The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
V
puṇyaparyāyaparivarto nāma pañcamaḥ|
uktaṁ 'kāritramadhimuktiśca'| 'stutistobhitaśaṁsitāḥ' vaktavyāḥ 'stutaṁ' sutiḥ| 'stobhitaṁ' stotraḥ| subdhātorbhāve ktaḥ| śaṁsanaṁ śaṁsaḥ| so'syāstīti śaṁsī| tabhdāvaḥ 'śaṁsitā' praśaṁsetyarthaḥ| ataḥ śāstram-
[50] stutiḥ stobhaḥ praśaṁsā ca prajñāpāramitāṁ prati|
adhimokṣasya mātrāṇāṁ navakaistribhiriṣyate||2-20||
prajñāpāramitāyā yo'dhimokṣaḥ pūrvamuktaḥ svārthobhayārthaparārthabhedena trayodhimuktinavakā ityarthaḥ| tasya guṇobhdāvanaṁ 'mātrāṇāṁ' prabhedānāṁ 'tribhirnavakaiḥ' yathākramam| 'stutiḥ stobhaḥ praśaṁsā ca' 'iṣyata' ityekavacanaṁ stutyādibhiḥ pratyekamabhisambandhāt| tatra guṇobhdāvanasya mṛdumadhyādhimātrabhedāḥ stutistobhapraśaṁsāḥ| tāsāmapi mṛdumṛdvādayo'dhimātrādhimātraparyantāḥ prabhedāstrayo navakā ityarthaḥ| tāsāṁ dvau hetū bodhisattvasya parārthakaraṇaśaktiḥ parārthapradhānatā ca|
tatrādau punaraparamityataḥ prāk prathamā| asyāṁ parārthakaraṇaśaktistriṣu vastuṣvadhimokṣo dṛḍhataraḥ| kartavyopadeśe bhagavatīguṇe svayaṁ ca tasyāḥ kartavyatayādau śakra āha| ya ityādinā adhimuñcedityetadantena| yo bhagavan kulaputro vā kuladuhitā vādhimuñcediti sambandhaḥ| kimadhimuñcedityāha| imāmityādi sarvam| imāṁ prajñāpāramitāmadhyāśayataḥ śṛṇuyādudgṛṇhīyāt| yāvannetryavaikalyeneti| kathamityāha| bodhāya bodhaye cittamutpādya| kīdṛśaḥ prasannacitto'syāmeva| katham ? adhimucya| imāmaviparītatvenātyantamavadhārya| tacca śraddhayeti darśayitumāha| abhiśraddadhadavakalpayan| imāmeva| hetau śatṛpratyayaḥ| asyāmeva śraddhayetyarthaḥ| āse(śe)rate kuśalā dharmā asminnityāśayaḥ| jalāśayavat| sa punaḥ śraddhācchandau| adhikaḥ prakaṣṭa āśayo adhyāśayaḥ| tena śṛṇuyād granthato'rthataśca| udgṛṇhīyād āvartayet| dhārayediti hṛdaye sthāpayet| vācayet pāṭhayet| paryavāpnuyāditi sarvathā avagaccheta| iyatā svārtho uktaḥ|
pravartayediti pareṣu sañcārayet| ayamuddeśaḥ| paro nirdeśaḥ| deśayedgranthato bhāṣaṇāt| upadiśed arthataḥ| uddiśedityavavadet| iyato parārthaḥ|
svādhyāyediti sutarāmabhyaset| punaḥ punaḥ svārthakaraṇāt| parebhyaśca samprakāśayediti santataṁ prakāśayedgranthataḥ| vistareṇeti bahubhyaḥ prakāśanāt| vivṛṇuyāditi vistareṇeti vartate| manasā'nvavekṣeteti cittenānubudhya saṁyojya paśyet| sa(śa)mathotpādanāt| parimīmāṁsāmiti vicārāṇāṁ vipaśyanotpādanāt| iyatā caryoktā|
asyā abhāve pakṣāntaramāha| pustaketyādinā| ata eva antaśaḥśabdaḥ| pustakagatāmiti| imāmeva dhārayediti| avinaśvarī kuryāt| sthāpayediti svagṛhādau| tisṛbhirāśaṁsābhiḥ| santa āryāḥ| teṣāṁ dharmamārga iti saddharmaḥ| tasya cirasthitiḥ| taddhetoḥ tadartham| iyaṁ hi sādhāraṇaḥ| saddharma iti prathameyamāśaṁsā sarvāryānadhikṛtya| buddhāśca lokaguravasteṣāṁ ca kṛtajñairasmābhirbhavitavyam| teṣāmiyaṁ netrī bodheḥ prāpikā prajñā| taistrikalpāsaṁkhyeyā pariśrameṇotpādya samyaganāgatajanatārthāya svavaṁśe'vasthāpitā| yāvadasmānupagatā| tato mā buddhanetrī samucchedobhūd ityapīmāṁ sthāpayet| iti dvitīyeyamāśaṁsā buddhānadhikṛtya| bodhisattvānāṁ cānugrahopasaṁhāraḥ karaṇīyaḥ| sa ca kṛto bhaviṣyati| anayā sthāyitayā netryavaikalyena| ityapīmāṁ sthāpayediti tṛtīyeyamāśaṁsā bodhisattvānadhikṛtya| iti śabdaḥ pūrvatrāpi sambadhyate mā bhūditi| iyatā dvividhaḥ kartavyopadeśa uktaḥ|
imaṁ nirdeśamiti kartavyopadeśam| evaṁ mahārthiketyādi| mahān arthakāryamasyā iti mahārthikā| ayamuddeśaḥ| paro nirdeśaḥ| mahānuśaṁsā yathoktaraiṇu(nu)śaṁsaḥ| mahāphalā strotaāpannatvena, sakṛdāgāmitvena, anāgāmitvena, arhattvena, pratyekabodhyā, samyaksambodhyā ca| mahāvipākā sarvābhiścaryāvibhūtibhiḥ| bahumahāguṇasamanvāgatetyupasaṁhāraḥ| iyatā bhagavatīguṇa uktaḥ|
aparityajanīyā parigrahādanutsargācca| rakṣitavyā agnimūṣikādibhyaḥ| gopāyitavyā caurādibhyaḥ| yasmāt paramadurlabhā| iyatā svayaṁ kartavyamuktam|
itīti| etadvastutrayamadhimuñcet| evamevetyavadhārayet| asatyāṁ ca pravṛttau nādhimokṣo dṛḍhaḥ syāt| tata iyatā parārthakaraṇaśaktiruktā| tasyāṁ satyāṁ yaḥ parārtha svalpamapi na karoti svalpaṁ vā karoti so'lpapuṇyaḥ| itarastasmāt bahutarapuṇyaḥ| tasyaitā stutistotrapraśaṁsāḥ| ataḥ svayameva cetyādinā dvitīyaprasavatiparyantena stutiḥ prathamā||
svayameva ceti cakāro ya ityasyānukarṣaṇārthaḥ| na tu parāṁ(raiḥ) pūjāḥ(jāṁ) kārayatītyevakārārthaḥ| saṁpūjyeti sarvapūjāḥ kṛtvā| arthanamarthaḥ| pūjāyāmicchā tadyogādarthikāya| atiśayena tadyogācchandikāya| yācamānāyeti pūjayituṁ bhagavatīṁ prārthayamānāya| dadyādityabhyupagacchet| upanāmayet sannipātayet| niryātayet grāhayet| parityajed avipratisārāt| antaśaḥ iti yāvadityarthaḥ| pustakagatāmapi kṛtveti svayaṁ likhitvā tena vā likhitvā tanmūlyena vā svamūlyena vā lekhayitvā parityāgo dānaṁ tasmai buddhiricchā asyeti tadbuddhiḥ| saṁprakāśayediti guṇataḥ svarūpataśca| dadyāt pūjanāya| saṁvibhajediti spharatāmadhikānāṁ vā dānāt| vistāro vaipulyam| tena caratīti vaistārikī| pratyātmamityātmanaiva| śeṣaṁ subodham| iti mṛdumṛdvī stutiḥ|
punaraparādiḥ prāk punaraparāt dvitīyā| tat iti prathamastutāt| iti mṛdumadhyā stutiḥ||
punaraparādi tiṣṭhantuśabdāt prāk tṛtīyā| samādāpayediti samyak grāhayet| pratiṣṭhāyet anatikramāt| abhiśraddadhaditi bhagavatīguṇān| anyathā na samyak dātā syāt| abhiśraddadhata iti| anyathā na sa dānapātraṁ syāt| evamuttareṣvapi veditavyam| kilāsitā kusīdaḥ| akilāsitā vīryam| tayā sampādayed yathoktaṁ kāryam| udyukto'bhiyuktaḥ sannamuṁ bodhisattvaṁ bhagavatīṁ grāhayet| bodhisādhanatvena pratipādayedvācā| tathaiva sandarśayed yuktibhiḥ| tataḥ samādāpayed vācanārcanādiṣu pravṛtteḥ| pravṛttaṁ samuttejayed utsāhayet| vīryakausīdyayorguṇadoṣākhyānāt| ārabdhavīrya stutibhiḥ saṁpraharṣayet| viparyasto lokastato nedaṁ śakyamiti cedāha| vācetyādi| trividho lokaḥ śrāddho vimukha udāsīnaśca| tatra śrāddhaṁ vācaiva neṣyati| sa hi saṁbhāvitasya vācaiva gacchati| vimukhaṁ vineśyati| kudṛṣṭīnāṁ yuktibhirbādhanāt udāsīnamanuneṣyati| anurañjayiṣyati bhagavatyā tadguṇākhyānāt| evaṁ pātrīkṛto ya arthamasyā asmai saṁprakāśayiṣyati| evaṁ ceti prakāśite vā'rthe'syacittaṁ śodhayiṣyati| kuddaṣṭīnāṁ bādhanāt| tathāpi saṁśayinaṁ nirvicikitsaṁ kariṣyati yuktyantaraiḥ| śikṣasvatisṛbhiḥ śikṣābhiḥ| atra hītyādinā ta evāha| śikṣamāṇaḥ cintayā| caraṇa(na) samarthena (śamathena) vyāyacchamāno vipaśyamānayā| sattvadhātuḥ sattvarāśiḥ| ātyantikatvād anuttare| upadhayaḥ skandhāḥ sāsravāḥ sāsravānāsravā vā| teṣāṁ saṁkṣayaḥ samastakṣayaḥ| tannimittam| abhivineśyasi sarvāvaraṇakṣayāt| bhūtakoṭiprabhāvanatā tanmātraśeṣatā| parityāgabuddhyeti sarvākārayā tyāgabuddhayā| tata iti dvītīyāyāṁ stutāt daśakuśalapratiṣṭhāpakācca| iti mṛddhadhimātrā stutiḥ||
ita ūrdhva pañcānāṁ stutīnāṁ tiṣṭhantvādiḥ pratiṣṭhāpayedantaḥ pūrvo bhāgaḥ| tata ūrdhva tatkiṁ manyasa ityādi punaparāt prāk paścimo bhāgaḥ| āsu ca sūtrokte puṇyātirekaiḥ śraddhādikaṁ sāmarthyagamyaśca mātrātirekaścaryātirekaḥ| etena paryāyeṇeti prakāreṇa vastutrayādhimokṣe sthitvetyarthaḥ| iti yathākramaṁ madhyamṛddhī madhyamadhyā madhyādhimātrā adhimātramṛdvī adhimātramadhyā ca stutiḥ||
punaraparādi punaraparātprāk pañca tiṣṭhantukā navamī| ekasyā eva navamyāḥ krameṇābhidhānāt| tathāpyaṣṭamīto mahadantaramiti cet| nāyaṁ doṣaḥ| ekalokadhātukāto gaṁgāvālukopamāt lokadhātuvat| sūtroktapuṇyātirekaiḥ śraddhādikaṁ caryātirekaḥ| ūnapāṭhāḥ pūrvāparaiḥ pūraṇiyāḥ|
caturṣu dhyāneṣviti| atra sūtram-'viviktaṁ kāmairviviktaṁ pāpakaraikuśalairdharmaiḥ savitarkaṁ savicāraṁ vivekajaṁ prītisukhaṁ prathamaṁ dhyānamupasampadya viharati| sa vitarkavicāraṇāṁ vyupaśamādadhyātmaṁ saṁprasādāccetasa ekotībhāvādavitarkamavicāraṁ samādhijaṁ prītisukhaṁ dvitīyaṁ dhyānamupasampadya viharati| sa prīte virāgādupekṣako viharati smṛtimān saṁprajānan sukhaṁ ca kāyena pratisaṁvedayate| yattadāryā ācakṣate upekṣakaḥ smṛtimān sukhavihārīti niṣprītikaṁ tṛtīyaṁ dhyānamupasampadya viharati| sa sukhasya ca prahāṇāt duḥkhasya ca pūrvameva prahāṇāt saumanasyadaurmanasyayorastaṅgamādaduḥkhāsukhamupekṣāsmṛtipariśuddhaṁ caturthaṁ dhyānamupasampadya viharati" iti||
viviktaṁ kāmairiti| kleśakāmasyāsaṁprayogāt| vastukāmānāmanālambanāt| viviktaṁ pāpakairakuśalairdhamairiti| kleśakāmahetukaiḥ kāmavāṅmanoduścaritaiḥ| savitarka savicāramiti| kāmapratipakṣābhyāṁ vitakavicārābhyāṁ saṁprayogāt| vivekajamiti| kāmavivekājjātam| prītisukhamiti| īpsitārthasiddhitaḥ kāyacittapraśrabdhitaśca prītisukhasahagatam| prathamaṁ dhyānamupasaṁpadyeti samāpadya| viharatīti pratyanubhavati| sa iti| sa eva yogī| vitarkavicāreṣu cittakṣobhakaratvadoṣadarśanāttebhyaścittaṁ vyāvartya samādadhānaḥ| vitarkavicārāṇāṁ vyupaśamāditi samādhibalena| cetasa ekotībhāvāditi vitarkavicārāṇāṁ nirantaramapravṛtteḥ| avitarkamavicāramiti teṣāṁ sarveṇa sarva prahāṇāt| prītervirāgāditi| audārikāttasyāḥ| upekṣaka iti| vitarkavicāraprītināmupekṣaṇāt| smṛtimān saṁprajānanniti| prīteranakavakāśadānāya prajñābahulīkārāt| sukhamiti| veditasukhaṁ praśrabdhisukhaṁ ca| kāyeneti| rūpakāyena manaḥkāyena ca| āryā iti| śrāvakā buddhāśca| yāvatsukhavihārīti| eṣa evāsau dhyāyīti śeṣaḥ|
tatra sukhasya prahāṇaṁ caturthena dhyānena| duḥkhasya prathamena| ata evāha| pūrvameveti| saumanasyasya tṛtīyena| daurmanasyasya dvitīyena| pūrvamevetyanuvṛtteḥ| upekṣaivātra vedanā| tata āha| aduḥkhāsukhamiti| tayorihātyantaṁ viśuddhilābhāt||
tatra prathamasya dhyānasya pañcāṅgāni| vitarkavicārau pratipakṣāṅgaḥ(ṅgam)| prītisukhe anuśaṁsāṅgaḥ(ṅgam)| citaikāgratā tadubhayasanniśrayāṅgaḥ(ṅgam)|| dvitīyasya catvāryaṅgāni| adhyātmaṁ saṁprasādaḥ pratipakṣāṅgam| śeṣe aṅgepūrvavat|| tṛtīyasya pañcāṅgāni| upekṣāsmṛtiḥ saṁprajanyaṁ ca pratipakṣāṅgam| sakhamanuśaṁsāṅgam| niśrayāṅgaḥ(ṅgaṁ) pūrvavat|| caturthasya catvāryaṅgāni| upekṣāpariśuddhiḥ pratipakṣāṅgaḥ(ṅgam)| aduḥkhāsukhā vedanā anuśaṁsāṅgaḥ(ṅgam)| niśrayāṅgaḥ(ṅgaṁ) pūrvavat||
eteṣu caturṣu dhyāneṣu pratiṣṭhāpayet| śeṣaṁ pūrvavat| ityadhimātrādhimātrā stutiḥ||
punaraparādiḥ prabhavanatāntaḥ prathamaḥ stobhaḥ| ūnapūraṇaṁ pūrvavat| caturṣu dhyāneṣu caturṣvapramāṇeṣu caturṣvārūpyasamāpattiṣu pañcasvabhijñāsu yāvatsamastāsu dhyānāpramāṇārūpyasamāpatyabhijñāsu pratiṣṭhāpayediti|
uktāni dhyānāni| maitryādayaḥ kāmāvacarāḥ sattvālambanāścatvāro brahmavihārāḥ| apramāṇasattvālambanāścatvāryapramāṇāni| maitrī karūṇā muditā upekṣā ca| aho vata sarvasattvāḥ sukhena yujyeran duḥkhena viyujyeran sukhena mā viyujyeran saṁkleśānmuñcerannityebhirākāraiḥ sukhasaṁyogāśayo duḥkhaviyogāśayaḥ sukhāviyogāśayo'saṁkleśāśayaśca| adhimukticaryābhūmau catastropi sattvālambanāḥ| pramuditāsu saptasu tathatālambanāḥ| acalādiṣvanālambanāḥ|
apramāṇeṣu sūtram-"maitrīsahagatena cittena vipulena mahadgatenādvayenāpramāṇenāvaireṇāsampannenānāvaraṇenāvyābādhena sarvatrānugatena subhāvitena dharmadhātuparame loke ākāśadhātuparyavasāne sarvāvantaṁ lokamekaṁ diśaṁ spharitvopasaṁpadya viharati| yāvaddaśadiśaḥ spharitvopasaṁpadya viharati| evaṁ karuṇāsahagatena| evaṁ muditāsahagatena| evamupekṣasahagatena" iti||
tatra maitrīsahagatena citteneti guṇino nirdeśaḥ| śeṣeṇa guṇānām| vipulenetyāśayato mahattvam| mahadgateneti vardhanataḥ| apramāṇenetyālambanataḥ| advayeneti ekātmakena nirvikalpatvāt| avaireṇeti vipakṣaprahāṇāt| tatra maitryādīnāṁ vipakṣo yathākramaṁ| vyāpādo vihiṁsā aratiḥ, anunayapratighau ca| asaṁpanneneti styānamiddhopaśamāt| anāvaraṇenetyauddhatyakaukṛtyopaśamāt| avyābādhenetyebhireva tribhiścetaso akāluṣyāt| sarvatrānugateneti mitrodāsīnaśatruṣu triṣvapi pravṛttatvāt| subhāviteneti triṣvapi samapravṛttatvāt| uktena prakāreṇa spharitveti vyāpya| lokamiti sattvalokam| sarvāvantamiti devanāgayakṣādibhedaiḥ sarvairyuktam| ekaṁ diśamiti ekadiggatam| kvetyāha| loka iti bhājanaloke dharmadhātuparama iti| dharmadhātuvadanante ākāśadhātoriva paryavasānamasyeti tathokte| upasaṁpadya viharatīti cittaṁ samādhāya viharatyāryavihāreṇa| daśadiśa iti daśadiggatān| śeṣaṁ subodham||
ārūpyasamāpattayaścatvāra ārūpyāḥ| teṣu sūtram "sarvaśo rūpasaṁjñānāṁ samatikramātpratighasaṁjñānāmastaṅgamāt nānātvasaṁjñānāmamanasikārāt anantamākāśamiti ākāśānantyāyatanaṁ upasampadya viharati| sa sarvaśa ākāśānantyāyatanasaṁjñāsamatikramādanantaṁ vijñānamiti vijñānānantyāyatanamupasaṁpadya viharati| sa sarvaśa vijñānānantyāyatanasaṁjñāsamtikramāt nāsti kiñcidityākiñcanyāyatanamupasaṁpadya viharati| sa sarvaśa ākiñcanyāyatanasaṁjñāsamatikramāt naivasaṁjñā nāsaṁjñāyatanamupasampadya viharati" iti||
rūpasaṁjñā nīlapītādisaṁjñāḥ| tāsu viraktasya sarvatrākāśasaṁjñā bhāvanāt| tāsāmatikramāt apratibhāsāt| pratighasaṁjñānāmiti bhittiprākārādyāvaraṇasaṁjñānām| nānātvasaṁjñānāmiti prāsādodyānagirisariccandrasūryādisaṁjñānām| anantamākāśamityevamākāśānantyāyatanamālamvanamasyeti tathoktam| kathamākāśānantyāyatanasamatikramaḥ ? sa yena jñānenākāśānantyāyatanamadhimuktavāṁstadevānantamadhimucya sarvatrākāśasaṁjñāvyāvartanāt| vijñānānantyāyatanasamatikramāditi| sa tasmāduccalito na kiñcidālambanaṁ paśyati nārthaṁ na vijñānam| so'kiñcanatāmevālambanīkṛtya samāpadyate| ākiñcanyāyatanasamatikramāditi| sa ākiñcanyasaṁjñāyāmapi viraktastāmapi vyāvartayati| kiñcanasaṁjñā tu prāgeva nivṛttā| tato naiva saṁjñā| sūkṣmā tu saṁjñā pravartata eva tato nāsaṁjñā| naiva saṁjñā nāsaṁjñā yasminnāyatane samādhāne tattathoktam|
pañcābhijñāḥ| ṛddhividhijñānam| divyaśrotram| paracittajñānam| pūrvenivāsānusmṛtijñānam| divyacakṣuśceti| atra sūtram-"so'nekavidhamṛddhividhaṁ pratyanubhavati| pṛthivīmapi kampayati| eko bhūtvā bahudhā bhavati| bahudhāpi bhūtvā eko bhavati| āvirbhātraṁ tirobhāvamapi pratyanubhavati| tiraḥ kuḍyaṁ tiraḥ prākāraṁ tiraḥparvatamapyasakto gacchati| ākāśamapi krāmati| pṛthivyāmapi unmajjananimajjanaṁ karoti| udakepi pṛthivyāmiva gacchati| dhūmāyatyapi prajvalatyapi" iti vistāraḥ|| "sa divyena śrotradhātunā atikrāntamānuṣyakena śabdān śṛṇoti divyān mānuṣakāṁśca| sa parasattvānāmapi parapudgalānāṁ cetasaiva cittaṁ yathābhūtaṁ prajānāti| evaṁ [sarāgaṁ] vigatarāgaṁ sadoṣaṁ vītadoṣaṁ samohaṁ vītamohaṁ cittamiti yathābhūtaṁ prajānāti yāvadanuttaraṁ cittamiti yathābhūtaṁ prajānāti| sa ekāṁ jātimanu smarati| dve tiśro (sro) yāvajjātikoṭīniyutaśatasahasrāṇyapyanusmarati| ekaṁ divasaṁ dve trīṇi yāvatkalpakoṭīniyutaśatasahasrāṇyapyanusmarati| amutrāha māsamevaṁ nāmā evaṁ gotra evaṁ jātirevamāhāra evaṁ cirasthitika evamāyuṣyaparyantaḥ| sohaṁ tataścyutaḥ sannamutropapanno yāvattataścyuta ihopapanna iti yāvat sākāraṁ soddeśaṁ sanimittamanekavidhaṁ pūrvenivāsamanusmarati|| sa divyena cakṣuṣā viśuddhenātikrāntamānuṣyakena sattvān paśyati| cyavamānānupapannānapi suvarṇān durvarṇān hīnān praṇītān sugatau durgatau yathākarmopagān sattvān prajānāti| amī bhavantaḥ sattvāḥ kāyasucaritena vāksucaritena manaḥsucaritena samanvāgatā āryāṇāmanapavādakāḥ samyagdṛṣṭayaḥ| tena kāyavāṅmanaḥsucaritahetunā kāyasya bhedāt sugatau svargaloke deveṣūpapadyante| ime punarbhavantaḥ sattvāḥ kāyaduścaritena vāgduścaritena manoduścaritena samanvāgatā āryāṇāmapavādakā mithyādṛṣṭayaśca mithyādṛṣṭikarmasamādānahetoḥ kāyasya bhedātparaṁmaraṇādapāyadurgativinipātaṁ narakeṣūpapadyante| iuti hi divyena cakṣuṣā atikrāntamānuṣyakena daśadiśi loke sarvalokadhātuṣu dharmadhātuparame ākāśadhātuparyavasāne ṣaṅgatikānāṁ satvānāṁ cyutopapādaṁ yathābhūtaṁ prajānāti" iti||
etāsu dhyānāpramāṇārūpyasamāpattyabhijñāsu vyastasamastāsu pratiṣṭhāpayediti sambandhaḥ| śeṣaṁ subodhamiti prathamaḥ stobhaḥ||
ita ūrdhaṁ tiṣṭhatvādayaḥ pratiṣṭhāpayedantāḥ pratyekaṁ pareṇa tatkiṁ manyasa ityādinā prabhāvanatāntena sahitā yathākramaṁ dvitīyatṛtīyacaturtha pañcamaṣaṣṭhaḥ stobhaḥ|
iti mṛdumadhyo mṛdvadhimātraḥ madhyamṛdu madhyamadhyo madhyādhimātraśca stobhaḥ||
punaraparādi punaraparāt prāk saptamaḥ| bhagavatyoḥ parebhyo dānaṁ pūrvakeṣvapyasti| iha tu svayaṁ ca vācanaṁ parebhyaśca likhitvā dānaṁ caryātireka ityadhimātramṛdustobhaḥ||
punaraparādi punaraparāt prāgaṣṭamaḥ| arthamasyā vivṛṇuyāditi yatpūrvamuktaṁ tatpāramitādīnāmaudārikaṁ rūpaṁ pratihatānāṁ prasādakaramabhipretya| iha tu koṭitrayānupālambhādikaṁ paramārthamabhipretyāha| arthakuśalādityādi| tatrārthakuśalasya vācanaṁ tamevārthaṁ manasikṛtya vācanāt| sārthāmiti tenaivārthena sahitām| savyañjanāmiti tasyaivārthasya vācakā vyañjanā| upadiśet tasyārthasya sūtreṇa saṁsyandanāt| paridīnīpayed yuktibhiḥ| ayamaṣṭame caryātirekaḥ| ayaṁ ityaṣṭame vartamānaḥ| tata iti saptame vṛttāt| iyamapyupadeṣṭavyeti kākvā śiraḥkāyena vā praśnaḥ| naivopadeṣṭavyā parisphuṭāditi bhāvaḥ| abudhyamānasyeti jaḍadhiyaḥ| tasya yuktyāgamābhyāṁ samyaggrāhitasya paravācā calanāt| kaḥ punarenaṁ cālayiṣyatīti| etadāha tatkasya hetoriti| atrottaram| utpatsyate hityādi| bhagavatīdeśakenaiva yā tasyā viparītārthavarṇanā sā tasyāḥ prativarṇikā| tayaiva jaḍasya śraddhālorvañcanāt| utpattau ṇvuc paryāyārharṇotpattiṣu ṇvujiti vacanāt| tatreti tathā sati| mā praṇaṁkṣīditi saṁbodhimārgāt praṇaṣṭo bhraṣṭo mā bhūdityarthaḥ| ṇasa (śa) adarśane radhādiḥ| puṣādiśca| tasmā [ta].......ayaṁ prayogaḥ| tathāpyaṅvṛddhī na bhavataḥ| parasmaipadeṣu tayorvidhānāt| saṁjñāpūrvakasya ca vidheranityatvāt| yathā cāsyāḥ prativarṇikā bhavati yathā ca na bhavati tadubhayaṁ mahatyorbhagavatyorvistareṇoktaṁ- "yo rūpaṁ vedanāṁ yāvatsarvākārajñatāmanityaduḥkhanātmaśūnyāśubhākārairnimittayogena upalambhayogena bhāvayati sa prajñāpāramitāṁ bhāvayati| sa prathamāṁ bodhisattvabhūmiṁ yāvaddaśamīṁ yāvadanuttarāṁ samyaksambodhimadhigamiṣyatīti| ya evamupadekṣyati sa prativarṇikāmupadekṣyati|| kathaṁ nopadekṣyati ? rūpaṁ svabhāvena śūnyam| yaśca rūpasya svabhāvaḥ so'bhāvaḥ| yaścābhāvaḥ sā prajñāpāramitā| tasyāṁ rūpameva nāsti kuto nityamanityaṁ vā bhaviṣyatītyevamādi| ya evamupadekṣyati nāsau prativarṇikāmupadekṣyati" iti|| ata ihāpi kathaṁ bhagavannityādinā prativarṇikāparijñānāya śakrasya praśnaḥ| bhaviṣyanti kauśiketyādinā bhagavata uttaram| rūpīṇī pañcendriyāṇi kāyasaṁgṛhītatvāt paramāṇusañcayatvādvā kāyāḥ| te abhāvitā anabhyastasaṁvaratvādyeṣāṁ te tathoktāḥ| asaṁvṛtendriyatvāt abhāvitaśilāḥ| tato'bhāvitacittā anabhyastasamādhayaḥ| tato abhāvitaprajñāḥ samāhitacittasyaiva yathābhūtaprajñānāt| tato duṣprajñā viparītadṛṣṭayaḥ| tata eḍamūkāḥ sūktīnāmaśravaṇāt| ......prajñāparihīṇāḥ samyagdṛṣṭibhaṅgāt rūpānityatetyupalakṣaṇam| duḥkhatādayopi draṣṭavyāḥ| nityaṁ na bhavatītyanityatā mahāyāne| tadvyavacchedārtha vināśagrahaṇam| vināśalakṣaṇā anityatetyarthaḥ| na hi satāṁ vināśo nāpyanupa (tpa)-nnānām| tasmādvināśadarśī tānvastudharmānupalabheta| sattā(tā)mutpādavināśau ca| tadevaṁ nityatādicaturviparyāsapratipakṣeṇa hinayānasaṁgṛhītāyāḥ samyagdṛṣṭeḥ prajñāpāramitātvena yā deśanā sā tasyāḥ prativarṇiketyuktaṁ bhavati|
athaiṣāṁ rūpādīnāmanityatāduḥkhādibhāvanā bodhisattvena bhāvayitavyā na cetyata āha| na khalu punarityādi| draṣṭavyeti bhāvayitavyetyarthaḥ| yadi bhāvayetko doṣaḥ syādata āha| sa cedityādi| prativarṇikāyāmiti hīnayāna ityarthaḥ| evamasyāṁ bhagavatyāṁ samāsataḥ prativarṇikāṁ darśayitvā tasyā caryā pratiṣiddhā| yathā tu prativarṇikā na bhavati tatprathamata eva sūcitaṁ arthakuśalo vācayedityādinā| yaḥ punaḥ śūnyatāniḥsvabhāvatādipadeṣu māhāyānikammanyānāṁ viparyāsastatpratipakṣeṇa dharmakāyakāritraprakaraṇe'viparyāsakāritraṁ mahatyorbhagavatyoruktam| asyāmapi bhagavatyā madhye'viparyāsaḥ prāptinirvāṇe sarvākārajñatāniryāṇe'ṣṭavidhe ca gāmbhīrye parisphuṭamuktaḥ| tasmāttata evāvadhāraṇīyaḥ|| ityadhimātramadhyastobhaḥ||
punaraparādiḥ punaraparātprāk pañcatiṣṭhaturnavamaḥ| strotaāpattiphala evaṁ prabhāvyata iti tāvatsattveṣu niṣpādyate| ityadhimātrastobhaḥ|
punaraparādiḥ punaraparāt prāk pañcatiṣṭhatuḥ prathamā| sakṛdāgāminaḥ phalam| iti mṛdumṛdvī praśaṁsā||
punaraparādiḥ punaraparāt prāk pañcatiṣṭhatudvitīyā| anāgāminaḥ phalama| iti mṛdumadhyā praśaṁsā||
punaraparādiḥ punaraparāt prāk pañcatiṣṭhatustṛtīyā| arhatvamarhato bhāvaḥ| iti mṛddhadhimātrā praśaṁsā||
punaraparādistiṣṭhatoḥ prāk caturthī| svayamabhisaṁbodhābduddhaḥ, ekamātmānaṁ pratibuddhaḥ pratyekabuddhaḥ| itimadhyamṛdvī praśaṁsā||
tiṣṭhatvādipañcakena pañcamī| iti madhyamadhyā praśaṁsā||
punaraparādistiṣṭhatoḥ prāk ṣaṣṭhī| kaścideveti prathamaḥ| yaśceti dvitīyaḥ| yo veti tṛtīyaḥ| upanāmayediti dadyāt| kenāśayanetyāha| atraivetyādi| vṛddhyādikaṁ gataḥ prāptaḥ| ayamiti tṛtīyaḥ| tasmāditi prathamād dvitīyācca| iti madhyādhimātrā praśaṁsā||
tiṣṭhatvādipañcamena saptamī| ityadhimātramṛddhī praśaṁsā||
punaraparādistiṣṭhato prāgaṣṭamī| saṁkhyāpi bhagavannityādi| tatra saṁkhyā pūrvakātpuṇyāduttaraṁ puṇyaṁ śataguṇaṁ sahasraguṇaṁ ityādi| gaṇanā daśaguṇitaśataguṇamityādi| upamā gaṅgānadīvālukāguṇamityādi| aupamyaṁ daśagaṅgānadīvālukāguṇamityādi| upaniśā daśaguṇitaśatagaṅgānadīvālukāguṇamityādi| parimāṇasyātyantamasambhavāttadartha yā upaniṣat samīpe niṣadanam| sāpi na sukarā kartum| ityadhimātramadhyā praśaṁsā||
tiṣṭhatvādipañcakena navamī| yathāyathetyādinā kauśikaḥ puṇyātirekopapattimāha| sādhu sādhvityādinā taṁ subhūtiḥ sopapattikaṁ protsāhayati| ityadhimātrādhimātrā praśaṁsā||
puṇyasya paryāyā bhedāstad dyotakaḥ parivartastatparivartaḥ||
āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṁ ratnākaraśāntiviracitāyāṁ pañcamaḥ parivartaḥ||
Links:
[1] http://dsbc.uwest.edu/node/5329