Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > vajravilāsinīsādhanāstavaḥ

vajravilāsinīsādhanāstavaḥ

Parallel Devanagari Version: 
वज्रविलासिनीसाधनास्तवः [1]

vajravilāsinīsādhanāstavaḥ

ravivikasvarabhāsvarasundarī-

prabalakeśarasaṁvarakarṇikāt |

udayamastakaśṛṅgasamullasa-

nnavasupūrṇaśaśāṅkakarāṅkitām || 1 ||

vividhapuṣparasāsavavedyapi

drutavilambitamadhyanadaddhvaniḥ |

alirupetya niśārdhamahotsave

dhayati tadgatadhīriti vismayaḥ || 2 ||

udayate'stamupaiti niśākaraḥ

punarato'pyudayācalamaulitām |

ubhayakoṭikalāpinirīkṣaṇe

na ca śaśī na vibhāti divākaraḥ || 3 ||

ravirudeti sarojadalāntare

śikharato'pi vidhuḥ pravilīyate |

vrajati cordhvamasau vaḍavānalo

gilati rāhuradhaḥ śaśibhāskarau || 4 ||

kamalinīkamalāsanalocana-

prakaṭagocaragocaramīlanam |

prathamamaṅgamidaṁ kuliśāmbuja-

dvayanimīlanamatra tato'param || 5 ||

sapadi sādhakabījanigharṣaṇāt

tritayamambarameti caturthakam |

sahajamakṣayadhāmakalāvalī-

kalitakālavilāpanaleliham || 6 ||

yadi suśikṣitavajravilāsinīgurumukhādhigamo'dhigato bhavet |

bhavati yasya tadottamamadhyamādhamaviniścayameti sa tattvadṛk || 7 ||

śrīvajravilāsinīsādhanāstavaḥ samāptaḥ |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/3747

Links:
[1] http://dsbc.uwest.edu/node/3908