The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
samādhyanuśikṣaṇāparivartaḥ |
tatra kumāra yo bodhisattvo mahāsattvaḥ sarvadhamāṇāṁ svabhāvaṁ prajānāti, tasyeme evaṁrūpā guṇānuśaṁsā bhavanti-sa tathāgatānāṁ bhūtaṁ guṇavarṇaṁ bhāṣate | na ca tathāgatān vyākhyāti asatā abhūtena | tat kasya hetoḥ ? yayā dharmatayā tathāgataḥ prabhāvyate, tāṁ dharmatāṁ yathābhūtaṁ prajānāti | anantāt buddhaguṇān prajānāti | tat kasya hetoḥ ? anantā hi kumāra buddhaguṇā acintyāścintāpagatāḥ | tenāśakyaṁ cintayituṁ vā pramātuṁ vā | tat kasya hetoḥ ? cittaṁ hi kumāra niḥsvabhāvamarūpyanidarśanam | iti hi kumāra yatsvabhāvaṁ cittaṁ tatsvabhāvā buddhaguṇāḥ, yatsvabhāvā buddhaguṇāstatsvabhāvāstathāgatāḥ, tatsvabhāvāḥ sarvadharmāḥ | yaḥ kumāra bodhisattvo mahāsattva evaṁ sarvaguṇasvabhāvanirdeśaṁ yathābhūtaṁ prajānāti, ayaṁ kumāra ucyate bodhisattvo mahāsattvo nidhyāptimānasaḥ | niḥsaraṇakuśalaḥ | traidhātukaniḥsaraṇaṁ yathābhūtaṁ prajānāti | yathāvadarśī avitathavādī ananyathābhāṣī, yathāvādī tathākārī, anabhiniviṣṭastraidhātuke traidhātukasamatikrāntaḥ | samatikrāntaḥ kāmabhūmiṁ rūpabhūmiṁ ārūpyabhūmiṁ kleśabhūmiṁ nāmabhūmiṁ ghoṣabhūmim | akṣarapadanayakuśalaḥ | akṣaravibhāvitajñānaḥ | anabhilapyadharmakovidaḥ | akṣarajñaḥ | akṣarakuśalaḥ | akṣarapadaprabhedajñānakuśalaḥ | akṣarapadaprabhedavistārajñānakuśalaḥ | sarvadharmapadaprabhedakuśalaḥ | sarvadharmapadaprabhedavistārakuśalaḥ | sarvadharmavyavasthānajñānakuśalaḥ | niścitayā buddhyā samanvāgato'nabhibhūtaḥ sarvamāraiḥ pāpīyobhirmārakāyikābhiśca devatābhiḥ ||
asmin khalu punardharmaparyāye bhāṣyamāṇe aṣṭānavaterniyutānāṁ devamānuṣikāyāḥ prajāyāḥ pūrvaparikarmakṛtāyāḥ koṭīśatasahasrāvartāyā dhāraṇyā anāvaraṇāyāśca dharmavipaśyanāyāḥ kṣānteḥ pratilambho'bhūt | te ca sarve bhagavatā vyākṛutā aṣṭācatvāriṁśatā kalpairasaṁkhyeyaśatasahasrairanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyante | sarve ca anyānyanāmāna ekāyuṣpramāṇā anyānyeṣu buddhakṣetreṣu anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyante | tatredamucyate -
yo bodhisattva matimān prāpnoti anuttarāṁ varāṁ bodhim |
arthe ca dharmi kuśalo carati sa dharmasvabhāvasmi || 1 ||
nābhūt bhaṇati vācaṁ buddhānāṁ yādṛśā guṇaviśeṣāḥ |
sa hi dharmu taṁ jinānāṁ jānati śūro vigatakaṅkṣāḥ || 2 ||
ekārtha sarvadharmān prajānati ca śūnyatāṁ sa ekāṁśam |
nānārthu nāsti teṣāṁ ekārthe śikṣito bhavati || 3 ||
niṣkalpānavikalpān anopalambhāṁśca jānāti matimān |
kṣati akṣaye'sya saṁjñā prahīṇa sarvā niravaśeṣā || 4 ||
na hi rūpato daśabalān paśyati so dharmakāya narasiṁhān |
nāpi lakṣaṇehi tasya prahīṇa sarve viparyāsāḥ || 5 ||
dharmā acintya ete cintāpagatā svabhāva upaśāntāḥ |
evaṁ prajānamānaḥ paśyati buddhān dvipadaśreṣṭhān || 6 ||
yatha jñātvātmasaṁjñāstathaiva sarvatra preṣitā buddhiḥ |
sarve ca tatsvabhāvā dharma viśuddhā gaganakalpāḥ || 7 ||
na hi jāta mānase'sya niḥsaraṇaṁ jñātva sarvadharmāṇām |
traidhātuke vimuktipraṇidhānu na vidyate tasya || 8 ||
yathāvadarśi bhoti avitathavacano'nanyathābhāṣī |
sarvaṁ ca tasya vacanaṁ niścarati jinānubhāvena || 9 ||
atikrāntu kāmabhūmiṁ kileśabhūmiṁ ca rūpa ārūpyān |
dharmeṣvasaktamanasaḥ pramudita carate jagahitāya || 10 ||
atikrāntu nāmabhūmiṁ ghoṣo jñāna svabhāvena cayikaḥ |
yāvacciraṁ pi bhaṇato na vidyate niśrayastasya || 11 ||
saṁjñāpracāru nāsti dṛṣṭiviparyāsu sarvaśaḥ kṣīṇaḥ |
suniścitā buddhiśca te gaganopamadhīrāḥ || 12 ||
vihāra koṭīniyutā bhaveyu vikṣepaṇārtha cittasya |
abhibhavati sarvamārān na cāpi teṣāṁ vaśamupaiti || 13 ||
sarvi jahyu mārajālaṁ pariśuddhaḥ śīlavānaparidāhaḥ |
dhyānasukhasmi nirataḥ prajānati ca śūnyakaṁ lokam || 14 ||
lokāśca skandha uktāstāṁścāpi sa śūnyakān prajānati |
anutpādānanirodhān sarvān gaganopamān dharmān || 15 ||
ātmānaṁ sa tyajate na caiva śikṣāṁ śrutāṁ daśabalasya |
so śīlapāramiṁ gata upapadyati yatra praṇidheti || 16 ||
vicarantu buddhakṣetrān paśyati buddhakoṭīniyutāni |
na svargaṁ prārthayate na cāpi praṇidhānato muktaḥ || 17 ||
na bhraṁśayati sa vīryaṁ muhūrtamātramapi dharma caramāṇaḥ |
praśaṁsitaśca bhoti buddhabhirdaśadiśe loke || 18 ||
tasmāttarhi kumāra śrutvā dharmānimān samādhismin |
jahiyāna jñātralābhaṁ prakāśaya mahājane dharmam || 19 ||
ya icchati svayaṁbhūrbhaveya buddho mahāguṇasamaṅgī |
iha śikṣitvā kuśalo daśabaladhārī bhavati buddhaḥ || 20 ||
iti śrīsamādhirāje samādhyanuśikṣaṇāparivarto nāma dvādaśaḥ || 12 ||
Links:
[1] http://dsbc.uwest.edu/node/4758