Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > lakṣaṇaparicchedaḥ prathamaḥ

lakṣaṇaparicchedaḥ prathamaḥ

Parallel Devanagari Version: 
लक्षणपरिच्छेदः प्रथमः [1]

ārya maitreyapraṇītā

madhyāntavibhāgakārikā

lakṣaṇaparicchedaḥ prathamaḥ

lakṣaṇaṁ hyāvṛtistattvaṁ pratipakṣasya bhāvanā|

tatrā'vasthā phalaprāptiryānā ''nuttaryameva ca||1||

abhūtaparikalpo'sti dvayaṁ tatra na vidyate|

śūnyatā vidyate tvatra tasyāmapi sa vidyate||2||

na śūnyaṁ nā'pi cā'śūnyaṁ tasmāt sarvaṁ vidhīyate|

sattvādasattvāt sattvācca madhyamā pratipacca sā ||3||

arthasattvātmavijñaptipratibhāsaṁ prajāyate|

vijñānaṁ nāsti cāsyārthastadabhāvāttadapyasat||4||

abhūtaparikalpatvaṁ siddhamasya bhavatyataḥ|

na tathā sarvathā'bhāvāt tatkṣayānmuktiriṣyate||5||

kalpitaḥ paratantraśca pariniṣpanna eva ca|

arthādabhūtakalpācca dvayā'bhāvācca deśitaḥ||6||

upalabdhiṁ samāśritya nopalabdhiḥ prajāyate|

nopalabdhiṁ samāśritya nopalabdhiḥ prajāyate||7||

upalabdhestataḥ siddhā nopalabdhisvabhāvatā|

tasmācca samatā jñeyā nopalambhopalambhayoḥ||8||

abhūtaparikalpaśca cittacaittāstridhātukāḥ|

tatrārthadṛṣṭirvijñānaṁ tadviśeṣe tu caitasāḥ||9||

evaṁ pratyayavijñānaṁ dvitīyaṁ caupabhogikam|

upabhogaparicchedaprerakāstatra caitasāḥ||10||

chādanādropaṇāccaiva nayanātsaṁparigrahāt|

pūraṇāt triparicchedādupabhogācca karṣaṇāt||11||

nibandhanādābhimakhyād duḥkhanāt kliśyate jagat|

tredhā dvedhā ca saṁkleśaḥ saptadhā'bhūtakalpanāt ||12||

lakṣaṇaṁ cā'tha paryāyastadartho bheda eva ca|

sādhanañceti vijñeyaṁ śūnyatāyāḥ samāsataḥ||13||

dvayā'bhāvo hyabhāvasya bhāvaḥ śūnyasya lakṣaṇam|

na bhāvo nā'pi cā'bhāvao na pṛthaktvaikalakṣaṇam||14||

tathatā bhūtakoṭiścā'nimittaṁ paramārthatā|

dharmadhātuśca paryāyāḥ śūnyatāyāḥ samāsataḥ||15||

ananyathā'viparyāsatannirodhāryagocaraiḥ|

hetutvāccāryadharmaṇāṁ paryāyārtho yathākramam||16||

saṁkliṣṭā ca viśuddhā ca samalā nirmalā ca sā|

abdhātukanakākāśaśuddhivacchuddhiriṣyate||17||

bhoktṛbhojanataddhehapratiṣṭhāvastuśūnyatā|

tacca yena yathā dṛṣṭaṁ yadarthaṁ tasya śūnyatā||18||

śubhadvayasya prāptyartha sadā sattvahitāya ca|

saṁsārā'tyajanārthaṁ ca kuśalasyā'kṣayāya ca||19||

gotrasya ca viśuddhayarthaṁ lakṣaṇavyañjanāptaye|

śuddhaye bu[ddha]dharmāṇāṁ bodhisattvaḥ prapadyate||20||

pudgalasyā'tha dharmāṇāmabhāvaḥ śūnyatā'tra hi|

tadabhāvasya sadbhāvastasmin sā śūnyatā'parā||21||

saṁkliṣṭā cedbhavennāsau muktāssyuḥ sarvadehinaḥ|

viśuddhā cedbhavennā'sau vyāyāmo niṣphalo bhavet||22||

na kliṣṭā nā'pi va'ākliṣṭā śuddhā'śuddhā na caiva sā|

prabhāsvaratvāccittasya kleśasyāgantukatvataḥ||23||

||iti lakṣaṇaparicchedaḥ prathamaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4787

Links:
[1] http://dsbc.uwest.edu/node/4792