Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > navamaṁ prakaraṇam

navamaṁ prakaraṇam

Parallel Devanagari Version: 
नवमं प्रकरणम् [1]

pūrvaparīkṣā navamaṁ prakaraṇam |

atrāha - yaduktam - 'evaṁ vidyādupādānaṁ vyutsargāditi karmaṇaḥ | kartuśca' iti , tadayuktam | yasmāt -

darśanaśravaṇādīni vedanādīni cāpyatha |
bhavanti yasya prāgebhyaḥ so'stītyeke vadantyuta ||1||

yasya upādātuḥ darśanaśravaṇaghrāṇarasanādīni vedanāsparśamanaskārādīni ca bhavanti, sa upādātā pūrvamebhya upādānebhyo'stīti sāṁmitīyā vadanti ||1||

kiṁ kāraṇam? yasmāt -

kathaṁ hyavidyamānasya darśanādi bhaviṣyati |
bhāvasya tasmātprāgebhyaḥ so'sti bhāvo vyavasthitaḥ ||2||

iha vidyamāna eva devadatto ghanopādānaṁ kurute nāvidyamāno vandhyātanayaḥ | evaṁ yadi tāvatpudgalo darśanādibhyaḥ pūrvaṁ vyavasthito na syāt, nāsau darśanādikasyopādānamakariṣyat | tasmādasti asau ghanātprāgeva sthitadevadattavat darśanādibhyaḥ pūrvaṁ pudgalo yo'sya upādānaṁ kariṣyatīti ||2||

ucyate -
darśanaśravaṇādibhyo vedanādibhya eva ca |
yaḥ prāgvyavasthito bhāvaḥ kena prajñapyate'tha saḥ ||3||

yau'sau pudgalo darśanādibhyaḥ pūrvamastīti vyavasthāpyate, sa kena prajñapyatām? pudgalaprajñapterhi darśanādikaṁ kāraṇam | sa yadi tebhyaḥ prāgvyavasthito'stīti kalpyate, tadā darśananirapekṣaḥ syād ghaṭādiva paṭaḥ | yaśca svakāraṇanirapekṣaḥ sa nirhetuko ghanādinirapekṣaḥ ghanikavannāstītyabhiprāyaḥ ||3||

kiṁ cānyat -
vināpi darśanādīni yadi cāsau vyavasthitaḥ |
amūnyapi bhaviṣyanti vinā tena na saṁśayaḥ ||4||

yadi manyase - darśanādibhyaḥ pūrvaṁ pudgalo nāmāsti, sa darśanādikamupādānamupādatte iti | nanvevaṁ sati nirastasaṁśayamamūnyapi darśanādīni vinā pudgalena bhaviṣyanti | tathāhi devadatto ghanasaṁbandhātpūrvaṁ dhanavyatirikto vyavasthitaḥ san arthāntarabhūtameva pṛthaksiddhaṁ dhanamupādatte | evamupādāturapi svātmavyatirekeṇārthāntarabhūtaṁ darśanādikamupādānaṁ syāt ||4||

na tu saṁbhavatītyāha -

ajyate kenacitkaścit kiṁcitkenacidajyate |
kutaḥ kiṁcidvinā kaścit kiṁcitkaṁcidvinā kutaḥ ||5||

iha bījākhyena kāraṇena kiṁcitkāryamabhivyajyate'ṅkurākhyam , tena ca kāryeṇa kiṁcit kāraṇamabhivyajyate bījākhyam - asyedaṁ kāraṇamidamasya kāryamiti | evaṁ yadi kenaciddarśanādike nopādānena kaścidātmasvabhāvo'bhivyajyate asyāyamupādāteti, kenaciccātmanā kiṁcidupādānaṁ darśanādikamabhivyajyate idamasyopādānamiti, tadānīṁ syātparasparāpekṣayorupādānopādātroḥ siddhiḥ yadā tu upādātāraṁ vinā pṛthak siddhaṁ darśanādikamabhyupagamyate, tadā tannirāśrayamasadeva tasmānnāstyubhayorapi siddhiḥ, iti na yuktametat - darśanādibhyaḥ pṛthagavasthita upādāteti ||5||

atrāha - yaduktaṁ darśanaśravaṇādibhya ityādi, atrocyate | yadi sarvebhyo darśanādibhya prāgavasthita ityabhyupagataṁ syāt, syādeṣa doṣaḥ | yadā tu -

sarvebhyo darśanādibhyaḥ kaścitpūrvo na vidyate |

kiṁ tarhi ekaikasmātpūrvo vidyate | yadā caivam , tadā -

ajyate darśanādīnāmanyena punaranyadā ||6||

yadā darśanena draṣṭetyabhivyajyate, na tadā śravaṇādīnyupādāya prajñapyate, tataśca pūrvokta doṣānavasara iti ||6||

ucyate | etadapi na yuktaṁ darśanādirahitasya nirupādānasya nirhetukasya nirañjanasyā stitvāsaṁbhavāt |
sarvebhyo darśanādibhyo yadi pūrvo na vidyate |

iti parikalpyate, evamapi -
ekaikasmātkathaṁ pūrvo darśanādeḥ sa vidyate ||7||

yo hi sarvebhyaḥ pūrvo na bhavati, sa ekaikasmādapi na bhavati | tadyathā sarvebhyo vṛkṣebhya prāg vanaṁ nāsti, tadā ekaikasmādapi nāsti | sarvāsāṁ ca sikatānāṁ tailajananābhāve sati ekaikasyā api sikatāyāstailaṁ nāsti | api ca | yo hyekaikasmātpūrvo bhavati, nanu sa sarvebhyo'pi pūrvaṁ evetyabhyupagataṁ bhavati | ekaikavyatirekeṇa sarvasyābhāvāt | tasmānna yuktamekaikasmātpūrvo vidyata iti ||7||

itaśca na yuktam - yasmāt -

draṣṭā sa eva sa śrotā sa eva yadi vedakaḥ |
tadā -
ekaikasmādbhavetpūrvaṁ

na ca yuktaṁ vaktuṁ sa eva draṣṭā sa eva śroteti | yadi syāt, tadā darśanakriyārahita syāpi śroturdraṣṭṭatvaṁ syāt, śravaṇakriyārahitasyāpi draṣṭuḥ śrotṛtvaṁ syāt | na caivaṁ dṛṣṭaṁ yaddarśanakriyā rahito'pi draṣṭā syāt, śravaṇakriyārahitaśca śroteti | ata evāha -

evaṁ caitanna yujyate ||8||

iti | pratikriyaṁ ca kārakabhedātkuta etadevaṁ bhaviṣyatīti pratipādayannāha -evaṁ caitanna yujyata iti ||

ācāryabuddhapālitastu vyācaṣṭe- ekatve hi ātmanaḥ indriyāntaragamanaprasaṅgaḥ puruṣasya syāt, vātāyanāntaropagamanavaditi | asya ācāryabhāvaviveko dūṣaṇamāha - sarvagatasyātmano nendriyāntaragamanamastītyayuktaḥ prasaṅgadoṣa iti | tadetadayuktaṁ svayūthyaparikalpitapudgalavādanirāsasya prastutatvāt, tasya ca sarvagatatvāpratijñānāt | tasmād yukta eva prasaṅgadoṣa ||8||

athāpi yathoktadoṣaparijihīrṣayā-
draṣṭānya eva śrotānyo vedako'nyaḥ punaryadi |

parikalpyate , tadapi na yuktam | evaṁ hīṣyamāṇe-

sati syād draṣṭari śrotā bahutvaṁ cātmanāṁ bhavet ||9||

tadyathā goranyo'śvaḥ na hi gavi sati na bhavati yaugapadyena, evaṁ yadi draṣṭuranyaḥ śrotā syāt, sadraṣṭaryapi sati syādyaugapadyena | na caivamiṣyate iti nāstyanyatvam | api ca | evaṁ sati bahava evātmānaḥ prāpnuvanti draṣṭṭaśrotṛvedakādīnāṁ pṛthak pṛthak siddhayupagamāt | tasmādekaikasmādapi darśanādeḥ pūrvaṁ nāsti pudgalo nāma kaścit ||9||

atrāha - vidyata eva pūrvaṁ sa sarvebhyo darśanādibhya ātmā | atha matam - yadyasti, kena prajñapyate sa iti yaducyate, iha darśanādibhyaḥ pūrvaṁ nāmarūpāvasthāyāṁ catvāri mahābhūtāni santi yataḥ kramānnāmarūpapratyayaṁ ṣaḍāyatanamiti darśanaśravaṇādīnyutpadyante | tasmāddarśanādibhyaḥ pūrvaṁ caturmahābhūtopādānamevāstīti | evamapi -

darśanaśravaṇādīni vedanādīni cāpyatha |
bhavanti yebhyasteṣveṣa bhūteṣvapi na vidyate ||10||

yebhyo mahābhūtebhyo darśanādikamutpadyate, teṣvapi mahābhūtopādānanimittako'pyeṣa na yujyate pūrveṇaiva hetunetyabhiprāyaḥ | tatra yathā pūrvamuktam -

kutaḥ kiṁcidvinā kaścitkiṁcitkaṁcidvinā kutaḥ |

iti, ihāpi tathaiva vaktavyam | mahābhūtopādānādyaścātmā pūrvaṁ siddhaḥ syāt, sa mahābhūtānyupādāya syāt | na caivam, nirhetukatvāt | yaśca nāsti, sa kathaṁ mahābhūtānyupādāsyati? iti darśanopādānavadbhūtopādāne'pi dūṣaṇamuktameveti na punarucyate ||10||

atrāha - yadyapyevamātmā pratiṣiddhaḥ, tathāpi darśanādikamasti, apratiṣedhāt | na ca anātmasvabhāvānāṁ ghaṭādīnāṁ darśanādisaṁbandho'sti | tasmātsaṁbandhī vidyata evātmeti | ucyate | syādātmā yadi darśanādīnyeva syuḥ | na tu santi | yasya darśanādīnyupādānaṁ sa yadā nāstīti pratipāditam , tadā tasminnātmani upādātari asati, kuto darśanādīnāmupādānabhūtānāmastitva mityāha -

darśanaśravaṇādīni vedanādīni cāpyatha |
na vidyate cedyasya sa na vidyanta imānyapi ||11||

yasya darśanādīni parikalpyante sa yadā nāstītyuktam, nanu tadaiva darśanādikamapi nāstīti spaṣṭamādarśitaṁ bhavati | tataśca darśanādyabhāvānnāstyevātmeti ||11||

atrāha - kiṁ khalu bhavato niścitametannāstyevātmeti? kena etaduktam? nanu ca anantaramevoktaṁ darśanādyabhāvādātmāpi nāstīti | uktametadesmābhiḥ | na tu asyārtho bhavatā samyagniścitaḥ | yato bhāvarūpa ātmeti parikalpitaḥ, sa svabhāvato na vidyate, tasya ca mayā svabhāvābhiniveśanivartakameva vacanamuktamasadviparyāsapratipakṣeṇa, na tu asya abhāvaḥ parikalpitaḥ | dvayaṁ hyetat parityājyaṁ yaśca bhāveṣvabhiniveśaḥ, yaśca abhāveṣu abhiniveśa iti | yathoktamāryadevena -

yastavātmā mamānātmā tenātmāniyamānna saḥ |
nanvanityeṣu bhāveṣu kalpanā nāma jāyate ||

iti ||11||

etadeva pratipādayannāha -
prāk ca yo darśanādibhyaḥ sāṁprataṁ cordhvameva ca |
na vidyate'sti nāstīti nivṛttāstatra kalpanāḥ ||12||

prāk tāvaddarśanādibhya ātmā nāsti, tatra hi tasyāstitvābhāvāt | darśanādisahabhūto'pi nāsti, pṛthakpṛthagasiddhayoḥ sahabhāvādarśanāt śaśaśṛṅgayoriva | ātmopādānayośca parasparanirapekṣayo pṛthakpṛthagasiddhatvāt sāṁpratamapi nāsti | urdhvamapi | yadi hi pūrvaṁ darśanādīni syuḥ, uttarakāla mātmā syāt, tadānīmūrdhvaṁ saṁbhavet | na caivam, akartṛkasya karmaṇo'siddhatvāt | yaścaivamātmā darśanādibhyaḥ prāk paścād yugapacca parīkṣyamāṇo nāsti, tasya idānīmanupalabdhasvabhāvasya astitvaṁ nāstitvaṁ vā kaḥ parikalpayetprājñaḥ ? tasmātkarmakārakavadeva upādānopādātroḥ parasparāpekṣā siddhirna svābhāvikīti sthitam ||

ata evoktaṁ bhagavatā āryasamādhirājabhaṭṭārake -
tahi kāli so daśabalo anagho
jinu bhāṣate imu samādhivaram |
supinopamā bhagavatī sakalā
na hi kaści jāyati na co mriyate ||

na ca sattvu labhyati na jīvu naro
imi dharma phenakadalīsadṛśāḥ |
māyopamā gaganavidyusamā
dakacandrasaṁnibha marīcisamāḥ ||

na ca asmi loki mṛtu kaści naro
paraloka saṁkramati gacchati vā |
na ca karma naśyati kadāci kṛtaṁ
phalu deti kṛṣṇaśubha saṁsarato ||

na ca śāśvataṁ na ca uccheda puno
na ca karmasaṁcayu na cāpi sthitiḥ |
na ca so'pi kṛtva punarāspṛśati
na ca anyu kṛtva puna vedayate ||

na ca saṁkramo na ca punāgamanaṁ
na ca sarvamasti na ca nāsti punaḥ |
na ca dṛṣṭisthānagatiśuddhiriha
na ca sattvacārasupaśāntagati ||

anutpāda śānta animittapadaṁ
sugatāna gocara jināna guṇā |
bala dhāraṇī daśabalāna balaṁ
buddhāniyaṁ vṛṣamitā paramā ||

ityācāryacandrakīrtipādoparacitāyāṁ prasannapadāyāṁ madhyamakavṛttau
pūrvaparīkṣā nāma navamaṁ prakaraṇam ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6067

Links:
[1] http://dsbc.uwest.edu/node/6094