The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
प्रथमे संकीर्णस्कन्धे
तृतीयो निःश्वासः
पुद्गलः
उद्देशः
प्रतीत्योत्पादः प्रत्यय आनाश्रयश् चित्ताश्रयो विभवरागः।
चेत्तोमुक्तिर् आश्रयो धातुः संज्ञा -इति वर्गविवक्षितं॥
१. प्रतीत्य समुत्पादः
एकस्य पुद्गलस्येह जातौ द्वादशांगप्रतीत्यसमुत्पादे कत्यतीतानि कत्यनागतानि कति प्रत्युत्पन्नानि। प्रतिवचनं। द्व अतीते। तथा हि। अविद्या संस्काराः। द्वे अनागते। तथा हि। जातिर् जरामरणं। अष्टौ प्रत्युत्पन्नानि। तथा हि। विज्ञानं नामरूपं षडायतनं स्पर्शो वेदना तृष्णोपादानं भवः॥०॥[प्रतीत्यसमुत्पादः निर्देशः परिनिष्ठितः]॥०॥
२. प्रत्ययः
यथा भगवानवोचत्-अविद्याप्रत्ययाः संस्कारा उपादानप्रत्ययो भव इति। कतमोऽविद्याप्रत्ययाः संस्काराः उपादानप्रत्ययो भव इति। प्रतिवचनं। अविद्याप्रत्ययाः संस्कारा इत्येतेन दर्शितं भवति कर्मणः पूर्वमितरजातौ कृतस्योपचित्तस्य लभ्यतेऽस्मिन् भवे विपाकः प्रत्यनुभूयते च विपाकः। उपादानप्रत्ययो भव इत्येतेन दर्शितं भवति कर्मणः प्रत्युत्पन्नायां जातौ कृतस्योपचितस्य प्राप्तव्यो ऽनागते भवे विपाकः॥
अविद्याप्रत्ययाः संस्कारा उपादानप्रत्ययो भव इत्यत्र को भेदः। प्रतिवचनं। अविद्याप्रत्ययाः संस्कारा इति विस्तरेणोक्तं यथापूर्वं। इदं कर्म प्रत्ययः। भगवानवोचत्-एकः क्लेशो यदियमविद्या-इति। उपादानप्रत्ययो भव इति विस्तरेणोक्तं यथापूर्वं। इदं कर्म प्रत्ययः। भगवानवोचत्-सर्वे क्लेशा यदिदमुपादानम् इति। इति भेदः॥
अस्ति केचन संस्काराः प्रतीत्याविद्याम् अप्रतीत्य विद्यां। प्रतिवचनं। नास्ति॥ अस्ति केचन संस्काराः प्रतीत्य विद्याम् अप्रतीत्याविद्यां। प्रतिवचनं। नास्ति॥ अस्ति केचन संस्काराः प्रतीत्याविद्यां प्रतीत्यं विद्यामपि। प्रतिवचनं। अस्ति। अस्ति केचन संस्कारा अप्रतीत्याविद्याम् अप्रतीत्य विद्यामपि। प्रतिवचनं। नास्ति। एतत् कस्य हेतोः। नस्ति कश्चित्सत्त्वः चिरायागतो नाभ्याख्यातवानार्यमार्गम् अमार्ग इति। पूर्वमभ्याख्याय मार्गं स पश्चात्काले कर्म करोति। उपचिनोति महापृथ्वीप्रत्याक्षेपकं कर्म। अथवा पश्चात्काले कर्म करोति। उपचिनोति क्षुद्रकराजप्रत्याक्षेपकं कर्म। अथवा पश्चात्काले कर्म करोति। उपचिनोति महाराजप्रत्याक्षेपकं कर्म। अथवा पश्चात्काले कर्म करोति। उपचिनोति चक्रवर्तिराजप्रत्याक्षेपकं कर्म। एतेन हेतुना, एतेन प्रत्ययेन, तेनार्यमार्गेण च पर्यायेण प्रतिलभते महापृथिवीं सवैर् नगरग्रामनिगमैर् मानूषामानुषतिर्यग्भिर् धान्यौषधितृणैस् तरुगहनैर् वनैश्च समृद्धां स्फीतां। एवं पूर्वचित्तस्य चत्त्वारः प्रत्ययाः। परचित्तस्य केवलमेको ऽधीपतिप्रत्ययः॥
पुनः खलु हेतुप्रत्ययमधिकृत्य वचनं। अस्ति केचन संस्काराः प्रतीत्याविद्याम् अप्रतीत्य विद्यां। प्रतिवचनं। अस्ति। तथा हि। अविद्याविपाकाः क्लिष्टाश्च संस्काराः॥ अस्ति केचन संस्काराः प्रतीत्य विद्याम् अप्रतीत्याविद्यां। प्रतिवचनं। अस्ति। तथा हि। स्थापयित्वा प्रथमां विद्यामपरेऽनास्रवाः संस्काराः॥ अस्ति केचन संस्काराः प्रतीत्याविद्यां प्रतीत्य विद्यामपि। प्रतिवचनं। नास्ति॥ अस्ति केचन संस्कारा अप्रतीत्याविद्याम् अप्रतीत्य विद्यामपि। प्रतिवचनं। अस्ति। तथा हि। स्थापयित्वा ऽविद्याविपाकान् अपरे ऽनिवृताव्याकृताः संस्काराः प्रथमा विद्या कुशलाः सास्रवाः संस्काराश्च॥०॥ [प्रत्ययनिर्देशः परिनिष्ठितः]॥०॥
३. आनापानाश्रयः
आनापानयोर्वक्तव्या कायाश्रया प्रवृत्तिश् चित्ताश्रयाप्रवृत्तिः। प्रतिवचनं। वक्तव्या कायाश्रयापि प्रवृत्तिश् चित्ताश्रयापि प्रवृत्तिर् यथायोगं। यद्यानापानयोः केवलकायाश्रया प्रवृत्तिर् न चित्ताश्रया प्रवृत्तिस् तर्हि आसंज्ञिकसमापत्तिनिरोध समापत्तिदशायाम् आनापनयोरपि प्रवृत्तिः स्यात्। यद्यानापानयोः केवलचित्ताश्रया प्रवृत्तिर् न कायाश्रया प्रवृत्तिस् तर्हि आरूप्यधातुकसत्त्वानाम् आनापानयोरपि प्रवृत्तिः स्यात्। यद्यानापानयोः केवलकायचित्ताश्रया प्रवृत्तिर् अयथायोगं तर्हि अंडजस्य मातृगभ कललस्य अर्बुदस्य पेश्याः घनस्य अपूर्णाप्रौढेन्द्रियस्य चतुर्थध्यानविहारिणश्चानापानयोरपि प्रवृत्तिः स्यात्। यस्माद् आनापानयोः कायाश्रयापि प्रवृत्तिश् चित्ताश्रयापि प्रवृत्तिर् यथायोगं च भवति तस्माद् अधो ऽवीचिनरकाद् ऊर्ध्वं यावच् छुभकृत्स्नम् इह सत्त्वानां पूर्णप्रौढेन्द्रियाणाम्। आनापानयोः कायचित्ताश्रया भवति प्रवृत्तिः॥०॥ [आनापानाश्रयनिर्देशः परिनिष्ठितः]॥०॥
४. चित्ताश्रयः
यथा रूपिणां सत्त्वानां चित्तसन्ततेः कायाश्रया प्रवृत्तिः। तथारूपिणा सत्त्वानां चित्तसन्ततेः किमाश्रया प्रवृत्तिः। प्रतिवचनं। आश्रित्य जीवितेन्द्रियं निकायसभागम् अन्यांश्चैवंजातीयकान् चित्तविप्रयुक्तसंस्कारान्॥०॥ [चित्ताश्रयनिर्देशः परिनिष्ठितः॥०॥
५. विभवरागः
विभवरागो वक्तव्यो दर्शनहेयो भावनाहेयः। प्रतिवचनं। वक्तव्यो भावनाहेयः॥
अपर आह-विभवरागो दर्शनहेयो वा भावनाहेयो वा। कतमो दर्शनहेयः। यथा दर्शनहेयधर्मेषु विभवो ऽथ च रागः। कतमो भावनाहेयः। भावनाहेयधर्मेषु विभवो ऽथ च रागः॥
अत्रार्थे विभवरागो भावनाहेय एव वक्तव्यः॥
भवानाह-विभवरागो भावनाहेय एव॥ ननु स्रोत आपन्नस्याप्रहीणः स रागः। प्रतिवचनं। तथा॥ तव किं विवक्षितं। स्रोत आपन्नस्य भवत्येवं चित्तं यदहं परं मरणाद् नष्टो निहतो ऽभृतः कियानसुख इति। प्रतिवचनं। न तथा॥ श्रुणु मे वचनं। यदि विभवरागा भावनाहेय एव। स्रोत आपन्नस्याप्रहीणः स रागः। तर्हि वक्तव्यं स्रोत आपन्नस्य भवत्येवं चित्तं यदहं परं मरणाद् नष्टो निहतो ऽभूतः कियानसुख इति। यदि स्रोत आपन्नस्य न भवत्येवं चित्तं यदहं परं मरणाद् नष्टो निहतो ऽभूतः कियानसुख इति। तर्हि न वक्तव्यो विभवरागो भावनाहेय एव। स्रोत आपन्नस्याप्रहीणः स रागः। इत्येवंवादः सर्वथाऽयुक्तः॥
भवतामपि वचनं-नरकप्रेततिर्यग्विपाकानां रागो भावनाहेय एव॥ ननु स्रोत आपन्नस्याप्रहीणः स रागः। प्रतिवचनं। तथा॥ तव किं विवक्षितं। स्रोत आपन्नस्य भवत्येवं चित्तम् अहं भवेयमैरावणो नागराजः स्वस्तिको नागराजो यमः परेतराट् प्रेतधातुसत्त्वनिग्राहक इति। प्रतिवचनं। न तथा। शृणु मे वचनं। नरकप्रेततिर्यग् विपाकानां रागो भावनाहेय एव। स्रोत आपन्नस्याप्रहीणः स रागः। तर्हि वक्तव्यं स्रोत आपन्नस्य भवत्येवं चित्तम् अहं भवेयमैरावणो नगराजो यावद् विस्तरेणोक्तं। यदि स्रोत आपन्नस्य न भवत्येवं चित्तम् आहं भवेयमैरावणो नागराजो यावद् विस्तरेणोक्तं। तर्हि न वक्तव्यो नरकप्रेततिर्यग् विपाकानां रागो भवनाहेय एव। स्रोत आपन्नस्याप्रहीणः स रागः॥
भवन्तोऽप्याहुः-क्लेशपर्यवस्थितत्वाज् जीविताद् व्यवरोपयति मातापितरौ। एष क्लेशो भावनाहेय एव॥ ननु स्रोतआपन्नस्याप्रहीण एष क्लेशः। प्रतिवचनं। तथा॥ तव किं विवक्षितं। स्रोत आपन्न एवं क्लेशपर्यवस्थितत्वाज् जीविताद् व्यवरोपयति मातापितरौ। प्रतिवचनं। न तथा॥ शृणु मे वचनं। यदि क्लेशपर्यवस्थितत्वाज् जीविताद् व्यवरोपयति मातापितरौ। एष क्लेशो भावनाहेय एव। स्रोत आपन्नस्याप्रहीण एष क्लेशः। तर्हि वक्तव्यं स्रोत आपन्न एवं क्लेशपर्यवस्थितत्वाज् जीविताद् व्यवरोपयति मातापितराविति। यदि स्रोत आपन्न एवं क्लेशपर्यवस्थितत्वाज् जीविताद् व्यवरोपयति मातापितरौ। तर्हि न वक्तव्यं क्लेशपर्यवस्थितत्वाज् जिविताद् व्यवरोपयति मातापितरौ। एष क्लेशो भावनाहेय एव। स्रोत आपन्नस्याप्रहीण एष क्लेशः। इत्येवं वादः सर्वथायुक्तः॥
अपि च भवतां वादः-भावनाहेयधर्मेषु विभवम् अनु रागः। एष रागो भावनाहेय एव॥ ननु स्रोत आपन्नस्याप्रहीण एष रागः। प्रतिवचनं। तथा॥ तव किं विवक्षितं स्रोत आपन्नस्यैतत्प्रतीत्यजो भवति रागः। प्रति ववनं। न तथा॥ श्रुणु मे वचनं। यदि भावनाहेयधर्मेषु विभवम् अनु रागः। एष रागो भावनाहेय एव। स्रोत आपन्नस्याप्रहीण एष रागः। तर्हि वक्तव्यः स्रोत आपन्नस्यैतत्प्रतीत्यजो भवति रागः। यदि स्रोत आपन्नस्य नैतत्प्रतीत्यजो भवति रागः। तर्हि न वक्तव्यो भावनाहेयधमषु विभवम् अनु रागः। एष रागो भावनाहेय एव। स्रोत आपन्नस्याप्रहीण एष रागः। इत्येवं वादः सर्वथायुक्तः॥
तच्चेद् युक्तम् इदमपि तथैव॥
विभवो नाम कतमो धर्मः। प्रतिवचनं। त्रिधात्वनित्यता॥०॥ [विभवरागनिर्देशः परिनिष्ठितः]॥०॥
६. चेतोविमुक्ति
भगवानाह-चित्तं रागद्वषमोहविमुक्तं॥ कतमच्चित्तं प्राप्नोति विमोक्षं। किं सरागद्वषचित्तं। किं वीतरागचित्तं। प्रतिवचनं। वीतरागद्वेषमोहचित्तं प्राप्नोति विमोक्षं॥ अपर आह-रागद्वेषमोहसंप्रयुक्तं चित्तं प्राप्नोति विमोक्षं। न स एवं वक्तुमर्हति। तत् कस्य हेतोः। नैतच्चित्तं रागद्वेषमोहैः संयुक्तं संप्रयुक्तं संकीर्णं। प्रत्युताप्रहीणरागद्वेषमोहचित्तम् अविमुक्तं। प्रहीणरागद्वेषमोहचित्तं तु विमुक्तं॥
भगवानवोचद्-भिक्षवो ज्ञातव्यमिदं सूर्याचन्द्रमसोर्मंडलं पंचभिरावरणैर् आवृतं न रोचते न प्रकाशते न विपुलीभवति नावदातो भवति। कतमानि पंच। प्रथमं मेघः। द्वितीयं धूमः। तृतीयं रजः। चतुर्थं मिहिका। पंचमं राहोरसुरस्य ग्रहणं। यथा सूर्यचन्द्रमसोर्मंडलं न पंचभिरावरणैः संयुक्तं संप्रयुक्तं संकीर्णं। तदावरणमप्रहीणमिति सूर्याचन्द्रमसोर्मंडलं न रोचते न प्रकाशते न विपुलीभवति नावदातो भवति। तदावरणे प्रहीणे सूर्याचन्द्रमसोरिदं मंडलं रोचते प्रकाशते विपुलीभवति अवदातो भवति। तथा नैतच्चित्तं रागद्वेषमोहैः संयुक्तं संप्रयुक्तं संकीर्णं। प्रत्युताप्रहीणरागद्वेषमोहचित्तम् अविमुक्तं। प्रहीणरागद्वेषमोहचित्तं तु विमुक्तं॥
कतमच्चित्तं विमुक्तं। किमतीतं। किमनागतं। प्रतिवचनं। अनागतमशैक्षचित्तमुत्पत्तिकाले सर्वावरणविमुक्तं। कथमिदं। प्रतिवचनं। आनन्तर्यमाग वज्रोपमसमाधौ निरुध्यमाने विमोक्षमार्गे क्षयज्ञानमुत्पद्यमानं। यदानन्तयमार्गे वज्रोपमसमाधिनिरोधो विमोक्षमार्गे क्षयज्ञानोत्पादः। अथ नाम अनागतमशैक्षचित्तं सर्वावरणविमुक्तं॥
अविमुक्तस्य चित्तस्य वक्तव्यो विमोक्षो विमुक्तस्य[वा] चित्तस्य वक्तव्यो विमोक्षः। प्रतिवचनं। विमुक्तस्य चित्तस्य वक्तव्यो विमोक्षः॥
यद् विमुक्तं न [तस्य] वक्तव्यो विमोक्षः। यस्य विमोक्षो न तद् वक्तव्यं विमुक्तं। विमुक्तं चित्तम् अथोच्यते विमोक्ष इत्ययुक्तं॥
अधुना सोऽनुयोक्तव्यः। यथाह भगवान्-
यो रागमुदच्छिनद् अशेषं विसपुष्पमिव सरोरुहं विगाह्य॥
स भिक्षुर्जहात्यवारपारम् उरगो जीर्णमिव त्वचं पुराणं॥
भवान् प्रतिजानाति वचनमिदं कुशलवचनं। प्रतिवचनं। तथा॥ किं ते विवक्षितं। हीनस्योच्यते हानं। अहीनस्य[वा] उच्यते हानं। प्रतिवचनं। हीनस्योच्यते हानं। शृणु मे वचनं॥ यद् हीनं न[तस्य] वक्तव्यं हानं। यस्य हानं न तद् वक्तव्यं हीनं। हीनमथोच्यते [तस्य] हानम् इत्ययुक्तं॥
पुनर्भगवानाह -
उच्छिन्नमान आत्मनि सुसमाहितः कुशलचित्तः सर्वतो विमुक्तः।
एकाकीं रहोगतो ऽप्रमत्तो ऽतिक्रम्य मृत्युमवाप्नोति पारं॥
भवान् प्रतिजानाति वचनमिदं कुशलवचनं। प्रतिवचनं। तथा॥ किं ते विवक्षितं। प्राप्तस्योच्यते प्राप्तिः। अप्राप्तस्य (वा) उच्यते प्राप्तिः। प्रतिवचनं। प्राप्तस्योच्यते प्राप्तिः। शृणु मे वचनं। यत् प्राप्तं न (तस्य) उच्यते प्राप्तिः। यस्य प्राप्ति र्न तद् वक्तव्यं प्राप्तं। प्राप्तमथोच्यते (तस्य) प्राप्तिर् इत्ययुक्तं॥
तच्चेद् युक्तम्। इदमपि तथा। तस्मात्सूत्रेष्वर्थो विवेक्तव्यः। यथाह भगवान्-
मृगा अरण्यशरणा आकाशशरणाः खगाः।
आर्या निर्वाणशरणा धर्मो विवेकशरणः॥०॥
[चेत्तोविमुक्तिनिर्देशः परिनिष्ठितः]॥०॥
७. आश्रयः
यथाह भगवान्-भिक्षवो ज्ञातव्यं। निर्वेदाश्रयो विरागः। विरागाश्रयो विमोक्षः। विमोक्षाश्रयं निर्वाणं॥ निर्वेदः कतमः। प्रतिवचनं। अशैक्षस्य सर्वसंस्कारेषु संवेगो विदूषणा विहेठनं प्रतिकूलता-इति निर्वेदः। निर्वेदाश्रयो विरागः कतमः। निर्वेदसंप्रयुक्तस्यारागो ऽसंरागो ऽद्वेषो ऽसंद्वेषो मोहो ऽसंमाहश्चेति कुशलमूलानीति निर्वेदाश्रयो विरागः। विरागाश्रयो विमोक्षः कतमः। प्रतिवचनं। विरागसंप्रयुक्तस्य चेतसो ऽधिमुक्तिर् अधिमुच्यमानता अधिमोक्ष्यमाणता। इति विरागाश्रयो विमोक्षः। विमोक्षाश्रयं निर्वाणं कतमत्। रागस्यात्यन्तं प्रहाणं। द्वेषस्यात्यन्तं प्रहाणं। मोहस्यात्यन्तं प्रहाणं। सर्वक्लेशस्यात्यन्तं प्रहाणं। इति विमोक्षाश्रयं निर्वाणं॥०॥ [आश्रयनिर्देशः परिनिष्ठितः]॥०॥
८. धातुः
यथाह भगवान्-त्रयो धातवः। तथा हि। प्रहाणधातुर् विरागधातुर् निरोधधातुः। प्रहाणधातुः कतमः। प्रतिवचनं। स्थापयित्वा रागसंयोजनम् अन्यसंयोजनानामुच्छेदः। इति प्रहाणधातुः। विरागधातुः कतमः। प्रतिवचनं। रागसंयोजनोच्छेदः। इति विरागधातुः। निरोधधातुः कतमः। प्रतिवचनं। सर्वेतरसंयोजनानुगतधर्मसमुच्छेदः॥ इति निरोधधातुः॥
सर्वः प्रहाणधातुर् विरागधातुः किं। प्रतिवचनं। तथा॥ ननु विरागधातुरपि प्रहाणधातुः किं। प्रतिवचनं। तथा॥ सर्वः प्रहाणधातुर् निरोधधातुः किं प्रतिवचनं। तथा॥ ननु निरोधधातुरपि प्रहाणधातुः किं। प्रतिवचनं। तथा॥ सर्वो विरागधातुर् निरोधधातुः किं प्रतिवचनं। तथा॥ ननु निरोधधातुरपि विरागधातुः किं। प्रतिवचनं। तथा॥०॥ [धातुनिर्देशः परिनिष्ठितः]॥०॥
९. संज्ञा
यथाह भगवान्। तिस्रः संज्ञाः। प्रहाणसंज्ञा। विरागसंज्ञा। निरोधसंज्ञा॥ प्रहाणसंज्ञा कतमा। स्थापयित्वा रागसंयोजनम् अन्यसंयोजनसमुच्छेदसंजाननबुद्धिः। इति प्रहाणसंज्ञा। विरागसंज्ञा कतमा। प्रतिवचनं। रागः संयोजनसमुच्छेदसंजाननबुद्धिः। इति विरागसंज्ञा। निरोधसंज्ञा कतमा। प्रतिवचनं। सर्वेतरसंयोजनानुगतधर्मसमुच्छेदसंजाननबुद्धिः। इति निरोधसंज्ञा॥०॥ [संज्ञानिर्देशः परिनिष्ठितः]॥०॥
इति ज्ञानप्रस्थानस्य प्रथमे संकीर्णस्कन्धे पुद्गलो नाम तृतीयो निःश्वासः॥
Links:
[1] http://dsbc.uwest.edu/node/5203