Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > śākyasiṁhastotram (śaṅkarakṛtam)

śākyasiṁhastotram (śaṅkarakṛtam)

Parallel Devanagari Version: 
शाक्यसिंहस्तोत्रम् (शङ्करकृतम्) [1]

śākyasiṁhastotram

śaṅkarakṛtam

namāmi saugataṁ jinaṁ lasadvitānabhāsuraṁ

sahasrasūryarociṣaṁ śaśāṅkakoṭinirmalam |

saromakūpamaṇḍalād galatsusūkṣmatejasaṁ

sahasranemicakritāṅaghripadmapāṇiśobhitam || 1 ||

bhajāmi lokanāyakaṁ saśokaroganāśakaṁ

jarāvipadbhayāntakaṁ bhavārṇavapratārakam |

prabuddhapaṅkajāsanaṁ vibuddhabodhikānanaṁ

trilokalokabhāvanaṁ jagattrayaikapāvanam || 2 ||

namo'stu pālabhuṁ jagaccakāra janma mānavaṁ

viśuddhaśākyasāgare payonidhau śaśī yathā |

kathāsudhāmayo'dhunā vinodayiṣyate bhavān

trijālamohatāmasaṁ vināśayiṣyase jvalan || 3 ||

sthitāya bodhimaṇḍape hitāya lokasaṁcayaṁ

jitāya mārasainyakaṁ śritāya sattṛṇāsanam |

sujātaśākyabhūpateryutāya pāramārthakai-

rvṛtāya bodhisaṁvarairnamo'stu dharmarāja te || 4 ||

bhajāmi bhavyabhāvukaṁ bhavasya bhāvabhedakaṁ

subodhivaibhavodbhavaṁ subhādrikaṁ śubhāṁśikam |

bhavaughabhārabhedituṁ babhāra bodhibhārakaṁ

subhadrabhānubhāsvaraṁ subhāvitaṁ śubhāvaham || 5 ||

jinendramūlamaṇḍape lasadvitānavistṛte

sahasrakalpapādape prapūrṇavatpraśobhite |

hiraṇyaratnavedikākuśāsanasthitaṁ vibhuṁ

namāmi śākyasaugataṁ tathāgataṁ varaṁ sadā || 6 ||

paṭhanti ye jināgrato vinirmitaṁ hareṇa tat

supañcapañcacāmaraṁ trikālameva maṅgalam |

sukīrtidharmasaṁyutaṁ lasanti sapta vṛddhayo

vrajanti te sukhāvatīṁ sukhena satsukhāvatīm || 7 ||

śaṅkarakṛtaṁ śrīśākyasiṁhastotraṁ samāptam |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/3730

Links:
[1] http://dsbc.uwest.edu/node/3925