||
evamukte vāsantī rātridevatā sudhanaṁ śreṣṭhidārakamevamāha-sādhu sādhu kulaputra, yastvamevaṁ kalyāṇamitrāveśāviṣṭaḥ kalyāṇamitravacanāni śuśrūṣuḥ kalyāṇamitrānuśāsanyāṁ pratipadyase| niyamena tvaṁ kalyāṇamitrānuśāsanīṁ pratipadyamānaḥ āsannībhaviṣyasyanuttarāyāṁ samyaksaṁbodhau| ahaṁ kulaputra sarvasattvatamovikiraṇadharmāvabhāsajagadvinayamukhasya bodhisattvavimokṣasya lābhinī| viṣamamatiṣu sattveṣu maitracittā, akuśalakarmapathapratipanneṣu karuṇacittā, kuśalakarmapathapratipanneṣu muditacittā| samaviṣamamatiṣu sattveṣūpekṣācittā, saṁkliṣṭeṣu viśodhanacittā, viṣamagateṣu samyakpratipannacittā, hīnādhimuktikeṣu udārādhimuktisaṁjananacittā, hīnendriyeṣu mahāvīryavegavivardhanacittā, saṁsārābhirateṣu saṁsāragaticakravinivartanacittā, śrāvakapratyekabuddhayānābhimukheṣu sattveṣu sarvajñatāmārgapratiṣṭhāpanacittā| evaṁ cittamanasikāraprayuktā khalu punarahaṁ kulaputra anena sarvasattvatamovikiraṇadharmāvabhāsajagadvinayamukhena bodhisattvavimokṣeṇa samanvāgatā||
ye sattvā andhakāratamisrāyāṁ rātrau parikrānteṣu manuṣyeṣu bhūtasaṁghānucaritāyāṁ taskaragaṇasaṁkīrṇāyāṁ viṣamacāritrasattvadikcaritāyāṁ kālābhrameghajālasaṁchannāyāṁ dhūmarajomalasamākulāyāṁ viṣamavātavṛṣṭisaṁkṣobhitāyāṁ candrādityajyotirgaṇarahitāyāṁ cakṣuṣkāryāparākramāyāṁ rātrau sāgaragatā bhavanti, sthalagatā vā parvatagatā vā aṭavīkāntāragatā vā vanāntaragatā vā deśāntaragatā vā grāmāntaragatā vā digantaragatā vā vidigantaragatā vā mārgāntaragatā vā mahāsāgaragatā vā vipannayānapātrā bhavanti, sthalagatā vā vihanyante, parvatagatā vā mahāprapāteṣu prapatanti, mahāṭavīkāntāragatā vā annapānavirahitā bhavanti, vanagahanavetrajālairavasaktā vā anayavyasanamāpadyante, deśāntaragatā vā taskarairhanyante, grāmāntaragatā vā viṣamacāritrā vinaśyanti, digantaragatā vā saṁmuhyanti, vidigantaragatā vā vimuhyanti, mārgāntaragatā vā vilayamāpadyante, teṣāmahaṁ kulaputra sattvānāṁ nānopāyamukhairlayanabhūtā bhavāmi-yaduta sāgaragatānāṁ kālikāvātameghavikiraṇatāyai kaluṣodakātikramaṇatāyai viṣamavātamaṇḍalīvikiraṇatāyai mahormivegavyupaśamanatāyai āvartabhayavimocanatāyai digudyotanatāyai samyagudakapathapratipādanatāyai tīradarśanatāyai| ratnadvīpopanayanāya mārgaṁ saṁdarśayāmi saṁgrāhakarūpeṇa sārthavāhakarūpeṇa| kasyacidrājarūpeṇa jagarājarūpeṇa kūrmarājarūpeṇa asurarājarūpeṇa garuḍarājarūpeṇa kinnararājarūpeṇa mahoragarāgarājarūpeṇa sāgaradevatārūpeṇa kaivartarūpeṇa pratiśaraṇabhūtā bhavāmi| tacca kuśalamūlamevaṁ pariṇāmayāmi-sarvasattvānāṁ pratiśaraṇabhūtā bhaveyaṁ sarvaduḥkhaskandhavinivartanatāyai| sthalagatānāṁ sattvānāṁ mohāndhakāratamisrāyāṁ rātrau veṇukaṇṭakaśarkarakaṭhallākīrṇāyāṁ ghoraviṣoragasaṁkīrṇāyāṁ nimnonnataviṣamapracārāyāṁ rajoreṇusamuddhatāyāṁ viṣamavātavṛṣṭisaṁkṣobhitāyāṁ śītoṣṇaduḥkhasaṁsparśāyāṁ vyālamṛgendrasābhiśaṅkāyāṁ vadhakataskaragaṇānuvicaritāyāṁ dharaṇyāṁ diksaṁmūḍhānāṁ sattvānāmādityarūpeṇa udgatacandrarūpeṇa maholkāpātarūpeṇa vidyunmālāniścāraṇarūpeṇa ratnābhārūpeṇa grahamaṇḍalarūpeṇa nakṣatrajyotirgaṇavimānaprabhārūpeṇa devarūpeṇa bodhisattvarūpeṇa sattvānāṁ trāṇabhūtā bhavāmi| evaṁ ca cittamutpādayāmi-anena kuśalamūlena sarvasattvānāṁ trāṇaṁ bhaveyaṁ sarvakleśāndhakāravidhamanatāyai| parvataprapātagatānāṁ sattvānāṁ maraṇabhayabhītānāṁ jīvitapratilambhāya yaśaskāmatāvaśagatānāṁ kīrtiśabdadhvajakāmānāṁ bhogārthikānāṁ lobhāviṣṭānāmupakaraṇaparyeṣṭyabhiyuktānāṁ lokasaṁpattyabhilāṣaparamāṇāṁ putrabhāryāsnehavinibaddhānāṁ dṛṣṭigatagahanapranaṣṭānāṁ vividhaduḥkhabhayopadrutānāṁ nānopāyamukhaiḥ śaraṇabhūtā bhavāmi-yaduta giriguhāsaṁsthānābhinirhāreṇa phalamūlabhojanābhinirhāreṇa jalapathodapānābhinirhāreṇa śītoṣṇapratipakṣābhinirhāreṇa samyakpathanidarśanena kalaviṅkarūtanirghoṣeṇa mayūrarājanikūjaghoṣeṇa auṣadhijvalanāvabhāsarūpeṇa parvatadevatāprabhārūpeṇa| giriguhādarivivaragatānāṁ vividhaduḥkhopadrutānāṁ timirāndhakāravinivartanatāyai samapṛthivītalābhinirhāreṇa śaraṇabhūtā bhavāmi| evaṁ ca cittamutpādayāmi-yathā ahameṣāṁ parvatagatānāṁ sattvānāmārakṣāṁ karomi, evamahameṣāṁ saṁsāraparvatagiriprapātapatitānāṁ jarāmaraṇagrahābhiniviṣṭānāṁ śaraṇabhūtā bhaveyam| vanagahanajālasaṁsaktakānāmapyahaṁ sattvānāṁ tamondhakārāyāṁ rātrau vipulaviṣayavṛkṣavividhopasthānāṁ vividhatṛṇodakakaṇṭakadrumalatoparuddhamārgāṇāṁ nānādrumalatāvanagahanaprāptānāṁ śārdūlanaditanirghoṣasaṁtrastahṛdayānāṁ kāryāparipūrisamākulacittānāṁ vividhabhayopadravopasṛṣṭānāṁ vanagahananiḥsaraṇadiśamaprajānatāṁ samyaggamanapathasaṁdarśayitrī bhavāmi| evaṁ ca cittamutpādayāmi-anena kuśalamūlena vividhadṛṣṭigahanagatān sattvāṁstṛṣṇājālasaṁsaktān vicitrasaṁsāraduḥkhabhayopadrutān sarvaduḥkhebhyaḥ parimocayeyam| aṭavīkāntāragatānāmapyahaṁ sattvānāmandhakāraprāptānāṁ nānopāyamukhaiḥ sukhaṁ saṁjanayya mārgaṁ saṁdarśya etānabhayakṣeme pratiṣṭhāpya evaṁ cittamutpādayāmi-anena kuśalamūlena saṁsāraṭavīkāntāraprāptān sattvān durgatipathapratipannān sarvaduḥkhebhyaḥ parimocya atyantayogakṣeme sarvajñatāmārge pratiṣṭhāpayeyam| deśajanapadāviṣṭānapyahaṁ kulaputra sattvānabhiniveśādhikārikaṁ duḥkhaṁ pratyanubhavamānān vividhairudbadhyamānopāyaistato janapadābhiniveśāduccālya evaṁ cittamutpādayāmi-anena kuśalamūlena sarvasattvān skandhālayābhiniveśāduccālya anālayasarvajñajñāne pratiṣṭhāpayeyam| grāmagatānapyahaṁ kulaputra sattvān gṛhaniketabandhanabaddhānandhakāratamisrāyāṁ rātrau vividhagṛhāpadduḥkhitān nānodvegamukhairudbadhya saṁjanitasaṁvegacittān dhanadānena saṁgṛhya samyak prīṇayitvā anikete dharme pratiṣṭhāpya evaṁ cittamutpādayāmi-anena kuśalamūlena sarvasattvān svāyatanagrāmasaṁniśritān saṁsāragativiṣayagocarāduccālya sarvajñatāgocare pratiṣṭhāpayeyam||
ye ca kulaputra andhakāratamisrāyāṁ rātrāvekaikaśaḥ pūrvādidigvidikṣu sarvadiksaṁmūḍhā bhavanti, sameṣu pṛthivīpradeśeṣu viṣamaprapātasaṁjñinaḥ, unnateṣvavanatasaṁjñinaḥ, avanateṣūnnatasaṁjñinaḥ, teṣāmahaṁ digmārgadeśasaṁmūḍhānāṁ nānāvidhairupāyairavabhāsaṁ kṛtvā niṣkramitukāmānāṁ dvāraṁ saṁdarśayāmi| gantukāmānāṁ mārgaṁ saṁdarśayāmi| taritukāmānāṁ tīrthaṁ saṁdarśayāmi| praveṣṭukāmānāṁ bhavanaṁ saṁdarśayāmi| vilokayitukāmānāṁ diśaḥ saṁdarśayāmi| nimnonnate pṛthivītalaṁ saṁdarśayāmi| samaviṣamān pṛthivīpradeśān vividhāni ca rūpagatāni saṁdarśayāmi| mārgākrāntānāṁ grāmanagaranigamarāṣṭrarājadhānīṁ saṁdarśayāmi| gharmatṛṣārtānāmutsasarohradataḍāgapuṣkariṇīnadīvanodyānārāmaramaṇīyāni saṁdarśayāmi| priyaviprayogotkaṇṭhitānāṁ mātāpitṛputradāramitrāmātyajñātisālohitān vividhāni ca manāpāni rūpagatāni saṁdarśayāmi| evaṁ ca cittamutpādayāmi-yathāhameṣāṁ sattvānāmandhakāratamisrāyāṁ rātrau timiropahatanetrāṇāṁ diksaṁmūḍhānāmālokaṁ karomi, avabhāsaṁ janayāmi vividharūpagatavijñaptaye, evamevāhaṁ dīrghasaṁsārarātrāvupapannānāṁ sarvadiksaṁmūḍhānāmavidyāndhakāraprāptānāmajñānapaṭalāvanaddhajñānacakṣuṣāṁ saṁjñācittadṛṣṭiviparyastānām anitye nityasaṁjñināṁ duḥkheduḥkhasaṁjñināṁ anātmani ātmasaṁjñinām aśubhe śubhasaṁjñināṁ dṛḍhātmasattvajīvapoṣapudgalagrahasaṁniśritānāṁ skandhadhātvāyatanasaṁniśritānāṁ hetuphalasaṁmūḍhānāmakuśalakarmapathadikpratipannānāṁ prāṇātipātināmadattādāyināṁ kāmamithyācāriṇāṁ mṛṣāvādināṁ paiśunyānāṁ pāruṣikāṇāmasaṁbhinnapralāpināmabhidhyālūnāṁ vyāpannacittānāṁ mithyādṛṣṭigatānāmamātṛjñānāmapitṛjñānāmaśrāmaṇyānāmabrāhmaṇyānāmanindyajñānāma-puruṣajñānānāmadharmarāgaraktānāṁ viṣamalābhābhibhūtānāṁ mithyādṛṣṭidharmaparītānāṁ tathāgatānabhyākhyāyikānāṁ dharmacakrāntavādapratipannānāṁ māradhvajadharāṇāṁ bodhisattvaghātināṁ mahāyānavidveṣikāṇāṁ bodhicittavicchindikānāṁ bodhisattvavivarṇakānāṁ mātṛghātadrohiṇāmanapakāravairiṇāmāryāpavādakānāmasatpuruṣādharmasamācāragocarāṇāṁ staupikasāṁghikavastudrohiṇāṁ mātāpitṛvipratipannānāmānantaryakarmakāriṇāṁ mahāprapātābhimukhānāṁ sattvānāṁ mahāprajñālokena avidyāndhakāraṁ vidhūya anuttarāyāṁ samyaksaṁbodhau samādāpya samantabhadreṇa mahāyānena daśabalajñānabhūmimārgaṁ saṁdarśayeyam| tathāgatabhūmimapi tathāgataviṣayamapi sarvajñajñānanayasāgaramapi buddhajñānagocaramapi buddhaviṣayamapi daśabalapariniṣpattimapi buddhadhāraṇībalamapi sarvabuddhaikaśarīratāmapi saṁdarśayeyam| saṁdarśya cainān sarvabuddhasamatājñāne pratiṣṭhāpayeyam||
glānānāmapyahaṁ kulaputra sattvānāṁ dīrghavyādhiparikhinnānāṁ durbalaśarīrāṇāṁ jīrṇānāṁ vṛddhānāṁ jarābhibhūtānāmanāthānāṁ kṛpaṇānāṁ ca daridrāṇāṁ vilayagatānāṁ videśaprāptānāṁ vidikpratipannānāṁ bandhanagatānāṁ kāraṇāprāptānām aparādhināṁ rājabandhotsṛṣṭānāṁ jīvitoparodhabhayaparitrāṇāya avatiṣṭhāmi| sāhaṁ kulaputra glānānāṁ sattvānāṁ sarvopāyairvyādhyapanayanāya pratipadyāmi| jīrṇānāṁ jarābhibhūtānāmupasthānaparicaryopakaraṇāvighātaiḥ saṁgrahaṁ karomi| anāthānāṁ sattvānāṁ sānāthyaṁ karomi| kṛpaṇadaridrāṇāṁ dhanakanakaskandhena saṁgrahaṁ karomi vinipātagatānāṁ samānārthatayā saṁgrahaṁ karomi| videśaprāptānāṁ svadeśamupanayāmi| vidikpratipannānāṁ samyagdiśamupanayāmi| bandhanagatān bandhanebhyo vipramokṣayāmi| kāraṇāprāptānāṁ kāraṇāduḥkhebhyo vipramokṣayāmi| aparādhino rājavadhyotsṛṣṭān jīvitāśvāsaprāptān karomi| evaṁ ca cittamutpādayāmi-yathāhameṣāṁ sattvānāṁ vividhabhayopadravaparitrāṇe pratiśaraṇaṁ bhavāmi, evamahametānanuttareṇa dharmasaṁgraheṇa saṁgṛhya sarvakleśebhyaḥ parimocayeyam| jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ samatikrāmayeyam| sarvadurgativinipātabhayebhyaḥ parimocayeyam| kalyāṇamitraparigrahe pratiṣṭhāpayeyam| dharmaratnadānasaṁgraheṇa saṁgṛhṇīyām| anavadye karmaṇi niyojayeyam| tathāgataśarīraviśuddhaye samādāpayeyam| atyantājarāmaraṇadhātuprativedhe pratiṣṭhāpayeyam||
mithyāmāgārgatipannānāmapyahaṁ kulaputra sattvānāṁ vividhadṛṣṭigatagahanābhiniviṣṭānāṁ mithyāsaṁkalpagocarāṇāṁ viṣamakāyavāṅbhanaskarmasamudācāriṇāmasaṁvṛtacāriṇāṁ nānāvratatapaḥ-saṁniśritānāmasamyaksaṁbuddhe samyaksaṁbuddhasaṁjñināṁ samyaksaṁbuddhe ca asamyaksaṁbuddhasaṁjñināṁ śarīrātāpanaparitāpanaprayuktānām utsasarohradataḍāganadīparvataprasravaṇadigvidikpraṇāmaparāyaṇānāṁ pāpamitravaśagatānāṁ nānopāyamukhaiḥ pratiśaraṇabhūtā bhavāmi| tata etān pāpakād dṛṣṭigatāt sarvadurgatiprapātapathādvinivartayāmi| laukikāyāṁ ca samyagdṛṣṭau pratiṣṭhāpya divyamānuṣikāyāṁ saṁpattau saṁniyojayāmi| evaṁ ca cittamutpādayāmi-yathāhametān sattvānevaṁrūpādviṣamapratipattiduḥkhātparimocayāmi, evamahaṁ sarvasattvānārye lokottare pāramitāmārge pratiṣṭhāpya sarvajñatāyāmavaivartyān kṛtvā samantabhadreṇa mahāpraṇidhānena sarvajñatāyāmupanayeyam| na ca bodhisattvabhūmeruccaleyamavinivartya sarvasattvadhātum||
atha khalu vāsantī rātridevatā tasyāṁ velāyāmetameva sarvasattvatamovikiraṇadharmāvabhāsajagadvinayamukhaṁ bodhisattvavimokṣadiśaṁ bhūyasyā mātrayā saṁdarśayamānā buddhādhiṣṭhānena daśa diśo vyavalokya sudhanaṁ śreṣṭhidārakaṁ gāthābhiradhyabhāṣata—
mohaavidyatamovigamārthaṁ
dharmaprabhāvitasaṁjanayāya|
kālamavekṣya jagatsukhanetā
eṣa vimokṣanayo mama śāntaḥ||1||
maitri mamā vipulā suviśuddhā
kalpa ananta subhāvita pūrve|
apāya pharitva prabhāsami lokaṁ
eta nayottara sudhana sudhīrā||2||
karuṇasamudra mamāmita loke
saṁbhavu yatra triyadhvajinānām|
yena jagasya dukhaṁ praśamemī
eta nayottara sudhana sudhīrā||3||
lokasukhānyabhinirharamāṇā
saṁskṛta ārya sukhāni ca yāni|
prīti udagra pramodami tena
otara eta nayaṁ jinaputra||4||
saṁskṛtadoṣaparāṅbhukha nityaṁ
śrāvakajñānavimuktiphale ca|
buddhabalaṁ pariśodhayamānā
otara eta nayaṁ jinaputra||5||
cakṣu mamā vipulaṁ pariśuddhaṁ
yena daśaddiśi paśyami kṣetrā|
teṣu ca kṣetrataleṣu svayaṁbhūn
paśyami bodhidrumendraniṣaṇṇān||6||
lakṣaṇamaṇḍita buddhaśarīrān
nānavicitraprabhotsṛjamānān|
raśmisamudrapramuñcanaromān
paśyami buddhasahasra parṣābhiḥ||7||
teṣu ca kṣetrapatheṣu ya sattvāḥ
sarvacyutīupapattimukheṣu|
paśyami te gatisāgari bālāḥ
saṁsaramāṇa svakarmanubhonti||8||
srotasamudra mamātiviśuddho
yatra samosari śabda aśeṣāḥ|
sarvajagasya ya mantrasamudrā
sarva śruṇitva dharemi smṛtīye||9||
sarvasvarāṅganiruktirutebhi-
rghoṣa alaṁkṛtu apratimānām|
yo hi pravartati cakru jinānāṁ
taṁ ca śruṇitva dharemi smṛtīye||10||
ghrāṇabalaṁ vipulaṁ suviśuddhaṁ
dharmasamudranayeṣu asaṅgam|
sarvavimokṣavihārapraveśaṁ
otara eta nayaṁ jinaputra||11||
jihva mamā vipula suprabhūtā
tāmratanū ratanābha viśuddhā|
yāya jñapemi yathāśaya sattvān
otara eta nayaṁ jinaputra||12||
dharmaśarīru mamātiviśuddhaṁ
sarvatriyadhvasamantasthitānām|
rūpaśarīru yathāśaya sattvāḥ
paśyiṣu teṣvadhimuktibalena||13||
cittamasaṅgamanāsrava mahyaṁ
ghoṣarūtaṁ yatha meghaninādaḥ|
tatra samosari sarvanarendrān
no ca vikalpana vidyati mahyam||14||
kṣetrataleṣu acintiya sattvāḥ
teṣa prajānami cittasamudrān|
indriyaāśaya jānami teṣāṁ
no ca vikalpana vidyati mahyam||15||
ṛddhi mamo vipulā susamāptā
kampayi kṣetra acintiyāya|
kāyaprabhāya prabhāvatu yeno
sarva sudurdama sattva damemi||16||
puṇya mamo vipulaṁ pariśuddhaṁ
akṣayakoṣa samantaviyūham|
yena pravartayi pūja jinānāṁ
bhoti ca sarvajagatyupajīvyam||17||
prajña mamo vipulā suviśuddhā
yāya prajānami dharmasamudrān|
saṁśaya chindami sarvajanānāṁ
otara eta nayaṁ jinaputra||18||
buddhasamudra ahaṁ avatīrṇā
sarvi triyadhvi nayottaramānā |
teṣu ca otaramī praṇidhānaṁ
eṣa nayo atulaḥ susamāptaḥ||19||
sarvaraje ahu kṣetrasamudrān
paśyami caiva triyadhvapraveśān|
tatra ca paśyami buddhasamudrā
teṣa samantatalaṁ nayabhūmim||20||
paśya virocana bodhivibuddhaṁ
sarvadiśāsu spharitvana kṣetrā|
sarvarajaḥpathi bodhidrumendre
sāntima dharma nisarjayamānam||21||
atha khalu sudhanaḥ śreṣṭhidārako vāsantīṁ rātridevatāmetadavocat-kiyacciraṁ saṁprasthitāsi devate anuttarāyāṁ samyaksaṁbodhau? kiyacciraṁ pratilabdhaśca te'yaṁ vimokṣaḥ, yasya pratilambhāttvamevaṁrūpayā sattvārthakriyayā pratyupasthitā? evamukte vāsantī rātridevatā sudhanaṁ śreṣṭhidārakamevamāha-bhūtapūrvaṁ jinaputra atīte'dhvani sumeruparamāṇurajaḥsamānāṁ kalpānāṁ pareṇa praśāntaprabho nāma kalpo'bhūtpañcabuddhakoṭīśataprabhavaḥ| tatra ratnaśrīsaṁbhavā nāma lokadhāturabhūt| tasyāṁ khalu punarlokadhātau ratnacandrapradīpaprabhā nāma madhyamā cāturdvīpikā| tasyāṁ padmaprabhā nāma rājadhānī| tatra rājadhānyāṁ sudharmatīrtho nāma rājābhūt dhārmiko dharmarājā cakravartī caturdvīpeśvaraḥ saptaratnasamanvāgataḥ| sa tāmakaṇṭakāṁ mahāpṛthivīṁ sasāgaragiriparyantāṁ dharmeṇābhinirjitya adhyāvasati sma||
tasya sudharmatīrthasya rājño dharmamaticandrā nāma bhāryābhūt| sā rātryāḥ pūrve yāme madanamattā ratikrīḍāpariśrāntā madhyame yāme'ntaḥpuramadhyagatā prasuptā| atha tasyāḥ padmaprabhāyā rājadhānyāḥ pūrveṇa śamathaśrīsaṁbhave mahāvanaṣaṇḍe sarvadharmanigarjitarājo nāma tathāgataḥ sarvavyūhaprabhāmaṇirājaśarīre sarvabuddhavikurvitaprabhave mahābodhivṛkṣe'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ| tenāsau sarvo ratnaśrīsaṁbhavo lokadhāturanekavarṇayā udārayā prabhayā sphuṭāvabhāsito'bhūt| tasyāṁ ca padmaprabhayāṁ rājadhānyāṁ suviśuddhacandrābhā nāma rātridevatā abhūt| sā tāṁ dharmamaticandrāṁ rājabhāryāmupasaṁkramya ābharaṇasaṁghaṭṭanaśabdena prabodhya evamāha-yatkhalu rājapatni jānīyāḥ-śamathaśrīsaṁbhave mahāvanaṣaṇḍe sarvadharmanigarjitarājo nāma tathāgato'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ| sā tasyā rājabhāryāyāḥ purato vistareṇa buddhaguṇavarṇaṁ buddhavikurvitaṁ samantabhadrabodhisattvacaryāpraṇidhānaṁ ca saṁprakāśayāmāsa| sā khalu punaḥ kulaputra rājabhāryā tathāgataprabhāvabhāsitādhyāśayenānuttarāṁ samyaksaṁbodhimabhisaṁprasthitā| tasya tathāgatasya sabodhisattvaśrāvakasaṁghasya mahāntaṁ pūjāsatkāramakārṣīt| tatkiṁ manyase kulaputra anyā sā tena kālena tena samayena dharmamaticandrā nāma rājabhāryā abhūt? na khalvevaṁ draṣṭavyam| ahaṁ sā tena kālena tena samayena dharmamaticandrā nāma rājabhāryā abhūvam||
sā ahaṁ kulaputra tenābhilāṣikeṇa cittotpādena tena ca tathāgatāvaropitena kuśalamūlena sumeruparamāṇurajaḥsamaiḥ kalpairna jātu durgatiṣūpapannā| na narake, na tiryagyonau preteṣu vā, na jātu hīnakuleṣūpapannā| na jātvindriyavikalābhūvam| na jātu duḥkhitābhūvan| sadā ahaṁ deveṣu devamāhātmyaṁ pratilabhya manuṣyeṣu ca manuṣyamāhātmyaṁ na jātu kalyāṇamitravirahitā abhūvaṁ yaduta buddhabodhisattvaiḥ| na jātu viṣameṣu kāleṣūpapannā| sā khalvahaṁ kulaputra buddhānubuddheṣu kuśalamūlānyavaropayamāṇā sumeruparamāṇurajaḥsamān kalpān sukhena śamena kṣemeṇa mārgeṇa āgatā| na ca tāvanme bodhisattvendriyāṇi pariniṣpannāni||
teṣāṁ sumeruparamāṇurajaḥsamānāṁ kalpānāmatikrāntānāmito bhadrakalpātpūrvaṁ daśānāṁ kalpasahasrāṇāṁ prathamastena kālena aśokavirajo nāma kalpo'bhūt rajovimalatejaḥśrīnāmni lokadhātau| sa khalu punaḥ kulaputra rajovimalatejaḥśrīrlokadhātuḥ kliṣṭaviśuddho'bhūt pañcabuddhotpādaśataprabhavaḥ| teṣāṁ khalu punaḥ pañcānāṁ buddhaśatānāṁ prathamaḥ sumerudhvajāyatanaśāntanetraśrīrnāma tathāgato loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ ca buddho bhagavān| ahaṁ ca prajñāvabhāsaśrīrnāma śreṣṭhidārikā abhūvaṁ vighuṣṭakīrteḥ śreṣṭhino duhitā abhirūpā prāsādikā darśanīyā paramayā śubhavarṇapuṣkalatayā samanvāgatā| sā ca suviśuddhacandrābhā rātridevatā praṇidhānavaśena virajovatyāṁ cāturdvīpikāyāṁ lokadhātau vicitradhvajāyāṁ rājadhānyāṁ viśuddhanetrābhā nāma rātridevatā abhūt| tayā me rātryāṁ praśāntāyāṁ śayitayormātāpitrostadgṛhaṁ kampayitvā udāreṇāvabhāsena svarūpaṁ saṁdarśya buddhaguṇavarṇaṁ bhāṣitvā sa tathāgataḥ prathamasaptāhābhisaṁbuddho bodhimaṇḍaniṣaṇṇaḥ saṁdarśitaḥ| sā ahaṁ sārdhaṁ mātāpitṛbhyāṁ mahatā ca jñātisaṁghena tāṁ suviśuddhacandrābhāṁ rātridevatāṁ puraskṛtya tasya tathāgatasyāntikamupasaṁkrāntā| tato mayā tasya tathāgatasya udārāṁ pūjāṁ kṛtvā sahadarśanena jagadvinayabuddhadarśanaprabhavo nāma samādhiḥ pratilabdhaḥ| tryadhvatalajñānāvabhāsamaṇḍalaśca nāma samādhiḥ pratilabdhaḥ, yasya pratilambhānmayā te sumeruparamāṇurajaḥsamāḥ kalpā anusmṛtāḥ| tacca me bodhicittamāmukhībhūtam| tayā me tasya tathāgatasyāntikāddharmadeśanāṁ śrutvā eṣa sarvasattvatamovikiraṇadharmāvabhāsajagadvinayamukho nāma bodhisattvavimokṣaḥ pratilabdhaḥ, yasya pratilambhāddaśabuddhakṣetraparamāṇurajaḥsamāṁllokadhātūn kāyena spharāmi| ye ca teṣu lokadhātuṣu tathāgatāḥ, te sarve mama cakṣuṣa ābhāsamāgacchanti| teṣāṁ ca pādamūlagatamātmānaṁ saṁjānāmi| ye ca teṣu lokadhātuṣu sattvā upapannāḥ, te'pi sarve mama cakṣuṣa ābhāsamāgacchanti| teṣāṁ ca rutavimātratāsaṁketaṁ prajānāmi| cittāśayendriyādhimuktīśca prajānāmi| pūrvāntakalyāṇamitreṣu ca paripākaṁ prajānāmi| yathāśayasaṁtoṣaṇaṁ caiṣāṁ kāyamādarśayāmi||
sa ca me vimokṣaḥ praticittakṣaṇaṁ vivardhate| tadvimokṣacittānantareṇa cittena lokadhātuśataparamāṇurajaḥsamāni buddhakṣetrāṇi kāyena spharāmi| tadanantareṇa cittena lokadhātusahasraparamāṇurajaḥsamāni buddhakṣetrāṇi kāyena spharāmi| tadanantareṇa cittena lokadhātuśatasahasraparamāṇurajaḥsamāni buddhakṣetrāṇi kāyena spharāmi| evaṁ praticittakṣaṇaṁ yāvadanabhilāpyānabhilāpyalokadhātuparamāṇurajaḥsamāni buddhakṣetrāṇi kāyena spharāmi| ye ca teṣu buddhakṣetreṣu tathāgatāḥ, sarve te mama cakṣuṣa ābhāsamāgacchanti| teṣāṁ ca pādamūlagatamātmānaṁ saṁjānāmi| yā ca teṣāṁ buddhānāṁ bhagavatāṁ dharmadeśanā, tāṁ sarvāmudgṛhṇāmi, dhārayāmi saṁpradhārayāmi upadhārayāmi| teṣāṁ ca tathāgatānāṁ pūrvayogasamudrān praṇidhānasamudrānavatarāmi| yā ca teṣāṁ tathāgatānāṁ buddhakṣetrapariśuddhiḥ, tāmapi ca sarvāṁ buddhakṣetrapariśuddhaye'bhinirhārāmi| ye ca sattvāsteṣu lokadhātusamudreṣūpapannāḥ, te'pi sarve mama cakṣuṣa ābhāsamāgacchanti| yatpramāṇāśca teṣāṁ sattvānāmāśayendriyādhimuktibhedāḥ, tatpramāṇabhedaṁ kāyamadhitiṣṭhāmi yaduta eṣāṁ paripākavinayamupādāya| evaṁ praticittakṣaṇameṣa vimokṣo vivardhate dharmadhātuprasaraspharaṇavivardhanayogena| etamahaṁ kulaputra sarvasattvatamovikiraṇadharmāvabhāsajagadvinayamukhaṁ bodhisattvavimokṣaṁ jānāmi| kiṁ mayā śakyamanantamadhyasamantabhadrabodhisattvacaryāpraṇidhiniryātānāṁ bodhisattvānāṁ dharmadhātusāgaranayaprasarapraveśavaśavartināṁ sarvabodhisattvasamudāgamajñānavajraketusamādhivikrīḍitānāṁ sarvalokadhātuṣu sarvatathāgatavaṁśasaṁdhāraṇamahāpraṇidhānaniryātānāṁ sarvalokadhātuprasaracittakṣaṇapariśodhanamahāpuṇyasāgarapariniṣpannānāṁ praticittakṣaṇaṁ sarvadharmadhātuparipākavinayajñānavaśavartināṁ sarvalokadhātuṣu sarvasattvasarvāvaraṇamahāndhakāravidhamanajñānādityacakṣuṣāṁ sarvasattvadhātumahāyānavijñapanavikramāṇāṁ sarvajagatkāṅkṣāvimativicikitsātimiravidhamanamaticandrāṇāṁ sarvabhavasamudrābhiniveśoccalanaviśuddhaghoṣasvaramaṇḍalānāṁ sarvadharmadhāturajaḥpathi vikurvitasaṁdarśanavaśavartināṁ tryadhvatalajñānamaṇḍalāsaṁbhinnānāṁ caryāṁ jñātum, guṇān vā vaktum, gocaro vā avatartum, vimokṣavikrīḍitaṁ vā saṁdarśayitum||
gaccha kulaputra, iyamihaiva magadhaviṣaye bodhimaṇḍe samantagambhīraśrīvimalaprabhā nāma rātridevatā prativasati, yayā ahamanuttarāyāṁ samyaksaṁbodhau cittamutpāditā, punaḥ punaśca saṁcoditā| tāmupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sudhanaḥ śreṣṭhidārako vāsantīṁ rātridevatāmābhigārthābhirabhyaṣṭauṣīt—
paśyami kāyu tavādya viśuddhaṁ
lakṣaṇacitritu meru yathaiva|
lokaabhyudgata lokavibhāsi
mañjuśirī yatha rūpaśirīye||22||
dharmaśarīru tavātiviśuddhaṁ
sarvatriyadhvasamaṁ avikalpam|
yatra samosari loka aśeṣaḥ
saṁbhavate'tha vibhoti asaṅgam||23||
paśyami sarvagatiprasareṣu
kāyu tava pratibhāsavibhaktam|
romamukheṣu ca paśyami tubhyaṁ
tārakasaṁgha sajyotiṣacandrān||24||
cittu tavā vipulaṁ suviśuddhaṁ
yena sphuṭaṁ gaganaṁ va diśāsu|
yatra samosari sarvanarendrā
jñānamakalpamalaṁ varu tubhyam||25||
kṣetrarajopama megha vicitrā
niścariṣū tava romamukheṣu|
te ca pharanti daśaddiśi buddhān
sarvaviyūha pravarṣayamāṇāḥ||26||
sarvajagopama kāya anantā
niścariṣū tava romamukheṣu|
te ca daśaddiśi loku pharitvā
nānaupāya viśodhayi sattvān||27||
romamukheṣu acintiya kṣetrā
paśyami nānaviyūhavicitrā|
ye tvaya śodhita sattvagatīṣu
teṣa yathāśayasaṁbhuta sarvān||28||
lābha sulabdha sujīvitu teṣāṁ
ye tava nāma śṛṇonti udagrāḥ|
ye'tha ca darśanameṣi narāṇāṁ
bodhipathābhimukhāśca bhavanti||29||
kalpa acintiya vāsu apāye
darśanahetu tavotsahitavyaḥ|
yatti śraveṇa praharṣitacittā
darśanamātra śamesi ca kleśān||30||
kṣetrasahasrarajopama kāyā-
stvādṛśa tāntaka kalpa bhaveyuḥ|
varṇa bhaṇettava romamukhasya
varṇakṣayo'sya bhavenna kadācit||31||
atha khalu sudhanaḥ śreṣṭhidārako vāsantīṁ rātridevatāmābhirgāthābhirabhiṣṭutya vāsantyā rātridevatāyāḥ pādau śirasābhivandya vāsantīṁ rātridevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya avitṛpta eva kalyāṇamitraparyupāsanena vāsantyā rātridevatāyā antikāt prakrāntaḥ||32||
Links:
[1] http://dsbc.uwest.edu/node/4573