The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
11 virūḍhakāvadānam |
ārohati padamunnatamamalamatirvimalakuśalasopānaiḥ |
narakakuhareṣu nipatati malinamatirghoratimireṣu || 1 ||
śākyānāṁ nagare pūrvaṁ sphīte kapilavāstuni |
mahataḥ śākyamukhyasya sumukhī dāsakanyākā || 2 ||
śāstre kṛtaśramā sarvakalākauśalaśālinī |
mālikā nāma kāmasya mālikeva guṇocitā || 3 ||
prabhorgirā varodyāne kusumāvacayodyatā |
bhramantaṁ taṁ samāyāntaṁ dadarśa sugataṁ puraḥ || 4 ||
tasyānte'syāstamālokya prasannamabhavanmanaḥ |
śaratkāla iva svacchaḥ prasādayati mānasam || 5 ||
sācintayattadā lokaprītyā dṛḍhīkṛtāspadā |
sukṛtaiḥ piṇḍapātaṁ me gṛhṇīyādbhagavānapi || 6 ||
vijñāya tasyāh sarvaġyaḥ saṁkalpaṁ karuṇākulaḥ |
prasārya pātraṁ bhagavān bhadre dehītyuvāca tām || 7 ||
datvā praṇamya sā tasmai paripūrṇamanorathā |
praṇidhānaṁ pravidadhe dāsyaduḥkhanivṛttaye || 8 ||
tataḥ kadācidāyātaḥ pituastasyāḥ sakhā dvijaḥ |
naumittikastaṁ pradeśaṁ dṛṣṭvā tām vismito'va dat || 9 ||
aho gṛhapatestasya putrī tvaṁ śrīmatah sutā |
bandhuhīnā gatā dāsyaṁ dhanabhogavivarjitā || 10 ||
aho mohaghanārambhakṣaṇoddyotanavidyutaḥ |
saṁsārasarparasanāvilāsacapalāḥ śriyaḥ || 11 ||
gamyānāṁ mā kṛthāścintāṁ jāne'haṁ hastalakṣaṇaiḥ |
acireṇaiva bhūbharturvallabhā tvaṁ bhaviṣyasi || 12 ||
idaṁ paśyāmi te pāṇau lakṣmīkamalakomale |
mālācakrāṅkuśākāramityuktvā prayayau dvijaḥ || 13 ||
atha manmathasaṁbhogasuhṛnmadhupabāndhavaḥ |
latāliṅganasaubhāgyabhavyo'dṛśyata mādhavaḥ || 14 ||
madhoḥ kesariṇastasya kāntāmānadvipadviṣaḥ |
vibabhau jihmamānasya jihvevāśokamañjarī || 15 ||
bālākapolalāvaṇyacauraścampakasaṁcayaḥ |
sudṛśāṁ keśapāśeṣu yayau bandhanayogyatām || 16 ||
sahakārairvirahiṇīnidhanaṁ vidadhe madhu |
nirapekṣāparavadhe vidhurāḥ prabhaviṣṇavaḥ || 17 ||
yayurmadhulihāṁ cūtalatā nirbharabhogyatām |
sahasauva vidgadhānāmiva mugdhavibhūtayaḥ || 18 ||
rūtāyudhaścūtalatācāpanyastaśilīmukhaḥ |
jayatīti jagau bandī kandarpasyeva kokilaḥ || 19 ||
asminnavasare śrīmān kosalendraḥ prasenajit |
mṛgayānirgato'śvena hṛtastaṁ deśamāyayau || 20 ||
dhanvīmanobhavākāraḥ so'vatīrya turaṁgamāt |
dadarśānanyalāvaṇyām kanyāṁ ratimivāparām || 21 ||
tadvilokanavistīrṇaṁ manastasya mahātmanaḥ |
vismayāddṛṣṭimārgeṇa praviveśa manobhavaḥ || 22 ||
tāṁ lajjāvanatāṁ dṛṣṭvā sahasodbhūītasādhvasām |
acintayannarapatiḥ kāntikallilinīhṛtaḥ || 23 ||
keyaṁ navā śaśimukhī śyāmā taralatārakā |
yatkāntiraniśaṁ netraśatapatravikāśinī || 24 ||
bakulāmodavibhrāntabhramare pāṭalādhare |
kāntaṁ vasantaṁ paśyāmi mukhe'syāḥ kumudāyudham || 25 ||
aho lāvaṇyamamlānaṁ tāruṇyābharaṇaṁ tanoḥ |
dhīrasyāpi dhṛtieyena śaṇ
ahi nu madhumañjaryāḥ prārambhe'pyadbhuto guṇaḥ |
yena gantuṁ na śaknoti ṣaṭpado'pi padātpadam || 27 ||
iti saṁcintya bhīpālastāṁ matvā vanadevatām |
pṛṣṭvā viveda tadvṛttaṁ krameṇa kathitaṁ tayā || 28 ||
tatastatra kṛtātithyastayā pallavavījanaiḥ |
śuciśītaiśca salilaiḥ prāptavān nirvṛtiṁ nṛpaḥ || 29 ||
śrāntaḥ saṁvāhane tasya tayā caraṇapadmayoḥ |
kṛte karāptasaṁsparśe sa nidrām sahasā yayau || 30 ||
kṣaṇena pratibyddho'tha viśrāntamṛgayāśramaḥ |
divyasparśena tām mene ratiṁ rūpāntarāgatām || 31 ||
mahānapi tataḥ śākyaḥ saṁprāptaṁ kosaleśvaram |
śrutvā taṁ deśamabhyetya pūjārhaṁ tamapūjayat || 32 ||
sādareṇārthitāṁ tena svasutāmiva mālikām |
ratnārhāya dadau tasmai smaramaṅgalamālikām || 33 ||
tāmādāya manojanmavaijayantīṁ sitasmitām |
nijaṁ jagāma nagaraṁ gajamāruhya bhūpatiḥ || 34 ||
tasminnāganagotsaṅge sā lolālakaṣaṭpadā |
babhau rājavasantena saṁgatā navamālikā || 35 ||
rājadhānīṁ samāsādya sundaryā sahitastayā |
ratnaharmyakarodāramandire vijahāra saḥ || 36 ||
varṣākārābhidhā devī rājñaḥ prathamavallabhā |
abhinnavṛttiṁ tām mene rājalakṣmīmiva kṣitiḥ || 37 ||
divyasparśena sā tasyāḥ sā cāsyā rūpasaṁpadā |
parasparaguṇotkarṣātparaṁ vismayamāpatuḥ || 38 ||
divyarūpavatī jyeṣṭhā divyasparśavatī par ā|
iti pravādaḥ sāścaryastayuorlokeṣu paprathe || 39 ||
atrāntare tayordivyarūpasaṁsparśakāraṇam |
āśrame bhikṣubhiḥ pṛṣṭaḥ provāca bhagavān jinaḥ || 40 ||
purā śrutavarākhyasya dvijasya gṛhamedhinaḥ |
kāntā śirīṣikā ceti priye bhārye babhūvatuḥ || 41 ||
sa kadācidatho kāntābhrātā pravrajyayā śanaiḥ |
pratyekabuddhatāṁ yātaḥ svasurbhavanamāyayau || 42 ||
traimāsikopacāreṇa sa tayā patyurājñayā |
bhaktyā nimantritastasthau tatsaptnyāvapūjitaḥ || 43 ||
te cārumṛdubhirbhogaistamabhyarcyānyajanmani |
jāte'dhunā cārurūpadivyasaṁsparśasaṁyute || 44 ||
kṛṣṭeṣu prathamaṁ prayuktavinayāmādāya gosaṁpadaṁ
satkṣetreṣu tapaḥ pratatptanuṣu prāptiṣvatisvādutām |
yatkāle śubhabījamuptamucitaṁ satkarmaśakteḥ paraṁ
bhujyante phalasaṁpadaḥ sumatibhistasyaiva pākojjvalāḥ || 45 ||
iti sarvajñavacanam tathyamākarṇya bhikṣavaḥ |
tattatheti viniścitya babhūvuḥ śāntisaṁśrayāḥ || 46 ||
atha kālena bhūbharturmālikāyāmabhūtsutaḥ |
virūḍhaketimukhyākhyo vidyāsu ca kṛtaśramah || 47 ||
priyastulyavayāstasya purohitasuto'bhavat |
māturduḥkhena jātatvādviśruto duḥkhamātṛkaḥ || 48 ||
kadācit sahitastena hayārūḍho virūḍhakah |
prāpa śākyavarodyānaṁ mṝgayāyām vinirgataḥ || 49 ||
nyakkāraṁ cakrire tatra śākyāstasyodyatāyudhāḥ |
ayaṁ dāsīsuto'smākamiti darpapravādinah || 50 ||
gatvāsau svapuraṁ teṣāṁ vairaṁ darpyamacintayat |
kuladarpāpavādo hi śalyatodaḥ śarīriṇām || 51 ||
tasya nirdahyamānasya tatpratīkāracintayā |
rājyāya jātā janake jīvatyapi parā sphā || 52 ||
sa cārāyaṇamukhyānāṁ mantriṇāṁ śatapañcakam |
svavaśaṁ piturākṛṣya vidadhe bhedayuktibhiḥ || 53 ||
tataḥ kadācitsaṁjātavivekaḥ pṛthivīpatiḥ |
dharmopadeśaśravaṇe vardhamānādaraḥ param || 54 ||
cārātyaṇagṛhītāśvaṁ rathamāruhya saṁyataḥ |
draṣṭuṁ jagāma sarvajñaṁ bhagavantam prasenajit || 55 ||
prāyāśramaṁ bhagavataḥ kṛtvā pādābhivandanam |
dharmānvayam sa śuśrāva tatprasādaprasannadhīḥ || 56 ||
cārāyaṇo'pyāśu gatvā rathena nagaraṁ javāt |
akarodantare tasmin rājaputrābhiṣecanam || 57 ||
bhagavantamathāmantrya nṛpatirgantumudyataḥ |
dadarśa nānugānagre na rathaṁ na ca mantriṇam || 58 ||
sa padbhyāmeva śanakaiḥ prasthitām pṛthivīpatiḥ |
dūrādapaśyadāyāntīṁ varṣākārāṁ samālikām || 59 ||
te pṛṣṭvā tadgirā jñātvā so'bhiṣiktaṁ virūḍhakam |
visasarja sutaiśvaryaparibhogāya mālokām || 60 ||
varṣākārāṁ samādāya sa mitrasya mahīpateḥ |
ajātaśatrornagaraṁ prāta rājagṛhābhidham || 61 ||
sa tatptaśchatravirahāt kṣuptipāsāśramānvitaḥ |
yayau vamanniva śvāsaṁ dīrgheśvāramamārutaiḥ || 62 ||
sukhamaskhalitaṁ kena prāptaṁ kasyāyurāyatam |
na kasyānupadaṁ dṛṣṭaḥ kṣayaḥ sapadi saṁpadaḥ || 63 ||
sa jīrṇamūlakaṁ bhuktvā karmamūlamivāyatam |
kṣaṇaṁ pītvā ca pānīyaṁ papātāptaviṣūcikaḥ || 64 ||
anityatāmavijñāya mohāya patate janah |
sa cāpāyanikāyasya kāyasyopāyatṛṣṇayā || 65 ||
ajātaśatruḥ śrutvaiva kosaleśvaramāgatam |
abhyetya pāṁśupūrṇāsyaṁ vigatāsuṁ dadarśa tam || 66 ||
tasya jāyānuyātasya sa kṛtvā dehasatkriyām |
bhagavantaṁ yayau druṣṭuṁ sugataṁ duḥkhaśāntaye || 67 ||
sa taṁ praṇamya provāca bhagavan kosaleśvaraḥ |
puraṁ me suhṝdaḥ prāya nirdhano nidhanaṁ gataḥ || 68 ||
dhiṅbhāmasaṁpadaṁ pāpaṁ mihādayaśasaḥ padam |
vibhavo yena naivāyaṁ mitropakaraṇīkṛtaḥ || 69 ||
hṛdaye viniveśyāśāṁ prāptaḥ suhṝdamāpadi |
suhṛnnaiṣphalyamāyāti yasya kiṁ tena jīvatā || 70 ||
mitropakaraṇaṁ lakṣmīrdīnopakaraṇam dhanam |
bhītopakaraṇaṁ prāṇā yeṣāṁ teṣāṁ sujīvitam || 71 ||
kukarma kiṁ kṛtaṁ tena bhagavan ūrvajanmani |
yasya pākena paryante prapede so'tidurdaśām || 72 ||
iti pṛṣṭaḥ kṣitīśena bhagavān sāśrucakṣuṣā |
tamūce tāpaśamanīṁ diśan daśanacandrikām || 73 ||
mā śucaḥ pṛthivīpāla svabhāve|yaṁ bhavasthitaḥ |
evaṁvidhaiva bhāvānāmasatyānāmanityatā || 74 ||
visārisaṁsāravanāntare'smin
nisargalolaḥ kila kāmabhṛṅgaḥ |
svacchandajātajanapuṣkarajīvapuñja -
kiñjalkapuñjamaniśaṁ kavalīkaroti || 75 ||
taraṅganto bhogāścakitahariṇīlocanacalāḥ
kṣaṇe'lakṣyā lakṣmīrjanajaladavidyotanataḍit |
śarīrābje bālātapacapalarāgaṁ navavayaḥ
kṣayaṁ yāti kṣipraṁ bhavamarūtaṭe jīvitakaṇaḥ || 76 ||
mano maitrīpātraṁ parahitaratirdharmadhanatā
madodbhedacchedakṣamaśamavicāre paricayaḥ |
ayaṁ tatvānveṣo viṣayasukhavaimukhyasukhinā-
masāre saṁsāre parihṛtavikāraḥ paribhavaḥ || 77 ||
janah śocati duḥkheṣu kṣipraṁ hata ivāśmanā |
na karoti punastīvratadāpātapratikriyām || 78 ||
paśyato'pibhavāyāsaṁ nirvivekasya sarvathā |
kriyate kiṁ janasyāsya mohādakuśalaspṛśaḥ || 79 ||
purā vipraḥ suśarmākhyaḥ kutaścitprāpya mūlakam |
nidhāya jananīhaste yayau snātuṁ nadītaṭam || 80 ||
sāpi pratyekabuddhāya tām pāptāya tadantare |
praṇatā pātrahastāya tadevābhimūkhī dadau || 81 ||
atha snātvā samāyātastatsutastvaritaṁ kṣudhā |
jananīṁ bhojanārambhe yayāce nijamūlakam || 82 ||
puṇyaṁ putrānumodasva tanmayātithaye'rpitam |
iti māturvacaḥ śrutvāso'bhūdviddha iveṣuṇā || 83 ||
sadyo viṣūcikārtasya manmūlakamanalpakam |
kukṣiṁ bhittvā viniryātu prāṇaiḥ saha ta vātitheḥ || 84 ||
iti tasyāptapāpasya vākyāruṣyeṇa bhūyasā |
visūcikaiva paryante babhūvaparajanmani || 85 ||
prāpuṇyāntarapākena sa evādya prasenajit |
vipulaṁ rājyamāsādya tayaivānte kṣayaṁ gataḥ || 86 ||
saṁsārapathapānthānāmevaṁ karma śubhāśubham |
pātheyamiva hastastham bhogāyaivopapadyate || 87 ||
iti śrutvā bhagavatastathyaṁ pathyaṁ ca tadvacaḥ |
evametaditi dhyātvā taṁ praṇamya yayau nṛpaḥ || 88 ||
atrāntare prāptarājyaḥ śākyavairaṁ virūḍhakaḥ |
purohitasutenaitya smāritastatkṣayodyataḥ || 89 ||
prayayau śākyanagaraṁ gajāśvarathareṇunā |
moheneva diśāṁ kurvan nirvivekaṁ dhiyāmiva || 90 ||
sarvajño bhagavān jñātvā tasya tadduṣṭaceṣṭitam |
gatvā śākyapuropānte tasthau śuṣkataroradhah || 91 ||
dūrāttatra sthitaṁ dṛṣṭvā tamāgacchan virūḍhakaḥ |
avatīrya rathādagramabhyetya praṇato'vadat || 92 ||
satsu snigdhapalāśeṣu ghanacchāyeṣu śākhiṣu |
bhagavannatra viśrāntiḥ kimu śuṣkataroradhaḥ || 93 ||
ityuktaḥ kṣitipālena taṁ prāha bhagavān jinaḥ |
jñāticchāyā narapateḥ candanādapi śītalā || 94 ||
nāsti jñātisamaṁ vittaṁ nāsti jñātisamā dhṛtiḥ |
nāsti jñātisamā chāyā nāsti jñātisamah priyaḥ || 95 ||
mamaite bhūpate śākyā jñātayasyatpurāntike |
jātaḥ priyo'yaṁ tatprītyā śuṣkaśākho'pi pādapaḥ || 96 ||
śrutvaitadviratāmarṣaḥ śākyānāṁ pakṣapātinam |
bhagavantaṁ viditvaiva nyavartataḥ virūḍhakaḥ || 97 ||
bhagavānapi śākyānāṁ jñātvāgāmi bhayaṁ tataḥ |
śreyase śuddhasattvānām vidadhe dharmadeśanām || 98 ||
śrotāpattiphalaṁ kaiścit sakṛdāgāmi cāparaiḥ |
anāgāmiphalaṁ cānyaiḥ saṁprāptaṁ tasya śāsanāt || 99 ||
śeṣāstu mūḍhamatayaḥ śākyāḥ prāpurna tatpadam |
santi ke'pi khagā yeṣām vāsare timiro'dbhavaḥ || 100 ||
nivṛttasyātha nṛpateḥ pi|
vairasarpasya suptasya vidadhe pratibodhanam || 101 ||
sa tena preritaścakre matiṁ śākyakulakṣaye |
vairānalaṁ pracalanaṁ karoti piśunānilaḥ || 102 ||
ghoradurjanamantreṇa sahasotthāpitāḥ khalāḥ |
vetālā kṣitipālāśca na kasya prāṇahāriṇah || 103 ||
sainye gajarathodagre tatastasmin prasarpati |
babhūva purasaṁkṣobhaḥ śākyānāṁ rūddhavartmanām || 104 ||
tasmin bhagavān rakṣārthaṁ śākyānāṁ pakṣapātinam |
samudyataṁ tatra mahāmaudgalyāyanamabravīt || 105 ||
śākyānāṁ karmadoṣo'yaṁ sarvathā samupasthitaḥ |
tatra rakṣavidhānaṁ te gagane setubandhanam || 106 ||
puṁsamavintyavibhavāni śubhāśubhāni
āyānti yānti ca muhurniravagrahāṇi |
karmākṣarāṇi nijajanmapadasvahasta-
nyastāni nāma na bhavanti nirarthakāni || 107 ||
iti vākyādbhagavatastasmin yāte praṇamya tam |
cakrire saṁvidaṁ śāyāh pratyāsanne virūḍhake || 108 ||
hiṁsāsmābhirna kartavyā prāṇimātrasya kasyacit |
śarāḥ śarīramasmākaṁ viśantvarisamīritāḥ || 109 ||
iti saṁvidamādhāya te viyaṣṭikapāṇayaḥ |
dhīrḥ parodyame tasthuravārayitakārmukāḥ || 110 ||
atrāntare karmayogānnijadeśānavasthitaḥ |
ajñātvā saṁvidaṁ śākyaḥ śaṁpākah samupāyayau || 111 ||
sa dṛṣṭvā nagare baddhasaṁnāhaṁ vasudhādhipam |
kopādekaścakārāsya raṇe subhaṭasaṁkṣayam ||112 ||
yuddhe puruṣasiṁhena hatāste vīrakuñjarāḥ |
prayayuḥ spṛhaṇīyatvaṁ yaśobhirmaktikairiva ||113 ||
sa ko'pi tasya jajvāla kopitasya parairasiḥ |
sa yayau yatpratāpena vipulāṁ ripuvāhinīm || 114 ||
praveśaṁ na daduḥ śākyāḥ śaṁpākasya dviṣāṁ vadhāt |
svajano'pi parityaktaḥ sa tairnistriṁśakarmaṇā || 115 ||
nije'pi vimukhāḥ krūre sādhave dahrambandhavaḥ |
dhānādapi vadānyatvaṁ sukṛtaṁ svajanādapi || 116 ||
* * *
śatamaucityanityānāmāyuṣo'pi yaśaḥ priyam || 117 ||
nirvāsitaḥ sa taiḥ prāptaḥ śanairbhagavato'ntikam |
yayāce'bhyudayāyāiva taṁ kiṁcinnijalāñchanam || 118 ||
ṛddhaṁ bhagavatā dattaṁ nijakeśanakhāṁśakam |
sa jagāma samādāya vākuḍaṁ nāma maṇḍalam || 119 ||
tatra prajñāprabhāveṇa śauryotsāhaguṇena ca |
sa prāpa rājyaṁ dhīrāṇāṁ sarvatra sulabhāḥ śriyaḥ || 120 ||
dakṣāṇāṁ lakṣaṇaṁ lakṣmīḥ sahajaṁ viduṣāṁ yaśaḥ |
vyavasāyasahāyānām kalatraṁ sarvasiddhayaḥ || 121 ||
tatra sthito bhagavataḥ so'tha keśanakhāṁśake |
stūpapratiṣṭhāmakarodvarratnavirājitām ||122 ||
virūḍhako'pi śākyānāṁ vairapāratitīrṣayā |
punaryuktyā puradvhārabhedena sahasāviśat || 123 ||
hatvā tatra sahasrāṇi śākyānāṁ saptasaptati |
baddhvā kanyākumārāṇāṁ sa sahasramathāharat || 124 ||
śatāni pañca śākyānām gajairlohaiśca mardanaiḥ |
saṁpramṛjya purīṁ cakre kṛtāntanagarīmiva || 125 ||
bhagavānapi śākyānām śatrūṇā bhedanaṁ kṛtam |
karmānubaddhaṁ vijñāyaṁ babhūva vimanāḥ kṣaṇam ||126 ||
papracchustaṁ samabhyetya bhikṣavaḥ karuṇākulāḥ |
kiṁ karma vihitaṁ śāyairghoraṁ yasyedṛśaṁ phalam || 127 ||
bhagavānaniti taiḥ pṛṣṭaḥ sarvaġyastānabhāṣata |
nijakarmavipākena śākyānāmeṣa saṁkṣayaḥ || 128 ||
kṛṣṭau purā mahāmatsyau dhīvaraiḥ sarito'ntarāt |
tadā nikṛttau śalyena bhūyo'pyavyathayan dhṛtau || 129 ||
kālena cārutām yātaistaireva parajanmani |
hatau gṝhapatī dagdhvā tāveva dhanahāribhiḥ || 130 ||
tau matsyau tau gṛhasthau ca virūḍhakapurohitau |
dāsānāṁ taskarāṇām ca śākyānām mṛtyutām gatau || 131 ||
iti śrutvā bhagavataḥ karmaṇāṁ phalasaṁtatim |
avisaṁvādinīmeva menire sarvabhikṣavaḥ || 132 ||
virūḍhako'tha svapuraṁ prāpya vijayadurmadaḥ |
jetānāmnā sutenoktaḥ praṇayādbālalīlayā || 133 ||
deva kiṁ nihatāḥ śākyān na te'smākaṁ kṛtāgasaḥ |
iti bruvāṇamavadhīnnijasūnuṁ virūḍhakaḥ || 134 ||
nipātamatimidgati nihatni na karoti kim |
madalabdhanadhāyāso mātaṁga iva darjanaḥ || 135 ||
sa jagāda sabhāsīnaḥ svabhūjāvavalokayan |
aho nu mama tāpāgnau dvisadbhiḥ śalabhāyitam || 136 ||
kṛtāntatoraṇastambhau prājyau mama bhujāvimau |
niṣḥśeṣavadhadīkṣāyāṁ śākyānāṁ gurutāṁ gatau ||137 ||
taṁ tasya vikramaṁ ślāghyaṁ hṛtāstāḥ śākyakanyakāḥ |
śrutvā babhāṣire tīvramudveganamitānanāḥ || 138 ||
karmapāśanibaddhānāṁ khagānāmiva dehinām |
nidhanollaṅghane śaktirnāsti pakṣavatāmapi || 139 ||
yenāgniḥ śamameti tatkila jalaṁ prāpnotyalaṁ vāḍavaḥ
tigmāṁśugrahaṇaṁ karoti samaye helāvalehyaṁ tamah |
paryālocanavartmanāmaviṣayaṁ sāścaryacaryāspadaṁ
sarvaṁ kārmikatantrayantimidaṁ kaḥ kasya kartuṁ kṣamaḥ || 140 ||
etadākarṇya nṛpatiḥ padāntara iveragaḥ |
karacchedaṁ dideśāsāṁ ghorāmarṣaviṣotkaṭaḥ || 141 ||
tīre yasyāḥ kṛtaṁ tāsāṁ pāṇicchedanavaiśasam |
sādyāpi hastagabhati khyātā puṣkariṇī bhuvi || 142 ||
latāsvapi hkukūlāgniṁ krakacaṁ nalīnīṣvapi |
mālāsvapi śilāvarṣaṁ pātayantyeva nirghṛṇāḥ || 143 ||
tāśchinnapāṇikamalāstatra tīvravyathāturāḥ |
bhagavantaṁ dhiyā dhyātvā śaraṇaṁ śaraṇaṁ yayuḥ || 144 ||
tāsāṁ vijñāya sarvaġyastīvrām marmāhativyathām |
śacīmacintayaddevīṁ tatsamāśvāsanocitām || 145 ||
tatsparśajātahastābjāstā divyavasanāvṛtāḥ |
yayuścittaprasādena tāh svargaṁ tyaktavigrahā || 146 ||
devakalpāstamāsādya divyapadmotpalāṅkitāḥ |
dharmadeśanayā śāstustāh prāpurvipulaṁ padam || 147 ||
bhikṣubhirbhagavān pṛṣṭastatkarmaphalamabhyadhāt |
pāṇicāpalyametābhiḥ kṛtaṁ bhikṣuviḍambane || 148 ||
karmaṇastasya pākena viśase patitāh param |
mayi cittaprasādena prāptāścaitāh śubhāṁ gatim || 149 ||
ityuktvā bhagavān karmaphalapākavicitratām |
bhukṣīṇāṁ tatprasaṅgena vidadhe dharmadeśanām || 150 ||
atrāntare gūḍhacārī rājñā praṇihitaścaraḥ |
bhagavaccaritaṁ jñātvā virūḍhakamupāyayau || 151 ||
so'vadaddeva bhikṣūṇāṁ tenedaṁ kathitaṁ puraḥ |
svakarmaphalamāsannaṁ tasya paśyāmi bhūpateh || 152 ||
saptāhenāgninā dagdhaḥ sa pāpātmā purohitaḥ |
avīcināmni narake duḥsahe nipatiṣyati || 153 ||
iti tadvacanaṁ śrutvā nṛpatiḥ sapurohitaḥ |
yatnāduvāsa saptāhaṁ jalānvitagṛhāntare || 154 ||
kṣaṇāvaśeṣe saptāhe tasminnantaḥpuraṁ gate |
sūryakāntārkasaṁtāpayogājjajvāla pāvakaḥ || 155 ||
udbhūtena pralayasavanāvartinevāśu vegā-
nnirdagdho'sau dhagiti śikhinā nārakaṁ prāpa vahnim |
asmiṁllike jvalanajaṭilāḥ pāpināṁ pretya rāgāḥ
sarvatraiva sthirasukhabhuvaḥ śītalāḥ puṇyabhājām || 156 ||
iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṁ
virūḍhakāvadānaṁ nāma ekādaśaḥ pallavaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5865