The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
2 pāpadeśanā nāma dvitīyaḥ paricchedaḥ|
taccittaratnagrahaṇāya samyak
pūjāṁ karomyeṣa tathāgatānām|
saddharmaratnasya ca nirmalasya
buddhātmajānāṁ ca guṇodadhīnām||1||
yāvanti puṣpāṇi phalāni caiva
bhaiṣajyajātāni ca yāni santi|
ratnāni yāvanti ca santi loke
jalāni ca svacchamanoramāṇi||2||
mahīdharā ratnamayāstathānye
vanapradeśāśca vivekaramyāḥ|
latāḥ sapuṣpābharaṇojjvalāśca
drumāśca ye satphalanamraśākhāḥ||3||
devādilokeṣu ca gandhadhūpāḥ
kalpadrumā ratnamayāśca vṛkṣāḥ|
sarāṁsi cāmbhoruhabhūṣaṇāni
haṁsasvanātyantamanoharāṇi||4||
akṛṣṭajātāni ca śasyajātā-
nyanyāni vā pūjyavibhūṣaṇāni|
ākāśadhātuprasarāvadhīni
sarvāṇyapīmānyaparigrahāṇi||5||
ādāya buddhyā munipuṁgavebhyo
niryātayāmyeṣa saputrakebhyaḥ|
gṛhṇantu tanme varadakṣiṇīyā
mahākṛpā māmanukampamānāḥ||6||
apuṇyavānasmi mahādaridraḥ
pūjārthamanyanmama nāsti kiṁcit|
ato mamārthāya parārthacittā
gṛhṇantu nāthā idamātmaśaktyā||7||
dadāmi cātmānamahaṁ jinebhyaḥ
sarveṇa sarvaṁ ca tadātmajebhyaḥ|
parigrahaṁ me kurutāgrasattvā
yuṣmāsu dāsatvamupaimi bhaktyā||8||
parigraheṇāsmi bhavatkṛtena
nirbhīrbhave sattvahitaṁ karomi|
pūrvaṁ ca pāpaṁ samatikramāmi
nānyacca pāpaṁ prakaromi bhūyaḥ||9||
ratnojjvalastambhamanorameṣu
muktāmayodbhāsivitānakeṣu|
svacchojjvalasphāṭikakuṭṭimeṣu
sugandhiṣu snānagṛheṣu teṣu||10||
manojñagandhodakapuṣpapūrṇaiḥ
kumbhairmahāratnamayairanekaiḥ|
snānaṁ karomyeṣa tathāgatānāṁ
tadātmajānāṁ ca sagītivādyam||11||
pradhūpitairghautamalairatulyai-
rvastraiśca teṣāṁ tanumunmṛṣāmi|
tataḥ suraktāni sudhūpitāni
dadāmi tebhyo varacīvarāṇi||12||
divyairmṛduślakṣṇavicitraśobhai-
rvastrairalaṁkāravaraiśca taistaiḥ|
samantabhadrājitamañjughoṣa-
lokeśvarādīnapi maṇḍayāmi||13||
sarvatrisāhasravisārigandhai-
rgandhottamaistānanulepayāmi|
sūttaptasūnmṛṣṭasudhautahema-
prabhojjvalān sarvamunīndrakāyān||14||
māndāravendīvaramallikādyaiḥ
sarvaiḥ sugandhaiḥ kusumairmanojñaiḥ|
abhyarcayābhyarcyatamān munīndrān
sragbhiśca saṁsthānamanoramābhiḥ||15||
sphītasphuradgandhamanoramaiśca
tān dhūpameghairupadhūpayāmi|
bhojyaiśca khādyairvividhaiśca peyai-
stebhyo nivedyaṁ ca nivedayāmi||16||
ratnapradīpāṁśca nivedayāmi
suvarṇapadmeṣu niviṣṭapaṅktīn|
gandhopalipteṣu ca kuṭṭimeṣu
kirāmi puṣpaprakarān manojñān||17||
pralambamuktāmaṇihāraśobhā-
nābhāsvarān diṅmukhamaṇḍanāṁstān|
vimānameghān stutigītaramyān
maitrīmayebhyo'pi nivedayāmi|| 18||
suvarṇadaṇḍaiḥ kamanīyarūpaiḥ
saṁsaktamuktāni samucchritāni|
pradhārayāmyeṣa mahāmunīnāṁ
ratnātapatrāṇyatiśobhanāni||19||
ataḥ paraṁ pratiṣṭhantāṁ pūjāmeghā manoramāḥ|
tūryasaṁgītimeghāśca sarvasattvapraharṣaṇāḥ||20||
sarvasaddharmaratneṣu caityeṣu pratimāsu ca|
puṣparatnādivarṣāśca pravartantāṁ nirantaram||21||
mañjughoṣaprabhṛtayaḥ pūjayanti yathā jinān|
tathā tathāgatānnāthān saputrān pūjayāmyaham||22||
svarāṅgasāgaraiḥ stotraiḥ staumi cāhaṁ guṇodadhīn|
stutisaṁgītimeghāśca saṁbhavantveṣvananyathā||23||
sarvakṣetrāṇusaṁkhyaiśca praṇāmaiḥ praṇamāmyaham|
sarvatryadhvagatān buddhān sahadharmagaṇottamān||24||
sarvacaityāni vande'haṁ bodhisattvāśrayāṁstathā|
namaḥ karomyupādhyāyānabhivandyān yatīṁstathā||25||
buddhaṁ gacchāmi śaraṇaṁ yāvadā bodhimaṇḍataḥ|
dharmaṁ gacchāmi śaraṇaṁ bodhisattvagaṇaṁ tathā||26||
vijñāpayāmi saṁbuddhān sarvadikṣu vyavasthitān|
mahākāruṇikāṁścāpi bodhisattvān kṛtāñjaliḥ||27||
anādimati saṁsāre janmanyatraiva vā punaḥ|
yanmayā paśunā pāpaṁ kṛtaṁ kāritameva vā||28||
yaccānumoditaṁ kiṁcidātmaghātāya mohataḥ|
tadatyayaṁ deśayāmi paścāttāpena tāpitaḥ||29||
ratnatraye'pakāro yo mātapitṛṣu vā mayā|
guruṣvanyeṣu vā kṣepāt kāyavāgbuddhibhiḥ kṛtaḥ||30||
anekadoṣaduṣṭena mayā pāpena nāyakāḥ|
yatkṛtaṁ dāruṇaṁ pāpaṁ tatsarvaṁ deśayāmyaham||31||
kathaṁ ca niḥsarāmyasmāt paritrāyata satvaram|
mā mamākṣīṇapāpasya maraṇaṁ śīghrameṣyati||33||
kṛtākṛtāparīkṣo'yaṁ mṛtyurviśrambhaghātakaḥ|
svasthāsvasthairaviśvāsya ākasmikamahāśaniḥ||34||
priyāpriyanimittena pāpaṁ kṛtamanekadhā|
sarvamutsṛjya gantavyamiti na jñātamīdṛśam||35||
apriyā na bhaviṣyanti priyo me na bhaviṣyati|
ahaṁ ca na bhaviṣyāmi sarvaṁ ca na bhaviṣyati||36||
tattatsmaraṇatāṁ yāti yadyadvastvanubhūyate|
svapnānubhūtavatsarvaṁ gataṁ na punarīkṣyate||37||
ihaiva tiṣṭhatastāvadgatā naike priyāpriyāḥ|
tannimittaṁ tu yatpāpaṁ tatsthitaṁ ghoramagrataḥ||38||
evamāgantuko'smīti na mayā pratyavekṣitam|
mohānunayavidveṣaiḥ kṛtaṁ pāpamanekadhā||39||
rātriṁdivamaviśrāmamāyuṣo vardhate vyayaḥ|
āyasya cāgamo nāsti na mariṣyāmi kiṁ nvaham||40||
iha śayyāgatenāpi bandhumadhye'pi tiṣṭhatā|
mayaivekena soḍhavyā marmacchedādivedanā||41||
yamadūtairgṛhītasya kuto bandhuḥ kutaḥ suhṛt|
puṇyamekaṁ tadā trāṇaṁ mayā tacca na sevitam||42||
anityajīvitāsaṅgādidaṁ bhayamajānatā|
pramattena mayā nāthā bahu pāpamupārjitam||43||
aṅgacchedārthamapyadya nīyamāno viśuṣyati|
pipāsito dīnadṛṣṭiranyadevekṣate jagat||44||
kiṁ punarbhairavākārairyamadūtairadhiṣṭhitaḥ|
mahātrāsajvaragrastaḥ purīṣotsargaveṣṭitaḥ||45||
kātarairdṛṣṭipātaiśca trāṇānveṣī caturdiśam|
ko me mahābhayādasmātsādhustrāṇaṁ bhaviṣyati||46||
trāṇaśūnyā diśo dṛṣṭvā punaḥ saṁmohamāgataḥ|
tadāhaṁ kiṁ kariṣyāmi tasmin sthāne mahābhaye||47||
adyaiva śaraṇaṁ yāmi jagannāthān mahābalān|
jagadrakṣārthamudyuktān sarvatrāsaharān jinān||48||
taiścāpyadhigataṁ dharmaṁ saṁsārabhayanāśanam|
śaraṇaṁ yāmi bhāvena bodhisattvagaṇaṁ tathā||49||
samantabhadrāyātmānaṁ dadāmi bhayavihvalaḥ|
punaśca mañjughoṣāya dadāmyātmānamātmanā||50||
taṁ cāvalokitaṁ nāthaṁ kṛpāvyākulacāriṇam|
viraumyārtaravaṁ bhītaḥ sa māṁ rakṣatu pāpinam||51||
āryamākāśagarbhaṁ ca kṣitigarbhaṁ ca bhāvataḥ|
sarvān mahākṛpāṁścāpi trāṇānveṣī viraumyaham||52||
yaṁ dṛṣṭvaiva ca saṁtrastāḥ palāyante caturdiśam|
yamadūtādayo duṣṭāstaṁ namasyāmi vajriṇam||53||
atītya yuṣmadvacanaṁ sāṁprataṁ bhayadarśanāt|
śaraṇaṁ yāmi vo bhīto bhayaṁ nāśayata drutam||54||
itvaravyādhibhīto'pi vaidyavākyaṁ na laṅghayet|
kimu vyādhiśatairgrastaścaturbhiścaturuttaraiḥ||55||
ekenāpi yataḥ sarve jambudvīpagatā narāḥ|
naśyanti yeṣāṁ bhaiṣajyaṁ sarvadikṣu na labhyate||56||
tatra sarvajñavaidyasya sarvaśalyāpahāriṇaḥ|
vākyamullaṅghayāmīti dhiṅ māmatyantamohitam||57||
atyapramattastiṣṭhāmi prapāteṣvitareṣvapi|
kimu yojanasāhasre prapāte dīrghakālike||58||
adyaiva maraṇaṁ naiti na yuktā me sukhāsikā|
avaśyameti sā velā na bhaviṣyāmyahaṁ yadā||59||
abhayaṁ kena me dattaṁ niḥsariṣyāmi vā katham|
avaśyaṁ na bhaviṣyāmi kasmānme susthitaṁ manaḥ||60||
pūrvānubhūtanaṣṭebhyaḥ kiṁ me sāramavasthitam|
yeṣu me'bhiniviṣṭena gurūṇāṁ laṅghitaṁ vacaḥ||61||
jīvalokamimaṁ tyaktvā bandhūn paricitāṁstathā|
ekākī kvāpi yāsyāmi kiṁ me sarvaiḥ priyāpriyaiḥ||62||
iyameva tu me cintā yuktā rātriṁdivaṁ tadā|
aśubhānniyataṁ duḥkhaṁ niḥsareyaṁ tataḥ katham||63||
mayā bālena mūḍhena yatkiṁcitpāpamācitam|
prakṛtyā yacca sāvadyaṁ prajñaptyāvadyameva ca||64||
tatsarvaṁ deśayāmyeṣa nāthānāmagrataḥ sthitaḥ|
kṛtāñjalirduḥkhabhītaḥ praṇipatya punaḥ punaḥ||65||
atyayamatyayatvena pratigṛhṇantu nāyakāḥ|
na bhadrakamidaṁ nāthā na kartavyaṁ punarmayā||66||
iti prajñākaramativiracitāyāṁ bodhicaryāvatārapañjikāyāṁ
pāpadeśanā nāma dvitīyaḥ paricchedaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4808