Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > bhaktiśatakam

bhaktiśatakam

Parallel Devanagari Version: 
भक्तिशतकम् [1]

bhaktiśatakam

mahāpaṇḍita-rāmacandrabhāratīviracitam

namastasmai bhagavate'rhate samyaksaṁbuddhāya

jñānaṁ yasya samastavastuviṣayaṁ yasyānavadyaṁ vaco

yasmin rāgalavo'pi naiva na punardveṣo na mohastathā |

yasyāheturanantasattvasukhadā'nalpā kṛpāmādhurī |

buddho vā giriśo'thavā sa bhagavān tasmai namaskurmahe || 1 ||

devaḥ śambhurna vairī harirapi na ripuḥ kevalī no sapatno

nodāsīnaḥ svayambhurna ca punarapare te pare vāsavādyāḥ |

śāstā buddho na bandhurjagati na janako naikagotraikajātiḥ

kintveṣāṁ vītarāgo bhavati sakalavid yaḥ sudhībhiḥ sa sevyaḥ || 2 ||

brahmā vidyābhibhūto duradhigamamahāmāyayāliṅgito'sau

viṣṇū rāgātirekānnijavapuṣi dhṛtā pārvatau śaṅkareṇa |

vītāvidyo vimāyo jagati sa bhagavān vītarāgo munīndraḥ

kaḥ sevyo buddhimadbhirvadata vadata me bhrātarasteṣu muktyai || 3 ||

brāhmaṁ vaiṣṇavamaiśvarañca bahudhā labdhvā padaṁ hetutaiḥ (taḥ)

saṁsāre vata saṁsaranti punarapyekāntaduḥkhāspade |

kintairdehabhṛtāmapāyabahalairādyantavadbhiḥ padai-

stasmānnityamanādimadhyanidhanaṁ bauddhaṁ padaṁ prārthyatām || 4 ||

cidākāraṁ sūkṣmaṁ vibhuviśadamākārarahitaṁ

nirīhaṁ nīrūpaṁ niravadhikṛpābījamajaram |

samastajñaṁ sarvopadhirahitamaiśyādamṛtadaṁ

jitānaṅgaiḥ sevyaṁ bhavatu mama tadvastu śaraṇam || 5 ||

aṇīyo'ṇoḥ kleśāpratihatamanantaṁ ca mahato

mahīyo māhātmyapravijitajagadbhūrikaruṇam |

dvibāhuṁ nirbāhuṁ dvipadamapadaṁ satrivadānam

dvinetraṁ nirnetraṁ saguṇamaguṇaṁ tattu śaraṇam || 6 ||

sadānandaṁ tathyaṁ sarasahṛdayaṁ sūktisadanaṁ

satāṁ sevyaṁ samyaksamadhigatatattvaṁ samamanaḥ |

svataḥ siddhaṁ sādhyaṁ sakalaphaladaṁ saumyavadanaṁ

sadīyaṁ sarvīyaṁ bhavatu mama tad vastu śaraṇam || 7 ||

svayambhūtābhijñaṁ bhavabhayaharaṁ bhītirahitaṁ

sphuradbhāgyo bhogojjhitamahatavīryaṁ madanajit |

caturmārgaṁ śuddhaprakṛti ca tathākartṛkamidaṁ

mudaṁ lokotkṛṣṭāmatanu tanutāṁ vastu jagatām || 8 ||

kvacinnīlaṁ pītaṁ kvacidapi ca raktaṁ kvacidapi

kvaciccandracchāyaṁ kvacidapi ca māñjiṣṭharuciram |

kvacit prābhāsvaryyaṁ yadayati ca varṇavyatikarā-

cchikhāṣaṭkaṁ taistairdadhadupari tadvastu śaraṇam || 9 ||

parābhedyaṁ jāmbūnadarūciravarṇaṁ triśaraṇaṁ

triyānaṁ triprajñaṁ tribhuvanaśaraṇyaṁ trivacanam |

kṛpāpātraṁ mandasmitamaruṇasaccīvaradharaṁ

kṛtadhyānaṁ siddhāsanaghaṭitapād vastu śaraṇam || 10 ||

prasannaṁ phullendīvaranayanayugmaṁ tripiṭakaṁ

muhurvyākurvāṇaṁ suranaragaṇebhyaḥ karuṇayā |

paraṁ śāntaṁ svarṇopalarajataloṣṭreṣu ca samaṁ

dṛśāṁ navyātithyaṁ bhavatu mama tad vastu śaraṇam || 11 ||

śaraṇamiti sadagraṁ sādhu gacchāmi buddhaṁ

śaraṇamiti virāgāgrīyamanvemi dharmam |

śaraṇamiti gaṇānāmagriyaṁ yāmi saṁghaṁ

śaraṇamiti punastriṁ dvitrivāraṁ vrajāmi || 12 ||

punarapi śaraṇaṁ vrajāmi buddhaṁ

punarapi lokaguruṁ guruṁ karomi |

punarapi kathayāmi naumi vande,

tvayi mama gautama naiva tṛptirāste || 13 ||

tribhuvanamasakṛnnirūpya yuṣmat-

padasarasīruhareṇumāśrito'ham |

śaraṇamayamayañca daivatamme

gatiraparā mama nāsti nāsti nāsti || 14 ||

anityamakhilaṁ duḥkhamanātmeti pravādine |

namo buddhāya dharmāya saṅghāya ca namo namaḥ || 15 ||

bho vītarāga bhagavaṁstava pādameva

vande munīndra muhurevamimaṁ pravande |

bhūyaḥ punaḥ punarimaṁ parataḥ parastāt

pārśvadvayorupari dikṣu vidikṣu vande || 16 ||

gatamiha bhavatā pathā ca yena

sthitamapi yatra ca yatra vā niṣaṇṇam |

śayitamapi munīndra yatra yogāt

tadapi śataṁ praṇamāmi puṇyatīrtham || 17 ||

samajani bhagavān svayaṁ sma yasmin

sakalamabodhi ca yatra dharmacakram |

viśadataramadīpi yatra yasmi-

nnamṛtamapūri tadapyahaṁ namāmi || 18 ||

sarvajñacakrasarasīruharājahaṁsa

kundendusundararuciṁ suravṛndavandyam |

saddharmacakrasahajaṁ janapārijātaṁ

śrīdantadhātumamalaṁ praṇamāmi bhaktyā || 19 ||

nāgālayopari dharālayacakravāla-

mūrdhni trikūṭagatakāñcanaśailaśṛṅge |

bodhidrumūlanihitākṣayadhātubimbaṁ

vibhrannamāmi śirasā jinacaityamagram || 20 ||

haimālavālavalayāntaratnavedhī

vajrāsanollasitamūlamagendrabodham |

yaṁ prāpya māravijayānupadaṁ prapede

sarvajñatāṁ sa bhagavān tamahaṁ namāmi || 21 ||

mūrddhan buddhaṁ nama tvaṁ śravaṇa śṛṇu sadā dharmamadvaidhavādi

proktaṁ sarvatra rūpaṁ nayana nirupamaṁ paśya jighrāṅaghripadmam |

ghrāṇa tvaṁ cārkabandhoḥ stuhi sakhi rasane śrīghanaṁ pūjayethāḥ

siddhaṁ pāṇe vrajāṅghre jinasadanamadasmadguṇaṁ citta cintya || 22 ||

buddho dharmaśca saṁghastritayamiti mahānargharatnaṁ mumukṣo-

radyārabhyāhamasmai tribhavabhayabhide sandadāmyātmabhājam |

eṣo'haṁ tatparaḥ syāmparamayanamito nāsti me satyametat

syāmasyāhantu śiṣyastridaśanutamidaṁ koṭikṛtvo namāmi || 23 ||

nāhaṁ lābhārcanārthī na ca bhayacakito nāpi satkīrtikāmo

na tvaṁ dharmāṁśuvaṁśaprabhava iti mune nāpi vidyāśayā te |

pāramparyānnaca tvāṁ śaraṇamupagataḥ kintu te sārvajanyaṁ

samyagjñānaṁ samīkṣya tvayi bhavajaladhiṁ santarītuṁ pravṛttaḥ || 24 ||

tvadvairāgyasamastabhūtakaruṇā prajñādinānāguṇa-

sphūrjjaccandanapaṅkasindhupatito gantuṁ kṣamo nānyataḥ |

bhūpā vā yadi daṇḍayanti vibudhā nindanti vā bāndhavā

muñcanti kṣaṇamapyahaṁ jina pitarjīvāmi na tvāṁ vinā || 25 ||

svarge vā vasatirmamāstu niraye tiryakṣu kiṁ vā''sure

pretānāṁ nagare'thavā narapure kvāpyanyataḥ karmaṇā |

bho sarvajña tatastatastava guṇān karṇāmṛtasyandino

niṣpāpānavalambatāṁ mama mano nānyā sukhaprārthanā || 26 ||

tavaivāhaṁ dāso guṇapaṇagṛhīto'smi bhavatā

tavaivāhaṁ śiṣyaḥ svavacanavinīto'smi bhavatā |

tavaivāhaṁ putraḥ smṛtikṛtasukhastadgatigato

guro buddhasvāmin mama janaka māṁ pāhi bhavataḥ || 27 ||

pitā mātā bhrātā tvamasi bhaginī tvaṁ ca vipadi

sthiraṁ mitraṁ bandhuḥ prabhuramṛtadīkṣāgurutamaḥ |

tvamaiśvaryyaṁ bhogo tvamasi dhanadhānyaṁ ca mahimā

yaśo vidyā prāṇastvamasi mama sarvajña sakalam || 28 ||

vītarāja munīndra dayāmbudhe

sugata bhagnabṛhadbhavapañjara |

adhigatāmṛta buddha mano'mbujaṁ

mama tavānagha gandhakuṭīyatām || 29 ||

anātmanyanitye'śubhe duḥkhaduḥkhe

durante'tra saṁsāracakre bhramantam |

tvamekosi māṁ trātumīśo dayābdhe

prabho'taḥ prasīda prasīda prasīda || 30 ||

prasīdeśa deveśa lokeśa jiṣṇo

jagadvandya madvandya sadvandya buddha |

aghore bhavāre smarāre tamore

tavaivāsmi bhakto vapurvāṅmanobhiḥ || 31 ||

sa tava kulasutaḥ sa eva bhaktaḥ

sa bhavati śāsanadhūrvahaḥ sa śiṣyaḥ |

sa ca śaraṇagataḥ sa eva dāsaḥ

kathamapi yo na vilaṅghayet tavājñām || 32 ||

jagadupakṛtireva buddha ! pūjā

tadapakṛtistava lokanātha ! pīḍā |

jina jagadapakṛt kathaṁ na lajje

gaditumahaṁ tava pādapadmabhaktaḥ || 33 ||

dhanajanavibhavāsudeharājyaṁ

yadupakṛte śatadhā tvayā pradattam |

tamahitamapakartturasya lokaṁ

kva mama kṛpā muditā kva vā ca maitrī || 34 ||

upapatimasatīva cittavṛtti-

rvrajati bhavantamapāsya pañcakāmam |

api ca viṣayiṇo na mokṣasiddhiḥ

kimu karavāṇi munīndra dehi dāsyam || 35 ||

priyatama puruṣottamāgrabuddha

śramahara siddha jagatprasiddhakīrte |

bhava śaraṇamanuttaraprasādin

pratipadamasmi tavaiva dāsadāsaḥ || 36 ||

daśabala kalikāladurbalo'haṁ

ciraduritārṇavatuṅgabhaṅgamagnaḥ |

tava kathamanuyāmi dharmanāvaṁ

jina mama dehi kṛpākarāvalambam || 37 ||

praṇatiriyamanekaśastavāhaṁ

bahu bhavaduḥkhamavekṣya bhītibhītaḥ |

dhara gurutaratṛṣṇayā patantaṁ

jina mama dehi kṛpākarāvalambam || 38 ||

jagati tava kṛpā hi nirviśeṣā

prapavatayā jina māṁ ca doṣaduṣṭam |

alamahamiaha no sukhī bhavendu-

rna samakaraścaratīva sādhvasādhve (dhvoḥ) || 39 ||

upacitabahumohajātamandhaṁ

vigatadayaṁ vigatātmabandhugandham |

apagataguṇavidyamudgatāghaṁ

janamavivekamavāśu dīnabandho || 40 ||

akaravamuruduṣkṛtaṁ purā yad

mama vapuṣā manasā ca cetasā ca |

anukalamakhilaṁ pralīyatāṁ tat

tava caraṇasmaraṇena sarvavedin || 41 ||

sugata tava puraḥ puraḥ pṛthivyāṁ

madhuramate patito'smi daṇḍanatyā |

akuśalamakhilaṁ tavānubhāvāt

prapatatu notpatatāt punaḥ sahaiva || 42 ||

tava caraṇasarojameva vande

tava padapaṅkajameva pūjayāmi |

tava padayugameva bhāvaye'haṁ

tava padameva sadaiva daivataṁ me || 43 ||

kamapi na kathayāmi nārcayāmi

kamapi na naumi na cintayāmi nehe |

kamapi na śaraṇaṁ vrajāmi hitvā

tava caraṇaṁ pitarasmi kiṅkaraste || 44 ||

sadasi sadasi vāci siddhaṁ

pathi pathi sadmani sadmanīha buddham |

bhuvi bhuvi mama vāri vāri cetaḥ

kalayatu nityamimaṁ hi lokanātham || 45 ||

aviratamavalokayāmi buddhaṁ

gatarajasā manasāpi cakṣuṣeva |

svapimi niśi nidhāya yaddhṛdi tvāṁ

na mama samaṁ virahastvayā ta eva || 46 ||

mama tadiha dinaṁ hi durdinaṁ syād

aśitaghanasthagitaṁ na durdinaṁ me |

yadamṛtasamabuddharatnanāma

smṛtirahitaṁ dinamasya mā tadastu || 47 ||

amṛtada ṣaḍabhijña dharmarāja

tribhuvanavandya munīndra gotameti |

aharaharanukīrttyate nṛbhiryai-

rahamahitānapi tānnamāmi dhanyān || 48 ||

daśabala jina siddha vajrabuddhe

sugata tathāgata buddha śākyasiṁha |

iti nigadati yaḥ kvacit kadācit

tamabhinamāmyapi dāsavaṁśajātam || 49 ||

madanajita parājitebhya śāsta-

rvibhava vināyaka viśvavidvareṇya |

kavivara vadatāṁvareśa śuddho-

danasuta śākyamune mune prasīda || 50 ||

amṛtamapi nipīya nirjarendra

punarapi te'pi śunīstanaṁ dhayanti |

sakṛdapi tava vāksudhārasajño

na viśati jātu sa mātureva garbham || 51 ||

ahamiha bhagavannalaṁ na soḍhuṁ

jananajarāmaraṇā(ma)yādibādhām |

kuru mama karuṇaṁ diśo na jāne

guru tadavekṣya ca tiryagādiduḥkham || 52 ||

tadupari paricintya vṛddhakāle

karacaraṇādidṛgādipāravaśyam |

agatikamativepate mano me

jina kimahaṁ karavai prabho prasīda || 53 ||

śravaṇapathagate'pyadṛṣṭapūrve

sukhakṛti vastuni yattanomi tṛṣṇām |

aviratamata eva śāntibīje

tvayi valate ramate mamātra cetaḥ || 54 ||

savipadi ramate na me mano'taḥ

suranaraśarmaṇi pūrvapūrvabhukte |

anudinamanubhūya śarkarāyā-

mapi viratiṁ kurute hi dṛṣṭadoṣaḥ || 55 ||

karatalagatamapyamūlyacintāmaṇi-

mavadhīrayatīṅgitena mūrkhaḥ |

kathamahamapahāya buddharatnaṁ

jagati dhanī guṇavāṁśca paṇḍitaśca || 56 ||

sa bhavati matimān sa nākulīnaḥ

sa ca guṇavān sa ca kīrtimān sa śūraḥ |

sa jagati mahitaḥ sukhī sa eva

tvayi jina yasya suniścalāsti bhaktiḥ || 57 ||

api sakalamadhītamatra tena

śrutamapi sarvamanuṣṭhitaṁ ca tena |

api jitamajitena tena viśvaṁ

tvayi jina yasya suniścalāsti bhaktiḥ || 58 ||

tyajati nijaparamparādareṇe-

tarasamayasya jano na dṛṣṭa dṛṣṭim |

asuharamapi gauraveṇa mātu-

rna khalu śiśurviṣamodakaṁ tu muñcet || 59 ||

kavivaramahamasmi paṇḍitaste

jina na jahāmi kathannu kurgṛhītam |

nudati hi tamasantatiṁ pravṛttāṁ

mihiramarīcisahāyinī sudṛṣṭiḥ || 60 ||

sugatapadaparāṅmukhasya puṁsaḥ

kimu tapasā yaśasā ca kiṁ kimanyaiḥ |

sugatapadaparāṅnukhasya puṁsaḥ

kimu tapasā yaśasā ca kiṁ kimanyaiḥ || 61 ||

sugatapadi na bhaktirasti yeṣā-

majananireva mahītale'stu teṣām |

kathitamiha kṛtāgasāṁ narāṇāṁ

nirayagatirniyataṁ na cānyato yat || 62 ||

viditasakalaśāstramunnatānāṁ

kulabhavamuttamarupayauvanādyam |

jina bhavadanupāsakaṁ nṛpāsaṁ

tyajatu mano mala nīcavattu jātyā || 63 ||

parihṛtamadamānamatsarādiḥ

sakaruṇaśīlasamādhimān vivekī |

tava padadṛḍhabhaktirantyajo'pi

pratibhavamastu narottamaḥ sakhā me || 64 ||

vihitajinapadārcanasya bhaktu-

rdaśadivasānapi jīvitaṁ praśastam |

na tu niyutasahasrakalpakoṭī-

rakṛtamunīndrapadābjapūjanasya || 65 ||

sa bhavati surasundarīsakho'nyaiḥ

kṛtamabhinandati vārcanaṁ ca bhaktyā |

tridaśanaraguro tvadīyapūjā-

magatitayā yadi kartumakṣamaḥ syāt || 66 ||

suruciramaticitracitrarūpaṁ

nayanapathaṁ nayatīha yastavārcām |

rahayati puruṣaṁ tamapyudāraṁ

ciratarasañcitaduṣkṛtaṁ kavīndra || 67 ||

maṇikanakaśilādinirmitāṁ yaḥ

praṇamati te pratimāṁ tayośca tulyam |

phalamiha manasaśca samprasādā-

danuparataṁ jina yo'grato namet tvām || 68 ||

sakṛdapi tava pādapadmapūjā

vanakusumairapi yaḥ karoti dhīmān |

avanatasurasaṁghamaulimālo-

jjvalamamalaṁ śrayate tamādhipatyam || 69 ||

yadi bhavati sarūpamekacitta-

kṣaṇaśaraṇodbhavapuṇyavṛndamuccaiḥ |

gaṇaśaraṇa samantabhadrasādho'khila-

nabhaso'pyatiricyate tadā tat || 70 ||

tava guṇakathane tu yaḥ prasanna-

stamanuviśanti mune guṇāstvadīyāḥ |

udayati śaśini prasannamindū-

palamiva tatkiraṇāvalītuṣāraḥ || 71 ||

sakṛdapi samadāyi deva kiñcid

bhavaratimutsṛjatā janena tubhyam |

sugata tadakhilān lunāti dhārā-

vadasiriva drumamāśravādidoṣān || 72 ||

kṛtamiha sukṛtaṁ mṛṣādṛśā yajja-

nayati tat kila tasya durvipākam |

kṣitisalilarasaṁ svatiktabhāvaṁ

nayati yathā picumardabījamuptam || 73 ||

tava padanaline nipatya bhūyo

nipatati naiva caturṣvapāyakeṣu |

nahi kuśalakaro naraḥ kadāpi

kvacidapi durgatimeti nātha kaścit || 74 ||

iti bhavadupadeśato viditvā

tava padapaṅkajapūjane rato'smi |

dṛḍhayatu bhagavān yuge yuge me

kumatimudasya bhave bhave'ryabhaktim || 75 ||

sthiramapi bhagavan kṣaṇaṁ tavoktau

karacaraṇāni dṛgādi vairivargaḥ |

vyathayati hṛdayaṁ balādvicālya

tvamidamanāthamanīśa pāhi pāhi || 76 ||

yadi nayanamayaṁ vaśe vidhātuṁ

yatati tadā dravati śravo yadā tat |

tadanu rasana-nāsikāśarīrā-

ṇyahaha parasparadurgrahāṇi caivam || 77 ||

gatiraticapalasya cetasaḥ syā-

diha nabhasīva nabhasvato'surodhā |

kabhamapi bhajate krameṇa dhairyaṁ

ciaramidamabhyasanena saṁviraktyā || 78 ||

viśadamapi manaḥ svabhāvato me

cirakṛtakilviṣakālimāhṛtaṁ syāt |

kuśalajalalavaiḥ kathannu dhautaṁ

bhavati mayedṛśacetasārjitaistaiḥ || 79 ||

śucitaravacanāmṛtapravāhaiḥ

raghamalinīkṛtacittasantatiṁ mām |

anadhivara nitāntamādhitaptaṁ

sapadi viśodhaya daṇḍavannamāmi || 80 ||

sati sakalaguro mune prasanne

kimiha durāpamamutra kiṁ durāpam |

yadamalamanasastvadīyadāsāḥ

surapatitāṁ manasāpi nādriyante || 81 ||

vidadhati bhayamindriyāṇi bhūmnā

viṣayaviṣagrahaṇeṣu doṣadṛṣṭyā |

nahi suviditabhāvidāhadoṣaḥ

śiśurapi dīpaśikhāgrasaṅgṛhī syāt || 82 ||

na bhavati jina yāvadeṣa jīrṇo

viṣayapiśācaniṣevaṇena tāvat |

jhaṭiti sukṛtakarmaṇi prayojya

svava śaraṇāgatavatsalāgataṁ mām || 83 ||

iadamapi yadi vedmi putradāra-

svatanugṛhādi marīcikāmbutulyam |

sthagayati mamatā ca māmahantā

tadapi hi mohavijṛmbhitaṁ garīyaḥ || 84 ||

ajani ca nijakāraṇena sarvaṁ

nirasati jīryati naśyati svahetoḥ |

ahamapi hi tathaiva dhātupuñjaḥ

kathamahamasya kathaṁ mune mamedam || 85 ||

ātmabuddhiriha yasya jāyate

sā ca tasya janayedahaṅkṛtim |

sā tanoti sutarāṁ bhavaspṛhāṁ

saiva mohajananī muhurmuhuḥ || 86 ||

tena karma kurute śubhāśubhaṁ

taddhi duḥkhajanakaṁ bhavatraye |

duḥkhamūlamata eva sātmadhīḥ

tāṁ lunīhi jina me vaco'sinā || 87 ||

atha sakalavidaṁ dayāsamudraṁ

tribhuvanakāraṇakāraṇaṁ kulīnam |

nikhilagatamanantamastiśāntiṁ

munijanamānasahaṁsamīśamīḍe || 88 ||

snāne karmaṇi bhojane vitaraṇe ghrāṇe tathā''karṇane

dhyānasparśanadarśanādiṣu tathā sambhāṣaṇādāvapi |

prātaḥ sāyamatho divā ca niśi ca tvatpādapadme vibho

cittaṁ me ramatāṁ munīndra satataṁ yūnāṁ yuvatyāmiva || 89 ||

matsvāmin madabhīṣṭakalpaviṭapin maddevate madguro

manmātarmadupāsya matpriyasakhe matsadgate matpitaḥ |

madvidye madaśeṣaduḥkhaśamakṛd madbhāvane mannidhe

manmukte madudārabhāgya madaso madbuddha māṁ pālaya || 90 ||

brahmā jihmānano'bhūd gururagururaharṇāyako'nāyako'sau

viṣṇustṛṣṇāṁ prapede kavirakavirabhūdīśvaro'nīśvaro'pi |

śeṣaḥ śeṣānubhāvastava sugata nutau khaṇḍitākhaṇḍaloktiḥ

ko'haṁ mūḍho varākastridaśanarapate kīrttane te guṇānām || 91 ||

daśadvayadhikaviṁśatisphuradaśītyanuvyañjanaiḥ

mahāpuruṣalakṣaṇaṁ vapuṣi yasya dedīpyate |

kalāmapi na ṣoḍaśīṁ bhajati tasya puṇyātmana-

ścaturmukhamukho gaṇo diviṣadāṁ nṛṇāṁ kā kathā || 92 ||

mahendranavacāpavat kanakaparvate sarvataḥ

sadā tava manoharaṁ sphurati suprabhāmaṇḍalam |

dṛśo bhavati gocaraṁ tadiha yasya tasya tvarān

tamastatimanuttamāṁ harati dūramantarbahiḥ || 93 ||

rūpaṁ locanalobhanaṁ śravaṇayorānandasandohadā

vāṇī viśvavimohakṛt tava kṛpāveśo'tiśāntastava |

pāṇḍityaṁ prathitaṁ jagatsu bhagavan sarvajñanāmnaiva te

sāmrājyasya ca yauvane nirasanaṁ vairāgyasīmā sphuṭam || 94 ||

śauryaṁ tvadviṣameṣu darpadalanādaṅgīkṛtaṁ daivataiḥ

yadvāṇaiḥ sa surāsuraḥ pravijito loko'yamośatkaram |

vīryaṁ te prakaṭīcakāra nitarāṁ nirvāṇasākṣātkṛtiḥ

kiṁ brūmo balavaibhavaṁ bhagavatastatte jagaddurvaham || 95 ||

yatra cchāgaturaṅgamāraṇavidhirvede'pi taṁ nindasi

premṇā prāṇabhṛtāmataḥ sakaruṇastvatto mahānnāparaḥ |

evaṁ te guṇasampado na viṣayā buddherasūyātmanāṁ

te mūḍhāḥ pralapanti hanta sugato madvedanindītyayam || 96 ||

nirmajjatsurasundarīkucacalannirmandamandākinī-

pheṇakṣīrasamudrakairavasakhī satkīrtilakṣmīstava |

yannāliṅgati mandabhāgyamadhunā bhūyānna tenāpi me

saṅgaḥ saṅgagadādivaidya bhagavanneṣāpi me prārthanā || 97 ||

ye tvāṁ gacchanti buddhaṁ śaraṇamiti na te durgatiṁ yānti santa-

styaktvā kāyānmanuṣyānniratiśayasukhān te labhante'tha divyān |

duḥsvapno durnimittaṁ durahidurahitā durgrahā duṣṭasattvā

duḥkhaṁ durvyādhayo'pi kvacidiha kuśalān nopasarpanti caivam || 98 ||

chatraṁ brahmā vyadhātte maṇimayamamalaṁ cāmaraṁ cakrapāṇi-

stotāro gadyapadyairharaguru-phaṇinaḥ śāṅkhiko'bhūnmahendraḥ |

anye dīpodakumbhadhvajakusumalasatpāṇayo bhaktinamrā-

stasthurvyākhyāya dharmaṁ bhuvamavaruhataḥ svargataste munīndra || 99 ||

mātevāsīt parastrī bhavati paradhane na spṛhā yasya puṁso

mithyāvādī na yaḥ syānna pibati madirāṁ prāṇino yo na hanyāt |

maryādābhaṅgabhīruḥ sakaruṇahṛdayastyaktasarvābhimāno

dharmātmā te sa eva prabhavati bhagavan pādapūjāṁ vidhātum || 100 ||

sarvaprāṇātipātāt paradhanaharaṇāt saṅgamādaṅganāyā

mithyāvādācca madyādbhavati jagati yo'kālabhutkternivṛttaḥ |

saṅgītasraksugandhābharaṇavilasitāduccaśayyāsanāda-

pyāsīddhīmān sa eva tridaśanaraguro tvatsuto nātra śaṅkā || 101 ||

śrotāpattyādimārgāḥ sadavayavayutā ghnanti rāgādidoṣān

doṣāste chinnamūlā hatabhavagatayastatphalairyānti śāntim |

mārgāṇāṁ kleśahāniḥ sadamṛtamajaraṁ kāraṇaṁ syānnavānāṁ

dharmāṇāṁ hetureṣāṁ tava jina vacanaṁ tasya hetustvameva || 102 ||

viṁśatsatkāyadṛṣṭikṣitidharamamalajñānavajreṇa bhittvā

rāgadveṣādipāpāntaduditamakhilaṁ karma conmūlayantaḥ |

catvāro labdhamārgāstadanuguṇaphalāste'pi catvāra evaṁ

tvataścāṣṭāryasaṅghaḥ pṛthagiti na punaścintayāmo munīndra || 103 ||

api gagaṇamanantaṁ sarvasattvo'pyanantaḥ

sakalamidamanantaṁ cakravālaṁ viśālam |

vadasi jina viditvānantayā jñānagatyā

tava ca guṇamanantaṁ vedasī buddha caivam || 104 ||

bhagavati bhavatīti dhvaṁsakāriṇyamoghe

bhavatu bhavatu bhaktirjanmajanmāntare'pi |

bhavatu bhavatu dharmaḥ sarvathā me'nuśāstā

bhavatu bhavatu saṁgho'nuttarā puṇyabhūmiḥ || 105 ||

tribhuvanamahanīyaṁ tvāmabhiṣṭutya buddhaṁ

viśadataramadabhraṁ puṇyamatrārjitaṁ yat |

jagati sakalasattvāstena sambuddhabodhiṁ

vidhutavividhapāpā bhāvanābhirvrajantu || 106 ||

bhāsvadbhānukulāmbujanmamihire rājādhirājeśvare

śrīlaṅkādhipatau parākramabhuje nītyā mahīṁ śāsati |

sadgauḍaḥ kavibhāratikṣitisuraḥ śrīrāmacandraḥ sudhīḥ

śrītṛṇāmakarot sa bhaktiśatakaṁ dharmārthamokṣapradam || 107 ||

śrīśākyamunerbhagavataḥ sarvajñasya paramopāsakena gauḍadeśīya-

śrībauddhāgamacakravarttinā bhūsureṇācāryeṇa mahāpaṇḍitena

viracitaṁ bhaktiśatakaṁ samāptam |

nṛpaḥ parākrāntibhujo mahībhujo śiromaṇiḥ paṇḍitamaṇḍalīsakhaḥ |

sa rāmacandraṁ kavibhāratidvijaṁ cakāra bauddhāgamacakravartinam || 1 ||

buddho me jayatāṁ jinaḥ sa bhagavān taddeśanā nirmalā

stheyāt sattvahitāya bhātu bhaṇitā saṅghastadādhārakaḥ |

laṅkeśapramukhāściaraṁ vasumatīṁ rakṣantu nityaṁ nṛpā

varṣantu stanayitnavaśca samaye maitrīṁ labhantāṁ prajāḥ || 2 ||

tīrthagrāmapateryatestripiṭakācāryasya bhūpānvayā-

cāryaśreṣṭhamunīśvarasya sugiraḥ śrīrāhulasvāminaḥ |

śiṣyo yo'varajaḥ sumaṅgalamunirdhīmān svayā bhāṣayā

kāruṇyena munīndrabhaktiśatakavyākhyānamākhyātavān || 3 ||

namo buddhāya gurave namo dharmāya śāsine |

namaḥ saṅghāya mahate tribhyo'pi satataṁ namaḥ || 4 ||

siddhiḥ |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/bhakti%C5%9Batakam

Links:
[1] http://dsbc.uwest.edu/node/3882