Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > yakṣādisamāśvāsanaṁ dvādaśaṁ prakaraṇam

yakṣādisamāśvāsanaṁ dvādaśaṁ prakaraṇam

Parallel Devanagari Version: 
यक्षादिसमाश्वासनं द्वादशं प्रकरणम् [1]

yakṣādisamāśvāsanaṁ dvādaśaṁ prakaraṇam |

tato'valokiteśvareṇa bodhisattvena mahāsattvena raśmaya utsṛṣṭāḥ | anekāni nānāvarṇāni nīlapītalohitāvadātāni māñjiṣṭhasphaṭikarajatavarṇāni | gatvā ca viśvabhūvastathāgatasya purato vyavasthitāni | tadā te devā nāgā yakṣā rākṣasā asurā garuḍāḥ kinnarā mahoragā manuṣyāḥ saṁnipatitāḥ | anekāni bodhisattvaśatāni saṁnipatitāni ||

atha teṣāṁ bodhisattvenāṁ madhye gaganagañjo nāma bodhisattva utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat–kuto bhagavan raśmaya āgacchanti ? bhagavānāha–eṣa kulaputra avalokiteśvaro bodhisattvo mahāsattvo balerasurendrasya bhavane viharati, tena tasmānniṣkrāmitvā amī raśmayaḥ pramuktāḥ | tato'mī raśmaya āgacchanti, punastasyaiva sakāśaṁ gatāḥ ||

atha gaganagañjo bodhisattvo mahāsattvo bhagavantametadavocat–kenopāyena paśyeyamahamavalokiteśvaraṁ bodhisattvaṁ mahāsattvam? bhagavānāha–eṣa kulaputra ihaivāgacchatyavalokiteśvaraḥ | yadā avalokiteśvaro bodhisattvo mahāsattvo balerasurendrasya bhavanānniṣkrāntaḥ, tadā jetavane mahāvihāre divyāni puṣpavarṣāṇi patanti, divyāni kalpavṛkṣaśatāni paramaśobhanīyāni, ratnālaṁkāraśatasahasrāṇi pralambitāni, muktāhāraśatasahasrāṇi pralambitāni, kāśikavastrasaccīvarāṇi pralambitāni, lohitadaṇḍāni suvarṇarūpyapatrāṇi anekāni puṣpavṛkṣaśatāni anekāni puṣkariṇīśatāni puṣpaparipūrṇāni paramaśobhanīyāni prādurbhūtāni ||

atha gaganagañjo bodhisattvo mahāsattvo bhagavantametadavocat–nāgacchati bhagavannavalokiteśvaro bodhisattvo mahāsattvaḥ ? bhagavānāha–eṣa kulaputra tato balerasurendrasya bhavanānniṣkamya paramabhīṣaṇīyaṁ tamondhakāraṁ nāma pṛthivīpradeśaṁ yakṣarākṣasānāṁ bhūmiṁ amanuṣyāvacaramapṛthivīpradeśaṁ tatra gacchati | yatra kulaputra candrādityau na jñāyete, tatra ca pṛthivīpradeśe varado nāma cintāmaṇiratnarājo'sti | sa ca tatrāvabhāsaṁ kurute | anekāni yakṣarākṣasaśatasahasrāṇi tasmin dvīpe prativasanti | yadāvalokiteśvaro bodhisattvo mahāsattvaḥ prativasati, tadā darśanamātrātsarvayakṣarākṣasāḥ paramahṛṣṭatuṣṭāḥ pramuditahṛdayā bhavanti | atha te'valokiteśvarasya purastāddhāvanti, nirdhāvanti, dhāvitvā pādayoḥ praṇipatya saṁbhāṣayanti–mā tvaṁ bhagavan śrāntaklānto yastvaṁ cirakālena dṛṣṭaḥ, yastvamasyāṁ tamondhakārāyāṁ bhumau viharasi | sa kathayati–anekāni kartavyāni me | na ca mayaikasattvasyārthe ātmabhāvaḥ pariniṣpāditaḥ | api tu sarvasattvānāmantike mayā mahākaruṇācittatotpādayitavyā ||

atha te sarve yakṣarākṣasā divyasuvarṇaratnamayaṁ siṁhāsanaṁ prasamayanti tasyāvalokiteśvarasyārthe vicitraiḥ puṣpamayaiḥ saṁchāditam, yatra ca bhagavānniṣadya dharmaṁ deśayati | sa tairyakṣarākṣasairnītvā tatra divyasuvarṇaratnamaye siṁhāsane viśrāmitaḥ | tataḥ avalokiteśvarasteṣāṁ yakṣarākṣasānāṁ dharma deśayati–śṛṇvattu bhavantaḥ | āryakāraṇḍavyūhasya mahāyānasūtraratnarājasya catuṣpādikāmapi gāthāṁ ye śroṣyanti, śrutvā ca dhārayiṣyanti paryavāpsyanti pravartayiṣyanti, yoniśaṁ ca manasi kariṣyanti, teṣāmidaṁ puṇyaskandhasaṁcodano bhaviṣyati | tadyathāpi nāma kulaputrāḥ śakyaṁ mayā paramāṇurajasāṁ pramāṇamudgrahītum, na tu kulaputrāḥ śakyaṁ mayā kāraṇḍavyūhasya mahāyānasūtraratnarājasya puṇyaskandhaṁ gaṇayitum | tadyathāpi nāma kulaputrāḥ śakyaṁ mayā mahāsamudrasyaikamudakabinduṁ gaṇayitum, na tu kulaputrāḥ śakyaṁ mayā kāraṇḍavyūhasya mahāyānasūtraratnarājasya catuṣpādikāyā api gāthāyāḥ puṇyaskandhaṁ gaṇayitum | tadyathāpi nāma kulaputrāḥ dvādaśagaṅgānadīvālukopamāstathāgatā arhantaḥ samyaksaṁbuddhādvādaśakalpānekasthāne dhārayeyuḥ, cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ, te'pi tathāgatāḥ sarve sahitā bhūtvā kāraṇḍavyūhasya mahāyānasūtraratnarājasya catuṣpādikāyā api gāthāyāḥ puṇyaskandhaṁ gaṇayituṁ na śaknuvanti sma, prāgevāhamekākī tamondhakārabhūmau viharāmi ||

tadyathāpi nāma kulaputrāścaturmahādvīpeṣvekaikadvīpapramāṇaṁ gṛhaṁ vihāraṁ vā kārayeddivyasuvarṇaratnamayam, tatra gṛhe vihāre vā stūpasahasraṁ kuryāt, teṣāṁ caikadine dhātvāvaropaṇaṁ kuryāt, yacca teṣāṁ dhātvāvaropaṇeṣu pūjāyāṁ puṇyaskandham, tato bahutaraṁ kāraṇḍavyūhasya mahāyānasūtraratnarājasya catuṣpādikāyā api gāthāyāḥ puṇyaskandham | tadyathāpi nāma kulaputrāḥ pañca mahānadyo sahasranadīparivārā mahāsamudramupasaṁkrāmanti, evameva kulaputrā asya kāraṇḍavyūhamahāyānasūtraratnarājasya catuṣpādikāmapi gāthāṁ śṛṇvatāṁ puṇyaughapravāhamupapravahati ||

atha te yakṣarākṣasā avalokiteśvarametadavocan–ye sattvāḥ kāraṇḍavyūhaṁ mahāyānasūtraratnarājaṁ likhāpayiṣyanti, teṣāṁ kidṛśaṁ puṇyaskandhaṁ bhavati? sa āha–aprameyaṁ teṣāṁ kulaputrāḥ puṇyaskandhaṁ prabhavati | ye kāraṇḍavyūhaṁ mahāyānasūtraratnarājaṁ likhāpayanti, taiścaturaśītidharmaskandhasahasrāṇi likhāpiutāni bhavanti | te rājāno bhavanti, cakravartinaścaturdvīpeśvarā bhavanti | te sahasraṁ putrāṇāṁ śūrāṇāṁ vīrāṇāṁ varāṅgarūpiṇāṁ parasainyapramardakānāṁ janayanti | ye satataparigrahaṁ kāraṇḍavyūhasya mahāyānasūtraratnarājasya nāmamanusmaranti, mucyante te īdṛśātsaṁsārikādduḥkhāt | jātijarāvyādhimaraṇaśokaparidevanāduḥkhadaurmanasyopāyāsaparimukta bhavanti | yatra yatropapadyante, tatra tatra jātau jātau jātismarā bhavanti | teṣāṁ ca kāyāt gośīrṣacandanagandho vāsyati | nīlotpalagandhino mukhā bhavanti | paripūrṇagātrāśca bhavanti | mahānagnā aparimāṇapuṇyabalasamanvāgatāśca te satpurūṣā bhaviṣyanti | na kadācit yakṣatvaṁ na rākṣasatvaṁ na pretatvaṁ na piśācatvaṁ na pūtanātvaṁ na kaṭapūtanātvaṁ na manuṣyadāridryaṁ pratyanubhaviṣyanti | gaṅgānadīvālukāsamānāṁ buddhānāṁ bhagavatāṁ sevāpuṇyaskandhena samanvāgatā bhaviṣyanti | ye'pi kecit kulaputrāḥ sattvā asmāt kāraṇḍavyūhamahāyānasūtraratnarājādekākṣaramapi nāmadheyamapi catuṣpādikāmapi gāthāṁ likhāpayiṣyanti, teṣāṁ pañcānantaryāṇi karmāṇi niravaśeṣaṁ parikṣayaṁ gamiṣyanti | te cābhirūpā bhaviṣyanti | prāsādikā bhaviṣyanti | darśanīyāśca bhaviṣyanti | bahujanapriyamanāpadarśanena ca bhaviṣyanti | teṣāṁ na kaścit kāye vyādhiḥ prabhaviṣyati | na cakṣurogaṁ na śrotrarogaṁ na ghrāṇarogaṁ na jihvārogaṁ na kāyarogam | na hīnāṅgāni bhaviṣyanti | na pratyantikeṣu janapadeṣu pratyājāyante | na mleccheṣu na pāpakuleṣu norabhrikeṣu na kaukkuṭikeṣu na jatyeṣu(?) pratyājāyante | supariśuddhakāyāśca te satpuruṣā bhaviṣyanti ||

atha āryāvalokiteśvaro bodhisattvo mahāsattva evaṁ teṣāṁ yakṣarākṣasānāṁ tamondhakāravāsināṁ sarveṣāṁ cānulomikāṁ dharmadeśanāṁ kṛtavān | te yakṣarākṣasāstāṁ dharmadeśanāṁ śubhāṁ śrutvā kecit srotaāpattiphale pratiṣṭhitāḥ | kecit sakṛdāgāmiphale, kecidanāgamiphale, kecidarhattve, kecit prabhutvabodhau pratiṣṭhitāḥ ||

ato yenāryāvalokiteśvaro bodhisattvo mahāsattvaḥ tenopasaṁkramya pādayoḥ praṇipatya evaṁ kathayanti–ihaiva bhagavan viharasva, mānyatra sthāne kvacidgaccha, vayaṁ te upasthānaparicaryāṁ kariṣyāmaḥ, vayaṁ ca tavāntike asminneva tamondhakārabhūmau tavārthāya divyāni sauvarṇamayāni caṁkramaṇāni kariṣyāmaḥ | mā bhagavannanyatra pradeśaṁ gacchasva, vayaṁ tavādarśanāt kathaṁ tiṣṭhāmaḥ? atha āryāvalokiteśvaro bodhisattvo mahāsattvastāṁśca yakṣarākṣasānetadavocat–anekāni ca mayā kulaputrāḥ sattvāni bodhimārge niyojayitavyāni | atha te sarve yakṣarākṣasāḥ kare kapolaṁ dattvā cintāparā vyavasthitāḥ | te parasparamevamāhuḥ–gamiṣyati ayamasmākamavalokiteśvaro bodhisattvo mahāsattvo'nyataraṁ pṛthivīpradeśam, tadvayaṁ dharmasāṁkathyaviprahīṇā bhaviṣyāmaḥ | kimasmābhiḥ kartavyam? atha āryāvalokiteśvaro bodhisattvo mahāsattvastasyāstamondhakārāyā bhūmyāḥ saṁprasthitaḥ | atha te tamondhakāraprativāsino yakṣarākṣasāstasya bhagavato'valokiteśvarasya bodhisattvasya mahāsattvasya pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā gacchanti sma | atha avalokiteśvaro bodhisattvo mahāsattvastānetadavocat–pratinivartayadhvam | dūratamevamāha(?) ||

te yakṣarākṣasāḥ pādau śirasā vanditvā triḥpradakṣiṇīkṛtya tatraiva ca prakrāntāḥ ||

iti yakṣādisamāśvāsanaṁ nāma dvādaśaṁ prakaraṇam ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4320

Links:
[1] http://dsbc.uwest.edu/node/4344