Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > ekānnaviṁśatimaḥ

ekānnaviṁśatimaḥ

Parallel Devanagari Version: 
एकान्नविंशतिमः [1]

19

158. tailasya varti jvalitā prathame nipāte

na ca dagdha varti asatā na vinā ya dagdhā|

na hi arci paścimanipāta sa varti dagdhā

asatā pi paścima na dahyati dīpavarti||1||

159. prathameva citta spṛśatī na ca agrabodhi-

masatā na tasya spṛśatā puna śakya bhonti|

na ca citta paścima śivāmanuprāpuṇāti

asatā na tasya puna prāpaṇanāya śakyam||2||

160. bījātu stamba phala puṣpa samāgamanti

so vāniruddha asato na hi tasya vṛkṣo|

emeva citta prathamaṁ tu nidāna bodheḥ

so vā niruddha asato na hi tasya bodhiḥ||3||

161. bījaṁ pratītya ca bhavedyavaśālikāde-

stattatphalaṁ na ca tadasti na cāpi nāsti|

utpattito bhavati bodhiriyaṁ jinānāṁ

bhāvasvabhāvavigatā bhavatīha māyā||4||

162. udakabindu kumbha paripūryati stokastokaṁ

prathame nipāti anupūrva sa paścimena|

emeva citta prathamaṁ varabodhihetu-

ranupūrva śuklaguṇapūrṇa bhavanti buddhāḥ||5||

163. śūnyānimittapraṇidhiṁ caramāṇu dharmā

na ca nirvṛtiṁ spṛśati no ca nimittacārī|

yatha nāviko kuśala gacchati ārapāra-

mubhayānti asthitu na tiṣṭhati arṇavesmin||6||

164. evaṁ carantu na ca manyati bodhisattvo

ahu vyākṛto daśabalehi spṛśeya bodhim|

na ca trāsu bodhi bhavate na ihāsti kiṁci-

devaṁ carantu caratī sugatāna prajñām||7||

165. kāntāramārgi durabhikṣi savyādhi lokāṁ

paśyitva nāsti bhaya uttari saṁnahante|

aparāntakoṭi sada yukta prajānamāno

aṇumātra kheda manaso na upādiyāti||8||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ gaṅgadevābhaginīparivarto nāmaikānnaviṁśatimaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4439

Links:
[1] http://dsbc.uwest.edu/node/4471