Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > चर्यासङ्ग्रहप्रदीपः

चर्यासङ्ग्रहप्रदीपः

चर्यासङ्‍ग्रहप्रदीपः

Parallel Romanized Version: 
  • Caryāsaṅgrahapradīpaḥ [1]

चर्यासङ्‍ग्रहप्रदीपः।

नमो लोकेश्वराय

मदाद्यशेषमूढानां यस्य वचनरश्मिभिः।

फुल्लतामेति हृत्पद्‍मं तं वन्दे पुरुषोत्तमम्॥१॥

पारमिं गुह्यमन्त्रं च श्रित्वा बोधिः प्रसिध्यति।

गुरुबुद्धोक्तितस्त्वेवं तदर्थो लिख्यते मया॥२॥

गुह्यमन्त्रोऽत्र नो वाच्यः पारमीनयचारिकाः।

बोधिसत्त्वस्य चर्यास्तु समासेन लिखाम्यहम्॥३॥

धीमतः संवरो ग्राह्यो बोधिचित्तपुरःसरः।

आलोक्याशेषसूत्राणि शास्त्रं श्रव्यं समस्तकम्॥४॥

कायेन मनसा वाचा यथोक्तान् संवरान् त्रिभिः।

रक्षेदक्षुण्णशुद्धांश्च शीलांश्च परिशोधयेत्॥५॥

भक्तमात्रां विजानीयाद् इन्द्रियद्वारमावरेत्।

रात्रेः पूर्वेऽपरे भागे न सुप्त्वा योगमाचरेत्॥६॥

अणुमात्रेष्ववद्येषु ह्यतिमात्रं बिभेति च।

रात्रेर्भागत्रयं कृत्वा ह्यन्त्ये भागे तु जागृयात्॥७॥

प्रक्षालयेन्मुखादीन् वाऽक्षालनं वाऽपि युज्यते।

सुखासनं समाश्रित्य धर्माणां धर्मतां स्मरेत्॥८॥

निमित्तैः क्षोभतोऽशक्ये तूत्थायाभासवस्तुषु।

मायावत्त्वेन सम्प्रेक्ष्य पुण्ययोगांस्तदन्तरे॥९॥

पूरयेच्चापि सप्ताङ्गान् विपुलां प्रणिधिं चरेत्।

भावयेद् भावनां पूर्वां कालेऽथ भोजनस्य च॥१०॥

एतन्निःसारकायेन परं सारं गवेषयन्।

कायं नौकाधिया रक्षेद् न भुङ्‍क्तां स्थूलताकृते॥११॥

रसासक्त्या न भुञ्जीत चतुर्धाऽन्नं विभज्य च।

देवेभ्यो विनिवेद्यादिं धर्मपालाय तत्परम्॥१२॥

बलिं सुविपुलां दद्यात् शेषं स्वभुक्तपीततः।

दद्याच्च सर्वभूतेभ्यः कथातन्त्रं तदन्तरे॥१३॥

कुर्यादद्भुतवार्त्ता च किञ्चिदुत्थाय सञ्चरेत्।

परिक्रामेतदधिष्ठानं जपं वा ग्रन्थवाचनम्॥१४॥

सुगतप्रतिमां कुर्याद् यावत् स्वेदो न जायते।

कुर्यात्, प्रदक्षिणां तावद् अक्षुब्धः प्रणिधिं बहुम्॥१५॥

धर्मचर्या दशप्रोक्ताः मैत्रेयेण, समासतः।

चरेदक्षिप्तचित्तेन मायौपम्यं च संस्मरन्॥१६॥

यदि स्यात् पूजयेत् संघं कुर्याद् वा बालकोत्सवम्।

अनाथेभ्यः सुदानं तु योगिने पुण्यसञ्चयः॥१७॥

पूर्णेषु दिनकृत्येषु भागे च प्रथमे निशः।

धर्मता निष्प्रपञ्चाऽपि तथा चित्तं च योजयेत्॥१८॥

प्राप्तायां मध्यरात्रौ च उत्थानाभाससंज्ञया।

सिंहनिद्रा यथा तद्वत् शुभनिद्रां समाश्रयेत्॥१९॥

प्रायो ध्यान-दृढे चित्ते कायवाक्‍पुण्यगौणता।

असंस्पृष्टे समाधौ वा लोककल्पप्रवृत्तये॥२०॥

कायपुण्यं यथाशक्ति लोकचित्तेऽसमे सति।

धर्मो नायं ममैवेति सुसदाशयपूर्वकम्॥२१॥

धर्मांश्च लौकिकान् पृच्छेद्, निजमित्रसमीरितः।

नेपालविषये कृतवान्, रतिर्मन्त्रनये न चेद्॥२२॥

एवं स्थविर! कर्त्तव्यम्। २३, अ।

‘चर्यासङ्‍ग्रहप्रदीपो’ महापण्डिताचार्य-दीपङ्कर-श्रीज्ञानकृतः समाप्तः।

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • देवनागरी
  • शास्त्रपिटक
  • मध्यमक-योगाचार

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/7883

Links:
[1] http://dsbc.uwest.edu/cary%C4%81sa%E1%B9%85grahaprad%C4%ABpa%E1%B8%A5