The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
(25) vīryavargaḥ
deśakriyāyuktāni kāryāṇi siddhayanti
deśakālopapannasya kriyātithyocitasya ca |
nyāyenārabhyamāṇasya vīryasya sakalaṁ phalam ||1||
nyāyadeśakriyāhīnā adharmeṇa vivarjitāḥ |
sīdanti kāryanikarā vīryeṇa parivarjitāḥ ||2||
ārabdhavīryā mokṣaṁ prāpnuvanti
dhyānenārabdhavīryeṇa mokṣaṁ gacchanti paṇḍitāḥ |
bhavakṣipta ivākāro devaloke prayānti ca ||3||
yānyārabdhāni kāryāṇi vīryavad balinā nṛṇā |
tāni tāni prasiddhāni vipulāni bhavanti ca ||4||
ye'rthā lokottare siddhā ye ca lokeṣu sammatāḥ |
te vīryeṇa prasādhyante vīryahīnā na jātu vai ||5||
mandavīrya cirotsāhaṁ saddharmeṇa vivarjitam |
naro viśati lokaṁ (ca) śaśāṅkamiva kalmaṣam ||6||
vīryavattā paramāṁ gatiṁ pradadāti
āryāṣṭāṅgena mārgeṇa na jñānaparipālitaḥ |
vīryavattāmahotsāho prayāti paramāṁ gatim ||7||
bodhiḥ vīryeṇāvāpyate
vīryaṇāvāpyate bodhiḥ svavīryeṇa tathā mahī |
arhattvaṁ vīryavadbhiśca tasmānnāgnisamā gatiḥ ||8||
uttamasthānaprāptyartha vīryārambhe matiḥ kāryā
tasmād devān guṇān matvā vīryavān niyatendriyaḥ |
vīryārambhe matiṁ kuryārnnāsti vīryasamarthanam ||9||
vīryārthī smṛtimān yaśca naro jñānaparāyaṇaḥ |
prayātyanuttamaṁ sthānaṁ jarāmaraṇavarjitam ||10||
||iti vīryavargaḥ pañcaviṁśaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5963