Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > kyavāṅbhanaḥsaṁvaraparivartaḥ

kyavāṅbhanaḥsaṁvaraparivartaḥ

Parallel Devanagari Version: 
कायवाङ्भनःसंवरपरिवर्तः [1]

kyavāṅbhanaḥsaṁvaraparivartaḥ |

tasmāttarhi kumāra kāyasaṁvarasaṁvṛto bhaviṣyāmītyevaṁ tvayā kumāra śikṣitavyam | tatra kumāra katamaḥ kāyasaṁvaraḥ ? yena kāyasaṁvareṇa samanvāgato bodhisattvo mahāsattvaḥ sarvadharmeṣvasaṅgajñānaṁ pratilabhate, ayamucyate kumāra kāyasaṁvara iti | yena kāyasaṁvareṇa samanvāgato bodhisattvo mahāsattvo dvātriṁśanmahāpuruṣalakṣaṇāni pratilabhate, ayamucyate ------ iti | yena ------ mahāsattvo daśa tathāgatabalāni catvāri vaiśāradyāni aṣṭādaśāveṇikān buddhadharmān pratilabhate, ayamucyate ---- iti | yena ---- mahāsattvastrīṇi vimokṣamukhāni pratilabhate | katamāni trīṇi ? yaduta śūnyatāmanimittamapraṇihitam | imāni trīṇi vimokṣamukhāni, ayamucyate ---- iti | yena ---- mahāsattvaścaturo brāhmān vihārān pratilabhate | katamāṁścaturaḥ ? yaduta maitrīṁ karuṇāṁ muditāmupekṣāṁ imāṁścaturo brāhmān vihārān, ayamucyate ---- iti | yena---- mahāsattvaścatasraḥ pratisaṁvidaḥ pratilabhate | katamāścatasraḥ ? yaduta arthapratisaṁvit dharmapratisaṁvit niruktipratisaṁvit pratibhānapratisaṁvit | imāścatasraḥ pratisaṁvidaḥ, ayamucyate---- iti | yena mahāsattvaḥ saptatriṁśadbodhipakṣān dharmān pratilabhate | katamān saptatriṁśat ? yaduta catvāri smṛtyupasthānāni | catvāri samyakprahāṇāni | catura ṛddhipādān | pañcendriyāṇi | pañca balāni | sapta bodhyaṅgāni | āryāṣṭāṅgakaṁ mārgam | imān saptatriṁśadbodhipakṣān dharmān pratilabhate | ayamucyate ---- iti | yena ---- mahāsattvo mahākaruṇāvihāraṁ pratilabhate | mahopekṣāvihāraṁ pratilabhate, kṣemāṁśca vitarkān pratilabhate | pravivekāṁśca dharmān pratilabhate | ayamucyate kāyasaṁvara iti ||

punaraparaṁ kumāra yena kāyasaṁvareṇa samanvāgato bodhisattvo mahāsattvaḥ prāṇātipātāt

prativirato bhavati | adattādānāt abrahmacaryānmṛṣāvādāt piśunavacanāt paruṣavacanāt saṁbhinnapralāpāt abhidhyāyādū vyāpādanmithyādṛṣṭeḥ prativirato bhavati | tulākūṭānmānakūṭātkāṁsyakūṭāt karṣaṇabandhanarodhanatāḍanacchedanabhedanaviparāmoṣālokasāhasebhyaḥ prativarato bhavati | na hastalolaḥ na pādalolo hastapādasaṁyataḥ| tasya sarvaṁ kāyavāṅbhanodauṣṭhulyaṁ prahīṇaṁ bhavatyucchinnamūlaṁ tālāmastakavadāyatyāmanutpādadharmi | ayamucyate kumāra kāyasaṁvara iti | tadanenāpi te kumāra paryāyeṇaivaṁ veditavyam ||

bhūtapūrvaṁ kumāra atīte'dhvanyasaṁkhyeye kalpe asaṁkhyeyatare vipule apramāṇe acintye aparimāṇe yadāsīt | tena kālena tena samayena jñānaprabhāso nāma tathāgato'rhan samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān | tena khalu punaḥ kumāra kālena tena samayena tasya bhagavato jñānaprabhāsasya tathāgatasyārhataḥ samyaksaṁbuddhasya ṣaṣṭivarṣakoṭyaḥ āyuṣpramāṇamabhūt | ṣaṣṭirarhatkoṭyaḥ śrāvakasaṁgho'bhūt | aprameyāśca bodhisattvā mahāsattvāḥ saddharmaparigrāhakā abhūvan ||

tena ca kumāra kālena tena samayena rājābhūdviśeṣacintī nāma | atha khalu rājā viśeṣacintī aśītyā prāṇikoṭibhiḥ sārdhaṁ tathāgatamupasaṁkrāntaḥ| upsaṁkramya tasya tathāgatasya pādau śirasābhivandya bhagavantaṁ triḥ pradakṣiṇīkṛtyaikānte nyaṣīdat | ekāntaniṣaṇṇaśca rājā viśeṣacintī taṁ tathāgataṁ paryupāste | atha khalu kumāra jñānaprabhāsastathāgato'rhan samyaksaṁbuddho rājño viśeṣacintinaḥ saparivārasyādhyāśayaṁ viditvā ito dharmaparyāyādimaṁ kāyasaṁvarasamādhimukhapraveśaṁ gāthābhigītena deśayati -

yathāntarīkṣaṁ gaganaṁ viśuddha-

matyantaśuddhaṁ prakṛtiprabhāsvaram |

emeva śuddho ayu kāyasaṁvaro

na śakyu ghoṣeṇa kadāci deśitum || 1 ||

viviktu śūnyo ayu kāyasaṁvaro

etādṛśe te ubhi kāyalakṣaṇe |

alakṣaṇāste yatha antarīkṣaṁ

tallakṣaṇo deśitu kāyasaṁvaraḥ || 2 ||

yo jānatī saṁvaramevalakṣaṇaṁ

na tasya jātu bhavatī nasaṁvaraḥ |

ye cāpravṛttāḥ kṛtu teṣa gocaro

anāsravasyo upapatti nāsti || 3 ||

na śakyu kāmān pratisevamānai

rūpeṣu bhogeṣu jahitva tṛṣṇām |

bhaveṣu doṣānavijānamānai-

rna śakyu jñātumayu kāyasaṁvaraḥ || 4 ||

anāsravaṁ saṁvaru yaḥ prajānate

na tasya bhotī upapatti jātu |

arhantadharmā ima evarūpāḥ

na sukaraṁ jānitu tīrthikebhiḥ || 5 ||

ye sarvatraidhātuki trastamānasā

na kāmabhogeṣu spṛhāṁ janenti |

rājyena bhogaiśca na jātu arthikā

jñāsyanti te īdṛśa kāyasaṁvaraḥ || 6 ||

artho ayaṁ vuccati kāyasaṁvaro

arthaśca śabdena na śakyu deśitum |

yo jānatī īdṛśu dharmanetrīṁ

sa saṁvare'smin bhavati pratiṣṭhitaḥ || 7 ||

arthe prayuktāna mayārthu deśito

ye arthanetrīparatā vicakṣaṇāḥ |

anarthu varjenti ya arthayuktā

te saṁvare'smin satataṁ pratiṣṭhitāḥ || 8 ||

artho ya ukto hi jināna śāsane

kathaṁ sa artho bhavatī vijānato |

yo arthanetrīya svabhāvu jānati

pratiṣṭhitaḥ socyati kāyasaṁvare || 9 ||

yenānimittaṁ bhavatī vijānitaṁ

nairātmyataḥ śūnyatu tucchato vā |

na tasya jātū bhavati nasaṁvara-

stathāhi so śikṣitu bhūtaniścaye || 10 ||

bhāvānabhāvāniti yaḥ prajānati

sa sarvabhāveṣu na jātu sajjate |

yaḥ sarvabhāveṣu na jātu sajjate |

sa ānimittaṁ spṛśatī samādhim || 11 ||

vijñāta yeneha nirātmadharmāḥ

svabhāvaśūnyāḥ prakṛtiprabhāsvarāḥ |

na tasya jātu bhavatī asaṁvara-

stathāhi so śikṣitu bhūtaniścaye || 12 ||

yo jānatī śūnyata pañcaskandhān

viditva nairātmasvabhāvaśūnyān |

na tasya jātu bhavatī asaṁvaro

yat karma kāyena samācareta || 13 ||

nimittagrāhisya asaṁvṛtasya

ya ātmasaṁjñāya sadā pratiṣṭhitaḥ |

rūpeṣu āsvādagatasya jantunaḥ

prakupyate rāga asaṁvṛtasya || 14 ||

ye bhūtakoṭīya bhavanti śikṣitā

gatiṁgatāḥ sūrata śūnyatāyām |

na teṣa rāgaḥ puna jātu kupyate

asaṁvaro yena vrajeta durgatim || 15 ||

na śakyu kampetu yathā sumeru

acāliyaḥ sarvapipīlikairmahān |

tathā vidū bhūtanayeṣu śikṣito

rūpehi divyairapi so na kampate || 16 ||

śakyeta raṅgairgaganaṁ vicitrituṁ

śakyeta cākāśa gṛhītu pāṇinā |

na tveva śakyaṁ sa vicālanāya

rāgeṇa doṣeṇa na ca mārakoṭibhiḥ || 17 ||

pratiśrukā śakyu gṛhītu kenaci-

cchilā plavedapyudakasya madhye |

draṣṭuṁ na śakyaṁ tviha tasya āśayā

yaḥ śikṣito īdṛśi kāyasaṁvare || 18 ||

yāvanta śabdāḥ pṛthu sarvaloke

gṛhṇitva peḍāgata śakya kartum |

na tasya śakyaṁ sthitirasthitirvā

vijānituṁ yaḥ sthitu kāyasaṁvare || 19 ||

śakyaṁ prabhā gṛhṇitu sūryamaṇḍalāt

pragarjato meghatu vidyuto vā |

na tasya kāyasya svabhāva jñātuṁ

yaḥ śikṣitaḥ syādiha kāyasaṁvare || 20 ||

jālena pāśena ca śakyu bandhituṁ

caturdiśaṁ vāyati vātamaṇḍalī |

na śakyamājānitu tasya kāyaḥ

pratiṣṭhito yo iha kāyasaṁvare || 21 ||

agocaro'sāviha sarvaprāṇināṁ

yatra sthito yo vidu cittasaṁyame |

yatra sthito gocari kāyasaṁvare

na lipyate khamiva sa lokadharmaiḥ || 22 ||

śakyaṁ padaṁ paśyitu sarvaprāṇināṁ

name carantāna pṛthak caturdiśam |

na tasya kāyasya na cittagocaro

pramāṇu jñātumiha śakya kenacit || 23 ||

evaṁ sthitasyo iha kāyasaṁvare

sarve na bhonti vividhāḥ kileśāḥ |

prahīṇa tasyeha upakileśā-

stathā hyasau śikṣitu kāyasaṁvare || 24 ||

na tasya agniḥ kramate na śastraṁ

tathāpi agrāhyu sa tasya kāyaḥ |

śantapraśānte sthitu so samādhau

tathā hyasau śikṣitu kāyasaṁvare || 25 ||

evaṁ sthitasyo na bhayaṁ na trāso

na kṣobhu cittasyu na cerṣyu jāyate |

muktaḥ sa sarvebhirupadravebhi-

ryaḥ śikṣito tādṛśa kāyasaṁvare || 26 ||

viṣasya śastrasya na jātu bhāyati

na cāgnimadhye na jalasya madhye |

sarvehi muktaḥ sa upadravehi

ya śikṣito īdṛśa kāyasaṁvare || 27 ||

caurāṇa dhūrtāna ca pāpakāriṇā-

māśīviṣāmadhyagato na bhāyate |

tathā hi tasyo vigatātmasaṁjñā

saṁjñāvimuktasya bhayaṁ na bhoti || 28 ||

bhayairvimuktasya na trāsu jāyate

asaṁtrasantasya na bhoti iñjanā |

aniñjamānasya kuto'sti trāso

na mārakoṭībhi sa śakyu kampitum || 29 ||

ācakṣito deśitu saṁprakāśito

yo bodhisattvasya hitāya saṁvaraḥ |

yaḥ śikṣate īdṛśa kāyasaṁvare

so bhoti no kampiyu mārakoṭibhiḥ || 30 ||

sarveṣu dharmeṣu asaṁjñajñānaṁ

pūrṇā aśītiranuvyañjanāni |

dvātriṁśa co lakṣaṇa cittaśuddhā

na durlabhā bhonti sthitasya saṁvare || 31 ||

ya icchate budhyitu buddhadharmān

acintiyān yeṣa pramāṇu nāsti |

sa śikṣitu īdṛśuḥ kāyasaṁvare

bhaviṣyate cetiyu sarvaloke || 32 ||

ya icchate dharmamimaṁ maharṣiṇāṁ

daśo balān buddhabalānacintiyān |

sa śikṣitu īdṛśa kāyasaṁvare

yaḥ śikṣitastasya balā na durlabhāḥ || 33 ||

ye cāpi aṣṭādaśa buddhadharmā

āveṇikā yeṣu jinā pratiṣṭhitāḥ |

te cāpi tasyo na bhavanti durlabhā

yaḥ śikṣate īdṛśa kāyasaṁvare || 34 ||

ye sapta bodhyaṅga mahāmaharṣiṇāṁ

pratisaṁvidaśco tatha ṛddhipādāḥ |

te cāpi tasyo na bhavanti durlabhā

yaḥ śikṣate īdṛśa kāyasaṁvare || 35 ||

brahmāvihārāścaturaśca dhyānā

vimokṣadvārāstraya saṁprakāśitāḥ |

kṣemā vitarkā atha prāvivekyā

na durlabhā bhonti sthitasya saṁvare || 36 ||

karuṇāvihārī tathupekṣalābhī

tatha īryacaryāmiha maitrivarām |

hitacittu bhoti ca sa sarvajage

yaḥ kāyasaṁvari sthito bhavati || 37 ||

smṛtī upasthāna prahāṇa samyak

pañcendriyāḥ pañca balā maharṣiṇām |

āścarya aṣṭāṅgiku mārgaśreṣṭho

na durlabho śikṣitu kāyasaṁvare || 38 ||

ye cāpi anye vara buddhadharmā

acintiyā yeṣa pramāṇu nāsti |

te tasya sarve na bhavanti durlabhā

yaḥ śikṣate īdṛśa kāyasaṁvare || 39 ||

śrutvā iho īdṛśa kāyasaṁvare

viśeṣaprāpto abhu rājaputraḥ |

tuṣṭo udagro atulāya prītiyā

sa pravrajī tasya jinasya śāsane || 40 ||

sa pravrajitvā daśa varṣakoṭī-

racārṣi śuddhaṁ vara brahmacaryam |

bhāvetva brāhmān caturo vihārā-

narthāya lokasya sadevakasya || 41 ||

subhāvitā brahmavihāra kṛtvā

adrākṣi buddhāna aśītikoṭiyaḥ |

tatottare yāttika gaṅgavālikā

idaṁ caraṁ so vara brahmacaryam || 42 ||

sarveṣa co śāsani pravrajitvā

acārṣi śuddhaṁ vara brahmacaryam |

bhikṣu abhūṣī vara dharmabhāṇako

bahuśrutaśco pratibhānavāṁśca || 43 ||

akhaṇḍaśīlaśca acchidraśīlo

viśuddhaśīlo akalmāṣaśīlaḥ |

ārye ca śīle sa anāsrave sthitaḥ |

prajānamāno imu kāyasaṁvaram || 44 ||

siyā kumārā tava anya sāsīd

viśeṣacintī tada rājakuñjaraḥ |

na eva draṣṭavyamihānyu so'bhū-

ttadāhamāsaṁ caramāṇu cārikām || 45 ||

tasmāt kumārā mama śikṣamāṇā

pratiṣṭhihesī iha kāyasaṁvare |

anyeṣa co deśaya prāṇakoṭināṁ

nacireṇa tvaṁ bheṣyasi yādṛśo'ham || 46 ||

tasmāttarhi kumāra pariśuddhakāyasamācāro bhaviṣyāmītyevaṁ tvayā kumāra śikṣitavyam | tat kasya hetoḥ ? pariśuddhakāyasamācāro hi kumāra bodhisattvo mahāsattvo na nirayebhyo bibheti | na tiryagyonerna yamalokānna sarvadurgatibhyo bibheti | nodakād bibheti | na śastrato na siṁhebhyo na vyāghrebhyo na ṛkṣebhyo na hastibhyo narṣabhebhyo na manuṣyebhyo bibheti | pariśuddhakāyasamācāraḥ kumāra bodhisattvo mahāsattvaḥ imamapi trisāhasraṁ mahāsāhasraṁ lokadhātuṁ karatale kṛtvā tālamātraṁ dvitālamātraṁ tritālamātraṁ catustālamātraṁ pañcatālamātraṁ ṣaṭtālamātraṁ saptatālamātramutkṣipet | yāvantaṁ vā punarākāṅkṣettāvantamevotkṣipet ||

punaraparaṁ pariśuddhakāyasamācāraḥ kumāra bodhisattvo mahāsattva ṛddhiprātihārye paramapāramiprāpto bhavati | sa ṛddhipādavipākaviśuddhaḥ puṇyaparigṛhīto vivekaviviktaḥ sarvatrānugata etatsamādhipratilabdhaḥ anāsravapuṇyapariniṣpannaḥ sarvalokadhātāvapratihatacakṣuḥ evaṁrūpaiḥ ṛddhipratihāryaiḥ samanvāgato bhavati | tatra katamā ṛddhiḥ ? yayā ṛddhayā prārthanāsamṛddhipariniṣpattiḥ | iyamucyate ṛddhiriti | tatra katamad ṛddhiprātihāryam ? yayā ṛddhayā samanvāgato bodhisattvo mahāsattva anekavidhānṛddhiviṣayān pratyunubhavati | eko'pi bhūtvā bahudhā bhavati, bahudhāpi bhūtvaiko bhavati | avirbhāvaṁ tirobhāvamapi pratyanubhavati | tiraḥkuḍyaṁ tiraḥprākāraḥ tiraḥparvatamapyasajjamāno gacchati | ākāśe'pi kramate tadyathāpi nāma pakṣī śakuniḥ | pṛthivyāmapyunmajjananimajjanaṁ karoti tadyathāpi nāmodake | udake'pyabhidyamāno gacchati tadyathāpi nāma pṛthivyām | dhūmāyatyapi prajvalatyapi tadyathāpi nāma mahānagniskandhaḥ | imāvapi candrasūryāvevaṁmaharddhikāvevaṁmahānubhāvau evaṁmahaujaskau pāṇinā parāmṛśati parimārjati | ākāṅkṣamāṇo yāvad brahmalokādapi sattvān kāyena vaśe vartayati ||

atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata-

pṛthivīya unmajja nimajja gacchatī

abhidyamāno udake'pi gacchati |

pakṣī yathā gaganatalena gacchatī

dhūmāyate prajvalate ca ṛddhiyā || 47 ||

yathāntarīkṣasmi na vāyu sajjate

gacchanti cāsmiṁ bahavo'bhrakūṭāḥ |

tathaiva yogī gaganena gacchatī

asajjamāno yatha vātameghaḥ || 48 ||

yathā niṣaṇṇo vidu yogi bhotī

parimārjate pāṇina candrasūryau |

āsanna so jānati brahmalokaṁ

brahmāṇa koṭīna sa dharma deśayī || 49 ||

yadā ca ākāṅkṣati dharma bhāṣituṁ

mahātrisāhasra sa vijñapeti |

ākāṅkṣamāṇo bahukṣetrakoṭiṣu

deśeti dharma bahusattvakoṭinām || 50 ||

tasmāttarhi kumāra pariśuddhakāyasamudācāro bhaviṣyāmītyevaṁ tvayā kumāra śikṣitavyam | tat kasya hetoḥ ? pariśuddhakāyasamudācāro hi kumāra bodhisattvo mahāsattvo divyena śrotradhātunā atikrāntamānuṣakeṇa śabdān śṛṇoti divyān mānuṣyakāṁśca | nairayikānāmapi tiryagyonigatānāmapi yāmalaukikānāmapi | ye dūre antike vā devānāṁ manuṣyāṇāṁ vā dūrāvacarāṇāṁ vā antikāvacarāṇāṁ vā ||

tasmāttarhi kumāra pariśuddhakāyasamudācāro bhaviṣyāmītyevaṁ tvayā kumāra śikṣitavyam | tat kasya hetoḥ ? pariśuddhakāyasamudācāro hi kumāra bodhisattvo mahāsattvaḥ parasattvānāṁ parapudgalānāṁ cetasaiva cetaḥparivitarkacaritāni yathābhūtaṁ prajānāti | sarāgaṁ cittaṁ sarāgaṁ cittamiti yathābhūtaṁ prajānāti | vītarāgaṁ cittaṁ vītarāgaṁ cittamiti yathābhūtaṁ prajānāti | peyālaṁ | sadoṣaṁ vītadoṣaṁ samohaṁ vītamohaṁ sopādānamanupādānaṁ saṁkṣiptaṁ vikṣiptaṁ viparītamaviparītaṁ sakleśaṁ niṣkleśaṁ mahadgatamamahadgataṁ prabhāsvaramaprabhāsvaraṁ sapramāṇamapramāṇaṁ sottaramanuttaraṁ samāhitamasamāhitaṁ vimuktamavimuktaṁ ---- sāṅgaṇaṁ cittaṁ sāṅgaṇaṁ cittamiti yathābhūtaṁ prajānāti | anaṅgaṇaṁ cittamanaṅgaṇaṁ cittamiti yathābhūtaṁ prajānāti | iti hi sarvasattvānāṁ parapudgalānāṁ cetasaiva cetaḥparivitarkaṁ yathābhūtaṁ prajānāti ||

pariśuddhakāyasamudācāraḥ kumāra bodhisattvo mahāsattvaḥ sākāraṁ soddeśamanekavidhaṁ pūrvenivāsamanusmarati | ekāmapi jātimanusmarati | dve tisraḥ pañca daśa viṁśatiḥ triṁśat catvāriṁśat pañcāśat jātiaśatamapyanusmarati | jātisahasrapyanusmarati | jātiśatasahasramapi yāvadanekānyapi kalpakoṭinayutaśatasahasrāṇyanusmarati | saṁvartakalpamapyanusmarati vivartakalpamapi | yāvadanekānapi saṁvartavivartakalpānanusmarati | kalpamapyanusmarati kalpaśatamapi kalpasahasramapi kalpaśatasahasramapi, yāvadanekānyapi kalpakoṭīnayutaśatasahasrāṇyanusmarati | yāvat pūrvāntakoṭīmapyanusmarati | amutrāhamāsamevaṁnāmā evaṁgotra evaṁjātya evaṁvarṇa evamāhāra evamājīva evamāyuṣpramāṇa evaṁcirasthitika evaṁsukhaduḥkhapratisaṁvedī | tataścyutaḥ amutropapannaḥ | so'haṁ tataścyuta ihāsmyupapanna iti | sākāraṁ sanimittaṁ soddeśamanekavidhaṁ pūrvenivāsamanusmarati ||

pariśuddhakāyasamudācāraḥ kumāra bodhisattvo mahāsattvo divyena cakṣuṣā viśuddhenātikrāntamānuṣakeṇa sarvān paśyati cyavamānānupapadyamānān suvarṇān durvarṇān sugatān durgatān hīnān praṇītān sugatimapi gacchato durgatimapi gacchato yathākarmopagān sattvān yathābhūtaṁ prajānāti ime bata sattvāḥ kāyaduścaritena samanvāgatā vāgaduścaritena samanvāgatā manoduścaritena samanvāgatā āryāṇāmapavādakā mithyādṛṣṭikā mithyādṛṣṭikarmasamādānahetoḥ kāyasya bhedāt paraṁ maraṇādapāyaṁ durgatiṁ vinipātaṁ nirayeṣu upapannāḥ | ime punarbata sattvāḥ kāyasucaritena samanvāgatā vākasucaritena samanvāgatā manaḥsucaritena samanvāgatā āryāṇāmanapavādakāḥ samyagdṛṣṭirmasamādānahetoḥ kāyasya bhedāt paraṁ maraṇāt sugatau svargaloke deveṣūpapannāḥ | iti hi devyena cakṣuṣā viśuddhenātikrāntamānuṣakeṇa sattvān paśyati cyavamānānupapadyamānān suvarṇān durvarṇān hīnān praṇītān sugatimapi gacchato durgatimapi gacchato yathākarmopagān sattvān yathābhūtaṁ prajānāti ||

pariśuddhakāyasamudācāraḥ kumāra bodhisattvo mahāsattvaḥ ekakṣaṇasamāyuktayā prajñayā yat kiṁcijjñātavyamadhimoktavyaṁ vikurvitavyaṁ tatsarvaṁ yathābhūtaṁ prajānāti śṛṇoti paśyate budhyate ||

atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata-

abhijñākramanirdiṣṭo bodhisattvāna tāyinām |

samādhīya sthihitvāna bodhisattvo'dhigacchati || 51 ||

śrotraṁ ca te viśodhenti divyaṁ śrotramacintiyam |

yena śṛṇvanti te dharmān sarvabuddhehi bhāṣitān || 52 ||

sarāgamasarāgaṁ vā sadoṣaṁ vītadoṣakam |

samohaṁ vītamohaṁ vā cittaṁ jānanti prāṇinām || 53 ||

pūrvenivāsaṁ jānanti yatra te uṣitāḥ purā |

kalpakoṭīsahasrāṇi saṅgasteṣāṁ na vidyate || 54 ||

cakṣuśca te viśodhenti divyaṁ cakṣuranuttaram |

anupaśyanti te sattvāṁścyavato'pyupapadyataḥ || 55 ||

ekakṣaṇasamāyuktaprajñayā sarvajātiṣu |

yat kiṁcidiha jñātavyaṁ dharmāṇāṁ bhūtalakṣaṇam || 56 ||

tatra bhagavān punarapi candraprabhaṁ kumārabhūtamāmantrayate sma-tasmāttarhi kumāra vāksaṁvarasaṁvṛto bhaviṣyāmītyevaṁ bodhisattvena mahāsattvena śikṣitavyam | tatra kumāra katamo vāksaṁvaraḥ ? yena vāksaṁvareṇa samanvāgato bodhisattvo mahāsattvaḥ ṣaṣṭyākārasamanvāgatamasaṅgabuddhasvaraghoṣamacityaṁ pratilabhate | ayamucyate kumāra vāksaṁvaraḥ | yena vāksaṁvareṇa samanvāgato bodhisattvo mahāsattvaḥ ādeyavākyatāṁ pratilabhate | ayamucyate kumāra vāksaṁvaraḥ | yena vāksaṁvareṇa samanvāgato bodhisattvo mahāsattvaḥ dvātriṁśanmahāpuruṣalakṣaṇāni pratilabhate | daśa tathāgatabalāni, catvāri tathāgatavaiśāradhyāni, aṣṭādaśāveṇikān buddhadharmān pratilabhate | ayamucyate kumāra vāksaṁvaraḥ | yena vāksaṁvareṇa samanvāgato bodhisattvo mahāsattvastrīṇi vimokṣamukhāni pratilabhate, caturo brahmavihārān pratilabhate | ayamucyate kumāra vāksaṁvaraḥ | yena vāksaṁvareṇa samanvāgato bodhisattvo mahāsattvaścatvāri smṛtyupasthānāni pratilabhate | catvāri samyakprahāṇāni, catura ṛddhipādān, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgaṁ mārgaṁ pratilabhate | ayamucyate kumāra vāksaṁvaraḥ | yena vāksaṁvareṇa samanvāgato bodhisattvo mahāsattvo mahākaruṇāvihāraṁ pratilabhate, mahopekṣāvihāraṁ pratilabhate, kṣemāṁśca vitarkān pratilabhate, pravivekāṁśca vitarkān pratilabhate | ayamucyate kumāra vāksaṁvara iti ||

punaraparaṁ kumāra vāksaṁvara ucyate-yena vāksaṁvareṇa samanvāgato bodhisattvo mahāsattvo mṛṣāvādāt prativirato bhavati | paiśunyāt pāruṣyāt saṁbhinnapralāpāt prativirato bhavati | mātāpitṛṇāmācāryāṇāṁ cāntike asabhyāṁ vācaṁ na niścārayati | yā api tadanyā doṣopasaṁhitā vācastābhyo bodhisattvaḥ prativirato bhavati | tāśca vācaḥ pratiśrutkopamā avatarati | svapnopamā nirmitopamā marīcyupamāḥ pratiśrutkopamāḥ pratibhāsopamā māyopamā avatarati | sa tāmevaṁbhūtāṁ vācaṁ nopalabhate, na kalpayati, na manyate, nāvalambate, nābhiniviśate | ayamucyate kumāra vāksaṁvaraḥ | pariśuddhavāksaṁvaro hi kumāra bodhisattvo mahāsattvaḥ sarvāpāyebhyo na bibheti | sarvabuddhadharmān pratilabhate | sarvabuddharddhi sarvābhijñāṁ pratilabhate ||

atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata-

yeneha vāksaṁvaraṇenupeto

labhatyavaśaṁ sa hi bodhisattvaḥ |

sarveṣu dharmeṣu asaṅgajñāna-

mayaṁ hi so ucyati vācasaṁvaraḥ || 57 ||

yeneha vāksaṁvaraṇena dhīrā

labhanti dvātriṁśati lakṣaṇāni |

daśo balāveṇikabuddhadharmā-

nayaṁ hi so ucyati vācasaṁvaraḥ || 58 ||

yenaha vāksaṁvaraṇena dhīmān

prāpnoti sarvānima buddhadharmān |

ye pūrvamasmin parikīrtitā me

ayaṁ hi so ucyati vācasaṁvaraḥ || 59 ||

yeneha vācāvaraṇena dhīmān

labhedvihārān pratisaṁvidaśca |

atyadbhutān dharma acintiyāṁśca

ayaṁ hi so ucyati vācasaṁvaraḥ || 60 ||

yeneha vācāvaraṇena dhīmān

smṛtyupasthānāni samyakprahāṇā |

tatharddhipādān bala indriyāṇi

labhatyayaṁ socyati vācasaṁvaraḥ || 61 ||

yeneha vāksaṁvaraṇena dhīmān

mahā upekṣāṁ labhate viśāradaḥ |

mahākṛpāṁ śuddhavihāratāṁ ca

ayaṁ hi so ucyati vācasaṁvaraḥ || 62 ||

yeneha vāksaṁvaraṇena dhīmān

kṣemān vitarkāṁllabhate viśuddhān |

tathā vitarkān pravivekaśāntā-

nayaṁ hi so ucyati vācasaṁvaraḥ || 63 ||

yeneha vāksaṁvaraṇena dhīmān

mṛṣā na bhāṣī piśunāśca vācaḥ |

saṁbhinnapralāpaṁ paruṣāṁ ca vācaṁ

ayaṁ khu so ucyati vācasaṁvaraḥ || 64 ||

yeneha vāksaṁvaraṇena dhīmān

saddharmakṣepaṁ na karoti jātu |

na buddhasaṁghaṁ ca abhyācakṣeta

ayaṁ kho so ucyati vācasaṁvaraḥ || 65 ||

yeneha vāksaṁvaraṇena dhīmān

mātāpitṛṣvācariyānamantike |

asatyavācaṁ purato na bhāṣī

ayaṁ khu so ucyati vācasaṁvaraḥ || 66 ||

yeneha vāksaṁvaraṇena dhīmān

yā anyavāco iha doṣasaṁhitāḥ |

tābhyo'pyaśeṣaṁ virataḥ sa bhoti

ayaṁ khu so ucyati vācasaṁvaraḥ || 67 ||

yeneha vāksaṁvaraṇena dhīmān

pratiśrutkasaṁnibhatāṁ pi vācam |

supinopamāmo tarate viśārado

ayaṁ khu so ucyati vācasaṁvaraḥ || 68 ||

nirātmanirjīvanirīhatāṁ cā

pratītyutpannāṁ supinopamāṁ mṛṣā |

yadeva vācottari bodhisattvo

ayaṁ khu so ucyati vācasaṁvaraḥ || 69 ||

nirodhasatyaṁ supinaṁ yathaiva

svapnasvabhāvā atha nirvṛtiṁ ca |

yadeva vācottari bodhisattvo

ayaṁ khu so ucyati vācasaṁvaraḥ || 70 ||

no cāpi vācaṁ labhate sa kāṁci-

nna kalpayī nāpi ca manyate saḥ |

nālambate nābhiniveśa jātū

ayaṁ khu so ucyati vācasaṁvaraḥ || 71 ||

tatra bhagavān punarapi candraprabhaṁ kumārabhūtamāmantrayate sma-tasmāttarhi kumāra manaḥsaṁvarasaṁvṛto bhaviṣyāmītyevaṁ bodhisattvena mahāsattvena śikṣitavyam | tatra kumāra katamo manaḥsaṁvaraḥ ? yena manaḥsaṁvareṇa samanvāgato bodhisattvo mahāsattvo vajropamaṁ samādhiṁ pratilabhate | ayamucyate kumāra manaḥsaṁvaraḥ | yena manaḥsaṁvareṇa samanvāgato bodhisatvo mahāsattvo jvalanāntarābhāṁ nāma raśmiṁ pratilabhate | ayamucyate manaḥsaṁvaraḥ | yena manaḥsaṁvareṇa samanvāgato bodhisattvo mahāsattvo'ṣṭāṅgopetasvaraghoṣasaṁpadaṁ pratilabhate | ayamucyate manaḥsaṁvaraḥ | yena manaḥsaṁvareṇa samanvāgato bodhisattvo mahāsattvo dvātriṁśanmahāpuruṣalakṣaṇāni pratilabhate | daśa tathāgatabalāni, catvāri vaiśāradyāni catasraḥ pratisaṁvidaḥ, aṣṭādaśāveṇikāṁśca buddhadharmān pratilabhate | ayamucyate manaḥsaṁvaraḥ | yena manaḥsaṁvareṇa samanvāgato bodhisattvo mahāsattvaḥ trīṇi vimokṣamukhāni pratilabhate | śūnyatāmanimittamapraṇihitaṁ vimokṣamukhaṁ pratilabhate | ayamucyate manaḥsaṁvaraḥ | yena manaḥsaṁvareṇaḥ samanvāgato bodhisattvo mahāsattvaścaturo brahmavihārān pratilabhate | mahāmaitrīṁ mahākaruṇāṁ mahāmuditāṁ mahopekṣāṁ pratilabhate | ayamucyate manaḥsaṁvaraḥ | yena manaḥsaṁvareṇa samanvāgato bodhisattvo mahāsattvaścatvāri smṛtyupasthānāni pratilabhate | catvāri samyakprahāṇāni, catura ṛddhipādān, pañcendriyāṇi , pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgaṁ mārgaṁ pratilabhate | ayamucyate manaḥsaṁvaraḥ | yena manaḥsaṁvareṇa samanvāgato bodhisattvo mahāsattvo mahākaruṇāvihāraṁ pratilabhate | mahopekṣāvihāraṁ pratilabhate | kṣemāṁśca vitarkān pratilabhate | pravivekāṁśca vitarkān pratilabhate | hitaiṣitāṁ ca īryāṁ ca caryāṁ ca pratilabhate | ayamucyate manaḥsaṁvaraḥ ||

punaraparaṁ kumāra manaḥsaṁvara ucyate-yena manaḥsaṁvareṇa samanvāgato bodhisattvo mahāsattvo mithyādṛṣṭiprahāṇāya mithyādṛṣṭyā sārdhaṁ na saṁvasati | abhidhyāprahāṇāya anabhidhyālurbhavati | vyāpādaprahāṇāya vyāpādena sārdhaṁ na saṁvasati | kausīdyaprahāṇāya kusīdena sārdhaṁ na saṁvasati | guruṇāmantike mātāpitrorācāryāṁṇāṁ cāntike śāṭhyacittaṁ notpādayati | rāgadveṣamohacittaṁ notpādayati | na ca taiḥ sārdhaṁ saṁvasati | bodhicittaṁ notsṛjati | adhyāśayacittaṁ ca notsṛjati | ye cānye doṣopasaṁhitā manaḥsaṁkalpāstebhyaḥ sarvebhyaḥ prativirato bhavati | na ca taiḥ sārdhaṁ saṁvasati | ayamucyate manaḥsaṁvara | tacca mano māyopamamityavatarati | svapnopamamapi marīcyupamamapi | nirmitopamamiti pratibhāsopamamityavatarati | na kutaścidāgamanato'vatarati | svapnopamaṁ sukhamavatarati | svapnopamamanityato'vatarati | svapnopamaṁ nirjīvato'vatarati | svapnopamaṁ śūnyato'vatarati | tacca nopalabhate na kalpayati na manyate nāvalambate nābhiniviśate |

ayamucyate kumāra manaḥsaṁvaraḥ ||

pariśuddhamanaḥsamudācāro hi kumāra bodhisattvo mahāsattvaḥ sarvākṣaṇāṁśca varjayati | acintyāṁśca sarvabuddhadharmān pratilabhate | sarvabuddhebhyaśca sarvabuddhābhijñāṁ akopyāṁ ca cetovimuktiṁ pratilabhate | ayamucyate manaḥsaṁvaraḥ ||

atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata-

śṛṇotha sarvi avikṣiptamanā

mama bhāṣato manaḥsaṁvaraṇam |

śrutvā ca tatra pratiapadyathā me

yadīcchathā laghu viśodhanatām || 72 ||

manaḥsaṁvareṇa labhi yena vidu

parama praśānta vipulānacalān |

jinadharmacintiya tathādbhutatāṁ

manaḥsaṁvarucyati viśuddha ayam || 73 ||

manaḥsaṁvareṇa labhi yena vidu

cetovimuktimacalāṁ satatam |

vajropamaṁ tatha samādhivaraṁ

manaḥsaṁvarūcyati hi śreṣṭha ayam || 74 ||

niṣpādayatyapi ca yena vidu

upacāraraśmiṁ vipulārthakarīm |

āryāṣṭāṅgupetaśvara yena labhī

manaḥsaṁvarūcyati viśuddha ayam || 75 ||

manaḥsaṁvareṇa vidu yena varāṁ

dvātriṁśalakṣaṇa laghū labhate |

yaśa co balānyakhilabuddhaguṇān

manaḥsaṁvaraḥ kathitu śreṣṭha ayam || 76 ||

manasaṁvareṇa labhi yena vidu

pratisaṁvidastatha viśāradatām |

paramādbhutān guṇa acintya tathā

manaḥsaṁvaraḥ kathitu śreṣṭhu ayam || 77 ||

manaḥsaṁvareṇa labhi yena vidu

smṛtyupasthāna catu ṛddhipādān |

samyakprahāṇa bala indriya co

manaḥsaṁvara kathitu śreṣṭha ayam || 78 ||

manaḥsaṁvareṇa laghu yena vidu

bodhyaṅga sapta labhate vimalān |

aṣṭāṅgikaṁ ca tatha mārgavaraṁ

manaḥsaṁvaraḥ kathitu śreṣṭha ayam || 79 ||

manaḥsaṁvareṇa labhi yena vidu

mahupekṣatāviharaṇaṁ pravaram |

karuṇāvihārimamalaṁ ca paraṁ

manaḥsaṁvaraḥ kathitu śreṣṭha ayam || 80 ||

manaḥsaṁvareṇa labhi yena śivān

kṣemān vitarka vidu śuddha sadā |

labhate guṇāḍhyu pravivekakathāṁ

manaḥsaṁvaraḥ kathitu śreṣṭha ayam || 81 ||

manasaṁvareṇa vidu yena yuto

mithyākudṛṣṭyā saha na vasati |

vyāpādābhidhyā na ca saṁjanayī

manaḥsaṁvaraḥ kathitu śreṣṭha ayam || 82 ||

manaḥsaṁvareṇa vidu yena yutaḥ

kuhanāṁ karoti na muhūrtamapi |

gurūṇāṁ ca śāṭhiyu na saṁjanayī

manaḥsaṁvaraḥ kathitu śreṣṭha ayam || 83 ||

manaḥsaṁvareṇa vidu yena yuto

rāgatha dveṣa na janeti manaḥ |

tatha mohacittu na janeti kvacit

manaḥsaṁvaraḥ kathitu śreṣṭhu ayam || 84 ||

manaḥsaṁvareṇa vidu yena yuto

bodhāya citta na viniḥsṛjatī |

adhyāśayaṁ ca na vikopayatī

manaḥsaṁvaraḥ kathitu śreṣṭha ayam || 85 ||

manaḥsaṁvareṇa vidu yena yuto

ye cānya doṣa vividhā manasaḥ |

sarvebhi sārdha na ca saṁvasatī

manaḥsaṁvaraḥ kathitu śreṣṭhu ayam || 86 ||

māyopamaṁ ca mana otaratī

supinopamaṁ tatha marīcisamam |

pratibhāsalakṣaṇamatho satataṁ

manaḥsaṁvaraḥ kathitu śreṣṭhu ayam || 87 ||

supimopamaṁ ca sukhamotaratī

tathanitya śūnyata aśāśvatataḥ |

mana eva otarati yena vidu

manasaṁvaraḥ kathitu śreṣṭhu ayam || 88 ||

nirjīvamotarati niḥsattva mano

utpannu pratyayata cakrasamam |

na kutaścidāgatu na cāpi gataṁ

manasaṁvaraḥ kathitu śreṣṭha ayam || 89 ||

na ca tanmanye upalabhāti kvaci

na ca kalpayatyatha na manyatyasau |

nālambhate viniviśati na co

manasaṁvaraḥ kathitu śreṣṭhu ayam || 90 ||

paramārthasatya supinena samaṁ

nirvāṇa svapnasamamotarati |

mana evamotarati yena vidu

manasaṁvaraḥ kathitu śreṣṭha ayam || 91 ||

iti śrīsamādhirāje kāyavāṅbhanaḥsaṁvaraparivartaḥ aṣṭatriṁśatitamaḥ || 38 ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4744

Links:
[1] http://dsbc.uwest.edu/node/4784