The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
karmavastu
(karmavastuni) uddānam |
kāśiṣu vāsavagrāmakaṁ senāñjayavastukam |
campāyāṁ bhagavān buddhaḥ akarmāṇi pratikṣipet ||1||
kāśiṣu vāsavagrāmake senāṁjayo nāma bhikṣuḥ prativasati | tamāgamya vāsavagrāmakā brāhmaṇagṛhapatayo buddhadharmasaṁgheṣu kārān kurvanti | ye āgantukā bhikṣuvo vāsavagrāmakamāgacchanti tānasau pratiśāmya sarvopakaraṇaiḥ pravārayitvā mārgaśrame prativinodite yeṣu kuleṣu piṇḍakā upanibaddhāsteṣu bhoktuṁ preṣayati | yāvadanyatamaḥ sālohito vāsavagrāmake varṣā uṣitaḥ | trayāṇāṁ vārṣikāṇāṁ māsānāmatyayātkṛtacīvaro niṣṭhitacīvaraḥ samādāya pātracīvaraṁ yena śrāvastī tena cārikāṁ prakrānto'nupūrveṇa cārikāṁ caran śrāvastīmanuprāptaḥ |
ācaritaṁ ṣaḍvargikāṇāmaśūnyaṁ jetavanaddhāramanyatarānyatareṇa ṣaḍvargikeṇa | upanando jetavanadvāre tiṣṭhati | tenāsau dūrata eva dṛṣṭo bakākāraśirāḥ pralambabhrūḥ | sa saṁlakṣayati | ko'pyayaṁ sthaviro bhikṣurāgacchati | pratyudgantavyamiti | s apratyudgataḥ | svāgataṁ svāgataṁ sthavira iti | sa kathayati vande ācārya iti | sa saṁlakṣayati | mahallo batāyam | nāyamācāryaṁ jānīte nāpyupādhyāyamiti | sālohita kiyadddūrādāgacchasi | vāsavagrāmakāt | kiṁ tatra | vihāraḥ | kimasau vihāraḥ | āhosvidvighātaḥ | kīdṛśo vihāraḥ | kīdṛśo vighātaḥ | yatropakaraṇasaṁpat sa vihāraḥ | yatropakaraṇavaikalyaṁ sa vighātaḥ | yadyevaṁ vihāro'sau yatra senāñjayo nāma bhikṣuḥ prativasati | tamāgamya vāsavagrāmīyakā brāhmaṇagṛhapatayo buddhadharmasaṁgheṣu kārān kurvanti | itaśca tatrāgantuko bhikṣurāgacchati | tamasau pratiśāmya sarvopakaraṇaiḥ pravārayitvā mārgaśrame prativinodite yeṣu kuleṣu bhikṣūṇāṁ piṇḍakā upanibaddhāsteṣu bhoktuṁ preṣayati |
ācaritaṁ ṣaḍvargikāṇāṁ yatkiṁcideva śṛṇvanti tadrātrau saṁnipatya parasparamārocayanti | nandopananda kiyacciramasmābhiḥ kṛcchramudvoḍhavyam | asti kiṁcidyuṣmākaṁ kiṁcicchrutaṁ yatrodārāvabhāso bhavediti | upanandaḥ kathayati | asti | kāśiṣu vāsavagrāmake senāṇjayo nāma bhikṣuḥ prativasati | tamāgamya vāsavagrāmīyakā brāhmaṇagṛhapatayaḥ pūrvavadyāvadbhiktuṁ preṣayati | yadyabhipretaṁ tatra gacchāmaḥ | te samādāya pātracīvaraṁ yena vāsavagrāmakastena cārikāṁ prakrāntāḥ | anupūrveṇa cārikāṁ caranto vāsavagrāmakamanuprāptāḥ | te senāṁjayena dūrata eva dṛṣṭāḥ | sa saṁlakṣayati | āgatā hyete duṣṭhulasamudācārāḥ | pratiśāmayitvā sarvopakaraṇaiḥ pravārayitavyāḥ | no tu kulāni bhoktuṁ preṣayitavyā iti | te anena pratiśāmayitvā sarvopakaraṇaiḥ pravāritāḥ | no tu kulāni bhoktuṁ preṣitā iti | apare kathayanti | ekaṁ tāvatsaṁpannaṁ kulānyapi preṣayiṣyatīti | yāvannavako bhikṣurāgataḥ | sa tena pratiśāmayitvā sarvopakaraṇaiḥ pravārito mārgaśrame prativinodite kulāni bhoktuṁ preṣitaḥ | ṣaḍvargikāḥ prakupitāḥ kathayanti | nandopananda kīdṛśo'yaṁ (mahallaḥ) chandadveṣī | yadi tāvatpūrvamāgatāste vayam | (yadi vṛddhāste vayam |) atha bahuśrutāste vayam | eṣa bhikṣuracireṇābhyāgato navakah prakṛtijñaḥ | so'nena sa rvopakaraṇaiḥ pravārayitvā kulāni bhoktuṁ preṣito no tu vayam | satairupālabdhaḥ | mahalla īdṛśastvaṁ chandadveṣī | yadi tāvatpūrvamāgatāste vayaṁ pūrvavadyāvat | sa tvayā sarvopakaraṇaiḥ pravārayitvā kulāni bhoktuṁ preṣito no tu vayam | sthavirā mā kiṁcit parihīyate | ṣaḍvargikāḥ saṁjātāmarṣāḥ kathayanti | na tūṣṇīṁ sthātavyam | tadaparaṁ prativadati | sa tairabhyāhataḥ | tūṣṇīmavasthitah | taistasyācodayitvāsmārayitvā vastukarmapratijñāyā balādutkṣepaṇīyaṁ karma kṛtam | sa saṁlakṣḥayati | duḥkhaṁ brāhmaṇagṛhapatayaḥ prasādyante sukhamaprasādyante | yadi sthāsyāmi vāsavagrāmīyakā brāhmaṇagṛhapatayaḥ prasādaṁ pravedayiṣyante | sarvadā prakramitavyamiti | sa samādāya pātracīvaraṁ yena śrāvastī tena cārikāṁ prakrānto'nupūrveṇa cārikāṁ caran śrāvastīmanuprāptaḥ | sa bhikṣubhirdṛṣṭa uktaśca | svāgataṁ svāgatamāyuṣman | senāñjayin prītā vayaṁ tvaddarśanena no tvāgamanena | kiṁ kāraṇam | tvāmāgamya vāsavagrāmīyakā brāḥmaṇagṛhapatayo buddhadharmasaṁgheṣu kārān kurvanti | āgantukānāṁ gamikānāṁ ca vāsavagrāmakaṁ pratiśaraṇam | astyetadevam | mama tu ṣaḍvargikairacodyitvāsmārayitvā vastukarmapratijñāyām balādutkṣepaṇīyaṁ karma kṛtam | kiṁ kāraṇam | tena yathāvṛttamākhyātam | te'vadhyāyantaḥ kṣipanto vivācayanta etatprakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavānāha | tasmāttarhi bhikṣavo vyagreṇa na bhikṣubhiracodayitvāsmārayitvā vastukarmapratijñayā balādutkṣepaṇīyaṁ karma kartavyam | kurvanti | sātisārā bhavanti |
buddho bhagavān campāyāṁ viharati gargāyāḥ puṣkariṇyāstīre | tena khalu samayena ṣaḍvargikā bhikṣava imānyevaṁrūpāṇyadharmakarmāṇi kurvanti | tadyathā adharmeṇa kurvanti vyagrāḥ | adharmeṇa kurvanti samagrāḥ | etatprakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavānāha | tasmānna bhikṣubhirimānyevaṁrūpāṇyadharmakarmāṇi karaṇīyāni | tadyathā adharmeṇa vyagrairadharmeṇa samagraiḥ dharmeṇa vyagraiḥ | kurvanti | sātisārā bhavanti |
uddānam |
na eka ekena (na) dvau na saṁbahulāḥ kṛtāḥ |
na gaṇo gaṇasya karmāṇi paṁca saṁghakarmaṇāṁ svāminaḥ ||2||
buddho bhagavān campāyām viharati gargāyāh kuṣkariṇyāstīre | tena khalu samayena ṣaḍgarvikā bhikṣava imānyevaṁrūpāṇyadharmakarmāṇi kurvanti | tadyathā eko'pyekasya | eko dvayoḥ | ekah saṁbahulānām | dvāvapi dvayoḥ | dvāvekasya | dvau saṁbahulānām | saṁbahulā api saṁbahulānām | saṁbahulā ekasya | saṁbahulā dvayoḥ | gaṇo gaṇasya | etatprakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavānāha | tasmāt naikenaikasya karma kartavyam | naikena dvayoḥ | naikena saṁbahulānām | (na) dvābhyāṁ dvayoḥ | na vābhyāmekasya | na dvābhyāṁ saṁbahulānām | na saṁbahulaiḥ saṁbahulānām | na saṁbahulairekasya | na saṁbahulairdvayoḥ | na gaṇena gaṇasya | kurvanti | sātisārā bhavanti |
api tu bhikṣavaḥ paṁca saṁghakarmaṇāṁ svāminaḥ | katame paṁca | catvāro bhikṣavaḥ saṁghah | pañcāpi bhikṣavaḥ saṁghaḥ | daśa bhikṣavaḥ (saṁghaḥ) | viṁśatirbhikṣavaḥ asṁghaḥ uttare (ca |) paṁca saṁghāḥ |
tatra bhikṣavo yatra catvāro bhikṣavah prativasanti | arhati tatra saṁgho dharmeṇa sarvakarmāṇi kartum | sthāpayitvā paṁcānāṁ pravāraṇāṁ daśānāmupasaṁpadaṁ viṁśatīnāṁ cāvarhaṇam |
yatra paṁca prativasanti | arhati tatra saṁgho dharmeṇa sarvakarmāṇi kartum | sthāpayitvā daśānāmupasaṁpadaṁ viṁśatīnāṁ cāvarhaṇam |
yatra bhikṣavo daśa prativasanti | arhati tatra saṁghaḥ sarvakarmāṇi kartum | sthāpayitvā viṁśatīnāmāvarhaṇam |
yatra viṁśatirbhikṣavaḥ prativasanti uttare ca | arhati tatra saṁgho dharmeṇa sarvakarmāṇi kartum |
uddānam |
caturvargakaraṇīyaṁ pudgalam ūnakaḥ kṛtaḥ |
na pārivāsikacarturthena karma catuṣṭayaṁ smṛtam ||3||
catuvargakaraṇīyaṁ bhikśavaḥ karma ūnāścatvāraḥ kurvanti | adharmakarma ca tadavinayakarma ca | na tattathā karaṇīyam | saṁghaśca tena sātisāraḥ | caturvargakaraṇīyaṁ karma āgārikacaturthāḥ kurvanti | adharmakarma ca tadavinayakarma ca | na ca tattathā karaṇīyam | saṁgahśca tena sātisārah | evaṁ śrāmaṇerakah ṣaṇḍhapaṁḍakah bhikṣuṇīdūṣako mātṝghātakah pitṛghātakah arhadghātakaḥ saṁghabhedakah tathāgatasyāntike duṣṭacittrarudhirotpādakastīrthyakastīrthikāvakrāntikaḥ steyāsaṁvāsiko nānāsaṁvāsiko'vaṁvāsikaḥ pārivāsikacaturthāḥ karma kurvanti | ardharmakarma ca tadavinayakarma ca | (na ca) tattathā karaṇīyam | saṁghaśca tena sātisāraḥ |
caturvargakaraṇīyaṁ karma pūrṇāścatvāro dharmeṇa kurvanti dharmakarma ca tadvinayakarma ca | evaṁ ca tatkaraṇīyam | saṁghaśca tena (na) sātisāraḥ | caturvargakaraṇīyaṁ karma nāgarikacaturtho na śrāmaṇerakah pūrvavadyāvanta pārivāsikacaturthāḥ kurvanti | dharmakarma ca tadvinayakarma ca | evaṁ ca tatkaraṇīyam | saṁghaśca tena (na) sātisāraḥ |
paṁcavargakaraṇīyaṁ karma ūnāḥ paṁca kurvanti | adharmakarma ca tadavinayakarma ca | na tathā karaṇīyam | saṁghaśca tena sātisārah | paṁcavargakaraṇīyaṁ karma āgārikapaṁcamaḥ pūrvavadyāvat pārivāsikapaṁcamāḥ kurvanti | adharmakarma ca tadavinayakarma ca | na ca tattathā karaṇīyam | saṁghaśca tena sātisāraḥ |
paṁcavargakaraṇīyaṁ karma pūrṇāḥ paṁcavargeṇa kurvanti | dharmakarma ca tadvinayakarma ca | evaṁ tatkaraṇīyam | saṁghaśca tena (na) sātisāraḥ | pañcavargakaraṇīyaṁ karma nāgārikapañcamā na śrāmaṇerakāḥ pūrvavadyāvanna pārivāsikapañcamā dharmeṇa kurvanti | dharma karma ca tadvinaya karma | evaṁ ca tatkaraṇīyam | saṁghaśca tena (na) sātisāraḥ |
daśavargakaraṇīyaṁ karma ūnā daśavargeṇa kurvanti | adharmakarma ca tadavinayakarma ca | na ca tattathā karaṇīyam | saṁghaśca tena sātisāraḥ | daśavargakaraṇīyaṁ karma āgārikadaśamāḥ pūrvavadyāvat pārivāsikapañcamā dharmeṇa kurvanti | dharma karma ca tadvinaya karma | evaṁ ca tatkaraṇīyam | saṁghaśca atena (na) sātisāraḥ |
daśavargakaraṇīyaṁ karma ūnā daśavargeṇa kurvanti | adharmakarma ca tadavinayakarma ca | na ca tattathā karaṇīyam | saṁghaśca tena sātisāraḥ | daśavargakaraṇīyaṁ karma āgārikadaśamāḥ pūrvavadyāvat pārivāsikadaśamā kurvanti | adharmakarma ca tadavinayakarma ca | na ca tattathā karaṇīyam | saṁghaśca tena sātisāraḥ |
daśavargakaraṇīyaṁ karma pūrṇā daśavargeṇa kurvanti | dharmakarma ca ta dvinayakarma ca | evaṁ ca tatkarma karaṇīyam | saṁghaśca tena (na) sātisāraḥ | daśavargakaraṇīyaṁ karma nāgārikaḥdaśamāḥ pūrvavadyāvanna pārivāsikadaśamā dharmeṇa kurvanti | dharmakarma ca tadvinayakarma ca | evaṁ ca karaṇīyam | saṁghaśca tena (na) sātisāraḥ |
viṁśativargakaraṇīyaṁ karma ūnā viṁśativargeṇa kurvanti | adharmakarma ca tadavinayakarma ca | saṁghaśca tena sātisāraḥ | viṁśativargakaraṇīyaṁ karma āgārikaviṁśatimāḥ śrāmaṇerakāḥ pūrvavatpārivāsikaviṁśatimāḥ kurvanti | adharmakarma ca tadavinayakarma ca | na ca tattathā kāraṇīyam | saṁghaśca tena sātisāraḥ |
viṁśativargakaraṇīyaṁ karma pūrṇā viṁśatidharmeṇa kurvanti | dharmakarma ca tadvinayakarma ca | evaṁ ca tatkaraṇīyam | saṁghaśca tena (na) sātisāraḥ | viṁśativargakaraṇīyaṁ karma nāgarikaviṁśatimā na śrāmaṇerakāḥ pūrvavadyāvanna pārivāsikaviṁśatimā dharmeṇa kurvanti | dharmakaema tadvinayakarma ca | evaṁ ca tatkaraṇīyam | saṁghaśca tena (na) sātisāraḥ |
uddānam |
dharmādharmeṇa yatkarama yacca jñaptitayā kṛtam |
saṁmukhaṁ ca pratijñā ca cakrapeyālaṁ saṁkalāt ||4||
adharmakarma | dharmakarma | adharma (karma) katamat | aprāpte utsāraṇe aprāptamutsārayanti | yathāsyotsāryamāṇasyānuśrāvaṇaṁ bhavati | na tathotsārayanti | adharmakarma | dharmakarma katamat | prāpte utsāraṇe prāptamutsārayanti | yathāsyotsāryamāṇasyānuśrāvaṇaṁ bhavati | tathotsārayanti | dharmakarma | aprāpte osāraṇe aprāptamosārayanti | yathāsya osāryamāṇasyānuśrāvaṇaṁ bhavati | na tathā osārayanti | adharmakarma | prāpte osāraṇe prāptamosārayanti | yathāsya osāryamāṇasyānuśrāvaṇaṁ bhavati | tathosārayanti | dharmakarma | jñaptikarma jñaptimakṛtvā kurvanti | adharmakarma | jñaptikarma jñaptiṁ kṛtvā kurvanti | dharmakarma | jñaptidvitīyaṁ karma | jñaptimakṛtvā ekaṁ vāramanuśrāvayanti | adharmakarma | jñaptidvitīyaṁ karma | jñaptiṁ kṛtvā ekaṁ vāramanuśrāvayanti | dharmakarma | jñapticaturthaṁ karma | jñaptiṁ kṛtvā trīn vācānanuśrāvayanti | dharmakarma | anyena karmaṇā jñaptiṁ kṛtvā niṣṭhāpayanti | adharmakarma | tenaiva karmaṇā jñaptiṁ kṛtvā niṣṭhāpayanti | dharmakarma | saṁmukhakaraṇīyaṁ karmasaṁmukhībhūtasya kurvanti | adharmakarma | saṁmukhakaraṇīyaṁ karma saṁmukhībhūtasya kurvanti | dharmakarma | (pratijñākaraṇīyaṁ karma apratijñayā kurvanti | adharmakarma) pratijñākaraṇīyaṁ karma pratjñayā kurvanti | dharmakarma | saṁmukhavinayārhāya smṛtivinayaṁ dadāti | adharmakarma | amūḍhavinayaṁ tatsvabhāvaiṣīyaṁ yadbhūyaiṣīyaṁ pratijñākārakaṁ tṛṇaprastārakaṁ tarjanīyaṁ nigarhaṇīyaṁ pratisaṁharaṇīyamadarśanīyotkṣepaṇayamapratikarmārhayotkṣepaṇīyamapratinisṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyaṁ karma | parivāsaṁ mūlaparivāsaṁ mūlāpakarṣaparivāsaṁ mānāpyaṁ mūlāpakarṣamānāpyamāvarhanti | adharmakarma | saṁmukhavinayārhāya tu saṁmukhavinayameva dadāti na smṛtivinayaṁ na yāvadāvarhanti | dharmakarma | smṛtivinayārhāya amūḍhavinayaṁ dadāti | adharmakarma | evaṁ yadbhūyaiṣīyaṁ pūrvavadyāvadāvarhanti saṁmukhavinayaṁ dadāti | adharmakarma | smṛtivinayārhāya tu smṛtivinayameva dadāti na tatsvabhāvaiṣiyaṁ na yāvatsaṁmukhavinayam | dharmakarma | amūḍhavinayārhāya tatsvabhāvaiṣīyaṁ dadāti | adharmakarma | evaṁ yadbhūyaiṣīyaṁ yāvatsaṁmukhavinayaṁ smṛtivinayaṁ dadāti | adharmakarma | amūḍhavinayārhāya tvamūḍhavinayameva dadāti tatsvabhāvaiṣīyaṁ na yāvatsaṁmukhavinayaṁ smṛtivinayaṁ | dharmakarma | tatsvabhāvaiṣīyārhāya yadbhūyaiṣīyaṁ dadāti | adharmakarma | tarjanīyārhāya pūrvavadyāvat amūḍhavinayaṁ dadāti | adharmakarma | tatsvabhāvaiṣīyārhāya tu tatsvabhāvaiṣiyameva dadāti na yadbhūyaiṣiyaṁ na yāvadamūḍhavinayam | dharmakarma | yadbhūyaiṣīyārhāya | tarhanīyaṁ karma kurvanti | adharmakarma | nigarhaṇīyārhāya pūrvavdyāvattatsvabhāvaiṣiyaṁ dadāti | adharmakarma | yadbhūyaiṣīyārhāya yadbhūyaiṣīyameva dadāti na tarjanīyaṁ na yāvattatsvabhāvaiṣīyam | dharmakarma | tarjanīyakarmārhāya nigarhaṇīyaṁ karma kurvanti pratisaṁharaṇīyaṁ pūrvavadyāvadyadbhūyaiṣīyaṁ dadāti | adharmakarma | tarjanīyakarmārhāya tu tarjanīyameva karma kurvanti na pariśiṣṭānīti | anayā vartanyā cakrapeyālah pūrvavadyāvaddharmakarma | nigarhaṇīyārhāya pratisaṁharaṇīyaṁ karma kurvanti | adharmakarma| pūrvavat | nigarhaṇīyakarmārhāya tu nigrhaṇīyakarmaiva kurvanti | dharmakarma | pūrvavat | pravāsanīyakarmārhāya pratisaṁharaṇīyaṁ karma kurvanti | adharmakarma pūrvavat | pravāsanīyakarmārhāya tu pravāsanīyameva karma kurvanti | dharmakarma pūrvavat | pratisaṁharaṇīyakarmārhāyādarśanīyotkṣepaṇīyaṁ karma kurvanti | adharmakarma pūrvavat | pratisaṁharaṇīyakarmārhāya tu pratisaṁharaṇīyameva karma kurvanti | dharmakar pūrvavat | adarśanīyotkṣepaṇīyakarmārhāyāpratikarmārhāpaṇīyameva karma kurvanti | adharmakarma pūrvavat | adarśanīyotkṣepaṇīyakarmārhāya tvadarśanīyotkṣepaṇīyameva karma kurvanti | dharmakarma pūrvavat | apratikarmārhāyotkṣepaṇīyakarmārhāya parivāsaṁ dadāti | adharmakarma pūrvavat | apratinisṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyaṁ karma kurvanti | adharmakarma pūrvavat | apratikarmārhāyotkṣepaṇīyakarmārhāya tvaprati karmārhāyotkṣepaṇīyameva karma kurvanti | dharmakarma pūrvavat | apratinisṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyakarmārhāya parivāsaṁ dadāti | adharmakarma pūrvavat | aprativisṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyakarmārhāya tvapratinisṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyaṁ karmaiva kurvanti | dharmakarma pūrvavat | parivāsakarmārhāya mūlaparivāsaṁ dadāti | adharmakarma pūrvavat | parivāsakarmārhāya tvaparivāsameva tu dadāti | adahrmakarma pūrvavat | mūlaparivāsārhāya mūlāvakarṣaparivāsaṁ dadāti | adharmakarma pūrvavat | mūlaparivāsārhāya tu mūlaparivāsameva dadāti | dharmakarma pūrvavat | aparyuṣitaparivāsāya mānāpyaṁ dadāti | adharmakarma pūrvavat | aparyuṣitaparivāsāya mānāpyaṁ dadāti | adharmakarma pūrvavat | paryuṣitaparivāsāya tu mānāpyaṁ dadāti | dharmakarma pūrvavat | acaritamānāpyamāvarhanti | adharmakarma pūrvavat | caritamānāpyamāvarhanti | dharmakarma pūrvavat | āvarhaṇārhāya saṁmukhavinayaṁ dadāti | pūrvavadyāvanmānāpyaṁ dadāti | adharmakarma pūrvavat | āvarhaṇārhāya tvāvarhaṇameva kurvanti na saṁmukhavinayaṁ dadāti na yāvanmānāpyam | dharmakarma pūrvavat | evameva navakena cakrapeyālaṁ vistareṇa boddhavyam |
uddānam |
vyagrāḥ samagrā rohanti dharmādharmeṇa botkṣipet |
osāraṇayā etani karma vastusamudditam ||5||
vyagrakarma | samagrakarma | vyagfakarma katamat | yāvanto bhikṣavaḥ sīmāprāptāḥ kriyā prāptāste sarvaṁ samavahitāḥ saṁmukhobhūtāśchandārhibhyaśca cchandenānītā bhavanti | samavahitāśca bhikṣavaḥ saṁmukhībhūtāḥ prativahanti pratikrośanti | yeṣāṁ prativahatām pratikrośatāṁ pratikrośo rohati | karmāṇi ca kurvanti | idamucyate vyagrakarma | samagrakarma katamat | yāvanto bhikṣavaḥ sīmāprāptāḥ kriyāprāptāste sa rve samavahitāḥ saṁmukhībhūtāśchandārhibhyaśca chandenānītā bhavanti | samavahitāśca bhikṣavaḥ saṁmukhībhūtā na prativahanti na pratikrośanti | yeṣāṁ prativahatāṁ pratikrośatāṁ pratikrośo rohati | karmāṇi ca kurvanti | idamucyate samagrakarma |
āyuṣmānudālī buddhaṁ bhagavantaṁ pṛcchati | katīnāṁ bhadanta pratikrośo na rohati | daśānāmudālin | alajjinḥ sāntarasya bālasya mūḍhasyāvyaktasyākuśalasya bahiḥsīmāyāṁ sthitasya īryāpathe cyutasya vācā asaṁvitasya | katīnāṁ bhadanta pratikrośo rohati | caturṇāmudālin | prakṛtisthitasya antaḥsīmāyāṁ sthitasya īryāpathādacyutasya vā vācā saṁyatasyeti | āyuṣmānudālī buddhaṁ bhagavantaṁ pṛcchati | kati bhadanta utkṣepaṇīyakarmāṇi | catvāryudālin | adharmeṇotkṣipanti vyagrā adharmeṇa samagrāḥ | dharmeṇa vyagrāḥ | (dharmeṇa samagrāḥ |) tatraikamutkṣeṣaṇakarmaḥ | yadidaṁ dharmeṇotkṣipanti samagrāḥ | kati bhadanta osāraṇakarmāṇi | catvāryudālin | adharmeṇosārayanti vyagrāḥ | adharmeṇa samagrāḥ | dharmeṇa vyagrāḥ | dharmeṇa samagrāḥ | tatraikamosāraṇakarma | yadidaṁ dharmeṇa kurvanti samagrāḥ |
|| karmavastu samāptam ||
Links:
[1] http://dsbc.uwest.edu/node/5200