The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
५
धातुपरीक्षा पञ्चमं प्रकरणम्।
नाकाशं विद्यते किंचित्पूर्वमाकाशलक्षणात्।
अलक्षणं प्रसज्येत स्यात्पूर्वं यदि लक्षणात्॥१॥
अलक्षणो न कश्चिच्च भावः संविद्यते क्कचित्।
असत्यलक्षणे भावे क्रमतां कुह लक्षणम्॥२॥
नालक्षणे लक्षणस्य प्रवृत्तिर्न सलक्षणे।
सलक्षणालक्षणाभ्यां नाप्यन्यत्र प्रवर्तते॥३॥
लक्षणासंप्रवृत्तौ च न लक्ष्यमुपपद्यते।
लक्ष्यस्यानुपपत्तौ च लक्षणस्याप्यसंभवः॥४॥
तस्मान्न विद्यते लक्ष्यं लक्षणं नैव विद्यते।
लक्ष्यलक्षणनिर्मुक्तो नैव भावोऽपि विद्यते॥५॥
अविद्यमाने भावे च कस्याभावो भविष्यति।
भावाभावविधर्मा च भावाभावमवैति कः॥६॥
तस्मान्न भावो नाभावो न लक्ष्यं नापि लक्षणम्।
आकाशम् आकाशसमा धातवः पञ्च ये परे॥७॥
अस्तित्वं ये तु पश्यन्ति नास्तित्वं चाल्पबुद्धयः।
भावानां ते न पश्यन्ति द्रष्टव्योपशमं शिवम्॥८॥
Links:
[1] http://dsbc.uwest.edu/node/4923