Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 38 maitrakanyakāvadānam

38 maitrakanyakāvadānam

Parallel Devanagari Version: 
३८ मैत्रकन्यकावदानम् [1]

38 maitrakanyakāvadānam|

mātaryapakāriṇaḥ prāṇina ihaiva vyasanaprapātapātālāvalambino bhavantīti satatasamupajāyamānapremaprasādabahumānamānasaiḥ satpuruṣairmātaraḥ śuśrūṣaṇīyāḥ| tadyathānuśrūyate-vikasitasitakumudendukundakusumāvalīguṇagaṇavibhūṣitaḥ pūrvajanmāntaropāttāprameyānavadyavipulasakalasaṁbhāro dhanadasamanaratnāśrayaḥ svajanakṛpaṇavanīkabhujyamānodāravibhavasāranicayo mitro nāma sārthavāho babhūva|

paropakāraikarasābhirāmā

vibhūtayaḥ sphītatarā babhūvuḥ|

tasyāryasattvasya nabhasyarātre

karā navendo kumudāvadātāḥ||1||

tṛṣṇānilaoḥ śokaśikhāpracaṇḍai-

ścittāni dagdhāṇi bahuprakāram|

āśāvatāṁ sapraṇayābhirāmai-

rdānāmbuṣekaiḥ śamayāṁbhūva||2||

dṛṣṭvā lokamimaṁ dhanakṣayabhayāt saṁtyaktadānotsavaṁ

lokakleśapiśācikāvaśatayā saṁdūṣitādhyāśayam|

kāruṇyāt sa dadāvanāthakṛpaṇaklibāturebhyo dhanaṁ

matvā ca prahatārṇavormicapalaṁ svaṁ jīvitaṁ bhūyasā|| 3||

yeṣu vyāsajjacetā bhujagavaravadhūbhogabhīmeṣu labdhā

gāhante pāpagartaṁ sphuṭadahanaśikhābhīmaparyantarandhram|

vātāghātapranṛttapravaranavadhunetrapakṣmāgralolān

tānarthānarthiduḥkhavyupaśamapaṭubhiḥ protsasarja pradānaiḥ||4||

tasmāt putradhanatvāt putrābhilāṣiṇo yadā manorathaśatairasakṛdunmiṣitonmiṣitāḥ putraśriyaḥ prasahya sphītataravairabhārendhanavahninaiva vigatanikhilapratīkāradāruṇaprabhāvamahatā sukṛtāntalayaikaparāyaṇāḥ kriyante sma, yadāsau lokapravādamātrayāpi panthānaṁ samavatīrya dhanadavaruṇakuberaśaṁkarajanārdanapitāmahādīn devatāviśeṣān putrārthaṁ yācitumārebhe|

yasmin yasmiṁstanayasarasi svacchapūrṇāmbupūrṇe

vane(jāte) vṛddhiḥ samuditamahāvaṁśalakṣmyambujasya|

tattattasya prabalavirasaṁ yāti tīkṣṇāṁśumālaiḥ

śoṣaṁ manye raviriva jalaṁ bhāgadheyārkabimbam||5||

rudraṁ naikakapālaśekharadharaṁ cakrāyudhaṁ vajriṇaṁ

sraṣṭāraṁ makaradhvajaṁ girisutāputraṁ mayūrāsanam|

gaṅgāśaṅkhadalāvadātasalilāṁstāṁstāṁśca devānasau

putrārthī śaraṇaṁ yayau bahu punardānaṁ dvijebhyo dadau||6||

yadyajjano maṅgaladeśanābhi-

rvratopavāsādhigataiśca duḥkhaiḥ|

putrārthasaṁsiddhinimagnabuddhi-

rvikṣipya khedaṁ sa cakāra tāṁstān||7||

evamanekaprakārakāyacetasorāyāsakāribhirapi vratopavāsamaṅgalairyadā naiva kadācit kāle'sya putrā jīvino babhūvuḥ, tadainamativipule pragāḍhaśokāpagāmbhasi nimajjantaṁ kaścit sādhupuruṣo'bravīt-

karmāṇyevāvalambanti dehināṁ sarvasaṁpadaḥ|

bhūtānāṁ tuṅgaśṛṅgādvā vinipāto na bhūtaye||8||

saṁkleśaṁ bahavaḥ prāptāḥ putratṛṣṇārtabuddhinā|

na ca te'dyāpi jīvanti tatra kiṁ parikhidyase||9||

karmāṇi nirmucya kathaṁ bhavebhyaḥ|

svargaukasastuṣṭivaśādiheyuḥ|

ye yairvinā nātmabhavaṁ labhante

te tairvinā janma kathaṁ bhajeran||10||

ye sāṁsārikanaikaduḥkhadahanajvālālatāliṅgitā-

ste vāñchanti narāmaroragasukhaṁ prāyeṇa dānādibhiḥ|

tva kenāpi viḍambase jaḍamatiḥ putrāśayonmattako

yastvaṁ dyāmadhigantumicchasi bṛhatsopānamālāśrayāt||12||

vidhimaparamahaṁ te bodhayāmi prasiddhyai

tvamapi ca kuru tāvat saṁprasiddhyai kadācit|

yadi bhavati sutaste kanyakānāma tasya

sakalajanapade'smin khyāpayasva prasiddhyā||13||

atha tasya kālāntare gaganatalamaṁśumālīva svakīraṇanikarairvirājamānaṁ svavaṁśalakṣmīḥ putraṁ janayāṁbabhūva| sa ca -

nirvāntāmalahemaśailaśirasaḥ pracchedagauradyutiḥ

saṁpūrṇāmalacandramaṇḍalasamacchatrorubhāsvachirāḥ|

mattairāvaṇacārupuṣkarakaravyālambabāhudvayo

bhinnendīvaraphullapatranicayaśyāmāruṇāntekṣaṇaḥ||14||

bhūyaḥ kalpasahasrasaṁcitamahāpuṇyaprabhāvodbhavaiḥ

pravyaktasphuritendracāparuciraiḥ pralhādibhirlakṣaṇaiḥ|

mūrtistasya rarāja cāruśikharāddhemaṁ yathā bhūcyutaṁ

prodgīrṇasvamayūkhajālajaṭilai ratnāṅkurairveṣṭitam||15||

bhramaracamarapaṅktiśyāmakeśābhirāmaṁ

samavipulalalāṭaṁ śrīmaduttuṅganāsam|

tanayamuditacetā maitrakanyābhidhānaṁ

daśadivasapareṇa khyāpayāmāsa loke||16||

śarīriṇāṁ vṛddhikaraiḥ samṛddhai-

rviśeṣayuktairvividhānnapānaiḥ|

sudhāvadātaiḥ sphuṭacandrapādaiḥ

payodhiveleva yayau samṛddhim||17||

dhātrībhiḥ sa samunnītaḥ kṣīraiśca sarpimaṇḍakaiḥ|

pupoṣa sundaraṁ dehaṁ hradasthamiva paṅkajam||18||

atha tasya pitā mitraḥ sārthavāho vaṇigjanaiḥ|

dravyairnahanamāropya jagāhe codadhiṁ mudā||19||

timiṁgilakṣbhavivardhitormi-

payodadhau mīnavipannapātre|

pitaryatīte jananīṁ jagāda

cakāra kiṁ karma pitā mameti||20||

tato'sya jananī pativiyogaśokaglapitahṛdayā cintāmāpede|

āśāpāśaśatākṛṣṭo jano mṛtyuṁ na paśyati|

viṣayāsvādakṛpaṇo vāraṇasyeva bandhanam||21||

yadyapi kathayiṣyāmi pitaraṁ yānapātrikam|

eṣo'pi mama mandāyā nāśameṣyati toyadhau||22||

yāvaccāyaṁ janapadamimaṁ tasya vṛttiṁ na bhūtāṁ

pṛcchatyasmai kathayati na vā sarva evaiṣa lokaḥ|

tāvadyuktaṁ mama sutamima mṛtyuvaktrāntarālaṁ

nānāduḥkhavyasanagahanaṁ vyādhiṣaktaṁ niṣeddhum||23||

paro'pi yaḥ sādhujanānujuṣṭaṁ

vihāya mārgaṁ śrayate vimārgam|

nivāraṇīyaḥ sa svamatājjanena

prayatnataḥ kiṁ punareva putraḥ||24||

tato jananī kathayāṁcakre-

putra aukarikatvena pitā te māmapūpuṣat|

yadyahaṁ śukhitā kāryā kārṣīraukāribhūṣaṇam||25||

atha maitrakanyako bodhisattvo māturvacanaṁ kusumamālāmiva śirasā samabhivandya anyasminnahani aukarikāpaṇaṁ prasasāra|

puṇyasaṁbhāramahatastasya sattvadayāvataḥ|

prathame'hani saṁpannaṁ catuḥkārṣāpaṇaṁ dhanam||26||

svagarbhasaṁdhāraṇaduḥkhitāyai

dadau sa tasyai mudito jananyai|

dāridryaduḥkhavyasanacchidāyai

dhanaṁ mahābhogaphalaprasūtyai||27||

atha ye tasmin puravare ciraṁtanā aukarikāḥ, te tasya tāmabhivardhamānāṁ krayavikrayalokamaviṣamavyavahāranītyā prakṛtipremapeśalatayā cāvarjitamanasastasmin mahāsattve vyavahārārthamāpatantamavalokya taṁ tasmātkarmaṇo vinivartanārthamāhuḥ-

gāndhikāpaṇikaḥ śreṣṭhī pitaitasmin pure purā|

sa tvaṁ tāṁ vṛttimujjhitvā śrayase'nyāṁ kayā dhiyā||28||

atha bodhisattvastāmapi jīvikāmapahāya gāndhikāpaṇaṁ cakāra-

yasminneva dine cakre sa sādhurgāndhikāpaṇam|

kārṣāpaṇāṣṭakaṁ tasya tasminnevopapadyate||29||

tamapi mātre pratipāditavān| atha gāndhikāpaṇikāḥ puruṣāḥ sametyāgatya ca taṁ mahāsattvaṁ vicchandayāmāsuḥ-

gāndhāpaṇaṁ klībajanābhipannaṁ

pitā na vai mādya pure (?) cakāra|

tatraiva hairaṇyikatāṁ sa kṛtvā

dhanāni bhūyāṁsi samāpa sādho||30||

atha maitrakanyako bodhisattvastāmapi jīvikāmapahāya hairaṇyikāpaṇaṁ cakāra|

tayāpi tasmin vyavahāranītyā

hairaṇyikāṁstānabhibhūya sarvān|

lebhe dine sa prathame mahārhaḥ

kārṣāpaṇān ṣoḍaśa tān dadau ca||31||

dine dvitīye dvātriṁśat kārṣāpaṇamupārjya saḥ|

dakṣiṇīyaviśeṣāyai mātre tānapi dattavān||32||

atha hairaṇyikāpaṇikāḥ puruṣā sametyāgatya ca taṁ tasmātkarmano vinivartanārthamāhuḥ-

śaraccandrāṁśudhavale labdhvā janma kule katham|

kṛpaṇāṁ jīvikāhetorvṛttimāśrayate bhavān|| 33||

prabhañjanoddhūtaśikhākarāle

hutāśane visphuritasphuliṅge|

vivartitaṁ ślāghyamatīva puṁsāṁ

na tu svavṛtteścyavanaṁ pravṛttam||34||

mahoragāśvāsasvighūrṇito'grai-

staraṁgabhaṅgairviṣamaṁ payodhim|

agādhapātālavilagnamūlaṁ

pitā vigāhyārjitavān dhanaṁ te||35||

yadāśritaṁ karma janānuvartinā

tvayā vidagdhena dhanepsunādhunā|

kathaṁ na saṁprāpsyasi bhāgyasaṁpadaṁ

piturvyatīte'pi viśālinīṁ śriyam||36||

vitteśvaro'pyarthavibhūtivistarai-

rnāśāṁ sadarthā vibabhāra yasya|

tasyā mahendrāmalatulyakīrteḥ

sūnuḥ kathaṁ tvaṁ na bibharṣi lajjām||37||

ye mṛtyuṁ gaṇayanti naiva vipadi grāsaṁ bhajante'nagha

gehe bandhuṣu sūnusṣu vyapagatasnehātmanodyoginaḥ|

ye nītvā jaladhīnagādhasalilānāvartabhīmān budhāḥ

prāpyārthān gajadantabhaṅgasitayāsinvanta kīrtyā jagat||38||

atha maitrakanyako bodhisattvastebhyo'pi tathānuguṇinīṁ kathāmavadhārya samudrāvataraṇakṛtavyavasāyo mātaramupasṛtyovāca-amba, sārthavāhaḥ kilāsmākaṁ pitā purā| tadanujñāṁ prayaccha, yadahamapi mahāsamudramavatariṣyāmīti| sā pūrvameva bhartṛmaraṇaduḥkhena vigatajīvitāśā svasya tanayasya tenāsaṁlakṣitadāruṇena viyogaśokaśastreṇa bhṛśataraṁ pravidāryamāṇahṛdayeva svatanayamāha-

vatsa kena tavākhyātaṁ vinākāraṇaśatrunā|

jīvitaṁ kasya te'niṣṭaṁ tvayā krīḍāṁ karoti kaḥ||39||

daivāt kathaṁcitsaṁprāptaṁ cakṣurekaṁ tvamadya me|

putrakleśabhāginyā mṛtyunā hriyase'dhunā||40||

na yāvadevaṁ mama duḥkhaśalyaṁ

prayāti nāśaṁ pravidārya śokam|

kathaṁ nu tasyopari me dvitīyaṁ

nipātyate pāpamayairamitraiḥ|| 41||

yeṣāṁ ceto vividhavirasāyāsaduḥkhāprakampyaṁ

yaiḥ saṁtyaktaṁ kṛpaṇahṛdayairjīvitaṁ bhogalubdhaiḥ|

te saṁtyaktvā nayanagalitāśrupravāhārdravaktrān

bandhūnajñā makaranilaye mṛtyave yānti nāśam||42||

tanmāmanāthāṁ pratipālanīyāṁ

tvajjīvitāśaikanibandhajīvām|

saṁtyajya yātuṁ kathamudyamaste

mā sā kathā mā nu vaco madīyam (?)||43||

svaprāṇasaṁdehakarīmavasthāṁ

praviśya naikāntasukhaṁ prasādhyam|

saṁpattayo yena vaṇigjanasya

tato'hamevaṁ suta vārayāmi||44||

sa tasyā hitārthaṁ madhurāṇyapi vacanakusumāni tṛṇamivāvadhūya sapragalbhatayā samavalambitavikatthāśobhaṁ kīṁcidīdṛśaṁ pratyāha-

varaṁ naiva tu jāyeran ye jātā nirdhanā janāḥ|

jātasya yadi duḥkhāni varaṁ mṛtyurna jīvitam||45||

āśayā gṛhamāgatya dīnadīnāstapasvinaḥ|

arthino mama pāpasya yānti niḥśvasya durmanāḥ||46||

ye śaktihīnā vibhavārjanādau

te dehino duḥkhaśataṁ sahante|

lokaṁ punarduḥkhaśatopataptaṁ

draṣṭuṁ na śaknomi cirāyamāṇaḥ||47||

tasmādvilaṅghāmi vacastvadīyaṁ

yāsyāmi taṁ tvaṁ prajahīhi śokam|

tatraiva yāyāṁ nidhanaṁ samudre

chinnaṁ mayā vā vyasanaṁ janasya||48||

atha maitrakanyako bodhisattvo mātaramapramāṇikṛtya nirgatya gṛhādvārāṇasyāṁ puryāmātmānaṁ sārthavāhamityuddhoṣayāmāsa|

asyāmeva purā puraṁdarapurīpratispardhipuryāṁ vaṇik

mitro nāma babhūva yatsuranaraprakhyātakīrtidhvajaḥ|

putrastasya mahāsamudramacirādyāsyatyumuṣmindine

yātuṁ ye vaṇijaḥ kṛtopakaraṇāste santu sajjā iti||49||

atha maitrakanyako bidhisattvo vividhopakaraṇasaṁbhārasādhanānāṁ samāgṛhītapuṇyāhaprasthānabhadrāṇāmupahṛtamaṅgalavividhānāṁ vaṇijāṁ pañcamiḥ śataiḥ kṛtaparivāraḥ prasasāra| mātā cainaṁ gacchatīti śrutvāha-mamaikaputraka, kka yāsyasīti karuṇakaruṇākranditamātraparāyaṇā komalavimalakamaladalavilāsālasābhyāṁ pāṇikamalābhyāṁ rucirakanakaghaṭitaghaṭavikaṭapayodharavarorubhāsuramuraḥ pragāḍhamabhitāḍayati| bāṣpasaliladhārāparaṁparodbhavoparudhyamānakaṇṭhī anilabalākulitagalitasajalajalapaṭalāvalīmalinakeśapāśā satvaratvaramabhigamya maitrakanyakasya bodhisattvasya pādayoḥ pariṣvajyaivamāha-mā māṁ putraka parityajya yāsīti|

anartharāgagrahamuḍhabuddhayo

narā hi paśyanti na kevalaṁ hitam|

satāṁ hitādhānavidhānacetasāṁ

giro'pi śṛṇvanti va bhūtavādinām|| 50||

maitrakanyako'pi -

dharaṇi ( tala)nimagnāṁ mātaraṁ śokavaśyāṁ

śirasi kupitacittaḥ pādavajreṇa hatvā|

muhurupacitaśokaḥ karmaṇā preryamāṇaḥ

tvaritamatirabhūt saṁprayātuṁ vaṇigbhiḥ||51||

tataḥ sā mātā samutthāyāha-putraka,

mayi gamananivṛttiṁ kartumatyudyatāyāṁ

yadupacitamapuṇyaṁ macchirastāḍanātte|

vyasanaphalamanantaṁ mā tu bhūt karmaṇo'sya

punarapi guruvākyaṁ mātigāḥ svapnato'pi||52||

atha maitrakanyako bodhisattvo vividhavihārāyatanaparvatopavanagahvarasarittaḍāgārāmaramaṇīyatarānanekanagaranigamakarvaṭagrāmādīnanuvicaran krameṇa samudratīraṁ saṁprāpya sajjīkṛtayānapātro bhujagapativadanavisṛtaśvasanacapalabalavilulitavipulavimalasalilamariṇataruṇakiraṇanikararicira-padmarāgapuñcaprabhārāgarañjitormimālājalamasurasvarasamasuraparasureśvarakarodarasphuritahutava-haśikhāvalīkarālavajrapatanabhayanilīnadharaṇīdharaśikharaparāhatajaloddhatottuṅgataraṁgabhaṅgaraudraṁ samudramavatatāra|

mahānilotkṣiptataraṁgabhaṅgaiḥ

samullasadbhiḥ khamivotpatantam|

saritsahasrāmburayapravāhai-

rbhujairvilāsairiva gṛhyamāṇam||53||

prakṣubdhaśīrṣoragabhīmabhoga-

vyāvartitodvartitatoyarāśim|

tannmūrdhni ratnodgataraśmipuñjaṁ

jvālākalāpocchuritormicakram||54||

ahipativadanādvimuktatīvra-

jvalitaviṣānaladāhabhīmaśaṅkham|

timinakhakuliśāgradāritādriṁ

tadacalapādahatāmbumīnavṛndam||55||

tuṅgataraṁgasamudgatīraṁ

tīranilīnakalasvanahaṁsam|

haṁsanakhakṣatadāruṇamīnaṁ

mīnavivartitakampivelam||56||

ratnalatāvṛtabhāsuraśaṅkhaṁ

śaṅkhasitendugabhastivivṛddham|

vṛddhabhujaṁgamahābhavaraudraṁ

raudramahāmakarāhatacakram||57||

khagapatisavilāsapāṇivajraṁ

prahatavipāṭitadṛṣṭimūlarandhram|

pramuditajaladantidantakoṭi-

pramathitanaikavilāsakalpavṛkṣam||58||

tadeva sa saṁlakṣya tīraparyantarekhaṁ prakaṭavikaṭārtagartodarabhramadbhramitajhaṣabhuijagakulamaṇḍalaṁ naikaviciatrādbhutāścaryamatiśayamambhasāmālayamatikrāmatastasya dharaṇīdharaśikharavipulātmabhāvasya makarakaripatervivartamānasya samutthitairurvīdharākāradāruṇaiḥ pramuktakalakalārāvaraudrairmahadbhiḥ salilanivahairutpīḍyamānaṁ tadyānapātraṁ maraṇabhayaviṣādabhraśyamānagātrairdīnaruditākranditamātraparāyaṇaiḥ saṁyānapātrakaiḥ saha sahaiva salilavidheradhaḥ praveṣṭumārabdham|

urvīdharākātaraṁgatuṅgai-

rugrairyugāntānilacaṇḍavegaiḥ|

tadyānapātraṁ jaladherjalaughai-

rāsphālyamānaṁ vidadāra madhye||59||

daṁṣṭrākarāle jhaṣavaktrarandhre

kaścinmamārārtaravastapasvī|

kecijjalodgāraniruddhakaṇṭhā

jagmurnirucchavāsagirā vyasutvam||60||

gatvāpi kecitphalakairmahadbhi-

rambhonidhestīramavekṣamāṇāḥ|

dūrāmbusaṁtānapariśramārtā-

strāsākulā nedurudīrṇanādāḥ||61||

atha maitrakanyako bodhisattvastena mahatā vyasanopanipātenāpyanāpatitabhayaviṣādadainyāyāsamanāḥ samavalambya mahaddhairyaparākramaṁ sasaṁbhramaṁ phalakamādāya prasasāra| tato'sau samapavanagamanajavajanitasavilāsagatibhiḥ salilaplavairitastataḥ samākṣiptamāṇo nirāhāratayā ca parimlāyamānanayanavadanakamalaścānyairbahubhirahorātrairyathākathaṁcittasya duravagāhasalilasya mahārṇavasya dakṣiṇaṁ tīradeśamāsasāda|

tīrtvā tamambhonidhimapragādha-

māsādya tīraṁ phalakaṁ mumoca|

saṁsmṛtya māturvacanaṁ sa pāṇā

vyāsajya mūrdhānamidaṁ jagāda||62||

śṛṇvanti ye nātmahitaṁ gurūṇāṁ

vākyaṁ hitārthodayakāryabhadram|

teṣāmimāni vyasanāni puṁsā-

māvāhayanti prabhavanti mūrdhni||63||

taireva naikavyasanapradasya

toyendubimbasthitibhaṅgurasya|

prāptaṁ phalaṁ janmataroḥ sudhībhi-

rye mānayantīha giro gurūṇām||64||

māturhitāyaiva sadodyatāyāḥ

prollaṅghya vākyaṁ mama duṣkṛtasya|

puṣpaṁ yadīdṛgbharapāpadāruṇaṁ

prāntaṁ gamiṣyāmi kadā phalasya||65||

hutavahahatalekhātyantaparyantaraudraṁ

gamanapatitamugraṁ vismayātyantavajram|

guruśirasi dadhānaḥ pādavajraṁ khalo'haṁ

kathamavanividāryaśvabhrarandhre na lagnaḥ||66||

ye santo hitavādināṁ sphuṭadhiyāṁ saṁpādayante giraḥ

śreyaste samavāpnuvanti niyataṁ kravyādapuryāṁ yathā|

ye tūtsṛjya mahārthasāradayitāṁ vācaṁ śrayante'nyathā

dustāre vyasanodadhau nipatitāḥ śocanti te'haṁ yathā||67||

tato'sau krameṇa khadiravarasaralaniculabakulatamālatālanālikeradrumavanagahanaṁ pravāravāraṇavarāhacamaraśarabhaśambaramahiṣaviṣāṇakarṣaṇapatitamathitavividhamālulatājāladuḥsaṁcaraṁ kkacitkṣubhitakesarininādabhayacakitavanacarakulākīrṇacaraṇaṁ kathaṁcidapi śabaramanujajanacaraṇākṣuṇṇaparyantamanucaran kkacit sthitvaivamāha-

ete dāḍimapuṣpalohitamukhāḥ pronmuktakolāhalā

hāsādarśitadantapaṅktivirasāḥ śākhāmṛgā nirbhayāḥ|

sarpān bhīmaviṣānalasphuradurujvālākarālasphuṭān

hatvā pāṇitalaioḥ prayānti vivaśāḥ phūtkārabhītāḥ punaḥ||68||

ramye kuṅkumaśākhināmaviralacchāyākuthāśītale

mūle komalanīlaśādvalavati pravyaktapuṣpotkare|

vaṁśaistālaravaiḥ sagītamadhuraiḥ pracchedasaṁpādibhiḥ

saṁgītāhitacetasaḥ pramuditā gāyantyamī kinnarāḥ||69||

tato nātidūramatisṛtya mahīdharavarākāraṁ parvataṁ dadarśa|

kkacidugrataracārumaṇiprabhayā

surabhīkṛtabhīmaguhāvivaram|

kkaciduddhatakinnaragītaravaṁ

pratibuddhasasaṁbhramanāgakulam||70||

capalānilavellitapuṣpataruṁ

tarumandiramūrdhni caladbhramaram|

bhramaradhvanipūrṇaguhākuharaṁ

kuharasthitaraudrabhujaṁgakulam||71||

pakṣivirājitaparvataśṛṅgaṁ

śṛṅgaśilātalasaṁsthitasiddham|

siddhavadhūjanaramyanikuñjaṁ

kuñnanisevitamattaśakuntam||72||

mattaśikhaṇḍikalasvararamyaṁ

ramyaguhāmukhanirgatasiṁham|

siṁhaninādabhayākulanāgaṁ

nāgamadāmbusugandhisamīram||73||

vkacidupacitavāraṇadantaśikhāśanidāritaśikharatataṁ pravirūḍhavilāsaśikhāgaruvṛkṣavanam| kkaciduparipayodharabhārataladhvanirañjitaśikhikulāviṣkṛtapicchakalāpavicitratacārutaṭam| kkacidanilavikampitapuṣpataruṁskhalitojjvalasurabhibalaṁkusumaprabalaprativāsitasānuśikham||74||

tathāparaṁ dadarśa-

likhantaṁ karālairnabhaḥ śṛṅgajālaiḥ

kṣipantaṁ mayūkhaistamaḥ sāgarāṇām|

vahantaṁ samabhrāmbarāmadrigurvī

kṣarantaṁ kkacit kāñcanāmbhaḥpravāham||75||

phalitāmalakāsanakalpataruṁ

tarukhaṇḍavirājitasānuśikham|

śikharasthitadevavadhūmithunaṁ

mithunairdahatāṁ vayasā madhuram||76||

vkacidarkamahārathacakranipātavikhaṇḍitamayūkhakalāpakarālitanaikamahāmaṇi-

pallavasaṁcayaṁ maulibharāvanatonnatabhāsuravajradharam|

kkacidindrakarīndravimardataraṁganayabhramitapracalatkalahaṁsakulāvalihāra-

nabhassaridambuvidhautaśilam|

vkacidaṇḍajarājavilāsasamucchritayakṣamahābhujavajravipāṭitasāgara-

vāritaloddhṛtapannagabhogadharam|

kkacideva surāsurasaṁyugaśastravipannamahāsuravidruta-

śoṇitaraṅgamahāvalayam||77||

dṛṣṭvaivamāha-

ete parvataśṛṅgavandanatarucchāyāsthalaṁ saṁsṛtāḥ|

karṇaprāvaraṇaṁ navāruṇakaracchāyāsamānaśriyaḥ|

prekṣante madavāriloplamadhuliṭprollīḍhagaṇḍasthalaṁ

darpāt kesariṇo balena mahatā pronmathyamānā gajam||78||

ityevamasāvatikāntāradurgaṁ salilaphalāhāramātraparāyaṇaḥ paribhramannajñānatamaḥpaṭalāvaguṇṭhitamiva jagat saṁsārapaṅke tribhuvanasvāmīvodayad ramaṇakaṁ nāma nagaraṁ dadarśa|

samucchritottuṅgacalatpatākaiḥ

patatpatatrisvanavāvadūkaiḥ|

suvarṇasālairmaṇihemaśṛṅgai-

rmahīdharākāragṛhaiḥ suguptaiḥ||79||

nilīnapadmālikulālipadmaiḥ

samunmiṣatpadmarajaḥpiśaṅgaḥ|

kalapralāpāṇḍajarāvaramyai-

rmandānilairāvasathīkṛtaṁ sadā||80||

surakarikarajaghnakalpavṛkṣai-

rmarakataratnatṛṇaiḥ śukāṁśunīlaiḥ|

maṇikanakalatānibaddhaśākhaiḥ

kkacidurubhistarubhiḥ prakāmahāri||81||

vikasitanavakarṇikāragauraiḥ

kanakagṛhairbahuratnaśṛṅgacitraiḥ|

svakiraṇaruciroruratnasāno-

racalapateḥ sakalaśriyaṁ dadhānam||82||

kkacidamaravilāsinīkarāgra-

prahatamahāmurajasvanābhirāmam|

kkaciduparipayodatūryanāda-

pramuditamattaśikhaṇḍivṛndakīrṇam||83||

tatastaddarśanāt samutpannajīvitāśo'sau ramaṇaṁ nagaramupasasarpa| tasmānnagarādviniḥsṛtya catasro'psarasaḥ dravitanavakanakarasarāgāvadātamūrtayaḥ pravikasitāmbujakusumarucakarucinayanayugalotpalavilāsāḥ vkaṇadruciravividhamaṇimekhalāpabhā(prāgbhā)ramandavilāsagatayaḥ kanakakalaśākārapṛthutarapayodharabharāvanamitatanumadhyā divasakarakarasparśavibodhitāmlānakamalapalāśabhāsurādharakisalayā vividhavibhūṣaṇaśatā nirāmayadarśanāḥ śirasi viracitobhayakamalāñjalayo mautrakanyasya bodhisattvaya pādayorvinyasitaśirasaḥ prāhuḥ-

susvāgataṁ candrasamānanāya

nārījanaprītivivardhanāya|

kṛpāmṛtāhlāditamānasāya

bodhau cirābaddhaviniścayāya||84||

adyaiva duḥkhāni śamaṁ gatāni

adyaiva no jīvitamāttasāram|

niratyayapremaviśeṣabhadrā-

ṇyadyaiva saukhyāni puraḥ sthitāni||85||

imāni duḥkhāṅkuśakhaṇḍitāni

manāṁsi naḥ śokaparikṣatāni|

bhavantamāsādya vasantakāle

vanāntarāṇīva vijṛmbhitāni||86||

yānyarjitānyanyabhavāntareṣu

karmāṇi śuklāni śubhodayāni|

teṣāṁ phalaṁ vīkṣaṇameva te'laṁ

saṅgastvayā kiṁ punareva dīrdhyam (rgha?)||87||

adyaiva mā bandhuisuhṛdviyoga-

śokaṁkathāḥ kasya na santyapāyāḥ|

dāsyo vayaṁ te'psarasaścatasraḥ

chāyā na te laṅghayituṁ samarthāḥ|| 88||

ratnāni vāsāṁsi samujjvalāni

śayyāśrayāścārutarā vayaṁ ca|

saṁtyaktabhartāḥ surarājayogyā

śaktirvirdheneha(?) sukhaṁ bhajasva||89||

api ca|

duḥkhe mahatyapratikāraghore

ye vartamānāściramudvahanti|

te duḥkhabhāropanipātamūḍhā-

statraiva śīghraṁ nidhanaṁ prayānti|| 90||

nitye viyoge maraṇāt puraḥsthite

śocanti te deśakṛte viyoge|

saṁsmṛtya rogopanipātamūḍhāḥ

kāmaprahārādviṣamaṁ prapannāḥ||91||

śabdāyamānavaranūpuramekhalābhi-

rādiśyamānabhavnaṁ pravarāpsarobhiḥ|

haimadriśṛṅgamiva tatpuramāviśantaṁ

nemuḥ kṛtāñjalipuṭā bahavo'pi tatra||92||

anyaiśca punaḥ-

kiṁ dīptaraśmirvinigūḍharaśmiḥ

kiṁ puṣpaketu sahasāvatīrṇaḥ|

hā kiṁ vinikṣipya kharāgravajro

nāthaḥ surāṇāmiti tarkito'bhūt||93||

timiranivaralekhyāḥ śyāmalopakṣmalekhyāḥ (?)

sphuṭitakanakahārā nyastaratnojvalāṅgāḥ|

vipulabhavanamālājālavātāyanasthāḥ

pramuditamanaso'nyāścikṣipuḥ srastakāñcyaḥ||94||

ratnapradīpaprahatāndhakāraṁ

muktāphalapraruciroruharmyam|

calatpatākāgravibhinnameghaṁ

gehaṁ viveśāpsarasāṁ hi tāsām||95||

tāsāṁ vilāsairgamanaiḥ salīlai-

rhāsaiḥ kaṭākṣairmadhuraiḥ pralāpaiḥ|

krīḍan sa kālaṁ na vivedaṁ yātaṁ

sarvātmanā rāgaparītacetāḥ||96||

pratyahaṁ ca dakṣiṇena gamanaṁ vārayanti sma| so'pi yathā yathā nivāryate, tathā tathā tayā diśā gamanāyautsukyamanā babhūva|

yatrāyaṁ vāryate loko janena hitabuddhinā|

viparyastamatistatra janaḥ sa paridhāvati||97||

yadi kuryādayaṁ loke suhṛdāṁ vacanaṁ hitam|

paraiti svargaṁ pātāle śvabhre vā svapnato'pi na||98||

atha maitrakanyako bodhisattvastāsāmapsarasāmaparijñātagamanaprayojano dakṣiṇasyāṁ diśi padavīmāruhya vrajan sadāmattakaṁ nāma nagaraṁ dadarśa| tasmādapi nagarādaṣṭāpsarasaḥ| sasaṁbhramaṁ niḥsṛtya taṁ mahāsattvaṁ praveśayāmāsuḥ| tatrāpyaticiraṁ ratimanubhūya pratiṣiddhamānagamanakriyastenaiva dakṣiṇena pathā gacchannandanaṁ nāma nagaraṁ dadarśa| tasmādapi ṣoḍaśāpsarobhirabhigamya satkṛtya praveśayāmāse| tatrāpi ciraṁ krīḍāṁ sevitvā tasmādapi brahmottaraṁ nāma nagaraṁ prayayau| tatrāpi dvātriṁśatāpsarobhiḥ prabhūtasatkāraṁ viṣayasukhaṁ bhuktvā tāḥ prāha-

icchāmi gantuṁ tadahaṁ bhavantyo

mā matkṛte śokahrade śayīdhvam|

saṁpātabhadrāṇi hi kasya nāma

viśleṣaduḥkhāni na santi loke||99||

sthitvāpi yenaiva ciraṁ viyogaḥ

śatroḥ kṛtāntādbhavitāntakāle|

tenaiva netrāśrujalārdragaṇḍān

yuṣmān vihāyādya yiyāsurasmi||100||

vātāhatāmbhodhitaraṁgalole

ye jīvaloke bahuduḥkhabhīme|

viśleṣaduḥkhāya ratiṁ prayānti

teṣāṁ paro nāsti vimūḍhacetāḥ||101||

athāpsarasastāḥ samastāstadgamanaviyogaśokaropitahṛdayāḥ sasaṁbhramāḥ kamalakuvalayakuṅbhalavilāsā nalinya iva śirasi viracitobhayakamalāñjalayaḥ prāhuḥ-

asmāsu te kartumaniṣṭamiṣṭaṁ

kathaṁ hi bhaktipraṇayārpitāsu|

so'nyena ekagrahaṇīyarūpaḥ

śarīradānena vayo'grahītte||102||

gatvā tannagaratrayaṁ yadapi he svāminnihāpyāgataḥ

saṁprāptā viṣayopabhogamadhurāḥ saṁpattayaste ciram|

gantavyaṁ na punastvayā subahunā proktena kiṁ yāsi cet

saṁsmartāsi vipatsamudrapatito vākyaṁ hi no duḥkhitaḥ||103||

bodhisattvaḥ prāha-

yadabhyāsavaśānnṛṇāmudayaḥ saṁpadasthirā|

kathaṁ teṣu nivāryerannivarteran kathaṁ nu vā||104||

niyojanīyāḥ suhṛ'dosuhṛdbhiḥ

yasmin hite karmaṇi nityakālam|

nivāraṇaṁ tatra tu ye prakurvate

te śatravo mitratayā bhavanti||105||

divyaṁ prāpya sukhaṁ pure ramaṇake saṁcoditaḥ karmaṇā

āyāto'smi niṣevaṇāya paramaṁ saukhyaṁ sadāmattakam|

saṁprāpto'smi tataḥ svakarmakuśaleneṣṭaṁ puraṁ nandanaṁ

tasmādāgatakasya yūyamadhunā pronmūlitā bhūmayaḥ||106||

tasmādato me gamanaṁ bhavantyo

mā vārayadhvaṁ na hi no'styapāyaḥ|

asmādviśeṣāṇi sukhāni manye

lapsye'hamityuccalite'hamadya||107|| iti|

atha maitrakanyako bodhisattvastāsāmapsarasāṁ hitamapi vākyamahitamivāvajñayā tiraskṛtya tenaiva dakṣiṇena pathā gacchan dadarśa mahārgalapraghaṭitaprakaṭapuṭacaturdvāradāruṇaṁ sureśvareṇāpyabhedyottuṅgāyasaviśālaprākārapariveṣṭitamantarbhramaccakramaṇḍalālokapramuktadamada-māśabdagambhīrabhairavamāyasaṁ nagaram| tasya ca dvādaśemupacakrām|

saṁprāptamātrasya tu tatkṣaṇena

dvāraṁ ca pusphoṭa kapāṭabhāram|

vajrāgradhāroparibhinnasāno-

rvindhyācalasyeva nitambakukṣiḥ||108||

tato maitrakanyako bodhisattvo'tra viveśa|

praviṣṭamātrasya tu tatkṣaṇena

dvāraṁ parikṣiptakapāṭayantram|

tatkarmavāyuprabhavairmahadbhiḥ

kṣaṇādbhujāgrairiva saṁjaghāṭa||109||

aśrauṣīcca pragāḍhavedanāviklavahṛdayapuruṣasyāntaḥprākārāntaratiraskṛtaparamabhīṣaṇanirnādaṁ sakalajanottrāsanamuccarantam| śrutvā ca dvāradeśaṁ tvaritamatirlalaṅgha|

praviṣṭamātrasya tato dvitīya-

māsphālitaṁ dvāramivāparuddham|

paryantakālānilavegaviddhaṁ

dvāraṁ surāṇāmiva vajrakalpam||110||

tato maitrakanyako bodhisattvaḥ praviveśa|

praviṣṭamātrasya punastṛtīyaṁ

dvāraṁ parikṣiptakapāṭayantram|

kṣāṇādabhūttannāgaraṁ ca sarvaṁ

bhrāntaṁ ca kṛtsnaṁ sa dadarśa bhītaḥ||111||

tato maitrakanyako bodhisattvaḥ paśyati sma tamatidāruṇākārapramāṇaṁ krūrājvalanamālāliṅgitamudāreṇa paṭupavanavikīryamāṇadhūmapaṭalāndhakāradurdinena sphuratsphuliṅgāvalikarāladarśanenāyasena mahatā bhramatā cakreṇa dārviva pravidāryamāṇamūrdhānaṁ svaśiraḥpravigalitaśoṇitavasārasāhāramātravidhṛtaprāṇaśeṣam| samīpaṁ copagamyainaṁ paryapṛcchat-

kiṁ nāgo'so suro'si kinnaravaro yakṣo'si kiṁ mānuṣaḥ

kiṁ vidyādharasainikaḥ kimasi vā daityaḥ piśāco'si vā|

kiṁ vākāri bhavāntareṣu bhavatā karmātiraudraṁ svayaṁ

yāsyāmi vyasanaṁ duruttaramidaṁ bhujyaṁ phalaṁ krandayat||112||

puruṣaḥ prāha-

nāhaṁ nāgo naiva yakṣo na devo

daityo nāhaṁ nāpi gandharvarājaḥ|

rakṣo nāhaṁ nāpi vidyādharo'pi

jātistulyā saṁpratīhi tvayā naḥ||113||

bodhisattvaḥ prāha-

kiṁ karma bhramatā tvayā kumatinā saṁsāradurge kṛtaṁ

yenedaṁ jvalitānalaṁ śirasi te cakraṁ bhramatyāyasam|

puruṣaḥ prāha-

nānāduṣkarakārikā bhagavatī saṁsārasaṁdarśikā

tatra śreyaḥsukhopapādanaparā matsnehabaddhāśayā||114||

yāṁ loke pravadanti sādhumatayaḥ kṣetraṁ paraṁ prāṇināṁ

daivāveśavaśādakāryaguruakastasyā jananyā mahat|

sādho prāskhalayaṁ śiraḥpraharaṇaṁ pādena pāpāśayaḥ

tenedaṁ jvalitānalaṁ śirasi me cakraṁ bhramatyāyasam||115||

atha bodhisattvastasya puruṣasya pravacanapratodena saṁcoditahṛdayastāṁ parajugupsāmātmanyanupaśyannāha-

anyaṁ jugupsāmyahamalpabuddhi-

rātmānamevādya nininda ajñaḥ|

yeṣu svayaṁ doṣaguṇeṣu magnaḥ

taireva lokaṁ kathamaṅkayāmi||116||

mayāpi yanmātari dakṣiṇīyaiḥ (ṇāyāṁ?)

kṛto'parādhaḥ puruṣādhamena|

tasyaiva pāpasya phalāni bhoktu-

mullaṅghya toyāvalimāgato'smi||117|| iti|

atha tasya vacanānantarameva prabhinnanavakuvalayadalanirmalānnabhastalāt sajalajaladanināda gambhīradhīro dhvaniruccacāra-

kiṁ na paśyati karmāṇi balavanti śarīriṇām|

lokālokāntarasthāyī pāśeneva vikṛṣyate||118||

ye baddhā viṣayeṇa duḥkhanigaḍenāyāsakarmotkaṭe

ye tyaktvā guruvākyamandhamatayaḥ pāpāśrayaṁ kurvate|

muktāḥ karmabhireva duḥkhanigaḍapracchedaśūraiḥ śubhaiḥ

mānuṣyaṁ yadavāpya mūḍhamatayo dūre sthitā jarmiṇaḥ (janminaḥ ?)||119||

atha tasya vacanānantarameva karmānilāvegotkṣiptamiva taccakraṁ ciṭiciṭāyamānadahanakaṇacayodgāraraudraṁ tasya mūrdhnaḥ samabhyugamya maitrakanyakasya bodhisattvasya śiraḥ pravidārayad bhramitumārabdham||

kṣaṇātsa reje rudhirapravāhai-

rmūrdhnā cyutaiḥ snātasamastamūrtiḥ|

prabhinnacakrāgravibhinnamūrdhnā

airāvaṇasyeva tanuḥ patantī||120||

tataḥ sa puruṣo hā heti mūrdhnā pravidāhajena tīvreṇa duḥkhena samākramyamāṇaśarīrakaṁ maitrakanyakaṁ bodhisattvamāha-

divyāṅganāgītamanoharāṇi

cittapramododayasādhanāni|

saṁtyajya karmāda parāṇi tāni

prāprastvidaṁ sthānamanantaduḥkham||121||

devālayaṁ divyasukhopabhogaṁ

ko nāma saṁprāpya śubhairatulyaiḥ

nityaṁ jvaladvahniśikhākareṇa

saṁprārthayedbhīmamapāyagartam||122||

bodhisattvaḥ prāha-

mattālikolāhalasaṁkulāni

vanāni puṣpojjvalamastakāni|

saṁtyajya nāgā vyasanaṁ sahante

yayā tayecchālatayā gato'ham||123||

rājyāni vistīrṇadhanojjvalāni

vihāya nārīmukhapaṅkajāni|

yuddhe mriyante bahavo narendrā

yayā tayecchālatayā gato'ham||124||

samutpatattuṅgataraṁgarodrai

bhramajjalāvartacimuktanāde|

mahodadhau yānti narāḥ praṇāśaṁ

yayā tayecchālatayā gato'ham||125||

niratyayātyantikasaukhyasādhanaṁ

narāmaraśrīsukhasiddhimārgam|

munīścarāṇāṁ vratamutsṛjanti

yayā tayecchālatayā gato'ham||126||

teṣāṁ munīnāṁ vigatavyathānāṁ

deyaṁ kathaṁ pādarajena mūrdhni|

yairlaṅghitāstīvraviṣapracaṇḍā

āśāprapātā bahuduḥkhabhīmāḥ||127||

kiṁ tadbhavedduḥkhamatīva tīvraṁ

kā vā vipattirbahuduḥkhayoniḥ|

tṛṣṇāviṣāgnikṣatacittavṛtte-

ryā dūrataḥ saṁparicartinī syāt||128||

api cahe sādho,

karmaṇā parikṛṣṭo'smi vartamāno'pi dūrataḥ|

karṣati prāṇinastatra phalaṁ yatra prayacchati||129||

api ca-

kati varṣasahasrāṇi kati varṣaśatāni ca|

pradīptamāyasaṁ cakraṁ mama mūrdhni bhramiṣyati||130||

puruṣaḥ prāha-

ṣaṣṭivarṣasahasrāṇi ṣaṣṭivarṣaśatāni ca|

pradīptamāyasaṁ cakraṁ tava mūrdhni bhramiṣyati||131||

bodhisattvaḥ prāha-

etadbhāsuravahnipiṅgalaśikhājvālākalāpojjvalaṁ

ko'nyo'vabhramitaṁ prayāsyati samaṁ chittvā paraścaiṣyati|

puruṣaḥ prāha-

yo mātaryapakārakartumanasaḥ kṛtvā asmāyāsyati

tasyedaṁ śirasi bhramiṣyati punarmūrdhnā tava pracyutam||132||

atha bodhisattvastena mūrdhnā pravidāhajena tīvreṇa duḥkhena samākulahṛdayo'pi sattveṣvananteṣu samutpāditatīvrakāruṇyāśayastaṁ puruṣamābabhāṣe-

kṣapitasakalarāgakleśajālāndhakārā

gaganatalanilīnā yogino ye namasyāḥ|

sphuritakaṭakahārāḥ prajvalanmaulayo ye

punaramarasamūhāste'pi śṛṇvantu santaḥ||133||

kṛtvā duścaritaṁ svamātari jagatkṛtsnaṁ yadi prodvahe-

detatprajvalitāgnirāgakapilaṁ cakraṁ bṛhanmūrdhani|

kalpaṁ kalpasamairahobhirayutān voḍhuṁ cirāyotsahe

sattvārthaṁ pratipadyamānamasya hi me cittaṁ na saṁkhidyate||134||

atha sa sarvasattvapriyasya maitrakanyakasya bodhisattvasya vacanānantarameva mūrdhnā samutpāṭyotkṣitpamiva taccakraṁ saptatālocchrayāccakraṁ nabhastalaṁ samutpatyāvatasthe|

reje taccapalānilāhatacalajjvālākalāpojjvalaṁ

cakraṁ khe parivartamānamasakṛtpronmuktabhīmasvanam|

udyadbimbamivāruṇasya sakalapronmuktaraśmyutkaraṁ

ratnādyaiḥ pravilambamānamamalairvaiḍūryabhittyāśrayaiḥ||135||

tataḥ sravannirjharavāricāriṇa

samīraṇollāsitapuṣpaśākhinaḥ|

nabho vicumbyāyataśṛṅgabāhava-

ścakampire bhūmibhṛto hatā iva||136||

bhujaṁgavikṣobhasamudgato'rmayaḥ

payodharadhvānagabhīranādinaḥ|

jalālayā ratnaśikhānivāsina-

stadātivelāsalilairlalaṅghire||137||

pramuktaniḥśeṣamayūkhabhāsuraṁ

rarāja khe maṇḍalamaṁśumālinaḥ|

ravermayūkhāṅkuradanturāntarā-

ddiśaḥ samantāddadṛśuḥ sphuṭaśriyaḥ||138||

sphurattaḍiddāmavirājitorasaḥ

surendracāpapratibaddhakaṅkaṇāḥ|

payomucaḥ kiṁcidavāsrutāmbhaso

vitānavadvyomani te virejire||139||

srajo vicitrā vinipeturambarāt

vituṣṭuvurhṛṣṭatarā divaukasaḥ|

cirapragāḍhavyasanā hatārtayaḥ

kṣaṇādabhūvan bahavo nirāmayāḥ||140||

jvalati viṣamacakre prāntadīrṇordhvakāyaḥ

galitarudhiradhārāsiktasarvāṅgakāyaḥ|

bhagavati guṇarāśau saṁprasādya svacittaṁ

svagṛhamiva sa sādhurdyāmayāttatkṣaṇena||141||

dānodakamahattīrthe śīlaśaucasunirmale|

kṣamātsurabhiśītācche vīryāgādhapravāhake||142||

dhyānastimitagambhīre prajñāpadmaprabodhake|

tasmin bodhimahātīrthe sthitvā bodhipurotsukaḥ||143||

prakṣālayeccheṣapāpaṁ tuṣite'sau yayau mudā|

tatrastho'pyaciraṁ reme dṛṣṭvā lokaṁ kṛpānvitaḥ||144||

tatkimidamupanītam ? evaṁ hi mātaryapakāriṇaḥ prāṇinaḥ ihaiva vyasanaprapātapātālāvalambino bhavantīti satatasamupajāyamānapremaprasādabahumānamānasaiḥ satpuruṣairmātaraḥ śuśrūṣaṇīyā iti||

iti śrīdivyāvadāne maitrakanyakāvadānaṁ samāptam||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5432

Links:
[1] http://dsbc.uwest.edu/node/5470