Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 22 haṁsa-jātakam

22 haṁsa-jātakam

Parallel Devanagari Version: 
२२ हंस-जातकम् [1]

22. haṁsa-jātakam

vinipātagatānāmapi satāṁ vṛttaṁ nālamanugantumasatpuruṣāḥ, prāgeva sugatisthānām| tadyathānuśrūyate-

bodhisattvaḥ kila mānase mahāsarasi naikaśatasahasrasaṁkhyasya mahato haṁsayūyasyādhipatirdhṛtarāṣṭro nāma haṁsarājo babhūva| tasya nayānayaparijñānanipuṇamatirviprakṛṣṭagocarasmṛtiprabhāvaḥ ślāghanīyakulatilakabhūto dākṣyadākṣiṇyavinayabhūṣaṇaḥ sthiraśuciśīlavṛttacāritraśūraḥ khedasahiṣṇurapramādī samaravīvadhaviśāradaḥ svāmyanurāgasumukhaḥ sumukho nāma senāpatirbabhūva [āryānandasthavirastena samayena]| tau parasparapremaguṇāśrayājjvalitataraprabhāvāvāryaśiṣyamukhyāviva pariśeṣaṁ śiṣyagaṇaṁ pitṛjyeṣṭhaputrāviva ca śreṣṭhaśeṣaṁ putragaṇaṁ taddhaṁsayūthamubhayalokahitodayeṣvartheṣu samyagniveśayamānau tatpratyakṣiṇāṁ devanāgayakṣavidyādharatapasvināṁ paraṁ vismayamupajahratuḥ|

tāvāsaturhaṁsagaṇasya tasya śreyaḥśarīrodvahanaikakāryau|

nabhogatasyeva vihaṁgamasya pakṣau śarīrodvahanaikakāryau||1||

evaṁ tābhyāṁ tadanugṛhyamāṇaṁ haṁsayūthaṁ jagadivaṁ dharmārthavistarābhyāṁ parāṁ vṛddhimavāpa| tena ca tatsaraḥ parāṁ śobhāṁ babhāra|

kalanūpuranādena haṁsayūthena tena tat|

puṇḍarīkavaneneva reje saṁcārīṇā saraḥ||2||

kvacitpravisṛtairhaṁsaiḥ kvacidviṣamasaṁhataiḥ|

chinnābhralavacitrasya jahāra nabhasaḥ śriyam||3||

atha tasya haṁsādhipateḥ sarvasattvahitasumukhasya ca senāpaterguṇātiśayaprabhāvavismitamanasaḥ siddharṣividyādharadaivatagaṇāstayoḥ kīrtyāśrayābhiḥ kathābhistatra tatrābhiremire|

uttaptacāmīkarasaṁnikāśaṁ śrīmadvapurvyaktapadākṣarā vāk|

dharmābhijāto vinayo nayaśca kāvapyamū kevalahaṁsaveṣau||4||

guṇaprakāśairapamatsaraiḥ sā kīrtistayordikṣu vitanyamānā|

średdheyatāmityagamannṛpāṇāṁ sadassu yatprābhṛtavaccacāra||5||

tena ca samayena brahmadatto nāmānyatamo vārāṇasyāṁ rājā babhūva| sa tāṁ haṁsādhipateḥ sasenādhipaterguṇātiśayāśrayāṁ kathāṁ prātyayikāmātyadvijavṛddhaiḥ sadasi saṁstūyamānāmasakṛdupaśrutya tayordarśanaṁ pratyabhivṛddhakautūhalo naikaśāstrābhyāsanipuṇamatīn sacivānuvāca-parimṛśyatāṁ tāvadbhoḥ prasṛtanipuṇamatayaḥ kaścidupāyo yena nāstau haṁsavaryau darśanapathamapi tāvadupagacchetāmiti| atha te'mātyāḥ svaiḥ svairmatiprabhāvairanusṛtya nītipathaṁ rājānamūcuḥ-

sukhāśā deva bhūtāni vikarṣati tatastataḥ|

sukhahetuguṇotkarṣaśrutistāvānayedyataḥ||6||

tadyādṛśe sarabhi tāvabhiratarūpāvanuśrūyete tadutkṛṣṭaraguṇaśobhamiha saraḥ kasmiṁścidaraṇyapradeśe kārayitumarhati devaḥ, pratyahaṁ ca sarvapakṣiṇāmabhayapradānaghoṣaṇām| api nāma kautūhalotpādinyā sukhahetuguṇātiśayaśrutyā tāvihākṛṣyeyātām| paśyatu devaḥ,

prāyeṇa prāptivirasaṁ sukhaṁ deva na gaṇyate|

parokṣatvāttu harati śrutiramyaṁ sukhaṁ manaḥ||7||

atha sa rājā astvetadityalpena kālena nātisaṁnikṛṣṭaṁ nagaropavanasya mānasasarasaḥ pratispardhiguṇavibhavaṁ padmotpalakumudapuṇḍarīkasaugandhikatāmarasakalhārasamūpagūḍhaṁ vimalasalilamatimanoharaṁ mahatsaraḥ kārayāmāsa-

drumaiḥ kusumasaṁchanaiścalatkisalayojjvalaiḥ|

tatprekṣārthamivotpatraiḥ kṛtatīraparigraham||8||

vihasadbhirivāmbhojaistaraṁgotkampakampibhiḥ|

vilobhyamānākulitabhramadbhramarasaṁkulam||9||

jyotsnāsaṁvāhanonnirdairvicitrakumudaiḥ kvacit|

tarucchāyāparicchinnaiścandrikāśakalairiva||10||

taraṁgāṅgalisaṁkṣiptaiḥ kamalotpalareṇubhiḥ|

abhyalaṁkṛtatīrāntaṁ hemasūtrairiva kvacit||11||

citraiḥ padmotpaladalaistatra tatra sakesaraiḥ|

śriyaṁ pravitatāṁ bibhradupahāramayīmiva||12||

prasannastimitāmbutvādvyaktacitravapurguṇaiḥ|

vyomnīva paridhāvadbhirmīnavṛndairalaṁkṛtam||13||

vicchinnamuktāhārābhiḥ kvacid dviradaśīkaraiḥ|

upalāsphālanotkīrṇamūrmicūrṇāmivodvahat||14||

vidyādharavadhūsnānairmadasekaiśca dantinām|

rajobhiḥ kusumānāṁ ca savāsamiva kutracit||15||

tārāṇāṁ candradārāṇāṁ sāmānyamiva darpaṇam|

muditadvijasaṁkīrṇa tadrutapratināditam||16||

tadevaṁvidhaṁ saraḥ kārayitvā sarvapakṣigaṇasya cānāvṛtasukhopabhogyametaddattvā pratyahaṁ sarvapakṣiṇā viśvāsanārthamityabhayadānaghoṣaṇāṁ kārayāmāsa-

eṣa padmotpaladalacchannatoyamidaṁ saraḥ|

dadāti rājā pakṣibhyaḥ prītyā sābhayadakṣiṇam||17||

atha kadācitsaṁhṛtameghāndhakārayavanikāsu śaradguṇopahṛdaśobhāsvālokanakṣamāsu dikṣu prabaddhakamalavanaśobheṣu prasannasalilamanohareṣu sarassu paraṁ kāntiyauvanamupagate praceyakiraṇa iva candramasi vividhasasyasaṁpadvibhūṣaṇadharāyāṁ vasuṁdharāyāṁ pravṛtte haṁsataruṇajanasaṁpāte mānasātsarasaḥ śaratprasannāni digantarāṇyanuvicaradanupūrveṇānyatamaṁ haṁsamithunaṁ tasmādeva haṁsayūthāttasya rājño viṣayamupajagāma| tatra ca pakṣigaṇakolāhalonnāditamanibhṛtamadhukaragaṇaṁ taraṁgamālāvicaraṇakṛtavyāpāraiḥ sukhaśiśirairmṛdubhiranilaiḥ samantato vikṣiptamāṇakamalakuvalayareṇugandhaṁ jvaladiva vikacaiḥ kamalairhasadiva vikasitaiḥ kumudaistatsaro dadarśa| tasya mānasasaraḥsamucitasyāpi haṁsamithunasya tāmatimanoharāṁ sarasaḥ śriyamabhivīkṣya prādurabhūt-aho bata tadapi haṁsayūthamihāgacchediti|

prāyeṇa khalu lokasya prāpya sādhāraṇaṁ sukham|

smṛtiḥ snehānusāreṇa pūrvameti suhṛjjanam||18||

atha tatra taddhaṁsamithunaṁ yathākāmaṁ vihṛtya pravṛtte jaladasamaye vidyudvisphuritaśastravikṣepeṣu nātighanavicchinnāndhakārarūpeṣu samabhivartamāneṣu daityānīkeṣviva jaladharavṛndeṣu paripūrṇabarhakalāpaśobheṣu prasaktakekāninādotkruṣṭairjaladharavijayamiva saṁrādhayatsu nṛttapravṛtteṣu citreṣu barhigaṇeṣu vācālatāmupagateṣu stokaśukaniṣu pravicaratsu kadambasarjārjunaketakīpuṣpagandhādhivāsiteṣu sukhaśiśireṣu kānanaviniścasiteṣvivānileṣu meghadaśanapaṁktiṣvivālakṣyamāṇarūpāsu balākāyuvatiṣu gamanautsukyamṛdunikūjiteṣu prayāṇavyākuleṣu haṁsayūtheṣu taddhaṁsamithunaṁ mānasameva saraḥ pratyājagāma| samupetya ca haṁsādhipatisamīpaṁ prastutāsu digdeśakathāsu taṁ tasya saraso guṇaviśeṣaṁ varṇayāmāsa-asti deva dakṣiṇena himavato vārāṇasyāṁ brahmadatto nāma narādhipatiḥ| tenātyadbhūtarūpaśobhamanirvarṇyaguṇasaundaryaṁ mahatsaraḥ pakṣibhyaḥ svacchandasukhopabhogyaṁ dattam| abhayaṁ ca pratyahamavaghuṣyate| ramante cātra pakṣiṇaḥ svagṛha iva prahīnabhayāśaṅkā| tadarhati devo vyatītāsu varṣāsu tatra gantumiti| tacchrutvā sarva eva te haṁsāstatsaṁdarśanasamutsukā babhūvuḥ|

atha bhodhisattvaḥ sumukhaṁ senāpatiṁ praśanavyaktākāraṁ pratataṁ dadarśa, kathaṁ paśyasīti cāvocat| atha sumukhaḥ praṇamyainamuvāca-na prāptaṁ tatra devasya gamanamiti paśyāmi| kutaḥ ? amūni tāvallobhanīyāni manoharāṇyāmiṣabhūtāni rūpāṇi| na ca naḥ kiṁcidiha parihīyate| kṛtakamadhuropacāravacanapracchannatīkṣṇadaurātmyāni ca prāyeṇa pelavaghṛṇāni śaṭhāni mānuṣahṛdayāni| paśyatu svāmī,

vāśitārthasvahṛdayaḥ prāyeṇa mṛgapakṣiṇaḥ|

manuṣyāḥ punarekīyāstadviparyayanaipuṇāḥ||19||

ucyate nāma madhuraṁ svanubandhi niratyayam|

vaṇijo'pi hi kurvanti lābhasiddhyāśayā vyayam||20||

yato naitāvatā deva visrambhaḥ kṣamate kvacit|

kāryārthamapi na śreyaḥ sātyayāpanayaḥ kramaḥ||21||

yadi tvavaśyameva tatra gantavyam, gatvānubhūya ca tasya saraso guṇavibhūtirasaṁ na nastatra ciraṁ vicarituṁ kṣamaṁ nivāsāya vā cittamabhināmayitumiti paśyāmi| atha bodhisattvaḥ prāptāyāṁ vimalacandrakṣatratārāvibhūṣaṇāyāṁ rajanyāṁ śaradi tena haṁsayūthena vārāṇasīsaraḥsaṁdarśanaṁ pratyabhivṛddhakautūhalena tadabhigamanārthaṁ punaḥ punarvijñāpyamānasteṣāṁ haṁsānāmanuvṛttyā sumukhapramukheṇa mahatā haṁsagaṇena parivṛttaścandramā iva śaradabhṛvṛdena tatrābhijagāma|

dṛṣṭvaiva lakṣmī sarasastu tasya teṣāṁ praharṣākulavismayānām|

citraprakārā rucisaṁniveśāstatsaṁśraye tulyaguṇā babhūvuḥ||22||

yanmānasādabhyadhikaṁ babhūva taistairavasthātiśayaiḥ sarastat|

ataściraṁ tadgatamānasānāṁ na mānase mānasamāsa teṣām||23||

tatra te tāmabhayaghoṣaṇāmupalabhya svacchandatāṁ ca pakṣigaṇasya tasya ca saraso vibhūtsā pramuditahṛdayāstatrodyānayātrāmivānubhavantaḥ parāṁ prītisaṁpadamupajagmuḥ|

atha tasmin sarasyadhikṛtāḥ puruṣāsteṣāṁ haṁsānāṁ tatrāgamanaṁ rājñe pratyavedayanta-yādṛśaguṇarūpau deva tau haṁsavaryāvanuśrūyete tadṛśāveva [haṁsavaryau] kanakāvadātarucirapatrau tapanīyojjvalataravadanacaraṇaśobhāvadhikatarapramāṇau susaṁsthitadehau naikahaṁsaśatasahasraparivārau devasya saraḥ śobhayitumivānuprāptāviti| atha sa rājā śākunikakarmaṇi prasiddhaprakāśanaipuṇaṁ śākunikagaṇe samanvipya tadgrahaṇārthaṁ sādaramanvādideśa| sa tatheti pratiśrutya taryorhaṁsayorgocaravihārapradeśaṁ samyagupalabhya tatra tatra dṛḍhānnigūḍhān pāśān nyadadhāt| atha teṣāṁ haṁsānāṁ viśvāsādapāyanirāśaṅkānāṁ pramododdhatamanasāṁ vicaratāṁ sa haṁsādhipatiḥ pāśena caraṇe nyabadhyata|

vismṛtātyayaśaṅkānāṁ sūkṣmairviśvāsanakramaiḥ|

vikarotyeva viśrambhaḥ pramādāpanayākaraḥ||24||

atha bodhisattvo mā bhūdanyasyāpi kasyacittatraivaṁvidho vyasanopanipāta iti rutaviśeṣeṇa sapratibhayatāṁ sarasaḥ prakāśayāmāsa| atha te (haṁsā) haṁsādhipatibandhādvyathitahṛdayā bhayavirasavyākulavirāvāḥ parasparanirapekṣā hatapravīrā iva sainikā divaṁ samutpetuḥ| sumukhastu haṁsasenādhipatirhaṁsādhipatisamīpānaiva vicacāla|

snehāvabaddhāni hi mānasāni

prāṇatyayaṁ svaṁ na vicintayanti|

prāṇātyayād duḥkhataraṁ yadeṣāṁ

suhṛjjanasya vyasanārtidainyam||25||

athainaṁ bodhisattva uvāca-

gaccha gacchaiva sumukha kṣamaṁ neha vilambitum|

sāhāyyasyāvakāśo hi kastavetthaṁgate mayi||26||

sumukha uvāca-

naikāntiko mṛtyuriha sthitasya

na gacchataḥ syādajarāmaratvam|

sukheṣu ca tvāṁ samupāsya nitya-

māpadgataṁ mānada kena jahyām||27||

svaprāṇatantumātrārthaṁ tyajatastvāṁ khagādhipa|

dhigvādavṛṣṭyāvaraṇaṁ katamanme bhaviṣyati||28||

naiṣa dharmo mahārāja tyajeyaṁ tvāṁ yadāpadi|

yā gatistava sā mahyaṁ rocate vihagādhipa||29||

bodhisattva uvāca-

kā nu pāśena baddhasya gatiranyā mahānasāt|

sā kathaṁ svasthacittasya muktasyābhimatā tava||30||

paśyasyevaṁ kamarthaṁ vā tvaṁ mamātmana eva vā|

jñātīnāṁ vāvaśeṣāṇāmubhayorjīvitakṣaye||31||

lakṣyate ca na yatrārthastamasīva samāsamam|

tādṛśe saṁtyajan prāṇān kamarthaṁ dyotayedbhavān||32||

sumukha uvāca-

kathaṁ nu patatāṁ śreṣṭha dharme'rthaṁ na samīkṣase|

dharmo hyupacitaḥ samyagāvahatyarthamuttamam||33||

so'haṁ dharmaṁ ca saṁpaśyan dharmāccārthaṁ samutthitam|

tava mānada bhaktyā ca nābhikāṅkṣāmi jīvitam||34||

bodhisattva uvāca-

addhā dharmaḥ satāmeṣa yatsakhā mitramāpadi|

na tyajejjīvitasyāpi hetordharmamanusmaran||35||

tadarcitastvayā dharmo bhaktirmayi ca darśitā|

yācñjāmantyāṁ kuruṣvemāṁ gacchaivānumato mayā||36||

api caivaṁgate kārye yadūnaṁ suhṛdāṁ mayā|

tattvayā matisaṁpanna bhavetparamasaṁbhṛtam||37||

paraspapremaguṇāditi saṁjalpatostayoḥ|

pratyadṛśyata naiṣādaḥ sākṣānmṛtyurivāpatan||38||

atha tau haṁsavaryau niṣādamāpatantamālokya tūṣṇīṁ babhūvatuḥ| sa ca taddhaṁsayūthaṁ vidrutamālokya nūnamatra kaścidvaddha iti niścitamatiḥ pāśasthānānyanuvicaraṁstau haṁsavaryau dadarśa| sa tadrūpaśobhayā vismitamanā baddhāviti manyamānastatsamāpannau pāśāvudghaṭṭayāmāsa| athaikaṁ baddhamabaddhenetareṇa svasthenopāsyamānamavekṣya vismitatarahṛdayaḥ sumukhamupetyovāca-

ayaṁ pāśena mahatā dvijaḥ saṁhṛtavikramaḥ|

vyoma nāsmatprapadyeta mayyapyantikamāgate||39||

avaddhastvaṁ punaḥ svasthaḥ sajjapatrarathī balī|

kasmātprāpte'pi mayyevaṁ vegānna bhajase nabhaḥ||40||

tadupaśrutya sumukhaḥ pravyaktākṣarapadavinyāsena svabhāvavarṇanādhairyaguṇaujasvinā svareṇa mānuṣīṁ vācamuvāca-

śaktisthaḥ sanna gacchāmi yadidaṁ tatra kāraṇam|

ayaṁ pāśaparikleśaṁ vihaṁgaḥ prāptavāniti||41||

ayaṁ pāśena mahatā saṁyataścaraṇe tvayā|

guṇairasyatu baddho'hamato dṛdhatarairhṛdi||42||

atha sa naiṣādaḥ paramavismitamatiḥ saṁhṛṣitatanūruhaḥ sumukhaṁ punaruvāca-

tyaktvainaṁ madbhayadanye diśo haṁsāḥ samaśritāḥ|

tvaṁ punarna tyajasyenaṁ ko nvayaṁ bhavato dvija||43||

sumukha uvāca-

rājā mama prāṇasamaḥ sakhā ca

sukhasya dātā viṣamasthitaśca|

naivotsahe yena vihātumenaṁ

svajīvitasyāpyanurakṣaṇārtham||44||

atha sumukhaḥ prasādavismayāvarjitamānasaṁ taṁ naiṣādamavetya punaruvāca-

apyasmākamiyaṁ bhadra saṁbhāṣā syātsukhodayā|

apyasmān visṛjannadya dharmyāṁ kīrtimavāpnuyāḥ||45||

naiṣāda uvāca-

naiva te duḥkhamicchāmi na ca baddho bhavān mayā|

sa tvaṁ gaccha yathākāmaṁ paśya bandhūṁśca nandaya||46||

sumukha uvāca-

no cedicchasi me duḥkhaṁ tatkuruṣva mamārthanām|

ekena yadi tuṣṭo'si tattyajainaṁ gṛhāṇaṁ mām||47||

tulyārohaparīṇāhau samānau vayasā ca nau|

viddhi niṣkraya ityasya na te'haṁ lābhahānaye||48||

tadaṅga samavekṣasva gṛddhirbhavatu te mayi|

māṁ badhnātu bhavān pūrvaṁ paścānmuñceda dvijādhipam||49||

tāvāneva ca lābhaste kṛtā syānmama cārthanā|

haṁsayūthasya ca prītirmaitrī tena tathaiva ca||50||

paśyantu tāvadbhavatā vimuktaṁ haṁsādhipaṁ haṁsagaṇāḥ pratītāḥ|

virocamānaṁ nabhasi prasanne daityendranirmuktamivoḍurājam||51||

atha sa naiṣādaḥ krūratābhyasakaṭhinahṛdayo'pi tena tasya jīvitanirapekṣeṇa svāmyanurāgaślāghinā kṛtajñatāgunaujasvinā dhairyamādhuryālaṁkṛtavacasā samāvarjitahṛdayo vismayagauravavaśāṭsamānītāñjaliḥ sumukhamuvāsa-sādhu sādhu mahābhāga !

mānuṣeṣvapyayaṁ dharma āścaryo daivateṣu vā|

svāmyarthaṁtyajatā prāṇān yastvayātra pradarśitaḥ||52||

tadeṣa te vimucāmi rājanamanumānayan|

ko hi prāṇāpriyatare tavāsmin vipriyaṁ carat||53||

ityuktvā sa naiṣādastasya nṛapteḥ saṁdeśamanādṛtya haṁsarājaṁ samanumānayan dayāsumukhaṁ pāśānmumoca| atha sumukhaḥ senāpatirhaṁsarājavimokṣātparamānanditahṛdayaḥ prītyabhisnigdhamudīkṣamāṇo naiṣādamuvāca-

yathā suhṛnnandana nandito'smi tvayādya haṁsādhipatervimokṣāt|

evaṁ suhṛjjñātigaṇena bhadra śaratsahastrāṇi bahūni nanda||54||

tanmā tavāyaṁ viphalaḥ śramo bhūdādāya māṁ haṁsagaṇādhipaṁ ca|

svasthāvabaddhāvadhiropya kācamantaḥpure darśaya bhūmipāya||55||

asaṁśayaṁ prītamanāḥ sa rājā haṁsāvipaṁ sānucaraṁ samīkṣya|

dāsyatyasaṁbhāvitavistarāṇi dhānāni te prītivivardhanāni|| 56||

atha naiṣādastasya nirbandhāt paśyatu tāvadatyadbhutamidaṁ haṁsayutaṁ sa rājeti kṛtvā te haṁsamukhyau kācenādaya svasthāvabaddhau rājñe darśayāmāsa|

upāyanāścaryamidaṁ draṣṭumarhasi mānada|

sasenāpatirānītaḥ so'yaṁ haṁsapatirmayā||57||

atha sa rājā praharṣavismayāpūrṇamatirdṛṣṭvā tī haṁsapradhānī kāñcanapuñjāvivaśriyābhijvalanmanohararūpau taṁ naiṣādamuvāca-

svasthāvabaddhāvamukau vihaṁgau bhūmicāriṇaḥ|

tava hastamanuprāptau kathaṁ kathaya vistaram||58||

ityukte sa naiṣādaḥ praṇamya rājānamuvāca-

nihitā bahavaḥ pāśā mayā dāruṇadāruṇāḥ|

vihagākriḍadeśeṣu palvaleṣu sarassu ca||59||

atha visrambhaniḥśaṅko haṁsavaryaścarannayam|

paricchannena pāśena caraṇe samabadhyata||60||

abaddhastamupāsīno māmayaṁ samayācata|

ātmānaṁ tiṣkrayaṁ kṛtvā haṁsarājasya jīvitam||61||

visṛjanmānuṣīṁ vācaṁ vispaṣṭamadhurākṣarām|

svajīvitaparityāgādyācñāmapyūrjitakramām||62||

tenāsya vākyena supeśalena svāmyarthadhīreṇa ca ceṣṭitena|

tathā prasanno'smi yathāsya bhartā mayā samaṁ krūratayaiva muktaḥ||63||

atha vihagapaterayaṁ vimokṣānmuditamatirbahudhā vadan priyāṇi|

tvadabhiṁgama iti nyayojayanmāṁ viphalaguruḥ kila mā mama śramo bhūt||64||

tadevamatidhārmikaḥ khagavarākṛtiḥ ko'pyasau

mamāpi hṛdi mārdavaṁ janitavān kṣaṇenaiva yaḥ|

khagādhipatimokṣaṇaṁ kṛtamanusmaran matkṛte

sahādhipatināgataḥ svayamayaṁ ca te'ntaḥpuram||65||

tadupaśrutya sa rājā sapramodavismayena manasā vividharatnaprabhodbhāsurasurucirapādaṁ parārdhyāstaraṇaracanābhirāmaṁ śrimatsukhopāśrayasāṭopamupahitapādapīṭhaṁ rājādhyāsanayogyaṁ kāñcanamāsanaṁ haṁsarājāya samādideśaḥ, amātyamukhyādhyāsanayogyaṁ ca vetrāsanaṁ sumukhāya| atha bodhisattvaḥ kāla idānīṁ pratisaṁmoditumiti nūpurārāvamadhureṇa svareṇa rājānamābabhāṣe-

dyutikāntiniketane śarīre kuśalaṁ te kuśalārha kaccidasmin|

api dharmaśarīramavraṇaṁ te vipulairucchvasitīva vākpradānaiḥ||66||

api rakṣaṇadīkṣitaḥ prajānāṁ samayānugrahavigrahapravṛttyā|

abhivardhayase svakīrtiśobhamanurāgaṁ jagato hitodayaṁ ca||67||

api śuddhatayopadhāsvasaktairanuraktairnipuṇakriyairamātyaiḥ|

samavekṣayase hitaṁ prajānāṁ na ca tatrāsi parokṣabuddhireva||68||

nayavikramasaṁhṛtapratāpairapi sāmantanṛpaiḥ prayācyamānaḥ|

upayāsi dayānuvṛttiśobhāṁ na ca viśvāsamayīṁ pramādanidrām||69||

api dharmasukhārthanirvirodhāstava ceṣṭā naravira sajjaneṣṭāḥ|

vitatā iva dikṣu kīrtisiddhyā ripubhirniśvasitairasatkriyante||70||

athainaṁ sa nṛpatiḥ pramodādabhivyajyamānendriyaprasādaḥ pratyuvāca-

adya me kuśalaṁ haṁsa sarvatra ca bhaviṣyati|

cirābhilaṣitaḥ prāpto yadayaṁ satsamāgamaḥ||71||

tvayi pāśavaśaṁ prāpte praharṣaddhatacāpalaḥ|

kacinnāyamakāriṣītte daṇḍenābhirujan rujam||72||

evaṁ hyamīṣāṁ jālmānāṁ pakṣiṇāṁ vyasanodaye|

praharṣākulitā buddhirāpatatyeva kalmaṣam||73||

bodhisattva uvāca-

kṣemamāsīnmahārāja satyāmapyevamāpadi|

na cāyaṁ kiṁcidasmāsu śatruvatpratyapadyata||74||

abaddhaṁ baddhavadayaṁ matsnehātsumukhaṁ sthitam|

dṛṣṭvābhāṣata sāmnaiva sakautūhalavismayaḥ||75||

sūnṛtairasya vacanairathāvarjitamānasaḥ|

māmayaṁ vyamucatpāśādvinayadanumānayan||76||

ataśca sumukhenedaṁ hitamasya samīhitam|

ihāgamanamasmakaṁ syadasyāpi sukhodayam||77||

nṛpatiruvāca-

ākāṅkṣitābhigamayoḥ svāgataṁ bhavatoriha|

atīva prīṇitaścāsmi yuṣmatsaṁdarśanotsavāt||78||

ayaṁ ca mahatārthena naiṣādo'dya sameṣyati|

ubhayeṣāṁ priyaṁ kṛtvā mahadarhatyayaṁ priyam||79||

ityuktvā sa rājā taṁ naiṣādaṁ mahatā dhanavistarapradānena samānya punarhaṁsarājamuvāca-

imaṁ svamāvāsamupāgatau yuvāṁ visṛjyatāṁ tanmayi yantraṇāvratam|

prayojanaṁ yena yathā taducyatāṁ bhavatsahāyā hi vibhūtayo mama||80||

aśaṅkitoktaiḥ praṇayākṣaraiḥ suhṛt karoti tuṣṭiṁ vibhavasthitasya yām|

na tadvidhāṁ lambhayate sa tāṁ dhanairmahopakāraḥ praṇayaḥ suhṛtsvataḥ||81||

atha sa rājā sumukhasaṁbhāṣaṇakutūhalahṛdayaḥ savismayabhivīkṣya sumukhamuvāca-

alabdhagādhā navasaṁstave jane na yānti kāmaṁ praṇayapragalbhatām|

vacastu dākṣiṇyasamāhitākṣaraṁ na te na jalpantyupacāraśībharam||82||

saṁbhāṣaṇenāpi yataḥ kartumarhati no bhavān|

sāphalyaṁ praṇayāśāyāḥ prīteścopacayaṁ hṛdi||83||

ityukte sumukho haṁsasenāpatirvinayādabhipraṇamyainamuvāca-

mahendrakalpena saha tvayā saṁbhāṣaṇotsavaḥ|

iti darśitasauhārde kasya nātimanorathaḥ||84||

saṁbhāṣamāṇe tu narādhipe ca sauhārdaramyaṁ vihagādhipe ca|

tatsaṁkathāmadhyamupetya dhārṣṭyānnanvakramaḥ preṣyajanasya vaktum||85||

na heyṣa mārgo vinayabhijātastaṁ caiva jānan kathamabhyupeyām|

tūṣṇīṁ mahārāja yataḥ sthito'haṁ tanmarṣaṇīyaṁ yadi marṣaṇīyam||86||

ityukte sa rājā sapraharṣavismayavadanaḥ saṁrādhayan sumukhamuvāca-

sthāne bhavadguṇakathā ramayanti lokaṁ

sthāne'si haṁsapatinā gamitaḥ sakhitvam|

evaṁvidhaṁ hi vinayaṁ nayasauṣṭhavaṁ ca

naivākṛtātmahṛdayāni samudvahanti||87||

tadiyaṁ prastutā prītirvicchidyeta yathā na naḥ|

tathaiva mayi visrambha ajaryaṁ hyāryasaṁgatam||88||

atha bodhisattvastasya rājñaḥ parāṁ prītikāmatāmavetya snehapravṛttisumukhatāṁ ca saṁrādhayannavocadenam-

yatkṛtyaṁ parame mitre kṛtamasmāsu tattvayā|

saṁstave hi nave'pyasmin svamāhātmyānuvartinā||89||

kaśca nāma mahārāja nāvalambyeta cetasi|

saṁmānavidhinānena yastvayāsmāsu darśitaḥ||90||

prayojanaṁ nāma kiyatkimeva vā madāśrayaṁ mānada yattvamīkṣase|

priyātithitva guṇavatsalasya te pravṛttamabhyāsaguṇāditi dhruvam||91||

na citrametattvayi vā jitātmani prajāhitārthaṁ dhṛtapārthivavrate|

tapaḥsamādhānapare munāviva svabhāvavṛttyā hi guṇāstvayi sthitāḥ||92||

iti praśaṁsāsubhagāḥ sukhā guṇā na doṣadurgeṣu vasanti bhūtayaḥ|

imāṁ viditvā guṇadoṣadharmatāṁ sacetanaḥ kaḥ svahitotpathaṁ bhacet||93||

na deśamāpnoti parākrameṇa taṁ na kośavīryeṇa na nitīsaṁpadā|

śramavyayābhyāṁ nṛpatirvinaiva yaṁ guṇābhijātena pathadhigacchati||94||

surādhipaśrīrapi vīkṣate guṇān guṇoditāneva paraiti saṁnati|

guṇebhya eva prabhavanti kīrtayaḥ prabhāvamāhātmyamiti śritaṁ guṇān||95||

amarṣadarpodbhavakarkaśānyapi prarūḍhavairasthiramatsarāṇyapi|

prasādayantyeva manāṁsi vidviṣāṁ śaśiprakāśādhikakāntayo guṇāḥ||96||

tadevameva kṣitipāla pālayan mahīṁ pratāpānatadṛptapārthivām|

amandaśobhairvinayadibhirguṇairguṇānurāgaṁ jagataṁ prabodhaya||97||

prajāhitaṁ kṛtyatamaṁ mahīpatestadanya panthā hyubhayatra bhūtaye|

bhavecca tadrājani dharmavatsale nṛpasya vṛttaṁ hi jano'nuvartate||98||

praśādhi dharmeṇa vasuṁdharāmataḥ karotu rakṣāṁ tridaśādhipaśca te|

tvadantikātsaṁśritabhāvanādapi svayūthyaduḥkhaṁ tu vikarṣatīva mām||99||

atha sa rājā samabhinandya tattasya vacanaṁ saparṣatkaḥ saṁmānapriyavacanaprayogapuraḥsaraṁ tau haṁsamukhyau visasarja| atha bodhisattvaḥ samutpatya vimalakhaḍgābhinīlaṁ śaratprasannaśobhaṁ gaganatalaṁ pratibimbenevānugamyamānaḥ sumukhena haṁsasenāpatinā samupetya haṁsayūthaṁ saṁdarśanādeva pareṇa praharṣeṇa saṁyojayāmāsa|

kālena copetya nṛpaṁ sa haṁsaḥ parānukampavyasanī sahaṁsaḥ|

jagāda dharmaṁ kṣitipena tena pratyarcyamāno vinayānatena||100||

tadevaṁ vinipātagatānāmapi satāṁ vṛttaṁ nālamanugantumasatpuruṣāḥ prāgeva sugatiṣṭhānāmiti| evaṁ kalyāṇī vāgubhayahitāvahā bhavatīti kalyāṇavacanapraśaṁsāyāmapyupaneyam| kalyāṇamitravarṇe'pi vācyam, evaṁ kalyāṇamitravatāṁ kṛcchre'pyarthāḥ saṁsidhyantīti| sthavirāryānandapūrvasabhāgapradarśane ca, evamayaṁ sthaviraḥ sahacaritacaraṇo bodhisattvena cirakālābhyastapremabahumāno bhavatīti|

||iti haṁsa-jātakaṁ dvāviśatitamam||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5246

Links:
[1] http://dsbc.uwest.edu/node/5280