Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 4 guṇaparikīrtanaparivartaścaturthaḥ

4 guṇaparikīrtanaparivartaścaturthaḥ

Parallel Devanagari Version: 
४ गुणपरिकीर्तनपरिवर्तश्चतुर्थः [1]

4 guṇaparikīrtanaparivartaścaturthaḥ|

punaraparaṁ bhagavān śakraṁ devānāmindramāmantrayate sma-sacetkauśika ayaṁ te jambūdvīpaḥ paripūrṇaścūlikābaddhastathāgataśarīrāṇāṁ dīyeta, iyaṁ ca prajñāpāramitā likhitvopanāmyeta, tata ekatareṇa bhāgena pravāryamāṇo'nayordvayorbhāgayoḥ sthāpitayoḥ katamaṁ tvaṁ kauśika bhāgaṁ gṛhṇīyāḥ? śakra āha-sacenme bhagavan ayaṁ jambūdvīpaḥ paripūrṇaścūlikābaddhastathāgataśarīrāṇāṁ dīyeta, iyaṁ ca prajñāpāramitā likhitvopanāmyeta, tata ekatareṇa bhāgena pravāryamāṇo'nayordvayorbhāgayoḥ sthāpitayorimāmevāhaṁ bhagavan prajñāpāramitāṁ parigṛhṇīyām| tatkasya hetoḥ? yathāpi nāma tathāgatanetrīcitrīkāreṇa| etaddhi tathāgatānāṁ bhūtārthikaṁ śarīram| tatkasya hetoḥ? uktaṁ hyetadbhagavatā-dharmakāyā buddhā bhagavantaḥ| mā khalu punarimaṁ bhikṣavaḥ satkāyaṁ kāyaṁ manyadhvam| dharmakāyapariniṣpattito māṁ bhikṣavo drakṣyatha| eṣa ca tathāgatakāyo bhūtakoṭiprabhāvito draṣṭavyo yaduta prajñāpāramitā| na khalu punarme bhagavaṁsteṣu tathāgataśarīreṣvagauravam| gauravameva me bhagavaṁsteṣu tathāgataśarīreṣu| api tu khalu punarbhagavan itaḥ prajñāpāramitāto nirjātāni tathāgataśarīrāṇi pūjāṁ labhante| tasmāttarhi bhagavan anayaiva prajñāpāramitayā pūjitayā teṣāmapi tathāgataśarīrāṇāṁ paripūrṇā pūjā kṛtā bhavati| tatkasya hetoḥ? prajñāpāramitānirjātattvāttathāgataśarīrāṇām| tadyathāpi nāma bhagavan sudharmāyāṁ devasabhāyāmahaṁ yasmin samaye divye svake āsane niṣaṇṇo bhavāmi, tadā mama devaputrā upasthānāyāgacchanti| yasmin samaye na niṣaṇṇo bhavāmi, atha tasmin samaye yanmamāsanaṁ tatra devaputrā mama gauraveṇa tadāsanaṁ namaskṛtya pradakṣiṇīkṛtya punareva prakrāmanti| tatkasya hetoḥ? iha hi kila āsane niṣadya śakro devānāmindro devānāṁ trāyastriṁśānāṁ dharmaṁ deśayatīti| evameva bhagavan maheśākhyahetupratyayabhūtā prajñāpāramitā| tathāgatasyārhataḥ samyaksaṁbuddhasya sarvajñatāyā āhārikā| sarvajñatāyāśca tathāgataśarīrāṇyāśrayabhūtāni| na tu tāni pratyayabhūtāni, na kāraṇabhūtāni jñānasyotpādāya| evameva bhagavan sarvajñajñānahetukā tathāgataśarīreṣu pūjā kṛtā bhavati| tasmāttarhi bhagavan anayordvayorbhāgayoḥ sthāpitayorimāmevāhaṁ bhagavan prajñāpāramitāṁ parigṛhṇīyām| na khalu punarme bhagavaṁsteṣu tathāgataśarīreṣvagauravam|

gauravameva me bhagavaṁsteṣu tathāgataśarīreṣu| api tu khalu punarbhagavaṁstāni tathāgataśarīrāṇi prajñāpāramitāparibhāvitatvātpūjāṁ labhante| tiṣṭhatu khalu punarbhagavan ayaṁ jambūdvīpastathāgataśarīrāṇāṁ paripūrṇaścūlikābaddhaḥ| tiṣṭhatu cāturmahādvīpako lokadhātustathāgataśarīrāṇāṁ paripūrṇaścūlikābaddhaḥ| tiṣṭhatu sāhasro lokadhātustathāgataśarīrāṇāṁ paripūrṇaścūlikābaddhaḥ| tiṣṭhatu bhagavan dvisāhasro madhyamo lokadhātustathāgataśarīrāṇāṁ paripūrṇaścūlikābaddhaḥ| ayameva bhagavaṁstrisāhasramahāsāhasro lokadhātustathāgataśarīrāṇāṁ paripūrṇaścūlikābaddhaḥ, eko bhāgaḥ kṛtvā sthāpyeta, iyaṁ ca prajñāpāramitā likhitvā dvitīyo bhāgaḥ sthāpyeta| anayordvayorbhāgayoḥ sthāpitayorekatareṇa bhāgena pravāryamāṇo'nayordvayorbhāgayoḥ sthāpitayoryaste bhāgo'bhipretastamekaṁ bhāgaṁ gṛhāṇeti, tatra imāmevāhaṁ bhagavan prajñāpāramitāṁ parigṛhṇīyām| na khalu punarbhagavaṁsteṣu tathāgataśarīreṣvagauravam| gauravameva me bhagavaṁsteṣu tathāgataśarīreṣu| api tu khalu punarbhagavaṁstāni tathāgataśarīrāṇi prajñāpāramitāparibhāvitāni pūjāṁ labhante| tathāgataśarīrāṇi hi sarvajñajñānāśrayabhūtāni| tadapi sarvajñajñānaṁ prajñāpāramitānirjātam| tasmāttarhi bhagavan anayordvayorbhāgayoḥ sthāpitayorimāmevāhaṁ bhagavan prajñāpāramitāṁ parigṛhṇīyām| na khalu punarbhe bhagavaṁsteṣu tathāgataśarīreṣvagauravam| gauravameva me bhagavaṁsteṣu tathāgataśarīreṣu| api tu khalu punarbhagavan itaḥ prajñāpāramitāto nirjātāni tāni tathāgataśarīrāṇi pūjāṁ labhante yaduta prajñāpāramitāparibhāvitatvāt| tadyathāpi nāma bhagavan anarghaṁ maṇiratnamebhirevaṁrūpairguṇaiḥ samanvāgataṁ syāt| tadyathā-tadyatra yatra sthāpyeta, tatra tatra manuṣyā vā amanuṣyā vā avatāraṁ na labheran| yatra yatra vā amanuṣyagṛhītaḥ kaścidbhavet puruṣo vā strī vā, tatra tatra tasmin maṇiratne praveśitamātre so'manuṣyastato'pakrāmet|

vātenāpi bādhyamānasya dhamyamāne śarīre tanmaṇiratnaṁ sthāpyeta| tasya taṁ vātaṁ nigṛhṇīyāt, na vivardhayet, upaśamayet| pittenāpi dahyamāne śarīre sthāpyeta| tasya tadapi pittaṁ nigṛhṇīyāt, na vivardhayet, upaśamayet| śleṣmaṇāpi parigṛddhe sarvato bādhyamāne śarīre sthāpyeta, tasya tamapi śleṣmāṇaṁ nigṛhṇīyāt, na vivardhayet, upaśamayet| sāṁnipātikenāpi vyādhinā duḥkhitasya śarīre sthāpyeta, tasya tamapi sāṁnipātikaṁ vyādhiṁ nigṛhṇīyāt, na vivardhayet, upaśamayet| andhakāratamisrāyāṁ ca rātrāvapyavabhāsaṁ kuryāt| uṣṇe cāpi vartamāne yasmin pṛthivīpradeśe sthāpyeta, sa pṛthivīpradeśaḥ śītalo bhavet| śīte cāpi vartamāne yasmin pṛthivīpradeśe sthāpyeta, sa pṛthivīpradeśa uṣṇo bhavet| yasmiṁśca pṛthivīpradeśe āśīviṣā anuvicareyuḥ, tathā anye'pi kṣudrajantavaḥ, tatrāpi pṛthivīpradeśe dhāryeta, sthāpitaṁ vā bhavet, te'pyāśīviṣāste ca kṣudrajantavastato'pakrāmeyuḥ| sacedbhagavan strī vā puruṣo vā āśīviṣeṇa daṣṭo bhavet, tasya tanmaṇiratnaṁ daśyeta, tasya sahadaṁśanenaiva maṇiratnasya tadviṣaṁ pratihanyeta vigacchet| ebhiścānyaiśca bhagavan evaṁrūpairguṇaiḥ samanvāgataṁ tanmaṇiratnaṁ bhavet| yeṣāmapi keṣāṁcidbhagavan akṣiṣvarbudaṁ vā timiraṁ vā akṣirogo vā paṭalaṁ vā bhavet, teṣāṁ ca tanmaṇiratnamakṣiṣu sthāpyeta, teṣāṁ sthāpitamātreṇaiva te'kṣidoṣā nirghātaṁ praśamaṁ gaccheyuḥ| etaiśca anyaiśca bhagavan evaṁrūpairguṇaiḥ samanvāgataṁ tanmaṇiratnaṁ bhavet| yatra codake sthāpyeta, tadapyudakamekavarṇaṁ kuryātsvakena varṇena| sacetpāṇḍareṇa vastreṇa pariveṣṭya udake prakṣipyeta, tadudakaṁ pāṇḍarīkuryāt| evaṁ sacennīlena pītena lohitena māñjiṣṭhena eteṣāmanyeṣāṁ vā nānāprakārāṇāṁ vastrāṇāmanyatamena vastreṇa tanmaṇiratnaṁ veṣṭayitvā vā baddhvā vā udake prakṣipyeta, tena tena vastrarāgeṇa tattatsvabhāvavarṇaṁ tadudakaṁ kuryāt| yo'pi tasyodakasya kaluṣabhāvastamapi prasādayet| ebhirapi bhagavan evaṁrūpairguṇaiḥ samanvāgataṁ tanmaṇiratnaṁ bhavet||

atha khalvāyuṣmānānandaḥ śakraṁ devānāmindrametadavocat-kiṁ punaḥ kauśika devaloka eva tāni maṇiratnāni santi, uta jāmbūdvīpakānāmapi manuṣyāṇāṁ tāni maṇiratnāni santi? śakra āha-deveṣvāryānanda tāni maṇiratnāni santi| api tu khalu punarjāmbudvīpakānāmapi manuṣyāṇāṁ maṇiratnāni santi| tāni tu gurukāṇi alpāni parīttāni guṇavikalāni, na taistathārūpairguṇaiḥ samanvāgatāni| tatteṣāṁ divyānāṁ maṇiratnānāṁ śatatamīmapi kalāṁ nopayānti, sahasratamīmapi, śatasahasratamīmapi, koṭītamīmapi, koṭīśatatamīmapi, koṭīsahasratamīmapi, koṭīśatasahasratamīmapi, koṭīniyutaśatasahasratamīmapi kalāṁ nopayānti, saṁkhyāmapi kalāmapi gaṇanāmapi upamāmapi aupamyamapi upanisāmapi upaniṣadamapi na kṣamante nopayānti| yāni khalu punardeveṣu, tāni laghūni sarvākāraguṇaparipūrṇāni| yatra ca karaṇḍake tanmaṇiratnaṁ prakṣiptaṁ bhavati utkṣiptaṁ vā, tata uddhṛte'pi tasmin maṇiratne karaṇḍakāt spṛhaṇīya eva sa karaṇḍako bhavati| tairmaṇiratnaguṇaiḥ parā tatra karaṇḍake spṛhotpadyate| evameva bhagavan prajñāpāramitāyā ete guṇāḥ sarvajñajñānasya ca| yena parinirvṛtasyāpi tathāgatasyārhataḥ samyaksaṁbuddhasya tāni tathāgataśarīrāṇi pūjāṁ labhante-sarvajñajñānasyemāni tathāgataśarīrāṇi bhājanabhūtānyabhūvanniti| yathā ca bhagavan sarvalokadhātuṣu buddhānāṁ bhagavatāṁ dharmadeśanā prajñāpāramitānirjātatvātpūjyā, evaṁ dharmabhāṇakasya dharmadeśanā prajñāpāramitānirjātatvātpūjyā| yathā ca bhagavan rājapuruṣo rājānubhāvānmahato janakāyasya akutobhayaḥ pūjyaḥ, evaṁ sa dharmabhāṇako dharmakāyānubhāvānmahato janakāyasya akutobhayaḥ pūjyaḥ| yathā ca dharmadeśanā dharmabhāṇakāśca pūjāṁ labhante, evaṁ tāni tathāgataśarīrāṇi pūjāṁ labhante| tasmāttarhi bhagavan tiṣṭhatu trisāhasramahāsāhasro lokadhātustathāgataśarīrāṇāṁ paripūrṇaścūlikābaddhaḥ, ye'pi bhagavan gaṅgānadīvālukopamā lokadhātavaḥ, te'pi sarve tathāgataśarīrāṇāṁ paripūrṇāścūlikābaddhā eko bhāgaḥ sthāpyeta, iyaṁ ca prajñāpāramitā likhitvā dvitīyo bhāgaḥ sthāpyeta| tatra cenmāṁ bhagavan kaścideva pravārayedanyatareṇa bhāgena, pravāryamāṇo'nayorbhāgayoḥ sthāpitayoḥ-yaste bhāgo'bhipretaḥ tamekaṁ bhāgaṁ parigṛhṇīṣveti, tatra imāmevāhaṁ bhagavaṁstayordvayorbhāgayoḥ sthāpitayorbhāgaṁ gṛhṇīyāṁ yaduta prajñāpāramitām| na khalu punarbhagavan mama teṣu tathāgataśarīreṣvagauravam| gauravameva bhagavaṁsteṣu tathāgataśarīreṣu| api tu khalu punarbhagavan prajñāpāramitāparibhāvitā sarvajñatā, sarvajñatānirjātā ca tathāgataśarīrāṇāṁ pūjā bhavati| tasmāttarhi bhagavan prajñāpāramitāyāṁ pūjitāyāmatītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ pūjā kṛtā bhavati||

punaraparaṁ bhagavan ye'prameyeṣvasaṁkhyeṣu lokadhātuṣu buddhā bhagavanta etarhi tiṣṭhanti dhriyante yāpayanti, tān dharmatayā draṣṭukāmena kulaputreṇa vā kuladuhitrā vā prajñāpāramitāyāṁ caritavyam, prajñāpāramitāyāṁ yogamāpattavyam| prajñāpāramitā bhāvayitavyā||

evamukte bhagavān śakraṁ devānāmindrametadavocat-evametatkauśika, evametat| ye'pi te kauśika abhūvannatīte'dhvani tathāgatā arhantaḥ samyaksaṁbuddhā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ, te'pi kauśika imāmeva prajñāpāramitāmāgamya anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ| ye'pi te kauśika bhaviṣyantyanāgate'dhvani tathāgatā arhantaḥ samyaksaṁbuddhāḥ, te'pi kauśika imāmeva prajñāpāramitāmāgamya anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyante| ye'pi te kauśika etarhi aprameyeṣvasaṁkhyeyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti, te'pi kauśika buddhā bhagavantaḥ imāmeva prajñāpāramitāmāgamya anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ| ahamapi kauśika etarhi tathāgato'rhan samyaksaṁbuddhaḥ imāmeva prajñāpāramitāmāgamya anuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ||

evamukte śakro devānāmindro bhagavantametadavocat-mahāpāramiteyaṁ bhagavan yaduta prajñāpāramitā| sarvasattvānāṁ hi bhagavaṁstathāgato'rhan samyaksaṁbuddhaścittacaritāni samyak prajānāti saṁpaśyati| bhagavānāha-evametatkauśika, evametat| tathā hi kauśika bodhisattvo mahāsattvo dīrgharātraṁ prajñāpāramitāyāṁ carati, tena sarvasattvānāṁ cittacaritāni prajñāpāramitāyāṁ samyak prajānāti saṁpaśyati||

atha khalu śakro devānāmindro bhagavantametadavocat-kiṁ bhagavan prajñāpāramitāyāmeva bodhisattvo mahāsattvaścarati nānyāsu pāramitāsu? bhagavānāha-sarvāsu kauśika ṣaṭsu pāramitāsu bodhisattvo mahāsattvaścarati| api tu khalu punaḥ kauśika prajñāpāramitaiva atra pūrvaṁgamā bodhisattvasya mahāsattvasya dānaṁ vā dadataḥ, śīlaṁ vā rakṣataḥ, kṣāntyā vā saṁpādayamānasya, vīryaṁ vā ārabhamāṇasya, dhyānaṁ vā samāpadyamānasya, dharmān vā vipaśyataḥ bodhisattvasya mahāsattvasya prajñāpāramitaivātra pūrvaṁgamā| na ca kauśika āsāṁ ṣaṇṇāṁ pāramitānāmupāyakauśalyaparigṛhītānāṁ prajñāpāramitāpariṇāmitānāṁ sarvajñatāpariṇāmitānāṁ viśeṣaḥ, na ca nānākaraṇamupalabhyate| tadyathāpi nāma kauśika jambudvīpe nānāvṛkṣā nānāvarṇā nānāsaṁsthānā nānāpatrā nānāpuṣpā nānāphalā nānārohapariṇāhasaṁpannāḥ, na ca teṣāṁ vṛkṣāṇāṁ chāyāyā viśeṣo vā nānākaraṇaṁ vā prajñāyate, api tu chāyā chāyetyevaṁ saṁkhyāṁ gacchati, evameva kauśika āsāṁ ṣaṇṇāṁ pāramitānāmupāyakauśalyaparigṛhītānāṁ prajñāpāramitāpariṇāmitānāṁ sarvajñatāpariṇāmitānāṁ na viśeṣaḥ, na ca nānākaraṇamupalabhyate| evamukte śakro devānāmindro bhagavantametadavocat-mahāguṇasamanvāgateyaṁ bhagavan yaduta prajñāpāramitā| aprameyaguṇasamanvāgateyaṁ bhagavan yaduta prajñāpāramitā| aparyantaguṇasamanvāgateyaṁ bhagavan yaduta prajñāpāramiteti||

āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāṁ guṇaparikīrtanaparivarto nāma caturthaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4360

Links:
[1] http://dsbc.uwest.edu/node/4392