Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > प्रत्ययपरीक्षा नाम प्रथमं प्रकरणम्

प्रत्ययपरीक्षा नाम प्रथमं प्रकरणम्

Parallel Romanized Version: 
  • Pratyayaparīkṣā nāma prathamaṁ prakaraṇam [1]

नागार्जुन कृत
मध्यमकशास्त्रम्।

प्रत्ययपरीक्षा नाम प्रथमं प्रकरणम्।

अनिरोधमनुत्पादमनुच्छेदमशाश्वतम्।

अनेकार्थमनानार्थमनागममनिर्गमम्॥१॥

यः प्रतीत्यसमुत्पादं प्रपञ्चोपशमं शिवम्।

देशयामास संबुद्धस्तं वन्दे वदतां वरम्॥२॥

न स्वतो नापि परतो न द्वाभ्यां नाप्यहेतुतः।

उत्पन्ना जातु विद्यन्ते भावाः क्कचन केचन॥३॥

चत्वारः प्रत्यया हेतुश्चालम्बनमनन्तरम्।

तथैवाधिपतेयं च प्रत्ययो नास्ति पञ्चमः॥४॥

न हि स्वभावो भावानां प्रत्ययादिषु विद्यते।

अविद्यमाने स्वभावे परभावो न विद्यते॥५॥

क्रिया न प्रत्ययवती नाप्रत्ययवती क्रिया।

प्रत्यया नाक्रियावन्तः क्रियावन्तश्च सन्त्युत॥६॥

उत्पद्यते प्रतीत्येमानितीमे प्रत्ययाः किल।

यावन्नोत्पद्यत इमे तावन्नाप्रत्ययाः कथम्॥७॥

नैवासतो नैव सतः प्रत्ययोऽर्थस्य युज्यते।

असतः प्रत्ययः कस्य सतश्च प्रत्ययेन किम्॥८॥

न सन्नासन्न सदसन् धर्मो निर्वर्तते यदा।

कथं निर्वर्तको हेतुरेवं सति हि युज्यते॥९॥

अनालम्बन एवायं सन् धर्म उपदिश्यते।

अथानालम्बने धर्मे कुत आलम्बनं पुनः॥१०॥

अनुत्पन्नेषु धर्मेषु निरोधो नोपपद्यते।

नानन्तरमतो युक्तं निरुद्धे प्रत्ययश्च कः॥११॥

भावानां निःस्वभावानां न सत्ता विद्यते यतः।

सतीदमस्मिन् भवतीत्येतन्नैवोपपद्यते॥१२॥

न च व्यस्तसमस्तेषु प्रत्ययेष्वस्ति तत्फलम्।

प्रत्ययेभ्यः कथं तच्च भवेन्न प्रत्ययेषु यत्॥१३॥

अथासदपि तत्तेभ्यः प्रत्ययेभ्यः प्रवर्तते।

अप्रत्ययेभ्योऽपि कस्मात्फलं नाभिप्रवर्तते॥१४॥

फलं च प्रत्ययमयं प्रत्ययाश्चास्वयंमयाः।

फलमस्वमयेभ्यो यत्तत्प्रत्ययमयं कथम्॥१५॥

तस्मान्न प्रत्ययमयं नाप्रत्ययमयं फलम्।

संविद्यते फलाभावात्प्रत्ययाप्रत्ययाः कुतः॥१६॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4946

Links:
[1] http://dsbc.uwest.edu/node/4919