The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
१६
१३७. आकाशधातु पुरिमादिशि दक्षिणायां
तथ पश्चिमोत्तरदिशाय अनन्तपारा।
उपराधराय दशद्दिशि यावदस्ति
नानात्वता न भवते न विशेषप्राप्ता॥१॥
१३८. अतिक्रान्त या तथत या तथता अप्राप्ता
प्रत्युत्पन्न या तथत या तथतार्हतानाम्।
या सर्वधर्मतथता तथतार्हतानां
सर्वेष धर्मतथता न विशेषप्राप्ता॥२॥
१३९. यो बोधिसत्त्व इमि इच्छति प्रापुणेतुं
नानात्वधर्मविगतां सुगतान बोधिम्।
प्रज्ञाय पारमित युज्यतु याय युक्तो
विन प्रज्ञ नास्त्यधिगमो नरनायकानाम्॥३॥
१४०. पक्षिस्य योजनशतं महतात्मभावो
पञ्चाशता पि अबलोभयक्षीणपक्षो।
सो त्रायत्रिंशभवनादिषु जम्बुद्वीपे
आत्मानमोसरियि तं विलयं व्रजेय्या॥४॥
१४१. यद्यापि पञ्च इम पारमिता जिनानां
बहुकल्पकोटिनियुतां समुदानयेय्या।
प्रणिधीननन्तविपुलां सद सेव्य लोके
अनुपाय प्रज्ञविकला परि श्रावकत्वे॥५॥
१४२. निर्यायनाय य इच्छति बुद्धज्ञाने
समचित्त सर्वजगती पितृमातृसंज्ञा।
हितचित्त मैत्रमन एव पराक्रमेय्या
अखिलार्जवो मृदुगिराय पराक्रमेय्या॥६॥
भगवत्यां रत्नगुणसंचयगाथायां तथतापरिवर्तो नाम षोडशमः॥
Links:
[1] http://dsbc.uwest.edu/node/4436