The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
29 anugamaparivarta ekonatriṁśattamaḥ |
punaraparaṁ subhūte bodhisattvena mahāsattvena evaṁ prajñāpāramitā anugantavyā - sarvadharmāsaṅgataḥ prajñāpāramitā anugantavyā | sarvadharmāsaṁbhedanataḥ prajñāpāramitā anugantavyā | sarvadharmāsaṁbhavataḥ prajñāpāramitā anugantavyā | sarvadharmānirvikārasamā iti prajñāpāramitā anugantavyā | sarvadharmāṇāmanātmavijñaptitaḥ prajñānubodhanataḥ prajñāpāramitā anugantavyā | sarvadharmāśca nāmamātreṇa vyavahāramātreṇābhilapyante iti prajñāpāramitā anugantavyā | vyavahāraśca na kvacinna kutaścinna kaścidvyavahāraḥ | sarvadharmā avyavahārā avyāhārā avyavahṛtā avyāhṛtā iti prajñāpāramitā anugantavyā | sarvadharmāpramāṇataḥ prajñāpāramitā anugantavyā | rūpāpramāṇataḥ prajñāpāramitā anugantavyā | evaṁ vedanāpramāṇataḥ saṁjñāpramāṇataḥ saṁskārāpramāṇataḥ | vijñānāpramāṇataḥ prajñāpāramitā anugantavyā| sarvadharmānimittataḥ prajñāpāramitā anugantavyā | sarvadharmanirvedhataḥ prajñāpāramitā anugantavyā | sarvadharmaprakṛtipariśuddhitaḥ prajñāpāramitā anugantavyā | sarvadharmāvacanataḥ prajñāpāramitā anugantavyā | sarvadharmāṇāmanirodhataḥ prahāṇasamatayā prajñāpāramitā anugantavyā | sarvadharmāṇāṁ nirvāṇaprāptitastathatāsamatayā prajñāpāramitā anugantavyā | sarvadharmā nāgacchanti, na gacchanti, ajānānā ajātā atyantājātita iti prajñāpāramitā anugantavyā | ātmaparādarśanataḥ prajñāpāramitā anugantavyā | sarvadharmā āryārhantaḥ prakṛtipariśuddhā iti prajñāpāramitā anugantavyā | apahṛtabhārāḥ sarvadharmābhārānāropaṇatayeti prajñāpāramitā anugantavyā | sarvadharmādeśāpradeśataḥ prajñāpāramitā anugantavyā | tatkasya hetoḥ ? rūpaṁ hi subhūte adeśamapradeśaṁ prakṛtisvabhāvataḥ | evaṁ vedanā saṁjñā saṁskārāḥ | vijñānaṁ hi subhūte adeśamapradeśaṁ prakṛītisvabhāvataḥ sarvadharmanirodhaprahlādanatvāditi prajñāpāramitā anugantavyā | aratyaviratitaḥ prajñāpāramitā anugantavyā | araktāviraktatayā prajñāpāramitā anugantavyā |
tatkasya hetoḥ ? rūpaṁ hi subhūte satattvena svabhāvena na rajyate na virajyate | evaṁ vedanā saṁjñā saṁskārāḥ | vijñānaṁ hi subhūte satattvena svabhāvena na rajyate na virajyate prakṛtipariśuddhatvāditi prajñāpāramitā anugantavyā | sarvadharmā asaktāḥ saṅgāsaṅgavigatā iti prajñāpāramitā anugantavyā | bodhiḥ sarvadharmā buddhajñānāvabodhanatayeti prajñāpāramitā anugantavyā | sarvadharmaśūnyānimittāpraṇihitatayā prajñāpāramitā anugantavyā | sarvadharmā bhaiṣajyamaitrīpūrvaṁgamatayeti prajñāpāramitā anugantavyā | sarvadharmā maitrīvihāriṇaḥ karuṇāvihāriṇo muditāvihāriṇa upekṣāvihāriṇa iti prajñāpāramitā anugantavyā | sarvadharmā brahmabhūtā doṣānutpādanataḥ sarvadoṣānutpādanata iti prajñāpāramitā anugantavyā | sarvadharmāṇāmapraṇihitato'pratihatita iti prajñāpāramitā anugantavyā | samudrāparyantatayā prajñāpāramitāparyantatā anugantavyā | gaganāparyantatayā prajñāpāramitāparyantatā anugantavyā | meruvicitratayā prajñāpāramitāvicitratā anugantavyā | rūpāparyantatayā prajñāpāramitāparyantatā anugantavyā | evaṁ vedanā saṁjñā saṁskārāḥ| vijñānāparyantatayā prajñāpāramitāparyantatā anugantavyā | sūryaraśmimaṇḍalāparyantāvabhāsanatayā prajñāpāramitāparyantatā anugantavyā| sarvaśabdāparyantatayā prajñāpāramitāparyantatā anugantavyā| sarvabuddhadharmasamudāgamāparyantatayā prajñāpāramitāparyantatā anugantavyā| sarvasattvadhātupuṇyajñānasaṁbhārāparyantatayā prajñāpāramitāparyantatā anugantavyā| pṛthivīdhātvaparyantatayā prajñāpāramitāparyantatā anugantavyā| evamabdhātutejodhātuvāyudhātvākāśadhātuvijñānadhātvaparyantatayā prajñāpāramitāparyantatā anugantavyā| kuśalākuśaladharmasaṁcayāpramāṇatayā prajñāpāramitāpramāṇatā anugantavyā | sarvadharmasaṁcayāpramāṇatayā prajñāpāramitāpramāṇatā anugantavyā | sarvadharmasamādhyaparyantatāpratilambhitayā prajñāpāramitāparyantatā anugantavyā| sarvabuddhadharmāparyantatayā prajñāpāramitāparyantatā anugantavyā| sarvadharmāparyantatayā prajñāpāramitāparyantatā anugantavyā| śūnyatāparyantatayā prajñāpāramitāparyantatā anugantavyā| cittacaitasikāparyantatayā prajñāpāramitāparyantatā anugantavyā| cittacaritāparyantatayā prajñāpāramitāparyantatā anugantavyā| kuśalākuśaladharmāparimāṇatayā prajñāpāramitāparimāṇatā anugantavyā | siṁhanādanadanatayā prajñāpāramitānadanatā anugantavyā| sarvadharmākopyatayā prajñāpāramitākopyatā anugantavyā| tatkasya hetoḥ ? rūpaṁ hi subhūte samudrasamam| evaṁ vedanāṁ saṁjñā saṁskārāḥ| vijñānaṁ hi subhūte samudrasamam| rūpaṁ hi gaganasamam| evaṁ vedanā saṁjñā saṁskārāḥ| vijñānaṁ gaganasamam| rūpaṁ vicitramerūsamam | evaṁ vedanā saṁjñā saṁskārāḥ| vijñānaṁ vicitramerusamam| rūpamaparyantasamam| evaṁ vedanā saṁjñā saṁskārāḥ| vijñānamaparyantasamam| rūpaṁ sūryamaṇḍalaraśmyutpādasamam | evaṁ vedanā saṁjñā saṁskārāḥ| vijñānaṁ sūryamaṇḍalaraśmyutpādasamam| rūpaṁ sarvaśabdāparyantasamam| evaṁ vedanā saṁjñā saṁskārāḥ | vijñānaṁ sarvaśabdāparyantasamam| rūpaṁ sarvasattvadhātvaparyantasamam| evaṁ vedanā saṁjñā saṁskārāḥ | vijñānaṁ sarvasattvadhātvaparyantasamam | rūpaṁ sarvabuddhadharmasamudāgamāparyantasamam | evaṁ vedanā saṁjñā saṁskārāḥ | vijñānaṁ sarvabuddhadharmasamudāgamāparyantasamam| rūpaṁ sarvasattvadhātupuṇyajñānasaṁbhārāparyantasamam | evaṁ vedanā saṁjñā saṁskārāḥ | vijñānaṁ sarvasattvadhātupuṇyajñānasaṁbhārāparyantasamam | rūpaṁ pṛthivīsamam | evaṁ vedanā saṁjñā saṁskārāḥ| vijñānaṁ pṛthivīsamam | rūpamapsamam | evaṁ vedanā saṁjñā saṁskārāḥ| vijñānamapsamam | rūpaṁ tejaḥsamam | evaṁ vedanā saṁjñā saṁskārāḥ| vijñānaṁ tejaḥsamam | rūpaṁ vāyusamam| evaṁ vedanā saṁjñā saṁskārāḥ| vijñānaṁ vāyusamam | rūpamākāśasamam | evaṁ vedanā saṁjñā saṁskārāḥ| vijñānamākāśasamam | rūpaṁ vijñānasamam | evaṁ vedanā saṁjñā saṁskārāḥ| vijñānaṁ vijñānasamam | rūpaṁ kuśalākuśaladharmasaṁcayavigatam |
evaṁ vedanā saṁjñā saṁskārāḥ| vijñānaṁ kuśalākuśaladharmasaṁcayavigatam | rūpaṁ sarvadharmasaṁcayavigatam| evaṁ vedanā saṁjñā saṁskārāḥ| vijñānaṁ sarvadharmasaṁcayavigatam | rūpaṁ sarvadharmasamādhyaparyantatāsamam | evaṁ vedanā saṁjñā saṁskārāḥ| vijñānaṁ sarvadharmasamādhyaparyantatāsamam | rūpaṁ vigamaḥ, rūpasvabhāvo rūpatathatā buddhadharmāḥ | evaṁ vedanā saṁjñā saṁskārāḥ| vijñānaṁ vigamaḥ, vijñānasvabhāvo vijñānatathatā buddhadharmāḥ | rūpaṁ sarvadharmāparyantadharmatā | evaṁ vedanā saṁjñā saṁskārāḥ| vijñānaṁ sarvadharmāparyantadharmatā | rūpaṁ śūnyamaparyantadharmatā | evaṁ vedanā saṁjñā saṁskārāḥ| vijñānaṁ śūnyamaparyantadharmatā | rūpaṁ cittacaitasikāparyantatā | evaṁ vedanā saṁjñā saṁskārāḥ| vijñānaṁ cittacaitasikāparyantatā| rūpaṁ cittacaritotpattiḥ | evaṁ vedanā saṁjñā saṁskārāḥ| vijñānaṁ cittacaritotpattiḥ| rūpaṁ kuśalamakuśalam, yāvadanupalabdhiḥ | evaṁ vedanā saṁjñā saṁskārāḥ| vijñānaṁ kuśalamakuśalam, yāvadanupalabdhiḥ | rūpaṁ siṁhanādasamam | evaṁ vedanā saṁjñā saṁskārāḥ| vijñānaṁ siṁhanādasamam | rūpamakopyam | evaṁ vedanā saṁjñā saṁskārāḥ| vijñānamakopyam | evaṁ hi subhūte bodhisattvena mahāsattvena prajñāpāramitā anugantavyā ||
yadāyaṁ subhūte bodhisattvo mahāsattva evamenāṁ prajñāpāramitāmanugamiṣyati, vyavacārayiṣyati avatariṣyati avabhotsyate cintayiṣyati tulayiṣyati upaparīkṣiṣyate bhāvayiṣyati sarvamāyāśāṭhyavivarjitairmanasikāraiḥ, sarvamanyanāvivarjitairmanasikāraiḥ, ātmotkarṣaṇavivarjitairmanasikāraiḥ, sarvakausīdyavivarjitairmanasikāraiḥ, parapaṁsanāvivarjitairmanasikāraiḥ, ātmasaṁjñāvivarjitairmanasikāraiḥ, sattvasaṁjñāvivarjitairmanasikāraiḥ, lābhasatkāraślokavivarjitairmanasikāraiḥ, pañcanīvaraṇavivarjitairmanasikāraiḥ, īrṣyāmātsaryavivarjitairmanasikāraiḥ, sarveñjanāvivarjitairmanasikāraiḥ, tadā nāsya durlabhā bhaviṣyati sarvaguṇānāṁ paripūriḥ, buddhakṣetrasyānuttarāṇāṁ ca buddhadharmāṇāṁ paripūririti ||
āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāmanugamaparivarto nāmaikonatriṁśattamaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/4417