The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
3 aupamyaparivartaḥ|
atha khalvāyuṣmān śāriputrastasyāṁ velāyāṁ tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto yena bhagavāṁstenāñjaliṁ praṇamya bhagavato'bhimukho bhagavantameva vyavalokayamāno bhagavantametadavocat-āścaryādbhutaprāpto'smi bhagavan audbilyaprāptaḥ idamevaṁrūpaṁ bhagavato'ntikād ghoṣaṁ śrutvā| tatkasya hetoḥ? aśrutvaiva tāvadahaṁ bhagavan idamevaṁrūpaṁ bhagavato'ntikād dharmaṁ tadanyān bodhisattvān dṛṣṭvā bodhisattvānāṁ ca anāgate'dhvani buddhanāma śrutvā atīva śocāmi atīva saṁtapye, bhraṣṭo'smyevaṁrūpāt tathāgatajñānagocarād jñānadarśanāt| yadā cāhaṁ bhagavan abhīkṣṇaṁ gacchāmi parvatagirikandarāṇi vanaṣaṇḍānyārāmanadīvṛkṣamūlānyekāntāni divāvihārāya, tadāpyahaṁ bhagavan yadbhūyastvena anenaiva vihāreṇa viharāmi| tulye nāma dharmadhātupraveśe vayaṁ bhagavatā hīnena yānena niryātitāḥ| evaṁ ca me bhagavaṁstasmin samaye bhavati-asmākamevaiṣo'parādhaḥ, naiva bhagavato'parādhaḥ| tatkasya hetoḥ? sacedbhagavānasmābhiḥ pratīkṣitaḥ syāt sāmutkarṣikīṁ dharmadeśanāṁ kathayamānaḥ, yadidamanuttarāṁ samyaksaṁbodhimārabhya, teṣveva vayaṁ bhagavan dharmeṣu niryātāḥ syāma| yatpunarbhagavan asmābhiranupasthiteṣu bodhisattveṣu saṁdhābhāṣyaṁ bhagavato'jānamānaistvaramāṇaiḥ prathamabhāṣitaiva tathāgatasya dharmadeśanā śrutvodgṛhītā dhāritā bhāvitā cintitā manasikṛtā| so'haṁ bhagavan ātmaparibhāṣaṇayaiva bhūyiṣṭhena rātriṁdivānyatināmayāmi| adyāsmi bhagavan nirvāṇaprāptaḥ| adyāsmi bhagavan parinirvṛtaḥ| adya me bhagavan arhattvaṁ prāptam| adyāhaṁ bhagavan bhagavataḥ putro jyeṣṭha auraso mukhato jāto dharmajo dharmanirmito dharmadāyādo dharmanirvṛttaḥ| apagataparidāho'smyadya bhagavan imamevaṁrūpamadbhutadharmamaśrutapūrvaṁ bhagavato'ntikād ghoṣaṁ śrutvā||
atha khalvāyuṣmān śāriputrastasyāṁ velāyāṁ bhagavantamābhirgāthābhiradhyabhāṣata—
āścaryaprāpto'smi mahāvināyaka
audbilyajāto imu ghoṣa śrutvā|
kathaṁkathā mahya na bhūya kācit
paripācito'haṁ iha agrayāne||1||
āścaryabhūtaḥ sugatāna ghoṣaḥ
kāṅkṣāṁ ca śokaṁ ca jahāti prāṇinām|
kṣīṇāsravasyo mama yaśca śoko
vigato'sti sarvaṁ śruṇiyāna ghoṣam||2||
divāvihāramanucaṁkramanto
vanaṣaṇḍa ārāmatha vṛkṣamūlam|
girikandarāṁścāupyupasevamāno
anucintayāmī imameva cintām||3||
aho'smi parivañcitu pāpacittai-
stulyeṣu dharmeṣu anāsraveṣu|
yannāma traidhātuki agradharmaṁ
na deśayiṣyāmi anāgate'dhve||4||
dvātriṁśatī lakṣaṇa mahya bhraṣṭā
suvarṇavarṇacchavitā ca bhraṣṭā|
balā vimokṣāścimi sarvi riñcitā
tulyeṣu dharmeṣu aho'smi mūḍhaḥ||5||
anuvyañjanā ye ca mahāmunīnā-
maśīti pūrṇāḥ pravarā viśiṣṭāḥ|
aṣṭādaśāveṇika ye ca dharmā-
ste cāpi bhraṣṭā ahu vañcito'smi||6||
dṛṣṭvā ca tvāṁ lokahitānukampī
divāvihāraṁ parigamya caikaḥ|
hā vañcito'smīti vicintayāmi
asaṅgajñānātu acintiyātaḥ||7||
rātriṁdivāni kṣapayāmi nātha
bhūyiṣṭha so eva vicintayantaḥ|
pṛcchāmi tāvad bhagavantameva
bhraṣṭo'hamasmītyatha vā na veti||8||
evaṁ ca me cintayato jinendra
gacchanti rātriṁdiva nityakālam|
dṛṣṭvā ca anyān bahubodhisattvān
saṁvarṇitāllokavināyakena||9||
śrutvā ca so'haṁ imu buddhadharmaṁ
saṁghāya etatkila bhāṣitaṁ ti|
atarkikaṁ sūkṣmamanāsravaṁ ca
jñānaṁ praṇetī jina bodhimaṇḍe||10||
dṛṣṭīvilagno hyahamāsi pūrvaṁ
parivrājakastīrthikasaṁmataśca|
tato mamā āśayu jñātva nātho
dṛṣṭīvimokṣāya bravīti nirvṛtim||11||
vimucya tā dṛṣṭikṛtāni sarvaśaḥ
śūnyāṁśca dharmānahu sparśayitvā|
tato vijānāmyahu nirvṛto'smi
na cāpi nirvāṇamidaṁ pravucyati||12||
yadā tu buddho bhavate'grasattvaḥ
puraskṛto naramaruyakṣarākṣasaiḥ|
dvātriṁśatīlakṣaṇarūpadhārī
aśeṣato nirvṛtu bhoti tatra||13||
vyapanīta sarvāṇi mi manyitāni
śrutvā ca ghoṣaṁ ahamadya nirvṛtaḥ|
yadāpi vyākurvasi agrabodhau
purato hi lokasya sadevakasya||14||
balavacca āsīnmama chambhitatvaṁ
prathamaṁ giraṁ śrutva vināyakasya|
mā haiva māro sa bhavedviheṭhako
abhinirmiṇitvā bhuvi buddhaveṣam||15||
yadā tu hetūhi ca kāraṇaiśca
dṛṣṭāntakoṭīnayutaiśca darśitā|
suparisthitā sā varabuddhabodhi-
stato'smi niṣkāṅkṣu śruṇitva dharmam||16||
yadā ca me buddhasahasrakoṭyaḥ
kīrteṣyatī tān parinirvṛtān jinān|
yathā ca tairdeśitu eṣa dharma
upāyakauśalya pratiṣṭhihitvā||17||
anāgatāśco bahu buddha loke
tiṣṭhanti ye co paramārthadarśinaḥ|
upāyakauśalyaśataiśca dharmaṁ
nidarśayiṣyantyatha deśayanti ca||18||
tathā ca te ātmana yādṛśī carī
abhiniṣkramitvā prabhṛtīya saṁstutā|
buddhaṁ ca te yādṛśu dharmacakraṁ
tathā ca te'vasthita dharmadeśanā||19||
tataśca jānāmi na eṣa māro
bhūtāṁ cariṁ darśayi lokanāthaḥ |
na hyatra mārāṇa gatī hi vidyate
mamaiva cittaṁ vicikitsaprāptam||20||
yadā tu madhureṇa gabhīravalgunā
saṁharṣito buddhasvareṇa cāham|
tadā mi vidhvaṁsita sarvasaṁśayā
vicikitsa naṣṭā ca sthito'smi jñāne||21||
niḥsaṁśayaṁ bheṣyi tathāgato'haṁ
puraskṛto loki sadevake'smin|
saṁghāya vakṣye imu buddhabodhiṁ
samādapento bahubodhisattvān||22||
evamukte bhagavānāyuṣmantaṁ śāriputrametadavocat-ārocayāmi te śāriputra, prativedayāmi te asya sadevakasya lokasya purataḥ samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ purataḥ| mayā tvaṁ śāriputra viṁśatīnāṁ buddhakoṭīnayutaśatasahasrāṇāmantike paripācito'nuttarāyāṁ samyaksaṁbodhau| mama ca tvaṁ śāriputra dīrgharātramanuśikṣito'bhūt| sa tvaṁ śāriputra bodhisattvasaṁmantritena bodhisattvarahasyena iha mama pravacane upapannaḥ| sa tvaṁ śāriputra bodhisattvādhiṣṭhānena tatpaurvakaṁ caryāpraṇidhānaṁ bodhisattvasaṁmantritaṁ bodhisattvarahasyaṁ na samanusmarasi| nirvṛto'smīti manyase| so'haṁ tvāṁ śāriputra pūrvacaryāpraṇidhānajñānānubodhamanusmārayitukāma imaṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ sūtrāntaṁ mahāvaipulyaṁ bodhisattvāvavādaṁ sarvabuddhaparigrahaṁ śrāvakāṇāṁ saṁprakāśayāmi||
api khalu punaḥ śāriputra, bhaviṣyasi tvamanāgate'dhvani aprameyaiḥ kalpairacintyairapramāṇairbahūnāṁ tathāgatakoṭīnayutaśatasahasrāṇāṁ saddharmaṁ dhārayitvā vividhāṁ ca pūjāṁ kṛtvā imāmeva bodhisattvacaryāṁ paripūrya padmaprabho nāma tathāgato'rhan samyaksaṁbuddho loke bhaviṣyasi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān||
tena khalu punaḥ śāriputra samayena tasya bhagavataḥ padmaprabhasya tathāgatasya virajaṁ nāma buddhakṣetraṁ bhaviṣyati samaṁ ramaṇīyaṁ prāsādikaṁ paramasudarśanīyaṁ pariśuddhaṁ ca sphītaṁ ca ṛddhaṁ ca kṣemaṁ ca subhikṣaṁ ca bahujananārīgaṇākīrṇaṁ ca maruprakīrṇaṁ ca vaiḍūryamayaṁ suvarṇasūtrāṣṭāpadanibaddham| teṣu ca aṣṭāpadeṣu ratnavṛkṣā bhaviṣyanti saptānāṁ ratnānāṁ puṣpaphalaiḥ satatasamitaṁ samarpitāḥ||
so'pi śāriputra padmaprabhastathāgato'rhan samyaksaṁbuddhastrīṇyeva yānānyārabhya dharmaṁ deśayiṣyati| kiṁcāpi śāriputra sa tathāgato na kalpakaṣāya utpatsyate, api tu praṇidhānavaśena dharmaṁ deśayiṣyati| mahāratnapratimaṇḍitaśca nāma śāriputra sa kalpo bhaviṣyati| tatkiṁ manyase śāriputra kena kāraṇena sa kalpo mahāratnapratimaṇḍita ityucyate? ratnāni śāriputra buddhakṣetre bodhisattvā ucyante| te tasmin kāle tasyāṁ virajāyāṁ lokadhātau bahavo bodhisattvā bhaviṣyantyaprameyā asaṁkhyeyā acintyā atulyā amāpyā gaṇanāṁ samatikrāntā anyatra tathāgatagaṇanayā| tena kāraṇena sa kalpo mahāratnapratimaṇḍita ityucyate||
tena khalu punaḥ śāriputra samayena bodhisattvāstasmin buddhakṣetre yadbhūyasā ratnapadmavikrāmiṇo bhaviṣyanti| anādikarmikāśca te bodhisattvā bhaviṣyanti| ciracaritakuśalamūlā bahubuddhaśatasahasracīrṇabrahmacaryāḥ, tathāgataparisaṁstutā buddhajñānābhiyuktā mahābhijñāparikarmanirjātāḥ sarvadharmanayakuśalā mārdavāḥ smṛtimantaḥ| bhūyiṣṭhena śāriputra evaṁrūpāṇāṁ bodhisattvānāṁ paripūrṇaṁ tadbuddhakṣetraṁ bhaviṣyati||
tasya khalu punaḥ śāriputra padmaprabhasya tathāgatasya dvādaśāntarakalpā āyuṣpramāṇaṁ bhaviṣyati sthāpayitvā kumārabhūtatvam| teṣāṁ ca sattvānāmaṣṭāntarakalpā āyuṣpramāṇaṁ bhaviṣyati| sa ca śāriputra padmaprabhastathāgato dvādaśānāmantarakalpānāmatyayena dhṛtiparipūrṇaṁ nāma bodhisattvaṁ mahāsattvaṁ vyākṛtya anuttarāyāṁ samyaksaṁbodhau parinirvāsyati| ayaṁ bhikṣavo dhṛtiparipūrṇo bodhisattvo mahāsattvo mamānantaramanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate| padmavṛṣabhavikrāmī nāma tathāgato'rhan samyaksaṁbuddho loke bhaviṣyati vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| tasyāpi śāriputra padmavṛṣabhavikrāmiṇastathāgatasya evaṁrūpameva buddhakṣetraṁ bhaviṣyati||
tasya khalu punaḥ śāriputra padmaprabhasya tathāgatasya parinirvṛtasya dvātriṁśadantarakalpān saddharmaḥ sthāsyati| tatastasya tasmin saddharme kṣīṇe dvātriṁśadantarakalpān saddharmapratirūpakaḥ sthāsyati||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—
bhaviṣyase śārisutā tuhaṁ pi
anāgate'dhvāni jinastathāgataḥ|
padmaprabho nāma samantacakṣu-
rvineṣyase prāṇisahasrakoṭyaḥ||23||
bahubuddhakoṭīṣu karitva satkriyāṁ
caryābalaṁ tatra upārjayitvā|
utpādayitvā ca daśo balāni
spṛśiṣyase uttamamagrabodhim||24||
acintiye aparimitasmi kalpe
prabhūtaratnastada kalpu bheṣyati|
virajā ca nāmnā tada lokadhātuḥ
kṣetraṁ viśuddhaṁ dvipadottamasya||25||
vaidūryasaṁstīrṇa tathaiva bhūmiḥ
suvarṇasūtrapratimaṇḍitā ca|
ratnāmayairvṛkṣaśatairupetā
sudarśanīyaiḥ phalapuṣpamaṇḍitaiḥ||26||
smṛtimanta tasmin bahubodhisattvāḥ
caryābhinirhārasukovidāśca|
ye śikṣitā buddhaśateṣu caryāṁ
te tatra kṣetre upapadya santi||27||
so cejjinaḥ paścimake samucchraye
kumārabhūmīmatināmayitvā|
jahitva kāmānabhiniṣkamitvā
spṛśiṣyate uttamamagrabodhim||28||
sama dvādaśā antarakalpa tasya
bhaviṣyate āyu tadā jinasya|
manujānapī antarakalpa aṣṭa
āyuṣpramāṇaṁ tahi teṣa bheṣyati||29||
parinirvṛtasyāpi jinasya tasya
dvātriṁśatiṁ antarakalpa pūrṇām|
saddharma saṁsthāsyati tasmi kāle
hitāya lokasya sadevakasya||30||
saddharmi kṣīṇe pratirūpako'sya
dvātriṁśatī antarakalpa sthāsyati|
śarīravaistārika tasya tāyinaḥ
susatkṛto naramarutaiśca nityam||31||
etādṛśaḥ so bhagavān bhaviṣyati
prahṛṣṭa tvaṁ śārisutā bhavasva|
tvameva so tādṛśako bhaviṣyasi
anābhibhūto dvipadānamuttamaḥ||32||
atha khalu tāścatasraḥ parṣado bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyā āyuṣmataḥ śāriputrasyedaṁ vyākaraṇamanuttarāyāṁ samyaksaṁbodhau bhagavato'ntikāt saṁmukhaṁ śrutvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātāḥ svakasvakaiścīvarairbhagavantamabhicchādayāmāsuḥ| śakraśca devānāmindro brahmā ca sahāṁpatiranyāśca devaputraśatasahasrakoṭyo bhagavantaṁ divyairvastrairabhicchādayāmāsuḥ| divyaiśca māndāravairmahāmāndaravaiśca puṣpairabhyavakiranti sma| divyāni ca vastrāṇyuparyantarīkṣe bhrāmayanti sma| divyāni ca tūryaśatasahasrāṇi dundubhayaścoparyantarīkṣe parāhananti sma| mahāntaṁ ca puṣpavarṣamabhipravarṣayitvā evaṁ ca vācaṁ bhāṣante sma-pūrvaṁ bhagavatā vārāṇasyāmṛṣipatane mṛgadāve dharmacakraṁ pravartitam| idaṁ punarbhagavatā adya anuttaraṁ dvitīyaṁ dharmacakraṁ pravartitam| te ca devaputrāstasyāṁ velāyāmimā gāthā abhāṣanta—
dharmacakraṁ pravartesi loke apratipudgala|
vārāṇasyāṁ mahāvīra skandhānāmudayaṁ vyayam||33||
prathamaṁ pravartitaṁ tatra dvitīyamiha nāyaka|
duḥśraddadheya yasteṣāṁ deśito'dya vināyaka||34||
bahu dharmaḥ śruto'smābhiarlokanāthasya saṁmukham|
na cāyamīdṛśo dharmaḥ śrutapūrvaḥ kadācana||35||
anumodāma mahāvīra saṁdhābhāṣyaṁ maharṣiṇaḥ|
yathārtho vyākṛto hyeṣa śāriputro viśāradaḥ||36||
vayamapyedṛśāḥ syāmo buddhā loke anuttarāḥ|
saṁdhābhāṣyeṇa deśento buddhabodhimanuttarām||37||
yacchrutaṁ kṛtamasmābhirasmilloke paratra vā|
ārāgitaśca yadbuddhaḥ prārthanā bhotu bodhaye||38||
atha khalvāyuṣmān śāriputro bhagavantametadavocat-niṣkāṅkṣo'smi bhagavan vigatakathaṁkatho bhagavato'ntikāt saṁmukhamidamātmano vyākaraṇaṁ śrutvā anuttarāyāṁ samyaksaṁbodhau| yāni ca imāni bhagavan dvādaśa vaśībhūtaśatāni bhagavatā pūrvaṁ śaikṣabhūmau sthāpitāni evamavavaditāni evamanuśiṣṭānyabhūvan etatparyavasāno me bhikṣavo dharmavinayo yadidaṁ jātijarāvyādhimaraṇaśokasamatikramo nirvāṇasamavasaraṇaḥ| ime ca bhagavan dve bhikṣusahasre śaikṣāśaikṣāṇāṁ bhagavataḥ śrāvakāṇāṁ sarveṣāmātmadṛṣṭibhavadṛṣṭivibhavadṛṣṭisarvadṛṣṭivivarjitānāṁ nirvāṇabhūmisthitāḥ smaḥ ityātmanaḥ saṁjānatām, te bhagavato'ntikādimamevaṁrūpamaśrutapūrvaṁ dharma śrutvā kathaṁkathāmāpannāḥ| tatsādhu bhagavān bhāṣatāmeṣāṁ bhikṣūṇāṁ kaukṛtyavinodanārtha yathā bhagavannetāścatasraḥ parṣado niṣkāṅkṣā nirvicikitsā bhaveyuḥ||
evamukte bhagavānāyuṣmantaṁ śāriputrametadavocat-nanu te mayā śāriputra pūrvamevākhyātaṁ yathā nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṁ sattvānāṁ nānādhātvāśayānāmāśayaṁ viditvā tathāgato'rhan samyaksaṁbuddho dharmaṁ deśayati| imāmevānuttarāṁ samyaksaṁbodhimārabhya sarvadharmadeśanābhirbodhisattvayānameva samādāpayati| api tu khalu punaḥ śāriputra aupamyaṁ te kariṣyāmi asyaivārthasya bhūyasyā mātrayā saṁdarśanārtham| tatkasya hetoḥ? upamayā iha ekatyā vijñapuruṣā bhāṣitasyārthamājānanti||
tadyathāpi nāma śāriputra iha syāt kasmiṁścideva grāme vā nagare vā nigame vā janapade vā janapadapradeśe vā rāṣṭre vā rājadhānyāṁ vā gṛhapatirjīrṇo vṛddho mahallako'bhyatītavayo'nuprāpta āḍhyo mahādhano mahābhogaḥ| mahaccāsya niveśanaṁ bhaveducchritaṁ ca vistīrṇaṁ ca cirakṛtaṁ ca jīrṇaṁ ca dvayorvā trayāṇāṁ vā caturṇāṁ vā pañcānāṁ vā prāṇiśatānāmāvāsaḥ| ekadvāraṁ ca tanniveśanaṁ bhavet| tṛṇasaṁchannaṁ ca bhavet| vigalitaprāsādaṁ ca bhavet| pūtistambhamūlaṁ ca bhavet| saṁśīrṇakuḍyakaṭalepanaṁ ca bhavet| tacca sahasaiva mahātāgniskandhena sarvapārśveṣu sarvāvantaṁ niveśanaṁ pradīptaṁ bhavet| tasya ca puruṣasya bahavaḥ kumārakāḥ syuḥ pañca vā daśa vā viṁśatirvā| sa ca puruṣastasmānniveśanād bahirnirgataḥ syāt||
atha khalu śāriputra sa puruṣastaṁ svakaṁ niveśanaṁ mahātāgniskandhena samantāt saṁprajvalitaṁ dṛṣṭvā bhītastrasta udvignacitto bhavet, evaṁ cānuvicintayet-pratibalo'hamanena mahatāgniskandhenāsaṁspṛṣṭo'paridagdhaḥ kṣiprameva svastinā asmād gṛhādādīptād dvāreṇa nirgantuṁ nirdhāvitum| api tu ya ime mamaiva putrā bālakāḥ kumārakā asminneva niveśane ādīpte taistaiḥ krīḍanakaiḥ krīḍanti ramanti paricārayanti, imaṁ cāgāramādīptaṁ na jānanti na budhyante na vidanti na cetayanti nodvegamāpadyante, saṁtapyamānā apyanena mahatāgniskandhena mahatā ca duḥkhaskandhena spṛṣṭāḥ samānā na duḥkhaṁ manasi kurvanti, nāpi nirgamanamanasikāramutpādayanti||
sa ca śāriputra puruṣo balavān bhaved bāhubalikaḥ| sa evamanuvicintayet-aha-masmi balavān bāhubalikaśca| yannvahaṁ sarvānimān kumārakānekapiṇḍayitvā utsaṅgenādāya asmād gṛhānnirgamayeyam| sa punarevamanuvicintayet-idaṁ khalu niveśanamekapraveśaṁ saṁvṛtadvārameva| kumārakāścapalāścañcalā bālajātīyāśca| mā haiva paribhrameyuḥ| te'nena mahatāgniskandhenānayavyasanamāpadyeran| yannūnamahametān saṁcodayayam| iti pratisaṁkhyāya tān kumārakānāmantrayate sma-āgacchata bhavantaḥ kumārakāḥ, nirgacchata| ādīptamidaṁ gṛhaṁ mahatā agniskandhena| mā haivātraiva sarve'nena mahatāgniskandhena dhakṣyatha, anayavyasanamāpatsyatha| atha khalu te kumārakā evaṁ tasya hitakāmasya puruṣasya tadbhāṣitaṁ nāvabudhyante nodvijanti notrasanti na saṁtrasanti na saṁtrāsamāpadyante, na vicintayanti na nirdhāvanti, nāpi jānanti na vijānanti kimetadādīptaṁ nāmeti| anyatra tena tenaiva dhāvanti vidhāvanti, punaḥ punaśca taṁ pitaramavalokayanti| tatkasya hetoḥ? yathāpīdaṁ bālabhāvatvāt||
atha khalu sa puruṣa evamanuvicintayet-ādīptamidaṁ niveśanaṁ mahatāgniskandhena saṁpradīptam| mā haivāhaṁ ceme ca kumārakā ihaivānena mahātāgniskandhena anayavyasanamāpatsyāmahe| yannvahamupāyakauśalyenemān kumārakān asmād gṛhāt niṣkrāmayeyam| sa ca puruṣasteṣāṁ kumārakāṇāmāśayajño bhavet, adhimuktiṁ ca vijānīyāt| teṣāṁ ca kumārakāṇāmanekavidhānyanekāni krīḍanakāni bhaveyurvividhāni ca ramaṇīyakānīṣṭāni kāntāni priyāṇi manaāpāni, tāni ca durlabhāni bhaveyuḥ||
atha khalu sa puruṣasteṣāṁ kumārakāṇāmāśayaṁ jānaṁstān kumārakānetadavocat-yāni tāni kumārakā yuṣmākaṁ krīḍanakāni ramaṇīyakānyāścaryādbhutāni, yeṣāmalābhāt saṁtapyatha, nānāvarṇāni bahuprakārāṇi| tadyathā gorathakānyajarathakāni mṛgarathakāni| yāni bhavatāmiṣṭāni kāntāni priyāṇi manaāpāni| tāni ca mayā sarvāṇi bahinirveśanadvāre sthāpitāni yuṣmākaṁ krīḍanahetoḥ| āgacchantu bhavanto nirdhāvantvasmānniveśanāt| ahaṁ vo yasya yasya yenārtho yena prayojanaṁ bhaviṣyati, tasmai tasmai tatpradāsyāmi| āgacchata śīghraṁ teṣāṁ kāraṇam, nirdhāvata| atha khalu te kumārakāsteṣāṁ krīḍanakānāṁ ramaṇīyakānāmarthāya yathepsitānāṁ yathāsaṁkalpitānāmiṣṭānāṁ kāntānāṁ priyāṇāṁ manaāpānāṁ nāmadheyāni śrutvā tasmādādīptādagārāt kṣipramevārabdhavīryā balavatā javena anyonyamapratīkṣamāṇāḥ kaḥ prathamaṁ kaḥ prathamataramityanyonyaṁ saṁghaṭṭitakāyāstasmādādīptādagārāt kṣiprameva nirdhāvitāḥ||
atha sa puruṣaḥ kṣemasvastinā tān kumārakān nirgatān dṛṣṭvā abhayaprāptāniti viditvā ākāśe grāmacatvare upaviṣṭaḥ prītiprāmodyajāto nirupādāno vigatanīvaraṇo'bhayaprāpto bhavet| atha khalu te kumārakā yena sa pitā tenopasaṁkrāman, upasaṁkramyaivaṁ vadeyuḥ-dehi nastāta tāni vividhāni krīḍanakāni ramaṇīyāni| tadyathā-gorathakānyajarathakāni mṛgarathakāni| atha khalu śāriputra sa puruṣasteṣāṁ svakānāṁ putrāṇāṁ vātajavasaṁpannān gorathakānevānuprayacchet saptaratnamayān savedikān sakiṅkiṇījālābhipralambitānuccān pragṛhītānāścaryādbhutaratnālaṁkṛtān ratnadāmakṛtaśobhān puṣpamālyālaṁkṛtāṁstūlikāgoṇikāstaraṇān dūṣyapaṭapratyāstīrṇānubhayato lohitopadhānān śvetaiḥ prapāṇḍaraiḥ śīghrajavairgoṇairyojitān bahupuruṣaparigṛhītān| savaijayantān gorathakāneva vātabalajavasaṁpannānekavarṇānekavidhānekaikasya dārakasya dadyāt|
tatkasya hetoḥ? tathā hi śāriputra sa puruṣa āḍhyaśca bhavenmahādhanaśca prabhūtakoṣṭhāgāraśca| sa evaṁ manyeta-alaṁ ma eṣāṁ kumārakāṇāmanyairyānairdattairiti| tatkasya hetoḥ? sarva evaite kumārakā mamaiva putrāḥ, sarve ca me priyā manaāpāḥ| saṁvidyante ca me imānyevaṁrūpāṇi mahāyānāni| samaṁ ca mayaite kumārakāḥ sarve cintayitavyā na viṣamam| ahamapi bahukoṣakoṣṭhāgāraḥ| sarvasattvānāmapyahamimānyevaṁrūpāṇi mahāyānāni dadyām, kimaṅga punaḥ svakānāṁ putrāṇām| te ca dārakāstasmin samaye teṣu mahāyāneṣvabhiruhya āścaryādbhutaprāptā bhaveyuḥ| tatkiṁ manyase śāriputra mā haiva tasya puruṣasya mṛṣāvādaḥ syāt, yena teṣāṁ dārakāṇāṁ pūrvaṁ trīṇi yānānyupadarśayitvā paścātsarveṣāṁ mahāyānānyeva dattāni, udārayānānyeva dattāni?
śāriputra āha-na hyetad bhagavan, na hyetat sugata| anenaiva tāvad bhagavan kāraṇena sa puruṣo na mṛṣāvādī bhaved yattena puruṣeṇopāyakauśalyena te dārakāstasmādādīptād gṛhānniṣkāsitāḥ, jīvitena ca abhicchāditāḥ| tatkasya hetoḥ? ātmabhāvapratilambhenaiva bhagavan sarvakrīḍanakāni labdhāni bhavanti| yadyapi tāvad bhagavan sa puruṣasteṣāṁ kumārakāṇāmekarathamapi na dadyāt, tathāpi tāvad bhagavan sa puruṣo na mṛṣāvādī bhavet| tatkasya hetoḥ? tathā hi bhagavaṁstena puruṣeṇa pūrvameva evamanuvicintitam-upāyakauśalyena ahamimān kumārakāṁstasmānmahato duḥkhaskandhāt parimocayiṣyāmīti| anenāpi bhagavan paryāyeṇa tasya puruṣasya na mṛṣāvādo bhavet| kaḥ punarvādo yattena puruṣeṇa prabhūtakośakoṣṭhāgāramastīti kṛtvā putrapriyatāmeva manyamānena ślāghamānenaikavarṇānyekayānāni dattāni, yaduta mahāyānāni| nāsti bhagavaṁstasya puruṣasya mṛṣāvādaḥ||
evamukte bhagavānāyuṣmantaṁ śāriputrametadavocat-sādhu sādhu śāriputra| evametacchāriputra, evametad yathā vadasi| evameva śāriputra tathāgato'rhan samyaksaṁbuddhaḥ sarvabhayavinivṛttaḥ sarvopadravopāyāsopasargaduḥkhadaurmanasyāvidyāndhakāratamastimirapaṭalaparyavanāhebhyaḥ sarveṇa sarvaṁ sarvathā vipramuktaḥ| tathāgato jñānabalavaiśāradyāveṇikabuddhadharmasamanvāgataḥ ṛddhibalenātibalavāllokapitāḥ, mahopāyakauśalyajñānaparamapāramitāprāpto mahākāruṇiko'parikhinnamānaso hitaiṣī anukampakaḥ| sa traidhātuke mahatā duḥkhadaurmanasyaskandhena ādīptajīrṇapaṭalaśaraṇaniveśanasadṛśa utpadyate sattvānāṁ jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāvidyāndhakāratamastimirapaṭalaparyavanāhapratiṣṭhānāṁ rāgadveṣamohaparimocanahetoranuttarāyāṁ samyaksaṁbodhau samādāpanahetoḥ| sa utpannaḥ samānaḥ paśyati sattvān dahyataḥ pacyamānāṁstapyamānān paritapyamānān jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ, paribhoganimittaṁ ca kāmahetunidānaṁ ca anekāvidhāni duḥkhāni pratyanubhavanti| dṛṣṭadhārmikaṁ ca paryeṣṭinidānaṁ parigrahanidānaṁ sāṁparāyikaṁ narakatiryagyoniyamalokeṣvanekavidhāni duḥkhāni pratyanubhaviṣyanti| devamanuṣyadāridryamaniṣṭasaṁyogamiṣṭavinābhāvikāni ca duḥkhāni pratyanubhavanti| tatraiva ca duḥkhaskandhe parivartamānāḥ krīḍanti ramante paricārayanti notrasanti na saṁtrasanti na saṁtrāsamāpadyante na budhyante na cetayanti nodvijanti na niḥsaraṇaṁ paryeṣante| tatraiva ca ādīptāgārasadṛśe traidhātuke'bhiramanti, tena tenaiva vidhāvanti| tena ca mahatā duḥkhaskandhena abhyāhatā na duḥkhamanasikārasaṁjñāmutpādayanti||
tatra śāriputra tathāgata evaṁ paśyati-ahaṁ khalveṣāṁ sattvānāṁ pitā| mayā hyete sattvā asmādevaṁrūpānmahato duḥkhaskandhāt parimocayitavyāḥ, mayā caiṣāṁ sattvānāmaprameyamacintyaṁ buddhajñānasukhaṁ dātavyam, yenaite sattvāḥ krīḍiṣyanti ramiṣyanti paricārayiṣyanti, vikrīḍitāni ca kariṣyanti||
tatra śāriputra tathāgata evaṁ paśyati-sacedahaṁ jñānabalo'smīti kṛtvā ṛddhibalo'smīti kṛtvā anupāyenaiṣāṁ sattvānāṁ tathāgatajñānabalavaiśāradyāni saṁśrāvayeyam, naite sattvā ebhirdharbhairniryāyeyuḥ| tatkasya hetoḥ? adhyavasitā hyamī sattvāḥ pañcasu kāmaguṇeṣu traidhātukaratyām| aparimuktā jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ| dahyante pacyante tapyante paritapyante| anirdhāvitāstraidhātukādādīptajīrṇapaṭalaśaraṇaniveśanasadṛśāt kathamete buddhajñānaṁ paribhotsyante?
tatra śāriputra tathāgato yadyathāpi nāma sa puruṣo bāhubalikaḥ sthāpayitvā bāhubalam, upāyakauśalyena tān kumārakāṁstasmādādīptādagārānniṣkāsayet, niṣkāsayitvā sa teṣāṁ paścādudārāṇi mahāyānāni dadyāt, evameva śāriputra tathāgato'pyarhan samyaksaṁbuddhastathāgatajñānabalavaiśāradyasamanvāgataḥ sthāpayitvā tathāgatajñānabalavaiśāradyam, upāyakauśalyajñānenādīptajīrṇapaṭalaśaraṇaniveśanasadṛśāt traidhātukāt sattvānāṁ niṣkāsanahetostrīṇi yānānyupadarśayati yadut śrāvakayānaṁ pratyekabuddhayānaṁ bodhisattvayānamiti| tribhiśca yānaiḥ sattvāllobhayati, evaṁ caiṣāṁ vadati-mā bhavanto'sminnādīptāgārasadṛśe traidhātuke'bhiramadhvaṁ hīneṣu rūpaśabdagandharasasparśeṣu| atra hi yūyaṁ traidhātuke'bhiratāḥ pañcakāmaguṇasahagatayā tṛṣṇayā dahyatha tapyatha paritapyatha| nirdhāvadhvamasmāt traidhātukāt| trīṇi yānānyanuprāpsyatha yadidaṁ śrāvakayānaṁ pratyekabuddhayānaṁ bodhisattvayānamiti| ahaṁ vo'tra sthāne pratibhūḥ| ahaṁ vo dāsyāmyetāni trīṇi yānāni| abhiyujyadhve traidhātukānni'saraṇahetoḥ| evaṁ caitāllobhayāmi-etāni bhoḥ sattvā yāni āryāṇi ca āryapraśastāni ca mahāramaṇīyakasamanvāgatāni ca| akṛpaṇametairbhavantaḥ krīḍiṣyatha ramiṣyatha paricārayiṣyatha| indriyabalabodhyaṅgadhyānavimokṣasamādhisamāpattibhiśca mahatīṁ ratiṁ pratyanubhaviṣyatha| mahatā ca sukhasaumanasyena samanvāgatā bhaviṣyatha||
tatra śāriputra ye sattvāḥ paṇḍitajātīyā bhavanti, te tathāgatasya lokapiturabhiśraddadhanti| abhiśraddadhitvā ca tathāgataśāsane'bhiyujyante udyogamāpadyante| tatra kecit sattvā paraghoṣaśravānugamanamākāṅkṣamāṇā ātmaparinirvāṇahetoścaturāryasatyānubodhāya tathāgataśāsane'bhiyujyante| te ucyante śrāvakayānamākāṅkṣamāṇāḥ traidhātukānnirdhāvanti| tadyathāpi nāma tasmādādīptādagārādanyatare dārakā mṛgarathamākāṅkṣamāṇā nirdhāvitāḥ| anye sattvā anācāryakaṁ jñānaṁ damaśamathamākāṅkṣamāṇā ātmaparinirvāṇahetorhetupratyayānubodhāya tathāgataśāsane'bhiyujyante, te ucyante pratyekabuddhayānamākāṅkṣamāṇāstraidhātukānnirdhāvanti| tadyathāpi nāma tasmādādīptādagārādanyatare dārakā ajarathamāṅkṣamāṇā nirdhāvitāḥ| apare punaḥ sattvāḥ sarvajñajñānaṁ buddhajñānaṁ svayaṁbhūjñānamanācāryakaṁ jñānamākāṅkṣamāṇā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca sarvasattvaparinirvāṇahetostathāgatajñānabalavaiśāradyānubodhāya tathāgataśāsane'bhiyujyante|
te ucyante mahāyānamākāṅkṣamāṇāstraidhātukānnirdhāvanti| tena kāraṇenocyante bodhisattvā mahāsattvā iti| tadyathāpi nāma tasmādādīptādagārādanyatare dārakā gorathamākāṅkṣamāṇānirdhāvitāḥ| tadyathāpi nāma śāriputra sa puruṣastān kumārakāṁstasmādādīptādagārānnirdhāvitān dṛṣṭvā kṣemasvastibhyāṁ parimuktānabhayaprāptāniti viditvā ātmānaṁ ca mahādhanaṁ viditvā teṣāṁ dārakāṇāmekameva yānamudāramanuprayacchet, evameva śāriputra tathāgato'pyarhan samyaksaṁbuddho yadā paśyati-anekāḥ sattvakoṭīstraidhātukāt parimuktā duḥkhabhayabhairavopadravaparimuktāstathāgataśāsanadvāreṇa nirdhāvitāḥ parimuktāḥ sarvabhayopadravakāntārebhyaḥ| nirvṛtisukhaprāptāḥ nirvṛtisukhāprāptāḥ| tānetān śāriputra tasmin samaye tathāgato'rhan samyaksaṁbuddhaḥ prabhūto mahājñānabalavaiśāradyakośa iti viditvā sarve caite mamaiva putrā iti jñātvā buddhayānenaiva tān sattvān parinirvāpayati| na ca kasyacit sattvasya pratyātmikaṁ parinirvāṇaṁ vadati|
sarvāṁśca tān sattvāṁstathāgataparinirvāṇena mahāparinirvāṇena parinirvāpayati| ye cāpi te śāriputra sattvāstraidhātukāt parimuktā bhavanti, teṣāṁ tathāgato dhyānavimokṣasamādhisamāpattīrāryāṇi paramasukhāni krīḍanakāni ramaṇīyakāni dadāti, sarvāṇyetānyekavarṇāni| tadyathāpi nāma śāriputra tasya puruṣasya na mṛṣāvādo bhavet, yena trīṇi yānānyupadarśayitvā teṣāṁ kumārakāṇāmekameva mahāyānaṁ sarveṣāṁ dattaṁ saptaratnamayaṁ sarvālaṁkāravibhūṣitamekavarṇameva udārayānameva sarveṣāmagrayānameva dattaṁ bhavet| evameva śāriputra tathāgato'pyarhan samyaksaṁbuddho na mṛṣāvādī bhavati, yena pūrvamupāyakauśalyena trīṇi yānānyupadarśayitvā paścānmahāyānenaiva sattvān parinirvāpayati| tatkasya hetoḥ? tathāgato hi śāriputra prabhūtajñānabalavaiśāradyakośakoṣṭhāgārasamanvāgataḥ pratibalaḥ sarvasattvānāṁ sarvajñajñānasahagataṁ dharmamupadarśayitum| anenāpi śāriputra paryāyeṇaivaṁ veditavyam, yathā upāyakauśalyajñānābhinirhāraistathāgata ekameva mahāyānaṁ deśayati||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—
yathā hi puruṣasya bhavedagāraṁ
jīrṇaṁ mahantaṁ ca sudurbalaṁ ca|
viśīrṇa prāsādu tathā bhaveta
stambhāśca mūleṣu bhaveyu pūtikāḥ||39||
gavākṣaharmyā galitaikadeśā
viśīrṇa kuḍayaṁ kaṭalepanaṁ ca|
jīrṇu pravṛddhoddhṛtavedikaṁ ca
tṛṇacchadaṁ sarvata opatantam||40||
śatāna pañcāna anūnakānāṁ
āvāsu so tatra bhaveta prāṇinām|
bahūni cā niṣkuṭasaṁkaṭāni
uccārapūrṇāni jugupsitāni||41||
gopānasī vigalita tatra sarvā
kuḍayāśca bhittīśca tathaiva srastāḥ|
gṛdhrāṇa koṭyo nivasanti tatra
pārāvatolūka tathānyapakṣiṇaḥ||42||
āśīviṣā dāruṇa tatra santi
deśapradeśeṣu mahāviṣogrāḥ|
vicitrikā vṛścikamūṣikāśca
etāna āvāsu suduṣṭaprāṇinām||43||
deśe ca deśe amanuṣya bhūyo
uccāraprasrāvavināśitaṁ ca|
kṛmikīṭakhadyotakapūritaṁ ca
śvabhiḥ śṛgālaiśca nināditaṁ ca||44||
bheruṇḍakā dāruṇā tatra santi
manuṣyakuṇapāni ca bhakṣayantaḥ|
teṣāṁ ca niryāṇu pratīkṣamāṇāḥ
śvānāḥ śṛgālāśca vasantyaneke||45||
te durbalā nitya kṣudhābhibhūtā
deśeṣu deśeṣu vikhādamānāḥ|
kalahaṁ karontāśca ninādayanti
subhairavaṁ tadgṛhamevarūpam||46||
suraudracittā pi vasanti yakṣā
manuṣyakuṇapāni vikaḍḍhamānāḥ|
deśeṣu deśeṣu vasanti tatra
śatāpadī gonasakāśca vyālāḥ||47||
deśeṣu deśeṣu ca nikṣipanti
te potakānyālayanāni kṛtvā|
nyastāni nyastāni ca tāni teṣāṁ
te yakṣa bhūyo paribhakṣayanti||48||
yadā ca te yakṣa bhavanti tṛptāḥ
parasattva khāditva suraudracittāḥ|
parasattvamāṁsaiḥ paritṛptagātrāḥ
kalahaṁ tadā tatra karonti tīvram||49||
vidhvastaleneṣu vasanti tatra
kumbhāṇḍakā dārūṇaraudracittāḥ|
vitastimātrāstatha hastamātrā
dvihastamātrāścanucaṁkramanti||50||
te cāpi śvānān parigṛhya pādai-
ruttānakān kṛtva tathaiva bhūmau|
grīvāsu cotpīḍya vibhartsayanto
vyābādhayantaśca ramanti tatra||51||
nānāśca kṛṣṇāśca tathaiva durbalā
uccā mahantāśca vasanti pretāḥ|
jighatsitā bhojana mārgamāṇā
ārtasvaraṁ krandiṣu tatra tatra||52||
sūcīmukhā goṇamukhāśca kecit
manuṣyamātrāstatha śvānamātrāḥ|
prakīrṇakeśāśca karonti śabda-
māhāratṛṣṇāparidahyamānāḥ||53||
caturdiśaṁ cātra vilokayanti
gavākṣaullokanakehi nityam|
te yakṣa pretāśca piśācakāśca|
gṛghrāśca āhāra gaveṣamāṇāḥ||54||
etādṛśaṁ bhairavu tad gṛhaṁ bhavet
mahantamuccaṁ ca sudurbalaṁ ca|
vijarjaraṁ durbalamitvaraṁ ca
puruṣasya ekasya parigrahaṁ bhavet||55||
sa ca bāhyataḥ syātpuruṣo gṛhasya
niveśanaṁ tacca bhavetpradīptam|
sahasā samantena caturdiśaṁ ca
jvālāsahasraiḥ paridīpyamānam||56||
vaṁśāśca dārūṇi ca agnitāpitāḥ
karonti śabdaṁ gurukaṁ subhairavam|
pradīpta stambhāśca tathaiva bhittayo
yakṣāśca pretāśca mucanti nādam||57||
jvālūṣitā gṛdhraśatāśca bhūyaḥ
kumbhāṇḍakāḥ ploṣṭamukhā bhramanti|
samantato vyālaśatāśca tatra
nadanti krośanti ca dahyamānāḥ||58||
piśācakāstatra bahū bhramanti
saṁtāpitā agnina mandapuṇyāḥ|
dantehi pāṭitva ti anyamanyaṁ
rudhireṇa siñcanti ca dahyamānāḥ||59||
bherūṇḍakāḥ kālagatāśca tatra
khādanti sattvāśca ti anyamanyam|
uccāra dahyatyamanojñagandhaḥ
pravāyate loki caturdiśāsu||60||
śatāpadīyo prapalāyamānāḥ
kumbhāṇḍakāstāḥ paribhakṣayanti|
pradīptakeśāśca bhramanti pretāḥ
kṣudhāya dāhena ca dahyamānāḥ||61||
etādṛśaṁ bhairava tanniveśanaṁ
jvālāsahasrairhi viniścaradbhiḥ|
puruṣaśca so tasya gṛhasya svāmī
dvārasmi asthāsi vipaśyamānaḥ||62||
śṛṇoti cāsau svake atra putrān
krīḍāpanaiḥ krīḍanasaktabuddhīn|
ramanti te krīḍanakapramattā
yathāpi bālā avijānamānāḥ||63||
śrutvā ca so tatra praviṣṭu kṣipraṁ
pramocanārthāya tadātmajānām|
mā mahya bālā imi sarva dārakā
dahyeyu naśyeyu ca kṣiprameva||64||
sa bhāṣate teṣamagāradoṣān
duḥkhaṁ idaṁ bhoḥ kulaputra dāruṇam|
vividhāśca sattveha ayaṁ ca agni
mahantikā duḥkhaparaṁparā tu||65||
āśīviṣā yakṣa suraudracittāḥ
kumbhāṇḍa pretā bahavo vasanti|
bheruṇḍakāḥ śvānaśṛgālasaṁghā
gṛdhrāśca āhāra gaveṣamāṇāḥ||66||
etādṛśāsmin bahavo vasanti
vināpi cāgneḥ paramaṁ subhairavam|
duḥkhaṁ idaṁ kevalamevarūpaṁ
samantataścāgnirayaṁ pradīptaḥ||67||
te codyamānāstatha bālabuddhayaḥ
kumārakāḥ krīḍanake pramattāḥ|
na cintayante pitaraṁ bhaṇantaṁ
na cāpi teṣāṁ manasīkaronti||68||
puruṣaśca so tatra tadā vicintayet
suduḥkhito'smī iha putracintayā|
kiṁ mahya putrehi aputrakasya
mā nāma dahyeyurihāgninā ime||69||
upāyu so cintayi tasmi kāle
lubdhā ime krīḍanakeṣu bālāḥ|
na cātra krīḍā ca ratī ca kācid
bālāna ho yādṛśu mūḍhabhāvaḥ||70||
sa tānavocachṛṇuthā kumārakā
nānāvidhā yānaka yā mamāsti|
mṛgairajairgoṇavaraiśca yuktā
uccā mahantā samalaṁkṛtā ca||71||
tā bāhyato asya niveśanasya
nirdhāvathā tehi karotha kāryam|
yuṣmākamarthe maya kāritāni
niryātha taistuṣṭamanāḥ sametya||72||
te yāna etādṛśakā niśāmya
ārabdhavīryāstvaritā hi bhūtvā|
nirdhāvitāstatkṣaṇameva sarve
ākāśi tiṣṭhanti dukhena muktāḥ||73||
puruṣaśca so nirgata dṛṣṭva dārakān
grāmasya madhye sthitu catvarasmin|
upaviśya siṁhāsani tānuvāca
aho ahaṁ nirvṛtu adya mārṣāḥ||74||
ye duḥkhalabdhā mama te tapasvinaḥ
putrā priyā orasa viṁśa bālāḥ|
te dārūṇe durgagṛhe abhūvan
bahūjantūpūrṇe ca subhairave ca||75||
ādīptake jvālasahasrapūrṇe
ratā ca te krīḍaratīṣu āsan|
mayā ca te mocita adya sarve
yenāhu nirvāṇu samāgato'dya||76||
sukhasthitaṁ taṁ pitaraṁ viditvā
upagamya te dāraka evamāhuḥ|
dadāhi nastāta yathābhibhāṣitaṁ
trividhāni yānāni manoramāṇi||77||
sacettava satyaka tāta sarvaṁ
yadbhāṣitaṁ tatra niveśane te|
trividhāni yānāni ha saṁpradāsye
dadasva kālo'yamihādya teṣām||78||
puruṣaśca so kośabalī bhaveta
suvarṇarūpyāmaṇimuktakasya|
hiraṇya dāsāśca analpakāḥ syu-
rupasthape ekavidhā sa yānā||79||
ratnāmayā goṇarathā viśiṣṭā
savedikāḥ kiṅkiṇijālanaddhāḥ|
chatradhvajebhiḥ samalaṁkṛtāśca
muktāmaṇījālikachāditāśca||80||
suvarṇapuṣpāṇa kṛtaiśca dāmai-
rdeśeṣu deśeṣu pralambamānaiḥ|
bastrairudāraiḥ parisaṁvṛtāśca
pratyāstṛtā dūṣyavaraiśca śuklaiḥ||81||
mṛdukān paṭṭāna tathaiva tatra
varatūlikāsaṁstṛta ye'pi te rathāḥ|
pratyāstṛtāḥ koṭisahasramūlyai-
rvaraiśca kockairbakahaṁsalakṣaṇaiḥ||82||
śvetāḥ supuṣṭā balavanta goṇā
mahāpramāṇā abhidarśanīyāḥ|
ye yojitā ratnaratheṣu teṣu
parigṛhītāḥ puruṣairanekaiḥ||83||
etādṛśān so puruṣo dadāti
putrāṇa sarvāṇa varān viśiṣṭān|
te cāpi tuṣṭāttamanāśca tehi
diśāśca vidiśāśca vrajanti krīḍakāḥ||84||
emeva haṁ śārisutā maharṣī
sattvāna trāṇaṁ ca pitā ca bhomi|
putrāśca te prāṇina sarvi mahyaṁ
traidhātuke kāmavilagna bālāḥ||85||
traidhātukaṁ co yatha tanniveśanaṁ
subhairavaṁ duḥkhaśatābhikīrṇam|
aśeṣataḥ prajvalitaṁ samantā-
jjātījarāvyādhiśatairanekaiḥ||86||
ahaṁ ca traidhātukamukta śānto
ekāntasthāyī pavane vasāmi|
traidhātukaṁ co mamidaṁ parigraho
ye hyatra dahyanti mamaiti putrāḥ||87||
ahaṁ ca ādīnava tatra darśayī
viditva trāṇaṁ ahameva caiṣām|
na caiva me te śruṇi sarvi bālā
yathāpi kāmeṣu vilagnabuddhayaḥ||88||
upāyakauśalyamahaṁ prayojayī
yānāni trīṇi pravadāmi caiṣām|
jñātvā ca traidhātuki nekadoṣān
nirdhāvanārthāya vadāmyupāyam||89||
māṁ caiva ye niśrita bhonti putrāḥ
ṣaḍabhijña traividya mahānubhāvāḥ|
pratyekabuddhāśca bhavanti ye'tra
avivartikā ye ciha bodhisattvāḥ||90||
samāna putrāṇa hu teṣa tatkṣaṇa-
mimena dṛṣṭāntavareṇa paṇḍita|
vadāmi ekaṁ imu buddhayānaṁ
parigṛhṇathā sarvi jinā bhaviṣyatha||91||
taccā variṣṭhaṁ sumanoramaṁ ca
viśiṣṭarūpaṁ ciha sarvaloke|
buddhāna jñānaṁ dvipadottamānā-
mudārarūpaṁ tatha vandanīyam||92||
balāni dhyānāni tathā vimokṣāḥ
samādhināṁ koṭiśatā ca nekā|
ayaṁ ratho īdṛśako variṣṭho
ramanti yeno sada buddhaputrāḥ||93||
krīḍanta etena kṣapenti rātrayo
divasāṁśca pakṣānṛtavo'tha māsān|
saṁvatsarānantarakalpameva ca
kṣapenti kalpāna sahasrakoṭyaḥ||94||
ratnāmayaṁ yānamidaṁ variṣṭhaṁ
gacchanti yeno iha bodhimaṇḍe|
vikrīḍamānā bahubodhisattvā
ye co śṛṇonti sugatasya śrāvakāḥ||95||
evaṁ prajānāhi tvamadya tiṣya
nāstīha yānaṁ dvitiyaṁ kahiṁcit|
diśo daśā sarva gaveṣayitvā
sthāpetvupāyaṁ puruṣottamānām||96||
putrā mamā yūyamahaṁ pitā vo
mayā ca niṣkāsita yūya duḥkhāt|
paridahyamānā bahukalpakoṭaya-
straidhātukāto bhayabhairavātaḥ||97||
evaṁ ca haṁ tatra vadāmi nirvṛti-
manirvṛtā yūya tathaiva cādya|
saṁsāraduḥkhādiha yūya muktā
bauddhaṁ tu yānaṁ va gaveṣitavyam||98||
ye bodhisattvāśca ihāsti keci-
cchuṇvanti sarve mama buddhanetrīm|
upāyakauśalyamidaṁ jinasya
yeno vinetī bahubodhisattvān||99||
hīneṣu kāmeṣu jugupsiteṣu
ratā yadā bhontimi atra sattvāḥ|
duḥkhaṁ tadā bhāṣati lokanāyako
ananyathāvādirihāryasatyam||100||
ye cāpi duḥkhasya ajānamānā
mūlaṁ na paśyantiha bālabuddhayaḥ|
mārgaṁ hi teṣāmanudarśayāmi
samudāgamastṛṣṇa dukhasya saṁbhavaḥ||101||
tṛṣṇānirodho'tha sadā aniśritā
nirodhasatyaṁ tṛtiyaṁ idaṁ me|
ananyathā yena ca mucyate naro
mārgaṁ hi bhāvitva vimukta bhoti||102||
kutaśca te śārisutā vimuktā
asantagrāhātu vimukta bhonti|
na ca tāva te sarvata mukta bhonti
anirvṛtāṁstān vadatīha nāyakaḥ||103||
kikāraṇaṁ nāsya vadāmi mokṣa-
maprāpyimāmuttamamagrabodhim|
mamaiṣa chando ahu dharmarājā
sukhāpanārthāyiha loki jātaḥ||104||
iya śāriputrā mama dharmamudrā
yā paścime kāli mayādya bhāṣitā|
hitāya lokasya sadevakasya
diśāsu vidiśāsu ca deśayasva||105||
yaścāpi te bhāṣati kaści sattvo
anumodayāmīti vadeta vācam|
mūrdhnena cedaṁ pratigṛhya sūtraṁ
avivartikaṁ taṁ naru dhārayestvam||106||
dṛṣṭāśca teno purimāstathāgatāḥ
satkāru teṣāṁ ca kṛto abhūṣi|
śrutaśca dharmo ayamevarūpo
ya eta sūtraṁ abhiśraddadheta||107||
ahaṁ ca tvaṁ caiva bhaveta dṛṣṭo
ayaṁ ca sarvo mama bhikṣusaṁghaḥ|
dṛṣṭāśca sarve imi bodhisattvā
ye śraddadhe bhāṣitameta mahyam||108||
sūtraṁ imaṁ bālajanapramohana-
mabhijñajñānāna mi etu bhāṣitam|
viṣayo hi naivāstiha śrāvakāṇāṁ
pratyekabuddhāna gatirna cātra||109||
adhimuktisārastuva śāriputra
kiṁ vā punarmahya ime'nyaśrāvakāḥ|
ete'pi śraddhāya mamaiva yānti
pratyātmikaṁ jñānu na caiva vidyate||110||
mā caiva tvaṁ stambhiṣu mā ca māniṣu
māyuktayogīna vadesi etat|
bālā hi kāmeṣu sadā pramattā
ajānakā dharmu kṣipeyu bhāṣitam||111||
upāyakauśalya kṣipitva mahyaṁ
yā buddhanetrī sada loki saṁsthitā|
bhṛkuṭiṁ karitvāna kṣipitva yānaṁ
vipāku tasyeha śṛṇohi tīvram||112||
kṣipitva sūtraṁ idamevarūpaṁ
mayi tiṣṭhamāne parinirvṛte vā|
bhikṣūṣu vā teṣu khilāni kṛtvā
teṣāṁ vipākaṁ mamihaṁ śṛṇohi||113||
cyutvā manuṣyeṣu avīci teṣāṁ
pratiṣṭha bhotī paripūrṇakalpāt|
tataśca bhūyo'ntarakalpa nekāṁ-
ścyutāścyutāstatra patanti bālāḥ||114||
yadā ca narakeṣu cyutā bhavanti
tataśca tiryakṣu vrajanti bhūyaḥ|
sudurbalāḥ śvānaśṛgālabhūtāḥ
pareṣa krīḍāpanakā bhavanti||115||
varṇena te kālaka tatra bhonti
kalmāṣakā vrāṇika kaṇḍulāśca|
nirlomakā durbala bhonti bhūyo
vidveṣamāṇā mama agrabodhim||116||
jugupsitā prāṇiṣu nitya bhonti
loṣṭaprahārābhihatā rudantaḥ|
daṇḍena saṁtrāsita tatra tatra
kṣudhāpipāsāhata śuṣkagātrāḥ||117||
uṣṭrātha vā gardabha bhonti bhūyo
bhāraṁ vahantaḥ kaśadaṇḍatāḍitāḥ|
āhāracintāmanucintayanto
ye buddhanetrī kṣipi bālabuddhayaḥ||118||
punaśca te kroṣṭuka bhonti tatra
bībhatsakāḥ kāṇaka kuṇṭhakāśca|
utpīḍitā grāmakumārakehi
loṣṭaprahārābhihatāśca bālāḥ||119||
tataścyavitvāna ca bhūyu bālāḥ
pañcāśatīnāṁ sama yojanānām|
dīrghātmabhāvā hi bhavanti prāṇino
jaḍāśca mūḍhāḥ parivartamānāḥ||120||
apādakā bhonti ca kroḍasakkino
vikhādyamānā bahuprāṇikoṭibhiḥ|
sudāruṇāṁ te anubhonti vedanāṁ
kṣipitva sūtraṁ idamevarūpam||121||
puruṣātmabhāvaṁ ca yada labhante
te kuṇṭhakā laṅgaka bhonti tatra|
kubjātha kāṇā ca jaḍā jaghanyā
aśraddadhantā ima sūtra mahyam||122||
apratyanīyāśca bhavanti loke
pūtī mukhātteṣa pravāti gandhaḥ|
yakṣagraho ukrami teṣa kāye
aśraddadhantānima buddhabodhim||123||
daridrakā peṣaṇakārakāśca
upasthāyakā nitya parasya durbalāḥ|
ābādha teṣāṁ bahukāśca bhonti
anāthabhūtā viharanti loke||124||
yasyaiva te tatra karonti sevanā-
madātukāmo bhavatī sa teṣām|
dattaṁ pi co naśyati kṣiprameva
phalaṁ hi pāpasya imevarūpam||125||
yaccāpi te tatra labhanti auṣadhaṁ
suyuktarūpaṁ kuśalehi dattam|
tenāpi teṣāṁ ruja bhūyu vardhate
so vyādhirantaṁ na kadāci gacchati||126||
anyehi cauryāṇi kṛtāni bhonti
ḍamarātha ḍimbāstatha vigrahāśca|
dravyāpahārāśca kṛtāstathānyai-
rnipatanti tasyopari pāpakarmaṇaḥ||127||
na jātu so paśyati lokanāthaṁ
narendrarājaṁ mahi śāsamānam|
tasyākṣaṇeṣveva hi vāsu bhoti
imāṁ kṣipitvā mama buddhanetrīm||128||
na cāpi so dharma śṛṇoti bālo
badhiraśca so bhoti acetanaśca|
kṣipitva bodhīmimamevarūpā-
mupaśānti tasyo na kadāci bhoti||129||
sahasra nekā nayutāṁśca bhūyaḥ
kalpāna koṭyo yatha gaṅgavālikāḥ|
jaḍātmabhāvo vikalaśca bhoti
kṣipitva sūtraṁ imu pāpakaṁ phalam||130||
udyānabhūmī narako'sya bhoti
niveśanaṁ tasya apāyabhūmiḥ|
kharasūkarā kroṣṭuka bhūmisūcakāḥ
pratiṣṭhitasyeha bhavanti nityam||131||
manuṣyabhāvatvamupetya cāpi
andhatva badhiratva jaḍatvameti|
parapreṣya so bhoti daridra nityaṁ
tatkāli tasyābharaṇānimāni||132||
vastrāṇi co vyādhayu bhonti tasya
vraṇāna koṭīnayutāśca kāye|
vicarcikā kaṇḍu tathaiva pāmā
kuṣṭhaṁ kilāsaṁ tatha āmagandhaḥ||133||
satkāyadṛṣṭiśca ghanāsya bhoti
udīryate krodhabalaṁ ca tasya|
saṁrāgu tasyātibhṛśaṁ ca bhoti
tiryāṇa yonīṣu ca so sadā ramī||134||
sacedahaṁ śārisutādya tasya
paripūrṇakalpaṁ pravadeya doṣān|
yo hī mamā etu kṣipeta sūtraṁ
paryantu doṣāṇa na śakya gantum||135||
saṁpaśyamāno idameva cārthaṁ
tvāṁ saṁdiśāmī ahu śāriputra|
mā haiva tvaṁ bālajanasya agrato
bhāṣiṣyase sūtramimevarūpam||136||
ye tū iha vyakta bahuśrutāśca
smṛtimanta ye paṇḍita jñānavantaḥ|
ye prasthitā uttamamagrabodhiṁ
tān śrāvayestvaṁ paramārthametat||137||
dṛṣṭāśca yehī bahubuddhakoṭyaḥ
kuśalaṁ ca yai ropitamaprameyam|
adhyāśayāścā dṛḍha yeṣa co syā-
ttān śrāvayestvaṁ paramārthametat||138||
ye vīryavantaḥ sada maitracittā
bhāventi maitrīmiha dīrgharātram|
utsṛṣṭakāyā tatha jīvite ca
teṣāmidaṁ sūtra bhaṇeḥ samakṣam||139||
anyonyasaṁkalpa sagauravāśca
teṣāṁ ca bālehi na saṁstavo'sti|
ye cāpi tuṣṭā girikandareṣu
tān śrāvayestvaṁ ida sūtra bhadrakam||140||
kalyāṇamitrāṁśca niṣevamāṇāḥ
pāpāṁśca mitrān parivarjayantaḥ|
yānīdṛśān paśyasi buddhaputrāṁ-
steṣāmidaṁ sūtra prakāśayesi||141||
acchidraśīlā maṇiratnasādṛśā
vaipulyasūtrāṇa parigrahe sthitāḥ|
paśyesi yānīdṛśa buddhaputrāṁ-
steṣāgrataḥ sūtramidaṁ vadesi||142||
akrodhanā ye sada ārjavāśca
kṛpāsamanvāgata sarvaprāṇiṣu|
sagauravā ye sugatasya antike
teṣāgrataḥ sūtramidaṁ vadesi||143||
yo dharmu bhāṣe pariṣāya madhye
asaṅgaprāpto vadi yuktamānasaḥ|
dṛṣṭāntakoṭīnayutairanekai-
stasyeda sūtraṁ upadarśayesi||144||
mūrdhnāñjaliṁ yaśca karoti baddhvā
sarvajñabhāvaṁ parimārgamāṇaḥ|
daśo diśo yo'pi ca caṁkrameta
subhāṣitaṁ bhikṣu gaveṣamāṇaḥ||145||
vaipulyasūtrāṇi ca dhārayeta
na cāsya rucyanti kadācidanye|
ekāṁ pi gāthāṁ na ca dhāraye'nyata-
staṁ śrāvayestvaṁ varasūtrametat||146||
tathāgatasyo yatha dhātu dhāraye-
ttathaiva yo mārgati koci taṁ naraḥ|
emeva yo mārgati sūtramīdṛśaṁ
labhitva yo mūrdhani dhārayeta||147||
anyeṣu sūtreṣu na kāci cintā
lokāyatairanyataraiśca śāstraiḥ|
bālāna etādṛśa bhonti gocarā-
stāṁstvaṁ vivarjitva prakāśayeridam||148||
pūrṇaṁ pi kalpaṁ ahu śāriputra
vadeyamākāra sahasrakoṭyaḥ|
ye prasthitā uttamamagrabodhiṁ
teṣāgrataḥ sūtramidaṁ vadesi||149||
ityāryasaddharmapuṇḍarīke dharmaparyāye aupamyaparivarto nāma tṛtīyaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4284