Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > अवलोकितेश्वरस्तवः [चन्द्रकान्ताभिक्षुणीकृतः]

अवलोकितेश्वरस्तवः [चन्द्रकान्ताभिक्षुणीकृतः]

अवलोकितेश्वरस्तवः

Parallel Romanized Version: 
  • Avalokiteśvarastavaḥ (candrakāntābhikṣuṇīkṛtaḥ) [1]

अवलोकितेश्वरस्तवः

चन्द्रकान्ताभिक्षुणीकृतः

ॐ नमोऽवलोकितेश्वराय

भुवनत्रयवन्दितलोकगुरुम् अमराधिपतिस्तुतब्रह्मवरम्।

मुनिराजवरं द्युतिसिद्धिकरं प्रणमाम्यवलोकितनामधरम्॥ १॥

सुगतात्मजरुपसुरुपधरं बहुलक्षणभूषितदेहवरम्।

अमिताभतथागतमौलिधरं कनकाब्जविभूषितवामकरम्॥ २॥

कुटिलामलपिङ्गलधूम्रजटं शशिबिम्बसमुज्ज्वलपूर्णमुखम्।

कमलायतलोचनचारुवरं हिमखण्डविपाण्डुरगण्डयुगम्॥ ३॥

अधरं जितपङ्कजनाभिसमं शरदम्बुदगर्जितमेघरुतम्।

बहुरत्नविभूषितबाहुयुगं तनुकोमलशाद्वलपाणितलम्॥ ४॥

मृगचर्मविवेष्टितवामतनुं शुभकुण्डलमण्डितलोलधरम्।

विमलं कमलोदरनाभितलं मणिमण्डितमेखलहेमवरम्॥ ५॥

कटिवेष्टितचित्रसुवस्त्रधरं जिनबोधिमहोदधिपारगतम्।

बहुपुण्यमुपार्जितलब्धवरं ज्वरव्याधिहरं बहुसौख्यकरम्॥ ६॥

शुभशान्तिकरं त्रिभवास्यकरं सचरं खचरं स्तुतिदेहधरम्।

विविधाकुलनिर्जितमारबलं दशपारमितापरमार्थकरम्॥ ७॥

चतुरस्रविहारविवेकपरं तथताद्वयबोधविबोधकरम्।

मणिनूपुरगर्जितपादयुगं गजमन्दविलम्बितहंसगतिम्॥ ८॥

परिपूर्णमहामृतलब्धधृतिं क्षीरोदजलार्णवनित्यगतिम्।

श्रीपोतलकाभिनिवासरतिं करुणामयनिर्मलचारुदृशम्॥ ९॥

श्रीमदार्यावलोकितेश्वरभट्टारकस्य चन्द्रकान्ताभिक्षुणीविरचितः स्तवः

समाप्तः।

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • देवनागरी
  • अवलोकितेश्वर
  • स्तोत्र

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/8092

Links:
[1] http://dsbc.uwest.edu/avalokite%C5%9Bvarastava%E1%B8%A5-candrak%C4%81nt%C4%81bhik%E1%B9%A3u%E1%B9%87%C4%ABk%E1%B9%9Bta%E1%B8%A5