The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
udayananirākaraṇam
prathamo'dhyāyaḥ
om namastārāyai|
vijñāyante svavacanasaraṇiṁ ramaṇīyatamā guṇigaṇāvaśiṣṭām
udayanavacanāt svavacana-[caraṇa] hatisaraṇiṁ bhaṇiṣyāmi|
iha khalu viśālaśailamekhalāsthūlasthāṇusthānīye (2) parasya (jñāna prasūtapṛṣṭha) śrīmat jñānaśrīmitrapādīyamuktasāmarthyāsāmarthyātprasphuṭita upaśaṅkātaḥ sāmarthyāsāmarthyaviruddhadharmasaṁsargeṇa bhedasiddhau tatsiddhiriti sattvādiṣupareṇaśleṣitaṁ kliśyate|
avikalena hi sakaladūṣyakeṇa (3) hi pālanā pratyakṣataḥ pṛthvīpavanapāśraḥ pratyarthivījāni parasparopasarpaṇasampūrṇapratyayapratyarjitasannidhānāni tadudbhūtasvādhīnavarddhiṣṇutādiguṇaramaṇīyapariṇatyā pravardhante (4) prarohaṁ pratipratyayabhāvajānya [bhāvajāni]prabhāvyante| yathoktaviśeṣaṇapratyayatvameṣāṁ pratyātmapratiṣṭhādhiṣṭhitasauṣṭhavapṛṣṭapratyakṣānupalambhasambhavānvayavyatirekapa (5) rikalpanā tasyā upalālitasakalitasahakārisākalyaviśeṣaṇasārupyamavasthāpanīyamaparathā pratyayāntarapratyāsattisāpekṣatve bījasyeva kramayau (6) gapadyaviśeṣasauṣṭhavasphuṭitamupādhāvagrimakṣaṇasyāpi sahakārisākalyāsākalyāvasthayoḥ sthitāsthitatayā prarohaṁ prati pratyetuṁ pāryeta| tathā ca kuśūlakukṣikuṇḍalitakṣaṇā (7) dhikatcāt sahakārikṣaṇakrameṇa kedārākrāntakalevaraṁ kadambakamekamanekambeti vistarata vicāracakramapakramante| kiṁ cet na tayo ka (8) thitamidamuttānīkrameṇa sahakārisahacaritapratyayapratyāsattibhrāntasvabhāvāntaramintyupakṣipya pakṣapratipakṣapa- rijighṛkṣākṣāntahṛdayā sādhakamidamiti jñāpakavirodhe vyāharanti|
jighṛkṣāsāmarthyasamarthanādau sākṣādvayavahatuṁ tattadā tatkarotyādi tatkarotyeva vā yathā (2) ca yasya nehaḥ sandohaniḥ sandehapariṇatau praṇatidehotkṛṣṭaḥ yathāprakāśitasādhanātattvaprasādhanaśca kevalopi kṣaṇatvapadārthaḥ na ca kevalastathābhū(3) topi karotyapīti karotyeveti vā pratyākalitaḥ sa eṣa prasaṅgaprasaṅgato viparyayaḥ pūrvāparakālamilitakaraṇākaraṇayorādhārabhedañca saṁdīpayati| tathāhi (4) paryavasāne janakatvamabhimatakārye paryālocitaṁ pramāṇena pratyekamavasthitam|
anvayavyatirekābhyāṁ dharādhāmādisākalyaṁ ślathayitvā viśeṣaṇaṁ parāparabhāvabhaṅgayā svaviśeṣavyāptamālocyanimatyantāyogavyavacchedāyogavyavacchedacchadicchannamunnīyate -
nirviśeṣaṁ hi sāmānyaṁ bhave (6) cchaśaviṣāṇavat|
nirviśeṣaṇaṁ kartṛtvaṁ bhavedvandhyāsutāsamam||
tasmādasmatpratibhāvarṇabhāvasthāpratibhāsaprabhāvāt bhāvānāṁ kintatraiva tathā (7) bhadantaiḥ paramaparāparasadṛśatā ca svabhāvāntarānubhavitaikapratisantānaṁ bandhyatvamakartṛtvaṁ keśakuntalakamalakāṇḍāt svaravatsaṁvedanīyam| tat(8) tapanādisahacarabhedasampāditatattadādibhedo darśyatāṁ pūrvāparāvasthā pāramārthikā bhedajñā pratyabhijñā paramaviśvāsasarvasvaṁ bibhrati bhramimūrṣaṇīyeti| pakṣa dva-(9) yānugrahanigrahe hetuḥ hetubhāva eva bhāvanāṁ saṁdūṣyate bhavyena| tathāhi, tatkartṛtvaṁ pareṣu madhyasthamiva vādiprativādisammatabilambakāritvāt sapakṣāditvaviśeṣasiddhiviśleṣe'pi suśleṣakauśalabalābalambīvānumatamubhayabhūmibhāginorapi bhāvato bhūtoktipravṛttayostathābhūtañca bhāvyamānaṁ kartṛtvarūpaṁ kiṁ tattvato'tyantāyogavyavacchinnanirvartmathābhūtañca bhāvyamānaṁ kartṛtvarūpaṁ kiṁ tattvato'tyantāyogavyavacchinnanirvartmakartṛtvarūpamucchavibhramabhūmi - bhūtānubhavavyavasthānamanavasthitamapi anumanyate mānyena anyena vā prakāreṇa yadutāyogavyavacchinnakartṛ -(3) -tvarūpamutkīrtayitavyam, vyapetānubhavādivyavasthamapi svasthayaḥ sthaviravādivṛndavṛndārakānantarakathitapakṣayoranyatarāṅgokārakārāgāragraheṇa| arthagṛ(4)hītau-paryāyato dvāvapi dvāparadvārālaṅkṛtau kathaya ko'tra nistrāṇamāpadyate avadyaprabheda iti ceducyate| ayameva prasaṅgaḥ yaduta yadyadā (5) yatsamarthavyavasthānasthānaṁ tattadā tatkarotyapi yathā sāmagryavasthāyāṁ vikalakālakalāyāmapi pūrvādikāyāmakathitasāmarthyavyavasthānaṁ sthānañca (6) kāñcanakāryamaryādāmādāya darśito bhāvabhedaḥ ityantāyogavyavacchedakartṛtvapakṣe lakṣayitavyaḥ prasaṅgaḥ| na ca kadācidapi vedyate niḥsahacarasa (7) hakāricakraḥ prakramamāṇaḥ kartu matyantāyogavyavacchedena abhimato bhāvaḥ svakāryamityāvarjanīyo viparyayaścātra| tathāpi syāt anekāntaśāntāvanamutthitāyāmabhitticitrakarmmapratimamidamābhāti| tathāhi sāmarthyavyavahārayogyatvepi prasaṅgasādhane kīddaśarktṛtvapravartitaśaktavyavasthānamākṣepamakṣe-(p. 5)-pakāritvavasya prasādhakapramāṇaprasthāpanārthatvāt| sahakārisākalye satyeva karotīti vilambakāritvalakṣaṇaśca kevalāvasthāyāṁ prasajjayitumaśakyatvāt| sahakā-(2) risākalye sati karotyevetyevaṁ svabhāvakartutvakīrtane'kīrtiḥ karitalabilambitaiva sthiviravādānukulatvātkukṣitvādasya pakṣasya hantanitāntanirmalaiḥ subhāṣitabhānubhiranunnameva pareṣāṁ mohatamaḥ| yadevaṁ sākalyaṁ sahakārikalpaṁ bījakartṛtvaviśeṣaṇaṁ prakṣipya parapakṣaḥ kṣubhyate'kṣepakāritvamapi tadviśe(4) ṣarūpaṁ pramāṇaprasiddhaṁ anurudhya bādhyate sādhuḥ yasmādakṣepakāritvānapekṣakāritvaṁ kartṛtvasāmānyasyāntyāvasthāyāṁ pratyakṣānupalambhasambhāvita (5) sya vyaktiprabhedatayā vyāpakaṁ sambhāvya prakārāntarāpratīteranakṣepakartṛtvarūpaṁ kartṛtvasāmānyasya pariṇāmamanumanyase prasaṅgasaṅgatau (6) nāṅgatā saṅgacchate doṣasya| tathāhi hetusāhitye'pi bījasya kartṛtvaṁ dṛśyamānaṁ na sāhityena viśeṣaṇīyaṁ śilāśakalāderapi tathātvaprāpteḥ apitu kevalyai (7) va bījasya pratyekamavasthitaṁ anvayavyatirekayoravagamena pāṣāṇakulasya sāhityabahirbhāvabhajanāt| pratyekatvañca na ca viśiṣyamāṇaṁ kartṛtvaṁ bīja-(8)-sya pratyekatvābhāvasvabhāvo' pratyekarūpaḥ sahakāricakrasaṁparkaḥ kathaṁ viśeṣaṁ śaknuyāt nahi cakṣurnāsti tena ca viśiṣṭamiti śiṣṭeṣṭaḥ pakṣaḥ| athāpi pra (9) tyekatvasya sāhitye pratyekamanvayādergṛhītau nāpratyekatvena viśiṣyata taduttarakālaṁ punarviśeṣaṇīyaṁ etāvanti sahakārīṇi sahitāni hi tā ni kāryāyeti pāṭhāntara aparahastena sāmagrīmīhamāno mānocitastāmevādatte sāmagrīpāṣāṇatalākīrṇāmapīti cet n akāraṇavikalpakatvādeva nopādīyate (2) kāryārthinā śilāśakalādiko bhāvaḥ| kintayā viśiṣya karaṇīyaṁ yadā tu viśeṣaṇametādṛśaṁ apasāritam| atha tadānīṁ avaśiṣyamāṇaṁ brīhikalevaraṁ kāraṇatvena niṣṭaṅkitena (3) atyantāyogavyacchedānumitau kevalamapi kadācitkarotu sāmagrīsamavagraha kāla iti prasaṅgasaṅkīrṇavataḥ prathano manorathonmatho'yaṁ prārthitodoṣaḥ prārthitaḥ (4) tadayuktam -
sāmarthya hi kṛtiḥ yogyatā vā ? nādyaḥ sādhyāviśiṣṭatvaprasaṅgāt| nāpi dvitīyaḥ sā hi sahakārisākalyaṁ yā| pratisvikī vā, nādyaḥ siddhasādhanatvāt, parānabhyupagamena (5) hetvasiddhiśca yatsahakārisamavadhānavattaddhi karotyeveti ko nāma nābhyupaiti yamuddaśya| sādhyate, na cākaraṇakāle sahakārisamavadhānavanto'smānabhyupeyate (6) yataḥ prasaṅga pravarteta| prātisvikī tu yogyatā anvayavyatirekaviṣayībhūtaṁ bījatvaṁ vā syāt tadavāntarajātibhedo vā| sahakārivaikalyaprayuktakāryābhāvavatvaṁ vā| nādyaḥ (7) akurvvatopi bījajātīyasya pratyakṣasiddhatvāt| tavāpi tatrāvipratipatteḥ| netaraḥ tasya kurvatyapi mayānabhyupagamena dṛṣṭāntasya sādhanavikalatvāt| ko hi nāma susthātmā (8) pramāṇaśūnyamabhyupagacchet| sa hi na pratyakṣeṇa anubhūyate tathā'navasāyāt | nāpyanumānena liṅgābhāvāt| yadi na kaścidviśeṣa, kathaṁ tarhi karaṇākaraṇe cet (9) ka evamāha neti| kiṁ jāti bhedarūpaḥ sahakārilābhālābharūpo veti niyāmakaṁ pramāṇamanusaranto na paśyāmaḥ tathāpi yo'yaṁ sahakārimadhyamadhyāsī no''kṣepakaraṇasvabhāvo bhāvaḥ sa yadi prāgapyāsīt tadā prasahya kārya kurvāṇo gīrvāṇaśāpaśatenāpyapahastayituṁ na śakyate, iti cet”| yuktametat yadyakṣepakaraṇasvabhāvatvaṁ bhāvasya pramāṇagocaraḥ syāt kutaḥ tatsiddhamiti cet na vidbhaḥ| prasaṁga tadviparyayāmyāṁ tatsiddhiriti ce na, parasparāśrayaprasaṅgāt| evaṁ svabhāvatvasiddhau hi tayo pravṛttistat pravṛttau ca caivaṁ svabhāvatvasiddhiriti|
“syādetata kāryajanmaivāsminnarthai pramāṇaṁ vilambakārisvabhāvānuvṛttau kāryānutpatti sarvadeti cet|” na, bilambakārisvabhāvasya sarvadaivākaraṇe (4) tattvavyāghātāt| tataśca bilambakārītyasya yāvatsahakāryasannidhānaṁ tāvanna karotītyarthaḥ| evaṁ ca kāryajanmasāmagryāṁ pramāṇayituṁ na śakyate na tu jātibhede| te tu kiṁ (5) yathānubhavaṁ parasparasāpekṣā vilambakāritvabhāvāḥ parasparaṁ pratyāsannāḥ kārya kṛtavantaḥ kiṁ vā yathātvaparikalpane kṣiprakārisvabhāvā inyatra (6)kāryopajananamajāgarūkameveti|
nāpi tṛtīyaḥ, virodhāt sahakāryabhāvaprayuktakāryābhāvavāṁśca sahakārivirahe kāryāvāṁśceti vyāhatam| (7) tasmād yadyadabhāva eva yanna karoti tattadabhāva tatkarotyeti syāt| etacca sthairyasiddhereva paraṁ bījasarvasvamiti etena samarthavyavahāraocarattvaṁ heturiti nirastam| tādṛgvyavahāra(8) gocarasyāpi bījasyāṁkurākaraṇadarśanāt| nāsau mukhyastatravyavahāraḥ| tasya janananimittatvāt| “anyathātvaniyamaprasaṅgāditi ceti, na, kīdṛśaṁ punarjana (9) naṁ mukhyasamarthavyavahāranimittam| na tāvadākṣepakaraṇaṁ nimittaṁ tasyāsiddheḥ| niyamasya ca sahakārādisākalye satyeva karaṇa karaṇameveti ye evaṁ svabhāvatvenāpyu-patteḥ| tataśca janananimitta evāyaṁ vyavahāro na ca vyāptisiddhiriti|”
jaraṭhakamaṭhapṛṣṭhakarparakaṇeramatikaṭukūṭaprakaṭanapaṭalamativikaṭamatipāṭavāḍhyo yena (2) vipāṭitamasyeti narīnṛtyatāṁ tribhuvananagaranartanaṭīvādakīrtanakīrtiḥ kṛtikadambakasyeti kimadhikamatra sambadanīyam| etenāyogavyava, cchedena kartṛttvaṁ (3) kartṛtvasāmānyapariṇāmamapi purodhāya dhūrtabrūvasvasvīkaraṇamaśaraṇamārabdhamevaṁ yadyadā yatkaraṇasamarthavyavahārābhyaṅgastaṁ tattadā tatkarotyeva yathāntyāva (4) sthāyāṁ prāk pṛthagavasthāyāmapi bījamabījaparājitvarasatvaramevaṁvidhamavadhāritam| na ca karotyeveti tadviparyayaparyāṁlocanā rpyastanitāntāntaḥ (5) karaṇena kṛtinā sampattavyam| tadevamabījaparāvṛttaṁbījaṁ dharmapratyakṣānupalambhārambhasambhāvitānvayavyatirekikāryatayā nirṇītakartṛtvasāmānyajamākṣiptākṣepa (6) kāritvānakṣepakāritvalakṣaṇajananajanitaṁ tatsamarthavyavahārayogyatvaṁ sādhanaṁ sādhyañcātra karotyapi karotyeveti vā kartṛtvadvayaṁ paryāyato yathā parābhyupagamaṁ svayamapi (7) sambhavati pakṣadvayasya pratikṣepālakṣaṇātsāmānyasya viśeṣāvyāpteḥ sambhavāt| pakṣadvayasyāpekṣyāpi lakṣayitavyamevaṁ prasaṅgatadviparyayamaparyāsitaṁ kṣaṇenāpi dūṣa (1) ṇagaṇasya yadyatkaraṇasamarthavyavaharaṇakāraṇatvābharaṇasya tamupalabdhaṁ tattadākaraṇavat yathāntyāyāṁ daśāyāṁ prākpṛthagavasthāyāmapi bījamajātajaratvamanu(2) matam| evamekapratyavamarśamasṛṇamanīṣayā manīṣijanena| na ca nicīyamānamāmnātamapi kadācanāpi kevalaṁ karaṇena duścalakukṣinikṣepādidaśāyāṁ (3) diśopi daśāśeṣā paryaṭatā prāṇivādena pratyekasyāsya janakatvamavadhāritam| ato na paritoṣaḥ sākalyasya svasvabodhena samādhānena ca budhaparārthyasya pratyekami(4) tyaṅgīkaraṇe svābhāvasvābhāvyamabhāvapratiyogitvaṁ tadaiveti sahitaṁ tatraiveti sahitaṁ ubhayasahitaṁ tathaiveti sahitamāsaktamiti svakāṇḍa (5) daṇḍakhaṇḍitāḍambaraṁ svavacanasamvaraṇamapi palāyanaparāgaṇamāpātitamiti vipadeṣā samūladhātacyuti kathaṁ pratikartavyeti| dūrataralalocanapracala(6) jaladasrāsrudhārāsahasreṇā pi na trāṇamāmaraṇāntamārtakātaratvaravādino varākasyeti sānukrośamapi svāntasantarayati na vādavidhau vācā(7) lagalitāmityalamalīkakāvyakalpanājalpairanalpairnyāyābhiniveśī bhava bhavyopi nyāyanītau| “(1) tathāhi kastavāyaṁ nyāyaḥ atha etāvatāpi bhāvasya kaḥ svabhāvaḥ samarthito bhavati| nahi pakṣavipakṣābhyāmanyaḥ prakāro'stīti cet na dūṣaṇābhidhānasamaye niścayābhāvenaiva sandigdhāsiddhinirvāhe kathāpūrvarūpaparya (8) vasānādityanena|” prasaṅgasādhanaṁ parāmyupagamena vā saṁbhāvyamānatayā vā prakārāntarābhāvāt prastūyate| tatra sandigdhāsiddhatvamuktvā dūṣaṇameva mayaiva nābhyupagatamiti cet taccintyatāṁ kartṛtvamanumanyase tāvad tacca yāvat pūrvasthitameva pratyabhijñāśritya ityāśrayobījātmakaṁ yatkāryamavyapekṣakamanvayavyatirekāsāmarthyāvasthita(2) tathābhāvaṁ tāvadatyantāyogavyavacchedanakartṛtvarupaṁ paryavasitamabhaṅgameva prasaṅgasya kathaṁ saṁdigdhāsiddhadoṣeṇa śoṣayituṁ śakyam| ākṣepakāritvamapi tatrādhiṣṭhitā (3) ta bhāgādidantayādhiṣṭhitaṁ bhāgaṁ sākalyagarbbhāvirbhūtaṁ bhāvayitvā sambhāvitaṁ tato'dhiṣṭhitaṁ bhāge'vinirbhāgabhāvinaṁ bhāvato bhāṣyate tadeva bījaṁ pūrvamapyāsīditi (4) tadākṣepakāritvakṣaṇajananajanitasamarthavyavahārayogyatvaṁ prasaṅgasādhanaṁ kathaṁ saṁdigdhāsiddhyā vidhūnanīyaṁ iti na prativādisamāśritottarapakṣapratānakathāpū (5) rvvabhāgaḥ svarūpabhaṅgamanaṅgīkṛtyāstīti vyastamakhiladoṣodbhāvananigrahādhikaraṇaprasaṅgavat| ubhayamapi akṣepakāritvānapekṣakāritvamanullikhyai (6) va bījaṁ kevalaṁ sahakārimadhye'pyavasitakartṛbhāvaṁ prāgapi kurvan tathābhūtamiti bhāvato bhāṣasva susadhisādhibādhanam| [samādhimādhibādhanam ]
nanu bhāṣita eva samādhiḥ| tathāhi -kṛ(7) tiṁ prati-avilamba iti bhāvaḥ| kimutpatteranantarameva kṛtiḥ sahakārisamavadhānāntaraṁ vāvilamba iti ko'rthaḥ ? kiṁ yāvanna sahakārisamarthānā samavadhānaṁ tāvadakaraṇaṁ sarva(8) thaivākaraṇamiti vā| tatra prathamacaturthayoḥ pramāṇābhāvāt, aniścaye dvitīyatṛtīyatoḥ pratyakṣameva pramāṇaṁ bījajātīyasya hi sahakārisamavadhānāntarakara (9) karaṇa-karaṇameveti pratyakṣasiddhameva| tathā sahakāri samavadhānarahitasyākaraṇamityapi| atra ca tavāpi na vigatiḥ eṣa pramāṇasiddhatvāt viparyaye vā dhakācca| tathāhi yadi sahakārivirahe'kurvvāṇastatsamavadhāne'pi na kuryāt tajjātīyamakāraṇameva syāt| samavadhānāsamavadhānayorubhayorapyakaraṇāt| evaṁ yadi tatsamavadhāna (2) virahe'pi kuryāt sahakāriṇo na kāraṇaṁ syuḥ tānantareṇāpi karaṇāt| tathā cānanyathāsiddhānvayavyatirekavatāmapyakāraṇatve kāryasyākasmikatvaprasaṅgaḥ (3) tathā kādācitkatvavihatiriti| evañca dvitīyapakṣa vivakṣāyāmakṣepakāritvameva bhāvasya svabhāvaḥ| tṛtīyapakṣavivakṣāgāntu kṣepakāritvameva bhāvasya svarūpamiti nobhayaprakāranivṛttiriti| ta eva (etat) aho apūrvo'yamasya dambhārambhaḥ sa bhramabhūmibhūyiṣṭhabhautabalabhojaphalambhoja sthitaḥ kaṣṭayati bhūtabhāṣaṇabhūṣaṇamapibhrātṛvyasa (5) mupetaṁ tathā he he bhaiṣī ca praṇayaramaṇīyabhāṣaṇabhūmnā svasamānmāyanāmānaṁ arthasārtha sahakārisāhityamaparityajya samarthanaṁ te tatvataḥ sāhityamudāhṛtya tacca tat(6) kṛtamiti vikrītagavīrakṣaṇavṛttāntamupaharati| tathaukteranantaraṁ vyākṛtiniścale kīrtimata saṁkīrtyate ‘sādhanatvena pramāṇaphalaṁ hitat| sati hi (7) kṣaṇakṣīṇatopalakṣaṇena prekṣāvāṁśca kṣaṇiko'kṣepapakṣapramukhānāṁ yathāsukhasukhaṁ lekhayāpi khaṇḍayituṁ duḥśaktam| idṛśasaśaktisamarthanam| tasmādācā (8) ryavacanāt tameva śruti-śrutipuṭakena kaṇehṛtya prīyatāṁ prītyā na sa sāhityepi pararupeṇa karttā svarūpañcatasya prāgapīti prāgapi kuryāditi| yadapyamunā (9) nayena vivadatā vādini susthitam| tathāpi kiṁ asamarthasyaiva sahakārivirahaḥ svarūpalābhānantaraṁ kartureva vā sahakārisamavadhānamanyathā neti ki niyāmaka (10) miti cet ‘idamucyate kuśūlasthabījasyāṁkurānukūlaḥ śilāśakalādviśeṣaḥ kaścidasti na vā, na cenniyamena ekatra pravṛttireva na syānnivṛttiśca tadarthino na syāt paramparayā'ṅkuraprasavasamarthabījakṣaṇajananādastyeveti cet - kadā punaḥ paramparayāpi tathābhūtaṁ kariṣyatīti| tatra sandeha iti cet| sa punaḥ kimākāraḥ kiṁ sahakāriṣu (2) samavahiteṣvapi teṣu kariṣyati na veti| uta asamavahiteṣvapi kariṣyati na veti| atha yadā sahakārisamavadhānaṁ tadaiva kariṣyatyeveti| kadā teṣāṁ samavadhānamiti (3)sandehaḥ| nādyaḥ samānyataḥ kāraṇatvānavadhāraṇaitasyānavakāśāt| avakāśe vā kāraṇatvāvadhāraṇāt| netaraḥ sahakāriṇāṁ tattvāvadhāraṇe tasyāna (4) vakāśāt, avakāśe vā teṣāṁ tattvānavadhāraṇāt| tṛtīye tu sarva eva tatsantānāntaḥpātino bījakṣaṇāḥ samānaśīlā prapnuvanti yatra tatra sahakāri (5) samavadhāne sati kṛti niyamāt sarvatra ca sahakārisamavadhānasambhavāt| ‘samartha eva kṣaṇe kṣityādisamavadhānamiti cet- tatkimasama(6)rthe sahakārisamavadhānameva na| samavadhāne satyapi vā na tasmātkāryajanma| nādyaḥ śilāśakalādāvapi kṣitisalilatejaḥ pavana yoga(7) darśanāt| netaraḥ śilāśakalādiva kadācitsahakārisākalyavatopi vījādaṅkurānutpattiprasaṅgāt|” evamapisyāt| ko doṣa iti cet(8) na tāvadidamupalabdham| āśaṅkayata iti cenna tatsannidhāne satyapi akaraṇavat tadvirahepi karaṇayogamapyāśaṅkyeta āśaṅkyatāmiti cet-tarhi bījavirahe'pi āśaṅkyeta| tathā ca sādhvī (9) pratyakṣānupalambhapariśuddhiḥ| syādetat na bījādīnāṁ parasparasamavadhānavatāmeva kāryakaraṇamaṅgīkṛtyāśaṅkyate yena samavadhānāniyamā sarveṣāmbā tajjātī yānāmekarasatā niścayaḥ syāt| nāpi yatra tatra samarthopapattimaṅgīkṛtya yena vikalaibhyo'pi kāryajanmasambhāvanāyāṁ pratyakṣānupalambhavirodhaḥsyāt| kinnāma bījādiṣu sa (2) mavahiteṣvavāntarajātiviśeṣamāśrityāpi kāryajanmasambhāvyata iti|” na dṛṣṭasamavadhānamātreṇaiva upapattau tatkalpanāyāṁ pramāṇābhāvāt kalpanāgauravaprasaṅgaḥ (3) pratihatatvāt atīndriyendriyādivilopaprasaṅgāt kalpanānupapatterviśeṣasya viśeṣaṁprati prayojakatvācceti” - tadapyasāraṁ - bījasyajanmani jananaṁ yena niru(4)pitameva nidānamaṅkurakāṇḍakaliśaprabhṛti -urṇavanayavanavanakusūlatalanimīlayadapi dātrasūrya (śūrpa) mṛtimukkuraprakramāditadanantaramupanayogyabelāvilokanekusū(6) lakakṣitadākaṣaprakarṣakṣetredharādhāmādisamavadhānamupasarppaṇapratyayapratibaddhamabhyavasitamakhilena pariṇatiparamparayā ca kiyatyā pūjyate saṅgatima(6)ñjasā aṅkurākhyaṁ kṣityādīnāṁ kāryaṁ nyakṣeṇālakṣita tadetasya pariṇatakāraṇaparamparāyāṁ bhindati sa svabhāvo vā bījasvabhāvo'cyutaprācyarūpo vā va (7) stuto'stviti vimarśapūrvakaṁ kharvvagarvabhṛtaḥ prastubate tatrānarthāntarajātibhedānumatirmateḥ puro nāpi prakṛtaprabandhānubandho bauddhānāṁ prasiddhaḥ siddhāntaḥ (8) punarīdṛśaḥ - nikhilāstrikarṇasukhaṁkurvāṇaḥ
tadyathā samarthaḥ kutaḥ utpanna iti cet svakāraṇebhyaḥ| tānyenamaparapratyayasannidhāna eva kiṁ janayanti ? kadācidanyathā syāt tataścaikopi kvacijjanayediti cet "aparāparapratyayayogena pratyabhikṣaṇaṁ bhinnaśaktayaḥ santanvantaḥ saṁskārāḥ yadyapi kutaścetsāmyātsarupāḥ pratiyante tathāpi bhinnaevai ṣāṁ svabhāvastena kiśñcideva kasyacitkāraṇamiti "kasmād” dṛśyāvāntarajātibhedopālambhaḥ sṛgallapallavitaḥ prabalajanavaduttānenāntaḥkaraṇaṁ prīṇāti prā (2) māṇikasya sthūlaparāmarśena hi vijātīyavyāvṛttavījāvarjitaṁ svakāryakāritvamavasthāpitamapi sūkṣmāvāntaraprasaṅgatadviparyayaparyālocanākhya vimarśāntaravṛtyā (3) bījatvādhiṣṭhitasvabhāvaviśeṣapratiṣṭhitaṁ prasādhyate kiṁ tatrānupapannaṁ nāma yathā davīyasi deśe viniveśitātmabhāvaṁ bhāvaṁ vibhāvya vṛkṣa ityavṛkṣavyāvṛttamavadhārayatyavadhā (4) raṇādhvarīṇodbhava janaḥ putraḥ sannidhānādhīnadhīviśeṣeṇa śiṁśapeti tatrāpyete nirūpaṇāt vakrakoṭarapaṭalaghaṭitasskandhasandhiriti svabhāvāntaramavagamya (5) mānamapi na vṛkṣatvaśiśapātva śūnyamavasīyate| na vā sarvovṛkṣaḥ śiṁśapā na vā sarve ca śiṁśapā vakrakoṭarapaṭalaghaṭitaskandhasandhiriti tathābhūtaṁ prastutama (7) pyastu vastuvyathāvyūhasyāpahateḥ anupahasita eva sādhyāsādhanabhāvaḥ bījatvameva hi sāmānyambidhirūpe'vasthitaṁ akhilāsu vyaktiṣu nāsmākamaṅgīkārago (7) caraḥ punaśca tatrāvāntarādṛśyajātibhedābhyupagamavādo vāvadūkakalpita evamucyate [muhyate] na puñjapuñjena pratyarthitaḥ, etaccāmbaravartmavartikamalaparimalālolarolambamānā (8) virāvakulāvagāhi, yaduta- sa khalu jātiviśeṣaḥ saṁgrāhako vā syāt pratikṣepako vā syāt - evaṁ śālitvamapi saṁgrāhakaṁ carapratikṣepakaṁ vā|” na ca nobhayamapītyādi (9) yathā vikalpakalpitapratidūṣaṇaprasaraḥ yasmātsmerāsyasarasīruhahārihasitenāpi nārpitasatyaṅkāraḥ kaścidapi vipaścidevaṁ vidhāvāntarajātibhede yādṛśastupa rāparapratyayaprabandhānubandhabodhitaḥ sāmānyasambhave'pi svabhāvabhedastathā prakhyāpitamanantaraṁ sahetu hetuvittasaṁspandanena yatpunaruktirucyate viśeṣasya viśeṣaṁ prati prayo (2) jakavirodhācce’ ti tatsiddhameva sādhayitumārabdham| tathāpi yadyapi kutaścit sā syāt sarūpāḥ pratīyante tathāpi bhinna evaiṣāṁ svabhāva iti bhāṣayā śālibījatvādhiṣṭhitāntyavyaktilakṣaṇañca (3) vilakṣaṇasvabhāvaviśeṣavibhrānta eva kartṛvādo'ṅkuraṁ pratisthūlaparāmarśavyavasthāpi tatkartṛbhāvabhājaṁ bījadharmmiṇaṁ adhyavasāyasāhityetarayoravasthayoḥ adhikaraṇakara (4) ṇe kalayā kalayitumaśakye virodhākarṣiprasaṅgaṁ tadviparyayapramāṇamaikyaparipanthipaśyatā dṛśyate hi prāmāṇikacakramaulilālitacaraṇayugalānā (5) mapyevaṁvidho kṣaṇavyāhāraḥ yathā pramāṇetataratāsādhāraṇavedavākyamākalayyādhikaraṇapramāṇāntareṇa prāmāṇyalakṣaṇasvabhāvāntarasādhanam| yathā vā (6) mahīmahīdharādiśaśadharakṛtetarādinā rūpeṇa saṁdigdhamapi dharmapurodhāya sādhanāntareṇa tanute jano jānāti cācaraṇīyacakrabahuviratitattvaṁ yaścāyamu(7) -pasaṁhāraḥ saṁddabdhaḥ| tasmādyo yathābhūto yathābhūtamātmano'nvayavyatirekāvanukārayati tasya tathābhūtasyaiva tathābhūte sāmarthyam, tadviśeṣāstu kāryaviśeṣaṁ prayojayanti śālyādivaditi yuktamutpaśyāma iti mayokto yasmātsthūlāskhalitapratyākalanena aṅkenādāya tasminnaṁśe niḥśaṅkaḥśaṅkaśukopilokaḥ| kathaṁkathi(9) -kastu tadavāntaravicāracakracaurapravyāvitasthūladṛṣṭiniviṣṭabuddhiḥ prameyaḥ pradāpyate| nāmunā nyāyeneti punarbhaṇāmaḥ| anyabījajātīyamapi ca kusūlamī lanānuktabījaṁ bījatvena nirūpaṇāt| anayoravasthayoḥ sthitaikasvabhāvatvaṁ viruddhatā prasaṅgādināpramāṇenāha prayojakamātreṇābījatvamāyātīti kena bhāvena bhāṣya-(1)-te| kintayoravasthayo sthitasya sthairya pratyakṣeṇa siddhamasti| atha tadvā syāttāddak cāsyānukaścidviśeṣamityabhisandhinā|
atha prasaṅgatadviparyayameva na kiñciditi kṛtvā| kiṁvā bījatvameva (3) sāmānyamātmasakalavyaktipratyekaparisamāptamūrtisahajaśaktisaśabditamāgantu śakti vyapadeśyaṁ sahakārisāhityasametamupalabdhamaṅkurajananayojyamanyathātve (4) bījatve iti manasi niveśya sthairyasya pratyakṣasiddhiparyālocanātśūnyatvānnādyaḥ| tādṛk tvamapi paryantavatināmeva bījānāmiti dvitīyopi na| prasaṅgatadvi (5) paryayapramāṇaṁ punarnirastasamastadūṣaṇam| abījaparāvṛtyā bījatvaṁ bahutamavyaktisammate'pi pūrvāparakālayorbīje niścāyayiṣyate tena nijāgantukaśaktipakṣo (6) pakṣeṇa vailakṣaṇyāviṣkaraṇamātramatrāṇaṁ aṁkurasya jātiniyamākarmmakatvaprasaṅgastuviparyayavādhakamabādhakameva yatī'bījaparāvṛttiviśeṣeṇa bījatva (7) vāṅkuratvaniyamasyopapatteḥ| etena viparyayopyanaikāntikaḥ kathitaḥ| bījaviśeṣa eva hi prayojako na tanmātraṁ bījasya pramāṇavṛtterbalavatvāt| sthūladṛṣṭyā tvevamavasthāpya tāṁ na vyavahārahāniḥ pratibandhasādhanopāyaḥ punaḥ sāpāyaḥ aṅkurasya hi jātiniyamo na tāvannirmittaḥ, sārvatrikaprasaṅgāt| nāpyanyanimittaḥ tathābhūtasyābhāvāt seyaṁ (2) nimittavatā vipakṣānnivartamānā svavyāpyamādāya bījaprayojakatāmeva viśrāmyatīti pratibandhasiddhirityevaṁ varṇitā bījatvādhiṣṭhitasvabhāvabhedasyānyāvasthārūpatayā tūpalakṣaṇa (3) stha aṅkuratvaniyamaṁ pratiprayojakatvāt| vyabhicāryeva bījatvamātramaṅkurasyaprayojakatāyāṁ bījasvabhāvatvamātraṁ nāṅkure prayojakam, prayojakaṁ punaḥ tatsvabhāvādhiṣṭhita-(4) śeṣādhiṣṭhitaṁ prayatamāne bījatvamupalabdhamiti sthūlakalanam, na rūḍhakaphalaṁ tat anālokitastattvasthaloti etadeva tvamiti nāsau vyavahāraḥ pāramārthika(5) ityetattadā evamavatārito vicāraḥ kathaṁ prastāvamavavisphūryate tena bījasvabhāvatvaṁ kvacitkārye prayojakatvaṁ na vā ? na cettatsvabhāvaṁ bījam, tena rūpeṇa (6) kaścidapyanupayogāt| evaṁ ca pratyakṣasiddhaṁ bīṁjasvabhāvatvannāsti sarvapramāṇāgocarastu viśeṣo'stīti viśuddhā buddhirityupahāsabhāvāpyupahasitabhāva(7) meva tiraskaroti| kvacidapyupayoge tvekasya tena rūpeṇa sarveṣāmaviśeṣa tādrūpyāditi| yadyapi kutaścitsāmyātsarūpā pratīyante tathāpi bhinna eva eṣāṁ (8) svabhāvastena kiñcideva kasyacitkāraṇamityanena tathātvaṁ yacca bhāva syāditi kathitaṁ tadapi aprāptasahakārisāhityābhyāṁ viśeṣādipariṇāmalakṣaṇasāmarthyakāraṇa-(9) tvāt| antyabījarūpatvābhāvāt prasiddharoṣastiṣṭhati| tadeva hi tanna pūrva na paratvāditi kiṁ mukhasyete tasmāṁtpratikṣaṇamaparāparayat kāryānukūlapratyaya sākalyamadhi śayya bījatvamavāntaraṁ svabhāvālambanaṁ samvedyate tadeka kāryaprati tathābhūtaṁ samvedyate tadekakāryaṁ prati tathābhūtaṁ tadeva prayojakamasadvādagrahaḥ yaduktamanena tathā ca (2) bījaṁ kiṁcideva svakārya kuryānnāparāṇi| na ca vastumātraṁ tatkāryaṁ abījādanutpattiprasaṅgāt | nāpi bījamātraṁ aṁkurakāriṇo'pi tadutpattiprasaṅgāt| nāpyaṅkurānyatamamātraṁ prāgapi tadutpattiprasaṅgāt| yadāyadutpannaṁ (3) sat yatkāryānukūlasahakārimadhyamadhiśete tadā tadeva kāya prati tasya prayojakamiti cet tatkimavāntarajātibhedamupādāya bījasvabhāvenaiveti vā ādye (4) sa eva jātibhedaḥ tatra prayojakaḥ kimāyātaṁ bījatvasya dvitīye tu samānaśīlānāmapi sahakārivikalpādakaraṇamityāyātaṁ tattatsahakāri sā (5)- hitye tattat kāryaṁ prati prayojakasya bījasvabhāvasya sarvasādhāraṇatvāditi| atrāpi prayogaḥ yat yena rūpeṇa arthakriyāsu nopamucyate na tattadrū paṁ yathā bī (6) jaṁ aṅkuratvena na kiṁcidpyakurvan na aṅkurasvarūpaṁ tathā ca śālyādayaḥ sāmagrīṁ praviṣṭādhibījatvenārthakriyāsu upayujyanta iti vyāpakānupalabdhiḥ (7) prasaṅgahetuḥ tadrūpatāyāṁ arthakriyāṁ pratiyogyatayā vyāptatvāt, anyathātiprasaṅgāt| tadrūpatvameva tasya pratyakṣasiddhatvādaśakyāpahravamiti cet - astu tarhi vi-(8)-paryayaḥ| yat yadrūpaṁ tattenārthakriyāsūpayujyate| yathā svabhāvena sāmagrī niveśino bhāvā bījajātīyārścaite kuśūlasthāsādayaḥ iti svabhāvahetuḥ tadrūpamātrā (9) nubandhitvāt yogyatāyāḥ tataścāsti kiñcitkāryaṁ yatra bījamupajyate| ityādirārambhe gambhīraḥ kaṇeravat tatsūramargalaḥ prasphuṭitaśaṁkha-(śṛṁga)-vat prabandho baddho vā bāla kathaya kutaḥ kutarke tvayā kalitaḥ| yataḥ pradarśādyānavadyavidyācāryaprakāṇḍaparipiṇḍinvīkṣikīkīrtitadharmakīrtikamatamaparāparapratyayogenetyādikaṁ prasaṅgo nāṅgasaṁgataḥ|
(2) tadrūpatāmātrasya vastuvat prasūtaprarohādikāryārjanayogyatayā vyāptyayogāt| kāraṇābhāvāt samarthasvabhāvānupapatteḥ| tathāhi tatra yo'vyavadhānādi deśabīja-(3)- viśvambharādikalāpaḥ sa sabhāgāṅkurakaraṇe samartho hetuḥ yasteṣāṁ parasparopasarpaṇāśraya pratyayaviśeṣaḥ (4) sa taddhetujanane samarthaḥ teṣāñca na pūrvaṁ na paścāt na pṛthak bhāva iti samarthānāmapi pūrvāparapṛthagbhāvabhāvino doṣā nopalīyante| tenaiṣā parasparopasarpaṇādiheturyaḥ samarthaheturiti tasya na kadācidanyathābhāvaḥ| anena (5) nyāyena sarvatra hetuphalabhāvapratiniyamaḥ draṣṭavyaḥ pratikṣaṇaṁ anyānyasvabhāvabhedānvayinīṣu bhāvaśaktiṣu na tu sthiraikabhāveṣu bhāveṣu svabhāvasyānyathātvāsaṁbhavāt (6) samarthāsamarthasvabhāvayoḥ kriyākriyāyogāt| anyasahitaḥ karoti cet kiṁ na kevala iti cet kiṁ kevalasya kāryakaraṇe'samarthaḥ svabhāvaḥ| samarthaḥ kiṁ na karoti? (7) akurvan kathaṁ samartha iti ? hetuvindāvācāryavacanamakalaṅkahariṇāṅkanirmalamapi svapakṣanirvāhavāhādhirohādiva pratyūhavyūhavyastamupanyastavān abhyasitamanīṣaḥ pā-(8) rśvakarāni utprekṣyate sāhityamupādhimadhiropya sāmarthyāsāmarthyāpekṣayā prasaṅgatadviparya yapratyāśāṁ śāti bhavān tatrāpyācāryavacanaṁ na sāhityepi para-(9) rūpeṇa kartā svarūpañcāsya prāgapīti prāgapi kuryāt| iti sāhityepi na sāhityaviśeṣaṇaṁ karaṇasāmarthya miti prasaṅgāt| proktaṁ vākyantu tataḥ svabhāvaniṣṭha-(10) mapratiṣṭhāpya prasaṅgo nāṅgasaṅgatimaṅgīkarotyuktameva|
nanu sati kṣaṇabhaṁga bhaṁgireṣāgurugariṣṭhopi śāstrakṛtaḥ tatprasādhakapramāṇaprasaṅgasaṅgatau durgatāṅganādohadalīlāṁ samudvahati picchilatattvatucchānacchārthā sa ya samūrcchalitā pakṣālakalaṅgaṇabharṅginaḥ sādhīyebhyo'pi samyebhyo bībhatsanta iti (2) naitadāścaryaṁ sahasreṇāpi hi niṣpīḍāmavadhānataḥ surapatirakṣāṁ vīkṣyamāṇo na prekṣate'sau sthitasthitasthityādisaṁvidhānādaparadaśāyāṁ bījasya janakatvamiti (3) sthirapakṣe kathamayaṁ niyamo mahanīyatāṁ nīyatāṁ kiṁ svahetudattamaryādatayā sāmagrayepi vā pratyekasāmarthyāsamarthamasahatayā vā paryantapratipannaparyantapratipannasaṁmūrcchanatādi sva-(4)-bhāvahīnatayā vā paripakṣādṛṣṭasadasatkarmanirmāṇanirmūlatayā vā dṛśyate tāvadevamevaṁ te kathamityanarthakaprathamakathā prathanādvā kaścarat purato gacchet svabhraṁ (5) vā svargameveti pakṣāḥ pañcendriyakalpanāt pañca vā upaskṛtasañcitānyaviṣayaniścayanānnādyā manasi vipaścitaḥ praviśati śakyamevamatathyamapi (6) sthāpayituṁ svakāraṇakalāpaparikalpitaṁ cakṣuṣo rūpaṁ yadidaṁ madīyo rūpaṁ ca samavaiti|
śabdamatha pratyāsīdantaṁ tadātmanā tulayati aparatrānyevaṁ viṣaye-(7)-'nuśāsanīyamiti tṛpañcatayī kalpanā pāramārthikī syāt grāhyā'rthaviṣayā upadravyaṁ bhāvayituṁ pāryante| svahetudattamaryādatayā yadekameva hi svahetuvihitaviśeṣa (8) pañca vā dhiyaṁ dhatte pañcaprapañcacakṣurādīndriyaprasādāditi tadanantaramaghātapariśīlinamapi (śīlanīyaṁ) ekaikaśaḥ kalitānvayavyatirekatvāt anyapariṇāmapraṇāśamā-(9)-śaṁsatāṁ pūrvāśivatātiḥ prativādasya prārabdhāpriyeṇa priyamanuṣṭhitam| karmmanirmāṇanaipuṇyaṁ na pramāṇayatā praṇetavyo vyomāntarjātoyo vījādi bhāva (grāmaḥ) tasya dṛṣṭābhiniviṣṭatve vā kāmaṁ anya pratīkṣo'stu, niyamastu virudhyata iti guruprabādhakapramāṇaprahāraḥ prakṛṣṭa āste| vādādikathā navyasya kathane ca vikṣepanigrahaprasaṅgaḥ (2) syāt pakṣapūjāviṣkaraṇamātramantimasapakṣe lakṣyate na punaradhikaṁ kiñcit|
tasmāt tathā tatkāraṇaṁ vastu tathaiva tadakāraṇam
yathā tatkāraṇaṁ kena mataṁ neṣṭamakāraṇam| (3)
svabhāvabhedena binā vyāpāro'pi na yujyate|
nityasyādhyatirekitvāt sāmarthyañca duranvanyam||
iti prasaṅgatadviparyaya preriṇāprasaraḥ sthiratve sati janakatvena nirṇītasyānti-(4)-ma pariṇāme brīhiviśeṣasyāvicala iti sthitamācāryavacanaṁ tasmāttatsvabhāvasya anyathātvāsambhavāt| taddharmaṇastu tathābhāvo'ntyāvasthāvadanivāryaḥ| antyāvasthāyāṁ-(5)-prāga samarthasya sāmarthyotpattau sāmarthyasya tatsvabhāvatve'pūrvotpattireva sā| atatsvabhāvatve sa prāgiva paścādapi akāraka eva| sāmarthyākhyātapadārthānta (6) rātkāryonpatteriti tasmātpratiṣṭhitasvabhāvabhāgī bhāvaḥ| ahetubhirjanyate na punaryayathānupratiṣṭhaḥ bījantu sati sahakārisākalye saṁdigdhe ni-(7)-ghananibandhanādhīnatvaṁ saśaṁsitasaṁbhāvanaṁ svahetunā janyata iti janyametat samastanyāyanīte|
pāratantryaṁ hi sambandhaḥ siddhe kā paratantratā|
tasmātsarvasya bhāvasya sambandho nāsti tattvataḥ|
rūpe śleṣo hi sambandho dvitve sati kathaṁ bhavet|
tasmātprakṛtibhiḥnnānāṁ sambandho nāsti tattvataḥ||
parāpekṣāpi sambandhaḥ so'san (9) kathamapekṣate|
saṁśca saṁvanirāśaṁso bhāvaḥ kathamapekṣate||
siddhāsiddhayorapekṣābhābādatyantasambhavī sambandhaḥ na siddhasyāsiddhaṁ kiñcidasti yadarthamapekṣyate yathā sāmānyātmanāsiddhaṁ viśeṣātmanārthamapekṣate aṅkurādiko bhāvaḥ niṣpattyaniṣpattivirudddharyādhyāsena bhinnatvāt siddhāsiddhavikalpānatikramāt tato na sahakārisāpekṣa-(2) balakṣapakṣādipadārthasārthasya sambhavaḥ svahetoḥ sambhāvanāspada nahi bhavati nijajanananigaḍaniyamita evāyaṁ naropasannamaunaniyama eva vācā vācaspati-(3) mapi picchayati| tasmātpramāṇaviruddha evārtho jñāpakena jñāpyate kāraka hetunā ca karaṇīya iti eṣa eva paramapramāṇikaḥ pracāraḥ|
yaccoktam “athavā vyatirekeṇa prayogaḥ (4) vivādādhyāsitaṁ bījaṁ sahakārivikalpaprayuktāṅkurādikāryavaikalyaṁ tadutpattiniścayaviṣayībhūtabījajātīyatvāt, tatpunaḥ sahakārivikalpaprayuktāṅkurādikārya (5) na bhavati tadevaṁbhūtajātīyam, yathā śilāśakalamiti etadapi na sasāhityepi pararūpeṇa kartā ityetena gatārthaḥ| aṁkurajanasvabhāvabhraṣṭabhāvādeva anā-(6)-virbhūtābhinavodbhidvījaṁ prāgavasthāyāmiti sthāpitameva| sthūlaparāmarśāśraye samāveśyābījavyāvṛttavījaviṣayamanvayavyatirekakalpanaṁ sūkṣmā'vā-(7)-ntaranirūpaṇaparāhanyamānamānasenāpi mantavyaṁ ko'tra mantrayate| tasmātsthūlaparāmarśāpekṣayā yadi svabhāvaviśeṣabhraṁśena nāsyāṅkurakāryavika(8) latvaṁ sādhyamevamanokāntaḥ| sūkṣmaprekṣāpakṣāpekṣatā yajjātīyatvamasiddham| sa eva hi tasya nāsti yastajjanakaḥ| niḥsvabhāva iti bhāvaḥ| tadatra paramārthaḥ satvaṁ (9) tu hetuḥ kṣaṇikatve kutaḥ sapakṣo jaladharaḥ sa ca sāśvadharmādhyāsito bodhanīyaḥ pramāṇena pramāṇañca prasaṅgaviparyaya tacca kiṁ vyāpāraṁ upapādyate| pūrvāparāvasthayoḥ karaṇākaraṇamadhyakṣaprekṣitaṁ lakṣyīkṛtya pramāṇāntarabādhādvā kādācitkānapekṣavat iti tarkopaniṣadācāryavacanādviruddhamekatve pūrvāparāvasthayorbījasya prānte prekṣitapratyekakartṛtvasya sādhayati karaṇākaraṇam| yasmādvirodhasya sāmānyalakṣaṇaṁ ca vicakṣaṇaḥ samācakṣāṇaḥ parabhāga-(3)-bhāgī tatra sāmānlayakṣaṇamekadharmaṇyanavasthitiniyatatvaṁ tacca sāmānyaṁ vyaktidvayātmanā viśeṣī syāt| sahānavasthānalakṣaṇaṁ parasparaparihārasthitalakṣaṇa-(4)-tākhyaṁ ca| tatra prācyasya (ādyasya) pratyakṣānupalambhapratyakṣāṇi sattā sādhyasiddhāni dvitīyasya punaranyonyabhedasiddhervā dhruvabhāvavināśavat pramāṇāntarabādhādvā| kādācit(5) kānapekṣavaditi vacanādupāyadvayamupanyastamāste| tatra tatkālaṁ kāritvamatatkālakāritvabhedena sidhyati viruddhaṁ na kālāntarākāritvena tadavacchede-(6)-nāsya vidhervidhuratvāt| yathā kādācitkamakādācitkatvena viruddhaṁ anapekṣatvamapi sāpekṣatvena|
atha cayenaiva pramāṇena kādācitkānapekṣa-(7)-yoḥ eka dharmiṇyanavasthitiniyatatvaṁ nirūpyate, tenaivānayorvirodho bodhasaudhādhirohī tadvatkālabhedena anāśritādimavirodhabodhopāyayora-(8)-pi karaṇākaraṇayoḥ prasaṅgaviparyayākhya makṣatapramāṇalakṣaṇamākhyāti, parasparapratyanīkatvamekadharmaṇyanavasthitiniyamaṁ nirūpayaditi palāyitaṁ pra(9) tyāśayā parasya ato yadaparamevamavādīt vādī tadapi dalitadardhamapasarpati sacivān|
astu bījatvameva prayojakam, bhavatu sahakārisannidhāne sati kartṛsvabhāvatvaṁ bhāvasya, tathā ca tadasannidhāne'karaṇamapyupapadyatām, tathāpi tajjātīyamātra eveyaṁ vyavasthā na tvekasyāṁ vyaktau karaṇākaraṇalakṣaṇaviruddha dharmādhyāsasya (2) tathā ca tadasaṁnidhāne pratyakṣasiddhatayā tatra durvāratvāditi cet-na virodhasvarūpānavavodhāt| sa khalu dharmayoḥ parasparābhāvarūpatvaṁ vā syāt nityānityavat(3) dharmiṇi tadāpādakatvaṁ vā śītoṣṇatvavat tadvatā vā daṇḍitva kuṇḍalitvavat|
nādyaḥ nirviśeṣaṇasyāsiddheḥ yāvatsatvaṁ kiñcittkaraṇāt| saviśeṣaṇasya tu virodhasiddhāva-(4)-pyadhyāsānupapatteḥ| yadāyadakaraṇaṁ hi tatkaraṇasyābhāvo na tvanyadā tatkaraṇasya na caitayorekadharmisamāveśamātiṣṭhāmahe| netaraḥ bhāvābhā(5) vavyatiriktayoḥ karaṇākaraṇāsiddheḥ vyāpārāparavyapadeśasahakāribhāvābhāvau hi karaṇākaraṇe kāryabhāvābhāvau vā| ati-(6)-rekasiddhāvapi svakāla evaṁ svābhāvapratikṣepavadakaraṇābhāvamākṣipet karaṇaṁ na tvanyadā| nahi yo yadā nāsti sa tadā svabhāvaṁ pratikṣeptumarha-(7)-ti, virodhyabhāvaṁ vā''kṣeptuṁ tathā sati na kadācidapi tatra syānna kadāpi tadvirodhī bhavediti| ‘nāsato vidyate bhāvo nābhāvo vidyate sata’ iti āyātaṁ na vā viro -(8)-dha ityādikamatarkya tārkikatvaṁ arkakarasaṁparkakarkaśagāminopo mano na sāntvayati asarpāyopetatvādamīṣāmasadvikalpānām| yat punaḥ prasaṅgavipa-(9)-rya yamadhikṛtyai vā (e) kābhidhānam “stāṁ vā tathāpi na tābhyāṁ śakyāśakyayoravivakṣita kāla bheda eva virodhaḥ, sādhyate tathopasaṁhartuṁ aśakyatvāt|” yadā tadetyupekṣya(10) yatsamartha tat karotyevetyupasaṁhartuṁ śakyamiti cet na kāla niyamāvivakṣāyāṁ yat samartha tat karotyeva kadācidit syāt| tathā ca sambhava vidheratyantā yogo viruddhaḥ, na tvayogaḥ nīlaṁ sarojaṁ bhavatyeveti vat iti| tadapi ayogo'tyantāyīgavyavacchedenāpi sarvadā bījasya satve sambhavantu katṛtvamityabhimatatvāt malinanalina-(2)- nibhaṁ nibhālanīyaḥ|
yaccoktam - "nanu yadasamatha (tvaṁ) prathamamāsīt, tasya paścādapi sāmarthya kuta āgatam| prathamaṁ samarthasya nā paścāt tatra gataṁ naitadevaṁ tattatsahakārimataḥ (3) tatkārakatvaṁ hi sāmarthya, atadvatastadanyavato vā tadakartṛ tvamasāmarthyamidañcautpattikamasya rūpamiti|” tadapi sahakārisāpekṣajananabījavimarśena gatam te ca (4) sahakāriṇaḥ svopasarppaṇa pratyayavaśādbhinnakālā ityarthāt kāryāṇāmapi bhinnakālateti tathāpyekakālastha eva bhāvo jāto naṣṭastadā kāryaṁ karotu utpannamā (5) trasya tatsvabhāvatvāt| ekadeśasthavaditi cet -seyamekakālatā svarūpakālāpekṣayā sahakārisāṁnidhyāpekṣayā vā ādye na kiñcidanupapannaṁ (6) nityānāmapi evaṁ rūpatvāt, vartamānaikarūpatvādbhavānāṁ tadeva tu kvacitsāvadhi kvacinniravadhīti viśeṣaḥ| sāvadhitvepi vyāpāraphalapravāhaprakarṣāpraka-(7)-rṣābhyāṁ viśeṣaḥ| dvitīyastu syādapi yadi teṣāṁ yaugapadyaṁ bhavet| kramiṇastu sahakāriṇa ityuktam| sahakārisahitaḥ svabhāvena karotīti vaktari jā-(8)-ta naṣṭa eva karotu ityuttaraprasaṅgo nirargalaśaiśavasyetyalamanena| tasmātkāryasya sa eva kālaḥ kāraṇasya sacānyaśceti sambandhikālāpekṣayā pūrvakālatā vyavahā-(9)-raḥ| etadapi sahakārisākalyaviśeṣaṇakaraṇanirākaraṇādalīkaṁ parikalpanamanalpaṁ śalyacakrasātabhājanam deśabhedena tu kartṛtvākartṛtvamupalabdhaṁ ānyākṣepaṁ upayanātmahasitasahacarañca na virodhatvādi (2) sanamāpannaḥ| tenaiva sahakāreṇa tasyaiva tadaiva tathaiva sambaddhatvamasambaddhatvaṁ ca pūrvāparavelāyāmaniścita “astu tarhi tasyaiva tenaiva sahakāriṇa sahasambandho'sambandhaśceti (3) virodhaḥ na vikalpānupapatteḥ| tathāhi sambandhinaḥ sambandhyantare svābhāvasvābhāvyaṁ vā virudhyeta, abhāva pratiyogitvaṁ vā, tadaiveti sahitaṁ vā, tatrai vati (4) sahitaṁ vā, ubhayasahitaṁ vā, tathaiveti sahitaṁ vā ? vikalpakrameṇa (1) taduddharaṇavaktavyañcācakṣitamālocanīyam| (5) tathāhiśaśaśṛṁgasya|
ñca ye yogyamayogyaścāpi jāyate||
nityaṁ yogyasvabhāvasya tadvikalpavirodhataḥ|
iti tyogyatāvācyaḥ svabhāvo'sya nirupcyatām|
vibhāgayogajāti-(6)-bhiḥ kimanyairgamanādibhiḥ|
teṣu satyepi tasyeti, sambandhasyāprasiddhitaḥ||
yuktaḥ svabhāvabhedo'yaṁ tatpratikṣaṇajanminām|
iti nyāyāt yadi saṁsargayo-(7)-gyaḥ svabhāvo bījasya nijo nāpaiti kadācana tadā svābhāvasvabhāvavatvamatṛṇahetuṁ kathamuktaṁ nānyat karmma iti| śeṣaṁ tu phalguvarjitaṁ anargalabālatvasyetyādi (1) tamālokasya| atha kādācitkaṁ tadrūpaṁ tadeva nirūpyatāṁ nibandhanaṁ ............... dipi yaḥ kimadhikeneti dhūrtatvena|
‘iti anvayamukhena kṣaṇikatvānumānanirākṛtasya nirākaraṇam| ’
Links:
[1] http://dsbc.uwest.edu/node/6008