Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 5 pracalaparivartaḥ pañcamaḥ

5 pracalaparivartaḥ pañcamaḥ

Parallel Devanagari Version: 
५ प्रचलपरिवर्तः पञ्चमः [1]

5 pracalaparivartaḥ pañcamaḥ|

iti hi bhikṣavo bodhisattvastāṁ mahatīṁ devaparṣadamanayā dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya kṣamāpayitvā maṅgalyāṁ devaparṣadamāmantrayate sma-gamiṣyāmyahaṁ mārṣā jambudvīpam| mayā pūrvabodhisattvacaryāṁ caratā sattvāścaturbhiḥ saṁgrahavastubhirnimantritā dānena priyavadyenārthakriyayā samānārthatayā ca| tadayuktametanmārṣā mama bhavedakṛtajñatā ca, yadahamanuttarāyāṁ samyaksaṁbodhau nābhisaṁbuddheyam||

atha te tuṣitakāyikā devaputrā rudanto bodhisattvasya caraṇau parigṛhyaivamāhuḥ-idaṁ khalu satpuruṣa tuṣitabhavanaṁ tvayā vihīnaṁ na bhrājiṣyate| atha bodhisattvastāṁ mahatī devaparṣadamevamāha-ayaṁ maitreyo bodhisattvo yuṣmākaṁ dharmaṁ deśayiṣyati| atha bodhisattvaḥ svakācchirasaḥ paṭṭamaulaṁ cāvatārya maitreyasya bodhisattvasya śirasi pratiṣṭhāpayāmāsa| evaṁ cāvocat-mamāntareṇa tvaṁ satpuruṣa anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase||

atha bodhisattvo maitreyaṁ bodhisattvaṁ tuṣitabhavane'bhiniṣadya punarapi tāṁ mahatīṁ devaparṣadamāmantrayate sma-kīdṛśenāhaṁ mārṣā rūpeṇa mātuḥ kukṣāvavakrāmeyam? tatra kecidāhuḥ-mārṣā mānavakarūpeṇa| kecidāhuḥ-śakrarūpeṇa| kecidāhuḥ-brahmarūpeṇa| kecidāhuḥ-mahārājikarūpeṇa| kecidāhuḥ-vaiśravaṇarūpeṇa| kecidāhuḥ-gandharvarūpeṇa| kecidāhuḥ-kinnararūpeṇa| kecidāhuḥ-mahoragarūpeṇa| kecidāhuḥ-maheśvararūpeṇa| kecidāhuḥ-candrarūpeṇa| kecidāhuḥ-sūryarūpeṇa| kecidāhuḥ-garuḍarūpeṇa| tatrogratejo nāma brahmakāyiko devaputraḥ pūrvarṣijanmacyuto'vaivartiko'nuttarāyāḥ samyaksaṁbodheḥ, sa evamāha-yathā brāhmaṇānāṁ mantravedaśāstrapāṭheṣvāgacchati, tādṛśenaiva rūpeṇa bodhisattvo mātuḥ kukṣāvavakrāmitavyaḥ| tatpunaḥ kīdṛśam? gajavaramahāpramāṇaḥ ṣaḍdanto hemajālasaṁkāśaḥ suruciraḥ suraktaśīrṣaḥ sphuṭitagalitarūpavān| etacchrutvā rūpaṁ brāhmaṇavedaśāstratattvajño vyākarṣitaśca| ito vai bhāvī dvātriṁśallakṣaṇopetaḥ||

iti hi bhikṣavo bodhisattvo janmakālamavalokya tuṣitavarabhavanasthaḥ evaṁ rājñaḥ śuddhodanasya gṛhavare aṣṭau pūrvanimittānyupadarśayati sma| katamānyaṣṭau? tadyathā-vyapagatatṛṇakhāṇukaṇṭakaśarkarakaḍhalyanirmalaṁ suṣiktaṁ suśodhitamanākulavātatamorajovigatadaṁśakamakṣikāpataṅgasarīsṛpāpagatamavakīrṇakusumaṁ samaṁ pāṇitalajātaṁ tadgṛhaṁ saṁsthitamabhūt| idaṁ prathamaṁ pūrvanimittaṁ prādurabhūt||

ye ca himavatparvatarājanivāsinaḥ patraguptaśukasārikākokilahaṁsakroñcamayūracakravākakuṇālakalaviṅkajīvaṁjīvakādayo vicitrarucirapakṣā manojñapriyabhāṣiṇaḥ śakunigaṇāḥ, te āgatya rājñaḥ śuddhodanasya gṛhavare vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādataleṣu sthitvā pramuditāḥ prītisaumanasyajātāḥ svakasvakāni rutānyudāharanti sma| iti dvitīyaṁ pūrvanimittaṁ prādurabhūt||

ye ca rājñaḥ śuddhodanasyārāmaramaṇīyeṣu vanaramaṇīyeṣu codyānaramaṇīyeṣu nānāpuṣpaphalavṛkṣānānartukārikāḥ, te sarve saṁpuṣpitāḥ saṁkusumitā abhūvan| idaṁ tṛtīyaṁ pūrvanimittaṁ prādurabhūt||

yāśca rājñaḥ śuddhodanasya puṣkariṇyo jalaparibhogyasthāḥ, tāḥ sarvāḥ śakaṭacakrapramāṇairanekakoṭīniyutaśatasahasrapatraiḥ padmaiḥ saṁchāditā abhūvan| idaṁ caturthaṁ pūrvanimittaṁ prādurabhūt||

ye ca rājñaḥ śuddhodanasya gṛhavare bhājanaviṣaye sarpistailamadhuphāṇitaśarkarādyānāṁ te paribhujyamānāḥ kṣayaṁ na gacchanti sma| paripūrṇā eva saṁdṛśyante sma| idaṁ pañcamaṁ pūrvanimittaṁ prādūrabhūt||

ye ca rājñaḥ śuddhodanasya gṛhavarapradhāne mahatyantaḥpure bherīmṛdaṅgapaṇavatūṇavavīṇāveṇuvallakīsaṁpatāḍaprabhṛtayastūryabhāṇḍāḥ, te sarve svayamaghaṭṭitā eva manojñaśabdaṁ muñcanti sma| idaṁ ṣaṣṭhaṁ pūrvanimittaṁ prādurabhūt||

yāni ca rājñaḥ śuddhodanasya gṛhavarapradhāne suvarṇarūpyamaṇimuktāvaidūryaśaṅkhaśilāpravālādīnāṁ ratnānāṁ bhājanāni, tāni sarvāṇi niravaśeṣaṁ vivṛtavimalaviśuddhaparipūrṇānyevaṁ virocante sma| idaṁ saptamaṁ pūrvanimittaṁ prādurabhūt||

vimalaviśuddhayā candrasūryajihmīkaraṇayā prabhayā kāyacittodbilyasaṁjananyā tadgṛhaṁ samantādavabhāsitamabhūt| idamaṣṭamaṁ pūrvanimittaṁ prādurabhūt|

māyā ca devī snātānuliptagātrā vividhābharaṇaviṣkambhitabhujā suślakṣṇasulīlavastravaradhāriṇī prītiprāmodyaprasādapratilabdhā sārdhaṁ daśabhiḥ strīsahasraiḥ parivṛtā puraskṛtā rājñaḥ śuddhodanasya saṁgītiprāsāde sukhopaviṣṭasyāntikamupasaṁkramya dakṣiṇe pārśve ratnajālapratyupte bhadrāsane niṣadya smitamukhī vyapagatabhṛkuṭikā prahasitavadanā rājānaṁ śuddhodanamābhirgāthābhirabhāṣat—

sādho śṛṇuṣva mama pārthiva bhūmipālā

yācāmi te nṛpatiradya varaṁ prayaccha|

abhiprāyu mahya yatha cittamanaḥpraharṣaṁ

tanme śṛṇuṣva bhava prītamanā udagraḥ||1||

gṛhṇāmi deva vrataśīlavaropavāsaṁ

aṣṭāṅgapoṣadhamahaṁ jagi maitracittā|

prāṇeṣu hiṁsaviratā sada śuddhabhāvā

premaṁ yathātmani pareṣu tathā karomi||2||

stainyādvivarjitamanā madalobhahīnā

kāmeṣu mithya nṛpate na samācariṣye|

satye sthitā apiśunā paruṣaprahīṇā

saṁdhipralāpamaśubhaṁ na samācariṣye||3||

vyāpādadoṣakhilamohamadaprahīṇā

sarvā abhidhya vigatā svadhanena tuṣṭā|

samyakprayukta akuhānilayā anirṣyu

karmā yathā daśa ime kuśalā cariṣye||4||

mā tvaṁ narendra mayi kāmatṛṣāṁ kuruṣva

śīlavrateṣvabhiratāya susaṁvṛtāya|

mā te apuṇya nṛpate bhavi dīrgharātra-

manumodayā hi mama śīlavratopavāsam||5||

chando mameṣa nṛpate praviśādya śīghraṁ

prāsādaharmyaśikhare sthita dhārtarāṣṭre|

sakhibhiḥ sadā parivṛtā sukha modayeyaṁ

puṣpābhikīrṇaśayane mṛduke sugandhe||6||

na ca kāñcukīya puruṣā na pi dārakāśca

na ca istri prākṛta mamā purataḥ sthiheyā|

no cāmanāpa mama rūpa na śabdagandhān

nānyatra iṣṭamadhurā śṛṇuyā suśabdān||7||

ye rodhabandhanagatāḥ parimuñca sarvān

dravyāmbarāśca puruṣāndhaninaḥ kuruṣva|

vastrānnapāna rathayugya tathāśvayānaṁ

dada saptarātrikamidaṁ jagataḥ sukhārtham||8||

no co vivādakalahā na ca roṣavākyā

cānyonyamaitramanaso hitasaumyacittā|

asmin pure puruṣa iṣṭika dārakāśca

devāśca nandanagatā sahitā ramantām||9||

na ca rājadaṇḍanabhaṭā na tathā kudaṇḍā

notpīḍanā na pi ca tarjanatāḍanā vā|

sarvān prasannamanaso hitamaitracitta

vīkṣasva deva janatāṁ yatha ekaputram||10||

śrutvaiva rāja vacanaṁ paramaṁ udagraṁ

prāhāstu sarvamidameva yathā tavecchā|

abhiprāyu tubhya manasā svanucintitāni

yadyācase tava varaṁ tadahaṁ dadāmi||11||

ājñāpyaḥ pārthivavaraḥ svakapāriṣadyāṁ

prāsādaśreṣṭhaśikhare prakarotha ṛddhim|

puṣpābhikīrṇaruciraṁ varadhūpagandhaṁ

chatrāpatākasamalaṁkṛtatālapaṁktim||12||

viṁśatsahasra raṇaśoṇḍa vicitravarmāṁ

nārācaśūlaśaraśaktigṛhītakhaṅgāḥ|

parivārayātha dhṛtarājyamanojñaghoṣaṁ

devyā'bhayārtha karuṇāsthita rakṣamāṇā||13||

strībhistu sā parivṛtā yatha devakanyā

snātānuliptapravarāmbarabhūṣitāṅgī|

tūryaiḥ sahasramanugītamanojñaghoṣaiḥ

āruhya devyupaviveśa marutsnuṣeva||14||

divyairmahārthasuvicitrasuratnapādaiḥ

svāstīrṇapuṣpavividhaiḥ śayane manojñe|

śayane sthitā vigalitā maṇiratnacūḍā

yatha miśrakāvanagatā khalu devakanyā||15||

atha khalu bhikṣavaścatvāro mahārājānaḥ śakraśca devānāmindraḥ suyāmaśca devaputraḥ saṁtuṣitaśca sunirmitaśca paranirmitavaśavartī ca sārthavāhaśca māraputrabrahmā ca sahāṁpatirbrahmottaraśca purohitaḥ subrahmā ca purohitaḥ prabhāvyūhābhāsvaraśca maheśvaraśca śuddhāvāsakāyikā niṣṭhāgataścākaniṣṭhaśca etāni cānyāni cānekāni devaśatasahasrāṇi saṁnipatya anyonyamevāhuḥ-ayuktametanmārṣā asmākaṁ syādakṛtajñatā ca, yadvayamekākinamadvitīyaṁ bodhisattvamutsṛjema| ko'smākaṁ mārṣā utsahate bodhisattvaṁ satatasamitamanubaddhumavakramaṇagarbhasthānajanmayauvanabhūmidārakakrīḍāntaḥpuranā-ṭakasaṁdarśanābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṁkramaṇamāradharṣaṇabodhyabhisaṁbodhana-dharmacakrapravartanaṁ yāvanmahāparinirvāṇāddhitacittatayā snigdhacittatayā priyacittatayā maitracittatayā saumyacittatayā? tasyāṁ velāyāmimāṁ gāthāmabhāṣata—

ko votsaheta vararūpadharam

anubandhayituṁ satataṁ prītamanāḥ|

kaḥ puṇyateja yaśasā vacasā

svayamātmanecchati vibaddhayitum||16||

yasyepsitaṁ tridaśadevapure

divyaiḥ sukhairhi ramituṁ satatam|

paramāpsarobhiriha kāmaguṇaiḥ

anubaddhitāṁ vimalacandramukham||17||

tatha miśrake vanavare rucire

divyākare ramitu devapure|

puṣpotkare kanakacūrṇanime

anubandhatāṁ vimalatejadharam||18||

yasyepsitaṁ ramituḥ citrarathe

tatha nandane suravadhūsahitaḥ|

māndāravaiḥ kusumapatracite

anubandhatāmimu mahāpuruṣam||19||

yāmādhipatyamatha vā tuṣitai-

ratha vāpi prārthayati ceśvaratām|

pūjāraho bhavitu sarvajage

anubandhatāmimu anantayaśam||20||

yo icchati nirmitapure rucire

vaśavartidevabhavane ramitum|

manasaiva sarvamanubhoktikriyā

anubandhatāmimu guṇāgradharam||21||

māreśvaro na ca praduṣṭamanā

sarvavidhaiśvaryapāragataḥ|

kāmeśvaro vaśitapāragato

gacchatvasau hitakareṇa saha||22||

tatha kāmadhātu samatikramituṁ

mati yasya brahmapuramāvasitum|

caturapramāṇaprabhatejadharaḥ

so'dyānubaddhatu mahāpuruṣam||23||

atha vāpi yasya manujeṣu mati

varacakravartiviṣaye vipule|

ratnākaramabhayasaukhyadadam

anubandhatāṁ vipulapuṇyadharam||24||

pṛthivīśvarastatha pi śreṣṭhisuto

āḍhyo mahādhanu mahānicayaḥ|

parivāravānnihataśatrugaṇo

gacchatvasau hitakareṇa saha||25||

rūpaṁ ca bhogamapi ceśvaratā

kīrtiryaśaśca balatā guṇavatī|

ādeyavākya bhavi grāhyaruto

brahmeśvaraṁ samupayātu vidum||26||

ye divya kāma tatha mānuṣakāṁ

yo icchatī tribhavi sarvasukham|

dhyāne sukhaṁ ca pravivekasukhaṁ

dharmeśvaraṁ samanubandhayatām||27||

rāgaprahāṇu tatha doṣamapī

yo icchate tatha kileśajaham|

śānta praśānta upaśāntamanā

so dāntacittamanuyātu laghum||28||

śaikṣā aśaikṣa tatha pratyekajinā

sarvajñajñānamanuprāpuritum|

daśabhirbalairnaditu siṁha iva

guṇasāgaraṁ samanuyātu vidum||29||

pithituṁ apāyapatha yeṣa matir

vivṛtuṁ ca ṣaṅgatipathaṁ hyamṛtam|

aṣṭāṅgamārgagamanena gatim

anubandhatāṁ gatipathāntakaram||30||

yo icchate sugata pūjayituṁ

dharmaṁ ca teṣu śrutikāruṇike|

prāpto guṇānapi ca saṁghagatān

guṇasāgaraṁ samanuyātu imam||31||

jātijarāmaraṇaduḥkhakṣaye

saṁsārabandhana vimokṣayitum|

carituṁ viśuddhagamanāntasamaṁ

so śuddhasattvamanubandhayatām||32||

iṣṭo manāpa priyu sarvajage

varalakṣaṇo varaguṇopacitaḥ|

ātmā paraṁ ca tatha mocayituṁ

priyadarśanaṁ samupayātu vidum||33||

śīlaṁ samādhi tatha prajñamayī

gambhīradurdaśaduropagamam|

yo icchate vidu vimukti labhe

so vaidyarājamanuyātu laghum||34||

ete ca anya guṇa naikavidhā

upapatti saukhya tatha nirvṛtiye|

sarvairguṇebhi pratipūrṇa siddhaye

siddhavrataṁ samanuyātu vidum||35|| iti||

idaṁ khalu vacanaṁ śrutvā caturaśītisahasrāṇi cāturmahārājikānāṁ devānāṁ śatasahasraṁ trayatriṁśānāṁ śatasahasraṁ yāmānāṁ śatasahasraṁ tuṣitānāṁ śatasahasraṁ nirmāṇaratīnāṁ śatasahasraṁ paranirmitavaśavartīnāṁ devānāṁ ṣaṣṭisahasrāṇi mārakāyikānāṁ pūrvaśubhakarmaniryātānāṁ aṣṭaṣaṣṭisahasrāṇi brahmakāyikānāṁ bahūni śatasahasrāṇi yāvadakaniṣṭhānāṁ devānāṁ saṁnipatitānyabhūvan| anye ca bhūyaḥ pūrvadakṣiṇapaścimottarebhyo digbhyo bahūni devaśatasahasrāṇi saṁnipatitānyabhūvan| tebhyo ye udāratamā devaputrāste tāṁ mahatīṁ devaparṣadaṁ gāthābhirabhyabhāṣantaḥ—

hanta śṛṇotha vacanaṁ amareśvarāho

asmin vidhānamati yādṛśatatvabhūtā|

tyaktārthikāmarati dhyānasukhaṁ praṇītam

anubandhayāma imamuttamaśuddhasattvam||36||

okrāntapāda tatha garbhasthitaṁ mahātmaṁ

pūjārahaṁ atiśayamabhipūjayāmaḥ|

puṇyaiḥ surakṣitamṛṣiṁ parirakṣisanto

yasyāvatāra labhate na manaḥ praduṣṭam||37||

saṁgītitūryaracitaiśca suvādyakaiśca

varṇāguṇāṁ kathayato guṇasāgarasya|

kurvāma devamanujāna praharṣaṇīyaṁ

yaṁ śrutva bodhivaracitta jane janeryā||38||

puṣpābhikīrṇa nṛpateśca karoma gehaṁ

kālāgurūttamasudhūpitasaumyagandham|

yaṁ ghrātva devamanujāśca bhavantyudagrā

vigatajvarāśca sukhinaśca bhavantyarogāḥ||39||

māndāravaiśca kusumaistatha pārijātai-

ścandraiḥ sucandra tatha sthālavirocamānaiḥ|

puṣpābhikīrṇa kapilāhvaya taṁ karoma

pūjārtha pūrvaśubhakarmasamudgatasya||40||

yāvacca garbhi vasate trimalairalipto

yāvajjarāmaraṇa cāntakaraḥ prasūtaḥ|

tāvatprasannamanaso anubandhayāma

eṣā matirmatidharasya karoma pūjām||41||

lābhā sulabdha vipulāḥ suramānuṣāṇāṁ

drakṣyanti jānu imu saptapadāṁ kramantam|

śakraiśca brahmaṇakaraiḥ parigṛhyamānaṁ

gandhodakaiḥ snapiyamāni suśuddhasattvam||42||

yāvacca loki anuvartanatāṁ karoti

antaḥpure vasati kāmakileśaghātī|

yāvacca niṣkramati rājyamapāsya sarvaṁ

tāvatprasannamanaso anubandhayāmaḥ||43||

yāvadupaiti mahimaṇḍi tṛṇāṁ gṛhītvā

yāvacca bodhi spṛśate vinihatya māram|

adhyeṣṭu brāhmaṇayutebhi pravarti cakraṁ

tāvatkaroma vipulāṁ sugatasya pūjām||44||

yada buddhakāryu kṛtu bheṣyati trisahasre

sattvāna koṭinayutā amṛte vinītā|

nirvāṇamārgamupayāsyati śītibhāvaṁ

tāvanmahāśayamṛṣiṁ na jahāma sarve||45||iti||

atha khalu bhikṣavaḥ kāmadhātvīśvarāṇāṁ devakanyānāṁ bodhisattvasya rūpakāyapariniṣpattiṁ dṛṣṭvā etadabhavat-kīdṛśī tvasau kanyā bhaviṣyati yā imaṁ varapravaraśuddhasattvaṁ dhārayiṣyati| tāḥ kautūhalajātā varapravarapuṣpadhūpadīpagandhamālyavilepanacūrṇacīvaraparigṛhītā divyamanomayātmabhāvapratilabdhāḥ puṇyavipākādhisthānādhisthitāḥ tasmin kṣaṇe'marapurabhavanādantarhitāḥ kapilāhvaye mahāpuravare udyānaśatasahasraparimaṇḍite rājñaḥ śuddhodanasya gṛhe dhṛtarāṣṭre mahāprāsāde amarabhavanaprakāśe vigalitāmbaradhāriṇyaḥ śubhavimalatejapratimaṇḍitā divyābharaṇastambhitabhujāḥ śayanavaragatāṁ māyādevīmekāṅgulikayopadarśayantyo gaganatalagatāḥ parasparaṁ gāthābhirabhyabhāṣanta—

amarapuragatāna apsarāṇāṁ

rūpa manorama dṛṣṭva bodhisattve|

matiriyamabhavattadā hi tāsāṁ

pramada nu kīdṛśa bodhisattvamātā||46||

tāśca sahitapuṣpamālyahastā

upagami veśma nṛpasya jātakāṅkṣā|

puṣpa tatha vilepanāṁ gṛhītvā

daśanakhaañjalibhirnamasyamānāḥ||47||

vigalitavasanāḥ salīlarūpāḥ

karatala dakṣiṇi aṅgulīṁ praṇamya|

śayanagata vidarśi māyadevīṁ

sādhu nirīkṣatha rūpa mānuṣīṇām||48||

vayamiha abhimanyayāma anye

paramamanorama surūpa apsarāṇām|

ima nṛpativadhūṁ nirīkṣamāṇā

jihma vipaśyatha divya ātmabhāvām||49||

ratiriva sadṛśī guṇānvitā ca

jananiriyaṁ pravarāgrapudgalasya|

maṇiratana yathā subhājanastha

tatha iva bhājana devi devadeve||50||

karacaraṇatalebhi yāvadūrdhvaṁ

aṅga mahorama divya ātirekāḥ|

prekṣatu nayanānna cāsti tṛptiṁ

bhūya praharṣati citta mānasaṁ ca||51||

śaśiriva gagane virājate'syā

vadanu varaṁ ca virāja gātrabhāsā|

raviriva vimalā śaśīva dīptā

tatha prabha niścarate'sya ātmabhāvāt||52||

kanakamiva sujātajātarūpā

varṇa virocati deviye tathaiva|

bhramaravaranikāśa kuntalānī

mṛdukasugandhaśravāsya mūrdhajāni||53||

kamaladalanibhe tathāsya netre

daśanaviśuddha nabheva jyotiṣāṇi|

cāpa iva tanūdarī viśālā

pārśva samudgata māṁsi nāsti saṁdhiḥ||54||

gajabhujasadṛśe'sya ūrujaṅghe

jānu sujātvanupūrvamudgatāsya|

karatalacaraṇā samā suraktā

vyaktamiyaṁ khalu devakanya nānyā||55||

eva bahuvidhaṁ nirīkṣya devīṁ

kusuma kṣipitva pradakṣiṇaṁ ca kṛtvā|

supiya yaśavatī jinasya mātā

punarapi devapuraṁ gatā kṣaṇena||56||

atha caturi caturdiśāsu pālāḥ

śakra suyāma tathaiva nirmitāśca|

devagaṇa kumbhāṇḍa rākṣasāśca

asura mahoraga kinnarāśca vocan||57||

gacchata purato narottamasya

puruṣavarasya karotha rakṣaguptim|

mā kuruta jage manaḥpradoṣaṁ

mā ca karota viheṭha mānuṣāṇām||58||

yatra gṛhavarasmi māyadevī

tatra samagra sapāriṣadya sarve|

asidhanuśaraśaktikhaṅgahastā

gaganatalasmi sthitā nirīkṣayātha||59||

jñātva cyavanakāla devaputrā

upagami māyasakāśa hṛṣṭacittā|

puṣpa tatha vilepanāṁ gṛhītvā

daśanakhaañjalibhirnamasyamānāḥ||60||

cyava cyava hi narendra śuddhasattvā

ayu samayo bhavato'dya vādisiṁha|

kṛpakaruṇa janitva sarvaloke

asmi adhyeṣama dharmadānahetoḥ||61|| iti ||

atha khalu bhikṣavo bodhisattvasya cyavanakālasamaye pūrvasyā diśo bahūni bodhisattvaśatasahasrāṇi sarva ekajātipratibaddhāstuṣitavarabhavanavāsino yena bodhisattvastenopasaṁkrāman bodhisattvasya pūjākarmaṇe| evaṁ daśabhyo digbhyo ekaikasyā diśo bahūni bodhisattvaśatasahasrāṇi sarva ekajātipratibaddhāstuṣitavarabhavanavāsino yena bodhisattvastenopasaṁkrāman bodhisattvasya pūjākarmaṇe| cāturmahārājakāyikebhyo devebhyaścaturaśītyapsaraḥśatasahasrāṇyevaṁ trayatriṁśato yāmebhyastuṣitebhyo nirmāṇaratibhyaḥ paranirmitavaśavartibhyo devebhyaścaturaśītyapsaraḥ-śatasahasrāṇi nānātūryasaṁgītivāditena yena bodhisattvastenopasaṁkrāman bodhisattvasya pūjākarmaṇe||

atha khalu bodhisattvaḥ śrīgarbhasiṁhāsane sarvapuṇyasamudgate sarvadevanāgasaṁdarśane mahākūṭāgāre niṣadya sārdhaṁ bodhisattvairdevanāgayakṣakoṭiniyutaśatasahasraiḥ parivṛtaḥ puraskṛtastuṣitavarabhavanāt pracalati sma| pracalatā ca bhikṣavo bodhisattvena tathārūpā kāyāt prabhā muktābhūd yayā prabhayā ayaṁ trisāhasramahāsāhasro lokadhāturevaṁ vipulavistīrṇo mahatodāreṇa supracalitapūrveṇa divyaprabhāsamatikrāntenāvabhāsena parisphuṭo'bhūt| yā api tā lokāntarikā aghā aghasphuṭā andhakārāstamisrā yatremau candrasūryāvevaṁ maharddhikāvevaṁ mahānubhāvāvevaṁ maheśākhyau ābhayā ābhāṁ varṇena varṇaṁ tejasā tejo nābhitapato nābhivirocataḥ, tatra ye sattvā upapannāste svakānapi bāhuprasāritānna paśyanti| tathāpi tasmin samaye mahata udārasyāvabhāsasya prādurbhāvo'bhūt| ye ca tatra sattvā upapannāste tenaivāvabhāsena sphuṭāḥ samānā anyonyaṁ samyak paśyanti sma| anyonyaṁ saṁjānante sma| evaṁ cāhuḥ- anye'pi kila bhoḥ sattvā ihopapannāḥ kila bho iti||

ayaṁ ca trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāramaṣṭādaśamahānimittamabhūt| akampat prākampat saṁprākampat| avedhat prāvedhat saṁprāvedhat| acalat prācalat saṁprācalat| akṣubhyat prākṣubhyat saṁprākṣubhyat| araṇat prāraṇat saṁprāraṇat| agarjat prāgarjat saṁprāgarjat| ante'vanamati sma, madhye unnamati sma| madhye'vanamati sma, ante unnamati sma| pūrvasyāṁ diśyavanamati sma, paścimāyāṁ diśyunnamati sma| paścimāyāṁ diśyavanamati sma, pūrvasyāṁ diśyunnamati sma| dakṣiṇasyāṁ diśyavanamati sma, uttarasyāṁ diśyunnamati sma| uttarasyāṁ diśyavanamati sma, dakṣiṇasyāṁ diśyunnamati sma| tasmin samaye harṣaṇīyāstoṣaṇīyāḥ premaṇīyāḥ prasādanīyā avalokanīyāḥ prahlādanīyā nirvarṇanīyā asecanīyā apratikūlā anuttrāsakarāḥ śabdāḥ śrūyante sma| na ca kasyacit sattvasya tasmin kṣaṇe viheṭhā vā trāso vā bhayaṁ vā stambhitatvaṁ vābhūt| na ca bhūyaḥ sūryācandramasorna brahmaśakralokapālānāṁ tasmin kṣaṇe prabhā prajñāyate sma| sarvanarakatiryagyoniyamalokopapannāśca sattvāstasmin kṣaṇe vigataduḥkhā abhūvan sarvasukhasamarpitāḥ| na ca kasyacit sattvasya rāgo bādhate sma, dveṣo vā moho vā, īrṣyā vā mātsaryaṁ vā, māno vā mrakṣo vā, mado vā krodho vā, vyāpādo vā paridāho vā| sarvasattvāstasmin kṣaṇe maitracittā hitacittāḥ parasparaṁ mātāpitṛsaṅgino'bhūvan| aghaṭṭitāni ca divyamānuṣyakāṇi tūryakoṭiniyutaśatasahasrāṇi manojñaghoṣamutsṛjanti sma| devakoṭīnayutaśatasahasrāṇi pāṇibhiraṁsaiḥ śirobhistaṁ mahāvimānaṁ vahanti sma| tāni cāpsaraḥśatasahasrāṇi svāṁ svāṁ saṁgītiṁ saṁprayujya purataḥ pṛṣṭhato vāmadakṣiṇena ca sthitvā bodhisattvaṁ saṁgītirutasvareṇābhistuvanti sma—

pūrvakarmaśubhasaṁcitasya te

dīrgharātrakuśaloditasya te|

satyadharmanayaśodhitasya te

pūja adya vipulā pravartate||62||

pūrvi tubhya bahukalpakoṭiyo

dānu dattu priyaputradhītarā|

tasya dānacaritasya tatphalaṁ

yena divya kusumāḥ pravarṣitāḥ||63||

ātmamāṁsa tulayitva te vibho

so'bhidattu priyapakṣikāraṇāt|

tasya dānacaritasya tatphalaṁ

pretaloki labhi pānabhojanam||64||

pūrvi tubhya bahukalpakoṭiyo

śīla rakṣitamakhaṇḍanavratam|

tasya śīlacaritasya tatphalaṁ

yena akṣaṇa apāya śodhitāḥ||65||

pūrvi tubhya bahukalpakoṭiyo

kṣānti bhāvita nidānabodhaye|

tasya kṣānticaritasya tatphalaṁ

maitracitta bhuta devamānuṣāḥ||66||

pūrvi tubhya bahukalpakoṭiyo

vīryu bhāvitamalīnamuttamam|

tasya vīryacaritasya tatphalaṁ

yena kāyu yatha meru śobhate||67||

pūrvi tubhya bahukalpakoṭiyo

dhyāna dhyāyita kileśadhyeṣaṇāt|

tasya dhyānacaritasya tatphalaṁ

yena kleśa jagato na bādhate||68||

pūrvi tubhya bahukalpakoṭiyo

prajña bhāvita kileśachedanī|

tasya prajñacaritasya tatphalaṁ

yena ābha paramā virocate|| 69||

maitravarmita kileśasūdanā

sarvasattvakaruṇāya udgatā|

modiprāpta paramā upekṣakā

brahmabhūta sugatā namo'stu te||70||

prajña ulkaprabha tejasodgatā

sarvadoṣatamamohaśodhakā|

cakṣubhūta trisahasrināyakā

mārgadeśika mune namo'stu te||71||

ṛddhipādavarabhijñakovidā

satyadarśi paramārthi śikṣitā|

tīrṇa tārayasi anyaprāṇino

dāśabhūta sugatā namo'stu te||72||

sarvopāyavarabhijñakovidā

darśayasi cyutimacyuticyutim|

lokadharmabhavanābhivartase

no ca loki kvaci opalipyase||73||

lābha teṣa paramā acintiyā

yeṣu darśana śravaṁ ca eṣyase|

kiṁ punaḥ śṛṇuya yo tidharmatāṁ

śraddha prīti vipulā janeṣyase||74||

jihma sarva tuṣitālayo bhuto

jambudvīpi puri yo udāgataḥ|

prāṇikoṭinayutā acintiyāṁ

bodhayiṣyasi prasupta kleśato||75||

ṛddha sphīta puramadya bheṣyatī

devakoṭinayutaiḥ samākulam|

apsarobhi turiyairnināditaṁ

rājagehi madhuraṁ śruṇiṣyati||76||

puṇyatejabharitā śubhakarmaṇā

nāri sā paramarūpaupetā|

yasya putra ayameva samṛddhaḥ

tisraloki abhibhāti śīriye||77||

no bhuyo puravarasmi dehināṁ

lobhadoṣakalahā vivādakā|

sarva maitramanasaḥ sagauravā

bhāvino naravarasya tejasā||78||

rājavaṁśa nṛpateḥ pravardhate

cakravartikularājasaṁbhavaḥ|

bheṣyate kapilasāhvayaṁ puraṁ

ratnakoṣabharitaṁ susamṛddham||79||

yakṣarākṣasakumbhāṇḍaguhyakā

devadānavagaṇāḥ saindrakāḥ|

ye sthitā naravarasya rakṣakāḥ

teṣu mokṣa nacireṇa bheṣyate||80||

puṇyupārjitu stavitva nāyakaṁ

premagauravamupasthapisva nā|

sarva bodhi pariṇāmayāmahe

kṣipra bhoma yatha tvaṁ narottama||81|| iti||

iti śrīlalitavistare pracalaparivarto nāma pañcamo'dhyāyaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4051

Links:
[1] http://dsbc.uwest.edu/node/4078