The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
lekuñcika iti 94|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamo brāhmaṇa āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśrava<ṇa>dhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṁvṛttā| sāṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| dārako jāto durvarṇo durdano 'vahoḍimako jātamātrasya cāsya mātuḥ stanābhyāṁ kṣīramattarhitam| yāvattena brāhmaṇena tasyānyā dhātrī ānītā| tasyā api kṣīramattarhitaṁ tasya dārakasya karmavipākataḥ yadāsya kṣīrasaṁbhavaḥ sarvairapyupāyairna saṁbhavati tadāsau lehenoddhṛtaḥ| tasya lekuñcika iti nāmadheyaṁ kṛtam|| so 'lpeśākhyo 'lpapuṇyaśca||
yadā mahānsaṁvṛttastadā udarapūraṇamapi nāsādayati| paśyati ca kṣūnsunivasitānsuprāvṛtānbhramarasadṛśāni pātrāṇi gṛhītvā śrāvastīṁ piṇḍāya praviśatastāṁśca pūrṇahastānpūrṇapātrānpratiniṣkrāmataḥ| tasya dṛṣṭvā bhagavacchāsane pravrajyābhilāṣa utpannaḥ| sa mātāpitarāvanujñāpya bhagavacchāsane pravrajito 'pyudarapūraṇaṁ nāsādayati| tena tenaiva saṁvegena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ||
yāvadasāvapareṇa samayena bhagavato gandhakuṭīṁ saṁmārjituṁ pravṛttaḥ| sa tāṁ saṁmṛjya pātracīvaramādāya śrāvastīṁ piṇḍāya prāvikṣat| tatastena prabhūtaḥ praṇītaśca piṇḍapāta āsādito yenāsya saṁtarpitānīndriyāṇi mahābhūtāni| tatastena saṁtarpitendriyeṇa kṛtsnārātrirdhyānavimokṣasamāpattibhiratināmitā| tato 'sya buddhirutpannā| śobhano 'yamupāyo yannvahaṁ bhikṣusaṅghaṁ vijñāpayeyamiti| tena sarva eva bhikṣusaṅgho vijñāpitaḥ| ahaṁ bhadattālpapuṇyo yadā gandhakuṭīṁ saṁmṛjya piṇḍapātaṁ praviśāmi tadā tṛptiṁ labhe| tanme saṅghaḥ kāruṇyaṁ karotu nānyena bhagavato gandhakuṭī saṁmrāṣṭavyeti|| tataḥ saṅghena kriyākāraḥ kṛto na kenacidbhagavato gandhakuṭī saṁmrāṣṭavyeti| sa visrabdho gandhakuṭīṁ saṁmṛjya paścācchrāvastīṁ piṇḍāya praviśati||
tasmiṁśca samaye āyuṣmāñchāradvatīputraḥ pañcaśataparivāro janapade varṣoṣitaḥ śrāvastyāmabhyāgataḥ| tataḥ śāsturgauravajāto gandhakuṭīṁ saṁmārṣṭumārabdhaḥ| sa āyuṣmatā lekuñcikena lakṣitaḥ| tenocyate| sthavira udare mama prahāro datto yatte gandhakuṭī saṁmṛṣṭeti|| sthaviraḥ prāha| kathamiti|| lekuñcikaḥ kathayati| sthavira yadāhaṁ gandhakuṭīṁ na saṁmārjitavāṁstadā piṇḍapātaṁ nāsādayāmīti|| tataḥ sthaviraśāriputreṇoktam| yadyevamahamanyatranimantritaḥ alpotsukastvaṁ bhava ahaṁ tatra tubhyaṁ piṇḍapātaṁ dāsyāmīti|| tataḥ sthaviraśāriputraḥ pañcaśataparivāro nimantraṇakaṁ prasthitaḥ| lekuñciko 'pi tenaiva sārdhaṁ saṁprasthitaḥ|| yadā gṛhapatergṛhasamīpaṁ gatastadā lekuñcikasya karmavipākena tasmingṛhe mahānkalahaḥ samutpannaḥ| tata āyuṣmato lekuñcikasyaitadabhavat| samālpapuṇyatayā tatra kalaho jāta iti| tataḥ pratinivṛtya vihāraṁ gatvā bhaktacchedamakarot|| tato dvitīye divase sthaviraśāriputreṇocyate| kimarthaṁ tvaṁ na gata iti|| tenoktam| sthavireṇa nāvagataṁ mamālpapuṇyatayā yādṛśastatra kalaho jāta iti|| tataḥ sthaviraśāriputreṇānyatra divase taṁ puraskṛtya tadgṛhaṁ praveśitaḥ| saṅghamadhye copaviṣṭasya sataḥ dakṣiṇaścāhāro dīyate| tatra pariveṣakajano vismarati| tena saṅghamadhye dvitīyo bhaktacchedaḥ kṛtaḥ||
yāvadiyaṁ pravṛttiḥ sthavirānandena śrutā| śrutvā ca lekuñcikamuvāca| tena hi tvamihaiva jetavane tiṣṭhāhaṁ te piṇḍapātamāneṣyāmīti|| sthavirānandasyaivaṁvidhā smṛtiḥ| yadā bhagavato 'ttikādaśītirdharmaskandhasahasrāṇyudgṛhītāni* * * *| lekuñcikasya ca karmāvaraṇena sthavirānandena vismṛtam| tatrānena tṛtīyo bhaktacchedaḥ kṛtaḥ| caturthe divase sthavirānāsthāṁ kṛtvā piṇḍapāto dattaḥ so 'pi nirgacchataḥ śvabhirapahṛtaḥ| tatrānena caturtho bhaktacchedaḥ kṛtaḥ|
pañcame divase sthaviramaudgalyāyanena śrutvā lekuñcikasyārthāya piṇḍapātaṁ gṛhītvā ṛddyā saṁprasthitam| lekuñcikasya karmavipākena suparṇinā pakṣirājena pakṣaiḥ parāhatya mahāsamudre pātitaḥ| tatrānena pañcamo bhaktacchedaḥ kṛtaḥ||
ṣaṣṭhe divase śāriputreṇa śrutam| tasyaitadabhavat| yannvahaṁ * * * * * * * * * * *lekuñcikasya kuṭikādvāre 'vasthitaḥ| tato lekuñcikasya karmavipākena tadapi dvāraṁ śilābhirāvṛtam| tataḥ śāriputreṇa ṛddyā mokṣyāmīti tatpātraṁ pṛthivyāṁ sthāpitam| tadapi lekuñcikasya karmavipākenāthāśītiṣu yojanasahasreṣu kāñcanamayyāṁ pṛthivyāmavasthitam| tato 'pi sthaviraśāriputreṇa ṛddyā samuddhṛtya tatpiṇḍakaṁ mukhadvāraśleṣite piṇḍapāte tasya karmāvaraṇena tanmukhamekadhanaṁ saṁvṛttam| tata āyuṣmāñchāriputro lekuñcikasyābhavyatāṁ jñātvā saṁvignastena ca bhadattena ṣaḍbhaktacchedāḥ kṛtāḥ|
tataḥ saptame divase āyuṣmāllekuñcikaḥ sattvānāmudvejanārthaṁ karmaṇāṁ cāvipraṇāśasaṁdarśanārthaṁ karmabalodbhāvanārthaṁ ca bhasmanā pātraṁ pūrayitvā buddhapramukhasya bhikṣusaṅghasya purastānniṣadya udakenāloḍya pītvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ|| tamabhivīkṣya bhikṣavaḥ saṁvignāstasya śarīre śarīrapūjāṁ kṛtvā saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta lekuñcikena karmāṇi kṛtāni yenārhattvaprāpto 'pi ṣaḍbhaktacchedānkṛtvā saptame divase nirupadhiśeṣe nirvāṇadhātau parinirvṛta iti|| bhagavānāha| lekuñcikenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni| lekuñcikena karmāṇi kṛtāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani vārāṇasyāṁ nagaryāmanyatamā gṛhapatipatnī śrāddhā bhadrā kalyāṇāśayā| sā abhīkṣṇaṁ śramaṇabrāhmaṇakṛpaṇavanīpakapācanakebhyo dānāni dadāti|| tasyā apareṇa samayena bhartā kālagataḥ| yāvadasyāḥ putraḥ svagṛhe svāmī saṁvṛttaḥ| sa ca matsarī kuñcaka āgṛhītapariṣkāraḥ kākāya baliṁ na pradātuṁ vyavasyati| sa śramaṇabrāhmaṇakṛpaṇavanīpakāndṛṣṭvā cittaṁ pradūṣayati| tasya mātā tenaiva pūrvakrameṇa <śramaṇa>brāhmaṇakṛpaṇavanīpakebhyo dānapradānānyanuprayacchati| tasyāḥ putro mātsaryābhibhūtaḥ kathayati| amba na me rocyate mā dānamanuprayaccheti|| sā kathayati| putraka iha kule eṣa kuladharma iti|| tatastena pṛthagbhaktena sthāpitā| tathāpyasāvupārdhāddānamanuprayacchatyupārdhamātmanā paribhuṅkte|| tatastena mātsaryābhibhūtena krodhenāvṛtabuddhinā bhūyo nivāryata eva| yadā sarvāvasthāyāṁ na śakroti vārayituṁ tadā mātaramuvāca| amba kiñcitkaraṇīyamastyavavarakaṁ praviśeti|| sā ṛjusvabhāvatayā avavarakaṁ praviṣṭā| tatastena dvāraṁ baddhvā ekaṁ bhaktacchedaṁ kāritā|| sā kathayati| putra bubhukṣitāsmīti| tatastena kharaṁ vākkarma niścāritaṁ bhasma khādeti|| yāvattenāsau kṛcchrasaṁkaṭasaṁbādhaprāptā sakaruṇakaruṇaṁ vikrośamānā ṣaḍbhaktacchedānkāritā tathāpi na pratimuktā kālagatā| tadāsya mātsaryeṇāvṛtasya mātṛviyogādvipratisāro jātaḥ||
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena gṛhapatiputro 'yaṁ sa lekuñcikaḥ| yadanena māturapakāraḥ kṛtastasya karmaṇo vipākena kalpamavīcau mahānaraka utpannaḥ| tenaiva hetunā idānīmapyarhattvaprāptaḥ ṣaḍbhaktacchedānkṛtvā bhasmādanāhāra eva parinirvṛtaḥ| anyānyapi bhikṣavo lekuñcikena karmāṇi kṛtānyupacitāni| bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani vārāṇasyāṁ nagaryāmanyatamo brāhmaṇo devatārcikaḥ sarveṣāṁ vārāṇaseyānāṁ brāhmaṇagṛhapatīnāṁ satkṛto gurukṛto mānitaḥ pūjito 'bhimataśca sarvajanasya|| dharmatā caiṣā yadasati buddhānāmutpāde pratyekabuddhā loka utpadyatte hīnadīnānukampakāḥ prāttaśayanāsanabhaktā ekadakṣiṇīyā lokasya| yāvadanyatamaḥ pratyekabuddho vārāṇasīṁ piṇḍāya praviṣṭassa ca tatra pūrṇahastaḥ pūrṇapātro nirgacchati| tena brāhmaṇena dṛṣṭaḥ| tasya mātsaryamutpannam| kathayatyānaya yāvatpātraṁ paśyāmīti| asamanvāhṛtya ca śrāvakapratyekabuddhānāṁ jñānadarśanaṁ na pravartata iti| tena bhadattenopanāmitam| tatastena pṛthivyāmutsṛjya pādenābhimṛditam| tatastena pratyekabuddhena bhaktacchedaḥ kṛtaḥ| na ca tasya brāhmaṇasya vipratisāro jātaḥ||
kiṁ manyadhve bhikṣavo yo 'sau brāhmaṇo 'yamevāsau lekuñcikaḥ| bhūyaḥ kāśyape bhagavati pravrajito babhūva| tatrānena brahmacaryavāsaḥ paripālitaḥ| tenedānīmarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāmekāttakṛṣṇo vipāka ekāttaśuklānāṁ karmaṇāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Links:
[1] http://dsbc.uwest.edu/node/5800