Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > navami vargaḥ

navami vargaḥ

Parallel Devanagari Version: 
नवमि वर्गः [1]

navami vargaḥ

prajñāpāramitā

1 | bodhisattvaḥ kathaṁ bhāvayati prajñām | prajñā hyātmaparābhayalābhāyacedevaṁvidhā prajñā niṣpādayati bodhimārgam | bodhisattvaḥ kāmayate vinetuṁ sattvānaparhatuṁ duḥkhāni bhāvayati tasmātprajñām | bhāvayanprajñāṁ śikṣate sarvalokadhātuvastūni | prajahāti lobhadvepamohān pratiṣṭhāpayati mahāmaitrīm | karuṇāyamāna upakaroti sattvān | nityaṁ paritrātumicchaṁsteṣāṁ pariṇāyako bhavati | vibhajya deśayati sadasanmārgaṁ kuśalākuśalāśca vipākāniti bodhisattvasyādiprajñācittam ||
2 || prajñābhāvanāhetoḥ prajahātyavidyām | apākurute kleśāvaraṇaṁ jñeyāvaraṇamityasyātmalābhaḥ | vinayansattvānparisāntvayatīti paralābha| carittvānuttarāṁ bodhiṁ sattveṣu pariṇāmyātmanā salābhinaḥ karotītyubhayalābhaḥ | prajñābhāvanayā prāpnoti prathamāṁ bhūmi yāvatsarvajñatāmiti niṣpādayati bodhimārgam ||
3 | prajñāṁ bhāvayanbodhisattvaḥkrameṇa pratiṣṭhāpayati viśati cittāni | kāni viśatiḥ | (1) kuśalakāmānutpādayato'sya kalyāṇamitrānutsargacittam | ( 2 ) madamānaṁ parityajato'syāpramādacittam | (3) anucarataḥ sikṣāpadāni prītaṁ dharmaśravaṇacittam | (4)dharmāñchṛṇvato'viśrāntaṁ kuśalacintācittam | (5) bhāvayataścaturi brahmavihārānsamyagjñānacittam | (6) paśyato'śūcicaryāṁ tataḥ śrāmyataḥ parityāgacittam | (7) paśyata āryasatyāni poḍaśākāraṁ cittam | (8)paśyato dvādaśāṅgapratītyasamutpādaṁ bhāvayataḥ prajñācittam | (9)śrṛṇvataḥ pāramitāḥ tatsaṁgrahakāmacittam | (10) anityaduḥkhānātmatāṁ paśyataḥ śāntaṁ nirvāṇaṁ cittam | (11) paśyataḥ śūnyamalakṣaṇamapraṇihitaṁ niṣkriyacittam | (12) paśyataḥ skandhadhātvāyatanāni bhūya ādīnavacittam (13)kleśāñjayato'sahacaracittam | (14) pālayataḥ kuśaladharmānātmasahacaracitam | (15) nivārayato'kuśaladharmānprahāṇacittam | (16)ācarataḥ samyagdharmaṁ vipulacittam | ( (17) ācarato yānadvayamapi nityamupekṣācittam | (18) śrṛṇvanbodhisattvapiṭakaṁ pramodānusaraṇacittam | (19) svalābhaparalābhāvanusaṁvardhayataḥ sarvakuśalakarmacittam | (20) gṛhṇataḥ sucaritaṁ sarvabuddhadharmagaveṣaṇācittam ||
4 | punaḥkhalu prajñāṁ bhavayato bodhisattvasya bhavanti daśadharmāḥ kuśalacintācittāḥ śrāvakapratyekabuddhāveṇikāḥ | ke daśa | (1)vibhajya cintayati samādhiprajñāmūlam | (2)cintayanna parityajati śāśvatocchedāntadvayam | (3) cintayati pratītyasamutpādadharmān | (4) cintayati na sattvo nātmā na pudgalo na jīva iti | (5) cintayati na santi triṣvadhsvātītānāgatapratyutpannadharmāḥ | (6) cintayatyanutpannamapi karma nocchinatti hetufalam | (7) cintayam dharmān śūnyanapya kusīdaścāvaropayati kuśalam | (8) cintayatyalakṣaṇaṁ na ca pratinivartate nirvāpayituṁ sattvān | (9) cintayannapyapraṇihitaṁ na jahāti gaveṣayituṁ bodhim | (10 ) cintayannapyakṛtaṁ na pariharati prakāśayituṁ sāṁbhogikaṁ kāyam ||
5 | punaḥ khalu bodhisattvasya dvādaśa bhavanti kuśalāvatāradharmamukhāni (1) śūnyatādisamādhiṣvavatārakuśalo'pi na (tān) gṛhṇāti | (2) dhyānasamādhiṣvavatārakuśalo'pi na yathādhyānaṁ tatropapadyate | (3) ṛddhijñāneṣvavatārakuśalo'pi nānāsravān dharmān labhate | (4) adhyātmaparyavekṣaṇadharmeṣvavatārakuśalo'pi na teṣu niścayamanuprāpnoti | (5) sarvasattvaśūnyatādṭaṣṭāvavatārakuśalo'pi nopekṣate mahāmaitrīm | (6) sarvasattvānātmatādṭaṣṭavavatārakuśalo'pi nopekṣate mahākaruṇām | (7) durgayupapattāvatārakuśalo'pi na sa karmanimittaṁ tatropapadyate| (8) vairāgyāvatārakuśalo'pi na vairāgyadharmān pratilabhate | (9)kāmasukhaparityāgāvatārakuśalo'pi nopekṣate dharmasukham | (10) prapaṁcamatavādaparityāgāvatārakuśalo'pi nopekṣate upāyadṭaṣṭīḥ | (11) bahvādīnavāḥ saṁskṛta dharmā ityanucintanāvatārakuśalo'pi nopekṣate saṁskṛtam | (12) paramapariśuddheṣvasaṁskṛtadharmeṣvavatārakuśalo'pināsaṁskṛte pratiṣṭhito bhavati | bodhisattvaścetsarvakuśalāvatāradharmamukhānyācarati samyagjānāti śūnyatāṁ triṣvadhvasu ba kiciditi ||
6 | yadi caivaṁ paśyati paśyati triṣvadhvasu śūnyatāṁ prajñābalahetoḥ | yadi cāvaropitāni triṣvadhvasu tathāgatairaprameyāṇi puṇyānyakhilaṁ pariṇāmayatyanuttarāyāṁ bodhau tadevaṁ bodhisattvaḥ saṁpaśyati triṣvadhvasūpāyam|
punarapi paśyannatītāndharmānkṣapitānanāgatānnāgatānsadaivācaratikuśalaṁ parākramate na ca kusado bhavati | anutpannānapi paśyannagatāndharmānparākramate kāmayate bodhim | kṣaṇaṁ kṣaṇaṁ nirudhyamānānpaśyannapi pratyutyannāndharmān bodhimupagantuṁ na cāsya cittavismṛtirityevaṁ bodhisattvaḥ paśyati triṣvadhvasūpāyam |
niruddhamatītaṁ nāgatamanāgatamasthiraṁ pratyutpannam | api ca paśyandharmāñcittacaittānutpadyamānānnirudhyamānānviśīryamāṇānpūyamānānnopekṣate saṁgrahītuṁkuśalamūlāni | upacarati bodhidharmānityevaṁ bodhisattvaḥ paśyati triṣvadhvasūpāmam |
7 | punaḥ khalu bodhisattvaḥ paśyati sarvaṁ kuśalamakuśalamātmānamanātmānaṁ bhūtamabhūtaṁ śūnyamaśūnyaṁ saṁvṛtaṁ paramārthaṁ samyaksamādhi mithyāsamādhi saṁskṛtamasaṁskṛtaṁ sāsravamanāsravaṁ kṛṣṇadharmaṁ śukladharmaṁ jātimaraṇaṁ nirvāṇaṁ dharmadhātusvabhāvamekalakṣaṇamalakṣaṇam | na ca tatra dharmā ityucyate'lakṣaṇamiti | api nāma kaścana dharmo yohyalakṣaṇo nāmetyucyate sarvadharmamudrākṣayāmudrā | āsu mudrāsu na mudrālakṣaṇamityucyate satyaṁ bhūtaṁ prajñopāyaḥ prajñāpāramitā |
utpāditabādhicettena bodhisattvenaivaṁ śikṣiotavyamevaṁ bhāvayitavyam | evaṁ bhāvayannavāpnotyanuttarāṁ samyaksambodhim | bodhisattvasya mahāsattvasya prajñāṁ bhāvayato na cittaṁ carati dharmatāyāḥ pariśuddhatvāt | evaṁ paripūrayati prajñāpāramitām ||
( iti bodhicittotpādasūtraśāstre prajñāpāramitā nāma navamo vargaḥ || )

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6037

Links:
[1] http://dsbc.uwest.edu/node/6049