Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > vajramahākālastotram

vajramahākālastotram

Parallel Devanagari Version: 
वज्रमहाकालस्तोत्रम् [1]

vajramahākālastotram

ācāryanāgārjunakṛtam

hāṁ hāṁ hāṁkāranādaiḥ kilikilitaravaiḥ bhūtavetālavṛndai-

rhu huṁkāraiḥ samantānnarapiśitamukhai raktamālākulāṅgaiḥ |

khaṭvāṅgaskannapāṇirnarakarakadharaḥ kāmarūpī virūpī

piṅgākṣaḥ piṅgakeśaḥ śavagaṇanalakaḥ kṣetrapālo'vatādvaḥ || 1 ||

pheṁ pheṁ pheṁkāranādaiḥ pratijanitabṛhadvahnigarbhāṅgavaktre

mālāṁ kaṇṭhe nidhāya prakaṭabhayavapurbhūṣitāṅgopaśobhaḥ |

īṣadraktādharoṣṭho'sṛkasakalavṛtāmālinā muktapāṇiḥ

klīṁ ḍāṁ klīṁ ḍāṁ ninādairvaradahanabhuvi kṣetrapaḥ pātu yuṣmān || 2 ||

kṣaṁ kṣaṁ kṣaṁ kṣāntimūrtiḥ kalakalakalakṛt kṣāntivṛddhiṁ prakurvan |

krāntākrāntaikaviśvaḥ kahakahakathano nīlajīmūtavarṇaḥ |

hrīṁ śrīṁ klīṁ mantradehaḥ paca paca dahanairjātamantraḥ samantād

vighnānutsāryamāṇaḥ śamayatu niyataṁ śātravān kṣetrapālaḥ || 3 ||

hā hā hā hāṭṭahāsairatiśayabhayakṛt sarvadā'satpaśūnāṁ

pāpānām, vighnahantā pratidivasamasau prāptasaṁbodhilābhaḥ |

huṁ phaṭ huṁphaṭaninādaistribhuvanakuharaṁ pūrayan pūrṇaśaktiḥ

pāyācchrīkṣetrapālaḥ kapilatarajaṭājūṭakleśāṅgabhāraḥ || 4 ||

khaṁ khaṁ khaṁ khaṅgapāṇirlalalalalalito rūpato raktapāṇiḥ

raṁ raṁ raṁ raktanetro ru ru rudhirakaraścarcitaścaṇḍavegaḥ |

kruṁ kruṁ kruṁ krodhadṛṣṭiḥ kuha kuha kuṭilaḥ kuñcitāśeṣaduṣṭaḥ

ḍaṁ ḍaṁ ḍaṁ ḍāmarāṅgo ḍamarukasahito rakṣatāt kṣetrapālaḥ || 5 ||

yaṁ yaṁ yaṁ yāti viśvaṁ yamaniyamayuto yāmino'yāmino vā

vaṁ vaṁ vaṁ vātavego jhaṭiti karakadhṛt prāptalokopacāraḥ |

bhrūṁ bhrūṁ bhrūṁ bhīṣaṇāṅgo bhṛkuṭikṛtabhayo muktivān sādhakānāṁ

kṣaṁ kṣaṁ kṣaṁ kṣemakārī kṣapayatu duritaṁ rakṣatāt kṣetrapālaḥ || 6 ||

klāṁ klāṁ klāṁ krāntimūrtistribhuvanamaniśaṁ kledayan sarvadā yaḥ

paṁ paṁ paṁ pāśahastaḥ paraśudhṛtakaraḥ pālayan pālanīyān |

mudrāṇāṁ mantramūrtistvamabhimataphalado mantriṇāṁ mantratulyaḥ

kṣetrāṇāṁ pālako'sau sakalajitatanuḥ pātu yuṣmāṁścirāyuḥ || 7 ||

klīṁ klīṁ klīṁ kṛttivāsā kṛtaripuniyamaḥ kleśitānāṁ sadeśaḥ

kaṁ kaṁ kaṁ kapālamālī kalikaluṣaharaḥ kālavṛndābhakāyaḥ |

caṁ caṁ caṁ caṇḍavegaḥ pracaritasamayāḥ kālabhūtaikalokaḥ

saṁ saṁ saṁ saṁyatātmā samayaśubhaphalaṁ lakṣyatāṁ pātu yuṣmān || 8 ||

mantrāṇāṁ manrakāyo niyatayamadyutiḥ satpathe śūddhatīre

ācāryaḥ sādhako vā japati ca niyataṁ puṇyavān jāyate'sau |

āyuḥ śrīḥ kīrtilakṣmīrdhṛtibalamatulaṁ śāntipuṣṭī prabhā ca

sarvajñatvaṁ ca nityaṁ dinaniśamatulaṁ naśyate vighnajātam || 9 ||

śrīvajramahākālastotraṁ samāptam |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/3742

Links:
[1] http://dsbc.uwest.edu/node/3906