Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > saṁbhavavibhavaparīkṣā ekaviṁśatitamaṁ prakaraṇam

saṁbhavavibhavaparīkṣā ekaviṁśatitamaṁ prakaraṇam

Parallel Devanagari Version: 
संभवविभवपरीक्षा एकविंशतितमं प्रकरणम् [1]

21

saṁbhavavibhavaparīkṣā ekaviṁśatitamaṁ prakaraṇam|

vinā vā saha vā nāsti vibhavaḥ saṁbhavena vai|

vinā vā saha vā nāsti saṁbhavo vibhavena vai||1||

bhaviṣyati kathaṁ nāma vibhavaḥ saṁbhavaṁ vinā|

vinaiva janma maraṇaṁ vibhavo nodbhavaṁ vinā||2||

saṁbhavenaiva vibhavaḥ kathaṁ saha bhaviṣyati|

na janmamaraṇaṁ caivaṁ tulyakālaṁ hi vidyate||3||

bhaviṣyati kathaṁ nāma saṁbhavo vibhavaṁ vinā|

anityatā hi bhāveṣu na kadācinna vidyate||4||

saṁbhavo vibhavenaiva kathaṁ saha bhaviṣyati|

na janmamaraṇaṁ caiva tulyakālaṁ hi vidyate||5||

sahānyonyena vā siddhirvinānyonyena vā yayoḥ|

na vidyate, tayoḥ siddhiḥ kathaṁ nu khalu vidyate||6||

kṣayasya saṁbhavo nāsti nākṣayasyāpi saṁbhavaḥ|

kṣayasya vibhavo nāsti vibhavo nākṣayasya ca||7||

saṁbhavo vibhavaścaiva vinā bhāvaṁ na vidyate|

saṁbhavaṁ vibhavaṁ caiva vinā bhāvo na vidyate||8||

saṁbhavo vibhavaścaiva na śūnyasyopapadyate|

saṁbhavo vibhavaścaiva nāśūnyasyopapadyate||9||

saṁbhavo vibhavaścaiva naika ityupapadyate|

saṁbhavo vibhavaścaiva na nānetyupapadyate||10||

dṛśyate saṁbhavaścaiva vibhavaścaiva te bhavet|

dṛśyate saṁbhavaścaiva mohādvibhava eva ca||11||

na bhāvājjāyate bhāvo bhāvo'bhāvānna jāyate|

nābhāvājjāyate'bhāvo'bhāvo bhāvānna jāyate||12||

na svato jāyate bhāvaḥ parato naiva jāyate|

na svataḥ parataścaiva jāyate, jāyate kutaḥ||13||

bhāvamabhyupapannasya śāśvatocchedadarśanam|

prasajyate sa bhāvo hi nityo'nityo'tha vā bhavet||14||

bhāvamabhyupapannasya naivocchedo na śāśvatam|

udayavyayasaṁtānaḥphalahetvorbhavaḥ sa hi||15||

udayavyayasaṁtānaḥ phalahetvorbhavaḥ sa cet|

vyayasyāpunarutpatterhetūcchedaḥ prasajyate||16||

sadbhāvasya svabhāvena nāsadbhāvaśca yujyate|

nirvāṇakāle cocchedaḥ praśamādbhavasaṁtateḥ||17||

carame na niruddhe ca prathamo yujyate bhavaḥ|

carame nāniruddhe ca prathamo yujyate bhavaḥ||18||

nirudhyamāne carame prathamo yadi jāyate|

nirudhyamāna ekaḥ syājjāyamāno'paro bhavet||19||

na cennirudhyamānaśca jāyamānaśca yujyate|

sārdhaṁ ca mriyate yeṣu teṣu skandheṣu jāyate||20||

evaṁ triṣvapi kāleṣu na yuktā bhavasaṁtatiḥ|

triṣu kāleṣu yā nāsti sā kathaṁ bhavasaṁtatiḥ||21||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4939

Links:
[1] http://dsbc.uwest.edu/node/4966