The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
वसुधारानामधारणीस्तोत्रम्
ॐ नमो भगवत्यै आर्यश्रीवसुधारायै
दिव्यरूपी सुरूपी च सौम्यरूपी बलप्रदा।
वसुधरी वसुधारणी वसुश्री श्रीकरी वरा॥ १॥
धरणी धारणी धाता शरण्या भक्तवत्सला।
प्रज्ञापारमिता देवी प्रज्ञा श्रीबुद्धिवर्धिनी॥ २॥
विद्याधरी शिवा सूक्ष्मा शास्ता सर्वत्र मातृका।
तरुणी तारु(र)णी देवी विद्यादानेश्वरेश्वरी॥ ३॥
भूषिता भूतमाता च सर्वाभरणभूषिता।
दुर्दान्तत्रासनी भीता उग्रा उग्रपराक्रमा॥ ४॥
दानपारमिता देवी वर्षणी दिव्यरूपिणी।
निधानं सर्वमाङ्गल्या कीर्तिर्लक्ष्मीर्यशःशुभा॥ ५॥
दहनी मालिनी चण्डी शबरी सर्वमात्रिका।
कृतान्तशासनी रौद्री कौमारी विश्वरूपिणी॥ ६॥
वीर्यपारमिता देवी जगदानन्दरोचनी।
तापसी उग्ररूपी च ऋद्धिसिद्धिबलप्रदा॥ ७॥
धन्या पुण्या महाभागा अजिता जितविक्रमा।
जगदेकहिता विद्या संग्रामे तारणी शुभा॥ ८॥
क्षान्तिपारमिता देवी शीलिनी ध्यानध्यायिनो।
पद्मिनी पद्मधारी च पद्मप्रिया पद्मासनी॥ ९॥
शुद्धरूपी महातेजा हेमवर्णा प्रभाकरी।
चिन्तामणिमहादेवी प्रज्ञापुस्तकधारिणी॥ १०॥
निधानं कूटिमारुढिधन्यागारधनप्रिया।
त्रैधातुकं महा आदि दिव्याभरणभूषिणी॥ ११॥
मातरी सर्वबुद्धानां रत्नधाते(त्वी)श्वरेश्वरी।
शून्यता भावनी देवी भावाभावविवर्जिता॥ १२॥
वैन्ये(ने)य किं न विन्यस्ता दिव्यक्लेशनिछेदनी।
भी(भे) दिनी सर्वमाराणां सप्तपातालक्षोभिनी (णी)॥ १३॥
ब्रह्माणी वेदमाता च गुह्या च गुह्यवासिनी।
सरस्वती विशालाक्षी चतुर्ब्रह्मविहारिणी॥ १४॥
ताथागती महारम्या वज्रिणी धर्मधारिणी।
कर्मधातेश्वरी विद्या विश्वज्वालाभमण्डली॥ १५॥
बोध(धि)नी सर्वसत्त्वानां बोध्यङ्गकृतशेखरी।
ध्याना धीर्मुक्तिसंपन्ना अद्वयद्वयभाविनी॥ १६॥
सर्वार्थसाधनी भद्रा स्त्रीरूपामितविक्रमा।
दर्शिनी बुद्धमार्गाणां नष्टमार्गप्रदर्शिनी॥ १७॥
वागीश्वरी महाशान्तिर्गोप्त्री धात्री धनप्रदा।
स्त्रीरूपधारिणी सिद्धा योगिनी योगजेश्वरी॥ १८॥
मनोहरी महाक्रान्तिः सौभाग्यप्रियदर्शिनी।
सार्थवाहकृपादृष्टिः सर्वताथागतात्मकी॥ १९॥
नमस्तेऽस्तु महादेवी सर्वसत्त्वार्थदायिनी।
नमस्ते दिव्यरूपी च वसुधारा नमोऽस्तु ते॥ २०॥
अष्टोत्तरशतं नाम त्रिकालं यं पठेत् पुमान्।
प्राप्नोति नियतं सिद्धिमीप्सितार्थमनोरथान्॥ २१॥
यदज्ञानकृतं पापम् आनन्तर्यसुदारुणम्।
तत्सर्वं क्षपयत्याशु स्मरणात् स(र्व)भद्रकम्॥ २२॥
अथवा शीलसंपन्नः सप्तजातिस्मरो भवेत्।
प्रियश्चादेयवाक्येन रूपवान् प्रियदर्शनः॥ २३॥
विप्रक्षत्रियकुलेषु आदेयमुपजायते।
अन्ते भूमीश्वरं प्राप्तः पश्चात् प्राप्त(ः) सुखावतीम्॥ २४॥
श्रीवसुधारानामधारणीस्तोत्रं
सम्यक्संबुद्धभाषितं समाप्तम्।
Links:
[1] http://dsbc.uwest.edu/node/3752