Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > tathāgatasaṁvādaḥ ṣaṣṭhaṁ prakaraṇam

tathāgatasaṁvādaḥ ṣaṣṭhaṁ prakaraṇam

Parallel Devanagari Version: 
तथागतसंवादः षष्ठं प्रकरणम् [1]

tathāgatasaṁvādaḥ ṣaṣṭhaṁ prakaraṇam |

atha tasminneva parṣadi ratnapāṇirnāma bodhisattvo mahāsattva utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat–kiṁ kāraṇaṁ bhagavan, īdṛśaṁ nimittaṁ prādurbhūtaṁ darśitam ? bhagavānāha–eṣa kulaputra avalokiteśvaraḥ sukhāvatyā lokadhātorāgacchati, tasya āgacchamānasyedaṁ mayedṛśaṁ nimittaṁ prādurbhūtaṁ darśitam ||

atha ratnapāṇirnāma bodhisattva āha–kīdṛśāni tāni nimittāni? darśayatu bhagavān | bhagavānāha–yadā kulaputra avalokiteśvaro bodhisattvo mahāsattva āgacchati, tadā vividhāni kalpavṛkṣā vistaranti, cūtavṛkṣā vistaranti, kundapuṣpāṇi satataṁ jāyante, campakavṛkṣā abhinamanti | atipuṣpāvakīrṇāḥ puṣkariṇyaḥ prādurbhavanti | ratnavṛkṣaśatāni tato dṛśyante | vividhāni puṣpavarṣāṇi patanti, ratnavarṣāṇi ca pravarṣanti, vividhāni ca ratnamaṇimuktāvajravaidūryaśaṅkhaśilāpravālajātarūparajatatāmrāṇi pravarṣanti, divyāni ca vastravarṣāṇi patanti | tasminneva vihārasamīpe sapta ratnāni prādūrbhūtāni | tadyathā–hastiratnaṁ maniratnaṁ aśvaratnaṁ strīratnaṁ gṛhapatiratnaṁ pariṇāyakaratnam | evaṁ sapta ratnāni prādurbhūtāni | bhūmiḥ suvarṇanirbhāsā saṁdṛśyate | yadā āryāvalokiteśvaro bodhisattvo mahāsattvaḥ sukhāvatyā lokadhātorniṣkrāntaḥ, tadā sarvapṛthivī ṣaḍvikāraṁ prakampitā ||

atha ratnapāṇirbodhisattvo mahāsattvo bhagavantametadavocat–kasya nimittāni bhagavan? bhagavānāha–eṣa kulaputra āryāvalokiteśvaro mahāsattvo bodhisattva āgacchati, tasyaiṣa śubhanimittamīdṛśaṁ prādurbhūtam | yadā sa calati tadā manoramaṁ padmavarṣaḥ patati | tadā avalokiteśvaro sahasrapatrāṇi padmāni suvarṇadaṇḍāni vaidūryanirbhāsāni gṛhītvā yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasābhivandya bhagavatastāni padmānyupanāmayati sma–imāni te bhagavannamitābhena tathāgatenārhatā samyaksaṁbuddhena prahitāni | sa tathāgataḥ pṛcchati anātaṅkatāṁ laghutāṁ sukhasparśavihāritāṁ ca | tato bhagavatā padmāni gṛhītvā vāmapārśve sthāpitāni | tadā aryāvalokiteśvarasya guṇodbhāvanāṁ kurute–kīdṛśī tvayā avalokiteśvara karmabhūmirniṣpāditā sadā preteṣu avīcāvupapanneṣu? kālasūtrarauravopapanneṣu sattveṣu, hāhe tapane pretāyane mahānarake, agnighaṭe mahānarake, śālmalimahānarake, andhakāle mahānarake, śītodake mahānarake–evaṁ cānyeṣvapi? mahānarake ye upapannāḥ sattvāsteṣāṁ ca karmabhūmiṁ dṛṣṭvā tatra mayā sattvaparipāko me kṛtaḥ kartavyaśca | kṛtvā sarve ca anuttarāyāṁ samyaksaṁbodhau pratiṣṭhāpayitavyāḥ | na ca tāvat tvayānuttarā samyaksaṁbodhirabhisaṁboddhavyā, yāvatsamantāddaśabhyo digbhyaḥ sarvākṣaṇopapannāḥ sattvā arūpaviśeṣe nirvāṇadhātau na pratiṣṭhāpitā bhaveyuḥ ||

athāvalokiteśvaro bodhisattva idaṁ praśnavyāhāraṁ kṛtvā bhagavataḥ pādau śirasābhivandya ekānte prakāntaḥ, prakramitvā jvalannivāgnipiṇḍa ākāśe'ntarhitaḥ ||

iti tathāgatasaṁvādo nāma ṣaṣṭhaṁ prakaraṇam ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4314

Links:
[1] http://dsbc.uwest.edu/node/4338