Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > caturdaśo'dhikāraḥ

caturdaśo'dhikāraḥ

Parallel Devanagari Version: 
चतुर्दशोऽधिकारः [1]
Author: 
Acarya Maitreyanath / Asanga
Editor: 
Bagchi, S.

caturdaśo'dhikāraḥ

avavādānuśāsanīvibhāge ślokā ekapañcāśat|
kalpāsaṁkhyeyaniryāto hyadhimuktiṁ vivardhayan|
saṁpūrṇaḥ kuśalairdharmaiḥ sāgaro vāribhiryathā||1||

adhimuktiṁ vivardhayannityadhimātrāvasthānayanāt| śeṣaṁ gatārtham|
tathā saṁbhṛtasaṁbhāro hyādiśuddho jinātmajaḥ|
suvijñaḥ kalpa[lya]cittaśca bhāvanāyāṁ prayujyate||2||

ādiśuddho bodhisattvasaṁvarapariśodhanānmahāyāne dṛṣṭiṛjju[ju]karaṇāccāviparītārthagrahaṇataḥ| suvijño bahuśrutatvāt| kalpa[lya]citto vinivaraṇatvāt|

dharmastrotasi buddhebhyo 'vavādaṁ labhate tadā|
vipulaṁ śamathajñānavaipulyagamanāya hi||3||

śloko gatārthaḥ|
tataḥ sūtrādike dharme so'dvayārthavibhāvake |
sūtrādināmni bandhīyāccittaṁ prathamato yatiḥ||4||

tataḥ padaprabhedeṣu vicaredanupūrvaśaḥ|
vicārayettadarthāṁśca pratyātmayoniśaśca saḥ||5||

avadhṛtya ca tānarthāndharme saṁkalayetpunaḥ
tataḥ kuryātsamāśāstiṁ tadarthādhigamāya saḥ||6||

sūtrageyādike dharme yatsūtrādināma daśabhūmikamityevamādi tatra cittaṁ prathamato badhnīyāt| ebhistribhiḥ ślokaiḥ ṣaṭ cittānyupadiṣṭāni| mūlacittamanucaracittaṁ vicāraṇācittamavadhāraṇācittaṁ saṁkalanacittamāśāsticittaṁ ca| tatra mūlacittaṁ yatsūtrādīnāṁ dharmāṇāṁ nāmālambanaṁ| avavādaṁ śrutvā svayaṁ vā kalpayitvā| tadyathā 'nityaṁ duḥkhaṁ śūnyamanātmyaṁ ya yoniśo na cetyādi| anucaracittaṁ yena sūtrādīnāṁ nāmata ālambitānāṁ padaprabhedamanugacchati| vicāraṇācittaṁ yenārthaṁ vyañjanaṁ ca vicārayati| tatrārthaṁ caturbhirākārairvicārayati gaṇanayā tulanayā mīmāṁsayā pratyavekṣaṇayā ca| tatra gaṇanā saṁgrahaṇaṁ tadyathā rūpaṁ daśāyatanānyekasya ca pradeśo vedanā ṣaḍ vedanākāyā ityevamādi| tulanā saṁkhyāvato dharmasya śamalakṣa[ṇa?]grahaṇamanādhyāropānapavādataḥ| mīmāṁsā pramāṇaparīkṣa| pratyavekṣaṇāgaṇitatulitamīmāṁsitasyārthasyāvalokanaṁ| vyañjanaṁ dvābhyāmākārābhyāṁ vicārayati| sārthatathā[yā] ca samastānāṁ vyañjanānāṁ nirarthatayā ca vyastānāṁ| avadhāraṇācittaṁ yena yathānucaritaṁ vicāritaṁ vā tannimittamavadhārayati| saṁkalanacittaṁ tadyathā vicāritamarthaṁ mūlacitte saṁkṣipyaparipiṇḍitākāraṁ vartate| āśāsticittaṁ yadarthaṁ prayukto bhavati samā[dhyarthaṁ vā?] tatparipūryarthaṁ vā śrāmaṇyaphalārthaṁ vā bhūmipraveśārthaṁ vā viśeṣagamanārthaṁ vā tacchandasahagataṁ vartate| cittameva hyālambanapratibhāsaṁ vartate na cittādanyadālambanamastīti jānato vā cittamātramajānato vā cittamevālambanaṁ nānyat| iti ṣaḍvidhaṁ cittamālambanaṁ vyavasthāpyate|

eṣeta pratyavekṣeta manojalpaiḥ prabandhataḥ|
nirjalpaikarasaiścāpi manaskārairvicārayet||7||

jñeyaḥ śamathamārgo 'sya dharmanāma ca piṇḍitaṁ|
jñeyo vipaśyanāmārgastadarthānāṁ vicāraṇā||8||

yuganaddhaśca vijñeyo mārgastatpiṇḍitaṁ punaḥ|
līnaṁ cittasya gṛhṇīyāduddhataṁ śamayetpunaḥ||9||

śa[sa]maprāptamupekṣeta tasminnālambane punaḥ
sātatyenātha satkṛtya sarvasminyojayetpunaḥ||10||

ebhiścaturbhiḥ ślokairekādaśa manaskārā upadiṣṭāḥ| savitarkaḥ savicāraḥ| avitarko vicāramātraḥ| avitarko 'vicāraḥ| śamathamanaskāraḥ| vipaśyanā manaskāraḥ| yuganaddhamanaskāraḥ| [pragrahanimittamanaskāraḥ] śamathanimittamanaskāraḥ| upekṣānimitta manaskāraḥ| sātatyamanaskāraḥ| satkṛtyamanaskāraśca|

nibadhyālambane cittaṁ tatpravedhaṁ[vāhaṁ] na vikṣipet|
avagamyāśu vikṣepaṁ tasmin pratiharetpunaḥ||11||

pratyātmaṁ saṁkṣipeccittamuparyupari buddhimān|
tataścara [da]mayeccittaṁ samādhau guṇadarśanāt||12||

aratiṁ śamayettasminvikṣepadoṣadarśanāt|
abhidhyādaurmanasyādīnvyutthitān śamayettathā||13||

tataśca sābhisaṁskārāṁ citte svarasavāhitāṁ|
labhetānabhisaṁskārān [rāṁ] tadbhyāsātpunaryatiḥ||14||

ebhiścaturbhiḥ ślokairnavākārayā cittasthityā sthityupāya upadiṣṭaḥ| cittaṁ sthāpayati saṁsthāpayati avasthāpayati upasthāpayati damayati śamayati vyupaśamayatyekotīkaroti cittaṁ samādaghātīti navākārāḥ|

tataḥ sa tanukāṁ labdhvā praśrabdhiṁ kāyacetasoḥ|
vijñeyaḥ samanaskāraḥ punastān[stāṁ]sa vivardhayan||15||

vṛddhidūraṁgamatvena maulīṁ sa labhate sthitiṁ|
tāṁ śodhayannabhijñārthameti karmaṇyatāṁ parāṁ||16||

dhyāne 'bhijñābhinirhārāllokadhātūnsa gacchati|
pūjārthamaprameyāṇāṁ buddhānāṁ śravaṇāya ca||17||

aprameyānupāsyāsau buddhānkalpairameyagaiḥ|
karmaṇyatāṁ parāmeti cetasastadupāsanāt||18||

iti karmaṇyatāṁ parāṁ dhyāne iti saṁbandhanīyaṁ| kalpairameyagairityaprameyasaṁkhyāgataiḥ| śeṣameṣāṁ ślokānāṁ gatārthaṁ|

tato 'nuśaṁsāna labhate pañca śuddhaiḥ sa pūrvagān|
viśuddhibhājanatvaṁ ca tato yāti niruttaraṁ||19||

kṛtsnādausvalpa[dauṣṭhulya]kāyo hi dravate 'sya pratikṣaṇaṁ|
āpūryate ca praśrabdhyā kāyacittaṁ samantataḥ||20||

aparicchinnamābhāsaṁ dharmāṇāṁ vetti sarvataḥ|
akalpitāni saṁśuddhau nimittāni prapaśyati||21||

prapūrau ca viśuddhau ca dharmakāyasya sarvathā|
karoti satataṁ dhīmānevaṁ hetuparigrahaṁ||22||

tataḥ śuddheḥ pūrvaṁgamānpañcānuśaṁsān labhate| śuddheriti śuddhyāśayabhūmeḥ| teṣāṁ ca lābhādviśuddhibhājanatvaṁ prāpnoti| nirūttaraṁ yānānantaryāt[nuttaryāt]| prapūrau ca viśuddhau ca dharmakāyasyeti daśamyāṁ bhūmau paripūrirbuddhabhūmau viśuddhiḥ| eteṣāṁ pañcānāmanuśaṁsānāṁ trayaḥ śamathapakṣā dvau vipaśyanāpakṣau veditavyau| ato yāvallaukikaḥ samudāgamaḥ|

tataścāsau tathābhūto bodhisattvaḥ samāhitaḥ|
manojalpādvinirmuktān sarvārthānna prapaśyati||23||

dharma[rmā]lokasya vṛdhdyartha vīryamārabhate dṛḍhaṁ|
dharmālokavivṛdhdyā ca cittamātre 'vatiṣṭhate||24||

sarvārthapratibhāsatvaṁ tataścitte prapaśyati|
prahīno grāhyani[vi]kṣepastadā tasya bhavatyasau||25||

tato grāhakavikṣepaḥ kevalo 'syāvaśiṣyate|
ānantaryasamādhiṁ ca spṛśatyāśu tadā punaḥ||26||

ata ūrdhvaṁ nirvedhabhāgīyāni| tathābhūto bodhisattvaḥ samāhitacitto manojalpādvinirmuktān sarvadharmānna paśyati svalakṣaṇasāmānyalakṣaṇākhyānmanojalpamātrameva khyāti| sāsyoṣmagatāvasthā| ayaṁ sa āloko yamadhikṛtyoktaṁ kṣāranadyām| āloka iti dharmanidhyānakṣānteretadadhivacanamiti| sa tasyaiva dharmālokasya vivṛdhdyarthamāsthitakriyayā dṛḍhaṁ vīryamārabhate| sāsya mūrdhāvasthā| dharmālokavivṛdhdyā ca cittamātre 'vatiṣṭhate| cittametaditi prativedhāt| tataścitta eva sarvārthapratibhāsatvaṁ paśyati| na cittādanyamarthaṁ| tadā cāsya grāhyavikṣepaḥ prahīno bhavati| grāhakavikṣepaḥ kevalo 'vaśiṣyate| sāsya kṣāntyavasthā| tadā ca kṣipramānantaryasamādhiṁ spṛśati| sāsya laukikāgradharmāvasthā| kena kāraṇena sa ānantarya ucyate|

yato grāhakavikṣepo hīyate tadanantaraṁ|
jñeyānyuṣmagatādīni etāni hi yathākramaṁ||27||

ityetānyuṣmagatādīni nirvedhabhāgīyāni|
dvayagrāhavisaṁyuktaṁ lokottaramanuttaraṁ|
nirvikalpaṁ malāpetaṁ jñānaṁ sa labhate punaḥ||28||

ataḥ pareṇa darśanamārgāvasthā| dvayagrāhavisaṁyuktaṁ grāhyagrāhagrāhakagrāhavisaṁyogāt| anuttaraṁ yānānantaryeṇa[nuttaryeṇa]| nirvikalpaṁ grāhyagrāhakavikalpavisaṁyogāt| malāpetaṁ darśanajñe[he]yakleśaprahāṇāt| etena virajo vigatamalamityuktaṁ bhavati|

sāsyāśrayaparāvṛttiḥ prathamā bhūmiriṣyate|
ameyaiścāsya sā kalpaiḥ suviśuddhiṁ nigacchati||29||

śloko gatārthaḥ|
dharmadhātośca samatāṁ pratividhya punastadā|
sarvasattveṣu labhate sadātmasamacittatāṁ||30||

nirātmatāyāṁ duḥkhārthe kṛtye niḥpratikarmaṇi|
sattveṣu samacitto 'sau yathānye 'pi jinātmajāḥ||31||

dharmanairātmyena ca dharmasamatāṁ pratividhya sarvasattveṣu sadā ātmasamacittatāṁ prattilabhate| pañcavidhayā samatayā| nairātmyasamatayā duḥkhasamatayā svaparasaṁtāneṣu nairātmyaduḥkhatayoraviśeṣāt| kṛtyasamatayā svaparaduḥkhaprahāṇakāmatāsāmānyāt| niṣpratikārasamatayā| ātmana iva parataḥ pratikārānabhinandanāt| tadanyabodhisattvasamatayā ca yathā tairabhisamitaṁ tathābhisamayāt|

traidhātukātmasaṁskārānabhūtaparikalpataḥ|
jñānena suviśuddhena addhayārthena paśyati||32||

sa traidhātukātmasaṁskārānabhūtaparikalpanāmātrānpaśyati| suviśuddhena jñānena lokottaratvāt| advayārthenetyagrāhyagrāhakārthena|

tadabhāvasya bhāvaṁ ca vimuktaṁ dṛṣṭihāyibhiḥ|
labdhvā darśanamārgo hi tadā tena nirūcyate||33||

tasya grāhyagrāhakābhāvasya bhāvaṁ dharmadhātūndarśanaprahātavyaiḥ kleśairvimuktaṁ paśyati|
abhāvaśūnyatāṁ jñātvā tathābhāvasya śūnyatāṁ|
prakṛtyā śūnyatāṁ jñātvā śūnyajña iti kathyate||34||

sa ca bodhisattvaḥ śūnyajña ityucyate| trividhaśūnyatājñānāt| abhāvaśūnyatā parikalpitaḥ svabhāvaḥ svena lakṣaṇenābhāvāt| tathābhāvasya śūnyatā paratantrasya sa hi na tathābhāvo yathā kalpyate svena lakṣaṇena bhāvaḥ| prakṛtiśūnyatā pariniṣpannaḥ svabhāvaḥ śūnyatāsvabhāvatvāt|

animittapadaṁ jñeyaṁ vikalpānāṁ ca saṁkṣayaḥ|
abhūtaparikalpaśca tadapraṇihitasya hi||35||

animittapadaṁ jñeyaṁ vikalpānāṁ ca saṁkṣayaḥ| abhūtaparikalpastadapraṇidhānasya padamālambanamityarthaḥ|
tena darśanamārgeṇa saha lābhaḥ sadā mataḥ|
sarveṣāṁ bodhipakṣāṇāṁ vicitrāṇāṁ jinātmaje||36||

tena darśanamārgeṇa saha bodhisattvasya sarveṣāṁ bodhipakṣāṇāṁ dharmāṇāṁ lābho veditavyaḥ smṛtyupasthānādīnāṁ|

saṁskāramātraṁ jagadetya buddhyā nirātmakaṁ duḥkhivirūḍhimātraṁ|
vihāya yānarthamayātmadṛṣṭiḥ mahātmadṛṣṭiṁ śrayate mahārthā||37||

vinātmadṛṣṭyā ya ihātmadṛṣṭirvināpi duḥkhena suduḥkhitaśca|
sarvārthakartā na ca kārakāṅkṣī yathātmanaḥ svātmahitāni kṛtvā||38||

yo muktacittaḥ parayā vimuktyā baddhaśca gāḍhāyatabandhanena|
duḥkhasya paryantamapaśyamānaḥ prayujyate caiva karoti caiva||39||

svaṁ duḥkhamudvoḍhumihāsamartho lokaḥ kutaḥ piṇḍitamanyaduḥkhaṁ|
janmaikamālokayate[gataṁ] tvacinto viparyayāttasya tu bodhisattvaḥ||40||

yatprema yā vatsalatā prayogaḥ sattveṣvakhedaśca jinātmajānāṁ|
āścaryametatparamaṁ bhaveṣu na caiva sattvātmasamānabhāvāt||41||

ebhiḥ pañcabhiḥ ślokairdarśanamārgalābhino bodhisattvasya māhātmyodbhāvanam| anarthamayātmadṛṣṭiryā kliṣṭā satkāyadṛṣṭiḥ| mahātmadṛṣṭiriti mahārthā yā sarvasattveṣvātmasamacittalābhātmadṛṣṭiḥ| sā hi sarvasattvārthakriṁyāhetutvāt mahārthā| vinātmadṛṣṭyā anarthamayyātmadṛṣṭirmahārthā yā vināpi duḥkhena svasaṁtānajena suduḥkhitā sarvasattvasaṁtānajena| yo vimuktacitto darśanaprahātavyebhyaḥ parayā vimuktyānuttareṇa yānena| baddhaśca gāḍhāyatabandhanena sarvasattvasāṁntānikena duḥkhasya paryantaṁ na paśyati sva[sattva]dhātoranantatvādākāśavat prayujyate ca duḥkhasyāntakriyāyai sattvānāṁ karoti caiva tāma[arthaṁ] prameyāṇāṁ sattvānāṁ| viparyayāttasya tu bodhisattvaḥ sa hi saṁpiṇḍitasarvasattvaduḥkhaṁ yāvallokagatamudvoḍhuṁ samarthaḥ| yā sattveṣu bodhisattvasya priyatā yā ca hitasukhaiṣitā yaśca tadarthaṁ prayogo yaścitta[yaścatat]prayuktasyākheda etatsarvamāścaryaṁ paramaṁ lokeṣu| na caivāścaryaṁ sattvānāmātmasamānatvāt|

tato'sau bhāvanāmārge pariśiṣṭāsu bhūmiṣu|
jñānasya dvividhasyeha bhāvanāyai prayujyate||42||

nivirkalpaṁ ca tajjñānaṁ buddhadharmaviśodhakaṁ|
anyadyathāvyavasthānaṁ sattvānāṁ paripācakaṁ||43||

bhāvanāyāśca niryāṇaṁ dvayasaṁkhyeyasamāptitaḥ|
paścimāṁ bhāvanāmetya bodhisattvau 'bhiṣiktakaḥ||44||

vajropamaṁ samādhānaṁ vikalpābhedyametya ca|
niṣṭhāśrayaparāvṛttiṁ sarvāvaraṇanirmalāṁ||45||

sarvakārajñatāṁ caiva labhate 'nuttaraṁ padaṁ|
yatrasthaḥ sarvasattvānāṁ hitāya pratipadyate||46||

ebhirbhāvanāmārgaḥ paridīpitaḥ dvividhaṁ jñānaṁ| nirvikalpaṁ ca yenātmano buddhadharmān viśodhayati| yathāvyavasthānaṁ ca lokottarapṛṣṭhalabdhaṁ laukikaṁ yena sattvānparipācayati| asaṁkhyeyadvayasya samāptau paścimāṁ bhāvanāmāgamyāvasānagatāmabhiṣikto vajropamaṁ samādhiṁ labhate| vikalpānuśayābhedyārthena vajropamaḥ| tato niṣṭhāgatāmāśrayaparāvṛttiṁ labhate sarvakleśajñeyāvaraṇanirmalāṁ| sarvākārajñatāṁ cānuttarapadaṁ yatrastho yāvatsaṁsāramabhisaṁbodhinirvāṇasaṁdarśanādibhiḥ sattvānāṁ hitāya pratipadyate|

kathaṁ tathā durlabhadarśane munau bhavenmahārthaṁ na hi nityadarśanaṁ|
bhṛśaṁ samāpyāyitacetasaḥ sadā prasādavegairasamaśravodbhavaiḥ||47||

a[pra]codyamānaḥ satataṁ ca saṁmukhaṁ tathāgatairdharmasu[mu]khe vyavasthitaḥ|
nigṛhya keśeṣviva doṣagahvarāt nikṛṣya bodhau ca balānniveśyate||48||

sa sarvalokaṁ suviśuddhadarśanairakalpabodhairabhibhūya sarvathā|
mahāndhakāraṁ vidhamayya bhāsate jaganmahāditya ivātyudārataḥ||49||

ebhistribhiḥ ślokairavavādamāhātmyaṁ darśayati| yo hi dharmamukhaśrotasyavavādaṁ labhate tasya nityaṁ buddhadarśanaṁ bhavati| tataścāsamaṁ dharmaśravaṇaṁ| yato 'syātyarthaṁ prasādaḥ prasādavegairāpyāyitacetasastannityadarśanaṁ buddhānāṁ mahārthaṁ bhavati| śeṣaṁ gatārtham|

buddhāḥ samyakpraśaṁsāṁ vidadhati satataṁ svārthasamyakprayukte,
nindāmīrṣyāprayukte sthitivicapare cāntarāyānukūlān|
dharmān sarvaprakārānvidhivadiha jinā darśayantyagrasattve,
yān varjyāsevya yoge bhavati vipulatā saugate śāsane'smim||50||

caturvidhāmanuśāsanīmetena ślokena darśayati| adhiśīlamadhikṛtya samyaksvārthaprayukte bodhisattve praśaṁsāvidhānataḥ| adhicittamadhiprajñaṁ cādhikṛtya sthitivicayapare tadantarāyāṇāṁ tadanukūlānāṁ ca sarvaprakārāṇāṁ dharmāṇāṁ deśanataḥ| yānvarjyāsevyetyantarāyānanukūlāṁśca yathākramaṁ| yoga iti śamathavipaśyanābhāvanāyāṁ|

iti satataśubhācayaprapūrṇaḥ suvipulametya sa cetasaḥ samādhiṁ|
munisatatamahāvavādalabdho bhavati guṇārṇavapārago 'grasattvaḥ||51||

nigamanaśloko gatārthaḥ|

|| mahāyānasūtrālaṁkāre avavādānuśāsanyadhikāraścaturdaśaḥ||

Publisher: 
Central Institute of Higher Tibetan Studies
Place of Publication: 
Sarnath
Year: 
2000
Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6126

Links:
[1] http://dsbc.uwest.edu/node/6146