The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
3
cakṣurādīndriyaparīkṣā tṛtīyaṁ prakaraṇam|
darśanaṁ śravaṇaṁ ghrāṇaṁ rasanaṁ sparśanaṁ manaḥ|
indriyāṇi ṣaḍeteṣāṁ draṣṭavyādīni gocaraḥ||1||
svamātmānaṁ darśanaṁ hi tattameva na paśyati|
na paśyati yadātmānaṁ kathaṁ drakṣyati tatparān||2||
na paryāpto'gnidṛṣṭānto darśanasya prasiddhaye|
sadarśanaḥ sa pratyukto gamyamānagatāgataiḥ||3||
nāpaśyamānaṁ bhavati yadā kiṁcana darśanam|
darśanaṁ paśyatītyevaṁ kathametattu yujyate||4||
paśyati darśanaṁ naiva naiva paśyatyadarśanam|
vyākhyāto darśanenaiva draṣṭā cāpyupagamyatām ||5||
tiraskṛtya draṣṭā nāstyatiraskṛtya ca darśanam|
draṣṭavyaṁ darśanaṁ caiva draṣṭaryasati te kutaḥ||6||
pratītya mātāpitarau yathoktaḥ putrasaṁbhavaḥ|
cakṣūrūpe pratītyaivamukto vijñānasaṁbhavaḥ||7||
draṣṭavyadarśanābhāvādvijñānādicatuṣṭayam|
nāstīti upādānādīni bhaviṣyanti punaḥ katham||8||
vyākhyātaṁ śravaṇaṁ ghrāṇaṁ rasanaṁ sparśanaṁ manaḥ|
darśanenaiva jānīyācchrotṛśrotavyakādi ca||9||
Links:
[1] http://dsbc.uwest.edu/node/4948