Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > pratyayaparīkṣā nāma prathamaṁ prakaraṇam

pratyayaparīkṣā nāma prathamaṁ prakaraṇam

Parallel Devanagari Version: 
प्रत्ययपरीक्षा नाम प्रथमं प्रकरणम् [1]

nāgārjuna kṛta

madhyamakaśāstram|

pratyayaparīkṣā nāma prathamaṁ prakaraṇam|

anirodhamanutpādamanucchedamaśāśvatam|

anekārthamanānārthamanāgamamanirgamam||1||

yaḥ pratītyasamutpādaṁ prapañcopaśamaṁ śivam|

deśayāmāsa saṁbuddhastaṁ vande vadatāṁ varam||2||

na svato nāpi parato na dvābhyāṁ nāpyahetutaḥ|

utpannā jātu vidyante bhāvāḥ kkacana kecana||3||

catvāraḥ pratyayā hetuścālambanamanantaram|

tathaivādhipateyaṁ ca pratyayo nāsti pañcamaḥ||4||

na hi svabhāvo bhāvānāṁ pratyayādiṣu vidyate|

avidyamāne svabhāve parabhāvo na vidyate||5||

kriyā na pratyayavatī nāpratyayavatī kriyā|

pratyayā nākriyāvantaḥ kriyāvantaśca santyuta||6||

utpadyate pratītyemānitīme pratyayāḥ kila|

yāvannotpadyata ime tāvannāpratyayāḥ katham||7||

naivāsato naiva sataḥ pratyayo'rthasya yujyate|

asataḥ pratyayaḥ kasya sataśca pratyayena kim||8||

na sannāsanna sadasan dharmo nirvartate yadā|

kathaṁ nirvartako heturevaṁ sati hi yujyate||9||

anālambana evāyaṁ san dharma upadiśyate|

athānālambane dharme kuta ālambanaṁ punaḥ||10||

anutpanneṣu dharmeṣu nirodho nopapadyate|

nānantaramato yuktaṁ niruddhe pratyayaśca kaḥ||11||

bhāvānāṁ niḥsvabhāvānāṁ na sattā vidyate yataḥ|

satīdamasmin bhavatītyetannaivopapadyate||12||

na ca vyastasamasteṣu pratyayeṣvasti tatphalam|

pratyayebhyaḥ kathaṁ tacca bhavenna pratyayeṣu yat||13||

athāsadapi tattebhyaḥ pratyayebhyaḥ pravartate|

apratyayebhyo'pi kasmātphalaṁ nābhipravartate||14||

phalaṁ ca pratyayamayaṁ pratyayāścāsvayaṁmayāḥ|

phalamasvamayebhyo yattatpratyayamayaṁ katham||15||

tasmānna pratyayamayaṁ nāpratyayamayaṁ phalam|

saṁvidyate phalābhāvātpratyayāpratyayāḥ kutaḥ||16||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4919

Links:
[1] http://dsbc.uwest.edu/node/4946