Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > Dvitīyaḥ parivartaḥ

Dvitīyaḥ parivartaḥ

Parallel Devanagari Version: 
द्वितीयः परिवर्तः [1]

dvitīyaḥ parivartaḥ

atha tā mārakanyā māraputrāśca saganapāriṣadyā bhagavantaṁ [tatkṣaṇaṁ prārthayāmāsuḥ| a]rthikā vayaṁ bhagavannanenaivaṁrūpeṇa yānena ca jñānena ca ṛddhayā kṛpayopāyena pratibhānena ca| āścaryaṁ bhagavan yāvadupāya[jñāna]samanvāgatastathāgataḥ| [katamairbha]gavan dharmaiḥ samanvāgataḥ puruṣapudgalo na ca pāpamitrahastaṁ gacchati kṣipraṁ cānuttarāṁ samyak saṁbodhimabhisaṁbudhyate| bhagavānāha| caturbhirdharmaiḥ samanvāgataḥ [kulaputra]ihaikatyapuruṣapudgalo na pāpamitrahastaṁ gacchati kṣipraṁ cānuttarāṁ samyak saṁbodhimabhisaṁbudhyate| katamaiścaturbhiḥ| iha bhadramukhāḥ kulaputraḥ sarvadharmānna parāmārṣṭi na ca kvacid dharmamudgṛṇhāti nopaiti nopādatte nādhitiṣṭhati na kalpayati na vikalpayati yaduta dānapāramitāyāṁ caran na dānaphalaṁ paricarati nodgṛṇhāti nopādatte nādhitiṣṭhati na kalpayati na vikalpayati yāvat prajñāpāramitāyāmapi caran yāvanna kalpayati na vikalpayati|

punaraparaṁ bhadramukhāḥ sa kulaputro na sattvavādī bhavati na jīvavādī na poṣavādī na puruṣavādī na pudgalavādī na sattvadhātuṁ manasā parāmārṣṭi yāvanna kalpayati na vikalpayati|

punaraparaṁ bhadramukhāḥ sa kulaputro na rūpaśabdagandharasaspraṣṭavyāni parāmārṣṭi yāvanna kalpayati na vikalpayati|

punaraparaṁ bhadramukhāḥ sa kulaputraḥ sarvatryadhvatraidhātukaskandhadhātvāyatanānāṁ hetupratyayālambanaphalavipākasamutthānāśrayotpādānna parāmārṣṭi yāvanna kalpayati na vikalpayati|

tat kutaḥ| sarva[jñatājñāna]caryādhiṣṭhānaṁ [sarvaviṣayakalpanāvikalpanāviraheṇa anālambanayogacaryayā] ca kartavyam| abhāvā bhadramukhāḥ sarvadharmāḥ sarvajñatā ca yāvadaghoṣānimittānakṣarāpraṇihitānutpādānirodhālakṣaṇāsaṁgā anālambanādarśanā viviktā nirātmā alakṣaṇīyā kṣaṇavyūpaśāntā atamānālokāsthānāviṣayā[vaśā]pakṣyāpratipakṣyā acintyāheyāmatsarāprapañcā[rajovirajo]niravayavā akiṁcanākārakāvedakānāśrayāgrāhyāvijñaptikāpratibhāsākṣaṇikā bhadramukhāḥ [sa]rvajñatā gaganasamā śūnyānupalambhayogenānadhiṣṭhānayogenāparāmarśayogena akalpavikalpayogena kartavyam|

ebhirbhadramukhāścaturbhirdharmaiḥ samanvāgataḥ [puruṣapu]gdalo na pāpamitrahastaṁ gacchati kṣipraṁ cānuttarāṁ samyak saṁbodhimabhisaṁbudhyate| yaḥ kaścid bhadramukhāḥ sarvaviṣayasaṁgasamucchraya[la]kṣaṇādhiṣṭhāna[paricaryayā sarvajñatāṁ prārthayate] sa dvayasakto bhavati| dvaya [sakta]manaḥsaṁkalpo visaṁvādayati sarvajñatām| tatra katamad dvayam| yat skandhadhātvāyatanāni lakṣaṇavyavacāreṇādhitiṣṭhati [udgṛṇhāti| dvaya]metad visaṁvādayati sarvajñatām| caryādhiṣṭhānaphalakalpanā dvayametat| jāṭibhavopādānasattvādhiṣṭhānakalpanā dvayametat| deśanāprakāśanaprajñāpana-vākpatharutavyā[hārā]dhiṣṭhānakalpanā dvayametat| uccheda-śāśvatavyavalokana-jñāna-jñeyādhiṣṭhānakalpanā dvayametat| sattvajīvapoṣapuruṣapudgala-kārakakārāpakasaṁjñādhiṣṭhānakalpanā dvayametat| yaḥ pārāpārohāpohānadhitiṣṭhati kalpayati dvayametat| yaḥ kaścid bhadramukhāḥ sarvajñajñānaṁ paryeṣate puruṣapudgalaḥ sa tryadhvāhaṁkāramamakārasamudayanirodhavyavacārānadhitiṣṭhati saṁkalpayati [udgṛṇhāti] tasya dvayametat sarvajñajñāne| tad yathā kaścit puruṣaḥ agnayarthiko bhūtalaṁ parāmṛśet pānārthiko'gniṁ bhojanārthikaḥ [pāṣāṇaṁ] puṣpārthikaḥ cīvaraṁ gandhārthiko manuṣyakuṇapaṁ cīvarārthikaḥ śmaśānaṁ vastrārthiko'śmānaṁ vilepanārthikaḥ ākāśaṁ parāmṛśet evameva bhadramukhāḥ yaścaryādhiṣṭhānasaṁgavyavacārasamucchraya-dvayādhiṣṭhānena sarvajñajñānaṁ paryeṣate niṣphalastasya vyāyāmaḥ|

atha khalu tasyāmeva pariṣadi dhāraṇamatirnāma bodhisattvaḥ sannipatito'bhūt sanniṣaṇṇaḥ| sa yena bhagavāṁstenāñjaliṁ praṇamaiyavamāha| yad bhagavan anabhilāpyadharmaḥ śakyamabhisamboddhum| bhagavānāha| eṣa evābhisaṁbodho yadanabhilāpyaṁ jānīte| tena hi kulaputra tvāmeva pravakṣyāmi| yadi te kṣamaṁ tathā vyākuru|

asti dvayalakṣaṇabhāvo yaḥ sarvajñatā nāma labhate| āha| yadyastīti vakṣyāmi śāśvato bhaviṣyati| atha nāsti ceda vakṣyāmyucchedo bhaviṣyati| madhyamā ca pratipannopalabhyate| nāsāvasti nāpi nāstīti| yadeṣvasaṁgānutpādāvyayāpramāṇāsaṁkhyo'tamānālokeṣu jñānam eṣa evābhisaṁbodhaḥ|

vidyunmatirbodhisattva āha| yatra bhagavan nāgatirna gatirityeva jñānāvatārakauśalam eṣa evābhisaṁbodhaḥ|

vairocano bodhisattva āha| yatra bhagavan na prāptilakṣaṇaṁ nābhisamayo na sākṣātkriyā na śamo na praśamo na trayadhvaṁ na triyānaṁ na praṇidhisāmīcīmanyanā eṣa evābhisaṁbodhaḥ|

dhāraṇamatirbodhisattva āha| yo bhagavan na tradhātukaṁ na trīṇī saṁyojanāni na traividyatāṁ na triyānatāṁ na skandhadhātvāyatanāni na kalpayati na vikalpayati na hāniṁ na vṛddhiṁ na sāmīcīṁ karoti eṣa evābhisaṁbodhaḥ|

vajramatirbodhisattva āha| yaḥ pṛthagjanadharmaḥ vāryadharmo vā śaikṣadharmaḥ vāśaikṣadharmaḥ vā śrāvakadharmaḥ vā pratyekabuddhadharmaḥ na kalpayati na vikalpayati na sāmīcīṁ karoti eṣa evābhisaṁbodhaḥ|

dṛḍhamatirbodhisattva āha| [yo vivekanayena] tathatāṁ vyavacārayati eṣa evābhisaṁbodhaḥ|

ratnapāṇirbodhisattva āha| yo'nutpādalakṣaṇaṁ sarvadharmāṇāṁ na prāptaye nābhisamayāya na [kalpayati eṣa evābhisaṁbodhaḥ]|

acintyamatirbodhisattva āha| yastraidhātukavyavacāracittameva citte praveśayati ubhe citte na vyavacāryeṇopalabhate eṣa evābhisaṁbodhaḥ|

arivijayo bodhisattva āha| [yaḥ] sarvadharmeṣu na sajyate nānunīyate nopekṣate na pratimanyate na spṛhayate na muhyate na gṛṇhāti na mucyate eṣa evābhisaṁbodhaḥ|

padmagarbho bodhisattva āha| yaḥ puṇyapāpayoḥ na sajjate gambhīrakṣāntinayāvatārāhaṅkāramamakārānna kalpayati eṣa evābhisaṁbodhaḥ|

candraprabhaḥ kumārabhūta āha| yo bhagavān praśamāt sarvadharmānna prajānīte na ca dharmāṇāṁ svabhāvamācayaṁ vopacayaṁ vā paśyati eṣa evābhisaṁbodhaḥ|

khagamatiḥ kumārabhūta āha| yasya sarva tama-ālokotpādavyayaḥ [vṛddhihāniḥ] cittacaitasikeṣu na pravartante eṣa evābhisaṁbodhaḥ|

akṣayamatirbodhisattva āha| yastripariśuddhaḥ pāramitāsu abhyāsaṁ karoti anupalambhayogena na rajyate na virajyate eṣa evābhisaṁbodhaḥ|

mañjuśrīḥ kumārabhūta āha| yo bhagavan [sarva]dharmeṣu na rajyate na virajyate gambhiradharmanayaṁ ca prajānāti| yaśca prajānāti tannāyūhati[na]niryūhati nākarṣati na vyākarṣati na ca kasyaciddharmasyāpacayaṁ vāvidyāṁ [vā]vimuktiṁ cotpādayati vyayaṁ vā hānīṁ vā vṛddhiṁ vā vastuṣu na saṁkalpanato [na] vikalpanataḥ eṣa evābhisaṁbodhaḥ| anenaiva nayena sarvābhisaṁbodhaḥ|

atha kautūhaliko bodhisattva āha| kiṁ mañjuśrīrāyogaprayogena prayojanam| yadanenaikanayatathatāpraveśenaiva gambhīrabhāvanānayena sarvajñajñānaparijñānam|

mañjuśrīrāha| viṣamadṛṣṭirahitaḥ samyagdṛṣṭi[ra]samāropaḥ| aśāṭhya-ṛjukatāsamāropaḥ| pāparahito gurugauravāsamāropaḥ| suvacanāsa 0 samyagājīvāsa 0 sarvasaṁyojanarahitāsa 0 samākrośa-sarvasattvakṛpāsa 0 trisaṁvarāsa 0 avisaṁvādanakuśaladharmāsa 0 avyupaśāntāsa 0 saddharmārakṣāsa 0 sarvasattvāparityāgāsa 0 sarvavastuparityāgāsa 0 durbalasattva-balapratiṣṭhāpanāsa 0 bhītaśaraṇābhayāsa 0 | kumārgasaṁprasthitānāṁ pratipattiniyojanāsa 0 kṣāntisauratyāsa 0 sarvagrāhasaṁ[ga]lakṣaṇāsa 0 sarvarajastamaskandhavarjanāsa 0 sarvapariṇāmanā-phalavipākavarjanāsamāropaḥ 0 | ime kulaputra viṁśatiḥ prayogāḥ sarvajñajñānasya| sarvākṣararutagho[ṣavacanavyāhāravākya-] prabheda tathatājñānapraveśena sarvajñajñānasya prayogaḥ| sarvatathāgatavacanāni anyatīrthikavacanatathatāpraveśena sarvacaryātathatāpraveśena sarvapuṇyo[peta]prajñāpāramitāprayogatathatāpraveśena sarvopādānotpādavyayatathatāpraveśena sarvatrivimokṣāśrayahetukarmadharma[tathatā]praveśena va jñātvā sarvajñajñānasya prayogāvabodho bhavati|

kautūhaliko bodhisattva āha| yāvadetat mañjuśrīryadā imaṁ gambhīraṁ dharmanayamavabudhyate tadā na kaściddharma samanupaśyati yo dharmo deśyeta yasmai deśyeta yairvārthapadavyañjanairdeśyeta prakāśyeta| yaṁ vā punaḥ prajahyād yaṁ vā bhāvayed yaṁ vā parijānīyāt sarvadharmānabhilāpyayogena tathatāṁ praviśati saḥ sarvajñajñānamavabudhyate|

bhagavānāha| sādhu sādhu kulaputra subhāṣitaste'yamekanayena sarvajñajñānapratilābhaḥ| tat kutaḥ sarvadharmā hyasamāropaḥ| anutpādāvināśakoṭīkaḥ avidyānirvāṇānutpādabhūtakoṭīkaḥ ākāśanirvāṇā[nutpādabhūta] koṭīkaḥ anabhilāpyakoṭīkaḥ sarvadharmāḥ| evaṁ sarvasattvāḥ| sarvadharmā na dravyakoṭīkaḥ sarvāsaṁgavastutaḥ parikīrtitaḥ| sarvatryadhvatraidhātukaskandhaniṣkiñcanakoṭīkaḥ trisaṁskāraśūnyatākoṭīkaḥ dharmaskandhavipākaskandhādayaḥ apacayaskandhā na dravyakoṭīkaḥ [parikīrtitaḥ]| śūnyatābhūtakoṭyanabhilāpyārthasarvadharmasamanvāgato bodhisattvo mahāsattvaḥ sarvajñajñānamavatarati|

tasmin khalu punaḥ sarvajñajñānapratilābhavyākaraṇe bhāṣyamāṇe viṁśatibhirmārakanyāmāraputragaṇapārṣadyasahasrairanutpattikeṣu dharmeṣu kṣāntiḥ pratilabdhā| audārikaṁ ca kāyaṁ vijahya manomayaṁ kāyaṁ pratilebhire| apareṣāmapyeṣāṁ viṁśatīnāmanutpattikadharmakṣāntipratilābho'bhūt| dvinavatīnāṁ ca devamanuṣyabimbarāṇāṁ vicitravicitrāṇāṁ ca bodhisattvakṣāntidhyānadhāraṇīnāṁ pratilābho'bhūt|

atha tāni viṁśatisahasrāṇi anutpattikadharmakṣāntipratilabdhānāṁ bodhisattvānāṁ mahāsattvānāṁ bhagavantaṁ divyaiḥ puṣpairabhikiranti abhiprakiranti sma| bhagavataśca pādau śirobhirabhivandyaivamāhuḥ| paśya bhagavan kalyāṇamitrasaṁsargavaśena sattvānāṁ sarvapuṇyopāyakuśalamūlāni manasikārāṇi bhavanti| bhagavānāha| karmapratyaya eṣa draṣṭavyaḥ kautūhalaprāptānāṁ ca sattvānāṁ bhagavān saṁśayachittyarthamimaṁ pūrvayogamudājahāra|

bhūtapūrvaṁ kulaputrā atīte'dhvani aparimāṇeṣu mahākalpeṣu atikrāntesu asyāmeva cāturdvīpikāyāṁ yadāsīt tena kālena tena samayena dyutindhare mahākalpe vartamāne aṣṭaṣaṣṭivarṣasahasrāyuṣkāyāṁ prajāyāṁ tena ca kālena tena samayena jyotisomyagandhāvabhāsaśrīrnāma tathāgato'bhūt vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ buddho bhagavān| kliṣṭe pañcakaṣāye loke vartamāne ca caturṇāṁ parṣadāṁ triyānapratisaṁyuktāṁ sandeśayati sma| tena khalu punaḥ samayena rājābhūt utpalavaktro nāma caturdvīpeśvaraścakravartī| atha rājā utpalavaktro'pareṇa kālasamayena sāntaḥpuraparivāraḥ sabalakāyo yena jyotisomyagandhāvabhāsaśrīstathāgatastenopasaṁkrāmat| upasaṁkramya tasya bhagavataḥ pādau śirasābhivandya bhagavantaṁ nānapuṣpairabhyavākirat nānāgandhairnānādhūpaiśca pūjāṁ kṛtvā bhagavato bhikṣusaṁghasya pādau śirasābhivandyābhyāṁ gāthābhyām abhyaṣṭāvīt|

bhujaṁgāmarādibhiratīva guṇaiḥ
samabhiṣṭutaḥ pracuradoṣaharaḥ|
dhanasaptakena ca hito jagato
vada kena sūkṣmamatimān bhavati||1||

jagatastamoghnaḥ śamadīpakara
cyutijanmajarobhdavanaśokadamaḥ|
jagatastvapāyapathavārayatā
vada kena mucyati ha mārapathā||2||

atha khalu māraputrāḥ sa jyotisomyagandhavabhāsaśrīstathāgato rājānamutpalavaktrametadavocat| tribhiḥ satpuruṣadharmaiḥ samanvāgato bodhisattvaḥ sūkṣmamatirbhavati| katamaistribhiḥ| adhyāśayena sarvasattveṣu karuṇāyate| sarvasattvānāṁ duḥkhapraśamāya udyato bhavati mātṛvat| sarvadharmādīn nirjīvaniṣpoṣaniṣpudgalānānākaraṇa-samān vyupaparīkṣate| ebhistribhirdharmaiḥ samanvāgataḥ satpuruṣo bodhisattvaḥ sūkṣmamatirbhavati| aparaistribhiḥ mahārāja dharmaiḥ samanvāgataḥ satpuruṣo mārapāśeṣu na sajjate| katamaistribhiḥ| yaduta sarvasattveṣvakrodhano bhavati anavatāraprekṣī sarvasattvasamadakṣiṇīyaḥ samasaṁjñāmayo bhavati| sarvadharmānekanayena vyupaparīkṣate yaduta ākāśasamān niḥsaṁskārānanānātvānajātānanutpannānaniruddhān| sarvānākāśavad dravyalakṣaṇavigatānanupalambhayogena pratyavekṣate| ebhirmahārāja tribhirdharmaiḥ samanvāgataḥ puruṣo mārapāśeṣu na sajjate mārapathācca nirmucyate|

atha rājñaḥ utpalavaktrasyāgramahiṣī surasundarī nāma sā caturaśītibhiḥ strīsahasraiḥ parivṛtā puraskṛtā yena jyotisomyagandhāvabhāsaśrīstathāgatastenopajagāma| upetya taṁ bhagavantaṁ jyotisomyagandhāvabhāsaśriyaṁ tathāgataṁ nānāpuṣpairabhyavakīrya ābhirgāthābhiradhyabhāṣata|

asadṛguṇadhara vitimirakaraṇa
cyutihara vada kathamihā yuvati|
bhavatiha puruṣo vyapagatakugati
śriyu vinayamana drutahitakara||3||

paramagatigata sugata praśamaratikara
bhagavan tyajati yuvati tāṁ kathamiha puruṣaḥ|
vada mama laghu suvinaya parahitakara
śamayātitimirā mama nayagaganāt||4||

asamasama jagati śramaṇa parama
prathita guṇagaṇa smṛtivinayadhara|
mama yadi puriṣeha bhavati hi dharatā
laghu vada vitimira sugatapathāmṛtam||5||

evamukte kulaputra sa jyotisomyagandhāvabhāsaśrīstathāgatastāṁ surasundarīmagramahiṣīmetadavocat| asti bhagini paryāyo yena mātṛgrāmo mātṛgrāmabhāvaṁ laghveva parivartayati pūrvākṣiptamātṛgrāmabhāvo laghvaśeṣaṁ kṣīyate na ca bhūyo mātṛgrāmeṣu upapattiṁ pratigṛṇhāti yāvadanuttaraparinirvāṇe hānyā [hyanatra sva]praṇidhānāt| tatra bhagini kataraḥ paryāyo yena paryāyeṇa mātṛgrāmo laghu puruṣo bhavati pūrvākṣiptaṁ ca mātṛgrāmabhāvaṁ laghvaśeṣaṁ kṣepayati| iha bhagini iyaṁ ratnaketurnāma dhāraṇī mahārthikī mahānuśaṁsā mahāprabhāvā sarvamātṛgrāmabhāvakṣayakarī kāyavāṅmanoduḥkhavipākadauṣṭhulyaṁ niravaśeṣaṁ kṣepayati| asyāśca ratnaketudhāraṇyāḥ samāśrayaṇena mātṛgrāmasya mātṛgrāmabhāvo niravaśeṣo gacchati| strīndriyamantardhāya puruṣendriyaṁ prādurbhavati| puruṣaścāpi rūpa[vān sarvāṅga]paripūrṇo bhavati ṛjuḥ sūkṣmajñānakuśalo bhavati kāyavāṅmanaḥsukṛtakarmāntaḥ sucaritacārī sarvaśaturnirjetā bhavati| yaścāsya dṛṣṭadharmasāṁparāyikaḥ kāya[vāṅma]noduḥkhapratisaṁvedanīyo duṣkṛtānāṁ vāṅmanaḥkarmaṇāṁ phalavipākaḥ sa parikṣayaṁ gacchati| sthāpyānantaryakāriṇaṁ saddharmapratikṣepakamāryāpavādakaṁ ca teṣāṁ punastenaiva bhāvena parikṣayaṁ gacchati [a]pariśeṣaḥ strībhāvaḥ| kāyavāṅmanodauṣṭhulyavaipākikaḥ sumerumātraḥ pārajanmikaḥ strībhāvenāpi nivartako duḥkhavipākapratisaṁvedanīyaḥ karmāvaraṇa-pāpaniṣyandaniravaśeṣaḥ parikṣayaṁ gacchati|

tat kutaḥ| [tad] yathā nāma iyaṁ ratnaketudhāraṇī sarvairatītaistathāġatairarhadbhiḥ samyaksambuddhairbhāṣitāścādhiṣṭhitā anyonyamanumoditāḥ stutā abhiṣṭutā varṇitāḥ sattvānāṁ duḥkhavipākakarmaparikṣayāya kuśalamūlabivṛddhitāyai| ebhiḥ kecidetarhi daśasu dikṣu pratyutpannāstathāgatā arhantaḥ samyaksaṁbuddhāstiṣṭhanti yāpayanti svakasvakeṣu buddhakṣetreṣu| sarve te buddha bhagavanta imāṁ ratnaketudhāraṇīṁ bhāṣante yāvat praśaṁsanti sattvānāṁ karmaparikṣayāya kuśalamūlavivṛddhaye| ye'pi te bhaviṣyanti anāgate'dhvani daśasu dikṣu anyonyeṣu tathāgatā arhantaḥ samyaksaṁbuddhāste'pīmāṁ ratnaketuṁ dhāraṇīṁ bhāṣiṣyanti yāvat praśaṁsiṣyanti sattvānāṁ duḥkhavipākakarmaparikṣayāya kuśalamūlavivṛddhaye| te'hamapyetarhi ratnaketuṁ dhāraṇīṁ bhāṣiṣyāmi| anumodiṣyanti ca daśasu dikṣu pratyutpannānaṁ tathāgatānāṁ bhāṣamāṇānāmahamimāṁ ratnaketudhāraṇīṁ varṇayiṣyāmi praśaṁsiṣyāmi| yaḥ kaścid bhagini rājā kṣatriyo mūrdhābhiṣikto janapadasthāmaprāptaḥ imāṁ ratnaketuṁ dhāraṇīṁ pustake likhitvā dhārayiṣyanti tasya rājñaḥ kṣatriyasya daśasu dikṣū udāraḥ kīrtiśabdaśloko'bhyudgamiṣyati| yāvat paraṁ rūpadhātumudāraiḥ kirtiśabdairāpūrayiṣyati| anekāni ca devanāgayakṣagandharvakoṭīnayutaśatasahasrāṇi tasya kṣatriyasya pṛṣṭhataḥ samanubaddhā rakṣānuguptaye sthāsyanti| sarve ca tasya viṣaye kalikalahadurbhikṣarogaparacakravātavṛṣṭiśītoṣṇadoṣāḥ praśamaṁ yāsyanti| sarve ca duṣṭayakṣarākṣasasiṁhamahiṣagajavṛkā anapabādhino bhaviṣyanti| sarve viṣatiktakaṭukarūkṣavirasaparuṣa duḥkhasaṁsparśavedanīyā doṣāḥ praśamaṁ yāsyanti| sarvāṇi cāsya dhanadhānyauṣadhivanaspatayaḥ phalapuṣpāṇi prarohiṣyanti vivardhiṣyanti strigdhāni surasāni ca bhaviṣyanti| sa ced rājā kṣatriyo mūrdhābhiṣiktaḥ saṁgrāme pratyupasthite imaṁ ratnaketuṁ dhāraṇīpustakaṁ dhvajāgrāvaropitaṁ kuryāt sa rājā kṣatriyo mūrdhābhiṣiktaḥ paracakraṁ parājeṣyati| sa cedubhayo rājñoḥ kṣatriyayormūrdhābhiṣiktayoḥ saṁgrāmābhirūḍhayoryayo ratnaketudhāraṇīpustakaṁ dhvajāgrāvaropitaṁ bhaviṣyati tau parasparaṁ prītisāmagrīṁ kariṣya[taḥ]| ityevaṁ bahuguṇānvayā ratnaketudhāraṇī yatra kvacid grāme vā nagare vā nigame vā manuṣyāṇāṁ vāmanuṣyāṇāṁ vā catuṣpadānāṁ vyādhitānāmakālamaraṇaṁ viheṭhaṁ vā syāt tatrāyaṁ ratnaketudhāraṇīpustako mahāpūjopakaraṇaiḥ praveśayitavyaḥ| praveśya susnātena suviliptagātreṇa navacīvaraprāvṛtena brahmacāriṇā nānāpuṣpasamīrite nānāgandhapradhūpite nānārasaparivṛte siṁhāsane'bhiruhya tatrāyaṁ ratnaketudhāraṇīpustako vācayitavyaḥ| sarve tatra vyādhayo'kālamaraṇāni ca praśamaṁ yāsyati| sarvāṇi ca tatra bhayaromaharṣadurnimittāni antardhāsyanti| yaḥ kaścinmātṛgrāmaḥ putrārthī bhavet tena snātvā navacīvaraṁ prāvṛtya brahmacāriṇā puṣpagandhamālyavilepanairimaṁ pustakamarcayitvā svayaṁ nānāpuṣpasamīrite nānāgandhapradhūpite nānārasaparivṛte āsane'bhiruhyeyaṁ ratnaketudhāraṇī vācayitavyā| putrapratilābhī bhaviṣyati| eṣaḥ [asya bhavati antimo] mātṛgrāmabhāvo yāvadanuttaraparinirvāṇādanyatra svapraṇidhānāt sattvaparipācanaheto|

[tasmin kāle tathāgato jyotiprabhaśrīrimāṁ ratnaketudhāraṇīm udāharat| jaloke jaloke| moke jali| jala jalimi| jalavrate jahile| vara-puruṣa-lakṣaṇasamāruhya| amame vamame vamame| navame mahāse| jahame jahame jahame jahame| varame varame| vavave| vavave| vahave| vaṁgave| vajave| vāra vāraśe| jamalekha| parakha| ala jahili| jana tule| jana tubhukhe| vahara vahara| siṁha vrate| nana tilā| nana tina dālā| sūryavihaga| candravihaga| cakṣu rajyati śavihaga| sarvakṣayastritvasuravihaga| jakhaga jakhaga| surakhagha vahama| amrikha| amrikha| amrikha| amrikha| amrikha| amrikha| amrikha amrikha| mrikha mrikha mrikha| vyavadeta karma| dune dune| upata vyavacched jñānakṛta| anuda padākhaga| neruka| aṅgule bhaṅgule vibhaṅgule| kulaha| indraparivibhaha| vyavaccheda karabha| vavrati| vavrati| ca prati| ca prati| amoha daraśane| parivarta bhaṣyu| khasama| krimajyotikhaga| jahi jahi jyoti| niṣka bhirasa| bhirasa| bhirasa| bhiraja| matikrama| bhivakriva| mahākriva| hile hihile| aruṇavate| samaniṣke| damadānadhyāna aparāmṛśe| phalakuṇḍalalekha| nivarta istribhāva| karmakṣaya [prādurbhava puruṣatvam| asamasama| samayavibhidadhi]jña tathāgata svāhā|

samanantarabhāṣitāyāṁ śākyamuninā tathāgatenāsyāṁ ratnaketudhāraṇyāṁ punarapi mahāpṛthivī kampi[tā| pañcaśatamārakanyānāṁ sahaśravane]na asyā ratnaketudharaṇyāḥ strīvyañjanamantardhāya puruṣavyañjanaṁ prādurabhavat| aprameyāsaṁkhyeyānāṁ devanāgayakṣaga[ndharvāsuragaruḍakinnaramahoragarākṣasa]kumbhāṇḍa-kanyānāṁ sahasravaṇenāsyā ratnaketudhāraṇyāḥ strīvyañjanānyantardhāya puruṣavyañjanāni prādurbhūtāni| [tāsāṁ sarvāsāmanuttarāyāṁ samyaksambodhau anivartanacittamabhūt]| sarvāsāṁ cānāgata-strībhāva-pratilābhasaṁvartanīyaṁ karmāvaramaśesamanirudvaṁ ca| tāḥ striyaḥ prāñjalaya[stathāgataṁ śākyamuniṁ mahāsvareṇa prārthayantya] āhuḥ| namo nama āścaryakārakāya śākyamunaye tathāgatāyārhate samyaksaṁbuddhāya| brūhi mahākṛpayā [vistareṇa kathamasmākaṁ] strībhāvamantarhitaṁ sarvākāraparipūrṇaṁ puruṣabhāvaṁ sambhūtam| tenāścaryaprātihāryasaṁvegena [vayamanuttarāyaṁ samyaksaṁbodhau cittaṁ janayema| bhagavan brūhi] imaṁ pūrvayogaprameyāsaṁkhyeyadevamanuṣyāṇāmabhibhavāya|

atha khalu bhagavān śākyamunistathāgataḥ [pūrvayogamavocat| bhadramukhāmuṣmin kāle yasmin samaye] jyotisaumyagandhāvabhāsaśriyastathagatasyāntikād rājña utpalavaktrasyāgramahiṣyā surasundaryā devyā sārdhaṁ ca[turaśītistrīsāhasreṇa sā ratnaketudhāraṇī śrutā śravaṇamātreṇaiva] tasyāḥ surasundaryāḥ agramahiṣyāsteṣāṁ caturaśītināṁ strīsahasrāṇāṁ strīvyañjanānyantardhāya puruṣavyañjanāni [prādurbhūtāni| tathaivāsaṁkhyeyāprameyāṇāṁ] devakanyānāṁ yāvanmanuṣyāmanuṣyakanyānāṁ[śravaṇamātreṇaiva] asyā ratnaketudhāraṇyāḥ strīndriyamantarhitaṁ pu[ruṣendriyaṁ prādurbhūtam| sarvāsāṁ tāsāṁ strī] sahasrāṇāmanāgata-strībhāva-pratilābha-saṁvartanīyaṁ karmāvaraṇamaśeṣaṁ saṁniruddham| yadā ca rājñaḥ utpalavaktrasyāgramahiṣyāḥ [surasundaryāḥ sapāriṣadyāyaḥ puruṣatvaṁ saṁjātaṁ] tadā sa rājā utpalavaktraścāturdvīpeśvaraścakravartī jyeṣṭhakumāraṁ rājyābhiṣekeṇābhiṣicya sārdhamekonena putrasahasreṇa [sārdhaṁ surasundareṇa] sārdhaṁ caturaśītibhiḥ surasundaramahāpuruṣasahasraiḥ sārdhamaparirdvinavatibhiḥ prāṇasahasrairabhiniṣkramya tasya jyotisomyagandhāvabhāsaśriyastathāgatasyāntike keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi paridhāya samyagevāgārādanāgārikāṁ pravrajitaḥ| pravrajitvā svādhyāyabhirato yoniśaṁ manasikārābhiyukto'bhūt|

atha tatra bahūnāṁ prāṇakoṭīnāmetadabhavat| kasmād rājā cakravartī pravrajitaḥ| te parasparamevamāhuḥ| mārakarmābhiyukta eṣa tathāgataḥ śaṭho māyāvī mārakarmasamāyuktama imaṁ dharmaṁ deśayati| keṣāṁcit strīvyañjanamupanāmayati| keṣāṁcit puruṣavyañjanam| keṣāñcit keśaśmaśrūṇyavatārayati| keṣāñcid raktāni vāsāṁsi prayacchati keṣāñcit pāṇḍurāṇi| keṣāṁcid devopapattaye dharmaṁ deśayati| keṣāñcinmanuṣyopapattaye keṣāñcittiryagyonyupapattaye keṣāñcid cyutyupapattaye dharmaṁ deśayati| mārakarmapathābhiyuktaḥ strīkaraṇamāyayā samanvāgataḥ sa śramaṇo jyotisomyagandhāvabhāsaśrīḥ śramaṇarūpeṇa visaṁvādakaḥ yannūnaṁ vayamitaḥ prakramena na cāsya rūpaliṅgagrahaṇaṁ paśyema na cāsya kiñcid vacanaṁ śṛṇuyāma|

atha tatraiva kumārabhṛto nāma bhaṭaḥ| sa evamāha| yā mama bhāryā antaḥpurikā duhitaraścābhūvan sarvāsāmanena śramaṇakoraṇḍakena strīvyañjanānyapanīya puruṣendriyāṇyabhinirmitāni| sarvāsāṁ śirāṁsi nirmuṇḍāni kṛtvā raktāni vāsāṁsi anupradattāni| ahaṁ caikākī śokārto bhūtaḥ| ete sarve vayaṁ samagrā bhūtvā viṣamaṁ mahāgahanaparvataṁ praviśāmaḥ| yatra vayamasya mārapāśābhiyuktasya śramaṇakoraṇḍakasya śramaṇamāyāvinaḥ svaraghoṣamapi na śṛṇuyāma prāgeva paśyāma iti| te sarve tuṣṭā evamāhuḥ| evamastviti|

atha kumārabhṛto bhaṭastairvicikitsāprāptairbahubhiḥ prāṇakoṭībhiḥ sārdhaṁ prākrāmat pratyantime janapade viṣamaparvatagahane sva-ṛṣiveṣeṇa caryāṁ cacāra| tebhyaśca sattvebhyaḥ evaṁ dharmaṁ deśayāmāsa| nāsti saṁsārānmīkṣo nāsti sukṛtaduṣkṛtānāṁ karmaṇāṁ phalavipākaḥ| ucchedavādī [ayaṁ] śramaṇaḥ utpanno mārakarmābhiyukto visaṁvādakaḥ| ye ca taṁ darśanāyopasaṁkramanti ye ca tamabhivādayanti ye cāsya dharmaṁ śṛṇvanti te vikṣiptacittā bhavanti| śirāṁsi caiṣāṁ muṇḍayati| gṛhānnirvāsayati| raktāni vāsāṁsi prayacchati| śmaśānacaryāṁ cārayati| bhaikṣyacaryāsu niveśayati| ekāhāriṇaḥ karoti| viṣamadṛṣṭimanaso'nityodvignān vivekavāsābhiratānlayanaprakṣiptān kāmaratinṛtyagītagandhamālyavilepanābharaṇavibhūṣaṇa-maithunadharma-surāmadyapāna-rahitānalpa-bhāṣiṇaḥ karoti| evaṁrūpaḥ sa śramaṇaveṣeṇocchedavādī mārapathābhiyuktaḥ sattvānāṁ śatrubhūta utpannaḥ adṛṣṭaśrutapūrvametasya śramaṇagautamasya kriyopalakṣita iti| tena bahūni prāṇakoṭīnayutaśatasahasrāṇyevaṁrūpāmimāṁ pāpikāṁ dṛṣṭiṁ grāhitānyabhūvan|

yo vāpareṇa samayena utpalavaktro mahāśramaṇo'śrauṣīt kasmiṁścit parvatagahane kecit svayaṁ kumārgasaṁprasthitāḥ parānapyetāṁ viṣamāṁ dṛṣṭiṁ grāhayantaḥ trayāṇāṁ ratnānāmavarṇaṁ cārayantīti śrutvā cāsyaitadabhavat| yāvadahaṁ tāvat sattvāṁstataḥ pāpakāt dṛṣṭigatānna parimokṣayeyaṁ na ca samyagdṛṣṭau pratiṣṭhāpayeyaṁ nirarthakaṁ me śrāmaṇyaṁ bhavet| kathaṁ cāham anāgatādhvani andhabhūte loke anuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam| kathaṁ ca vyasanagatāṁścaturmārapāśabandhanabaddhān sattvān śakṣyāmi parimocayitumiti|

athotpalavaktro mahāśramaṇo mahādṛḍhaparākramaḥ kāruṇikastaṁ jyotisomyagandhavabhāsaśriyaṁ tathāgatamavalokyānekaprāṇi-śata-sahasraparivṛtaḥ puraskṛtasteṣu teṣu pratyantimeṣu grāmanagaranigamaparvataviṣamakarvaṭasthāneṣu caryāṁ caran tatra vā atra tebhyaḥ sattvebhyo dharmaṁ deśayāmāsa| tān sattvān pāpakān dṛṣṭigatān nivārayitvā samyagdṛṣṭau niyojyānuttarāyaṁ samyaksaṁbodhau pratiṣṭhāpayāmāsa| kāṁścidaparān pratyekabuddhayānapraṇidhāne kāṁścit śrāvakayāne kāṁścit phale pratiṣṭhāpayāmāsa| kāṁścit pravrajayāmāsa| kāṁścidupāsakasaṁvare kāṁścidupavāse kāṁścit triśaraṇagamane pratiṣṭhāpayāmāsa| strībhyaśca imāṁ ratnaketudhāraṇīṁ deśayāmāsa| strībhāvānnivartayitvā pratiṣṭhāpayāmāsa puruṣatve| yāśca tāvat hyaśrāmaṇyastathāgatasyāntike vicikitsāprāptā abhūvaṁstāḥ sarvastataḥ pāpakadṛṣṭigatāt nivāryātyayaṁ pratideśāpayitvānuttarāyāṁ samyaksaṁbodhau pratiṣṭhāpayāmāsa| tasyaiva ca jyotisomyagandhāvabhāsaśriyastathāgatasyāntikamupanīya pravrajayāmāsa sthāpya kumārabhṛtaṁ bhaṭam| tena caivaṁ praṇidhānaṁ kṛtamabhūt| yathā mamānenotpalavaktreṇa śramaṇena parṣadaṁ vilopya nītā tathā'hamapyasyānuttarāṁ samyaksaṁbodhimabhiprasthitasya tatra buddhakṣetre māratvaṁ kārayeya yaduta garbhasthānāt prabhṛti enaṁ viheṭhayeyam| tataḥ paścājjātamātraṁ kumārakrīḍāparaṁ śilpakarmapaṭhanasthaṁ ratikrīḍāntaḥpuragataṁ yāvad bodhimaṇḍasaṁniṣaṇṇaṁ saṁtrāsayeyam| vighnāni ca kuryām| bodhiprāptasya ca śāsanavipralopaṁ kuryām|

atha sa utpalavaktro mahāśramaṇastaṁ kumārabhṛtaṁ bhaṭamevaṁ praṇidhikṛtāvasāyaṁ mahatā kṛcchodyogaparākramaiḥ prasādayitvā tataḥ pāpakadṛṣṭigatāt pratinivartyātyayaṁ pratideśāpayitvānuttarāyāṁ samyaksaṁbodhau cittamutpādayati sma|

atha kumārabhṛtabhaṭo vinītaprasādaḥ idaṁ praṇidhānaṁ cakāra| yadā tvaṁ mahākāruṇika anuttarāṁ samyaksaṁbodhim abhisaṁbuddho bhavestadā bodhiprāpto māṁ vyākuryā anuttarāyāṁ samyaksaṁbodhau|

syāt khalu punarbhadramukhā yuṣmākaṁ kāṁkṣā vā vimatirvānyaḥ sa tena kālena tena samayenāsīdutpalavaktro nāma yena tasya jyotisomyagandhāvabhāsaśriyastathāgatasya saparivārasyānekavidhaṁ pūjopasthānaṁ kṛtamanekaiśca prāṇakoṭīnayutaśatasahasraiḥ sārdhaṁ niṣkramya pravrajitaḥ apramāṇāni ca prāṇakoṭīnayutaśasahasrāṇi tataḥ [pāpakadṛṣṭi]gatānnivārayitvā triṣu yāneṣu niveśitāni| aprameyaḥ sattvaḥ phalaṣu pratiṣṭhāpitaḥ| apramāṇaśca strīkoṭīnayutaśatasahasrāṇāṁ puruṣapratilābhaḥ kṛta iti| na khalu yuṣmābhirevaṁ draṣṭavyam| ahaṁ sa tena kālena tena samayena rājābhūt cāturdvīpeśvaraścakravartī utpalavaktro nāma| mayā sa evaṁrūpaḥ manasikāraḥ kṛtaḥ| yat khalu punaryuṣmākaṁ bhadramukhāḥ kāṅkṣā [vā] vimatirvā anyā sā tena kālena tena samayenābhūt surasundarī nāmāgramahiṣī yayā śrāmaṇyamavāptam| maitreyaḥ sa bodhisattvo mahāsattvastena kālena tena samayenābhūt| syāt khalu bhadramukhāḥ yuṣmākaṁ kāṅkṣā vā vimatirvānyaḥ sa tena kālena tena samayena kumārabhṛto nāma bhaṭo'bhūt sārdhaṁ prāṇakoṭībhiḥ| na khalu punaryuṣmābhirevaṁ draṣṭavyam| ayaṁ sa māraḥ pāpīmāṁstena kālena tena samayena kumārabhṛto nāma bhaṭo'bhūt| yanmayā tatkālaṁ [tasya pārṣadaḥ] pravrājitaḥ tena mayi pradoṣamutpādyaivaṁ praṇidhānaṁ kṛtam| yadā tvamanuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ syāstadā tvaṁ māṁ vyākuryā anuttarāyāṁ samyaksaṁbodhau| tasyaiva yū[yaṁ kula]putrā jyotisomyagandhāvabhāsaśriyastathāgatasyāntike[']prasādaṁ kṛtvāsaṁvṛtavāgbhāṣitaṁ pāpakaṁ dṛṣṭigataṁ parigṛhya mayaiva yūyaṁ tataḥ pāpadṛṣṭigatāt parimocya pravrājitāḥ| tataḥ anu[pū]rveṇa yuṣmābhirbahūni buddhasahasrāṇi paryupāsitāni| teṣāṁ ca pūjopasthānaṁ kṛtam| tebhyaśca dharmaṁ śrutvā praṇidhānaṁ kṛtam| ṣaṭsu pāramitāsu [caryā kṛtā] iti| tena yūyaṁ kāyavāṅmanoduścarikarmaṇā pūrvaṁ triṣvapāyeṣu anekakalpaduḥkhānyanubhūtavantaḥ| tenaiva karmāvaraṇena etarhi mārasya pāpīmato bhavane upapanna iti| asmin khalu punā ratnaketudhāraṇī-pūrvayoge bhāṣyamāṇe bhagavatā śākyamuninā tathāgatena teṣāṁ pañcānāṁ mārakanyāśatānāṁ strībhāvamantardhāya puruṣabhāvaḥ saṁvṛtto'nupattikadharmakṣāntipratilambhaścābhūt| apramāṇānām asaṁkhyeyānāṁ sattvakoṭīnayutaśatasahasrāṇāṁ sadevamānuṣāyāḥ prajāyāśca anuttarāyāṁ samyaksaṁbodhau cittānyutpannāni| [te] avaivartyāścābhūvan anuttarāyāṁ samyaksaṁbodhau| evamaprameyāsaṁkhyeyāni sattvakoṭīnayutaśatasahasrāṇi śrāvakapratyekabuddhayāne['] vaivartyāni abhūvan| aprameyāsaṁkhyeyānāṁ devamānuṣakanyānāṁ mātṛgrāmabhāvo'bhinivṛttaḥ puruṣabhāvāśrayapratilabhaścābhūt|

mahāyānasūtrādratnaketu-pūrvayogaparivarto
nāma dvitīyaḥ||2||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4124

Links:
[1] http://dsbc.uwest.edu/node/4135