Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > lokasaṁdarśanaparivarto nāma dvādaśaḥ

lokasaṁdarśanaparivarto nāma dvādaśaḥ

Parallel Devanagari Version: 
लोकसंदर्शनपरिवर्तो नाम द्वादशः [1]

XII

lokasaṁdarśanaparivarto nāma dvādaśaḥ|

uktā doṣāḥ| lakṣaṇaṁ vaktavyam| tadadhikṛtya śāstram-

[81] lakṣyate yena tajjñeyaṁ lakṣaṇaṁ trividhaṁ ca tata|

jñānaṁ viśeṣaḥ kāritraṁ svabhāvo yaśca lakṣyate||4-13||

'yena lakṣyate' tallakṣaṇamiti jñeyam| karaṇe lyuṭ| tacca vividhaṁ 'jñānaṁ viśeṣaḥ kāritraṁ' ceti| yaśca lakṣyate tadapi lakṣaṇam| karmaṇi lyuṭ| sa ca 'svabhāva' eveti caturvidhaṁ lakṣaṇam| tatrādau jñānaṁ vaktavyam| tatra sarvajñatākāreṇa tāvat|

[82] tathāgatasya nirvṛttau loke cālujyanātmake|

sattvānāṁ cittacaryāsu tatsaṁkṣepe bahirgatau||1-14||

[83] akṣayākāratāyāṁ ca sarāgādau pravistṛte|

mahadgate'pramāṇe ca vijñāne cānidarśane||1-15||

[84] adṛśyacittajñānaṁ(ne) ca tadunmiñjādisaṁjñitam|

punastathatākāreṇa teṣāṁ jñānamataḥ param||1-16||

[85] tathatāyāṁ munerbodhe tatparākhyānamityayam|

sarvajñatādhikāreṇa jñānalakṣaṇasaṁgrahaḥ||4-17||

jñānagrahaṇaṁ saptamyantaiḥ sahaḥ saṁbadhyate| 'tathāgatasya nirvṛttau' iti bhagavatyāḥ sakāśāttathāgatasya niṣpattau jñānam tadāha| atha khalvityādinā atha khalvityataḥ prāk| tatrādau dṛṣṭāntaḥ| evamevetyataḥ prāk| māturglānāyā iti mātari glānāyām| sparśavihāra iti sparśapracāraḥ| amanaāpa iti amanojñaḥ duḥkhahetutvāt| sudhṛtā dhārayeyuriti supuṣṭāṁ puṣṭīyuḥ| tathā puṣṭīyuḥ yathā supuṣṭā syāt| gopāyanaṁ rakṣaṇam| kelāyanaṁ sodhanaṁ vyādhiharaṇāt kelāśabdaḥ| kaṇḍvādiduḥkho vā sparśa iti| viṣayendriyavijñānasannipātajaścaita[si]kaḥ sparśaḥ| sa ca duḥkhaheturduḥkha| cakṣuṣa iti pañcamī| āpāto'manuṣyāṇām| utpāto vidyudādiḥ| mamakāreṇa mamā [ye]yuḥ| samanvāharantītyetat kuta ityāha| yepi te likhantīti tāmeva| tathāgatasyeti śākyamuneḥ| yepīti na kevalaṁ śākyamuniḥ| tiṣṭhantīti santi| dhriyanta iti avatiṣṭhante| yāpayantīti yāvadāyuravatiṣṭhante| autsukyamāpadyante| kathamityāha| kimitītyādi| kidṛśī mātetyata āha| janayitrīti| asyāḥ sarvajñatāyāḥ| darśayitrīti prāpikā| evamiti janakatvenaiva| iti tathāgatasya nirvṛttau jñānaṁ prathamam||

lokasya sandarśayitrītyuktam| ataḥ pṛcchatyatha khalvityādinā| evamukta ityādi uttaram| loka ityākhyātā iti lujo vināśe| lujyante pralujyante kṣaṇikatvāt santānanirodhācceti lokāḥ| kartturyuc| nairukto varṇavyatyayaḥ| kathaṁ loka iti darśitā iti| yadi luñjanta iti lokāḥ| tadā'syāḥ ko'tiśaya iti bhāvaḥ| viśvādarśitamiti(?)lujatvādanyat(?)| yato'tiśayaḥ syādityarthaḥ| na lujyanta ityādi| nanu tathāpi vyāhatame[ta]t na lujyante na pralujyante tasmālloka iti ? nāsti vyāghātaḥ| yasyāyamatra sambandhaḥ| loka iti pañcaskandhāḥ| te bhagavatyā prajñāpāra[mi]tayā na lujyante na pralujyanta iti darśitāḥ| tatkasya hetorityādinā praśnaḥ| śūnyatetyādinottaram| yathā śūnyatā evamanimittādaya ityāha na cetyādinā| kathamiti pṛṣṭam| ata evaṁ ityādinopasaṁhāraḥ| iti lokajñānaṁ dvitīyam||

sattvānāṁ cittacaryāsvityanenāprameyāṇāṁ sattvānāṁ cittacaritajñānaṁ nirdiṣṭam| tacca na vināśatvāprameyatājñānena| tataḥ punaraparamityādinā sattvāprameyatājñānamuktvā yopītyādinā taccittacaritajñānamāha| tatra kathaṁ sattvānāmaprameyatājñānam ? yatasteṣāṁ niḥsvabhāvatayā na pramāṇaṁ na saṁkhyā| kathaṁ taccittacaritānāṁ jñānam ? sattvāsattayā teṣāmapyasattvāt| lokasya sandarśayitrīti sattvānāmapi lokatvāt| ityaprameyasattvacittacaritajñānaṁ tṛtīyam||

'tatsaṁkṣepe bahirgatau' iti| bahirgatirvikṣepaḥ| tasya cittasya saṁkṣepasahitā bahirgatistatsaṁkṣepabahirgatiḥ| ataścittasya saṁkṣepavikṣepajñānaṁ punaraparagadyadvayenāha| sa saṁkṣepaṁ kṣayataḥ kṣayaṁ cākṣayato yathābhūtaṁ prajānātīti| saṁkṣepo hi cittasya prakṛtau sthānam| taccāsya kṣaya eva| sa cākṣayaścittaprakṛterakṣayatvāt| tasmātsa tathāgataḥ saṁkṣepaṁ kṣayataḥ kṣayaṁ cākṣayato yathābhūtaṁ prajānāti| dharmatāta ityādi| lyablope pañcamī| cittadharmatāmapekṣya tāni vikṣiptāni bahirmukhatvāt prajānāti| svalakṣaṇāpekṣayā kīdṛśānītyāha| akṣīṇānītyādi| na kṣīṇāni nāpyaṁśataḥ kṣīṇāni tato na saṁkṣiptāni| avikṣiptānīti nāpi vikṣiptāni| kuta ityāha| alakṣaṇāni hīti| yasmātsvalakṣaṇaiḥ śūnyānītyarthaḥ| iti cittasaṁkṣepavikṣepajñānaṁ caturtham||

'akṣayākāratāyāṁ ca' iti kṣayapāṭho mahatyau prati| imāṁ tu prati 'ameyākṣayatāyāṁ ca' iti pāṭhaḥ| asyāṁ hi paṭhyate aprameyākṣayāni cittānīti| tadāha| punaraparamityādinā| kathaṁ ceti praśnaḥ| uttaraṁ tasyetyādinā| adhiṣṭhitamiti na kadācinna sthitamanādinidhanamityarthaḥ| dharmatayeti bhāvaḥ| ata eva saṁskṛtalakṣaṇābhāvād anirodhamanutpādamasthitam| anāśrayaṁ ṣaṇṇāmapīndriyāṇāṁ tasminnavyāpārāt| pramāṇābhāvād aprameyam| kṣayābhāvād akṣayam| yeneti yenādhiṣṭhitatvādinā| ākāśetyādi| yathā ākāśasyāprameyatākṣatayā tathā cittasya| evamityādinopasaṁhāraḥ| iti aprameyākṣayatājñānaṁ pañcamam||

aprameyākṣayatāyāṁ ceti cakāro'nuktasamuccayārthaḥ| tena saṁkliṣṭāsaṁkliṣṭajñānaṁ līnapragṛhītajñānaṁ sāśravānāśravajñānaṁ ca parigṛhyate| tatrādyaṁ punaraparagadyadvayenāha| asaṁkleśasaṁkliṣṭānīti saṁkliṣṭiḥ saṁkleśaḥ kleśopakleśairmalinīkaraṇam| na saṁkleśo'saṁkleśaḥ| tena saṁkliṣṭāni| yato'saṁketāni| kit nivāse| cittadharmatā(ta)yā na samyaksthānaṁ teṣāmāgantukatvāt| prakṛtītyādi| cittadharmatā hi prakṛtyaiva prabhāsvarā nirmalā nityamasaṁkliṣṭeti saṁkliṣṭāsaṁkliṣṭacittajñānaṁ ṣaṣṭham||

dvitīyaṁ punaraparagadyadvayenāha| anālayalīnānīti| anālayo'layanam| alayanenaiva līnāni| cittaṁ hi līnaṁ na cittaprakṛtiḥ| na hi cittaprakṛtirna mahyaṁ na meti vā| agrāhyāṇi tāni cittāni na pragrahītavyānīti| agrahaṇaṁ pragrahaḥ| praśabdasya pratiṣedhārthatvāt| prasthānavat pravāsavacceti bhāvaḥ| iti līnapragṛhītacittajñānaṁ saptamam||

punaraparagadyadvayena tṛtīyamāha| asvabhāvānītyādi| ātmanyeva bhāvaḥ svabhāvaḥ| tadabhāvādasvabhāvāni| visaratyebhiścittamityāsravā asaṁkalpāḥ| tadyogātsāsravāṇi| kutaḥ? yato'satsaṁkalpāni| asatāṁ kāmarūpārūpyabhavānāṁ kalpanāt| abhāvagatikānītyādi| abhāvaḥ śūnyatā| sā gatireṣāmiti tathoktāni| tasmād anābhogāni kāmarūpārūpyabhaveṣu visaraṇāt| tato'nāsravāṇītyarthaḥ| iti sāsravānāsravacittajñānamaṣṭamam||

'sarāgādau' iti| sarāgavītarāgajñānaṁ sadoṣavītadoṣajñānaṁ samohavītamohajñānaṁ ca| tatrādau punaraparagadyadvayenāha| yā cittasya sarāgatetyādi| cittasya sarāgatā na cittaprakṛteḥ| tasmādvinaiva rāgaṁ sarāgāṇītyarthaḥ| yaścittasya vigama ityādi| vigamaḥ śūnyatā| na sā sarāgateti saiva vītarāgatetyarthaḥ| iti sarāgavītarāgacittajñānaṁ navamam||

punaraparagadyadvayena dvitīyam| tatsubodham| iti sadoṣavītadoṣacittajñānaṁ daśamam||

tataḥ punaraparagadyadvayena tṝtīyam| iti samohavītamohacittajñānamekādaśam||

"pravistṛte mahadgate'pramāṇe ca" iti śāstram| pravistṛtaṁ vipulamanantaṁ kāmadhātvālambanaṁ brahmavihārādi| mahadgataṁ rūpadhātvālambanam| kāmādrūpasya prakṛṣṭatvādārūpyadhātvālambanam| tridhātvālambanamanālambanaṁ cāpramāṇam| atastrīṇi jñānāni mahatyoḥ| vipulacittajñānaṁ mahadgatacittajñānamapramāṇacittajñānaṁ ca| imāṁ tu bhagavatīṁ prati 'apramāṇe ca' iti cakāro'nuktasamuccayārthaścādyayorabhisambadhyate| vipule'vipule ca| mahadgate'mahadgate ca| apramāṇe ceti| tasmādasyāṁ trīṇī jñānāni| avipulavipulajñānam, amahadgatamahadgatajñānam, apramāṇajñānaṁ ceti| tatrādyaṁ punaraparagadyadvayenāha| asamutthānetyādi samutthānaṁ vistāraḥ| tadyogapratiṣedhād asamutthānayogāni| atiprasārapratiṣedhād asamutthānaparyāpannāni dharmatayā| tasmād avipulāni| na hīyanta ityādi| na hīyante nāpacīyante tasmānnāvipulāni| na vivardhante tasmānna vipulāni na vigacchantīti na viśeṣaṁ gacchanti| tasmānna vipulāni nāvipulāni| avigamatvādeveti nirvikāratvādeva cittānāmiti cittadharmatāyāḥ iti vipulāvipulacittajñānaṁ dvādaśaḥ||

punaraparagadyadvayena dvitīyamāha| anāgatikānītyādi| dūrādantike gatirāgatiḥ| antikāddūragatirgatiḥ| parito gatiḥ paryāpanna

[lokasandarśanaparivarto nāma dvādaśaḥ ||]

[acintyaparivarto nāma trayodaśaḥ||]

[aupamyaparivarto nāma caturdaśaḥ||]

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5304

Links:
[1] http://dsbc.uwest.edu/node/5336