Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > tṛtīyaḥ sargaḥ

tṛtīyaḥ sargaḥ

Parallel Devanagari Version: 
तृतीयः सर्गः [1]

tṛtīyaḥ sargaḥ

dauhṛdaliṅgādhānam

athodayaṁ śākyamahīpatīnāmānandamālījanalocanānām|
āśvāsanaṁ sajjanamānasānāmādhatta sā dauhṛdaliṅgamāryā||1||

vivardhamānena ca madhyamena śyāmāyamānena ca cūcukena|
garbhodayo'bhūdalasekṣaṇāyāstasyāḥ sakhonāmanumānagamyaḥ||2||

mahāmunīnāmapi mānanīye garbhatvamātasthuṣi bodhisattve|
madhyastadīyo manaso'pi sūkṣmaḥ priyādiva sphītataro babhūva||3||

yathā yathā vṛddhimavāpa tasyā madhyaṁ mahiṣyā mahanīyamūrtteḥ|
tathā tathā vṛddhimavāpa gātramaputratāśokakṛśasya bharttuḥ||4||

stanadvayasyāgramabhūd vivarṇaṁ sākaṁ sapatnīvadanena tasyāḥ|
kiñcānanaṁ garbhabharālasāyāḥ kīrttyā samaṁ pāṇḍuramāsa bharttuḥ||5||

antargatasyādbhutavikramasya viśvatrayīvismayanīyamūrtte|
pratāpavahneriva dhūpajālaistasyāḥ stanaḥ śyāmamukho babhūva||6||

tasyāḥ stanadvandvamaninditāṅgyāḥ śyāmaṁ śikhāyāmavaśeṣapāṇḍu|
taṭābhighātāhitapaṅkamudrāmādhatta nāgādhipakumbhalakṣmīm||7||

vṛddhā vitenurvividhauṣadhībhiḥ putrasya rakṣāmudarasthitasya|
saiva smaropadravapīḍitānāṁ babhūva rakṣā bhuvanatrayāṇām||8||

puṇye muhūrte puṁruhūtalakṣmīḥ kulānurūpaṁ gurugarbhavatyāḥ|
yathākramaṁ puṁsavanādi kṛtyaṁ nirvartayāmāsa nṛpo mahiṣyāḥ||9||

prabhātaveleva sahasrabhānuṁ pradoṣalakṣmīriva śītaraśmim|
bhadre muhūrte nṛpadharmapatnī prāsūta putraṁ bhuvanaikanetram||10||

tatrāntare tāmarasairudārairudañcitairañcitapañcavarṇaiḥ|
sañchāditā tasya vihārahetoḥ kṛtopahāreva babhūva pṛthvī||11||

śākhāsu śākhāsu samudbhavadbhivicitrapatraiḥ śatapatrajātaiḥ|
cakāśire tasya vilokanāya sañjātanetrā iva śākhino'pi||12||

asmākamutpattirivātra bhūmau buddhāṅkurāṇāmapi durlabheti|
sandarśanāyeva śarīrabhājāṁ nālīkamāsīnnabhasaḥ sthale'pi||13||

asyopadeśādakhilo'pi satyaṁ nirvāṇamabhyeṣyati jīvalokaḥ|
kimasmadabhyujjvalanairatīva nirvāṇamīyurnirayāgnayo'pi||14||

mahātmanastasya mahīdhrapātagurūṇi pādākramaṇāni soḍhum|
apārayantīva bhṛśaṁ cakampe viśvambharā viślathaśailabandhā||15||

tālapramāṇāḥ sahasā dharitrīṁ bhittvā samuttasthurudapravāhāḥ||
puṇyātmanastasya namaskriyārthaṁ bhujaṅgalokā iva śeṣavaśyāḥ||16||

amuṣya sarvatra vitāyamānairākāśaṅgāsalilāvadātaiḥ|
yaśaḥpravāhairiva lipyamānā diśaḥ samastāḥ viśadībabhūvuḥ||17||

‘jātaḥ pṛthivyāmadhipo munīnām’ iti bruvāṇā iva viṣṭapānām|
maṅgalyaśaṅkhānakamardalādyavādyaprabhedāḥ svayameva reṇuḥ||18||

mahānubhāvasya mahābhiṣekasambhāvanāṁ kartumiva pravṛttāḥ|
vyatītya velāṁ sakalāḥ samudrāḥ pracelurabhyucchritavīcihasyāḥ||19||

cacāla meroracalābhidhānaṁ caskhāla sindhorlavaṇodavārtā|
ākhyā sravantītyagalatsravantyāsthireti bhūmerabhidhā vyaraṁsīt||20||

vavarṣa varṣāsamayaṁ vināpi valāhako vāridhidhīraghoṣaḥ|
āścaryakarmāṇi babhūvuritthaṁ jāte satāmagrasare kumāre||21||

āsphālitānekamṛdaṅgaghoṣavācālitāśāntadarīmukhāṇām|
ānandanṛttabhramighūrṇamānavasundharāndolitabhūdharāṇām||22||

anyonyasammardaviśīrṇahāramuktāvalītārakitasthalīnām|
prakṣiptapiṣṭātakapāṁsumuṣṭiśṛṅgāritāśeṣadigantarāṇām||23||

parasparākṣiptavibhūṣaṇānāṁ paryastacūḍāmaṇiśekharāṇām|
ekālayasyeva jagattrayāṇāṁ babhūva tajjanmamahotsavaśrīḥ||24||

pratyagragarbhacchavipāṭalena sutena mātā sutarāṁ cakāśe|
navyodayālohitavigraheṇa veleva bālena sudhākareṇa||25||

prataptacāmīkarabhāsvareṇa prasarpatā tasya śarīrabhāsā|
prasūtikāgarbhagṛhapradīpāḥ pratyūṣatārāpratimā babhūvuḥ||26||

atyadbhutāmātmajajanmavārtāṁ śrṛṇvan sa śuddhāntajanānnarendraḥ|
ānandamūrcchākulacittavṛttiḥ kartavyamūḍhaḥ stimito babhūva||27||

padārthametatpriyadānayogyamadṛṣṭavān sa triṣu viṣṭapeṣu|
sarvasvadānena tathāpi rājā sambhāvayāmāsa tamatyudāraḥ||28||

bhadre muhūrte sa patiḥ prajānāṁ dadarśa devyāḥ stimitāyatākṣaḥ|
kumāramutsaṅgatale śayānaṁ taṭe taṭinyā iva haṁsaśāvam||29||

aśrāntatṛṣṇena vilocanena mukhendumāsvādayataḥ svasūnoḥ|
āsīt pituḥ kaṇṭakitāṅgayaṣṭerānandabāṣpaprasaro nirodhaḥ||30||

stanandhayasyānanacandrabimbamamandasaundaryasudhānidhānam|
nipīya netrāñjalinā nitāntaṁ nṛpādhipo nirvṛtimāsasāda||31||

sa jātakarmādikamatyudāraṁ sūnoḥ samāpayya purohitena|
'siddhārtha' ityasya jagatpraśasyāmananyayogyāmakarodabhikhyām||32||

navāmbuvāhena nabhaḥsthalīva navyena tārāpatinā niśeva|
mṛgendraśāvena mahāṭavīva vibhūṣitā santatirāsa tena||33||

avyaktavarṇābhiramuṣya vāgbhiryathā nṛpaḥ prītamanā babhūva|
tathā na gānairapi gāyakānāṁ mahākavīnāmapi vāgvilāsaiḥ||34||

nisargasaurabhyanitāntahṛdyaṁ tasyānanaṁ tādṛśasaukumāryam|
babhūva sāmānyamayātayāmaṁ līlābjamantaḥpurasundarīṇām||35||

mano'bhirāmairmaṇikiṅkaṇīnāṁ māturmudaṁ māṁsalayanninādaiḥ|
ātmīyabimbānunayābhimānaścikrīḍa sūnurmaṇimedinīṣu||36||

ātanvatā pāṁsuvihāramāptairamātyaputraiḥ saha bālakena|
saṁgrāmabhūdhūliṣu bhāvinīṣu svairaṁ vihartuṁ vihiteva yogyā||37||

sa dhīramantaḥpurasiṁhaśāvaiḥ saṁkrīḍamānaḥ saha rājasūnuḥ|
atyadbhutasyātmaparākramasya śikṣāmivaiṣāṁ ciramanvatiṣṭhat||38||

anupravṛttānmaṇighaṇṭikānāmārāvaharṣād gṛharājahaṁsān|
tatāṭa pādena tadīyarājaśabdāsahiṣṇuḥ kila tān kumāraḥ||39||

nakhāṁkuśāghātavidhūtamūrdhā mukhāravaprasrutavṛṁhitaśrīḥ|
maṅgalyanirvṛttamadāmburekho bālo vitene madahastilīlām||40||

abhyullasaccampakadāmadīptirālokasambhāvitajīvalokaḥ|
sa dārako dīpa iva pradīptaḥ śokāndhakāraṁ vinināya pitroḥ||41||

kṛtopavītaṁ galitātibālyaṁ samastavidyāpariśīlanāya|
tamarpayāmāsa kumāravaryamācāryahasteṣu patiḥ pṛthivyāḥ||42||

sa deśikendrairupadiśyamānā vidyāḥ samastāḥ sakalāḥ kalāśca|
jagrāha medhāvitayā'cireṇa varṣāghano vārinidheravāpa||43||

ananyasāmānyadhiyaṁ kumāramāsādya vidyāḥ sutarāṁ virejuḥ|
śaratprasannaṁ gaganāvakāśaṁ tārādhipasyeva mayūkhamālāḥ||44||

nitāntamānandayatā prajānāṁ manāṁsi sadyo haratā tamāṁsi|
candrodayeneva mahāsamudraḥ śākyānvayastena samullalāsa||45||

prabheva bhānoḥ pratibheva sūreḥ śikheva dīpasya dayeva sādhoḥ|
jyotsneva candrasya sudheva sindhostasyoditā''sīnnavayauvanaśrīḥ||46||

āropya tāruṇyaviśeṣaśāṇaṁ rauṣāṇitānīva manobhavena|
aṅgānyabhivyañjitalakṣaṇāni vibhaktasandhīni babhūvurasya||47||

tasyāṁdhriyugmaṁ sahajābhirūpyaṁ rekhāsahasrārarathāṅgacihnam|
navyāni nālīkavanāni nūnaṁ nakhaprabhacandrikayā jahāsa||48||

valitrayālaṁkṛtidarśanīyavilagnabhāgo narapālasūnuḥ|
manthācalo vāsukibhogaveṣṭaḥ lekhollasanmadhya ivāluloke||49||

guṇaiḥ samastai saha rājasūnornitambabimvaḥ prathimānamāpa|
doṣairaśeṣaiḥ samameva tasya madhyapradeśaḥ kṛśatāmayāsīt||50||

nābhihradastasya narendrasūno romāvalīketananīlayaṣṭim|
nikhātukāmena manobhāvena nirvartito garta ivābabhāse||51||

śriyaḥ sarojāntaraduḥsthitāyā viśṛṅkhalaṁ dātumivāvakāśam|
puṇyātmanastasya bhujāntarāalaṁ babhūva vindhyādriśilāviśālam||52||

śūrasya tasya kṣitipālasūnorvṛkṣaḥkavāṭe sati vajrasāre|
cakruḥ kavāṭaṁ sadaneṣu sattvā vibhūṣaṇārthaṁ na tu rakṣaṇārtham||53||

bhujo bhujaṅgādhipabhogadīrghastasya prajāpālanapaṇḍitasya|
akṣepaṇīyaḥ pratibhūpatīnāṁ trailokyarakṣāparigho babhūva||54||

rekhābhiratyantaparisphuṭābhistatkandharā bandhurasanniveśā|
gāḍhādarāliṅgitakāntilakṣmīkeyūramudrābhirivāvababhāse||55||

mugdhasya tasyāsa mukhāmbujasya mahotpalasyāpi mahān viśeṣaḥ|
vāṇimalolāṁ vahati sma pūrvaṁ svabhāvalolāmitaratu lakṣmīm||56||

vāṇyā vareṇyasya mukhe vasantyā mañjīraśiñjānamivāsa sūktam|
nakhaprabheva smitacandrikā''sīnmuktākṣamāleva ca dantapaṁktiḥ||57||

tadānanāmbhoruhakāntilakṣmyāstadgaṇḍabhittirmaṇidarpaṇaśrīḥ|
tatkarṇapāśaśca vilāsaḍolā tadīkṣaṇaṁ vibhramadīrdhikā''sīt||58||

bhrūvallarī tasya manojñamūrttestārāṁśulīḍhobhayakoṭibhāgā|
kodaṇḍalīleva vijitya mārādātmīkṛtāropitabhṛṅgamauvī||59||

prasannamūrṇāvalayābhirāmaṁ jyotirmayaṁ tasya mukhārabindam|
bhūyiṣṭhamantargatacandralekhāṁ bālārkabimbaśriyamātatāna||60||

ūrṇābhirāmā narapālasūnorniṭālabhūmirnitarāṁ cakāśe|
vaprakriyābhagnanilīnadantidantāṁkurā meruśilātaṭīva||61||

vināṅgarāgeṇa vināṅgadena vināvataṁsena vinā srajā'piu|
āviṣkṛtāsecanakālamāsīdaṅgaḥ tadīyaṁ navayauvanena||62||

ānandayitrī hariṇekṣaṇānāmaduṣṭipūrvā puruṣāntareṣu|
nirvyājabhūṣā nikhilāṅgayaṣṭestasyoditāsīt samudāyaśobhā||63||

viśvambharāvalayadhāraṇayogyabāhoḥ
sūnornṛpaḥ surapatipratimasvabhāvaḥ|
māṇikyakumbhabharitairmaṇimantrapūtai-
stīrthaiścakāra yuvarājapadābhiṣekam||64||

iti buddhaghoṣaviracite padyacūḍāmaṇināmni mahākāvye tṛtīyaḥ sargaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5537

Links:
[1] http://dsbc.uwest.edu/node/5547