Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > सुप्रभातस्तोत्रम्

सुप्रभातस्तोत्रम्

Parallel Romanized Version: 
  • Suprabhātastotram [1]

सुप्रभातस्तोत्रम्

श्रीहर्षदेवभूपतिविरचितम्

स्तुतमपि सुरसङ्घैः सिद्धगन्धर्वयक्षै-

र्दिवि भुवि सुविचित्रैः स्तोत्रवाग्भिर्यतीशैः।

अहमपि कृतशक्तिर्नौमि संबुद्धमार्यं

नभसि गरुडयाते किं न यान्ति द्विरेफाः॥ १॥

क्षपितदुरितपक्षः क्षीणनिःशेषदोषो

द्रवितकनकवर्णः फुल्लपद्मायताक्षः।

सुरुचिरपरिवेषः सुप्रभामण्डलश्रीः

दशबल तव नित्यं सुप्रभातं प्रभातम्॥ २॥

मदनबलविजेतुः कापथोच्छेदकर्तु-

स्त्रिभुवनहितकर्तुः स्त्रीलताजालहर्तुः।

समसुखफलदातुर्भेत्तुरज्ञानशैलं

दशबल तव नित्यं सुप्रभातं प्रभातम्॥ ३॥

असुरसुरनराणां योऽग्रजन्माग्रदेवः

सकलभुवनधातौ लोकसृष्ट्यैकशब्दः।

स्वपिति मनुजधाता अब्जयोनिः स्वयम्भू-

र्दशबल तव नित्यं सुप्रभातं प्रभातम्॥ ४॥

उदयगिरितटस्थो विद्रुमच्छेदताम्र-

स्तिमिरनिकरहन्ता चक्षुरेकं प्रजानाम्।

रविरपि मदलोलः सर्वथा सोऽपि सुप्तो

दशबल तव नित्यं सुप्रभातं प्रभातम्॥ ५॥

द्विरददशनपाण्डुः शीतरश्मिः शशाङ्क-

स्तिलक इव रजन्याः सर्वचूडामणिर्यः।

अविगतमदरागः सर्वथा सोऽपि सुप्तो

दशबल तव नित्यं सुप्रभातं प्रभातम्॥ ६॥

प्रबलभुजचतुष्कः षोडशार्धार्धवक्त्रो

जपनियमविधिज्ञः सामवेदप्रवक्ता।

अमलकमलयोनिः सोऽपि ब्रह्मा प्रसुप्तो

दशबल तव नित्यं सुप्रभातं प्रभातम्॥ ७॥

हिमगिरिशिखरस्थः सर्पयज्ञोपवीती

त्रिपुरदहनदक्षो व्याघ्रचर्मोत्तरीयः।

सह गिरिवरपुत्र्या सोऽपि सुप्तस्त्रिशूली

दशबल तव नित्यं सुप्रभातं प्रभातम्॥ ८॥

ज्वलितकुलिशपाणिर्दुर्जयो दानवानां

सुरपतिरपि शच्या विभ्रमे मूढचेताः।

अनिशिनिशिप्रसुप्तः कामपङ्के निमग्नो

दशबल तव नित्यं सुप्रभातं प्रभातम्॥ ९॥

कुवलयदलनीलः पुण्डरीकायताक्षः

सुररिपुबलहन्ता विश्वकृद्विश्वरूपी।

हरिरपि चिरसुप्तो गर्भवासैरमुक्तो

दशबल तव नित्यं सुप्रभातं प्रभातम्॥ १०॥

कपिलजटकलापो रक्तताम्रारुणाक्षः

पशुपतिरतिकाले सङ्गभङ्गैकदक्षः।

स्मरशरदलिताङ्गः सोऽपि सुप्तो हुताशो

दशबल तव नित्यं सुप्रभातं प्रभातम्॥ ११॥

हुमशशिकुमुदाभो मद्यपानारुणाक्षो

दृढकठिनभुजाङ्गो लाङ्गली शक्तिहस्तः।

बल इह शयितोऽसौ रेवतीकण्ठलग्नो

दशबल तव नित्यं सुप्रभातं प्रभातम्॥ १२॥

गजमुखदशनैकः सर्वतो विघ्नहन्ता

विगलितमदवारिः षट्पदाकीर्णगण्डः।

गणपतिरपि सुप्तो वारुणीपानमत्तो

दशबल तव नित्यं सुप्रभातं प्रभातम्॥ १३॥

अतसिकुसुमनीलो यस्य शक्तिः कराग्रे

नवकमलवपुष्मान् षण्मुखः क्रौञ्चहन्ता।

त्रिनयनतनयोऽसौ नित्यसुप्तः कुमारो

दशबल तव नित्यं सुप्रभातं प्रभातम्॥ १४॥

अशनवसनहीना भाव्यमाना विरूपा

अलमखिलविघातैः प्रेतवद्दग्धदेहाः।

उभयगतिविहीनास्तेऽपि नग्नाः प्रसुप्ता

दशबल तव नित्यं सुप्रभातं प्रभातम्॥ १५॥

ऋषय इह महान्तो वत्सभृग्वङ्गिराद्याः

क्रतुपुलहवसिष्ठा व्यासवाल्मीकिगर्गाः।

परयुवतिविलासैर्मोहितास्तेऽपि सुप्ताः

दशबल तव नित्यं सुप्रभातं प्रभातम्॥ १६॥

यमवरुणकुबेरा यक्षदैत्योरगेन्द्राः

दिवि भुवि गगने वा लोकपालास्तथान्ये।

युवतिमदकटाक्षैर्वींक्षितास्तेऽपि सुप्ता

दशबल तव नित्यं सुप्रभातं प्रभातम्॥ १७॥

भवजलनिधिमग्ना मोहजालावृताङ्गा

मनुकपिलकणादा भ्रामिता मूढचित्ताः।

समसुखपरिहीना वालिशास्तेऽपि सुप्ता

दशबल तव नित्यं सुप्रभातं प्रभातम्॥ १८॥

अज्ञाननिद्ररजनीतमसि प्रसुप्ता

तृष्णाविशालशयने विषयोपधाने।

काले शुभाशुभफलं परिकीर्यमाणे

जागर्ति यः सततमेव नमोऽस्तु तस्मै॥ १९॥

तीर्थेषु गोकुलशतानि पिबन्ति तोयं

तृप्तिं व्रजन्ति न च तत्क्षयमभ्युपैति।

तद्वन्मुने कविशतैरपि संस्तुतस्य

न क्षीयते गुणनिधिर्गुणसागरस्य॥ २०॥

सुप्रभातं तवैकस्य ज्ञानोन्मीलितचक्षुषः।

अज्ञानतिमिरान्धानां नित्यमस्तमितो रविः॥ २१॥

पुनः प्रभातं पुनरुत्थितो रविः पुनः शशाङ्कः पुनरेव शर्वरी।

मृत्युर्जरा जन्म तथैव हे मुने गतागतं मूढजनो न बुद्ध्यते॥ २२॥

सुप्रभातं सुनक्षत्रं श्रिया प्रत्यभिनन्दितम्।

बुद्धं धर्मं च सङ्घं व प्रणमामि दिने दिने॥ २३॥

स्तुत्वा लोकगुरुं महामुनिवरं सद्धर्मपुण्योद्गमं

निर्द्वन्द्वं हतरागद्वेषतिमिरं शान्तेन्द्रियं निस्पृहम्।

यत्पुण्यं समुपार्जितं खलु मया तेनैव लोकोऽखिलं

प्रत्यूषस्तुतिहर्षितो दशबले श्रद्धां परां विन्दताम्॥ २४॥

श्रीहर्षदेवभूपतिविरचितं दशबलस्य सुप्रभातस्तोत्रं समाप्तम्।

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/3942

Links:
[1] http://dsbc.uwest.edu/node/3736