The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
rakṣākāla (kara) stavaḥ
om namo lokanāthāya
mayā kṛtāni pāpāni kāyavākacittasaṁcayaiḥ |
tatsarvaṁ hara me nātha rakṣa māṁ lokanāyaka || 1 ||
nepāle dvādaśābdeṣu anāvṛṣṭirmahābhayam |
narendradevaṁ saṁsthāpya rakṣa māṁ lokanāyaka || 2 ||
martyabhūmau ca pātāle duḥkhino bahulaukikāḥ |
sukhavṛddhikarasteṣāṁ rakṣa māṁ lokanāyaka || 3 ||
yatra yatra gatastatra sarvasattvānukampayā |
samuddharasi pāpebhyo rakṣa māṁ lokanāyaka || 4 ||
saṁsāre vyāpito'haṁ tu kathaṁ pāraṁ prayāsyate |
tvameva śaraṇaṁ tatra rakṣa māṁ lokanāyaka || 5 ||
sarvadevamayastvaṁ hi sarvabuddhamayastathā |
sarvasiddhimayaścaiva rakṣa māṁ lokanāyaka || 6 ||
sadā kṛpāmayastvaṁ hi sadā rakṣāmayo'si ca |
sadā prajñāmayastvaṁ hi rakṣa māṁ lokanāyaka || 7 ||
yena yena kṛtaṁ karma tena tenaiva dhāritam |
yadyadicchāṁ pradātāsi rakṣa māṁ lokanāyaka || 8 ||
sukhāvatīṁ na saṁprāptaṁ yāvaddhi sarvasattvakam |
tāvatsaṁsāragarte'smin rakṣa māṁ lokanāyaka || 9 ||
jñānināṁ jñānarūpo'si duḥkhināṁ duḥkhahārakaḥ |
kāmināṁ kāmarūpo'si rakṣa māṁ lokanāyaka || 10 ||
pūjanīyo'si lokeśa praṇavasya svarūpadhṛk |
vandanīyaḥ sadā tvaṁ hi rakṣa māṁ lokanāyaka || 11 ||
bharti vā bhartiko vāpi mitraṁ vā śatruko'pi vā |
sarvatra ca dayāyukto rakṣa māṁ lokanāyaka || 12 ||
lokanātha jagatsvāmin subhaktikṛtacetasā |
tvāṁ namāmi punarbhūyo rakṣa māṁ lokanāyaka || 13 ||
anekaduḥkhabhāgasmi bhīṣmairvai kaṣṭasaṁkaṭaiḥ |
dayasva cāvalokeśa mocayasva ca māṁ kṣaṇāt || 14 ||
sarvadekṣāsusampātaṁ vartayan kuru me'kṣayam |
astu te karuṇā mahyaṁ bhaktiṁ caivācalāṁ kuru || 15 ||
śrīmadāryāvalokiteśvarabhaṭṭārakasya
rakṣākāla(kara)stavaḥ samāptaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3898