The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
aṣṭamo vargaḥ|
suprabheti 71|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamaḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṁvṛttā| sāṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| dārikā jātā abhinūpā darśanīyā prāsādikā divyālaṅkārabhūṣitā maṇiratnena kaṇṭhe ābaddhena tasmācca prabhā nirgacchati yayā sarvā śrāvastī avabhāsate|| tasyā jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatu dārikāyā nāmeti| jñātaya ūcuḥ| yasmādanayā jātamātrayā maṇiratnāvabhāsena sarvā śrāvastī avabhāsitā tasmādbhavatu dārikāyāḥ suprabheti nāmeti|| sā suprabhā dārikā aṣṭābhyo dhātrībhyo dattā dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dhātrībhyām| sāṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam| sā dārikā śrāddhā bhadrā kalyāṇāśayā ātmahitaparahitapratipannā| tasyā ye ye yācanakā āgacchatti tebhyastebhyaḥ kaṇṭhādalaṅkāramavamucya prayacchati datte ca punaralaṅkāraḥ prādurbhavati||
yāvadasau dārikā krameṇa mahatī saṁvṛttā tadā tasyā bahavo yācanakā āgacchatti rājaputrā amātyaputrāḥ śreṣṭhiputrāśca| tairupadrūyamāṇaḥ pitā cāsyāḥ kare kapolaṁ dattvā cittāparo vyavasthitaḥ| yadyekasmai dāsyāmi anye me amitrā bhaviṣyattīti|| yāvadasau dārikā pitaraṁ cittāparamavekṣyovāca| tāta kimasi cittāpara iti| tena so 'rtho vistareṇa samākhyātaḥ|| dārikā kathayati| tāta na te śokaḥ kartavyaḥ svayamevāhaṁ saptame divase svayaṁvaramavatariṣyāmīti|| tataḥ śreṣṭhī rājñaḥ prasenajito nivedya śrāvastyāṁ ghaṇṭāvaghoṣaṇaṁ kārayāmāsa| saptame divase suprabhā dārikā svayaṁvaramavatariṣyati yena vo yatkaraṇīyaṁ sa tatkarotviti||
tataḥ saptame divase suprabhā dārikā rathābhinūḍhā kāṣāyaṁ dhvajamucchrāpya buddhaṁ bhagavattaṁ citrapaṭe lekhayitvā abhiṣṭuvatī vīthīmavatīrṇā|| sā tatra rājaputrairamātyaputraiḥ śreṣṭhiputraiśca sotkaṇṭhodvīkṣyamāṇā vicitrābhiḥ kathābhiḥ saṁjñapyovāca| sarvathāhaṁ na kenacidaṁśena bhavatāṁ paribhavaṁ karomi kevalaṁ tu nāhaṁ kāmenārthinī buddhaṁ śaraṇaṁ gatāsmi tasya sakāśe pravrajiṣyāmīti| tataste nirbhartsitāḥ pratinivṛttāḥ|| suprabhāpi dārikā bhagavatsakāśamupasaṁkramya bhagavataḥ pādābhivandanaṁ kṛtvā purastānniṣaṇa dharmaśravaṇāya| tasyā bhagavatā āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā yāṁ śrutvā suprabhayā dārikayā viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotāpattiphalaṁ sākṣātkṛtamabhinirhāraśca kṛtaḥ| atha suprabhā dārikā utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā yena bhagavāṁstenāñjaliṁ praṇamayya bhagavattamidamavocat| labheyāhaṁ bhadatta svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣuṇībhāvaṁ careyamahaṁ bhagavato 'ttike brahmacaryamiti| tato bhagavānsaṁlakṣayati| anayā asmacchāsane mahadvineyākarṣaṇaṁ kartavyamiti| tato bhagavatoktā gaccha dārike parṣadamavalokayeti|| tataḥ suprabhā dārikā jetavanānnirgatya tatrāgatā| tatraikaikasyaivaṁ bhavati balenaināṁ harāma iti| te tāmākramitumārabdhāḥ| tataḥ suprabhādārikā tairupakramyamāṇā vitatapakṣa iva haṁsarājo gagaṇatalamabhyudgamya vicitrāṇi prātihāryāṇi darśayitumārabdhā| āśu pṛthagjanasya ṛddhirāvarjanakarī|| tataste tadatyadbhutaṁ devamanuṣyāvarjanakaraṁ prātihāryaṁ dṛṣṭvā uddaṇḍaromāṇo mūlanikṛttā iva drumāḥ pādayornipatya vijñāpayitumārabdhāḥ| avatarāvatara bhagini yayaite tvayā dharmāḥ sākṣātkṛtā asthānametadyattvaṁ kāmānparibhuñjīthā iti|| tataḥ suprabhā dārikā gagaṇatalādavatīrya janakāyasya purastātsthitvā tathāvidhāṁ dharmadeśanāṁ kṛtavatī yāṁ śrutvānekaiḥ prāṇiśatasahasraiḥ satyadarśanaṁ kṛtam|| tato bhagavatā mahāprajāpatyāḥ saṁnyastā| tatastayā pravrājitā upasaṁpāditā ca|| tayā yujyamānayā ghaṭamānayā vyāyacchamānayedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikiraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhattī saṁvṛttā traidhātukavītarāgā samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṁvitprātā bhavalābhalobhasatkāraparāṅmukhā sendropendrāṇāṁ devānāṁ pūjyā mānyābhivādyā ca saṁvṛttā||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta suprabhayā dārikayā karmāṇi kṛtāni yenābhinūpā darśanīyā prāsādikā maṇiratnaṁ ca kaṇṭhe prādurbhūtaṁ pravrajya cārhattvaṁ sākṣātkṛtamiti|| bhagavānāha| suprabhayaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| suprabhayā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa bandhumatīṁ rājadhānīmupaniśritya viharati| yāvadvipaśyī samyaksaṁbuddhaḥ sakalaṁ buddhakāryaṁ kṛtvendhanakṣayādivāgnirnirupadhiśeṣe nirvāṇadhātau parinirvṛtastasya rājñā bandhumatā śarīre śarīrapūjāṁ kṛtvā samattayojanaścatūratnamayaḥ stūpaḥ pratiṣṭhāpitaḥ krośamuccatvena| yā bandhumato rājño 'gramahiṣī vṛddhībhūtā tayā vicitrāṇyābharaṇāni śarīrādava mucya tatra stūpe dattāni| tataḥ pādayornipatya praṇidhānaṁ kṛtavatī| anena kuśalamūlena cittotpādena deyadharmaparityāgena cārhattvaṁ prāpnuyāmiti||
bhagavānāha| kiṁ manyadhve bhikṣavo yā sā tena kālena tena samayena rājño bandhumatī agramahiṣī āsīdiyaṁ sā suprabhā| yadanayā vipaśyinaḥ stūpe vicitrāṇyābharaṇāni samāropitāni tenābhinūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā saṁvṛttā| yatpraṇidhānaṁ kṛtaṁ tenedānīmarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Links:
[1] http://dsbc.uwest.edu/node/5777