Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 30 avalokiteśvaraḥ

30 avalokiteśvaraḥ

Parallel Devanagari Version: 
३० अवलोकितेश्वरः [1]

30 avalokiteśvaraḥ|

atha khalu sudhanaḥ śreṣṭhidārako veṣṭhilasya gṛhapateranuśāsanīmanuvicintayan, taṁ bodhisattvādhimuktikośaṁ nigamayan, tadbodhisattvānusmṛtibalamanusmaran, taṁ buddhanetraparaṁparābalaṁ saṁdhārayan, taṁ buddhānantaryānusaṁdhimanugacchan, taṁ buddhanāmaśrotrānugamamanusmaran, taṁ buddhadharmadeśanānayamanulomayan, taṁ buddhadharmasamudāgamavyūhamavataran, tadbuddhābhisaṁbodhivinarditamadhimucyamānaḥ, tadacintyaṁ tathāgatakarmābhimukhīkurvan anupūrveṇa yena potalakaḥ parvatastenopasaṁkramya potalakaṁ parvatamabhiruhya avalokiteśvaraṁ bodhisattvaṁ parimārgan parigaveṣamāṇo'drākṣīdavalokiteśvaraṁ bodhisattvaṁ paścimadikparvatotsaṅge utsasaraḥprasravaṇopaśobhite nīlataruṇakuṇḍalakajātamṛduśādvalatale mahāvanavivare vajraratnaśilāyāṁ paryaṅkaṁ baddhvā upaviṣṭaṁ nānāratnaśilātalaniṣaṇṇāparimāṇabodhisattvagaṇaparivṛtaṁ dharmaṁ deśayamānaṁ sarvajagatsaṁgrahaviṣayaṁ mahāmaitrīmahākarūṇāmukhodyotaṁ nāma dharmaparyāyaṁ saṁprakāśayantam| dṛṣṭvā ca punastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ praharṣitavikasitānimiṣanayanaḥ kṛtāñjalipuṭaḥ kalyāṇamitraprasādavegānugatāvikṣiptacetāḥ kalyāṇamitreṣu sakalabuddhadarśanasaṁjñī kalyāṇamitraprabhavasarvadharmameghasaṁpratīcchanasaṁjñī kalyāṇamitrādhīnasarvaguṇapratipattisaṁjñī kalyāṇamitrasamavadhānadurlabhasaṁjñī kalyāṇamitrodbhavadaśabalajñānaratnapratilābhasaṁjñī kalyāṇamitrasamudbhavākṣayajñānālokasaṁjñī kalyāṇamitrāśrayasaṁvardhitapuṇyapravālasaṁjñī kalyāṇamitrasaṁprakāśitasarvajñatādvārasaṁjñī kalyāṇamitroddeśitamahājñānasāgarāvatārasaṁjñī kalyāṇamitrasaṁjanitasarvajñatāsaṁbhārasamudayasaṁjñī yena avalokiteśvaro bodhisattvastenābhijagāma||

atha khalu avalokiteśvaro bodhisattvaḥ sudhanaṁ śreṣṭhidārakaṁ dūrata eva āgacchantamavalokya āmantrayāmāsa-ehi| svāgataṁ te anupamodārācintyamahāyānasaṁprasthitā jātamūlakavividhaduḥkhopadrutāpratiśaraṇasarvajagatparitrāṇāśayā sarvalokātikrāntānupamāprameyā sarvabuddhadharmādhyakṣatābhilāṣin mahākarūṇāvegāviṣṭa sarvajagatparitrāṇamate samantabhadradarśanacaryābhimukha mahāpraṇidhānamaṇḍalapariśodhanacitta sarvabuddhadharmameghasaṁdhāraṇābhilaṣitakuśalamūlopacayātṛptāśayakalyāṇamitrānuśāsanīsamyakpravṛtta-mañjuśrījñānasāgarasaṁbhūta guṇakamalākara buddhādhiṣṭhānapratilābhābhimukhaḥ samādhyālokavegapratilabdha sarvabuddhadharmameghasaṁdhāraṇābhilaṣitacitta buddhadarśanaprītiprasādavegapraharṣitamānasa acintyāpramāṇasucaritavegābhiṣyanditacetaḥ guṇapratipattivegaviśuddhapuṇyajñānakośa svayamabhijñāmukhasarvajñajñānamātravegaparasaṁdarśābhiprāya mahākaruṇāvegavipannamūlatathāgatajñānālokavega saṁdhāraṇamate||

atha khalu sudhanaḥ śreṣṭhidārako yena avalokiteśvaro bodhisattvastenopasaṁkramya avalokiteśvara bodhisattvasya pādau śirasābhivandya avalokiteśvaraṁ bodhisattvamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya, anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryo bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryaḥ-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||

atha khalu avalokiteśvaro bodhisattvo jāmbūnadasuvarṇavarṇaṁ vicitrāprameyaprabhājālavāhavyūhameghapramuñcanaṁ dakṣiṇaṁ bāhuṁ prasārya lakṣaṇānuvyañjanavisṛtavividhavimalāmitakāyacittaprahlādasaṁjananaraśmipratānasaṁkusumitaṁ pāṇiṁ sudhanasya śreṣṭhidārakasya mūrdhni pratiṣṭhāpya evamāha-sādhu sādhu kulaputra, yena te anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| ahaṁ kulaputra mahākaruṇāmukhāvilambaṁ nāma bodhisattvacaryāmukhaṁ prajānāmi| etacca kulaputra mahākaruṇāmukhāvilambaṁ bodhisattvacaryāmukhaṁ sarvajagadasaṁbhinnasattvaparipākavinayanapravṛttaṁ samantamukhasrotavijñaptisattvasaṁgrahavinayaparyupasthānam| so'haṁ kulaputra mahākaruṇāmukhāvilambabodhisattvacaryāmukhe pratiṣṭhitaḥ sarvatathāgatānāṁ ca pādamulānna vicalāmi, sarvasattvakāryeṣu ca abhimukhastiṣṭhāmi| dānenāpi sattvān saṁgṛhṇāmi| priyavāditayā arthakriyayā samānārthatayāpi sattvān saṁgṛhṇāmi| rūpakāyavidarśanenāpi sattvān paripācayāmi| acintyavarṇasaṁsthānarūpadarśanaviśuddhyā raśmijālotsargeṇāpi sattvān prahlādya paripācayāmi| yathāśayaghoṣodāhāreṇāpi yathābhimateryāpathasaṁdarśanenāpi vividhādhimuktisabhāgadharmadeśanayāpi nānārūpavikurvitenāpi kuśaladharmopacayapravṛttasattvacittasaṁcodanayāpi āśayānurūpavicitrāparimāṇanirmāṇasaṁdarśanenāpi nānājātyupapannasattvasabhāgarūpasaṁdarśanenāpi ekāvāsanivāsenāpi sattvān saṁgṛhṇāmi paripācayāmi| tena mayā kulaputra idaṁ mahākaruṇāmukhāvilambaṁ bodhisattvacaryāmukhaṁ pariśodhayatā sarvajagatpratiśaraṇapraṇidhirutpāditaḥ, yaduta sarvasattvaprapātabhayavigamāya sarvasattvasaṁtrāsakabhayapraśamanāya sarvasattvasaṁmohabhayavinivartanāya sarvasattvabandhanabhayasamucchedāya sarvasattvajīvitoparodhopakramabhayavyāvartanāya sarvasattvopakaraṇavaikalyabhayāpanayanāya sarvasattvajīvikābhayavyupaśamanāya| sarvasattvāślokabhayasamatikramaṇāya sarvasattvasāṁsārikabhayopaśamanāya sarvasattvaparṣacchāradyabhayavigamāya sarvasattvamaraṇabhayavyatikramāya sarvasattvadurgatibhayavinivartanāya sarvasattvatamondhakāraviṣamagatyapratyudāvartyāvabhāsakaraṇāya sarvasattvaviṣabhāgasamavadhānabhayātyantavigamāya sarvasattvapriyaviprayogabhayanirodhāya sarvasattvāpriyasaṁvāsabhayāpanayanāya sarvasattvakāyaparipīḍābhayasaṁyogāya sarvasattvacittaparipīḍanabhayanirmokṣaṇāya sarvasattvaduḥkhadaurmanasyopāyāsasamatikramāya sarvajagatpratiśaraṇapraṇidhyabhinirhāraḥ kṛtaḥ| anusmṛtimukhaṁ ca me sarvaloke'dhiṣṭhitaṁ sarvasattvabhayavyupaśamanāya| svanāmacakraṁ me sarvaloke'bhivijñaptaṁ sarvasattvabhayavigamāya| sarvajagadanantākṛtibhedaśamatho me kāye'dhiṣṭhito yathākālajagatprativijñaptaye| so'haṁ kulaputra, anenopāyena sattvān sarvabhayebhyaḥ parimocya anuttarāyāṁ samyaksaṁbodhau cittamutpādya avivartyān karomi buddhadharmapratilābhāya| etamahaṁ kulaputra mahākaruṇāmukhāvilambasya bodhisattvacaryāmukhasya lābhī| kiṁ mayā śakyaṁ samantabhadrāṇāṁ bodhisattvānāṁ sarvabuddhapraṇidhānamaṇḍalaviśuddhānāṁ samantabhadrabodhisattvacaryāgatiṁgatānāṁ kuśaladharmābhisaṁskārāvyavacchinnasrotānāṁ sarvabodhisattvasamādhiśrotrasadāsamāhitānāṁ sarvakalpasaṁvāsacaryāvivartyasrotānāṁ sarvatra adhvanayānugatasrotānāṁ sarvalokadhātvāvartaparivartasrotakuśalānāṁ sarvasattvākuśalacittavyupaśamakarasrotānāṁ sarvasattvakuśalacittasaṁvardhanasrotānāṁ sarvasattvasaṁsārasrotovinivartikarasrotānāṁ caryāṁ jñātuṁ guṇān vā vaktum||

tatredamucyate—

kṛtvā pradakṣiṇu stavitva ca gauraveṇa

prakānta dakṣiṇapathaṁ sudhanaḥ sudāntaḥ|

so paśyate ratnaparvatakandarasthaṁ

avalokiteśvaramṛṣiṁ karuṇāvihārim||1||

vajrāmaye giritaṭe maṇiratnacitre

siṁhāsane padumagarbhi niṣaṇṇa dhīro|

devāsurairbhujagakinnararākṣasaiśca

parivārito jinasutairvadi teṣa dharmam||2||

dṛṣṭvopajāta atulā sudhanasya prīti

upagamya vandati kramau guṇasāgarasya|

ovāca dehi mama ārya kṛpāṁ janitvā

śikṣāṁ tu ahu labhe ima bhadracaryām||3||

bāhuṁ praṇamya vimalaṁ śatapuṇyacitraṁ

prabhameghajāla vipulaṁ śubha muñcamānaḥ|

mūrdhni sthihitva sudhanasya viśuddhasattvo

avalokiteśvaru vidū vacanaṁ bhaṇāti||4||

ekaṁ vimokṣamukha jānami buddhaputra

sarvajināna karuṇāghanajñānagarbham|

saṁbhūta sarvajagatrāyaṇasaṁgrahāya

sarvatra vartati mamāpyatha ātmaprema||5||

trāyāmi sarvajanatāṁ vyasanairanekaiḥ

ye gāḍhabandhanagatāriṣu hastaprāptāḥ|

gātreṣu viddha tatha cārakasaṁniruddhā

mucyanti bandhanagatā mama nāma śrutvā||6||

utsṛṣṭaḥ vadhya nṛpatīna kṛtāparādhāḥ

kṣiptā iṣu na ca kramanti śarīri teṣām|

chidyanti śastra parivartati tīkṣṇa dhārā

ye nāmadheyu mama tatra anusmaranti||7||

rājāna madhyagata ye ca vivādaprāptā

vijinanti sarvaripavo'tha śubhe labhante|

vardhanti sarva yaśa mitrakule dhanāni

bhontī adharṣiya smaritvana mahya nāma||8||

coraṁbhayā aribhayā aṭavīpraveśāḥ

siṁhaṛddhadvīpicamarīmṛgavyālakīrṇāḥ|

gacchanti nirbhaya jinitvana sarvaśatrūn

ye nāmadheyu mama kecidanusmaranti||9||

kṣiptā manāgiritaṭītu praduṣṭacittai-

raṅgārakarṣu jvalitā api co vadhārtham|

padmāṅkurā jalanidhi jvalanā bhavanti

ye nāmadheyu mama kecidanusmaranti||10||

prakṣipta sāgarajale na marenti tatra

nadyāṁ na cohyati na dahyati cāgnimadhye|

sarve anartha na bhavantyapi cārthasiddhiḥ

nāmaṁ mamā anusmaritva muhūrtakaṁ pi||11||

haḍidaṇḍabandhanigaḍāśca tathā kudaṇḍā

avamānanā tatha vimānana ṭhambhanāśca|

ākrośatāḍanavibhartsanatarjanāśca

mama nāmadheyu smaramāṇa labhanti mokṣam||12||

ye vairiṇo vivarachidragaveṣiṇaśca

nityapraduṣṭamana ye ca avarṇavādī|

sahadarśanena tada maitramanā bhavanti

bheṣyanti varṇi śruta mahya smaritva nāma||13||

vetālamantratha kakhorda sadā prayuktā

ghātārtha teṣa ripavaḥ stimitā bhavanti|

teṣa śarīri na kramanti viṣā aśeṣā

ye nāmadheṣu mama kecidanusmaranti||14||

nāgendrārākṣasagaṇairgaruḍaiḥ piśācaiḥ

kumbhāṇḍapūtanaviheḍakaraudracittaiḥ|

ojoharairbhayakaraiḥ supināntare'pi

śāmyanti sarvi mama nāma anusmaritvā||15||

mātāpitāsuhṛdajñātikabāndhavehi

nāviprayogu na pi cāpriyasaṁprayogaḥ|

na dhanakṣayo nāpi upaiti daridrabhāvaṁ

nāmaṁ mamā anusaritva muhūrtakaṁ pi||16||

na ca gacchati cyuta ito narakaṁ avīciṁ

na tiraścayoni na ca preta na cākṣaṇāni|

deve manuṣya upapadyati śuddhasattvo

yo nāmadheyu mama kecidanusmaranti||17||

na ca andhakāṇabadhirā na pi carcigātrā

na ca raudra khañjā atha cāṭaka prekṣaṇīyā|

sarvendriyairavikalā bahukalpakoṭyo

bhontī narā mama smaritvana nāmadheyam||18||

avalokiteti mama te sugatiṁ vajranti

yo puṣpamuṣṭi mama okirate śarīre|

dhūpāṁśca dhūpayati yaśca dadāti chatraṁ

vistārikai puja karoti prasannacitto

mama buddhakṣetri sa ca bheṣyati dakṣiṇīyaḥ||19||

upapadyate itu cyavitvana śuddhasattvo

buddhāna saṁmukha daśaddiśi lokadhātau|

buddhāṁśca paśyati śṛṇoti ca teṣa dharmaṁ

ye nāmadheyu mama kecidanusmaranti||20||

ete tathānya kṣayituṁ nimituṁ na śakyā

yāvaccupāyi ahu sattva vinemi loke|

eko vimokṣa mama bhāvitu buddhaputra

nāhaṁ guṇān guṇadharāṇa vijāni sarvān||21||

aṣṭāpadākṛtu daśaddiśi lokadhātau

kalyāṇamitra samupāsita sūdhanena|

na ca tṛptu dharma śruṇamāṇu jinaurasānāṁ

kasmānna prīti bhavati śruṇamāna dharmam||22||

tena khalu punaḥ samayena ananyagāmī nāma bodhisattvaḥ pūrvasyāṁ diśi gaganatalenāgatya sahāyā lokadhātoścakravālaśikhare pratyaṣṭhāt| samantarapratiṣṭhāpitau ca ananyagāminā bodhisattvena sahāyā lokadhātoścakravālaśikhare pādau, tatkṣaṇādiyaṁ sahālokadhātuḥ ṣaḍvikāraṁ prākampata, anekaratnamayī ca saṁsthitābhūt| tathārūpā ca ananyagāminā bodhisattvena kāyāt prabhā pramuktā, yayā prabhayā sarvacandrasūryaprabhā paryādattāḥ, sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālānāmagnimaṇijyotiṣāṁ ca prabhā jihmīkṛtāḥ, sarvamahānarakāścāvabhāsitāḥ, sarvatiryagyoniyamalokagatigahanaṁ cāvabhāsitam, sarvāpāyaduḥkhāni ca tadanantaraṁ praśāntāni| sarvasattvānāṁ ca kleśā na bādhante| vividhaśokaśalyaduḥkhāni ca prasrabdhāni| sarvaṁ cedaṁ buddhakṣetraṁ sarvaratnameghairabhipravarṣan sarvapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvyūhasarvapūjāmeghairabhipravarṣan bhagavantamupasaṁkrāntaḥ| sa cāsyāśrayaḥ sarvasattvabhavanapratibhāsaprāpto yathāśayasattvasaṁtoṣaṇābhimukhaḥ| tasmiṁśca potalake parvate'valokiteśvarasya bodhisattvasyāntikamupasaṁkrāntaḥ saṁdṛśyate sma||

atha khalu avalokiteśvaro bodhisattvaḥ sudhanaṁ śreṣṭhidārakametadavocat-paśyasi tvaṁ kulaputra ananyagāminaṁ bodhisattvamiha parṣanmaṇḍale saṁprāptam? āha-paśyāmi ārya| āha-etaṁ kulaputra ananyagāminaṁ bodhisattvamupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||

atha khalu sudhanaḥ śreṣṭhidārako'valokiteśvarasya bodhisattvasya pādau śirasābhivandya avalokiteśvaraṁ bodhisattvamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya avalokiteśvarasya bodhisattvasyāntikātprakrāntaḥ||28||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4514

Links:
[1] http://dsbc.uwest.edu/node/4569