The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
6 caryāparivartaḥ ṣaṣṭhaḥ |
atha khalu bhagavān suvikrāntavikrāmiṇaṁ bodhisattvaṁ mahāsattvametadavocat-iha khalu suvikrāntavikrāmin bodhisattvo mahāsattvaḥ prajñāpāramitāyāṁ caranna kvaciddharme carati | tatkasmāddhetoḥ ? sarvadharmā hi suvikrāntavikrāmin viparyāsasamutthitāḥ, abhūtā asanto mithyā vitathāḥ | tadyathā suvikrāntavikrāmin kasmiṁściddharme carati, viparyāse sa carati | viparyāse caran na bhūte carati | na ca suvikrāntavikrāmin bodhisattvo viparyāsacaryāprabhāvitaḥ, abhūtacaryāprabhāvito vā | nāpi viparyāse vā abhūte vā caran bodhisattvaḥ prajñāpāramitāyāṁ carati | yaśca viparyāsaḥ, so'bhūtaḥ | na tatra kāciccaryā, tena tatra bodhisattvo na carati | viparyāsa iti suvikrāntavikrāmin vitathaḥ | eṣa bālapṛthagjanairgṛhītaḥ | na tathā yaiste te dharmāḥ | ye ca na tathā yathā gṛhītāḥ, sa ucyate'viparyāso'tra bhūta iti | na hi suvikrāntavikrāmin bodhisattvo mahāsattvo viparyāse vā abhūte vā carati | bhūtavādīti suvikrāntavikrāmin bodhisattvo'viparyāsacārī | yatra ca bhūtamaviparyāsaḥ, tatra ca na kāciccaryā | tenocyate- acaryā bodhisattvacaryeti | sarvacaryāsamucchinnā hi suvikrāntavikrāmin bodhisattvacaryā | sā na śakyā ādarśayitum-iyaṁ vā bodhisattvacaryā, anena vā bodhisattvacaryā, iha vā bodhisattvacaryā, ito vā bodhisattvacaryeti | naivaṁ bodhisattvacaryā prabhāvitā | sarvacaryāvinivṛttaye hi bodhisattvā bodhisattvacaryāṁ caranti pṛthagjanacaryāvinivṛttaye śrāvakacaryāvinivṛtaye pratyekabuddhacaryāvinivṛttaye | ye'pi te suvikrāntavikrāmin buddhadharmāḥ, teṣvapi bodhisattvā na caranti nābhiniviśante-ime vā te bodhisattvadharmāḥ, iha vā te bodhisattvadharmāḥ, anena vā te bodhisattvadharmāḥ, asya vā te bodhisattvadharmā iti | evamapi suvikrāntavikrāmin bodhisattvo na carati | sarvā eṣāṁ suvikrāntavikrāmin vikalpacaryā | na bodhisattvo vikalpe carati nāvikalpe | sarvavikalpaprahīṇā hi bodhisattvacaryā | kalpa iti suvikrāntavikrāmin vikalpanaiṣā sarvadharmāṇām | na hi śakyāḥ sarvadharmāḥ kalpayitum | akalpitā hi sarvadharmāḥ | tadyo dharmaṁ kalpayati, sa vikalpayati | na hi suvikrāntavikrāmin dharmaḥ kalpo vā vikalpo vā | kalpa iti suvikrāntavikrāmin eṣa eko'ntaḥ, vikalpa iti dvitīyo'ntaḥ | na ca suvikrāntavikrāmin bodhisattvo'nte carati, nāpyanante | yo naiva ante na anante carati, sa madhyaṁ na samanupaśyati | madhyamapi suvikrāntavikrāmin samanupaśyan madhye caran anta eva carati | na hi suvikrāntavikrāmin madhyasya kāciccaryā (vā kiṁci)ddarśanaṁ vā(nidarśanaṁ vā) | madhyamiti suvikrāntavikrāmin nāpi āryāṣṭāṅgamārgasyaitadadhivacanam | na ca suvikrāntavikrāmin āryāṣṭāṅgo mārgaḥ kasyaciddharmasyopalambhena pratyupasthitaḥ, nāpi kasyaciddharmasya samanupaśyanatayā ||
api tu yasmin samaye suvikrāntavikrāmin bodhisattvo na kaṁciddharmaṁ bhāvayati na vibhāvayati, tadā pratiprasrabdhamārga ityucyate | sa sarvadharmān na bhāvayanna vibhāvayan bhāvanāsamatikrānto dharmasamatāmanuprāpnoti, yayā dharmasamatayā mārgasaṁjñāpyasya na pravartate, kutaḥ punarmārgaṁ drakṣyati ? pratiprasrabdhamārga iti suvikrāntavikrāmin arhataḥ kṣīṇāsravasyaitadbhikṣoradhivacanam | tatkasmāddhetoḥ ? vibhāvito hi sa mārgo na bhāvito na vibhāvitaḥ | tenocyate vibhāvita iti | vibhāvanāpi tatra nāsti, tenocyate vibhāvita iti | vigatā tasya bhāvanā, tenocyate vibhāvaneti | sacetkhalu punaḥ suvikrāntavikrāmin bhāvanā syādvibhāvanā vā, sā punarupalabhyate, nāsyā vibhāvanā syāt | vibhāvaneti suvikrāntavikrāmin vigatā asyāṁ bhāvaneti vibhāvanā, bhāvo'syā vigata iti, tenocyate vibhāvaneti, na punaryathocyate | tatkasmāt ? avyāhārā hi vibhāvanā, vigama eṣa vibhāvanā | katamo vigamaḥ ? yato viparyāsasya asamutthānaṁ yadabhūtasyāsamutthānam | na hi suvikrāntavikrāmin viparyāso viparyāsaṁ samutthāpayati | asamutthita eṣa viparyāsaḥ | na hi tatra kiṁcitsamutthānam | yadi tatra kiṁcitsamutthānamabhaviṣyat, nocyeta | yasmādabhūtasamutthitaḥ, tasmāducyate viparyāsa iti | aviparyāstā hi suvikrāntavikrāmin sarvadharmā bodhisattvenānubuddhāḥ | tatkasmāddhetoḥ ? jñāto hi tena viparyāso'bhūta iti | na viparyāse viparyāsaḥ saṁvidyate | yena viparyāso'bhūto jñātaḥ, na viparyāse viparyāsaḥ saṁvidyate, tena aviparyastāḥ sarvadharmāḥ samanubuddhāḥ | yaśca aviparyāsasyānubodhaḥ, na tatra bhūyo viparyāsaḥ | yatra (na) kaścidviparyāsaḥ, tatra na kāciccaryā | sarvā hi suvikrāntavikrāmin caryā sā caryāsamutthānā | caryāvikalpādviparyāsaḥ | bodhisattvastu caryāyāṁ na vikalpayati | tena sārdhamaviparyāsaḥ sthita ityucyate | yaśca aviparyastaḥ, sa na kvacidbhūyaścarati | tenocyate acaryā bodhisattvacareti | acaryeti suvikrāntavikrāmin yanna kvaciddharme carati na vicarati na caryālakṣaṇaṁ saṁdarśayati, iyamucyate bodhisattvacaryeti | ya evaṁ carati, sa carati prajñāpāramitāyām ||
na hi suvikrāntavikrāmin bodhisattvo rūpārambaṇe caraṁścarati prajñāpāramitāyām, na vedanāsaṁjñāsaṁskāravijñānārambaṇe caraṁścarati prajñāpāramitāyām | tatkasmāddhetoḥ ? sarvārambaṇāni hi tena viviktāni vijñātāni | yaśca vivekaḥ, na tatra kāciccaryā | tenocyate acaryā bodhisattvacaryeti | na hi suvikrāntavikrāmin bodhisattvaścakṣurārambaṇe caraṁścarati prajñāpāramitāyām, na śrotraghrāṇajihvākāyamanaārambaṇe caraṁścarati prajñāpāramitāyām | tatkasmāddheto? sarvārambaṇāni hi tena abhūtāni jñātāni | yaśca sarvārambaṇāni abhūtānīti jānāti, nāsau kvaciccarati | tenocyate acaryā bodhisattvacaryeti | na hi suvikrāntavikrāmin bodhisattvo rūpaśabdagandharasaspraṣṭavyadharmārambaṇe caraṁścarati prajñāpāramitāyām | tatkasmāddhetoḥ ? sarvārambaṇāni hi tena viparyāsasamutthitāni jñātāni | yaśca viparyāsaḥ, so'bhūtaḥ parijñātaḥ | yena viparyāsaḥ abhūtaḥ parijñātaḥ, sa na kasmiṁścidārambaṇe carati | tenocyate acaryā bodhisattvacaryeti | na hi suvikrāntavikrāmin bodhisattvo nāmarūpārambaṇe caraṁścarati prajñāpāramitāyām | tatkasmāddhetoḥ ? sarvārambaṇāni hi tena anārambaṇānītyanubuddhāni | yena ca sarvārambaṇāni anārambaṇānītyanubuddhāni, sa na kvacidārambaṇe carati | tenocyate acaryā bodhisattvacaryeti | na hi suvikrāntavikrāmin bodhi(sattvā mahāsattvāḥ) sattvārambaṇe (ca ātmārambaṇe) ca carantaścaranti prajñāpāramitāyām | tatkasmāddhetoḥ ? parijñātā hi taiḥ sattvasaṁjñā ca ātmasaṁjñā ca-abhūtaiṣā sattvasaṁjñā ca ātmasaṁjñā ceti | yaiśca abhūtā sattvasaṁjñā ca ātmasaṁjñā ca jñātā, na te kasyāṁciccaryāyāṁ caranti | ye na kasyāciccaryāyāṁ caranti, tena ca caryā apagatā | tenocyate acaryā bodhisattvacaryeti | ye na suvikrāntavikrāmin bodhisattvā jīvasaṁjñāyāṁ vā poṣapuruṣapudgalamanujamānavotthāpakasamutthāpakakārakakārayitṛvedakavedayitṛsaṁjñāyāṁ jñātṛjñāpakasaṁjñāyāṁ carantaḥ prajñāpāramitāyāṁ caranti | tatkasmāddhetoḥ ? vibhāvitā hi taiḥ sarvasaṁjñāḥ | yaiśca vibhāvitāḥ sarvasaṁjñāḥ, na te bhūyaḥ kasyāṁcitsaṁjñāyāṁ caranti | tenocyate acaryā bodhisattvacaryeti | na hi suvikrāntavikrāmin bodhisattvā viparyāsairvā dṛṣṭigatairvā nīvaraṇairvā carantaścaranti prajñāpāramitāyām | nāpi viparyāsadṛṣṭigatanīvaraṇārambaṇeṣu carantaścaranti prajñāpāramitāyām | tatkasmāddhetoḥ ? parijñātāni hi tairviparyāsadṛṣṭigatanīvaraṇārambaṇāni | yā ca parijñā, sā acaryā | tenocyate acaryā bodhisattvacaryeti | na hi suvikrāntavikrāmin bodhisattvāḥ pratītyasamutpādārambaṇe carantaścaranti prajñāpāramitāyām | tatkasmāddhetoḥ ? parijñāto hi taiḥ pratītyasamutpādaḥ, parijñātaṁ pratītyasamutpādasyārambaṇam | yā ca parijñā pratītyasamutpādasya pratītyasamutpādārambaṇasya ca, tatra na kāciccaryā | tenocyate acaryā bodhisattvacaryeti | na hi suvikrāntavikrāmin bodhisattvāḥ kāmadhātvārambaṇe carantaścaranti prajñāpāramitāyām | na rūpārūpyadhātvārambaṇe vā carantaścaranti prajñāpāramitāyām | tatkasmāddhetoḥ ? vibhāvitāni hi taiḥ kāmadhāturūpadhātvārūpyadhātvārambaṇāni | yā ca kāmadhāturūpadhātvārūpyadhātvārambaṇavibhāvanā, na tasyāḥ kāciccaryā | tenocyate acaryā bodhisattvacaryeti | na hi suvikrāntavikrāmin bodhisattvā dānamātsaryaśīladauḥśīlyārambaṇe carantaścaranti prajñāpāramitāyām | tatkasya hetoḥ ? parijñātaṁ hi tairdānamātsaryaśīladauḥśīlyārambaṇam | yā ca parijñā dānamātsaryaśīladauḥśīlyārambaṇasya, tasyāṁ na kāciccaryā | tenocyate acaryā bodhisattvacaryeti | na hi suvikrāntavikrāmin bodhisattvāḥ kṣāntivyāpādavīryakausīdyadhyānavikṣepaprajñādauṣprajñyārambaṇe carantaścaranti prajñāpāramitāyām | tatkasmāddhetoḥ ? parijñātāni hi taiḥ sarvārambaṇāni | yā ca parijñā sarvārambaṇānām, tatra na kāciccaryā | tenocyate acaryā bodhisattvacaryeti | na hi suvikrāntavikrāmin bodhisattvā aviparyāsasamyakprahāṇasmṛtyupasthānāpramāṇārambaṇe carantaścaranti prajñāpāramitāyām | tatkasmāddhetoḥ ? sarvārambaṇāni hi tairvaśikāni jñātāni | yā ca vaśikā ārambaṇaparijñā, tasyā na kāciccaryā | tenocyate acaryā bodhisattvacaryeti | na hi suvikrāntavikrāmin bodhisattvā indriyabalabodhyaṅgadhyānasamādhisamāpattyārambaṇe carantaścaranti prajñāpāramitāyām | tatkasmāddhetoḥ ? vibhāvitāni hi tairindriyabalabodhyaṅgadhyānasamādhisamāpattyārambaṇāni | yā ca vibhāvanā, tasyā na kāciccaryā | tenocyate acaryā bodhisattvacaryeti | na hi suvikrāntavikrāmin bodhisattvā duḥkhasamudayanirodhamārgārambaṇe carantaścaranti prajñāpāramitāyām | tatkasmāddhetoḥ ? vibhāvitāni hi tairduḥkhasamudayanirodhamārgārambaṇāni | yā ca vibhāvanā, na tasyāṁ kācidbhāvanā, na ca tasyāṁ bhūyaḥ kāciccaryā | tenocyate acaryā bodhisattvacaryeti | na hi suvikrāntavikrāmin bodhisattvā vidyāvimuktyārambaṇe carantaścaranti prajñāpāramitāyām | tatkasmāddhetoḥ ? vibhāvitaṁ hi tairvidyāvimuktyārambaṇam | yā ca vibhāvanā, na tatra kāciccaryā | tenocyate acaryā bodhisattvacaryeti | na hi suvikrāntavikrāmin bodhisattvā anutpādārambaṇe vā kṣayārambaṇe vā anabhisaṁskārārambaṇe vā carantaścaranti prajñāpāramitāyām | tatkasmāddhetoḥ ? vibhāvitaṁ hi tairanutpādakṣayānabhisaṁskārārambaṇam | yā ca vibhāvanā, na tatra kācidbhūyaścaryā | tenocyate acaryā bodhisattvacaryeti | na hi suvikrāntavikrāmin bodhisattvāḥ pṛthivyaptejovāyvākāśārambaṇe carantaścaranti prajñāpāramitāyām | tatkasmāddhetoḥ ? vibhāvitāni hi taiḥ pṛthivyaptejovāyvākāśārambaṇāni | yā ca vibhāvanā, na tatra kāciccaryā | tenocyate acaryā bodhisattvacaryeti | na hi suvikrāntavikrāmin bodhisattvāḥ śrāvakapratyekabuddhabhūmyārambaṇe carantaścaranti prajñāpāramitāyām | tatkasmāddhetoḥ ? vibhāvitāni hi taiḥ śrāvakapratyekabuddhabhūmyārambaṇāni | yā ca vibhāvanā, na tatra kāciccaryā | tenocyate acaryā bodhisattvacaryeti | na hi suvikrāntavikrāmin bodhisattvāḥ śrāvakapratyekabuddhadharmārambaṇe carantaścaranti prajñāpāramitāyām | tatkasmāddhetoḥ ? vibhāvitāni hi taiḥ śrāvakapratyekabuddhadharmārambaṇāni | yā ca vibhāvanā, na tatra kāciccaryā | tenocyate acaryā bodhisattvacaryeti | na hi suvikrāntavikrāmin nirvāṇārambaṇe bodhisattvāścarantaścaranti prajñāpāramitāyām | tatkasmāddhetoḥ ? parijñātaṁ hi tairbhavati nirvāṇārambaṇam | yā ca parijñā, na tatra kāciccaryā | tenocyate acaryā bodhisattvacaryeti | na hi suvikrāntavikrāmin bodhisattvā lakṣaṇapariśuddhyārambaṇe carantaścaranti prajñāpāramitāyām, na buddhakṣetrapariśuddhyārambaṇe carantaḥ, na śrāvakasaṁpadārambaṇe carantaḥ, na bodhisattvasaṁpadārambaṇe carantaścaranti prajñāpāramitāyām | tatkasmāddhetoḥ ? vibhāvitāni hi tairlakṣaṇapariśuddhyārambaṇam, buddhakṣetrapariśuddhyārambaṇam, śrāvakasaṁpadārambaṇam, bodhisattvasaṁpadārambaṇam | yā ca vibhāvanā, na tatra kāciccaryā | tenocyate acaryā bodhisattvacaryeti | evaṁ carantaḥ suvikrāntavikrāmin bodhisattvāścaranti prajñāpāramitāyām | iyaṁ bodhisattvasya prajñāpāramitāyāṁ carataḥ sarvārambaṇapari(jñā)caryā, sarvārambaṇavibhāvanācaryā yaduta prajñāpāramitācaryā ||
evaṁ caran suvikrāntavikrāmin bodhisattvo rūpārambaṇapariśuddhāvapi na carati | evaṁ vedanāsaṁjñāsaṁskāravijñānārambaṇapariśuddhāvapi na carati | tatkasmāddhetoḥ ? prakṛtipariśuddhaṁ hi tena rūpārambaṇaṁ parijñātam | evaṁ vedanāsaṁjñāsaṁskāravijñānārambaṇaṁ parijñātam | yā evaṁ caryā, iyaṁ bodhisattvasya prajñāpāramitācaryā | evaṁ caran suvikrāntavikrāmin bodhisattvo na cakṣurārambaṇaviśuddhau carati, na śrotraghrāṇajihvākāyamanaārambaṇaviśuddhau carati | tatkasmāddhetoḥ ? prakṛtipariśuddhaṁ hi tena yāvanmanaārambaṇaṁ parijñātam | yā evaṁ caryā, iyaṁ bodhisattvasya prajñāpāramitācaryā | evaṁ caran suvikrāntavikrāmin bodhisattvo na rūpaśabdagandharasaspraṣṭavyadharmārambaṇaviśuddhāvapi carati | tatkasmāddhetoḥ ? prakṛtipariśuddhaṁ hi tena yāvaddharmārambaṇaṁ parijñātam | yā evaṁ caryā, iyaṁ bodhisattvasya prajñāpāramitācaryā | evaṁ caran suvikrāntavikrāmin bodhisattvo na nāmarūpārambaṇaviśuddhāvapi carati | tatkasmāddhetoḥ ? prakṛtipariśuddhaṁ hi tena nāmarūpārambaṇaṁ parijñātam | yā evaṁ caryā, iyaṁ bodhisattvasya prajñāpāramitācaryā | evaṁ caran suvikrāntavikrāmin bodhisattvo nātmasattvārambaṇaviśuddhāvapi carati | tatkasmāddhetoḥ ? parijñātā hi tena ātmasattvārambaṇaprakṛtiparijñā | yā evaṁ caryā, iyaṁ bodhisattvasya prajñāpāramitācaryā | evaṁ caran suvikrāntavikrāmin bodhisattvo na jīvabhavapudgalakārakakārayitrutthāpakasamutthāpakavedakavedayitṛdraṣṭrārambaṇapariśuddhāvapi carati | tatkasmāddhetoḥ ? prakṛtipariśuddhaṁ hi tena jīvabhavapudgalakārakakārayitrutthāpakasamutthāpakavedakavedayitṛdraṣṭrārambaṇaṁ parijñātam | yā evaṁ caryā, bodhisattvasyeyaṁ prajñāpāramitācaryā | evaṁ caran suvikrāntavikrāmin bodhisattvo na viparyāsadṛṣṭigatārambaṇapariśuddhāvapi carati | tatkasya hetoḥ ? prakṛtipariśuddhaṁ hi tena viparyāsadṛṣṭigatārambaṇaṁ parijñātam | yā evaṁ caryā, iyaṁ bodhisattvasya prajñāpāramitācaryā | evaṁ caran suvikrāntavikrāmin bodhisattvo na nīvaraṇārambaṇaviśuddhāvapi carati | tatkasmāddhetoḥ ? prakṛtipariśuddhaṁ hi nīvaraṇārambaṇaṁ parijñātam | evaṁ caran suvikrāntavikrāmin bodhisattvo na pratītyasamutpādārambaṇaviśuddhāvapi carati | tatkasmāddhetoḥ ? prakṛtipariśuddhaṁ hi tena pratītyasamutpādārambaṇaṁ parijñātam | evaṁ caran suvikrāntavikrāmin bodhisattvo na kāmadhāturūpadhātvārūpyadhātvārambaṇaviśuddhāvapi carati | tatkasmāddhetoḥ ? prakṛtipariśuddhaṁ hi tena kāmadhāturūpadhātvārūpyadhātvārambaṇaṁ parijñātam | evaṁ caran suvikrāntavikrāmin bodhisattvo na dānamātsaryaśīladauḥśīlyārambaṇaviśuddhāvapi carati | tatkasmāddhetoḥ ? prakṛtipariśuddhaṁ hi tena dānamātsaryaśīladauḥśīlyārambaṇaṁ parijñātam | evaṁ caran suvikrāntavikrāmin bodhisattvo na kṣāntivyāpādavīryakausīdyadhyānavikṣepaprajñādauṣprajñyārambaṇaviśuddhāvapi carati | tatkasmāddhetoḥ ? prakṛtipariśuddhaṁ hi tena kṣāntivyāpādavīryakausīdyadhyānavikṣepaprajñādauṣprajñyārambaṇaṁ parijñātam | evaṁ caran suvikrāntavikrāmin bodhisattvo nātītānāgatapratyutpannārambaṇaviśuddhapi carati| tatkasmāddhetoḥ? prakṛtipariśuddhāni hi tena atītānāgatapratyutpannārambaṇāni parijñātāni | evaṁ caran suvikrāntavikrāmin bodhisattvo nāsaṅgāvaraṇaviśuddhāvapi carati | tatkasmāddhetoḥ ? prakṛtipariśuddhaṁ hi tena asaṅgārambaṇaṁ parijñātam | evaṁ caran suvikrāntavikrāmin bodhisattvo nābhijñārambaṇaviśuddhāvapi carati | tatkasmāddhetoḥ ? prakṛtipariśuddhaṁ hi tenābhijñārambaṇaṁ parijñātam | evaṁ caran suvikrāntavikrāmin bodhisattvo na sarvajñatārambaṇaviśuddhāvapi carati | tatkasmāddhetoḥ ? prakṛtipariśuddhaṁ hi tena sarvajñatārambaṇaṁ parijñātam | evaṁ caran suvikrāntavikrāmin bodhisattvaścarati prajñāpāramitāyām, yanna kasyāṁcidārambaṇaviśuddhau carati | tatkasmāddhetoḥ ? prakṛtipariśuddhatvātsarvārambaṇānām | iyaṁ suvikrāntavikrāmin bodhisattvasya mahāsattvasya sarvārambaṇaprakṛtipariśuddhiḥ prajñāpāramitāyāṁ carataḥ ||
evaṁ caran suvikrāntavikrāmin bodhisattvaḥ idaṁ rūpamiti na samanupaśyati, anena rūpamiti na samanupaśyati, asya rūpamiti na samanupaśyati, asmādrūpamiti na samanupaśyati | sa evaṁ rūpamasamanupaśyan na rūpamutkṣipati na nikṣipati, na rūpamutpādayati na nirodhayati, na rūpe carati na vicarati, na rūpārambaṇe carati na vicarati | evaṁ caran suvikrāntavikrāmin bodhisattvaścarati prajñāpāramitāyām | evamime vedanāsaṁjñāsaṁskārāḥ, idaṁ vijñānamiti na samanupaśyati, anena vijñānamiti na samanupaśyati, asya vijñānamiti na samanupaśyati, asmādvijñānamiti na samanupaśyati | sa evaṁ vijñānamasamanupaśyan na vijñānamutkṣipati na nikṣipati, na vijñānamutpādayati na nirodhayati, na vijñāne carati na vicarati, na vijñānārambaṇe carati na vicarati | evaṁ suvikrāntavikrāmin bodhisattvaścarati prajñāpāramitāyām ||
punaraparaṁ suvikrāntavikrāmin evaṁ caran bodhisattvo na rūpamatītamiti carati, na rūpamanāgatamiti carati, na rūpaṁ pratyutpannamiti carati | evaṁ na vedanāsaṁjñāsaṁskārāḥ | na vijñānamatītamiti carati, na anāgatam, na pratyutpannam ||
na rūpamātmeti carati, na rūpamātmīyamiti carati | evaṁ na vedanāsaṁjñāsaṁskārāḥ | na vijñānamātmeti carati, na vijñānamātmīyamiti carati | na rūpaṁ duḥkhamiti carati | evaṁ na vedanāsaṁjñāsaṁskārāḥ | na vijñānaṁ duḥkhamiti carati | na rūpaṁ mama nānyeṣāmiti carati | evaṁ na vedanāsaṁjñāsaṁskārāḥ | na vijñānaṁ mama nānyeṣāmiti carati | evaṁ caran suvikrāntavikrāmin bodhisattvaścarati prajñāpāramitāyām ||
punaraparaṁ suvikrāntavikrāmin bodhisattvaḥ prajñāpāramitāyāṁ caran na rūpasamudaye carati, na rūpanirodhe carati, na rūpaṁ gambhīramiti carati, na rūpamuttānamiti carati, na rūpaṁ śūnyamiti carati, na rūpamaśūnyamiti carati, na rūpaṁ nimittamiti carati, na rūpamanimittamiti carati, na rūpaṁ praṇihitamiti carati, rūpamapraṇihitamiti carati, na rūpamabhisaṁskāramiti carati, na rūpamanabhisasṁkāramiti carati | evaṁ vedanāsaṁjñāsaṁskārāḥ | na vijñānasamudaye carati, na vijñānanirodhe carati, na vijñānaṁ gambhīramiti carati, na vijñānamuttānamiti carati, na vijñānaṁ śūnyamiti carati, na vijñānamaśūnyamiti carati, na vijñānaṁ nimittamiti carati, na vijñānamanimittamiti carati, na vijñānaṁ praṇihitamiti carati, na vijñānapraṇihitamiti carati, na vijñānamabhisaṁskāramiti carati, na vijñānamabhisaṁskāramiti carati | tatkasmāddhetoḥ ? sarvāṇyetāni suvikrāntavikrāmin manyitāni spanditāni prapañcitāni tṛṣṇāgatāni | ahaṁ carāmīti spanditametat, iha carāmīti prapañcitametat, anena carāmīti tṛṣṇāgatametat, asmiṁścarāmīti manyitametat | tatra suvikrāntavikrāmin bodhisattvāḥ sarvāṇyetāni manyitaspanditaprapañcitāni tṛṣṇāgatāni jñātvā sarvājñānasamuddhātān na kaṁciddharmaṁ manyante, amanyamānā na kvaciccaranti, na kvacidālīyante | te anālayā asaṁyogā avisaṁyogā na kvacidutthāpayanti, na samutthāpayanti | ayaṁ suvikrāntavikrāmin bodhisattvasya sarvamanyanāsamuddhātaḥ prajñāpāramitāyāṁ carataḥ ||
punaraparaṁ suvikrāntavikrāmin bodhisattvaḥ evaṁ prajñāpāramitāyaṁ caran na rūpaṁ nityaṁ nānityamiti carati, na rūpaṁ śūnyaṁ nāśūnyamiti carati, na rūpaṁ māyopamamiti carati, na rūpaṁ svapnopamamiti carati, na rūpaṁ pratibhāsopamamiti carati, na rūpaṁ pratiśrutkopamamiti carati | evaṁ vedanā saṁjñā saṁskārāḥ | na vijñānaṁ nityaṁ nānityamiti carati, na vijñānaṁ śūnyaṁ nāśūnyamiti carati, na vijñānaṁ māyopamamiti carati, na vijñānaṁ svapnopamamiti carati, na vijñānaṁ pratibhāsopamamiti carati, na vijñānaṁ pratiśrutkopamamiti carati | tatkasya hetoḥ ? sarvāṇyetāni suvikrāntavikrāmin vitarkitāni vicaritāni caritavicaritāni | tatra suvikrāntavikrāmin bodhisattvaḥ etāni sarvāṇi vitarkitāni vicaritāni caritavicaritāni jñātvā sarvacaryāsamuddhātāya sarvacaryāparijñāyai prajñāpāramitāyāṁ carati | ayaṁ suvikrāntavikrāmin bodhisattvasya sarvacaryānirdeśaḥ ||
evamukte suvikrāntavikrāmī bodhisattvo bhagavantometadavocat-acintyeyaṁ bhagavan bodhisattvasya prajñāpāramitācaryā | bhagavānāha-evametat suvikrāntavikrāmin | rūpācintyatayā acintyeyaṁ bodhisattvasya prajñāpāramitācaryā | evaṁ vedanāsaṁjñāsaṁskāravijñānācintyatayā acintyeyaṁ bodhisattvasya prajñāpāramitācaryā | nāmarūpācintyatayā acintyeyaṁ bodhisattvasya prajñāpāramitācaryā | pratītyasamutpādācintyatayā saṁkleśācintyatayā acintyeyaṁ bodhisattvasya prajñāpāramitācaryā | karmavipākācintyatayā acintyeyaṁ bodhisattvasya prajñāpāramitācaryā | sārācintyatayā acintyeyaṁ bodhi(sattva)sya prajñāpāramitācaryā | viparyāsācintyatayā acintyeyaṁ bodhisattvasya prajñāpāramitācaryā, dṛṣṭigatācintyatayā acintyeyaṁ bodhisattvasya prajñāpāramitācaryā | kāmadhātvacintyatayā, rūpadhātvacintyatayā, ārūpyadhātvacintyatayā acintyeyaṁ bodhisattvasya prajñāpāramitācaryā | ātmācintyatayā, sattvācintyatayā, dānācintyatayā, mātsaryācintyatayā, śīlācintyatayā, dauḥśīlyācintyatayā, kṣāntyacintyatayā, vyāpādācintyatayā, vīryācintyatayā, kausīdyācintyatayā, dhyānācintyatayā vikṣepācintyatayā, prajñācintyatayā, dauṣprajñyācintyatayā acintyā bodhisattvasya prajñāpāramitācaryā | rāgadveṣamohācintyatayā acintyeyaṁ bodhisattvasya prajñāpāramitācaryā | smṛtyupasthānācintyatayā samyakprahāṇāviparyāsarddhipādācintyatayā acintyeyaṁ bodhisattvasya prajñāpāramitācaryā | indriyabalabodhyaṅgasamādhisamāpattyacintyatayā acintyeyaṁ bodhisattvasya prajñāpāramitācaryā | gatyacintyatayā acintyeyaṁ bodhisattvasya prajñāpāramitācaryā | duḥkhasamudayanirodhamārgācintyatayā acintyeyaṁ bodhisattvasya prajñāpāramitācaryā | vidyāvimuktyacintyatayā, kṣayajñānānutpādajñānābhisaṁskārajñānācintyatayā acintyeyaṁ bodhisattvasya prajñāpāramitācaryā | śrāvakabhūmipratyekabuddhabhūmyacintyatayā acintyeyaṁ bodhisattvasya prajñāpāramitācaryā | śrāvakapratyekabuddhadharmācintyatayā acintyeyaṁ bodhisattvasya prajñāpāramitācaryā| abhijñācintyatayā, atītānāgatapratyutpannajñānācintyatayā acintyā bodhisattvasya prajñāpāramitācaryā | asaṅgajñānācintyatayā, nirvāṇācintyatayā, buddhadharmācintyatayā acintyeyaṁ bodhisattvasya prajñāpāramitācaryā | tatkasmāddhetoḥ ? na hi suvikrāntavikrāmin bodhisattvasya prajñāpāramitācaryā cittajanikā, tenocyate acintyeti ||
cittasyotpāda iti suvikrāntavikrāmin viparyāsa eṣaḥ | cittaṁ cittajamiti suvikrāntavikrāmiṁścetasaḥ pratiṣedha eṣaḥ | na hi suvikrāntavikrāmin yā cittasya prakṛtiḥ sā utpadyate jā jāyate vā | viparyāsasaṁprayuktaṁ suvikrāntavikrāmiṁścittamutpadyate | tatra cittamapi vivṛtam, yena viparyāsenotpadyate tadati vivṛtam | na punaḥ suvikrāntavikrāmin bālapṛthagjanā jānanti vivṛtaṁ cittamiti | yatrāpyutpadyeta tadapi vivṛtam, yenāpyutpadyeta tadapi vivṛtamiti | te cittavivekamajānantaḥ, ārambaṇavivekamajānantaḥ abhiniviśante - ahaṁ cittam, mama cittam, asya cittam, asmāccittamiti | te cittamabhiniviśya kuśalamiti vā abhiniviśante, akuśalamiti vā abhiniviśante | sukhamiti vā abhiniviśante, duḥkhamiti vā abhiniviśante | uccheda ityabhiniviśante, śāścata ityabhiniviśante, dṛṣṭigata ityabhiniviśante, nīvaraṇa ityabhiniviniśante | dānamātsaryaśīladauḥśīlyamityabhiniviśante | dharmadhātukāmadhāturūpadhātvārūpyadhātumityabhiniviniśante, pratītyasamutpādamityabhiniviśante, nāmarūpamityabhiniviśante, rāgadveṣamohamityabhiniviśante | īrṣyāmātsaryamityabhiniviśante | asmimānamityabhiniviśante | duḥkhamityabhiniviśante | samudayamityabhiniviśante | nirodhamityabhiniviśante | mārgamityabhiniviśante | smṛtyupasthānamityabhiniviśante | samyakprahāṇāviparyāsarddhipādendriyabalabodhyaṅgānītyabhiniviśante | dhyānavimokṣasamādhisamāpattīnapyabhiniviśante | anutpādakṣayānabhisaṁskāramityabhiniviśante | śrāvakapratyekabuddhabhūmimabhiniviśante | śrāvakapratyekabuddhadharmānapyabhiniviśante | mārgamityabhiniviśante | abhijñāmapyabhiniviśante | nirvāṇamapyabhiniviśante | buddhajñānamapyabhiniviśante | lakṣaṇānyapyabhiniviśante | pratyekabuddhasaṁpadamapyabhiniviśante | bodhisattvasaṁpadamapyabhiniviśante ||
tatra suvikrāntavikrāmin bodhisattvaḥ imānevaṁrūpānabhiniveśān sattvānāṁ viparyāsacittajān samanupaśyan na kvacidviparyāse cittamutpādayati | tatkasmāddhetoḥ ? cittāpagatā hi prajñāpāramitā | yā ca cittasya prakṛtiprabhāsvaratā prakṛtipariśuddhatā, tatra na kāciccittasyotpattiḥ | ārambaṇe sati suvikrāntavikrāmin bālapṛthagjanāścittamutpādayanti | tatra bodhisattvo'pyārambaṇaṁ prajānannapi cittasyotpattiṁ prajānāti - kutaścittamutpadyate ? sa evaṁ pratyavekṣate-prakṛtiprabhāsvaramidaṁ cittam | tasyaivaṁ bhavati-ārambaṇaṁ pratītya cittamutpadyate iti | sa ārambaṇaṁ parijñāya na cittamutpādayati nāpi nirodhayati | tasya taccittaṁ prabhāsvaraṁ bhavati asaṁkliṣṭaṁ kamanīyaṁ pariśuddham | sa cittānutpādasthito na kaṁciddharmamutpādayati na nirodhayati | iyaṁ suvikrāntavikrāmin cittānutpādaparijñā prajñāpāramitāyāṁ carataḥ | ya evaṁ carati bodhisattvaḥ, sa prajñāpāramitāyāṁ carati | tasyaivaṁ carato naivaṁ bhavati-ahaṁ carāmi prajñāpāramitāyām, asyāṁ carāmi prajñāpāramitāyām, anena carāmi prajñāpāramitāyām, asmāccarāmi prajñāpāramitāyāmiti | sacetpunaḥ saṁjānīte-iyaṁ prajñāpāramitā, anena prajñāpāramitā, asya vā prajñāpāramiteti, na carati prajñāpāramitāyām | atha tāmapi prajñāpāramitāṁ na samanupaśyati nopalabhate-ahaṁ carāmi prajñāpāramitāyāmiti na carati, carati prajñāpāramitāyām ||
evamukte suvikrāntavikrāmī bodhisattvo mahāsattvo bhagavantametadavocat-anuttareyaṁ caryā bhagavan bodhisattvasya yaduta prajñāpāramitācaryā | prabhāsvareyaṁ bhagavan bodhisattvasya caryā yaduta prajñāpāramitācaryā | niruttareyaṁ bhagavan bodhisattvasya caryā yaduta prajñāpāramitācaryā | atyadbhuteyaṁ bhagavan bodhisattvasya caryā yaduta prajñāpāramitācaryā | anavakrānteyaṁ bhagavan bodhisattvasya caryā māreṇa vā māraparṣadbhirvā anyairvā punaḥ kaiścinnimittacaritairupalambhacaritairātmadṛṣṭibhiḥ sattvadṛṣṭibhirjīvadṛṣṭibhiḥ pudgaladṛṣṭibhirbhavadṛṣṭibhirvibhavadṛṣṭibhirucchedadṛṣṭibhiḥ śāścatadṛṣṭibhiḥ satkāyadṛṣṭibhiḥ skandhadṛṣṭibhirdhātudṛṣṭibhirāyatanadṛṣṭibhirbuddhadṛṣṭibhirdharmadṛṣṭibhiḥ saṁghadṛṣṭibhirnirvāṇadṛṣṭibhiḥ prāptasaṁprajñairvā adhimānikairvā rāgadveṣamohacaritairvā viparyāsacaritairvā utpathonmārgaprasthitairvā anākramaṇīyā | sarvalokābhyudayacaryeyaṁ bhagavan bodhisattvasya caryā yaduta prajñāpāramitācaryā ||
evamukte bhagavān suvikrāntavikrāmiṇaṁ bodhisattvaṁ mahāsattvametadavocat-evametat suvikrāntavikrāmin, evametat | anavakrāntacaryeyaṁ bodhisattvasya māreṇa vā mārakāyikairvā devaputrairmāraparṣadā vā, antaśo nirvāṇadṛṣṭikairapi nirvāṇābhiniviṣṭairvā anākramaṇīyā sarvabālapṛthagjanairvā | yā bodhisattvānāmiyaṁ suvikrāntavikrāmiṁścaryā, neyaṁ caryā bālapṛthagjanānām | nāpīyaṁ caryā śaikṣāśaikṣāṇāṁ śrāvakayānīyānām, nāpi pratyekabuddhayānīyānām | sacet suvikrāntavikrāmin iyaṁ caryā śrāvakayānīyānāṁ vā pratyekabuddhayānīyānāṁ vā abhaviṣyat, na teṣāṁ kaścidvyavahāro'bhaviṣyat-śrāvakayānīyā vā pratyekabuddhayānīyā veti | bodhisattvā evābhaviṣyan, te'pi tathāgatā vā caturvaiśāradyaprāptā abhaviṣyan | yasmāttarhi suvikrāntavikrāmin na śrāvakayānīyānāṁ va pratyekabuddhayānīyānāmiyaṁ caryā, tasmātte na bodhisattvā iti saṁkhyāṁ gacchanti, na ca tathāgatā bhavanti caturvaiśāradyaprāptāḥ | vaiśāradyabhūmiriyaṁ suvikrāntavikrāmin dharme, neyaṁ prajñāpāramitācaryā | evaṁ carantaḥ suvikrāntavikrāmin bodhisattvāḥ kṣipraṁ caturvaiśāradyatāmanuprāpnuvanti, anabhisaṁbuddhā eva yāvadanuttarāṁ samyaksaṁbodhiṁ praṇidhānavaśena ca buddhānāṁ ca bhagavatāmadhiṣṭhānavaśena | na hi suvikrāntavikrāmin śrāvakayānikānāṁ vā pratyekabuddhayānikānāṁ vā caturvaiśāradyaṁ bhavati, nāpi tathāgatasteṣāṁ caturvaiśāradyamadhitiṣṭhati | bodhisattvabhūmireṣā suvikrāntavikrāmin yasyāṁ caturvaiśāradyamanuprāpyate praṇidhānavaśena | tatkasmāddhetoḥ ? prajñāpāramitāyāṁ suvikrāntavikrāmiṁścaranto bodhisattvāḥ catasraḥ pratisaṁvido'nuprāpnuvanti | katamāścatasraḥ ? yaduta arthapratisaṁvidaṁ dharmapratisaṁvidaṁ niruktipratisaṁvidaṁ pratibhānapratisaṁvidam | ābhiścatasṛbhiḥ pratisaṁvidbhiḥ samanvāgatā anabhisaṁbuddhā eva praṇidhānavaśena vaiśāradyāni pratigṛhṇanti | tathāgatā api tān kuśalamūlasamanvāgatāniti viditvā prajñāpāramitābhūmyanuprāptāniti viditvā adhitiṣṭhanti caturvaiśāradyena | tasmāttarhi suvikrāntavikrāmin bodhisattvena catasraḥ pratisaṁvido'nuprāptukāmena kṣipraṁ caturvaiśāradyakuśalena bhavitukāmena prajñāpāramitāyāṁ śikṣitavyaṁ caritavyam ||
punaraparaṁ suvikrāntavikrāmin bodhisattvaḥ prajñāpāramitāyāṁ caran sarvadharmāṇāṁ hetuṁ ca samudayaṁ ca astaṁgamaṁ ca nirodhaṁ ca pravidhyati na kaṁciddharmam, yatprajñāpāramitāyāṁ na yojayati | sarvadharmāṇāṁ hetusamudayanirodhamārgalakṣaṇaṁ prajānāti | teṣāṁ hetusamudayanirodhamārgalakṣaṇaṁ prajānan na rūpaṁ prabhāvayati na vibhāvayati | evaṁ vedanāsaṁjñāsaṁskārān | na vijñānaṁ bhāvayati na vibhāvayati | na nāmarūpaṁ bhāvayati na vibhāvayati | na saṁkleśavyavadānaṁ bhāvayati na vibhāvayati | na viparyāsadṛṣṭigatanīvaraṇāni bhāvayati na vibhāvayati| na rāgadveṣamohān bhāvayati na vibhāvayati | na kāmadhātuṁ na rūpadhātuṁ nārūpyadhātuṁ bhāvayati na vibhāvayati | na sattvadhātuṁ nātmadhātuṁ bhāvayati na vibhāvayati | nocchedadṛṣṭiṁ na śāśvatadṛṣṭiṁ bhāvayati na vibhāvayati | na dānamātsaryaṁ bhāvayati na vibhāvayati | na śīladauḥśīlyaṁ bhāvayati na vibhāvayati | na kṣāntivyāpādaṁ bhāvayati na vibhāvayati | va vīryakausīdyaṁ na dhyānavikṣepaṁ na prajñādauṣprajñyaṁ bhāvayati na vibhāvayati | na smṛtyupasthānasamyakprahāṇāviparyāsarddhipādāpramāṇāni bhāvayati na vibhāvayati | nendriyabalabodhyaṅgasamādhisamāpattīrbhāvayati na vibhāvayati | na pratītyasamutpādaṁ bhāvayati na vibhāvayati | na duḥkhasamudayanirodhamārgān bhāvayati na vibhāvayati | nānutpādajñānaṁ na kṣayajñānaṁ nābhisaṁskārajñānaṁ bhāvayati na vibhāvayati | na pṛthagjanabhūmiṁ bhāvayati na vibhāvayati | na śrāvakabhūmiṁ na pratyekabuddhabhūmiṁ bhāvayati na vibhāvayati | na pṛthagjanadharmān na śrāvakadharmān na pratyekabuddhadharmān (na bodhisattvadharmabuddhadharmān) bhāvayati na vibhāvayati | na śamathaṁ na vidarśanāṁ bhāvayati na vibhāvayati | na nirvāṇaṁ bhāvayati na vibhāvayati | nātītānāgatapratyutpannajñānadarśanaṁ bhāvayati na vibhāvayati | na saṅgatāṁ bhāvayati na vibhāvayati | nāsaṅgatāṁ bhāvayati na vibhāvayati | na buddhajñānaṁ bhāvayati na vibhāvayati | na buddhavaiśāradyāni bhāvayati na vibhāvayati | tatkasmāddhetoḥ ? abhāvyāni hi suvikrāntavikrāmin rūpavedanāsajñāsaṁskāravijñānāni | abhāvyāni nāmarūpaviparyāsadṛṣṭigatasmṛtyupasthānasamyakprahāṇarddhipādāviparyāsāpramāṇendriyabala-bodhyaṅgasamādhisamāpattyabhijñākṣayajñānābhisaṁskārajñānāni | abhāvyā pṛthagjanabhūmiḥ, abhāvyāḥ śrāvakapratyekabuddhabodhisattvabhūmayaḥ, abhāvyāḥ pṛthagjanaśrāvakapratyekabuddhadharmāḥ, abhāvyaṁ nirvāṇam, abhāvyamatītānāgatapratyutpannajñānadarśanam, abhāvyamasaṅgajñānadarśanam, abhāvyamanāsaṅgajñānadarśanam, abhāvyaṁ samyaksaṁbuddhajñānam | tatkasmāddhetoḥ ? na hi suvikrāntavikrāmin kācidasti bhāvapariniṣpattiḥ | abhūtā hyete sarva eva vyavahārāḥ | nātra kaścitsvabhāvaḥ | abhāvasvabhāvā hi suvikrāntavikrāmin sarvadharmāḥ, abhūtā asaṁbhūtāḥ | tatkasmāddhetoḥ ? yo hi viparyāsaḥ so'bhūtaḥ | viparyāsasamutthitāḥ sarvadharmāḥ | yo hi viparyāsaḥ, so'bhāvaḥ | bhāvāpagatā hi suvikrāntavikrāmin sarvadharmāḥ | bhāvo nopalabhyate'svabhāvatvāt | abhāva iti suvikrāntavikrāmin abhūtaḥ | so'saṁbhūtaḥ, tenocyate abhāva iti | asatparidīpanaiṣā suvikrāntavikrāmin abhāva iti | yaśca abhāva, tatra na bhāvanā na vibhāvanā | viparyāsasamutthitatayā hi suvikrāntavikrāmin sattvā bhāvayanti ca vibhāvayanti ca | na tatra kiṁcidbhāvyam | tatkasmāddhetoḥ ? abhāvasvabhāvā hi suvikrāntavikrāmin sarvadharmāḥ, bhāvāpagatā vastvasattvāt | na tatra kiṁcidbhāvyam | yasmin samaye suvikrāntavikrāmin bodhisattva evaṁ dharmeṣu dharmānudarśī viharan prajñāpāramitāyāṁ caran na kaṁciddharmaṁ bhāvayati na vibhāvayati, iyamucyate prajñāpāramitābhāvaneti | evaṁ carata evaṁ viharataḥ suvikrāntavikrāmin bodhisattvasya mahāsattvasya prajñāpāramitābhāvanā paripūriṁ gacchati ||
punaraparaṁ suvikrāntavikrāmin bodhisattvasya mahāsattvasya prajñāpāramitāyāṁ carato na rūpasaṁprayoganimittaṁ cittamutpadyate | na vedanā, na saṁjñā, na saṁskāraḥ | na vijñānasaṁprayoganimittaṁ cittamutpadyate | na khilasahagataṁ cittamutpadyate | na vyāpādasahagataṁ cittamutpadyate | na mātsaryasahagataṁ cittamutpadyate | na saṁkleśasahagataṁ cittamutpadyate | na kausīdyasahagataṁ cittamutpadyate | na vikṣepasahagataṁ cittamutpadyate | na dauṣprajñyasahagataṁ cittamutpadyate | na kāmasahagataṁ cittamutpadyate | na rūpārambaṇābhiniveśasahagataṁ cittamutpadyate | nābhidhyāsahagataṁ cittamutpadyate | na paiśunyasahagataṁ cittamutpadyate | na mithyādṛṣṭisahagataṁ cittamutpadyate | na bhogābhiniveśasahagataṁ cittamutpadyate | naiśvaryābhiṣvaṅgasahagataṁ cittamutpadyate | na mahākulopapattyabhiṣvaṅgasahagataṁ cittamutpadyate | na devopapattyabhiṣvaṅgasahagataṁ cittamutpadyate | na kāmadhātvabhiṣvaṅgasahagataṁ cittamutpadyate | na rūpārūpyadhātvabhiṣvaṅgasahagataṁ cittamutpadyate | na śrāvakabhūmau cittamutpadyate | na pratyekabuddhabhūmau cittamutpadyate | na bodhisattvacaryābhiniveśābhiṣvaṅgasahagataṁ cittamutpadyate | nāntaśo nīvaraṇadṛṣṭisahagatamapi cittamutpadyate | so'nayā cittaviśuddhyā samanvāgataḥ sattvān maitryā spharati karuṇayā muditayopekṣayā | sattvasaṁjñā cānena vibhāvitā bhavati, na ca sattvasaṁjñāyāṁ tiṣṭhati, na caināṁścaturo brāhmyān vihārānabhiniviśate, prājñaśca bhavatyupāyakauśalyasamanvāgataḥ | tasyaibhirdharmaiḥ samanvāgatasya prajñāpāramitāyāṁ carataḥ kṣipraṁ prajñāpāramitābhāvanā paripūriṁ gacchati | sa evaṁ prajñāpāramitāṁ bhāvayan na rūpamupaiti, nopādatte | na vedanāṁ na saṁjñāṁ na saṁskārān | na vijñānamupaiti, nopādatte | na viparyāsanīvaraṇadṛṣṭigatānyupaiti, nopādatte | na kāmadhātuṁ na rūpadhātuṁ nārūpyadhātumupaiti, nopādatte | nocchedaśāśvatamupaitī, nopādatte | na pratītyasamutpādamupaiti, nopādatte | na pṛthivyaptejovāyudhātumupaiti, nopādatte | na rāgadveṣamohānupaiti, nopādatte | nā dānamātsaryaśīladauḥśīlyamupaiti, nopādatte | na kṣāntivyāpādavīryakausīdyadhyānavikṣepaprajñādauṣprajñyamupaiti, nopādatte | na smṛtyupasthānasamyakprahāṇāviparyāsāpramāṇarddhipādānupaiti, nopādatte | nendriyabalabodhyaṅgadhyānavimokṣasamāpattīrupaiti, nopādatte | nābhijñāmupaiti, nopādatte | na duḥkhasamudayanirodhamārgānupaiti, nopādatte | nānutpādajñānakṣayajñānābhisaṁskārajñānānyupaiti, nopādatte | nātmadhātuṁ na sattvadhātuṁ na dharmadhātumupaiti nopādatte | na pṛthagjanaśrāvakapratyekabuddhasamyaksaṁbuddhabhūmimupaiti, nopādatte | na pṛthagjanadharmān, na śrāvakadharmān na pratyekabuddhadharmānupaiti, nopādatte | nātītānāgatapratyutpannajñānadarśanamupaiti, nopādatte | nāsaṅgajñānadarśanamupaiti, nopādatte | na buddhajñānabalavaiśāradyānyupaiti, nopādatte | na nīvaraṇānyupaiti, nopādatte | tatkasmāddhetoḥ ? sarvadharmā hi suvikrāntavikrāmin anupagatā anupādattāḥ, na kenacidupagatāḥ | na hi suvikrāntavikrāmin kaściddharma upādātavyo nāpi kenacidupādattaḥ | tatkasmāddhetoḥ ? nātra kiṁcidupādātavyaṁ nopādānīyaṁ vā | tatkasmāddhetoḥ ? asārakā hi suvikrāntavikrāmin sarvadharmā māyopamatayā | vaśitā hi sarvadharmāḥ sārānupalabdhitaḥ | pratibhāsasamā hi sarvadharmā agrāhyatāmupādāya | riktakā hi sarvadharmāḥ svabhāvāsattvāt | phenapiṇḍopamā hi sarvadharmā avimardanakṣamatvāt | budbudopamā hi sarvadharmā utpannabhaṅgavilīnatāmupādāya| marīcyupamā hi sarvadharmā viparyāsasamutthānatāmupādāya | kadalīgarbhopamā hi sarvadharmāḥ sārāsattāmupādāya | udakacandrasadṛśā hi sarvadharmā agrāhyatāmupādāya indrāyudharaṅgasadṛśā hi sarvadharmā asatparikalpanatāmupādāya | nirīhakā hi sarvadharmā asamutthāpanatāmupādāya | riktamuṣṭisamā hi sarvadharmā vaśikasvabhāvalakṣaṇatayā | tatra suvikrāntavikrāmin bodhisattvaḥ evaṁ sarvadharmān samanupaśyan na kaṁciddharmamupaiti nopādatte, nādhitiṣṭhati, nādhyavasāya tiṣṭhati | iyaṁ suvikrāntavikrāmin bodhisattvasya sarvadharmaśraddadhānatā anadhiṣṭhānatā anadhyavasānatā anabhiṣvaṅgatā prajñāpāramitāyāṁ carataḥ | evaṁ carataḥ suvikrāntavikrāmin bodhisattvasya prajñāpāramitābhāvanā paripūriṁ gacchati ||
punaraparaṁ suvikrāntavikrāmin evaṁ śikṣamāṇo bodhisattvo na rūpe śikṣate, na rūpasamatikramāya śikṣate | na vedanāyāṁ na saṁjñāyāṁ na saṁskāreṣu | na vijñāne śikṣate na vijñānasamatikramāya śikṣate | na rūpotpattau śikṣate, na rūpanirodhe śikṣate | evaṁ na vedanā na saṁjñā na saṁskārāḥ | na vijñānotpattau śikṣate, na vijñānanirodhe śikṣate | na rūpavinayāya śikṣate nāvinayāya | evaṁ na vedanāsaṁjñāsaṁskāravijñānavinayāya śikṣate nāvinayāya| na rūpasya saṁkrāntaye śikṣate nāvakrāntaye | na sthitaye śikṣate nāsthitaye | evaṁ na vedanāsaṁjñāsaṁskāravijñānānāṁ saṁkrāntaye śikṣate nāvakrāntaye, na sthitaye śikṣate nāsthitaye | evaṁ śikṣamāṇaḥ suvikrāntavikrāmin bodhisattvo na rūpanityatāyāṁ śikṣate, na rūpasukhatāyāṁ śikṣate, na rūpaduḥkhatāyāṁ śikṣate na rūpaśubhatāyām, na rūpānātmatāyāṁ śikṣate | na vedanāsaṁjñāsaṁskārāḥ, na vijñānanityatāyāṁ śikṣate, na vijñānasukhatāyāṁ śikṣate, na vijñānaduḥkhatāyām, na vijñānaśubhatāyāṁ na vijñānātmatāyāṁ śikṣate| evaṁ śikṣamāṇaḥ suvikrāntavikrāmin bodhisattvo na rūpātītārambaṇe carati, rūpānāgatārambaṇe carati, na rūpapratyutpannārambaṇe carati | na vedanā, na saṁjñā, na saṁskārāḥ | na vijñānātītārambaṇe carati, nānāgatārambaṇe carati, na pratyutpannārambaṇe carati | evaṁ caran suvikrāntavikrāmin bodhisattvo'tītaṁ śūnyākāreṇa śāntākāreṇa anātmākāreṇa pratyavekṣate-yadatītaṁ tacchūnyam, evaṁ śāntamanātmeti | evamapi [na] carati | anāgataṁ śūnyākāreṇa śāntākāreṇa anātmākāreṇa pratyavekṣate-yadatītaṁ tacchūnyaṁ śāntamanātmeti | evamapi (na) carati | pratyutpannaṁ śūnyākāreṇa śāntākāreṇa anātmākāreṇa pratyavekṣate-yatpratyutpannaṁ tacchūnyaṁ śāntamanātmeti | evamapi (na) carati | atītaṁ śūnyaṁ śāntamanātmanā vā anātmīyena vā anityena vā adhruveṇa vā aśāśvatena vā vipariṇāmadharmiṇā vā, evamapi na carati | anāgataṁ śūnyaṁ śāntamanātmanā vā anātmīyena vā anityena vā adhruveṇa vā aśāśvatena vā vipariṇāmadharmiṇā vā, evamapi na carati | pratyutpannaṁ śūnyaṁ śāntamanātmanā vā anātmīyena vā anityena vā adhruveṇa vā aśāśvatena vā vipariṇāmadharmiṇā veti, evamapi na carati | evaṁ carataḥ suvikrāntavikrāmin bodhisattvasya prajñāpāramitābhāvanā paripūriṁ gacchati| evaṁ carataḥ suvikrāntavikrāmin bodhisattvasya māraḥ pāpīyānavatāraṁ na labhate | evaṁ caran sarvamārakarmāṇi budhyate, na ca tairmārakarmabhiḥ saṁhriyate ||
punaraparaṁ suvikrāntavikrāmin evaṁ caran bodhisattvo na rūpamālambate, na vedanāṁ na saṁjñāṁ na saṁskārān, na vijñānamālambate | na nāmarūpamālambate, na viparyāsadṛṣṭigatamālambate, nātmābhiniveśamālambate, na sattvābhiniveśamālambate, nocchedaśāśvatamālambate, nāntaṁ nānantamālambate | na rūpaśabdagandharasasparśadharmānālambate | na kāmadhātuṁ na rūpadhātuṁ nārūpyadhātumālambate | na pratītyasamutpādamālambate | na pṛthivyaptejovāyvākāśadhātūnālambate | na satyaṁ na mṛṣāṁ ālambate | na saṁyogaṁ na visaṁyogamālambate | na rāgadveṣamohānālambate | na rāgadveṣamohaprahāṇamālambate| na dānamātsaryaśīladauḥśīlyamālambate | na kṣāntivyāpādamālambate | na vīryakausīdyamālambate | na dhyānavikṣepamālambate | na prajñādauṣprajñyamālambate | na smṛtyupasthānasamyakprahāṇarddhipādāviparyāsānālambate | nendriyabalabodhyaṅgasamādhisamāpattīrālambate | na maitrīkaruṇāmuditopekṣā ālambate | nānutpādajñānakṣayajñānābhisaṁskārajñānānyālambate | na pṛthagjanaśrāvakapratyekabuddhabhūmīrālambate | na pṛthagjanaśrāvakapratyekabuddhadharmānālambate | na duḥkhasamudayanirodhamārgānālambate | nābhijñājñānadarśanamālambate | na vimuktimālambate | na vimuktijñānadarśanamālambate | na nirvāṇamālambate | nātītānāgatapratyutpanna(jñānadarśana)mālambate | nāsaṅgajñānamālambate | na buddhajñānamālambate | na buddhabalavaiśāradyānyālambate | na buddhakṣetrapariśuddhimālambate | na lakṣaṇapariśuddhimālambate | na śrāvakasaṁpadamālambate | na pratyekabuddhasaṁpadamālambate | na bodhisattvasaṁpadamālambate | tatkasmāddhetoḥ ? nirālambanā hi suvikrāntavikrāmin sarvadharmāḥ | na hi sarvadharmāṇāṁ kiṁcidgrahaṇaṁ saṁvidyate yatraiṣāmālambanaṁ bhaveta | yāvat suvikrāntavikrāmin ālambanam, tāvadadhyavasānam, tāvadabhiniveśaḥ, tāvadupādānam | yāvadupādānam, yāvadālambanam, tāvaduḥkhadaurmanasyam, tāvadgāḍhāḥ śokaśalyopāyāsaparidevāḥ saṁbhavanti | yāvat suvikrāntavikrāmin ālambanaṁ tāvadbandhanam | yāvadālambanaṁ tāvannāsti mārgaḥ, tāvadduḥkhadaurmanasyam | yāvadālambanaṁ tāvanmanyanā spandanā prapañcanā | yāvadālambanaṁ tāvadadhikaraṇavigrahavivādāḥ | yāvadālambanaṁ tāvadavidyāndhakāramohāḥ | yāvadālambanaṁ tāvadbhayāni, tāvadbhairavāṇi | yāvadālambanaṁ tāvanmārapāśamāravidhvaṁsanāni | yāvadālambanaṁ tāvadduḥkhapratipīḍanā sukhaparyeṣaṇā ca | tatra suvikrāntavikrāmin bodhisattva imānādīnavān saṁpaśyan na kaṁciddharmamālambate | so'nālambamāno na kaṁciddharmaṁ parigṛhṇāti | sa nāpyudgrahāya nāgrahāya sthitaḥ sarvadharmāṇāṁ tāmapi nirālambanavaśikatāṁ na manyate | evaṁ caran suvikrāntavikrāmin bodhisattvo mahāsattvo na kaṁciddharmamabhiniviśate nābhivadati, na kaṁciddharmamadhyavasāya tiṣṭhati | ayaṁ suvikrāntavikrāmin bodhisattvasya sarvadharmālambanavisaṁyogaḥ prajñāpāramitāyāṁ carataḥ | evaṁ suvikrāntavikrāmin bodhisattvasya carataḥ prajñāpāramitābhāvanā paripūtiṁ gacchati | na cāsya māraḥ pāpīyān antarāyaṁ śaknoti kartum, na mārakāyikā devatāḥ, na māraparṣat, na mārādhiṣṭhitāḥ | na cāsya te'vatāraṁ labhante yatrāsya viheṭhān kuryuḥ, yatrainaṁ gṛhītvā dharṣayeyuḥ | nityaṁ ca sarvāṇi mārakarmāṇyavabudhyante | na ca mārakarmavaśago bhavati | sarvāṇi ca mārabhavanāni dhyāmīkaroti | sarvānyatīrthikānāṁ ca nigrahāya sthito bhavati, sarvāścānyatīrthikāṁścarakaparivrājakānabhibhavati | anavamardanīyaśca bhavati sarvaparapravādibhiḥ ||
evaṁ caran suvikrāntavikrāmin bodhisattvo na rūpakalpanāyāṁ sthito bhavati na rūpavikalpanāyām | evaṁ na vedanāsaṁjñāsaṁskāravijñānakalpanāyāṁ sthito bhavati na vikalpanāyām | nāpi rūpaṁ kalpayati na vikalpayati | evaṁ na vedanāsaṁjñāsaṁskāravijñānāni kalpayati na vikalpayati | na nīvaraṇadṛṣṭigatāni kalpayati na vikalpayati | nocchedaśāśvataṁ kalpayati na vikalpayati | na kāmadhāturūpadhātvārūpyadhātūn kalpayati na vikalpayati | na rāgadveṣamohān kalpayati na vikalpayati | na satyaṁ kalpayati na vikalpayati | na mṛṣā kalpayati na vikalpayati | na pṛthivyaptejovāyvākāśadhātuṁ kalpayati na vikalpayati | na saṁyogaṁ kalpayati na vikalpayati | na visaṁyogaṁ kalpayati na vikalpayati | na pratītyasamutpādaṁ kalpayati na vikalpayati | nātmasaṁjñāṁ kalpayati na vikalpayati | na sattvasaṁjñāṁ kalpayati na vikalpayati | na jīvasaṁjñāṁ kalpayati na vikalpayati | na pudgalasaṁjñāṁ kalpayati na vikalpayati | na dānamātsaryaśīladauḥśīlyaṁ kalpayati na vikalpayati | na kṣāntivyāpādau kalpayati na vikalpayati | na vīryakausīdyaṁ kalpayati na vikalpayati | na dhyānavikṣepau kalpayati na vikalpayati | na prajñādauṣprajñye kalpayati na vikalpayati | nāviparyāsasamyakprahāṇarddhipādasmṛtyupasthānāni kalpayati na vikalpayati | nendriyabalabodhyaṅgasamādhisamāpattīḥ kalpayati na vikalpayati | na duḥkhasamudayanirodhamārgān kalpayati na vikalpayati | na maitrīkaruṇāmuditopekṣāḥ kalpayati na vikalpayati | nānutpādajñānakṣayajñānābhisaṁskārajñānāni kalpayati na vikalpayati | na pṛthagjanadharmān na śrāvakadharmān na pratyekabuddhadharmān na buddhadharmān kalpayati na vikalpayati | na pṛthagjanabhūmiṁ na śrāvakabhūmiṁ na pratyekabuddhabhūmiṁ na buddhabhūmiṁ kalpayati na vikalpayati | na nīvaraṇāni kalpayati na vikalpayati | nātītānāgatapratyutpannajñānadarśanaṁ kalpayati na vikalpayati | nāsaṅgajñānaṁ kalpayati na vikalpayati | na vidyāvimuktiṁ kalpayati na vikalpayati | na muktiṁ na vimuktijñānadarśanaṁ kalpayati na vikalpayati | na buddhajñānavaiśāradyāni kalpayati na vikalpayati | na lakṣaṇapariśuddhiṁ kalpayati na vikalpayati | na buddhakṣetrapariśuddhiṁ kalpayati na vikalpayati | na śrāvakasaṁpadaṁ kalpayati na vikalpayati | na pratyekabuddhasaṁpadaṁ kalpayati na vikalpayati | na bodhisattvasaṁpadaṁ kalpayati na vikalpayati | tatkasmāddhetoḥ ? kalpanāyāṁ suvikrāntavikrāmin satyāṁ vikalpo bhavati | yatra punaḥ suvikrāntavikrāmin kalpanā nāsti, na tatra vikalpanā | sarvabālapṛthagjanā hi suvikrāntavikrāmin kalpanāsamutthitāḥ | teṣāṁ saṁjñā vikalpasamutthitāḥ | te kalpayanti vikalpayanti ca | kalpaneti suvikrāntavikrāmin eṣa eko'ntaḥ, vikalpaneti dvitīyo'ntaḥ | yatra nāsti kalpo vā vikalpo (vā), tatra nāsti anto vā madhyaṁ vā | madhyamiti suvikrāntavikrāmin kalpayataḥ sa evānto bhavati | yāvatkalpanā, tāvadvikalpanā | nāstyatra vikalpanāsamucchedaḥ | yatra punaḥ suvikrāntavikrāmin na kalpanā na vikalpanā, tatra kalpasamucchedaḥ | kalpasamuccheda iti suvikrāntavikrāmin nātra kasyacicchedaḥ | tatkasmāddhetoḥ ? anto hi suvikrāntavikrāmin kalpo vikalpo vikalpasamutthitaḥ | teṣāṁ yo vyupaśamaḥ, so'viparyāsaḥ | yo'viparyāsaḥ, na tatra kaścicchedaḥ | samuccheda iti suvikrāntavikrāmin duḥkhasamucchedasyaitadadhivacanam | na ca duḥkhasya kaścitsamucchedaḥ | syādduḥkhasamucchedaḥ, yadi duḥkhasya kācitpariniṣpattiḥ syāt | apariniṣpattidarśanametat duḥkhasamuccheda iti | duḥkhaparijñānametat, yadidaṁ duḥkhasamuccheda iti | yo duḥkhaṁ naiva kalpayati na vikalpayati, ayaṁ duḥkhavyupaśamaḥ, ayaṁ duḥkhasyānutpādo'prādurbhāvaḥ | sa evaṁ paśyan suvikrāntavikrāmin bodhisattvo na kaṁciddharmaṁ kalpayati na vikalpayati | iyaṁ suvikrāntavikrāmin bodhisattvasya sarva(kalpa)vikalpaparijñā prajñāpāramitāyāṁ carataḥ | evaṁ carataḥ suvikrāntavikrāmin bodhisattvasya prajñāpāramitābhāvanā paripūriṁ gacchati | na cāsya māraḥ pāpīyānantarāyasthito bhavati, na ca māraparṣat | utpannotpannāni ca mārakarmāṇi budhyate | na cotpannotpannānāṁ mārakarmaṇāṁ vaśaṁ gacchati | mārasya ca pāpīyasaḥ parājayaṁ karoti dhyāmīkaroti ca| evamalpapakṣīkaroti vigatabhayabhairavaśca bhavati | na ca mārairākramaṇīyo bhavati | prasrabdhāni cāsya saṁbhavanti sarvāṇyapāyagamanāni | pithitāśca bhavanti kumārgāḥ | sarvaughottīrṇaśca bhavati, vigatamohāndhakāraśca bhavati, pratilabdhacakṣurālokabhūtaśca bhavati sarvasattvānām, sthitaśca bhavatyunucchedāya buddhavaṁśasya, pratilabdhamārgaśca bhavati mārgasamatāyām, anukampa(ka)śca bhavati sarvasattvānām, viśuddhaṁ cakṣurbhavati dharmeṣu, vīryasaṁpannaśca bhavatyakusīdaḥ, kṣāntibalapratilabdhaśca bhavatyavyāpannacittaḥ, dhyāyī ca bhavatyaniśritadhyāyī, pratilabdhaprajñaśca bhavati nirvedhikaprajñāsamanvāgataḥ, vigatakaukṛtyaśca bhavati apagatanīvaraṇaḥ, visaṁyuktaśca bhavati sarvamārapāśaiḥ, chinnabandhanaśca bhavati sarvatṛṣṇājālaviyogāt, upasthitasmṛtiśca bhavatyasaṁpramoṣadharmatayā, viśuddhaśīlaśca bhavati śīlaviśuddhipāramitāprāptaḥ, paramaguṇapratiṣṭhitaśca bhavati sarvadoṣanirghātāya, prajñābalādhānaprāptaśca bhavatyaprakampyatayā, anākṣiptaśva bhavati sarvamāraparavādibhiḥ, aparihīṇadharmā ca bhavati sarvadharmaviśuddhiprāptatayā, viśāradaśca bhavati sarvadharmadeśanāyām, amaṅkuśca bhavati parṣadupasaṁkramaṇāya, anāgṛhītaśca bhavati muktatyāgo dharmadānam (?), prativiśodhitamārgaśca bhavati mārgasamatayā, vibhāvitabhāvanaśca bhavati kumārgāparijñatayā, vāsitavāsanaśca bhavati viśuddhadharmatayā, śodhitaśodhanaśca bhavati viśuddhaprajñatayā, gambhīraprajñaśca bhavati sāgaropamatayā, duravagāhaśca bhavati astambhitatayā, aprameyaśca bhavati dharmasāgarāprameyatayā | evaṁ caran suvikrāntavikrāmin bodhisattvaḥ ebhiścānyaiśca guṇaiḥ samanvāgato bhavati yeṣāṁ guṇānāṁ na paryantaḥ śakyo'dhigantum ||
punaraparaṁ suvikrāntavikrāmin bodhisattvaḥ evaṁ prajñāpāramitāyāṁ caran nendriyavikalo bhavati | sa na rūpavikalo bhavati, na bhogavikalo bhavati, na parivāravikalo bhavati, na jātivikalo bhavati, na kulavikalo bhavati, na deśavikalo bhavati, na ca pratyunteṣu janapadeṣūpapadyate, na cākṣaṇaprāpto bhavati, na cāpariśuddhaiḥ sattvairapariśuddhakarmāntaiḥ saṁsargajāto bhavati, na ca svacittaṁ hāpayati, na ca prajñāyā hīyate | sa yān dharmān parataḥ śṛṇoti, tān sarvadharmasamatāyāṁ saṁsyandayati, sthitaśca bhavati buddhavaṁśasya sarvajñatāvaṁśasyānupacchedāya | sa ālokalabdhaśca bhavati buddhadharmeṣu, atyāsannaśca bhavati sarvajñatāyām | taṁ sacenmāraḥ pāpīyān upasaṁkrāmati viheṭhanārtham, sa tanmāraparṣadaṁ bhasmīkaroti chinnapratibhānām, sarvāṁśca mārapāśāṁśchinatti, sarvairmārakāyikairmārakoṭibhiścādhṛṣyo bhavati | tato mārā bhītāstrastāḥ palāyante | evaṁ ca mārasya pāpīyaso bhavati-atikrāntaviṣayo'yaṁ mama, nāyaṁ mama bhūyo viṣaye carati, nāyaṁ mama bhūyo viṣaye sthitaḥ, nāyaṁ mama bhūyo viṣayamākramiṣyatīti, anyāṁśca sattvān mama viṣayānmocayiṣyatīti, uttārayiṣyatīti | tatra māraḥ pāpīyān śocati krandati paridevate-alpapakṣīkariṣyati ayaṁ bodhisattvo māmiti | daurbalyaṁ cāsya viśati, duḥkhitaśca bhavati durmanā vipratisārī | yasmiṁśca samaye suvikrāntavikrāmin bodhisattvaḥ prajñāpāramitāyāṁ carati, prajñāpāramitāṁ bhāvayati, prajñāpāramitāyāṁ yogamāpadyate, sarvamārabhavanāni tasmin samaye dhyāmībhavanti alpatejaskāni, mārāśca pāpīyāṁso duḥkhitā durmanaso bhavanti śokaśalyasamarpitā mahāśokaśalyaviddhāḥ-ativāhayiṣyatyayaṁ bata sattvānasmadviṣayāt, uttārayiṣyatyayaṁ sattvānasmadviṣayāt, parimocayiṣyatyayaṁ sattvānasmadviṣayāt, abhyuddhariṣyatyayaṁ bata sattvānasmadviṣayāt, chedayiṣyatyayaṁ sattvān mārapāśāt, samutkṣepsyatyayaṁ sattvān kāmapaṅkalagnān, mocayiṣyatyayaṁ sattvān dṛṣṭijālebhyaḥ, uttārayiṣyatyayaṁ sattvān nīvaraṇapathāt, pratiṣṭhāpayiṣyatyayaṁ sattvān sanmārge, uttārayiṣyatyayaṁ sattvān dṛṣṭigahanāditi | imamarthavaśaṁ suvikrāntavikrāmin saṁpaśyantaste mārā duḥkhitā bhavanti durmanasaḥ śokaśalyaviddhāḥ | tadyathāpi nāma suvikrāntavikrāmin puruṣo mahatā dhanaskandhena vipannena duḥkhito vedanātta(rta)manā mahatā duḥkhadaurmanasyena samanvāgataḥ | evameva māraḥ pāpīyān duḥkhito bhavati durmanā vipratisārī śokaśalyaviddhaḥ | na ca svake āsane ramate, yasmin samaye bodhisattvaḥ prajñāpāramitāyāṁ carati, prajñāpāramitāṁ bhāvayati, prajñāpāramitāyāṁ yogamāpadyate | punaraparaṁ suvikrāntavikrāmin te mārāḥ pāpīyāṁsaḥ ekataḥ samāgamya cintayanti-kathaṁ kariṣyāmaḥ, kiṁ nu kariṣyāmaḥ | kathaṁkathāśokaśalyaviddhā bhavanti| te kathaṁkathāśokaśalyaviddhā bhūtvā upasaṁkrāmanti bodhisattvasyāvatāragaveṣiṇaḥ prajñāpāramitāyāṁ carataḥ | tatra bodhisattvasya romāpi na hṛṣyati, na punaḥ kāyasyānyathātvaṁ bhaviṣyati cittasyānyathātvaṁ vā | vigatabhayaromaharṣaśca māraḥ pāpīyāniti saṁbudhyate | buddhvā cādhiṣṭhānaṁ karoti | tato māraḥ pāpīyānadhiṣṭhito durbalo bhavati līnacitto bhayamāpannaḥ | na cāsya śaknotyavatāraṁ labdhum | tasyaivaṁ bhavati-ahamevāsya na śakto'vatāraṁ labdhum, kiṁ punarmama parṣat, kiṁ punaryadanye'dhiṣṭhāsyanti | tataste mārā(strastā utsāhapa)rihīṇāḥ svabhavanāni gatvā duḥkhadaurmanasyajātāḥ pradhyāyantastiṣṭhanti, na ca śaknuvanti bodhisattvasya prajñāpāramitāyāṁ carato'cchaṭāmātramapi cittasya mohanaṁ kartum, prāgevāsyāntarāyam | iyaṁ(daṁ) suvikrāntavikrāmin prajñāpāramitāyāṁ carato (bodhisattvasya) evaṁrūpaṁ prajñābalādhiṣṭhānaṁ bhavati, evaṁrūpeṇa ca prajñābalādhiṣṭhānena samanvāgato bhavati | sacedye sarvasmiṁstrisāhasramahāsāhasre lokadhātau sattvāḥ, te sarve mārā bhaveyuḥ, te sarve mahatībhirmāraparṣadbhiḥ sārdhaṁ taṁ bodhisattvaṁ prajñāpāramitāyāṁ carantamupasaṁkrameyurviheṭhābhiprāyāḥ | te'pi sarve suvikrāntavikrāmin mārāḥ pāpīyāṁso na prabhavantyantarāyaṁ kartum | tatkasmāddhetoḥ ? tathārūpeṇa hi prajñābalādhānena prajñākhaḍgena prajñāśastreṇa tasmin samaye bodhisattvaḥ samanvāgato bhavati | acintyayā suvikrāntavikrāmin prajñayā aprameyayā asamasamayā bodhisattvastadā samanvāgato bhavati | tena taṁ na pratibalo bhavati māraḥ pāpīyānabhibhavitum | mahāśastraṁ hyetatsuvikrāntavikrāmin yaduta prajñāśastram, mahākhaḍgo hyeṣa suvikrāntavikrāmin yaduta prajñākhaḍgaḥ, yatrāgatiraviṣayo mārāṇāṁ pāpīyasām, abhūmirmārāṇāṁ pāpīyasām | ye'pi tāvatsuvikrāntavikrāmin bāhyā ṛṣayaścaturṇāṁ dhyānānāṁ lābhinaḥ, catasṛṇāṁ vā ārūpyasamāpattīnām, ye māraviṣayaṁ kāmadhātumatikramya brahmaloke copapadyante caturṣu ca ārūpyeṣu sadevanikāyeṣu, teṣāmapi tāvadagatiraviṣayaḥ yaduta evaṁrūpāyāṁ prajñāyām, yā bodhisattvasya prajñā prākṛtā, kiṁ punaryā prajñāpāramitāyāṁ carataḥ prajñā, kaḥ punarvādo mārāṇāṁ pāpīyasāṁ yeṣāmaviṣayo rūparūpyadhātau | balādhānaprāptaḥ suvikrāntavikrāmin bodhisattvastasmin samaye bhavati mahābalādhānasamanvāgato yaduta prajñāpāramitābalena | ye khalu kecit suvikrāntavikrāmin prajñāpāramitābalena samanvāgatā bhavanti tīkṣṇena prajñāśastreṇa, adhṛṣyāste bhavanti māraiḥ pāpīyobhiranākramaṇīyāḥ | ye kecit suvikrāntavikrāmin prajñābalena samanvāgatā bhavanti tīkṣṇena ca prajñāśastreṇa, na te kvacinniśrayaṁ kurvanti, aniśritāste bhavanti | tatkasmāddhetoḥ ? niśraye hi suvikrāntavikrāmin sati calitaṁ bhavati, calite sati spandanā bhavati, spandanāyāṁ satyāṁ prapañcanā bhavati | yeṣāṁ keṣāṁcit suvikrāntavikrāmin niśrayaśca bhavati calitaṁ ca bhavati spanditaṁ ca bhavati prapañcanā (ca) bhavati, te mārasya pāpīyaso vaśagatā bhavanti, aparimuktāśca bhavanti te māraviṣayāt | ye'pi tāvat suvikrāntavikrāmin yāvad bhavāgropapannāḥ sattvā niśritā niśrayanibaddhā niśrayādhyāsitāḥ, te'pyāgamiṣyanti punarmāraviṣayam | aparimuktāśca te mārapāśebhyaḥ, anugatasūtrāśca te mārapāśaiḥ | tadyathā udrakaśca rāmaputraḥ ārāḍaśca kālāmaḥ, ye vā punaranye'pi kecinniśritā ārūpyeṣu niśrayavinibaddhā niśrayādhyāśritāḥ | bodhisattvastu punaḥ suvikrāntavikrāmin prajñāpāramitāyāṁ caran prajñāpāramitāṁ bhāvayan prajñāpāramitāyāṁ yogamāpadyamānaḥ na kvacinniśrayaṁ karoti, aniśrito bhavati sarvatra | yasmin khalu punaḥ samaye suvikrāntavikrāmin bodhisattvaḥ prajñāpāramitābhāvanāyogamanuyokto viharati, tasmin samaye na rūpaniśrito bhavati, na vedanāsaṁjñāsaṁskāravijñānaniśrito bhavati, na viparyāsanīvaraṇadṛṣṭigataniśrito bhavati, na nāmarūpaniśrito bhavati, na kāmarūpārūpyadhātuniśrito bhavati, nātmasattvasaṁjñāniśrito bhavati, na jīvapudgaladhātvāyatananiśrito bhavati, na pṛthivyaptejovāyvākāśavijñānenaivasaṁjñānāsaṁjñāyatananiśrito bhavati, na tṛṣṇāniśrito bhavati, na bhavatṛṣṇāniśrito bhavati, nocchedatṛṣṇāniśrito bhavati, nāntānantaniśrito bhavati, na pratītyasamutpādaniśrito bhavati, na dānamātsaryaniśrito bhavati, na śīlaśauḥśīlyaniśrito bhavati, na kṣāntivyāpādaniśrito bhavati, na vīryakausīdyaniśrito bhavati, na dhyānavikṣepaniśrito bhavati, na prajñādauṣprajñyaniśrito bhavati, nāviparyāsasamyakprahāṇāpramāṇasmṛtyupasthānaniśrito bhavati, nendriyabalabodhyaṅgasamādhisamāpattiniśrito bhavati, na duḥkhasamudayanirodhamārganiśrito bhavati, nānutpādajñānakṣayajñānānabhisaṁskārajñānaniśrito bhavati, na vidyāvimuktiniśrito bhavati, na vimuktijñānadarśananiśrito bhavati, na pṛthagjanaśrāvakapratyekabuddhabhūminiśrito bhavati, na pṛthagjanaśrāvakapratyekabuddhasamyaksaṁbuddhadharmaniśrito bhavati, na nīvaraṇaniśrito bhavati, nātītānāgatapratyutpannāsaṅgatāniśrito bhavati, na tryadhvasamatāniśrito bhavati, na buddhajñānabalavaiśāradyaniśrito bhavati, na sarvajñajñānaniśrito bhavati, na lakṣaṇasaṁpattiniśrito bhavati, buddhakṣetrasaṁpanniśrito bhavati, na śrāvakavyūhasaṁpanniśrito bhavati, na bodhisattvavyūhasaṁpanniśrito bhavati | sa sarvadharmaiścāniśrito na calati na saṁcalati, niśrayāśca tena sarve vibhāvitā bhavanti | aniśritaśca sa mārgamapi nābhiniviśate, aniśrayaṁ na manyate | so'yaṁ niśraya iti nopalabhate, iha niśraya iti nopalabhate, asya niśraya iti nopalabhate na manyate, asmānniśraya iti nopalabhate na manyate | sarvaniśrayānamanyamāno'nupalabhamāno'nabhiniviśamānaḥ na kvacinniśrayamupaiti nopadiśati nābhinandati nādhyavasāya tiṣṭhati | sa sarvaniśrayānupalipto'saktaḥ sarvadharmaniśrayaviśuddhimanuprāpnoti | idaṁ suvikrāntavikrāmin bodhisattvasya sarvadharmaniśrayaviśuddhijñānadarśanaṁ prajñāpāramitāyāṁ carataḥ, yenāsya mārāḥ pāpīyāṁso'vatāraṁ na labhante, anākramaṇīyaśca bhavati sarvamāraiḥ pāpīyobhiḥ, abhibhavati ca mārān pāpīyasa iti ||
āryaprajñāpāramitāyāṁ caryāparivartaḥ ṣaṣṭhaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/4045