The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
cakṣurādīndriyaparīkṣā tṛtīyaṁ prakaraṇam |
atrāha - yadyapi gatiśca gantā ca gantavyaṁ ca na vidyate, tathāpi pravacanasiddhayapekṣayā draṣṭṭadraṣṭavyadarśanādīnāmastitvamāstheyam | tathā cābhidharme ucyate |
darśanaṁ śravaṇaṁ ghrāṇaṁ rasanaṁ sparśanaṁ manaḥ |
indriyāṇi ṣaḍeteṣāṁ draṣṭavyādīni gocaraḥ ||1||
tasmātsanti darśanādīni svabhāvata iti | ucyate | na santi | iha hi paśyatīti darśanaṁ cakṣuḥ, tasya ca rūpaṁ viṣayatvenopadiśyate ||1||
yathā darśanaṁ rūpaṁ na paśyati tathā pratipādayannāha -
svamātmānaṁ darśanaṁ hi tattameva na paśyati |
na paśyati yadātmānaṁ kathaṁ drakṣyati tatparān ||2||
tatra tadeva darśanaṁ svātmānaṁ na paśyati svātmani kriyāvirodhāt | tataśca svātmādarśanācchrotrādivannīlādikaṁ na paśyati | tasmānnāsti darśanam ||2||
yadyapi svātmānaṁ darśanaṁ na paśyati, tathāṣyagnivat parān drakṣyati | tathā hi agniḥparātmānameva dahati na svātmānam, evaṁ darśanaṁ parāneva drakṣyati na svātmānamiti | etadatyayuktam | yasmāt -
na paryāpto'gnidṛṣṭānto darśanasya prasiddhaye |
yo'yamagnidṛṣṭānto darśanasya prasiddhaye bhavatopanyastaḥ, sa na paryāpto nālaṁ na samartho na yujyata ityarthaḥ | yasmāt -
sadarśanaḥ sa pratyukto gamyamānagatāgataiḥ ||3||
saha darśanena vartata iti sadarśanaḥ | yo'yamagnidṛṣṭānto darśanaprasiddhaye bhavatopanyastaḥ, so'pi saha darśanena dārṣṭāntikārthena pratyukto dūṣitaḥ | kena punarityāha- gamyamānagatāgataiḥ | yathā gataṁ na gamyate nāgataṁ na gamyamānam, evamagnināpi dagdhaṁ na dahyate nādagdhaṁ dahyata ityādinā samaṁ vācyam | yathā ca na gataṁ nāgataṁ na gamyamānaṁ gamyate, evam -
na dṛṣṭaṁ dṛśyate tāvadadṛṣṭaṁ naiva dṛśyate |
dṛṣṭādṛṣṭavinirmuktaṁ dṛśyamānaṁ na dṛśyate ||
ityādi vācyam ||3||
yathā ca gantā na gacchati tāvadityādyuktam, evaṁ na dagdhā dahati tāvadityādi vācyam | evaṁ na draṣṭā paśyati tāvadityādinā agnidṛṣṭāntena saha gamyamānagatāgatairyasmātsamaṁ dūṣaṇam, ato'pya gnivad darśanasiddhiriti na yujyate | tataśca siddhametat- svātmavad darśanaṁ parānapi na paśyatīti ||3||
yadaivaṁ tadā -
nāpaśyamānaṁ bhavati yadā kiṁcana darśanam |
darśanaṁ paśyatītyevaṁ kathametattu yujyate ||4||
yadā caivamapaśyanna kiṁciddarśanaṁ bhavati, tadānīmapaśyato darśanātvāyogāt stambhādivat, paśyatīti darśanamiti vyapadeśo na yujyate | yadyapi darśanaśabdādanantaraṁ ślokabandhānurodhena darśana paśyatīti pāṭhaḥ, tathāpi vyākhyānakāle paśyatīti darśanamityevaṁ kathametattu yujyate iti paṭhitavyam ||4||
kiṁ cānyat - iha paśyatīti darśanamityucyamāne darśanakriyayā darśanasvabhāvasya vā cakṣuṣaḥ saṁbandhaḥ parikalpyeta, adarśanasvabhāvasya vā? ubhayathā ca na yujyate ityāha -
paśyati darśanaṁ naiva naiva paśyatyadarśanam |
darśanasvabhāvasya tāvad dṛśikriyāyuktasya bhūyaḥ paśyatītyādinā saṁbandho nopapadyate dṛśikriyādvayaprasaṅgāt darśanadvayaprasaṅgācca | adarśanamapi na paśyati darśanakriyārahitatvādaṅgūlyaya vadityābhiprāyaḥ | yadā
paśyati darśanaṁ naiva naiva paśyatyadarśanam |
tadā
darśanaṁ paśyatītyevaṁ kathametattu yujyate ||
ityanenaiva saṁbandhaḥ ||
ye tu manyante - nirvyāpāraṁ hīdaṁ dharmamātramutpadyamānamutpadyate iti, naiva kiṁcit, kaścidviṣayaṁ paśyati kriyāyā abhāvāt, tasmāddarśanaṁ na paśyatīti siddhametatprasādhyata iti | atrocyate | yadi kriyā vyavahārāṅgabhūtā na syāt, tadā dharmamātramapi na syāt, kriyāvirahitatvāt, khapuṣpavaditi kutaḥ kriyārahitaṁ dharmamātraṁ bhaviṣyati? tasmādyadi vyavahārasatyaṁ dharmamātravat kriyāpyabhyupagamyatām | atha tattvacintā, tadā kriyāvad dharmamātramapi nāstīti bhavatābhyupagamyatām | yathoktaṁ śatake -
kriyāvān śāśvato nāsti nāsti sarvagate kriyā |
niṣkriyo nāstinā tulyo nairātmyaṁ kiṁ na te priyam ||iti |
tasmānnāyaṁ vidhirbādhakaḥ parasya, nāpyasmākaṁ siddhasādhanadoṣaḥ ||
atrāha -naiva hi paśyatīti darśanamiti kartṛsādhanamabhyupagamyate, kiṁ tarhi paśyatyanenetī darśanamiti karaṇasādhanam , tataśca uktadoṣāprasaṅgaḥ | yaścānena darśanena karaṇabhūtena paśyati, sa draṣṭā, eṣa ca vidyate vijñānamātmā vā, kartṛsadbhāvācca darśanamapi siddhamiti | ucyate -
vyākhyāto darśanenaiva draṣṭā cāpyupagamyatām ||5 ||
yathā svamātmānaṁ darśanaṁ hītyādinā dūṣaṇamuktam, evaṁ draṣṭurapi darśanavaddūṣaṇaṁ veditavyam | tadyathā -
svamātmānaṁ naiva draṣṭā darśanena vipaśyati |
na paśyati yadātmānaṁ kathaṁ drakṣyati tatparān ||
ityādi vācyam | tasmāddarśanavad draṣṭāpi nāstīti siddham ||5||
atrāha - vidyata eva draṣṭā tatkarmakaraṇasadbhāvāt | iha yannāsti iti, na tasya karmakaraṇe vidyete tadyathā vandhyāsūnoḥ | asti ca draṣṭuḥ karaṇaṁ darśanaṁ draṣṭavyaṁ ca karma | tasmācchettṛvadvidyamāna karmakaraṇo vidyata eva draṣṭeti | ucyate | naiva hi draṣṭavyadarśane vidyete, tatkuto draṣṭā syāt? draṣṭusāpekṣe hi draṣṭavyadarśane | sa ca nirūttyamāṇaḥ -
tiraskṛtya draṣṭā nāstyatiraskṛtya ca darśanam |
iha draṣṭā nāma yadi kaścitsyāt, sa darśanasāpekṣo vā syānnirapekṣo vā | tatra yadi darśanasāpekṣo'tiraskṛtya darśanamiṣyate, tadā siddhasya vā darśanāpekṣā syādasiddhasya vā | tatra siddho draṣṭā na hi darśanamapekṣate | kiṁ siddhasya sato draṣṭuḥ punardarśanāpek ṣā kuryāt? na hi siddhaṁ punarapi sādhyata iti | athāsiddho'pekṣeta, asiddhatvādvandhyāsutavaddarśanaṁ nāpekṣate | evaṁ tāvadatiraskṛtya darśanamapekṣya draṣṭā nāsti | tiraskṛtyāpi , darśananirapekṣatvāt ityuktaṁ prāk | tadevaṁ tiraskṛtyātiraskṛtya vā darśanaṁ yadā draṣṭā nāsti, tadā -
draṣṭavyaṁ darśanaṁ caiva draṣṭaryasati te kutaḥ ||6||
draṣṭaryasati nirhetuke draṣṭavyadarśane na saṁbhavataḥ iti kutastatsadbhāvād draṣṭā prasetsyati?
atrāha- vidyete eva draṣṭavyadarśane, tatkāryasadbhāvāt | tatra -
pratītya mātāpitarau yathoktaḥ putrasaṁbhavaḥ |
cakṣūrūpe pratītyaivamukto vijñānasaṁbhavaḥ ||7||
iti draṣṭavyaṁ darśanaṁ ca pratītya vijñānamutpadyate | trayāṇāṁ saṁnipātātsāsravasparśaḥ , sparśasahajā vedanā, tatpratyayā tṛṣṇeti | evaṁ catvāryapi bhavāṅgāni draṣṭavyadarśanahetukāni vidyante | tasmātkāryasadbhāvād draṣṭavyadarśane vidyete iti | 7||
ucyate - syātāmete, yadi vijñānādicatuṣṭayameva syāt | yasmāt -
draṣṭavyadarśanābhāvādvijñānādicatuṣṭayam |
nāstīti
iha draṣṭurabhāvād draṣṭavyadarśane api na sta ityuktam | ataḥ kuto vijñānādicatuṣṭayaṁ vijñānasparśavedanātṛṣṇākhyam? tasmānna santi vijñānādīni ||
atrāha - santyevatāni tatkāryasadbhāvāt | iha tṛṣṇāpratyayamupādānamityādinā upādānabhavajātijarāmaraṇādikaṁ vijñānādicatuṣṭayādutpadyate, tasmātsanti vijñānādīni tatkāryasadbhāvāt |
ucyate | syurupādānādīni yadi vijñānādicatuṣṭayameva syāt | yadā tu draṣṭavyadarśanābhāvādvijñānādi catuṣṭayaṁ naivāsti, tadā -
upādānādīni bhaviṣyanti punaḥ katham ||8||
na santyupādānādīnītyarthaḥ ||8||
idānīṁ darśanavaccheṣāyatanavyākhyānātideśārthamāha -
vyākhyātaṁ śravaṇaṁ ghrāṇaṁ rasanaṁ sparśanaṁ manaḥ |
darśanenaiva jānīyācchrotṛśrotavyakādi ca ||9||
iti ||
uktaṁ hi bhagavatā -
na cakṣuḥ prekṣate rūpaṁ mano dharmānna vetti ca |
etatta paramaṁ satyaṁ yatra loko na gāhate ||
sāmagryā darśanaṁ yatra prakāśayati nāyakaḥ |
prāhopacārabhūmiṁ tāṁ paramārthasya buddhimān ||iti ||
tathā -
cakṣuśca pratītya rūpataḥ cakṣuvijñānamihopajāyate |
no cakṣuṣi rūpa niśritaṁ rūpasaṁkrānti na caiva cakṣuṣi ||
nairātmya'śubhāśca dharmime teṣvātmeti śubhāśca kalpitāḥ |
viparītamasadvikalpitaṁ cakṣuvijñāna tato'pi jāyate ||
vijñānanirodhasaṁbhavaṁ vijñānaupādavayaṁ vipaśyati |
na kahiṁci gataṁ na cāgataṁ śūnya māyopama yogi paśyati ||
tathācāryopālipṛcchāyām -
sarva sayogi tu paśyati cakṣustatra na paśyati pratyayahīnam |
naiva ca cakṣu prapaśyati rūpaṁ tena sayogaviyogavikalpaḥ ||
ālokasamāśrita paśyati cakṣū rūpa manoramacitraviśiṣṭam |
yena ca yogasamāśritacakṣustena na paśyati cakṣu kadāci ||
yo'pi ca śrūyati śabdu manojñaḥ so'pi ca nāntari jātu praviṣṭaḥ |
saṁkramaṇaṁ na ca labhyati tasya kalpavaśāttu samucchritu śabdaḥ || iti ||
tathā -
gītaṁ na nṛtyamapi vādyarutaṁ na grāhyaṁ
svapnopamā hi ratayo'budhamohanāśca |
saṁkalpalālasa gatā abudhā'tra nāśaṁ
kiṁ kleśadāsa iva bālajano bhavāmi || iti ||
ityācāryacandrakīrtipādoparacitāyāṁ prasannapadāyāṁ madhyamakavṛttau
cakṣurādīndriyaparīkṣā nāma tṛtīyaṁ prakaraṇam ||
Links:
[1] http://dsbc.uwest.edu/node/6088