Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > Āpattideśanāvidhiḥ

Āpattideśanāvidhiḥ

Bibliography
Title: 
Atishavirachita Ekadasa grantha [1]
Author: 
Atisha
Editor: 
Negi, Ramesh Chandra.
Publisher: 
Central Institute of Higher Tibetan Studies
Place of Publication: 
Sarnath
Year: 
1992

āpattideśanāvidhiḥ

Parallel Devanagari Version: 
आपत्तिदेशनाविधिः [2]

āpattideśanāvidhiḥ

namo buddhāya

"guravo mahāvajradharādajaḥ, daśadigavasthitāśca sarvabuddhabodhisattvāḥ mām samanvāharantu| bhadanto māṁ samanvāharatu| ahamevaṁnāmā anādisaṁsārāt prabhṛtipratyutpannaparyantaṁ rāga-dveṣa-mohavaśāt kāyavāṅmanasā daśākuśalāni kṛtavān, pañcānantaryāṇi, pañca tatsabhāgāni, prātimokṣasaṁvaravirodhaḥ, bodhisattvaśikṣāvirodhaḥ, guhyamantra-samayādi-virodhaḥ, samāsato'bhyudaya-niḥśreyasavighnabhūtāḥ, saṁsārāpāyahetubhūtāśca ye ke'pi āpattidoṣarāśayaḥ (santi) tān sarvān guruvajradharādīnāṁ, daśadigavasthitānāṁ sarvabuddhabodhisattvānāṁ, bhadantasya ca agrato deśayāmi, āviṣkaromi, na praticchādayāmi| āviṣkṛtena mama sparśavihāro bhavati,anāviṣkṛtena evanna bhavatī ti trirvadet|

tato darśana-saṁvara-pṛcchānantaram "upāyaṁ","sādhu" ceti vadet|

prathamasaṁyojanavidhiḥ- evannāmā'haṁ anādisaṁsārāt prabhṛti kleśabāhulyāt pramādādivaśād vā doṣāpattirāśibahulaḥ, tān saṁghasya agrataḥ pratideṣṭukāmaḥ, ato'nugṛhyatām iti| ante āpattita uddhṛto'smītyatīva kṛtajño'smīti dharmānurupakāryam anumodaye iti vadet|

"āpattideśanāvidhiḥ ācāryadīpaṅkaraśrījñānaviracitaḥ samāptaḥ|

tenaiva bhāratīyopādhyāyena bhoṭīyalokacakṣuṣā bhikṣu-jayaśīlena ca anūdya nirṇītaḥ|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • śāstrapiṭaka
  • madhyamaka-yogācāra

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6360

Links:
[1] http://dsbc.uwest.edu/node/7648
[2] http://dsbc.uwest.edu/node/3788