The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
4 māndhātravadānam |
śobhante bhuvaneṣu bhavyamanasāṁ yannākakāntākara-
prauḍhodañcitacārucāmarasitacchatrasmitāḥ saṁpadaḥ |
yaccotsarpati tarpitaśruti yaśaḥ karpūrapūrojjvalaṁ
svalpaṁ dānakaṇasya tat phalamaho dānaṁ nidānaṁ śriyaḥ || 1 ||
abhūdupoṣadho nāma bhūbhṛdhyasya vibhāvataḥ |
vibudhābhimatā kīrtiḥ sudhā dugdhodadheriva || 2 ||
vasudhāmavato yasya vasudhāmavataḥ puraḥ |
nanāma praṇatau kasya na nāma nṛpateḥ śiraḥ || 3 ||
śuddhā dhīriva dharmeṇa dāneneva dayālutā |
vibhūtirvinayeneva bhūṣitā yena bhūrabhūt || 4 ||
guṇinaḥ prāṁśuvaṁśasya babhūvendudyuteḥ sthitiḥ |
yasya sarvātapatrasya mūrdhni sarvamahībhṛtām || 5 ||
yasyeśvaraśiraḥsthāyi śubhaṁ gaṅgājalojjvalam |
bhramatyadabhraṁ lokeṣu bhuvanābharaṇaṁ yaśaḥ || 6 ||
kartu kratusahasrāṇāṁ sahasrākṣādhikaśriyaḥ |
yasya ṣaṣṭisahasrāṇi kalatraṁ sudṛśāmabhūt || 7 ||
kadācinmunirakṣāyai rakṣaḥkṣayakṛtakṣaṇaḥ |
vicacārāśvamāruhya sa taponanabhūmiṣu || 8 ||
tatra rājarṣibhiḥ kaiścitputreṣṭikalaśaṁ dhṛtam |
dūrādhvaśramasaṁtaptaḥ sa payaḥpūrṇamāpapau || 9 ||
vijanāsāditaṁ pītvā sa mantrakalaśāt payaḥ |
rājadhānīṁ samāsādya garbhaṁ lebhe vibhurbhuvaḥ || 10 ||
svapnamāyendrajālādi yasyāḥ kautukavipraṣuḥ |
jayatyadbhutasaṁbhārabhūmiḥ sā bhavitavyatā || 11 ||
vidhervividhavaicitryacitrakarmavidhāyinaḥ |
āścaryarekhāvinyāsaṁ kaḥ paricchettumīśvaraḥ || 12 ||
kālena tasya mūrdhānaṁ bhittvā bāloṁ'śumāniva |
rūḍhavraṇasya sahasā divyadyutirajāyata || 13 ||
taṁ rājajāyā jagṛhurjagatsāmrājyalakṣaṇam |
vātsalyaprasrutakṣīrāḥ puṇyaṁmūrtimivāśritam || 14 ||
māṁ dhārayiṣyati śiśuḥ ślāghyo'yaṁ jananīpade |
iti tāsāṁ mitho vākyairmāndhātābhūnnṛpātmajaḥ || 15 ||
tasya pravardhamānasya bālakrīḍāvilāsinaḥ |
ṣaḍindraḥ prayayau kālaḥ puṇyakrīḍakṣayāyuṣaḥ || 16 ||
navayauvanamārūḍhaḥ sarvavidyāsu pāragaḥ |
sa yāte pitari svargaṁ bheje rājyaṁ kramāgatam || 17 ||
yakṣo divaukaso nāma sukṛterdāsatām gataḥ |
abhiṣekopakaraṇaṁ divyaṁ tasyopanītavān || 18 ||
sa svarṇairbaddhamukuṭaḥ kalpitoṣṇīṣaśekharaḥ |
śradabhrāvataṁsasya meroḥ śobhāmavāptavān || 19 ||
sapta ratnāni tasyātha prādurbhūtāni takṣaṇe |
cakrāśvamaṇihastiśrīgṛhasenāgragāṇyapi || 20 ||
babhuva cāsya putrāṇāṁ tulyarūpabalaujasām |
sahasraṁ vijitārāterbhujānāmiva bhūbhujaḥ || 21 ||
vasuṁdharāṁ samastābdhuivelākalitamekhalām |
nikhilāṁ vidadhe doṣṇi śeṣaviśrāntirnirvṛtām || 22 ||
bhuvanatrāṇasaṁsaddhah pratyagrakamalāśrayaḥ |
cakravartī sa sukṛterviṣṇoḥ kara ivābabhau || 23 ||
trijagajjāhnavī kīrtiḥ prabhāvābharaṇāḥ śriyaḥ |
so'yaṁ sukṝtavallīnāṁ prathamaṁ kusumodgamaḥ || 24 ||
sa kadāciddvanānteṣu vikāśikusumaśriyaḥ |
ruciraṁ sacivaiḥ sārdhaṁ vicacāra vilokayan || 25 ||
dadarśa tatra niṣpakṣān vihagān pādacāriṇaḥ |
vyomamārgagatiṁ smṛtvā prayātān kṛśatāmiva || 26 ||
pakṣahīnānagatikān vṛttikṣīṇānnirambarān |
daridrāniva tān vīkṣya provāca kṛpayā nṛpaḥ || 27 ||
aho varākaurvihagaiḥ kimetaiḥ kukṛtaṁ kṛtam |
yadete pakṣavikalāḥ kṛcchracaraṇacāriṇaḥ || 28 ||
ityukte bhūmipatinā karuṇākulitātmanā |
puraḥsthito mahāmātyaḥ satyasenastamabravīt || 29 ||
śrutametanmayā deva kathyamānaṁ vanecaraiḥ |
kāraṇaṁ pakṣapatane yadabhūt pakṣiṇāmiha || 30 ||
santi pañca śatānyatra puṇyadhāmni tapovane |
tapaḥsvādhyāyasaktānāṁ munīnāṁ dīptatejasām || 31 ||
teṣāmadyayanadhyānajapavighnavidhāyinaḥ |
ete lokāhalaṁ cakruḥ khagāstarūvane sadā || 32 ||
tasmai vihagasaṁghāya karṇāpāyakṛte param |
atisaṁvardhamānāya cukopa munimaṇḍalam || 33 ||
tadurbhūtamahāśāpatāpalpoṣeṇa sarvataḥ |
kṣaṇena pakṣiṇāṁ pakṣā vyaśīryanta kṛtāgasām || 34 ||
ta ete vihagāḥ pakṣarahitāḥ kṛcchravartinaḥ |
tvadvipakṣā iva vane śrāntāśracaraṇacāriṇaḥ || 35 ||
mahāmātyena kathitaṁ niśmaitanmahīpatiḥ |
uvāca karuṇākrāntastaptaḥ śāpena pakṣiṇām || 36 ||
aho tejaḥ pariṇataṁ śāntānāmapi kānane |
aṅgārāṇāṁ munīnāṁ ca dahatyevānivāritam || 37 ||
mithyātapasvibhiḥ kiṁ taiḥ svasukhāya na yaiḥ kṛtaḥ |
manasaḥ kopataptasya pariṣekaḥ kṣamāmbubhiḥ || 38 ||
prasannā dhīrmaṇo maitraṁ dayā dānaṁ damah kṣamā |
yeṣāṁ teṣāṁ tapaḥ ślādhyaṁ śeṣāṇāṁ kāyaśoṣaṇam || 39 ||
kiṁ tapobhiḥ sakopānāṁ vilputānāṁ vanena kim |
vibhavaiḥ kiṁ salobhānāṁ durvṛttānāṁ śrutena kim || 40 ||
evaṁ kaluṣacittāste tībramanyuparāyaṇāḥ |
duḥsahā eva munayaḥ prayāntu viṣayānmama || 41 ||
ityuktvā prāḥiṇottebhyaḥ saṁdeśaṁ puruṣairnṛpaḥ |
yāvatī madvaśā bhūmistāvatī tyajyatāmiti || 42 ||
vihaṁgapakṣapātena kupitasya mahīpateḥ |
saṁdeśaṁ munayaḥ śrutvā vilakṣāḥ samacintayan || 43 ||
catuḥsamudraparikhāmekhalāyāḥ kṣiteḥ patiḥ |
narendro'yaṁ kkva gacchāmaḥ ko deśo'sya vaśe na yaḥ || 44 ||
iti saṁcintyaṁ munayaḥ pārśvaṁ kanakabhūbhṛtaḥ |
surasiddhasamākīrṇaṁ jambūkhaṇḍāntikaṁ yayuḥ || 45 ||
atha tasya mahībhartuḥ prabḥāveṇa mahīyasā |
abhūdadṛṣṭaśasyā bhūdyāśca ratnāmbaraprasūḥ || 46 ||
pākaśāsanavailakṣyakaraṇāstasya śāsanāt |
saptāhaṁ hema vavṛṣurmeghāḥ saṁgḥātavarṣiṇaḥ || 47 ||
sa prabhāveṇa mahatā saha sainyairnabhogatiḥ |
cakre pūrvavidehākhyaṁ dvīpaṁ divyajanaṁ vaśe || 48 ||
babhūvuragre saunyāni sphīṭaśauryabalaujasāṁ |
bhaṭānāṁ vyomagamane tasyāṣṭādaśakoṭayaḥ || 49 ||
godānīyaṁ tato dvīpamathottarakurūnapi |
pārśvāni sa sumerośca śaśāsāsataśāsanaḥ || 50 ||
sukhaṁ viharatastasya meroḥ kanakasānuṣu |
bahuśakro yayau kālaścaturdvīpamahīpateḥ || 51 ||
sa kadācit surān draṣṭuṁ vyāmnā gaccan suropamaḥ |
cakāra nīlajaladairvyāptā iva gajairdiśaḥ || 52 ||
atha teṣāṁ nirastānāṁ merupārśve tapasyatām |
munīnāmapatan mūrdhni tadgajāśvaśakṛddivaḥ || 53 ||
tataste krodhasaṁtaptadṛśā vyomāvalokinaḥ |
cakruḥ piṅgaparbhāvallikalāpakapilā diśaḥ || 54 ||
kopātkimetadityuktvā śāpāgnivisisṛkṣatā |
abhyetya devadūtastān praharṣākulito'vadat || 55 ||
eṣā niḥśeṣabhūpālamauliviśrāntaśāsanaḥ |
pākaśāsanatulyaśrīrmāndhātā pṛthivīpatiḥ || 56 ||
nabhasā naradevi'yaṁ saha sainyaiḥ prasarpati |
yasya kīrtanadhanyeyaṁ vāṇī puṇyābhimāninī || 57 ||
na dṛṣṭo yasya nirdiṣṭasarvalokasukhaśriyaḥ |
mohaḥ saṁbinmayasyeva vibhavaprabhavo madaḥ || 58 ||
kauberaṁ dhanadavyaktyā kaumāraṁ śaktimattayā |
aiśvaraṁ vṛṣasaṁyogādvaiṣṇavaṁ śrīsamāgamāt || 59 ||
pratāpaprasarāt sauramaindavaṁ jananandanāt |
aindraṁ dṛptabalacchadāddivyaṁ rūpaṁ bibhartyayam || 60 ||
baliḥ prayātaḥ pātālaṁ dadhīco'pyasthiśeṣatām |
asya tyāgena jaladhiḥ kṣobhamadyāpi nojjhati || 61 ||
śrutveti devadūtasya vacanaṁ munimadhyagaḥ |
sasarja durmukho nāma muniḥ śāpajalaṁ divi || 62 ||
prahasannatha taṁ prāha senānāṁ pariṇāyakaḥ |
maharṣe saṁhara rūṣaṁ mā kṛthāstapasaḥ kṣayam || 63 ||
vaiphalyalajjāṁ śāpo'thaṁ yāsyatyagre mahīpateḥ |
naite bata khagā yeṣāṁ yūyaṁ pakṣakṣayakṣamāḥ || 64 ||
ityukte sauntyapatinā śāpastabdhāmanīkinīm |
dṛṣṭvāgre vismayādūce kimetaditi bhūpatiḥ || 65 ||
saṁrabdho'tha samabhyetya senāpatiruvāca tam |
teṣāṁ deva maharṣīṇāṁ śāpāt saimyaṁ na sarpati || 66 ||
idaṁ ca cakraratnaṁ te vyomni śāpavighūrṇitam |
dhatte jaladasaṁruddhatigmadīdhititulyatām || 67 ||
etadākarṇya nṛpatirdṛṣṭā cāgre tathaiva tat |
dṛśaiva divadhe śāpaṁ viphaloccaṇḍavilpavam || 68 ||
dehakṣayaṁ maharṣīṇāṁ parirakṣan kṛpākulaḥ |
jaṭā nyapātayad bhūmau sa līlālasaśāsanaḥ || 69 ||
ajitakrodhamohānāṁ bhārabhūtā vṛthā vayam |
itīva lajjayā teṣāṁ līnāḥ kṣititale jaṭāh || 70 ||
atha meruśiraḥ prāpya nṛpaḥ suraniketanam |
puraṁ sudarśanaṁ nāma dardarśa priyadarśanam || 71 ||
nāgāstatra kṛtārakṣāḥ prakhyātodakaniḥsṛtāḥ |
karoṭapāṇayo yakṣāḥ surā mālādharābhidhāḥ || 72 ||
sadāmattāstathā devāḥ krodhottambhitasainikāḥ |
mahārājakāyikākhyāstridaśā balavattarāḥ || 73 ||
mahārājāśca catvāraḥ saṁnaddhakavacāyudhāḥ |
jitvā rājñā prabhāveṇa nijasenāgragāh kṛtāḥ || 74 ||
tataḥ kalpadrumodārakocidāramanoharam |
dadarśa pārijātākhyaṁ saṁśrayaṁ tridivaukasām || 75 ||
merormūrdhni tataḥ śubhraprabhāṁ mālāmivāmalām |
sudharmākhyāṁ sabhāṁ prāpa svabhāsodbhāsitāmbarām || 76 ||
hemavidramavaidūryastambhasaṁbḥārabhāsvaraḥ |
prāsādo vaijayāntākhyaḥ prakhyāto yatra rājate || 77 ||
yatrābjervadanairbhṛṅgairalakaistulyatāṁ gatāḥ |
padminyaḥ suranārīṇāṁ padminīnāṁ surāṅganāḥ || 78 ||
bimbataistridaśairyatra maṇibhūstambhabhittiṣu |
suraloko bibhartyeko'pyanekasuralokatām || 79 ||
ratnatoraṇaharmyāṁnivahairyatra citritāḥ |
vyāptā vibhānti kakubhaḥ śakrāyudhaśatairiva || 80 ||
yatra bālānilālolakalpapādapapallavaiḥ |
nṛtyaddhastā ivābhānti nandinyo nandanaśriyaḥ || 81 ||
yatra caitrarathaṁ nāma devodyānaṁ manoramam |
dhatte nityotsavaṁ premikāmaṁ kāmavasantayoḥ || 82 ||
sarvakāmaṁ sarvasukhaṁ sarvartukusumojjvalam |
sarvātiśayitaṁ dṛṣṭvā devānām sadanaṁ nṛpaḥ || 83 ||
muhūrtavisamyāspandasānandasnigdhalocanaḥ |
acnitayat sukṛtināmimāstāh phalabhūmayaḥ || 84 ||
airāvaṇaṁ surapaterlolāliovalayākulam |
dadarśa tatra sāmodaṁ sākāramiva nandanam || 85 ||
puraṁdarastato jñātvā prāptaṁ bhūmipuraṁdaram |
pratyudyayau pramuditaḥ saha sarvairmarudgaṇaiḥ || 86 ||
pūjitaḥ surarājena ratnarājivirājitāṁ |
rājarājah sabhābhūmiṁ bheje virajasāṁ varah || 87 ||
tridaśeṣūpaviṣṭeṣu ratnaparyaṅkapaṅktiṣu |
upāviśannṛpaḥ śrīmānāsanārdhe śatakratoḥ || 88 ||
ekāsanajuṣostatra surendramanujendrayoḥ |
rūpaṁ guṇagaṇodāram nirviśeṣamadṛśyata || 89 ||
tatah sarvasurotsṛṣṭaspaṣṭalocanaṣaṭpadaiḥ |
pīyamānamukhāmbhojaṁ vyājahāra harirnṛpam || 90 ||
aho udayaḥ ślādhyaste tejasā tejasāṁ nidhe |
bhavatā bhūṣitā bhūmirdyauśca devena bhāsvatā || 91 ||
abhyunnataprabhāvo'yaṁ lasatsitayaśoṁśukaḥ |
bhrājate te tribhuvane sāmrājyavijayadhvajaḥ || 92 ||
tvatkathāmṛtapānasya tvaddarśanarasasya ca |
preryate śrotranetreṇa sukhākhyāne sarasvatī || 93 ||
sthirīkṛtastvayaivāyaṁ sukṛtāptavibhūtinā |
karmaṇāṁ phalavādasya niścaraśchinnasaṁśayaḥ || 94 ||
ata evendriyagrāme cakṣureva spṛhāspadam |
puṇyaiḥ puṇyocitācārā dṛśyante yadbhavadvidhāḥ || 95 ||
ityukte tridaśendreṇa māndhātā yaśasāṁ nidhiḥ |
tvatprasādaprabhāvo'yamityuvāca natānanaḥ || 96 ||
ityevaṁ pūjyamānasya tasya nityādaraiḥ suraiḥ |
ṣaḍindraḥ praṇayau kālastridive vasataḥ sataḥ || 97 ||
tatparākramavidhvastasamastāsuramaṇḍalaḥ |
babhūva surarājasya nirapāyodayo jayaḥ || 98 ||
dīptadānavasaṁgrāme tasya śauryamahātaroḥ |
viśrāntiṁ bhejire devā bhujacchāyopajīvinaḥ || 99 ||
tasya puṇyapaṇakrītaṁ bhiñjānasyākṣayaṁ sukham |
kālapravāhe mahati prayayuḥ ṣaṭ puraṁdarāḥ || 100 ||
satkarmaphalabhogasya lāñchanaṁ vimalaṁ manaḥ |
kāluṣyājjāyate tasya pratyāsannaḥ parikṣayaḥ || 101 ||
atha kālena kāluṣyakalitasya manorathaḥ |
abhūllobhābhibhūtasya bhūtaperabhimāninaḥ | 102 ||
tridaśānāmiyaṁ lakṣmīrmadbāhubalapālitā |
tadimāṁ na sahe tāvadardhāsanaviḍambanām || 103 ||
ahamekaḥ surapatiḥ prabhāvānna bhavāmi kim |
ayaṁ mama bhujaḥ sarvajagadbhārabharakṣamaḥ || 104 ||
cyāvayitvā surāśīśaṁ svargasāmrājyasaṁpadam |
ekātapatratilakāṁ svayaṁgrāhocitāṁ bahje || 105 ||
iti cintayatastasya śakradrohābhilāṣiṇaḥ |
śubhraprabhā prabhāvaśrīrmāleva mlānatām yayau || 106 ||
ghanodayasamutsiktā saujanyataṭapātinī |
lolaṁ kaluṣayatyeva mānasaṁ śrītaraṅgiṇī || 107 ||
pramādo vipadāṁ dūto duḥsaho mahatāmapi |
kuśalonmūlanāyaiva kilbiṣākulitā matiḥ || 108 ||
pāpasaṁkalpamātreṇa kṣitau kṣitipatiḥ kṣaṇāt |
papāta visrastaphalaśchinnamūla iva drumaḥ || 109 ||
hanti vidyāmanabhyāsaḥ śriyaṁ hanti madodayaḥ |
vidveṣaḥ sādhutām hanti lobhaḥ samunnatim || 110 ||
aho bata mahotkarṣaśṛṅgāroho mahodayaḥ |
vibhavodbhavamattānāṁ sahasaiva patatyadhaḥ || 111 ||
tena sarvavibhurnāma pūjitaḥ pūrvajanmani |
tatphalādāptavān rājyaṁ spṛhaṇīyaṁ marūtpateḥ || 112 ||
surādhipādhikaḥ ko'pi prabhāvo vismayāvahaḥ |
analpapiṇḍastasyābhut pātradānāṁśasaṁbhavah || 113 ||
dbandhumatyabhidhānāyāṁ nagaryāmuṣitaḥ śuciḥ |
vaṇigutkariko nāma so'bhavat pūrvajanmani || 114 ||
vipaśyī nāma bhikṣāyai samyaksaṁbuddhāṁ gataḥ |
viveśa ta dgṛhaṁ sarvasattvasaṁtāraṇodyataḥ || 115 ||
pātre tasya ca cikṣepa mudgamuṣṭiṁ prasannadhīḥ |
phalāni tatra catvāri petuḥ śeṣāṇī bhūtale || 116 ||
tena dānaprabhāveṇa māndhātā pṛthivīpatiḥ |
sarvadvīpapatirbhūtvā śakrārdhāsanamāptavān || 117 ||
mudgaśeṣaścyuto yasmād bhūtau tasyānyacetasaḥ |
tadasau phalaparyante patitastridaśālayāt || 118 ||
luṭhati vikalakalpā yatra saṁkalpamālā
sphuranti na ca kadācit svapnamāyāntare yā |
bhavati vibhavabhogābhoginī bhāgyabhājā-
matulaphalatatiḥ sā dānakalpadrumāṇām || 119 ||
ityāha bhagavān buddhaḥ prītyā dānaphalaśriyam |
nijajanmāntarākhyāne bhikṣūṇāmanuśāsane || 120 ||
iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṁ
māndhātravadānaṁ nāma caturthaḥ pallavaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5858