The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
mahābodhibhaṭṭārakastotram
om namaḥ śākyasiṁhāya
siddhaṁ prasiddhaṁ vijitāmaraṁ ca śāntaṁ virāgaṁ suviśuddhaśīlam |
viśveśvaraṁ sarvaguṇākaraṁ vai śrīśākyasiṁhaṁ praṇamāmi nityam || 1 ||
chatrābhaśīrṣaṁ varanīlakeśaṁ corṇāsuśobhaṁ hi mahālalāṭam |
nīlotpalābhaṁ nayanaṁ viśālaṁ śrīśākyasiṁhaṁ praṇamāmi nityam || 2 ||
uttuṅganāsaṁ bharapīnagaṇḍaṁ bimbauṣṭhakalpaṁ mṛgarājavakṣasam |
uttaptahemābhasuvarṇavarṇaṁ śrīśākyasiṁhaṁ praṇamāmi nityam || 3 ||
pāyodhakoṣaṁ śubhakarṇaśobhaṁ gaṇḍastrirekhāvaracailabhūṣam |
prājānubāhuṁ dvipanāsakalpaṁ śrīśākyasiṁhaṁ praṇamāmi nityam || 4 ||
vicitrapuṣpairnarayākṣamānaṁ śrīvatsabhadradvigaṇopayuktam |
aśītisuvyañjanagātraśobhaṁ śrīśākyasiṁhaṁ praṇamāmi nityam || 5 ||
śāstāramagryaṁ naravīravīraṁ māyāsutaṁ kāruṇikaṁ jinendram |
śauddhodaniṁ lokavidaṁ munīndraṁ śrīśākyasiṁhaṁ praṇamāmi nityam || 6 ||
cakrāṅkapāṇiṁ navapallavābhaṁ mattebhalīlāgamanaṁ virājam |
devāsurairvanditapādayugmaṁ śrīśākyasiṁhaṁ praṇamāmi nityam || 7 ||
traiduḥkhaduḥkhād bhayavedilokān trāṇaṁ ca nītuṁ varabodhimātraiḥ |
jihvā ca mattehi sucakṣu sarvaṁ śrīśākyasiṁhaṁ praṇamāmi nityam || 8 ||
mahābodhibhaṭṭārakastotraṁ samāptam |
Links:
[1] http://dsbc.uwest.edu/node/3885