Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > vajrasattvastotram

vajrasattvastotram

Parallel Devanagari Version: 
वज्रसत्त्वस्तोत्रम् [1]

vajrasattvastotram

vande śrī vajrasattvaṁ bhuvanavaraguruṁ sarvabuddhaṁ bhavantaṁ

nānārūpaṁ jinendraṁ timirabhayaharaṁ nirmitaṁ meruśāntam |

dharmādhāraṁ munīnāṁ jinaguṇaśubhadaṁ maṇḍalaṁ vajradhātuṁ

sarvānandaikarūpaṁ paramasukhamayaṁ dehināṁ mokṣahetum || 1 ||

ajñānagāḍhatimirārṇavamagnasattva-

mohāndhakāratamavāraṇacandraraśmiḥ |

jñānaṁ prakāśya paripūritavīryadhyānaṁ

śrīvajrasattvamasamaṁ śirasā namāmi ||2 ||

yasmin surāsurasurendranarendravṛndā-

stvatpādapadmapatitā bhramarāḥ śirobhiḥ |

tatsiddhisādhanapayodhimahānidhānaṁ

śrīlokanāthacaraṇaṁ śaraṇaṁ prayāmi || 3 ||

buddhaṁ trailokyanāthaṁ suravaranamitaṁ pārasaṁsāratīrṇaṁ

dhīraṁ gāmbhīryavantaṁ sakalaguṇanidhiṁ dharmarājābhiṣiktam |

tṛṣṇāmohāndhakāraṁ kalikaluṣaharaṁ kāmalobhādavantaṁ

taṁ vande śākyasiṁhaṁ praṇamitaśirasā sarvakālaṁ namāmi || 4 ||

hrīṁkārasaṁbhavaṁ nāthaṁ karuṇāsnigdhamānasam |

amoghapāśanāmānaṁ lokanāthaṁ namāmyaham || 5 ||

māmakī locanā tārā padminī jinadhātave |

sarvabuddhālayaṁ caityaṁ dharmadhātuṁ namāmi tam || 6 ||

namastāre ture vīre tuttāre bhayanāśini |

ture sarvāture kāle svāhākāraṁ namāmyaham || 7 ||

saddharmapuṇḍarīkākṣaṁ sarvajñaguṇasāgaram |

samantabhadraśāstāraṁ śākyasiṁhaṁ namāmyaham || 8 ||

śrīvajrasattvastotraṁ samāptam

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/3744

Links:
[1] http://dsbc.uwest.edu/node/3909