The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
āryasatyaparīkṣā caturviṁśatitamaṁ prakaraṇam |
atrāha -
yadi śūnyamidaṁ sarvamudayo nāsti na vyayaḥ |
caturṇāmāryasatyānāmabhāvaste prasajyate ||1||
yadi yuktyā nopapadyate iti kṛtvā sarvamidaṁ bāhyamādhyātmikaṁ bhāvajātaṁ śūnyamiti pratipāditam , nanu ca evaṁ sati bahavaśca mahāntaśca doṣā bhavata āpadyante | kathaṁ kṛtvā ? yadi sarvamidaṁ śūnyaṁ syāt, tadā yacchūnyaṁ tannāsti, yacca nāsti, tadavidyamānatvād vandhyāputravannaivotpadyate na cāpi nirudhyate, iti na kasyacitpadārthasya udayo vyayaśca | tadabhāvācca caturṇāmāryasatyānāmabhāvaḥ te śūnyavādinaḥ prasajyate | kathaṁ kṛtvā? iha hi pūrvahetujanitāḥ pratītyasamutpannāḥ pañcopādāna skandhāḥ duḥkhaduḥkhatayā vipariṇāmaduḥkhatayā saṁskāraduḥkhatayā ca pratikūlavartitvācca pīḍātmakatvena duḥkhamityucyate | etacca duḥkhamāryā eva viparyāsaprahāṇe sati duḥkhamiti saṁjānate, na anāryāḥ, viparyāsānugatatvāt, yathādarśanaṁ ca padārthasvabhāvavyavasthānāt | yathā hi viparyastendriyāṇāṁ madhurasvabhāvamapi guḍaśarkarādikaṁ tiktatayā upalabhamānānāṁ jvarādirogāturāṇāṁ tiktataiva satyaṁ tajjñānāpekṣayā, mādhuryam, tenātmanā tasya vastuno'nupalabhyamānatvāt, evamihāpi yadyapi pañcopādānaskandhā duḥkhasvabhāvā bhavanti, tathāpi ye etān duḥkhātmakān paśyanti, teṣāmeva duḥkhaṁ vyavasthāpyate, na viparyāsānugamādanyathopalabhamānānāmiti | ataḥ āryāṇāmeva duḥkhātmatā satyamiti kṛtvā duḥkhamāryasatyamityucyate | nanu ca anāryairduḥkhā vedanā duḥkhamiti paricchidyate iti, evaṁ tatkathaṁ duḥkhamāryāṇāmeva satyam? satyam | na hi duḥkhaiva vedanā kevalaṁ duḥkhasatyam, kiṁ tarhi pañcāpyupādānaskandhāḥ, ityataḥ āryāṇāmeva tat satyamiti kṛtvā āryasatyamiti vyavasthāpyate | yathoktam -
ūrṇāpakṣma yathaiva hi karatalasaṁsthaṁ na vi (ve?) dyate puṁbhiḥ |
akṣigataṁ tu tadeva hi janayatyaratiṁ ca pīḍāṁ ca ||
karatalasadṛśo bālo na vetti saṁskāraduḥkhatāpakṣma |
akṣisadṛśastu vidvān tenaivodvejate gāḍham ||iti |
tasmādāryāṇāmeva tadduḥkhasatyamiti duḥkhamāryasatyamiti vyavasthāpyate ||
kadā ca tadduḥkhamāryasatyaṁ yujyate? yadā saṁskārāṇāmudayavyayau saṁbhavataḥ | yadā tu śūnyatvānna kiṁcidutpadyate nāpi kiṁcinnirudhyate, tadā nāsti duḥkham ||
asati ca duḥkhe kutaḥ samudayasatyam? yato hi hetorduḥkham, samudeti samutpadyate sa hetuḥ tṛṣṇākarmakleśalakṣaṇaḥ samudaya ityucyate | yadā tu phalabhūtaṁ duḥkhasatyaṁ nāsti, tadā phalarahitasya hetukatvānupapatteḥ samudayo'pi nāsti ||
duḥkhasya ca vigamaḥ apunarutpādaḥ nirodha ityucyate | yadā tu duḥkhameva nāsti, tadā kasya nirodhaḥ syāditi? ato duḥkhanirodho'pi na saṁbhavati | asati hi duḥkhe nirodhasatyasyā pyabhāvaḥ | asati ca duḥkhanirodhe kuto duḥkhanirodhagāminī āryāṣṭāṅgamārgānugā pratipad bhaviṣyatīti mārgasatyamapi nāstīti | tadevaṁ śūnyatvaṁ bhāvānāṁ bruvataḥ caturṇāmāryasatyānāmabhāvaḥ prasajyate ||1||
tataśca ko doṣa iti ? ucyate -
parijñā ca prahāṇaṁ ca bhāvanā sākṣikarma ca |
caturṇāmāryasatyānāmabhāvānnopapadyate ||2||
caturṇāmāryasatyānāmabhāvaprasaṅge sati yadetadanityādibhirākārairduḥkhasatyaparijñānaṁ duḥkhasamudayasya ca prahāṇaṁ duḥkhanirodhagāminyāśca pratipado bhāvanā duḥkhanirodhasya ca sākṣikarma sākṣātkaraṇam, tannopapadyate ||2||
yadi duḥkhādīnāmāryasatyānāmabhāve sati parijñānādikaṁ nāsti, tadā ko doṣa iti? ucyate -
tadabhāvānna vidyante catvāryāryaphalāni ca |
phalābhāve phalasthā no na santi pratipannakāḥ ||3||
saṁgho nāsti na cetsanti te'ṣṭau puruṣapudgalāḥ |
abhāvāccāryasatyānāṁ saddharmo'pi na vidyate ||4||
dharme cāsati saṁghe ca kathaṁ buddho bhaviṣyati |
yadā caivaṁ duḥkhaparijñānādikaṁ nāsti, tadā, asminnasati srotaāpattisakṛdāgāmyanāgāmyarhatphalākhyaṁ phalacatuṣṭayaṁ nopapadyate | kathaṁ kṛtvā ? iha kleśānāṁ prahāṇaṁ saṁpiṇḍitaṁ phalākhyaṁ pratilabhate | tadyathā - saṁyojanatrayaprahāṇe sati ṣoḍaśe mārge anvayajñānakṣaṇe yat kleśaprahāṇaṁ tat srotaāpattiphalam | kāmāvacarāṇāṁ bhāvanāprahātavyānāṁ kleśānāmadhimātramadhyamṛdūnāṁ prakārāṇāṁ punaradhimātramadhyamṛduprakārabhedena pratyekaṁ bhidyamānānāṁ nava prakārā bhavanti | tatra kāmāvacaraṣaṣṭha kleśaprakāraparikṣaye vimuktimārge yat prahāṇaṁ tat sakṛdāgāmiphalam | teṣāmeva kāmāvacarāṇāṁ navamaprakārakleśaparikṣaye vimuktimārge yat kleśaprahāṇaṁ tadanāgāmiphalam | rūpārūpyāvacarāṇāṁ kleśānāṁ bhāvanāprahātavyānāṁ bhūmau bhūmau navaprakārabhedabhinnānāṁ yāvannaivasaṁjñānāsaṁjñāyatanabhūmikanavamakleśaprakāraparikṣaye vimuktimārge yat prahāṇaṁ tadarhatphalam | ityetāni catvāri phalāni | tānyetāni kathaṁ yujyante? yadi duḥkhasya parijñānaṁ saṁbhavati, samudayasya prahāṇam, nirodhasya sākṣātkaraṇam, āryamārgasya ca bhāvanā bhavati | yadā tu duḥkhādīnāmāryasatyānāmabhāve sati duḥkhaparijñānādikaṁ nāsti, tadā na santi tāni catvāri phalāni | caturṇā ca phalānāmabhāve sati ye teṣu vyavasthitāḥ phalasthāścatvāra āryapudgalāḥ, te na santi | ata eva ca pratipannakā api catvāra āryapudgalā na saṁvidyante ||
iha hi ṣoḍaśāt mārge'nvayajñānakṣaṇāt pūrve ye pañcadaśa kṣāntijñānakṣaṇāḥ, tadyathā -traidhātukaduḥkhābhisamaye duḥkhasatyālambanāścatvāraḥ kṣāntijñānakṣaṇāḥ | tatra katame traidhātukaduḥkhābhisamaye catvāraḥ kṣāntijñānakṣaṇāḥ? tadyathā - kāmāvacaraduḥkhadarśanaprahātavyasatkāyāntagrāhamithyādṛṣṭidṛṣṭiparāmarśaśīlavrataparāmarśavicikitsārāgapratighamānāvidyākhyadaśānuśayapratipakṣaḥ anityaduḥkhaśūnyānātmākārotpannaḥ kāmāvacaraduḥkhasatyālambanaḥ ānantaryamārgalakṣaṇaḥ duḥkhe dharmajñānakṣāntikṣaṇaḥ ekaḥ | tadālambanākāra eva ca vimuktimārgalakṣaṇaḥ duḥkhe dharmajñānakṣaṇaḥ dvitīyaḥ | evaṁ rūpārūpyāvacaraduḥkhasatyālambanaḥ pratighavarjitānantaroktāṣṭādaśānuśayapratipakṣaḥ duḥkhādyākārotpannaḥ ānantaryamārga lakṣaṇaḥ duḥkhe anvayajñānakṣāntikṣaṇastṛtīyaḥ | tadālambanākāra eva ca vimuktimārgalakṣaṇaḥ duḥkhe'nvayajñānakṣaṇaścaturthaḥ ||
yathā caite traidhātukāvacaraduḥkhasatyābhisamaye kṣāntijñānakṣaṇāścatvāraḥ, evaṁ kāmāvacarasamudayadarśanaprahātavyamithyādṛṣṭidṛṣṭiparāmarśavicikitsārāgapratighamānāvidyākhyasaptānuśayapratipakṣaḥ hetu samudayaprabhavapratyayākārotpannaḥ kāmāvacarasamudayasatyālambanaḥ ānantaryamārgalakṣaṇaḥ samudaye dharmajñāna kṣāntikṣaṇaḥ ekaḥ | tadālambanākāra eva ca vimuktimārgalakṣaṇaḥ samudaye dharmajñānakṣayo dvitīyaḥ | evaṁ rūpārūpyāvacarasamudayasatyālambanaḥ pratighavarjitānantaroktadvādaśānuśayapratipakṣaḥ samudayasatyā kārotpannaḥ ānantaryamārgalakṣaṇaḥ samudaye'nvayajñānakṣāntikṣaṇastṛtīyaḥ | tadālambanākāra eva ca vimuktimārgalakṣaṇaḥ samudaye'nvayajñānakṣaṇaścaturthaḥ | ityete traidhātukāvacaraduḥkhasamudayasatyābhisamaye catvāraḥ kṣaṇāḥ ||
yathā caite catvāraḥ kṣaṇāḥ traidhātukaduḥkhasamudayasatyābhisamaye, evaṁ kāmāvacaraduḥkhanirodha darśanaprahātavyasamudayoktasaptānuśayapratipakṣaḥ nirodhaśāntapraṇītaniḥsaraṇākārotpannaḥ kāmāvacaraduḥkha nirodhasatyālambanaḥ ānantaryamārgalakṣaṇaḥ nirodhe dharmajñānakṣāntikṣaṇaḥ ekaḥ | tadālambanākāra eva ca vimuktimārgalakṣaṇaḥ nirodhe dharmajñānakṣaṇaḥ dvitīyaḥ | etaireva ākāraiḥ rūpārūpyāvacaraduḥkhanirodha satyālambanaḥ pratighavarjitadvādaśānuśayapratipakṣaḥ ānantaryamārgalakṣaṇaḥ nirodhe anvayajñānakṣāntikṣaṇa stṛtīyaḥ | tadālambanākāra eva ca vimuktimārgalakṣaṇaḥ nirodhe anvayajñānakṣaṇaścaturthaḥ | ityete traidhātukāvacaraduḥkhanirodhasatyābhisamaye catvāraḥ kṣaṇāḥ ||
evaṁ kāmāvacaraduḥkhanirodhagāmimārgadarśanaprahātavyanirodhoktānuśayeṣu śīlavrataparāmarśamaṣṭamaṁ prakṣipya aṣṭānuśayapratipakṣaḥ mārganyāyapratiopannairyāṇikākārotpannaḥ kāmāvacaraduḥkhanirodhagāmimārgā lambanaḥ ānantaryamārgalakṣaṇaḥ mārge dharmajñānakṣāntikṣaṇaḥ ekaḥ | tadālambanākāra eva ca vimukti mārgalakṣaṇaḥ mārge dharmajñānakṣaṇaḥ dvitīyaḥ | etairevākāraiḥ rūpārūpyāvacaraduḥkhanirodhagāmimārgālambanaḥ pratighavarjitacaturdaśānuśayapratipakṣaḥ ānantaryamārgalakṣaṇo mārge'nvayajñānakṣāntikṣaṇaḥ tṛtīyaḥ | ityete pañcadaśa kṣaṇāḥ darśanamārgābhidhānāḥ ||
evaṁ vyavasthitaḥ āryaḥ srotaāpattiphalasākṣātkriyāyai pratipannakaḥ ityucyate | ṣoḍaśe tu mārge'nvayajñānasthitaḥ sa srotaāpanna ityucyate ||
ta ete aṣṭāśītiranuśayāḥ satyānāṁ darśanamātreṇa bhāvanāmanapekṣyaiva prahīyante iti kṛtvā darśanaprahātavyā ityucyante | yathādṛṣṭasatyākārabhāvanayā tu ye paścātprahīyante te bhāvanāprahātavyāḥ | te ca daśānuśayā bhavanti | kāmāvacarā rāgapratighamānāvidyāḥ | rūpāvacarā eva pratighavarjitāsrayaḥ | ārūpyāvacarāśca trayaḥ ete eveti daśa bhavanti | ete ca yathoktena nyāyena bhūmau bhūmau navadhā bhidyante, kāmadhātau caturṣu dhyāneṣu, caturṣvārūpyeṣu | ekaikasya ca kleśaprakārasya prahāṇārtha mānantaryavimuktimārgabhedena dvau dvau jñānakṣaṇau vyavasthāpyete kleśakṣaṇaviparyayeṇa | adhimātrādhimātro hi kleśaprakāraḥ mṛdumṛdubhyāmānantaryavimuktimārgābhyāṁ prahīyate | yāvanmṛdumṛdukleśaprakāro'dhimātrā dhimātrābhyāṁ jñānakṣaṇābhyāṁ prahīyate | sthūlaṁ hi malamalpaprayatnasādhyam, sūkṣmaṁ tu mahāyatnasādhyaṁ rajakavastradhāvanasādharmyeṇeti vijñeyam ||
tatra darśanamārgādūrdhvaṁ kāmāvacarabhāvanāprahātavyaṣaṣṭhakleśaprakārapratipakṣavimuktimārgākhyajñānakṣaṇādarvāg jñānakṣaṇāvasthitaḥ āryaḥ sakṛdāgāmiphalapratipannaka ityucyate | sakṛdimaṁ lokamāgatya parinirvāṇāt sakṛdāgāmītyucyate, tatphalārthaṁpratipannakaḥ prayogasthaḥ sakṛdāgāmiphalapratipannaka ityucyate | ṣaṣṭhe tu kṣaṇe sakṛdāgāmītyucyate ||
ṣaṣṭhāt kṣaṇādūrdhva navamakleśaprakāraprahāṇavimuktimārgakṣaṇādarvāgjñānakṣaṇeṣu vartamānaḥ āryaḥ anāgāmiphalapratipannaka ityucyate | anāgatya imaṁ lokaṁ tatraiva parinirvāṇādanāgāmītyucyate | tatphalārthaṁ pratipannakaḥ prayogasthaḥ anāgāmiphalapratipannaka ityucyate | navame tu kṣaṇe anāgāmītyucyate ||
kāmāvacaranavamavimuktimārgakṣaṇādūrdhvaṁ naivasaṁjñānāsaṁjñātayanabhūmikanavamakleśaprakāraprahāṇavimuktimārgakṣaṇādarvāgjñānakṣaṇeṣu vartamānaḥ āryaḥ arhatphalapratipannakaḥ ityucyate | sadevamānuṣāsurāllokāt pūjārhatvādarhannityucyate | tatphalārthaṁ pratipannakaḥ prayogasthaḥ arhatphalapratipannakaḥ ityucyate | bhavāgrikanavamakleśaprakāraprahāṇāttu navamavimuktimārge vyavasthitaḥ arhan bhavati ||
ta ete catvāraḥ pratipannakāḥ pudgalāḥ, catvāraśca phalasthāḥ ityete aṣṭau mahāpuruṣapudgalā bhavanti | paramadakṣiṇārhā uktā bhagavatā | yathoktaṁ sūtre -
pṛṣṭaḥ sa devarājena śakreṇa vaśavartinā |
kṛṣatāṁ yajamānānāṁ prāṇināṁ puṇyakāṅkṣiṇām ||
kurvatāṁ śraddhaddadhānānāṁ puṇyamaupadhikaṁ sadā |
sukṣetraṁ te pravakṣyāmi yatra dattaṁ mahatphalam ||
pratipannakāścatvāraścatvāraśca phalasthitāḥ |
eṣa saṁgho dakṣiṇīyo vidyācaraṇasaṁpadā ||iti |
yadi catvāri āryasatyāni na santi teṣāṁ ca parijñānāni, tadā satyadarśanabhāvanā labhyānāṁ phalānāmabhāvāt pratipannakaphalasthapudgalānāmabhāva eva | ataśca saṁgho nāsti | tatra adhigamadharmeṇa pratyakṣadharmatayā sarvamārairapi buddhe bhagavati abhedyatvādavetya prasādalābhena saṁghaḥ, sa na syāt | na cet santi te'ṣṭau puruṣapudgalāḥ ||
āryasatyānāṁ ca abhāvāt saddharmo'pi na saṁbhavati | satāmāryāṇāṁ dharmaḥ saddharmaḥ | tatra nirodhasatyaṁ phaladharmaḥ, mārgasatyaṁ tu phalāvatāradharmaḥ | eṣa tāvadadhigamadharmaḥ | tatsaṁprakāśikā deśanā āgamadharmaḥ | sarva eṣa āryasatyānāmabhāve sati nāstīti -
abhāvāccāryasatyānāṁ saddharmo'pi na vidyate |
dharme cāsati saṁghe ca kathaṁ buddhao bhaviṣyati ||
yadi hi yathokto dharmaḥ syāt, tadā taddharmapratipattyā sarvākārasarvadharmābhisaṁbodhād buddho bhavatīti yuktaṁ syāt | yadi ca saṁghaḥ syāt, tadā tadupadeśairupacīyamānajñānasaṁbhāraḥ taddānamāna śaeraṇagamanādibhiśca upacīyamānapuṇyasaṁbhāraḥ kramād buddho bhavet ||
athavā | asati saṁghe srotaāpattiphalapratipannakādīnāmabhāvaḥ syāt | na ca pratipannakāditvamaprāpya buddhatvamāpyate | avaśyaṁ hi pūrvaṁ bhagavatā kasmiṁścit phale vyavasthātavyam | tatra ca phale vyavasthitaḥ saṁghāntaḥpātyeva bhagavān bhavati | saṁghe cāsati niyataṁ nāsti bhagavān buddhaḥ | atha bhagavānapi aśaikṣāntarbhāvāt saṁghāntargata eva | tathā ca buddhapramukho bhikṣusaṁghaḥ ityabhidhānāt saṁghāntargata eva bhagavān iti kecidvarṇayanti | teṣāṁ matena spaṣṭamevaitat -
dharme cāsati saṁghe ca kathaṁ buddho bhaviṣyati |iti |
madhyoddeśikāśca mahāvastūpadiṣṭabhūmivyavasthayā prathamabhūmisthitaṁ bodhisattvamutpannadarśanamārgaṁ vyācakṣāṇāḥ saṁghāntaḥpātinaṁ vyācakṣate | tadā saṁghe cāsati bodhisattvo'pi nāstīti kathaṁ buddho bhaviṣyatīti spaṣṭamevaitat | tad -
evaṁ trīṇyapi ratnāni bruvāṇaḥ pratibādhase ||5||
śūnyatāmityevaṁ vadan buddhadharmasaṁghākhyāni trīṇyapi durlabhatvāt kadācideva utpattitaḥ alpapuṇyānāṁ ca tadaprāpteḥ mahārghamūlyatvād ratnāni pratibādhase ||5||
kiṁ cānyat -
śūnyatāṁ phalasadbhāvamadharmaṁ dharmameva ca |
sarvasaṁvyavahārāṁśca laukikān pratibādhase ||6||
śūnyatāṁ bruvāṇa ityanena saṁbandhaḥ | yadi sarvamidaṁ śūnyam , yadā sarvameva nāsti, tadā sarvāntaḥ pātitvāt dharmādharmau saha taddhetukena iṣṭāniṣṭaphalena na saṁbhavataḥ | sarva eva cāmī laukikā vyavahārāḥ - kuru , paca, khāda, tiṣṭha, gaccha, āgaccha ityevamādayo'pi sarvāntargatatvāt sarvadharmāṇāṁ ca śūnyatvānnaiva yujyante iti | ato nāyaṁ yathopavarṇito nyāyo jyāyāniti ||6||
atra brūmaḥ śūnyatāyāṁ na tvaṁ vetsi prayojanam |
śūnyatāṁ śūnyatārthaṁ ca tata evaṁ vihanyase ||7||
sa bhavān svavikalpanayaiva nāstitvaṁ śūnyatārtha ityevaṁ viparītamadhyāropya " yadi sarvamidaṁ śūnyamudayo nāsti na vyayaḥ" ityādinopālambhaṁ bruvāṇo'smāsu mahāntaṁ khedamāpanno'tīva vihanyate vividhairbhūtaiḥ parikalpairhanyate ityarthaḥ | na tvayamasmābhiratra śāstre śūnyatārthaṁ upavarṇito yastvayā parigṛhītaḥ, śūnyatārthaṁ cājānānaḥ śūnyatāmapi na jānāsi | na cāpi śūnyatāyā yatprayojanaṁ tadvijānāsi | tataśca yathāvasthitavastusvarūpāparijñānena etat tvayā bahucāyuktamasmadvayākhyānāsaṁbaddhamevopavarṇitam ||
atha kiṁ punaḥ śūnyatāyāṁ prayojanam ? uktameva tadātmaparīkṣāyām -
karmakleśakṣayānmokṣaḥ karmakleśā vikalpataḥ |
te prapañcātprapañcastu śūnyatāyāṁ nirudhyate ||iti ||
ato niravaśeṣaprapañcopaśamārthaṁ śūnyatopadiśyate, tasmātsarvaprapañcopaśamaḥ śūnyatāyāṁ prayojanam | bhavāṁstu nāstitvaṁ śūnyatārthaṁ parikalpayan prapañcajālameva saṁvardhayamāno na śūnyatāyāṁ prayojanaṁ vetti ||
atha kā punaḥ śūnyatā? sāpi tatraivoktā |
aparapratyayaṁ śāntaṁ prapañcairaprapañcitam ||
nirvikalpamanānārthametattatvasya lakṣaṇam ||iti |
ataḥ prapañcanivṛttisvabhāvāyāṁ śūnyatāyāṁ kuto nāstitvamiti śūnyatāmapina jānāti bhavān | yaṁ cārthamupādāya śūnyatāśabdaḥ pravartate, tamapīhaiva pratipādayiṣyāmaḥ -
yaḥ pratītyasamutpādaḥ śūnyatāṁ tāṁ pracakṣmahe |
sā prajñaptirupādāya pratipatsaiva madhyamā ||iti ||
yaḥ pratyayairjāyati sa hyajāto
na tasya utpādu svabhāvato'sti |
yaḥ pratyayādhīnu sa śūnyu ukto
yaḥ śūnyatāṁ jānati so'pramattaḥ ||
iti bhagavato gāthāvacanāt | evaṁ pratītyasamutpādaśabdasya yo'rthaḥ, sa eva śūnyatā śabdasyārthaḥ, na punarabhāvaśabdasya yo'rthaḥ sa śūnyatāśabdasyārthaḥ | abhāvaśabdārthaṁ ca śūnyatārtha mityadhyāropya bhavānasmānupālabhate | tasmācchūnyatāśabdārthamapi na jānāti | ajānānaśca tvamevamupālambhaṁ kurvan niyataṁ vihanyase ||7||
kaścāsmākaṁ yathoktamupālambhaṁ karoti? yo bhagavatpravacanopadiṣṭāviparītasatyadvayavibhāgaṁ na jānāti, kevalaṁ granthamātrādhyayanapara eveti | ata ācāryaḥ karuṇayā parasya mithyāpravacanārthāva bodhanirāsārthaṁ bhagavatpravacanopadiṣṭāviparītasatyadvayavyavasthāmeva tāvadadhikṛtyāha -
dve satye samupāśritya buddhānāṁ dharmadeśanā |
lokasaṁvṛtisatyaṁ ca satyaṁ ca paramārthataḥ ||8||
iha hi bhagavatāṁ buddhānāṁ satyadvayamāśritya dharmadeśanā pravartate | katamatsatyadvayam ? lokasaṁvṛtisatyaṁ ca paramārthasatyaṁ ca | tatra
skandhātmā loka ākhyātastatra loko hi niśritaḥ |
iti vacanātpañca skandhānupādāya prajñapyamānaḥ pudgalo loka ityucyate | samantādvaraṇaṁ saṁvṛtiḥ | ajñānaṁ hi samantātsarvapadārthatattvāvacchādanātsaṁvṛtirityucyate | parasparasaṁbhavanaṁ vā saṁvṛtiranyonyasamāśrayeṇetyarthaḥ | athavā saṁvṛtiḥ saṁketo lokavyavahāra ityarthaḥ | sa cābhidhānābhi dheyajñānajñeyādilakṣaṇaḥ | loke saṁvṛtirlokasaṁvṛtiḥ | kiṁ punaralokasaṁvṛtirapyasti yata evaṁ viśiṣyate lokasaṁvṛtiriti? yathāvasthitapadārthānuvāda eṣaḥ, nātraiṣā cintāvatarati | athavā | timirakāmalādyupahatendriyaviparītadarśanāvasthānāste'lokāḥ, teṣāṁ yā saṁvṛtirasāvalokasaṁvṛtiḥ | ato viśiṣyate lokasaṁvṛtiriti | etacca madhyamakāvatāre vistareṇoktaṁ tato veditavyam | lokasaṁvṛtyā satyaṁ lokasaṁvṛtisatyam | sarva evāyamabhidhānābhidheyajñānajñeyādivyavahāro'śeṣo lokasaṁvṛtisatyamityucyate | na hi paramārthata ete vyavahārāḥ saṁbhavanti | tatra hi -
nivṛttamabhidhātavyaṁ nivṛtte cittagocare |
anutpannāniruddhā hi nirvāṇamiva dharmatā ||
iti kṛtvā kutastatra paramārthe vācāṁ pravṛttiḥ kuto vā jñānasya ? sa hi paramārtho'parapratyayaḥ śāntaḥ pratyātmavedya āryāṇāṁ sarvaprapañcātītaḥ | sa nopadiśyate na cāpi jñāyate | uktaṁ hi pūrvam -
aparapratyayaṁ śāntaṁ prapañcairaprapañcitam |
nirvikalpamanānārthametattattvasya lakṣaṇam ||iti |
paramaścāsāvarthaśceti paramārthaḥ | tadeva satyaṁ paramārthasatyam | anayośca satyayorvibhāgo vistareṇa madhyamakāvatārādavaseyaḥ | tadetatsatyadvayamāśritya buddhānāṁ bhagavatāṁ dharmadeśanā pravartate | evaṁ vyavasthite deśanākrame -
ye'nayorna vijānanti vibhāgaṁ satyayordvayoḥ |
te tattvaṁ na vijānanti gambhīraṁ buddhaśāsane ||9||
atrāha - yadi tarhi paramārtho niṣprapañcasvabhāvaḥ sa evāstu, tatkimanayā aparayā skandhadhātvāyatanāryasatyapratītyasamutpādādideśanayā prayojanamaparamārthayā? atatvaṁ hi parityājyam | yacca parityājyaṁ kiṁ tenopadiṣṭena? ucyate | satyametadevam | kiṁ tu laukikaṁ vyavahāramanabhyupagamya abhidhānābhidheyajñānajñeyādilakṣaṇam, aśakya eva paramārtho deśayitum, adeśitaśca na śakyo'dhigantum, anadhigamya ca paramārthaṁ na śakyaṁ nirvāṇamadhigantumiti pratipādayannāha -
vyavahāramanāśritya paramārtho na deśyate |
paramārthamanāgamya nirvāṇaṁ nādhigamyate ||10||
tasmānnirvāṇādhigamopāyatvādavaśyameva yathāvasthitā saṁvṛtirādāvevābhyupeyā bhājanamiva salilārthineti ||10||
tadevaṁ yaḥ saṁvṛtiparamārthalakṣaṇasatyadvayasya vyavasthāmapākṛtya śūnyatāṁ varṇayati, taṁ tathāvidhaṁ pudgalam -
vināśayati durdṛṣṭā śūnyatā mandamedhasam |
sarpo yathā durgṛhīto vidyā vā duṣprasādhitā ||19||
saṁvṛtisatyaṁ hi ajñānamātrasamutthāpitaṁ niḥsvabhāvaṁ buddhā tasya paramārthalakṣaṇāṁ śūnyatāṁ pratipadyamāno yogī nāntadvaye patati | kiṁ tadāsīdyadidānīṁ nāstītyevaṁ pūrvaṁ bhāvasvabhāvānupalambhāt paścādapi nāstitāṁ na pratipadyate | pratibimbākārāyāśca lokasaṁvṛterabādhanāt karmakarmaphaladharmā dharmādikamapi na bādhate | na cāpi paramārthaṁ bhāvasvabhāvatvena samāropayati | niḥsvabhāvānāmeva padārthānāṁ karmaphalādidarśanāt sasvabhāvanāṁ cādarśanāt ||
yastu evaṁ satyadvayavibhāgamapaśyan śūnyatāṁ saṁskārāṇāṁ paśyati, sa śūnyatāṁ paśyan mumukṣurnāstitāṁ vā saṁskārāṇāṁ parikalpayed, yadi vā śūnyatāṁ kāṁcidbhāvataḥ satīm, tasyāścāśrayārthaṁ bhāvasvabhāvamapi parikalpayet | ubhayathā cāsya durdṛṣṭā śūnyatā niyataṁ vināśayet | kathaṁ kṛtvā ? yadi tāvatsarvamidaṁ śūnyaṁ sarvaṁ nāstīti parikalpayet, tadāsya mithyādṛṣṭirāpadyate | yathoktam -
vināśayati durdṛṣṭo dharmo'yamavipaścitam |
nāstitādṛṣṭisamale yasmādasminnimajjati ||
atha sarvāpavādaṁ kartuṁ necchati, tadā niyatamasya śūnyatāyāḥ pratikṣepa āpadyate - kathaṁ hi nāma amī bhāvāḥ sakalasurāsuranaralokairupalabhyamānā api śūnyā bhaviṣyanti? tasmānna niḥsvabhāvārthaḥ śūnyatārthaḥ, ityevaṁ pratikṣipya saddharmavyasanasaṁvartanīyena pāpakena karmaṇā niyatamapāyānvayāt | yathoktamāryaratnāvalyām -
aparo'pyasya durjñānānmūrkhaḥ paṇḍitamānikaḥ |
pratikṣepavinaṣṭātmā yātyavīcimadhomukhaḥ || iti |
evaṁ tāvadabhāvena gṛhyamāṇā śūnyatā grahītāraṁ vināśayati | athāyaṁ bhāvena śūnyatāṁ parikalpayet, tadāśrayāṇāṁ ca saṁskārāṇāmastitvam, evamapi nirvāṇagāmini mārge vipratipannatvācchūnyatopadeśavihvalo jāyeta | tadevaṁ bhāvarūpeṇāpi śūnyatā gṛhyamāṇā grahītāraṁ vināśayati ||
nanu ca yadupakārakaṁ tadanyathā [kriyamāṇamakāloptamiva bījaṁ na phalāya kalpate, kāloptaṁ ca mahate phalalābhāya jāyate, evameva maṇimantrauṣadhādibhi ] rgṛhyamāṇaḥ [sarpaḥ] mahāntaṁ dhanaskandhamāvahati śiromaṇigrahaṇāt, tena ca vyālagrāhakāṇāṁ jīvikākalpanāt | yathoddeśatiraskāreṇa tu gṛhyamāṇo grahītārameva vināśayati | yathā ca yathopadeśaṁ prasādhitā vidyā sādhakamanugṛhṇāti, upadeśaparibhraṣṭā tu sādhyamānā sādhakameva vināśayati, evamihāpi yathopadeśaṁ śūnyatā mahatī vidyā sādhyamānā gṛhyamāṇā bhāvābhāvādigrāhatiraskāreṇa madhyamayā pratipadā grahītāraṁ parameṇa jātijarāmaraṇādiduḥkhahutāśanaśamanaikarasena nirupadhiśeṣanirvāṇajaladharadhārāvarṣamukhena yojayati | yathopadeśaviśeṣavigamena tu gṛhyamāṇā niyataṁ yathoditena nyāyena grahītārameva vināśayati ||
yataścaivaṁ śūnyatā durgṛhītā grahītāraṁ vināśayati, mandaprajñaiśca aśakyā samyaggrahītum -
ataśca pratyudāvṛttaṁ cittaṁ deśayituṁ muneḥ |
dharmaṁ matvāsya dharmasya mandairduravagāhatām ||12||
yasmādayaṁ śūnyatālakṣaṇo dharmo mandamedhasamalpaprajñaṁ sattvaṁ viparyāsagrahaṇādvināśayati, ata eva asya dharmasya mandairduravagāhatāṁ matvā anuttarāṁ samyaksaṁbodhimabhisaṁbudhya sarvasattvadhātuṁ cāvalokya dharmasya cātigāmbhīryam, saddharmaṁ deśayituṁ cittaṁ pratinivṛttaṁ munerbuddhasya bhagavato mahopāyajñānaviśeṣaśālinaḥ | yathoktaṁ sūtre -
atha bhagavato'cirābhisaṁbuddhasyaitadabhavat - adhigato mayā dharmo gambhīro gambhīrāvabhāso'tarko'tarkāvacaraḥ sūkṣmaḥ paṇḍitavijñavedanīyaḥ | sacettamahaṁ pareṣāmārocayeyam, pare ca me na vibhāvayeyuḥ, sa mama vighātaḥ syāt, klamathaḥ syāt, cetaso'nudayaḥ syāt | yannvahamekākyaraṇye pravivikte dṛṣṭadharmasukhavihāramanuprāpto vihareyam | iti vistaraḥ ||12||
tadevaṁ satyadvayāviparītavyavasthāmavijñāya -
śūnyatāyāmadhilayaṁ yaṁ punaḥ kurute bhavān |
doṣaprasaṅgo nāsmākaṁ sa śūnye nopapadyate ||13||
yo'yaṁ bhavatā mahān doṣaprasaṅgo'smāsu prakṣiptaḥ -
yadi śūnyamidaṁ sarvamudayo nāsti na vyayaḥ |
ityādinā, sa yasmāt satyadvayavyavasthānabhijñena satā śūnyatāṁ śūnyatārthaṁ śūnyatāprayojanaṁ ca yathāvadabuddhā upakṣiptaḥ, so'smākaṁ śūnye śūnyatāvāde nopapadyate | yataśca nopapadyate, ato yaṁ bhavān doṣaprasaṅgaṁ śūnyatāyāmudbhāvayan śūnyatāyāmadhilayamadhikṣepaṁ nirākaraṇaṁ pratikṣepaṁ karoti, so'dhilayo'smākaṁ nopapadyate | abhāvārthaṁ hi śūnyatārthamadhyāropya prasaṅga udbhāvito bhavatā | na ca vayamabhāvārthaṁ śūnyatārthaṁ vyācakṣmahe, kiṁ tarhi pratītyasamutpādārtham | ityato na yuktametat śūnyatādarśanadūṣaṇam ||13||
na ca kevalaṁ yathoktadoṣaprasaṅgo'smatpakṣe nāvatarati, api khalu sarvameva satyādi vyavasthānaṁ sutarāmupapadyate iti pratipādayannāha -
sarvaṁ ca yujyate tasya śūnyatā yasya yujyate |
sarvaṁna yujyate tasya śūnyaṁ yasya na yujyate ||14||
yasya hi sarvabhāvasvabhāvaśūnyateyaṁ yujyate, tasya sarvametad yathopavarṇitaṁ yujyate | kathaṁ kṛtvā? yasmāt pratītyasamutpādaṁ hi vayaṁ śūnyateti vyācakṣmahe -
yaḥ pratyayairjāyati sa hyajāto
na tasya utpādu svabhāvato'sti |
yaḥ pratyayādhīnu sa śūnya ukto
yaḥ śūnyatāṁ jānati so'pramattaḥ ||
iti gāthāvacanāt | "śūnyāḥ sarvadharmā niḥsvabhāvayogena" iti prajñāpāramitābhidhānāt ||
tasmādyasyeyaṁ śūnyatā yujyate rocate kṣamate, tasya pratītyasamutpādo yujyate | yasya pratītyasamutpādo yujyate, tasya catvāryāryasatyāni yujyante | kathaṁ kṛtvā? yasmāt pratītyasamutpannaṁ hi duḥkhaṁ bhavati nāpratītyasamutpannam | tacca niḥsvabhāvatvācchūnyam | sati ca duḥkhe duḥkha samudayo duḥkhanirodho duḥkhanirodhagāminī ca pratipad yujyate | tataśca duḥkhaparijñānaṁ samudayaprahāṇaṁ nirodhasākṣātkaraṇaṁ mārgabhāvanā ca yujyate | sati ca duḥkhādisatyaparijñānādike phalāni yujyante | satsu ca phaleṣu phalasthā yujyante | satsu ca phalastheṣu pratipannakā yujyante | satsu ca pratipannakaphalastheṣu saṁgho yujyate | āryasatyānāṁ ca sadbhāve sati saddharmo'pi yujyate | sati ca saddharme saṁghe ca buddho'pi yujyate | tataśca trīṇyapi ratnāni yujyante | laukikalokottarāśca padārthāḥ sarve viśeṣādhigamā yujyante | dharmādharmaṁ tatphalaṁ sugatidurgatiḥ laukikāśca sarvasaṁvyavahārā yujyante | tadevam -
sarvaṁ ca yujyate tasya śūnyatā yasya yujyate |
yasya sarvabhāvasvabhāvaśūnyatā yujyate, tasya sarvametad yathoditaṁ yujyate, saṁpadyate ityarthaḥ | yasya tu śūnyatā yathoditā na yujyate, tasya pratītyasamutpādābhāvāt sarvaṁ na yujyate | yathā ca na yujyate, tathā vistareṇa pratipādayiṣyati ||14||
tadevamāsmākīne supariśuddhatare sarvavyavasthāsu aviruddhe vyavasthite, atisthūle atyāsanne tadviruddhe ca svakīye pakṣe doṣavati atimogho yathāvadavasthitau guṇadoṣāvapaśyan -
sa tvaṁ doṣānātmanīnānasmāsu paripātayan |
aśvamevābhiruḍhaḥ sannaśvamevāsi vismṛtaḥ ||15||
yathā hi kaścid yamevāśvamārūḍhaḥ, tameva vismṛtaḥ san, tadapahāradoṣeṇa parānupālabhate, evameva bhavān pratītyasamutpādalakṣaṇaśūnyatādarśanāśvamārūḍha eva atyantavikṣepāttamanupalambhamāno'smān parivadati ||15||
ke punaste parasya doṣāḥ, yānanupalabhamānaḥ śūnyatāvādinameva upālabhate iti, tān pratipādayannāha -
svabhāvādyadi bhāvānāṁ sadbhāvamanupaśyasi |
ahetupratyayān bhāvāṁstvamevaṁ sati paśyasi ||16||
yadi tvaṁ svabhāvena vidyamānān bhāvān paśyasi, tadā svabhāvasya hetupratyayanirapekṣatvāt ahetupratyayān avidyamānahetupratyayān padārthān bāhyādhyātmikabhedabhinnān nirhetukān tvamevaṁ sati paśyasi ||16||
sati ca ahetukatvābhyupagame -
kāryaṁ ca kāraṇaṁ caiva kartāraṁ karaṇaṁ kriyām |
utpādaṁ ca nirodhaṁ ca phalaṁ ca pratibādhase ||17||
kathaṁ kṛtvā? yadīha ghaṭaḥ svabhāvato'stīti parikalpayasi, tadā asya svabhāvato vidyamānasya kiṁ mṛdādibhirhetupratyayaiḥ prayojanamiti teṣāmabhāvaḥ syāt | nirhetukaṁ ca kāryaṁ ghaṭākhyaṁ nopapadyate | asati cāsmiṁścakrādikasya karaṇasya, kartuḥ kumbhakārasya ghaṭakaraṇakriyāyāścābhāvā dutpādanirodhayorabhāvaḥ | asatoścotpādanirodhayoḥ kutaḥ phalam? iti sasvabhāvābhyupagame sati sarva metat kāryādikaṁ pratibādhase | tadevaṁ bhavataḥ sasvabhāvābhyupagame sati sarvameva na yujyate ||17||
asmākaṁ tu bhāvasvabhāvaśūnyatāvādināṁ sarvametadupapadyate | kiṁ kāraṇam? yasmādvayam -
yaḥ pratītyasamutpādaḥ śūnyatāṁ tāṁ pracakṣmahe |
sā prajñaptirupādāya pratipatsaiva madhyamā ||18||
yo'yaṁ pratītyasamutpādo hetupratyayānapekṣya aṅkuravijñānādīnāṁ prādurbhāvaḥ, sa svabhāve nānutpādaḥ | yaśca svabhāvenānutpādo bhāvānāṁ sā śūnyatā | yathā bhagavatoktam -
yaḥ pratyatyairjāyati sa hyajāto
na tasya utpādu svabhāvato'sti |
yaḥ pratyayādhīnu sa śūnya ukto
yaḥ śūnyatāṁ jānati so'pramattaḥ || iti |
tathā āryalaṅkāvatāre - " svabhāvānutpattiṁ saṁdhāya mahāmate sarvadharmāḥ śūnyā iti mayā deśitāḥ" || iti vistareṇoktam ||
dvayardhaśatikāyām - "śūnyāḥ sarvadharmā niḥsvabhāvayogena" || iti ||
yā ceyaṁ svabhāvaśūnyatā sā prajñaptirupādāya, saiva śūnyatā upādāya prajñaptiriti vyavasthāpyate | cakrādīnyupādāya rathāṅgāni rathaḥ prajñapyate | tasya yā svāṅgānyupādāya prajñaptiḥ, sā svabhāvenānutpattiḥ, yā ca svabhāvenānutpattiḥ, sā śūnyatā | saiva svabhāvānutpattilakṣaṇā śūnyatā madhyamā pratipaditi vyavasthāpyate | yasya hi svabhāvenānutpattiḥ, tasya astitvābhāvaḥ, svabhāvena cānutpannasya vigamābhāvānnāstitvābhāva iti | ato bhāvābhāvāntadvayarahitatvāt sarvasvabhāvānutpatti lakṣaṇā śūnyatā madhyamā pratipat, madhyamo mārga ityucyate | tadevaṁ pratītyasamutpādasyaivaitā viśeṣa saṁjñāḥ - śūnyatā, upādāya prajñaptiḥ, madhyamā pratipad iti ||18||
vicāryamāṇaśca sarvathā -
apratītya samutpanno dharmaḥ kaścinna vidyate |
yasmāttasmādaśūnyo hi dharmaḥ kaścinna vidyate ||19||
yo hi apratītyasamutpanno dharmaḥ, sa na saṁvidyate | yathoktaṁ śatake -
apratītyāstitā nāsti kadācitkasyacitkkacit |
na kadācitkkacitkaścidvidyate tena śāśvataḥ ||
ākāśādīni kalpyante nityānīti pṛthagjanaiḥ |
laukikenāpi teṣvarthānna paśyanti vicakṣaṇāḥ ||iti |
uktaṁ ca bhagavatā -
pratītya dharmānadhigacchate vidū
na cāntadṛṣṭīya karoti niśrayam |
sahetu sapratyaya dharma jānati
ahetu apratyaya nāsti dharmatā ||
evam -
apratītya samutpanno dharmaḥ kaścinna vidyate |
apratīsamutpannaśca śūnyaḥ | tasmādaśūnyo dharmo nāsti | yata etadevam, ato'smākaṁ sarvadharmāścaśūnyāḥ, na ca paroktadoṣaprasaṅgaḥ ||19||
bhavatastu sasvabhāvavādinaḥ -
yadyaśūnyamidaṁ sarvamudayo nāsti na vyayaḥ |
tadā niyatamudayavyayayorabhāve sati -
caturṇāmāryasatyānāmabhāvaste prasajyate ||20||
kiṁ kāraṇam? yasmāt -
apratītya samutpannaṁ kuto duḥkhaṁ bhaviṣyati |
anityamuktaṁ duḥkhaṁ hi tatsvābhāvye na vidyate ||21||
yaddhi sasvabhāvam, na tatpratītyotpadyate | yacca apratītya samutpannam , na tadanityaṁ bhavati | na hi gaganakusumamavidyamānamanityam | anityaṁ ca duḥkhamuktaṁ bhavagatā - yadanityaṁ tadduḥkhamiti | tathā ca śatakaśāstre -
anityasya dhruvā pīḍā pīḍā yasya na tatsukham |
tasmādanityaṁ yatsarvaṁ duḥkhaṁ taditi jāyate ||iti |
yacca anityaṁ svābhāvye sasvabhāvatve'bhyupagamyamāne bhāvānām, tanna vidyata iti ||21||
evaṁ tāvat sasvabhāvatve sati bhāvānāṁ duḥkhaṁ na yujyate | na ca kevalaṁ duḥkhameva na yujyate, sati sasvabhāvābhyupagame samudayo'pi na yujyate iti pratipādayannāha -
svabhāvato vidyamānaṁ kiṁ punaḥ samudeṣyate |
tasmātsamudayo nāsti śūnyatāṁ pratibādhataḥ ||22|
iha samudetyasmādduḥkhamiti duḥkhasya hetu [taḥ] samudaya ityucyate | tadasya duḥkhasya śūnyatāṁ pratibādhamānasya sasvabhāvaṁ duḥkhamabhyupagacchataḥ tasya punarutpādavaiyarthyāt taddhetukalpanā vaiyarthyameva, ityevaṁ śūnyatāṁ pratibādhamānasya samudayo'pi bhavato na yujyate ||22||
svābhāvikameva duḥkhamabhyupagacchato duḥkhanirodho'pi na yujyate iti pratipādayannāha -
na nirodhaḥ svabhāvena sato duḥkhasya vidyate |
svabhāvaparyavasthānānnirodhaṁ pratibādhase ||23||
yadi hi svabhāvato duḥkhaṁ syāt, tadā svabhāvasyānapāyitvāt kuto'sya nirodhatvamiti? evaṁ svabhāvaparyavasthānāt svabhāvaṁ gṛhītvā pratyavatiṣṭhamāno duḥkhanirodhamapi pratibādhase ||23||
idānīmāryamārgo'pi sasvabhāvavādino yathā nopapadyate tathā pratipādayannāha -
svābhāvye sati mārgasya bhāvanā nopapadyate |
athāsau bhāvyate mārgaḥ svābhāvyaṁ te na vidyate ||24||
yadi hi sasvabhāvā bhāvā bhaveyuḥ, tadā mārgo'pi sasvabhāva eveti kṛtvā abhāvita evāsāvasti | tasya kiṁ punarbhāvanayeti? evam -
svābhāvye sati mārgasya bhāvanā nopapadyate |
atha asya mārgasya bhāvanā abhyupagamyate bhavatā, evaṁ tarhi svabhāvatā āryamārgasya na syāt, kāryatvādityabhiprāyaḥ ||24||
api ca - duḥkhasya nirodhaprāptyarthaṁ samudayasya ca prahāṇārthaṁ bhāvanā mārgasyeṣyate | pūrvoktena tu nyāyena sasvabhāvavādino bhavataḥ -
yadā duḥkhaṁ samudayo nirodhaśca na vidyate |
mārgo duḥkhanirodhatvāt katamaḥ prāpayiṣyati ||25||
nāstyeva asau duḥkhanirodhaḥ, yannirodhānmārgo bhāvitaḥ san prāpayiṣyati | tasmādāryamārgo'pyevaṁ nopapadyata iti | evaṁ sasvabhāvavādinaḥ caturṇāmāryasatyānāmabhāvaḥ prāpnoti ||25||
idānīṁ duḥkhādiparijñānādikamapi yathā parasya na saṁbhavati, tathā pratipādayannāha -
svabhāvenāparijñānaṁ yadi tasya punaḥ katham |
parijñānaṁ nanu kila svabhāvaḥ samavasthitaḥ ||26||
yadi pūrvaṁ duḥkhamaparijñātasvabhāvaṁ tat paścāt parijñāyata iti kalpyate, tadayuktam | kiṁ kāraṇam? yasmānnanu kila svabhāvaḥ samavasthitaḥ | yo hi svabhāvaḥ, sa kila loke samavasthitaḥ, naivānyathātvamāpadyate, vahnerauṣṇyavat | yadā ca svabhāvasyānyathātvaṁ nāsti, tadā pūrvamaparijñāta svabhāvasya duḥkhasya paścādapi parijñānaṁ nopapadyata iti | ato duḥkhaparijñānamapi na saṁbhavati ||26||
yadā caitadduḥkhaparijñānamapi na saṁbhavati, tadā -
prahāṇasākṣātkaraṇe bhāvanā caivameva te |
parijñāvanna yujyante catvāryapi phalāni ca ||27||
yadetat samudayasya prahāṇaṁ nirodhasya ca sākṣātkaraṇam, te ete dve prahāṇasākṣātkaraṇe yā ca mārgasya bhāvanā, eṣāpi | evameva te duḥkhaparijñānāsaṁbhavānna yujyante | samudayasya svabhāvenāprahīṇasya svabhāvasyānapāyitvāt paścādapi prahāṇaṁ nopapadyate | evaṁ bhāvanāsākṣātkaraṇe'pi yojyam | na ca kevalaṁ parijñānādikameva na saṁbhavati sasvabhāvavāde, api ca -
parijñāvanna yujyante catvāryapi phalāni ca |
yathā svabhāvenāparijñātasya duḥkhasya parijñānaṁ na yuktam, evaṁ svabhāvenāvidyamānasya pūrvaṁ srotaāpattiphalasya paścādastitvaṁ na saṁbhavati | yathā srotaāpattiphalasya, evaṁ sakṛdāgāmyanā gāmyarhatphalānāmabhāvo veditavyaḥ||27||
na ca kevalametāni phalāni parijñāvanna yujyante, kiṁ tarhi adhigamo'pyeṣāṁ na yujyata iti pratipādayannāha -
svabhāvenānadhigataṁ yatphalaṁ tatpunaḥ katham |
śakyaṁ samadhigantuṁ syātsvabhāvaṁ parigṛhṇataḥ ||28||
svabhāvasyāvijahanaprakṛtikatvādbhāvasvabhāvavādamabhyupagacchataḥ pūrvamanadhigatasvabhāvānāṁ paścādapyadhigamo nopapadyate ||28||
tataśca -
phalābhāve phalasthā no na santi pratipannakāḥ |
saṁgho nāsti na cetsanti te'ṣṭau puruṣapudgalāḥ ||29||
abhāvāccāryasatyānāṁ saddharmo'pi na vidyate |
dharme cāsati saṁghe ca kathaṁ buddho bhaviṣyati ||30||
anayośca ślokayoḥ pūrvavadevārtho veditavyaḥ ||29-30||
api ca - sasvabhāvābhyupagame sati -
apratītyāpi bodhiṁ ca tava buddhaḥ prasajyate |
apratītyāpi buddhaṁ ca tava bodhiḥ prasajyate ||31||
yadi hi svabhāvato buddho nāma kaścid bhāvaḥ syāt, sa bodhiṁ sarvajñajñānamapratītyāpi anapekṣyāpi syāt |
akṛtrimaḥ svabhāvo hi nirapekṣaḥ paratra ca |
iti vacanāt | tathā vināpi buddhena bodhiḥ syāt, anapekṣyāpi buddhaṁ nirāśrayā bodhiḥ syāt ||31||
kiṁ cānyat -
yaścābuddhaḥ svabhāvena sa bodhāya ghaṭannapi |
na bodhisattvacaryāyāṁ bodhiṁ te'dhigamiṣyati ||32||
iha hi buddhatvātpūrvamabuddhasvabhāvasya sataḥ pudgalasya satyāmapi bodhisattvacaryāyāṁ bodhyarthaṁ ghaṭamānasyāpi naiva bodhiḥ syāt, abuddhasvabhāvasya vyāvartayitumaśakyatvāt ||32||
kiṁ cānyat -
na ca dharmamadharmaṁ vā kaścijjātu kariṣyati |
kimaśūnyasya kartavyaṁ svabhāvaḥ kriyate na hi ||33||
sati hi svabhāvavādābhyupagame dharmādharmayoḥ karaṇaṁ nopapadyate | kiṁ hi aśūnyasya kartavyam? na hi svabhāvasyāśūnyasya kāraṇamupapadyate vidyamānatvāt ||33||
kiṁ cānyat -
vinā dharmamadharmaṁ ca phalaṁ hi tava vidyate |
dharmādharmanimittaṁ ca phalaṁ tava na vidyate ||34||
yadetaddharmādharmanimittakamiṣṭāniṣṭaphalam, yadi tat svabhāvato'sti, tad vināpi dharmādharmābhyāṁ syāt | yadā ca vinā dharmādharmaṁ phalaṁ tavāsti, tadā dharmādharmajaṁ phalaṁ tava na saṁbhavati | dharmādharmopārjanavaiyarthyaṁ syāt,
dharmādharmanimittaṁ ca phalaṁ tava na vidyate | iti |
atha dharmādharmanimittakaṁ phalaṁ bhavatīti parikalpyate, na tarhi tatphalamaśūnyamiti pratipādayannāha -
dharmādharmanimittaṁ vā yadi te vidyate phalam |
dharmādharmasamutpannamaśūnyaṁ te kathaṁ phalam ||35||
śūnyamevaitat, pratītyasamutpannatvāt, pratibimbavat, ityabhiprāyaḥ ||35||
api ca | sarva eva hyete ' gaccha, kuru, paca, paṭha, tiṣṭha' ityevamādayo laukikā vyavahārāḥ pratītyasamutpannāḥ | tān yadi sasvabhāvānicchati bhavān, tadā bhavatā pratītyasamutpādo bādhito bhavati |tadbādhanācca sarva eva laukikā vyavahārā bādhitā bhavantīti pratipādayannāha -
sarvasaṁvyavahārāṁśca laukikān pratibādhase |
yatpratītyasamutpādaśūnyatāṁ pratibādhase ||36||
yacchabdaḥ kriyāviśeṣaṇam | yadbādhase ityanena saṁbadhyate ||36||
kiṁ cānyat -
na kartavyaṁ bhavetkiṁcidanārabdhā bhavetkriyā |
kārakaḥ syādakurvāṇaḥ śūnyatāṁ pratibādhataḥ ||37||
yadi hi svarūpaśūnyāḥ padārthā na bhaveyuḥ, sasvabhāvā eva bhaveyuḥ, tadā svabhāvasya vidyamānatvānna kenacit kasyacit kiṁcit kartavyaṁ syāt | na hi nabhaso'nāvaraṇatvaṁ kenacit kriyate | akriyamāṇā ca kriyā syāt | kriyāṁ cākurvāṇasya kārakatvaṁ syāt | na caitadevamiti | tasmānnāśūnyāḥ padārthāḥ ||37||
kiṁ cānyat -
ajātamaniruddhaṁ ca kūṭasthaṁ ca bhaviṣyati |
vicitrābhiravasthābhiḥ svabhāve rahitaṁ jagat ||38||
[ vicitrābhiravasthāmiḥ svabhāvaracitaṁ svabhāvenaiva racitamapratītyasamutpannaṁ jagat svabhāva śūnyavādinām | ] svabhāvenaiva yadi bhāvāḥ [sasvabhāvāḥ] syuḥ, tadā svabhāvasyākṛtrimatvādavyā vartanatvācca sarvamidaṁ jagadajātamaniruddhaṁ ca syāt | ajātāniruddhatvājjagat kūṭasthaṁ syāt | hetupratyayānapekṣaṁ vicitrābhiravasthābhī rahitamapratītyasamutpannaṁ jagadaśūnyavādināṁ syāt | yathoktaṁ pitāputrasamāgame -
syādyadi kiṁcidaśūnyaṁ na vadejjinu tasya vyākaraṇam |
tathāhi sthitaṁ tat svake svake bhāve |
kūṭasthamavikāraṁ na tasya vṛddhirna parihāṇiḥ || iti ||
tathā āryahastikakṣyasūtre -
yadi koci dharmāṇa bhavetsvabhāvaḥ
tatraiva gaccheya jinaḥ saśrāvakaḥ |
kūṭasthadharmāṇa siyā na nirvṛtī
na niṣprapañco bhavi jātu paṇḍitaḥ ||iti ||38||
na ca kevalaṁ sasvabhāvavādābhyupagame laukikā eva vyavahārā nopapadyante, api ca lokottarā eva [api?] nopapadyante iti pratipādayannāha -
asaṁprāptasya ca prāptirduḥkhaparyantakarma ca |
sarvakleśaprahāṇaṁ ca yadyaśūnyaṁ na vidyate ||39||
yadi hi aśūnyaṁ sasvabhāvaṁ sarvametat syāt, tadā yadasaṁprāptaṁ tadasaṁprāptameva, iti asaṁprāptasya ca phalasya prāptirna syāt | tadā duḥkhaparyantakāraṇaṁ ca pūrvaṁ nābhūditi sāṁpratamapi na syāt | sarveṣāṁ ca kleśānāṁ pūrvaṁ prahāṇaṁ nābhūditi paścādapi prahāṇaṁ na syāt ||39||
tadevaṁ yasmāt sasvabhāvavādābhyupagame sati sarvametanna yujyate, ataḥ -
yaḥ pratītyasamutpādaṁ paśyatīdaṁ sa paśyati |
duḥkhaṁ samudayaṁ caiva nirodhaṁ mārgameva ca ||40||
yo hi sarvadharmapratītyasamutpādalakṣaṇāṁ svabhāvaśūnyatāṁ samyak paśyati, sa catvāri āryasatyāni paśyati yathābhūtāni tattvataḥ |
yathoktamāryamañjuśrīparipṛcchāyām -
yena mañjuśrīranutpādaḥ sarvadharmāṇāṁ dṛṣṭaḥ, tena duḥkhaṁ parijñātam | yena nāstitā sarvadharmāṇāṁ dṛṣṭā, tasya samudayaḥ prahīṇaḥ | yena atyantaparinirvṛtāḥ sarvadharmā dṛṣṭāḥ, tena nirodhaḥ sākṣātkṛtaḥ | yena mañjuśrīrabhāvaḥ sarvadharmāṇāṁ dṛṣṭaḥ, tena mārgo bhāvitaḥ || iti vistaraḥ ||
uktaṁ ca āryadhyāyitamuṣṭisūtre -
atha khalu bhagavān mañjuśriyaṁ kumārabhūtametadavocat - caturṇā mañjuśrīrāryasatyānāṁ yathābhūtādarśanāccaturbhirviparyāsairviparyastacittāḥ sattvā evabhimamabhūtaṁ saṁsāraṁ nātikrāmanti | evamukte mañjuśrīḥ kumārabhūto bhagavantametadavocat - deśayatu bhagavān kasyopalambhataḥ sattvāḥ saṁsāraṁ nātikrāmanti? bhagavānāha - ātmātmīyopalambhato mañjuśrīḥ sattvāḥ saṁsāraṁ nātikrāmanti | tat kasya hetoḥ? yo hi mañjuśrīrātmānaṁ paraṁ ca samanupaśyati, tasya karmābhisaṁskārā bhavanti | bālo mañjuśrīraśrutavān pṛthagjano'tyantaparinirvṛtān sarvadharmānaprajānānaḥ ātmānaṁ paraṁ ca upalabhate, upalabhya abhiniviśate, abhiniviṣṭaḥ san rajyate duṣyate muhyate | sa rakto duṣṭo mūḍhaḥ san trividhaṁ karma abhisaṁskaroti kāyena vācā manasā | saḥ asatsamāropeṇa vikalpayati - ahaṁ raktaḥ, ahaṁ duṣṭaḥ , ahaṁ mūḍhaḥ iti | tasya tathāgataśāsane pravrajitasya evaṁ bhavati - ahaṁ śīlavān, ahaṁ brahmacārī, saṁsāraṁ samatikrāmiṣyāmi, ahaṁ nirvāṇamanuprāpsyāmi, ahaṁ duḥkhebhyo mokṣyāmi | sa kalpayati - ime dharmāḥ kuśalāḥ, ime dharmā akuśalā iti , ime dharmāḥ prahātavyāḥ, ime dharmāḥ sākṣātkartavyāḥ, duḥkhaṁ parijñātavyam, samudayaḥ prahātavyaḥ , nirodhaḥ sākṣātkartavyaḥ, mārgo bhāvayitavyaḥ | sa kalpayati anityāḥ sarvasaṁskārāḥ, ādīptāḥ sarvasaṁskārāḥ | yannvahaṁ sarvasaṁskārebhyaḥ palāyeyam | tasyaiva mavekṣamāṇasya utpadyate nirvitsahagato manasikāraḥ animittapurogataḥ | tasyaivaṁ bhavati - eṣā sā duḥkhaparijñā, yeyameṣāṁ dharmāṇāṁ parijñā | tasyaivaṁ bhavati - yannvahaṁ samudayaṁ prajaheyam | sa sarvadharmebhya artīyate jehrīyate vitarati vijugupsate uttrasyati saṁtrasyati saṁtrāsamāpadyate | tasyaivaṁ bhavati - iyameṣāṁ dharmāṇāṁ sākṣātkriyā, idaṁ samudayaprahāṇam, yadidamebhyo dharmebhyo'rtīyanā | tasyaivaṁ bhavati - nirodhaḥ sākṣātkartavyaḥ | samudayaṁ kalpayitvā nirodhaṁ saṁjānāti | tasyaivaṁ bhavati - eṣā sā nirodhasākṣātkriyā | tasyaivaṁ bhavati - yannūnamahaṁ mārgaṁ bhāvayeyam | sa eko rahogatastān dharmān manasi kurvan śamathaṁ pratilabhate | tasya tena nirvitsahagatena manasikāreṇa śamatha utpadyate | tasya sarvadharmeṣu cittaṁ na pralīyate prativahati pratyudāvartate | tebhyaścārtīyate jehrīyate, anabhinandanācittaṁ samutpadyate | tasyaivaṁ bhavati - mukto'smi sarvaduḥkhebhyaḥ, na mama bhūyaḥ uttariṁ kiṁcitkaraṇīyam, arhannasmītyātmānaṁ saṁjānāti | sa maraṇakālasamaye utpattimātmano deveṣu paśyati | tasya kāṅkṣā vicikitsā ca bhavati buddhabodhau | sa vicikitsāmāpatitaḥ kālagato mahānirayeṣu prapatati | tatkasya hetoḥ? yathāpīdamanutpannān sarvadharmān vikalpayitvā tathāgate vicikitsāṁ vimatimutpādayati ||
atha khalu mañjuśrīḥ kumārabhūto bhagavantametadavocat - kathaṁ punarbhagavan catvāri ārya satyāni draṣṭavyāni? bhagavānāha - yena mañjuśrīranutpannāḥ sarvadharmā dṛṣṭāḥ, tena duḥkhaṁ parijñātam | yena asamutthitāḥ sarvadharmā dṛṣṭāḥ, tasya samudayaḥ prahīṇaḥ | yena atyantaparinirvṛtāḥ sarvadharmā dṛṣṭāḥ, tena nirodhaḥ sākṣātkṛtaḥ | yena atyantaśūnyāḥ sarvadharmā dṛṣṭāḥ, tena mārgo bhāvitaḥ | yena mañjuśrīrevaṁ catvāri āryasatyāni dṛṣṭāni, sa na kalpayati - ime dharmāḥ kuśalāḥ, ime dharmā akuśalāḥ, ime dharmāḥ prahātavyāḥ, ime dharmāḥ sākṣātkartavyāḥ, duḥkhaṁ parijñātavyam, samudayaḥ prahātavyaḥ, nirodhaḥ sākṣātkartavyaḥ, mārgo bhāvayitavyaḥ iti | tat kasya hetoḥ? tathāhi sa taṁ dharmaṁ na samanupaśyati nopalabhate yaṁ parikalpayet | bālapṛthagjanāstvetān dharmān kalpayanto rajyanti ca dviṣyanti ca muhyanti ca | sa na kaṁciddharmamāvyūhati nirvyūhati | tasyaivamanāvyūhato'nirvyūhatastraidhātuke cittaṁ na sajjati | ajātaṁ sarvatraidhātukaṁ samanupaśyati māyopamaṁ svapnopamaṁ pratiśrutkopamam || evaṁsvabhāvān sarvadharmān paśyan anunayapratidhāpagato bhavati sarvasattveṣu | tat kasya hetoḥ? tathāhi sa tān dharmān nopalabhate yatrānunīyeta vā pratihanyeta vā | sa ākāśasamena cittena buddhamapi na samanupaśyati, dharmamapi na samanupaśyati, saṁdhamapi na samanupaśyati | sarvadharmān śūnyāniti samanupaśyan na kkaciddharme vicikitsāmutpādayati | avicikitsan nirupādāno bhavati | nirupādāno'nupādāya parinirvātīti vistaraḥ ||40||
ityācāryacandrakīrtipādoparacitāyāṁ prasannapadāyāṁ madhyamakavṛttau
āryasatyaparīkṣā nāma caturviṁśatitamaṁ prakaraṇam ||
Links:
[1] http://dsbc.uwest.edu/node/6109