Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > ālambanaparīkṣāvṛttiḥ

ālambanaparīkṣāvṛttiḥ

Bibliography
Title: 
Alambanapariksavrtti [1]
Editor: 
Shastri, N. .Aiyaswami
Publisher: 
The Adyar Library
Place of Publication: 
Madras
Year: 
1942

ālambanaparīkṣāvṛttiḥ

Parallel Devanagari Version: 
आलम्बनपरीक्षावृत्तिः [2]

ālambanaparīkṣāvṛttiḥ

ācāryadiṅnāgakṛtā

namaḥ sarvabuddhabodhisattvebhyaḥ

ye cakṣurādijñānasyālambanaṁ bāhyārtho'stītīcchanti| nanu te kalpayanti paramāṇun ; tatkāraṇātvāt [jñānasya]| saṁghātaṁ vā tadābhajñānasya jāyamānatvāt| tatra tāvat

yadyapīndriyavijñaptergrāhyāṁśaḥ (=aṇavaḥ) kāraṇaṁ bhavet|

atadābhatayā tasyā nākṣavadviṣayaḥ sa tu (aṇavaḥ) ||1||

viṣaya iti| jñānena svarūpa meva nirdhāryate| tadākāratayā jāyamānatvāt| yadyapyaṇavaḥ tatkāraṇam| tathāpi na tādṛśāḥ akṣavat| evañca nāṇavastāvadālambanam| saṁghātastu tadābhatve'pi [jñānamya nālambanam| yataḥ]

yadābhāsā na tasmātsā

yo'rthaḥ svāvabhāsivijñaptimutpādayati sahyālambanaṁ yujyate| yataḥ sa eva hyutpattipratyaya ucyate| saṁghātastu naivam|

dravyābhāvād dvicandravat|

indriyavaikalyāt dvicandradarśanasya tadābhatve'pi na tasya viṣayo'sti| tadvat saṁghātaḥ dravyato'sattvena akāraṇātvāt nālambanam|

evaṁ bāhyadūyañcaiva na yuktaṁ matigocaraḥ||2||

aṇuḥ kalāpaśceti bāhyo'rthaḥ nālambanam, ekāṅgavaikalyāt|| tatra sādhanaṁ sañcitākāramicchanti kila kecana|

sarvo'rtho bahvākāraḥ ataḥ tatra kenacidākāreṇa pratyakṣa ipyate| paramāṇuṣvapyasti sañcitābhajñānotpattikāraṇabhāvaḥ|

aṇvākāro na vijñapterarthaḥ kaṭhinatādivat||3||

yathā kaṭhinatādi vidyamānamapi na cākṣuṣabuddhiviṣayaḥ| evamanutvamapi||

bhaveddhaṭaśarāvādestathā sati samā matiḥ|

ghaṭaśarāvādiparamāṇuṣu bahuṣvapi na ko'pi viśeṣo'sti|

ākārabhedādbhedaśceta

yadi manyase grīvādyākāraḥ viśeṣakriyā yena buddherviśeṣaṇamupādhirbhavet| iti| ayamupādhirdhaṭādāvasti|

nāsti tu dravyasatyaṇau||4||

pramāṇabhedābhāvāt saḥ

paramāṇuṣu dravyāntareṣvapi pārimaṇḍalye bhedo nāsti|

adravye'sti tataḥ sa hi|

ākārabhedaḥ saṁvṛtisatsvevāsti na tu paramāṇuṣu| ghaṭādayaśca saṁvṛtisanta eva||

aṇunāṁ parihāre hi tadābhajñānaviplavāt||5||

dravyasatsu apanītasambandhiṣvapi [nīla-] varṇādivat svabuddhirna tyajyate| tathā sati indriyabuddhīnāṁ viṣayo bahirnāstītyupapadyate||

yadantarheyarūpaṁ tu bahirvadavabhāsate|

so'rthaḥ

vāhyārthe'vidyamāne antassadeva vahirvadavabhāsanamālambanapratyayaḥ|

vijñānarūpatvāttatpratyayatayāpi ca||6||

antarvijñāna marthatayāvabhāsate tato utpadyate ceti dharmatādvayaviśiṣṭamityataḥ antassadevālambanapratyayaḥ||

yadi tāvadevamavabhāsa eva vedyate| kathaṁ tadekadeśaḥ sahajātaḥ pratyayaḥ|

ekāṁśaḥ pratyayo'vītāt,

sahabhūto'pi avyabhicārāt anyajātasya pratyayo bhavatī|| naiyāyikāstu evamāhuḥ| krameṇa jāyamānayorhetuhetumatoḥ bhavābhāvatadvattā lakṣaṇa miti|| athavā

śaktyarpaṇāt krameṇa [vā]|

krameṇāpi so'rthāvabhāsaḥ svānurūpakāryotpattaye śaktiṁ vijñānadhārāṁ karotītyavirodhaḥ|| yadi tarhi svarūpamevālambanapratyayaḥ| kathaṁ tat [rūpaṁ] cakṣuścopādāya cakṣurvijñānamutpadyate|| [iti]|

sahakārivaśādyaddhi śaktirūpaṁ [tat] indriyam||7||

indriyaṁ svakāryāt śaktirūpamevānumīyate na tu bhautikam|

sā cāviruddhā vijñapteḥ

śaktistu vijñāne vāstu| anirdeśye svasya rūpe vāstu kāryotpattau na viśeṣaḥ|

evaṁ viṣayarūpakam|

pravartete'nādikālaṁ śaktiścānyonyahetuke||8||

cakṣurākhyāṁ śaktimantaḥ rūpañcopādāya vijñānamarthāvabhāsi ālambanādavibhaktamutpadyate| idaṁ dvayamapi anādikālamanyonyahetukam| kadācit vijñānasya śaktiparipākāt viṣayākāratā bhavati| kadācicca tadākāraśaktiḥ| vijñānaṁ sā ca ubhayamanyatvenānanyatvena ca yatheṣṭamucyatām| evamantarālambanaṁ dharmatādvayaviśiṣṭatvāt viṣayatayā upapadyate||

ityācāryadiṅnāgakṛtā ālambanaparīkṣāvṛttiḥ samāptā

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • śāstrapiṭaka
  • pramāṇa

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6363

Links:
[1] http://dsbc.uwest.edu/node/7657
[2] http://dsbc.uwest.edu/node/3790