Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > ७ नैर्माणिकपरिवर्तो नाम सप्तमः

७ नैर्माणिकपरिवर्तो नाम सप्तमः

Parallel Romanized Version: 
  • 7 nairmāṇikaparivarto nāma saptamaḥ [1]

७ नैर्माणिकपरिवर्तो नाम सप्तमः।

अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमेतदवोचत्-अर्हन्तः पुनर्भगवता व्याकृता अनुत्तरायां सम्यक्संबोधौ। अपरिनिर्वाणधर्मकाश्च सत्त्वास्तथागतत्वे। यस्यां च रात्रौ तथागतोऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धो यस्यां च रात्रौ परिनिर्वृतः, एतस्मिन्नन्तरे भगवता एकमप्यक्षरं नोदाहृतं न प्रव्याहृतम्। सदा समाहिताश्च तथागता न वितर्कयन्ति न व्यवचारयन्ति। निर्माणानि च निर्माय तैस्तथागतकृत्यं कुर्वन्ति। किं कारणं च विज्ञानानां क्षणपरंपराभेदलक्षणं निर्दिश्यते ? वज्रपाणिश्च सततसमितं नित्यानुबद्धः। पूर्वा च कोटिर्न प्रज्ञायते। निर्वृतिश्च प्रज्ञाप्यते। माराश्च मारकर्माणि च कर्मप्लोतयश्च। चञ्चामाणविका सुन्दरिका प्रव्राजिका यथा धौतपात्रादीनि च भगवन् कर्मावरणानि दृश्यन्ते। तत्कथं भगवता सर्वाकारज्ञता प्राप्ता अप्रहीणैर्दोषैः ? भगवानाह-तेन हि महामते शृणु, साधु च सुष्ठु च मनसिकुरु। भाषिष्येऽहं ते। साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत्। भगवांस्तस्यैतदवोचत्-निरुपधिशेषं निर्वाणधातुं संधाय बोधिसत्त्वचर्यां च चरितवतां प्रोत्साहनार्थम्। सन्ति हि महामते बोधिसत्त्वचर्याचारिणः इह अन्येषु च बुद्धक्षेत्रेषु। येषां श्रावकयाननिर्वाणाभिलाषस्तेषां श्रावकयानरुचिव्यावर्तनार्थं महायानगतिप्रोत्साहनार्थं च तन्निर्मितश्रावकान्निर्माणकायैर्व्याकरोति, न च धर्मताबुद्धैः। एतत्संधाय महामते श्रावकव्याकरणं निर्दिष्टम्। न हि महामते श्रावकप्रत्येकबुद्धानां क्लेशावरणप्रहाणविशेषो विमुक्त्येकरसतया। नात्र ज्ञेयावरणप्रहाणम्। ज्ञेयावरणं पुनर्महामते धर्मनैरात्म्यदर्शनविशेषाद्विशुध्यते। क्लेशावरणं तु पुद्गलनैरात्म्यदर्शनाभ्यासपूर्वकं प्रहीयते, मनोविज्ञाननिवृत्तेः। धर्मावरणविनिर्मुक्तिः पुनरालयविज्ञानवासनाविनिवृत्तेर्विशुध्यति। पूर्वधर्मस्थितितां संधाय अपूर्वचरमस्य चाभावात्पूर्वप्रहिणैरेवाक्षरैस्तथागतो न वितर्क्य न विचार्य धर्मं देशयति। संप्रजानकारित्वादमुषितस्मृतित्वाच्च न वितर्कयति न विचारयति, चतुर्वासनाभूमिप्रहीणत्वाच्च्युतिद्वयविगमात्क्लेशज्ञेयावरणद्वयप्रहाणाच्च॥

सप्त महामते मनोमनोविज्ञानचक्षुर्विज्ञानादयः क्षणिकाः वासनाहेतुत्वात्कुशलानास्रवपक्षरहिताः न संसारिणः। तथागतगर्भः पुनर्महामते संसरति निर्वाणसुखदुःखहेतुकः । न च बालपृथग्जना अवबुध्यन्ते शून्यताविक्षिप्तमतयः। निर्मितनैर्माणिकानां महामते तथागतानां वज्रपाणिः पार्श्वानुगतो न मौलानां तथागतानामर्हतां सम्यक्संबुद्धानाम्। मौलो हि महामते तथागतः सर्वप्रमाणेन्द्रियविनिवृत्तः सर्वबालश्रावकप्रत्येकबुद्धतीर्थ्यानाम्। दृष्टधर्मसुखविहारिणस्तमागच्छन्त्यभिसमयधर्मज्ञानक्षान्त्या। अतो वज्रपाणिस्तान्नानुबध्नाति। सर्वे हि निर्मितबुद्धा न कर्मप्रभवाः। न तेषु तथागतो न चान्यत्र तेभ्यस्तथागतः। कुम्भकारालम्बनादिप्रयोगेणेव सत्त्वकृत्यानि करोति, लक्षणोपेतं च देशयति, न तु स्वनयप्रत्यवस्थानकथां स्वप्रत्यात्मार्यगतिगोचरम्। पुनरपरं महामते षण्णां विज्ञानकायानां निरोधादुच्छेददृष्टिमाश्रयन्ति बालपृथग्जनाः, आलयानवबोधाच्छाश्वतदृष्टयो भवन्ति। स्वमतिविकल्पस्य महामते पूर्वा कोटिर्न प्रज्ञायते। स्वमतिविकल्पस्यैव विनिवृत्तेर्मोक्षः प्रज्ञायते। चतुर्वासनाप्रहाणात्सर्वदोषप्रहाणम्॥

तत्रेदमुच्यते -

त्रीणि यानान्ययानं च बुद्धानां नास्ति निर्वृतिः।

बुद्धत्वे व्याकृताः सर्वे वीतदेषाश्च देशिताः॥ १॥

अभिसमयान्तिकं ज्ञानं निरुपादिगतिस्तथा।

प्रोत्साहना च लीनानामेतत्संघाय देशितम्॥ २॥

बुद्धैरुत्पादितं ज्ञानं मार्गस्तैरेव देशितः।

यान्ति तेनैव नान्येन अतस्तेषां न निर्वृतिः॥ ३॥

भवकामरूपदृष्टीनां वासना वै चतुर्विधा।

मनोविज्ञानसंभूता आलयं च मनःस्थिताः॥ ४॥

मनोविज्ञाननेत्राद्यैरुच्छेदश्चाप्यनित्यतः।

शाश्वतं च अनाद्येन निर्वाणमतिदृष्टिनाम्॥ ५॥

इति लङ्कावतारसूत्रे नैर्माणिकपरिवर्तः सप्तमः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4117

Links:
[1] http://dsbc.uwest.edu/node/4107