Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > saptadaśamaḥ

saptadaśamaḥ

Parallel Devanagari Version: 
सप्तदशमः [1]

17

143. sthaviro subhūti paripṛcchati lokanāthaṁ

araṇāya liṅga bhaṇahī guṇasāgarāṇām|

avivartiyā yatha bhavanti mahānubhāvā

tāṁ vyākuruṣva jinaguṇāna pradeśamātram||1||

144. nānātvasaṁjñavigatā gira yuktabhāṇī

na ca anya te śramaṇa brāhmaṇa āśrayanti|

triyapāyavarjita vidū sadakāli bhonti

daśabhiśca te kuśalakarmapathebhi yuktā||2||

145. dharmaṁ nirāmiṣu jagasyanuśāsayanti

ekāntadharmaniyatāḥ sada snigdhavākyāḥ|

sthiticaṁkramaṁ śayaniṣadya susaṁprajānā

yugamātraprekṣiṇa vrajantyabhrāntacintā||3||

146. śuciśaucaambaradharā trivivekaśuddhā

na ca lābhakāma vṛṣabhā sada dharmakāmāḥ|

mārasyatītaviṣayā aparapraṇeyā

catudhyānadhyāyi na ca niśrita tatra dhyāne||4||

147. na ca kīrtikāma na ca krodhaparītacittā

gṛhibhūta nitya anadhyoṣita sarva vastuṁ|

na ca jīvikāviṣayabhoga gaveṣayanti

abhicāramantra na ca istriprayogamantrāḥ||5||

148. na ca ādiśanti puruṣaiḥ striya icchakarmāṁ

pravivikta prajñavarapāramitābhiyuktāḥ|

kalahāvivādavigatā dṛḍhamaitracittā

sarvajñakāma sada śāsani nimnacittāḥ||6||

149. pratyantamlecchajanavarjitaantadeśāḥ

svakabhūmi kāṅkṣavigatāḥ sada merukalpāḥ|

dharmārtha jīvita tyajanti prayuktayogā

avivartiyāna imi liṅga prajānitavyā||7||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāmavinivartanīyaliṅgākāraparivarto nāma saptadaśamaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4437

Links:
[1] http://dsbc.uwest.edu/node/4469