Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 22 pitāputrasamādānam

22 pitāputrasamādānam

Parallel Devanagari Version: 
२२.पितापुत्रसमादानम् [1]

22 pitāputrasamādānam |

aho mahārhaṁ guṇagauraveṇa |

vinā guṇaṁ yadvapuṣām gurutvaṁ

sthūlopalānāmiva niṣphalaṁ tat || 1||

śrīmān purā śākyapure narendraḥ

śuddhodanaḥ śuddhisudhānidhānam |

vairāgyayogātsugatatvamāptaṁ

smṛtvā sutaṁ sutsukatāmavāpaṁ || 2 ||

so'cintayatpuṇyaguṇādhivāsaṁ

sarasvatīvāsasaroruhaśri |

manaḥ prasādasya vilāsasaudhaṁ

drakṣāmi sūnorvadanaṁ kadāham || 3||

ehīti taddarśanalālasena

ye ye mayā jetavanaṁ visṛṣṭāḥ |

te te tadālokananirnimeṣaṁ

tatraiva tiṣṭhantyamṛtaṁ pibantaḥ || 4 ||

saṁpreṣitastasya mayā sa nāyayau

yo'pyātmatulyaṁ praṇayādudāyī |

sa lekhahastastridivābhirāme

tatraiva lekhatvamirābhiyātaḥ || 5 ||

saṁdeśavākyaṁ prahitaṁ mayā yat

tadvismṛtaṁ tasya mukhena nūnam |

sarvo hi nāma svahitābhilāṣī

dhatte parārthe kila śītalatvam || 6 ||

vilokanenaitya niṣiñca tūrṇaṁ

pīyūṣapūreṇa mamāṅgasaṅgam |

niḥsaṅgato viśramatāṁ muhūrtaṁ

dayāvidheyaḥ kuru bandhukāryam || 7 ||

ityetadākarṇya kathām sa kuryāt

kṣaṇaṁ vilambaṁ mama darśane'pi |

taccetasaḥ pallavapeśalasya

na hi svabhāvaḥ praṇayāvabhaṅgaḥ || 8 ||

manoratheneti puraḥ prayāte

taddarśanāyeva dharādhināthe |

pravrajyā vyañjitatatprasādaḥ

samāyayau harṣarasādudāyī || 9 ||

dṛṣṭvā tamānandavipūrṇamānasaṁ

pravrajyayā tatsadṛśānubhāvam |

utkaṇṭhitaḥ kuṇṭhitadhairyavṛttiḥ

saṁmohamūrcchāṁ nṛpatiḥ prapede || 10 ||

sa labdhasaṁjñaḥ śiśiraiḥ payobhiḥ

papraccha taṁ kiṁ nu sameṣyatīti |

so'pyabravīddeva dinairbhavanta-

masaṁbhṛtaiḥ sādarameṣyatīti || 11||

tataḥ prayāteṣu dineṣu keṣu

vyomnā śanairbhikṣugaṇānuyātaḥ |

sahāyayau nākasadām nikāyaiḥ

sarvārthasiddhairbhagavān kumāraḥ || 12 ||

dyusundarīpāṇisarojamukta-

mandāramālākalitaścakāśe |

svargīyagaṅgāsphuṭaphenakūṭa-

vilāsahāsāṅga ivāmarādriḥ || 13||

saṁghaṭṭabhinnābhrasakhaiḥ skhalidbhiḥ

saśabdajāmbūnadakiṅkiṇīkaiḥ |

babhurvimānaiḥ kakubhāṁ mukhāni

bhaktyeva śāsturvihitastavāni ||14||

nirantarairantarivārkatāraiḥ

suraiḥ savidyādharasiddhasaṁghaiḥ |

paryāptasaṁsaktasitātapatrai-

rvyāptaḥ samāptiṁ gaganaṁ jagāma || 15 ||

taṁ sarvalokopakṛtiprapannam

sarvākṛtiṁ sarvamayāvabhāsam |

samāpatantaṁ nabhaso'tha digbhyaḥ

kṣiteśca sarve dadṛśuḥ kṣaṇena || 16 ||

praharṣarāśiṁ janalocanānām

puṇyapramāṇaṁ sukṛtotsavānām |

lokastamālokanidhiṁ vilokya

samullalannucchalitādbhutormiḥ || 17 ||

āścaryabhūtaṁ ruciraprabhāva-

mudāyinā sūcitamākalayya |

jagadguruṁ bhūmipatiḥ kumāraṁ

kṛtāñjalistaṁ praṇanāma dūrāt || 18 ||

athāvatīryāryajanānuyātaḥ

saṁpūjyamānaḥ praṇayena rājñā |

sphīṭaprabhābhāsitadigvibhāgāṁ

nyagrodhinīṁ ratnabhuvam viveśa || 19 ||

hemāsanaṁ śāsanasaṁniviṣṭaṁ-

lokatrayaḥ saṁgatapādapīṭham |

sa tatra ratnāṅkuracitrapatraṁ

bhāsvadvapurmerun|| 20 ||

tanmānasendornayanāmṝtaughaṁ

manorathaprārthanayopayātam |

vilokayannirvṛtinirnimeṣaḥ

kṣaṇaṁ kṣitīśastridaśatvamāpa || 21 ||

sa taṁ jagādāśruniruddhakaṇṭhaḥ

sotkarṣaharṣākulitaṁ kumāram |

hārāgraratnapratibimbasaktaṁ

praveśayan prītirasādivāntaḥ || 22 ||

saṁtoṣaśītācalavat svabhāvāt

sarve ramante kuśalasthalīṣu |

kṛtastvayāsmākamayaṁ tu kasmāt

satsūpakārī virahopadeśaḥ || 23 ||

snehātpramodādguṇagauravācca

dhīrdhāvatīyaṁ tvayi me prasahya |

āliṅganāya sthirasaṁgamāya

pādapraṇāmāya ca tulyameva || 24||

yadvastu kiṁcidgaditaṁ mayā tat

śrotavyameva praṇayoparodhāt |

guṇojjhitaṁ vā virasakramaṁ vā

na snehamohasya bhavatyavācyam || 25 ||

pratyarṇaratnapratibimbitārka-

prauḍhaprabhāprāvaraṇānyamūni |

tvaṁ hemaharmyāṇi vihāya kasmāt

vigāhase śūnyavanāntarāṇi || 26 ||

kāntākarāvarjitahemakumbha-

satsaurabhāmbhaḥpravarābhiṣiktaḥ |

ekaḥ kathaṁ snāsi vikāsipāṁśu-

saṁtaptatoyāsu marusthalīṣu || 27 ||

gaṇḍasthalāt kuṇḍalaratnakānti

kiṁ lambitaṁ maṇḍanameva vetsi |

kasmādakasmāttava niḥsukhasya

na candanaṁ nandanaminduśubhram || 28 ||

mahāvitāne śayane nṛpārhe

śeṣe na kiṁ śeṣaviśeṣaśubhre |

lakṣmīnavāliṅganabhogayogyā

kathaṁ tanuste sahate kuśayyām || 29 ||

kāntāsmitormipratimāṁśukārhaṁ

kiṁ cīvarasyocitametadaṅgam |

pāṇau ca līlākamalāspade'smin

pātraṁ kathaṁ te priyamadya jātam || 30 ||

ayaṁ vihārastava kaṇṭhapīṭhaḥ

sotkaṇṭhakāntābhujabandhanārhaḥ |

saṁbhogalakṣmīkṣapitapramodaḥ

karotyakasmāt praṇayāvabhaṅgam || 31||

rūpaṁ vilakṣīkṛtapuṣpacāpaṁ

mattebhakumbhoccakucā vibhūtiḥ |

ratervilāsppavanaṁ vayaśca

kenāsamaste kalito virāgaḥ || 32 ||

śratveti taṁ śīlanidhirbadhāṣe

śaśāṅkalekhālalitasmitena |

saṁkrāntanānānṛparatnarāgāṁ

kurvannalakṣāmiva rājalakṣmīm || 33 ||

rājan jarārogahateva na syā-

ttaraṅgalolā yadi jīvavṛttiḥ |

tatkasya na syādaniśaṁ praharṣa-

pīyūṣavarṣī viṣayābhilāṣaḥ || 34||

śamāmṛtāsvādanasusthirāṇā-

mapātanaṁ śūnyavanāntabhūmeḥ |

vibhūtilīlāmadavihvalānāṁ

harmyāṇi paryantanipātanāni || 35||

sakuṅkumaiḥ snāntiḥ nṛpāḥ payobhiḥ

sarāgatāṁ yaiḥ satataṁ prayānti |

saṁtoṣaśīlastu manaḥ prasāda-

śuddhāmbudhautā vimalībhavanti || 36 ||

śrotraṁ śrutenaivana kuṇḍalena

dānena pāṇirna tu kaṅkaṇena |

vibhāti kāyaḥ karuṇākulānāṁ

paropakāreṇa na candanena || 37 ||

etāni mohāhatavallabhāni

saṁsaktamuktāṁśusitasmitāni |

satāṁ na bhogyāni bhavanti bhūbhṛ-

ducchiṣṭaśiṣṭāni vibhūṣaṇāni || 38 ||

rāgāturāṇāṁ ritupāpitānāṁ

nidrā dhanadhyānavatāṁ na nāma |

śayyāsu susparśavatīṣu rājñā

sarvatra śāntaḥ sukhameva śete || 39 ||

nirmokakāntena varāmśukena

bhujaṅgavṛttirna tu cīvareṇa |

pātraṁ pavitrāṇi samāplitāni

pīyūṣamaitrāṇyaśanāni sūte || 40 ||

chatrāṇi vakrkraṁ bhṛśamaprakāśaṁ

manivilolaṁ vyajanānilaughāḥ |

saṁsaktajāṅyaṁ hṛdayaṁ nṛpāṇāṁ

kurvanti hārā haricandanārdrāḥ || 41 ||

viyogarogānugatā vibhūtiḥ

kāntāh kṣaṇāntā viraso vilāsaḥ |

yasminnapāyaḥ satatānuśāyī

sa kasya bhogaḥ subhagopayogaḥ || 42||

jāḍyaṁ sajṛmbhaṁ janayatyajasraṁ

tanoti tṛṣṇābhramamohamūrcchāḥ

karotyasahyaṁ sarasatvameva

bhogopabhogaḥ prasabhaprayogaḥ || 43 ||

yadā sukhaśrīrnavacandralekhā

prabhātapuṣpāṇyapi yaivanāṇi |

karmormimālāgrahaṇaṁ śarītaṁ

tadā mamāyaṁ gamito'nurāgaḥ || 44 ||

sacāmarāh sadhvajapuñjapaṭṭāḥ

savājivālā dvipakarṇatālāḥ |

svabhāvalolāḥ kila rājalakṣmyaḥ

sarve vilāsāh kṣaṇabhaṅgasaṅgāḥ || 45 ||

uktveti tattatkuśalāya rāġya-

ścittaprasādaṁ paramaṁ vidhāya |

sa śāntikallolasudhāpravāhaṁ

kiran dṛśā pārṣadamāluloke || 46 ||

manīṣiṇāṁ śākyakulodgatānāṁ

saptāyutāni pratipādya dharmam |

cakre sahasrāṇi ca sapta tatra

saṁprāptaparyāptaviśeṣabhāñji || 47 ||

śaklodanādyaiḥ kuśalopapannaiḥ

gaṇe'tha tattulyasahasrasaṁkhyaiḥ |

droṇodanādyairamṛtpdanādyai -

ścittaprasādaḥ sumahānavāptaḥ || 48 ||

kecidyayuḥ śrāvakabodhiyuktaḥ-

pratyekabodhau niratāśca kecit |

samyak tathānuttarabodhisaktāḥ

pare babhūvurgaganaprasannāḥ || 49 ||

srotaḥ pariprāptaphalaṁ tato'nye

sakṛttathāgāmiphalaṁ tathānye |

anye'pyanāgāṁiphalaṁ tadāpu-

rarhatphalaṁ kleśavimuktimanye || 50 ||

ekastu tatrārjitapāpaśāpa-

stamaḥsamūhopahitapramohaḥ |

māyeyamityāha hasan janānām

satyasthitiṁ saṁsadi devadattaḥ || 51 ||

nṛpaṁ tu vātsalyanilīnameva

putrodayātpratyupajātadarpam |

maudgalyabhikṣurjinaśāsanena

maharddhibhirvītamadaṁ cakāram ||52 ||

dṛṣṭvāpi rājā bhagavatprabhāvaṁ

nātyadbhutam pauruṣameva mene |

abhyāsalīnāni janasya nūnaṁ

sotkarṣakṛtyāni na vismayāya || 53 ||

athāparedyurbhagavān surendra-

saṁpādite hemamahāvimāne |

sumeruśīrrṣṇīva samānakāntau

siṁhāsane ratnamaye nyaṣīdat || 54 ||

brahmendramukhyeṣu tataḥ sureṣu

tatropaviṣṭeṣu pṛthuprabheṣu |

babhustaduṣṇīṣaśikhāvilāsai -

ścandrāṁśumālājaṭīlā ivāśāḥ || 55 ||

anyonyasaṁghaṭṭavilolahārai-

rdhanāvahāraistridaśairviśadbhiḥ |

nirantarām tām bhavametya rājā

dvāreṣu mārgānna caturṣu lebhe || 56 ||

sabhrūbhramaistatra kuveramukhyai-

rnivāryamāṇābhimatapraveśah |

vicchāyavakraḥ skhalitābhidhāyī

bhūbhṛtparaṁ niṣpratibho babhūva || 57 ||

praveśitastairjinaśāsanena

kadācidāsādya tadagrabhūmim |

śuddhodanast apraṇipatya mūrdhnā

cittaprasādena puro'sya tasthau || 58 ||

śāstā tu tasmai caturāryasatya-

prabodhikāṁ dharmakathām dideśa |

jñānena yā viṁśatiśṛṅgamasya

satkāyadṛgbhūdharamapyabḥāṅkṣīt || 59 ||

tataḥ sa gatvā kṛtakṛtyajanmā

śuklodanaṁ prāpta bhajasva rājyam |

svasyāvratīttaṁ bhagavatpradiṣṭaṁ

tacchāsanaṁ modayituṁ na rājyam || 60 ||

droṇodane rājyaparāṅbhukhe'pi

vairāgyayogādamṛtodane ca |

jagrāha śuddhodanasaṁpradiṣṭāṁ

tāṁ rājalakṣmīmatha bhadrakākhyaḥ || 61 ||

rājārhabhogairatha pūjayitvā

jinaḥ janeśaḥ śucisaṁpraṇitaiḥ |

nyagrodhadhāma pratipādya cāsmai

śuddhodanaṁ śuddhamanoratho'bhūt || 62 ||

droṇodanasyāpi sutau yuvānau

rājājñayā preraṇayā ca mātuḥ |

ekastu yaḥ pravrajito'niruddhaḥ

paro mahānnāma gṛhī babhūva || 63 ||

athābhavaccetasi bhadraksya

rāġyo viraktasya vanābhilāṣaḥ |

vivekabhājāṁ praśamapravṛttaṁ

navāpi lakṣmīrna mano ruṇaddhi || 64 ||

tataḥ samāhūya sa devadattaṁ

rājyābhiṣekapratipannacittam |

uvāca me pravrajanasya kālaḥ

samāgataḥ kiṁ bhavatābhidheyam || 65 ||

taṁ pratyuvācāttavivekadambhaḥ

susaṁvṛtaṁ saṁsadi devadattaḥ |

rājanna rājye'sti mamābhilāṣaḥ

pravrajyayā tvatsadṛśo bhavāmi || 66 ||

śrutveti rājā kuṭilasya tasya

mithyāvinītasya kadarthavākyam |

udīritaṁ śākyagaṇastavāyaṁ

saṁkalpasākṣīti hasannuvāca || 67 ||

athārthatāpopahataḥ pradadhyau

bhogānurāgāditi devadattaḥ |

mayā kimetadavipātamuktaṁ

bhajeta vā pravrajito'pi rājyam || 68 ||

rājyaṁ samutsṛjya nijaṁ vrajantaḥ

śākyaṁ kumārāḥ saha bhadrakādyāḥ |

śuddhodanaṁ niryayurāyavṛtta-

prītiṁ puraskṛtya rathairdvipaiśca || 69 ||

vrajatsu sarveṣvatha devadattaḥ

kirīṭasaktaṁ pṛthipadmarāgam |

jahāra raktāktamivāmiṣārthī

śyenaḥ prabhāpallavitāmbarārkam || 70 ||

naimittikairuktamathāsya lakṣma

dṛṣṭvā tadugraṁ narakaprayāṇam |

cittaṁ sadoṣaṁ kila durnimittaṁ

nimittamanyat punaruktameva || 71 ||

kokālikhaṇḍotkaṭamorakāṇāṁ

tithyādināmnām madadurmadānāṁ |

saṁsūcitānyatyadhikāni tatra

tathāvidhānairbahulakṣaṇāni || 72 ||

bhūpapramodādatha bhadrako'pi

tairdevadatapramukhaiḥ sahaiva |

pravrajyayā cīvarapātrayogāt

cakāra vairāgyamayīmiva kṣmām || 73 ||

rājñastathā rājakumārakāṇā-

mutsṛṣṭahārāṅgadakuṇḍalānām |

sāsro virāgādavatārya teṣāṁ

keśānupālī kila kalpako'bhūt || 74 ||

mūrkhaḥ sa nīco'pi jinājñayaiva

pravrajyayā pūjyataro babhūva |

cittaprasādasya parasya manye

na kāraṇaṁ paṇḍitatā najātiḥ || 75 ||

sāmīcikāyāmatha bhadrako'pi

jñātvā nṛpaḥ pārṣadikaṁ tamenam |

nīcasya pādau kathamasya vande

mahīpati sanniti niścalo'bhūt ||76 ||

tamabravīdaskhalitābhimānaṁ

vikalpabhinnaṁ bhagavān vihasya |

pravrajyayā mohamahānuvandhī

saṁtyajyate jātimayo'bhimānaḥ || 77 ||

śrutveti rāġyā saha rājaputraiḥ

kṛte praṇāme phithivī cakampe |

na devadattaḥ paruṣābhidhāyī

padau vavande bhagavadgirāsya || 78 ||

kampāt kṣitervismitamānasena

pṛṣṭastato bhikṣugaṇena śāstā |

uvaca rājā kila kalpasya

janmāntare'pyasya kṛtaḥ praṇāmaḥ || 79 ||

purā yuvā kāśipure vilokya

bhadrābhidhānām gaṇīkāṁ daridraḥ |

sevām vyaghāt sundarakastadāsyai

rāgo hi sarvavysanopadeṣṭā || 80 ||

tayā visṛṣṭaḥ kusumoccayāya

punahpunarbhṛṅga ivādhikārthī |

tatsaṅgamānaṅgamanorathena

śrāntaḥ sa babhrāma vanāntareṣu || 81 ||

atrāntara śrāntataraḥ kṣitīśaḥ

prāpto vanāntaṁ mṝgayārasena |

taṁ brahmadattaḥ prasamīkṣya gītaṁ

tasyāśṛṇocchannatanurlatābhiḥ || 82 ||

navanavakusumāśayā kimevaṁ

madhukaraṁ tāpahato'si gaccha tūrṇam |

vikasitakamalānanābjinī sā

bhavati hi saṁkucitā dināvasāne || 83 ||

tasyā hi gītaṁ nṝpatirniśamya

smitaprabhāghaṭṭitahārakāntiḥ |

uvāca taṁ tīvrakarārkatāpaḥ

ko'yaṁ sakhe gītarasābhioyogah || 84 ||

so'pyabravīdbhūmipate na nāma

tapto ravistaptatarastu kāmaḥ |

svakarmaduḥkhāni vihanti loke

na grīṣmadagdhāni marusthalāni ||85 ||

ityarthavadvākyaguṇārpaṇena

sa bhūpatervallabhatāmavāpa |

saṁvādasaṁsparśasubhāṣitaṁ hi

keṣām c asatkārapadaṁ na yāti || 86 ||

tenātha rājā vijane śramāturaḥ

śītopacārairapanītatāpaḥ |

prītyā tamādāya tataḥ sahaiva

svarājadhānīmagamat kṛtajñah || 87 ||

tatrāsya jīvaprada ityudanta-

saṁtoṣa saṁpūritacittavṛttiḥ |

rājyārdhadānābhimukhaḥ sa tasthau

cittānuvṛttasya kimasya deyam || 88 ||

rājyārdhadānaprasṛte'tha tasmin

nācintayat sundarakaḥ kṛpāyām

bhadrāṁ vinā rājyasukhena kiṁ me

dhanyo hi tatprītisudhābhiṣiktaḥ || 89 ||

mahmaṁ na rājyādyapi rocate'rdha-

makhaṇḍitālpāpi hi śobhate śrīḥ |

ekārthayoge hi sadā vivādaḥ

dvayorhi bhogaiḥ kalireva mūrtaḥ || 90 ||

tasmānnṛpaṁ kuṇṭhamahaṁ nipātya

samastarājyena bhavāmi pūrṇaḥ |

kṣaṇaṁ vicintyetyanutāpataptaḥ

tīvraṁ manaḥ svasya punaḥ pradadhyau || 91 ||

kiṁ cintitaṁ nindyaparaṁ mayaitat

ko'yaṁ prakāraḥ khalu tīkṣṇatāyāḥ |

kṛtaghnasaṁkalpakalaṅkalepā-

daho nu lajjā nijacetaso'pi || 92 ||

svastyastu rājyāya namaḥ sukhebhyaḥ

saṁmohamātā kṣamatāṁ ca lakṣmīḥ |

yeṣāmanāsvāditacintitānā-

mevaṁvidhā dhīḥ prathamaḥ svabhāvaḥ || 93 ||

bhramaṁ vidhatte vidadhāti mūrcchāṁ

nipātayatyeva tamastanoti |

āghrātamātraiva karoti puṁsā-

maho vināśaṁ viṣavallarī śrīḥ || 94 ||

ciraṁ vicintyeti sa jātacittaḥ

pratyekabodhirvimalaḥ prabhāte |

abhyarthamāno'pi nareśvareṇa

rājyaṁ n ajagrāha nivṛttatṛṣṇaḥ || 95 ||

pratyekabuddhatvamavāptamenaṁ

kālena dṛṣṭvā nṛpatirmaharddhiḥ |

tatpādapadmacyutamaulimālya-

ścittaprasādocitamityavecat || 96 ||

sa ko'pi satkarmavipākajanmā

vandyo vivekaḥ praśamābhiṣekaḥ |

yasya prabhāvādvirataspṛhāṇāṁ

tyājyeva ratnākaramekhalā bhūḥ || 97 ||

śrutveti rājñā kathitaṁ tadartha -

jātaṁ tadabhyarthanayā vidhāya |

tatkalpakaḥ śāntipadaṁ prapede

sevāntaraṅgaḥ kila gaṅgapālaḥ || 98 ||

prāptaṁ tamayuttamakarmayogāt

pravrajyayā sajjanapūjyabhāvam |

rājā vavande praṇataḥ pṛthivyāḥ

kampastadābhūdapi ṣaḍvikāraḥ || 99 ||

so'yaṁ rājā vihitavinatirbhadrako brahmadatto

paśyopālī sa kila kuśalī kalpako gaṅgapālaḥ

ityāścaryaṁ bhagavaduditaṁ bhikṣavaste niśamya

svacchaṁ cittaṁ sukṝtaśaraṇe menire hetumeva || 100 ||

iti kṣemendraviracitāyāṁ bodhisattvāvadānakalpalatāyāṁ

pitāputrasamādānam nāma dvāviṁśatitamaḥ pallavaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5828

Links:
[1] http://dsbc.uwest.edu/node/5876