The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
bodhipaṭalam
tatra bodhiḥ katamā| samāsato dvividhañca prahāṇaṁ dvividhañca jñānaṁ bodhirityucyate|
tatra dvividhaṁ prahāṇaṁ-kleśāvaraṇaprahāṇaṁ jñeyāvaraṇaprahāṇañca| dvividhaṁ punarjñānaṁ yat kleśāvaraṇaprahāṇācca nirmalaṁ sarvakleśaniranubandhajñānam| jñeyāvaraṇaprahāṇācca yatsarvasmin jñeye'pratihatamanāvaraṇaṁ jñānam|
aparaḥ paryāyaḥ| śuddhajñānaṁ sarvajñānamasaṅgajñānañca| sarvakleśavāsanāsamuddhātaścākliṣṭāyāścāvidyāyāḥ niḥśeṣaprahāṇamanuttarā samyaksaṁbodhirityucyate| tatra savāsanānāṁ sarvakleśānāṁ sarvataścātyantañca prahāṇādyad jñānaṁ tacchuddhamityucyate| sarvadhātuṣu sarvavastuṣu sarvaprakāreṣu sarvakāleṣu yadjñānamavyāhataṁ pravartate tatsarvajñānamityucyate| tatra dvau vā dhātū| lokadhātuḥ sattvadhātuśca| tatra dvividhaṁ vastu| saṁskṛtamasaṁskṛtañca| tasyaiva ca saṁkṛtāsaṁskṛtasya vastuno'pramāṇaḥ prakārabhedaḥ svalakṣaṇottarajātiprabhedena sāmānyalakṣaṇaprabhedena hetuphalaprabhedena dhātugatikuśalākuśalāvyākṛtādiprabhedena| tatra kālastrividhaḥ| atīto'nāgataḥ pratyutpannaśca| ityetatsarvadhātukaṁ sarvavastukaṁ sarvaprakāraṁ sarvakālaṁ jñānaṁ sarvajñānamityucyate| tatrāsaṅgajñānaṁ yadābhogamātrādeva sarvatrādhiṣṭhitaṁ tvaritamasaktaṁ jñānaṁ pravartate| na punaḥ punarābhogaṁ kurvato nānyatraikābhogapratibaddhameva tajjñānaṁ bhavati|
aparaḥ paryāyaḥ| catvāriṁśaduttaramāveṇikaṁ buddhadharmaśataṁ yā ca tathāgatasyāraṇā praṇidhijñānaṁ pratisaṁvidaśca| iyamanuttarā samyaksaṁbodhirucyate|
tatredaṁ catvāriṁśaduttaramāveṇikaṁ buddhadharmaśatam| dvātriṁśanmahāpuruṣalakṣaṇānyaśītyanuvyañjanāni catasraḥ sarvākārāḥ pariśuddhayaḥ daśa balāni catvāri vaiśāradyāni trīṁṇi smṛtyupasthānāni trīṇyarakṣyāṇi mahākaruṇā'sammoṣadharmatā vāsanāsamudghātaḥ sarvākāravarajñānañca| eṣāñca buddhadharmāṇāṁ vibhāgaḥ pratiṣṭhāpaṭale bhaviṣyati|
tatreyaṁ paramā bodhiḥ saptabhiḥ paramatābhiryuktā yeneyaṁ sarvabodhīnāṁ parametyucyate|
sapta paramatāḥ katamāḥ āśrayaparamatā pratipattiparamatā sampattiparamatā jñānaparamatā prabhāvaparamatā prahāṇaparamatā vihāraparamatā ca| yattathāgato dvātriṁśatā mahāpuruṣalakṣaṇaiḥ sulakṣitagātraḥ| iyamasyāśrayaparamatetyucyate| yattathāgata ātmahitāya parahitāya bahujanahitāya [bahujanasukhāya] lokānukampāyai arthāya hitāya sukhāya devamanuṣyāṇāṁ pratipannaḥ| iyamasya pratipattiparamatetyucyate| yattathāgato niruttarābhirapratisamābhiścatasṛbhiḥ saṁpattibhiḥ samanvāgataḥ śīlasaṁpattyā dṛṣṭisaṁpattyā ācārasaṁpattyā ājīvasaṁpattyā [ pratipannaḥ]| iayamasya sampattiparamatetyucyate| yattathāgato niruttarābhirapratisamābhiścatasṛbhiḥ pratisaṁvidbhiḥ samanvāgataḥ dharmapratisaṁvidā'rthapratisaṁvidā niruktipratisaṁvidapratibhānapratisaṁvidā ca| iyamasya jñānaparamatetyucyate| yattathāgato niruttarābhirapratisamābhiḥ ṣaḍbhirabhijñābhiḥ samanvāgataḥ yathā pūrvanirdiṣṭābhiḥ| iyaṁ tathāgatasya prabhāvaparamatetyucyate| yattathāgataḥ savāsanasarvakleśaprahāṇena niruttareṇāpratisamena jñeyāvaraṇa prahāṇena ca samanvāgataḥ| iyamasya prahāṇaparamatetyucyate| yattathāgatastribhirniruttarairapratisamairvihāraistabdahula vihārī āryeṇa vihāreṇa divyena brāhmeṇa| iyamasya vihāraparamatetyucyate| tatra śūnyatānimittāpraṇihitavihārā nirodhasamāpattivihāraścāryo vihāra ityucyate| catvāri dhyānānyārūpyasamāpattayaśca divyo vihāra ityucyate| catvāryapramāṇāni brāhmo vihāra ityucyate| tasmātpunastrividhādvihārāścatvāraḥ paramavihārā yaistathāgatāstadvahulavihāriṇo bhavanti| āryādvihārācchūnyatā vihāro nirodhasamāpattivihāraśca| divyādvihārādāniṁjyacaturthadhyānavihāraḥ| brāhmādvihārātkaruṇāvihāro yena tathāgatastriskṛto rātrau triskṛtvo divase ṣaṭkṛtvo rātriṁdivena buddhacakṣaṣā lokaṁ vyavalokayati ko hīyate ko vardhate kasyānutpannāni kuśalamūlānyavaropayāmi kvaṁ yāvadvistareṇāgraphale'rhattve pratiṣṭhāpayāmīti|
tatrāśrayaparamatayā tathāgatā mahāpuruṣā ityucyante| pratipattiparamatayā mahākāruṇikā ityucyante| saṁpattiparamatayā mahāśīlamahādharmāṇa ityucyante| jñānaparamatayā mahāprajñā ityucyante| prabhāvaparamatayā mahābhijñā ityucyante| prahāṇaparamatayā mahāvimuktaya ityucyante| vihāraparamatayā mahāvihāratad bahulavihāriṇa ityucyante|
teṣāñca punastathāgatānāṁ daśabhirākārairguṇābhidhānañca bhavati guṇānusmaraṇatā ca| katamairdaśabhiḥ| ityapi sa bhagavāṁstathāgato'rhansamyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavāniti| tatrāvitathavacanāttathāgataḥ| sarvaprāptayārthaprāptatvāt anuttarapuṇyakṣetratvāt pūjārhatvāccārhan| yathāvatparamārthena dharmānubodhātsamyaksaṁbuddhaḥ| tisṛbhirvidyābhiryathāsūtroktena ca caraṇena vipaśyanāśamathapakṣobhayasusampannatvādvidyācaraṇasampannaḥ| paramotkarṣagamanādapunaḥ pratyāgamanācca sugataḥ| sattvadhātulokadhātvoḥ sarvākāreṇa kleśavyavadānajñānāllokavit| paramacittadamopāyajñatayā ekasyaiva loke puruṣabhūtasya ca prādurbhāvāt anuttaraḥ puruṣadamyasārathiḥ| cakṣurbhūtatvājjñānārthadharmatattva bhūtatvād vyaktasyārthasya nirṇetṛtvāt sarvārthapratisaraṇatvādavyutpannasyārthasya vyutpādakatvā dutpannasya saṁśayasyocchedakatvāt gambhīrāṇāṁ sthānānāṁ vivaraṇāt paryavadāpakatvāttanmūlatvāt sarvadharmāṇāṁ tannetṛkatvāttatpratisaraṇatvāt sarvaduḥkhasya niḥsaraṇaṁ śāsti vyapadiśati samyagdevamanuṣyāṇām| tasmācchāstā devamanuṣyāṇāmityucyate| arthopasaṁhitasya dharmarāśeranarthopasaṁhitasya dharmarāśernnaivārthopasaṁhitasya nānārthopasaṁhitasya dharmarāśeḥ sakalasarvākārābhisaṁbodhād buddha ityucyate| sarvamārabalamahāsaṁgrāmāvabhaṅgādbhagavān|
tatra prabhūtairapi kalpairekasyāpi buddhasya prādurbhāvo na bhavati| ekasminneva ca kalpe prabhūtānāṁ buddhānāmutpādo bhavati| teṣu teṣu ca daśasu dikṣvaprameyāsaṁkhyeyeṣu lokadhātuṣvaprameyāṇāmeva buddhānāmutpādo veditavyaḥ| tatkasya hetoḥ| santi daśasu dikṣvaprameyāsaṁkhyeyā bodhisattvā ye tulyakālakṛtapraṇidhānāstulyasaṁbhārasamudāgatāśca| yasminneva divase pakṣe māse saṁvatsare ekena bodhisattvena bodhau cittaṁ praṇihitaṁ tasminneva divase pakṣe māse saṁvatsare sarvaiḥ| yathā caika utsahito ghaṭito vyāyacchitaśca tathā sarve| tathāhi dṛśyante'sminneva lokadhātāvanekāni bodhisattvaśatāni yāni tulyakālapraṇidhānāni tulyatyāgāni tulyakṣāntikāni tulyavīryāṇi tulyadhyānāni tulyaprajñānāni| prāgeva daśasu dikṣvanantāparyanteṣu lokadhātuṣu| buddhakṣetrāṇyapi trisāhasramahāsāhasrāṇyaprameyāsaṁkhyeyāni daśasu dikṣu saṁvidyante| na ca tulyasaṁbhārasamudāgatayordvayostāvadbodhisattvayorekasmin lokadhātau buddhakṣetre yugapadutpattyavakāśo'sti prāgevāprameyāsaṁkhyeyānām| na ca punastulyasaṁbhārāṇāṁ krameṇānuparipāṭikayā utpādoyujyate| nāpi sarveṇa sarvamanutpāda eva yujyate| tasmāddaśasu dikṣvaprameyāsaṁkhyeyeṣu lokadhātuṣu yathā pariśodhiteṣu tathāgataśūnyeṣu te tulyasaṁbhārā bodhisattvā anyonyeṣu buddhakṣetreṣūtpadyanta iti veditavyam| tadanena paryāyeṇa bahuṣu lokadhātuṣu buddhabāhulyameva yujyate| na caikasmin buddhakṣetre dvayostathāgatayoryugapadutpādo bhavati| tatkasya hetoḥ| dīrgharātraṁ khalu bodhisattvenaivaṁ praṇidhānamanubṛṁhitaṁ bhavati| yathāhameko'pariṇāyake loke pariṇāyakaḥ syāṁ sattvānāṁ vinetā sarvaduḥkhebhyo vimocayitā parinirvāpayiteti| yasyaivaṁ dīrgharātraṁ praṇidhānamanubṛṁhayataḥ samyak pratipattiparigṛhītamṛdhyatyeva tat| punaśca śakta ekastathāgatastrisāhasramahāsāhasre ekasmin buddhakṣetre sarvabuddhakārya kartum| ato dvitīyasya tathāgatasya vyartha evotpādaḥ syāt| bhūyaścaikasya tathāgatasya loke utpādātsattvānām evārthakaraṇaprasiddhiḥ pracuratarā bhavati pradakṣiṇatarā| tatkasya hetoḥ| teṣāmevaṁ bhavatyayameva kṛtsne jagatyekastathāgato na dvitīyaḥ| asmiñjanapadacārikāṁ vā viprakānte parinirvṛte vā nāsti sa kaścid dvitīyaḥ| yasyāsmābhirantike brahmacaryaṁ caritavyaṁ syāt dharmo vā śrotavya iti viditvā'titvarante ghanatareṇa chandavyāyāmena brahmacaryavāsāya saddharmaśravaṇāya ca| buddhabahutvaṁtu te upalabhya nātitvareran| evameṣāmekasya buddhasyotpādātsvārthe karaṇaprasiddhiḥ pracuratarā ca bhavati pradakṣiṇatarā ca|
tatra sarvabuddhānāṁ sarvaṁ samasamaṁ bhavati nirviśiṣṭaṁ sthāpayitvā catvāri sthānāni-āyurnāma kulaṁ kāyañca| ityeṣāñcaturṇāṁ dharmāṇāṁ hrāsavṛddhyā vilakṣaṇatā buddhānām| na tvanyena kenacit| na ca strī anuttarāṁ samyaksaṁbodhimasaṁbudhyate| tatkasya hetoḥ| tathā hi bodhisattvaḥ prathamasyaiva kalpāsaṁkhyeyasyātyayāt| strībhāvaṁ vijahāti| bodhimaṇḍaniṣadanamupādāya na punarjātu strī bhavati| prakṛtyā ca bahukleśo duṣprajñaśca bhavati sarvo mātṛgrāmaḥ| na ca prakṛtyā bahukleśasantānena duṣprajñasantānena ca śakyamanuttarāṁ samyaksaṁbodhimabhisaṁboddhum|
evamiyamanuttarā samyaksaṁbodhiḥ svabhāvato'pi yathānirdiṣṭā yathābhūtaṁ veditavyā| paramato'pi guṇanirdeśānusmaraṇato'pi saṁbhavato'pi viśeṣato'pi yathānirdiṣṭā yathābhūtaṁ veditavyā| api tvacintyaiva sarvatarkamārgasamatikrāntatvādaprameyāsaṁkhyeyaguṇasamuditatvādanuttaraiva ca samyaksaṁbodhiḥ sarvaśrāvaka-pratyekabuddhatathāgatānābhi nirvṛttaye bhavati| tasmādeṣaiva bodhiragryā śreṣṭhā varā praṇīteti|
iti bodhisattvabhūmāvādhāre yogasthāne saptamaṁ bodhipaṭalam|
Links:
[1] http://dsbc.uwest.edu/node/5047