Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > śākyasiṁhastotram (viṣṇukṛtam)

śākyasiṁhastotram (viṣṇukṛtam)

Bibliography
Title: 
Bauddha Stotra Samgrah [1]
Editor: 
Pandey, Janardan Shastri
Publisher: 
Motilal Banarsidass
Place of Publication: 
Varanasi
Year: 
1994

śākyasiṁhastotram (viṣṇukṛtam)

Parallel Devanagari Version: 
शाक्यसिंहस्तोत्रम् (विष्णुकृतम्) [2]

śākyasiṁhastotram

viṣṇukṛtam

om namaḥ sarvajñāya

name śrīghana tvāṁ sadābhāvabhakto

bhavāmbhodhisetuṁ lasanmokṣahetum |

tridhātuṁ vidhātuṁ surakṣāṁ virakṣāṁ

sudakṣaṁ sukakṣāṁ sujātaṁ sudāntam || 1

name dānaśīlakṣamādhyānavīryaṁ

mahajjñānapāraṁgataṁ saugatatvam |

caturbrahmavaihāralokoddharantaṁ

catuḥsatyadharmopadeśaṁ suveśam || 2 ||

name bodhirājaṁ sugamye virājaṁ

suramye vane devarājādigamyam |

caturthāsanasthaṁ hitārthaṁ diśantaṁ

kṛtānekasusthaṁ jagadrakṣaṇastham || 3 ||

caturmāralokaṁ mahadvīryavantaṁ

jayantaṁ hasantaṁ trijālaṁ ca kālam |

kṣamānaddhadehaṁ name muktagehaṁ

trilokyaikanāthaṁ tathā śākyanātham || 4 ||

name mārasainyaṁ jitaṁ yena sarvaṁ

nirastreṇa sāhāyyamuktena nūnam |

kṣamāvarma maitrīdhanurdhāriṇā ca

jagatpālituṁ bodhivṛkṣasthitena || 5 ||

name śītavyañjairlasaddehagehaṁ

jane snehavantaṁ vane gehavantam |

yutaṁ dvādhikaistriṁśakairlakṣaṇākhyai-

rmahādurlabhaṁ traibhave lokapūjyam || 6 ||

name dharmameghāsthitaṁ supratiṣṭhaṁ

kalau nāthahīne bhaveyaṁ sanāthaḥ |

tathā pālituṁ svāṁ pratijñāṁ cakāra

janiṁ śākyavaṁśe mahīpāvataṁse || 7 ||

name bhāgyato labhyate darśanaṁ te

tathā bhāgyabhājo svayameti buddhiḥ |

sthito dharmameghe kathaṁ darśanaṁ syād

vihīnā na tatrābhigantuṁ praśaktāḥ || 8 ||

idānīṁ bhavatpādapadmotthitena

rajaḥpuñjakena trilokaṁ pavitram |

tathāsmācchirāṁsi pavitrāṇi satyaṁ

cariṣyāmi bodhiṁ bhavacchāsanena || 9 ||

bhujaṅgaprayātaṁ kṛtaṁ mādhavena

paṭhed yo jinasyāgratastho hi nityam |

sadā maṅgalaṁ tasya gehe sudehe

prasannāśca rakṣāṁ kariṣyanti buddhāḥ || 10 ||

trijālaṁ ca chitvā sukhāni prabhuktvā

tathā dānaśīlādipāraṁgatāśca |

mahābodhilabdhā jagatpālakṣodaṁ

gamiṣyanti cānte sukhāvatyupākhyām || 11 ||

śrīśākyasiṁhasya viṣṇukṛtaṁ bhujaṅgaprayātastotraṁ samāptam |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • śāstrapiṭaka
  • stotra
  • śākyamuni

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6298

Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3927