Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 1-6 paripākapaṭalam

1-6 paripākapaṭalam

Parallel Devanagari Version: 
1-6 परिपाकपटलम् [1]

paripākapaṭalam

tatra paripākaḥ katamaḥ| paripākaḥ samāsataḥ ṣaḍbhirākārairveditavyaḥ| svabhāvato'pi paripācya pudgalato'pi paripākaprakārabhedato'pi paripākopāyato'pi paripācakapudgalato'pi paripakvapudgala-lakṣaṇato'pi ca|

tatrāyaṁ paripākasvabhāvaḥ| kuśaladharmavīje sati kuśalānāṁ dharmāṇāmāsevanānvayād yā kleśajñeyāvaraṇaprahāṇaviśuddhyanukūlā kāyacittakarmaṇyatā kalyatā samyak prayoganiṣṭhā yatra sthitāḥ śāstāraṁ vā āgamyānāgamya vā śāstāraṁ bhavyo bhavati pratibalo'nantaraṁ kleśāvaraṇaprahāṇaṁ vā sākṣātkartuṁ jñeyāvaraṇaprahāṇaṁ vā| tadyathā vraṇo yadā paripāṭanāya niṣṭhāgato bhavatyanantaraṁ pāṭanārhaḥ| saḥ paripakva ityucyate| ghaṭaghaṭīśarāvādi ca mṛnmayaṁ bhāṇḍaṁ yadā paribhogāya niṣṭhāgataṁ bhavati anantaraṁ paribhogārha tadā parikvamityucyate| phalāni vā āmrapanasādīni yadā paribhogāya niṣṭhāgatāni bhavantyanantaraṁ paribhogārhāṇi tadā paripakvānītyucyante| evameva kuśalānāṁ dharmāṇāmāsevanānvayād asau samyak prayoganiṣṭhā anantaraṁ viśuddhye saṁvartate| sa paripākasvabhāvaḥ|

tatra paripācyāḥ pudgalāḥ samāsataścatvāraḥ| śrāvakagotraḥ śrāvakayāne| pratyekabuddhagotraḥ pratyekabuddhayāne| buddhagotro mahāyāne paripācayitavyaḥ| agotrastho'pi pudgalaḥ sugatigamanāya paripācayitavyo bhavati| bodhisattvānāṁ buddhānāñca bhagavatām ityete catvāraḥ pudgalāḥ eṣu caturṣu vastuṣu paripācayitavyāḥ| evaṁ paripācyapudgalataḥ paripāko veditavyaḥ|

tatra paripākaprabhedaḥ katamaḥ| samāsataḥ ṣaḍvidhaḥ paripākaḥ| indriyaparipākaḥ kuśalamūlaparipākaḥ jñānaparipākaśca mṛdumadhyādhimātraśca paripākaḥ|

tatrendriyaparipākaḥ| yā āryurvarṇakulaiśvaryasampadādeyavacanatā maheśākhyatāmanuṣyatvaṁ mahotsāhatā yāmāśrayaparipākaphalasaṁpadamāgamya bhavyo bhavatyātaptānuprayogāyāparikhinnamānasaśca bhavati sarvavidyāsthānasamudāgamābhiyogeṣu|

kuśalamūlaparipākaḥ katamaḥ| yā prakṛtyā mandarajaskatāyāmāgamya prakṛtyaivāsya pāpakeṣvakuśaleṣu dharmeṣu| cittaṁ na krāmati mandanivaraṇaśca bhavati mandavitarka ṛjupradakṣiṇagrāhī|

jñānaparipākaḥ katamaḥ| smṛtimān bhavati meghāvī pratibalaśca bhavati subhāṣitadurbhāṣitānāṁ dharmāṇāmarthasya ājñānāyodgrahaṇāya dhāraṇāya prativedhāya| sahajayā prajñayā samanvāgato bhavati yāṁ prajñāmāgamya bhavyo bhavati pratibalaḥ sarvato'tyantaṁ sarvakleśāccittaṁ vimocayitum| tatrendriyaparipākena vipākāvaraṇādvimukto bhavati| kuśalamūlaparipākena karmāvaraṇādvimukto bhavati| jñānaparipākena kleśāvaṇādvimukto bhavati|

mṛduparipākaḥ katamaḥ| dvābhyāṁ kāraṇābhyāṁ mṛduḥ paripāko bhavati| adīrghakālābhyāsataścendriyakuśalamūlajñānaparipākahetoḥ aparipuṣṭanihīnahetvabhyāsataśca| madhyaḥ paripāko'nayoreva dvayoḥ kāraṇayoranyataravaikalyādanyatarasānnidhyācca veditavyaḥ| adhimātraḥ punaḥ paripāka ubhayoranayoḥ kāraṇayoravaikalyādveditavyaḥ|

tatra paripākopāyaḥ katamaḥ| sa saptaviṁśatividho veditavyaḥ| dhātupuṣṭayā vartaṁmānapratyayopasaṁhārataḥ avatārato ratigrahaṇataḥ ādiprasthānataḥ anādiprasthānataḥ śuddhidūrataḥ śuddhyāsannataḥ prayogataḥ āśayataḥ āmiṣopasaṁhārataḥ dharmopasaṁhārataḥ ṛddhyāvarjanatayā dharmadeśanayā guhyadharmākhyānataḥ vivṛtadharmākhyānataḥ mṛduprayogato madhyaprayogataḥ adhimātraprayogataḥ śravaṇataḥ cintanato bhāvanataḥ saṁgrahaṇato nigrahaṇataḥ svayaṁkṛtataḥ parādhyeṣaṇataḥ tadubhayataśca|

tatra dhātupuṣṭiḥ katamā| yā prakṛtyā kuśaladharmabījasaṁpadaṁ niśritya pūrvakuśaladharmābhyāsāduttarottarāṇāṁ kuśaladharmabījānāṁ paripuṣṭatarā paripuṣṭatamā utpattiḥ sthitiḥ| iyamucyate dhātupuṣṭiḥ|

tatra vartamānapratyayopasaṁhāraḥ katamaḥ| dṛṣṭe dharme aviparītā dharmadeśanā| tatra cāviparītagrāhitā| yathāvaddharmānudharmapratipattiśca| tatra dhātupuṣṭeḥ pūrvakeṇa hetunā vartamānaḥ paripāko nivartate| vartamānapratyayopasaṁhārato vartamāna evaṁ heturvartamānaḥ paripāko veditavyaḥ|

tatrāvatāraḥ katamaḥ| śraddhāpratilambhamadhipatiṁ kṛtvā āgārikasya duścaritavivekaśikṣāpadasamādānam| anāgārikāṁ vā pravrajataḥ kāmavivekaśikṣāpadasamādānam|

ratigrāhaḥ katamaḥ| yā sarvaduḥkha-nairyāṇikīñca pratipadaṁ kāmasukhātmaklamathānta-vivarjitāñca sukhāṁ pratipadamāgamya svākhyāte dharmavinaye śāsanābhiratiḥ

tatrādiprasthānaṁ katamat| ya eva tatprathamataḥ saṁvejanīyeṣu dharmeṣu saṁvegamāgamya nyāyārthapratipādane cānuśaṁsāṁ viditvā'vatāraḥ| idamevādiprasthānamityucyate|

anādiprasthānaṁ katamat| yā avatīrṇasya pudgalasya paripācyamānatāyāṁ vartamānasya bodhisattvebhyo buddhebhyaścānadhyupekṣāmāgamya vivṛtānāñca sthānānāṁ bhūyo bhūyaḥ uttānakriyāmāgamya uttarottaraparipākagamanatā|

tatra viśuddhidūratā katamā| yat kausīdyaṁ vā āgamya pratyayavaidhuryaṁ vā mahatā dīrgheṇa kālena prabhūtairjanmāntarāparivartaiḥ kalpaparivartairvā bhavyo bhavati viśuddhaye| etadviparyayeṇa viśuddhyāsannatā veditavyā|

tatra prayogaḥ katamaḥ| yā svārthaprāptau tīvracchandatāmāgamya vinipātabhayaṁ vā'mutra dṛṣṭe vā dharme parato'yaśobhayamāgamya śikṣāpadeṣvanupālanā sātatyakāritā satkṛtyakāritā ca|

tatrāśayaḥ katamaḥ| dharmeṣu ca yā samyak santīraṇā-kṣāntimāgamyāsmāddharmavinayādasaṁhāryatāyai pareṣāñcādhigame'bhisaṁpratyaya guṇasaṁbhāvanāmāgamya yā triṣu ratneṣu svārthaprāptau cāvicalā śraddhadhānatā|

ābhiṣopasaṁhāraḥ katamaḥ| yaḥ sarveṇa ca sarvaṁ bhojanapānādivikalānāṁ bhojanapānādyupasaṁhāraḥ| anukūlapānabhojanādivikālānāñcānukūlapānabhojanādyupasaṁhāraḥ|

tatra dharmopasaṁhāraḥ katamaḥ| yaduddeśato vā dharmāṇāmanupradānaṁ samyagarthavivaraṇato vā|

ṛddhyāvarjanatā katamā| yā ṛddhimata ṛddhiprātihāryavidarśanā sattvānukampayā sattvānāmāśayaviśuddhiṁ vā'dhipatiṁ kṛtvā prayogaviśuddhiṁ vā ete sattvāḥ prātihāryaṁ dṛṣṭvā śrutvā vā āśayaśuddhiṁ vā śāsane pratilapsyante prayokṣyante samyagiti| te ca tena prātihāryeṇāvarjitamānasā āśayaśuddhiṁ vā pratilabhante prayujyante vā samyak|

tatra deśanā katamā| svayaṁ svārthaprāptāvaśaktasya saddharmadeśanā samyak pratipattisahāyabhūtā| śaktasyāpi ca kṣiprābhijñatāyai anukūlā saddharmadeśanā|

tatra guhyadharmākhyānaṁ katamat| yā bālaprajñānāṁ sattvānāmatyudāragambhīrārthadharmapraticchādanatā uttānasupraveśasukhopāyāvatāradharmadeśanatā|

vivṛtadharmākhyānaṁ katamat| yā pṛthuprajñānāṁ sattvānāṁ sukhapraviṣṭabuddhaśāsanānayānāmatyudāragambhīrasthānavivaraṇatā|

tatra mṛduḥ prayogaḥ katamaḥ| yaḥ sātatyaprayogavivarjitaḥ satkṛtyaprayogavivarjitaśca|

madhyaḥ prayogaḥ katamaḥ| yaḥ sātatyaprayogavivarjito vā satkṛtyaprayogavivarjito vā| ityanayordvayoḥ prayogayoranyataravivarjitaḥ|

adhimātraḥ prayogaḥ katamaḥ| yastadubhayaprayogasaṁyuktaḥ sātatyaprayogasaṁyuktaḥ satkṛtyaprayogasaṁyuktaśca|

tatra śrutaṁ katamat| yo bauddhapravacanādhimuktasya sūtrādīnāṁ dharmāṇāṁ śravaṇodgrahaṇa-dhāraṇasvādhyāyābhiyogaḥ|

cintā katamā| praviveke dharmanidhyānābhiratasya arthābhyūhanāsaṁlakṣaṇāniścayaḥ|

bhāvanā katamā| śamathapragrahopekṣānimitteṣu samyagupalakṣaṇāpūrvikā śamathavipaśyanopekṣā'bhyāsaratiḥ|

saṁgrahaḥ katamaḥ| samyag nirāmiṣacittasya niśrayadānamācāryopādhyāyanyāyena| pṛthagvidhā ca paricaryā tadyathā glānopasthānaparicaryā dharmyacīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyaparicaryā śokakaukṛtyaprativinodanaparicaryā kleśaprativinodanaparicaryā| ityevaṁbhāgīyāḥ pṛthagvidhā paricaryāṁ veditavyāḥ|

nigrahaḥ katamaḥ| ātmagatāṁ saṁkleśārakṣāṁ saṁvidhāya skhalitacodanā mṛdau vyatikrame| madhye vyatikrame'vasādanā| adhimātre vyatikrame pravāsanā| tatra yā ca codanā yā cāvasādanā sā teṣāmeva hitasukhārthaṁ tadanyeṣāñca| yā punaḥ pravāsanā punaḥ pratisaṁharaṇāya sāpi teṣāṁ cānyeṣāṁ ca hitasukhāya| yā punarapratisaṁhāryā pravāsanā sā pareṣāmeva hitasukhāya| tathāhi pareṣāṁ pravāsanāṁ vyatikramanidānam| pareṣūpalabhyāvyatikramāya cetayate|

kathaṁ svayaṁ paripācayati| ānulomikañca dharmaṁ deśayati akuśalāt sthānādyutthāpya kuśale sthāne pratiṣṭhāpanāya| yathāvādī ca bhavati tathākārī| dharmānudharmapratipannastatsvabhāvānuvartī| yenainaṁ pare naivamāha| tvameva tāvat svayaṁ nākuśalātsthānādyutthitaḥ kuśale ca sthāne pratiṣṭhitaḥ kasmāttvaṁ tatra paraṁ samādāpayitavyaṁ codayitavyaṁ smārayitavyaṁ manyase| tvameva tāvat paraiścodayitavyaḥ smārayitavyaḥ samādāpayitavyaḥ|

kathaṁ paramadhyeṣate| yasyāntike sattvānāmadhimātraśca premagauravaṁ niviṣṭaṁ bhavati| yaścopāyajño bhavati dharmadeśanāyāṁ suśikṣitaḥ| stamadhyeṣate vyāpārayati paripākāya|

ubhābhyāmābhyāṁ samastābhyāṁ svaparādhyeṣaṇākṛtaḥ paripāko veditavyaḥ|

ityanena saptaviṁśatividhena paripākopāyena sā ṣaḍvidhā paripākaprabheda saṁpadveditavyā| indriyaparipākasya kuśalamūlaparipākasya jñānaparipākasya mṛdumadhyādhimātrasya ca paripākasya|

tatra paripācakāḥ pudgalāḥ katame| samāsataḥ ṣaṭ bodhisattvāḥ ṣaṭasu bodhisattvabhūmiṣu vyavasthitāḥ sattvān paripācayanti| adhimukticaryābhūmisthito bodhisattvo'dhimukticārī| śuddhādhyāśayabhūmisthito bodhisattvaḥ śuddhādhyāśayaḥ| caryāpratipattibhūmisthito bodhisattvaścaryāpratipannaḥ| niyata bhūmisthito bodhisattvo niyata-patitaḥ| niyatacaryā-pratipattibhūmisthito bodhisattvo niyatacaryāpratipannaḥ| niṣṭhāgamanabhūmisthito bodhisattvo niṣṭhāgataḥ| tatrāgotrasthānāṁ pudgalānāṁ sugatigamanāya paripākaḥ punaḥ punaḥ pratyāvartyo bhavati punaḥ punaḥ karaṇīyaḥ| gotrasthānāṁ punaḥ paripāko na pratyāvartyo bhavati na punaḥ punaḥ karaṇīyaḥ|

tatra paripakvapudgalalakṣaṇaṁ katamat| śrāvakaḥ pūrvakuśalābhyāsād yadāmṛdupākavyavasthito bhavati sa mṛducchando bhavati mṛduprayogaścāpāyānapi gacchati na ca dṛṣṭe dharme śrāmaṇyaphalamadhigacchati na ca dṛṣṭe dharme parinirvāti| yadā tu madhyapākavyavasthito bhavati sa madhyacchandaśca bhavati madhyaprayogo na cāpāyān gacchati| dṛṣṭe ca dharme śrāmaṇyaphalaṁ prāpnoti| no tu dṛṣṭe dharme parinirvāti| adhimātre paripāke sthitaḥ adhimātracchando bhavati adhimātraprayogaśca na cāpāyān gacchati | dṛṣṭe ca dharme śrāmaṇyaphalaṁ prāpnoti| dṛṣṭa eva ca dharme parinirvāti|

pratyekabuddhastathaiva veditavyaḥ yathā śrāvakaḥ| tatkasya hetoḥ| tulyajātīyo'sya mārgaḥ śrāvakaiḥ| ayantu śrāvakebhyaḥ pratyekabuddhasya viśeṣaḥ| paścime bhave paścime ātmabhāvapratilambhe'nācāyakaṁ pūrvābhyāsavaśāt saptatriṁśadvodhipakṣyān dharmān bhāvayitvā sarvakleśaprahāṇādarhattvaṁ sākṣātkaroti| tasmātpratyekabuddha ityucyate|

bodhisattvaḥ punaradhimukticaryābhūmisthito muduparipāko veditavyaḥ| adhyāśayaśuddho caryāpratipattibhūmau ca madhyaparipākaḥ| niyāto niṣṭhitaścādhimātraparipākaḥ| tatra mṛdupākavyavasthito bodhisattvo mṛducchando bhavati mṛduprayogaḥ apāyāṁśca gacchati| prathamakalpāsaṁkhyeyaparyantataśca sa veditavyaḥ| uttaptairacalaiḥ suviśuddhaiśca bodhipakṣyaiḥ kuśalaidharmaiḥ sarvaireva visaṁyukto bhavati| madhyapāko bodhisattvo madhyacchando bhavati madhyaprayogaḥ| na cāpāyān gacchati dvitīyakalpāsaṁkhyeyaparyantataśca bhavati| uttaptairacalaiśca bodhipakṣyaiḥ kuśalairdharmaiḥ saṁyukto bhavati| suviśuddhairvisaṁyuktaḥ| adhimātrapākasthito bodhisattvaḥ adhimātracchando bhavatyadhimātraprayogaśca| na cāpāyān gacchati| tṛtīyakalpāsaṁkhyeyaparyantataśca bhavati| uttaptairacalaiḥ suviśuddhairbodhipakṣyaiḥ kuśalairdharmaiḥ samanvāgato bhavati| tatra prakṛtyā ghanatvādujjvalatvādadhimātramahāphalatvānmahānuśaṁsatvāccottaptā ityucyante| apratyāvartyatvādaparihāṇīyatvādviśeṣagāmitvādacalā ityucyante| bodhisattvabhūmau niruttaratvātsuviśuddhā ityucyante|

tatra yaścāmiṣakṛtaḥ paripāko yaśca ṛddhyāvarjanajo yaśca guhyadharmākhyānajo yaśca mṛduprāyogiko yaśca śrutamātrakṛtaḥ paripāka ityeṣa pañcavidhaḥ paripākaḥ dīrghakālābhyāsādapyeṣāṁ dharmāṇāṁ mṛduka eva bhavati prāgevettakakālābhyāsāt| tadanyaistu sarvaiḥ paripākasya kāraṇaiḥ paripākasya triprakāranayo veditavyaḥ| mṛdukenābhyāsena mṛduko madhyena madhyaḥ adhimātreṇādhimātraḥ paripāko veditavyaḥ| tasya ca mṛdumadhyādhimātrasya paripākasyaikaikasya triprakāranayo veditavyaḥ| mṛdukasya [mṛdu-] mṛduko mṛdumadhyo mṛdvadhimātraḥ| madhyasya ca madhyamṛduko madhyamadhyo madhyādhimātraḥ| adhimātrasyādhimātramṛduradhimātramadhyo'dhimātrādhimātraḥ| ityevaṁ bhāgīyottarottaraprabhedanayenāpramāṇaḥ paripākaprabhedaḥ sattvānāṁ buddhabodhisattvakṛto veditavyaḥ|

tatra bodhisattvaḥ ebhiḥ paripākakāraṇairyathānirdiṣṭairātmanaśca buddhadharmaparipākāyendriyaparipākaṁ kuśalamūlaparipākaṁ jñānaparipākañca mṛdumadhyādhimātrañca samudānayati parasattvānāñca parapudgalānāṁ yānatrayaniryāṇāya|

iti bodhisattvabhūmāvādhāre yogasthāne ṣaṣṭhaṁ paripākapaṭalam||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5018

Links:
[1] http://dsbc.uwest.edu/node/5046