Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 21 māragharṣaṇaparivarta ekaviṁśaḥ

21 māragharṣaṇaparivarta ekaviṁśaḥ

Parallel Devanagari Version: 
२१ मारघर्षणपरिवर्त एकविंशः [1]

21 māragharṣaṇaparivarta ekaviṁśaḥ|

iti hi bhikṣavo bodhisattvaiścema evaṁrūpā vyūhā bodhisattvasya pūjākarmaṇe bodhimaṇḍe'bhisaṁkṛtā abhūvan| svayaṁ ca bodhisattvo yāvanto daśasu dikṣvatītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ sarvabuddhakṣetreṣu bodhimaṇḍālaṁkāravyūhāstān sarvāṁstasmin bodhimaṇḍe saṁdarśayati sma||

atha khalu bhikṣavo bodhimaṇḍaniṣaṇṇasya bodhisattvasyaitadabhavat-iha khalu kāmadhātau māraḥ pāpīyānadhipatirīśvaro vaśavartī| naitanmama pratirūpaṁ bhavedyadahaṁ tenāvidito'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam| yannvahaṁ mārasya pāpīyasaḥ saṁcodanaṁ kuryām| tasmin vijite sarve kāmāvacarā devādayo nigṛhītā bhaviṣyanti| tataśca māraparṣadaḥ pūrvāvaropitakuśalamūlā mārakāyikā devaputrāste mama siṁhavikrīḍitaṁ dṛṣṭvā anuttarāyāṁ samyaksaṁbodhau cittamutpādayiṣyanti||

atha khalu bhikṣavo bodhisattva evamanuvicintya tasyāṁ velāyāṁ bhrūvivarāntarādūrṇākośāt sarvamāramaṇḍalavidhvaṁsanakarīṁ nāmaikāṁ raśmimudasṛjat| yayā raśmyā sarvasmiṁstrisāhasramahāsāhasralokadhātau sarvamārabhavanānyavabhāsya jihmīkṛtāni saṁprakampitāni cābhūvan| sarvaścāyaṁ trisāhasramahāsāhasralokadhāturmahatāvabhāsena sphuṭo'bhūt| tasyāśca prabhāyā māraḥ pāpīyānidamevaṁ rūpaṁ śabdamaśrauṣīt—

kalpaughacīrṇacarito hyabhiśuddhasattvaḥ

śuddhodanasya tanayaḥ pravijahya rājyam|

so nirgato hitakaro hyamṛtābhilāṣī

bodhidrumaṁ hyupagato'dya kuru prayatnam||1||

so tīrṇa ātmana parānapi tārayeyā

moceṣyate sa ca parāṁ svayameva muktaḥ|

āśvāsaprāpta sa parānapi cāśvaseyā

nirvāpayiṣyati parāṁ parinirvṛtaśca||2||

śūnyāṁ kariṣyati āpāyatrayo'pyaśeṣāṁ

pūrṇāṁ kariṣyati purāṁ suramānuṣāṇām|

dhyānānabhijña paramaṁ amṛtaṁ sukhaṁ ca

dāsyatyasau hitakaro amṛtaṁ spṛśitvā||3||

śūnyaṁ kariṣyati puraṁ tava kṛṣṇabandho

abalo balo balavihīnu apakṣyapakṣyo|

na jñāsyase kva nu vrajāmi karomi kiṁ vā

yada dharmavarṣamabhivarṣi svayaṁ svayaṁbhūḥ||4||iti||

iti hi bhikṣavo māraḥ pāpīyānābhiḥ saṁcodanābhirgāthābhiḥ saṁcoditaḥ san dvātriṁśadākāraṁ svapnamapaśyat| katamad dvātriṁśadākāram? tadyathā-tamasākulaṁ ca svabhavanamapaśyat| rajasākulaṁ cākīrṇaśarkarakaṭhalyaṁ ca svabhavanamapaśyat| bhītatrastodvignaṁ diśo daśa prapalāyamānaṁ cātmānamapaśyat| vibhraṣṭamakuṭamapaviddhakuṇḍalaṁ cātmānamapaśyat| śuṣkoṣṭhagalatālukaṁ cātmānamapaśyat| saṁtaptahṛdayaṁ cātmānamapaśyat| śīrṇapatrapuṣpaphalāni codyānānyapaśyat| apagatajalāḥ pariśuṣkāśca puṣkariṇīrapaśyat| haṁsakroñcamayūrakalaviṅkakuṇālajīvaṁjīvakādīṁśca pakṣigaṇātrchīrṇapakṣānapaśyat| bherīśaṅkhamṛdaṅgapaṭahatuṇavavīṇāvallakītāḍasampādīṁśca vādyabhāṇḍāṁśchinnavichinnān bhūmau nipatitānapaśyat| priyajanaparivārāśca māramutsṛjya dīnamukhā ekānte gatvā pradhyāyantamapaśyat| agramahiṣīṁ ca māriṇīṁ śayanabhraṣṭāṁ dharaṇyāmubhābhyāṁ pāṇibhyāṁ śīrṣamabhipīḍayantīmapaśyat| ye ca te māraputrā vīryavattamāśca balavattamāśca tejavattamāśca prajñāvattamāśca taṁ bodhisattvaṁ bodhimaṇḍavarāgragataṁ namasyanta evamapaśyat| ātmanīyāśca duhitrīrhā tāta hā tāteti krandantyo'paśyat| malinacailagātraṁ cātmānamapaśyat| avakīrṇapāṁśuśiraskaṁ ca pāṇḍudurvarṇamojopahṛtaṁ cātmānamapaśyat| harmyakūṭāgāragavākṣatoraṇāṁśca rajasāvakīrṇān patato'paśyat| ye cāsya te senāpatayo yakṣarākṣasakumbhāṇḍagandharvādhipatayaḥ, tān sarvān hastāñśirasi kṛtvā rodantaḥ krandantaḥ palāyamānāṁścāpaśyat| ye ca te kāmāvacareṣu deveṣu devādhipatayaḥ, tadyathā-dhṛtarāṣṭravirūḍhakavirūpākṣavaiśravaṇaśakrasuyāmasaṁtuṣitasunirmitavaśavartiprabhṛtayaḥ, tān sarvāñśuśruṣamāṇān māraḥ pāpīyān sabodhisattvābhimukhānapaśyat| raṇamadhye cāsyāsirvikośo na bhavati sma| vikrośantamaśivaṁ cātmānamapaśyat| svena ca parivāreṇātmānaṁ parityaktamapaśyat| maṅgalapūrṇakumbhāṁśca patitān dvāre'paśyat| nāradaṁ ca brāhmaṇamamaṅgalyaśabdaṁ śrāvayantamapaśyat| ānanditaṁ ca dauvārikamanānandaśabdaṁ śrāvayantamapaśyat| tamasākulaṁ ca gaganatalamapaśyat| kāmabhavananivāsinīṁ ca śriyaṁ rudantīmapaśyat| svamaiśvaryaṁ cānaiśvaryamapaśyat| svapakṣaṁ cāpakṣamapaśyat| maṇimuktājālāni ca tūṣṇībhūtāni chinnabhinnapatitānyapaśyat| sarvaṁ ca mārabhavanaṁ pracalitamapaśyat| vṛkṣāñchidyamānānniryūhāṁśca patato'drākṣīt| sarvaṁ ca mārasenāvyūhamabhimukhaṁ pātyamānamapaśyat||

iti hi bhikṣava evaṁ dvātriṁśadākāraṁ māraḥ pāpīyān svapnamapaśyat| sa pratibuddhaḥ san bhītastrastaḥ saṁvignaḥ sarvamantarjanaṁ saṁnipātya sabalapārṣadyasenāpatidauvārikasaṁnipatitāṁśca tān viditvā ābhirgāthābhiradhyabhāṣat—

dṛṣṭvāna tāṁ sa supināṁ namucī dukhārto

āmantrayāti suta ye'pi ca pāriṣadyā|

senāpatiṁ namuci siṁhahanuśca nāmnā

sarveṣa teṣa paripṛcchati kṛṣṇabandhuḥ||5||

gāthābhi gītaracito'dya śruto'ntarīkṣā-

cchākyeṣu jātu varalakṣaṇacitritāṅgaḥ|

ṣaḍvarṣa duṣkaravratāni caritva ghorā

bodhidrumaṁ hyupagataḥ prakuruṣva yatnam||6||

so cedvibuddha svayameva hi bodhisattvo

bahusattvakoṭinayutāni vibodhayeta|

śūnyaṁ kariṣyati sa me bhavanaṁ hyaśeṣaṁ

yada lapsyate hyamṛtu sparśanaśītibhāvam||7||

hanta vrajāma sahitā mahatā balena

ghātema taṁ śramaṇu eku drumendramūle|

udyojayadhva caturaṅgiṇi śīghra senāṁ

yadi icchathā mama priyaṁ ma ciraṁ karotha||8||

pratyekabuddhabhi ca arhabhiḥ pūrṇa loko

nirvāyamāṇu na balaṁ mama durbalaṁ syāt|

so bhūyu eku jinu bheṣyati dharmarājo

gaṇanātivṛttu jinavaṁśu na jātu chidyet||9||

atha khalu bhikṣavaḥ sārthavāho nāma māraputraḥ, sa māraṁ pāpīyāṁsaṁ gāthābhiradhyabhāṣat—

kiṁ tāt bhinnavadano'si vivarṇavaktro

hṛdayaṁ samutplavati vedhati te'ṅgamaṅgam|

kiṁ te śrutaṁ athava dṛṣṭu bhaṇāhi śīghraṁ

jñāsyāma tattvatu vicintya tathā prayogam||10||

nirmāṇu māru avacī śṛṇu mahya vatsa

pāpaṁ mi dṛṣṭu supinaṁ paramaṁ sughoram|

bhāṣeya sarvamiha parṣadi adya śeṣaṁ

saṁmūrchitā kṣititale prapateyu yūyam||11||

sārthavāha āha—

raṇakāli prāpti yadi nāma jayo na doṣaḥ

tatraiva yastu nihato bhavate sa doṣaḥ|

svapnāntare tu yadi īdṛśa te nimittā

śreyo upekṣa ma raṇe paribhāvu gacchet||12||

māro'bravīt—

vyavasāyabuddhi puruṣasya raṇe prasiddhi

avalambya dhairya sukṛtaṁ yadi no jayaṁ syāt|

kā tasya śakti mama dṛṣṭi sapāriṣadyaṁ

notthātu mahya caraṇe śirasā prapattum||13||

sārthavāha āha—

vistīrṇamasti hi balaṁ ca sudurbalaṁ ca

astyeka śūru balavāṁśca raṇaṁjahaśca|

khadyotakairyadi bhavettrisahasra pūrṇā

eko ravirgrasati niṣprabhatāṁ karoti||14||

api ca|

yasya mānaśca mohaśca mīmāṁsā ca na vidyate|

viloma yadi vidvāṁso nāsau śakyaścikitsitum||15||

iti hi bhikṣavo māraḥ pāpīyān sārthavāhasya vacanamakṛtvā mahatīṁ caturaṅginīṁ senāmudyojayati sma mahābalaraṇaśauṇḍāṁ bhīṣaṇāṁ romaharṣaṇīmadṛṣṭāśrutapūrvāṁ devamanuṣyairbahuvidhamukhavikārakoṭinayutaśatasahasravikāraprakārāṁ bhujagaśatasahasrakaracaraṇakuṭilapariveṣṭitaśarīrāṁ asidhanuśaraśaktitomarakuṭhārapaṭṭisabhuśuṇḍimusaladaṇḍapāśagadācakravajrakaṇayadharāṁ varavarmakavacavarmitaśarīrāṁ viparītaśiraḥkaracaraṇanayanāṁ jvalitaśironayanavadanāṁ duḥsaṁsthitodarapāṇipādamugratejovadanāṁ paramavikṛtavadanadarśanāṁ vikarālavikṛtadaṁṣṭrāṁ ghanabahuvipulapralambajihvāṁ suṇḍikakiliñjasadṛśajihvāṁ jvalanasadṛśakṛṣṇasarpaviṣapūrṇaraktanetrām| keciddhi tatrāśīviṣān vamanti sma| kecitkaratalairāśīviṣān parigṛhya bhakṣayanti sma| garuḍā iva sāgarādabhyutkṣipya kecinnaramāṁsarudhirakaracaraṇaśiroyakṛdantrapurīṣādīṁśca bhakṣayanti sma| kecijjvalitapiṅgalakṛṣṇanīlaraktakadrukarālavicitrarūpāḥ| kecidvikṛtakūpaprajvalitotpāṭitavikṛtakaṭākṣāḥ| kecitparivṛttajvalitavikṛtanayanāḥ| kecijjvalitān parvatān parigṛhya salīlamapareṣu parvateṣu abhirūḍhā āgacchanti sma| kecitsamūlān vṛkṣānutpāṭya bodhisattvābhimukhā abhidhāvanti sma| kecidajakaṇaśūrpakarṇahastikarṇalambakarṇavarāhakarṇāḥ| kecid vṛkakarṇāḥ| keciddakodariṇo durbalakāyā asthikaṅkālasaṁghāṭamabhinirmāya bhagnanāsāḥ kumbhodarāḥ karoṭapādā ucchuṣkatvagmāṁsarudhirāḥ chinnakarṇanāsākaracaraṇanayanottamāṅgāḥ| kecidrudhirapipāsayā śirāṁsi parasparaṁ nikṛntanti sma| keciddhrinnavikṛtabhairavarūkṣasvarāḥ phutphutkārapicutkāraphuluphuluprakṣveḍitāni kurvanti sma| kecidāhuḥ-āharata haratābhihanata hanata bandhata gṛhṇata chindata bhindata mathayatotkṣipata nāśayatemaṁ śramaṇaṁ gautamaṁ sārdhaṁ drameṇeti bruvanti sma| kecidbheruṇḍakaśṛgālasūkaragardabhagohastyaśvoṣṭrakharamahiṣaśaśacamarakhaḍgaśarabhanānāpratibha-yaraudravikṛtavaktrāḥ| kecitsiṁhavyāghraṛkṣavarāhavānaradvīpibiḍālachāgalorabhrasarpanakulamatsyamakaraśiśumārakūrmakāka-gṛghrolūkagaruḍādisadṛśātmabhāvāḥ| kecidvirūparūpāḥ| kecidekaśīrṣā dviśīrṣā yāvacchatasahasraśīrṣāḥ| kecidaśīrṣāḥ| kecidekabhujā yāvacchatasahasrabhujāḥ| kecidabhujāḥ| kecidekapādakāḥ| kecidyāvacchatasahasrapādāḥ| kecidapādakāḥ| kecitkarṇamukhanāsikākṣinābhisrotobhirāśīviṣānniścārayanti sma| kecidasidhanuśaraśaktipaṭṭiśaparaśucakratomarakaṇayavajrabhuśuṇḍibhindipālādīni nānāpraharaṇāni bhrāmayanto nṛtyanto bodhisattvaṁ saṁtarjayanti sma| kecinnarāṅgulīśchitvā mālāguṇān kṛtvā dhārayanti sma| kecicchirobhirasthikarakāñchīrṣakaṭāhakāṁśca mālāguṇamiva kṛtvā dhārayanti sma| kecidāśiviṣapariveṣṭitaśarīrāḥ| kecicchīrṣakaṭāhakān parigṛhya hastyaśvoṣṭragogardabhamahiṣārūḍhāḥ| kecidadhaḥśirasa ūrdhvapādāḥ| kecitsūcīromāṇaḥ| kecidgogardabhavarāhanakulachāgalorabhrabiḍālakapivṛkaśṛgālaromāṇaḥ āśīviṣān vamanto'yoguḍāni nirgaranto dhūmaketūnutsṛjanto jvalitatāmralohavarṣaṁ pravarṣanto vidyudvarṣān kṣipanto vajrāśaniṁ pramuñcantastaptāmayovālikāṁ pravarṣantaḥ kālameghān saṁjanayanto vātavṛṣṭimutpādayantaḥ śarameghavarṣānutsṛjantaḥ kālarātriṁ darśayanto rāvaṁ saṁjanayanto bodhisattvamabhidhāvanti sma| kecitpāśān bhrāmayanto mahāparvatān prapātayanto mahāsāgarān kṣobhayanto laṅghayanto mahāparvatāṁścālayanto meruṁ parvatarājaṁ vidhāvantaḥ palāyamānā vikṣipanto'ṅgapratyaṅgāni bhrāmayantaḥ śarīrāṇi hasanto mahāhāsyāni urāṁsi prasphoṭayantaḥ urāṁsi tāḍayantaḥ keśāṁsi dhunvantaḥ pītamukhāni ca nīlaśarīrā jvalitaśirasa ūrdhvakeśā itastato vegena paridhāvanto bherūṇḍākṣāśca bodhisattvaṁ vibhīṣayanti sma| jīrṇāḥ striyaśca rudantyo bodhisattvamupasaṁkramyaivaṁ vadanti sma-aho putra, hā mama putra, uttiṣṭhottiṣṭha, śīghraṁ prapalāyasva| rākṣasarūpāḥ piśācarūpāḥ kāṇakhañjadurbalāśca pretāḥ kṣutkṣāmākṣā urdhvabāhavo vikṛtāsyāḥ krandanto bhayamupadarśayantastrāsaṁ saṁjanayanto bodhisattvasya purato'bhidhāvanti sma| tayā caivarūpayā mārasenayā samuditayā samantādaśītiryojanānyāyāmena vistāreṇa sphuṭamabhūt| yathā caikasya mārasyaivaṁ koṭīśatānāṁ trisāhasraparyāpannānāṁ mārāṇāṁ pāpīyasāṁ senābhistiryagūrdhvaṁ ca parisphuṭamabhūt||

tatredamucyate—

yakṣakumbhāṇḍamahoragarūpāḥ

rākṣasapretapiśācakarūpāḥ|

yattaka loki virūpa suraudrāḥ

sarvi ta nirmita tatra śaṭhebhiḥ||16||

ekaśirā dviśirā triśirāśca

yāvatsahasraśirā bahuvaktrāḥ|

ekabhujā dvibhujā tribhujāśca

yāvatsahasrabhujā bahubhujāḥ|

ekapadā dvipadā tripadāśca

yāvatsahasrapadā bahu anye||17||

nīlamukhāni ca pītaśarīrā

pītamukhāni ca nīlaśarīrā|

anyamukhāni ca anyaśarīrāḥ

ekamupāgatu kiṁkarasainyam||18||

vātu pravāyati varṣati varṣaṁ

vidyusahasraśatāni patanti |

deva guḍāyati vṛkṣa luḍanti

bodhivaṭasya na īryati patram||19||

varṣati deva pravarṣati varṣaṁ

ogha vahanti jalākulabhūmim|

īdṛśa bhīṣaṇikā bahurāśī

yatra acetana vṛkṣa patanti||20||

dṛṣṭva ca tānatibhīṣaṇarūpāṁ

sarvi visaṁsthita rūpavirūpāṁ|

śrīguṇalakṣaṇatejadharasyā

cittu na kampati meru yathaiva||21||

māyasamāṁstatha svapnasamāṁśca

abhranibhāṁ samudīkṣati dharmāṁ|

īdṛśa dharmanayaṁ vimṛṣanto

susthitu dhyāyati saṁsthitu dharme||22||

yasya bhaveta ahaṁ ti mameti

bhāva samucchrayi tattvaniviṣṭāḥ|

so bibhiyādabuddheḥ sthitu grāhe

ātmani saṁbhrami gaccha nirīkṣya||23||

śākyasutastu svabhāvamabhāvaṁ

dharma pratītya samutthita buddhā|

gaganopamacittu suyukto

na bhramate sabalaṁ śaḍha dṛṣṭvā||24||

iti hi bhikṣavo mārasya pāpīyasaḥ putrasahasram| tatra ye māraputrā bodhisattve'bhiprasannāḥ sārthavāhapūrvaṁgamāḥ, te mārasya dakṣiṇe pārśve sthitā abhūvan| ye mārapākṣikāḥ, te vāme pārśve sthitā abhuvan mārasya pāpīyasaḥ| tatra māraḥ pāpīyāṁstān svān putrānāmantrayate sma-kīdṛśena balena vayaṁ bodhisattvaṁ dharṣayiṣyāmaḥ? tatra dakṣiṇe pārśve sārthavāho nāma māraputraḥ| sa pitaraṁ gāthayā pratyabhāṣat—

suptaṁ prabodhayitumicchati pannagendraṁ

suptaṁ prabodhayitumicchati yo gajendram|

suptaṁ prabodhayitumicchati yo mṛgendraṁ

suptaṁ prabodhayitumicchati so narendram||25||

vāme pārśve durmatirnāma māraputraḥ sa evamāha—

saṁprekṣaṇena hṛdayānyabhisaṁsphuṭanti

lokeṣu sāra mahatāmapi pādapānām|

kā śaktirasti mama dṛṣṭihatasya tasya

saṁjīvituṁ jagati mṛtyuhatasya vāstu||26||

dakṣiṇe madhuranirghoṣo nāmāha—

vṛkṣeṣu sāra ka ihāsti tato bravīṣi

dṛṣṭvā bhinanmi manujeṣvatha kā avasthā|

meruṁ giriṁ yadi bhinatsi nirīkṣaṇena

naivāsya tubhya nayanebhi hatonmiṣeran||27||

api ca|

yaḥ sāgaraṁ taritumicchati vai bhujābhyāṁ

toyaṁ ca tasya pibituṁ manujeṣvasantu|

śakyaṁ bhavedidamatastu vadāmi duḥkhaṁ

yastasya vaktramabhito'pyamalaṁ nirīkṣet||28||

vāme śatabāhurnāmāha—

mameha dehesmi śataṁ bhujānāṁ

kṣipāmi caikena śataṁ śarāṇām|

bhinanmi kāyaṁ śramaṇasya tāta

sukhī bhava tvaṁ vraja mā vilamba||29||

dakṣiṇe subuddhirāha—

śataṁ bhujānāṁ yadi ko viśeṣo

bhujā kimarthaṁ na bhavanti romāḥ|

bhujaikamekena tathaiva śūlāḥ

taiścāpi kuryānna hi tasya kiṁcit||30||

kiṁ kāraṇam?

maitrāvatastasya muneḥ śarīre

viṣaṁ na śastraṁ kramate na cāgniḥ|

kṣiptāni śastrāṇi vrajanti puṣpatāṁ

maitrī hi lokottarabhāvi tasya||31||

api ca|

divi bhuvi ca jale ca ye balāḍhyāḥ

asiparaśugharāśca guhyakā narā vā|

kṣamabalamimu prāpya te narendraṁ

prabalabalālpabalā bhavanti sarve||32||

vāme ugratejā āha—

antargato'haṁ dhakṣyāmi praviśyāsya tanuṁ śubhām|

vṛkṣaṁ sakoṭaraṁ śuṣkaṁ dāvāgniriva sūkṣmataḥ||33||

dakṣiṇe sunetra āha—

meruṁ dahestvaṁ yadi vāpi kṛtsnaṁ

praviśya cāntargatu medinīṁ vā|

dagdhuṁ na śakyaḥ sa hi vajrabuddhiḥ

tvatsaṁnibhairvālikagaṅgatulyaiḥ||34||

api ca|

caleyurgirayaḥ sarve kṣayaṁ gacchenmahodadhiḥ|

candrasūryau patedbhūmau mahī ca vilayaṁ vrajet||35||

lokasyārthe kṛtārambhaḥ pratijñākṛtaniścayaḥ|

aprāpyaiṣa varāṁ bodhiṁ notthāsyati mahādrumāt||36||

vāme dīrghabāhurgarvita āha—

ālayaṁ candrasūryāṇāṁ nakṣatrāṇāṁ ca sarvaśaḥ|

pāṇināhaṁ pramardāmi taveha bhavane sthitaḥ||37||

caturbhyaḥ sāgarebhyaśca jalaṁ gṛhṇāmi līlayā|

taṁ gṛhya śramaṇaṁ tāta sāgarasya paraṁ kṣipe||38||

tiṣṭhatāṁ tāta seneyaṁ mā tvaṁ śokārdito bhava|

sabodhivṛkṣamutpāṭya kṣepsye pāṇyā diśo daśa||39||

dakṣiṇe prasādapratilabdha āha—

sadevāsuragandharvāṁ sasāgaranagāṁ mahīm|

tvaṁ marditāṁ prakuryāśca pāṇibhyāṁ madagarvitaḥ||40||

tvadvidhānāṁ sahasrāṇi gaṅgāvālikayā samāḥ|

romaṁ tasya na cāleyurbodhisattvasya dhīmataḥ||41||

vāme bhayaṁkara āha—

bhayaṁ hi te tāta bhṛśaṁ kimarthaṁ

senāya madhye kimavasthitasya|

senā na tasyāsti kutaḥ sahāyāḥ

kasmādbhayaṁ te bhavatīha tasmāt||42||

dakṣiṇa ekāgramatirāha—

yūthaṁ na loke'sti śaśīravīnāṁ

na cakravartī na ca kesarīṇām|

na bodhisattvāniha tāta yūthaṁ

ekaḥ samartho namuciṁ nihantum||43||

vāme'vatāraprekṣyāha—

na śaktiśūlā na gadā na khaṅgāḥ

na hastino'śvā na rathā na pattiḥ|

taṁ śauṇḍamekaṁ śramaṇaṁ niṣaṇṇaṁ

hansye'dya mā saṁbhrama tāta kiṁci||44||

dakṣiṇe puṇyālaṁkāra āha—

nārāyaṇasya yatha kāya achedyabhedyo

kṣāntibalaiḥ kavacito dṛḍhavīryakhaṅgaḥ|

trivimokṣavāhanasi prajñadhanuḥ sa tāta

puṇyābalena sa hi jeṣyati mārasenām||45||

vāme'nivartyāha—

na nivartate tṛṇagataḥ pradahan davāgniḥ

kṣiptaṁ śaro na ca nivartati śikṣitena|

vajraṁ nabhe nipatitaṁ na nivartate ca

na sthānamasti mama śākyasutaṁ hyajitvā||46||

dakṣiṇe dharmakāma āha—

ārdraṁ tṛṇaṁ prāpya nivartate'gniḥ

girikūṭamāsādya nivartate śaraḥ|

vajraṁ mahīṁ prāpya adhaḥ prayāti

aprāpya śāntamamṛtaṁ na nivartate ayam||47||

kiṁ kāraṇam?

śakya tāt antarīkṣe lekhyacitra citrituṁ

yāvanti keci sarva sattva ekacitta sthāpitum|

candrāsūrya mārutaṁ ca śakya pāśa bandhituṁ

na bodhisattva śakya tāta bodhimaṇḍi cālitum||48||

vāme'nupaśānta āha—

dṛṣṭīviṣeṇa mahatā pradahāmi meruṁ

bhasmīkaromi salilaṁ ca mahodadhīnām|

bodhiṁ ca paśya śramaṇaṁ ca ahaṁ hi tāta

dṛṣṭyā yathādya ubhayaṁ hi karomi bhasmam||49||

dakṣiṇe siddhārtha āha—

viṣeṇa pūrṇo yadi vaiṣa sarvo

bhavettrisāhasravaraḥ pradīptaḥ|

nirīkṣaṇādeva guṇākarasya

sunirviṣatvaṁ viṣamabhyupeyāt||50||

viṣāṇamugraṁ tribhaveha yacca

rāgaśca doṣaśca tathaiva mohaḥ|

te tasya kāye ca tathaiva citte

nabhe yathā paṅkarajo na santi||51||

* * * *

tasmānnivartāmaha tāta sarve||52||

vāme ratilolo nāmāha—

ahu tūryasahasra pravāditaiḥ

apsarakoṭisahasra alaṁkṛtaiḥ|

lobhayitvana neṣyi purottamaṁ

kāmaratiṁ hi karomi vaśe tava||53||

dakṣiṇe dharmaratirāha—

dharmaratī sada tasya ratīhā

dhyānaratī amṛtārtharatiśca|

sattvapramokṣaṇa maitraratiśca

rāgaratiṁ sa ratiṁ na karoti||54||

vāme vātajavo nāmāha—

javenahaṁ candraravī graseyaṁ

pravāyamānaṁ gagane ca vāyum|

adyaiva tāta śramaṇaṁ gṛhītvā

prāsasya muṣṭiṁ vikirāmi vāyum||55||

dakṣiṇe'calamatirnāma māraputraḥ, sa evamāha—

yathā tavaiṣo javavega ugraḥ

tadvadyadi syātsuramānuṣāṇām|

sarve samagrāpi na te samarthāḥ

kartuṁ rujāmapratipudgalasya||56||

vāme brahmamatirāha—

syāttādṛśānāmapi vṛndamugraṁ

kuryānna kiṁcittava mānaghātam|

prāgeva saikaḥ prakaroti kiṁ te

vṛndena sādhyanti hi sarvakāryā||57||

dakṣiṇe siṁhamatirāha—

na siṁhavṛndaṁ bhuvi dṛṣṭapūrvaṁ

dṛṣṭīviṣāṇāṁ api nāsti vṛndam|

tejasvināṁ satyaparākramāṇāṁ

puruṣarṣabhāṇāṁ api nāsti vṛndam||58||

vāme sarvacaṇḍālo nāmāha—

na te śrutā tāta giro'bhidīptā

yathā nadante tanayāstaveme|

vīryeṇa vegena balena yuktā

vrajāma śīghraṁ śramaṇaṁ nihantum||59||

dakṣiṇe siṁhanādī nāmāha—

bahavaḥ śṛgālā hi vanāntareṣu

nadanti nādānna satīha siṁhe|

te siṁhanādaṁ tu niśāmya bhīmaṁ

trastā palāyanti diśo daśāsu||60||

māraurasāstadvadamī apaṇḍitāḥ

aśrutva nādaṁ puruṣottamasya|

nadanti tāvatsvamatā'tighṛṣṭā

manuṣyasiṁhe nadite na santi||61||

vāmātpārśvādduścintitacintyāha—

yaccintayāmi tadihāśu bhoti

kathaṁ na eṣo ima vīkṣate ca|

mūḍho na eṣo anabhijña kiṁ vā

yadutthihitvā na palāyate laghum||62||

dakṣiṇātpārśvātsucintitārtho nāmāha—

mūḍho na vāyaṁ aparākramo vā

yuṣmaiva mūḍhāśca asaṁyatāśca|

na yuṣmi jānātha imasya vīryaṁ

prajñābalenāsya jitāḥ stha sarve||63||

mārātmajānāṁ yatha gaṅgavālikā

etena vīryeṇa yathaiva yūyam|

romasya ekaṁ na samartha cālituṁ

prāgeva yaścintayi ghātayiṣye||64||

mā yūyamatra kṣiṇuyāta mānasaṁ

prasannacitā bhavathā sagauravāḥ|

nivartayā mā prakarotha vigrahaṁ

bhaviṣyate'sau tribhavesmi rājā||65||

peyālam| evaṁ te sarve māraputrāḥ paripurṇaṁ putrasahasraṁ śuklapākṣikāśca kṛṣṇapākṣikāśca māraṁ pāpīyāṁsaṁ pṛthakpṛthaggāthābhiradhyabhāṣanta||

atha khalu bhadraseno nāma mārasya pāpīyasaḥ senāpatiḥ, sa māraṁ pāpīyasaṁ gāthābhiradhyabhāṣata—

ye te tavānuyātrāḥ śakro lokapālāśca kinnaragaṇāśca|

asurendrā garuḍendrāḥ kṛtāñjalipuṭāḥ praṇata tasmai||66||

kiṁ punaranānuyātrā brahmā ābhāsvarāśca suraputrāḥ|

devāśca śuddhāvāsakāste'pi ca sarve praṇata tasmai||67||

ye ca taveme putrāḥ prajñāmeghāvinaśca balinaśca|

te bodhisattvahṛdayaṁ anupraviṣṭā namasyanti||68||

yāpyeṣa mārasenā aśīti sphuṭa yojanāni yakṣādyaiḥ|

bhūyiṣṭha sarvaprekṣī prasannamanaso hi nirdoṣam||69||

dṛṣṭvā yathā subhīmāṁ raudrāṁ vikṛtāṁ camūmimāṁ ghorām|

na ca vismito na calito dhruvamasya jayo bhavatyadya||70||

sthita yatra ca seneyaṁ tatra ulūkāḥ śivāśca viruvanti|

vāyasagardabharuditaṁ nivartitavyaṁ kṣamaṁ śīghram||71||

vīkṣasva bodhimaṇḍe paṭukroñcā haṁsa kokīla mayūrāḥ|

abhidakṣiṇaṁ karonti dhruvamasya jayo bhavatyadya||72||

yatra sthita seneyaṁ tatra masiḥ pāṁśavaśca varṣanti|

mahimaṇḍi kusumavṛṣṭiḥ kuruṣva vacanaṁ nivartasva||73||

yatra sthita seneyaṁ utkūlanikūla śalyakaṇṭakākīrṇam|

mahimaṇḍa kanakanirmalu nivartitavyaṁ kṣamaṁ prājñaiḥ||74||

dṛṣṭā ti supini pūrve bheṣyasi pratyakṣu yadi na gacchāsi|

bhasmaṁ camūṁ ca kariṣyati ṛṣibhirdeśā kṛtā yathā bhasmam||75||

rājā yato ṛṣivaro roṣitu āsīt sa brahmadattena|

uddagdhadaṇḍakavanaṁ varṣairbahubhistṛṇa na jātā||76||

ye keci sarvaloke ṛṣayo vratacāriṇastapoyuktāḥ|

teṣāmayaṁ pradhāno hyahiṁsakaḥ sarvabhūtānām||77||

kiṁ te na śrutapūrvaṁ kāye dīptā sulakṣaṇā yasya|

niṣkrāmati cāgārātsa bhavati buddho jitakleśaḥ||78||

ima īdṛśī vibhūtiṁ pūjārthaṁ nirmitā jinasutebhiḥ|

taṁ nūnamagrasattvo hyagrāhutisaṁpratigrāhī||79||

ūrṇā yathā suvimalā virājate kṣetrakoṭinayuteṣu|

jihmīkṛtāḥ sma ca tayā nisaṁśayaṁ eṣa mārabalahantā||80||

mūrdhnaṁ yathāsya devairdraṣṭu na śakyaṁ na vai bhavāgrasthaiḥ|

nūnaṁ sarvajñatvaṁ prāpsyatyanyairanupadiṣṭam||81||

yatha merucakravālāścandrāsūryaśca śakrabrahmāṇaḥ|

vṛkṣāśca parvatavarāḥ praṇate sarve mahīmaṇḍam||82||

niḥsaṁśayu puṇyabalī prajñābalavāṁśca jñānabalavāṁśca|

kṣāntibalavāṁśca vīryabalavānabalaṁkartā namucipakṣāṁ||83||

hastī yathāmabhāṇḍaṁ pramardate kroṣṭukān yathā siṁhaḥ|

khadyotaṁ vādityo bhetsyati sugatastathā senām||84||

etacchutvā paro māraputro'tīva roṣātsaṁraktanayano'bravīt—

ekasya varṇānatiapremayāṁ

prabhāṣase tasya tvamekakasya|

eko hi kartuṁ khalu kiṁ samartho

mahābalā paśyasi kiṁ na bhīmā||85||

atha dakṣiṇātpārśvānmārapramardako nāma māraputra āha—

sūryasya loke na sahāyakṛtyaṁ

candrasya siṁhasya na cakravartinaḥ|

bodhau niṣaṇṇasya ca niścitasya

na bodhisattvasya sahāyakṛtyam||86||

atha bodhisattvo mārasya durbalīkaraṇahetorvikasitaśatapatranibhaṁ vadanaṁ saṁcārayati sma| yaṁ dṛṣṭvā māraḥ pāpīyān prapalāyāno'bhūt| mama camū bodhisattvasya vadanaṁ pratiṣṭheti manyamānaḥ prapalānaḥ punareva pratinivṛtya saparivāro vividhāni praharaṇāni bodhisattvasyoparyutsṛjati sma sumerumātrāṁśca parvatān| te ca bodhisattvasyopari prakṣiptāḥ puṣpavitāne vimānāni saṁtiṣṭhante sma| ye ca dṛṣṭiviṣā āśīviṣāḥ śvāsaviṣāścāgnijvālānutsṛjanti sma, taccāgnimaṇḍalaṁ bodhisattvasya prabhāmaṇḍalamiva saṁtiṣṭhate sma||

atha punareva bodhisattvo dakṣiṇena pāṇinā śīrṣaṁ pramārṣṭi sma| māraśca paśyati sma| bodhisattvasya haste khaṅga iti dakṣiṇāmukhaḥ prapalāyate sma| na kiṁciditi punareva pratinivartate sma| nivṛtya ca bodhisattvasyopari nānāvidhāni praharaṇānyutsṛjati sma asidhanuśaraśaktitomaraparaśvadhabhuśuṇḍimusalakaṇayagadācakravajramudgarapādapaśilāpāśāyoguḍānatibhayānakān| te cotkṣiptamātrā nānāvidhāni puṣpadāmāni puṣpavitānāni iva saṁtiṣṭhante sma| muktasukusumāni ca mahīmavakiranto mālyadāmāni cāvalambamānāni bodhivṛkṣaṁ vibhūṣayanti sma| tāṁśca vyūhān vibhūtiṁ dṛṣṭvā bodhisattvasya māraḥ pāpīyānīrṣyāmātsaryopahatacetā bodhisattvamabravīt-uttiṣṭhottiṣṭha he rājakumāra, rājyaṁ bhuṅkṣva, tāvattava puṇyam, kutaste mokṣaprāptiḥ?

atha bodhisattvo dhīragambhīrodāraślakṣṇamadhurayā vācā māraṁ pāpīyasametadavocat-tvayā tāvatpāpīyannekena nirgaḍena yajñena kāmeśvaratvaṁ prāptam| mayā tvanekāni yajñakoṭīniyutaśatasahasrāṇi nirgaḍāni yaṣṭāni| karacaraṇanayanottamāṅgāni ca nikṛtya nikṛtyārthibhyo dattāni| gṛhadhanadhānyaśayanavasanaṁ caṁkramodyānāni cānekaśo yācanakebhyo nisṛṣṭāni sattvānāṁ mokṣārthinā|

atha khalu māraḥ pāpīyān bodhisattvaṁ gāthayā pratyabhāṣat—

yajño mayeṣṭastvamihātra sākṣī

nirargaḍaḥ pūrvabhave'navadyaḥ|

taveha sākṣī na tu kaścidasti

kiṁcitpralāpena parājitastvam||87||

bodhisattva āha-iyaṁ pāpīyan mama bhūtadhātrī pramāṇamiti||

atha bodhisattvo māraṁ māraparṣadaṁ ca maitrīkaruṇāpūrvaṁgamena cittena sphuritvā siṁhavadabhīto'nuttrasto'stambhī adīno'līnaḥ asaṁkṣubhito'lulito vigatabhayalomaharṣaḥ śaṅkhadhvajamīnakalaśasvastikāṅkuśacakrāṅkamadhyena jālāvitānāvanaddhena suruciratāmranakhālaṁkṛtena mṛdutaruṇasukumāreṇānantakalpāparimitakuśalamūlasaṁbhāropacitena dakṣiṇena pāṇinā sarvakāyaṁ parimārjya salīlaṁ mahīṁ parāhanati sma| tasyāṁ ca velāyāmimāṁ gāthāmabhāṣat—

iyaṁ mahī sarva jagatpratiṣṭhā

apakṣapātā sacarācare samā|

iyaṁ pramāṇā mama nāsti me mṛṣā

sākṣitvamasmiṁ mama saṁprayacchatu||88||

saṁspṛṣṭamātrā ceyaṁ mahāpṛthivī bodhisattvena ṣaḍvikāramakampat prākampat saṁprākampat| araṇat prāraṇat saṁprāraṇat| tadyathāpi nāma māgadhikānāṁ kāṁsapātrī kāṣṭhenābhyāhatā raṇatyanuraṇati, evameveyaṁ mahāpṛthivī bodhisattvena pāṇitāḍitā raṇatyanuraṇati sma||

atha khalu yasyāṁ trisāhasramahāsāhasralokadhātau sthāvarā nāma mahāpṛthivīdevatā sā koṭiśatapṛthivīdevatāparivārā sarvāṁ mahāpṛthivīṁ saṁprakampya nātidūre bodhisattvasya pṛthivītalaṁ bhittvārdhakāyābhyunnāmya sarvālaṁkārapratimaṇḍitā yena bodhisattvastenāvanatakāyā prāñjalīkṛtā bodhisattvametadavocat-evametanmahāpuruṣa evametat yathā tvayābhihitam| vayamatra pratyakṣāḥ| api tu bhagavaṁstvameva sadevakasya lokasya paramasākṣībhūtaḥ pramāṇabhūtaśceti| evamuktvā sthāvarā mahāpṛthivīdevatā māraṁ pāpīyāṁsamanekaprakāraṁ nirbhartsya bodhisattvaṁ cābhyabhistutya vividhaṁ ca svakaṁ prabhāvaṁ saṁdarśya saparivārā tatraivāntaradhāt||

taṁ śrutva mediniravaṁ sa śaṭhaḥ sasainyaḥ

uttrasta bhinnahṛdayo prapalāna sarve|

śrutveva siṁhanaditaṁ hi vane śṛgālāḥ

kākā va loṣṭupatane sahasā praṇaṣṭāḥ||89||

atha khalu māraḥ pāpīyān duḥkhito durmanā anāttamanā apatrapamāṇarūpo mānābhibhavānna gacchati sma| na nivartate sma| na palāyate sma| paścānmukhaṁ sthitvā uttari senāmāmantrayate sma-sahitāḥ samagrāstāvadbhavantastiṣṭhantu muhurtaṁ yāvadvayaṁ jñāsyāmo yadi tāvacchakyetāyamanunayenotthāpayitum| mā khalvevaṁrūpasya sattvaratnasya sahasā vināśo bhūditi||

atha khalu māraḥ pāpīyān svā duhitṝrāmantrayate sma-gacchadhvaṁ yūyaṁ kanyakāḥ, bodhimaṇḍamupasaṁkramya bodhisattvasya jijñāsanāṁ kuruta-kiṁ sarāgo'tha vītarāgaḥ| kiṁ mūko'tha prajñaḥ| kimandho'tha deśajño'rthaparāyaṇaḥ| dīno vā dhīro veti| idaṁ khalu vacanaṁ śrutvā tā apsaraso yena bodhimaṇḍo yena ca bodhisattvastenopasaṁkrāman| upasaṁkramya bodhisattvasya purataḥ sthitvā dvātriṁśadākārāṁ strīmāyāmupadarśayanti sma| tadyathā| katamā dvātriṁśadākārā ? kāścittatrārdhavadanaṁ chādayanti sma| kāścidunnatān kaṭhinān payodharān darśayanti sma| kāścidardhavihasitairdantāvaliṁ darśayanti sma| kāścidbāhūnutkṣipya vijṛmbhamāṇān kākṣān darśayanti sma| kāścidbimbaphalopamānoṣṭhān darśayanti sma| kāścidardhanimīlitairnayanairbodhisattvaṁ nirīkṣante sma, dṛṣṭvā ca śīghraṁ nimīlayanti sma| kāścidardhaprāvṛtān payodharān darśayanti sma| kāścicchithilāmbarāṁ samekhalāṁ śroṇīṁ darśayanti sma| kāścitsamekhalāṁ tanudukūlanivāsitāṁ śroṇīṁ darśayanti sma| kāścijjhaṇajhaṇāśadbānnūpuraiḥ kurvanti sma| kāścidekāvalīṁ stanāntareṣūpadarśayanti sma| kāścidvinagnānarghorūnupadarśayanti sma| kāścicchiraḥsvaṁseṣu ca patraguptāñśukaśārikāṁścopaviṣṭānupadarśayanti sma| kāścidardhakaṭākṣairbodhisattvaṁ nirīkṣante sma| kāścitsunivastā api durnivastāḥ kurvanti sma| kāścijjaghanarasanāḥ kampayanti sma| kāścitsaṁbhrāntā iva savilāsamitastataścaṁkramyante sma| kāścinnṛtyanti sma| kāścidrāyanti sma| kāścidvilasanti sma, lajjante ca| kāścitkadalya iva vāyuvidhūtā urū kampayanti sma| kāścidgambhīrāḥ stananti sma| kāścidaṁśukaprāvṛtāḥ saghaṇṭārasanā vihasyantyaścaṁkramyante sma| kāścidvastrāṇyābharaṇāni ca pṛthivyāṁ chorayanti sma| kāścidguhyaprakāśāni sarvābharaṇānyupadarśayanti sma| kāścidgandhānuliptān bāhūnupadarśayanti sma| kāścidgandhānulepanakuṇḍalānyupadarśayanti sma| kāścidavaguṇṭhikayā vadanāni chādayanti sma, kṣaṇekṣaṇā copadarśayanti sma| kāścitpūrvahasitaramitakrīḍitā anyonyaṁ smārayanti sma| punarapi lajjitā iva tiṣṭhanti sma| kāścitkumārīrūpāṇyaprasūtirūpāṇi madhyastrīrūpāṇi copadarśayanti sma| kāścitkāmopahitena bodhisattvaṁ nimantrayante sma | kāścinmuktakusumairbodhisattvamavakiranti sma | purataśca sthitvā bodhisattvasyāśayaṁ mīmāṁsante sma| vadanaṁ ca nirīkṣante sma-kimayaṁ raktendriyaiḥ paśyatyāhosviddūrīkaroti, nayane īryate vā na veti| tāḥ paśyanti bodhisattvasya vadanaṁ śuddhaṁ vimalaṁ candramaṇḍalamiva rāhuvinirmuktaṁ sūryamiva prodayamānaṁ yūpamiva kanakamayaṁ vikasitamiva sahasrapatraṁ havyāvasiktamivānalaṁ merumivācalaṁ cakravālamivābhyudrataṁ gupteindriyaṁ nāgamiva sudāntacittam||

atha tā māraduhitaro bhūyasyā mātrayā bodhisattvasya saṁlobhanārthamimā gāthā abhāṣanta—

suvasantake ṛtuvara āgatake

ramimo priya phullitapādapake|

tava rūpa surūpa suśobhanake

vaśavartisulakṣaṇacitritake||90||

vaya jāta sujāta susaṁsthitikāḥ

sukhakāraṇa devanarāṇa susaṁtutikāḥ|

utthi laghuṁ paribhuñja suyauvanikaṁ

durlabha bodhi nivartaya mānasakam||91||

prekṣasi tāva imā marukanya sulaṁkṛtikā

tava kāraṇa sajjita bhūṣita āgatikā|

ko rūpamimaṁ samavekṣya na rajyati rāgarato

api jarjara kāṣṭha va śoṣitajīvitako||92||

keṣa mṛdū surabhī varagandhinikā

makuṭākuṇḍalapatravibodhitaānanikā|

sulalāṭa sulepanaānanikā

padmaviśuddhaviśālasulocanikā||93||

paripūritacandranibhānanikā

bimbasupakvanibhādharikā|

śaṅkhakundahimaśuklasudantinikā

prekṣa kānta ratilālasikām||94||

kaṭhinapīnapayodhara udgatikāṁ

trivalīkṛtamadhyasusundarikām|

jaghanāṅgaṇacārusuvittharikāṁ

prekṣasu nātha sukāminikām||95||

gajabhujasaṁnibhaūruṇikāṁ

valayanirantarabāhanikām|

kāñcīvaraśroṇisamaṇḍitikāṁ

prekṣahi nātha imā tava dāsinikām||96||

haṁsagatīsuvilambitagāminikāṁ

maññumanojñasumanmathabhāṣiṇikām|

īdṛśarūpasubhūṣiṇikāṁ

divyaratīṣu supaṇḍitikām||97||

gītakavāditanṛtyasuśikṣitikāṁ

ratikāraṇajātisurūpiṇikām|

yadi necchasi kāmasulālasikāṁ

suṣṭu suvañcitako'si bhṛśaṁ khalu loke||98||

nidhi dṛṣṭa yathā hi palāyati ko ci naro

dhanasaukhyamajānaku mūḍhamano|

tvamapi tathaiva hi rāgamajānanako

yaḥ svayamāgatikāṁ na hi bhuñjasi kāminikām||99||iti||

atha khalu bhikṣavo bodhisattvo'nimiṣanayanaḥ prahasitavadanaḥ smitamukho'vikopitairindriyairanabhisaṁskṛtairgātrairajihmo'rakto'duṣṭo'mūḍhaḥ śailendravadaprakampyo'navalīno'navadīrṇo'saṁpīḍitaḥ susaṁsthitayā buddhyā svādhīnena jñānamukhenātyantasuprahīṇatvātkleśānāṁ ślakṣṇayā madhurayā vācā brahmātirekeṇa ghopeṇa karaviṅkarutena svareṇa valgunā manojñena tāṁ māraduhitṝn gāthābhiḥ pratyabhāṣat—

kāmā bho bahuduḥkhasaṁcayā duḥkhamūlā

dhyānarddhītapasaṁ ca bhraṁsanī abudhānām|

na strīkāmaguṇebhi tṛptitāṁ vidumāhuḥ

prajñātṛptikaro bhaviṣyahaṁ abudhānām||100||

kāmāṁ sevayato vivardhate puna tṛṣṇā

pītvā vai lavaṇodakaṁ yathā naru kaści|

nātmārthe ca parārthi bhotihā pratipanno

ātmārthe ca parārtha utsuko bhavitāham||101||

phenābudbudatulyasaṁnibhaṁ tava rūpaṁ

māyāraṅgamivā vithāpitaṁ svamatena|

krīḍā vai supineva adhruvā apinityā

bālānāṁ sada cittamohanā abudhānām||102||

netrā budbudatulyasādṛśā tvacanaddhāḥ

kaṭhinaṁ śoṇitapiṇḍamudrataṁ yatha gaṇḍam|

udaro mūtrapurīṣasaṁcayo asucokṣaḥ

karmakleśasamutthito dukhayantraḥ||103||

saṁmūḍhā yahi bālabuddhayo na tu vijñāḥ

śubhato kalpayamāna āśrayaṁ vitathena|

saṁsāre bahukāla saṁsarī duḥkhamūle

anubhoktā nirayeṣu vedanā bahuduḥkhā||104||

śroṇi prasravate vigandhikā pratikūlā

urūjaṅghakramāśca saṁsthitā yatha yantram|

bhūtaṁ yuṣmi ahaṁ nirīkṣamī yatha māyā

hetupratyayataḥ pravartathā vitathena||105||

dṛṣṭvā kāmaguṇāṁśca nirguṇāṁ guṇahīnāṁ

āryajñānapathasya utpathāṁ vipathāṁśca|

viṣapatrāgnisamāṁ mahoragāṁ yatha kruddhāṁ

bālā atra hi mūrchitā sukhasaṁjñāḥ||106||

kāmādāsu bhavīti yo nara pramadānāṁ

śīle utpathi dhyāyi utpathi matihīno|

jñāne so hi sudūri tiṣṭhate ratilolo

yo'sau dharmaratiṁ jahitvanā rami kāmaiḥ||107||

no rāgeṇa sahī vasāmyahaṁ na ca doṣaiḥ

no nairnityaaśubhaanātmabhirvasi sārdham|

ārātīyaratīyasaṁvaśena ca sārdhaṁ

nirmuktaṁ mama cittu māruto gagane vā||108||

pūrṇaṁ sarvajagattvamīdṛśairyadiha syāt

kalpaṁ tābhi sahā samosṛto vihareyam|

no vā mahya khilaṁ na rajyanā na ca moho

ākāśaḥsamatulyamānasā jina bhonti||109||

yadyapīha rudhirāsthivarjitāḥ

devaapsara sunirmalāḥ śubhāḥ|

te'pi sarvi sumahadbhaye sthitāḥ

nityabhāvarahitā aśāśvatāḥ||110||

atha khalu tā māraduhitaraḥ suśikṣitāḥ strīmāyāsu bhūyasyā mātrayā rāgamadadarpaṁ saṁjanayya ceṣṭāmupadarśya gātrāṇi vibhūṣayitvā strīmāyāmupadarśya bodhisattvaṁ pralobhayanti sma||

tatredamucyate—

tṛṣṇaratī ratiśca sahitā pramadavara madhurā

mārasamīritāḥ sulalitā tvaritamupagatāḥ|

vāyusamīhitā kisalayāstaruṇatarulatā

nṛttata lobhayaṁ nṛpasutaṁ drumaviṭapagatam||111||

eṣa vasantakālasamayaḥ pravara ṛtuvaro

nārinarāṇa harṣaṇakaro nihatatamarajaḥ|

kokilahaṁsamoraraviśā dvijagaṇakalilaḥ

kāla upasthito'nubhavituṁ madanaguṇaratim||112||

kalpasahasraśīlanirato vratatapacarito

niścala śailarājasadṛśastaruṇaravivapuḥ|

meghaninādavalguvacano mṛgapatininado

vacanamuvāca so'rthasahitaṁ jagati hitakaraḥ||113||

kāmavivāda vaira kalahā maraṇabhayakarā

bālajanopasevita sadā budhajanarahitā|

prāptayu kālu yatra sugatairamṛtamadhigataṁ

adya bhaviṣya māru jiniyā daśabalu arahān||114||

māya nidarśayantiya vadaṁ śṛṇu kamalamukhā

rāju bhaviṣyaseśvaravaraḥ kṣitipati balavān|

tūryasahasrasaṁprabhaṇite pramadavaragaṇe

kiṁ muniveṣakena bhavato virama rati bhajā||115||

bodhisattva āha—

bheṣyi ahaṁ hi rāju tribhave divi bhuvi mahito

īśvaru dharmacakracaraṇo daśabalu balavān|

śaikṣyaaśaikṣyaputranayutaiḥ satatasamitamabhinato

dharmaratī ramiṣyi viṣayairna rami ramati manaḥ||116||

tā āhuḥ—

yāva ca yauvanaṁ na galitaṁ prathamavayadharo

yāva ca vyādhi nākramati te na ca jara asitā|

yāva ca rūpayauvanadharo vayamapi ca sukhī

tāva nu bhuṅkṣva kāmaratayaḥ prahasitavadanaḥ||117||

bodhisattva āha—

yāva ca durlabho'dya labhitaḥ kṣaṇavara amṛto

yāva ca varjitā kṣaṇadukhā asurasurapure|

yāva jarā ca vyādhimaraṇaṁ na kupitarūpavaṁ

tāvahu bhāvayiṣyi supathaṁ abhayapuragamam||118||

tā āhuḥ—

devapurālaye'psaravṛtastridaśapatirivā

yāmasuyāmasaṁtuṣitake amaravarastuto|

mārapure ca kāmaratayaḥ pramadavaśagataḥ

krīḍyanubhuṅkṣva asmabhi sahā vipularatikaraḥ||119||

bodhisattva āha—

kāma tṛṇosabinducapalā śaradaghanasamā

pannagakanyaroṣasadṛśā bhṛśabhayakaraṇā|

śakrasuyāmadevatuṣitā namucivaśagatāḥ

ko'tra rameta naryabhilaṣite vyasanaparigate||120||

tā āhuḥ—

puṣpita paśyimāṁ taruvarāṁ taruṇakisalayāṁ

kokilajīvajīvakarutā madhukaravirutā|

snigdhasunīlakuñcitamṛduṁ dharaṇitalaruhe

kiṁ narasiṁha sevita vane ramasu yuvatibhiḥ||121||

bodhisattva āha—

kālavaśātpuṣpita ime kisalaya taravo

bhukṣapipāsitā madhukarāḥ kusumamabhigatāḥ|

bhāskaru śoṣayiṣyati yadā dharaṇitalaruhāṁ

pūrvajinopabhuktamamṛtaṁ vyavasitamiha me||122||

māraduhitara āhuḥ—

prekṣahi tāva candravadanā navanalininibhā

vāca manojña ślakṣṇa daśanā himarajatanibhā|

īdṛśa durlabhā surapure kuta manujapure

te tvaya labdha ye suravarairabhilaṣita sadā||123||

bodhisattva āha—

paśyami kāyamedhyamaśuciṁ kṛmikulabharitaṁ

jarjaramitvaraṁ ca bhiduraṁ asukhaparigatam|

yatsacarācarasya jagataḥ paramasukhakaraṁ

tatpadamacyutaṁ pratilabhe budhajanamahitam||124||

tā catuṣaṣṭikāmalalitāni camanubhaviyā

nūpuramekhalā abhihanī vigalitavasanā|

kāmaśarāhatāḥ samadanāḥ prahasitavadanāḥ

kiṁ tava āryaputra vikṛtaṁ yadi na bhajase||125||

sarvabhaveṣu doṣa vidito'vaci vidhutarajā

kāmasiśaktiśūlasadṛśāḥ samadhukṣurasamāḥ|

sarpaśirognikarṣusadṛśāḥ suvidita iha me

tenahu nārisaṁgha tyajamī guṇahara pramadāḥ||126||

tā bahubhiḥ prakāranayutaiḥ pramadaguṇakaraiḥ

lobhayituṁ na śeku sugataṁ gajakarabhagatim|

lajjihirotrapāttu munina prapatiṣu caraṇe

gauravu tuṣṭa prema janiyā staviṣu hitakaram||127||

nirmalapadmagarbhasadṛśā śaradiśaśimukhā

sarpihutārcitejasadṛśā kanakagirinibhā|

sidhyatu cintitā ti praṇidhi bhavaśatacaritā

svāmupatīrya tāraya jagadvyasanaparigatam||128||

tā karṇikāracampakanibhaṁ staviya bahuvidhaṁ

kṛtva pradakṣiṇaṁ atiśayaṁ giririva acalam|

gatva piturnipatya śirasā idamavaci giraṁ

sādhvasa naṁ hi tāta pratighaṁ amaranaraguroḥ||129||

paśyati padmapatranayanaḥ prahasitavadano

nāpi saraktu prekṣati janaṁ na pi ca sabhṛkuṭiḥ|

meru caleya śuṣya udadhiḥ śaśiravi prapate

naiva sa doṣadarśi tribhave pramadavaśa gamiyā||130||

atha khalu māraḥ pāpīyānidaṁ vacanaṁ śrutvā bhūyasyā mātrayā duḥkhito durmanā anāttamanāḥ praduṣṭamanāstāṁ svaduhitṝnāmantrayate sma— kathaṁ bho na śakyate sa bodhimaṇḍādutthāpayitum? mā khalu mūḍhaḥ ajño'tha yuṣmākaṁ rūpākṛtiṁ na paśyati?

atha khalu tā māraduhitaraḥ svapitaraṁ gāthābhiḥ pratyabhāṣanta—

ślakṣṇā madhuraṁ ca bhāṣate na ca rakto

guru guhyaṁ ca nirīkṣate na ca duṣṭaḥ|

īryāṁ caryāṁ ca prekṣate na ca mūḍhaḥ

kāyā sarva paneti āśayo sugabhīraḥ||131||

niḥsaṁśayena viditāḥ pṛthu istridoṣāḥ

kāmairviraktamanaso na ca rāgaraktaḥ|

naivāstyasau divi bhuvīha naraḥ suro vā

yastasya cittacaritaṁ parijānayeyā||132||

yā istrimāya upadarśita tatra tāta

pravilīyu tasya hṛdayaṁ bhaviyaḥ sarāgaḥ|

taṁ dṛṣṭa ekamapi kampitu nāsya cittaṁ

śailendrarāja iva tiṣṭhati so'prakampyaḥ||133||

śatapuṇyatejabharito guṇatejapūrṇaḥ

śīle tapasmi carito bahukalpakoṭyaḥ|

brahmā ca deva śubhateja viśuddhasattvā

mūrdhnā nipatya caraṇeṣu namanti tasmai||134||

niḥsaṁśayena vinihatya sa mārasenāṁ

pūrve jinānumata prāpsyati agrabodhim|

tātā na rocati hi no va raṇe vivāde

balavatsu vigrahu sukṛcchra ayaṁ prayogaḥ||135||

prekṣasva tāta gagane maṇiratnacūḍā

saṁbodhisattvanayutāḥ sthita gauraveṇa|

ratnākarā kusumadāmavicitritāṅgā

saṁprekṣitā daśabalairiha pujanārtham||136||

ye cetanā api ca ye ca acetanā ca

vṛkṣāśca śaila garūḍendrasurendrayakṣāḥ|

abhyonatā abhimukhā guṇaparvatasya

śreyo bhave pratinivartitumadya tāta||137||

api ca|

na taṁ taredyasya na pāramuttare

na taṁ khanedyasya na mūlamuddharet|

na kopayettaṁ kṣamayetpunopi taṁ

kuryānna taṁ yena bhavecca durmanāḥ||138||

atha khalu bhikṣavastasmin samaye'ṣṭau bodhivṛkṣadevatāḥ| tadyathā-śrīḥ vṛddhiḥ tapā śreyasī viduḥ ojobalā satyavādinī samaṅginī ca| tā etā bodhisattvaṁ saṁpūjya ṣoḍaśabhirākārairbodhisattvaṁ śriyā vardhayanti sma, abhiṣṭuvanti sma—

upaśobhase tvaṁ viśuddhasattva candra iva śuklapakṣe|

abhivirocase tvaṁ viśuddhabuddha sūrya iva prodayamānaḥ||139||

praphullitastvaṁ viśuddhasattva padmamiva vārimadhye|

nadasi ttvaṁ viśuddhasattva kesarīva vanarājāvanucārī||140||

vibhrājase tvaṁ agrasattva parvatarāja iva sāgaramadhye|

abhyudgatastvaṁ viśuddhasattva cakravāla iva parvataḥ||141||

duravagāhastvaṁ agrasattva jaladhara ivra ratnasaṁpūrṇaḥ|

vistīrṇabuddhirasi lokanātha gaganamivāparyantam||142||

susthitabuddhirasi viśuddhasattva dharaṇitalavatsarvasattvopajīvyaḥ|

akaluṣabuddhirasi agrasattva anavatapta iva saraḥ sadā prasannaḥ||143||

aniketabuddhistvaṁ agrasattva māruta iva sarvaloke sadāprasaktaḥ|

durāsadasttvaṁ agrasattva tejorāja iva sarvamanyunā prahīnaḥ||144||

balavānasi tvaṁ agrasattva nārāyaṇa iva durdharṣaḥ|

dṛḍhasamādānastvaṁ lokanātha anutthātā bodhimaṇḍā||145||

anivartyastvaṁ agrasattva indrakarotsṛṣṭa iva vajraḥ|

sulabdhalābhastvaṁ agrasattva daśabalasamagyo'cirādbhaviṣyasi||146||iti||

evaṁ khalu bhikṣavo bodhivṛkṣadevatāḥ ṣoḍaśākāraṁ bodhisattvaṁ śriyā vardhayanti sma||

tatra bhikṣavaḥ śuddhāvāsakāyikā devaputrāḥ ṣoḍaśabhirākārairmāraṁ pāpīyāṁsaṁ durbalaṁ kurvanti sma| katamaiḥ ṣoḍaśabhiḥ? tadyathā—

dhvastastvaṁ pāpīyaṁ jīrṇakroñca iva dhyāyase|

durbalastvaṁ pāpīyaṁ jīrṇagaja iva paṅkamagraḥ||147||

ekākyasi tvaṁ pāpīyaṁ nirjita iva śūrapratijñaḥ|

advitīyastvaṁ pāpīyaṁ aṭavyāṁ tyakta iva rogārtaḥ||148||

abalastvaṁ pāpīyaṁ bhārakliṣṭa iva balīvardaḥ|

apaviddhastvaṁ pāpīyaṁ vātakṣipta iva taruḥ||149||

kupathasthitasvaṁ pāpīyaṁ mārgabhraṣṭa iva sārthikaḥ|

dīnahīnastvaṁ pāpīyaṁ matsariṇa iva daridrapuruṣaḥ||150||

mukharastvaṁ pāpīyaṁ vāyasa iva pragalbhaḥ|

mānābhibhūtastvaṁ pāpīyaṁ akṛtajña iva ḍhurvinītaḥ||151||

palāyiṣyase tvamadya pāpīyaṁ koṣṭuka iva siṁhanādena|

vidhuneṣyase tvamadya pāpīyaṁ vairambhavāyuvikṣipta iva pakṣī||152||

akālajñastvaṁ pāpīyaṁ puṇyaparikṣīṇa iva bhaikṣukaḥ|

vivarjiṣyase tvamadya pāpīyaṁ bhinnabhājanabhiva pāṁśupratipūrṇam||153||

nigṛhīṣyase tvamadya pāpīyaṁ bodhisattvena mantreṇevoragāḥ|

sarvabalaprahīṇo'si pāpīyaṁ chinnakaracaraṇa ivoruṇḍaḥ||154||

evaṁ khalu bhikṣavaḥ śuddhāvāsakāyikā devaputrāḥ ṣoḍaśabhirākārairmāraṁ pāpīyāṁsaṁ durbalamakārṣuḥ||

tatra bhikṣavo bodhiparicārikā devaputrāḥ ṣoḍaśabhirākārairmāraṁ pāpīyāṁsaṁ vichacdayanti sma| katamaiḥ ṣoḍaśabhiḥ? tadyathā—

adya tvaṁ pāpīyaṁ nirjeṣyase bodhisattvena parasainya iva śūreṇa|

nigṛhīṣyase tvamadya pāpīyaṁ bodhisattvena durbalamalla iva mahāmallena||155||

abhibhaviṣyase tvamadya pāpīyaṁ bodhisattvena khadyotakamiva sūryamaṇḍalena|

vidhvaṁsayiṣyase tvamadya pāpīyaṁ bodhisattvena muñjamuṣṭimiva mahāmārutena||156||

vitrāsiṣyase tvamadya pāpīyaṁ bodhisattvena kesariṇeva śṛgālaḥ|

prapātiṣyase tvamadya pāpīyaṁ bodhisattvena mahāsāla iva mūlachinnam||157||

vilopsyase tvamadya pāpīyaṁ bodhisattvenāmitranagaramiva mahārājena|

viśoṣiṣyase tvamadya pāpīyaṁ bodhisattvena goṣpadavārīva mahātapena||158||

palāyiṣyase tvamadya pāpīyaṁ bodhisattvena vadhyavimukta iva dhūrtapuruṣaḥ|

udbhrāmiṣyase tvamadya pāpīyaṁ bodhisattvena agnidāheneva madhukaravṛndam||159||

roṣiṣyase tvamadya pāpīyaṁ bodhisattvena rāṣṭrabhraṣṭa iva dharmarājaḥ|

dhyāyiṣyase tvamadya pāpīyaṁ bodhisattvena jīrṇakroñca iva lūnapakṣaḥ||160||

vibhartsyase tvamadya pāpīyaṁ bodhisattvena kṣīṇapathyādana ivāṭavīkāntāre|

vilapiṣyase tvamadya pāpīyaṁ bodhisattvena bhinnayānapātra iva mahārṇave||161||

āmlāyiṣyase tvamadya pāpīyaṁ bodhisattvena kalpadāha iva tṛṇavanaspatayaḥ|

vikiriṣyase tvamadya pāpīyaṁ bodhisattvena mahāvajreṇeva girikūṭam||162||

evaṁ khalu bhikṣavo bodhiparicārikā devaputrāḥ ṣoḍaśākārairmāraṁ vicchandayanti sma| na ca māraḥ pāpīyān vinivartate sma||

tatredamucyate—

bhūtāṁ codana śrutva devatagaṇā na nivartate so'ntako

ucchethā hanathā vilumpatha imāṁ mā dāsyathā jīvitam|

eṣottīrṇa svayaṁ mamāpi viṣayāṁ tāriṣyate cāparāṁ

nānyaṁ mokṣa vademi kiṁci śramaṇe utthāpayetprakramet||163||

bodhisattva āha—

meruḥ parvatarāja sthānatu cale sarvaṁ jaganno bhavet

sarve tārakasaṁgha bhūmi prapate sajyotiṣendurnabhāt|

sarvā sattva kareya ekamatayaḥ śuṣyenmahāsāgaro

na tveva drumarājamūlupagataścālyet asmadvidhaḥ||164||

māra āha—

kāmeśvaro'smi vasitā iha sarvaloke

devā sadānavagaṇā manujāśca tiryā|

vyāptā mayā mama vaśena ca yānti sarve

uttiṣṭha mahya viṣayastha vacaṁ kuruṣva||165||

bodhisattvaḥ āha—

kāmeśvaro'si yadi vyaktamanīśvaro'si

dharmeśvaro'hamapi paśyasi tattvato mām|

kāmeśvaro'si yadi durgati na prayāsi

prāpsyāmi bodhimavaśasya tu paśyataste||166||

māra āha—

ekātmakaḥ śramaṇa kiṁ prakaroṣi raṇye

yaṁ prārthayasyasulabhaḥ khalu saṁprayogaḥ|

bhṛgvaṅgiraprabhṛtibhistapaso prayatnā

prāptaṁ na tatpadavaraṁ manujaḥ kutastvam||167||

bodhisattva āha—

ajñānapūrvaku tapo ṛṣibhiḥ pratapto

krodhābhibhūtamatibhirdivalokakāmaiḥ|

nityaṁ na nityamiti cātmani saṁśrayadbhiḥ

mokṣaṁ ca deśagamanasthitamāśrayadbhiḥ||168||

te tatvato'rtharahitāḥ puruṣaṁ vadanti

vyāpiṁ pradeśagata śāśvatamāhureke|

mūrtaṁ na mūrtamaguṇaṁ guṇināṁ tathaiva

kartā na karta iti cāpyapare bruvanti||169||

prāpyādya bodhi virajāmiha cāsanasthaḥ

tvāṁ jitva māra vihataṁ sabalaṁ sasainyam|

varteṣyi asya jagataḥ prabhavodbhavaṁ ca

nirvāṇa duḥkhaśamanaṁ tatha śītibhāvam||170||

māraḥ kruddho duṣṭo ruṣṭaḥ paruṣagira puna tu bhaṇate gṛhāṇa sugautamaṁ

eṣo hyeko'raṇye nyasto grahiya mama puratu vrajathā laghuṁ vaśu kurvathā|

śīghraṁ gatvā mahyaṁ gehe haḍinigaḍayugalavikṛtaṁ karotha duvārikaṁ

svā maṁ drakṣye duḥkhenārtaṁ bahuvividhajavitaravitaṁ marūṇa va ceṭakam||171||

bodhisattva āha—

śakyākāśe lekhyaṁ citraṁ bahuvividhavikṛta padaśaḥ prakartu pṛthakpṛthak

śakyo vāyuḥ pāśairbaddhuṁ diśavidiśagamanajavito nareṇa suyatnataḥ|

śakyā kartuṁ candrādityau tamatimiravitimirakarau nabho'dya mahītalaṁ

śakyo nāhaṁ tvatsādṛśyairbahubhirapi gaṇanavirutairdrumātpraticālitum||172||

abhyutthitā balavatī namuceścamū sā

hākāraśaṅkharavabherimṛdaṅgaśabdaiḥ|

ha putra vatsa dayitā kimasi pranaṣṭo

dṛṣṭvā imāṁ namucisenamatīva bhīmām||173||

jāmbūnadākanakacampakagarbhagaurā

sukumāra devanarasaṁstuta pūjanīya|

adya prayāsyasi vināśu mahāraṇesmiṁ

mārasya eṣyasi vaśaṁ asurasya venduḥ||174||

brahmasvareṇa karaviṅkarutasvareṇā

tān yakṣarākṣasagaṇāṁ sugato babhāṣe|

ākāśu trāsayitumicchati yo hyavidvān

so'smadvidhaṁ drumavarād grahaṇāya icchet||174||

bhittvā ca yo raju gaṇeya mahāsahasra

lomnā ca sāgarajalaṁ ca samuddharedyaḥ|

vajrāmayāṁ girivarāṁ vikiretkṣaṇācca

so cāpi māṁ tarugataṁ na viheṭhayeta||175||

yugamantarasmi sthita māru praduṣṭacitto

niṣkoṣa pāṇinamasiṁ pragṛhītva tīkṣṇam|

uttiṣṭha śīghra śramaṇāsmamatena gaccha

mā veṇuyaṣṭi haritāṁ va chinadmi te'dya||176||

bodhisattva āha—

sarveyaṁ trisahasra medini yadi māraiḥ prapūrṇā bhavet

sarveṣāṁ yatha meru parvatavaraḥ pāṇīṣu khaṅgo bhavet|

te mahyaṁ na samartha loma calituṁ prāgeva māṁ ghātituṁ

mā dūṣī nativela saṁpranadahe smāremi te'nadṛḍham||177||

vidhyanti śailaśikharāṁ jvalitāgnivarṇāṁ

vṛkṣāṁ samūlaka kṣipī tatha tāmraloham|

uṣṭrāśca gogajamukhāstatha bhairavākṣā

āśīviṣā bhujaga dṛṣṭiviṣāśca ghorāḥ||178||

megheva utthita caturdiśa garjamānā

vajrāśanī tatha ayoguḍa varṣamāṇāḥ|

asiśaktitīṣṇaparaśuṁ saviṣāṁśca bāṇāṁ

bhindanti medinitalaṁ pramathanti vṛkṣāṁ||179||

bāhūśataiḥ śaraśatāni kṣipanti keci

āśīviṣāṁ hutavahāṁśca mukhā sṛjanti|

makarādikāṁśca jalajānudadhergṛhītvā

vidhyanti keci bhujagāṁ garuḍāśca bhūtvā||180||

kecitsumerusadṛśānayasā guḍāni

taptāgnivarṇaśikharā nikṣipanti ruṣṭāḥ|

āsādya medinitalaṁ kṣubhayanti corvīṁ

heṣṭhā paskandha salilasya viloḍayanti||181||

kecitpatanti puratastatha pṛṣṭhato'sya

vāme ca dakṣiṇa patanti aho ti vatsa|

viparītahastacaraṇā jvalitottamāṅgā

netrebhi niścarati vidyudiva pradīptā||182||

dṛṣṭvā vikāravikṛtā namucestu senā

māyākṛtaṁ ca yatha prekṣati śuddhasattvaḥ|

naivātra māru na balaṁ na jaganna cātmā

udacandrarūpasadṛśo bhramati trilokaḥ||183||

cakṣurna istri puruṣo napi cātmanīyaṁ

srotaṁ ca ghrāṇa tathā jihva tathaiva kāyaḥ|

adhyātmaśūnya bahiśūnya pratītya jātā

dharmā ime karakavedakavītivṛttāḥ||184||

so satyavākyamakarotsada satyavādī

yeneha satyavacanenima śūnya dharmāḥ|

ye keci saumya vinaye anukūlapakṣāḥ

te śastra pāṇiṣu nirīkṣiṣu puṣpadāmāṁ||185||

so dakṣiṇe karatale racitāgrajāle

tāmrairnakhaiḥ suruciraiḥ sahasrāracakre|

jāmbūnadārcisadṛśaiḥ śubhapuṇyajuṣṭe

mūrdhnātu yāva spṛśate caraṇāṁ salīlam||186||

bāhuṁ prasārya yatha vidyudivā nabhasthā

ābhāṣate vasumatīniya mahya sākṣī|

citrā mi yajña nayutānapi yaṣṭa pūrve

na mi jātu yācanaka bandhakṛtā nu dāsye||187||

āpo mi sākṣi tatha teja tathaiva vāyu

brahmā prajāpati sajotiṣa candrasūryāḥ |

buddhā mi sākṣi daśasu sthita ye diśāsu

yatha mahya śīlavrataudgata bodhiaṅgāḥ||188||

dānaṁ mi sākṣi tatha śīlu tathaiva kṣāntiḥ

vīryāpi sākṣi tatha dhyāna tathaiva prajñā|

catura pramāṇa mama sākṣi tathā abhijñā

anupūrvabodhicari sarva mameha sākṣī||189||

yāvanti sattva nikhilā daśasu diśāsu

yatteṣu puṇya bala śīlu tathaiva jñānam|

yajñā nirargaḍa ya yaṣṭa śaṭhaḥ kalībhiḥ

te mahya roma śatimāṁ kala nopayanti||190||

so pāṇinā dharaṇi āhanate salīlaṁ

raṇate iyaṁ vasumatī yatha kaṁsapātrī|

māro niśamya ravu mediniye nirastaḥ

śṛṇute vacaṁ hanata gṛhṇatu kṛṣṇabandhum||191||

prasvinnagātru hatateju vivarṇavaktro

māro jarābhihatu ātmanu saṁprapaśyī|

uratāḍa krandatu bhayārtu anāthabhūto

bhrāntaṁ mano namucito gatu citta moham||192||

hastyaśvayānaratha bhūmitale nirastāḥ

dhāvanti rākṣasa kubhāṇḍa piśāca bhītāḥ|

saṁmūḍha mārga na labhanti alenatrāṇāḥ

pakṣī davāgnipataneva nirīkṣya krāntāḥ||193||

mātā svasā pitara putra tathaiva bhrātā

pṛcchanti tatra kahi dṛṣṭa kahiṁ gatā vā|

anyonya vigraha karonti tathaiva heṭhāḥ

prāptā vayaṁ vyasana jīvita nāvakāśaḥ||194||

sā mārasena vipulā mahatī akṣobhyā

vibhraṣṭa sarva viralīkṛta naiva saṁdhiḥ|

divasāni sapta abhijāni paraspareṇa

ābhāsi dṛṣṭa yadi jīvasi taṁ khu prītāḥ||195||

sā vṛkṣadevata tadā karuṇāṁ hi kṛtvā

vārīghāṭaṁ grahiya siñcati kṛṣṇabandhum|

uttiṣṭha śīghra vraja he ma puno vilamba

evaṁ hi teṣa bhavate guruuddharāṇām||196||

māra āha—

duḥkhaṁ bhayaṁ vyasana śoka vināśanaṁ ca

dhikkāraśabdamavamānagataṁ ca dainyam|

prāpto'smi adya aparādhya suśuddhasatve

aśrutva vākya madhuraṁ hitamātmajānām||197||

devatā āha—

bhayaṁ ca duḥkhaṁ vyasanaṁ ca dainyaṁ

dhikkāraśabdaṁ vadhabandhanaṁ ca|

doṣānanekāṁ labhate hyavidvān

nirāparādheṣvapi rādhyate yaḥ||198||

devāsurā garuḍa rākṣasa kinnarendrā

brahmātha śakra paranirmita sākaniṣṭhāḥ|

bhāṣanti tasya vijayaṁ jaya lokavīra

yatredṛśī namucisena tvayā nirastā||199||

hārārdhacandra dhvaja chatrapatāka dentī

puṣpāgarū tagaracandanacūrṇavarṣāṁ|

tūryā parāhaniya vākyamudīrayante

acchā drume tuva ca śūra jitārisiṁhā||200||

atraiva cāsanavare labhase'dya bodhiṁ

āveṇikāṁ daśabalāṁ pratisaṁvidaṁ ca|

sarvaṁ ca buddhaviṣayaṁ labhase'dya śūra

maitrā vijitya vipulāṁ śaṭhamārapakṣāṁ||201||

iha māradharṣaṇakṛte ca raṇe pravṛtte

saṁbodhisattvabalavikrama yebhi dṛṣṭam|

ṣaṭtriṁśakoṭinayutā cature ca viṁśā

yebhirmanaḥ praṇihitaṁ varabuddhabodhau||202||iti||

|| iti śrīlalitavistare māradharṣaṇaparivarto nāmaikaviṁśatitamo'dhyāyaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4067

Links:
[1] http://dsbc.uwest.edu/node/4094