Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > śaraṇagamanadeśanā

śaraṇagamanadeśanā

Parallel Devanagari Version: 
शरणगमनदेशना [1]

śaraṇagamanadeśanā

namo ratnatrayāya

tryapāyapañcayonīnāṁ sarvaduḥkhavighātakam|

śreyo'bhyudayasaukhyānāṁ dātāraṁ praṇamāmi tam||1||

atra śaraṇagamanamabhidhāsye| samāsataḥ|

adhiṣṭhānasthitī cintā kālaprakṛtimānakam|

nayaḥ śikṣā niruktiśca karmaupamyavibhaktayaḥ|

ādīnavārthaśaṁsāśca proktāḥ pañcadaśa kramāt||2||

tatra adhiṣṭhānapudgalastu dvividhaḥ- mahāyānagotrīyo hīnayānagotrīyaśca| sthitirdvividhā- mahā-hīna-yānabhedataḥ| tatraivaṁ hi tāvad mahāyānaśāstreṣu ratnatrayam- tathatāratnatrayam, abhisamayaratnatrayaṁ, sammukhasthaṁ ca ratnatrayam|

taccaivam- jñeyāviparyastajñānam, nirvikalpādvayajñānam, dharmadhātvavasthitatvaṁ ca| tadeva viśuddha-dharmadhātuprajñāpāramitā, samāhitāvasthāyāṁ gaganatalavat samastadharmasākṣātkāriṇyāṁ mahābhūmau avasthitāḥ bodhisattvāśca ( tathatāratnatrayam) |

atha caivaṁ- dvividho rupakāyaḥ , santānāvasthitāścatuḥsatya-saptatriṁśadbodhipākṣikadharma-bhūmi-pāramitādayo dharmāḥ, prayogamārgīyāśca bodhisattvāḥ|

punaścaivam- citrāṅkitatotkīrṇaniṣiktamṛṇmayādi (buddhapratimādi) - navāṅgapravacanamayapothīpustakādi, saṁbhāramārgīyāśca bodhisatvāḥ| hīnayānaśāstraṁ tāvat-

buddhasaṁghakarāndharmān aśaikṣānubhayāṁśca saḥ|

nirvāṇaṁ ceti śaraṇaṁ yo yāti śaraṇatrayam||3|| iti|

tatra āśayo mahāyānināntu aśeṣasattvārthacintanam| itarasya ca ātmārthameva cintanam|

tatra avadhirmahāyānināntu bodhimaṇḍaparyantam| itarasya tu yāvajjīvanaṁ pratijñā|

tatra svabhāvo hrī-apatrapāyuktatā avijñaptpādaśca|

tatra mānaṁ tu svīkaraṇam, śaraṇakaraṇaṁ vijñaptyutpādaśca|

tatra nayastu śaraṇagamanavidhiḥ | sa ca guroravagantavyaḥ|

tatra śikṣā sādhāraṇī asādhāraṇī ca gurupādebhyo jñeyā|

tatra niruktistu dāsabhāvaḥ taditarasvāminamananviṣya śaraṇagamanam|

tatra kāritraṁ tu bodhicittamahāvṛkṣotpādasya mūlatvam, mokṣamahānagarasya praveśadvāratvam, upavāsādisarvasaṁvarāṇām āśrayatvam|

tatraupamyaṁ tāvad rājñaḥ mantriṇo vā prajāgaṇasya tadvacanānatikramaṇam, tadārādhanamiva ca|

tatra bhedastu sādhāraṇāsādhāraṇatvena viśiṣṭaḥ|

tatra ādīnavau dvau| śaraṇacyutirajñānaṁ vā| cyavanaṁ cyutirvā yathā candrakīrtipādānām-

gṛhītvā sadadhiṣṭhānaṁ punarhīnasamāśraye|

cyutipakṣāśrayatvāt so yāti sajjanahāsyatām||4|| ityuktirnidarśanamātram|

tatrārthastu yathoktaṁ bhagavatā-

"bahavaḥ śaraṇaṁ yānti parvatāṁśca vanāni ca|

ārāmānvṛkṣāṁścaityāṁśca manuṣyā bhayavarjitāḥ||5||

na tvetaccharaṇaṁ śreṣṭhaṁ naitaccharaṇamuttamam|

naitaccharaṇamāgamya sarvaduḥkhātpramucyate||6||

yastu buddhaṁ ca dharma ca saṁghaṁ ca śaraṇaṁ gataḥ|

catvāri cāryasatyāni paśyati prajñayā yadā||7||

duḥkhaṁ duḥkhasamutpādaṁ duḥkhasya samatikramam|

ārya cāṣṭāṅgikaṁ mārga kṣemaṁ nirvāṇagāminam||8||

etaddhi śaraṇaṁ śreṣṭhaṁ etaccharaṇamuttamam|

etaccharaṇamāgamya sarvaduḥkhāt pramucyate||9|| iti|

śaraṇagamamārthaḥ tādṛśaḥ|

tatrānuśaṁsāstimnaḥ| hetukālānuśaṁsā mārgakālānuśaṁsā phalakālānuśaṁsā ca| hetukālā ehikī āmuṣmikī ca| ehikānuśaṁsā aṣṭamahābhayamokṣaḥ, anantarāyaḥ, śāsanapriyadevasāhāyyam, maraṇakāle ca cittaharṣādi| āmuṣmikī tu saṁsāradurgati-duḥkhebhya uddharaṇam, nirvāṇābhyudayasukhapradattvañca| mārgānuśaṁsā tu catu-(rārya-) satyāryāṣṭāṅgikamārga-saptabodhyaṅgādiyojanam| phalānusaṁsā dvividhanirvāṇasya trikāyasya ca prāptiḥ|

idaṁ hi saṁkṣiptam, vistaraṁ tu guruśāstrabhyo jñeyam|

śaraṇagamanadeśanā-nāma gurubodhisattva-dīpaṅkara-śrījñānaviracitā samāptā||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/%C5%9Bara%E1%B9%87agamanade%C5%9Ban%C4%81

Links:
[1] http://dsbc.uwest.edu/node/3822