The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
atha dvitīyaṁ prakaraṇam|
pūrvamaṣṭavidhā vādadharmā uktāḥ| atha nigraha[sthāna]dharmān vakṣyāmaḥ|
nanu katame vādadharmāḥ| (atrocyate) yathā catvāri mahābhūtāni prajñaptireva| kasmāt| rūpādidharmatvādeva| aparaḥ punarāha| catvāri mahābhūtāni tattvataḥ santi| kathametajjñātam| kāṭhinyaṁ pṛthivīdharmo yāvaccalatvaṁ vāyudharmaḥ| tatsaditi jñeyam| etacca prativiruddham| tasmādvivādaḥ| yathā vā| pṛthivī śarīrakāraṇameva| aparāṇi mahābhūtānyapi tathā| atra dūṣaṇam| pṛthivyādi sarvavastusādhanasamarthaṁ sat, kathaṁ śarīramātraṁ sādhayediti nātra vivādaḥ| yadyevaṁ na syāttadā vāda ityucyate|
nanu kāni nigrahasthānāni| (atrocyate) yathā śabdo nityo'mūrtatvādākāśavat|
atra dūṣaṇam| yadyapi śabdo'mūrtaḥ| tathāpyaindriyakaḥ, saṁpratighaḥ, ghaṭavatkṛtakaḥ| api tvākāśe 'kṛtake kathaṁ tadṛṣṭāntalābhaḥ| etannigrahasthānamityucyate|
atha ghaṭo mūrta ityanityaḥ śabdasya tvamūrtatvāt kathaṁ tadṛṣṭāntalābhaḥ|
atra dūṣaṇam| śabdo ghaṭabhinno'pyaindriyakaḥ śrāvaṇatvāt| tasmādanityaḥ|
nanu kasyārthasyānigrahasthānatvāpattiḥ| saṁskārā vijñānañca kṛtakatvādanityam| nirvāṇamakṛtakatvānnityam| etadvākyaṁ samyakpadarasam| etaducyate 'nigrahasthānam|
nanu kiṁ vacanaṁ dūṣayitavyam| cuayte| vākyavaiparītyaṁ, asaddhetusthāpanaṁ, udāharaṇavaiṣamyañcaitaddūṣayitavyam|
yatha saṁjñā saṁyojanocchedikā, ityukte kaścit pṛcchet| kathaṁ saṁjñā samyojanocchedikā| jñānasya saṁjñāta utpādaṁ pūrvamanutkā saṁjñāmātrakathanādvākyavaiparītyamitīdaṁ dūṣaṇīyam|
nanu kathaṁ punaretadvākyamucyate| asidvasthāpanānnigrahasthānāpattijñāpanārthamuktam|
aparañca| anuyojyānanuyogaḥ| prativaktavye 'prativaktavyata| trirabhihitasya parairavijñātam| trirabhihitasya svayamavijñānam| etāni nigrahasthānāni|
anyacca| pareṇa vivadamānastadvikalatāṁ nāvagacchati| anyastu vadati| eṣo'rthaḥ mithyaiva, kiṁ bhavānnopalabhate tadā nigrahasthānam|
anyacca| parasya samyagarthe doṣasamārope'pi nigrahasthānam|
anyacca| vādinoktaṁ sarvairvijñātamapyasāveva (prativādī) nāvagacchati cettadapi nigrahasthānam| praśno'pi tadvat| etāni nigrahasthānāni vādasya mahākaṇṭakāni gambhīraduḥkhāni jñeyāni, drutañca heyāni|
nanu praśnāḥ katividhāḥ| ucyate| trividhāḥ| yathā vacanasamaḥ, arthasamaḥ, hetusamaśca| yadi vādinastaistribhiḥ praśnottarāṇi na kurvanti tadvibhrāntam| yadyeteṣāṁ trayāṇāmuttarāṇāmanyatamaṁ nyūnaṁ syāttadasampannam|
yadi vadedahamevamprakārān trīn praśnānnāvagacchāmi mama yathājñānamanyonyaṁ praṣṭavyaṁ, tadā'doṣaḥ|
vākyasamaḥ yathā| ātmā nāstītyukte tadvākyāśrayeṇa praśnaḥ| ayaṁ vākyasama ityucyate|
arthasamaḥ tanmatopādānamevāyamarthasama ityucyate|
hetusamaḥ| paramanogaterutpādakasya hetorjñāmayaṁ hetusama ityucyate|
evaṁ sāmarthye satye nigrahasthānamityucyate|
yadyatidrutaṁ vadecchrotāraśca nāvagaccheyustadapi nigrahasthānam|
athaitāvamātramaparāṇi vā santi| atrocyate| santyeva yathā nyūnaṁ, adhikam nirarthakaṁ, aprāptakālaṁ, punaruktaṁ pratijñāsannyāsa ityādīni nigrahasthānānītyucyante|
yadyevamādi pūrvapakṣī vadet, tadā nigrahasthānāpattiḥ|
atha pratijñāvirodhaḥ| yathā vijñānaṁ nityam| kasmāt| vijñānasya hi dvaividhyam| vijñānotpāttirvijñākriyā ca|
ghaṭasyāpi dvaividhyam, ghaṭotpattirghaṭakriyā ca| evaṁ vijñānamutpādyamānameva sakriyaṁ tasmānnityam| ghaṭasya tūtpattyanantaraṁ sakriyatvam, tasmādanityatvam|
atra dūṣaṇam| utpattāveva sakriyatvānnityamiti ceddīpasyāpyutpattāveva sakriyatvānnityatvaprasaṅgaḥ| atha dīpaścakṣuṣā dṛṣṭaḥ syāt, śabdaśca śravaṇena śrūyata iti kathaṁ dṛṣṭāntopapattiḥ| etatpratijñāsannyāsanigrahasthānam|
aparañca| kecidvadantyātmā nitya iti| kathaṁ jñātam| anaindriyakatvāt| yathā ākāśo'naindriyakatvānnityaḥ|
atra dūṣaṇam| paramāṇavo'nindriyakā api tvanityāḥ|
atrocyate| ātmā'kṛtakatvānnityaḥ paramāṇavastu kṛtakatvādanityāḥ|
atra dūṣaṇam| anupalabdheriti bhavatā pūrvamuktam| adhunā cākṛtakatvādibyucyate| ayaṁ pratijñāvirodhaḥ|
nanūcyate 'haṁ virodhīti cebhdavāṁstu mama vacanaṁ pratikūlayan katham virodhau na syāt|
kiñca kathametadyuktisaham| yadvi viruddhamityucyate mayā, sā bhavata eva vacanasya pūrvoktenārthan pratikūlatā| tasmādviruddhamityuktam|
anyacca| bhavatā pūrvamuktamaspaṣṭatvānme saṁśaya utpanna iti| nāhaṁ bhavadvirodhītyevaṁ saṁśayena virodhaḥ| etadapi nigrahasthānamiti|
||iti dvitīyaṁ prakaraṇam||
Links:
[1] http://dsbc.uwest.edu/node/5108