The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
karmakārakaparīkṣā aṣṭamaṁ prakaraṇam |
atrāha - vidyanta eva saṁskṛtasvabhāvato vijñānādayaḥ saṁskṛtā dharmāḥ, taddhetukakarmakāraka- sadbhāvāt | uktaṁ hi bhagavatā -
avidyānugato'yaṁ bhikṣavaḥ puruṣapudgalaḥ puṇyānapi saṁskārānabhisaṁskaroti, apuṇyānapi, āniñjayānapi saṁskārānabhisaṁskaroti |
ityādinā karmaṇāṁ kārako vyapadiṣṭaḥ, tatkarmaphalaṁ ca vijñānādikamupadiṣṭam | yasya ca kārako'sti, tadasti, tadyathā ghaṭaḥ | yannāsti, na tasya kārakaḥ, tadyathā kūrmaromaprāvārasyeti | ucyate | syādvijñānādikaṁ saṁskṛtaṁ yadi tasya niṣpādakakarmakārakau syātām | na tu staḥ | yasmāt -
sadbhūtaḥ kārakaḥ karma sadbhūtaṁ na karotyayam |
kārako nāpyasadbhūtaḥ karmāsadbhūtamīhate ||1||
tatra karotīti kārakaḥ kartā | kurvāṇasyaiva kiṁcit kārakavyapadeśo nākurvāṇasya | tacca karaṇaṁ sadbhūtasya vā kartuḥ parikalpyeta, asadbhūtasya vā, sadasadbhūtasya vā? kriyate iti karma karturīpsitatamam | tadapi trividham, sadbhūtamasadbhūtaṁ sadasadbhūtaṁ ca | tatra sadbhūtaḥ kārakaḥ kriyāyuktaḥ sadbhūtaṁ kriyāyuktaṁ karma na karotītyekā pratijñā | idānīmasadbhūto'pi kriyākārakarahito'sadbhutaṁ kriyārahitaṁ karma na karotītyaparā pratijñā ||1||
tatrādyāṁ prasādhayitumāha -
sadbhūtasya kriyā nāsti karma ca syādakartṛkam |
kriyānibandhanatvātkārakavyapadeśasya, karoti kriyāyukta eva kaścitsadbhūtaḥ kārakavyapadeśaṁ labhate, tataśca tasyaivaṁvidhasya kriyāhetukalabdhakārakavyapadeśasya aparā kriyā nāsti yayā karma kuryāt | kriyābhāvācca yadā kārakaḥ karma na karoti, tadā kārakanirapekṣamakartṛkaṁ karma syāt | na cākartṛkaṁ karma saṁbhavati bandhyāsūnoriva ghaṭakaraṇamiti | evaṁ tāvat
sadbhūtasya kriyā nāsti karma ca syādakartṛkam |
iti doṣaprasaṅgāt sadbhūtaḥ kārakaḥ karma na karoti |
idānīṁ sadbhūtamapi karma kārako na karotīti pratipādayannāha -
sadbhūtasya kriyā nāsti kartā ca syādakarmakaḥ ||2||
sadbhūtaṁ nāma karma kriyāyuktam | tasyedānīṁ kriyānibandhanalabdhakarmavyapadeśasya aparā kriyā nāsti yayā karma kriyeteti | evaṁ tāvatsadbhūtasya karmaṇaḥ kriyā nāsti | yadā nāsti parā kriyā, tadā kārakastatsadbhūtaṁ karma naiva karoti | yadā ca na karoti karmaṇo dvitīyakriyābhāvāt, tadā akarmaka eva avidyamānakarmaka eva tasya karmaṇaḥ kārakaḥ syāt | na caitadyaktam | na hi akṛtānantaryakarmaṇaḥ ānantaryakarmakārakatvaṁ dṛṣṭamiti ||2||
evaṁ sadbhūtaḥ kārakaḥ sadbhūtaṁ karma na karoti iti saṁsādhya idānīṁ yathā asadbhūtamapi karma asadbhūtaḥ kārako na karoti tathā pratipādayannāha -
karoti yadyasadbhūto'sadbhūtaṁ karma kārakaḥ |
ahetukaṁ bhavetkarma kartā cāhetuko bhavet ||3||
asadbhūtaḥ kārako yaḥ kriyārahitaḥ | kriyā ca kārakavyapadeśe heturiti kriyārahita kārako'pi nirhetukaḥ syāt | karmāpyasadbhūtaṁ nirhetukaṁ syāt ||3||
sati ca ahetukavādābhyupagame kāryaṁ ca kāraṇaṁ ca sarvamapoditaṁ syādityāha -
hetāvasati kāryaṁ ca kāraṇaṁ ca na vidyate |
satyeva hi hetorabhyupagame hetunā yanniṣpādyate tat kāryam, tasya ca yo niṣpādakaḥ tatkāraṇamiti yujyate | tadyathā ghaṭasya mṛd hetuḥ, ghaṭaḥ kāryam, tasya ca cakrādayaḥ sahakārikāraṇam | ahetukavādābhyupagame tu hetvanapekṣatvānmaṇḍūkajaṭāśiromaṇimayaghaṭavanna syādayaṁ ghaṭaḥ | asati ghaṭe kutastatkāraṇamiti | evam -
hetāvasati kāryaṁ ca kāraṇaṁ ca na vidyate |
tataśca -
tadabhāve kriyā kartā karaṇaṁ ca na vidyate ||4||
tadabhāve kāryakāraṇabhāve, kiṁ kurvāṇasya kriyā saṁbhavet, kasyāṁ vā kriyāyāṁ kumbhakārasya svātantryātkartṛtvaṁ syāt? na cāpi mṛdāṁ tādātmyapravṛttyā sādhakatamatvena karaṇatvaṁ yujyata iti evaṁ tāvat -
tadabhāve kriyā kartā karaṇaṁ ca na vidyate ||
tataśca-
dharmādharmau na vidyete kriyādīnāmasaṁbhave |
iha yadā devadattaḥ prāṇātipātaviratikriyāsvātantryātkartā san svatantrakāryeṇa karaṇa bhūtena prāṇātipātaviratikriyāṁ karoti, tadāsya dharma upajāyate | evaṁ daśasvapi kuśaleṣu karmapatheṣu kuśalakriyāniṣpādyeṣu ratnatrayamātāpitṛtadanyapūjyapūjādilakṣaṇeṣu ca kuśaladharmaprārambheṣu yojyam | evamadharme'pi prāṇātipātādilakṣaṇe kuśalaviparyayeṇa kriyākartṛkaraṇānāmabhāve sati karmaṇāmabhāvaprasaṅga udbhāvanīyaḥ ||
yadā caivaṁ dharmādharmau na saṁbhavataḥ, tadā tatphalamapi nāstyeveti pratipādayannāha -
dharme cāsatyadharme ca phalaṁ tajjaṁ na vidyate ||5||
dharmādharmajanitamiṣṭāniṣṭaphalaṁ sugatidurgatyordharmādharmayorabhāve sati na syāt ||5||
tataśca -
phale'sati na mokṣāya na svargāyopapadyate |
mārgaḥ
yadi hi phalamiṣṭāniṣṭaṁ syāta, syāllaukikasya mārgasya dhyānārūpyasamādhisamāpattilakṣaṇaṁ svargaḥ, tadānīṁ tadarthaṁ laukikamārgabhāvanā jyāyasī syāt, kugatigamanakarmapathaviratisāphalyaṁ ca syāt | yadi ca mokṣalakṣaṇaṁ nirvāṇaṁ phalaṁ syāt, tadartha lokottarāryāṣṭāṅgamārgabhāvanāsāphalyaṁ syāt | yadā tu phalaṁ nāsti, tadā -
phale'sati na mokṣāya na svargāyopapadyate |
mārgaḥ |
kiṁ ca | evaṁ phalābhāve sati-
sarvakriyāṇāṁ ca nairarthakyaṁ prasajyate ||6||
yā api hyetāḥ kṛṣivāṇijyabala (bhṛti ?) gatādikāḥ kriyāḥ phalārtha prārabhyante, tā api sarvāḥ phalābhāve sati nopapadyanta iti | evaṁ sarvakriyāṇāṁ nairarthakyaṁ prasajyate bhavatām | na cāsāṁ nairarthakyam | tasmānniravaśeṣadoṣaviṣavṛkṣākarabhūto'yaṁ svargāpavargāpavādī narakādimahāpāya prapātavartanahetuḥ dṛṣṭādṛṣṭahetupadārthavirodhīti kṛtvā, saddhiḥ asadbhūtaḥ kārako'sadbhūtaṁ karma karotīti pakṣo nikṛṣṭa eveti tyājyaḥ ||6||
tadevaṁ pratijñādvayaṁ saṁsādhya idānīmubhayarūpaḥ kārakaḥ, ubhayarūpamapi karma na karotītyāha -
kārakaḥ sadasadbhūtaḥ sadasatkurute na tat |
tatra yadetadasadbhūtaṁ karma kriyāyuktamakriyāyuktaṁ ca, tat sadasadbhūtaḥ kārako na karotīti | yasmāt -
parasparaviruddhaṁ hi saccāsaccaikataḥ kutaḥ ||7||
ekaḥ padārthaḥ ekasmin kāle kriyāyuktaścākriyāyuktaśceti na yujyata evaitat | tataśca sadasadbhūto'pi kārakaḥ sadasadbhūtaṁ karma na karoti, avidyamānatvādityabhiprāyaḥ ||7||
evaṁ same pakṣe dūṣaṇamudbhāvya viṣamapakṣasyāpi nirācikīrṣayā āha -
satā ca kriyate nāsannāsatā kriyate ca sat |
kartrā
satā sadbhūtena tāvatkartrā kriyāyuktena asadbhūtamasadakriyāyuktaṁ karma na kriyate | yasmāt -
sarve prasajyante doṣāstatra ta eva hi ||8||
sadbhūtasya kriyā nāsti karma ca syādakartṛkam |
ityevaṁ tāvat sadbhūtaḥ kārakaḥ karma na karoti, nāpyasadbhūtaṁ karma kriyate | asadbhūtaṁ hi karma ahetukaṁ bhavet | tataśca -
hetāvasati kāryaṁ ca kāraṇaṁ ca na vidyate ||
ityādinā sarvaṁ dūṣaṇamāpadyate | tasmātpūrvoktaireva hetubhirdūṣitatvādasya viṣamapakṣasya na punarhetorupādānamanuṣṭhīyate | yathā caitat satā kartrā asatkarma na kriyate iti pratipāditam, evamasatā kartrā akriyāyuktena satkarma na kriyate iti vyākhyeyamuktapathānusāreṇa ||8||
evaṁ tāvadviṣamapakṣe ekaikapadaparāmarśena dūṣaṇamabhidhāya idānīmekaikasya padasya padadvaya parāmarśena dūṣaṇābhidhānamāha -
nāsadbhūtaṁ na sadbhūtaḥ sadasadbhūtameva vā |
karoti kārakaḥ karma pūrvoktaireva hetubhiḥ ||9||
sa kārakaḥ sadbhūtaḥ asadbhūtaṁ karma sadasadbhūtameva vā na karotīti | kathamityāha - pūrvoktaireva hetubhiriti | tatra 'sadbhūtasya kriyā nāsti' ityādinā sadbhūtaḥ kārako na karoti | asadbhūtamapi karma na kriyate' ahetukaṁ bhavetkarma ' 'hetāvasati kāryaṁ ca ' ityādinā vihitadoṣāt | sadasadbhūtamapi karma na kriyate -
parasparaviruddhaṁ hi saccāsaccaikataḥ kutaḥ
iti vacanāt | evaṁ tāvatsadbhūtaḥ kārako'sadbhūtaṁ sadasadbhutaṁ ca karma na karoti ||9||
idānīmasadbhūto'pi kārakaḥ sadbhūtaṁ karma sadasadbhūtaṁ ca karma na karotītyāha -
nāsadbhūto'pi sadbhūtaṁ sadasadbhūtameva vā |
karoti kārakaḥ karma pūrvoktaireva hetubhiḥ ||10||
asadbhūtaḥ kārako nirhetuko bhavet | ' hetāvasati kāryaṁ ca ' ityādinā uktadoṣādasadbhūtaḥ kārako na karoti |
sadbhūtasya kriyā nāsti kartā ca syādakarmakaḥ |
iti prasaṅgāt sadbhūtaṁ karma na kriyate | sadasadbhūtamapi karma na kriyate, parasparaviruddhaṁ hi saccāsaccaikataḥ kutaḥ |
iti vacanāt ||10||
idānīṁ sadasadbhūto'pi kārakaḥ ekaika evobhayarūpaḥ san yathā sadbhūtamasadbhūtaṁ ca bhinnasaṁketaṁ karma na karoti tathā pratipādayannāha -
karoti sadasadbhūto na sannāsacca kārakaḥ |
karma tattu vijānīyātpūrvoktaireva hetubhiḥ ||11||
parasparaviruddhaṁ hi saccāsaccaikataḥ kutaḥ |
iti vacanātsadasadbhūtaḥ kārako na karoti |
sadbhūtasya kriyā nāsti kartā ca syādakarmakaḥ |
iti prasaṅgātsadbhūtaṁ karma na kriyate | asadbhūtamapi karma ahetukaṁ 'hetāvasati kārya ca' ityādinoktadoṣānna kriyate | yataścaivaṁ samapakṣeṣu viṣamapakṣeṣu ca kartuḥ karmaṇaśca sarvathā siddhirayuktā, tasmādyaduktaṁ vidyanta eva vijñānādayaḥ saṁskṛtā dharmāḥ saṁskṛtasvabhāvāḥ taddhetukakarmakārakasadbhāvāditi, tadayuktam ||
atrāha - kimavadhāritametadbhavatā na santi bhāvā iti? na hi | bhavatastu sasvabhāva- vādinaḥ svabhāvasya bhāvānāṁ vaidhuryātsarvabhāvāpavādaḥ saṁbhāvyate | vayaṁ tu pratītyotpannatvātsarvabhāvānāṁ svabhāvamevanopalabhāmahe, tatkasyāpavādaṁ kariṣyāmaḥ? yathoktamāryaratnāvalyām -
marīci toyamityetaditi matvāgato'tra san |
yadi nāstīti tattoyaṁ gṛhṇīyānmūḍha eva saḥ ||
marīcipratimaṁ lokamevamastīti gṛhṇataḥ |
nāstīti cāpi moho'yaṁ sati mohe na mucyate ||
ajñānakalpitaṁ pūrvaṁ paścāttatvārthanirṇaye |
yadā na labhate bhāvamevābhāvastadā kuha || iti ||11||
tadevaṁ niḥsvabhāvānāṁ sarvabhāvānāṁ kuto yathoktaprakārasiddhiḥ? tasmāllaukikaṁ viparyāsa- mabhyupetya sāṁvṛtānāṁ padārthānāṁ marīcikājalakalpānāmidaṁpratyayatāmātrābhyupagamenaiva prasiddhirnānyene tyāha -
pratītya kārakaḥ karma taṁ pratītya ca kārakam |
karma pravartate, nānyatpaśyāmaḥ siddhikāraṇam ||12||
iha akurvāṇasya karmanirapekṣasya kārakatvābhāvāt karmāpekṣya kārakasya kārakatvaṁ bhavati | kārakeṇa cākriyamāṇasya kasyacitkarmatvābhāvāt kriyamāṇasyaiva karmavyapadeśāt, taṁ kārakaṁ pratītya karma pravartate ityevaṁ karmakārakayoḥ parasparāpekṣikīṁ siddhiṁ muktvā nānyatsiddhikāraṇaṁ paśyāmaḥ ||12||
yathā ca karmakārakayoḥ parasparāpekṣikī siddhiḥ, evamanyeṣāmapi bhāvānāmityatidiśannāha -
evaṁ vidyādupādānaṁ vyutsargāditi karmaṇaḥ |
kartuśca
evamityanena anantarāṁ karmakārakaprajñaptiṁ darśayati | upāttirupādānam | anena copātti kriyāmāha | sā ca svasādhanaṁ kartāramupādātāraṁ karma copādānaṁ saṁnidhāpayati | tayośca upādeyopā dātroḥ parasparāpekṣayoḥ karmakārakavadeva siddhirna svābhāvikī | kasmātpunaḥ svābhāvikī na bhavati ityāha - vyutsargāditi karmaṇaḥ, kartuśceti | itiśabdo hetuparāmarśī | vyutsargo vyudāsaḥ | tataśca ayamartha upapadyate - yaireva hetubhiḥ karmaṇaśca vyutsargo'smābhiruktaḥ , taireva hetubhiḥ upādātā upādeyaṁ ca pratiṣiddhaṁ veditavyam | na ca kevalamanayoranyonyāpekṣikī siddhiḥ katurśca karmaṇaśca pratiṣedhenāvaseyā, api ca
karmakartṛbhyāṁ śeṣān bhāvān vibhāvayet ||13||
prājña iti vākyaśeṣaḥ | karmakārakopādeyopādātṛvyatiriktā ye'nye bhāvā janyajanaka gantṛgamanadraṣṭavyadarśanalakṣyalakṣaṇotpādyotpādakāḥ, tathā avayavāvayaviguṇaguṇipramāṇaprameyādayo niravaśeṣā bhāvāḥ, teṣāṁ kartṛkarmavicāreṇa svabhāvato'stitvaṁ pratiṣidhya parasparāpekṣikīmeva siddhi prājño nirmumukṣurjātijarāmaraṇādibandhanebhyo mokṣāya vibhāvayet ||
eṣāṁ ca vistareṇa vicāro madhyamakāvatārādibhyo'vaseyaḥ ||
nanu ca śeṣān bhāvān vibhāvayedityanenaiva upādānopādānnoradhigatatvādupādānopādānaṁ punarayuktam | satyametat | tathāpi tattvavicāre prādhānyajñāpanārthamupādānopādātrobhedenopādānam, tathā hi uttareṣu prakaraṇeṣu bhūyasā anayoreva vicāro bhaviṣyatīti | ata evoktaṁ bhagavatā āryopāliparipṛcchāyām -
bhaya darśita nairayikaṁ me sattvasahasra savejita naike |
na ca vidyati kaściha sattva yo cyutu gacchati ghoramapāyam ||
na ca kāraku kāraṇaṁ santi yehi kṛtā asitomaraśastrāḥ |
kalpavaśena tu paśyati tatra kāyi patanti apāyita śastrāḥ ||
citramanorama sajjitapuṣpāḥ svarṇavimāna jalanti manojñāḥ |
teṣvapi kāraku nāstiha kaści te'pi ca sthāpita kalpavaśena ||
kalpavaśena vikalpitu lokaḥ saṁjñagaheṇa vikalpitu bālaḥ |
so ca gaho agaho asabhūto māyamarīcisamā hi vikalpāḥ ||iti || 13||
ityācāryacandrakīrtipādoparacitāyāṁ prasannapadāyāṁ madhyamakavṛttau
karmakārakaparīkṣā nāma aṣṭamaṁ prakaraṇam ||
Links:
[1] http://dsbc.uwest.edu/node/6093