Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 1-4 tattvārtha-paṭalam

1-4 tattvārtha-paṭalam

Parallel Devanagari Version: 
1-4 तत्त्वार्थ-पटलम् [1]

tattvārtha-paṭalam

tattvārthaḥ katamaḥ| samāsato dvividhaḥ| yathāvadbhāvikatāñca dharmāṇāmārabhya yā dharmāṇāṁ bhūtatā yāvadbhāvikatāñcārabhya yā dharmāṇāṁ sarvatā| iti bhūtatā sarvatā ca dharmāṇāṁ samastastattvārtho veditavyaḥ| sa punareva tattvārthaḥ prakārabhedataścaturvidhaḥ| lokaprasiddho yuktiprasiddhaḥ kleśāvaraṇaviśuddhijñānagocaro jñeyāvaraṇaviśuddhijñānagocaraśca|

tatra laukikānāṁ sarveṣāṁ yasmin vastuni saṁketasaṁvṛtisaṁstavanāgamapraviṣṭayā buddhyā darśanatulyatā bhavati tadyathā pṛthivyāṁ pṛthivyaiveyaṁ nāgniriti| yathā pṛthivyāmevamagnāvapsu vāyau rūpeṣu śabdeṣu gandheṣu raseṣu spraṣṭavyeṣu bhojane pāne yāne vastre alaṅkāropavicāre bhāṇḍopaskare gandhamālyavilepane nṛtyagītavāditre āloke strīpuruṣaparicaryāyāṁ kṣetrāpaṇagṛhavastuni sukhaduḥkhe duḥkhamidaṁ na sukhaṁ sukhamidaṁ na duḥkhamiti| samāsata idamidaṁ nedam| evamidaṁ nānyatheti niścitādhimuktigocaro yadvastu sarveṣāmeva laukikānāṁ paraṁparāgatayā saṁjñayā svavikalpa-prasidvaṁ na cintayitvā tulayitvopaparīkṣyodgṛhītam| idamucyate lokaprasiddhatattvam|

yuktiprasiddhatattvaṁ katamat| satāṁ yuktārthapaṇḍitānāṁ vicakṣaṇānāṁ tārkikāṇāṁ mīmāṁsakānāṁ tarkaparyāpannāyāṁ bhūmau sthitānāṁ svayaṁ prātibhānikyāṁ pārthagjanikyāṁ mīmāṁsānucaritāyāṁ pratyakṣamanumānamāptāgamaṁ pramāṇaṁ niśritya suvidita-suviniścitajñānagocara-jñeyaṁ vastūpapattisādhanayuktyā prasādhitaṁ vyavasthāpitam| idamucyate yuktiprasiddhaṁ tattvam|

kleśāvaraṇaviśuddhijñānagocarastattvaṁ katamat| sarvaśrāvakapratyekabuddhānāmanāsraveṇānāsravāvāhakena cānāsravapṛṣṭalabdhena ca laukikena jñānena yo gocaraviṣayaḥ| idamucyate kleśāvaraṇaviśudvijñānagocarastattvam| tenālambanena kleśāvaraṇājjñānaṁ viśudhyati| anāvaraṇatve cāyatyāṁ santiṣṭhate| tasmātkleśāvaraṇaviśuddhijñānagocarastattvamityucyate|

tatpunastatvaṁ katamat| catvāryāryaisatyāni duḥkhaṁ samudayo nirodho mārgaśca| ityetāni catvāryāryasatyāni pravicinvato'bhisamāgacchato'bhisamāgateṣu ca tajjñānamutpadyate| sa punaḥ satyābhisamayaḥ śrāvakapratyekabuddhānāṁ skandhamātramupalabhamānānāṁ skandhebhyaścānyamarthāntaramātmānamanupalabhamānānāṁ pratītyasamutpannasaṁskārodayavyayapratisaṁyuktayā prajñayā skandhavinirmuktapudgalābhāvadarśanābhyāsādutpadyate|

jñeyāvaraṇaviśuddhijñānagocarastattvaṁ katamat| jñeye jñānasya pratighāta āvaraṇamityucyate| tena jñeyāvaraṇena vimuktasya jñānasya yo gocaraviṣayastajjñeyāvaraṇaviśuddhijñānagocarastattvaṁ veditavyam|

tatpunaḥ katamat| bodhisattvānāṁ buddhānāñca bhagavatāṁ dharmanairātmyapraveśāya praviṣṭena suviśuddhena ca sarvadharmāṇāṁ nirabhilāpyasvabhāvatāmārabhya prajñaptivāda svabhāvanirvikalpajñeyasamena jñānena yo gocaraviṣayaḥ sāsau paramā tathatā niruttarā jñeyaparyantagatā yasyāḥ sarva samyagdharmapravicayā nivartante nābhivartante|

tatpunastattvalakṣaṇaṁ vyavasthānataḥ advayaprabhāvitaṁ veditavyam| dvayamucyate bhāvaścābhāvaśca|

tatra bhāvo yaḥ prajñaptivādasvabhāvo vyavasthāpitaḥ| tathaiva ca dīrghakālamabhiniviṣṭo lokena| sarvavikalpaprapañcamūlaṁ lokasya| tadyathā rūpamiti vā vedanā saṁjñā saṁskārā vijñānamiti vā| cakṣuriti vā srotraṁ ghrāṇaṁ jihvā kāyo mana iti vā| pṛthivīti vā āpastejo vāyuriti vā| rūpamiti vā śabdo gandho rasaḥ spraṣṭavyamiti vā| kuśalamiti vā akuśalamiti vā avyākṛtamiti vā| utpāda iti vā vyaya iti vā pratītyasamutpanna iti vā| atītamiti vā anātagamiti vā pratyutpannamiti vā| saṁskṛtamiti vā [asaṁskṛtamiti vā|] ayaṁ lokaḥ paro lokaḥ| ubhau sūryācandramasau| yadapi dṛṣṭaśrutamatavijñātaṁ prāptaṁ paryeṣitaṁ manasā'nuvitarkitamanuvicāritamiti vā| antato yāvannirvāṇamiti vā| ityevaṁbhāgīyaḥ prajñaptivādanirūḍhaḥ svabhāvo dharmāṇāṁ lokasya bhāva ityucyate|

tatrābhāvo yā asyaiva rūpamiti prajñaptivādasya yāvadantato nirvāṇamiti prajñaptivādasya nirvastukatā nirnimittatā prajñaptivādāśrayasya sarveṇa sarvaṁ nāstikatā asaṁvidyamānatā yāmāśritya prajñaptivādaḥ pravartate| ayamucyate'bhāvaḥ|

yatpunaḥ pūrvakeṇa ca bhāvenānena cābhāvena ubhābhyāṁ bhāvābhāvābhyāṁ vinirmuktaṁ dharmalakṣaṇasaṁgṛhītaṁ vastu| tadadvayaṁm yadadvayam tanmadhyamā-pratipadantadvayavarjitam| niruttaretyucyate| tasmiṁśca tattve buddhānāṁ bhagavatāṁ suviśuddhaṁ jñānaṁ veditavyam| bodhisattvānāṁ punaḥ śikṣāmārgaprabhāvitaṁ tatra jñānaṁ veditavyam|

sā ca prajñā mahānupāyo bodhisattvasyānuttarāyāḥ samyaksaṁbodheḥ prāptaye| taktasya heto| tathā hi bodhisattvastena śūnyatādhimokṣeṇa tāsu tāsu jātiṣu prayujyamānaḥ sattveṣu buddhadharmaparipākāya saṁsāre saṁsaran tañca saṁsāraṁ yathābhūtaṁ parijānāti| na ca punastasmātsaṁsārādanityādibhirākārairmānasamudvejayati| sa cetsaṁsāraṁ yathābhūtaṁ na parijānīyānnaśaknuyādrāgadveṣamohādikāt sarvasaṁkleśāccittamadhyupekṣitum| anadhyupekṣamāṇaścasaṁkliṣṭacittaḥ saṁsāre saṁsaret saṁkliṣṭacittaḥ saṁsarannaiva buddhadharmān paripācayennāpi sattvān| sa cet punaranityādibhirākāraiḥ saṁsārānmānasamudvejayedevaṁ sati bodhisattvo laghu ladhveva parinirvāyāt| laghu ladhveva ca parinirvāyan bodhisattva evamapi naiva buddhadharmānnaiva sattvān paripācayet| kutaḥ punaranuttarāṁ samyaksambodhimabhisaṁbhotsyate| tenaiva ca śūnyatādhimokṣeṇa bodhisattvaḥ prayujyamānaḥ na nirvāṇāduttrasyati nāpi nirvāṇaṁ prārthayate| sa cedvodhisattvo nirvāṇāduttrasyet paratra nirvāṇasaṁbhāro'sya na paripūryeta yathāpi ca taduttrastamānasatvānnirvāṇe'nanuśaṁsadarśinastadgataguṇadarśanaprasādādhimuktivivarjitasya bodhisattvasya| sa cetpunarbodhisattvo nirvāṇo prārthanābahulavihārī bhavedāśveva parinirvāyāt| āśu parinirvāyam naiva buddhadharmānna sattvān paripācayet| tatra yā ca saṁsāraṁ yathābhūtamaparijānataḥ saṁkliṣṭacittasya saṁsārasaṁsṛtiḥ| yā ca saṁsārādudvignamānasasyāśunirvṛtiḥ| yā ca nirvāṇāduttrastamānasasya tatsaṁbhārāparipūriḥ| yā ca nirvāṇaprārthanābahulavihāriṇa āśa parinirvṛtiḥ ayamanupāyo bodhisattvasya veditavyo'nuttarāyāḥ samyaksaṁbodheḥ| yā punaḥ saṁsāraṁ yathābhūtaṁ parijānato'saṁkliṣṭacittasya saṁsārasaṁsṛtiḥ| yā ca saṁsārādanityādibhirākārairanudvignamānasasyānāśunirvṛtiḥ| yā ca nirvāṇādanuttrastamānasasya tatsaṁbhāraparipūriryā ca nirvāṇe guṇānuśaṁsadarśino na cātyarthamutkaṇṭhāprāptasyāśu nirvṛtiḥ| ayaṁ bodhisattvasya mahānupāyo'nuttarāyāḥ samyaksambodheranu prāptaye| sa cāyamupāyastasmin paramaśūnyatādhimokṣe sanniśritaḥ|

tasmātsā paramanśūyatādhimokṣabhāvanā bodhisattvasya śikṣāmārgasaṁgṛhīto mahānupāya ityucyate yaduta tathāgatajñānādhigamāya| sa khalu bodhisattvastena dūrānupraviṣṭe na dharmanairātmyajñānena nirabhilāpyasvabhāvatāṁ sarvadharmāṇāṁ yathābhūtaṁ viditvā na kiñcidvikalpayati nānyatra vastumātraṁ gṛhṇāti tathatāmātram| na cāsyaivaṁ bhavati vastumātraṁ vā etattathatāmātraṁ caiti| arthe tu sa bodhisattvaścarati| arthe parame caran sarvadharmāṁstayā tathatayā samasamān yathābhūtaṁ prajñayā paśyati| sarvatra ca samadarśī samacittaḥ san paramāmupekṣāṁ pratilabhate| yāmāśritya sarvavidyāsthānakauśaleṣu prayujyamāno bodhisattvaḥ sarvapariśramaiḥ sarvaduḥkhopanipātaiḥ na nivartate| kṣiprañcāklāntakāyaḥ aklāntacittaḥ tatkauśalaṁ samudāyanayati| mahāsmṛtibalādhānaprāptaśca bhavati| na ca tena kauśalenonnatiṁ gacchati| na ca pareṣāmācāryamuṣṭiṁ karoti| sarvakauśaleṣu cāsaṁlīnacitto bhavati| utsāhavānavyāhatagatiśca bhavati| dṛḍhasannāhaprayogaḥ yathā yathā saṁsāre saṁsaran duḥkhaviśeṣaṁ labhate tathā tathotsāhaṁ bardhayatyanuttarāyāṁ samyaksaṁbodhau| yathā yathā samucchrayaviśeṣamadhigacchati tathā tathāni-rmānataro bhavati sattvānāmantike| yathā yathā jñānaviśeṣamadhigacchati tathā tathā bhūyasyā mātrayā paropārambhavivādaprakīrṇalapitākleśopakleśebhyaśca vṛttaskha litasamudācārebhyaḥ parijñāya parijñāya cittamadhyupekṣate| yathā yathā guṇairvi[va] rdhatetathā tathā praticchannakalyāṇo bhavati| na parato jñātuṁ samanveṣate na lābha satkāram| imā evaṁbhāgīyā bahavo'nuśaṁsā bhavanti bodhisattvasya bodhipakṣyā bodhyanukūlāstajjñānasanniśritasya| tasmād ye kecidbodhimanuprāptavanto ye ca kecitprāpsyanti ye ca prāpnuvanti sarve ta etadeva jñānaṁ niśritya nānyannyūnaṁ prativiśiṣṭaṁ vā| evaṁ niṣprapañcanayārūḍho bodhisattva evaṁ caṁ bahvanuśaṁsa ātmanaśca buddhadharmaparipākāya pareṣāñca yānatrayadharmaparipākāya samyak pratipanno bhavati| evañca punaḥ samyak pratipanno bhavati| bhogeṣvātmabhāve ca nistṛṣṇo bhavati| nistṛṣṇatāyāñca śikṣate sattveṣu bhogātmabhāvaparityāgāya sattvānāmevārthāya| saṁvṛtaśca bhavati susaṁvṛtaḥ| kāyena vācā sambareṇa ca śikṣate prakṛtyā pāpārucitāyai prakṛtibhadrakalyāṇatāyai ca| kṣamo bhavati parataḥ sarvopatāpakipratipattīnām| kṣamitvaṁ ca śikṣate mandakrodhatāyai ca a-paropatāpanatāyai ca| sarvavidyāsthāneṣu cābhiyukto bhavati kuśalaśca sattvānāṁ vicikitsāprahāṇāyānugrahopasaṁhārāya ca ātmanaśca sarvajñatvahetuparigrahāya| adhyātmasthitacittaśca bhavati susamāhitacittaḥ| cittasthitaye ca śikṣate caturbrāhmavihārapariśodhanatāyai pañcābhijñāvikrīḍanatāyai ca sattvakṛtyānuṣṭhānatāyai sarvakauśalyābhiyogajakleśa-vinodanatāyai ca| vicakṣaṇaśca bhavati paramatattvajñaḥ| paramatattvajñatāyai ca śikṣate mahāyāne cāyatyāmātmanaḥ parinirvāṇāya| sa khalu bodhisattva evaṁ samyakprayukto guṇavatsu sattveṣu pūjālābhasatkāreṇa pratyupasthito bhavati| doṣavatsu sattveṣu parameṇa kāruṇyacittenānukampācittena pratyupasthito bhavati| yathāśaktyā ca yathābalaṁ doṣaprahāṇāyaiṣāṁ prayujyate| apakāriṣu sattveṣu maitracittatayā pratyupasthito bhavati| yathāśaktyā ca yathābalam aśaṭho bhūtvā amāyāvī teṣāṁ hitasukhamupasaṁharati| teṣāmapakāriṇāṁ svenāśayaprayogadoṣeṇa vairacittatāyāḥ prahāṇārthamupakāriṣu sattveṣu kṛtajñatayā tulyādhikena pratyupakāreṇa pratyupasthito bhavati| āśāñca dhārmikī paripūrayatyasya yathāśaktyā yathābalam| apratibalo'pi ca yācitaḥ san teṣu teṣu kṛtyakaraṇīyeṣvādaraṁ vyāyāmamupadarśayati na sakṛdeva nirākaroti| kathamayaṁ saṁjñāpyetā'śakto'haṁ nākarttukāma iti| ityayamevaṁbhāgīyo bodhisattvasya niṣprapañcanayārūḍhasya paramatattvajñāna-sanniśritasya samyakprayogo veditavyaḥ|

tatra kayā yuktyā nirabhilāpyasvabhāvatā sarvadharmāṇāṁ pratyavagantavyā| yeyaṁ svalakṣaṇaprajñaptirdharmāṇāṁ yaduta rūpamiti vā vedaneti vā pūrvavadantato yāvannirvāṇamiti vā prajñaptimātrameva tadveditavyam| na svabhāvo nāpi ca tadvinirmuktastadanyo vāggocaro vāgaviṣayaḥ| evaṁ sati na svabhāvo dharmāṇāṁ tathā vidyate yathābhilapyate| na ca punaḥ sarveṁṇa sarvaṁ na vidyate| sa punarevamavidyamāno na ca sarveṇa sarvamavidyamānaḥ| kathaṁ vidyate| asadbhū tasamāropāsaṁgrāhavivarjitaśca bhūtāpavādāsaṁgrāhavivarjitaśca vidyate| sa punaḥ pāramārthikaḥ svabhāvaḥ sarvadharmāṇāṁ nirvikalpasyaiva jñānasya gocaro veditavyaḥ| sa cetpunaryathaivābhilāpo yeṣu dharmeṣu yasminvastuni pravartate tadātmakāste dharmā vā tadvastu syāt| evaṁ sati bahuvidhā bahavaḥ svabhāvā ekasya dharmasyaikasya vastuno bhaveyuḥ| tat kasya hetoḥ| tathā hyekasmindharme ekasminvastuni bahuvidhā bahavo bahubhirabhilāpaiḥ prajñaptaya upacārāḥ kriyante| na ca bahuvidhānāñca bahūnāṁ prajñaptivādānāṁ niyamaḥ kaścidupalabhyate| yadanyatamena prajñaptivādenaikena tasya dharmasya tasya vastunaḥ tādātmyaṁ tanmayatā tatsvabhāvatā syānnānyairavaśiṣṭaiḥ prajñaptivādaiḥ| tasmātsakalavikalaiḥ sarvaprajñaptivādaiḥ sarvadharmāṇāṁ sarvavastūnāṁ nāsti tādātmyaṁ nāsti tanmayatā nāsti tatsvabhāvatā| api ca sa cedrūpādayo dharmā yathāpūrvanirdiṣṭāḥ prajñaptivādasvabhāvā bhaveyuḥ| evaṁ sati pūrva tāvadvastu paścāttatra chandataḥ prajñaptivādopacāraḥ| prākprajñaptivādopacārādakṛte prajñaptivādopacāre sa dharmastadvastu niḥsvabhāva eva syāt| sati niḥsvabhāvatve nirvastukaḥ prajñaptivādo na yujyate | prajñaptivādopacāre cāsati prajñaptivādasvabhāvatā dharmasya vastuno na yujyeta| sa cetpunaḥ pūrvameva prajñaptivādopacārādakṛte prajñaptivādopacāre sa dharmastadvastu tadātmakaṁ syāt| evaṁ sati vinā tena rūpamiti prajñaptivādopacāreṇa rūpasaṁjñake dharme rūpasaṁjñake vastuni rūpabuddhiḥ pravarteta| na ca pravartate| tadanena kāraṇonānayā yuktyā nirabhilāpyaḥ svabhāvaḥ sarvadharmāṇāṁ pratyavagantavyaḥ| yathārūpamevaṁ vedanādayo yathānirdiṣṭā dharmā antato yāvannirvāṇaparyantā veditavyāḥ|

dvāvimāvasmāddharmavinayātpranaṣṭau veditavyau| yaśca rūpādīnāṁ dharmāṇāṁ rūpādikasya vastunaḥ prajñaptivādasvabhāvaṁ svalakṣaṇamasadbhūtasamāropato'bhiniviśate| yaścāpi prajñaptivādanimittādhiṣṭhānaṁ prajñaptivādanimittasanniśrayaṁ nirabhilāpyātmakatayā paramārthasadbhūtaṁ vastvapadamāno nāśayati sarveṇa sarvaṁ nāstīti| asadbhūtasamārope tāvadye doṣāste pūrvameva nirūpitā uttānā viśaditāḥ prakāśitāḥ| yairdoṣai rūpādike vastunayasadbhūtasamāropātpranaṣṭo bhavatyasmāddharmavinayāditi veditavyaḥ| yathā punā rūpādikeṣu dharmeṣuvastumātramapyapavadamānaḥ sarvavaināśikaḥ pranaṣṭo bhavatyasmāddharmavinayāt tathā vakṣyāmi rūpādīnāṁ dharmānāṁ vastumātramapavadato naiva tattvaṁ nāpi prajñaptistadubhayametanna yujyate| tadyathā satsu rūpādiṣu skandheṣu pudgalaprajñaptiryujyate| nāsatsu| nirvastukāpudgalaprajñaptiḥ| evaṁ sati rūpādīnāṁ dharmāṇāṁ vastumātre [sa] rūpādidharmaprajñaptivādopacāro yujyate| nāsati| nirvastukaḥ prajñaptivādopacāraḥ| tatra prajñaptervastu nāstīti niradhiṣṭhānā prajñaptirapi nāsti| ato ya ekatyā durvijñeyān sūtrāntānmahāyānapratisaṁyuktān gambhīrān śūnyatāpratisaṁyuktānābhiprāyikārthanirūpitān śrutvā yathābhūtaṁ bhāṣitasyārthamavijñāyāyoniśo vikalpyā-yogavihitena tarkamātrakeṇaivaṁ dṛṣṭayo bhavantyevaṁvādinaḥ| prajñaptimātrameva sarvametacca tattvam| yaścaivaṁ paśyati sa samyak paśyatīti| teṣāṁ prajñaptyadhiṣṭhānasya vastumātrasyābhāvātsaiva prajñaptiḥ sarveṇa sarvaṁ na bhavati| kutaḥ punaḥ prajñaptimātraṁ tattvaṁ bhaviṣyatīti| tadanena paryāyeṇa taistattvamapi prajñaptirapi tadubhayamapyapavāditaṁ bhavati| prajñaptitattvāpavādācca pradhāno nāstiko veditavyaḥ| sa evaṁ nāṣṭikaḥ sannakathyo bhavatyasaṁvāsyo bhavati vijñānāṁ sabrahmacāriṇām| sa ātmānamapi vipādayati| loko'pi yo'sya dṛṣṭyanumata āpādyate| idañca sandhāyoktaṁ bhagavatā- varamihaikatyasya pudgaladṛṣṭirna tvevaikatyasya durgṛhītā śūnyateti| taktasya hetoḥ| pudgaladṛṣṭiko janturjñeye kevalaṁ muhyennatu sarva jñeyamapavadeta| na tato nidānamapāyeṣūpapadyeta| nāpi dharmārthikaṁ duḥkhavimokṣārthikañca paraṁ visaṁvādayenna vipralambhayet| dharme satye ca pratiṣṭhāpayet| [na ca śaithiliko bhavecchikṣāpadeṣu| durgṛhītayā punaḥ śūnyatayā jñeye vastuni muhyet| apyapavadet jñeyaṁ sarvam| tannidānaṁ cāpāyeṣūpapadyate| dhārmikaṁ ca duḥkhavimokṣārthikaṁ paraṁ vipādayet| śaithilikaśca syācchikṣāpadeṣu| evaṁbhūtaṁ vastu apavadamānaḥ praṇaṣṭo bhavatyasmād dharmavinayāt|

kathaṁ punardurgṛhītā bhavati śūnyatā| yaḥ kaści] cchramaṇo vā brāhmaṇo vā tacca necchati yena śūnyam| tadapi necchati yat śūnyam| iyamevaṁrūpā durgṛhītā śūnyatetyucyate| taktasya hetoḥ| yena hi śūnyaṁ tadasadbhāvāt| yacca śūnyaṁ tatsadbhāvācchūnyatā yujyeta| sarvābhāvācca kutra kiṁ kena śūnyaṁ bhaviṣyati| na ca tena tasyaiva śūnyatā yujyate| tasmādevaṁ durgṛhītā śūnyatā bhavati|

kathañca punaḥ sugṛhītā śūnyatā bhavati| yataśca yad yatra na bhavati tat tena śūnyamiti samanupaśyati| yatpunaratrāvaśiṣṭaṁ bhavati tatsadihāstīti yathābhūtaṁ prajānāti| iyamucyate śūnyatāvakrāntiryathābhūtā aviparītā| tadyathā rūpādisaṁjñake yathā nirdiṣṭe vastuni rūpamityevamādiprajñaptivādātmako dharmo nāsti| atastadrūpādisaṁjñakaṁ vastu tena rūpamityevamādiprajñaptivādātmanā śūnyam| kiṁ punastatra rūpādisaṁjñake vastunayavaśiṣṭam| yaduta tadeva rūpamityevamādiprajñaptivādāśrayaḥ| taccobhayaṁ yathābhūtaṁ prajānāti yaduta vastamātrañca vidyamānaṁ vastamātre ca prajñaptimātraṁ ca cāsadbhūtaṁ samāropayati| na bhūtamapavadate nādhikaṁ karoti na nyūnīkaroti notkṣipati na pratikṣipati| yathābhūtañca tathatāṁ nirabhilāpyasvabhāvatāṁ yathābhūtaṁ prajānāti| iyamucyate sugṛhītā śūnyatā samyak prajñayā supratividdheti| iyaṁ tāvadupapattisādhanayuktirānulomikī yayā nirabhilāpyasvabhāvatā sarvadharmāṇāṁ pratyavagantavyā|

āptāgamato'pi nirabhilāpyasvabhāvāḥ sarvadharmā veditavyāḥ| yathoktaṁ bhagavatā evamevārthaṁ gāthābhigītena paridīpayatā bhavasaṁkrāntisūtre|

yena yena hi nāmnā vai yo yo dharmo'bhilapyate|

na sa saṁvidyate tatra dharmāṇāṁ sā hi dharmatā||iti|

kathañca punariyaṁ gāthā etamevārthaṁ paridīpayati| rūpādisaṁjñakasya dharmasya yadrūpamityevamādi nāma| yena rūpamityevamādinā nāmnā te rūpādisaṁjñakā dharmā abhilapyante'nuvyavahriyante rūpamiti vā vedaneti vā vistareṇa yāvannirvāṇamiti vā| tatra na ca rūpādisaṁjñakā dharmāḥ svayaṁ rūpādyātmakāḥ| na ca teṣu tadanyo rūpādyātmako dharmo vidyate| yā punasteṣāṁ rūpādisaṁjñakānāṁ dharmāṇāṁ nirabhilāpyenārthena vidyamānatā saiṣā paramārthataḥ svabhāvadharmatā veditavyā| uktañca bhagavatā arthavargīyeṣu|

yāḥ kāñcana saṁvṛtayo hi loke

sarvā hi tā munirno upaiti|

anupago hyasau kena upādadīta

dṛṣṭaśrute kāntimasaṁprakurvan|

kathamiyaṁ gāthā etamevārthaṁ paridīpayati| rūpādisaṁjñake vastuni yā rūpamityevamādyāḥ prajñaptayaḥ| tāḥ saṁvṛtaya ityucyante| tābhiḥ prajñaptibhistasya vastunastādātmyamityevaṁ nopaiti tāḥ saṁvṛtīḥ| tatkasya hetoḥ| samāropāpavādikā dṛṣṭirasya nāsti| ato'sau tasyā viparyāsapratyupasthānāyā dṛṣṭerabhāvādanupaga ityucyate| sa evamanapagaḥ san kenopādadīta| tayā dṛṣṭyā vinā tadvastusamāropato vāpavādato vā anupādadānaḥ samyagdarśī bhavati jñeye tadasya dṛṣṭam| yastasyaiva jñeyasyābhilāpānuśravastadasya śrutam| tasmin dṛṣṭaśrute tṛṣṇāṁ notpādayati na vivardhayati| nānyatra tenāvalambanena prajahātyupekṣakaśca viharati| evaṁ kāntiṁ karoti| panaścoktaṁ bhagavatā saṁthakātyāyanamārabhya-iha saṁtha bhikṣurna pṛthivīṁ niśritya dhyāyati| nāpaḥ| na tejaḥ| na vāyum| nākāśavijñānākiñcanyanaivasaṁjñānāsaṁjñāyatanaṁ nemaṁ lokaṁ na paraṁ lokaṁ nobhau sūryācandramasau na dṛṣṭaśrutamatavijñātaṁ prāptaṁ paryeṣitaṁ manasānuvitarkitamanuvicāritam| tatsarvaṁ na niśritya dhyāyati| kathaṁ dhyāyī| pṛthivīṁ na niśritya dhyāyati vistareṇa yāvat sarvaṁ na niśritya dhyāyati| iha saṁtha bhikṣoryā pṛthivyāṁ pṛthivīsaṁjñā sā vibhūtā bhavati| apsu apsaṁjñā vistareṇa yāvat sarvatra yā saṁjñā sā vibhūtā bhavati| evaṁdhyāyī bhikṣurna pṛthivīṁ niśritya dhyāyati vistareṇa yāvanna sarvaṁ sarvamiti niśritya dhyāyati| evaṁ dhyāyinaṁ bhikṣuṁ sendrā devāḥ seśānāḥ saprajāpataya ārānnamaṣyanti|

namaste puruṣājanya namaste puruṣottama|

yasya te nābhijānīmaḥ kiṁ tvaṁ niśritya dhyāyasi||iti|

kathañca punaretatsūtrapadametamevārthaṁ paridīpayati pṛthivyādisaṁjñake vastuni yā pṛthivītyevamādikā nāmasaṁketaprajñaptiḥ sā pṛthivyādisaṁjñetyucyate| sā punaḥ saṁjñā pṛthivyādisaṁjñake vastuni samāropikā cāpavādikā ca| tanmayasvabhāvavastugrāhikā samāropikā| vastumātraparamārthanāśagrāhikā cāpavādikā saṁjñetyucyate| sā ca saṁjñāsya vibhūtā bhavati| vibhava ucyate prahāṇaṁ tyāgaḥ| tasmādāgamato'pi tathāgatāt paramāptāgamādveditavyaṁ nirabhilāpyasvabhāvāḥ sarvadharmā iti| evaṁ nirabhilāpyasvabhāveṣu sarvadharmeṣu kasmādabhilāpaḥ prayujyate tathā hi vinābhilāpena sā nirabhilāpyadharmatā pareṣāṁ vakta mapi na śakyate śrotumapi| vacane śravaṇe cāsati sā nirabhilāpyasvabhāvatā jñātumapi na śakyate| tasmādabhilāpaḥ prayujyate śravaṇajñānāya|

tasyā eva tathatāyā evamaparijñātatvādvālānāṁ tannidāno'ṣṭavidho vikalpaḥ pravartate trivastujanakaḥ| sarvasattvabhājanalokānāṁ nirvartakaḥ| tadyathā svabhāva vikalpo viśeṣavikalpaḥ piṇḍagrāhavikalpaḥ ahamiti vikalpaḥ mameti vikalpaḥ priyavikalpaḥ apriyavikalpaḥ tadubhayaviparītaśca vikalpaḥ| sa punarayamaṣṭavidho vikalpaḥ katameṣāṁ trayāṇāṁ vastūnāṁ janako bhavati| yaśca svabhāvavikalpo yaśca viśeṣavikalpo yaśca piṇḍagrāhavikalpa itīme trayo vikalpā vikalpaprapañcādhiṣṭhānaṁ vikalpaprapañcālambanaṁ vastu janayanti rūpādisaṁjñakam| yadvastvadhiṣṭhāya sa nāmasaṁjñābhilāpaparigṛhīto nāmasaṁjñābhilāpaparibhāvito vikalpaḥ prapañcayan tasminneva vastuni vicaratyanekavidho bahunānāprakāraḥ| tatra yañcāhamiti vikalpo yaśca mameti vikalpaḥ itīmau dvau vikalpau satkāyadṛṣṭiśca tadanyasarvadṛṣṭi[-mūlaṁ māna-] mūlamasmimānañca tadanyasarvamānamūlaṁ janayataḥ| tatra priyavikalpo'priyavikalpastadubhayaviparītaśca vikalpo yathāyogaṁ rāgadveṣamohān janayanti| evamayamaṣṭavidho vikalpaḥ asya trividhasya vastunaḥ prādurbhāvāya saṁvartate yaduta vikalpādhiṣṭhānasya prapañcavastunaḥ dṛṣṭyasmimānasya rāgadveṣamohānāñca| tatra vikalpaprapañcavastvāśrayā satkāyadṛṣṭirasmimānaśca| satkāyadṛṣṭyasmimānāśritā rāgadveṣamohāḥ| ebhiśca tribhirvastubhiḥ sarvalokānāṁ pravṛttipakṣo niravaśeṣaḥ paridīpito bhavati|

tatra svabhāvavikalpaḥ katamaḥ| rūpādisaṁjñake vastuni rūpamityevamādiryo vikalpaḥ| ayamucyate svabhāvavikalpaḥ|

viśeṣavikalpaḥ katamaḥ| tasminneva rūpādisaṁjñake vastuni ayaṁ rūpī ayamarūpī ayaṁ sanidarśano'yamanidarśana evaṁ sapratigho'pratighaḥ| sāsravo'nāsravaḥ saṁskṛto'saṁskṛtaḥ kuśalo'kuśalo vyākṛto'vyākṛtaḥ atīto'nāgataḥ pratyutpanna ityevaṁbhāgīyenāpramāṇena prabhedanayena yā svabhāvavikalpādhiṣṭhānā tadviśiṣṭārthavikalpanā| ayamucyate viśeṣavikalpaḥ|

piṇḍagrāhavikalpaḥ katamaḥ| yastasminneva rūpādisaṁjñake vastuni ātmasattva jīvajantusaṁjñāsaṁketopasaṁhitaḥ piṇḍiteṣu bahuṣu dharmeṣu piṇḍagrāhahetukaḥ pravartate gṛhasenāvanādiṣu bhojanapānayānavastrādiṣu ca tatsaṁjñāsaṁketopasaṁhitaḥ| ayamucyate piṇḍagrāhavikalpaḥ|

ahamiti mameti ca vikalpaḥ katamaḥ| yadvastu sāsravaṁ sopādānīyaṁ dīrghakālamātmato vā ātmīyato vā saṁstutamabhiniviṣṭaṁ paricitaṁ tasmādasaṁgrāha-saṁstavāt svaṁ dṛṣṭisthānīyaṁ vastu pratītyotpadyate vitatho viakalpaḥ| ayamucyate ahamiti mameti ca vikalpaḥ|

priyavikalpaḥ katamaḥ| yaḥ śubha-manāpa-vastvālambano vikalpaḥ|

apriyavikalpaḥ katamaḥ| yo'śubhāmanāpa-vastvālambano vikalpaḥ|

priyāpriyobhayaviparīto vikalpaḥ katamaḥ| yaḥ śubhāśubha-manāpāmanāpatadubhayavivarjitavastvālambano vikalpaḥ| taccaitad dvayaṁ bhavati samāsataḥ vikalpaśca vikalpādhiṣṭhānaṁ vikalpālambanañca vastu| taccaitadubhayamanādikālikaṁ cānyonyahetukañca veditavyam| pūrvako vikalpaḥ pratyutpannasya vikalpālambanasya vastunaḥ prādurbhāvāya pratyutpannaṁ punarvikalpālambanaṁ vastu prādurbhūtaṁ pratyutpannasya tadālambanasya [vikalpasya] prādurbhāvāya hetuḥ| tatraitarhi vikalpasyāparijñānamāyatyāṁ tadālambanasya vastunaḥ prādurbhāvāya| tatsaṁbhāvācca punarniyataṁ tadadhiṣṭhānasyāpi tadāśritasya vikalpasya prādurbhāvo bhavati|

kathañca punarasya vikalpasya parijñānaṁ bhavati| catasṛbhiḥ paryeṣaṇābhiḥ caturvidhena ca yathābhūtaparijñānena|

catasraḥ paryeṣaṇāḥ katamāḥ| nāmaparyeṣaṇā| vastuparyeṣaṇā| svabhāvaprajñaptiparyeṣaṇā ca| viśeṣaprajñaptiparyeṣaṇā ca|

tatra nāmaparyeṣaṇā yadvodhisattvo nāmni nāmamātraṁ paśyati| evaṁ vastuni vastumātradarśanaṁ [vastu] paryeṣaṇā| svabhāvaprajñaptau svabhāvaprajñaptimātradarśanaṁ svabhāvaprajñaptiparyeṣaṇā| viśeṣaprajñaptau viśeṣaprajñaptimātradarśanaṁ viśeṣaprajñaptiparyeṣaṇā| sa nāmavastuno bhinnañca lakṣaṇaṁ paśyatyanuśliṣṭañca| nāmavastvanuśleṣasanniśritāṁ ca svabhāvaprajñapti viśeṣaprajñaptiñca[prati-] vidhyati|

catvāri yathābhūtaparijñānāni katamāni| nāmaiṣaṇāgataṁ yathābhūtaparijñānaṁ vastveṣaṇāgataṁ svabhāvaprajñaptyeṣaṇāgataṁ viśeṣaprajñaptyeṣaṇāgatañca yathābhūtaparijñānam|

nāmaiṣaṇāgataṁ yathābhūtaparijñānaṁ katamat| sa khalu bodhisattvo nāmni nāmamātratāṁ paryeṣya tannāmaivaṁ yathābhūtaṁ parijānāti itīdaṁ nāma ityarthaṁ vastuni vyavasthāpyate yāvadeva saṁjñārtha dṛṣṭyarthamupacārārtham| yadi rūpādisaṁjñake vastuni rūpamiti nāma na vyavasthāpyeta na kañcittadvastu rūpamitmevaṁ saṁjānīyāt| asaṁjānan samāropato nābhiniveśeta| anabhiniveśaṁ nābhilapet| iti yadevaṁ yathābhūtaṁ prajānāti| idamucyate nāmaiṣaṇāgataṁ yathābhūtaparijñānam|

vastveṣaṇāgataṁ yathābhūtaparijñānaṁ katamat| yataśca bodhisattvo [vastuni] vastumātratāṁ paryeṣya sarvābhilāpaviśliṣṭaṁ nirabhilāpyaṁ tadrūpādisaṁjñakaṁ vastu paśyati| idaṁ dvitīyaṁ yathābhūtaparijñānaṁ vastveṣaṇāgatam|

svabhāvaprajñaptyeṣaṇāgataṁ yathābhūtaparijñānaṁ katamat yataśca bodhisattvaḥ rūpādisaṁjñake vastuni svabhāvaprajñaptau prajñaptimātratāṁ paryeṣya tathā svabhāvaprajñaptyā atatsvabhāvasya vastunaḥ tatsvabhāvābhāsatāṁ yathābhūtaṁ pratividhyati prajānāti| tasya nirmāṇapratibimbapratiśrutkā-pratibhāsodakacandrasvapnamāyopamaṁ tatsvabhāvaṁ paśyataḥ tadābhāsamatanmayam idṁ tṛtīyaṁ yathābhūtaṁ parijñānaṁ sugambhīrārthagocaram|

viśeṣaprajñaptyeṣaṇāgataṁ yathābhūtaparijñānaṁ katamat| yataśca bodhisattvo viśeṣaprajñaptau prajñaptimātratāṁ paryeṣya tasmin rūpādisaṁjñake vastuni viśeṣaprajñaptimadvayārthena paśyati| na tadvastu bhāvo nābhāvaḥ| abhilāpyenātmanā'pariniṣpannatvānna bhāvaḥ| na punarabhāvo nirabhilāpyenātmanā vyavasthitatvāt| evaṁ na rūpī paramārthasatyatayā| nārūpī saṁvṛtisatyena tatra rūpopacāratayā| yathā bhāvaścābhāvaśca rūpī cārūpī ca| tathā sanidarśanānidarśanādayo viśeṣaprajñaptiparyāyāḥ sarve'nena nayenaivaṁ veditavyāḥ| iti yadetāṁ viśeṣaprajñaptimevamadvayārthena yathābhūtaṁ prajānāti| idamucyate viśeṣaprajñaptyeṣaṇāgataṁ yathābhūtaparijñānam|

tatra yo'sāvaṣṭavidho mithyāvikalpo bālānāṁ trivastujanako lokanirvartakaḥ so'sya caturvidhasya yathābhūtaparijñānasya vaikalyādasamavadhānātpravartate| tasmācca punarmithyāvikalpātsaṁkleśaḥ| saṁkleśātsaṁsārasaṁsṛtiḥ saṁsārasaṁsṛteḥ saṁsārānugataṁ jātijarāvyādhimaraṇādikaṁ duḥkhaṁ pravartate| yadā ca bodhisattvena caturvidhaṁ yathābhūtaparijñānaṁ niśritya so'ṣṭavidho vikalpaḥ parijñāto bhavati dṛṣṭe dharme tasya samyak parijñānādāyatyāṁ tadadhiṣṭhānasya tadālambanasya prapañcapatitasya vastunaḥ prādurbhāvo na bhavati| tasyānudayādaprādurbhāvāttadālambanasyāpi vikalpasyāyatyāṁ prādurbhāvo na bhavati| evaṁ tasya savastukasya vikalpasya nirodho yaḥ sa sarvaprapañcanirodho veditavyaḥ| evañca prapañcanirodho bodhisattvasya mahāyānaparinirvāṇamiti veditavyam| dṛṣṭe ca dharme tasya śreṣṭhatattvārtha gocarajñānasya viśuddhatvāt sarvatra vaśitāprāpti labhate sa bodhisattvaḥ| yaduta nirmāṇe'pi vicitre nairmāṇikyā ṛddhyā| pariṇāme ca vicitre pāriṇāmikyā ṛddhyā| sarvajñeyasya ca jñāne yāvadabhipretaṁ cāvasthāne| kāmakārataśca vinopakramaṁ cyutau|

sa evaṁ vaśitāprāptaḥ sarvasattvaśreṣṭho bhavati niruttaraḥ| evañca sarvatra vaśinastasya bodhisattvasya uttamāḥ pañcānuśaṁsā veditavyāḥ| paramāṁ cittaśāntimanuprāpto bhavati vihārapraśāntatayā na kleśapraśāntatayā| sarvavidyāsthāneṣu cāsyāvyāhataṁ pariśuddhaṁ paryavadātaṁ jñānadarśanaṁ pravartate| akhinnaśca bhavati sattvānāmarthe saṁsārasaṁsṛtyā| tathāgatānāñca sarvasandhāyavacanānyanupraviśati| na ca mahāyānādhimukteḥ saṁhāryo bhavatyaparapratyayatayā|

asya khalu pañcavidhasyānuśaṁsasya pañcavidhameva karma veditavyam| paramo dṛṣṭadharmasukhavihāro bodhisattvasya bodhāya prayoganiryātasya kāyikacaitasikasya vyāyāmaklamasya nāśāya cittaśānteranuśaṁsasyaitatkarma veditavyam| sarvabuddhadharmāṇāṁ paripāko bodhisattvasya sarvavidyāsthāneṣvavyāhatajñānatāyā anuśaṁsasyai tatkarma veditavyam| sattvaparipāko bodhisattvasya saṁsārākheditāyā anuśaṁsasyaitatkarma veditavyam| vineyānāmut pannotpannānāṁ saṁśayānāṁ prativinodanaṁ dharmanetryāśca dīrghakālaṁ parikarṣaṇaṁ sandhāraṇaṁ saddharmapratirūpakāṇāṁ śāsanāntardhāyakānāṁ parijñānaprakāśanāpakarṣaṇatayā sarvasandhāyavacanapraveśānuśaṁsasyaitatkarma veditavyam| sarvaparapravādinigraho dṛḍhavīryatā ca prāṇidhānāccācyutiḥ asaṁhāryatā'parapratyayatvānuśaṁsasyaitatkarma veditavyam|

evaṁ hi bodhisattvasya yāvat kiñcidbodhisattvakaraṇīyaṁ tatsarvamebhiḥ pañcabhiranuśaṁsakarmabhiḥ parigṛhītaṁ bhavati| tatpunaḥ karaṇīyaṁ katamat| asaṁkliṣṭañca ātmasukhaṁ buddhadharmaparipākaḥ sattvaparipākaḥ saddharmasya dhāraṇam acalapraṇidhānasyottaptavīryasya paravādavinigrahaśca|

tatra caturṇā tattvārthānāṁ prathamau dvau hīnau| tṛtīyo madhyamaḥ| caturtha uttamo veditavyaḥ|

bodhisattvabhūmāvādhāre yogasthāne caturthaṁ tattvārthapaṭalam||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5016

Links:
[1] http://dsbc.uwest.edu/node/5044