The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
trikṣāntyavatāraparivartaḥ |
tatra bhagavān punarapi candraprabhaṁ kumārabhūtamāmantrayate sma-tasmātarhi kumāra bodhisattvena mahāsattvenemaṁ samādhimākāṅkṣatā kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmena trikṣāntijñānakuśalena bhavitavyam | tena prathamā kṣāntiḥ prajñātavyā | dvitīyā kṣāntiḥ prajñātavyā | tṛtīyā kṣāntiḥ prajñātavyā | trikṣāntiviśeṣakuśalena bhavitavyaṁ trikṣāntijñānaviśeṣakuśalena ca | tat kasya hetoḥ ? tathāhi kumāra yadā bodhisattvo mahāsattvastrikṣāntiviśeṣakuśalo bhavati trikṣāntijñānaviśeṣakuśalaśca bhavati, tadāyaṁ kumāra bodhisattvo mahāsattvaḥ kṣipraṁ samādhiṁ pratilabhate, kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁbudhyate | tasmāttarhi kumāra bodhisattvena mahāsattvena kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmenāyaṁ trikṣāntyavatāro dharmaparyāya udgrahītavyaḥ | udgṛhya na parebhyo vistareṇa saṁprakāśayitavyaḥ | tad bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ceti ||
atha khalu bhagavāṁścandraprabhasya kumārabhūtasyemaṁ trikṣāntyavatāraṁ dharmaparyāyaṁ gāthābhigītena vistareṇa saṁprakāśayati sma -
na kenacit sārdhaṁ karoti vigrahaṁ
na bhāṣate vācamanarthasaṁhitām |
arthe ca dharme ca sadā pratiṣṭhitaḥ
prathamāya kṣāntīya sada nirdiśīyati || 1 ||
māyopamān jānati sarvadharmān
na cāpi so bhoti nimittagocaraḥ |
na hīyate jñānavivṛddhabhūmeḥ
prathamāya kṣāntīya ime viśeṣāḥ || 2 ||
sa sarvasūtrāntanayeṣu kovidaḥ
subhāṣite'sminnadhimuktipaṇḍitaḥ |
anantajñānī sugatāna jñāne
prathamāya kṣāntīya ime viśeṣāḥ || 3 ||
yaḥ kaści dharmaṁ śṛṇute subhāṣitaṁ
buddhāna co bhāṣita tanna kāṅkṣati |
adhimucyate sarvajināna dharmatāṁ
prathamāya kṣāntīya ime viśeṣāḥ || 4 ||
nītārthasūtrāntaviśeṣa jānati
yathopadiṣṭā sugatena śūnyatā |
yāsmin punaḥ pudgala sattva pūruṣo
neyārthatāṁ jānati sarvadharmān || 5 ||
ye asmi loke pṛthu anyatīrthā
na tasya teṣu pratihanyate manaḥ |
kāruṇyameteṣu upasthapeti
prathamāya kṣāntīya ime viśeṣāḥ || 6 ||
ābhāsamāgacchati tasya dhāraṇī
tasmiṁśca ābhāsi na jātu kāṅkṣati |
satyānuparivartini vāca bhāṣate
prathamāya kṣāntīya ime viśeṣāḥ || 7 ||
caturṇa dhātūna siyānyathātvaṁ
vāyvambutejaḥpṛthivīya cāpi |
na co vivarteta sa buddhabodheḥ
prathamāya kṣāntīya ime viśeṣāḥ || 8 ||
ye śilpasthānā pṛthu asti loke
sarveṣu so śikṣitu bodhisattvaḥ |
na cātmana uttari kiṁci paśyati
prathamāya kṣāntīya ime viśeṣāḥ || 9 ||
akampiyaḥ samathabalena bhoti
śelopamo bhoti vipaśyanāya |
na kṣobhituṁ śakyu sa sarvasattvai-
rdvitīyāya kṣāntīya sa nirdiśīyati || 10 ||
samāhitastiṣṭhati bhāṣate ca
samāhitaścaṁkramate niṣīdati |
samādhiye pāramitāgato vidu
dvitīyāya kṣāntīya ime viśeṣāḥ || 11 ||
samāhito labhati abhijña pañca
kṣetraśataṁ gacchati dharmadeśakaḥ |
no cāpi so ṛddhibalāttu hīyate
dvitīyāya kṣāntīya ime viśeṣāḥ || 12 ||
sa tādṛśaṁ śānta samādhimeṣate
samāhitasya na sa asti sattvaḥ |
yastasya cittasya pramāṇu gṛhṇīyā
dvitīyāya kṣāntīya ime viśeṣāḥ || 13 ||
ye lokadhātuṣviha keci sattvā-
ste buddhajñānena bhaṇeyu dharmān |
udgṛhṇato sarva yato hi bhāṣiutaṁ
dvitīyāya kṣāntīya ime viśeṣāḥ || 14 ||
purimottarā dakṣiṇapaścimāsu
heṣṭhe tathordhvaṁ vidiśāsu caiva |
sarvatra so paśyati lokanāthān
tṛtīyāya kṣāntīya sa nirdiśīyati || 15 ||
suvarṇavarṇena samucchrayeṇa
acintiyāṁ nirmita nirmiṇitvā |
deśeti dharmaṁ bahuprāṇikoṭināṁ
tṛtīyāya kṣāntīya ime viśeṣāḥ || 16 ||
ya jambudvīpa iha buddhakṣetre
sarvatra so dṛśyati bodhisattvaḥ |
jñātaśca bhotī sasurāsure jage
tṛtīyāya kṣāntīya ime viśeṣāḥ || 17 ||
buddhāna ācāru tathaiva gocarā
īryāpatho yādṛśa nāyakānām |
sarvatra so śikṣitu bhoti paṇḍita-
stṛtīyāya kṣāntīya ime viśeṣāḥ || 18 ||
ye lokadhātuṣviha keci sattvā-
ste bodhisattvasya bhaṇeyu varṇam |
sace'sya tasmin nānunīyate mano
na śikṣito ucyati buddhajñāne || 19 ||
ye lokadhātuiṣviha keci sattvā-
ste bodhisattvasya bhaṇeyu varṇam |
sace'sya teṣu pratihanyate mano
na śikṣito'dyāpi sa buddhajñāne || 20 ||
arthena labdhena na bhoti sūmano
na cāpyanarthena sa bhoti durmanāḥ |
śailopame citti sadā pratiṣṭhito
ayaṁ viśeṣastṛtīyāya kṣāntiyāḥ || 21 ||
ghoṣānugāmī iya kṣāntiruktā
cintāmayī bhāvanānulomikī |
śrutaṁmayā sā anutpattikā yā
śikṣā ca atrāpyayu bodhimārgaḥ || 22 ||
tisro'pi kṣāntīya sadā niruttarāḥ
sa bodhisattvena bhavanti labdhāḥ |
dṛṣṭvā tatastaṁ sugatā narottamā
viyākaronti virajāya bodhaye || 23 ||
tato'sya taṁ vyākaraṇaṁ śruṇitvā
prakampitā medinī ṣaḍvikāram |
ābhāya kṣetraṁ bhavate prabhāsvaraṁ
puṣpāṇi ca varṣiṣu devakoṭyaḥ || 24 ||
tasyo ca taṁ vyākaraṇaṁ śruṇitvā
sattvāna koṭī niyutā acintiyā |
utpādayī citta varāgrabodhaye
vayaṁ pi bheṣyāma jina āryacetikāḥ || 25 ||
kṣāntyā imāstisra niruttarā yadā
saṁbodhisattvena bhavanti labdhāḥ |
na cāpi so jāyati nāpi mrīyate
na cāpi sa cyavati nopapadyate || 26 ||
yadā imā kṣānti trayo niruttarā
saṁbodhisattvena bhavanti labdhāḥ |
na paśyateḥ jāyati yaśca mrīyate
sthitadharmatāṁ paśyati sarvadharmān || 27 ||
tathāhi teno vitatheti jñātā
māyopamā dharma svabhāvaśūnyāḥ |
na śūnyatā jāyati no ca mrīyate
svabhāvaśūnyā imi sarvadharmāḥ || 28 ||
yadāttyasau satkṛtu bhoti kenacid
upasthito mānitu pūjito'rcitaḥ |
na tasya tasminnanunīyate mano
jānāti so dharmasvabhāvaśūnyatām || 29 ||
ākruṣṭa sattvehi prahāratarjito
na teṣu krodhaṁ kurute na mānam |
maitrīṁ ca teṣu dṛḍha saṁjaneti
tathaiva sattvāna pramocanāya || 30 ||
loṣṭehi daṇḍehi ca tāḍyamānaḥ
pratighātu teṣu na karoti paṇḍitaḥ |
nairātmyakṣāntīya pratiṣṭhitasya
na vidyate krodhakhilaṁ na mānaḥ || 31 ||
tathāhi teno vitatheti jñātā
māyopamā dharma svabhāvaśūnyāḥ |
sa tādṛśe dharmanaye pratiṣṭhitaḥ
susatkṛto bhoti sadevaloke || 32 ||
yadāpi sattvāḥ pragṛhītaśastrā-
śchindeyu tasyo pṛthu aṅgamaṅgam |
na tasya teṣu pratihanyate mano
na cāpi maitrī karuṇā tu hīyate || 33 ||
evaṁ ca so tatra janeti cittaṁ
chindanti te hi pṛthu aṅgamaṅgam |
tathā na mahyaṁ śiva śānti nirvṛtī
yāvanna sthāpye imi agrabodhaye || 34 ||
etādṛśe kṣāntibale niruttare
nairātmyakṣāntīsamatāvihāriṇām |
saṁbodhisattvāna mahāyaśānāṁ
kalpāna koṭyaḥ satataṁ subhāvitāḥ || 35 ||
tatottare yāttika gaṅgavālikā
na tāva bodhī bhavatīha sparśitā |
ye buddhajñānena na karoti kāryaṁ
kiṁ vā punarjñāna tathāgatānām || 36 ||
kṣapetu varṇaṁ sukaraṁ na teṣāṁ
prabhāṣatā kalpaśatānyacintiyā |
anantakīrtena mahāyaśānāṁ
nairātmyakṣāntīya pratiṣṭhitānām || 37 ||
tasmāddhi yo icchati bodhi buddhituṁ
taṁ jñānaskandhaṁ pravaraṁ niruttaram |
sa kṣānti bhāvetu jinena varṇitāṁ
na durlabhā bodhi varā bhaviṣyati || 38 ||
iti śrīsamādhirāje trikṣāntyavatāraparivarto nāma saptamaḥ || 7 ||
Links:
[1] http://dsbc.uwest.edu/node/4753