The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
ekādaśo'dhikāraḥ
dharmaparyeṣṭyadhikāre ālambanaparyeṣṭau catvāraḥ ślokāḥ|
piṭakatrayaṁ dvayaṁ vā [ca?]saṁgrahataḥ kāraṇairnavabhiriṣṭam|
vāsanabodhanaśamanaprativedhaistadvimocayati||1||
piṭakatrayaṁ sūtravinayābhidharmāḥ| tadeva trayaṁ hīnayānāgra[mahā?]yānabhedena dvayaṁ bhavati| śrāvapiṭakaṁbodhisattvapiṭakaṁ ca| tatpunastrayaṁ dvayaṁ vā [ca ?]kenārthena piṭakamityāha| saṁgrahataḥ sarvajñeyārthasaṁgrahādveditavyam| kena kāraṇena trayam| navabhiḥ kāraṇaiḥ, vicikitsāpratipakṣeṇa sūtram, yo yatrārthe saṁśayitastasya tanniścayārthaṁ deśanāt| antadvayānuyogapratipakṣeṇa vinayaḥ sāvadyaparibhogapratiṣedhataḥ kāmasukhallikānuyogāntasya, anavadyaparibhogānujñānata ātmaklamathānuyogāntasya| svayaṁdṛṣṭiparāmarṣapratipakṣeṇābhidharmo 'viparītadharmalakṣaṇābhidyotanāt|
punaḥ śikṣātrayadeśanā sūtreṇa adhiśīlādhicittasaṁpādanatā vinayena śīlavato 'vipratisārādavipratisāreṇa[dikrameṇa] samādhilābhāt| adhiprajñāsaṁpādanābhidharmeṇāviparītārthapravicayāt| punardharmārthadeśanā sūtreṇa| dharmārthamippattirvinayena kleśavinayasaṁyuktasya tayoḥ prativedhāt| dharmārthasāṁkathyaviniścayakauśalyamabhidharmeṇeti|
ebhirnavabhiḥ kāraṇaiḥ piṭakatrayamiṣṭam| tacca saṁsārādvimocanārtham| kathaṁ punastadvimocayati| vāsanabodhanaśamanaprativedhaistadvimocayati| śrūtena cittavāsanataḥ| cintayā bodhanataḥ| bhāvanayā śamathena śamanataḥ| vipaśyanayā prativedhataḥ|
sūtrābhidharmavinayāścaturvidhārthā matāḥ samāsena|
teṣāṁ jñānāddhīmānsarvākārajñatāmeti||2||
te ca sūtravinayabhidharmāḥ pratyekaṁ caturvidhārthāḥ samāsatasteṣāṁ jñānābdodhisattvaḥ sarvajñatāṁ prāpnoti| śrāvakastvekasyā api gāthāyā arthamājñāyāstravakṣayaṁprāpnoti|
āśrayato lakṣaṇato dharmādarthācca sūcanātsūtram|
abhimukhato 'thāmīkṣṇyādabhibhavagatito 'bhidharmaśca ||3||
kathaṁ pratyekaṁ caturvidhārthaḥ| āśrayalakṣaṇadharmārthasūcanātsūtram| tatrāśrayo yatra deśe deśitaṁ yena yasmai ca| lakṣaṇaṁ saṁvṛttisatyalakṣaṇaṁ paramārthasatyalakṣaṇaṁ ca| dharmāḥ skandhāyatanadhātvāhārapratītyasamutpādādayaḥ| artho'nusaṁdhiḥ|
abhimukhatvādabhīkṣṇatvādabhibhavanādabhigamanāccābhidharmo veditavyaḥ| nirvāṇābhimukho dharmo 'bhidharmaḥ satyabodhipakṣavimokṣamu[su?]khādideśanāt| abhīkṣṇaṁ dharmo'bhidharma ekaikasya dharmasya rūpyarūpisanidarśanādiprabhedena bahulanirdeśāt| abhibhavatītyabhidharmaḥ parapravādābhibhavanādvivādādhikaraṇādibhiḥ| abhigamyate sūtrārtha etenetyabhidharmaḥ|
āpatterūtthānādvyutthānānniḥsṛteścavinayatvam|
pudgalataḥ prajñapteḥ pravibhāgaviniścayāccaiva||4||
āpattitaḥ samutthānato vyutthānato nisāraṇataśca veditavyaḥ| tatrāpattiḥ pañcāpattinikāyāḥ| samutthānamāpattīnāmajñānātpramādāt kleśaprācuryādanādarācca| vyutthānamāśayato na daṇḍakarmataḥ| niḥsaraṇaṁ saptavidham| pratideśanā, abhyupagamaḥ śikṣādattakādīnām, daṇḍakarmaṇaḥ[ṇām]| samavadyotaḥ [samavadhātaḥ], prajñapte śikṣāpade punaḥ paryāyeṇa a[ṇānu] jñānāt, prasrabdhiḥ samagreṇa saṁghena śikṣāpadasya pratiprasrambhaṇāt| āśrayaparivṛttirbhikṣubhikṣuṇyoḥ strīpuruṣavyañjanaparivartanādasādhāraṇā ve[ce]dāpattiḥ| bhūtapratyavekṣā dharmoddānāka[kā]raiḥ pratyavekṣāvaśeṣaḥ| dharmatāpratilambhaśca satyadarśanena kṣudrānukṣudrāpannā[ttya]bhāve dharma [tā]pratilambhāt| punaścaturvidhenārthena vinayo vaiditavyaḥ| pudgalato yamāgamya śikṣā prajñapyate| prajñaptito yadā'rocite pudgalāparādhe śāstā saṁnipātya saṁgha[saṁghaṁ ?] śikṣāṁ prajñāpayati| pravibhāgato yaḥ prajñapte śikṣāpade taduddeśasya vibhāgaḥ| viniścayataśca tatrāpattiḥ kathaṁ bhavatyanāpattirveti nirdhāraṇāt|
ālambanalābhaparyeṣṭau trayaḥ ślokāḥ|
ālambanaṁ mato dharmaḥ adhyātmaṁ bāhyakaṁ[dvayam?]|
[lābho dvayordvayārthena dvayoścānupalambhataḥ]||5||
[dharmālambanaṁ yo deśitaḥ kāyādikañcādhyātmikaṁ] bāhyamādhyātmikabāhyañca| tatra grāhakabhūtaṁ kāyādikamādhyātmikaṁ grāhyabhūtaṁ bāhyaṁ tayoreva tathatā dvayam| tatra dvayorādhyātmikabāhyayorālambanayordvayārthena lābho yathākramam| yadi grāhyārthadgrāhakārthamabhinnaṁ paśyati grāhakārthācca grāhyārtham, dvayasya punaḥ samastasyādhyātmikabāhyālambanasya tathatāyā lābhastayorevadvayoranupalambhādveditavyaḥ|
manojalpairyathoktārthaprasannasya pradhāraṇāt|
arthakhyānasya jalpācca nāmni sthānācca cetasaḥ||6||
dharmālambanalābhaḥ syāttribhirjñānaiḥ śrutādibhiḥ|
trividhālambanalābhaśca pūrvoktastatsamāśritaḥ||7||
dharmālambanalābhaḥ punastribhirjñānairbhavati śrutacintābhāvanāmayaiḥ| tatra samāhitena cetasā manojalpairyathoktārthaprasannasya tatpradhāraṇāt| śrutamayena jñānena tallābhaḥ, manojalpairiti saṁkalpaiḥ| prasannasyetyadhimuktasya niścitasya| pradhāraṇāditi pravicayāt| jalpādarthakhyānasya pradhāraṇāccintāmayena tallābhaḥ| yadi manojalpādevāyamarthaḥ khyātīti paśyati nānyanmanojalpādyathoktaṁ dvayālambanalābhe| cittasya nāmni sthānāt bhāvanāmayena jñānena tallābho veditavyo dvayānupalambhādyathoktaṁ dvayālambanalābhe| ata eva ca sa pūrvoktastrividhālambanalābho dharmālambanalābhasaṁniśrito veditavyaḥ|
manasikāraparyeṣṭau pañca ślokāḥ|
tridhātukaḥ kṛtyakaraḥ sasaṁbādhāśrayo 'paraḥ|
adhimuktiniveśī ca tīvracchandakaro 'paraḥ||8||
hīnapūrṇāśrayo dvedhā sajalpo'jalpa eva ca|
jñānena saṁprayuktaśca yogopaniṣadātmakaḥ||9||
saṁbhinnālambanaścāsau vibhinnālambanaḥ sa ca|
pañcadhā saptadha caiva parijñā pañcadhā 'sya ca||10||
catvāraḥ saptatriṁśacca ākārā bhāvanāgatāḥ|
mārgadvayasvabhāvo 'sau dvyunuśaṁsaḥ pratīcchakaḥ||11||
prayogī vaśavartī ca parītto vipulātmakaḥ|
yogināṁ hi manaskāra eṣa sarvātmako mataḥ||12||
aṣṭādaśavidho manaskāraḥ| dhātuniyataḥ kṛtyakara āśrayavibhakto 'dhimuktiniveśakaścchandajanakaḥ samādhisaṁniśrito jñānasaṁprayuktaḥ saṁbhinnālambano vibhinnālambanaḥ parijñāniyato bhāvanākārapraviṣṭaḥ śamathavipaśyanāmārgasvabhāvo 'nuśaṁsamanaskāraḥ pratīcchakaḥ prāyogikamanaskāro vaśavartimanaskāraḥ parīttamanaskāro vipulamanaskāraśca| tatra dhātuniyato yaḥ śrāvakādigotraniyataḥ| kṛtyakaro yaḥ saṁbhṛtasaṁbhārasya| āśrayavibhakto yaḥ sasaṁvādhagṛhasthāśrayo 'saṁbādhapravrajitāśrayaśca| adhimuktiniveśako yo buddhānusmṛtisahagataḥ| cchandajanako yastatsaṁpratyayasahagataḥ| samādhisaṁniśrito yaḥ samantakamaulasamādhisahagataḥ savitarkasavicāra [rāvitarkavicāra ?] (nirvitarkasavicāra ?) mātrāvitarkāvicārasahagataśca| jñānasaṁprayukto yo yogopaniṣadyogasahagataḥ, sa punaryathākramaṁ śrutacintāmayo bhāvanāmayaśca| saṁbhinnālambanaḥ pañcavidhaḥ sūtroddānagāthānipātayāvadudgrahītayāvaddeśitālambanaḥ| vibhinnālambanaḥ saptavidho nāmālambanaḥ padālambano vyañjanālambanaḥ pudgalanairātmyālambano dharma nairātmyālambano rūpidharmālambano'rūpidharmālambanaśca| tatra rūpidharmālambano yaḥ kāyālambanaḥ| arūpidharmālambano yo vedanācittadharmālambanaḥ| parijñāniyato yaḥ parijñeye vastuni parijñeye 'rthe parijñāyāṁ parijñāphale tatpravedanāyāṁ ca| tatra parijñeyaṁ vastu duḥkhaṁ parijñeyo 'rthastasyaivānityaduḥkhaśūnyānātmatā| parijñā mārgaḥ| parijñāphalaṁ vimuktiḥ| tatpravedanā vimuktijñānadarśanam| bhāvanākārapraviṣṭaścaturākārabhāvanaḥ saptatriṁśadākārabhāvanaśca| tatracaturākārabhāvanaḥ pudgalanairātmyākārabhāvano dharmanairātmyākārabhāvano darśanākārabhāvano jñānākārabhāvanaśca| tatra saptatriṁśadākārabhāvanaḥ| aśubhākārabhāvano duḥkhākārabhāvano 'nityākārabhāvano 'nātmākārabhāvanaḥ smṛtyupasthāneṣu| pratilambhākārabhāvano nisevanākārabhāvano vinirdhāvanā [nirvirghāṭanā] kārabhāvanaḥ pratipakṣākārabhāvanaḥ samyakprahāṇeṣu| saṁtuṣṭiprātipakṣikamanaskārabhāvano yadā cchandaṁ janayati| vikṣepasaṁśayaprātipakṣikamanaskārabhāvano yadā vyāyacchate vīryamārabhate yathākramam| auddhatyaprātipakṣikasamādhyākārabhāvano yadā cittaṁ pradadhāti[pragṛhṇāti]| layaprātipakṣikasamādhyākārabhāvano yadā cittaṁ pragṛhṇāti [pradadhāti]| ete yathākramaṁ caturṣu ṛddhipādeṣu veditavyāḥ| sthitacittasya lokottarasaṁpattisaṁpratyayākārabhāvano yathā saṁpratyayākārabhāvana evaṁ vyavasāyākārabhāvano dharmāsaṁpramoṣākārabhāvanaścittasthityākārabhāvanaḥ pravicayākārabhāvana indriyeṣu| eta eva pañca nirlikhitavipakṣamanaskārā baleṣu| saṁbodhisaṁprakhyānākārabhāvanastatraiva vicayotsāhasaumanasyakarmaṇyatācittasthitisamatākārabhāvanāḥ saptasaṁbodhyaṅgeṣu| prāptiniścayākārabhāvanaḥ parikarmabhūmisaṁrakṣaṇākārabhāvanaḥ parasaṁprāptyākārabhāvana āryakāntaśīlapraviṣṭākārabhāvanaḥ saṁlikhitavṛttisamudācāra[rā]kārabhāvanaḥ pūrvaparibhāvitapratilabdhamārgābhyāsākārabhāvano dharmasthitinimittāsaṁpramoṣākārabhāvano 'nimittasthityāśrayaparivṛttyākārabhāvanaśca mārgāṅgeṣu| śamathavipaśyanābhāvanāmārgasvabhāvayorna kaścinnirdeśaḥ| anuśaṁsamanaskāro dvividho dauṣṭhulyāpakarṣaṇo dṛṣṭinimittāpakarṣaṇaśca| pratīcchako yo dharmastrotasi buddhabodhisattvānāmantikādavavādagrāhakaḥ| prāyogikamanaskāraḥ pañcavidhaḥ samādhigocare| saṁkhyopalakṣaṇaprāyogiko yena sūtrādiṣu nāmapadavyañjanasaṁkhyāmupalakṣayate| vṛttyupalakṣaṇaprāyogiko yena dvividhāṁ vṛttimupalakṣayate parimāṇavṛttiṁ ca vyañjanānāmaparimāṇavṛttiṁ ca nāmapadayoḥ| parikalpopalakṣaṇaprāyogiko yena dvayamupādāya dvayaparikalpamupalakṣayate| nāmaparikalpamupādāyārthaparikalpamarthaparikalpamupādāya nāmaparikalpamaparikalpamakṣaram| kramopalakṣaṇaprāyogiko yena nāmagrahaṇapūrvikāmarthagrahaṇapravṛttimupalakṣayate| prativedhaprāyogikaśca| sa punarekādaśavidho veditavya, āgantukatvaprativedhataḥ, saṁprakhyānanimittaprativedhataḥ, arthānupalambhaprativedhataḥ, upalambhānupalambhaprativedhataḥ, dharmadhātuprativedhataḥ pudgalanairātmyaprativedhataḥ, dharma nairātmyaprativedhataḥ, hīnāśayaprativedhataḥ, udāramāhātmyāśayaprativedhataḥ yathādhigamadharmavyavasthānaprativedhataḥ, vyavasthāpitadharmaprativedhataśca| vaśavartimanaskārastrividhaḥ, kleśāvaraṇasuviśuddhaḥ kleśajñeyāvaraṇasuviśuddhaḥ, guṇābhinirhārasuviśuddhaśca|
dharmatattvaparyeṣṭau dvau ślokau|
tattvaṁ yatsatataṁ dvayena rahitaṁ, bhrānteśca saṁniśrayaḥ,
śakyaṁ naiva ca sarvathābhilapituṁ yaccāprapañcātmakam|
jñeyaṁ heyamatho viśodhyamamalaṁ yacca prakṛtyā matam|
yasyākāśasuvarṇavārisadṛśī kleśādviśuddhirmatā||13||
satataṁ dvayena rahitaṁ tattvaṁ, parikalpitaḥ svabhāvo grāhyagrāhakalakṣaṇenātyantamasattvāt| bhrānteḥ saṁniśrayaḥ paratantrastena tatparikalpanāt| anabhilāpyamaprapañcātmakaṁ ca pariniṣpannaḥ svabhāvaḥ| tatra prathamaṁ tattvaṁ parijñeyaṁ dvitīyaṁ praheyaṁ tṛtīyaṁ viśodhyaṁ cāgantukamalādviśuddhaṁ ca prakṛtyā, yasya prakṛtyā viśuddhasyākāśasuvarṇavārisadṛśī kleśādviśuddhiḥ| na hyākāśādīni prakṛtyā aśuddhāni na cāgantukamalāpagamādeṣāṁ viśuddhirneṣyata iti|
na khalu jagati tasmādvidyate kiṁcidanya-
jjagadapi tadaśeṣaṁ tatra saṁmūḍhabuddhi|
kathamayamabhirūḍho lokamohaprakāro|
yadasadabhiniviṣṭaḥ satsamantādvihāya||14||
na khalu tasmādevaṁlakṣaṇāddharmadhātoḥ kiṁcidanyalloke vidyate dharmatāyā dharmasyābhinnatvāt| śeṣaṁ gatārtham|
tattve māyopamaparyeṣṭau pañcadaśa ślokāḥ|
yathā māyā tathā'bhūtaparikalpo nirucyate|
yathā māyākṛtaṁ tadvat dvayabhrāntirnirucyate||15||
yathā māyā yantra [mantra]parigṛhītaṁ bhrāntinimittaṁ kāṣṭhaloṣṭādikam tathābhūtaparikalpaḥ paratantraḥ svabhāvo [svabhāvākāro] veditavyaḥ| yathā māyākṛtaṁ tasyāṁ māyāyāṁ hastyaśvasuvarṇādyākṛtistadbhāvena pratibhāsitā, tathā tasminnabhūtaparikalpe dvayabhrāntirgrāhyagrāhakatvenapratibhāsitā parikalpitasvabhāvākārā veditavyā|
yathā[']tasminna tadbhāvaḥ paramārthastatheṣyate|
yathā tasyopalabdhistu tathā saṁvṛtisatyatā||16||
yathā[']tasminna tadbhāvo māyākṛte hastitvādyabhāvastathā tasminparatantre paramārtha iṣyate parikalpitasya dvayalakṣaṇasyābhāvaḥ| yathā tasya māyākṛtasya hastyādibhāvenopalabdhiḥ, tathā'bhūtaparikalpasya saṁvṛtisatyatopalabdhiḥ|
tadabhāve yathā vyaktistannimittasya labhyate|
tathāśrayaparāvṛttāvasatkalpasya labhyate||17||
yathā māyākṛtasyābhāve tasya nimittasya kāṣṭhādikasya vyaktirbhūtārthopalabhyate, tathāśrayaparāvṛttau dvayabhrāntyabhāvādabhūtaparikalpasya bhūto'rtha upalabhyate|
tannimitte yathā loko hyabhrāntaḥ kāmataścaret|
parāvṛttāvaparyastaḥ kāmacārī tathā patiḥ[yatiḥ]||18||
yathā tannimitte kāṣṭhādāvabhrānto lokaḥ kāmataścarati svatantraḥ tathā''śrayaparāvṛttāvaparyasta āryaḥ kāmacāri bhavati svatantraḥ|
tadākṛtiśca tatrāsti tadbhāvaśca na vidyate|
tasmādastitvanāstitvaṁ māyādiṣu vidhīyate||19||
eṣa śloko gatārthaḥ|
na bhāvastatra cābhāvo nābhāvo bhāva eva ca|
bhāvābhāvāviśeṣaśca māyādiṣu vidhīyate||20||
na bhāvastatra cābhāvo yastadākṛtibhāvo nāsau na bhāvaḥ| nābhāvo bhāva eva ca yo hastitvādyabhāvo nāsau na[?]bhāvaḥ| tayośca bhāvābhāvayoraviśeṣo māyādiṣu vidhīyate| ya eva hi tatra tadākṛtibhāvaḥ, sa eva hastitvādyabhāvaḥ| ya eva hastitvādyabhāvaḥ sa eva tadākṛtibhāvaḥ|
tathā dvayābha[bhāsa?]tātrāsti tadbhāvaśca na vidyate|
tasmādastitvanāstitvaṁ rūpādiṣu vidhīyate||21||
tathā 'trābhūtaparikalpe dvayābhāsatāsti dvayabhāvaśca nāsti| tasmādastitvanāstitvaṁ rūpādiṣu vidhīyate 'bhūtaparikalpasvabhāveṣu|
na bhāvastatra cābhāvo nābhāvo bhāva eva ca|
bhāvābhāvāviśeṣaśca rūpādiṣu vidhīyate||22||
na bhāvastatra cābhāvaḥ| yā dvayābhāsatā| nābhāvo bhāva eva ca| yā dvayatānāstitā| bhāvābhāvāviśeṣaśca rūpādiṣu vidhīyate| ya eva hi dvayābhāsatāyā bhāvaḥ sa eva dvayasyābhāva iti|
samāropāpavādābha[nta?]pratiṣedhārthamiṣyate|
hīnayānena yānasya pratiṣedhārthameva ca||23||
kimarthaṁ punarayaṁ bhāvābhāvayoraikāntikatvamaviśeṣaśceṣyate| yathākramam| samāropāpavādābha[ntaḥ?]pratiṣedhārthamiṣyate, hīnayānagamanapratiṣedhārthaṁ ca| abhāvasya hyabhāvatvaṁ viditvā samāropaṁ na karoti| bhāvasya bhāvatvaṁ viditvāpavādaṁ na karoti| tayoścāviśeṣaṁ viditvā na bhāvādudvijate tasmānna hinayānena niryāti|
bhrānternimittaṁ bhrāntiśca rūpavijñaptiriṣyate|
arūpiṇī ca vijñaptirabhāvātsyānna cetarā||24||
rūpabhrānteryā nimittavijñaptiḥ sā rūpavijñaptiriṣyate rūpākhyā| sā tu rūpabhrāntirarūpiṇī vijñaptiḥ| abhāvādrūpavijñapteritarāpi na syādarūpiṇī vijñaptiḥ| kāeraṇābhāvāt|
māyāhastyākṛtigrāhabhrānterdvayamudāhṛtam|
dvayaṁ tatra yathā nāsti dvayaṁ caivopalabhyate||25||
bimbasaṁkalikāgrāhabhrānterdvayamudāhṛtam|
dvayaṁ tatra yathā nāsti dvayaṁ caivopalabhyate||26||
māyāhastyākṛtigrāhya[ha]bhrantito dvayamudāhṛtam| grāhyaṁ grāhakaṁ ca, tatra yathā nāsti dvayaṁ caivopalabhyate| pratibimbaṁ[ba?] saṁkalikāṁ ca manasikurvataḥ tadgrāhabhrānterdvayamudāhṛtaṁ pūrvavat|
tathā bhāvāttathā'bhāvād bhāvābhāva[vā?]viśeṣataḥ|
sadasanto 'tha māyābhā ye dharmā bhrāntilakṣaṇāḥ||27||
ye dharmā bhrāntilakṣaṇā vipakṣasvabhāvāste sadasanto māyopamāśca| kiṁ kāraṇam| santastathābhāvādabhūtaparikalpatvena| asantastathā 'bhāvāt grāhyagrāhakatvena| tayośca bhāvābhāvayoraviśiṣṭatvāt santo 'pyasanto 'pi māyāpi caivaṁlakṣaṇā sta[ta?]smānmāyopamāḥ|
tathā 'bhāvāttathā 'bhāvāttathā 'bhāvādalakṣaṇāḥ|
māyopamāśca nirdiṣṭā ye dharmāḥ prātipakṣikāḥ||28||
ye 'pi prātipakṣikā dharmā buddhenopadiṣṭāḥ smṛtyupasthānādayaste 'pyalakṣaṇā māyāśca nirdiṣṭāḥ| kiṁ kāraṇam| tathā 'bhāvādyathā bālairgṛhyante| tathā 'bhāvādyathā deśitāḥ| tathā 'bhāvādyathā saṁdarśitā buddhena garbhāvakramaṇajanmābhiniṣkramaṇābhisaṁbodhyādayaḥ| evamalakṣaṇā avidyamānāśca khyānti tasmānmāyopamāḥ|
māyārājeva cānyena māyārājñā parājitaḥ|
ye sarvadharmān paśyanti nirmārāste jinātmajāḥ||29||
ye prātipakṣikā dharmāste māyārājasthānīyāḥ saṁkleśaprahāṇe vyavadānādhipattyāt| ye'pi sāṁkleśikā dharmāste 'pi rājasthānīyāḥ saṁkleśanirvṛttāvādhipatyāt| atastaiḥ prātipakṣikaiḥ saṁkleśaparājayo māyā [?] rājñeva rājñaḥ parājayo draṣṭavyaḥ| tajjñānācca bodhisattvā nirmārā bhavanti ubhayapakṣe|
aupamyārthe ślokaḥ|
māyāsvapnamarīcibimbasadṛśāḥ prodbhāsaśrutkopamā
vijñeyodakacandrabimbasadṛśā nirmāṇatulyāḥ punaḥ|
ṣaṭ ṣaṭ dvau ca punaśca ṣaṭ dvayamatā ekaikaśaśca trayaḥ
saṁskārāḥ khalu tatra tatra kathitā buddhairvibuddhottamaiḥ||30||
yattūktaṁ bhagavatā māyopamā dharmā yāvannirmāṇopamā iti| tatra māyopamā dharmāḥ ṣaḍādhyātmikānyāyatanāni| asatyātmajīvāditve tathā prakhyānāt| svapnopamāḥ ṣaṭ bāhyānyāyatanāni tadupabhogasyāvastukatvāt| marīcikopamau dvau dharmau cittaṁ caitasikāśca bhrāntikaratvāt| pratibimbopamāḥ punaḥ ṣaḍevādhyātmikānyāyatanāni pūrvakarmapratibimbatvāt| pratibhāsopamāḥ ṣaḍeva bāhyānyāyatanānyādhyātmikānāmāyatanānāṁ chāyābhūtatvāt tadādhipatyotpattitaḥ| ṣaṭ dvayaṁ matāḥ ṣaṭ dvayamatāḥ| pratiśrutkopamā deśanādharmāḥ| udakacandrabimbopamāḥ samādhisaṁniśritā dharmāḥ samādherūdakasthānīyatvādacchatayā| nirmāṇopamāḥ saṁcintyabhavopapattiparigrahe 'saṁkliṣṭasarvakriyāprayogatvāt|
jñeyaparyeṣṭau ślokaḥ|
abhūtakalpo na bhūto nābhūto 'kalpa eva ca|
na kalpo nāpi cākalpaḥ sarvaṁ jñeyaṁ nirucyate||31||
abhūtakalpo yo na lokottarajñānānukūlaḥ kalpaḥ, na bhūto nābhūto yastadanukūlo yāvannirvedhabhāgīyaḥ| akalpastathatā lokottaraṁ ca jñānam| na kalpo nāpi cākalpo lokottarapṛṣṭhalabdhaṁ laukikaṁ jñānam| etāvacca sarvaṁ jñeyam|
saṁkleśavyavadānaparyeṣṭau ślokadvayam|
svadhātuto dvayābhāsāḥ sāvidyākleśavṛttayaḥ|
vikalpāḥ saṁpravartante dvayadravyavivarjitāḥ||32||
svadhātuta iti bhāvāṅgā [svabījā?]dālayavijñānataḥ| dvayābhāsā iti grāhyagrāhakābhāsāḥ| sahāvidyayā kleśaiśca vṛttireṣāṁ ta ime sāvidyākleśavṛttayaḥ| dvayadravyavivarjitā iti grāhyadravyeṇa grāhakadravyeṇa ca| evaṁ kleśaḥ paryeṣitavyaḥ|
ālambanaviśeṣāptiḥ svadhātusthānayogataḥ|
ta eva hyadvayābhāsā vartante carmakāṇḍavat||33||
ālambanaviśeṣāptiriti yo dharmālambanalābhaḥ pūrvamuktaḥ| svadhātusthānayogata iti svadhāturvikalpānāṁ tathatā tatra sthānaṁ nāmni sthānāccetasaḥ| yogata ityabhyāsāt| bhāvanāmārgeṇa ta eva vikalpā advayābhāsā vartante parāvṛttāśrayasya| carmavat kāṇḍavacca| yathā hi svaratvāpagamāttadeva carma mṛdu bhavati| agnisaṁtāpanayā tadeva kāṇḍaṁ ṛju bhavati| evaṁ śamathavipaśyanābhāvanābhyāṁ cetaḥ prajñāvimuktilābhe parāvṛttāśrayasya ta eva vikalpā na punardvayābhāsāḥ pravartante| ityeva [vaṁ?] vyavadānaṁ paryeṣitavyam|
vijñaptimātratāparyeṣṭau dvau ślokau|
cittaṁ dvayaprabhāsaṁ rāgādyābhāsamiṣyate tadvat|
śraddhādyābhāsaṁ na tadanyo dharmaḥ kliṣṭakuśalo 'sti||34||
cittamātrameva dvayapratibhāsamiṣyate grāhyapratibhāsaṁ grāhakapratibhāsaṁ ca| tathā rāgādikleśābhāsaṁ tadeveṣyate| śraddhādikuśaladharmābhāsaṁ vā| na tu tadābhāsādanyaḥ kliṣṭo dharmo 'sti rāgādilakṣaṇaḥ kuśalo vā śraddhādilakṣaṇaḥ| yathā dvayapratibhāsādanyo na dvayalakṣaṇaḥ|
iti cittaṁ citrābhāsaṁ citrākāraṁ pravartate|
tathābhāsobhāvābhāvo na tu dharmāṇāṁ mataḥ||35||
tatra cittameva vastutacci[ści]trābhāsaṁ pravartate| paryāyeṇa rāgābhāsaṁ vā dveṣābhāsaṁ vā| tadanyadharmābhāsaṁ vā| citrākāraṁ ca yugapat śraddhādyākāram| bhāso bhāvābhāvaḥ kliṣṭakuśalāvasthe cetasi| na tu dharmāṇāṁ [kliṣṭānāṁ?] kuśalānāṁ [vā?] tatpratibhāsavyatirekeṇa tallakṣaṇābhāvāt|
lakṣaṇaparyeṣṭau ślokā aṣṭau| ekanoddeśaḥ śeṣairnirdeśaḥ|
lakṣyaṁ ca lakṣaṇaṁ caiva lakṣaṇā ca prabhedataḥ|
anugrahārthaṁ sattvānāṁ saṁbuddhaiḥ saṁprakāśitā||36||
anenoddeśaḥ|
sadṛṣṭikaṁ ca yaccittaṁ tatrāvasthāvikāritā|
lakṣyametatsamāsena hyapramāṇaṁ prabhedataḥ||37||
tatra cittaṁ vijñānaṁ rūpaṁ ca| dṛṣṭiścaitasikā dharmāḥ| tatrāvasthā cittaviprayuktā varmāḥ| avikāritā asaṁskṛtamākāśādikaṁ tadvijñapternityaṁ tathāpravṛtteḥ| ityetat samāsena pañcavidhaṁ lakṣyaṁ prabhedenāpramāṇam|
yathājalpārthasaṁjñāyā nimittaṁ tasya vāsanā|
tasmādapyarthavikhyānaṁ parikalpitalakṣaṇaṁ|| ||38||
lakṣaṇaṁ samāsena trividhaṁ parikalpitādilakṣaṇam| tatra parikalpitalakṣaṇaṁ trividhaṁ yathā jalpārthasaṁjñāyā nimittaṁ tasya jalpasya vāsanā tasmācca vāsanādyo 'rthaḥ khyāti avyavahārakuśalānāṁ vināpi yathājalpārthasaṁjñayā| tatra yathā 'bhilāpamarthasaṁjñā caitasikī yathājalpārthasaṁjñā| tasyā yadālambanaṁ tannimittamevaṁ [va] yacca parikalpyate yataśca kāraṇādvāsana[nā]tastadubhayaṁ parikalpitalakṣaṇamatrābhipretam|
yathā nāmārthamarthasya nāmnaḥ prakhyānatā ca yā|
asaṁ[sat?] kalpanimittaṁ hi parikalpitalakṣaṇam||39||
aparaparyāyo yathā nāma cārthaśca yathānāmārthamarthasya nāmnaśca prakhyānatā yathā nāmārthaprakhyānatā| yadi yathā nāmārthaḥ khyāti yathārthaṁ vā nāma ityetadabhūtaparikalpālambanaṁ parikalpitalakṣaṇaṁ etāvaddhi parikalpyate yaduta nāma vā artho veti|
trividhatrividhābhāso grāhyagrāhakalakṣaṇaḥ|
abhūtaparikalpo hi paratantrasya lakṣaṇam||40||
trividhastrividhaścābhāso 'syeti trividhatrividhābhāsaḥ| tatra trividhābhāsaḥ padābhāso 'rthābhāso dehābhāsaśca| punastrividhābhāso manaudgrahavikalpābhāsaḥ| mano yat kliṣṭaṁ sarvadā| udgrahaḥ pañca vijñānakāyāḥ| vikalpo manovijñānam| tatra prathamatri[mastri-?] vidhābhāso grāhyalakṣaṇaḥ| dvitīyo grāhakalakṣaṇaḥ| ityayamabhūtaparikalpaḥ paratantrasya lakṣaṇam|
abhāvabhāvatā yā ca bhāvābhāvasamānatā|
aśāntaśāntā 'kalpā ca pariniṣpannalakṣaṇam||41||
pariniṣpannalakṣaṇaṁ punastathatā sā hyabhāvatā ca, sarvadharmāṇāṁ parikalpitānā [nāṁ?] bhāvatā ca tadabhāvatvena bhāvāt| bhāvābhāvasamānatā ca tayorbhāvābhāvayorabhinnatvāt| aśāntā cāgantukairupakleśaiḥ, śāntā ca prakṛtipariśuddhatvāt| avikalpā ca vikalpāgocaratvāt niṣprapañcatayā| etena trividhaṁ lakṣaṇaṁ tathatāyāḥ paridīpitaṁ svalakṣaṇaṁ kle[saṁ]śavyavadānalakṣaṇamavikalpalakṣaṇaṁ ca uktaṁ trividhaṁ lakṣaṇam|
niṣpa[ṣya]ndadharmamālambya yoniśo manasikriyā|
cittasya dhātau sthānaṁ ca sadasattārthapaśyanā||42||
lakṣaṇā punaḥ pañcavidhā yogabhūmiḥ| ādhāra ādhānamādarśa āloka āśrayaśca| tatrādhāro niṣpa[ṣya]ndadharmo yo buddhenādhigamo deśitaḥ sa tasyādhigamasya niṣpa[ṣya]ndaḥ| ādhānaṁ yoniśo manaskāraḥ| ādarśaḥ cittasya dhātau sthānaṁ samādhiryadetatpūrvaṁ nāmni sthānamuktam| ālokaḥ sadasattvenārthadarśanaṁ lokottarā prajñā, tathā[tayā] sacca sato yathābhūtaṁ paśyatyasaccāsataḥ|
āśraya āśrayaparāvṛttiḥ|
samatāgamanaṁ tasminnāryagotraṁ hi nirmalam|
samaṁ viśiṣṭamanyūnānadhikaṁ lakṣaṇā matā||43||
samatāgamanamanāsravadhātau āryagotre tadanyairāryaiḥ| tacca nirmalamāryagotraṁ buddhānām| samaṁ vimuktisamatā śrāvakapratyekabuddhaiḥ| viśiṣṭaṁ pañcabhirviśeṣaiḥ| viśuddhiviśeṣeṇa savāsanakleśaviśuddhitaḥ| pariśuddhiviśeṣeṇa kṣetrapariśuddhitaḥ| kāyaviśeṣaṇa dharmakāyatayā| saṁbhogaviśeṣeṇa parṣanmaṇḍaleṣvavicchinnadharmasaṁbhogapravartanataḥ| karmaviśeṣeṇa ca tuṣitabhavanavāsādinirmāṇaiḥ sattvārthakriyānuṣṭhānataḥ| na ca tasyonatvaṁ saṁkleśapakṣanirodhe nādhikatvaṁ vyavadānapakṣotpāda ityeṣā pañcavidhā yogabhūmirlakṣaṇā| tayā hi tallakṣyaṁ lakṣaṇaṁ ca lakṣyate|
vimuktiparyeṣṭau ṣaṭślokāḥ|
padārthadehanirbhāsaparāvṛttiranāsravaḥ|
dhāturbījaparāvṛtteḥ sa ca sarvatragāśrayaḥ||44||
bījaparāvṛtterityālayavijñānaparāvṛttitaḥ| padārthadehanirbhāsānāṁ vijñānānāṁ parāvṛttiranāsravo dhāturvimuktiḥ| sa ca sarvatragāśrayaḥ śrāvakapratyekabuddhagataḥ|
caturdhā vaśitā'vṛtermanasaścodgrahasya ca|
vikalpasyāvikalpe hi kṣetre jñāne'tha karmaṇi||45||
manasaścodgrahasya ca vikalpasya cāvṛtteḥ parāvṛtterityarthaḥ| caturdhā vaśitā bhavati yathākramamavikalpe kṣetre jñānakarmaṇośca|
acalāditribhūmau ca vaśitā sā caturvidhā|
dvidhaikasyāṁ tadanyasyāmekaikā vaśitā matā||46||
sā ceyamacalādibhūmitraye caturdhā vaśitā veditavyā| ekasyāmacalāyāṁ bhūmau dvividhā| avikalpe na [?] cānabhisaṁskāranirvikalpatvāt| kṣetre ca buddhakṣetrapariśodhanāt| tadanyasyāṁ bhūmāvekai[vai]kā vaśitā sādhumatyāṁ jñānavaśitā pratisaṁvidviśeṣalābhāt| dharmameghāyāṁ karmaṇyabhijñākarmaṇāmavyāghātāt|
viditvā nairātmyaṁ dvividhamiha dhīmānbhavagataṁ
samaṁ tacca jñātvā praviśati sa tattvaṁ grahaṇataḥ|
tatastatra sthānānmanasa iha na khyāti tadapi
tadakhyānaṁ muktiḥ parama upalambhasya vigamaḥ||47||
aparo vimuktiparyāyaḥ|
dvividhaṁ nairātmyaṁ viditvā bhavatrayagataṁ bodhisattvaḥ samaṁ tacca jñātvā dvividhanairātmyaṁ parikalpitapudgalābhāvāt parikalpitadharmābhāvāt, na tu sarva thaivābhāvataḥ| tattvaṁ praviśati vijñaptimātratāṁ grahaṇato grahaṇamātrametaditi| tatastatra tattvavijñaptimātrasthānānmanasastadapi tattvaṁ na khyāti vijñaptimātram| tadakhyānaṁ muktiḥ parama upalambhasya yo vigamaḥ pudgaladharmayoranupalambhāt|
ādhāre saṁbhārādādhāne sati hi nāmamātraṁpaśyan|
paśyati hi nāmamātraṁ tatpaśyaṁstacca naiva paśyati bhūyaḥ||48||
apara[raḥ]paryāyaḥ ādhāra iti śrutau saṁbhārāditi saṁbhṛtasaṁbhārasya pūrvasaṁbhāralābhāt| ādhāne satīti yoniśomanaskāre nāmamātraṁ paśyannityabhilāpamātramartharahitaṁ| paśyati hi nāmamātramiti vijñaptimātraṁ nāma arūpiṇaścatvāraḥ skandhā iti kṛtvā tatpaśyaṁstadapi bhūyo naiva paśyatyarthābhāve tadvijñaptyadarśanādityayamanupalambho vimuktiḥ|
cittametatsadauṣṭhulyamātmadarśanapāśitam|
pravarttate nivṛttistu tadadhyātmasthitermatā||49||
apara[raḥ] prakāraḥ cittametatsadauṣṭhulyaṁ pravartate janmasu| ātmadarśanapāśitamiti dauṣṭhulyakāraṇaṁ darśayati| dvividhenātmadarśanena pāśitam ataḥ sadauṣṭhulyamiti| nivṛttistu tadadhyātmasthiteriti tasya cittasya citta evāvasthānādālambanānupalambhataḥ|
niḥsvabhāvatāparyeṣṭau ślokadvayam|
svayaṁ svenātmanā 'bhāvātsvabhāve cānavasthiteḥ|
grāhavattadā[da]bhāvācca niḥsvabhāvatvamiṣyate||50||
svayamabhāvānniḥsvabhāvatvaṁ dharmāṇāṁ pratyayādhīnatvāt| svenātmanā 'bhāvānniḥsvabhāvatvaṁ niruddhānāṁ punastenā [svenā?]tmanānutpatteḥ| svabhāva[ve] 'navasthitatvānniḥsvabhāvatvaṁ kṣaṇikatvādityetattrividhaṁ niḥsvabhāvatvam saṁskṛtalakṣaṇatrayānugaṁ veditavyam| grāhavattadabhāvācca niḥsvabhāvatvam| tadabhāvāditi svābhāvāt| yathā bālānāṁ svabhāvagrāho nityasukhaśucyātto[tmā] vā 'nyena vā parikalpitalakṣaṇena tathāsau svabhāvo nāsti tasmādapi niḥsvabhāvatvaṁ dharmāṇāmiṣyate|..........
[niḥsvabhāvatayā siddhā uttarottaraniśrayāḥ|
anutpannā niroddhādi-śānta-prakṛti-nirvṛtāḥ||51||]
[siddhā] niḥsvabhāvatayā 'nutpādādayaḥ| yo hi niḥsvabhāvaḥ so 'nutpannaḥ, yo 'nutpannaḥ so 'nirūddhaḥ, yo 'nirūddhaḥ sa ādiśāntaḥ ya ādiśāntaḥ sa prakṛtiparinirvṛta ityevamuttarottaraniśrayairebhirniḥsvabhāvatā[di]bhirniḥsvabhāvatayā 'nutpādādayaḥ siddhā bhavanti|
anutpattidharmakṣāntiparyeṣṭāvāryā|
ādau tattve 'nyatve svalakṣaṇe svayamathānyathābhāve|
saṁkleśa 'tha viśeṣe kṣāntiranutpattidharmoktā||52||
aṣṭāsvanutpattidharmeṣu kṣāntiranutpattikadharmakṣāntiḥ| ādau saṁsārasya, na hi tasyādyutpattirasti| tattve 'nyatve ca pūrvapaścimānāṁ, na hi saṁsāre teṣāmeva dharmāṇāmutpattiḥ, ye pūrvamutpannāstadbhāvenānutpatteḥ| na cānyeṣām, apūrvaprakārānutpatteḥ| svalakṣaṇe parikalpitasya svabhāvasya, na hi tasya kadācidutpattiḥ| svayamanutpattau paratantrasya| anyathābhāve pariniṣpannasya na hi tadanyathābhāvasyotpattirasti| saṁkleśe prahīṇe, na hi kṣayajñānalābhinaḥ saṁkleśasyotpattiṁ punaḥ paśyanti| viśeṣe buddhadharmakāyānām, na hi teṣāṁ viśeṣotpattirasti| ityeteṣvanutpattidharmeṣu kṣāntiranutpattidharmoktā|
ekayānatāparyeṣṭau sapta ślokāḥ|
dharme nairātmyamuktīnāṁ tulyatvāt gotrabhedataḥ|
dvyāśayāpteśca nirmāṇātparyantādekayānatā||53||
dharmatulyatvādekayānatā, śrāvakādīnāṁ dharmadhātorabhinnatvāt yātavyaṁ yānamiti kṛtvā| nairātmyasya tulyatvādekayānatā, śrāvakādīnāmātmābhāvatāsāmānyādyātā yānamiti kṛtvā| vimuktitulyatvādekayānatā, yāti yānamiti kṛtvā| gotrabhedādekayānatā| aniyataśrāvakagotrāṇāṁ mahāyānena niryāṇāt yānti tena yānamiti kṛtvā| dvyāśayāpte rekayānatā| buddhānāṁ ca sarvasattveṣvātmāśayaprāpteḥ, śrāvakāṇāṁ ca tadgotraniyatānāṁ pūrvaṁ bodhisaṁbhāracaritādanā[nāmā]tmani buddhāśayaprāpterabhinnasaṁtānādhimokṣalābhato buddhānubhāvena tathāgatānugrahaviśeṣapradeśalābhāya ityekatvāśayalābhenaikatvād buddhatacchrāvakāṇāmekayānatā| nirmāṇādekayānatā, yathoktamanekaśatakṛtvo 'haṁ śrāvakayānena parinirvṛta iti vineyānāmarthe tathā nirmāṇasaṁdarśanāt| paryantādapyekayānatā yataḥ pareṇa yātavyaṁ nāsti tadyānamiti kṛtvā| buddhatvamekayānam, evaṁ tatra-tatra sūtre tena tanābhiprāyeṇaikayānatā veditavyā, na tu yānatrayaṁ nāsti|
kimarthaṁ punastena tenābhiprāyeṇaikayānatā buddhairdeśitā|
ākarṣaṇārthamekeṣāmanyasaṁghāraṇāya ca|
deśitāniyatānāṁ hi saṁbuddhairekayānatā||54||
ākarṣaṇārthamekeṣāmiti ye śrāvakagotrā aniyatāḥ| anyeṣāṁ ca saṁdhāraṇāya, ye bodhisattvagotrā aniyatāḥ|
śrāvako 'niyato dvedhā dṛṣṭādṛṣṭārthayānataḥ|
dṛṣṭārtho vītarāgaścāvītarāgo 'pyasau mṛduḥ||55||
śrāvakaḥ punaraniyato dvividho veditavyaḥ| dṛṣṭārthayānaśca yo dṛṣṭasatyo mahāyānena niryāti, adṛṣṭārthayānaśca yo na dṛṣṭasatyo mahāyānena niryāti| dṛṣṭārthaḥ punarvītarāgaścāvītarāgaśca kāmebhyaḥ| asau ca mṛdurdhandhagatiko veditavyaḥ|
yo dṛṣṭārtho dvividha uktaḥ|
tau ca labdhāryamārgasya bhaveṣu pariṇāmanāt|
acintyapariṇāmikyā upapattyā samanvitau||56||
tau ca dṛṣṭārthau labdhasyāryamārgasya bhaveṣu pariṇāmanāt acintyapariṇāmikyā upapattyā samanvāgatau veditavyau| acintyo hi tasyāryamārgasya pariṇāma upapattau tasmādacintyapariṇāmikī|
praṇidhānavaśādeka upapattiṁ prapadyate|
eko 'nāgāmitāyogānnirmāṇaiḥ pratipadyate||57||
tayoścaikaḥ praṇidhānavaśādupapattiṁ gṛhṇāti yatheṣṭaṁ yo na vītarāgaḥ| eko 'nāgāmitāyogabalena nirmāṇaiḥ|
nirvāṇābhiratatvācca tau dhandhagatikau matau|
punaḥ punaḥ svacittasya samudācārayogataḥ||58||
tau ca nirvāṇābhiratatvādubhāvapi dhandhagatikau matau ciratareṇābhisaṁbodhataḥ| svasya śrāvakacittasya nirvitsahagatasyābhīkṣṇaṁ samudācārāt|
so 'kṛtārtho hyabuddhe ca jāto dhyānārthamudyataḥ|
nirmāṇārthī tadāśritya parāṁ bodhimavāpnute||59||
yaḥ punarasāvavītarāgo dṛṣṭasatyaḥ so 'kṛtārthaḥ śaikṣo bhavan buddharahite kāle jāto dhyānārthamudyato bhavati nirmāṇārthī| tacca nirmāṇamāśritya krameṇa parāṁ bodhiṁ prāpnoti| tamavasthātrayasthaṁ saṁdhāyoktaṁ bhagavatā śrīmālāsūtre| śrāvako bhūtvā pratyekabuddho bhavati punaśca buddha iti| agnidṛṣṭānte[na] ca yadā ca pūrvaṁ dṛṣṭasatyāvasthā[stho] yadā buddharahite kāle svayaṁ dhyānamutpādya janmakāyaṁ tyaktvā nirmāṇakāyaṁ gṛhṇāti yadā ca parāṁ bodhiṁ prāpnotīti|
vidyāsthānaparyeṣṭau ślokaḥ|
vidyāsthāne pañcavidhe yogamakṛtvā sarvajñatvaṁ naiti kathaṁcitparamāryaḥ|
ityanyeṣāṁ nigrahaṇānugrahaṇāya svājñārthaṁ vā tatra karotyeva sa yogam||60||
pañcavidhaṁ vidyāsthānam| adhyātmavidyā hetuvidyā śabdavidyā cikitsāvidyā śilpakarmasthānavidyā ca| tadyadarthaṁ bodhisattvena paryeṣitavyaṁ taddarśayati| sarvajñatvaprāptyarthamabhedena sarvam| bhedena punarhetuvidyāṁ śabdavidyāṁ ca paryeṣate nigrahārthamanyeṣāṁ tadanadhimuktānām| cikitsāvidyāṁ śilpakarmasthānavidyāṁ cānyeṣāmanugrahārthaṁ tadarthikānām| adhyātmavidyāṁ svayamājñārtham|
dhātupuṣṭiparyeṣṭau trayodaśa ślokāḥ| pāramitāparipūraṇārthaṁ ye pāramitāpratisaṁyuktā evaṁ manasikārā dhātupuṣṭaye bhavanti ta etābhirgāthābhirdeśitāḥ|
hetūpalabdhituṣṭiśca niśrayatadanusmṛtiḥ|
sādhāraṇaphalecchā ca yathābodhādhimucyanā||61||
te punarhetūpalabdhituṣṭiumanasikārāt yāvadagratvātmāvadhāraṇamanasikāraḥ| tatra hetūpalabdhituṣṭimanasikāra ādita eva tāvat| gotrastho bodhisattvaḥ svātmani pāramitānāṁ gotraṁ paśyan hetūpalabdhituṣṭyā pāramitādhātupuṣṭiṁ karoti| gotrastho 'nuttarāyāṁ samyaksaṁbodhau cittamutpādayatītyato 'nantaraṁ niśrayatadanusmṛtimanasikāraḥ| sa hi bodhisattvaḥ svātmani pāramitānāṁ saṁniśrayabhūtaṁ bodhicittaṁ samanupaśyannevaṁ manasikaroti niyatametāḥ pāramitāḥ paripūriṁ gamiṣyanti| tathā hyasmākaṁ bodhicittaṁ saṁvidyate iti| utpāditabodhicittasya pāramitābhiḥ svaparārthaprayoge sādharaṇaphalecchāmanasikāra, āsāṁ pāramitānāṁ parasādhāraṇaṁ vā phalaṁ bhavatvanyathā vā mā bhūdityabhisaṁskaraṇāt| svaparārthaṁ prayujyamāno'saṁkleśopāyaṁ tattvārthaṁ pratividhyatītyato 'nantaraṁ yathābodhādhimucyanāmanasikāraḥ| evaṁ sarvatrānukamo veditavyaḥ| yathā buddhairbhagavadbhiḥ pāramitā abhisaṁbuddhā abhisaṁbhotsyante 'bhisaṁbudhyante ca tathā 'hamadhimucye ityabhisaṁskaraṇāt|
caturvidhānubhāvena prīyaṇā'khedaniścayaḥ|
vipakṣe pratipakṣe ca pratipattiścaturvidhā||62||
anubhāvaprīyaṇāmanasikāraścaturvidhānubhāvadarśanaprīyaṇā, caturvidhānubhāvo vipakṣaprahāṇaṁ, saṁbhāraparipākaḥ, svaparānugraha, āyatyāṁ vipākaphalaniḥṣyandaphaladānatā ca| sattvasvabuddhadharmaparipākamārabhyākhedaniścayamanasikāraḥ, sarvasattvavipratipattibhiḥ sarvaduḥkhāpattipātaiścākhedaniścayābhisaṁskaraṇāt paramabodhiprāptaye| vipakṣe pattipakṣe ca caturvidhapratipattimanasikāraḥ| dānādivipakṣāṇāṁ ca mātsaryādīnāṁ pratideśanā, pratipakṣāṇāṁ ca dānādīnāmanumodanā, tadadhipateyadharmadeśanārthaṁ ca buddhādhyeṣaṇā| tāsāṁ ca bodhau pariṇāmanā|
prasādaḥ saṁpratīkṣā ca dānacchandaḥ paratra ca|
saṁnāhaḥ praṇidhānaṁ ca abhinandamanaskriyā||63||
adhimuktibalādhānatāmārabhya pāramitādhipateyadharmārthe ca prasādamanasikāraḥ| dharmaparyeṣṭimārabhya saṁpratīcchanamanasikārastasyaiva dharmasyāprativahanayogena parigrahaṇatayā| da[de]śanāmārabhya dānacchandamanasikāro dharmasyārthasya ca prakāśanārthaṁ pareṣām| pratipattimārabhya saṁnāhamanasikāro dānādiparipūriye saṁnahanāt| praṇidhānamanasikārastatparipūriprāptaye[pratyaye] samavadhānārthaṁ| abhinandamanasikāro 'ho bata dānādipratipattyā samyak saṁpādayeyamityabhinandanāt| eta eva trayo manasikārā avavādānuśāsanyāṁ yojayitavyāḥ| upāyopasaṁhitakarmamanasikāraḥ saṁkalpaiḥ sarvaprakāradānādiprayogamanasikaraṇāt|
śaktilābhe sadautsukyaṁ dānādau ṣaḍvidhedyanam|
paripāke'tha pūjāyāṁ sevāyāmanukampanā||64||
autsukyamanasikāraścaturvidhaḥ| śaktilābhe ca dānādau ṣaḍvidhe dānadāne yāvat prajñādāne| evaṁ śīlādiṣu ṣaḍvidheṣu| pāramitābhireva saṁgrahavastuprayogeṇa sattvaparipāke| pūjāyāṁ ca dānena lābhasatkārapūjayā| śeṣābhiśca pratipattipūjayā|
aviparītapāramitopadeśāpa[rtha]ñcakalyāṇamitrasevāyāmautsukyamanasikāro veditavyaḥ| anukampāmanasikāraścaturbhirapramāṇairdānādyupasaṁhāreṇa maitrāyataḥ| mātsaryādisamavadhānena sattveṣu karuṇāyataḥ| dānādisamanvāgateṣu muditāyataḥ| tadasaṁkleśādhimokṣataśca upekṣāyataḥ
akṛte kukṛte lajjā kaukṛtyaṁ viṣaye ratiḥ|
amitrasaṁjñā khede ca racanodbhāvanāmatiḥ||65||
hīdharmamārabhya lajjāmanaskāraḥ, akṛteṣu vā dānādiṣvaparipūrṇamithyākṛteṣu vā lajjā, lajjāyamānaśca pravṛttinivṛttyarthamanānuṣaṅgikaṁ kaukṛtyāyate| dhṛtimārabhya ratimanaskāro dānādyālambane 'vikṣepataścittasya dhāraṇāt| akhedamanaskāro dānādiprayogaparikhede śatrusaṁjñākaraṇāt| racanācchandamanaskāraḥ pāramitāpratisaṁyuktaśāsraracanābhisaṁskaraṇāt| lokajñatāmārabhya udbhāvanāmanaskārastasyaiva śāstrasya loke yathābhājanamudbhāvanābhisaṁskaraṇāt|
dānādayaḥ pratisaraṇaṁ sambodhau neśvarādayaḥ|
doṣāṇāṁ ca guṇānāṁ ca pratisaṁvedanād [?]dvayoḥ||66||
pratisaraṇamanaskāro bodhiprāptaye dānādīnāṁ pratisaraṇānneśvarādīnām, pratisaṁvinmanaskāro mātsaryadānādi vipakṣapratipakṣayordoṣaguṇapratisaṁvedanāt|
cayānusmaraṇaprītirmāhārthyasya ca darśanam|
yoge 'bhilāṣo 'vikalpe taddhṛtyāṁ pratyayāgame||67||
cayānusmaraṇaprītimanaskāro dānādyupacaye puṇyajñānasaṁbhāropacayasaṁdarśanāt| māhārthyasaṁdarśanamanaskāro dānādīnāṁ bodhipakṣe bhāvārthena mahābodhiprāptyarthasaṁdarśanāt| abhilāṣamanaskāraḥ sa punaścaturvidhaḥ| yogābhilāṣamanaskāraḥ śamathavipaśyanāyogabhāvanābhilāṣāt| avikalpābhilāṣamanaskāraḥ pāramitāparipūraṇārthamupāyakauśalyābhilāṣāt| dhṛtyabhilāṣamanaskāraḥ pāramitādhipateyadharmārthadhāraṇābhilāṣāt| pratyayābhigamābhilāṣamanaskāraḥ samyak praṇidhānābhisaṁskaraṇāt|
saptaprakārāsadgrāhavyutthāne śaktidarśanam|
āścaryaṁ cāpyanāścaryaṁ saṁjñā caiva caturvidhā||68||
saptaprakārāsadgrāhavyutthānaśaktidarśanamanaskāraḥ| saptavidho 'sadgrāhaḥ| asati sadgrāhaḥ, doṣavati guṇavatvagrāhaḥ, guṇavatyaguṇavatvagrāhaḥ, sarvasaṁskāreṣu ca nityasukhāsadgrāhau, sarvadharmeṣu cātmāsadgrāhaḥ, nirvāṇe cāśāntāsadgrāhaḥ| yasya pratipakṣeṇa śūnyatā [di]samādhitrayaṁ dharmoddānacatuṣṭayaṁ ca deśyate| āścarye caturvidhasaṁjñāmanaskāraḥ| pāramitāsūdārasaṁjñā, āyatattvasaṁjñā, pratikāranirapekṣasaṁjñā, vipākanirapekṣasaṁjñā ca| anāścarye 'pi caturvidha[saṁjñā]manaskāraḥ| caturvidhamanāścaryamaudarya āyatatve ca sati pāramitānāṁ buddhatvaphalābhinirvartanāt| asminneva ca dvaye sati svaparasamacittāvasthāpanāt [vasthāpanā?]tadviśiṣṭebhyaśca śaru[śakrā]dibhyaḥ pūjādilābhe sati pratikāranirapekṣatā .....[sarvalokebhyo viśiṣṭaśarīrabhoga] lābhe satyapi vipākanirapekṣatā|
samatā sarvasattveṣu dṛṣṭiścāpi mahātmikā|
paraguṇapratikārasrayāśāstirnirantaraḥ||69||
samatāmanaskāraḥ sarvasattveṣu dānādibhiḥ samatāpravṛttyabhisaṁskaraṇāt| mahātmadṛṣṭimanaskāraḥ sarvasattvopakāratayā pāramitāsaṁdarśanāt| pratyaya[pratyupa]kārāśaṁsanamanaskāro dānādiguṇapravṛttyā parebhyaḥ| āśāstimanaskāraḥ sattveṣu tristhānāśaṁsanāt pāramitānāṁ bodhisattvabhūminiṣṭhāyā buddhabhūminiṣṭhāyāḥ sattvāva[rthāca]raṇāśaṁsanācca| nirantaramanaskāro dānādibhirabadhya[ndhya]kālakaraṇābhisaṁskaraṇāt|
buddhapraṇītānuṣṭhānādarvāgasthānacetanāt[cetanā]|
taddhānivṛddhyā sattveṣu anāmodaḥ pramodanā||70||
samyakprayogamanaskāro 'viparītānuṣṭhānādarvāgasthānamanasikaraṇāt| anāmodamanaskāro dānādibhirhīyamāneṣu| pramodamanaskāro dānādibhirvardhamāneṣu sattveṣu|
prativarṇikāyāṁ[varṇikā]bhūtāyāṁ bhāvanāyāṁ ca nārūciḥ|
nādhivāsamanaskāro vyākṛtaniyate spṛhā||71||
arūcimanaskāraḥ pāramitāprativarṇikābhāvanāyām| rūcimanaskāro bhūtāyām| anadhivāsanāmanaskāro mātsaryādivipakṣavinayanābhisaṁskāraṇāt| spṛhāmanaskāro dvividhaḥ pāramitāparipūrivyākaraṇalābhaspṛhāmanaskāraḥ pāramitāniyatabhūmyavasthālābhaspṛhāmanaskāraśca|
āyatyāṁ darśanādvṛtticetanā samatekṣaṇā|
agradharmeṣu vṛttyā ca agratvātmāvadhāraṇāt[dhāraṇā]||72||
āyatyāṁ darśanādvṛttimanaskāro yātvā[yāṁ yāṁ] gatiṁ gatvā bodhisattvena satā'vaśya karaṇīyatā 'bhisaṁskāraṇāt| dānādīnāṁ samatekṣaṇāmanaskārastadanyairbodhisattvaiḥ sahātmanaḥ pāramitāsātatyakaraṇādhimokṣārtham| agratvātmāvadhāraṇamanaskāraḥ pāramitāgradharmapravṛttyā svātmanaḥ pradhānabhāvasaṁdarśanāt|
ete śubhamanaskārā daśapāramitānbayāḥ|
sarvadā bodhisattvānāṁ dhātupuṣṭau bhavanti hi||73||
iti nigamanaśloko gatārthaḥ|
dharmaparyeṣṭibhede dvau ślokau|
puṣṭeradhyāśayato mahatī paryeṣṭiriṣyate dhīre|
savivāsā hyavivāsā tathaiva vaibhutvikī teṣām||74||
asakāyā laghu[labdha]kāyā prapūrṇakāyā ca bodhisattvānām|
bahumānasūkṣmamānā nirmāṇā caiṣaṇābhimatā||75||
trayodaśavidhā paryeṣṭiḥ| puṣṭitaḥ śrutādhimuktipuṣṭyā| adhyāśayato dharmamukhastrotasā| mahatī citta[vibhu]tvalābhinām| sabiprabāsā prathamā| avipravāsā dvitīyā| vaibhutvikī tṛtīyā| akāyā śrutacintāmayī dharmakāyarahitatvāt| sakāyā bhāvanāmayī adhimukticaryābhūmo| laghu[labdha]kāyā saptasu bhūmiṣu| paripūrṇakāyā śeṣāsu| bahumānādhimukticaryābhūmau| sūkṣmamānā saptasu| nirmāṇā śeṣāsu|
dharmahetutvaparyeṣṭau ślokaḥ|
rūpārūpe dharmo lakṣaṇahetustathaiva cārogyaṁ[gye]|
aiśvarye 'bhijñābhistadakṣayatve ca dhīrāṇām||76||
rūpe lakṣaṇaheturdharmaḥ| arūpe ārogyahetuḥ kleśavyādhipraśamanāt| aiśvaryaheturabhijñābhistadakṣayatvahetuścānupadhiśeṣanirvāṇe 'pyanupacchedāt| ata evoktaṁ brahmaparipṛcchāsūtre| caturbhirdharmaiḥ samanvāgatā bodhisattvā dharmaṁ paryeṣante| ratnasaṁjñayā durlabhārthena bhaiṣajyasaṁjñayā kleśavyādhipraśamanārthena arthasaṁjñayā avipraṇāśārthena nirvāṇasaṁjñayā sarvaduḥkhapraśamanārthena| ratnabhūtāni hi lakṣaṇāni śobhākaratvādatastaddhetutvāddharmaratnasaṁjñā| ārogyahetutvādbhaiṣajyasaṁjñā| abhijñaiścaryahetutvādarthasaṁjñā| tadakṣayahetutvānnirvāṇasaṁjñākṣayanirbhayatārthena|
vikalpaparyeṣṭau ślokaḥ|
abhāvabhābādhyapavādakalpa ekatvanānāsvaviśeṣakalpāḥ|
yathārthanāmābhiniveśakalpāḥ jinātmajaiḥ saṁparivarjanīyāḥ||77||
daśavidhavikalpo bodhisattvena parivarjanīyaḥ| abhāvavikalpo yasya pratipakṣeṇāha| prajñāpāramitāyāmiha bodhisattvo bodhisattva eva sanniti| bhāvavikalpo yasya pratipakṣeṇāha| bodhisattvaṁ na samanupaśyatītyevamādi| adhyāropavikalpo yasya pratipakṣeṇāha| rūpaṁ śāriputra svabhāvena śūnyamiti| apavādavikalpo yasya pratipakṣeṇāha| na śūnyatayeti| ekatvavikalpo yasya pratipakṣeṇāha| yā rūpasya śūnyatā na tadrūpamiti| nānātvavikalpo yasya pratipakṣeṇāha| na cānyatra śūnyatāyā rūpaṁ rūpameva śūnyatā śūnyataiva rūpamiti| svalakṣaṇavikalpo yasya pratipakṣeṇāha| nāmamātramidaṁ yadidaṁ rūpamiti| viśeṣavikalpo yasya pratipakṣeṇāha| rūpasya hi notpādo na nirodho na saṁkleśo na vyavadānamiti| yathānāmārthābhiniveśavikalpo yasya pratipakṣeṇāha| kṛtrimaṁ nāmetyevamādi| yathārthanāmābhiniveśavikalpaśca yasya pratipakṣeṇāha| tāni bodhisattvaḥ sarvanāmāni na samanupaśyatyasamanupaśyannābhiniviśate yathārthatayetyabhiprāyaḥ|
iti śubhamatiretya yatnamugraṁ dvayaparyeṣitadharmatāsatattvā|
pratiśaraṇamataḥ sadā prajānāṁ bhavati guṇaiḥ sa samudravatprapūrṇaḥ||78||
anena nigamanaślokena paryeṣṭimāhātmyaṁ trividhaṁ darśayati| upāyamāhātmyamugravīryatayā saṁvṛttiparamārthasatyadharmatāparyeṣaṇataśca tattvaṁ satyamityarthaḥ| parārthamāhātmyaṁ pratiśaraṇībhāvāt prajānām| svārthamāhātmyaṁ ca guṇaiḥ samudravat prapūrṇatvāt|
|| mahāyānasūtrālaṁkāre dharmaparyeṣṭyadhikāra ekādaśaḥ||
Links:
[1] http://dsbc.uwest.edu/node/6143