Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > daśabhūmīśvaro nāma mahāyānasūtraratnarājastotram

daśabhūmīśvaro nāma mahāyānasūtraratnarājastotram

Parallel Devanagari Version: 
दशभूमीश्वरो नाम महायानसूत्ररत्न‍राजस्तोत्रम् [1]

daśabhūmīśvaro nāma mahāyānasūtraratnarājastotram

śamadamaniratānāṁ śāntadāntāśayānāṁ

khagapathasadṛśānāmantarīkṣasamānām|

khilamalavidhutanāṁ mārgajñānasthitānāṁ

śṛṇuta varaviśeṣaṁ bodhisattvāṁśca śreṣṭhān|| 1||

kuśalasatasahasraṁ saṁcitaṁ kalpakoṭayā

subuddhaśatasahasraṁ pūjayitvā gṛhītam|

pratyekajinavarānvai pūjayitvā tvanantān

sakalajagahitāya jāyate bodhicittam|| 2||

uta tapatapitānāṁ kṣāntipāraṁgatānāṁ

hṛtaśritacaritānāṁ puṇyajñānodgatānām|

vipulagatimatīnāṁ puṇyajñānāśayānāṁ

daśabalasamatulyaṁ jāyate bodhicittam|| 3||

pramuditasumatīnāṁ dānadharme ratānāṁ

sakalajagahitārthaṁ nityamevodyatānām|

jinaguṇaniratānāṁ sattvarakṣāvratānāṁ

tribhuvanahitakartṛ jāyate bodhicittam|| 4||

akuśalaviratānāṁ śuddhamārge sthitānāṁ

vrataniyamaratānāṁ śāntasaumyendriyāṇām|

jinaśaraṇagatānāṁ bodhicaryāśayānāṁ

tribhuvanahitasādhyaṁ jāyate bodhicittam|| 5||

anugatakuśalānāṁ kṣāntisvārasyabhājāṁ

viditaguṇarasānāṁ tyaktamānotsavānām|

nihitaśubhamatīnāṁ dānasaumyāśayānāṁ

sakalahitavidhānaṁ jāyate bodhicittam|| 6||

pracalati śubhakārye dhīravīryāḥ sahāyā

nikhilajanahitārthaṁ prodyate mānasiṁhaḥ|

avirataguṇasādhyā nirjitakleśasaṁdhā

jhaṭiti manasi teṣāṁ jāyate bodhicittam|| 7||

susamavahitacittā dhvastamohāndhakārā

vigalitamadamānā tyaktasaṁkliṣṭamārgāḥ|

samasukhaniratā ye tyaktasaṁsārasaṁgā

jhaṭiti manasi teṣāṁ jāyate bodhicittam|| 8||

vimalakhasamacittā jñānavijñānavijñā

nihatanamucimārā vāntakleśābhimānāḥ|

jinapadaśaraṇasthā labdhatattvārthakāye

sapadi manasi teṣāṁ jāyate bodhicittam|| 9||

tribhuvanaśivasādhyopāyavijñānadhīrāḥ

karibalaparihāropāyavidṛddhimantaḥ|

sugataguṇasamīhā ye ca puṇyānurāgā

sapadi manasi teṣāṁ jāyate bodhicittam|| 10||

tribhuvanahitakāmā bodhisaṁbhārapūrtyai

praṇihitamanasā ye duṣkare'pi caranti|

avirataśubhakarma prodyatāṁ bodhisattvāḥ

sapadi manasi teṣāṁ jāyate bodhicittam|| 11||

daśabalaguṇakāmā bodhicaryānuraktā

vijitakaribalaughāstyaktamānānuṣaṅgāḥ|

anugataśubhamārgā labdhadharmārthakāmā

jhaṭiti manasi teṣāṁ jāyate bodhicittam|| 12||

iti gaṇitaguṇāṁśā bodhicaryāścarantu

jinapadapraṇidhānā satsamṛddhiṁ labhantu|

tribhuvanapariśuddhā bodhicittaṁ labhantu

triśaraṇapariśuddhā bodhisattvā bhavantu|| 13||

daśapāramitāḥ pūrya daśabhūmīśvaro bhavet|

bhūyo'pi kathyate hyetacchṛṇutaivaṁ samāsataḥ|| 14||

bodhicittaṁ yadāsādya saṁpradānaṁ karoti yaḥ|

tadā pramuditāṁ prāpto jambūdvīpeśvaro bhavet|| 15||

tatrasthaḥ pālayet sattvān yathecchapratipādanaiḥ|

svayaṁ dāne pratiṣṭhitvā parāṁścāpi niyojayet|| 16||

sarvān bodhau pratiṣṭhāpya saṁpūrṇadānapāragaḥ|

etatkarmānubhāvena saṁvaraṁ samupācaret|| 17||

sampacchīlaṁ samādhāya saṁvaraṁ kuśalī bhavet|

tataḥ sa vimalāṁ prāptaścāturdvīpeśvaro bhavet|| 18||

tatrasthaḥ pālayet sattvānakuśalaṁ nivārayet|

svayaṁ śīle pratiṣṭhitvā parāṁścāpi niyojayet|| 19||

sarvān bodhau pratiṣṭhāpya sampūrṇakuśalī bhavet|

etaddharmavipākena kṣāntivratamupāśrayet|| 20||

samyak kṣāntivrataṁ dhṛtvā kṣāntibhṛt kuśalī bhavet|

tataḥ prābhākarīṁ prāptastrayastriṁśādhipo bhavet|| 21||

tatrasthaḥ pālayet satvān kleśamārganivāraṇaiḥ|

svayaṁ kṣāntivrate sthitvā parāṁścāpi niyojayet|| 22||

sattvān bodhau pratiṣṭhāpya śāntipāraṁgato bhavet|

etatpuṇyavipākena vīryabalamupāśrayet|| 23||

samyag vīryaṁ samādhāya vīryabhṛtkuśalī bhavet|

tataścārciṣmatīṁ prāpya sudhāmādhipatirbhavet|| 24||

tatrasthaḥ pālayan sarvān kudṛṣṭīḥ saṁnivārayet|

samyagdṛṣṭau pratiṣṭhāya bodhayitvā prayatnataḥ|| 25||

svayaṁ dhyānavrate sthitvā parāṁścāpi niyojayet|

sarvān bodhau pratiṣṭhāpya dhyānapāraṁgato bhavet|| 26||

etatpuṇyavipākena dhyānapāraṁ samārabhet|

sarvakleśān vinirjitya samādhisusthito bhavet|| 27||

samyagdhyānaṁ samādhāya samādhikuśalī bhavet|

tataḥ sudurjayāṁ prāptaḥ sa tuṣitādhipo bhavet|| 28||

tatrasthaḥ pālayetsattvāṁstīrthyamārganivāraṇaiḥ|

sattvadharmaṁ pratiṣṭhāpya bodhayitvā prayatnataḥ|| 29||

svayaṁ dhyānavrate sthitvā parāṁścāpi niyojayet|

sarvān bodhau pratiṣṭhāpya dhyānapāraṁgato bhavet|| 30||

etatpuṇyavipākena prajñāvratamupāśrayet|

sarvānmārān vinirjitya prajñābhijñāsamṛddhimān|| 31||

samyak prajñāṁ samādhāya svābhijñākuśalī bhavet|

tataścābhimukhīṁ prāptaḥ sunirmitādhipo bhavet|| 32||

tatrasthaḥ pālayet sattvānabhimānanivāraṇaiḥ|

śūnyatāṁ supratiṣṭhāpya bodhayitvā prayatnataḥ|| 33||

svayaṁ prajñāvrate sthitvā parāṁścāpi niyojayet|

sarvān bodhau pratiṣṭhāpya prajñāpāraṁgato bhavet|| 34||

etatpuṇyavipākaiśca samupāyavrataṁ caret|

sarvaduṣṭān vinirjitya saddharmakuśalī sudhīḥ|| 35||

samupāyavidhānena sattvān bodhau niyojayet|

tato dūraṅgamāṁ prāpto vaśavartīśvaro bhavet|| 36||

tatrasthaḥ pālayetsattvānabhisamayabodhanaiḥ|

bodhisattvaniyāmeṣu pratiṣṭhāya prabodhayet|| 37||

tatropāye svayaṁ sthitvā parāṁścāpi niyojayet|

sarvān bodhau pratiṣṭhāpya upāyapārago bhavet|| 38||

etatpuṇyānubhāvaśca supraṇidhīnupāśrayet|

mithyādṛṣṭiṁ vinirjitya samyagdṛṣṭiḥ kṛto budhaiḥ|| 39||

supratiṣṭhitacittena samyagbodhau pratiṣṭhitaḥ|

tataścāpyacalāṁ prāpto buddhayā sāhasrikādhipaḥ|| 40||

tatrasthaḥ pālayetsattvān tripānaṁ saṁpibet śanaiḥ|

lokadhātau parijñāne pratiṣṭhāpya prabodhayet|| 41||

supraṇidhau svayaṁ sthitvā parāṁścāpi niyojayen|

sarvān bodhau pratiṣṭhāpya prāṇiṣu pārago bhavet|| 42||

etatpuṇyānusāraiśca balavratamupāśrayet|

sarvaduṣṭān vinirjitya sambodhikṛtaniścayaḥ|| 43||

samyagyatnasamutsāhaiḥ sarvatīrthyān vinirjayet|

tataḥ sādhumatīṁ prāpto mahābrahmā bhavet kṛtī|| 44||

tatrasthaḥ pālayan sattvān buddhayānopadeśanaiḥ|

sattvāsamaparijñāne samyagbodhau prabodhayet|| 45||

svayaṁ bale pratiṣṭhitvā parāṁścāpi niyojayet|

sarvān bodhau pratiṣṭhāpya balapāraṁgato bhavet|| 46||

etatpuṇyavipākaiśca jñānavratamupāśrayet|

caturmārān vinirjitya bodhisattvaguṇākaraḥ|| 47||

samyagjñānaṁ samādhāya saddharmakuśalo bhavet|

dharmameghāṁ tataḥ prāpto maheśvaro bhavet kṛtī|| 48||

tatrasthaḥ pālayan sarvān sarvākārānubodhanaiḥ|

sarvākāravare jñāne pratiṣṭhāpya prabodhayet|| 49||

svayaṁ jñāne pratiṣṭhitvā parāṁścāpi niyojayet|

sarvān bodhau pratiṣṭhāpya jñānapāraṁgato bhavet|| 50||

etatpuṇyānubhāvaiśca daśabhūmīśvaro jinaḥ|

sarvākāraguṇādhāraḥ sarvajño dharmalābhavit|| 51||

iti matvā bhuvabhiśca sambuddhapadalabdhaye|

daśapāramitārūpe caritavyaṁ samāhitaiḥ|| 52||

tathā bodhiṁ śivāṁ prāpya caturmārān vinirjayet|

sarvān bodhau pratiṣṭhāpya nirvṛtiṁ samavāpsyatha|| 53||

etajjñātvā paricchāyāṁ caradhvaṁ bodhiśāsane|

nirvidhnaṁ bodhimāsādya labhadhvaṁ saugataṁ padam|| 54||

etāstā khalvāha jinaputro daśabodhisattvabhūmayaḥ samāsato nirdiṣṭāḥ sarvākāravaropetāḥ sarvajñānānugatā draṣṭavyāḥ| tasyāṁ velāyāmayaṁ trisāhasralokadhātuṣaḍvikāraṁ prākampata vividhāni ca puṇyāni viyatto nyapatan| divyamānuṣakāṇi ca bhūtāni saṁpravāditānyabhūvan, anumodanāṁśagena ca yāvadakaniṣṭhabhuvanaṁ vijñaptamabhūt||

śrībodhisattvacaryāprasthānād daśabhūmīśvaro nāma

mahāyānasūtraratnarājastotraṁ samāptam|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/3673

Links:
[1] http://dsbc.uwest.edu/node/3863