The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
CHAPTER 14
SARVA-VAJRA-KULA-KARMA-MANDALA-VIDHI-VISTARA
atha bhagavān punarapi sarvatathāgatakarmasamayodbhavavajrādhiṣṭhānannāma samādhiṁ samāpadyemāṁ svavi[dyottamāmabhāṣat| oṁ vajra] karmapravartani samaye hūṁ||
atha vajrapāṇiḥ punarapi svakarmottamamabhāṣat [oṁ vajravilāse pūjaya hūṁ||]
atha vajagarbhaḥ svakarmottamamabhāṣat oṁ vajrābhiṣeke'bhiṣiñce hūṁ||
atha vajranetraḥ svakarmottamamabhāṣa[t oṁ vajragīte gāhi hūṁ||]
atha vajraviśvo bodhisatvaḥ svakarmavidyottamamabhāṣat oṁ vajranṛtye nṛtya hūṁ||
atha vajravidyottama [imāṁ svakarmasamayāmabhāṣat] oṁ vajravidyottama nṛtya nṛtya vikurva vikurva huṁ phaṭ||
atha vajrakrodhavajrāgni mahādevīmāṁ svakarmasama[yāmabhāṣat oṁ vajrakrodha] vajrāgne jvālaya triśūlaṁ bhinda hṛdayaṁ vajreṇa hūṁ phaṭ||
atha vajrahemā mahādevīmāṁ svakarmasaṁmayāmabhāṣat[oṁ vajraheme cchinda cakreṇa] vajriṇi hūṁ phaṭ||
atha vajrakaumārīmāṁ svakarmasamayāmabhāṣat oṁ vajrakaumārī śīghramāveśaya ghaṇ[ṭāśabdena] vajrapāṇipriye vajrasamayamanusmara raṇa raṇa hūṁ phaṭ||
atha vajraśāntirmahādevīmāṁ svakarmasamayāmabhāṣat oṁ vajraśā[nta japa ja]pākṣamālayā sarvān māraya śānta dṛṣṭyā hūṁ phaṭ|
atha vajramuṣṭirmahādevīmāṁ svakarmasamayāmabhāṣat oṁ vajramuṣṭi [hana hana] vajreṇa bhinda bhinda pīḍaya pīḍaya sarvaduṣṭahṛdayāni oṁ suṁbha nisuṁbha hūṁ phaṭ||
vidyārājanikāḥ||
atha [vajrāmṛtakrodhā imāṁ svakarmasamayāmabhāṣat oṁ vajrāmṛte sarvaduṣṭān gṛhṇa bandha hana paca vidhvaṁsaya vināśaya bhinda cchinda bhasmīkuru mūrdhantānuya [vajreṇa ye ketu-mamamukasya] vidhnavināyakāstān dāmaya dīptakrodhavajriṇi hūṁ phaṭ||
atha vajrakāntiḥ svakarmasamayāmabhāṣat oṁ vajrakānti mā[raya saumya-rūpe pra]dīptarāgeṇa śīghraṁ sphoṭaya hṛdayaṁ vajradharasatyena mahājyotsnākarāle śītaraśmivajriṇi hūṁ phaṭ||
atha vajradaṇḍāgrā svakarmasa[mayāmabhāṣat] oṁ vajradaṇḍāgre ghātaya huṁ phaṭ||
atha vajramekhalā mahākrodhā imāṁ svakarmasamayāmabhāṣat oṁ vajramekhale kha[na khana śabdena vaśīku]ru duṣṭyā māraya bhīṣaṇi hūṁ phaṭ||
krodhavidyāḥ||
athavajravilayā svakarmasamayāmabhāṣat oṁ vajravi[laye cchinda sina bhinda va]jriṇī mādayonmādaya piva piva hūṁ phaṭ||
atha vajrāśanā svakarmasamayāmabhāṣat oṁ vajrāśane bha[kṣaya sarvaduṣṭān vajradaśani śaktidhāri]ṇi mānuṣamāṁsāhāre nararucirāśubhapriye majjavasānulepanaviliptagātre ānaya sarvadhanadhānyahiraṇyasuva[rṇādīni saṁkrāmaya baladevarakṣi]ṇi hūṁ phaṭ||
atha vajravasanā svakarmasamayamabhāṣat oṁ vajravasane ānaya sarvavastrānnapānādyu pa[karaṇāni śīghraṁ vaśīkuru enaṁ] me prayacchāviśāviśa satyaṁ kathaya vajrakośadhāriṇi hūṁ phaṭ|
atha vajravaśī svakarmasamayāmabhāṣat oṁ [vajravaśī ānaya vaśīkuru sarvastriya] sarvapuruṣān dāsīkuru ṛddhān prasādaya vyavahārebhyo'pyuttāraya vijayakari vajrapatākādhāriṇi huṁ [phaṭ||
vajragaṇikāḥ||
atha vajra] dūtīmāṁ svakarmasamayāmabhāṣat oṁ vajradūti ānaya sarvān maṇḍalaṁ praveśayāveśaya bandhaya sarvakarmā[ṇi me kuru śīghraṁ śīghraṁ laghu laghu] trāsaya māraya rāveṇa vajrakhaṅgadhāriṇi huṁ phaṭ||
atha vegavajriṇi svakarmasamayāmabhāṣat oṁ vegavajriṇī ghu ghu] ghu ghu śabdena māraya vikira vidhvaṁsaya vajrapaṭadhāriṇi huṁ phaṭ||
atha vajrajvālā svakarmasamayāmabhāṣat oṁ vajrajvālaya sa]rvaṁ vajra jvālaya daha daha bhasmīkuru huṁ phaṭ||
atha vajravikaṭā svakarmasamayāmabhāṣat oṁ vajravikaṭe pravikaṭa[daṁṣṭrākarālabhīṣaṇa]vakte śīghraṁ gṛhṇāveśaya bhakṣaya rudhiraṁ piva mahāyakṣiṇi vajrapāśadhāriṇi huṁ phaṭ||
vajradūtya||
atha vajramu[khī vajraceṭī sva]karmasamayāmabhāṣāt oṁ vajramukhi ānaya vajradaṁṣṭri bhayānike pātālanivāsini khana khana khāhi khāhi sarva mukhe [praveśaya sphoṭa]ya marmāṇi sarvaduṣṭānāṁ vajraniśitāsidhāriṇi huṁ phaṭ||
atha vajrakālī svakarmasamayāmabhāṣat oṁ vajrakāli [mahāpreta]rūpiṇi mānuṣamāṁsarudhirapriye ehyehi gṛhṇa gṛhṇa bhakṣaya vajraḍākini vajraśaṅkale sarvadevagaṇamātṛbhūte hara hara [prāṇānamukasya] kapālamālālaṁṅkṛtasarvakāye kiṁ cirāyasi vajrakhaṭvāṅgadhāriṇi pretamānuṣaśarīre śīghramāveśaya praveśaya bandha[ya vaśīkuru māraya vajrarākṣasi hūṁ hūṁ hūṁ hūṁ phaṭ||]
atha vajrapūtanā svakarmasamayāmabhāṣat atha vajrapūtane mānuṣamāṁsavasārudhiramūtrapurīṣaśleṣmasiṁghāṇakare[to garbhakariṇya yāhi] śīghramidamasya kuru vajraśodhanikādhāriṇi sarvakarmāṇi me kuru huṁ phaṭ||
atha vajramakarīmāṁ svakarmasamayāmabhāṣat [oṁ vajramakari gra]sa grasa śīghraṁ śīghraṁ praveśaya pātālaṁ bhakṣaya vajramakaradhāriṇi huṁ phaṭ||
vajraceṭyaḥ||
Delineation of the mandala
atha vajrapāṇiḥ punarapīdaṁ sarvavajrakulakarmamaṇḍala[mabhāṣat||
a]thātaḥ saṁpravakṣyāmi karmamaṇḍalamuttamam|
vajramaṇḍalayogena sūtrayet sarvamaṇḍalam||1||
maṇḍalāgrāṇi sarvāṇi buddhamadhyasthitāni [vai|
anupūrveṇa pa]ṅk tyā vai mahāsatvānniveśayet||2||
tasya madhye sapatnīkaṁ vajravidyottamaṁ svayam|
vajralāsyadibhirguhyanṛtyapūjābhirarcayet||3||
[tatra devī yathākramaṁ] cakramaṇḍalayogataḥ|
svamudrāpratimudrābhirnṛtyamānāstu saṁlikhet||4||
pūjārtha buddhavajribhyāṁ vajranṛtyaprayogataḥ|
[caturaśradvāreṣu vai yathākramaṁ dhū]pādikam|| iti||5||
Mudra
athātra karmamaṇḍale samākarṣaṇādikarma kṛtvā, yathāvad vajradhārikarmasamayamudrāṁ badhvaivaṁ vadet [“na tvayā kasyacidadṛṣṭadevakulasyā]jñātakarmasyedaṁ guhyakarma vaktavyaṁ, mā te samayo vyathed!” iti uktvā, vajrācāryaḥ svakarmavajradhārisamayamudrāṁ bandhayet; krodhadṛṣṭyā nirīkṣannidamuttārayet oṁ vajradhāryāveśaya praveśaya nṛtyāpaya sarvakarmasiddhiṁ prayaccha huṁ a hūṁ a la la la la vajri||
tataḥ svayamāviśya praviśeti, mudrāpratimudrābhirnṛtyopahārapūjāṁ karoti| tataḥ prabhṛti sarvakarmāṇi kāyavāgdṛṣṭimanovajramudrābhirīpsitena karoti|
tato mukhabandhaṁ muktvā, nṛtyopahāramudrājñānaṁ śikṣayet|
buddhavajradharādīnāṁ smayāgryo dvidhīkṛtāḥ|
vajralāsyādipūjāṁ tu vajravidyottamasya vai||1||
sarvāsāṁ caiva vidyānāṁ yathāvadanupūrvaśaḥ|
nṛtyopahārapūjābhiḥ pūjayetkarmamaṇḍalaṁ||2||
vajranṛtyaprayogeṇa mahāmudrāstu saṁkṣipet|
samayāgrya dvidhīkṛtya pratimudrābhimokṣayet||3||
ābhirnṛtyopahāreṇa pūjayaṁ sarvanāyakān|
mahāvajradharādiśca karmasiddhi bhaved dhruvam||4|| iti||
sarvatathāgatavajrasamayānmahākalparājāt sarvavajrakulakarmamaṇḍalavidhivistaraḥ parisamāptaḥ||
Links:
[1] http://dsbc.uwest.edu/node/5594