The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
mahogratārāstutiḥ
om namaḥ śrī ugratārāyai
prakaṭavikaṭadaṁṣṭrā ghorarudrāṭṭahāsā
naraśirakṛtamālā meghagambhīrarāvā |
tribhuvanajanadhātrī khaḍgavinyastahastā
karakaratikapālā pātu va ugratārā ||
ghorarūpe mahārāve sarvaśatrukṣayaṅkari |
bhaktebhyo varade devi trāhi māṁ śaraṇāgatam || 1 ||
surāsurārcite devi siddhagandharvasevite |
jāḍyapāpahare devi trāhi māṁ śaraṇāgatam || 2 ||
sarvamaṇḍala (madhyasthe) sarvasattvahite'naghe |
siddhānāṁ pūjite devi trāhi māṁ śaraṇāgatam || 3 ||
ghorarūpasthite devi sarvaprāṇahare stute |
ugratāre namo nityaṁ trāhi māṁ śaraṇāgatam || 4 ||
jaṭājūṭasamāyukte lalajjihvordhvakāriṇi |
drutabuddhiprade devi trāhi māṁ śaraṇāgatam || 5 ||
somarūpe koṭṭarūpe candrarūpe namo'stu te |
śaktirūpe namastubhyaṁ trāhi māṁ śaraṇāgatam || 6 ||
jaḍo'haṁ śaktihīno'haṁ na tavādhigame kṣamaḥ |
mando mandamatiścāhaṁ trāhi māṁ śaraṇāgatam || 7 ||
snāne dāne tathā jāpye balidāne tathā kratau |
prasthāne ca na śakto'haṁ trāhi māṁ śaraṇāgatam || 8 ||
śaktihīnamanāthaṁ ca sarvapāpasamanvitam |
tvāṁ vinā na gatiryasya trāhi māṁ śaraṇāgatam || 9 ||
gaurī lakṣmīrmahāmāyā umā devī sarasvatī |
sarvāstvameva he mātastrāhi māṁ śaraṇāgatam || 10 ||
gandhapuṣpādidravyaiśca vandhanādibhireva ca |
devīṁ sampūjya yatnena labhate vāñchitaṁ phalam || 11 ||
aṣṭamyāṁ ca caturdaśyāṁ navamyāṁ yaḥ paṭhennaraḥ |
paramāṁ siddhimāpnoti nātra kāryā vicāraṇā || 12 ||
mokṣārthī labhate mokṣaṁ dhanārthī labhate dhanam |
vidyārthī labhate vidyāṁ tarkavyākaraṇādikām || 13 ||
idaṁ stotraṁ paṭhitvā tu saṁgrāme praviśennaraḥ |
tasya śatruḥ kṣayaṁ yāti sadā prajñā prajāyate || 14 ||
pīḍāyāmatha saṁdhāne vipadāyāṁ tathā bhaye |
ya idaṁ paṭhate stotraṁ śubhaṁ tasya na saṁśayaḥ || 15 ||
śrīmahogratārāstutiḥ samāptā |
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3891