Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 30 bhikṣuvargaḥ

30 bhikṣuvargaḥ

Parallel Devanagari Version: 
३०. भिक्षुवर्गः [1]

(30) bhikṣuvargaḥ

ādarśo bhikṣuḥ lokamārgadarśakaḥ

yo hinasti na bhūtāni mitravettā sadā'kṣayaḥ |

pitṛvat sarvabhūtāni lokastamanupaśyati ||1||

adattādānavirato nityaṁ jñānī jitendriyaḥ |

praśāntadehakarmā (ca) tīrṇasambhavasaṅkramaḥ ||2||

nāpyālekhyagatā nāpi cakṣuṣā sā nirīkṣyate |

hatakāmo dṛṣṭasatyo muktastādṛśa ucyate ||3||

samaloṣṭāśmakanakaḥ vītaśokaḥ samāhitaḥ |

na kleśoragasampṛktaḥ sa saukhyaṁ dhruvamāpnuyāt ||4||

kaḥ bhikṣurvidyate?

arthānarthasamo yasya lābhālābhau tathaiva ca |

sukhaduḥkhasamāyuktaḥ bhikṣuḥ sa khalu kathyate ||5||

mitrāmitraprahīṇo yaḥ samacetā jitendriyaḥ |

vibheti yo na viṣayaiḥ vijñeyastādṛśo yatiḥ ||6||

viṣayadveṣī nirvāṇamadhigacchati

viṣamatvāddhi viṣayān dveṣṭi dhīro gatavyathaḥ |

na tasya dūre nirvāṇaṁ samyaksambuddhadeśitam ||7||

udaya-vyayatattvajñaḥ samyagdṛṣṭiralolupaḥ |

himavāniva niṣkramya saṁsārānmuktahetukaḥ ||8||

tṛṇacandanatulyo hi samatṛṣṇāmbarāśinaḥ |

sa kauśeyasaṅghaṭitatṛṣṇayā naiva bādhate ||9||

lābhasatkārasantuṣṭaḥ santuṣṭastṛṇasaṁstaraiḥ |

vahnivallābhasatkāraṁ yaḥ paśyati sa paśyati ||10||

buddhadeśitāḥ bhikṣudharmāḥ

vāhyate yo na viṣayaistṛṇanadyā na vāhayate |

svakarmaphalatattvajñaḥ sa bhikṣurbuddhadeśitaḥ ||11||

nātītaṁ śocate yo hi buddhayā (caiva) gataspṛhaḥ |

pratyutpannakriyāyogī na buddhistasya lipyate ||12||

nirvāṇe (ca) matiryasya dharme nityaṁ sthitā bhavet |

na vartate sa saṁsāre śukladharmasamāvṛtaḥ ||13||

nāvilaṁ kriyate yasya cittaṁ vidyāgnikalpayā |

dāruvadviṣayā yasya tasya duḥkhaṁ na vidyate ||14||

indriyāṇi vaśe yasya cendriyeṣu vaśānugaḥ |

hriyate yaḥ pumarthaino nikaṣastādṛśo muniḥ ||15||

sādhuvaddhimano yasya kṣamāvān priyadarśanaḥ |

prahlādayati cetāṁsi sa nṛṇāṁ śaśivanmuniḥ ||16||

aruṇābhirato yastu harmyāgreṣu na rajyati |

santuṣṭaḥ pāṁśukūlena bhikṣurbhikṣārato bhavet ||17||

śānto dāntaḥ sudhīrarthāt tattvavit sukhaduḥkhayoḥ |

sa yātyuttamamadhvānaṁ yatra gatvā na śocati ||18||

ṛjumatpātakānyasya nityaṁ dhyānaparāyaṇaḥ |

prākṛtaiśca malai(rhīnaḥ) sa yogī satyavartmani ||19||

sarvendriyavighātī yaḥ sarvabhūtahite rataḥ |

śānto dāntendriyaḥ svastho bhikṣurbhavati tādṛśaḥ ||20||

ṣaḍindriyarathārūḍho rāgaśatrunivārakaḥ |

prajñādhīraḥ kriyāvān yaḥ sa śāntipadamaśnute ||21||

araṇyavāsī santuṣṭo bhūmivāsī samāhitaḥ |

dhunāti pāpako dharmaścāyurmeghānivāmbaraḥ ||22||

śubhaṁ vā dehakarmāntaḥ śubhacaryāsu saṁrataḥ |

tattvadṛṣṭiḥ kriyādakṣo nāśayanmārasādhanam ||23||

dayālurbhikṣurnirvāṇamārge sthito bhavati

rāgātyaye na bādheta śubhacittaṁ gatālayam |

maitryā kāruṇyabahulo bhikṣurnairyyāṇike sthitaḥ ||24||

yasya rūpādayo neṣṭā viṣayā bandhahetave |

sa yāti paramāṁ śāntiṁ yatra gatvā na śocyate ||25||

hetupratyayatattvajñaḥ sūkṣmārthe kṛtaniścayaḥ |

mokṣasrotasyabhiratastṛṣṇayā naiva rajyate ||26||

yo nādatte'śubhaṁ karma śubhakarmarataḥ sadā |

candrāṁśunirmalagatiryogī bhavati tādṛśaḥ ||27||

pradahan pāpakān dharmān śuṣkendhanamivānalaḥ |

vibhrājate tribhuvane muktapāyo gatavyathaḥ ||28||

mokṣe'sti yasya tu mano na saṁsāre kathañcana |

nāsau badhnāti saṁsāre muktaḥ pakṣī yathāmbare ||29||

vedanodayatattvajño vedanāphalaniścayaḥ |

sa mukta iti vijñeyastattvavid ṛtavāṁśca saḥ ||30||

tathāpyete sukhaduḥkhe mṛṣṭāmṛṣṭairna lipyate |

dīptaṁ paśyati saṁsāraṁ yaḥ sa yogī satāṁ mataḥ ||31||

bhikṣurbhavati kīdṛśaḥ?

athāmūḍhamatirnityaṁ nityaṁ dharmaparāyaṇaḥ |

bhikṣuvṛttāvabhirato bhikṣurbhavati tādṛśaḥ ||32||

na tṛptirdarśanārāmaiḥ sādhūnāṁ darśane ratiḥ |

niṣkrāntagṛhakalmāṣo bhikṣurbhavati tādṛśaḥ ||33||

na nṛtyagītasandarśī (satyaṁ) ca punarīkṣate |

saṁrakṣito śmaśāneṣu bhikṣurbhavati tādṛśaḥ ||34||

ekāhaṁ paramaṁ piṇḍamādatte'nyatra kāṅkṣati |

tribhāgakukṣisantuṣṭo bhikṣurbhavati tādṛśaḥ ||35||

vastrottamavivarjī yaḥ pāṁsukūleṣu rajyate |

muktāhāravihāro yo bhikṣurbhavati tādṛśaḥ ||36||

karmāṇyārabhate yo na nirāśaḥ sa ca karmasu |

niruddhako noparato bhikṣurbhavati tādṛśaḥ ||37||

kāyakoṭivinirmukto mohadhvāntavivarjitaḥ |

aliptaḥ pāpakairdharmaibhikṣurbhavati tādṛśaḥ ||38||

sarvāśayajanānītaḥ sarvāśayavivarjitaḥ |

sarvāśayavinirmukto bhikṣurbhavati tādṛśaḥ ||39||

āryāṣṭāṅgena mārgeṇa nirvāṇapurataḥ sthitaḥ |

sarvārthadharmatā hyeṣā bhikṣurbhavati tādṛśaḥ ||40||

śāntendriyo dṛḍhamatiḥ kāmapākavivarjitaḥ |

ekāgrasaṁsthitamanā bhikṣurbhavati tādṛśaḥ ||41||

bhūmisaṅkramaṇajño yo bhūmitattvanidarśakaḥ |

bhūmeḥ parāparajño yo bhikṣurbhavati tādṛśaḥ ||42||

sambhavāsambhavān dharmān hetupratyayasambhavān |

jānīte vidhivat sarvān bhikṣurbhavati tādṛśaḥ ||43||

brahmacārī ṛtujñānī styānamiddhavivarjitaḥ |

kalpodagro'vanau dakṣo bhikṣurbhavati tādṛśaḥ ||44||

śamasthovipaśyanāśca caturdhyānarataśca yaḥ |

ālaye muditārāmo bhikṣurbhavati tādṛśaḥ ||45||

pakṣiṇo gaganasthasya chāyevānugataḥ sadā |

saddharmasyānujīvī sa bhikṣurbhavati tādṛśaḥ ||46||

kleśopakleśabadhakaḥ samadarśī śubhānvitaḥ |

anāpānavidhijño yo bhikṣurbhavati tādṛśaḥ ||47||

anukramavidhijño yo yogavit tattvadarśakaḥ |

pārāpāravidhijño yo bhikṣurbhavati tādṛśaḥ ||48||

yo na hṛṣyati harṣeṣu bhayeṣu na bibheti ca |

mukto harṣabhayodvegairbhikṣurbhavati tādṛśaḥ ||49||

janmamaraṇatattvajñaḥ surāsuranamaskṛtaḥ |

parāvarajñaḥ sattvānāṁ bhikṣurbhavati tādṛśaḥ ||50||

saṅghāṭimātrasaṁhṛṣṭaḥ sañcayeṣu na rajyate |

alpeccho brahmacārī yo bhikṣurbhavati tādṛśaḥ ||51||

ekāśī vṛkṣamūle yaḥ sadā dhyānaṁ samīhate |

lābhasatkāravirato bhikṣurbhavati tādṛśaḥ ||52||

upekṣākaruṇārāgo mokṣadoṣavivarjitaḥ |

nirdagdhadoṣasarvasvo bhikṣurbhavati tādṛśaḥ ||53||

mandavīryakusīdānāṁ bhikṣūṇāṁ darśanāya ca |

nānyayogābhirakto yo bhikṣurbhavati tādṛśaḥ ||54||

kausīdyābhirato bhikṣuḥ nahi kalyāṇamarhati

na śayyāsanasambhogī bhikṣurbuddhena bhāṣitaḥ |

kausīdyabhirato yastu nāsau kalyāṇamarhati ||55||

kleśānāṁ mūlapākaṁ hi kausīdyaṁ yasya vidyate |

tasya duḥkhaṁ mahāghoraṁ saṁsāre sampravartate ||56||

kausīdyameva yasyāsti tasya dharmo na vidyate |

kevalaṁ vastramātreṇa 'bhikṣuḥ' sa iti kathyate ||57||

bhikṣurbhavati na tādṛśaḥ

nādhyāpane ratiryasya na dhyānenāśu rakṣati |

kevalaṁ vastumātreṇa bhikṣurbhavati tādṛśaḥ ||58||

vihārābhirato yastu na rato dharmagocare |

strī-madyalolupamatibhikṣurasti na tādṛśaḥ ||59||

(bhavenmatiryasya nityaṁ vividhe) pāpakarmaṇi |

sa bhikṣurdeśito buddhaiḥ na bhoktā svakagocare ||60||

varamāśīviṣaviṣaṁ kathitaṁ tāmrameva ca |

bhuktasyātyantaduḥśīlairadhikaṁ pāpabhojanam ||61||

yo hi nārhati piṇḍāya nāsau piṇḍāya kalpate |

yasya piṇḍikṛtāḥ kleśāḥ sarpā iva vileśayāḥ ||62||

sa bhikṣuḥ piṇḍabhojī syānna strīdarśanatatparaḥ |

bandhakaṁ yadi cātmānaṁ kṛtvā paraśubhakṣatim ||63||

bhikṣurdurguṇānāṁ svarūpam

kathaṁ sa bhikṣurvijñeyaḥ saṅgharatnapradūṣakaḥ |

yasyeṣṭā lābhasatkārā viṣayā yasya sammatāḥ ||64||

nāridarśanasākāṅkṣī na bhikṣurna gṛhīva saḥ |

rājaseviṣu sṛṣṭāśo madyapaḥ krodhanastathā ||65||

sadā bhikṣurbañcayate dāyakānnanu cetasā |

upāyanānyupādāya rājadvārāśritā hi ye |

saṁrabdhā gṛhibhiḥ sārdha yathā nāgā vanāśritāḥ ||66||

tasmāt tāneva puṣṇanti vāterṣyāste samāgatāḥ |

putradārān parityajya ye śāntā ratnamāśritāḥ ||67||

bhikṣorguṇānāṁ māhātmyam

prahāya doṣān yo bhikṣurasti darśanatattvavit |

rūpādiskandhatattvajño mokṣāya yatate sadā ||68||

dharmāvabodhābhirato dhyānārāmavihāravān

tattvalakṣaṇasambodhāt prāpnuyāt padamavyayam ||69||

maitryārāmo hi satatamudyukto dharmagocare |

tattvalakṣaṇatattvajño bhikṣurbhavati tādṛśaḥ ||70||

yoniśastu matiryasya kāmakrodhairna hanyate |

sa bhikṣuriti vijñeyo viparītastato'nyathā ||71||

sarvabhūtadṛḍhaḥ śāntaḥ sarvasaṅgativarjitaḥ |

sarvabandhananirmukto bhikṣurbhavati tattvavit ||72||

karmaṇi yasya vijñānaviṣayairyo na hanyate |

nirmalaḥ syāt kanakavat santuṣṭo bhikṣurucyate ||73||

priyāpriye mano yasya na lepamanugacchati |

saṅkalpānāṁ vidhijño yaḥ sarvapāpavivarjitaḥ ||74||

anyasaṁduṣṭacarito dharmaśīlo jitendriyaḥ |

ahīnasatvo matimān bhikṣurbhavati tādṛśaḥ ||75||

śāstre śāstrārthavijñāne matiryasya sadā ratā |

na pānabhojanarataḥ sa bhikṣuḥ śāntamānasaḥ ||76||

bhikṣoḥ svarūpanirūpaṇam

vanāraṇyavihāreṣu śmaśāne tṛṇasaṁstare |

ramate yasya tu mano bhikṣurbhavati tādṛśaḥ ||77||

doṣāṇāṁ karmatattvajñaḥ phalavit pariśeṣataḥ |

hetupratyayatattvajño bhikṣuḥ syād vītakalmaṣaḥ ||78||

(hata) kilviṣakāntāro hatadoṣo jitendriyaḥ |

punarbhavavidhijño yo bhikṣuḥ śāntamanāḥ (smṛta) ||79||

notkarṣo hṛṣṭahṛdaye nindayā naiva rūṣyati |

samudratulyagāmbhīryo yogavān bhikṣurucyate ||80||

āveṇiko dṛḍhamatiḥ sūkṣmavādī na lolupaḥ |

kāmavādī samo dakṣaḥ sa bhikṣuḥ śānta ucyate ||81||

kāmadhātūpagān hetūn rūpadhātau tathaiva ca |

āruṣyeṣu ca tattvajñaḥ śāstrā bhikṣuḥ sa ucyate ||82||

na laukikakathāsaktaḥ śatrudoṣabadhe sadā |

viṣavad yasya viṣayāḥ sa bhikṣurdeśito budhaiḥ ||83|

śuddhā yasya (hi)kāmeṣu matirbhavati nityaśaḥ |

sa nirmuktamatirbhikṣurmuktaḥ saṁsārabandhanāt ||84||

dhyānādhyayanakarmaṇyaḥ kausīdyaṁ yasya dūrataḥ |

hitakārī ca sattvānām āraṇyo bhikṣurucyate ||85||

praśnottaramatiryasya pratibhāvan jitendriyaḥ |

sa dharmaḥ kathito jñeyo viparītastṛṇaiḥ samaḥ ||86||

buddhaśāsane kīdṛg bhikṣuḥ śastaḥ?

kāyamānasabhīryasya sarvadā naiva khidyate |

sarvakṛtyakaro jñeyo yaḥ saṅghāya ca tatparaḥ ||87||

na parārtha na lobhārtha yaśo'rtha kurute na tu |

saṅghakārye matiryasya sa muktaḥ sarvabandhanaiḥ ||88||

na svargārtha matiryasya lābhārtha yaśase na vā |

nirvāṇārtha kriyā sarvā sa bhikṣuḥ srota ucyate ||89||

pāpebhyo nityavirataḥ satkṛtyeṣu rataḥ sadā |

na pāpamitrasaṁsargī bhikṣuḥ syād buddhaśāsane ||90||

maitryā bhāvitacittasya dakṣasya ṛjucetasaḥ |

śikṣāpadeṣu raktasya nirvāṇaṁ nātidūrataḥ ||91||

jarāmaraṇaśīlasya saṁsāravimukhasya ca |

dhyāne'pi na pramattasya nirvāṇaṁ nātidūrataḥ ||92||

anityatāvidhijñasya śūnyatāvatkriyāvataḥ |

dhyānotkarṣavidhijñasya nirvāṇaṁ nātidūrataḥ ||93||

dhīro'yamagracoro'yaṁ yo'yaṁ bhikṣurasaṁvṛtaḥ |

antaḥpurīvarasrāvī bahiścīvarasaṁvṛtaḥ ||94||

dharmavinayād rikto bhikṣurduḥkhabhāgī bhavedeva

yathā yatnamayo rāśiḥ sarvo'sāraśca durbalaḥ |

evaṁ sañcarati rikto vitatho bhikṣuvādikaḥ ||95||

sa nārakeyo duḥśīlaḥ saṅgharatnabahiṣkṛtaḥ |

kāyasya bhedānnarakaṁ nīyate cittavañcitaḥ ||96||

vañcito dharmavinayād yāti tat svena karmaṇā |

malinastamasā baddho duḥkhabhāgī bhaviṣyati ||97||

aprāvṛtaḥ śubhadhaman nagnaḥ sādhujugupsitaḥ |

nayate narakaṁ ghoraṁ yathā dharmabahiṣkṛtaḥ ||98||

aśobhanasya nicayo duḥkhadvāramanāvṛtam |

saṁsārabandhanaṁ tīvraṁ dauḥśīlyamiti kathyate ||99||

asaṁvareṇa yo dagdhaḥ sa dagdho vahninā bhṛśam |

tasya saṁvarakṣīṇasya vinipāto dhruvaṁ sthitaḥ ||100||

kukartṛbhikṣurapi narakaṁ yāti

manasā saṁvarasthena svācāraiḥ saṁvarāyate |

samūḍhacaryāmāruhya narakāyopakalpate ||101||

aśubhaṁ vardhate tasya divārātrau ca sarvataḥ |

yasya śīlamayaṁ ratnaṁ dauḥśīlyena nivāritam ||102||

dharmaśūnyasya riktasya tamasā saṁvṛtasya ca |

vidyate'saṁvarastasya yo na śaucāya kalpate ||103||

asaṁvaramayaḥ pāśo malinaḥ sādhuvarjitaḥ |

ākarṣati sa duḥśīlān pāpiṣṭhān śīlavarjitān ||104||

asaṁvaraiśca dauḥśīlyaiḥ pāpaiśca saha saṅgatiḥ |

dūtakā narakasyaite kāmānāmapi sevakāḥ ||105||

asaṁvṛtaprasūtasya capalasya viśeṣataḥ |

pāpakarmābhiyuktasya narakaṁ nātidūrataḥ ||106||

kimete nāvagacchanti karmaṇāṁ sadṛśaṁ phalam |

akṣipātāya mūḍhāya durmatau (ye) vimohitāḥ ||107||

ahanyahani vardhante pāpanadyo durāsadāḥ |

duḥkhormimālāścapalāḥ pāpiṣṭhajanahāriṇaḥ ||108||

na teṣāṁ sukaraṁ janma na teṣāṁ sukaraṁ manaḥ |

aśīlāḥ puruṣā ye vā śukladharmavivarjitāḥ ||109||

dharmo'tyuccaḥ śubho mārgaḥ

atyuccaśca śubho mārgaḥ sa 'dharma' iti kathyate |

taṁ prāpyamanujaḥ śīghraṁ prayāti padamacyutam ||110||

tato'pavādāḥ sādhyante śaktimantaḥ sukhāstu ye |

saṁvarasya sadā dāsāsteṣāṁ duḥkhaṁ na vidyate |

dauḥśīlyaparamo hyeṣa malinīkurute nṛṇām ||111||

ye śaikṣyapadavibhraṣṭā bhāgino narakasya te |

evaṁ jñātvā naraḥ sarva saṁvaraṁ pratipadyate ||112||

śubhadharmī bhikṣurnirvāṇaṁ nāticiraṁ prāpnoti

bhavārṇasya sarvasya setubhūto hi saṁvaraḥ |

śuddhājīvaviśuddhasya śāntavaktrasya karmaṇaḥ ||113||

dhyāyino vipramuktasya nirvāṇaṁ nātidūrataḥ |

dhūrdharasyāpramattasya śmaśānavanasevinaḥ ||114||

śāyino bhūtale nityaṁ nirvāṇaṁ nātidūrataḥ |

pāṁśuśayyāvalambāṁsapātamekaṁ sajarjaram ||115||

santoṣaḥ phalamūlaiśca sa sukhī buddhasambhavaḥ |

vipramuktasya kāmebhyaḥ santoṣo hītarasya ca ||116||

savimuktakacittasya nirvāṇaṁ nātidūrataḥ |

kuhakāmalamuktasya rajo vā tasya tāyinaḥ ||117||

ākāśasamacittasya nirvāṇaṁ nātidūrataḥ |

bahubaddhapadairyuktā vijñeyā (bhava)cārikā ||118||

nāśikā brahmacaryasya nirvāṇagatiduḥkhikā |

sevyate yā janairnityaṁ prākṛtaiḥ śīlavarjitaiḥ ||119||

ajastraṁ parivarjyā sā dhyāyibhistattvadarśibhiḥ |

daurbalyamūlamekā sā manaskārapraṇāśikā ||120||

nāśinī brahmacaryasya narakasya pradarśikā |

bhraṁśikā svargamārgasya duḥkhasāgaraśoṣikā ||121||

dūtikā pretalokasya tiryagyoninipātikā |

nāmnā saṅgaṇikā sevā saṁsāre bandhamātṛkā ||122||

dhyānādhyayanaśaktaiva varjyā nityaṁ hi bhikṣubhiḥ |

dhyānādhyayananirmukto nimittābhirataḥ sadā ||123||

paradharmo bhayāvahaḥ

vivarjitaḥ śubhairdharmairapāpagamanāya saḥ |

svadharma yaḥ parityajya paradharmeṣu rajyate ||124||

dharmadvayaparibhraṣṭo vinipātāya kalpate |

svagṛhaṁ yaḥ parityajya paraveśyāni tiṣṭhati ||125||

sadā'yaṁ lāghavaṁ yāti nidhanaṁ cāśu gacchati |

tathā yo vimatirbhūto vidvanmānī janecchayā ||126||

svadharmaviratiṁ kṛtvā paradharmeṣu vartate |

adharme cāśayastasya paraliṅgopajīvinaḥ |||127||

tṛṇavidyābhilipto'yaṁ pretaḥ pāpeṣu pacyate |

yaśo'ntaṁ padamāsthāya pāpakarmaṇi vartate ||128||

nāsau bhikṣurihocyate

śaśvat sa patito dṛṣṭaḥ śāsanāntāt pravartate |

nispṛhaḥ kāmacaryāsu nirāmodaḥ pravarjitaḥ ||

ārabdhavīryaḥ santuṣṭo dhyāyī bhikṣurihocyate ||129||

na ca kāmeṣu saṁsakto nityāhāravihāravān |

kāṣāyasaṁvṛtaḥ kṣauro nāsau bhikṣurihocyate ||130||

nimittabodhako ( yastu) nakṣatragaticintakaḥ |

rājasevāpramattaśca na sa bhikṣurihocyate ||131||

vaidyakarmāṇi kurvaśca śruti saṅgrathanaṁ tathā |

saṅkīrṇā dinacaryā ca kurvan bhikṣuḥ praṇaśyati ||132||

dhyānādhyayanavidveṣī rataḥ saṅgaṇikāsu ca |

lobhasatkāralābhaṁ ca kurvan bhikṣuḥ praṇaśyati ||133||

suvarṇadhātusaṁsakto bahumitraratiśca yaḥ |

anyalābhābhilāṣito bhikṣuḥ patati śāsanāt ||134||

tapasaḥ saṅganirmukto na pāpagaṇasevakaḥ |

saktūdakena santuṣṭaḥ sa bhikṣurniṣṭhuraḥ smṛtaḥ ||135||

kaḥ śuddho bhikṣuḥ?

āgatān viṣayān sarvān tyajati jvalanopamān |

viśuddhadoṣo maṇivacchuddho bhikṣurihocyate ||136||

antarbahirviśuddhātmā jñānādibhiralaṅkṛtaḥ |

śraddhayā śīlavastreṇa kriyāvān bhikṣurucyate ||137||

lobhadharmavyatīto yaḥ sthito merurivācalaḥ |

sarvalokapriyaḥ śāntaḥ pārago bhikṣurucyate ||138||

trirātrivāsī kutrāpi kuśāsanavidhārakaḥ |

girigahvarasevī ca vimukto bhikṣurucyate ||139||

pāpabhīrurasaṁsparśī saṁvṛtaḥ ca susaṁvṛtaḥ |

jñānasevī sthiraḥ śānta ekākī bhikṣurucyate ||140||

acalaḥ priyavādī ca pāpamitravivarjitaḥ |

aśaktaḥ sarvakṛtyeṣu mukto bhikṣurihocyate ||141||

rājasevā kukaṣāyoktisevā

rājasevā vigarhyāsti bhikṣoścāraṇyavāsinaḥ |

kukaṣāyoktisevā'sau mṛtyutaskarajīvikā ||142||

na hi rājasevako bhikṣuryaḥ sevyo devatairapi |

na hiṁsāsavasaṁsṛṣṭo mahate'śucisevakaḥ ||143||

bhikṣoḥ rājasevā na śobhate

nirmalasya nirāmasya nispṛhasya ca dehinaḥ |

saṁsārabhayabhītasya rājasevā na śobhate ||144||

vanāraṇyaśmaśāneṣu palvalo giribhūmiṣu |

prāntabhūmiṣu grāmasya sthitaḥ bhikṣuḥ praśobhate ||145||

vanāraṇyaśmaśāneṣu bhikṣurna rājasevayā |

dhyānādhyayananirmuktaḥ kavalāhārabhojitā |

na bhikṣuriti vijñeyaḥ piśācasamamānasaḥ ||146||

dhyānāddhi vimalaṁ saukhyaṁ pravadanti manīṣiṇaḥ |

na tatsukhātsukhaṁ cānyadasti loke kathañcana ||147||

taduttamadhyānasukhaṁ muktvā yaḥ puruṣādhamaḥ |

raseṣu ramate bālastena mūḍho vihanyate ||148||

viṣayairbhrāmitasyāsya nityaṁ tadgatacetasaḥ |

vardhante'kuśalā dharmāḥ paralokāpakarṣakāḥ ||149||

ātmajño bhikṣurnirvāṇamadhigacchati

ātmano yānahīnaśca gurupṛcchanakastathā |

bhikṣurudyuktavīryaśca nirvāṇamadhigacchati ||150||

śrutaṁ yāvad bhavatyeva tāvadeva prabhāṣate |

ātmajño mānahīnaśca bhikṣurbhavati tattvavid ||151||

mānāpamānahīno yo mārgāmārgavicakṣaṇaḥ |

svaparārthavidhijño yaḥ sa tuṣṭo bhikṣurucyate ||152||

māninaḥ kutaḥ śāntiḥ?

māninaḥ krūramanasaścapalasyālpamedhasaḥ |

lābhasatkārayātasya kutaḥ śāntirbhaviṣyati? ||153||

prasannācārayuktasya jñānagocarasevinaḥ |

saṁsāradoṣabhītasya pravrajyā saphalā matā ||154||

svabhāvaparabhāveṣu yasya buddhirnamuñcati |

na karmaṇyavipāke ca mārgāmārge tathaiva ca ||155||

nivāsopahato bhikṣuḥ sukhaṁ na vindati

sadācāraviyuktasya sukhaduḥkhābhayasya ca |

nivāsopahato bhikṣurbālavad dṛśyate paraiḥ ||156||

tṛṇavallaghutāṁ yāti svārthācca parihīyate |

nivāsopahato bhikṣuḥ parihīṇavane sthitaḥ ||157||

dhyānādhyayanakṛtyeṣu mano naiva pravartate |

nivāsopahato bhikṣurjanasañcayatatparaḥ ||158||

sañcayavyagramanasā jīvitaṁ parihīyate |

kṣiṇoti retasaṁ svasya jīvitaṁ naiva gacchati ||159||

kaḥ durgatiṁ yāti ?

na ca vindati yat kṛtvā sukhamanyatra bhujyate |

nivāsopahato bhikṣurjanasañcayatatparaḥ |

pāpāni yāti nityaṁ sa tena gacchati durgatim ||160||

śrāmaṇyadharmasya mahattvam

anabhipretamanaso nirāśasya ca dehinaḥ |

sarvasaṅgavimuktasya śrāmaṇyaṁ saphalaṁ matam ||161||

girigahvaravṛkṣeṣu nityaṁ dhyānavihāriṇaḥ |

prasīdati śubhaṁ jñānaṁ dauḥśīlyaparivarjitam ||162||

keṣāṁ saphalaṁ jīvanam?

sarvasaṅgavinirmukto viṣayairna ca vañcitaḥ |

(sa) bhikṣu niṣphalo jñeyaḥ śuṣkendhanamivānalaḥ ||163||

nirvāṇābhiratasya bhikṣoḥ praśaṁsā

nirvāṇābhirato yo hi bhītasya vibhavārṇavāt |

bhikṣurbhavati śuddhātmā na nivāsena karhicit ||164||

tṛṣṇā eva anarthakarī

lobhamoheṣu ye śaktāste śaktā tṛṣṇayā sadā |

tṛṣṇābandhanabaddhānāṁ nāyaṁ loko na cāparaḥ ||165||

dharmajño durgati na labhate

asaṁśaktā matiryasya mithyākarmasu sarvadā |

apakṣapātī dharmajño na sa gacchati durgatim ||166||

kaḥ munirucyate?

doṣapaṅkemano yasya na limpati kathañcana |

ekārāmavihārīyo nirāśo munirucyate ||167||

nirmukto vimalācāro nivṛttamalakalmaṣaḥ |

mukto yo viṣayaiḥ sarvairāraṇyo munirucyate ||168||

lokadharmairna nirvedaṁ samāyāti kathañcana |

sukhaduḥkhasamaprajño nirmalo munirucyate ||169||

santoṣaḥ paramo(dharmo) nityaṁ kāmavivarjitaḥ |

nirāmayaḥ kṛcchrajīvī śucirmunirihocyate ||170||

nayenna tena saṁśleṣaṁ yatra yatrānugacchati |

ekacārī dṛḍhamatiḥ kriyāvān munirucyate ||171||

śubhāśubhānāṁ sarveṣāṁ karmaṇāṁ phalatattvavit |

śubhāśubhaparityāgī loke'sau munirucyate ||172||

udyukto doṣanāśāya nityakāmagatiḥ smṛtaḥ |

udayavyayatattvajño buddhimān munirucyate ||173||

deśakālavidāṁ śreṣṭho'dvayavādī jitendriyaḥ |

saṁsārabhayabhīto'yaṁ praśānto munirucyate ||174||

kaḥ bhikṣuḥ nirvāṇamadhigacchati?

ekārāmagato bhikṣuḥ saṁkṣiptendriyapañcakaḥ |

dehalakṣaṇatattvajño nirvāṇamadhigacchati ||175||

vīryavān ( satyavāk) bhikṣurnityaṁ doṣavivarjitaḥ |

udyānamiva krīḍāyā nirvāṇamadhigacchati ||176||

kalyāṇadharmī bhava

dagdhe kleśe vayaṁ dagdhā vanaṁ dagdhaṁ yathāgninā |

kalyāṇadharme saṁraktā na raktā kāmabhojane ||177||

māyayā janāḥ vañcakāḥ bhavanti

nityaṁ prāptyutsukā ye (hi) nityaṁ svajanasaṁratāḥ |

māyayā vañcakā (ye tu ) mūḍhāste dharmavartmani ||178||

śubhakarmaṇi manaḥ kāryaḥ

ramaṇīyānyaraṇyāni tatraiva ramate manaḥ |

ramante vītarāgāste na tu kāmagaveṣiṇaḥ ||179||

sa kathābhirato yastu rato viṣayatṛṣṇayoḥ |

na yāsyati puraṁ śāntaṁ yo ca mṛtyuṁ na vindati ||180||

advayavādī bhava

yo'tyantaśāntamanasā nityaṁ dhyānaparāyaṇaḥ |

ādimadhyāntakalyāṇo nityamadvayagocaraḥ ||181||

||iti bhikṣuvargastriṁśaḥ ||

karuṇā-dāna-śīlāni-kṣāntirvīryamathāpi ca |

dhyānaṁ prajñā'tha nirvāṇo mano bhikṣuśca te daśa ||

||iti tṛtīyam udānam ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5932

Links:
[1] http://dsbc.uwest.edu/node/5968