Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > abhisambodhikramaḥ caturthaḥ

abhisambodhikramaḥ caturthaḥ

Parallel Devanagari Version: 
अभिसम्बोधिक्रमः चतुर्थः [1]

[4]

abhisambodhikramaḥ caturthaḥ

namaḥ śrīvajrasattvāya

vajrasattvaṁ namaskṛtya sarvaśūnyopadeśakam|
caturtho hyābhisambodhikramo'yaṁ vakṣyate mayā||1||

asau svayambhūrbhagavān eka evādhidaivataḥ|
upadeśapradānāt tu vajrācāryo'dhikastataḥ||2||

tatsamārādhanaṁ kṛtvā varṣaṁ māsamathāpi vā|
tasmai tuṣṭāya gurave pūjāṁ kuryāt tu śaktitaḥ||3||

yathāsvabhāvato mudrāṁ nivedyāsmai suśikṣitām|
gaṇamaṇḍalamadhye tu kuryāt pūjāṁ yathāvidhi||4||

tatastuṣṭo mahāyogī pañcakāmopabhogataḥ|
ālokasyodayaṁ kuryāt samāpattividhānataḥ||5||

kalaśādau susaṁsthāpya bodhicittaṁ prayatnataḥ|
ardharātre cābhisiñcet suśiṣyaṁ kṛpayā guruḥ||6||

abhiṣekaṁ tu samprāpya pratyūṣamaye punaḥ|
sampūjyārādhayet stotrairguruṁ śiṣyaṁ kṛtāñjaliḥ||7||

traidhātukavinirmukta ākāśasamatāṁ gataḥ|
nopariṣyasi kāmeṣu nirālamba namo'stu te||8||

aniḥśrito'si skandheṣu dhātuṣvāyataneṣu ca|
viparyāsavinirmukta nirālamba namo'stu te||9||

avikalpitasaṅkalpa apratiṣṭhitamānasa|
acintyamanasikāra nirālamba namo'stu te||10||

anālayaṁ yathākāśaṁ niṣprapañcaṁ nirañcanam|
ākāśasamacitto'si nirālamba namo'stu te||11||

draṣṭukāmo'bhisambodhiṁ sarvaśūnyasvabhāvikām|
stutvā kṛtāñjaliḥ śiṣyo guraṁ sañcodayet punaḥ||12||

prayaccha me mahānātha abhisambodhidarśanam|
karmajanmavinirmuktam ābhāsatrayavarjitam||13||

prayaccha me mahācārya vajrajñānamanuttaram|
sarvabuddhamahājñānaṁ sarvatāthāgatālayam||14||

prayaccha me mahāvajra kāyavākcittaśodhanam|
anādinidhanaṁ śāntaṁ sarvakleśaviśodhanam||15||

evamārādhito yogī sadbhūtaguṇakīrtanaiḥ|
śiṣye kāruṇyamutpādya kramamevamathārabhet||16||

āloko rātribhāgaḥ sphuṭaravikiraṇaḥ syād divālokabhāsaḥ|
sandhyālokopalabdhaḥ prakṛtibhirasakṛd yujyate svābhiretat|

no rātrirnāpi sandhyā na ca bhavati divā yaḥ prakṛtyā vimuktaḥ
sa syād bodhikṣaṇo'yaṁ varagurukathito yogināmeva gamyaḥ||17||

naiśaṁ dhvāntaṁ vinaṣṭaṁ vyapagatamakhilaṁ sāndhyatejastu yasmin
bhāsvānnodeti yāvat kṣaṇa iha vimale darśayed bhūtakoṭim|

śiṣyāyācāryamukhyo vinihatatimiro bāhyasambodhidṛṣṭyā
prāpnotyadhyātmasaukhyaṁ vyapagatakaluṣaṁ buddhabodhiṁ kṣaṇena||18||

anādibhūtaṁ tvathavādibhūtaṁ
amadhyabhūtaṁ tvatha madhyabhūtam|
anantabhūtaṁ tvathavāntabhūtaṁ
tat sarvaśūnyaṁ pravadanti santaḥ||19||

gamanāgamanaṁ ca yatra nāsti
kṣayavṛddhī na cāpyabhāvabhāvau|
ativismayarūpam arūpyavismayaṁ
sthitimannāpi na cāpi gatvaram||20||

yadasti-nāstivyavahāramuktaṁ
na puṇyarūpaṁ na ca pāparūpam|
na puṇyapāpātmakamagrabhūtaṁ
tat sarvaśūnyaṁ pravadanti buddhāḥ||21||

evaṁvidhaṁ tattvamavāpya yogī
carācarātmā jagadekabandhuḥ|
yaḥ paryaṭejjñānamayo nṛsiṁhaḥ
kṛtsnaṁ jagat so'vyayakāyalābhī||22||

sa jihyakāyo'pyavijihyakāyaḥ
so'nāsano'pyāsanabandhadhīraḥ|
samīlitākṣo'pi vibuddhanetraḥ
samāhitaḥ sanna samāhitau'sau||23||

sa vāgyuto vāgasamanvito'pi
bhogānvitaḥ so'pi virupavṛttiḥ|
sa lokanāthaḥ parabhṛtyabhūto
yastattvavit kṣīṇasamastadoṣaḥ||24||

prāptopadeśakaḥ śiṣyo dvidhā yogamathābhyaset|
piṇḍagrāhakrameṇaiva tathā caivānubhedataḥ||25||

śirasaḥ pādato cāpi yāvaddhṛdayamāgataḥ|
bhūtakoṭiṁ viśed yogī piṇḍagrāha iti smṛtaḥ||26||

sthāvaraṁ jaṅgamaṁ caiva pūrvaṁ kṛtvā prabhāsvaram|
paścāt kuryāt tathā''tmānam anubhedakramo hyayam||27||

śvāsavāto yathā''darśe layaṁ gacchati sarvataḥ|
bhūtakoṭiṁ tathā yogī praviśocca muhurmuhuḥ||28||

gacchaṁstiṣṭhan svapan bhuñjannunmiṣan nimiṣan hasan|
anena dhyānayogena sadā tiṣṭhati tattvavit||29||

sattvārtho'pi kadācit syāt tattatsārūpyaraśminā|
vāyuvijñānayuktena svādhiṣṭhānakrameṇa tu||30||

yathā nadījalāt svacchānmīnamuttiṣṭhate drutam|
sarvaśūnyāt tathā svacchānmāyājālamudīryate||31||

pañcabuddhakulāyattā mahāmudrādikalpanā|
pañcaraśmisamucchreyā gagane śakracāpavat||32||

mudrābandhaṁ prakuryād vā mantraṁ cāpi japed yadi|
sarvamanyat prakuryācca sarvaśūnyapade sthitaḥ||33||

sarvabhuk sarvapaścaiva sarvavandī ca sarvagaḥ|
sarvakṛt sarvaliṅgī ca sarvaśūnyena sidhyati||34||

prāptopadeśaḥ subhagaḥ suśiṣyo
baudhau hi cittaṁ paramārthanāma|
guroḥ sakāśāt punarādadīta
kṛtāñjalirdhāritapuṣpahastaḥ||35||

sarvabhāvavigataṁ skandhadhātvāyatanagrāhyagrāhakavarjitaṁ dharmanairātmyasamatayā svacittam ādyanutpannaṁ śūnyatāsvabhāvamiti|

tatastu gurave dadyād dakṣiṇāṁ tvanurūpataḥ|
ratnaṁ gṛhaṁ vā hastyaśvaṁ grāmaṁ vā śayanāsanam||36||

dāsaṁ dāsīṁ priyāṁ bhāryāṁ putrīṁ cāpyativarṇabhām|
ātmānaṁ cāpi yaddadyāt kimanyadavaśiṣyate||37||

prāptācāryaprasādo vimaladṛḍhamatiḥ sarvabhāvasvabhāvaḥ
svacchaṁ śuddhaṁ susūkṣmaṁ paramaśivamayaṁ buddhanirvāṇadhātum|
nirdvandvaṁ nirvikalpaṁ satatasukhamayaṁ bhāvayet tattvayogī
puṇyāpuṇyād vimuktaḥ svayamiha bhagavān jāyate vajrasattvaḥ||38||

|paramarahasyasukhābhisambodhikramaścaturthaḥ samāptaḥ||

kṛtiriyam ācāryanāgārjunapādānām| granthapramāṇamasya ślokāścatvāriṁśat|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6184

Links:
[1] http://dsbc.uwest.edu/node/6189