Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 23 saṁstavaparivartastrayoviṁśaḥ

23 saṁstavaparivartastrayoviṁśaḥ

Parallel Devanagari Version: 
२३ संस्तवपरिवर्तस्त्रयोविंशः [1]

23 saṁstavaparivartastrayoviṁśaḥ|

atha khalu śuddhāvāsakāyikā devaputrā bodhimaṇḍaniṣaṇṇaṁ tathāgataṁ pradakṣiṇīkṛtya divyaiścandanacūrṇavarṣairabhyavakīrya ābhiḥ sārūpyābhirgāthābhirabhituṣṭuvuḥ—

utpanno lokapradyoto lokanāthaḥ prabhaṁkaraḥ|

andhabhūtasya lokasya cakṣurdātā raṇaṁjahaḥ||1||

bhavān vijitasaṁgrāmaḥ puṇyaiḥ pūrṇamanorathaḥ|

saṁpūrṇaḥ śukladharmaiśca jagattvaṁ tarpayiṣyasi||2||

uttīrṇapaṅko hyanighaḥ sthale tiṣṭhati gautamaḥ|

anyāṁ sattvāṁ mahoghena prodgatastārayiṣyasi||3||

udgatastvaṁ mahāprājño lokeṣvapratipudgalaḥ|

lokadharmairaliptastvaṁ jalasthamiva paṅkajaḥ|| 4||

ciraprasuptamimaṁ lokaṁ tamaskandhāvaguṇṭhitam|

bhavān prajñāpradīpena samarthaḥ pratibodhitum||5||

cirāture jīvaloke kleśavyādhiprapīḍite|

vaidyarāṭ tvaṁ samutpannaḥ sarvavyādhipramocakaḥ||6||

bhaviṣyantyakṣaṇā śūnyā tvayi nāthe samudgate|

manuṣyāścaiva devāśca bhaviṣyanti sukhānvitāḥ||7||

yeṣāṁ tvaddarśanaṁ saumya eṣyase puruṣarṣabha|

na te kalpasahasrāṇi jātu yāsyanti durgatim||8||

paṇḍitāścāpyarogāśca dharmaṁ śroṣyanti ye'pi te|

gambhīrāścopadhīkṣīṇā bhaviṣyanti viśāradāḥ||9||

mokṣyante ca laghuṁ sarve chittvā vai kleśabandhanam|

yāsyanti nirupādānāḥ phalaprāptivaraṁ śubham||10||

dakṣiṇīyāśca te loke āhutīnāṁ pratigrahāḥ|

na teṣu dakṣiṇā nyūnā sattvānirvāṇahetukī||11||

evaṁ khalu bhikṣavaḥ śuddhāvāsakāyikā devaputrāstathāgatamabhiṣṭutyaikānte prāñjalayastasthuḥ, prāñjalayastathāgataṁ namasyantaḥ||

atha khalu cābhāsvarā devaputrāstathāgataṁ bodhimaṇḍaniṣaṇṇaṁ divyairnānāprakāraiḥ puṣpadhūpagandhamālyavilepanachatradhvajapatākābhiḥ saṁpūjya tripradakṣiṇīkṛtya cābhirgāthābhirabhyastāviṣuḥ—

gambhīrabuddhe madhurasvarā mune

brahmasvarā munivaragīta susvaram|

varāgrabodhi paramārthaprāptā

sarvasvare pāragate namaste||12||

trātāsi dīpo'si parāyaṇo'si

nātho'si loke kṛpamaitracittaḥ|

vaidyottamastvaṁ khalu śalyahartā

cikitsakastvaṁ paramaṁ hitaṁkaraḥ||13||

dīpaṁkarasya sahadarśanaṁ tvayā

samudānitaṁ maitrakṛpābhrajālam|

pramuñca nāthā amṛtasya dhārāṁ

śamehi tāpaṁ suramānuṣāṇām||14||

tvaṁ padmabhūtaṁ tribhaveṣvaliptaṁ

tvaṁ merukalpo vicalo hyakampyaḥ|

tvaṁ vajrakalpo hyacalapratijña

tvaṁ candramā sarvaguṇāgradhārī||15||

evaṁ khalu bhikṣava ābhāsvarā devāstathāgatamabhisaṁstutyaikānte tasthuḥ prāñjalayastathāgataṁ namasyantaḥ||

atha khalu subrahmadevaputrapramukhā brahmakāyikā devāstathāgataṁ bodhimaṇḍaniṣaṇṇamanekamaṇiratnakoṭīnayutaśatasahasrapratyuptena ratnajālenābhichādya tripradakṣiṇīkṛtya cābhiḥ sārūpyābhirgāthābhirabhyastāviṣuḥ—

śubhavimalaprajña prabhatejadharā|

dbātriṁśallakṣaṇavarāgradharā|

smṛtimaṁ matimaṁ guṇajñānadharā

akilāntakā śirasi vandami te||16||

amalā vimalā trimalairvimalā

trailokyaviśruta trividyagatā|

trividhāvimokṣavaracakṣudadā

vandāmi tvāṁ trinayanaṁ vimalam||17||

kalikaluṣa uddhṛta sudāntamanā

kṛpakaruṇa udgata jagārthakarā|

muni mudita udgata praśāntamanā

dvayamativimocaka upekṣaratā||18||

vrata tapasa udgata jagārthakarā|

svacarīviśuddhacaripāragatā|

catusatyadarśaka vimokṣaratā

mukto vimocayasi cānyajagat||19||

balavīrya āgatu ihā namuci

prajñāya vīrya tava maitrya jito|

prāptaṁ ca te padavaraṁ amṛtaṁ

vandāma te śaṭhacamūmathanā||20||

evaṁ khalu bhikṣavaḥ subrahmadevaputrapramukhā brahmakāyikā devāstathāgatamābhirgāthābhirabhiṣṭutya ekānte tasthuḥ prāñjalayastathāgataṁ namasyantaḥ||

atha khalu te śuklapākṣikā māraputrā yena tathāgatastenopasaṁkrāman| upasaṁkramya mahāratnachatravitānaistathāgatamabhicchādya prāñjalayastathāgatamābhiḥ sārūpyābhirgāthābhirabhyastāviṣuḥ—

pratyakṣe'smi bale tavātivipule mārasya ghorā camū

yatsā māracamū mahāpratibhayā ekakṣaṇe te jitā|

na ca te utthitu naiva kāyu trasito no vā girā vyāhṛtā

tvāṁ vandāmahi sarvalokamahitaṁ sarvārthasiddhaṁ munim||21||

mārā koṭisahasranekanayutā gaṅgāṇubhiḥ saṁmitāḥ

te tubhyaṁ na samartha bodhisuvaṭā saṁcālituṁ kampitum|

yajñā koṭisahasranekanayutā gaṅgā yathā vālikā

yaṣṭā bodhivaṭāsitena bhavatā tenādya vibhrājase||22||

bhāryā ceṣṭatamā sutāśca dayitā dāsyaśca dāsāstathā

udyānā nagarāṇi rāṣṭranigamā rājyāni sāntaḥpurāḥ|

hastā pādaśirottamāṅgamapi vā cakṣūṁṣi jihvā tathā

tyaktā te varabodhicarya caratā tenādya vibhrājase||23||

uktaṁ yadvacanaṁ tvayā subahuśo buddho bhaviṣyāmyahaṁ

tāriṣye bahusattvakoṭinayutā duḥkhārṇavenohyatā|

dhyānādhīndriyabuddhibhiḥ kavacitaḥ saddharmanāvā svayaṁ

sā caiṣā pratipūrṇa tubhya praṇidhistāriṣyase prāṇinaḥ||24||

yatpuṇyaṁ ca stavitva vādivṛṣabhaṁ lokasya cakṣurdadaṁ

sarve bhūtva udagrahṛṣṭamanasaḥ prārthema sarvajñatām|

samudānītva varāgrabodhimatulāṁ buddhaiḥ susaṁvarṇitāṁ

evaṁ tadvinihatya mārapariṣāṁ buddhema sarvajñatām||25||

evaṁ khalu bhikṣavo māraputrāstathāgatamabhiṣṭutyaikānte tasthuḥ prāñjalayastathāgataṁ namasyantaḥ||

atha khalu paranirmitavaśavartī devaputro'nekairdevaputraśatasahasraiḥ parivṛtaḥ puraskṛto jāmbūnadasuvarṇavarṇaiḥ padmaistathāgatamabhyavakīrya saṁmukhamābhirgāthābhirabhyastāvīt—

apīḍita aluḍita avitathavacanā

apagatatamaraja amṛtagatigatā|

arahasi divi bhuvi śriyakriyamatulā

atidyutismṛtimati praṇipati śirasā||26||

ratikara raṇajaha rajamalamathanā

ramayasi suranara suviśadavacanaiḥ|

vikasita suvipula varatanu kiraṇaiḥ

suranarapatiriva jayasi jagadidam||27||

paragaṇipramathana paracarikuśalā

priyu bhava naramaru paramati dhunatā|

paracari vibhajasi sunipuṇamatimān

pathi iha vicaratu daśabalagamane||28||

tyaji pṛthu bhavagrahi vitathadukha mahā

vinayasi suranara yathamati vinaye|

vicarasi catudiśa śaśiriva gagane

cakṣu bhava parāyaṇa iha bhuvi tribhave||29||

priyu bhava naramaru na ca khali viṣaye

ramayasi śubharati kāmarativirato|

dinadarśi pariṣadi na ti samu tribhave

nāthu gati parāyaṇu tvamiha hi jagataḥ||30||

evaṁ khalu bhikṣavo vaśavartidevapramukhāḥ parinirmitavaśavartino devaputrāstathāgatamabhiṣṭutyaikānte tasthuḥ prāñjalayastathāgataṁ namasyantaḥ||

atha khalu sunirmito devaputro devasaṁghaparivṛtaḥ puraskṛto nānāratnapaṭṭadāmaistathāgatamabhichādya saṁmukhamābhirgāthābhirabhyastāvīt—

dharmāloka bhavān samudgata trividhamalanucchido

mohādṛṣṭiavidyaghātako hiriśiribharitaḥ|

mithyāmārgaratāmimāṁ prajāmamṛte thapayito

utpanno iha loki cetiyo divi bhuvi mahitaḥ||31||

tvaṁ vaidyo kuśalacikitsako hyamṛtasukhadado

dṛṣṭikleśamavidyasaṁcayaṁ purimamanuśayam|

sarvavyādhyapanesi dehināṁ purimajinapathe

tasmādvaidyatamo'si nāyakā vicarasi dharaṇīm||32||

candrāsūryaprabhāśca jyotiṣā maṇi tatha jvalanā

śakrabrahmaprabhā na bhāsate puratu śirighane|

prajñālokakarā prabhaṁkarā prabhasiribharitā

pratyakṣāstava jñāti adbhute praṇipati śirasā||33||

satyāsatyakathī vināyakā sumadhuravacanā

dāntā śāntamanā jitendriya praśamitamanasā|

śāstā śāsaniyāṁ praśāsase naramarupariṣāṁ

vande śākyamuniṁ nararṣabhaṁ suranaramahitam||34||

jñāniṁ jñānakathāgradhārakā jñapayasi tribhave

traividyatrivimokṣadeśakā trimalamalanudā|

bhavyābhavya mune prajānase yathamati vinaye

vande tvāṁ trisahasri adbhutaṁ divi bhuvi mahitam||35||

evaṁ khalu bhikṣavaḥ sunirmito devaputraḥ saparivārastathāgatamabhiṣṭutyaikānte'sthāt prāñjalīkṛtastathāgataṁ namaskurvan||

atha khalu saṁtuṣito devaputraḥ sārdhaṁ tuṣitakāyikairdevairyena tathāgatastenopasaṁkrāmat| upasaṁkramya mahatā divyavastrajālena bodhimaṇḍaniṣaṇṇaṁ tathāgatamabhisaṁchādya saṁmukhamābhirgāthābhirabhyastauṣīt—

tuṣitālayi yadvasitastvaṁ

tatra ti deśitu dharma udāro|

na ca chidyati sā anuśāsti

adyapi dharmacarī suraputrā||36||

na ca darśana tṛpti labhāmo

dharma śṛṇotu na vindati tṛptim|

guṇasāgara lokapradīpā

vandima te śirasā manasā ca||37||

tuṣitālaya yaccalitastvaṁ

śoṣita akṣaṇa sarvi tadā te|

yada bodhivaṭe upaviṣṭaḥ

sarvajagasya kileśa praśāntāḥ||38||

yasya kṛtena ca bodhi udārā

eṣa ti prāpti jinitvana māram|

tvā praṇidhī tapasā paripūrṇā

kṣipra pravartaya cakramudāram||39||

bahu dikṣiṣu prāṇisahasrā

dharmaratā kṣuṇiyāmatha dharmam|

kṣipra pravartaya cakramudāraṁ

mocaya prāṇisahasra bhaveṣu||40||

evaṁ khalu bhikṣavaḥ saṁtuṣito devaputraḥ saparivārastathāgatamabhiṣṭatyaikānte'sthāt prāñjalīkṛtastathāgataṁ namasyamānaḥ||

atha khalu suyāmadevaputrapramukhāḥ suyāmā devā yena tathāgatastenopasaṁkrāmat| upasaṁkramya nānāpuṣpadhūpagandhamālyavilepanairbodhimaṇḍaniṣaṇṇaṁ tathāgataṁ saṁpūjya saṁmukhamābhiḥ sārūpyābhirgāthābhistuṣṭavuḥ—

sadṛśo'sti na te kutontare

śīla samādhi tathaiva prajñayā|

adhimuktivimuktikovidā

śirasā vandima te tathāgatam||41||

dṛṣṭā sa viyūha śobhanā

bodhimaṇḍasmi marubhi yā kṛtā|

na tamarhati anya kaścanā

yatha tvaṁ devamanuṣyapūjitaḥ||42||

na mudhāya bhavān samudgato

yasya arthe bahu cīrṇa duṣkarā|

vijito hi śaṭhaḥ sasainyakaḥ

prāptā bodhi anuttarā tvayā||43||

āloka kṛto daśādiśe

prajñādīpena triloka jvālitaḥ|

timiraṁ apanāyayiṣyase

dāsyasi cakṣuranuttaraṁ jage||44||

bahukalpa stuvanti bhāṣato

romarūpasya na cāntu asti te|

guṇasāgara lokaviśrutā

śirasā vandima te tathāgatam||45||

evaṁ khalu te suyāmadevaputrapramukhā devāstathāgatamabhiṣṭutyaikānte tasthuḥ prāñjalastathāgataṁ namasyantaḥ||

atha khalu śakro devānāmindraḥ sārdhaṁ trāyatriṁśakāyikairdevairnānāpuṣpadhūpadīpagandhamālyavilepanacūrṇacīvarachatradhvajapatākāvyūhaistathāgataṁ saṁpūjya ābhirgāthābhirabhyastāvīt—

askhalitā anavadyā sadā susthitā merukalpā mune

daśadiśi suvighuṣṭa jñānaprabhā puṇyatejānvitā|

buddhaśatasahasra saṁpūjitā pūrvi tubhyaṁ mune

tasya viśeṣu yena bodhidrume mārasenā jitā||46||

śīlaśrutasamādhiprajñākarā jñānaketudhvajā

jaramaraṇanighāti vaidyottamā lokacakṣurdadā|

trimalakhilaprahīṇa śāntendriyā śāntacittā mune

śaraṇu tavamupema śākyarṣabhā dharmarājā jage||47||

bodhicarī anantatulyā abhūdvīryasthāmodgatā

prajñābala upāya maitrābalaṁ brāhmapuṇyaṁ balam|

eti balamanantatulyā bhavaṁ bodhi saṁprasthite

daśabalabaladhārī adyā punarbodhimaṇḍe bhuto||48||

dṛṣṭva camu anantasattve surā bhītatrastābhavan

mā khu śramaṇarāju bādhiṣyate bodhimaṇḍe sthitaḥ|

na ca bhavatu babhūva tebhyo bhayaṁ no ca kāyeñjanā

karahata gurubhāra saṁkampanā mārasenā jitā||49||

yatha ca purimakebhi siṁhāsane prāpta bodhi varā

tatha tvayā anubuddha tulyā samā anyathā tvaṁ na hi|

samamanasa samacitta sarvajñatā sthāma prāptaṁ tvayā

tena bhava svayaṁbhu lokottamo puṇyakṣetraṁ jage||50||

evaṁ khalu bhikṣavaḥ śakro devānāmindraḥ sārdhaṁ devaputraistrāyatriṁśaistathāgatamabhiṣṭutyaikānte'sthāt prāñjalīkṛtastathāgataṁ namaskurvan||

atha khalu catvāro mahārājānaḥ sārdhaṁ caturmahārājakāyikairdevaputrairyena tathāgatastenopasaṁkrāmat| upasaṁkramyābhimuktakacampakasumanāvārṣikadhānuskārimālyadāmaparigṛhītā apsaraḥśatasahasraparivṛtā divyasaṁgītisaṁpravāditena tathāgatasya pūjāṁ kṛtvā ābhiḥ sārūpyābhirgāthābhistuṣṭuvuḥ—

sumadhuravacanā manojñaghoṣā

śaśi va praśāntikarā prasannacittā|

prahasitavadanā prabhūtajihvā

paramasuprītikarā mune namaste||51||

rutaravita ya asti sarvaloke

sumadhura premaṇiyā narāmarūṇām|

bhavata svaru pramukta mañjughoṣo

abhibhavate ruta sarvi bhāṣamāṇāṁ||52||

rāgu samayi doṣamohakleśā

prīti janeti amānuṣāṁ viśuddhām|

akaluṣahṛdayā niśāmya dharmaṁ

ārya vimukti labhanti te hi sarve||53||

na ca bhava atimanyase avidvāṁ

na ca puna vidvamadena jātu mattaḥ|

unnatu na ca naiva conatastvaṁ

giririva susthitu sāgarasya madhye||54||

lābha iha sulabdha mānuṣāṇāṁ

yatra hi tādṛśu jātu sattva loke|

śrīriva padumo dhanasya dātrī

tatha tava dāsyati dharmu sarvaloke||55||

evaṁ khalu caturmahārājapramukhā mahārājakāyikā devā bodhimaṇḍaniṣaṇṇaṁ tathāgatamabhiṣṭutyaikānte tasthuḥ prāñjalayastathāgataṁ namasyantaḥ||

atha khalvantarikṣā devāstathāgatasyāntikamupasaṁkramyābhisaṁbodheḥ pūjākarmaṇe sarvamantarīkṣaṁ ratnajālena kiṅkiṇījālena ratnachatrai ratnapatākābhī ratnapaṭṭadāmai ratnāvataṁsakairvividhamuktāhārapuṣpadāmārdhakāyikadevatāparigṛhītairardhacandrakaiśca samalaṁkṛtya tathāgatāya niryātayanti sma| niryātya ca saṁmukhamābhirgāthābhirabhyastāviṣuḥ—

asmāku vāsaṁ gagane dhruvaṁ mune

paśyāma sattvā cariyā yathā jage|

bhavataścariṁ prekṣiya śuddhasattva

skhalitaṁ na paśyāma tavaikacitte||56||

ye āgatā pūjana bodhisattvā

gaganaṁ sphuṭaṁ tairnaranāyakebhiḥ|

hānirvimānāna na cābhavanta

tathā hi te vai gaganātmabhāvāḥ||57||

ye antarīkṣātu pravarṣi puṣpāṁ

syāccūḍabandhā hi mahāsahasrā|

te tubhya kāye patitā aśeṣā

nadyo yathā sāgari saṁpraviṣṭāḥ||58||

paśyāma chatrāṇyavataṁsakā ca

mālāguṇāṁ campakapuṣpadāmāṁ|

hārāṁśca candrāṁśca tathārdhacandrāṁ

kṣipanti devā na ca saṁskaroti||59||

vālasya nābhūdavakāśamasmin

devaiḥ sphuṭaṁ sarvata antarīkṣam|

kurvanti pūjāṁ dvipadottamasya

na ca te mado jāyati vismayo vā||60||

evaṁ khalvantarīkṣadevā bodhimaṇḍe niṣaṇṇaṁ tathāgatamabhiṣṭutyaikānte'vatasthivantaḥ prāñjalayastathāgataṁ namasyantaḥ||

atha khalu bhaumā devāstathāgatasya pūjākarmaṇe sarvāvantaṁ dharaṇītalaṁ suśodhitopaliptaṁ gandhodakapariṣiktaṁ puṣpāvakīrṇaṁ ca kṛtvā nānādūṣyavitānavitataṁ ca tathāgatāya niryātayanti sma| ābhirgāthābhirabhituṣṭuvuḥ—

vajramiva abhedyā saṁsthitā triḥsahasrā

vajramayapadenāyaṁ sthito bodhimaṇḍe|

iha mama tvacamāṁsaṁ śuṣyatāmasthimajjā

na ca ahu aspṛśitvā bodhi uttheṣya asmāt||61||

savibhava narasiṁhā sarviyaṁ triḥsahasrā

na kariṣu adhisthānaṁ syādvidīrṇaśeṣā|

tādṛśa mahavegā āgatā bodhisattvā

yeṣa kramatalebhiḥ kampitā kṣetrakoṭyaḥ||62||

lābha iha sulabdhā bhūmidevairudārā

yatra paramasattvaścaṁkramī medinīye|

yatra ku raju loke sarva obhāsitāste

cetibhu trisahasraḥ kiṁ punastubhya kāyaḥ||63||

hesti śatasahasraṁ yāvataścāpaskandho

dharaṇitalu jagasyā yāvataścopajīvyaḥ|

sarva vayu dharemo medinī triḥsahasrāṁ

sarva tava dadāmo bhuṅkṣvimāṁ tvaṁ yatheṣṭam||64||

yatra bhava sthihedvā caṁkramedvā śayedvā

ye'pi sugataputrāḥ śrāvakā gautamasya|

dharmakatha kathentī ye'pi vā tāṁ śṛṇonti

sarvakuśalamūlaṁ bodhiye nāmayāmaḥ||65||

evaṁ khalu bhaumā devā bodhimaṇḍaniṣaṇṇaṁ tathāgatamabhiṣṭatyaikānte tasthuḥ prāñjalayastathāgataṁ namasyantaḥ||

|| iti śrīlalitavistare saṁstavaparivarto nāma trayoviṁśatitamo'dhyāyaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4069

Links:
[1] http://dsbc.uwest.edu/node/4096