Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > aṣṭamo'dhyāyaḥ

aṣṭamo'dhyāyaḥ

Parallel Devanagari Version: 
अष्टमोऽध्यायः [1]

aṣṭamo'dhyāyaḥ|

prathamaḥ pādaḥ|

vyākhyātā hi vistaraśo vidarśanā| śamatha idānīṁ vaktavyaḥ| sa khalveṣa śamathaścaturthadhyā[nā]rūpyasaṁgṛhītaḥ| tatra tu

[534] sāṅgā cittasthitirdhyānaṁ taccaturdhā'ṅgabhedataḥ|

śamathaḥ khalu sāṅgā kuśalā cittaikāgratā dhyānamityucyate| yasya khalu dharmasyāṅgaparigṛhītato(syo ?) drekā[t] cittacaittānyālambanāntaraṁ na pratipadyante sa dharmaścaitasikaḥ samādhirityākhyāyate| tadaṅgabhedena caturvidhamiti vakṣyāmaḥ| tasyāṁ punaścittasthitau

dhyānoktirāñjasī tatra bhāktī tatsahabhūṣvapi||

samādhisvabhāvaṁ khalu paramārtheṇa(na) dhyānam| saparivāraṁ tu gṛhyamānaṁ(ṇaṁ) pañcaskandhasbabhāvam| bhaktikalpanayā [tatsahabhūṣvapi] dharmeṣu tācchabdyam||

[535] saṁkṣepādiyamākhyātā dhyānajātiścaturvidhā|

prathamaṁ dhyānaṁ dvitīyaṁ tṛtīyaṁ caturthamiti|

dravyabhedānahaṁ tasyāḥ pravakṣyāmi yathāgamam||

dravyabhedastu dhyānajāteścaturvidhāyāḥ samāpattijāteśca tāvatyā eva samāsena vakṣyāmi||

tatra tāvat|

[536] sahārūpyacatuṣṭvena samāpattirmatāṣṭadhā|
[catuḥ pañceṣu skandheṣu] [ta] duktervargavṛttitaḥ||

pañcaskandheṣu vargībhūteṣu dhyānasamāpattiḥ prajñāpyate| catu[:]pañceṣvārūpyasamāpattiriti||

[537] bhedena tu samāpattidravyāni(ṇi) daśa sapta ca|
sāmantakaiḥ sahāṣṭābhirdhyānāntarikayā'pi ca||

aṣṭāṇāṁ(nāṁ) khalu samāpattibhūmīnāmaṣṭāṇā(nā)meva sāmantakadravyāṇāṁ tatpraveśopāyabhūtāni dhyānāntarikā ca prathamadhyānasaṁgṛhītā| etāni khalu saptadaśa yathāsthaulyaṁ bhidyamānāni saptadaśa bhavantītyata āha-

[538] tadbhedāḥ khalvime'nyepi vakṣyante śāstracoditāḥ|

anye'pi khalu samāpattibhedāstadantargatā eva sūtrābhidharmoditā vakṣyante|

buddhabuddhestu te sarve tattvenāyānti gocaram||

bhagavāneba hi sarvaprathamadhyānasamāpattyādibhedeṣu, anantasvabhāvaprabhāvakriyāphaleṣvaparokṣabuddhivṛddhi(tti)riti||

ta ete dhyānārūpyāstriprakārāḥ katham ? tadārabhyate-

[539] tridhā dhyānāni maulāni sāsvādādiprabhedataḥ|
tathaiva traya ārūpyā bhavāgraṁ tu dvidhā matam||

tatra maulāni tāvad dhyānāni traividhyānyāsvādanāsaṁprayuktaśuddhakānāsravabhedāt| evaṁ trayo maulā ārūpyāḥ| bhavāgraṁ tu nāstyanāsravam| kāmadhātorbhavāgrasya ca bhavamūlatvāt||

[540] sāmantāni dvidhā sapta prathamaṁ tu tridhā matam|
dhyānāntaraṁ tridhā tadvadakliṣṭaṁ tvadharāśrayam||

prathamadhyānasāmantaṁ hitvā'nyāni sapta sāmantāni dviprakārānya(ṇya)nyatrānāsravāt| prathamadhyānasāmantakaṁ tu triprakāram| kecittu āsvādanāsaṁprayuktaṁ necchanti| tadvad dhyānāntarikā tridheti vartate| yattatrākliṣṭaṁ tadadharāśrayaṁ dravyamiti||

kiṁ punareṣāmāsvādanādisaṁprayuktānāṁ trayāṇāṁ lakṣaṇam ? ucyate-

[541] āsvādavatsatṛṣṇaṁ yacchaddhakaṁ laukikaṁ matam|
ado(dho?)dhvastaṁ tadāsvādyamatilokamanāsravam||

yatkhalu satṛṣṇaṁ tadāsvādanāsaṁprayuktamityucyate| tṛṣṇāyā ā[svādapa]ryāyatvāt| yattu na saṁprayuktaṁ tadapi tṛṣṇāsahagatatvādāsvādavadityucyate tṛṣṇayaikaphalatvāt| yattu sāsravaṁ kuśalaṁ samāpattidravyaṁ tacchuddhakamākhyāyate| kleśamalāsaṁparkādalobhādiśukladharmayogācca|

tadetacchuddhakaṁ tasyāsvādanāsaṁprayuktasyāsvādyam| tena hi tatsamanantarātītamāsvādyate| yenāsvādayati tamāpanno yadāsvādayati tasmādvyutthitaḥ| anyonyasaṁsargādi(ddhi) tṛṣṇāsamādhyornnāmanirvṛti(tiḥ)| tṛṣṇāvaśātsamādherāsvāda nāma, samādhivaśāttṛṣṇāyāḥ dhyānā(na) nāma, [a]nyathā vipratiṣiddhaṁ syāt| na hi kaścittṛṣṇāṁ samāpadyate, na ca samādhinā''svādayatoti| lokottaraṁ tu samāpattidravyamanāsravamityucyate||

āsāṁ punaḥ samāpattīnāṁ dhyānānyevāṅgavarti nārūpyāḥ| kati punaḥ kasya dhyānasyāṅgāni ? tadidaṁ prastūyate-

[542] aṅgānyādye śubhe pañca vitarkaścittasūkṣmatā|
prītiḥ sukhaṁ samādhānaṁ kliṣṭaṁ sukhavivarjitam||

prathame tāvacchubhe dhyāne pañcāṅgāni vitarkavicāraprītisaukhyasamādhayaḥ| kliṣṭe catvāri sukhaṁ hitvā||

[543] sādhyātmasaprasādāstu sukhaprītisamādhayaḥ|
dvitīye'ṅgāni catvāri kliṣṭe śraddhā sukhādṛte||

dvitīye kuśale dhyāne catvāryaṅgāni| ādhyātmasaṁprasādaḥ prītiḥ sukhaṁ cittaikāgratā ca kliṣṭe dve śraddhā sukhaṁ hitvā||

[544] tṛtīye pañcame prajñā smṛtyupekṣā sukhaṁ sthitiḥ|
kliṣṭe tvaṅgadvayaṁ jñeyaṁ samādhirvedanāsukham||

tṛtīye śubhe dhyāne upekṣā smṛtiḥ saṁprajñānaṁ sukhaṁ samādhiśca| kliṣṭe tu dve ‘samādhirvedanāsukham’||

[545] anye(ntye) catvāryupekṣe dve samādhiḥ smṛtireva ca|
kliṣṭe dhyāne caturthe tu dve aṅge vedanā sthitiḥ||

caturthe khalu dhyāne śubhe catvāryaṅgāni| aduḥkhāsukhāvedanā upekṣā ca smṛtipariśuddhiḥ samādhiśca| kliṣṭe tu dve vedanā sthitiśca||

kati punareṣāṁ dravyato bhavanti kati nāmataḥ ?

[546] dravyātmanā daśaikaṁ ca nāmnā tvaṣṭau daśaiva ca|
aṅgānyetāni kathyante catuṣkoṭirataḥ smṛtaḥ||

dravyataḥ khalvekādaśa bhavanti| prathame dhyānāṅgāni pañca| dvitīye'dhyātmasaṁprasādo vardhate| tṛtīye samādhivarjyāni vardhante| caturthe tvaduḥkhāsukhāvedaneti|

nanu ca yat tṛtīye dhyāne sukhamuktaṁ [tathā] prathamadvitīyayoḥ..........

[abhidharmadīpe vibhāṣāprabhāyāṁ vṛttau aṣṭamasyādhyāyasya prathamaḥ pādaḥ samāptaḥ||]

aṣṭamādhyāye

dvitīyapādaḥ|

[547] śamathasya ca|
dhyānasāmantakārūpyeṣvaṅgānāmavyavasthitiḥ||

dhyānasāmantakeṣu khalu vidarśa[nodṛktā] śamatho nyūnaḥ| ārūpyeṣu sarvatra śamatho'dhikavṛttirvipaśyanā nyūnatarā| vipaśya paśyato saṁjñāyāmiti vacanādaṅginyapi paścāduddeśo bhavati| tataḥ siddhaṁ vipaśyanāḥ||

yadā khalu catvāryapi dhyānāni vipākaṁ prati neñjante kasmāccaturthamevānejyamucyate ? tatrāpadiśyate-

[548] vitarkacāravidhvaṁsātpraśvāsāśvāsasaṁkṣayāt|
[upe]kṣāveditābhāvādantyamānejyamucyate||

trīṇi khalvapi dhyānāni señjitānyuktāni bhagavatā vitarkādyapakṣālayogāt| vitarkavicārāśvāsapraśvāsau sukhaduḥkhasaumanasyadaurmaṇa(na)syānītyaṣṭāpakṣālāḥ| taiścaturthaṁ dhyānamakampyamityuktamabhidharme| vitarkavicāraprītisukhairakampanīyatvādānejyaṁ caturthamuktaṁ sūtre| ābhiprāyikaḥ sūtranirdeśo lākṣaṇikastvabhidharme| tathāhi “sukhaduḥkhayoḥ prahāṇātsaumanasyadaurmaṇa(na)syayoścāstaṅgamāccaturthaṁ dhyānamupasampadya viharati” ityuktam| abhidharme vitarkavicāraprītisukhānyeveñjitam||

idamidānīṁ vaktavyam| iha dhyānasamāpattiṣu prathamadvitīyayordhyānayoḥ saumanasyamuktaṁ prītivacanāt| prītirhi saumanasyam| tṛtīye sukhaṁ caturthe upekṣā| tatkiṁmupapattidhyāneṣvapyeṣa eva vedanāniyamaḥ ? netyucyate| kiṁ tarhi ?

[549] ādye prītisukhopekṣā dvitīye tu sukhādṛte|
sukhopekṣe tṛtīye'ntye upekṣaiva vidiṣyate||

prathamadhyānopapattau khalu tisro vedanāḥ| sukhaṁ trivijñānakāyikaṁ, saumanasyaṁ manobhaumamupekṣā caturvijñānakāyikī| dviṁtīyaghyānopapattau dve vedane saumanasyopekṣe manobhūmike| nātra sukhamasti pañcavijñānakāyābhāvāt| tṛtīyadhyānopapattau dve vedane manobhūmike| caturthadhyānopapattāvupekṣaiva vedanā vidyata iti||

nanu ca dvitīyādiṣu dhyāneṣu rūpaśabdaspraṣṭavyānāmupalabdhayaḥ santi vijñaptisamutthāpakaṁ ca cittam| tatkathaṁ tatra trivijñānakāyikā vedanā nāstītyucyate, vitarkavicārau ceti ? naiṣa doṣaḥ| svabhūmikapratiṣedhāt| kutastena tarhi rūpādayo vijñāyante ka yavijñaptiścotthāpyate ? tadapadiśyate-

[550] dṛkchrotrakāyavijñānaṁ vijñaptijanakaṁ tathā|
yadbhūmāvavicārāyāmādyādavyākṛtaṁ tu tat||

dvitīyadhyānopapannāḥ khalu rūpaśabdaspraṣṭavyānyupalipsavo jigamiṣavo prathamadhyānabhūmikāni cakṣuvijñānādīni trīṇi vijñānāni vijñaptisamutthāpakaṁ ca saṁmukhīkṛtya nirmāṇacittavadupalabhante spandante ceti| tatpunaḥ prathamadhyānabhūmikaṁ cittamavyākṛtameva saṁmukhīkurvanti na kuśalaṁ nyūnenābahumānatvānna kliṣṭaṁ vītarāgatvāt| tadyathā kaścidīśvaro daridramitragṛhaṁ gataḥ| tenāsau suhṛdā sarvasvapradānenopanimantrito mitracittānuvartanayā hīnotkṛṣṭaṁ vastu hitvā yatkiñcid gṛhṇīte tadvaditi| vyākhyātasvarūpāṇi dhyānāni||

ārūpyāḥ vaktavyāḥ| tadārabhyate-

[551] khanimittodgrahākṛṣṭaḥ proktānantamanaskṛtiḥ|
visarvarūpa ārūpya ākāśānantyasaṁjñakaḥ||

anantākāśanimittodgrahaḥ tatsaṁjñāpravṛttinimittaṁ paścāttu catuḥskandhālambanāstadanyatamālambanā anyadharmālambanā vā manaskārāḥ saṁmukhībhāvaṁ gacchanti| uktaṁ hi bhagavatā-“sarvvaśo rupasaṁjñānāṁ samatikramātpratidhasaṁjñānāmastagamānnānātvasaṁjñānāmamanasikārādanantamākāśamānantyayāyatanamupasampadya viharati” iti|

kaḥ punarāsāṁ tisṛṇāṁ rūpādisaṁjñānāṁ viśeṣaḥ ? [prapañca]rūpasaṁjñābhiratra viśeṣo boddhavyaḥ| tadasmādāgamādvividhādyā rūpyā(pā)rūpa(pya)skandhāḥ saṁgṛhītāḥ| tatra samāpattilakṣaṇā cittānuparivartiṇā(nā) śīlena viyutā śeṣenopapatti lakṣaṇāt| ta eta ārūpyāḥ prathamārūpyasāmantakaṁ hitvā vibhūtarūpasaṁjñā bhavanti| prathamasāmantakaṁ tu caturthaghyānāvidū[ṣitavṛttitvādgāḍha]bandha miti| atastadekaṁ na vibhūtarūpasaṁjñākhyaṁ labhate|

kathaṁ punarnirdhāryate nārūpyeṣu rūpamastīti ? āgamādyuktitaśca| āgamastāvat-“sarvaśo rūpasaṁjñānāṁ samatikramāt” ityāviṣkṛtamidam| anyadāptavacanam-“arūpiṇaḥ santi sattvāḥ" iti| īṣadrūpatvādarūpiṇonudarā kanyāvaditi cet| na| sarvaśa ityapadeśāt, niḥsaraṇokteśca| uktaṁ hi “rūpāṇāṁ niḥsaraṇamārūpyāḥ” iti| yathā hi “yat kiñcidabhisaṁskṛtamabhisaṁviditaṁ nirodhastasya niḥsaraṇam|” nirodhe khalu sarvasaṁskṛtaviyogo'myupagamyate| na hi mūrtivigrahalakṣaṇo mokṣaḥ tatpravṛttinirodhitvāt|

yuktirapi| rūpāśrayādīnyavadhūya svodvegamukhena tadāśrayāddasyūpadrutatadviyuktadeśāśrayavat| uktastarhyārūpyebhyo rūpirū(ṣū)papadyamānānāṁ rūpamutpadyate hetupratyayādhipatipratyayabalāt, nāmarūpasyānyonyahetutvācca| tatra sabhāgavipākahetvoreva tayorapyastitvāt kāraṇatvaṁ rūpapratyayeṇa(na) ca vijñānotpattidarśanāt, cittaviśeṣotpādāt mahābhūtendriyaprasādādirūpotpattidarśaṇā(nā)ccānyonyahetutvasiddhiḥ||

uktaḥ prayogaprathamārupyaḥ| dvitīyo'pyucyate-

[552] tadvaccittavibhutvekṣī vijñānānantyalakṣaṇaḥ|

ākāṣā(śā)nantyasaṁjñādveṣī tadālambanānantyavijñānāghimokṣābhimukhabuddhiranantaṁ vijñānānantyāyatanamupasampadya viharati| atrāpi paścāccatu[:]skandhālambanāstadanyataskandhālambanā śāśvatadharmālambanāśca manaskārāḥ saṁmukhībhavanti| tadvikṣiptasaṁjñakaḥ

[vijñānānantyadveṣī ca] akiñcanyāhvayaḥ punaḥ||

sa khalu yogī vijñānānantyasaṁjñādveṣī tatrākiñcanasaṁjñitvādākiñcanyāyatanamupasampadya viharati| athavā nāsti kiñciṁdupekṣāprayoganiṣpattirākiñcanyāyatanamityucyate| anantākāraudārikadarśano hi tadviveke saṁjñāvimokṣaḥ pravartate| ata evākiñcanyāyatana(naṁ) paramopekṣetyucyate| yasmāttatrānantākārānabhisaṁcetanā cetaso'nābhogatā saṁtiṣṭhate||

[553] tadvittūcchedaśaṅkī ca na saṁjñāsaṁjñasaṁjñakaḥ|

sa khalu saṁkṣiptāmapi vibhutvasaṁjñāṁ saṁjñāśalya iti kṛtvā tāmalpāmapi vispaṣṭaparicchinnarūpāṁ saṁjñāmutsṛjyocchedaśaṅkī ca vispaṣṭarūpāṁ satīṁ naivasaṁjñaṁ nāsaṁjñamupasampadyate| ato naivasaṁjñānāsaṁjñāyatanaṁ samāpadyate| na saṁjñāveditanirodhaṁ nāpi vispaṣṭāṁ pūrvasamāpattisaṁjñām| sarvaiṣu cārūpyeṣu

ādau tathā prayuktatvā[t] tatsaṁjñā vyava(pa)diśyate||

na tu tanmātrasaṁjñā evārūpyā ityāviṣkṛtametatpūrvameveti| vyākhyātāni maulānyaṣṭau samāpattidravyāṇi||

sāmantakānāṁ punarādidhyānasāmantakasyānāgamyākhyasya kiṁ rūpam ? tadapadiśyate-

[554] savitarkavicāraṁ yatsāpekṣaṁ sānuvartakam|
cittamāryetarākāraṁ tadānāgamyamucyate||

yatkhalu prathamamauladhyānapraveśopāyacittaṁ savitarkaṁ savicāramupekṣāvedanāsaṁprayuktaṁ sānupariva[rtakaṁ]...............

......[abhidharmadīpe vibhāṣāprabhāyāṁ vṛttau aṣṭamasyādhyāyasya dvitīyapādaḥ ||].......

aṣṭamādhyāye

tṛtīyapādaḥ| ......

..........[vyu]tkrāntakasamāpattiṁ, samāpadyante tadapadiśyate-

[555] catvāro dhyāyinaḥ proktāścaturdhyāna[vi]darśaṇā(nā)t|
sampadvipattisaṁjñāyā hānapakṣyādivedinaḥ||

catvāro hi dhyāyino bhagavatoktāḥ| “teṣāmekaḥ samāpattau vipattisaṁjñī, dvitīyo vipattau sampattisaṁjñī, tṛtīyaḥ sampattau sampattisaṁjñī, caturtho vipattau vipattisaṁjñī” iti| ete hānasthitiviśeṣotkarṣadhyānabhedadarśaṇa(na)yogāḥ(t) catvāro bhavanti||

kaḥ punarayaṁ dhyātā kāni vā dhyānadhyeyadhyānaphalāni ? tadāviṣkriyate-

[556] dhyātā proktastathā dhyeyaṁ dhyānaṁ dhyānaphalaṁ tathā|

sarvametaccatuṣṭayaṁ pūrvameva vistareṇābhihitam| bhavatastu

asiddheruktadoṣatvānnāstyātmādicatuṣṭayam||

na hi tavaitaccatuṣṭayaṁ siddham aupaniṣadasāṁkhyavaiśeṣikādiparikalpitapramātṛpramāṇaprameyapramāṇaphalāni pūrvamevoktadoṣāṇi||

kiṁ punaḥ karmānuṣṭhānānmokṣo bhavati, āhosvijjñānānuṣṭhānāditi ? tatra brūmaḥ-

[557] karmānuṣṭhānato mokṣo jñānānuṣṭhānatastathā|
vyāpāre sati sadbhāvādyāthātmyāvagamepi ca||

trīṇi khalu karmāṇi| dānaśīlabhāvanākhyānyanuṣṭhāya daśa ca jñānāni dharmasvasāmānyalakṣaṇasaṁmohapratipakṣabhūtānyanuṣṭhāya paraṁ brahma prāpnoti nānyatheti| tadetadāviṣkriyate-

[558] karma tvatra dvidhā jñeyaṁ puṇyāpuṇyakriyākriye|

tatra khalu

puṇyakriyā tridhā proktā viratistadvidhoditā||

karmādicintāyām||

[559] jñānaṁ tu naiṣṭhikaṁ jñeyaṁ yathāpūvaṁmudāhṛtam|
ato'nyadbhajate yastu khalīnaṁ carvayatyasau||

yastu manyate paśvādyālaṁba(bha)nādibhiḥ karmabhiḥ bhoktṛbhogyāntaraparijñānādibhiśca mokṣo bhavati sa vaktavyaḥ ‘khalīnaṁ carvayate(ti)|’ yasmāt

[560] parapīḍāpravṛttatvādvadhalobhānṛtādayaḥ|
apāyahetavo jñeyāḥ śreyodvāravibandhinaḥ||

hiṁsānṛtalobhādayo hi doṣāḥ kugatigamanahetavo na svargāpavargagamanopāyāḥ| śāstracoditā hiṁsā nādharma iti cet| na| śāstralakṣano(ṇā)parijñānāt| katham ? yasmāt

[561] yuktārthacodanād duḥkhatrāṇāddoṣānuśāsanāt|
śāstramityucyate'to'nyajjñeyaṁ vātikabhāṣitam||

yatkhalu pramāṇatrayaviruddhārthaṁ vākyam, yacca pāpakebhyaḥ karmebhyaḥ kugatigamanahetubhyo nivāraṇena trāyate, yacca rāgadveṣamohānanuśāsti tadvākyaṁ śāstramityucyate| nānyaditi| tasmādanyadanāptavacanam| na| vedamantrāṇāṁ viṣopaśamanasāmarthyadarśaṇā(nā)t| pratyakṣaṁ hi pramāṇaṁ balīyastatpūrvake ca dve pramāṇe trayīdharmābhihite pramāṇamiti| tatredaṁ pratyucyate-

[562] pārasīkādimantrāṇāṁ viṣotsadabalaṁ kvacit|
dṛśyate na tu sarvasminnariṣṭādyanivartaṇā(nā)t||

dṛṣṭaṁ hi sāmarthyaṁ pārasvī(sī)kaśabarakāpālikādimantrāṇāmapi na tu tairmantraiḥ pāpanāśo'bhyupagabhyate bhavadbhiḥ, na ca sarvasya viṣayaṁ(maṁ) praśamayanti; tadgatāriṣṭādīnāṁ(dinā) maraṇadarśaṇā(nā)t| yadi ca śāstracoditā hiṁsā mantrasāmarthyāddharmāṅgaṁ sampadyate kasmānna mantrasāmarthyādeva paśuṁ ghātayati ? kiṁ śastrapātanagalāmreḍakādyupakramānuṣṭhānena ? mantrasāmarthyādeva ca piṣṭakṛtapuroḍāśānāṁ svargagamanahetorapūrvasyābhivyaktirbhavatvalaṁ paśvādivadheneti| dṛṣṭaṁ ca mantrāṇāṁ viṣopaśamane sāmarthyaṁ na tu vināhārapānādibhiḥ kṣuttṛṣṇapraśamanādiṣu| evaṁ mantrāṇāṁ viṣopaśamane sāmarthyaṁ bhavatu| mā bhūtpāpavināśana iti|

yadapyucyate bhavadbhiḥ| vaitānakarmānuṣṭhātāro brāhmaṇā eva mokṣavartmanyadhikriyante netare varṇā iti tadapi ḍimbhābhihitameva satāṁ pratibhāti| yasmāt|

[563] rāgādyairdūṣyate cittaṁ śraddhādyaiśca viśudhyate|
viprasyāpi yatastasmād guṇavāneva mucyate||

tadyathauṣadhaṁ viśuddhakoṣṭhasyaivārogyaṁ janayati nolbanavātādidoṣasya| tasmādbhavyajātīyaḥ śraddhādiguṇaparibhāvitātmā kumbhakāro'pi mokṣavartmanyadhikriyate| na caturvedo rāgadveṣamohādidoṣośa(ra)rīkṛtacittabhūmiriti| alamatiprasaṅgena prakṛtameva prastūyatām| tadidamārabhyate-

[564] śuddhaṁ caturvidhaṁ hāṇa(na)bhāgīyādi yathākramam|
nyūnatulyabalotkṛṣṭanirmalānuguṇaṁ hi tat||

caturvidhaṁ khalu śuddhakaṁ hānabhāgīyaṁ sthitibhāgīyaṁ viśeṣabhāgīyaṁ nirvedhabhāgīyam evamārupyamanyatra bhavāgrāt| taddhi trividhaṁ viśeṣabhāgīyaṁ hitvā||

kiṁ puṇa(na)reṣāṁ lakṣaṇam ?

[565] kleśasvoparimasthānanīrajaskānuvarti vā|

yathākramaṁ khalu kleśotpattyanuguṇaṁ hānabhāgīyaṁ, svabhūmyanuguṇaṁ sthitibhāgīyamūrdhvabhūmyanuguṇaṁ viśeṣabhāgīyamanāsravānuguṇaṁ nirvedhabhāgīyam| tasmādanāsravamutpadyate|

athaiṣāṁ caturṇāṁ kati kasmādanantaramutpadyante ?

dve trīṇi trīṇi ca dve vā hāṇi(na)pakṣyādyanantaram||

hānabhāgīyasya khalvanantaraṁ dve utpadyete hāṇa(na)sthitibhāgīye| sthitibhāgīyasya trīṇyanyatra nirvedhabhāgīyāt| viśeṣabhāgīyasyāpi trīṇya[nya]tra hāṇa(na)bhāgīyāt| nirvedhabhāgīyānantaraṁ tadevaikamiti||

[566] vyutkrāntakasamāpattirarhato'kopyadharmaṇaḥ|

sa khalveṣārhato'kopyadharmaṇa eva niṣkleśatvātsamādhivaśitvācca| dṛṣṭiprāptasya yadyapi tīkṣṇendriyatvātsamādhau vaśitvaṁ na tu niṣkleśā santatiḥ| samayavimukto yadyapi niṣkleśo na tvasya samādhau vaśitvamiti|

kathaṁ punariyamutpādyate ?

tatprayogo dvidhā bhūmirgatvāgatya(mya)jigīṣayā||

[567] dharmabhūmyutkrameṇāṣṭau śuddhakākhyādanāsravam|
śuddhakācca tṛtīyaṁ svaṁ niṣṭhā śuddhācca nirmalam||

‘gatve’tyanulomamaṣṭau bhūmīḥ samāpadya| ‘āgamye’ti pratilome samāpadya| ‘dvidhe’ti sāsravānāsravā| ‘jigīṣaye’ti jayaṁ cikīrṣandharmabhūmyutkrameṇa jetukāmaḥ| śuddhakādanāsravaṁ ‘śuddhakācca tṛtīyaṁ svaṁ|’ ‘niṣṭhā’ tu śuddhādanāsravam| sa khalvevaṁ vijityānāsravāśca sapta paścātsāsravā prathamāddhyānātsāsravaṁ tṛtīyaṁ samāpadyate| tasmādākāśānantyāyatanaṁ tasmādākiñcanyāyatanamevaṁ punaḥ pratilomaṁ nirjityānāsravā apyekavilaṅghitā anulomaṁ pratilomaṁ ca samāpadyate| eṣa prayogo vyutkrāntasamāpatteḥ|

yadā tu prathamāḥ sāsravāḥ tṛtīyamanāsravaṁ dhyānaṁ samāpadyate tasmātsāsravamākāśānantyāyatanaṁ tasmādanāsravākiñcanyāyatanamevaṁ punaḥ pratilomam| tadā visabhāgatṛtīyadravyagamanādabhiniṣpannā bhavati| ativiprakṛṣṭatvānna caturthaṁ samāpadyate| tāṁ ca triṣu dvīpeṣu samāpadyate||

[568] svordhvā evopajanyante dhyānārūpyabhavaḥ śubhāḥ|
bhavāgrasthastvagatyādau nirmalāmavalambate||

bhavāgraṁ bhavāgre ca saṁmukhīkriyate| adhaśca yāvatkāmadhātorevaṁ śeṣāṇi svasyāṁ ca bhūmāvadhaśceti| ūrdhvo [papanno nādharāṁ samāpattiṁ saṁmu]khīkaroti vaiyarthyāt| na hi tatrānāsravo mārgo'sti saṁsāramūlatvāt| na ca vinā'nāsravena(ṇa) mārgeṇa tatratyāḥ kleśā hantuṁ śakyante| caitanyarūpaṁ puruṣamālambya tadvairāgyamiti cet| na| yuṣmatpuruṣasya kriyāvattve sattva(ttvā)nekatvaikatvopapatteḥ saṁsargidharmitvopapatteḥ buddhivaditi vijñānajñānopalabdhe ca..............................................ti||

kasya punardhyānasya prāptyā kataradbhāvyate ? tadanukramyate-

[569] bālādyadhyānasaṁprāptau laukikasyaiva bhāvanā|

yadā khala pṛthagjanaḥ prathamaṁ dhyānaṁ labhate tadāsyānāgataṁ laukikameva bhāvyate|

ūṣmādivarjye cālabdhe dhyānāntarasamudbhave||

caramabhavikasyoṣmādivarjite'.....................gikasvā(?)nucitam| tatra dhyānāntare prathamaṁ sāsravameva bhāvyate| ucite tu vairāgyalabdhatvānna bhāvyate| ūṣmagatādiṣu tu na bhāvyate| tānyeva dhyānāntarasaṁgṛhītāni bhāvyante prathamaṁ nānāgamyam||

[570] vītarāgasya cālabdhe pūrvasāmantake tathā|

vītarāgasyānāgamye'pyalabdhe'nucite prathamaṁ bhāvya[te]......................[a] nāgamyasaṁgṛhītāni bhāvyante na prathamāryamārgasādṛśyāt|

viraktasya tu pūrvasya nirmalasyaiva bhāvanā||

vītarāgasya tvāryasya prathamasyānāsravasyaiva bhāvanānyāme vā [']bhisamayāntikakṣaṇavarjyeṣu anāsravameva bhāvyate| śaikṣasya ca dvābhyāṁ kṣaṇābhyāmakṣavivardhane bhavāgre ca saptadaśasu ..................| evaṁ navaprakāratayā[']kopyaprativedhe tatpṛṣṭhe ca yatkiñcidbhāvanāmayaṁ saṁmukhīkarotyalabdhaṁ tatrānāsravameva prathamaṁ bhāvyate nobhayabhāvanocyate||

[571] nyāmamārgānvayajñāne śaikṣasyākṣavivardhane|
ānantaryāhvaye mārge dṛṅmārge dvādaśakṣaṇāḥ||

[572] bhavāgrasya ca vairāgye kṣayajñānavivarjite|
ākopyā ................................||

[573] [ā]ryasya kāmavairāgye carame muktivartmani|
jñānatraye tva(tra)yākhye ca nyāme[']nāgamyavarjite||

[574] śaikṣasya rāgiṇaḥ pūrvatribhūmīndriyavardhane|
prayogamuktimārgeṣu kāmādyadhyānajasya ca||

[575] dvividhārhatvasaṁprāptau muktivartmani paścime|
viraktānāṁ ca śaikṣāṇāmavyagrānyatribhūjaye||

[576] bhāvanā dvividhasyāpi

........................su sāsravānāsravasyāpi prathamasya dhyānasya bhāvanā bhavatīti|

nobhayasya tu bhāvanām|
anāgamyāśraye nyāma tadbhāgīyodbhavādiṣu||

yadyanāgamyaṁ niḥśrito niyāmamavakrāmati, tasyānāgamyameva bhāvyate na tu prathamaṁ dhyānaṁ kiñcidapi bhāvyate| yadā khalvapyanāgamyānirvedhabhāgīyānyutpādayati................[bhāva]nayā bhāvyate na tu prathamaṁ dhyānaṁ darśanamārgasādṛśyādityāviṣkṛtametaditi||

[577] dvitīyādiṣvanenaiva vidhinābhyuhya yuktitaḥ|
abhidharmanayajñāne jñeyā'nāgatabhāvanā||

dvitīyādiṣu khalvadhidhyāneṣvanayaiva prathamadhyānānāgatābhāvanānītyā tatra yuktimanusaratā yathātantrama............|

dhyāṇaṁ(naṁ) kasya kimālambanamityata idamanukramyate|

[578] sāsvādaḥ svabhavālambaḥ śubhaṁ dhyānaṁ samantadṛk|
ārupyāḥ kuśalā maulā nādholokāvalambinaḥ||

āsvādanāsraṁprayuktaḥ svabhūmikaṁ [bhavamālambate] sāsravaṁ vastvityarthaḥ| nādharāṁbhūmimālambate vītarāgatvānnottarāṁ tṛṣṇāparicchinnatvāt| nānāsravaṁ kuśalatvaprasaṅgāt| kuśalaṁ tu dhyānaṁ śuddhakamanāsravaṁ vā sarvālambanaṁ yatkiñcidasti saṁskṛtamasaṁskṛtaṁ vā| maulānāṁ tu kuśalārūpyāṇāmadhobhūmikaṁ ca sāsravaṁ vastu nālambanam| svabhūmyordhvabhūmyālambanatvāt| anāsravaṁ [tvālambanam| sarvā]nvayajñānapakṣo na dharmajñānapakṣo nādhobhūminirodhaḥ| sāmantakānantaryamārgāṇāṁ tvadharābhūmirālambanam||]

[eṣāñca pu]nastrividhānāṁ dhyānārūpyāṇām

[579] dhyānārūpyaiḥ prahīyante nirmalairmāṇa(na)sa(so) malāḥ|
adhobhūmestu labhyante sāmantairapi śuddhakaiḥ||

anāsravenaiva(ṇai)va dhyānārūpyeṇa kleśāḥ prahīyante na kuśalena| kuta eva kliṣṭena ? vītarāgavannādhaḥ prahīyante tasyaiva tadapratipakṣatvāt, na svabhūmau viśiṣṭarata(tara)tvā[nnorddhvamiti| dhyānārūpyasāmantake]na śuddhakenāpi kleśāḥ prahīyante'dhobhūmipratipakṣatvāt||

punaśca| sarvaṁ samādhiṁ saṁkalayya trayaḥ samādhaya uktāḥ sūtre-

[580] savitarkavicārādyāstrayaḥ proktāḥ samādhayaḥ|
dhyānāntare sa cārodhaḥ sadvayo'nyatra nirdvayaḥ|

“savitarkaḥ savicāraḥ samādhiḥ avitarko vicāramātro'vita[rko'vicāraḥ” iti| tatra dhyānāntaraṁ tāvadavita]rko vicāramātraḥ| satatodhaḥ savitarkaḥ savicāraḥ samāviḥ| paratastvavitarko[']vicāraśca||

punaḥ
[581] sāsravānāsravaścānya ekādaśabhuvastrayaḥ|
āryākāramatidyotāḥ śūnyatādyaḥ samādhayaḥ||

śūnyatābhidheyaḥ samādhirapraṇihita animittaśca tṛtīyaḥ||

katamaiḥ punareta ā[ryākārāḥ..........................]vat ṣoḍaśabhirākārairityatastrayo'pyanityatādiṣoḍaśākāramatidyotāḥ (?)| pratyekaṁ tu

[582] daśāprani(ṇi)hitākārāḥ śūnyatāyā dvayaṁ matam|
animitto'mṛtākāraiścaturbhiḥ saṁpravartate||

apra(niṇi)hitaḥ khalu samādhiraṇi(ni)tyaduḥkhākārābhyāṁ saṁprayuktaścaturbhiḥ samudayākāraiścaturbhiśca mārgā[kāraiḥ]..............................tānātmākārābhyāṁ saṁprayuktaḥ| animittaḥ samādhirnirodhākāraiścaturbhirnirodhākārādibhiḥ saṁprayuktaḥ||

[583] vimukterdviprakārāyāḥ prāptaye nirmalāḥ punaḥ|
vimokṣasu(mu ?)khaśabdena ta evāviṣkṛtāstrayaḥ||

rāgavirāgāccetovimuktiravidyāvirāgā[t] prajñāvimuktiḥ| tasya vimuktidvayasya.................[ā]viṣkṛtāni| tatra śūnyatāyāḥ saṁprayuktaḥ samādhiḥ śūnyatāsamādhiḥ| na praṇidhatte bhavamityā(tya)praṇihitaḥ| daśanimittāpagamādanimittaṁ tadālambanasamādhiraṇi(ni)mittaḥ|| punaḥ

[584] trayo'parasamādhyākhyā śūnyatāśūnyatādayaḥ||

teṣāṁ trayāṇāṁ samādhīnāmutsargopāyapradarśa[nārthaṁ śūnyatāśūnyatādayaḥ trayaḥ] samādhayo'bhidharmebhihitāḥ|

dvayamālambate'śaikṣaṁ śūnyato'nityatastathā||

[585] kṣayamapratisaṁkhyākhyamantyo gṛhṇāti śāntataḥ|

śūnyatādyālambanatvāttannāma aśaikṣaṁ samādhiṁ dvāvaparasamādhī ālambete| śūnyatāśūnyatā aśaikṣaṁ śūnyatāsamādhimālambate śūnyākāreṇa| apraṇi[hitāpraṇihito'pyaśaikṣamapraṇihitam] anityākāreṇa| [na] duḥkhato na hetvādito'nāsravasya atallakṣaṇatvāt| na mārgākārairdūṣaṇīyatvāt| animittānimittatvāt samādhiraśaikṣasyānimittasyāpratisaṁkhyānirodhamālambate| śāntākāreṇānāsravasya pratisaṁkhyānirodhābhāvāt| na nirodhapraṇītaniḥsaraṇākārairaṇi(ni)tyatānirodhasādhāraṇatvādavyākṛtatvādavisaṁyogācca|

te punarete samādhayaḥ

ekādaśabhuvaḥ sarve sāsravā nṛṣvakopinaḥ||

tatra sāsravā āryamārgadveṣitvānmanuṣyeṣūtpādyante| akopyasyārhataḥ ekādaśabhuvaśca saptasāmantakāni hitvā'nyāsvekādaśasu bhūmiṣu kāmadhātvanāgamyadhyānāntaradhyānārūpyeṣu|

punaḥ
[586] samādhibhāvanādhyānaṁ sukhāya prathamaṁ śubham|
darśaṇā(nā)yākṣyabhijñoktā prajñābhedāya yātnikāḥ||

“catasraḥ khalu samādhibhāvanāḥ| asti samādhibhāvanā āsevitā bhāvitā bahulīkṛtā dṛṣṭadharmavihārāya saṁvartate” iti vistaraḥ| kuśalaṁ khalu prathamaṁ dhyānaṁ śuddhakamanāsravaṁ vā dṛṣṭadharmasukhavihārāya samādhibhāvanā| tadadhikatvā[t] anyānyapi jñeyāṇi(ni)| nāvaśyaṁ samparāyasukhavihārāyaḥ(ya), parihīṇordhvopapannaḥ pariṇi(ni)rvitatadabhāvāt| divyacakṣurabhijñādarśaṇā(nā)ya samādhibhāvanā| prayogajāḥ khalu sarve guṇāstraidhātukāṇā(nā)sravāḥ prajñāprabhedāya samādhibhāvanāt(nāḥ)||

[587] yo'ntyo vajropame dhyāne sarvakleśakṣayāya sā|

yaścaturthe dhyāne vajropamaḥ samādhiḥ sa āsravakṣayāya samādhibhāvanā|

sūtraṁ caitatsamākhyātaṁ buddhenātmopanāyikam||

ataścaturthameva dhyānamuktamiti||

abhidharmapradīpe vibhāṣāprabhāyāṁ vṛttau aṣṭamasyādhyāyasya tṛtīyaḥ pādaḥ samāptaḥ||

aṣṭamādhyāye

caturthapādaḥ|

nirdiṣṭāḥ samādhayaḥ| ataḥ paraṁ samādhisanniśritā gunā(ṇā) nirdiśyante|

apramānā(ṇā)ki catvāri maitrī karuṇā muditopekṣā ca| apramānā(ṇāḥ), sattvādhiṣṭhānapravṛtterapramāna(ṇa)puṇyanirvartakatvādaprameyeṣu phalahetutvācca|

athāpramāṇānāṁ kaḥ svabhāvaḥ ?

[588] caturṇāmapramāṇānāṁ maitryadveṣastathā kṛpā|
muditā prītirekeṣāmupekṣā'lobha iṣyate||

adveṣasvabhāvā maitrī| tathā karuṇā adveṣasvabhāvā| kastarhyetayorapramāna(ṇa)yorviśeṣaḥ ? ubhayoradveṣātmakatve'pi maitrī sattvāparityāgavartino dveṣasya pratipakṣo harṣākārapravṛttā ca| karuṇā tāḍanapīḍanābhiprāyavartiṇo(no) dveṣasya pratipakṣo dainyākārapravṛttā ca| ityasti viśeṣaḥ| “somanasyasvabhāvāmuditā” iti paurāṇāḥ| upekṣāpyalobhātmakaiva| eṣo'pramāṇānāṁ svabhāvaḥ|

kasmāccatvāryeva na nyūnānyadhikāni vā ?

[589] vyāpādasya vihiṁsāyā aratestṛḍdviṣastathā|
pratipakṣo'yamākhyāto damanārthaṁ svacetasaḥ||

sūtra uktam-“maitrī āsevitā bhāvitā bahulīkṛtā vyāpādaprahāṇāya saṁvartate| karuṇā vihiṁsāprahāṇāya| aratiprahāṇāya muditā kāmarāgavyāpādaprahāṇāyopekṣā||”

vṛttiḥ punardraṣṭavyā-
[590] sukhādhāne sukhā maitrī duḥkhanāśonmukhī kṛpā|
muditā modanānimnā sattvā ebhyeva paścimā||

[591] draṣṭavyā vṛttireteṣāṁ

ākārastu punaḥ kathaṁ pratipattavya iti| tadapadiśyate-

ākāraiḥ sukhitādi bhiḥ|

sukhitā vata santu sattvā iti manasi kurvan maitrīṁ samāpadyate| duḥkhitā vata sattvā iti karuṇām| modantāṁ vata sattvā iti muditām| sattvā ityeva manasi kurvannupekṣāṁ samāpadyate mādhyasthyāt|

ebhyastvanyatamenāpi brahmasāyujyamaśnute||

ebhyo'pramāṇebhya ekeṇā(nā)pi bhāvitena brahmatvaṁ pratilabhyata iti||

kimālambanā apramāṇāḥ, kati bhūmikā vetyapadiśyate-

[592] nṛṣu kāmāvalambīni ghyānayormuditābhya(hva)yoḥ|
ṣaḍbhaumāni tadā(da)nyāni kecidicchanti saptasu||

maitrīkaruṇāmuditāstrayaḥ kāmāvacarasattvālambanāḥ| upekṣā aniyatā iti| yeṣāṁ tāvadbhā[vanā]mayānyetāni muditā ca saumanasyendriyaṁ teṣāṁ prathamadvitīyayordhyānayormuditā| nordhvaṁ saumanasyendriyābhāvāt| anyāni trīṇyapramānā(ṇā)ni ṣaṭsu bhūmiṣvaṇā(nā)gamye dhyānāntare caturṣu dhyāneṣu| kecit punaḥ cintāmayānyapyetāni pramodyaṁ ca prīterdharmāntaraṁ [iti] teṣāṁ saptabhūmikā| prāmodyasya vedanādvayasaṁyogitvāt| uktānyapramānā(ṇā)ni||

atha kati vimokṣāḥ|
[593] vimokṣāḥ kathitā aṣṭau teṣāṁ dvāvaśubhātmakau|
tāvādyadhyānayorantye tṛtīyo'lobhalakṣaṇaḥ||

rūpī rūpāṇi paśyatīti prathamo vimokṣaḥ| ādhyātmamarūpasaṁjñī bahirdhā rūpāṇi paśyatīti dvitīyo vimokṣaḥ| śubhaṁ vimokṣaṁ kāyeṇa sākṣātkṛtvopasampadya viharatīti tṛtīyaḥ| teṣāṁ dvāvaśubhasvabhāvau prathamau tadākāratvād bhūmitaśca tau sasāmantakayoḥ prathamadvitīyayordhyānayordhyānāntare ca| sasāmantake caturthe dhyāne śubho vimokṣaḥ | ca cālobhasvabhāva eva na tvaśubhātmakaḥ, tacchubhākārapravṛttatvāt| saparivārāstvete pañcaskandhasvabhāvāḥ||

[594] catvāraḥ kuśalārūpā vimokṣākhyā samāhitāḥ|
nirodhākhyasamāpattirvimokṣaḥ kathito'ṣṭamaḥ||

catvāro'nye vimokṣāḥ samāhitāḥ kuśalā evārūpyāḥ draṣṭavyāḥ| saṁjñāveditanirodhastvaṣṭa[mo] vimokṣaḥ| vaimukhyārtho hi vimokṣārthaḥ, nirodhasamāpattiḥ; sarvasālambanapravṛttivaimukhyāt||

[595] tasyāstu saṁmukhībhāvaḥ sūkṣmasūkṣmāda[na]ntaram|

trividhaṁ hi bhāvāgrikaṁ cittaṁ saṁjñāsūkṣmasūkṣmākhyabhedāt| etadyathākramamaudārikam| ataḥ sūkṣmasūkṣmākhyaṁ bhavāgrānantaraṁ tāṁ samāpattiṁ samāpadyante| tathā samāpannānāṁ tu

vyutthānacittamapyasyāḥ svaṁ śuddhaṁ nirmalaṁ tvadhaḥ||

sāsravānāsravatvāt| tadvyutthānacittasya sāsravena(ṇa) cedvyuttiṣṭhate bhāvāgrikeṇa| anāsraveṇa cedākiñcanyāyatanabhūmikena||

athaiva vimokṣāḥ kiṁ viṣayāḥ ?

[596] kāmāvacaradṛśyārthā vimokṣāḥ prathamāstrayaḥ|

kāmāvacaraṁ rūpāvacarameṣāmālambanaṁ yathāyogamaśubhataḥ śubhataśca|

anye tvanvayadhīpakṣasvordhvaduḥkhādyavekṣiṇāḥ||

ārūpyavimokṣāṇāṁ svabhūmyūrdhvabhūmikaṁ duḥkhamālambanaṁ taddhetunirodhau ca| sarvacānvayajñānama(pa)kṣyo mārga ūrdhvādharabhūmisaṁgṛhītaḥ, apratisaṁkhyānirodhaśca| uktā vimokṣāḥ||

[597] sūtre'bhibhavasaṁjñākhyaṁ proktamāyatanāṣṭakam|
vimokṣādhikavṛttyetaccittaiśvaryapradarśakam||

sūtre bhagavatā aṣṭau abhibhvāyatanānyākhyātāni “adhyātmaṁ rūpasaṁjñī bahirdhā rūpāṇi paśyati suvarṇadurvarṇāni khalu rūpāṇi abhibhūya jānāti, abhibhūya paśyati, evaṁ saṁjñī ca bhavatīdaṁ prathamamabhibhvāyatanam| adhyātmaṁ rūpasaṁjñī bahirdhā rūpāṇi paśyatyapramāṇāni suvarṇadurvarṇānīti vistaro yāvadidaṁ dvitīyamabhibhvāyatanam| evamadhyātmamarūpasaṁjñī bahī rūpāṇi paśyati parīttānyapramāṇāni ceti catvāri| adhyātmamarūpasaṁjñyeva ca bahirdhā rūpāṇi paśyati nīlapītalauhitāvadāta.......”...............

[........... abhidharmadīpe vibhāṣāprabhāyāṁ vṛttau aṣṭamasyādhyāyasya caturthaḥ pādaḥ samāptaḥ||]

[aṣṭamo'dhyāyaḥ samāptaḥ||]
[abhidharmadīpe vibhāṣāprabhāvṛttiḥ samāptā||]

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5996

Links:
[1] http://dsbc.uwest.edu/node/6004