The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
śākyasiṁhastotram
śaṅkarakṛtam
namāmi saugataṁ jinaṁ lasadvitānabhāsuraṁ
sahasrasūryarociṣaṁ śaśāṅkakoṭinirmalam |
saromakūpamaṇḍalād galatsusūkṣmatejasaṁ
sahasranemicakritāṅaghripadmapāṇiśobhitam || 1 ||
bhajāmi lokanāyakaṁ saśokaroganāśakaṁ
jarāvipadbhayāntakaṁ bhavārṇavapratārakam |
prabuddhapaṅkajāsanaṁ vibuddhabodhikānanaṁ
trilokalokabhāvanaṁ jagattrayaikapāvanam || 2 ||
namo'stu pālabhuṁ jagaccakāra janma mānavaṁ
viśuddhaśākyasāgare payonidhau śaśī yathā |
kathāsudhāmayo'dhunā vinodayiṣyate bhavān
trijālamohatāmasaṁ vināśayiṣyase jvalan || 3 ||
sthitāya bodhimaṇḍape hitāya lokasaṁcayaṁ
jitāya mārasainyakaṁ śritāya sattṛṇāsanam |
sujātaśākyabhūpateryutāya pāramārthakai-
rvṛtāya bodhisaṁvarairnamo'stu dharmarāja te || 4 ||
bhajāmi bhavyabhāvukaṁ bhavasya bhāvabhedakaṁ
subodhivaibhavodbhavaṁ subhādrikaṁ śubhāṁśikam |
bhavaughabhārabhedituṁ babhāra bodhibhārakaṁ
subhadrabhānubhāsvaraṁ subhāvitaṁ śubhāvaham || 5 ||
jinendramūlamaṇḍape lasadvitānavistṛte
sahasrakalpapādape prapūrṇavatpraśobhite |
hiraṇyaratnavedikākuśāsanasthitaṁ vibhuṁ
namāmi śākyasaugataṁ tathāgataṁ varaṁ sadā || 6 ||
paṭhanti ye jināgrato vinirmitaṁ hareṇa tat
supañcapañcacāmaraṁ trikālameva maṅgalam |
sukīrtidharmasaṁyutaṁ lasanti sapta vṛddhayo
vrajanti te sukhāvatīṁ sukhena satsukhāvatīm || 7 ||
śaṅkarakṛtaṁ śrīśākyasiṁhastotraṁ samāptam |
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3925