The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
dharmakāyādhikāraḥ aṣṭamaḥ
1- svabhāvakāyaḥ
vibhāvitaikakṣaṇābhisambodhasya dvitīye kṣaṇe dharmakāyābhisambodhaḥ | sa ca svābhāvikakāyādibhedena caturvidhaḥ | (tatra) prathamaḥ svābhāvikakāya ityāha-
sarvākārāṁ viśuddhiṁ ye dharmāḥ prāptā nirāsravāḥ |
svābhāviko muneḥ kāyasteṣāṁ prakṛtilakṣaṇaḥ ||1||
smṛtyupasthānādayo jñānātmakā lokottarā dharmadhāturūpatvād anāsravāmalānāmāgantukatvena sarvaprakārāṁ viśuddhiṁ prakṛtiviviktalakṣaṇāṁ prāptāsteṣāṁ yā prakṛtiḥ svabhāvo'nutpādarūpaḥ, ayaṁ munerbuddhasya bhagavato lokottareṇa mārgeṇa prāpyate, na kriyata ityakṛtrimārthena māyopamavijñānasarvadharmapratipattyādhigataḥ svābhāvikaḥ kāyaḥ |
pariśiṣṭakāyatrayaṁ tathyasaṁvṛtyā pratibhāsamānaṁ paramārthato dharmatārūpaṁ yathādhimokṣaprabhāvitaṁ buddhabodhisattvaśrāvakādigocaratvena vyavasthāpitamiti kathanāya-
viviktāvyatirekitvaṁ vivekasya yato matam |
itinyāyāt tadavyatireke'pi pṛthag vyavasthāpyate |
2-jñānadharmakāyaḥ
itthaṁ prathamaṁ kāyaṁ nirdiśya dvitīyo niṣprapañcajñānātmako dharmakāyaḥ anāsravaḥ smṛtyupasthānādyātmaka iti tamāha-
bodhipakṣāpramāṇāni vimokṣā anupūrvaśaḥ |
navātmikā samāpattiḥ kṛtsnaṁ daśavidhātmakam ||2||
abhibhvāyatanānyaṣṭaprakārāṇi prabhedataḥ |
araṇā praṇidhijñānamabhijñāḥ pratisaṁvidaḥ ||3||
sarvākārāścatasro'tha śuddhayo vaśitā daśa |
balāni daśa catvāri vaiśāradyānyarakṣaṇam ||4||
trividhaṁ smutyupasthānaṁ tridhā'saṁmoṣadharmatā |
vāsanāyāḥ samuddhāto mahato karuṇā jane ||5||
āveṇikā munereva dharmā ye'ṣṭādaśeritāḥ |
sarvākārajñatā ceti dharmakāyo'bhidhīyate ||6||
iti| smṛtyupasthānādyārabhya āryāṣṭāṅgamārgaparyantā bodhipakṣāḥ | pūrvavadapramāṇāni maitryādicaturbrahmavihārāḥ| adhyātmaṁ rūpyarūpī bahirdhā rūpāṇi paśyatīti dvauḥ, śubhaṁ vimokṣaṁ kāyena sākṣātkṛtvopampadya viharatītyekaḥ, ākāśavijñānākiñcanyanaivasaṁjñānāsaṁjñāyatanānīti catvāraḥ, saṁjñāveditanirodha ityekaḥ ityaṣṭau vimokṣāḥ| rūpadhātucaturdhyānāni caturārūpyasamāpattayo nirodhasamāpattiriti nava samāpattayaḥ | pṛthivyaptejovāyunīlapītalohitāvadātavijñānākāśamiti kṛtsnaṁ daśavidham| adhyātmarūpārūpasaṁjñinau pratyekaṁ parīttādhimātrākārābhyāṁ bahirdhā rūpāṇi paśyatastānyabhibhūya jānīta iti catuṣṭayam, adhyātmārūpasaṁjñī eva nīlapītalohitāvadātānabhibhūya paśyatīti catuṣṭayamityaṣṭavidhamabhibhvāyatanam| parasantānagatakleśaraṇaprabandhonmūlanāt samādhirityaraṇā | samyagapagatasarvanimittasaṅgavyāghātaṁ saṁśayāpanayanakāripraṇidhānasamṛddhyā āsaṁsāramasamāhitāvasthāyāṁ pravartata iti praṇidhijñānam, ṣaḍabhijñāścatasraśca pratisavidaḥ pūrvoktā āśrayālambanacittajñānapariśuddhaya iti catasraḥ śuddhayaḥ | āyuścittapariṣkārakarmopapattyadhimuktipraṇidhānarddhijñānadharmavaśitā iti daśa vaśitāḥ | pūrvoktāni daśa balāni, catvāri vaiśāradyāni ca | pariśuddhakāyavāṅmanaḥsamudācārastathāgataḥ, nāstyasya viparītasamudācāratā, yāṁ paraparijñānabhayāt pracchādayitavyāṁ manyeta ityarakṣaṇaṁ trividham| dharmadeśanāyāṁ śrotukāmāśrotukāmobhayakāmeṣu yathākramamanunayapratighobhayavivikta evopakṣekaḥ smṛtimān viharatīti smṛtyupasthānaṁ tridhā | sattvārthakriyākālānatikramalakṣaṇetyasaṁmoṣadharmatā | kleśajñeyāvaraṇānuśayarūpabījaprahāṇād vāsanāyāḥ samuddhātaḥ sakalajanahitāśayatā, mahatī karuṇā jane'ṣṭādaśāveṇikā buddhadharmā sarvākārajñatā | 'ca' iti śabdena saṁgṛhītāḥ mārgajñatādayo'pi prāguktāḥ |
sarve cāśrayaparāvṛttyā parāvṛttā bodhipakṣādayo niṣprapañcajñānātmakā dharmakāyo'bhidhīyata iti kecit|
anye tu-
sarvākārāṁ viśuddhiṁ ye dharmāḥ prāptā nirāsravāḥ |
svābhāviko muneḥ kāyasteṣāṁ prakṛtilakṣaṇaḥ ||
iti yathārutattvena lokottarānevānāsravān dharmānabhyupagamya teṣāṁ yāṁ prakṛtiranutpādatā tallakṣaṇaḥ svābhāvikaḥ kāyaḥ, sa eva ca dharmatākāyo dharmakāya iti bhāvapratyayalopād vyapadiśyata iti vyākhyāya, ke punaste'nāsravā dharmā yeṣāṁ prakṛtilakṣaṇo dharmakāya ityāśaṅkya 'bodhipakṣāpramāṇānī' tyādikārikāmavatārayanti | teṣāṁ yogisaṁvṛtyā viśiṣṭārthapratibhāsajananadvāreṇāśrayaparāvṛttyā parāvṛttā dharmadeśanādyarthakriyākāriṇo'vaśyamadvayāścittacaitāḥ kathamabhyupagantavyāḥ ? saṅgṛhītā ityapare |
kecit (kāyacatuṣṭayavyākhyāne) -
svābhāvikaḥ sasāmbhogo nairmāṇiko'parastathā |
dharmakāyaḥ sakāritraścaturdhā samudīritaḥ ||
itikārikāyāṁ svābhāvikaśabdānantaraṁ dharmakāyaśabdasyāpāṭhāt kāyatrayameveti | anye tūpadarśitaprayojanasāmarthyāt kārikābandhānurodhena jñānasyaiva kāritreṇa sambandhārthaṁ caivamuktam, ato'viruddhaṁ sarvaṁ pradeśāntarābhihitaṁ kāyacatuṣṭayaṁ bhavatīti |
śrāvakādyaraṇāsamādheḥ buddhasyāraṇāsamādheḥ vaiśiṣṭyadarśanāya antaraślokenāha-
śrāvakasyāraṇādṛṣṭernṛkleśaparihāritā |
tatkleśasrotaucchittyai grāmādiṣu jināraṇā ||7||
iti| mā'smaddarśanāt kasyacit kleśotpattiḥ syāditi manuṣyakleśotpattiparihāritā śrāvakādyaraṇāsamādhiḥ | tathāgatānāṁ tu sakalajanakleśaprabandhonmūlanaṁ syāditi grāmādiṣu araṇāsamādhiviśeṣaḥ |
śrāvakādipraṇidhijñānāt tathāgatapraṇidhijñānasya vaiśiṣṭyapradarśanāya antaraślokenāha-
anābhogamanāsaṅgamavyāghātaṁ sadā sthitam |
sarvapraśnāpanudbauddhaṁ praṇidhijñānamiṣyate ||8||
iti| nirnimittatvena svarasapravṛttam, vastvanabhiniveśād rūpādisaṅgavigatam, savāsanakleśajñeyāvaraṇaprahāṇāt sarvajñeyāvyāghātam, āsaṁsāramavasthānāt sadā sthitam, samyak pratisaṁvillābhāt praśnavisarjanakāri tāthāgataṁ praṇidhijñānamitīṣṭam| śrāvakādīnāṁ viparītatvena naivam |
syādevaṁ nityaṁ mahākaruṇāmayadharmakāyāvasthāne kathaṁ (sakalaprāṇabhṛtāṁ) sadā nāthekriyeti ? antaraślokena samādhānamāha-
paripākaṁ gate hetau yasya yasya yadā yadā |
hitaṁ bhavati kartavyaṁ prathate tasya tasya saḥ ||9||
iti| kalyāṇamitrādisamavadhānād buddhādyālambane paripoṣaṁ gate hetau pūrvāvaropitakuśalamūlabīje sati, yasya sattvasya yasmin kāle dharmadeśanādikaṁ kriyamāṇamāyatipathyaṁ bhavati, tadā tasyārthakaraṇāya pūrvapraṇidhānasamṛddhyā tatpratibhāsānurūpeṇārthakriyākārī bhagavāniti (mahākaruṇāsvabhāvadharmakāyāvasthānena) sarvadā cintāmaṇirivopasthito'pi svakarmāparādhajanitahetuvaidhuryānna phaladāyakaḥ pratibhāsata ityabhiprāyaḥ |
tatkathamiti śaṁkāyāmantaraślokena dṛṣṭāntamāha-
varṣatyapi hi parjanye naiva bījaṁ prarohati |
samutpāde'pi buddhānāṁ nābhavyo bhadramaśnute ||10||
iti| yathā devarāje varṣatyapi sati pūtībhāvādinā abījībhūtaṁ bījaṁ tilādi na prādurbhavati, tadvad buddhānāṁ sakalamanorathaparipūraṇadakṣāṇāṁ samutpāde'pi abhavyo na bhadraṁ saddharmaśravaṇādikaṁ prāpnotīti |
kathaṁ jñānātmako dharmakāyaḥ pratiniyatayogisantānādhāravartī pratikṣaṇamutpadyamāno vyāpo nitya iti kathyata iti ced ? antaraślokenāha-
iti kāritravaipulyād buddho vyāpī nirūcyate |
akṣayatvācca tasyaiva nitya ityapi kathyate ||11||
iti| yathoktanyāyenaivaṁ sarvatra pratibhāsadvāreṇārthakriyākaraṇavaipulyāt prabandhatayā āsaṁsāramavasthānena ca bhagavataḥ kṣayābhāvād yathākramaṁ buddho vyāpī nitya ityabhidhīyate |
3-sambhogakāyaḥ
kāyadvayamevaṁ nirdiśya lakṣaṇānuvyañjanavirājitaḥ sāmbhogikaḥ rūpakāyasvabhāvastṛtīyaḥ | tamāha-
dvātriṁśallakṣaṇāśītivyañjanātmā munerayam |
sāṁbhogiko mataḥ kāyo mahāyānopabhogataḥ ||12||
iti| dvātriṁśallakṣaṇāśītyanuvyañjanātmako'yaṁ daśabhūmipraviṣṭamahābodhisattvaiḥ paramānavadyamahāyānadharmasaṁbhogaprītisukhopabhogāt buddhasya bhagavataḥ sāmbhogikakāyaḥ |
kāni tāni dvātriṁśallakṣaṇānīti cet ? pañcabhirantaraślokairāha-
cakrāṅkahastaḥ kramakūrmapādo
jālāvanaddhāṅgulipāṇipādaḥ |
karau sapādau taruṇau mṛdū ca
samutsadaiḥ saptabhirāśrayo'sya ||13||
dīrghāṅgulirvyāyatapārṣṇigātraṁ
prājyaṁ tvṛjūcchaṅkhapadordhvaromā |
eṇeyajaṅghaśca paṭūrubāhuḥ
kośāvanaddhottamabastiguhyaḥ ||14||
suvarṇavarṇaḥ pratanucchaviśca
pradakṣiṇaikaikasujātaromā |
ūrṇāṅkitāsyo haripūrvakāyaḥ
skandhau vṛtāvasya citāntarāṁsaḥ ||15||
hīno rasaḥ khyāti rasottamo'sya
nyagrodhavanmaṇḍalatulyamūrtiḥ |
uṣṇīṣamūrdhā pṛthucārujihvo
brahmasvaraḥ siṁhahanuḥsuśuklāḥ ||16 ||
tulyāḥ pramāṇe'viralāśca dantā
anyūnasaṁkhyā daśikāścatasraḥ |
nīlekṣaṇo govṛṣapakṣmanetro
dvātriṁśadetāni hi lakṣaṇāni ||17 ||
iti | (1) gurūṇāmanugamanapratyudgamanādinā cakrāṅkahastapādatā | (2) dṛḍhasaṁvarasamādānatvāt kūrmavat supratiṣṭhitapādatā | (3) catuḥsaṁgrahavastusevanād rājahaṁsavat jālāvanaddhāṅgulipāṇipādatā | (4) praṇītakhādyabhojyādidānād mṛdutaruṇahastapādatā | (5) praṇītataralehyādidānena samucchritahastapādaskandhagrīvāpradeśatvāt saptocchrayatā | (6) vadhyamokṣaṇatvād dīrghāṅgulitā | (7) jīvitānugrahaṇād āyatapārṣṇitā | (8) prāṇātipātaviratyā bṛhadṛjugātratā | (9) kuśaladharmasamādānād ucchaṅkhapādatā | (1)) gṛhītakuśalasamādānavardhanāt ūrdhvagaromatā |
(11) satkṛtya vidyāśilpādidānād eṇeyajaṅghatā | (12) saṁvidyamānārthayācanakajanāpratyākhyānāt paṭūrūbāhutā | (13) sarvajanabrahmacaryasamādāpanaguhyamantrārakṣaṇāt kośagatabastiguhyatā | (14)praṇītopāstaraṇadānāt suvarṇavarṇatā | (15) prāsādādivaradānāt ślakṣṇacchavitā | (16) saṅgaṇikādiparivarjanāt pradakṣiṇāvartaikaikaromatā| (17) sarvagurujanayathāsthānaniveśanād ūrṇāṅkitamukhatā | (18) sarvathā mukharavacanānavasādanāt siṁhapūrvārddhakāyatā | (19) priyavāditvasubhāṣitānulomatvāt susaṁvṛtaskandhatā | (20) bhaiṣajyādidānāt citāntarāṁsatā | (21) glānajanopasthānād rasarasāgratā | (22) vanārāmādikaraṇasamādāpanāt nyagrodhaparimaṇḍalatā | (23)vihārādyabhyadhikapradānāduṣṇīṣaśiraskatā | (24)ślakṣṇādivacanāt prabhūtajihvatā | (25) sarvalokadhātusattvasaddharmavijñapanād brahmasvaratā | (26) sambhinnapralāpaviratyā siṁhahanutā | (27) sarvajanasammānādinā śukladantatā | (28) viśuddhājīvatvāt samadantatā | (29) satyavacanasamudācārād aviraladantatā | (30) piśunavacanānabhyāsāt samacatvāriṁśaddantatā | (31) sarvasattvaikaputradarśanād abhinīlanetratā | (32) pratighātādivivekadarśanād gopakṣmanetratā |
siddhakaraṇāt lakṣaṇaṁ siddhaṁ bhavatītyantaraślokenāha -
yasya yasyātra yo heturlakṣaṇasya prasādhakaḥ |
tasya tasya prayūryāyaṁ samudāgamalakṣaṇaḥ ||18||
iti| yeṣāṁ lakṣaṇānāṁ ye prasādhakāḥ, tān prapūrya tāni dvātriṁśallakṣaṇāni prādurbhavanti |
kāni teṣāṁ kāraṇānīti cet ? dvābhyāmantaraślokābhyāmāha -
gurūṇāmanuyānādirdṛḍhatā saṁvaraṁ prati |
saṅgrahāsevanaṁ dānaṁ praṇītasya ca vastunaḥ ||19||
vadhyamokṣasamādānaṁ vivṛddhiḥ kuśalasya ca |
ityādiko yathāsūtraṁ heturlakṣaṇasādhakaḥ ||20||
iti| ime dve kārike uparyeva lakṣaṇavyākhyānāvasare sphuṭite, ato na punaḥ vistīryeta iti |
lakṣaṇānyevaṁ vyākhyāya dvādaśabhiḥ antaraślokaiḥ aśītyanuvyañjanānyāha -
tāmrāḥ snigdhāśca tuṅgāśca nakhā aṁgulayo muneḥ |
vṛttāścitānupūrvāśca gūḍhā nirgranthayaḥ śirāḥ ||21||
gūḍhau gulphau samau pādau siṁhebhadvijagopateḥ |
vikrāntaṁ dakṣiṇaṁ cārugamanamṛjuvṛttatā ||2||
mṛṣṭānupūrvate medhyamṛdutve śuddhagātratā |
pūrvavyañjanatā cārūpṛthumaṇḍalagātratā ||23||
samakramatvaṁ śuddhatvaṁ netrayoḥ sukumāratā |
adīnotsadagātratve susaṁhatanagātratā ||24||
suvibhaktāṅgatā dhvāntapradhvastālokaśuddhatā |
vṛttamṛṣṭākṣatākṣāmakukṣitāśca gabhīratā ||25||
dakṣiṇāvartatā nābheḥ samantāddarśanīyatā |
samācāraḥ śuciḥ kālatilakāpagatā tanuḥ ||26||
karau tūlamṛdū snigdhagambhīrāyatalekhatā |
nātyāyataṁ vaco bimbapratibimbaupamauṣṭhatā ||27||
mṛdvī tanvī ca raktā ca jihvā jīmūtaghoṣatā |
cārumañjusvaro daṁṣṭrā vṛttāstīkṣṇāḥ sitāḥ samāḥ ||28||
anupūrvīṁ gatāstuṅgā nāsikā paramaṁ śuciḥ |
viśāle nayane pakṣmacitaṁ padmadalākṣitā ||29||
āyataślakṣṇasusnigdhasamaromnau bhruvau bhujau |
pīnāyatau samau karṇāvupaghātavivarjitau ||30||
lalāṭamaparimlānaṁ pṛthupūrṇottamāṅgatā |
bhrabharābhāścitāḥ ślakṣṇā asaṁlulitamūrtayaḥ ||31||
keśā aparuṣāḥ puṁsāṁ saurabhyādapahāriṇaḥ |
śrīvatsaḥ svastikañceti buddhānuvyañjanaṁ matam ||32||
iti| (1) sarvasaṁskāravītarāgatvena tāmranakhatā | (2) sarvasattvahitādhyāśayatvena snigdhanakhatā | (3) śreṣṭhavaṁśaprabhavatvena tuṅganakhatā | (4) vṛttānavadyatvena vṛttāṅgulitā | (5) samupacitakuśalamūlatvena citāṅgulitā | (6) samyaganūpūrvapravṛtatvena anupūrvāṅgulitā | (7) sunigūḍhakāyādikarmāntājīvatvena gūḍhaśiratā | (8)kleśagranthibhedakatvena nirgranthiśiratā | (9) sunigūḍhadharmamatitvena gūḍhagulphatā | (10) sarvadurgasthānajanottārakatvena aviṣamapādatā | (11) narābhibhavanakuśalatayā siṁhavikrāntagāmitā | (12)nāgābhibhavanakuśalatayā nāgavikrāntagāmitā | (13) vaihāyasaṅgamakuśalatayā haṁsavikrāntagāmitā | (14)puruṣavṛṣabhakuśalatayā vṛṣabhavikrāntagāmitā | (15) pradakṣiṇamārgānuyātatayā pradakṣiṇagāmitā | (16)prāsādikakuśalatayā cārugāmitā | (17) nityamavakracittatayā avakragāmitā | (18) viśuddhaguṇākhyāpakatayā vṛttagātratā | (19)pramṛṣṭapāpadharmatayā mṛṣṭagātratā | (20) vineyānurūpadharmadeśakatayā anupūrvagātratā | (21) kāyādiśucisamudācāratvāt śucigātratā | (22) karuṇācittatvāt mṛdugātratā | (23)viśuddhacittatvāt viśuddhagātratā | (24)paripūrṇadharmavinayatvāt paripūrṇavyañjanatā | (25) pṛthucāruguṇākhyānāt pṛthucārumaṇḍalagātratā | (26) sarvatra samacittatvāt samakramatā | (27) suviśuddhadharmadeśanād viśuddhanetratā | (28) sugamadharmadeśanāt sukumāragātratā | (29) nityamadīnacittatvād adīnagātratā | (30) samudgatakuśalatvād utsadagātratā | (31) kṣīṇapunarbhavatvena susaṁhatagātratā |
(32) suvibhaktapratītyasamutpādadeśakatvena suvibhaktāṅgapratyaṅgatā | (33)suviśuddhapadārthadarśanād vitimiraśuddhālokatā | (34) vṛttasampannaśiṣyasaṁvartanīyatvena vṛttakukṣitā | (35) pramṛṣṭasaṁsāradoṣatvena mṛṣṭakukṣitā | (36) bhagnamānaśṛṅgatvena abhagnakukṣitā | (37) dharmakṣayavinivartakatvena akṣāmakukṣitā | (38) pratividdhadharmagambhīratvena gambhīranābhitā | (39) pradakṣiṇagrāhiśiṣyasaṁvartanīyatvena pradakṣiṇāvartanābhitā | (40) samantaprāsādikaparivārasaṁvartanīyatvena samantaprāsādikatā | (41) śucicittatvena śucisamudācāratā | (42) vyapagatākāladharmavinayatvena vyapagatatilakālakagātratā | (43) kāyādilāghavaprāpakadharmadeśakatvena tūlasadṛśasukumārapāṇitā | (44) pratilabdhasnigdhamahāśramaṇatvena snigdhapāṇilekhatā | (45) gambhīradharmasthānatvena gambhīrapāṇilekhatā | (46) samyagāyatipariśuddhadharmadeśakatvena āyatapāṇilekhatā | (47) pracurataraśikṣādeśakatvena nātyāyatavacanatā | (48) pratibimbavat viditasarvalokatvena bimbapratibimbopamauṣṭhatā | (49) mṛduvacanavinayatvenamṛdujihvatā | (50) prabhūtaguṇopapannatvena tanujihvatā | (51) raktabālajanaduravagāhadharmavinayatvena raktajihvatā | (52) sarvatrāsāpagatatvena meghagarjitaghoṣatā | (53) madhurādyālāpatvena madhuracārumañjusvaratā | (54) nivṛttabhavasaṁyojanatvena vṛttadaṁṣṭratā | (55)durdāntajanadamakatvena tīkṣṇadaṁṣṭratā | (56) paramaśukladharmavinayatvena śukladaṁṣṭratā | (57) samabhūtipratiṣṭhitatvena samadaṁṣṭratā | (58) samyaganupūrvābhisamayaprakāśakatvena anupūrvadaṁṣṭratā | (59) prajñāprakarṣasthāpakatvena tuṅganāsatā | (60)śucijanasampannatvena śucināsatā | (61) paramodāradharmatvenaviśālanayanatā | (62) samupacitasattvarāśitvena cittapakṣmatā | (63) sarvayuvatijanābhinanditvena sitāsitakamaladalanayanatā | (64) nityamāyatidarśitvena āyatabhrūkatā | (65)ślakṣṇadharmavinayakuśalatvena ślakṣṇabhrakatā | (66) kuśalasnigdhasantānatvena susnigdhabhrakatā | (67) samantadoṣadarśitvena samaromabhrūkatā |
(68)paramapīḍānivartakatvena pīnāyatabhujatā | (69) vijitarāgādisamaratvena samakarṇatā | (70) sarvasattvānupahatasantānasvena anupahatakarṇendriyatā | (71) sarvadṛṣṭikṛtānyathāvipariṇāmatvena aparimlānalalāṭatā | (72)sarvavādipramathanatvena pṛthulalāṭatā | (73) paripūrṇottamapraṇidhānatvena pūrṇottamāṅgatā | (74) viṣayarativyāvartakatvena bhramarasadṛśakeśatā | (75) prahīṇadarśanabhāvanāprahātavyānuśayatvena citakeśatā | (76) ślakṣṇabuddhiparijñātaśāsanatvena ślakṣṇakeśatā | (77) rāgādyasaṁluṭhitacetanatvena asaṁluṭhitakeśatā | (78) nityamaparuṣavacanatvena aparuṣakeśatā | (79) bodhyaṅgakusumāvakīrṇatvena surabhikeśatā | (80) sarvathā śobhāsaṁvartanīyatvena śrīvatsasvastikanandyāvartalalitapāṇipādatalatā ceti |
4- nairmāṇikakāyaḥ
itthaṁ kāyatrayaṁ nirdiśyaṁ caturthaḥ nairmāṇikakāyaḥ sarvabālajanasādhāraṇa iti | tamāha-
karoti yena citrāṇi hitāni jagataḥ samam |
ābhavātso'nupacchinnaḥ kāyo nairmāṇiko mune ||33||
iti | yena śākyamunitathāgatādirūpeṇa āsaṁsāraṁ sarvalokadhātuṣu sattvānāṁ samīhitamarthaṁ samaṁ karoti, asau kāyaḥ prabandhatayā anuparato nairmāṇiko buddhasya bhagavataḥ sarvabālajanasādhāraṇaścaturtho'vasātavyaḥ |
buddhakāritrāṇi
ityevaṁ svābhāvikakāyasvarūpabhāvanāprabhāvitabuddhādiviṣayatve jñānādyapekṣya parikalpitakāyatrayaṁ nirdiśyaṁ saṁvṛtyā jñānameva sāmbhogikakāyādipratibhāsotpādadvāreṇārthakriyākārīti karma vineyajanapratibhāsabhāk tadādhipatyāśrayeṇāyātaṁ dharmakāya eveti |
tathā karmāpyanucchinnamasyāsaṁsāramiṣyate |
gatīnāṁ śamanaṁ karma saṅgrahe ca caturvidhe ||34||
niveśanaṁ sasaṁkleśe vyavadānāvabodhane |
sattvānāmarthayāthātmye ṣaṭsu pāramitāsu ca || 35||
buddhamārge prakṛtyaiva śūnyatāyāṁ dvayakṣaye |
saṁkete'nupalambhe ca paripāke ca dehinām ||36||
bodhisattvasya mārge'bhiniveśasya nivāraṇe |
bodhiprāptau jinakṣetraviśuddhau niyatiṁ prati ||37||
aprameye ca sattvārthe buddhasevādike guṇe |
bodheraṅgeṣvanāśe ca karmaṇāṁ satyadarśane ||38||
viparyāsaprahāṇe ca tadavastukatānaye |
vyavadāne sasambhāre saṁskṛtāsaṁskṛte prati ||39||
vyatibhedāparijñāne nirvāṇe ca niveśanam |
dharmakāyasya karmedaṁ saptaviṁśatidhā matam ||40||
iti| tatra prathamaṁ praśastāpraśastagatyanabhiniveśāvasthānalakṣaṇaṁ gatipraśamanaṁ karma kṛtvā, dānādicatuḥsaṅgrahavastuni pratiṣṭhāpya, śrutamayādijñānena vipakṣapratipakṣaheyopādeyadvāreṇa bodhayitvā, māyākāra ivānunayādiviviktatayā maitryādilakṣaṇe parārthe sattvārthayāthātmye pratiṣṭhāpya, tadanu svārthe trimaṇḍalaviśuddhiprabhāvitaṣaṭpāramitābhyāse, tadanantaraṁ svaparārthalakṣaṇe daśakuśalakarmapathe buddhamārge, tataḥ sarvadharmaprakṛtiśūnyatābhyāse, tadanu dānapāramitādhiṣṭhānena prathamāyāṁ bhūmau sarvatragadharmadhātuprativedhalakṣaṇe advayadharme, tato dvitīyādibhūmau sambhāraparipūrihetubhūte śīlādipāramitāsarvadharmasāṅketikajñāne niveśayati | evamanukrameṇa prajñāpāramitādhiṣṭhānena ṣaṣṭhyāṁ bhūmau jñānajñeyabhāvānabhiniveśalakṣaṇe sarvadharmānupalambhe, tadanantaraṁ saptamyāmupāyapāramitābalena sattvaparipāke, tato balapāramitābalenāṣṭamyāṁ śrāvakādyasādhāraṇe bodhisattvamārge, punastatraiva sarvabhāvābhiniveśaprahāṇe, tadanu navamyāṁ praṇidhānapāramitāsāmarthyād bodhiprāptau, tadanantaraṁ jñānapāramitābalād daśamyāṁ bhūmau vividhabuddhakṣetraviśuddhau pratiṣṭhāpya, punastatraiva ekajātipratibaddhasvarūpe samyak sambodhipratiniyame daśadiglokadhātavīyasattvārthe sarvalokadhātubuddhopasaṅkramaṇādiguṇe ca niveśayati |
evamanukrameṇa punastatraina viśeṣamārgasvarūpe samastabodhyāvāhakadharmalakṣaṇe bodhyaṅge, karmaphalasambandhāvipraṇāśe, yathābhūtapadārthādhigame, sarvaviparyāsaprahāṇe, nirvastukaviparyāsaprahāṇe jñāne, prakṛtipariśuddhilakṣaṇe bodhisattvavyavadāne, sarvakalaṅkāpagatavyavadānahetau sambhāre, śūnyatāsvabhāvena saṁskṛtāsaṁskṛtāvyatibhedaparijñāne ca pratiṣṭhāpya tāthāgatyāṁ bhūmau nirvāṇe niveśayati| evaṁ dharmakāyavadasya saptaviṁśatiprakāraṁ karma āsaṁsāramiṣyata iti kāritram |
prathamacittotpādasya antimakarmaṇāñca anukramanirdeśena avaśiṣṭānāṁ madhyapadārthānāmapi kramo veditavyaḥ, vaktavyabāhulyabhayānmayā nollikhitaḥ |
iti abhisamayālaṅkāre nāma prajñāpāramitāśāstre aṣṭamādhikāravṛttiḥ |
Madhyamarucisattvārthaṁ vyākhyānam
evaṁ vistararucisattvānugraheṇa aṣṭabhiḥ padārthaiḥ (prajñāpāramitāṁ) vyākhyāya punaranyaprakāreṇa vyākhyānāyāha -
lakṣaṇaṁ tatprayogastatprakarṣastadanukramaḥ |
tanniṣṭhā tadvipākaścetyanyaḥ ṣoḍhārthasaṁgrahaḥ ||1||
iti| prathamaṁ sarvākārajñatāditrisarvajñatābhilakṣyasthānīyatvena lakṣaṇam | tato vaśitvārthatrisarvajñatābhāvanāṁ prati prayujyate'neneti trisarvajñatāprayogaḥ sarvākārābhisambodhaḥ | tato'tyabhyāsāt prakarṣagamanamiti trisarvajñatāyāḥ prakarṣāvasthomūrdhābhisamayaḥ| tato'dhigatavastuniścayāya vyastasamastavibhāvitārthapraguṇīkaraṇamiti trisarvajñatānukramāvastho'nupūrvābhisamayaḥ | tato viśeṣagamanābhāvāt trisarvajñatāniṣṭhāvasthaḥ samyagekakṣaṇābhisambodhaḥ | tatastasya phalam, iti trisarvajñatāvipāko dharmakāyaḥ sakāritraḥ | evaṁ ṣaṭprakāreṇārthasaṁgraheṇa pūrvavadeva jinajananī vyākhyeyā |
saṁkṣiptarūcisattvārthaṁ vyākhyānam
madhyamarucisattvānukampayā amunā ṣaṭprakāreṇārthasaṁgraheṇa vyākhyāya punaḥ saṁkṣiptarucisattvānurodhenānyaprakāreṇa vyākhyānāyāha-
viṣayastritayo hetuḥ prayogaścaturātmakaḥ |
dharmakāyaḥ phalaṁ karmetyanyastredhārthasaṁgrahaḥ ||2||
iti| ādau sarvākārajñatāditrisarvajñatāsvabhāvaḥ pravṛttiviṣayahetuḥ | sa kathaṁ prayujyata iti tadanantaraṁ sarvākārābhisambodhādiścaturvidho'bhisamayaḥ prayogaḥ | tasyaivaṁ prayogavato viṣayasya kiṁ phalamiti tadanu dharmakāyaḥ sakarmā phalamityevaṁ trividhenārthasaṁgraheṇa tathaiva jinajananī vyākhyeyā |
pariṇāmanā
arthataḥ padato vāpi nāmaparyāyataḥ kvacit |
tāvāneva budhairjñeyaḥ piṇḍārthaḥ sarvamātṛṣu ||1||
anyathā na bhavetsamyak sarvāsāṁ kramasaṁgrahaḥ |
tatra piṇḍādibhedena vaiśiṣṭyaṁ jāyate dhruvam ||2||
āryavimuktisenasyānubhāvenātra darśitam |
arthamātraṁ subodhāya tyaktvā vacanavistaram ||3||
vairocanaṁ guruṁ natvā sadupādhyāyajñāninam |
kārikāṇāṁ sphuṭā vṛttirharibhadreṇa racyate ||4||
etadgranthavidhānena yatpuṇyamarjitaṁ mayā |
nikhilāḥ prāṇinastena prāpnuyuḥ saugatīṁ dhiyam ||5||
sarvaśāstrabahirbhūtaḥ kvāhaṁ svalpamatiḥ pumān |
kva cāryagatigamyo'yaṁ śāstrārtho mahimānvitaḥ ||6||
tathāpyagocarībhūte yatnamāsthitavānaham |
parātmahitabuddhyaiva kṣamyatāmeṣa sādhubhiḥ ||7||
aho mṛśaṁ mayā nānāmataiḥ śrāntena vīkṣitam |
śamasthānaṁ cireṇedaṁ prajñāpāramitāmatam ||8||
iti prajñāpāramitopadeśaśāstre ācāryaharibhadrakṛtā abhisamayālaṅkāravṛttiḥ samāptā |
bhāratīyapaṇḍitena vidyākaraprabheṇa mahālokacakṣuṣā vandeśrīkūṭena cānūdya nirṇītā | śrīpaṇḍitāmaragomyādibhiḥ bhikṣudhīmatprajñena ca paścāt sunirṇītā |
Links:
[1] http://dsbc.uwest.edu/node/4832