Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 14 supāraga-jātakam

14 supāraga-jātakam

Parallel Devanagari Version: 
१४ सुपारग-जातकम् [1]

14. supāraga-jātakam

dharmāśrayaṁ satyavacanamapyāpadaṁ nudati prāgeva tatphalamiti dharmānuvartinā bhavitavyam| tadyathānuśrūyate-

bodhisattvabhūtaḥ kila mahāsattvaḥ paramanipuṇamatirnausārathirbabhūva| dharmatā hyeṣā bodhisattvānāṁ prakṛtimedhāvitvādyaduta yaṁ yaṁ śāstrātiśayaṁ jijñāsante kalāviśeṣaṁ vā tasmiṁstasminnadhikatarā bhavanti medhāvino jagataḥ| atha sa mahātmā viditajyotirgatitvāddigvibhāgeṣvasammūḍhamatiḥ parividitaniyatāgantukautpātikanimittaḥ kālākālakramakuśalo mīnatoyavarṇabhaumaprakāraśakuniparvatādibhiścihnaiḥ sūpalakṣitasamudradeśaḥ smṛtimānvijitatandrīnidraḥ śītoṣṇavarṣādiparikhedasahiṣṇurapramādī dhṛtimānāharaṇāpaharaṇakuśalatvādīpsitaṁ deśaṁ prāpayitā vaṇijāmāsīt| tasya paramasiddhayātratvātsupāraga ityeva nāma babhūva| tadadhyuṣitaṁ ca pattanaṁ supāragamityevākhyātamāsīt| yadetarhi sūpāragamiti jñāyate| so'pi maṅgalasammatatvād vṛddhatve'pi sāṁyātrikairyātrāsiddhikāmairvahanamabhyarthanasatkārapuraḥsaramāropyate sma|

atha kadācidbharukacchādabhiprayātāḥ suvarṇabhūmivaṇijo yātrāsiddhikāmāḥ supāragaṁ pattanamupetya taṁ mahāsattvaṁ vahanārohaṇārthamabhyarthayāmāsuḥ| sa tānuvāca-

jarājñayā saṁhriyamāṇadarśane śramābhipātaiḥ pratanūkṛtasmṛtau|

svadehakṛtye'pyavasannavikrame sahāyatā kā pariśaṅkyate mayi||1||

vaṇija ūcuḥ-viditeyamasmākaṁ yuṣmaccharīrāvasthā| satyapi ca vaḥ parākramāsahatve naiva vayaṁ karmaviniyogena yuṣmānāyāsayitumicchāmaḥ| kiṁ tarhi?

tvatpādapaṅkajasamāśrayasatkṛtena

maṅgalyatāmupagatā rajasā tviyaṁ nauḥ|

durge mahatyapi ca toyanidhāvamuṣmin

svasti vrajediti bhavantamupāgatāḥ smaḥ||2||

atha sa mahātmā teṣāmanukampayā jarāśithilaśarīro'pi tadvahanamāruroha| tadadhirohaṇācca pramuditamanasaḥ sarva eva te vaṇijo babhūvurniyatamasmākamuttamā yātrāsiddhiriti| krameṇa cāvajagāhire vividhamīnakulavicaritamanibhṛtajalakalakalārāvamanilabalavilāsapravicalitataraṅgaṁ bahuvidharatnairbhūmiviśeṣairarpitaraṅgaṁ phenāvalīkusumadāmavicitramasurabalabhujagabhavanaṁ durāpapātālamaprameyatoyaṁ mahāsamudram|

athendranīlaprakarābhinīlaṁ sūryāṁśutāpādiva khaṁ vilīnam|

samantato'ntarhitatīralekhamagādhamammonidhimadhyamīyuḥ||3||

teṣāṁ tatrānuprāptānāṁ sāyāhnasamaye mṛdūbhūtakiraṇacakraprabhāve savitari mahadautpātikaṁ paramabhīṣaṇaṁ prādurabhūt|

vibhidyamānormivikīrṇaphenaścaṇḍānilāsphālanabhīmanādaḥ|

naibhṛtyanirmuktasamagratoyaḥ kṣaṇena raudraḥ samabhūt samudraḥ||4||

utpātavātākalitairmahadbhistoyasthalairbhīmarayairbhramadbhiḥ|

yugāntakālapracalācaleva bhūmirbabhūvogravapuḥ samudraḥ||5||

vidyullatodbhāsuralolajihvā nīlā bhujaṅgā iva naikaśīrṣāḥ|

āvavrurādityapathaṁ payodāḥ prasaktabhīmastanitānunādāḥ||6||

ghanairghanairāvṛtaraśmijālaḥ sūryaḥ krameṇāstamupāruroha|

dināntalabdhaprasaraṁ samantāttamo ghanībhāvamivājagāma||7||

dhārāśarairācchuritormicakre mahodadhāvutpatatīva roṣāt|

bhīteva naurabhyadhikaṁ cakampe viṣādayantī hṛdayāni teṣām||8||

te trāsadīnāśca viṣādamūkā dhīrāḥ pratīkārasasambhramāśca|

svadevatāyācanatatparāśca bhāvānyathā sattvaguṇaṁ vivavruḥ||9||

atha te sāṁyātrikāḥ pavanabalacalitasalilavegavaśagayā nāvā paribhramyamāṇā bahubhirapyahobhirnaiva kutaścittīraṁ dadṛśurna ca yathepsitāni samudracihnāni| apūrvaireva tu samudracihnairabhivardhamānavaimanasyā bhayaviṣādavyākulatāmupajagmuḥ| athaitān supārago bodhisattvo vyavasthāpayannuvāca-anāścaryaṁ khalu mahāsamudramadhyamavagāḍhānāmautpātikakṣobhaparikleśaḥ| tadalamatrabhavatāṁ viṣādānuvṛttyā| kutaḥ ?

nāpatpratīkāravidhirviṣādastasmādalaṁ dainyaparigraheṇa|

dhairyāttu kāryapratipattidakṣāḥ kṛcchrāṇyakṛcchreṇa samuttaranti||10||

viṣādadainyaṁ vyavadhūya tasmātkāryāvakāśaṁ kriyayā bhajadhvam|

prājñasya dhairyajvalitaṁ hi tejaḥ sarvārthasiddhigrahaṇāgrahastaḥ||11||

tadyathādhikārāvahitā bhavantu bhavantaḥ| iti te sāṁyātrikāstena mahātmanā dhīrīkṛtamanasaḥ kūladarśanotsukamatayaḥ samudramavalokayanto dadṛśuḥ puruṣavigrahānāmuktarūpyakavacānivonmajjato nimajjataśca| samyak caiṣāmākṛtinimittamupadhārya savismayāḥ supāragāya nyavedayanta-apūrvaṁ khalvidamiha mahāsamudre cihnamupalabhyate| ete khalu

āmuktarūpyakavacā iva daityayodhā

ghorekṣaṇāḥ khuranikāśavirūpaghoṇāḥ|

unmajjanāvataraṇasphuraṇaprasaṁgāt

krīḍāmivārṇavajale'nubhavanti ke'pi||12||

supāraga uvāca-naite mānuṣā amānuṣā vā| mīnāḥ khalvete| yato na bhetavyamebhyaḥ| kintu-

sudūrapamakṛṣṭāḥ smaḥ pattanadvitayādapi|

khuramālī samudro'yaṁ tadyatadhvaṁ nivartitum||13||

caṇḍavegavāhinā salilanivahenaikāntahareṇa ca pāścāttyena vāyunā samākṣiptayā nāvā na te sāṁyātrikāḥ śekurvinivartitum| athāvagāhamānāḥ krameṇa rūpyaprabhāvabhāsitamanīlaphenanicayapāṇḍuramaparaṁ samudramālokya savismayāḥ supāragamūcuḥ-

svaphenamagnairiva ko'yamambubhirmahārṇavaḥ śukladukūlavāniva|

dravānivendoḥ kiraṇānsamudvahansamantato hāsa iva prasarpati||14||

supāraga uvāca-kaṣṭam| atidūraṁ khalvavagāhyate|

kṣīrārṇava iti khyāta udadhirdadhimālyasau|

kṣamaṁ nātaḥ paraṁ gantuṁ śakyate cennivartitum||15||

vaṇija ūcuḥ-na khalu śakyate vilambayitumapi vahanaṁ kuta eva sannivartayitumatiśīghravāhitvādvahanasya pratikūlatvācca mārutasyeti|

atha vyatītya tamapi samudraṁ suvarṇaprabhānurañjitapracalormimālamagnijvālakapilasalilamaparaṁ samudramālokya savismayakautūhalāste vaṇijaḥ supāragaṁ papracchuḥ-

bālārkalakṣmyeva kṛtāṅgarāgaiḥ samunnamadbhiḥ salilairanīlaiḥ|

jvalanmahānagnirivāvabhāti ko nāma tasmācca mahārṇavo'yam||16||

supāraga uvāca-

agnimālīti vikhyātaḥ samudro'yaṁ prakāśate|

atīva khalu sādhu syānnivartemahi yadyataḥ||17||

iti sa mahātmā nāmamātramakathayattasya saritpaterna toyavaivarṇyakāraṇaṁ dīrghadarśitvāt| atha te sāṁyātrikāstamapi samudramatītya puṣparāgendranīlaprabhodyotitasalilaṁ paripakvakuśavananikāśavarṇaṁ samudramālokya kautūhalajātāḥ supāragaṁ papracchuḥ-

pariṇatakuśaparṇavarṇatoyaḥ salilanidhiḥ katamo nvayaṁ vibhāti|

sakusuma iva phenabhakticitrairanilajavākalitaistaraṅgabhaṅgaiḥ||18||

supāraga uvāca-bhoḥ sārthavāhā nivartanaṁ prati yatnaḥ kriyatām| na khalvataḥ kṣamate paraṁ gantum|

kuśamālī samudro'yamatyaṅkaśa iva dvipaḥ|

prasahyāsahyasalilo haranharati no ratim||19||

atha te vāṇijakāḥ pareṇāpi yatnena nivartayitumaśaknuvantastamapi samudramatītya vaṁśarāgavaiḍūryaprabhāvyatikaraharitasalilamaparaṁ samudramālokya supāragamapṛcchan-

marakataharitaprabhairjalairvahati navāmiva śādvalaśriyam|

kumudaruciraphenabhūṣaṇaḥ salilanidhiḥ katamo'yamīkṣyate||20||

atha sa mahātmā tena vaṇigjanasya vyasanopanipātena dahyamānahṛdayo dīrghamuṣṇamabhiniśvasya śanairuvāca-

atidūramupetāḥ stha duḥkhamasmānnivartitum|

paryanta iva lokasya nalamālyeṣa sāgaraḥ||21||

tacchrutvā te vāṇijakā viṣādoparudhyamānamanaso visrasyamānagātrotsāhā niśvasitamātraparāyaṇāstatraiva niṣeduḥ| vyatītya ca tamapi samudraṁ sāyāhnasamaye vilambamānaraśmimaṇḍale salilanidhimiva praveṣṭukāme divasakare samudvartamānasyeva salilanidheraśanīnāmiva ca sampatatāṁ veṇuvanānāmiva cāgniparigatānāṁ visphuṭatāṁ tumulamatibhīṣaṇaṁ śrutihṛdayavidāraṇaṁ samudradhvanimaśrauṣuḥ| śrutvā ca santrāsavaśagāḥ sphuranmanasaḥ sahasaivotthāya samantato'nuvilokayanto dadṛśuḥ prapāta iva śvabhra iva ca mahati tamudakaughaṁ nipatantam| dṛṣṭvā ca paramabhayaviṣādavihvalāḥ supāragamupetyocuḥ

nirbhindanniva naḥ śrutīḥ pratibhayaścetāṁsi mathnanniva

kruddhasyeva saritpaterdhvanirayaṁ dūrādapi śrūyate|

bhīme śvabhra ivārṇavasya nipatatyetatsamagraṁ jalaṁ

tatko'sāvudadhiḥ kimatra ca paraṁ kṛtyaṁ bhavānmanyate||22||

atha sa mahātmā sasambhramaḥ kaṣṭaṁ kaṣṭamityuktvā samudramālokayannuvāca-

yatprāpya na nivartante mṛtyormukhamivāmukham|

aśivaṁ samupetāḥ stha tadetadvaḍavāmukham||23||

tadupaśrutya te vāṇijakā vaḍavāmukhamupetā vayamiti tyaktajīvitāśā maraṇabhayaviklavībhūtamanasaḥ

sasvaraṁ ruruduḥ kecidvilepuratha cukruśuḥ|

na kiñcitpratyapadyanta kecittrāsavicetasaḥ||24||

viśeṣataḥ kecidabhipraṇemurdevendramārtiprahatairmanobhiḥ|

ādityarudrāṁśca marudvasūṁśca prapedire sāgarameva cānye||25||

jepuśca mantrānapare vicitrānanye tu devīṁ vidhivatpraṇemuḥ|

supāragaṁ kecidupetya tattadviceṣṭamānāḥ karuṇaṁ vilepuḥ||26||

āpadgatatrāsaharasya nityaṁ parānukampāguṇasambhṛtasya|

ayaṁ prabhāvātiśayasya tasya tavābhyupeto viniyogakālaḥ||27||

ārtānanāthāñcharaṇāgatānnastvaṁ trātumāvarjaya dhīra cetaḥ|

ayaṁ hi kopādvaḍavāmukhena cikīrṣati grāsamivārṇavo'smān||28||

nopekṣituṁ yuktamayaṁ janaste vipadyamānaḥ salilaughamadhye|

nājñāṁ tavātyeti mahāsamudrastadvāryatāmapraśamo'yamasya||29||

atha sa mahātmā mahatyā karuṇayā samāpīḍyamānahṛdayastānvāṇijakānvyavasthāpayannuvāca-astyatrāpi naḥ kaścitpratikāravidhiḥ pratibhāti| tattāvatprayokṣye| yato muhūrtaṁ dhīrāstāvad bhavantu bhavanta iti| atha te vāṇijakā astyatrāpi kila pratīkāravidhirityāśayā samupastambhitadhairyāstadavahitamanasastūṣṇīṁbabhūvuḥ| atha supārago bodhisattva ekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇena jānumaṇḍalenādhiṣṭhāya nāvaṁ samāvarjitasarvabhāvaḥ praṇamya tathāgatebhyastānsāṁyātrikānāmantrayate sma-śrṛṇvantvatrabhavantaḥ sāṁyātrikāḥ salilanidhivyomāśrayāśca devaviśeṣāḥ

smarāmi yata ātmānaṁ yataḥ prāpto'smi vijñatām|

nābhijānāmi sañcintya prāṇinaṁ hiṁsutuṁ kvacit||30||

anena satyavākyena mama puṇyabalena ca|

vaḍavāmukhamaprāpya svasti naurvinivartatām||31||

atha tasya mahātmanaḥ satyādhiṣṭhānabalātpuṇyatejasā saha salilajavena sa māruto vyāvartamānastāṁ nāvaṁ nivartayāmāsa| nivṛttāṁ tu tāṁ nāvamabhisamīkṣya te vāṇijakāḥ paramavismayapraharṣoddhatamānasā nivṛttā nauriti praṇāmasabhājanapuraḥsaraṁ supāragāya nyavedayanta| atha sa mahātmā tānvāṇijakānuvāca-sthirībhavantu bhavantaḥ| śīghramāropyantāṁ śītāni| iti ca tena samādiṣṭāḥ pramodādudbhūtabalotsāhāste tadadhikṛtāstathā cakruḥ|

atha muditajanaprahāsanādā pravitatapāṇḍuraśītacārupakṣā|

salilanidhigatā rarāja sā naurgatajalade nabhasīva rājahaṁsī||32||

nivṛttāyāṁ tu tasyāṁ nāvyanukūlasalilamārutāyāṁ vimānalīlayā svecchayaiva cābhiprayātāyāṁ nātiśyāmībhūtasandhyāṅgarāgāsu pravitanyamānatamovitānāsvālakṣitanakṣatrabhūṣaṇāsu dikṣu kiñcidavaśeṣaprabhe divasakaramārge pravṛttakṣaṇadādhikāre supāragastānvāṇijakānuvāca-bhoḥ sārthavāhā nalamāliprabhṛtibhyo yathādṛṣṭebhyaḥ samudrebhyo vālukāḥ pāṣāṇāśca vahanamāropyantāṁ yāvatsahate| evamidaṁ yānapātraṁ nirghātabharīkrāntaṁ na ca pārśvāni dāsyati, maṅgalasammatāścaite vālukāpāṣāṇā niyataṁ lābhasiddhaye vo bhaviṣyantīti| atha te sāṁyātrikāḥ supāragapremabahumānāvarjitamatibhirdevatābhiranupradarśitebhyaḥ sthalebhya ādāya vālukāpāṣāṇabuddhyā vaiḍūryādīni ratnāni vahanamāropayāmāsuḥ| tenaiva caikarātreṇa sā naurbharukacchamupajagāma|

atha prabhāte rajatendranīlavaiḍūryahemapratipūrṇanaukāḥ|

svadeśatīrāntamupāgatāste prītyā tamānarcurudīrṇaharṣāḥ||33||

tadevaṁ dharmāśrayaṁ satyavacanamapyāpadaṁ nudati prāgeva tatphalamiti dharmānuvartinā bhavitavyam| kalyāṇamitrāśrayavarṇe'pi vācyamevaṁ kalyāṇamitrāśritāḥ śreyaḥ prāpnuvantīti|

iti supāraga-jātakaṁ caturdaśam|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5238

Links:
[1] http://dsbc.uwest.edu/node/5272