Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 17 ādarśamukhāvadānam

17 ādarśamukhāvadānam

Parallel Devanagari Version: 
१७.आदर्शमुखावदानम् [1]

17 ādarśamukhāvadānam |

cittaprasādavimalapraṇayojjvalasya

svalpasya dānakusumasya phalāṁśakena |

hemādrirohaṇanagendrasudhābdhidāna-

saṁpatphalaṁ na hi tulākalanāmupaiti || 1 ||

purā manojñe sarvajñaḥ śrāvastyāṁ jetakānane |

anāthapiṇḍadārāme vijahāra mahāśayaḥ ||2 ||

āryo mahākāśyapākhyastacchiṣyaḥ karuṇānidhiḥ |

nagaropavanasyāntaṁ janacārikayā yayau || 3 ||

tatra sudrugatiryoṣinnagarāśravalambikā |

apaśyat kuṣṭharogārtā kāśyapaṁ taṁ yadṛcchayā || 4 ||

sā taṁ dṛṣṭvā prasādinyā śraddhayā samacintayat |

pātre'sya piṇḍapātārhā kiṁ na jātāsmi puṇyataḥ ||5 ||

vijñāya tasyā āścaryaśraddhāyuktaṁ manoratham |

prasārya pātraṁ jagrāha piṇḍaṁ taṁ karuṇākulaḥ || 6 ||

tīvracittaprasādena bhaktasārasamaraṇe |

kuṣṭhinyā nipapātāsyāḥ pātre śīrṇakarāṅguliḥ ||7 ||

tataḥ sā pātakamiva tyaktvānityakalevaram |

devānāṁ tuṣitākhyānāṁ nilaye samajāyata || 8 ||

śakrastadadbhutaṁ jñātvā dānapuṇypditādaraḥ |

yatnātkāśyapasatpātraṁ sudhayā samapūrayat || 9 ||

sudhārpaṇe'pyasau bhikṣurnispṛhastṛṇalīlayā |

praśamāmṛtasaṁpūrṇaścakre pātramadhomukham || 10 ||

bhajante praṇayaprītiṁ kṛpaṇeṣu kṛpākulāḥ |

santaḥ saṁpatsamādhmātavadane mīlitādarāḥ || 11 ||

śrutvā tāṁ tuṣite devanikāye niratām nṛpaḥ |

prasenajit bhagavataścakre bhojyādhivāsanām || 12 ||

rājñastasya gṛhe dṛṣṭvā lakṣmīmāścaryakāriṇaḥ |

āryānandena bhagavān pṛṣṭastatpuṇyamabhyadhāt || 13 ||

purā gṛhapateḥ sūnurdāridyrāddāsatāṁ gataḥ |

kṣetrakarmāṇi saṁsaktaḥ kṣutkṣāmaḥ klāntimāyayau || 14 ||

svajananyā samānītāṁ niḥsnehalavaṇāṁ cirāt |

kulmāṣapiṇḍimāsādya bhoktuṁ sādaramāyayau || 15 ||

dhautahastaḥ kṣaṇe tasmin saṁprāptāya yadṛcchayā |

dadau pratyekabuddhāya tām prasannena cetasā || 16 ||

jātaḥ sa eva kālena bhūpālo'yaṁ prasenajit |

tasya dānakaṇasyaivaṁ vibhūtiḥ prathamaṁ phalam ||17 ||

śrutveti bhagavadvākyaṁ bhikṣūrvismayamāyayau |

rājāpi vipulāṁ pūjāṁ cakre bhagavataḥ puraḥ ||18 ||

rājārhairakhilairbhogaiḥ kṛtvā bhaktinivedanam |

sa koṭīstailakumbhānāṁ dīpamālāmakalpayat ||19 ||

dīpamekaṁ dadau tatra svalpakaṁ durgatāṅganā |

snehakṣayātprayāteṣu sarveṣu na jagāma yaḥ || 20 ||

vicintya praṇidhānena tayā vimalacetasā |

bhāvinīm śākyamunitāṁ sarvajño'syāh samabhyadhāt || 21 ||

ratnadīpāvaliṁ datvā rājā bhagavataḥ purah |

upaviśya praṇamyāgre praṇayāttaṁ vajijñapat || 22 ||

bhagavatpraṇidhānena tattatpuṇyānubhāvataḥ |

na kasyānuttarā samyaksaṁbodhirbhavadarpitā || 23 ||

bhavatprasādapraṇayāt prāptumicchāmi tāmaham |

nirvikalpaphalāvāptyai sevyante kalpapādapāḥ || 24 ||

iti rājavacaḥ śrutvā bhagavān samabhāṣata |

durlabhānuttarā samyaksaṁbodhiḥ pṛthivīpate || 25 ||

sūkṣmā mṛṇālatantubhyo giribhyo'pi garīyasī |

samudrebhyo'pi gambhīrā sā sukhena na labhyate || 26 ||

na dānairbahubhirlabdhaṁ mayaivānyeṣu janmasu |

cittaprasādaviśadaṁ jñānaṁ tatkāraṇaṁ jaguḥ || 27 ||

caturdvīpādhipatyena mayā māndhātujanmani |

ciraṁ dānaphalaṁ bhuktaṁ bodhirnādhigatā tu sā || 28 ||

dānena cakravartīśrīḥ sā sudarśanajanmani |

bhuktā mayāmahīyasī bodhirnādhigatā tu sā || 29

purā datvā gajānaṣṭau velāmadvijajanmāni |

mayā prāptaṁ mahatpuṇyaṁ bodhirnādhigatā tu sā || 30 ||

kurūpaḥ kuśalātmāhaṁ rājaputraḥ purābhavam |

yaḥ piśāco'yamityuktvā nijalatnyā vivarjitaḥ || 31 ||

śriyai śrīskandho bhūtyāge prītiryasya sadā sthitā |

sa duḥkhī rūpavaikalyāt kka vā sarvaguṇodayaḥ || 32 ||

taṁ rūpavirahe dehatyāgārūḍhaṁ śacīpatiḥ |

divyacūḍāmaṇiṁ datvā cakre pañcaśaropamam || 33 ||

ṣaṣṭiḥ purasahasrāṇi tasya yajñeṣu yajvanaḥ |

hemayūpābhirūpāṇi prāpurmerubalaśriyam || 34 ||

tasmin mayātidānādrikṛte kuśalajanmani |

tāni puṇyānyavāptāni bodhirnādhigatā tu sā || 35 ||

mayā satyaprabhāveṇa triśaṅkunṛpajanmani |

kṛtā vṛṣṭiḥ sudurbhikṣā bodhirnādhigatā tu sā || 36 ||

mithilāyāṁ mahādevanṛpajanmani yajvanā |

mayāptā puṇyasaṁpattirbodhirnādhigatā tu sā || 37 ||

mithilāyāṁ purā puṇyaṁ nimibhūpālajanmani |

prāptaṁ dānatapoyaġyairbodhirnādhigatā tu sā || 38 ||

purā nandasya nṛpateścatvāraḥ piśunāḥ sutāḥ |

babhūvurādarśamukhaḥ pañcamaśca guṇādhikaḥ || 39 ||

kālenāpannaparyantaḥ sa bhūpatiracintayat |

ete madante catvāro rājyaṁ nārhanti karkaśāḥ || 40 ||

putre mamādarśamukhe rājyaśrī pratibimbitā |

suvṛtte labhate śobhāṁ prajñāvaimalyaśālini || 41 ||

dhyātvetyamātyān so'vādīt sa bhavadbhirnareśvaraḥ |

kṛto'ntaḥpuravargeṇa yo'bhyutthānena pūjyate || 42 ||

maulirna kampate yasya sameva maṇipādukaiḥ |

dvāradrumādrivāpīṣu nidhiṣaṭkaṁ sa paśyati || 43 ||

ityuktvā tridivaṁ yāte nṛpatau mantriṇaḥ kramāt |

taduktrairlakṣaṇaiścakrurādarśamukhamīśvaram || 44 ||

dharmanirṇayakāryeṣu yaṁ vādiprativādinah |

vilokyaiva svayaṁ tasthurnyāyairjayaparājaye || 45 ||

purā nirabhiasṁghena prātavaiśasakilbiṣam |

brāhmaṇaṁ daṇḍinaṁ nāma dayāluḥ prayayau puraḥ || 46 ||

guyugārthe gṛhasthena mṛtena vaḍavāhateḥ |

kuṭhārapātataḥ patnyā takṣavāsī vivāditaḥ || 47 ||

śauṇḍikenātmajavadhāddīkṣitaṁ tulyanigraham |

tadvipakṣabhayenoktvā tatsaṁtyaktaṁ vyamokṣayat || 48 ||

amānuṣāṇāṁ sattvānāmadhyāśayaviśeṣataḥ |

cakāra cittaśodhanaṁ tattatsaṁdehanirṇayam || 49 ||

avṛṣṭimṛṣṭe durbhikṣe yena dvādaśavarsake |

vihitaṁ sarvasattvānāmaśanaprāṇavartanam || 50 ||

ityamūnmama puṇyāptirādarśamukhajnmani |

na tu sā samyaksaṁbodhirvibodhitā mahodayā || 51 ||

bahujanmaśatābhyāsaprasāsena mahīyasā |

adya tu jñānavaimalyaṁ mayāptaṁ lutpasaṁvṛti || 52 ||

jñānaprajñādhigamyā kimapi paratarānuttarā satyāsṁvit

samyaksaṁbodhireṣā na ca khalu nṛpate labhyate dānapuṇyaiḥ |

mohaśyāmāvirāme gataghanagaganavyaktavaimalyabhājāṁ

nirvyājānandabhūmirbhavati bhavatamaśchedinī sā dinaśrīḥ || 53 ||

iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṁ

ādarśamukhāvadānaṁ nāma saptadaśaḥ pallavaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5823

Links:
[1] http://dsbc.uwest.edu/node/5871