The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
vandanānuśaṁsā saptadaśaḥ paricchedaḥ |
ukto vandanādividhiḥ | tena puṇyavṛddhirbhavatīti kuto gamyate? āryāvalokanasūtrāt |
evaṁ hi tatroktam-
varjayatyakṣaṇānyaṣṭau ya ime deśitā mayā |
kṣaṇaṁ cārāgayatyekaṁ buddhotpādaṁ suśobhanam ||
varṇavān rūpasaṁpanno lakṣaṇaiḥ samalaṁkṛtaḥ |
sthāmnā balena copeto nāsau kausīdyamṛcchati |
āḍhayo mahādhanaścāsau adhṛṣyaḥ puṇyavānapi |
ārāgya lokapradyotaṁ satkaroti punaḥ punaḥ ||
śreṣṭhīkuleṣu sphīteṣu sa āḍhayeṣūpapadyate |
bhaveddānapatiḥ śūro muktatyāgo hyamatsarī ||
rājā bhaveddhārmiko'sau catudvīpeśvaraḥ prabhuḥ |
praśāsayenmahīṁ kṛtsnāṁ samudragirikuṇḍalām ||
maharddhikaścakravartī saptaratnasamanvitaḥ |
rājye pratiṣṭhito buddhān satkaroti punaḥ punaḥ ||
cyutaścāsmādgataḥ svarga prasanno jinaśāsane
śakro bhavati devendraḥ īścaro merumūrdhani ||
na śakyaṁ bhāṣatā varṇaṁ kṣapayituṁ kalpakoṭibhiḥ |
yaḥ stupaṁ lokanāthasya naraḥ kuryātpradakṣiṇam ||
na jātu so'ndhaḥ khañjo vā kalpānāmapi koṭibhiḥ |
utpādya bodhicittaṁ yaḥ śāstuḥ stūpaṁ hi vandate ||
dṛḍhavīryo dṛḍhasthāmo vīraśca dṛḍhavikramaḥ |
kauśalyaṁ gacchati kṣipraṁ kṛtvā stūpapradakṣiṇam ||
yo buddhakoṭiniyutaśatasahastrān
kalpāna koṭī ca tuliya satkareyā |
yaśceha kalpe caramaka ghorakāle
vandeya stūpaṁ bahutara tasya puṇyam ||
agro hi buddho atuliya dakṣiṇīyo
agrāṁ caritvā cariyaviśeṣaprāptaḥ |
tasyeha pūjāṁ kariya narariṣabhasya
vipāka śreṣṭho bhavati atulyarūpaḥ ||
itaścyutvā manuṣyebhyastrāyastriṁśeṣu gacchati |
vimānaṁ labhate tatra vicitraṁ ratanāmayam ||
kūṭāgāraṁ svayaṁ datvā apsarogaṇasevitaḥ |
mālāṁ stūpe saṁpradāya trāyastriṁśeṣu jāyate ||
aṣṭāṅgajalasaṁpūrṇāṁ suvarṇasikatāśritām |
vaiḍūryasphaṭikaiścaiva divyāṁ puṣkariṇīṁ labhet ||
bhuktvā ca tāṁ ratiṁ divyāṁ āyuḥ saṁpūrya paṇḍitaḥ |
cyutvā ca devalokātsa manuṣyo bhavati bhogavān ||
jātikoṭisahastrāṇi śatāni niyutāni ca |
satkṛtaḥ syācca sarvatra caitye mālāṁ pradāya ca ||
cakravartī ca rājāsau śakraśca bhavatīśvaraḥ |
brahmā ca brahmalokasmin caitye mālāṁ pradāya ca ||
paṭṭapradānaṁ datvā tu lokanāthasya tāyinaḥ |
sarve'syārthāḥ samṛdhyanti ye divyā ye ca mānuṣāḥ |
[ tyajeddhīnānakuśalān na sa tatropapadyate |]
mālāvihāraṁ kṛtvā ca lokanāthasya dhātuṣu |
abhedyaparivāreṇa rājā bhūyānmaharddhikaḥ ||
priyaḥ sa dayitaścāsau satkṛtaśca praśaṁsitaḥ |
devānāmatha nāgānāṁ ye loke'smiṁśca paṇḍitāḥ ||
yatrāsau jāyate vīraḥ puṇyateja sudīpitaḥ |
te kulāḥ satkṛtā bhonti rāṣṭrāṇi nagarāṇi ca ||
yaḥ sarṣapāt sūkṣmataraṁ gṛhītvā dhūpeya dhūpaṁ bhagavati caityakeṣu |
tasyānuśaṁsān śṛṇuta prabhāṣato me
prasannacittā jahiya khilāṁ malāṁśca ||
sa puṇyavāṁścarati diśaḥ samantā-
dārogyaprāpto dṛḍhamatirapramattaḥ |
vineti śokaṁ vicarati cārikāyāṁ
priyo manāpo bhavati mahājanasya ||
rājyaṁ ca labdhvā jinavaru satkarotī
mahānubhāvo vidu cakravartī |
suvarṇavarṇo vicitralakṣaṇaiḥ sa
manojñagandhān labhi sarvaloke |
jātamātro labhate śreṣṭhavastrān
divyaviśiṣṭa surucira kauśikāṁśca ||
bhotī sukhasukāyaḥ saṁveṣṭaya stūpaṁ nāthasya cīvaraiḥ |
yaścīvareṇa caityeṣu kuryāt pūjāmatulāṁ nāyakānām |
tasyeha bhotī asadṛśu ātmabhāvo
dvātriṁśatībhiḥ kavacita lakṣaṇebhiḥ ||
pāṇītaleṣu surucira muktahārāḥ
prādurbhavantī vividha anantakalpāḥ |
siṁhalatāḥ suruciravarṇasūtrā
veṭhitva stūpaṁ bhagavata cīvarebhiḥ ||
datvā patākāṁ bhagavata cetikeṣū
chandaṁ janitvā tatha siya buddhaloke |
sa pūjanīyo bhavati mahājanasya
carantu śreṣṭho jinacārikāye ||
suvarṇavarṇo bhavati si ātmabhāvo
lābhī sa bhotī suruciracīvarāṇām |
karpāsikānāṁ susahitakambalānāṁ
dukūlakānāṁ tatha varakauśakānām ||
dhvajaṁ daditvā hataraji sattvasāre
dhanaṁ prabhūtaṁ pratilabhi nacireṇa |
prabhūtakoṣo bhavati anantaprajño
paricāru tasya bhavatyadīnacittaḥ |
na cittaśūlaṁ janayati so parasya
prasādacittaḥ sada apramattaḥ ||
na tasya agniḥ kramati viṣāṁ na śastraṁ
udvīkṣaṇīyo bhavati mahājanasya |
adho upādāya ca vibhavāgru yāvat
jāmbūnadaṁ tena bhavati buddhakṣetram ||
śakyaṁ kṣayetuṁ āyu śriya evarūpā
na buddhastūpe dharayata ekadīpam ||
na tasya kāyo bhavati avarṇitāṅgo
dṛḍhāṁsu bhotī parighabhujo achambhī |
ālokaprāpto vicarati sarvaloke
daditva dīpaṁ bhagavata cetikeṣu ||
yadi buddhakṣetrā niyutaśatā sahastrā
bhaveyu pūrṇā śikhagatasarṣapebhiḥ |
śakyaṁ gaṇetuṁ tulayitu bhāṣituṁ vā
na tathāgateṣū dharayitu ekadīpam ||
alaṁkaritvā suruciradarśanīyaṁ
yo deti chatraṁ bhagavata cetikeṣu |
tasyeha bhotyasadṛśa ātmabhāvo
dvātriṁśatībhiḥ kavacita lakṣaṇebhiḥ ||
yebhirjinasya pratapata ātmabhāvo
rūpaṁ viśiṣṭaṁ yathariva kāñcanasya |
jāmbūnado vā suruciradarśanīyā
abhikīrṇa [puṣpebhi] kusumita lakṣaṇebhiḥ ||
abhijñaprāpto bhavati mahāyaśākhyaḥ
carati śreṣṭhāvaracārikāyām |
na bhogahānirbhavati kadācidasya
devāna bhoti gurukṛta pūjitaśca ||
na kāmabhogai ramati kadāci dhīro |
viśuddhaśīlaḥ sakuśalabrahmacaryaḥ |
samādayitvā vanupavane uṣitvā
'bhiyuktidhyāno bhavati viśeṣaprāptaḥ ||
na jñānahānirbhavati kadācidasya
bodhicittaṁ vijahati so kathaṁcit |
maitrīvihārī bhavati adīnacitto
datveha chatraṁ bhagavata cetikeṣu ||
vādyena pūjāṁ naravṛṣabhasya kṛtvā
na śokaśalyavaśa jātu bhoti |
manojñaghoṣo bhavati manuṣyaloke
svarāṅgu tasyāvikala[vi] śuddha bhoti ||
viśuddhacakṣurbhavati sa saṁprajanyā
viśuddhaśrotro bhavati udagracittaḥ |
ghrāṇendriyaṁ parama uttapta bhoti
vāditva vādyaṁ bhagavata cetikeṣu ||
jihvāsya bhoti surucira darśanīyā
susūkṣma mṛdvī rucira manojñaghoṣā |
raktā pravālā yathariva devatānāṁ
svarāṅgakoṭīvara sṛjate'prameyām ||
na jātu bhotī uragu ajihvako vā
na khañjakubjo nāpi ca nāmitāṅgaḥ |
viśiṣṭa bhotī surucira ātmabhāvo
vāditva vādyaṁ bhagavata cetikeṣu |||
na jātu kaścijjanaye'prasādaṁ
devo ca nāgo manuja mahorago vā |
āśvāsaprāpto vicarati sarvaloke
vāditva vādyaṁ bhagavata cetikeṣu ||
kalpāna koṭī niyuta[śatā] sahastraṁ
viśiṣṭakāyo bhavati aninditāṅgaḥ |
prāsādiko'sau kavacita lakṣaṇebhiḥ
saṁśodhya stūpaṁ bhagavata nirvṛtasya ||
vimāna śreṣṭhaṁ labhati manojñagandhaṁ
divyaṁ viśiṣṭaṁ suruciracandanasya |
na jātu tṛṣṇāṁ janayati so kadācit
saṁśodhya stūpaṁ bhagavata nirvṛtasya ||
pralopakāle jinavaraśāsanasmin
na jātu bhotī upagata jambudvīpe |
svarge sa bhoti pratiṣṭhita tasmi kāle
gandhānulepaṁ dadiya jinasya stūpe ||
durgandhikāmānaśucijugupsanīyān
varjeti nityaṁ pratiṣṭhita śīlaskandhe |
carī sa nityamimu vara brahmacarya
gandhānulepaṁ kariya jinasya stūpe ||
itaścyuto'sau marupati svargaloke
artha sahastrā tulayati no cireṇa |
karoti cārtha suvipula devatānāṁ
gandhānulepaṁ kariya jinasya stūpe ||
viśiṣṭavākyo bhavati manojñaghoṣaḥ
priyo manāpo bahujanasatkṛtaśca |
sukhaṁ ca tasya bhavati sadā prasannaṁ
gandhānulepaṁ kariya jinasya stūpe ||
apāyabhūmiṁ vijahātyaśeṣāṁ
āsannako bhavati tathāgatānām |
prasādalabdhaḥ sada sukhi premaṇīyo
gandhānulepaṁ kariya jinasya stūpe ||
so akṣaṇaṁ vai vijahāti sarvaṁ
aṣṭa kṣaṇāścāsya viśiṣṭa bhonti |
buddhāna pūjāmatuliya so karoti |
choritva jālaṁ bhagavata cetikeṣu ||
śūraśca bhoti dṛḍhamatirapramatto
na kāmabhoge'bhiratiṁ janeti |
naiṣkramyaprāpto ca adīnacittaḥ
choritva jālaṁ bhagavata cetikeṣu ||
na bodhicittaṁ pramuṣyati tasya jātu
akhaṇḍaśīlo'sti susaṁvṛtaśca |
dharma virāgaṁ labhate viśuddhaṁ
upanīya jālaṁ bhagavata cetikeṣu ||
durvācatāṁ vijahati sarvakālaṁ
prajñāabhāvaṁ ca jahātyaśeṣam |
viśālaprajño viharati cārikāyāṁ
upanīya jālaṁ bhagavata cetikeṣu ||
lābhī ca bhotī śucibhojanānāṁ
vastrān viśiṣṭān labhate suvarṇān |
sparśābhyupetān rucidarśanīyā-
nupanīya jālaṁ jinacetikebhyaḥ ||
abhyutkṣipitvā jinacetikebhyaḥ
nirmālya śuṣkaṁ pramuditavegajātaḥ |
vrajeta kāmān duḥkhadavairaghorān
ārāgayeddaśabalasārthavāhān ||
prāsādiko bhoti viśuddhakāyaḥ
udvīkṣaṇīyo bahujanapūjanīyaḥ |
na tasya rājāpi praduṣṭacittaḥ
yo jīrṇapuṣpānapaneya caitye ||
kumārga sarvaṁ pithita apāyabhūmiḥ
sa śīlaskandhe sthita bodhisattvaḥ |
avatārayitvā jinacetikebhyaḥ
puṣpaṁ ca prāganyanaraiḥ pradattam ||
śokāṁśca doṣān vijahātyamatto
rogānaśeṣān vijahātyanekān |
āśvāsaprāptaśca anantakalpān
yo jīrṇapuṣpānapaneti caitye ||
buddhaśca bhotyasadṛśadakṣiṇīyo
atulyaprāpto naramarupūjanīyaḥ |
alaṁkṛto bhavati viśuddhakāyaḥ
yo jīrṇapuṣpānapaneti caitye ||
dadyācca yaḥ surucira divya puṣpaṁ
māndāravānapyatha pāṭalaṁ vā |
nirmālyakaṁ yo'panayeta caitye
vipāka śreṣṭho'sya bhavedatulyaḥ ||
yaḥ prāñjaliḥ praṇamati nāthastūpaṁ
chandaṁ janitvā ca sa buddhaloke |
so bhoti loke gurukṛtu satkṛtaśca
prāsādiko bhavati sudarśanīyaḥ ||
tasyeha rājyaṁ nipatati sarvaloko
devāsurā nāgamanuṣyakāśca |
sarvāḥ sahastrāḥ kusumita lokadhātuḥ
praśāsti rājño vaśa īścarāṁśca ||
ye tasya rājye sthita bhonti sattvāḥ
sthāpeya sarvānukaluṣa buddhajñāne |
apāyabhūmyastyaktā bhavanti
karoti caiṣāṁ paramasuśreṣṭhamartham ||
paricāro'sya bhavati manojñaghoṣaḥ
puṇyairupetaḥ smṛtimatipūjanīyaḥ |
āśvāsaprāpto vicaratī jīvaloke
sadābhiprāyaṁ janayati śreṣṭhaprītim ||
paricāra bhotyasya svarāṅgaśuddhaḥ
jñāyeta sattvairmadhura praśāntavākyaḥ |
na tasya kaścijjanayati ceśvaratvaṁ
vilokanīyo bhavati mahājanasya ||
dānapramodaṁ priyatārthacaryāṁ samānārthatāṁ janayati mahājanasya |
ākruṣṭaḥ sanno janayeta roṣaṁ
yaḥ prāñjaliḥ praṇamati buddhastūpam ||
devendra bhotyupagata svargaloke
manuṣyako bhavati narasya rājā |
na pārihāṇirbhavati kadācidasya
yo añjalībhirnamatīha stūpam ||
nāsāvapāye prapateta jātu
hīnāṁśca varjeta sa kāma loke |
āḍhayo dhanī bhoti prabhūtakoṣo
yo'ñjalībhirnamatiha buddhastūpam ||
sūtrāntacaryā na kadācidasya
nāsthānakopaṁ kurute nṛloke |
sattvāśca tṛptā muditāsya bhonti
yaḥ saṁpramuñcī guṇavati ekavācam ||
yaḥ puṣpamuṣṭiṁ gṛhītvodagracittaḥ
prasādato'vakirati lokanāthe |
sa puṇyavān bhavati manuṣyaloke
rākṣe ca sthitvā jina satkaroti ||
śokā na doṣāḥ khilamala nāsya bhonti
atulyatāptaśca susaṁsthitāṅgaḥ |
ālokanīyaśca mahājanasya
vrajeta kāmān bhayakara vairaghorān || iti ||
āryamahākaruṇā[puṇḍarīka] sūtre'pyuktam- tiṣṭhatu tāvadānanda yo māṁ saṁmukhaṁ satkuryāt
tiṣṭhatu me śarīrasya pūjā sarṣapaphalamātreṣu dhātuṣu | tiṣṭhatu māmuddiśya kṛteṣu stūpeṣu satkāraḥ | ye kecidānanda buddhamālambya antaśa ekapuṣpamapyākāśe kṣepsyanti, tasya puṇyaskandhasya yo vipākaḥ, sacedyāvānanādiḥ saṁsāro yasya pūrvā koṭirna prajñāyate, tāvataḥ kalpān saṁsaratāṁ teṣāṁ śakratvaṁ brahmatvaṁ cakravartitvam, na śakyastatparyanto'dhigantum | tiṣṭhatu buddhālambanatā antaśa ākāśe'pyekapuṣpanikṣepaḥ, sacedantaśaḥ svaprāntaragatā api sattvā buddhamālambya ākāśe ekapuṣpamapi kṣepsyanti, tadapyahaṁ kuśalamūlaṁ nirvāṇaparyavasānaṁ vadāmīti ||
uktaṁ ca āryavṛhatsāgaranāgarājaparipṛcchāyām- aṣṭābhirbhujagādhipate dharmaiḥ samanvāgatā bodhisattvāḥ satatasamitaṁ buddhasamavadhānaṁ pratilabhante | katamairaṣṭābhiḥ? buddhabimbadarśanasattvasamādāpanatayā | tathāgatapratimākaraṇatayā | tathāgatasyābhīkṣṇaṁ varṇabhāṣaṇatayā | tathāgatadarśanasarvasattvasamādāpanatayā | yatra ca buddhakṣetre tathāgataśravaṁ śṛṇvanti, tatra praṇidhānamutpādayanti | nacāvalīnasaṁtatayo bhavanti | udārasaṁtatikāśca buddhajñānamabhilaṣante iti ||
kiṁ punaḥ puṇyavṛddhayarthino buddhasamavadhānena prayojanabhūtam, yasya guṇaparyantamasarvajño nādhigacchet | yathā āryagaṇḍavyūhe saṁvarṇitam-
sudurlabho buddhaśabdaḥ kalpakoṭiśatairapi |
kiṁ punardarśanaṁ sarvakāṅkṣācchedanamuttamam ||
sudṛṣṭo lokapradyotaḥ sarvadharmagatiṁ gataḥ |
puṇyatīrthaṁ trailokasya sarvasattvaviśodhanam ||
mahatpuṇyamayaṁ kṣetramuditaṁ jñānamaṇḍalam |
bhāsayatyamitaṁ lokaṁ puṇyaskandhavivardhanam ||
chedano duḥkhajālasya jñānaskandhaviśodhanaḥ |
na durgatibhayaṁ teṣāṁ yairihārāgito jinaḥ ||
vipulaṁ jāyate cittaṁ paśyatāṁ dvipadottamam |
prajñābalamasaṁkhyepaṁ jāyate candrabhāsvaram ||
punaratraivāha-
arthāya sarvasattvānāmutpadyante tathāgatāḥ |
mahākāruṇikā vīrā dharmacakrapravartakāḥ ||
pratikartuṁ kathaṁ śakyaṁ buddhānāṁ sarvadehibhiḥ |
sattvārtheṣvabhiyuktānāṁ kalpakoṭiśatairapi ||
kalpakoṭiṁ varaṁ pakkaṁ tryapāye bhṛśadāruṇe |
na tvevādarśanaṁ śāstuḥ sarvasaṅganivartinaḥ |
yāvantyaḥ sarvalokasminnapāyagatayaḥ pṛthak |
varaṁ tatra ciraṁ vāso buddhānāmaśrutirna ca ||
kiṁ kāraṇamapāyeṣu nivāsaściramiṣyate |
yatkāraṇaṁ jinendrasya darśanaṁ jñānavardhanam ||
chidyante sarvaduḥkhāṇi dṛṣṭvā lokeśvaraṁ jinam |
saṁbhavatyavatāraśca jñāne saṁbuddhagocare ||
kṣapayatyāvṛtīḥ sarvā dṛṣṭvā buddhaṁ narottamam |
vardhayatyamitaṁ puṇyaṁ yena bodhiravāpyate || iti ||
tadevamasti puṇyavṛddhau buddhasamavadhānena prayojanam | api ca pratimāmātradarśanamapi tāvadaparimitaphalaṁ tathāgatānām, kiṁ punaḥ svarūpeṇa? uktaṁ hi āryaśraddhābalādhānāvatāramudrāsūtre-
yaḥ kaścinmañjuśrīḥ kulaputraḥ kuladuhitā vā sarvalokadhāturajopamānāṁ pratyekabuddhānāṁ dine dine śatarasamāhāraṁ dadyāt divyāni ca vastrāṇi, evaṁ dadadgaṅgānadīvālukopamān kalpān dadyāt | yaścānyo mañjuśrīḥ kulaputraḥ kuladuhitā vā citrakarmalikhitaṁ vā pustakakarmakṛtaṁ vā buddhaṁ paśyet, ayaṁ tato'saṁkhyeyataraṁ puṇyaṁ prasavati | kaḥ punarvādo yo'ñjalipragrahaṁ vā kuryāt, puṣpaṁ vā dadyāt, dhūpaṁ vā gandhaṁ vā dīpaṁ vā dadyāt | ayameva tato'saṁkhyeyataraṁ puṇyaṁ prasavatīti ||
āryabodhisattvapiṭake'pi puṇyavṛddhayupāya uktaḥ- yastathāgatacaityaṁ śodhayati, sa catastro'grāḥ praṇidhānaviśuddhīranuprāpnoti | katamāścatastraḥ? agrāṁ rūpapraṇidhānaviśuddhim, agrāṁ dṛḍhasamādānapraṇidhānaviśuddhim, agrāṁ tathāgatadarśanapraṇidhānaviśuddhim, agrāṁ lakṣaṇasaṁpatpraṇidhānaviśuddhimiti ||
punaratraivākhyātam- tathāgatacaityeṣu puṣpāvaropaṇaṁ gandhānulepanaṁ kṛtvā aṣṭāvavikalatā anuprāpnoti | katamā aṣṭau? na rūpavikalo bhavati | na bhogavikalaḥ | na parivāravikalaḥ | na śīlavikalaḥ | na samādhivikalaḥ | na śrutavikalaḥ | na prajñāvikala | na praṇidhānavikalaḥ | iti ||
uktaṁ ca āryaratnarāśisūtre- ye tribhavaparyāpannāḥ sattvāste sarve pratyekaṁ tathāgatastūpān kārayeyurevaṁrūpānuccaistvena tadyathā sumeruḥ parvatarājaḥ | tāṁśca gaṅgānadīvālikāsamān kalpān pratyekaṁ sarvasattkāraiḥ satkuryuḥ | yaśca bodhisattvo'virahitasarvajñatācittainaikapuṣpamapyāropayet, ayaṁ tasmātpūrvakātpuṇyaskandhādbahutaraṁ puṇyaṁ prasavet ||
atraivoktam- ye khalu punastrisāhastramahāsāhastre lokadhātau sattvāste sarve mahāyānasaṁprasthitā bhaveyuḥ | sarve ca cakravartirājyasamanvāgatā bhaveyuḥ | ekaikaśca rājā cakravartī mahāsamudrapramāṇa dīpasthālīṁ kṛtvā sumerumātrāṁ vartīmādīpya pratyekamevaṁrūpāṁ dīpapūjāṁ tathāgatacaityeṣu pravartayet | yaśca abhiniṣkrāntagṛhāvāso bodhisattvastailaprakṣiptāṁ vartī kṛtvā ādīpya tathāgatacaitye dhārayet, asyāstailaprakṣiptāyā varteretatpūrvakaṁ pradīpadānaṁ śatatamīmapi kalāṁ nopaiti | yāvadupaniṣadamapi na kṣamata iti | peyālaṁ | ye ca khalu punaste rājānaścakravartino buddhapramukhaṁ bhikṣusaṁghaṁ sarvasukhopadhānaiḥ satkuryuḥ, yaścābhiniṣkrāntagṛhāvāso bodhisattvaḥ piṇḍapātraṁ caritvā pātraparyāpannaṁ pareṣāṁ saṁvibhajya paribhuñjīta, idaṁ tato bahutaraṁ ca mahārghataraṁ ca | yacca te rājānaścakravartinaḥ sumerumātraṁ cīvararāśiṁ buddhapramukhāya bhikṣusaṁghāya dadyuḥ, yaccābhiniṣkrāntagṛhāvāso bodhisattvastricīvaraṁ bahirdhā mahāyānasaṁprasthitāya buddhapramukhāya bhikṣusaṁghāya vā tathāgatacaitye vā dadyāt, idaṁ bhikṣoścīvaradānametatpūrvakacīvararāśimabhibhavati | yacca te rājānaḥ pratyekaṁ sarvaṁ jambūdvīpaṁ puṣpasaṁstṛtaṁ kṛtvā tathāgatacaitye niryātayet, yaccābhiniṣkrāntagṛhāvāso bodhisattvaḥ antaśa ekapuṣpamapi tathāgatacaitye āropayet, asya dānasyaitat pūrvakaṁ dānaṁ śatamīmapi kalāṁ nopaiti, yāvadupaniṣadamapi nopaitīti ||
āryānupūrvasamudgataparivarte'pi deśitam- catura imān bhadrānuśaṁsān paśyan bodhisattvastathāgatapūjāyāmutsuko bhavati | katamāṁścaturaḥ? agraśca me dakṣiṇīyaḥ pūjito bhaviṣyati, māṁ ca dṛṣṭvā anye'pi tathā śikṣiṣyanti, tathāgataṁ ca pūjayitvā bodhicittaṁ dṛḍhaṁ bhaviṣyati, dvātriṁśatāṁ ca mahāpuruṣalakṣaṇānāṁ saṁmukhadarśanena kuśalamūlamupacittaṁ bhaviṣyati | imāścatvāraḥ [iti] ||
idaṁ ca niruttaraṁ tathāgatapūjopasthānam | yathodāhṛtamāryasāgaramatiparipṛcchāsūtre-trīṇīmāni sāgaramate tathāgatasya niruttarāṇi pūjopasthānāni | katamāni trīṇi? yacca bodhicittamutpādayati | yacca saddharma parigṛhṇāti | yacca sattveṣu mahākaruṇācittamutpādayatīti ||
nirdiṣṭamapyāryaratnameghe- daśabhiḥ kulaputra dharmeḥ samanvāgatā bodhisattvā ananuliptā garbhamalena jāyante | katamairdaśabhiḥ? yaduta tathāgatapratimākaraṇatayā jīrṇacaityasaṁskaraṇatayā | tathāgatacaityeṣu gandhavilepanānupradānena | tathāgatapratibhāsu gandhodakasnānānupradānena | tathāgatacaityeṣu saṁmārjanopalepanānupradānena | mātāpitṝṇāṁ kāyaparicaryācaraṇena | ācāryopādhyāyānāṁ kāyaparicaryācaraṇena | sabrahmacāriṇāṁ kāyaparicaryācaraṇena | tacca nirāmiṣeṇa cittena na sāmiveṇa | tacca kuśalamevaṁ pariṇāmayanti- anena kuśalamūlena sarvasattvā nirupaliptā garbhamalena jāyantāmiti | tacca tīvreṇāśayena cintayanti | ebhiḥ kulaputra daśabhirdharmairiti ||
anumodanānuśaṁsāstvāryaprajñāpāramitāyāmuktāḥ- yaḥ prathamayānasaṁprasthitānāṁ bodhisattvānāṁ mahāsattvānāṁ tāścittotpādānanumodate, caratāmapi bodhisatvacaryā tāṁścittotpādānanumodate, avinivartanīyāmapi avinivartanīyadharmatāmanumodate bodhisattvānāṁ mahāsattvānām, kiyantaṁ sa bhagavan kulaputro vā kuladuhitā vā bahutaraṁ puṇyaskandhaṁ prasavati? evamukte bhagavān śakraṁ devānāmindrametadavocat-syātkhalu punaḥ kauśika trisāhastramahāsāhastrasya lokadhātoḥ palāgreṇa tulyamānasya pramāṇamudragrahītum, na tveva kauśika bodhisattvasya mahāsattvasya teṣāmanumodanāsahagatānāṁ cittotpādānāṁ puṇyapramāṇaṁ grahītum | evamukte śakro devānāmindro bhagavantametadavocat- mārādhiṣṭhitāste bhagavan sattvā veditavyāḥ, ye bodhisattvānāṁ mahāsattvānāṁ prathamacittotpādamupādāya yāvadanuttarāṁ samyaksaṁbodhimabhisaṁbuddhānāmevamaprameyamanumodanāsahagataṁ puṇyamiti na śṛṇvanti na jānanti, tāmanumodanāṁ na samanvāharanti, mārapakṣikāste bhagavan sattvā bhaviṣyanti | bhagavānāha - yaiḥ kauśika kulaputraiḥ kuladuhitṛbhiśceme cittotpādā anumoditā bodhisattvayānikairvā pratyekabuddhayānikairvā śrāvakayānikairvā, te kṣipraṁ tathāgatānarhataḥ samyaksaṁbuddhānārāgayiṣyanti | bhagavānāha - evaṁ tairanumodanāsahagataiścittotpādakuśalamūlairyatra yatropapatsyante, tatra tatra satkṛtāśca bhaviṣyanti, gurukṛtāśca mānitāśca pūjitāśca arcitāśca apacāyitāśca bhaviṣyanti | na ca te amanaāpāni rūpāṇi drakṣyanti | na ca te amanaāpān śabdān śroṣyanti | evaṁ na gandhānna rasānna spraṣṭavyān sprakṣyanti | na ca teṣāmapāyeṣūpapattiḥ pratikāṅkṣitavyā | svargopapattisteṣāṁ pratikāṅkṣitavyā | tatkasya hetoḥ? tathā hi taiḥ satvaiḥ sarvasattvasukhāvahāni asaṁkhyeyānāṁ satvānāṁ kuśalamūlānyanumoditāni, yāvadanuttarāṁ samyaksaṁbodhimabhisaṁbuddhaya aprameyāsaṁkhyeyān sattvān parinirvāpayiṣyantīti ||
punaratraivāha- ye subhūte gaṅgānadīvālikopameṣu trisāhastramahāsāhastreṣu lokadhātuṣu sarvasattvāste sarve'nuttarāṁ samyaksaṁbodhiṁ pratitiṣṭheyuḥ, anuttarāṁ samyaksaṁbodhiṁ pratiṣṭhāya gaṅgānadīvālikāsamān kalpānupalambhasaṁjñinaścatvāri dhyānāni samāpadyeran, yaśca bodhisattvo mahāsattvo'nayā prajñāpāramitayā upāyakauśalyena ca parigṛhīto'tītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandham, śrāvakāṇāṁ pratyekabuddhānāmapi śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhaṁ sarvamekato'bhisaṁkṣipya piṇḍayitvā tulayitvā niravaśeṣamanumodeta agrayāanumodanayā jyeṣṭhayā śreṣṭhayā varayā pravarayā praṇītayā uttarayā niruttarayā uttarottarayā asamayā asamasamayā apratisamayā anumodanayānumodya anumodanāsahagataṁ puṇyakriyāvastu anuttarāyai samyaksaṁbodhaye pariṇāmayati | asya subhūte anumodanāsahagatasya puṇyakriyāvastuno'sau pūrvaka aupalambhikānāṁ bodhisatvānāṁ caturdhyānamayaḥ puṇyābhisaṁskāraḥ śatatamīmapi kalāṁ nopaiti, yāvadupaniṣadamapi na kṣamate iti ||
ayameva nayaḥ pariṇāmanāyāmuktaḥ | athavā agrapariṇāmanayā pariṇāmitatvātsarvapuṇyānāmasya buddhatvāya satkṛtapraṇidhibuddhatvameva syāt | ataḥ kā parā puṇyavṛddhiḥ? taddhi aśeṣasattvamokṣakṛtapuṇyajñānopetaṁ nirvikalpaṁ ca ||
adhyeṣaṇāyāstvanuśaṁsā āryograparipṛcchāyāmuktāḥ- dharmagrāhyatāmupādāya aprameyāsaṁkhyeyeṣu buddhakṣetreṣvāyuḥ parirakṣaṇāyeti ||
āryaśikṣāsamuccaye vandanādyanuśaṁsā saptadaśaḥ paricchedaḥ samāptaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5392