Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 1. dānapāramitāsamāsaḥ

1. dānapāramitāsamāsaḥ

Parallel Devanagari Version: 
१. दानपारमितासमासः [1]

pāramitāsamāsaḥ

1. dānapāramitāsamāsaḥ

namo buddhāya||

tathāgatānāṁ padam āruru-

kṣurāśritya ratnatrayam ādareṇa|

bodhau nidhāyāvicalaṁ manaśca

kuryāt parātmavyatihāram ādau || 1 ||

tataḥ paraṁ dānavidhau prayogaḥ

kāryastathā lokahitonmukhena|

yathā svagātrāṇyapi yācitasya

na yogasaṁkocavirūpatā syāt || 2 ||

mātsaryadoṣopacayāya yat syān

na tyāgacittaṁ paribṛṁhayed vā|

tattyaktumevārhati bodhisattvaḥ

parigrahacchadmamayaṁ vighātam || 3 ||

tad bodhisattvaḥ katham ādadīta

ratnaṁ dhanaṁ vā divi vāpi rājyam|

yat tyāgacittapratipakṣadakṣaṁ

saṁbodhimārgāvaraṇaṁ karoti || 4 ||

saṁsmṛtya caryātiśayaṁ munīnāṁ

tadunmukhīṁ svāmapi ca pratijñām|

parigrahasnehavinigrahārthaṁ

kuryād imāṁścetasi sadvitarkān || 5 ||

yadā nisṛṣṭo jagate mayāyaṁ

kāyo'pī tattyāgakṛto'pi dharmaḥ|

bāhye tadā vastuni saṅgacittaṁ

na me gajasnānam ivānurūpam || 6 ||

māṁsārthino māṁsamidaṁ harantu

majjānamapyuddharaṇāt tadarthī|

ahaṁ hi lokārthamidaṁ bibharmi

śarīrakaṁ kiṁ bata vastu bāhyam || 7 ||

yathaiva bhaiṣajyamahīruhasya

tvakpattrapuṣpādi janā haranti|

madīyamete'paharanti ceti

naivaṁ vikalpāḥ samudācaranti || 8 ||

tathaiva lokārthasamudyatena

svalpo'pi kāryo na mayā vikalpaḥ|

duḥkhe kṛtaghne satatāśucau ca

dehe parasmāyupayujyamāne || 9 ||

ādhyātmike caiva mahījalādye

bāhye mahābhūtagaṇe ca tulye|

idaṁ mamedaṁ na mameti ko'yam

ajñānapaṅkāṅkavidhirmayāpi || 10 ||

gṛhṇīta gātrāṇyapi me yatheṣṭaṁ

mā kārṣurasmin parakīyabuddhim|

yuṣmākameva svamidaṁ kimarthaṁ

nātmābhimāno mama kaścidatra || 11 ||

ityadbhutā yasya bhavantyabhīkṣṇaṁ

saṁbuddhabhāvānuguṇā vitarkāḥ|

taṁ bodhisattvātiśayaṁ vadanti

buddhā mahāsattvamacintyasattvāḥ || 12 ||

evaṁ sa dānapratipattiśūraḥ

karoti kāye'pi na jātvapekṣām|

tasyāprayatnādupayānti śuddhiṁ

karmāṇi vākkāyamanomayāni || 13 ||

viśuddhakarmā ca hitaṁ pareṣām

āyāsaduḥkhena vinā karoti|

itthaṁ sa sattvārthamabhiprayatno

nayānaye kauśalamabhyupaiti || 14 ||

bhūyastaraṁ prāpya balaṁ sa dānāt

saddharmadānena tataḥ karoti|

bhavāndhakāre bhramatāṁ janānāṁ

sūryodayāt spaṣṭataraṁ prakāśam || 15 ||

sādhāraṇī lokahitārthasiddhiḥ

sarvajñabhāvābhyudayapratiṣṭhā|

ato'sya puṇyākṣayatābhyudeti

prabheva bhānorudayasthitasya || 16 ||

ityadbhutā dānamayā guṇaughā

ye bodhisattvābharaṇībhavanti|

tasmāt tadīyaṁ parikarma cittaṁ

dānasya kāruṇyapuraḥsarasya || 17 ||

āyuḥpratībhānabalādi bauddhaṁ

niṣpādayeyaṁ jagatāmanena|

sattvā mayā cāmiṣasaṁgṛhītāḥ

saddharmapātrāṇyapi me bhaveyuḥ || 18 ||

ityannadānaṁ pradadāti vidvān

na svargasaṁpattiparigrahāya|

pānānyapi kleśatṛṣaḥ śamāya

lokasya lokārthacaro dadāti || 19 ||

bauddhasya caivarddhiviceṣṭitasya

nirvāṇasaukhyasya ca sarvalokaḥ|

lābhī kathaṁ syāditi lokanātho

yānaṁ mahāyānaratirdadāti || 20 ||

saṁbuddhavarṇasya ca hemabhāso

lajjāmayasyaiva ca bhūṣaṇasya|

niṣpattaye vastravidhīnudārān

satkṛtya kālānuguṇaṁ dadāti || 21 ||

saṁbodhimaṇḍāsanam āsanāni

śayyāśca śayyātrayam īkṣamāṇaḥ|

sarvajñacakṣuḥpratilabdhaye ca

caityeṣu rathyāsu ca dīpamālām || 22 ||

vādyāni divyaśrutisaṁgrahārthaṁ

saṁbuddhaśīlāya ca gandhadānam|

sabhāprapārāmavihāragehāñ

śaraṇyabhāvābhimukho dadāti || 23 ||

dānaṁ rasānāṁ tu susaṁskṛtāṇāṁ

rasārasāgratvaparigrahāya|

bhaiṣajyadānānyajarāmaratvaṁ

lokān imān prāpayituṁ dadāti || 24 ||

bhujiṣyatāmātmasamaṁ ninīṣurdāśī-

kṛtān kleśagaṇena lokān|

sa dāsadāsyādi sadā dadāti

dāsānudāsānaparākariṣyan || 25 ||

dadāti putrān duhitṛḥ priyāśca

bodhipriyatvādanavadyadānam|

ekāntasaddharmaratipriyaśca

krīḍāviśeṣān ratihetubhūtān || 26 ||

suvarṇamuktāmaṇividrumādīn

dadāti sallakṣaṇasaṁpadartham|

ratnapradīptāni ca bhūṣaṇāni

citrāṇyanuvyañjanasauṣṭhavāya || 27 ||

dhyānārthamudyānatapovanāni

saddharmakoṣāya ca vittakoṣam|

munīndrarājyāya dadātyakhinno

rājyāni cājñāpanamaṇḍitāni || 28 ||

cakrāṅkitābhyāṁ caraṇottamābhyām

saṁbodhimaṇḍākramaṇotsukatvāt|

sa nirvikāraścaraṇapradānaṁ

lokārthaniṣpattikaro dadāti || 29 ||

duḥkhāpagāyāmatiśīghragāyāṁ

magnasya lokasya kathaṁ na dadyām|

saddharmahastāniti saṁpradatte

hastānvikoṣāmburuhaprakāśān || 30 ||

śraddhendriyādipratipūraṇārthaṁ

sa karṇanāsādi dadātyakhinnaḥ|

cakṣuśca cakṣurvimalīkariṣyaṁ-

llokasya sarvāvaraṇaprahāṇāt || 31 ||

utkṛtya māṁsāni saśoṇitāni

dadāti kāruṇyavaśena nāthaḥ|

bhūmyagnivāyvambuvadeva me syāllo-

kopajīvyaḥ katham eṣa kāyaḥ || 32 ||

lokottamajñānasamāpanārthaṁ

sa uttamāṅgairapi satkaroti|

abhyāgatasyārthijanasya yācñāṁ

prāgeva dehāvayavaistadanyaiḥ || 33 ||

majjānamapyadbhutavīraceṣṭo

dadāti lokasya kathaṁ na kuryām|

tathāgataṁ vigrahamapradhṛṣyaṁ

vṛṣṭyāpi vajrojjvalayā patantyā || 34 ||

ityevamādyaṁ satatānavadyaṁ

tadbodhisattvāmbudharapramuktam|

prahlādya dānāmbu jagatsamagraṁ

sarvajñatāsāgaramabhyupaiti || 35 ||

anviṣya bhogānviṣameṇa nāsau

dadāti notpīḍanayā parasya|

na trāsalajjāpratikārahetorna

dakṣinīyān parimārgamāṇaḥ || 36 ||

na ca praṇīte sati rūkṣadānam

adakṣiṇīyā iti vāvamanya|

vipākakāṅkṣākṛpaṇīkṛtaṁ vā

satkārahīnaṁ vijugupsitaṁ vā || 37 ||

naivonnatiṁ śīlavate prayacchan

viparyayaṁ gacchati netarasmai|

nātmānamutkarṣati naiva nindāṁ

karoti so'nyasya samaprayogaḥ || 38 ||

na cāsya mithyāśayadānamasti

naivāstyanadhyāśayadānamasya|

na krodhadoṣopahataṁ dadāti

naivānutāpaṁ kurute sa dattvā || 39 ||

na ślāghyamāno vipulaṁ dadāti

nāślāghyamāno'nyataraṁ dadāti|

na yācakānāmupaghātadānaṁ

yad vā bhaved vipratipattihetuḥ || 40 ||

nākāladānaṁ sa dadāti kiṁcid

dadāti kāle viṣame'pi naiva|

na devabhāvāya na rājyahetorna

hīnayānaspṛhayālubhāvāt || 41 ||

nāsau mukhollokanayā dadāti

na kīrtiśabdāya na hāsyahetoḥ|

paryāptametacca mameti naivaṁ

yadvā vihiṁsāhasitaṁ pareṣām || 42 ||

sarvajñabhāvāpariṇāmitaṁ vā

sagarhitaṁ vā sa dadāti naiva|

tato'sya tat pāramitābhidhānaṁ

parāṁ viśuddhiṁ samupaiti dānam || 43 ||

dānodbhavaṁ tasya ca puṇyarāśiṁ

lokāt samagrādapi piṇḍitāni|

puṇyāni naivābhibhavanti yasmāllo-

kottamattvaṁ sa tato'bhyupaiti || 44 ||

pañcasvabhijñāsu viniścitātmā

lokāya yadvarṣati dānavarṣam|

samantatastasya kutaḥ pramāṇaṁ

parikṣayo vā satatapravṛtteḥ || 45 ||

yadakṣayāṇāṁ jagatāṁ hitāya

jñānasya hetuśca yadakṣayasya|

traidhātukena kṣayiṇā na tacca

saṁlipyate vyomavadambudena || 46 ||

tacchūnyatākārasamāhitaṁ ca

nimittadoṣaiḥ parivarjitaṁ ca|

akiṁcanakleśaviyogasiddheste-

nākṣayaṁ tatkathitaṁ munīndraiḥ || 47 ||

asmin punaḥ satpuruṣāvadāne

dāne nidāne sukhavistārāṇām|

cikīrṣatā yogamanityasaṁjñā

bhogeṣu kāryā karuṇā ca loke || 48 ||

bhogānanityānabhivīkṣamānaḥ

sātmyaṁ gatāyāṁ ca tataḥ kṛpāyām|

sa niścayaṁ gacchati dīyate yad

etān madīyāṁ na tu yadgṛhe me || 49 ||

yaddattam asmān na bhayaṁ kadā cid

gehe yadasmādbhayamabhyupaiti|

sādhāraṇaṁ rakṣyamatarpakaṁ ca

datte tu naite prabhavantyanarthāḥ || 50 ||

sukhaṁ paratrāpi karoti dattam

ihaiva duḥkhaṁ prakarotyadattam|

ulkāsvabhāvaṁ hi dhanaṁ narāṇām

atyajyamānaṁ vyasanaṁ dadāti || 51 ||

adīyamānaṁ nidhanaṁ prayāti

nidhānatāṁ yāti hi dīyamānam|

dhanasya niḥsāralaghoḥ sa sāro

yaddīyate lokahitonmukhena || 52 ||

yaddattametadviduṣāṁ praśasyaṁ

bālo janastannicayapraśaṁsī|

prāyo viyogo hi parigrahebhyo

dānādbhavatyabhyudayo yaśaśca || 53 ||

dattaṁ na tatkleśaparigrahāya

kleśāya mātsaryamanāryadharmaḥ|

yaddīyate satpatha eṣa tasmād

ato'nyathā kāpathamāhurāryāḥ || 54 ||

abhyāgate yācanake ca tena

saṁbodhisaṁbhāravivṛddhihetau|

tatpreṣyasaṁjñātmani saṁniveśyā

kalyāṇamitrapriyatā ca tasmin || 55 ||

mahātmanāṁ yatpratanūbhavanti

rāgādayo yācanakānniśamya|

tenotsavābhyāgamamapyatītya

teṣāṁ priyaṁ yācanakopayānam || 56 ||

sa cetpunaryācanake'pi labdhe

dātuṁ na śaknotyatidurbalatvāt|

tenānuneyo madhureṇa sāmnā

sa yācakaḥ syānna yathā samanyuḥ || 57 ||

kāryaśca mātsaryavinigrahāya

mohaprahāṇāya ca tena yatnaḥ|

tathā yathā yācanakaḥ kadā cid

vaimukhyadīno na tato vyāpaiti || 58 ||

saṁbodhicittaṁ kuta eva tasya

dravye'pi yo matsaramabhyupaiti|

vāsaḥ sucittasya hi nāsti doṣairambho-

nidhānasya śavairyathaiva || 59 ||

tasmāt tyaktvā sarvataḥ sarvadoṣān

bodhiprārthī sarvadā sarvadaḥ syāt|

trātuṁ lokānekavīraḥ kva cittaṁ

ceṣṭā dainyānūrjiteyaṁ kva caiva || 60 ||

mūlaṁ dānasyāsya saṁbodhicittaṁ

tanna tyājyaṁ ditsatā dānamīdṛk|

taṁ saṁbuddhāstyāgināmagramāhuryo

lokeṣu tyāgamādhitsuragram || 61 ||

|| dānapāramitāsamāsaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4841

Links:
[1] http://dsbc.uwest.edu/node/4847