The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
saṁskṛtaparīkṣā saptamaṁ prakaraṇam |
atrāha - vidyanta eva saṁskṛtasvabhāvāḥ, skandhāyatanadhātavaḥ utpādādisaṁskṛtalakṣaṇasadbhāvāt | uktaṁ hi bhagavatā- trīṇīmāni saṁskṛtasya saṁskṛtalakṣaṇāni | saṁskṛtasya bhikṣavaḥ utpādo'pi prajñāyate, vyayo'pi, sthityanyathātvamapīti | na ca avidyamānasya kharaviṣāṇa syeva jātyādilakṣaṇamasti | tasmātsaṁskṛtalakṣaṇopadeśādvidyanta eva skandhāyatanadhātavaḥ iti | ucyate | syuḥ skandhāyatanadhātavaḥ saṁskṛtasvabhāvāstāvakena matena, yadi jātyādilakṣaṇameva bhavet | ihāyamutpādaḥ saṁskṛtalakṣaṇatveneṣyamāṇaḥ saṁskṛto vā tallakṣaṇatveneṣyate, asaṁskṛto vā? tatra-
yadi saṁskṛta utpādastatra yuktā trilakṣaṇī |
trayāṇāṁ lakṣaṇānāṁ samāhārastrilakṣaṇī | iyaṁ ca utpādasthitibhaṅgasamāhārasvabhāva- sarvasaṁskṛtāvyabhicāriṇīti kṛtvā yadi utpādaḥ saṁskṛta iti parikalpyate, tadā utpāde'pi trilakṣaṇī prasajyate | tataśca rūpādivallakṣyatvamutpādasya syāt, na saṁskṛtalakṣaṇatvam | athotpāde'pi trilakṣaṇī neṣyate, tadā trilakṣaṇīrahitatvādākāśavat saṁskṛtalakṣaṇatvamasyāvahīyate ityāha -
athāsaṁskṛta utpādaḥ kathaṁ saṁskṛtalakṣaṇam ||1||
iti | naitatsaṁskṛtalakṣaṇamityabhiprāyaḥ ||1||
api ca | ime utpādādayaḥ saṁskṛtasya lakṣaṇatvena parikalpyamānā vyastā vā pṛthagvā lakṣaṇatvena parikalpyeran, samastā vā sahabhūtā vā? ubhayathā ca na yujyata ityāha -
utpādādyāstrayo vyastā nālaṁ lakṣaṇakarmaṇi |
saṁskṛtasya samastāḥ syurekatra kathamekadā ||2||
tatra vyastā lakṣaṇakarmaṇi na yujyante | yadi utpādakāle sthitibhaṅgau na syātāṁ tadā sthitibhaṅgarahitasya ākāśasyeva saṁskṛtalakṣaṇatvenānupapadya evotpādaḥ | atha sthitikāle utpādabhaṅgau na staḥ, tadā tadrahitasya sthitiḥ syāt | utpādabhaṅgarahitaśca padārtho nāstyeveti na asyāvidyamānasya khapuṣpavat sthitiryujyate | kiṁ ca | sthitiyuktasya paścādanityatayāpi yogo na syāt, tadvirodhidharmākrāntatvāt | atha syāt- pūrvaṁ śāśvato bhūtvā paścādaśāśvata iti, na caikapadārthaḥ śāśvataścāśāśvataśca yukta iti notpādabhaṅgarahitasya sthitiḥ | tathā yadi bhaṅgakāle sthityutpādau na syātām, evamapyanutpannasya sthitirahitasya khapuṣpasya vināśo'pi nāstīti | evaṁ tāvadutpādādayo vyastā nālaṁ lakṣaṇakarmaṇi nālaṁ na paryāptā ityarthaḥ ||
idānīṁ samastā api na yujyanta ityāha -
samastāḥ syurekatra kathamekadā |
ekatra padārthe, ekasmin kāle, parasparaviruddhatvādrāgavairāgyavat, ālokāndhakāravadvā na yujyanta ityabhiprāyaḥ | yasminneva kṣaṇe padārtho jāyate, tasminneva tiṣṭhati vinaśyati ceti kaḥ sacetāḥ pratipadyeta? tasmātsamastānāmapi utpādādīnāṁ saṁskṛtasya lakṣaṇakarmaṇi nāsti sāmarthyam ||2||
atha yaduktaṁ 'yadi saṁskṛta utpādaḥ' ityādi, tena yadi utpādādīnāṁ trilakṣaṇī prāptā prasaktā, tataḥ ko doṣaḥ? athāsaṁskṛtaḥ, evamapyadoṣa iti | ucyate -
utpādasthitibhaṅgānāmanyatsaṁskṛtalakṣaṇam
asti cedanavasthaivaṁ nāsti cette na saṁskṛtāḥ ||3||
nanu ca pakṣadvaye'pi vihita eva doṣaḥ, tatra kiṁ punaruktābhidhāneneti | satyamukto doṣaḥ sa khalu nācāryeṇa, kiṁ tarhi vṛttikāreṇa | atha pūrvapratijñātameva dūṣaṇāntarābhidhānena spaṣṭīkaraṇārthaṁ punarācāryo'bhihitavān | yadi utpādasthitibhaṅgānāmanyadutpādādikaṁ saṁskṛtalakṣaṇa miṣyate, tadā teṣāmapyanyat, teṣāmapyanyat, ityaparyavasānadoṣaḥ syāt | sati ca aparyavasānadoṣe, kiṁ pūrvaṁ syād yata uttarakālamaparaṁ bhavediti vyavasthābhāvādasaṁbhava evaṁ utpādādīnāmityabhiprāyaḥ | athavā, pūrvaṁ mukhyatvādutpādasyaiva dūṣaṇamuktam, adhunā tu sāmānyeneti | nāsti cette na saṁskṛtā iti gatārthametat ||3||
atrāhuḥ sāṁmitīyāḥ - santi cotpādādīnāmutpādādayaḥ, na ca anavasthāprasaṅgaḥ, lakṣaṇānu lakṣaṇānāṁ parasparaniṣpādakatvāt | yasmādiha saṁskṛtadharmaḥ kuśalaḥ kliṣṭo vā utpadyamānaḥ ātmanā pañcadaśaḥ utpadyate | sa dharmastasya cotpādaḥ samanvāgamaḥ sthitirjarā anityatā | yadyasau dharmaḥ kliṣṭo bhavati, tasya mithyāvimuktiḥ | atha śubhaḥ, tasya samyagvimuktiḥ | yadi nairyāṇiko bhavati tasya nairyāṇikatā | atha anairyāṇikaḥ, tasya anairyāṇikatā | ityeṣa parivāraḥ | idānīmutpāda syāpara utpādaḥ yāvadanairyāṇikatānairyāṇikatetyeṣa parivārasya parivāraḥ | tatra yo'yaṁ maula utpāda sa ātmānaṁ vihāya anyāṁścaturdaśa dharmān janayati | utpādotpādasaṁjñakastu anulakṣaṇabhūta utpādo maulamevotpādaṁ janayati | evaṁ yāvadanairyāṇikatā caturdaśa dharmān na niryāṇayati, na tannirvāṇaṁ prāpayatītyarthaḥ | anairyāṇikatānairyāṇikatā tu na niryāṇayati | tadevamutpādādīnāmanavasthāṁ pariharannāha -
utpādotpāda utpādo mūlotpādasya kevalam |
utpādotpādasutpādo maulo janayate punaḥ ||4||
dvividho hyutpādaḥ | eko maula utpādaḥ, aparaśca utpādotpādasaṁjñakaḥ, utpādasyotpāda iti kṛtvā | tatra yo'yamutpādotpādasaṁjñaka utpādaḥ, sa mūlotpādasya kevalamutpādakaḥ | taṁ cedānī mutpādopādākhyamutpādaṁ maula utpādo janayati | tadevaṁ parasparanirvartanādasti ca trilakṣaṇī utpādādīnām, na cānavasthāprasaṅga iti ||4||
atrocyate -
utpādotpāda utpādo mūlotpādasya te yadi |
maulenājanitastaṁ te sa kathaṁ janayiṣyati ||5||
yadi tava utpādasyotpādo mūlotpādasya janaka iti matam, sa kathamidānīṁ maulenotpādenānutpāditaḥ san utpādotpādo maulaṁ janayiṣyati? ||5||
atha manyase - utpādita eva maulenotpādena utpādotpādo maulaṁ janayiṣyati, etadapya sadityāha -
sa te maulena janito maulaṁ janayate yadi |
maulaḥ sa tenājanitastamutpādayate katham ||6||
sa utpādotpādasaṁjñaka utpādo maulena janito yadi maulaṁ janayati, sa maula utpādotpāde nājanito'vidyamānaḥ kathamutpādotpādaṁ janayiṣyati? tasmānmaulena janitaḥ san utpādotpādo maulaṁ janayatīte na yujyate | tataśca parasparanirvartyanirvartakatvābhāvātsa eva anavasthāprasaṅga iti nāstyutpādaḥ||6||
atrāha - utpadyamāna eva mūlotpāda utpādotpādamutpādayati, sa evotpādotpādo mūlotpādaṁ janayiṣyatīti | ucyate -
ayamutpadyamānaste kāmamutpādayedimam |
yadīmamutpādayitumajātaḥ śaknuyādayam ||7||
kāmamayaṁ mūlotpāda utpadyamāna utpādayedutpādam, yadyayameva ajātaḥ śaknuyādaparamajātamutpādayitum | utpadyamāno hi nāma anāgataḥ | sa ca ajātaḥ kathamutpādayiṣyatīti na yuktamevaitadityabhiprāyaḥ evamutpādotpāde'pi vācyam ||7||
atrāha - naiva hi utpādasyāpara utpādo'sti yato'navasthāprasaṅgaḥ syāt | kiṁ tarhi -
pradīpaḥ svaparātmānau saṁprakāśayitā yathā |
utpādaḥ svaparātmānāvubhāvutpādayettathā ||8||
yathā pradīpaḥ prakāśasvabhāvatvādātmānaṁ prakāśayati ghaṭādīṁśca, evamutpādo'pyutpādasvabhāvatvādātmānamutpādayiṣyati paraṁ ceti ||8||
ucyate | syādetadevaṁ yadi pradīpaḥ svaparātmānau saṁprakāśayet | na caivam | yasmāt -
pradīpe nāndhakāro'sti yatra cāsau pratiṣṭhitaḥ |
kiṁ prakāśayati dīpaḥ prakāśo hi tamovadhaḥ ||9||
iha prakāśo nāma tamasya ( so?) vadhaḥ | tamaśca pradīpasvātmani tāvanna saṁbhavati virodhāt, yattamo nighnataḥ svātmaprakāśatvaṁ syāt | na cāpi pradīpo yatra deśe tiṣṭhati tatra tamo'sti, yattamo nighnataḥ pradīpasya paraprakāśakatvaṁ syāt | ato'pi nāsti pradīpasya svaparātma prakāśakatvam | yadā caivam, tadā pradīpavadutpādasya svaparātmotpādakatvaṁ na saṁbhaviṣyati, iti ayuktametat ||9||
atrāha - yadetaduktaṁ pradīpe nāndhakāro'stīti, etadasatyandhakāradhāte yuktameva vaktum | yasmāttu utpadyamānenaiva pradīpena tamo nihatam, tatra pradīpe nāndhakāro'sti, yatra ca pradīpo'sti, tatrāpyandhakāro nāstīti yujyate | yadi pradīpena nāndhakāradhātaḥ kṛtaḥ, tadā anutpanne iva pradīpe utpanne'pi ghaṭādayo nopalabhyeran, andhakāraghātābhāvātprāgavasthāmiva | tasmādastyeva andhakāraghāta lakṣaṇaṁ prakāśanaṁ pradīpasya | taccānena utpadyamānena pradīpena kṛtamiti | ucyate -
kathamutpadyamānena pradīpena tamo hatam |
notpadyamāno hi tamaḥ pradīpaḥ prāpnute yadā ||10||
iha ālokāndhakārayoryaugapadyābhāvāt prāpterabhāvaḥ | yadā caivaṁ prāpterabhāvaḥ, tadā kathaṁ kena prakāreṇedānīmutpadyamānena pradīpena tamo hatamiti yuktaṁ parikalpayitum? yasmācca evamutpadyamāna pradīpaḥ tamo na prāpnoti, tasmānnaiva aprāptatvātpradīpaḥ kiṁcidapi prakāśayatītyavasīyatām ||10||
atha manyase - yathā aprāptāmeva avidyāṁ jñānaṁ nihanti, aprāptameva rūpaṁ cakṣuḥ paśyati aprāptameva ayaḥ ayaskānto maṇirākarṣati, evameva aprāptamevāndhakāraṁ pradīpo nihaniṣyatīti etadapyasāramityāha -
aprāpyaiva pradīpena yadi vā nihataṁ tamaḥ |
ihasthaḥ sarvalokasthaṁ sa tamo nihaniṣyati ||11||
yadi aprāpyaiva pradīpena tamo nihatam, evaṁ sati, ihastha eva pradīpaḥ sarvalokasthaṁ tamo nihaniṣyati, aprāptatvātsamīpasthamivetyabhiprāyaḥ | etena nyāyena jñānena avidyāghātaḥ, cakṣuṣā rūpadarśanam, ayaskāntamaṇinā ayaākarṣaṇamiva ityevamādikaṁ sādhyasamaṁ jñeyam ||
atha aprāptāvapi satyāmayaskāntamaṇiprabhṛtīnāṁ yogyadeśāvasthānāmeva svakāryakṛtvaṁ debhaviṣyatīti cet, tadapi na yuktam | aprāptau hi satyāṁ viprakṛṣṭadeśāntarāvasthitavadavyavahita śāntarāvasthita vacca aprāptatvād yogyadeśāvasthitānāmapi yogyadeśāvasthitatvaṁ na yuktamiti kuto yogyadeśāvasthitānāṁ svakāryakṛttvaṁ prasetsyati?
dṛṣṭametallokata iti cennaitadevam | yathā hi bhavān parikalpayati na tathā loke dṛṣṭam | yasmāt na lokaḥ prāptyaprāpticintāmevamādau viṣaye'vatārya pradīpādīnāṁ prakāśakatvādikaṁ kalpayati | yathoditaṁ tu vicāramanavatārya pradīpena tamo hatam, cakṣuṣā rūpadarśanam, ayaskāntamaṇinā ayaākarṣaṇam ityādi icchati | paśyatu vā loka evam | tattvavicārakāle tu lokasyāprāmāṇyānna tena bādhā śakyate kartum | evaṁ tāvadaprāpya prakāśanamayuktam | prāptāvapi viṣayādigrahaṇamayuktameva | prāptirhi ekatve sati bhavati | yadā caikatvaṁ tadā svarūpavaddarśanākarṣaṇādikaṁ nāsti ||
yadyapi ceyaṁ prāptyaprāptyādicintā laukikavyavahāre nāvataratīti nirupapattikatvena mṛṣārtha tvādasya, tathāpi tattvavicāre'vatāryā, mā bhūtparamārthato'pi nirupapattikapakṣābhyupagama ityalaṁ prasaṅgena ||11||
yadi ca svaparātmānau pradīpaḥ prakāśayatīti parikalpyate tvayā, tamaso'pi tarhi pratipakṣa bhūtasya svaparātmanoḥ pracchādanaṁ prakalpyatamityāha -
pradīpaḥ svaparātmānau saṁprakāśayate yadi |
tamo'pi svaparātmānau chādayiṣyatyasaṁśayam ||12||
pratidvandvitvātpradīpavat tamo'pi svaparātmagataṁ vyāpāraṁ kariṣyati, tataśca paravadātmānamapi chādayiṣyati | yadi ca ātmānaṁ chādayettamaḥ, tasyaivānupalabdhiḥ syāt , ghaṭādivattamasā pracchāditatvāt | ata evoktamāryopālipṛcchāyām -
iha sāsani sūramaṇīye
pravrajathā gṛhiliṅga jahitvā |
phalavantu bhaviṣyatha śreṣṭho
eṣu nideśitu kāruṇikena ||
pravrajitvā gṛhiliṅga jahitvā
sarvaphalasya bhaviṣyati prāptiḥ |
puna dharmasabhāva tulitvā
sarvaphalāna phalāna ca prāptiḥ ||
alabhanta phalaṁ tatha prāptiṁ
āścariyaṁ puna jāyati teṣām |
aho'tikāruṇiko narasiṁho
suṣṭhupadeśita yukti jinena ||iti ||
tathāryaratnakūṭasūtre -
yathā hi dīpo layane cirasya
kṛto hi gehe puruṣeṇa kenacit |
tatrāndhakārasya na bhoti evaṁ
cirasthito nāhamito gamiṣye ||
tamondhakārasya na śaktirasti
kṛte pradīpe na vigacchanāya |
pratītya dīpaṁ ca vinaśyate tama
ubhayaṁ pi śūnyaṁ na ca kiṁ ca manyati ||
jñānaṁ tathā ārya pratītya nāsravaṁ
ajñāna kleśopacitaṁ vigacchati |
saṁparka teṣāṁ na kadāci vidyate
jñānasya kleśasya ca nityakālam ||
jñānaṁ na kalpeti añānu no bhavet
jñānaṁ pratītyaiva vinaśyate tamo |
bhayaṁ pi agrāhya khapuṣpasaṁnibhaṁ
jñānaṁ tathājñānu bhayaṁ pi śūnyam ||iti ||12||
kiṁ cānyat- ihāyamutpādo yadyātmānamutpādayet, sa utpanno vā svātmānamutpādayet, anutpanno vā ? ubhayathā ca nopapadyate ityāha -
anutpanno'yamutpādaḥ svātmānaṁ janayetkatham |
athotpanno janayate jāte kiṁ janyate punaḥ ||13||
yadi anutpanna utpādaḥ svātmānamutpādayet, maṇḍūkajaṭāśiromaṇirapyātmānamutpādayet | atha utpanna utpādayet, kimutpannasyāpareṇotpādena prayojanamiti | evaṁ tāvadutpāda ātmānaṁ notpādayati ||13||
idānīṁ paramapi yathā notpādayati tathā pratipādayannāha -
notpadyamānaṁ notpannaṁ nānutpannaṁ kathaṁcana |
utpadyate tathākhyātaṁ gamyamānagatāgataiḥ ||14||
yadi hi kiṁcidutpadyeta tadutpāda utpādayet | na tu kiṁcidutpadyate'dhvatraye'pyutpādā saṁbhavāt | etacca gamyamānagatāgataiḥ prāgevoktam | tatra yathā gataṁ na gamyate, atītavartamānayorvirodhāt | nāpyagataṁ gamyate, anāgatavartamānayorvirodhāt | nāpi gamyamānaṁ gamyate, gatāgatavyatiriktagamyamānānupalambhādityuktam | evamutpadyamāno bhāvo notpadyate, utpannānutpanna vyatirekeṇotpadyamānābhāvāt | utpanno'pi notpadyate, atītavartamānayorvirodhāt | utpanna ityuparatotpattikriya ucyate, utpadyata iti vartamānakriyāviṣṭaḥ | tataśca utpanna utpadyate ityucyamāne atītavartamānayorekakālatā syāt | anutpanno'pi notpadyate, anāgatavartamānayorvirodhāt | tasmādutpādaḥ paramutpādayatīti na yuktam ||14||
atrāha - utpadyamānamevotpadyate notpannaṁ nāpyanutpannamiti | atha manyase - utpannānutpanna vyatirekeṇa utpadyamānāsaṁbhavānnotpadyamānamutpadyata iti, etacca nāsti, yasmādiha utpattikriyāyukta mutpadyamānamiti vyapadiśyate | tasmādutpattau satyāmutpattiṁ pratītya utpadyamānasiddheḥ utpadyamāna mevotpadyate, taccotpadyamānamutpāda utpādayatīti | ucyate-
utpadyamānamutpattāvidaṁ na kramate yadā |
kathamutpadyamānaṁ tu pratītyotpattimucyate ||15||
yaduktam - utpattiṁ pratītya utpadyamānaṁ bhavati, taccotpadyata iti | nanu | viśeṣata etadvaktavyaṁ syāt - asyotpattiṁ pratītya idaṁ nāmotpadyamānaṁ bhavatīti | na caivamucyate | na hi tadutpadyamānaṁ viśeṣato nirdhārayituṁ śakyate idaṁ tadutpadyamānamiti, anutpannatvāttannimittagrahaṇataḥ | tataśca utpadyamānāsaṁbhavādutpattikriyāpi nāstīti | kathamasatyāmutpattau tāṁ pratītya utpadyamānaṁ syāt? tasmādutpadyamānamutpadyate, tacca utpāda utpādayatītyayuktam ||15||
atrāha - aho bata ahamatīva bhavato dṛṣṭādṛṣṭapadārthanirapekṣādatyantanāstikādvibhemi, yo hi nāma bhavāṁstathāgatapravacanavyākhyānavyājena dūṣaṇamātrakauśalamevātmanaḥ prakaṭayan paramarṣigaditamidaṁ pratyayatāpratītyasamutpādalakṣaṇaṁ paramārthasatyaṁ tathāgatānāṁ nihanti | iha bhagavatā tathāgatena prakṛtīśvarasvabhāvakālāṇunārāyaṇajaiminikaṇādakapilāditīrthakarakartṛvādanirāsena sarvabhāvānāṁ tattva mādarśitam, yaduta asmin sati idaṁ bhavati, asyotpādādidamutpadyate, yaduta avidyāpratyayāḥ saṁskārāḥ ityādyaviparītaṁ pratītyasamutpādaṁ prakaṭayatā | tasya ca tvayā notpadyamānaṁ notpannaṁ nānutpannamityādinā dūṣaṇaṁ vidadhatā tathāgatajananyāḥ pratītyasamutpattimāturvadha evācarita ityalaṁ bhavatā sarvanāstikena tvayeti | ucyate | nāhaṁ sakaladaśabalajananīṁ pratītyasamutpattimātaraṁ nihanmi | bhavāneva tu paramagambhīrapratītyasamutpādādhimuktivirahādviparītaṁ tadarthamavadhārya asmākameva adhilayaṁ karoti | nanu ca idaṁ pratītyedaṁ bhavatītyevamabhidhānena bhagavatā tathāgatena niḥsvabhāvatvameva sarvadharmāṇāṁ spaṣṭamāveditam | yasmāt -
pratītya yadyadbhavati tattacchāntaṁ svabhāvataḥ |
yo hi padārtho vidyamānaḥ sa sasvabhāvaḥ svenātmanā svaṁ svabhāvamanapāyinaṁ bimarti | sa saṁvidyamānatvānnaivānyatkiṁcidapekṣate, nāpyutpadyate, iti kṛtvā sasvabhāvabhāvābhyupagame sati kutaḥ pratītyasamutpāda iti bhavateva sasvabhāvatāṁ bhāvānāmabhyupagacchatā sarvathā pratītyasamutpāda eva bādhito bhavati | tataśca paramadharmabuddhadarśanamapi bādhitaṁ bhavati - yaḥ pratītyasamutpādaṁ paśyati sa dharmaṁ paśyati, yo dharmaṁ paśyati sa buddhaṁ paśyatītyāgamāt | mayā tu yatpratītya bījākhyaṁ kāraṇaṁ yadbhavatyaṅkurākhyaṁ kāryam, tacca ubhayamapi śāntaṁ svabhāvavirahitaṁ pratītyasamutpannaṁ pratipādayatā sarvathā bhagavatāṁ tathāgatānāṁ pratītyasamutpattimātā dyotitā bhavati | yata evam -
tasmādutpadyamānaṁ ca śāntamutpattireva ca ||16||
iti sphuṭamavasīyatām ||16||
atrāha - yaduktam -
utpadyamānamutpattāvidaṁ na kramate yadā |
kathamutpadyamānaṁ tu pratītyotpattimucyate ||
iti, tadayuktam | yasmādidamutpadyamānamityeva saṁbhavati | tathā hi ghaṭotpattiṁ pratītya ghaṭa utpadyamāno bhavati, taṁ ca utpadyamānamutpāda utpādayatītyucyate | etadapyayuktam | yasmāt -
yadi kaścidanutpanno bhāvaḥ saṁvidyate kkacit |
utpadyeta sa kiṁ tasmin bhāva utpadyate'sati ||17||
yadi kaścidanutpannaḥ utpādātpūrvaṁ ghaṭo nāma kkacitsaṁvidyeta, sa utpattikriyāṁ pratītyotpadyeta na caivaṁ kaścidutpādātpūrvaṁ kkacidasti | tasminnasati ghaṭe kimutpadyate?
atha syāt - yadyutpādātpūrvaṁ ghaṭo nāsti, tathāpi utpannaḥ san ghaṭasaṁjñāṁ pratilapsyate, tadbhāvinyā saṁjñayā na doṣa iti | etadapyayuktam | yadi hi utpattikriyā pravarteta, tadā vartamānī bhūto bhāvo ghaṭākhyāṁ pratilabheta | yadā tu anāgatabhāvāsaṁbandhena kriyāyā apravṛttiḥ, tadā kuto vartamānatā? atha aghaṭāśrayeṇa kriyā prārabhyeta, tadvaktavyam - yo'sau aghaṭaḥ, sa kiṁ bhaviturmahati paṭaḥ, uta naiva kiṁcit ? yadi paṭa utpadyamānaḥ sa kathamutpannaḥ san ghaṭo bhaviṣyatīti atha naivaṁ kiṁcit, kathaṁ tadāśrayā kriyā kriyā pravartate? kathaṁ vā sa utpannaḥ san ghaṭo bhavet? iti sarvathā bhāvitatvakalpanāpyayuktā | tasmādutpadyamānamapyutpādo notpādayatiti siddham ||17||
api ca | evaṁ na yujyamānāyāmapyutpadyamānasyotpattau bhavato matamabhyupetyocyate -
utpadyamānamutpādo yadi cotpādayatyayam |
utpādayettamutpādamutpādaḥ katamaḥ punaḥ ||18||
yadyapi utpadyamānaṁ padārthamutpāda utpādayedbhavanmatena, idaṁ tu vaktavyam- tamidānīmutpādaḥ katamo'paraḥ utpādamutpādayiṣyatīti ||18||
atha syāt- utpādasyāpara utpādaḥ utpādakaḥ parikalpyeta, tadā anavasthādoṣaprasaṅga ityāha -
anya utpādatyenaṁ yadyutpādo'navasthitiḥ |
etaccoktam | atha nāsyāpara utpāda iṣyate, nanvevaṁ sati vinā utpādena utpāda utpadyate ityevaṁ prāpnoti | tataśca utpādotpādyānāmapi padārthānāṁ vinaivotpādena utpattirastu bhāvatvādutpādavaditi pratipādayannāha -
athānutpāda utpannaḥ sarvamutpadyate tathā ||19||
iti ||19||
api ca | utpāda ātmānaṁ parāṁścotpādayatītyatra pakṣe dūṣaṇameva na vaktavyamadhunāsmābhiḥ | yasmādatra pakṣe dūṣaṇam -
sataśca tāvadutpattirasataśca na yujyate |
na sataścāsataśceti pūrvamevopapāditam ||20||
naivāsato naiva sataḥ pratyayo'rthasya yujyate |
iti
na sannāsanna sadasan dharmo nirvartate yadā |
ityādinā utpādo niṣiddha eva pūrvam | tataścaivamutpāde niṣiddhe utpadyamānamutpāda utpādayati, svaparātmānau vā utpādayatītyasyāḥ kalpanāyā nāstyevāvatāra iti kuta etatprasetsyati -
utpāda utpadyate, utpadyamānamutpadyate, svaparātmānau cotpādayatīti ||20||
kiṁ cānyat - ihāyamutpādaḥ parikalpyamānaḥ nirudhyamānasya anityatānugatasya vartamānasya vā bhāvasya parikalpyate, anirudhyamānasya vā atītānāgatasyānityatāvirahitasya? ubhayathā ca nopapadyate ityāha -
nirudhyamānasyotpattirna bhāvasyopapadyate |
yaścānirudhyamānastu sa bhāvo nopapadyate ||21||
tatra nirudhyamānasya vartamānasya vidyamānatvādutpādo nopapadyate | anirudhyamānasyāpi vināśarahitasya atītānāgatasya bhāvalakṣaṇavilakṣaṇasya khapuṣpasyeva nāstyutpāda iti ||21||
evaṁ bhāvānāmutpādābhāvaṁ pratipādya ataḥ paraṁ sthitirvicāryate ||
atrāha - vidyata eva bhāvānāmutpādaḥ, tadbhāvabhāvidharmasadbhāvāt | nānutpannasya sthiti saṁbhavatītyutpādabhāvena sthiterbhāvāt | sthitirutpādabhāvabhāvinī bhavati | tasmādutpādo'pyasti , tadbhāvabhāvidharmasadbhāvāt | iha yannāsti, na tadbhāvabhāvidharmasadbhāvaḥ, tadyathā gaganakusumasaurabhyasyeti ucyate | syādutpādaḥ, yadi tadbhāvabhāvinī sthitireva syāt | na tvasti | tadevam -
na sthitabhāvastiṣṭhatyasthitabhāvo na tiṣṭhati |
na tiṣṭhati tiṣṭhamānaḥ ko'nutpannaśca tiṣṭhati ||22||
tatra sthitaṁ na tiṣṭhati tatra sthitikriyānirodhāt | asthitabhāvo'pi na tiṣṭhati sthiti rahitatvāt | tiṣṭhamānamapi na tiṣṭhati sthitidvayaprasaṅgāt, sthitāsthitavyatiriktasaṁtiṣṭhamānābhāvācca api ca |
ko'nutpannaśca tiṣṭhati |
ihotpādapratiṣedhātko'sāvanutpannaḥ padārtho yastiṣṭhediti sarvathā nāsti sthitiḥ ||22||
api ca | iyaṁ sthitirnirudhyamānasya bhāvasya syādanirudhyamānasya vā? ubhayathā ca na yujyate iti pratipādayannāha -
sthitirnirudhyamānasya na bhāvasyopapadyate |
yaścānirudhyamānastu sa bhāvo nopapadyate ||23||
nirudhyamānasya nirodhābhimukhasya tāvadbhāvasya virodhinī sthitirna saṁbhavati | yaścāpya nirudhyamānaḥ sa bhāva eva na bhavati, kutastasya sthitirbhaviṣyati ||23||
api ca | jarasā maraṇena ca sarva eva bhāvāḥ kṣaṇamapi na tyajyante | yadā caitadevam tadā jarāmaraṇavirodhinyāḥ sthiterbhāveṣu pravṛttyavakāśa eva nāstīti pratipādayannāha -
jarāmaraṇadharmeṣu sarvabhāveṣu sarvadā |
tiṣṭhanti katame bhāvā ye jarāmaraṇaṁ vinā ||24||
ke hi nāma jarāmaraṇarahitā bhāvā yeṣāṁ sthitiḥ syāt? tasmānnāstyeva sthitirityabhiprāyaḥ ||24||
yadi ca, asyāḥ sthiteranyā vā sthitiḥ sthityarthaṁ parikalpyeta, svayaṁ vā svātmānaṁ sthāpayet | ubhayathā ca na yujyate ityāha -
sthityānyayā sthiteḥ sthānaṁ tayaiva ca na yujyate |
utpādasya yathotpādo nātmanā na parātmanā ||25||
' anutpanno'yamutpādaḥ svātmānaṁ janayetkatham |' ityādinā yathā utpāda ātmānaṁ na janayati ityuktam, evaṁ sthitirapi nātmānaṁ sthāpayatīti vaktavyam |
asthitā sthitireṣā cetsvātmānaṁ sthāpayetkatham |
sthitā cetsthāpayatyeṣā sthitāyāṁ sthāpyate'tha kim ||
iti yojyam | yathā ca-
anya utpādayatyenaṁ yadyutpādo'navasthitiḥ |
ityutpāde vyākhyātam, evaṁ sthitāvapi vyākhyeyam -
athānyā sthāpayatyenāṁ sthitiryadyanavasthitiḥ |
iti | evaṁ sthitirapi na yuktā | ata evoktaṁ bhagavatā -
asthitā hi ime dharmāḥ sthitiścaiṣāṁ na vidyate |
asthitiḥ sthitiśabdena svabhāvena na vidyate ||
na sthitirnāpi co jātirlokanāthena deśitā
lokanāthaṁ viditvaivaṁ samādhiṁ tena jānathā ||iti ||
uktaṁ ca āryasacaryagāthāsu -
ākāśaniśrita samāruta āpakhandho
tanniśritā iya mahī pṛthivī jagacca |
sattvāna karmaupabhoganidānamevaṁ
ākāśathānu kṛta cittama etamartham ||
yāvat -
sthānammayānu ayu thānu jinena ukto ||
iti vistaraḥ ||25||
atrāha - vidyete eva sthityutpādau tatsahacāridharmasadbhāvāt | iha utpādasthitilakṣaṇa - sahacāriṇī saṁskṛtānāmanityatāsti | tasmātsthityutpādāvapi staḥ iti | ucyate | syāta sthityutpādau, yadi anityataiva syāt | na tvasti | kathamiti ? yasmāt -
nirudhyate nāniruddhaṁ na niruddhaṁ nirudhyate |
tathāpi nirudhyamānaṁ kimajātaṁ nirudhyate ||26||
yadi anityateti kācitsyāt, sā niruddhasya bhāvasya aniruddhasya vā nirudhyamānasya vā syāt | tatra niruddhaṁ nirudhyate iti na yuktam , atītavartamānayorvirodhāt | aniruddhamapi na yuktam, nirodhavirahitatvāt, yadaniruddhameva tatkathaṁ nirudhyata iti parasparavirodhācca | tathāpi nirudhyamānaṁ na nirudhyate ityanena saṁbandhaḥ | nirudhyamānamapi na nirudhyate nirudhyamānābhāvāt , nirodhadvayaprasaṅgācca | yataścaivaṁ triṣvapi kāleṣu nirodhāsaṁbhavaḥ, tasmānnāstyeva nirodha iti kutastatsahacāristhityutpādasaṁbhavaḥ syāt? api ca | prāgutpādapratiṣedhādasaṁbhava eva nirodhasyetyāha - kimajātaṁ nirudhyate |
iti ||26||
api ca | ayaṁ nirodhaḥ sthitasya vā bhāvasya syādasthitasya vā? ubhayathā ca na yujyate ityāha -
sthitasya tāvadbhāvasya nirodho nopapadyate |
sthitasya nirodhaviruddhasya nāsti nirodhaḥ |
nāsthitasyāpi bhāvasya nirodha upapadyate ||27||
asthitasya abhāvasya avidyamānasya nirodho nāsti, iti sarvathā nāsti nirodhaḥ ||27||
kiṁ cānyat | yadi iha nirodhaḥ syāt, sa tayaivāvasthayā tasyā evāvasthāyāḥ syādanyayā vā anyasyā avasthāyāḥ syāt | sarvathā ca nopapadyate iti pratipādayannāha -
tayaivāvasthayāvasthā na hi saiva nirudhyate |
anyayāvasthayāvasthā na cānyaiva nirudhyate ||28||
tayaiva tāvatkṣīrāvasthayā saiva kṣīrāvasthā na nirudhyate, svātmani kriyāvirodhāt | nāpya nyayā dadhyavasthayā kṣīrāvasthā nirudhyate | yadi hi kṣīradadhyavasthayoryaugapadyaṁ syāt, syāttayorvināśya vināśakabhāvaḥ | na tu dadhyavasthāyāṁ kṣīrāvasthā asti | yadā ca nāsti, tadā kāmasatī vināśayet? yadi vināśayet, kharaviṣāṇatīkṣṇatāmapi vināśayet | tasmādanyayāpyavasthayā naivānyāvasthā nirudhyate ||28||
atrāha - yadyapi tayaivāvasthayā saivāvasthyā, anyayā vā avasthayā anyāvasthā na nirudhyate, tathāpi kṣīrāvasthāyāstāvannirodho'sti, tataśca utpādo'pi syāditi | ucyate | aho bata atijaḍatāmātmano bhavān prakaṭayati | nanu ca pūrvoktena nyāyena
yadaivaṁ sarvadharmāṇāmutpādo nopapadyate |
ityuktam,
tadaivaṁ sarvadharmāṇāṁ nirodho nopapadyate ||29||
iti sphuṭatarameva pratipāditaṁ bhavati ||29||
api ca | nirodho nāma yadi kaścit syāt, sa sato vā bhāvasya syādasato vā | tatra -
sataśca tāvadbhāvasya nirodho nopapadyate |
svabhāvādapracyutasya bhāvasya nirodho na yuktaḥ | yasmāt -
ekatve na hi bhāvaśca nābhāvaścopapadyate ||30||
nirodho hi nāma abhāvaḥ | sa yasya bhavati, sa naiva bhavati | tataśca sato bhāvasya nirodha iti bruvatā bhāvābhāvayorekādhikaraṇatā abhyupagatā bhavati | ekatve sati ubhayaṁ na yujyate | yadi tadānīṁ bhāvaḥ syāt, tadā nirodhenābhāvenāveśādbhāvavyapadeśo'yuktaḥ | atha abhāvaḥ , so'pyasya na yujyate, abhāvavirodhinā bhāvarūpeṇāviyogāt | tasmādekatve sati bhāvābhāvayoḥ sa padārtho naiva bhāvo nāpyabhāva iti yujyate | athavā, parasparaviruddhatvādālokāndhakāra vadekatve sati na hi bhāvaśca nābhāvaścopapadyate | evaṁ tāvatsato bhāvasya nirodho na yuktaḥ ||30||
idānīm -
asato'pi na bhāvasya nirodha upapadyate |
avidyamānasyābhāvasya na vināśo'sti vandhyātanayasyeva, avidyamānatvāt | ata evāha -
na dvitīyasya śirasacchedanaṁ vidyate yathā ||31||
prasiddhāsattvasyaiva narāṇāṁ dvitīyasya śiraso dṛṣṭāntatvenopādānānnirdeśāpūrṇatvānnāstīti nopāttam | tadevamasato bhāvasya nirodho na saṁbhavati, sato'pi na | yaścobhayathāpi na saṁbhavati, sa kenātmanā sthitaḥ? nāstyeva nirodha iti pratīyatām ||31||
kiṁ cānyat | yadi nirodho nāma bhāvānāṁ nirodhaka iti kalpyate, tasyedānīṁ kimanyo nirodha iṣyate, uta na? yadi iṣyate tanna yujyate |
na svātmanā nirodho'sti nirodho na parātmanā |
kathaṁ punarnāstīti pratipādayannāha -
utpādasya yathotpādo nātmanā na parātmanā ||32||
tatra yathā -
anutpanno'yamutpādaḥ svātmānaṁ janayetkatham |
ityādinā utpādaḥ svātmānaṁ notpādayati, evaṁ nirodho'pi svātmānaṁ na nirodhayati | kathamiti? ucyate -
aniruddho nirodho'yaṁ svātmānaṁ nāśayetkatham |
atha naṣṭo nāśayati naṣṭe kiṁ nāśyate punaḥ ||
iti samamutpādena vaktavyam | evaṁ ca svātmanā na nirodho'sti | nirodha idānīṁ parātmanāpi nāsti | katham? tatra yathā utpāde gaditam - ' anya utpādayatyenam' ityādi, evaṁ nirodhe'pi vaktavyam -
anyo vināśayatyenaṁ nāśo yadyanavasthitiḥ |
athāvināśo naṣṭo'yaṁ sarvaṁ naśyatu te tathā ||
iti | tadevaṁ parātmanāpi nirodho na saṁbhavatīti nāsti nirodhasya nirodhaḥ ||
atha manyase - nāstyeva nirodhasya nirodha iti, tadayuktam | yadi hi nirodhasya nirodho na syāta, tadā nirodharahitatvātsaṁskṛtalakṣaṇamavahīyate | tadevaṁ yadi vināśasya vināśaḥ parikalpyate tathāpi na yukto vināśaḥ | atha na parikalpyate, tathāpi na yukta iti | kathaṁ tvidānīṁ vināśo yokṣyate parasya? atha syāt - tathāpi evameva vicāre sati vināśo bhavato'pi na yujyate, tataḥ ya ubhayordoṣaḥ, na tenaikaścodyo bhavatīti | ucyate | naivedaṁ codyaṁ mamāpatati | kiṁ kāraṇam? ye svātmanā niḥsvabhāvā bhāvāḥ, te ca niḥsvabhāvā eva santo bālānāmidaṁsatyābhiniveśināṁ vyavahārapathamupayānti avicāraprasiddhenaiva nyāyeneti teṣu nāsti yathoditavicārāvatāro'smākam māyāsvapnagandharvanagarādivattu laukikāḥ padārthā nirupapattikā eva santaḥ sarvalokasyāvidyātimiropahatamatinayanasya prasiddhimupagatā iti parasparāpekṣayaiva kevalaṁ prasiddhimupagatā bālairabhyupagamyante | yathoktaṁ śatake -
alātacakranirmāṇasvapnamāyāmbucandrakaiḥ |
dhūmikāntaḥpratiśrutkāmarīcyabhraiḥ samo bhavaḥ ||
tasmātsati utpāde utpādyam, sati utpādye utpādaḥ | sati nirodhe nirodhyam, sati nirodhye nirodhaḥ, ityevaṁ laukikasya vyavahārasyābhyupagamātkuto'smatpakṣe samaprasaṅgitā bhavitumarhati |
yastu vināśasya ahetukatvamabhyupetya kṣaṇikatāṁ saṁskārāṇāmāha, tasya nirhetukatvāt | khapuṣpavadvināśābhāvāt kutaḥ kṣaṇikatvaṁ bhāvānāṁ setsyati, kuto vināśarahitānāṁ saṁskṛtatvamapīti sarvameva asamañjasaṁ tasya jāyate | jātipratyayaṁ jarāmaraṇaṁ saṁskṛtalakṣaṇānāṁ ca saṁskāraskandhāntarbhāva varṇayatā bhagavatā nanu sahetukatvaṁ spaṣṭamādarśitaṁ vināśasya | jātimātrāpekṣatvāccāsya kṣaṇabhaṅgo'pi sukhasādhya iti sarvaṁ susthaṁ jāyate ||
atha syāt - vināśo hi nāma abhāvaḥ, yaśca abhāvaḥ, kiṁ tasya hetunā kartavyam | ato nirhetuko vināśa iti | nanu ca bhāve'pi hetvabhāvaprasaṅgo bhavati | bhāvo hi nāma vidyamānaḥ, yaśca vidyamānaḥ tasya ca kiṁ hetunā prayojanam? na hi jātaṁ punarapi janyate | tasmātsarvatraiva hetvabhāvaprasaṅgādayuktametat ||
api ca | yathā utpādaḥ sahetukaḥ pūrvamabhāvātpaścācca bhāvāt, evaṁ vināśo'pīṣyatām | vināśo hi na sarvadā bhavati, utpādātpūrvamabhāvātpaścācca bhāvāt | yaccocyate - yaścābhāvaḥ tasya kiṁ hetunā kartavyamiti, tadayuktam | yasmānna vayaṁ vināśasya hetunā kiṁcitkriyamāṇamicchāmaḥ, kiṁ tarhi vināśa eva kriyate iti varṇayāmaḥ | nanvevaṁ sati kriyamāṇatvādvināśo'pi bhāvaḥ prāpnotīti cet, iṣyata evaitat | vināśo hi svarūpāpekṣayā bhāvaḥ, rūpādidharmanivṛttisvabhāvatvāttu na bhāvaḥ | api ca | maraṇamapi dvividhakāryapratyupasthāpanaṁ saṁskāravidhvaṁsanaṁ ca karoti | aparijñānānupacchedaṁ (?) cetyāgamāt kathaṁ na sahetuko vināśaḥ? api ca | kalpitābhāvalakṣaṇāyāśca śūnyatāyāḥ pareṇa bhāvarūpatāmabhyupagacchatā kathamabhāvasya bhāvatvaṁ nābhyupagataṁ bhavati? bhāvatvācca kathamasaṁskṛtatvaṁ śūnyatāyāḥ syāt? ataḥ sarvamabhyupetaṁ vihīyate bhavatā | ata eva vakṣyati -
bhavedabhāvo bhāvaśca nirvāṇamubhayaṁ katham |
na saṁskṛtaṁ hi nirvāṇaṁ bhāvābhāvau ca saṁskṛtau ||
ityalaṁ prasaṅgena | prakṛtameva vyākhyāsyāmaḥ ||32||
atrāha - yadi utpādasthitibhaṅgāḥ saṁskṛtasya niṣiddhāḥ, tathāpi saṁskṛtamasti viśeṣalakṣaṇayuktam | tathāhi kāṭhinyādikaṁ sāsnādikaṁ ca tasya viśeṣalakṣaṇamupadiśyate | tasmātsaṁskṛtasya sadbhāvāttallakṣaṇamapyastīti | ucyate | syādevaṁ yadi saṁskṛtameva vastu syāt | kutaḥ? yasmāt -
utpādasthitibhaṅgānāmasiddhernāsti saṁskṛtam |
yadā yathoktena nyāyena utpādasthitibhaṅgā eva niṣiddhāḥ, tadā kutaḥ saṁskṛtaṁ vastu tadviśeṣalakṣaṇamapyastīti ||
atrāha - vidyata eva saṁskṛtam, tatpratipakṣāsaṁskṛtasadbhāvāt | ucyate | syādetadevam, yadi asaṁskṛtameva syāt | yasmāt -
saṁskṛtasyāprasiddhau ca kathaṁ setsyatyasaṁskṛtam ||33||
atraike ākāśāpratisaṁkhyānirodhanirvāṇānyasaṁskṛtānīti kalpayanti | apare śūnyatāṁ tathatālakṣaṇāmasaṁskṛtāṁ parikalpayanti | tadetatsarvaṁ saṁskṛtasyāprasiddhau satyāṁ nāstyeveti spaṣṭamādarśitam ||33||
atrāha - yadi utpādasthitibhaṅgā na santītyavadhāritam, yattarhi idamanāvaraṇajñāninā muninā -
" saṁskṛtasya bhikṣavaḥ utpādo'pi prajñāyate, vyayo'pi, sthityanyathātvamapi "
ityudāhṛtam, tatkathaṁ veditavyamiti ? ucyate -
yathā māyā yathā svapno gandharvanagaraṁ yathā |
tathotpādastathā sthānaṁ tathā bhaṅga udāhṛtam ||34||
yathā māyādayaḥ svabhāvenānutpannā avidyamānā māyādiśabdavācyā māyādivijñānagamyāśca lokasya, evamete'pi lokaprasiddhimātreṇa utpādādayaḥ svabhāvena avidyamānā api bhagavatā tathāvidhavineyajanānugrahacikīrṣuṇā nirdiṣṭā iti | ata evoktam -
tvaksnāyumāṁsāsthisamucchraye ca
utpādya saṁjñāṁ mama patnireṣā |
mūḍhā hi balā janayanti rāgaṁ
striyo na jānanti yathaiva māyām ||
yathā kumārī supināntarasmiṁ
sā putra jātaṁ ca mṛtaṁ ca paśyati |
jāte'tituṣṭā mṛti daurmanasthitā
tathopamān jānatha sarvadharmān ||
yathaiva gandharvapuraṁ marīcikā
yathaiva māyā supinaṁ yathaiva |
svabhāvaśūnyā tu nimittabhāvanā
tathopamān jānatha sarvadharmān ||
saṁskṛtāsaṁskṛtadharmaviviktā
nāsti vikalpana teṣamṛṣīṇām |
sarvagatīṣu asaṁskṛtaprāptā
dṛṣṭigatehi sadaiva viviktā ||
nityamarakta aduṣṭa amūḍhāḥ
tasya sabhāvasamāhitacittā |
eṣa samādhibalī balavanto
yo imu jānati śūnyakadharmān ||iti || 34||
ityācāryacandrakīrtipādoparacittāyāṁ prasannapadāyāṁ madhyamakavṛttau
saṁskṛtaparīkṣā nāma saptamaṁ prakaraṇam ||
Links:
[1] http://dsbc.uwest.edu/node/6092