Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 1-16 pūjāsevā'pramāṇapaṭalam

1-16 pūjāsevā'pramāṇapaṭalam

Parallel Devanagari Version: 
1-16 पूजासेवाऽप्रमाणपटलम् [1]

pūjāsevā'pramāṇapaṭalam

uddānam|

ratna-pūjā mitra-sevā apramāṇaiśca paścimam|

tatra bodhisattvasya tathāgateṣu tathāgata-pūjā katamā| sā sāmāsato daśavidhā veditavyā| śarīra-pūjā caitya-pūjā sammukha-pūjā vimukha-pūjā svayaṁkṛta-pūjā para-kārita-pūjā lābha-satkāra-pūjā udāra-pūjā asaṁkliṣṭapūjā pratipatti-pūjā ca|

tatra yadbodhisattvaḥ sākṣāt tathāgata-rūpa-kayameva pūjayati| iyamasyocyate śarīra pūjā|

tatra yadbodhisattvastathāgatamuddisya stūpaṁ vā gahaṁ vā kūṭaṁ vā purāṇacaitya vā abhinava-caityaṁ vā pūjayati| iyamasyocyate caitya-pūjā|

yad bodhisattvastathāgata-kāya vā tathāgata-caityaṁ vā sammukhībhūtamadhyakṣa pūjayati| iyamasya sammukha-pūjetyucyate|

tatra yad bodhisattvastathāgate vā tathāgate-caitye vā sammukha-pūjāṁ kurvannevamadhyāśaya-sahagataṁ prasāda-sahagataṁ cittamabhisaṁskaroti| yā ekasya tathāgatasya dharmatā sā sarveṣāṁ tathāgatānāmatītānāgatapratyutpannānāṁ dharmatā| yā ekasya tathāgata-caityasya dharmatā sā sarveṣāṁ tathāgata-caityānāṁ dharmatā| ityato'hametañca sammukhībhūtaṁ tathāgataṁ pūjayāmi sarvāṁśca tān atītānāgatapratyutpannāṁśca tathāgatān pūjayāmi| etacca sammukhībhūta tathāgata-caityaṁ pūjayāmi| tadanyāni ca daśasu dikṣvanantāparyanteṣu lokadhātuṣu sarvāṇi stūpāni gahāni kūṭāgārāṇi purāṇa-caityāni abhinava-caityāni pūjayāmi| itīyaṁ tāvad bodhisattvasya sādhāraṇā sammukhā|

vimukhā ca tathāgata-pūjā tathāgata-caitya-pūjā ca veditavyā| yatpunarbodhisattvaḥ asammukhībhūte tathāgate tathāgata-caitye vā tathāgatacittamabhisaṁskṛtya pūjāṁ prayojayati sarvabuddhānuddiśya sarvatathāgatacaityāni coddiśya| sāsya kevalā vimukhaiva pūjā veditavyā| yadapi bodhisattvaḥ parinirvṛte tathāgate tathāgatamuddiśya tathāgatasya śarīraṁ stūpaṁ vā kārayati gahaṁ vā kūṭaṁ vā ekaṁ vā dvau vā sambahulāni vā yāvat koṭi-śatasahasrāṇi yathāśakti-yathābalam| iyamapi bodhisattvasya tathāgateṣu vimukhā vipulā pūjā apramāṇa-puṇya-phalā 'nekabrāhmapuṇyaparigṛhītā| yathā bodhisattvaḥ anekaireva kalpai [rmahākalpai] ravinipātagāmī bhavati| na cānuttarāyāḥ samyaksaṁbodheḥ sambhāraṁ na paripūrayati tannidānam| tatra yeyaṁ bodhisattvasya kevalaiva tathāgate tathāgatacaitye vā pūjā iyameva tāvadvipulapuṇyaphalā draṣṭavyā tato vipulatarapuṇyaphalā kevalaiva vimukhā draṣṭavyā| tato vipulatamapuṇyaphalā sādhāraṇasamsukhavimukhā pūjā draṣṭavyā|

tatra yad bodhisattvastathāgate vā tathāgatacaitye vā pūjāṁ kartukāmaḥ svayameva svahastaṁ karoti na dāsīdāsakarmaṁkara-[pauruṣeya-] mitrāmātyajñātisālohitaiḥ kārayatyālasyakausīdyaṁ pramādasthānaṁ vā niśritya| iyaṁ bodhisattvasya svayaṁkṛtā pūjā veditavyā| tatra yadbodhisattvastathāgate vā tathāgatacaitye vā pūjāṁ kartukāmo na kevalaṁ svayeva karotyapi tu mātāpitṛbhyāṁ kārayati putradāreṇa dāsīdāsakarmakarapauruṣeyairmitrāmātyajñātisālohitaiḥ paraiśca rājabhiḥ rājamahāmātrairbrāhmaṇaigṛhapatibhirnaigamairjānapadairdhanibhiḥ śreṣṭhabhiḥ sārthavāhairantataḥ strīpuruṣadārakadārikābhiḥ kṛpaṇaiduḥkhitaira ā-caṇḍālairapi kārayati| tathā'cāryopādhyāyaiḥ sārdhavihāryantevāsibhiḥ sabrahmacāribhiśca pravrajitairapyanyatīrthyaistathāgate [ vā tathāgata-] caitye vā pūjāṁ kārayati| iyaṁ bodhisattvasya sādhāraṇā pūjā svaparakṛtā veditavyā

yatpunarbodhisattvaḥ parītte pūjākaraṇīye deyavastuni saṁvidyamāne karuṇāsahagatena cetasā saṁcintya pareṣāmeva tadvastvanuprayacchatyete duḥkhitāḥ sattvā alpapuṇyāścāśaktāśca tathāgate vā tathāgatacaitye vā kārāṁ kṛtvā sukhitā bhavantviti| pare ca tena vastunā tathāgate vā tathāgatacaitye vā pūjāṁ kurvanti na bodhisattvaḥ iyaṁ bodhisattvasya kevalā parakāritā pūjā veditavyā|

tatra yā kevalā svayaṁkṛtā sā mahāpuṇyaphalā| yā kevalā parakāritā sā mahattarapuṇyaphalā| yā punaḥ sādhāraṇā yā mahattamapuṇyaphalā niruttarā veditavyā|

tatra yadbodhisattvaḥ tathāgate vā tathāgatacaitye vā cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairabhivādanavandanapratyutthānāñjalikarmabhiśca dhūpagandhaiścūrṇagandhairanulepanagandhairvicitraiśca mālyairvicitrairvādyai rvicitraiśchatradhvajapatākāpradīpadānairvicitraiḥ stotrābhivyāhāraiḥ pañcamaṇḍalapraṇāmaiḥ pradakṣiṇāvartaiḥ pūjāṁ karoti| tathā'kṣayaṇikāpradānaiḥ maṇimuktāvaidūryaśaṁkhaśilāpravāḍāśmagarbhamusāragalvajātarūparajatalohitikā-dakṣiṇāvartaprabhṛtibhiḥ ratnapradānairmaṇikuṇḍalakeyūrādyalaṅkārapradānairantataśca ghaṇṭāpradānakārṣāpaṇa-kṣepasūtrapariveṣṭanaiḥ pūjayati| iyaṁ bodhisattvasya tathāgate vā tathāgatacaitye vā lābhasatkārapūjā veditavyā|

tatra yadbodhisattvo dīrghakālikīñca tathāgate vā tathāgatacaitye vā etāmeva lābhasatkārapūjāṁ karoti prabhūtavastukāñca praṇītavastukāñca sammukhavimukhāñca svayaṁkṛtaparakṛtāñca ghanarasena ca prasādena sammukhībhūtena tīvrayā cādhimuktyā pūjāṁ karoti| tacca kuśalamūlamanuttarāyai samyaksaṁbodhaye pariṇāmayati| iyaṁ bodhisattvasya saptākārā udārapūjetyucyate|

tatra yadbodhisattvaḥ svahastaṁ tathāgate vā tathāgatacaitye vā kārāṁ karoti na parairavajñayā kārayati pramādakausīdyādvā| satkṛtya karoti| nāpaviddhamavikṣiptacittaḥ karotyasaṁkliṣṭacittaḥ| na buddhābhiprasannānāṁ rājādīnāmudārasattvānāṁ lābhasatkārahetoḥ kuhanārthaṁ pratirūpeṇa ca vastunā pūjayati| na haritāla-lepana-dhṛtasnāna-gugguludhūpārkapuṣpādibhiranyaiścākalpikairupakaraṇaiḥ| iyaṁ bodhisattvasya ṣaḍākārā'saṁkliṣṭā pūjā veditavyā|

tāṁ punaretāmudārāmasaṁkliṣṭāṁ lābhasatkārapūjāṁ bodhisattvastathāgate vā tathāgatacaitye vā svabāhubalopārjitairbhogaiḥ karoti parato vā paryeṣitaiḥ| ṣariṣkāravaśitā-pratilabdhairvā| tatra pariṣkāravaśitāprāpto bodhisattvaḥ dvau vā trīnvā saṁbahulān vā samucchrayān yāvat samucchryakoṭīniyutaśatasahastrāṇyanekānyabhinirmāya sarvaistaiḥ samucchrayaistathāgateṣu praṇāmaṁ karoti| teṣāñca samucchrayāṇāmekaikasya hastaśataṁ hastasahasraṁ vā tato vā pareṇa nirmāya sarvaistairdivyasamatikrāntaiḥ kusumaiḥ paramasugandhibhiḥ paramamanoramaiḥ tāṁstathāgatānabhyavakirati| sarve ca te samucchrayā atyudārāṇi tathāgatabhūtaguṇopasaṁhitāni stotrāṇi bhāṣante| sarvaireva ca taiḥ samucchrayairvicitrāṇyamātrāṇi [agrāṇi] praṇītāni keyūramaṇikuṇḍalāni chatradhvajapatākāśca tathāgateṣūtsṛjayattyāropayati| iyamevaṁbhāgīyā pariṣkāravaśitā-prāptasya bodhisattvasya svacittapratibaddhā pūjā| na cāsya punarbuddhotpādaḥ pratyāśaṁsitavyaḥ prārthayitavyo vā bhavati| tatkasya hetoḥ| tathāhi tasyāvaivartikabhūmipraviṣṭatvāt sarvabuddhakṣetreṣvavyāhatā gatirbha vati| no cāpi bodhisattvasya svabāhubalopārjitā bhogā bhavantināpi ca parataḥ paryeṣitalabdhā vā| nāpi ca bodhisattvaḥ pariṣkāravaśitāprāpto bhavati| api tu yā kācit tathāgatapūjā jambūdvīpe [vā] cāturdvīpe vā sāhasre [vā dvisāhasre vā trisāhasra-] mahāsāhasre vā yāvaddaśasu dikṣvanantāparyanteṣu lokadhātuṣu mṛdumadhyādhimātrā pravartate| tāṁ sarvāṁ śrāddho bodhisattvaḥ prasādasahagatenodārādhimuktisahagatena cetasā spharitvābhyanumodate| iyamapi bodhisattvasyālpakṛcchreṇa mahatī apramāṇā tathāgatapūjā bodhāya mahāsaṁbhāraparigṛhītā yasyāṁ bodhisattvena satata-samitaṁ kalyāṇacittena hṛṣṭacittena yogaḥ karaṇīyaḥ| tatra yadbodhisattvaḥ stokastokaṁ muhūrtamuhūrtamantato godohamātramapi sarvasattva prāṇibhūteṣu maitracittaṁ bhāvayati| karuṇāsahagataṁ muditāsahagatamupekṣāsahagataṁ cittaṁ bhāvayati| tathā sarvasaṁskāreṣvanityasaṁjñāmanitye duḥkhasaṁjñāṁ duḥkhe'nātmasaṁjñāṁ nirvāṇe cānuśaṁsasaṁjñāṁ bhāvayati| tathā tathāgatānusmṛtiṁ dharmasaṁghapāramitānusmṛtiṁ bhāvayati| tathā stokastokaṁ muhūrtamuhūrtaṁ sarvadharmāṇāṁ prādeśikena mṛdukṣāntikenāpi jñānena nirabhilāpyadharmasvabhāvatathatādhimukto nirvikalpena nirnimittena cetasā viharati| prāgeva tata uttari tato bhūyaḥ| tathā bodhisattvaśīlasaṁvaraparipālanā| śamathavipaśyanāyāṁ bodhipākṣikeṣu ca dharmeṣu yogakriyā| tathā pāramitāsu saṁgrahavastuṣu ca samyagyogakriyā| itīyaṁ bodhisattvasya pratipattisahagatā tathāgata pūjā'gryāvarā praṇītā niruttarā| yasyāḥ pūjāyāḥ pūrvikā lābhasatkārapūjā sarvākārāpi śatatamīmapi kalāṁ nopaiti sahasratamīmapi kalāṁ nopaiti vistareṇa yāvadupaniṣadamapi nopaiti| itīyaṁ daśabhirākāraiḥ sarvākārā tathāgatapūjā veditavyā|

yathā tathāgatapūjā evaṁ dharmapūjā saṁghapūjā yathāyogaṁ veditavyā|

tatra triṣu ratneṣvetāṁ daśākārāṁ pūjāṁ kurvanbodhisattvastathāgatālambanaiḥ ṣaḍmiradhyāśayaiḥ karoti| guṇakṣetraniruttarādhyāśayatayā upakāriniruttarādhyāśayatayā'padadvipadādisarvasattvāgryādhyāśayatayā udumbarapuṣpavat sudurlaṁbhā'dhyāśayatayā ekākinastrisāhasrama sāhasre loka utpādātkevalādhyāśayatayā laukikalokottarasampatsarvārthaṁpratisaraṇādhyāśayatayā| tasyaibhiḥ ṣaḍbhiradhyāśayaiḥ tathāgate tasya vā dharme tasya vā saṁghe pūjā prakalpitā parīttāpyaprameyaphalā bhavanti prāgeva prabhūtā|

tatra katibhirākāraiḥ samanvāgataṁ bodhisattvasya kalyāṇamitraṁ veditavyam| katibhiścākāraiḥ kalyāṇamitratā'bandhyā bhavati| katibhikārāraiḥ samanvāgataṁ kalyāṇamitraṁ prasādapadasthānagataṁ bhavati| kati kalyāṇamitrabhūtasya [bodhisattvasya] vineyeṣu kalyāṇamitra-karaṇīyāni bhavanti| katividhā ca kalyāṇamitrasaṁsevā bodhisattvasya| katyākārayā ca saṁjñayā kalyāṇamitrasyāntikādbodhisattvena dharmaḥ śrotavyaḥ| katiṣu ca sthāneṣu kalyāṇamitrasyāntikād bodhisattvena dharmaṁ śruṇvatā tasmindharmabhāṇake pudgale'manasikāraḥ karaṇīyaḥ|

tatrāṣṭābhiraṅgaiḥ samanvāgataṁ bodhisattvasya kalyāṇamitraṁ sarvākāraparipūrṇaṁ veditavyam| vṛttastho bhavati bodhisattvasaṁvaraśīleṣu vyavasthito'khaṇḍacchidrakārī| bahuśruto bhavati nāvyutpannabuddhiḥ| adhigamayuktaśca bhavati lābhī bhāvanāmayasyānyatamānyatamasya kuśalasya lāmī śamathavipaśyanāyāḥ| anukampakaśca bhavati kāruṇikaḥ so'dhyupekṣya svaṁ dṛṣṭadharmaṁsukhavihāraṁ pareṣāmarthāya parayujyate| viśārado bhavati na pareṣāmasya dharmaṁ deśayataḥ smṛtiḥ pratibhānaṁ - va śāradyabhayāt pramuṣyate| kṣamaśca bhavati parato'vamānanāvahasanāvaspandana durukta-durāga-tādīnāmaniṣṭānāṁ vacanspathānāṁ vividhānañca sattvavipratipattīnām| aparikhinnamānasaśca bhavati balavān pratisaṁkhyānabahulaḥ akilāsī catasṛṇāṁ pariṣadāṁ dharmadeśanāyai| kalyāṇavākyaśca bhavati vākkaraṇenopeto dharmatāpraṇaṣṭaspaṣṭavāk|

tatra pañcabhirākāraireva sarvākāraguṇayuktasya bodhisattvasya kalyāṇamitrasyābandhyaṁ kalyāṇamitrakaraṇīyaṁ bhavati| sa hi pareṣāmādita eva hitasukhaiṣī bhavati| tacca hitasukhaṁ yathābhūtaṁ prajānāti| na tatra viparyastabuddhirbhavati| yena copāyena yadrupayā dharmadeśanayā yaḥ sattvaḥ śakyarūpo bhavati vinetuṁ tatra śakto bhavati pratibalaḥ| aparikhinnamānasaśca bhavati| samakāraṇyaśca bhavati| sarvasattveṣu hīnamadhyaviśiṣṭeṣu na pakṣapatitaḥ|

tatra pañcabhirākāraistatkalyāṇamitraṁ prasādapadasthitaṁ bhavati yenainaṁ pare'tyarthamabhiprasīdantyanuśraveṇāpi śrutvā prāgeva sammukhaṁ nirīkṣya| īryāpathasaṁpanno bhavati praśānteryāpathaḥ sarvāṅgapratyaṅgainirvikāraḥ| sthito bhavatyanuddhataacapalakāyavāṅmanaḥkarmāntapracāraḥ| niṣkuhakaśca bhavati na pareṣāṁ kuhanārthamīryāpathaṁ sthairyaṁ vā pratisaṁkhyāya kalpayati| anīrṣukaśca bhavati na pareṣāṁ dharmyaṁ kathāṁ lābhasatkāraṁ vā ārabhyāmarṣamutpādayati| api tu svayamadhyeṣyamāṇo'pi dharmakathane paraiḥ labhamāno'pi vipulaṁ lābhasatkāraṁ paramapadiśati aśaṭhena cetasā prasannena| pareṣāṁ tacca dhārmakathikatvaṁ tañca lābhasatkāramārabhyānujanāti| yathā svena lābhasatkāreṇa tuṣṭo bhavati tathā bhṛśataraṁ paralābhena parasatkāreṇa tuṣṭo bhavati [sumanāḥ] saṁlikhitaśca bhavatyalpabhāṇḍo'lpapariṣkāraḥ utpannotpannaparityaktasarvopakaraṇaḥ|

tatra pañcabhirākārairayaṁ kalyāṇamitrabhūto bodhisattvaḥ pareṣāṁ vineyānāṁ kalyāṇamitrakāryaṁ karoti| codako bhavati| smārako bhavati| avavādako bhavati| anuśāsako bhavati| dharmadeśako bhavati| eṣāñca padānāṁ vistareṇa vibhāgo veditavyaḥ| tadyathā śrāvakabhūmāvavavādānuśāsanañca bhūyastata uttari veditavyaṁ tadyathā balagotrapaṭale|

tatra caturbhirākārairbodhisattvasya kalyāṇamitrasevā paripūrṇā veditavyā| kālena kālaṁ glānopasthānasvasthopasthāna kriyayā premagauravaprasādopasaṁhṛtayā| kālena kālamabhivādanavandanapratyutthānāñjalisāmicīkarmapūjākriyayā dharmacīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāradānapūjayā ca| niśritasya ca dhārmikeṣvarthasaṁyoga-viyogeṣu vaśavartanatayā avikampanatayā yathābhūtatvāviṣkaraṇatayā| kālena ca cājñāmiprāyasyopasaṁkramaṇaparyupāsanaparipṛcchanaśravaṇatayā|

tatra kalyāṇamitrasyāntikāddharmaṁ śrotukāmena bodhisattvena pañcākārayā saṁjñayā dharmaḥ śrotavyaḥ| ratnasaṁjñayā durlabhārthena| cakṣuḥsaṁjñayodārasahajaprajñāpratilābhāya hetubhāvārthena| ālokasaṁjñayā pratilabdhasahajajñānacakṣuṣā sarvākāra-yathābhūta-jñeyasaṁprakāśanārthena| mahāphalānuśaṁsasaṁjñayā nirvāṇasaṁbodhiniruttarapadaprāptihetubhāvārthena| anavadyaratisaṁjñayā dṛṣṭe dharme'prāpta nirvāṇasaṁbodhidharmayathābhūtapravicayaśamathavipaśyanā'navadyamahāratihetubhāvārthe|

tatra bodhisattvena kalyāṇamitrasyāntikāddharmaṁ śruṇvatā tasmindharmabhāṇake pudgale pañcasthāneṣvamanasikāraṁ kṛtvā'vahitaśrotreṇa prasannamānasena dharmaḥ śrotavyaḥ| śīlabhraṁśe'manasikāraḥ karaṇīyaḥ| naivaṁ cittamabhisaṁskartavyaṁ duḥśīlo'yamasaṁvarasthaḥ nāhamataḥ śroṣyāmi| kulabhraṁśe'pyamanasikāraḥ karaṇīyaḥ| naivaṁ cittamabhisaṁskartabyaṁ nīlakulo'yaṁ nāhamataḥ śroṣyāmi| rūpabhraṁśe'pyamanasikāraḥ karaṇīyaḥ| naivaṁ cittamabhisaṁskartavyaṁ virupo'yaṁ nāhamataḥ śroṣyāmi| vyañjanabhraṁśe'pyamanasikāraḥ karaṇīyaḥ| naivaṁ cittamabhisaṁskartavyam anabhisaṁskṛtavākyo'yaṁ nāhamataḥ śroṣyāmi| nānyatrārthapratisaraṇena bhavitavyaṁ na vyañjanapratisaraṇena| mādhuryabhraṁśe'pyamanasikāraḥ karaṇīyaḥ| naivaṁ cittamabhisaṁskartavyaṁ paruṣavākyoyaṁ krodhano na ca madhuraṁ dharmaṁ bhāṣate nāhamataḥ śroṣyāmīti| ityevaṁ pañcasu sthāneṣvamanasikāraṁ kṛtvā bodhisattvena sādareṇa saddharmaparigrahaḥ kāryo na jātu dharmaḥ pudgaladoṣeṇa duṣṭo bhavati| tatra yo'sau mandaprajño bodhisattvaḥ pudgaladoṣeṣūpahatacitto dharmaṁ necchati śrotuṁ sa ātmana evāhitāya prajñāparihāṇāya pratipanno veditavyaḥ|

kathañca bodhisattvaścatvāryapramāṇāni bhāvayati| maitrīṁ karuṇāṁ muditāmupekṣām| iha bodhisattvaḥ samāsatastrividhāni catvāryapramāṇāni bhāvayati| sattvālambanāni dharmālambanānyanālambanāni ca| yadbodhisattvastriṣu rāśiṣu sarvasattvānavasthāpya sukhitān duḥkhitān aduḥkhitāsukhitān sattvān sukhakāmānadhikṛtya sukhopasaṁhārādhyāśayagatena maitreṇa cetasā daśadiśaḥ spharitvā sattvādhimokṣeṇa viharati| iyamasya sattvālambanā maitrī veditavyā| yatpunaḥ dharmamātrasaṁjñī dharmamātre sattvopacāramāśayataḥ saṁpaśyaṁstāmeva maitrīṁ bhāvayati| iyamasya dharmālambanā maitrī veditavyā| yatpunardharmānapyavikalpayaṁstāmeva maitrīṁ bhāvayati| iyamasyānālambanā maitrī veditavyā| yathā sattvālambanā dharmālambanā'nālambanā maitrī evaṁ karuṇā muditopekṣā api veditavyā| tatra bodhisattvo duḥkhitān sattvānārabhya duḥkhāpanayanādhyāśayo daśasu dikṣu karuṇāsahagataṁ cittaṁ bhāvayati| sāsya karuṇā| sukhitānvā punaḥ sattvānārabhya sukhānumodanādhyāśayo dasaśu dikṣu muditāsahagataṁ cittaṁ bhāvayati| sāsya muditā| sa teṣāmeva trividhānāṁ sattvānāmaduḥkhāsukhitānā duḥkhitānāṁ sukhitānāñca yathākramaṁ mohadveṣarāgakleśavivekādhyāśayo daśasu dikṣūpekṣāsahagataṁ cittaṁ bhāvayati| iyamasyopekṣā| tatra yāni bodhisattvasya maitryādīnyapramāṇāni sattvālambanāni tānyanyatīrthya sādhāraṇāni veditavyāni| yāni punardharmālambanāni tāni śrāvakapratyekabuddhasādhāraṇāni na tvanyatīrthyasādhāraṇāni veditavyāni| yāni tu bodhisattvasyānālambanānyapramāṇāni tāni sarvatīrthya-śrāvakapratyekabuddhāsādhāraṇāni veditavyāni| tatra bodhisattvasya trīṇyapramāṇāni sukhādhyāśayasaṁgṛhītāni veditavyāni| maitrī karuṇā muditā ca| ekama pramāṇaṁ hitādhyāśayasaṁgṛhītaṁ veditavyaṁ yaduta upekṣā| sarvāṇi caitānyapramāṇāni bodhisattvasyānukampetyucyate| tasmāttaiḥ samanvāgatā bodhisattvā anukampakā ityucyante|

tatra daśottaraśatākāraṁ duḥkhaṁ sattvadhātau saṁpaśyanto bodhisattvāḥ sattveṣu karuṇāṁ bhāvayanti| daśottaraśatākāraṁ duḥkhaṁ katamat| ekavidhaṁ duḥkham| aviśeṣeṇa pravṛttiduḥkhamārabhya sarvasattvāḥ pravṛttipatitā duḥkhitāḥ| dvividhaṁ duḥkham| chandamūlakaṁ yeṣāṁ [priyāṇāṁ] vastūnāṁ pariṇāmādanyathībhāvād duḥkhamutpadyate| sammohavipākañca duḥkhaṁ yaistīvraiḥ śārīrairveditaiḥ spṛṣṭastasminnātmabhāve ahamiti vā mameti vā sammūḍho'tyarthaṁ śocati| yena dviśalyāṁ vedanāṁ vedayate kāyikīñcaitasikīñca| trividhaṁ duḥkhaṁ duḥkhaduḥkhatayā saṁskāraduḥkhatayā vipariṇāmaduḥkhatayā ca| caturvidhaṁ duḥkham| virahaduḥkhaṁ priyāṇāṁ visaṁyogādyadutpadyate| samucchedaduḥkhaṁ nikāyasabhāganikṣepānmaraṇādyadutpadyate| santatiduḥkhaṁ muttaratramṛtasya janmapāraṁparyeṇa yadutpadyate| atyantaduḥkhamaparinirvāṇadharmakāṇāṁ sattvānāṁ ye pañcopādānaskandhāḥ| pañcavidhaṁ duḥkham| kāmacchandaparyavasthāna pratyayaṁ vyāpādastyāna-middhauddhatya-kaukṛtya-vicikitsā-paryavasthānapratyayañca yaddūḥkham| ṣaḍvidhaṁ duḥkham| hetuduḥkhamāpayaheturniṣevaṇāt phaladuḥkhamapāyopapattitaḥ| bhogān punarārabhya paryeṣṭiduḥkhamārakṣāduḥkhamatṛptiduḥkhaṁ vipraṇāśaduḥkhañca| tadetadabhisamasya ṣaḍvidhaṁ duḥkhaṁ bhavati| saptavidhaṁ duḥkham| jātirduḥkhaṁ jarāvyādhirmaraṇamapriyasaṁyogaḥ priyavinābhāvaḥ yadapīcchanparyeṣamāṇo na labhate tadapi duḥkham| aṣṭavidhaṁ duḥkham| śītaduḥkhabhuṣṇaduḥkhaṁ jighatsāduḥkhaṁ pipasāduḥkhamasvātantryaduḥkham| ātmopakramaduḥkhaṁ tadyathā nigranthaprabhṛtīnām| paropakramaduḥkhaṁ tadyathā paṇiloṣṭasaṁsparśādibhiḥ parato daṁśamaśakādisaṁsparśaiśca|

īryāṁpathaikajātīyavihāraduḥkhañca| navavidhaṁ duḥkham| ātmavipattiduḥkhaṁ paravipattiduḥkhaṁ [jñātivipattiduḥkhaṁ bhogavipattiduḥkham] ārogyavipattiduḥkhaṁ śīlavipattiduḥkhaṁ dṛṣṭi-[vipattiduḥkhaṁ] dṛṣṭadhārmikaduḥkhaṁ sāmparāyikañca duḥkham| daśavidhaṁ duḥkham| bhojanakāyapariṣkāravaikalyaduḥkhaṁ pānayānavastrālaṅkārabhāṇḍopaṣkarapariṣkāravaikalyaduḥkhaṁ gandhamālyavilepanapariṣkāravaikalyaduḥkhaṁ nṛtyagītavāditrapariṣkāravaikalyaduḥkham ālokapariṣkāravaikalyaduḥkhaṁ strīpuruṣaparicaryākāyapariṣkāravaikalyaduḥkhañca daśamam punaranyaṁ navavidhaṁ duḥkhaṁ veditavyam| sarvaduḥkhaṁ mahāduḥkhaṁ sarvatomukhaṁ duḥkhaṁ vipratipattiduḥkhaṁ pravṛttiduḥkhamakāmakāraduḥkhaṁ vighātaduḥkhamānuṣaṅgikaṁ duḥkhaṁ sarvākārañca duḥkham| tatra sarvaduḥkhaṁ yat pūrvahetusamutpannaṁ vartamānapratyayasamutpannañca| tatra mahāduḥkhaṁ yaddīrghaṁkālikaṁ pragāḍhaṁ citraṁ nirantarañca| tatra sarvatomukhaṁ duḥkhaṁ yannārakaṁ tairyagyonikaṁ pretalaukikaṁ sugatiparyāpannañca| tatra vipratipattiduḥkhaṁ yad dṛṣṭe vā dharme paravyatikramāt parāpakārakaraṇāllabhate samutthāpayati| viṣamabhojanaparibhogāddhātuvaiṣamyajaṁ duḥkhaṁ samutthāpayati| anayena vātmadṛṣṭadharmaduḥkhopakramāt svayaṁ kṛtaṁ duḥkhaṁ samutthāpayati| ayoniśomanaskāra-tadbahulavihāritayā vā kleśopakleśaparyavasthānaduḥkhaṁ pratyanubhavati| kāyavāṅmanoduścaritabāhalyādbā āyatyāmāpāyikaṁ duḥkhaṁ pratyanubhavati| tatra pravṛttiduḥkhaṁ yat ṣaḍākārādaniyamādutpadyate saṁsāre saṁsarataḥ| ātmabhāvāniyamādrājā bhūtvā āḍhyaḥ kṛpaṇo bhavati| mātāpitraniyamāt putradārāniyamāddāsīdāsakarmakarapauruṣeyāniyamāt mitrāmātyajñātisālohitāniyamāt mātāpitarau bhūtvā yāvadvistareṇa mitrāmātyajñātisālohito bhūtvā'pareṇa samayena saṁsarato vadhako bhavati pratyarthikaḥ pratyamitraḥ| bhogāniyamācca saṁsāre saṁsaran mahābhogo bhūtvā punarapareṇa samayena paramadaridro bhavati| tatrākāmakāraduḥkha yaddīrghāyuṣkāmasya akāmamalpāyuṣkatayotpadyate|

ābhirupyakāmasya cākāmaṁ vairupyataḥ| uccakulopapattikāmasya cākāmaṁ nīcakulopapattitaḥ| aiśvaryakāmasyākāmaṁ dāridryopanipātataḥ [mahā-] balakāmasya cākāmaṁ daurvalyopanipātata utpadyate| jñeyaṁ jñātukāmasya cākāmaṁ sammohājñānasamudācāra utpadyate| paraparājayakāmasya cākāmaṁ parāparājayādātmaparajayādyaddaḥkhamutpadyate| tatra vighātaduḥkhaṁ yadgṛhiṇāñca putradārādyapacayād yadutpadyate| pravrajitānāñca rāgādikleśopacayād yad duḥkhamutpadyate| yacca dukhaṁ durbhikṣopaghātādvā paracakropadhātādvā'ṭavīdurgapraveśasambādha saṁkaṭopaghātādvā utpadyate| yacca duḥkhaṁ parāyattavṛttatayā utpadyate| yacca duḥkhaṁmaṅgapratyaṅgavaikalyopaghātād votpadyate| yacca duḥkhaṁ vadhabandhanacchedanatāḍanapravāsanādyupadyātādutpadyate| tatrānuṣaṅgikaṁ duḥkhaṁ yadaṣṭāsu lokadharmeṣu duḥkhaṁ naśana dharmake naṣṭe kṣayadharmake kṣīṇe jarādharmake jīrṇe vyādhidharmake vyādhite maraṇadharmake mṛte'lābhato vā punarayaśasto vā nindāto vā yaddaḥkham| ityetadaṣṭavidhaṁ duḥkhaṁ prāryanāduḥkhañca| idamucyate ānuṣaṅgikaṁ duḥkham| tatra sarvākāraṁ duḥkhaṁ yatpañcākāraṁ yathoddiṣṭasukhavipakṣeṇa duḥkhaṁ hetuduḥkhaṁ vedayitaduḥkhaṁ sukhābhāvamātraduḥkhaṁ veditayānupacchedaduḥkhaṁ naiṣkramyapravivekopaśamasaṁbodhisukhavipakṣeṇa vāgārikakāmadhātusaṁyogaja-vitarka-pṛthagjanaduḥkhaṁ pañcamaṁ veditavyam| ityetacca paścavidhaṁ duḥkham| aupakramikamupakaraṇavaikalyajaṁ dhātuvaiṣamyajaṁ priyavipariṇāmajaṁ traidhātukāvacarakleśapakṣyadoṣṭhulyaduḥkhañca pañcamam| ityetat pañcavidhaṁ pūrvakaṁ caikadhyamabhisaṁkṣipya daśavidhaṁ dukhaṁ sarvākāramityucyate|

iti pūrvakañca [pañcapañcāśadākāramidañca] pañcapañcāśadākāramaikadhyamabhisaṁkṣipya daśottaraśatākāraṁ duḥkhaṁ bhavati bodhisattvaḥ karuṇāyā ālambanaṁ yenālambanena bodhisattvānāṁ karuṇotpadyate vivardhate bhāvanāparipūriṁ gacchati|

ataśca mahato duḥkhaskandhādekānnaviṁśatiprakāraduḥkhālambanā mahākaruṇā pravartate| ekānnaviṁśatiprakāraṁ duḥkhaṁ katamat| sammohavipākaṁ duḥkhaṁ saṁskāraduḥkhatāsaṁgṛhītaṁ duḥkhamātyantikaṁ duḥkhaṁ hetuduḥkhaṁ jātiduḥkhaṁ svayaṁkṛtaupakramikaṁ duḥkhaṁ śīlavipattiduḥkhaṁ dṛṣṭivipattiduḥkhaṁ pūrvahetukaṁ duḥkhaṁ mahadduḥkhaṁ nārakaṁ duḥkhaṁ sugatisaṁgṛhītaṁ duḥkhaṁ sarvavipratipattijaṁ duḥkhaṁ sarvapravṛttiduḥkhamajñānaduḥkhamaupacayikaṁ duḥkhamānuṣaṅgikaṁ duḥkhaṁ vedayitaduḥkhaṁ dauṣṭhulyaduḥkhañceti|

tatra caturbhiḥ kāraṇaiḥ karuṇā mahākaruṇetyucyate gambhīraṁ sūkṣmaṁ durvijñeyaṁ sattvānāṁ duḥkhamālamvyotpannā bhavati| dīrghakālaparicitā ca bhavatyaneka kalpaśatasahasrābhyastā| tīvreṇa cābhogenālambane pravṛttā bhavati yadrūpeṇābhogenāyaṁ karuṇāviṣṭo bodhisattvaḥ sattvānāṁ duḥkhāpanayanahetoḥ svajīvitaśatānyapi parityajet prāgevaikaṁ jīvitaṁ prāgeva ca kāyapariṣkāram| sarvaduḥkhayātanāprakārāṁścodvahet| suviśuddhā ca bhavati tadyathā niṣṭhāgatānāśca bodhisattvānāṁ bodhisattvabhūmiviśuddhyā tathāgatānāñca tathāgatabhūmiviśuddhyā|

anena khalu daśottareṇākāraśatena ye bodhisattvaḥ karuṇāṁ bhāvayanti sattveṣu te sarvāṁ bodhisattvakaruṇāṁ bhāvayanti| te punaḥ kṣiprameva karuṇāśayaśuddhimadhigacchanti śuddhāśayabhūmipraviṣṭām| sattveṣu cātyarthaṁ snigdhacittāśca bhavanti premacittāśca kartukāmacittāścākhinnacittāśca duḥkhodbahanacittāśca karmaṇyavaśyacittāśca| na ca tathā duḥkhasatyamabhisamitavata āryaśrāvakasya niṣṭhāgatasya dūrībhūtā nirvit-sahagatā cittasaṁtatiḥ pravartate yathā bodhisattvasya sattveṣu karuṇāpūrvaṅgamena cittena daśottarākāraśatapatitametaṁ mahāntaṁ duḥkhaskandhaṁ saṁpaśyataḥ| na ca bodhisattva evaṁ karuṇāparibhāvitamānasaḥ kiñcidādhyātmikabāhyaṁ vastu yanna parityajet| nāsti tacchīlasaṁvarasamādānaṁ yanna kuryāt| nāsti sa parāpakāraḥ kaścidyanna kṣamet| nāsti sa vīryārambho yannārabheta| nāsti taddhyānaṁ yanna samāpadyeta| nāsti sā prajñā yāṁ nānupraviśet| tasmāttathāgatāḥ pṛṣṭāḥ santaḥ-kutra pratiṣṭhitā bodhisattvasya bodhiriti-samyak vyākurvāṇā vyākurvanti karuṇāpratiṣṭhitā bodhisattvasya bodhiriti|

tatraikaikamatra yathānirdiṣṭamapramāṇa [mapramāṇayā] samṛddhyā samṛddhiṁ bodhisattvasya pravartate| apramāṇeṣṭhaphalaparigrāhakamapramāṇaiścākārairekāntakuśalairanavadyaiḥ pravartate| evamapramāṇabhāvanānuyuktasya bodhisattvasya catvāro'nuśaṁsā veditavyāḥ| sāsyāpramāṇabhāvanā ādita eva paramadṛṣṭadharmasukhavihārāya bhavati| apramāṇapuṇyasaṁbhāraparigrahopacayāya bhavati| anuttarāyāṁ samyaksaṁbodhāvāśayadṛḍhatvāya bhavati| sattvānāṁ cārthe saṁsāre sarvaduḥkhodvahanāya bhavati|

iti bodhisattvabhūmāvādhāre yogasthāne ṣoḍaśamaṁ pūjāsevāpramāṇapaṭalam|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5028

Links:
[1] http://dsbc.uwest.edu/node/5056