Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 5 oṣadhīparivartaḥ

5 oṣadhīparivartaḥ

Parallel Devanagari Version: 
५ ओषधीपरिवर्तः [1]

5 oṣadhīparivartaḥ|

atha khalu bhagavānāyuṣmantaṁ mahākāśyapaṁ tāṁścānyān sthavirān mahāśrāvakānāmantrayāmāsa-sādhu sādhu mahākāśyapa| sādhu khalu punaryuṣmākaṁ kāśyapa yadyūyaṁ tathāgatasya bhūtān guṇavarṇān bhāṣadhve| ete ca kāśyapa tathāgatasya bhūtā guṇāḥ| ataścānye'prameyā asaṁkhyeyāḥ, yeṣāṁ na sukaraḥ paryanto'dhigantumaparimitānapi kalpān bhāṣamāṇaiḥ| dharmasvāmī kāśyapa tathāgataḥ, sarvadharmāṇāṁ rājā prabhurvaśī| yaṁ ca kāśyapa tathāgato dharmaṁ yatropanikṣipati, sa tathaiva bhavati| sarvadharmāśca kāśyapa tathāgato yuktyopanikṣipati| tathāgatajñānenopanikṣipati| yathā te dharmāḥ sarvajñabhūmimeva gacchanti| sarvadharmārthagatiṁ ca tathāgato vyavalokayati| sarvadharmārthavaśitāprāptaḥ sarvadharmādhyāśayaprāptaḥ sarvadharmaviniścayakauśalyajñānaparamapāramitāprāptaḥ sarvajñajñānasaṁdarśakaḥ sarvajñajñānāvatārakaḥ sarvajñajñānopanikṣepakaḥ kāśyapa tathāgato'rhan samyaksaṁbuddhaḥ||

tadyathāpi nāma kāśyapa asyāṁ trisāhasramahāsāhasrāyāṁ lokadhātau yāvantastṛṇagulmauṣadhivanaspatayo nānāvarṇā nānāprakārā oṣadhigrāmā nānānāmadheyāḥ pṛthivyāṁ jātāḥ parvatagirikandareṣu vā| meghaśca mahāvāriparipūrṇa unnamet, unnamitvā sarvāvatīṁ trisāhasramahāsāhasrāṁ lokadhātuṁ saṁchādayet| saṁchādya ca sarvatra samakālaṁ vāri pramuñcet| tatra kāśyapa ye tṛṇagulmauṣadhivanaspatayo'syāṁ trisāhasramahāsāhasralokadhātau, tatra ye taruṇāḥ komalanālaśākhāpatrapalāśāstṛṇagulmauṣadhivanaspatayo drumā mahādrumāḥ, sarve te tato mahāmeghapramuktādvāriṇo yathābalaṁ yathāviṣayamabdhātuṁ pratyāpibanti| te caikarasena vāriṇā prabhūtena meghapramuktena yathābījamanvayaṁ vivṛddhiṁ virūḍhiṁ vipulatāmāpadyante, tathā ca puṣpaphalāni prasavanti| te ca pṛthak pṛthagū nānānāmadheyāni pratilabhante| ekadharaṇīpratiṣṭhitāśca te sarve oṣadhigrāmā bījagrāmā ekarasatoyābhiṣyanditāḥ| evameva kāśyapa tathāgato'rhan samyaksaṁbuddho loka utpadyate| yathā mahāmeghaḥ unnamate, tathā tathāgato'pyutpadya sarvāvantaṁ sadevamānuṣāsuraṁ lokaṁ svareṇābhivijñāpayati|

tadyathāpi nāma kāśyapa mahāmeghaḥ sarvāvatīṁ trisāhasramahāsāhasrāṁ lokadhātumavacchādayati, evameva kāśyapa tathāgato'rhan samyaksaṁbuddhaḥ sadevamānuṣāsurasya lokasya purata evaṁ śabdamudīrayati, ghoṣamanuśrāvayati-tathāgato'smi bhavanto devamanuṣyāḥ arhan samyaksaṁbuddhaḥ, tīrṇastārayāmi, mukto mocayāmi, āśvasta āśvāsayāmi, parinirvṛtaḥ parinirvāpayāmi| ahamimaṁ ca lokaṁ paraṁ ca lokaṁ samyak prajñayā yathābhūtaṁ prajānāmi sarvajñaḥ sarvadarśī| upasaṁkrāmantu māṁ bhavanto devamanuṣyā dharmaśravaṇāya| ahaṁ mārgasyākhyātā mārgadeśiko mārgavit mārgakovidaḥ| tatra kāśyapa bahūni prāṇikoṭīnayutaśatasahasrāṇi tathāgatasya dharmaśravaṇāyopasaṁkrāmanti| atha tathāgato'pi teṣāṁ sattvānāmindriyavīryaparāparavaimātratāṁ jñātvā tāṁstān dharmaparyāyānupasaṁharati, tāṁ tāṁ dharmakathāṁ kathayati bahvīṁ vicitrāṁ harṣaṇīyāṁ paritoṣaṇīyāṁ prāmodyakaraṇīyāṁ hitasukhasaṁvartanakaraṇīyām| yayā kathaya te sattvāḥ dṛṣṭa eva dharme sukhitā bhavanti, kālaṁ ca kṛtvā sugatīṣūpapadyante, yatra prabhūtāṁśca kāmān paribhuñjante, dharmaṁ ca śṛṇvanti| śrutvā ca taṁ dharmaṁ vigatanīvaraṇā bhavanti| anupūrveṇa ca sarvajñadharmeṣvabhiyujyante yathābalaṁ yathāviṣayaṁ yathāsthānam||

tadyathāpi nāma kāśyapa mahāmeghaḥ sarvāvatīṁ trisāhasramahāsāhasrāṁ lokadhātuṁ saṁchādya samaṁ vāri pramuñcati, sarvāṁśca tṛṇagulmauṣadhivanaspatīn vāriṇā saṁtarpayati| yathābalaṁ yathāviṣayaṁ yathāsthāmaṁ ca te tṛṇagulmauṣadhivanaspatayo vāryāpibanti, svakasvakāṁ ca jātipramāṇatāṁ gacchanti| evameva kāśyapa tathāgato'rhan samyaksaṁbuddho yaṁ dharmaṁ bhāṣate, sarvaḥ sa dharma ekaraso yaduta vimuktiraso virāgaraso nirodharasaḥ sarvajñajñānaparyavasānaḥ| tatra kāśyapa ye te sattvāstathāgatasya dharmaṁ bhāṣamāṇasya śṛṇvanti dhārayanti abhisaṁyujyante, na te ātmanātmānaṁ jānanti vā vedayanti vā budhyanti vā| tatkasya hetoḥ? tathāgata eva kāśyapa tān sattvāṁstathā jānāti, ye ca te, yathā ca te, yādṛśāśca te| yaṁ ca te cintayanti, yathā ca te cintayanti, yena ca te cintayanti| yaṁ ca te bhāvayanti, yathā ca te bhāvayanti, yena ca te bhāvayanti| yaṁ ca te prāpnuvanti, yathā ca te prāpnuvanti, yena ca te prāpnuvanti| tathāgata eva kāśyapa tatra pratyakṣaḥ pratyakṣadarśī yathā ca darśī teṣāṁ sattvānāṁ tāsu tāsu bhūmiṣu sthitānāṁ tṛṇagulmauṣadhivanaspatīnāṁ hīnotkṛṣṭamadhyamānām| so'haṁ kāśyapa ekarasadharma viditvā yaduta vimuktirasaṁ nirvṛtirasaṁ nirvāṇaparyavasānaṁ nityaparinirvṛtamekabhūmikamākāśagatikamadhimuktiṁ sattvānāmanurakṣamāṇo na sahasaiva sarvajñajñānaṁ saṁprakāśayāmi| āścaryaprāptā adbhutaprāptā yūyaṁ kāśyapa yadyūyaṁ saṁdhābhāṣitaṁ tathāgatasya na śaknutha avataritum| tatkasya hetoḥ? durvijñeyaṁ kāśyapa tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ saṁdhābhāṣitamiti||

atha khalu bhagavāṁstasyāṁ velāyāmimamevārthaṁ bhūyasyā mātrayā saṁdarśayamāna imā gāthā abhāṣata—

dharmarājā ahaṁ loke utpanno bhavamardanaḥ|

dharmaṁ bhāṣāmi sattvānāmadhimuktiṁ vijāniya||1||

dhīrabuddhī mahāvīrā ciraṁ rakṣanti bhāṣitam|

rahasyaṁ cāpi dhārenti na ca bhāṣanti prāṇinām||2||

durbodhyaṁ cāpi tajjñānaṁ sahasā śrutva bāliśāḥ|

kāṅkṣāṁ kuryuḥ sudurmedhāstato bhraṣṭā bhrameyu te||3||

yathāviṣayu bhāṣāmi yasya yādṛśakaṁ balam|

anyamanyehi arthehi dṛṣṭiṁ kurvāmi ujjukām||4||

yathāpi kāśyapā megho lokadhātūya unnataḥ|

sarvamonahatī cāpi chādayanto vasuṁdharām||5||

so ca vārisya saṁpūrṇo vidyunmālī mahāmbudaḥ|

nirnādayanta śabdena harṣayet sarvadehinaḥ||6||

sūryaraśmī nivāritvā śītalaṁ kṛtva maṇḍalam|

hastaprāpto'vatiṣṭhanto vāri muñcet samantataḥ||7||

sa caiva mama muñceta āpaskandhamanalpakam|

prākharantaḥ samantena tarpayenmedinīmimām||8||

iha yā kāci medinyāṁ jātā oṣadhayo bhavet|

tṛṇagulmavanaspatyo drumā vātha mahādrumāḥ ||9||

sasyāni vividhānyeva yadvāpi haritaṁ bhavet|

parvate kandare caiva nikuñjeṣu ca yadbhavet||10||

sarvān saṁtarpayenmeghastṛṇagulmavanaspatīn|

tṛṣitāṁ dharaṇīṁ tarpet pariṣiñcati cauṣadhīḥ||11||

tacca ekarasaṁ vāri meghamuktamihasthitam|

yathābalaṁ yathāviṣayaṁ tṛṇagulmā pibanti tat||12||

drumāśca ye keci mahādrumāśca

khudrāka madhyāśca yathāvayāśca|

yathābalaṁ sarve pibanti vāri

pibanti vardhanti yathecchakāmāḥ||13||

kāṇḍena nālena tvacā yathaiva

śākhāpraśākhāya tathaiva patraiḥ|

vardhanti puṣpehi phalehi caiva

meghābhivṛṣṭena mahauṣadhīyaḥ||14||

yathābalaṁ tā viṣayaśca yādṛśo

yāsāṁ ca yad yādṛśakaṁ ca bījam|

svakasvakaṁ tāḥ prasavaṁ dadanti

vāriṁ ca taṁ ekarasaṁ pramuktam||15||

emeva buddho'pi ha loke kāśyapa

utpadyate vāridharo va loke|

utpadya ca bhāṣati lokanātho

bhūtāṁ cariṁ darśayate ca prāṇinām||16||

evaṁ ca saṁśrāvayate maharṣiḥ

puraskṛto loke sadevake'smin|

tathāgato'haṁ dvipadottamo jino

utpannu lokasmi yathaiva meghaḥ||17||

saṁtarpayiṣyāmyahu sarvasattvān

saṁśuṣkagātrāṁstribhave vilagnān|

duḥkhena śuṣyanta sukhe sthapeyaṁ

kāmāṁśca dāsyāmyahu nirvṛtiṁ ca||18||

śṛṇotha me devamanuṣyasaṁghā

upasaṁkramadhvaṁ mama darśanāya|

tathāgato'haṁ bhagavānanābhibhūḥ

saṁtāraṇārthaṁ iha loki jātaḥ||19||

bhāṣāmi ca prāṇisahasrakoṭināṁ

dharmaṁ viśuddhaṁ abhidarśanīyam|

ekā ca tasyo samatā tathatvaṁ

yadidaṁ vimuktiścatha nirvṛtī ca||20||

svareṇa caikena vadāmi dharmaṁ

bodhiṁ nidānaṁ kariyāna nityam|

samaṁ hi etadviṣamatva nāsti

na kaści vidveṣu na rāgu vidyate||21||

anunīyatā mahya na kācidasti

premā ca doṣaśca na me kahiṁcit|

samaṁ ca dharmaṁ pravadāmi dehināṁ

yathaikasattvasya tathā parasya||22||

ananyakarmā pravadāmi dharmaṁ

gacchantu tiṣṭhantu niṣīdamānaḥ|

niṣaṇṇa śayyāsanamāruhitvā

kilāsitā mahya na jātu vidyate||23||

saṁtarpayāmī imu sarvalokaṁ

megho va vāriṁ sama muñcamānaḥ|

āryeṣu nīceṣu ca tulyabuddhi-

rduḥśīlabhūteṣvatha śīlavatsu||24||

vinaṣṭacāritra tathaiva ye narā-

ścāritraācārasamanvitāśca|

dṛṣṭisthitā ye ca vinaṣṭadṛṣṭī

samyagdṛśo ye cāviśuddhadṛṣṭayaḥ||25||

hīneṣu cotkṛṣṭamatīṣu cāpi

mṛdvindriyeṣu pravadāmi dharmam|

kilāsitāṁ sarva vivarjayitvā

samyak pramuñcāmyahu dharmavarṣam||26||

yathābalaṁ ca śruṇiyāna mahyaṁ

vividhāsu bhūmīṣu pratiṣṭhihanti|

deveṣu martyeṣu manorameṣu

śakreṣu brahmeṣvatha cakravartiṣu||27||

kṣudrānukṣudrā ima oṣadhīyo

kṣudrīka etā iha yāva loke|

anyā ca madhyā mahatī ca oṣadhī

śṛṇotha tāḥ sarva prakāśayiṣye||28||

anāsravaṁ dharma prajānamānā

nirvāṇaprāptā viharanti ye narāḥ|

ṣaḍabhijña traividya bhavanti ye ca

sā kṣudrikā oṣadhi saṁpravuttā||29||

girikandeṣū viharanti ye ca

pratyekabodhiṁ spṛhayanti ye narāḥ|

ye īdṛśā madhyaviśuddhabuddhayaḥ

sā madhyamā oṣadhi saṁpravuttā||30||

ye prārthayante puruṣarṣabhatvaṁ

buddho bhaviṣye naradevanāthaḥ|

vīryaṁ ca dhyānaṁ ca niṣevamāṇāḥ

sā oṣadhī agra iyaṁ pravuccati||31||

ye cāpi yuktāḥ sugatasya putrā

maitrīṁ niṣevantiha śāntacaryām|

niṣkāṅkṣaprāptā puruṣarṣabhatve

ayaṁ drumo vucyati evarūpaḥ||32||

avivarticakraṁ hi pravartayantā

ṛddhībalasmin sthita ye ca dhīrāḥ|

pramocayanto bahu prāṇikoṭī

mahādrumo so ca pravuccate hi||33||

samaśca so dharma jinena bhāṣito

meghena vā vāri samaṁ pramuktam|

citrā abhijñā ima evarūpā

yathauṣadhīyo dharaṇītalasthāḥ||34||

anena dṛṣṭāntanidarśanena

upāyu jānāhi tathāgatasya|

yathā ca so bhāṣati ekadharmaṁ

nānāniruktī jalabindavo vā||35||

mamāpi co varṣatu dharmavarṣaṁ

loko hyayaṁ tarpitu bhoti sarvaḥ|

yathābalaṁ cānuvicintayanti

subhāṣitaṁ ekarasaṁ pi dharmam||36||

tṛṇagulmakā vā yatha varṣamāṇe

madhyā pi vā oṣadhiyo yathaiva|

drumā pi vā te ca mahādrumā vā

yatha śobhayante daśadikṣu sarve||37||

iyaṁ sadā lokahitāya dharmatā

tarpeti dharmeṇimu sarvalokam|

saṁtarpitaścāpyatha sarvalokaḥ

pramuñcate oṣadhi puṣpakāṇi||38||

madhyāpi ca oṣadhiyo vivardhayī

arhanta ye te sthita āsravakṣaye|

pratyekabuddhā vanaṣaṇḍacāriṇo

niṣpādayī dharmamimaṁ subhāṣitam||39||

bahubodhisattvāḥ smṛtimanta dhīrāḥ

sarvatra traidhātuki ye gatiṁgatāḥ|

paryeṣamāṇā imamagrabodhiṁ

drumā va vardhanti ti nityakālam||40||

ye ṛddhimantaścatudhyānadhyāyino

ye śūnyatāṁ śrutva janenti prītim|

raśmīsahasrāṇi pramuñcamānā-

ste caiva vuccanti mahādrumā iha||41||

etādṛśī kāśyapa dharmadeśanā

meghena vā vāri samaṁ pramuktam|

bahvī vivardhanti mahauṣadhīyo

manuṣyapuṣpāṇi anantakāni||42||

svapratyayaṁ dharma prakāśayāmi

kālena darśemi ca buddhabodhim|

upāyakauśalyu mamaitadagraṁ

sarveṣa co lokavināyakānām||43||

paramārtha evaṁ mayaṁ bhūtabhāṣito

te śrāvakāḥ sarvi na enti nirvṛtim|

caranti ete vara bodhicārikāṁ

buddhā bhaviṣyantimi sarvaśrāvakāḥ||44||

punaraparaṁ kāśyapa tathāgataḥ sattvavinaye samo na cāsamaḥ| tadyathā kāśyapa candrasuryaprabhā sarvalokamavabhāsayati kuśalakāriṇamakuśalakāriṇaṁ cordhvāvasthitamadharāvasthitaṁ ca sugandhi durgandhi, sā sarvatra samaṁ prabhā nipatati na viṣamam, evameva kāśyapa tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ sarvajñajñānacittaprabhā sarveṣu pañcagatyupapanneṣu sattveṣu yathādhimuktiṁ mahāyānikapratyekabuddhayānikaśrāvakayānikeṣu saddharmadeśanā samaṁ pravartate| na ca tathāgatasya jñānaprabhāyā ūnatā vā atiriktatā vā yathāpuṇyajñānasamudāgamāya saṁbhavati| na santi kāśyapa trīṇi yānāni| kevalamanyonyacaritāḥ sattvāḥ, tena trīṇi yānāni prajñapyante||

evamukte āyuṣmān mahākāśyapo bhagavantametadavocat-yadi bhagavan na santi trīṇi yānāni, kiṁ kāraṇaṁ pratyutpanne'dhvani śrāvakapratyekabuddhabodhisattvānāṁ prajñaptiḥ prajñapyate? evamukte bhagavānāyuṣmantaṁ mahākāśyapametadavocat-tadyathā kāśyapa kumbhakāraḥ samāsu mṛttikāsu bhājanāni karoti| tatra kānicid guḍabhājanāni bhavanti, kānicid ghṛtabhājanāni, kānicid dadhikṣīrabhājanāni, kānicid hīnānyaśucibhājanāni bhavanti, na ca mṛttikāyā nānātvam, atha ca dravyaprakṣepamātreṇa bhājanānāṁ nānātvaṁ prajñāyate| evameva kāśyapa ekamevedaṁ yānaṁ yaduta buddhayānam| na dvitīyaṁ na tṛtīyaṁ vā yānaṁ saṁvidyate||

evamukte āyuṣmān mahākāśyapo bhagavantametadavocat-yadyapi bhagavan sattvā nānādhimuktayo ye traidhātukānniḥsṛtāḥ, kiṁ teṣāmekaṁ nirvāṇamuta dve trīṇi vā? bhagavānāha-sarvadharmasamatāvabodhāddhi kāśyapa nirvāṇam| taccaikam, na dve na trīṇi| tena hi kāśyapa upamāṁ te kariṣyāmi| upamayā ihaikatyā vijñapuruṣā bhāṣitasyārthamājānanti| tadyathā kāśyapa jātyandhaḥ puruṣaḥ| sa evaṁ brūyānna santi suvarṇadurvaṇāni rūpāṇi, na santi suvarṇadurvarṇānāṁ rūpāṇāṁ draṣṭāraḥ, na staḥ sūryācandramasau, na santi nakṣatrāṇi, na santi grahāḥ, na santi grahāṇāṁ draṣṭāraḥ| athānye puruṣāstasya jātyandhasya puruṣasya purata evaṁ vadeyuḥ-santi suvarṇadurvarṇāni rūpāṇi, santi suvarṇadurvarṇānāṁ rūpāṇāṁ draṣṭāraḥ, staḥ sūryācandramasau, santi nakṣatrāṇi, santi grahāḥ, santi grahāṇāṁ draṣṭāraḥ| sa ca jātyandhaḥ puruṣasteṣāṁ puruṣāṇāṁ na śraddadhyāt, noktaṁ gṛhṇīyāt| atha kaścid vaidyaḥ sarvavyādhijñaḥ syāt| sa taṁ jātyandhaṁ puruṣaṁ paśyet| tasyaivaṁ syāt-tasya puruṣasya pūrvapāpena karmaṇā vyādhirutpannaḥ| ye ca kecana vyādhaya utpadyante, te sarve caturvidhāḥ-vātikāḥ paittikāḥ ślaiṣmikāḥ sāṁnipātikāśca| atha sa vaidyastasya vyādhervyupaśamanārthaṁ punaḥ punarupāyaṁ cintayet|

tasyaivaṁ syāt-yāni khalvimāni dravyāṇi pracaranti, na taiḥ śakyo'yaṁ vyādhiścikitsitum| santi tu himavati parvatarāje catasra oṣadhayaḥ| katamāścatasraḥ? tadyathā-prathamā sarvavarṇarasasthānānugatā nāma, dvitīyā sarvavyādhipramocanī nāma, tṛtīyā sarvaviṣavināśanī nāma, caturthī yathāsthānasthitasukhapradā nāma| imāścatasraḥ oṣadhayaḥ| atha sa vaidyastasmin jātyandhe kāruṇyamutpādya tādṛśamupāyaṁ cintayet, yenopāyena himavantaṁ parvatarājaṁ śaknuyādgantam| gatvā cordhvamapyārohet, adho'pyavataret, tiryagapipravicinuyāt| sa evaṁ pravicinvaṁstāścatasra oṣadhīrārāgayet| ārāgya ca kāṁciddantaiḥ kṣoditāṁ kṛtvā dadyāt, kāṁcit peṣayitvā dadyāt, kāṁcidanyadravyasaṁyojitāṁ pācayitvā dadyāt, kāṁcidāmadravyasaṁyojitāṁ kṛtvā dadyāt, kāṁcicchalākayā śarīrasthānaṁ viddhvā dadyāt, kāṁcidagninā paridāhya dadyāt, kāṁcidanyonyadravyasaṁyuktāṁ yāvat pānabhojanādiṣvapi yojayitvā dadyāt| atha sa jātyandhapuruṣastenopāyayogena cakṣuḥ pratilabheta| sa pratilabdhacakṣurbahiradhyātmaṁ dūre āsanne ca candrasūryaprabhāṁ nakṣatrāṇi grahān sarvarūpāṇi ca paśyet| evaṁ ca vadet-aho batāhaṁ mūḍhaḥ, yo'haṁ pūrvamācakṣamāṇānāṁ na śraddadhāmi, noktaṁ gṛhṇāmi| so'hamidānīṁ sarvaṁ paśyāmi| mukto'smi andhabhāvāt|

pratilabdhacakṣuścāsmi| na ca me kaścid viśiṣṭataro'stīti| tena ca samayena pañcābhijñā ṛṣayo bhaveyurdivyacakṣurdivyaśrotraparacittajñānapūrvanivāsānusmṛtijñānarddhivimokṣakriyākuśalāḥ, te taṁ puruṣamevaṁ vadeyuḥ-kevalaṁ bhoḥ puruṣa tvayā cakṣuḥ pratilabdham| na tu bhavān kiṁcijjānāti| kuto'bhimānaste samutpannaḥ? na ca te'sti prajñā| na cāsi paṇḍitaḥ| tamenamevaṁ vadeyuḥ-yadā tvaṁ bhoḥ puruṣa antargṛhaṁ niṣaṇṇo bahiranyāni rūpāṇi na paśyasi, na ca jānāsi, nāpi te ye sattvāḥ snigdhacittā vā drugdhacittā vā| na vijānīṣe pañcayojanāntarasthitasya janasya bhāṣamāṇasya| bherīśaṅkhādīnāṁ śabdaṁ na prajānāsi, na śṛṇoṣi| krośāntaramapyanutkṣipya pādau na śaknoṣi gantum| jātasaṁvṛddhaścāsi mātuḥ kukṣau| tāṁ ca kriyāṁ na smarasi| tatkathamasi paṇḍitaḥ? kathaṁ ca sarvaṁ paśyāmīti vadasi? tatsādhu bhoḥ puruṣa yadandhakāraṁ tatprakāśamiti saṁjānīṣe, yacca prakāśaṁ tadandhakāramiti saṁjānīṣe||

atha sa puruṣastān ṛṣīnevaṁ vadet-ka upāyaḥ, kiṁ vā śubhaṁ karma kṛtvedṛśīṁ prajñāṁ pratilabheya, yuṣmākaṁ prasādāccaitān guṇān pratilabheya? atha khalu te ṛṣayastasya puruṣasyaivaṁ kathayeyuḥ-yadīcchasi, araṇye vasa| parvataguhāsu vā niṣaṇṇo dharmaṁ cintaya| kleśāśca te prahātavyāḥ| tathā dhūtaguṇasamanvāgato'bhijñāḥ pratilapsyase| atha sa puruṣastamarthaṁ gṛhītvā pravrajitaḥ| araṇye vasan ekāgracitto lokatṛṣṇāṁ prahāya pañcābhijñāḥ prāpnuyāt| pratilabdhābhijñaśca cintayet-yadahaṁ pūrvamanyatkarma kṛtavān, tena me na kaścid guṇo'dhigataḥ| idānīṁ yathācintitaṁ gacchāmi| pūrvaṁ cāhamalpaprajño'lpapratisaṁvedī andhabhūto'smyāsīt||

iti hi kāśyapa upamaiṣā kṛtā asyārthasya vijñaptaye| ayaṁ ca punaratrārtho draṣṭavyaḥ| jātyandha iti kāśyapa ṣaḍgatisaṁsārasthitānāṁ sattvānāmetadadhivacanam, ye saddharmaṁ na jānanti, kleśatamondhakāraṁ ca saṁvardhayanti| te cāvidyāndhāḥ| avidyāndhāśca saṁskārānupavicinvati, saṁskārapratyayaṁ ca nāmarūpam, yāvadevamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati| evamavidyāndhāstiṣṭhanti sattvāḥ saṁsāre| tathāgatastu karuṇāṁ janayitvā traidhātukānniḥsṛtaḥ piteva priye ekaputrake karuṇāṁ janayitvā traidhātuke'vatīrya sattvān saṁsāracakre paribhramataḥ saṁpaśyati| na ca te saṁsārānniḥsaraṇaṁ prajānanti| atha bhagavāṁstān prajñācakṣuṣā paśyati| dṛṣṭvā ca jānāti-amī sattvāḥ pūrvaṁ kuśalaṁ kṛtvā mandadveṣāstīvrarāgāḥ, mandarāgāstīvradveṣāḥ, kecidalpaprajñāḥ, kecit paṇḍitāḥ, kecitparipākaśuddhāḥ, kecinmithyādṛṣṭayaḥ| teṣāṁ sattvānāṁ tathāgata upāyakauśalyena trīṇi yānāni deśayati| tatra yathā te ṛṣayaḥ pañcābhijñā viśuddhacakṣuṣaḥ, evaṁ bodhisattvā bodhicittānyutpādya anutpattikīṁ dharmakṣāntiṁ pratilabhya anuttarāṁ samyaksaṁbodhimabhisaṁbudhyante||

tatra yathāsau mahāvaidyaḥ, evaṁ tathāgato draṣṭavyaḥ| yathāsau jātyandhastathā mohāndhāḥ sattvā draṣṭavyāḥ| yathā vātapittaśleṣmāṇaḥ, evaṁ rāgadveṣamohāḥ, dvāṣaṣṭi ca dṛṣṭikṛtāni draṣṭavyāni| yathā catasra oṣadhayastathā śūnyatānimittāpraṇihitanirvāṇadvāraṁ ca draṣṭavyam| yathā yathā dravyāṇyupayujyante, tathā tathā vyādhayaḥ praśāmyantīti| evaṁ śūnyatānimittāpraṇihitāni vimokṣamukhāni bhāvayitvā sattvā avidyāṁ nirodhayanti| avidyānirodhāt saṁskāranirodhaḥ, yāvadevamasya kevalasya mahato duḥkhaskandhasya nirodho bhavati| evaṁ cāsya cittaṁ na kuśale tiṣṭhati na pāpe||

yathā andhaścakṣuḥ pratilabhate, tathā śrāvakapratyekabuddhayānīyo draṣṭavyaḥ| saṁsārakleśabandhanāni cchinatti| kleśabandhanānnirmuktaḥ pramucyate ṣaṅgatikāt traidhātukāt| tena śrāvakayānīyaḥ evaṁ jānāti, evaṁ ca vācaṁ bhāṣate-na santyapare dharmā abhisaṁboddhavyāḥ| nirvāṇaprāpto'smīti| atha khalu tathāgatastasmai dharmaṁ deśayati| yena sarvadharmā na prāptāḥ, kutastasya nirvāṇamiti? taṁ bhagavān bodhau samādāpayati| sa utpannabodhicitto na saṁsārasthito na nirvāṇaprāpto bhavati| so'vabudhya traidhātukaṁ daśasu dikṣu śūnyaṁ nirmitopamaṁ māyopamaṁ svapnamarīcipratiśrutkopamaṁ lokaṁ paśyati| sa sarvadharmānanutpannānaniruddhān abaddhānamuktān atamondhakārān naprakāśān paśyati| ya evaṁ gambhīrān dharmān paśyati, sa paśyati apaśyanayā sarvatraidhātukaṁ paripūrṇamanyonyasattvāśayādhimuktam||

atha khalu bhagavānimamevārthaṁ bhūyasyā mātrayā saṁdarśayamānaḥ tasyāṁ velāyāmimā gāthā abhāṣata—

candrasūryaprabhā yadvannipatanti samaṁ nṛṣu|

guṇavatsvatha pāpeṣu prabhāyā nonapūrṇatā||45||

tathāgatasya prajñābhā samā hyādityacandravat|

sarvasattvān vinayate na conā naiva cādhikā||46||

yathā kulālo mṛdbhāṇḍaṁ kurvan mṛtsu samāsvapi|

bhavanti bhājanā tasya guḍakṣīradhṛtāmbhasām||47||

aśuceḥ kānicittatra dadhno'nyāni bhavanti tu|

mṛdamekāṁ sa gṛhṇāti kurvan bhāṇḍāni bhārgavaḥ||48||

yādṛk prakṣipyate dravyaṁ bhājanaṁ tena lakṣyate|

sattvāviśeṣe'pi tathā rucibhedāttathāgatāḥ||49||

yānabhedaṁ varṇayanti buddhayānaṁ tu niṁścitam|

saṁsāracakrasyājñānānnirvṛtiṁ na vijānate||50||

yastu śūnyān vijānāti dharmānātmavivarjitān|

saṁbuddhānāṁ bhagavatāṁ bodhiṁ jānāti tattvataḥ||51||

prajñāmadhyavyavasthānāt pratyekajina ucyate|

śūnyajñānavihīnatvācchrāvakaḥ saṁprabhāṣyate||52||

sarvadharmāvabodhāttu samyaksaṁbuddha ucyate|

tenopāyaśatairnityaṁ dharmaṁ deśeti prāṇinām||53||

yathā hi kaścijjātyandhaḥ sūryendugrahatārakāḥ|

apaśyannevamāhāsau nāsti rūpāṇi sarvaśaḥ||54||

jātyandhe tu mahāvaidyaḥ kāruṇyaṁ saṁniveśya ha|

himavantaṁ sa gatvāna tiryagūrdhvamadhastathā||55||

sarvavarṇarasthānā nagāllabhata oṣadhīḥ|

evamādīścatasro'tha prayogamakarottataḥ||56||

dantaiḥ saṁcūrṇya kāṁcittu piṣṭvā cānyāṁ tathāparām|

sūcyagreṇa praveśyāṅge jātyandhāya prayojayet||57||

sa labdhacakṣuḥ saṁpaśyet sūryendugrahatārakāḥ|

evaṁ cāsya bhavetpūrvajñānāttadudāhṛtam||58||

evaṁ sattvā mahājñānā jātyandhāḥ saṁsaranti hi|

pratītyotpādacakrasya ajñānādduḥkhavartmanaḥ||59||

evamajñānasaṁmūḍhe loke sarvaviduttamaḥ|

tathāgato mahāvaidya utpannaḥ karuṇātmakaḥ||60||

upāyakuśalaḥ śāstā saddharmaṁ deśayatyasau|

anuttarāṁ buddhabodhiṁ deśayatyagrayānike||61||

prakāśayati madhyāṁ tu madhyaprajñāya nāyakaḥ|

saṁsārabhīrave bodhimanyāṁ saṁvarṇayatyapi||62||

traidhātukānniḥsṛtasya śrāvakasya vijānataḥ|

bhavatyevaṁ mayā prāptaṁ nirvāṇamamalaṁ śivam||63||

tāmeva tatra prakāśemi naitannirvāṇamucyate|

sarvadharmāvabodhāttu nirvāṇaṁ prāpyate'mṛtam||64||

maharṣayo yathā tasmai karuṇāṁ saṁniveśya vai|

kathayanti ca mūḍho'si mā te'bhūjjñānavānaham||65||

abhyantarāvasthitastvaṁ yadā bhavasi koṣṭhake|

bahiryadvartate tadvai na jānīṣe tvamalpadhīḥ||66||

yo'bhyantare'vasthitastu bahirjñātaṁ kṛtākṛtam|

so adyāpi na jānāti kutastvaṁ vetsyase'lpadhīḥ||67||

pañcayojanamātraṁ tu yaḥ śabdo niścarediha|

taṁ śrotuṁ na samartho'si prāgevānyaṁ vidūrataḥ||68||

tvayi ye pāpacitta vā anunītāstathāpare|

te na śakyaṁ tvayā jñātumabhimānaḥ kuto'sti te||69||

krośamātre'pi gantavye padavīṁ na vinā gatiḥ|

mātuḥ kukṣau ca yadvṛttaṁ vismṛtaṁ tattadeva te||70||

abhijñā yasya pañcaitāḥ sa sarvajña ihocyate|

tvaṁ mohādapyakiṁcijjñaḥ sarvajño'smīti bhāṣase||71||

sarvajñatvaṁ prārthayase yadyabhijñābhinirhareḥ|

taṁ cābhijñābhinirhāramaraṇyastho vicintaya|

dharmaṁ viśuddhaṁ tena tvamabhijñāḥ pratilapsyase||72||

so'rthaṁ gṛhya gato'raṇyaṁ cintayet susamāhitaḥ|

abhijñāḥ prāptavān pañca nacireṇa guṇānvitaḥ||73||

tathaiva śrāvakāḥ sarve prāptanirvāṇasaṁjñinaḥ|

jino'tha deśayettasmai viśrāmo'yaṁ na nirvṛtiḥ||74||

upāya eṣa buddhānāṁ vadanti yadimaṁ nayam|

sarvajñatvamṛte nāsti nirvāṇaṁ tatsamārabha||75||

tryadhvajñānamanantaṁ ca ṣaṭ ca pāramitāḥ śubhāḥ|

śūnyatāmanimittaṁ ca praṇidhānavivarjitam||76||

bodhicittaṁ ca ye cānye dharmā nirvāṇagāminaḥ|

sāsravānāsravāḥ śāntāḥ sarve gaganasaṁnibhāḥ||77||

brahmavihārāścatvāraḥ saṁgrahā ye ca kīrtitāḥ|

sattvānāṁ vinayārthāya kīrtitāḥ paramarṣibhiḥ||78||

yaśca dharmān vijānāti māyāsvapnasvabhāvakān|

kadalīskandhaniḥsārān pratiśrutkāsamānakān||79||

tatsvabhāvaṁ ca jānāti traidhātukamaśeṣataḥ|

abaddhamavimuktaṁ ca na vijānāti nirvṛtim||80||

sarvadharmān samān śūnyānnirnānākaraṇātmakān|

na caitān prekṣate nāpi kiṁciddharmaṁ vipaśyati||81||

sa paśyati mahāprajño dharmakāyamaśeṣataḥ|

nāsti yānatrayaṁ kiṁcidekayānamihāsti tu||82||

sarvadharmāḥ samāḥ sarve samāḥ samasamāḥ sadā|

evaṁ jñātvā vijānāti nirvāṇamamṛtaṁ śivam||83||

ityāryasaddharmapuṇḍarīke dharmaparyāye oṣadhīparivarto nāma pañcamaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4259

Links:
[1] http://dsbc.uwest.edu/node/4286