Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 18. sarva sabhāloka saddharma śravaṇotsāha saṁpramodita svasvālaya pratigamana prakaraṇam

18. sarva sabhāloka saddharma śravaṇotsāha saṁpramodita svasvālaya pratigamana prakaraṇam

Parallel Devanagari Version: 
१८. सर्व सभालोक सद्धर्म श्रवणोत्साह संप्रमोदित स्वस्वालय प्रतिगमन प्रकरणम् [1]

18. sarva sabhāloka saddharma śravaṇotsāha saṁpramodita svasvālaya pratigamana prakaraṇam

atha sarvanīvaraṇaviṣkambhi sa pramoditaḥ|

bhagavantaṁ tamānamya sāṁjalirevabravīt||

bhagavannadya sa dṛṣṭo lokeśvaro'dhunā mayā|

tadasmi pariśuddhātmā saddharmaprāptavānapi||

adya me janmasāfalyaṁ saṁsiddhaśca manorathaḥ|

258

āśā sampūrṇasiddhā ca sambodhiṁ prāptavān bhave||

bhūyo'pi bhagavannasya lokeśasya mahātmanaḥ|

guṇaviśeṣasatkīrtiṁ śrotumicchāmi sāmpratam||

tadbhavān sarvasattvānāṁ sambodhivratacāriṇām|

manaḥ protsāhanaṁ kartuṁ samupādeṣṭumarhati||

iti saṁprārthite tena viṣkambhinā sa sarvavit|

bhagavāṁstaṁ mahāsattvaṁ saṁpaśyannevamādiśat||

sādhu śṛṇu mahāsattva kulaputra samāhitaḥ|

lokeśaguṇasatkīrtiṁ pravakṣyāmi samāsataḥ||

aprameyasaṁkhyeyaṁ lokeśasya mahātmanaḥ|

puṇyaguṇapramāṇāni kartuṁ na śakyate mayā||

tadyathā sarvalokeṣu sarveṣāmapi bhūbhṛtām|

palasaṁkhayāprāmāṇāni kartuṁ mayāpi śakyate||

saparvatā mahī sarvā kṛtvāyaṇurajomayā|

teṣāṁ saṁkhyāpramāṇāni kartuṁ mayā hi śakyate||

sarveṣāmapi cābdhīnāṁ sarvāsāṁ saritāmapi|

jalabindupramāṇāni saṁkhyātuṁ śakyate mayā||

sarveṣāmapi vṛkṣāṇāṁ sarvatrāpi mahīruhām|

patrasaṁkhyāpramāṇāni prakartuṁ śakyate mayā||

na tvasya lokanāthasya puṇyasaṁbhāramuttamam|

apreyamasaṁkhyeyaṁ saṁkhyātuṁ śakyate mayā||

sarve sattvāśca saṁbuddhān sarvānapi sasāṁghikān|

sarvopakaraṇairnityaṁ saṁbhājeran samādaram||

yāvatteṣāṁ mahatpuṇyaṁ bodhiśrīguṇasādhanam|

tato'pyadhikamaudāryaṁ lokeśabhajanodbhavam||

yadasau trijagannātho bodhisattvo maharddhimān|

sarvasamādhisapannaḥ prakaroti jagaddhite||

īdṛśastrijagannātho bodhisattvo maharddhikaḥ|

259

sarvasamādhisampannastrailokye nāsti kaścana||

tadyathāhaṁ purādrākṣamasya traidhātukaprabhoḥ|

samādhiguṇamāhātmyaṁ sarvajinātmajādhikam||

tadyathābhūtpurā śāstā krakucchandastathāgataḥ|

sarvavidyādhipo dharmarājo'rhat sugato jinaḥ|

tadāhaṁ dānaśūrākhyo bodhisattvo hitārthabhṛt||

tasya śāsturmunīndrasya saddharmaśāsanārataḥ||

tadaikasamaye'sau'pi krakucchando vināyakaḥ|

jetāśrame vihāre'tra vijahāra sasāṁdhikaḥ||

tadā tasya munīndrasya pātuṁ dharmāmṛtaṁ mudā|

brahmādibrāhmaṇāḥ sarve śakrāditridaśādhipāḥ||

sarve lokādhipāścāpi daityendrā rākṣasādhipāḥ|

gandharvāḥ kinnarā yakṣā nāgendrā garuḍādhipāḥ||

sūryādayo grahāḥ sarve candrādayaśca tārakāḥ|

siddhāḥ sādhyāśca rudrāśca sarve vidyādharā api||

rājānaḥ kṣatriyā vaiśyā amātyā mantriṇo janāḥ|

vaṇijaḥ sārthavāhāśca śreṣṭhinaśca mahājanāḥ||

paurajānapadā grāmyāstathānye deśavāsinaḥ|

sarve'pi te samāsṛtya samabhyarcya yathākramam||

krakucchandamunīndraṁ taṁ natvā tasthuḥ sabhāśritāḥ|

tadānekamahāsattvā bodhisattvāḥ samāhitāḥ||

samādhivigrahaṁ cakruḥkrakucchandamuneḥ puraḥ||

yadā samantabhadrākhyo bodhisattvo maharddhimān|

samāpede samādhiṁ tadyaddhvajodgatasaṁjñakam||

tadā lokeśvaraścāsau bodhisattvo maharddhikaḥ|

samāpede samādhiṁ tadyadvikiriṇasaṁjñakam||

yadā samantabhadraśca bodhisattvo jinātmajaḥ|

samāpede samādhiṁ tadyatpūrṇenduvaralocanam||

260

tadā lokeśvaraścāsau mahābhijño jinātmajaḥ|

samāpede samādhiṁ tadyatsuryavaralocanam||

yadā samantabhadraśca mahābhijño jinātmajaḥ|

samādhiṁ tatsamāpede yadvicchuritasaṁjñakam||

tadā lokeśvaraścāpi mahābhijño jinātmajaḥ|

samāpede samādhiṁ yad gaganagaṁjasaṁjñakam||

yadā samantabhadraśca bodhisattvo mahāmatiḥ|

samāpede samādhiṁ tatsarvākārakarābhidham||

tadā lokeśvaraścāpi bodhisattvo mahāmatiḥ|

samāpeded samādhiṁ yadindramatyabhidhānakam||

yadā samantabhadraśca bodhisattvo guṇākaraḥ|

samāpede samādhiṁ yadindrarājo'bhidhānakam||

tadā lokeśvaraścāsau bodhisattvo guṇākaraḥ|

samāpede samādhiṁ yadabdhigambhīrasaṁjñakam||

yadā samantabhadraśca bodhisattvaḥ suvīryavān|

samāpede samādhiṁ yatsihaṁvijṛmbhitāhvayam||

tadā lokeśvaraścāpi bodhisāttvaḥ suvīryavān|

samāpede samādhiṁ yatsihavikrīḍitābhidham||

yadā samantabhadraśca bodhisattvaḥ subuddhimān|

samāpede samādhiṁ yadvaradāyakasaṁjñakam||

tadā lokeścaraścāpi bodhisattvaḥ subuddhimān|

samāpede samādhiṁ tadyadavīcyabhiśoṣaṇam||

yadā samantabhadraśca bodhisattvo vicakṣaṇaḥ|

udghāṭya darśayāmāsa sarvalomavilānyapi||

tadā lokeśvaraścāpi bodhisattvo vicakṣaṇaḥ|

apāvṛṇot sa sarvāṇi lomarandhrāṇyaśeṣataḥ||

tadā samantabhadro'sau lokeśaṁ taṁ mahardhikam|

samīkṣya sāṁjalirnatvā saṁpaśyannevamabravīt||

261

sādhu dhanyo'si lokeśa yadīdṛkpratibhānavān|

kaścinnaivāsti lokeṣu tvādṛksamādhivit sudhiḥ||

evamanyairmahāsattvairbodhisattvairmahaddhikaiḥ|

smādhivigrahe saiva lokeśvaro vijitavān||

tadā sarve mahābhijña bodhisattvāḥ prasāditāḥ|

lokeśaṁ taṁ mahābhijñaṁ samānamyaivamabravan||

sādhu dhanyo'si lokeśa yadīdṛkpratibhānavān|

kaścinnaivāsti looke yattvādṛksamādhisadbalī||

tadā sa bhagavān dṛṣṭvā sarvāṁstān sugatātmajān|

purataḥ samupāmantrya saṁpaśyannevamādiśat||

kulaputrālpamevaitat pratibhānaṁ jagatprabhoḥ|

lokeśasyāsya yuṣmābhirdṛśyate'pīha sāmpratam||

yādṛglokeśvarasyāsya pratibhānaṁ mahattaram|

īdṛksarvamunīndrāṇāmapi naivāsti kasyacit||

evaṁ tasya jagadbhartuḥ pratibhānaṁ mahattaram|

krakucchandamunīndreaṇa samākhyātaṁ mayā śrutam||

atha sarvanīvaraṇaviṣkambhī sa prabodhitaḥ|

bhagavantaṁ munīndraṁ ca samālokyaivamabravīt||

bhagavan yanmahāyānasūtrarājaṁ nigadyate|

tatsamādiśa kāraṇḍavyūhasūtrodbhavaṁ vṛṣam||

yacchrutvāpi vayaṁ sarve sambodhiguṇasādhanaiḥ|

dharmarasaurabhivyāptamānasāḥ pracaremahi||

tacchrutvā bhagavāṁścāpi viṣkambhinaṁ mahāmatim|

sādhu śṛṇu samādhāya vakṣye taditi prādiśat||

ye'pi śroṣyanti kāraṇḍavyūhasūtraṁ subhāṣitam|

teṣāṁ sarvāṇi pāpāni kṣiṇuyurdāruṇānyapi||

daśākuśalapāpāni paṁcātipātakānyapi|

niravaśeṣanaṣṭāni kṣiṇuyuriti niścayam||

262

ityādiṣṭe munīndreṇa viṣkambhī saṁpramoditaḥ|

bhagavantaṁ samālokya punarevamabhāṣata||

bhagavan sarvaviccchāsta jānīmahi kathaṁ vayam|

yatpāpaṁ kurute kṣīṇaṁ kāraṇḍanyūhasūtrakam||

tacchrutvā bhagavān bhūyo viṣkambhinaṁ vibodhitam|

sabhāśritān janāṁścāpi samālokyaivamādiśat||

vidyate kulaputrāsau tīrtho malasunirmalau|

sumerordakṣiṇe pārśve munīndraiḥ parikalpitau||

malatīrthajale kṣiptaṁ śubhravāso'pi nīlitam|

tathā tajjalasaṁspṛṣṭo śuddho'pi nīlito bhavet||

sunirmale jale kṣiptaṁ nīlavāso'pi śuklitam|

tathā tajjalasaṁspṛṣṭaḥ pāpātmāpi bhavecchuciḥ||

evamidaṁ mahāyānasūtrāgraṁ yo'bhinandati|

saddharmalipto'pi kleśaiḥ saṁkliśyate drutam||

śrutvāpīdaṁ mahāyānasūtrāgraṁ yo'bhinandati|

sa mahāpāpalipto'pi niḥkleśaḥ syācchubhāntikaḥ||

yathā śatamukho hīndro vinisṛtya nijālayāt|

dahati sarvabhūjātān tṛṇagulmalatādrumān||

tathedaṁ sarvasūtrāṇāṁ kāraṇḍavyūhamuttamam|

pātakānyapi sarvāṇi niḥśeṣaṁ dahate drutam||

ye śrutvedaṁ mahāyānasūtrarājaṁ subhāṣitam|

anumodyābhinandantaḥ saṁbhajante sadādarāt||

te sarve nirmalātmāno niḥkleśavimalendriyāḥ|

bodhisattvā mahāsattvā bhaveyurnivartikāḥ||

idaṁ sarvamahāyānasūtrarājaṁ mahottamam|

śrutvā naivānumodeyuḥ pṛthagjanā durāśayāḥ||

ye cāpīdaṁ mahāyānasūtrarājaṁ mahottamam|

niśamyābhyanumodantaḥ prabhajante sadādarāt||

263

dhanyāste puruṣāḥ sarve pariśuddhatrimaṇḍalāḥ|

niḥkleśā nirmalātmāno bhaveyuḥ sugatātmajāḥ||

mṛtyukāle'pi teṣāṁ ca dvādaśa sugatā jināḥ|

samupetyābhipaśyanto dadyurevaṁ varottamam||

mā bhaiṣīḥ kulaputra tvaṁ yatkāraṇḍavyūhasūtrakam|

śrutvānumodya satkārairbhajase śraddhayādarāt||

etatpuṇyānuliptātmā bhūyo na saṁsarerbhave|

naiva kleśāgnisaṁtāpaiḥ saṁdhakṣyase kadācana||

yāvajjīvaṁ mahatsaukhyaṁ bhuktā śrīsadguṇānvitam|

bhūyo dharmāmṛtaṁ bhoktuṁ saṁprayāyāḥ sukhāvatīm||

tatra tvamamitābhasya jinasya śaraṇe sthitaḥ|

sadā dharmāmṛtaṁ pītvā saṁcarethāḥ susaṁvare||

tato nirmalaśuddhātmā pariśuddhatrimaṇḍalaḥ|

sarvasattvahitādhanabodhicaryāvrataṁ careḥ||

tataḥ pāramitāḥ sarvāḥ pūrayitvā yathākramam|

niḥkleśo'rhanmahābhijñaścaturbrahmavihārikaḥ||

jitvā māragaṇān sarvān sambodhiniścalāśayaḥ|

trividhāṁ bodhimāsādya saṁbuddhapadamāpnuyāḥ||

iti taiḥ sugataiḥ sarvaiḥ samādiṣṭaṁ niśamya te|

sarve'pyubhyanumodanto nameyustān jinān muhuḥ||

tataste tān jinān smṛtvā prāṇaṁ tyaktvā samāhitāḥ|

taireva sugataiḥ sārdhaṁ saṁprayāyuḥ sukhāvatīm||

tatropetyāmitābhasya śaraṇe samupāśritāḥ|

sadā dharmāmṛtaṁ pītvā saṁcareyurjaddhite||

tataḥ sambodhisaṁbhāraṁ pūrayitvā yathākramam|

niḥkleśā nirmalātmānaḥ pariśuddhatrimaṇḍalāḥ||

jitvā māragaṇān sarvāṁścaturbrahmavihāriṇaḥ|

trividhāṁ bodhimāsādya saṁbuddhapadamāpnuyuḥ||

264

evaṁ mahattaraṁ puṇyaṁ kāraṇḍavyūhasūtrajam|

aprameyamasaṁkhyeyaṁ saṁbodhijñānasādhanam||

yūyaṁ sarve'pi vijñāya saṁbodhiṁ yadi vāṁcchatha|

śṛṇutedaṁ mahāyānasūtrarājaṁ subhāṣitam||

anumodata satkṛtya bhajana sarvadādarāt|

ityādiṣṭaṁ munīndreṇa niśamya te sabhāśritāḥ|

sarve lokāstathetyuktvā prābhyanandan prabodhitāḥ||

tataste sarve sabhālokā brahmādayo maharṣayaḥ|

śakrādayaḥ surendrāśca sarvalokādhipā api||

gandharvakiṁnarā rakṣāḥ siddhāḥ sādhyāḥ surāṁganāḥ|

vidyādharāśca daityendrā nāgendrā garuḍā api||

mahoragāśca daityendra nāgendrā garuḍā api||

mahoragāśca nairṛtyā bhūteśāśca śubhāśayāḥ|

yogino yatinaścāpi tīrthikāśca tapasvinaḥ||

viprarājādayaḥ sarve manuṣyāśca prasāditāḥ|

tridhā pradakṣiṇīkṛya kṛtāṁjalipuṭo mudā||

bhagavantaṁ sasaṁghaṁ taṁ natvā svasvālayaṁ yayuḥ||

||iti sarvasabhālokasaddharmaśravaṇotsāhasaṁpramoditasvasvālayapratigamanaprakaraṇaṁ samāptam||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4190

Links:
[1] http://dsbc.uwest.edu/node/4210