Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > kamalākarasarvatathāgatastotram

kamalākarasarvatathāgatastotram

Bibliography
Title: 
Bauddha Stotra Samgrah [1]
Editor: 
Pandey, Janardan Shastri
Publisher: 
Motilal Banarsidass
Place of Publication: 
Varanasi
Year: 
1994

kamalākarasarvatathāgatastotram

Parallel Devanagari Version: 
कमलाकरसर्वतथागतस्तोत्रम् [2]

kamalākarasarvatathāgatastotram

atha khalu kamalavane sarvatathāgatastavenātītānāgatapratyutpannānāṁ buddhānāṁ bhagavato'tyastāvīt—

ye jinapūrvakāye bhavanti ye ca dhriyanti daśadiśi loke|

tān hi jināṁśca karomi praṇāmaṁ taṁ jinasaṁghamahaṁ prabhijaṣye|| 1||

śāntapraśāntaviśuddhamunīndraṁ svarṇasuvarṇaprabhāsitagātram|

sarvasurāsurasusvaraghoṣaṁ brahmarutasvaragarjitaghoṣam|| 2||

ṣaṭpadabhauṁramahīruhakeśaṁ nīlasukuñcitakāśanikāśam|

śaṅkhatuṣārasupāṇḍaradantaṁ hemavirājitabhāṣitanābham|| 3||

nīlaviśālaviśuddhasunetraṁ nīlamivotpalaphullitakṣetram|

padmasuvarṇavibhāntasujihvaṁ padmaprabhāṣitapadmasukhābham|| 4||

śaṅkhamṛṇālanibhaṁ sukhatārṇaṁ dakṣiṇavartitaveḍulitarṇam|

sūkṣmaniśākarakṣīṇaśaśīva mātrasumantrasarojasunābham|| 5||

kāñcanakoṭisuvarṇasunāsamunnatamṛdutarapādapapatram|

agradharāgraviśiṣṭanāsāgraṁ mṛdukarasarvajinaṁ satataṁ tam|| 6||

ekasamekataromamukhāgraṁ bālasuromapradakṣiṇavartam|

nīlanibhojjvalakuṇḍalajātaṁ nīlavirājitamaulasugrīvam|| 7||

jātasamānaprabhāṣitagātraṁ pūjitasarvadaśadiśi loke|

duḥkhamanantaṁ praśamitalokaṁ sarvasukhena ca tarpitalokam|| 8||

narakasthāsu ca tiryaggatiṣu pretasurāsuramanujagatīṣu|

sarvapiśācasukhārpitasattvaṁ sarvapraśāntamapāyagatīṣu|| 9||

varṇasuvarṇaṁ kanakanibhāsaṁ kāñcanataptaprabhāsitagātram|

saumyaśaśāṅkasuvimalavaktraṁ vikasitarājitasuvimalavadanam|| 10||

taruṇaruhāgrakakomalagātraṁ siṁhavivādakavikramanādam|

lambitahastapralambitabāhuṁ mārutapreritasālalajihvam|| 11||

vyomaprabhojjvalamuṁcitaraśmiṁ sūryamiva prabhayā pratapantam|

nirmalagātravarebhi munīndraṁ sarvaprabhāsitakṣetramanantam|| 12||

candraniśākarabhāskarajālaṁ kṣetramanantasahasragateṣu|

te'pi ca niścitasarvi babhūva buddhaprabhāsavirocanatāyai|| 13||

buddhadivākaralokapradīpaṁ buddhadivākararaśmisahasram|

kṣetramanantasahasragateṣu paśyatu lokatathāgatasūryam|| 14||

puṇyaśatāni sahasra ca kṛtvā sarvaguṇebhiralaṁkṛtagātram|

sauragajendranibhaṁ jitabāhuṁ vimalarakṣitamaṇḍitabāhum|| 15||

bhūmitalopama śālitatulyaṁ sūkṣmarajopamamāgatabuddhāḥ|

sūkṣmarajopama ye ca bhavanti sūkṣmarajopama ye tiṣṭhanti|| 16||

tāṁśca jinān prakaromi praṇāmaṁ kāyena vācā manasā prasannā|

puṣpapradāna sugandhapradānairvarṇaśatena śuciśca smarāmi|| 17||

jihvaśatairapi buddhaguṇānāṁ kalpasahasraśatena hi vaktum|

ye ca sunirvṛtasādhujinānāṁ sā ca lalāṭa vicitra anekaiḥ|| 18||

ekajinasya guṇān nahi śakyo jihvasahasreṇa bhāṣitu kiṁcit|

kāmamaśakti hi sarvajinānāṁ ekaguṇasya hi vistaravaktum|| 19||

sarva sadevakuloktasamūhaḥ sarvabhavāgra bhavajalapūrṇān|

ye jalagrahaṇatu śakyapramāṇaṁ naiva tu ekaguṇā sugatāntam|| 20||

varṇitu sustutamajjinasarvaṁ kāyatu vāca prasannamanena|

prameya saṁcita puṇyaphalāgraṁ tena ca sattva prabhotu jinatvam|| 21||

eva tu viśvaṁ narapatibuddhaṁ eva karomi nṛpaḥpraṇidhānam|

yatra ca kutra ci mabhyabhaveta jāti anāgata kalpamanantā|| 22||

īdṛśabherī paśyami svapne īdṛśanādaṁ tatra śṛṇomi|

īdṛśa jinastuti kamalākareṇa jāti jarāsmara tatra labheyam|| 23||

buddhaguṇāni anantamatulyaṁ ye'pi ca durlabha kalpasahasram|

anuśruta ye ca svapnagate'pi teṣu ca deśayi divasagato'pi|| 24||

duḥkhasamudra vimocayi sattvā pūrayi ṣaḍabhiḥ pāramitābhiḥ|

bodhimanuttara puṇya labheyaṁ kṣatrabhavettamabhāsamapatthyā|| 25||

bheripradānavipākaphalena sarvajināna ca saṁstutihetoḥ|

saṁmukhapaśyami śākyamunīndraṁ vyākaraṇaṁ hyahu tatra labheyam|| 26||

yau ima dārakadvau mama putrau kanakendra kanakaprabhāśvarau|

tau ubhi dāraka tatra labheyaṁ bodhimanuttaravyākaraṇaṁ ca|| 27||

ye pi ca sattva anekamanantā śaraṇavihīnā vyasanagatāśca|

teṣu bhaveya anāgata sarvatrāṇaparāyaṇa śaraṇapradaśca|| 28||

duḥkhasamudbhava saṁkṣayakartā sarvasukhasya ca ākarabhaṁta|

kalpa anāgata bodhi careyaṁ yattahu pūrvaṁ koṭi gatāśca|| 29||

svarṇaprabhāsottamadeśanatāya pāpasamudraṁ śoṣatu mahyam|

karmasamudra vikīryatu mahyaṁ kleśasamudra vichidyatu mahyam|| 30||

puṇyasamudraṁ pūryatu mahyaṁ jñānasamudra viśodhyatu mahyam|

vimalajñāna prabhāsavareṇa kāma prabhā ca bhaviṣyatu mahyam|| 31||

puṇyaprabhāsa vilocanatā ca sarvatriloki viśiṣṭa bhaveyam|

puṇyavareṇa samanvita nityaṁ duḥkhasamudra uttārayitā ca|| 32||

sarvasukhasya ca sāgarakalpaṁ kalpamanāgata bodhi careyam|

yatnata pūrvaka koṭigatāyā īdṛśakṣatraviśiṣṭa triloke|| 33||

śrīsuvarṇaprabhoktaṁ kamalākarasarvatathāgatastotraṁ samāptam|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • śāstrapiṭaka
  • stotra
  • sarvatathāgata

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6249

Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3854