The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
anumodanāparivartaḥ ||
tatra bhagavān punareva candraprabhaṁ kumārabhūtamāmantrayate sma-tasmāttarhiṁ kumāra bodhisattvena mahāsattvenopāyakuśalena bhavitavyam | kathaṁ ca kumāra bodhisattvo mahāsattva upāyakuśalo bhavati ? iha kumāra bodhisattvena mahāsattvena sarvasattvānāmantike jñātisaṁjñā utpādayitavyā | sarvasattvānāmantike jñāticittamupasthāpya yaḥ sarvasattvānāṁ kuśalamūlapuṇyaskandhastat sarvamanumodayitavyam | trirātryāstridivasasya sarvasattvānāṁ kuśalamūlapuṇyaskandhamanumodya sarvajñatārambaṇena cittotpādena teṣāmeva sarvasattvānāṁ niryātayitavyam | anena kuśalamūlena bodhisattvo mahāsattvaḥ kṣipramimaṁ samādhiṁ pratilabhate, kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁbudhyate ||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata -
sarve mama jñātaya eti sattvāḥ
yasteṣamastī pṛthu puṇyaskandhaḥ |
rātrestrirevaṁ divasasya ca trī-
ranumodamī emu janitva cittam || 1 ||
anumodamī ye suviśuddhaśīlā
ye jīvitārthe na karonti pāpam |
adhimuktisaṁpanna ya bodhisattvā
anumodamī teṣa ya kiṁci puṇyam || 2 ||
anumodamī yeṣa prasādu buddhe
dharme prasādo'sti tathaiva saṁghe |
anumodamī ye sugatasya pūjāṁ
kurvanti bodhiṁ pratikāṅkṣamāṇāḥ || 3 ||
anumodamī yeṣa na ātmadṛṣṭi-
rna bhāvadṛṣṭirna ca jīvadṛṣṭiḥ |
anumodamī yeṣa na pāpadṛṣṭi-
rye śūnyatāṁ dṛṣṭva janenti tuṣṭim || 4 ||
anumodamī ye sugatasya śāsane
labhanti pravrajyopasaṁpadaṁ ca |
alpeccha saṁtuṣṭa vane vasanti
praśāntacāritra ye dhyānagocarāḥ || 5 ||
anumodamī ekaka ye'dvitīyā
vane vasantī sada khaḍgabhūtāḥ |
ājīvaśuddhāḥ sada alpakṛtyā
ye jñātrahetorna na karenti kūhanām || 6 ||
anumodamī yeṣa na saṁstavo'sti
na cāpi īrṣyā na kuleṣu tṛṣṇā |
uttrasti traidhātuki nityakālam
anopaliptā vicaranti loke || 7 ||
anumodamī yeṣa prapañcu nāsti
nirviṇṇa sarvāsu bhavopapattiṣu |
avigṛhītā upaśāntacittā
na durlabhasteṣa samādhireṣaḥ || 8 ||
anumodamī ye gaṇadoṣa dṛṣṭvā
sarvān vivādān parivarjayitvā |
sevantyaraṇyaṁ vanamūlamāśritā
vimuktisārāḥ sugatasya putrāḥ || 9 ||
anumodamī ye viharantyaraṇye
nātmānamutkarṣi parānna paṁsaye |
anumodamī yeṣa pramādu nāsti
ye apramattā ima buddhaśāsane || 10 ||
yāvanta dharmāḥ pṛthu bodhipākṣikāḥ
sarveṣa mūlaṁ hyayamapramādaḥ |
ye buddhaputrāḥ sada apramattā
na durlabhasteṣa ayaṁ samādhiḥ || 11 ||
nidhānalābhaḥ sugatāna śāsanaṁ
pravrajyalābho dvitīyaṁ nidhānam |
śraddhāya lābhastṛtīyaṁ nidhāna-
mayaṁ samādhiścaturthaṁ nidhānam || 12 ||
śratvā imaṁ śūnyata buddhagocaraṁ
tasyāpratikṣepu nidhānalambhaḥ |
anantu pratibhānu nidhānalambho
yā dhāraṇī tat paramaṁ nidhānam || 13 ||
yāvanti dharmāḥ kuśalāḥ prakīrtitāḥ
śīlaṁ śrutaṁ tyāgu tathaiva kṣāntiḥ |
sarveṣa mūlaṁ hyayamapramādo
nidhānalambhaḥ sugatena deśitaḥ || 14 ||
ye apramattā iha buddhaśāsane
samyak ca yeṣāṁ praṇidhānamasti |
na durlabhasteṣa ayaṁ samādhi-
rāsannabhūtā iha buddhaśāsane || 15 ||
iti śrīsamādhirāje anumodanāparivarto nāma pañcaviṁśatitamaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/4771