Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > subhūtiriti 91

subhūtiriti 91

Parallel Devanagari Version: 
सुभूतिरिति ९१ [1]

daśamo vargaḥ||

subhūtiriti 91|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme|| yadā bhagavatānuttarāṁ samyaksaṁbodhimabhisaṁbudhya śrāvakā niyuktāsteṣu teṣu janapadeṣu vineyajanānugrahārthaṁ tadā ye 'dhyāyinaste sumerupariṣaṇḍāyāṁ dhyānaparā sthitāḥ|| yāvatsuparṇipakṣirājena mahāsamudrānnāgapotalaka uddhṛtaḥ| sa taṁ sumerupariṣaṇḍāyāmāropya bhakṣayitumārabdhaḥ| tato nāgapotalako jīvitādyaparopyamāṇo mahāśrāvakāṇāmattike cittamabhiprasādya kālagataḥ||

sa kālaṁ kṛtvā śrāvastyāṁ bhūtirnāma brāhmaṇastasyāgramahiṣyāḥ kukṣāvupapannaḥ| sāṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| dārako jāto 'bhinūpo darśanīyaḥ prāsādikaḥ| tasya jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādasya pitā bhūtistasmādbhavatu dārakasya subhūtiriti nāmeti|| subhūtirdāraka unnīto vardhito mahānsaṁvṛttaḥ|| sa pūrveṇa hetubalādhānenātīvaroṣaṇaḥ krodhaparyavasthānabahulo mātāpitṛbhyāmātharvaṇādvinivartya ṛṣiṣu pravrājitaḥ| sa ca tatra dhyānaparaḥ saṁyato 'nyataradvanaṣaṇḍamupaniśritya viharati| tatra ca vanaṣaṇḍe devatā prativasati dṛṣṭasatyā| tasyāḥ kāruṇyamutpannam| ayaṁ kulaputraḥ krodhaparyavasthānabahalo viśeṣaṁ nādhigacchati yannvahamenaṁ bhagavaddarśane niyojayeyamiti|| tatastayā devatayā subhūteḥ purastādbuddhasya varṇo bhāṣito dharmasya ca saṅghasya ca| tataḥ subhūterbhagavaddarśanahetorabhilāṣa utpannaḥ| tato devatayā ṛdvyānubhāvādbhagavatsakāśamupanītaḥ|| athāsau dadarśa buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ sahadarśanāccāsya yo 'bhūtsattveṣvāghātaḥ sa prativigataḥ| tataḥ prasādajāto bhagavataḥ pādābhivandanaṁ kṛtvā purastānniṣaṇṇo dharmaśravaṇāya| tasya bhagavatāśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśīṁ caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā yāṁ śrutvā subhūtinā kulaputreṇa viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotāpattiphalaṁ sākṣātkṛtam| sa dṛṣṭasatyo bhagavacchāsane pravrajitaḥ|| tena yujyamānena ghaṭamānena vyāyacchamānena maitrībhāvanayā cittaṁ damayitvā sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ||

tatra āyuṣmānsubhūtiḥ samanvāhartuṁ pravṛttaḥ kuto 'haṁ cyutaḥ kutropapannaḥ kena karmaṇeti| paśyati pañca jātiśatāni nāgebhyaścyuto nāgeṣvevopapannaḥ| tasya buddhirutpannā| mayātīva evaṁvidho dveṣapratyayopasaṁbhāraḥ kṛto yenāhaṁ pañca janmaśatāni nāgeṣūpannastenaiva hetunā mahadyasanamanubhūtavān| idānīṁ punastathā kariṣyāmi yatpareṣāmattike dveṣopasaṁbhāro notpatsyate yena samanvāgataḥ kāyasya bhedādapāyaṁ durgatiṁ vinipātaṁ narakeṣūpapadyate|| so 'raṇyapratipadaṁ samādāya vartate| yadā saṅghe vā grāme vā deśe vā janapade vā bhikṣāhetorvihartukāmo bhavati tadā pūrvataraṁ gocaramavalokayati| mā māṁ kaścitkāraṇena dṛṣṭvā cittaṁ pradūṣayiṣyati attataḥ kuttapipīlakā apīti| sa tānīryāpathena praśritenābhiramayati| tena teṣāṁ sattvānāṁ cittaprasādo bhavati| evaṁvidhāṁ so 'rha 'pyapatrapāmanubhavatīti|| tata āyuṣmataḥ subhūterbuddhirutpannā| yannvahamidānīṁ mahājanānugrahārthaṁ kuryāmiti| tatastena ṛdyā pañca suparṇiśatāni nirmitāni dṛṣṭvā nāgā bhītāstrastāḥ saṁvignā itaścāmutaśca saṁbhrāttāḥ| tataḥ subhūtinā ṛddhibalena punaḥ paritrātāḥ| tatasteṣāṁ prasannacittānāṁ maitrī vyapadiṣṭā|| punarapi mahāttaṁ nāganūpamabhinirmāya pañca garuḍaśatānyabhidrutāni| teṣāmapi bhītānāṁ maitrī vyapadiṣṭā|| evaṁ tena nāgānāṁ garuḍānāṁ ca pañca kulaśatāni vinītāni||

tatra bhagavānbhikṣūnāmantrayate sma| eṣo 'gro me bhikṣavo bhikṣūṇāṁ mama śrāvakāṇāmaraṇāvihāriṇāṁ yaduta subhūtiḥ kulaputraḥ||

bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta subhūtinā karmāṇi kṛtāni yenāraṇāvihāriṇāmagro nirdiṣṭa iti|| bhagavānāha| subhūtinaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| subhūtinā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||

bhūtapūrvaṁ bhikṣavo 'tīte 'dhvanyasminneva bhadrake kalpe viṁśativarṣasahasrāyuṣi prajāyāṁ kāśyapo nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa vārāṇasīṁ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve| tatrāyaṁ pravrajito babhūva| tatrānena dānapradānāni daśa varṣasahasrāṇi brahmacaryavāsaḥ paripālitaḥ praṇidhānaṁ ca kṛtam| anenāhaṁ kuśalamūlena cittotpādena deyadharmaparityāgena ca yo 'sau bhagavatā kāśyapena uttaro nāma māṇavo vyākṛto bhaviṣyasi tvaṁ mānavavarṣaśatāyuṣi prajāyāṁ śākyamunirnāma tathāgato 'rhansamyaksaṁbuddha iti tasyāhaṁ śāsane pravrajyāraṇāvihāriṇāmagraḥ syāmiti||

kāni karmāṇi kṛtāni yena nāgeṣūpapannaḥ|| aprahīṇatvātkleśānāmudrāttatvādindriyāṇāmaparyattīkṛtatvātkarmapathānāṁ śaikṣāśaikṣabhikṣu<ṣu> cittaṁ pradūṣyāśīviṣavādena samudācaritāḥ| tena nāgeṣūpapannaḥ| yattena dānapradānāni dattāni brahmacaryavāsaḥ paripālitastenedānīmarhattvaṁ sākṣātkṛtamaraṇāvihāriṇāṁ cāgro nirdiṣṭaḥ| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5697

Links:
[1] http://dsbc.uwest.edu/node/5797