Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 3 aprameyaguṇadhāraṇapāramitāstūpasatkāraparivartastṛtīyaḥ

3 aprameyaguṇadhāraṇapāramitāstūpasatkāraparivartastṛtīyaḥ

Parallel Devanagari Version: 
३ अप्रमेयगुणधारणपारमितास्तूपसत्कारपरिवर्तस्तृतीयः [1]

3 aprameyaguṇadhāraṇapāramitāstūpasatkāraparivartastṛtīyaḥ|

atha khalu bhagavān ye tatra devaputrāḥ parṣadi saṁnipatitāḥ saṁniṣaṇṇāścābhūvan, yāśca bhikṣubhikṣuṇyupāsakopāsikāḥ saṁnipatitāḥ saṁniṣaṇṇāścābhūvan, tān devaputrān saṁnipatitān saṁniṣaṇṇāṁśca viditvā, tāśca sarvāścatasraḥ parṣadaḥ saṁnipatitāḥ saṁniṣaṇṇāśca viditvā, kāmāvacarān rūpāvacarāṁśca devaputrān brahmakāyikāṁśca devaputrān ābhāsvarāṁśca parīttaśubhāṁśca akaniṣṭhāṁśca devaputrān sākṣiṇaḥ sthāpayitvā, śakradevendrapramukhān kāmāvacarān devaputrān mahābrahmapramukhāṁśca brahmakāyikān devaputrānābhāsvarāṁśca devaputrānāmantrayate sma-yo hi kaściddevaputrāḥ kulaputro vā kuladuhitā vā imāṁ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati, na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo'vatāragaveṣiṇyo'vatāraṁ lapsyante| nāpi tasya kulaputrasya vā kuladuhiturvā manuṣyā vā amanuṣyā vā avatāraprekṣiṇo'vatāragaveṣiṇo'vatāraṁ lapsyante| nāpi sa kulaputro vā kuladuhitā vā viṣamāparihāreṇa kālaṁ kariṣyati||

punaraparaṁ devaputrāḥ ye devaputrā anuttarāyāṁ samyaksaṁbodhau saṁprasthitāḥ, yaiśca devaputrairiyaṁ prajñāpāramitā nodgṛhītā na dhāritā na vācitā na paryavāptā na pravartitā, te devaputrāstaṁ kulaputra vā kuladuhitaraṁ vā upasaṁkramitavyaṁ maṁsyante, tasya ca kulaputrasya vā kuladuhiturvā imāṁ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasyāntikācchroṣyanti, śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti| na ca khalu punardevaputrāstasya kulaputrasya vā kuladuhiturvā imāṁ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vā vṛkṣamūlagatasya vā śūnyāgāragatasya vā abhyavakāśagatasya vā pathi gatasya vā utpathagatasya vā aṭavīgatasya vā mahāsamudragatasya vā tatra tatropasaṁkrāmato vā caṁkramyamāṇasya vā sthitasya vā niṣaṇṇasya vā vipannasya vā bhayaṁ vā bhaviṣyati, stambhitatvaṁ vā bhaviṣyati, utpatsyate vā||

atha khalu catvāro mahārājāno bhagavantametadavocan-āścaryaṁ bhagavan yadimāṁ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā yānatraye sattvān vinayati, na ca sattvasaṁjñāmutpādayati| vayaṁ bhagavaṁstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṁ saṁvidhāsyāmaḥ, ya imāṁ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati||

atha khalu śakro devānāmindro bhagavantametadavocat-ahamapi bhagavaṁstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṁ saṁvidhāsyāmi, ya imāṁ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati||

brahmāpi sahāpatiḥ sārdhaṁ brahmakāyikairdevaputrairbhagavantametadavocat-ahamapi bhagavaṁstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṁ saṁvidhāsyāmi, ya imāṁ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati||

atha khalu śakro devānāmindro bhagavantametadavocat-āścaryaṁ bhagavan yadimāṁ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā imān yato dṛṣṭadhārmikān guṇān pratilabhate parigṛhṇāti, kiṁ punarbhagavan prajñāpāramitāyāmudgṛhītāyāṁ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti? evamukte bhagavān śakraṁ devānāmindrametadavocat-evametatkauśika, evametat| prajñāpāramitāyāṁ kauśika udgṛhītāyāṁ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti| punaraparaṁ kauśika prajñāpāramitāyāmudgṛhītāyāṁ dhāritāyāṁ vācitāyāṁ paryavāptāyāṁ pravartitāyāṁ sa kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti| tān kauśik sarvān śṛṇu, sādhu ca suṣṭhu ca manasi kuru, bhāṣiṣye'haṁ te| sādhu bhagavanniti śakro devānāmindro bhagavataḥ pratyaśrauṣīt| bhagavānetadavocat-tatra kauśika ye mama dharmaṁ vigrahītavyaṁ maṁsyante, vivaditavyaṁ maṁsyante, virodhayitavyaṁ maṁsyante, teṣāṁ vigrahītukāmānāṁ vivaditukāmānāṁ virodhayitukāmānāmutpannotpannā vigrahā vivādā virodhāḥ, punarevāntardhāsyanti, na sthāsyanti| teṣāṁ vigrahītukāmānāṁ vivaditukāmānāṁ virodhayitukāmānāṁ na te'bhiprāyāḥ paripūriṁ gamiṣyanti| tatkasya hetoḥ? evaṁ hyetatkauśika bhavati-ya imāṁ prajñāpāramitāṁ kulaputro vā kuladuhitā vā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati, tasyaivaṁ tānyutpannotpannānyadhikaraṇāni punarevāntardhāsyanti, na sthāsyanti| teṣāṁ vigrahītukāmānāṁ vivaditukāmānāṁ virodhayitukāmānāṁ na te'bhiprāyāḥ paripūriṁ gamiṣyanti| imamapi sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṁ guṇaṁ parigṛhṇāti, ya imāṁ prajñāpāramitāmudgṛhṇāti dhārayati vācayati paryavāpnoti pravartayati deśayati upadiśati uddiśati svādhyāyati| tadyathāpi nāma kauśika maghī nāmauṣadhī sarvaviṣapraśamanī| tatra āśīviṣeṇa jantunā bubhukṣitena āhārārthinā āhāragaveṣiṇā kaścideva prāṇakajāto janturdṛṣṭo bhavet| sa āśīviṣastaṁ prāṇakajātaṁ gandhenānubadhnīyādanugacchedāhārahetorbhakṣayitukāmaḥ| atha sa prāṇakajāto yena sā madhī nāmauṣadhī tenopasaṁkramet, tenopasaṁkramya tiṣṭhet| atha sa āśīviṣastasyā oṣadhyā gandhenaiva pratyudāvarteta| tatkasya hetoḥ? tathā hi tasyā oṣasyā bhaiṣajyaguṇaḥ sa tādṛśo yastasyāśīviṣasya tadviṣamabhibhavati| evaṁ balavatī hi sā oṣadhī| evameva kauśika yaḥ kulaputro vā kuladuhitā va imāṁ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati, tasya kauśika yāni tānyutpannotpannānyadhikaraṇāni vigrahā vivādā virodhā bhaviṣyanti, te prajñāpāramitāyāstejasā balena sthāmataḥ prajñāpāramitābalādhānena kṣipraṁ tata evoparaṁsyanti upaśamiṣyanti antardhāsyanti na vivardhiṣyante| yato yata evotpatsyante, tatra tatraiva nirotsyante antardhāsyanti, na vivardhiṣyante na sthāsyanti| tatkasya hetoḥ ? prajñāpāramitā hi rāgādīnāṁ yāvannirvāṇagrāhasyopaśamayitrī, na vivardhiketi| catvāraśca tasya mahārājānaḥ śakraśca devānāmindro brahmā ca sahāpatiḥ sarve ca buddhā bhagavanto bodhisattvāśca rakṣāvaraṇaguptiṁ saṁvidhāsyanti, ya imāṁ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyatiḥ uddekṣyati svādhyāsyati| ayaṁ tena kulaputreṇa vā kuladuhitā vā dṛṣṭadhārmiko guṇaḥ parigṛhīto bhaviṣyati||

punaraparaṁ kauśika yaḥ kulaputro vā kuladuhitā vā imāṁ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati, sa ādeyavacanaśca bhaviṣyati, mṛduvacanaśca bhaviṣyati, mitavacanaśca bhaviṣyati, aprakīrṇavacanaśca bhaviṣyati, na ca krodhābhibhūto bhaviṣyati, na ca mānābhibhūto bhaviṣyati| tatkasya hetoḥ? tathā hi taṁ prajñāpāramitā paridamayati, prajñāpāramitā pariṇamayati, na krodhaṁ vardhayati, na mānaṁ vardhayati| sa nopanāhaṁ parigṛhṇāti, na vyāpādaṁ parigṛhṇāti, nānuśayaṁ dhārayati| evaṁ carato'sya kulaputrasya vā kuladuhiturvā smṛtirmaitrī cotpadyate| tasyaivaṁ bhavati-sacedahaṁ vyāpādamutpādayiṣyāmi, tenendriyāṇi me paribhetsyante, mukhavarṇaśca me dhakṣyate| ayuktaṁ caitanmama yadahamanuttarāyāṁ samyaksaṁbodhau saṁprasthitaḥ, tatra śikṣitukāmaḥ, krodhasya vaśaṁ gaccheyam| ityevaṁ sa kṣiprameva smṛtiṁ pratilabhate| imamapi sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṁ guṇaṁ parigṛhṇāti, ya imāṁ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayati upadekṣyati uddekṣyati svādhyāsyati| evamukte śakro devānāmindro bhagavantametadavocat-āścaryaṁ bhagavan yatheyaṁ prajñāpāramitā paridamanāya pratyupasthitā anunāmāya bodhisattvānāṁ mahāsattvānām||

bhagavānāha-punaraparaṁ kauśika ya imāṁ prajñāpāramitāṁ kulaputro vā kuladuhitā vā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati, sacetkulaputro vā kuladuhitā vā imāṁ prajñāpāramitāmevamudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan deśayan upadiśayan uddiśan svādhyāyan saṁgrāme vartamāne saṁgrāmaśirasi samārūḍhaḥ syāt| tasya saṁgrāmamavatarato vā avatīrṇasya vā atikrāmato vā saṁgrāmamadhyagatasya vā tiṣṭhato vā niṣaṇṇasya vā asthānametatkauśika anavakāśo yattasya kulaputrasya vā kuladuhiturvā imāṁ prajñāpāramitāṁ manasi kurvato vā udgṛhṇato vā dhārayato vā vācayato vā paryavāpnuvato vā pravartayato vā deśayato vā upadiśato vā uddiśato vā svādhyāyato vā jīvitāntarāyo vā bhavet| paropakrameṇa jīvitāntarāyaṁ so'nuprāpnuyāt, naitatsthānaṁ vidyate| sacetpunastasya kaścitkauśika tatra śastraṁ vā daṇḍaṁ vā loṣṭaṁ vā anyadvā kṣipet, naitattasya śarīre nipatet| tatkasya hetoḥ? mahāvidyeyaṁ kauśika yaduta prajñāpāramitā| apramāṇeyaṁ kauśika vidyā yaduta prajñāpāramitā| aparimāṇeyaṁ kauśika vidyā yaduta prajñāpāramitā| anuttareyaṁ kauśika vidyā yaduta prajñāpāramitā| asameyaṁ kauśika vidyā yaduta prajñāpāramitā| asamasameyaṁ kauśika [vidyā] yaduta prajñāpāramitā| tatkasya hetoḥ? atra hi kauśika vidyāyāṁ śikṣamāṇaḥ kulaputro vā kuladuhitā vā nātmavyābādhāya cetayate, na paravyābādhāya cetayate, nobhayavyābādhāya cetayate| atra hi kauśika vidyāyāṁ śikṣamāṇo bodhisattvo mahāsattvo'nuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate, sarvajñajñānaṁ ca pratilapsyate| tena so'nuttarāṁ samyaksaṁbodhimabhisaṁbudhya sarvasattvānāṁ cittāni vyavalokayiṣyati| tatkasya hetoḥ? atra hi kauśika vidyāyāṁ śikṣamāṇasya bodhisattvasya mahāsattvasya na tatkiṁcidasti, yanna prāptaṁ vā na jñātaṁ vā na sākṣātkṛtaṁ vā syāt| tasmātsarvajñajñānamityucyate| ayamapi kauśika tena kulaputreṇa vā kuladuhitrā vā dṛṣṭadhārmiko guṇaḥ parigṛhīto bhaviṣyati, ya imāṁ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati||

punaraparaṁ kauśika yatreyaṁ prajñāpāramitā antaśo likhitvā pustakagatāṁ kṛtvā pūjāpūrvaṁgamaṁ sthāpayitvā na satkariṣyate, nodgrahīṣyate, na dhārayiṣyate, na vācayiṣyate, na paryavāpsyate, na pravartayiṣyate, na deśayiṣyate, nopadekṣyate, noddekṣyate, na svādhyāsyate, na tatra kauśika sattvānāṁ manuṣyo vā amanuṣyo vā avatārārthiko'vatāragaveṣī avatāraṁ lapsyate sthāpayitvā pūrvakarmavipākam| imamapi sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṁ guṇaṁ parigṛhṇāti||

punaraparaṁ kauśika tadyathāpi nāma ye bodhimaṇḍagatā vā bodhimaṇḍaparisāmantagatā vā bodhimaṇḍābhyantaragatā vā bodhivṛkṣamūlagatā vā manuṣyā vā amanuṣyā vā, tiryagyonigatānapyupādāya, yāvanna te śakyā manuṣyairvā amanuṣyairvā viheṭhayituṁ vā vyāpādayituṁ vā āveśayituṁ vā sthāpayitvā pūrvakarmavipākam| tatkasya hetoḥ? tatra hi atītānāgatapratyutpannāstathāgatā arhantaḥ samyaksaṁbuddhā abhisaṁbuddhā abhisaṁbhotsyante abhisaṁbudhyante ca, ye sarvasattvānāmabhayamavairamanutrāsaṁ prabhāvayanti prakāśayanti| evameva kauśika yatra kulaputro vā kuladuhitā vā imāṁ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati, tatra hi kauśika sattvā na śakyā manuṣyairvā amanuṣyairvā viheṭhayituṁ vā vyāpādayituṁ vā āveśayituṁ vā, sthāpayitvā pūrvakarmavipākam| tatkasya hetoḥ? anayaiva hi kauśika prajñāpāramitayā pṛthivīpradeśaḥ sattvānāṁ caityabhūtaḥ kṛto vandanīyo mānanīyaḥ pūjanīyo'rcanīyo'pacāyanīyaḥ satkaraṇīyo gurukaraṇīyaḥ, trāṇaṁ śaraṇaṁ layanaṁ parāyaṇaṁ kṛto bhaviṣyati tatropagatānāṁ sattvānām| imamapi sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṁ guṇaṁ parigṛhṇāti||

evamukte śakro devānāmindro bhagavantametadavocat-yo bhagavan kulaputro vā kuladuhitā vā imāṁ prajñāpāramitāṁ likhitvā pustakagatāṁ kṛtvā sthāpayet, enāṁ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvaja-

ghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ, bahuvidhābhiśca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet, yaśca tathāgatasyārhataḥ samyaksaṁbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā, tāṁśca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ, samantācca dīpamālābhiḥ, bahuvidhābhiśca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet, katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṁ puṇyaṁ prasavet? evamukte bhagavān śakraṁ devānāmindrametadavocat-tena hi kauśika tvāmevātra pratiprakṣyāmi| yathā te kṣamate, tathā vyākuryāḥ| tatkiṁ manyase kauśika yo'yaṁ tathāgatasyārhataḥ samyaksaṁbuddhasya sarvajñatātmabhāvo'bhinirvartitaḥ, sa katamasyāṁ pratipadi śikṣamāṇena tathāgatenārhatā samyaksaṁbuddhena anuttarā samyaksaṁbodhiḥ sarvajñatā pratilabdhā abhisaṁbuddhā? evamukte śakro devānāmindro bhagavantametadavocat-ihaiva bhagavan bhagavatā prajñāpāramitāyāṁ śikṣamāṇena tathāgatenārhatā samyaksaṁbuddhena anuttarā samyaksaṁbodhiḥ sarvajñatā pratilabdhā abhisaṁbuddhā| bhagavānāha-tasmāttarhi kauśika nānenātmabhāvaśarīrapratilambhena tathāgatastathāgata iti saṁkhyāṁ gacchati| sarvajñatāyāṁ tu pratilabdhāyāṁ tathāgatastathāgata iti saṁkhyāṁ gacchati| yeyaṁ kauśika sarvajñatā tathāgatasyārhataḥ samyaksaṁbuddhasya, prajñāpāramitānirjātaiṣā| eṣa ca kauśika tathāgatasyātmabhāvaśarīrapratilambhaḥ prajñāpāramitopāyakauśalyanirjātaḥ san sarvajñajñānāśrayabhūto bhavati| enaṁ hyāśrayaṁ niśritya sarvajñajñānasya prabhāvanā bhavati, buddhaśarīraprabhāvanā bhavati, dharmaśarīraprabhāvanā bhavati, saṁghaśarīraprabhāvanā bhavati| ityevaṁ sarvajñajñānahetuko'yamātmabhāvaśarīrapratilambhaḥ sarvajñajñānāśrayabhūtatvātsarvasattvānāṁ caityabhūto vandanīyaḥ satkaraṇīyo gurukaraṇīyo mānanīyaḥ pūjanīyo'rcanīyo'pacāyanīyaḥ saṁvṛtto bhavati| evaṁ ca mama parinirvṛtasyāpi sataḥ eṣāṁ śarīrāṇāṁ pūjā bhaviṣyati| tasmāttarhi kauśika yaḥ kaścitkulaputro vā kuladuhitā vā imāṁ prajñāpāramitāṁ likhitvā pustakagatāṁ vā kṛtvā sthāpayet, enāṁ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet, ayameva kauśika tayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṁ puṇyaṁ prasavet| tatkasya hetoḥ? sarvajñajñānasya hi kauśika tena kulaputreṇa vā kuladuhitrā vā pūjā kṛtā bhaviṣyati, yaḥ kulaputro vā kuladuhitā vā iha prajñāpāramitāyāṁ likhyamānāyāṁ pustakagatāyāṁ vā satkāraṁ gurukāraṁ mānanāṁ pūjanāmarcanāmapacāyanāṁ pūjāṁ ca vividhāṁ kuryāt, ayameva tato bahutaraṁ puṇyaṁ prasavet| tatkasya hetoḥ? sarvajñajñānasya hi kauśika tena pūjā kṛtā bhaviṣyati, yaḥ prajñāpāramitāyai pūjāṁ kariṣyati||

evamukte śakro devānāmindro bhagavantametadavocat-ya ime bhagavan jāmbūdvīpakā manuṣyā imāṁ prajñāpāramitāṁ na likhiṣyanti, nodgrahīṣyanti na dhārayiṣyanti, na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti, tāṁ caināṁ prajñāpāramitāṁ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ, samantācca dīpamālābhiḥ, bahuvidhābhiśca pūjābhirna satkariṣyanti, na gurukariṣyanti, na mānayiṣyanti, na pūjayiṣyanti, nārcayiṣyanti, nāpacāyiṣyanti, kiṁ nu te bhagavan na jñāsyanti evaṁ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti? kiṁ nu te bhagavan na vetsyanti-evaṁ mahānuśaṁsā evaṁ mahāphalā evaṁ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti? na ca te vedayiṣyanti, uta jñāsyanti vetsyanti, vedayiṣyanti, na ca punaḥ śraddhāsyanti? evamukte bhagavān śakraṁ devānāmindrametadavocat-tatkiṁ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyā te buddhe'vetya prasādena samanvāgatāḥ, ye dharme'vetya prasādena samanvāgatāḥ, ye saṁghe'vetya prasādena samanvāgatāḥ? evamukte śakro devānāmindro bhagavantametadavocat-alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe'vetya prasādena samanvāgatāḥ, ye dharme'vetya prasādena samanvāgatāḥ, ye saṁghe'vetya prasādena samanvāgatāḥ| evamukte bhagavān śakraṁ devānāmindrametadavocat-evametatkauśika, evametat| alpakāste jāmbūdvīpakā manuṣyā ye buddhe'vetya prasādena samanvāgatāḥ, ye dharme'vetya prasādena samanvāgatāḥ, ye saṁghe'vetya prasādena samanvāgatāḥ| tebhyaḥ kauśika alpebhyo'lpatarakāste, ye srotaāpattiphalaṁ prāpnuvanti, tataḥ sakṛdāgāmiphalamanāgāmiphalam| tebhyo'pyalpebhyo'lpatarakāsteye'rhattva prāpnuvanti| tebhyo'pyalpebhyo'lpatarakāste ye pratyekabodhiṁ sākṣātkurvanti| tebhyo'pyalpebhyo'lpatarakāste ye'nuttarāyāṁ samyaksaṁbodhau cittānyutpādayanti| tebhyo'pyalpebhyo'lpatarakāste ye'nuttarāyāṁ samyaksaṁbodhau cittānyutpādya taṁ cittotpādaṁ bṛṁhayanti| tebhyo'pyalpebhyo'lpatarakāste ye'nuttarāyāṁ samyaksaṁbodhau cittānyutpādya upabṛṁhayitvā ca ārabdhavīryā viharanti| tebhyo'pyalpebhyo'lpatarakāste ye prajñāpāramitāyāṁ yogamāpadyante| tebhyo'pyalpebhyo'lpatarakāste ye prajñāpāramitāyāṁ caranti| tebhyo'pyalpebhyo'lpatarakāste ye prajñāpāramitāyāṁ caranto ghaṭamānā avinivartanīyāyāṁ bodhisattvabhūmāvavatiṣṭhante| tebhyo'pyalpebhyo'lpatarakāste ye prajñāpāramitāyāṁ caranto ghaṭamānā anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyante| tebhyo'pyalpebhyo'lpatarakāste ye prajñāpāramitāyāṁ caranto ghaṭamānā anuttarāṁ samyaksaṁbodhimabhisaṁbudhyante| te te kauśika bodhisattvā mahāsattvā ye avinivartanīyāyāṁ bodhisattvabhūmau sthitvā anuttarāṁ samyaksaṁbodhimabhisaṁbudhya anyeṣāmadhyāśayasaṁpannānāṁ kulaputrāṇāṁ kuladuhitṝṇāṁ ca prajñāpāramitāyāṁ śikṣamāṇānāṁ ghaṭamānānāṁ prajñāpāramitāmupadiśanti ca uddiśanti| te codgṛhṇanti dhārayanti vācayanti paryavāpnuvanti pravartayanti upadeśayanti upadiśanti uddiśanti svādhyāyanti| tāṁ caināṁ prajñāpāramitāṁ puṣpairdhūpairgandhairmālyairvilepa-

naiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ, bahuvidhābhiśca pūjābhiḥ, satkurvanti gurukurvanti mānayanti pūjayanti arcayanti apacāyanti| santi khalu punaḥ kauśika aprameyā asaṁkhyeyāḥ sattvāḥ, ye bodhicittamutpādayanti, bodhicittamutpādya bodhicittamupabṛṁhayanti, bodhicittamupabṛṁhayitvā bodhāya caranti| teṣāṁ khalu punaḥ kauśika aprameyāṇāmasaṁkhyeyānāṁ sattvānāṁ bodhāya caratāmapi yadyeko vā dvau vā avinivartanīyāyāṁ bodhisattvabhūmāvavatiṣṭheyātām| tatkasya hetoḥ? durabhisaṁbhavā hi kauśika anuttarā samyaksaṁbodhirhīnavīryaiḥ kusīdairhīnasattvairhīnacittairhīnasaṁjñairhīnādhimuktikairhīnaprajñaiḥ| tasmāttarhi kauśika kulaputreṇa vā kuladuhitrā vā kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmena iyameva prajñāpāramitā sukhaṁ abhīkṣṇaṁ śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyā upadeṣṭavyā uddeṣṭavyā svādhyātavyā paripraṣṭavyā| tatkasya hetoḥ? tathā hi sa evaṁ jñāsyati-atra prajñāpāramitāyāṁ tathāgato'rhan samyaksaṁbuddhaḥ pūrvaṁ bodhisattvacaryāṁ caran śikṣitaḥ| asmābhirapyatra śikṣitavyam|

eṣo'smākaṁ śāsteti| tiṣṭhato vā kauśika parinirvṛtasya vā tathāgatasyārhataḥ samyaksaṁbuddhasya bodhisattvairmahāsattvaiḥ prajñāpāramitaiva pratisartavyā| tasmāttarhi kauśika yaḥ kaścitkulaputro vā kuladuhitā vā tathāgatasyārhataḥ samyaksaṁbuddhasya parinirvṛtasya pūjāyai koṭiśaḥ saptaratnamayāṁstathāgatadhātugarbhān stūpān kārayet| kārayitvā ca tān yāvajjīvaṁ divyaiḥ puṣpairdivyairdhūpairdivyairgandhairdivyairmālyairdivyairvilepanairdivyaiścūrṇairdivyairva-strairdivyaiśchatrairdivyairdhvajairdivyābhirghaṇṭābhiḥ divyābhiḥ patākābhiḥ, samantācca divyābhirdīpamālābhiḥ bahuvidhābhiśca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet, tatkiṁ manyase kauśika, api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahupuṇyaṁ prasavet? śakra āha-bahu bhagavan, bahu sugata| bhagavānāha-ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavati, ya imāṁ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhīyāddhārayedvācayetparyavāpnuyāt pravartayet deśayet upadiśet uddiśet svādhyāyet, parebhyaśca vistareṇa saṁprakāśayet| arthamasyā vivṛṇuyāt manasānvavekṣeta, yathādhikayā ca prajñayā atra parimīmāṁsāmāpadyeta, antaśaḥ pustakagatāmapi kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ-mā buddhanetrīsamucchedo bhūt, mā saddharmāntardhānam| bodhisattvānāṁ mahāsattvānāṁ ca anugrahopasaṁhāraḥ kṛto bhaviṣyati netryavaikalyeneti| tāṁ caināṁ prajñāpāramitāṁ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet puṣpairdhūpairgandhairmālyairvilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ, samantācca dīpamālābhiḥ, bahuvidhābhiśca pūjābhiḥ pūjayet| ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavati| tiṣṭhantu khalu punaḥ kauśika koṭiśaḥ saptaratnamayāstathāgatadhātugarbhāḥ stūpāḥ, yaḥ kaścitkauśika kulaputro vā kuladuhitā vā imaṁ jambūdvīpaṁ samantāt saptaratnamayānāṁ tathāgatadhātugarbhāṇāṁ stūpānāṁ paripūrṇaṁ kārayet, kārayitvā ca tān yāvajjīvaṁ divyaiḥ puṣpairdivyairdhūpairdivyairgandhairdivyairmālyairdivyairvilepanairdivyaiścūrṇairdi-vyairvastrairdivyaiśchatrairdivyairdhvajairdivyābhirghaṇṭābhiḥ, divyābhiḥ patākābhiḥ, samantācca dīpamālābhiḥ, bahuvidhābhiśca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet, tatkiṁ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaṁ prasavet? śakra āha-bahu bhagavan, bahu sugata| bhagavānāha-ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavati, ya imāṁ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayetparyavāpnuyātpravartayeddeśayedupadiśeduddiśet svādhyāyet, parebhyaśca vistareṇa saṁprakāśayet, arthamasyā vivṛṇuyāt, manasānvavekṣeta, yathādhikayā ca prajñayā atra parimīmāṁsāmāpadyeta, antaśaḥ pustakagatāmapi kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ-mā buddhanetrīsamucchedo bhūt, mā saddharmāntardhānam| bodhisattvānāṁ mahāsattvānāṁ cānugrahopasaṁhāraḥ kṛto bhaviṣyati netryavaikalyeneti| tāṁ caināṁ prajñāpāramitāṁ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet puṣpairdhūpairgandhairmālyairvilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ, samantācca dīpamālābhiḥ, bahuvidhābhiśca pūjābhiḥ pūjayet, ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavati| tiṣṭhatu khalu punaḥ kauśika ayaṁ jambūdvīpaḥ saptaratnamayānāṁ tathāgatadhātugarbhāṇāṁ stūpānāṁ paripūrṇaḥ| sacetkauśika yāvantaścāturmahādvīpake lokadhātau sarvasattvāḥ, teṣāmekaikaḥ sattva ekaikaṁ saptaratnamayaṁ tathāgatadhātugarbhaṁ stūpaṁ kārayet, taṁ ca yāvajjīvaṁ divyaiḥ puṣpairdivyairdhūpairdivyairgandhairdivyairmālyairdivyaiścūrṇaidivyairvastrairdivyaiścha-trairdivyairdhvajairdivyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ, samantācca divyadīpamālābhiḥ, bahuvidhābhiśca divyābhi, pūjābhiḥ, satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet, tatkiṁ manyase kauśika api nu te sarvasattvāstatonidānaṁ bahu puṇyaṁ prasaveyuḥ? śakra āha-bahu bhagavana, bahu sugata|

bhagavānāha-ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavati, ya imāṁ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayet vācayet paryavāpnuyāt pravartayet deśayet upadiśet uddiśet svādhyāyet, parebhyaśca vistareṇa saṁprakāśayet, arthamasyā vivṛṇuyāt, manasānvavekṣeta, yathādhikayā ca prajñayā atra parimīmāṁsāmāpadyeta, antaśaḥ pustakagatāmapi kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ-mā buddhanetrīsamucchedo bhūt, mā saddharmāntardhānam| bodhisattvānāṁ cānugrahopasaṁhāraḥ kṛto bhaviṣyati netryavaikalyeneti| tāṁ caināṁ prajñāpāramitāṁ satkuryādgurukuryānmānayetpūjayedarcayedapacāyetpuṣpairdhūpairgandhairmālyairvile-

panairścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ, bahuvidhābhiśca pūjābhiḥ pūjayet, ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṁ bahutaraṁ puṇyaṁ prasavati| tiṣṭhantu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvāḥ| yāvantaḥ kauśika sāhasre cūlikāyāṁ lokadhātau sarvasattvāḥ, teṣāmekaikaḥ sattva ekaikaṁ saptaratnamayaṁ tathāgatadhātugarbhaṁ stūpaṁ kārayet, taṁ ca yāvajjīvaṁ divyaiḥ puṣpairdivyairdhūpairdivyairgandhairdivyairmālyairdivyairvilepanairdivyaiścūrṇairdivyairva-strairdivyaiśchatrairdivyairdhvajairdivyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ, samantācca dīpamālābhiḥ, bahuvidhābhiśca pūjābhiḥ satkuryādgurukuryānmānayetpūjayedarcayedapacāyet, tatkiṁ manyase kauśika api nu sarvasattvāstatonidānaṁ bahupuṇyaṁ prasaveyuḥ? śakra āha-bahu bhagavan, bahu sugata| bhagavānāha-ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavati ya imāṁ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet, parebhyaśca vistareṇa saṁprakāśayet, arthamasyā vivṛṇuyāt, manasānvavekṣeta, yathādhikayā ca prajñayā atra parimīmāṁsāmāpadyeta, antaśaḥ pustakagatāmapi kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ-mā buddhanetrīsamucchedo'bhūt, mā saddharmāntardhānam| bodhisattvānāṁ mahāsattvānāṁ ca anugrahopasaṁhāraḥ kṛto bhaviṣyati netryavaikalyeneti| tāṁ caināṁ prajñāpāramitāṁ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyairvilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ, samantācca dīpamālābhiḥ, bahuvidhābhiśca pūjābhiḥ pūjayet, ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṁ bahutaraṁ puṇyaṁ prasavati| tiṣṭhantu khalu punaḥ kauśika sāhasre cūlikāyāṁ lokadhātau sarvasattvāḥ, yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ, teṣāmekaikaḥ sattva ekaikaṁ saptaratnamayaṁ tathāgatadhātugarbhaṁ stūpaṁ kārayet, taṁ ca yāvajjīvaṁ divyaiḥ puṣpairdivyairdhūpairdivyairgandhairdivyairmālyairdivyairvilepanairdirvyaiścūrṇairdivyaiśchatrairdivyairdhva-jairdivyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ, samantācca divyadīpamālābhiḥ, bahuvidhābhiśca divyābhiḥ, pūjābhiḥ, satkuryādgurukuryānmānayetpūjayedarcayedapacāyet, tatkiṁ manyase kauśika api nu te sarvasattvāstatonidānaṁ bahupuṇyaṁ prasaveyuḥ? śakra āha-bahu bhagavan, bahu sugata| bhagavānāha-ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavati, ya imāṁ prajñāpāramitāmabhiśraddhadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayetparyavāpnuyātpravartayeddeśayedupadiśeduddiśetsvādhyāyet, parebhyaśca vistareṇa saṁprakāśayet, arthamasyā vivṛṇuyāt, manasānvavekṣeta, yathādhikayā ca prajñayā atra parimīmāṁsāmāpadyeta, antaśaḥ pustakagatāmapi kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ-mā buddhanetrīsamucchedo bhūt, mā saddharmāntardhānam|

bodhisattvānāṁ mahāsattvānāṁ ca anugrahopasaṁhāraḥ kṛto bhaviṣyati netryavaikalyeneti| tāṁ caināṁ prajñāpāramitāṁ satkuryādgurukuryānmānayetpūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyairvilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ, samantācca dīpamālābhiḥ, bahuvidhābhiśca pūjābhiḥ pūjayet, ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṁ bahutaraṁ puṇyaṁ prasavati| tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ, yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ, teṣāmekaikaḥ sattva ekaikaṁ saptaratnamayaṁ tathāgatadhātugarbhaṁ stūpaṁ kārayet, taṁ ca yāvajjīvaṁ divyaiḥ pūṣpairdivyairdhūpairdivyairgandhairdivyairmālyairdivyaiścūrṇairdivyairvastrairdivyaiśchatrairdivyairdhva

-jairdivyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ, samantācca divyadīpamālābhiḥ, bahuvidhābhiśca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayetpūjayedarcayedapacāyet, tatkiṁ manyase kauśika api nu te sarvasattvāstatonidānaṁ bahupuṇyaṁ prasaveyuḥ? śakra āha-bahu bhagavan, bahu sugata| bhagavānāha-ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavati, ya imāṁ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayetparyavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaśca vistareṇa saṁprakāśayet, arthamasyā vivṛṇuyāt, manasānvavekṣet, yathādhikayā ca prajñayā atra parimīmāṁsāmāpadyeta, antaśaḥ pustakagatāmapi kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ-mā buddhanetrīsamucchedo bhūt, mā saddharmāntardhānam| bodhisattvānāṁ mahāsattvānāṁ ca anugrahopasaṁhāraḥ kṛto bhaviṣyati netryavaikalyeneti| tāṁ caināṁ prajñāpāramitāṁ satkuryādgurukuryānmānayetpūjayedarcayedapacāyetpuṣpairdhūpairgandhairmālyairvilepa-naiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ, bahuvidhābhiśca pūjābhiḥ pūjayet, ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṁ bahutaraṁ puṇyaṁ prasavati| tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ, yeṣāmekaikaḥ sattva ekaikaṁ saptaratnamayaṁ tathāgatadhātugarbhaṁ stūpaṁ kārayet, taṁ ca yāvajjīvaṁ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ, bahuvidhābhiśca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet, ye'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ, sacetpunaste sarve apūrvācaramaṁ mānuṣyakamātmabhāvaṁ pratilabheran parikalpamupādāya, tata ekaikaḥ sattva ekaikaṁ saptaratnamayaṁ tathāgatadhātugarbhaṁ stūpaṁ kārayet, ekaikaśca sattvastān sarvān stūpān kārayet, kārayitvā ca tān pratiṣṭhāpya kalpaṁ vā kalpāvaśeṣaṁ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhai sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ, bahuvidhābhiśca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayetpūjayedarcayedapacāyet, ete evaṁrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṁkhyeyān stūpān pratiṣṭhāpya evaṁrūpāṁ pūjāṁ kārayeyuḥ, tatkiṁ manyase kauśika api nu te sarve sattvāstatonidānaṁ bahupuṇyaṁ prasaveyuḥ? śakra āha-bahu bhagavan, bahu sugata| bhagavānāha-ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavati, ya imāṁ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet, parebhyaśca vistareṇa saṁprakāśayet, arthamasyā vivṛṇuyāt, manasānvavekṣeta, yathādhikayā ca prajñayā atra parimīmāṁsāmāpadyeta, antaśaḥ pustakagatāmapi kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ-mā buddhanetrīsamucchedo bhūt, mā saddharmāntardhānam| bodhisattvānāṁ mahāsattvānāṁ ca anugrahopasaṁhāraḥ kṛto bhaviṣyati netryavaikalyeneti| tāṁ caināṁ prajñāpāramitāṁ satkuryādgurukuryānmānayetpūjayedarcayedapacāyetpūṣpairdhūpairgandhairmālyairvile

-panaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ, samantācca dīpamālābhiḥ, bahuvidhābhiśca pūjābhiḥ pūjayet, ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṁ bahutaraṁ puṇyaṁ prasavati||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4359

Links:
[1] http://dsbc.uwest.edu/node/4391