The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
mañjuvajrastotram
mañjugarbhakṛtam
namaḥ śrīmañjuvajrāya
śaśadharamiva śubhraṁ khaḍgapustākapāṇiṁ
suruciramaliśāntaṁ pañcacīraṁ kumāram |
pṛthutaravaramokṣaṁ padmapatrāyatākṣaṁ
kumatidahanadakṣaṁ mañjughoṣaṁ namāmi || 1 ||
kṛtamṛgaripuyānaṁ dattabhaktapradānaṁ
suradanujanṛyānaṁ bodhisattvapradhānam |
akhilaguṇanidhānaṁ sarvavidyāvitānaṁ
karasarasijabāṇaṁ mañjughoṣaṁ namāmi || 2 ||
vibhṛtasakalakoṣaṁ kṣālitājñānadoṣaṁ
smaraṇabhajanatoṣaṁ dūrarāgādidoṣam |
vihitasasurapoṣaṁ siddhidākhyānayoṣaṁ
kṛtajaḍapariśoṣaṁ mañjughoṣaṁ namāmi || 3 ||
gaṇapatiśarajanmaśrīmahākālasiṁhaiḥ
parivṛtamiva candrābhābhamindīvarākṣam |
asi-śara-japamālā-pustakaṁ saṁvahantam
urasi lalitamālaṁ mañjughoṣaṁ namāmi || 4 ||
surapatiśamanāyāpyeṣa mitrāgnirakṣaḥ-
pavanapramathapālaiḥ saṁvṛtaṁ smeravaktram |
khagapatirathagātraṁ brahmavandyaṁ ramomā-
vihitacaraṇabhaktaṁ mañjughoṣaṁ namāmi || 5 ||
yadasikaṭhinadhārācchedamārgābhivāhā (haḥ)
sakalasaliladhārāpātitāṅgāṅgamantraḥ |
bahuparicayasthalyāṁ bhūminadyāpi reje
bahutaramahimānaṁ mañjughoṣaṁ namāmi || 6 ||
bhavadabhinavanutyā toṣitā guhyadevī
nikhilanigamasārā suprakāśā'tireje |
bhavajalanidhipāraṁ dānakalpadrumāgraṁ
galitabahumahograṁ mañjughoṣaṁ namāmi || 7 ||
vibhajati janaloko dharmadhātuṁ maheśaṁ
daśaśatadalapadme saṁsthitaṁ jyotiraiśam |
tadapi tava praśastaṁ devamāhātmyamīśaṁ
vibhajati bhujageśaṁ mañjughoṣaṁ namāmi || 8 ||
paṭhati yadidamiṣṭaṁ mālinīpadyabandhaṁ
sa bhavati kavirājo vādisiṁhāsanasthaḥ |
sakalavisabhāsu projjvaladvāksudhāraḥ
kalitasakalavidyo bhūṣaṇo bhavyadakṣaḥ || 9 ||
svayambhūpurāṇoddhṛtaṁ mañjugarbhaviracittaṁ
mañjuvajrastotraṁ samāptam |
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3895