The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
25 vairaḥ|
atha khalu sudhanaḥ śreṣṭhidārakaḥ kūṭāgāranagarābhimukhaṁ mārgaṁ pratipadyamāno'nuvicaran, mārganimnatāṁ mārgonnatatāṁ mārgasamatāṁ mārgaviṣamatāṁ mārgasarajaskatāṁ mārgavirajaskatāṁ mārgakṣematāṁ mārgagahanatāṁ mārgānāvaraṇatāṁ mārgakuṭilatāṁ mārgarjukatāmanuvilokya evaṁ cittamutpādayāmāsa-idaṁ khalu me tasya kalyāṇamitrasyopasaṁkramaṇaṁ bodhisattvamārgapratipattihetubhūtaṁ sattvānugrahazñānamārgapratipattihetubhūtaṁ bhaviṣyati| pāramitāmārgapratipattihetubhūtaṁ sarvasattvānugrahajñānamārgapratipattihetubhūtaṁ bhaviṣyati| sarvasattvānunayapratighonnāmāvanāmaprapātavinivṛttaye sarvasattvaviṣamamatipratinivāraṇatāyai sarvasattvakleśarajaḥpraśamanāya, sarvasattvavividhākuśaladṛṣṭisthāṇukaṇṭakaśarkarakaṭhallāpanayanāya, anāvaraṇadharmadhātuparamatāyaiḥ, akṣuṇṇasarvajñatāpuropanayanāya hetubhūtaṁ bhaviṣyati| tatkasya hetoḥ? kalyāṇamitrākarāḥ sarvakuśaladharmāḥ| kalyāṇamitrādhīnā sarvajñatā| sa evaṁ cintāmanasikāraprayukto durāsadasamudācāro'nupūrveṇa yena kūṭāgāraṁ nagaraṁ tenopasaṁkramya vairaṁ dāśaṁ parimārgan parigaveṣamāṇo'drākṣīnmahānagaramukhe sāgarāvatāratīre vairaṁ dāśaṁ vaṇikūśatasahasrairanekaiśca prāṇiśatasahasrairvicitrāṁ kathāṁ śrotukāmaiḥ parivṛtaṁ samudrakathāsaṁprakāśanatayā buddhaguṇasamudrān sattvānāmārocayamānam| dṛṣṭvā ca yena vairo dāśaḥ, tenopajagāma| upetya vairasya dāśasya pādau śirasābhivandya vairaṁ dāśamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya vairasya dāśasya purataḥ prāñjaliḥ sthitvā evamāhamayā ārya anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryo bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryaḥ-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| āha-sādhu sādhu kulaputra, yastvamanuttarāyāṁ samyaksaṁbodhau cittamutpādya mahājñānapratilambhasaṁbhavahetuṁ paripṛcchasi| vividhasaṁsāraduḥkhasamudācārasaṁbhavahetuṁ sarvajñatādvīpādhiṣṭhānagamanasaṁbhavahetum abhedyamahāyānasaṁbhavahetuṁ śrāvakapratyekabuddhabhūmipātabhayavigamamārgapratipattisaṁbhavahetuṁ vividhaśāntasamādhimukhāvartanayādhigamajñānamārgasaṁbhavahetuṁ sarvatragāminībodhisattvacaryāvicārapraṇidhirathacakrāparāhatamārgasaṁbhavahetuṁ sarvatejaūrmivyūhabodhisattvacaryāsvabhāvanayamārgasaṁbhavaviśuddhihetuṁ sarvadharmadiṅbhukhāparāntamārgasaṁbhavaviśuddhihetuṁ sarvajñatāsāgarāvatāramārgasaṁbhavaviśuddhihetuṁ paripṛcchasi| ahaṁ kulaputra iha mahāsāgaratīrakūṭāgāre mahānagare prativasāmi mahākaruṇādhvajāṁ bodhisattvacaryāṁ pariśodhayan| so'haṁ kulaputra jambudvīpe daridrān sattvānavalokya eṣāmarthāya tathā tapastapyāmi, yaduta abhiprāyameṣāṁ paripūrayiṣyāmi| lokāmiṣasaṁgrahaṁ kariṣyāmi| dharmasaṁbhogena cainān saṁtoṣayiṣyāmi puṇyasaṁbhāramārgameṣāmupadekṣyāmi| jñānasaṁbhāraṁ saṁjanayiṣyāmi| kuśalamūlabalaṁ saṁvardhayiṣyāmi| bodhicittamutpādayiṣyāmi| bodhyāśayaṁ viśodyayiṣyāmi| mahākaruṇābalamupastambhayiṣyāmi| saṁsāraduḥkhaṁ vyupaśamayiṣyāmi| saṁsāracaryāparikhedabalamupastambhayiṣyāmi| sattvasāgarasaṁgrahaṇe cainānniyojayiṣyāmi| guṇasāgarapratipattimukhe ca pratiṣṭhāpayiṣyāmi| dharmasāgarajñānālokaṁ caiṣāmupasaṁhariṣyāmi| sarvabuddhasāgaraṁ caiṣāmabhimukhamāvartayayiṣyāmi| sarvajñatāsāgare cainānavatārayiṣyāmi||
evaṁ cintāmanasikāraprayukto'haṁ kulaputra iha sāgaratīrakūṭāgāranagare pravicarāmi| evaṁ jagaddhitasukhaprayukto'haṁ kulaputra sarvamahāsāgararatnadvīpān prajānāmi| sarvaratnākarān sarvaratnagotrāṇi sarvaratnamūlaṁ prajānāmi| sarvanāgabhavanāni sarvanāgasaṁkṣobhān sarvayakṣabhavanāni sarvayakṣasaṁkṣobhān sarvarākṣasabhavanāni sarvarākṣasabhayapraśamanāni sarvabhūtabhavanāni sarvabhūtāntarāyavyupaśamanāni prajānāmi| sarvāvantaṁ saṁbhavāvartaparivarjanaṁ mahormiveśaparihāramudakavarṇavimātratāṁ prajānāmi| candrādityajyotirgrahagaṇaparivartanaṁ rātriṁdivakṣaṇalavamūhūrtaṁ prajānāmi| gamanāgamanaviśeṣatāṁ kṣemākṣematāṁ yānapātrayantrakriyādṛḍhatāṁ yānaparihāraṁ yānavāhanaṁ mārutasaṁgrahaṇaṁ mārutotpādanaṁ yānāvartanaṁ yānaparivartanaṁ yānasaṁsthāpanaṁ yānasaṁpreṣaṇaṁ prajānāmi| so'haṁ kulaputra evaṁjñānasamanvāgataḥ satataṁ sattvārthakāryaprayukto vaṇiggaṇaṁ dṛḍhena yānena kṣemeṇa śivenābhayena yathāpraharṣaṁ pramodayan dhārmyā kathayā yathābhiprāyeṇa ratnadvīpamupanayāmi| sarvaratnasamṛddhiṁ caiṣāṁ kṛtvā punarjambūdvīpamupanayāmi| na ca mama kulaputra kadācit kiṁcid yānapātraṁ vipannapūrvam| yeṣāṁ ca sattvānāmahaṁ kulaputra cakṣuṣāmābhāsamāgacchāmi, ye ca sattvā mama dharmadeśanāṁ śṛṇvanti, teṣāṁ sarvasaṁsārasāgarasaṁsīdanabhayāni vigacchanti, sarvajñatāsāgarāvatārajñānaṁ cāmukhībhavati| tṛṣṇāsāgarocchoṣaṇatāyai ca pratipadyante, tryadhvasāgarajñānālokaṁ ca pratilabhante| sarvasattvaduḥkhasāgarakṣayāya cābhyutsahante| sarvasattvacittasāgarakāluṣyaprasādanatāyai ca prayujyante| sarvakṣetrasāgaraviśuddhaye vīryamārabhante| sarvadiksāgaraspharaṇatāyai ca na vinivartante| sarvajagadindriyasāgarasaṁbhedaṁ ca pratividhyanti| sarvasattvacaryāsāgaraṁ cānuvartante| yathāśayajagatsāgarapratibhāsaprāptāśca bhavanti||
etasya ahaṁ kulaputra mahākarūṇādhvajasya amoghadarśanaśravaṇaṁ saṁvāsānusmṛtirnāma nadīnirghoṣasya bodhisattvavimokṣasya lābhī| kiṁ mayā śakyaṁ bodhisattvānāṁ sarvasaṁsārasāgaravicāriṇāṁ sarvakleśāsāgarānupaliptānāṁ sarvadṛṣṭigatasāgarasaṁgrahagrāhabhayavigatānāṁ sarvadharmasāgarasvabhāvajalavicāriṇāṁ sarvajagatsāgarasvabhāvatalavicāriṇāṁ sarvajagatsāgarasaṁgrahavastusaṁgrahaṇajālānāṁ sarvajñatāsāgarasaṁvāsināṁ sarvasattvābhiniveśasāgaranirmathanānāṁ sarvakālasāgarasaṁbhinnavihāriṇāṁ sarvajagatsāgaraparipākatattvābhijñānāṁ sarvajagatsāgaravinayakālānatikrāntānāṁ caryāṁ jñātuṁ guṇān vā vaktum||
gaccha kulaputra, ihaiva dakṣiṇāpathe nandihāraṁ nāma nagaram| tatra jayottamo nāma śreṣṭhī prativasati| tamupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sudhanaḥ śreṣṭhidārako vairasya dāśasya pādau śirasābhivandya vairaṁ dāśamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya aśrumukho rudan kalyāṇamitradarśanābhilāṣāvitṛpto vairasya dāśasyāntikātprakrāntaḥ||23||
Links:
[1] http://dsbc.uwest.edu/node/4564