Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > pañcāla iti 8

pañcāla iti 8

Parallel Devanagari Version: 
पञ्चाल इति ८ [1]

pañcāla iti 8

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣagandharvāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati sma jetavane 'nāthapiṇḍadasyārāme|| tena khalu samayenottarapañcālarājo dakṣiṇapañcālarājena saha prativiruddho babhūva| *******************

atha rājā prasenajitkauśalyo yena bhagavāṁstenopasaṁkrāttaḥ| upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekātte niṣaṇaḥ| ekātte niṣaṇo rājā prasenajitkauśalyo bhagavattamidamavocat| bhagavānnāma bhadattānuttaro dharmarājo vyasanagatānāṁ sattvānāṁ paritrātā anyonyavairiṇāṁ vairapraśamayitā| ayañcottarapañcālo rājā dakṣiṇapañcālarājena saha prativiruddhastau parasparameva mahājanavipraghātaṁ kutaḥ| tayorbhagavāndīrgharātrānugatasya vairasyopaśamaṁ kuryādanukampāmupādāyeti| adhivāsayati bhagavānnājñaḥ prasenajitaḥ kauśalyasya tūṣṇībhāvena|| atha rājā prasenajitkauśalyo bhagavatastūṣṇībhāvenādhivāsanāṁ viditvā bhagavataḥ pādau śirasā vanditvotthāyāsanātprakrāntaḥ||

atha bhagavāṁstasyā eva rātreratyayātpūrvānhe nivāsya pātracīvaramādāya yena vārāṇasī kāśīnāṁ nagaraṁ tena cārikāṁ prakrāntaḥ| anupūrveṇa cārikāṁ caranvārāṇasīmanuprāpto vārāṇasyāṁ viharati ṛṣipatane mṛgadāve|| yāvattayorviditaṁ bhagavānasmadvijitamanuprāpta iti|| yāvadbhagavatā ṛddhibalena caturaṅgabalakāyaṁ nirmāyottarapañcālarājastrāsitaḥ| sa bhīta ekarathamabhiruhya bhagavatsakāśamupasaṁkrāntaḥ|| tasya bhagavatā vairapraśamāya dharmo deśitaḥ| sa taṁ dharmaṁ śrutvā bhagavatsakāśe pravrajitaḥ| tena yujyamānena ghaṭamānena vyāyacchamānena sarvalkteśaprahāṇādarhattvaṁ sākṣātkṛtam||

dakṣiṇapañcālarājenāpi bhagavānsaśrāvakasaṅghastraimāsyaṁ śatarasenāhāreṇopanimantritaḥ śatasāhasreṇa ca vastreṇācchāditaḥ praṇidhānaṁ kṛtam| anenāhaṁ kuśalamūlena cittotpādena deyadharmaparityāgena cāndhe loke anāyake apariṇāyake buddho bhūyāsamatīrṇānāṁ sattvānāṁ tārayitā amuktānāṁ mocayitā anāścastānāmāśvāsayitā aparinirvṛtānāṁ parinirvāpayiteti||

atha bhagavāndakṣiṇapañcālarājasya hetuparamparāṁ karmaparamparāṁ ca jñātvā smitaṁ prāvirakārṣīt| dharmatā khalu yasminsamaye buddhā bhagavataḥ smitaṁ prāviṣkurvatti tasminsamaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchatti kāścidupariṣṭhādgacchatti| yā adhastādgacchatti tāḥ saṁjīvaṁ kālasūtraṁ saṁghātaṁ rauravaṁ mahārauravaṁ tapanaṁ pratāpanamavīcimarbudaṁ nirarbudamaṭaṭaṁ hahavaṁ huhuvamutpalaṁ padmaṁ mahāpadmaṁ narakāngatvā ye uṣṇanarakāsteṣu śītībhūtā nipatatti ye śītanarakāsteṣūṣṇībhūtā nipatatti| tena teṣāṁ sattvānāṁ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṁ bhavati| kiṁ nu vayaṁ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṁ prasādasaṁjananārthaṁ bhagavānnirmitaṁ visarjayati| teṣāṁ nirmitaṁ dṛṣṭvā ca evaṁ bhavati| na hyeva vayaṁ bhavatta itaścyutā nāpyanyatropapannā api tvayamapūrvadarśanaḥ sattvo 'syānubhāvenāsmākaṁ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittamabhiprasādya tannarakavedanīyaṁ karma kṣapayitvā devamanuṣyeṣu pratisandhi gṛhṇatti yatra satyānāṁ bhājanabhūtā bhavatti| yā upariṣṭhādgacchatti tāścātarmuhārājikāṁstrāyastriśānyāmāṁstuṣitānnirmāṇaratīnyaranirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparottaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇya-prasavānbṛhatphalānabṛhānatapānsuddaśānsudarśanānakaniṣṭhāndevāngatvā anityaṁ duḥkhaṁ śūnyamanātmetyudghoṣayatti gāthādvayaṁ ca bhāṣatte|

ārabhadhvaṁ niṣkrāmata yujyadhvaṁ buddhaśāsane|

dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ||

yo hyasmindharmavinaye apramattaścariṣyati|

prahāya jātisaṁsāraṁ duḥkhasyāttaṁ kariṣyati||

atha tā arciṣastrisāhasramahāsāhasraṁ lokadhātumanvāhiṇḍya bhagavattameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchati| tadyadi bhagavānatītaṁ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ttardhīyatte| anāgataṁ vyākartukāmo bhavati purastādattardhīyatte| narakopapattiṁ vyākartukāmo bhavati pādatale 'ttardhīyatte| tiryagupapattiṁ vyākartukāmo bhavati pārṣṇyāmattardhīyatte| pretopapattiṁ vyākartukāmo bhavati pādāṅguṣṭhe 'ttardhīyate| manuṣyopapattiṁ vyākartukāmo bhavati jānunottardhīyatte| balacakravartirājyaṁ vyākartukāmo bhavati vāme kare 'ttardhīyatte| cakravartirājyaṁ vyākartukāmo bhavati dakṣiṇe kare 'ttardhīyatte| devopapattiṁ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhiṁ vyākartukāmo bhavati āsye 'ttardhīyatte| pratyekabodhiṁ vyākartukāmo bhavati ūrṇāyāmattardhīyatte| anuttarāṁ samyaksaṁbodhiṁ vyākartukāmo bhavati uṣṇīṣe 'ttardhīyatte||

atha tā arciṣo bhagavattaṁ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ttarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṁ papraccha|

nānāvidho raṅgasahasracitro vaktrāttarānniṣkasitaḥ kalāpaḥ|

avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||

gāthāśca bhāṣate|

vigatoddhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|

nākāraṇaṁ śaṅkhamṛṇālagauraṁ smitamupadarśayati jinā jitārayaḥ||

tatkālaṁ svayamadhigamya vīra buddhyā

śrotṝṇāṁ śramaṇa jinendra kāṅkṣitānāṁ|

dhīrābhirmunivṛṣa vāgbhiruttamābhi-

rutpannaṁ vyapanaya saṁśayaṁ śubhābhiḥ||

nākasmāllavaṇajalādrirājadhairyāḥ

saṁbuddhāḥ smitamupadarśayatti nāthāḥ|

yasyārthe smitamupadarśayatti dhīrāḥ

taṁ śrotuṁ samabhilaṣatti te janaughā iti||

bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhattaḥ samyaksaṁbuddhāḥ smitaṁ prāviṣkurvatti| paśyasyānandānena dakṣiṇapañcālarājena mamaivaṁ bhadatta| eṣānanda pañcālarājo 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṁkhyeyasamudānītāṁ bodhiṁ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya vijayo nāma samyaksaṁbuddho bhaviṣyati daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca| ayamasya deyadharmo yo mamāttike cittaprasādaḥ||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5614

Links:
[1] http://dsbc.uwest.edu/node/5714