Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 11 cittavargaḥ

11 cittavargaḥ

Parallel Devanagari Version: 
११. चित्तवर्गः [1]

atha dvitīyam udānam

(cittañca vāk tathā karma saṁyojanantu pāpakam |

naraka-preta-tiryak-kṣutkausīdyāni vidurdaśa || )

(11) cittavargaḥ

cittaṁ rājavat pravartate

agādhaṁ viṣamaṁ tīvraṁ sarvasattvagataṁ mahat |

cittaṁ sarvasya jagato rājavat sampravartate ||1||

cittadhāriṇastajjñāḥ paramāṁ gatiṁ prāpnuvanti

adṛśyaṁ samprati bhayaṁ karma nārakacañcalāḥ |

ye cittadhāriṇastajjñāste gatāḥ paramāṁ gatim ||2||

etannayati vyutthānametannayati durgatim |

tadevādyantamamalaṁ nirvāṇamadhigacchati ||3||

manaḥ pūrvamaṅgamā dharmā manaḥ śreṣṭhā manomayāḥ |

manasā suprasannena bhāṣate vā karoti vā ||4||

cittavaśagasya cittamanudhāvati

yo na cittasya vaśagaścittaṁ tasyāntagaṁ sadā |

sa nirṇāśayati kleśān tamaḥ sūryodayo yathā ||5||

cittadagdhāḥ nāśaṁ yānti

cittaṁ śatruḥ paraṁ śatrurna śatruraparaḥ smṛtaḥ |

cittadagdhāḥ sadā sattvāḥ kāladagdhā yathā jaḍāḥ ||6||

yaścittavaśamāpanno bālo mūḍho'jitendriyaḥ |

tena duḥkhe samo nāsti nirvāṇaṁ tasya dūrataḥ ||7||

cittavaśagaḥ naraḥ narakamadhigacchati

āvarjyaḥ śatruraparo na cittāni (nigūhate) |

eṣa badhnāti puruṣo nṛpateryamaśāsane ||8||

viṣayeṣu ratā nityaṁ na sa dharmaḥ kathañcana |

saddharmapathasammūḍho narakaṁ nayate mahat ||9||

durdamānāṁ paraṁ cittamanīnāmagniruttamaḥ |

durdāntaṁ śīghragantṛ ca narakaṁ nayate dhruvam ||10||

ye cittasya vaśaṁ yātā yātāste narakaṁ purā |

yaistu tad vāryate śīghraṁ na te duḥkhānugāminaḥ ||11||

cittānurūpaṁ sukhaṁ duḥkhañca bhavati

yathā yathā (nṛṇāṁ) cittaṁ pariṇāmastathā tathā |

kalpānāṁ śubhakarttuśca pāpakarttuśca pāpakam ||12||

cittāyattaṁ bhavet karma karmāyattaṁ mano bhavet |

cittakarma samutthāya saṁsāraḥ parikīrtitaḥ ||13||

duṣṭena cetasā karma yaḥ karoti pumāniha |

pacyate-narake tena jālinyā sa viḍambitaḥ ||14||

cittakarma evaṁ saṁsāraḥ

cittādhīnaṁ bhavet pāpaṁ saṁsāraḥ parikīrtitaḥ |

cittapratyayajaṁ hyetat hetupratyayasambhavam ||15||

cittena vañcitāḥ sattvā pāpasya vaśamāgatāḥ |

gacchanti narakaṁ pāpāt kāraṇāgramahābhayā(t) ||16||

na bhavet cittavaśago'pi tu dharmavaśo bhavet

na gacchet cittavaśatāṁ gacched dharmavaśe sadā |

dharmacārī sukhī nityaṁ pāpacārī na śarmabhāk ||17||

cittāyattaṁ sarva phalam

cittāyattā kriyā sarvā cittāyattaṁ phalaṁ smṛtam |

vicittaṁ hi phalaṁ cittaṁ tathā phalamadhismṛtam ||18||

cittena cintitaṁ sarva lokaścittabhavānugaḥ |

na hi tad vidyate sthānaṁ yanna cittavaśānugam ||19||

śubhasya nirvāṇasādhanatvam

mokṣa bandhanayormūlaṁ hetubhūtaṁ paraṁ matam |

śubhena mucyate janturaśubhenāśu badhyate ||20||

cittavaśagāḥ kadāpi nirvāṇaṁ nādhigacchanti

jālinyā mohitāḥ sattvāścittasya vaśamāgatāḥ |

nirvāṇaṁ nāpi gacchanti jātyandhā iva satpatham ||21||

pañcendriyāṇi jitavān pāpaṁ bhuṅkte na karhicit |

ekacittaṁ tathā karma kurute vividhe bhave ||22||

pañcaraṅgojjvalaṁ cittaṁ yathā dṛśyaṁ praśasyate |

pañcendriyavicitraṁ hi tathā karma bhave bhavet ||23||

cittakarttā'nekadhā bhavati

cittakartā hi puruṣo dṛśyairbhavati naikadhā |

cittaṁ cittakaraṁ śūnyaṁ sarvathā naiva dṛśyate ||24||

cittaṁ śobhanamaśobhanaṁ ca karma karoti

śobhanā'śobhanaṁ citraṁ yathā bhittiḥ kṛtistathā |

śobhanā'śobhanaṁ karma tathā cittaṁ karoti hi ||25||

cittānugaṁ karma

divārātrau yathā cittaṁ sthitaṁ bhavati citragam |

divārātrau tathā karma bhave samanuvartate ||26||

akṛtvā sukṛtaṁ karma cittavṛttyanugā narāḥ |

patanti vivaśāḥ pāpe cittāriparivañcitāḥ ||27||

karmacittakaro hyeṣa yatra yatra niyujyate |

caracittena mahatā taccittaṁ ca karotyayam ||28||

pariṇāmaviśeṣeṇa yatra yatra niyokṣyate |

preṣyante tatra cittena tridhā tu gaticāriṇaḥ ||29||

cittasya damanaṁ sukhāvaham

cittādhināni vartante sarvakarmāṇi dehinām |

tasmāccittaṁ sadā dāntaṁ nayate padamacyutam ||30||

durviṣahyasya laghunā yatra yatra nipātinaḥ |

cittasya damanaṁ sādhu cittaṁ dāntaṁ sukhāvaham ||31||

yena cittaṁ sadā dāntaṁ tena doṣāḥ sadā jitāḥ |

jitadoṣasya dhīrasya duḥkhaṁ naiva prapadyate ||32||

cittasya laghuceṣṭitameva duḥkham

yacca svakaṁ bhaved duḥkhaṁ yacca duḥkhaṁ paratra ca |

tat sarvamaviṣahyasya cittasya laghuceṣṭitam ||33||

cittameva sarveṣāṁ prabhuḥ

sasurāsuranāgānāṁ piśācoragarakṣasām |

prabhurekaḥ paraṁ cittaṁ rājā(hi)tribhavasya tat ||34||

cittabhrāntaduḥkhamaśnute

cittaṁ nayati deveṣu cittañca narabhūmiṣu |

cittaṁ nayatyapāye(ṣu) cittaṁ bhrāmayati prajāḥ ||35||

cittād bhrāntasya naṣṭasya viṣayairmohitasya ca |

tṛṣṇayā dahyamānasya sthitaṁ duḥkhamanuttamam ||36||

cittasya damanāt sukhānubhūtirbhavati

ekacāri sadāmūḍhaṁ durviṣahyaṁ mahābalam |

sampradāri sadādṛśyaṁ capalaṁ śīghragāminam ||37||

evaṁ vidhaṁ hi ye cittaṁ damayanti manīṣiṇaḥ |

te mārabandhanātītāḥ pāraṁ prāptāḥ sukhodayam ||38||

capalaṁ cittaṁ narakāyopakalpyate

saṅkalpakuṭilaṁ tīvramagādhaṁ capalaṁ hi tat |

cittaṁ tamaḥśritaṁ śubhraṁ narakāyopakalpyate ||39||

doṣanirmukto'cyutaṁ padaṁ prāpnoti

tadevaṁ doṣanirmuktaṁ nendriyārthavaśānugam |

aliptaṁ pāpakairdharmairnayate padamacyutam ||40||

śuddhaṁ cittaṁ śuddhe karmaṇi pravartate

hetupratyayajaṁ cittaṁ yogavāhi paraṁ ca tat |

pariṇāmavaśācchīghraṁ tathā tat sampravartate ||41||

cittānadhīnatve karma cañcalaṁ bhavati

ekaṁ karoti karmāṇi vividhāni calaṁ ca tat |

ekānekaṁ caraṁ sūkṣmaṁ kṣaṇādūrdhva na tiṣṭhati ||42||

saṁsārasya māyopamatvapratipādanam

durvijñeyaḥ sadā tasya niḥśarīrasya sarvadā |

ko'sau nayati lokāntamatha kena ca gacchati ||43||

gataśca tiṣṭhati kutra śarīrakarmakārakam |

dṛśyāni tasya karmāṇi sañcayo na ca dṛśyate ||44||

damanaṁ duṣkaraṁ tasya yasya bhūtirna vidyate |

sarvasattvagataṁ ghoraṁ laghukāri ca cākṣuṣam ||45||

pāpāt pāpataraṁ dṛṣṭaṁ māyopamamidaṁ bhavet |

puṇyāt puṇyataraṁ dṛṣṭaṁ samyagmārgasamāśritam ||46||

māyopamatvasamarthanam

na gatirjñāyate tasya gamanaṁ naiva dṛśyate |

nīyate ca kṣataṁ sarva jātyuttarasamāni ca |||47||

śastreṇa chidyate nedaṁ jvalanena ca dahayate |

chidyate dahyate caiva janaḥ sarvamacakṣuṣā ||48||

dṛḍhaṁ yat karmarajjvādi naraṁ badhnāti duḥkhitam |

jātyantarasahastrāṇi nayate na ca dṛśyate ||49||

dāntameva cittaṁ sukhāvaham

muhūrtena śubhaṁ bhūtaṁ muhūrtenāśubhaṁ ca tat |

śubhāśubhābhyāṁ racitaṁ(cittaṁ) dāntaṁ sukhāvaham ||50||

ṣaḍ bhirdvāraiḥ prasūteṣu viṣayeṣvatilolupam |

cittaṁ nayati lokāntaṁ vyasanaṁ na ca budhyate ||51||

viprasannacittasya śreyaskaratve'nuttamaṁ sukhaṁ bhavati

viprasannaṁ yathā toyaṁ viprasannaṁ yathā nabhaḥ |

viprasannaṁ tathā cittaṁ nīyate sukhamuttamam ||52||

janāḥ sātiśayā (dṛṣṭā) vitarkaviṣayodbhavāt |

pauravāścittarājñaste bhavanti sahacāriṇaḥ ||53||

cañcalaṁ manaḥ saṁsāre gatiṁ kārayati

dhāvati yatra ca manastatra dhāvantyajñāninaḥ |

parasparabalānnī (tā) bhramanti tribhavārṇa(va)m ||54||

viśeṣacittenottamā gatirbhavati

cittavaiśadya bhāvānāṁ viśeṣaḥ karmaṇāstathā |

na karmaguṇahīnasya viśeṣa upalabhyate ||55||

susamāhitacittasya praśaṁsā

susamāhitacittaḥ sa nityaṁ dharmānudarśakaḥ |

na doṣavaśamāyāti yathā divyastamonudaḥ ||56||

gṛhasthasya samyagdṛṣṭitve nirvāṇaprāptirbhavati

samyagdṛṣṭeścādhimātrā yasya cetasi vartate |

gṛhastho'pi sa me jñeyo muktaḥ saṁsārabandhanāt ||57||

vijñā devalokaṁ gacchanti

kalyāṇanirmalaṁ yacca tato doṣeṇa bādhyate |

vijño (na) malamāpnoti devaloke sa jāyate ||58||

vinītacittāḥ sukhagāmino bhavanti

viṣayadvāracapalaṁ nadīkuṭilagāminam |

yairvinītamidaṁ cittaṁ te surāḥ śubhabhāginaḥ ||59||

adharmamārgaḥ kalyāṇāya na bhavati

adharmapathamāśritya janāḥ pāpavaśānugāḥ |

ciraṁ bhramanti saṁsāre cittena parikheditāḥ ||60||

cittaṁ kṣaṇe kṣaṇe parivartate

kṣaṇe kṣaṇe cittamidaṁ naikaśaḥ parivartate |

laghusvabhāvacapalaṁ māyāgandharvasannibham ||61||

cañcalacitto baddho bhavati

tasya bandhanameveṣṭaṁ jñānavijñānasammatam |

dūravṛttirmahāvegaḥ paridhāvatyanekadhā ||62||

dhṛtyā cittadhāriṇaḥ sukhamaśnute

hriyamāṇaṁ sadā cittamindriyārthe durāsadam |

sandhārayati yo dhṛtyā sa dhīraḥ pāragāmikaḥ ||63||

dhṛtimajñānamohaṁ ca viṣayottānamānasam |

sandhārayati yo dhīmān sa loke paṇḍito naraḥ ||64||

śubhacittaṁ kāmāvarodhakaṁ bhavati

yo yathā kurute cittaṁ tathā kāmān sa paśyati |

śubhena kāmaśamanaṁ nāśubhena pravardhanam ||65||

apraśāntamatirduḥkhamāpnoti

śāntacittaṁmanāḥ kāmānasyatīha viṣāstravat |

apraśāntamatiḥ sarpamaṇivat tān sa paśyati ||66||

cittavaśago na śubhāṁ gatimāpnoti

indriyāṇīndriyārthāśca cittādhīnā bhavantyamī |

citta saṁśleṣayogena pariṇāmaḥ pravartate ||67||

dhīra-praśaṁsā

tasyaiva vyavadhānena dhīraśca pratibudhyate |

rūpasāmānyato dṛṣṭaṁ pariṇāmaḥ kathaṁ pṛthak ||68||

cittasvarūpa-nirūpaṇam

yathā rūpaṁ tathā sarva viṣayāścittahetavaḥ |

cittaṁ dāntaṁ sadā śāntaṁ doṣamiśravigarhitam ||69||

ekamekaṁ yathā śāli gandharūpe pṛthagvidhe |

saṁśleṣo yāti nānātvaṁ tathācittaṁ pravartate ||70||

kriyāṁ hi tatra kurute yatra (cittaṁ) pradhāvati |

cittasaṁvāhanaṁ tadvākyaṁ loko'yaṁ sampravartate ||71||

viṣayād bhrāntamanasaś(cā)tivego mahābalaḥ |

cittaṁ(śānta)karaṁ dāntaṁ śivaṁ bhavati dehinām ||72||

dāntena cetasā tattvadarśanaṁ bhavati

tenādāntena śīghreṇa sarvapāpavihāriṇā |

bhrāmyate tribhavaḥ sarvaḥ na ca tattvaṁ sa paśyati ||73||

samīraṇaraṇodbhrānto lokaḥ saṁsāre bhramati

samīraṇaraṇodbhrānto yathā bhramati sāgaraḥ |

citteśvarasamāyukto loko'yaṁ bhrāmyate sadā ||74||

cittaṁ śubhaṁ sukhamedhīta

śubhopanītaṁ cittaṁ(hi) śubheṣvevāpanīyate |

tathā śubhānucaritamaśnute teṣu dhāvati ||75||

yogavāhicittaṁ pratyayaṁ labhate

yogavāhi nṛṇāṁ cittaṁ vāyvambusamameva ca |

pratyayaśca yathā labhyastathā tat paridhāvati ||76||

cittaṁ pradhāvati parivartate ca

śīghraṁ pradhāvate cittaṁ śīghrañca parivartate |

śīghraṁ nayati deveśa (bhuvane) dāyabhūmiṣu ||77||

cittasya karttṛtvam

karttṛtvaṁ sarvadharmāṇāṁ bharttṛtvaṁ sarvakarmaṇām |

netṛtvaṁ sarvakarmāṇāṁ cittatvamiti lakṣyate ||78||

cittaṁ na viśvaset

na viśvaseddhi cittasya nityaṁ chidraprahāriṇaḥ |

durlabhasyāpi vaśyasya capalasya viśeṣataḥ ||79||

cittagativarṇanam

muhūrtena śubhaṁ yāti muhūrtena tathā'śubham |

bhavatyavyākṛtaṁ śīghraṁ gatirasya na vidyate ||80||

nāyatirjñāyate tasya gamanaṁ naiva vidyate |

abhūtaḥ sambhavastasya bhūtvā ca pratigacchati ||81||

rūparahitaṁ cittam

nākāro vidyate tasya sañcayo'pi na vidyate |

grahaṇaṁ tasya naivāsti niḥśarīrasya sarvataḥ ||82||

pratyayasādhanavarṇanam

hetupratyayasāmagrayā prāptaḥ sañjāyate punaḥ |

maṇi-somapratyayo (hi) pratyayo jñāyate'nalaḥ ||83||

cittamindriyarūpādīn prati dhāvati

tathaivendriyarūpādīn prativijñānasambhavaḥ |

naikasya jñāyate cittaṁ samavāyyanulakṣyate ||84||

cittaṁ durnivāryam

tadevaṁ viṣayaṁ matvā durnivārya ca sarvataḥ |

saddharmamatirāstheyā na kāmeṣu kathañcana ||85||

cittamati capalam

caṇḍāticapalaṁ tīvramaviṣahyaṁ mahāvalam |

cittaṁ karoti karmāṇi yanna paśyanti bāliśāḥ ||86||

duḥkhapravartakaṁ cittam

sarvasya karmaṇaścittaṁ hetubhūtaṁ bhave bhave |

bhavet pravartakaṁ duḥkhaṁ yena dhāvati bāliśaḥ ||87||

cittadoṣo mahādoṣa eva

vātādayo na doṣāḥ syurdoṣā rāgādayo matāḥ |

vātādibhirapāyeṣu mānavo nopapadyate ||88||

cittadoṣo mahādoṣo nityaṁ(pāpa) vidarśakaḥ |

tasmātteṣāṁ samāśreyo na vātādigamādiha ||89||

rāgānugaṁ cittaṁ duṣṭaṁ bhavati

vātādayaḥ praṇaśyanti dehanāśāccharīriṇām |

(rāgādayo) na tasya syurjanmāntaraśatairapi ||90||

tasmād rāgasya vaśagaṁ na vidheyaṁ kadācana |

ābhyantikaṁ paraṁ śreyaḥ prāpyate rāgasaṅkramāt ||91||

mana eva cikitsako bhavati

yaścittavaidyaḥ sa bhiṣag na śarīrabhiṣag bhṛśam |

manaścikitsako jñeyo na tathā laukiko mataḥ ||92||

svacittakarmaṇā dagdho narake patati

karmacintyaṁ samaṁ cintyaṁ na cittena prapadyate |

svacittakarmaṇā dagdho narakānupadhāvati ||93||

dhyānādeva cittaṁ śuddhaṁ bhavati

yacchreyaḥ samacittasya na tat (kvāpyupa)padyate |

saṁrakṣyaṁ hṛdayaṁ mūḍhaḥ prayātamanudhāvati ||94||

cittavaśago duḥkhamāpnoti

dhyānād dhyeyena kūṭena yaḥ pumān vanamāśritaḥ |

taṁ muktvā cittakaḥ so'yaṁ saṁprahṛṣyati bāliśaḥ ||95||

ye bālāścittapāśena cittakarmavicāriṇaḥ |

nīyante hyavaśā ghoraṁ narakaṁ karmamohitā ||96||

cittavaividhyanirūpaṇam

sucittamapi yaccitaṁ na taccittaṁ satāṁ matam |

karmacittaṁ mahācittaṁ tridhātugatacitritam ||97||

sattvā citrairupāyairhi bhramanti gatipañcake |

tat sarva karmasācivyaṁ citrakartṛ vicitritam ||98||

cittavaśago baddho bhavati

cittacitrakareṇedaṁ karmajātaṁ vicitritam |

yena sarvamidaṁ baddhaṁ jagad bhramati mohitam ||99||

varṣātaparajodhūmaiścittaṁ naśyati bhūbhujaiḥ |

kalpakoṭisahastreṇa citraṁ cittaṁ vinaśyati ||100||

nāśaṁ prayāti basudhā sāgaraścāpi śuṣyati |

cittenāpi kṛtaṁ citraṁ tasyānubhavane sthite ||101||

pramatte citte nānāgatirbhavati

nānāgatisamāvṛttā nānākarmasamānugāḥ |

nānācittavaśāḥ sattvā bhramanti gatipañcake ||102||

bāliśā (nāṁ)nṛṇāṁ cittaṁ viṣayaṁ(prati)dhāvati |

na cinotyaśubhaṁ karma yena dhāvati durgatim ||103||

cañcalaṁ cittaṁ sadā viṣamaṁ bhavati

tasmāccittaṁ sadā rakṣyaṁ cañcalaṁ viṣamaṁ kharam |

nityaṁ viṣayasaṁsaktaṁ tṛṣṇāviṣasamāvṛttam ||104||

viṣayānuraktaṁ cittaṁ vyasane pātayati

dhāvate viṣayaṁ caitad vyasanaṁ nāvabudhyate |

paścāttu vyasane prāpte phalaṁ vindati karmaṇaḥ ||105||

samāhitacittaḥ sukhamaśnute

apāyabhīrutā tasya tasya cittaṁ samāhitam |

samāhitena cittena sukhāt sukhamavāpnute ||106||

nirjitacittaḥ sukhamāpnoti

viṣamaṁ capalaṁ tīvramaviṣahyaṁ mahābalam |

yaiścittaṁ nirjitaṁ dhīraiste loke sukhino matāḥ ||107||

||iti cittavarga ekādaśaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5913

Links:
[1] http://dsbc.uwest.edu/node/5949