The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
avadhānastotram (vandanāstavaṁ vā)
om namo lokanāthāya
ārādhito'si bhujagāsuralokasaṁghairgandharvayakṣamunibhiḥ parivanditāya |
dvātriṁśadādivaralakṣaṇabhūṣitāya nityaṁ namāmi śirasā karuṇāmayāya || 1||
bālārkakoṭisamatejakalevarāya ālokite sugataśekharadhāritāya |
śubhrāṁśumaulitilakāya jaṭadharāya nityaṁ namāmi śirasā karuṇāmayāya || 2||
ambhojapāṇikamalāsanasaṁsthitāya yajñopavītaphaṇirājasumaṇḍitāya |
ratnādihārakanakojjvalabhūṣitāya nityaṁ namāmi śirasā karuṇāmayāya || 3||
utpādabhaṅgabhavasāgaratārakāya durgrāhadurgatibhuvāṁ parimocakāya|
rāgādidoṣaparimukta sunirmalāya nityaṁ namāmi śirasā karuṇāmayāya || 4||
maitryādibhiścaturabrahmavihāraṇāya dhārāmṛtaiḥ sakalasattvasupoṣaṇāya|
mohāndhakārakṛtadoṣavidāraṇāya nityaṁ namāmi śirasā karuṇāmayāya || 5||
daityendravaṁśavalitāraṇamokṣadāya sattvopakāratvaritakṛtaniścayāya |
sarvajñajñānaparipūritadeśanāya nityaṁ namāmi śirasā karuṇāmayāya || 6||
aṣṭādaśanarakamārgaviśodhanāya ajñānagāḍhatimiraparidhvaṁsanāya|
jñānaikadṛṣṭivyavalokitamokṣadāya nityaṁ namāmi śirasā karuṇāmayāya || 7||
tvaṁ lokanātha bhuvaneśvara supradāya dāridrayaduḥkhamayapañjaradāraṇāya|
tvatpādapaṅkajayugaprativanditāya nityaṁ namāmi śirasā karuṇāmayāya || 8||
mārtaṇḍamaṇḍalarucistathatāsvabhāvaṁ tvāṁ naumyahaṁ suphaladaṁ vimalaprabhāvam |
cintāmaṇiṁ susadṛśaṁ tvatidurbhago'haṁ nityaṁ namāmi śirasā karuṇāmayāya || 9||
yadbhaktito daśanakhāñjalisottamāṅgamaṣṭāṅgakaiḥ praṇamitaṁ tava pādapadma|
duḥkhārṇave patitamuddhara māṁ kṛpālo nityaṁ namāmi śirasā karuṇāmayāya || 10||
saptāṣṭabhūtagatamādhavaśuklapakṣe tārāpunarvasu sahe bhṛgusūnuvāre |
śrīkrauṁcadāraṇatithau ca stutiṁ karomi me dehi vāñchitaphalaṁ bhuvanaikanātha|| 11||
ye paṭhanti mahāpuṇyaṁ pavitraṁ pāpanāśanam |
sarvakāmārthasiddhiṁ ca gamiṣyanti sukhāvatīm || 12||
śrīmadāryāvalokiteśvarabhaṭṭārakasyāvadhānastotraṁ samāptam ||
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/%E0%A4%85%E0%A4%B5%E0%A4%A7%E0%A4%BE%E0%A4%A8%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8B%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D-%E0%A4%B5%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A4%A8%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A4%B5%E0%A4%82-%E0%A4%B5%E0%A4%BE