Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 1 āśīrvādābhidhānam

1 āśīrvādābhidhānam

Parallel Devanagari Version: 
1 आशीर्वादाभिधानम् [1]

 

tattvajñānasaṁsiddhiḥ

 

[āśīrvādābhidhānam]

 

namo bhagavatyai vajravārāhyai |

 

udyātā talacakrato'niladhutā vidyucchaṭābhāsvarā

dagdhāritritayā trilokamahitā pīyūṣadhārāplutā|

buddhajñānarasāvilā vikaluṣā sānandasandohadā

bhāvābhāvavicāraṇāvirahitā vārāhikā pātu vaḥ ||1||

 

 marmakalikāpañjikā

        om namaḥ śrīvajravilāsinyaī |

caṇḍālīkaralīlayā nijapadādullāsito viśvabhū-

rviśvagbhūri mahāsukhaṁ viracayaṁllīnaḥ svabodhodaye|

ambhojāgra[ga]to'pi nirvṛtipadaṁ prāpto'pi dhatte yayā

drāgadrāvudayadvayaṁ   ca   sahajānandāya  vandāmahe ||

 

jaladhiriva navo navopamaśrīḥ prabhurayamambaramātralabdhasaṅgaiḥ|

jagadavatu taḍidvatīva sandhyā vilasati vajravilāsinī yadaṅge ||

 

     eṣa śiṣyo'smi sarveṣāṁ divyopāyavidāmaham|

     vajradevīgabhīrārthagambhīrānandavartinām||

 

     kṣantavyamatra yadayaṁ mitro vyadhitapañjikaḥ|

     andhakāre padārthānāṁ mitra eva prakāśakaḥ||

 

     paramārtho gabhīro'yaṁ vyākhyātāro na tādṛśāḥ|

     iti cet kriyatāmatra saṁvṛtyaṁśe'pi gauravam||

 

  antarhite bhagavati saṁvarārṇave ācāryaḥ samādhivajro vajravilāsinīkṛtānugrahaḥ sadgurucaraṇāravindādupadeśamākṛṣya hetuphalasvarūpacāṇḍālīdvayarūpiṇyāḥ sahajarūpiṇyāśca śrīmadvajravārāhyāḥ sādhanamatipraṇītaguṇagaṇābharaṇaramaṇīyaṁ praṇītavān| ataḥ prathamaślokadvayenāpi pratiślokaṁ parasparapratibaddhabhinnabhinnārthadaśadaśaviśeṣaṇaviśeṣitasvarūpiṇīṁ

tadrūpiṇīmeva sakṛjjagadavidyāndhakāraśamanīṁ śamanītisamupanītacaturthakṣaṇalakṣaṇānandasandohasaṁjananīmiva tanayajanapratipālanapratiyoginīṁ yoginīṁ

vajravārāhīmāśīrvādadvāreṇābhidadhe-

 

udyātetyādi| vārāhikā vo yuṣmān pātviti sambandhaḥ| varayati

icchati viśveṣāṁ kṣemamiti varaṁ bodhicittam,varameva vāraḥ,"vara

īpsāyām"  curādāvadantaḥ,prajñāditvātsvārthiko'ṇvidhiḥ,pṛṣodarāditvād

vā''tvam| yadvā āvṛṇoti pratiromakūpaṁ śarīramiti vāraḥ śukram,"vṛṇu āvaraṇe",ā pṛṣādiḥ| taṁ mahāsukhacakrasthaṁ bindurūpaṁ herukaṁ nirmāṇacakrādāhinoti anugacchatīti vārāhikā| saṁjñāyāṁ kan| athavā varaṁ svāminaṁ sukhacakragataṁ māninīva kareṇa hatavatīti niruktyā svārthikādaṇṇantācca ḍābvidhervārāhī| atropadeśakramo'pi likhyate-

 

       vā-śabdo vāyuvācīha vā-dhātorgamanārthake|

       tasyaiva    preraṇādyasmāddevīyaṁ  samudevyati||

  tathā ca śabarapādīyasādhane prakāśitam-

       rākṣasāsyaṁ samākuñcya samujjvālya prabhāsvaram|

       ākāla(ra)stalacakrastho vārāhī so'bhidhīyate||

       rephastataḥ  samudbhūto yā rekhā vahnirūpiṇī|

       akāro  vā'vadhūtīti  sarvadharmasukhaṁ  hi  sā||

      repho vahnimayī rekhā tadvarttamānā(rtmanā)calitā satī|

       atrāpyakāro  draṣṭavyaḥ  prabhāsvarasukhākṛtiḥ||

       dvayoḥ  saṁyogato veti  madhyavarṇāyato bhavet|

       hakāraḥ sukhacakrastho  rekhayā''liṅgitastayā||

       tataḥ  saṁplāvayan  devīmikāro bindurucyate|

       tasmāllokottarā   kācillokottarasukhapradā||

       lakṣmīrakṣīṇavibhavā   seyamīkārarūpiṇī|

       enāṁ  saptākṣarīṁ  devīṁ  trailokyajñānaśuddhitaḥ||

       vārāhīmavadadvīro      heruko herukīmimām|

     caṇḍamālamalīkaṁ hi viśvamasyāḥ  prakāśyate||

      ata evāha bhagavān caṇḍālīmapi herukīm||

 

      ata eva mūlatantrasyādikārikāyām-"athāto  rahasyaṁ vakṣye"ityasmin "tata iti nirmāṇacakrasthitavajravārāhīsvarūpādakārād repheṇa sūryarūpaśikhayā sukhacakrasthitasaṁvararūpasya hakārasya sparśanādvindoḥ

spandanam"iti caṇḍālīyogaṁ vyākhyātavān bhagavānasmadguruḥ| etattu sadgurucaraṇaīrdāsapādaīrnandipādāt karṇākarṇikayā'dhigatya prakāśitam| ata eva mahatā[mā]mnāyatvādavadhānamapi vidheyaṁ sadbhiḥ| saīva kiṁbhūtetyāha-

 

      udyātetyādi ūrdhvaṁ gatā| talacakrata iti dharmasambhogamahāsukhacakraṇāttalasthitatvāt talacakraṁ nirmāṇacakram| tato'niladhuteti apānavāyunā preritetyarthaḥ| vidyucchaṭābhāsvareti taḍillekheva dedīpyamānā,jñānāgnirūpatvāttasyāḥ prakāśamayitvāt sarāgatvād vā| ata eva skandhadhātvāyatanadārudāhikeyaṁ bhagavatī| darśitaṁ ca vasantatilakaṭīkāyām-

        kālameghapaṭalāntarocchaladvidyudugrapaṭalādhikatviṣam|

        sattvabhājanayugapradāhikāṁ tvāṁ namāmi jagadambaherukīm||

        nābhicakrakuharāmburāśito vajravārijasamājasaṁbhavām|

        saudhasārarasapānalampaṭāṁ tvāṁ namāmi vaḍavānalatviṣam||

 

        dagdhāritritayeti| araśabdena ārā bhaṇyante,tadasyāstīti ari cakram| dagdhaṁ niḥsvabhāvīkṛtamekarasīkṛtaṁ cakratrayaṁ dharmasambhogamahāsukhākhyaṁ yayā sā tathā| trilokamahiteti| trayo lokāḥ svargamartyapātālāni tairmahitā| kāyavākcittairvā,tadākāreṇātmaniṣpatteḥ| pīyūṣadhārāpluteti| pīyūṣadhārābhiḥ sukhacakrasthitahaṁkārasantāpānantaragalatsudhādīdhitisudhādhārābhiḥ plutā āpyāyitā,sakalavikalpakalākalāpasamūlonmūlanasaṁjātā'vicchinnasahajasukhaikalolībhūtatvāt sthitībhūteti yāvat| ata eva tasmin samaye saiva jñānamayī bhagavatī vyapagatajñānajñeyakaluṣā acintyarūpeṇa niṣpādanīyā yogadharaiḥ| etadeva spaṣṭayatibuddhajñānarasāvileti| buddho'kṣobhyo vajravārijasamājasaṁyamasamāsāditamaṇimūlamadhyāgro viramaprāgdeśīyaḥ parameśvaro binduḥ,tasmādyadudbhūtaṁ jñānaṁ prathamopabhuktakumārīsuratavat,asamarasaviśeṣāsvādavat,mūkadṛṣṭaviśiṣṭasvapnavat ,svasaṁvedanamaprakāśyaṁ tattvaṁ tasya rasāsvādanam,tenāvilā tadekaniṣṭhā anavasareti yāvat| ata eva vikaluṣā| kaluṣaṁ kleśā rāgādayastairvirahitā vihīnā,teṣāmapi mahāsukha evāntarbhāvāt| uktaṁ ca-

 

       yatra yatra mano yāti jñeyaṁ tatra niyojayet|

       calitvā yāsyate kutra sarvameva hi tanmayam||

tathā ca-

       yena yena hi bhāvena manaḥ saṁyujyate nṛṇām|

       tena tanmayatāṁ yāti viśvarūpo maṇiryathā||

 

 athavā ke sukhe ruṣā roṣo yasmāttat kaluṣaṁ virāgaḥ,kapirekā (kapīlikā)ditvānniruktatvādvā rephasya latvam,tena rahitā|kaluṣaṁ pāpaṁ vā virāgavilakṣaṇasya pāpasyābhāvāt| pāpamapi virāga eva| tathā cāryadevapādāḥ-

 

na virāgātparaṁ pāpaṁ puṇyaṁ na sukhataḥ param |iti|

 

       cyutirvirāgasaṁbhūtirvirāgād duḥkhasambhavaḥ|

       duḥkhād dhātukṣayaḥ puṁsāṁ kṣayānmṛtyuḥ prajāyate||iti||

 

   sānandasandohadeti| ānandā viramāntāstaireva saha viśveṣāṁ samyagdoha ākarṣaṇaṁ nirābhāsīkaraṇaṁ yatra sa ānandasandohaḥ,taṁ dadātīti tathā| athavā samyagdṛśyante nirābhāsīkriyante indriyaviṣayavijñānānyaneneti sandohaḥ sahajānandaḥ| ānandā viramāntāstaiḥ sahita ekarasatāmāpannaścāsau sandohaśceti sānandasandohaḥ,taṁ dadātīti tathā| athavā seti vārāhikāviśeṣaṇam| ānandasandohaḥ srakcandanavanitādyupabhogaīrlaukikī sukhasampattiḥ lokottarā vā tatpradātrītyarthaḥ| enāṁ bhagavatīmārādhayatāmāstāṁ laukiko'bhyudayo lokottaramapi sukhamiti bhāvaḥ| uktaṁ cātraiva sādhane "ayantu saukhyasādhanaṁ dadātīti"| svānandasandohadetipāṭhe dvandvamaṇimūlamaṇimadhyamaṇyagrāvagatavipākavicitrādicatuḥ kṣaṇalakṣaṇacaturānandāmandāvabodhāt śobhanamānandānāṁ sandohaṁ samūhaṁ dadātīti tathā| etenaivaitaduktaṁ bhavati-etasyā eva bhagavatyāḥ prasādād durlabhadhyānakṣaṇalakṣaṇamutpadyate| anyathā kathaṁ na susthasya talādadhasthasya bindoravasthānamṛte kamalakiñjalkaṁ svakīyamiva ānandasandohamarpayatīti vā| bhāvābhāvavicāraṇāvirahiteti bhāvābhāvau śāśvatocchedau saṁvṛtivivṛtyaṁśau,tayorvicāraṇā svarūpanirūpaṇaṁ tena virahitā viyuktā| tatkṣaṇādekarasatāpattau śūnyatākaruṇā'bhinnameva rūpaṁ siddhamantra iva śāśvatocchede piśācadampatīkasya sāmyātkāraṇamutpadyate| yadāsmāttadvicāraṇāt dattajalāñjaliryominīreva śeṣaṁ sukhamanubhavatīti|

 

      vyākhyānāntaramapi-utpannakramayogamadhikṛtya vigrahavatīmapi sahajarūpiṇīmapi devīmāha-udyātetyādi|

 

      sā vārāhikā pātviti sambandhaḥ| āvṛṇoti viśvamiti vāraḥ kleśajñeyasvarūpamāvaraṇadvayaṁ tamāhatavatī vārāhī| etatpakṣe'pyupadeśāyāto vārāhīśabdaḥ pratipādyate |

 

        vāśabdo vāgatītārthe rephaḥ sarvarasaikatā|

        nityasvānubhavo'kāro hakāro'nāhataṁ sukham||

 

        vidaḥ prajñāsvabhāvatvājjīvaṁ tena nidarśitam|

        evaṁ piṇḍīkṛtārtheyaṁ(na)vārāhītattvamucyate||

 

   uktaṁ ca saṁvarākhye siddhācāryakṛṣṇapādaiḥ-

 

        vākpathātītavāśabdo  rākārākāravarjitaḥ|

        hetvanupalabdhihīkāraṁ vārāhīśabdakīrtitam||iti||

 

   udyātā talacakrata iti| talaśabdo'dhaḥsvabhāvārthe'pi prayujyate| talaṁ svarūpaṁ prabhāsvaraṁ śūnyateti yāvat,tadeva cakram,sakalavikalpocchedakatvāt| tasmāttaraṅgalekheva jaladhestadabhinnaīvodyātā samutthitā

praṇidhānādeva sāmarthyāditi bhāvaḥ | akāraḥ praśleṣo vātra śūnyatāpratipādako draṣṭavyaḥ | tenātra talacakrata iti boddhavyam| aniladhuteti| anilaśabdena tadyogādanilasamārūḍhaṁ vijñānamabhidhīyate,yathā mañcāḥ krośantīti mañce sthitā eva puruṣā abhidhīyante,tena prāṇavāyuvāhanena vijñānena dhutā niṣpīḍitā nirāsaṅgarūpeṇa nartata ityarthaḥ| yadidaṁ sapavanaṁ vijñānaṁ līnaṁ bhaved viśvamapi na racayet| ata evātra prayatnaḥ kartavyaḥ| etadarthameva sahajarūpiṇīyaṁ devī varṇacihnādirahitā sakalavāgviṣayātītāpi śakradhanuriva gandharvanagaramiva vicitramākāśacitraṁ pañcavarṇapañcaratnavinirgatapañcaraśmisamūhamiva sitakapālapītaśavakṛṣṇakartiharitaikapatākikādinānāvicitrayogiyoginīmadhye militameva bandhūkakusumasamapañcatathāgatātmakabhāvakapraṇidhānacittaratnavaśādātmani nirmalāntargaganadeśe nirmitavatī bhagavatī| ata evākārarūpiṇī ca devī,ukāreṇāmoghasiddhirūpapavanena saha samarasatāmāpannā vaṁkārarūpiṇī ca nirmitavatī nirmāṇacakram,etadabhimukhīkaraṇānavasaracittasyaiva pavanayornirodhādakṛtrimapadaprāpteḥ|

 

     uktañca śrīhevajre-

 

            bhāvenaiva vimucyante vajragarbha mahākṛpā|

            badhyante bhāvabandhena mucyante tatparijñayā||iti|

 

     tathā ca-

            bhāva eva paraṁ mitraṁ bhāva eva paraṁ ripuḥ|

            śuddhaḥ pīyūṣatāṁ gacchedaśuddho viṣato'dhikaḥ||

 

     vidyucchaṭābhāsvareti| sakaladuḥkhaharakiraṇabharadedīpyamānetyarthaḥ| dagdhāritritayeti| dagdhamanupalambhīkṛtamindriyaviṣayavijñānasvarūpamaritrayaṁ śatrutrayaṁ yayā| athavā dagdhā bhasmasātkṛtā moharāgadveṣā yayā| trilokamahiteti| trayo lokāḥ kāyavākcittaṁ taīstadākāreṇātmaniṣpatteḥ| mahitā satkṛtā| devīrūpeṇātmaniṣpādanameva devī pūjeti bhāvaḥ| pīyūṣadhārāpluteti| pīyūṣamiva pīyūṣaṁ sukham,anupamasukhadhārāsnātetyarthaḥ| buddhajñānarasāvileti| buddho yathāsvarūpavastubodhaḥ| tathā śrīhevajre-"buddho'haṁ vastubodhanād"iti| tadeva jñānaṁ tattvaṁ tatra rasa āsvādastenānābhogenā''vilā militā| vikaluṣeti| kaluṣaṁ kleśādi rāgādayo vikalpā vā,tena rahitā| ānandasandohadeti| ānandasandohapariśodhayitrī| 'daīp'śodhane,ānandatrayāṇāaṁ tadrūpeṇāgrahaṇāt,sahaje vā'ntarbhāvāt| svānandasandohadeti pakṣe sva ātmā satkāyadṛṣṭirvā tadviṣaya ānando abhiniveśaḥ,tasya sandoho'vicchinnā pravṛttiḥ,tasya khaṇḍayitrī|'do'khaṇḍane| ata eva bhāvābhāvavicāraṇāvirahiteti| bhāvaḥ trayopalambhaḥ,abhāva ucchedaḥ,tayorvicāraṇā grāhakacittaṁ tena virahitā|

 

     uktaṁ ca bhagavatyā-"asti taccittaṁ yaccittamacittamiti"

 

nirmāṇāridineśamaṇḍalagatā kādyādivarṇāvṛtā

projjvālajvalanojjvalā'mṛtasavā sūkṣmābjasūtropamā |

vidyā buddhakadambakaṁ dahati yā cakratrayodbhedinī

sānandā lalitordhvagā sphuratu vo vārāhikā cetasi ||2||

 

     viśeṣārthapratipādanārthamaparaślokamāha-nirmāṇetyādi| vo yuṣmākaṁ vārāhikā pūrvavat kṛtānvayā,sphuratu āvirbhavatu| kiṁbhūtetyāhanirmāṇāridineśamaṇḍalagatā iti| prathamato nirmāṇacakrasthitasūryamaṇḍalagatā sthitā| tatastalacakrata udyātā| bhāvakaprauḍhacittādhipatyāditi bhāvaḥ| kādyādivarṇāvṛteti| kakāra ādiryasyāsau kādiḥ kāliḥ| akāra ādiryasyāsau ādirāliḥ| "ako'ki"dīrghaḥ| kakāraṣakārābhyāṁ kṣakārasya niṣpāditatvāt kṣakāraṁ parityajya ūnapañcāśadvarṇāḥ pavanasyonapañcāśattvāt pavanapratipādakā boddhavyāḥ| ata ālikāliśabdena vāmadakṣiṇabāhu (vāyu)dvayameva grahītavyam| etenaitaduktaṁ bhavati-prathamataḥ pavanadvayenāvṛtā saṁvṛtā,tayorubhayorvāhvo(yvoḥ)parityāgāt,tata eva madhyamāpraveśāt paścādaniladhutā apānavāyunā preritetyarthaḥ| saṁvṛtyā tu ālikālipaṅktidvayena vāmadakṣiṇāvartamilitena ūrdhvaśirastadavasthena dineśamaṇḍalamevāvṛtaṁ boddhavyam| projjvālajvalanojjvaleti | prāk nirmāṇacakre saiva vaṁkārarūpiṇī bhagavatī jvalanarāśiriva samujjvalā''sīt| tato vidyucchaṭābhāsu (sva)rā taḍillekhevā' bhavadityarthaḥ| amṛtasaveti| amṛtasya pīyūṣasya savaḥ prasava utpattiryasyāḥ sā tathā| sukhacakragatabhagavatyādhipatyāditi bhāvaḥ |ata eva dagdhāritritayā| upamarditacakratritayā| sūkṣmābjasūtropameti| sūkṣmamatisūkṣmaṁ ca tadabjasūtraṁ mṛṇālasūtraṁ ceti sūkṣmābjasūtram,saivopamā sādṛśyaṁ yasyāḥ sā tathā| anupalambhasvabhāvatvādavadhūtī svarūpatvācca| ata eva trilokamahitā,'maha'pūjāyām|

 

     kāyavākcittānāṁ devīrūpeṇātmaniṣpādanameva devīpūjā sakalavikalpātītātisūkṣmā| nādamātrāvaśiṣṭāyāmasyāmevāntarbhāvo yukta ityabhiprāyaḥ | vidyeti| yā devī vid jñānarūpiṇī| vettīti vit|'vid'jñāne,kvip| ata eva pīyūṣadhārāplutā jñānajyotirūpiṇī hi sā devī sudhāsnāteti śuddhā| yadvā pīyūṣamiva pīyūṣaṁ mahāsukhaṁ tanmayītyarthaḥ| buddhakadambakaṁ dahati yeti| buddhakadambaḥ pañcatathāgatāsteṣāṁ kamātmānaṁ pṛthak pṛthag bodhaṁ yā dahati niḥsvabhāvīkaroti,pañcabuddhānāmevopalambhasvarūpatvāt| uktaṁ ca bhagavatā śrīguhyendau- 'pañcabuddhātmaku sarvajago'yam'iti| saṁdhyāvyākaraṇe'pi-'skandhā eva hi saṁbuddhāḥ'iti| eṣāmupalambhādviśvasyaivopalambha ityarthaḥ|

bhagavadbhagavatyorabhedāddevīnāmapi grahaṇam | buddha śabdenaiva vā tadgrahaṇam| 'abuddho nāsti sattvakaḥ'itivacanāt| ata eva buddhajñānarasāvilā yathāvad bodhamayī| vidyābuddhakadambakaṁ dahati yeti samāsapāṭhe vitaṁ jñānaṁ yānti prāpnuvantīti vidyā locanādayaḥ| tatpakṣe sūkṣmeti bhinnayogo'nupalambhajñānapratipādakaḥ kartavyaḥ| cakratrayodbhedinīti| cakratrayamudbhettuṁ śīlaṁ yasyāḥ sā tathā| bhiduraśikharagatamapi sarasijodarapatitamapi bhagavantaṁ bhagavatīmapi rajorūpiṇīmādāya cakratrayamudbhidya gacchantī veti bhāvaḥ|ata eva vikaluṣā kleśarahitā,mahāsukhasaṁvalitatvāt| tathā cāha- sānandeti| ānando binduḥ so'śeṣānandāvāptistena yuktaṁ kāryakāraṇam,athavā kāryakāraṇayorabhedāt sukhaṁ vā,tena mahitā ata eva svānandasandohadā śobhanānandavṛndapradātrī,svayaṁ samarthasyaiva parānugrahopapatteḥ| lalitordhvageti|lalitena mahārāgānubandhena madhyamānupraveśena,ūrdhvagāminītyarthaḥ| athavālalitā advayamahārāgānubaddhā cāsau ūrdhvagā| mahāsukhacakragā ceti vā| ata eva bhāvābhāvavicāraṇāvi rahitā mahārāgānubaddhasvarūpāyā vicāraṇā'nupapatteḥ| vicāro'pi vikṣepaḥ| sa ca mahārāgānubandhaśceti vyāhatametat| uktañca bhagavatā-

 

           bodhāmbhodhāvanulloke kataraḥ kalpabudbudaḥ| iti|

 

     vyākhyānāntaramapi-nirmāṇārītyādi| nirmāṇasyotpādasyāriḥ vairī śavarūpapratipāditaṁ viśuddhanairātmyam| tatra sthitadineśamaṇḍale jñānālokamaṇḍale gatā jñātā gamiratra jñānārthaḥ,sarve gatyarthā jñānārthā iti nyāyāt|

 

     kādyādivarṇāvṛteti| ālikālimayī| prajñārūpiṇyā asyāḥ sakalavāṅmayasvabhāvatvāt| athavā kaśca aśca ādī yeṣāṁ te kādayaḥ svaravyañjanāni,teṣāmādivarṇo'kārastena rūpeṇāvṛtā saṁvṛtā,athavā kādayaḥ ka ca ṭa ta pa ya śa svarūpāḥ sapta vargāḥ| teṣāmādiḥ ṣoḍaśakalāsvarūpo'kāraḥ| tena rūpeṇa saṁvṛtā,akārasyaiva sarvadharmasaṁvaraṇarūpatvāt| śrīhevajre ca-

 

            yoginyā  dehamadhyastham akārasaṁvarasthitam|

            yathā bāhyaṁ tathā'dhyātmaṁ saṁvaraṁ tat prakāśitam||iti||

 

      ekākṣarāyāmapi  prajñāpāramitāyāmasyaiva suviśuddhadharmadhātusvarūpeṇa pratipāditatvāt| projjvālajvalanojjvaleti| viśvavisarpāṅgagabhastibharabhāsvaraśarīrā|amṛtasaveti| amṛtaṁ mokṣaḥ sa eva savaḥ prasavo yasyāḥ sā tathā | sūkṣmābjasūtropameti| atisūkṣmābjaprabhavarūpatvāt| vidyeti| sahajaprajñārūpiṇī| athavā yā devī vit akṛtrimajñānamayītyarthaḥ| buddhakadambakaṁ dahati yeti| buddhāḥ śrāvakapratyekāsteṣāṁ kadambakaṁ kutsitamambakaṁ kudṛṣṭirevaikamātmānaṁ damayiṣyāmītyādyadhimokṣaḥ,taddahati yā tasya nāśamayītyarthaḥ| sattvārthaniṣṭhatvāt tasyāḥ| tathā ca vaibhāṣikasya vaiśeṣikamatānupraveśe bhagavadvacanamapi-

 

           varaṁ jetavane ramye śṛgālatvaṁ vrajāmyaham|

           na tu vaibhā(śe)ṣikaṁ mokṣaṁ gautamo gantumarhati||iti|

 

    yadvā buddhakadambā viṣayaviṣayiṇastān dahati anupalambhe niyojayatītyarthaḥ| cakratrayodbhedinīti| cakratrayaṁ kāyavākcittasvarūpam,tebhya eva viśakalitebhyo viśiṣṭadṛṣṭicchedaprasaṅgāt,tad bhettuṁ vidārayituṁ śīlaṁ yasyāḥ sā tathā| sānandeti sahajānandasvabhāvā| lalitordhvageti| lalitena mahārāgeṇa ūrdhvamatiśayitamavāggocaramarthaṁ gacchantī prāpnuvatītyarthaḥ||2||

 

praṇipatya vajrapūrvāṁ vārāhīṁ vajrayoginīṁ śirasā |

svasmṛtaye vakṣye'haṁ tattvajñānasya saṁsiddhim ||3||

 

    namaskāradvāreṇābhidheyaṁ pratipādayannāha-praṇipatyetyādi| ahaṁ tattvajñānasaṁsiddhiṁ samyaksiddhimupādāya vakṣya iti sambandhaḥ| kāraṇe kāryopacārāt| tattvaṁ svaparavikalpātītamanirvacanīyasatsukharūpaṁ tadvat tadjñānaṁ svasaṁvedanaṁ ceti tattvajñānam| tathā coktaṁ śrīhevajre-'satsukhatvena tattvañca'iti| kiṁkṛtvetyāha-vārāhīṁ praṇipatyeti| ubhayacaṇḍālīrūpiṇīṁ sahajarūpiṇīṁ namaskṛtyetyarthaḥ| vajrapūrvāmiti| vajra eva pūrvaṁ yasyāstāṁ vajravārāhīmabhedyajñānasvabhāvāmityarthaḥ| vajrayoginīmiti| vajreṇa bindunā mahāsukhena vā yogaḥ saṁyogo yasyāḥ sā tathā| śiraseti mastakena| svasmṛtaya iti| ātmanaḥ smaraṇāya| auddhatyaparihāro'sya vākyārthaḥ||3||

 

[ityāśīrvādābhidhānam ]    

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/1-%C4%81%C5%9B%C4%ABrv%C4%81d%C4%81bhidh%C4%81nam

Links:
[1] http://dsbc.uwest.edu/1-%E0%A4%86%E0%A4%B6%E0%A5%80%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%A6%E0%A4%BE%E0%A4%AD%E0%A4%BF%E0%A4%A7%E0%A4%BE%E0%A4%A8%E0%A4%AE%E0%A5%8D