The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
atha catuścatvāriṁśaḥ paṭalavisaraḥ |
atha khalu bhagavāṁ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya sarvatathāgatadharmavarotvacintyaguṇavyūhālaṅkārabhūtakoṭiniṣṭhāsaṅkhyeyajinamudrāmudritaṁ sarvasattvacihnabhūtaṁ mudrāpaṭalaparamaguhyatamaṁ sarvalaukikalokottaraśreyasamantratantrakalpavikalpitaṁ sarvasattvaiḥ paramārthadarśanapathapravṛttibhūtaṁ sarvamantrasarvasaṁjñāsādhāraṇabhūtamihaiva janmani sarvasattvānāṁ sarvāśāpāripūrakaṁ sarvabuddhabodhisattvānāmārādhanaparasukhahetukabodhisambhāraparipūraṇanimittam āhvānanavisarjanagandhapuṣpadhūpasarvamālyopahārāvidyāvidyā-
veśanadarśanasarvakāryārthasādhanasarvadevanāgayakṣagandharvāsuragaruḍakinnara-mahoragayakṣarākṣasapiśācakūṣmāṇḍaraudrasaumyabhāvadamakādhyakṣabhūtādhi-patisarvakāryasandarśanajvalanākāśagamanāntarddhānavaśīkaraṇabodhisambhāranimittāścaryādbhutaṁ sarvamantratantrārtthānunītaṁ sarvavidyārājanamaskṛtaṁ sarvavidyāsādhakaṁ sarvabuddhamātrāmantritaṁ yathepsitārtthasattvamanorathāparipūrakaṁ sarvāsāṁ sarvamantrāṇāṁ dṛṣṭadhārmikahetuniṣpādakaṁ saṁkṣepato yathā yathā yujyate, yathā yathā sādhyate tathā tathā sādhayate | eṣā mañjuśrīḥ ! paramārtthapaṭalasarvabuddhānāṁ paramārtthaguhyatamaṁ bhāṣiṣye | pūrvaṁ bhāṣitavāṁ sarvabuddhaiḥ bhāṣiṣyante'nāgatā buddhā bhagavantaḥ | etarhyahaṁ bhāṣiṣye, tacchrūyatāṁ mahāsattva ! bhāṣiṣye | tacchrūyatāṁ mahāsattva ! bhāṣiṣye | sādhu ca suṣṭhu ca manasi kuru mañjurava ! manojñapratibhānavāṁ vakṣye'haṁ vakṣye'hamiti ||
śākyasiṁha naraśreṣṭho sambuddho ṛṣisattamaḥ |
sattvamartthamabhijñāya paramārtthārtthadarśanam ||
guhyamātrārtthamudrā vai bhāṣase munipuṅgava ! |
śuddhāvāsapure ramye śuddhasattvasamāśrite ||
samāparṣadvare śreṣṭhe vītarāgālaye tadā |
bhāṣite kalparāje tu mañjubhāgītatattvite ||
buddhaputraistadāmātyaiḥ paramārtthavidairvidaiḥ |
śākyasiṁhastadā āha śṛṇudhvaṁ parṣat kathe ||
buddhaputrastathā jyeṣṭha mahāyānāgradharmiṇaḥ |
nāmnā samantabhadro vai ityuvāca girāṁ varām ||
bālarūpī mahārūpī kumārastvaṁ varṇyase jinaiḥ |
śākyasya kulajo dakṣaḥ śrīmāṁ buddho nirīkṣyate ||
tvaṁ hi viśvamahāprājño lokānugrahakāmyayā |
tvadīyaṁ kalpavisaraṁ mudrāmudritaṁ tvidam ||
adhyeṣaya mahāvīraṁ ! buddhaputra ! maharddhika |
sārabhūtaṁ kalpasyāsya maharddhikam ||
evamuktastu vīreṇa buddhaputreṇa dhīmatā |
mañjumāṁ tvarito jāta bālakrīḍābhinirmita ||
praṇamya sugataṁ nāthaṁ jagadekāntacakṣuṣam |
uvāca madhurāṁ vāṇīṁ karuṇārdramreḍitena tu ||
kathayeyu bhagavāṁ buddhaḥ prajñābalatattvavit |
kathaṁ tu sarvamantrā vai siddhyanti japināṁ dhruvam ||
kathaṁ vai hyavikalpena amoghān gacchanti prāṇinām |
siddhyeyuḥ kṣiptajaptābhiḥ sarvārttheṣu na yojitā ||
ā bhavāgrācca saṁsārādā vīcyāntāśca nārakāḥ |
eteṣvāśritā ye ca prāṇinordhatridhātukā ||
āhūyante nigṛhyante āveśyante ca paśyatām |
sarvakarmārtthayukte ca tuṣṭipuṣṭyarthakāraṇaiḥ ||
daśabhūmyāśritā ye ca saugate vartmani sthitā |
bodhisattvā vibuddhāśca pratyekāṁ vā bodhimāśritāḥ ||
vītarāga mahātmana āhūyante supūjitā |
samayairmantribhiryuktā imairmudraiḥ samudritā ||
kathayanti yathābhūtaṁ svatantrā cāpi darśinam |
pūrvavṛttamavṛttaṁ vā vartamāne ca yoginaḥ ||
svargalokakathācintyā paradehāśritāpi vā |
anāgataṁ ca yathātatthyaṁ nidarśanaṁ cāpi varṇitam ||
kathayanti yathānyāyaṁ mantramudrasamīritā |
siddhiṁ cāpi tathā kṣipraṁ dadyānmudraiśca pūjitāḥ ||
mantrijñaiḥ mantribhiryuktaḥ balihomasupūjitāḥ |
kuryāt kṣiprataraṁ siddhiṁ buddhā buddhasutāstathā ||
arhanto'pi mahātmānaḥ khaḍgiṇaḥ siddhidā sadā |
laukikā ye ca mantrā vai tathā lokottarā pare ||
ye ca siddhāstathā yakṣā gandharvā matha kinnarā |
asurā surā sadā sattvā sarvasattvā tridhā sthitā ||
aparyanteṣu dikṣveṣu lokadhātvantareṣu ca |
gatipañcasu ye sattvā yuktāyuktāśca sarvadā ||
siddhiṁ gaccheyu tat kṣipraṁ imairmudraiḥ sumudritā |
eṣa vikhyātaḥ sugatairmantrajñaistu munibhiḥ vimalam ||
viṭakaṁ vidhivad jñeyaṁ visaraṁ paṭalottamam |
sarvabuddhaistathā loke śreyasārthamudāhṛtā ||
mudrā pañcaśikhetyāhuḥ sarvabuddhaiḥ prakāśitā |
śreyasārthaṁ hi bhūtānāṁ mañjughoṣasya dhīmate ||
sarvataḥ śirajā jñeyā mūrdhnajāstu tathāgatām |
sā tu sarvārthadā jñeyā dharmakośaprapūraṇī ||
pūraṇārthaṁ tu mantrāṇāṁ mudrāṇāṁ ca maharddhikam |
sarveṣāṁ lokottarāṁ śreṣṭhāṁ laukikānāṁ ca sarvadā ||
mañjughoṣasya tantre tu agrā hyagratamā matā |
prabhāvataḥ sarvakarmāṇi kṣipraṁ kuryārthanāmataḥ ||
śucirbhūtvā śucau deśe badhnīyānmudravaraṁ prabhum |
ādau hastau tha kṛtvā vai suṣirākārasampuṭau ||
ākośaviralāṅguṣṭhau nyastāṅguṣṭhau tha sūcitau |
pañcasūcikavinyastau mudrā pañcaśikhā bhavet ||
śiraḥsthāne sadā nyastā ekasūcyātha aṅgulaiḥ |
mudrā evacīrā tu mūrdhni sthāneṣu yojitā ||
kanyasāṅgulivinyastā suśliṣṭā madhyamau tathā |
aṅguṣṭhau sūcitau ubhau ||
trisūcyākārasamāyogāt tṛśikhā mudramudāhṛtā |
sarvairaṅgulibhiryuktaiḥ ākośā suṣirasambhavaiḥ ||
śiraḥsthāne sadā nyastā mudrā śiravarā bhavet |
sa eva ucchritāṅgulyau īṣit saṅkucitāgrakau ||
mahāvīrā tu sā jñeyā mahāmudrā maharddhikā |
ete pañca mahāmudrā pūrvaṁ jinavaraistadā ||
nirdiṣṭā sarvamudrāṇāṁ kathayanti manīṣiṇau |
jyeṣṭhā mudramukhyanāṁ + + + + + + mudritām ||
lokottarāṁ tu sarvā vai laukikānāṁ ca sarvataḥ |
etā pañca mahāmudrāḥ prayogā siddhihetavaḥ ||
susiddhā siddhatamā hyetā agrā jyeṣṭhāśca bhāṣitā |
mañjughoṣasya mūrdhajā prabhāvātyadbhutaceṣṭitā ||
yāvanti saugatā mudrā sarveṣāṁ siddhihetavaḥ |
mudrā mudreti vikhyātā śrīmantaṁ kisalayodbhavam ||
mañjughoṣasya mūrdhajaṁ mahāpuṇyatamaṁ śivam |
yaṁ badhvā mahāsattvā niyataṁ bodhimavāpnuyāt ||
mahāmukhyāvataṁsaṁ taṁ śrāddham avikalendriyam |
sadā yajñaṁ prājñayuktaṁ ca vidhivat karmamācaret ||
tādṛśena tu yuktena sattvenaiva suyojitā |
mudreyaṁ kurute hyarthāṁ yatheṣṭā cāpi puṣkalām ||
upadeśāttu vidvāṁsaḥ matimanto'rthasādhakāḥ |
ācāryasammatā loke śiṣyā grāhyāstu sarvadā ||
vidhivat karmadṛṣṭena puruṣeṇeha bhaktitaḥ |
mahāyānagatairnityaṁ mudreyaṁ samprayujyate ||
sarveṣāṁ tu mudrāṇāṁ tridhā mantreṣu yojitām |
agrā hyagratamā loke ete mudrā prabhāvataḥ ||
siddhyartthaṁ siddhikāmānāṁ tathā mantraiḥ suyojitām |
kṣipramarthakarā hyete sarvasaukhyaphalapradāḥ ||
mañjughoṣaḥ svayaṁ tiṣṭhenmudrairetaiḥ samāhita |
yasmiṁ sthāne tu vaścaitāḥ svayaṁ mañjuravaḥ sadā ||
rakṣā hyagrāṁ prakalpīta jinaputro maharddhikaḥ |
bālarūpī mahātmā vai viścarūpī maharddhikaḥ ||
bahurūpī ca sattvānāṁ mudrārūpī tha dehinām |
bāliśānāṁ tu sattvānāṁ saṁsārārṇavacāriṇām ||
teṣāmarthakaraḥ kṣipraṁ mudrārūpeṇa tiṣṭhate |
mañjughoṣasya śirajāḥ sarvamūrdhni pratiṣṭhitā ||
sarvārthasampadā hyete japtamātraistu yojitā |
mūlamantreṇa saṁyuktā hṛdayasyānugatena vā ||
sarve saugatibhiśca mantraibhiśca suyojitā |
ye tu abjakule mantrā vajriṇe cāpi kapardine ||
sarvaiśca laukikaiścāpi mudrairyuktārthaphalapradā |
ete pañca mahāmudrā mantrayuktārthaphalapradā ||
vikalpyā mantragatāṁ tyajya mudrairvātha phalapradā|
mahārakṣā mahāpuṇyā baddhamātreṇa dehinām ||
smaritaihyebhirmahāmudrairmahārakṣā vidhīyate |
kaḥ punarjaptamātraistu mantramudrāsamāśritaiḥ ||
yāvad vā jāpinaḥ sarve niyataṁ bodhimāpnuyāt |
apare tu mahāmudrāḥ śūlapaṭṭiśasambhavāḥ ||
mahāśūlo'tha mudrāṇāṁ ghoradāruṇamucyate |
krodharājena mukhyena yamānteneha yojitā ||
karoti vividhāṁ karmāṁ dāruṇāṁ prāṇarodhinām |
mahābhayapradāṁ mudrāṁ vipasyasyāpi mahātmane ||
duṣṭasattvāṁ vināśāya sṛṣṭāstṛbhavālaye |
taireva yojitā mantrā vividhāṁ mudramāśṛtā ||
teṣāṁ vināśanāyaiva sṛṣṭā jinavaraiḥ sadā |
mantracaryārtthayuktāyāḥ śāsanārthāya kalpitā ||
vihitā lokanāthaistu mudrā tantrārtthadarśanā |
duṣṭasattvaprayuktānāṁ garakilbiṣarogadām ||
teṣāṁ nirnāśanārthaiva uktāṁ sarvāthakarmikām |
yamaśāsananāśāya mṛtyupāśāya mokṣaṇāḥ||
nityaṁ prāṇaharā mudrā prayuktā mantrayojitā |
yamadūtaharā puṇyā mṛtyurnāśanī smṛtā ||
yamaśāsananītāmānetā prāṇadā smṛtā |
sarvaroganivāśārthaṁ yamasyāpi bhayapradā ||
munimukhyaistathā yuktā prāṇasandhāraṇī hitā |
śāsane'smin prasannānāṁ hitā rakṣā vidhīyate ||
saphalā nāśanī duṣṭāṁ gītā mañjurave hitā |
sarvārthaprāpaṇī devī mahāmudrā pragīyate ||
mahāpraharaṇe tvāhuḥ aparā mudraparāvarā |
tathaiva hastau saṁnyasya tarjanyau pāśasambhavau ||
kanyasau sūcayennityaṁ muṣṭiyogena yojitau |
hastau sampuṭitau nityau aṅguṣṭhābucchritāvubhau ||
eṣa mudrā mahāpuṇyā mahāśūle samāgatā |
vividhā lokanāthaistu vicitrapraharaṇodbhavā ||
yo yasya cintayejjāpī śatroḥ praharaṇāni vai |
tenaiva cchindayed gātraṁ cittotpādācca tad bhavet ||
niyataṁ nāśayecchatruṁ mudrā mantrāśca yojitā |
nihanyācchatrugaṇāṁ sarvāṁmantrāścāpi maharddhikām ||
yamadūtagaṇāṁ vighnāṁ grahāṁścāpi samātarām |
pūtanāskandarudraśca pretāṁścāpi maharddhikām ||
japtā vaivasvatāṁ lokāṁ kṛtsnāṁ caiva savāsavām |
yamāntakakrodharājena nānyaṁ mantraṁ prayojayet ||
mudrairetaiḥ prayuñjīta mahāśūlasamaistadā |
sadyaṁ vaivasvataṁ hanyāt kaḥ punarbhuvi mānuṣām ||
sarvapraharaṇī mudrāṁ sarvaduṣṭāṁ vināśinīm |
vihitā lokamukhyaistu sambuddhairdvipadottamaiḥ ||
tathaiva hastau saṁnyasta madhyamāṁ śṛtya kārayet |
tathaiva hastau kṛtveha muṣṭiyogena kārayet ||
aṅguṣṭhāgrau tu pīḍitau |
suṣirāvāṅgulisaṁyuktau madhyāṅgulyasamucchritau ||
sūcikāgrau tathā nityau tarjanyāṅgulimāśritau |
eṣā mudrā varā ghorā śūletyāhurmunivarāḥ ||
mahāśūlā bhavet sādhuḥ tarjanyākuñcitāvubhau |
visṛtaiḥ paṭṭiśā jñeyā mahāmudravarā parā ||
tadeva saṅkucāgrau tu aṅgulyāstribhirucchritā |
eṣa sā triśūlamudreti pravadanti manīṣiṇaḥ ||
vicitrapraharaṇā jñeyā aṅguṣṭhāvubhayocchritau |
mahāśūlasamā hyete mahāvīryā bhayānakāḥ ||
pāpasattvavināśāya tantre'smiṁ mañjurave vare |
durdāntadamitā hyetā mahāmudrādbhutaceṣṭitā ||
raudraprāṇaharā te vikṛtākārasambhavā |
mahāghoratamā raudrā mahākrūratamāhitā ||
mahāghoravarā jyeṣṭhā bahurūpiṇyaḥ prakāśitā |
sarvatra jāpino buddhā jarāvyādhivivarjitā ||
vicaranti imāṁ lokāṁ saṁsiddhā jāpinaḥ sadā |
vihitā mṛtyunāśāya sambuddhairmunipuṅgavaiḥ ||
jarāvyādhivināśinyaḥ mṛtyunāśāya saṁsṛjet |
yojitā mantribhiḥ kṣipraṁ kṛtāntasyāpi bhayānakā ||
sṛjet prabhuvaraḥ śrīmāṁ śuddhāvāsapure vare |
munisattamaje mudrā śākyasiṁhe narottame ||
na buddhā mantra bhāṣante na mudrā krūrakarmiṇām |
sattvakāraṇavātsalyāt sarvajñārthaprapūraṇā ||
ṛddhivikrīḍanārtthā vā bodhisambhārakāraṇā |
upāyasattvavaineyā mahāyānāgraniyojanā ||
mahāsaṁsārapūraṇā |
adhimukti vasāṁ sattvāṁ mantramudrāmudāhṛtām ||
ākāśa ceti yā buddhā na buddhā vācāya kalpitā |
niḥprapañcārthayuktānāṁ kutaḥ saṅkalpagocaram ||
dharmadhātusamā niṣṭhā bhūtakoṭisamā ca yā |
mantrayuktānāṁ niṣṭhā mudrā samudritā ||
kathayanti bhavāṅgānāṁ muktyarthaṁ hetavāṁ sadā |
sarvajñamudramākhyātā sarvajñānārthaprapūraṇā ||
yuktiyuktārthapūjārthaṁ mudrāmudramudāhṛtā |
buddhaiśca buddhaputraiśca acintyācintyagocaraiḥ ||
sarvajñadarśino mudrā uṣṇīṣādyāḥ prabhāvitāḥ |
avalokitamudrā tu vajrapāṇe tha laukikāḥ ||
kathitāḥ kathayiṣyanti śreyasārthaṁ hi dehinām |
yāvad buddhasutairmudrā muniśreṣṭhaiśca bhāṣitāḥ ||
sarvārthapūraṇā mudrā prabhāvācintacintitā |
vikalpārthaṁ hi bhūtānāṁ tridhā mantrāstu bhāṣitā ||
eka eva bhavenmantraḥ yo buddhaistu bhāṣitaḥ |
saugatārthaṁ tu mantrāṇāṁ mantro hyekaḥ pragīyate ||
uṣṇīṣādhipatiḥ śrīmāṁ ekavarṇautha vi sadā |
cakravartī bhavennityaṁ takāro rephasaṁyuta ||
ūkārasahito nityaṁ yukto'tha pragīyate |
sa bhaveccakriṇaḥ śrīmāṁ buddhānāṁ mūrddhajo varaḥ ||
bhāparaṁ mantramityāhurbuddhaputrasya dhīmataḥ |
prabhāvāt tatsamo jñeyaḥ makāro'ntyārttha gīyate ||
mañjughoṣasya vikhyātaḥ hṛdayo'yaṁ buddhamūrdhnajaḥ |
prabhāvātiśayo jñeyaḥ mahāpuṇya maharddhikaḥ ||
sarvārthapūraṇo mantraḥ |
mudrā pañcaśikhopetau ubhayārthārthapūraṇau ||
mudrā pañcaśikhā vāpi makāre cāpi yojitau |
paramārthaṁ bodhayeccārthaṁ ihaivārthaṁ tu bhogadau ||
aparaṁ mantramityāhuḥ |
jakāraṁ rephasaṁyuktaṁ avoṣmārthapūjitam ||
eṣa mantravaro hyagraḥ abjaketo'tha mūrdhnajaḥ |
mudre padmavare yukto āryā puṣṭyārthajanminām ||
jāpināṁ karmasiddhiṁ tu kuryāt sarvārthasampadām |
aparaṁ vajriṇe mantrāṁ hraṁṅkāraṁ bāhumūrdhajam ||
eṣa mantravaro hyagraḥ caṇḍo'tha gīyate |
prayukto vajrālaye mudre kuryāt prāyārthakarmiṇām ||
durdāntadamako ghoro mantro'yaṁ nāśahetavaḥ |
uktārthaṁ śāsanārthaṁ ca yathoktaṁ vidhimācaret ||
na kuryāt pāpakarmāṇi sattvanigrahamādarāt |
na yojayenmantravaraṁ nityaṁ saumyasattveṣu nityaśa ||
nāparādhye'lpadoṣeṇa sattvanāśayatotsṛjet |
na kuryādādarānmohādalpadoṣeṣu jantuṣu ||
śāsane duṣṭacittānāṁ aprasannāṁ prasadanām |
vinayārthaṁ tu sattvānāṁ damanārthaṁ piśitāśinām ||
nigrahārthaṁ tu duṣṭānāṁ saumyasattvaprasādanām |
ukto mantravaro hyagraḥ na kuryāt prāṇāntikaṁ kadā ||
sarvalaukikamantrāṇāṁ vajriṇe ca maharddhikām |
agro mantravaro hyuktaḥ sarvalaukikadevatām ||
aparo mantravaro hyeṣa sarvalaukikadevatām |
mantrāṇāṁ mūrdhnajo jñeyaḥ śiva ekākṣaro hyataḥ ||
īśvaraḥ sarvalokānāṁ mantrāṇāṁ tu laukikāṁ prabhuḥ |
parameśvaramityāhuḥ svakāro tā vidurbudhāḥ ||
sarvamantrāstu gīyante yāvantyo laukikāḥ smṛtāḥ |
sarve te yatra vai mantre nibaddhā sarvatra pūjitā ||
vihitā munivarai hyetā mudrā sarvatra yojitā |
matā śivatamā śreṣṭhā laukikāgrā samāhitā ||
īśvarādyāntarbhūtā vai vipaśyagrahamātarām |
kaṭapūtanayakṣādyāṁ rākṣasāṁ piśitāśinām ||
garuḍadhvajaviṣṇośca brahmaṇaścāpi kīrtitā |
mudrā hyetāḥ samādiṣṭā durdāntadamane hitā ||
praśastā maṅgalā hyetā mudrā hyuktā manīṣibhiḥ |
vaśyāveṣaṇabhūtānāṁ ākṛṣṭā hetavohitām ||
vivikte tu sadā deśe śuklapuṣpaiḥ suśobhite |
sumṛṣṭe siddhagandhaistu śvetacandanakuṅkumaiḥ ||
jātīkusumamālābhiḥ abhyarcya sugataṁ prabhum |
śākyasiṁhaṁ mahāpuṇyaṁ sarvamantreśvaraṁ vibhum ||
sarvajñaṁ sarvadā bhaktyā praṇipatya tathāgatam |
mantranāthaṁ ca lokeśaṁ vajriṇaṁ cāpi śaktitaḥ ||
mañjuśriyaṁ mahātmānaṁ dharmadhātveśvaraṁ gurum |
sarvaṁ buddhasutāṁ buddhāṁ anupūrvyā samāhitaḥ ||
kuśaviṇḍe pallave caiva sakṣīare sārdre suśobhane |
upaviṣṭaḥ prāṅmukhaḥ śuciḥ ||
udaṅmukhaḥ śāntikarme tu paścādāhvānane na mukhe |
na kuryuḥ sarvakarmāṇi yathādaivatamandirām ||
pravṛttaḥ sarvabhūteṣu dayāvāṁ mudrakarmaṇi |
sarvatra yojitā mudrā kuryāt sarvasādhanam ||
pūrvābhimukhe pauṣṭikaṁ karma mantrāṇāmānayane dhruvam |
paścānmukhe tu kurvīta vaśyārthaṁ sarvabhautikam ||
udaṅmukhe śāntikaṁ vindyāt sarvavyādhipraṇāśane |
dakṣiṇe pāpakarmaṁ tu na kuryāt prāṇāntikaṁ sadā ||
ūrdhvaṁ vighnanāśaṁ tu uttiṣṭhottamasiddhidaḥ |
asurapure karma pātālādhipate tadā ||
aghomukhaśca kurvīta sarvatrāpratipūjitā |
vidikṣu ca sarvatra yathā yathā ca samāsṛtā ||
teṣu teṣu kurvīta sidhyante sarvadehinām |
kuryāt sarvatra mudrāṇāṁ vidhihomasamā japī ||
tatrasthāṁ siddhimāyānti tanmukhāścāpi mudritā |
vidhiḥ śreṣṭhaḥ kathyatāṁ tāṁ nibodhatām ||
śucirvastraśucirbhūtvā sukhaśaucasamāhitaḥ |
imāṁ mudrāṁ prayuñjīta sarvārthāṁ ca susamādhikām ||
hastāvuddhṛtya gandhaiśca śvetacandanakuṅkumaiḥ |
sudhūpaiḥ prāṇyaṅgarahitaiḥ karpūrāgarucandanaiḥ ||
yuktikuṅkumamukhyaiśca kuryāddhūmavaraṁ vidā |
nivedya vividhā karmāṁ ācared vidhivat sadā ||
ācaret pūrvanirdiṣṭaṁ karmaṁ sarvatra kalpabhāṣitam |
prāṅmukho'tha tato bhūtvā ubhau hastau susampuṭau ||
miśrīkṛtāṁ tato'nyonyāṁ aṅgulyā veṇitaḥ sthitau |
madhyamau kanyasau jyaṣṭhau anāmikāgrau ca yojitau ||
aṅguṣṭhau niścalau jñeyau samau cāpi pratiṣṭhitau |
śirasthāne tadā kuryā lalāṭadeśe tu bhaktitaḥ ||
namaskāraṁ tathā mantraṁ ṣaḍvarṇotha yojitām |
om vākyeda namaḥ | vākyaṁ svāhākāravarjitam ||
huṅkārāpagataṁ śreṣṭhaṁ phaṭkārāpagataṁ sadā |
pavitraṁ maṅgalaṁ jyeṣṭhaṁ hṛdayaṁ tu sadā japet ||
eṣa mañjuvara ! śreṣṭhaṁ bālarūpisurūpiṇe |
paścānme viśvarūpe tu hṛdayo'yaṁ prakīrtyate ||
ṣaḍete ṣaḍakṣarā jñeyā mantrā śreṣṭhā hṛdayottamā |
teṣāmagratarā hyeṣā pravṛttaḥ sarvakarmasu ||
idaṁ mudrottamaṁ mantraṁ kuryāt sarvakarmasu |
mūrdhni sthāne dattvā lalāṭoddeśe tu yuktitaḥ ||
madhyamāṅgulyaṁ tu cāled vaśyārthaṁ sārvabhautikam |
aṅguṣṭhāgrāvubhau nāmyau ākṛṣṭārthaṁ ca devatām ||
taireva visṛtau nityaṁ visarjyaṁ mantradevatām |
madhyajyeṣṭhau tathā śrāvakāṁśca munivaram ||
tarjanyau kuñcitau nityau bodhisattvāṁ kuliśodbhavām |
daśabhūmyeśvarā ye ca āhvayante na saṁśayam ||
kanyasāṅgulisaṁyuktā ākuñcyāt sarāhvaye |
yakṣarākṣasapretāṁśca kūṣmāṇḍā kaṭapūtanām ||
daityadānavasaṅghāṁśca yakṣiṇyāśca dhanadapriyā |
mātṛvat kurute hyetāṁ mudreyaṁ samprapūjitā ||
arthānarthāṁ tathā nityamiṣṭāniṣṭā phalapradām |
mahāmudreti vikhyātā gīyate tṛbhavālaye ||
eṣa mudramahāmudrā baddhā mūrdhasu paṇḍitaḥ |
adhṛṣyaḥ sarvabhūtānāṁ bhavate nātra saṁśayaḥ ||
dūrād dūraṁ namasyanti sarvavighnavināyakā |
mahābrahmasamaṁ puṇyaṁ niyataṁ bodhimavāpnuyāditi ||
bodhisattvapiṭakāvataṁsakānmahāyānavaipulyasūtrāt
āryamañjuśriyamūlakalpāt dvicatvāriṁśa-
timaḥ mahāmudrāpaṭalavisaraḥ
parisamāpta iti ||
Links:
[1] http://dsbc.uwest.edu/node/4695