Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > atha dvipañcāśaḥ paṭalavisaraḥ

atha dvipañcāśaḥ paṭalavisaraḥ

Parallel Devanagari Version: 
अथ द्विपञ्चाशः पटलविसरः [1]

atha dvipañcāśaḥ paṭalavisaraḥ |

atha khalu śāntamatirbodhisattvo mahāsattvaḥ tasminneva parṣatsannipāte sannipatitaḥ sanniṣaṇṇo'bhūt | utthāyāsanāt sarvabuddhaṁ praṇamya parṣanmaṇḍalamadhye sthitvā bhagavantaṁ śākyamuniṁ triḥ pradakṣiṇīkṛtya caraṇayornipatya sa yena vajrapāṇiḥ mahāyakṣasenāpatiḥ tena vyavalokya vācamudīrayati sma | atikrūrastvaṁ vajrapāṇeḥ yastvaṁ sarvasattvānāṁ sattvopaghātikaṁ kāmopasaṁhitaṁ ca mantratantrāṁ bhāṣayase | na khalu bho jinaputra ! bodhisattvānāṁ mahāsattvānāmeṣa dharmaḥ | mahākaruṇāprabhāvitā hi mahābodhisattvā bodhisattvacārikāṁ carante sarvasattvānāmarthāya hitādhyāśayena pratipannā bhavabandhanānna mucyante | na ca punarbho jinaputra | sattvopaghātikāṁ dharmadeśanāṁ tathāgatārhantaḥ samyak sambuddhāḥ sarvasattvānuddiśya bhāṣante mahākaruṇāsamanvāgatatvāt | sarvasattvānāṁ hitādhyāśayena pratipannā bhavanti ||

atha khalu vajrapāṇirbodhisattvo mahāsattvaḥ śāntamatiṁ bodhisattvamāmantrayate sma | evaṁ hi śāntamate ! bodhisattvena śikṣitavyam | evaṁ pratipattavyam | yathā tvaṁ vadasi yathā tvaṁ prakāśayasi | tathā sarvabuddhāḥ bodhisattvāśca maharddhikāḥ | tathāhaṁ nirdekṣyāmi paramārthato ||

bhūtakoṭiṁ samāśṛtya dharmakoṭiṁ tu mucyate |

acintyaṁ sattvakoṭiṁ vai paripākamacintitam ||

acintyā buddhadharmāstu caryā bodhimacintikā |

vaineyasattvamāgamya acintyaṁ caritaṁ hi taiḥ ||

caryā bodhisattvānāṁ acintyā parikīrttitā |

sarvamantreṣu tantro'yaṁ acintyatatprabhāvataḥ ||

krodharājasya mantrasya yamāntasya mahātmanaḥ |

acintyaṁ ṛddhiviṣayaṁ gatimāhātmyamacintyakam ||

acintyā hi śāntamate ! bodhisattvānāṁ mahāsattvānāṁ caryāniṣpanditasattvadhātunirhāram | evaṁ hi śāntamate ! bodhisattvena mantrajāpinā cittamutpādayitavyam | kāmamasya sattvasyārthāya bahvapuṇyaṁ prasunuyāt | mahānarakopapattiśca | na tvevāyaṁ sattvaḥ bahutaramapuṇyaskandhaṁ prasunuyāt | mā nāmāyaṁ sattvo trayāṇāṁ bodhīnāmabhavyo bhavet | evaṁ hi śāntamate ! bodhisattvena mantrajāpinā cittamupasthāpya upāyakauśalyaṁ cābhicārukaṁ ca karma prayoktavyam | sarvakarmiṣu ca nimittagrāhiṇā bhavitavyam | nākuśalagrāhiṇā sattvavaineyamupādāyatā ca śikṣitavyam | karuṇāviṣṭena cetasā ||

api ca bho jinaputra ! dharmādharmaśubhāśubhaṁ kuśalākuśalagatimāhātmyasattvopāyavinayanirahāratāṁ dharmadhātunirahāratāṁ ca pratipapadyante buddhā bhagavantaḥ sarva eva dharmadeśanāsattvopāyapāyakāṁ ca pratipadyante | tathaiva bho jinaputrāsmābhiḥ śikṣitavyam | yaduta tvavinayanāya sattvapākānuśāsanāya ca tatrabhavanto jinaputrāḥ yo'yaṁ parṣanmaṇḍalamahāsamayopaviṣṭāḥ tatra sarvaiḥ samagraiḥ śrotavyaṁ śraddhātavyaṁ ya eva kuśalākuśalagaveṣaṇairbhavitavyam | yaduta tathāgatadharmadeśanābhiratairbhavitavyam ||

atha śāntamatirbodhisattvo mahāsattvaḥ vajrapāṇiṁ yakṣasenāpatiṁ vyavalokya tṛṣṇāmbhūtaḥ svake āsane niṣaṇṇo'bhūt | acintyā buddhadharmā iti manasikṛtya buddhaṁ bhagavantaṁ vyavalokayamānaḥ ||

atha vajrapāṇirguhyakādhipatiḥ sarvaṁ tat parṣanmaṇḍalamavalokya bhūyaḥ krodharājasya kalpaṁ bhāṣate sma | śṛṇvantu bhavanto devasaṅghāḥ ye sattvadhātunisṛtāśca sarve bhūtagaṇāḥ ādau tāvat kṛtarakṣaḥ taṁ paṭaṁ krodharājasya parigṛhya viveke sthāne sattvā ekaliṅge maheśvarasyāyatane taṁ liṅgaṁ viparudhirarājikākāñjikenābhyajya picumardapatrairarcayitvā mānuṣāntranālibhi ātmanā yajñopavītaṁ kṛtvā mānuṣaśirakapālena dakṣiṇahastena saprahāro bhūtvā vāmahastena liṅgaṁ tarjayamānaḥ paramakrodhābhibhūtaḥ avamānitaduṣṭarājānaiḥ mahāparibhavagatamānasaḥ anyairvā dhūrtapuruṣaiḥ mahāyakṣairmahādhanairmahāpracaṇḍaiḥ mahānāyakaiḥ śuddhāraṁ pithayitvā nagnako muktaśikhaḥ maheśvaraliṅgaṁ vāmapādenākramya krodhamantraṁ tāvajjapet yāvanmaheśvaraliṅgo madhye sphuṭita iti dvividalībhūtaṁ mahāṁśca huṅkāraḥ śrūyate | tato na bhetavyam | tadeho eva duṣṭarājñaḥ anyo vā yaḥkaścinmahāyakṣaḥ aristatkṣaṇādeva jvareṇa gṛhyate | amānuṣeṇa vā gṛhyate rākṣasādibhiḥ | tatraiva muhūrtaṁ japed yāvat kṣaṇādeva śatrorjīvitaṁ maraṇaparyavasānaṁ bhavati | yadi rātryantaṁ jape tatsarvakuṭumbo naśyati ||

aparamapi karma bhavati | madhyāhne tathaiva maheśvarāyatanaṁ gatvā nimbapatrairabhyarcya mahāmāṁsadhūpaṁ dattvā mantraṁ japet | yāvacchatrorbhavanamagninā dahyate, śatrośca mahājvarakampo bhavati | yadi jāpaṁ na tyajate kruddho vā dakṣiṇamūrtaistiṣṭhate sa śatrurmṛyate gotrotsādo bhavati | atha pratyāyanaṁ karoti | bhūyo liṅgamudakena prakṣālya suśītalena kṣīreṇa snāpayet | gavyena bhūyaḥ | svastho bhavati ||

aparamapi karma bhavati | maheśvaraliṅgasya dakṣiṇāmūrttau madanakaṇṭakakaṣṭhairagniṁ prajvālya vaikaṅkatasamidhānāṁ viṣarudhirarājikābhyaktānāṁ aṣṭasahasraṁ juhuyāt | sarveśatravo mahāvyādhinā gṛhyante | aśaktā bhavanti sarvakarmeṣu | dvitīye divase mahājvareṇa mahāśūlena vā gṛhyante vividhairvā rogaiḥ amānuṣairvā māraṇāntikaiḥ | tṛtīye divase tṛbhiḥ sandhyaiḥ sarveṇa sarvaṁ jīvitaṁ tyajante | pratyāyane kṣīraṁ juhuyāt | śāntirbhavati | sarvajanapadeṣu sarvaśatravaśca svasthā bhavanti | evaṁ sarvadevānāṁ sarvabhūtānāṁ yo yasya devatābhaktaḥ tamākramya kuryāt | tasya nakṣatramantrasaṁjñatāṁ pādenākramya vāmena karma kuryāt | varjayitvā tu tāthāgatiṁ vidyām | sarveṣāṁ ca pādāṅguṣṭhaṁ vāmena gṛhītvā karma kuryānna cākrameṇāpi calaṁyeyetkadā sarvalaukikamantrāścākramya kuryāt | asiddha eva krodharājā jāpamātreṇaiva karmāṇi karoti sarvamantrāṁ vināśayati sarvaśatrūṁ ghātayati sarvayantrāṁ pātayati | saṁkṣepato yathā yathā prayujyate sarvalaukikalokottaramantravidhānenāpi tat sarvaṁ karoti | sarvaṁ sādhayati | jāpamātreṇa sarvāśāṁ pāripūrayati | paṭhitasiddhā eṣa krodharājā uttamāṁ siddhimanuprayacchati | manasecchayā śatruṁ ghātayati mahāśūlamudrayā saṁyuktaḥ sarvakarmāṇi karoti ||

aparamami karma bhavati | madhyāhne śmaśānaṁ citāvekarātroṣitaḥ kṛṣṇacaturdaśyāṁ śmaśānakāṣṭhairagniṁ prajvālya viṣarudhirāktāṁ rājikāṁ juhuyāt | tato hāhākāraṁ kurvantaḥ sarvapretā āgacchanti | na bhetavyam | tato vaktavyaṁ śatruṁ me ghātayeti | evamastviti kṛtvāntardhīyante | tato muhūrtamātreṇa yojanasahasramapi gatvā śatruṁ ghātayanti kulānutsādayanti | evamādīni karmāṇi kurvanti ||

aparamapi karma bhavati | viveke śucau deśe śucivastraprāvṛtena śūnyagṛhaṁ praviśya karpāsāsthyāhutīnāṁ aṣṭasahasraṁ juhuyāt tato taṁ bhasma ubhābhyāṁ hastābhyāṁ gṛhya śucau vastrakhaṇḍe badhnīyā pṛthak pṛthak | dvau poṅgalikāṁ kṛtvā śarāvasampuṭe sthāpya mahākṛtarakṣāścātmano dravyaṁ ca gṛhamapraviśya mahāśmaśānaṁ gatvā rātrau kṛṣṇacaturdaśyāṁ kṛṣṇāṣṭamyāṁ vā citau sthitvā dakṣiṇābhimukhaḥ śarāvasampuṭaṁ gṛhītvā sthitako nagnako muktaśikhaḥ sa kruddho nirbhayo bhūtvā vidyā daśasahasrāṇi japet | siddho bhavati | tad bhasma yadi kaścidamānuṣo dravyaṁ prārthayate na dātavyam | haṭhaṁ karoti krodharājaṁ smṛtvā huṅkāraḥ prayoktavyaḥ | tatkṣaṇādeva naśyate | sarvabighnānāmeṣa eva vidhiḥ | vāmadakṣiṇakaragṛhītaṁ bhasma cihnaṁ kārayet | apramattena rakṣāṁ kārayitvā āgantavyam | prabhāte sūryodaye snātvā śucinā śucivastraprāvṛtena svagṛhaṁ praveṣṭavyam | asthāne vā yathābhimate gantavyam | tato yo dakṣiṇahastena gṛhītaṁ bhasma tena manuṣyādvipadacatuṣpadāṁ sarvaprāṇibhūtāṁ sadevanāgayakṣāṁ mūrdhnā tāḍayed vaśā bhavanti | yad vāmena hastena gṛhītaṁ bhasma tena sarveṣāṁ manuṣyāmanuṣyāṇāṁ sarvāsāṁ strīṇāṁ mūrdhnā tāḍayed vaśyā bhavanti | dakṣiṇena yad gṛhītaṁ bhasma tena manuṣyāṇāṁ nābhideśe tāḍayet | napuṁsakā bhavanti | aṅgajātadeśena ca cūrṇayed asamartho bhavati | grāmyadharmaniṣeviṇo yasyā striyāyāṁ abhiśakto bhavati tasyāṅgajāte guhyapradeśe bhasmanāvacūrṇayet | asamarthā sā bhavati anyapuruṣātisevane | naṣṭavraṇā bhavati yāvantaṁ tadeva puruṣaṁ prāpnuyāt | punareva tasyāḥ tadvraṇamukhaṁ prādurbhavati | kāmamithyācāramaśakto nisevitum | evaṁ puruṣasyāpi | puruṣendriyaṁ dakṣiṇahastaṁ bhasmanāvacūrṇayet | so'pi asamartho bhavati | paradārābhigamane parimlānamiva tiṣṭhate | tasya tadaṅgajātaṁ yāvad dātravaśāt tasyaiva tat punaḥ prādurbhavati | striyasya vā puruṣaya vā yena vā tad bhasma punardattaṁ bhavati tasya vaśena varttati vā na vartati vā yatheṣṭaṁ vā taṁ karoti | yadi balāt kurvanti yeṣāṁ tu tad dattaṁ teṣāṁ guhyapradeśāni krimayaḥ prādurbhavante | yairbhakṣamānā jīvitād vyaparoṣyante | māsābhyantareṇa pūtikā vā bhavanti durgandhakuṇapasadṛśāḥ mahāpradararogādibhiḥ puruṣavyādhibhiḥ puruṣā gṛhyante | mahāśvethuścopajāyate | yena teṣāṁ tenaivābādhena kālakriyā bhavati | aśaktā vā bhavanti pratisevituṁ dāsasyecchayā | yathābhirucitaṁ tat sarvaṁ kārayati | spṛṣṭamātro yadi na prāpnoti sparśanaṁ darśanapathe sthitā adarśane vā anuvāte ca bhasmamutsṛjet | yathā tasya bhasmanā īṣidavadhūlitaḥ manasā ca cintayitvā dātā bhasmamutsṛjet | yat tena cintitaṁ bhavati tat sarvāṇi karmāṇi karoti | parahastena vātmanā vā yathābhilaṣitaṁ tat sarvāṇi karmāṇi karoti | nānyathā cāvandhyaṁ bhavati ||

atha śayanāsanādīnāṁ astaraṇaprāvaraṇādīnāṁ vividhāni vālaṅkaraṇaviśeṣāṇi nānāvastrāṇi vā vāhanayānopānahacchatrādīnāṁ sarvāṇyupakaraṇaviśeṣāṇi bhojanapānabhakṣaṇādīnāṁ sarvāṇi śarīropayojyāni bhāṇḍopakaraṇāni puṣpantāmbūlaphalagandhadhūpādīnāṁ sarveṣutaistaṁ bhasmanāvacūrṇayet | arīṇāṁ yūkamatkuṇakrimibhiḥ samantāvaccharīramākīrṇaṁ bhavati | bhakṣate ca | vividhaduḥkhavihato bhavati | saptarātreṇa mṛyate | aśaktāḥ sarvavaidyāḥ sarvadevāśca nivārayitum | aśaktāḥ sarvamantrāḥ rakṣayitum | varjayitvā tu tena dattaṁ bhavati ||

atha pratyāyanaṁ bhavati | yaṣṭīmadhuṁ nīlotpalaṁ śvetacandanaṁ caikīkṛtya śītalenāmbhasa pīṣayitvā taccharīraṁ mrakṣayet mūrdhnā prabhṛti yāvat pādatalam āryamañjuśriyamūlamantraṁ japatā | svastho bhavati ||

aparamapi karma bhavati | strīṇāmanuvātaṁ gatvā yatrepsatā sarvaduṣṭaḍākinistrīṇāṁ garvitānāṁ ca prayoktavyaṁ nānyeṣām | tamenamanuvāte sthitvā bhasmamutsṛjet | manasā cintyayitvā sarvabhagastanānyapahṛtāni bhavanti| puruṣasyāpi puruṣendriyaṁ śmaśruromāṇi ca stanāni ca prādurbhavante ||

evaṁ vividhavicitrāṇyanekāni karmāṇi karoti | pareṇa vā kārāpayati | yatra vā prītirutpadyate tena vā kārāpayati | striyā vā puruṣeṇa vā | yatra vā cittasya nirvṛttirutpadyate tasya tad bhasmāṁ datvā yatheṣṭaṁ kārāpayati | prayogataśca śikṣāpayet | evaṁ mahāvyādhibhiḥ gṛhṇāpayati | manasā cintayitvā mūrdhni sparśanānmastakaśūlaḥ mukhasparśanānmukhapākaḥ evamanūpūrvyā yāvaddhṛdayaṁ hṛcchūlakukṣiśūlaṁ vā upajāyate | evaṁ padbhyāṁ jaṅghābhiścāsṛgudbhavai rogairduṣṭaśoṇitādiṣu rogairgṛhṇāpayati | saṁkṣepato mārayati śoṣayati pācayati ākarṣayati vaśayati yathā yathā prayujyate tathā tathā tat sarvaṁ karoti | copaghātikaṁ ākarṣaṇavaśīkaraṇaṁ ca sudūre'pi sthitaḥ karmāṇi karoti | sudurgaṁ kuḍyasamīpaṁ gatvā, anuvāte sthitvā, tadeva bhasmotsṛjet | ubhau pāṇigṛhītaṁ prākāraṁ pratolī aṭṭālāṁśca prapatante | tadādhyakṣaṁ bhavanaṁ ca mahāgnidāhamupajāyate | senābhaṅgaṁ ca bhavati | mahopadravaiścopadruto bhavati | sarvamavamucya prapalāyati vā grahaṇaṁ vādhigacchati | evaṁ parabale'pi anuvāte bhasmamutsṛjet | mahābalasenāyā bhaṅgo bhavati | dāghajvareṇa vā gṛhyate | hastyaśvarathapatākādayaḥ senāpatiśca bhaṅgamupajāyate | grahaṇaṁ vā abhigacchati | evamanekaprakārāṇi yatheṣṭāni śatrunāśāya karmāṇi karoti | ātmano mahārakṣā ye ca svasenāyāṁ vā sakhāyānāṁ | atha pratyayanaṁ karoti | sarvataḥ sarveṣāṁ paṭasyāgrataḥ kṣīrāhutisahasraṁ juhuyāt | svasthā bhavanti adhṛṣyāśca ||

atha yakṣiṇīṁ sādhayitukāmaḥ;

naṭī naṭa tathā bhaṭṭa revatī cāpi viśrutā |

tamasurī tha lokā mekhalā cāpi sumekhalā ||

ityetā aṣṭa yakṣiṇyaḥ sarvakāmaprasādhikāḥ |

naṭikāyā mantraḥ - om naṭi mahānaṭi āgacchāgaccha divyarūpiṇi svāhā | asyopacāraḥ - phalake paṭṭake vā abhilikhya māṁsāhāreṇa vā kṣīrāhāreṇa vā vidyā aṣṭasahasraṁ japtavyā | ālekhyā ca sarvālaṅkārabhūṣaṇī śyāmāvadātā vṛkṣāśṛtā ekavastrā muktakeśā, saṁraktanayanā īṣismitamukhā sādhakaṁ tarjāyamānā dakṣiṇahastena vāmena pāṇinā vṛkṣaśākhāmavalagnā sarvāṅgaśobhanā vicitrapaṭṭanivastā | tasyeva krodharājasya paṭasyāgrataḥ unmanā uttarāmukhaṁ sthitvā palāśakāṣṭhairagniṁ prajvālya gugguluguṭikānāṁ dadhimadhughṛtāktānāṁ aṣṭasahasraṁ juhuyāt trisandhyaṁ yāvat sapta divasāni | tataḥ saptame divase udārāṁ baliṁ kṛtvā ghṛtapradīpāṁśca prajvālya mantraṁ japatā tāvat tiṣṭhet yāvadardharātram | tataḥ sā yakṣiṇī svayameva mahāvabhāsaṁ kṛtvā svarūpeṇāgacchati | āgatā ca bravīti | kiṁ mayā kartavyam iti | tataḥ sādhakena vaktavyam - bhāryā me bhavasva iti | evamastviti kṛtvāntardhīyate | tataḥprabhṛti bhāryā bhavati | sarvakāmadā svabhavanaṁ nayati | rasāyanaṁ prayacchate | yat pītvā divyarūpī bhavati mahāyakṣapratispardhī | yadi nāgacchati dvitīye vāre krodharājasahitaṁ japenniyatamāgacchati | na ceducchuṣyaṁ mṛyate ||

naṭṭāyā mantraḥ – om naṭṭe śuklāmbaramālyadhāriṇi maithunapriye svāhā | etasyaiṣa eva vidhiḥ |

bhaṭṭāyā mantraḥ - om bhaṭṭe bhaṭṭe ālokini kiṁ cirāyasi ehyehi āgacchāgaccha mama kāryaṁ kuru svāhā | eṣā vināpi paṭena siddhyate | śiraḥsthāne maṇḍalakaṁ kṛtvā gugguludhūpaṁ dahatā vidyāmaṣṭasahasraṁ japet | mauninā ekākinā śucinā dvāraṁ pidhāya māsena rātrau niyatāmāgacchati | āgatā ca kāmayitavyā bhāryā bhavati sarvakāmadā | yadyasau bhavanaṁ praviśate pañcavarṣasahasrāṇi jīvati | na cedatraiva jambūdvīpe vicarati | pañcavarṣaśatāni jīvati | tayā sārdhaṁ krīḍati | sarvājñāṁ sampādayati | tena saha yatreṣṭaṁ tatra gacchati | rasāyanamanuprayacchate | iṣṭabhāryevāvahitādhyāśayaṁ karoti ||

revatyā mantraḥ - namaḥ sarvayakṣīṇām | om rakte raktavabhāse raktānulepane svāhā |

revatyā yakṣiṇī śreṣṭhā lalantyā maithunapriyā |

īṣid raktena vastreṇa nīlakuñcitamūrdhajā ||

sarvāṅgaśobhanā yakṣī kāmabhogaratā sadā |

kāmadā bhogadā nityaṁ varadāṁ tāṁ mabhinirdiśet ||

pūrvavat paṭamabhilikhya etasyā ayaṁ viśeṣaḥ - raktapaṭṭanivastā raktapaṭṭāṁśukottarīyā raktāvabhāsā ca varṇataḥ |

mekhalāyāḥ mantraḥ - om mekhale mahāyakṣiṇi mama kāryaṁ sampādaya svāhā ||

sumekhalāyā mantraḥ - om mekhale sumekhale mahāyakṣiṇi sarvārthasādhani om samayamanusmara svāhā ||

ālokinyā mantraḥ - om lokini lokavati svāhā |

eteṣāmeta eva vidhiḥ ||

tamasundaryāyā mantraḥ - om ghuṇu guhyake ghuṇu ghuṇu guhye ehyehi guhyake svāhā | asyopacāraḥ na | etāyā paṭavidhāno'sti ādau tāvat śucinā śucivastraprāvṛtena pūrṇamāsyāṁ vivikte sthāne dvāraṁ pidhāyitvā andhakāre ālokavarjite vidyāṁ daśasahasrāṇi japet | pūrvasevā kṛtā bhavati | tataḥ sādhanamārabhet | pūrvamāsyādārabhya yāvadaparā pūrṇamāsī atrāntare karma bhavati | rātrau śayanakāle śayyāmārūḍhaḥ pracchanne guptapradeśe ekākinā dvāraṁ pidhayitvā saṅkucitakarṇikāṁ vānapuṣpaṁ ca kaṭutailena miśrayitvā hastau pādau prakṣālayitvā dakṣiṇaṁ bāhumaṣṭaśatābhimantṛtaṁ kṛtvā svapet monī | evaṁ pratyāhaṁ yāvat paurṇamāsyāt | tato'rdharātre niyatamāgacchati | āgatā ca na mantrāpayitavyā | tūṣṇībhāvena kāmayitavyā ṣaḍbhiḥ māsaiḥ | yadā mantrāpayati tadā mantrayitavyam | tataḥ prabhṛti siddhā bhavati | bhāryā bhavati sarvakāmadā | divyaṁ cāsya sukhasaṁsparśam adarśanenaiva sarvakāryāṇi sampādayati | rasarasāyanāni samprayacchati | pṛṣṭhamāropya sumerumapi nayati | rātrau jambūdvīpaṁ bhrāmayati | yojanaśatasthitamapi śatruṁ ghātayate | yathājñaptā tat sarvaṁ sampādayati | varjayitvā parastriyābhigamanam | sarveṣāmayaṁ vidhāna parastrīṁ nābhigacchet | tenaiva saha saṁvaset | yadi gacchenmaraṇonmattiṁ vā prayacchante | eṣā andhārasundarī nāma yakṣiṇī | anekayakṣīśatasahasraparivṛtā | dine dine ekaikāṁ yakṣiṇīṁ kṣaviṭiṁ preṣayati | siddhā satī sarvasādhakānāṁ anekamantraparivārāṁ ca sarvayakṣīṇāṁ ca maharddhikā ttamāvṛtā | sarveṣāmeva eva vidhiḥ | kiṁ tarhi teṣāṁ darśanaṁ bhavati | etasyā darśanaṁ na bhavati ||

andhāravāsinī nāma yakṣīṇāṁ maharddhikā |

guhāvāsinī naravīrā kumārī lokaviśrutā ||

madhuyakṣī manojñā ca saptamā surasundarī |

ityetāḥ sapta yakṣiṇyaḥ sattvānugrahakārikāḥ ||

paryaṭanti imaṁ lokaṁ kṛtsnāṁ caiva medinīm |

īṣit kṣaṇamātreṇa utpatanti surālayam ||

saṅgrāmaṁ devadaityānāṁ yuddhyante ca maharddhikāḥ |

dharmiṣṭhā karuṇāviṣṭāḥ sattvakāmāḥ suvatsalāḥ ||

sattvānāṁ hitakāmyarthaṁ paryaṭanti mahītale |

na tāsāṁ kiñci duḥsādhyaṁ sarvakarmakarāḥ śubhāḥ ||

sattvānāmupabhogārthaṁ bodhisattvena bhāṣitā |

guhyavāsinyā mantraḥ - om guhile guhamati guhavāsi ānaya bhagavati mayāntikaṁ samayamanusmara svāhā | khadirakāṣṭhairagniṁ prajvālya pṛyaṅgupuṣpāṇāṁ ghṛtāktānāṁ aṣṭasahasraṁ juhuyāt trisandhyaṁ māsamekam | pūrvasevā kṛtā bhavati | tataḥ paścāt sādhanamārabhet | phalake vā paṭṭake vā kuḍyāyāṁ vā aśleṣakairvarṇakaiḥ navabhājanakūrcakaiḥ| ādau tāvat parvatarājā sumerurlikhāpayitavyaḥ caturasraḥ catuḥśṛṅgocchṛtaḥ saptaparvatapaṅktipariveṣṭitaḥ | teṣāṁ parvatānāmante guhaḥ parvataniḥśṛtaḥ ālikhitavyam | tatrasthā divyarūpiṇī sarvālaṅkārabhūṣitā ekākinī yakṣiṇī guhavāsinī nāma likhāpayitavyā paṭṭavastranivastā paṭṭāṁśukottarīyā kanakavarṇā vicitracārurūpī taṁ tādṛśaṁ paṭamabhilekhya śucau pradeśe śucinā kṣīrāhāreṇa vidyāṁ daśasahasrāṇi japet | mahāpūjāṁ kṛtvā yathāśaktito vā tato japānte mahāvabhāsaṁ kṛtvā divyarūpī yakṣiṇī svayamevāgacchati | āgatāyā jātīkusumaiḥ śvetacandanodakavyatimiśraiḥ argho deyaḥ | tataḥ sā bravīti - vatsa kiṁ karttavyam | vaktavyam - mātā me bhavasveti | kṛtvāntardhīyate | na ca tatra cittaṁ dūṣayitavyam | nāpi kāmopasaṁhitaṁ prārthayitavyam | āryā sā maharddhikā ca kāma prārthayati na siddhyate | tataḥ prabhṛti mātṛvat sarvakāryāṇi karoti | aṣṭaśataparivārasya bhaktācchādaṁ prayacchate | viṣamasthasya trāyate | mahāvanyaparvatasyoparisthitasyāpi sarvakāryāṇi sampādayati | kāmitaṁ ca bhojanamanuprayacchate| rasarasāyanādīn sarvamanuprayacchati | yatheṣṭaṁ cānuvarttate | kuṭikuṭādīmabhinirmiṇoti | suvarṇasahasramanuprayacchati dine dine | sarvaṁ vyayīkarttavyaṁ tadaha eva | yadi na karoti cchinno bhavati | sarveṇa sarvaṁ bhavati |

aparamapi karma asyā | asyaiva paṭasyāgrataḥ khadirakāṣṭhairagniṁ prajvālya vigatārcidhūmavigataiḥ aṅgāraiḥ dakṣiṇahastatale manacchilayā pratikṛtimabhilikhya nāma ca puruṣasya striyā vāmahastatale tatraivāṅgārarāśau tāpayet mantraṁ japatā | yojanaśatādapi striyamānayati | yaducyate tat sarvaṁ kārayati | rātrau etat karma | na divā ||

navavīrāyā mantraḥ - om naravīre svāhā | tathaiva etasyā patamabhilikhya varjayitvā guhālayaṁ aśokavṛkṣāśṛtā likhāpayitavyā | etasyāḥ ayaṁ viśeṣaḥ - sarvaṁ tathaiva karma yathā guhavāsinyā | ayaṁ ca vaktavyā - bhaginyāsveti ||

etasyāparo'sti karma | candragrahe suvarṇagairikāṁ bhūrjapatreṇa veṣṭayitvā mukhe prakṣipya tāvajjaped yāvaccandro mukta iti | tataḥ suvarṇagairikayā yasyā nāma likhati striyasya vā āyojanaśatāsthitā apyānayati | prabhāte tatraiva nayati | bhaginīva kāryāṇi karoti | āpatsu mahārakṣāṁ karoti | sarvāṇyeva striyāṁ jāpamātreṇa vaśīkaroti | naravīrāyā eṣa vidhiḥ ||

yakṣakumārikāyā mantraḥ - om yakṣakumārike svāhā | asyāayamupacāraḥ - gorocanena bhūrjapatre likhāpayitavyā | kumārī ardhabarbarāśirā sarvālaṅkārabhūṣitā ekavastrā dakṣiṇahastena bījapūrṇāvasaktaphalā vāmahastenāśokavṛkṣaśākhāvalagnā | tādṛśaṁ bhūrjapatraṁ śirāsthāne upari sthāpayitavyam | guhye pradeśe ekākinā ca svaptavyam | śvetacandanena ca maṇḍalakaṁ kṛtvā trisandhyaṁ jātīkusumairabhyavakīrya gugguludhūpaṁ dahatā vidyāmaṣṭasahasrakam japet yāvanmāsamekam | tato pūrṇamāsyāṁ jātīkusumaiḥ mahatī pūjāṁ kārayitvā ghṛtapradīpāṁśca nivedyāṁśca datvā kuśaviṇḍakopaviṣṭena rātrau tāvajjaped yāvat svarūpeṇaiva kumārī pañcaśataparivārā vaiśravaṇasya duhitṛ āgacchati | sarvaṁ taṁ diśābhāgamavalokayitvā svarūpeṇāntarikṣe tiṣṭhati | sā evamāha - kiṁ mayā karttavyam | tataḥ sādhakena vaktavyam - trayāṇāṁ vārāṇāmanyatamamekaṁ varaṁ prārthayitavyā | mātṛtve bhaginītve bhāryātve ca | yadi mātā bhavati | na cittaṁ dūṣayitavyam | dūṣayato vināśa upajāyate | mātṛvad vartayitavyā | sā ca mātā pañcaśataparivārasya bhaktācchādanamalaṅkaraṇaviśeṣāṇi ca sarvatra cintitamātreṇaiva sampādayati | dine dine dīnārasahasraṁ dadāti | atraiva jambūdvīpe vicarataḥ sarva sampādayati | bhaginī bhavati tadā yojanaśatādapi strīyamānayati | tatraiva nayate | bhaginīvat sarvakāryāṇi sampādayati | atha bhāryā bhavati svabhavanaṁ bhavate | divyaṁ varṣasahasraṁ jīvati | yadā mṛyate tadā āḍhyakulopapattiḥ | sarvājñāṁ bhāryeva sampādayati ||

vadhūyakṣiṇyā mantraḥ - om niḥ | eṣā vadhuyakṣiṇī | asyā mupacāraḥ - śvetacandanena dakṣiṇāṁ bāhumupalipya vāsataḥ kuṅkumera sahasrābhimantritaṁ kṛtvā rātrau ekākinā mauninā pracchanne pradeśe dvāraṁ pidhāya pañcāṣṭau vibhītakaphalāni tilataile prakṣipya pathet | taṁ tailaṁ gṛhītvā vidhītakaphalāṁ parityajya nave māṇḍe sauvarṇe rājate tāmre mṛnmaye vā sthāpya pādānte śayyāyāṁ sahasrābhimantritaṁ kṛtvā anenaiva mantreṇa ekākṣarayakṣiṇyā andhakāre vivikte śayane puṣpābhikīrṇe svaptavyam | āgatya cāmānuṣīṁ pādau mrakṣayati | divyamukhaṁ sparśakomalahastatalā | yasya sparśanādeva divyaṁ sukhasaṁsparśanidrāmupajāyate | yena sūryodaye'pi rātryante duḥkhena pratibudhyate | pratibuddhāpi san tadeva cintayet | na ca kāmayitavyā nāpi mantrāpayitavyā | ṣaḍbhirmāsaiḥ siddhā bhavati | tataḥ sā divyarūpī abhinavabadhvā vayātsamānā paricārikaiḥ parivāritā pradīpahastā svaprabhodyotitālokā śayanāsanaparigṛhītā vicitrābharaṇojjvalā āgatya ca mantrāpayate | kāmabhogopakaraṇaparigṛhītā āgatya ca sādhakaṁ kaṇṭhe paripvajate | tataḥprabhṛti iṣṭabhāryeva manuvarttate | āgatā ca kāmayitavyā rātrau paricarya prabhāte'ntardhīyate | śayyāyāṁ muktāhāraṁ tyajya suvarṇasahasramūlyaṁ dine dine parityajya gacchati ca | sarvaṁ niravaśeṣaṁ vyayīkarttavyam | yadi kiñcit sthāpayati bhūyo na bhavati | na kasyacit kathitavyam | yadi kathayati bhūyo nāgacchati | anarthaṁ vā kurute | māraṇāntaṁ paramaguhyakā hyete paramagopyā na dvitīyasattvamārocanaṁ kṣamante | mātāpitṛsuhṛtsvāmibāndhavānāmapi nārocayitavyam | antaśaḥ paśusyāpi tiryaggatānāṁ prāṇināṁ nāropayitavyam | paramaguhyametat | sarvaguhyakānāṁ sarvayakṣiṇīnāṁ ca eṣa eva vidhānā| siddhā api asiddhā bhavanti | yadyārocayate | anyastrīmaithunābhigamanaṁ ca bhāryāyā ca varjayet sadā ||

manojñāyā mantraḥ - om manohare madonmādakari vicitrarūpiṇi maithunāpreye svāhā | asyāmupacāraḥ - udyānavāṭikāyāṁ aśokavṛkṣasyādhastāt savibhaktāṁ kuṭiṁ kārayitvā aguptatarāṁ kṛtakavāṭārgalaprākārocchritāṁ śucinā lakṣamekaṁ japet | tataḥ karmamārabhet | mahāvasāṁ saṅgṛhya śmaśānavoṭakena vartiṁ kṛtvā dvāraṁ pighayitvā pradīpaṁ prajvālayet | sadaśaṁ ca vastraṁ keśāpagataṁ bahirdvāra sthāpayet | pratyagraṁ rātrau sā nagnikāgatya taṁ vastraṁ nivāsya praviśate mānuṣastrīrūpiṇī bhūtvā | tataḥ sādhakaḥ tena sārdhaṁ ramate yāvat pradīpaṁ jvalate | nirvṛte pradīpe'ntardhīyate | tasmiṁ vastre suvarṇamekaṁ baddhvā vastraṁ parityajyaśayyāyāmapakramati | atha sādhakastāṁ haste gṛhṇāti | aṅguleyikaikāvamuñcyāvakramate | atha kaṇṭhā divyamuktāhārāṁ atha bāhāt kaṭakaṁ kaṭyāṁ mekhalāṁ padbhyāṁ nūpuraṁ śīrṣe maṇiṁ evamanyatarānyataraṁdivyamābharaṇamekaṁ yatra yatra gṛhyate tatra tatrānuprayacchati | avadhyāṁ gacchati cāgacchati ca | evaṁ pratyahaṁ niravaśeṣaṁ vyayīkarttavyam | evaṁ yāvadbhirmāsaiḥ mantrāpayati tadā mantrayitavyam | bhāryā bhavati | nityasthā rasāyanaṁ prayacchati yaṁ pītvā dīrghakālaṁ jīvati | manasā dhyātvā khadirakīlakaṁ bhūmau nikhānayet | divyaṁ vimānamupapadyate | uddhṛte'ntardhīyate | asyāyā mantraḥ dvitīyamasti | om mahānagni nagnije svāhā tenaiva dīpaṁ prajvālya anena mantreṇāṣṭaśatābhimantritaṁ kṛtvā kārayet | niyatamāgacchati | kīlakaṁ cābhimantrya nikhānayet | uddhṛte dīpe nirvṛte cāntardhānaṁ kīlakaṁ mānuṣaṁ vasākīlaṁ ca so śṛṅge gavalamahiṣaśṛṅge vā śmaśāne cailavartinā voḍhavyam | deśāntare | yatreṣṭaṁ tatra dadāti | svayaṁ vā karoti | na ca mantrā dātavyā | atha dadāti chinnavidyo bhavati | yasya dadāti tasyaiva tat sampadyate | yatra bābhirucitaṁ yatra vā sthāne gupte karoti | eṣā siddhiḥ āvarttya nāpagacchati | anyāṁ vā ramāpayate | kintu taiḥ sārdhaṁ na mantrayati | anyastrīdarśanābhirucitaṁ manasepsitaṁ tadānurūpī tasyopasaṅkramato hyapūrvasya sādhakavaśāditi ||

surasundaryāyā mantraḥ - om surasundari ! svāhā | asyāmupacāraḥ - khadirakāṣṭhairagniṁ prajvālya ghṛtāhutīnāṁ aṣṭasahasraṁ juhuyāt | trisandhyaṁ māsamekaṁ śuklapūrṇamāsyāṁ kuśaviṇḍakopaviṣṭaḥ śucinā śucau deśe mantraṁ tāvajjapedrahasi yāvadardharātre niyatamāgacchati | tato mātā bhaginī bhāryā yathaiva pūrvaṁ tata sarvaṁ karoti sarvaṁ ca vistarato vaktavyam ||

ityetāḥ sapta yakṣiṇyaḥ vajrapāṇisamājñayā |

paryaṭanti mahīṁ kṛtsnāṁ trailokyaṁ ca surāsuram ||

viceruḥ kṛpālubhyo marttyānāṁ maithunapriyāḥ |

ke'pi dāryāstathā bālā mūḍhāścāparayakṣikā ||

paryaṭanti tathā rātrau siṁhakāmyaparā hitā |

bālānāṁ jīvanāśāya lolupā māṁsabhojikā ||

tathā rudhiragandhena jambūdvīpaṁ hi māgatāḥ |

prāṇāparodhikā yakṣī nityaṁ sā śoṇitapriyā ||

paryaṭanti gṛhāṁ sarvāṁ ārakṣāmṛtakasūtakām |

teṣā nigrahamityuktaḥ samayo'yaṁ samprakāśitaḥ ||

yathā saṅgraharāgaṁ ca nibandhyaṁ ceha bāliśām |

tathā sarvamidaṁ proktaṁ sattvānāṁ hitakāraṇāt ||

maithunārthī yathā mantrī rāgāndho mūḍhacetasaḥ |

mantrairākṛṣya bhuñjīta yakṣīṁ vā atha rākṣasī ||

nāgī ca matha gandharvī daityayoṣimatha kinnarīm |

pātālabhavanaṁ ramya asurāṇāṁ purottamam ||

praviśet tatra mantrajñaḥ yatra strīṇāmasaṅkhyakam |

tatra gatvā vaset kalpa mantrajño mantrajāpinaḥ ||

maitreyo nāma sambuddhaḥ yadā buddho bhaviṣyati |

tadāsau śroṣyati saddharmaṁ śrutvā mukto bhaviṣyati ||

surakanyāsurīṁ caiva vidyādharavarāṅganām |

mantrairākṛṣya bhuñjīta divyasaukhyaratiṁ tadā ||

jambūdvīpagato mantrī tatraivānayate sadā |

śucisthāne tadā gupte śaucācārarataḥ sadā ||

mūḍhānāmuttamā siddhiḥ kadācit tena jāyate |

vinmūtramaśucisthānaṁ sadā durgandhipūtikam ||

vyādhiduḥkhaṁ tathā śokaṁ maraṇāntaṁ duḥkhabhājanam |

viyogaṁ ratisampṛktaṁ na spṛśenmānuṣīṁ striyām ||

anityaduḥkha tathā śūnyariktastucchamaśāśvatam |

vālamullāpanaṁ cāpi saṅkalpajanitodbhavet ||

na gacchet kāmato mantrī sarvakāmāmanādijām |

teṣāṁ viratimityukto vimuktiḥ teṣu siddhitām ||

sidhyante tasya mantrā vai ye viraktā tu kāmataḥ |

vinmūtrarudhirāsiktāṁ + + + caiva pūjitām ||

jarāmṛtyusuśokāṁ ca na spṛśenmānuṣīṁ tanum |

na bhejenmaithunaṁ tatra mohāndhā rāgacetasām ||

na siddhirlabhyane mantrāṁ teṣu sevī sadāśucī |

mantrajño mantrajāpī ca saprajño'tha jitendriyaḥ ||

śaucācārarato dhīraḥ sarvamantro'pi hi sadā |

padmoccā samodā ca ajitā cāpi jayā sadā ||

śyāmāvarta tathā yakṣī ityetā yakṣimaharddhikā |

padmoccāyā mantraḥ - ‘om padmocce svāhā’ ||

asyāḥ kalpaḥ - gaṅgākūle samudrataṭe vā udyānapuṣpavāṭikāyāṁ madhye uḍayaṁ kṛtvā śucitaraṁ ātmanā ca śucirbhūtvā śilāpaṭṭakākāraṁ mṛṇmaye kṛtvā tatraiva rātrau dvāraṁ pidhayitvā sarvakāmabhogyādyupakaraṇānyupahṛtya tatraivātmasamīpe yakṣiṇyāṁ śayyāṁ kalpayet | tato vidyāṁ daśa sahasrāṇi japet | evaṁ yāvanmāsābhyantareṇa niyatamāgacchatīti | āgatā ca kāmopabhogyā bhavati bhāryā | divyaṁ ca muktāhāraṁ śayyāṁ parityajya prabhāte gacchati | evaṁ yāvad dinedine ṣaḍbhirmāsaiḥ nityasthā bhavati | tanmuktāhāraṁ na grahetavyam | yadiḥ gṛhṇāti tanmātra evamupapadyata | dīnāralakṣamūlyaṁ tat hāraṁ maṇiratnopaśobhitaṁ ṣaṭbhirmāsairatikrāntaiḥ nityasthā bhavati bhāryā sarvakāmadā | yathā rūpamabhilaṣitaṁ tathā rūpaṁ kṛtvāṁ upatiṣṭhate | yathābhirucitamātmānamabhinirminoti | sādhakasyecchayā sarveṣāṁ yakṣīṇāmayaṁ vidhānaḥ yathā nirdiṣṭānāṁ atra anyatra ||

jayāya mantraḥ - om jaye ! sujaye ! jāpayati sarvakāryāṇi kuru me svāhā |

kanakābhā citrāṅgī nīlakuñcitamūrdhajā |

sarvāṅgaśobhanā devī bhomya ca subhagā śubhā ||

priyaṁvadā pramadāśreṣṭhā surūpā cārudarśanā |

praśastākāraruḥ śukraḥ sarvalokasupūjitā ||

īṣidraktena vastreṇa jayāṁ tāmabhinirdiśet |

asyāḥ kalpaḥ - ādau lakṣamekaṁ japet | pūrvasevā kṛtā bhavati | tato mahāraṇyaṁ praviśya phalāhāraḥ tāvajjapedyāvat svarūpeṇopatiṣṭhate | āgatā ca bravīti - ‘kiṁ karomī’ ti | yadi mātā bhavati | mātṛvat sarvāśāṁ paripūrayate | rājyaṁ dadāti | mahādhanapatiṁ karoti | dīrghāyuṣkatāmadhitiṣṭhate | atha bhaginī yathepsitaṁ strīmānayati yājanasahasrasthitāmapi | dīnāralakṣaṁ dine dine dadāti | sa ca vyayīkartavyaḥ | atha bhāryā bhavati svabhavanaṁ nayate divyavimānābhirūḍho tayā sārdhaṁ ramate | dīrghakālaṁ triṁśad varṣasahasrāṇi yatheṣṭaṁ vicarate | mahāyakṣapratirūpo bhavati ||

pramodāyā mantra - om ṣṭhrīḥ | hrīḥ mahānagni hūṁ phaṭ svāhā | asyāḥ kalpaḥ - ardharātre aparimāṇo jāpaḥ kartavyaḥ | bhūyo nidrāṁ gacchet | māsābhyantareṇa niyatamāgacchati | bhāryā bhavati sarvakāmadā | dinedine pañcaviṁśati dīnārāmanuprayacchati | ātmanā ca saṅkośaṁ dīrghakālaṁ ca jīvāpayati ||

evamaparimāṇāni yakṣiṇī śatasahasrāṇi bhavanti | evaṁ piśācāḥ piśācamaharddhikāḥ nāgakanyāḥ asurakanyāḥ apsarā surayoṣid daityakanyā | evaṁ vidyādharīṇāṁ sarveṣāṁ sarvataḥ mānuṣīṇāmamānuṣīṇāṁ ca mantrāṇi bhavanti | asaṅkhyeyāni tathaiva yakṣāṇāṁ devānāṁ nāgānāṁ ṛṣīṇāṁ gandharvāṇāṁ asurāṇāṁ pretānāṁ rākṣasānāṁ ca mahābrahmaṇaḥ maheśvarasya mahāviṣṇoḥ mātarāṇāṁ aindrāṇi cāmuṇḍivārāhipramukhānāṁ mantrāṇi bhavanti pṛthakpṛthak sarve ca samaye ākṛṣṭāḥ iha krodharājena yamāntakena ānītā grastā samaye sthāpitā mañjughoṣasyopanāmitā anuparivārā anupūrvasthitā paricārikā sarveṣāṁ saṁkṣepataḥ yatra pratimā svayaṁ vā pratikṛtiṁ kṛtvā krodharājānaṁ yamāntakaṁ tāvajjapedyāvat pratibimbaṁ prakampya pracalate prasvidyati vā | ayaṁ svarūpeṇāgacchante | yaducyate tat sarvaṁ sampādayante ||

evaṁ yāpi tāḥ catuḥkumāryaḥ mahāyakṣiṇyaḥ bhrātuḥ tumburusametā divyarūpiṇyaḥ amburāśisamāśritāḥ nauyānasamārūḍhāḥ sarvalo(ka)supūjitā sattvānugrahakārikāḥ teṣāmapyeṣa eva vidhiḥ | yaduta

paṭabhittiphalake samākīrṇo likhitāpi vā |

nauyānasamārūḍhā bhrāturjyeṣṭhānuneyikā ||

ambudhe antargatā kanyā caturevasamānugā |

teṣāṁ pracchannataḥ sthāpya krodhaṁ jāpya samārabhet ||

calaḥ kampaḥ tathā svedaḥ jāyateṣu ca sarvataḥ |

tataḥ siddhā iti jñātvā mantrajāpī japaṁ tyajet ||

svarūpeṇaiva rātryante kathayanti śubhāśubham |

sarvathā sādhakā te vai bhavante ha sajāpine ||

sarvaṁ kurvanti ājñaptāḥ krodhamākṛṣṭamūrcchitāḥ |

somādyairgrahavarairnityaṁ ṛṣibhiḥ rākṣasaistathā ||

piśācairgaruḍaiścāpi supūjitā te maharddhikāḥ |

maheśvarādyaistathābhūtaiḥ pūjitā te maharddhikāḥ ||

etaiśca bhāṣitā kalpā mantratantrāḥ savistarāḥ |

te tu sarve prayoktavyā sakalpā kalpavistarāḥ ||

sarve te krodharājasya vaśe tiṣṭhantyayatnataḥ |

yāvanti kecinmantrā vai ucchuṣyā kaśmalodbhavāḥ ||

sarve te krodharājasya niyuktā te prakāśitā |

āryā ye ca mantrā vai viśiṣṭā sarvatogatāḥ ||

utkṛṣṭāḥ pravarā hyagrāḥ bhāṣitā jinavaraistathā |

tathā mantradhare mantrā mayā caiva prabhāṣitā ||

ye cānye mantramukhyāstu kuleṣveva hi pañcasu |

bhāṣitā jinaputraistu laukikāścāpi maharddhikā ||

sarvāṁstāṁ samākṛṣya krodharājo maharddhikaḥ |

sarveṣāṁ mantratantrāstranibaddhāste iha śāsane ||

yo yeṣāṁ vidhirākhyātaḥ tenaivāyaṁ niyojitaḥ |

krodharājā yamāntastu utkṛṣṭaḥ sarvakarmikaḥ ||

tārāṁ ca bhṛkuṭī caiva tathā paṇḍaravāsinīm |

mahāśvetāṁ tathā vidyāṁ māmakyāṁ kuliśodbhavām ||

uṣṇīṣaprabhāṁ sarvalocanāṁ caiva devatām |

sarvāṁ tathāgatiṁ vidyāṁ mañjughoṣaṁ ca dhīmatam ||

mahāsthāmaṁ samantaṁ ca tathā padmavaraṁ prabhum |

yayāpi loke yakṣeśaṁ bodhisattvaṁ maharddhikam ||

yaduktaṁ jinaputraṁ tu sarvāṅgaṁ lokaviśrutam |

vajrasenaṁ suṣeṇaṁ ca matsutāṁ cāpi dhīmatām ||

mayā ye bhāṣitā mantrā nāvajñāṁ kārayejjapī |

te sarvā pūjayennityaṁ alaṅghyāsteṣu bhāṣitā ||

na japī yojayet tatra krodharājaṁ supūjitam |

vidyācchedaṁ na kurvīta teṣu mantreṣu sarvadā ||

sarvāṁścaiva yathā karmāṁ laukikāṁ mantradevatām |

umāśaṅkarabrahmādyāṁ hariṁ cāpi supūjitam ||

yathā tantreṣu mantrāṇāṁ sarveṣveva tathā kṛtā |

sarvaṁ ca sarvato mantrāṁ sarvaṁ caiva samārabhet ||

sarvamantrapravṛttistu dṛśyate krodhasambhavā |

eṣa mantro mahākrodhaḥ yamānto nāma nāmataḥ ||

ākṛṣya ghātayet kṣipraṁ yamasyāpi mahātmane |

vaivasvataṁ kṛtāntaṁ vai śakraścāpi mahātmanaḥ ||

ākṛṣṭā vasitā ghīrā durdāntadamako prabhuḥ |

eṣa mantro mahāmantraḥ kathito mañjubhāṇinā ||

sarvakarmakaraḥ krūraḥ sarvamantraprasādhakaḥ |

ityevamuktvā tataḥ śrīmāṁ vajrapāṇirmaharddhikaḥ ||

praṇamya buddhaṁ mahāvīraṁ śākyasiṁhaṁ narottamam |

mantraṁ ca kāśrito vajrī mantraṁ bhāṣe maharddhikam ||

śṛṇvantu sarve sattvā vai sarvabhūtagaṇāḥ śubhāḥ |

sarvamaitragaṇādhyakṣā bhāṣe'haṁ mantramuttamam ||

bhāṣitaṁ bodhisattvena mañjughoṣeṇa dhīmatā |

durdāntadamakaṁ ghoraṁ sarvaduṣṭanivāraṇam ||

vineyārthaṁ tu sattvānā bodhisattvena bhāṣitam |

ahaṁ ca bhāṣahe hyatra parṣanmadhye sudāruṇam ||

namaḥ samantabuddhānāṁ abhāvasvabhāvasamudgatānām | namaḥ pratyekabuddhāryaśrāvakāṇāṁ namo bodhisattvānāṁ daśabhūmipratiṣṭhiteśvarāṇāṁ bodhisattvānāṁ mahāsattvānām | tadyathā - om kha kha khāhi khāhi duṣṭasattvadamaka asimusalapāśaparaśuhasta caturbhuja caturmukha ṣaṭcaraṇa gaccha gaccha mahāvighnaghātaka vikṛtānana sarvabhūtabhayaṅkara aṭṭahāsanādine vyāghracarmanivasana kuru kuru sarvakarmāṁ cchinda cchinda sarvamantrāṁ ākarṣākarṣaya sarvabhūtāṁ nirmatha nirmatha sarvaduṣṭāṁ praveśaya praveśaya maṇḍalamadhye vaivasvatajīvitāntakara kuru kuru mama kāryaṁ daha daha paca paca mā vilamba mā vilamba samayamanusmara hūṁ hūṁ phaṭ phaṭ sphoṭaya sphoṭaya sarvāśāpāripūraka he bhagavaṁ kiṁ cirāyasi mama sarvārthaṁ sādhaya svāhā ||

eṣa saḥ mārṣāḥ sarvadevagaṇāḥ yamāntako nāma krodharājā yamarājānamapyānayati ghātayati śoṣayati pācayati damayati | evaṁ sarvamantrāṁ sarvadevāṁ kiṁ punarmānuṣaṁ prati duḥkhitam | daśabhūmipratiṣṭhitāmapi bodhisattvānānayati | kiṁ punarlaukikāṁ mantrām | evamaparimitabalaparākramo'yaṁ krodharājā | evaṁ sarvamantratantrabhāṣiteṣvapi sarvakarmāṇi kurute | sarvamantrāṇā yathā yathā prayujyate tathā tathā karoti | paṭhitasiddha eṣa krodharājā yamāntako nāma parisamāpta iti ||

āyamañjuśrīmūlakalpād bodhisattvapiṭakāvataṁsakānmahāyānavaipulyasūtrāt pañcāśatimaḥ yamāntakakrodharājāsarvavidhiniyamaḥ tṛtīyaḥ paṭalavisaraḥ parisamāpta iti ||

namo buddhāya | samāptaṁ ca yamāntakasya krodharājasya kalpamiti ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4648

Links:
[1] http://dsbc.uwest.edu/node/4703