Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > abhimānaparivarto nāma catarśititamaḥ

abhimānaparivarto nāma catarśititamaḥ

Parallel Devanagari Version: 
अभिमानपरिवर्तो नाम चतर्शितितमः [1]

XXIV

abhimānaparivarto nāma catarśititamaḥ|

atha khalvityādi kathaṁ cānandetyataḥ prāk| ālīno bhavatīti anulagno bhavati| kathamityāha| eṣa ityādi yāvatparipūrayiṣyatīti| na hyevamityādi| yathānyasūtreṣu tathāgatabhāṣitaṁ yujyamānaṁ evamatra nāstītyarthaḥ| gādhaḥ pratiṣṭhā| āsvādo ruciḥ| nāmagotragrahaṇaṁ dhutaguṇakīrtanaṁ ca pūrvavat| utsadā upacitāḥ kāyā rāśayaḥ iti saptamī vivṛddhiḥ||

kathaṁ cetyādyā pavirtāntāt sarvaṁ subodham| ityaṣṭamī vivṛddhiḥ||

yoyamavinivartanīyo'bhimāno bodhisattvasya bavhanarthahetustadupalakṣitaḥ parivarto'bhimānaparivartaḥ||

āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṁ ratnākaraśāntiviracitāyāṁ caturviśatitamaḥ parivartaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5316

Links:
[1] http://dsbc.uwest.edu/node/5348