The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
मध्यमकशास्त्रस्तुतिः
आचार्य-चन्द्रकीर्तिकृता
यद्बुद्धैरिह शासनं नवविधं सूत्रादि संकीर्तितं
लोकानां चरितानुरोधनिपुणं सत्यद्वयापाश्रयम्।
तस्मिन् रागनिराकृतौ नहि कथा द्वेषक्षये जायते
द्वेषस्यापि निराकृतौ नहि कथा रागक्षये जायते॥ १॥
मानादेरपि यत् क्षयाय वचनं नान्यं मलं हन्ति तत्
तस्माद्वयापितरं न तत्र च पुनस्तास्ता महार्थाः कथाः।
मा मोहस्य परिक्षयाय तु कथा क्लेशानशेषानसौ
हन्यान्मोहसमाश्रिता हि सकलाः क्लेशा जिनैर्भाषिताः॥ २॥
मोहस्यास्य परिक्षयाय च यतो दृष्टाः प्रतीत्यादय-
स्तत्त्वं तत् प्रतिपच्च सैव सुगतैः संकीर्तिता मध्यमा।
कायो धर्ममयो मुनेः स च यतः सा शून्यतेत्युच्यते
बुद्धानां हृदयं स चापि महती विद्येति संकीर्त्यते॥ ३॥
यस्मात्सर्वगुणाकरोऽयमुदितो बुद्धैरतस्तत्कथा
शास्त्रे मध्यमकेऽथ विस्तरतरा मुख्यात्मना वर्णिता।
कारुण्यद्रुतचेतसा प्रवचनं बुद्ध्वा यथावस्थितं
बुद्धानां तनयेन तेन सुधिया नागार्जुनेनादरात्॥ ४॥
गम्भीरं जिनशासनं न हि जनो यो वेत्ति तत्संविदे
मौनीन्द्राद् वचसः पृथङ्निगदितुं वाञ्छन्ति तत्त्वं च ये।
अन्ये येऽपि कुबुद्धयः प्रवचनं व्याचक्षते चान्यथा
तेषां चापि निराकृतौ कृतमिदं शास्त्रं हतान्तर्द्वयम्॥ ५॥
स्पष्टं राहुलभद्रपादसहितो नागार्जुनो तन्मतं
देवेनाप्यनुगम्यमानवचनः कालं चिरं दिष्टवान्।
तच्छास्त्रप्रविवेकनिश्चितधियस्तीर्थ्यान् विजित्याखिलां-
स्तच्छिष्या अपि शासनं मुनिवरस्यादिष्टवन्तश्चिरम्॥ ६॥
आयाताय शिरोऽर्थिंने करुणया प्रोत्कृत्य दत्त्वा शिरः
संयाते तु सुखावतीं जिनसुते नागार्जुने तत्कृताः।
ग्रन्थाः शिष्यगणाश्च तेऽपि बहुना कालेन नाशं गताः
तत्त्वार्केऽस्तमितेऽधुना न हि मतं स्पष्टं तदस्ति क्वचित्॥ ७॥
उत्प्रेक्षा रचितार्थमात्रनिपुणे दुरंगते सत्पथाद्
उन्मत्तेऽथ निपीय तर्कमदिरां लोकेऽधुना भूयसा।
सर्वज्ञोदिततत्त्वबोधरहिते बौद्धे मते व्याकुले
धन्योऽसौ क्षणमप्यपास्य विमतिं यः शून्यतां गाहते॥ ८॥
भीत्या वस्तुनिबन्धनोपरचितैर्यः शास्त्रपाशैर्वृत-
श्चित्त्वोत्प्लुत्य च याति वस्तुपरिखां चैको मृगोऽसौ महान्।
तं प्रत्यद्य न चिन्तया मम गुणश्चैकस्तु यो नाधुना
तं प्रत्येव तदन्यशास्त्रमथनी वृत्तिः कृतेयं मया॥ ९॥
दृष्ट्वा सूत्रसमुच्चयं परिकथां रत्नावलीं संस्तुती-
रभ्यस्यातिचिरं च शास्त्रगदितास्ताः कारिका यत्नतः।
युक्त्याख्यामथ षष्टिकां सविडलां तां शून्यतासप्ततिं
या चासावथ विग्रहस्य रचिता व्यावर्तिनी तामपि॥ १०॥
दृष्ट्वा तच्छतकादिकं बहुविधं सूत्रं गभीरं तथा
वृत्तिं चाप्यथ बुद्धपालितकृतां सूक्ष्मां च यद्भाविना।
पारम्पर्यसमागतं प्रविचयाच्चासादितं यन्मया
पिण्डीकृत्य तदेतदुन्नतधियां तुष्टौ समावेदितम्॥ ११॥
चिन्तामण्डल एष तर्कमथनः साक्षादिहावस्थितान्
अर्थान् सम्यगनाकुलान् पटुधियां वागांशुभिर्भासयन्।
वृत्तिं स्पष्टतरामिमां च विदधच्चन्द्रोऽधुना कीर्तिमान्
लोकानामुदितो निहन्ति विमतीः सान्द्रान्धकारैः सह॥ १२॥
कृत्वा वृत्तिमिमामनाकुलपदां सत्प्रक्रियामादरात्
श्राद्धानां सुधियां न निश्चयविधौ युक्त्यागमापाश्रयाम्।
यत्पुण्यं मम शून्यतेव विपुलं तेनैव लोकोऽखिल-
स्त्यक्त्वा दृष्टिगणं प्रयातु पदवीं सर्वप्रपञ्चच्छिदाम्॥ १३॥
शास्तारं प्रणिपत्य गौतममहं तद्धर्मतावस्थितान्
सम्बुद्धान् सकलं जिनात्मजगणं धर्मं च तैर्भाषितम्।
चक्षुर्भूतमनन्तबुद्धवचनस्यालोचने देहिनाम्
योऽमुं मध्यमकं चकार कृपया नागार्जुनस्तं नमे॥ १४॥
श्री चन्द्रकीर्तिकृता मध्यमकशास्त्रस्तुतिः समाप्ता॥
Links:
[1] http://dsbc.uwest.edu/node/3688