The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
āpattideśanāvidhiḥ
namo buddhāya
"guravo mahāvajradharādajaḥ, daśadigavasthitāśca sarvabuddhabodhisattvāḥ mām samanvāharantu| bhadanto māṁ samanvāharatu| ahamevaṁnāmā anādisaṁsārāt prabhṛtipratyutpannaparyantaṁ rāga-dveṣa-mohavaśāt kāyavāṅmanasā daśākuśalāni kṛtavān, pañcānantaryāṇi, pañca tatsabhāgāni, prātimokṣasaṁvaravirodhaḥ, bodhisattvaśikṣāvirodhaḥ, guhyamantra-samayādi-virodhaḥ, samāsato'bhyudaya-niḥśreyasavighnabhūtāḥ, saṁsārāpāyahetubhūtāśca ye ke'pi āpattidoṣarāśayaḥ (santi) tān sarvān guruvajradharādīnāṁ, daśadigavasthitānāṁ sarvabuddhabodhisattvānāṁ, bhadantasya ca agrato deśayāmi, āviṣkaromi, na praticchādayāmi| āviṣkṛtena mama sparśavihāro bhavati,anāviṣkṛtena evanna bhavatī ti trirvadet|
tato darśana-saṁvara-pṛcchānantaram "upāyaṁ","sādhu" ceti vadet|
prathamasaṁyojanavidhiḥ- evannāmā'haṁ anādisaṁsārāt prabhṛti kleśabāhulyāt pramādādivaśād vā doṣāpattirāśibahulaḥ, tān saṁghasya agrataḥ pratideṣṭukāmaḥ, ato'nugṛhyatām iti| ante āpattita uddhṛto'smītyatīva kṛtajño'smīti dharmānurupakāryam anumodaye iti vadet|
"āpattideśanāvidhiḥ ācāryadīpaṅkaraśrījñānaviracitaḥ samāptaḥ|
tenaiva bhāratīyopādhyāyena bhoṭīyalokacakṣuṣā bhikṣu-jayaśīlena ca anūdya nirṇītaḥ|
Links:
[1] http://dsbc.uwest.edu/node/7648
[2] http://dsbc.uwest.edu/node/3788