The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
saptaviṁśatitamaḥ paṭalavisaraḥ |
atha bhagavāṁ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya tatrasthāṁśca devasaṅghāṁ sarvāṁśca buddhabodhisattvā pratyekabuddhāryaśrāvakāṁ punarapi mañjuśriyaṁ kumārabhūtamāmantrayate sma | nirdiṣṭo'yaṁ mañjuśrīḥ ! sarvatathāgatānāṁ sarvasvabhūtaṁ dharmakośaṁ cintāmaṇipratiprakhyaṁ lokānāmāśayasaphalīkaraṇārthaṁ tasmiṁ kāle yugādhame śūnye buddhakṣetre parinirvṛtānāṁ tathāgatānāṁ saddharmanetrī antarddhānakālasamaye tasmiṁ kāle tasmiṁ samaye sarvatathāgatānāṁ mantrakośasaṁrakṣanārthaṁ tvadīyakumāramantratantrāṇāṁ kalparāje'smiṁ nidhānabhūto bhaviṣyati | japyamāno vidhinā sārabhūto'yaṁ mañjuśrīḥ ! sarvatathāgatamantratantrāṇāṁ tvadīye ca kumārakalparāje'grabhūto bhaviṣyatyayaṁ ekākṣaracakravarttī | anena japyamānena sarve tāthāgatā vidyārājānaḥ japtā bhavanti ||
aparamapi mañjuśrīḥ ! tvadīyakalparāje nidhānabhūtaṁ sārabhūtaṁ agrabhūtaṁ jyeṣṭhabhūtamekākṣaraṁ pūrvamāsīt | atīte kāle atīte samaye dvāṣaṣṭigaṅgānadīsikataprakhyaiḥ kalpaiḥ amitāyurjñānaviniścayarājendro nāma tathāgato'rhan samyak sambuddhaḥ vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavāṁ | yasya smaraṇādeva nāmagrahaṇamātreṇa pañcānantaryāṇi kṣayaṁ gacchanti | niyataṁ bodhiparāyaṇā bahavaḥ sattvāḥ ye nāmamātraṁ śroṣyante | kaḥ punarvādo ye mantrasiddhaye | avaśyaṁ ca sarvamantrajāpibhiḥ ayaṁ bhagavānamitāyurjñānaviniścayarājā tathāgataḥ prathamata eva manasi karttavyaḥ | vācā ca vaktavyā - namastasmai bhagavate amitāyurjñānaviniścayarājendrāya tathāgatāyārhate samyak sambuddhāya||
tato'mitābhaṁ ratnaketuṁ tataḥ sarvabuddhānāṁ praṇāmaṁ kṛtvā yathepsitaṁ mantrā japtavyā | āśu siddhiṁ prayacchanti | yat kāraṇaṁ mahāpuṇyābhivṛddhaye mantrāṇāṁ tathāgatānāṁ saṁjñāparikīrttanaṁ namaskāraṁ ca sarvatathāgatānāṁ ca pramāṇaṁ niyataṁ bodhiparāyaṇo'yaṁ kuśalasambhāraparipūrito bhavati | bodhisattvasaṅkhyaṁ gacchati | mantrā ca tasya āśu siddhiṁ prayacchanti| amitāyurjñānaviniścayarājendreṇa tathāgatenārhatā samyak sambuddhena ayamekākṣaramantraḥ sarvatathāgatahṛdayaḥ sarvamantratantrābhimataḥ sarvakarmāsādhakaḥ mañjughoṣa ! tvadīye kalparāje paramarahasyaṁ paramaguhyatamaṁ lokenātmahitāya prayoktavyam |
aśiṣye cāpi adhārmike
aprasanne tathā śāstu śāsane'smiṁ jinodite |
duṣṭe mānine cāpi śāstuḥ śāsanacchidriṇe ||
na kathañcit prayoktavyaḥ aprasanne jinasūbunām |
śrāvakāṁ khaḍgiṇāṁścāpi pūjānugrahamakṣame ||
na tasya deyaṁ mantraṁ vai siddhistasya na dṛśyate |
śrāddhaḥ saumyacittaśca prasanno jinaśāsane ||
bodhisattvo tathā nityaṁ pūjānugrahatatparaḥ |
tasya siddhirbhavenmantre iha kalpa mahodite ||
ekākṣare mahāmantre mañjughoṣaniyojite |
tenāsīllokanāthena mantraṁ dattaṁ sukhāvaham ||
hṛdayaṁ sarvabuddhānāṁ sarvamantrāṇāṁ ca udbhavaḥ |
ṣaṭsaptatyaḥ tathā koṭyaḥ purā gītaṁ svayambhunā ||
mantrāṇāṁ śreyasārthāya dehināṁ pāpamohinām |
sarve'staṁ gatā mantrāḥ śāstubimbaṁ samāśritāḥ ||
teṣu sārabhūto'yaṁ vidyārājā maharddhikaḥ |
eka akṣaravinyasto śāśvato'yaṁ pravarttate ||
sthitaiṣā dharmakoṭisthaḥ buddhānāṁ tu jagaddhitām |
dharmanetryā samāśritya sthito'yamekamakṣaraḥ ||
sarvārthasādhako mantraḥ duṣṭarājñāṁ nivārakaḥ |
karoti karmavaicitryaṁ sarvakarmaprasādhakaḥ ||
sāṣṭaṁ karmasahasraṁ ca kurute ca dhruvaṁ tathā |
vicitrāṁ sampadaṁ dadyād vidhidṛṣṭena karmaṇā ||
mañjuśriyasya hṛdayo'yaṁ makāro mantrasaṁyutaḥ |
ukāragatinityajñaḥ āśīlloke pravartitaḥ ||
amitāyurjñānarājena viniścitārthaḥ prakāśitaḥ |
mañjughoṣasya buddhena pravṛtto'yaṁ vaśahetunā ||
ta imaṁ yugāntake loke śāstariḥ parinirvṛte |
siddhiṁ ca yāsyate kṣipraṁ vidhidṛṣṭena karmaṇā ||
amitāyurnāma āśīt buddhakṣetravikalpitam |
tatrāsau bhagavāṁ buddhaḥ dharmacakrapravartakaḥ ||
tiṣṭhatyaparimitāṁ kalpāṁ āyurvasitamadhiṣṭhitaḥ |
ata eva tasya saṁjñābhūdamitāyurjñānaviniścaya ||
rājendraḥ sarvalokānāṁ maharddhiko'yaṁ tathāgataḥ |
sa dadyuḥ mantravaraṁ mukhyaṁ buddhaputrasya dhīmate ||
jyeṣṭhaḥ tanayamukhyasya mahāsthāne maharddhike |
tatastena sutenaitat samantabhadrasya yojitam ||
tatastaṁ buddhaputro vai mañjughoṣasya dattavāṁ |
adhunāhaṁ tathāgato hyagrakalpamasya mudīrayet ||
idaṁ tanmantramukhyaṁ vai dharmarājena bhāṣitam |
śreyasārthaṁ tu bhūtānāṁ sarveṣāṁ mantramabrīt ||
namo'mitāyurjñānaviniścayarājendrāya tathāgatāyārhate samyaksambuddhā namaḥ sarvabuddhānāṁ śālendrarājaramitāyuramitāyuratnaketuprabhṛtīnām | ebhyo namaskṛtvā trirati mantro japtavyamekākṣaram | katamaṁ ca tat | mu ||
eṣa saḥ mārṣā ! amitāyurjñānaviniścayarājendreṇa tathāgatenārhatā samyak sambuddhena bhāṣitam | amitavyūhavatyāṁ lokadhātau sthitena sarvasattvānāmarthāya hitāya sukhāya lokānukampāyai mahato janasyārthāya anāgatānāṁ ca janatāmavekṣya śāsanāntarddhānakālasamayaṁ viditvāṁ ante yugādhame ratnatrayāpakāriṇāṁ duṣṭarājñāṁ nivāraṇārthaṁ jyeṣṭhamaurasaṁ putraṁ sarvatathāgatānāṁ mahāsthāmaprāptāya bodhisattvāya mahāsattvāya dattavāṁ | buddhādhiṣṭhānena samantabhadrasya dattavāṁ | samantabhadro bodhisattvo mahāsattvaḥ mañjuśriyasya kumārabhūtasya dattavāṁ | tato mañjuśriyeṇa kumārabhūtena sarvasattvānāmanugrahārthaṁ mahākaruṇāvaśena hṛdayasthaḥ svamūrttau sthāpitavāṁ | anāgatakālamavekṣya yugādhame śāsanāntarddhānakālasamaye ahamapaścimakastathāgataḥ duṣṭe kāle kalau yuge mama śāsanasaṁrakṣaṇārthaṁ kariṣyatyayaṁ mantravaraḥ ||
asya kalpaṁ vakṣye samāsataḥ | śṛṇu kumāra ! mañjusvara ! susvara ! tavaitanmāhātmyaṁ kalpavistaram | asya kalparājendrasya savistarataraṁ vakṣye ||
ādau tāvat parvatāgramāruhya viṁśallakṣāṇi japet | pūrvasevā kṛtā bhavati | kṣīrāhāreṇa mauninā nānyatra mantragatacittena tṛśaraṇaparigṛhītena utpāditabodhicittena ca moṣadhaśīlasaṁvarasamādāpanābodhisattvasaṁvarasaṁvaraparigṛhītena japtavyam | tataḥ karmāṇi bhavanti | ādau tāvat paṭaṁ likhāpayitavyam | upoṣadhikena citrakareṇa aśleṣakairvarṇaiḥ anyatareṇa śucinā celakhaṇḍena paṭṭake vā candanakarpūrakuṅkumaparyuṣitena śucau deśe śucinā citrakareṇa triśuklabhojinā śucivastraprāvṛtena ādityodayakālaparipūrṇapañcadaśyāṁ viśuddhanakṣatreṇa likhāpayitavyaṁ yāvanmadhyāhnam | parato varjayet | evaṁ divase divase yāvat parisamāpta iti ||
ādau tāvat paṭasya amitāyurvatīṁ lokadhātumālikhet | hastamātre paṭe sugatavitasticaturasre paṭṭake vā samantādamitāyurvatīṁ lokadhātuṁ samantāt padmarāgendranīlasphaṭikamarakataparvatairadhastāt upaśobhitaṁ upariṣṭācca teṣāṁ mahāratnavimānopaśobhitākāraṁ dhvajapatākopaśobhitocchritākāraṁ tatra madhye ratnasiṁhāsanopaviṣṭamamitāyuviniścayarājendraṁ tathāgataṁ dharmaṁ deśayamānaṁ samantaprabhājvālāmālinaṁ īṣadraktāvadātaṁ vāmapārśvaratnopalaniṣaṇṇaṁ mahāsthāmaprāptaṁ bodhisattvaṁ mahāsattvaṁ cāmaravyagrahastaṁ tathāgatadṛṣṭiṁ vāmahastabījapūrṇakaphalanyastaṁ priyaṅguśyāmāvadātaṁ sarvālaṅkārālaṅkṛtaśarīraṁ samantajvālaṁ dakṣiṇapārśve bhagavantaṁ samantabhadraṁ bodhisattvaṁ mahāsattvaṁ ratnopalasthitaṁ cāmaravyagrahastaṁ uddhūyamānasitavinyastapāṇiṁ vāmahastena ratnapāṇisarvālaṅkāraratnamakuṭavicchuritapriyaṅguśyāmāvadātaṁ nīlapaṭṭacalanikānivastaṁ muktikāhāraratnayajñopavītaṁ samantajvālāmālāvabaddhaṁ tasya dakṣiṇapārśve āryamañjuśriyaṁ ratnopalasthitakaṁ kumārabhūtaṁ pañcacīrakopaśobhitaṁ śiraṁ bāladārakālaṅkārālaṅkṛtaṁ kanakavarṇaṁ nīlapaṭṭacalanikānivastaṁ muktāvalīratnavyatimiśraṁ yajñopavītaṁ tathāgatadṛṣṭiṁ īṣatprahasitavadanaṁ saumyākāraṁ cārurūpaṁ kṛtāñjalipuṭaṁ sarvākāravaropetaṁ likhāpayitavyam | tasyādhastād yathā ce liṅgaṁ veṣī saṁsthānadhārī sādhakaḥ padmamālāṁ gṛhya jānukorparasaṁsthitaḥ avanataśiraḥ paṭakoṇāntadeśe likhāpayitavyaḥ | bhagavataḥ upariṣṭāccatvāro buddhāḥ bhagavantaḥ likhāpayitavyaḥ | dakṣiṇoddeśe dvau amitābhaḥ puṇyābhaśca | vāmapārśve upariṣṭād dvau tathāgatau abhilikhāpayitavyau sālendrarājā ratnaketuśca | samantaprabhā samantajvālā kanakavarṇāḥ sarvākāravaropetā sarvapuṣpābhikīrṇā niṣaṇṇā padmāsaneṣveva nānyāsaneṣu dharmaṁ deśayamānāḥ paryaṅkopaviṣṭāḥ saumyākārā bhagavataḥ upariṣṭāt puṣpa varṣaṁ pravarṣayamānaṁ meghāntargatalīnaṁ tathāgatavigrahamutpatamānaṁ sunetranāmā abhilikhāpayitavyaḥ | sarvākāravaropetaṁ samantaprabhājvālāmālinaṁ dakṣiṇahastena varapradaṁ vāmahastena cīvarakarṇakāvasaktam ||
etad bhagavataḥ amitāyurjñānaviniścayarājendrasya tathāgatasyārhataḥ samyaksambuddhasya paṭavidhānam | etasyaiva bhagavataḥ ayamekākṣaro mantraḥ | uṣṇīṣarājo'yaṁ uṣṇīṣacakravarttī pratisparddhī samatulyavīryaḥ tulyaprabhāvaḥ | acintyamasya guṇavistāraprabhāvaṁ maharddhiko'yaṁ mahānubhāvaḥ | saṁkṣepataḥ sarvatathāgatoṣṇīṣarājānaṁ mahācakravartinamekākṣarasya ca yāni kalpavistarāṇi uktāni tāni sarvāṇi karoti | asādhito'pi japtamātraḥ karmāṇi kurute | kaḥ punarvādaḥ sādhitaḥ | yatheṣṭaphalasampadāṁ dadāti | īpsitaṁ bhavati | manasā yadabhirucitaṁ asya paṭasya darśanādeva niyataṁ bodhiparāyaṇo bhavati ||
tasyaiva bhagavataḥ amitāyurjñānaviniścayarājendrasyādhiṣṭhānena sarvatathāgatahṛdaya ityucyate sarvatathāgata uṣṇīṣarājamityucyate | cakravarti ityucyate | mahācakravartirāja ityucyate | mañjuśriyaḥ kumārabhūtasya hṛdaya ityucyate | ekākṣara ityucyate | saṁkṣepataḥ acintyamasya prabhāvaḥ | acintyā hi buddhānāmadhiṣṭhānaḥ | acintyaṁ buddhavikurvitam | asādhito'pi akṛtapuraścaraṇo'pi sarvagṛhārambhapratiṣṭhito'pi sarvabhakṣamadyamāṁsagrāmyadharmapratiṣeviṇo'pi varjayitvā aśrāddhasya anutpāditabodhicittasya | eteṣāṁ nāsti siddhiḥ | ratnatrayopakāriṇāṁ tatpratiyatnopaghātināṁ ca | eteṣāṁ kṣudrakarmāpi na siddhyanti | kaḥ punarvādo madhyamottamā siddhiḥ | sarvakāmapracārabhaktācārapracārasya sādhikāṣṭaṁ karmasahasraṁ kṣudrakarmaprayuktasya siddhyante | katame ca te ||
ādau tāvadekajaptaḥ ātmarakṣā | dvijaptaḥ pararakṣā | trijapto mahārakṣā bhavati | mahābodhisattvenāpi daśabhūmipratiṣṭhitena na śakyate saṁkṣobhayitum | kaḥ punarvādaḥ tadanyaiḥ sattvaiḥ | pañcaraṅgikeṇa sūtreṇa caturjaptena kaṭyāṁ veṣṭayet | śukrabandhaḥ kṛto bhavati | svapnopaghātaṁ cāsya na bhavet | varjayitvā tu svecchayā tadaha eva rātryāmeko yadi rocate dine dine kartavyaḥ | atha na rocate bhasma saptābhimantritaṁ kṛtvā nābhideśaṁ spṛśet | trisaptāhaṁ śukrabandhaṁ kṛto bhavati | pañcajapto buddhaṁ bhagavantaṁ dhyātvā yaṁ spṛśet sa vaśyo bhavati | candramasagrahe śaśigrahe śaśimaṇḍale arkakāṣṭhairagniṁ prajvālya vināpi paṭena pūrvābhimukhaḥ ājyāhutīnāṁ daśasahasrāṇi juhuyāt | rājakulasamīpe nimnagānāntarite devāvasathe vā nāntaritaṁ yasmiṁ deśe rājā tiṣṭhati tatra samīpe homakarmaḥ prayoktavyaḥ | prabhāte rājā vaśyo bhavati | yaducyate tat sarvaṁ karoti | yadā na paśyate tadā tasya cittaṁ nyastaṁ bhavati | māndyo vā bhavati | cittavikṣepatāṁ pratipadyate | bhūyo pratyāyanaṁ karttavyam | kṣīrāhutīnāmaṣṭasahasraṁ juhuyāt | yatra vā tatra vā kāle | tataḥ prabhṛti svastho bhavati | etat karma śrāddhānāṁ ratnatrayaprasannānāṁ utpāditabodhicittānāṁ na kartavyam | yadi karoti mahāntataraṁ apuṇyaskandhaṁ prasanuyāt | anyeṣāmapakāriṇaṁ kartavyam | duṣṭacittānāṁ raudracittānāṁ dinedine darśanaṁ ca dātavyam | saumyacittā bhavanti | yadi na bhavanti mahatā arthena viyujyante | prāṇāvaśeṣā bhavanti ||
punarapi karmaṁ bhavati | candragrahe palāśasamidbhiragniṁ prajvālya ghṛtāhutīnāmaṣṭasahasraṁ juhuyāt | prabhāte deśasvāmī rājā bhavati mantrāpayati mantritavyam | sadbhāvamupadarśayate | upadeṣṭavyaṁ ṣaṇmāsābhyantareṇa sahasrapiṇḍaṁ grāmaṁ dadāti | yadyarddharātraṁ juhoti tribhirmāsaiḥ | yadi sarvayāmikaṁ rātriṁ juhoti māsenekena labhate | yadi māsaṁ juhoti rātryāṁ rātryāṁ viṣayaṁ pratilabhate | viṣayapratitulyaṁ vā grāmaṁ anyaṁ vā yat kiñcid vitam | arayo na prabhavanti | yadi samprabhavanti punarapi karma bhavati ||
candragrahe apāmārgakāṣṭhairagniṁ prajvālya palāśasamidhānāṁ brāhmaṇāre dadhimadhughṛtāktānāṁ aṣṭasahasraṁ juhuyāt | ante picumandapatrāṇāṁ kaṭutailāktānāṁ āhutimaṣṭasahasraṁ juhuyāt | prabhāte saumyā brāhmaṇā rājā vidviṣṭo bhavati ||
aparamapi karma bhavati | candragrahe yathopapannakāṣṭhairagniṁ prajvālya ghṛtāhutīnāmaṣṭasahasraṁ juhuyāt | homānte ca yasyāṁ diśi prabhustiṣṭhati tasyāṁ diśi tad bhasma kṣipet | sa vaśyo bhavati | yaṁ vā taṁ vā yasmiṁ vā tasmiṁ vā kāle rocate bhogāṁ vistarataiḥ sāhāyyatāṁ ca pratipadyate | svalpamalpaṁ vā mahāntaṁ vā grāmamanuprayacchati viṣayaṁ vā | amoghā ca siddhirbhavati ṣaḍbhirmāsaiḥ niyatam ||
atha kruddhacittaścaturvarṇyo anyataraṁ vikṛtasthāne vā yāto vikṛṣṭapradhānaliṅgena vā anyadevatābhaktaṁ laukikeṣu yasmiṁ diśi te tiṣṭhanti tadeva veśma so'sya deśāntaraṁ prakramate | udvignaśca bhavati | rātrau prapalāyate vā | kuṭumbaṁ vāsya bhidyate | pratyāyanaṁ kṣīrāṣṭasahasrāhutayo hotavyāḥ | svastho bhavati ||
aparamapi karma bhavati | candragrahe tenaiva vidhinā buddhabodhisattvapratimāpaṭasya vā saddharmapustake vā sadhātukagarbhacaitye vā śucinā śucivastraprāvṛtena ahorātroṣitena niṣprāṇakenodakena karma karttavyam | śuṣkapuṣpaiḥ sugandhaiḥ candanakuṅkumaparipūrṇaḥ karpūradhūpadhūpitoddeśaṁ taṁ kuryāt | yatra karma prayujyate brāhmaṇāreḥ palāśakāṣṭhaiḥ kṣatriyāre aśvatthakāṣṭhaiḥ vaiśyāreḥ khadirakāṣṭhaiḥ śūdrārestadanyaiḥ kāṣṭhaiḥ agniṁ prajvālya tadeva karma kuryāt | brāhmaṇasya palāśasamidha kṣatriyasyāśvatthasamidhaṁ vaiśyasya khadirasamidhaṁ śūdrasya apāmārgasamidhaṁ tadanyairvā yathālabdhaiḥ rājyahomānte kuryāt | karmaṁ tathaiva mahārājñā aparājitamūlasamidhaṁ juhuyāt | aṣṭasahasraṁ ghṛtāhutīnāṁ aṣṭasahasraṁ ante ca tasyāṁ tadeva bhasmaṁ kṣipet | yasyāṁ diśi mahārājā tiṣṭhati | duṣṭacitta āgacchati vā uṣṇīṣacakravarttī ekākṣaramudraṁ badhvā kṣipet | utpalamudraṁ vā sa vitrasto nirvarttati | bhagnacakro vā bhavati | anyad vā yatkiñcinmahotpātaṁ bhavati | mahopasargaṁ cittadausthityaṁ yena vācāsya nirvarttate ||
etāni vā parāṇi ca yatheṣṭāni karmāṇi bhavanti | vastramabhimantrya prāvaret | subhago bhavati | akṣiṇyabhimantrya añjayet | sarvajanapriyo bhavati | saptābhimantritaṁ kuryāt | akṣiṇī mukhaṁ ca sarvataḥ kṛtvā kruddhasya mukhaṁ nirīkṣayet | sa vaśyo bhavati | saumyaśca puṣpaphalaṁ anyaṁ vā yatkiñcitsagandhaṁ saptābhimantri kṛtvā rājño nivedayet | sacighrītamātreṇa vaśyo bhavati | anyo vā yaḥ kaścit sattvaḥ sa darśanamātreṇaiva vaśyo bhavati | sarvāṅgaśūleṣu aṣṭaśatamabhimantritaṁ kṛtvā uṣṇavāriṇā snāyīta | svastho bhavati ||
etāni karmāṇi kuryānna duḥkhitebhyaḥ sattvebhyaḥ |
anāthe patite klībe vratine ceha śāsane ||
ratnatrayaprasannena kuryāt tat karma īdṛśam |
strīṣu karma na kuryād vai bālavṛddhe tathāture ||
daridre duḥkhite cāpi alpasattve viyonije |
na kuryāt karmamevaṁ tu mahāsattve prayojayet ||
śūre sāhasike lubdhe mahāpakṣe mahādhane |
atimānine pracaṇḍe ca kuryāt karma īdṛśam ||
śāsanadveṣiṇe kruddhe paradravyāpahāriṇe |
aśrāddhe sarvamantrāṇāṁ oṣadhīnāṁ ca yoginām ||
pragalbhe duṣṭacitte na nṛpe lokakutsite |
eteṣu karma prayuñjīta dhārmikeṣu vivarjitam ||
aparaṁ karmamityāhuḥ buddhistat parivarjitam |
tadeva bhasma kruddho vai yāṁ diśaṁ kṣipate japī ||
tatrasthā arayaḥ kruddhā nṛpatiścāpi naśyate |
dīrghaglānyatāṁ yāti te'pi janā dhruvam ||
mahāmāryopasargaṁ ca tasmiṁ deśe tu dṛśyate |
na kuryāt karma evaṁ tu sa kṛcchrapatito'pi hi ||
trisaptāhād vinaśyante sarve tatra janādhipāḥ |
yāvat tatkarmaṇā pūrṇe dvisaptāhā tu saṁharet ||
prathame cittavikṣepaṁ dvisaptāhe tu glānyatām |
tṛsaptāhe tathā mṛtyuḥ tasmāt taṁ parivarjayet ||
prathame vidravante te dvitīye deśavibhramam |
trisaptāhe tathā nāśaṁ na kuryāt karma īdṛśam ||
kevalaṁ sattvavaineyā nirdiṣṭaṁ lokanāyakaiḥ ||
na bhṛśaṁ sampadaṁ hyete buddhā te śuddhamānasāḥ ||
prāṇoparodhinaṁ karma sarvabuddhaistu garhitam |
na kuryāttajapī karma uttamaṁ siddhimicchatā ||
narakopapattiḥ kāmeṣu eteṣveva pradṛśyate |
kevalaṁ tu idaṁ proktaṁ kṛṣṇaśubhakarmaphalodayam ||
karmavaicitryamāhātmyaṁ yathā dṛṣṭaṁ dvipadottamaiḥ |
śaktaṁ śubhodayaṁ nityaṁ kṛṣṇaṁ cāsya śubhapradam ||
vyatimiśraṁ tathā karmaṁ vyatimiśraṁ tu paṭhyate |
tathedaṁ karmavaicitryaṁ darśitaṁ tattvadarśibhiḥ ||
tāṁ jāpī varjayet kṛṣṇaṁ vyatimiśraṁ karma eva vā |
śuklaṁ bhajeta kalyāṇaṁ śubhakarmaphalodayam ||
prāṇoparidhānnarakaṁ tu jāpī yāti punaḥ punaḥ |
tannivṛttestathā dharmaḥ ahiṁsaḥ karmamuttamam ||
svarga tathā siddhiḥ mantrāṇāṁ ca śubhā gatiḥ |
prāpyate sukṛtaiḥ karmaiḥ viruddhairviruddhamucyate ||
dharmādharma mayā proktaṁ sarvajñatvaṁ viceṣṭitam |
śubhakarmasadājāpī ārabhet siddhilipsayā ||
mantrā tasya siddhyante jāpinasya śubhe sthite |
anivartanaṁ tasya mokṣaṁ vai sitakarmaparāyaṇe ||
mantriṇe śreyasā siddhiḥ pravadanti tathāgatāḥ |
vinayārthaṁ tu sattvānāṁ karmavaicitryamucyate ||
yatheṣṭaṁ sahasrakarmaṁ tu sādhikāṣṭhaṁ ca siddhyate |
kṣudrakarma prakurvīta uttamaṁ tu na labhyate ||
madhyamaṁ siddhyate kiñcid yatnājjāpahomitam |
aghamaṁ siddhyate kṣipraṁ vidhidṛṣṭena karmaṇā ||
trividhaṁ karma nirdiṣṭa uttamādhamamadhyamāḥ |
utkṛṣṭarūpī tapasvī ca labhate uttamaṁ tathā ||
madhyajāpī tathā madhyaṁ karmasiddhimavāpnuyāt |
svalpajāpī tathā nityaṁ svalpakarmasamāvṛta ||
labhate kṣudrasiddhiṁ tu nānyasiddhimavāpnuyāt |
kālapramāṇajāpastu home dṛṣṭastṛdhā punaḥ ||
adhikādadhikaṁ siddhi madhyamadhyeṣu dṛśyate |
stoka stokataraṁ karma labhyate kṣudrasiddhiriti ||
āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṁsakāt
mahāyānavaipulyasūtrāt pañcaviṁśatimaḥ
ekākṣaramūlamantra āryamañjuśrī-
hṛdayakalpapaṭavidhānavisaraḥ
parisamāpta iti ||
Links:
[1] http://dsbc.uwest.edu/node/4678