Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 19. sikṣā saṁvara samuddeśa prakaraṇam

19. sikṣā saṁvara samuddeśa prakaraṇam

Parallel Devanagari Version: 
१९. सिक्षा संवर समुद्देश प्रकरणम् [1]

19. sikṣā saṁvara samuddeśa prakaraṇam

tadānandaḥ samutthāya bhagavataḥ puro gataḥ|

pādābje sāṁjalirnatvā sampaśyannevamabravīmabravīt||

bhagavacchāstarasmākaṁ bhikṣūṇāṁ brahmacāriṇām|

śikṣāsaṁvarasaṁvṛttaṁ samupādeṣṭumarhati||

iti saṁprārthite tena bhagavān sa munīśvaraḥ|

āyuṣmantaṁ tamānandaṁ saṁpaśyannevamādiśat||

265

sādhu śṛṇu tvamānanda bhikṣūṇāṁ brahmacāriṇām|

śikṣāsaṁvarasāṁvṛtaṁ pravakṣāmi samāsataḥ|

ye śuddhaśsyaḥ sattvāḥ pravrajitvā jināśrame|

śikṣāsaṁvaramicchanti dhartuṁ nirvṛtisādhanam||

prathamaṁ te samālokya śuddhakṣetre manorame|

niṣadya svāsane dhyātvā saṁtiṣṭheran samāhitāḥ||

bhasmāsthikeśajambālāvaskarāmedhyasaṁkule|

kṣetre naiva nivāstavyaṁ kadāpi brahmacāribhiḥ||

duḥśīlairbhikṣubhiḥ sārdhaṁ kartavyā naiva saṁgatiḥ|

āalāpo'pi nivāso'pi kartavyā na kadācana||

duḥśīlairbhikṣubhiḥ sārdhaṁ bhoktavyaṁ nāpi kiṁcana|

na sthātavyaṁ na gantavyaṁ krīḍitavyaṁ na ca kvacit||

upasaṁpanne dātavyā na ca jñapticaturthakam|

saddharmassādhanopāyaṁ nāpi deyaṁ durātmanām||

duḥśīlā hi durātmāno bauddhaśāsanadūṣakāḥ|

māracaryānusaṁraktāḥ kleśavyālitendriyāḥ||

teṣāṁ naivābhidātavya āvāsaḥ saugatāśrame|

dātavyo dūratasteṣāmāvāsa āśramādbahiḥ||

saṁghālāpo na dātavyo duḥśīlānāṁ kadācana|

na teṣāṁ sāṁghikī bhūmirnaivārhati kuhāpi hi||

na teṣāṁ vidyate kiṁcidarhatsaṁvṛtticāraṇam|

sarvasattvahitādhānaṁ kutaḥ saṁbodhisādhanam||

ityādiṣṭaṁ munīndreṇa niśamya sa jinātmajaḥ|

ānandastaṁ munīśānaṁ samālokyaivamabravīt||

bhagavan katame kāle duḥśīlā bhikṣavaḥ śaṭhāḥ|

dakṣaṇīyā bhaviṣyanti nāyakāḥ saugatāśrame||

ityānandena saṁpṛṣṭe bhagavān sarvavijjinaḥ|

tamānandaṁ samālokya punarevaṁ samādiśat||

266

trivarṣaśataniryāte sunirvṛtasya me tadā|

duḥśīlā bhikṣavo dakṣāḥ bhaveyuḥ saugatāśrame||

tatra te bhikṣavaḥ sarve bhraṣṭācārā durāśayāḥ|

vihāre samupāsīnāścareyurgṛhicārikam||

bhāryāputrasutābhrātṛjñātibandhusamanvitāḥ|

yathākāmaṁ sukhaṁ bhuktvā saṁcareran pramāditāḥ||

te'nītyāhṛtya saṁghānāṁ sarvopakaraṇānyapi|

sarvāṇi svātmasātkṛtvā bhaviṣyanti nijālayam||

yathecchayā samādāya bhuktvā bhogyān yathepsitam|

kuṭumbasādhanopāye saṁcareran pragalbhitāḥ||

te sāṁghikopacāre'pi kuryurviṇmūtrasarjanam|

śleṣmalālodvamocchiṣṭhaṁ visarjeyuśca sarvataḥ||

etatkarmavipākāni na te jñāsyanti durdhiyaḥ|

unmattā iva durdāntāścareyurduritāratāḥ||

ye sāṁghikopacāreṣu kurtuḥ śleṣmādisarjanam|

śālāṭavyāṁ bhaveyuste pretāḥ sūcīmukhā kila||

viṇmūtrādiparityāgaṁ kuryurye sāṁghikāśrame|

vārāṇasyāṁ bhaveyuste kṛmayo gūthamūtrajāḥ||

dantakāṣṭhādikaṁ hṛtvā prabhuṁ sfūrya ca sāṁghikam||

te syū raktapaśambūkamatsyādijalajantavaḥ|

vrīhidravyāṇi ye hṛtyā bhuṁjyurye sāṁghikāni ca|

te bhaveyurmahāpretāḥ sūcīmukhā nagodarāḥ||

ye'nnapānādikaṁ kṛtva bhuṁjyurye cāpi sāṁghikam|

te syurhīnakule jātā hīnendriyāśca pācakāḥ||

tataścyutāśca te jātā laṁgitakubjadurmukhāḥ|

kuṣthavyādhiparītāṁgā bhaveyuḥ pūtivāhikāḥ||

yadā tatra sthitā yāyuryaṣṭiṁ dhṛtvā śanairbhuvi|

niyateyustadā teṣāṁ sarvāṇi piśitānyapi||

267

evaṁ te bahuvarṣāṇi duḥkhāni vividhāni ca|

bhuktvāpāyikaṁ karma kṛtvā yāyuśca nārakān||

ye cāpi sāṁghikīṁ bhūmiṁ paribhojyanti lobhinaḥ|

te duṣṭāḥ kleśitātmāno yāyu rauravanārake||

tatra teṣāṁ mukhe taptalauhaguḍā niveśayet|

taisteṣāmabhidhakṣyante tālvauṣṭhahṛdudarānyapi||

kaṇṭhahṛdudarāntrādīn dhakṣyante sarvavigrahān|

tathā mṛtāḥ punaste'pi jīveyuḥ karmabhoginaḥ||

yamapālairgṛhītvā ca kṣepsyante ghoranārake|

teṣāṁ karmavaśājjihvā prabhavecca mahattarī||

kṛṣyante halaśataistatra jihvāyāṁ yamakinnaraiḥ|

evaṁ bahūni varṣāṇi duḥkhāni vividhāni te||

bhuktvā mṛtāḥ punaryāyurnāke'gnighaṭe khalu|

tatra teṣāṁ mahajjihvā prodbhavedapi tatra ca||

sūcīśatasahasrāṇi vidhyeyaryumakinnarāḥ|

tathāpi te mṛtā naiva sthāsyanti duḥkhitāściram||

tatasthānagnikhadāyāṁ ca kṣepsyanti yamakinnarāḥ|

tatrāpia te mṛtā naiva sthāsyanti karmabhoginaḥ|

tataścotkṣipya tān pretanadyāṁ kṣepsyanti kinnarāḥ||

tatrāpi bahuvarṣāṇi dukhāni vividhāni te||

bhuktvā sthāsyanti duḥkhārtāḥ suciraṁ karmabhoginaḥ||

evaṁ trikalpavarṣāṇi bhramatāṁ narake sadā|

tatastatkarmavaipākakṣīṇaṁ teṣām bhaveccirāt||

tataścyutvā ca te jaṁbūdvīpe jātāssuduḥkhitāḥ|

daridritāśca jātyandhā bhaveyurduritāśayāḥ||

evaṁ te bahuduḥkhāni prabhuktvā bahujanmasu|

sadā kleśāgnisaṁtaptā bhrameyurbhavasāgare||

tasmādānanda saṁghānāṁ sarvopakaraṇānyapi|

dravyāṇyapi ca sarvāṇi rakṣitavyāni yatnataḥ||

268

anītyā naiva bhoktavyaṁ sāṁghikaṁ vastu kiṁcana|

kenāpi sāṁghikaṁ vastu jīrṇīkartuṁ na śakyate||

tadabhogyamanītyā hi sāṁghikaṁ vastu kiṁcana|

aspṛśyaṁ vahnivattaptaṁ dahanaṁ vastu sāṁghikam||

bhāropamaṁ sadākrāntamabhedyaṁ vajrasannibham|

apathyaviṣavadduṣṭaṁ tīkṣṇāsidhārasannibham||

vaiṣaṁ tejaiḥ samīkartuṁ mantrauṣadhyairhi śakyate|

sāṁghikiṁ vastu hartuṁ na pāpaṁ kenāpi śamyate||

iti matvātra saṁsāre sambodhiśrīsukhepsubhiḥ|

sāṁghikaṁ vastu yatnena rakṣitavyaṁ rakṣitavyaṁ sadādarāt||

evaṁ vijñāya saṁbodhicittaṁ dhṛtvā samahitaḥ|

śikṣāsaṁvaramādhāya sampadrakṣitumarhati||

śikṣāṁ rakṣitukāmena cittīrakṣyaṁ prayatnataḥ|

na śikṣā rakṣituṁ śakyā calaṁ cittamarakṣatā||

adāntā mattamātaṁgā na kurvantīha tāṁ vyathām|

karoti yāmavīcyādau muktaścittamataṁgajaḥ||

baddhaśceccittamātaṁgaḥ smṛtirakṣā samantataḥ|

bhayamastaṁ gataṁ sarvaṁ sadā kalyāṇamāgatam||

vyāghrāḥ siṁhā gajā ṛkṣā sarve ca duṣṭaśatravaḥ|

sarve narakapālāśca ḍākinyo rākṣasāstathā||

sarve baddhā bhavantyete cittasyaikasya bandhanāt|

cittasyaikasya damanāt sarve dāntā bhavantyamī||

yasmādbhayāni sarvāṇi duḥkhāpramitānyapi|

cittādeva samudyānti sarveṣāṁ bhavacāriṇām||

śastrāṇi narake kena ghaṭitāni samantataḥ|

taptāyaḥkuṭṭimaṁ kena kuto jātāśca tāḥ striyaḥ||

pāpaṁ cittasamudbhutaṁ sarvametadbhavālaye|

tasmānna kaścit trailokye citādanyo bhayānakaḥ||

269

adaridraṁ jagat kṛtvā dānapāramitā yadi|

jagaddaridramadyāpi sā kathaṁ pūrvatāyinām||

falena saha sarvasvatyāgacittaṁ janeakhile|

dānapāramitā priktā tasmāt sā cittameva hi||

matsyādayaḥ kva nīyantāṁ mārayeyuryato ratān|

labdhe viraticitte tu śīlapāaramitā matā||

kiyato mārayiṣyanti durjanān gaganopamān|

mārite krodhacitte tu māritāḥ sarvaśatravaḥ||

bhūmiṁ chādayituṁ sarvān kutaścarma bhaviṣyati|

upānaccarmamātreṇa channā bhavati medinī||

bāhyā bhāvāḥ sadā tadvacchakyā vārayituṁ na hi|

svacittameva nivāryaṁ tatkimevānyairnivāritraiḥ||

sahāpi vākcharīrābhyāṁ mandadṛtterna tatfalam|

yatpaṭorekaikasyāpi cittasya brahmatādikam||

japāṁstapāṁsi sarvāṇi dīrghakālakṛtānyapi|

anyacittena mandeana vṛthaiva sidhyate na hi||

duḥkhaṁ hantuṁ sukhaṁ prāptuṁ te bhramanti mudhāmbare||

yairetaddharmasarvasvaṁ cittaṁ guhyaṁ na bhāvitam|

tasmāt svadhiṣṭhitaṁ cittam sadā kāryaṁ surakṣitam||

cittarakṣāvrataṁ tyaktvā bahubhiḥ kiṁ tapovrataiḥ|

yathā capalamadhyasthā rakṣati vraṇamādarāt||

evaṁ durjanamadhyasthā rakṣeccittaṁ prayatnataḥ|

vraṇaduḥkhalavādvītā rakṣet svaṁ vraṇamādarāt||

saṁghātaparvatāghātādbhītaścittaṁ balaṁ na kim|

anena hi vihārena viharan durjaneṣvapi||

pramadājanamadhye'pi yatirdhīro na khaṇdate||

lābhā naśyantu saṁpattiḥ satkāraḥ kāyajīvitam|

naśyatvanyacca kauśalyaṁ mā tu cittaṁ na kasyacit||

270

cittameva sadā rakṣyaṁ saṁbodhijñānasādhanam|

smṛtiṁ ca saṁprajanyaṁ ca sarvayatnena rakṣayet||

vyādhyākulo naro yadvanna kṣamaḥ sarvakarmasu|

tathābhyāṁ vyākulaṁ cittaṁ na kṣamaṁ bodhisādhane||

asaṁprajanyacittasya śrutacintitabhāvitam|

jalavacchidrite kumbhe smṛtau naivābhitiṣṭhate||

aneke śrutavanto'pi śraddhāyatnaparā api|

asaṁprajanyadoṣeṇa bhavantyāpattikaśmalāḥ||

asaṁprajanyacaureṇa smṛtimoṣānusāriṇā|

upacityāpi puṇyāni muṣitā yānti durgatim||

kleśataskarasaṁgho'yameva tāraṇaveṣakaḥ|

prāpyāvatāraṁ muṣṇāti hanti sadgatiṁ jīvitam||

tasmāt smṛtirmanodvārānnāpaneyā kadācana|

gatāpi pratyupasthāpyā saṁsmṛtyā pāpikīṁ vyathām||

upādhyāyānuśāsinyā bhītyāpyādaracāriṇām|

dhanyānāṁ gurusaṁvāsāt sukaraṁ jāyate smṛtiḥ||

buddhāśca bodhisattvāśca sarvatrāvyāhatekṣaṇāḥ|

sarvo'pyayaṁ jagallokasteṣāmagre sadā sthitaḥ||

iti dhyātvā sadā tiṣṭhet trapādarabhayānvitaḥ|

buddhānusmṛtirapyevaṁ bhavettasya muhurmuhuḥ||

saṁprajanyaṁ tadā yāti naiva yātyāgataṁ punaḥ|

smṛtiryadā manodvāre rakṣārthamavatiṣṭhate||

pūrvaṁ tāvadidaṁ cittaṁ sadopasthāpyamīdṛśam|

sadā nirindrayeṇaiva sthātavyaṁ kāṣṭhavat sadā||

niṣfalā netravikṣepā na kartavyāḥ kadācana|

nidhyāyantīva sadāpi kāryā dṛṣṭiradhogatā||

dṛṣṭiviśrāmahetostu diśaḥ paśyet kadāacana|

ābhāsamātramālokya svāgatārthaṁ vilokayan||

271

mārgādau bhayabodhārthaṁ muhuḥ paśyeccaturdiśam|

diśo viśramya vikṣate parāvṛtyaiva pṛṣṭhataḥ||

saredapasaredvāpi puraḥ paścānnirupya ca|

evaṁ sarvāsvavasthāsu kāryaṁ buddhvā samācaret||

kāyenaivamavastheyamityākṣipya kriyāṁ punaḥ|

kathaṁ kāyaḥ sthita iti draṣṭavyaḥ punarantarā||

nirupya sarvayatnena cittamattadvipastathā|

dharmacitto mahāstambhe yathāa baddho na mucyate||

kutra me vartata iti pratyavekṣyaṁ tathā manaḥ|

samādhānadhuraṁ naiva kṣaṇamapyutsṛjedyathā||

bhayotsavādisambandhe yadyasakto yathāsukham|

dānakāle tu śīlasya yasmāduktamupekṣaṇam||

yadbuddhvā kartumārabdhaṁ tato'nyatra vicintayet|

tadeva tāvanniṣpādyaṁ tadgatenāntarātmanā||

evaṁ hi sukṛtaṁ sarvamanyathā nobhayaṁ bhavet|

asaṁprajanyakleśo'pi vṛddhiṁ caiva gamiṣyati||

nānāvidhapralāpeṣu vardhamāneṣvanekadhā|

kautūhaleṣu sarveṣu hanyādautsukyamāgatam||

mṛṇmardanatṛṇacchedane khādyafalamāgatam|

smṛtvā tathāgatīṁ śikṣāṁ tatkṣaṇādbhīta utsṛjet||

yadā calitukāmaḥ syādvaktukāmo'pi vā bhavet|

svacittaṁ pratyavekṣyādau kuryāddhairyaṁ yuktimat||

anunītaṁ pratihataṁ yadā paśyet svakaṁ manaḥ|

na kartavyaṁ na vaktavyaṁ sthātavyaṁ kāṣṭhavattadā||

uddhataṁ sopahāsaṁ vā yadā mānamadānvitam|

sotprasātiśayaṁ vaktraṁ vaṁcakaṁ ca mano bhavet||

yadātmotkarṣaṇābhāsaṁ parapaṁśanameva ca|

sādhikṣepaṁ sasaṁrambhaṁ sthātavyaṁ kāṣṭhavattadā||

272

lābhasatkārakīrtyarthi parikārārthi vā yadā|

upasthānārthi vā cittaṁ tadāa tiṣṭhecca kāṣṭhavat||

parārtharukṣaṁ svārthārthi parisatkāmameva vā|

vaktumicchati sakrodhaṁ tadā tiṣṭhecca kāṣṭhavat||

asahiṣṇulasaṁbhītaṁ pragalbhaṁ mukharaṁ yadā|

svapakṣābhiniviṣṭaṁ vā tadā tiṣṭhecca kāṣṭhavat||

evaṁ saṁkliṣṭamālokya niṣfalārambhi vā manaḥ|

nigṛhṇīyāddṛdhaṁ śūraḥ pratipakṣeṇa tatsadā||

suniścitaṁ suprasannaṁ dhīraṁ sādaragauravam|

salajjaṁ sabhayaṁ śāntaṁ parārādhanatatparam||

parasparaviruddhābhirbālecchābhirakhaṇḍitam|

kleśotpādādikaṁ hyetadeṣāmiti dayānvitam||

ātmasattvavaśaṁ nityamanavadyeṣu ca vastuṣu|

nirmāṇamiva nirmāṇaṁ dhārayenmānasaṁ sadā||

cirāt kṣaṇavaraṁ prāptaṁ smṛtvā smṛtvā muhurmuhuḥ|

dhārayedīdṛśaṁ cittamaprakampyaṁ sumeruvat||

gṛddhairāmiṣasaṁgṛddhaiḥ karṣyamāṇa itastataḥ|

na karotyanyathā kāyaḥ kasmādatra pratikriyām||

kāyanau buddhimādhāya gatyāgamananiśrayāt|

yathākāmaṁ gamaṁ kāryaṁ kuryāt sarvārthasiddhaye||

evaṁ vaśīkṛtasvātmā nityaṁ smitamukho bhavet|

tyajed bhṛkuṭisaṁkocaṁ pūrvābhāṣī jagatsuhat||

sa śabdapātaṁ sahasā na piṭhādīn vikṣipet|

nāsfālayet kapāṭaṁ ca syānniḥśabdaruciḥ sadā||

bako viḍālaścauraśca niḥśabdo nibhṛtaścaran|

prāpto hyabhimataṁ kāryamevaṁ nityaṁ yatiścaran||

paracodanadakṣāṇāmanadhīṣṭopakāriṇām|

pratīcchecchirasā bāhyaṁ sarvaśiṣyaḥ sadā bhavet||

273

subhāṣiteṣu sarveṣu sādhukāramudīrayet|

puṇyakāriṇamālokya stutibhiḥ saṁpraharṣayet||

parokṣe ca guṇān śrūyādanuśrūyācca toṣataḥ|

svavarṇabhāṣyamāṇe ca bhāvayettadguṇajñatām||

sarvārambhā hi tuṣṭyarthāḥ sa cittairapi durlabhā|

bhuṁjyāttuṣṭisukhaṁ tasmāt paraśramakṛtairguṇaiḥ||

na cātrāpi vyayaḥ kaścit paratra ca mahatsukham|

dveṣairaprītiduḥkhaṁ tu mahaddukhaṁ paratra ca||

viśvastavinyastapadaṁ vispaṣṭārthaṁ manoramam|

śrutisaukhyaṁ kṛpāmūlaṁ mṛdumandasvaraṁ vadet||

ṛju paśyet sadā sattvāṁścakṣaṇā saṁpibanniva|

yasmādetān samāśritān saṁbuddhatvamavāpnuyāt||

sātatyābhiniśotthaṁ pratipakṣotthameva ca|

guṇopakārikṣitre ca duḥkhite ca mahacchubham||

dakṣa utthānasampannaḥ svayaṁkārī sadā bhavet|

nāvakāśaḥ pradātavyaḥ kasyacit sarvakarmasu||

utarottarataḥ śreṣṭhā dānapāramitādayaḥ|

naitarārthaṁ tyajecchreṣṭhāmanyatrācārasetutaḥ||

evaṁ buddhvā parārtheṣu bhavet satatamutthitaḥ|

niṣiddhamapyajñātaṁ kṛpālorarthadarśinaḥ||

vinipātagatānāthān vratasthān saṁvibhajya ca|

bhuṁjīta madhyamāṁ mātrāṁ tricīvarabahistyajet||

saddharmasevakaṁ kāyamitarārthaṁ na pīḍayet|

evameva hi sattvānāmāśāmāśu prapūrayet||

tyajenna jīvitaṁ tasmādaśuddhe'karuṇāśaye|

tulyāśaye tu tattyājyamitthaṁ na parihīyate||

dharmaṁ nigaurave'svasthe na śiroveṣṭhite vadet|

sachatradaṇḍaśastraṁ ca nāvaguṇṭhitamastake||

274

gambhīrodāramalpeṣu na strīṣu puruṣaṁ vinā|

hīnotkṛṣṭeṣu dharmeṣu samaṁ gauravamācaret||

nodāradharmapātraṁ ca hīnadharme niyojayet|

na cācāraṁ parityajya sūtramantraiḥ pralobhayet||

dantakāṣṭhasya kheṭasya visarjanamapāvṛtam|

neṣṭaṁ jale sthale bhogye mūtrādeśacāpi garhitam||

mukhapūraṁ na bhuṁjīta saśabdaṁ prasṛtānanam|

pralambapādaṁ nāsīta na bāhū mardayet samam||

naikayānyā striyā kuryādyānaṁ śayanamāsanam|

lokāprasāditaṁ sarvaṁ dṛṭvā pṛṭvā sa varjayet||

nāṁgulyā kārayet kiṁciddakṣiṇena tu sādaram|

samastenaiva hastena mārgamapyevamādiśet||

navāhnakṣepakaṁ kiṁcicchabdayedalpasaṁbhrame|

acchatādiṁ tu kartuvyanyathā syādasaṁhṛtaḥ||

nāthanirvāṇaśayyāvacchayītepsitayā diśā|

saṁprajānan laghūtthānaṁ prāgavaśyaṁ niyogataḥ||

ācāro bodhisattvānāmaprameyamudāhṛtam|

cittaśodhanamācāraṁ niyatam tāvadācarec||

rātriṁ divaṁ ca triskandhaṁ trikālaṁ ca pravartayet|

śeṣāpattisamastena bodhicittajināśayān||

yo avasthāḥ prapadyate svayaṁ paravaśo'pi vā|

tāsvavasthāsu yāḥ śikṣāḥ śikṣettā eva yatnataḥ|

na hi tadvidyate kiṁcidyanna śikṣyaṁ jinātmajaiḥ||

na tadasti na yatpuṇyameva viharataḥ sataḥ|

pāraṁparyeṇa sākṣādvā sattvārthānnānyadā caret||

sattvānāmeva cārthāya sarvaṁ bodhāya nāmayet|

sadā kalyāṇamitraṁ ca jīvītārthe'pi na tyajet||

bodhisattvavratadharaṁ mahāyānārthakovidam|

etadeva samāsena saṁprajanyasya lakṣaṇam||

275

yatkāyacittavasthāyāḥ pratyavekṣya muhurmuhuḥ|

yato nivāryate yatra yadeva ca niyujyate||

tallokacittarakṣārthaṁ śikṣām dṛṣṭvā samācaret|

sarvametat sucaritaṁ dānaṁ sugatapūjanam|

kṛtaṁ kalpasahastrairyatpratigha pratihanti tat||

na ca dveṣasamaṁ pāpaṁ na ca kṣāntisamaṁ tapaḥ|

tasmātkṣāntiṁ prayatnena bhāvayedvividhairnayaiḥ||

manaḥ śamaṁ na gṛhṇāti na prītisukhamaśnute|

na nidrāṁ na dhṛtiṁ yāti dveṣaśasye hṛdi sthite||

pūjayatyarthamānairyān ye'pi cainaṁ samāśritāḥ|

te'pyenaṁ hantumicchanti svāminaṁ dveṣadurbhagam||

suhṛdo'pyudvijante'smāddadāti na ca sevyate|

saṁkṣepānnāsti tatkiṁcit krodhano yena susthitaḥ||

evamādīni duḥkhāni karotītyarisaṁjñayā|

yaḥ krodhaṁ hanti nirbandhāt sa sukhīha paratra ca||

tasmāt krodhabalaṁ hatvā ratnatrayaprabhāvataḥ|

buddhvā kṣāntiṁ prayatnena bhāvayedvividhairnayaiḥ||

naivaṁ dviṣaḥ kṣayaṁ yānti yāvajjīvamapi ghnataḥ|

krodhamekaṁ tu yo hanyāttena sarvadviṣo hatāḥ||

[alpaniṣṭhāgamenāpi natotpāmuditā sadā|

daurmanasye'pi nāstīṣṭaṁ kuśalaṁ tvavahīyate||

yadyeva pratīkāro'sti daurmanasyena tatra kim|

atha nāsti pratīkāro daurmanasyena tatra kim||

duḥkhāpakārapāruṣyamayaśaścetyanīpsitam|

priyānāmātmanā vāpi śatroścaitadviparyayāt||

kathaṁcillabhyate saukhyaṁ duḥkhaṁ sthitamayatnataḥ|

duḥkhena bahiḥ niḥsārastatkāryaṁ mano dṛḍham|

sattvakṣetraṁ jinakṣetramityākhyātaṁ munīśvaraiḥ|

etā ārādhya saṁbuddhāḥ sarve nirvṛtimāgatāḥ||]

276

[sattvebhyaśca jinebhyaśca buddhadharmāgame saḥ|

jineṣu gauravaṁ yadvannaṣviti kaḥ kramaḥ||

ātmīkṛtaṁ sarvamidaṁ jagattaiḥ kṛpātmabhiḥ naiva hi saṁśayo'sti|

dṛśyanta ete nanu sattvarupāsta eva nāthāḥ kimanādanātra||

tathāgatārādhanametadeva lokasya duḥkhāpahametadeva|

svārthasya saṁsādhanametadeva tat sācaradhvaṁ tamevedam||]

yasmānnarakapālāśca kṛpāvantaśca tadbalam|

tasmādārādharet sattvān bhṛtyaścaṇḍanṛpaṁ yathā||

kupitaḥ kiṁ nṛpaḥ kuryādyena syānnarakavyathā|

yatsattvadaurmanasyena kṛtena hyanubhūyate||

tuṣṭaḥ kiṁ nṛpatirdadyādyadbuddhatvaṁ samaṁ bhavet|

yatsattvasaumanasyena kṛtena hyanubhūyate|

āstāṁ bhaviṣyabuddhatvaṁ sattvārādhanasaṁbhavam|

ihāpi saubhāgyayaśaḥsausthityaṁ labhate kṣamī||

prāsādikatvaprāmodyamārogyaṁ cirajīvitam|

cakravartisukhasthānaṁ kṣamī prāpnoti saṁsaran||

evaṁ kṣamo bhavedvīryaṁ vīrye boddhiryataḥ sthitaḥ|

na hi vīryaṁ vinā puṇyaṁ yathā vāyu vinā gatiḥ||

kiṁ viryaṁ kuśalotsāhastadvipakṣaḥ ka ucyate|

ālasyakutsitā śaktirviṣādātmāvamanyatā||

avyāpārasukhāsvādanidrayāśrayatṛṣṇayā|

saṁsāraduḥkhānudvegādālasyamupajāyate||

tasmādālasyamutsṛtja dhṛtvā vīryaṁ samāhitaḥ|

sarvasattvahitādhānaṁ bodhicaryāvrataṁ caret||

vīryaṁ hi sarvaguṇaratnanidhānabhūtaṁ sarvāpadastarati vīryamahāplavena|

naivāsti tajjagati vicintyamānaṁ nāvāpnuyādyadiha vīryasthādhiruḍhaḥ||

yaddheṣu yatkarituraṁgapadātimatsu nārācatomaraśvadhasaṁkuleṣu|

hatvā ripūn jayamanuttamamāpnuvanti visfurjitaṁ tadiha vīryaṁ mahābhaṭasya||

277

ambhonidhīn makaravṛndavighaṭṭitāmbutuṁgokulākulataraṁgavibhaṁgabhīmān|

vīryeṇa goṣpadamiva pravilaṁghya śūrāḥ kurvantyanarghaguṇaratnadhanārjanāni||

rāgādīnuragānivogravapuṣo viṣkambhavīryānvitāḥ

śīlaṁ sajjanacittanirmalataraṁ samādāya yanmartyāḥ|

kāntatare sumeruśikharopānte vīryānvitāstiṣṭhante

surasiddhasaṁghasahitāḥ saṁbodhisattvāḥ sukham||

yaddevā viyati vimānavāsino'nye nirdvandvāḥ samanubhavanti saumanasyam|

atyantavipulafalaprasūtihetorvīryasthiravihitasya sā vibhūtiḥ||

iti matvā sadotsāhaṁ dhṛtvā saṁbodhisādhane|

sarvasattvahitādhāne bodhicaryāvrate caret||

laghu kuryāttathātmānamapramādakathāṁ smaran|

karmāgamādyathā pūrvaṁ sajjaḥ sarvatra ca tu te||

yathaiva tūlikaṁ vāyorgamanāgamane vaśam|

tathotsāhavaśaṁ yāyādṛddhiścaivaṁ samṛdhyati||

vardhayitvaivamutsāhaṁ samādhau sthāpayenmanaḥ|

vikṣiptacittastu naraḥ kleśaṁ daṁṣṭrāntare sthitaḥ||

kāyacittavivekena vikṣepasya na saṁbhavaḥ|

tasmāllokān parityajya vitarkān parivarjayet||

snehānna tyajyate loko lābhādiṣu ca tṛṣṇayā|

tasmādetatparityāge vidvānevaṁ vicārayet||

śamathena vipaśyanayā suyuktaḥ kurute kleśavināśamityavetya|

śamathaḥ prathamaṁ gaveṣaṇīyaḥ sa ca loke nirapekṣayabhiratyā||

kasyānityeṣvanityasya sneho bhavitumarhati|

yena janmasahastrāṇi draṣṭavyo na punaḥ priyaḥ||

apaśyannaratiṁ yāti samādhau na ca tiṣṭhati|

na ca tṛpyati dṛṣṭvāpi pūrvavadbādhate tṛṣā||

na paśyati yathābhutaṁ saṁvegādavahīyate|

dahyate tena śokena priyasaṁgamakāṁkṣayā||

278

taccintayā mudhā yāti hrasvamāyumuhurmuhuḥ|

aśāśvatena mitreṇa dharmo bhraśyati śāśvataḥ||

bālaiḥ sabhāgacarito niyataṁ yāti durgatim|

neṣyate viṣabhāgaśca kiṁ prāptaṁ bālasaṁgamāt||

kṣaṇādbhavanti suhado bhavanti ripavaḥ kṣaṇāt|

toṣasthāne prakupyanti durārādhyāḥ pṛthagjanāḥ||

atha na śrūyate teṣāṁ kupitā yānti durgatim|

īrṣyotkṛṣṭātsamādvandvā hīnātmānaḥ stutermadaḥ||

avarṇātpratighaśceti kadā bālāddhitaṁ bhavet||

ātmotkarṣaḥ parāvarṇaḥ saṁsāraratisaṁkathā|

ityādyamavaśyamaśubhaṁ kiṁcidbālasya bālatā||

evaṁ matvā yatirdhīmānvihāya bālasaṁgamam|

bālāddūraṁ palāyet prāptamārādhayetpriyaiḥ||

na saṁstavānubandheta kiṁbhūdāsīnasādhuvat|

ekākī viharennityam sukhamakliṣṭamānasaḥ||

dharmārthamātrādāya bhṛṁgavat kusumān madhuḥ|

apūrva iva sarvatra viharedapyasaṁstutaḥ||

evaṁ yatirmahāsattvaḥ saṁsāraratiniḥpṛhaḥ|

samādhisatsukhāsakto viharedbodhimānasaḥ||

kleśārivargānabhibhūya vīrāḥ saṁbodhilakṣmīpadamāpnuvanti|

bodhyaṁgadānaṁ pradiśantiṁ sadbhyo dhyānaṁ hi tatra pravadanti hetum||

janmaprabandhakarṇaikanimittabhūtān rāgādidoṣanicayān pravidārya sarvān|

ākāśatulyamanasaḥ samaloṣṭahemādhyānādbhavanti manujā guṇahetubhūtāḥ||

jitvā kleśārivṛndaṁ śubhabalamathanaṁ sarvathā labdhalakṣam|

prāptaḥ saṁbodhilakṣmīṁ pravaraguṇamayīṁ durlabhāmanyabhūtaiḥ||

sattve jñānādhipatyaṁ vigataripubhayāḥ kurvate yannarendrāḥ|

dhyānaṁ tatraikahetuṁ sakalaguṇanidhiṁ prāhuḥ sarve narendrāḥ||

mohāndhakāraṁ pravidāryaṁ śaśvajjñānāvabhāsam kurete samantāt|

saṁbuddhasuryassūramānuṣāṇāṁ hetuḥ sa tatra pravarassamādhiḥ||

279

iti matvā samādhāya kleśāvaraṇahānaye|

vimārgāccittamākṛṣya samādhau sthāpya prācaret||

imaṁ parikaraṁ samādhau sthāpya prācaret||

imaṁ parikaraṁ sarvaṁ prajñārthaṁ hi jagaddhite|

tasmādutpādayet prajñāṁ duḥkhanirvṛtikāṁkṣayā||

saṁvṛttiḥ paramārthaśca satyadvayamidaṁ matam|

buddheragocaraṁ tattvaṁ buddhisaṁsmṛtirucyate||

tatra loko dvidhādṛṣṭo yogī prākṛtakastathā|

tatra prākṛtako loko yagilokena bādhyate||

bādhyante dhīviśeṣeṇa yogino'pyattarottaraiḥ|

dṛṣṭāntenobhayeṣṭena kāryārthamavicārataḥ||

lokena bhāvā dṛśyante kalpyante cāpi tattvataḥ|

na tu māyāvadityatra vivādo yogilokayoḥ||

iti matvā yatirdhimān sarvaṁ māyābhirnirmitam|

prajñāratnaṁ samāsādya saṁcareta jagaddhite||

prajñādhanena vikulaṁ tu narasya rupamālekhya rupamiva sāravihīnamantaḥ|

buddhayānvitasya falamiṣṭamudeti vīryādvīryaṁ hi buddhirahitaṁ svavadhāya śatruḥ||

yo'nekajanmāntaritaṁ svajanmabhūtaṁbhaviṣyatkulanāmagotraiḥ|

madhyāntamādyapi janaḥ pravetti prajñābalaṁ tatkathayanti tajjñāḥ||

yadbuddho martyaloke malatimiragaṇaṁ dārayitvā mahāntam|

jñānālokaṁ karoti praharati ca sadādoṣavṛndaṁ narāṇām||

ādeṣṭā cendriyāṇāṁ paramanujamano vetti sarvaiḥ prakāraiḥ|

prajñāṁ tatrāpi nityaṁ śubhavarajananīṁ hetumutkīrtayanti||

kāryārṇave'pi dṛḍhaṁ nimagnāḥ saṁgrāmamadhye manujāḥ pradhānāḥ|

prajñāvaśātte vijayaṁ labhante prajñā hyataḥ sā śubhahetubhūtāḥ||

prajñābalenaiva jināḥ jayanti ghoraṁ suduṣṭaṁ ca mārasainyam|

prajñāviśeṣeṇa janā vibhānti prajñā hi khyātā jananī jinānām||

tasmāt sarvaguṇārthasādhanakarī prajñaiva saṁvardhyatām|

yatprajñāvikalā vibhānti puruṣāḥ prātaḥpradīpā iti||

280

svargāpavargaguṇaratnanidhanabhūtā etāḥ ṣaḍeva bhuvi pāramitā narāṇām|

jñātvā naraḥ svahitasādhanatatparaḥ syātkuryādataḥ satatamāśu dṛḍhaṁ prayatnam||

etaddhi paramaṁ śikṣāsaṁvaraṁ bodhicāriṇām|

mayā prajñaptamānanda dhātavyaṁ bodhiprāptaye||

ya etatparamācāraṁ dhṛtvā sambodhimānasāḥ|

triratnaśaraṇe sthitvā saṁcarante jagaddhite||

te bhadraśrīguṇādhārāḥ śīlavantaḥ śubhendriyāḥ|

kṣāntisaurabhyasaṁvāsāḥ sadotsāhā hitāśayāḥ||

niḥkleśā nirmalātmāno mahāsattvā vicakṣaṇāḥ|

prajñāvanto mahābhijñā arhanto brahmacāriṇaḥ||

trividhāṁ bodhimāsādya saṁbuddhālayamāpnuyuḥ|

etacchāstrā samādiṣṭaṁ śrutvānando'bhibodhitaḥ||

bhagavantaṁ munīndraṁ ca samālokyaivamabravīt|

bhagavan bhavatājñaptaṁ saṁbuddhapadasādhanam|

śikṣāsaṁvaramādhāya ye caranti sadā śubhe||

ta eva subhagā dhanyāḥ śikṣāsaṁvṛtikauśalāḥ|

vinayābhimukhāḥ santaḥ saddharmakośadhāriṇaḥ||

jinātmajā mahābhijñāḥ arhanto nirmalendriyāḥ|

bodhisattvā mahāsattvā bhavanti bodhilābhinaḥ||

teṣāmeva sadā bhadraṁ sarvatrāpi bhaved dhruvam|

saddharmasādhanotsāhaṁ nirutpātaṁ nirākulam||

teṣāṁ bhūyāt sadā bhadraṁ bodhuiśrīġuṇasādhanam|

triratnaśaraṇe sthitvā ye caranti jagaddhite||

ityānandasamākhyātaṁ śrutvā sa bhagavan mudā|

āyuṣmantaṁ tamānandaṁ samālokyaivamādiśat||

evameva sadā teṣām bhadram saṁbodhisādhanam|

dharmaśrīguṇasampanna bhavennunaṁ bhavālaye||

iti satyaṁ parijñāya yūyaṁ sarve'bhibodhitāḥ|

triratnabhajanaṁ kṛtvā saṁcaradhvaṁ jagaddhite||

281

evaṁ mayoktamādāya caradhve yadi sarvadā|

nūnaṁ sambodhimāsādya saṁbuddhapadamāpsyatha||

ityādiṣṭaṁ munīndreṇa śrutvā sarve'pi sāṁghikāḥ|

tatheti prativijñapya prābhyanandan prabodhitāḥ||

atha te sāṁghikāḥ sarve ānandapramukhāḥ mudā|

natvā pādau munīndrasya svasvadhyānālayaṁ yayuḥ||

bhagavānapi tān vīkṣya sarvān dhyānālayāśrītān|

gatvā dhyānālayāsīnastasthau dhyānasamāhitaḥ||

ityevaṁ me samākhyātaṁ guruṇā śāṇavāsinā|

śrutaṁ mayā tathākhyātaṁ śrutvānumoda bhūpate||

prajā api mahārāja śrāvayitvā prabodhayan|

triratnabhajanotsāhe cārayitvānupālaya||

tathā cette sadā rājan dharmaśrīguṇasaṁyutam|

śubhotsāhaṁ nirātaṁkaṁ bhaved dhruvaṁ samantataḥ||

tvamapi bodhisaṁbhāraṁ purayitvā yathākramam|

jitvā māragaṇānarhan bodhiṁ prāpya jino bhaveḥ||

iti śāstrā samādiṣṭaṁ śrutvāśokaḥ sa bhūpatiḥ|

tatheti prativijñapya prābhyanandat sapārṣadaḥ||

||iti śikṣāsaṁvarasamuddeśaprakaraṇaṁ samāptam||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4191

Links:
[1] http://dsbc.uwest.edu/node/4211