The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
|| jalavāhanasya matsyavaineyaparivartaḥ ||
punaraparaṁ kuladevate rājñaḥ sureśvaraprabhasya viṣaye jalavāhanena śreṣṭhidārakeṇa sarvasattvā ārogāḥ kṛtā alpā bādhā yathāpūrveṇotsāhabalakāyena saṁvṛtāḥ sarva utsāhasukhena ramanti sma | krīḍanti sma | paricārayanti sma | dānāni ca dadanti sma | puṇyāni ca kurvanti sma | jalavāhanaḥ śreṣṭhidārako mahāvaidyadānānāṁ ca sukhānāṁ vyādhivicikitsako niyatapratyakṣeṇa bodhisattvena bhavitavyam | sarvenāṣṭāṅgāyurvaidyamadhigato'bhūt | tasya khalu punaḥ jalavāhanasya śreṣṭhidārakasya jalāmbujagarbhā nāma bhāryā'bhūt | tasya khalu punaḥ kuladevate jalāmbujagarbhāyā dvau dārakau putrāvabhūtām | eko jalāmbaro nāma dvitīyo jalagarbho nāma ||
atha khalu punaḥ kuladevate jalavāhanaḥ śreṣṭhiputrasyābhyāṁ dārakābhyāṁ sārdhamanupūrveṇa grāmanagaranigamajanapadarāṣṭrarājadhānīṣvanucaṅkramati ||
atha khalu punaḥ kuladevate'pareṇa tena kālena tena samayena jalavāhanaḥ śreṣṭhiputro'nyataramaṭavīkāntāraprāpto'dhvani dadarśātrāntare māṁsabhakṣā vṛkaśṛgālakākapakṣiṇastāṁ diśaṁ dhāvanti yatrāṭavīkāntāre'ṭavīsaṁbhavā puṣkariṇī | tadṛṭaṣṭvā tasyaitadabhūt | kasyārthamime māṁsabhakṣā vṛkaśṛgālakākapakṣiṇa imāṁ diśaṁ dhāvanti | tasyaitadabhūt | yaṁ nūnamahaṁ tāṁ diśamupasaṁkrameyam | yasyāṁ diśīme maṁsabhakṣāśca vṛkaśṛgālakākapakṣiṇo dhāvanti ||
atha khalu punaḥ kuladevate jalavāhanaḥ śreṣṭhiputro'nupūrveṇānucaṅkramannanuvicaranyatrāṭavīsaṁbhavā puṣkariṇī tatra saṁprāptaḥ | tatra mahāpuṣkariṇyāṁ daśamatsyasahasrāṇi prativasanti sma | sa tatrāpaśyadbahūni matsyaśatāni jalaviprahīṇāni tatrāsya kāruṇyacittamutpannam | tatrādrākṣīdardhakāyāṁ devatāṁ niṣkramantīm | sā ca devatā jalavāhanaṁ śreṣṭhidārakametadavocat | sādhu sādhu kulaputra yastvaṁ jalavāhano nāma matsyānāmudakaṁ prayaccha | dvābhyāṁ kāraṇābhyāṁ jalavāhana ityucyate | yaścodakaṁ vāhayati tataḥ svanāmānurūpaṁ kula | jalavāhanaḥ prāha | kiyantīmāni devate matsyāni | devatā prāha | paripūrṇāni daśamatsyasahasrāṇi ||
atha khalu kuladevate jalavāhanasya śreṣṭhidārakasya bhūyasyā mātrayā paramakāruṇyacittamutpannam | tena khalu punaḥ kuladevate samayenāṭavīsaṁbhavāyāṁ puṣkariṇyā kiṁcinmātramavaśiṣṭamudakamabhūt | tāni daśamatsyasahasrāṇi mṛtyumukhapraviṣṭāni jalaviprahīṇāni dhāvanti ||
atha khalu kuladevate jalavāhanaḥ śreṣṭhidārakaścaturdiśaṁ dhāvati sma | yasyāṁ diśi jalavāhanaḥ śreṣṭhidārako'nucaṅkamati tasyāṁ diśi daśamtsyasahasrāṇi jalavāhanaṁ karuṇaṁ prekṣante ||
atha khalu kuladevate jalavāhanaḥ śreṣṭhidārakaścaturdiśaṁ dhāvati sma | udakaṁ preṣayamāṇo na caivātrodakamupalabhyate | caturdiśaṁ prekṣate | so'drākṣīnnātidūre mahāntaṁ vṛkṣasamūhaṁ taṁ vṛkṣamabhiruhya drumaśākhāñchittvā yena sā puṣkariṇī tenopajagāma | upagamya teṣāṁ daśānāṁ matsyasahasrāṇāṁ drumaśākhābhiḥ suśītalāñchāyāṁ kṛtavān ||
atha khalu kuladevate jalavāhanaḥ śreṣṭhidārakastasyāṁ puṣkariṇyāmudakāgamaṁ paryeṣate kuta udakasyāgamanaṁ bhavet | caturdiśaṁ dhāvati na codakamupalabhyate | sa śīghraṁ śīghraṁ tamudakastrotaṁ samanugacchati | tasyāḥ khalu punaḥ kuladevate aṭavīsaṁbhavāyāḥ puṣkariṇyā jalāgamā nāma mahānadī yatastasyāmudakasyāgamanam | tena ca samayena sā ndyanyatareṇa pāpasattvena teṣāṁ daśānāṁ matsyasahasrāṇāmarthena sā nadītyadṛṣṭe sthāne mahāprapāte pātitā yatteṣāṁ matsyānāṁ na bhūya udakasyāgamanaṁ bhaviṣyati | sa taṁ dṛṣṭvā cintayati na śakyata eṣā nadī janasahasreṇāpi tenaiva yathā vāhayituṁ kimaṅga punarmayaikena śakyo bāhayituṁ sa pratinivṛttaḥ ||
atha khalu kuladevate jalavāhanaḥ śreṣṭhiputraḥ śīghraṁ śīghramupasaṁkrānto yena rājā sureśvaprabhastenopajagāma | upagamya rājñaḥ sureśvaraprabhasya pādau śirasā natvaikānte niṣaṇṇaḥ | imāṁ prakṛtimārocayāti sma | mayā khalu devasya viṣaye sarvagrāmanagaranigamajanapadarāṣṭrarājadhānīṣu sattvānāṁ vyādhayaḥ praśamitāḥ | tatrāmuṣminsthāne'ṭavīsaṁbhavā nāma puṣkariṇī | tatra daśamatsyasahasrāṇi prativasanti jalaprahīṇānyādityaparitāpitāni | taddadātu me devo viṁśatigajā yathā teṣāṁ tiryagyonigatānāṁ jīvitaṁ dadāmīti | yathā manuṣyāṇāṁ dattamājñaptaṁ khalu rājñā sureśvaraprabheṇāmātyānāṁ dadata mahāvaidyarājasya viṁśatigajān | amātyā āhuḥ | upasaṁkrama mahāsattva yena hastiśālā upagṛhṇīṣva viṁśatigajān kuru sattvānāṁ sukham ||
atha khalu kuladevate jalavāhanaḥ sārdhaṁ jalāmbareṇa ca svaputreṇa viṁśatigajān gṛhītvā nāgaśauṇḍikānāṁ sakāśācchataśo dṛśīnāṁ pratigṛhya pratinivṛttaḥ | yatra jalāgamā nāma mahānadī pravahati | tatropasaṁkramyodakena tā dṛtīḥ pūrayitvā gajapṛṣṭha udakamāropya śīghraṁ śīghraṁ yenāṭavīsaṁbhavā puṣkariṇī tenopasaṁkrāntaḥ | upasaṁkramya tadudakaṁ hastipṛṣṭhādavatārya tāṁ puṣkariṇīṁ caturdiśamudakena pūrayitvā caturdiśaṁ ca kramati | yena yena jalavāhano'nucaṅkramati tena tena daśamatsyasahasrāṇyanudhāvanti ||
atha khalu kuladevate jalavāhanasyaitadabhavat | kimarthametāni daśamatsyasahasrāṇi yenāhaṁ tena pradhāvanti | tasya punaretadabhavat | nūnamete matsyāḥ kṣudhāgninā paripīḍitā mama sakāśādbhojanaṁ parimārgayanti | yannūnamahaṁ bhojanaṁ prayaccheyam ||
atha khalu kuladevate jalavāhanaḥ svaputraṁ jalāmbarametadavocat | gaccha kulaputra svakaṁ niveśanaṁ sarvabalataraṁ hastinamabhirūhya ca śīdhraṁ śīghramupasaṁkramya pitāmahasya śreṣṭhina evaṁ vadeha bho tāta jalavāhana evaṁ vadati yatkiṁcidatra gṛhe'bhisaṁskṛtaṁ bhojanaṁ syānmātāpitrorbhrātṛbhaginyordāsīdāsakarmakarasya kṛtaśaḥ sarvamekatra piṇḍīkṛtvā jalāmbarasya hastipṛṣṭamavaropya jalavāhanāya śīghraṁ śīghraṁ visarjaya ||
atha khalu jalāmbaro dārako hastinamabhiruhya śīghraṁ śīghraṁ dhāvati sma | yena svakaṁ niveśanaṁ tenopasaṁkrāmadupasaṁmyaitāṁ prakṛtaṁ pitāmahasyāgra ārocayāmāsa vistareṇa yathā pūrvoktam | tatsarvaṁ pitāmahena jalāmbarāya visarjitam ||
atha khalu jalambaro dārakastadbhojanaṁ hastipṛṣṭhamupanāmya hastinamabhiruhya yenāṭavīsaṁbhavā puṣkariṇī tenopasaṁkrāmat ||
atha khalu jalavāhanaḥ svakaṁ putraṁ jalāmbaramāgataṁ dṛṣṭvā hṛṣṭastuṣṭa udagraḥ putrasyāntikādbhojanaṁ pratigṛhya cchittvā tatra puṣkariṇyāṁ prakṣipati sma | tenāhāreṇa tāni daśamatsyasahasrāṇi saṁtarpitāni | punastasyaitadabhavat | śrutaṁ me pareṇa kālasamayenāraṇyāyatane bhikṣurmahāyānadhārayamāna ityāha | yo ratnaśikhinastathāgatasyārhataḥ samyaksaṁbuddhasya maraṇakālasamaye nāmadheyaṁ śṛṇuyāt | sa svargaloka upapatsyatīti | yannūnamahameṣāṁ matsyānāṁ gambhīraṁ pratītyasamutpādaṁ dharmaṁ deśayeyam | ratnaśikhinastathāgatasyārhataḥ samyaksaṁbuddhasya nāmadheyaṁ śrāvayeyam | tena ca samayena tasmiñjambudvīpe dvighādṛṣṭiḥ sattvānāmabhūt | kecinmahāyānamabhiśraddhayanti kecitkleśayanti ||
atha khalu punarjalavāhanaḥ śreṣṭhiputrastasyāṁ velāyāmubhau pādau jānumātraṁ tatra puṣkariṇyāṁ praveśyaivaṁ cidānamudānayāmāsa | namastasya bhagavato ratnaśikhinastathāgatasyārhataḥ samyaksaṁbuddhasya purvabodhisattvacaryāṁ caramāṇasya evaṁ praṇidhānamabhūt | ye keciddaśasu dikṣu maraṇakālasamaye mama nāmadheyaṁ śṛṇuyuste tataścyutvā devānāṁ trāyastriṁśānāṁ sabhāgatāyāmupapadyeyuḥ ||
atha khalu jalavāhanaḥ śreṣṭhidārakasteṣāṁ tiryagyonigatānāmimaṁ dharmaṁ deśayati sma | yadutāsmādidaṁ bhavatyasyotpādādidamutpadyate | yadutāvidyāpratyayā saṁskārā | saṁskārapratyayaṁ vijñānam | vijñānapratyayaṁ nāmarūpam | nāmarūpapratyayaṁ ṣaḍāyatanam | ṣaḍāyatanapratyaya sparśaḥ | sparśapratyayā vedanā | vedanāpratyayā tṛṣṇā | tṛṣṇāpratyayamupādānam | upādānapratyayo bhavaḥ | bhavapratyayā jātiḥ | jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā bhavatyevamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati yadutāvidyānirodhātsaṁrakāranirodhaḥ | saṁskāranirodhādvijñānanirodhaḥ | vijñānanirodhānnāmarūpanirodhaḥ | nāmarūpanirodhātṣaḍāyatananirodhaḥ | ṣaḍāyatananirodhātsparśanirodhaḥ | sparśanirodhādvedanānirodhaḥ | vedanānirodhāttṛṣṇānirodhaḥ | tṛṣṇānirodhādupādānanirodhaḥ | upādānanirodhādbhavanirodhaḥ | bhavanirodhājjātinirodhaḥ | jātinirodhājjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyate | kevalamasya mahato duḥkhaskandhasya nirodho bhavati | iti hi kuladevate tena kālena tena samayena jalavāhanaḥ śreṣṭhiputrasteṣāṁ tiryagyonigatānāmimāṁ dhārmikakathāṁ kathayati sma | sārdhaṁ putrābhyāṁ jalāmbareṇa jalagarbheṇa ca punarapi svagṛhamanuprāptaḥ ||
athāpareṇa kālena samayena jalavāhanaḥ śreṣṭhiputro mahotsavaṁ paribhujya mahotsavamatto śayane śayitaḥ | tena ca kālena tena samayena mahānimittaḥ prādurbhūtaḥ | yattasyā rātryāmatyayena tāni daśamatsyasahasrāṇi kālagatāni deveṣu trāyastriṁśatsu sabhāgatāyāmupapannāni | sahopapannānāṁ caiṣāmevaṁrūpaścetasaḥ parivitarka utpannaḥ | kena vayaṁ kuśalakarmahetuneha deveṣu trāyastriṁśeṣūpapannāḥ | teṣāmetadabhūt | vayamasmiñjambudvīpe daśamatsyasahasrāṇyabhūvan | te vayaṁ tiryagyonigatā jalavāhanena śreṣṭhidārakeṇa prabhūtenodakena saṁtarpitā bhojanavareṇa ca | gambhīraścāsmākaṁ pratītyasamutpādadharmo deśitaḥ | ratnaśikhinastathāgatasyārhataḥ samyaksaṁbuddhasya nāmadheyaṁ śrāvitāḥ | tena kuśaladharmahetunā tena pratyayeneha vayaṁ deveṣūpapannāḥ | yannūnaṁ vayaṁ yena jalavāhanaḥ śreṣṭhidārakastenopasaṁkramemaḥ | upasaṁkramya tasya pūjāṁ kariṣyāmaḥ |
atha tāni daśadevaputrasahasrāṇi deveṣu trāyastriṁśatsvantarhitāni jalavāhanasya śriṣṭhino gṛhe tasthuḥ | tena khalu punaḥ samayena ca jalavāhanaḥ śreṣṭyupaśayane śayitaḥ | tasyaitairdevaputrairdaśamuktāhārasahasrāṇi śīrṣānte sthāpitāni | daśamuktāhārasahasrāṇi pādatale sthāpitāni | daśamuktāhārasahasrāṇi dakṣiṇapārśve sthāpitāni | daśamuktāhārasahasrāṇi vāmapārśve sthāpitāni | gṛhāntare jānumātraṁ māndāravapuṣpavarṣaṁ prāvarṣat | divyāśca dundubhayaḥ parāhatāḥ | yena sarve jambudvītāḥ prativibuddhāḥ | atha jalavāhanaḥ śreṣṭhī prativibuddhaṁ ||
atha tāni daśadevaputrasahasrāṇi khagapathenopakrāntāni | te ca devaputrā rājñaḥ sureśvaraprabhasya viṣaye sthānasthānāntare māndāravapuṣpavarṣaṁ pravarṣayanto yenāṭavīsaṁbhavā puṣkariṇī tenopasaṁkrāntāḥ te tatra puṣkariṇyāṁ māndāravapuṣpaṁ pravarṣayantastata evāntarhitāḥ punarapi devālayaṁ gatāḥ | tatra pañcabhiḥ kāmaguṇai ramanti sma | krīḍanti sma | paricālayanti sma | mahatīṁ śrīsaubhāgyatāmanubhavanti sma | jambudvīpe ca rātrīprabhātābhūt ||
atha khalu rājā sureśvaraprabho gaṇakamahāmātyānpṛcchati | kimarthamadya rātrāvetāni nimittāni prādurbhūtāni |
te'vocan | yatkhalu devo jānīyāt | jalavāhanasya śreṣṭhidārakasya catvāriṁśanmuktāhārasahasrāṇi pravarṣitāni divyāni ca māndāravapuṣpāṇi nirgacchanti | rājāha | bhavanto jalavāhanaṁ śreṣṭhinaṁ dārakaṁ priyavacanena śabdāpayan ||
atha te gaṇakamahāmātyā yena jalavāhanasya gṛhaṁ tenopasaṁkrāntāḥ | upasaṁkramya jalavāhanasya śreṣṭhina etadavocan | rājā sureśvaraprabhastvāmāmantrayate | atha jalavāhanaḥ śreṣṭhī mahāmātyaiḥ sārdhaṁ yena rājā sureśvaraprabhastenopajagāma | upasaṁkramyaikānte niṣaṇṇaḥ | rājā pṛcchati | jalavāhana kiṁ nimittaṁ jānīyā yadadya rātrāvīdṛśāni śubhanimittāni prādurbhūtāni | atha jalavāhanaḥ śreṣṭhī sureśvaraprabhasyaitadavocat | jānābhi deva niyataṁ daśamatsyasahasrāṇi kālagatāni | rājāha | kathaṁ jānāsi | jalavāhana āha | gacchatu deva jalāmbarastāṁ mahāpuṣkariṇīṁ praviśatu | kiṁ tāni daśamtsyasahasrāṇi jīvanti atha kālagatāni | rājāha | evamastu ||
atha jalavāhanaḥ śreṣṭhidārako jalāmbaraṁ dārakametadavocat | gaccha kulaputrāṭavīsaṁbhavāyāṁ puṣkariṇyāṁ paśya | kiṁ tāni daśamatsyasahasrāṇi jivanti atha kālagatāni | atha jalāmbaro dārakaḥ śīghraṁ śīghraṁ yenāṭavīsaṁbhavā puṣkariṇī tenopajagāma | upasaṁkramya dadarśa | tāni daśamtsyasahasrāṇi kālagatāni mahāntaṁ ca māndāravapuṣpavarṣaṁ dṛṣṭvā punarapi nivṛttaḥ pituretadavocat | kālagatānīti | atha jalavāhanaḥ śreṣṭhī dārako jalambarasya dārakasyāntikādidaṁ vacanaṁ śrutvā yena rājā sureśvaraprabhastenopasaṁkramyaitāṁ prakṛtimārocayati sma | yatkhalu devo jānīyāttāni daśamtsyasahasrāṇi sarvāṇi kālagatāni deveṣu trāyastriṁśatsvupapannāni | teṣāṁ devaputrāṇāmanubhāvenādya rātrāvidṛśāni śubhanimittāni prādurbhūtāni | yadasmākaṁ gṛhe catvāriṁśanmuktāhārasahasrāṇi divyāni ca māndāravapuṣpāṇi pravarṣitāni | atha sa rājā hṛṣṭastuṣṭa udagrāttamanā babhūva ||
atha khalu bhagavānpunastāṁ bodhisattvasamuccayāṁ kuladevatāmetadavocat || syātkhalu punaryuṣmākaṁ kuladevate'nyaḥ sa tena kālena tena samayena sureśvaraprabho nāma rājā babhūva | na khalu punarevaṁ draṣṭavyam | tatkasya hetoḥ | daṇḍapāṇiḥ śākyastena kālena tena samayena sureśvaraprabho nāma rājā babhūva | syātkhalu punaḥ kuladevate'nyaḥ sa tena kālena tena samayena jaṭiṁdharo nāma śreṣṭhī babhūva | na khalu punarevaṁ draṣṭavyam | tatkasya hetoḥ | rājā śuddhodanaḥ sa tena kālena tena samayena jaṭiṁdharo nāma śreṣṭhyabhūt ||
syātkhalu punaste kuladevate'nyaḥ sa tena kālena tena samayena jalavāhanaḥ śreṣṭhidārako'bhūt | na khalu punarevaṁ draṣṭavyam | tatkasya hetoḥ | ahaṁ sa tena kālena tena samayena jalavāhanaḥ śreṣṭhidārako'bhūt || syātkhalu punaste kuladevate'nyā sā tena kālena tena samayena jalavāhanasya jalāmbujagarbhā nāma bhāryābhūt | na khalu punarevaṁ draṣṭavyam | tatkasya hetoḥ | gopā nāma śākyakanyā tena kālena samayena jalavāhanasya jalāmbujagarbhā nāma bhāryābhūt | rāhulabhadrastena kalena tena samayena jalāmbaro nāma dārako'bhūt | ānandaḥ sa tena kālena tena samayena jalagarbho nāma dārako'bhūt | syātkhalu punaste kuladevate'nyāni tāni tena kālena tena samayena daśamatsyasahasrāṇi babhūvaḥ | na punarevaṁ draṣṭavyam | tatkasya hetoḥ | amūni tāni jvalanāntaratejorājapramukhāni daśadevaputrasahasrāṇi tena kālena tena samayena daśamatsyasahasrāṇi babhūvuḥ | yāni mayodakena saṁtarpitāni | bhojanavareṇa ca gambhīraśca pratītyasamutpādo dharmo deśitaḥ | ratnaśikhinastathāgatasyārhataḥ samyaksaṁbuddhasya nāmadheyaṁ śrāvitaḥ | tena kuśaladharmahetunā mamāntika ihāgatāni yenaitarhyanuttarāyāṁ samyaksaṁbodhau vyākṛtāni | atīva prītiprāsādaprāmodyena dharmaśrutigauraveṇa sarvavyākaraṇanāmadheyāni pratilabdhānīti ||
syātkhalu punaste kuladevate'nyā sā tena kālena tena samayena vṛkṣadevatābhūt | naivaṁ draṣṭavyam | tatkasya hetoḥ | tvamabhūḥ kuladevate tena kālena tena samayena vṛkṣadevatā | anena kuladevate paryāyeṇaivaṁ veditavyam | yathā mayā saṁsāre saṁsaratā bahavaḥ sattvāḥ paripācitā bodhau | ye te sarve vyākaraṇabhūmiṁ pratilapsyante'nuttarāyāṁ samyaksaṁbodhāviti ||
iti śrīsuvarṇaprabhāsottamasūtrendrarāje jalavāhanasya
matsyavaineyaparivarto'ṣṭādaśaḥ |
Links:
[1] http://dsbc.uwest.edu/node/4251