Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 9 meṇḍhakagṛhapativibhūtiparicchedaḥ

9 meṇḍhakagṛhapativibhūtiparicchedaḥ

Parallel Devanagari Version: 
९ मेण्ढकगृहपतिविभूतिपरिच्छेदः [1]

9 meṇḍhakagṛhapativibhūtiparicchedaḥ |

śrāvastyāṁ nidānam | tena khalu samayena bhadraṁkare nagare ṣaḍ janā mahāpuṇyāḥ prativasanti-meṇḍhako gṛhapatiḥ meṇḍhakapatnī meṇḍhakaputro meṇḍhakasnuṣā meṇḍhakadāso meṇḍhakadāsī | kathaṁ meṇḍhako gṛhapatirjñāto mahāpuṇyaḥ ? sa yadi riktakāni kośakoṣṭhāgārāṇi paśyati, sahadarśanādeva pūryante | evaṁ meṇḍhako gṛhapatirjñāto mahāpuṇyaḥ | kathaṁ meṇḍhakapatnī ? sā ekasyārthāya sthālikāṁ sādhayati, śatāni sahasrāṇi ca bhuñjate | evaṁ meṇḍhakapatnī | kathaṁ meṇḍhakaputraḥ ? tasya pañcaśatiko nakulako kaṭyāṁ baddhastiṣṭhati | sa yadi śataṁ sahasraṁ vā parityajati, tadā pūrṇa eva tiṣṭhati, na parikṣīyate | evaṁ meṇḍhakaputraḥ | kathaṁ meṇḍhakasnuṣā ? sā ekasyārthāya gandhaṁ saṁpādayati, śatasahasrasya paryāptirbhavati | evaṁ meṇḍhakasnuṣā | kathaṁ meṇḍhakadāsaḥ ? sa yadaikaṁ halasīraṁ kṛṣati, tadā sapta sīrāḥ kṛṣṭā bhavanti | evaṁ meṇḍhakadāsaḥ | kathaṁ meṇḍhakadāsī mahāpuṇyā ? sā yadaikaṁ vastu rakṣati, tatsaptaguṇaṁ syāt | yadā ekamātraṁ pratijāgarti, tadā sapta mātrāḥ saṁpadyante | evaṁ meṇḍhakadāsī mahāpuṇyā ||

dharmatā khalu buddhānāṁ bhagavatāṁ mahākāruṇikānāṁ lokānugrahapravṛttānāmekārakṣāṇāṁ śamathavipaśyanāvihāriṇāṁ tridamathavastukuśalānāṁ caturoghottīrṇānāṁ caturṛddhipādacaraṇatalasupratiṣṭhitānāṁ caturṣu saṁġrahavastuṣu dīrgharātrakṛtaparicayānāṁ pañcāṅgavipratihīṇānāṁ pañcagatisamatikrāntānāṁ ṣaḍaṅgasamanvāgatānāṁ ṣaṭpāramitāparipūrṇānāṁ saptabodhyaṅgakusumāḍhyānāmaṣṭāṅgamārgadeśikānāṁ navānupūrvasamāpattikuśalānāṁ daśabalabalināṁ daśadiksamāpūrṇayaśasāṁ daśaśatavaśavartiprativiśiṣṭānāṁ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṁdivasasya buddhacakṣuṣā lokaṁ vyavalokya jñānadarśanaṁ pravartate-ko hīyate, ko vardhate, kaḥ kṛcchraprāptaḥ, kaḥ saṁkaṭaprāptaḥ, kaḥ saṁbādhaprāptaḥ, kaḥ kṛcchrasaṁkaṭasaṁbādhaprāptaḥ, ko'pāyanimnaḥ, ko'pāyapravaṇaḥ,ko'pāyaprāgbhāraḥ, kamahamapāyamārgādvayutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam, kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām, kamāryadhanavirahitamāryadhanaiaśvaryādhipatye pratiṣṭhāpayāmi, kasyānavaropitāni kuśalamūlānyavaropayeyam, kasyāvaropitāni paripācayeyam, kasya pakkāni vimocayeyam, kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣurviśodhayeyam ||

apyevātikramedvelāṁ sāgaro makarālayaḥ |

na tu vaineyavatsānāṁ buddho velāmatikramet ||1||

sarvajñasaṁtānanivāsinī hi

kāruṇyadhenurmṛgayatyakhinnā |

vaineyavatsān bhavadurganaṣṭān

vatsān praṇaṣṭāniva vatsalā gauḥ ||2||

bhagavān saṁlakṣayati -ayaṁ meṇḍhako gṛhapatiḥ saparivāro bhadraṁkare nagare prativasati | tasya vaineyakālaṁ pakkamiva gaṇḍaṁ śastrābhinipātamavekṣate | yannvahaṁ bhadraṁkareṣu janapadeṣu cārikāṁ careyam | tatra bhagavānāyuṣmantamānandamāmantrayate - gaccha tvamānanda, bhikṣūṇāmārocaya-tathāgato bhikṣavo bhadraṁkareṣu janapadeṣu cārikāṁ cariṣyati | yo yuṣmākamutsahate tathāgatena sārdhaṁ bhadraṁkareṣu janapadeṣu cārikāṁ cartum, sa cīvarakāṇi pratigṛhṇātu iti | evaṁ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati- tathāgata āyuṣmanto bhadraṁkareṣu janapadeṣu cārikāṁ cariṣyati | yo yuṣmākamutsahate tathāgatena sārdhaṁ bhadraṁkareṣu janapadeṣu cārikāṁ caritum, sa cīvarakāṇi pratigṛhṇātu iti| evamāyuṣmanniti te bhikṣava āyuṣmata ānandasya pratiśrutya pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā gacchanti ||

atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ, vṛṣabha iva gogaṇaparivṛtaḥ, siṁha iva daṁṣṭragaṇaparivāraḥ, haṁsarāja iva haṁsagaṇaparivṛtaḥ, suparṇa iva pakṣigaṇaparivṛtaḥ, vipra iva śiṣyagaṇaparivṛtaḥ, suvaidya ivāturagaṇaparivṛtaḥ, śūra iva yodhagaṇaparivṛtaḥ, deśika ivādhvagaṇaparivṛtaḥ, sārthavāha iva vaṇiggaṇaparivṛtaḥ, śreṣṭhīva paurajanaparivṛtaḥ, koṭṭarāja iva mantrigaṇaparivṛtaḥ, cakravartīva putrasahasraparivṛtaḥ, candra iva nakṣatragaṇaparivṛtaḥ, sūrya iva raśmisahasraparivṛtaḥ, dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ, virūḍhaka iva kumbhāṇḍagaṇaparivṛtaḥ virūpākṣa iva nāgagaṇaparivṛtaḥ, dhanada iva yakṣagaṇaparivṛtaḥ, vemacittirivāsuragaṇaparivṛtaḥ, śakra iva tridaśagaṇaparivṛtaḥ, brahmeva brahmakāyikaparivṛtaḥ, stimita iva jalanidhiḥ, sajala iva jalanidhiḥ, vimada iva gajapatiḥ, sudāntairindriyairasaṁkṣobhiteryāpathapracāro dvātriṁśatā mahāpuruṣalakṣaṇairaśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca | evamanekaguṇagaṇasamanvāgato buddho bhagavān janapadacārikayā bhadraṁkaraṁ nagaraṁ saṁprasthitaḥ | yadā bhagavatā śrāvastyāṁ mahāprātihāryaṁ vidarśitam, nirbhartsitā ānanditā devamanuṣyāḥ, toṣitāni sajjanahṛdayāni, tadā bhagnaprabhāvāstīrthyāḥ pratyantān saṁśritāḥ | tataḥ kecidbhadraṁkaraṁ nagaraṁ gatvā avasthitāḥ | taiḥ śrutaṁ śramaṇa gautama āgacchatīti | śrutvā ca punarvyathitāste parasparaṁ kathayanti-pūrvaṁ tāvadvayaṁ śramaṇena gautamena madhyadeśānnirvāsitāḥ | sa yadīhāgamiṣyati, niyatamito'pi nirvāsayiṣyati | tadupāyasaṁvidhānaṁ kartavyamiti | te kulopakaraṇaśālā upasaṁkramya kathayanti-dharmalābho dharmalābhaḥ | te kathayanti-kimidam ? avalokitā gamiṣyāmaḥ | kasyārthāya ? dṛṣṭvā asmābhiryuṣmākaṁ saṁpattiḥ, yāvadvipattiṁ na paśyāmaḥ | āryakāḥ, asmākaṁ vipattirbhaviṣyati | bhavantaḥ, śramaṇo gautamaḥ kṣurāśaniṁ pātayannanekā aputrikā apatikāśca kurvannāgacchati | āryāḥ, yadyevam, yasminneva kāle sthātavyaṁ tasminneva kāle'smākaṁ parityāgaḥ kriyate | tiṣṭhata, na gantavyam | te kathayanti - kiṁ vayaṁ na tiṣṭhāmaḥ ? na yūyamasmākaṁ śroṣyatha | āryāḥ kathayata, śroṣyāmaḥ | te kathayanti-bhadraṁkarasāmantakena sarvajanakāyamudvāsya bhadraṁkaraṁ nagaraṁ pravāsayata | śādvalāni kṛṣata | sthaṇḍilāni pātayata | puṣpaphalavṛkṣaṁ chedayata | pānīyāni viṣeṇa dūṣayata | te kathayanti-āryāḥ, tiṣṭhata, sarvamanutiṣṭhāma iti | te'vasthitāḥ | tatastairbhadraṁkaranagarasāmantakena sarvo janakāya udvāsya bhadraṁkaraṁ nagaraṁ pravāsitaḥ, śādvalāni kṛṣṭāni, sthaṇḍilāni pātitāni, puṣpaphalavṛkṣāśchinnāḥ, pānīyāni viṣadūṣitāni | tataḥ śakro devendraḥ saṁlakṣayati-na mama pratirūpaṁ yadahaṁ bhagavato'satkāramadhyupekṣeyam | yena nāma bhagavatā tribhiḥ kalpāsaṁkhyeyairanekaiḥ duṣkaraśatasahasraiḥ ṣaṭ pāramitāḥ paripūryānuttarajñānamadhigatam, sa nāma bhagavān sarvalokaprativiśiṣṭaḥ sarvavādavijayī śūnye janapade cārikāṁ cariṣyati | yannvahaṁ bhagavataḥ saśrāvakasaṁghasya sukhasparśārthāya autsukyamāpadyeyamiti | tena vātabalāhakānāṁ devaputrāṇāmājñā dattā-gacchata bhadraṁkaranagarasāmantakena, viṣapānīyāni śoṣayata iti | varṣabalāhakānāṁ devaputrāṇāmājñā dattā-aṣṭāṅgopetasya pānīyasyāpūryateti | cāturmahārājikā devā uktāḥ -yūyaṁ bhadraṁkarāṇāṁ janapadānāṁ vāsayateti | tato vātabalāhakairdevaputrairviṣadūṣitāni pānīyāni (śoṣitāni), varṣabalāhakaistānyeva kūpodapānavāpīsarastaḍāgānyaṣṭāṅgopetasya pānīyasya pūritāni | cāturmahārājikairdevairbhadraṁkaranagarasāmantakaṁ sarvamāvāsitam | janapadā ṛddhāḥ sphītāḥ saṁvṛttāḥ | tīrthyairnagarajanakāyasametairavacarakāḥ preṣitāḥ-gatvā paśyata kīdṛśā janapadā iti | te gatāḥ paśyantyatiśayena janapadān ṛddhān sphītān | tata āgatya kathayanti-bhavantaḥ, na kadācidasmābhirevaṁrūpā janapadā ṛddhāḥ sphītā dṛṣṭapūrvā iti | tīrthyāḥ kathayanti-bhavantaḥ, vo yastāvadacetanān bhāvānanvāvartayati, sa yuṣmānnānvāvartayiṣyatīti ? kuta etat ? sarvathā avalokitā bhavantaḥ, apaścimaṁ vo darśanam, gacchāma iti | te kathayanti-āryāḥ, tiṣṭhata, kiṁ yuṣmākaṁ śramaṇo gautamaḥ karoti ? so'pi pravrajitaḥ, yūyamapi pravrajitā bhikṣācarāḥ | kimasau yuṣmākaṁ bhikṣāṁ cariṣyatīti ? tīrthyāḥ kathayanti- samayena tiṣṭhāmo yadi yūyaṁ kriyākāraṁ kuruta - na kenacicchramaṇaṁ gautamaṁ darśanāyopasaṁkramitavyam | ya upasaṁkrāmati, sa ṣaṣṭikārṣāpaṇo daṇḍya iti | taiḥ pratijñātaṁ kriyākāraśca kṛtaḥ ||

tato ( bhagavān) janapadacārikāṁ caran bhadraṁkaraṁ nagaramanuprāptaḥ | bhadraṁkare nagare viharati dakṣiṇāyatane | tena khalu samayena kapilavastuno brāhmaṇadārikā bhadraṁkare nagare pariṇītā | tayā prākārasthayā bhagavānandhakāre dṛṣṭaḥ | sā saṁlakṣayati-ayaṁ bhagavān śākyakulanandanaḥ śākyakulādrājyamapahāya pravrajitaḥ | sa idānīmandhakāre tiṣṭhati | yadyatra sopānaṁ syāt, ahaṁ pradīpamādāyāvatareyamiti | tato bhagavatā tasyāścetasā cittamājñāya sopānaṁ nirmitam | tato hṛṣṭatuṣṭapramuditā pradīpamādāya sopānenāvatīrya yena bhagavāṁstenopasaṁkrāntā | upasaṁkramya bhagavataḥ purastāt pradīpaṁ sthāpayitvā pādau śirasā vanditvā niṣaṇṇā dharmaśravaṇāya | tato bhagavatā tasyā āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhikī pūrvavadyāvaccharaṇagatāmabhiprasannāmiti | atha bhagavāṁstāṁ dārikāmidamavocat-ehi tvaṁ dārike yena meṇḍhako gṛhapatistenopasaṁkrama, upasaṁkramyaivaṁ madvacanādārogyāpaya, evaṁ ca vada- gṛhapate, tvāmuddiśyāhamihāgataḥ, tvaṁ ca dvāraṁ baddhvā sthitaḥ | yuktametadevamatitheḥ pratipattuṁ yathā tvaṁ pratipanna iti ? yadi kathayati- gaṇena kriyākāraḥ kṛta iti, vaktavyaḥ-tava putrasya pañcaśatiko nakulakaḥ kaṭyāṁ baddhastiṣṭhati | sa yadi śataṁ vā sahasraṁ vā vyayīkaroti, pūryata eva, na parikṣīyate | na śaknoṣi ṣaṣṭikārṣāpaṇaṁ dattvā āgantumiti? evaṁ bhadanteti sā dārikā bhagavataḥ pratiśrutya saṁprasthitā | yathāparijñātaiva kenacideva meṇḍhakasya gṛhapateḥ sakāśaṁ gatā | gatvā ca kathayati-gṛhapate bhagavāṁsta ārogyayati | sa kathayati-vande buddhaṁ bhagavantam | gṛhapate, bhagavānevamāha-tvāmevāhamuddiśyāgataḥ, tvaṁ ca dvāraṁ baddhvā avasthitaḥ | yuktametadevamatitheḥ pratipattuṁ yathā tvaṁ pratipanna iti ? sa kathayati-dārike, gaṇena kriyākāraḥ kṛtaḥ - na kenacicchramaṇaṁ gautamaṁ darśanāya upasaṁkramitavyam | ya upasaṁkrāmati, sa gaṇena ṣaṣṭikārṣāpaṇo daṇḍya iti | gṛhapate, bhagavān kathayati-tava putrasya pañcaśatiko nakulakaḥ kaṭyāṁ baddhastiṣṭhati | sa yadi śataṁ vā sahasraṁ vā vyayīkaroti, pūryata eva, na parikṣīyate | na śaknoṣi tvaṁ ṣaṣṭikārṣāpaṇaṁ datvā āgantumiti ? sa saṁlakṣayati- na kaścidetajjānīte | nūnaṁ sarvajñaḥ sa bhagavān | gacchāmīti| sa ṣaṣṭikārṣāpaṇān dvāre sthāpayitvā brāhmaṇadārikopadiṣṭena sopānenāvatīrya yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā banditvā bhagavatāḥ purastānniṣaṇṇo dharmaśravaṇāya | tato bhagavatā meṇḍhakasya gṛhapaterāśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā, yāṁ śrutvā meṇḍhakena gṛhapatinā yāvacchrotāpattiphalaṁ sākṣātkṛtam | sa dṛṣṭasatyaḥ kathayati-bhagavan, kimeṣo'pi bhadraṁkaranagaranivāsī janakāya evaṁvidhānāṁ dharmāṇāṁ lābhīti ? bhagavānāha - gṛhapate, tvāmāgamya bhūyasā sarva eva janakāyo lābhīti | tato meṇḍhako gṛhapatirbhagavataḥ pādau śirasā vanditvā bhagavato'ntikāt prakrāntaḥ | svagṛhaṁ gatvā nagaramadhye kārṣāpaṇānāṁ rāśiṁ vyavasthāpya gāthāṁ bhāṣate -

yo draṣṭumicchati jinaṁ jitarāgadoṣaṁ

nirbandhamapratisamaṁ karuṇāvadātam |

so'niścareṇa hṛdayena suniścitena

kṣipraṁ prayātu dhanamasya mayā pradeyam ||3|| iti ||

janakāyaḥ kathayati-gṛhapate, śreyaḥ śramaṇasya gautamasya darśanam? sa kathayati-śreyaḥ | te kathayanti - yadyevam, gaṇenaivaṁ kriyākāraḥ kṛto gaṇa eva uddhāṭayatu | ko'tra virodhaḥ ? te kriyākāramuddhāṭya nirgantumārabdhāḥ | tataḥ parasparaṁ saṁghaṭṭanena na śaknuvanti nirgantumiti vajrapāṇinā yakṣeṇa vineyajanānukampayā vajraḥ kṣiptaḥ | prākārasya khaṇḍaḥ patitaḥ | anekāni prāṇiśatasahasrāṇi nirgatāni, kānicit kutūhalajātāni, kānicit pūrvakaiḥ kuśalamūlaiḥ saṁcodyamānāni | te gatvā bhagavataḥ pādābhivandanaṁ kṛtvā purato niṣaṇṇāḥ | yāvadbhagavataḥ sāmantakena parṣat saṁnipatitā | atha bhagavāṁstāṁ parṣadamabhyavagāhya purastādbhikṣusaṁghasya prajñapta evāsane niṣadyānekasattvasaṁtānakuśalamūlasamāropikāṁ dharmadeśanāṁ kṛtavān, yāṁ śrutvā kaiścicchrotāpattiphalaṁ sākṣātkṛtam, kaiściccharaṇagamanaśikṣāpadāni gṛhītāni | bhagavato'ci(taści)raṁ dharmaṁ deśayato bhojanakālo'tikrāntaḥ | meṇḍhako gṛhapatiḥ kathayati- bhagavan bhaktakṛtyaṁ kriyatāmiti | bhagavānāha-gṛhapate, bhojanakālo'tikrānta iti | sa kathayati- bhagavan, kimakāle kalpate ? bhagavānāha- ghṛtaguḍaśarkarāpānakāni ceti | tato meṇḍhakena gṛhapatinā śilpina āhūya uktāḥ - bhagavato'kālakhādyakāni śīghraṁ sajjīkuruteti | tairakālakāni sajjīkṛtāni | tato meṇḍhakena gṛhapatinā buddhapramukho bhikṣusaṁgho'kālakhādyakairakālapānakaiśca saṁtarpitaḥ | tato bhagavān meṇḍhakaṁ gṛhapatiṁ saparivāraṁ satyeṣu pratiṣṭhāpitaṁ karvaṭanivāsinaṁ janakāyaṁ yathābhavyatayā vinīya prakrāntaḥ ||

idamavocadbhagavān | āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan ||

iti śrīdivyāvadāne meṇḍhakagṛhapativibhūtiparicchedo navamaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5403

Links:
[1] http://dsbc.uwest.edu/node/5441