The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
satyaviniścayo nāma dvitīyaḥ samuccayaḥ
tatsattvajanmato janmādhiṣṭhānataśceti yaśca jāyate sattvalokaḥ, yatra ca jāyate bhājanaloke, tadubhayaṁ duḥkha mityuktaṁ bhavati | yaśca sattvaloko yaśca bhājanalokaḥ karmakleśajanitaḥ karmakleśādhipateya ityābhyāṁ tayoḥ sattvabhājanaloka yorduḥkhatvakāraṇaṁ jñāpayati ||
api khalu jātirduḥkhamityevamādi pūrva samasya duḥkhasatyalakṣaṇaṁ vyutpādyādhunā duḥkhasatyamārabhya sūtroktasya nirdeśasyārtha vibhaktumārabhate ||
jātirduḥkhaṁ saṁvādaduḥkhatāṁ tadanyadukhasvāśrayatāṁ copādāyeti mātuḥ kukṣāvāmapakvāśa yayo rantarā le āsīnasya niṣkrāmato vā kukṣervividhāśucidravyāsaṁpīḍāṅgasaṁmarda duḥkhānubhavanārthena, jātau satyāṁ jarādiduḥkhābhyanuṣaṅgārthena ca yathākramama ||
ṣaṭ samānānya ṣṭau bhavanti vipariṇatidukhaṁ tridhā kṛtvā ||
jātyādibhirduḥkhaduḥkhatāparidīpanavacanaṁ duḥkhavedanīyadharmasvalakṣaṇārthena | priyavināmāvādinā vipariṇāmaduḥkhatāparidīpanavacanaṁ prāptāprāptasukhavedanīyadharmavipariṇatisvalakṣaṇārthena | pañcopādānaskandhā duḥkha mityane na saṁskāra duḥkhatāparidīpanavacanaṁ dvayāvinirmokṣānityetā nubandhayogakṣemārthena ||
jātirdukhamityevamādi saṁvṛtisatyena dukham, laukikajñānaviṣayatvāt | pañcopādānaskandhā duḥkhamiti paramārthasatyena dukham, saṁniveśatathatāmukhena lokottarajñānaviṣayatvāt ||
duḥkhasāmānyalakṣaṇe yairākārairyogine duḥkhasatyaṁ vyavacārayanti, tadyathā'nityato duḥkhataḥ śūnyato'nātmataśca ||
tatra dvādaśavidhena lakṣaṇenānityaṁ duḥkhasatyaṁ veditavyam | tatpuna rasallakṣaṇaṁ yathā nāsti sarvadā duḥkhasatyamā[tmā]tmoyasvabhāvamiti yo'rthaḥ so'rtho'nityaṁ duḥkhasatyamiti | akārasya pratiṣedhārthatvāt nityaśabdasya ca sarvakālārthatvāditi | vināśalakṣaṇaṁ saṁskārāṇāṁ bhūtvā'bhāvaḥ | vipariṇatilakṣaṇaṁ prabandhāsādṛśyena pravṛttiḥ | viyogalakṣaṇaṁ tadavastheṣveva vastuṣu svabhāvavaśitvabhraṁśaḥ kvacitparaiḥ svīkaraṇamapi veditavyam | saṁnihitalakṣaṇaṁ yattadānīmevānubhūyamānānityatā | dharmatālakṣaṇaṁ yāmavaśyamanubhaviṣyati | kṣaṇalakṣaṇa mātmalābhānantaramavaśyavināśitā | prabandhalakṣaṇamanādimati saṁsāre ājavaṁjavī bhāvena vṛttiḥ | vyādhi jarāmaraṇalakṣaṇaṁ dhātuvaiṣamyaṁ khalityādikaṁ sthitikālāvedho payogaśca | cittacittākāravṛttilakṣaṇaṁ vipakṣapratipakṣāvasthānāvasthitatvam | bhogasaṁpatti lakṣaṇaṁ sarvalaukikasamṛddho nāmanātyantikatayā durantatvam | bhājana saṁvartavivartalakṣaṇaṁ mahāpṛthivyādināmagnyādibhiḥ punaḥ punavināśa[ta]utpādataśca, agnyambuvāyusaṁvartanībhirdahanakleda naśoṣaṇātmikābhiryathākramam | prathamadvitīyatṛtīyadhyānasthānāvasāne lokasaṁniveśe saṁvṛtte tadūrdhva yānyavaśiṣyante dvitīyatṛtīyacaturthadhyānasyānāntarāṇi tāni tāsāṁ śīrṣāṇi veditavyāni | caturthadhyānabhūmikānāṁ tarhi vimānānāṁ kena saṁvartavivartaḥ | na kena cidbāhyena, taireva tu sarvairjāyamānaiḥ saha tāni vimānāni nirvartante cyavamānaiḥ saha
tāni nirudhyanta iti | sa eva teṣāṁ saṁvartavivarto veditavyaḥ | yaiḥ kalpasya niryāṇaṁ bhavatīti parisamāptirbhavatītyarthaḥ | eko'ntarakalpo'pakarṣaḥ vivartakāle ekānnaviṁśati [ta]maḥ | aṣṭādaśa utkarṣāpakarṣāḥ | tata ūrdhvameka utkarṣaḥ paścimaḥ | āyukṣayānmaraṇaṁ kālacyutimadhikṛtya yāvadākṣepamāyuṣaḥ parisamāptatvāt | puṇyakṣayādakālacyuti [madhikṛtya] samāpattyāsvādanatayā tadāyurākṣepakakarmabhāvanopadhātāt | karmakṣayātprabandhacyutimadhikṛtya, tasminnāyatane upapadyāparaparyāyavedanīyakarmaṇa upayuktatvādabhāvādvā tatra rbhūyo'nutpattito veditavyam ||
aṣṭākāraṁ vā duḥkhamiti saṁbādhaduḥkhatādi | utpādāṁśikī anityatā abhūtvā bhāvaḥ, sa ca duḥkhapakṣyāṇāṁ saṁskārāṇāṁ bādhanātmakaḥ | iti tāmanityatāṁ pratītya duḥkhaduḥkhatā prajñāyate | vyayāṁśikī bhūtvā'bhāvaḥ, sa ca sukhapakṣyāṇāṁ saṁskārāṇāmanabhipretaḥ | iti tāṁ pratītya vipariṇāmaduḥkhatā prajñāyate | sadauṣṭhulyānāṁ saṁskārāṇāṁ prabandhe nodayo'pyanabhipretaḥ, vyayo'pīti tadubhayāṁśikīmanityatāṁ pratītya saṁskāraduḥkhatā prajñāyate | saṁskārāni tyatāṁ saṁskāra vipariṇāmatāṁ ca saṁdhāyoktam - mayā yatkiṁcidveditamidamatra duḥkhasyetyayamaduḥkhāsukhasya sukhasya ca veditasya duḥkha vacane'bhisaṁdhirveditavyaḥ | duḥkhasya tu veditasya duḥkhatvena prasiddhatvālloke na tatra punarabhisaṁdhirucyata iti | yeṣu cānityeṣu saṁskāreṣu jātyādikaṁ prajñāyate[teṣām] anityatvāt duḥkhamityabhisaṁdhirveditavyaḥ | anyathā mārgo'pyanityatvādduḥkhaṁ syāditi ||
śūnyatā lakṣaṇaṁ nityādilakṣaṇasyātmanaḥ saṁskārebhyo'rthāntarabhūtasya teṣvabhāvaḥ | teṣāṁ ca saṁskārāṇāṁ nityakālaṁ tadrahitaprakṛtikalakṣaṇasya nairātmyasya bhāvastadubhayaṁ śūnyatetyucyate | svabhāvaśūnyatā parikalpitaṁ svabhāva mu[pā]dāya, tasya sva lakṣaṇenaivābhāvāt | tathābhāvaśūnyatā paratantraṁ svabhāvamupādāya, tasya yena yena prakāreṇa parikalpyate tena tena prakāreṇābhāvāt | prakṛtiśūnyatā pariniṣpannaṁ sva bhāvamupādāya tasya śūnyatāprakṛtika tvāt ||
anātmalakṣaṇaṁ punasteṣāmeva saṁskārāṇāmātmavādibhiḥ parikalpitenātmalakṣaṇenānātmalakṣaṇatā ||
vināśādilakṣaṇā'nityatā prasiddhā, kṣaṇikalakṣaṇā tu na prasiddhā sarvasaṁskārāṇāmataḥ sā prasādhayitavyā | tatra cittacaitasikānāṁ kṣaṇikatvaṁ loke prasiddhamataḥ tenāprasiddhaṁ rūpasya kṣaṇikatvaṁ prasādhyate | kathamiti | cittopāttatāmupādāya, kṣaṇikena hi cittena kāya upātta | kenārthena | cittaikayogakṣematāmupādāya, tathāhi kāyaḥ savijñānaka eva samudāgacchati vijñānāpakrāntyā ca pūtībhavati | tasmāccittenaikayogakṣematvāttadivāsya kṣaṇikatvaṁ veditavyam | kiṁ ca cittāśrayatāmupādāya, cittasya hi [vi]kāreṇa kāyasya vikāro dṛśyate sukhaduḥkharāgadveṣādyavasthāsu | ataḥ pratikṣaṇaṁ vikāriṇaścetaso'nuvidhānāt kāyasya kṣaṇikatvaṁ siddham | cittādhipatyasaṁbhūtatāmupādāya, cittasya hi sendriyaḥ kāya āśrayaḥ prasiddhaḥ, yasya ca ya utpatyāśrayo nāsau svavināśamantareṇa tasyāśrayī bhava ndṛṣṭaḥ | tadyathāgnyaṁ kurādīnāmindhanabījādikaḥ | tasmātpratikṣaṇaṁ cittasyāśrayabhāvātpratikṣaṇameva vinaśyatīti siddham | cittasyādhipatyasaṁbhūtatāmupādāya, sarva hyādhyātmikabāhyaṁ rūpaṁ cittasyādhipatyena saṁbhavati | ataḥ kāraṇasya kṣaṇikatvātkāryasya kṣaṇi katvaṁ veditavyam, ye hetavo ye pratyayāḥ rūpasyātpādāya te'pyanityāḥ, anityān khalu hetupratyayān pratītyotpannaṁ rūpaṁ kuto nityaṁ bhaviṣyatīti sūtrapadānusāreṇa | cittavaśa varttitāṁ copādāya, prabhāvaviśiṣṭasya ca cittasya rūpaṁ vaśe vartate, tena yatheṣṭaṁ pariṇāmāt | ataḥ pratikṣaṇamanyathādhimokṣe satyanyathotpādātkṣaṇikatvasiddhiḥ | api khalu ante vikāropalabdhitāmupādāya, na hi pratikṣaṇaprakṛtivikāritāmantareṇākasmiko rūpasyānte vikāro yuktaḥ , sa copalabhyate | tasmātsvāsāṁtānikapratikṣaṇavikārābhivṛddhihetukatvādantyasya rūpavikārasya kṣaṇikaṁ rūpamiti siddham | utpannasya cānapekṣya pratyayaṁ svarasavināśitāmupādāya, sarvasyotpannasya vināśaḥ pratyayamanapekṣya svarasenaiva bhavati | ataḥ pratyayāntaranirapekṣo'vaśyaṁbhāvī vināśa utpannamātrasyaiva bhāvasya na bhavati paścādbhatīti [na] kiṁcidviśeṣaṇamasti | tasmātsarveṇa vināśinotpannamātreṇa vinaṣṭamiti siddhaṁ kṣaṇikatvam ||
ekapradeśāśrayibhāvārtha upādāyārthaḥ, bhūtadeśanirapekṣasya pṛthak svatantravṛttitāsāmārthyābhāvāt | asti samudāya ekabhautikastadyathā śuṣko mṛtpiṇḍaḥ | asti dvibhūtikaḥ sa evārdraḥ | asti tribhūtikaḥ sa evoṣṇaḥ | asti sarvabhūtikaḥ sa evārdra uṣṇaśca mṛtpiṇḍo gamanāvasthāyāmiti | asti samudāya ekopādāyarūpikastadyathā prabhā | dvyupādāyarūpikastadyathā śabda gandho vāyuḥ | tryupādāyarūpikastadyathā dhūmaḥ, tasya rūpagandhaspraṣṭavyaviśeṣaprabhāvitatvāt | spraṣṭavyaviśeṣaḥ punaratra laghutvaṁ veditavyam | caturupādāyarūpikastadyathā guḍapiṇḍaḥ | pañcopādāyarūpikastadyathā sa eva saśabdaḥ | itya[nya] trāpi yadyatropalabhyate bhūtaṁ bhautikaṁ vā tatra tadastīti veditavyaṁ nānyatra |
niḥ śarīraḥ paramāṇu riti niḥsvabhāvo vyavasthānamātramityarthaḥ, apakarṣamaryādābhāvāt | buddhyā paryantabhedatastu paramāṇu vyavasthānaṁ buddhyā yāvānavayapāpakarṣaparyantaḥ śakyate prabhettuṁ tāvatā paramāṇu vyavasthānaṁ kriyate | kiṁ punaḥ kāraṇaṁ yadevaṁ niḥśarīro'pi paramāṇurvyavasthāpyate | piṇḍasaṁjñāvibhā[va]natāmupādāya, avayavaśo hi buddhyā bhidyamāne rūpe sarvametadekaṁ rūpamiti piṇḍasaṁjñā vigacchati, yataḥ pudgalanairātmyapraveśasyānukūlyaṁ bhavatāīti | rūpadravyāpariniṣpattipraveśatāṁ copādāya, evaṁ hi buddhyā bhidyamānaṁ rūpaṁ na kiṁcidbhavatīti matvā rūpadravyasyāpariniṣpattiṁ praviśati, yato vijñaptimātrāvatāreṇa dharmanairātmyapraveśasyānukūlyaṁ bhavatīti ||
vipuladuḥkhamasaṁlikhitaṁ kāmāvacaramanupacitakuśalamūlānām, sarvaduḥkhatāgatiyoniprabhāvitatvāt kāmadhātoranupacittakuśalamūlatvenānāvṛtaṁ sarvagatigamanatvācca yathākramaṁ tadvipulamasaṁlikhitaṁ ca veditavyam saṁlikhitaṁ tadevotpannamokṣabhāgīyānām, avaśyaṁ parinirvāṇa niyamāt | saṁlikhitāsaṁlikhitaṁ tadeva kāmāvacaraṁ duḥkhaṁ laukikavairāgyāvaropitakuśalamūlānām, duḥkhaduḥkhatādisamatikramaniyamitatvādanātyantikatvācca yathākramam | evaṁ madhyāsaṁlikhitādīni yathāyogaṁ yojayitavyāni | mahāsaṁlekhapratyupasthānamanekasattvasaṁtānikaduḥkhāpanayana pratyupasthānāt ||
kuśalādicittasya maraṇamityātmasnehasaṁprayuktāccyuticittāpavargāvasthāmadhikṛtya veditavyam | manomaya upapādukatvena, cittamātrahetukatvāt | gandharvo gandhenārvaṇāt gandhānusāreṇo papattideśa [ga] manā dityarthaḥ | paraṁ saptāhaṁ tiṣṭhatya ntareṇa ca cyavate yadyupapattipratyayāna labhate | atha na labhate saptāhātpareṇa cyutvā punarantarābhava eva nivartate | evaṁ yāva [t] saptakṛtvaḥ tataḥ pareṇa ekadā ca vyāvartate yadi tadavasthā syādyatropapattipratya[ya] balavanta āmukhībhūtā bhavanti caturthadhyānalābhino'rhattvābhimānino bhikṣostadbhūmikāntarābhavābhinirvṛttau mokṣāpavādi kamithyādṛṣṭipratilambhānnārakāntarābhavābhi nirvṛttivat | tatrasthaśca karmopacinoti, pūrvāvedhavaśena kuśalādicetanāsamudācārāt | sabhāgāṁśca sattvānpaśyati yaiḥ saha pūrva tatkuśalamakuśalaṁ vā caritaṁ bhavati taiḥ saha vartamānamātmānaṁ svapna iva saṁjānīte | yatra cāsāvupapanno tatpūrvakālabhavākṛtirnirvartate | tata ūrdhvamindriyābhinirvṛttiryathā pratītyasamutpāda iti nāmarūpādyānupūrvyā | yathoktam -
kalalaṁ prathamaṁ bhavati kalalājjāyate'rvudam |
arbudājjāyate peśī peśī to jāyate dhanam ||
ghanātpraśākhā jāyante keśa lomanakhādayaḥ |
indriyāṇi ca rūpīṇi vyañjanādyanupūrvaśaḥ ||
samudayasatyaṁ yato duḥkha samudeti | tatpunaḥ katamat | kleśāḥ kleśādhipateyaṁ ca karma iti sāsravamityarthaḥ | yadyevaṁ kimartha bhagavatā tṛṣṇaiva samudaya nirdeśe nirdiṣṭā | sarvatragatvena prādhānyāt | tṛṣṇā vastusarvatragā prāptāprāptasarvātmabhāvaviṣayavastuvyāpanāt | prāpte ātmabhāve tṛṣṇā, aprāpte paunarbhavikī | prāpteṣu viṣayeṣu [nandīrāgasahagatā | aprāpteṣu viṣayeṣu ] tatratatrābhinandinī veditavyā | avasthāsarvatragā duḥkhaduḥkhatāditryavastheṣu saṁskāreṣvanuga[ ta]tvāt | tatra duḥkhaduḥkhatāvastheṣu prāpteṣu viyogatṛṣṇā, aprāpteṣvasaṁyogatṛṣṇā | vipariṇāmaduḥkhatāvastheṣu aviyogatṛṣṇā saṁyogatṛṣṇā ca, prāptāprāptabhedāt | saṁskāraduḥkhatāvastheṣu saṁmohatṛṣṇā, kleśadauṣṭhulyaprabhāvitatvādaduḥkhāsukhavedanāprabhāvitatvācca | ālayavijñānaṁ viśeṣeṇa saṁskāraduḥkhatāvasthaṁ tatra cātmasaṁmohasukhena tṛṣṇā pravṛttā veditavyā | adhvasarvatragā triṣvapyadhvasvanugatatvāt | atīte tāvadadhvanyapekṣākāreṇānugatā, anāgate abhinandanākāreṇa, pratyutpanne adhyavasānākāreṇa | dhātusarvatrikātraidhātukaspharaṇātkāmarūpārūpyatṛṣṇābhiḥ | eṣaṇāsarvatrikā tayā kāmabhavamithyābrahmacaryaiṣaṇāt | kāmaiṣaṇayā kāmadhātoraparimucyamānastatraiva duḥkhaṁ nirvartayati | tathā bhavaiṣaṇayā rūpārūpyadhātvoḥ dukha nirvartayati | mithyā brahmacaryaiṣaṇayā saṁsārādaparimucyamānastatra saṁsaratīti | prakārasarvatrikā śāśvatocchedaprakārānugatatvādbhavavibhava tṛṣṇābhyām ||
dṛṣṭeḥ prañcākāro bhedaḥ - satkāyadṛṣṭirantagrāhadṛṣṭimithyādṛṣṭiḥ dṛṣṭiparāmarśaḥ śīlavrataparāmarśa iti ||
apraśāntalakṣaṇatā kleśānāṁ sāmānyalakṣaṇaṁ veditavyam | sā punaḥ ṣaḍākārā tadyathā vikṣepāpraśāntatā viparyāsāpraśāntatā auddhatyāpraśāntatā styāna middhāpraśāntatā pramādāpraśāntatā'lajjāpraśāntatā ca ||
kleśānuśayaścāprahīṇo bhavatīti tatpakṣasya dauṣṭhulyasyāsamudghāti tatvāt | kleśasthānīyaśca dharma ābhāsagato bhavati raṁjanīyādiḥ | tatra cāyo niśomanaskāraḥ pratyavasthito bhavatīti tasminviṣaye śubhanimittādyudgrāhako rāgādyutpattyanukūlaḥ ||
avidyā dṛṣṭivicikitsā ūrdhvabhūmyālaṁvanā api santi na punarāsāṁ sā bhūmiḥ sākṣādālaṁvanaṁ veditavyaṁ yathā svabhūmiḥ, tatparikalpamukhapravṛttatvāt tu tadālaṁvanavyavasthānaṁ veditavyam | tatrāvidyā ūrdhvabhūmyālaṁvanā yā dṛṣṭisaṁprayuktā | dṛṣṭiḥ satkāyadṛṣṭi sthāpayitvā, na hi parabhūmikān saṁskārānahamityabhiniviśamāno dṛṣṭa iti | ūrdhvabhūmikasya tu kleśasyādhobhūmirālaṁvanaṁ na bhavati, tato vītarāgatvāt | nirodhamārgālaṁvanasya tau nālaṁvanam, lokottareṇa jñānena tatpṛṣṭhalabdhena vā pratyātmavedanīyatvāt | tat parikalpitaṁ tvasyālaṁvanamiti vaktavye tatparikalpastvasyālaṁvanamiti vacanam, tadavyatirekātparikalpitasya ||
rāgaḥ pratidhena na saṁ[pra]yujyate, ekāntaviruddhayorekatra vṛttyayogāt | vicikitsayāpi na saṁ [pra] yujyate, na hi vicikitsāvyavasthitabuddhiradhyavasyatīti | śiṣṭaistvasya mānādibhiraviruddhatvātsaṁprayogo veditavyaḥ | pratigho mānena dṛṣṭyā ca na saṁprayujyate, na hi yo yatra vastuni pratihatastena sa unnatiṁ gacchati tadvā saṁtīrayituṁ śaknotīti, evamanyadapi yojayitavyam || krodhādaya anyonyaṁ na saṁprayujyanta iti viruddhā viruddhairna saṁ[pra]yujyante | tadyathā rāgāṁśikāḥ pratighāṁsikaiḥ | aviruddhāstu kleśavadeva saṁprayujyanta iti veditavyam | āhrīkyānapatrāpyaṁ sarvatrākuśale saṁprayujyate, svaparanirapekṣatāmantareṇākuśalasatsa mudācārā saṁbhavāt | evaṁ styānādayaḥ sarvatra kliṣṭe yojayitavyāḥ, aka rmaṇyādikamantareṇa kliṣṭatvā saṁbhavāditi ||
yadyena prakāreṇa yasmin vastuni saṁprayojayati tannirdeśena saṁyojananirdeśo veditavyaḥ | kiṁ saṁyojayati | anunayasaṁyojanaṁ tāvattraidhātukarāgasvabhāvaṁ saṁyojayati | kena prakāreṇa saṁyojayati | tadvataḥ traidhātukānudvege satyakuśalasamudācarataḥ kuśalāsamudācarataśca | kasmin saṁyojayati | āyatyāṁ duḥkhābhinirvṛttau | evaṁ pratighasaṁyojanādiṣu yojayitavyaḥ | avidyāsaṁyojanena saṁprayukto duḥkhadharmān samudayadharmānnā dhyavasyati, phalahetubhūtānsāstravānsaṁskārāstadādīna vāparijñānāt | dṛṣṭisaṁyojanena saṁprayukto mithyāni saraṇaṁ paryeṣata ityaha mokṣo mama mokṣo muktaśca nityo bhaviṣyāsyu cchetsyāmi veti, na ca bauddhānāmasti mokṣa iti | parāmarśasaṁyojanena saṁ[pra]yukto mithyāniḥsaraṇopāyaṁ kalpayatyabhiniviśate, āryāṣṭāṅgaṁ mārga hitvā satkāyadṛṣṭayā tatpūrvakeṇa ca śīlavratena śuddhipratyayanāt ||
rāgādibandhanaivipariṇāmaduḥkhatādibandhanavacanaṁ sukhādivedanānuśayitatvāt | bāhyena hi bandhanena vaddho dvayaṁ na labhate - gantuṁ ca na labhate, āsīno'pi yatheṣṭamabhipretaceṣṭāyāṁ kāmakāraṁ na labhate | tatsādharmye ṇādhyātmikaṁ rāgādibandhanaṁ veditavyam ||
kāmaiṣaṇāyā aviratasya kāmarāgapratighānuśayā vanuśayā te, tanmukhena tayoḥ puṣṭigamanāt | mithyā mokṣaṁ mokṣopāyaṁ ca santīrayantīti yathākramaṁ tisṛbhirdṛṣṭibhirdvābhyāṁ ca parāmarśābhyāṁ yathā saṁyojaneṣūktamiti ||
ṣaḍ rāgādīn kleśān sthāpayitvā tadanyaḥ kliṣṭa ścaitasikaḥ saṁskāraskandhaḥ krodhādiko veditavyaḥ |
kuśalapakṣāntarāyāya yogināṁ punaḥpunaruddhegena cittaṁ paryavanahyantīti paryavasthānāni | kuśalapakṣaḥ punaryathākālaṁ śamathapragrahopekṣānimittabhāvanā tatsaṁniśrayaśca brahmacaryādiśuddhisaṁgṛhītaṁ śīlam | tatra śamathakāle styānamiddhamantarāyaṁ karoti, ādhyātmaṁ saṁkṣepāvāhanāt | pragrahakāleṁ auddhatyakaukṛtyam, bahirdhā vikṣepāvāhanāt | upekṣākāle īrṣyā mātsaryam, tadvataḥ parātmasaṁpattyamarśa grahamukhena muhurmuhuścittakaṁpanāt | śīlaviśuddhikāle āhvīkyānapatrāpyam, tadubhayavataḥ sarvathā''pattisthāneṣvalajjanāditi ||
saṁkleśavyavadānaguṇavaiguṇyārthena yathākramamoghayogavyavasthāna veditavyam | āśritāśrayasaṁbandhayo geneti dṛṣṭayau gha āśritaḥ, avidyaugha āśrayaḥ, saṁmohe sati mokṣatadupāyaviparītaṁ saṁtīraṇāt ||
dṛṣṭiśīlavratopādānābhyāṁ tīrthyā anyonyaṁ vivadanti, tatrānekamatyāt | ātmavādopādāne [na] tvanyonyaṁ na vivadanti, ātmano'stitvaṁ prati sarveṣāṁ matasāmyāt | ātmavādopādānena tīrthyāihadhārmikaiḥ sāddhai vivadanti, eṣāṁ nairātmyavāditvāt ||
abhidhyādayaḥ kāyagranthā iti na rūpakāyasyaitte granthā veditavyāḥ kiṁtarhi samāhitacittasvabhāvasya kāyasya parigranthārthena granthāḥ | pṛthagdṛṣṭisaṁniśrayeṇedameva satyaṁ moghamanyadityabhiniviśya jñeyaṁ saṁtīrayatāmayoniśo jñeyasaṁtīraṇahetoḥ cittaṁ vikṣipyate | kuto vikṣipyate | samāhitacittasya yathābhūtajñānadarśanataḥ ||
kuśalapakṣasyāsaṁprakhyānāya cittaṁ nivṛṇvantīti nivaraṇāni kuśalapravṛtterantarāyaṁ kurvantītyarthaḥ | kāmacchandaṁ pravrajyābhiraterantarāyaṁ karoti, viṣayopabhogābhilāpa mukhena tatra tatrābhi ramaṇāt | vyāpādaścodanāyāṁ samyakpratipatteḥ, sabrahmacāribhiḥ śikṣāsthāneṣu codya mānasya vyāpannacittatayā'samyakśaikṣaṇāt | styānamiddhamoddhatyakaukṛtyaṁ ca śamathapragrahayoḥ, pūrvavatsaṁkṣepavikṣepāvāhanādibhiḥ | vicikitsā upekṣāyām, niścaya mantareṇābhyupekṣitumaśakyatvāt ||
pratipakṣalāṁgarlaidurbhe dārthena khilavyavasthānaṁ veditavyam, janmāntarā bhyāsena khilībhūtatvāt ||
dauḥśīlyāśucisaṁbhāvanānimittatvānmalāḥ ||
punaḥ punaḥ saṁsāre jātijarāmaraṇayogena nidhnantīti nighāḥ ||
bhavabhogeṣu ratneṣu ca tṛṣṇāvicikatsāmukhenānupraviśya todanācchalyāḥ ||
bahūpakaraṇaparigraheṇa sakiṁcanaṁ kṛtvā bhayādibhiryojanāt kiṁcanāḥ ||
prāṇātipātādyakuśalacaryāvāhanādduścaritāni | lobhadveṣamohānāmevākuśalamūlatvena vyavasthānam , ebhirmukhaiḥ sattvānāṁ duścaritacaraṇāt | tatrāmiṣakiṁcitkahetoḥ bhogārthino lobhena duścaritaṁ caranti | apakāranimittaparikalpahetoḥ parāparādhāmarṣiṇo dveṣeṇa, mithyādharmābhiniveśahetoḥ viparītadarśino mohena duścaritaṁ caranti yājñikādaya iti ||
cittavisāraṁ stru taṁ kurvantītyāstravāḥ ||
kāyikacaitasikavighātakaratvādvighātāḥ ||
ayoniśonimittamanuvyañjanaṁ ca grāhayitvā kāyaṁ cittaṁ ca paridahantīti paridāhāḥ ||
rūpādike vastuni ratyadhyavasānaṁ kārayitvā tadvipariṇāme śokādibhiḥ sattvānāyāsantītyu pāyāsāḥ ||
raṇayanti śastrādānādibhiriti raṇāḥ ||
adharmarāgādimahāparidāhakaratvāt jvarā iva jvarā veditavyāḥ || tatrādharmarāgaḥ yo'kuśaleṣu karmapatheṇānurāgaḥ | viṣamalobho'nyāyenādharmeṇa viṣaya paryaṣṭiḥ | mithyādharmo durākhyāto dharmavinayo veditavyaḥ ||
jāti mūlaka saṁskārataruvanaṁ saṁjānayantīti vanasāḥ ||
kāyasāpekṣāditayā kuśalaprayogavibandhanādvibandhāḥ || kāyasāpekṣatādīni punaḥ pañca cetovinibandhānadhikṛtya ||
rāgo viṣaye dṛṣṭau ca vipratipanna iti bhāvanāprahātavyo darśanaprahātavyaśca yathākramam | śubhatā mātrālaṁbanatvādrāgasya yo'pi sattveṣu rāgaḥ so'pi viṣayamukhenaṁva vipratipanno veditavyaḥ | evaṁ pratikūlamātrālaṁbanatvāt pratighasya sattveṣvapi pravartamāno viṣayamukhenaiva vipratipanno veditavyaḥ || mānaḥ sattveṣu dṛṣṭau ca [vi] pratipannaḥ hīnādasmi śreyānityevamādyākārapravṛttatvātsatveṣu vipratipanno veditavyaḥ | satkāyāntagrāhamithyādṛṣṭayo jñeye vipratipannāḥ samāropāpavādamukhena yathāyogam | śīlavrataparāmarśādiḥ dṛṣṭau vipratipannaḥ dṛṣṭidoṣeṇaiva śīlavratasya śuddhitaḥ parāmarśanāt | vicikitsā pratipakṣe vipratipannā satyeṣu buddhirdvaghāpādanāt | te duḥkhasamudayayordaśāpi kleśā nidānaṁ bhavanti | tau ca teṣāṁ padasthānam | ataste tannidānapadasthānato vipratipannā ityucyante | nirodhe mārge cottrāsasaṁjananato vipratipannāḥ kleśavaśātsaṁsāre'bhiratasya vyavadānataḥ prapātasaṁjñātrāsāt | viparītakalpanataśca nirodhe mārge ca vipratipannā draṣṭavyāḥ, tīrthyairanyathā parikalpya tatra [vi]pratipatteḥ ||
kāmāvacaro rāgaḥ pañcavijñānakāyikaḥ sukhena saṁprayujyate | manovijñānakāyikaḥ saumanasyena | sarva upekṣayāprabandhoparatikāle | duḥkhadaurmanasyābhyāṁ tu na saṁprayujyate, harṣākārapravṛttatvāt ||
pratigho duḥkhena saṁprayujyate pañcavijñānakāyikaḥ, ṣaṣṭho daurmanasyena, sarva upekṣayā pūrvavat sukhasaumanasyābhyāṁ na saṁprayujyate, dainyākārapravṛttatvāt ||
mānaḥ kāmadhatau sukhena na saṁprayujyate, pañcavijñānakāyikābhāvāt | prathamadvitīyayostarhi dhyānayoḥ kathaṁ sukhena saṁprayujyate | manobhūmikena sukhena | kathaṁ tatra manobhūmikaṁ sukham | yattaducyate prītisukhamiti, yathoktam -"prītiḥ katamā | yā parivṛttāśrayasya parivṛttivijñānāśritā cittatuṣṭiḥ cittaudvilyaṁ cittaharṣaḥ cittakalpatā sātaṁ veditaṁ vedanāgatam | sukhaṁ katamat | yatparivṛttāśrayasyālayavijñānāśrita āśrayānugrahata āśrayahlādaḥ sātaṁ veditaṁ vedanāgatamiti |" tadetaduktaṁ bhavati | sukhā vedanā prathamadvitīyayordhyānayorutpadyamānā yena cittacaitakalāpena saṁprayujyate taṁ ca harṣākāreṇa prīṇayati, āśrayaṁ cālayavijñānasvabhāvaṁ prastrabdhisukhena hlādayati | atastadubhayakṛtyakaratvādubhayathaivāsyā vyavasthānaṁ veditavyaṁ prītiḥ sukhaṁ ceti | tasmāttayā saṁprayujyamāno mānaḥ sukhena saumanasyena ca saṁprayujyata ityucyate |
mithyādṛṣṭiḥ kāmadhātau daurmanasyena saumanasyena ca saṁprayujyate, sukṛtaduṣkṛtakāriṇāṁ tadvaiphalyadarśanenādhṛtiharṣotpādāt | sukhaduḥkhābhyāṁ na saṁprayujyate, manobhūmikatvāt sarvasyā dṛṣṭeḥ ||
vicikitsā kāmadhātau sauma nasyena na saṁprayujyate, aniścitacittasya nairvṛttyamantareṇa saumanasyābhāvāt | rūpadhātau vicikitsottaradhyāyināmapi prītisukhaṁ samādhivalādhānenānuvartata eveti tatra sukhasaumanasyābhyāmapi saṁprayujyate ||
āveṇikāyā apyavidyāyā eṣa eva nayo draṣṭavyaḥ sukha saumanasyābhyāṁ saṁprayogāsaṁprayogamārabhya ||
sarvakleśā upe kṣayā saṁprayujyante audāsīnyamāgamyāstagamanatāmupādāyeti kleśapravandhasya mandataratamatāgamanenoparatavegasyoparamaṇādante'vaśyamaudāsīnyamukhenopekṣāyāḥ saṁprayogo veditavyaḥ ||
rūpadhātau caturvijñānakāyikastatra ghrāṇajihvāvijñānābhāvāt | mānādayo manovijñānakāyikā eva, paritulanatāmukhapravṛttitvāt | mānasyaikadeśa pravṛttitvaṁ kenacidevāṁśenonnatigamanāt ||
kāmadhatau daśa dukhadarśanaprahātavyā iti ye tatra tannidānapadasthānato vipratipannāḥ | evaṁ samudayādiṣu yathāyogaṁ vipratipannāstaddarśanaprahātavyā iti veditavyāḥ | kiṁ khalu ye yadālaṁbanāste tatra vipratipannā iti veditavyāḥ | nāvaśyam, anāstravālaṁvanānāṁ sāstrave vastunyanuśayā diti | rūpadhātau pratidhābhāvānnava eva duḥkhādidarśanaprahātavyā veditavyāḥ | evamārūpyadhātau | sahajā satkāyadṛṣṭiḥ kā bhāvanāprahātavyā | yāmadhiṣṭhāyotpannadarśanamārgasyāpyārya śrāvakasyāsmimānaḥ samudācarati | yathoktam -" nāhamāyuṣmandāsakemān pañcopādānaskandhānātmata [ā]tmīyato vā samanupaśyāmyapi tvasti me eṣu pañcasūpādānaskandheṣvasmīti māno'smīti chando'smītyanuśayo'prahīṇo'parijñāto'nirodhito'vāntīkṛta iti | yathā kliṣṭasya dhātrīcailasyoṣādibhiḥ sudhautasya nirmalasyāpi satastadadhivāsanākṛtaṁ gandhamātramanuvartate yattatsugandhadravyaparibhāvanayā bhūyo'pyapanetavyaṁ bhavatyevameva darśanamārgeṇa prahīṇaparikalpitasatkāyadṛṣṭimalasyāpyāryaśrāvakasya pūrvābhiniveśābhyāsakṛtamaparicchinnavastukamātmadarśanamanuvartate yattatpunarmārgabhāvanayā prahātavyaṁ bhavatīti | antagrāhadṛṣṭiḥ sahajocchedadṛṣṭisaṁgṛhītā veditavyā, yayā nirvāṇāt pratyudāvartate mānasaṁ paritrasanamupādāyātha kastarhi me ātmeti | rāgādayo bhāvanāprahātavyā dṛṣṭipakṣān muktvā ||
tannidānavastuparijñānaṁ kleśānuśayaścā prahīṇo bhavatyevamādi pūrvavat | svabhāvaparijñānaṁ kleśa eṣa utpannaḥ cittasaṁkleśātmaka iti | ādīnavaparijñānabhātmā vyāvādhāya saṁvartate paravyābādhāyobhaya vyā[bā]dhāya, dṛṣṭadhāmikamavadyaṁ prasavati sāṁparāyikaṁ dṛṣṭadharmasāṁparāyikamavadyaṁ prasavati tajjaṁ caitasikaṁ duḥkhadaurmanasyaṁ pratisaṁvedayata ityevaṁ tribhiḥ prakāraiḥ parijñāyotpannaḥ kleśo 'nadhivāsanayogena parivarjyate | anutpannasya tvanutpādāya mārgo bhāvyate ||
asabhinnālaṁbanena manaskāreṇeti miśrālaṁbanena sarvadharmasāmānya lakṣaṇākāreṇetyarthaḥ | yadi sarvadharmā anātmana iti nairātmyajñānenaiva kleśaprahāṇaṁ bhavatyanityādyākārāḥ kimarthamupadiśyante | na te kleśaprahāṇārtha kiṁtarhyanātmākāraparikarmārtham | anityākāraṁ hi niḥsṛtyānātmākāraḥ | yathoktam -" yadanityaṁ taddukhaṁ yaddukhaṁ tadanātmeti" | ata evānātmākārasyānuttayai vyavasthānam | ānuttaryāṇyārabhya trīṇyānuttaryāṇi - jñānānuttarya pratipadānuttarya vimuktyānuttayai ca | tatra jñānānuttarya nairātmyajñānam, tataḥ pareṇa jñānāntarāparyeṣaṇā[t] | pratipadānuttarya sukhā kṣiprābhijñā, tasyāḥ sarvapratipadagratvāt | vimuktyānuttarya maśaikṣākopyā ca vimuktiḥ, sarva vimukti prativiśiṣṭatvāt | etāni ca trīṇyānuttaryāṇi yathākramaṁ darśana bhāvanāniṣṭhā mārgānadhikṛtya veditavyāni ||
upalabdhikarma cakṣurādīnāṁ rūpadarśanādi | kāritrakarma pṛthivyādīnāṁ dhāraṇādi yadvā yasya svalakṣaṇakṛtyam | tadyathā rūpaṇā rūpasyetyevamādi | vyavasāyakarmābhisaṁdhipūrvakaṁ kāyādikarma | pariṇatikarma suvarṇakārādīnāmalaṁkārādi | prāptikarmāryamārgādīnāṁ nirvāṇādhigamādi || asmiṁstvarthe yadbhūyasyā vyavasā karmābhipretamiti prāpti kāritrakarmaṇorapi saṁbhavāt ||
kāyādikarma karmapathā iti sūtrānusāreṇa yathāpradhānaṁ nirdeśo veditavyaḥ, tatprayogādīnāpi kāyādikarmāntarbhāvāt | trayaścatvārastrayaśca karmapathā yathākramaṁ kāyavāṅmanaḥkarmalakṣaṇā veditavyāḥ || prāṇātipātādīnāṁ vastu sattvasaṁkhyātamasattvasaṁkhyātaṁ vā yathāyogaṁ yadadhiṣṭhāya prāṇātipātādayaḥ pravartante | āśayastatra vastuni tatsaṁjñāśayastatkarmapathakriyecchāśayaśca | prayogastatkriyāyai svayaṁ parairvā kāyavāṅmanobhirārambhaḥ | kleśaḥ lobhadveṣamohā yathāyogaṁ samastavyastāḥ | niṣṭhāgamanaṁ tena tena prayogeṇa tasya tasya karmaṇaḥ paripūraṇaṁ tatkālamūrdhvakālaṁ vā || tatra prāṇātipātasya vastu sattvaḥ | āśayastatra tatsaṁjñino vadhābhiprāyaḥ | prayogo vadho yatpraharaṇādibhiḥ | kleśo lobhādikaḥ | niṣṭhāgamanaṁ tasya prāṇinastena prayogeṇānantaraṁ praścādvā maraṇam || adattādānādonāṁ vastu ca niṣṭhāgamanaṁ ca nirdhekṣyāmaḥ | śeṣaṁ yathāyogaṁ yojayitavyam | adattādānasya vastu paraparigṛhītaṁ sattvasaṁkhyātama sattvasaṁkhyātaṁ vā | niṣṭhāgamanaṁ tatsvīkaraṇam | kāmamithyācārasya vastvagamyā strī gamyā vānaṅgādeśākāle vamātrāyuktābhyāṁ ca sarvaśca pumātrapuṁsakaṁ ca | niṣṭhāgamanaṁ dvayadvayasamāpattiḥ | mṛṣāvādasya vastu dṛṣṭaṁ śrutaṁ mataṁ vijñātamadṛṣṭamaśrutamamatamavijñātaṁ ca |
āśayo'nyathāvatkukāmatā | niṣṭhāgamanaṁ parṣatprativādivijñāpanam | paiśunyasya vastu samagravyagrāḥ sattvāḥ | āśayasteṣāmeva bhedāpratisaṁdhānābhiprāyaḥ | niṣṭhāgamanaṁ bhedyavijñā panam | pāruṣyasya vastvāghātanimittabhūtāḥ sattvāḥ | niṣṭhāgamanaṁ pārūṣāṇām | saṁbhinnapralāpasya vastvanarthopasaṁgṛhītārthaḥ | niṣṭhāgamanaṁ tasya bhāṣaṇam | abhidhyāyā vastu parakīyaṁ vittopakaraṇam | āśayastatra tatsaṁjñinastathāruciḥ | prayogastatsvīkaraṇa saṁpradhāraṇam | niṣṭhāgamanaṁ tatsvīkaraṇaniścayaḥ | vyāpādasya vastvāghātanimittabhūtāḥ sattvāḥ | niṣṭhāgamanaṁ prahanananiścayaḥ | mithyādṛṣṭervastu sannarthaḥ | āśayaḥ satyatatsaṁjñina stathāruciḥ | niṣṭhāgamanamapavādaniścayaḥ ||
parājñaptisaṁcetanīyatā yathā kaścidanicchannapi parairvalādājñāpya mano'bhisaṁghāyākuśalamācarati | parasaṁjñaptisaṁcetanīyatā yathā kaścidanicchanniva paraiḥ saṁjñāpyamānaḥ samādāpyamāno hitametaditi grāhyamāṇo'bhisaṁghāyā kuśalamācarati | avijñāya saṁcetanīyatā yathā kaścidguṇadoṣānabhijño'nabhiniviṣṭaḥ yadṛcchayābhisaṁdhāyākuśalamācarati | mūlābhiniveśasaṁceta nīyatā yathā kaścidkuśalamūlaiḥ lobhādibhirabhibhūta āviṣṭacittastīvreṇābhini veśenābhisaṁghāyākuśalamā carati | viparyāsasaṁcetanīyatā yathā kaściddharmakāmo viṣamahetudṛṣṭi rāyatyāmiṣṭaphalārthamabhisaṁdhāyā kuśalamā carati | tatra pūrvikābhistisṛbhiḥ saṁcetanīyatābhiḥ kṛtamapi karma naivopacīyate yato'sya nāvaśyaṁ vipākaḥ pratisaṁvedanīyaḥ | paścimābhyāṁ tu saṁcetanīyābhyāṁ yadi kṛtaṁ bhavatyupacitaṁ cāvaśyamevāsya vipākaḥ pratisaṁvedyate | upacayo vāsanāvṛddhirityālayavijñāne vipākabīja paripoṣaṇaṁ veditavyam ||
karmakriyāniyamaḥ pūrvakarmabhireva niyamya vipākasaṁtatirāviddhā bhavati | yadasmin janmanyanenedaṁ karma karaṇīyamiti sa tamavadhi malaṁghayitvā tatkarma karoti, yasyākaraṇāya pratibandhaṁ buddhā api bhagavanto na samarthāḥ kartum yathāhetuniyamanaṁ phalasaṁtānapariṇāmāditi | vipākapratisaṁvedanāniyamaḥ saṁcetanīyasya karmaṇaḥ pūrvavat | avasthāniyame dṛṣṭadharmavedanīyādi bhiravasthāpi niyamitā bhavatīti | yathānena vipākena dṛṣṭe dharme bhavitavyamanenopa padyānenāparasmin paryāya iti ||
aku śalānāṁ karmapathānāṁ mṛdumadhyādhi mātrāṇāṁ vipākaphalaṁ tiryakpretanarakeṣu veditavyam | niṣyandaphalamapāyebhyaścyutvā manuṣyeṣūpapannānaṁ pratyekaṁ prāṇātipātādattādānādyānurūpyeṇātmabhāvaparigrahayorvipattiḥ | tadyathā'lpāyuṣkatā dāridrayamityevamādi yathāyogam | adhipatiphalaṁ pratyekaṁ tadānurūpyeṇaṁva bāhyānāṁ bhāvānāṁ [sa] syādīnāṁ vipattiḥ | tadyathā prāṇātipātasyādhipatyenālpaujaso bhavantyeva mādi ||
yathāsūtram - "sarvairdaśabhirakuśalaiḥ karmapathairāsevitairbhāvitairbahulīkṛtairnarakeṣū papadyate | tadeṣāṁ vipākaphalam | sa cedicchatva māgacchati manuṣyāṇāṁ sabhāgatām, prāṇātipātenālpāyurbhavati adattādānena bhogavyasanī bhavati | kāmamithyācāreṇa sasapatna dāraḥ | mṛṣāvādenā bhyākhyānabahulaḥ | paiśūnyena mitrabhedo'sya bhavati | pāruṣyeṇāmanojñaśabdaśravaṇaṁ bhavati | saṁbhinnapralāpenānādeyavākyaḥ | abhidhyayā tīvrarāgaḥ | vyā pādena tīvradveṣaḥ | mithyādṛṣṭayā tīvramohaḥ, tasyā mohabhūyastvāt | idameṣāṁ niṣyandaphalam | prāṇātipātenātyāsevitena bāhyābhāvā alpaujaso bhavanti | adattā dānenāśanirajobahulāḥ | kāmamithyācāreṇa rajo'vakīrṇāḥ | mṛṣāvādena dugandhāḥ | paśūnyenotkūlani kūlāḥ | pārūṣyeṇoṣarajaṅgalāḥ pratikrusṭāḥ pāpabhūmayaḥ | saṁbhinnapralāpena viṣamartupariṇāmāḥ | abhidhyayā sūkṣmaphalāḥ | vyāpādena kaṭukaphalāḥ | mithyādṛṣṭayā'lpaphalā aphalā vā | idameṣāmadhipatiphalam ||
daśānāṁ kuśalānāṁ karmapathānāṁ vipākaphalaṁ devamanuṣyeṣu | niṣyandaphalaṁ teṣveva pratyekamānurūpyeṇātmabhāvaparigrahasaṁpattiḥ |
yathā'kuśalānāṁ karmapathānāṁ vipākaphalādi triphalā vasthānaṁ kṛtam, evaṁ kuśalādīnāṁ karmapathānāṁ sāstravāṇāṁ devamanuṣyeṣu trīṇi phalāni yathāyogaṁ yojayitavyāni ||
ekena karmaṇā ekamātmabhāvamākṣipati, ekena karma[kṣa]ṇenaika janmikasyaiva vipākasya bījapoṣaṇāt | ekenānekamākṣipati, tenaivānekajanmikavipākabījapoṣaṇāt | anekenaikamākṣipati, bahubhiḥ karmakṣaṇaiḥ tasyaivaikasya punaḥ punaḥ bījapoṣaṇāt | anekenānekamākṣipati, bahubhiranyonyāpekṣayā janmaparaṁparābījapoṣaṇāditi ||
kena kāraṇena rūpārūpyapratisaṁyuktaṁ kuśalamānijyamityucyate | yathā kāmāvacaramanyagatikamapi paripūrakaṁ kuśalamūlamanyatra vipākaṁ prayacchati, naivaṁ rūpyārūpyā vacaram, bhūminaiyamyena phaladānāt | ato vipākadānaṁ pratyakampanārthenānijyamuktaṁ samāhitabhūmikatvāccākampanārthe [ne]ti ||
phalavipākasaṁmūḍhasyāpuṇyāḥ saṁskārāḥ saṁbhavanti, teṣāmekāntakliṣṭatvenāvidyāsāṁnidhye sati phalavipākābhisaṁpratyayākārāyāḥ samyagdṛṣṭeranavakāśāt | tattvārthasaṁmūḍhasya puṇyāniṁjyā stattvārtha ucyate catvāryāyaṁ satyāni | tatra saṁmohaḥ kuśalacittānāmapyadṛṣṭasatyānāmanuśayato'nubuddho bhavati yadvaśena te duḥkhatastraidhātukasya yathābhūtamaparijñānāt punarbhavahetubhūtān puṇyānijyasaṁskārānutthāpayanti | na tvevaṁ dṛṣṭasatyāstattvārthasaṁmohābhāvāt | ataste taddhetukā ityucyante ||
prāṇātipātasya lobhena prayogo māṁsikādīnām | dveṣeṇaiva vairaniryātanakāmānām | mohena yājñikādīnām | dveṣeṇaiva niṣṭhā nirghṛṇatāmantareṇa parasattvavipādanāsaṁbhavāt | evaṁ pāruṣyādīnāṁ yathāyogaṁ yojayitavyam |
abhidhyādīnāṁ kathaṁ lobhādibhiḥ prayogaḥ | tatrābhidhyākarmapathaḥ paravittopakaraṇasvīkaraṇaniścaya ityuktam | tadyadi tenaiva vittopakaraṇenārthī bhava[ti]tatsvīkaraṇāyābhisaṁskarotyato'sya lobhena prayogo vyavasthāpyate | atha maivāsya bhūdityevaṁ dveṣeṇa | atha parasvīkaraṇe na kaściddoṣa iti mohena prayogo veditavyaḥ | evamanyadapi yojayitavyam ||
anyonyādhipateyamapi karma sādhāraṇaṁ veditavyaṁ yadvaśātsattvā anyonyaṁ citacai ttapariṇāmanimittaṁ bhavantīti ||
vaipakṣikāt karmaṇaḥ prātipakṣikai karma bala[va]ddraṣṭavyam, pratipakṣabalenākṣiptasyāpi vipakṣaphalasyānyathātvāpādanāt | sarva ca kuśalaṁ karma saṁcetanīyaṁ pratipakṣabalikasyākuśalād balavaddraṣṭavyam | pratipakṣavala durbalasya tvakuśalaṁ kuśalā dbalavat | sarva cāviśeṣeṇa kuśalākuśalaṁ niyatavipākamārya mārgeṇāprahīṇaṁ balavadityucyate | kāmapratisaṁyuktamakuśalaṁ prakṛtyā balavat, kleśopakleśādibahuparivāratvāt | yadyapi pūrvā bhyastaṁ tadapi balavat, saṁtatestena bhāvitatvāt | yadapi padasthaṁ paripūrṇa vayasām, tībrābhi niveśaprasādakaraṇāt |yadapyasādhyamaparinirvāṇadharmakāṇām, pratipakṣeṇānuddhāryatvāt | kṣetrato'pi mātṛbadhādikam | cittābhisaṁskārato'pi mahābodhipraṇidhānādikaṁ balavatkarma veditavyam | punarnava bhirākārairbalavatkarma veditavyam | tadyathā kṣetrato yadi guṇavaddakṣiṇīyaṁ kṣetraṁ bhavati | vastuno yadi praṇītaṁ prabhūtaṁ deyavastu bhavati | svabhāvato dānācchīlaṁ śīlādbhāvanetyevamādiḥ | āśrayataḥ puṇyānāṁ kartā yadi vītarāgo bhavati | manaskārato yadi tīvraprasādasahagato manaskāro bhavati | āśayato yadi nirvāṇāśayo bhavati | sahāyato yadi tadanyapuṇyakriyāvastuparigṛhītaṁ bhavati | bahulīkārataḥ yadi paunaḥ punye na kṛtaṁ bhavatyanuvitarkitaṁ vā | bāhujanyato yadi svayaṁ ca kṛtaṁ bhavatyanyaiśca kāritamiti ||
ya evaṁ vadet - yathā yathāyaṁ puruṣapudgalaḥ karma karotyupacinoti tathā tathā vipākaṁ pratisaṁvedayata ityevaṁ sati brahmacarya vāso na bhavatyavakā śaśca na prajñāyate samyagduḥkhakṣayāya duḥkhasyāntakriyāyai | kathaṁ kṛtvā brahmacaryavāso na bhavati | tībrakleśasya pratisaṁkhyāya sahaduḥkhena sahadaurmanasyena śīlaparipālanāt | yadi tadvipākastathaiva sahaduḥkhena sahadaurmanasyenānubhūyeta vṛthā tatparipālanaṁ syāt | pāradārikaprabhṛtīnāṁ ca sahasukhena sahasaumanasyena dauḥ śīlyakaraṇādyadi tadvipākastathaivānubhūyeta vṛthā tadviratiḥ syādityevaṁ kṛtvā brahmacaryavāso na bhavati || kathamavakāśaśca na prajñāyate samyagduḥkhakṣayāya duḥkhasyāntakriyāyai | ata eva tadupaniṣadbhatasya brahmacaryavāsasya duḥkhavipākatvāditi | evaṁ ca kṛtvā sukhasahagatasya karmaṇaḥ sukhasahagata eva vipāko duḥkhasahagatasya duḥkhasahagato 'duḥkhāsukhasahagatasya tatsahagata eveti niyamaḥ pratiṣiddhaḥ || atra ya stvevaṁ yathāvedanīyaṁ yathāvedanīyamityevamādinā sukhasahagatasya kuśalākuśalasya yathāyogamāyatyāṁ sukhaduḥkhāduḥkhāsukhavedanīyasya sukhādiko vipāko'nujñātaḥ | evaṁ duḥkhāduḥkhāsukhasahagatasya sukhādive danīyasya sukhādiko vipāko'nujñāyata iti ||
pravrajitasya saṁvaraḥ pañcavidho bhikṣusaṁvaro yāvacchāmaṇerīsaṁvara iti | sa duścaritavivekacaritaṁ kāmavivekacaritaṁ ca pudgalamadhikṛtya vyavasthāpitaḥ | tathāhi sa tādṛśaḥ śaknoti yāvajjīvaṁ prāṇātipātāda brahmacaryācca virantumiti | upāsakopāsikāsaṁvaro duścaritaviveka caritamadhikṛtya no tu kāmavivekacaritam | ataḥ evāsya yāvajjīvaṁ kāmamithyā cāraviratirvyavasthāpyate nābrahmacaryaviratiriti | upavāsasaṁvaro naiva duścarita vivekacaritaṁ na kāmavivekacaritam | ata evāsyāhorātrika upavāsasaṁvaraḥ prajñaptaḥ, śanaistadubhayābhyasanārthamiti | yathā paṇḍapaṇḍakānāṁ bhikṣubhikṣuṇī pakṣopāsanāyogyatvādupāsakatvapratiṣedhaḥ, evamubhayavyañjanānāmapi strīpuruṣakleśasamudācāreṇobhayapakṣopāsanāyogyateti na te pṛthaguktāḥ | dhyāna saṁvaro dauḥ śīlyasamutthāpakānāṁ lobhādīnāṁ kāmāvacarāṇāṁ kleśopakleśānā viṣkambhaṇapratipakṣeṇa bījopaghāte sati pradeśa vairāgyeṇāpi kāmebhyo bītarāgasya yā tasmādvauḥ śīlyādviratiḥ | yāvattṛtīyadhyānavītarāgasya dūrībhāvapratipakṣeṇa teṣāmeva dauḥśīlyasamutthāpakānāṁ sularāṁ bījopaghāto veditavyaḥ | caturthadhyānavītarāgasya tvārūpyeṣu rūpābhāvāccholasaṁvarāvyavasthānaṁ veditavyam ||
aurabhrikā ye paśūn hatvā tadvikrayeṇa jīvikāṁ kalpayanti | evaṁ kaukkuṭikādayo yathāsaṁbhavaṁ yojayitavyāḥ | nāgabandhakā araṇyāt hastino vaddhavāda[ma]yanti | nāgamaṇḍalikā ye sarpānādāya tatkrīḍanairjīvanti | mūtrakā ye parān paiśunyenopahatva jīvanti | abhijanmato vā tatkarmasamādānato veti tatkulīnasyānyakulīnasya ca yathākramam | kāyavākprayogapūrvakaḥ tatkarmādhyācāraniścayo'saṁvara ityucyate |
yathoktasaṁvarāsaṁvaravinirmuktasya dānapriyavacanādikaṁ khaṭacapeṭādikaṁ ca karma navasaṁvaronāsaṁvara ityucyate ||
dṛṣṭadharmavedanīyaṁ karma yatra janmani kṛtaṁ tatraiva yadvipacyate | upapadyavedanīyaṁ yadanantare janmani, tadyathā pañcānantaryāṇi karmāṇi | yasya tāvadeka mevānantarya tasya tadvipāko'nantaraṁ yuktaḥ, yasyedānīṁ saṁbahulāni tasya kathaṁ tadvipākapratisaṁvedanā | sarveṣāṁ yugapadvipākaḥ pratisaṁvidyate, tathāhyanekānantaryakāriṇa āśrayaḥ sukumārataro nirvartate, kāraṇāśca bahutīvravicitrā yadvaśādbhūyasīṁ vedanāṁ pratyanubhavati ||
ārambhaṁ ca pratyetāni dṛṣṭadharmavedanīyādīni vyavasthāpyante, na tanmātravedanīyatāmadhikṛtya | yasya tatraiva janmani vipāko vipaktumārabhate taddṛṣṭadharmavedanīyam | yasyānantare janmanyārabhate tadupapadyavedanīyam | yasyānantaraṁ janma laghayitvārabhate tadaparaparyāyavedanīyami tyevaṁ ca kṛtvā hācittāvadāne - " ānantaryasya karmaṇo narake punaḥpunaścyutyupapādena vipākapratisaṁvedanam" - anulomitaṁ bhavatīti ||
kṛṣṇaṁ kṛṣṇavipākaṁ karmākuśalam, kliṣṭatvādaniṣṭavipākatvācca ||
viparyayācchuklaṁ śuklavipākaṁ traidhātukaṁ kuśalam ||
kṛṣṇaśuklaṁ kṛṣṇaśuklavipākaṁ yatkāmapratisaṁyuktaṁ vipākaṁ vyāmiśraṁ kuśalākuśalamityarthaḥ | kathamekaṁ kuśalaṁ bhavatyakuśalaṁ ca | nātra pravṛttikṣaṇanaiyamyenocyate tadevobhayamityapi tu sahāśayaprayogeṇaikaṁ karmetyayamatrābhi saṁdhirvedivyaḥ | tayośca kṛṣṇaśuklatāṁ pratyanyonyāsādṛśye satyekaṁ karma kṛṣṇaśuklaṁ vyavasthāpyate | tatrāśayataḥ kṛṣṇaṁ prayogataḥ śuklaṁ yathāpi kaścitparān vañcayitukāmasteṣāṁ saṁpratyayananimittaṁ bhāvena dānāni dadāti yāvatpravrajatyapi | prayogataḥ kṛṣṇamāśayataḥ śuklaṁ yathāpi kaścitputraṁ vā śiṣyaṁ vā'hitānnivārayitukāmo hite ca niyojayitukāmo'nukampācittaḥ kāyena vācāvā paruṣayā tasminkāle saṁkliśyate ||
akṛṣṇaśuklāvipākaṁ karma karmakṣayāya saṁvartate prayogānantarya mārgeṣvanāsravaṁ karma prayogamārgā nantaryamārgāṇāṁ prahāṇapratipakṣatvāt | tatrākṛṣṇaṁ kleśamalābhāvāt | śuklamekāntavyavadānatvāt | avipākaṁ saṁsāravirodhitvāt | karmakṣayāya saṁvartate'syaiva kṛṣṇādikasya trividhasya sāsravasya karmaṇastenānāstraveṇa karmaṇā vipākadānavāsanāsamudghātāt ||
aviśeṣeṇa ca sarvasyānāsravasya karmaṇaḥ paripanthamānukūlyaṁ svabhāva madhikṛtya vaṁkadoṣakaṣāyāṇāṁ śauceyānāṁ mauneyānāṁ ca yathākramaṁ vyavasthānaṁ veditavyam ||
tatra vaṁka mṛjukamārgasyāṣṭāṅgasyotpattyāvaraṇabhūtaṁ kāyavāṅmanaḥkarma | doṣo yena kāyādikarmaṇā dūṣite saṁtāne tattādṛśamāvaraṇabhūtaṁ karmotpadyate | kaṣāyāḥ tīrthikadṛṣṭisaṁniśritaṁ kāyādi karma, buddhaśāsanaprasādavipakṣeṇāśraddhaya kāluṣyaparigṛhītatvāt | aparaḥ paryāyaḥ - śāśvatocchedānupatitaṁ madhyamāpratipadvirodhārthena vaṁkam | apavādadṛṣṭiparigṛhītaṁ vyavadānavyavasthānapradveṣārthena doṣaḥ | satkāyadṛṣṭiparigṛhītaṁ nairātmyatattvadarśanaprativaddhā rthena kaṣāya iti ||
śauceyāni suviśuddhaśīlasaṁgṛhītamṛjudṛṣṭisaṁgṛhītaṁ ca yatkāyavāṅmanaḥkarma, śīladṛṣṭivipattimalavarjitatvāt | mauneyāni śaikṣāśaikṣāṇāṁ yadanāsravaṁ kāyavāṅmanaḥkarma munīnāṁ tatkarmeti kṛtvā | dānasaṁpadamadhikṛtya dānaṁ dātā bhaviṣyatītya nenābhīkṣṇadānatāṁ darśayati, tacchīlatayā punaḥ punardānāt | śramaṇebhyo brāhmaṇebhya ityevamādinā'pakṣapāta dānatām, aviśeṣe ṇa sarvārthibhyo dānāta |
annapānamityevamādinecchāparipūraṇadānatām, yathābhiprāyaṁ sarvopakaraṇavastuparityāgāt | muktyāgaḥ pratatapāṇirvyavasargarato yāyajūkastyāgasaṁpanno dāna saṁvibhāgarata ityebhiḥ padairyathākramamaniśritadānatādayo veditavyāḥ | aniśritadānatā punarbhavabhogāpariṇāmitatvena veditavyā || deyasaṁpadamadhikṛtyothāna vīryādhigatairityanenānabhidrugdhadeyavastutāṁ darśayati | abhidrugdhaṁ hyanutthānabīryādhigataṁ bhavati, svasthāne sthitvā paranikṣepā[pa]lapanena pratilabdhatvāt | bāhubalopārjitairityanenāparāpahṛtadeyavastutām | parebhyo hyapahṛtaṁ na bāhuvalopārjitaṁ bhavati, taiḥ kṛcchreṇa vividhairūpāyairajitasyāpaharaṇāt | svedamalā pakṣiptairityane nākuthitavimaladeyavastutām, svedamalābhyāmapakṣiptatvādujjhitatvādityarthaḥ | dhārmikairityanena kalpika deyavastutām, śastraviṣamadyādyakalpikavastuvivarjitatvāt | dharma labdhairityaneta dharmārjitadeyavastutāṁ darśayati, tulākūlādimithyājīva parivarjanenopārjitatvāt ||
śīlaṁ samādāyākhaṇḍanena tadyogācchīlavān bhavati | mokṣaṁ prati yaḥ saṁvaraḥ sa prātimokṣasaṁvaraḥ | sa hi saṁsārānniryāṇāya bhavati | ācārasaṁpannaḥ sadbhiragarhiteryāpathāditvāt | gocarasaṁpannaḥ pañcāgocaraparivarjanāt | pañca bhikṣoragocarāḥ - ghoṣo veśaḥ pānāgāraṁ rājakulaṁ caṇḍālakaṭhinameva pañcamam | prajñaptisāvadyeṣvapi prakṛtisāvadye ṣviva tīvreṇa gauraveṇa śikṣaṇādaṇumātreṣvavadyeṣu bhayadarśī bhavati | samantāt paripūrṇa śikṣāmādāya śikṣate śikṣāpadeṣvityucyate ||
ataḥ paraṁ śīlamārabhya yadbhagavatā sūtrāntareṣu nirdiṣṭaṁ kāyena saṁvṛto bhavatītyevamādi tasyārtha ucyate | tatra kāyena vācā saṁvṛto bhavati saṁprajanyaparigṛhītatayā yathanujñātamabhikramapratikramādiṣu buddhipūrva samyagvartanāt |
kāyavāksaṁpattyā saṁpannaḥ āpattyanadhyāpannatayā śīlāvipādanāt | pariśuddhakāya vākasamudācāraḥ samādhisaṁniśrayatayā samādhibalena dauḥśīlyamaladūrīkaraṇāt | kuśala[kāya] vāksamudā cāraḥ kliṣṭavitarkāvyavakīrṇatayaikāntaśubhatvāt | anavadyakāyavāksamudācāro bhavabhogāpariṇāmitatvena sadbhiḥ praśasta tvāt | avyābadhyakāyavāksamudācāra ātmotkarṣaṇādibhiḥ pareṣāmavajñāduḥkhasaṁvāsenāghaṭṭanāt | ānulomikakāyavāksamudācāro nirvāṇānuprāptyanukūlatayāryamārgāvāhanāt | anucchavikakāyavāksamudācāraḥ svadoṣaguṇāviṣkambhaṇachādanārtham | opayikakāyavāksamudācāraḥ sabrahmacāryupagrahaṇaśīlatayopagamanārhatvāt | pratirūpakāyavāksamudācāro guruṣu gurusthānīyeṣu ca nihitamānatayā yathārhamupacaraṇāt | pradakṣiṇakāyavāksamudācāro'vavāde pradakṣiṇagrāhitayā'svayaṁdṛṣṭiparāmarśatvāt | ataptakāyavāksamudācāraḥ kaṣṭatapolūhādhimuktivivarjitatayā'nātmatapatvāt | ananutāpyakāyavāksamudācāraḥ samutsṛṣṭān bhogān karmāntāṁścārabhyāvipratisāritayā paścātāpābhāvāt | avipratisārakāyavāksamudācāraḥ kuśalapakṣamā rabhyālpamātreṇāsaṁtuṣṭasyā vipratisāritayā yāvacchakyaṁ saṁpādanāt ||
karma svakameṣāṁ ta ime karmasvakāḥ | kathaṁ punasteṣāṁ karma svakaṁ bhavati | svayaṁkṛtakarmavipākapratisaṁvedanatāmupādāya, taddhi nāma svakamityucyate yatparairasādhāraṇamiti | karmāṇi dāyāya eṣāṁ ta ime karmadāyādāḥ | kathaṁ karma ṇāṁ dāyādatvam | tasyāṁ svayaṁkṛtavipākapratisaṁvedanāyāṁ kuśalākuśalānāṁ karmaṇāmanyonyadāyā datāmupādāya yathāsvami ṣṭāniṣṭaphalasaṁvibhajanāt | te punaḥ svakṛtakarmeṣṭāniṣṭavipākapratisaṁvedinaḥ sattvāḥ kuta āditaḥ saṁbhūtāḥ kimahetukā āhosvit prakṛtīśvarādihetukā ityāha karmayonīyāḥ | karmeveṣāmahetu viṣamahetuvarjito yoniḥ sattvānāṁ saṁbhavāyetyarthaḥ | evaṁ tāvatpravṛttimārabhya nivṛttimapyārabhya karmapratisaraṇāḥ, sāsravakarmaprahāṇāyānāsravakarmasaṁśrayaṇāt karmaivaiṣāṁ pratisaraṇaṁ bhavatīti ||
yaduktamacintyaḥ sattvānāṁ karmavipāka iti na sarvaiḥ prakāraiḥ [a] sāvacintyo veditavyaḥ | kathaṁ tarhi cintyaḥ kathamacintyaḥ |
kuśalākuśalasyeṣṭāniṣṭo vipākaḥ sugatidurgatyoriti cintyaḥ, śakyatvāt samyagdṛṣṭyādiguṇāvāhanācca | anena karmaṇā sattvānāmātmabhāvasya varṇasaṁsthānā di prakārabhedavaicitryamityacintyaḥ, aśakyatvāt sarvajñādanyasyonmādādidoṣābāhanācca | tadeva karmasthānādibhiracintyam | [tatra sthānaṁ] yatra pradeśe sthitvā yatkarma kṛtvā grāme vā nagare vetyādi | vastu yadadhiṣṭhānaṁ sattva saṁkhyātamasattvasaṁkhyātaṁ vā | hetuḥ kuśalākuśalādeḥ kuśalākuśalamūlāniyathāyogam | vipākastadevātmabhāvavaicitryam | bāhyabhāvavaicitryābhinirvartakaṁ karmācintyam, kīdṛśena khalu karmaṇā kaṇṭakādīnāṁ taikṣṇādikaṁ kṛtamiti lokacintā nantarbhūtatvāt | maṇimantrauṣadhimuṣṭiyogapratisaṁyuktaṁ karmācintyam | tatra maṇi[prati]saṁyuktaṁ candrakāntādīnāmudakakṣaraṇādi | mantrapratisaṁyuktaṁ tadabhimantritānāmadāhādi | auṣadhipratisaṁyuktaṁ tayā gṛhītayā'nturdhātādi | muṣṭiyogapratisaṁyuktaṁ tena tena muṣṭiyogena jvarāpagamādi | sarva ca yogināṁ prabhāvakarmācintyam | katham | te cittaprabhāvena mahāpṛthivī kampayantyākāśena votpatantītyevamādi | bodhisattvānāṁ vaśitābhiryat kriyate karma tadacintyam | tadyathā āyurvaśitayā bodhisattvā āyuḥsaṁskārānadhiṣṭhā ya yāvadicchanti tiṣṭhanti | cittavaśitayā yathecchaṁ samādhīn samāpadyante pariṣkāravaśitayā 'prameyamanardheyamupakaraṇavarṣa sattvānāṁ varṣanti | karmavaśitayā 'nyadhātu bhūmigatiyonyavasthāvedanīyāni karmāṇyanyathā pariṇāmayanti | upapatti vaśitayā dhyā nairapi vihṛtyāparihīṇā eva kāmadhātāvupapadyante | adhimuktivaśitayā pṛthavyādīnavāditvenādhimucyante | praṇidhānavaśitayā yatheṣṭaṁ svaparārthasaṁpattikarāṇyasaṁkhyeyāni mahāpraṇidhānānyabhinirha[ra]nti | ṛddhivaśitayā sattvānāmāvaja nārthamaprameyamṛddhipratihārya saṁdarśa [ya]nti | jñānavaśitayā dharmārthaniruktipratibhānānāṁ prakarṣaparyantaṁ gacchanti | dharmavaśitayā yathārha yāvat sarvasatvānāmanyānyairnāmapadavyaṁjanakāryaḥ sūtrādīn dharmān vyavasthāpya yugapaccittaparitoṣaṇe samarthā bhavantīti ||
buddhānāṁ buddhakṛtyānuṣṭhānakarmācintyam | katham | anābhogapratigatā dharmadhātvekarasatāprāptā sarve buddhā bhagavantaḥ sattvānāṁ yathā yadā yāvatkṛtyamanuṣṭhātavyaṁ tatsarvamanutiṣṭhanti evaṁ buddhānāṁ buddhaviṣayo'cintyaḥ ||
punarbhavasya vāsanāyā āhārakaṁ kāraṇamiti hetuḥ | upacitavāsanānāṁ sattvanāṁ devādisatvanikāye tadākṛtiprakṛtisādṛśyena samasyodayasya kāraṇamiti samudayam | pratyātmaṁsaṁtānanaiyabhyena gatiyonyādisarvaprakāraiḥ prakarṣaṇa yāvadbhavāgragatasyodbhavasya kāraṇamiti prabhavaḥ | apūrva syānyasyātmabhāvasya prāptau pūrvātmabhāvātyayena kāraṇamiti pratyayaḥ ||
saṁskārāṇāmuparamātsa nirodho'nyaḥ syāttadasaṁvadhyamāno'rthāntarabhūtaḥ syāt | athānanyaḥ syātsaṁkleśalakṣaṇaḥ syāt | ata eva nobhayo nānubhayaśca | prapañcaḥ punarasminnarthe'yoniśaścintyetyamārgeṇānyāyenānayena cintyetyarthaḥ , anyathā cintayitavye'nyathācintanā[t] | kathaṁ punaścintyaḥ | śāntaḥ praṇīta ityevamādibhiḥ prakāraiḥ ||
niralaṁkāraḥ prajñāviktānāṁ vidyādivaiśeṣikaguṇālaṁkārābhāvāt ||
paryāyato'śe ṣaprahāṇamityuddeśaḥ, śeṣo nirdeśaḥ | ata eva tatpariśiṣṭāni padānyupādāyetyucyate, taistasya nirdeśāt | kathaṁ kṛtvā'śeṣa prahāṇam | paryavasthānānuśayaprahāṇāt | tatra pratiniḥsargaḥ paryavasthānaprahāṇamadhikṛtya, utpannasya parivarjanāt | vyantībhāvo'nuśayaprahāṇam, mūlābhāve'tyantamanutpādāt | tatpunardarśanabhāvanāmārgapratipakṣabhedāddvidhā vyavasthāpyate - kṣayo virāga iti | tatra darśanamārgeṇa virāgatāmadhikṛtya kṣayaḥ, alpamātrāvaśiṣṭatvāt kleśarāśeḥ | bhāvanāmārgeṇa vi rāgaḥ, tasya bhūmivairāgyagamanapravibhāvitatvāt | tadubhayavisaṁyoge punaḥ satyāyatyāṁ ca duḥkhaṁ nirudhyate, anutpattidharmatāpāda nāt | dṛṣṭe ca dharme daurmanasyaṁ vyupaśāmyati, asamudācārāt | atastatphalabhūtasya duḥkhasya prahāṇamadhikṛtyāha - nirodho vyupaśama iti | pūrvakarma kleśasamudāgatānāṁ tu sattvānāṁ svarasenaivoparama[ma]dhikṛtyāha - astaṁgama iti | evaṁ kṛtvāśeṣaprahāṇaṁ nirdiṣṭaṁ veditavyam ||
asaṁskṛtamutpādavyayasthityanyathātvābhāvātsaṁskṛtaviparyayeṇa | durdṛśamāryasyaivaikasya prajñā cakṣuṣo gocaratvāt | acalaṁ narakādigatyasaṁcāreṇa sthiratvāt | anataṁ kāmarūpārūpyatṛṣṇā'bhāvena bhaveṣvanamanāt | amṛtaṁ maraṇāśrayaskandhābhāvāt | anāsravamā stravābhāvāt | layanaṁ vimukti prītisukhasaṁniśrayatvāt | dvīpaṁ saṁsāramahārṇave sthalabhūtatvāt | trāṇaṁ tatprāptau jātyādisarvopadravāpagamanāt | śaraṇaṁ tatkṛtāśayaprayogayoravandhatvasya padasthāna tayā''śrayaṇo [ya]tvāt | parāyaṇaṁ paramasyāryatvasyāgamanāya padasthānatvādārhatyatvaprāptyupāyālaṁvanatvādityarthaḥ | acyutam[a] jātatvena bhraṁsāsaṁbhavāt | nirjvaraṁ sarvecchāvighātasaṁtāpābhāvāt | niṣparidāhaṁ śokādisarvaparidāhapratiprastrabdhyā śītalatvāt | kṣemaṁ vyādhijarāmaraṇabhayarahitārya vihārāśrayatvāt | śivaṁ sarvakuśaladharmāśrayatvāt | sauvarṇakaṁ lokottarasukhavastutvā[t] | svastyayanaṁ sukhena prayogeṇa tatpprāptaye ālaṁbanabhavāt | ārogyaṁ kleśādyāvaraṇarogarahitatvāt | āniñjyaṁ sarvaviṣayaprapañcavikṣeparahitatvāt | nirvāṇaṁ rūpādisaṁjñāpaga[ma]sya śāntasukha vihārasyālaṁbanatvāt ||
punarnirodhasatyamārabhyājātādayaḥ paryāyāḥ duḥkhalakṣaṇaviparyayārthena veditavyāḥ | dukhaṁ hi tatra tatra sattva nikāye pratisaṁdhibandhena jāyate | tata uttarakālamātmabhāvaparipūryā vardhate | tacca duḥkhaṁ pūrvakarmakleśāvedhena kṛtam | tacca vartamānaṁ duḥkhaṁ karmakleśānāṁ cānyabhavasaṁskaraṇe padasthānaṁ bhavati | tato'vyucchedayogena punarbhavasya saṁtatyutpādo bhavati | atastadviparyayeṇa duḥkhanirodha āryasatyaṁ yathākramamajātamabhūtamakṛtamasamutpannaṁ veditavyam |
api khalu nirodhasatya madhikṛtya | śāntalakṣaṇaṁ saṁskāraduḥkhatayā 'praśāntalakṣaṇānāmupādānaskandhānāṁ visaṁyogamadhikṛtya | praṇītalakṣaṇaṁ kleśaduḥkhavisaṁyogāt svayaṁ śu cisukhasvabhāvatāmadhikṛtya | niḥsaraṇalakṣaṇaṁ nityahitasvabhāvatāmadhikṛtya , apunarāvartanāt kṣematvācca yathākramaṁ hitaṁ kuśalamiti śakyatvāt ||
mārgasatyaṁ yena dukhaṁ parijānīta ityevamādi, satyeṣvasya kṛtyādhikāreṇa lakṣaṇanirdeśo veditavyaḥ | pañcavidho mārga iti prabhedādhikāreṇa | pañcaprabhedaḥ saparivāramārgasatyādhikārādveditavyam ||
tatra saṁbhāramārgaḥ śīlādiko yasya paripūrṇatvādu ṣmagatādyānupūrvyā satyadarśanāya tadāvaraṇaprahāṇāya ca saṁtānasya yogyatāṁ pratilabhata iti | yadvā punaranyadaupaniṣadaṁ kuśalamityavipratisārādikaṁ veditavyam ||
uṣmagataṁ pratyātmaṁ satyeṣvālokalabdhaḥ samādhiḥ prajñā sasaṁyoga iti samāhitena cittena satyādhipateyasya sūtrādikasya dharmasya manojalpasya mukhairarthasaṁprakhyāne sati śamathaśca vipaśyanā coṣmagatamiti veditavyam || tadvṛddhirmū rghānastadupari vyavasthāpanārthena | kṣāntire kadeśapraviṣṭānusṛtaḥ samādhiriti | kathamekadeśapraviṣṭo bhavati | ekāntena grāhyabhāvalakṣaṇāt | kathamekadeśānumṛtaḥ grāhakābhāvaprativedhānukūlyāvasthānāt | laukiko'gradharmo yadantaramādito lokottaro mārgaḥ ||
darśanamārgo laukikāgradharmānantaraṁ nirvikalpaśa mathavipaśyanālakṣaṇo veditavyaḥ | samasamālaṁbyālaṁvanajñānamapi taditi tena grāhya grāhakābhāvatathatāprativeghāt | pratyātmamapanīta sattvasaṁketadharmasaṁketa sarvato'panītobhayasaṁketālaṁbanadharmajñānamapi taditi | kathaṁ pratyātmamapanītasattvasaṁketālaṁbanadharmajñānam | tena sva[sa]ntāne ātmanimittāvikalpanāt | kathaṁ pratyātmamapanītadharmasaṁketālaṁbana dharmajñānam | tena svasaṁtāna eva rūpādidharmanimittā vikalpanāt | kathaṁ sarvato'panītobhayasaṁketālaṁbanadharmajñānam | sarvatrāviśeṣeṇātma dharmanimittāvikalpa[na]diti ||
prabhedaśaḥ punardarśanamārgaḥ satyeṣu ṣoḍaśadharmānvayakṣāntijñānāni | tatra duḥkhe dharmajñānakṣāntiḥ prayogamārge duḥkhasatyādhikārikasūtrādidharmavicāraṇājñānaṁ yoniśo manaskārasaṁgṛhītamadhipati kṛtvā svasaṁtānikaduḥkhasatye tattathatāpratyakṣānubhāvino lokottarā prajñā samyagdṛṣṭisvabhāvotpadyate yayā duḥkhadarśanaprahātavyāṁstraidhātukānaṣṭāviṁśatimanuśayān prajahāti | tasmāducyate duḥkhe dharmajñānakṣāntiriti | tayā kṣāntyā duḥkhadarśanaprahātavyakleśaprahāṇāt parivartita āśraye tadanantaraṁ yena jñānena tāmāśrayaparivṛtti pratyanubhavati tadduḥkhe dharmajñānamityucyate | etaccobhayamādyaṁ kṣāntijñānamanvayaḥ sarveṣāṁ śaikṣāśaikṣāṇāmāryadharmāṇām, tatasteṣāṁ samudāgamāt | atastadālaṁbyānvaya eṣa āryadharmāṇāmiti pratyātmaṁ pratyakṣānubhāvinyanāstravā prajñā duḥkhe anvayajñānakṣānti | tāmanvayajñānakṣāntiṁ yena jñānena pratyanubhavati tadanvayajñānamityucyate | lokottarasya hi mārgasya dvayaṁ viṣayaḥ - tathatā samyagjñānaṁ ca | tatra dharmajñānapakṣasya mārgasya tathatā viṣayaḥ | anvayajñānapakṣasya samyagjñānam | ata idamucyate -dharmajñānakṣāntijñānairgrāhyāvabodhaḥ, anvayakṣāntijñānairgrāhakāvabodha iti | yo bhagavatā ṣaṣṭho'[ni]mittavihārī pudgala ākhyātaḥ sa eteṣu kṣāntijñāneṣu vartamāno veditavyaḥ, sarvanimittā nupalaṁbhāt | ta ete kṣānti [jñāna] saṁgṛhītāḥ ṣoḍaśa cittakṣaṇā darśanamārgaḥ, tairadṛṣṭapūrvāṇāmāryasa tyānāṁ pratyekaṁ caturbhirdarśanāt | na cātra bhāvasyābhatvā prādurbhāvamātraṁ cittakṣaṇo veditavyaḥ | kiṁ tarhi yāvatā jñeye jñānātpatteḥ parisamāptirbhavati | tadyathā duḥkhaṁ parijñeyamityekaścittalakṣaṇaḥ | evaṁ samudayaḥ prahātavya ityevamādiḥ | yaccaitaddarśanamārgamārabhya vistareṇa vipaṁcittaṁ vyavasthānamātraṁ tatsarva veditavyam, pratyātmameva vedanīyatvāt lokottarāyā avasthāyāḥ ||
sarvaṁ hi mārgasatyaṁ caturbhiḥ prakārairanugantavyam - vyavasthānato vikalpanato'nubhavataḥ paripūritaśca | tatra vyavasthānata, yathāsvamadhigamaniṣṭhāprāptā śrāvakādayastatpṛṣṭhalabdhena jñānena pareṣāṁ prāpaṇanimittaṁ nāmapadavyañjanakāyaiḥ mārgasatyaṁ vyavasthāpayanti, ityapi satyeṣu kṣāntayo jñānānī tyevamādi | vikalpanataḥ, abhisamayaprayuktā laukikena yathāvyavasthānaṁ vikalpayato yadabhyasya nti | anubhavataḥ, tathābhyasyanto yāmādito darśanamārgākhyāṁ lokottarāṁ niṣprapañcāvasthāṁ pratyātmamanubhavanti paripūritaḥ tadūrdhva yāmāśrayaparivṛttiṁ paripūrya [yā] vadadhigamaniṣṭhāṁ prāpnuvanti | te punaradhigamaniṣṭhāprāptāstatpṛṣṭhalabdhena jñānena mārgasatyaṁ vyavasthāpayanti | ityevamādi tacca [tu]rākāraṁ mārgacakraṁ punaḥ punaranyonyāśrayeṇa pravartata iti veditavyam ||
yaduktaṁ virajo vigatamalaṁ dharmeṣu dharmacakṣurutpadyata iti taddarśanamārgamadhikṛtyoktam, tatprathamataḥ satyeṣvāryaprajñācakṣuḥsvabhāvatvāt | tatra dharmakṣāntibhirvirajaḥ, tābhiḥ kleśarajaḥprahāṇāt | dharmajñānairvigatamalam, teṣāṁ prahāṇatadāvaraṇamalāśrayotpādāt | punaranayoreva kṣāntijñānāvasthayoryathākramaṁ parijñayā prahāṇena ca mārgasya viśuddhatāmadhikṛtya virajo vigatamalaṁ veditavyam ||
dṛṣṭe tyevamādyāpi darśanamārgamevādhikṛtya veditavyam, vineyānāṁ satyābhisamayānantaraṁ vacanāt | tatra dharmakṣāntibhirdṛṣṭadharmāḥ, tābhistattvaprativedhāt | dharmajñānaiḥ prāptadharmāḥ, tairāśrayaparivṛttisākṣātkaraṇāt | anvayakṣāntibhirviditadharmāḥ, tābhirāryadharmānvaya eṣa iti tadubhayasaṁvedanāt | anvayajñānaiḥ paryavagāḍhadharmāḥ, tairyāvajjñeyaṁ parisamāpanāt | sarvai stīrṇakāṁkṣaḥ sarvaiḥ kṣāntijñānaiḥ, lokottareṇa mārgeṇa phalādhigame sati dīrgharātramabhikāṁkṣite svādhigame'saṁdehāt | tīrṇavicikitsaḥ paridhigame sarvairiti vartate, parādhigame tadavasthasyā nyeṣāmapi viśeṣādhigamaṁ prati vimatyabhāvāt | aparapratyayo mārgabhāvanāyāṁ paropadeśamantareṇāpi svayaṁkuśalatvāt | ananyaneyo'vetya prasādapratilabhena śāstuḥ śāsane'nyatīrthyairjanmāntare'pyahāryatvāt | dharmeṣu vaiśā radyaprāpto'dhigamamārabhya paripraśnadharmeṣu pāpecchābhimānikavadavalīnacittatābhāvāt ||
bhāvanāmārgo laukiko mārgaḥ | tatra laukiko mārgo dhyānā [nyā] rūpyāśca | te punardhyānārūpyāḥ saṁkleśato vyavadānato vyavasthānato viśuddhitaśca veditavyāḥ ||
kathaṁ saṁkleśataḥ | catvāryavyākṛtamūlāni tṛṣṇā dṛṣṭirmāno'vidyā ca, taiḥ saṁkliṣṭacittānāṁ kliṣṭadhyānamukhena rūpārūpyāvacarasarvanivṛtāvyākṛtakleśopakleśā vartanāt | tatra tṛṣṇayā''svādasaṁkleśena saṁkliśyate, prastrabdhisukhāsvādāt | dṛṣṭyā dṛṣṭyu taradhyāyitayā saṁkliśyate, dhyānaṁ niścitya pūrvāntakalpādidṛṣṭisamutthāpanāt | mānena mānottara dhyāyitayā saṁkliśyate, tena viśeṣādhigamenonnatigamanāt | avidyayā vicikitsottaradhyāyitayā saṁkliśyate, tattvā prativedhena mokṣakāmasya tasminvi śeṣādhigame mokṣo na mokṣa iti vicikitsotpādanāt ||
kathaṁ vyavadānataḥ | śuddhakā dhyānārūpyā laukikā api kuśalatvātparya vasthānamalāpagatatvena vyavadātā ityucyante ||
kathaṁ vyavasthānataḥ | dhyānānāṁ tāvaccaturdhā vyavasthānam, aṅgasamāpattimātrāsaṁjñāka raṇabhedāt | ārūpyāṇāṁ tridhā'ṅgavarjaiḥ ||
kiṁ punaradhikṛtya dhyāneṣu | vitarkādaya evāṅgatvena vyavasthāpitāḥ satsvanyeṣu dharmeṣu | tāvadbhiḥ pratipakṣānuśaṁsatadubhayāśrayāṅgaparisamāpteḥ | prathame tāvaddhayāne vitarko vicāraśca pratipakṣāṅgam, tābhyāṁ kāmavyāpādavihiṁsāvitarkādiprahāṇāt | prītiḥ sukhaṁ cānuśaṁsāṅgam, vitarkavicārābhyāṁ pratipakṣite vipakṣe tadvivekajaprītisukhalābhāt | cittaikāgratā tadubhayaniśrayāṅgam, samādhisaṁniśrayabalena vitarkādipravṛtteriti | tathā dvitīye dhyāne'dhyātmasaṁprasādaḥ pratipakṣāṅgam, tena vitarkavicārapratipakṣaṇāt | prītisukhe cittaikāgratā ca śeṣe aṅge pūrvavat | tṛtīye dhyāne upekṣā smṛtiḥ saṁprajanyaśca pratipakṣāṅgam , taiḥ prītipratipakṣaṇāt | sukhaṁ cittaikāgratā ca śeṣe aṅge yathākramam | caturthe dhyāne upekṣāpariśuddhiḥ smṛtipariśuddhiśca pratipakṣāṅgam, tābhyāṁ sukhapratipakṣaṇāt | aduḥkhāsukhā vedanā'nuśaṁsāṅgam | cittaikāgratā tadubhayāṅgamiti ||
kathaṁ punaḥ prathamaṁ dhyānaṁ samāpadyamānasya sapta manaskārā bhavanti | yena samāhitabhūmikena manaskāreṇa kameṣvādīnavādidarśanenaudārikalakṣaṇaṁ pratisavedayate | tadabhāvācca prathamadhyāne śāntalakṣaṇam | ayamucyate lakṣaṇapratisaṁvedanīya manaskāraḥ , sa ca śrutacintāvyavakīrṇo veditavyaḥ | tadurdhva śrutaṁ cintāṁ cātikramyaikāntena bhāvanākāreṇa tadaudārikaśāntalakṣaṇanimittālaṁbanāṁ śamathavipaśyanāṁ bhāvayan punaḥ punaryathāparyeṣitā maudārikaśāntatāmadhimucyate ityayama dhimokṣikaḥ | tadabhyāsāttatprathamataḥ prahāṇamārgasahagato manaskāraḥ prāvivekyaḥ, tenādhimātrakleśaprakāraprahāṇāttatpakṣadauṣṭhulyāpagamācca | sa yogī tadūrdhva prahāṇārāmo bhavati prahāṇe 'nuśaṁsadarśī parīttapravivekaprītisukhasaṁspṛṣṭaḥ kālena kālaṁ prasadanīyena manaskāreṇa saṁpraharṣayati yāvadeva styānamiddhauddhatyopaśamāya | ayaṁ ratisaṁgrāhakaḥ | tasyaivaṁ samyakprayuktasya kuśalapakṣaprayogopastabdhatvāt kāmāvacarakleśaparyavasthānāsamudācāre sati tatprahīṇāprahīṇatāvagamārtha tadutpattyanukūlaśubhanimittamanaskāreṇa pratyavekṣaṇaṁ mīmāṁsāmanaskāraḥ | tasyaivaṁ mīmāṁsāpratipakṣaṁ bhāvayataḥ tāvatkālikayogena sarvakāmāvacarakleśavisaṁyogāya prathamadhyānaprayogaparyavasānagataḥ pratipakṣamanaskāraḥ prayoganiṣṭhaḥ | tadanantaraṁ maulaprathamadhyānasahagataḥ prayoganiṣṭhāphala iti | tatra lakṣaṇapratisavedinā prahātavyaṁ prāptavyaṁ ca samyakparijñāya prahāṇāya prāptaye ca cittaṁ praṇighatte | ādhimokṣikena tadartha samyakprayogamārabhate | prāvivekyenādhimātrān kleśān jahāti | ratisaṁgrāhakeṇa madhyaṁ kleśa prakāraṁ jahāti | mīmāṁsakena prāptinirabhimānatā yāṁ cittamavasthāpayati | prayoganiṣṭhena mṛduṁ kleśaprakāraṁ jahāti | prayoganiṣṭhāphalena eṣāṁ manaskārāṇāṁ subhāvitānāṁ bhāvanāphalaṁ pratyanubhavati | yathā prathamadhyāna samāpattaye sapta manaskārā evaṁ yāvannaivasaṁjñānāsaṁjñāyatanasamāpattaye yathāyogaṁ yojayitavyāḥ | audārikalakṣaṇaṁ punaḥ sarvāsvadhobhūmiṣu yāvadākiṁcanyāyatanāt samāsena dvividhaṁ veditavyam - duḥkhataravihāritā'praśāntavihāritayā, alpāyuskataratā ca tadviparyayeṇordhvabhūmeḥ śāntalakṣaṇaṁ veditavyam ||
mātrāvyavasthānaṁ dhyānānāṁ tāvanmṛdumadhyādhimātraparibhāvitatvāt | pratyekaṁ tridhā dhyānopapattiḥ phalaṁ bhavati | tadyathā brahmakāyikā brahmapurohitā mahābrahmāṇaṁ ityevamādi yathāpūrvamuktam | ārūpyeṣu tu vimānasthānāntarasaṁniveśāsaṁbhavādevamupapatti bhedo na vyavasthāpyate | api tu teṣāmapyasti mṛdvādiparibhāvitānāmupapattāvuccanīcatā āyurādiviśeṣeṇa, hīna praṇītatā ca kliṣṭākliṣṭatābāhulyaviśeṣeṇeti ||
saṁjñākaraṇavyavasthānaṁ caturthadhyānaprabhedā nāṁ samādhīnāmasaṁkhyeyānyacintyāni ca nāmāni | tathāhi yāvataḥ prathamadhyānasaṁgṛhītān samādhīn buddhā bhagavanto bodhisattvāśca mahāprabhāvaprāptāḥ samāpadyante, teṣāṁ samādhīnāṁ śrāvakāḥ pratyekabuddhāśca nāmānyapi na jānanti | kutaścaiṣāṁ saṁkhyāṁ jñāsyanti samāpatsyante vā | yathā nirdiṣṭaṁ prajñāpāramitāyām - "sādhitaṁ samādhiśatam" | evamanyeṣvapi teṣu teṣu mahāyānasūtreṣviti ||
kathaṁ viśuddhitaḥ | prāntakoṭikā dhyānārūpyā viśuddhirityucyate, vaiśeṣikaguṇābhinirhārāya nikāmalā [bhā]dibhiḥ karmaṇyatāprakarṣanayanāt ||
lokottaramārgo bhāvanāmārge'ṣṭau duḥkhā[didharmā] nvayajñānāni yathā darśanamārge nirdiṣṭāni | tatsaṁprayuktaśca samādhiranāgamyasaṁgṛhītaḥ prathamaṁ dhyānaṁ yāvadākiṁcanyāyatanam | naivasaṁjñānāsaṁjñāyatanama parisphuṭaṁ saṁjñāpracāratayā paramapaṭupracārasyāryamārgasyāsaṁniḥśrayatvādekāntena laukikaṁ veditavyam | ata eva ca tatsaṁjñāmāndyādālambanā nimittīkaraṇārthenānimitta mityucyate | kutaḥ punaretat jñāyate naivasaṁjñānāsaṁjñāyatane āryamārgo nāstīti | yasmāduktaṁ bhagavatā "yāvadeva saṁjñāsamāpattistāvadājñāprativedha" iti | nirodhasamāpattirlokottarā, āryamārgapṛṣṭhalabhyatvāt | manuṣyeṣvabhi[ni]rhriyate utpādyataādita ityarthaḥ, pūrvotpāditāyāḥ paścātsaṁmukhobhāvo manuṣyeṣu vā tasminneva janmani rūpadhātau vā upapadya | kathamārūpyalābhino rūpadhātuvītarāgasyāryaśrāvakasya rūpadhātāvupapatiḥ | nāvaśyaṁ rūpadhātuvītarāga evā''rūpyaṁ samāpadyate | ata evātra catuṣkoṭikaṁ bhavati - yo rūpavītarāgaḥ sarvaḥ sa ārūpyaśāntavimokṣasamāpattā, yo vā ārūpya śāntavimokṣasamāpattā sarvaḥ sa rūpavītarāga iti | prathamā koṭiḥ - anāgamyaṁ niśritya rūpavītarāgaḥ | dvitīyā koṭiḥ - caturthadhyānalābhī ārya āryo papattyā'narthī prahāṇamārga nirākṛtya viśeṣamārga niśrityārūpyaśāntavimokṣasamāpattā | tṛtīyā koṭiḥ - sa eva vairāgyārthī prahāṇamārga niśrityārūpyaśāntavimokṣasamāpattā | caturthī - etānākārān sthāpa yitvā | ārūpye ṣūpapannānāṁ kasmānna saṁmukhībhavati | śāntena vihāreṇa vihartukāmā āryā manuṣyeṣvenāmabhinirhṛtya saṁmukhīkurvanti | ārūpyeṣu tūpapannāste'praya tnenaiva vaipākikaiḥ paramaśāntaiḥ vimokṣavihārairviharantītyatastatsaṁmukhīkaraṇārtha na punaḥ prayatnamārabhanta iti ||
mṛdumadhyādhimātro mārgaḥ pratyekaṁ punaḥ mṛdvādibhistribhiḥ prakārairbhittvā navaprakāro vyavasthāpyate, bhāvanā heyānāṁ krameṇa prahāṇajñāpanārtham | kiṁ punaḥ kāraṇaṁ mṛdumṛdunā mārgeṇādhimātraḥ kleśaḥ prahīyate | sa hyatyarthaḥ vipannahrīvyapannāpyā lajjinaḥ saṁtāne samudācarati sūpalakṣaścāsau suparicchedastasmādasau sthūlamalavadalpenā pi pratipakṣeṇāpanīyate | yastvayaṁ duṣparicchedasamudācāraḥ sūkṣmalīnaḥ saṁtāne mṛdumṛdukleśaḥ sūkṣmamalavanmahatā pratipakṣabale nāpanīyata ityado vipakṣaprakāraviparyayeṇa pratipakṣaprakāravyavasthānaṁ veditavyam ||
prayogamārgo yena mārgeṇa bhāvyamānena pratyekamadhimātrādhimātrādikleśaprakārādijātipakṣasya dauṣṭhulyāṅgasyāpagamātkrameṇāśrayaḥ parivartate sa bhāvanāmārge prayogamārge ityucyate ||
yasya tvanantaraṁ tatprakārakleśajātitatpakṣadauṣṭhulyā vaśeṣāpagamāttena dauṣṭhulyena nirdauṭhulya āśrayaḥ parivartate sa ānantaryamārgaḥ ||
vimuktimārgo yena nāmāśrayaparivṛtti pratyātma [ma]nubhavati |
viśeṣamārgastadūrdhvāvaśeṣakleśaprahāṇaṁ kurvato ye prayogānantaryavimuktimārgāḥ | aparaḥ paryāya'viśeṣamārga stasya kleśaprahāṇaprayogamadhyupekṣya sūtrādīn dharmāścintayataḥ, pūrvacintitādhigatadharmapratyavekṣaṇāvihāreṇa vā viharataḥ samāpattyantaraṁ vā samāpadyamānasya yo mārgaḥ | punarabhijñādīn vaiśeṣikān guṇānabhinirharatastairvā viharato yo mārgaḥ ||
ityevaṁ bhāvanāmārga vistareṇa nirdiśya tadanuṣaṁgeṇa mārgabhāvanā varṇyate |
caturvidhā mārgabhāvanā samyak prahāṇānadhikṛtya yathāyogam | tatra pratilambhāya bhāvanā pratilambhabhāvanā, tayā'labdhakuśaladharmapratilambhāt | niṣevaṇa meva bhāvanā niṣevaṇa bhāvanā, labdhakuśaladharmābhyasanāt | nirdhāvanāya bhāvanā nirdhāvanabhāvanā, samudācārāvasthākuśaladharmanirvāsanāt | pratipakṣasya bhāvanā pratipakṣabhāvanā, anāgatākuśaladharmānutpattidharmatāpādanāt ||
aparaḥ paryāyaḥ - mārga utpadyamānaḥ svāṁ vāsanāṁ sthāpayati[sā]dhāsanā pratilambhabhāvanā, tatastadanvayānāmuttaptatarāpatteḥ | asyaiva mārgasya saṁmukhībhāvo'bhiniṣeva ṇabhāvanā | tena svavipakṣadauṣṭhulyanirodhanānnirdhāvanabhāvanā | āśrayasya parivṛttatvādāyatyāmanutpattidharmatāyāmavasthāpa naṁ pratipakṣabhāvanā | punaḥ pratipakṣasya vidūṣaṇādikaḥ caturvidhaḥ prabhedo veditavyaḥ | tatra vidūṣaṇāpratipakṣaḥ sāstraveṣu saṁskāreṣvādīnavadarśanam, tena rogagaṇḍādibhirākārairupādānaskandhadūṣaṇāt | prahāṇa pratipakṣaḥ prayogānantaryamārgāḥ, taiḥ kleśaprahāṇāt | ādhārapratipakṣo vimuktimārgāḥ, taiḥ prahāṇaprāptisaṁdhāraṇāt | dūrībhāvapratipakṣastaduparimo mārgaḥ, tena pūrvaprahīṇakleśadūrīkaraṇāt ||
punarbodhipakṣyādibhedenaikādaśavidho mārgo vyavasthāpyate | tadyathā vastuparīkṣāmārgaḥ smṛtyupasthānāni, āditastenāśubhādibhirākāraiḥ kāyavedanā cittadharmavastuparīkṣaṇāt | vyāvasāyiko mārgaḥ samyakprahāṇāni , tathā sarvāṇi vastūni parīkṣyānenāvaraṇaprahāṇāya vīryārambhāt | samādhiparikarmamārga ṛddhipādāḥ, tathāpariśodhitāvaraṇasyānena chandavīryacittamīmāṁsāmukhaiḥ samādheḥ karmaṇyatāpāda nāt | abhisamayaprayogiko mārga indriyāṇi, tathākṛtasamādhiparikarmaṇo'nenāryamārgasamudāgamāyādhipatibhūtoṣmagatordhva prayogāt | abhisamayaśliṣṭo mārgo balāni, tathādhipatyaprāptasyānenā [na]ntaraṁ satyaprativedhā yāśraddhā divipakṣānabhibhūtakṣāntyagradharmaprayogāt | abhisamayamārgo bodhyaṅgāni , tenāditaḥ pratyātmaṁ tattvābhisaṁbodhāt | viśuddhinairyāṇiko mārga āryāṣṭāṅgo mārgaḥ, tadūrdhva tena bhāvanāprahātavyakleśaprahāṇāya viśuddhaye niryāṇāditi | ata evaiṣāṁ bodhipakṣāṇāmevānupūrvī veditavyā | niśrayendriyabhinno mārgaḥ catastraḥ pratipadaḥ | tatra duḥkhā pratipadanā gamyārūpyaniśritā yathākramaṁ śamathavipaśyanāmāndyāt | sukhā dhyānaniśritā yuganaddhavāhitvāt | dhandhābhijñā dvayorapyanayorduḥkhasukhaniśrayayormṛdvindriyāṇām | kṣiprābhijñā tayoreva tīkṣṇendriyāṇāmiti | śikṣā trayapariśodhano mārgaḥ catvāri dharmapadāni | tatrānabhidhyā'vyāpādamadhiśīlaṁ śikṣāyāḥ pariśodhanam, ananunayāpratighamukhena śikṣāpadākhaṇḍanāt | samyaksmṛtyādhicittaṁ śikṣāyāḥ pariśodhanam, ālaṁvanāsaṁmoṣe sati cittasamādhānāt | samyaksamādhinādhiprajñaṁ śikṣāyāḥ pariśodhanam, samāhitacittasya yathābhūtajñā nāditi || sarvaguṇā bhinirhārako yo mārgaḥ śamathavipaśyanā, tataḥ sarvalaukikalokottaraguṇābhiniṣpatteḥ | mārgasaṁgrahamārgastrīṇīndriyāṇī, tatrānājñātamājñāsyāmīndriyeṇa prayogadarśanamārgayoḥ saṁgrahaḥ, ājñendriyeṇa bhāvanāmārgasya, ājñātāvīndriyeṇa niṣṭhāmārgasyeti ||
punarbodhipakṣyāṇāṁ dharmāṇāṁ pañcabhiḥ prakāraiḥ vyavasthānaṁ veditavyam - ālambanataḥ svabhāvataḥ sahāyato bhāvanāto bhāvanāphalataśca ||
tatra smṛtyupasthānānāmālaṁbanaṁ yathākramaṁ kāyo vedanā cittaṁ dharmāḥ | kimartha punaretadevamā laṁbanaṁ vyavasthāpyate | yasmādviparyastabuddhayo bālāḥ prāyeṇa sendriyaṁ kāyamāśritya sukhādimupabhuñjānā upalabdha lakṣaṇā ātmarāgādibhiḥ śraddhādibhiśca saṁkliśyante vyavadāyante ceti vikalpayantyata āditaḥ samyaktadvastulakṣaṇaparīkṣārthamevaṁ caturdhālambanavyavasthānaṁ veditavyam ||
svabhāvataḥ prajñā smṛtiśca, kāyādyanupaśyanāvacanāt smṛtyupasthānavacanācca yathākramam ||
sahāyatastābhyāṁ saṁprayuktāścitacaitasikāḥ ||
bhāvanā'dhyātmaṁ bahirdhā'dhyātmabahirdhā ca kāyādiṣu kāyādyanupaśyanā ||
tatrādhyātmaṁ kāyaścakṣuśrotraghrāṇajihvā kāyendriyāṇi, ādhyātmikāyatanasaṁgṛhītatvātsattvasaṁkhyātatvācca | bahirdhā kāyo bahirdhārūpaśabdagandharasaspraṣṭavyāni, bāhyāyatanasaṁgṛhītatvādasattvasaṁkhyātatvācca | adhyātmabahirdhā kāyaścakṣurādyāyatanasaṁbaddhāni rūpādīnyāyatanānīndriyādhiṣṭhānabhūtāni, sattvasaṁkhyātatvādvāhyāyatanasaṁgṛhītatvācca | pārasaṁtānikāni cā''dhyātmikāni rūpīṇyāyatanānyadhyātmabahirdhā kāyaḥ, āyatanavyavasthāṁ saṁtānavyavasthāṁ ca pramāṇayitvā ||
kāye kāyasya sādṛśyena paśyanā kāye kāyānupaśyanā, vikalpapratibimbakāyadarśanānusāreṇa prakṛtibimbakāyāvadhāraṇāt ||
adhyātmaṁ vedanādayo'dhyātmaṁ kāyamupādāyotpannāḥ cakṣurādyālaṁbanatayā svāśrayotpannanatayā vā | bahirdhā vedanādayo bahirdhā kāyamupā dāyotpannāḥ, rūpādyālambanatayā parāśrayotpannatayā vā | adhyātmabahirdhā vedanādayo dhyātmabahirdhākāyamupādāyotpannāḥ, svasantānikabāhyā[yatanā]lambanatayā pārasaṁtānikādhyātmikāyatanālaṁbanatayā vā ||
cetaso līnatvaṁ viśeṣādhigamapratyātmaparibhavamukhaiḥ viṣādaḥ | paristravaparikhedo daṁśamaśakādyupadravotpīḍanāsahanam | alpamātrasaṁtuṣṭiḥ alaṁ me tāvatā kuśalapakṣeṇeti prativāraṇam | āpattivipratisāro'bhikramapratikramādiṣvasaṁprajñānacāriṇaḥ śikṣāvyatikramapūrvaḥ paścāttāpaḥ | nikṣiptadhuratā pramādadoṣeṇa yathārambhaṁ kuśalapakṣaprayogāntā nirvāha iti ||
phalaṁ yathākramaṁ smṛtyupasthānānāṁ śucisukhanityātmaviparyāsapraharaṇam, aśu[bha]bhāvanā[taḥ], yatkiṁcit veditamidamatra duḥkhasyeti jñānāt, āśrayālaṁbanādibhedaiḥ pratikṣaṇaṁ vijñānasyānyathāvagamāt, nirvyāpārasaṁkleśabyavadānadharmamātraparīkṣaṇācceti ||
punareṣāṁ yathākramaṁ catuḥsatyāvatāraḥ phalam | kā yasmṛtyupasthānena duḥkhasatyamavatarati, saṁskāraduḥkhatālakṣaṇena dauṣṭhulyena prabhāvitatvāt kāyasya | tathāhi tatpratipakṣabhūtā prastrabdhiḥ kāya eva viśeṣeṇotpadyata iti | vedanāsmṛtyupasthānena samudayasatyamavatarati, sukhādivedanādhiṣṭhānatvāt saṁyogāditṛṣṇāyāḥ | cittasmṛtyupasthānena nirodhasatyamavatarati, nirātmakaṁ vijñānamātraṁ na bhaviṣyatīti paśyata ātmocchedāśaṅkāmukhena nirvāṇottrāsābhāvāt | dharmasmṛtyupasthānena mārgasatyamavatarati, vipakṣadharmaprahāṇāya pratipakṣadharmabhāvanāditi | punareṣāṁ kāyavedanācittadharmavisaṁyogaḥ phalaṁ yathākramaṁ veditavyam, tadbhāvanayā kāyādipakṣadauṣṭhulyāpagamāditi ||
samyakprahāṇānāṁ prathamasyānutpanno vipakṣaālaṁbanam, tenānutpanna pāpakākuśaladharmānutpādāya chandajananāt | dvitīyasyotpanno vipakṣaḥ | tṛtīyasyānutpannaḥ pratipakṣaḥ | caturthasyotpanna ālaṁbanamiti yathāsūtraṁ yojayitavyam |
chandaṁ janayatītyevamādibhiḥ sāśrayā vīryabhāvanā paridīpitā | atrāśra yaśchandaḥ, tatpūrvakatvādudyogasya | yadā śamathādinimittamanaskāreṇa nirapekṣālaṁbanaṁ kevalaṁ pratipakṣaṁ bhāvayati tadā vyāyaccjhata ityucyate | yadā tulayopakleśe utpanne tadapakarṣaṇārtha prasadanīyādimanaskāraiḥ cittamunnāmayati, auddhatyopakleśe cotpanne pratyāsaṁkṣepamukhena cittaṁ dhārayati tadā vīryamārabhata ityucyate | ata eva layauddhatyāpakarṣaṇopāyasaṁdarśanārthamanantaramāha cittaṁ pragṛhṇāti pradadhātīti |
phalaṁ prathamadvitīyayoḥ samyakprahāṇayoraśeṣavipakṣahāniḥ, tābhyāṁ yathāyogamutpannānutpannapāpakākuśaladharmaprahāṇāt | tṛtīyasya pratipakṣapratilambhaḥ, tenānutpannakuśaladharmotpādanāt | caturthasya pratipakṣavṛddhiḥ, tenotpanna kuśaladharmavipulatāpādanāditi ||
ṛddhipādālaṁbanaṁ niṣpannena samādhinā yatkaraṇīyamṛddhayādikaṁ kṛtyam ||
chandasamādhiryat satkṛtyaprayogamāgamya spṛśati cittasyaikāgratāṁ tīvreṇa chandena tīvre ṇādareṇa prayogaḥ satkṛtyaprayoga iti kṛtvā | vīryasamādhiryatsātatyaprayogamāgamya spṛśati cittasyaikāgratām | tadvīryamityucyate yannityaṁ prayujyata eva na kadācinna prayujyate | cittasamādhiryatpūrvajanmāntare samādhibhāvanāmāgamyatatparipuṣṭabījatvāccittasya svarasena samādhyanukūla pariṇāme sati spṛśati cittasyaikāgratām | api khalu ṛddhipādābhinirhārayornidarśanārthameva samyakprahāṇabhāvanāyāṁ chandaṁ janayatītyevamādinirdeśo veditavyaḥ | cittaṁ pradadhāti pragṛhṇātītyeṣā cātra pāṭhānupūrvī veditavyā | tatra cittasamādhiryaccitaṁ pradadhat spṛśatīti pratyātmaṁ cittameva cittaṁ dhārayan śamayannabhisaṁkṣipa nnadhigacchatītyarthaḥ | mīmāṁsāsamādhiryaccitaṁ pragṛhṇanniti dharmavipaśyanāmukhena cittamuttāpayatītyarthaḥ ||
bhāvanā chandādīnāmaṣṭānāṁ prahāṇasaṁskārāṇāmabhyāsaḥ | te punaraṣṭau prahāṇasaṁskārāścaturdhā kriyante | tadyathā vyāvasāyikaśchandavyāyāmaśraddhāḥ || tatra chando vyāyāmasyāśrayaḥ | chandasya punaḥ śraddhā nimittam | tathāhi yo yenārthī bhavati tatprāptyartha vyāyacchate | arthitvaṁ ca nāntareṇa tadasti tvādyabhisaṁpratyamiti | anugrāhikaḥ prastrabdhiḥ, tayā kāyacittānugrahakaraṇāt | aupanibandhikaḥ smṛtisaṁprajanye, ālaṁbanāsaṁpramoṣeṇa citta syaikāgrāvasthānāt, tatpramāde ca sati paricchedāt yathākramam | prātipakṣikaścetanopekṣe, cittapragrahapradhānābhisaṁskārābhyāmutpannalayauddhatyaparivarjanānnirupakleśaśamathādinimittānukaraṇā cceti ||
saṁkṣepanidānaṁ vipaśyanārahitasya kausīdyamukhena layaḥ | vikṣepanidānamaśubhasaṁjñārahitasyauddhatyamukhena saṁpragrahaḥ | saṁkṣepaḥ styānanimitta mukhe nāntaḥsaṁkocaḥ | vikṣepaḥ śubhanimittānusāramukhena viṣayeṣu visāraḥ | ālīnatvānukūlā bhāvanā pratyavekṣaṇānimittaṁ niśritya dharmavipaśyanā | avikṣepānukūlā'śubhataḥ keśādidravyapratyavekṣā | tadubhayānukūlā ''lokasaṁjñā | etacca yathā kramamadhikṛtyoktaṁ bhagavatā - naca me chando'tilīno bhaviṣyati, nātipragṛhītaḥ, nādhyātmaṁ saṁkṣiptaḥ na bahirdhā vikṣiptaḥ , paścātpūrva saṁjñī bhaviṣyati ūrdhvamadhaḥsaṁjñī ca, vivṛtena cetasā'paryavanaddhena saprabhāsasahagataṁ cittaṁ bhāvayiṣyāmi na ca me'ndhakārāyattatvaṁ bhaviṣyati cetasa iti |
phalaṁ yatheṣṭamṛddhayādiguṇaniṣpādanāt ||
indriyāṇāṁ catvāryāryasatyānyālaṁbanam, satyābhisamayaprayogasaṁgṛhītatvena tadākāratvāt || phalaṁ tadādhipatyādacireṇa kālena darśanamārgasyotpādaḥ tasminneva ca kāle nirvedhabhāgīyabhajanaṁ ca saṁtānasya ||
balānāmālaṁbanādikamindriyaiḥ samānam || phale tu viśeṣaḥ | tathāhyeṣāṁ tacca yathoktam - āśradvyādivipakṣanirlekhaścādhika ityata evaiṣāṁ tulyānāmālaṁvanasvabhāvādikānāmapyanavamṛdyatārthaviśeṣeṇa bodhipakṣāntaratvam ||
bodhyaṅgānāmālaṁbanaṁ caturṇāmāryasatyānāṁ yathābhūtateti paramārtho viśuddhayālaṁvanamityarthaḥ | svabhāvaḥ smṛtyādayaḥ sapta dharmāḥ | tatra smṛtiḥ saṁniśrayāṅgam, upasthitasmṛteḥ sarvakuśaladharmābhilapanāt | dharmavicayaḥ svabhāvāṅgam, saṁbodhilakṣaṇatvāt | vīrya niryāṇāṅgam, tena yāvadgamyaṁ gamanāt | prītiranuśaṁsāṅgam, tayā saṁtānaprīṇanāt | prastrabdhiḥ samādhirupekṣā cāsaṁkleśāṅgam | tatra prastrabdhyā na saṁkliśyate, tayā dauṣṭhulyastrāvaṇāt | samādhau na saṁkliśyate, tatra sthitasyāśrayaparivartanāt | upekṣā'saṁkleśaḥ, abhidhyādaurmanasyāpagatākliṣṭāvasthāsvabhāvatvāt | bhāvanā smṛtisaṁbodhyaṅgaṁ bhāvayati vivekaniśritamityevamādirebhiḥ caturbhiḥ padairyathākramaṁ catuḥsatyā laṁbanā bodhyaṅgabhāvanā paridīpitā | tathāhi duḥkhaṁ duḥkhata ālaṁbamānasya tadvivekānveṣaṇādduḥkhālaṁbanaṁ vivekaniśritamityucyate | tṛṣṇālakṣaṇaṁ duḥkhasamudayaṁ duḥkhasamudayata ālaṁba mānasya tadvirāgānveṣaṇāttadālaṁbanaṁ virāganiśritam | duḥkhanirodhaṁ duḥkhanirodhata ālaṁba mānasya tatsākṣātkaraṇānveṣaṇāttadālaṁbanaṁ nirodhaniśritam | duḥkhanirodhagāminī pratipad vyavasarga ityucyate, tayā duḥkhavisarjanāt | tāṁ tathā laṁvamānasya tadbhāvanānveṣaṇāttadālaṁbanaṁ vyavasargapariṇatamityucyate | phalaṁ darśanaheyānāṁ kleśānāṁ prahāṇam, bodhyaṅgānāṁ darśanamārgasvabhāvatvāt ||
mārgāṅgānāmālaṁbanaṁ darśanamārgāduttarakālaṁ saiva yathādṛṣṭānāṁ satyānāṁ yathābhūtatā | svabhāvaḥ samyagdṛṣṭayādayo'ṣṭau dharmāḥ | tatra samyagdṛṣṭiḥ paricchedāṅgam, tayā yathānubhavaṁ tattvāvadhāraṇāt | samyaksaṁkalpaḥ parasaṁprāpaṇāṅgam, tena yathādhigamaṁ vyavasthāpya vāksamutthāpanāt | samyagvākkarmāntājīvāḥ parasaṁpratyayāṅgam, tairyathākramamadhigantuḥ paraidṛṣṭayādiviśuddhiniścayanāt | tatra samyagvācā'dhigamānurūpapraśnavyākaraṇasāṁkathyaviniścayenāsya darśanaviśuddhirvijñāyate | samyakkarmāntenābhikramapratikramādiṣu saṁpannacāritratayā śīlaviśuddhiḥ samyagā jīvena yathānujñaṁ dharmeṇa cīvarādiparyeṣaṇādājīvaviśuddhi riti | samyagvyāyāmaḥ kleśāvaraṇaviśodhanāṅgam, tenāśeṣa saṁyojanaprahāṇāt | samyaksmṛtirūpakleśāvaraṇaviśodhanāṅgam, tayā samyakśamathādinimittāsaṁpramoṣeṇa layādyupakleśānavakā śāt | samyaksamādhirvaiśeṣikaguṇāvaraṇaviśodhanāṅgam, tenābhijñādiguṇābhinirharaṇāt | bhāvanā bodhyaṅgavat, tadyathā samyagdṛṣṭi bhāvayati vivekaniśritāmiti vistaraḥ | teṣāṁ ca padānāmarthaḥ yathānirdiṣṭaṁ purastāttathānugantavyaḥ ||
pratipadāṁ dharmapadānāṁ ca pūrvavadarthanirdeśo veditavyaḥ dukhā pratipadanāgamyārūpyaniśritā yathākramaṁ śamathavipaśyanāmāndhāt | sukhā dhyānaniśritā yuganaddhavāhitvāt dhandhābhijñā dvayorapyanayorduḥkhasukhaniśrayayormṛdvindriyāṇām | kṣiprābhijñā tayoreva tīkṣṇendriyāṇāmiti ||
śamathaḥ navakāracittasthitiḥ | tatra bāhyālaṁbanebhyaḥ pratisaṁhṛtyā dhyātmamavikṣepāpāditaścittasyopanibandhaḥ sthāpanā | tasya cittasyaivamādita upanibaddhasya calasyaudārikasya tasminnevālaṁvane saṁtatiyogena sūkṣmokaraṇena cābhisaṁkṣepaḥ saṁsthāpanā | tasya smṛtisaṁpramoṣādvahirdhā vikṣiptasya punaḥ pratisaṁharaṇamavasthāpanā | ādita eva tasya cittasya vahiravisārāyopa sthitasmṛtitopasthāpanā | pūrvameva vikṣepanimitteṣu rūpādiṣvādīnavasaṁjñāmadhipati kṛtvā cittasya prasarādānaṁ damanam | cetaḥsaṁkṣobhakareṣu vitarkopakleśe ṣvādīnavadarśanena prasarādānaṁ śamanam | smṛtisaṁpramoṣādvitarkādisamudācāre sati tadanadhivāsanā vyupaśamanam | abhisaṁskāreṇa niśchidranirantarasamādhipravāhāvasthāpanā ekotīkaraṇam | svabhyastatvādanabhisaṁskāreṇānābhogena cittasamādhipravāhasyāvikṣepeṇa pravṛttiḥ samādhānamiti ||
vipaśyanā yathāpi taddharmānvicinotītyevamādiḥ | tatra carita viśodhanamālaṁvanaṁ kauśalyālaṁbanaṁ vā kleśaviśodhanaṁ vā yāvadbhāvikatayā vicinoti, yathāvadbhāvikatayā pravicinoti, savikalpenamanaskāreṇa prajñāsahagatena nimittīkurvan parivitarkayati, saṁntīrayan parimīmāṁsāmāpadyata iti ||
api khalu [śamatha]vipaśyanāmāgamya catvāro mārgā iti catvāro mārgopadeśanāmadhikṛtya | tatra prathamaḥ śamathasya lābhitvādabhiniṣīdanneva cittaṁ sthāpayati yāvatsamādhatte, vipaśyānāyā alābhitvāttu samādhi niśritya paścātta thāniṣaṇṇastān dharmānvicinoti yāvatparimīmāṁsā māpadyate | dvitīyo viparyayeṇa veditavyaḥ | tṛtīyā ubhayasyālābhyubhayatra yogaṁ karoti | kathaṁ kṛtvā, śrutodgrahaṇa mukhena vivaśyanāyāṁ yogaṁ karoti tatpūrvakaṁ ca śamathe | caturtha ubhayasya lābhāt ||
ajñātamājñā syāmīndriyaṁ prayogamārge nirvedhabhāgīyasaṁgṛhīte pañcadaśasu ca darśanamārgacittakṣaṇeṣu yadindriyam, tadyathā manaindriyam, pañca śraddhādīni, anāgamyādiniśrayabhedena yathāsaṁbhavaṁ sukhasaumanasya daurmanasyopekṣendriyāṇāṁ cānyatamam | daurmanasyendriyaṁ punaḥ prayogakāle nirvedhabhāgīyapṛṣṭhenottaravimokṣaspṛhāsaṁgṛhītaṁ veditavyam | tadetatsaṁbhavato daśavidhamindriyamanājñātapūrvasya tattvasyājñā yai pravṛttatvādanājñātamājñāsyāmīndriyamityucyate | etadeva daśavidhamindriyaṁ ṣoḍaśāddarśanamārgacittakṣaṇādyāvadvajropamaḥ samādhirityetasminśaikṣamārge ājñendriyamityucyate, apūrvajñeyābhāvāt | etadeva punarnavavidhamindriyaṁ daurmanasyendriyavarjamaśaikṣamārge ājñātāvī ndriyamityucyate, ā jñātāvino'rhat indriyamiti kṛtvā ||
bhāvanā mārgādhikāreṇedamapi vakṣyate | ūrdhvabhūmike mārge saṁmukhībhāvena bhāvyamāne'saṁmukhībhūtānyapyadhobhūmi kāni kuśalamūlakāni bhāvanāṁ gacchanti, teṣu vibhutvalābhāt | vibhutvaṁ punaruttaptasaṁmukhī bhāvena taśitā veditavyā ||
niṣṭhāmārgaḥ sarvadauṣṭhulyānāṁ pratiprastrabdheriti vistaraḥ ||
tatra sarvadauṣṭhulyāni caturvitirbhavanti | tadyathā sarvatragamabhilāpadauṣṭhulyaṁ yā cakṣurādisarvadharmanāmā bhiniveśavāsanā''layavijñāne saṁniviṣṭā'nādikālānusṛtā, yā'sāvucyate prapañcavāsaneti, yataścakṣurādayo dharmāḥ sanāmā bhiniveśāḥ punaḥ punaḥ pravartanta iti | veditadauṣṭhulyaṁ sāstra vāṇāṁ vedanānāṁ vāsanā | kleśadauṣṭhulyaṁ kleśānāmanuśayaḥ | karmadauṣṭhulyaṁ sāstravāṇāṁ karmaṇāṁ vāsanā | vipākadauṣṭhulyaṁ vipākasyā karmaṇyatā | kleśāvaraṇadauṣṭhulyaṁ tībrāyatakleśatā | karmāvaraṇadauṣṭhalyaṁ mārgāntarāyikānantaryādikakarmāvṛtatā | vipākāvaraṇadauṣṭhulyaṁ satyābhisamayavidhuranārakādyātma bhāvapratilambhaḥ | nivaraṇadauṣṭhulyaṁ kuśalapakṣaprayogāntarāyikakāmachandādyabhibhūtatā | vitarkadauṣṭhulyaṁ pravrajyābhirati vivandhakāmavitarkādyabhibhūtatā | āhāradauṣṭhulyamatyalpabahubhojananena prayogāyogyatā | maithunadauṣṭhulyaṁ dvayadvayasamāpattikṛtā kāyacittavyathā | svapnadauṣṭhulyaṁ middhakṛtamāśrayajāḍyam | vyādhidauṣṭhulyaṁ dhātuvaiṣa myakṛtā'sva sthatā | jarādauṣṭhulyaṁ bhūtavipariṇāmakṛtā'vidheyatā | maraṇadauṣṭhulyaṁ mriyamāṇasya sarvendriyākulatā | pariśramadauṣṭhulyamatigamanādikṛto'ṅgamardaḥ | dṛḍhadauṣṭhulyaṁ yathāsaṁbhavameta devābhilāpadauṣṭhulyādikamaparinirvāṇa vatām | audārikamadhyasūkṣma dauṣṭhulyāni yathākramaṁ kāmarūpārūpyāvacarāṇi veditavyāni | kleśāvaraṇadauṣṭhulyaṁ śrāvakapratyekabuddhabodhi[vi]pakṣaḥ | samāpattyāvaraṇadauṣṭhulyaṁ navā[nu]pūrvasamāpattyabhinirhāra[vi]pakṣaḥ | jñe yāvaraṇadauṣṭhulyaṁ sarvajñatāvipakṣaḥ | ityevameṣāṁ yathāyogaṁ sarvadauṣṭhulyānāṁ pratiprastravdheniṣṭhāmārgaḥ | yathoktaṁ - " tasya cetovimukteḥ pāripūryā prajñāvimukteḥ pāripūryā kāyadauṣṭhulyānāṁ pratiprastrabdheḥ | smṛtyā samanvāgamahetorevamasya prathamaṁ dvāraṁ sudāntaṁ bhavati suguptaṁ surakṣitaṁ susaṁvṛtaṁ subhāṣitam, yaduta cakṣurvijñeyeṣu rūpeṣvevaṁ yāvanmano vijñeyeṣu dharmeṣvi" ti ||
vajropamaḥ samādhirbhāvanāmārgasyāntyā prahāṇamārgāvasthā veditavyā | sa ca samādhirnirantarastatpravāharaya laukikena mārge ṇāntarākhaṇḍanāt | dṛḍhaḥ sarvāvaraṇairacchidraṇāt sarvāvaraṇabheditayā ca sāratvāt | ekarasa iti nirvikalpaikarasatvāt | vyāpī sarvajñeyasāmānyatathatālaṁvanatvāt | etadarthapratibimbanārtha bhagavatoktam - tadyathā mahāśailaḥ parvato'khaṇḍo'cchidro'śuṣira ekadhanaḥ susaṁvṛta iti ||
nirantarāśrayaparivṛttividhā'rśakṣamārgalābhinaḥ | cittāśrayaparivṛttirdharmatā, cittasya prakṛtiprabhāsvarasyāśeṣāgantukopakleśā pagamādyā parivṛttiḥ, tathatāparivṛttirityarthaḥ | mārgāśrayaparivṛtiḥ pūrva laukiko mārgo'bhisamayakāle lokottaratvena parivṛtaḥ śaikṣaścocyate sā vaśeṣakaraṇīyatvāt | yadā tu nirhatāśeṣavipakṣo bhavati traidhātukavairāgyāttadāsya mārgasvabhāvasyāśrayasya paripūrṇā parivṛttirvyavasthāpyate | dauṣṭhulyāśrayaparivṛttirālayavijñānasya sarvakleśānuśayāpagamena parivṛttirveditavyā ||
kṣaye sati, viṣaye vā tasmin yajjñānaṁ kṣaya jñānametaduktaṁ bhavati | niravaśeṣaṁ prakṣīṇe samudaye yajjñānaṁ tadavasthasya hetunirodhālaṁbanaṁ vā kṣayajñānamiti ||
tathānutpāde sati viṣaye vā tasmin yajjñānamanutpādajñānam āyatyāṁ sarvasya duḥkhasyātyantamanutpattidharmatāyāṁ satyāṁ yajjñānamanyasatyālaṁbanamiti | yadvā duḥkhasatyānutpādālaṁbanaṁ tadanutpādajñānamityarthaḥ ||
daśāśaikṣā dharmā aśaikṣāñchīlādīn pañca skandhānadhikṛtya | tatra aśaikṣā samyagvākka rmāntājīvā aśaikṣaśīlaskandhaḥ | samyaksmṛtisamādhiḥ samādhiskandhaḥ | samyagdṛṣṭi saṁkalpavyāyāmāḥ prajñāskandhaḥ | samyagvimuktirvimuktiskandhaḥ | samyagjñānaṁ vimuktirjñānadarśanaskandha iti ||
punarmārgasatyasya catvāra ākārāścatvāri lakṣaṇāni | tatra tattvārtha mārgayatyaneti mārgaḥ | aya[thā]bhūtānāṁ kleśānāṁ pratipakṣatvāt nyāyaḥ | tattvānavavodhadoṣeṇānityādiviparyāsairviparyastasya cittasyāviparyāse tattvāvavodhe pratipādanātpratipat | nitya ātyantike niḥsaraṇapade yānānnairyāṇika iti ||
duḥkhādisatyeṣvanityādayaḥ ṣoḍaśākārā laukikā lokottarāśca santi | tatra laukikā jñeye'praviṣṭāḥ sāvaraṇāḥ savikalpāśca, tathatāyā aprativedhāt kleśānuśayitvādabhilāpamukhena prapañcanācca yathākramam | viparyayeṇa lokottarāḥ supraviṣṭā nirāvaraṇāśca santo nirvikalpatayā laukikebhyo viśiṣyante | kathaṁ punarete'vikalpayanto jñeyeṣu praviṣṭā bhavanti | yasmādeteṣu vartamāno'nityārtha paśyati sākṣādanubhavati, na tvanityamiti paśyatyabhilāpaprapañcamukheneti | evaṁ duḥkhādiṣvākāreṣu yojayitavyam ||
Links:
[1] http://dsbc.uwest.edu/node/5141