Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 21 sahasodgatāvadānam

21 sahasodgatāvadānam

Parallel Devanagari Version: 
२१ सहसोद्गतावदानम् [1]

21 sahasodgatāvadānam |

buddho bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe | ācaritamāyuṣmato mahāmaudgalyāyanasya kālena kālaṁ narakacārikāṁ carituṁ tiryakracārikāṁ carituṁ pretacārikāṁ devacārikāṁ manuṣyacārikāṁ caritum | sa yāni tāni nārakāṇāṁ sattvānāmutpāṭānupāṭanacchedanabhedanādīni duḥkhāni, tiraścāmanyonyabhakṣaṇādīni, pretānāṁ kṣuttṛṣādīni, devānāṁ cyavanapatanavikiraṇavidhvaṁsanādīni, manuṣyāṇāṁ paryeṣṭivyasanādīni duḥkhāni, tāni dṛṣṭvā jambudvīpamāgatya catasṛṇāṁ parṣadāmārocayati | yasya kasyacit sārdhaṁvihārī antevāsī vā anabhirato brahmacaryaṁ carati, sa tamādāya yenāyuṣmān mahāmaudgalyāyanastenopasaṁkrāmati, āyuṣmān mahāmaudgalyāyana enaṁ samyagavavadiṣyati, anuśāsiṣyatīti | tamāyuṣmān mahāmaudgalyāyanaḥ samyagavavadati samyaganuśāsti | evamaparamaparaṁ te āyuṣmatā mahāmaudgalyāyanena samyagavavāditāḥ samyaganuśiṣṭā abhiratā brahmacaryaṁ caranti, uttare ca viśeṣamadhigacchanti | tena khalu samayenāyuṣmān mahāmaudgalyāyanaścatasṛbhiḥ parṣadbhirākīrṇo viharati bhikṣubhirbhikṣuṇībhirupāsakai-rupāsikābhiśca | jānakāḥ pṛcchakā buddhā bhagavantaḥ | pṛcchati buddho bhagavānāyuṣmantamānandam | sa kathayati-ācaritaṁ bhadanta āyuṣmato mahāmaudgalyāyanasya kālena kālaṁ narakacārikāṁ carituṁ tiryakcārikāṁ pretacārikāṁ devacārikāṁ manuṣyacārikāṁ caritum | sa yāni tāni nārakāṇāṁ sattvānāmutpāṭānupāṭanacchedanabhedanādīni duḥkhāni, tiryaścāmanyonyabhakṣaṇādīni, pretānāṁ kṣuttṛṣādīni, devānāṁ cyavanapatanavikiraṇavidhvaṁsanādīni, manuṣyāṇāṁ paryeṣṭivyasanādīni duḥkhāni, tāni dṛṣṭvā jambudvīpamāgatya catasṛṇāṁ parṣadāmārocayati | yasya kasyacit sārdhaṁvihārī antevāsī vā anabhirato brahmacaryaṁ carati, sa tamādāya yenāyuṣmān mahāmaudgalyāyanastenopasaṁkrāmati, āyuṣmān mahāmaudgalyāyana eva samyagavavadiṣyati samyaganuśāsiṣyatīti, tamāyuṣmān mahāmaudgalyāyanaḥ samyagavavadati samyaganuśāsti | evamaparamaparaṁ te āyuṣmatā mahāmaudgalyāyanena samyagavavāditāḥ samyaganuśiṣṭā abhiratā brahmacaryaṁ caranti, uttare ca viśeṣamadhigacchanti | ayaṁ bhadanta heturayaṁ pratyayo yenāyuṣmān mahāmaudgalyāyanaścatasṛbhiḥ parṣadbhirākīrṇo viharati bhikṣubhikṣuṇyupāsakopāsikābhiḥ | na sarvatra ānanda maudgalyāyano bhikṣurbhaviṣyati maudgalyāyanasadṛśo vā | tasmād dvārakoṣṭhake pañcagaṇḍakaṁ cakraṁ kārayitavyam | uktaṁ bhagavatā dvārakoṣṭhake pañcagaṇḍakaṁ cakraṁ kārayitavyamiti | bhikṣavo na jānate kīdṛśaṁ kārayitavyamiti | bhagavānāha-pañca gatayaḥ kartavyā narakāstiryañcaḥ pretā devā manuṣyāśca | tatrādhastāt narakāḥ kartavyāḥ, tiryañcaḥ pretāśca, upariṣṭāt devā manuṣyāśca | catvāro dvīpāḥ kartavyāḥ pūrvavideho'paragodānīya uttarakururjambudvīpaśca | madhye rāgadveṣamohāḥ kartavyāḥ, rāgaḥ pārāvatākāreṇa, dveṣo bhujaṅgākāreṇa, mohaḥ sūkarākāreṇa | buddhapratimāścaitannirvāṇamaṇḍalamupadarśayantyaḥ kartavyāḥ | anupapādukāḥ sattvā ghaṭīyantraprayogeṇa cyavamānā upapadyamānāśca kartavyāḥ | sāmantakena dvādaśāṅgaḥ pratītyasamutpādo'nulomapratilomaḥ kartavyaḥ | sarvamanityatayā grastaṁ kartavyam, gāthādvayaṁ ca lekhayitavyam -

ārabhadhvaṁ niṣkrāmata yujyadhvaṁ buddhaśāsane |

dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ ||1||

yo hyasmin dharmavinaye apramattaścariṣyati |

prahāya jātisaṁsāraṁ duḥkhasyāntaṁ kariṣyati ||2|| iti |

uktaṁ bhagavatā dvārakoṣṭhake pañcagaṇḍakaṁ cakraṁ kārayitavyamiti bhikṣubhiḥ kāritam | brāhmaṇagṛhapataya āgatya pṛcchanti-ārya, kimidaṁ likhitamiti ? te kathayanti-bhadramukhāḥ, vayamapi na jānīma iti | bhagavānāha-dvārakoṣṭhake bhikṣuruddeṣṭavyo ya āgatāgatānāṁ brāhmaṇagṛha patīnāṁ darśayati | uktaṁ bhagavatā bhikṣuruddeṣṭavya iti | te aviśeṣeṇoddiśanti bālānapi mūḍhānapi avyaktānapi akuśalānapi | te ātmanā na jānate, kutaḥ punarāgatānāṁ brāhmaṇagṛhapatīnāṁ darśayiṣyanti ? bhagavānāha- pratibalo bhikṣuruddeṣṭavya iti ||

rājagṛhe'nyatamo gṛhapatiḥ prativasati | tena sadṛśāt kulāt kalatramānītam | sa tayā sārdhaṁ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ | tasya trīṇi saptakānyekaviṁśatidivasān vistareṇa jātasya jātimahaṁ kṛtvā kulasadṛśaṁ nāmadheyaṁ vyavasthāpitam | sa patnīmāmantrayate-bhadre, jāto'smākaṁ ṛṇaharo dhanaharaḥ | tadgacchāmi, paṇyamādāya mahāsamudramavatarāmīti | sā kathayati-āryaputra, evaṁ kuruṣveti | sa suhṛtsaṁbandhipaṇyamādāya mahāsamudramavatarāmīti | sā kathayati-āryaputra, evaṁ kuruṣveti | sa suhṛtsaṁbandhibāndhavānāmantrayitvā antarjanaṁ ca samāśvāsya mahāsamudragamanīyaṁ paṇyamādāya divasatithimuhūrtena mahāsamudramavatīrṇaḥ | tatraiva ca nidhanamupayātaḥ | tasya patnyā sa dārako jñātibalena hastabalena pālitaḥ poṣitaḥ saṁvardhito lipyāmupanyasto lipyakṣareṣu ca kṛtāvī saṁvṛttaḥ | sa vayaskareṇa sārdhaṁ veṇuvanaṁ gato vihāraṁ praviṣṭaḥ paśyati dvārakoṣṭhake pañcagaṇḍakaṁ cakramabhilikhitam | sa pṛcchati-ārya, kimidamabhilikhitamiti ? bhikṣuḥ kathayati-bhadramukha, etāḥ pañca gatayo narakāstiryañcaḥ pretā devā manuṣyāśca | ārya, kimebhiḥ karma kṛtaṁ yenaivaṁvidhāni duḥkhāni pratyanubhavantīti ? sa kathayati-ete prāṇātipātikā adattādāyikāḥ kāmamithyācārikā mṛṣāvādikāḥ paiśunikāḥ pāruṣikāḥ saṁbhinnapralāpikā abhidhyālavo vyāpannacittā mithyādṛṣṭikāḥ | tadebhirete daśākuśalāḥ karmapathā atyarthamāsevitā bhāvitā bahulīkṛtāḥ, yena evaṁvidhāni duḥkhānyutpāṭānupāṭacchedanabhedanādīni pratyanubhavanti | ārya, gatametat | ebhiranyaiḥ kiṁ karma kṛtaṁ yena evaṁvidhāni duḥkhāni pratyanubhavanti ? bhadramukha, ebhirapi daśākuśalāḥ karmapathā āsevitā bhāvitā bahulīkṛtāḥ, yena evaṁvidhāni duḥkhānyanyonyabhakṣaṇādīni pratyanubhavanti | ārya, etadapi gatam | ebhiranyaiḥ kiṁ karma kṛtaṁ yena evaṁvidhāni duḥkhāni pratyanubhavanti ? bhadramukha, ete'pi matsariṇa āsan kuṭukuñcakā āgṛhītapariṣkārāḥ | tattena mātsaryeṇāsecitena bhāvitena bahulīkṛtena evaṁvidhāni duḥkhāni kṣuttṛṣādīni duḥkhāni pratyanubhavanti | ārya, etadapi gatam | ebhiranyaiḥ kiṁ karma kṛtaṁ yena evaṁvidhāni sukhāni pratyanubhavanti ? bhadramukha, ete prāṇātipātāt prativiratā adattādānāt kāmamithyācārānmṛṣāvādāt paiśunyāt pāruṣyāt saṁbhinnapralāpādanabhidhyālavo'vyāpannacittāḥ samyadgṛṣṭayaḥ | tadebhirete daśa kuśalāḥ karmapathā atyarthamāsevitā bhāvitā bahulīkṛtāḥ, yena evaṁvidhāni divyastrīlalitavimānodyānasukhāni pratyanubhavanti | ārya, etadapi gatam | ebhiranyaiḥ kiṁ karma kṛtaṁ yena evaṁvidhāni sukhāni pratyanubhavanti ? bhadramukha, ebhirapi daśa kuśalāḥ karmapathāstanutarā mṛdutarāścāsevitā bhāvitā bahulīkṛtāḥ, yena evaṁvidhāni hastyaśvarathānnapānaśayanāsanastrīlalitodyānasukhāni pratyanubhavanti | ārya, āsāṁ pañcānāṁ gatīnāṁ yā etāstisro gatayo narakāstiryañcaḥ pretāśca, etā mahyaṁ na rocante | ye tu ete devā manuṣyāśca ete rocete | tatkathamete daśa kuśalāḥ karmapathāḥ samādāya vartayitavyāḥ ? bhadramukha, svākhyāte dharmavinaye pravrajya saced dṛṣṭa eva dharme ājñāmārāgayiṣyasi, eṣa eva te'nto duḥkhasya | atha sāvaśeṣasaṁyojanaḥ kālaṁ kariṣyasi, deveṣūpapatsyate | uktaṁ hi bhagavatā-pañcānuśaṁsān samanupaśyatā paṇḍitenālameva pravrajyādhimuktena bhavitum | katamāni pañca ? āveṇikā ime svārthā anuprāpto bhaviṣyāmīti saṁpaśyatā paṇḍitenālameva pravrajyādhimuktena bhavitum | yeṣāmahaṁ dāsaḥ preṣyo nirdeśyo bhujiṣyo nayena kāmaṁgamaḥ, teṣāṁ pūjyaśca bhaviṣyāmi praśaṁsyaśceti saṁpaśyatā paṇḍitena alameva pravrajyādhimuktena bhavitum | anuttaraṁ yogakṣemaṁ nirvāṇamanuprāpsyāmīti saṁpaśyatā paṇḍitena alameva pravrajyādhimuktena bhavitum | anuttaraṁ vā yogakṣemaṁ nirvāṇamanuprāpnuvato'nāpattikasya sato deveṣūpapattirbhaviṣyatīti saṁpaśyatā paṇḍitena alameva pravrajyādhimuktena bhavitum | anekaparyāyeṇa pravrajyā varṇitā buddhaiśca buddhaśrāvakaiśca | ārya, śobhanam | kiṁ tatra pravrajyāyāṁ kriyate ? bhadramukha, yāvajjīvaṁ brahmacaryaṁ caryate | ārya, na śakyametat | anyo'sti upāyaḥ ? bhadramukha, asti, upāsako bhava | ārya, kiṁ tatra kriyate ? bhadramukha, yāvajjīvaṁ prāṇātipātāt prativiratiḥ saṁrakṣyā, adattādānāt kāmamithyācārāt surāmaireyamadyapramādasthānāt prativiratiḥ saṁrakṣyā | ārya, etadapi na śakyate | anyamupāyaṁ kathayeti | bhadramukha, buddhapramukhaṁ bhikṣusaṁghaṁ bhojaya | ārya, kiyadbhiḥ kārṣāpaṇairbuddhapramukho bhikṣusaṁgho bhojyate ? bhadramukha, pañcabhiḥ kārṣāpaṇaśataiḥ | ārya, śakyametat | sa tasya pādābhivandanaṁ kṛtvā prakrāntaḥ | yena svaṁ niveśanaṁ tenopasaṁkrāntaḥ | upasaṁkramya mātaramidamavocat-amba, adyāhaṁ veṇuvanaṁ gataḥ | tatra mayā dvārakoṣṭhake pañcagaṇḍakaṁ cakramabhilikhitaṁ dṛṣṭam | tatra pañca gatayo narakāstiryañcaḥ pretā devā manuṣyāśca | tatra nārakā utpāṭānupāṭanacchedanabhedanādīni duḥkhāni pratyanubhavanti | tiryañcaścānyonyabhakṣaṇādīni | pretāḥ kṣuttṛṣādīni | devā divyastrīlalitodyānavimānasukhāni pratyanubhavanti | manuṣyā hastyaśvarathānnapānaśayanāsanastrīlalitodyānāni pratyanubhavanti | āsāṁ mama tisro gatayo nābhipretāḥ, dve abhiprete | tatkimicchasi tvaṁ māṁ deveṣūpapadyamānam ? putra, sarvasattvānicchāmi deveṣūpapadyamānān prāgeva tvām | amba, yadyevam, prayaccha pañca kārṣāpaṇaśatāni | buddhapramukhaṁ bhikṣusaṁghaṁ bhojayāmi | putra, mayā tvaṁ jñātibalena hastabalena cāpyāyitaḥ poṣitaḥ saṁvardhitaḥ | kuto me pañcānāṁ kāṣārpaṇaśatānāṁ vibhavaḥ ? amba, yadi nāsti, bhṛtikayā karma karomi | putra, tvaṁ sukumāraḥ | na śakyasi bhṛtikayā karma kartum | amba gacchāmi, śakṣyāmi | putra, yadi śakto'si, gaccha | sa tayā anujñāto bhṛtakavīthīṁ gatvā avasthitaḥ | brāhmaṇagṛhapatayo'nyān bhṛtakapuruṣān gṛhṇanti, taṁ na kaścit pṛcchati | sa tatra divasamatināmya vikāle gṛhaṁ gataḥ | sa mātrā pṛṣṭaḥ-putra, kṛtaṁ te bhṛtikayā karma ? amba, kiṁ karomi ? na māṁ kaścit pṛcchati | putra, na evaṁvidhā bhṛtakapuruṣā bhavanti | putra, sphaṭitaparuṣā rūkṣakeśā malinavastranivasanāḥ | yadyavaśyaṁ tvayā bhṛtikayā karma kartavyam, īdṛśaṁ veṣamāsthāya bhṛtakavīthīṁ gatvā tiṣṭha | amba, śobhanam | evaṁ karomi | so'parasmin divase tādṛśaṁ veṣamāsthāya bhṛtakavīthīṁ gatvā avasthitaḥ | yāvadanyatarasya gṛhapatergṛhamuttiṣṭhate | sa bhṛtakānāmarthe vīthīṁ gataḥ | tena taṁ pratyākhyāya anye bhṛtakapuruṣā gṛhītāḥ | sa kathayati-gṛhapate, ahamapi bhṛtikayā karma karomīti | gṛhapatiḥ kathayati-putra, tvaṁ sukumāraḥ, na śakṣyasi bhṛtikayā karma kartum | tāta, kiṁ tvaṁ pūrvaṁ bhṛtiṁ dadāsi, āhosvit paścāt ? putra paścāt | tāta, adya tāvat karma karomi | yadi toṣayiṣyāmi, dāsyasi bhṛtimiti | sa saṁlakṣayati - śobhanameṣa kathayati | adya tāvat jijñāsyāmi yadi śakṣyati karma kartum, dāsyāmi | na śakṣyati, na dāsyāmīti viditvā kathayati-putra āgaccha, gacchāma iti | sa tena gṛhaṁ nītaḥ | te'nyabhṛtakāḥ śāṭhyena karma kurvanti | sa tvaritatvaritaṁ karma karoti | tāṁśca bhṛtakān samanuśāsti | vayaṁ tāvat pūrvakeṇa duścaritena daridragṛheṣūpapannāḥ | tadyadi śāṭhyena karma kariṣyāmaḥ, itaścyutānāṁ kā gatirbhaviṣyati ? te kathayanti-bhāgineya, tvaṁ navadāntaḥ | sthānametadvidyate yadasmākaṁ pṛṣṭhato gamiṣyasi | āgaccha paśyāmaḥ | sa lokākhyāyikāyāṁ kuśalaḥ | tena teṣāṁ tādṛśī lokākhyānakathā prastutā, yāṁ śrutvā te bhṛtakapuruṣā ākṣiptāḥ | tasyātisvareṇa gacchato'nupadaṁ gacchanti, mā lokākhyāyikāṁ na śroṣyāma iti | tasmin divase tairbhṛtakapuruṣaistaddviguṇaṁ karma kṛtam | gṛhapatiḥ karmāntān pratyavekṣamāṇastaṁ pradeśamāgato yāvaddviguṇaṁ karma kṛtam | so'dhiṣṭhāyakapuruṣaṁ pṛcchati- bhoḥ puruṣa, kiṁ tvayā apare bhṛtakā gṛhītāḥ ? ārya, na gṛhītāḥ | atha kasmādadya dviguṇaṁ karma kṛtam ? tena yathāvṛttamārocitam | śrutvā gṛhapatistasya dārakasya dviguṇāṁ bhṛtiṁ dātumārabdhaḥ | sa kathayati-tāta, kiṁ dvidaivasikāṁ bhṛtiṁ dadāsīti ? sa kathayati-putra, na dvidaivasikāṁ dadāmi, api tu prasanno'haṁ prasannādhikāraṁ karomīti | sa kathayati-tāta, yadi tvaṁ mamābhiprasannaḥ, yāvat tava gṛhe karma kartavyaṁ tāvat tavaiva haste tiṣṭhatu | putra evaṁ bhavatu | yadā tasya gṛhapatestadgṛhaṁ parisamāptam, tadā asau dārako bhṛtiṁ gaṇayitumārabdho yāvat pañca kārṣāpaṇaśatāni na paripūryante | sa roditumārabdhaḥ | sa gṛhapatiḥ kathayati-putra, kiṁ rodiṣi ? māsi mayā kiṁcit vyaṁsitaḥ | tāta, mahātmā tvam, kiṁ māṁ vyaṁsayiṣyasi ? api tu ahameva mandabhāgyaḥ | mayā pañcānāṁ kārṣāpaṇaśatānāmarthāya bhṛtikayā karma prārabdhaṁ buddhapramukhaṁ bhikṣusaṁghaṁ bhojayiṣyāmi, tato deveṣūpapatsyāmīti | tāni na paripūrṇāni | punarapi mayā anyatra bhṛtikayā karma kartavyamiti | sa gṛhapatirbhūyasā mātrayā atiprasannaḥ | sa kathayati-putra, yadyevam, ahaṁ pūrayāmi | tāta, mā deveṣūpapatsye | putra, abhiśraddadhāsi tvaṁ bhagavataḥ? tāta abhiśraddadhe | putra gaccha, bhagavantaṁ pṛccha | yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ | sa gṛhapatiputro bhagavantamidamavocat-bhagavan, mayā pañcānāṁ kārṣāpaṇaśatānāmarthāya bhagavantaṁ saśrāvakasaṁghaṁ bhojayiṣyāmītyamukasya gṛhapaterbhṛtikayā karma kṛtam | tāni mama na paripūrṇāni | sa gṛhapatiḥ paripūrayati | bhagavan kim ? āha-vatsa gṛhāṇa, śrāddhaḥ sa gṛhapatiḥ | bhagavan, mā deveṣu nopapatsye ? vatsa upapatsyase, gṛhāṇa | sa parituṣṭo bhagavataḥ pādau śirasā vanditvā bhagavato'ntikāt prakrānto yena sa gṛhapatistenopasaṁkrāntaḥ | upasaṁkramya gṛhapaterantikāt pañca kārṣāpaṇaśatāni gṛhītvā mātuḥ sakāśaṁ gataḥ | kathayati-amba, etāni pañca kārṣāpaṇaśatāni | bhaktaṁ sajjīkuru | buddhapramukhaṁ bhikṣusaṁghaṁ bhojayiṣyāmīti | sā kathayati-putra, na mama bhāṇḍopaskaro na śayanāsanam | sa eva gṛhapatirvistīrṇabhāṇḍopaskaraḥ śrāddhaśca | tameva gatvā prārthaya | śaknotyasau saṁpādayitumiti | sa tasya sakāśaṁ gataḥ śiraḥpraṇāmaṁ kṛtvā kathayati-tvayaiva etāni pañca kārṣāpaṇaśatāni dattāni | asmākaṁ gṛhe na bhāṇḍopaskaro nāpi śayanāsanam | tadarhasi mamānukampayā bhaktaṁ sajjīkartum | ahamāgatya svahastena buddhapramukhaṁ bhikṣusaṁghaṁ bhojayiṣyāmīti | gṛhapatiḥ saṁlakṣayati-mamedaṁ gṛhamacirotthitaṁ buddhapramukhena bhikṣusaṁghena paribhuktaṁ bhaviṣyati, pratijāgarbhi | iti viditvā kathayati-putra, śobhanam | sthāpayitvā kārṣāpaṇān gaccha, śvo buddhapramukhaṁ bhikṣusaṁghamupanimantraya | ahamāhāraṁ sajjīkaromīti | sa saṁjātasaumanasyaḥ śiraḥpraṇāmaṁ kṛtvā prakrānto yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya vṛddhānte sthitvā kathayati-so'haṁ buddhapramukhaṁ bhikṣusaṁghamupanimantrayāmīti | adhivāsayati bhagavāṁstasya gṛhapatiputrasya tūṣṇībhāvena | atha sa gṛhapatiputro bhagavatastūṣṇībhāvenādhivāsanāṁ viditvā bhagavato'ntikāt prakrāntaḥ ||

tenāpi gṛhapatinā tāmeva rātriṁ śuciṁ praṇītaṁ khādanīyaṁ bhojanīyaṁ samudānīya kālyamevotthāya gṛhaṁ saṁmārjitam | sukumārī gomayakārṣī dattā, āsanaprajñaptiḥ kāritā, udakamaṇayaḥ pratiṣṭhāpitāḥ | tenāpi gṛhapatiputreṇa gatvā bhagavata ārocitam-samayo bhadanta, sajjaṁ bhaktaṁ yasyedānīṁ bhagavān kālaṁ manyate iti | atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṁghapuraskṛto yena tasya gṛhapaterniveśanaṁ tenopasaṁkrāntaḥ | ṣaḍvargīyāḥ pṛcchanti-kenāyaṁ buddhapramukho bhikṣusaṁgha upanimantrita iti ? apare kathayanti-amukena gṛhapati-putreṇeti | te parasparaṁ saṁjalpaṁ kurvanti-nandopananda, bhṛtakapuruṣaḥ saḥ | kimasau dāsyati ? gacchāma kulopakagṛheṣu gatvā purobhaktakāṁ kurma iti | te kulopakagṛhāṇyupasaṁkrāntāḥ | tairūktāḥ-ārya, purobhaktakāṁ kuruteti | te kathayanti-evaṁ kurma iti | taiḥ purobhaktakā kṛtā | bhagavāṁstasya gṛhapaterniveśane purastādbhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ | ṣaḍvargīyā api purobhaktakāṁ kṛtvā saṁghamadhye niṣaṇṇāḥ | atha sa gṛhapatiputraḥ sukhopaniṣaṇṇaṁ buddhapramukhaṁ bhikṣusaṁghaṁ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṁ saṁtarpayati saṁpravārayati | satatapariveṣaṇaṁ kurvāṇaḥ paśyati ṣaḍvargīyān na satkṛtya paribhuñjānān | dṛṣṭvā ca punarbhagavantaṁ viditvā dhautahastamapanītapātraṁ bhagavataḥ purastāt sthitvā kathayati-bhagavan, kaiścidatrāryakairna satkṛtya paribhuktamāhāram | deveṣu nopapatsye iti ? bhagavānāha-vatsa, śayanāsanaparibhogena tāvat tvaṁ deveṣūpapadyethāḥ prāgevānnapānaparibhogeneti | atha bhagavāṁstaṁ gṛhapatiputraṁ ca dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣyotthāyāsanāt prakrāntaḥ ||

atrāntare pañcamātrāṇi vaṇikśatāni mahāsamudrāt saṁsiddhayānapātrāṇi rājagṛhamanuprāptāni | rājagṛhe ca parva pratyupasthitamiti na kiṁcit krayeṇāpi labhyate | tatraiko vaṇigbhikṣugocarikaḥ | sa kathayati-bhavantaḥ, āgamayata kasyādya gṛhe buddhapramukhena bhikṣusaṁghena bhaktam, tatrāvaśyaṁ kiṁcidutsadanadharmakaṁ bhavatīti | te śravaṇaparaṁparayā cānveṣamāṇāstasya gṛhapateḥ sakāśamupasaṁkrāntāḥ | kathayanti-gṛhapate, tavādya buddhapramukhena bhikṣusaṁghena bhukte iha parva pratyupasthitamiti na kiṁcit krayeṇāpi labhyate | yadi kiṁcidutsadanadharmakamasti, mūlyena dīyatāmiti | na mamaitadbhaktam, api tu tasyaitadgṛhapatiputrasya bhaktam | enaṁ yācadhvamiti | te tasya sakāśamupasaṁkramya kathayanti-gṛhapatiputra, dīyatāmasmākaṁ bhuktaśeṣaṁ yadasti | mūlyaṁ prayacchāma iti | sa kathayati- nāhaṁ mūlyenānuprayacchāmi | api tu evameva prayacchāmīti | te tenānnapānena saṁtarpitā gṛhapatergatvā kathayanti-tasya te gṛhapate lābhāḥ sulabdhā yasya te niveśane buddhapramukho bhikṣusaṁgho'nnapānena saṁtarpitaḥ, imāni ca pañca vaṇikśatānīti | sa kathayati-anena gṛhapatiputreṇa lābhāḥ sulabdhāḥ | anena buddhapramukho bhikṣusaṁgho'nnapānena saṁtarpito na mayeti | te pṛcchanti-katarasyāyaṁ gṛhapateḥ putraḥ ? amukasya sārthavāhasya | sārthavāhaḥ kathayati-bhavantaḥ, mamaiṣa vayasyaputro bhavati | tasya pitā mahāsamudramavatīrṇo'nayena vyasanamāpannaḥ | śakyaṁ bahubhirekaḥ samuddhartum, na tveva ekena bahavaḥ | tadayaṁ paṭakaḥ prajñapto yena vo yat parityaktam, so'smin paṭake'nuprayacchatviti | te pūrvamevābhiprasannāḥ sārthavāhena ca protsāhitā iti tairyathāsaṁbhāvyena maṇimuktādīni ratnāni dattāni | mahān rāśiḥ saṁpannaḥ | sārthavāhaḥ kathayati-putra, gṛhāṇeti | sa kathayati-tāta, na mayā mūlyena dattamiti | sārthavāhaḥ kathayati-putra, na vayaṁ tava mūlyaṁ prayacchāmaḥ | yadi ca mūlyaṁ gaṇyate, ekena ratnenedṛśānāṁ bhaktānāmanekāni śatāni saṁvidyante | kiṁ tu vayaṁ tavābhiprasannāḥ prasannādhikāraṁ kurmaḥ, gṛhāṇeti | sa kathayati-tāta, mayā buddhapramukho bhikṣusaṁgho bhojito deveṣūpapatsye iti | tasmādavaśiṣṭaṁ yuṣmabhyaṁ dattam | yadi grahīṣyāmi, sthānametadvidyate yaddeveṣu nopapatsye ? sārthavāhaḥ kathayati- putra, abhiśraddadhāsi tvaṁ bhagavataḥ ? tāta, abhiśraddadhe | gaccha, bhagavantaṁ pṛccha | sa yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ | sa gṛhapatiputro bhagavantamidamavocat-bhagavan, mayā buddhapramukhaṁ bhikṣusaṁghaṁ bhojayitvā yadannapānamavaśiṣṭaṁ tadvaṇijāṁ dattam | te mama prasannāḥ prasannādhikāraṁ kurvanti | kiṁ kalpate tanmama grahītumāhosvinna kalpata iti ? bhagavānāha-yadi prasannāḥ prasannādhikāraṁ kurvanti, gṛhāṇa | bhagavan, mā deveṣu nopapatsye ? bhagavānāha- vatsa, puṣpametat, phalamanyadbhaviṣyati | tena bhagavadvacanābhisaṁpratyayāt parituṣṭena gatvā ratnāni gṛhītāni ||

atrāntare rājagṛhe'putraḥ śreṣṭhī kālagataḥ | tato rājagṛhanivāsinaḥ paurāḥ saṁnipatya saṁjalpaṁ kurvanti -bhavantaḥ, śreṣṭhī kālagataḥ | kaṁ śreṣṭhinamabhiṣiñcāma iti ? tatraike kathayanti-yaḥ puṇyamaheśākhya iti | apare kathayanti-kathamasmābhirjñātavyamiti ? te kathayanti-nānāvarṇāni bījāni pakkakumbhe prakṣipāmaḥ, ya ekavarṇānyuddhariṣyati, taṁ śreṣṭhinamabhiṣiñcāma iti | tairnānāvarṇāni bījāni pakkakumbhe prakṣiptāni | ārocitaṁ ca-bhavantaḥ, ya ekavarṇāni bījāni etasmāt kumbhāduddharet, sa śreṣṭhyabhiṣicyate | yasya vaḥ śreṣṭhitvamabhipretaṁ ca, uddharatu iti | ta uddhartumārabdhāḥ | sarvairnānāvarṇānyuddhṛtāni | tena tu gṛhapatiputreṇaikavarṇānyuddhṛtāni | paurajānapadāḥ kathayanti-bhavantaḥ, ayaṁ puṇyamaheśākhyaḥ | sarva enaṁ śreṣṭhinamabhiṣiñcāmaḥ | tatraike kathayanti-bhavantaḥ, ayaṁ bhṛtakapuruṣaḥ | kathamenaṁ śreṣṭhinamabhiṣiñcāma iti ? apare kathayanti-punarapi tāvat jijñāsāmaḥ | tena yāvat trirapyekavarṇānyuddhṛtāni | te kathayanti-bhavantaḥ, manuṣyakā apyasya sākṣepamanuprayacchanti | āgacchata, enamevābhiṣiñcāma iti | sa taiḥ śreṣṭhī abhiṣiktaḥ | sa gṛhapatiḥ saṁlakṣayati-yadapyanena mama bhṛtikayā karma kṛtam, tathāpyayaṁ puṇyamaheśākhyaḥ sattvaḥ | saṁgraho'sya kartavya iti | tena tasya sarvālaṁkāravibhūṣitā duhitā bhāryārthaṁ dattā | tacca gṛham, prabhūtaṁ svāpateyam | sahasaivaṁ bhogairabhyudgata iti tasya sahasodgato gṛhapatiḥ sahasodgato gṛhapatiriti saṁjñā saṁvṛttā ||

sa saṁlakṣayati-yā kācidasmākaṁ śrīsaubhāgyasaṁpat, sarvāsau buddhaṁ bhagavantamāgamya | yannvahaṁ punarapi buddhapramukhaṁ bhikṣusaṁghamantargṛhe upanimantrya bhojayeyam | iti viditvā yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ | ekāntaniṣaṇṇaṁ sahasodgataṁ gṛhapatiṁ bhagavān dharmyayā kathayā saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati | anekaparyāyeṇa dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya tūṣṇīm | atha sahasodgato gṛhapatirutthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā yena bhagavāṁstenāñjaliṁ praṇamya bhagavantamidamavocat-adhivāsayatu bhagavān śvo'ntargṛhe bhaktena sārdhaṁ bhikṣusaṁgheneti | adhivāsayati bhagavān sahasodgatasya gṛhapatestūṣṇībhāvena | atha sahasodgato gṛhapatirbhagavatastūṣṇībhāvenādhivāsanāṁ viditvā bhagavataḥ pādau śirasā vanditvā bhagavato'ntikāt prakrāntaḥ | atha sahasodgato gṛhapatistāmeva rātriṁ śuciṁ praṇītaṁ khādanīyaṁ bhojanīyaṁ samudānīya kālyamevotthāya āsanāni prajñapyodakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati-samayo bhadanta, sajjaṁ bhaktaṁ yasyedānīṁ bhagavān kālaṁ manyata iti | atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto yena sahasodgatasya gṛhapaterniveśanaṁ tenopasaṁkrāntaḥ | upasaṁkramya purastādbhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ | atha sahasodgato gṛhapatiḥ sukhopaniṣaṇṇaṁ buddhapramukhaṁ bhikṣusaṁghaṁ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṁ saṁtarpayati saṁpravārayati | anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastaṁ saṁtarpya saṁpravārya bhagavantaṁ bhuktavantaṁ viditvā dhautahastamapanītapātraṁ nīcataramāsanaṁ gṛhītvā bhagavataḥ purastāt niṣaṇṇo dharmaśravaṇāya | tasya bhagavatā āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā, yāṁ śrutvā sahasodgatena gṛhapatinā viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotaāpattiphalaṁ sākṣātkṛtam | sa dṛṣṭasatyastrirudānamudānayati-idamasmākaṁ bhadanta na mātrā kṛtaṁ na pitrā neṣṭena na svajanabandhuvargeṇa na rājñā na devatābhirna pūrvapretairna śramaṇabrāhmaṇairyadbhagavatā asmākaṁ kṛtam | ucchoṣitā rudhirāśrusamudrāḥ, laṅghitā asthiparvatāḥ, pihitānyapāyadvārāṇi, vivṛtāni svargamokṣadvārāṇi, pratiṣṭhāpitāḥ smo devamanuṣyeṣu | abhikrānto'haṁ bhadanta abhikrāntaḥ | eṣo'haṁ buddhaṁ bhagavantaṁ śaraṇaṁ gacchāmi dharmaṁ ca bhikṣusaṁghaṁ ca | upāsakaṁ ca māṁ dhāraya adyāgreṇa yāvajjīvaṁ prāṇopetamabhiprasannamiti | atha bhagavān sahasodgataṁ gṛhapatiṁ dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣyotthāyāsanāt prakrāntaḥ ||

bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ papracchuḥ-kiṁ bhadanta sahasodgatena gṛhapatinā karma kṛtaṁ yena bhṛtikayā karma kṛtam, yena sahasā bhogairabhivṛddhaḥ, satyadarśanaṁ ca kṛtamiti ? bhagavānāha-sahasodgatenaiva bhikṣavo gṛhapatinā karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni | sahasodgatena gṛhapatinā karmāṇi kṛtānyupacitāni | ko'nyaḥ pratyanubhaviṣyati ? na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tu upātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca |

na praṇaśyanti karmāṇi kalpakoṭiśatairapi |

sāmagrīṁ prāpya kālaṁ ca phalanti khalu dehinām ||3||

bhūtapūrvaṁ bhikṣavo'nyatarasmin karvaṭake gṛhapatiḥ prativasati āuḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadṛśāt kulāt kalatramānītam | sa tayā sārdhaṁ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṁvṛttā | sā aṣṭānāṁ vā navānāṁ vā māsānāmatyayāt prasūtā | dārako jātaḥ | tasya trīṇi saptakānyekaviṁśatidivasāni vistareṇa jātasya jātimahaṁ kṛtvā kulasadṛśaṁ nāmadheyaṁ vyavasthāpitam | sa unnīto vardhito mahān saṁvṛttaḥ | yāvadapareṇa samayena sa gṛhapatiḥ saṁprāpte vasantakālasamaye saṁpuṣpiteṣu pādapeṣu haṁsakrauñcamayūraśukaśārikākokilajīvaṁjīvakonnāditaṁ vanakhaṇḍamantarjanasahāya udyānabhūmiṁ nirgataḥ | asati buddhānāmutpāde pratyekabuddhā loka utpadyante hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya | yāvadanyatamaḥ pratyekabuddho janapadacārikāṁ caraṁstaṁ karvaṭakamanuprāptaḥ | prāntaśayanāsanasevinaste na | so'praviśyaiva karvaṭakaṁ yena tadudyānaṁ tenopasaṁkrāntaḥ | adrākṣīt sa gṛhapatistaṁ pratyekabuddhaṁ kāyaprāsādikaṁ ca śānteneryāpathenodyānaṁ praviśantam | dṛṣṭvā ca punaḥ prītiprāmodyajātastvaritatvaritaṁ pratyudgataḥ | pratyekabuddhaḥ saṁlakṣayati-ākīrṇamida-mudyānam | anyatra gacche | iti viditvā pratinivartitumārabdhaḥ | sa gṛhapatiḥ pādayornipatya kathayati-ārya, kiṁ nivartase tvam ? piṇḍakenārthī | ahamapi puṇyena | asminnevodyāne vihara, piṇḍakenāvighātaṁ karomīti | parānugrahapravṛttāste mahātmānaḥ | sa tasyānukampācittamupasthāpya tasminnevodyāne vihartumārabdhaḥ | so'pi tasya piṇḍakena yogodvahanaṁ kartuṁ pravṛttaḥ | yāvadapareṇa samayena tasya gṛhapateranyatarakarvaṭake kiṁcit karaṇīyamutpannam | sa patnīmāmantrayate- bhadre, mamāmuṣmin karvaṭake kiṁcit karaṇīyamutpannam | tatrāhaṁ gacchāmi | tvayā tasya mahātmanaḥ pravrajitasyānnapānenāvighātaḥ kartavyaḥ | ityuktvā prakrāntaḥ | aparasmin divase sā gṛhapatnī kālyamevotthāya tadarthamannapānaṁ sādhayitumārabdhā | sā putreṇocyate-amba, kasyārthe'nnapānaṁ sādhyata iti ? sā kathayati-putra, yo'sau udyāne śāntātmā pravrajitastiṣṭhati, tasyārthe sādhyata iti | sa ruṣitaḥ kathayati-amba, kimarthaṁ bhṛtikayā karma kṛtvā na bhuṅkta iti ? sā kathayati-putra, mā evaṁ vocaḥ | aniṣṭo'sya karmaṇo vipāka iti | sa nivāryamāṇo'pi nāvatiṣṭhate | yāvadasau gṛhapatirāgataḥ | patnīmāmantrayate-bhadre, kṛtaste tasya piṇḍakenāvighātaḥ ? āryaputra kṛtaḥ | kiṁ tu anena dārakeṇa tasyāntike kharā vāgniścāritā | sa kathayati-bhadre, kiṁ kathayati ? tayā vistareṇa samākhyātam | sa saṁlakṣayati-kṣamo'yaṁ tapasvī | gacchāmi, taṁ mahātmānaṁ kṣamāpayāmi-mā atyantameva kṣato bhaviṣyati | iti viditvā taṁ dārakamādāya yena pratyekabuddhastenopasaṁkrāntaḥ | adrākṣīt sa pratyekabuddhastaṁ gṛhapatimātmanā dvitīyamāgacchantam | sa saṁlakṣayati-na kadācidayaṁ gṛhapatirātmanā dvitīyamāgacchati | tat kimatra kāraṇamiti ? asamanvāhṛtya śrāvakapratyekabuddhānāṁ jñānadarśanaṁ na pravartate | sa samanvāhartuṁ pravṛttaḥ | tena samanvāhṛtya vijñātam | kāyikī teṣāṁ mahātmanāṁ dharmadeśanā na vācikī | sa tasyānukampārthaṁ vitatapakṣa hava haṁsarāja uparivihāyasamabhyudgamya jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kartumārabdhaḥ | āśu pṛthagjanasya ṛddhirāvarjanakarī | sa mūlanikṛtta iva drumaḥ saputraḥ pādayornipatitaḥ | tataḥ sa dāraka āhṛṣṭaromakūpaḥ kathayati-avatara avatara sadbhūtadakṣiṇīya, mama kāmapaṅkanimagnasya hastoddhāramanuprayaccheti | sa tasyānukampārthamavatīrṇaḥ | sa gṛhapatiputrastīvreṇāśayena pādayornipatya praṇidhānaṁ kartumārabdhaḥ-yanmayā evaṁvidhe sadbhūtadakṣiṇīye kharā vāgniścāritā, mā tasya karmaṇo bhāgī syām | yattu idānīṁ cittamabhiprasāditam, anenāhaṁ kuśalamūlenāḍhye mahādhane mahābhoge kule jāyeyam, evaṁvidhānāṁ ca dharmāṇāṁ lābhī syām, prativiśiṣṭataraṁ cātaḥ śāstāramārāgayeyaṁ mā virāgayeyamiti ||

kiṁ manyadhve bhikṣavaḥ ? yo'sau gṛhapatiputraḥ, eṣa evāsau sahasodgato gṛhapatiḥ | yadanena pratyekabuddhasyāntike kharā vāgniścāritā, tena pañca janmaśatāni bhṛtakapuruṣo jātaḥ | yāvadetarhyapi bhṛtikayā karma kṛtam | yat punastasyaivāntike cittamabhiprasādya praṇidhānaṁ kṛtam, tena sahasaiva bhogairabhivṛddhaḥ | mamāntike satyadarśanaṁ kṛtam | ahaṁ cānena pratyekabuddhakoṭiśatasahasrebhyaḥ prativiśiṣṭataraḥ śāstā ārāgito na virāgitaḥ | iti hi bhikṣava ekāntakṛṣṇānāṁ karmaṇāmekāntakṛṣṇo vipākaḥ, ekāntaśuklānāmekāntaśuklaḥ, vyatimiśrāṇāṁ vyatimiśraḥ | tasmāttarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ | ityevaṁ vo bhikṣavaḥ śikṣitavyam || (iyaṁ tāvadutpattirna tāvat buddho bhagavān śrāvakāṇāṁ vinaye śikṣāpadam | ?)

idamavocadbhagavān | āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan ||

sahasodgata(sya prakaraṇā) vadānamekaviṁśatimam ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5415

Links:
[1] http://dsbc.uwest.edu/node/5453