Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 24 kṣāntivargaḥ

24 kṣāntivargaḥ

Parallel Devanagari Version: 
२४. क्षान्तिवर्गः [1]

(24) kṣāntivargaḥ

kṣamābhūṣaṇenaiva bhūṣito bhavati pumān

kṣāntyā vibhūṣitaḥ jīva bhūṣito netarairdhanaiḥ |

dhanaṁ vinā samāyāti kṣāntiṁ naiva kathañcana ||1||

kṣamāvān puruṣaḥ sarvapriyo bhavati dehinām |

pūjyate daivatairnityaṁ tasmāt kṣāntiḥ parantapa ! ||2||

kṣamāvān puruṣaḥ sarvatra pūjyate

kṣamāvān puruṣaḥ sarvaiḥ krodhadoṣairvivarjitaḥ |

yaśasā pūjyate nityamiha loke paratra ca ||3||

kṣāntidhanaṁ sarvottamam

kṣāntirdhanaṁ dhanaṁ śīlaprajñāvardhanameva ca |

dhanānyanyāni śastāni na hitasya kathañcana ||4||

sadbhiḥ kṣamāvāneva pūjyate

pūjyate satataṁ sadbhiryaśasā caiva pūjyate |

kṣamāvān puruṣaḥ sarvastamāt kṣāntiparo bhavet ||5||

krodhaviṣasya kṣamaiva bheṣajam

kṣāntiḥ krodhaviṣasyāsya bheṣajaṁ paramaṁ matam |

kṣāntyā'vināśitaḥ krodho'narthāyopajāyate ||6||

jñānaśīlābhibhūtānāṁ bāliśānāṁ viśeṣataḥ |

pratīpakārya kurute kṣāntirmārganidarśikā ||7||

kṣamāvanta eva loke dhaninaḥ

sa dharmadhanahīnānāṁ bhramatāṁ gatipañcake |

yeṣāṁ kṣāntimayaṁ dravyaṁ te loke dhaninaḥ smṛtāḥ ||8||

tamonicayakāntāre dṛḍhakrodhena dustare |

kṣāntyā yathā smṛtāḥ sadbhistaranti khula mānavāḥ ||9||

saddharmapāṭhanaṣṭānāṁ deśikā kṣāntiruttamā |

apāyabhayabhītānāṁ na bhayaṁ kṣāntirucyate ||10||

nṛṇāṁ kṣāntiḥ sukhāvahā

sukhāvahā sadā nṛṇāṁ duḥkhasya ca vighātikā |

kṣemasamprāpikā nityaṁ viśvāsaguṇakārikā ||11||

śubhāsti nāyikā dhanyā hyaśubhebhyo vivarjitā |

mokṣasaṁdeśikā puṁsāṁ saṁsārabhayanāśikā ||12||

kṣāntiḥ narakāgnivināśikā svargasopānabhūtā ca

svargasopānabhūtā sā narakāgnivināśikā |

trāyate pretalokātsā tiryagyonau tathaiva ca ||13||

kṣāntiḥ sanmārgāmṛtadīpikā

sā guṇaudhaiḥ sadā pūrṇā śivā bhavati dehinām |

sā praśaste sukhe prāpte kṣāntiḥ kāryā prayatnataḥ |

sarvalokasya māteva sanmārgāmṛtadīpikā ||14||

||iti kṣāntivargaścaturviṁśaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5926

Links:
[1] http://dsbc.uwest.edu/node/5962