The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
27 sāraparivartaḥ saptaviṁśatitamaḥ|
atha khalvāyuṣmān śāriputra āyuṣmantaṁ subhūtimetadavocat-sāre batāyamāyuṣman subhūte bodhisattvo mahāsattvaścarati, yaḥ prajñāpāramitāyāṁ carati| evamukte āyuṣmān subhūtirāyuṣmantaṁ śāriputrametadavocat-sāre batāyamāyuṣman śāriputra bodhisattvo mahāsattvaścarati, yaḥ prajñāpāramitāyāṁ carati||
atha khalu saṁbahulānāṁ kāmāvacarāṇāṁ devaputrasahasrāṇāmetadabhavat-namaskartavyāste sattvāḥ, yairanuttarāyāṁ samyaksaṁbodhau cittānyutpāditāni abhinirhṛtāni| ye ceha gambhīrāyāṁ prajñāpāramitāyāṁ caranti, tathā caranto bhūtakoṭiṁ na sākṣātkurvanti, yaduta śrāvakabhūmau vā pratyakabuddhabhūmau vā| anenāpi paryāyeṇa duṣkarakārakā bodhisattvā mahāsattvā veditavyāḥ, ye dharmāṇāṁ dharmatāyāṁ caranti, na ca tāṁ dharmatāṁ sākṣātkurvanti| atha khalvāyuṣmān subhūtisteṣāṁ saṁbahulānāṁ kāmāvacarāṇāṁ devaputrasahasrāṇāṁ cetasaiva cetaḥparivitarkamājñāya tāni saṁbahulāni kāmāvacarāṇāṁ devaputrāṇāṁ sahasrāṇyāmantrayante sma-nedaṁ devaputrāsteṣāṁ bodhisattvānāṁ mahāsattvānāṁ duṣkaram, yatte tāṁ bhūtakoṭiṁ na sākṣātkurvanti| idaṁ tu devaputrāsteṣāṁ bodhisattvānāṁ mahāsattvānāṁ duṣkaraṁ caiva paramaduṣkaraṁ caiva, yadaprameyānasaṁkhyeyānapramāṇān sattvān parinirvāpayiṣyāma iti saṁnāhaṁ saṁnahyante| te ca sattvā atyantatayā na saṁvidyante, asaṁvidyamānā nopalabhyante, sattvaviviktatvāt| evaṁ vainayikā ayantatayā na saṁvidyante| evaṁ ca bodhisattvā mahāsattvā anuttarāṁ samyaksaṁbodhimabhisaṁboddhuṁ saṁprasthitāḥ sattvān vineṣyāma iti, ākāśaṁ sa devaputrā vinetavyaṁ manyeta yaḥ sattvān vinetavyān manyeta| tatkasya hetoḥ? ākāśaviviktatayā hi devaputrāḥ sattvaviviktatā veditavyā| anena devaputrāḥ paryāyeṇa duṣkarakārakā bodhisattvā mahāsattvāḥ, ye'saṁvidyamānānāmanupalabhyamānānāṁ sattvānāṁ kṛtaśaḥ saṁnāhaṁ saṁnahyante| ākāśena na sa devaputrāḥ sārdhaṁ veditavyaṁ manyeta, yaḥ sattvānāṁ kṛtaśaḥ saṁnāhaṁ saṁnaddhavyaṁ manyeta| ayaṁ ca saṁnāho bodhisattvena mahāsattvena sattvānāṁ kṛtaśaḥ saṁnaddhaḥ| sarvātyantatayā sattvānupalabdhiruktā tathāgatenārhatā samyaksaṁbuddhena| sā ca sattvaviviktatayaiva veditavyā, vainayikavivaktatayā ca sattvaviviktatā veditavyā| sacedatraivaṁ bhāṣyamāṇe bodhisattvo mahāsattvo na saṁsīdati, veditavyametaddevaputrāḥ-caratyayaṁ bodhisattvo mahāsattvaḥ prajñāpāramitāyām| tatkasya hetoḥ? sattvaviviktatayā hi rūpaviviktatā veditavyā| evaṁ sattvaviviktatayā vedanāsaṁjñāsaṁskāraviviktatā veditavyā| sattvaviviktatayā vijñānaviviktatā veditavyā| evaṁ yāvatsattvaviviktatayā sarvadharmaviviktatā veditavyā| evaṁ devaputrāḥ sarvadharmaviviktatā draṣṭavyā| evaṁ devaputrāḥ sarvadharmaviviktatāyāṁ bhāṣyamāṇāyāṁ bodhisattvo mahāsattvo na saṁsīdati| yato na saṁsīdati, tataścarati prajñāpāramitāyām||
atha khalu bhagavān jānanneva āyuṣmantaṁ subhūtimetadavocat-kiṁ kāraṇaṁ subhūte bodhisattvo mahāsattva evaṁ sarvadharmaviviktatāyāṁ bhāṣyamāṇāyāṁ na saṁsīdati? subhūtirāha viviktatvādbhagavanna saṁsīdati| anena bhagavan kāranena bodhisattvo mahāsattvaḥ sarvadharmaviviktatāyāṁ bhāṣyamāṇāyāṁ na saṁsīdati| nāpi bhagavan kaściddharmaḥ saṁsīdati| tatkasya hetoḥ? na hi bhagavan kaściddharma upalabhyate, yaḥ saṁsīdet| so'pi bhagavan dharmo nopalabhyeta, yena dharmeṇa yo dharmaḥ saṁsīdet| bhagavānāha-evametatsubhūte, evametat| api tu khalu punaḥ subhūte sacedevaṁ bhāṣyamāṇe deśyamāne nirdiśyamāne evamupadiśyamāne bodhisattvo mahāsattvo na saṁsīdati na viṣīdati na viṣādamāpadyate, nāvalīyate na saṁlīyate, na vipṛṣṭhīkaroti mānasam, na bhagnapṛṣṭhīkaroti, notrasyati na saṁtrasyati na saṁtrāsamāpadyate, carati prajñāpāramitāyām| subhutirāha-evametadbhagavan, evametatsugata| sacedbhagavan bodhisattvo mahāsattva evaṁ carati, carati prajñāpāramitāyām| evaṁ carantaṁ bodhisattvaṁ mahāsattvaṁ sendrakā devāḥ sabrahmakāḥ saprajāpatikāḥ seśānāḥ sarṣinaranārīgaṇā ārātprāñjalībhūtā namasyanti| bhagavānāha-na kevalaṁ subhūte evaṁ carantaṁ bodhisattvaṁ mahāsattvaṁ sendrakā devāḥ sabrahmakāḥ saprajāpatikāḥ seśānāḥ sarṣinaranārīgaṇā ārātprāñjalībhūtā namasyanti, ye'pi te subhūte brahmakāyikā devā brahmapurohitā brahmapārṣadyā mahābrahmāṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṁjñisattvā abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāśca devāḥ, te'pi subhūte taṁ bodhisattvaṁ mahāsattvaṁ prajñāpāramitāyāṁ evaṁ carantaṁ namasyanti| ye'pi te subhūte aprameyeṣvasaṁkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṁbuddhā etarhi tiṣṭhanti dhriyante yāpayanti, te'pi buddhā bhagavantaḥ prajñāpāramitāyāmevaṁ carantaṁ bodhisattvaṁ mahāsattvaṁ buddhacakṣuṣā paśyanti| te ca subhūte bodhisattvaṁ mahāsattvāṁ prajñāpāramitāyāṁ carantamanugṛhṇanti, samanvāharanti| ye ca khalu punaḥ subhūte bodhisattvā mahāsattvāḥ prajñāpāramitāyāṁ carantastathāgatairarhadbhiḥ samyaksaṁbuddhairanugṛhyante samanvāhriyante, te te subhūte bodhisattvā mahāsattvā avinivartanīyā anuttarāyāḥ samyaksaṁbodherdhārayitavyāḥ| na ca teṣāmantarāyā utpatsyante mārato vā anyato vā| tatkasya hetoḥ? ye subhūte trisāhasramahāsāhasre lokadhātau sattvāḥ, te sarve mārāḥ pāpīyāṁso bhaveyuḥ| ekaikaśca māraḥ pāpīyāṁstāvatīreva mārasenā abhinirmimīte| te'pi subhūte mārāḥ pāpīyāṁsastasya buddhasamanvāhṛtasya bodhisattvasya mahāsattvasya prajñāpāramitāyāṁ carato na pratibalā antarāyaṁ kartumanuttarāyāḥ samyaksaṁbodheḥ| tiṣṭhantu khalu punaḥ subhūte trisāhasramahāsāhasre lokadhātau sarvasattvā mārāḥ pāpīyāṁsaḥ, yāvanta subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te'pi sarve mārāḥ pāpīyāṁso bhaveyuḥ, ekaikaśca māraḥ pāpīyāṁstāvatīreva mārasenā abhinirmimīte, te'pi subhūte mārāḥ pāpīyāṁsastasya buddhasamanvāhṛtasya bodhisattvasya mahāsattvasya prajñāpāramitāyāṁ carato na pratibalā antarāyaṁ kartumanuttarāyāḥ samyaksaṁbodheḥ| dvābhyāṁ subhūte dharmābhyāṁ samanvāgato bodhisattvo mahāsattvastasmin samaye durdharṣo bhavati māraiḥ pāpīyobhirmārakāyikābhirvā devatābhiḥ| katamābhyāṁ dvābhyām? yaduta sarvasattvāścāsya aparityaktā bhavanti, sarvadharmāśca anena śūnyatāto vyavalokitā bhavanti| ābhyāṁ subhūte dvābhyāṁ dharmābhyāṁ samanvāgato bodhisattvo mahāsattvo durgharṣo bhavati māraiḥ pāpīyobhirmārakāyikābhirvā devatābhiḥ| aparābhyāṁ subhūte dvābhyāṁ dharmābhyāṁ samanvāgato bodhisattvo mahāsattvo durgharṣo bhavati māraiḥ pāpīyobhirmārakāyikābhirvā devatābhiḥ| katamābhyāṁ dvābhyām? yaduta yathāvādī tathākārī ca bhavati, buddhaiśca bhagavadbhiḥ samanvāhriyate| ābhyāṁ subhūte dvābhyāṁ samanvāgato bodhisattvo mahāsattvo durgharṣo bhavati māraiḥ pāpīyobhirmārakāyikābhirvā devatābhiḥ|
evaṁ carataḥ subhūte bodhisattvasya mahāsattvasya devā apyupasaṁkramitavyaṁ maṁsyante| upasaṁkramya ca paripraṣṭavyaṁ maṁsyante, paripraśnīkartavyaṁ maṁsyante, paryupāsitavyaṁ maṁsyante, utsāhaṁ cāsya vardhayiṣyanti-kṣipraṁ tvaṁ kulaputra anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase| tasmāttarhi kulaputra anenaiva vihāreṇa vihara yaduta prajñāpāramitāvihāreṇa| tatkasya hetoḥ? etenaiva hi tvaṁ kulaputra vihāreṇa viharan anāthānāṁ sattvānāṁ nātho bhaviṣyasi, atrāṇānāṁ sattvānāṁ trātā bhaviṣyasi, aśaraṇānāṁ sattvānāṁ śaraṇaṁ bhaviṣyasi, alayanānāṁ sattvānāṁ layanaṁ bhaviṣyasi, aparāyaṇānāṁ sattvānāṁ parāyaṇaṁ bhaviṣyasi, advīpānāṁ sattvānāṁ dvīpo bhaviṣyasi, andhānāṁ sattvānāmāloko bhaviṣyasi, apariṇāyakānāṁ sattvānāṁ pariṇāyako bhaviṣyasi, agatikānāṁ sattvānāṁ gatirbhaviṣyasi, mārgapranaṣṭānāṁ sattvānāmapratiśaraṇānāṁ mārgapraṇetā pratiśaraṇaṁ bhaviṣyasi| evaṁ te devaputrāstasya bodhisattvasya mahāsattvasyotsāhaṁ vardhayiṣyanti| tatkasya hetoḥ? etena hi subhūte prajñāpāramitāvihāreṇa viharato bodhisattvasya mahāsattvasya ye te'prameyeṣvasaṁkhyeyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti, te'pi bhikṣusaṁghaparivṛtā bodhisattvagaṇapuraskṛtāḥ prajñāpāramitāyāṁ carato viharatastasya bodhisattvasya mahāsattvasya ebhirevaṁrūpairguṇaiḥ samanvāgatasya yaduta prajñāpāramitāviharaṇaguṇaiḥ, buddhā bhagavanto nāma ca gotraṁ ca balaṁ ca rūpaṁ ca parikīrtayamānarūpā dharmaṁ deśayanti, udānaṁ codānayanti tasya bodhisattvasya mahāsattvasya| tadyathāpi nāma subhūte ahametarhi ratnaketorbodhisattvasya mahāsattvasya, śikhino bodhisattvasya mahāsattvasya nāma ca gotraṁ ca balaṁ ca varṇaṁ ca rūpaṁ ca parikīrtayamānarūpo dharmaṁ deśayāmi, udānaṁ codānayāmi apareṣāṁ ca bodhisattvānāṁ mahāsattvānām, ya etarhi akṣobhyasya tathāgatasyārhataḥ samyaksaṁbuddhasyāntike brahmacaryaṁ caranti| evameva subhūte te'pi buddhā bhagavanto ye etarhi iha mama buddhakṣetre bodhisattvā mahāsattvā brahmacaryaṁ caranti, anena ca prajñāpāramitāvihāreṇa viharanti, teṣāṁ ca bodhisattvānāṁ mahāsattvānāṁ nāma ca gotraṁ ca balaṁ ca varṇaṁ ca rūpaṁ ca parikīrtayamānarūpā dharmaṁ deśayanti, udānaṁ codānayanti||
subhūtirāha-kiṁ sarveṣāmeva bhagavan bodhisattvānāṁ mahāsattvānāṁ nāma ca gotraṁ ca balaṁ ca varṇaṁ ca rūpaṁ ca parikīrtayamānarūpāste buddhā bhagavanto dharmaṁ deśayanti, udānaṁ codānayanti? bhagavānāha-no hīdaṁ subhūte| na subhūte sarveṣāṁ bodhisattvānāṁ mahāsattvānāṁ nāma ca gotraṁ ca balaṁ ca varṇaṁ ca rūpaṁ ca parikīrtayamānarūpāste buddhā bhagavanto dharmaṁ deśayanti, udānaṁ codānayanti, kiṁ tarhi subhūte ye te'vinivartanīyā bodhisattvā mahāsattvāḥ sarvasaṅgavigatāḥ, teṣāṁ te buddhā bhagavanto nāma ca gotraṁ ca balaṁ ca varṇaṁ ca rūpaṁ ca parikīrtayamānarūpā dharmaṁ deśayanti, udānaṁ codānayanti||
subhūtirāha-santi bhagavan avinivartanīyān bodhisattvān mahāsattvān sthāpayitvā tato'nye bodhisattvā mahāsattvāḥ, yeṣāṁ te buddhā bhagavanto nāma ca gotraṁ ca balaṁ varṇaṁ ca rūpaṁ ca parikīrtayamānarūpā dharmaṁ deśayanti, udānaṁ codānayanti? bhagavānāha-santi subhūte pratipakṣabalino bodhisattvayānikāḥ pudgalāḥ avinivartanīyān bodhisattvān mahāsattvān sthāpayitvā, yeṣāṁ te buddhā bhagavanto nāma ca gotraṁ ca balaṁ ca varṇaṁ ca rūpaṁ ca parikīrtayamānarūpā dharmaṁ deśayanti, udānaṁ codānayanti| te punaḥ katame? ye etarhi akṣobhyasya tathāgatasyārhataḥ samyaksaṁbuddhasya bodhisattvacaryāmanuśikṣamāṇarūpā bodhisattvacārikāṁ caranti, anuśikṣamāṇarūpā viharanti, ime te subhūte bodhisattvayānikāḥ pudgalā avinivartanīyān bodhisattvān mahāsattvān sthāpayitvā yeṣāṁ te buddhā bhagavanto nāma ca gotraṁ ca balaṁ ca varṇaṁ ca rūpaṁ ca parikīrtayamānarūpā dharmaṁ deśayanti, udānaṁ codānayanti| ye'pi te subhūte ratnaketorbodhisattvasya mahāsattvasya bodhisattvacaryāmanuśikṣamāṇarūpā bodhisattvacaryāṁ caranti, anuśikṣamāṇā viharanti, ime'pi te subhūte bodhisattvā mahāsattvā avinivartanīyān bodhisattvān mahāsattvān sthāpayitvā yeṣāṁ te buddhā bhagavanto nāma ca gotraṁ ca balaṁ ca varṇaṁ ca rūpaṁ ca parikīrtayamānarūpā dharmaṁ deśayanti, udānaṁ codānayanti||
punaraparaṁ subhūte ye bodhisattvā mahāsattvāḥ prajñāpāramitāyāṁ carantaḥ sarvadharmā anutpattikā ityadhimuñcanti, na ca tāvadanutpattikadharmakṣāntipratilabdhā bhavanti| sarvadharmāḥ śāntā ityadhimuñcanti, na ca sarvadharmeṣvavinivartanīyavaśitāprāptimavakrāntā bhavanti| anenāpi subhūte vihāreṇa viharatāṁ teṣāṁ bodhisattvānāṁ mahāsattvānāṁ te buddhā bhagavanto nāma ca gotraṁ ca balaṁ ca varṇaṁ ca rūpaṁ ca parikīrtayamānarūpā dharmaṁ deśayanti, udānaṁ codānayanti| yeṣāṁ khalu punaḥ subhūte bodhisattvānāṁ mahāsattvānāṁ te buddhā bhagavanto nāma ca gotraṁ ca balaṁ ca varṇaṁ ca rūpaṁ ca parikīrtayamānarūpā dharmaṁ deśayanti, udānaṁ codānayanti, prahīṇā teṣāṁ śrāvakabhūmiḥ pratyekabuddhabhūmiśca| buddhabhūmireva teṣāṁ pratikāṅkṣitavyā| te'pi vyākariṣyante'nuttarāyāṁ samyaksaṁbodhau| tatkasya hetoḥ? yeṣāṁ hi subhūte bodhisattvānāṁ mahāsattvānāṁ evaṁ prajñāpāramitāyāṁ caratāṁ te buddhā bhagavanto nāma ca gotraṁ ca balaṁ ca varṇaṁ na rūpaṁ ca parikīrtayamānarūpā dharmaṁ deśayanti, udānaṁ codānayanti, te'pyavinivartanīyatāyāṁ sthāsyanti||
punaraparaṁ subhūte ye bodhisattvā mahāsattvā imāṁ gambhīrāṁ prajñāpāramitāṁ bhāṣyamāṇāṁ śrutvā adhimokṣyanti, na dhandhāyiṣyanti, na kāṅkṣiṣyanti, na vicikitsiṣyanti, evametadyathā tathāgatenārhatā samyaksaṁbuddhena bhāṣitamityadhimucya vistareṇa śroṣyanti, evaṁ ca cittamutpādayiṣyanti-imāṁ vayaṁ prajñāpāramitāmakṣobhyasya tathāgatasyārhataḥ samyaksaṁbuddhasyāntikādvistareṇa śṛṇuyāmeti, teṣāṁ ca bodhisattvayānikānāṁ pudgalānāṁ ye cāsya buddhakṣetre brahmacaryaṁ caranti, teṣāṁ cāntikādimāmeva prajñāpāramitāṁ śrutvā adhimokṣyanti, te'pyenāṁ prajñāpāramitāmadhimucyamānā yathā tathāgatena bhāṣitā tathā cādhimokṣyante, tathā cādhimucyamānā avinivartanīyatāyāṁ sthāsyanti| evaṁ subhūte bahukaraṁ prajñāpāramitāyāḥ śravaṇamapi vadāmi, kaḥ punarvādo ya enāmadhimokṣyanti| adhimucya tathatvāya sthāsyanti| tathatvāya pratipatsyante| tathatvāya sthitvā tathatvāya pratipadya tiṣṭhanti tathatāyām| tathatāyāṁ tiṣṭhantaḥ sarvajñatāyāṁ ca dharmaṁ deśayanti||
subhūtirāha-yadā bhagavaṁstathatāvinirmukto nānyaḥ kaściddharma upalabhyate, tadā ko'yaṁ bhagavan dharmaḥ sthāsyati tathatāyām, ko vā ayamanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate, ko vā ayamimaṁ dharmaṁ deśayiṣyati? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-yatsubhūte evaṁ vadasi-yadā tathatāvinirmukto nānyaḥ kaściddharma upalabhyate, tadā ko'yaṁ bhagavan dharmastathatāyāṁ sthāsyati, ko vācamanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate, ko vāyamimaṁ dharmaṁ deśayiṣyatīti| na subhūte tathatāvinirmukto'nyaḥ kaściddharma upalabhyate, yo dharmastathatāyāṁ sthāsyati| tathataiva tāvatsubhūte nopalabhyate, kaḥ punarvādo yastathatāyāṁ sthāsyati| na subhūte tathatā anuttarāṁ samyaksaṁbodhimabhisaṁbudhyate| so'pi subhūte dharmo na kaścidupalabhyate, yo'nuttarāṁ samyaksaṁbodhimabhisaṁbuddho vā, abhisaṁbhotsyate vā, abhisaṁbudhyate vā| na subhūte tathatā dharmaṁ deśayati| so'pi subhūte nopalabhyate, yo dharmo deśyeta||
atha khalu śakro devānāmindro bhagavantametadavocat-gambhīrā bhagavan prajñāpāramitā| duṣkarakārakā bhagavan bodhisattvā mahāsattvāḥ, ye'nuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmāḥ| tatkasya hetoḥ? na ca nāma bhagavan kaściddharmastathatāyāṁ tiṣṭhati, nāpi kaściddharmo'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyate, nāpi kaściddharmaṁ deśayati| atra ca te nāvalīyante, nāpi kāṅkṣanti, nāpi dhandhāyante||
atha khalvāyuṣmān subhūtiḥ śakraṁ devānāmindrametadavocat-yatkauśika evaṁ vadasi-duṣkarakārakā bodhisattvā mahāsattvāḥ, yeṣāmevaṁ gambhīreṣu dharmeṣu bhāṣyamāṇeṣu na bhavati| kāṅkṣāyitatvaṁ dhandhāyitatvaṁ veti| sarvadharmeṣu kauśika śūnyeṣu kasyātra kāṅkṣāyitatā vā bhavati dhandhāyitatā vā bhavati? śakra āha-yadyadeva āryusubhūtirnirdiśati, tattadeva śūnyatāmārabhya nirdiśati, na ca kvacitsajjati| tadyathāpi nāma antarīkṣe iṣuḥ kṣipto naiva kvacitsajjati, evameva āryasubhūterdharmadeśanā na kvacitsajjati||
atha khalu śakro devānāmindro bhagavantametadavocat-kaccidahaṁ bhagavan subhūtiṁ sthaviramārabhya evaṁ bhāṣamāṇaṁ evaṁ nirdiśaṁstathāgatasyoktavādī bhavāmi dharmavādī ca, dharmasya cānudharmaṁ vyākurvan vyākaromi? evamukte bhagavān śakraṁ devānāmindrametadavocat-yatkhalu tvaṁ kauśika evaṁ bhāṣase-evametatkauśika, evametat| evaṁ bhāṣamāṇaṁ evaṁ nirdiśaṁstathāgatasyoktavādī bhavasi dharmavādī ca, dharmasya cānudharmaṁ vyākurvan vyākaroṣi| tatkasya hetoḥ? yadyadeva hi kauśika subhūteḥ sthavirasya pratibhāti, tattadeva kauśika śūnyatāmārabhya pratibhāti| tatkasya hetoḥ? subhūtirhi kauśika sthaviraḥ prajñāpāramitāmapi tāvanna samanupaśyati, nopalabhate, kutaḥ punaryaḥ prajñāpāramitāyāṁ carati| bodhimeva tāvannopalabhate, kiṁ punaryo bodhimabhisaṁbhotsyate| sarvajñatāmeva tāvannopalabhate, kutaḥ punaryaḥ sarvajñatāmanuprāpsyati| tathatāmeva tāvannopalabhate, kutaḥ punaryastathāgato bhaviṣyati| anutpādameva tāvannopalabhate, kiṁ punaryo'nutpādaṁ sākṣātkariṣyati| bodhisattvameva tāvannopalabhate, kutaḥ punaryo bodhimabhisaṁbhotsyate| balānyeva tāvannopalabhate, kutaḥ punaryo balasamaṅgī bhaviṣyati| vaiśāradyānyeva tāvannopalabhate, kutaḥ punaryo viśārado bhaviṣyati| dharmameva tāvannopalabhate, kutaḥ punaryo dharmaṁ deśayiṣyati| sarvadharmaviviktavihāreṇa sarvadharmānupalambhavihāreṇa hi kauśika subhūtiḥ sthaviro viharati| yaḥ khalu punarayaṁ kauśika subhūteḥ sthavirasya sarvadharmaviviktavihāraḥ sarvadharmānupalambhavihāraśca, eṣa kauśika vihāro bodhisattvasya mahāsattvasya prajñāpāramitāyāṁ carato viharataḥ śatatamīmapi kalaṁ nopaiti| sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīmapi kalāṁ nopaiti| saṁkhyāmapi kalāmapi gaṇanāmapi upamāmapi aupamyamapi upanisāmapi upaniṣadamapi na kṣamate| tathāgatavihāraṁ hi kauśika sthāpayitvā tato'nyān sarvān vihārānabhibhavatyayaṁ vihāraḥ, yo'yaṁ bodhisattvasya mahāsattvasya prajñāpāramitāyāṁ carato viharato vihāraḥ| ayaṁ kauśika teṣāṁ sarvavihārāṇāmagra ākhyāyate, śreṣṭha ākhyāyate, jyeṣṭha ākhyāyate, vara ākhyāyate, pravara ākhyāyate, praṇīta ākhyāyate, uttama ākhyāyate, anuttama ākhyāyate, niruttara ākhyāyate, asama ākhyāyate, asamasama ākhyāyate| sarvaśrāvakapratyekabuddhavihārānayaṁ vihāro'bhibhavati, yo'yaṁ bodhisattvasya mahāsattvasya prajñāpāramitāyāṁ carato viharato vihāraḥ| tasmāttarhi kauśika sarvasattvānāmagratāṁ gantukāmena śreṣṭhatāṁ gantukāmena jyeṣṭhatāṁ gantukāmena varatāṁ gantukāmena pravaratāṁ gantukāmena praṇītatāṁ gantukāmena uttamatāṁ gantukāmena anuttamatāṁ gantukāmena niruttaratāṁ gantukāmena asamatāṁ gantukāmena asamasamatāṁ gantukāmena kauśika kulaputreṇa vā kuladuhitrā vā anena vihāreṇa vihartavyam, yo'yaṁ bodhisattvānāṁ mahāsattvānāṁ prajñāpāramitāyāṁ caratāṁ viharatāṁ vihāra iti||
āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāṁ sāraparivarto nāma saptaviṁśatitamaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4415