Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > mahākālastotram

mahākālastotram

Parallel Devanagari Version: 
महाकालस्तोत्रम् [1]

mahākālastotram

namasyāmi mahākālaṁ sarvasampattidāyakam |

kharvaṁ lambodaraṁ nīlamaṣṭanāgavibhūṣitam || 1 ||

dvibhujaikamukhaṁ vīraṁ kapālakṛtaśekharam |

vyāghracarmakaṭīveṣṭaṁ śatārdhamuṇḍamālinam || 2 ||

bhāvābhāvaparicchinnaṁ jagatsaṁbodhakārakam |

sarvabhāvātmakaṁ nāthaṁ jagannātha namo'stu te || 3 ||

kṛṣṇavarṇaṁ mahātejaṁ siddhasādhakarakṣakam |

kartikapālinaṁ nāthaṁ mahākāla namo'stu te || 4 ||

vyāghracarmāmbaradharaṁ mahākrodhasvarūpiṇam |

dvādaśādityasaṁkāśaṁ mahākāla namo'stu te || 5 ||

mahādaṁṣṭrākarālāsyaṁ lalajjihvaṁ sabhairavam |

mahāraktābhanayanaṁ mahākāla namo'stu te || 6 ||

vibhrannaraśiromālāṁ nāgarājavibhūṣitam |

śmaśrutundilakaṁ vandyaṁ mahākāla namo'stu te || 7 ||

sabhrūbhaṅgaṁ trinetraṁ caivordhvapiṅgordhvakesaram |

yugāntānalapuñjābhaṁ mahākāla namo'stu te || 8 ||

trāsakaṁ sarvadaityānā(masthya)sṛṅmāṁsabhakṣakam |

rakṣitāraṁ bhaktimatāṁ mahākāla namo'stu te || 9 ||

siddhisādhanamantrasya viheṭhījyanarāśanam |

yugmasyāśvāsadātāraṁ mahākāla namo'stu te || 10 ||

saṁsārajaladheḥ pāraṁ naukā yānaikagāminī |

naukāyāne svatejāstvaṁ mahākāla namo'stu te || 11 ||

mahākālastavaṁ caitad yaḥ paṭhed bhaktimān naraḥ |

bhayārto mucyate bhīteraricintā nivartate || 12 ||

mahākālaṁ namaskṛtya yathoktakulajanmataḥ |

tena sujanmā bhavati sarvasiddhiparāyaṇaḥ || 13 ||

śrīmahākālastotraṁ sampūrṇam |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/3692

Links:
[1] http://dsbc.uwest.edu/node/3888