The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
tattvaratnāvalokaḥ
om namaḥ śrīsadgurupādebhyaḥ|
anupamasukharūpī śrīnivāso'nivāso
nirupamadaśadevīrūpavidyaḥ savidyaḥ|
tribhuvanahitasaukhyaprāptikāro'vikāro
jayati kamalapāṇiryāvadāśāvikāsāḥ||1||
śrīmantranītigatacārucaturthaseka-
rūpaṁ vidanti nahi ye sphuṭaśabdaśūnyam|
nānopadeśagaṇasaṁkulasaptabhedai-
steṣāṁ sphuṭāvagataye kriyate prayatnaḥ||2||
saṁbhrāntabodhā nikhilā hi tīrthyā-
stattvasya sādhyasya ca rūpavittau|
tebhyaḥ prakṛṣṭaḥ kila tattvavettā
vedāntavādīti [jana] pravādaḥ||3||
ānandarūpaṁ svavidaprakampyaṁ
vedāntinaḥ sādhyamuṣanti sāntam|
saśrāvakākhaḍgajināśca sādhya-
micchanti rūpādyupadhervirāmam||4||
ākāraśūnyaṁ gaganendurūpaṁ
pratyātmavedyaṁ karuṇārasaṁ ca|
sallakṣaṇairbhūṣitamarthakāri
dānādiniṣyandamapetasaukhyam||5||
sānandasallakṣaṇamaṇḍitāṅgaṁ
saṁbhujyamānaṁ daśabhūmisaṁsthaiḥ|
sattvārthakāri pravadanti sādhyaṁ
dānadiṣaṭpāramitānayasthā||6||
saṁpūrya dānādiguṇānaśeṣān
saṁbuddhya kṛtyaṁ sakalaṁ ca kṛtvā|
yabhdūtakoṭeḥ karaṇaṁ ca sākṣāt
sādhyaṁ tadapyasti nirodharūpam||7||
svābhāṅgaṇā(nā)śleṣi tadarthakāri
duḥkhaiḥ sukhaiścaiva vimuktirūpam|
aśītyanuvyañjanabhūṣitāṅga-
mapetakalpaṁ pravadanti sādhyam||8||
svadevatākāraviśeṣaśūnyaṁ
prāgeva saṁbhāvya sukhaṁ sphuṭaṁ sat|
mahāsukhākhyaṁ jagadarthakāri
cintāmaṇiprakhyamuvāca kaścit||9||
kṛtvā sākṣāt svādhipaṁ sātarūpaṁ
paścāt tyaktvā sātamātraṁ phalaṁ syāt|
śuddhaṁ sākṣācchakyate naiva kartuṁ
tenākāro bhāvitaḥ svādhipasya||10||
gagaṇasamaśarīraṁ lakṣaṇairbhūṣitāṅgaṁ
nirupamasukhapūrṇaṁ svābhayā saṁgataṁ ca|
sphuradamitamunīndraḥ sarvasattvārthakāri
pravadati punaranyaḥ sādhyamucchedaśūnyam||11||
kṛtvā sākṣāt svādhipaṁ sātarūpaṁ
bhāvopekṣājñānamātraṁ phalaṁ syāt|
āsaṁsārasthāyi sattvārthakāri
cintāratnaprakhyamekāntaśāntam||12||
kṛtvā sākṣānmaṇḍalaṁ sātarūpaṁ
paścāttasya svecchayā nirvṛtiṁ ca|
sattvārthasyāpyastyabhāvo na vāsmin
prādurbhāvo nirvṛtādasti yasmāt||13||
kṛtvā sphuṭaṁ rūpamabhīṣṭameṣāṁ
paścānnirodhaṁ phalamāha kaścit|
abhinnarūpaśca yato nirodho
na pakṣabhede'pi tato'sti bhedaḥ||14||
prajñājñānāduttaraṁ bodhicittā-
svādasturyaṁ seṣa(ka)māhāvaraṁ tat|
yasmāt sarvo bhāvanāsu prayāso
vyarthaḥ prāptastatphalasya prasiddheḥ||15||
prajñājñānāduttaraṁ prāptarāmā-
svādasturyaṁ sekamāhādhamaṁ tat|
yasmāt sarvo bhāvanādau prayatno
buddhoddiṣṭo niṣphalaḥ saṁprasaktaḥ||16||
dambholibījaśrutidhautaśuddha-
pāthojña(ja)bhūtāṅkurabhūtapuṣṭi|
turīyaśasyaṁ paripākameta(ti)
sphuṭaṁ caturthaṁ viduṣo'pi gūḍham||17||
pañcapradīpāmṛtabinducandra-
bhrūmadhyabindudbhavamaṇḍalāni|
vāyoḥ svarūpaṁ galaśuṇḍikādya-
matattvarūpaṁ svayamūhanīyam||18||
svapnendrajālapratibimbamāyā-
marīcigandharvapurāmbucandraiḥ|
anyaiśca sarvairupamābhidheyai-
rnaivā'sti sādhyaṁ kathitādihānyat||19||
gambhīraśūnyapratibhāsamātra-
śāntātisūkṣmānabhilāpyaśabdaiḥ|
nirlepanī[rū]panirañjanādyai-
rbhrāntirna kāryā'parasādhyasattve||20||
||tattvaratnāvalokaḥ samāptaḥ||
kṛtiriyaṁ paṇḍitavāgīśvarakīrtipādānām||
Links:
[1] http://dsbc.uwest.edu/node/7649
[2] http://dsbc.uwest.edu/node/3799