Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 12 vāgvargaḥ

12 vāgvargaḥ

Parallel Devanagari Version: 
१२. वाग्‍वर्गः [1]

(12) vāgvargaḥ

nirvāṇābhilāṣukaḥ pāruṣyaṁ varjayet

pāruṣyaṁ varjayet dhīmān samyagvāg bhīrato bhavet |

mādhuryābhirato jarntunirvāṇasyāntike sthitaḥ ||1||

vācaṁ paśyan sadābhāṣenmalināṁ ca vivarjayet |

vāṅmanenā'bhibhūtā ye te yānti narakaṁ narāḥ ||2||

ekadharmavyatītasya mṛṣāvādasya dehinaḥ |

pratīrṇapratilokasya nākārya pāpamastiha ||3||

mṛṣāvāg na prayoktavyā

mṛṣāvācaṁ na bhāṣeta sarvā pratyayakārikām |

yathā badhyati saṁsāre sugatiṁ naiva paśyati ||4||

sādhupratyayatenīhā sarvavidveṣakārikā |

kāntāraḥ sarvādharmāṇāṁ mṛṣāvāca pravartate ||5||

jātamātrasya martyasya kaṭhārī jāyate mukhe |

paścāt chinattyātmānaṁ vācā durbhāṣitaṁ vadan ||6||

sarvā kāryapatākā sā sarvapāpaprasūtikā |

tamasāṁ yonirekā sā yāṁ vācaṁ bhāṣate mṛṣā ||7||

satyena hīnāḥ puruṣāḥ sarvasādhuvivarjitāḥ |

tṛṇavad yānti loke'smin pratyapāyeṣu duḥkhitāḥ ||8||

na vadedanṛtaṁ dhīraḥ kaṣṭā hyanṛtavāditā |

pūtigandhyasukhī cāpi paścāttāpena tapyate ||9||

satyamahimā

satyaṁ ca na vivarjeta tasya dharmo na vidyate |

vinivartitadharmasya sthitaṁ duḥkhamanekajam ||10||

satyaṁ sarvadharmāṇāṁ pradīpabhūtam

pradīpaḥ sarvadharmāṇāṁ sādhūnāṁ ratnavat priyam |

svargasya ca paraṁ vartma satyamuktaṁ gatajvaraiḥ ||11||

satyaṁ na hi divaṁ yāti mokṣasyā'satyavādinaḥ |

satyahīnā hi puruṣāḥ paśutulyāḥ prakīrtitāḥ ||12||

jaghanyānāṁ jaghānyāste yeṣāṁ na vidyate |

satyaṁ dharmasya sopānaṁ jyotiṣāmākaro mahān ||13||

panthāśca mokṣadharmāṇāṁ dhanānāṁ dhanamuttamam |

pāpakaiśca (pari)trāṇāṁ satyamuktaṁ manīṣibhiḥ ||14||

satyabhūṣitaṁ vāg bhūṣaṇasyāpi bhūṣaṇam

jyotiṣāṁ paramaṁ jyotiścakṣuścakṣuṣmatāmapi |

draviṇena vinā satyaṁ bhūṣaṇasyāpi bhūṣaṇam ||15||

nidhānamatulaṁ satyamahārya (sarvasādhakam) |

gacchanti (satyā yiṇaḥ) puruṣāḥ paramāṁ gatim ||16||

na tathā bhāsate rājā nānālaṅkārabhūṣitaḥ |

satyena bhūṣito dhīmān śobhate devavad yathā ||17||

na mātā na pitā cātha mitrāṇi na ca bāndhavāḥ |

trāṇamevaṁ yathā śrutvā tasmāt satyaparo bhavet ||18||

anṛtanindā

vahnīnāṁ paramo vahnirviṣāṇāṁ paramaṁ viṣam |

durgatīnāṁ ca sopānamanṛtaṁ parikīrtitam ||19||

viṣāgnitulyasaṁsparśa vartayedanṛtaṁ pumān |

anṛtena hi yo deva dagdhaityabhidhīyate ||20||

satyāsatyayoḥ parasparavirodhitvam

tasmāt sarvābhisāreṇa (na vadeda) nṛtaṁ pumān |

sarva bhayādikaṁ kaṣṭamanṛtaṁ kīrtitaṁ budhaiḥ ||21||

vahnīnāṁ paramo vahnirnirdahedapi sāgaram |

kiṁ punaryo mṛṣāvādī kāṣṭhaloṣṭhasamākṛtiḥ ||22||

satyaṁ tyaktvā mṛṣāvādaṁ yo naraḥ pratipadyate |

ratnaṁ tyaktvā sa pāpātmā pāṣāṇaṁ pratipadyate ||23||

yasyātmā na bhavet dviṣṭo yasya vā narakaṁ priyam |

mṛṣāvādaṁ svadehāgnim abuddhiḥ sa niṣevate ||24||

sadedaṁ satyavacanaṁ bhūṣaṇaṁ sarvadehinām |

satyaṁ tyaktvā mṛṣāvāde kasmād yānti kubuddhayaḥ ||25||

satyaṁ guṇānāmagryaṁ vai doṣāṇāmanṛtaṁ smṛtam |

guṇāṁstyaktvā kathaṁ mūḍho doṣeṣu paridhāvati ||26||

bījaṁ sarvasya duḥkhasya mṛṣāvādaḥ prakīrtitaḥ |

tathā satyaṁ sukhasyaiva tasmānnānṛtako bhavet ||27||

satyavādī hi puruṣaḥ priyaḥ sarvasya dehinaḥ |

cakṣurdoṣaimṛṣāvādī tasmānnānṛtako bhavet ||28||

devakalpāḥ sadā kṛṣṭāḥ puruṣāḥ satyavādinaḥ |

nārakeyāstathā mūḍhā janā hyanṛtacetasaḥ ||29||

kalyāṇānāṁ paraṁ satyaṁ doṣāṇāmanṛtaṁ tathā |

doṣavarjī guṇadveṣī puruṣaḥ puruṣottamaḥ ||30||

sukhodayaṁ sukhodarkaṁ sukhena paripacyate |

sukhena labhate satyaṁ(satyaṁ) nirvāṇagāmikam ||31||

duḥkhodayaṁ kaṭuphalaṁ duḥkhena saha pacyate |

anṛtaṁ sarvaduḥkhāntaṁ kaḥ pumān na vivarjayet ||32||

nānyadeśāgataṁ satyaṁ nānyasmāt prārthyate hi tat |

sarvatīrthottamaṁ satyaṁ na tīrthasalilāvṛtam ||33||

dīpānāṁ ca paro dīpaḥ satyaṁ buddhena deśitam |

auṣadhānāṁ paraṁ tacca sadā duḥkhaniṣūdanam ||34||

amṛtañca viṣañcaiva jihvāpāśe sthitaṁ nṛṇām |

amṛtaṁ satyamityuktaṁ viṣaṁ tūktaṁ mṛṣāvacaḥ ||35||

yasyānṛtamabhipretaṁ tasya satyaṁ dhruvaṁ sthitam |

viṣantu yasyābhimataṁ tasyeṣṭaṁ syānmṛṣāvacaḥ ||36||

viṣeṇa niścitaṁ nāśo mṛṣāvādena niścitaḥ |

mṛtavat sa pumānasti yo mithyātvabhibhāṣate ||37||

nātmano hi hitaṁ pathyaṁ ( para)sya na kathañcana |

paścāttu paraduḥkhāya tat kathaṁ sevyate nṛbhiḥ ||38||

deśe deśe mayā dṛṣṭaṁ janmamṛtyusahasrakam |

paraḥ sahastraṁ janayennāśayedanṛtaṁ vacaḥ ||39||

abhijātasa niṣkarṣo dvijātīnāṁ ca bhūṣaṇam |

darśanaṁ mokṣamārgasya satyamityabhidhīyate ||40||

tṛṣṇānadī hayamārāṇāṁ satāṁ satyena karmaṇām |

pūrvavat satyamityuktaṁ paraṁ sugatadeśikam ||41||

anādinidhane loke tṛṣṇāpāraṅgatā (narāḥ) |

nāstyatrāṇaṁ yathā satyamiti dharmavido viduḥ ||42||

abhidhyāpāśo na sevanīyaḥ

satyavadhyā sadā kleśā vajravadhyā yathā nagāḥ |

hatā(ste) puruṣā (jñeyā ye ') bhidhyā parivañcitāḥ ||43||

paracittasamenedaṁ rūpādyaiḥ parivañcyate |

abhidhyāmānasaṁ pāśaṁ sevitaṁ na vicakṣaṇaiḥ ||44||

dahyate'vikṛta ātmā tailadīptirivānalaḥ |

abhidhyādagdhamanasaḥ kāraṇaṁ nopalabhyate ||45||

vyāpādaḥ sattvān mohayatyeva

yasmāt tat sarvadā varjyaṁ kaṭukāśāviṣodayam |

vyāpādamohitāḥ sattvā nityaṁ tadgatamānasāḥ ||46||

na śāntimadhigacchanti sarpā iva bileśayāḥ |

atha kūrasvabhāvā ye vyāpādaparamā narāḥ ||47||

na teṣāṁ vidyate saukhyamādityena yathā tamaḥ |

na dharme nārthanikaro na dharmā na ca bāndhavāḥ ||48||

rakṣanti puruṣān sarvān vyāpādāhatacetasaḥ |

tamasāmākaro hyeṣa vyāpāda iha kathyate ||49||

vyāpādayati janakaṁ vyāpādaḥ parikīrtitaḥ |

avyāpādaḥ paraṁ śreyo na vyāpādaḥ kathañcana ||50||

avyāpādaparā ye tu te yānti padamacyutam |

niyatātathavādī yo'dharmavādī na dhārmikaḥ ||51||

sa cauraḥ sarvalokasya na cauraḥ prākṛtaḥ smṛtaḥ |

dharmavādī naro yastu carate dharmameva yaḥ ||52||

sa yāti śāśvataṁ sthānaṁ yatra gatvā na śocyate |

mithyāvacohata (pumān) laukikaḥ samprakīrtyate ||53||

lokottaraiḥ kalpaśataiḥ kadācit kathyate na vā |

tasmāt lokottaraṁ vākyaṁ laukikaṁ na kathañcana ||54||

saṁsārabandhanaṁ dṛṣṭaṁ laukikaṁ viṣavad vacaḥ |

tṛṣṇārataḥ sadā puṇyānmucyateti suniścitam ||55||

lokottaro (naro) dhanyo vidvadbhiḥ samudāhṛtaḥ |

hitaṁ tattvaṁ ca yo mūḍho na gṛhṇāti gurorvacaḥ ||56||

satyavādī sadā devatābhiḥ puraskṛtaḥ

sa paścād vyasane prāpte tapyate svena cetasā |

satyavādī sadā dānto devatābhiḥ puraskṛtaḥ ||57||

priyo bhavati lokasya paścād deveṣu modati |

priyo bhavati lokasya paścād svāntena(vardhate ) |

darśanīyaṁ mukhaṁ cāsya devalokeṣu jāyate ||58||

abhūtavādī puruṣaḥ sarvasattvopapātakaḥ |

tamonicayasaṅkāśo jīvannapi mṛtaḥ samaḥ ||59||

kathaṁ na jihvā patitā vākyasaṁstutikattṛkā |

mṛṣā vadati yo vācaṁ sadbhūtaguṇanāśikām ||60||

mukhe sannihito byālo mukhe sannihito'phalaḥ |

(mukhe)sañjvalito vahniryo vācā bhāṣate mṛṣā ||61||

jihvā saṅgrathitaiḥ pāśaiḥ narakasyāgrahetukaiḥ |

chettā ca dharmahetūnāṁ mṛṣāvādaḥ pravartate ||62||

na tasya mātā na pitā buddho nāpi samvaraḥ |

yaḥ pāpabuddhiḥ patito mṛṣāvādaṁ prabhāṣateḥ ||63||

akasmāllaghutāṁ yāti ṣaḍbhiśca parivartate |

mucyate devatābhiśca yo vācaṁ bhāṣate mṛṣā ||64||

asaṅgṛhītavākyasyā'vicārya krodhanasya ca |

capalasyā'lpabhāgyasya sthitaṁ duḥkhamanantakam ||65||

parasya duḥkhaṁ dṛṣṭvāpi sattvaḥ sattvopapātakaḥ |

paravyasanavat tajjñaḥ pumān narakagāmikaḥ ||66||

ye yathāvādino marttyā na ca tatkāriṇaḥ sadā ||67||

satyameva svargasya nirvāṇasya ca sopānam

satyaṁ svargasya sopānaṁ nirvāṇadvārameva tat |

tasmāt satyaparo nityaṁ nityaṁ dharmagatiḥ smṛtiḥ ||

68||

anṛtaṁ na vadet

aśokamajaraṁ sthānaṁ prayāti puruṣottamaḥ |

varjayedanṛtaṁ dhīmān ninditaṁ tattvadarśibhiḥ ||69||

||iti vāgvargo dvādaśaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5914

Links:
[1] http://dsbc.uwest.edu/node/5950