The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
6 vyākaraṇaparivartaḥ|
atha khalu bhagavānimā gāthā bhāṣitvā sarvāvantaṁ bhikṣusaṁghamāmantrayate sma-ārocayāmi vo bhikṣavaḥ, prativedayāmi| ayaṁ mama śrāvakaḥ kāśyapo bhikṣustriṁśato buddhakoṭīsahasrāṇāmantike satkāraṁ kariṣyati, gurukāraṁ mānanāṁ pūjanāmarcanāmapacāyanāṁ kariṣyati, teṣāṁ ca buddhānāṁ bhagavatāṁ saddharmaṁ dhārayiṣyati| sa paścime samucchraye avabhāsaprāptāyāṁ lokadhātau mahāvyūhe kalpe raśmiprabhāso nāma tathāgato'rhan samyaksaṁbuddho loke bhaviṣyati vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| dvādaśa cāsyāntarakalpānāyuṣpramāṇaṁ bhaviṣyati| viṁśatiṁ cāsyāntarakalpān saddharmaḥ sthāsyati| viṁśatimevāntarakalpān saddharmapratirūpakaḥ sthāsyati| taccāsya buddhakṣetraṁ śuddhaṁ bhaviṣyati śuci apagatapāṣāṇaśarkarakaṭhalyamapagataśvabhraprapātamapagatasyandanikāgūtholigallaṁ samaṁ ramaṇīyaṁ prāsādikaṁ darśanīyaṁ vaiḍūryamayaṁ ratnavṛkṣapratimaṇḍitaṁ suvarṇasūtrāṣṭāpadanibaddhaṁ puṣpābhikīrṇam| bahūni ca tatra bodhisattvaśatasahasrāṇyutpatsyante| aprameyāṇi ca tatra śrāvakakoṭīnayutaśatasahasrāṇi bhaviṣyanti| na ca tatra māraḥ pāpīyānavatāraṁ lapsyate, na ca māraparṣat prajñāsyate| bhaviṣyanti tatra khalu punarmāraśca māraparṣadaśca| api tu khalu punastatra lokadhātau tasyaiva bhagavato raśmiprabhāsasya tathāgatasya śāsane saddharmaparigrahāyābhiyuktā bhaviṣyanti||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—
paśyāmyahaṁ bhikṣava buddhacakṣuṣā
sthaviro hyayaṁ kāśyapa buddha bheṣyati|
anāgate'dhvāni asaṁkhyakalpe
kṛtvāna pūjāṁ dvipadottamānām||1||
triṁśatsahasrāḥ paripūrṇakoṭyo
jinānayaṁ drakṣyati kāśyapo hyayam|
cariṣyatī tatra ca brahmacaryaṁ
bauddhasya jñānasya kṛtena bhikṣavaḥ||2||
kṛtvāna pūjāṁ dvipadottamānāṁ
samudāniya jñānamidaṁ anuttaram|
sa paścime cocchrayi lokanātho
bhaviṣyate apratimo maharṣiḥ||3||
kṣetraṁ ca tasya pravaraṁ bhaviṣyati
vicitra śuddhaṁ śubha darśanīyam|
manojñarūpaṁ sada premaṇīyaṁ
suvarṇasūtraiḥ samalaṁkṛtaṁ ca||4||
ratnāmayā vṛkṣa tahiṁ vicitrā
aṣṭāpadasmiṁ tahi ekameke|
manojñagandhaṁ ca vimuñcamānā
bheṣyanti kṣetrasmi imasmi bhikṣo||5||
puṣpaprakāraiḥ samalaṁkṛtaṁ ca
vicitrapuṣpairupaśobhitaṁ ca|
śvabhraprapātā na ca tatra santi
samaṁ śivaṁ bheṣyati darśanīyam||6||
tahi bodhisattvāna sahasrakoṭyaḥ
sudāntacittāna maharddhikānām|
vaipulyasūtrāntadharāṇa tāyināṁ
bahū bhaviṣyanti sahasra neke||7||
anāsravā antimadehadhāriṇo
bheṣyanti ye śrāvaka dharmarājñaḥ|
pramāṇu teṣāṁ na kadāci vidyate
divyena jñānena gaṇitva kalpān||8||
so dvādaśa antarakalpa sthāsyati
saddharma viṁśāntarakalpa sthāsyati|
pratirūpakaścāntarakalpa viṁśatiṁ
raśmiprabhāsasya viyūha bheṣyati||9||
atha khalvāyuṣmān mahāmaudgalyāyanaḥ sthavira āyuṣmāṁśca subhūtirāyuṣmāṁśca mahākātyāyanaḥ pravepamānaiḥ kāyairbhagavantamanimiṣairnetrairvyavalokayanti sma| tasyāṁ ca velāyāṁ pṛthak pṛthaṅamanaḥsaṁgītyā imā gāthā abhāṣanta—
arhanta he mahāvīra śākyasiṁha narottama|
asmākamanukampāya buddhaśabdamudīraya||10||
avaśyamavasaraṁ jñātvā asmākaṁ pi narottama|
amṛteneva siñcitvā vyākuruṣva vibhojana||11||
durbhikṣādāgataḥ kaścinnaro labdhvā subhojanam|
pratīkṣa bhūya ucyeta hastaprāptasmi bhojane||12||
evamevotsukā asmo hīnayānaṁ vicintaya|
duṣkālabhuktasattvā vā buddhajñānaṁ labhāmahe||13||
na tāvadasmān saṁbuddho vyākaroti mahāmuniḥ|
yathā hastasmi prakṣiptaṁ na tadbhuñjīta bhojanam||14||
evaṁ ca utsukā vīra śrutvā ghoṣamanuttaram|
vyākṛtā yada bheṣyāmastadā bheṣyāma nirvṛtāḥ||15||
vyākarohi mahāvīra hitaiṣī anukampakaḥ|
api dāridryacittānāṁ bhavedanto mahāmune||16||
atha khalu bhagavāṁsteṣā mahāśrāvakāṇāṁ sthavirāṇāmimamevaṁrūpaṁ cetasaiva cetaḥparivitarkamājñāya punarapi sarvāvantaṁ bhikṣusaṁghamāmantrayate sma-ayaṁ me bhikṣavo mahāśrāvakaḥ sthaviraḥ subhūtistriṁśata eva buddhakoṭīnayutaśatasahasrāṇāṁ satkāraṁ kariṣyati, gurukāraṁ mānanāṁ pūjanāmarcanāmapacāyanāṁ kariṣyati| tatra ca brahmacaryaṁ cariṣyati, bodhiṁ ca samudānayiṣyati| evaṁrūpāṁścādhikārān kṛtvā paścime samucchraye śaśiketurnāma tathāgato'rhan samyaksaṁbuddho loke bhaviṣyati vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| ratnasaṁbhavaṁ ca nāmāsya tad buddhakṣetraṁ bhaviṣyati| ratnāvabhāsaśca nāma sa kalpo bhaviṣyati| samaṁ ca tad buddhakṣetraṁ bhaviṣyati, ramaṇīyaṁ sphaṭikamayaṁ ratnavṛkṣavicitritamapagataśvabhraprapātamapagatagūtholigallaṁ manojñaṁ puṣpābhikīrṇam| kūṭāgāraparibhogeṣu cātra puruṣā vāsaṁ kalpayiṣyanti| bahavaścāsya śrāvakā bhaviṣyantyaparimāṇāḥ, yeṣāṁ na śakyaṁ gaṇanayā paryanto'dhigantum| bahūni cātra bodhisattvakoṭīnayutaśatasahasrāṇi bhaviṣyanti| tasya ca bhagavato dvādaśāntarakalpānāyuṣpramāṇaṁ bhaviṣyati| viṁśatiṁ cāntarakalpān saddharmaḥ sthāsyati| viṁśatimevāntarakalpān saddharmapratirūpakaḥ sthāsyati| sa ca bhagavān vaihāyasamantarīkṣe sthitvā abhīkṣṇaṁ dharmaṁ deśayiṣyati, bahūni ca bodhisattvaśatasahasrāṇi bahūni ca śrāvakaśatasahasrāṇi vineṣyati||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—
ārocayāmi ahamadya bhikṣavaḥ
prativedayāmyadya mamā śṛṇotha|
sthaviraḥ subhūtirmama śrāvako'yaṁ
bhaviṣyate buddha anāgate'dhvani||17||
buddhāṁśca paśyitva mahānubhāvān
triṁśacca pūrṇānayutāna koṭīḥ|
cariṣyate carya tadānulomikī-
mimasya jñānasya kṛtena caiṣaḥ||18||
sa paścime vīra samucchrayasmin
dvātriṁśatīlakṣaṇarūpadhārī|
suvarṇayūpapratimo maharṣi-
rbhaviṣyate lokahitānukampī||19||
sudarśanīyaṁ ca sukṣetra bheṣyati
iṣṭaṁ manojñaṁ ca mahājanasya|
vihariṣyate yatra sa lokabandhu-
stāritva prāṇīnayutāna koṭīḥ||20||
bahubodhisattvātra mahānubhāvā
avivartyacakrasya pravartitāraḥ|
tīkṣṇendriyāstasya jinasya śāsane
ye śobhayiṣyanti ta buddhakṣetram||21||
bahuśrāvakāstasya na saṁkhya teṣāṁ
pramāṇu naivāsti kadāci teṣām|
ṣaḍabhijña traividya maharddhikāśca
aṣṭāvimokṣeṣu pratiṣṭhitāśca||22||
acintiyaṁ ṛddhibalaṁ ca bheṣyati
prakāśayantasyimamagrabodhim|
devā manuṣyā yatha gaṅgavālikā
bheṣyanti tasyo satataṁ kṛtāñjalī||23||
so dvādaśo antarakalpa sthāsyapi
saddharmu viṁśāntarakalpa sthāsyati|
pratirūpako viṁśatimeva sthāsyati|
kalpāntarāṇi dvipadottamasya||24||
atha khalu bhagavān punareva sarvāvantaṁ bhikṣusaṁghamāmantrayate sma-ārocayāmi vo bhikṣayaḥ, prativedayāmi| ayaṁ mama śrāvakaḥ sthaviro mahākātyāyano'ṣṭānāṁ buddhakoṭīśatasahasrāṇāmantike satkāraṁ kariṣyati, gurukāraṁ mānanāṁ pūjanāmarcanāmapacāyanāṁ kariṣyati| parinirvṛtānāṁ ca teṣāṁ tathāgatānāṁ stūpān kariṣyati yojanasahasraṁ samucchrayeṇa pañcāśad yojanāni pariṇāhena saptānāṁ ratnānām| tadyathā suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya lohitamukteraśmargabhasya musāragalvasya saptamasya ratnasya| teṣāṁ ca stūpānāṁ pūjāṁ kariṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiśca| tataśca bhūyaḥ pareṇa paratareṇa punarviśatīnāṁ buddhakoṭīnāmantike evarūpameva satkāraṁ kariṣyati, gurukāraṁ mānanāṁ pūjanāmarcanāmapacāyanāṁ kariṣyati| sa paścime samucchraye paścime ātmabhāvapratilambhe jāmbūnadaprabhāso nāma tathāgato'rhan samyaksaṁbuddho loke bhaviṣyati vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavan| pariśuddhaṁ cāsya buddhakṣetraṁ bhaviṣyati samaṁ ramaṇīyaṁ prāsādikaṁ darśanīyaṁ sphaṭikamayaṁ ratnavṛkṣābhivicitritaṁ suvarṇasūtrācchoḍitaṁ puṣpasaṁstarasaṁstṛtamapagatanirayatiryagyoniyamalokāsurakāyaṁ bahunaradevapratipūrṇaṁ bahuśrāvakaśatasahasropaśobhitaṁ bahubodhisattvaśatasahasrālaṁkṛtam| dvādaśa cāsya antarakalpānāyuṣpramāṇaṁ bhaviṣyati| viṁśatiṁ cāsya antarakalpān saddharmaḥ sthāsyati| viṁśatimevāntarakalpān saddharmapratirūpakaḥ sthāsyati||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—
śṛṇotha me bhikṣava adya sarve
udāharantasya girāmananyathām|
kātyāyanaḥ sthaviru ayaṁ mi śrāvakaḥ
kariṣyate pūja vināyakānām||25||
satkāru teṣāṁ ca bahuprakāraṁ
bahūvidhaṁ lokavināyakānām|
stūpāṁśca kārāpayi nirvṛtānāṁ
puṣpehi gandhehi ca pūjayiṣyati||26||
labhitva so paścimakaṁ samucchrayaṁ
pariśuddhakṣetrasmi jino bhaviṣyati|
paripūrayitvā imameva jñānaṁ
deśeṣyate prāṇisahasrakoṭinām||27||
sa satkṛto loki sadevakasmin
prabhākaro buddha vibhurbhaviṣyati|
jāmbūnadābhāsu sa cāpi nāmnā
saṁtārako devamanuṣyakoṭinām||28||
bahubodhisattvāstatha śrāvakāśca
amitā asaṁkhyā pi ca tatra kṣetre|
upaśobhayiṣyanti ti buddhaśāsanaṁ
bhavaprahīṇā vibhavāśca sarve||29||
atha khalu bhagavān punareva sarvāvantaṁ bhikṣusaṁghamāmantrayate sma-ārocayāmi vo bhikṣavaḥ, prativedayāmi| ayaṁ mama śrāvakaḥ sthaviro mahāmaudgalyāyano'ṣṭāviṁśatibuddhasahasrāṇyārāgayiṣyati, teṣāṁ ca buddhānāṁ bhagavatāṁ vividhaṁ satkāraṁ kariṣyati, gurukāraṁ mānanāṁ pūjanāmarcanāmapacāyanāṁ kariṣyati| parinirvṛtānāṁ ca teṣāṁ buddhānāṁ bhagavatāṁ stūpān kārayiṣyati saptaratnamayān| tadyathā suvarṇasya rūpyasya vaidūryasya sphaṭikasya lohitamukteraśmagarbhasya musāragalvasya| yojanasahasraṁ samucchrayeṇa pañcayojanaśatāni pariṇāhena| teṣāṁ ca stūpānāṁ vividhāṁ pūjāṁ kariṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiḥ|
tataśca bhūyaḥ pareṇa paratareṇa viṁśaterbuddhakoṭīśatasahasrāṇāmevaṁrūpameva satkāraṁ kariṣyati, gurukāraṁ mānanāṁ pūjanāmarcanāmapacāyanāṁ kariṣyati| paścime ca ātmabhāvapratilambhe tamālapatracandanagandho nāma tathāgato'rhan samyaksaṁbuddho loke bhaviṣyati vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| manobhirāmaṁ ca nāmāsya tadbuddhakṣetraṁ bhaviṣyati| ratiprapūrṇaśca nāma sa kalpo bhaviṣyati| pariśuddhaṁ cāsya tadbuddhakṣetraṁ bhaviṣyati, samaṁ ramaṇīyaṁ prāsādikaṁ sudarśanīyaṁ sphaṭikamayaṁ ratnavṛkṣābhivicitritaṁ muktakusumābhikīrṇaṁ bahunaradevapratipūrṇamṛṣiśatasahasraniṣevitaṁ yaduta śrāvakaiśca bodhisattvaiśca| caturviśatiṁ cāsya antarakalpānāyuṣpramāṇaṁ bhaviṣyati| catvāriṁśacca antarakalpān saddharmaḥ sthāsyati| catvāriṁśadeva antarakalpān saddharmapratirūpakaḥ sthāsyati||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—
maudgalyagotro mama śrāvako'yaṁ
jahitva mānuṣyakamātmabhāvam|
viṁśatsahasrāṇi jināna tāyinā-
manyāṁśca aṣṭau virajāna drakṣyati||30||
cariṣyate tatra ca brahmacaryaṁ
bauddhaṁ imaṁ jñāna gaveṣamāṇaḥ|
satkāru teṣāṁ dvipadottamānāṁ
vividhaṁ tadā kāhi vināyakānām||31||
saddharmu teṣāṁ vipulaṁ praṇītaṁ
dhāretva kalpāna sahasrakoṭyaḥ|
pūjāṁ ca stūpeṣu kariṣyate tadā
parinirvṛtānāṁ sugatāna teṣām||32||
ratnāmayān stūpa savaijayantān
kariṣyate teṣa jinottamānām|
puṣpehi gandhehi ca pūjayanto
vādyehi vā lokahitānukampinām||33||
tatpaścime caiva samucchrayasmin
priyadarśane tatra manojñakṣetre|
bhaviṣyate lokahitānukampī
tamālapatracandanagandha nāmnā||34||
caturviśapūrṇāntarakalpa tasya
āyuṣpramāṇaṁ sugatasya bheṣyati|
prakāśayantasyima buddhanetrīṁ
manujeṣu deveṣu ca nityakālam||35||
bahuśrāvakātasya jinasya tatra
koṭī sahasrā yatha gaṅgavālikāḥ|
ṣaḍabhijña traividya maharddhikāśca
abhijñaprāptāḥ sugatasya śāsane||36||
avaivartikāśco bahubodhisattvā
ārabdhavīryāḥ sada saṁprajānāḥ|
abhiyuktarūpāḥ sugatasya śāsane
teṣāṁ sahasrāṇi bahūni tatra||37||
parinirvṛtasyāpi jinasya tasya
saddharmu saṁsthāsyati tasmi kāle|
viṁśacca viṁśāntarakalpa pūrṇā
etatpramāṇaṁ pratirūpakasya||38||
maharddhikāḥ pañca mi śrāvakā ye
nirdiṣṭa ye te maya agrabodhaye|
anāgate'dhvāni jināḥ svayaṁbhuva-
steṣāṁ ca caryāṁ śṛṇuthā mamāntikāt||39||
ityāryasaddharmapuṇḍarīke dharmaparyāye vyākaraṇaparivarto nāma ṣaṣṭhaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4287