Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 1-14 prajñāpaṭalam

1-14 prajñāpaṭalam

Parallel Devanagari Version: 
1-14 प्रज्ञापटलम् [1]

prajñāpaṭalam

uddānaṁ pūrvavadveditavyam|

tatra katamo bodhisattvasya prajñāsvabhāvaḥ| sarvajñeyapraveśāya ca sarvajñeyānupraviṣṭaśca yo dharmāṇāṁ pravicayaḥ pañcavidyāsthānānyālambya pravartate adhyātmavidyāṁ hetuvidyāṁ śabdavidyāñcikitsāvidyāṁ śilpakarmasthānavidyāñca| ayaṁ bodhisattvānāṁ prajñāsvabhāvo veditavyaḥ|

tatra katamā bodhisattvānāṁ sarvā prajñā| sā dvividhā draṣṭavyā| laukikī lokottarā ca| sā punaḥ samāsatastrividhā veditavyā| jñeyatattvānubodhaprativedhāya| pañcasu ca yathānirdiṣṭeṣu vidyāsthāneṣu triṣu ca rāśiṣu kauśalyakriyāyai sattvārthakriyāyai ca| yā bodhisattvānāmanabhilāpyaṁ dharmanairātmyamārabhya satyāvabodhāya vā satyāvabodhakāle vā satyābhisaṁbodhādvā urddhaṁ prajñā paramapraśamapratyupasthānā nirvikalpā sarvaṁprapañcāgatā sarvaṁdharmeṣu samatānugatā mahāsāmānyalakṣaṇapraviṣṭā jñeyaparyantagatā samāropāpavādāntadvaya vivarjitatvānmadhyamapratipadanusāriṇī| iyaṁ bodhisattvānāṁ tattvānubodhaprativedhāya prajñā veditavyā| pañcasu vidyāsthāneṣu kauśalyaṁ vistareṇa pūrvavadveditavyaṁ tadyathā balagotrapaṭale| trayaḥ punā rāśayorthopasaṁhitānāṁ dharmāṇāṁ rāśiḥ| anarthopasaṁhitānāṁ dharmāṇāṁ rāśiḥ| naivārthopasaṁhitānāṁ nānā'rthopasaṁhitānāṁ dharmāṇāṁ rāśiḥ| ityeteṣvaṣṭāsu sthāneṣu prajñāyāḥ kauśalyaparigraho mahāntaṁ niruttaraṁ jñānasambhāraṁ paripūrayatyanuttarāyai samyaksaṁbodhaye| sattvārthakriyā punaḥ pūrvavadekādaśaprakāraiva veditavyā| teṣveva sthāneṣu yā prajñā sā sattvārthakriyāyai prajñā veditavyā|

tatra katamā bodhisattvasya duṣkarā prajñā| sā trividhā draṣṭavyā gambhīrasya dharmanairātmyajñānāya duṣkarā| sattvānāṁ vinayopāyasya prajñānāya duṣkarā| sarvajñeyānāvaraṇajñānāya ca paramaduṣkarā|

tatra katamā bodhisattvasya sarvatomukhī prajñā| sā caturvidyā draṣṭavyā| śrāvakapiṭakaṁ bodhisattvapiṭakaṁ cārabhya śrutamayī prajñā cintāmayī prajñā| pratisaṁkhyāya bodhisattvakaraṇīyānuvṛttāvakaraṇīyanivṛttau ca pratisaṁkhyānabalasaṁgṛhītā prajñā| bhāvanābalasaṁgṛhītā ca samāhitabhūmikā apramāṇā prajñā|

tatra katamā bodhisattvasya satpuruṣasya satpuruṣaprajñā| sā pañcavidhā draṣṭavyā| saddharmaśravaṇasamudāgatā pratyātmaṁ yoniśo manaskārasahagatā svaparārthaniścitā prajñā kleśavijahanā ca prajñā| aparaḥ paryāyaḥ| sūkṣmā yathāvad bhāvikatayā jñeyapraveśāt| nipuṇā yāvadbhāvikatayā jñeyapraveśāt| sahajā pūrvakajñānasaṁbhārasamudāgamāt| āgamopetā buddhairmahābhūmipraviṣṭaiśca bodhisattvaiḥ saṁprakāśitadharmārthasyodgrahaṇadhāraṇāt| adhigamopetā śuddhāśayabhūmimupādāya yāvanniṣṭhāgamanabhūmiparigrahāt|

tatra katamā bodhisattvasya sarvākārā prajñā| sā ṣaḍvidhā saptavidhā caikadhyamabhisaṁkṣipya trayodaśavidhā veditavyā| satyeṣu duḥkhajñānaṁ samudayajñānaṁ nirodhajñānaṁ mārgajñānam| niṣṭhāyāṁ kṣayajñānamanutpādajñānam| iyaṁ tāvat ṣaḍvidhā prajñā| saptavidhā punaḥ dharmajñānamanvayajñānaṁ saṁvṛtijñānamabhijñājñānaṁ lakṣaṇajñānaṁ daśabalapūrvaṅgamaṁ jñānaṁ catasṛṣu ca yuktiṣu yuktijñānam|

tatra katamā bodhisattvasya vidhātārthikaprajñā| sā'ṣṭavidhā draṣṭavyā| dharmāṇāṁ paryāyajñānamārabhya bodhisattvasya dharmapratisaṁvit| dharmāṇāṁ lakṣaṇajñānamārabhyārthapratisaṁvit| dharmāṇāṁ nirvacanajñānamārabhya niruktipratisaṁvit| dharmāṇāṁ prakārapadaprabhedamārabhya pratibhānapratisaṁvit| sarvaparapravādinigrahāya bodhisattvasya prajñā| sarvasvavādavyavasthānapratiṣṭhāpanāya ca prajñā| gṛhatantrasamyak praṇayanāya kulodayāya prajñā| rājanītilaukikavyavahāranītiṣu ca bodhisattvasya yā niścitā prajñā|

tatra katamā bodhisattvasyehāmutrasukhā prajñā| sā navavidhā draṣṭavyā| adhyātmavidyāyāṁ suvyavadātā supratiṣṭhitā prajñā| hetuvidyāyāṁ śabdavidyāyāṁ cikitsāvidyāyāṁ laukikaśilpakarmasthānavidyāyāṁ suvyavadātā no tu pratiṣṭhitā prajñā| tāmeva ca suvyavadātāṁ pañcaprakārāṁ vidyāṁ niśritya yā bodhisattvasya pareṣāṁ vineyānāṁ mūḍhānāṁ pramattānāṁ saṁlīnānāṁ samyak pratipannānāṁ yathākramaṁ saṁdarśanī samādāpanī samuttejanī saṁpraharṣaṇī ca prajñā|

tatra katamā bodhisattvasya viśuddhā prajñā| sā samāsato daśavidhā veditavyā| tattvārthe dvividhā yāvadbhāvikatayā yathāvadbhāvikatayā ca tattvārthasya grahaṇāt| pravṛttyarthe dvividhā samyagahetutaḥ phalataśca grahaṇāt| upādānārthe dvividhā viparyāsāviparyāsa-yathābhūtaparijñānāt| upāyārthe dvividhā sarvakaraṇīyākaraṇīya-yathābhūtaparijñānāt| itīyaṁ bodhisattvānāṁ paścākārā daśaprabhedā prajñā viśuddhā paramayā viśuddhyā veditavyā|

itīyaṁ bodhisattvānāṁ su-viniścitā cāprameyā ca prajñā mahābodhiphalā yāmāśritya bodhisattvāḥ prajñāpāramitāṁ paripūryānuttarāṁ samyaksambodhimabhisaṁbudhyante|

sa khalveṣa ṣaṇṇāṁ pāramitānāṁ teṣu-teṣu sūtrāntareṣu bhagavatā vyagrāṇāṁ nirdiṣṭānāmayaṁ samāsa-saṁgraha-nirdeśo veditavyaḥ| yasmiṁtathāgata-bhāṣite sūtre dānapāramitā vā yāvat prajñāpāramitā vā uddeśamāgacchati nirdeśaṁ vā sā svabhāva-dāne vā yāvat viśuddhe vā dāne'vatārayitavyā| saṁgrahaśca tasyā yathā yogaṁ veditavyaḥ| evamanyeṣāṁ śīlādīnāṁ prajñāvasānānāṁ yathānirdiṣṭānāmavatāraḥ saṁgrahaśca yathāyogaṁ veditavyaḥ| yāni ca tathāgatānāṁ bodhisattvacaryā-janmāprameyāṇi jātakāni duṣkaracaryā-pratisaṁyuktāni tāni sarvāṇi dānapratisaṁyuktāni dānamārabhya veditavyāni| yathā dānamevaṁ śīlaṁ kṣāntiṁ vīryaṁ dhyānaṁ sarvāṇiṁ prajñāpratisaṁyuktāni prajñāmārabhya veditavyāni| kāniciddānamevārabhya kānicidyāvat prajñāmevārabhya kāniciddvayasaṁsṛṣṭāni kānicitrayasaṁsṛṣṭāni kāniciccatuḥsaṁsṛṣṭāni kānicitpañcasaṁsṛṣṭāni kānicitsarvā eva ṣaṭpāramitā ārabhya veditavyāni| ābhiḥ ṣaḍbhiḥ pāramitābhiranuttarāyai samyak saṁbodhaye samudāgacchanto bodhisattvā mahāśukladharmārṇavā mahāśukladharmasamudrā ityucyante| sarvasattvasarvākārasaṁpattihetumahāratnahradā ityucyante| asya punareṣāmevamapramāṇasya puṇyajñānasaṁbhārasamudāgamasya nānyatphalamevamanurūpaṁ yathānuttaraivaṁ samyaksaṁbodhiriti|

iti bodhisattvabhūmāvādhāre yogasthāne caturdaśamaṁ prajñāpaṭalam|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5026

Links:
[1] http://dsbc.uwest.edu/node/5054