The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
2. avīci saṁśoṣaṇa śrīdharmarājābhibodhana prakaraṇam
atha dhīmān mahāsattvo jinaśrīrāja ātmavit|
jayaśriyaṁ yatiṁ natvā sāṁjalirevamabravīt|
bhadanta śrotumichāmi saṁgharatnasya sanmateḥ|
śrīmato lokanāthasya māhātmyaguṇamuttamam||
tacchrīmadbodhisattvasya trailokyādhiteḥ prabhoḥ|
guṇamāhātmyamākhyātumarhasi tvaṁ jagaddhite||
iti saṁprārthyamāno'sau jayaśrīrmatimān yatiḥ|
jinaśrīrājamālokya taṁ yadimevamabravīt||
sādhu śṛṇu mahābhāga yathā me guruṇoditam|
tathāhaṁ te samāsena pravakṣyāmi jagaddhite||
tadyathāsau mahārājā bhūyo'śoko narādhipaḥ|
vihāre kukkuṭārāme dharmaṁ śrotudācarat||
tatra sa samupāviśya samantrinapaurikāḥ|
upaguptaṁ tamarhantaṁ praṇatvā samupāśrayat||
tatra sa samupāgamya tamarhantaṁ yatiṁ mudā|
abhyarcya sāṁjalirnatvā prārthayadevamādarāt||
bhadanta śrotumicchāmi lokeśasya jagatprabhoḥ|
saddharmaguṇamāhātmyaṁ tatsamādeṣtumarhasi||
evaṁ tena mahīndreṇa prārthyamānaḥ sa sanmatiḥ|
upagupto mahīpālaṁ tamālokyaivamādiśat||
sādhu śṛṇu mahārāja yathā śṛtaṁ mayā guroḥ|
tathāhaṁ te pravakṣyāmi māhātmyaṁ trijagaprabhoḥ||
15
tadyathāsau mahābuddhaḥ śākyamunirjagadguruḥ|
dharmarājo mahābhijñaḥ sarvajño'rhan munīśvaraḥ||
bhagavāṁchrīghanaḥ śāstā tathāgato vināyakaḥ|
mārajitsugato nāthayaidhātukādhipo jinaḥ||
śrīmato'nāthanāthasya gṛhasthasya mahāmateḥ|
vihāre jetakodhyāne vijahāra sasāṁghikaḥ||
tadā tatra mahāsattvā bodhiosattvā jinātmajāḥ|
maitreyapramukhāssarve saddharmaṁ śrotumāgatāḥ||
tatra taṁ śrīghanaṁ dṛṣṭvā suprasannāśayā mudā|
tatpādābjaṁ praṇatvā tatsabhāyāṁ samupāśrayan||
sarve pratyekabuddhāśca arhantaḥ samupāgatāḥ|
bhagavantaṁ tamānamya tatraikānte samāśrayan||
śrāvakā bhikṣavaścāpi yatayo brahmacāriṇaḥ|
śāstāraṁ taṁ praṇatvā tatsabhāyāṁ samupāśrayan||
ṛṣayo'pi mahāsattvāḥ sarve saddharmavāṁchinaḥ|
durāttaṁ śrīghanaṁ dṛṣṭvā praṇamya samupāgatāḥ||
brahmādayo mahābhijñā bhāsayantaḥ samantataḥ|
dūrāttaṁ sugataṁ dṛṭvā praṇamantaḥ samāgatāḥ||
indrādayaḥ surāḥ sarve dharmāmṛtalālasāḥ|
paśyanto dūrato natvā śāstāraṁ taṁ samāgatāḥ||
tathāgnipramukhāḥ sarve lokapālāḥ pramoditāḥ|
bhagavantaṁ samālokya dūrannatvā samāgatāḥ||
tathā sarve ca gandharvā dhṛtarāṣṭrādayo'pi te|
sudūrāt sanirīkṣāntā namantaḥ sahasāgatāḥ||
viruḍhakādayaḥ sarve kumbhāṇḍāśca pramoditāḥ|
te'pi sudūrato dṛṣṭvā namantaḥ sahasāgatāḥ||
virupākṣādayaścāpi sarvanāgādhipāstathā|
te'pi dṛṣṭvā sudūrāttaṁ jinaṇ samāgatāḥ||
16
vaiśravaṇādayaścāpi yakṣāḥ sarvapramoditāḥ|
paśyanto dūrato natvā taṁ muniṁ samupāgatāḥ||
etaṁ sūryādayaḥ sarve grahādhipāḥ samāgatāḥ|
sarvāstārāgaṇāścāpi sarve vidhādharā api||
siddhāḥ sādhyāśca rudrāśca vāyavaśca maheśvarāḥ|
kāmadhātvīśvarāḥ sarve śrīpatipramukhā api||
garuḍendrāśca sarve'pi kionnarendrā drumādayaḥ |
vemacitrādayaḥ sarve daityendrā rākṣasā api||
mahoragāśca nāgāśca sarve'pi jalacāriṇaḥ|
sarve'pi devaputrāśca sarve ṣoṣapsarogaṇāḥ||
sarvā gandharvakanyāśca sarvāḥ kinnarakanyakāḥ|
nājakanyāśca divyāṁgā rakṣokanyāśca bhadrikāḥ||
yakṣakanyā asaṁkhyeyā tathā ca daityakanyakāḥ|
asaṁkhyeyāstathā vidhādharakanyā manoharāḥ||
siddhakanyāstathā sādhyakanyāścātimanoharāḥ|
devakanyādayaścānyakanyāḥ sarvāḥ pramoditāḥ||
samīkṣya saṁprabhāsantamupatasthuḥ sabhāntike||
tathā ca brahmacāriṇo bhikṣuṇyaścailakā api|
vratina upāsakāścāpi tathā copāsikā api||
ṛṣikanyāstathā cānyāḥ saddharmaṁ śrotumāgatāḥ|
tathā ca brāhmaṇā vijñāstīrthikāśca tapasvinaḥ||
rājānaḥ kṣatriyāścāpi sarve rājakumārakāḥ|
amātyā mantriṇaścāpi śreṣṭhinaśca mahājanāḥ||
sainyā yodhṛgaṇāścāpi bhṛtyāḥ parijanā api|
gṛhasthā dhaninaḥ sārthavāhādayo vaṇiggaṇāḥ||
śilpinaṁ kṝṣiṇaścāpi sarve kuṭumbino'pi ca|
sarve vaiśyāśca śūdrāśca tathānye sarvajātikāḥ||
17
nāgarāḥ paurikāścāpi jānapadāśca naigamāḥ|
grāmyāḥ pratyantadeśasthāḥ kārpaṭikāśca pārvatāḥ||
evaṁ sarve'pi lokāśca saṁbuddhabhattimānasāḥ|
triratnaguṇamāhātyaṁ pīyuṣaṁ pātumāgatāḥ||
tatra sarve'pi te lokā brahmāadaya upāgatāḥ|
taṁ munīndraṁ samālokya praṇamantaḥ purogatāḥ||
yathāvidhi samabhyarcya praṇatvā ca yathākramam|
tistraḥ pradakṣiṇīkṛtya kṛtāṁjalipuṭā mudā||
tatsaddharmāmṛtaṁ pātuṁ parivṛtya samantataḥ|
puraskṛtya samādhāya paśyantaḥ samupāśrayan||
tatra sa bhagavāṁstān dṛṣṭvā sarvān samāśritān|
sarvasaṁśodhanaṁ nāma samādhiṁ vidadhe tadā||
tasminnavasare tatra raśmayaḥ saṁprabhāsvarāḥ|
avabhāsya diśaḥ sarvā bhāsayantaḥ samāgatāḥ||
tadā tadraśmisaṁspṛṣṭe vihāre tatra sarvataḥ|
hemaratnamayā āsan stambhāḥ sarve praśobhitāḥ||
kūṭāgārāśca sarve'pi suvarṇaratnaśobhitāḥ|
dvārāṇi tatra sarvāṇi hemarupyamayāni ca||
sopānānyapi sarvāṇi svarṇarupyamayāni ca|
vātāyanāni sarvāṇi hemaratnamayāni ca||
kapāṭāani ca sarvāṇi rupyaratnamayāṇyapi|
bhittayo'pi tathā sarvāḥ svarṇaratnamayā babhuḥ||
paṭalāni suvarṇāni ratnābhimaṇḍitāni ca|
vedikāstatra sarvāśca suvarṇaratnamaṇḍitāḥ||
toraṇānyapi sarvāṇi svarṇaratnamayāni ca|
evaṁ sarve'pi prāsādāḥ suvarṇaratnamaṇḍitāḥ||
bhūtalānyapi sarvāṇi vaiḍūryasaṁnibhāni ca|
samatalāni śuddhāni komalāni virejire||
18
evaṁ tajjātakārāme vihāraṁ pariśobhitam|
divyasuvarṇaratnaśrīmaṇḍitaṁ samarocata||
bahiśca jetakārāme vihārasya samantataḥ|
kalpavṛkṣāḥ samudbhūtāḥ sarvārthisukhadāyinaḥ||
suvarṇaskandhaśākhāḍhyā rupyapatrābhicchāditāḥ|
divyacīvarakyādilambitā pariśobhitāḥ||
samujjvaladudāraśrīratnamālāpralambitāḥ|
sarvālaṁkāramuktādiratnahārapralambitāḥ||
anekā puṣpavṛkṣāśva samudbhūtāḥ samantataḥ|
divyasaurabhyāgandhādyapracchannapuṣpabhāriṇaḥ||
anekaphalavṛkṣāśca samudbhūtāḥ samantataḥ|
divyamṛtarasasvādasupathyafalabhāriṇaḥ||
sarvā auṣadhayaścāpi rasavīryaguṇānvitāḥ|
sarvā roganihantāraḥ prādurāsan samantataḥ||
anekāḥ puṣkariṇyaśca śuddhāmbuparipūritāḥ|
padmotpalādipuṣpāḍhyāḥ prādurāsan manoramāḥ||
evaṁ sarvāṇi vastūni bhadrābhiśobhitāni ca|
śrīsamṛddhaprasannāni babhūvustatra sarvataḥ||
evaṁ tadā mahānandasukhadharmaguṇānvitam|
sarvasattvamanohlādi mahotsāhaṁ pravartate||
etanmahādbhūtaṁ dṝṣṭvā sarve lokāḥ surādayaḥ|
vismayākrāntacittāste paśyan tastasthurunmukhāḥ||
atha sarvanīvaraṇaviṣkambhī nāma sanmatiḥ|
bodhisattvo mahāsattvastān paśyan vismayānvitaḥ||
dṛṣṭvā sarvān sabhāsīnān vismayoddhatamānasān|
taṁ munīndraṁ samālokya tasthau taddhetuṁ cintayan||
tadā sa bhagavāṁcchāstā lokān sarvāsurānapi|
tadadbhutaṁ mahaddhetuṁ parijñātuṁ samāhitaḥ||
19
gatvā paśyan samādhāya tatsamādheḥ samutthitaḥ|
tadadbhutamahāhetuṁ samupādeṣṭumaicchata||
tadālokya sudhīmān sa bodhisattvo jinātmajaḥ|
kṛtī sarvanīvaraṇaviṣkambhī saṁvilokayan||
samutthāyopasaṁgacchan jānubhūmitalāśritaḥ|
udvahannuttarāsaṁgaṁ kṛtāṁjalipuṭo mudā||
saṁpaśyaṁstaṁ jagannāthaṁ śāstāraṁ trijagadgurum|
sarvajñaṁ śrīghanaṁ natvā prārthayadevamādarāt||
bhagavan paramāścaryaprāpto'smīdaṁ vilokayan|
kuta ite supuṇyābhā raśmayo'tra samāgatāḥ||
kasya puṇyātmanaścāyaṁ saddharmaviṣayo mahān|
prabhāva idṛśo'smābhirdṛśyati na kadācana||
tadbhavāṁstrigajacchāstā sarvajño bhagavān jinaḥ|
tadetannaḥ samādiśya prabodhayitumarhati||
iti saṁprārthyamāno'sau bhagavān dharmādhipo jinaḥ|
dṛoṣṭvāā sarvanīvaraṇaviṣkambhinaṁ tamabravīt||
yaḥ śrīmānmahābhijña āryāvalokiteśvaraḥ|
bodhisattvo mahāsattvaḥ sarvalokādhipeśvaraḥ||
sa jinasyāmitābhasya dhṛtājñaḥ karuṇāmayaḥ|
lokadhātoḥ sukhāvatyāḥ sattvānuddhartumāgataḥ||
sāṁprataṁ narake'vīcau sattvān tenābhipācitān|
prasamīkṣya samuddhartuṁ prasārayan karānāgataḥ||
tatprabhā narake tatra spṛṣṭvā sarvān sukhānvitān|
kṛtvā tataḥ samuddhatya samavabhāsya sarvataḥ||
ihāgatā imāstasya lokeśasyātmajāḥ prabhāḥ||
evamasau mahāsattvo mahatpuṇyasamṛddhimān|
ihāpi pāpinaḥ sattvān samuddhartuṁ samāgataḥ||
ityādiṣṭaṁ munīndreṇa śrutvā sa sugatātmajaḥ|
dhimān sarvanīvaraṇaviṣkambhī vismayānvitaḥ||
20
bhagavantaṁ munīndraṁ taṁ samālokya sakautukaḥ|
lokeśapuṇyamāhātmyaṁ praṣṭumevamabhāṣata||
bhagavannake'vīcau mahānagniḥ sadojvalaḥ|
vīcirna jñāyate tasya jvālā yā mahadarcciṣaḥ||
tatkathaṁ sa mahāsattvo lokeśvaraḥ kṛpānvitaḥ|
tatra sattvān samuddhartuṁ praviśati jagadguruḥ||
yatra prākāraparyantamayomayaṁ mahītalam|
mahadagnikhadā tatra projvalāgniśikhākulā||
tasyāṁ saṁsthāpitā kumbhī mahatī tailapūritā|
tasyāṁ sattvā durātmānaḥ pāpiṣṭhā duritāratāḥ|
aprameyā asaṁkhyeyāḥ kvāthamānā divāniśam|
khidyatyahne viśīrṇāṁgāstiṣṭhinte prāṇinaḥ kharāḥ||
evaṁ te prāṇino duṣṭā asahyavedanāturāḥ|
svaduṣkṛtān abhibhuṁjantastiṣṭhinti pāritāpitāḥ||
tatrāpyasau mahāsattvo lokenātho jinātmajaḥ|
praviṣṭaḥ kathamuddhatya saṁpreṣayecca tān kuha||
bhagavan sarvavicchāstaretatsarvaṁ suvistaram|
samādiśya bhavānasmān prabodhayitumarhasi||
iti saṁprārthite tena bodhisattvena dhīmatā|
bhagavānstaṁ mahāsattvaṁ samālokyaivamādiśat||
sādhu śṛṇu mahāsattva samādhāya yadīcchasi|
lokeśvararddhimāhātmyaṁ pravakṣyāmi jagaddhite||
tadyathā bhūpatī rājā cakravartī nṛpādhipaḥ|
mahadrājyarddhisaṁpannamahotsāhaiḥ samanvitaḥ||
vasantasamaye rantuṁ sarvatra puṣpamaṇḍite|
mahodyāne manoramye praviśati pramoditaḥ||
tathā sa trijagannātha puṇyarddhiśrīsamanvitaḥ|
tatrāvīcau samālokya praviśati prabhāsayan||
21
tasya kāye'nyathābhāvaṁ bhavati naiva kiṁcana|
sukhameva mahānandamahotsāpramodanam||
yadā sa trijagannāthaḥ svadeharaśmimutsṛjan|
tadavīcimukrāntaścarate saṁprabhāsayan||
tadādau nirayo'vīcirmahadagniśikhākulaḥ|
śītībhūto mahānandaṁ sukhāṁgo bhavati kṣaṇāt||
yamapālāstadāalokya saṁvegodvignamānasāḥ|
kimatrāśubhanaimittaṁ jātamiti viṣāditāḥ||
ko devo'tra mahāvīro daityo vā samupāgataḥ|
ityuktvā te ca taddraṣṭuṁ pracarante samantataḥ ||
tatra taṁ samupāsīnaṁ divyarupaṁ mahatprabham|
saumyarupaṁ subhadrāṁgaṁ divyālaṁkāramaṇḍitam||
mahacchrīmaṇisaṁyuktaṁ jaṭāmakuṭaśobhitam|
paśyante te samālokya tiṣṭhante vismayānvitāḥ||
tato'sau sarvapālendro lokeśvaro jinātmajaḥ|
saṁbhāsayan viśuddhābhaiḥ praviśate vilokayan||
yadā tatra praviṣṭo'sau bodhisattvajagatprabhuḥ|
tadā tatra mahāpadmaṁ prādurbhūtaṁ prabhāsvaram||
saptaratnamayaṁ tatra samāśritya sa tiṣṭhati|
tadā visphoṭitā kumbhī sā so'pi praśamito'nalaḥ||
tatrānalakhadāmadhye prādurbhūtaṁ sarovaram|
tadā te pāpinaḥ sattvāstadraśmisparśatāśrayāḥ||
nirgatavedanāduḥkhā mahatsaukhyasamanvitāḥ|
vismitāḥ suprasannātmāḥ saṁpaśyante tamīśvaram||
samīkṣya sahasopetya kṛtāṁjalipuṭā mudā|
tatpādābje praṇatvā te stutvā bhajanta ādarāt||
tataḥ sarve'pi te sattvā niḥśeṣatyaktapātakāḥ|
śuddhāṁgā vimalātmānaḥ saṁprayānti sukhāvatīm||
22
sukhāvatyāṁ ca te sarve saṁgatāḥ saṁpramoditāḥ|
munīndrasyāmitābhasya sarvadā śaraṇaṁ gatāḥ|
bodhicaryāvrataṁ dhṛtvā saṁcarante jagaddhite||
tadā narakapārāste sarva udvignamānasāḥ|
vilokya taṁ mahāścaryaṁ savismayabhayākulāḥ|
pragṛhya svasvaśayāṇi palāyante tato drutam||
tataste sahasā gatvā yamarājasya sannidhau|
praṇatvetatpravṛtāntaṁ nivedayanti vistaram||
tairniveditamākarṇya yamarājo'tivismitaḥ|
purataḥ samupāmantrya pṛcchate tān samādarāt||
kimevaṁ yūyamāyātāḥ sarve'pyudvignamānasā|
kuto bhayaṁ samāyātaṁ keta yuyaṁ prakheṭitāḥ||
sarvametatpravṛttāntaṁ yuyaṁ me yadi bhaktikāḥ|
vistareṇa samāakhyātumarhatha me punaḥ punaḥ||
ityukte yamarājena sarve te yamakiṁkarāḥ|
praṇatvā yamarājaṁ ca nivedayanti vistarāt||
yatkhalu deva jānīyādbhavāneva jagatprabhuḥ|
tatrāvīcau mahotpātaṁ jāyete tannigadyate||
prathamaṁ tasmin sugandhaścarate śītalo'nilaḥ|
tataḥ prahlādinī kāntirbhāsayanti samāgatāḥ||
tatprabhāsparśitaḥ so'gniravīcirapi śāmyate|
tato visphoṭitā kumbhī khaṇḍībhūtā vicūrṇitā||
tatrāpyagnikhadāmadhye prādurbhūtaṁ sarovaram|
tatastatra mahāsattvaḥ kāmarupo'tisundaraḥ||
bhadramūrttirviśuddhātmā jaṭāmakuṭaśobhitaḥ|
śrīmān maharddhiko dhīro divyālaṁkāramaṇḍitaḥ||
dayākāruṇyabhadrāṁśaḥ śītaraśmiprabhāsvaraḥ|
samīkṣan pāpinassattvān praviśate prabhāsayan||
23
tadā tatra mahāpadmaṁ saptaratnasamujjvalam|
prādurbhūtaṁ tadāśritya tiṣṭhate sa prabhāsayan||
tamāsīnaṁ samālokya pāpinaste savismayāḥ|
upetya śaraṇaṁ gatvā sambhajante samādarāt||
tataste prāṇinaḥ sarve śudhakāyāḥ pramoditāḥ|
tatpādābje praṇatiṁ kṛtvā sarve yānti tataścyutāḥ||
ityasau narako'vīcirniḥśeṣaṁ pralayaṁ gataḥ|
tadatra deva saṁvīkṣya vicārayitumarhati||
iti tairniveditaṁ śrūtvā yamarājaḥ sa vismitaḥ|
kimetadadbhutaṁ jātamityuktvaivaṁ vicintate||
ko'sau devaḥ samāyāta īdṛgrūpo maharddhikaḥ|
maheśvaro'thavā viṣṇurbrahmātha tridaśādhipaḥ||
vāḍavo vā mahānagnirutthitaḥ pralaye yathā|
gandharvo vā surendro vā kinnaro vātha rākṣasaḥ||
kimutthito mahāvāyurativīryaparākramaḥ|
yakṣo vātha mahāsattvo vajrapāṇiḥ sa guhyarāṭ||
rākṣasendro mahāvīro rāvaṇo mama spardhī ca|
yakṣādhipo mahāvīro rājarājo'thavānyataḥ||
kiṁ vā bhūteśvaro rudra īśānaḥ pramathādhipaḥ|
ko'sti lokādhipa vīra īdṛgbalasamṛddhimān||
eteṣāmapi sarveṣāṁ mahadvīryānubhāvinī||
īdṛgviryaprāabhāvo hi kasyacinnaiva dṛśyate||
athavā tāpasaḥ kaścidṛṣirvāpi narādhipa|
tapaḥsiddhibalādhānamahadvīryamṛddhimān||
kasya devasya devyā vā kasyā vā bhaktimān kṛtī|
sādhako varamāsādya māmapi jetumāgataḥ||
kastadanyo mahāvīryaḥ puruṣo vidyate kuha|
yo'vīciṁ vahinamujjvālaṁ śamayituṁ praśaknuyāt||
24
īdṛksattvo maheśākhyo mahatpuṇyasamṛddhimān|
naivātra dṛśyate kvāpi traidhātubhuvaneṣvapi||
evaṁ vicintya santrasto yamarāṭ so'tivismitaḥ|
avīcau narake tatra paścate divyacakṣuṣā||
tatra ratnayodārapadmāsanasamāśritam|
divyātisundaraṁ kāntaṁ divyālaṁkārabhūṣitam||
samantabhadrarupāṁgaṁ jaṭāmaṇikirīṭinam|
saumyakāntiprabhāsantaṁ saumyaṁ puṇyaguṇāśrayam||
taṁ śrīmantaṁ samālokya lokeśvaraṁ jinātmajam|
bodhisattvaṁ mahāsattvaṁ viditvā sa pramoditaḥ||
yamarāṭ sahasotthāya tvaraṁstatra samāgataḥ|
umetya sāṁjalirnatvā stautyevaṁ taṁ jinātmajam||
namaste bodhisattvāya mahāsattvāya tāyine|
āryāavalokiteśāya maheśvarāya suśrīye||
padmaśrībhūṣitāṁgāya saddharmavaradāya te|
namo vaṁśakarāya bhuvaradṛṣṭikarāya te||
sarvadā jagadāśvāsavaradānapradāya ca|
śatasahastrahastāya koṭīlakṣaṇāya ca||
asaṁkhyānantarupāya viśvarupāya te namaḥ|
sarvabhūtātmarupāya ādināthāya te namaḥ||
vaḍavāmukhaparyantaśaśidigānanāya ca|
sarvadharmānurupāya dharmapriyāya siddhaye||
sarvasattvamahaduḥkhasaṁmokṣaṇakarāya ca|
matsyādyambujajantūnāmāśvāsanakarāya ca|
jñānarāśyuttamāṁgāya dharmārthapriyadāyene|
ratnaśrībhūṣitāṁgāya sadguṇaśrīpradāya ca||
sarvanarakabhūmīnāṁ saṁśoṣaṇakarāya ca|
jñānaśrīsaṁprabhāsāya jñānalakṣmīpradāya ca||
25
sāmaraiḥ sāsurendraiśca lokaiḥ saṁpūjitāya ca|
namaskṛtāya sabhaktyā vanditāya namassadā||
abhayadānadattāya pāramitopadeśine||
sūryarocanadīptāya dharmadīpaṁkarāya ca||
kāmarupāya gandharvasurupāya surupiṇe|
hemanagādhiruḍhāya paramārthayogaṁ bibhrate||
abdhigambhīradharmāya saṁmukhadarśanāya ca|
sarvasamādhiprāptāya svabhiratikarāya ca||
saṁvicchuritagātrāya munipuṁgavarupiṇe|
vadhyabandhanabaddhānāṁ saṁmokṣaṇakarāya ca||
sarvabhāvasnurupāya samupacitakāraṇe|
bahuparijanāḍhyāya cintāmaṇisarupiṇe||
nirvāṇamārgasaṁcārasaṁdarśanapradāya ca|
bhūtapretapiśācādinilayocchoṣakāriṇe||
chatrībhūtāya lokānāṁ traidhātukanivāsinām|
sarvādhivyādhiyuktānāṁ parimocanakāriṇe||
nandopanandanāgendranāgeyajñopavītabibhrate||
śrīmato'moghapāśasya rupasandarśanāya ca|
sarvamantraguṇābhijñaprāptāya sadguṇāya ca||
vajrapāṇimahāyakṣavidrāpaṇakarāya ca|
trailokyaduṣṭasattvānāṁ bhīṣaṇamūrtidhāriṇe||
bhūtavetāḍakumbhāṇḍarakṣoyakṣādibhīdade|
nīlotpalasunetrāya gambhīradhīrabuddhaye||
sarvavidyādhināthāya sarvakleśāpahāriṇe|
vividhadharmasaṁbodhimārgopacitāya ca||
mokṣamārgābhiruḍhāya prabaladharmabibhrate|
prāptasaṁbodhisaccittasanmārgopacitāya ca||
pretādidurgatikleśaparimokṣaṇakarāya ca|
paramāṇurajosaṁkhyaṁ samādhiṁ dadhate namaḥ||
26
namaste lokanāthāya bodhisatvāya te sadā|
mahāsattvāya saddharmaguṇasaṁpattidāyine||
namāmi te jagacchāstaḥ sadāhaṁ śaraṇaṁ vrajan|
bhajāni satataṁ bhaktyā tatprasīda jagatprabho||
kṣantavyaṁ me'parādhatvaṁ yanmayāpakṛtaṁ bhavet|
adyārabhya sadā śāstarbhave tvaccharaṇāśrītaḥ||
bhavadājñāṁ śiro dhṛtvā cariṣyāmi jagaddhite|
tathātrāhaṁ kariṣyāmi bhavatā diśyate yathā||
tad bhavān me sadālokya prasīdatu jagatprabho|
bhavadabhimataṁ kāryaṁ taskariṣyāmyahaṁ bhave||
ityevaṁ dharmarājo'sau stutvā saṁprārthayan mudā|
taṁ punaḥ sāṁjalirnatvā samupatiṣṭhate punaḥ||
tato lokeśvaro'sau taṁ dharmarājaṁ vilokayan|
samādiśati saṁbodhimārge niyoktumādarat||
yama tvaṁ dharmarājo'si sarvalokānuśāsakaḥ|
tatsampadbhirgayitvaiva sattvān dharme'nuśāsaya||
ye cāpi prāṇino duṣṭāḥ pāpiṣṭhā api durdhiyaḥ|
te'pi dharme pratiṣṭhāpya bodhayitvā prayatnataḥ||
ye cāpi śraddhayā bhaktyā triratnaṁ śaraṇaṁ gatāḥ|
bhajanti sarvadā nityaṁ saṁbodhidharmavāṁchinaḥ||
te sarve'pi samālokya pālanīyāstvayā sadā||
bodhayitvā samālokya pālanīyāstvāyra sadā||
bodhayitvā ca te sarve cārayitvā śubhe vrate|
bodhimārge pratiṣṭhāpya preṣaṇīyāḥ sukhāvatīm||
ye cāpi pāpino duṣṭāstānapi tvaṁ prayatnataḥ|
prabodhaya samālokya cārayasva śubhe sadā||
ityevaṁ me vacanaṁ śrutvā saṁbodhiṁ yadi vāṁchasi|
bodhicaryāvrataṁ dhṛtvā saṁcarasva jagaddhite||
yadyevaṁ kuruṣe loke dayādharmaṁ samācaran|
dharmarājābhidhānaṁ te yathārthyasaphalaṁ vrajet||
ityevaṁ samupādiṣṭaṁ tena lokeśvareṇa saḥ|
dharmarājaḥ samākarṇya tatheti paribudhyate||
tataḥ sa dharmarājastaṁ lokeśvara jinātmajam|
samīkṣya sāṁjalirnatvā saṁprayāti svamālayam||
tato'sau lokanātho'pi saṁprasthiti kṛpākulaḥ|
anyatrāpi samuddhartuṁ sattvān saṁcarate punaḥ||
||ityavīcisaṁśoṣaṇadharmarājābhibodhanaprakaraṇam||
Links:
[1] http://dsbc.uwest.edu/node/4194