The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
atha tṛtīyaṁ prakaraṇam|
dvāviṁśatividhā nigrahasthānāpattiḥ| 1 pratijñāhāniḥ, 2 pratijñāntaram, 3 pratijñāvirodha, 4 pratijñāsaṁnyāsaḥ, 5 hetvantaram, 6 arthāntaram, 7 nirarthakam, 8 avijñātārtham, 9 apārthakam, 10 aprāptakālaṁ, 11 nyūnam, 12 adhikam, 13 punaruktam, 14 ananubhāṣaṇam, 15 ajñānam, 16 apratibhā, 17 vikṣepaḥ (vyājairdūṣaṇaparihāraḥ) 18 matānujñā (paradūṣaṇānujñā), 19 paryanuyojyopekṣaṇam (nigrahasthānaprāptasya nigrahasthānāpattyupekṣaṇam), 20 niranuyojyānuyogaḥ (asthāne nigrahasthānābhiyogaḥ), 21 apasiddhāntaḥ, 22 hetvābhāsāśceti dvāviṁśatibidhāni nigrahasthānāni| yadi kasyacinnigrahasthānāpattirbhavet, na punastena saha vādaḥ kartavyaḥ|
1. pratijñāhāniḥ| svapratijñāyāṁ pratipakṣābhyanujñeti pratijñāhāniḥ|
nityaḥ śabdaḥ| kasmāt| amūrtatvāt| ākāśavat| iti sthāpite 'paraḥ prāha| śabda ākāśasādharmyannitya iti cettato yadi vaidharmyaṁ syāt, tadā'nityaḥ| vaidharmyañca śabdasya sahetukatvamākāśasya tvahetukatvamiti| śabda aindriyaka ākāśastvanaindriyakaḥ| tasmācchabdo'nitya iti pratyavasthita idamāha| sādharmyaṁ vaidharmyaṁ vā na mayā samālocyate| nityasādharmyaṁ tu mayoktam| yadi nityasadharmā tadā nitya iti|
atrāparaḥ| nityasādharmyamanaikāntikam| amūrtānyanityānyapi bastūni vidyante| yathā sukhaduḥkhādīni| tasmādasiddho hetuḥ| vaidharmyaṁ tu sarvamanityaṁ nityavyatiriktamiti niścitaṁ vyanakti| tasmādanityatāsādhane samarthamityukte brūyāt| anityaṁ sahetukam| nityaṁ tvahetukamiti mayāpi pratipāditam| iti pratijñāhāninigrahasthānāpattiḥ|
2. pratijñāntaram| pratijñātārthapratiṣedhe pareṇa kṛte dharmāntaravikalpādarthanirdeśaḥ pratijñāntaramucyate|
nityaḥ śabdaḥ| kasmāt| asparśatvāt| ākāśavaditi sthāpite aparaḥ prāha| asparśatvahetunā nityaḥ śabda iti bhavatā sthāpitam| asparśatvahetuścānaikāntikaḥ| cittecchakrodhādyasparśamapyanityam| śabdo 'pyasparśastasmādanaikāntikatā| ākāśādivannityaścittādivadanityo vetyasparśatvamanaikāntikameva| tasmādbhavaddheturasiddhaḥ| yadi heturasiddhastadā pratijñāpyasiddheti prasiddhamiti pratyavasthita idamāha| śabdo nityatā ceti na mama pratijñā | api tu nityatā śabdena saṁbaddhā, śabdaśca nityatathā sambaddha ityasmatpratijñā| yo mayā nirdiṣṭaḥ śabdaḥ sa rūpādiniṣedhārthaḥ|
yā ca mayā nirdiṣṭā nityatā, sā nityatāniṣedhārthā| nityatā śabdānna vyatiricyate rūpādibhyastu vyatiricyate| śabdo nityatāyā na vyatiricyate śrotragrāhyādikāttu vyatiricyate| yadyasmānna vyatiricyate, tattena sambaddham, eṣā'smatpratijñā| mayā na śabdo na ca nityatā sthāpyate| bhavān punaḥ śabdañca nityatāñca khaṇḍayati na tu mama pratijñāṁ khaṇḍayati| iyamucyate pratijñāntarānagrahasthānāpattiḥ|
3. pratijñāvirodhaḥ| hetupratijñayorvirodhaḥ pratijñāvirodha ityucyate|
prativādī prāha| nityaḥ śabdaḥ| kasmāt| sarvasyānityatvāt| ākāśavat| iti sthāpite 'paraḥ prāha bhavatoktaṁ sarvamanityaṁ tasmānnityaḥ śabda iti| atha śabdaḥ sarvasminnantarbhavati na vā| sarvasminnantarbhavati cet| sarvasyānityatvācchabdo'pyanityaḥ| sarvasminnāntarbhavati cettadā sarvamityasiddham| kuta iti cet| śabdasyāsaṅgrahāt| hetuvacane pratijñāhāniḥ| pratijñāvacane ca hetuhāniḥ| tasmādbhavato'rtho'siddhaḥ| iyaṁ pratijñāvirodhanigrahasthānāpattirucyate|
4. pratijñāsaṁnyāsaḥ| pareṇa svapratijñāpratiṣedhe kṛte saṁnyāso'samarthaneti pratijñāsaṁnyāsaḥ|
nityaḥ śabdaḥ| kutaḥ| aindriyakatvāt| yathā sāmānyamaindriyakaṁ nityañca| śabdo'pyaindriyakatvānnityaḥ| iti sthāpite'paraḥ prāha nityaḥ śabda aindriyakatvāditi bhavatoktam| atha yadaindriyakaṁ tadanityalakṣaṇākrāntaṁ ghaṭādivat| ghaṭo hyaindriyakatvādanityaḥ| tasmācchabdopyanitya iti| yadbhavatoktaṁ sāmānyavannityamiti tadayuktam| tathā hi gavādisāmānyaṁ gavāderabhinnaṁ bhinnaṁ vā | abhinnañced, gaureva san sāmānyaṁ tvasat| bhinnañced, gorvyatiriktaṁ sāmānyaṁ prakāśeta na tu gorvyatiriktaṁ sāmānyaṁ prakāśate tasmāddṛṣṭānto na nityatāsādhakaḥ| pratijñā cāsiddhā| iti dūṣaṇe kṛte prativādī prāha kenaitatsthāpitam| iyaṁ pratijñāsannyāsanigrahasthānāpattirityucyate|
5. hetvantaram| aviśeṣahetau sthāpite paścāddhetvantaroktiriti hetvantaram|
nityaḥ śabdaḥ| kasmāt| dviranabhivyaktatvāt| yannityaṁ tatsarvaṁ sakṛdabhivyaktamākāśavat| śabdasyāpi tathātvam| iti sthāpite'paraḥ prāha| nityaḥ śabdo dviranabhivyaktatvāt| ākāśavaditi na tveṣa heturyuktaḥ| kuta iti ceddviranabhivyaktasya nityatānaikāntikatvāt| yathā vāyoḥ sparśasya ca sakṛdevābhivaktavāpi vāyuranityaḥ| śabdo'pi tatheti pratyavasthita idamāha| śabdo vāyuvilakṣaṇaḥ| vāyurhi tvagindriyagrāhyaḥ| śabdastu śravaṇagrāhyaḥ| tasmācchabdo vāyuvilakṣaṇa iti|
atrāparaḥ prāha| pūrvamuktaṁ bhavatā śabdo nityo dviranabhivyaktatvādityadhunā tūcyate śabdo vāyuvilakṣaṇaḥ pṛthagindriyagrāhyatvāditi prathamahetutyāgena bhavata hetvantaraṁ pratiṣṭhāpitam| tasmādbhavato heturasiddhaḥ| iyaṁ hetvantaranigrahasthānāpattirucyate|
6. arthāntaram| prakṛtārthāpratisambaddhārthābhidhānamarthāntaram|
nityaḥ śabdaḥ| kasmāt| rūpādipañcaskandhā daśahetupratyayāḥ| etaducyate arthāntaram|
7. nirarthakam| yadā vāda iṣṭastadā mantrabhāṣaṇamiti nirarthakiam|
8. avijñātārtham| pariṣatprativādibhyāṁ trirabhihitamapyavijñātamityavijñātārtham|
yadi kaściddharmaṁ vakti pariṣattu prativādī ca jijñāsāvapi trirabhihitaṁ jñātumasamarthau| yathā (kaścidvaded) aṇuramūrtaḥ sukhotpādakaḥ duḥkhotpādako'prāpto sāpakarṣotkarṣaḥ samito'sannyāso na vināśaḥ| śabdo nityaḥ kasmāt| anityasya nityatvāt| iyamavijñātārthanigrahasthānāpattirucyate|
9. apārthakam| paurvāparyyāsambandho'pārthakam| yathā kaścidvadet| daśavidhaṁ phalaṁ trividhaḥ kaṁbala ekavidhaṁ pānabhojanametadapārthakamucyate|
10. aprāptakālam| pratijñāyāṁ duṣṭāyāṁ paścāddhetusthāpanamaprāptakālam|
nityaḥ śabdaḥ| yathā pārimāṇḍalyāśrayasya paramāṇornityatvātpārimāṇḍalyaṁ nityaṁ śabdasyāpi tathātvasambhava iti kṛte'paraḥ prāha| bhavatā nityatāsthāpane heturnoktaḥ, pañcāvayavanyūnavacanasthāpanādbhavadartho'siddha iti dūṣita idaṁ prāha| asti me heturnāmnā tu noktaḥ| ko'yaṁ heturiti cet| nityākāśāśrayatvamiti|
atrāparaḥ| yathā gṛhe dagdhe tatparitrāṇāyodakānveṣaṇaṁ tathā'navasare'rtharakṣaṇāya hetusthāpanam| etadaprāptakālamucyate|
11. nyūnam| pañcāvayavā anyatamena hīnā iti nyūnam| pratijñā heturudāharaṇamupanayanaṁ nigamanamiti pañcāvayavāḥ|
yathā (kaścidvadatya) nityaḥ śabda ityayaṁ prathamo'vayavaḥ| kṛtakatvāditi dvitīyo'vayavaḥ| yadvastu kṛtakaṁ tadanityaṁ yathā ghaṭaḥ kṛtako'nityaśceti tṛtīyo'vayavaḥ| śabdo'pi tatheti caturtho'vayavaḥ| tasmācchabdo'nitya iti pañcamo'vayavaḥ| pañcāvayavānāmanyatamena nyūnatā nyūnanigrahasthānāpattirityucyate|
12. adhikam| bahuhetūdāharaṇoktiradhikam| yathā (kaścidvade) cchabdo'nityaḥ| kasmāt ?| prayatnānantarīyakatvādamūrtatvādaindriyakatvādutpādavināśābhyāṁ vācyatvāccaitaddhetubāhulyamityucyate| api ca śabdo'nityaḥ kṛtakatvād ghaṭavatpaṭavatgṛhavatkarmmavat| etaddṛṣṭāntabāhulyamityucyate|
vādī prāha| bhavatā hetūdāharaṇabahulyamuktam| yadyeko hetuḥ sādhanāsamarthastadā kathamekahetuprayogaḥ| atha sādhanasamarthastadā kiṁ hetubāhulyena udāharaṇabahulye'pi tathātvasambhavaḥ| tadbāhulyokteraprayojanatvāt|
13. punaruktam| punaruktaṁ trividhaṁ, śabdapunaruktaṁ, artha punaruktaṁ, arthāpattipunaruktañca| śabdapunaruktaṁ yathā (kaścidvade) cchakraḥ śakraḥ| arthapunaruktaṁ yathā (kaścidvadet) cakṣurakṣi| arthāpattipunaruktaṁ yathā (kaścidvadet) satyaṁ saṁsāro duḥkhaṁ satyaṁ nirvāṇaṁ sukham| prathamameva vacanaṁ vaktavyaṁ dvitīyaṁ tvaprayojanam| kasmāt| pūrvavacanasya spaṣṭārthatvāt| pūrvavacanasyārtha spaṣṭaśced, dvitīyavacanena kiṁ spaṣṭaṁ bhavet| yadi na kiñcit prakaṭayitavyaṁ tadā tadaprayojanam| etatpunaruktamityucyate|
14. ananubhāṣaṇam| pariṣadā vijñātāyāḥ pratijñāyāstrirabhihitāyā api yadi kaścitpratyuccāraṇāsamarthastadānanubhāṣaṇam|
15. ajñānam| pariṣadā vijñātāyā api pratijñāyāḥ kenacidavijñānamajñānamucyate|
6. apratibhā| yadi parasya pratijñāṁ nyāyavadīkṣate dūṣaṇe cāsamarthastadā'pratibhā|
apare tu vadanti| ajñāne'pratibhāyāñcobhayatrānigrahasthānāpattiḥ| kasmāt ?| yadi kaścidarthaṁ na vijānāti dūṣaṇe cāsamarthastena saha vādo na kartavya iti|
ete tvatimande nigrahasthāne| anyeṣu nigrahasthāneṣu, sadoṣasya vacanasya vividhenopāyenoddharaṇaṁ śakyam| atra tūbhayatra na kaścidupāya uddharaṇasamarthaḥ| eṣa manuṣyaḥ pūrvaṁ pāṇḍityagauravaṁ sthāpayati, paścāttu pāṇḍityaṁ prakaṭayitumaśaktaḥ|
17. vikṣepaḥ| svapratijñāyā doṣaṁ jñātvā vyājaiḥ parihāraḥ kāryāntarakathanam| yathāhaṁ svayaṁ rogī, ahaṁ paraṁ roginaṁ draṣṭumicchāmi| tadā tu yadi nāpakrāmati paradūṣaṇanirākaraṇaṁ na kalpayati| kasmāt| bandhusnehāpagamabhayāt| iti vikṣepanigrahasthānāpattirucyate|
18. matānujñā| paradūṣaṇe svapakṣadoṣābhyupagama iti matānujñā| yadi kaścit pareṇa dūṣaṇe kṛte, svapakṣadoṣamanujānāti, yathā mama doṣa evaṁ bhavato'pītyabhyupagacchan| iyaṁ matānujñocyate|
19. paryanuyojyopekṣaṇam| yadi kaścinnigrahasthānaṁ prāpnuyāt, tasya nigrahāpattyanudbhāvanaṁ taddūṣaṇecchayā tu duṣaṇasthāpanam| tadarthe ca hīne kiṁ prayojanaṁ dūṣaṇena| asiddhametaddūṣaṇam| etaducyate paryanuyojyopekṣaṇam|
20. niranuyojyānuyogaḥ| kasyacidanigrāhyatve'pi nigrahasthānābhiyogo niranuyojyānuyogaḥ| anyacca| prativādini svapratijñāhānyāpanne svapakṣabhinnārthopādānenāsthāne paranigrahasthānadyotanam| ayamapi niranuyojyānuyogaḥ|
21. apasiddhāntaḥ| pūrvaṁ caturvidhe siddhānte svayamaṅgīkṛte'pi paścāccedyathāsiddhāntaṁ na brūyādayamapasiddhāntaḥ|
22. hetvābhāsāḥ| yathā pūrvamuktāstrividhāḥ| asiddho'neikāntiko viruddhaśceti hetvābhāsāḥ|
asiddhaḥ| yathā kaścit sthāpayedaśva āgacchati| kasmāt| śṛṅgadarśanāt| aśvo 'śṛṅga iti śṛṅgaheturasiddho 'śvāgamanasthāpanāsamarthaḥ|
anaikāntikaḥ| yathā kaścit sthāpayetgaurāgacchati| kasmāt| śṛṅgadarśanāt| yaḥ saśṛṅga sa gaurityanaikāntikaḥ chāgarurvādīnāṁ saśṛṅgatvāt| śṛṅgaheturanaikāntikaḥ| tasmādgavāgamanasthāpanāsamarthaḥ|
viruddhaḥ| yathā kaścit sthāpayetprabhāte rātriḥ| kasmāt| aruṇodayāt| aruṇodayo rātryā viruddhaḥ| aruṇodayahetū rātristhāpanāsamarthaḥ| yadi kenacideṣa hetuḥ prayujyate tadā hetvābhāsanigrahasthānāpattiḥ|
iti tṛtīyaṁ prakaraṇam|
samāptaścāyaṁ grantha|
Links:
[1] http://dsbc.uwest.edu/node/5102