The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
araṇyasaṁvarṇanaṁ nāmaikādaśaḥ paricchedaḥ |
tadevamugradattaparipṛcchāvidhinā gṛhadoṣān bhāvayitvā śrutavatā cittaṁ śodhayitumaraṇyamāśrayaṇīyamiti sthitam | tathā coktaṁ candrapradīpasūtre-
na jātu kāmān pratiṣevamāṇaḥ putreṣu dāreṣu janitva tṛṣṇām ||
gṛhaṁ ca sevitva jugupsanīyamanuttarāṁ prāpsyati so'grabodhim ||
ye kāma varjanti yathā'gnikarṣūṁ putreṣu dāreṣu janitva tṛṣṇām |
uttrasta gehādabhiniṣkramanti na durlabhā teṣviyamagrabodhiḥ ||
na kaści buddhaḥ purimeṇa āsīdanāgato bheṣyati yo'vatiṣṭhate |
yehi sthitaireva agāramadhye prāptā iyaṁ uttama agrabodhiḥ ||
prahāya rājyaṁ yatha kheṭapiṇḍaṁ vasedaraṇyeṣu vivekakāmaḥ |
kleśān prahāya vinihatya mānaṁ budhyanti bodhiṁ virajāmasaṁskṛtām || peyālaṁ ||
annehi pānehi ca cīvarehi puṣpehi gandhehi vilepanehi |
nnopasthitā bhonti narottamā jinā yatha pravrajitvā caramāṇa dharmān ||
yaścaica bodhiṁ pratikāṅkṣamāṇaḥ sattvārtha nirviṇṇa kusaṁskṛtātaḥ |
araṇyābhimukha sapta padāni gacched ayaṁ tataḥ puṇyaviśiṣṭa bhoti ||
yadi punarvisabhāgasattvānunayātpariṣatkāmatayā vā lābhādikāmatayā vā vivekapraveśe vilambeta, tadarthamatraivoktam-
na vijña bālehi karonti vigrahaṁ satkṛtya bālān parivarjayanti |
mamāntike ceti praduṣṭacitta na bāladharmehi karonti saṁstavam ||
na vijña bālāna karoti sevanāṁ viditva bālāna svabhāvasaṁtatim |
kiyacciraṁ bālasusevināpi puno'pi te bhonti amitrasaṁnibhāḥ ||
na vijña bāleṣviha viśvasanti vijñāya bālāna svabhāvasaṁtatim ||
svabhāvabhinnā prakṛtīya bālāḥ kuto'sti mitraṁ hi pṛthagjanānām ||
sahadhārmikeno vacanena uktāḥ krodhaṁ ca doṣaṁ ca apratyayaṁ ca |
prāviṣkarontī imi bāladharmā imamartha vijñāya na viśvasanti ||
bālā hi bālehi samaṁ samenti yathā amedhyena amedhya sārdham |
vijñā punarvijñajanena sārdhaṁ samenti sarpiryatha sarpimaṇḍe ||
tathā ca punaratraivamāha-
sūsukhitāḥ sada te nara loke yeṣu priyāpriya nāsti kahiṁcit |
ye ca na kandarake'bhiramante śrāmaṇakaṁ susukhaṁ anubhonti ||
yeṣu mamāpi tu nāsti kahiṁcit yeṣu parigrahu sarvaśu nāsti |
khaṅgasamā vicarantimu lokaṁ gagane pavana yatheva vrajanti ||
syuḥ sukhitā bata te nara loke yeṣa na sajjati mānasa loke |
vāyusamaṁ sada teṣviha cittaṁ no ca priyāpriya vidyati saṅgo ||
apriya ye dukhitehi nivāso ye'pi priyā dukhitehi viyogo |
anta ume api te hi eti jahitvā te sukhitā nara ye rata dharme ||
punaratraivoktam-
bhavati satatamalpakṛtyayogī pṛthu guṇadoṣata sarvi varjayitvā |
na vivadati kadāci yuktayogī imi guṇa tasya bhavantyaraṇyavāse ||
saṁda bhavati niviṇṇa saṁskṛte'sau na bhavati tasya pṛhā kahici loke |
na ca bhavati vivṛddhirāstravāṇāṁ vana vasato'sya bhavanti ānuśaṁsāḥ ||
adhikaraṇa na tasya jātu bhotī sada upaśāntarato vivekacārī |
vacasi manasi kāya saṁvṛtasyo bahu guṇa tasya bhavantyaraṇyavāse ||
bhavati ca anukūla tasya mokṣo laghupratividhyati so'dhimukti śāntām |
vanicaridhimukti sevato'sya imi guṇa bhontyaraṇyavāsi sarve ||
punarāha-
vanaṣaṇḍa sevatha vivikta sadā vijahitva grāmanagareṣu gatim |
advitīya khaṅgasama bhotha sadā na cireṇa lapsyatha samādhivaram || iti||
āryarāṣṭrapālasūtre'pyāha-
tyaktvā gehamanantadoṣagahanaṁ cintānapekṣāḥ sadā
te'raṇye ratimāpnuvanti guṇinaḥ śāntendriyāḥ sūratāḥ |
na strīsaṁbhava naiva cāpi puruṣaisteṣāṁ kkacidvidyate
ekākī viharanti khaṅgasadṛśāḥ śuddhāśayā nirmalāḥ ||
lābhairnāpi ca teṣu harṣa svamano līyantyalābhairna ca
alpecchā itaretarairabhiratā māyākuhāvarjitāḥ ||iti||
ugradattaparipṛcchāyāmayyāha- sattvasaṁsargo me na kartavyaḥ, na hi mayaikasattvasya kuśalamūlāni saṁjanayitavyānītyādi ||
yadi punaḥ śrutavānimāṁ kṣaṇasaṁpadamāsādya lābhādau saktaḥ cittaṁ na śodhayet, sa evaikaḥ sadevake loke vañcitaḥ syāt || uktaṁ hi āryaratnakūṭe- tadyathā kāśyapa kaścideva puruṣo mahatā udakārṇavenohyamāna udakatṛṣṇayā kālaṁ kuryāt evameva kāśyapa ihaike śramaṇabrāhmaṇā bahūn dharmānudgṛhyaparyavāpya na rāgatṛṣṇāṁ vinodayanti, na dveṣatṛṣṇām, na mohatṛṣṇāṁ vinodayanti | te mahatā dharmārṇavenohyamānāḥ kleśatṛṣṇayā kālagatā durgativinipātagāmino bhavantīti||
tasmādavaśyamaraṇyamāśrayet | tādṛśāni ca sthānāni āśrayet, yeṣu ca sthāneṣu nātidūre piṇḍapātagocaro bhavati nātisaṁnikṛṣṭe, yeṣu pānīyāni bhavantyacchāni śucīni nirmalānyalpāyāsāni sukhaparibhogāni | yāni ca sthānāni vṛkṣasaṁpannāni bhavanti, puṣpasaṁpannāni phalasaṁpannāni patrasaṁpannānyapagataduṣṭaśvāpadāni guhāsaṁpannāni prāgbhārasaṁpannāni sukhaparisarpyakāṇi śāntānyadvitīyāni, tādṛśāni sthānānyāśrayet | sa teṣu sthāneṣvāśrito yadanena pūrvaṁ paṭhitaṁ bhavati, tat tribhī rātraistrirdivasasya svādhyāyati nātyuccena svareṇa nātinīcena noddhatairindriyairna bahirgatena cittena prasādamupajīvan granthamupadhārayannimittānyudgṛhṇan middhamapakrāman | sacedāraṇyakasya bhikṣo rājā vopasaṁkrāmati rājamātro vā anye vā brāhmaṇakṣatriyanaigamajānapadāḥ, tena teṣāmādareṇa svāgatakriyā kartavyā | evaṁ cānena vaktavyam- niṣīda mahārāja yathāprajñapta āsane | sacedupaviśati, dvābhyāmapyupaveṣṭavyam | sacennopaviśati, ubhābhyāmapi nopaveṣṭavyam | saceccalendriyo bhavati, utkarṣayitavyam | tasya te mahārāja lābhāḥ sulabdhā yasya te bhūpradeśe śīlavanto guṇavanto bahuśrutāḥ śramaṇabrāhmaṇāḥ prativasanti anupadrutāścaurabhaṭādibhiḥ | sacet sthiro bhavati vinītaḥ praśāntendriyaḥ, bhavyaśca bhavati dharmadeśanāyāḥ, tato'sya vicitrā dharmadeśanā upasaṁhartavyā | sacedvicitrāṁ na priyāyate, saṁvegānukūlā dharmadeśanā upasaṁhartavyā | sacetsaṁvegā[nukūlāṁ] na priyāyate, udārodārāṇi tathāgatamāhātmyāni upadeṣṭavyāni | brāhmaṇakṣatriyanaigamajānapadānāmapyupasaṁkrāmatāṁ yathānurūpāḥ kriyā upasaṁhartavyāḥ | sa evaṁ bahuśrutaḥ sat pratibalo bhavati dhārmaśravaṇikānāṁ cittamārādhayitum | te ca sattvāstasyāntike prītiṁ ca prasādaṁ ca prāmodyaṁ ca pratilabhanta iti ||
ugradattaparipṛcchāyāmapyāha- punaraparaṁ gṛhapate pravrajitena bodhisattvenāraṇye prativasatā evamupaparīkṣitavyam | kimarthamahamaraṇye prativasāmi? na kevalamaraṇyavāsena śramaṇo bhavati | bahavo'pyatra adāntā avinītā ayuktā anabhiyuktāḥ prativasanti | tadyathā-mṛgavānarapakṣisaṁghacauracaṇḍālāḥ prativasanti | na ca te śramaṇaguṇasamanvāgatā bhavanti | api tu khalu punarahaṁ yasyārthāya araṇye prativasāmi, sa mayā arthaḥ paripūrayitavyo yaduta śrāmaṇyārthaḥ || pe || punaraparaṁ gṛhapate pravrajitena bodhisattvena araṇye viharatā evamupaparīkṣitavyam-kimarthamahamaraṇyamāgataḥ? tenaivaṁ mīmāṁsayitavyam-bhayabhīto'smyahamaraṇyamāgataḥ | kuto bhayabhītaḥ? saṁgaṇikābhayabhītaḥ | saṁsargabhayabhīto rāgadveṣamohabhayabhīto mānamadabhrakṣaparidāhabhayabhīto lomerṣyāmātsaryabhayabhītaḥ rūpaśabdagandharasasparṣṭavyabhayabhītaḥ | so'haṁkāramamakārabhayabhītaḥ | auddhatyavicikitsābhayabhītaḥ | skandhamārabhayabhītaḥ | kleśamārabhayabhītaḥ | mṛtyumārabhayabhīto devaputramārabhayabhītaḥ | anitye nitya iti viparyāsabhayabhīto'nātmani ātmeti viparyāsabhayabhīto'śucau śuciriti viparyāsabhayabhīto duḥkhe sukhamiti viparyāsabhayabhītaḥ | cittamanovijñānabhayabhīto nīvaraṇāvaraṇaparyutthānabhayabhītaḥ | satkāyadṛṣṭibhayabhītaḥ pāpamitrabhayabhīto lābhasatkārabhayabhīto'kālamantrabhayabhīto'dṛṣṭe dṛṣtamiti bhayabhīto'śrute śrutamiti bhayabhīto'mate matamiti bhayabhīto'vijñāte vijñātamiti bhayabhīto'śramaṇe śramaṇamadabhayabhīto'nyonyavidveṣaṇabhayabhītaḥ kāmadhāturūpadhātvarūpyadhātubhayabhītaḥ sarvabhavagatyupapattibhayabhīto nirayatiryagyonipitṛviṣayabhayabhītaḥ | saṁkṣepeṇa sarvebhyo'kuśalebhyo manasikārebhyo bhayabhītaḥ | ebhyo hyahamevaṁrūpebhyo bhayabhairavebhyo bhīto'raṇyāvāsamupagataḥ || pe|| punaraparaṁ gṛhapate pravrajitena bodhisattvenāraṇyavāsasthitena bhītena vā trastena vā evaṁ śikṣitavyam- yāni kānicidbhayānyutpadyante sarvāṇī, tānyātmagrāhata utpadyante || pe|| sacetpunarahamaraṇye prativasannātmagrāhaṁ parityajeyam, nātmābhiniveśaṁ nātmaparigrahaṁ nātmanidānaṁ nātmatṛṣṇāṁ nātmasaṁjñāṁ nātmavādopādānaṁ nātmadṛṣṭiṁ nātmādhiṣṭhānaṁ nātmaparikalpanāṁ nātmarakṣāṁ parityajeyam, nirarthako me'raṇyavāsaḥ syāt | api tu khalu punargṛhapate nāstyātmasaṁjñino'raṇyavāso nāsti parasaṁjñinaḥ || pe|'raṇyavāso nāma gṛhapate ucyate sarvadharmeṣvasaṁbhavavāsaḥ sarvadharmeṣvasaṅgavāsaḥ || pe| tadyathā gṛhapate araṇye tṛṇagulmauṣadhivanaspatayaḥ prativasanto na bibhyati, notrasyanti, na saṁtrasyanti, na saṁtrāsamāpadyante, evameva gṛhapate pravrajitena bodhisattvena araṇye viharatā tṛṇagulmauṣadhivanaspatikāṣṭhakuḍayavadātmapratibhāsavatsaṁjñākāye utpādayitavyā | māyāsamatā cittasyotpādayitavyā | ko'tra bibheti? ko'sminnutrasyati? tena bhayabhītena vā trastena vā evaṁ yoniśaḥ kāya upaparikṣitavyaḥ _ nāstyatra kāye ātmā va sattvo vā jīvo vā poṣo vā pudgalo vā manujo vā | abhūtaparikalpa eṣa yaduta bhayaṁ nāma | sa mayā abhūtaparikalpo na parikalpayitavyaḥ | tena yathā araṇye tṛṇagulmauṣadhivanaspatayaḥ prativasanti amamā aparigrahāḥ, evamevāmamenāparigraheṇāraṇyameva sarvadharmā iti jñātvā upasaṁpadya vihartavyam | tatkasya hetoḥ? raṇacchedo'raṇyavāso'mamo'parigrahaḥ | pe|| punaraparaṁ gṛhapate pravrajitena bodhisattvena buddhānujñāto 'raṇyavāsa iti jñātvā araṇye vastavyam | atra hi śukladharmaparipūrirbhavati | upastabdhakuśalamūlaḥ paścād grāmanagaranigamarāṣṭrarājadhānīṣvavatīrya dharmaṁ deśayiṣyāmi || pe || sacetpunargṛhapate pravrajito bodhisattva uddeśasvādhyāyārthaṁ gaṇamavatarati, tena tatra sagauraveṇa bhavitavyaṁ sapratīśenācāryopādhyāyeṣu sthaviramadhyanavakeṣu bhikṣuṣu pradakṣiṇaṁ bhavitavyamanalasena svayaṁkāriṇā aparopatāpinā | na ca tenopasthānagurukeṇa bhavitavyam | evaṁ cānenopaparīkṣitavyam | tathāgato'pyarhan samyaksaṁbuddhaḥ sadevasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ pūjito dakṣiṇīyaḥ sarvasattvānām | so'pi tāvanna kasyacitsakāśādupasthānaṁ svīkaroti, kiṁ punarasmābhiraśikṣitaiḥ śikṣitukāmaiḥ? api tu vayameva sarvasattvānāmupasthāyakā bhaviṣyāmaḥ | vayameva pareṣāmupasthānaparicaryāṁ kariṣyāmaḥ, na ca punaḥ kasyacitsakāśādupasthānaparicaryāṁ svīkariṣyāmaḥ | tatkasya hetoḥ? upasthānagurukasya hi gṛhapate bhikṣorguṇadharmānugraho naśyati | yeṣāṁ ca saṁgrahaṁ karoti, teṣāmevaṁ bhavati- upasthānahetoreṣo'smākaṁ saṁgrahaṁ karoti ||
putraratraivāha- sacetpunargṛhapate āraṇyako bodhisattvo dharmaśravaṇārthika ācāryopādhyāyadarśanārthiko vā glanaparipṛcchako vā grāmāntikaṁ śayanāsanamāgacchet, tena sāyamāgamanāya prakramaṇāya ca cittamutpādayitavyam | sacetpunarasya parapratibaddha uddeśaḥ svādhyāyo vā, tena vihāre prativasatā araṇyapravaṇacittena bhavitavyam | eṣa eva tasyāraṇyavāso yatsarvavastuṣvaraṇyasaṁjñā dharmaparyeṣṭayā cātṛptateti ||
āryaratnarātrisūtre'pyuktam- yadi punarasya tatrāraṇyāyatane viharato'prāptaphalapṛthagjanasya vyālamṛgā āgaccheyuḥ, tena tatra na bhayaṁ na trāsa utpādayitavyaḥ | evaṁ ca cittamutpādayitavyam- pūrvamevāhamutsṛṣṭakāyajīvito'raṇyavāsamupagataḥ | na mayātra bhetavyam notrasitavyam, api tu maitrīmutpādayi[tvā] doṣaṁ vivarjayiṣyāmi, bhayamapanayiṣyāmi | yadyevamapi kṛtvā te vyālamṛgā māṁ jīvitād vyaparopya bhuñjīran, tena mayaivaṁ cittamutpādayitavyam- lābhā me sulabdhā yasya me asārātkāyātsāramādattaṁ bhavipyati | na punarime vyālamṛgāḥ śakyā mayā āmiṣeṇa toṣayitum | mama māṁsaṁ bhakṣayitvā sukhasparśaṁ vihariṣyanti || pe|| yadi punastatrāraṇyāyatane viharato'manuṣyā upasaṁkramiṣyanti,suvarṇā va durvarṇā vā, tena na tatrānunetavyaṁ na pratihantavyam | yadi pūrvabuddhadarśino devatā āraṇyakaṁ bhikṣumupasaṁkramya praśnaṁ paripṛccheyuḥ tatra tenāraṇyakena yathāśakti yathābalaṁ yathādharmādhigamāya tāsāṁ devatānāṁ dharmo deśayitavyaḥ | yadi punastāvadgambhīrān praśnān paripṛccheyuḥ, yān sa āraṇyako bhikṣurna śaknuyādvisarjayitum, tena nirmānena bhūtvā vāgbhāṣitavyā, aśikṣito na paribhavitavyaḥ | yuñjiṣyāmi ghaṭiṣye buddhaśāsane | bhaviṣyati sa kālaḥ sa samayo yadā adhigatān dharmān śrutvā sarvakathāṁ visarjayiṣyāmi | api tu pratibhātu te vayaṁ dhārmaśravaṇikā iti || pe|| tena tatra araṇyāyatane prativasatā tṛṇagulmauṣadhivanaspatīnāṁ nimittaṁ grahītavyam | kathamete bhavanti? yathaiṣāṁ bhāvānāmasvāmikānāmamamānāmaparigrahāṇāmevaṁ niśceṣṭānāṁ nirvyāpārāṇāṁ bhavatyutpādo bhaṅgaśca, na caiṣāṁ kaścidutpādayitā, na nirodhayitā, evamevāyaṁ kāyastṛṇakāṣṭhakuḍayapratibhāsopamo'svāmiko'mamo'parigraho niśceṣṭo nirvyāparo hetupratyayayuttayā utpadyate, hetupratyayavaikalyānnirudhyate | na punaratra kaściddharmaḥ paramārthata utpadyate vā nirudhyate veti ||
punaścoktam- tena tatra araṇyāyatane viharatā evaṁ cittamutpādayitavyam- yadyapyahamaraṇyamāgata eko'dvitīyaḥ, na me kaścitsahāyo yo māṁ sukṛtaṁ duṣkṛtaṁ vā codayet | api tu khalu punaḥ santi me devanāgayakṣā buddhāśca bhagavanto ye mama cittāśayaṁ jānanti | te mama sākṣiṇaḥ | so'hamihāraṇyāyatane prativasannakuśalacittasya vaśaṁ gacchāmi | yadi punarahamiyaddūramāgataḥ, eko'dvitīyo'saṁstabdho'mamo'parigrahaḥ kāmavitarkaṁ vā vitarkayeyam, vyāpādaṁ vihiṁsāvitarkaṁ vā vitarkayeyam, anyaṁ vā akuśalavitarkaṁ vitarkayeyam, nirviśeṣo bhaveyaṁ saṁsargasaṁgaṇikābhiretaiḥ sattvaiḥ | te ca me devanāgayakṣā visaṁvāditāḥ, buddhāśca bhagavanto'nabhirāddhā bhaviṣyantīti ||
iti śikṣāsamuccaye araṇyasaṁvarṇanaṁ nāmaikādaśaḥ paricchedaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5386