The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
pramāṇavārtikam
prathamaḥ paricchedaḥ
pramāṇasiddhiḥ
vidhūtakalpanājālagambhīrodāramūrtaye |
namaḥ samantabhadrāya samantaspharaṇatviṣe ||1||
prāyaḥ prākṛtasaktirapratibalaprajño janaḥ kevalam
nānarthyeva subhāṣitaiḥ parigato vidveṣṭyapīrṣyāmalaiḥ |
tenāyaṁ na paropakāra iti naścintāpi cetaściram
sūktābhyāsavivardhitavyasanamityatrānubaddhaspṛham ||2||
pramāṇamavisaṁvādi jñānamarthakriyāsthitiḥ |
avisaṁvādanaṁ śābde'pyabhiprāyanivedanāt ||3||
vaktṛvyāapāraviṣayo yo'rtho buddhau prakāśate |
prāmāṇyaṁ tatra śabdasya nāthatattvanibandhanam ||4||
gṛhītagrahaṇānneṣṭaṁ sāṁvṛtam dhīpramāṇatā |
pravṛttestatpradhānatvāt heyopādeyavastuni ||5||
viṣayākārabhedācca dhiyo'dhigamabhedataḥ |
bhāvādevāsya tadbhāve svarūpasya svato gatiḥ ||6||
prāmāṇyaṁ vyavahāreṇa śāstraṁ mohanirvatanam |
ajñātārthaprakāśo vā svarūpādhigateḥ param ||7||
prāptaṁ sāmānyavijñānamavijñāte svalakṣaṇe |
yajjñānamityabhiprāyāt svalakṣaṇavicārataḥ ||8||
tadvat pramāṇaṁ bhagavānabhūtavinivṛttaye |
bhūtoktiḥ sādhanāpekṣā tato yuktā pramāṇatā ||9||
nityaṁ pramāṇaṁ naivāsti prāmāṇyādvastusadgateḥ |
jñeyānityatayā tasyā adhrauvyātkramajanmanām ||10||
nityādutpattiviśleṣādapekṣāyā ayogataḥ |
kathañcinnoparkāyatvāt anitye'pyapramāṇatā ||11||
sthitvāpravṛttiḥ saṁsthānaviśeṣārthakriyādiṣu |
iṣṭasiddhirasiddhirvā dṛṣṭānte saṁśayo'thavā ||12||
siddhaṁ yādṛgadhiṣṭhātṛbhāvābhāvānuvṛttimat |
sanniveśādi tadyuktaṁ tasmād yadanumīyate ||13||
vastubhede prasiddhasya śabdasāmyādabhedinaḥ |
na yuktānumitiḥ pāṇḍudravyādiva hutāśane ||14||
anyathā kumbhakāreṇa mṛdvikārasya kasyacit |
ghaṭādeḥ karaṇāt sidhyed valmīkasyāpi tatkṛtiḥ ||15||
sādhyenānugamāt kārye sāmānyenāpi sādhane |
sambandhibhedād bhedoktidoṣaḥ kāryasamo mataḥ ||16||
jātyantare prasiddhasya śabdasāmānyadarśanāt |
na yuktaṁ sādhanaṁ gotvād vāgādīnāṁ viṣāṇavat ||17||
vivakṣāparatantratvānna śabdāḥ santi kutra vā |
tadbhāvādarthasiddhau tu sarva sarvasya sidhyati ||18||
etena kāpilādīnām acaitanyādi cintitam |
anityādeśca caitanyaṁ maraṇāt tvagapohataḥ ||19||
vastusvarūpe siddhe'yaṁ nyāyaḥ siddhe viśeṣaṇam |
abādhakamasiddhāvapyākāśāśrayavad dhvaneḥ ||20||
asiddhāvapi śabdasya śiddhe vastuni sidhyati |
aulūkyasya yathā bauddhenoktaṁ mūrtyādisādhanam ||21||
tasyaiva vyabhicārādau śabde'pyavyabhicāriṇa |
doṣavat sādhanaṁ jñeyaṁ vastuno vastusiddhitaḥ ||22||
yathā tatkāraṇaṁ vastu tathaiva tadakāraṇam |
yadā tatkāraṇaṁ kena mataṁ neṣṭamakāraṇam ||23||
śastrauṣadhābhisambandhāccaitrasya vraṇarohaṇe |
asambaddhasya kiṁ sthāṇoḥ kāraṇatvaṁ na kalpyate ||24||
svabhāvabhedena vinā vyāpāro'pi na yujyate |
nityasyāvyatirekitvāt sāmarthya ca duranvayam ||25||
yeṣu satsu bhavatyeva yattebhyo'nyasya kalpane |
taddhetutvena sarvatra hetunāmanavasthitiḥ ||26||
svabhāvapariṇāmena heturaṅkurajanmani |
bhūmyādistasya saṁskāre tadviśeṣasya darśanāt ||27||
yathā viśeṣeṇa vinā viṣayendriyasaṁhatiḥ |
buddherhetustathedaṁ cenna tatrāpi viśeṣataḥ ||28||
pṛthak pṛthagaśaktānāṁ svabhāvātiśaye'sati |
saṁhatāvapyasāmarthya syāt siddho'tiśayastataḥ ||29||
tasmāt pṛthagaśakteṣu yeṣu sambhāvyate guṇaḥ |
saṁhatau hetutā teṣāṁ neśvarāderabhedataḥ ||30||
prāmāṇyañca parokṣārthajñānaṁ yatsādhanasya ca |
abhāvān nāstyanuṣṭhānamiti kecit pracakṣate ||31||
jñānavān mṛgyate kaścit taduktapratipattaye |
ajñopadeśakaraṇe vipralambhanaśaṅkibhiḥ ||32||
tasmādanuṣṭheyagataṁ jñānamasya vicāryatām |
kīṭasaṁkhyāparijñānaṁ tasya naḥ kvopayujyate ||33||
heyopādeyatattvasya sābhyupāyasya vedakaḥ |
yaḥ pramāṇamasāviṣṭo na tu savasya vedakaḥ ||34||
dūraṁ paśyatu vā mā vā tattvamiṣṭaṁ tu paśyatu |
pramāṇaṁ dūradarśī cedeta gṛdhrānupāsmahe ||35||
sādhanaṁ karuṇā'bhyāsāt sā buddherdehasaṁśrayāt |
asiddhi'bhyāsa iti cennāśrayapratiṣedhataḥ ||36||
prāṇāpānendriyadhiyāṁ dehādeva na kevalāt |
sajātinirapekṣāṇāṁ janma janmaparigrahe ||37||
atiprasaṅgātya ddṛṣṭaṁ pratisandhānaśaktimat |
kimāsīt tasya yannāsti paśyād yena na sandhimat ||38||
na sa kaścit pṛthivyāderaṁśo yatra na jantavaḥ |
saṁsvedajādyā jāyante sarva bījātmakaṁ tataḥ ||39||
tat sajātyanapekṣāṇāmakṣādīnāṁ samudbhave |
pariṇamo yathaikasya syāt sarvasyāviśeṣataḥ ||40||
pratyekamupaghāte'pi nendriyāṇāṁ manomateḥ |
upaghāto'sti bhaṅge'syāsteṣāṁ bhaṅgaśca dṛśyate ||41||
tasmāt sthityāśrayo buddherbuddhimeva samāśritaḥ |
kaścinnimittamakṣāṇāṁ tasmādakṣāṇi buddhitaḥ ||42||
yādṛśyākṣepikā sā'sīt paścādapyastu tādṛśī |
tajjñānairupakāryatvāduktaṁ kāyāśritaṁ manaḥ ||43||
yadyapyakṣairvinā buddhirna tānyapi tayā vinā |
tathāpyanyo'nyahetutvaṁ tato'pyanyo'nyahetuke ||44|
nākramāt kramiṇo bhāvo nāpyapekṣyā'viśeṣiṇaḥ |
kramād bhavantī dhīḥ kāyāt kramaṁ tasyāpi śaṁsati ||45||
pratikṣaṇamapūrvasya pūrvaḥ pūrvaḥ kṣaṇo bhavet |
tasya heturato heturdṛṣṭa evāstu sarvadā ||46||
cittāntarasya sandhāne ko virodho'ntyacetasaḥ |
tadvadapyarhataścittasandhānaṁ kuto matam ||47||
asiddhārthaḥ pramāaṇena kiṁ siddhānto'nugamyate |
hetorvaikalyatastaccet kiṁ tadevā'tra noditam ||48||
taddhīvad grahaṇaprāptermanojñānaṁ na sendriyāt |
jñānotpādanasāmarthyabhedānna sakalādapi ||49||
acetanatvānnānyasmād hetvabhedāt sahasthitiḥ |
akṣavad rūparasavad arthadvāreṇa vikriyā ||50||
sattopakāriṇī yasya nityaṁ tadanubandhataḥ |
sa hetuḥ saptamī tasmādutpādāditi cocyate ||51||
astūpakārako vāpi kadāciccittasantateḥ |
vahnayādivad ghaṭādināṁ vinivṛttirna tāvatā ||52||
anivṛttiprasaṅśca dehe tiṣṭhati cetasaḥ |
tadbhāvabhāvād vaśyatvāt prāṇāpānau tato na tat ||53||
preraṇākarṣaṇe vāyoḥ prayatnena vinā kutaḥ |
nirhrāsāatiśayāpattirnirhrāsātiśayāt tayoḥ ||54||
tulyaḥ prasaṅgo'pi tayoḥ na tulyaṁ cittakāraṇe |
sthityāvedhakamanyacca yataḥ kāraṇamiṣyate ||55||
na doṣairviguṇo deho heturvartyādivad yadi |
mṛte śamīkṛte doṣe punarujjīvanaṁ bhavet ||56||
nivṛtte'pyanale kāṣṭhavikārāvinivṛttivat |
tasyānivṛttiriti cenna cikitsāprayogataḥ ||57||
apunarbhāvataḥ kiñcad vikārajananaṁ kvacit |
ciñcid viparyayādagniryathā kāṣṭhasuvarṇayoḥ ||58||
ādyasyālpo'pyasaṁhāryaḥ pratyāneyastu yatkṛtaḥ |
vikāraḥ syāt punarbhāvaḥ tasya hemni kharatvavat ||59||
durlabhatvāt samādhāturasādhyaṁ kiñcidīritam |
āyuḥkṣayād vā doṣe tu kevale nāstyasādhyatā ||60||
mṛte viṣādisaṁhārāt taṁddaśacchedato'pi vā |
vikārahetorvigame sa nocchavasiti sa nocchvasiti kiṁ punaḥ ||61||
upādānāvikāreṇa nopādeyasya vikriyā |
kartu śakyā'vikāreṇa mṛdaḥ kuṇḍādike yathā ||62||
avikṛtya hi yad vastu yaḥ padārtho vikāryate |
upādānaṁ na tat tasya yuktaṁ gogavayādivat ||63||
cetaḥśarīrayorevam taddhetoḥ kāryajanmanaḥ |
sahakārāt sahasthānamagnitāmradravatvavat ||64||
anāśrayāt sadasatornāśrayaḥ sthitikāraṇam |
sataścedāśrayo nāsyāḥ sthāturavyatirekataḥ ||65||
vyatireke'pi taddhetustena bhāvasya kiṁ kṛtam |
abināśaprasaṅgaḥ sa nāśahetormato yadi ||66||
tulyaḥ prasaṅgastatrāpi kiṁ punaḥ sthitihetunā |
ā nāśakāgamāt sthānaṁ tataśced vastudharmatā ||67||
nāśasya satyabādho'sāviti ki sthitihetunā |
yathā jalāderādhāra iti cet tulyamatra ca ||68||
pratikṣaṇavināśe hi bhavānāṁ bhāvasantateḥ |
tathotpatteḥ sahetutvādāśrayo'yuktamanyathā ||69||
syādādhāro jalādīnāṁ gamanapratibandhataḥ |
agatīnāṁ kimādhārairguṇasāmānyakarmaṇām ||70||
etena samavāyaśca samavāyi ca kāraṇam |
vyavasthitatvaṁ jātyādernirastamanapāśrayāt ||71||
parato bhāvānāśaścet tasya kiṁ sthitihetunā |
sa vinaśyed vinā'pyanyairaśaktāḥ sthitihetavaḥ ||72||
sthitimān nāśrayaḥ sarvaḥ sarvotpattai ca sāśrayaḥ |
tasmāt sarvasya bhāvasya na vināśaḥ kadācana ||73||
svayaṁ vinaśvarātmā cet tasya kaḥ sthāpakaḥ paraḥ |
svayaṁ na naśvarātmā cet tasya kaḥ sthāpakaḥ paraḥ ||74||
buddhivyāpārabhedena nirhrāsātiśayāvapi |
prajñāderbhavato dehanirhrāsatiśayau vinā ||75||
idaṁ dīpaprabhādīnāmāśritānāṁ na vidyate |
syāt tato'pi viśeṣo'sya na citte'nupakāriṇa ||76||
rāgādivṛddhiḥ puṣṭyādeḥ kadācit sukhaduḥkhajā |
tayośca dhātusāmyāderantararthasya sannidheḥ ||77||
etena sannipātādeḥ smṛtibhraṁśādayo gatāḥ |
vikārayati dhīreva hyantararthaviśeṣajā ||78||
śārdū laśoṇitādīnāṁ santānātiśaye kvacit |
mohādayaḥ sambhavanti śravaṇekṣaṇato yathā ||79||
tasmāt svasyaiva saṁskāraṁ niyamenānuvartate |
tannāntarīyakaṁ cittamataścittasamāśritam ||80||
yathā śrutādisaṁskāraḥ kṛtaścetasi cetasi |
kālena vyajyate'bhedāt syād dehe'pi tato guṇaḥ ||81||
ananyasattvaneyasya hīnasthānaparigrahaḥ |
ātmasnehavato duḥkhasukhatyāgāptivāñchayā ||82||
duḥkhe viparyāsamatiḥ tṛṣṇā cā''bandhakāraṇam| |
janmino yasya te na sto na sa janmādhigacchati ||83||
gatyāgatī na dṛṣṭe cedindriyāṇāmapāṭavāt |
adṛṣṭirmandanetrasya tanudhūmāgatiryathā ||84||
tanutvānmūrtamapi tu kiñcit kvacidaśaktimat |
jalavat sūtavaddhemni nādṛṣṭenāsadeva vā ||85||
pāṇyādikampe sarvasya kampaprāptervirodhinaḥ |
ekasmin karmaṇo'yogāt syāt pṛthak siddhiranyathā ||86||
ekasya cāvṛtau sarvasyāvṛtiḥ syādanāvṛtau |
dṛśyeta rakte caikasmin rāgo'raktasya vā'gatiḥ ||87||
nāstyekasamudāyo'smādanekatve'pi pūrvavat |
aviśeṣādaṇutvācca na gatiścenna sidhyati ||88||
aviśeṣo viśiṣṭānāmaindriyatvamato'naṇuḥ |
etenāvaraṇādīnāmabhāvaśca nirākṛtaḥ ||89||
kathaṁ vā sūtahemādimiśraṁ taptopalādi vā |
dṛśyaṁ pṛthagaśaktānāmakṣādīnāṁ gatiḥ katham ||90||
saṁyogāccet samāno'tra prasaṅgo hemasūtayoḥ |
dṛśyaḥ saṁyoga iti cet kuto'dṛśyāśraye gatiḥ ||91||
rasarūpādiyogaśca saṁyoga upacārataḥ |
iṣṭaśced buddhibhedo'stu paṁktirdirgheti vā katham ||92||
saṁkhyāsaṁyogakarmāderapi tadvat svarūpataḥ |
abhilāpācca bhedena rūpaṁ buddhau na bhāsate ||93||
śabdajñāne vikalpena vastubhedānusāriṇā |
guṇādiṣviva kalpyārthe naṣṭājāteṣu vā yathā ||94||
mato yadyupacāro'tra sa iṣṭo yannibandhanaḥ |
sa eva sarvabhāveṣu hetuḥ ki neṣyate tayoḥ ||95||
upacāro na sarvatra yadi bhinnaviśeṣaṇam |
mukhyamityeva ca kuto'bhinne bhinnārthateti cet ||96||
anarthāntarahetutve'pyaparyāyaḥ sitādiṣu |
saṁkhyādiyoginaḥ śabdāstatrāpyarthāntaraṁ yadi ||97||
guṇadravyāviśeṣaḥ syād bhinno vyāvṛttibhedataḥ |
syādanarthāntarārthatve'pyakarmādravyaśabdavat ||98||
vyatirekīva yaccāpi sūcyate bhāvavācibhiḥ |
saṁkhyāditadvataḥ śabdaistaddharmāntarabhedakam ||99||
śrutistanmātrajijñāsoranākṣiptākhilāparā |
bhinnaṁ dharmamivācaṣṭe yogo'ṅgulyā iti kvacit ||100||
yuktāṅ gulīti sarveṣāmākṣepād dharmivācinī |
khyātaikārthābhidhāne'pi tathā bihitasaṁsthitiḥ ||101||
rūpādiśaktibhedānāmanākṣepeṇa vartate |
tatsamānafalā'hetuvyavacchede ghaṭaśrutiḥ ||102||
ato na rūpaṁ ghaṭa ityekādhikararaṇa śrutiḥ |
bhedo'yamīdṛśo jātisamudāyābhidhāyinoḥ ||103||
rūpādayo ghaṭasyeti tatsāmānyopasarjanāḥ |
tacchaktibhedāḥ khyāpyante vācyo'nyo'pi diśānayā ||104||
hetutve ca samastānāmekāṅgavikale'pi na |
pratyekamapi sāmarthye yugapad bahusambhavaḥ ||105||
nānekatvasya tulyatvāt prāṇāpānau niyāmakau |
ekatve'pi bahuvyaktistaddhetornityasannidheḥ ||106||
nānekaheturiti cennāviśeṣāt kramādapi |
naikaprāṇe'pyanekārthagrahaṇanniyamastataḥ ||107||
ekayā'nekavijñāne buddhyā'stu sakṛdeva tat |
avirodhāt krameṇāpi mābhūt tadaviśeṣataḥ ||108||
bahavaḥ kṣaṇikāḥ prāṇā asvajātīyakālikāḥ |
tādṛśāmeva cittānāṁ kalpyante yadi kāraṇam ||109||
kramavantaḥ kathaṁ te syuḥ kramavaddhetunā vinā |
pūrvasvajātihetutve na syādādyasya sambhavaḥ ||110||
taddhetustādṛśo nāsti sati vā'nekatā dhruvam |
prāṇānāṁ bhinnadeśatvāt sakṛjjanma dhiyāmataḥ ||111||
yadyekakāliko'neko'pyekacaitanyakāraṇam |
ekasyāpi va vaikalye syānmandaśvasitādiṣu ||112||
atha heturyathābhāvaṁ jñāne'pi syād viśiṣṭatā |
na hi tat tasya kārya yad yasya bhedānnna bhidyate ||113||
vijñānaṁ śaktiniyamādekamekasya kāraṇam |
anyārthāsaktiviguṇe jñāne cārthāntarāgrahāt ||114||
śarīrāt sakṛdutpannā dhīḥ svajātyā niyamyate |
parataścet samarthasya dehasya viratiḥ kutaḥ ||115||
anāśrayānnivṛtte syāccharīre cetasaḥ sthitiḥ |
kevalasyeti ceccittasantānasthitikāraṇam ||116||
taddhetuvṛttilābhāya nāṅgatāṁ yadi gacchati |
heturdehāntarotpattau pañcāyatanamaihikam ||117||
tadaṅgabhāvahetutvaniṣedhe'nupalambhanam |
aniścayakaraṁ proktaṁ indriyādyapi śeṣavat ||118||
dṛṣṭā ca saktiḥ pūrveṣāmindriyāṇāṁ svajātiṣu |
vikāradarśanāt siddhamaparāparajanma ca ||119||
śarīrād yadi tajjanma prasaṅgaḥ pūrvavad bhavet |
cittāccet tata evāstu janma dehāntarasya ca ||120||
tasmānna hetuvaikalyāt sarveṣāmantyacetasām |
asandhirīdṛśaṁ tena śeṣavat sādhanaṁ matam ||121||
abhyāsena viśeṣe'pi laṅghanodakatāpavat |
svabhāvātikramo mā bhūditi ced āhitaḥ sa cet ||122||
punaryatnamapekṣeta yadi syāccāsthitāśrayaḥ |
viśeṣo naiva vardheta svabhāvaśca na tādṛśaḥ ||123||
tatropayuktaśaktīnāṁ viśeṣānuttarān prati |
sādhanānāmasāmārthyānnityaṁ cānāśrayasthiteḥ ||124||
viśeṣasyāsvabhāvatvād vṛddhāvapyāhito yadā |
nāpekṣeta punaryatnaṁ yatno'nyaḥ syād viśeṣakṛt ||125||
kāṣṭhapāradahemāderagnyāderiva cettasaḥ |
abhyāsajāḥ pravarttante svarasena kṛpādayaḥ ||126||
tasmāt sa teṣāmutpannaḥ svabhāvo jāyate guṇaḥ |
taduttarottaro yatno viśeṣasya vidhāyakaḥ ||127||
yasmācca tulyajātīyapūrvabījapravṛddhayaḥ |
kṛpādibuddhayastāsāṁ satyabhyāse kutaḥ sthitiḥ ||128||
na caivaṁ laṅghanādeva laṅghanaṁ balayatnayoḥ |
taddhetvoḥ sthitaśaktitvāllaṅ ghanasya sthitātmatā ||129||
tasyādau dehavaiguṇyāt paścādvadavilaṅghanam |
śanairyatnena vaiguṇye niraste svabale sthitiḥ ||130||
kṛpā svabījaprabhavā svabījaprabhavairna cet |
vipakṣairbādhyate citte prayātyatyantasātmatām ||131||
tathā hi mūlamabhyāsaḥ pūrvaḥ pūrvaḥ parasya tu |
kṛpāvairāgyabodhādeścittadharmasya pāṭave ||132||
kṛpātmakatvamabhyāsād ghṛṇāvairāgyarāgavṛt |
niṣpannaḥ karuṇotkarṣaḥ paraduḥkhākṣameritaḥ ||133||
dayāvān duḥkhahānārthamupāyeṣvabhiyujyate |
parokṣopeyataddhetostadākhyānaṁ hi duṣkaram ||134||
yuktyāgamābhyāṁ vimṛśan duḥkhahetu parīkṣate |
tasyānityādirūpaṁ ca duḥkhasyaiva viśeṣaṇaiḥ ||135||
yatastathā sthite hetau nivṛttirne ti paśyati |
falasya hetorhānārtha tadvipakṣaṁ parīkṣate ||136||
sādhyate tadvipakṣo'po heto rūpāvabodhataḥ |
ātmātmīyagrahakṛtaḥ snehaḥ saṁskāragocaraḥ ||137||
heturvirodhi nairātmdarśanaṁ tasya bādhakam |
bahuśo bahudhopāyaṁ kālena bahunāsya ca ||138||
gacchantyabhyasyatastatra guṇadoṣāḥ prakāśatām |
buddheśca pāṭavāddhetorvāsanā'taḥ prahīyate ||139||
parārthavṛttaiḥ khaḍgāderviśeṣo'yaṁ mahāmuneḥ |
upāyābhyāsa evāyaṁ tādarthyācchāsanaṁ matam ||140||
niṣpatteḥ prathamaṁ bhāvāddheturuktamidaṁ dvayam |
hetoḥ prahāṇaṁ triguṇaṁ sugatatvamaniḥśrayāt ||149||
duḥkhasya śastaṁ nairātmyadṛṣṭeśca yuktito'pi vā |
punarāvṛttirityuktau janmadoṣasamudbhavau ||142||
ātmadarśanabījasya hānādapunarāgamaḥ |
tad bhūtabhinnātmatayā śeṣamakleśanirjvaram ||143||
kāyavāgbuddhivaiguṇyaṁ mārgoktyapaṭutāpi vā |
aśeṣahānamabhyāsād uktyāderdoṣasaṁkṣayaḥ ||144||
netyeke vyatireko'sya sandigdho vyabhicāryataḥ |
akṣayitvaṁ ca doṣāṇāṁ nityatvādanupāyataḥ ||145||
upāyasyāparijñānādapi vā parikalpayet |
hetumattvād viruddhasya hetorabhyāsataḥ kṣayāt ||146||
hetusvabhāvajñānena tajjñānamapi sādhyate |
tāyaḥ svadṛṣṭamārgoktiḥ vaifalyād vakti nānṛtam ||147||
dayālutvāt parārthañca sarvārambhābhiyogataḥ |
tasmāt pramāṇam tāyo vā catuḥsatyaprakāśanam ||148||
duḥkhaṁ saṁsāriṇaḥ skandhāḥ rāgādeḥ pāṭavekṣaṇāt |
abhyāsānna yadṛcchāto'hetorjanmavirodhataḥ ||149||
vyabhicārānna vātādidhirmaḥ prakṛtisaṅkarāt |
adoṣaścettadanyo'pi dharmaḥ kiṁ tasya nekṣyate ||150||
na sarvadharmaḥ sarveṣāṁ samarāgaprasaṅgatā |
rūpādivadadoṣaścet tulyaṁ tatrāpi codanam ||151||
ādhipatyaṁ viśiṣṭānāṁ yadi tatra na karmaṇām |
viśeṣe'pi ca doṣāṇāmaviśeṣād asiddhatā ||152||
na vikārād vikāreṇa sarveṣām na ca sarvajāḥ |
kāraṇe vardhamāne ca kāryahānirna yujyate ||153||
tāpādiṣviva rāgādervikāro'poi sukhādijaḥ |
vaiṣamyajena duḥkhena rāgasyānudbhavo yadi ||154||
vācyaṁ kenodbhavaḥ sāmyānmadavṛddhiḥ smarastataḥ |
rāgī viṣamadoṣo'pi dṛṣṭaḥ sāmye'pi nāparaḥ ||155||
kṣayādasṛksru to'pyanye naikastrīniyato madaḥ |
tenaikasyāṁ na tīvraḥ syād aṅga rūpādyapīti cet ||156||
na sarveṣāmanekāntānna cāpyaniyato bhavet |
aguṇagrāhiṇo'pi syāt aṅgaṁ so'pi guṇagrahaḥ ||157||
yadi sarvo guṇagrāhī syād hetoraviśeṣataḥ |
yadavastho mato rāgī na dveṣī syācca tādṛśaḥ ||158||
tayorasamarūpatvānniyamaścātra nekṣyate |
sajātivāsanābhedapratibaddhapravṛttayaḥ ||159||
yasya rāgādayastasya naite doṣāḥ prasaṅginaḥ |
etena bhūtadharmatvaṁ niṣiddham niḥśrayasya ca ||160||
niṣedhānna pṛthivyādiniḥśritā dhavalādayaḥ |
tadupādāyaśabdaśca hetvarthaḥ svāśrayeṇa ca ||161||
avinirbhāgavartitvād rūpāderāśrayo'pi vā |
madādiśakteriva ced vinirbhāgaḥ na vastunaḥ ||162||
śaktirarthāntaraṁ vastu naśyennāśritāmāśraye |
tiṣṭhatyavikale yāti tattulyaṁ cenna bhedataḥ ||163||
bhūtacetanayoḥ bhinnapratibhāsāvabodhataḥ |
āvikārañca kāyasya tulyarūpaṁ bhavenmanaḥ ||164||
rūpādivat vikalpasya kaivārthaparatantratā |
anapekṣya yadā kāyaṁ vāsanābodhakāraṇam ||165||
jñānaṁ syāt kasyacit kiñcit kutaścit tena kiñcina |
avijñānasya vijñānānupādānācca sidhyati ||166||
vijñānaśaktisambandhādiṣṭaṁ cet sarvavastunaḥ |
etat sāṁkhyapaśoḥ ko'nyaḥ salajjo vaktumīhate 167||
adṛṣṭapūrvamastīti tṛṇāgre kariṇāṁ śatam |
yad rūpaṁ dṛśyatāṁ yātaṁ tad rūpaṁ prāṅ na dṛśyate ||168||
śatadhā viprakīrṇe'pi hetau tad vidyate katham |
rāgādyaniyamo'pūrvaprādurbhāve prasajyate ||169||
bhūtātmatā'natikrāntaḥ sarvo rāgādimān yadi |
sarvaḥ samānarāgaḥ syād bhūtātiśayato na cet ||170||
bhūtānāṁ prāṇatā'bhede'pyayaṁ bhedo yadāśrayaḥ |
tannirhrāsātiśayavat tadbhāvāt tāni hāpayet ||171||
na ced bhede'pi rāgādihetutulyātmatākṣayaḥ |
sarvatra rāgaḥ sadṛśaḥ syāddhetossadṛśātmanaḥ ||172||
na hi gopratyayasyāsti samānātmabhuvaḥ kvacit |
tāratabhyaṁ pṛthivyādau prāṇitāderihāpi vā ||173||
auṣṇyasya tāratamye'pi nānuṣṇo'gniḥ kadācana |
tathehāpīti cennāgnerauṣṇyād bhedaniṣedhataḥ ||174||
tāratamyānubhavino yasyānyasya sato guṇāḥ |
te kvacit pratihanyante tadbhede dhavalādivat ||175||
rūpādivanna niyamasteṣāṁ bhūtāvibhāgataḥ |
tat tulyaṁ cenna rāgādeḥ sahotpattiprasaṅġataḥ ||176||
vikalpyaviṣayatvācca viṣayā na niyāmakāḥ |
sabhāgahetuvirahād rāgāderniyamo na vā ||177||
sarvadā sarvabuddhīnāṁ janma vā hetusannidheḥ |
kadācidupalambhāt tadadhru vaṁ doṣaniḥśrayāt ||178||
duḥkhaṁ hetuvaśatvācca na cātmā nāpyadhiṣṭhitam |
nākāraṇamadhiṣṭhātā nityaṁ vā kāraṇaṁ katham ||179||
tasmādanekamekasmādū bhinnakālaṁ na jāyate |
kāryānutpādato'nyeṣu saṅgateṣvapi hetuṣu ||180||
hetvantarānumānaṁ syānnaitan nityeṣu vidyate |
kādācitkatayā siddhā duḥkhasyāsya sahetutā ||181||
nityaṁ sattvamasattvaṁ vā hetorbāhyānapekṣaṇāt |
taikṣṇyādīnāṁ yathā nāsti kāraṇaṁ kaṇṭakādiṣu ||182||
tathā kāraṇametat syād iti kecit pracakṣate |
satyeva yasmin yajjanma vikāre vāpi vikriyā ||183||
tat tasya kāraṇaṁ prāhustat teṣāmapi vidyate |
sparśasya rūpahetutvād darśane'sti nimittatā ||184||
nityānāṁ pratiṣedhena neśvarādeśca sambhavaḥ |
asāmarthyādato heturbhavavāñchāparigrahaḥ ||185||
yasmād deśaviśeṣasya tatprāptyāśākṛto nṛṇām |
sā bhavecchāptyanāptīcchoḥ pravṛttiḥ sukhaduḥkhayoḥ ||186||
yato'pi prāṇinaḥ kāmavibhavecche ca ta mate |
sarvatra cātmasnehasya hetutvāt sampravartate ||187||
asukhe sukhasaṁjñasya tasmāt tṛṣṇā bhavāśrayaḥ |
viraktajanmādṛṣṭerityācāryāḥ sampracakṣate ||188||
adeharāgādṛṣṭeśca dehād rāgasamudbhavaḥ |
nimittopagamādiṣṭamupādānaṁ tu vāryate ||189||
imāṁ tu yuktimanvicchan vādhate svamataṁ svayam |
janmanā sahabhāvaścet jātānāṁ rāgadarśanāt ||190||
sabhāgajāteḥ prāk siddhiḥ kāraṇatve'pi noditam |
ajñānam uktā tṛṣṇaiva santānapreraṇād bhave ||191||
ānantaryācca karmāpi sati tasminnasambhavāt |
tadanātyantikaṁ hetoḥ pratibandhādisambhavāt ||192||
saṁsāritvādanirmokṣo neṣṭatvādaprasiddhitaḥ |
yāvaccātmani na premṇo hāniḥ sa paritasyati ||193||
tāvad duḥkhitamāropya na ca svastho'vatiṣṭhate |
mithyādhyāropahānārtha yatno'satyapi moktari ||194||
avasthā vītārāgāṇāṁ dayayā karmaṇā'pi vā |
ākṣipte'vinivṛttīṣṭeḥ sahakārikṣayādalam ||195||
nākṣeptumaparaṁ karma bhavatṛṣṇāvilaṅghinām |
duḥkhajñāne'viruddhasya pūrvasaṁskāravāhinī ||196||
vastudharmo dayotpattirna sā satvānurodhinī |
ātmāntarasamāropad rāgo dharme'tadātmake ||197||
duḥkhasantānasaṁsparśamātreṇaivaṁ dayodayaḥ |
mohaśca mūlaṁ doṣāṇāṁ sa ca sattvagraho vinā ||198||
tanādyahetau na dveṣo na doṣo'taḥ kṛpā matā |
nāmuktiḥ pūrvasaṁskārakṣaye'nyāpratisandhitaḥ ||199||
akṣīṇaśaktiḥ saṁskāro yeṣāṁ tiṣṭhanti te'naghāḥ |
mandatvāt karuṇāyāśca na yatnaḥ sthāpane mahān||200||
tiṣṭhantyeva parādhīnā yeṣāṁ tu mahatī kṛpā |
satkāyadṛṣṭervigamādādya evābhavo bhavet ||201||
mārge cet sahajāhānerna hānau vā bhavaḥ kutaḥ |
sukhī bhaveyaṁ duḥkhī vā mā bhūvamiti tṛṣyataḥ ||202||
yaivā'hamiti dhīḥ saiva sahajaṁ sattvadarśanam |
na hyapaśyannahamiti kaścidātmani snihyati ||203||
na cātmani vinā premṇā sukhakāmo'bhidhāvati |
duḥkhasyotpādahetutvaṁ bandho nityasya tat kutaḥ ||204||
aduḥkhotpādahetutvaṁ mokṣo nityasya tat kutaḥ |
anityatvena yo'vācyaḥ sa heturna hi kasyacit ||205||
bandhamokṣāvapyavācye na yujyete kathañcana |
nityaṁ tamāhurvidvāṁso yaḥ svabhāvo na naśyati ||206||
tyaktvemāṁ hrepaṇīṁ dṛṣṭamato'nityaḥ sa ucyatām |
ukto mārgaḥ tadabhyāsādāśrayaḥ parivartate ||207||
sātmye'pi doṣabhāvaścenmārgavat nāvibhutvataḥ |
viṣayagrahaṇaṁ dharmo vijñānasya yathāsti saḥ ||208||
gṛhyate so'sya janako vidyamānātmaneti ca |
eṣā prakṛtirasyāstannimittāntarataḥ skhalat ||209||
vyāvṛttau pratyayāpekṣamadṛḍhaṁ sarpabuddhivat |
prabhāsvaramidaṁ cittaṁ prakṛtyāgantavo malāḥ ||210||
tatprāgapyasamarthānāṁ paścācchaktiḥ kva tanmaye |
nālaṁ praroḍhumatyantaṁ syandinyāmagnivad bhuvi ||211||
bādhakotpattisāmarthyagarbhe śakto'pi vastuni |
nirupadravabhūtārthasvabhāvasya viparyayaiḥ ||212||
na bādhā yatnavattve'pi buddhestatpakṣapātataḥ |
ātmagrahaikayonitvāt kāryakāraṇabhāvataḥ ||213||
rāgapratighayirbādhā bhede'pi na parasparam |
mohāvirodhānmaitryādernātyantaṁ doṣanigrahaḥ ||214||
tanmūlāśca malāḥ sarve sa ca satkāyadarśanam |
vidyāyāḥ pratipakṣatvāccaittatvenopalabdhitaḥ ||215||
mithyopalabdhirajñānaṁ yukteścānyadayuktimat |
vyākhyeyo'tra virodho yaḥ tadvirodhācca tanmayaiḥ ||216||
virodhaḥ śūnyatādṛṣṭeḥ satvadoṣaiḥ prasidhyati |
nākṣayaḥ prāṇidharmatvād rūpādivadasiddhitaḥ ||217||
sambandhe pratipakṣasya tyāgasyādarśanādapi |
na kāṭhinyavadutpattiḥ punardoṣavirodhinaḥ |
sātmatvenānapāyatvāt anekāntācca bhasmavat ||218||
yaḥ paśyatyātmānaṁ tatrāsyāhamiti śāśvataḥ snehaḥ |
snehāt sukheṣu tṛṣyati tṛṣṇā doṣāṁstiraskurute ||219||
guṇadarśī paritṛṣyan mameti tatsādhanānyupādatte |
tenātmābhiniveśo yāvat tāvat sa saṁsāre ||220||
ātmani sati parasaṁjñā svaparavibhāgāt parigrahadveṣau |
anayoḥ sampratibaddhāḥ sarve doṣāḥ prajāyante ||221||
niyamenātmani snihyaṁstadīye na virajyate ||222||
na cāstyātmani nirdoṣe snehāpagamakāraṇam |
snehaḥ sadoṣa iti cet tataḥ kiṁ tasya varjanam ||223||
adūṣite'sya viṣaye na śakyaṁ tasya vajanam |
prahāṇiticchadveṣāderguṇadoṣānubandhinaḥ ||224||
tayoradṛṣṭirviṣaye na tu bāhyeṣu yaḥ kramaḥ |
na hi snehaguṇāt snehaḥ kintvarthaguṇadarśanāt ||225||
kāraṇe'vikale tasmin kārya kena nirvāryate |
kā vā sadoṣatā dṛṣṭā snehe duḥkhasamāśrayaḥ ||226||
tathāpi na virāgo'tra svatvadṛṣṭeryathātmani |
na tairvinā duḥkhaheturātmā cet te'pi tādṛśāḥ ||227||
nirdoṣaṁ dvayamapyevaṁ vairāgyānna dvayostataḥ |
duḥkhabhāvanayā syāccedahidaṣṭāṅgahānivat ||228||
ātmīyabuddhīhānyā'tra tyāgo na tu viparyaye |
upabhogāśrayatvena gṛhīteṣvandriyādiṣu ||229||
svatvadhīḥ kena vāryeta vairāgyaṁ tatra tat kutaḥ |
pratyakṣameva sarvasya keśādiṣu kalevarāt ||230||
cyuteṣu saghṛṇā buddhirjāyate'nyeṣu saspṛhā |
samavāyādisambandhajanitā tatra hi svadhīḥ ||231||
sa tathaiveti sā doṣadṛṣṭāvapi na hīyate |
samavāyādyabhāve'pi sarvatrāstyupakāritā ||232||
duḥkhopakārānna bhavedaṁgulyāmiva cet svadhīḥ |
na h yekāntena tad duḥkhaṁ bhūyasā saviṣānnavat ||233||
viśiṣṭasukhasaṅgāt syāt tadvirudve virāgitā |
kiñcit parityajet saukhyaṁ viśiṣṭasukhatṛṣṇayā ||234||
nairātmye tu yathālābhamātmasnehāt pravartate |
alābhe mattakāsinyā dṛṣṭā tiryakṣu kāmitā ||235||
yasyātmā vallabhastasya sa nāśaṁ kathamicchiti |
nivṛttasarvānubhavavyavahāraguṇāśrayam ||236||
icchet prema katham premṇaḥ prakṛtirna hi tādṛśī |
sarvathātmagrahaḥ snehamātmani draḍhayatyalam ||237||
ātmīyasnehabījaṁ tu tadavasthaṁ vyavasthitam |
yatne'pyātmīyavairāgyaṁ guṇaleśasamāśrayāt ||238||
vṛttimān pratibadhnāti taddoṣān saṁvṛṇoti ca |
ātmanyapi virāgaścedidānīṁ yo virajyate ||239||
tyajatyasau yathātmānaṁ vyarthā'to duḥkhabhāvanā |
duḥkhabhāvanayā'pyeṣa duḥkhameva vibhāvayet ||240||
pratyakṣaṁ pūrvamapi tat tathāpi na virāgavān |
yadyapyekatra doṣeṇa tatkṣaṇaṁ calitā matiḥ ||241|
virakto naiva tatrāpi kāmīva vanitāntare |
tyājyopādeyabhede hi saktiryaivaikabhāvinī ||242||
sā bījaṁ sarvasaktīnāṁ paryāyeṇa samudbhave |
nirdoṣaviṣayaḥ sneho nirdoṣaḥ sādhanāni ca ||243||
etāvadeva ca jagat kvedānīṁ sa virajyate |
sadoṣatā'pi cet tasya tatrātmanyapi sā samā ||244||
tatrāviraktastaddoṣe kvedānīṁ sa virajyate |
guṇadarśanasambhūtaṁ snehaṁ bādhitadoṣadṛk ||245||
sa cendriyādau na tvevaṁ bālāderapi sambhavāt |
doṣavatyapi sadbhāvāt abhāvād guṇavatyapi ||246||
anyatrātmīyatāyāṁ vā'pyatītādau vihānitaḥ |
tata eva ca nātmīyabuddherapi guṇekṣaṇam ||247||
kāraṇam hīyate sāpi tasmānnāguṇadarśanāt |
api cāsadguṇāropaḥ snehāt tatra hi dṛśyate ||248||
tasmāt tatkāraṇābādhī bidhistaṁ bādhate katham |
parāparaprārthanāto vināśotpādabuddhitaḥ ||249||
indriyādau pṛthagbhūtamātmānaṁ vetyayaṁ janaḥ |
tasmānnaikatvadṛṣṭyāpi snehaḥ snihyan sa ātmani ||250||
upalambhāntaraṅ geṣu prakṛtyaivānurajyate |
pratyutpannāt tu yo duḥkhānnirvedo dveṣa īdṛśaḥ ||251||
na vairāgyam tadāpyasya sneho'vasthāntareṣaṇāt |
dveṣasya duḥkhayonitvāt sa tāvanmātrasaṁsthitiḥ ||252||
tasmin nivṛtte prakṛtiṁ svāmeva bhajate punaḥ |
audāsīnyaṁ tu sarvatra tyāgopādānahānitaḥ ||253||
vāsīcandanakalpānāṁ vairāgyaṁ nāma kathyate |
saṁskāraduḥkhatāṁ matvā kathitā duḥkhabhāvanā ||254||
sā ca naḥ pratyayotpattiḥ sā nairātmyadṛgāśrayaḥ |
muktistu śūnyatādṛṣṭestadarthāḥ śeṣabhāvanāḥ ||255||
anityāt prāha tenaiva duḥkhaṁ duḥkhānnirātmatām |
aviraktaśca tṛṣṇāvān sarvārambhasamāśritaḥ ||256||
so'muktaḥ kleśakarmabhyāṁ saṁsārī nāma tādṛśaḥ |
ātmīyameva yo necched bhoktāpyasya na vidyate ||257||
ātmāpi na tadā tasya kriyābhogau hi lakṣaṇam |
tasmādanādisantānatulyajātīyabījikām ||258||
utkhātamūlāṁ kuruta sattvadṛṣṭiṁ mumukṣavaḥ |
āgamasya tathābhāvanibandhanamapaśyatām ||259||
muktimāgamamātreṇa vadanna paritoṣakṛt |
nālaṁ vījādisaṁsiddho vidhiḥ puṁsāmajanmane ||260||
tailābhyaṅgāgnidāhāderapi muktiprasaṅgataḥ |
prāg gurorlāghavāt paścānna pāpaharaṇaṁ kṛtam ||261||
mā bhūd gauravamevāsya na pāpaṁ gurvamūrttitaḥ |
mithyājñānatadudbhūtatarṣasañcetanāvaśāt ||262||
hīnasthānagatirjanma tatastacchinna jāyate |
tayoreva hi sāmarthya jātau tanmātrabhāvataḥ ||263||
te cetane svayaṁ karmetyakhaṇḍaṁ janmakāraṇaṁ |
gatipratītyoḥ karaṇānyāśrayāstānyadṛṣṭataḥ ||264||
adṛṣṭanāśādagatiḥ tatsaṁskāro na cetanā |
sāmarthya karaṇotpatterbhāvābhāvānuvṛttitaḥ ||265||
dṛṣṭaṁ buddherna cānyasya santi tāni nayanti kim |
dhāraṇapreraṇakṣobhanirodhāścetanāvaśāḥ ||266||
na syusteṣāmasāmarthye tasya dīkṣādyanantaram |
atha buddhestadābhāvānna syuḥ sandhīyate malaiḥ ||267||
buddhasteṣāmasāmarthye jīvato'pi syurakṣamāḥ |
nirhrāsātiśayāt puṣṭau pratipakṣasvapakṣayoḥ ||268||
doṣāḥ svabījasantānā dīkṣite'pyanivāritāḥ |
nityasya nirapekṣatvāt kramotpattirvirudhyate ||269||
kriyāyāmakriyāyāñca kriyayoḥ sadṛśātmanaḥ |
aikyañca hetuphalayorvyatirekastatastayoḥ ||270||
kṛrtṛ bhoktṛtvahāniḥ syāt sāmarthya ca na sidhyati |
anyasmaraṇabhogādiprasaṅgāśca na bādhakāḥ ||271||
asmṛteḥ kasyacit tena hyanubhūteḥ smṛtodbhavaḥ |
sthiraṁ sukhaṁ mamāhaṁ cetyādisatyacatuṣṭaye ||272||
abhūtān ṣoḍaśākārān āropya paritṛṣyati |
tatraiva tadviruddhārthatattvākārānurodhinī ||273||
hanti sānucarāṁ tṛṣṇāṁ samyagdṛṣṭiḥ subhāvitā |
trihetornodbhavaḥ karmadehayoḥ sthitayorapi ||274||
ekābhāvād vinā bījaṁ nāṁkurasyeva sambhavaḥ |
asambhavād vipakṣasya na hāniḥ karmadehayo ||275||
aśakyatvācca tṛṣṇāyāṁ sthitāyāṁ punarudbhavāt |
dvayakṣayārtha yatne ca vyarthaḥ karmakṣaye śramaḥ ||276||
falavaicitryadṛṣṭeśca śaktibhedo'numīyate |
karmaṇāṁ tāpasaṁkleśāt naikarūpāt tataḥ kṣayaḥ ||277||
falaṁ kathañcit tajjanyamalpaṁ syānna vijātimat |
athāpi tapasaḥ śaktyā śaktisaṅkarasaṁkṣayaiḥ ||278||
kleśāt kutaściddhīyetāśeṣamakleśaleśataḥ |
yadīṣṭamaparaṁ kleśāt tat tapaḥ kleśa eva cet ||279||
tat karmafalamityasmānna śakteḥ saṅkarādikam |
utpatsudoṣanirghātād ye'pi doṣavirodhinaḥ ||280||
tajje karmaṇi śaktāḥ syuḥ kṛtihāniḥ kathaṁ bhavet |
doṣā na karmaṇo duṣṭaḥ karoti na viparyayāt ||281||
mithyāvikalpena vinā nābhilāṣaḥ sukhādapi |
tāyat tatvasthirāśeṣaviśeṣajñābasādhanam ||282||
bodhārthatvād gameḥ bāhyaśaikṣāśaikṣādhikastataḥ |
parārthajñānaghaṭanaṁ tasmāt tacchāsanaṁ tataḥ ||283||
dayāparārthatantratvam siddhārthasyāvirāmataḥ |
dayayā śreya ācaṣṭe jñānāt satyaṁ sasādhanam ||284||
taccabhiyogavān vaktuṁ yatastasmāt pramāṇatā |
upadeśatathābhāvastutistadupadeśataḥ ||285||
pramāṇatattvasiddh yartham anumāne'pyavāraṇāt |
prayogadarśanād vā'sya yat kiñcidudayātmakam ||286||
nirodhadharmakaṁ sarva tad ityādāvanekadhā |
anumānāśrayo liṅgamavinābhāvalakṣaṇam ||
vyāptipradarśanāddhetoḥ sādhyenoktañca tat sphuṭam ||287||
Links:
[1] http://dsbc.uwest.edu/node/5149