Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > vaineyadharmopadeśaḥ aṣṭamaṁ prakaraṇam

vaineyadharmopadeśaḥ aṣṭamaṁ prakaraṇam

Parallel Devanagari Version: 
वैनेयधर्मोपदेशः अष्टमं प्रकरणम् [1]

vaineyadharmopadeśaḥ aṣṭamaṁ prakaraṇam |

atha ratnapāṇirbodhisattvo mahāsattvo bhagavantametadavocat–na me bhagavana kvacidīdṛśaḥ acintyastathāgatānāṁ puṇyaskandho dṛṣṭo vā śruto vā prāgeva bodhisattvabhūtasya, yādṛśo bhagavato'valokiteśvarasya bodhisattvasya puṇyaskandhaḥ | bhagavānāha–yatkhalu kulaputra mama sadṛśāḥ gaṅgānadīvālukopamāstathāgatā arhantaḥ samyaksaṁbuddhā bhaveyuḥ, te caikasthāne dhārayeyuḥ satkārāya divyakalpacīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ, te ca tathāgatā arhantaḥ samyaksaṁbuddhāḥ sarvathaikatra saṁnipātyante | sarve avalokiteśvarasya bodhisattvasya mahāsattvasya na śankuvanti puṇyaskandhaṁ gaṇayitum | prāgeva kulaputra ahamekākī asmin lokadhātau viharāmi, tatkathaṁ śaknuyāṁ tasya puṇyaskandhaṁ vācā vyāhartum? api ca kulaputra sarve tathāgatā daśabhyo vāgbhiḥ evaṁ vācamabhāṣanta–te sattvāḥ sukhitā loke bhavanti, ye avalokiteśvarasya bodhisattvasya mahāsattvasya nāmadheyamanusmaranti | te jarāmaraṇavyādhiśokaparidevaduḥkhadaurmanasyebhyaḥ parimuktā bhavanti, te āpaścimasāṁsārikaṁ duḥkhaṁ nānubhavanti, te śuklapāṇḍarapaṭā iva rājahaṁsāḥ plutavāyuvegā iva gacchanti sukhāvatīlokadhātumamitābhasya tathāgatasya saṁmukhaṁ dharmaśravaṇāya | dharmaṁ śrutvā ca sāṁsārikaṁ duḥkhaṁ teṣāṁ kāye na bādhate, na ca rāgadveṣamohena jarāmaraṇam, na ca teṣāṁ kṣutpipāsā duḥkhaṁ kāye na bādhate, na ca te garbhāvāsaduḥkhamanusmaranti, tasminneva padme jāyante | dharmarasena pūryamāṇāḥ satataparigrahaṁ vyavasthāpitāḥ tāvadasmiṁllokadhātau tiṣṭhanti, yāvadavalokiteśvarasya bodhisattvasya dṛḍhapratijñā na paripūritā bhavati–sarvasattvā sarvaduḥkhebhyaḥ parimokṣitāḥ yāvadanuttarāyāḥ samyaksaṁbodhau na pratiṣṭhāpitā bhavanti ||

atha ratnapāṇirbodhisattvo bhagavantametadavocat–katamena kālena bhagavato'sya dṛḍhapratijñāṁ paripūrayati, sarvasattvāśca mokṣamārge pratiṣṭhāpitā bhaveyuḥ ? bhagavānāha–bahubhiḥ kulaputra kāraṇaiḥ sattvāḥ kāraṇāt saṁsāre saṁsaranti, devatā sattvān paripācayati, teṣāṁ sattvānāṁ bodhimārgamupadarśayati | yena yena rupeṇa vaineyāḥ sattvāḥ, tena tena rupeṇa dharmaṁ deśayati | tathāgatavaineyānāṁ sattvānāṁ tathāgatarupeṇa dharmaṁ deśayati | pratyekabuddhavaineyānāṁ sattvānāṁ pratyekabuddharūpeṇa dharmaṁ deśayati | arhattvavaineyānāṁ sattvānāmarhattvarūpeṇa dharmaṁ deśayati | bodhisattvavaineyānāṁ sattvānāṁ bodhisattvarūpeṇa dharmaṁ deśayati | maheśvaravaineyānāṁ sattvānāṁ maheśvararūpeṇa dharmaṁ deśayati | nārāyaṇavaineyānāṁ sattvānāṁ nārāyaṇarūpeṇa dharmaṁ deśayati | brahmavaineyānāṁ sattvānāṁ brahmarūpeṇa dharmaṁ deśayati | indravaineyānāṁ sattvānāmindrarūpeṇa dharmaṁ deśayati | ādityavaineyānāṁ sattvānāmādityarūpeṇa dharmaṁ deśayati | candravaineyānāṁ sattvānāṁ candrarūpeṇa dharmaṁ deśayati | agnivaineyānāṁ sattvānāmagnirūpeṇa dharmaṁ deśayati | varuṇavaineyānāṁ sattvānāṁ varuṇarūpeṇa dharmaṁ deśayati | vāyuvaineyānāṁ sattvānāṁ vāyurūpeṇa dharmaṁ deśayati | nāgavaineyānāṁ sattvānāṁ nāgarūpeṇa dharmaṁ deśayati | vighnapativaineyānāṁ sattvānāṁ vighnapatirūpeṇa dharmaṁ deśayati | yakṣavaineyānāṁ sattvānāṁ yakṣarūpeṇa dharmaṁ deśayati | vaiśravaṇavaineyānāṁ sattvānāṁ vaiśravaṇarūpeṇa dharmaṁ deśayati | rājavaineyānāṁ sattvānāṁ rājarūpeṇa dharmaṁ deśayati | rājabhaṭavaineyānāṁ sattvānāṁ rājabhaṭarūpeṇa dharmaṁ deśayati | mātṛpitṛvaineyānāṁ sattvānāṁ mātṛpitṛrūpeṇa dharmaṁ deśayati | yathā yathā vaineyānāṁ sattvānāṁ tathā tathā rūpeṇa dharmaṁ deśayati | evaṁ kulaputra avalokiteśvaro bodhisattvo mahāsattvaḥ sattvān dharmaṁ deśayati, paripācayati, nirvāṇabhūmimupadarśayati ||

iti vaineyadharmopadeśo nāma aṣṭamaṁ prakaraṇam ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4316

Links:
[1] http://dsbc.uwest.edu/node/4340