The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
8 devakulopanayanaparivarto'ṣṭamaḥ|
iti hi bhikṣavo yāmeva rātriṁ bodhisattvo jātastasyāmeva rātryāṁ viṁśati kanyāsahasrāṇi kṣatriyabrāhmaṇanaigamagṛhapatimahāśālakuleṣu jātāḥ| tāśca sarvā mātāpitṛbhirbodhisattvāya dattā upasthānaparicaryāyai| viṁśati ca kanyāsahasrāṇi rājñā śuddhodanena dattāni bodhisattvasyopasthānaparicaryāyai| viṁśati ca kanyāsahasrāṇi mitrāmātyātmajñātisālohitairdattāni bodhisattvasyopasthānaparicaryāyai| viṁśati ca kanyāsahasrāṇi amātyapārṣadyairdattāni bodhisattvasyopasthānaparicaryāyai||
tadā ca bhikṣavo mahallakamahallikāḥ śākyāḥ saṁnipatya rājānaṁ śuddhodanamupasaṁkramyaivamāhuḥ-yatkhalu deva jānīyāḥ-devakulaṁ kumāra upanīyatāmiti| rājā āha-sādhu, upanīyatāṁ kumāraḥ| tena hi maṇḍyatāṁ nagaram| upaśobhyantāṁ vīthicatvaraśṛṅgāṭakāntarāpaṇarathyāmukhāni| apanīyantāmamaṅgalyāḥ kāṇakubjabadhirāndhamūkavisaṁsthitavirūparūpā aparipūrṇendriyāḥ| upanāmyantāṁ maṅgalāni| ghuṣyantāṁ puṇyabheryaḥ| tāḍyantāṁ maṅgalyaghaṇṭāḥ| samalaṁkriyantāṁ puravaradvārāṇi| vādyantāṁ sumanojñatūryatālāvacarāṇi| saṁnipātyantāṁ sarvakoṭṭarājānaḥ| ekībhavantu śreṣṭhigṛhapatyamātyadauvārikapāriṣadyāḥ| yujyantāṁ kanyārathāḥ| upanāmyantāṁ pūrṇakumbhāḥ| saṁnipātyantāmadhīyānā brāhmaṇāḥ| alaṁkriyantāṁ devakulāni| iti hi bhikṣavo yathoktapūrvaṁ sarvaṁ kṛtamabhūt||
tato rājā śuddhodanaḥ svagṛhaṁ praviśya mahāprajāpatīṁ gautamīmāmantryaivamāha-alaṁkriyantāṁ kumāraḥ devakulamupaneṣyata iti| sādhviti pratiśrutya mahāprajāpatī gautamī kumāraṁ maṇḍayati sma ||
tataḥ kumāro maṇḍyamānaḥ prahasitavadano vyapagatabhṛkuṭikaḥ paramamadhurayā vācā mātṛsvasāramevamāha-amba kutrāhamupaneṣyata iti| āha-devakulaṁ putreti| tataḥ kumāraḥ smitamupadarśayan prahasitavadano mātṛsvasāraṁ gāthābhiradhyabhāṣata—
jātasya mahyamiha kampita trisahasraṁ
śakraśca brahma asurāśca mahoragāśca|
candraśca sūrya tatha vaiśravaṇaḥ kumāro
mūrdhnā krameṣu nipatitva namasyayanti||1||
katamo'nyu deva mama uttari yo viśiṣṭo
yasmin mama praṇayase tvamihādya amba|
devātideva ahu uttamu sarvadevaiḥ
devo na me'sti sadṛśaḥ kuta uttaraṁ vā||2||
lokānuvartana pratī iti amba yāsye
dṛṣtvā vikurvita mamā janatā udagrāḥ|
adhimātru gaurava kariṣyati citrakāraḥ
jñāsyanti devamanujā svaya devadevaḥ||3||
iti hi bhikṣavaḥ sarvairvarṇaiḥ stutimaṅgalaiḥ pratyupasthitairaparimitālaṁkārālaṁkṛteṣu vīthicatvaraśṛṅgāṭakāntarāpaṇamukheṣvantaḥpure kumārasya rathamalaṁkṛtya rājā śuddhodano brāhmaṇanaigamaśreṣṭhigṛhapatyamātyakoṭṭarājadauvārikapāriṣadyamitrajñātiparivṛtaḥ puraskṛto dhūpanadhūpitena muktapuṣpābhikīrṇena hayagajarathapattikalilenocchritachatradhvajapatākena nānātūryasaṁpravāditena mārgeṇa kumāraṁ gṛhītvā gacchati sma| devatāśatasahasrāṇi bodhisattvasya rathaṁ vahanti sma| anekāni ca devaputrāpsaraḥkoṭiniyutaśatasahasrāṇi gaganatalagatāni puṣpavarṣāṇyabhipravarṣanti sma| tūryāṇi ca pravādayanti sma| iti hi rājā śuddhodano mahatā rājavyūhena mahatā rājarddhyā mahatā rājānubhāvena kumāraṁ gṛhītvā devakulaṁ praviśati sma| samanantarapratiṣṭhāpitaśca bodhisattvena dakṣiṇaścaraṇayoḥ kramatalastasmin devakule atha tā acetanyo devapratimāḥ tadyathā-śivaskandanārāyaṇakuberacandrasūryavaiśravaṇaśakrabrahmalokapālaprabhṛtayaḥ pratimāḥ-sarvāḥ svebhyaḥ svebhyaḥ sthānebhyo vyutthāya bodhisattvasya kramatalayornipatanti sma| tatra devamanuṣyaśatasahasrāṇi hīhīkārakilakilāpramukhaiḥ prakṣveḍitaśatasahasrāṇi prāmuñcan| cailavikṣepāṇi cākārṣuḥ| sarvaṁ ca kapilavastumahānagaraṁ ṣaṅvikāraṁ prākampitam| divyāni ca kusumāni prāvarṣan| tūryaśatasahasrāṇi cāghaṭṭitāni praṇeduḥ| yeṣāṁ ca devānāṁ tāḥ pratimāḥ, te sarve svasvarūpamupadarśyemā gāthā abhāṣata—
no merū girirāja parvatavaro jātū name sarṣape
no vā sāgara nāgarājanilayo jātū name goṣpade|
candrāditya prabhaṁkarā prabhakarā khadyotake no name
prajñāpuṇyakulodito guṇadharaḥ kasmānname devate||4||
yadvat sarṣapa goṣpade va salilaṁ khadyotakā vā bhavet
evaṁ ca trisahasra devamanujā ye keci mānāśritāḥ|
merūsāgaracandrasūryasadṛśo loke svayaṁbhūttamo
yaṁ loko hyabhivandya lābha labhate svargaṁ tathā nirvṛtim||5||
asmin khalu punarbhikṣavo bodhisattvena mahāsattvena devakule praveśe saṁdarśyamāne dvātriṁśatāṁ devaputraśatasahasrāṇāmanuttarāyāṁ samyaksaṁbodhau cittānyutpadyante| ayaṁ bhikṣavo heturayaṁ pratyayo yenopekṣako bodhisattvo bhavati sma devakulamupanīyamāna iti||
iti śrīlalitavistare devakulopanayanaparivarto nāma aṣṭamo'dhyāyaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4081