The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
8. maitrībala-jātakam
na paraduḥkhāturāḥ svasukhamavekṣante mahākāruṇikāḥ| tadyathānuśrūyate-
bodhisattvaḥ kila svamāhātmyakāruṇyābhiprapanno jagatparitrāṇādhyāśayaḥ, pradānadamaniyamasauratyādibhirlokānugrahānukūlairguṇātiśayairabhivardhamānaḥ sarvasattvamaitramanā maitrabalo nāma rājā babhūva|
duḥkhaṁ sukhaṁ vā yadabhūtprajānāṁ tasyāpi rājñastadabhūttathaiva|
ataḥ prajārakṣaṇadakṣiṇo'sau śastraṁ ca śāstraṁ ca parāmamarśa||1||
narendracūḍādhṛtaśāsanasya tasya tvalaṅkāravadāsa śastram|
vispaṣṭarūpaṁ dadṛśe ca śāstraṁ nayeṣu lokasya hitodayeṣu||2||
vinigrahapragrahayoḥ pravṛttirdharmoparodhaṁ na cakāra tasya|
hitāśayatvānnayanaipuṇācca parīkṣakasyeva pituḥ prajāsu||3||
tasyaivaṁ dharmeṇa prajāḥ pālayataḥ satyatyāgopaśamaprajñādibhiśca parahitapariṇāmanātsaviśeṣodāttakramairbodhisambhāravidhibhirabhivardhamānasya kadācitkasmiṁścidaparādhe yakṣāṇāmadhipatinā svaviṣayātpravrājitā ojohārāḥ pañca yakṣāḥ paravadhadakṣāstadviṣayamabhijagmuḥ| vyapagatasarvopadravatvācca nityapravṛttavividhotsavaṁ parayā sampadā samupetarūpaṁ pramuditatuṣṭapuṣṭajanamabhisamīkṣya tadviṣayaṁ tannivāsināṁ puruṣāṇāmojāṁsyapahartuṁ teṣāmabhilāṣo babhūva|
te pareṇāpi yatnena sampravṛttāḥ svakarmaṇi|
naiva tadviṣayasthānāṁ hartumojaḥ prasehire||4||
tasya prabhāvātiśayānnṛpasya mameti yatraiva babhūva buddhiḥ|
saivāsya rakṣā paramāsa tasmādojāṁsi hartuṁ na viṣehire te||5||
yadā ca paramapi prayatnaṁ kurvanto naiva śaknuvanti sma kasyacidviṣayanivāsino janasyaujo'pahartumatha teṣāṁ parasparamavekṣyaitadabhūt| kiṁ nu khalvidaṁ mārṣāḥ|
asmatprabhāvapratighātayogyā vidyātapaḥsiddhimayā viśeṣāḥ|
na santi caiṣāmatha cādya sarve vyarthābhidhānatvamupāgatāḥ smaḥ||6||
atha te yakṣā brāhmaṇavarṇamātmānamabhinirmāya samanucaranto dadṛśuḥ pratyaraṇyacaramanyatamaṁ gopālakaṁ saśādvale chāyādrumamūle sopānatkaṁ saṁniṣaṇṇaṁ sapallavairvanatarukusumairviracitāṁ mālāmudvahantaṁ dakṣiṇato vinyastadaṇḍaparaśumekākinaṁ rajjuvartanavyāpṛtaṁ prakṣveḍitavilāsena gāyantamāsīnam| samupetya cainamūcuḥ-thathathadadakākākākā| bho gavāṁ saṁrakṣādhikṛta ! evaṁ vivikte nirjanasampāte'sminnaraṇye vicarannevamekākī kathaṁ na bibheṣīti| sa tānālokyābravīt-kuto vā bhetavyamiti| yakṣā ūcuḥ-kiṁ tvayā na śrūtapūrvā yakṣarākṣasānāṁ piśācānāṁ vā nisargaraudrā prakṛtiriti ?
sahāyamadhye'pi hi vartamāno vidyātapaḥsvastyayanairupetaḥ|
yebhyaḥ kathañcitparimokṣameti śauryādavajñātabhayo'pi lokaḥ||7||
tebhyo nṛmedaḥpiśitāśanebhyaḥ kathaṁ bhayaṁ te'sti na rākṣasebhyaḥ|
viviktagambhīrabhayānakeṣu sahāyahīnasya vanāntareṣu||8||
ityukte sa gopālakaḥ prahasyainānuvāca-
janaḥ svastyayanenāyaṁ mahatā paripālyate|
devendreṇāpyaśakyo'yaṁ kiṁ punaḥ piśitāśanaiḥ||9||
tena geha ivāraṇye rātrāvapi yathā divā|
janānta iva caiko'pi nirbhayo vicarāmyaham||10||
athainaṁ te yakṣāḥ kutūhalaprābalyātsādaramutsāhayanta ivocuḥ-
tatkathaya kathaya tāvadbhada kīdṛśo'yaṁ yuṣmākaṁ svastyayanaviśeṣa iti| sa tānprahasannuvāca-śrūyatāṁ yādṛśo'yamasmākamatyadbhūtaḥ svastyayanaviśeṣaḥ|
kanakagiriśilāviśālavakṣāḥ śaradamalendumanojñavaktraśobhaḥ|
kanakaparighapīnalambabāhurvṛṣabhanibhekṣaṇavikramo narendraḥ||11||
īdṛśo'smākaṁ svastyayanaviśeṣaḥ| ityuktvā sāmarṣavismayastān yakṣānavekṣamāṇaḥ punaruvāca-āścaryaṁ batedam|
evaṁ prakāśo nṛpatiprabhāvaḥ kathaṁ nu vaḥ śrotrapathaṁ na yātaḥ|
atyadbhutatvādathavā śruto'pi bhavatsu vipratyayato na rūḍhaḥ||12||
śaṅke guṇānveṣaṇaviklavo vā deśī jano'sāvakutūhalo vā|
vivarjito bhāgyaparikṣayādvā kīrtyā narendrasya yato'bhyupaita||13||
tadasti vo bhāgyaśeṣaṁ yattādṛśāddeśakāntārādihāgatāḥ stha| yakṣā ūcuḥ- bhadramukha ! kathaya kiṁkṛto'yamasya rājñaḥ prabhāvo yadasyāmānuṣā na prasahante viṣayavāsinaṁ janaṁ hiṁsitumiti| gopālaka uvāca- svamāhātmyādhigataḥ prabhāvo'yamasmākaṁ mahārājasya| paśyata mahābrāhmaṇāḥ !
maitrī tasya balaṁ dhvajāgraśabalaṁ tvācāramātraṁ balaṁ
nā'sau vetti rūṣaṁ na cā''ha paruṣaṁ samyak ca gāṁ rakṣati|
dharmastasya nayo na nītinikṛtiḥ pūjārthamarthaḥ satā-
mityāścaryamayo'pi durjanadhanaṁ garvaṁ ca nālambate||14||
evamādiguṇaśatasamudito'yamasmākaṁ svāmī| tenāsya na prasahante viṣayanivāsinaṁ janaṁ hiṁsitumupadravāḥ| api ca| kiyadahaṁ vaḥ śakṣyāmi vaktum| nṛpatiguṇaśravaṇakautūhalaistu bhavadbhirnagarameva yuktaṁ praveṣṭuṁ syāt| tatra hi bhavantaḥ svadharmānurāgādvyavasthitāryamaryādaṁ nityakṣemasubhikṣatvātpramuditasamṛddhamanuddhatodāttaveṣamabhyāgatātithijanaviśeṣavatsalaṁ nṛpatiguṇākṣiptahṛdayaṁ tatkīrtyāśrayāḥ stutīrmaṅgalamiva svastyayanamiva ca praharṣādabhyasyantaṁ janaṁ dṛṣṭvā rājño guṇavistaramanumāsyante| satyāṁ ca guṇabahumānodbhāvanāyāṁ taddidṛkṣayā yūyamavaśyaṁ tadguṇapratyakṣiṇo bhaviṣyatheti| atha te yakṣāḥ svaprabhāvapratighātāttasminnājani sāmarṣahṛdayā bhāvaprayuktayāpi yuktayā tayā tadguṇakathayā naiva mārdavamupajagmuḥ|
prāyeṇa khalu mandānāmamarṣajvalitaṁ manaḥ|
yasminvastuni tatkīrtyā tadviśeṣeṇa dahyate||15||
pradānapriyatāṁ tu samabhivīkṣya tasya rājñaste yakṣāstadapakāracikīrṣavaḥ samabhigamya rājānaṁ sandarśanakāle bhojanamayācanta| atha sa rājā pramuditamanāstadadhikṛtānpuruṣānsamādideśa-kṣipramabhirucitaṁ bhojanaṁ brāhmaṇebhyo dīyatāmiti| atha te yakṣāḥ samupahṛtaṁ rājārhamapi bhojanaṁ haritatṛṇamiva vyāghrā naiva pratyagṛhṇannaivaṁvidhaṁ bhojanaṁ vayamaśnīma iti| tacchrutvā sa rājā samabhigamyainānabravīt- atha kīdṛśaṁ bhojanaṁ yuṣmākamupaśete? yāvattādṛśamanviṣyatāmiti| yakṣā ūcuḥ-
pratyagroṣmāṇi māṁsāni narāṇāṁ rudhirāṇi ca|
ityannapānaṁ padmākṣa ! yakṣāṇāmakṣatavrata||16||
ityuktvā daṁṣṭrākarālavadanāni dīpta-piṅgala kekara-raudranayanāni sphuṭitacipiṭavirūpaghoṇāni jvaladanalakapilakeśaśmaśrūṇi sajalajaladharāndhakārāṇi vikṛtabhīṣaṇāni svānyeva vapūṁṣi pratyapadyanta| samabhivīkṣya cainānsa rājā-piśācāḥ khalvime na mānuṣāstenāsmadīyamannapānaṁ nābhilaṣantīti niścayamupajagāma|
atha tasya narendrasya prakṛtyā karuṇātmanaḥ|
bhūyasī karuṇā teṣu samabhūcchuddhacetasaḥ||17||
karuṇaikatānahṛdayaśca tānyakṣānanuśocanniyatamīdṛśamarthaṁ cintayāmāsa|
dayāvatastāvadidamannapānaṁ sudurlabham|
pratyahaṁ ca tadanveṣyaṁ kinnu duḥkhamataḥ param||18||
nirdayasyāpyaśaktasya vighātaikarasaḥ śramaḥ|
śaktasyāpyahitābhyāsāt kiṁsvitkaṣṭataraṁ tataḥ||19||
evaṁvidhāhāraparāyaṇānāṁ kārūṇyaśūnyāśivamānasānām|
pratyāhameṣāṁ dahatāṁ svamarthaṁ duḥkhāni yāsyanti kadā nu nāśam||20||
tatkathamidānīmahameṣāmīdṛśāhārasampādanādekāhamapi tāvatparahiṁsāprāṇavighātaṁ kuryām?
na hi smarāmyarthitayāgatānāmāśāviparyāsahataprabhāṇi|
himānilamlāpitapaṅkajānāṁ samānadainyāni mukhāni kartum||21||
bhavatu| dṛṣṭam|
svataḥ śarīrātsthirapīvarāṇi dāsyāmi māṁsāni saśoṇitāni|
ato'nyathā ko hi mama kramaḥ syādityāgateṣvarthiṣu yuktarūpaḥ||22||
svayaṁmṛtānāṁ hi nirūṣmakāṇi bhavanti māṁsāni viśoṇitāni|
priyāṇi caiṣāṁ na hi tāni samyag bubhukṣayā pīḍitavigrahāṇām||23||
jīvato'pi ca kuto'hamanyasmānmāṁsamādāsye māmabhigamya caite tathaiva kṣuttarṣaparikṣāmanayanavadanā niṣphalāśāpraṇayatvādadhikataravighātāturamanasaḥ kathaṁ nāma pratiyāsyanti ? tadidamatra prāptakālam|
duṣṭavraṇasyeva sadāturasya kaḍe(le)varasyāsya rujākarasya|
karomi kāryātiśayopayogādatyartharamyaṁ pratikārakhedam||24||
iti viniścitya sa mahātmā praharṣodgamasphītīkṛtanayanavadanaśobhaḥ svaṁ śarīramupadarśayaṁstānyakṣānuvāca-
amūni māṁsāni saśoṇitāni dhṛtāni lokasya hitārthameva|
yadyātitheyatvamupeyuradya mahodayaḥ so'bhyudayo mama syāt||25||
atha te yakṣā jānanto'pi tasya rājñastamadhyāśayamatyadbhutatvādaśraddadhānā rājānamūcuḥ-
arthinātmagate duḥkhe yācñādainyena darśite|
jñātumarhati dātaiva prāptakālamataḥ param||26||
atha rājā-anumatamidameṣāmiti pramuditamanāḥ sirāmokṣaṇārthaṁ vaidyā ājñāpyantāmiti samādideśa| atha tasya rājño'mātyāḥ svamāṁsaśoṇitapradānavyavasāyamavetya sambhramāmarṣavyākulahṛdayā vyaktamīdṛśaṁ kañcidarthaṁ snehavaśādūcuḥ-nārhati devaḥ pradānaharṣātiśayādanuraktānāṁ prajānāṁ hitāhitakramamanavekṣitum| na caitadaviditaṁ devasya| yathā-
yadyatprajānāmahitodayāya tattatpriyaṁ mānada ! rākṣasānām|
paroparodhārjitavṛttituṣṭirevaṁsvabhāvānagha jātireṣām||27||
sukheṣvasaktaśca bibharṣi deva ! rājyaśramaṁ lokahitārthameva|
svamāṁsadānavyavasāyamasmātsvaniścayonmārgamimaṁ vimuñca||28||
asaṁśayaṁ na prasahanta ete tvadvīryaguptaṁ naradeva lokam|
anarthapāṇḍityahatāstathā hi nayena vāñchantyanayaṁ prajānām||29||
medovasādyaistridaśā makheṣu prītiṁ hutāśābhihutairvrajanti|
satkārapūtaṁ bhavadīyamannaṁ sampannameṣāṁ kila naiva rucyam||30||
kāmaṁ nāsmadvidhajanādheyabuddhayo devapādāḥ| svakāryānurāgastvayamasmānevamupacārapathād bhraṁśayati| pañcānāmamīṣāmarthe sakalaṁ jagadanarthīkartavyamiti ko'yaṁ dharmamārgo devasya ? api ca| kiṁkṛteyamasmāsvevaṁ niṣpraṇayatā, kena vāsmākaṁ svāmyarthe viniyojyamānāni vinigūḍhapūrvāṇi māṁsaśoṇitāni yadaparikṣīṇeṣvevāmīṣu svāni devo dātumicchatīti| atha sa rājā tānamātyānuvāca-
saṁvidyamānaṁ nāstīti brūyādasmadvidhaḥ katham|
na dāsyāmītyasatyaṁ vā vispaṣṭamapi yācitaḥ||31||
dharmavyavasthāsu puraḥsaraḥ san svayaṁ vrajeyaṁ yadi kāpathena|
asmadgatācārapathānugānāṁ bhavedavasthā mama kā prajānām||32||
yataḥ prajā eva samīkṣamāṇaḥ sāraṁ śarīrādahamuddhariṣye|
kaśca prabhāvo jagadarthasādhurmātsaryahāryālpahṛdo mama syāt||33||
yadapi cāsmatpremabahumānāvarjitaṁ praṇayavisrambhagarbhamabhidhīyate bhavadbhiḥ- kiṁkṛteyamasmāsvevaṁ niṣpraṇayatā yadaparikṣīṇeṣveva no māṁsaśoṇiteṣu svāni devo dātumicchatīti| atra vo'nuneṣyāmi| na khalu me yuṣmāsu pratihataviṣayaḥ praṇayamārgo visrambhavirahātpariśaṅkāgahanaduravagāho vā| kintu-
dhane tanutvaṁ kramaśo gate vā bhāgyānuvṛttyā kṣayamāgate vā|
vijṛmbhamāṇapraṇayaḥ suhṛtsu śobheta na sphītadhanaḥ kṛśeṣu||34||
vivardhiteṣvarthijanārthameva saṁvidyamāneṣu ca me bṛhatsu|
gātreṣu māṁsopacayonnateṣu yuṣmāsvapi syātpraṇayo virūpaḥ||35||
asaṁstutānāmapi na kṣameya pīḍāṁ kathaṁ kaiva kathā bhavatsu|
svānyeva māṁsāni yato'smi ditsurmāṁ caiva yācanta ime na yuṣmān||36||
tadalamasmadatisnehāddharmavighnaniḥsādhvasatayā| anucitaḥ khalvayamatrabhavatāmasmadarthiṣu samudācāraḥ| mīmāṁsitavyamapi ca tāvadetatsyāt-
svārthamannādi ditsantaṁ kathaṁ syātpratiṣedhayan|
sādhuvṛttirasādhurvā prāgevaivaṁvidhaṁ vidhim||37||
tadalamanenātra vo nirbandhena| nyāyopaparīkṣayā kriyatāmasmatsācivyasadṛśamunmārgāvaraṇaṁ manasaḥ| anumodanānuguṇavacasaḥ khalvatrabhavantaḥ śobherannevamadhīranayanāḥ| kutaḥ-
naikopayogasya dhanasya tāvanna pratyahaṁ yācanakā bhavanti|
evaṁvidhastvarthijano'dhigantuṁ na devatārādhanayāpi śakyaḥ||38||
evaṁvidhe cārthijane'bhyupete dehe vināśinyasukhāspade ca|
vimarśamārgo'pyanudāttatā syānmātsaryadainyaṁ tu parā tamisrā||39||
tanna mā vārayatumarhantyatrabhavanta ityanunīya sa rājā svāṁ parṣadamāhūya vaidyānpañca sirāḥ svaśarīre mokṣayitvā tānyakṣānuvāca-
dharmakarmaṇi sācivyaṁ prītiṁ ca paramāṁ mama|
bhavantaḥ kartumarhanti deyasyāsya pratigrahāt||40||
te tathetyuktvāñjalipuṭaireva rājño raktacandanarasābhitāmraṁ rudhiraṁ pātumupacakramire|
sa pīyamānakṣatajaḥ kṣitīśaḥ kṣapācarairhemavapuścakāśe|
sandhyānuraktairjalabhāranamraiḥ payodharairmerurivopagūḍhaḥ||41||
prītiprakarṣāddhṛtisampadā ca vapurguṇādeva ca tasya rājñaḥ|
mamlau na gātraṁ na mumūrcha cetaḥ saṁcikṣipe na kṣatajaṁ kṣaradvā||42||
vinītatarṣaklamāstu te yakṣāḥ paryāptamaneneti rājānamūcuḥ-
anekaduḥkhāyatane śarīre sadā kṛtadhne'pi narādhipasya|
gate'rthisaṁmānanasādhanatvaṁ harṣānukūlaṁ grahaṇaṁ babhūva||43||
atha sa rājā harṣaprabodhādadhikataranayanavadanaprasādo nīlotpaladalanīlavimalapatraṁ ratnaprabhodbhāsuraruciratsaruṁ niśitaṁ nistriṁśamādāya svamāṁsāni cchittvā tebhyaḥ prāyacchat|
hriyamāṇāvakāśaṁ tu dānaprītyā punaḥ punaḥ|
na prasehe manastasya cchedaduḥkhaṁ vigāhitum||44||
ākṛṣyamāṇaṁ śitaśasrapātaiḥ prītyā punardūṁramapāsyamānam|
khedālasatvādiva tasya duḥkhaṁ manaḥsamutsarpaṇamandamāsīt||45||
sa prītimāneva niśācarāṁstānsantarpayansvaiḥ piśitaistathāsīt|
krūrāṇi teṣāmapi mānasāni yenāsurāviṣkṛtamārdavāni||46||
dharmapriyatvātkaruṇāvaśādvā tyajan parārthe priyamātmadeham|
dveṣāgnidagdhānyapi mānasāni prasādasauvarṇyanavāni kuryāt||47||
atha te yakṣāstaṁ rājānaṁ svamāṁsotkartanaparaṁ tathaivāskhalitavadanaprasādamavikampyamānaṁ māṁsacchedavedanābhirabhivīkṣya prasādaṁ vismayañcopajagmuḥ|
āścaryamadbhutamaho bata kiṁsvidetat
satyaṁ na veti samudīrṇavicāraharṣāḥ|
rājanyamarṣamupamṛdya manaḥprasādaṁ
tatsaṁstutipraṇatibhiḥ prathayāmbabhūvuḥ||48||
alamalaṁ deva ! viramyatāṁ svaśarīrapīḍāprasaṅgāt| santarpitāḥ smastavānayādbhutayā yācanakajanamanoharayā pratipattyeti sasambhramāḥ sapraṇāmaṁ vinivārya rājānaṁ prasādāśrupariṣiktavadanāḥ sabahumānamudīkṣamāṇāḥ punarūcuḥ-
sthāne bhaktivaśena gacchati janastvatkīrtivācālatāṁ
sthāne śrīḥ paribhūya paṅkajavanaṁ tvatsaṁśrayaślāghinī|
vyaktaṁ śakrasanāthatāmapi gatā tvadvīryaguptāmimāṁ
dyauḥ paśyatyuditaspṛhā vasumatīṁ no cedaho vañcyate||49||
kiṁ bahunā ? evaṁvidhajanābhyupapannaḥ sabhāgyaḥ khalu manuṣyalokaḥ| yuṣmadāyāsābhyanumodanāttu vayamevātra dagdhāḥ| bhavadvidhajanāpaśrayācchakyamitthaṅgatairapyātmānaṁ samuddhartumiti svaduṣkarapratīghātāśayā bhavantaṁ pṛcchāmaḥ-
anādṛtya sukhaprāptāmanuraktāṁ nṛpaśriyam|
kiṁ tadatyadbhutaṁ sthānaṁ pathānena yadīpsasi||50||
sarvakṣitipatitvaṁ nu dhaneśatvamathendratām|
brahmabhūyaṁ vimokṣaṁ vā tapasānena vāñchasi||51||
asya hi vyavasāyasya na dūrataramīpsitam|
śrotavyaṁ caitadasmābhirbaktumarhati no bhavān||52||
rājovāca-śrūyatāṁ yadartho'yaṁ mamābhyudyamaḥ|
prayatnalabhyā yadayatnanāśinī na tṛptisaukhyāya kutaḥ praśāntaye|
bhavāśrayā sampadato na kāmaye surendralakṣmīmapi kimvathetarām||53||
na cātmaduḥkhakṣayamātrakeṇa me prayāti santoṣapathena mānasam|
amūnanāthānabhivīkṣya dehinaḥ prasaktatīvravyasanaśramāturān||54||
anena puṇyena tu sarvadarśitāmavāpya nirjitya ca doṣavidviṣaḥ|
jarā-rujā-mṛtyumahormisaṅkulātsamuddhareyaṁ bhavasāgarājjagat||55||
atha te yakṣāḥ prasādasaṁharṣitatanuruhāḥ praṇamya rājānamūcuḥ-upapannarūpamevaṁvidhasya vyavasāyātiśayasyedaṁ karma| tanna dūre bhavadvidhānāmabhiprāyasampada iti niścitamanaso vijñāpayāmaḥ-
kāmaṁ lokahitāyaiva tava sarvo'yamudyamaḥ|
svahitātyādaraṁ tveṣāṁ smartumarhasi nastadā||56||
ajñānācca yadasmābhirevamāyāsito bhavān|
svamapyarthamapaśyadbhirmṛṣyatāmeva tacca naḥ||57||
ājñāmapi ca tāvannastvamanugrahapaddhatim|
sacivānāmiva sveṣāṁ visrabdhaṁ dātumarhasi||58||
atha sa rājā prasādamṛdūkṛtahṛdayānmatvainānuvāca-upakāraḥ khalvayaṁ nāyāso mametyalamatra vo'kṣamāśaṅkayā| api ca-
evaṁvidhe dharmapathe sahāyānkiṁ vismariṣyāmyadhigamya bodhim|
yuṣmākameva prathamaṁ kariṣye vimokṣadharmāmṛtasaṁvibhāgam||59||
asmatpriyaṁ cābhisamīkṣamāṇairhiṁsā bhavadbhirviṣavadvivarjyā|
lobhaḥ paradravyaparigraheṣu vāggarhitā madyamayaśca pāpmā||60||
atha te yakṣāstathetyasmai pratiśrutya praṇamya pradakṣiṇīkṛtya cainaṁ tatraivāntardadhire| svamāṁsaśoṇitapradānaniścayasamakālameva tu tasya mahāsattvasya|
vikampamānā bahudhā vasundharā vidhūrṇayāmāsa suvarṇaparvatam|
prasasvanurdundubhayaśca tadgatā drumāśca puṣpaṁ sasṛjurvikampanāt||61||
tadabhravadvyomani māruteritaṁ patatriseneva vitānavatkvacit|
visṛtya mālā grathiteva kutracitsamaṁ samantānnṛpatervyakīryata||62||
nivārayiṣyanniva medinīpatiṁ samuddhatāvegatayā mahārṇavaḥ|
jalaiḥ prakṛtyabhyadhikakramasvanaiḥ prayāṇasaujaskavapurvyarocata||63||
kimetadityāgatasambhramastataḥ surādhipastatra vicintya kāraṇam|
nṛpātyayāśaṅkitatūrṇamāyayau nṛpālayaṁ śokabhayākulākulam||64||
tathāgatasyāpi tu tasya bhūpatermukhaprasādātsaviśeṣavismayaḥ|
upetya taktarma manojñayā girā prasādasaṁharṣavaśena tuṣṭuve||65||
aho prakarṣo bata sajjanasthiteraho guṇābhyāsanidherudāratā|
aho parānugrahapeśalā matistvadarpaṇānnāthavatī bata kṣitiḥ||66||
ityabhipraśasyainaṁ śakro devendraḥ sadyaḥ kṣatarohaṇasamarthairdivyairmānuṣyakairoṣadhiviśeṣairnirvedanaṁ yathāpaurāṇaṁ śarīraṁ kṛtvā dākṣiṇyavinayopacāramadhuraṁ pratipūjitastena rājñā svamāvāsaṁ pratijagāma|
tadevaṁ paraduḥkhāturā nātmasukhamavekṣante mahākāruṇikā iti| ko nāma dhanamātrake'pyapekṣāṁ notsraṣṭumarhatīti dāyakajanasamuttejanāyāṁ vācyam| karuṇāvarṇe'pi tathāgatamāhātmye satkṛtya dharmaśravaṇe ca|
yaccoktaṁ bhagavatā 'bahukaraḥ khalvete pañcakā bhikṣavaḥ' iti syādetatsandhāya| tena hi samayena te pañca yakṣā babhūvuḥ| teṣāṁ bhagavatā yathāpratijñātameva prathamaṁ dharmāmṛtasaṁvibhāgaḥ kṛta iti|
iti maitrībala-jātakamaṣṭamam|
Links:
[1] http://dsbc.uwest.edu/node/5266