Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > dvitīyo'ṅkaḥ

dvitīyo'ṅkaḥ

Parallel Devanagari Version: 
द्वितीयोऽङ्कः [1]

dvitīyo'ṅkaḥ

kuṇasi ghaṇacandaṇaladāpallavasaṁsaggasīalaṁ pi imaṁ |
ṇīsāsehiṁ tumaṁ evva kaalīdalamāruaṁ uṇhaṁ ||1||

vyāvṛtyaiva sitā'sitekṣaṇarucā tānāaśrame śākhinaḥ
kurvatyā viṭapāvasaktavilasatkṛṣṇājinaudhāniva |
yad dṛṣṭosmi tayā munerapi purastenaiva mayyāhate
puṣpeṣo ! bhavatā mudhaiva kimiti kṣipyanta ete śarāḥ ? ||2||

nītāḥ kiṁ na niśāḥ śaśāṅkadhavalā nāghrātamindīvaraṁ ?
kiṁ nonmīlitamālatīsurabhayaḥ soḍhāḥ pradoṣānilāḥ ?
jhaṅkāraḥ kamalākare madhulihāṁ kiṁ vā mayā na śruto ?
nirvyājaṁ vidhureṣvadhīra iti māṁ yenābhidhatte bhavān ? ||3||

strīhṛdayena na soḍhāḥ kṣiptāḥ kusumeṣavo'pyanaṅgena |
yenādyaiva purastava vadāmi dhīra iti sa kathamaham ? ||4||

candanalatāgṛhamidaṁ sacandramaṇiśilamapi priyaṁ na mama |
candrānanayā rahitaṁ candrikayā mukhamiva niśāyāḥ ||5||

śaśimaṇiśilā seyaṁ yasyāṁ vipāṇḍuramānanaṁ
karakisalaye kṛtvā vāme ghanaśvasitodgamā |
cirayati mayi vyaktākūtā manāk sphuritairbhruvo-
rviramitamanomanyurdṛṣṭā mayā rudatī priyā ||6||

niṣyandata ivānena mukhacandrodayena te |
etad vāṣpāmbunā siktaṁ candrakāntaśilātalam ||7||

akliṣṭabimbaśobhādharasya nayanotsavasya śaśina iva |
dayitāmukhasya sukhayati rekhā'pi prathamadṛṣṭayem ||8||

priyā sannihitaiveyaṁ saṅkalpasthāpitā puraḥ |
dṛṣṭvā dṛṣṭvā likhāmyenāṁ yadi tat ko'tra vismayaḥ ! ||9||

yaddhidyādhararājavaṁśatilakaḥ prājñaḥ satāṁ sambhato
rūpeṇāpratimaḥ parākramadhano viddhān vinīto yuva |
yaccasūnapi santyajet karuṇayā sattvārthamabhyudyata-
stenāsmai dadataḥ svasāramatulāṁ tuṣṭirviṣādaśca me ||10||

na khalu na khalu mugdhe ! sāhasaṁ kāryamīdṛk
vyapanaya karametaṁ pallavā''bhaṁ latāyāḥ |
kusumamapi vicetuṁ yo na manye samarthaḥ
kalayati sa kathaṁ te pāśamudbandhanāya ? ||11||

kaṇṭhe hāralatāyogye yena pāśastvayā'rpitaḥ |
gṛhītaḥ sāparādho'yaṁ kathaṁ te mucyate karaḥ ? ||12||

vṛṣṭayā piṣṭātakasya dyutimiha malaye meyutulyāṁ dadhānaḥ
sadyaḥ sindūradūrīkṛtadivasasamārambhasandhyā''tapaśrīḥ |
udūgitairaṅganānāṁ calacaraṇaraṇannūpurahrādahṛdyai-
rūdvāhasnānavelāṁ kathayati bhavataḥ siddhaye siddhalokaḥ ||13||

anyonyadarśanakṛtaḥ samānarūpānurāgakulavayasām |
keṣāñcideva manye samāgamo bhavati puṇyavatām ||14||

iti dvitiyo'ṅkaḥ |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6014

Links:
[1] http://dsbc.uwest.edu/node/6019