Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 32 devavargaḥ

32 devavargaḥ

Parallel Devanagari Version: 
३२. देववर्गः [1]
Editor: 
Caube,Vijayasankar

(32) devavargaḥ

saugatamārge carantaḥ puruṣā devatulyāḥ

panthāno muninā śāstre uktā ye tattvadarśinā |

taistu samprasthitāste (hi) puruṣā devasammatāḥ ||1||

sugatokto mārgaḥ

satyaṁ hi dānaṁ ca tathaiva maitrī

sattveṣu rakṣā priyavāditā ca |

samyaktvadṛṣṭirvimalaṁ manaśca

panthānamāhustridivasya buddhāḥ ||2||

śukladharmasamāyuktaḥ śuklacittasamanvitaḥ |

sukhāt sukhataraṁ yāti jyotirjyotiḥparāyaṇaḥ ||3||

jyoti(hi)rjyotiṣā pūrṇa dīpo dīpāntarād yathā |

tasmāddhi paramāṁllokān prayātā samprapadyate ||4||

ācāravān devānāmantikaṁ vrajet

yasya śuddhaṁ sadā cittaṁ nirmalaṁ maṇivat sadā |

sa śānto nirmamo dhīmān devānāmantikaṁ vrajet ||5||

dhyānaśīlasamādhibhyo yasya cittaṁ śubhānvitam |

sa dhīmān kāñcanaprakhyo devānāmantikaṁ vrajet ||6||

prāṇātipātād virataḥ sarvasattvadayāparaḥ |

ṛtusroto'nukampāśca devānāmantikaṁ vrajet ||7||

śrutavān sarvalokasya krūrakarmavivarjitaḥ |

aliptaḥ pāpakairdharmairdevānāmantikaṁ vrajet ||8||

tṛṇavat kāñcanaṁ yasya kāmā yasya viṣopamāḥ |

sa kāmavarjako dhīmān devānāmantikaṁ vrajet ||9||

nākṛṣyate manaḥ kāmairviṣayai rāgahetubhiḥ |

samantātbhavakāntārairdevānāmantikaṁ vrajet ||10||

bhinnāḥ paramparā ādau mitravān dhanabāndhavaḥ |

yaḥ karoti susaṁśliṣṭā devānāmantikaṁ vrajet ||11||

yasya buddhisthitaṁ veśma na buddhiḥ kvāpi rāgiṇī |

sa jitārirviśuddhātmā devānāmantikaṁ vrajet ||12||

praśastakāyakarmānto yaḥ pāpavirataḥ sukhī |

sa kāmavirato dhyāyī devānāmantikaṁ vrajet ||13||

pāpamitravinirmuktastṛṣṇāviṣavivarjitaḥ |

na baddhaḥ strībhayaiḥ pāśairdevānāmantikaṁ vrajet ||14||

prayatnavādī yo dharme dānaśīlasamādhimān |

nityodyukto dṛḍhamatirdevānāmantikaṁ vrajet ||15||

samyagbandhano yena pāśaśchinno yathā'sinā |

sacchinnapāśaḥ svavaśī devānāmantikaṁ vrajet ||16||

śubhakarmavipākena devaloke udbhavaḥ

manuṣyabhūtā ye sattvāścaranti sukṛtāvahāḥ |

tena karmavipākena suraloke prasūyate ||17||

dharmapathāśritā eva balinaḥ

manuṣyāṇāṁ balād devā devānāṁ balino narāḥ |

anyonyabalino te ye saddharmapathamāsthitāḥ ||18||

tistro'pāyabhūmayaḥ

devānāṁ sugatirmartyāḥ martyānāṁ sugatiḥ surāḥ |

apāyabhūmayastisraḥ śubhakarmavivarjitāḥ ||19||

sarva sukhaṁ dharmādhīnam

dharmādhīnaṁ sukhaṁ sarva dharmādhīnā hi nirvṛtiḥ |

dharmaḥ supteṣu jāgarti dharmo hi paramā gatiḥ ||20||

devairasurā jitāḥ

dharmeṇa nirjito'dharmaḥ satyenānṛtiko jitaḥ |

jñānena varjito moho devaistu hyasurā jitāḥ ||21||

devalokaṁ sukhodayam

sopānabhūtā ye tāni karmāṇi tridivasya hi |

yoniṁ tyaktvā narā yānti devalokaṁ sukhodayam ||22||

vāksaṁyamena budhāstridivaṁ sukhaṁ bhuñjanti

caturvidho vāṅniyamaḥ ko'pi trividhapañcadhā |

saptasopānamārūpyaṁ gacchanti tridivaṁ budhāḥ ||23||

prabhayā te ca divyantaḥ svaśarīreṇa jātayā |

ramante svargabhuvane rañjitāḥ svena karmaṇā ||24||

śīlameva śubhasya kāraṇam

nityāmodavihārā(ye) nityaṁ saukhyavihāriṇaḥ |

yad devā devabhavane śīlaṁ tatra hi kāraṇam ||25||

yadapsaraḥ parivṛtā yat sūryaśaśisannibhāḥ |

devāḥ samantād deveṣu tatsarvaśubhahetukam ||26||

yadīpsitaṁ sambhavati sambhūtaṁ ca na hīyate |

vartate ca śubhaṁ nityaṁ tat sarva śubhahetukam ||27||

śubhacārī devānāṁ samatāṁ vrajet

śubhacārī sadā dānī sarvabhūtadayārataḥ |

dānamaitryā sadā yukto devānāṁ samatāṁ vrajet ||28||

prāṇātipātād virataḥ sarvasattvadayāparaḥ |

samyagājīvakarmānto devānāṁ saṅgatiṁ vrajet ||29||

adatte na ratiḥ kiñcid dāne cāsya sadāmatiḥ |

śāntendriyamatirdhīmān devasaṅgatimaśnute ||30||

mithyākāmairvimukto yaḥ satpathābhirataḥ sadā |

nirvāṇakāṁkṣī vimalo devānāmantikaṁ vrajet ||31||

vimanaskaṁ hi yat prīte puruṣe kurute laghu |

madyavarjī paraṁ dhīro devānāmantikaṁ vrajet ||32||

pramādavirahitaḥ sukhamāpnoti

sukha (prāṇo) hi yo devaḥ pramādaṁ nānusevate |

sukhāt sukhamavāpnoti nirvṛttiṁ cādhigacchati ||33||

kṣayāvasānaṁ tat saukhyaṁ nirvāṇamiti śāśvatam |

tat saprāpyavimāneṣu rājante puruṣottamāḥ ||34||

uccāduccaro merustasmāduccaṁ sadā sukham |

śubhena niyato janturakaniṣṭhān surān (jayet) ||35||

niravadye kutastṛptirdevaloke viśeṣataḥ |

atīva saukhyaṁ labhate kasmād deveṣu sarvadā ||36||

kaḥ saukhyamupalabhyate?

tṛṣṇāgniparidagdhena na saukhyamupalabhyate |

evaṁ sukṛtadagdhena na saukhyamupalabhyate ||37||

trividhaṁ sukṛtaṁ kṛtvā triprakāraṁ trihetukam |

etadagryaṁ tribhūmiṣṭhaṁ (triguṇaṁ ca) phalaṁ mahat ||38||

ahiṁsādānaparamā ye saddharmaparāyaṇāḥ |

satyakṣāntidamairyuktāḥ tridivaṁ(te) samāgatāḥ ||39||

divyābharaṇasampannā divyamālyavibhūṣitāḥ |

yad devā divyamatayaḥ (kurvanti) śubhameva tat ||40||

devānāṁ yanmahatsaukhyaṁ(na)nyūnādhikyamāsthitam |

nyūna-madhyaṁ tu yasyaitat phalaṁ puṇyasya dṛśyate ||41||

puṇyakartā devalokaṁ gacchati

yena yāvaddhi yat puṇyaṁ kṛtaṁ bhavati dehinā |

tasya tāvaddhi tat saukhyaṁ devalokeṣu pacyate ||42||

śīlasaṁrakṣaṇamāvaśyakam

svāgataṁ tava bho bhadra! sukṛtaṁ kṛtavānasi |

saptadhā rakṣitaṁ śīlaṁ tasyaitat phalamāgatam ||43||

ramasva saha daivataiḥ

vanopavanaśaileṣu padmākaravaneṣu ca |

harmyāgreṣu ramasva (tvaṁ kāñcaneṣu) sadaivataḥ ||44||

vanopavanaśaileṣu vaidūryaśikhareṣu ca |

vanādriṣu ca naikeṣu ramasva saha daivataiḥ ||45||

kalpavṛkṣeṣu ramyeṣu nadīprastravaṇeṣu ca |

saritsu ca viśālāsu (ramasva) saha daivataiḥ ||46||

strotasvinyādiyukteṣu parvateṣu nadīṣu ca |

nagareṣu mahārtheṣu ramasva saha daivataiḥ ||47||

madagandhipraroheṣu nīlotpalavaneṣu ca |

yakṣasadmasu ramyeṣu ramasva saha daivataiḥ ||48||

bhūmibhāgeṣu cānteṣu ratnākaravaneṣu ca |

vimāneṣu ca ramyeṣu ramasva saha daivataiḥ ||49||

pañcāṅgikena tūryeṇa manaḥprahlādakāriṇā |

nṛtyamānaḥ sukhī nityaṁ ramasva saha daivataiḥ ||50||

śīlabījaṁ śodhayitvā śīleṣu vividheṣu ca |

krīḍa tvaṁ vividhairdivyairyathārthamanusevase ||51||

yatprabhāmālino devā ramante vividhaiḥ sukhaiḥ |

tacchubhasya phalaṁ dṛṣṭaṁ nirmalasya viśeṣataḥ ||52||

yadetairvividhaiḥ saukhyairdevāḥ krīḍantyanekaśaḥ |

na vayaṁ hetavastatra (tatra hetuḥ) purākṛtam ||53||

kūṭāgārāṇi sarvāṇi karmacitrāṇi sarvadā |

bhunakti devo deveṣu satkṛtenopabṛṁhitaḥ ||54||

pāśatrayavimuktasya pañcabhiḥ pālitasya vai |

ekadharmavyatītasya devaloko mahīyate ||55||

pramudyaccetasāṁ puṁsāṁ spaṣṭaceṣṭā samāhitā |

āgatā devasadanaṁ svakarmaphalasākṣiṇī ||56||

sukṛtaphalam

uparyupari saukhyāni (tathā ca) sukṛtasya vai |

bhuñjanti vibudhāḥ svarga yaddhi pūrvakṛtānugam ||57||

sākṣibhūtā ime sarvakarmaṇāṁ vividhā drumāḥ |

nirantaraṁ susadṛśaṁ kathayanti manīṣiṇaḥ ||58||

bhāgyaṁ phalati sarvatra

yena yena vipākena yatra yatropapadyate |

puruṣo labhate svasya prārabdhasya śubhāśubham ||59||

śubhakarmaṇā prāṇī nityaṁ deveṣu jāyate

śubhena karmaṇā janturnityaṁ deveṣu jāyate |

tathā'śubhena narake patanti puruṣādhamāḥ ||60||

kāmino maraṇaṁ nāvagacchanti

śubhāśubhābhyāṁ saṁraktāḥ kāminaḥ kāmamohitāḥ |

nāvagacchanti maraṇaṁ yadavaśyaṁ bhaviṣyati ||61||

śubhāśubhavipāko'yaṁ yo vṛkṣeṣūpalabhyate |

na saukhyād viramantyete manaḥ saukhyena mohitāḥ ||62||

sukṛtaṁ kṛtvā mānavāḥ deveṣu yānti

trividhaṁ sukṛtaṁ kṛtvā bhāvayitvā ca saptadhā |

trisaṁkhyākān ripūn hatvā yānti deveṣu mānavāḥ ||63||

kaḥ devānāmantikaṁ vrajet?

nāsūyati kriyākleśān na ca nandīmasūyati |

sa nandyasūyakaḥ śuddho devānāmantikaṁ gataḥ ||64||

vinindya mātsaryamidaṁ duḥkhasyāyatanaṁ mahat |

samaṁ ca trividhaṁ dattvā devānāmantikaṁ gataḥ ||65||

prāṇināṁ praṇayaṁ nityaṁ rakṣayitvā'nukampayā |

maitracittaḥ sadā dānto devānāmantikaṁ gataḥ ||66||

adattaṁ ca dhanaṁ dattvā dattvā''nandaṁ ca sarvataḥ |

cetanābhāvitamatirdevānāmantikaṁ vrajet ||67||

mātṛvat paradārāṁśca dṛṣṭvā tattvārthacintakaḥ |

alipto pāpakairdharmairdevānāmantikaṁ vrajet ||68||

(kṛtaḥ) svacittaprītyartha jihvāraṇisamudbhavaḥ |

kathyate sa mṛṣāvādastaṁ hitvā sugatiṁ vrajet ||69||

paiśūnyaṁ ca sadā hitvā maitryanarthakaraṁ padam |

ślakṣṇaprabhaḥ ślakṣṇamatiḥ devānāmantikaṁ vrajet ||70||

pāruṣyaṁ śatruvaddhīro varjayatyeva sarvadā |

ślakṣṇaprabhāmatirnityaṁ sarveṣu gatigāmikaḥ ||71||

adharmo yasya jihvāgre na bhūto na bhaviṣyati |

sadā duṣkālatattvajño devānāmantikaṁ vrajet ||72||

yenedaṁ rakṣitaṁ śīlaṁ saptadhā buddhadeśitam |

sa dhīraḥ śīlatattvajño devānāmantikaṁ vrajet ||73||

kaḥ saphalaḥ dharmajñaḥ?

vividhakarmavaśagaṁ janmedaṁ labhate suraiḥ |

tatprāpya yo na dharmajñaḥ sa paścāt paritapyate ||74||

sukarmaṇā śubhajaṁ phalam

vanopavanaramyo'yaṁ latāvedikamaṇḍapaḥ |

yadvicitramayo lokastat sarva śubhajaṁ phalam ||75||

yena yena yathā karma kṛtaṁ bhavati śobhanam |

tasya tasya tathā dṛṣṭaṁ phalaṁ tadanugāmikam ||76||

pratyakṣaṁ dṛśyate devairhīnamadhyottamaṁ sukham |

yena yena yathā cīrṇaṁ tasya tasya tathā phalam ||77||

kukarmaṇā duḥkhajaṁ phalam

vicitraveṣāḥ saṁmūḍhā devā mohavaśānugāḥ |

tannāśānmanasā mūḍhā na paśyanti mahadbhayam ||78||

vicitrakāmaratayo vicitraphalakāṅkṣiṇaḥ |

na vā kurvanti karmāṇi te'surā mūḍhacetasaḥ ||79||

ke premaparāyaṇāḥ?

phalaṁ yeṣāṁ priyaṁ cittaṁ na ca śīle ratā matiḥ |

te pradīpaṁ parityajya premālokaparāyaṇāḥ ||80||

hetuphalatattvajñāḥ sukhino bhavanti

ye hetuphalasādṛśyenecchanti surasattamān |

te hetuphalatattvajñā bhavanti sukhabhāginaḥ ||81||

jñānādeva muktiḥ

vinābījaṁ phalaṁ nāsti vinā dīpaṁ kutaḥ prabhā? |

vinā śīlaiḥ kutaḥ svargo muktirjñānaṁ vinā kutaḥ ? ||82||

kaḥ dhīmataḥ ?

tatsukhaṁ tadvimuktasya gatakāṅkṣasya tāyinaḥ |

vimuktakāmatṛṣṇasya nirmamasya ca dhīmataḥ ||83||

sukarmaiḥ sukhaṁ bhavatyeva

yadidaṁ karmajaṁ saukhyaṁ sarva (tajjñeya) kalmaṣam |

yaṁ neṣṭakaṁ bhavatyeva tat sarvamamalaṁ smṛtam ||84||

devalokasya varṇanam

yo manorathakṛtsnasya bahirantaśca (sarvataḥ) |

sarvālokaḥ sadāloko devatāgaṇasevitaḥ ||85||

virājate girivaro ratnamāṇikyasannibhaḥ |

prabhūtasalilo yaśca padminībhiḥ samāvṛtaḥ ||86||

vanopavanaramyo'yaṁ mṛgapakṣiniṣevitaḥ |

kandarodarasaṁrambho bhitvā gaganamutthitaḥ ||87||

kutra devataiḥ sevyate?

sevyate devatairnityaṁ divyamālyavibhūṣitaiḥ |

nṛtyagītaprakṛṣṭābhirdevatābhiśca sarvataḥ ||88||

pañcāṅgikena tūryeṇa prerita iva lakṣyate |

śirobhūto mahāramyaḥ prabhāmālī samantataḥ ||89||

sukṛtena śubhenāyaṁ karmaṇādhiguṇena vai |

yaṁ samāśritya krīḍanti devavṛndāni sarvataḥ ||90||

ke svarga gacchanti?

dānaśīlayutā vṛddhā nityaṁ tadgatamānasāḥ |

ye bhavanti sadā dāntāste janāḥsvargagāminaḥ ||91||

saṁkṣiptamanasaḥ śāntāste janāḥ svargagāminaḥ |

vairiṇāṁ viṣayo nityaṁ praśāntamanasastu ye ||92||

(vītarāgā vītamohāste janāḥ) svargagāminaḥ |

bhavābhavena tīvreṇa bādhate ( yatra) sādhanam |

sudāntamānasāṁ dhīrāste janāḥ svargagāminaḥ ||93||

satyamārgavilambena hayatīva sukhabhāginaḥ |

sārāsāravidhijñāśca te janāḥ svargagāminaḥ ||94||

saṁsāre ye na rakṣanti svamano (nanu ) dehinaḥ |

nirvāṇābhiratā nityaṁ te janāḥ svargagāminaḥ ||95||

vṛkṣamūle śmaśāne vā tathā ca girikandare |

dhyāyinaḥ sattvamanasaste janāḥ svargagāminaḥ ||96||

mātrajñā deśakālajñāḥ pāpamitra(vi)varjitāḥ |

maitreṇa cetasā ye tu te janāḥ svargagāminaḥ ||97||

na snānadarśanaratā narāḥ manmathavāriṇā |

ekāntagāminaḥ śāntāste janāḥ svargagāminaḥ ||98||

kṣaṇe kṣaṇe sadā kāyaṁ paśyantyaśucisambhavam |

kāryākāryavidhijñā ye te janāḥ svargagāminaḥ ||99||

dharmāṇāṁ dharmatāṁ ye ca paśyanti vividhā samāḥ |

na ca rakṣanti saṁsāre te janāḥ svargagāminaḥ ||100||

vedanā madhyatattvāntamanekavidhasambhavam |

paśyanti ca na rakṣanti te janāḥ svargagāminaḥ ||101||

māyopamaṁ ca kṣaṇikaṁ gandharvanagaropamam |

ye jānanti (sadā) cittāḥ te janāḥ svargagāminaḥ ||102||

ekalakṣaṇatattvajñā vilakṣaṇavidaḥ svayam |

nirvāṇarāgamanasaste janāḥ svargagāminaḥ ||103||

mātṛvat paradārān ye pitṛvat sarvadehinaḥ |

paśyanti ye bhayaṁ loke te janāḥ svargagāminaḥ ||104||

śūnyavargagato nityaṁ sattvānāṁ priyavādinaḥ |

akrūrā ṛddhimanasaste janāḥ svargagāminaḥ ||105||

kāṣṭhavalloṣṭhavat sarva paravittasamīkṣakāḥ |

saṁtuṣṭāḥ svena cittena te janāḥ svargagāminaḥ ||106||

na rātrau na divā yeṣāṁ kausīdyadyutiriṣyate |

nityodyuktavihārā ye te janāḥ svargagāminaḥ ||107||

kaukṛtyaṁ styānamiddhaṁ ca kausīdyaṁ ca viśeṣataḥ |

varjayanti sadā dhanyāste janāḥ svargagāminaḥ ||108||

dauḥśīlyaṁ pañcarandhrebhyaḥ pariśuddhamanekadhā |

saṁkṣipanti sadā duḥkhaṁ te janāḥ svargagāminaḥ ||109||

upādānacatuṣṭvajñāḥ satyāni ca tathaiva ca |

ye paśyanti budhāḥ prajñāṁ te janāḥ svargagāminaḥ ||110||

duḥkhaṁ duḥkhavipākaśca duḥkheṣu ca manaśca yat |

paśyanti ye sadā tattvaṁ te janāḥ svargagāminaḥ ||111||

tīvravyasanamāpannā ye (ca) dharmāvimuñcakāḥ |

śāntāśca dharmamatayaste janāḥ svargagāminaḥ ||112||

śuklāvadātaṁ ye vastraṁ pāṁsukūlaṁ tathaiva ca |

piṇḍapātaratā nityaṁ te janāḥ svargagāminaḥ ||113||

adaṇḍāḥ śāntamanaso nityaṁ dhyānavihāriṇaḥ |

naiṣkarmyaniratāḥ sarve te janāḥ svargagāminaḥ ||114||

mṛṣṭaṁ ca yadi vāṅmṛṣṭaṁ yathecchāvidhimāgatam |

santuṣyanti na kupyanti te janāḥ svargagāminaḥ ||115||

śuklāvadātaṁ ye vastraṁ pāṁsukūlaṁ tathaiva ca |

saṁvṛtau caiva saṁtuṣṭāste janāḥ svargagāminaḥ ||116||

śayyātale yathā bhūmau harmyāgre vā tathā'pare |

na duṣyanti (na hṛṣyanti) te janāḥ svargagāminaḥ ||117||

cakṣurviṣayamāpannaṁ yatkarma sāmparāyikam |

tattvato ye prapaśyanti te janāḥ svargagāminaḥ ||118||

apriyaṁ vā priyaṁ vāpi ye śrutvā tīvrasambhramāt |

akṣubdhamatayo muktāste janāḥ svargagāminaḥ ||119||

ṣaḍindriyāṇi sarvāṇi viṣayāstu tathaiva ca |

saṁkṣipanti na rakṣanti te janāḥ svargagāminaḥ ||120||

yathā karma kṛtaṁ sarvamaviśeṣeṇa tattvataḥ |

paśyantyamanaso dhanyāste janāḥ svargagāminaḥ ||121||

karmaṇāṁ ca vipākaṁ ca kṛtaṁ (ye dhīracetasā) |

bibhyatīha sadā duḥkhete janāḥ svargagāminaḥ ||122||

ityetāni mahārthāni nityaṁ duḥkhakarāṇi ca |

kurvanti vidhivat sarva te janāḥ svargagāminaḥ ||123||

||iti devavargo dvātriṁśaḥ ||

Publisher: 
Sampurnanda Sanskrit University
Place of Publication: 
Varanasi
Year: 
1993
Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5934

Links:
[1] http://dsbc.uwest.edu/node/5970