The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
yaśaḥ prabhaparivartaḥ |
tatra bhagavān punarapi candraprabhaṁ kumārabhūtamāmantrayate sma-tasmāttarhi kumāra bodhisattvena mahāsattvenemāṁścāparimāṇānāścaryādbhutān bodhisattvadharmānākāṅkṣatā kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmenāyaṁ sarvadharmasvabhāvasamatāvipañcitaḥ samādhiḥ śrotavya udgrahītavyaḥ paryavāptavyo dhārayitavyo vācayitavyaḥ pravartayitavyaḥ uddeṣṭavyaḥ svādhyātavyo'raṇābhāvanayā bhāvayitavyo bahulīkartavyaḥ parebhyaśca vistareṇa saṁprakāśayitavyaḥ | kṣāntibalaṁ cānena bhāvayitavyam | kṣāntirāsevayitavyā bhāvayitavyā bahulīkartavyā | dharmārthikena ca bhavitavyaṁ dharmakāmena dharmapratigrāhakena dharmānudharmapratipannena | buddhapūjābhiyuktena bhavitavyam | tena triṣu sthāneṣvabhiyogaḥ karaṇīyaḥ | katameṣu triṣu ? yaduta kleśakṣayāya puṇyabalādhipataye buddhajñānamākāṅkṣatā kuśalamūlānyavaropayitavyāni no tu khalu lokasukhasparśābhikāṅkṣiṇā | eṣu triṣu sthāneṣvabhiyogaḥ karaṇīyaḥ ||
atha khalu bhagavāṁstasyāṁ velāyāṁ candraprabhasya kumārabhūtasya tamevārthamudyotayamāna imameva pūrvayogakathānirdeśaṁ gāthābhigītena saṁprakāśayati sma-
hanta śṛṇotha mametu kumārā
kalpasahasra yathā caritā me |
pūjita buddhasahasraśatāni
eṣatu eti samādhi praṇītam || 1 ||
kalpa acintiya evamatītāḥ
kṣetraśateṣu ye vālika asti |
eṣa nidarśanu kīrtitu bhotī
yaṁ jinu āsi gaṇeśvaranāmā || 2 ||
ṣaṣṭiranūnaka koṭisahasrā-
ṇyāsi gaṇottamu tasya jinastha |
sarvi anāsravi kṣīṇakileśā
aṣṭavimokṣapratiṣṭhita dhyāyī || 3 ||
tatra ca kāli iyamapi sarvā
kṣema subhikṣa anākula āsīt |
saukhyasamarpita sarvamanuṣyāḥ
prīṇita mānuṣakebhi sukhebhiḥ || 4 ||
puṇyabalena ca sarva upetā
darśaniyāstatha premaṇiyāśca |
āḍhya mahādhana sarva samṛddhā
divyasukhena samarpitagātrāḥ || 5 ||
sūratu suvrata mandakileśāḥ
kṣāntibalābhiratā abhirūpāḥ |
devapureṣu yathā maruputrāḥ
śīlaguṇopagatā matimantaḥ || 6 ||
tatra ca kāli mahīpatirāsīd
rājasuto varapuṣpasunāmā |
tasya ca putra anūnakamāsan
pañcaśatā smṛtimanmatimantaḥ || 7 ||
tena ca rājasutena jinasyo
ṣaṣṭi udyānasahasraśatāni |
puṣpaphalapratimaṇḍita sarve
tasya niryātita kāruṇikasya || 8 ||
vicitra udyāna sahasraśatā
caṁkramaśayyaniṣadyasahasraiḥ |
cīvarakoṭisahasraśatebhiḥ
saṁstṛta caṁkramaṇāśca niṣadyāḥ || 9 ||
evamanekaprakārasahasrā
yāttaka śrāmaṇakāḥ paribhogāḥ |
rājasutena prasannamanenā
tasya upasthāpitāḥ sugatasya || 10 ||
so daśasu śubhakarmapatheṣu
rāja pratiṣṭhita sādhūjanenā |
prāṇasahasraśatānayutebhi-
rgacchi puraskṛtu nāyaku draṣṭam || 11 ||
puṣpavilepanadhūpa gṛhītvā
chatrapatākadhvajāṁstatha vādyān |
pūja karitva sa tasya jinasya
prāñjalikaḥ purata sthita āsīt || 12 ||
tuṣṭa abhūttada bhikṣusahasrā
devamanuṣyatha yakṣasurāśca |
vyākaru kiṁ nu jino imu pūjāṁ
sādhu kiṁ vakṣyati dharmu narendraḥ || 13 ||
tasya ca āśaya jñātva svayaṁbhū
rājasutasya niruttaru cittam |
pāragato abhimuktipadeṣu
tasyima deśayi śānta samādhim || 14 ||
yāva pramukta girā sugatenā
kampita medini savanaṣaṇḍā |
puṣpa pravarṣi tadā gaganātaḥ
padmaśatāpi ca udgata bhūmau || 15 ||
vyākari nāyaku āśayu jñātvā
arthapadeṣu suśikṣita śāstā |
deśayi śānta samādhi narendra-
statrimi arthapadāni śṛṇotha || 16 ||
sarvi bhavā abhavāḥ parikalpā-
stuccha marīcisamā yatha māyāḥ |
vidyatameghasamāścala śūnyāḥ
sarvi nirātma nisattva nijīvāḥ || 17 ||
āditu śūnya anāgata dharmā
nāgata asthita sthānavimuktāḥ |
nityamasāraka māyasvabhāvāḥ
śuddha viśuddha nabhopama sarve || 18 ||
naiva ca nīla na pita na śvetā
nāmatu riktaku ghoṣasvabhāvāḥ |
cittavivikta acittasvabhāvāḥ
sarvarūtāpagatāḥ kṣaṇikatvāt || 19 ||
bhāṣatu akṣaru saṁkramu nāsti
no pi abhāṣatu saṁkaru bhoti |
nāpi ca akṣara deśa vrajantī
no punarakṣaru krānti kutaścit || 20 ||
akṣara akṣaya kṣīṇa niruddhā
bhāṣatato va abhāṣatato vā |
nityamimakṣara akṣaya uktā
yaḥ parijānati so'kṣayu bhoti || 21 ||
buddhasahasraśatā ya atītā
dharmasahasraśatāni bhaṇitvā |
naiva ca dharmu na cākṣara kṣīṇā |
nāsti samutpatti tena akṣīṇā || 22 ||
yena prajānati akṣayadharmān
nityu prajānati akṣayadharmān |
sutrasahasraśatāni bhaṇitvā
sarvi anakṣara jānati dharmān || 23 ||
yaṁ ca prabhāṣati dharma jinasyo
taṁ ca na manyati so'kṣayatāye |
ādi nirātmani ye tvimi dharmā
tāṁśca prabhāṣati no ca kṣapeti || 24 ||
sarvagiraḥ sa prabhāṣati vijño
no ca girāya harīyati cittam |
sarvagiro girighoṣanikāśo
tena na sajjati jātu girāye || 25 ||
yāya girāya sa kīrtitu dharmaḥ
sā gira tatkṣaṇi sarva niruddhā |
yādṛśu lakṣaṇu tasya girāye
sarvimi dharma tallakṣaṇaprāptāḥ || 26 ||
sarvimi dharma alakṣa vilakṣā
sarvi alakṣaṇa lakṣaṇaśuddhāḥ |
nitya vivikta viśuddha nabho vā
saṁkhya samāsatu te na upenti || 27 ||
saṁskṛtāsaṁskṛta sarvi viviktā
nāsti vikalpana teṣamṛṣīṇām |
sarvagatīṣu asaṁskṛta prāptā
dṛṣṭigatehi sadaiva viviktāḥ || 28 ||
nityamarakta aduṣṭa amūḍhā-
stasya svabhāva samāhitacittāḥ |
eṣa samādhibalī balavanto
yo imu jānati īdṛśa dharmān || 29 ||
śailaguhāgiridurganadīṣu
yadva pratiśrutka jāyi pratītya |
evimu saṁskṛti sarvi vijāne
māyamarīcisamaṁ jagu sarvam || 30 ||
prajñabalaṁ guṇa dharmagatānāṁ
jñānabalena abhijña ṛṣīṇām |
vāca upāyakuśalya niruktā
yatra prakāśitu śānta samādhiḥ || 31 ||
kalpitu vuccati kalpanamātraṁ
antu na labhyati saṁsaramāṇe |
koṭi alakṣaṇa yā puri āsī -
dapi anāgati pratyayatāye || 32 ||
karma kriyāya ca vartati evaṁ
hīna utkṛṣṭatayā samudenti |
vivikta dharma sadā prakṛtīye
śūnya nirātma vijānatha sarvān || 33 ||
saṁvṛti bhāṣitu dharma jinenā-
saṁskṛtasaṁskṛta paśyatha evam |
nāstiha bhūtatu ātma naro vā
etaku lakṣaṇa sarvajagasya || 34 ||
kṛṣṇāśubha ca na naśyati karma
ātmana kṛtva ca vedayitavyam |
no puna saṁkrama karmaphalasya
no ca ahetuka pratyanubhonti || 35 ||
sarvi bhavā alikā vaśikāśco
riktaku tuccha phenasamāśca |
māyamarīcisamāḥ sada śunyā
deśitu śabditu te ca viviktāḥ || 36 ||
evaṁ vijānatu manyana nāstī
śīlavu bhotī aniśritacittaḥ |
kṣāntibalena na kalpayi kiṁci
eva carantu samāhitu bhoti || 37 ||
yāttaka dharma vijāni sa rājā
tāttaka deśita tena jinena |
śrutva nṛpo imu dharma jinasyo
saparivāru samādadi śikṣām || 38 ||
rājasuto imu śrutva samādhiṁ
āttamanā mudito bhaṇi vācam |
suṣṭhu subhāṣitu eṣa samādhī
eṣa tavā caraṇeṣu patāmi || 39 ||
tatra ca prāṇisahasra aśītiḥ
śrutvimu dharmasvabhāva praṇītam |
bhūtu ayaṁ paramārtha nirdeśo
te anutpattika kṣānti labhiṁsu || 40 ||
nāsti upādu nirodhu narasyo
evimi dharma sadā viviktāḥ |
eva prajānatu no parihāṇi
rāja labhī anutpattika kṣāntim || 41 ||
rāja tadā vijahitvana rājyaṁ
pravraji śāsani tasya jinasya |
te'pyanu pravrajitāḥ suta rājñaḥ
pañcaśatāni anūnaka sarve || 42 ||
pravrajito yada rāja saputro
anya tadā bahuprāṇisahasrāḥ |
pravrajitāḥ sugatasya samīpe
dharma gaveṣiyu tasya jinasya || 43 ||
viṁśativarṣaśatān paripūrṇān
dharma prakāśitu tena jinenā |
rāja saputraku tena janenā
viṁśativarṣaśatā cari dharmam || 44 ||
atha apareṇa punaḥ samayena
so'pi jinaḥ parinirvṛtu āsīt |
ye jinaśrāvaka te'pi atītāḥ
so'pi ca dharmu parittaku āsīt || 45 ||
tasya ca rājina putra abhūṣī
puṇyamatī sada śrāddhu prasannaḥ |
tasya ca bhikṣu kulopagu āsīt |
so imu deśayi śānta samādhim || 46 ||
so akhilo madhuro ca abhūṣī
satkṛtu prāṇisahasraśatebhiḥ |
devata koṭiśatānyanubaddhā
varṇa bhaṇanti kulān praviśitvā || 47 ||
sa smṛtimān matimān gatimāṁśco
suvratu sūratu śīlarataśca |
susvaru aparuṣa so madhuraśco
dhātuṣu jñānavaśī varaprāptaḥ || 48 ||
cīvarakoṭiśatāna ca lābhī
āsi sa bhikṣu yaśaḥprabhu nāmnā |
tasya ca puṇyabalaṁ asahantā
bhikṣusahasra tadā jani īrṣām || 49 ||
puṇyabalena ca rūpabalena
jñānabalena ca ṛddhibalena |
śīlabalena samādhibaleno
dharmabalena samudgata bhikṣuḥ || 50 ||
hṛṣṭamanaśca priyaśca janasyo
bhikṣu upāsakabhikṣuṇikānām |
ye jinaśāsani sattva prasannā-
steṣamabhīpsita pūjaniyāśca || 51 ||
yaśca sa rājinu putru abhūṣī
puṇyamatī sada śrāddhu prasannaḥ |
jñātva praduṣṭamanān bahubhikṣūṁ
rakṣa sa kārayi ācariyasya || 52 ||
pañcahi prāṇisahasraśatehī
varmita khaḍgagadāyudhakehi |
tehi sadā parivārita bhikṣu
bhāṣati bhūtacarīmaparyantām || 53 ||
so pariṣāya prabhāṣati dharmaṁ
śūnya nirātma nirjīvimi dharmāḥ |
ye upalambhika ātmaniviṣṭā-
steṣa na rocati yaṁ bhaṇi bhikṣuḥ || 54 ||
utthitu bhikṣava śastra gṛhītvā
yeṣa na rocati śūnyata śāntā |
eṣa adharma prabhāṣati bhikṣuḥ
etu hanitva bhaviṣyati puṇyam || 55 ||
dṛṣṭva ca śastra na bhāyati bhikṣuḥ
śūnyaka dharmamanusmaramāṇaḥ |
nāstiha sattva naro vāpahatyai
kuḍyasamā imi riktaka dharmāḥ || 56 ||
bhikṣu karoti sa añjali mūrdhnā
bhāṣati vāca namo'stu jinānām |
yena satyenimi śūnyaka dharmā
bhontimi śastra māndāravapuṣpāḥ || 57 ||
śīlavratopagatasya munisyo
bhāṣitamātra ananyathavākye |
kampita medini savanaṣaṇḍā
śastra te jāta māndāravapuṣpāḥ || 58 ||
bhikṣu abhūttada maṁkuśarīrā
ye upalambhika śastragṛhītāḥ |
bhūyu ya śakyupasaṁkramaṇāye
trasya abhūt sumahādbhutajātāḥ || 59 ||
ye puna śrāddha prasanna munīndre
yeṣiha rocati śunyata śāntā |
tehi huṁkārasahasra karitvā
dūṣyaśatairabhichādita bhikṣuḥ || 60 ||
bhikṣu janitvana maitra sa teṣu
sarvajanasya purasta bhaṇāti |
ye mayi sattva pradoṣa karontī
teṣa kṛte na hu bodhi carāmi || 61 ||
tena ca varṣa aśītiranūnā
bhāṣita śūnyata koṣu jinānām |
bhikṣusahasra pratyarthika āsan
ye ca nivārita rājasutena || 62 ||
so'pi tadā paribhūt abhūṣī
tasya ca bhikṣu parīttaku āsan |
vācamaniṣṭa tadā śruṇamānaḥ
kṣāntibalā cyuta no ca kadācit || 63 ||
so'pareṇa ca punaḥ samayena
prāṇiśatāna karī mahadartham |
śīlamakhilamanusmaramāṇaḥ
puṇyamatisya tadā bhaṇi vācam || 64 ||
tatra sa gauravu kṛtva udāraṁ
puṇyamatī avacī tada bhikṣum |
mā mama kinacidācariyasyo
cetasi kiṁci kṛtaṁ amanāpam || 65 ||
so avacī śṛṇu rājakumārā
kṣāntibalena samudgata buddhāḥ |
yena mi bhāṣita vācamaniṣṭā-
stasyimi antiki maitra udārā || 66 ||
yena sa kalpasahasraśatāni
kṣānti niṣevita pūrvabhaveṣu |
so ahu bhikṣu yaśaḥprabhu āsaṁ
śākyamunirbhagavān bhaṇi vācam || 67 ||
yena yaśaḥprabhu rakṣitu bhikṣuḥ
puṇyamatī tada rājinu putraḥ |
jātisahasra mamāsi sahāyaḥ
so maya vyākṛtu maitraku buddhaḥ || 68 ||
yena gaṇeśvara pūjitu śāstā
yena tu kārita śreṣṭha vihārāḥ |
pūrvamasau varapuṣpasunāmā
so padumotturu āsi munīndraḥ || 69 ||
eva mayā bahukalpa anantā
dhārayitāmimu dharma jinānām |
kṣāntibalaṁ samudānita pūrve
śratva kumāra mamā anuśikṣāḥ || 70 ||
nirvṛtimapyatha bheṣyati evaṁ
paścimi kāli saddharmavilope |
bhikṣu va tīrthamateṣvabhiyuktā
te mama dharma pratikṣipi śāntam || 71 ||
unnata uddhata duṣṭa pragalbhā
pāpasahāyaka bhojanalubdhāḥ
cīvarapātraratāḥ paṭalubdhāḥ
lābhasaṁniśrita te kṣipi dharmam || 72 ||
duṣtapraduṣṭamanā akṛtajñā
hīnakuleṣu daridrakuleṣu |
pravrajitā iha śāsani mahyaṁ
te'pi pratikṣipi śāntamu dharmam || 73 ||
māramatena ca mohita sattvā
rāgavaśānugatābhiniviṣṭāḥ |
mohavaśena tu mohita bālā
yeṣa na rocati śūnyata śāntā || 74 ||
bhikṣu ca bhikṣuṇikā gṛhiṇaśco
grāhita mohita pāpamatībhiḥ |
teṣa vaśānugatā sada bhūtvā
paścimi kāli pratikṣipi bodhim || 75 ||
śrutva kumāra imā mama vācaṁ
bhikṣu araṇyakule vasi nityam |
yeṣiya rocati śūnyata śāntā
tairayu dhāritu dharmu jinānām || 76 ||
pravraji te mama śāsani caritva
bhikṣu upasaṁpadapoṣadhakarmam |
bhuñjimu piṇḍamasaktā aduṣṭā
ye imu dhārayiṣyanti samādhim || 77 ||
jīvita kāya apekṣi prahāyā
śūnyata bhāvayathā supraśāntām |
yuktaprayuktamanā ca bhavitvā
seva araṇya sadā mṛgabhūtāḥ || 78 ||
nitya karotha ca pūja jinānāṁ
chatradhvajarddhiyamālyavihāraiḥ |
cetiya pūjayathā pratimānāṁ
kṣipra labhiṣyatha etu samādhim || 79 ||
stūpa karāpayathā sugatānāṁ
hemavibhūṣita rūpiyaliptān |
pratima suniṣṭhita ratnavicitrā
bodhinidhānu janitvana cittam || 80 ||
yāvati pūja jagesmi praṇītā
divyatha mānuṣikā ramaṇīyā |
sarva gaveṣiya buddha mahethā
bodhinidhānu karitva pratijñām || 81 ||
dharmata paśyatha sarvi narendrān
yāvata santi daśa diśi loke |
dṛśyati nirvṛti sarvajinānāṁ
dharmatayā sthita saṁmukha buddhāḥ ||82 ||
bhotha ca sarviṣu tyāgādhimuktāḥ
śīlaviśuddhagatā sthiracittāḥ |
kṣāntiratāḥ sada maitraratāśco
sarvi prajānatha śūnyaka dharmān || 83 ||
vīryu janetha alīna adīnāḥ
dhyānaratāḥ pravivekaratāśca |
prajña prajānatha prajñaviśuddhiṁ
bheṣyatha kāruṇikā nacireṇa || 84 ||
rāgu śametha sadā aśubhā ye
doṣu nigṛhṇatha kṣāntibalena |
mohu nigṛhṇatha prajñabalenā
prāpsyatha bodhi jinānu praśastām || 85 ||
kāyu vibhāvayathā yathā phenaṁ
duḥkhamasāraku pūtidurgandham |
skandha prajānatha riktaka sarvāṁ-
llapsyatha jñānamanuttaru kṣipram || 86 ||
dṛṣṭi ma gṛhṇatha pāpika jātu
ātma ayaṁ puruṣo atha jīvaḥ |
sarvi prajānatha śūnyaka dharmān
kṣipra spṛśiṣyatha uttamabodhim || 87 ||
lābha ma kurvatha gṛddho kadācit
mā paritapyatha piṇḍalamabdhvā
nindita śaṁsita mā khu calethā
merusamāśca akampiya bhothā || 88 ||
dharma gaveṣatha gauravajātāḥ
śratva tadāpi ca tatpara bhotha |
tiṣṭhata gocari sarvajinānāṁ
yāsyatha kṣipra sukhāvatikṣetram || 89 ||
sarvajage samacitta bhavitvā
apriya mā priya citta karotha |
mā na gaveṣatha lābhu yaśo vā
kṣipra bhaviṣyatha buddha munīndrāḥ || 90 ||
buddhaguṇāṁśca prabhāṣatha nityaṁ
bhūtaguṇehi niruktipadehi |
yān guṇa śrutviha sattva prasannāḥ
buddhaguṇeṣu spṛhāṁ janayeyuḥ || 91 ||
nitya sagaurava cācariyeṣu
mātu pitustatha sarvajagasmin |
mā puna mānavaśānuga bhothā
lapsyatha lakṣaṇa triṁśa duve ca || 92 ||
saṁgaṇikāṁ vijahitva aśeṣāṁ
nityu vivekaratāpi ca bhotha |
sūrata nityupaśobhana śāntā
ātmahitāḥ parasattvahitāśca || 93 ||
maitri niṣevi tathā karuṇāṁ co
muditapekṣaratāḥ sada bhotha |
śāstuḥ praśāsanu paśyatha nityaṁ
bheṣyatha kṣipra hitaṁkaru loke || 94 ||
pāpaka mitra ma jātu bhajetha
sevatha mitra ye bhonti udārāḥ |
yeṣiha rocati śūnyata śāntā
ye abhiprasthitā uttamabodhim || 95 ||
śrāvakabhūmi ma śikṣatha jātu
mā ca spṛheṣyatha tatra carīye |
cittu ma riñcatha buddhaguṇeṣu
kṣipra bhaviṣyatha buddha jinendrāḥ || 96 ||
satya giraṁ sada bhāṣatha śuddhāṁ
mā mṛṣa bhāṣatha mā paruṣāṁ ca |
nitya priyaṁ madhuraṁ ca bhaṇethā
lapsyatha vāca lokācariyāṇām || 97 ||
kāyi anarthika jīvita bhothā
mātma utkarṣaka mā parapaṁsī |
ātmaguṇān samudānayamānāḥ
paracariyāsu upekṣaka bhotha || 98 ||
śūnyavimokṣaratāḥ sada bhothā
mā praṇidhāna karotha gatīṣu |
sarvanimitta vivarjya aśeṣāṁ
bhotha sadā animittavihārī || 99 ||
anta vivarjayathā sadakālaṁ
śāśvatucchedasthitā ma bhavātha |
pratyayatā sada budhyata sarvaṁ
eva bhaviṣyatha yādṛśa śāstā || 100 ||
kāmaratīṣu ratiṁ vijahitvā
doṣakhilāṁśca malān vijahitvā |
mohatamo vijahitvase sarvaṁ
śāntaratā narasiṁha bhavātha || 101 ||
nityamanitya ca paśyatha nityaṁ
sarvabhavā sukhaduḥkha vimucya |
aśubhamanātmata ātmaśubheṣu
bhāvayamānu bhaveya naredraḥ || 102 ||
lokapradīpakarebhi jinebhi-
ryeṣiha yoniśo dharma sunīta |
tairiha mārabalāni hanitvā
prāptamanuttarabodhirudārā || 103 ||
yāttaka bhāṣita eti guṇā me
ye ca prakāśita doṣaśatā me |
doṣa vivarjiya śikṣa guṇeṣu
bheṣyasi buddhu tadeha kumāra || 104 ||
iti śrīsamādhirāje yaśaḥprabhaparivartaḥ saptatriṁśatitamaḥ || 37 ||
Links:
[1] http://dsbc.uwest.edu/node/4783