Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > भवसङ्क्रान्तिपरिकथा

भवसङ्क्रान्तिपरिकथा

भवसङ्क्रान्तिपरिकथा

Parallel Romanized Version: 
  • Bhavasaṅkrāntiparikathā [1]

भवसङ्क्रान्तिपरिकथा

नमः कुमारभूताय मञ्जुश्रिये।

१. भावान्न जायतेऽभावो नाभावादपि जायते।

भाव उत्पद्द्यते नित्यं भाबो भ्रान्तिः खपुष्पवत्॥

२. सति धर्मे नभस्तुल्ये खतुल्यं जायते परम्।

प्रतीत्य सर्व खसमं भावस्तस्मादभाववान्॥

३. स्बभावतः कर्म नास्ति हेतुर्नास्ति फ़लं न च।

न विद्द्यत इदं सर्बं लोको नास्ति न भञ्जनम्॥

४. अनुत्पन्नश्च यो भावः परं (स) जनयेत्कथम्।

लोकः प्रथमतोऽजातः केनापि न हि निर्मितः॥

सोमसिंहपुरीतुल्यो लोको भ्रम्यत्यनर्थके॥

५. लोको विकल्पदुत्पन्नो विकल्पश्चित्तसंभवः।

चित्तं हि कायाश्रयकं तस्मात्कायो विचार्यते॥

६. रूपं शून्यं वेदना निःस्वभावा

संज्ञा नास्ते नास्ति संस्कारभावः।

भूतं हित्वा चित्तचैत्ते च नस्तस्तस्मात्कायः कल्पहीनस्वभावः॥

७. चित्त नास्ति न धर्मास्ते न कायो नापि धातवः।

अद्वयीकरणं हीदं तत्त्वं विद्वद्भिरुच्यते॥

८. अनालम्बमिदं सर्वमनालम्बं प्रभाषितम्।

कृत्वा मतिमनालम्बामनालम्बं समुद्धितं॥

९. दानशीलक्षमावीर्यध्यानादौ सुनिषेविते।

अचिरेणैव कालेन परमां बोधिमाप्स्यति॥

१०. उपायप्रज्ञयोस्थित्वा सत्त्वांश्च करुणापयेत्।

सर्वज्ञानं शिघ्रमेव लप्स्यते नहि संशयः॥

११. नाममात्रमिदं सर्वं संज्ञामात्रे प्रतिष्ठितम्।

नाभिधानात्पृथग्भूतमभिधेयं न विद्यते॥

१२. अनामकाः सर्वधर्मा निरात्मानः प्रकीर्तिताः।

इमे धर्मा अभूताश्च कल्पनायाः समुद्धिताः॥

कल्पना सापि शून्येयं यया शून्येति कल्पिताः॥

१३. चक्षु पश्यति रूपाणि तत्त्ववक्त्रा यदुच्यते।

मिथ्याभिमानलोकस्य सांवृतं सत्यमीरितम्॥

१४. सामग्र्या दर्शनं यत्र प्रकाशयति नायकः।

प्राहोपचारभूमिं तां परमार्थस्य बुद्धिमान्॥

१५. न चक्षुः प्रेक्षते रूपं मनो धर्मान्न्वेत्ति च।

एतत्तु परं सत्यं लोकस्य विषयो न यत्॥

१६. चक्षुर्नास्ति न रूपञ्च दृश्यं नास्ति न मनस्क्रिया।

चित्तं स्वप्नसमं भ्रान्तिः सर्वं न सदसन्न च॥

आचार्य आर्यनागार्जुनकृत भवसङ्क्रान्तिपरिकथा सम्पूर्णा॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • देवनागरी
  • शास्त्रपिटक
  • योगाचार

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/7994

Links:
[1] http://dsbc.uwest.edu/bhavasa%E1%B9%85kr%C4%81ntiparikath%C4%81