Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > mahogratārāṣṭakastotram

mahogratārāṣṭakastotram

Parallel Devanagari Version: 
महोग्रताराष्टकस्तोत्रम् [1]

mahogratārāṣṭakastotram

mātarnīlasarasvati praṇamatāṁ saubhāgyasampatprade

pratyālīḍhapadasthite śavahṛdi smerānanāmbhoruhe |

phullendīvaralocanatrayayute kartīkapālotpale

khaḍgaṁ cādadhatī tvameva śaraṇaṁ tvāmīśvarīmāśraye || 1 ||

vācāmīśvari bhaktakalpalatike sarvārthasiddhīśvari

sadyaḥ prākṛtagadyapadyaracanāsarvārthasiddhiprade |

nīlendīvaralocanatrayayute kāruṇyavārāṁnidhe

saubhāgyāmṛtavarṣaṇena kṛpayā siñca tvamasmādṛśam || 2 ||

kharve garvasamahapūritatano sarpādibhūṣojjvale

vyāghratvakparivītasundarakaṭivyādhūtaghaṇṭāṅkite |

sadyaḥkṛttagaladrajaḥparilasanmuṇḍadvayīmūrdhaja-

granthiśreṇinṛmuṇḍadāmalalite bhīme bhayaṁ nāśaya || 3 ||

māyānaṅgavikārarūpalalanābindvardhacandrātmike

huṁphaṭkāramayi tvameva śaraṇaṁ mantrātmike mādṛśaḥ |

mūrtiste janani tridhāmaghaṭitā sthūlātisūkṣmā parā

vedanāṁ nahi gocarā kathamapi prāptāṁ nu tāmāśraye || 4 ||

tvatpādāmbujasevayā sukṛtino gacchanti sāyujyatāṁ

tasya śrīparameśvarī trinayanabrahmādisaumyātmanaḥ |

saṁsārāmbudhimajjane paṭutanūn devendramukhyān surān

mātastvatpadasevane hi vimukhān ko mandadhīḥ sevate || 5 ||

mātastvatpadapaṅkajadvayarajomudrāṅkakoṭīriṇa-

ste devāsurasaṁgare vijayino niḥśaṅkamaṅke gatāḥ |

devo'haṁ bhuvane na me sama iti sparddhāṁ vahantaḥ pare

tattulyā niyataṁ tathā ciramamī nāśaṁ vrajanti svayam || 6 ||

tvannāmasmaraṇāt palāyanaparā draṣṭuṁ ca śaktā na te

bhūtapretapiśācarākṣasagaṇā yakṣāśca nāgādhipāḥ |

daityā dānavapuṅgavāśca khacarā vyāghrādikā jantavo

ḍākinyaḥ kupitāntakāśca manujā mātaḥ kṣaṇaṁ bhūtale || 7 ||

lakṣmīḥ siddhagaṇāśca pādukamukhāḥ siddhāstathā vāriṇāṁ

stambhaścāpi raṇāṅgaṇe gajaghaṭāstambhastathā mohanam |

mātastvatpadasevayā khalu nṛṇāṁ siddhyanti te te guṇāḥ

kāntiḥ kāntatarā bhavecca mahatī mūḍho'pi vācaspatiḥ || 8 ||

tārāṣṭakamidaṁ ramyaṁ bhaktimān yaḥ paṭhennaraḥ |

prātarmadhyāhnakāle ca sāyāhne niyataḥ śuciḥ || 9 ||

labhate kavitāṁ divyāṁ sarvaśāstrārthavid bhavet |

lakṣmīmanaśvarāṁ prāpya bhuktvā bhogān yathepsitān || 10 ||

kīrti kāntiṁ ca nairujyaṁ sarveṣāṁ priyatāṁ vrajet |

vikhyātiṁ caiva lokeṣu prāpyānte mokṣamāpnuyāt || 11 ||

śrīmahogratārāṣṭakastotraṁ samāptam |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/3694

Links:
[1] http://dsbc.uwest.edu/node/3890