Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 6 garbhāvakrāntiparivartaḥ ṣaṣṭhaḥ

6 garbhāvakrāntiparivartaḥ ṣaṣṭhaḥ

Parallel Devanagari Version: 
६ गर्भावक्रान्तिपरिवर्तः षष्ठः [1]

6 garbhāvakrāntiparivartaḥ ṣaṣṭhaḥ|

iti hi bhikṣavaḥ śiśirakālavinirgate vaiśākhamāse viśākhānakṣatrānugate ṛtupravare vasantakālasamaye taruvarapatrākīrṇe varapravarapuṣpasaṁkusumite śītoṣṇatamorajovigate mṛduśādvale susaṁsthite tribhuvanajyeṣṭho lokamahito vyavalokya ṛtukālasamaye pañcadaśyāṁ pūrṇamāsyāṁ poṣadhagṛhītāyā mātuḥ puṣyanakṣatrayogena bodhisattvastuṣitavarabhavanāccyutvā smṛtaḥ saṁprajānan pāṇḍuro gajapoto bhūtvā ṣaḍdanta indragopakaśirāḥ suvarṇarājīdantaḥ sarvāṅgapratyaṅgo'hīnendriyo jananyā dakṣiṇāyāṁ kukṣāvavakrāmat| avakrāntaśca sa dakṣiṇāvacaro'bhūnna jātu vāmāvacaraḥ| māyādevī sukhaśayanaprasuptā imaṁ svapnamapaśyat—

himarajatanibhaśca ṣaḍviṣāṇaḥ

sucaraṇa cārubhujaḥ suraktaśīrṣaḥ|

udaramupagato gajapradhāno

lalitagatirdṛḍhavajragātrasaṁdhiḥ||1||

na ca mama sukha jātu evarūpaṁ

dṛṣṭamapi śrutaṁ nāpi cānubhūtam|

kāyasukhacittasaukhyabhāvā

yathariva dhyānasamāhitā abhūvam||2||

atha khalu māyādevī ābharaṇavigalitavasanā prahlāditakāyacittā prītiprāmodyaprasādapratilabdhā śayanavaratalādutthāya nārīgaṇaparivṛtā puraskṛtā prāsādavaraśikharādavatīrya yenāśokavanikā tenopajagāma| sā aśokavanikāyāṁ sukhopaviṣṭā rājñaḥ śuddhodanasya dūtaṁ preṣayati sma-āgacchatu devo devī te draṣṭukāmeti||

atha sa rājā śuddhodanastadvacanaṁ śrutvā praharṣitamanā ākampitaśarīro bhadrāsanādutthāya amātyanaigamapārṣadyabandhujanaparivṛto yenāśokavanikā tenopasaṁkrāmat, upasaṁkrāntaśca na śaknoti sma aśokavanikāṁ praveṣṭum| gurutaramivātmānaṁ manyate sma| aśokavanikādvāre sthito muhūrtaṁ saṁcintya tasyāṁ velāyāmimāṁ gāthāmabhāṣata—

na smari raṇaśauṇḍi mūrdhasaṁsthasya mahyam

eva guru śarīraṁ manyamī yādṛśo'dya|

svakulagṛhamadya na prabhomi praveṣṭuṁ

kimiha mama bhave'ṅgo kānva pṛccheya cāham||3|| iti||

atha khalu śuddhāvāsakāyikā devaputrā gaganatalagatā ardhakāyamabhinirmāya rājānaṁ gāthayādhyabhāṣanta—

vratatapaguṇayuktastisralokeṣu pūjyo

maitrakaruṇalābhī puṇyajñānābhiṣiktaḥ|

tuṣitapuri cyavitvā bodhisattvo mahātmā

nṛpati tava sutatvaṁ māyakukṣaupapannaḥ||4||

daśanakha tada kṛtvā svaṁ śiraṁ kampayanto

nṛpatiranupraviṣṭaścitrikārānuyuktaḥ|

māya tada nirīkṣya mānadarpopanītāṁ

vadahi kurumi kiṁ te kiṁ prayogo bhaṇāhi||5||

devyāha—

himarajatanikāśaścandrasūryātirekaḥ

sucaraṇa suvibhaktaḥ ṣaḍviṣāṇo mahātmā|

gajavaru dṛḍhasaṁdhirvajrakalpaḥ surūpaḥ

udari mama praviṣṭastasya hetuṁ śruṇuṣva||6||

vitimira trisahasrāṁ paśyamī bhrājamānāṁ

devanayuta devā ye stuvantī sayānā|

na ca mama khiladoṣo naiva roṣo na moho

dhyānasukhasamaṅgī jānamī śāntacittā||7||

sādhu nṛpati śīghraṁ brāhmaṇānānayāsmin

vedasupinapāṭhā ye gṛheṣū vidhijñāḥ|

supinu mama hi yemaṁ vyākarī tattvayuktaṁ

kimida mama bhaveyā śreyu pāpaṁ kulasya||8||

vacanamimu śruṇitvā pārthivastatkṣaṇena

brāhmaṇa kṛtavedānānayacchāstrapāṭhān|

māya purata sthitvā brāhmaṇānāmavocat

supina mayi ha dṛṣṭastasya hetuṁ śṛṇotha||9||

brāhmaṇā āhuḥ-brūhi devi tvayā kīdṛśaṁ svapnaṁ dṛṣṭam| śrutvā jñāsyāmaḥ|

devyāha—

himarajatanikāśaścandrasūryātirekaḥ

sucaraṇa suvibhaktaḥ ṣaḍviṣāṇo mahātmā|

gajavaru dṛḍhasaṁdhirvajrakalpaḥ surūpaḥ

udari mama praviṣṭastasya hetuṁ śṛṇotha||10||

vacanamimu śruṇitvā brāhmaṇā evamāhuḥ

prīti vipula cintyā nāsti pāpaṁ kulasya|

putra tava janesī lakṣaṇairbhūṣitāṅgaṁ

rājakulakulīnaṁ cakravarti mahātmaṁ||11||

sa ca pura vijahitvā kāmarājyaṁ ca gehaṁ

pravrajita nirapekṣaḥ sarvalokānukampī|

buddho bhavati eṣo dakṣiṇīyastriloke

amṛtarasavareṇā tarpayet sarvalokam||12||

vyākaritva giraṁ saumyāṁ bhuktvā pārthivabhojanam|

ācchādanāni codgṛhya prakrāntā brāhmaṇāstataḥ||13||

iti hi bhikṣavo rājā śuddhodano brāhmaṇebhyo lakṣaṇanaimittikavaipañcakebhyaḥ svapnādhyāyīpāṭhakebhyaḥ pratiśrutya hṛṣṭastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātastān brāhmaṇān prabhūtena khādanīyabhojanīyāsvādanīyena saṁtarpya saṁpravāryācchādanāni ca datvā visarjayati sma| tasyāṁ velāyāṁ kapilavastuni mahānagare caturṣu nagaradvāreṣu sarvanagaracatvaraśṛṅgāṭakeṣu ca dānaṁ dāpayati sma annamannārthikebhyaḥ, pānaṁ pānārthikebhyaḥ, vastrāṇi vastrārthikebhyaḥ, yānāni yānārthikebhyaḥ| evaṁ gandhamālyavilepanaśayyopāśrayaṁ prājīvikaṁ prājīvikārthibhyo yāvadeva bodhisattvasya pūjākarmaṇe||

atha khalu bhikṣavo rājñaḥ śuddhodanasyaitadabhavat- katamasmin gṛhe māyādevī sukhamanupakliṣṭā viharediti| atha tatkṣaṇameva catvāro mahārājāno rājānaṁ śuddhodanamupasaṁkramyaivamāhuḥ—

alpotsuko deva bhava sukhaṁ tiṣṭha upekṣako|

vayaṁ hi bodhisattvasya veśma vai māpayāmahe||14||

atha khalu śakro devānāmindro rājānaṁ śuddhodanamupasaṁkramyaivamāha—

hīnā vimānā pālānāṁ trayatriṁśānamuttamāḥ|

vaijayantasamaṁ veśma bodhisattvasya dāmyaham||15||

atha khalu suyāmo devaputro rājānaṁ śuddhodanamusaṁkramyaivamāha—

madīyaṁ bhavanaṁ dṛṣṭvā vismitāḥ śakrakoṭayaḥ|

suyāmabhavanaṁ śrīmadbodhisattvasya dāmyaham||16||

atha khalu saṁtuṣito devaputro rājānaṁ śuddhodanamupasaṁkramyaivamāha—

yatraiva uṣitaḥ pūrvaṁ tuṣiteṣu mahāyaśāḥ|

tadeva bhavanaṁ ramyaṁ bodhisattvasya dāmyaham||17||

atha khalu sunirmito devaputro rājānaṁ śuddhodanamupasaṁkramyaivamāha—

manomayamahaṁ śrīmadvaśma tadratanāmayam|

bodhisattvasya pūjārthamupaneṣyāmi pārthiva||18||

atha khalu paranirmitavaśavartī devaputro rājānaṁ śuddhodanamupasaṁkramyaivamāha—

yāvantaḥ kāmadhātusthā vimānāḥ śobhanāḥ kvacit|

bhābhiste madvimānasya bhavantyabhihataprabhāḥ||19||

tat prayacchāmyahaṁ śrīmadveśma ratnamayaṁ śubham|

bodhisattvasya pūjārthamānayiṣyāmi pārthiva||20||

divyaiḥ puṣpaiḥ samākīrṇaṁ divyagandhopavāsitam|

upanāmayiṣye vipulaṁ yatra devī vasiṣyati||21||

iti hi bhikṣavaḥ sarvaiḥ kāmāvacarraidaiveśvarairbodhisattvasya pūjārthaṁ kapilāhvaye mahāpuravare svakasvakāni gṛhāṇi māpitānyabhūvan| rājñā capi śuddhodanena manuṣyātikrāntaṁ divyāsaṁprāptaṁ gṛhataraṁ pratisaṁskāritamabhūt| tatra bodhisattvo mahāsattvo mahāvyūhasya samādheranubhāvena sarveṣu teṣu gṛheṣu māyādevīmupadarśayati sma| abhyantaragataśca bodhisattvo māyādevyāḥ kukṣau dakṣiṇe pārśve paryaṅkamābhujya niṣaṇṇo'bhūt| sarve ca te deveśvarā ekaikamevaṁ saṁjānīte sma-mamaiva gṛhe bodhisattvamātā prativasati nānyatreti||

tatredamucyate—

mahāvyūhāya sthitaḥ samādhiye

acintiyā nirmita nirmiṇitvā|

sarveṣa devānabhiprāya pūritā

nṛpasya pūrṇaśca tadā manorathaḥ||22||

atha khalu tasyāṁ devaparṣadi keṣāṁciddevaputrāṇāmetadabhavat-ye'pi tāvaccāturmahārājakāyikā devāste'pi tāvanmanuṣyāśrayagatatvena nirvidyāpakramanti| kaḥ punarvādo ye tadanye udāratamā devāḥ trāyatriṁśā vā yāmā vā tuṣitā vā| tatkathaṁ hi nāma sarvalokābhyudgato bodhisattvaḥ śucirnirāmagandhaḥ sattvaratnaḥ saṁtuṣitāddevanikāyāccyutvā durgandhe manuṣyāśraye daśamāsān mātuḥ kukṣau sthita iti||

atha khalvāyuṣmānānando buddhānubhāvena bhagavantametadavocat-āścaryaṁ bhagavan yāvajjugupsanīyaśca mātṛgrāmastathāgatenokto yāvadrāgacaritaśca| idaṁ tu bhagavan āścaryataram| kathaṁ hi nāma sarvalokābhyudgato bhagavān pūrvaṁ bodhisattvabhūta eva tuṣitāddevanikāyāccyavitvā manuṣyāśraye (durgandhe) māturdakṣiṇe (pārśve) kukṣāvupapanna iti| nāhaṁ bhagavan idamutsahe evaṁ vaktaṁ yathaiva pūrve bhagavatā vyākṛtamiti| bhagavānāha-icchasi tvamānanda ratnavyūhaṁ bodhisattvaparibhogaṁ draṣṭuṁ yo mātuḥ kukṣigatasya bodhisattvasya paribhogo'bhūt| ānanda āha-ayamasya bhagavan kālaḥ, ayaṁ sugata samayaḥ, yattathāgatastaṁ bodhisattvaparibhogamupadarśayed yaṁ dṛṣṭvā prītiṁ vetsyāmaḥ||

atha khalu bhagavāṁstathārūpanimittamakarot, yad brahmā sahāpatiḥ sārdhamaṣṭaṣaṣṭibrahmaśatasahasrairbrahmaloke'ntarhito bhagavataḥ purataḥ pratyasthāt| sa bhagavataḥ pādau śirasābhivandya bhagavantaṁ tripradakṣiṇīkṛtyaikānte'sthāt prāñjalībhūto bhagavantaṁ namasyan| tatra khalu bhagavān jānanneva brahmāṇaṁ sahāpatimāmantrayate sma-gṛhītastvayā brahman sa bodhisattvaparibhogo daśamāsiko yo mama pūrvaṁ bodhisattvabhūtasya mātuḥ kukṣigatasyābhūt| brahmā āha-evametadbhagavan, evametat sugata| bhagavānāha-kva sa idānīṁ brahman? upadarśaya tam| brahmā cāha-brahmaloke sa bhagavan| bhagavānāha-tena hi tvaṁ brahman upadarśaya taṁ daśamāsikaṁ bodhisattvaparibhogam, jñāsyanti kiyatsaṁskṛtamiti||

atha khalu brahmā sahāpatistān brāhmaṇānetadavocat-tiṣṭhatu tāvadbhavanto yāvadvayaṁ ratnavyūhaṁ bodhisattvaparibhogamānayiṣyāmaḥ||

atha khalu brahmā sahāpatirbhagavataḥ pādau śirasābhivanditvā bhagavataḥ purato'ntarhitastatkṣaṇameva brahmaloke pratyasthāt||

atha khalu brahmā sahāpatiḥ subrahmāṇaṁ devaputrametadavocat-gaccha tvaṁ mārṣā ito brahmalokamupādāya yāvattrāyatriṁśadbhavanam-śabdamudīraya, ghoṣamanuśrāvaya| ratnavyūhaṁ bodhisattvaparibhogaṁ vayaṁ tathāgatasyāntikamupanāmayiṣyāmaḥ| yo yuṣmākaṁ draṣṭukāmaḥ sa śīghramāgacchatviti||

atha khalu brahmā sahāpatiścaturaśītyā devakoṭyā nayutaśatasahasraḥ sārdhaṁ taṁ ratnavyūhaṁ bodhisattvaparibhogaṁ parigṛhya mahati brāhme vimāne triyojanaśatike pratiṣṭhāpyānekairdaivakoṭīnayutaśatasahasraiḥ samantato'nuparivārya jambūdvīpamavatārayati sma||

tena khalu punaḥ samayena kāmāvacarāṇāṁ devānāṁ mahāsaṁnipāto'bhūt bhagavatsakāśe gantum| sa khalu puna ratnavyūho bodhisattvaparibhogo divyairvastrairdivyairmālyairdivyairgandhairdivyaiḥ puṣpairdivyairvādyairdivyaiśca paribhaugairabhisaṁskṛto'bhūt| tāvanmaheśākhyaiśca devaiḥ parivṛto'bhūd yacchakro devānāmindraḥ sumerau(samudre) sthitvā dūrata eva mukhe tālacchatrakaṁ dattvā śīrṣavyavalokanenānuvilokayati sma unmeṣadhyāyikayā vā| na ca śaknoti sma draṣṭum| tatkasmāt? maheśākhyā hi devā brāhmaṇāḥ| itarāstrāyatriṁśā yāmāstuṣitā nirmāṇaratayaḥ paranirmitavaśavartinaḥ| kaḥ punarvādaḥ śakro devānāmindraḥ| mohaṁ te vai yānti sma||

atha khalu bhagavāṁstaṁ divyaṁ vādyanirghoṣamantardhāpayati sma| tatkasmāt? yatsahaśravaṇādeva jāmbudvīpakā manuṣyā unmādamāpatsyanta iti||

atha khalu catvāro mahārājānaḥ śakraṁ devānāmindramupasaṁkramyaivamāhuḥ-kathaṁ devānāmindra kariṣyāmo na labhāmahe ratnavyūhaṁ bodhisattvaparibhogaṁ draṣṭum| sa tānavocat-kimahaṁ mārṣāḥ kariṣyāmi? ahamapi na labhe draṣṭum| api tu khalu punarmārṣā bhagavatsamīpamupanītaṁ drakṣyāmaḥ| te tadā āhuḥ-tena hi devānāmindra tathā kuru yathāsya kṣipraṁ darśanaṁ bhavet| śakra āha-āgamayata mārṣā muhūrtaṁ yāvadatikrāntātikrāntatamā devaputrā bhagavantaṁ pratisaṁmodayante sma| tadekānte sthitvā śīrṣonmiñjitakayā bhagavantamanuvilokayanti sma||

atha khalu brahmā sahāpatiḥ sārdhaṁ taiścaturaśītyā devakoṭīnayutaśatasahasraistaṁ ratnavyūhaṁ bodhisattvaparibhogaṁ gṛhītvā yena bhagavāṁstenopasaṁkrāmayati sma| sa khalu puna ratnavyūho bodhisattvaparibhogo'bhirūpaḥ prāsādiko darśanīyaścaturasraścatuṣṭhūṇaḥ| upariṣṭācca kūṭāgārasamalaṁkṛtaḥ | evaṁpramāṇaḥ tadyathāpi nāma ṣaṇmāsajāto dāraka uccaistvena| tasya khalu punaḥ kūtāgārasya madhye paryaṅkaḥ prajñaptaḥ tadyathāpi nāma ṣaṇmāsajātasya dārakasya bhittīphalakaḥ| sa khalu puna ratnavyūho bodhisattvaparibhoga evaṁ varṇasaṁsthāno yasya na kaścit sadevake loke samārake sabrahmake sadṛśo'sti ākṛtyā vā varṇena vā| devāḥ khalvapi taṁ dṛṣṭvā āścaryaprāptā abhuvan| cakṣūṁṣi teṣāṁ vibhramanti sma| sa ca tathāgatasyāntika upanīto'tīva bhāsate tapati virocate sma| tadyathāpi nāma dvinirdhāntaṁ suvarṇaṁ kuśalena karmakāreṇa supariniṣṭhitamapagatakācadoṣam, evaṁ (tasmin samaye) sa kūṭāgāro virājate sma| tasmin khalu punarbodhisattvaparibhoge paryaṅkaḥ prajñapto yasya sadevake loke nāsti kaścit sadṛśo varṇena vā saṁsthānena vā anyatra kambugrīvāyā bodhisattvasya| yat khalu mahābrahmaṇā cīvaraṁ prāvṛtamabhūt, tattasya bodhisattvaparyaṅkasyāgrato na bhāsate sma tadyathāpi nāma vātavṛṣṭyābhihataḥ kṛṣṇakambalaḥ| sa khalu punaḥ kūṭāgāra uragasāracandanamayo yasyaikasuvarṇadharaṇī sāhasraṁ lokadhātuṁ mūlyaṁ kṣamate, tathāvidhenoragasāracandanena sa kūṭāgāraḥ samantādanupaliptaḥ| tādṛśa eva dvitīyaḥ kūṭāgāraḥ kṛto yastasmin prathame kūṭāgāre'bhyantarataḥ asakto'baddhasthitaḥ| tādṛśa eva tṛtīyo'pi kūṭāgāro yastasmin dvitīye kūṭāgāre'bhyantare'sakto'baddhasthitaḥ| sa ca paryaṅkastasmin gandhamaye tṛtīye kūṭāgāre vyavasthitaḥ saṁpraticchannaḥ| tasya khalu punaruragasāracandanasyaivaṁrūpo varṇaḥ tadyathāpi nāma abhijātasya nīlaivaḍūryasya| tasya khalu punargandhakūṭāgārasyopari samantādyāvanti kāniciddivyātikrāntāni puṣpāṇi santi, tāni sarvāṇi tasmin kūṭāgāre bodhisattvasya pūrvakuśalamūlavipākenānuprāptānyeva jāyante sma| sa khalu puna ratnavyūho bodhisattvaparibhogo dṛḍhasāro'bhedyo vajropamaḥ sparśena ca kācilindikasukhasaṁsparśaḥ| tasmin khalu puna ratnavyūhe bodhisattvaparibhoge ye kecit kāmāvacarāṇāṁ devānāṁ bhavanavyūhāste sarve tasmin saṁdṛśyante sma||

yāmeva ca rātriṁ bodhisattvo mātuḥ kukṣimavakrāntastāmeva rātrimadha āpaskandhamupādāya aṣṭaṣaṣṭiyojanaśatasahasrāṇi mahāpṛthivīṁ bhittvā yāvad brahmalokaṁ padmabhyudgatamabhūt| na ca kaścittaṁ padmaṁ paśyati sma anyatra sārathinarottamāddaśaśatasāhasrikācca mahābrahmaṇaḥ| yacceha trisāhasramahāsāhasralokadhātāvojo vā maṇḍo va raso vā, tatsarvaṁ tasmin mahāpadme madhubinduḥ saṁtiṣṭhate sma||

tamenaṁ mahābrahmā śubhe vaiḍūryabhājane prakṣipya bodhisattvasyopanāmayati sma| taṁ bodhisattvaḥ parigṛhya bhuṅkte sma mahābrahmaṇo'nukampāmupādāya| nāsti sa kaścit sattvaḥ sattvanikāye yasya sa ojobinduḥ paribhuktaḥ samyak sukhena pariṇāmedanyatra caramabhavikādbodhisattvāt sarvabodhisattvabhūmiparipūrṇāt| kasya ca karmaṇo vipākena sa ojobindurbodhisattvasyopatiṣṭhate sma? dīrgharātraṁ khalvapi bodhisattvena pūrvaṁ bodhisattvacaryāṁ caratā glānebhyaḥ sattvebhyo bhaiṣajyaṁ dattamāśatparāṇāṁ sattvānāmāśāḥ paripūritāḥ, śaraṇāgatāśca na parityaktāḥ, nityaṁ cāgrapuṣpamagraphalamagrarasaṁ tathāgatebhyastathāgatacaityebhyastathāgataśrāvakasaṁghebhyo mātāpitṛbhyaśca dattvā paścādātmanā paribhuktam| tasya karmaṇo vipākena mahābrahmā bodhisattvasya taṁ madhubindumupanāmayati sma||

tasmin khalu punaḥ kūṭāgāre yāni kānicit santyatikrāntātikrāntāni māyāguṇaratikrīḍāsamavasṛtasthānāni, tāni sarvāṇi tasmin prādurbhāvāni saṁdṛśyante sma bodhisattvasya pūrvakarmavipākena||

tasmin khalu puna ratnavyūhe bodhisattvaparibhoge śatasahasravyūhaṁ nāma vāsoyugaṁ prādurbhūtam| na sa kaścitsattvaḥ sattvanikāye saṁvidyate yasya tatprādurbhavedanyatra caramabhavikād bodhisattvāt| na ca te kecana udārodārā rūpaśabdagandharasasparśā ye tasmin kūṭāgāre na saṁdṛśyante sma| sacetkūṭāgāraparibhoga evaṁ suparibhoga evaṁ supariniṣpannaḥ sāntarabahirevaṁ supariniṣṭhita evaṁ mṛdukaśca| tadyathāpi nāma kācilindikasukhasaṁsparśo nidarśanamātreṇa, na tu tasyopamā saṁvidyate| dharmatā khalveṣā bodhisattvasya pūrvakeṇa ca praṇidhānena iyaṁ cetanā ṛddhāvavaśyaṁ bodhisattvena mahāsattvena manuṣyaloka upapattavyamabhiniṣkramya cānuttarāṁ samyaksaṁbodhimabhisaṁbudhya dharmacakraṁ pravartayitavyam| yasyā mātuḥ kukṣāvupapattirbhavati, tasyā dakṣiṇe kukṣāvādita eva ratnavyūhakūṭāgāro'bhinirvartate| paścādbodhisattvastuṣitebhyaścyuttvā tasmin kūṭāgāre paryaṅkaniṣaṇṇaḥ saṁbhavati| na hi caramabhavikasya bodhisattvasya kalalārbudaghanapeśībhāvaṁ kāyaḥ saṁtiṣṭhate sma| atha tarhi sarvāṅgapratyaṅgalakṣaṇasaṁpannaḥ saṁniṣaṇṇa eva prādurbhavati| svapnāntaragatā ca bodhisattvamātā māyādevī mahānāgakuñjaramavakrāntaṁ saṁjānīte sma||

tasya khalu punastathā niṣaṇṇasya śakro devānāmindraścatvāraśca mahārājāno'ṣṭāviṁśatiśca mahāyakṣasenāpatayo guhyakādhipatiśca nāma yakṣakulaṁ yato vajrapāṇerutpattiste bodhisattvaṁ mātuḥ kukṣigataṁ viditvā satataṁ samitamanubaddhā bhavanti sma| santi khalu punaścatasro bodhisattvaparicārakā devatāḥ-utkhalī ca nāma samutkhalī ca nāma dhvajavatī ca nāma prabhāvatī ca nāma| tā api bodhisattvaṁ mātuḥ kukṣigataṁ viditvā satataṁ samitaṁ rakṣanti sma| śakro'pi devānāmindraḥ sārdhaṁ pañcamātrairdevaputraśatairbodhisattvaṁ mātuḥ kukṣigataṁ jñātvā satataṁ samitamanubadhnāti sma||

bodhisattvasya khalu punarmātuḥ kukṣigatasya kāyastathāvidho'bhūt, tadyathāpi nāma parvatamūrdhani rātrāvandhakāratamisrāyāṁ mahānagniskandho yojanādapi dṛśyate sma, yāvat pañcabhyā yojanebhyo dṛśyate sma| evameva bodhisattvasya mātuḥ kukṣigatasyātmabhāvo'bhinirvṛtto'bhūt prabhāsvaro'bhirūpaḥ prāsādiko darśanīyaḥ| sa tasmin kūṭāgāre paryaṅkaniṣaṇṇo'tīva śobhate sma| vaiḍūryapratyuptamivābhijātaṁ jātarūpam| bodhisattvasya mātā ca nidhyāya sthitā paśyati sma kukṣigataṁ bodhisattvam| tadyathāpi nāma mahato'bhrakūṭādvidyuto niḥsṛtya mahāntamavabhāsaṁ saṁjanayanti, evameva bodhisattvo mātuḥ kukṣigataḥ śriyā tejasā varṇena ca taṁ prathamaṁ ratnakūṭāgāramavabhāsayati sma| avabhāsya dvitīyaṁ gandhakūṭāgāramavabhāsayati sma| dvitīyaṁ gandhakūṭāgāramavabhāsya tṛtīyaṁ ratnakūṭāgāramavabhāsayati sma| tṛtīyaṁ ratnakūṭāgāramavabhāsya sarvāvantaṁ māturātmabhāvamavabhāsayati sma| tamavabhāsya yatra cāsane niṣaṇṇo bhavati sma tadavabhāsayati sma| tadavabhāsya sarvaṁ gṛhamavabhāsayati sma| sarvaṁ gṛhamavabhāsya gṛhasyopariṣṭānniḥsṛtya pūrvāṁ diśamavabhāsayati sma| evaṁ dakṣiṇāṁ paścimāṁ uttarāmadha ūrdhvaṁ samantāddaśadiśaḥ krośamātramekaikasyāṁ diśi mātuḥ kukṣigato bodhisattvaḥ śriyā tejasā varṇena cāvabhāsayati sma||

āgacchanti sma khalu punarbhikṣavaścatvāro mahārājāno'ṣṭāviṁśacca mahāyakṣasenāpatayaḥ sārdhaṁ pañcamātrayakṣaśataiḥ pūrvāhṇakālasamaye bodhisattvasya darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca| tadā bodhisattvastānāgatān viditvā dakṣiṇaṁ pāṇimabhyutkṣipya ekāṅgulikayā āsanānyupadarśayati sma| niṣīdanti sma te lokapālādayo yathāprajñapteṣvāsaneṣu| paśyanti sma bodhisattvaṁ mātuḥ kukṣigataṁ jātarūpamiva vigrahaṁ hastaṁ cālayantaṁ vicālayantam utkṣipantaṁ pratiṣṭhāpayantam| te prītiprāmodyaprasādapratilabdhā bodhisattvaṁ namaskurvanti sma| niṣaṇṇāṁśca tān viditvā bodhisattvo dharmyayā kathayā saṁdarśayati sma samādāpayati sma samuttejayati sma saṁpraharṣayati sma| yadā ca prakramitukāmā bhavanti tadā bodhisattvasteṣāṁ cetasaiva vicintitaṁ vijñāya dakṣiṇaṁ pāṇimutkṣipya saṁcārayati sma| saṁcārya vicārayati sma| mātaraṁ ca na bādhate sma| tadā teṣāṁ caturṇāṁ mahārājānāmevaṁ bhavati sma-visarjitāḥ sma vayaṁ bodhisattveneti| te bodhisattvaṁ bodhisattvamātaraṁ ca tripradakṣiṇīkṛtya prakrāmanti sma| ayaṁ heturayaṁ pratyayo yadbodhisattvo rātryāṁ praśāntāyāṁ dakṣiṇaṁ pāṇiṁ saṁcārya vicārayati sma| vicārya punarapi smṛtaḥ saṁprajānaṁstaṁ pāṇiṁ pratiṣṭhāpayati sma| punaraparaṁ yadā bodhisattvasya keciddarśanāyāgacchanti sma striyo vā puruṣo vā dārako vā dārikā vā, tān bodhisattvaḥ pūrvatarameva pratisaṁmodayate sma, paścādbodhisattvasya mātā||

iti hi bhikṣavo bodhisattvo mātuḥ kukṣigataḥ san sattvān pratisaṁmodanakuśalo bhavati smeti| na ca kaściddevo vā nāgo vā yakṣo vā manuṣyo vā amanuṣyo vā yaḥ śaknoti sma bodhisattvaṁ pūrvataraṁ pratisaṁmoditum| atha tarhi bodhisattva eva tāvat pūrvataraṁ pratisaṁmodate sma, paścādbodhisattvamātā||

nirgate khalu punaḥ pūrvāhṇakālasamaye madhyāhnakālasamaye pratyupasthite atha khalu śakro devānāmindro niṣkrāntaḥ| abhiniṣkrāntāśca trāyatriṁśaddevaputrā bodhisattvasya darśanāya vandanāya paryupāsanāya| dharmaśravaṇāya cāgacchanti sma| tāṁśca bodhisattvo dūrata evāgacchato dṛṣṭvā dakṣiṇaṁ suvarṇavarṇaṁ bāhuṁ prasārya śakraṁ devānāmindraṁ devāṁśca trāyatriṁśān pratisaṁmodate sma| ekāṅgulikayā cāsanānyupadarśayati sma| na ca śaknoti sma bhikṣavaḥ śakro devānāmindro bodhisattvasyājñāṁ pratiroddhum| niṣīdati sma śakro devānāmindrastadanye ca devaputrā yathāprajñapteṣvāsaneṣu| tān bodhisattvo niṣaṇṇān viditvā dharmyayā kathayā saṁdarśayati sma samādāpayati sma samuttejayati sma saṁpraharṣayati sma| yena ca bodhisattvaḥ pāṇiṁ saṁcārayati sma, tanmukhā bodhisattvamātā bhavati sma| tatasteṣāmevaṁ bhavati sma-asmābhiḥ sārdhaṁ bodhisattvaḥ saṁmodate sma| ekaikaścaivaṁ saṁjānīte sma-mayaiva sārdhaṁ bodhisattvaḥ saṁlapati, māmeva pratisaṁmodate sma iti||

tasmin khalu punaḥ kūṭāgāre śakrasya devānāmindrasya trāyatriṁśānāṁ devānāṁ ca pratibhāsaḥ saṁdṛśyate sma| na khalu punaranyatraivaṁ pariśuddho bodhisattvaparibhogo bhavati yathā mātuḥ kukṣigatasya bodhisattvasya| yadā ca bhikṣavaḥ śakro devānāmindrastadanye ca devaputrāḥ prakramitukāmā bhavanti sma, tadā bodhisattvasteṣāṁ cetasaiva cetaḥparivitarkamājñāya dakṣiṇaṁ pāṇimutkṣipya saṁcārayanti sma| saṁcārya vicārya punarapi smṛtaḥ saṁprajānan pratiṣṭhāpayati sma| mātaraṁ ca na bādhate sma| tadā śakrasya devānāmindrasyānyeṣāṁ ca trāyatriṁśānāṁ devānāmevaṁ bhavati sma-visarjitā vayaṁ bodhisattveneti| te bodhisattvaṁ bodhisattvamātaraṁ ca tripradakṣiṇīkṛtya prakrāmanti sma||

nirgate ca khalu punarbhikṣavo madhyāhnakālasamaye sāyāhnakālasamaye pratyupasthite atha khalu brahmā sahāpatiranekairbrahmakāyikairdevaputraśatasahasraiḥ parivṛtaḥ puraskṛtastaṁ divyamojobindumādāya yena bodhisattvastenopasaṁkrāmati sma bodhisattvaṁ draṣṭuṁ vandituṁ paryupāsituṁ dharmaṁ ca śrotum| samanvāharati sma bhikṣavaḥ bodhisattvo brahmāṇaṁ sahāpatimāgacchantaṁ saparivāram| punareva ca bodhisattvo dakṣiṇaṁ suvarṇavarṇapāṇimutkṣipya brahmāṇaṁ sahāpatiṁ brahmakāyikāṁśca devaputrān pratisaṁmodate sma| ekāṅgulikayā cāsanānyupadarśayati sma| na ca śaktirasti bhikṣavo brahmaṇaḥ sahāpaterbodhisattvasyājñāṁ pratiroddhum| niṣīdati sma bhikṣavo brahmā sahāpatistadanye ca brahmakāyikā devaputrā yathāprajñapteṣvāsaneṣu| tān bodhisattvo niṣaṇṇān viditvā dharmyayā kathayā saṁdarśayati sma samādāpayati sma samuttejayati sma saṁpraharṣayati sma| yena ca bodhisattvaḥ pāṇiṁ saṁcārayati sma, tanmukhaiva māyādevī bhavati sma| tatasteṣāmekaikasyaivaṁ bhavati sma-mayā sārdhaṁ bodhisattvaḥ saṁlapati, māmeva pratisaṁmodate sma iti| yadā ca brahmā sahāpatistadanye ca brahmakāyikā devaputrā gantukāmā bhavanti sma, tadā bodhisattvasteṣāṁ cetasaiva cetaḥparivitarkamājñāya dakṣiṇaṁ suvarṇavarṇaṁ bāhumutkṣipya saṁcārayati sma| saṁcārya vicārayati sma| saṁcārya vicārya avasādatākāreṇa pāṇiṁ saṁcārayati sma| mātaraṁ ca na bādhate sma| tato brahmaṇaḥ sahāpatestadanyeṣāṁ ca brahmakāyikānāṁ devaputrāṇāmevaṁ bhavati sma-visarjitā vayaṁ bodhisattveneti| te bodhisattvaṁ bodhisattvamātaraṁ ca tripradakṣiṇīkṛtya punareva prakrāmanti sma| bodhisattvaśca smṛtaḥ saṁprajānan pāṇiṁ pratiṣṭhāpayati sma||

āgacchanti sma khalu punarbhikṣavaḥ pūrvadakṣiṇapaścimottarābhyo digbhyo'dhastādupariṣṭāt santāddaśabhyo digbhyo bahūni bodhisattvaśatasahasrāṇi bodhisattvasya darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca dharmasaṁgītisaṁgāyanāya ca| teṣāmāgatāgatānāṁ bodhisattvaḥ kāyāt prabhāmutsṛjya prabhāvyūhāni siṁhāsanānyabhinirmimīte sma| abhinirmāya tān bodhisattvāṁsteṣvāsaneṣu niṣīdayati sma| niṣaṇṇāṁścainān viditvā paripṛcchati sma paripraśnayati sma yadutāsyaiva bodhisattvasya mahāyānasya vistaravibhāgatāmupādāya| na ca tān kaścidanyaḥ paśyati sma anyatra sabhāgebhyo devaputrebhyaḥ| ayaṁ bhikṣavo heturayaṁ pratyayo yena bodhisattvaḥ praśāntāyāṁ rātryāṁ kāyāt prabhāmutsṛjati sma||

na khalu punarbhikṣavo māyādevī bodhisattvakukṣigate gurukāyatāṁ saṁjānīte sma anyatra laghutāmeva mṛdutāmeva saukhyatāmeva| na codaragatāni duḥkhāni pratyanubhavati sma| na ca rāgaparidāhena vā dveṣaparidāhena vā mohaparidāhena vā paridahyate sma| na ca kāmavitarkaṁ vā vyāpādavitarkaṁ vā vihiṁsāvitarkaṁ vā vitarkayati sma| na ca śītaṁ na coṣṇaṁ vā jighatsāṁ vā pipāsāṁ vā tamo vā rajo vā kleśaṁ vā saṁjānīte sma paśyati vā| na cāsyā amanāpā rūpaśabdagandharasasparśā vā ābhāsamāgacchanti sma| na ca pāpakān svapnān paśyati sma| na cāsyāḥ strīmāyā na śāṭhyaṁ nerṣyā na strīkleśā bādhante sma| pañcaśikṣāpadasamādattā khalu punaḥ śīlavatī daśakuśalakarmapathe pratiṣṭhitā tasmin samaye bodhisattvamātā bhavati sma| na ca bodhisattvamātuḥ kvacit puruṣe rāgacittamutpadyate sma, nāpi kasyacitpuruṣasya bodhisattvasya māturantike| ye ca kecitkapilāhvaye mahāpuravare anyeṣu vā janapadeṣu devanāgayakṣagandharvāsuragaruḍabhūtāviṣṭāḥ strīpuruṣadārakadārikā vā, te sarve bodhisattvamātuḥ sahadarśanādeva svasthāḥ smṛtipratilabdhā bhavanti sma| te cāmanuṣyāḥ kṣiprameva prakrāmanti sma| ye ca kecinnānārogaspṛṣṭāḥ sattvā bhavanti sma, vātapittaśleṣmasaṁnipātajai rogaiḥ pīḍyante sma, cakṣurogeṇa vā śrotrarogeṇa vā ghrāṇarogeṇa vā jihvārogeṇa vā oṣṭharogeṇa vā dantarogeṇa kaṇṭharogeṇa vā galagaṇḍarogeṇa vā uragaṇḍakuṣṭhakilāsaśoṣonmādāpasmārajvaragalagaṇḍapiṭakavisarpavicarcikādyai rogaiḥ saṁpīḍyante sma, teṣāṁ bodhisattvamātā dakṣiṇapāṇiṁ mūrdhni pratiṣṭhāpayati sma| te sahapratiṣṭhāpite pāṇau vigatavyādhayo bhūtvā svakasvakāni gṛhāṇi gacchanti sma| antato māyādevī tṛṇagulmakamapi dharaṇitalādabhyutkṣipya glānebhyaḥ sattvebhyo'nuprayacchati sma| te sahapratilambhādaroganirvikārā bhavanti sma| yadā ca māyādevī svaṁ dakṣiṇaṁ pārśvaṁ pratyavekṣate sma, tadā paśyati sma bodhisattvaṁ kukṣigatam, tadyathāpi nāma supariśuddha ādarśamaṇḍale mukhamaṇḍalaṁ dṛśyate| dṛṣṭvā ca punastuṣṭā udagrā āttamanā pramuditā prītisaumanasyajātā bhavati sma||

bodhisattvasya khalu punarbhikṣavo mātuḥ kukṣigatasyādhiṣṭhitaṁ satataṁ samitaṁ rātriṁdivaṁ divyāni tūryāṇi abhi(nirmāya) pranadanti sma| divyāni ca puṣpāṇi abhipravarṣanti sma| kālena devā varṣanti sma| kālena vāyavo vānti sma| kālena ṛtavo nakṣatrāṇi ca parivartante sma| kṣemaṁ ca rājyaṁ subhikṣaṁ ca sumanākulamanubhavati sma| sarve ca kapilāhvaye mahāpuravare śākyā anye ca sattvāḥ khādanti sma, pibanti sma, (ramante sma,) krīḍanti sma, pravicārayanti sma, dānāni ca dadanti sma, puṇyāni ca kurvanti sma, kaumodyāmiva cāturmāsyāmekāntare krīḍāsukhavihārairviharanti sma| rājāpi śuddhodanaḥ saṁprāptabrahmacaryoparatarāṣṭrakāryo'pi supariśuddhastapovanagata iva dharmamevānuvartate sma||

evaṁrūpeṇa bhikṣava ṛddhiprātihāryeṇa samanvāgato bodhisattvo mātuḥ kukṣigato'sthāt| tatra khalu bhagavānāyuṣmantamānandamāmantrayate sma-drakṣyasi tvamānanda ratnavyūhaṁ bodhisattvaparibhogaṁ yatra bodhisattvo mātuḥ kukṣigato vyāhārṣīt| āha-paśyeyaṁ bhagavan paśyeyaṁ sugata| darśayati sma tathāgata āyuṣmata ānandasya śakrasya devānāmindrasya caturṇāṁ ca lokapālānāṁ tadanyeṣāṁ ca devamanuṣyāṇām| dṛṣṭvā ca te tuṣṭā abhūvan udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātāḥ| sa ca brahmā sahāpatiḥ punareva brahmaloke samāropya pratiṣṭhāpayati sma caityārtham||

tatra khalu bhagavān punarapi bhikṣūnāmantrayate sma-iti hi bhikṣavo daśamāsakukṣigatena bodhisattvena ṣaṭtriṁśannayutāni devamanuṣyāṇāṁ triṣu yāneṣu paripācitānyabhūvan| yatredamucyate yat—

bodhisattva agrasattva mātukukṣisaṁsthitaḥ

prakampitā ca ṣaḍvikāra medinī sakānanā|

suvarṇavarṇa ābha mukta sarvāpāya śodhitā

praharṣitāśca devasaṁgha dharmagañju bheṣyate||23||

suṁsaṁsthito mahāvimānu naikaratnacitrito

yatra vīru āruhitva tiṣṭhate vināyakaḥ|

gandhottamena candanena pūrito virocate

yasyaikakarṣu trisahasramūlyaratnapūrito||24||

mahāsahasralokadhātu heṣvi bhindiyitvanā

udāgato guṇākarasya padmaojabinduko|

so saptarātra puṇyateja brahmaloki udgato

gṛhītva brahma ojabindu bodhisattva nāmayī||25||

na asti sarvasattvakāyi bhuktu yo jareya taṁ

anyatra bhūri bodhisattva brahmakalpasaṁnibhe|

anekakalpa puṇyateja ojabindu saṁsthito

bhujitva sattva kāyacitta jñānaśuddha gacchiṣu||26||

śakra brahma lokapāla pūjanāya nāyakaṁ

trīṇi kāla āgamitva bodhisattvamantikam|

vandayitva pūjayitva dharma śṛṇute varaṁ

pradakṣiṇaṁ karitva sarva gacchiṣū yathāgatā||27||

bodhisattva dharmakāma enti lokadhātuṣu

prabhāviyūha āsaneṣu te niṣaṇṇa dṛśyiṣu|

parasparaṁ ca śrutva dharma yānaśreṣṭhamuttamaṁ

prayānti sarvi hṛṣṭacitta varṇamāla bhāṣato||28||

ye ca iṣṭidārakāsu duḥkhitā tadā abhūt

bhūtaspṛṣṭa kṣiptacitta nagna pāṁśumrakṣitā|

te ca sarva dṛṣṭva māya bhonti labdhacetanā

smṛtīmatīgatīupeta gehi gehi gacchiṣu||29||

vātato va pittato va śleṣmasaṁnipātakaiḥ

ye ca cakṣuroga śrotraroga kāyacittapīḍitā|

naikarūpa naikajāti vyādhibhiśca ye hatā

sthāpite sma māya mūrdhni pāṇi bhonti nirjarā||30||

athāpi vā tṛṇasya tūli bhūmito gṛhītvanā

dadāti māya āturāṇa sarvi bhonti nirjarā|

saukhyaprāpti nirvikāra gehi gehi gacchiṣu

bhaiṣajyabhūti vaidyarāji kukṣisaṁpratiṣṭhite||31||

yasmi kāli māyadevi svātanuṁ nirīkṣate

adṛśāti bodhisattva kukṣiye pratiṣṭhitam|

yathaiva candra antarīkṣa tārakai parīvṛtaṁ

tathaiva nāthu bodhisattvalakṣaṇairalaṁkṛtam||32||

no ca tasya rāga doṣa naiva moha bādhate

kāmachandu naiva tasya īrṣi naiva hiṁsitā|

tuṣṭacitta hṛṣṭacitta prīti saumanasthitā

kṣudhāpipāsa śīta uṣṇa naiva tasya bādhate||33||

aghaṭṭitāśca nityakāla divyatūrya vādiṣu

pravarṣayanti divyapuṣpa gandhaśreṣṭha śobhanā|

deva paśyi mānuṣāśca mānuṣā amānuṣāṁ

no viheṭhi no vihiṁsi tatra te parasyaram||34||

ramanti sattva krīḍayanti annapānudenti ca

ānandaśabda ghoṣayanti hṛṣṭatuṣṭamānasāḥ||

kṣamā rajoanākulā ca kāli deva varṣate

tṛṇāśca puṣpa oṣadhīya tasmi kāli rohiṣu||35||

rājagehi saptarātra ratnavarṣa varṣito

yato daridrasattva gṛhya dāna denti bhuñjate|

nāsti sattva yo daridra yo ca āsi duḥkhito

bherumūrdhni nandaneva eva sattva nandiṣu||36||

so ca rāju śākiyāna poṣadhī upoṣito

rājyakāryu no karoti dharmameva gocarī|

tapovanaṁ ca so praviṣṭa māyādevī pṛcchate

kīdṛśenti kāyi saukhya agrasattva dhārati||37||

iti śrīlalitavistare garbhāvakrāntiparivarto nāma ṣaṣṭhamo'dhyāyaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4052

Links:
[1] http://dsbc.uwest.edu/node/4079