The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
|| kamalākarasarvatathāgatastavaparivartaḥ ||
atha khalu bhagavāṁstāṁ bodhisattvasamuccayāṁ kuladevatāmetadavocat | tena khalu punaḥ kuladevate kālena tena samayena rājā suvarṇabhujendro nāmāsīt | etena kamalākareṇa sarvatathāgatastavenātītānāgatapratyutpannān buddhān bhagavato'bhyastāvīt ||
ye jina pūrvaka ye ca bhavanti
ye ca dhriyanti daśodiśi loke |
teṣa jināna karomi praṇāmaṁ
taṁ jinasaṁghamahaṁ praśayiṣye || 1 ||
śāntapraśāntaviśuddhamunīndraṁ
suvarṇavarṇaprabhāsitagātram |
sarvasurāsurasusvarabuddhaṁ
brahmarute svaragarjitaghoṣam || 2 ||
ṣaṭpadamaulamahīruhakeśaṁ
nīlasukuñcitakāśanikāśam |
śaṅkhatuṣārasupāṇḍaladantaṁ
hemavirājitabhāsitanābham || 3 ||
nīlaviśālaviśuddhasunetraṁ
nīlamivitpalapracyutibhāsam |
padmasuvarṇaviśālasujihvaṁ
padmaprabhāsitapadmamukhābham || 4 ||
śaṅkhamṛṇālanibhāmukhatorṇaṁ
dakṣiṇavartitaverulivarṇam |
sūkṣmaniśākarakṣīṇaśaśīva
gātra munermramarājvalanābham || 5 ||
kāñcanakoṭi suvarṇamṛduraṁ
nāsamukhonnata pīvaraghrāṇam |
agradharāgraviśiṣṭasunāsaṁ
mṛduka sarvajināṁśa satatam || 6 ||
ekasame cittaromamukhāgraṁ
vālasuromapradakṣiṇavartam |
nīlanibhā jvalakuṇḍalajātaṁ
nīlavirājitamaulisugrīvam || 7 ||
jātasamānaprabhāsitagātraṁ
pūjitasarvi deśodiśi loke |
duḥkhamanantapraśāntatriloke
sarvasukhena ca tarpitasattvam || 8 ||
narakagātiṣvatha tiryaggatīṣu
pretasurāsuramanuṣyagatīṣu |
teṣu ca sarvasukhārpitasattvaṁ
sarvapraśānta apāyagatīṣu || 9 ||
varṇasuvarṇakanākanibhāsaṁ
kāñcanataptaprabhāsitagātram |
saumyaśaśāṅkasuvimalavakraṁ
vikāsitarājitasuvimalavadanam || 10 ||
taruṇatanūruhakomalagātraṁ
siṁhamivākramavikramanāgam |
lambitahasta pralambitabāhuṁ
mārutapreritaśālalateva || 11 ||
vyomaprabhājvalamuñcitaraśmiṁ
sūryasahasramiva pratapantam |
nirmalagātravarebhi munīndraṁ
sarvaprabhāsita kṣetramanantam || 12 ||
candraniśākarabhāskarajālaṁ
kṣetramanantasahasraśateṣu |
te'pi ca niṣṭhita sarvamabhūṣi
buddhaprabhāsavirocanatāyai || 13 ||
buddhadivākaralokapradipaṁ
buddhadivākaraśatasahasram |
kṣetramanantasahasraśateṣu
paśyatu sattva tathāgatasūryam || 14 ||
puṇyasahasraśatāccitakāyaṁ
sarvaguṇebhiralaṅkṛtagātram |
śauṇḍagajendranibhaṁ jinabāhuṁ
vimalasulakṣaṇamaṇḍitahastam || 15 ||
bhūmitalopamarajasamatulyaṁ
sūkṣmarajopama ye gatabuddhāḥ ||
sūkṣmarajopama ye ca bhavanti
sūkṣmarajopama ye ca sthihanti || 16 ||
teṣa jināna karomi praṇāmaṁ
kāyatu vācamanena prasannaḥ |
puṣpapradānasugandhapradānai -
rvarṇaśatena sucetasi cāpi || 17 ||
jihvaśatairapi buddhaguṇāni
kalpasahasraśate na hi vaktum |
ye guṇasādhunivṛtti jinānāṁ
sā ca varāgravicitra anekaiḥ || 18 ||
ekajinasya guṇā na hi śakyā
jihvaśatairapi bhāṣitu kaścit |
kāmamaśakti hi sarvajinānāṁ
ekaguṇasya hi vistara vaktum || 19 ||
sarvasadevakuloktasamūhaḥ
sarvabhavāgrabhave jalapūrṇā |
keśagrahaṇena tu śakya pramātuṁ
naiva ca ekaguṇā sugatānām || 20 ||
varṇita saṁstuta me jinasarvaṁ
kāyatu vāca prasannamanena |
yanmama sañcitapuṇyaphalāgraṁ
tena ca sattva prabhotu jinatvam || 21 ||
evaṁ stavitva narapati buddhaṁ
evaṁ karoti nṛpaḥ praṇidhānam |
yatra ca kutraci mahya bhaveta
jāti anāgatakalpamanantā || 22 ||
īdṛśi bheri mi paśyami svapne
īdṛśa deśana tatra śṛṇomi |
īdṛśa jīnastutikamalākara
jātiṣu tatra labhe smaraṇatvam || 23 ||
buddhaguṇāni anantamatulyā
ye'pi ca durlabha kalpasahasraiḥ |
amu śruṇeya ca svapnagato'pi
teṣu ca deśayi divasagato'pi || 24 ||
duḥkhasamudra vimocayi sattvā
pūrayi ṣaḍabhi pi pāramitābhiḥ |
bodhimanuttara paśca labheyaṁ
kṣetra bhaveta mamā asamarthyam || 25 ||
bheripradānavipākaphalena
sarvajināna ca saṁstutihetoḥ |
saṁmukha paśyami śākyamunīndraṁ
vyākaraṇaṁ hyahu tatra labheyam || 26 ||
ye ima dāraka dvau mama putrau
kanakendra kanakaprabhāsvaraḥ |
te ubhi dāraka tatra labheyaṁ
bodhimanuttara vyākaraṇaṁ ca || 27 ||
ye'pi ca sattva arakṣa atrāṇā
śaraṇavihīna viyāsagatāśca |
teṣu bhaveya anāgata sarva
trāṇaparāyaṇaśaraṇebhiśca || 28 ||
duḥkhasamudbhavasaṁkṣayakartā
sarvasukhasya ca ākarabhūtaḥ |
kalpa anāgata bodhi careyaṁ
yattaka pūrvakakoṭigatāśca || 29 ||
svarṇaprabhottamadeśanatāya
pāpasamudra śoṣatu mahyam |
karmasamudra vikīryatu mahyaṁ
kleśasamudra vicchidyatu mahyam || 30 ||
puṇyasamudra prapūryatu mahyaṁ
jñānasamudra viśodhyatu mahyam |
vimalajñānaprabhāsabalena
sarvaguṇāna samudra bhaveyā || 31 ||
bodhiguṇairguṇaratna prapūrṇā
deśanasvarṇa prabhāsabalena |
puṇyaprabhāsa bhaviṣyati mahyaṁ
bodhiprabhāsa viśodhyatu mahyam || 32 ||
kāyaprabhāsa bhaviṣyati mahyaṁ
puṇyaprabhāsa virocanatā ca |
sarvatriloki viśiṣṭa bhaveyaṁ
pūṇyabalena samanvita nityam || 33 ||
duḥkhasamudra uttārayitā
sarvasukhasya ca sāgarakalpya |
kalpamanāgata bodhi careyaṁ
yattakapūrvakakoṭigatāśca || 34 ||
yādṛśakṣetraviśiṣṭa triloke
sarvajinānamananta guṇena |
tādṛśakṣetramanantaguṇaṁ
bheṣyati mahyamanāgatasarvam || 35 ||
iti śrīsuvarṇaprabhāsottamasūtrendrarāje kamalākara -
sarvatathāgatastavaparivarto nāma pañcamaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/4238