The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
smṛtyupasthānaparicchedaḥ trayodaśaḥ |
evaṁ karmaṇyacittaḥ smṛtyupasthānānyavataret | tatra aśubhaprastāvena kāyasmṛtyupasthānamuktam | tadeva ca bhedaleśena dharmasaṁgītisūtre'bhihitam-
punaraparaṁ kulaputra bodhisattva evaṁ kāye smṛtimupasthāpayati- ayaṁ kāyaḥ pādapādāṅgulijaṅghorutrikodaranābhipṛṣṭhavaṁśahṛdayapārśvapārśvakāhastakalācībāhvaṁsagrīvāhanulalāṭaśiraḥkapāla-mātrasamūhaḥ karmabhavakārakopacito nānākleśasaṁkalpavikalpaśatasahastrāṇāmāvāsabhūtaḥ | bahūni cātra dravyāṇi samavahitāni | yaduta keśaromanakhadantāsthicarmapiśitavapāsnāyumedovasālasīkāyakṛnmūtrapurīṣāmāśayarudhirakheṭapittapūya-siṅghāṇakamastakaluṅgāni | evaṁ bahudravyasamūhaḥ | tatko'tra kāyaḥ? tasya pratyavekṣamāṇasyaivaṁ bhavati- ākāśasamo'yaṁ kāyaḥ | sa ākāśavat kāye smṛtimupasthāpayati, sarvametadākāśamiti paśyati | tasya kāyaparijñānahetorna bhūyaḥ kkacitsmṛtiḥ prasarati, na visarati, na pratisaratīti ||
punaruktam- ayaṁ kāyo na pūrvāntādāgato na parānte saṁkrānto na pūrvāntāparāntāvasthito'nyatrāsadviparyāsasaṁbhūtaḥ kārakavedakarahito nādyantamadhye pratiṣṭhitamūlaḥ, asvāmikaḥ, amamaḥ aparigrahaḥ | āgantukairvyavahriyate kāya iti, deha iti, bhoga iti, āśraya iti, śarīramiti, kuṇapa iti, āyatanamiti | asārako'yaṁ kāyo mātāpitṛśoṇitaśukrasaṁbhūto'śucipūtidurgandhasvabhāvo rāgadveṣamohabhayaviṣādataskarākulo nityaṁ śatanapatanabhedanavikiraṇavidhvaṁsanadharmā nānāvyādhiśatasahastranīta iti ||
āryaratnacūḍe'pyāha- anityo batāyaṁ kāyo'cirasthitiko maraṇaparyavasāna iti jñātvā na kāyahetorviṣamayā jīvati | sāraṁ caivādatte | sa trīṇi sārāṇyādatte | katamāni trīṇi? kāyasāraṁ bhogasāraṁ jīvitasāraṁ ca | so'nityaḥ kāya iti sarvasattvānāṁ dāsatvaśiṣyatvamabhyupagamya kiṁkaraṇīyatāyai utsuko bhavati | anityaḥ kāya iti sarvakāyadoṣavaṅkaśāṭhayakuhanāṁ na karoti | anityaḥ kāya iti jīvitenāśvāsaprāpto jīvitahetorapi pāpaṁ karma na karoti | anityaḥ kāya iti bhogeṣu tṛṣṇādhyavasānaṁ na karoti | sarvasvaparityāgīva bhavatīti | punaraparaṁ kulaputra bodhisattvaḥ kāye kāyānudarśanasmṛtyupasthānaṁ bhāvayan sarvasattvakāyāṁstatra svakāya upanibadhnāti | evaṁ cāsya bhavati- sarvasattvakāyā mayā buddhakāyapratiṣṭhānapratiṣṭhitāḥ kartavyāḥ | yathā ca tathāgatakāye nāstravaḥ, sa tathā svakāyadharmatāṁ pratyavekṣate | so'nāstravadharmatākuśalaḥ sarvasattvakāyānapi tallakṣaṇāneva prajānātītyādi ||
vīradattaparipṛcchāyāmapyuktam- yaduta ayaṁ kāyo anupūrvasamudāgato'nupūrvavināśo paramāṇusaṁcayaḥ śuṣira unnāmāvanāmī navavraṇamukharomakūpastrāvī valmīkavadāśīviṣanivāsaḥ | ajātaśatruḥ | markaṭavanmitradrohī | kumitravadvisaṁvādanātmakaḥ | phenapiṇḍavatprakṛtidurbalaḥ | udakabudbudavadutpannabhagnavilīnaḥ | marīcivadvipralambhātmakaḥ | kadalīvannibhujyamānāsārakaḥ | māyāvadvañcanātmakaḥ | rājavadājñābahulaḥ | śatruvadavatāraprekṣī | coravadaviśvasanīyaḥ | vadhyaghātakavadananuvītaḥ | amitravadahitaiṣī | vadhakavat prajñājīvitāntarāyakaraḥ | śūnyagrāmavadātmavirahitaḥ | kulālabhāṇḍavadbhedanaparyantaḥ | mūtoḍīvannānāśuciparipūrṇaḥ | medakasthālīvadaśucistrāvī || peyālaṁ || vraṇavaddhaṭṭanāsahiṣṇuḥ | śalyavattudanātmakaḥ | jīrṇagṛhavatpratisaṁskāradhāryaḥ | jīrṇayānapātravatpratisaṁskāravāhyaḥ | āmakumbhavadyatnānupālyaḥ peyālaṁ | nadītaṭavṛkṣaccalācalaḥ | mahānadīstrotovanmaraṇasamudraparyavasānaḥ | āgantukāgāravatsarvaduḥkhanivāsaḥ | anāthaśālāvadaparigṛhītaḥ | cārakapālavadutkocasādhyaḥ || peyālaṁ bāladārakavatsatataparipālyaḥ ||
punarāha-
evaṁvidhaṁ kāyamacaukṣarāśiṁ rūpābhimānī bahu manyate yaḥ |
prajñāyamānaḥ sa hi bālabuddhiḥ viṣṭhāghaṭaṁ yāti vahan vicetāḥ ||
pūyaprakāraṁ vahate'sya nāsā vaktraṁ kugandhaṁ vahate sadā ca |
cikkāstathākṣṇoḥ krimivacca jantoḥ kastatra rāgo bahumānatā vā ||
aṅgāramādāya yathā hi bālo ghṛṣyedayaṁ yāsyati śuklabhāvam |
yāti kṣayaṁ naiva tu śuklabhāvaṁ bālasya buddhirvitathābhimānā ||
evaṁ hi yaścaukṣamatirmanuṣyaḥ caukṣaṁ kariṣye'hamidaṁ śarīram |
sūdvartitaṁ tīrthaśatābhiṣiktaṁ yāti kṣayaṁ mṛtyuvaśādacaukṣam ||
tathā- prabhaṅguraḥ prastravan bodhisattvena kāyaḥ pratyavekṣitavyo navavraṇamukhairyāvat | āvāso bodhisattvena kāyaḥ pratyavekṣitavyaḥ aśītikrimikulasahastrāṇām || peyālaṁ || parabhojano bodhisattvena kāyaḥ pratyavekṣitavyaḥ, vṛkaśṛgālaśvapiśitāśinām | yantropamo bodhisattvena kāyaḥ pratyavekṣitavyaḥ, asthisnāyuyantrasaṁghātavinibaddhaḥ | asvādhīno bodhisattvena kāyaḥ pratyavekṣitavyaḥ annapānasaṁbhūtaḥ || iti vistaraḥ ||
tatraiva jñeyam- vedanāsmṛtyupasthānaṁ tu yathā tāvadāryaratnacūḍasūtre- iha kulaputra bohisattvo vedanāsu vedanānupaśyanāsmṛtyupasthānaṁ bhāvayan veditasukhāśriteṣu sattveṣu mahākaruṇāṁ pratilabhate | evaṁ ca pratisaṁśikṣate- tatsukhaṁ yatra veditaṁ nāsti | sa sarvasattvaveditaprahāṇāya vedanāsu vedanāsmṛtyupasthānaṁ bhāvayati | veditanirodhāya ca sattvānāṁ saṁnāhaṁ saṁnahyati | ātmanā ca veditanirodhaṁ nārpayati | sa yāṁ kāṁcidvedanāṁ vedayate, tāṁ sarvāṁ mahākaruṇāparigṛhītāṁ vedayate | sa yadā sukhāṁ vedanāṁ vedayate, tadā rāgacariteṣu sattveṣu mahākaruṇāṁ pratilabhate, ātmanaśca rāgānuśayaṁ pratijahāti | yadā duḥkhāṁ vedanāṁ vedayate, tadā dveṣacariteṣu sattvesu mahākaruṇāṁ pratilabhate, ātmanaśca doṣānuśayaṁ prajahāti | yadā aduḥkhāsukhāṁ vedanāṁ mohacariteṣu satyeṣu mahākaruṇāṁ pratilabhate, ātmanaśca mohānuśayaṁ prajahāti | sa sukhāyāṁ vedanāyāṁ nānunīyate, anunayasamudbhātaṁ cārjayati | duḥkhāyāṁ vedanāyāṁ na pratihanyate, pratighasamuddhātaṁ cārjayati | aduḥkhāsukhāyāṁ vedanāyāṁ nāvidyāgato bhavati, avidyāsamuddhātaṁ cārjayati | sa yāṁ kāṁcidvedanāṁ vetti, sarvāṁ tāmanityaveditāṁ vetti, sarvāṁ tāṁ duḥkhaveditāṁ vetti, anātmaveditāṁ vetti | sa sukhāyāṁ vedanāyāmanityavedito bhavati | duḥkhāyāṁ vedanāyāṁ śalyavedito bhavati | aduḥkhāsukhāyāṁ vedanāyāṁ śāntivedito bhavati | iti hi yatsukhaṁ tadanityam, yadduḥkhaṁ sukhameva tat | yadaduḥkhāsukhaṁ tadanātmakamityādi ||
āryākṣayamatisūtre'pyuktam- duḥkhayā vedanayā spṛṣṭaḥ sarvapāpākṣaṇopapanneṣu sattveṣu mahākaruṇāmutpādayati |peyālaṁ || api tu khalu punarabhiniveśo vedanā, parigraho vedanā, upādānaṁ vedanā, upalambho vedanā, viparyāso vedanā, vikalpo vedanetyādi ||
dharmasaṁgītisūtre'pyuktam-
vedanānubhavaḥ proktaḥ kenāsāvanubhūyate |
vedako vedanādanyaḥ pṛthagbhūto na vidyate ||
evaṁ smṛtirūpastheyā vedanāyāṁ vicakṣaṇaiḥ |
yathā bodhistathā hyeṣā śāntā śuddhā prabhāsvarā ||
etatsamāsato vedanāsmṛtyupasthānam ||
citasmṛtyupasthānaṁ tu yathā āryaratnakūṭe- sa evaṁ cittaṁ parigaveṣate- katarattu cittam? rajyati vā duṣyati vā muhyati vā? kimatītamanāgataṁ pratyutpanaṁ veti? tatra yadatītaṁ tatkṣīṇaṁ yadanāgataṁ tadasaṁprāptam | pratyutpannasya sthitirnāsti | cittaṁ hi kāśyapa nādhyātmaṁ na bahirdhā nobhayamanteraṇopalabhyate | cittaṁ hi kāśyapa arūpamanidarśanamapratighamavijñaptikamapratiṣṭhamaniketam | cittaṁ hi kāśyapa sarvabuddhairna dṛṣṭam , na paśyanti na drakṣyanti | yatsarvabuddhairna dṛṣṭam, na paśyanti na drakṣyanti , kīdṛśastasya pracāro draṣṭavyaḥ? anyatra vitathapatitayā saṁjñayā dharmāḥ pravartante | cittaṁ hi kāśyapa māyāsadṛśamabhutaparikalpanayā vividhāmupapattiṁ parigṛhṇāti | peyālaṁ | cittaṁ hi kāśyapa nadīstrotaḥ sadṛśamanavasthitamutpannabhagnavilīnam | cittaṁ hi kāśyapa dīpārciḥsadṛśaṁ hetupratyayatayā pravartate | cittaṁ hi kāśyapa vidyutsadṛśaṁ kṣaṇabhaṅgānavasthitam | cittaṁ hi kāśyapa ākāśasadṛśamāgantukaiḥ kleśairupakliśyate | pe | cittaṁ hi kāśyapa pāpamitrasadṛśaṁ sarvaduḥkhasaṁjananatayā || pe | cittaṁ hi kāśyapa matsyabaḍiśasadṛśaṁ duḥkhe sukhasaṁjñayā | tathā nīlamakṣikāsadṛśamaśucau śucisaṁjñayā | cittaṁ hi kāśyapa pratyarthikasadṛśaṁ vividhakāraṇākaraṇatayā || cittaṁ hi ojohārayakṣasadṛśaṁ sadā vivaragaveṣaṇatayā || evaṁ corasadṛśaṁ sarvakuśalamūlamuṣaṇatayā | cittaṁ hi kāśyapa rūpārāmaṁ pataṅganetrasadṛśam | cittaṁ hi kāśyapa śabdārāmaṁ saṁgrāmabherīsadṛśam | cittaṁ hi kāśyapa gandhārāmaṁ varāha ivāśucimadhye | cittaṁ hi kāśyapa rasārāmaṁ rasāvaśeṣabhoktaceṭīsadṛśam | cittaṁ hi kāśyapa sparśārāmaṁ makṣikeva tailapātre | cittaṁ hi kāśyapa parigaveṣyamāṇaṁ na labhyate | yanna labhyate | tannopalabhyate | yannopalabhyate tannaivātītaṁ na anāgataṁ na pratyutpannam | yannaivātītaṁ na anāgataṁ na pratyutpannam, tat tryadhvasamatikrāntam | yat tryadhvasamatikrāntam, tatraivāsti na nāstītyādi ||
āryaratnacūḍasūtre'pyāha- sa cittaṁ parigaveṣamāṇo nādhyātmaṁ cittaṁ samanupaśyati, na bahirdhā cittaṁ samanupaśyati, na skandheṣu cittaṁ samanupaśyati, na dhātuṣu cittaṁ samanupaśyati, nāyataneṣu cittaṁ samanupaśyati | sa cittamasamanupaśyaṁścittadhārāṁ paryeṣate- kutaḥ cittasyotpattiriti | tasyaivaṁ bhavati- ālambane sati cittamutpadyate | tatkimanyadālambanam? atha yadevālambanaṁ tadeva cittam | yadi tāvadanyadālambanamanyaccitam, tadvicittatā bhaviṣyati | atha yadevālambanaṁ tadeva cittam, tatkathaṁ cittaṁ cittaṁ samanupaśyati? na hi cittaṁ cittaṁ samanupaśyati | tadyathā- na tayaivāsidhārayā saivāsidhārā śakyate chettum, na tenaivāṅgulyagreṇa tadevāṅgulyagraṁ spaṣṭuṁ śakyate, naiva cittena tadeva cittaṁ śakyate draṣṭum || peyālaṁ || punaraparaṁ kulaputra yadupadrutapradutānavasthitapracārasya vānaramārutasadṛśasya | peyālaṁ | dūraṁgamacāriṇo'śarīrasya laghuparivartino viṣayalolasya ṣaḍāyatanagocarasya aparāparasaṁprayuktasya cittasyāvasthānāmekāgratā aśaraṇamaviśaraṇaṁ śamathaikāgratā avikṣepaḥ, iyamucyate cittasya smṛtiriti ||
āryākṣayamatisūtre'pyuktam- viṭhapanāyāṁ mayā yogaḥ karaṇīyaḥ | iyaṁ ca cittadharmatā na vihātavyā | tatra katamā cittadharmatā? katamā viṭhapanā? māyopamaṁ cittam, iyamucyate cittadharmatā | yatpunaḥ sarvasvaṁ parityajya sarvabuddhakṣetrapariśuddhaye pariṇāmayati, iyamucyate viṭhapanetyādi ||
dharmasmṛtyupasthānaṁ tu yathā tāvadatrāha-
dharme dharmānudarśīṁ viharan bodhisattvo na kaṁciddharmaṁ samanupaśyati || yato na buddhadharmā yato na bodhiḥ | yato na mārgo yato na niḥsaraṇaṁ sa sarvadharmāniḥsaraṇamiti viditvā anāvaraṇaṁ nāma mahākaruṇāsamādhiṁ samāpadyate | sa sarvadharmeṣu sarvakleśeṣu ca kṛtrimasaṁjñāṁ pratilabhate | niḥkleśā ete dharmāḥ, naite saṁkleśāḥ | tatkasya hetoḥ? tathā hyete nītārthe samavasaranti | nāsti kleśānāṁ saṁcayo na rāśībhāvaḥ | na rāgabhāvo na dveṣabhāvo na mohabhāvaḥ | eṣāmeva kleśānāmavabodhādbodhiḥ | yatsvabhāvāśca kleśāstatsvabhāvā bodhirityevaṁ smṛtimupasthāpayatīti ||
āryaratnacūḍe'pyuktam- iha kulaputra bodhisattvasya dharme dharmānupaśyanāsmṛtyupasthānena viharata evaṁ bhavati- dharmā evotpadyamānā utpadyante | dharmā eva nirudhyamānā nirudhyante | na punaratra kaścidātmabhāve sattvo vā jīvo vā janturvā poṣo vā puruṣo vā pudgalo vā manujo vā, yo jāyate vā jīryate vā cyavate votpadyate vā | eṣā dharmāṇāṁ dharmatā | yadi samudānīyante, samudāgacchanti | atha na samudānīyante, na samudāgacchanti | yādṛśāḥ samudānīyante, tādṛśāḥ samudāgacchanti kuśalā vā akuśalā vā āniñjyā vā | nāsti dharmāṇāṁ samudānetā | na cahetukānāṁ dharmāṇāṁ kācidutpattirityādi ||
tatraivāha- sa kiyadgambhīrānapi dharmān pratyavekṣamāṇastāṁ sarvajñatābodhicittānusmṛtiṁ na vijahāti ||
āryalalitavistarasūtre'pyuktam-
saṁskāra anitya adhruvā āmakumbhopama bhedanātmakāḥ |
parakerika yācitopamāḥ pāṁśunagaropamatā ca kālikā ||
saṁskāra pralopadharmime varṣakāli calitaṁ va lepanam |
nadikūla ivā savālukaṁ pratyayādhīna svabhāvadurbalāḥ ||
saṁskāra pradīpaarcivat kṣiprautpattinirodhadharmakāḥ |
anavasthita marutopamāḥ phenapiṇḍavadasāradurbalāḥ ||
saṁskāra nirīha śūnyakāḥ kadalīskandhasamā nirīkṣataḥ |
māyopama cittamohanā bālollāpana riktamuṣṭivat ||
hetubhi ca pratyayebhi cā sarvasaṁskāragataṁ pravartate |
anyonya pratītya hetutaḥ tadidaṁ bālajano na budhyate |
yatha muñja pratītya valbajaṁ rajju vyāyāmabalena vartitā |
ghaṭiyantra sacakra vartate teṣvekaikaśu nāsti vartanā ||
tatha sarvabhavāṅgavartanī anyonyopacayena niḥśritā |
ekaikaśu teṣa vartanī pūrvāparāntato nopalabhyate ||
bījasya sato yathāṅkuro na ca yo bīja sa caiva aṅkuro |
na ca anya tato na caiva tat evamanuccheda aśāsvata dharmatā ||
saṁskāra avidyapratyayāḥ te ca saṁskāra na santi tattvataḥ |
saṁskāra avidya caiva hi śūnya ete prakṛtīnirīhakāḥ ||
mudrātpratimudra dṛśyate mudrasaṁkrānti na copalabhyate |
na ca tatra na caiva sānyato evaṁ saṁskāranucchedaśāśvatāḥ ||
cakṣuśca pratītya rūpataḥ cakṣuvijñānamihopajāyate |
na ca cakṣuṣi rūpa niśritaṁ rūpasaṁkrānti na caiva cakṣuṣi ||
nairātmyaśubhāśca dharmime te punarātmeti śubhāśca kalpitāḥ ||
viparītamasadvikalpitaṁ cakṣuvijñāna tatopajāyate ||
vijñānanirodhasaṁbhavaṁ vijña utpādavyayaṁ vipaśyati |
akahiṁci gatamanāgataṁ śūnya māyopama yogi paśyati ||
araṇiṁ yatha cottarāraṇiṁ hastavyāyāmatrayebhi saṁgati |
iti pratyayato'gni jāyate jātu kṛtakārya laghunirudhyate ||
atha piṇḍatu kaści mārgate kutayamāgatu kutra yāti vā |
vidiśo diśi sarva mārgato na gatirnāpyagatiśca labhyate ||
skandhāyatanāni dhātavaḥ tṛṣṇa avidyā iti karmapratyayāḥ |
sāmagri tu sattvasūcanā sā ca paramārthatu nopalabhyate ||
kaṇṭhoṣṭha pratītya tālukaṁ jihvaparivartiravarti akṣarā |
na ca kaṇṭhagatā na tāluke akṣaraikaika tu nopalabhyate ||
sāmagri pratītyataśca sā vāca manabuddhivaśena niścarī |
manavāca adṛśyarūpiṇī bāhyato'bhyantari nopalabhyate ||
utpādavyayaṁ vipaśyato vācarutaghoṣasvarasya paṇḍitāḥ |
kṣaṇikāṁ vaśikāṁ tadīdṛśīṁ sarvavācaḥ pratiśrutakopamāḥ ||
yatha tantri pratītya dāru ca hastavyāyāmatrayebhi saṁgati |
tuṇavīṇasughoṣakādibhiḥ śabdo niścarate tadudbhavaḥ ||
atha paṇḍitu kaści mārgate kuto'yamāgatu kutra yāti vā |
vidiśo diśa sarva mārgataḥ śabdagamanāgamanaṁ na labhyate ||
tatha hetubhi pratyayebhi ca sarvasaṁskāragataṁ pravartate |
yogī puna bhūtadarśanāt śūnya saṁskāra nirīha paśyati ||
skandhāyatanāni dhātavaḥ śūnya adhyātmika śūnya bāhyakāḥ |
sattvātmaviviktanālayāḥ dharmākāśasvabhāvalakṣaṇāḥ ||
lokanāthavyākaraṇe'pyuktam-
śūnyā anāmakā dharmāḥ nāma kiṁ paripṛcchasi |
śūnyatā na kkaciddevā na nāgā nāpi rākṣasāḥ ||
manuṣyā vāmanuṣyā vā sarve tu eṣa vidyate |
nāmnā hi nāmatā śūnyā nāmni nāma na vidyate ||
anāmakāḥ sarve dharmāḥ nāmnā tu paridīpitāḥ ||
yo hi svabhāvo nāmno vai na sa dṛṣṭo na ca śrutaḥ |
na cotpanno niruddho vā kasya nāmeha pṛcchasi ||
vyavahārakṛtaṁ nāma prajñaptirnamadarśitā |
ratnacitro hyayaṁ nāmnā [nāmnā] ratnottamaḥ paraḥ || iti ||
iti śikṣāsamuccaye smṛtyupasthānaparicchedastrayodaśaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5388