The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
शाक्यसिंहस्तोत्रम्
छन्दोऽमृतोद्धृतम्
नमामि तं भिक्षुगणैरूपेतं तथागतैर्वृक्षतले निषण्णम्।
अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः॥ १॥
शाक्येन्द्रवंशाललितावतंसमंशाधिकाभं कनकाधिकाभम्।
नमामि बुद्धं ह्युपजातिसिद्धं सर्वार्थसिद्धाख्यकुमारवर्यम्॥ २॥
नमामि नित्यं निरवद्यवृत्तं निरंजनं निर्मलदेहरूपम्।
निःशेषसत्त्वोद्धरणैकचित्तं चन्द्राननं शुभ्रपदारविन्दम्॥ ३॥
शौद्धोदनिं गौतमिपालनीयं मायासुतं मारजितं महान्तम्।
महेश्वराद्यैर्महनीयमूर्तिममेयमाहात्म्यममेयधर्मम्॥ ४॥
भवोदधेस्तीर्णमनन्तपुण्यं भवादिदेवैरभिवन्द्यपादम्।
अनन्तभव्याकृतिभावनीयं तं नौमि भव्योज्ज्वलभूषिताङ्गम्॥ ५॥
बभाण वंशस्थविरो नृपाधिपो जनान् प्रतीत्याह्वयतात्मजं मम।
कृतारिभङ्गं जिनराजमीश्वरं गतं षडब्दं च वियोगभावयोः॥ ६॥
भजस्व वंशस्थविरं मुनीश्वरं महावने वृक्षतले शुचिस्थले।
जगद्धितं यज्जनन जरान्तकं जगज्जनन्या वरदक्षपार्श्वजम्॥ ७॥
शाक्येन्द्रवंशोदधिचन्द्रमुद्गतंश्रीशाक्यसिंहंचतुराननैःस्तुवन्।
प्राशिष्ट ब्रह्मा चतुराननं स्वकं चतुर्गुणं पुण्यमवाप्तमित्यहो॥ ८॥
दैत्येन्द्रवंशाग्निरसौजनार्दनोद्वाभ्यांविधायाञ्जलिमम्बुजासनम्।
दोष्णाममंसच्चतुरश्चतुर्भुजाद् द्वैगुण्यमाप्तं सुकृतं मयेति॥ ९॥
छन्दोऽमृतोद्धृतं श्रीशाक्यसिंहस्तोत्रं समाप्तम्।
Links:
[1] http://dsbc.uwest.edu/node/3727