The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
|| svapnaparivartaḥ ||
atha khalu ruciraketurnāma bodhisattvaḥ svuptaḥ svapnāntaragataḥ suvarṇāṁ suvarṇamayīṁ bherīmadrākṣīt | samantādavabhāsamānāṁ tadyathāpi nāma sūryamaṇḍalaṁ sarvāsu dikṣvaprameyānasaṁkhyeyānbuddhānadrākṣīdratnavṛkṣamūle siṁhāsane vaiḍūryamaye pratiniṣaṇṇānanekaśatasahasrikāyāṁ pariṣadāyāṁ parivṛtāyāṁ puraskṛtāyāṁ dharmadeśayamānān | tatra ca brāhmaṇarūpeṇa puruṣamadrākṣīt tāṁ bherīṁ parāhantam | tatra bherīśabdādimāmevaṁrūpāṁ gāthāṁ niścaramāṇāmaśrauṣīt |
atha khalu ruciraketurbodhisattvaḥ prativibuddhaḥ samanantaraṁ tāṁ dharmadeśanāgāthāmanusmarati sma | anusmaramāṇastasyā rātryā atyayena rājagṛhānmahānagarānniṣkramyānekaiḥ prāṇisahasraiḥ sārdhaṁ yena gṛdhrakūṭaḥ parvatarājo yena bhagavāṁstenopasaṁkrānta upasaṁkramya bhagavataḥ pādau śirasā vanditvā bhagavantaṁ tripradakṣiṇīkṛtyaikānte nyaṣīdat |
atha khalu ruciraketurbodhisattvo yena bhagavāṁstenāñjaliṁ praṇamya yāścaiva tāḥ svapnāntare dundubhiśabdena deśanāgāthāḥ śrutāstā uvāca |
iti śrīsuvarṇaprabhāsottamasūtrendrarāje
svapnaparivarto nāma tṛtīyaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/4236