The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
tṛtīyaṁ yogasthānam
evaṁ kṛte pudgalavyavasthāne, ālambanavyavasthāne, yāvadbhāvanāphalavyavasthāne ātmakāmena pudgalena svārthamanuprāptukāmena ādikarmikena (ṇa)| tatprathamakarmikena(ṇa) yogajña, ācāryo vā, upādhyāyo vā, puruṣo, gurusthānīyo vā, caturṣu sthāneṣu smṛtimupasthāpya upasaṁkramitavyaḥ| abhijñābhiprāyeṇa, nopālambhacittatayā, sagauraveṇa, na samānastambhatayā| kiṁkuśalagaveṣiṇā| nātmodbhāvanārthaṁ| ātmānaṁ parāṁśca kuśalamūlena yojayiṣyāmīti| na lābhasatkārārthamevaṁ ca punarupasaṁkramya kālenāvakāśaṁ kṛtvā, ekāṁsamuttarāsaṁgaṁ kṛtvā, dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya, nīcataramevāsane niṣadya, sapratīśena yoga āyācitavyaḥ| ahamasmiṁ (smi) yogenārthī, yogaṁ ādikṣvānukampāmupādāya|
ityevañca punarāyācitena yoginā yogajñena sa ādikarmikaḥ, tatprathamakarmikaḥ yogamanasikāre prayoktu kāmaḥ| ślakṣṇaślakṣṇairvvacanapathai rudvejayitavyaḥ| saṁpraharṣayitavyaḥ| prahāṇe cānuśaṁso varṇṇayitavyaḥ| sādhu, sādhu, durmukha, yastvāṁ (stvaṁ)pramādāpagatāyāṁ prajāyāṁ, viṣayanimnāyāṁ, viṣayādhyavasitāyāṁ apramādāya prayoktukāmaḥ| apāyadhārakapraviṣṭāyāmapāyadhārakānnirgantukāmaḥ| rāgadveṣamohavigatabandhanāyāṁ bandhanāni kṣeptukāmaḥ| saṁsāramahādāvīdugamārgapraviṣṭānāṁ(yāṁ) nistarttukāmaḥ| kleśakuśalamūlamahādurbhikṣaprāptāyāṁ kuśalamūlasubhikṣamanuprāptukāmaḥ| kleśataskaramahābhayānugatāyāṁ| nirvvāṇaṁ kṣemamanuprāptukāmaḥ| kleśamahāvyādhigrastāyāṁ paramamāno nirvvāṇamanuprāptukāmaḥ| caturotmā(ghā)nusrotopahatāyāmoghānutarttukāmaḥ| mahāvidyānukārapraviṣṭāyāṁ mahājñānālokamanuprāptukāmaḥ| anya(tra)tvamāyuṣmannevaṁ prayujyamānaḥ| samohaṁ ca rāṣṭrapiṁḍaṁ paribhokṣyate| śāsturvacanakaro bhaviṣyasi| anirākṛtadhyāyī, vipaśyanayā samanvāgataḥ| bṛṁhayitā śūnyāgārāṇāṁ svakāyayogamanuyuktaḥ| avigarhito vijñaiḥ| sabrahmacāribhistulyahitāya pratipannaḥ| parahitāya, bahujanahitāya, lokānukampāyai, arthāya, hitāya, sukhāya devamanuṣyāṇāmityevaṁbhāgīyaiḥ ślakṣṇairvacanapathaiḥ| saṁharṣayitvā (saṁharṣya) prahāṇe cānuśaṁsaṁ darśayitvā, caturṣu paripṛcchāsthānīyeṣu dharmeṣu paripraṣṭavyaḥ| kaści(cci)dāyuṣmānekāntena buddhaśaraṇaṁ gato, dharmaṁ, saṁghaṁ, no cetobahirdhānyaṁ śāstāraṁ vā, dakṣiṇīyamvā saṁjānāti, kaccitte ādipariśodhitādbrahmacaryasya bhāvanāyai śīlaṁ ca te saviśuddhaṁ, dṛṣṭiśca ṛjvī kaccitte āryasatyānāmuddeśavibhaṁgamāramya dharmaḥ śrutaścodgṛhītaśca| alpo vā, prabhūto vā, kaccitte nirvāṇā dhimuktaṁ cittaṁ| nirvāṇābhiprāyaśca pravrajitaḥ|
sacetpṛṣṭa omiti prajānāti| tata uttari caturṣu sthāneṣu caturbhiḥ kāraṇaiḥ samanveṣitavyaḥ| praṇidhānataḥ samanveṣitavyaḥ| gotrata, indriyataḥ| caritataśca samanveṣitavyaḥ kathayā, ceṣṭayā, cetaḥ paryāyasthānena paryeṣitavyaḥ|
tatra kathaṁ pṛcchayā praṇidhānataḥ samanveṣitavyaḥ| evaṁ paripraṣṭavyaḥ| kutrāyuṣmān kṛtapraṇidhāna iti| śrāvakayāne, pratyekabuddhayāne mahāyāne[|] sa yatra yatra kṛtapraṇidhāno bhaviṣyati| ta cai(trai)vātmānaṁ vyākariṣyati| evaṁ pṛcchayā praṇidhānataḥ samanveṣitavyaḥ|
kathaṁ pṛcchayā gotramindriyaṁ caritaṁ ca [|] samanveṣitavyaṁ| sa evaṁ paripraṣṭavyaḥ| āyuṣmānātmano gotramvā, indriyamvā, caritaṁ vā [|] kiṁ gotrohaṁ| kīdṛśāni me indriyāṇi mṛdūni, madhyāni, tīkṣṇāni, kiṁ rāgacaritaḥ| atha dveṣacaritaḥ| evaṁ tāvad vitarkavicārita (vicāracarita) iti| sa cetsa prājño bhavati| pū(pau)rvvāparyeṇa cāmuno gotramindriyaṁ, caritañcopalakṣitaṁ bhavati| nimittīkṛtaṁ[|] tañcai(ccaiva)va vyākaroti| sa cetpunaryukto bhavati| na cānena paurvāparyeṇa yāvannimittīkṛtaṁ bhavati| tataścaritaṁ copalakṣitaṁ bhavati| sa pṛṣṭo na vyākaroti| tasya tata uttarakālaṁ kathayā tāvattrīṇi samanveṣitavyāni| tasya purastācchrāvakayānapratisaṁyuktā kathā karaṇīyā| citrairgamakaidhurairvacanapathaiḥsa tasyāṁ kathāyāṁ kathyamānāyāṁ sa cecchrāvakagotro bhavatyatyarthaṁ tayā kathayā prīyate| hṛṣyate, ānandījātaḥ, saumanasyajāto bhavati| (na)prasīdati nādhi (adhi)mucyate| mahāyānapratisaṁyuktāyāmvā punaḥ kathāyāṁ kathyamānāyāṁ yo mahāyānagotraḥ sotyarthaṁ prīyate| hṛṣyate| yāvatprasīdatyadhimucyate| śrāvakapratyekabuddhastu na tathā | sa cetpunaḥ mṛdvindriyo bhavati| sotyarthañca prīyate| dharmasya cārthasya copalakṣaṇāya| udgrahṇāya, prativedhāya ca| madhyendriyo na, tīkṣṇendriyastu| āśu dharma copalakṣayatyudgṛhṇāti| pratividhyati gambhīrāyāmapi kathāyāṁ kathyamānāyāṁ| sa cetpunārāgacarito bhavati| sa prasadanīyāyāṁ kathāyāṁ kathyamānāyā matyarthaṁ prasīdati ramate| kā (yā)va ta(d)dhyānaṁ praviśati| cāptā ca magru (aśru?) prapātaṁ ca snigdhasantānatāṁ, mṛducittatāṁ, dravacittatāṁ copadarśayati| saced dveṣacarito bhavati| nirvvedhikāyāṁ kathāyāṁ kathyamānāyāṁ nirvvāṇapratisaṁyuktāyāṁ nirāmiṣamu[t]trasya saṁtrāsamāpadyate| yathā mṛdvindriyasyoktaṁ tathātrāpi veditavyam| sa cetsa dharmānucarito bhavati| jānātyarthaṁ śuśrūṣate| na śrotramavadadhāti| na tathā prajñācittamupasthāpayati| āvarjito'pi na tathā sānukāramanuprayacchati| sa cetpunarvicarito (rvicārānucarito) bhavati| tasya svavahitasyāpi cittaṁ vikṣipyate| durgṛhītagrāhī bhavati| na dṛḍhaṁ gṛhṇāti| na sthiraṁ, udgṛhītañca nāśayati| na puna[ḥ] kaya (tha)yā paripṛcchana kaśca bhavati| evaṁ kathayā| gotramindriyaṁ caritaṁ ca samanveṣitavyaṁ| kathaṁ ceṣṭayā [|] yāni pūrvoktāni liṁgāni| śrāvakagotrasya, rāgacaritānāṁ ca pudgalānāṁ tāni ceṣṭetyucyate| tayā ca ceṣṭayā yathāyogaṁ gotramindriyaṁ caritaṁ ca samanveṣitavyaṁ|
tatra kathaṁ cetaḥparyāyajñānena gotrendriyacaritāni samanveṣitavyāni| yathāpi sa yogī yogajño lābhī bhavati cetaḥ paryāyajñānasya[|] sa tena paracittajñānena gotramindriyaṁ, caritaṁ ca yathābhūtaṁ prajānāti| etāni catvāri sthānānyebhiścaturbhiḥ kāraṇaissamanveṣya pañcasu sthāneṣu vinayate| tadyathā samādhisaṁbhārarakṣopacaye, prāvivekye, cittaikāgratāyāḥ(yāṁ), āvaraṇaviśuddhau, manaskārabhāvanāyāṁ ca| tatra samādhisaṁbhārarakṣopacayaḥ yāvatā śīlasamvareṇa samanvāgato bhavati| tatra cāpramādavihārī bhavatyapapariṇāya buddhānuśiṣṭasya ca buddhānujñātasya pudgalasya, śīlaskandhasya śikśāpadapratipattyā vīryaṁ na sransa (sraṁsa) yati| evamayamavigatācchīlapratisamvarācchi kṣāmārgānna parihīyate| anadhigataṁ ca śikṣāmārgamadhigacchati| yathā śīlasamvara evamindriyasamvaraḥ, bhojane mātrajñatā, pūrvarātrāpararātraṁ jāgarikānuyogaḥ, saṁprajānadvihāritā, evaṁ yāvacchramaṇālaṁkāra iti| yasya yasya saṁbhāraparigṛhītasya dharmapravibhāgasya lābhī bhavati| sa taṁ vā rakṣatyuttari (raṁ) ca pravibhāgasya pāripūraye| yathoktādbhūrādhikakasamudācārāya [c]chandajāto viherayu (ret) mu(mū)kajāta ārubdhavīryaścāyamucyate samādhisaṁbhārarakṣopacayaḥ| sa evaṁ hānabhāgīyāṁśca dharmān virajyati, śeṣabhāgīyāṁśca dharmān pratiṣevamāṇaḥ praviviktavihārī bhavati|
prāvivekyaṁ katamat| yā sthānasampadīryāpathasampat| tatra sthānasampattadyathā| araṇyamvā, vṛkṣamūlamvā, śūnyāgāramvā-tatra parvvatakandaraṁ vā, giriguhā vā, palālapuṁjāni vā śūnyāgāramityucyate| tatra vanaprasthaṁ vṛkṣamūlamityucyate| tatrābhyavakāśaṁ, śmaśānaṁ, prāntaśca śayanāsanamaraṇyamityucyate| tadidamabhisamasya sthānaṁ veditavyaṁ| yadutāraṇyavṛkṣamūlaśūnyāgāraparvatagiriguhāpalālapuṁjābhyavakāśaśmaśānavanaprasthāni prāntāni śayanāsanāni| sthānasampatpunaḥ pañcavidhā| iha sthānamādita evābhirūpaṁ bhavati| darśanīyaṁ prāsādikamārāmasampannaṁ, vanasampannaṁ, puṣkariṇīsampannaṁ, śubhaṁ, ramaṇīyaṁ, notkūlanikūlaṁ, na sthāṇukaṇṭakadhānaṁ| na bahupāṣāṇaśarkarakapālaṁ| yatrāsya dṛṣṭavā cittamabhiprasīdati| vāsāya, prahāṇāya, prayogāya| hṛṣṭacittaḥ| pramuditacittaḥ| prahāṇaṁ pradadhāti iyaṁ prathamā sthānasampat| punarayaṁ (ridaṁ) na divā alpavilokaṁ bhavati| rātrāvalpaśabdavanyanirghoṣamalpadaṁśamaśakavātātapasarīsṛpasaṁsparśamiyaṁdvitīyā sthānasampat| yatpunaraparaṁ siṁhavyāghra-dvīpi-taskaraparacakramanuṣyāmanuṣyabhayabhairavāpagataṁbhavati| yatra viśvasto niḥśaṁkitamānasaḥ| sukhaṁ sparśaṁ viharati| itīyaṁ tṛtīyā sthānasampat| punaraparaṁ ye te ānulomikā jīvitapariṣkārāścī varādayaḥ| te [a] trālpakṛcchreṇa sampadyante| yenāyaṁ piṇḍakena na klāmyati| yatrāsamvidhāna iyaṁ caturthī sthānasampat| punarapatraṁ(raṁ) kalyāṇamitraparigṛhītaṁ bhavati| tadrūpā atra vijñāḥ sabrahmacāriṇaḥ prativasanti| yesyākṛtāni nottānīkurvvanti| gaṁbhīraṁ cārthapadaṁ prajñayā pratividhya suṣṭhu ca prakāśayanti| jñānadarśanasya viśuddhaye| iyaṁ pañcamī sthānasampat|
tatra katamā īryāpathasampat| divā caṁkrameṇa vātināmayati| niṣadya yāvatā evaṁ rātryāḥ prathamaṁ yāmaṁ, madhyame na (ca)yāme dakṣiṇena pārśvena (ṇa) śayyāṁ kalpayati| paścime ca yāme laghulaghvevottiṣṭhate| caṁkramaniṣadyayā vātināmayati| tasminnidaṁ sampanne śayanāsane, tathā buddhānujñāte mañce vā, pīṭhe vā, tṛṇe vā, saṁstaraṇe vā niṣīdati| paryaṅkamābhujya tu| kena kāraṇena pañca kāraṇāni samanupaśyan saṁpiṇḍitena kāyena praśrabdhirutpadyate| praśrabdhyutpattaye anukūloyamīryā patha iti| tathā cārikā [kā]laṁ niṣadyayāśakto vyatināmayituṁ| nā cāsyāneneryāpathena kāyakleśo bhavati| tathā asādhāraṇoyamīryāpathonyatīrthikaiḥ| parapravādibhiḥ| tathā pare aneneryāpathena niṣaṇṇaṁ dṛṣṭvā atyarthamabhiprasīdanti buddhaiśca buddhaśrāvakaiścāyaṁ īryāpatho niṣevitaścānujñātaśca [|] imāni paṁcakāraṇāni| saṁpaśyati niṣīdati| paryaṅkamābhujya ṛjuṁ kāyaṁ praṇidhāya|
tatra katamā kāyasaṁjñatā| kāyasya spaṣṭocchritapraṇihitatā| cittena na niḥśocyena kuhanāpagatenārjavena| tatra ṛjunā kāyena pragṛhītena styānamiddhaṁ cittaṁ na paryādāya tiṣṭhati| niṣkuhakena citte bahirdhā vikṣepo na paryādāya tiṣṭhati| pratimukhāṁ (khīṁ) smṛtimupasthāpya|
tatra katamā pratimukhā(khī) smṛtiḥ| yāmupasthāpayati yoniśo manasikārasaṁprayuktā smṛtiḥ pra[ti]mukhe (khī)tyucyate| sarvakṛṣṇapakṣapramukhatayā, prativilomatayā| api ca samādhinimittālambanā pratibhālambanā smṛtiḥ pratimukhe (khī) tyucyate| sarvvasamāhitabhūmikālambanapramukhatayā iyamucyate īryāpathasampat|
vyapakarṣaḥ katamaḥ| āha| dvividhaḥ kāyavyapakarṣaḥ| cittavyapakarṣaśca| tatra kāyavyapakarṣo yo gṛhasthapravrajitaiḥ sārdhamavihāritā|| tatra cittavyapakarṣaḥ yaḥ kliṣṭamavyākṛtaṁ ca manaskāraṁ ca varjayitvā| samāhitabhūmikaṁ vā samādhisaṁbhāraprāyogikaṁ vā manaskāraṁ bhāvayati| kuśalamarthopasaṁhitamayamucyate cittavyapakarṣaḥ| tatra sthānasampat yā ceyamīryāpathasampat| yaścāyaṁ kāyavyakarṣaḥ| yaśca cittavyapakarṣaḥ (yaścittavyapakarṣas)tadekatyamabhisaṁkṣipya prāvivekyamityucyate|
tatraikāgratā katamā| āha| punaḥ punaḥ smṛtisabhāgālambanā pravāhānavadyaratiyuktā| cittasantatiryā sā samādhirityucyate| kuśalacittaikāgratāpi [|] kiṁ punaḥ punaranusmarati| āha| ye dharmā udgṛhītā [ḥ]śrutā, yā cāvavādānuśāsanī pratilabdhā bhavati| gurubhyastāmadhipatiṁ kṛtvā samāhitabhūmikanimittaṁ saṁmukhīkṛtya tadālambanāṁ pravāhayuktāṁ smṛti manuvarttayati| upanibadhnāti| tatra katamatsabhāgālambanaṁ| yatkiṁcitsamāhitabhūmikamālambanamanekavidhaṁ| bahunānāprakāraṁ| yenālambane cittaṁ paraṁ samāhitamidamucyate| sabhāgamālambanaṁ [|] kasyaitat| sabhāgaṁ [|] āha| kṣayasya vastunaḥ pratirūpakametattasmātsabhāgamityucyate| yā punarabhikṣayākārānichidrā (niśchidrā) nirantarā smṛtiḥ pravartate| tenālambanena satataṁ ca satkṛtya ceyaṁ pravāhayuktatā| yatpunastasminnevālambane abhiratasyāsaṁkliṣṭavihāritā| vāhimārgatā smṛtiriyamavadyaratiyuktatā| tenāha punaḥ punaraparānusmṛtisabhāgālambanapravāhānavadyaratiyuktā citta santatiḥ| samādhiriti sā khalveṣā ekāgratā śamathapakṣyā vipaśyanāpakṣyā ca| tatra yā navākārāyāṁ cittasaṁtathau (sthitau) vā [sā] śamathapakṣyā, yā punaścaturvidhe prajñādhāre sā vipaśyanāpakṣyā|
tatra navākārā cittasthitiḥ katamā| iha bhikṣuradhyātmameva cittaṁ sthāpayati| saṁsthāpayati| avasthāpayatyupasthāpayati| damayati| śamayati| vyupaśamayati| ekotīkaroti| samādhatte [|]
kathaṁ sthāpayati| sarvabāhyebhya ālambanebhyaḥ pratisaṁkṣipyādhyātmamavikṣepāyopanibaghnāti| yattatprathamopanibaddho vikṣepāya iyaṁ sthāpanā|
kathaṁ saṁsthāpayati| tatprathamopanibaddhaṁ yadeva cittaṁ tadva[la]maudārikamasaṁsthitamaparisaṁsthitaṁ tasminnevālambane pravarddhanayogena prasādayogena sābhinigrahaṁ sūkṣmīkurvvan abhisaṁkṣipan saṁsthāpayati|
kathamavasthāpayati| sa ceccittameva sthāpayataḥ| smṛtisaṁpramoṣādbahirdhā vikṣipyate| sa punarapi tathaiva pratisaṁharanti (ti)| evame(ma)va sthāpayati|
kathaṁ damayati| yairnimittairasya taccittaṁ vikṣipyate| tadyathā gatvarasaṁspraṣṭavyanimittai rāgadveṣamohastrīpuruṣanimitaiśca[|]tatrānena pūrvvamevādīnavasaṁjñodgṛhītā bhavati| tāmadhipatiṁ kṛtvā teṣu nimitteṣu tasya cittasya prasaraṁ na dadāti| evaṁ damayati||
kathaṁ śamayati| yairvitarkaiḥ kāmavitarkādibhiḥ| yaiścopakleśaiḥ| kāma[c]chandanivaraṇādibhiḥ| tasya cetasaḥ saṁkṣobho bhavati| tatrānena pūrvamevādīnavasaṁjñodgṛhītā bhavati| tāmadhipatiṁ kṛtvā tasya cetasaḥ| teṣu vitarkopakleśeṣu| prasaraṁ na dadātyevaṁ śamayati|
kathaṁ vyupaśamayati| smṛtisampramoṣāttadubhayasamudācāra[re] satyutpannotpannān vitarkopakleśān nādhivāsayati| prajahāti| evaṁ vyupaśamayati|
kathamekotīkaroti| sābhisaṁskāraṁ nicchi(śchi)draṁ nirantaraṁ samādhipravāhamā (ma)vasthāpayatyeva mekotīkaroti|
kathaṁ samādhatte| āsevanānvayādbhāvanānvayādbahulīkārānvayādanābhogavāhanaṁ| svarasavāhanaṁ| mārgaṁ labhate| yenāna bhisaṁskāra (re)vā(ṇā)nābhogenāsya cittasamādhipravāhaḥ| avikṣepe pravarttate| evaṁ samādhatte|
tatra ṣaḍvidhabalairnavākārā cittasthitiḥ sampadyate| tadyathā śrutacintābalena| smṛtibalena| vīryabalena| paricayabalena ca|
tatra śrutacintābalena tāvat| yacchrutaṁ, yā cintā[tā]madhipatiṁ kṛtvā cittamādita ālambane sthāpayati| tatraiva ca| prabandhayogena saṁsthāpayati| tatropanibaddhaṁ cittaṁ smṛtibalena pratisarannavasthāpayati| upasthāpayati| tataḥ saṁprajanyabalena nimittavitarkopakleśeṣu prasaramananuprayacchan damayati| śamayati| vīryabalena| tadubhayasamudācāraṁ ca nādhivāsayati| ekotīkaroti| paricaya balena samādhatte [|]
tatra navākārāyāṁ cittasthitau catvāro manaskārā veditavyāḥ| balavāhanaḥ sa[c]chidravāhano nichi(śchi)dravāhanaḥ| anābhogavāhanaśca| tatra sthāpayataḥ, saṁsthāpayato balavāhano manaskāraḥ| avasthāpayata, upasthāpayato, damayataḥ, śamayataḥ, vyupaśamayataḥ, sacchidravāhano manaskāraḥ| ekotīkurvvato nichi(śchi)dravāhano manaskāraḥ| samādadhataḥ| anābhogavāhano manaskāro bhavati| evamete manaskārāyāṁ cittasthitau śamathapakṣyā bhavanti| yaḥ punarevamadhyātmaṁ cetaḥśamathasya lābhī vipaśyanāyāṁ prayujyate| tasyaita eva catvāro manaskārā vipaśyanāpakṣyā bhavanti||
caturvidhā vipaśyanā| katamā| bhikṣurdharmān vicinoti| pravicinoti| parivitarkayati| parimīmānsā(māṁsā)māpadyate| yadutādhyātmaṁ cetaḥśamathaṁ niśritya [|]
kathaṁ ca vicinoti| caritaviśodhanaṁ vā ālambanaṁ| kauśalyālambanaṁ vā, kleśaviśodhanaṁ vā| yāvadbhāvikatayā vicinoti| yathāvadbhāvikatayā| pravicinoti| savikalpena manaskāreṇa prajñāsahagatena| nimittīkurvvanneva parivitarkayati| santīrayatyadhimīmāṁsāmāpadyate|
sā khalveṣā vipaśyanā trimukhī ṣaḍvastuprabhedālambanā veditavyā (ḥ)| katamāni trīṇi (|) mukhāni [|] vipaśyanā yannimittamātrānucaritā| vipaśyanā paryeṣaṇānucaritā, paryeṣi tā ca| pratyavekṣaṇānucaritā|
tatra nimittamātrānucaritā[|] yena (yayā)śrutamudgṛhītaṁ| dharmaṁ avavādasyāsamāhitabhūmikena manaskāreṇa manasi karoti| na cintayati| na tulayati| nopaparīkṣate| iyannimittamātrānucaritā bhavati|
yadā punaścintayati| tīrayati tulayatyupaparīkṣate| tadā paryeṣaṇānucaritā bhavati|
yadā punastīrayitvā upaparīkṣya yathā vyavasthāpitameva pratyavekṣate| tadā pratyavekṣaṇānucaritā bhavatīyaṁ trimukhā (khī) vipaśyanā|
katamāni ṣaḍvastuprabhedālambanāni| sa paryeṣamāṇaḥ| ṣaḍvastūni paryeṣate| arthaṁ, vastu, lakṣaṇaṁ, pakṣaṁ, kālaṁ, yuktiñca paryeṣyannetānyeva (paryeṣamāṇa etānyeva) pratyavekṣate|
kathamarthaṁ paryeṣate| asya bhāṣitasyāyamartho[a]sya bhāṣitasyāyamartha (ta) ityevamarthaṁ paryeṣate|
kathaṁ vastu paryeṣate| dvividhaṁ vastu[|] ādhyātmikaṁ bāhyañca[|] evaṁ vastu paryeṣate|
kathaṁ lakṣaṇaṁ paryeṣate| dvividhaṁ | svalakṣaṇaṁ sāmānyalakṣaṇaṁ ca| evaṁ lakṣaṇaṁ paryeṣate|
kathaṁ pakṣaṁ paryeṣate| dvividhaḥ pakṣaḥ kṛṣṇapakṣaḥ śuklapakṣaḥ [|] kṛṣṇapakṣaṁ doṣataḥ| ādīnavataḥ| śuklapakṣaṁ punarguṇato'nuśaṁsataścaivaṁ [pakṣaṁ] paryeṣate|
kathaṁ kālaṁ paryeṣate| trayaḥ kālāḥ [|] atīto ['] nāgato vartamānaśca| evametadabhūdatītedhvani evametadbhaviṣyati| anāgatedhvani| evametadetarhi| pratyutpannedhvanītyevaṁ kālaṁ paryeṣate|
kathaṁ yuktimparyeṣate| catasro yuktayaḥ| [|] apekṣāyuktiḥ, kāryakāraṇayuktiḥ, upapattisādhanayuktirdharmatāyuktiśca|| tatro (trā) pekṣāyuktyā saṁvṛtiṁ ca saṁvṛtitaḥ| paramārthaṁ ca paramārthataḥ| nidānaṁ ca nidānataḥ| paryeṣate| kāya (rya) kāraṇayuktyā kāritraṁ dharmāṇāṁ paryeṣate| ayandharmaḥ, idaṁ kāritraṁ, ayamidaṁ kāritra iti [|] upapattisādhanayuktyā trīṇi pramāṇāni paryeṣate| āptāgamamanumānaṁ pratyakṣaṁ ca [|] kimasti (|) atrātmā, nāstīti kiṁ pratyakṣamupalabhyate na veti, kimanumānena prayujyate na veti| tatra dharmatāyuktayā tathābhūtatāṁ dharmāṇāṁ prasiddhadharmatāmacintyadharmatāmavasthitadharmatāmadhimucyate, na cintayati| na vikalpayatyevaṁ yuktimparyeṣate|
iyaṁ ṣaḍvastuprabhedālambanā (ni) trimukhā (khī)vipaśyanā samāsataḥ| anayā sarvavipaśyanāsaṁgrahaḥ|
kena punaḥ kāraṇena ṣaṭprabhedā vyavasthāpitā [ḥ|] āha| trividhamavabodhamadhikṛtya bhāṣitārthā (na)vabodhamvastuparyeṣantatāvabodhaṁ| yathābhūtāvabodhaṁ ca| tatrārthaparyeṣaṇayā bhāṣitārthāvabodhaḥ| vastuparyeṣaṇayā, svalakṣaṇaparyeṣaṇayā ca vastuparyeṣantatāvabodhaḥ| tatra sāmānyalakṣaṇaparyeṣaṇayā, pakṣaparyeṣaṇayā, kālayuktiparyeṣaṇayā yathābhūtāvabodhaḥ| etāvacca yoginā jñeyaṁ| yaduta bhāṣitasyārthaḥ, jñeyasya vastunaḥ yāvadbhāvikatā| yathāvadbhāvikatā ca| tatrāśubho (bhe)prayukto yogī ṣaḍvastūni paryeṣate| āha [|] aśubhādhipateyaṁ dharmaṁ śrutamudagṛhītamadhipatiṁ kṛtvā samāhitabhūmikena manaskāreṇaivamarthapratisaṁvedī bhavati| aśubhayā aśubhyetatpratirūpametpratika(gha)metad durgandhamāmagandhamiti| ebhirākārairevaṁbhāgīyaistasyaivāśubhādhikṛtasya dharmasya pūrvvaśru tasyārthapratisaṁvedanā[|] evamaśumatayārthaṁ paryeṣate|
kathaṁ vastu paryeṣate[|] sa evamarthapratisaṁvedī tāmaśubhatāṁ dvayorbhāvayorvyavasthāpitāṁ paśyatyadhyātmambahirdhā ca|
kathaṁ svalakṣaṇaṁ paryeṣate| adhyātmaṁ tāvadantaḥ kāyagatāmaśubhatāṁ pratyaśubhatāmadhimucyate|| santyasminkāye keśaromāṇi vistareṇa yāvanmastakaṁ mastakaluṁgaṁ praśrāva(prasrāva)iti| tāṁ punaranekavidhāmantaḥ kāyagatāmaśubhatāṁ dvābhyāṁ dhātubhyāṁ saṁgṛhītāmadhimucyate| pṛthivīdhātunā, abdhātunā ca [|] tatra keśaromāṇyupādāya| yāvadyakṛtpurīṣā pṛthivīdhāturadhimucyate| aśrudvedanāmupādāya yāvatprasrāvādabdhātumadhimucyate| bahirdhā vā punarbāhyagatāmaśubhatāṁ vinīlakādibhirākārairadhimucyate| tatra vinīlakamadhimucyate| yadanena mṛtakuṇapaṁ svayaṁ vā dṛṣṭaṁ bhavati| purato vā śrutaṁ parikalpitaṁ vā, puna[ḥ]striyā vā, puruṣasya vā, mitrasya vā, amitrasya vā, udāsīnasya vā| hīnamvā, madhyamvā, praṇītamvā, dahrasya vā, madhyasya vā, vṛddhasya vā [|]
tatra nimittamudgṛhya ekāhamṛtaṁ pragaḍitaśoṇitamayaṁ prāptapūyabhāvaṁ vinīlakamityadhimucyate| dvyahamṛtaṁ prāptapūyabhāvaṁ| asaṁjātakṛmivipūyakamityadhimucyate| saptāhamṛtaṁ saṁjātakṛmi ādhmātaṁ ca vimadrāmakaṁ vyādhmātakamityadhimucyate kākaiḥ kuralai(rai)ḥ khādyamānaṁ gṛddhaiḥ śvabhiḥ śrṛgālairvikhādikamityadhimucyate| viravāditamvā punarapagatatvaṅmānsaśoṇitaṁ snāyumātropanibaddhaṁ vilohitakamityadhimucyate| diśodiśamaṁgapratyaṁgeṣu vikṣipteṣu viśleṣiteṣu samānse(māṁse)ṣu nirmānse (māṁse)ṣu kiṁcicchiṣṭamānse(māṁse)ṣu vikṣiptakamityadhimucyate|| anyato vā hastāsthīnyanyataḥ pādāsthīnyanyato jānvasthīnyūrvvasthīni, bāhvasthīni, prabāhvasthīni| pṛṣṭhā(ṣṭhī) vaṁśaḥ| hanunakraṁ dantamālā madhyataḥ| śiraskapālaṁ dṛṣṭvānyāsthīnyadhimucyate| yadā punaḥ sambaddhamarikṣakaraṁkamaviśīrṇṇaṁ manasi karoti| kevalaṁ nimittagrāhī bhavati| na tu tasyāṁga pratyaṁgeṣu vyaṁjanagrāhī| evaṁ śaṁkalikāmadhimucyate| yadā [tvanu] vyaṁjanagrāhī bhavati| tadāsthiśaṁkalikāmadhimucyate| api ca dve śaṁkalike dehaśaṁkalikā, pratyaṁgaśaṁkalikā ca| tatra deha śaṁkalikā śroṇīkaṭāhamupādāya| pṛṣṭhīvaṁśo yāvat, yatra śiraskapālaṁ pratiṣṭhitaṁ| pratyaṁgaśaṁkalikā sambaddhāni bāhvasthīni ca sambaddhāni| tatra yā dehaśaṁkalikā ca| tatra dehaśaṁkalikā śroṇīkaṭāhamupādāya| pṛṣṭhīvaṁśo yāvat yatra śiraskapālaṁ pratiṣṭhitaṁ| pratyaṁgaśaṁkalikāsambaddhāni bāhvasthīni| ūrujaṁghāsthīni ca| tatra yā dehaśaṁkalikā| sā śaṁkalikaivocyate| yā punaḥ pratyaṁgaśaṁkalikā sā asthiśaṁkaliketyucyate|
api ca dvau śaṁkalikāyānimittagrāhau citrakṛtāyāḥ pāṣāṇa kāṣṭhaśādakṛtāyā vā| bhūtaśaṁkalikāyā vā| abhūtaśaṁkalikāyā vā| nimittaṁ manasikaroti| tadāśaṁkalikāmevādhimucyate nāsthiśaṁkalikāṁ| yadā pūnarbhūtaśaṁkalikāyā nimittaṁ manasi karoti| tadāsthiśaṁkalikāmevādhimucyate| nāsthiśaṁkalikāṁ| (yadā punarbhūtaśaṁkalikāyā nimittaṁ manasi karoti| tadāsthiśaṁkalikāmadhimucyate)| sa khalveṣa bāhyāyā varṇṇanibhāyā upādāyarūpagatāyāstrividho (|) vipariṇāmaḥ| svarasavipariṇāmaḥ| parakṛtastadubhayapakṣyaśca|
tatra vinīlakamupādāya| yāvad vyādhmātakāḥ (kāt) svarasavipariṇāmaḥ| tatra vikhāditakamupādāya yāvadvikṣiptakātparakṛto vipara(ri)ṇāmaḥ| tatrāsthikā (vā), śaṁkalikā vā ityayamubhayapakṣyo vipariṇāma iti| ya evaṁ yathābhūtaṁ prajānāti| bahirdhā aśubhatāmākārata evaṁ bahirdhā aśubhatāyāḥ svalakṣaṇaṁ paryeṣate|
kathamaśubhatāyā[ḥ] (|) sāmānyalakṣaṇaṁ paryeṣate| yathā cādhyātmaṁ bahiḥ kāyasyāśubhāvarṇṇanibhayā apariṇatā yāvadbahirdhā bahiḥ kāyasyāśubhā varṇṇanibhā vipariṇatā adhyātmikayā aśubhayā varṇṇanibhā samānadharmatāṁ tulyadharmatāmadhimucyate| iyamapi me śubhā varṇṇanibhā evaṁ dharmiṇīti| ye'pi kecitsattvā anayā śubhayā varṇṇanibhayā samanvāgatāsteṣāmapi sāśubhāyāṁ evaṁ dharmiṇī tadyatheyambāhyā|| evaṁ sāmānyalakṣaṇaṁ paryeṣate|
kathaṁ pakṣaṁ paryeṣate| tasyaivaṁ bhavati| yadāha masyā (anayā) ['śubhayā] varṇṇanibhayā etāmaśubhamatā (tāṁ) yathābhūtamaprajānannadhyātmaṁ vā bahirdhā vā śubhāyāṁ varṇṇanibhāyāṁ saṁrāgamutpādayāmi viparyāsa eva kṛṣṇapakṣasaṁgṛhītaḥ| niḥsaraṇadharmaḥ saduḥkhaḥ savighātaḥ sopadravaḥ saparidāhaḥ| atonidānā utpadyante| āyatyāṁ jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ| yā punarasyāṁ śubhāyāmvarṇṇanibhāyāṁ| aśubhadharmatānugatā yathābhūtānupaśyanā śuklapakṣyā[|]eṣa dharmaḥ aduḥkhaḥ| avighātaḥ| yāvadato nidānā upāyāsā nirudhyante| tatra yoyaṁ kṛṣṇapakṣasamayo nādhivāsayitavyaḥ| prahātavyo viśodhayitavyaḥ| śuklapakṣyaḥ punaranutpanna utpādayitavyaḥ| utpannasya ca sthitirvṛddhirvaipulyatā (vipulatā) karaṇīyā| evaṁ pakṣaṁ paryeṣate|
kathaṁ kālaṁ paryeṣate| tasyaivaṁ bhavati| yeyamadhyātmaṁ [a]śubhā varṇṇanibhā seyamvarttamānamadhvānamupādāya yā punariyaṁ bahirdhā aśubhā varṇṇanibhā iyamapi vartamāna (tā)mevādhvānamupādāya| atītaṁ punaradhvānamupādāya| śubhā babhūva| saiṣā tāvadatītamadhvānamupādāya śubhā satī tadyathā me etarhi| vartamānamadhvānamupādāya| evamānupūrvyā etarhi vartamānamupādāya aśubhā saṁvṛttā, sā me iyaṁ [a]śubhā varṇṇanibhā varttamānamadhvānamupādāyāśubhā satī| anāgate [a]dhvanyaśubhā na bhaviṣyatīti| nedaṁ sthānaṁ vidyate| tadyathaiṣā bāhyā eva[ṁ] vartamānamadhvānamupādāya| iti hyatītānāgatapratyutpanneṣvadhvasu ayamapi me kāya evaṁbhāvī, evaṁbhūta, etāṁ ca dharmatāmanatīta ityevaṁ kālaṁ samanveṣate|
kathaṁ yuktiṁ samanveṣate| tasyaivaṁ bhavati| nāstīti sa kaścidātmā vā, sattvo vādhyātmaṁ vā, bahirdhāvopalabhya[mānaḥ] yaḥ śubho vā syādaśubho vā[|] api ca rūpamātrametatkaṇḍavaramātrametadyatreyaṁ saṁjñā samājñā prajñaptirvyavahāraḥ| śubhamiti vā aśubhamiti vā| api ca-
āyurūṣmātha vijñānaṁ (|) yadā kāyaṁ jahatyamī [|]
apaviddhastadā śete yathā kāṣṭhamacetanaṁ||
tasyāsya mṛtasya kālagatasyānupūrvveṇa vipariṇatā imā avasthāḥ prajñāyante| yaduta vinīlakamitivā yāvadasthiśaṁkalikāyā vā ayamapi me kāyaḥ| pūrvvakarmakleśaviddhaḥ| mātāpitryaśucisaṁbhūta odanaka(ku)lmāṣopacitaḥ| yena hetunā, yena nidānena iyaṁ tāvatkālikī śubhā varṇṇanibhā| prajñāyate| antaḥkāyaḥ punarnityaṁ nityakālamadhyātmaṁ ca bahirdhā cāśubhā evaṁ saṁvṛtiparamārthanidānataḥ| apekṣāyuktiṁ paryeṣate| tasyaivaṁ bhavatīyamaśubhatā| evamāsevitā bhāvitā bahulīkṛtā kāmarāgaprahāṇāya samvartate| kāmarāgaśca prahātavyaḥ| evaṁ kāryakāraṇayuktyā samanveṣate| tasyaivaṁ bhavatyuktaṁ hi bhagavatā| aśubhā āsevitā bhāvitā bahulīkṛtā kāmarāgaprahāṇāya samvarttata ityayaṁ tāvanme āptāgamaḥ| pratyātmamapi me jñānadarśanaṁ pravarttate| ahamasmi yathā yathā aśubhatāṁ bhāvayāmi, manasi karomi| tathā kāmarāgaparyavasthānaṁ anutpannaṁ ca notpadyate| utpannaṁ ca prativigacchati| ānulomikopyeṣa vidhirasti| kathamidānīmvipakṣaṁ dharmaṁ manasikurvvataḥ| tadvipakṣālambanena kleśa utpadyate| evamupapattisādhanayuktyā paryeṣate| tasyaivaṁ bhavati| prasiddhā dharmatā khalveṣā acintyadharmatā| yadaśubhā bhāvanā kāmarāgasya prahāṇapratipakṣa iti| sā ca cintayitavyā| na vikalpayitavyā| adhimoktavyā| evaṁ dharmatāyuktyā aśubhatāmparyeṣate| iyaṁ tāvadaśubhāprayuktasya trimukhī ṣaḍvastuprabhedālambanā vipaśyanā|
kathaṁ maitrīprayukto vipaśyanṣaḍvastūni paryeṣate| maitryadhipateyaṁ dharmamadhipatiṁ kṛtvā hitasukhādhyāśayagatasya sarvveṣu sukhopasaṁhārādhimokṣalakṣaṇā maitrītyetamarthapratisamvedyarthaṁ paryeṣate| sa evamarthapratisaṁvedī punarvicinotītyayaṁ mitrapakṣoyamamitrapakṣoyamudāsīnapakṣaḥ| sarvva ete pakṣāḥ parasantānapatitatvādvāhyaṁ vastvityadhimucyate| mitrapakṣaṁ vā adhyātmamamitrodāsīnapakṣaṁ bahirdhā evaṁ ca vastuni maitrīṁ samanveṣate|
sa punarvicinoti| ya ete trayaḥ pakṣāḥ aduḥkhā sukha(tā)ḥ| sukhakāmāste sukhitā bhavantviti| tatropakāralakṣaṇaṁ mitraṁ| apakāralakṣaṇamamitraṁ| tadubhayaparītalakṣaṇamudāsīnapakṣaṁ (ṇa udāsīnapakṣaḥ)| ye punarete aduḥkhāsukhitāḥ pakṣāḥ sukhakāmāsteṣāṁ trividhā sukhakāmatā prajñāyate| eke kāmasukhamicchantyeke rūpāvacaraṁ saprītikameke niṣprītikaṁ| tatra ye kāmasukhena vihanyante| amitraṁ tadubhayaviparītalakṣaṇā(ṇaṁ)tena kāmasukhino bhavantvanavadyena [|]evaṁ saprītikena niṣprītikena ca sukhena veditavyam| evaṁ svalakṣaṇato maitrīṁ samanveṣate|
sa punaḥ pravicinoti| yaśca mitrapakṣo, yaścāmitrapakṣo, yaścodāsīnapakṣaḥ| tulyacittatā tu mayā karaṇīyeti| samacittatā| tatkasya hetoḥ| yastāvanmitra [pakṣa]statra me na duṣkaraḥ| sukhopasaṁhāraḥ| yopyayamudāsīnapakṣaḥ| tatrāpi ye (me) nātiduṣkaraḥ| yastvayamamitrapakṣaḥ| (tatrāyamamitrapakṣaḥ|) tatrātiduṣkaraḥ| tatra tāvanmayā sukhopasaṁhāraḥ karaṇīyaḥ| kaḥ punarvvādaḥ| mitrapakṣe vodāsīnapakṣe vā| tatkasya hetoḥ| nātra kaścidyaḥ ākrośate vā, ākruśyate vā| roṣayati vā, roṣyate vā| bhaṇḍayati vā, bhaṇḍyate vā| tāḍayati vā, tāḍyate vā| anyatrākṣarāṇyetāni ravanti| śabdamātra [ṁ] māṣamātrametadapi ca tathā saṁbhūtoyaṁ kāyo rūpī audārikaścāturmahābhūtiko yatra me sthitasyeme evaṁ rūpāḥ sparśāḥ krāmanti| yaduta śabdasaṁsparśā vā| pāṇiloṣṭhadaṇḍaśastrasaṁsparśā vā aya[ṁ]me kāyaḥ| anitya, etepi sparśā ye te apakārakāstepyanityāḥ| api ca| sarvva eva sattvā jātijarāvyādhimaraṇadharmāṇaste prakṛtyaiva duḥkhitā stan me pratirūpaṁ syāt| yadyahaṁ prakṛtiduḥkhiteṣu sattveṣu bhūyo duḥkhopasaṁhārameva kuryāṁ, na sukhopasaṁhāraṁ tadamitro (traṁ) mitrasya kuryādyadete sattvā ātmanaivātmanaḥ kurvvanti|
api coktaṁ bhagavatā| nāhaṁ taṁ sulabharūpaṁ samanupaśyāmi| yonena dīrghasyādhvanotyayānmātā vā bhū[t] pitā vā, bhrātā vā, bhaginī vā, ācāryo vā, upādhyāyo vā, gururvvā, gurusthānīyo veti| tadanenāpi paryāyeṇāmitrapakṣa eva[ṁ] me [a]mitrapakṣaḥ| na cātra kasyacit pariniṣpattiḥ, mitrābhitrabhāvo, mitropi (tramapi) ca kālāntareṇāmitro (traṁ) bhavati| amitro (trama)pi mitrībhavati| tasmānna sarvvasattveṣu samacittatā| samatādṛṣṭiḥ karaṇīyā| tulyaśca hitāśayaḥ, sukhādhyāśayaḥ, sukhopasaṁhāraḥ| sukhopasaṁhārādhimokṣa iti| evaṁ sāmānyalakṣaṇena maitrīṁ samanveṣate|
sa punaḥ pravicinoti| yo me pāpakāriṣu sattveṣu vyāpādaḥ maraṇa eṣa dharma iti vistareṇa pūrvvavat| yo vā punarayametarhyavyāpādaḥ a (ma)raṇa eṣa dharma iti vistareṇa pūrvvavat| yo vā punarayametarhyavyāpādaḥ evaṁ maitryā (ḥ)kṛṣṇaśuklaśuklapakṣaṁ paryeṣate|
sa punaḥ pravicinoti| ye tāvadatītamadhvānamupādāya sukhakāmāḥ sattvāḥ te atītāḥ, teṣāṁ kiṁ punaḥ sukhopasaṁhāraṁ kariṣyāmaḥ| ye punarvarttamānāḥ sattvāste varttamānamadhvānamupādāya| yāvadanāgatādadhvano nityakālaṁ sukhino bhavanti (ntī) tyevaṁ maitryā(ḥ)kālaṁ paryeṣate|
sa punaḥ pravicinoti| nāsti kaścidātmā vā, sattvo vā ya eṣa sukhakāmo vā syāt| yasya vā sukhamupasaṁhriyate| api tu skandhamātrametat saṁskāramātrakametadyatraiṣā saṁjñā saṁjñaptirvyavahāraḥ| te punaḥ saṁskārāḥ karmakleśahetukā ityevamapekṣāyuktyā maitrīmparyeṣate| prasiddhadharmatā khalveṣā[a]cintyadharmatā yanmaitrīvyāpādabhāvanā prahāṇāya samvarttata ityevaṁ dharmatāyuktyā maitrīmparyeṣate|
tatra kathamidaṁ pratyayatā pratītyasamutpādālambanā vipaśyanāprayuktārthaṁ paryeṣate| tadadhipateyaṁ dharmamadhimatiṁ kṛtvā teṣāṁ teṣāṁ dharmāṇāmutpādātte te dharmā utpadyante, teṣāṁ teṣāṁ dharmāṇāṁ nirodhātte te dharmā nirudhyante [|] nāstyatra dharmī kaścidīśvara, kartā sraṣṭā, nirmātā dharmāṇāṁ, na prakṛtirna puruṣāntaraṁ, pravarttako dharmāṇāmityevamarthapratisaṁvedī arthaṁ paryeṣate| punaḥ punaḥ pravicinoti| dvādaśabhavāṁgāni| adhyātmabahirdhā adhimucyate| evaṁ vastu paryeṣate| punaḥ pravicinoti| avidyā yatta (t)pūrvvānte ajñānamiti vistareṇa yathā pratītyasamutpādavibhaṁge evaṁ svalakṣaṇaṁ paryeṣate [|] punaḥ (||) pravicinoti| evaṁ pratītyasamutpannāḥ saṁskārāḥ sarvva ete abhūtvā bhāvād, bhūtvā ca prativigamātpūrvvāparyeṇānityā jātijarāvyādhimaraṇadharmakatvāt| duḥkhā asvatantratvādantaḥ puruṣānupalambhācca śūnyā anātmānaśca|| eṣāṁ ca sāmānyalakṣaṇaṁ paryeṣate| sa punaḥ pravicinoti| yo (ya)eṣvanityeṣu duḥkhaśūnyānātmakeṣu saṁskāreṣu yathābhūtaṁ pratisammohaḥ| maraṇa eṣa dharmaḥ kṛṣṇapakṣya [ḥ|] asammohaḥ| punaḥ śuklapakṣa iti vistareṇa [|]empakṣaṁ samanveṣate|
sa punaḥ pravicinoti| asti karmāsti vipākaḥ| kārakastu nopalabhyate| yaḥ karttā vā pratisaṁvedako vā syānnānyatra dharmasaṁketāt| teṣvevāvidyāpratyayeṣu saṁskāreṣu yāvajjātipratyaye jarāmaraṇe saṁjñā prajñaptirvyavahāraḥ kārako vedaka ityevaṁ nāmā, evaṁ jātya, evaṁ gotra, evamāhāra, evaṁ sukhaduḥkha pratisaṁvedī, evaṁ dīrghāyurevaṁcirasthitika, evamāyuḥ paryanta iti|
api ca dvividhametatphalaṁ| dvividho heturātmabhāvaphalaṁ ca, viṣayopabhogaphalaṁ ca| ākṣepakaśca heturabhinirvvarttakaśca [|]tatrātmabhāvaphalaṁ yadetadvipākajaṁ ṣaḍāyatanaṁ viṣayopabhogaphalaṁ yo (yā) iṣṭāniṣṭakarmādhipateyā ṣaṭsparśasaṁbhavā vedanā [|]
tatrākṣepako heturdvividhe phale sammohāsammohapūrvvakāśca puṇyāpuṇyāniṁjyāḥ, saṁskāraparigṛhītaṁ ca (|) punarbhavavijñānāṁkuraprādurbhāvāya tadbījaṁ, vijñānaparigṛhītaṁ paunarbhavikanāmarūpabījaṁ ṣaḍāyatanabījaṁ sparśavedanābījamiti| ya evamāyatyāṁ jātisaṁjñakānāṁ vijñā[na]nāmarūpaṣaḍāyatanasparśavedanānāmutpattaye| ānupūrvyā pūrvvaṁmeva bījaparigrahaḥ| ayamākṣepa[ko]hetuḥ|
yatpunaravidyāsaṁsparśajāṁvedanā vedayamānastadālambanayā tṛṣṇayā paunarbhavikīṁ tṝṣṇāmutpādayati| tṛṣṇāpakṣyaṁ mohapakṣyaṁ copādānaṁ| parigṛhṇāti| yadbalena yatsāṁmukhyena tatkarma vipākadānadāna samarthaṁ bhavatyayamabhinirvṛttihetuḥ| imaṁ ca dvividhaṁ hetumadhipatiṁ kṛtvā evaṁ asya trividhaḥ duḥkhatānupakṣasya kevalasyāsya duḥkhaskandhasya samudayo bhavatīti| evamapekṣāyuktiṁ paryeṣate|
idaṁ pratyayatā pratītyasamutpādaḥ| āsevito bhāvito mohaprahāṇāya samvartate| āptāgamopyeṣa pratyātmika ānumānikopyeṣa vidhiḥ| prasiddhadharmatāpyeṣa te (ṣeti) evaṁ kāryakāraṇayuktimupapattisādhanayuktiṁ dharmatāyuktiñca paryeṣate||
tatra kathaṁ dhātuprabhedālambanavipaśyanāprayuktamarthaṁ paśyana paryeṣate| gotrārtho, dhātvarthaḥ, saṁjñārtho, hetvarthaḥ| prakṛtyartha ityevamarthapratisamvedī arthaṁ paryeṣate| pṛthivyādīnṣaḍdhātūnna (na)dhyātmabahirdhādhimucyamāno vastu paryeṣate| kharalakṣaṇā pṛthivī| yāvatsamudīraṇalakṣaṇo vāyuḥ vijānanalakṣaṇaṁ vijñānaṁ| sauṣiryalakṣaṇā[']rūpagatāsphuṭālakṣaṇaścākāśadhāturityevaṁ svalakṣaṇaṁ paryeṣate| sarvva ete dhātavaḥ| anityatayā samasamāḥ| yāvannirātmatayetyevaṁ sāmānyalakṣaṇaṁ paryeṣate| iti yaḥ piṇḍasaṁjñino dhātunānātvaṁ ajānānasyā[ne]na kāyena nānādhātukena unnatirmanya (nvā) nā maraṇa eṣa dharmaḥ kṛṣṇapakṣyaḥ viparyayācchuklapakṣya ityeva [ṁ] pakṣaṁ paryeṣate|
atītānāgatapratyutpanneṣvadhvasu ṣaḍdhātūnpratītya mātuḥ kukṣau garbhasyāvakrāntirbhavati| evaṁ kālaṁ paryeṣate|
tadyathā tṛṇaṁ vāpratītya, kāṣṭhamvā cākāśaṁ parivāritamagāro[a]gāra iti saṁkhyāṁ gacchatyevameva ṣaḍdhātūnupādāya| asthi ca pratītya snāyu[ś] ca| tvaṅmānsa(māṁsa) śoṇitaṁ cākāśe parivārite saṁjñā prajñaptirvyavahāro bhavati| kāyaḥ kāya iti| paurāṇāśca karmakleśāḥ svabījaṁ caiṣāṁ nidānamityevamapekṣāyuktimparyeṣate| dhātuprabheda āsevito bhāvito (taḥ)styā naprahāṇāya samvartate| āptāgamopyeṣa pratyātmajñānamanumānikopyeṣa vidhiḥ prasiddhadharmatā'cintyadharmatetyevaṁ kāryakāraṇayuktimupapattisānayuktiṁ dharmatāyuktiṁ ca paryeṣate||
kathamānāpānasmṛtyālambananicayaprayuktārthaṁ paryeṣate| āśvāsapraśvāsālambanopanibaddhā cittasyāsaṁpramoṣobhilapanatā| ānāpānasmṛtirityevaṁ paryeṣate| adhyātmamupalabhyate| āśvāsapraśvasāḥ kāyapratibaddhatvādbāhyāyaṁtanasaṁgṛhītāścetyevaṁ vastu paryeṣate| dvāvāśvāsau yaśca vāyuḥ praviśati| ya (sa) āśvāso[yaśca]niṣkrāmati| sa ni[ḥ]śvāsaḥ [|] amī dīrghā āśvāsapraśvāsā, amī hrasvā imānsarvvakāyena pratisaṁvedayāmi| imānni(ni)tyevaṁ svalakṣaṇaṁ paryeṣate| niruddhe āśvāsepraśvāsa utpadyate| niruddhe āśvāse (praśvāse) āśvāsaḥ| āśvāsapraśvāsapravṛddhipratisambaddhaṁ ca (||) jīvitendriyamayaṁ ca kāyaḥ savijñānaka ityanityā āśvāsapraśvāsā mahāśravaṇetyevaṁ (ṇā ityevaṁ) sāmānyalakṣaṇaṁ paryeṣate| evamāśvāsapraśvāseṣvanupasthitasmṛteḥ yo vitarkakṛtaḥ saṁkṣobhaścetasaḥ maraṇa (dharma) eṣadharmaḥ kṛṣṇapakṣyaḥ| viparyayācchuklapakṣya iti| vistareṇatyevaṁ pakṣaṁ paryeṣate|
atītānāgata pratyutpanneṣvadhvasvā[śvāsapra]śvāsapratibaddhaḥ kāyaḥ kāyacitta (ḥ) pratibaddhāścāśvāsapraśvāsā ityevaṁ kālaṁ paryeṣate| nānyatra kaścidya āśvasiti praśvasiti vā asya caite āśvāsapraśvāsāḥ| api tu hetusamutpanneṣu, pratītyasamutpanneṣu saṁskāreṣviyaṁ saṁjñā| prajñaptirvyavahāraḥ ityevamapekṣāyuktiṁ paryeṣate| ānāpānasmṛtirāsevitā bhāvitā vitarkopacchedāya saṁvarttate| āptāgamo[']pyeṣa, pratyātmajñānānusāriko[']pyeṣa vidhiḥ| prasiddhadharmatā[']cintya dharmatetyevaṁ kāryakāraṇayuktimupapattisādhanayuktiṁ dharmatāyuktimparyeṣate|
evaṁ caritaviśodhanenālambanena ṣaḍvastūni paryeṣya, adhyātmaṁ cittaṁ punaḥ punaḥ śamayataḥ (yan), punaḥ punaretadeva yathāparyeṣitaṁ| vipaśyanākāraiḥ paryeṣate|tasya śamathaṁ niśritya vipaśyanā viśudhyate| vipaśyanāṁ niśritya śamatho vaipulyatāṁ(vipulatāṁ) gacchati| kauśalyālambane ca| kleśāviśodhane ca yā vipaśyanā[|]
ṣaḍvastukarmitāṁ paścādvakṣmāmi svasthāne|
tatra navavidhaḥ śuklasaṁgṛhītaḥ (|) prayogastadviparyayeṇa ca nava vidhaḥ kṛṣṇapakṣasaṁgṛhīto yoginā veditavyaḥ| tadyathā [a]nurūpaprayogatā, abhyastaprayogatā, aviparītaprayogatā| aśithilaprayogatā| kālaprayogatā | upalakṣaṇaprayogatā| asaṁtuṣṭaprayogatā| avidhuraprayogatā| samyakprayogatā ca| anayā navavidhayā śuklapakṣasaṁgṛhītayā tvaritatvaritaṁ cittaṁ samādhīyate| viśeṣāya ca samādheḥ paraiti| yāvatī cānena bhūmirgantavyā bhavatyanuprāptavyā tāṁ laghu laghvevāgantā bhavatyadhandhāyamānaḥ| kṛṣṇapakṣasaṁgṛhītābhirnavavidhābhiḥ prayogatābhirna tvaritatvarita[ṁ] cittaṁ samādhīyate| nāpi samādhiviśeṣāya paraiti| yāvatī cānena bhūmirgantavyā bhavatyanuprāptavyā| tatra dhandhāyate gamanāya|
katamānurūpaprayogatā (ca)| sa cedrāgacarito'śubhāyāṁ cittamupanibaghnāti| dveṣacarito maitryāṁ, yāvadvitarkacarita ānāpānasmṛtau, samabhāgacaritaḥ mandarajaskaḥ punaḥ yatrālambane priyārohatā bhavati| tena prayujyate| iyamanurūpaprayogatā [|]
katamā abhyastaprayoga (prayoga)tā| abhyāso [']nena kṛto bhavati yo antataḥ parītto[']pi na sarvveṇa sarvvamādikarmika eva bhavati| tathā hyādikarmikasyānurūpe[']pyālambane na prayuktasya nivāraṇāni nābhīkṣṇaṁ samudācarita(ranti)| kāyacittadauṣṭhulyaṁ ca| yenāsya tat (ca) cittaṁ samādhīyate| iyamabhyastaprayogatā| tatra katamā aśithilaprayogatā| sātatyaprayogī bhavati| satkṛtyaprayogī ca| sa cetpunarvyuttiṣṭhate|
samādheḥ piṇḍapātahetośca [gu]rugauravopasthānahetorvā| glānopasthānārthamvā, sāmīcīkarmaṇo vā anyasyaivaṁbhāgīyasyetikaraṇaṁ yasyārthāya sa tannimnena cetasā tatpravaṇena tatprāstāreṇa (bhāreṇa) ca sarvvaṁ karoti| laghulaghveva ca kṛtvā, pariprāpya, punareva prayujyate| niyamya pratisaṁlayanāya sa cedbhikṣubhikṣuṇyupāsaka kṣatriyabrāhmaṇaparṣadbhiḥ sārdhaṁ samāgacchati| na ciraṁ saṁsargeṇātināmayati| mitaṁ ca saṁlapati| na ca bhāṣyaprabandhamutthāpayati| nānyatra vyapakarṣati| evaṁ ca punarārabdhavīryo bhavati| yannvahamadyaiva prāptavyamadhigaccheyaṁ| tatkasya hetoḥ| bahavo me pratyayā maraṇasya-vāto vā me kupyeta, pittamvā, śleṣmamvā(śleṣma vā), bhuktaṁ vā viṣamyeta, yena me viṣūcikā kāye santiṣṭheta| ahirvā me (māṁ) daśeta(t)| vṛściko vā śatapadī vā[|] manuṣyādapi me bhayamityetāni sthānāni nityakālasya na-karotyapramattaśca viharatyevaṁ ca punarapramatto vihara[ti|]api bata jīveyaṁ saptāhaṁ ṣaṭ pañcacatustridvire (dvaye)kāhayāmamardhayāmamapi muhūrtamapi ardhamuhūrtamapi [|] aho bata jīveyaṁ yāvatpiṇḍapātaṁ parimuñjeyaṁ| yāvadāśvasitvā (sya)praśvaseyaṁ| yāvacca jīveyaṁ tāvadyogamanasikāreṇa śāstuḥ śāsane yogamāpadyeyaṁ| ya i(di)yatā mayā bahukṛtyaṁ syādyaduta śāstuḥ śāsane itīyamaśithilaprayogatā|
tatra katamā| aviparītaprayogatā| kālena kālaṁ śamathanimittaṁ pragrahanimittamupekṣānimittaṁ bhāvayati| śamathaṁ ca jānāti| śamathanimittaṁ ca| śamathakālañca [|] vipaśyanāṁ vipaśyanānimittaṁ vipaśyanākālaṁ, pragrahaṁ pragrahanimittaṁ, pragrahakālaṁ| upekṣāmupekṣānimittamupekṣākālañca|
tatra śamathaḥ navākārā cittasthitiḥ| nirnimittañca taccittaṁ tatra bhavati, nirvikalpaṁ, śānta praśāntaṁ, śamathasthitaṁ, niṣkevalaṁ, tenocyate śamatha iti| tatra śamathanimittaṁ dvividhamālambananimittaṁ, nidānanimittañca| jñeyavastusabhāgaṁ pratibimbamālambananimittaṁ| yenālambanena taccittaṁ śamayati, śamathaparibhāvite cetasi uttaratra śamathasya pāriśuddhaye| yo vipaśyanā prayoga idaṁ nidānaṁ (na)nimittaṁ [|] śamathakālaḥ katamaḥ| āha| uddhate citte ūrdhvamvābhiśaṁkini śamathasya kālo bhāvanāyai| tathā vipaśyanāparibhāvite citte iti karaṇīyavyākṣepopahate śamathakālo bhāvanāyai| tatra vipaśyanā caturākārātrimukhī ṣaḍvastuprabhedālambanavyavacārā||
tatra vipaśyanānimittaṁ dvividhamālambananimitta[ṁ]nidānanimittañca| tatrālambananimittaṁ vipaśyanānimittaṁ [śamatha]pakṣyaṁ jñeyavastusabhāgaṁ pratibimbamālambananimittaṁ yenālambanena prajñāṁ vyavacārayati| tatra nidānanimittaṁ vipaśyanāparibhāvite cetasi uttaratra vipaśyanāpariśuddhaye cetaḥ śamathabimbayogaḥ [|]
tatra vipaśyanākālaḥ śamathaparibhāvite cetasi ādita eva cājñeyavastuyathābhūtāvabodhāya vipaśyanāyāḥ kālo bhāvanāyai|
tatra pragrahaḥ katamaḥ| yānyatamānyatamena prasadanīyenālambanenodgṛhītena cittasaṁharṣaṇā saṁdarśanā samādāpanā[|] tatra pragrahanimittaṁ yena ca prasadanīyenālambanena nimittena cittaṁ pragṛhṇāti| yasya vīryārambhaḥ tadānulomikastatra pragrahakālaḥ līnaṁ cittaṁ līnatvābhiśaṁkini pragrahasya kālo bhāvanāyai|
tatropekṣākatamā| yā ālambane asaṁkliṣṭacetasaḥ cittasamatā śamathavipaśyanāpakṣe| prasa(śa)ṭhasvarasaṁvāhitā| karmaṇyacittasya ca karmaṇyatā, cittasyānupradānamanābhogakriyā| tatropekṣānimittaṁ| yena cālambanena cittamadhyupekṣate| yā ca tasminnevālambane vīryodrekāpratikāyatā| tatropekṣākālaḥ śamathavipaśyanā pakṣālayau (lau)ddhatyavinirmukte cetasi upekṣāyāḥ kālo bhāvanāyai| iyaṁ kālaprayogatā|
tatra katamā upekṣā lakṣaṇā (upalakṣaṇa) prayogatā [|] tānyeva nimittāni sugṛhītāni bhavanti| susaṁlakṣitāni yeṣāṁ sūdgṛhītatvāt| yadā ākāṁkṣate| tadā vyuttiṣṭhate samādhigocaraṁ (|)pratibimbamutsṛjya samāhitabhūmikāprākṛtālambanamanasikāreṇa [|] iyamupalakṣaṇāprayogatā|
tatra katamā asaṁtuṣṭaprayogatā| asaṁtuṣṭo bhavati kuśalai-kuśalairdhamaiḥ| aprativā (bhā)ṇi(ṇī) ca| prahāsairuttaraṁ praṇītataraṁ sthānamabhiprārthayamānorupī bahulaṁ viharatīti| nālpamātrakenā (ṇā)varamātrakenā(ṇā)ntarā viṣādamāpadyate| atyuttare karaṇīye| iyamasaṁtuṣṭaprayogatā|
tatra katamā avidhuraprayogatā| śikṣāpadasamādānamvā na khaṇḍīkaroti, na chi(cchi)drīkaroti| na ca śiśumudāravarṇṇaṁ raṁjanīyaṁ mātṛgrāmaṁ dṛṣṭvā nimittagrāhī bhavatyanuvyaṁjanagrāhī, bhojane ca samakārī bhavati| jāgarikānuyuktaścālpārtholpakṛtyolpavyāsakaḥ| cirakṛtacirabhāṣitamanusmarttā bhavatyanusmārayitā| ityevaṁbhāgīyā dharmā avidhuraprayogatetyucyate| anukūlā ete dharmāścittaikāgratāyāḥ| avidūrā, na ca cittakṣepāya samvarttante| tena bahirdhā vyāsaṁgāya, nādhyātmacittā karmaṇyatāyai| iyamucyate avidhuraprayogatā|
tatra samyakprayogatā katamā| adhimucyādhimucyālambanasya vibhāvanayā samyakprayoga ityucyate| sa cedaśubhāprayukto bhavatyaśubhāṁ cāśubhākārairmanasikaroti| nimittamātrānusāriṇyā vipaśyanayā [|] tena manasikārastadālambano muhurmuhurvibhāvayitavyo, muhurmuhuḥ saṁmukhīkartavyaḥ|
vibhāvanā punaḥ pañcavidhā adhyātmacittābhisaṁkṣepataḥ| asmṛtyamanasikārataḥ| tadanyamanasikārataḥ| pratipakṣamanasikārataḥ| ānimittadhātumanasikārataśca| tatra navākāracittasthityā vipaśyanā pūrvvaṁgamayā adhyātmaṁ cittābhisaṁkṣepataḥ| sarvvanimittavaipulyena āditaḥ| avikṣepāyopa nibadhnato[']smṛtyamanasikārataḥ| samāhitabhūmikādālambanālambanāntaraṁ samāhitabhūmikameva manasikurvvatastadanyamanasikārataḥ| śubhatāpratipakṣeṇāśubhāṁtā (bhatāṁ) yāvadvitarkapratipakṣeṇa ānāpānasmṛtiṁ| rūpapratipakṣeṇākāśadhātu[ṁ] manasi kurvvataḥ pratipakṣamanasikārataḥ| sarvvanimittānāmamanasikārādānimittasya ca dhātormanasikārādāninimittadhātumanasikārataḥ| api ca| vyāpya tadālambanaṁ vibhāvanālakṣaṇaṁ vyavasthāpitamasmiṁstvarthe adhyātmaṁ nimittābhisaṁkṣepataḥ| asmṛtyamanasikārataścābhipretā| tatrādikarmike(ṇa) tatprathamakalpiko (karmikeṇa) ādita eva cittaṁ na kañci(kvaci) dālambane upanibandhitavyaṁ| aśubhāyāmvā, tadasminvā, nānyatra vikṣepāyaiva| kaccinme cittaṁ nirnimittaṁ, nirvvikalpaṁ śāntaṁ, praśāntamavicalamavikampyamanutsukaṁ, nirvyāpāpāramadhyātmamabhiramata iti| tathā prayukta utpannotpanneṣu sarvvabāhyanimitteṣu asmṛtyamanasikāraṁ karoti| iyamasyāsmṛtyamanasikāreṇālambanavibhāvanā[|]
sa tatra yogaṁ kurvvan pratigṛhṇāti, sa nirmimitte cālambane savikalpamaśubhādike carati| kathaṁ ca punaścarati| nimittamātrānusāriṇyā vipaśyanayā paryeṣaṇāpratyavekṣaṇānucāriṇyā [|] na caikāṁśena vipaśyanāprayukto bhavati| punareva vipaśyanānimittaṁ (|) pratyudāvartya tadevālambanaṁ śamathākāreṇa manasi karoti| tena tadālambanaṁ tasminsamaye muktaṁ bhavati, nodgṛhītaṁ| yasmāttadālambanaḥ śamatho vartate| tasmānna muktaḥ| yasmānna nimittīkaroti| na vikalpayati| tasmānnodgṛhītamevamadhyātmamabhisaṁkṣepataḥ| ālambanaṁ vibhāvayati| tatra vipaśyanānimittamudgṛhītavataḥ| punarjñeyavastunimittālambanaṁ sa cedayamekāṁśenālambanamadhimucyate| na punaḥ punarvibhāvayet| nāsyādhimokṣa uttarottaraḥ| pariśuddhaḥ, paryavadātaḥ| pravartate| yāvaj jñeyavastupratyakṣopagamāya| yataśca punaḥ punaradhimucyate| punaḥ punarvibhāvayati| tatosyottarottarodhimokṣaḥ| pariśuddhataraḥ, pariśuddhatamaḥ pravartate| yāvajjñeyavastupratyakṣopagamāya| tadyathā citrakaraścitrakarāntevāsī vā tatprathamaścitrakarmaṇi prayuktaḥ syāt| sa ācāryasyāntikācchikṣāpūrvagamaṁ rūpakamādāya dṛṣṭvā dṛṣṭavā pratirūpakaṁ karoti| kṛtvā kṛtvā vibhāvayati, vināśayati| punareva ca karoti| ya yathā yathā bhaṅktyā bhaṅktyā karoti| tathā tathāsyottaraṁ rūpakaṁ pariśuddhataraṁ paryavadātataraṁ khyāti| evaṁ hi samyakprayuktaḥ kālāntareṇācāryasamatāṁ gacchati| tatprativiśiṣṭatāmvā[|]sacetpunarabhaṁ(narbhaṁ?) ktyā tadrūpakaṁ tasyaivopariṣṭātpaunaḥpunyena kuryāt| na janvandhasya tadrūpakapariśuddhiṁ nigacchedevamihāpi nayo veditavyaḥ| tatra yāvadālambanamadhimucyate| tāvadvibhāvayati| na tvavaśyaṁ yāvadvibhāvayati| tāvadadhimucyate| parīttamadhimucyate, parīttameva vibhāvayati| evaṁ yāvanmahadgatapramāṇaṁ| parīttaṁ punarvibhāvayitvā (bhāvya) kadācitparīttamevādhimucyate| kadācinmahadgatameva| pramāṇamevaṁ mahadgate| pramāṇe veditavyaṁ| tatra rūpiṇāṁ dharmāṇāṁ yannimittaṁ pratibimbaṁ, pratibhāsaṁ(saḥ) tadaudārikaṁ nirmāṇasadṛśamarūpiṇāmvā punardharmāṇāṁ nāmasaṁketapūrvvakaṁ yathānubhāvādhipateyaṁ| pratibhāsamiyamucyate| samyakprayogatā| saiṣā navavidhā śuklapakṣyā śamathavipaśyanānulomā prayogatā veditavyā| evaṁ paryāyeṇa navākāraiva vilomatā| sa eṣa kṛṣṇaśuklapakṣavyavasthānenāṣṭādaśavidhaprayogo bhavatīyamucyate ekāgratā||
tatrāvaraṇaviśuddhiḥ katamā| āha| caturbhiḥ kāraṇairevaṁ samyakprayukto yogī āvaraṇe svañcittaṁ pariśodhayati| svabhāvaparijñānena, nidānenādīnavaparijñānena, pratipakṣabhāvanayā ca|
tatra katama āvaraṇasvabhāvaḥ| āha| catvāryāvaraṇāni| paritamanā, nivaraṇaṁ, vitarkaḥ| ātmasaṁpragrahaśceti| tatra paritamanā yā naiṣkramyaprāvivekyaprayuktasya kliṣṭā utkaṇṭhā, aratiḥ| spṛhaṇā, daurmanasyamupāyāsaḥ| tatra nivaraṇaṁ kāmacchandādīni pañcanivaraṇāni| tatra vitarkaḥ kāmavitarkādayaḥ| kliṣṭā vitarkāḥ| tatrātmasaṁpragraho yadaṇumātrekā (ṇā)varamātrekena (ṇa) jñānadarśanasparśamātrakenā(ṇā)tmānaṁ saṁpragṛhṇāti| ahamasmi lābhī, anye ca na tatheti| pūrvavadvistareṇa veditavyamayamāvaraṇasvabhāvaḥ|
tatra paritamanā yāvatṣaṇnidānāni| tadyathā pūrvakarmādhipatyā, vyādhiparikleśādvā āśrayadaurbalyaṁ| atiprayogaḥ| ardhaprayogaḥ| ādiprayogaḥ| kleśapracuratā| vivekānabhyāsaśca nivaraṇasya, vitarkāṇāmātmasaṁpragrahasya nivaraṇasthānīye, avitarkasthānīye, svātmasaṁpragrahasthānīyeṣu dharmeṣvayoniśomanasikāro bahulīkāranivaraṇavitarkasaṁpragrahāṇāṁ nidānaṁ yadaśubhatāmamanasi kṛtya śubhatāṁ manasikarotyayamatrāyoniśaḥ| evaṁ maitrīṁ[ṁ] manasikṛtya, prahāya naimitta (tti) [kī]mālokasaṁjñā [ṁ] manasikṛtyāndhakāranimittaṁ śamathamamanasikṛtya, jñātijānapadāmaravitarkaṁ paurāṇakrīḍitahasitarasitaparicāritaṁ| iyaṁ (daṁ) pratyayatā pratītyasamutpādamamanasikṛtya, traiyaghvikeṣvahamiti vā, mameti vā, ayogavihitāṁ saṁjñāṁ manasi karotyayamatrāyoniśasta(śaḥ)|
tatrādīnavaḥ katamaḥ| asminnāvaraṇe sati saṁvidyamāne caturvidhepyanadhigataṁ nādhigatāt parihīyate| yogaprayogādbhraśyate| saṁkliṣṭavihārī ca bhavati, duḥkhavihārī ca bhavatyātmā caitamavavadati| parataścāvavādaṁlabhate| kāyasya ca bhedāt paraṁ maraṇādapāyeṣūpapadyate| ayamatrādīnavaḥ|
tatra pratipakṣaḥ katamaḥ| tatra paritamanā yā samāsato[']nusmṛtayaḥ| pratipakṣaḥ anusmṛtimanasikāreṇāyaṁ cittaṁ saṁhaṣayitvā(saṁharṣya)utpannāṁ paritamanāṁ prativinodayatyu(tyanu)tpannāṁ ca notpādayati| tatra yacca kāyadaurbalyaṁ, yaścāpratiyogo, yaścādiprayogaḥ| tatra vīryasamatā pratiṣe(ve)dhaḥ| pratipannaḥ yordhaprayogaḥ [|] tatra śuśrūṣā, paripṛcchā pratipakṣaḥ| yā kleśapracuratā tasyā yathāyogamaśubhādyālambanaprayogaḥ| pratipakṣaḥ| yo[']nabhyāsastasyaivaṁvidhaṁ pratisaṁkhyānaṁ pratipakṣaḥ| pūrvvaṁ me (mayā)vivekābhyāso na kṛto, yena me etarhi vivekaprayuktasya paritamanā utpadyate [|] sa cedetarhi na kariṣyāmyabhyāsaḥ (saṁ) evamāyati[ḥ]punarbhava evaṁrūpo bhaviṣyati| pratisaṁkhyāya mayā aratistyaktavyā| ratiḥ karaṇīyetyevamiṣṭānāṁ nivaraṇādīnāmayoniśomanasikāraviparyaryeṇa yoniśomanasikārabhāvanā pratipakṣo veditavyaḥ|
tatra svabhāvaṁ parijñāya āvaraṇataḥ, saṁkleśataḥ, tāvacchamathabāhulyaṁ [|] sā khalveṣā vipaśyanā jñeyā kṛṣṇapakṣataḥ| parivarjanīyametaditi| nidānaparivarjanācca punarasya parivarjaneti| nidānaṁ paryeṣate| aparivarjanācca punarasya parivarjanīyasya ko doṣa ityata ādīnavaṁ paryeṣate| parivarjitasya cāyatyāṁ kathamanutpādo bhavatītyataḥ pratipakṣaṁ bhāvayatyevamanenāvaraṇebhyaścittaṁ pariśodhitaṁ bhavati|
sa tatra yāvaddeśanābāhulyaṁ vipaśyanānulomikaṁ tāvadvipaśyanābāhulyaṁ, yāvadvivapaśyanā bāhulyaṁ nānyāda(')nantā veditavyā| yaduta ebhireva tribhirmukhaiḥ ṣaṇṇāṁ vastūnāmekaikaśyā (syā a)nantākārapraveśanayena, yathā ca yathā vipaśyanā samyakprayuktasya pṛthuvṛddhivaipulyatāṁ (vipulatāṁ) gacchatyabhyāsapāriśuddhibalamadhipatiṁ kṛtvā, tathā, tathā, śamathapakṣasyāpi kāyacittapraśrabdhijanakasya pṛthuvṛddhivaipulyatā (vipulatā) veditavyā| tasya yathā yathā kāyaḥ praśrabhyate, cittaṁ ca, tathā tathālambanacittaikāgratāyāśca yadutāśraya[ṁ]vivarddhayate| yathā cittaikāgratā vivardhate tathā tathā kāyaḥ praśrabhyate, cittaṁ ca, ityetau dvau dharmāvanyonyaṁ nirvṛtāvanyonyaṁ pratibaddhoyaduta cittaikāgratā, pratyakṣajñānotpattiḥ|
tatra kiyatā aśubhā pratilabdho(dhā) bhavati| kiyatā yāvadānāpānasmṛtiḥ pratilabdhā bhavatīti| peyālaṁ ataścāsya yoginaḥ aśubhāprayogasyāsevanānvayāt bhāvanānvayādbahulīkārānvayāccarato vā, viharato vā, viṣayasaṁmukhībhāve [a]pi nimittapratyavekṣaṇayāpi prakṛtyaivānabhisaṁskāreṇa bahutarāśubhatāsaṁprakhyānaṁ| yathāpi tatsubhāvitatvādaśubhāyāḥ kāmarāgasthānīyeṣu dharmeṣu cittaṁ[na] praskandati| na prasīdati| nādhimucyate| upekṣā saṁtiṣṭhate| nirvvitpratikūlatā veditavyaṁ(yā)| yoginānuprāpto (ptaṁ)me, aśubhāprāptaṁ me, bhāvanāphalamiyatā aśubhā pratilabdhā bhavati| viparyayeṇa [a]pratilabdhā veditavyā| yathā aśubhā evaṁ maitrī, idaṁpratyayatāpratītyasamutpādaḥ| dhātuprabhedaḥ| ānāpānasmṛtiśca veditavyā| tatrāyaṁ viśeṣaḥ bahutaraṁ maitracittatā khyāti| na pratighanimittaṁ| vyāpādasthānīyeṣu dharmeṣu cittaṁ na praskandatīti vistaraḥ| bahutaramanityatā, duḥkhatā, nairātmyaṁ khyāti, na nityasukhasattvāya dṛṣṭisahagataṁ sammohanimittaṁ mohaparyavasthānīyeṣu dharmeṣu| cittaṁ (na)praskandatīti vistaraḥ| bahutaraṁ nānādhātukatā[ta] dekadhātukatā kāyapi(ci)ttaprabhedasaṁjñā khyāti| na tveva pi(ci)ttasaṁjñā, mānaparyavasthānīyeṣu dharmeṣu cittaṁ na praskandatīti vistaraḥ| bahutarā adhyātmamupaśamasaṁjñā| śamathasaṁjñā| khyāti| na tveva prapañcasaṁjñā vitarkaparyavasthānīyeṣu dharmeṣu cittaṁ na praskandatīti vistaraḥ|
tatra niyatā(taṁ)śamathaśca vipaśyanā cobhe mitrībhūte samayugamvarttete| yena yuganaddhavāhīmārga ityucyate| āha| yo lābhī bhavati navākārāyāṁ cittasthitau navamasyākārasya yaduta samāhitatāyāḥ [|] sa ca taṁ pariniṣpannaṁ| samādhiṁ niśritya adhiprajñaṁ dharmavipaśyanāyāṁ prayujyate| tasya tasminsamaye dharmānvipaśyataḥ [|] svarasavāhana eva mārgo bhavatyanābhogavāhanaḥ| anabhisaṁskāreṇa vipaśyanā pariśuddhā, paryavadātā, śamathānuyoga(tā) kalpa(lpi)tā parigṛhītā pravarttate| yathaiva śamathamāsate [te] nocyate śamathaścāsyavipaśyanā cobhe mitrībhūte samayugamvarttete| śamathavipaśyanāyuganaddhavāhī ca mārgo bhavatīti|| anantaroddānaṁ||
nimittagrāhaparyeṣṭiḥ pratyavekṣāmukhānugā|
arthatastu lakṣaṇauḥ pacchaiḥ (pakṣaiḥ) kālaiśca saha yuktibhiḥ||
anurūpaṁ tathābhyāsamāśaithilyaṁ viparyayaḥ|
(anurūpastathābhyāsa ā śaithilyād viparyayaḥ)
kālopalakṣaṇā tuṣṭiravaidhuryaṁ prayogatā||
samyak prayogatā caiva navādhārā dvidhā matā|
svabhāvato nidānācca tathādīnavadarśanāt||
pratibhāvitā caiva śuddhirāvaraṇasya hi||
tatra manaskārabhāvanā katamā[|] āhādikarmikastatprathamakarmika evaṁ vyāpini lakṣaṇe vyavasthāpite ekāgratāyāmā (ā) varaṇaviśuddheśca mithyāprayogaṁ ca varjayati| samyakprayoge ca śikṣate| sa tatprathamata ekāgratāṁ prahāṇābhiratiṁ cādhigamiṣyāmīti caturbhirmanaskāraiḥ prayujyate| katamaiścacaturbhiścittasantā panīyena manaskāreṇa, cittābhiṣyandanīyena, praśrabdhijanakena, jñānadarśanaviśodhakena ca manaskāreṇa [|]
tatra cittasantāpano manaskāraḥ katamaḥ [ḥ] [|] āha| yenāyaṁ manaskāreṇa| saṁvejanīyeṣu dharmeṣu cittaṁ samvejayatyayaṁ cittasantāpano manaskāraḥ|
tatra katamaścittābhiṣyandano manaskāraḥ| yenāyaṁ prasadanīyena manaskāreṇa cittamabhipramodayatyayaṁ (|) cittābhiṣyandano manaskāraḥ|
tatra katamaḥ praśrabdhijanako manaskāraḥ| āha| yenāyaṁ manaskāreṇa kālena kālaṁ cittaṁ samvejanīyeṣu dharmeṣu saṁvejayitvā (saṁvejya) kālena kālamabhipramodanīyeṣu dharmeṣu cittamabhipramodayitvā (modyā')dhyātmaṁ śamathayati| nirnimittāyāṁ| nirvikalpakatāyāmevaṁ sthāpayatyekāgrāṁ smṛtiṁ pravarttayati yenāsya hetunā, yena pratyayena kāyacittadauṣṭhulyapratipakṣeṇa kāyacittahlādanakarī kāyapraśrabdhiścittapraśrabdhiścotpadyate| ayamucyate praśrabdhijanako manaskāraḥ|
tatra jñānadarśana viśodhano manaskāraḥ katamaḥ| yena manaskāreṇa kālena kālaṁ cittena tathādhyātmaṁ saṁśayamiti (saṁśamayati) tena punaḥ punarabhīkṣṇaṁ adhiprajñaṁ dharmavipaśyanāyāṁ yogaṁ karoti| yaduta tamevādhyātmaṁ cetaḥśamathaṁ niśritya[|]ayamucyate jñānadarśanaviśodhano manaskāraḥ|
katamaḥ kālena kālaṁ saṁvejanīyeṣu dharmeṣu cittaṁ samvejayatyevamasya taccittaṁ taptaṁ bhavati| santaptamudvignaṁ saṁvignaṁ yadutāsravasthānīyeṣu ca dharmeṣu| sarvasaṁvejanīyāni sthānāni| katamāni| āha[|] catvāri| tadyathā ātmavipattiḥ, paravipattiśca, vartamāne samavahite saṁmukhībhūte yoniśo manasikārānvayātsamvejanīyaṁ sthānaṁ bhavati| tatrātmasampattiḥ| parasampattiśca| abhyatīte kṣaṇe niruddhe vigate vipariṇate yoniśo manasikārānvayātsamvejanīyaṁ sthānaṁ bhavati| sa kālena kālamabhipramodanīyeṣu dharmeṣu cittamabhipramodayati| tasyābhipramodayataḥ| evamasya taccittaṁ snigdhaṁ bhavatyārdraṁ ca, dravañcācchaṁ ca, prasannaṁ ca|
tatrābhipramodanīyāḥ dharmāḥ katame|| āha| trividhā[ḥ] a (catvāro')bhipramonādhiṣṭhānaṁ, ratnāni, śikṣāpadapāriśuddhiḥ| ātmani ca| viśeṣādhigamasaṁbhāvanājātasya cetaso [a]saṁkocaḥ| sa evaṁ ratnānyanusaraṁścittamabhipramodayati lābhā me sulabdhāḥ| yasya me śāstā tathāgatorhan samyaksaṁbuddhaḥ| lābhā me sulabdhā yo (a)haṁ svākhyāte dharmavinaye pravrajitaḥ| lābhā me sulabdhāḥ| yasya me sabrahmacāriṇaḥ śīlavanto guṇavantaḥ peśalāḥ| kalyāṇadharmāṇaḥ| bhadrakaṁ me maraṇaṁ bhaviṣyati| bhadrikā kālakriyā, bhadrako[a]bhisaṁparāyaḥ| evaṁ catvāryanusmaraṁścittamabhipramodayati|
kathaṁ śikṣāpadapāriśuddhiṁ śīlapāriśuddhiṁ anusmarata(raṁ)ścittamabhipramodayati| lābhā me sulabdhā[ḥ] so[a]haṁ śāstari tathāgate [a]rhati samyaksaṁbuddhe, tasya ca svākhyāte dharmavinaye, tatra ca supratipanne śrāvakasaṁghe, ahamebhiḥ sabrahmacāribhiḥ śīlasāmānyagataḥ| śikṣāsāmānyagato, maitrakāyavāṅmanaskarmāntaḥ, dṛṣṭisāmānyagataḥ| sādhāraṇaparibhogī [|] evaṁ śikṣāpadapāriśuddhiṁ, śīlapāriśuddhimanusmaran(raṁ)ścittamabhipramodayati| yaduta vipratisārapūrvvakeṇa prāmodyena|
tatra kathamātmanaḥ adhigamasaṁbhāvanāmadhiṣṭhāya bhavyo [a]hamasmyeva [ṁ]pariśuddhaśīlaḥ| pratibalaśca bhājanabhūtaśca| ebhiḥ sabrahmacāribhiḥ śīlasāmānyagato, dṛṣṭisāmānyagataḥ, sadbhiḥ sāmānyagataiḥ (samyaggataiḥ) satpuruṣaiḥ, bhavyo[a]hamasmyevaṁbhūta, evaṁ pratipanno, dṛṣṭa eva dharme aprāptasya prāptaye, anadhigatasyādhigamāya, āsākṣātkṛtasya sākṣātkriyāyai| iti prāmodyamutpādayatyevamātmano[a]dhigamasaṁbhāvanādhiṣṭhānena cittamabhipramodayati|
api ca| yadanena pūrvveṇāparamārabdhavīryeṇa viharatā viśeṣādhigamaḥ kṛto bhavati| tadanusmarannuttari ca viśeṣādhigamamabhiśraddhyā[''da]dhaṁ ścittamabhipramodayatyayamaparaḥ| saṁvejanīyeṣu dharmeṣu cittamabhisaṁtāpayannāsravamāsravasthānīyebhyo dharmebhyaścittaṁ vimukhī karoti| viguṇī karoti| prātimukhyenāvasthāpayati| viśleṣayatyabhipramodanīyeṣu dharmeṣvabhipramodayannamiṣyandayannaiṣkramyapravivekajeṣu dharmeṣu sasnehaṁ cittamabhimukhīkarotyupaśleṣayati| ramayati| saṁyojayatyevamasya taccitte(ttaṁ) yābhyāṁ dvābhyāṁ dharmābhyāṁ| sarvvakṛṣṇapakṣavimukhaṁ sarvvakṛṣṇa(śukla)pakṣābhimukhaṁ ca pravarttate| yaduta saṁvegapraharṣābhyāṁ yataścittamevaṁ kṛṣṇapakṣa vimukhaṁ ca| kṛtvā cittasantāpanīyena manaskāreṇa śuklapakṣābhimukhaṁ kṛtvā, abhiṣyandanīyena manaskāreṇa kālena kālamadhyātmaṁ ca pradadhāti| yaduta cetaḥśamathena praśrabdhijanakena manaskāreṇa kālena kālaṁ dharmānvicinoti| pravicinoti| parivitarkayati| parimīmānsa(māṁsā)māpadyate| jñānadarśanaviśodhake(ne)na manaskāreṇa [|] evamasya taccittaṁ kālena kālaṁ śamathavipaśyanāparigṛhītaṁ| sarvvākārasarvvaguṇahetūpakṛtaḥ (taṁ)teṣāṁ teṣāṁ rātridivasānāmatyayāt| kṣaṇalavamuhūrttānāṁ (ṇāṁ) [|] viśeṣāya paraiti|
tadyathā jātarūparajataṁ dakṣeṇa karmāreṇa vā, karmā [rā]ntevāsinā vā kālena kālaṁ yadā saṁtāpitaṁ ca bhavati| vigatamalakaṣāye bhāve nābhiṣyanditaṁ ca bhavati| tatra tatrālaṁkārakarmaṇā mṛdukarmaṇyatāyogenābhimukhīkṛtaṁ bhavati| tamenaṁ dakṣaḥ karmāro vā, karmā[rā]ntevāsī vā tadupamena śilpajñānena karmāntavastunā yatreṣṭā['](ma) laṁkāravikṛtistatra pariṇamayatyena (va)meva yoginā yadā taccittamabhidhyādimalakaṣāye vimukhībhāvenodvejitaṁ ca bhavati| kliṣṭadaurmanasyavimukhībhāvena cābhipramoditaṁ bhavati| tamenaṁ yogī yatra yatra niyojayati| śamathapakṣe vā vipaśyanāpakṣe vā tatra tatra sūpaśliṣṭaṁ ca bhavati| sulagnaṁ cāvikalaṁ cāvikampyaṁ ca| yathābhipretārthasampattaye ca paraiti|
tatra kathamādikarmikaḥ tatprathamakarmiko manaskārabhāvanāyāṁ viniyujyate| yathāyaṁ viniyujyamānaḥ pratipadyamānaśca spṛśati| tatprathamataḥ prahāṇābhiratiṁ cittasyaikāgratāṁ| iha yogajño yogaprayukte nādikarmi(tamādikarmi) kaḥ (kaṁ)| tatprathamata evamavavadate| ehi, tvaṁ, bhadramukha, trīṇi nimittodgrāhakāni (ṇi)kāraṇāni niśritya yaduta dṛṣṭamvā śrutamvā, cintānumānādhipateyaṁ vā | parikalpaṁ pañca nimittānyudgṛhṇīṣva[|] samvejanīyaṁ, prasadanīyamādīnavanimittamālokanimittaṁ vasturūpaṇānimittañca[|] sa cetsa yogaprayukta ādikarmiko rāgacarito bhavatyaśubhāvineyaḥ kathaṁ sa pañcānāṁ nimittānāmudgrahaṇāyā [va]bodhyate| evama[va]bodhyate| ehi, tvaṁ, bhadramukha| yaṁ yameva grāmamvā nigamamvopaniśritya viharasi| sa cedanyatra grāme, nigame vānyatamaṁ puruṣamvā, striyamvā ābādhikaṁ śrṛṇoṣi| duḥkhitambāḍhaglānaṁ, mṛtamvā kālagataṁ, puruṣamvā striyamvā [|] api tu tasya puruṣasya vā, striyā vānyatamānyatamaṁ mitrāmātyajñātisālohitaṁ, paracakrakṛtamvā tadgrāmaparyāpannasya janakāyasya bhojanavyasanamagnidāhakṛtamvā, udakāpaharaṇakṛtamvā, kuvihitapraviṇāśakṛtamvā, kuprayuktakarmāntapralujyanākṛtamvā, apriyadāyādādhigamakṛtamvā, kulāṁgāra vipraṇāśakṛtamvā [|]no cecchṛṇoṣi| apitu pratyakṣaṁ paśyasi| no vānyasmiṁ (smin) grāmanigame, no ca tasminneva grāmanigame, na pareṣāma (raira)pi tvātmanaiva spṛṣṭo bhavasi| śārīrikābhirvedanābhirduḥkhābhistīvrābhiriti vistareṇa pūrvvavat|
sarvvaṁ dṛṣṭvā śrutvā caivaṁ cittaṁ saṁvejaya| duḥkho batāyaṁ saṁsāraḥ, kṛcchra ātmabhāvapratilabdho yatremā evaṁ rūpātmamaśca (rūpā ātmanaśca)pareṣāñca vipattaya upalabhyante| yadutārogyavipattirapi, jātivipatti rapi, bhogavipattirapi, vyādhirvyādhidharmatā ca| maraṇaṁ, maraṇadharmatā ca| api caikeṣāṁ śīlavipattirapi, dṛṣṭivipattirapi yato nidānaṁ sattvā dṛṣṭe ca dharme duḥkhavihāriṇo bhavanti| samparāye ca durgatigāminaḥ| yāśca sampattayo dṛṣṭadharmasukhavihārāya, abhisamparāye ca, sugatigamanāya tā apyanityā[ḥ], tāsāmapi anityatā prajñāyate| vipattiścet saṁmukhībhūtā, vimukhībhūtā tasminsamaye sampattiḥ| asaṁmukhībhūtāyāmapi vipattau durlabhā sampattirvināśadharmiṇī ca, evaṁ ca punaścittamudvejayitvā(jya) sādhu ca, suṣṭhu ca, yoniśaḥ pradadhatsva| anāśvāsyametatsthānamaviśvāsyaṁ| yatsaṁsāre me saṁsarataḥ, aparinirvṛtasyāvimuktacetasaḥ etā vipattisampattayo, na me saṁmukhībhāvaṁ, vimukhībhāvaṁ ca gaccheyuḥ| na vā atonidānaṁ me duḥkhamutpadyate (dyeta)| tīvraṁ, kharaṁ, kaṭukamanālāpamalabhyametatsthānaṁ tasmādetatsarvārthamadhipatiṁ kṛtvā prahāṇaratiratena me bhavitavyamapramattena, evaṁ bahulavihāriṇo me apyevāsyānarthasyākriyā syādityevaṁ yoniśaḥ pradadhatsva, evaṁ tvaṁ saṁvejanīyaṁ nimittamudgṛhya, punaḥ prasadanīyaṁ nimittamudgṛhṇīṣva[|] evaṁ ca punarudgṛhṇīṣva[|] ātmanaḥ śīlāni pratyavekṣasva| kiṁ pariśuddhāni me śīlānyapariśuddhāni[vā], yā (yo) me smṛtisaṁpramoṣādvā, anādarādvā kleśapracuratayā vā, avyutpannato vāsti kaścicchikṣāvyatikramaḥ| vyatikrānte vā, me (mayā)śikṣā[ṁ]yathādharmaṁ pratikṛtyādhyāśayena ca punarakaraṇāya cittamutpāditaṁ| kaści(kacci)nme kartavyaṁ kṛtamakarttavyañca (vyaṁ vā)| na kṛtaṁ samāsataḥ| kaccidadhyāśayasampanno[a]smi prayogasampannaśca| yaduta| śikṣāpadeṣu| evaṁ na te pratyavekṣamāṇena| sa cetpariśuddhaḥ śīlaskandhaḥ, na punaste cetanā karaṇīyā| kaccinmevipratisāḥ ra utpadyetāpi tu dharmaṁtaiveyaṁ| yadevaṁ viśuddhaśīlasyāvipratisāra utpadyate| evaṁ cāvipratisāriṇā na cetanā karaṇīyā, kaccinme prāmodyaṁ utpadyeta| api tu dharmataiveyaṁ yadavipratisāriṇaḥ prāmodyamutpadyate| anena tāvadekena prāmodyādhiṣṭhānena dvayāvipratisārapūrvakaṁ prāmodyamutpādayitavyaḥ(m)| utpādya pareṇa saṁpraharṣādhiṣṭhānena mānasaṁ saṁpraharṣaya| sa cet punarbhavasi pūrvveṇāparaṁ parīttasyāpi viśeṣādhigame prītirjanayitavyā, bhavyohamasmi, pratibalaḥ| evaṁ pariśuddhaśīlo bhagavataḥ śikṣāsu supratiṣṭhitaḥ| dṛṣṭe dharme prāptasya prāptaye, anadhigatasyādhigamāya| asākṣātkṛtasya sākṣātkriyāyai| anenāpyadhiṣṭhānena mānasaṁ saṁpraharṣaya|| sa cetpunarlābhī bhavati pūrvveṇāparaṁ paracittasyāpi viśeṣādhigamasya[|] sa tvaṁ tamadhipatiṁ kṛtvā pareṣāṁ ca paripūrṇṇe viśeṣādhigame yaduta tathāgate, tathāgataśrāvakeṣu vā, ātmanaścottariviśeṣādhigamasaṁpratyayajāto mānasaṁ saṁpraharṣaya iti (|) ya ebhirākārairmanasaste sa praharṣa iti| ya ebhirākāraiḥ sa pūrvvapramuditasyaitarhi prītimanaskatetyucyate|
evaṁ prasadanīyaṁ nimittamudgrāhayatyudgrāhayitvā (hya) punassamanuśāsti| ehi, tvaṁ, bhadramukha, saṁvejanīyena nimittena saṁtāpitacittaḥ, prasadanīyena cittenābhiṣyanditacittaḥ prahāyābhidhyādaurmanasyaṁ (sye) loke bahulaṁ vihariṣyasi| yatra ca yatrālambane prayokṣyase|| śamathapakṣe, vipaśyanāpakṣe vā, tatra tatrālambane cittaṁ sthitaṁ bhaviṣyati| adhyātmaṁ susaṁsthitaṁ, kāyacittapraśrabdhicittaikāgratāśca pratilapsyase [|] evaṁ kṛṣṇapakṣavimukhībhūtaḥ śuklapakṣābhimukhībhūtasya yaduta saṁvegābhiṣyandanatayā sarvvaṁ punarasyādīnavanimittamudgṛhṇīṣva yaduta nimittebhyo vipakṣebhyabhyaścopakleśebhyaśca [|]
tatra nimittāni rūpanimittādīni daśa, vitarkāḥ kāmavitarkādayo[']ṣṭau, upakleśāḥ kāmacchandādayaḥ(|) pañca| evañca punasteṣvādīnavamudgṛhṇīṣva| itīmāni nimittāni vyāpārakārakāni(ṇi) cittasya| itīme vitarkā aunmuktasaṁkṣobhakārakāścittasya[|] itīme upakleśā anupaśamakārakāścittasya| yaśca cittasya vyāpāro nimittakṛtaḥ| yaśconmuktasaṁkṣobho vitarkakṛtaḥ| yaścānu(nū)pakleśa[upakleśa] kṛtaḥ duḥkhāvihāra eṣa cittasya, tasmādime nimittavitarkopakleśāḥ duḥkhā anāryā anarthopasaṁhitāścittavikṣepasaṁkṣobhakarā [ḥ|] evamādīnavanimittamudgṛhya cittaikāgratāyāṁ cittasthitau, cittāvikṣepaḥ (pe) ṣaḍbhirākārairnimittamudgṛhāṇa, yaduta nimittasaṁjñayā nirnimitte vāvyāpārasaṁjñayā, nirvikalpasaṁjñayā, nirvikalpe cānautsukyāsaṁkṣobhasaṁjñayā, upaśamasaṁjñayā, upaśame(na) niṣparidāha nairvṛtyāśubhasaṁjñayā [|] evaṁ nimittamudgṛhya punaraparaṁ cālokanimittamudgṛhāṇa[|] yaduta pradīpādvā, agniskandhaprabhāsādvā, sūryamaṇḍalādvā, candramaṇḍalādvā nimittamudgṛhya, śmaśānādyupasaṁkramya, vinīlakādvā nimittamudgṛhāṇa| yāvadasthī (sthi)nāmvā, asthiśaṁkalikānāmvā, no cecchmaśānādapi tu citrakṛtādvā, kāṣṭhaśmaśānakṛtādvā nimittamudgṛhāṇa, udgṛhya śayanāsanāsanamupasaṁkrama, upasaṁkramyāraṇyagato vā, vṛkṣamūlagato vā, śūnyāgāragato vā, maṁce vā, pīṭhe vā, tṛṇasaṁstarake vā niṣīda[|] paryaṅkamābhujya, pādau prakṣālya, ṛjuṁ kāyaṁ praṇidhāya, pratimukhāṁ (khīṁ) smṛtimupasthāpya, niṣadya tatprathamata ekāgratāyāṁ cittāvikṣepe smṛtyupanibaddhaṁ kuru, tatra ca ṣaṭsaṁjñāṁ (ḥ) nirvvikalpasaṁjñāmupasaṁśamasaṁjñāṁ nirvyāpārasaṁjñāmanautsukyāsaṁkṣobhasaṁjñānniṣparidāhanairvṛtyāśubhasaṁjñāṁ| tatra ca te vikṣepāvikṣepaparijñāvadhānaṁ pratyupasthitaṁ bhavatu| yena vikṣepāvikṣepaparijñāvadhānena tathā tathā nimittavitarkopakleśeṣu vikṣepañca parijānīṣva, cittaikāgratā[yā]ñca ṣaṭsaṁjñābhāvanānugatāyāmavikṣepaṁ [|] tatra ca vikṣepāvikṣepe (payoḥ) tathā tathāvahito bhava yathā te ekāgratopanibaddhā, adhyātmaṁ cetaḥśamathopanibaddhā sarvvā cittasantatiścittadhārā paurvvāparyeṇa nirnimittā pravarteta| nirvikalpā upaśāntā[|] sa cetpunaḥ saṁpramoṣā [t]smṛtisaṁpramoṣāttathā śamathaprāpte cetasi nimittavitarkopakleśānabhyāsadoṣādābhāsamāgacchanti| sukhamādarśayanti|
ālambanīkurvvanti| teṣūtpannotpanneṣu smṛtyamanasikāraḥ kartavyaḥ| yaduta pūrvvadṛṣṭamevamadhipatiṁ kṛtvā evaṁ tadālambanama[nu]smṛtyamanasikāreṇa vibhāvitaṁ| viśvastamanābhāsagatāyāmavasthāpitaṁ bhaviṣyati| taccaitad, bhadramukha, sūkṣmamālambanaṁ| duḥpra(duṣpra)tividhyamasya te prativi(ve)dhāya tīvra[c]chandaśca vyāyāmaśca karaṇīya[ḥ|]
idaṁ cālambanaṁ sandhāyoktaṁ bhagavatā| janapadakalyāṇī janapadakalyāṇīti bhikṣavo mahājanakāyaḥ sannipateta| atha puruṣa āgacchedabālajātīyaḥ | taṁ kaścideva[ṁ]vadedidaṁ te bhoḥ, puruṣa, tailapātrapūrṇṇaṁ samatittikamanabhiṣekyamantarā ca janakāyaḥ sannipateta| sā khalu janapadakalyāṇīma(a)ntarā ca mahāsamājaṁ| pariharttavyamayaṁ ca te utkṣiptāsiko vadhakapuruṣaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhaḥ| sa cettvamasmāttailapātrādekabindumapi pṛthivyāṁ nipātayiṣyasi tataste utkṣiptāsiko badhakapuruṣa ucchinnamūlaṁ śiraḥ prapātayiṣyati| kiṁ manyadhve bhikṣavaḥ api nu sa puruṣaḥ amanasikṛtvā tailapātramamanasikṛtvā tailapātramamanasikṛtvā utkṣiptāsikaṁ badhakapuruṣaṁ janapadakalyāṇī[ṁ] manasi kuryānmahājanasamājamno, no, bhadanta, tatkasya hetostathā hi tena puruṣeṇo[tkṣi]ptāsiko vadhakapuruṣaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddho dṛṣṭaḥ| tasyaivaṁ syāt [|] sa cedahamasmāttailapātrādekabindumapi pṛthivyāṁ pātayiṣyāmi| ato me utkṣiptāsiko badhakapuruṣaḥ ucchinnamūlaṁ śiraḥ prapātayiṣyati| nānyatra sa puruṣaḥ amanasikṛtya(tvā) janapadakalyāṇī[ṁ] mahāsamājamvā| tadeva tailapātraṁ sarvvacetasā samanvāhṛtya samyageva pariharedevameva bhikṣavaḥ| ye keciccatvāri smṛtyupasthānāni satkṛtya bhāvayanti| gurukṛtya sarvvacetasā samanvāhṛtyate me (ta ime) śrāvakā iti [|] tatra janapadakalyāṇīti kāya[c]chandādyupakleśaparyavasthānīyānāndharmāṇāmetadadhivacanaṁ| paramapradhānā nṛttagītavādita iti vitarkaprapañcasaṁkṣobhasthānīyānāṁ dharmāṇāmetadadhivacanaṁ| mahāsamāja iti| rūpanimittādīnāṁ daśānāṁ nimittānāmetadadhivacanaṁ| abālabhāgīyaḥ puruṣa iti| yogācārasyādhivacanaṁ| tailapātramiti| śamathopanibaddhasya cittasya etadadhivacanaṁ| kāyacittapraśrabdhisnehanārthena utkṣiptāsiko badhakapuruṣa itinimittavitarkopakleśeṣu pūrvodgṛhītasyādīnasyaitadadhivacanaṁ [|] satkṛtya viharati| na caikabindumapi pṛthivyāṁ pātayatīti vikṣepāvikṣepaparijñānāvadhānaparigṛhītasya śamathamārgasyaitadadhivacanaṁ| yenāyaṁ sarvvo (sarvāṁ)cittasantatiṁ cittadhārāṁ nirmimittāṁ nirvikalpāmupaśāntāṁ vīryabalena nirantarāṁ paurvvāpayeṇa pravarttayati| na caikacittamutpādayati| nimittālambanamvā vitarkopakleśālambanamvā||
tamenamevaṁ śamathaprayuktamādikarmikaṁ yogī samanuśāsti| yāvatte, bhadramukha, evaṁ śamathamārgaprayuktasya evamupāyaparigṛhītaṁ smṛtisaṁprajanyasahagataṁ sābhirāmaṁ cittaṁ bhavati| tāvatte śamathamārga eva bhāvayitavyaḥ| sa cetpunaranabhyāsamoṣānna ramate sopāyaṁ ca tadālamba tasmānnirvikalpādālambanād vyutthāya savikalpa ālambane smṛtyupanibaddhaṁ kurute| yadeva te pūrvvodgṛhītamaśubhanimittaṁ tadeva manasi kuru tatprathamato nimittamātrānusāriṇyā vipaśyanayā yaduta vinīlakamvā, vipūyakamvā, yāvadasthiśaṁkalikāmvā|| tathā prayuktaśca tatprathamava (ta) ekaṁ vinīlakamadhimucyasva, yāvadekāmasthiśaṁkalikāṁ yataścātra kṛtaparicayo bhavasi| prabhāsvaraśca tedhimokṣaḥ pravartate| tadālambanandvau tadā dvau, trīṇi, catvāri, paṁca, daśa, viṁśa, triṁśaccatvāriṁśat| pañcāśadvinīlakaśataṁvinīlakasahasraṁ, yāvatsarvvā diśo vidiśaśca| pramāṇākāreṇa pūrvvā[ṁ] nirantarā[ma]dhimucyasva| yeṣāṁ na syādavakāśaḥ antato daṇḍaviṣṭambhanakoṭīmātramapi[|] yathāvinīlakānāmevaṁ yāvada sthiśaṁkalikānāṁ sarvvamevamadhimuktimanaskāraṁ niśritya bhūtamanaskāramavatara, evaṁ ca punaravatara, yāvantyetāni vinīlakāni mayādhimuktāni yāvadasthiśaṁkalikā ato[a] pramāṇavarāṇi me pūrvvāntabhārabhya, tatra tatra bhavagaticyutyupapādeṣu, mṛtasya kālagatasya yāni vinīlakāni nirvṛttāni, yāvadasthiśaṁkalikānirvṛtyāṁ| yeṣāṁ pūrvvā koṭirna prajñāyate, nivartamānānāṁ, tāḥ sa cetkaścit saṁharet saṁhṛtāśca na vinaśyeyuḥ, na ca pūtībhaveyuḥ| nāsti sa pṛthivīpradeśo yatra teṣāmavakāśaḥ syāt| ekakalpikā nāmapi, tāvadyāvadasthiśaṁkalikānāṁ sa cetkaścitsaṁhārako bhavet| tāsāṁ syāt saṁhṛtānāṁ vipulapārśvaparvatasamā rāśiḥ| yathā pūrvvasyāntara (pūrvānta) mārabhyaivama parāntamapi yāvat (|) duḥkhasyāntaṁ na kariṣyāmyevaṁ hi tvamabhiyukṣi(yuṁkṣva)| manaskāraṁ niśritya bhūtamanaskāramavatīrṇṇo bhaviṣyasi (bhava)| na caitāni vinīlakāni yāvadasthiśaṁkalikā [yā] vipaśyanāprayuktena sakṛdvipaśyitavyā [ni], nānyatraikaṁ vinīlakamadhimucya punaścittaṁ śamayitavyaṁ tāvacca tadvinīkamadhimoktavyaḥ (vyaṁ) yāvattasmenā (sminnā) lambane sābhirāmaprabhāsvaraṁ nopāyāsena paryavanahyate| na tāvātkālakaraṇīyaṁ bhavati| tasmin samaye adhyātmaṁ sā(saṁ?) śamayitavyaṁ yathā vinīlakamevaṁ yāvadasthiśaṁkalikaikā evaṁ yāvadapramāṇā anenaiva nayena veditavyā [ḥ]| cittamadhyātmaṁ saṁśamayitvā (saṁśamya) vimoktavyāstataḥ sarvvapaścādapramāṇāni vinīlakānyapramāṇā yāvadasthiśaṁkalikā adhyātmaṁ cittābhisaṁkṣepeṇa vibhāvayatyanābhāsagatāyāṁ sthāpayati| na ca tāni nimittānyutsṛjati|| savikalpāni nāpi ca kalpayati| nānyatra tadālambanameva nirnimittaṁ nirvikalpamupaśāntaṁ cittamavasthāpayati|
sa punaścopadiśyate, yatte bhadramukha, pūrvvamevālokanimittamudgṛhītaṁ, tattvaṁ śamathapakṣaprayoge [a]pi manasi kuru, vipaśyanāpakṣaprayoge [a]pi, ālokasahagatena cittena, saprabhāsasahagatena, prabhāsvareṇānandhakāreṇa śamathavipaśyanāṁ bhāvaya| evaṁ ca te śamathavipaśyanāmārge ālokasaṁjñāṁ bhāvayataḥ| sa ce dādita eva avispaṣṭodhivimokṣo bhaviṣyatyālambane samya[gā]bhāsaḥ| sa tena hetunā, tena pratyayena, bhāvanābhāsādviśiṣṭatā bhaviṣyati| pracurābhāsa (ga)tā ca| sa cetpunarādita eva vispaṣṭo bhaviṣyati| pracurābhāsaḥ| sa bhūyasyā mātrayā vispaṣṭataratāṁ pracurābhāsataratāñca gamiṣyati| sa tvametatsamveganimittena sūdgṛhītena, prasadanīyanimittena, śamathanimittena, vipaśyanānimittena, lokanimittena, sūdgṛhītena kālamadhyātmaṁ cittaṁ saṁśayamayankālena kālaṁ dharmānvicinvanti(cinvan), nimittamātrānusāriṇyā vipaśyanayā smṛtyupasthāneṣvavatara| yadutāśubhāprayoga mevādhipatiṁ kṛtvā, evaṁ ca punarvicinvan bahirdhā ṣaṭtriṁśato (t)dravyāṇi kāyāt keśādi prasāvaparyantā (ntaṁ) nimittamudgṛhya adhyātmametāni sarvvāṇi aśucidravyāṇyadhimucyādhyātmaṁcittaṁ saṁśamaya (sva), idaṁ te bhaviṣyatyadhyātmaṁ kāyena kāyānupaśyanāyāḥ yadutātmano[']ntaḥ kāyamārabhya, sa tvaṁ punarapi bahirdhā aśubhānimittenodgṛhītena vinīlakaṁ cādhimucyasva, yāvadasthi vā śaṁkalikāmvā, parīttena vādhimokṣeṇa, mahadgatena vā[a]pramāṇena vādhimucyādhimucyādhyātmaṁ cittaṁ saṁśamaya, idaṁ te bhaviṣyati| bahirdhā kāyena kāyānupaśyanāyā, yaduta parasāntatikaṁ bahiḥkāyamārabhya, sa tvaṁ punarapyātmanaḥ antaḥkāye'śubhatāparibhāvitena cetasāścāśubhatāparibhāvitena cetasā parakāye cāntarbahiścāśubhatāparibhāvitena cetasā[']'tmānaṁ ghri(mri)yamāṇamadhimucyasva, mṛtamvā punaḥ śmaśāne [a]bhinirhriyamāṇamabhinirhṛtamvā, śmaśāne cchoritaṁ| choritamvā vinīlakāvasthaṁ, vipūyakāvasthaṁ, yāvadasthiśaṁkālikāvasthamadhimucyasva, idaṁ te bhaviṣyatyadhyātmabahirdhā kāye kāyānupaśyanāyāḥ sa [t]tvaṁ, punarapi catvāro'rūpiṇaḥ skandhāḥ śrutacintādhipateyena parikalpanimittagrāheṇa triṣu bhāgeṣvadhimucyasva śamathapakṣye, vikṣepapakṣye, vipaśyanāpakṣye ca| yadādhyātmaṁ cittamabhisaṁkṣipasi tatra nirmimittanirvikalpopaśamākārā nirvyāpārānutsukāsaṁkṣobhaniḥparidāha nairvṛtyasukhasaṁjñākārā avikṣepālambanā vedanādayaścatvāro[a]rūpiṇaḥ skandhāḥ| pratikṣaṇaṁ pratikṣaṇamanyo[']nyatayā navanavaniṣpurāṇatayā pravartanta ityadhimucyasva, idaṁ te bhaviṣyatyadhyātmabahirdhā vedanāsu, citte, dharmeṣu, dharmānupaśyanāyāḥ sattvaṁ| ye pūrvvaṁ viṣayopādānā, viṣayālambanā asamāhitabhūmipatitā abhyapatitāḥ kṣīṇā, ye caitarhi smṛtisaṁpramoṣāccittakṣepe satyutpadyante nimittavitarkopakleśālambanādhipateyā vedanādayaścatvāro[a]rūpiṇaḥ skandhāsteṣāmā(yā)pāyikatāṁ tāvatkālikatāmitvarapratyupasthāyitāṁ, sādīnavatāṁ, sadhruvatāmanāśvāsikatāmaparimucyasva| idaṁ te bhaviṣyati| bahirdhā vedanācittadharmānupaśyanāyāḥ sattvaṁ, punarapi vipaśyanānimittamudgṛhya sanimitte saṁkalpe manaskāre sthitaḥ| ye savikalpasanimittālambanādhipateyā adhyātmamutpadyante| vedanādayacatvāro [a]rūpiṇaḥ skandhāsteṣāṁ pratikṣaṇaṁ navanavatāṁ niṣpurāṇatāmanyo[']nyatāṁ pūrvavadadhimucyasva| idaṁ te bhaviṣyati bahirdhā vedanāyāṁ, citte, dharmeṣu dharmānupaśyanāyāḥ [sattvaṁ]| evaṁ hi tvamaśubhāprayogamadhipatiṁ kṛtvā catvāri smṛtyupasthānānyavatīrṇṇo bhaviṣyasi| smṛtyupasthāne, prayoge [a]pi ca| te kālena kālaṁ śamathavipaśyanāyāṁ prayoktavyaṁ| sa tvamevamupasthitayā smṛtyā caturṣu smṛtyupasthāneṣu yaṁ yameva grāmaṁ vā, nigamaṁ bopaniśritya viharasi, sa tvaṁ tameva grāmaṁ vā, nigamaṁ vā| tannityena cittena, tatpravaṇena, tatprābho(bhā)reṇa ālambanamālambananimittamutsṛjatā piṇḍāya praviśa| caṇḍasya hastinaścaṇḍasyāśvasya, caṇḍasya goścaṇḍasya kurarasya, ahiśvabhrasthāṇukaṇṭakapalvalaprapātasyandikagūthakaṭhallapāpike yā caryā śayanāsanaparivarjanā [|] arakṣitaste ātmā bhavati| yeṣu ca te viṣayanimitteṣvindriyāṇi prerayitavyāni teṣvanābhogatayā asaṁvṛtānīndriyāṇi bhavantu| yeṣu vā punarnimitteṣvindriyāṇi prerayitavyāni| teṣu teṣūpasthitā smṛtiḥ| bhavatu, yaduta kleśāsamudācārāya| sa tvamevaṁ surakṣitena kāyena, susaṁvṛtairindriyaiḥ, sūpasthitayāsmṛtyā, tadgatena mānasena mātrayā piṇḍapātaṁ paribhuṁkṣva| mitabhāgī(ṇī) ca bhava, sārdhaṁ gṛhasthapravrajitairyuktakā (bhā)ṇī, kālabhāṇī, ārjavabhāṇī| praśāntabhāṇī| adharmyā ca te[tvayā] kathā sarvveṇa sarvvaṁ parivarjayitavyā| dharmyāmapi te [tvayā] kathā [ṁ]kathayatā na vigṛhya kathā karaṇīyā| tatkasya hetoḥ [|] vigṛhya kathāsaṁrambhānuyogamanuyuktasya puruṣapudgalasya viharataḥ kathābāhulye cittaṁ santiṣṭhate| tathā bāhulye satyauddhatyamauddhatye satyavyupaśamaḥ| avyupaśāntacittasyārāccittaṁ samādherbhavati| na tvamevaṁcārī tvaritatvaritamanutsṛṣṭenālambanena me [a]dyaśamathavipaśyanāyāṁ yathodgṛhītenaiva nimittena pratanukāritayāvā, antakāritayā ca| yogaṁ kuru, te (sa tvam) agnimathanaprayogeṇa ca sātatyasatkṛtyaprayogatayā pratatakārī bhava, evaṁ tu punaścitaṁ praṇidhatsva| sa cedyāvadāyurjambūdvīpe sarvveṣāṁ jaṁbūdvīpakānāṁ manuṣyāṇāmabhūttatsarvvamabhisamastaṁ mamaikasyaitarhi syāt| so[a]haṁ tāvadapramāṇenāyuṣā pramāṇayogaprayogeṇa ca sātatyasatkṛtyaprayogatayā pratatakārī bhavā[mi] [|] evaṁ ca punaścittaṁ praṇidhatsva| sa cedyāvadāyurjabūdvīpe manasikāre śamathavipaśyanāyāṁ yogaṁ na riṁcayaṁ(yan) yadutāsyaiva yogaprayogasya mahāphalatāṁ mahānuśaṁsatāṁ ca viditvā prāgevāsmin pari(praṇi)dhatte [|] āyuṣītvare jīvite dūramapigatvā varṣaśati(ta)ke parigaṇyamānamauntike [|]
evaṁ hi tvaṁ yathānuśiṣṭaḥ pratatakārī vātyantakārī ca| yasyārthe prahāṇamupagatastasyārthasyābādhako bhaviṣyasi| tatprathamata[sta]mpra[kṣya]si| mṛdukāṁ kāyapraśrabdhiṁ cittaikāgratāṁ tataścottari vipulā[']laukikalokottarāṁ sampadamārāgayiṣyati(si)|
evamayamādikarmikastatprathamakarmikaḥ| aśubhāprayukto yogajñenācāryeṇa codyamānaḥ samyaga(k) codito bhavatyevaṁ ca pratipadyamānaḥ| samyakpratipanno bhavati| yathā[a] śubhāvineyo[a]śubhāyāṁ, tathā maitryavineyādayo[a]pi ānāpānasmṛtiparyavasānāya yathāyogaṁ veditavyāstatrāyaṁ viśeṣaḥ| tadanyeṣvavataraṇamukheṣu taṁ vibhāvayiṣyāmi| tatra maitrībhāvanāprayuktenādikarmikā(ṇa)bahirdhā mitrapakṣādudāsīnapakṣācca nimittamudgṛhya pratirūpaśayanāsanagato hi sukhādhyāśayagatena manaskāreṇa samāhitabhūmikena pūrvvamekaṁ mitramadhimoktavyamekamamitramekamu(ka u) dāsī naṁ (naḥ), teṣu ca tri[ṣu]pakṣeṣu tulyaṁ hitasukhādhyāśayagatena manaskāreṇopasaṁhāraśca karaṇīyaḥ| sukhitā bhavantyete sukhakāyāḥ sattvā yadutānavadyakāmasukhena, anavadyasaprītikasukhena, anavadyaniṣprītikasukhena| tataḥ paścād dve mitrāṇi, trīṇi, catvāri, pañca, daśa, viṁśa, triṁśatpūrvvavadyāvatsarvvā diśo vidiśaśca mitrāmitra (traiḥ) pūrṇṇā adhimucyante| nirantarā yatra nāstyantaramantato daṇḍakoṭīviṣkambhanamātramapi yathā mitrapakṣeṇaivamamitrodāsīnapakṣeṇa veditavyaṁ| sa ca maitrīprayogaṁ ca na jahāti| nānyatra bhāvayanneva maitrīṁ smṛtyupasthāneṣvavatarati| kathaṁ punaravataratyadhimucyamāno [a]vatarati| yathāhamapyanyeṣāṁ mitrasammato [a]mitrasammataścodāsīnasammataśca[|]ahamapi sukhakāmo duḥkhapratikūlaḥ| idamasyādhyātmaṁ kāye kāyānupaśyanāyāḥ [sattvam]| ete[a]pi sattvāḥ pareṣāṁ mitrabhūtā, amitrabhūtā, udāsīnabhūtāśca, yathā me te [a]pi sukhakāmāḥ duḥkhapratikūlā idamasya bahirdhā kāyānupaśyanāyāḥ [sattvaṁ], yathāhaṁ tathaite sattvā, yathā me ātmanaḥ sukhameṣaṇīyaṁ sattvānāmātmasamatayātmatulyata yā eṣāṁ sattvānāṁ mayābhihitasukhopasaṁhārakaraṇāya itīdamasyādhyātmabahirdhā kāye kāyānupaśyanāyāḥ [sattvam]| catvāri caitāni smṛtyupasthānāni, saṁbhinnaskandhālambanatayā saṁbhinnālambanaṁ smṛtyupasthānaṁ bhavati| rūpanimittantu yogī udgṛhya varṇṇasaṁsthānanimittaṁ, vijñaptinimittaṁ ca mitrā[']mitrodāsīnapakṣād(kṣebhyo)[']dhimucyate| tenedaṁ kāyasmṛtyupasthānameva vyāvasthāpyate| sodhimuktimanaskāraṁ niśritya, bhūtamanaskāramasyāvataratyevaṁ ca punaradhimucyamāno [a]vatarati| yāvadapramāṇāḥ sattvā ete mayā (a)dhimuktā| hitasukhagatenādhyāśayena| ato [a]pramāṇatarāḥ sattvā ye mamapūrvvāntamārabhya mitrā[']mitrodāsīnapakṣatayā [a]bhyatītā ye mama mitratāṁ gatvā amitratāmupagatā, amitratāṁ gatvā mitratāṁ codāsīnatāṁ topa(copa)gatāstadanena paryāyeṇa sarva eva sattvāssamasamā, nāstyatra kācinmitratā vā, amitratā vodāsīnatā vā, pariniṣpannetyanenaiva paryāyeṇa tulyahitasukhopasaṁhāratā ca karaṇīyā| yathā pūrvvāntamārabhya evamaparāntamapyāramya, satyāṁ saṁsṛtau saṁsāre yepi ca mayā sattvāḥ pūrvvāntamārabhya tanmaitreṇa cittenānukampitāḥ| kiṁ cāpi te [a]bhyatītā apitu tānetarhyanukampe yaduta cittaniṣkāluṣya(kaluṣa)tāmavyāpannatāmupādāya| sukhitā bata te sattvā, bhūtā bhaviṣyan(abhūvan), ye, [a]pi ca na bhūtā anāgate [a]dhvani sukhitā bhavantu| evaṁ bhūtamanaskārānupratiṣṭhasya maitrīvihāriṇaḥ yaḥ puṇyābhiṣyandaḥ kuśalābhiṣyandaḥ| tasyādhimokṣikamaitrīvihāragataḥ puṇyaskandhaḥ| śatimāmapi kalāṁ naupeti| sahasrimāmapi| saṁkhyāmapi, kalāmapi| gaṇanāmapyupaniṣadamapi nopaiti [|] śeṣaṁ pūrvvat||
tatredaṁpratyayatāpratītyasamutpāda ādikarmikaḥ śrutacintādhipateyena parikalpitaṁ na nimittamudgṛhṇātyanyeṣāṁ sattvānāmajñānaṁ| sammoho yeneme pratyakṣamanityaṁ nityato [a]vagacchanti pratyakṣamaśuci śucitaḥ, duḥkhaṁ sukhataḥ, nirātmakatāmātmataḥ| viparyastā ete sattvā viparyāsa hetordṛṣṭe dharme, vedanāsu samparāye cātmabhāvābhirnivṛttau, tṛṣyanti, tṛṣitāśca jātimūlakāni karmāṇi kṛtvā evamāyatyāṁ karmakleśahetu [............] kevalaṁ saṁduḥkhamabhinirvvartayantyevaṁ nimittamudgṛhyādhyātmamadhimucyate| ayamapi kevalo duḥkhaskandha evameva saṁbhūta iti| ye cātmabhāvā nānantā[ḥ] paryantāḥ pūrvvāntamārabhya yeṣāmādireva na prajñāyate| te'pyevaṁbhūtā, eṣāmapi sattvānāmatītānāgatapratyutpannāḥ sarvva evātmabhāvā duḥkhaskandhasaṁgṛhītā evamevābhinirvṛttāḥ| āyatyāṁ notpadyante| sa khalvayamiyaṁ(daṁ)pratyayatāpratītyasamutpādamanaskāraḥ sarvvabhūtamanaskāra eva nāstyādhimokṣikaḥ| yadi na punarātmano vartamānān skandhān pratītyasamutpannān manasikaroti| tadādhyātmaṁ kāye yāvaddharmeṣu dharmānudarśī viharati| yadā ca punaḥ pareṣāṁ vartamānānskandhān pratītyasamutpannānmanasi karoti| tadādhyātmabahirdhā kāye yāvaddharmeṣu dharmānudarśī viharati| yadātmanaśca pareṣāṁ cātītānāgatān [skandhān] pratītyasamutpannānmanasi karoti| tadādhyātmabahirdhā kāye yāvaddharmeṣu dharmānudarśī viharati| śeṣaṁ pūrvvat|
tatra dhātuprabhedaprayogaprayukta ādikarmiko bahirdhāpṛthivīkāṭhinyanimittamudgrahya, tadyathā bhūparvvata tṛṇavanaśarkarakaṭhillamaṇimuktivaiḍūryaśilāpravālādikebhyaścādhyātmaṁ kāṭhinyamadhimucyate| bahirdhā apsvabdhātornni(rni)mittamudgṛhya, tadyathā nadīprasravaṇataḍāgakūpādibhya[ḥ], tathā mahato [a]gniska ska[ndhasya]bdhau vādityakiraṇasaṁtāpitā bhūrāviṣṭebhyo [vā] sarvvebhyaḥ| udārāgnisaṁpratāpitebhyo vā praśrayebhyaśca no bahirdhā vāyuskandhātpūrvvadakṣiṇapaścimottarebhyo vāyubhyo yāvadvāyumaṇḍalebhyaḥ| ye deśā [astyādestāraṇīyā] vāyugatena sacchidrāḥ, suśirāḥ, sāvakāśāḥ, tasmādākāśadhātornimittamudgṛhṇātyadhyātmamabdhātuṁ, tejo dhātuṁ vāyudhātumākāśadhātumadhimucyati(te)| śrutacintādhipateyena ca parikalpitena [|] evaṁ vijñānadhātornimittamudgṛhṇāti| cakṣurādhyātmikamāyatanamaparibhinnaṁ ced bhavati| rūpamābhāsagataṁ| na ca tajjo manaskāraḥ pratyupasthito bhavati| na tajjasya cakṣurvijñānasya prādurbhāvo bhavati| viparyayādbhavati| evaṁ yāvanmanodharmānmanovijñānaṁ veditavyam|
evaṁ nimittamudgṛhyāpyeṣāṁ sarvveṣāṁ vijñānānāmasmin kāye cāturmahābhūtike bījaṁ dhāturgotraṁ prakṛtirityadhimucyate| tānyetāni catvāri mahābhūtāni tatprathamato [a]ṅgapratyaṁgo(gato) [a]rthaṁ vināpyadhimucyate [|] tataḥ paścāt| sūkṣmatarāvayava prabhedānādhimucyate| evaṁ yāvadgatāyanapraviṣṭa[s]tu[ṭi]samatayā, evaṁ yāvacchanaiḥ śanaiḥ paramāṇuśo[a]dhimucyate| sa ekaikamaṁgāvayavapramāṇaparamāṇusañcayasanniviṣṭamadhimucyate| kaḥ punarvvādaḥ sarvvakāyamayaṁ(yam| ayaṁ)dhātuprabhedaprayuktasya cārthaprabhedaparyantaḥ rūpiṇāṁ tābaddhātūnāmākāśadhātoḥ punaḥ| yatpunarasya tasmin prayoge śamathavipaśyanābhāvanāyāṁ vikṣepāvikṣepaparijñāvadhānamidamasya saṁprajanyasya smṛtisamatāyāśca[|] yatpunaḥ saṁveganimittaṁ, prasadanīyaṁ ca nimittaṁ sūdgṛhītaṁ bhavatīdamasyābhidhyādaurmanasya vinayasya, tasyaivamātāpino viharato yāvat (d) dvitīyaloke [a]bhidhyādaurmanasyaṁ pūrvvameva samyakprayoga [sa]mārambhakāle| sūkṣmacittapraśrabdhirdurupalabhyā pravarttate| yā tatra śamathamvā bhāvayato, vipaśyanāmvā prasvasthacittatā, prasvasthakāyatā| cittakāya karmaṇyatā| iyamatra kāyacittapraśrabdhiḥ| tasya saiva sūkṣmā cittaikāgratā cittakāyapraśrabdhiścābhivara[ṁ] nī audārikāṁ sūpalakṣyāṁ cittaikāgratāṁ kāyapraśrabdhimāvahati| yaduta hetupāraṁ paryādānayogena, na tasya, na cirasyedānīmaudārikīcittakāyapraśrabdhiścittaikāgratā ca| sūpalakṣyotpatsyatīti| yāvadasyā pūrvvanimittaṁ pūrva nirgauravapratibhāsamutpadyate| na caitadvādhalakṣaṇaṁ| tasyānantarotpādādyatprahāṇarativivandhakārī (ri)ṇāṁ kleśānāṁ pakṣyaṁ cittaṁ(tta)dauṣṭhulyaṁ tatprahīyate| tatpratipakṣeṇa ca cittakarmaṇyatā cittapraśrabdhirutpadyate| tasyotpādāt kāyapraśrabdhyutpādānukūlāni vāyūrdhva[mu]ktāni mahābhūtāni kāye [']vakramanti| teṣāmavakramaṇahetoryatkāyadauṣṭhulyaṁ tadvigacchati| prahāṇaratiriva[da ka]rakleśāpakṣyakāyapraśrabdhyā ca tatpratipakṣikayā sarvvakāyaḥ pūryate| syādā[............] dhyāti|
tataḥ prathamopanipāte cittauṣṭhilyaṁ (cittadauṣṭhulyaṁ) cittasumanaskāraprāmodyasahagatālambanasābhirāmatā ca| cittasya tasmin samaye khyāti| tasyordhvaṁ yo [']sau tatprathamopanipātī praśrabdhivegaḥ| sa śanaiḥ śanaiḥ pariślathataro bhavati| chāyevānugatā praśrabdhiḥ kāye ca pravarttate| yacca tadauddhilyaṁ(ddhatyaṁ) cetasastadapyavahīyate| praśāntākāracittasālambane śamatho yastacca(yassa)pravarttate| tata ūrdhvamayaṁ yogī ādikarmikaḥ samanaskāro bhavati| [sa]manaskāra iti ca saṁkhyāṁ gacchati| tatkasya hetoḥ| rūpārthānurodhena samāhitabhūmiko manaskāraḥ parīttastaprathamataḥ pratilabdho bhavati| tenocyate samanaskāra iti|
tasyāsya samanaskārasyādikarmikasyemāni liṁgāni bhavanti| parīttamanena rūpāvacaraṁ cittaṁ pratilabdhaṁ bhavati| parīttā kāyapraśrabdhiścittapraśrabdhiścittaikāgratā, bhavyo bhavati pratibalaḥ| kleśaviśodhanālambanaḥ prayoge[']sya, stigvā(mā)cāsya cittasantatiḥ pravarttate| śamathopagūḍhāccaritaṁ tadānena viśodhitaṁ bhavati| sa cedraṁjanīye viṣaye carati, na tīvraṁ rāgaparyavasthānamutpādayati| alpamātrekaṇāvaramātrakeṇa ca| pratipakṣasanniśrayeṇābhoga mātrakeṇā['] śakto[a]tiprativiśoda(dha)yituṁ| yathā raṁjanīye evaṁ dveṣaṇīye, mohanīye mānasthānīye, vitarkasthānīye veditavyam| niṣaṇṇasya cāsya pratisaṁlayane cittaṁ pratidadhatastvaritatvaritaṁ cittaṁ praśrabhyate|| kāyaśca[|]kāyadauṣṭhulyāni ca nātyarthaṁ bādhante| na cātyarthaṁ nivaraṇasamudācāro bhavati| na cātyarthamutkaṇṭhā ratiparitamanāsahagatā[ḥ] saṁjñāmanasikārāḥ samudācaranti| vyutthitasyāpi manasa[ś] (vyutthitamanaso'pi) carataḥ| praśrabdha(bdhi) mātrā kāciccitte, kāye, (citte) cānugatā bhavatītyevaṁ bhāgīyāni [sa]manaskārasya [ādikarmikasya] liṁgāni nimittānyavadātāni veditavyāni||
|piṇḍoddānam||
upasaṁkramaṇaṁ yā ca harṣaṇā pṛcchanaiṣaṇā|
viniyogarakṣopacayaḥ prāvivekyabhavaikatā||
āvaraṇaśuddhayutkṛṣṭeha manaskārasya bhāvanā||
|| yogācārabhūmau śrāvakabhūmisaṁgṛhītāyāṁ tṛtīyaṁ yogasthānaṁ samāptam||
Links:
[1] http://dsbc.uwest.edu/node/5169