Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > ekadaśo vargaḥ

ekadaśo vargaḥ

Parallel Devanagari Version: 
एकदशो वर्गः [1]

ekadaśo vargaḥ

śūnyālakṣaṇaṁ

1 | ekasminsamaye bhagavānpurā viharati smaveṇuvane kalandakanivāpe mahatā [bhikṣu] saṁghena sārddhamaprameyeṇa | atha bhagavāndeśayituṁ saddharmamāmantrayati sma mahāsaṁgham | bhagavānavocat| sarvadharmā niḥsvabhāvāḥ śūnyā niḥsārā aśraddheyāḥ sarvalokaiḥ | tatkasya hetoḥ | rūpaṁ na bandho na mokṣaḥ | vedanā saṁjñā saṁskārāvijñānaṁ na bandho na mokṣaḥ | rūpalakṣaṇaṁ tyajati ca lakṣaṇam vedanāsaṁjñāsaṁskāravijñānanyalakṣaṇāni tyajanti ca kṣaṇāni | cakṣūrūpaśrotraśabdaghrāṇagandhajihvārasakāyaspraṣṭavyamanodharmā apyevam | na te grāhyā nopekṣyā na samalā na vimalā jagatā nānugatā na pratigatā nābhākharā na bhākharā na moho na prajñā na caipo'nto na so'nta nāpi ca madhyasrota iticocyate na bandhaḥ ||

2 | bandhābhāvācchūnyam | śūnyamucyate'lakṣaṇam | alakṣaṇamapi śūnyamityucyate śūnyam | śūnyamucyate'kṣaṇamakṣaṇamapi śūnyamityucyate śūnyam | śūnyakṣaṇamapi śūnyamityuccate śūnyam | śūnyatāyāṁna kuśakaṁ na cā kuśalaṁ na cāpi śūnyalakṣaṇamityucyate śūnyam | bodhisattvo yadyevaṁ jānāti skandhadhātvāyatanasvabhāvaṁ na cagṛhṇātītyucyate dharmakṣāntiḥ | bodhisattva evaṁvidhakṣāntihetoḥ prāpnot vyākaraṇakṣāntim ||

3 | buddhaputrāstathāhi bodhisattvo likhatyākāśe tathāgatasya dvādaśaṅġapravacanāni | atīteṣvaprameyeṣu kalpeṣu parinirvṛteṣu buddhadharmeṣu puruṣo dharmaṁ gaveṣayanna kicidapi paśyati na ca śrṛṇoti sattvā viparivartante kurvanto'prameyāṇyakuśalāni | punaranyataḥ pariśuddhaprajñajanāḥ karuṇāyante satveṣu gaveṣayanti buddhadharmāngatvā paśyantyākāśe likhitāni lekhaspaṣṭatayāvagacchanti vācayanti gṛhnanti dhārayanti yathābhāṣitamācaranti vibhajya prakāśayantyupakurvanti sattvān | yaśca likhatyākāśe yaśca jānātyākāśākṣarāṇi sa nu cintayituṁ śakyo yaśca vā prakāśayati deśayatyācarati gṛhṇāti dhārayati nayāte sattvānvimocayati vandham ||

4 | buddhaputrā uktaṁ bhagavatā | atīte'dhvani gaveṣayanvodhimārgaṁ mayā labdhāni buddhakoṭitrayastriśadaṣṭānavatibuddhaśatasahasrāṇi | sarveṣāṁ kāle'hamāsaṁ cakravarta sarve cārāgitāstepūjitāste buddhāśca buddhaputrāśca prāptavyahetorna ca mayā prāptaṁ vyākaraṇam | punarlabdhāni pratyekabuddhakoṭicaturaśītiśatasahasrāṇi pratyekabuddhanavatiśatasahasrāṇi ca | sava'pi caturbhiḥ pariṣkārai ryāvajjīvaṁ pūjitāḥ | punaḥ khalu labdhāni dvāpaṣṭibuddhaśatasahasrāṇi ekaṣapṭayuttaradvādaśabuddhaśatāni ca | sarveṣāṁ kāle'hamāsaṁ cakavartī | ārāgitāścate yāvajjivaṁ pūjitāśca te | parinirvṛteṣu teṣu kāritāḥ saptaratnamayāḥ stūpā dhṛtapūjita [buddha] śarīrāḥ | atha puna rlokamāgatā buddhā āmantritā mayādhyepitāḥ prāvartayandharmacakram | pūjitāścaivaṁ buddhānāṁ śatāni sahasrāṇi śatasahasrāṇi śatasahasrāṇi koṭayaśca | te ca tathāgatāḥ śūnyadharmeṣu dharmalakṣaṇamavocan | prāptavyaheto rna mayā prāptaṁ vyākaraṇam ||

5 | evaṁ viparivartamānasya me tāvajjāto dīpaṁkarastathāgataḥ | apaśyaṁ taṁ bhagavantamaśrṛṇvaṁ dharmam | labdhā ca sarvānutpādā dharmakṣāntistadā labdhaṁ vyākaraṇam | dīpaṁkareṇa tathāgatena śūnyadharmeṣu bhāṣitaṁ dharmalakṣaṇam | paritrātānyaprameyasattvasahasrāṇi na tathāpi bhāṣitaṁ kiñcinna ca paritrātaḥ kaścit | lokamāgatena lokanāyakamuninā satsvapi śūnyadharmeṣu bhāṣitaṁ lekhitaṁ prakāśitaṁ | lokamāgatena lokanāyakamuninā satsvapi śūnyadharmeṣu bhāṣitaṁ lekhitaṁ prakāśitaṁ śikṣitamāmoditaṁ sarvaśca veditamācaritamapi ca na prakāśitaṁ nāpi veditaṁ na cāpyācaritam | evaṁ dharmāḥ svabhāvalakṣaṇena śūnyāḥ lekhanamapi śūnyam | yo'bhijānāti so'pi śūnyaḥ | yo'bhāṣata so'pi śūnyaḥ | yaśca janāti so'pi śūnyaḥ | ādiḥ śūnyamanāgataṁ śūnyaṁ pratyutpannaṁ śūnyam | bodhisattvaḥ saṁgṛhṇandaśa kuśalopāyavalasahasrāṇi sotsāho 'kusīdo puṇyaparipūrito labhate 'nuttarāṁ sanyaksambodhim ||

6 | nūnamasukaramacintyaṁ yaducyate dharmābhāve dharmābhāve dharmalakṣaṇaṁ prāptavyābhāve prāptidharmāḥ | buddhagocaramidamevaṁvastvaprameyayaitabuddhaprajñayā kevalaṁ jñātuṁśakyam | na ca jñātuṁ śakyaṁ cintayā | acirotpāditacitto bodhisattvaḥ śraddhācittenānuśaṁsati bodhimārocayati ca | śraddhāhetoḥ krameṇa buddhabhāṣiteṣu viśati | kā nāma śraddhā | śraddhayā paśyati caturāryasstyāni niruṇaddhi kleśān mithyādṭaṣṭisaṁyojanāni | prāpnotyarhatvam | paśyati dvādaśapratyayaṁ dvādaśāṅġaṁ pratītyasamutpādam | nirudhyante cāsyāvidyājanitāḥ saṁskārā labhate pratyekabuddhatām | śraddhayā carati caturo brahmacihārān ṣaṭ pāramitāḥ prāpnotyanuttārāṁ samyaksambodhimityucyate śraddhākṣāntiḥ ||

7 | sattvā anādimati jātimaraṇalakṣaṇe saktā na paśyanti dharmasvabhāvam | prathamaṁ draṣṭavyaṁ yadepa svakāyaḥ paṁcaskandhaḥ prajñāyate sattva iti | tanna nātmā na sattvaḥ tatkasyahetoḥ tatrātmā cedātmātmavaśas tiṣṭhet | sattvāstu jātiharāvyādhimaraṇaiḥ sadākrāntā nātmavaśās tiṣṭhanti | jñātavyaṁ tena nātmā | anātmatvānna kartā | akartṛtvānnopādātā | dharmasvabhāvaḥ pariśuddhaḥ | nityaṁ tiṣṭhati bhūtakoṭiḥ | evamaparipūritapratyavekṣaṇocyate 'nvayakṣāntiḥ | bodhisattvaścaritvā śraddhākṣānti manvayakṣānti cāciraṁ purayatyanuttarāṁ dharmakṣāntim ||

( iti bodhicittotpādasūtraśāstre śūnyālakṣaṇaṁ nāmaikādaśo vargaḥ || )

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6039

Links:
[1] http://dsbc.uwest.edu/node/6051