Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 16 maitreyavyākaraṇāvadānam

16 maitreyavyākaraṇāvadānam

Parallel Devanagari Version: 
१६.मैत्रेयव्याकरणावदानम् [1]

16 maitreyavyākaraṇāvadānam |

asaṁgamo nāma viśuddhidhāmo

śreyāṁsi sūte kuśalābhikāmaḥ |

saṁsāravāmaḥ sukṛtābhirāmo

manomalairvairarajovirāmaḥ || 1 ||

purā gaṅgāṁ samuttīrya nāgānāṁ phaṇasetunā |

bhagavān sugataḥ pāraṁprāpya bhikṣūnabhāṣata || 2 ||

iha ratnamayaḥ pūrvaṁ yūpo'bhūdadbhutadyutiḥ |

darśayāṁi tamatraiva draṣṭuṁ vaḥ kautukaṁ yadi || 3 ||

ityuktvā bhagavān bhūmau pāṇinā divyalakṣmaṇā |

spṛṣṭvā nāgagaṇotkṣiptaṁ ratnayūpadarśayat ||4 ||

taṁ dṛṣṭvā bhikṣavaḥ sarve nirnimeṣekṣaṇāściram |

babhūvuścitralikhitām iva niścalavigrahāḥ ||5 ||

tatkathāmatha taiḥ pṛṣṭaḥ provāca bhagavān punaḥ |

atītānāgatajñānaṁ dantālokaiḥ kirannivaḥ || 6 ||

devaputraḥ purā kaścit kāle svargaparicyutaḥ |

mahāpraṇādanāmābhūnnṛpatiḥ śakraśāsanāt || 7 ||

dharmavṛttānusaraṇasmaraṇāya mahītale |

ucitaṁ lakṣaṇaṁ kiṁcit sa yayāce śatakratum || 8 ||

tataḥ surapatervākyādviśvakarmā tadālaye |

bhāsvaraṁ vidadhe ratnayūpaṁ puṇyamivonnatam || 9 ||

tatastaddarśanāsakte jane kautukaniścale |

kṛṣyādikarmaṇyucchinne rāġyaḥ koṣakṣayo'bhavat || 10 ||

tatastena kṣitibhujā kṣipto'yaṁ jāhnavījale |

tiṣṭhatyadyāpi pātāle ratnaiḥ sūryairivācitaḥ || 11 ||

bhaviṣyatyasya kālena paricchinnaḥ parikṣayaḥ |

na tajjagati nāmāste pariṇāme yadakṣayam || 12 ||

āgāmisamaye puṁsāṁ varṣāśītisahasrake |

śaṅkhaśubhrayaśāḥ śaṅkho nāma rājā bhaviṣyati || 13 ||

puṇyalabdhamimaṁ yūpaṁ npaḥ kalpadrumopamaḥ |

sa purohitaputrāya maitreyāya pradāsyati || 14 ||

maitreyo'pyanmumādāya kṛtvā sapadi khaṇḍaśaḥ |

arthicintāmaṇirlokamadaridraṁ kariṣyati || 15 ||

yūpaṁ datvātha maitreyaḥ samyaksaṁbuddhatām gataḥ |

anuttarajñānanidhirbhaviṣyati surārcitaḥ || 16 ||

śaṅko rājā sahasrāṇāmaśītyā parivāritaḥ |

sāntaḥpurāmātyagaṇo rājāpi pravrajiṣyati || 17 ||

prāgjanmapraṇidhānena śaṅkhasya kuśalodayaḥ |

kṛtasyāvaśyabhogyatvātpariṇāme phaliṣyati || 18 ||

madhyadeśe purā rājā vāsavo vāsavopamaḥ |

dhanasaṁmatanāmā ca nṛpo'bhūduttarāpathe || 19 ||

tayorvibhavasaṁgharṣo bhūto vairāgnitaptayoḥ |

abhūd yuddhasamārambhasaṁbhārarabhasaṁ manah || 20 ||

nagaraṁ ca praviśyātha sametya dhanasaṁmataḥ |

cakre garajathānīkairgaṅgātīraṁ nīrantaram | 21 ||

tatra ratnaśīkhī nāṁa samyaksaṁbuddhatām gataḥ |

dṛṣṭastenārcyāmānāṅghrirbrahmaśakrādibhiḥ suraiḥ || 22 ||

so'cintayadaho rājā vāsavaḥ pṛthipuṇyavān |

viṣayānte vasatyeṣ ayo hi tridaśavanditaḥ || 23 ||

tatastasyānubhāvena tatra bhūpālayostayoḥ |

yayau vairarajaḥ śāntyā mithyāmohaparikṣayam || 24 ||

kṝtasaṁghiḥ pareṇātha vāsavaḥ pṛthivīpatiḥ |

bhagavantaṁ samabhyetya sarvabhogaurapūjayat || 25 ||

praṇidhānaṁ ca vidadhe pūjānte praṇamāmi tam |

ahaṁ kuśalamūlena syāmetena mahāniti || 26 ||

asminnavasare ghore śankhaśabde samudgate |

provāca taṁ ratnaśikhī praṇataṁ purataḥ sthitam || 27 ||

śankho nāma mahīpālaścakravartī bhaviṣyasi |

paryante bodhiyuktaśca kuśalaṁ samāvāpsyasi || 28 ||

evaṁ satpraṇidhānatah kṣitipatiḥ puṇyodayādvāsavaḥ

śaṅkho nāma nṛpa sa ratnaśikhinādiṣṭaḥ śriyaṁ prāpsyati |

maitreyaḥ praṇayātkariṣyati tathā bodhau viśuddhāṁ dhiyaṁ

kalyāṇābhiniveśapuṇyataraṇirāḍya hi satsaṁgamaḥ || 29 ||

iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṁ

maitreyavyākaraṇāvadānaṁ nāma ṣoḍaśaḥ pallavaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5822

Links:
[1] http://dsbc.uwest.edu/node/5870