The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
paṁcamaḥ paricchedaḥ
ataḥ parameṣveva yathāparikīrtiteṣu sthāneṣvadhimuktānāmadhimuktyanuśaṁse ṣaṭ ślokāḥ
buddhadhāturbuddhabodhirbuddhadharmā buddhakṛtyam|
gocaro'yaṁ nāyakānāṁ śuddhasattvairapyacintyaḥ||1||
iha jinaviṣaye'dhimuktabuddhi-
rguṇagaṇabhājanatāmupaiti dhīmān|
abhibhavati sa sarvasattvapuṇya-
prasavamacintyaguṇābhilāṣayogāt||2||
yo dadyānmaṇisaṁskṛtāni kanakakṣetrāṇi bodhyarthiko
buddhakṣetrarajaḥsamānyaharaho dharmeśvarebhyaḥ sadā|
yaścānyaḥ śṛṇuyāditaḥ padamapi śrutvādhimucyedayaṁ
tasmāddānamayācchuṁbhādbahutaraṁ puṇyaṁ samāsādayet||3||
yaḥ śīlaṁ tanuvāṅmanobhiramalaṁ rakṣedanābhogava-
ddhīmān bodhimanuttarāmabhilaṣan kalpānanekānapi|
yaścānyaḥ śṛṇuyāditaḥ padamapi śrutvādhimucyedayaṁ
tasmācchīlamayācchubhādbahutaraṁ puṇyaṁ samāsādayet||4||
dhyāyeddhyānamapīha yastribhuvanakleśāgninirvāpakaṁ
divyabrahma vihārapāramigataḥ saṁbodhyupāyācyutaḥ|
yaścānyaḥ śrṛṇuyāditaḥ padamapi śrutvādhimucyedayaṁ
tasmāddhyānamayācchubhādbahutaraṁ puṇyaṁ samāsādayet||5||
dānaṁ bhogānāvahatyevaḥ yasmā-
cchīlaṁ svargaṁ bhāvanā kleśahānim|
prajñā kleśajñeyasarvaprahāṇaṁ
sātaḥ śreṣṭhā heturasyāḥ śravo'yam||6||
eṣā ślokānāṁ piṇḍārtho navabhiḥ ślokairveditavyaḥ|
āśraye tatparāvṛttau tadguṇeṣvarthasādhane|
caturvidhe jinajñānaviṣaye'smin yathodite||7||
dhimānastitvaśaktatvaguṇavattvā dhimuktitaḥ|
tathāgatapadaprāptibhavyatāmāśu gacchati||8||
astyasau viṣayo'cintyaḥ śakyaḥ prāptuṁ sa mādṛśaiḥ|
prāpta evaṁguṇaścāsāviti śraddhādhimuktitaḥ||9||
chandavīryasmṛtidhyānaprajñādiguṇabhājanam|
bodhicittaṁ bhavatyasya satataṁ pratyapasthitam||10||
taccittapratyupasthānādavivartyo jinātmajaḥ|
puṇyapāramitāpūripariśuddhiṁ nigacchati||11||
puṇyaṁ pāramitāḥ pañca tredhā tadavikalpanāt|
tatpūriḥ pariśuddhistu tad vipakṣaprahāṇataḥ||12||
dānaṁ dānamayaṁ puṇyaṁ śīlaṁ śīlamayaṁ smṛtam|
dve bhāvanāmayaṁ kṣāntidhyāne vīryaṁ tu sarvagam||13||
trimaṇḍalavikalpo yastajjñeyāvaraṇaṁ matam|
mātsaryādivipakṣo yastat kleśāvaraṇaṁ matam||14||
etatprahāṇahetuśca nānyaḥ prajñāmṛte tataḥ|
śreṣṭhā prajñā śrutaṁ cāsya mūlaṁ tasmācchrutaṁ param||15||
itīdamāptāgamayuktisaṁśrayā-
dudāhṛtaṁ kevalamātmaśuddhaye|
dhiyādhimuktyā kuśalopasaṁpadā
samanvitā ye tadanugrahāya ca||16||
pradīpavidyunmaṇicandrabhāskarān
pratītya paśyanti yathā sacakṣuṣaḥ|
mahārthadharmapratibhāprabhākaraṁ
muniṁ pratītyedamudāhṛtaṁ tathā||17||
yadarthavaddharmapadopasaṁhitaṁ
tridhātusaṁkleśani barhaṇa vacaḥ|
bhavecca yacchāntyanuśaṁsadarśakaṁ
taduktamārṣaṁ viparītamanyathā||18||
yatsyādavikṣiptamanobhiruktaṁ
śāstāramekaṁ jinamuddiśadbhiḥ|
mokṣā ptisaṁbhārapathānukūlaṁ
mūrdhnā tadapyārṣamiva pratīcchet||19||
yasmānneha jināt supaṇḍitatamo loke'sti kaścitkvacit
sarvajñaḥ sakalaṁ sa veda vidhivattattvaṁ paraṁ nāparaḥ|
tasmādyatsvayameva nītamṛṣiṇā sūtraṁ vicālyaṁ na tat
saddharmapratibādhanaṁ hi tadapi syānnīti bhedānmuneḥ||20||
āryāṁścāpavadanti tannigaditaṁ dharmaṁ ca garhanti yat
sarvaḥ so'bhiniveśadarśanakṛtaḥ kleśo vimūḍhātmanām|
tasmānnābhiniveśadṛṣṭimaline tasminniveśyā matiḥ
śuddhaṁ vastramupaiti raṅgavikṛtiṁ na snehapaṅkāṅkitam||21||
dhīmāndyādadhimuktiśuklavirahān mithyābhimānāśrayāt
saddharmavyasanāvṛtātmakatayā neyārthatattvagrahāt|
lobhagredhatayā ca darśanavaśāddharmadvipāṁ sevanā-
dārāddharmabhṛtāṁ ca hīnarucayo dharmān kṣipantyarhatām||22||
nāgnernograviṣādaherna vadhakānnaivāśanibhyastathā
bhetavyaṁ viduṣāmatīva tu yathā gambhīradharmakṣateḥ|
kuryurjīvitaviprayogamanalavyālārivajrāgnaya-
staddhetorna punarvrajedatibhayāmāvīcikānāṁ gatim||23||
yo'bhīkṣṇaṁ pratisevya pāpasuhṛdaḥ syādvuddhaduṣṭāśayo
mātāpitrarihadvadhācaraṇakṛt saṁghāgrabhettā naraḥ|
syāttasyāpi tato vimuktiraciraṁ dharmārthanidhyānato
dharme yasya tu mānasaṁ pratihataṁ tasmai vimuktiḥ kutaḥ||24||
ratnāni vyavadānadhātumamalāṁ bodhiṁ guṇān karma ca
vyākṛtyārthapadāni sapta vidhivadyat puṇyamāptaṁ mayā|
teneyaṁ janatāmitāyuṣamṛṣiṁ paśyedanantadyutiṁ
dṛṣṭvā cāmaladharmacakṣurudayādbodhiṁ parāmāpnuyāt||25||
eṣāmapi daśānāṁ ślokānāṁ piṇḍārthastribhiḥ ślokairveditavyaḥ|
yataśca yannimittaṁ ca yathā ca yadudāhṛtam|
yanniṣyandaphalaṁ ślokaiścaturbhiḥ paridīpitam||26||
ātmasaṁrakṣaṇopāyo dvābhyāmekena ca kṣateḥ|
hetuḥ phalamatha dvābhyāṁ ślokābhyāṁ paridīpitam||27||
saṁsāramaṇḍalakṣāntirbodhiprāptiḥ samāsataḥ|
dvidhā dharmārthavādasya phalamantena darśitam||28||
iti ratnagotravibhāge mahāyānottaratantraśāstre'nuśaṁsādhikāro nāma pañcamaḥ paricchedaḥ ślokārthasaṁgrahavyākhyānataḥ samāptaḥ||5||
Links:
[1] http://dsbc.uwest.edu/node/4904