Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 4 arciṣmatī nāma caturthī bhūmiḥ

4 arciṣmatī nāma caturthī bhūmiḥ

Parallel Devanagari Version: 
४ अर्चिष्मती नाम चतुर्थी भूमिः [1]

4 arciṣmatī nāma caturthī bhūmiḥ |

upakramagāthāḥ |

evaṁ śrūṇitva caraṇaṁ vipulaṁ

bhūmyuttamaṁ manuramaṁ pravaram |

saṁharṣitā jinasutāttamanā

abhyokiranti kusumebhi jinam || 1 ||

saṁkampitā lavaṇatoyadharā

iha dharmadeśanamudīrayatām |

marukanyakā abhimanorucirāḥ

saṁgītiyukta varadharmaratāḥ || 2 ||

vaśavarti devapatirāttamanā

maṇiratna divya sugatasya kṣipī |

vācaṁ abhāṣi atha eva jino

utpanna artha guṇapāragato || 3 ||

kiṁ kāraṇaṁ tatha hi dharmavaraṁ

saṁbodhisattvacaraṇaṁ paramam |

bhūmirvidū na iyamadya śrutā

yasyāśravo durlabha kalpaśataiḥ || 4 ||

bhūyaḥ prabhāṣa naradevahitā

caryāvarāṁ jinasutān vidū |

śroṣyanti te marutasaṁghagaṇā

bhūtaṁ viniścayamananyapadam || 5 ||

vimukticandraḥ punarvīro ālapī sugatātmajam |

caturthī saṁkramantānāṁ gocaraṁ bhaṇa uttamam || 6 ||

upasaṁhāragāthāḥ |

parikarmitā tṛtīyabhūmiprabhaṁkarāya

sattvacaryaloka tatha dharma vicāryamāṇaḥ |

ākāśadhātu manadhātu trayaśca dhātu

adhimukti āśaya viśuddhi samākramanti || 7 ||

sahaprāptu arciṣmati bhūmi mahānubhāvaḥ

saṁvṛttu śāstu kulu bhūyu vivartiyatve |

abhedya buddharatane tatha dharmasaṁghe

udayavyayasthiti nirīhaka prekṣamāṇaḥ || 8 ||

lokapravṛtti kriyakarma bhavopapattiṁ

saṁsāranirvṛtivibhāvana kṣetrasattvān |

dharmāñca pūrvamaparānta kṣayānutpādaṁ

saṁvṛttu bhāvayati śāstu kulānuvartī || 9 ||

so eṣu dharmu samupetu hitānukampī

bhāveti kāyamapi vedana cittadharmān |

adhyātmabāhyubhayathā vidu bhāvayāti

smṛtyopasthānabhāvana niketavarjitā || 10 ||

pāpakṣayātkuśaladharmavivardhitā ca

samyakprahāṇa caturo vidu bhāvayanti |

catuṛddhipāda bala indriya bhāvayanti

bodhyaṅgaratna ruciraṁ tatha mārga śreṣṭham || 11 ||

bhāventi tān janayatāṁ samavekṣya buddhim

upastambhayanti praṇidhiṁ kṛtapūrvamaitrāḥ |

sarvajñajñānamabhiprārthana buddhakṣetraṁ

balaśreṣṭhamuttamapathaṁ anucintayantaḥ || 12 ||

vaiśāradaṁ api ca dharma ahārya śāstuḥ

varavuddhaghoṣamabhiprārthayamāna dhīrāḥ |

gambhīramārgaratanaṁ ca vimokṣasthānaṁ

mahatāmupāya samudāgama bhāvayanti || 13 ||

satkāyadṛṣṭivigatāśca dviṣaṣṭidṛṣṭī

attāttamīyavigatāstatha jīvalābham |

skandhāstu dvāra tatha dhātuniketasthānaṁ

sarvaprahāṇa viduṣaṁ catuthāya bhūmyām || 14 ||

so yānimāni sugatena vivarṇitāni

karmāṇi kleśasahajāni anarthakāni |

tāni prahāya vidu āśayato viśuddhā

dharmārabhanti kuśalaṁ jaga–tāyaṇārtham || 15 ||

susnigdhacitta bhavatī vidu apramatto

mṛducittu sārjava hitāsukhaāvahaśca |

aparikliṣṭaśca parimārgati uttamārthaṁ

jñānābhiṣekamabhilāṣi jagārthacārī || 16 ||

gurugauraveṣupagataḥ pratipattikāmo

bhavate kṛtajña sumanāśca akūhakāśca |

nirmāyatāgahana āśayasūrataśca

avivartyavīryu bhavate samudānayantaḥ || 17 ||

tasyātra bhūmi rucirāya pratiṣṭhitasya

adhyāśayaṁ api ca śuddhamupeti dharmam |

adhimukti tapyati vivardhati śukladharmo

malakalmaṣaṁ vimati śaṁśaya sarva yānti || 18 ||

atra sthitā naravararṣabha bodhisattvāḥ

sugatānanekanayutānabhipūjayanti |

śṛṇvanti dharma yatha śāsani pravrajanti

asaṁhārya śakya kṛtakāñcanabhūṣaṇaṁ vā || 19 ||

atra sthitāna vidunā guṇamāśayaṁ ca

jñānaṁ upāya caraṇaṁ ca viśuddhimārgaḥ |

no śakyu māranayutebhi nivartanāya

ratnaprabheva yatha varṣajalairahāryā || 20 ||

atra sthitā naramarudgaṇapūjanārhā

bhontī suyāmapatirīśvara dharmacārī |

sattvāni dṛṣṭigahanādvinivartayanti

saṁbhārayanti kuśalā jinajñānahetoḥ || 21 ||

viryopapeta śatakoṭi mararṣabhāṇāṁ

paśyantyananyamanasaḥ susamāhitatvāt |

tata uttariṁ bahukalpamabhinirharanti

jñānākarā praṇidhiśreṣṭha guṇārthacārī || 22 ||

caturthī itiyaṁ bhūmirviśuddhā śubhacāriṇī |

guṇārthajñānayuktānāṁ nirdiṣṭā sugatātmajāḥ || 23 ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4009

Links:
[1] http://dsbc.uwest.edu/node/3987