The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
dānapāramitā
caturtho vargaḥ
1 | bodhisattvaḥ kathaṁ dānaṁ dadāti | dānamātmaparobhayalābhāya cedevaṁvidhaṁ dānaṁ niṣpādayati bodhimārgam | bodhisattvaḥ kāmayate vinetuṁ sattvānaparhatuṁ duḥkhāni dadāti tasmāddānam | dānamutsṛjannityamutpādayatyātmavitteṣu tyāgacittam | yācakeṣu mātāpitṛgurukalyāṇamitreṣvivotpādayatyādaracittam | janayati mātāpitṛgurukalyāṇamitrasaṁjñām | putra ivotpādayati daridreṣu hīneṣu karuṇācittam | janayati putrasaṁjñām | yathāprārthitaṁ vitaratyādareṇa muditacittenetyucyate bodhisattvasyādidānacittam ||
2 | dānacaryāhetoḥ prasarati yaśaḥ | yatra va kacijjāyate bhavantyasya prabhṛtāni dhanānītyasyātmalābhaḥ | tarpayansattvānāṁ cittaṁ śikṣayati vinayati vidadhāti tānavimatsarānityeṣa paralābhaḥ | vitarannalakṣaṇaṁ mahādānaṁ sattveṣu pariṇāmyātmanā salābhinaḥ karotītyeṣa ubhayalābhaḥ | dānacaryāhetoḥ prāpnoti vartipadam | upasaṁgṛhṇātyaprameyānsarvasattvānyāvadāprāpte rbuddhatvasyākṣayadharmakośabhyetyevaṁ niṣpādayati bodhimārgam ||
3 | dānaṁ trividham | prathamaṁ dharmadānaṁ dvitīyamabhayadānaṁ tṛtīyamāmipadānam | dharmadānamudbodhayati lokāñchīlagrahaṇāya pravrajyācittacaraṇāya | mithyādṭaṣṭeḥ prahāṇāya deśayati śāśvatocchedau, caturaḥ viparyāsān pāpānāmādīnavaṁ ca, vibhajya prakāśayati paramārtham anuśaṁsati vīryaguṇānbhāṣate pramādātyayapāpamityucyate dharmadānam | yadi sattvo vibheti nṛpātsaṁhādvyābrādvṛkājjalādagne rdasyoścaurādvā bodhisattvo dṛṣṭe tatparitrāyat ityamayadānam | ātmano vittāni yāvad ratnaṁ hastinamaśvaṁ rathaṁ vasrāṇi dhānyaṁ vāsasī peyaṁ khādyaṁ yāvatkavalamātramekasūtraṁ prabhūtamalpaṁ vā vitaranna mātsaryaṁ kurute | yathāprārthitaṁ tarpayati yācakānityāmiṣadānam ||
4 | āmiṣadānaṁ punaḥ pañcavidham | prathamaṁ saralacittadānaṁ dvitīyaṁ śraddhā cittadānaṁ tṛtīyaṁ yathākāladānaṁ caturthaṁ svahastena dānaṁ paṁcamaṁ yathādharmadānam ||
5 | adātavyaṁ dānaṁ punaḥ paṁcaprakāram | adharmeṇopārjitaṁ dhanaṁ na dātavyaṁ syāpariśūddhatvāt | madyaṁ na dātavyaṁ parebhyo viṣaṁ ca sattvānāṁ vikṣepasattvāt | mṛgayopakaraṇāni na dātavyāni parebhyassattvānāṁ kleśakaratvāt | na dātavyāḥ parebhyassattvānāṁ hisakatvāt | gītaṁ striyaśca na dātavyāḥ parebhyaścittapavitratāyā dūṣakatvāt | saṁkṣepata ucyate | yanna yathādharmaṁ yacca vikṣepakaraṁ vikṣepakaraṁ sattvānāṁ tanna dātavyaṁ parebhyaḥ | śiṣṭaṁ sarvaṁ yatsukhayati sattvāṁstaducyate yathādharmadānam ||dānaricirlabhate paṁcabidhaṁ kīrtikuśalalābham | sāmīpyaṁ labhate sarvasatāmiti prathamaḥ | sarve sattvāstaṁ draṣṭumabhilaṣantīti dvitīyaḥ | janakāyaṁ praviṣṭaḥ satkriyate janairiti tṛtīyaḥ | prasarannasya yaśovarṇaḥ śrūyate daśasu dikṣviti caturthaḥ | bhavati bodheḥ samyaguttamo heturiti paṁcamaḥ ||
6 | bodhisattvaḥ sarvadātetyucyate | sarvadānaṁ na bahudhanaṁ kintu dānacittam | yathādharmaṁ dhanamupārjyopādāya yaddadāti taducyate sarvadānam pariśuddhacittena yadaśāṭhayadānaṁ taducyate sarvadānam | daridrāndṭaṣṭrā dayācittena yaddadāti taducyate sarvadānam | duḥkhitāndṭaṣṭrā karuṇācittena yaddadāti taducyate sarvadānam | daridro'lpadhano'pi yaddadāti taducyate sarvadānam | spṛhaṇīyāni ratnajātānyudāracittena yaddadāti taducyate sarvadānam | apaśyañchīlāśīlaṁ kṣetrākṣetraṁ yaddadāti taducyate sarvadānam apaśyaz ṇchilāśīlaṁ kṣetākṣetraṁ yaddadāti taducyate sarvadānam | agaveṣayandevamānupakalyāṇasukhāni yaddadāti taducyate sarvadānam | gaveṣayannanuttarāṁ bodhi yaddadāti taducyate sarvadānam | ditsayā dānakāle pradāya yannānuśocati taducyate sarvadānam ||
7 | yadi puṣpāṇi dadāti labhate dhāraṇīsaptabodhipuṣpāṇi | yadi gandhaṁ dadāti labhate śīlasamādhiprajñāḥ | (śīlasamādhiprajñādhūpaṁ prajvālya ) dhūpayati cātmānam | yadi falaṁ dadāti labhate pūrayati cānāsravafalam | yadyāhāraṁ dadātikāyavāgrū pavalasukhasampannobhavati | yadi vastrāṇi dadāti labhate'vadātaṁ rūpamapanayatyāhrīkyamanapatrāpyam | yadi pradīpaṁ dadāti buddhacakṣurlabhate bhāsvaraṁ sarvadharmasvabhāvānām | yadi hastyaśvarathayānāni dadāti labhate'nuttaraṁ yānamṛddhiṁca | yadyalaṅkārāndadāti labhate 'śītyanuvyañjanāni | yadi ratnāni dadāti labhate dvātriṁśanmahāpuruṣalakṣaṇāni | pariśrameṇa [ sattva- ] sevāṁ yadyācarati labhate daśavalāni caturvaiśaradyāni |
saṁkṣepata ucyate | rāṣṭraṁ nagaraṁ dārānputrāñchira ścakṣura hastapādau yāvatsarvakāyaṁ dadātyantarā citramātsaryaṁ prāptamanuttarāṁ bodhiṁ parinirvāpayituṁ sattvān | bodhisattvo mahāsattva ācarandānacaryāṁ bhavatyavittadṭaṣṭi rdānādānayoralakṣaṇatvāttatasmātpūrayati dānapāramitām ||
( iti bodhicittotpādasṛtraśāstre dānapāramitā nāma caturtho vargaḥ ||)
Links:
[1] http://dsbc.uwest.edu/node/6044