The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
ṣaḍakṣarīmahāvidyāmāhātmyavarṇanaṁ tṛtīyaṁ prakaraṇam |
atha sarvanīvaraṇaviṣkabhī bhagavantametadavocat–kuto bhagavan ṣaḍakṣarī mahāvidyā prāpyate? bhagavānāha–durlabhā kulaputra sā ṣaḍakṣarī mahāvidyā | na ca tathāgatā jānanti prāgeva bodhisattvabhūtāḥ| atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–yadbhagavan tathāgatā arhantaḥ samyaksaṁbuddhā na jānanti? bhagavānāha–kulaputra sā ṣaḍakṣarī mahāvidyā tvavalokiteśvarasya paramahṛdayam | yaśca paramahṛdayaṁ jānāti sa mokṣaṁ jānāti | atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–asti bhagavan kecitsattvā ye ṣaḍakṣarīṁ mahāvidyāṁ jānanti? bhagavānāha–na kaścijjānīte kulaputra | ṣaḍakṣarī mahāvidyā rājñī | eṣā durāsadā aprameyā yoginastathāgatā jānanti prāgeva bodhisattvabhūtāḥ | asyāḥ kulaputra ṣaḍakṣarīmahāvidyāyāḥ kāraṇena sarve tathāgatāḥ ṣoḍaśakalyāṇasaṁkhyeyāḥ paribhramitāḥ prāgeva bodhisattvabhūtāḥ kuto jānanti ? ayaṁ sa paramahṛdayaḥ avalokiteśvarasya | yo'pyayaṁ paribhramati jaganmaṇḍale, kaścijjānīte ṣaḍakṣarīṁ mahāvidyām | puṇyavantaste sattvā ye ṣaḍakṣarīṁ mahāvidyāṁ satataparigrahaṁ japābhiyuktā bhavanti | tasyā japakāle tu navanavatigaṅgānadīvālukopamāstathāgatāḥ saṁnipatanti, paramāṇurajopamā bodhisattvāḥ saṁnipatanti, ṣaṭpāramitā dvārasthā bhavanti | anye ca dvātriṁśaddevanikāyāḥ devaputrāḥ saṁnipatitāḥ | cattvāraśca mahārājānaścatasro diśo rakṣanti | sāgaraśca nāgarājaḥ | anavataptaśca nāgarājaḥ | takṣakaśca nāgarājaḥ | vāsukirnāgarājaḥ–evaṁpramukhānyanekāni nāgarājakoṭīniyutaśatasahasrāṇi dharaṇīṁ parirakṣanti | anye ca bhaumā yakṣāḥ | anye cāvakāśaṁ rakṣanti | tasya kulaputrasya ekaikaromavivare tathāgatakoṭyo viśramanti, viśramitvā sādhukāramanuprayanti–sādhu sādhu kulaputra, yastvamīdṛśaṁ cintāmaṇiratnalabdhalābho'si | vimokṣitāste saptakulavaṁśā jātiparaṁparayā | ye ca tava kulaputra kukṣigatāḥ prāṇinaḥ, sarve te'vaivartikā bodhisattvā bhaviṣyanti | yaḥ kaścidimāṁ dhārayet ṣaḍakṣarīṁ mahāvidyāṁ kāyagatāṁ kaṇṭhagatāṁ vā, sa kulaputra vajrakāyaśarīra iti veditavyaḥ, dhātustūpa iti veditavyaḥ, tathāgatajñānakoṭiriti veditavyaḥ | yaḥ kaścitkulaputro vā kuladuhitā vā imāṁ ṣaḍakṣarīṁ mahāvidyāṁ japanti so'kṣayapratibhāno bhavati | jñānarāśiviśuddho bhavati | mahākaruṇayā samanvāgato bhavati | sa dine dine ṣaṭpāramitāḥ paripūrayati | vidyādharacakravartyabhiṣekaṁ pratilabhate | yasya kasyaciducchavasyocchvāsapraśvāsaṁ dadāti maitryā vā dveṣeṇa vā, sarve te'vaivartikādhisattvā bhavanti, kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁbudhyante | ye kecidvastrasparśanenāpi spṛśanti, sarve te caramabhavikā bodhisattvā bhaveyuḥ | darśanamātreṇa strī vā puruṣo vā dārikā vā mṛgapakṣiṇo gomahiṣagardabhādayaśca cakṣurdarśanenāpi paśyanti, sarve te caramabhavikā bodhisattvā bhaveyuḥ, jātijarāvyādhimaraṇaduḥkhapriyaviprayogavihīṇā bhaveyuḥ | acintyā yoginaśca bhaveyuḥ | evaṁ tu ṣaḍakṣarīṁ mahāvidyāṁ japamānasya saṁcodano bhavati ||
atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–kathaṁ bhagavan labheyamahaṁ ṣaḍakṣarīṁ mahāvidyām? so'cintyo yogānāṁ cāprameyadhyānānāṁ ca aparisthitaścānuttarāyāṁ samyaksaṁbodhau, nirvāṇasyopadarśakaḥ, mokṣasya praveśanam, rāgadveṣasya vyupaśamanam, dharmarājasya ca paripūraṇam, unmūlanaṁ ca saṁsārasya pañcagatikasya, saṁśoṣaṇaṁ ca nārakāṇāṁ kleśānām, samuddhātanamuttāraṇaṁ ca tiryagyonigatānām, āsvādo dharmāṇāṁ ca paripūraṇam, sarvajñajñānasya akṣayaṁ nirdeśaṁ śrotumicchāmi | bhagavan yo me ṣaḍakṣarīṁ mahāvidyāmanuprayacchati, tasya caturdvīpān saptaratnaparipūrṇānniryātayitum | yadi bhagavan likhyamānāyāpi bhūrjaṁ na saṁvidyate, na masiḥ, na ca karamam | madīyena śoṇitena masiṁ kuryāt, carmamutpāṭya bhūrjaṁ kuryāt, asthiṁ bhaṅktavā ca karamaṁ kuryāt, tadāpi bhagavan mama nāsti khedaṁ śarīrasya | sa ca me mātāpitṛbhūto bhavet gurūṇāmapi guruśca ||
atha bhagavān sarvanīvaraṇaviṣkambhiṇaṁ bodhisattvametadavocat–smarāmyahaṁ kulaputra asyāḥ ṣaḍakṣarimahāvidyāyāḥ kāraṇena paramāṇurajopamān lokadhātūn paribhramitaḥ | anekāni tathāgatakoṭiniyutaśatasahasrāṇi mayā paryupāsitāni | na ca teṣāṁ tathāgatānāṁ sakāśātsacālaṁbāpi (?) śrutā | tadā ratnottamo nāma tathāgato'rhan samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca buddho bhagavān | tasya mayā purastādaśrūṇi pramuktāni | tadā tena tathāgatenārhatā samyaksaṁbuddhenābhihitam–mā kulaputra evaṁ karuṇakarūṇānyaśrūṇi pramuñca | gaccha kulaputra yena padmottamo nāma lokadhātuḥ | tatra padmottamo nāma tathāgato'rhan samyaksaṁbuddhaḥ | sa imāṁ ṣaḍakṣarīṁ mahāvidyāmanujānāti| tasya kulaputra ahaṁ ratnottamasya tathāgatasyāntikāt prakrāntaḥ| yena padmottamasya tathāgatasya buddhakṣetraṁ tenopasaṁkrāntaḥ| upasaṁkramya bhagavataḥ pādau śirasā vanditvā purastātprāñjalībhūtvottam–labheyamahaṁ bhagavan padmottama ṣaḍakṣarīṁ mahāvidyāṁ rājñīṁ yasyā nāmānusmaraṇamātreṇa sarvapāpāni kṣayante, durlabhāṁ bodhiṁ pratilabhate, yenārthenāhaṁ kliṣṭo'nekāni lokadhātūni| ihaivāgatvā mā vyarthaśramo bhaveyam| tadā padmottamastathāgata imāṁ ṣaḍakṣarīṁ mahāvidyāguṇāṁ saṁsmārayati sma–tadyathāpi nāma kulaputra śakyate paramāṇurajaḥpramāṇamudgṛhītum, na tu kulaputra śakyate ṣaḍakṣarimahāvidyāyā ekajāpasya puṇyaskandhaṁ gaṇayitum | śakyate mayā kulaputra catuḥsamudrasyaikaikāṁ vālukāṁ gaṇayitum, na tu kulaputra śakyate mayā ṣaḍakṣarimahāvidyāyā ekajāpasya puṇyaskandhaṁ gaṇayitum| tadyathāpi nāma kulaputra kaścideva puruṣo bhavet| sa gṛhaṁ pūrṇaṁ yojanasahasraṁ kuryāt dviguṇaṁ pañcayojanaśatāni | taṁ tilaphalaiḥ paripūrṇaṁ kuryāt | yatra sūcīvivaraṁ na saṁvidyate, tatra puruṣo dvāre sthāpito'jarāmaraḥ| sa kalpaśatasyātikrāntasya asyaikatilaphalaṁ bahirdvāre prakṣipet| tadanena paryāyeṇa taṁ gṛhasamūhapratiṣṭhitāstilāḥ parikṣayaparyavadānaṁ yāvatkālena vrajeyuḥ, tacchakyate mayā gaṇayitum | na tu kulaputra śakyate ṣaḍakṣarimahāvidyāyāḥ ekajāpasya puṇyaskandhaṁ gaṇayitum | tadyathāpi nāma kulaputra caturdvīpe nānāvidhāni kṛṣiṁ kārayanti yavagodhūmaśālimudgamāṣādayastilakolakulatthādibhiḥ, tatra kālena kālaṁ nāgarājāno varṣadhārāmanuprayacchanti | tāni śasyāni niṣpādyante, tataste paripakkāḥ parichidyante | evaṁ jambudvīpaṁ khalaṁ kuryāt, tataste śakaṭairbhārairmuṭaiḥ piṭhakairgobhirgardabhādibhirlaṅghayitvā tasmin khalābhyantare prakṣiperan, tāni gobhirgardabhairmardayitvā mahāntaṁ rāśiṁ niṣpādyate | śakyate mayā kulaputra ekaikāni phalāni gaṇayitum, na tu kulaputra śakyate mayā ṣaḍakṣarimahāvidyāyā ekajāpasya puṇyaskandhaṁ gaṇayitum| tadyathāpi nāma kulaputra imā mahānadyo jambudvīpe pravahanti rātrau divā ca| tadyathā gaṅgā sītā yamunā sindhuḥ śatadruḥ candrabhāgā erāvatī sumāgandhā himaratī kalaśodarī ceti | ekaikanadī pañcasahasraparivārā | rātrau ca divā ca mahāsamudre pravahanti | evameva ṣaḍakṣarimahāvidyāyā ekajāpasya puṇyaskandhaḥ pravahati | tatrāsāṁ mahānadīnāṁ śakyate mayā ekaikabinduṁ gaṇayitum | na ca kulaputra śakyate mayā ṣaḍakṣarimahāvidyāyā ekajāpasya puṇyaskandhaṁ gaṇayitum| tadyathāpi nāma kulaputra caturdvīpeṣu catuṣpājjātīnāṁ gogardabhamahiṣāśvahastinaḥ, śvajambukacchāgalapaśavaḥ, tathā siṁhavyāghratarakṣumṛgamarkaṭaśaśakādayaḥ, eṣāṁ mayaikaikāni romāṇi śakyate gaṇayitum, na tu kulaputra ṣaḍākṣarimahāvidyāyāḥ śakyate ekajāpasya puṇyaskandhaṁ gaṇayitum| tadyathāpi nāma kulaputra vajrāṅkuśo nāma parvatarājo navanavatiyojanasahasrāṇyucchrayeṇa caturaśītiyojanasahasrāṇyadhastāt| tasya parvatarājasya vajrāṅkuśasyaikaṁ pārśvaṁ caturaśītiyojanasahasram| tasya ca pārśve parvatarājasya jarāmaraḥ puruṣo bhavet| sa kalpasyātikrāntasya ekavāraṁ kaśikavastreṇa parimārjayet | evaṁ kṛtvā tasya parikṣayaṁ paryavadānaṁ bhavet, etatkāleṣu varṣamāsadinamuhūrtanāḍīkalāḥ yāvat śvāsāḥ, teṣāṁ pramāṇaṁ kartuṁśakyam, na tu ṣaḍakṣarimahāvidyāyāḥ śakyate ekajāpasya puṇyaskandhaṁ gaṇayitum| tadyathāpi nāma kulaputra mahāsamudraṁ caturaśītiyojanasahasraṁ gāmbhīryeṇa, aprameyaṁ vaipulyena vaḍavāmukhaparyantaṁ śakyate mayā śatāgrabhinnayā vālagrakoṭyā ekaikaṁ binduṁ gaṇayitum | na tu kulaputra śakyate mayā ṣaḍakṣarimahāvidyāyāḥ puṇyaskandhaṁ gaṇayitum | tadyathāpi nāma kulaputra śakyate mayā śīrṣavanasya ekaikapatrāṇi gaṇayitum, na tu ṣaḍakṣarimahāvidyāyāḥ śakyate ekajāpasya puṇyaskandham gaṇayitum| tadyathāpi nāma kulaputra caturdvipanivāsinaṁ strīpuruṣadārakadārikāste sarve daśabhūmipratiṣṭhitā bodhisattvā bhaveyuḥ | yatteṣāṁ bodhisattvānāṁ puṇyaskandham, tataḥ ṣaḍakṣarimahāvidyāyā ekajāpasya puṇyaskandham | tadyathāpi nāma kulaputra dvādaśamāsikena saṁvatsareṇa adhimāsikena trayodaśamāsikena vā saṁvatsareṇa tathā saṁvatsaragaṇanayā pūrṇa kalpaṁ devo ratrau divā varṣati, tacchakyate mayā kulaputra ekaikaṁ binduṁ gaṇayitum | na tu kulaputra ṣaḍakṣarimahāvidyāyā ekajāpasya puṇyaskandhaṁ gaṇayitum | evaṁ kulaputra bahavo matsadṛśāḥ tathāgatakoṭaya ekasthānadhāritā divyaṁ kalpaṁ cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvopakaraṇopasthāne nopasthitā bhaveyuḥ | na ca tathāgatāḥ śaknuvanti ṣaḍakṣarimahāvidyāyāḥ puṇyaskandhaṁ gaṇayitum | prāgevāhamekākī asmillokadhātau viharāmi | acintyadhyānapadena samutthānenāhaṁ kulaputra bhāvanāyogamanuyuktaḥ | sa ca sūkṣmo dharmaḥ, avyakto dharmaṁ, anāgato dharmaḥ, paramahṛdayaprāptaḥ| avalokiteśvarasya bodhisattvasya mahāsattvasyopāyakuśalairdharmaiḥ pratiṣṭhitaḥ | evaṁ kulaputra ṣaḍakṣarimahāvidyāyā upāyakauśalyaṁ prāptumahamapi kulaputra anekāni lokadhātukoṭīniyutaśatasahasrāṇi paribhramitaḥ | gatvā cāmitābhasya tathāgatasya purastātprāñjalībhūtvā dharmavegenāśrūṇi pramuktāni, tathāmitābhastathāgato jānāti anāgatapratyutpannam||
tena mamābhihitam–kulaputra ṣaḍakṣarīṁ mahāvidyāṁ rājñīmicchasi bhāvanāyogamanuyuktaḥ ? mayoktam–icchāmi sugata | yathā tṛṣārtaḥ pānīyamanveṣate evamahaṁ bhagavan ṣaḍakṣarīṁ mahāvidyāṁ samanveṣamāṇo'nekalokadhātūnupasaṁkrāntaḥ | paryupāsitāni me'nekāni tathāgatakoṭīniyutaśatasahasrāṇi, na kasyacitsakāśānmayā labdhā ṣaḍakṣarī mahāvidyā rājñī | tvaṁ bhagavan trātā bhava, śaraṇaṁ parāyaṇam | vikalendriyasya cakṣurbhūto bhava | naṣṭamārgasya darśako bhava | sūryatāpadagdhānāṁ chatrabhūto bhava | caturmahāpathe śālavṛkṣa iva bhava | dharmaparitṛṣisyānantadharmamārgamupadarśako bhava | supratiṣṭhitacetaso vajrakavacabhūto bhava ||
athāmitābhasya tathāgatārhataḥ samyaksaṁbuddhasya avalokiteśvarasya bodhisattvasya mahāsattvasya lambikarutena svareṇa nirghoṣeṇārocayati–pasya kulaputra ayaṁ padmottamastathāgato'rhan samyaksaṁbuddhaḥ ṣaḍakṣarīmahāvidyāyāḥ kāraṇenānekalokadhātukoṭīniyutaśatasahasrāṇi paribhramitaḥ| dadasva kulaputra ṣaḍakṣarīṁ mahāvidyāṁ rājñīm| tathāgata evaṁ paribhramati ||
iti ṣaḍakṣarimahāvidyāmāhātmyavarṇanaṁ tṛtīyaṁ prakaraṇam ||
Links:
[1] http://dsbc.uwest.edu/node/4351