Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > pañcamaḥ paṭalavisaraḥ

pañcamaḥ paṭalavisaraḥ

Parallel Devanagari Version: 
पञ्चमः पटलविसरः [1]

pañcamaḥ paṭalavisaraḥ |

atha khalu bhagavān śākyamuniḥ sarvaṁ tatparṣanmaṇḍalamavalokya mañjuśriyaṁ kumārabhūtamāmantrayeta sma | asti mañjuśrīḥ aparamapi tvadīyaṁ madhyamaṁ paṭavidhānam| tad bhāṣiṣye'ham | śṛṇu, sādhu ca suṣṭhu ca manasi kuru ||

ādau tāvat pūrvanirdiṣṭenaiva sūtrakeṇa pūrvoktenaiva vidhinā pūrvaparikalpitaiḥ śilpibhiḥ pūrvapramāṇaiva madhyamapaṭaḥ suśobhanena śuklena suvratena sadaśena aśleṣakauraṅgairapagatakeśasaṅkārādibhiryathaiva prathamaṁ tathaiva tat kuryāt varjayitvā tu pramāṇarūpakāt tatpaṭaṁ paścādabhilikhāpayitavyam ||

ādau tāvad śuddhāvāsabhavanaṁ samantaśobhanākāraṁ sphuṭitaratnamayākāraṁ sitamuktāhārabhūṣitaṁ tasmiṁ madhye bhagavāṁśchākyamuniḥ citrāpayitavyaḥ ratnasiṁhāsanopaniṣaṇṇaḥ dharmaṁ deśayamānaḥ sarvākāravaropetaḥ, dakṣiṇapārśve āryamañjuśrīḥ padmakiñjalkābhaḥ kuṅkumādityavarṇo vā vāmaskandhapradeśe nīlotpalāvasaktaḥ kṛtāñjalipuṭaḥ bhagavantaṁ śākyamuniṁ nirīkṣamāṇaḥ īṣatprahasitavadanaḥ kumārarūpī pañcacīrakopaśobhitaśiraskaḥ bāladārakālaṅkārabhūṣitaḥ dakṣiṇajānumaṇḍalāvanataśiraḥ bhagavataśca śākyamunervāmapārśve āryāvalokiteśvaraḥ śaratkāṇḍagauro yathaiva pūrvaṁ tathaivamabhilekhyam | kintu bhagavataśvāmaramuddhūyamānaṁ tasya pārśve āryamaitreyaṁ samantabhadraḥ vajrapāṇirmahāmatiḥ śāntamati gaganagañjaḥ sarvanīvaraṇaviṣkambhinaśceti | ete'nupūrvato'bhilekhyāḥ | yathaiva prathamaṁ tathaiva sarvālaṅkārabhūṣitāḥ ciatrāpayitavyāḥ ||

teṣāṁ copariṣṭā aṣṭau buddhā bhagavantaścitrāpayivyāḥ sthitakā abhayapradānadakṣiṇakarāḥ pītacīvarottarāsaṅgīkṛtadehāḥ vāmahastena cīvarakarṇakāvasaktā īṣadraktāvabhāsakāṣāyasunivastāḥ samantaprabhāḥ sarvākāravaropetāḥ | tadyathā - saṅkusumitarājendrastathāgataḥ ratnaśikhiḥ śikhiḥ viśvabhuk krakucchandakaḥ bakagrīviḥ kāśyapaḥ sunetraśceti | ityete buddhā bhagavantaścitrāpayitavyāḥ ||

dakṣiṇe pārśve bhagavata āryamañjuśriyasya samīpe mahāparṣanmaṇḍalaṁ ciatrāpayitavyam | aṣṭau mahāśrāvakāḥ aṣṭau pratyekabuddhāḥ yathaiva pūrvaṁ tathaiva te ciatrāpayitavyāḥ | kintu āryamahāmaudgalyāyanaśāriputrau bhagavataḥ śākyamune cāmaramuddhūyamānau sthitakāyamabhilekhyau | evaṁ śuddhāvāsakāyikā devaputrā abhilekhyāḥ | śakraśca devānāmindraḥ sayāmaśca santuṣitaśca sunirmitaśca śuddhaśca vimalaśca sudṛśaśca atapaśca ābhāsvaraśca brahmā ca sahāmpatiḥ akaniṣṭhaśca evamādayo devaputrā rūpāvacarāḥ kāmāvacarāścānupūrvato'bhilekhyāḥ āryamañjuśriyasamīpasthāḥ parṣanmaṇḍaloparicitavinyastāḥ svarūpaveṣadhāriṇo ciatrāpayitasyāḥ | bhagavataḥ siṁhāsanastādhastātsamantānmahāparvataḥ mahāsamudrābhyudgataṁ yāvat paṭānte citrāpayitavyaḥ | ekasmin paṭāntakoṇe sādhako yathāveṣasaṁsthānākāraḥ avanatajānukaurparaśiraḥ dhūpakaṭacchukavyagrahastaḥ citrāpayitavyaḥ | tasmiṁśca ratnaparvate āryamañjuśriyasyādhastāt yamāntakakrodharājā yathāpūrvanirdiṣṭamabhilekhyam | vāmapārśve bhagavataḥ siṁhāsanasyādhastād āryāvalokiteśvarapādamūlasamīpe tasmiṁśca ratnaparvatopaniṣaṇṇā tārādevī abhilekhyāḥ | yathā pūrvanirdiṣṭā tathā citrāpayitavyāḥ | samantāśca tatpaṭaṁ muktapuṣpāvakīrṇaṁ campakanīlotpalasaugandhikamālatīvarṣikadhānuṣkārīkapunnāgakesarādibhiḥ puṣpairabhyavakīrṇaṁ samantāt paṭam | upariṣṭācca paṭāntakoṇe ubhayānte dvau devaputrau mahāpuṣpaughamutsṛjamānau vicitrarūpadhāriṇau antarīkṣasthitau vārimeghāntargatanilīnau utpatamānau sitavarṇau abhilekhyāviti ||

etanmadhyamakaṁ proktaṁ paṭaḥ śreyārthamudbhavam |

madhyasiddhistadāyattā manujānāṁ tu bhūtale ||

yatkiñcit kṛtaṁ pāpaṁ saṁsāre saṁsarato purā |

naśyate tatkṣaṇādeva paṭaṁ darśanādiha ||

mūḍhasattvā na jānanti bhramantā gatiñcake |

paṭasyā darśanā ye tu mañjughoṣasya madhyame ||

api kilviṣakārī syāt pañcānantaryakāriṇaḥ |

duḥśīlasyāpi sidhyeyurmantrā vividhabhāṣitāḥ ||

api kṣiprataraṁ siddhi prāpnuyāt kṛtajāpinaḥ |

rogī mucyate rogād daridro labhate dhanam ||

aputro labhate putraṁ madhyame paṭadarśane |

dṛṣṭamātraṁ tadā puṇyaṁ prāpnuyād vipulaṁ mahat ||

niyataṁ devamanuṣyāṇaṁ saukhyabhāgī bhavennaraḥ |

buddhatvaṁ niyataṁ tasya janmānte ca bhaviṣyati ||

likhanā vācanāccaiva pūjajalekhanā tathā |

darśanā sparśanāccaiva mucyate sarvakilviṣāt ||

prārthanādhyeṣaṇā hyevaṁ aṭasyāsya mahādyuteḥ |

labhate saphalaṁ janmāṁ kṣipraṁ cānumodanā ||

na śakyaṁ vācayā vaktumapi kalpāgrakoṭibhiḥ |

yat puṇyaṁ prāpnuyā jantu saphalaṁ paṭadarśanāditi ||

bodhisattvapiṭakāvataṁsakrānmahāyānavaipulyasūtrād

āryamañjuśriyamūlakalpāt pañcamaḥ

paṭalavisaraḥ |

dvitīyaḥ paṭavidhānavisaraḥ samāptaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4601

Links:
[1] http://dsbc.uwest.edu/node/4656