The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
CANTO II
ā janmano janmajarāntakasya
tasyātmajasyātmajitaḥ sa rājā|
ahanyahanyarthagajāśvamitrai-
rvṛddhiṁ yayau sindhurivāmbuvegaiḥ||1||
dhanasya ratnasya ca tasya tasya
kṛtākṛtasyaiva ca kāñcanasya|
tadā hi naikānsa nidhīnavāpa
manorathasyāpyatibhārabhūtān||2||
ye padmakalpairapi ca dvipendrai-
rna maṇḍalaṁ śakyamihābhinetum|
madotkaṭā haimavatā gajāste
vināpi yatnādupatasthurenam||3||
nānāṅkacinhairnavahemabhāṇḍai-
rvibhūṣitairlambasaṭaistathānyaiḥ|
saṁcukṣubhe cāsya puraṁ turaṅgai-
rbalena maitryā ca dhanena cāptaiḥ||4||
puṣṭāśca tuṣṭāśca tathāsya rājye
sādhvyo'rajaskā guṇavatpayaskāḥ|
udagravatsaiḥ sahitā babhūvu-
rbavhyo bahukṣīraduhaśca gāvaḥ||5||
madhyasthatāṁ tasya ripurjagāma
madhyasthabhāvaḥ prayayau suhṛttvam|
viśeṣato dārḍhyamiyāya mitraṁ
dvāvasya pakṣāvaparastu nāsa||6||
tathāsya mandānilameghaśabdaḥ
saudāminīkuṇḍalamaṇḍitābhraḥ|
vināśmavarṣāśanipātadoṣaiḥ
kāle ca deśe pravavarṣa devaḥ||7||
ruroha sasyaṁ phalavadyathartu
tadākṛtenāpi kṛṣiśrameṇa|
tā eva cāsyauṣadhayo rasena
sāreṇa caivābhyadhikā babhūvuḥ||8||
śarīrasaṁdehakare'pi kāle
saṁgrāmasaṁmarda iva pravṛte|
svasthāḥ sukhaṁ caiva nirāmayaṁ ca
prajajñire kālavaśena nāryaḥ||9||
pṛthagvratibhyo vibhave'pi garhye
na prārthayanti sma narāḥ parebhyaḥ|
abhyarthitaḥ sūkṣmadhano'pi cārya-
stadā na kaścidvimukho babhūva||10||
nāgauravo bandhuṣu nāpyadātā
naivāvrato nānṛtiko na hiṁsraḥ|
āsīttadā kaścana tasya rājye
rājño yayāteriva nāhuṣasya||11||
udyānadevāyatanāśramāṇāṁ
kūpaprapāpuṣkariṇīvanānām|
cakruḥ kriyāstatra ca dharmakāmāḥ
pratyakṣataḥ svargīmavopalabhya||12||
muktaśca durbhikṣabhayāmayebhyo
hṛṣṭo janaḥ svarga ivābhireme|
patnīṁ patirvā mahiṣī patiṁ vā
parasparaṁ na vyabhiceratuśca||13||
kaścitsiṣeve rataye na kāmaṁ
kāmārthamarthaṁ na jugopa kaścit|
kaściddhanārthaṁ na cacāra dharma
dharmāya kaścinna cakāra hiṁsām||14||
steyādibhiścāpyaribhiśca naṣṭaṁ
svasthaṁ svacakraṁ paracakramuktam|
kṣemaṁ subhikṣaṁ ca babhūva tasya
purānaraṇyasya yathaiva rāṣṭre||15||
tadā hi tajjanmani tasya rājño
manorivādityasutasya rājye|
cacāra harṣaḥ praṇanāśa pāpmā
jajvāla dharmaḥ kaluṣaḥ śaśāma||16||
evaṁvidhā rājakulasya saṁpa-
tsarvārthasiddhiśca yato babhūva|
tato nṛpastasya sutasya nāma
sarvārthasiddhi'yamiti pracakre||17||
devī tu māyā vibudharṣikalpaṁ
dṛṣṭvā viśālaṁ tanayaprabhāvam|
jātaṁ praharṣa na śaśāka soḍhuṁ
tato nivāsāya divaṁ jagāma||18||
tataḥ kumāraṁ suragarbhakalpaṁ
snehena bhāvena ca nirviśeṣam|
mātṛṣvasā mātṛsamaprabhāvā
saṁvardhayāmātmajavadbabhūva||19||
tataḥ sa bālārka ivodayasthaḥ
samīrito vanhirivānilena|
krameṇa samyagvavṛdhe kumāra-
stārādhipaḥ pakṣa ivātamaske||20||
tato mahārhāṇi ca candanāni
ratnāvalīścauṣadhibhiḥ sagarbhāḥ|
mṛgaprayuktān rathakāṁśca haimā-
nācakrire'smai suhṛdālayebhyaḥ||21||
vayo'nurūpāṇi ca bhūṣaṇāni
hiraṇmayān hastimṛgāśvakāṁśca|
rathāṁśca goputrakasaṁprayuktān
putrīśca cāmīkararūpyacitrāḥ||22||
evaṁ sa taistairviṣayopacārai-
rvayo'nurūpairupacaryamāṇaḥ|
bālo'pyabālapratimo babhūva
dhṛtyā ca śaucena dhiyā śriyā ca||23||
vayaśca kaumāramatītya samyak
saṁprāpya kāle pratipattikarma|
alpairahobhirbahuvarṣagāmyā
jagrāha vidyāḥ svakulānurūpāḥ||24||
naiḥśreyasaṁ tasya tu bhavyamarthaṁ
śrutvā purastādasitānmaharṣeḥ|
kāmeṣu saṅgaṁ janayāṁbabhūva
vanāni yāyāditi śākyarājaḥ||25||
kulāttato'smai sthiraśīlayuktā-
tsādhvīṁ vapurhrīvinayopapannām|
yaśodharāṁ nāma yaśoviśālāṁ
vāmābhidhānāṁ śriyamājuhāva||26||
vidyotamāno vapuṣā pareṇa
sanatkumārapratimaḥ kumāraḥ|
sārdha tayā śākyanarendravadhvā
śacyā sahasrākṣa ivābhireme||27||
kiṁcinmanaḥkṣobhakaraṁ pratīpaṁ
kathaṁ na paśyediti so'nucintya|
vāsaṁ nṛpo vyādiśati sma tasmai
harmyodareṣveva na bhūpracāram||28||
tataḥ śarattoyadapāṇḍareṣu
bhūmau vimāneṣviva rañjiteṣu|
harmyeṣu sarvartusukhāśrayeṣu
strīṇāmudārairvijahāra tūryaiḥ||29||
kalairhi cāmīkarabaddhakakṣai-
rnārīkarāgrābhihatairmṛdaṅgaiḥ|
varāpsaronṛtyasamaiśca nṛtyaiḥ
kailāsavattadbhavanaṁ rarāja||30||
vāgbhiḥ kalābhirlīlataiśca hāvai-
rmadaiḥ sakhelairmadhuraiśca hāsaiḥ|
taṁ tatra nāryo ramayāṁbabhūvu-
rbhūvañcitairardhīnarīkṣitaiśca||31||
tataḥ sa kāmāśrayapaṇḍitābhiḥ
strībhirgṛhīto ratikarkaśābhiḥ|
vimānapṛṣṭhānna mahīṁ jagāma
vimānapṛṣṭhādiva puṇyakarmā||32||
nṛpastu tasyaiva vivṛddhiheto-
stadbhāvinārthena ca codyamānaḥ|
śame'bhireme virarāma pāpā-
dbheje damaṁ saṁvibabhāja sādhūn||33||
nādhīravatkāmasukhe sasañje
na saṁrarañje viṣamaṁ jananyām|
dhṛtyendriyāśvāṁścapalānvijigye
bandhūṁśca paurāṁśca guṇairjigāya||34||
nādhyaiṣṭa duḥkhāya parasya vidyāṁ
jñānaṁ śivaṁ yattu tadadhyagīṣṭa|
svābhyaḥ prajābhyo hi yathā tathaiva
sarvaprajābhyaḥ śivamāśaśaṁse||35||
bhaṁ bhāsuraṁ cāṅgirasādhidevaṁ
yathāvadānarca tadāyuṣe saḥ|
juhāva havyānyakṛśe kṛśānau
dadau dvijebhyaḥ kṛśanaṁ ca gāśca||36||
sasnau śarīraṁ pavituṁ manaśca
tīrthāmbubhiścaiva guṇāmbubhiśca|
vedopadiṣṭaṁ samamātmajaṁ ca
somaṁ papau śāntisukhaṁ ca hārdam||37||
sāntvaṁ babhāṣe na ca nārthavadya-
jjajalpa tattvaṁ na ca vipriyaṁ yat|
sāntvaṁ hyatattvaṁ paruṣaṁ ca tattvaṁ
hriyāśakannātmana eva vaktum||38||
iṣṭeṣvaniṣṭeṣu ca kāryavatsu
na rāgadoṣāśrayatāṁ prapede|
śivaṁ siṣeve vyavahāraśuddhaṁ
yajñaṁ hi mene na tathā yathā tat||39||
āśāvate cāhigatāya sadyo
deyāmbubhistarṣamacecchidiṣṭa|
yuddhādṛte vṛttaparaśvadhena
dviḍdarpamudvṛttamabebhidiṣṭa||40||
ekaṁ vininye sa jugopa sapta
saptaiva tatyāja rarakṣa pañca|
prāpa trivarga bubudhe trivarga
jajñe dvivarga prajahau dvivargam||41||
kṛtāgaso'pi pratipādya vadhyā-
nnājīghanannāpi ruṣā dadarśa|
babandha sāntvena phalena caitāṁ-
styāgo'pi teṣāṁ hyanayāya dṛṣṭaḥ||42||
ārṣāṇyacārītparamavratāni
vairāṇyahāsīccirasaṁbhṛtāni|
yaśāṁsi cāpadguṇagandhavanti
rajāṁsyahārṣīnmalinīkarāṇi||43||
na cājihīrṣidvalimapravṛttaṁ
na cācikīrṣitparavastvabhidhyām|
na cāvivakṣīd dviṣatāmadharma
na cāvivākṣīddhṛdayena manyum||44||
tasmiṁstathā bhūmipatau pravṛtte
bhṛtyāśca paurāśca tathaiva ceruḥ|
śamātmake cetasi viprasanne
prayuktayogasya yathendriyāṇi||45||
kāle tataścārupayodharāyāṁ
yaśodharāyāṁ svayaśodharāyām|
śauddhodane rāhusapatnavaktro
jajñe suto rāhula eva nāmnā||46||
atheṣṭaputraḥ paramapratītaḥ
kulasya vṛddhiṁ prati bhūmipālaḥ|
yathaiva putraprasave nananda
tathaiva pautraprasave nananda||47||
putrasya me putragato mameva
snehaḥ kathaṁ syāditi jātaharṣaḥ|
kāle sa taṁ taṁ vidhimālalambe
putrapriyaḥ svargamivārurukṣan||48||
sthitvā pathi prāthamakalpikānāṁ
rājavarṣabhāṇāṁ yaśasānvitānām|
śuklānyamuktvāpi tapāṁsyatapta
yajñaiśca hiṁsārahitairayaṣṭa||49||
ajājvaliṣṭātha sa puṇyakarmā
nṛpaśriyā caiva tapaḥśriyā ca|
kulena vṛttena dhiyā ca dīpta-
stejaḥ sahasrāṁśurivotsisṛkṣuḥ||50||
svāyaṁbhuvaṁ cārcikamarcayitvā
jajāpa putrasthitaye sthitaśrīḥ|
cakāra karmāṇi ca duṣkarāṇi
prajāḥ sisṛkṣuḥ ka ivādikāle||51||
tatyāja śastraṁ vimamarśa śāstraṁ
śamaṁ siṣeve niyamaṁ viṣehe|
vaśīva kaṁcidviṣayaṁ na bheje
piteva sarvānviṣayāndadarśa||52||
babhāra rājyaṁ sa hi putrahetoḥ
putraṁ kulārthaṁ yaśase kulaṁ tu|
svargāya śabdaṁ divamātmaheto-
rdharmārthamātmasthitimācakāṅkṣa||53||
evaṁ sa dharma vividhaṁ cakāra
sidbhirnipātaṁ śrutitaśca siddham|
dṛṣṭvā kathaṁ putramukhaṁ suto me
vanaṁ na yāyāditi nāthamānaḥ||54||
rirakṣiṣantaḥ śriyamātmasaṁsthāṁ
rakṣanti putrān bhuvi bhūmipālāḥ|
putraṁ narendraḥ sa tu dharmakāmo
rarakṣa dharmādviṣayeṣu muñcan||55||
vanamanupamasattvā bodhisattvāstu sarve
viṣayasukharasajñā jagmurutpannaputrāḥ|
ata upacitakarmā rūḍhamūle'pi hetau
sa ratimupasiṣeve bodhimāpanna yāvat||56||
iti buddhacarite mahākāvye
antaḥpuravihāro nāma dvitīyaḥ sargaḥ||2||
Links:
[1] http://dsbc.uwest.edu/node/5486