Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > aṣṭama adhyāyaḥ

aṣṭama adhyāyaḥ

Parallel Devanagari Version: 
अष्टम अध्यायः [1]

aṣṭama adhyāyaḥ

svayambhūcaityāśramanāma sādhanāsuvṛṣṭicaraṇo nāma

atha sa bhagavāñchāstā sa samādherutthitaḥ punaḥ|

maitreyaṁ taṁ sabhāṁ cāpi samālokyaivamādiśat||1||

śṛṇu maitreya bhūyo syā etad devānubhāvataḥ|

siddhabhūmeḥ pravakṣāpi mahatsiddhi prabhāvatāṁ||2||

tadyathātropachandohe siddhaloka himālaya|

nepāla iti vikhyāte etaddevānubhāvataḥ||3||

sadā bhadramahotsāhaṁ subhikṣaṁ nirupadravaṁ|

sarvadravyasamāpanna samṛddhādhamavarttata||4||

tadā sarvatra lokāśca daśakuśalacāriṇaḥ|

triratnabhajanāraktāḥ prācarantaḥ sahāśubha||5||

etatpuṇyānuliptāste caturbrahmavihāriṇaḥ|

bhadraśrīsadguṇādhīrā babhūvurbodhicāriṇaḥ||6||

evameṣāṁ prasiddhābhūdṛddhisiddhiguṇārthadā|

ṛddhāsphītā subhikṣā śrīsamāśrayābhiśobhitāḥ||7||

tenātra yogino vijñā yatayo brahmacāriṇaḥ

smṛtvā dhyātvā kuleśānaṁ samārādhya samāśrayan||8||

tathānye'pi sulokāśca samāgatya prasāditāḥ|

dharmadhātumimaṁ bhaktyā bhajamānāḥ samāśrayan||9||

sarvaṣvapi ca tīrtheṣu snānadānādi saṁbaraṁ|

kṛtvāṣṭau vītarāgāṁśca bhajanta samupāśrayan||10||

etāśca devatāḥ pañca samārādhya yathāvidhi|

bhajamānā sadotsāhaiḥ prācaranta samāhitāḥ||11||

tadā khagānanādevīṁ samārādhya yathāvidhi|

bhajamānā mahotsāhaiḥ prācaranta sadā śubhaṁ||12||

evamimaṁ ca pucchāgraṁ caityaṁ mañjuśriyāpi te|

sarve lokāḥ samārādhya prābhajanta prasāditāḥ||13||

evaṁ sarve'pi lokāśca saddharmmābhiratā mudā|

sadā bhadrāṇi karmmāṇi kṛtvātra sarvvadāśrayan||14||

evameṣāṁ mahāsiddhi bhūmiḥ śrīsaṁpraśobhitāḥ|

mahājana samākīrṇṇā sarvabhūmyuttamā vabhau||15||

tataḥ kālāntareṇātra rājā bhūmi yatirnṛpaḥ|

śrīguṇakāmadevākhya śāstā lokādhipābhavat||16||

tadā sa nṛpatiḥ prauḍhā yuvā kāmātilālasaḥ|

yathā kāmarasaṁ bhuktvā prācaran svecchayāraman||17||

tataḥ sa kṣatriyāpyevaṁ kāmabhāgābhimohitāḥ|

pramadā guṇasaṁraktā nītidharme nirādaraḥ||18||

dṛṣṭvā sa sundarīṁ kāntāmagamyāmapi mohitaḥ|

balenāpi samākṛṣya vubhuje svecchayā mudā||19||

evaṁ sa nṛparājāpi kāmadharmmātilālasaḥ|

mantriṣu sarva rājyāṅga niveśya svecchayā ramet||20||

tataḥ ste mantriṇaḥ sarve nṛpaṁ taṁ pramadā vaśe|

pratiṣṭhāpya yathākāmaṁ bhuktvā caran yathecchayā||21||

tathā bhṛtyā janāścāpi sarve'pi kleśitāśayāḥ|

saddharmmāṇi pratikṣipya prācaran kāmabhāginaḥ||22||

brāhmaṇāśca tathā sarve daśākuśala cāriṇaḥ|

svakuladharmmamaryādaṁ tyaktvā caran yathecchayā||23||

vaiśyāścāpi tathā dharmmadravyasaṁgrahalālasāḥ|

svakulavṛttimutsṛjya bhuktvā caran yathepsitaṁ||24||

mahājanāstathā sarvepyanyāyadravyasādhinaḥ|

svakuladharmamutsṛjya bhuktvaiva prācaran sukhaṁ||25||

vaṇijo'pi tathā sarve mithyārthasādhanodyatāḥ|

satyadharma pratikṣipya ceruḥ kleśābhimānitāḥ||26||

śilpino'pi tathā sarve kavalabhṛtilālasāḥ|

avidhijñāḥ pramādāndhāścakruḥ karmma yaṁthecchayā||27||

tathā nārījanāścāpi kāmakleśāḥ kulāśayāḥ|

svakuladharmamṛtsṛjya prācaranta yathepsitaṁ||28||

evaṁ sarve'pi lokāśca daśākuśalasaṁratāḥ|

svakulācāramutsṛjya prācaranta yathecchayā||29||

tīrthikāścāpi ye duṣṭāste dṛṣṭvaivaṁ jinālayaṁ|

ninditvā paribhāṣantaḥ prācaranta yathecchayā||30||

tadātra vahavo duṣṭā caurā dhūrttāḥ pragalbhikāḥ|

sādhujanāḥ pratikṣipya ceru mattadvīpā iva||31||

sādhavaḥ sajjanāścāpi nīcakarmānucāriṇaḥ|

saddharmmaviratotsāhāśceru bhuktvaiva nīcavat||32||

tadaivaṁ pāpasaṁcārāt sarvatrāpyacarat kaliḥ|

saddharmmo durvalī bhūto nīcavadvilayaṁ yayau||33||

tadātra pravarībhūte kalisaṁcāra varttate|

dṛṣṭvā lokādhipāḥ sarve bhavanruṣṭaparānmukhāḥ||34||

tato'tra vimukhībhūya sarvalokādhipā api|

dhignṛpamiti bā danto draṣṭumapi na cecchire||35||

tadātra lokapālānāṁ sudṛṣṭiviratotsave|

ītayaḥ samupākramya prāvarttitumupācarat||36||

tato devā api krūrā ye duṣṭā mārapākṣikāḥ|

sarve tatra rūpālokya mahotpātaṁ pracakrire||37||

vahnirapi tathālokya duṣṭavat kopitāśayaḥ|

dhūmākulārciṣā dagdhā mahotpātaṁ vyadhādiha||38||

dharmarājāpi ruṣṭābhūn nirdayāṁ nirujānapi|

nihantuṁ prāṇinaḥ sarvān mahāmārīmacārayat||39||

naiṛtyā rākṣasendro'pi prakopitātinirdayaḥ|

sarvatrāpi praviṣṭo'tra mahotpātaṁ vyadhātsadā||40||

varuṇo nāgarājāpi praduṣṭaḥ krūracakṣuṣā||

dṛṣṭvā vārivahān meghān sarvān vṛṣṭiṁ nyavārayet||41||

maruto'pi tathālokya praruṣṭā nirdayā sthitāḥ|

asādhyaṁ pracarantātra mahotpātaṁ pracakrire||42||

tathā yakṣāśca ye duṣṭāḥ kinnarā guhyakā api|

gṛhe gṛhe praviśyāpi rogotpātaṁ pracakrire||43||

tathā bhūtāḥ piśācāśca vetālāḥ kaṭapūṭināḥ|

ḍākiṇyaḥ pramathāścāpi śākinyaḥ sagaṇā api||44||

rudrā api sagandharvā kumbhāṇḍā garuḍā api|

sarvatra pracaranto'tra mahotpātaṁ pracakrire||45||

mātṛkā api sarvāśca sagaṇā aprasāditāḥ|

suduṣṭavālokya sarvān stān drakṣituṁ na samāhire||46||

grahāstārāgaṇāḥ sarve viruddhā aprasāditāḥ|

anusaṁdarśanaṁ vāpi kartu naivāvavāṁñchire||47||

kuleśā api sarvāśca devatā aprasāditāḥ|

saṁtrāta samarthāstān paśyaṁtya eva tasthire||48||

evamanyepi devāśca sarvatrāṇaparāṅmukhāḥ|

teṣāṁ saṁdarśanaṁ kartumapi naiva vāṁchire||49||

teṣāṁ trātuṁ tadekāpi na śaśāka kathaṁcana|

evamatra mahotpātaṁ prāvarttata samantataḥ||50||

evamatra mahotpātaṁ prarvarttate'pi sarvataḥ|

sarvakleśā hatātmānaḥ pracakru vigrahaṁ mithaḥ||51||

tadevaṁ kalisaṁraktān sarvān lokān vilokya saḥ|

nṛpatiḥ suciraṁ dhyātvā manasaivaṁ vyacintayat||52||

hā kaṣṭaṁ pāpajaṁ dhoraṁ jāyate'trādhunā mama|

tatpāpaśamanāyāyaṁ ko dadhānmahitāśayaḥ||53||

kathamiha mahadduḥkhaṁ śamīkarttuṁ vidhāsyate|

paśyannevamupekṣyaiva rameyaṁ sāmprataṁ ca kiṁ||54||

yo hi rājā prajāduḥkhamupekṣya ramate sukhaṁ|

sa kiṁ rājā prabhurbhattāṁ duṣṭāhivadvigarhyate||55||

yatra rājā prajāduḥkhamupekṣya na vicārayet|

svayameva sukhaṁ bhuktvāramaṁścareyathecchayā||56||

tatra sarvaprajā lokāḥ kleśavyākulamānasāḥ|

satyadharmakulācāraṁ hitvā careyurauddhaṭāḥ||57||

tataste duritāraktā daśakuśalacāriṇaḥ|

mahāpāpe'pi nirlajjāḥ saṁcareran yathecchayā||58||

etat sarva mahatpātaṁ rbhujīyānnṛpatirdhruvaṁ|

iti satyaṁ samākhyātaṁ nītivijñairmaharṣibhiḥ||59||

ityetatpāpavaipākyaṁ bhoktavyaṁ hi mayā bhava|

tadatra kiṁ kariṣyāmi yadupāyaṁ na manyate||60||

dhig janma me'tra saṁsāre yasya rājye sadā kaliḥ|

durbhikṣādi mahātpātaṁ pravarttate divāniśaṁ||61||

dhanyāste puruṣā ye hi niḥkleśā vimalāśayā|

vimukta bhava saṁcārā bhikṣavo brahmacāriṇaḥ||62||

kiṁ me'tra janma saṁsāre sukulamapi prabhornṛṇāṁ|

yadahaṁ paśuvad bhuktvā kāmameva rame gṛhe||63||

tadetatapāpalipto'haṁ kleśavyākulamānasaḥ|

narakeṣu bhraman duḥkhaṁ bhuṁjīyāṁ vividhaṁ sadā||64||

tadā ko me suhṛt mitraṁ saṁrakṣitumupācarat|

dharmameva tadā trāṇaṁ sarvaduḥkhāpahaṁ bhave||65||

dharmāṇāṁ pravaraṁ bauddhaṁ dharmaṁ sarvabhayāpahaṁ|

sarvārthasādhanaṁ siddhamityākhyātaṁ jagaddhitaṁ||66||

ityahaṁ sāmprataṁ gatvā gośṛṅge parvate sthitaṁ|

śāntaśriyaṁ mahācāryaṁ prārthayeyaṁ samādarāt||67||

sa eva hi mahācārya etadutpātaśāntaye|

vidhānaṁ samupādiśya kuryānme'tra hitaṁ sadā||68||

iti niścitya bhūpālaḥ purohitaṁ samantriṇaḥ|

mahājanāna sapaurāṁśca samāmantrayaivamādiśat||69||

bho bhavanto yadatraivaṁ mahotpātaṁ pravarttate|

tacchāntikaraṇaṁ dharmaṁ karttumicchāmi sāṁprataṁ||70||

tadācārya mahābhijñaṁ śāntiśriyaṁ samādarāt|

prārthayitvā tadā deśād dharttumicchāmi sadṛśaṁ||71||

iti sarve vayaṁ tatra gośṛṅge'gre samādarāt|

śāntaśriyaṁ mahācārya saṁprārthituṁ vajrāvahai||72||

ityādiṣṭaṁ narendraṇa śrutvā purohitādayaḥ|

sarve tatheti vijñapya prābhyanandan prabodhitāḥ||73||

tataḥ sa nṛpatī rājā samantrijanapaurikāḥ|

purohitaṁ purodhāya gośṛṅge'gre mudācarat||74||

tatra dṛṣṭvā tamācārya nṛpatiḥ saṁpramoditaḥ|

sametya sāñjalirnatvā pādābje samupāśrayat||75||

tathā sarve'pi lokāśca samīkṣyenaṁ prasāditāḥ|

sametya pādayornatvā samupatasthire mudā||76||

tān sarvān samupāsīnān samīkṣya sa mahāmatiḥ|

śāntaśrīstaṁ mahīpālaṁ sampaśyannevamādiśat||77||

rājan sadāstu vo bhadraṁ sarvatrāpi nirantaraṁ|

kimarthamiha prāyāsi tat me'gre vaktuṁmarhasi||78||

iti śāntaśriyā prokte nṛpatiḥ sa kṛtāñjaliḥ|

praṇatvā taṁ mahācārya paśyannevaṁ nyavedayet||79||

bho śrīśāstayadarthe'haṁ bhavaccharaṇamāvraje|

tadartha prārthayāmyatra me samupādeṣṭumarhati||80||

yat me'tra pāpato rājye mahotpātaṁ pravarttate|

tacchāntikaraṇopāyaṁ samupādeṣṭumarhati||81||

iti saṁprārthite rājñā śāntaśrī mantravit sudhīḥ|

nṛpate taṁ mahāsattvaṁ samālokyaivamādiśat||82||

nṛpate pāpato'traivaṁ mahotpātaṁ pravarttate|

tatpāpaśamanopāyaṁ vakṣāmi te śṛṇuṣva tat||83||

yatvamatra nṛpā rājā sarvadharmānupālakaḥ|

nītidharmmānusāreṇa saṁpālayasi na prajāḥ||84||

mantriṇo'pi tathā sarvanītidharmaparāṅmukhāḥ|

bhuktvā kāmasukhānyeva pracaranti yathecchayā||85||

tathā bhṛtyā janāścāpi paurāścāpi mahājanāḥ|

svakuladharmamutsṛjya pracaranti yathecchayā||86||

evaṁ sarve'pi lokāśca daśākuśalacāriṇaḥ|

saddharmāṇi pratikṣipya pracaranti pramādataḥ||87||

tadaitat pāpavaipākyaṁ bhoktavyaṁmeva hi bhava|

yenaiva yatkṛtaṁ karmma bhoktavyaṁ tena tatphalaṁ||88||

evaṁ matvā nṛpaḥ svāmī svayaṁ nītyā vicārayan|

bodhayitvā prayatnena lokān saṁpālayat sadā||89||

yadyatra nṛpatiḥ samyaga vicārya pramādataḥ||

svayaṁ kāmasukhānyeva bhuktvā caradyathecchayā||90||

tathā sarve'pi lokāśca nṛpacaryānucāriṇaḥ

bhuktvā kāmasukhānyeva pracareyuryathecchayā||91||

tadā tatra mahotpātaṁ pravarttat pāpato dhruvaṁ|

pravarttite mahotpāta lokā syuḥ pāpaduḥkhitāḥ||92||

tatra tān nṛpatiḥ paśyannupekṣyaṁ nirdayaścarat|

lokasaṁrakṣaṇe asaktaḥ sa sarvapāpabhāg bhavet||93||

sarvāṇyapi hi pāpāni sarvalokaiḥ kṛtānyapi|

patitvā nṛpateragre pradadyustatphalāni hi||94||

iti satyaṁ samākhyātaṁ sarvairapi munīśvaraiḥ|

natvā rājā svayaṁ nītyā vicārayan samācaret||95||

iti tena samādiṣṭaṁ śāntaśriyā sumantriṇā|

śrutvā sa nṛpatīrbhītyā saṁtāpatāpitāśayaḥ||96||

śāntaśriyaṁ tamācārya samīkṣya śaraṇaṁ gataḥ|

natvā pādāmbuje bhūyaḥ prārthayadevamādarāt||97||

śāstaḥ sadā cariṣyāmi bhavadājñāṁ śirāvahan|

tat me yaducitaṁ dharmma tat samādeṣṭumarhati||98||

iti saṁprārthitaṁ rājñā śrutvācāryaḥ sa satmatiḥ|

nṛpatiṁ taṁ mahāsattvaṁ sampaśyannevamādiśat||99||

rājañchṛṇu samādhāya vakṣyāmi śubhakāraṇaṁ|

yadyasti te kṛpā loka tat kuru yanmayoditaṁ||100||

tadyathaiteṣu tīrtheṣu snātvā nityaṁ yathāvidhi|

śuciśīlasamācāraḥ samāhitaḥ trimaṇḍalaḥ||101||

sambodhiṁ praṇidhānena sarvasattvahitārthabhṛt|

triratnabhajanaṁ kṛtvā carasva poṣadhaṁ vrataṁ||102||

tata imaṁ jagannāthaṁ dharmadhātuṁ jinālayaṁ|

yathāvidhi samārādhya saṁbhajasva sadādarāt||103||

tathā sarvā imā pañca devatāśca yathāvidhi|

samārādhya samabhyarcya saṁbhajasva sadādarāt||104||

imaṁ mañjuśrīyaṁścāpi caityamārādhya sarvadā|

yathāvidhi samabhyarcya saṁbhajasva mahotsavaiḥ||105||

tathāṣṭau vītarāgāṁśca samārādhya yathāvidhi|

samabhyarcya mahotsāhaiḥ saṁbhajasva sadādarāt||106||

tathā māheśvarīṁ devī khagānanāṁ samādarāṁ|

samārādhya samabhyarcya saṁbhajasva yathāvidhiṁ||107||

ete sarve'pi devā hi sarvalokādhipeśvarāḥ|

sarvasattvahitārthena prādurbhūtāḥ svayaṁ khalu||108||

tadatraiteṣu deveṣu sarveṣu śraddhayā sadā|

vidhinā bhajanaṁ kṛtvā saṁcarasva jagaddhite||109||

lokāṁścāpi tathā sarvān bodhayitvā prayatnataḥ|

sarveṣveteṣu tīrtheṣu snānadānādikaṁ sadā||110||

kārayitvā mahatpuṇyaṁ jagadbhadrasukhārthadaṁ|

saṁbuddhaguṇasatsaukhyaṁ cāraya poṣadhaṁ vrataṁ||111||

eteṣāṁ ca triratnādidevānāṁ bhajanaṁ sadā|

kārayitvā mahotsāhairbodhimārge pracāraya||112||

tadaitatpuṇyabhāvena sarvatrāpi caracchubhaṁ

tadā sarvamahotpātaṁ sarvatra vilayaṁ vrajet||113||

tadā brahmamarendrādyāḥ sarve lokādhipā api|

sudṛśātra samālokya pālayeyuḥ sadā mudā||114||

tadā saṁpālite'smiṁna taiḥ savairlokādhipaiḥ punaḥ|

subhikṣaṁ śrīśubhotsāhaṁ pravarttayeddhi sarvadā||115||

tadā sarbe'pi lokāśca nīrogāḥ śrīguṇāśrayāḥ|

viramya pāpamārgebhyaḥ saṁcareran sadā śubhe||116||

evaṁ dhṛtvā sadā rājan mahāpuṇya prabhāvataḥ|

ante bodhiṁ samāsādya saṁbuddhapadamāpnuyuḥ||117||

evaṁ mahattaraṁ puṁṇyaṁ triratnabhajanād bhavaṁ|

vijñāyādau triratnānāṁ bhajasva śraddhayā smaran||118||

tataḥ sarveṣu tīrtheṣu snātvā śuddhendriyāśayaḥ|

triratnaṁ śaraṇaṁ gatvā bhajasva poṣadhaṁ vrataṁ||119||

tataḥ sarvānimān devān dharmmadhātumukhān sadā|

yathāvidhi samārādhya saṁbhajasva samarcayan||120||

lokānapi tathā sarvān bodhayitvā prayatnataḥ|

sarveṣveteṣu tīrtheṣu snāpayitvā yathāvidhiṁ||121||

triratnaśaraṇe sthāpya saṁbodhijñānasādhanaṁ|

bhadśrīsatguṇādhāraṁ cāraya poṣadhaṁ vrataṁ||122||

eteṣāmapi devānāṁ kārayitvā sadārcanaṁ|

bodhimārge pratiṣṭhāpya cāraya pālayañchubhe||123||

evaṁ kṛtvā mahatpuṇyaṁ prāpya śrīsadguṇāśrayaḥ|

bodhisattva mahāsattva mahābhijñā bhaveddhruvaṁ||124||

tataḥ saṁbodhisaṁbhāraṁ pūrayitvā yathākramaṁ|

arhan bodhiṁ samāsādya saṁbuddhapadamāpnuyāḥ||125||

iti śāntaśriyā śāstā samādiṣṭaṁ niśamya saḥ|

nṛpastatheti vijñapya kartumevaṁ samaicchata||126||

tataḥ sa nṛpatiḥ sarvān mantriṇassacivāñjanān|

paurān mahājanāścāpi samāmantrayaivamādiśat||127||

bho mantriṇo janāḥ sarve'mātyāḥ paurā mahājanāḥ|

ācāryena yathādiṣṭaṁ tathā caritumarhatha||128||

ahamapi tathā dhṛtvā sarvadā bhadrakāraṇaṁ|

triratnaśaraṇaṁ kṛtvā vrataṁ caritumutsahe||129||

ityādiṣṭaṁ narendreṇa śrutvā te mantriṇo janāḥ|

paurā mahājanāḥ sarva tatheti pratiśuśruvuḥ||130||

tataḥ sa nṛpatiḥ sarveḥ sapurohitamantribhiḥ|

amātyaiḥsacivaiḥ paurairmahājanaiḥ samanvitaḥ||131||

sarveṣveteṣu tīrtheṣu snātvā yathāvidhi kramāt|

śuddhaśīlaḥ samādhāya prācarat poṣadhaṁ vrataṁ||132||

tatassa vimalātmāna triratnaśaraṇaṁ gatāḥ|

dharmadhātuṁ samārādhya samabhyarcyabhijanmudā||133||

tathā vāyupure vāyudevatāṁśca yathāvidhi|

agnipure'gnidevaṁ ca nāgapure phaṇeśvarān||134||

vasupure vasundhārāṁ saddharmmaśrīguṇapradāṁ|

śāntapure maheśānaṁ sambaraṁ sagaṇaṁ kramāt||135||

yathāvidhi samabhyarcya śraddhayā samupāśritaḥ|

tathā mañjuśrī yaścaityaṁ samabhyarcyābhajan sadā||136||

tathāṣṭau vītarāgāṁśca śrīdevīṁśca khagānanāṁ|

yathāvidhi samārādhya samabhyarcyābhajat sadā||137||

tathā sarve'pi lokāste nṛpavṛttānucāriṇaḥ|

snātvā sarveṣu tīrtheṣu śuddhaśīlā samādarāt||138||

triratnaśaraṇaṁ kṛtvā carantaḥ poṣadhaṁ vrataṁ|

dharmmadhātumukhān sarvān devāṁścābhyarcya prābhajan||139||

tadaitatpuṇyabhāvena sarvatra śubhamācarat|

tataḥ sarva mahotpātaṁ krameṇa praśamaṁ yayau||140||

tadā sarve'pi te lokā nīrogāḥ puṣṭitendriyāḥ|

mahānandaṁ sukhaṁ prāpya babhūvu dharmmalālasāḥ||141||

tad dṛṣṭvā na nṛpo rājā pratyakṣaṁ dharmasatphalaṁ|

aho saddharmamāhātmyamityuktvā nanditācarat||142||

tadā suvṛṣṭirevātra na babhūva kathaṁcana|

tad dṛṣṭvā na nṛpaścāsīd durbhikṣaśaṁkitāśayaḥ||143||

tataḥ sa karuṇāviṣṭahṛdayaḥ sa nṛpaḥ punaḥ|

śāntaśriyaṁ tamācārya natvaiva prāha sāñjaliḥ||144||

ācārya kṛpayā te'tra carate śubhatādhunā|

sarvadāpi mahotpātaṁ saṁśāmyata samantataḥ||145||

suvṛṣṭireva nādyāpi pravarttate kathaṁcana|

suvṛṣṭikaraṇopāyaṁ tat samādeṣṭumarhati||146||

iti saṁprārthitaṁ rājñā śrutvācāryaḥ sa satmatiḥ|

nṛpatiṁ taṁ mahāsattvaṁ saṁpaśyannevamabravīt||147||

sādhu rājañchṛṇuṣvātra sadā subhikṣakāraṇaṁ|

suvṛṣṭikaraṇopāyamupadekṣyāmi sāṁprataṁ||148||

likhitvā maṇḍalaṁ nāgarājānāṁ yadyathāvidhi|

tatra nāgādhipān sarvānāvāhyārādhayevahi||149||

tadatra tvaṁ mahāvīrā bhavasvāttaraḥ sādhakaḥ|

yathā māyopadiṣṭāni tathā sarvāṇi sādhaya||150||

ityācārya samādiṣṭaṁ śrutvā sa nṛpatirmudā|

tatheti prativijñapya tathā bhavitumaicchata||151||

tataḥ sa vajradhṛg vārā nāgapuraṁ yathāvidhi|

likhitvā maṇḍalaṁ ramyaṁ pratiṣṭhāpya samārccayat||152||

tatra nāgādhipān sarvānācāryaḥ sa yathākramaṁ|

samārādhya samāvāhya pūjayituṁ samālabhat||153||

tatra nāgādhipāḥ sarve samāgatya yathākramaṁ|

svasvāsanaṁ samāśritya saṁtasthire prasāditāḥ||154||

karkoṭako'hirāḍeka eva na lajjayāgataḥ|

tatsamīkṣya sa śāntaśrīrmahācāryā maharddhimān||155||

nṛpatiṁ taṁ mahāvīraṁ mahāsattvaṁ maharddhikaṁ|

mahābhijñaṁ samālokya samāmantrayaivamādiśat||156||

rājan nāgādhipāḥ sarve samāgatā ihādhunā|

eka karkkoṭako nāgarāja eveha nāgataḥ||157||

virūpo'haṁ kathaṁ nāgarāja mahāsabhāsane|

gatvā tiṣṭheyamityevaṁ dhyātvā nāyāti lajjayā||158||

atastaṁ sahasā rājan gatvā tatra mahāhrade|

karkkoṭakaṁ tamāmantraya saṁprārthyeha samānaya||159||

yadi saṁprārthyamānāpi nāgachediha so'hirāṭ|

tadā balena dhṛtvāpi sarvathā taṁ samānaya||160||

ityācārya samādiṣṭaṁ śrṛtvā sa nṛpatiḥ sudhīḥ|

śāntaśriyaṁ tamācārya paśyannevaṁ nyavedayat||161||

ācārya kathamako'haṁ tatrāgāḍhamahāhrade|

gatvā balena nāgendraṁ dhṛtvā netuṁ praśaknuyāṁ||162||

iti nivedya taṁ rājñā śrutvācāryaḥ sa mantravit|

nṛpatiṁ taṁ mahāvīraṁ sampaśyannevamabravīt||163||

haridaśvaṁ samāruhya puṣpamatmantraśodhitaṁ|

dhṛtvā braja praśaknoṣi mama mantrānubhāvataḥ||164||

durvākuṇḍamidaṁ puṣpaṁ tatrādau kṣipa māṁ smaran|

bhraman yatra caren puṣpaṁ tat yathānusaran baja||165||

ityupadeśya duvīkaṁ kuṇḍaṁ mantrābhiśodhitaṁ|

puṣpaṁ datvā narendrāya punarevamupādiśat||166||

gatvaivaṁ nṛpate tatra nāgapure sametya taṁ|

karkoṭakaṁ samāmantraya madgiraivaṁ nivedaya||167||

bho karkkoṭaka nāgendra yadarthedamihāvraja|

tadbhavānapi jānīyāt tathāpi vakṣyate mayā||168||

gośṛṅge mahācāryaḥ śāntaśrī rvajrabhṛt kṛtī|

durbhikṣaśamanaṁ karttuṁ suvṛṣṭicāraṇe sadā||169||

tatra nāgapure sarvān nāgādhipān yathāvidhi|

samārādhya samāvāhya pūjayituṁ samārabhat||170||

sarve nāgādhipāstatra varuṇādyāḥ samāgatāḥ|

tvameva nāgataḥ kasmāt sahasā gantumarhati||171||

evaṁ saṁprārthyamāno'pi nāgachet so'hirāḍ yadi|

valenāpi samākṛṣya sahasā nīyatāṁ tvayā||172||

iti śāntaśriyā śāstā samādiśya samādarāt|

preṣito'haṁ tadarthetra tat samagantumarhati||173||

ityādiśya sa ācāryaḥ puṣpaṁ mantrābhiśodhitaṁ|

datvā taṁ nṛpatiṁ vīraṁ preṣayat tatra satvaraṁ||174||

ityācārya samādiṣṭaṁ niśamya sa mahāmatiḥ|

durvāmuṇḍaṁ samādāya tathetyuktvā tato'carat||175||

tataḥ sa nṛpatirvīraḥ śāstu rājñāṁ śirāvahan|

haridaśvaṁ samāruhya saṁcaranstad hadaṁ yayau||176||

tatra tīraṁ samāsādya paśyaṁ nṛpaḥ sa taṁ hadaṁ|

natvācāryamanusmṛtvā durvvākuṇḍaṁ jale'kṣipat||177||

tanprakṣiptaṁ jale'gāḍhe bhraman nāgapure'carat|

rājāpyaśvaṁ samāruhya tatpuṣpānusaran yayau||178||

evaṁ nāgapure gatvā nṛpatiḥ sa vilokayan|

karkoṭaka mahīndraṁ taṁ sahasā samupācarat||179||

tatra sametya sa vīrastaṁ karkoṭakamahīśvaraṁ|

yathācāryāya saṁdipṭaṁ tathā sarvaṁ nyavedayat||180||

tat sanniveditaṁ sarva śrutvā nāgādhipāpi saḥ|

kiñcidapyuttaraṁ naiva dadau tasmai mahībhuje||181||

tataḥ sa nṛpatiścaivaṁ nivedya taṁ mahīśvaraṁ|

saṁpaśyan samupāmantraya prārthayadamādarāt||182||

nāgendro'tra prasīda tvaṁ śāsturājñāṁ śirovahaṁ|

tvadāmantra na evāhaṁ prāgatastat samāvraja||183||

iti saṁprārthyamāno'pi rājā sa bhujagādhipaḥ|

kiñcitprāpyuttaraṁ naiva dadau tasmai mahībhuje||184||

tato'sau nṛpativīraḥ śāstrādiṣṭaṁ yathā tathā|

sarva nivedya tasyāgre punarevamabhāṣata||185||

nāgendra nāparādhaṁ me yattvayā na śrutaṁ vacaḥ|

tanme śāstrā yathādiṣṭaṁ tathā nūnaṁ careya hi||186||

ityuktepi narendreṇa karkoṭako hi yo'pi saḥ|

kiñcidapyuttaraṁ naiva dadau rājñe mahībhṛte||187||

tataḥ sa nṛpativīraḥ śāsturājñāṁ śirovahan|

dhṛtvā tamahimākṛṣya gurutmāniva prācarat||188||

tato hayāt samānītāḥ guṇakāmadevena saḥ|

ānīte tena mārgeṇa vaśikācala ucyate||189||

evaṁ dhṛtvā samākṛṣya sa vīrastaṁ mahīśvaraṁ|

sahasā nāgapure nītvā śāsturagre samācarat||190||

ācārya bhavadādeśāt tathā karkkoṭako'hirāṭ|

dhṛtvākṛṣya mayānītastaṁ samīkṣya prasīdatu||191||

iti niveditaṁ rājñā śrutvācāryaḥ samāditaḥ|

nṛpatiṁ taṁ mahāvīraṁ sampaśyannevamādiśat||192||

sādhu rājan mahāvīra yadānītastvayāhirāt|

tadenamāsane nītvā saṁsthāpaya yathākramaṁ||193||

ityācārya samādiṣṭaṁ śrutvā sa nṛpatistathā|

nāgarājaṁ tamāmantraya svāsane saṁnyaveśayat||194||

taṁ dṛṣṭvā svāsanāsīnāṁmācāryaḥ sa yathāvidhiṁ|

nāgendrān stān samāvāhya samārādhya samārcayat||195||

tataḥ sa vrajadhṛkājña ācāryaḥ sa mahīpatiḥ|

sarvān nāgādhipān stutvā prārthayuccaivamādarāt||196||

bho bhavanto mahānāgarājāḥ sarve mayāgrataḥ|

samārādhya samāvāhya yathāvidhi samarcitāḥ||197||

tanme sadā prasīdantu dātumarhanti vāñchitaṁ|

sarvaloka hitārtheva ārādhyayāmi nānyathā||198||

yadatra pāpasaṁcārād durbhikṣaṁ varttate'dhunā|

tena sarve'pi duḥkhārttā lokaścaranti pātakaṁ||199||

taddurbhikṣābhiśāntyartha subhikṣakāraṇaṁ sadā|

suvṛṣṭicaraṇopāyaṁ karomīdaṁ jagaddhite||200||

te bhavanto'tra sarve'pi sarvasattvābhirakṣaṇe|

cārayituṁ samarhanti suvṛṣṭimatra sarvadā||201||

iti saṁprārthitaṁ tena śāntaśriyā niśamyata|

sarve nāgādhipāstasya tatheti pratiśuśruvuḥ||202||

taistatheti pratijñātaṁ nāgarājairniśamya saḥ|

śāntaśrī nāgarājān stān prārthayadevamādarāt||203||

bhavanto me prasīdantu yadahaṁ prārthaye punaḥ|

sarvasattvahite dātuṁ tadapyarhanti vāñchitaṁ||204||

iti saṁprārthite tena śāntaśriyā niśamyate|

sarvvanāgādhipā tasmai tatheti pratiśuśruvuḥ||205||

sarve nāgādhipaistaiḥ sampratijñātaṁ niśmya saḥ|

ācāryastānahīndrāṁśca prārthayedevamādarāt||206||

bhavantaḥ śrūyatāṁ vākyaṁ yat mayā prārthyate punaḥ|

tadbhavadbhiḥ pratijñātaṁ saṁdhātavyaṁ tathā sadā||207||

yadātra pāpasaṁcārād durvaṣṭiśca bhaved dhruvaṁ|

tadā suvṛṣṭisaṁsiddhirsādhanaṁ tat pranīyatāṁ||208||

tadyathā bhavatāṁ paṭṭe likhitvā maṇḍalaṁ śubhaṁ|

yathāvidhi pratiṣṭhāpya saṁsthāpituṁ samutsahe||209||

durvṛṣṭiḥ syādyadāpyatra tadevaṁ paṭṭamaṇḍalaṁ|

prasārya vidhinārādhya samāvāhya samarcayat||210||

evaṁ prasārya paṭṭesmin saṁpūjite yathāvidhi|

suvṛṣṭiratra yuṣmābhiḥ saṁbharttavyā jagaddhite||211||

iti saṁprārthite tena śāntaśriyā niśamyate|

sarvanāgādhipāstasmai tatheti pratiśuśruvuḥ||212||

tataḥ sa mantravit prājñaḥ sarvanāgādhipājñayā|

likhitvā maṇḍalaṁ paṭṭe pratiṣṭhāpya yathāvidhi||213||

paścāt kāle'tra durvṛṣṭivṛtte suvṛṣṭisādhane|

nāgapure'tra saṁsthāpya nirdagdha saṁpragopitaṁ||214||

tato vajrī sa ācāryaḥ sarvān stān bhujagādhipān|

saṁprārthya vinayaṁ kṛtvā visasarjja vinodayan||215||

tataḥ sarve'pi te nāgarājāḥ svasvālayaṁ gatāḥ|

meghamālāṁ samutthāpya sarvatra samavarṣayan||216||

tadā suvṛṣṭisaṁcārād durbhikṣaṁ vilayaṁ yayau|

subhikṣamaṁgalotsāhaṁ prāvarttata samantataḥ||217||

tadā sarve'pi lokāste mahānandapramoditaḥ|

triratnabhajanaṁ kṛtvā prācaranta sadā śubhe||218||

tataḥ sa nṛpati rājā dṛṣṭasatyaḥ prasāditaḥ|

śāntiśriyaṁ tamācāryaṁ samabhyarcya yathāvidhi||219||

natvāṣṭāṅgaiḥ prasannātmā kṛtvā pradakṣiṇāni ca|

kṛtāñjalipuṭaḥ paśyan prārthayaccaivamādarāt||220||

bho bhagavan mahācārya bhavaddharmmānubhāvataḥ|

sarvotpātaṁ śamībhūta suvṛṣṭiḥ saṁpravarttate||221||

tadatra sarvadā nūnaṁ nirutpātaṁ samantataḥ|

dharmaśrīmaṁgalotsāhaṁ bhavadeva nirantaraṁ||222||

evaṁ sadā kṛpā dṛṣṭayā saṁpaśyan viṣaye mama|

nirutpātaṁ śubhotsāhaṁ kartumarhati sarvathā||223||

sāmprataṁ saphalaṁ janma saṁsārajīvitaṁ ca me|

yallokāśca sukhībhūtāḥ saṁcaranta sadā śubhe||224||

tadahaṁ sāmprataṁ śāstarbhavadājñāṁ śirāvahan|

svarājyāśramamāśritya careyaṁ pālayañjagat||225||

tanmenugrahamādhāya kṛpayā saṁprasāditaḥ|

saṁbodhisādhane cittaṁ sa sthitiṁ karttumarhati||226||

iti vijñapya bhūpālasta sya śāstuḥ padāmbuje|

natvānujñāṁ samāsādya mahotsāhaiḥ puraṁ yayau||227||

tatra sa nṛpa āśritya samantri sacivo mudā|

bodhicaryāvrataṁ dhṛtvā tasthau kurvan sadā śubhaṁ||228||

iti svayambhū caityāśramanāmasādhanasuvṛṣṭicāraṇo nāmāṣṭamo'dhyāyaḥ|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5178

Links:
[1] http://dsbc.uwest.edu/node/5188