Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > buddhagaṇḍīstavaḥ

buddhagaṇḍīstavaḥ

Bibliography
Title: 
Bauddha Stotra Samgrah [1]
Editor: 
Pandey, Janardan Shastri
Publisher: 
Motilal Banarsidass
Place of Publication: 
Varanasi
Year: 
1994

buddhagaṇḍīstavaḥ

Parallel Devanagari Version: 
बुद्धगण्डीस्तवः [2]

buddhagaṇḍīstavaḥ

ācārya-aśvaghoṣakṛtaḥ

yaḥ pūrvaṁ bodhimūle ravigamanapathe māragānnṛtyagītān

gaṁgau gaṁgau gagaṁgau ghaghanaghanamṛdudvandvamantrairajasraiḥ |

yaḥ strībhirdivyarūpairuparatarabhituṁ dūdubhirdurbhidūrbhiḥ

kṣobhaṁ naivābhiyātaḥ suranaranamitaḥ pātu vaḥ śākyasiṁhaḥ || 1 ||

yaḥ kandarpāṅganānāṁ kakahakahakahā hāhaheti prahāsai-

ryaḥ sphītāḍambarāṇāṁ taṭiti taṭataṭā tātaṭīti pralāpaiḥ |

kutkud budbud kukūcit kukuhakuhakuhaiḥ kiṅkarāṇāṁ ca vāgbhi-

rno trasyaḥ so'stu saumyaḥ śrutasakalamalaḥ śāntaye vo munīndraḥ || 2 ||

bhrūkṣepāpāṅgabhaṅgaiḥ smaraśaravilasatpakṣmatārākṣipātaiḥ

prauḍhānaṅgāṅganānāṁ lalitabhujalatālāsyalīlāyitāṅgaiḥ |

savrīḍaiḥ sasmitoktaiḥ kalamṛdumadhurāmodaramyairvacobhi-

rbhrāntiṁ ceto na citraṁ smarabalajayino yasya tasmai namo'stu || 3 ||

urvīṁ sañcālayantaḥ kharaśaranikaraiśchādayantoḥntarīkṣaṁ

jvālābhiḥ krodhaṁvahnerjvalitadaśadiśaḥ kṣobhayanto'mburāśim |

helotkhātāsicakrakrakacapaṭuravārāviṇo māravīrāḥ

maitrīśastreṇa yena prasabhamabhijitāḥ pātu vaḥ so munīndraḥ || 4 ||

visphūrjajjātakopaprakaṭitavikaṭāṭopanirghoṣaghoraṁ

garjajjīmūtajālaprakaṭagajaghaṭāṭopabaddhāndhakāram |

kandarpoddāmavahnisphuradasikiraṇodbhāsitāśeṣaviśvaṁ

puṣpeṣoḥ sainyamuccairjhaṭiti vighaṭitaṁ yena buddhaḥ sa vo'vyāt || 5 ||

divyairākaṇaṁpūraiḥ kamaladalanibhaiḥ pakṣmalairlolatārai-

rbhāvasnigdhairvidagdhaiḥ pracalitalalitaiḥ sasmitairbhrūvilāsaiḥ |

netrairmārāṅganānāṁ parigatavalayairlohitāntairaśāntai-

rnākṛṣṭaḥ sarvathā yastamahamṛṣivaraṁ vāntadoṣaṁ namāmi || 6 ||

nodbhrāntaṁ yasya cittaṁ sphuṭavikaṭasaṭāntotkaṭairlolajihvai-

rmāraiḥ śūlāgrahastairgajaturagamukhaiḥ siṁhaśārdūlavaktraiḥ |

pradyumnaḥ kāmadevastṛṇavadagaṇito yena saṁrambhabhīruḥ

saṁbuddhaḥ pātu yuṣmān vyapagatakaluṣo lokanātho munīndraḥ || 7 ||

akṣobhyā yasya buddhirdharaṇinaganadīsāgarāmbhodharadbhi-

rgarjadbhirmāravīrairvividhamukhaśatairghorarūpairanantaiḥ |

yenāsau puṣpaketustṛṇavadagaṇitaḥ sarvavid vītarāgaḥ

sa śrīmān buddhavīraḥ kaluṣabhayaharaḥ pātu vo vītarāgaḥ || 8 ||

mārānīkairmahograirasiparaśudhanuḥśaktiśūlāgrahastai-

rulkāpātairanekairgahanapaṭuravairbhīṣaṇairbhīmanādaiḥ |

na kṣubdhaṁ yasya cittaṁ girisamamacalaṁ gāḍhaparyaṅkabandhaṁ

taṁ vande vandanīyaṁ tribhavabhayaharaṁ buddhavīraṁ pravīram || 9 ||

uccairaṭṭāṭṭahāsaiḥ prakaṭapaṭubhaṭābaddhaghaṇṭai raṇadbhiḥ

sāṭopāsphoṭaṭaṅkasphuṭajaṭilajaṭaiḥ kiṅkaraiḥ koṭarākṣaiḥ |

bhagnaṁ kartu na śaktāḥ paṭupaṭahapaṭasphālanairyasya bodhau

dṛptānāṁ gṛdhrakūṭe paṭupaṭahapaṭuḥ so'stu vo buddhavīraḥ || 10 ||

kokaṇḍaṁ rāmakaṇḍaṁ pratibhayakuharaṁ darpadarpaṁ raṇāṇḍaṁ

ḍimbaṁ ḍimbaṁ ḍaḍimbaṁ ḍuha ḍuhaka ḍuhaṁ tṛṁkhalastṛṁkhalastṛm |

jhimbaṁ jhimbaṁ jhajhimbaṁ khamu khamu khamukhaṁ maṁkhu maṁkhuḥ khumaṁkhu-

rebhirdhvānairna bhītaḥ suravaranamitaḥ pātu vaḥ śākyasiṁhaḥ || 11 ||

yaṁ mārāṅgāradhārādharasamayasamārambhasaṁrambhayuktaṁ

naktaṁ mārāṅganānāṁ mukhakamalavanaśrīvipakṣaikapakṣā |

samyaksaṁbodhilakṣmīḥ śaśinamiva śaratkaumudī saṁprapede

tasyeyaṁ dharmadūtī dhvanati bhagavato dharmarājasya gaṇḍī || 12 ||

nighnannaprāptadṛṣṭiḥ kṣaṇamapi ca cirādantako yad durantaṁ

tasminnikṣiptacittāḥ kuruta sucariteṣvādaraṁ sarvakāle |

itthaṁ ratnatrayājñāmiva vadati muhuḥ prāṇināṁ yasya saiṣā-

meṣā śabdāyamānā prathitamukharadiṅmaṇḍalā dharmagaṇḍī || 13 ||

mārtaṇḍamaṇḍalamivoḍugaṇaṁ vijitya

bhātīha tīrthikajanaṁ jinaśāsanaṁ ca |

raṁramyate dharaṇimaṇḍalamaṇḍanasya

gaṇḍī yamasya jayaḍiṇḍimavatpracaṇḍā || 14 ||

yasyātyantaṁ dṛḍhatvaṁ jami jami ḍuḍubhaṁ rañjitenālināliṁ

ḍimbaṁ ḍimbaṁ ḍiḍimbaṁ ḍubhaḍubhaḍuḍubhaṁ nāḍivannāḍibhaṇḍam |

ruṇḍaṁ ruṇḍaṁ ruruṇḍaṁ yaralava khakhumaṁ maṁkhumaṁkhuḥ khumaṁkhuḥ

paśya tvaṁ jīvaloke daśabalabalinaḥ pīḍyate mārasainyam || 15 ||

bhūkampotkampajātā pracalitavasudhā kampate merurāja

uttrastā devasaṁghā grahagaṇasahitā nāgarājāḥ samastāḥ |

śrutvā gaṇḍīṁ pracaṇḍāṁ vividhabhayakarīṁ trāsanīṁ tairthikānāṁ

bauddhānāṁ śāntihetoḥ pratiraṇati mahīṁ rāvayantīva sadyaḥ || 16 ||

eṣā vihāraśikhare pravirauti gaṇḍī

meghasvanena kurute ca manojñaghoṣān |

māteva vatsalatayā subahirgatāṁśca

putrān samāhvayati bhojanakālagaṇḍī || 17 ||

saṁsāracakraparivartanatatparasya

buddhasya sarvaguṇaratnavibhūṣitasya |

nādaṁ karoti suradundubhitulyaghoṣā

gaṇḍī samastaduritāni nivārayantī || 18 ||

eṣā hi gaṇḍī raṇate narāṇāṁ

saṁbodhinī devanarāsurāṇām |

bhadrāḥ śṛṇudhvaṁ sugatasya gaṇḍī-

māpūritāṁ bhikṣugaṇaiḥ samagraiḥ || 19 ||

nāgaiḥ saṁvartakālakṣubhitajaladharākāravad vyomni kīrṇaiḥ

kvāsmin vighvaṁsaśaṅkā bhayacakitajanaistatpratīkārahetoḥ |

kurvantyadyāpi yasyā dhvanimupaśamitāśeṣatīrthyāvalepaṁ

sā gaṇḍī pātu yuṣmān sakalamunivaraiḥ sthāpitā dharmavṛddhyai || 20 ||

eṣā surāsuramahoragasatkṛtasya

śāntiṁ parāmupagatasya tathāgatasya |

gaṇḍī raṇatyamaradundubhitulyaghoṣān

kṛtvānyatīrthyahṛdayāni vidārayantī || 21 ||

puṇye tatparamānasā bhavata bhoḥ svargāpavargaprade

pāpaṁ durgatidāyakaṁ kuruta mā lokāścalaṁ jīvitam |

itthaṁ madhyavilīnabhṛṅgavirutaṁ yatnānnivāryaṁ mayā

mārāreścaraṇābjayorvinihitaḥ puṣpāñjaliḥ pātu vaḥ || 22 ||

muñjadbhiḥ kusumāni tūryaraṇitairāpūrayadbhirdiśo

jojokārapuraḥsaraiḥ suragaṇaiḥ śakrādibhiḥ sādaraiḥ |

svargād yasya bhuvaṁ kilāvatarato dattānuyātrā ciraṁ

tasyāvyāt karuṇānidherbhagavato gaṇḍī pracaṇḍā jagat || 23 ||

gatvā sapta padāni māturudarānniṣkrāntamātraḥ svayaṁ

saṁsāraśravasaṁ mameti vacanaṁ provāca yo'nanyadhīḥ |

yasminnātmabhuve punastribhuvanaṁ bhrājiṣṇvabhivyāhṛtaṁ

kuryādvaḥ sugatasya tasya jayino gaṇḍī tamaḥkhaṇḍinī || 24 ||

jitvā mārabalaṁ mahābhayakaraṁ kṛtvā ca doṣakṣayaṁ

sarvajñaṁ padamāpa yat suruciraṁ tatraiva rātrau bahiḥ |

tasyāśeṣaguṇākarasya sudhiyo buddhasya śuddhātmano

gaṇḍī khaṇḍitacaṇḍakilviṣaharā bhūyād vibhūtyai nṛṇām || 25 ||

brahmā jihma ivābhavat suragururgarvaṁ jahau sarvathā

śarvaḥ kharvamatirbabhūva bhagavān viṣṇuśca tūṣṇīṁ sthitaḥ |

itthaṁ yadguṇakīrtaneṣu vibudhā yātā hriyā mūkatāṁ

gaṇḍī tasya muneriyaṁ jayati vaḥ pāyādapāyājjagat || 26 ||

brahmādityaśaśāṅkaśaṅkaraśatākṣopendrayakṣādayo

gandharvoragakinnarāsurasamīrapretapīḍāmbarāḥ |

ye tiṣṭhantyamarā narā kṣititale pātālalokeṣu ca

śrotuṁ dharmamimaṁ tathāgataguroḥ sarve samāyāntu te || 27 ||

yasyā janmani dīnahīnamatayaḥ prāpuḥ śucaṁ tīrthikāḥ

harṣotkarṣaviśeṣavardhitadhiyo bauddhā dhṛtiṁ lebhire |

yāmāsādya guṇāḥ prayānti vitatiṁ doṣā vrajanti kṣayaṁ

sā gaṇḍī kalikālakalmaṣaharā bhūyād bhavadbhūtaye || 28 ||

yāṁ natvā vidhivad viśuddhamatayo gacchanti tuṅgāṁ gatiṁ

yasyāḥ kṣiprataraṁ prayānti vivaśāḥ sarve vipakṣāḥ kṣayam |

dhvastavyastasamastamohapaṭalā sā dharmagaṇḍī muneḥ

saṁbhūyād bhavabhāvisādhvasabhide yuṣmākamāyuṣmatām || 29 ||

śrutvā yāṁ patitā mahītalamalaṁ brahmādayaḥ svarbhuvaḥ

kampante dharaṇīdharāḥ kṣitirapi kṣipraṁ gatā kṣmātalam |

tīrthyānāṁ bhayakāriṇī parahitāyārambhaśuddhātmanāṁ

bauddhānāmupaśāntaye sapadi sā saṁtāḍyatāṁ gaṇḍikā || 30 ||

prauḍhālīḍhābhiruḍho gurutaracaraṇakrāntagaurīstanāgraṁ

sarvajñasyottarāṅgaṁ sphuṭavikaṭaśatā garjayan vajramukhyā |

jvālāmālojjvalāṅgaṁ tribhuvanavivaravyāptahuṁkārabhīmo

baddhavyābaddhamaulirjayati suranarādityacandrāsurendraḥ || 31 ||

pīnottuṅgastanīnāṁ hariṇadṛśadṛśāṁ haṁsalīlāgatīnāṁ

daṁ daṁ daṁ daṁ da daṁ daṁ tani tani tanitastālikā kāminīnām |

tuṁ tuṁ tuṁ tuṁ tatuṁ tuṁ nakaṭinamabhito gītito gītavādyaiḥ

ṭuṁ ṭuṁ ṭuṁ ṭuṁ ṭuṭuṁ ṭuṁ ṭumiti mitanatā hanyate gaṇḍikeyam || 32 ||

buddhagaṇḍī samāptā |

kṛtiriyamācāryaśrī-aśvaghoṣapādānām |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • śāstrapiṭaka
  • stotra
  • gaṇḍībhaṭṭāraka

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6234

Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3879