Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > buddhacarita

buddhacarita

Bibliography
Title: 
Buddhacarita [1]
Author: 
Acarya Ashvaghosa
Editor: 
Schotsman, Irma
Publisher: 
Central Institute of Higher Tibetan Studies
Place of Publication: 
Sarnath
Year: 
1995

bhagavatprasūtirnāma prathamaḥ sargaḥ

Parallel Devanagari Version: 
भगवत्प्रसूतिर्नाम प्रथमः सर्गः [2]

buddhacarita

CANTO 1

aikṣvāka ikṣvākusamaprabhāvaḥ

śākyeṣvaśakyeṣu viśuddhavṛttaḥ|

priyaḥ śaraccandra iva prajānāṁ

śuddhodano nāma babhūva rājā||1||

tasyendrakalpasya babhūva patnī

dīptyā narendrasya samaprabhāvā|

padmeva lakṣmīḥ pṛthivīva dhīrā

māyeti nāmnānupameva māyā||2||

sārdha tayāsau vijahāra rājā

nācintayadvaiśravaṇasya lakṣmīm|

tataśca vidheva samādhiyuktā

garbha dadhe pāpavivarjitā sā||3||

prāggarbhadhānnānmanujendrapatnī

sitaṁ dadarśa dviparājamekam|

svapne viśantaṁ vapurātmanaḥ sā

na tannimittaṁ samavāpa tāpam||4||

sā tasya devapratimasya devī

garbheṇa vaṁśaśriyamudvahantī|

śramaṁ na lebhe na śucaṁ na māyāṁ

gantuṁ vanaṁ sā nibhṛtaṁ cakāṅkṣa||5||

sā lumbinī nāma vanāntabhūmiṁ

citradrūmāṁ caitrarathābhirāmām|

dhyānānukūlāṁ vijanāmiyeṣa

tasyāṁ nivāsāya nṛpaṁ babhāṣe||6||

āryāśayāṁ tāṁ pravaṇāṁ ca dharme

vijñāya kautūhalaharṣapūrṇaḥ|

śivāt purād bhūmipatirjagāma

tatprītaye nāpi vihārahetoḥ||7||

tasminvane śrīmati rājapatnī

prasūtikālaṁ samavekṣamāṇā|

śayyāṁ vitānopahitāṁ prapede

nārīsahasrairabhinandyamānā||8||

tataḥ prasannaśca babhūva puṣya-

stasyāśca devyā vratasaṁskṛtāyāḥ|

pārśvātsuto lokahitāya jajñe

nirvedanaṁ caiva nirāmayaṁ ca||9||

ūroryathaurvasya pṛthośca hastā-

nmāndhāturindrapratimasya mūrdhnaḥ|

kakṣīvataścaiva bhujāṁsadeśā-

ttathāvidhaṁ tasya babhūva janma||10||

krameṇa garbhādabhiniḥsṛtaḥ san

babhau cyutaḥ khādiva yonyajātaḥ|

kalpeṣvanekeṣu ca bhāvitātmā

yaḥ saṁprajānansuṣuve na mūḍhaḥ||11||

dīptyā ca dhairyeṇa ca yo rarāja

bālo ravibhūmimivāvatīrṇaḥ|

tathātidīpto'pi nirīkṣyamāṇo

jahāra cakṣūṁṣi yathā śaśāṅkaḥ||12||

sa hi svagātraprabhayojjvalantyā

dīpaprabhāṁ bhāskaravanmumoṣa|

mahārhajāmbūnadacāruvarṇo

vidyotayāmāsa diśaśca sarvāḥ||13||

anākulānyubjasamudgatāni

niṣpeṣavadvyāyatavikramāṇi|

tathaiva dhīrāṇi padāni sapta

saptarṣitārāsadṛśo jagāma||14||

bodhāya jāto'smi jagaddhitārtha-

mantyā bhavotpattiriyaṁ mameti|

caturdiśaṁ siṁhagatirvilokya

vāṇī ca bhavyārthakarīmuvāca||15||

khātprasrūte candramarīciśubhre

dve vāridhāre śiśiroṣṇavīrye|

śarīrasaṁsparśasukhāntarāya

nipetaturmūrdhani tasya saumye||16||

śrīmadvitāne kanakojjvalāṅge

vaiḍūryapāde śayane śayānam|

yadgauravātkāñcanapadmahastā

yakṣādhipāḥ saṁparivārya tasthuḥ||17||

adṛśyabhāvāśca divaukasaḥ khe

yasya prabhāvātpraṇataiḥ śīrobhiḥ|

ādhārayan pāṇḍaramātapatraṁ

bodhāya jepuḥ paramāśiṣaśca||18||

mahoragā dharmaviśeṣatarṣād

buddheṣvatīteṣu kṛtādhikārāḥ|

yamavyajan bhaktiviśiṣṭanetrā

mandārapuṣpaiḥ samavākiraṁśca||19||

tathāgatotpādaguṇena tuṣṭāḥ

śuddhādhivāsāśca viśuddhasattvāḥ|

devā nanandurvigate'pi rāge

magnasya duḥkhe jagato hitāya||20||

yasya prasūtau girirājakīlā

vātāhatā nauriva bhūścacāla|

sacandanā cotpalapadmagarbhā

papāta vṛṣṭirgaganādanabhrāt||21||

vātā vavuḥ sparśasukhā manojñā

divyāni vāsāṁsyavapātayantaḥ|

sūryaḥ sa evābhyadhikaṁ cakāśe

jajvāla saumyārciranīrito'gniḥ||22||

prāguttare cāvasathapradeśe

kūpaḥ svayaṁ prādurabhūtsitāmbuḥ

antaḥpurāṇyāgatavismayāni

yasmin kriyāstīrtha iva pracakruḥ||23||

dharmārthibhirbhūtagaṇaiśca divyai-

staddarśanārtha vanamāpupūre|

kautūhalenaiva ca pādapebhyaḥ

puṣpāṇyakāle'pyavapātayadbhiḥ||24||

bhūtairasaumyaiḥ parityaktahiṁsai-

rnākāri pīḍā svagaṇe pare vā|

loke hi sarvāśca vinā prayāsaṁ

rujo narāṇāṁ śamayāṁbabhūvuḥ||25||

kalaṁ praṇeduḥ mṛgapakṣiṇaśca

śāntāmbuvāhāḥ sarito babhūvuḥ|

diśaḥ prasedurvimale nirabhre

vihāyase dundubhayo nineduḥ||26||

lokasya mokṣāya gurau prasūte

śamaṁ prapede jagadavyavastham|

prāpyeva nāthaṁ khalu nītimantam

eko na māro mudamāpa loke||27||

divyādbhutaṁ janma nirīkṣya tasya

dhīro'pi rājā bahukṣobhametaḥ|

snehādasau bhītipramodajanye

dve vāridhāre mumuce narendraḥ||28||

amānuṣī tasya niśamya śaktiṁ

mātā prakṛtyā karuṇārdracittā|

prītā ca bhītā ca babhūva devī

śītoṣṇamiśreva jalasya dhārā||29||

nirīkṣamāṇā bhayahetumeva

dhyātuṁ na śekuḥ vanitāḥ pravṛddhāḥ|

pūtāśca tā maṅgalakarma cakruḥ

śivaṁ yayācuḥ śiśave suraughān||30||

viprāśca khyātāḥ śrutaśīlavāgbhiḥ

śrutvā nimittāni vicārya samyak|

mukhaiḥ praphullaiścakitaiśca dīptaiḥ|

bhītaprasannaṁ nṛpametya procuḥ||31||

śamepsavo ye bhuvi santi sattvāḥ|

putraṁ vinecchanti guṇaṁ na kañcit|

tvatputra eṣo'sti kulapradīpaḥ|

nṛtyotsavaṁ tvadya vidhehi rājan||32||

vihāya cintāṁ bhava śāntacitto

modasva vaṁśastava vṛddhibhāgī|

lokasya netā tava putrabhūtaḥ

duḥkhārditānāṁ bhuvi eṣa trātā||33||

dīpaprabho'yaṁ kanakojjvalāṅgaḥ

sulakṣaṇairyaistu samanvito'sti|

nidhirguṇānāṁ samaye sa gatāṁ

buddharṣibhāvaṁ paramāṁ śriyaṁ vā||34||

icchedasau vai pṛthivīśriyaṁ cet

nyāyena jitvā pṛthivī samagrām|

bhūpeṣu rājeta yathā prakāśaḥ

graheṣu sarveṣu ravervibhāti||35||

mokṣāya cedvā vanameva gacchet|

tattvena samyak sa vijitya sarvān|

matān pṛthivyāṁ bahumānametaḥ

rājeta śaileṣu yathā sumeruḥ||36||

yathā hiraṇyaṁ śuci dhātumadhye

merurgirīṇāṁ sarasāṁ samudraḥ|

tārāsu candrastapatāṁ ca sūryaḥ

putrastathā te dvipadeṣu varyaḥ||37||

tasyākṣiṇī nirnimiṣe viśāle

snigdhe ca dīpte vimale tathaiva|

niṣkampakṛṣṇāyataśuddhapakṣme

draṣṭuṁ samarthe khalu sarvabhāvān||38||

kasmānnu hetoḥ kathitānbhavadbhiḥ

varānguṇān dhārayate kumāraḥ|

prāpurna pūrve munayo nṛpāśca

rājñeti pṛṣṭā jagadus dvijāstam||39||

khyātāni karmāṇi yaśo matiśca

pūrva na bhūtāni bhavanti paścāt|

guṇā hi sarvāḥ prabhavanti hetoḥ

nidarśanānyatra ca no nibodha||40||

yadrājaśāstraṁ bhṛguraṅgirā vā

na cakraturvaśakarāvṛṣī tau|

tayoḥ sutau saumya sasarjatusta-

tkālena śukraśca bṛhaspatiśca||41||

sārasvataścāpi jagāda naṣṭaṁ

vedaṁ punaryaṁ dadṛśurna pūrve|

vyāsastathainaṁ bahudhā cakāra

na yaṁ vasiṣṭhaḥ kṛtavānaśaktiḥ||42||

vālmīkirādau ca sasarja padyaṁ

jagrantha yanna cyavano maharṣiḥ|

cikitsitaṁ yacca cakāra nātriḥ

paścāttadātreya ṛṣirjagāda||43||

yacca dvijatvaṁ kuśiko na lebhe

tadgādhinaḥ sunūravāpa rājan|

velāṁ samudre sagaraśca dadhre

nekṣvākavo yāṁ prathamaṁ babandhuḥ||44||

ācāryakaṁ yogavidhau dvijānā-

maprāptamanyairjanako jagāma|

khyātāni karmāṇi ca yāni śaureḥ

śūrādayasteṣvabalā babhūvuḥ||45||

tasmātpramāṇaṁ na vayo na vaṁśaḥ

kaścitkvacicchraiṣṭhyamupaiti loke|

rājñāmṛṣīṇāṁ ca hi tāni tāni

kṛtāni putrairakṛtāni pūrvaiḥ||46||

evaṁ nṛpaḥ pratyayitairdvijaistai-

rāśvāsitaścāpyabhinanditaśca|

śaṅkāmaniṣṭāṁ vijahau manastaḥ

praharṣamevādhikamāruroha|| 47||

prītaśca tebhyo dvijasattamebhyaḥ

satkārapūrva pradadau dhanāni|

bhūyādayaṁ bhūmipatiryathokto

yāyājjarāmetya vanāni ceti||48||

atho nimittaiśca tapobalācca

tajjanma janmāntakarasya buddhvā|

śākyeśvarasyālayamājagāma

saddharmatarṣādasito maharṣiḥ||49||

taṁ brahmavidbrahmavidaṁ jvalantaṁ

brāhmyā śriyā caiva tapaḥśriyā ca|

rājño gururgauravasatkriyābhyāṁ

praveśāyāmāsa narendrasadma||50||

sa pārthivāntaḥpurasaṁnikarṣa

kumārajanmāgataharṣavegaḥ|

viveśa dhīro vanasaṁjñayeva

tapaḥprakarṣācca jarāśrayācca||51||

tato nṛpastaṁ munimāsanasthaṁ

pādyārdhyapūrvaṁ pratipūjya samyak|

nimantrayāmāsa yathopacāraṁ

purā vasiṣṭhaṁ sa ivāntidevaḥ||52||

dhanyo'smyanugrāhyamidaṁ kulaṁ me|

yanmāṁ didṛkṣurbhagavānupetaḥ|

ājñāpyatāṁ kiṁ karavāṇi saumya

śiṣyo'smi viśrambhitumarhasīti||53||

evaṁ nṛpeṇopanimantritaḥ sa-

nsarveṇa bhāvena muniryathāvat|

sa vismayotphullaviśāladṛṣṭi-

rgambhīradhīrāṇi vacāṁsyuvāca||54||

mahātmani tvayyupapannameta-

tpriyātithau tyāgini dharmakāme|

sattvānvayajñānavayo'nurūpā

snigdhā yadevaṁ mayi me matiḥ syāt||55||

etacca tadyena nṛparṣayaste|

dharmeṇa sūkṣmeṇa dhanānyavāpya|

nityaṁ tyajanto vidhivadbabhūvu-

stapobhirāḍhyā vibhavairdaridrāḥ||56||

prayojanaṁ yattu mamopayāne

tanme śṛṇu prītimupehi ca tvam|

divyā mayādityapathe śrutā vā-

gbodhāya jātastanayastaveti||57||

śrutvā vacastacca manaśca yuktvā

jñātvā nimittaiśca tato'smyupetaḥ|

didṛkṣayā śākyakuladhvajasya

śakradhvajasyeva samucchritasya||58||

ityetadevaṁ vacanaṁ niśamya

praharṣasaṁbhrāntagatinarendraḥ |

ādāya dhātryaṅkagataṁ kumāraṁ

saṁdarśayāmāsa tapodhanāya||59||

cakrāṅkapādaṁ sa tato maharṣi-

rjālāvanaddhāṅgulipāṇipādam|

sorṇabhruvaṁ vāraṇavastikośaṁ

savismayaṁ rājasutaṁ dadarśa||60||

dhātryaṅkasaṁviṣṭamavekṣya cainaṁ

devyaṅkasaṁviṣṭamivāgnisūnum|

babhūva pakṣmāntavicañcitāśru-

rniśvasya caiva tridivonmukho'bhūt||61||

dṛṣṭvāsitaṁ tvaśrupariplutākṣaṁ|

snehāttanūjasya nṛpaścakampe|

sagadgadaṁ bāṣpakaṣāyakaṇṭhaḥ

papraccha sa prāñjalirānatāṅgaḥ||62||

alpāntaraṁ yasya vapuḥ surebhyo

bavhadbhutaṁ yasya ca janma dīptam|

yasyottamaṁ bhāvinamāttha cārtha

taṁ prekṣya kasmāttava dhīra bāṣpaḥ||63||

api sthirāyurbhagavan kumāraḥ

kaccinna śokāya mama prasūtaḥ|

labdhaḥ kathaṁcitsalilāñjalirme

na khalvimaṁ pātumupaiti kālaḥ||64||

apyakṣayaṁ me yaśaso nidhānaṁ

kacciddhruvo me kulahastasāraḥ|

api prayāsyāmi sukhaṁ paratra

supto'pi putre'nimiṣaikacakṣuḥ||65||

kaccinna me jātamaphullameva

kulapravālaṁ pariśoṣabhāgi|

kṣipraṁ vibho brūhi na me'sti śāntiḥ

snehaṁ sute vetsi hi bāndhavānām||66||

ityāgatāvegamaniṣṭabuddhyā

buddhvā narendraṁ sa munirbabhāṣe|

mā bhūnmatiste nṛpa kācidanyā

niḥsaṁśayaṁ tadyadavocamasmi||67||

nāsyānyathātvaṁ prati vikriyā me

svāṁ vañcanāṁ tu prati viklavo'smi|

kālo hi me yātumayaṁ ca jāto

jātikṣayasyāsulabhasya boddhā||68||

vihāya rājyaṁ viṣayeṣvanāstha-

stīvraiḥ prayatnairadhigamya tattvam|

jagatyayaṁ mohatamo nihantuṁ

jvaliṣyati jñānamayo hi sūryaḥ||69||

duḥkhārṇavādvyādhivikīrṇaphenā-

jjarātaraṅgānmaraṇogravegāt|

uttārayiṣyatyayamuhyamāna-

mārta jagajjñānamahāplavena||70||

prajñāmbuvegāṁ sthiraśīlavaprāṁ

samādhiśītāṁ vratacakravākām|

asyottamāṁ dharmanadī pravṛtāṁ|

tṛṣṇārditaḥ pāsyati jīvalokaḥ||71||

duḥkhārditebhyo viṣayāvṛtebhyaḥ

saṁsārakāntārapathasthitebhyaḥ|

ākhyāsyati hyeṣa vimokṣamārga

mārgapranaṣṭebhya ivādhvagebhyaḥ||72||

vidahyamānāya janāya loke

rāgāgnināyaṁ viṣayendhanena|

pralhādamādhāsyati dharmavṛṣṭyā

vṛṣṭyā mahāmegha ivātapānte||73||

tṛṣṇārgalaṁ mohatamaḥkapāṭaṁ

dvāraṁ prajānāmapayānahetoḥ|

vipāṭayiṣyatyayamuttamena

saddharmatāḍena durāsadena||74||

svairmohapāśaiḥ pariveṣṭitasya

duḥkhābhibhūtasya nirāśrayasya|

lokasya saṁbudhya ca dharmarājaḥ

kariṣyate bandhanamokṣameṣaḥ||75||

tanmā kṛthāḥ śokamimaṁ prati tva-

masminsa śocyo'sti manuṣyaloke|

mohena vā kāmasukhairmadādvā

yo naiṣṭhikaṁ śroṣyati nāsya dharmam||76||

bhraṣṭasya tasmācca guṇādato me

dhyānāni labdhvāpyakṛtārthataiva|

dharmasya tasyāśravaṇādahaṁ hi

manye vipattiṁ tridive'pi vāsam||77||

iti śrutārthaḥ sasuhṛtsadāra-

styaktvā viṣādaṁ mumude narendraḥ|

evaṁvidho'yaṁ tanayo mameti

mene sa hi svāmapi sāravattām||78||

ārṣeṇa mārgeṇa tu yāsyatīti

cintāvidheyaṁ hṛdayaṁ cakāra|

na khalvasau na priyadharmapakṣaḥ|

saṁtānanāśāttu bhayaṁ dadarśa||79||

atha munirasito nivedya tattvaṁ

sutaniyataṁ sutaviklavāya rājñe|

sabahumatumudīkṣyamāṇarūpaḥ

pavanapathena yathāgataṁ jagāma||80||

kṛtamitiranujāsutaṁ ca dṛṣṭvā

munivacanaśravaṇe ca tanmatau ca|

bahuvidhamanukampayā sa sādhuḥ

priyasutavadviniyojayāṁcakāra||81||

narapatirapi putrajanmatuṣṭo

viṣayagatāni vimucya bandhanāni|

kulasadṛśamacīrakaradyathāva-

tpriyatanayastanayasya jātakarma||82||

daśasu pariṇateṣvahaḥsu caiva

prayatamanāḥ parayā mudā parītaḥ|

akuruta japahomamaṅgalādyāḥ

paramabhavāya sutasya devatejyāḥ||83||

api ca śatasahasrapūrṇasaṁkhyāḥ

sthirabalavattanayāḥ sahemaśṛṅgīḥ|

anupagatajarāḥ payasvinīrgāḥ

svayamadadātsutavṛddhaye dvijebhyaḥ||84||

bahuvidhaviṣayāstato yatātmā

svahṛdayatoṣakarīḥ kriyā vidhāya|

guṇavati niyate śive muhūrte

matimakaronmuditaḥ purapraveśe||85||

dviradaradamayīmatho mahārhā

sitasitapuṣpabhṛtāṁ maṇipradīpām|

abhajata śivikāṁ śivāya devī

tanayavatī praṇipatya devatābhyaḥ||86||

puramatha purataḥ praveśya patnīṁ

sthavirajanānugatāmapatyanāthām|

nṛpatirapi jagāma paurasaṁghai-

rdivamamarairmaghavānivārcyamānaḥ||87||

bhavanamatha vigāhya śākyarājo

bhava iva ṣaṇmukhajanmanā pratītaḥ|

idamidamiti harṣapūrṇavaktro

bahuvidhapuṣṭiyaśaskaraṁ vyadhatta||88||

iti narapatiputrajanmavṛddhyā

sajanapadaṁ kapilāvhayaṁ puraṁ tat|

dhanadapuramivāpsaro'vakīrṇa

muditamabhūnnalakūbaraprasūtau||89||

iti buddhacarite mahākāvye

bhagavatprasūtirnāma prathamaḥ sargaḥ||1||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

antaḥpuravihāro nāma dvitīyaḥ sargaḥ

Parallel Devanagari Version: 
अन्तःपुरविहारो नाम द्वितीयः सर्गः [3]

CANTO II

ā janmano janmajarāntakasya

tasyātmajasyātmajitaḥ sa rājā|

ahanyahanyarthagajāśvamitrai-

rvṛddhiṁ yayau sindhurivāmbuvegaiḥ||1||

dhanasya ratnasya ca tasya tasya

kṛtākṛtasyaiva ca kāñcanasya|

tadā hi naikānsa nidhīnavāpa

manorathasyāpyatibhārabhūtān||2||

ye padmakalpairapi ca dvipendrai-

rna maṇḍalaṁ śakyamihābhinetum|

madotkaṭā haimavatā gajāste

vināpi yatnādupatasthurenam||3||

nānāṅkacinhairnavahemabhāṇḍai-

rvibhūṣitairlambasaṭaistathānyaiḥ|

saṁcukṣubhe cāsya puraṁ turaṅgai-

rbalena maitryā ca dhanena cāptaiḥ||4||

puṣṭāśca tuṣṭāśca tathāsya rājye

sādhvyo'rajaskā guṇavatpayaskāḥ|

udagravatsaiḥ sahitā babhūvu-

rbavhyo bahukṣīraduhaśca gāvaḥ||5||

madhyasthatāṁ tasya ripurjagāma

madhyasthabhāvaḥ prayayau suhṛttvam|

viśeṣato dārḍhyamiyāya mitraṁ

dvāvasya pakṣāvaparastu nāsa||6||

tathāsya mandānilameghaśabdaḥ

saudāminīkuṇḍalamaṇḍitābhraḥ|

vināśmavarṣāśanipātadoṣaiḥ

kāle ca deśe pravavarṣa devaḥ||7||

ruroha sasyaṁ phalavadyathartu

tadākṛtenāpi kṛṣiśrameṇa|

tā eva cāsyauṣadhayo rasena

sāreṇa caivābhyadhikā babhūvuḥ||8||

śarīrasaṁdehakare'pi kāle

saṁgrāmasaṁmarda iva pravṛte|

svasthāḥ sukhaṁ caiva nirāmayaṁ ca

prajajñire kālavaśena nāryaḥ||9||

pṛthagvratibhyo vibhave'pi garhye

na prārthayanti sma narāḥ parebhyaḥ|

abhyarthitaḥ sūkṣmadhano'pi cārya-

stadā na kaścidvimukho babhūva||10||

nāgauravo bandhuṣu nāpyadātā

naivāvrato nānṛtiko na hiṁsraḥ|

āsīttadā kaścana tasya rājye

rājño yayāteriva nāhuṣasya||11||

udyānadevāyatanāśramāṇāṁ

kūpaprapāpuṣkariṇīvanānām|

cakruḥ kriyāstatra ca dharmakāmāḥ

pratyakṣataḥ svargīmavopalabhya||12||

muktaśca durbhikṣabhayāmayebhyo

hṛṣṭo janaḥ svarga ivābhireme|

patnīṁ patirvā mahiṣī patiṁ vā

parasparaṁ na vyabhiceratuśca||13||

kaścitsiṣeve rataye na kāmaṁ

kāmārthamarthaṁ na jugopa kaścit|

kaściddhanārthaṁ na cacāra dharma

dharmāya kaścinna cakāra hiṁsām||14||

steyādibhiścāpyaribhiśca naṣṭaṁ

svasthaṁ svacakraṁ paracakramuktam|

kṣemaṁ subhikṣaṁ ca babhūva tasya

purānaraṇyasya yathaiva rāṣṭre||15||

tadā hi tajjanmani tasya rājño

manorivādityasutasya rājye|

cacāra harṣaḥ praṇanāśa pāpmā

jajvāla dharmaḥ kaluṣaḥ śaśāma||16||

evaṁvidhā rājakulasya saṁpa-

tsarvārthasiddhiśca yato babhūva|

tato nṛpastasya sutasya nāma

sarvārthasiddhi'yamiti pracakre||17||

devī tu māyā vibudharṣikalpaṁ

dṛṣṭvā viśālaṁ tanayaprabhāvam|

jātaṁ praharṣa na śaśāka soḍhuṁ

tato nivāsāya divaṁ jagāma||18||

tataḥ kumāraṁ suragarbhakalpaṁ

snehena bhāvena ca nirviśeṣam|

mātṛṣvasā mātṛsamaprabhāvā

saṁvardhayāmātmajavadbabhūva||19||

tataḥ sa bālārka ivodayasthaḥ

samīrito vanhirivānilena|

krameṇa samyagvavṛdhe kumāra-

stārādhipaḥ pakṣa ivātamaske||20||

tato mahārhāṇi ca candanāni

ratnāvalīścauṣadhibhiḥ sagarbhāḥ|

mṛgaprayuktān rathakāṁśca haimā-

nācakrire'smai suhṛdālayebhyaḥ||21||

vayo'nurūpāṇi ca bhūṣaṇāni

hiraṇmayān hastimṛgāśvakāṁśca|

rathāṁśca goputrakasaṁprayuktān

putrīśca cāmīkararūpyacitrāḥ||22||

evaṁ sa taistairviṣayopacārai-

rvayo'nurūpairupacaryamāṇaḥ|

bālo'pyabālapratimo babhūva

dhṛtyā ca śaucena dhiyā śriyā ca||23||

vayaśca kaumāramatītya samyak

saṁprāpya kāle pratipattikarma|

alpairahobhirbahuvarṣagāmyā

jagrāha vidyāḥ svakulānurūpāḥ||24||

naiḥśreyasaṁ tasya tu bhavyamarthaṁ

śrutvā purastādasitānmaharṣeḥ|

kāmeṣu saṅgaṁ janayāṁbabhūva

vanāni yāyāditi śākyarājaḥ||25||

kulāttato'smai sthiraśīlayuktā-

tsādhvīṁ vapurhrīvinayopapannām|

yaśodharāṁ nāma yaśoviśālāṁ

vāmābhidhānāṁ śriyamājuhāva||26||

vidyotamāno vapuṣā pareṇa

sanatkumārapratimaḥ kumāraḥ|

sārdha tayā śākyanarendravadhvā

śacyā sahasrākṣa ivābhireme||27||

kiṁcinmanaḥkṣobhakaraṁ pratīpaṁ

kathaṁ na paśyediti so'nucintya|

vāsaṁ nṛpo vyādiśati sma tasmai

harmyodareṣveva na bhūpracāram||28||

tataḥ śarattoyadapāṇḍareṣu

bhūmau vimāneṣviva rañjiteṣu|

harmyeṣu sarvartusukhāśrayeṣu

strīṇāmudārairvijahāra tūryaiḥ||29||

kalairhi cāmīkarabaddhakakṣai-

rnārīkarāgrābhihatairmṛdaṅgaiḥ|

varāpsaronṛtyasamaiśca nṛtyaiḥ

kailāsavattadbhavanaṁ rarāja||30||

vāgbhiḥ kalābhirlīlataiśca hāvai-

rmadaiḥ sakhelairmadhuraiśca hāsaiḥ|

taṁ tatra nāryo ramayāṁbabhūvu-

rbhūvañcitairardhīnarīkṣitaiśca||31||

tataḥ sa kāmāśrayapaṇḍitābhiḥ

strībhirgṛhīto ratikarkaśābhiḥ|

vimānapṛṣṭhānna mahīṁ jagāma

vimānapṛṣṭhādiva puṇyakarmā||32||

nṛpastu tasyaiva vivṛddhiheto-

stadbhāvinārthena ca codyamānaḥ|

śame'bhireme virarāma pāpā-

dbheje damaṁ saṁvibabhāja sādhūn||33||

nādhīravatkāmasukhe sasañje

na saṁrarañje viṣamaṁ jananyām|

dhṛtyendriyāśvāṁścapalānvijigye

bandhūṁśca paurāṁśca guṇairjigāya||34||

nādhyaiṣṭa duḥkhāya parasya vidyāṁ

jñānaṁ śivaṁ yattu tadadhyagīṣṭa|

svābhyaḥ prajābhyo hi yathā tathaiva

sarvaprajābhyaḥ śivamāśaśaṁse||35||

bhaṁ bhāsuraṁ cāṅgirasādhidevaṁ

yathāvadānarca tadāyuṣe saḥ|

juhāva havyānyakṛśe kṛśānau

dadau dvijebhyaḥ kṛśanaṁ ca gāśca||36||

sasnau śarīraṁ pavituṁ manaśca

tīrthāmbubhiścaiva guṇāmbubhiśca|

vedopadiṣṭaṁ samamātmajaṁ ca

somaṁ papau śāntisukhaṁ ca hārdam||37||

sāntvaṁ babhāṣe na ca nārthavadya-

jjajalpa tattvaṁ na ca vipriyaṁ yat|

sāntvaṁ hyatattvaṁ paruṣaṁ ca tattvaṁ

hriyāśakannātmana eva vaktum||38||

iṣṭeṣvaniṣṭeṣu ca kāryavatsu

na rāgadoṣāśrayatāṁ prapede|

śivaṁ siṣeve vyavahāraśuddhaṁ

yajñaṁ hi mene na tathā yathā tat||39||

āśāvate cāhigatāya sadyo

deyāmbubhistarṣamacecchidiṣṭa|

yuddhādṛte vṛttaparaśvadhena

dviḍdarpamudvṛttamabebhidiṣṭa||40||

ekaṁ vininye sa jugopa sapta

saptaiva tatyāja rarakṣa pañca|

prāpa trivarga bubudhe trivarga

jajñe dvivarga prajahau dvivargam||41||

kṛtāgaso'pi pratipādya vadhyā-

nnājīghanannāpi ruṣā dadarśa|

babandha sāntvena phalena caitāṁ-

styāgo'pi teṣāṁ hyanayāya dṛṣṭaḥ||42||

ārṣāṇyacārītparamavratāni

vairāṇyahāsīccirasaṁbhṛtāni|

yaśāṁsi cāpadguṇagandhavanti

rajāṁsyahārṣīnmalinīkarāṇi||43||

na cājihīrṣidvalimapravṛttaṁ

na cācikīrṣitparavastvabhidhyām|

na cāvivakṣīd dviṣatāmadharma

na cāvivākṣīddhṛdayena manyum||44||

tasmiṁstathā bhūmipatau pravṛtte

bhṛtyāśca paurāśca tathaiva ceruḥ|

śamātmake cetasi viprasanne

prayuktayogasya yathendriyāṇi||45||

kāle tataścārupayodharāyāṁ

yaśodharāyāṁ svayaśodharāyām|

śauddhodane rāhusapatnavaktro

jajñe suto rāhula eva nāmnā||46||

atheṣṭaputraḥ paramapratītaḥ

kulasya vṛddhiṁ prati bhūmipālaḥ|

yathaiva putraprasave nananda

tathaiva pautraprasave nananda||47||

putrasya me putragato mameva

snehaḥ kathaṁ syāditi jātaharṣaḥ|

kāle sa taṁ taṁ vidhimālalambe

putrapriyaḥ svargamivārurukṣan||48||

sthitvā pathi prāthamakalpikānāṁ

rājavarṣabhāṇāṁ yaśasānvitānām|

śuklānyamuktvāpi tapāṁsyatapta

yajñaiśca hiṁsārahitairayaṣṭa||49||

ajājvaliṣṭātha sa puṇyakarmā

nṛpaśriyā caiva tapaḥśriyā ca|

kulena vṛttena dhiyā ca dīpta-

stejaḥ sahasrāṁśurivotsisṛkṣuḥ||50||

svāyaṁbhuvaṁ cārcikamarcayitvā

jajāpa putrasthitaye sthitaśrīḥ|

cakāra karmāṇi ca duṣkarāṇi

prajāḥ sisṛkṣuḥ ka ivādikāle||51||

tatyāja śastraṁ vimamarśa śāstraṁ

śamaṁ siṣeve niyamaṁ viṣehe|

vaśīva kaṁcidviṣayaṁ na bheje

piteva sarvānviṣayāndadarśa||52||

babhāra rājyaṁ sa hi putrahetoḥ

putraṁ kulārthaṁ yaśase kulaṁ tu|

svargāya śabdaṁ divamātmaheto-

rdharmārthamātmasthitimācakāṅkṣa||53||

evaṁ sa dharma vividhaṁ cakāra

sidbhirnipātaṁ śrutitaśca siddham|

dṛṣṭvā kathaṁ putramukhaṁ suto me

vanaṁ na yāyāditi nāthamānaḥ||54||

rirakṣiṣantaḥ śriyamātmasaṁsthāṁ

rakṣanti putrān bhuvi bhūmipālāḥ|

putraṁ narendraḥ sa tu dharmakāmo

rarakṣa dharmādviṣayeṣu muñcan||55||

vanamanupamasattvā bodhisattvāstu sarve

viṣayasukharasajñā jagmurutpannaputrāḥ|

ata upacitakarmā rūḍhamūle'pi hetau

sa ratimupasiṣeve bodhimāpanna yāvat||56||

iti buddhacarite mahākāvye

antaḥpuravihāro nāma dvitīyaḥ sargaḥ||2||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

saṁvegotpattirnāma tṛtīyaḥ sargaḥ

Parallel Devanagari Version: 
संवेगोत्पत्तिर्नाम तृतीयः सर्गः [4]

CANTO III

tataḥ kadācinmṛduśādvalāni

puṁskokilonnāditapādapāni|

śuśrāva padmākaramaṇḍitāni

gītairnibaddhāni sa kānanāni||1||

śrutvā tataḥ strījanavallabhānāṁ

manojñabhāvaṁ purakānanānām|

bahiḥprayāṇāya cakāra buddhi-

mantargṛhe nāga ivāvarūddhaḥ||2||

tato nṛpastasya niśamya bhāvaṁ

putrābhidhānasya manorathasya|

snehasya lakṣmyā vayasaśca yogyā-

mājñāpayāmāsa vihārayātrām||3||

nivartayāmāsa ca rājamārge

saṁpātamārtasya pṛthagjanasya|

mā bhūtkumāraḥ sukumāracittaḥ

saṁvignacetā iti manyamānaḥ||4||

pratyaṅgahīnānvikalendriyāṁśca

jīrṇāturādīn kṛpaṇāṁśca dikṣu|

tataḥ samutsārya pareṇa sāmnā

śobhāṁ parāṁ rājapathasya cakuḥ||5||

tataḥ kṛte śrīmati rājamārge

śrīmānvinītānucaraḥ kumāraḥ|

prāsādapṛṣṭhādavatīrya kāle

kṛtābhyanujño nṛpamabhyagacchat||6||

atho narendraḥ sutamāgatāśruḥ

śirasyupāghrāya ciraṁ nirīkṣya|

gaccheti cājñāpayati sma vācā

snehānna cainaṁ manasā mumoca||7||

tataḥ sa jāmbūnadabhāṇḍabhṛdbhi-

ryuktaṁ caturbhirnibhṛtaisturaṅgaiḥ|

aklībavidvacchuciraśmidhāraṁ

hiraṇmayaṁ syandanamāruroha||8||

tataḥ prakīrṇojjvalapuṣpajālaṁ

viṣaktamālyaṁ pracalatpatākam|

mārgaṁ prapede sadṛśānuyātra-

ścandraḥ sanakṣatra ivāntarīkṣam||9||

kautūhalātsphītataraiśca netrai-

rnīlotpalārdhairiva kīryamāṇam|

śanaiḥ śanai rājapathaṁ jagāhe

pauraiḥ samantādabhivīkṣyamāṇaḥ||10||

taṁ tuṣṭuvuḥ saumyaguṇena keci-

dvavandire dīptatayā tathānye|

saumukhyatastu śriyamasya keci-

dvaipulyamāśaṁsiṣurāyuṣaśca||11||

niḥsṛtya kubjāśca mahākulebhyo

vyūhāśca kairātakavāmanānām|

nāryaḥ kṛśebhyaśca niveśanebhyo

devānuyānadhvajavatpraṇemuḥ||12||

tataḥ kumāraḥ khalu gacchatīti

śrutvā striyaḥ preṣyajanātpravṛttim|

didṛkṣayā harmyatalāni jagmu-

rjanena mānyena kṛtābhyanujñāḥ||13||

tāḥ srastakāñcīguṇavighnitāśca

suptaprabuddhākulalocanāśca|

vṛttāntavinyastavibhūṣaṇāśca

kautūhalenānibhṛtāḥ parīyuḥ||14||

prāsādasopānatalapraṇādaiḥ

kāñcīravairnūpuranisvanaiśca|

vitrāsayantyo gṛhapakṣisaṅghā-

nanyonyavegāṁśca samākṣipantyaḥ||15||

kāsāṁcidāsāṁ tu varāṅganānāṁ

jātatvarāṇāmapi sotsukānām|

gatiṁ gurutvājjagṛhurviśālāḥ

śroṇīrathāḥ pīnapayodharāśca||16||

śīghraṁ samarthāpi tu gantumanyā

gatiṁ nijagrāha yayau na tūrṇam|

hriyāpragalbhā vinigūhamānā

rahaḥprayuktāni vibhūṣaṇāni||17||

parasparotpīḍanapiṇḍitānāṁ

saṁmardasaṁkṣobhikuṇḍalānām|

tāsāṁ tadā sasvanabhūṣaṇānāṁ

vātayaneṣvapraśamo babhūva||18||

vātāyanebhyastu viniḥsṛtāni

parasparāyāsitakuṇḍalāni|

strīṇāṁ virejurmukhapaṅkajāni

saktāni harmyeṣviva paṅkajāni||19||

tato vimānairyuvatīkarālaiḥ

kautūhalodghāṭitavātayānaiḥ|

śrīmatsamantānnagaraṁ babhāse

viyadvimānairiva sāpsarobhiḥ||20||

vātāyanānāmaviśālabhāvā-

danyonyagaṇḍārpitakuṇḍalānām|

mukhāni rejuḥ pramodottamānāṁ

baddhāḥ kalāpā iva paṅkajānām||21||

taṁ tāḥ kumāraṁ pathi vīkṣamāṇāḥ

striyo babhurgāmiva gantukāmāḥ|

ūrdhvonmukhāścainamudīkṣamāṇā

narā babhurdyāmiva gantukāmāḥ||22||

dṛṣṭvā ca taṁ rājasutaṁ striyastā

jājvalyamānaṁ vapuṣā śriyā ca|

dhanyāsya bhāryeti śanairavoca-

ñśuddhairmanobhiḥ khalu nānyabhāvāt||23||

ayaṁ kila vyāyatapīnabāhū

rūpeṇa sākṣādiva puṣpaketuḥ|

tyaktvā śriyaṁ dharmamupaiṣyatīti

tasmin hi tā gauravameva cakruḥ||24||

kīrṇa tathā rājapathaṁ kumāraḥ

paurairvinītaiḥ śucidhīraveṣaiḥ|

tatpūrvamālokya jaharṣa kiṁci-

nmene punarbhāvamivātmanaśca||25||

puraṁ tu tatsvargamiva prahṛṣṭaṁ

śuddhādhivāsāḥ samavekṣya devāḥ|

jīrṇaṁ naraṁ nirmamire prayātuṁ

saṁcodanārthaṁ kṣitipātmajasya||26||

tataḥ kumāro jarayābhibhūtaṁ

dṛṣṭvā narebhyaḥ pṛthagākṛtiṁ tam|

uvāca saṁgrāhakamāgatāstha-

statraiva niṣkampaniviṣṭadṛṣṭiḥ||27||

ka eṣa bhoḥ sūta naro'bhyupetaḥ

keśaiḥ sitairyaṣṭiviṣaktahaṣṭaḥ|

bhrūsaṁvṛtākṣaḥ śithilānatāṅgaḥ

kiṁ vikriyaiṣā prakṛtiryadṛcchā||28||

ityevamuktaḥ sa rathapraṇetā

nivedayāmāsa nṛpātmajāya|

saṁrakṣyamapyarthamadoṣadarśī

taireva devaiḥ kṛtabuddhimohaḥ||29||

rūpasya hantrī vyasanaṁ balasya

śokasya yonirnidhana ratīnām|

nāśaḥ smṛtīnāṁ ripurindriyāṇā-

meṣā jarā nāma yayaiṣa bhagnaḥ||30||

pītaṁ hyanenāpi payaḥ śiśutve

kālena bhūyaḥ parisṛptamurvyām|

krameṇa bhūtvā ca yuvā vapuṣmān

krameṇa tenaiva jarāmupetaḥ||31||

ityevamukte calitaḥ sa kiṁci-

drājātmajaḥ sūtamidaṁ babhāṣe|

kimeṣa doṣo bhavitā mamāpī-

tyasmai tataḥ sārathirabhyuvāca||32||

āyuṣmato'pyeṣa vayaḥprakarṣo

niḥsaṁśayaṁ kālavaśena bhāvī|

evaṁ jarāṁ rūpavināśayitrīṁ

jānāti caivecchati caiva lokaḥ||33||

tataḥ sa pūrvāśayaśuddhabuddhi-

rvistīrṇakalpācitapuṇyakarmā|

śrutvā jarāṁ savivije mahātmā

mahāśanerghoṣamivāntike gauḥ||34||

niḥśvasya dīrghaṁ svaśiraḥ prakampya

tasmiṁśca jīrṇe viniveśya cakṣuḥ|

tāṁ caiva dṛṣṭvā janatāṁ saharṣāṁ

vākyaṁ sa saṁvigna idaṁ jagāda||35||

evaṁ jarā hanti ca nirviśeṣaṁ

smṛtiṁ ca rūpaṁ ca parākramaṁ ca|

na caiva saṁvegamupaiti lokaḥ

pratyakṣato'pīdṛśamīkṣamāṇaḥ||36||

evaṁ gate sūta nivartayāśvān

śīghraṁ gṛhāṇyeva bhavānprayātu|

udyānabhūmau hi kuto ratirme

jarābhaye cetasi vartamāne||37||

athājñayā bhartusutasya tasya

nivartayāmāsa rathaṁ niyantā|

tataḥ kumāro bhavanaṁ tadeva

cintāvaśaḥ śūnyamiva prapede||38||

yadā tu tatraiva na śarma lebhe

jarā jareti praparīkṣamāṇaḥ|

tato narendrānumataḥ sa bhūyaḥ

krameṇa tenaiva bahirjagāma||39||

athāparaṁ vyādhiparītadehaṁ

ta eva devāḥ sasṛjurmanuṣyam|

dṛṣṭvā ca taṁ sārathimābabhāṣe

śauddhodanistadgatadṛṣṭireva||40||

sthūlodaraḥ śvāsacalaccharīraḥ

srastāṁsabāhuḥ kṛśapāṇḍugātraḥ|

ambeti vācaṁ karuṇaṁ bruvāṇaḥ

paraṁ samāśritya naraḥ ka eṣaḥ||41||

tato'bravītsārathirasya saumya

dhātuprakopaprabhavaḥ pravṛddhaḥ|

rogābhidhānaḥ sumahānanarthaḥ

śakto'pi yenaiṣa kṛto'svatantraḥ||42||

ityūcivān rājasutaḥ sa bhūya-

staṁ sānukampo naramīkṣamāṇaḥ|

asyaiva jāto pṛthageṣa doṣaḥ

sāmānyato rogabhayaṁ prajānām||43||

tato babhāṣe sa rathapraṇetā

kumāra sādhāraṇa eṣa doṣaḥ|

evaṁ hi rogaiḥ paripīḍyamāno

rujāturo harṣamupaiti lokaḥ||44||

iti śrutārthaḥ sa viṣaṇṇacetāḥ

prāvepatāmbūrmigataḥ śaśīva|

idaṁ ca vākyaṁ karuṇāyamānaḥ

provāca kiṁcinmṛdunā svareṇa||45||

idaṁ ca rogavyasanaṁ prajānāṁ

paśyaṁśca viśrambhamupaiti lokaḥ|

vistīrṇamajñānamaho narāṇāṁ

hasanti ye rogabhayairamuktāḥ||46||

nivartyatāṁ sūta bahiḥprayāṇā-

nnarendrasadmaiva rathaḥ prayātu|

śrutvā ca me rogabhayaṁ ratibhyaḥ

pratyāhataṁ saṁkucatīva cetaḥ||47||

tato nivṛttaḥ sa nivṛttaharṣaḥ

pradhyānayuktaḥ praviveśa veśma|

taṁ dvistathā prekṣya ca saṁnivṛttaṁ

paryeṣaṇaṁ bhūmipatiścakāra||48||

śrutvā nimittaṁ tu nivartanasya

saṁtyaktamātmānamanena mene|

mārgasya śaucādhikṛtāya caiva

cukrośa ruṣṭo'pi ca nogradaṇḍaḥ||49||

bhūyaśca tasmai vidadhe sutāya

viśeṣayuktaṁ viṣayapracāram|

calendriyatvādapi nāma sakto

nāsmānvijahyāditi nāthamānaḥ||50||

yadā ca śabdādibhirindriyārthai-

rantaḥpure naiva suto'sya reme|

tato bahirvyādiśati sma yātrāṁ

rasāntaraṁ syāditi manyamānaḥ||51||

snehācca bhāvaṁ tanayasya buddhvā

sa rāgadoṣānavicintya kāṁścit|

yogyāḥ samājñāpayati sma tatra

kalāsvabhijñā iti vāramukhyāḥ||52||

tato viśeṣeṇa narendramārge

svalaṁkṛte caiva parīkṣite ca|

vyatyasya sūtaṁ ca rathaṁ ca rājā

prasthāpayāmāsa bahiḥ kumāram||53||

tatastathā gacchati rājaputre

taireva devairvihito gatāsuḥ|

taṁ caiva mārge mṛtamuhyamānaṁ

sūtaḥ kumāraśca dadarśa nānyaḥ||54||

athabravīdrājasutaḥ sa sūtaṁ

naraiścaturbhihriyate ka eṣaḥ|

dīnairmanuṣyairanugamyamāno

yo bhūṣitaścāpyavarudyate ca||55||

tataḥ sa śudhdātmabhireva devaiḥ

śuddhādhivāsairabhibhūtacetāḥ|

avācyamapyathīmimaṁ niyantā

pravyājahārārthavadīśvarāya||56||

buddhīndriyaprāṇaguṇairviyuktaḥ

supto visaṁjñastṛṇakāṣṭhabhūtaḥ|

saṁvardhya saṁrakṣya ca yatnavadbhiḥ

priyapriyaistyajyata eṣa ko'pi||57||

iti praṇetuḥ sa niśamya vākyaṁ

saṁcukṣubhe kiṁciduvāca cainam|

kiṁ kevalo'syaiva janasya dharmaḥ

sarvaprajānāmayamīdṛśo'ntaḥ||58||

tataḥ praṇetā vadati sma tasmai

sarvaprajānāmidamantakarma|

hīnasya madhyasya mahātmano vā

sarvasya loke niyato vināśaḥ||59||

tataḥ sa dhīro'pi narendrasūnuḥ

śrutvaiva mṛtyuṁ viṣasāda sadyaḥ|

aṁsena saṁśliṣya ca kūbarāgraṁ

provāca nihrādavatā svareṇa||60||

iyaṁ ca niṣṭhā niyatā prajānāṁ

pramādyati tyaktabhayaśca lokaḥ|

manāṁsi śaṅke kaṭhināni nṝṇāṁ

svasthāstathā hyadhvani vartamānāḥ||61||

tasmādrathaḥ sūta nivartyatā no

vihārabhūmerna hi deśakālaḥ|

jānanvināśaṁ kathamartikāle

sacetanaḥ syādiha hi pramattaḥ||62||

iti bruvāṇe'pi narādhipātmaje

nivartayāmāsa sa naiva taṁ ratham|

viśeṣayuktaṁ tu narendraśāsanā-

tsa padmaṣaṇḍaṁ vanameva niryayau||63||

tataḥ śivaṁ kusumitabālapādapaṁ

paribhramatpramuditamattakokilam|

vimānavatsa kamalacārudīrghikaṁ

dadarśa tadvanamiva nandanaṁ vanam||64||

varāṅganāgaṇakalilaṁ nṛpātmaja-

stato balādvanamatinīyate sma tat|

varāpsarovṛtamalakādhipālayaṁ

navavrato muniriva vighnakātaraḥ||65||

iti buddhacarite mahākāvye

saṁvegotpattirnāma tṛtīyaḥ sargaḥ||3||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

strīvighātano nāma caturthaḥ sargaḥ

Parallel Devanagari Version: 
स्त्रीविघातनो नाम चतुर्थः सर्गः [5]

CANTO IV

tatastasmātpurodyānā-

tkautūhalacalekṣaṇāḥ|

pratyujjagmurnṛpasutaṁ

prāptaṁ varamiva striyaḥ||1||

abhigamya ca tāstasmai

vismayotphullalocanāḥ|

cakrire samudācāraṁ

padmakośanibhaiḥ karaiḥ||2||

tasthuśca parivāryainaṁ

manmathākṣiptacetasaḥ|

niścalaiḥ prītivikacaiḥ

pibantya iva locanaiḥ||3||

taṁ hi tā menire nāryaḥ

kāmo vigrahavāniti|

śobhitaṁ lakṣaṇairdīptaiḥ

sahajairbhūṣāṇairiva||4||

saumyatvāccaiva dhairyācca

kāścidenaṁ prajajñire|

avatīrṇo mahī sākṣād

guḍhāṁśuścandramā iti||5||

tasya tā vapuṣākṣiptā

nigṛhītaṁ jajṛmbhire|

anyonyaṁ dṛṣṭibhirhatvā

śanaiśca viniśaśvasuḥ||6||

evaṁ tā dṛṣṭimātreṇa

nāryo dadṛśureva tam|

na vyājahurna jahasuḥ

prabhāveṇāsya yantritāḥ||7||

tāstathā nu nirārambhā

dṛṣṭvā praṇayaviklavāḥ|

purohitasuto dhīmā-

nudāyī vākyamabravīt||8||

sarvāḥ sarvakalājñāḥ stha

bhāvagrahaṇapaṇḍitāḥ|

rupacāturyasaṁpannāḥ

svaguṇairmukhyatāṁ gatāḥ||9||

śobhayeta guṇairebhi-

rapi tānuttarān kurūn|

kuberasyāpi cākrīḍaṁ

prāgeva vasudhāmimām||10||

śaktāścaliyituṁ yūyaṁ

vitarāgānuṣīnapi|

apsarobhiśca kalitān

grahītuṁ vibudhānapi||11||

bhāvajñānena hāvena

rūpacāturyasaṁpadā|

strīṇāmeva ca śaktāḥ stha

saṁrāge kiṁ punarnṛṇām||12||

tāsāmevaṁvidhānāṁ vo

viyuktānāṁ svagocare|

iyamevaṁvidhā ceṣṭā

na tuṣṭo'smyārjavena vaḥ||13||

idaṁ navavadhūnāṁ vo

hrīnīkuñcitacakṣuṣām|

sadṛśaṁ ceṣṭitaṁ hi syā-

dapi vā gopāyoṣitām||14||

yadapi syādayaṁ dhīraḥ

śriprabhāvānmahāniti|

strīṇāmapi mahatteja

itaḥ kāryo'tra niścayaḥ||15||

purā hi kāśisundaryā

veśavadhvā mahānṛṣiḥ|

tāḍito'bhūtpadā vyāso

durdharṣo devatairapi ||16||

manthālagautamo bhikṣu-

rjaṅghayā vāramukhyayā|

piprīṣuśca tadarthārthaṁ

vyasūnniraharatpurā||17||

gautamaṁ dīrghatapasaṁ

maharṣi dīrghajīvinam|

yoṣitsaṁtoṣayāmāsa

varṇasthānāvarā satī||18||

ṛṣyaśṛṅgaṁ munisutaṁ

tathaiva strīṣvapaṇḍitam|

upāyairvividhaiḥ śāntā

jagrāha ca jahāra ca||19||

viśvāmitro maharṣiśca

vigāḍho'pi mahattapaḥ|

daśa varṣāṇyaharmene

ghṛtācyāpsarasā hṛtaḥ||20||

evamādīnṛṣīstāṁstā-

nanayanvikriyāṁ striyaḥ|

lalitaṁ pūrvavayasaṁ

kiṁ punarnṛpateḥ sutam||21||

tadevaṁ sati viśrabdhaṁ

prayatadhvaṁ tathā yathā|

iyaṁ nṛpasya vaṁśaśrī-

rito na syātparāṅmukhī||22||

yā hi kāścidyuvatayo

haranti sadṛśaṁ janam|

nikṛṣṭotkṛṣṭayorbhāvaṁ

yā gṛhṇanti tu tāḥ striyaḥ||23||

ityudāyivacaḥ śrutvā

tā viddhā iva yoṣitaḥ|

samāruruhurātmānaṁ

kumāragrahaṇaṁ prati||24||

tā bhrūmiḥ prekṣitairhāvai-

rhasitailīḍitairgataiḥ|

cakrurākṣepikāśceṣṭā

bhītabhītā ivāṅganāḥ||25||

rājñastu viniyogena

kumārasya ca mārdavāt|

jahuḥ kṣipramaviśrambhaṁ

madena madanena ca||26||

atha nārījanavṛtaḥ

kumāro vyacaradvanam|

vāsitāyūthasahitaḥ

karīva himavadvanam||27||

sa tasmin kānane ramye

jajvāla strīpuraḥsaraḥ|

ākrīḍa iva vibhrāje

vivasvānapsarovṛtaḥ||28||

madenāvarjitā nāma

taṁ kāścittatra yiṣitaḥ|

kaṭhinaiḥ paspṛśuḥ pīnaiḥ

saṁhatairvalgubhiḥ stanaiḥ||29||

srastāṁsakomalālamba-

mṛdubāhulatābalā|

anṛtaṁ skhalitaṁ kāci-

tkṛtvainaṁ sasvaje balāt||30||

kācittāmrādharoṣṭhena

mukhenāsavagandhinā|

viniśaśvāsa karṇe'sya

rahasyaṁ śrūyatāmiti||31||

kācidājñāpayantīva

provācārdrānulepanā|

iha bhaktiṁ kuruṣveti

hastasaṁśleṣalipsayā||32||

muhurmuhurmadavyāja-

srastanīlāṁśukāparā|

ālakṣyaraśanā reje

sphuradvidyudiva kṣapā||33||

kāścitkanakakāñcībhi-

rmukharābhiritastataḥ|

babhramurdarśayantyo'sya

śroṇīstanvaṁśukāvṛtāḥ||34||

cūtaśākhāṁ kusumitāṁ

pragṛhyānyā lalambire|

suvarṇakalaśaprakhyā-

ndarśayantyaḥ payodharān||35||

kācitpadmavanādetya

sapadmā padmalocanā|

padmavaktrasya pārśve'sya

padmaśrīriva tasthuṣī||36||

madhuraṁ gītamanvarthaṁ

kācitsābhinayaṁ jagau|

taṁ svasthaṁ codayantīva

vañcito'sītyavekṣitaiḥ||37||

śubhena vadanenānyā

bhrūkārmukavikarṣiṇā|

prāvṛtyānucakārāsya

ceṣṭitaṁ dhīralīlayā||38||

pīnavalgustanī kāci-

ddhāsāghūrṇitakuṇḍalā|

uccairavajahāsainaṁ

samāpnotu bhavāniti||39||

apayāntaṁ tathaivānyā

babandhurmālyadāmabhiḥ|

kāścitsākṣepamadhurai-

rjagṛharvacanāṅkuśaiḥ||40||

pratiyogārthinī kācid

gṛhītvā cūtavallarīm|

idaṁ puṣpaṁ tu kasyeti|

papraccha madaviklavā||41||

kācitpuruṣavatkṛtvā

gatiṁ saṁsthānameva ca|

uvācainaṁ jitaḥ strībhī-

rjaya bho pṛthivīmimām||42||

atha lolekṣaṇā kāci-

jjighrantī nīlamutpalam|

kiṁcinmadakalairvākyai

rnṛpātmajamabhāṣata||43||

paśya bhartīścitaṁ cūtaṁ

kusumairmadhugandhibhiḥ|

hemapañjararuddho vā

kokilo yatra kūjati||44||

aśoko dṛśyatāmeṣa

kāmiśokavivardhanaḥ|

ruvanti bhramarā yatra

dahyamānā ivāgninā||45||

cūtayaṣṭyā samāśliṣṭo

dṛśyatāṁ tilakadrumaḥ|

śuklavāsā iva naraḥ

striyā pītāṅgarāgayā||46||

phullaṁ kurubakaṁ paśya

nirbhuktālaktakaprabham|

yo nakhaprabhayā strīṇāṁ

nirbhīrtsata ivānataḥ||47||

bālāśokaśca nicito

dṛśyatāmeṣa pallavaiḥ|

yo'smākaṁ hastaśobhābhi-

rlajjamāna iva sthitaḥ||48||

dīrghikā prāvṛtāṁ paśya

tīrajaiḥ sinduvārakaiḥ|

pāṇḍurāṁśukasaṁvītāṁ

śayānāṁ pramadāmiva||49||

dṛśyatāṁ strīṣu māhātmyaṁ

cakravāko hyasau jale|

pṛṣṭhataḥ preṣyavadbhāryā-

manuvartyanugacchati||50||

mattasya parapuṣṭasya

ruvataḥ śrūyatāṁ dhvaniḥ|

aparaḥ kokilo'nvakṣaṁ

pratiśrutkeva kūjati||51||

api nāma vihaṅgānāṁ

vasantenāhṛto madaḥ|

na tu cintayato'cintyaṁ

janasya prājñamāninaḥ||52||

ityevaṁ tā yuvatayo

manmathoddāmacetasaḥ|

kumāraṁ vividhaistaistai-

rupacakramire nayaiḥ||53||

evamākṣipyamāṇo'pi|

satu dhairyāvṛtendriyaḥ|

martavyamiti sodvego

na jaharṣa na vivyathe||54||

tāsāṁ tattve'navasthānaṁ

dṛṣṭvā sa puruṣottamaḥ|

samaṁ vignena dhīreṇa

cintayāmāsa cetasā||55||

kiṁ tvimā nāvagacchanti

capalaṁ yauvanaṁ striyaḥ|

yato rūpeṇa saṁmattaṁ

jarā yannāśayiṣyati||56||

nūnametā na paśyanti

kasyacidrogasaṁplavam|

tathā hṛṣṭā bhayaṁ tyaktvā

jagati vyadhidharmiṇi||57||

anabhijñāśca suvyaktaṁ

mṛtyoḥ sarvāpahāriṇaḥ|

tataḥ svasthā nirudvignāḥ

krīḍanti ca hasanti ca||58||

jarāṁ vyādhiṁ ca mṛtyuṁ ca

ko hi jānansacetanaḥ|

svasthastiṣṭhenniṣīdedvā

śayedvā kiṁ punarhaset||59||

yastu dṛṣṭvā paraṁ jīrṇa

vyādhitaṁ mṛtameva ca|

svastho bhavati nodvigno

yathācetāstathaiva saḥ||60||

viyujyamāne hi tarau

puṣpairapi phalairapi|

patati cchidyamāne vā

taruranyo na śocate||61||

iti dhyānaparaṁ dṛṣṭvā

viṣayebhyo gataspṛham|

udāyī nītiśāstrajña-

stamuvāca suhṛttayā||62||

ahaṁ nṛpatinā dattaḥ

sakhā tubhyaṁ kṣamaḥ kila|

yāsmāttvayi vivakṣā me

tayā praṇayavattayā||63||

ahitātpratiṣedhaśca

hite cānupravartanam|

vyasane cāparityāga-

strividhaṁ mitralakṣaṇam||64||

so'haṁ maitrīṁ pratijñāya

puruṣārthātparāṅmukhaḥ|

yadi tvā samupekṣeya

na bhavenmitratā mayi||65||

tadbravīmi suhṛdbhūtvā

taruṇasya vapuṣmataḥ|

idaṁ na pratirūpaṁ te

strīṣvadākṣiṇyamīdṛśam||66||

anṛtenāpi nārīṇāṁ

yuktaṁ samanuvartanam|

tadvrīḍāparihārārtha-

mātmaratyarthameva ca||67||

saṁnatiścānuvṛttiśca

strīṇāṁ hṛdayabandhanam|

snehasya hi guṇā yoni-

rmānakāmāśca yoṣitaḥ||68||

tadarhasi viśālākṣa

hṛdaye'pi parāṅmukhe|

rūpasyāsyānurūpeṇa

dākṣiṇyenānuvartitum||69||

dākṣiṇyamauṣadhaṁ strīṇāṁ

dākṣiṇyaṁ bhūṣaṇaṁ param|

dākṣiṇyarahitaṁ rūpaṁ

niṣpuṣpamiva kānanam||70||

kiṁ vā dākṣiṇyamātreṇa

bhāvenāstu parigrahaḥ|

viṣayāndurlabhāllabdhvā

na hyavajñātumarhasi||71||

kāmaṁ paramiti jñātvā

devo'pi hi puraṁdaraḥ|

gautamasya muneḥ patnī-

mahalyāṁ cakame purā||72||

agastyaḥ prārthayāmāsa

somabhāryā ca rohiṇīm|

tasmāttatsadṛśī lebhe

lopāmudrāmiti śrutiḥ||73||

utathyasya ca bhāryāyāṁ

mamātāyaṁ mahātapaḥ|

mārutyāṁ janayāmāsa

bharadvājaṁ bṛhaspatiḥ||74||

bṛhaspatermahiṣyāṁ ca

juvhatyāṁ juvhatāṁ varaḥ|

budhaṁ vibudhakarmāṇaṁ

janayāmāsa candramāḥ||75||

kālīṁ caiva purā kanyāṁ

jalaprabhavasaṁbhavām|

jagāma yamunātīre

jātarāgaḥ parāśaraḥ||76||

mātaṅgayāmakṣamālāyāṁ

garhitāyāṁ riraṁsayā|

kapiñjalādaṁ tanayaṁ

vasiṣṭho'janayanmuniḥ||77||

yayātiścaiva rājarṣi-

rvayasyapi vinirgate|

viśvācyāpsarasā sārdhaṁ

reme caitrarathe vane||78||

strīsaṁsarga vināśāntaṁ

pāṇḍurjñātvāpi kauravaḥ|

mādrīrūpaguṇākṣiptaḥ

siṣeve kāmajaṁ sukham||79||

karālajanakaścaiva

hṛtvā brāhmaṇakanyakām|

avāpa bhraṁśamapyevaṁ

na tu seje na manmatham||80||

evamādyā mahātmāno

viṣayān garhitānapi|

ratihetorbubhujire

prāgeva guṇasaṁhitān||81||

tvaṁ punarnyāyataḥ prāptān

balavān rūpavānyuvā|

viṣayānavajānāsi

yatra saktamidaṁ jagat||82||

iti śrutvā vacastasya

ślakṣṇamāgamasaṁhitam|

meghastanitanirghoṣaḥ

kumāraḥ pratyabhāṣata||83||

upapannamidaṁ vākyaṁ

sauhārdavyañjakaṁ tvayi|

atra ca tvānuneṣyāmi

yatra mā duṣṭhu manyase||84||

nāvajānāmi viṣayān

jāne lokaṁ tadātmakam|

anityaṁ tu jagamatvā

nātra me ramate manaḥ||85||

jarā vyādhiśca mṛtyuśca

yadi na syādidaṁ trayam|

mamāpi hi manojñeṣu

viṣayeṣu ratirbhavet||86||

nityaṁ yadapi hi strīṇā-

metadeva vapurbhavet|

doṣavatsvapi kāmeṣu

kāmaṁ rajyeta me manaḥ||87||

yadā tu jarayāpītaṁ

rūpamāsāṁ bhaviṣyati|

ātmano'pyanabhipretaṁ

mohāttatra ratirbhavet||88||

mṛtyuvyādhijarādharmā

mṛtyuvyādhijarātmabhiḥ|

ramamāṇo hyasaṁvignaḥ

samāno mṛgapakṣibhiḥ||89||

yadapyāttha mahātmāna-

ste'pi kāmātmakā iti|

saṁvego'traiva kartavyo

yadā teṣāmapi kṣayaḥ||90||

māhātmyaṁ na ca tanmanye

yatra sāmānyataḥ kṣayaḥ|

viṣayeṣu prasaktirvā

yuktirvā nātmavattayā||91||

yadapyātthānṛtenāpi

strījane vartyatāmiti|

anṛtaṁ nāvagacchāmi|

dākṣiṇyenāpi kiṁcana||92||

na cānuvartanaṁ tanme

rucitaṁ yatra nārjavam|

sarvabhāvena saṁparko

yadi nāsti dhigastu tat||93||

adhṛteḥ śraddadhānasya

saktasyādoṣadarśinaḥ|

kiṁ hi vañcayitavyaṁ syā-

jjātarāgasya cetasaḥ||94||

vañcayanti ca yadyevaṁ

jātarāgāḥ parasparam|

nanu naiva kṣamaṁ draṣṭuṁ

narāḥ strīṇāṁ nṛṇāṁ striyaḥ||95||

tadevaṁ sati duḥkhārta

jarāmaraṇabhāginam|

na māṁ kāmeṣvanāryeṣu

pratārayitumarhasi||96||

aho'tidhīraṁ balavacca te mana-

ścaleṣu kāmeṣu ca sāradarśinaḥ|

bhaye'titīvre viṣayeṣu sajjase

nirīkṣamāṇo maraṇādhvani prajāḥ||97||

ahaṁ punarbhīruratīvaviklavo

jarāvipadvyādhibhayaṁ vicintayan|

labhe na śāntiṁ na dhṛtiṁ kuto ratiṁ

niśāmayandīptamivāgninā jagat||98||

asaṁśayaṁ mṛtyuriti prajānato

narasya rāgo hṛdi yasya jāyate|

ayomayīṁ tasya paraimi cetanāṁ

mahābhaye rajyati yo na roditi||99||

atho kumāraśca viniścayātmikāṁ

cakāra kāmāśrayaghātinīṁ kathām|

janasya cakṣurgamanīyamaṇḍalo

mahīdharaṁ cāstamiyāya bhāskaraḥ||100||

tato vṛthādhāritabhūṣaṇasrajaḥ

kalāguṇaiśca praṇayaiśca niṣphalaiḥ|

sva eva bhāve vinigṛhya manmathaṁ

puraṁ yayurbhagnamanorathāḥ striyaḥ||101||

tataḥ purodyānagatāṁ janaśriyaṁ

nirīkṣya sāyaṁ pratisaṁhṛtāṁ punaḥ|

anityatāṁ sarvagatāṁ vicintaya-

nviveśa dhiṣṇayaṁ kṣitipālakātmajaḥ||102||

tataḥ śrutvā rājā

viṣayavimukhaṁ tasya tu mano

na śiśye tāṁ rātriṁ

hṛdayagataśalyo gaja iva|

atha śrānto mantre

bahuvividhamārge sasacivo

na so'nyatkāmebhyo

niyamanamapaśyatsutamateḥ||103||

iti buddhacarite mahākāvye strīvighātano

nāma caturthaḥ sargaḥ||4||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

abhiniṣkramaṇo nāma pañcamaḥ sargaḥ

Parallel Devanagari Version: 
अभिनिष्क्रमणो नाम पञ्चमः सर्गः [6]

CANTO V

sa tathā viṣayairvilobhyamānaḥ|

paramārhairapi śākyarājasūnuḥ|

na jagāma dhṛtiṁ na śarma lebhe

hṛdaye siṁha ivātidigdhaviddhaḥ||1||

atha mantisutaiḥ kṣamaiḥ kadāci-

tsakhibhiścitrakathaiḥ kṛtānuyātraḥ|

vanabhūmididṛkṣayā śamepsu-

rnaradevānumato bahiḥ pratasthe||2||

navarukmakhalīnakiṅkiṇīkaṁ

pracalaccāramaracāruhemabhāṇḍam|

abhiruhya sa kanthakaṁ sadaśvaṁ

prayayau ketumiva drumābjaketuḥ||3||

sa vikṛṣṭatarāṁ vanāntabhūmiṁ

vanalobhācca yayau mahīguṇācca|

salilormivikārasīramārgāṁ

vasudhāṁ caiva dadarśa kṛṣyamāṇām||4||

halabhinnavikīrṇaśaṣpadarbhā

hatasūkṣmakrimikīṭajantukīrṇām|

samavekṣya rasāṁ tathāvidhāṁ tāṁ

svajanasyeva vadhe bhṛśaṁ śuśoca||5||

kṛṣataḥ puruṣāṁśca vīkṣamāṇaḥ

pavanārkāśurajovibhinnavarṇān|

vahanaklamaviklavāṁśca dhuryān

paramāryaḥ paramāṁ kṛpāṁ cakāra||6||

avatīrya tatasturaṅgapṛṣṭhā-

cchanakairgā vyacaracchucā parītaḥ|

jagato jananavyayaṁ vicinvan

kṛpaṇaṁ khalvidamityuvāca cārtaḥ||7||

manasā ca viviktatāmabhīpsuḥ

suhṛdastānanuyāyino nivārya|

abhitaścalacāruparṇavatyā

vijane mūlamupeyivān sa jambvāḥ||8||

niṣasāda sa yatra śaucavatyāṁ

bhuvi vaidūryanikāśaśādvalāyām|

jagataḥ prabhavavyayau vicinva-

nmanasaśca sthitimārgamālalambe||9||

samavāptamanaḥsthitiśca sadyo

viṣayecchādibhirādhibhiśca muktaḥ|

savitarkavicāramāpa śāntaṁ

prathamaṁ dhyānamanāsravaprakāram||10||

adhigamya tato vivekajaṁ tu

paramaprītisukhaṁ manaḥsamādhim|

idameva tataḥ paraṁ pradadhyau

manasā lokagatiṁ niśāmya samyak||11||

kṛpaṇaṁ bata yajjanaḥ svayaṁ sa-

nnavaśo vyādhijarāvināśadharmā|

jarayārditamāturaṁ mṛtaṁ vā

paramajño vijugupsate madāndhaḥ||12||

iha cedahamīdṛśaḥ svayaṁ sa-

nvijugupseya paraṁ tathāsvabhāvam|

na bhavetsadṛśaṁ hi tatkṣamaṁ vā

paramaṁ dharmamimaṁ vijānato me||13||

iti tasya vipaśyato yathāva-

jjagato vyādhijarāvipattidoṣān|

balayauvanajīvitapravṛtto

vijagāmātmagato madaḥ kṣaṇena||14||

na jaharṣa na cāpi cānutepe

vicikitsāṁ na yayau na tandrinidre|

na ca kāmaguṇeṣu saṁrarañje

na vididveṣa paraṁ na cāvamene||15||

iti buddhiriyaṁ ca nīrajaskā

vavṛdhe tasya mahātmano viśuddhā|

puruṣairaparairadṛśyamānaḥ

puruṣaścopasasarpa bhikṣuveṣaḥ||16||

naradevasutastamabhyapṛccha-

dvada ko'sīti śaśaṁsa so'tha tasmai|

narapuṁgava janmamṛtyubhītaḥ

śramaṇaḥ pravrajito'smi mokṣahetoḥ||17||

jagati kṣayadharmake mumukṣa-

rmṛgaye'haṁ śivamakṣayaṁ padaṁ tat|

svajane'nyajane ca tulyabuddhi-

rviṣayebhyo vinivṛttarāgadoṣaḥ||18||

nivasan kvacideva vṛkṣamūle

vijane vāyatane girau vane vā|

vicarāmyaparigraho nirāśaḥ

paramārthāya yathopapannabhaikṣaḥ||19||

iti paśyata eva rājasūno-

ridamuktvā sa nabhaḥ samutpapāta|

sa hi tadvapuranyabuddhadarśī

smṛtaye tasya sameyivāndivaukāḥ||20||

gaganaṁ khagavadgate ca tasmi-

nṛvaraḥ saṁjahṛṣe visismiye ca|

upalabhya tataśca dharmasaṁjñā-

mabhiniryāṇavidhau matiṁ cakāra||21||

tata indrasamo jitendriyāśvaḥ

pravivikṣuḥ puramaśvamāruroha|

parivārajanaṁ tvavekṣamāṇa-

stata evābhimataṁ vanaṁ na bheje||22||

sa jarāmaraṇakṣayaṁ cikīrṣu-

rvanavāsāya matiṁ smṛtau nidhāya|

praviveśa punaḥ puraṁ na kāmā-

dvanabhūmeriva maṇḍalaṁ dvipendraḥ||23||

sukhitā bata nirvṛtā ca sā strī

patirīdṛkṣa ihāyatākṣa yasyāḥ|

iti taṁ samudīkṣya rājakanyā

praviśantaṁ pathi sāñjalirjagāda||24||

atha ghoṣamimaṁ mahābhraghoṣaḥ

pariśuśrāva śamaṁ paraṁ ca lebhe|

śrutavānsa hi nirvṛteti śabdaṁ

parinirvāṇavidhau matiṁ cakāra||25||

atha kāñcanaśailaśṛṅgavarṣmā

gajamegharṣabhabāhunisvanākṣaḥ|

kṣayamakṣayadharmajātarāgaḥ

śaśisiṁhānanavikramaḥ prapede||26||

mṛgarājagatistato'bhyagaccha-

nnṛpatiṁ mantrigaṇairupāsyamānam|

samitau marutāmiva jvalantaṁ

maghavantaṁ tridive sanatkumāraḥ||27||

praṇipatya ca sāñjalirbabhāṣe

diśa mahyaṁ naradeva sādhvanujñām|

parivivrajiṣāmi mokṣaheto-

rniyato hyasya janasya viprayogaḥ||28||

iti tasya vaco niśamya rājā

kariṇevābhihato drumaścacāla|

kamalapratime'ñjalau gṛhītvā

vacanaṁ cedamuvāca bāṣpakaṇṭhaḥ||29||

pratisaṁhara tāt buddhimetāṁ

na hi kālastava dharmasaṁśrayasya|

vayasi prathame matau calāyāṁ

bahudoṣāṁ hi vadanti dharmacaryām||30||

viṣayeṣu kutūhalendriyasya

vratakhedeṣvasamarthīniścayasya|

taruṇasya manaścalatyaraṇyā-

danabhijñaśca viśeṣato viveke||31||

mama tu priyadharma dharmakāla-

stvayi lakṣmīmavasṛjya lakṣmabhūte|

sthiravikrama vikrameṇa dharma-

stava hitvā tu guruṁ bhavedadharmaḥ||32||

tadimaṁ vyavasāyamutsṛja tvaṁ

bhava tāvannirato gṛhasthadharme|

puruṣasya vayaḥsukhāni bhuktvā

ramaṇīyo hi tapovanapraveśaḥ||33||

iti vākyamidaṁ niśamya rājñaḥ

kalaviṅkasvara uttaraṁ babhāṣe|

yadi me pratibhūtaścaturṣu rājan

bhavasi tvaṁ na tapovanaṁ śrayiṣye||34||

na bhavenmaraṇāya jīvitaṁ me

viharetsvāsthyamidaṁ ca me na rogaḥ|

na ca yauvanamākṣipejjarā me

na ca saṁpattimimāṁ haredvipattiḥ||35||

iti durlabhamarthamūcivāṁsaṁ

tanayaṁ vākyamuvāca śākyarājaḥ|

tyaja buddhimimāmatipravṛttā-

mavahāsyo'timanoratho'kramaśca||36||

atha merugururguruṁ babhāṣe

yadi nāsti krama eṣa nāsmi vāryaḥ|

śaraṇājjvalanena dahyamānā-

nna hi niścikramiṣuḥ kṣamaṁ grahītum||37||

jagataśca yadā dhruvo viyogo

nanu dharmāya varaṁ svayaviyogaḥ|

avaśaṁ nanu viprayojayenmā-

makṛtasvārthamatṛptameva mṛtyuḥ||38||

iti bhūmipatirniśamya tasya

vyavasāyaṁ tanayasya nirmumukṣoḥ|

abhidhāya na yāsyatīti bhūyo

vidadhe rakṣaṇamuttamāṁśca kāmān||39||

sacivaistu nidarśito yathāvad

bahumānātpraṇayācca śāstrapūrvam|

guruṇā ca nivārito'śrupātaiḥ

praviveśāvasathaṁ tataḥ sa śocan||40||

calakuṇḍalacumbitānanābhi-

rghananiśvāsavikampitastanībhiḥ|

vanitābhiradhīralocanābhi-

mṛrgaśāvābhirivābhyudīkṣyamāṇaḥ||41||

sa hi kāñcanaparvatāvadāto

hṛdayenmādakaro varāṅganānām|

śravaṇāṅgavilocanātmabhāvā-

nvacanasparśavapurguṇairjahāra||42||

vigate divase tato vimānaṁ

vapuṣā sūrya iva pradīpyamānaḥ|

timiraṁ vijighāṁsurātmabhāsā

ravirudyanniva merumāruroha||43||

kanakojjvaladīptadīpavṛkṣaṁ

varakālāgurudhūpapūrṇagarbham|

adhiruhya sa vajrabhakticitraṁ

pravaraṁ kāñcanamāsanaṁ siṣeve||44||

tata uttamamuttamāṅganāstaṁ

niśi tūryairupatasthurindrakalpam|

himavacchirasīva candragaure

draviṇendrātmajamapsarogaṇaughāḥ||45||

paramairapi divyatūryakalpaiḥ

sa tu tairnaiva ratiṁ yayau na harṣam|

paramārthasukhāya tasya sādho-

rabhiniścikramiṣā yato na reme||46||

atha tatra suraistapovariṣṭhai-

rakaniṣṭhairvyavasāyamasya buddhvā|

yugapatpramadājanasya nidrā

vihitāsīdvikṛtāśca gātraceṣṭāḥ||47||

abhavacchayitā hi tatra kāci-

dviniveśya pracale kare kapolam|

dayitāmapi rukmapattracitrāṁ

kupitevāṅkagatāṁ vihāya vīṇām||48||

vibabhau karalagnaveṇuranyā

stanavisrastasitāṁśukā śayānā|

ṛjuṣaṭpadapaṅktijuṣṭapadmā

jalaphenaprahasattaṭā nadīva||49||

navapuṣkaragarbhakomalābhyāṁ

tapanīyojjvalasaṁgatāṅgadābhyām|

svapiti sma tathāparā bhujābhyāṁ

parirabhya priyavanmṛdaṅgameva||50||

navahāṭakabhūṣaṇāstathānyā

vasanaṁ pītamanuttamaṁ vasānāḥ|

avaśā ghananidrayā nipetu-

rgajabhagnā iva karṇikāraśākhāḥ||51||

avalambya gavākṣapārśvamanyā

śayitā cāpavibhugnagātrayaṣṭiḥ|

virarāja vilambicāruhārā

racitā toraṇāśālabhañjikeva||52||

maṇikuṇḍaladaṣṭapattralekhaṁ

mukhapadmaṁ vinataṁ tathāparasyāḥ|

śatapattramivārdhavakranāḍaṁ

sthitakāraṇḍavaghaṭṭitaṁ cakāśe||53||

aparāḥ śayitā yathopaviṣṭāḥ

stanabhārairavanamyamānagātrāḥ|

upaguhya parasparaṁ vireju-

rbhujapāśaistapanīyaparihāryaiḥ||54||

mahatī parivādinī ca kāci-

dvanitāliṅgya sakhīmiva prasuptā|

vijughūrṇa calatsuvarṇasūtrā

vadanenākulakarṇikojjvalena||55||

paṇavaṁ yuvatirbhujāṁsadeśā-

davavisraṁsitacārūpāśamanyā|

savilāsaratāntatāntamūrvo-

rvivare kāntamivābhinīya śiśye||56||

aparā babhūvurnimīlitākṣyo

vipulākṣyo'pi śubhabhruvo'pi satyaḥ|

pratisaṁkucitāravindakośāḥ

savitaryastamite yathā nalinyaḥ||57||

śithilākulamūrdhajā tathānyā

jaghanasrastavibhūṣaṇāṁśukāntā|

aśayiṣṭa vikīrṇakaṇṭhasūtrā

gajabhagnā pratiyātanāṅganeva||58||

aparāstvavaśā hriyā viyuktā

dhṛtimatyo'pi vapurguṇairupetāḥ|

viniśaśvasurulbaṇaṁ śayānā

vikṛtāḥ kṣiptabhūjā jajṛmbhire ca||59||

vyapaviddhavibhūṣaṇasrajo'nyā

visṛtāgranthanavāsaso visaṁjñāḥ|

animīlitaśuklaniścalākṣyo

na virejuḥ śayitā gatāsukalpāḥ||60||

vivṛtāsyapuṭā vivṛddhagātrī

prapatadvaktrajalā prakāśaguhyā|

aparā madaghūrṇiteva śiśye

na babhāse vikṛtaṁ vapuḥ pupoṣa||61||

iti sattvakulānvayānurūpaṁ

vividhaṁ sa pramadājanaḥ śayānaḥ|

sarasaḥ sadṛśaṁ babhāra rūpaṁ

pavanāvarjitarugnapuṣkarasya||62||

samavekṣya tathā tathā śayānā

vikṛtāstā yuvatīradhīraceṣṭāḥ|

guṇavadvapuṣo'pi valgubhāṣā

nṛpasūnuḥ sa vigarhayāṁbabhūva||63||

aśucirvikṛtaśca jīvaloke

vanitānāmayamīdṛśaḥ svabhāvaḥ|

vasanābharaṇaistu vañcyamānaḥ

puruṣaḥ strīviṣayeṣu rāgameti||64||

vimṛśedyadi yoṣitāṁ manuṣyaḥ

prakṛtiṁ svapnavikāramīdṛśaṁ ca|

dhruvamatra na vardhayetpramādaṁ

guṇasaṁkalpahatastu rāgameti||65||

iti tasya tadantaraṁ viditvā

niśi niścikramiṣā samudbabhūva|

avagamya manastato'sya devai-

rbhavanadvāramapāvṛtaṁ babhūva||66||

atha so'vatatāra harmyapṛṣṭhā-

dyuvatīstāḥ śayitā vigarhamāṇaḥ|

avatīrya tataśca nirviśaṅko

gṛhakakṣyāṁ prathamāṁ vinirjagāma||67||

turagāvacaraṁ sa bodhayitvā

javinaṁ chandakamitthamityuvāca|

hayamānaya kanthakaṁ tvarāvā-

namṛtaṁ prāptumito'dya me yiyāsā||68||

hṛdi yā mama tuṣṭiradya jātā

vyavasāyaśca yathā matau niviṣṭaḥ|

vijane'pi ca nāthavānivāsmi

dhruvamartho'bhimukhaḥ sameta iṣṭaḥ||69||

hriyameva ca saṁnatiṁ ca hitvā

śayitā matpramukhe yathā yuvatyaḥ|

vivṛte ca yathā svayaṁ kapāṭe

niyataṁ yātumato mamādya kālaḥ||70||

pratigṛhya tataḥ sa bharturājñāṁ

viditārtho'pi narendraśāsanasya|

manasīva pareṇa codyamāna-

sturagasyānayane matiṁ cakāra||71||

atha hemakhalīnapūrṇavaktraṁ

laghuśayyāstaraṇonapūrṇavaktraṁ

laghuśayyāstaraṇopagūḍhapṛṣṭham|

balasattvajavānvayopapannaṁ

sa varāśvaṁ tamupānināya bhartre||72||

pratatrikapucchamūlapārṣṇi

nibhṛtahṛsvatanūjapucchakarṇam|

vinatonnatapṛṣṭhakukṣipārśva

vipulaprothalalāṭakaṭyuraskam||73||

upaguhya sa taṁ viśālavakṣāḥ

kamalābhena ca sāntvayan kareṇa|

madhurākṣarayā girā śaśāsa

dhvajinīmadhyamiva praveṣṭukāmaḥ||74||

bahuśaḥ kila śatravo nirastāḥ

samare tvāmadhiruhya pārthivena|

ahamapyamṛtaṁ padaṁ yathāva-

tturagaśreṣṭha labheya tatkuruṣva||75||

sulabhāḥ khalu saṁyuge sahāyā

viṣayāvāptasukhe dhanārjane vā|

puruṣasya tu durlabhāḥ sahāyāḥ

patitasyāpadi dharmasaṁśraye vā||76||

iha caiva bhavanti ye sahāyaḥ

kaluṣe karmaṇi dharmasaṁśraye vā|

avagacchait me yathāntarātmā

niyataṁ te'pi janāstadaṁśabhājaḥ||77||

tadidaṁ parigamya dharmayuktaṁ

mama niryāṇamito jagaddhitāya|

turagottama vegavikramābhyāṁ

prayatasvātmahite jagaddhite ca||78||

iti suhṛdamivānuśiṣya kṛtye

turagavaraṁ nṛvaro vanaṁ yiyāsuḥ|

sitamasitagatidyutirvapuṣmān

raviriva śāradamabhramāruroha||79||

atha sa pariharanniśīthacaṇḍaṁ

parijanabodhakaraṁ dhvanīṁ sadaśvaḥ|

vigatahanuravaḥ praśāntaheṣa-

ścakitavimuktapadakramo jagāma||80||

kanakavalayabhūṣitaprakoṣṭhaiḥ

kamalanibhaiḥ kamalāniva pravidhya|

avanatatanavastato'sya yakṣā-

ścakitagatairdīdhare khurān karāgraiḥ||81||

guruparighakapāṭasaṁvṛtā yā

na sukhamapi dviradairapāvriyante|

vrajati nṛpasute gatasvanāstāḥ

svayamabhavanvivṛtāḥ puraḥ pratolyaḥ||82||

pitaramabhimukhaṁ sutaṁ ca bālaṁ

janamanuraktamanuttamāṁ ca lakṣmīm|

kṛtamatirapahāya nirvyapekṣaḥ

pitṛnagarātsa tato vinirjagāma||83||

atha sa vimalapaṅkajāyatākṣaḥ

puramavalokya nanāda siṁhanādam|

jananamaraṇayoradṛṣṭapāro

na puramahaṁ kapilāvhayaṁ praveṣṭā||84||

iti vacanamidaṁ niśamya tasya

draviṇapateḥ pariṣadgaṇā nananduḥ|

pramuditamanasaśca devasaṅghā

vyavasitapāraṇamāśaśaṁsire'smai||85||

hutavahavapuṣoḥ divaukaso'nye

vyavasitamasya suduṣkaraṁ viditvā|

akṛṣata tuhine pathi prakāśaṁ

ghanavivaraprasṛtā ivendupādāḥ||86||

harituragaturaṅgavatturaṅgaḥ

sa tu vicaranmanasīva codyamānaḥ|

aruṇaparuṣatāramantarikṣaṁ

sa ca subahūni jagāma yojanāni||87||

iti buddhacarite mahākāvye'bhiniṣkramaṇo

nāma pañcamaḥ sargaḥ||5||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

chandakanivartano nāma ṣaṣṭhaḥ sargaḥ

Parallel Devanagari Version: 
छन्दकनिवर्तनो नाम षष्ठः सर्गः [7]

CANTO VI

tato muhūrtābhyudite

jagaccakṣuṣi bhāskare|

bhārgavasyāśramapadaṁ

sa dadarśa nṛṇāṁ varaḥ||1||

suptaviśvastahariṇaṁ

svasthasthitavihaṅgamam|

viśrānta iva yaddṛṣṭvā

kṛtārtha iva cābhavat||2||

sa vismayanivṛttyartha

tapaḥpūjārthameva ca|

svāṁ cānuvartitā rakṣa-

nnaśvapṛṣṭhādavatārat||3||

avatīrya ca pasparśa

nistīrṇamiti vājinam|

chandakaṁ cāvravītprītaḥ

snāpayanniva cakṣuṣā||4||

imaṁ tārkṣyopamajavaṁ

turaṅgamanugacchatā|

darśitā saumya madbhakti-

rvikramaścāyamātmanaḥ||5||

sarvathāsmyanyakāryo'pi

gṛhīto bhavatā hṛdi|

bhartusnehaśca yasyāya-

mīdṛśaḥ śaktireva ca||6||

asnigdho'pi samartho'sti

niḥsāmarthyo'pi bhaktimān|

bhaktimāṁścaiva śaktaśca

durlabhastvadvidho bhuvi||7||

tatprīto'smi tavānena

mahābhāgena karmaṇā|

yasya te mayi bhāvo'yaṁ

phalebhyo'pi parāṅmukhaḥ||8||

ko janasya phalasthasya

na syādabhimukho janaḥ|

janībhavati bhūyiṣṭhaṁ

svajano'pi viparyaye||9||

kulārtha dhāryate putraḥ

poṣārtha sevyate pitā|

āśayācchilaṣyati jaga-

nnāsti niṣkāraṇā svatā||10||

kimuktvā bahu saṁkṣepā-

tkṛtaṁ me sumahatpriyam|

nivartasvāśvamādāya

saṁprāpto'smīpsitaṁ padam||11||

ityuktvā sa mahābāhu-

ranuśaṁsacikīrṣayā|

bhūṣaṇānyavamucyāsmai

saṁtaptamanase dadau||12||

mukuṭāddīpakarmāṇaṁ

maṇīmādāya bhāsvaram|

bruvanvākyamidaṁ tasthau

sāṁditya iva mandaraḥ||13||

anena maṇinā chanda

praṇamya bahuśo nṛpaḥ|

vijñāpyo'muktaviśrambhaṁ

saṁtāpavinivṛttaye||14||

janmamaraṇanāśārtha

praviṣṭo'smi tapovanam|

na khalu svargatarṣeṇa

nāsnehena na manyunā||15||

tadevamabhiniṣkrāntaṁ

na māṁ śocitumarhasi|

bhūtvāpi hi ciraṁ śleṣaḥ

kālena na bhaviṣyati||16||

dhruvo yasmācca viśleṣa-

stasmānmokṣāya me matiḥ|

viprayogaḥ kathaṁ na syād

bhūyo'pi svajanāditi||17||

śokatyāgāya niṣkrāntaṁ

na māṁ śocitumarhasi|

śokahetuṣu kāmeṣu

saktāḥ śocyāstu rāgiṇaḥ||18||

ayaṁ ca kila pūrveṣā-

masmākaṁ niścayaḥ sthiraḥ|

iti dāyādyabhūtena

na śocyo'smi pathā vrajan||19||

bhavanti hyarthadāyādāḥ

puruṣasya viparyaye|

pṛthivyāṁ dharmadāyādāḥ

durlabhāstu na santi vā||20||

yadapi syādasamaye

yāto vanamasāviti|

akālo nāsti dharmasya

jīvite cañcale sati||21||

tasmādadyaiva me śreya-

ścetavyamiti niścayaḥ|

jīvite ko hi viśrambho

mṛtyau pratyarthini sthite||22||

evamādi tvayā saumya

vijñāpyo vasudhādhipaḥ|

prayatethāstathā caiva

yathā māṁ na smaredāpi||23||

api nairguṇyamasmākaṁ

vācyaṁ narapatau tvayā|

nairguṇyāttyajyate snehaḥ

snehatyāgānna śocyate||24||

iti vākyamidaṁ śrutvā

chandaḥ saṁtāpaviklavaḥ|

bāṣpagrathitayā vācā

pratyuvāca kṛtāñjaliḥ||25||

anena ta va bhāvena

bāndhavāyāsadāyinā|

bhartaḥ sīdati me ceto

nadīpaṅka iva dvipaḥ||26||

kasya notpādayedbāṣpaṁ

niścayaste'yamīdṛśaḥ|

ayomaye'pi hṛdaye

kiṁ punaḥ snehaviklave||27||

vimānaśayanārhaṁ hi

saukumāryamidaṁ kva ca|

kharadarbhāṅkuravatī

tapovanamahī kva ca||28||

śrutvā tu vyavasāyaṁ te

yadaśvo'yaṁ mayāhṛtaḥ|

balātkāreṇa tannātha

daivenaivāsmi kāritaḥ||29||

kathaṁ hyātmavaśo jānan

vyavasāyamimaṁ tava|

upānayeyaṁ turagaṁ

śokaṁ kapilavāstunaḥ||30||

tannārhasi mahābāho

vihātuṁ putralālasam|

snigdhaṁ vṛddhaṁ ca rājānaṁ

saddharmamiva nāstikaḥ||31||

saṁvardhanapariśrāntāṁ

dvitīyāṁ tāṁ ca mātaram|

devīṁ nārhasi vismartu

kṛtaghna iva satkriyām||32||

bālaputrāṁ guṇavartī

kulaślādhyāṁ pativratām|

devīmarhasi na tyaktuṁ

klībaḥ prāptāmiva śriyam||33||

putraṁ yāśodharaṁ ślādhyaṁ

yaśodharmabhṛtāṁ varam|

bālamarhasi na tyaktuṁ

vyasanīvottamaṁ yaśaḥ||34||

atha bandhuṁ ca rājyaṁ ca

tyaktumeva kṛtā matiḥ|

māṁ nārhasi vibho tyaktuṁ

tvatpādau hi gatirmama||35||

nāsmi yātuṁ puraṁ śakto

dahyamānena cetasā|

tvāmaraṇye parityajya

sumantra iva rāghavam||36||

kiṁ hi vakṣyati māṁ rājā

tvadṛte nagaraṁ gatam|

vakṣyāmyucitadarśitvā-

tkiṁ tavāntaḥpurāṇi vā||37||

yadapyātthāpi nairguṇyaṁ

vācyaṁ narapatāviti|

kiṁ tadvakṣyāmyabhūtaṁ te

nirdoṣasya muneriva||38||

hṛdayena salajjena

jivhayā sajjamānayā|

ahaṁ yadapi vā brūyāṁ

kastacchraddhātumarhati||39||

yo hi candramasastaikṣṇyaṁ

kathayecchraddadhīta vā|

sa doṣāṁstava doṣajña

kathayecchraddadhīta vā||40||

sānukrośasya satataṁ

nityaṁ karuṇavedinaḥ|

snigdhatyāgo na sadṛśo

nivartasva prasīda me||41||

iti śokābhibhūtasya

śrutvā chandasya bhāṣitam|

svasthaḥ paramayā dhṛtyā

jagāda vadatāṁ varaḥ||42||

madviyogaṁ prati cchanda

saṁtāpastyajyatāmayam|

nānābhāvo hi niyataṁ

pṛthagjātiṣu dehiṣu||43||

svajanaṁ yadyapi snehā-

nna tyajeyamahaṁ svayam|

mṛtyuranyonyamavaśā-

nasmān saṁtyājayiṣyati||44||

mahatyā tṛṣṇayā duḥkhai-

rgarbheṇāsmi yayā dhṛtaḥ|

tasyā niṣphalayatnāyāḥ

kvāhaṁ mātuḥ kva sā mama||45||

vāsavṛkṣe samāgamya

vigacchanti yathāṇḍajāḥ|

niyataṁ viprayogānta-

stathā bhūtasamāgamaḥ||46||

sametya ca yathā bhūyo

vyapayānti balāhakāḥ|

saṁyogo viprayogaśca

tathā me prāṇināṁ mataḥ||47||

yasmādyāti ca loko'yaṁ

vipralabhya paraṁparam|

mamattvaṁ na kṣamaṁ tasmā-

tsvapnabhūte samāgame||48||

sahajena viyujyante

parṇarāgeṇa pādapāḥ|

anyenānyasya viśleṣaḥ

kiṁ punarna bhaviṣyati||49||

tadevaṁ sati saṁtāpaṁ

mā kārṣī saumya gamyatām|

lambate yadi tu sneho

gatvāpi punarāvraja||50||

brūyāścāsmatkṛtāpekṣaṁ

janaṁ kapilavāstuni|

tyajyatāṁ tagdataḥ snehaḥ|

śrūyatāṁ cāsya niścayaḥ||51||

kṣiprameṣyati vā kṛtvā

janmamṛtyukṣayaṁ kila|

akṛtārtho nirārambho

nidhanaṁ yāsyatīti vā||52||

iti tasya vacaḥ śrutvā

kanthakasturagottamaḥ|

jivhayā lilihe pādau

bāṣpamuṣṇaṁ mumoca ca||53||

jālinā svastikāṅkena

cakramadhyena pāṇinā|

āmamarśa kumārastaṁ

babhāṣe ca vayasyavat||54||

muñca kanthaka mā bāṣpaṁ

darśiteyaṁ sadaśvatā|

mṛṣyatāṁ saphalaḥ śīghraṁ

śramaste'yaṁ bhaviṣyati||55||

maṇitsaruṁ chandakahastasaṁsthaṁ

tataḥ sa dhīro niśitaṁ gṛhītvā

kośādasiṁ kañcanabhakticitraṁ

bilādivaśīviṣamudbabarha||56||

niṣkāsya taṁ cotpalapattranīlaṁ

ciccheda citraṁ mukuṭaṁ sakeśam|

vikīryamāṇāṁśukamantarīkṣe

cikṣepa cainaṁ sarasīva haṁsam||57||

pūjābhilāṣeṇa ca bāhumānyā-

ddivaukasastaṁ jagṛhuḥ praviddham|

yathāvadenaṁ divi devasaṅghā

divyairviśeṣairmahayāṁ ca cakruḥ||58||

muktvā tvalaṁkārakalatravattāṁ

śrīvipravāsaṁ śirasaśca kṛtvā|

dṛṣṭvāṁśukaṁ kāñcanahaṁsacinhaṁ

vanyaṁ sa dhīro'bhicakāṅkṣa vāsaḥ||59||

tato mṛgavyādhanapurdivaukā

bhāvaṁ viditvāsya viśuddhabhāvaḥ|

kāṣāyavastro'bhiyayau samīpaṁ

taṁ śākyarājaprabhavo'bhyuvāca||60||

śivaṁ ca kāṣāyamṛṣidhvajaste

na yujyate hiṁsramidaṁ dhanuśca|

tatsaumya yadyasti na saktiratra

mahyaṁ prayacchedamidaṁ gṛhāṇa||61||

vyādho'bravītkāmada kāmamārā-

danena viśvāsya mṛgāgnihanmi|

arthastu śakropama yadyanena

hanta pratīcchānaya śuklametat||62||

pareṇa harṣeṇa tataḥ sa vanyaṁ

jagrāha vāso'śukamutsasarja|

vyādhastu divyaṁ vapureva bibhra-

ttacchuklamādāya divaṁ jagāma||63||

tataḥ kumāraśca sa cāśvagopa-

stasmiṁstathā yāti visismiyāte|

āraṇyake vāsasi caiva bhūya-

stasminnakārṣṭā bahumānamāśu||64||

chandaṁ tataḥ sāśrumukhaṁ visṛjya

kāṣāyasaṁbhṛddhṛtikīrtibhṛtsaḥ|

yenāśramastena yayau mahātmā

saṁdhyābhrasaṁvīta ivoḍurājaḥ||65||

tatastathā bhartari rājyaniḥspṛhe

tapovanaṁ yāti vivarṇavāsasi|

bhujau samutkṣipya tataḥ sa vājibhṛd

bhṛśaṁ vicukrośa papāta ca kṣitau||66||

vilokya bhūyaśca ruroda sasvaraṁ

hayaṁ bhujābhyāmupaguhya kanthakam|

tato nirāśo vilapananmuhurmuhu-

ryayau śarīreṇa puraṁ na cetasā||67||

kvacitpradadhyau vilalāpa ca kvacit

kvacitpracaskhāla papāta ca kvacit|

ato vrajan bhaktivaśena duḥkhita-

ścacāra bavhīravaśaḥ pathi kriyāḥ||68||

iti buddhacarite mahākāvye

chandakanivartano nāma ṣaṣṭhaḥ sargaḥ||6||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

tapovanapraveśo nāma saptamaḥ sargaḥ

Parallel Devanagari Version: 
तपोवनप्रवेशो नाम सप्तमः सर्गः [8]

CANTO VII

tato visṛjyāśrumukhaṁ rudantaṁ

chandaṁ vanacchandatayā nirāsthaḥ|

sarvārthasiddho vapuṣābhibhūya

tamāśramaṁ siddha iva prapede||1||

sa rājasūnurmṛgarājagāmī

mṛgājiraṁ tanmṛgavatpraviṣṭaḥ|

lakṣmīviyukto'pi śarīralakṣmyā

cakṣūṁṣi sarvāśramiṇāṁ jahāra||2||

sthitā hi hastasthayugāstathaiva

kautūhalāccakradharāḥ sadārāḥ|

tamindrakalpaṁ dadṛśurna jagmu-

rdhuryā ivārdhāvanataiḥ śirobhiḥ||3||

viprāśca gatvā bahiridhmahetoḥ

prāptāḥ samitpuṣpavitrahastāḥ|

tapaḥpradhānāḥ kṛtabuddhayo'pi

taṁ draṣṭumīyurna maṭhānabhīyuḥ||4||

hṛṣṭāśca kekā mumucurmayūrā

dṛṣṭvāmbudaṁ nīlamivonnamantaḥ|

śaṣpāṇi hitvābhimukhāśca tasthu-

rmṛgāścalākṣā mṛgacāriṇaśca||5||

dṛṣṭvā tamikṣvākukulapradīpaṁ

jvalantamudyantamivāṁśumantam|

kṛte'pi dohe janitapramodāḥ

prasusruvurhomaduhaśca gāvaḥ||6||

kaścidvasūnāmayamaṣṭamaḥ syā-

tsyādāviśvanoranyataraścyuto vā|

ucceruruccairiti tatra vāca-

staddarśanādvismayajā munīnām||7||

lekharṣabhasyeva vapurdvitīyaṁ

dhāmeva lokasya carācarasya|

sa dyotayāmāsa vanaṁ hi kṛtsnaṁ

yadṛcchayā sūrya ivāvatīrṇaḥ||8||

tataḥ sa tairāśramibhiryathāva-

dabhyarcitaścopanimantritaśca|

pratyarcayāṁ dharmabhṛto babhūva

svareṇa sāmbho'mbudharopamena||9||

kīrṇaṁ tathā puṇyakṛtā janena|

svargābhikāmena vimokṣakāmaḥ|

tamāśramaṁ so'nucacāra dhira-

stapāṁsi citrāṇi nirīkṣamāṇaḥ||10||

tapovikārāṁśca nirīkṣya saumya-

stapovane tatra tapodhanānām|

tapasvinaṁ kaṁcidanuvrajantaṁ

tattvaṁ vijijñāsuridaṁ babhāṣe||11||

tatpūrvamadyāśramadarśanaṁ me

yāsmādimaṁ dharmavidhiṁ na jāne|

tasmābhdavānarhati bhāṣituṁ me

yo niścayo yatprati vaḥ pravṛttaḥ||12||

tato dvijātiḥ sa tapovihāraḥ

śākyarṣabhāyarṣabhavikramāya|

krameṇa tasmai kathayāṁcakāra

tapoviśeṣāṁstapasaḥ phalaṁ ca||13||

agrāmyamannaṁ salile prarūḍhaṁ

parṇīna toyaṁ phalamūlameva|

yathāgamaṁ vṛttiriyaṁ munīnāṁ

bhinnāstu te te tapasāṁ vikalpāḥ||14||

uñchena jīvanti khagā ivānye

tṛṇāni kecinmṛgavaccaranti|

kecidbhujaṅgaiḥ saha vartayanti

valmīkabhūtā vanamārutena||15||

āśmaprayatnārjitavṛttayo'nye

kecitsvadantāpahatānnabhakṣāḥ|

kṛtvā parārtha śrapaṇaṁ tathānye

kurvanti kāryaṁ yadi śeṣamasti||16||

kecijjalaklinnajaṭākalāpā

dviḥ pāvakaṁ juvhati mantrapūrvam|

mīnaiḥ samaṁ kecidapo vigāhya

vasanti kūrmollikhitaiḥ śarīraiḥ||17||

evaṁvidhaiḥ kālacitaistapobhiḥ

parairdivaṁ yāntyaparairnṛlokam|

duḥkhena mārgeṇa sukhaṁ hyupaiti

sukhaṁ hi dharmasya vadanti mūlam||18||

ityevamādi dvipadendravatsaḥ

śrutvā vacastasya tapodhanasya|

adṛṣṭatattvo'pi na saṁtutoṣa|

śanairidaṁ cātmagataṁ babhāṣe||19||

duḥkhātmakaṁ naikavidhaṁ tapaśca

svargapradhānaṁ tapasaḥ phalaṁ ca|

lokāśca sarve pariṇāmavantaḥ

svalpe śramaḥ khalvayamāśramāṇām||20||

priyāṁśca bandhūnviṣayāṁśca hitvā

ye svargahetorniyamaṁ caranti|

te viprayuktāḥ khalu gantukāmā

mahattaraṁ bandhanameva bhūyaḥ||21||

kāyaklamairyaśca tapo'bhidhānaiḥ

pravṛttimakāṅkṣati kāmahetoḥ|

saṁsāradoṣānaparīkṣamāṇo

duḥkhena so'nvicchati duḥkhameva||22||

trāsaśca nityaṁ maraṇātprajānāṁ

yatnena cecchanti punaḥprasūtim|

satyāṁ pravṛttau niyataśca mṛtyu-

statraiva magnā yata eva bhītāḥ||23||

ihārthameke praviśanti khedaṁ

svargārthamanye śramamāpnuvanti|

sukhārthamāśākṛpaṇo'kṛtārthaḥ

patatyanarthe khalu jīvalokaḥ||24||

na khalvayaṁ garhita eva yatno

yo hīnamṛtsṛjya viśeṣagāmi|

prājñaiḥ samānena pariśrameṇa

kāryaṁ tu tadyatra punarna kāryam||25||

śarīrapīḍā tu yadīha dharmaḥ

sukhaṁ śarīrasya bhavatyadharmaḥ|

dharmeṇa cāpnoti sukhaṁ paratra

tasmādadharma phalatīha dharmaḥ||26||

yataḥ śarīraṁ manaso vaśena

pravartate cāpi nivartate ca|

yukto damaścetasa eva tasmā-

ccittādṛte kāṣṭhasamaṁ śarīram||27||

āhāraśuddhyā yadi puṇyamiṣṭaṁ

tasmānmṛgānāmapi puṇyamasti|

ye cāpi bāhyāḥ puruṣāḥ phalebhyo

bhāgyāparādhena parāṅmukhārthāḥ||28||

duḥkhe'bhisaṁdhistvatha puṇyahetuḥ

sukhe'pi kāryo nanu so'bhisaṁdhiḥ|

atha pramāṇaṁ na sukhe'bhisaṁdhi-

rduḥkhe pramāṇaṁ nanu nābhisaṁdhiḥ||29||

tathaiva ye karmaviśuddhihetoḥ

spṛśantyapastīrthamiti pravṛttāḥ|

tatrāpi toṣo hṛdi kevalo'yaṁ

na pāvayiṣyanti hi pāpamāpaḥ||30||

spṛṣṭaṁ hi yadyadguṇavadbhirambha-

stattatpṛthivyāṁ yadi tīrthamiṣṭam|

tasmādguṇāneva paraimi tīrtha-

māpastu niḥsaṁśayamāpa eva||31||

iti sma tattadbahuyuktiyuktaṁ

jagāda cāstaṁ ca yayau vivasvān|

tato havirdhūmavivarṇavṛkṣaṁ

tapaḥpraśāntaṁ sa vanaṁ viveśa||32||

abhyuddhṛtaprajvalitāgnihotraṁ

kṛtābhiṣekarṣijanāvakirṇam|

jāpyasvanākūjitadevakoṣṭhaṁ

dharmasya karmāntamiva pravṛttam||33||

kāścinniśāstatra niśākarābhaḥ

parīkṣamāṇaśca tapāṁsyuvāsa|

sarva parikṣepya tapaśca matvā

tasmāttapaḥkṣetratalājjagāma||34||

anvavrajannāśramiṇastatastaṁ

tadrūpamāhātmyagatairmanobhiḥ|

deśādanāryairabhibhūyamānā-

nmaharṣayo dharmamivāpayāntam||35||

tato jaṭāvalkalacīrakhelāṁ-

stapodhanāṁścaiva sa tāndadarśa|

tapāṁsi caiṣāmanurudhyamāna-

stasthau śive śrīmati vṛkṣamūle||36||

athopasṛtyāśramavāsinastaṁ

manuṣyavarya parivārya tasthuḥ|

vṛddhaśca teṣāṁ bahumānapūrvaṁ

kalena sāmnā giramityuvāca||37||

tvayyāgate pūrṇa ivāśramo'bhū-

tsaṁpadyate śūnya eva prayāte|

tasmādimaṁ nārhasi tāta hātuṁ

jijīviṣordehamiveṣṭamāyuḥ||38||

brahmarṣirājarṣisurarṣijuṣṭaḥ

puṇyaḥ samīpe himavān hi śailaḥ|

tapāṁsi tānyeva tapodhanānāṁ

yatsaṁnikarṣādbahulībhavanti||39||

tīrthāni puṇyāyānyabhitastathaiva

sopānabhūtāni nabhastalasya

juṣṭāni dharmātmabhirātmavadbhi-

rdevarṣibhiścaiva maharṣibhiśca||40||

itaśca bhūyaḥ kṣamamuttaraiva

diksevituṁ dharmīvaśeṣahetoḥ|

na tu kṣamaṁ dakṣiṇato budhena

padaṁ bhavedekamapi prayātum||41||

tapovane'sminnatha niṣkriyo vā

saṁkīrṇadharmāpatito'śucirvā|

dṛṣṭastvayā yena na te vivatsā

tadbrūhi yāvadrucito'stu vāsaḥ||42||

ime hi vāñchanti tapaḥsahāyaṁ

taponidhānapratīmaṁ bhavantam|

vāsastvayā hīndrasamena sārdha

bṛhaspaterabhyudayāvahaḥ syāt||43||

ityevamukte sa tapasvimadhye

tapasvimukhyena manīṣimukhyaḥ|

bhavapraṇāśāya kṛtapratijñaḥ

svaṁ bhāvāmantargatamācacakṣe||44||

ṛjvātmanāṁ dharmabhṛtāṁ munīnā-

miṣṭātithitvātsvajanopamānām|

evaṁvidhairmā prati bhāvajātaiḥ

prītiḥ parā me janitaśca mānaḥ||45||

snigdhābhirābhirhṛdayaṁgamābhiḥ

samāsataḥ snāta ivāsmi vāgbhiḥ|

ratiśca me dharmanavagrahasya

vispanditā saṁprati bhūya eva||46||

evaṁ pravṛttān bhavataḥ śaraṇyā-

natīva saṁdarśitapakṣapātān|

yāsyāmi hitveti mamāpi duḥkhaṁ

yathaiva bandhūṁstyajatastathaiva||47||

svargāya yuṣmākamayaṁ tu dharmo

mamābhilāṣastvapunarbhavāya|

asminvane yena na me vivatsā

bhinnaḥ pravṛttyā hi nivṛttidharmaḥ||48||

tannāratirme na parāpacāro

vanādito yena parivrajāmi|

dharme sthitāḥ pūrvayugānurūpe

sarve bhavanto hi maharṣikalpāḥ||49||

tato vacaḥ sūnṛtamarthavacca

suślakṣṇamojasvi ca garvita ca|

śrutvā kumārasya tapasvinaste

viśeṣayuktaṁ bahumānamīyuḥ||50||

kaściddvijastatra tu bhasmaśāyī

prāṁśuḥ śikhī dāravacīravāsāḥ|

āpiṅgalākṣastanudīrghaghoṇaḥ

kuṇḍaikahasto giramityuvāca||51||

dhīmannudāraḥ khalu niścayaste

yastvaṁ yuvā janmani dṛṣṭadoṣaḥ|

svargāpavargau hi vicārya samya-

gyasyāpavarge matirasti so'sti||52||

yajñaistapobhirniyamaiśca taistaiḥ

svarga yiyāsanti hi rāgavantaḥ|

rāgeṇa sārdha ripuṇeva yuddhvā

mokṣaṁ parīpsanti tu sattvavantaḥ||53||

tadbuddhireṣā yadi niścitā te

tūrṇaṁ bhavān gacchatu vindhyakoṣṭham|

asau munistatra vasatyarāḍo

yo naiṣṭhike śreyasi labdhacakṣuḥ||54||

tasmādbhavāñcchroṣyati tattvamārga

satyāṁ rucau saṁpratipatsyate ca|

yathā tu paśyāmi matistathaiṣā

tasyāpi yāsyatyavadhūya buddhim||55||

spaṣṭoccaghoṇaṁ vipulāyatākṣaṁ|

tāmrādharauṣṭhaṁ sitatīkṣaṇadaṁṣṭram|

idaṁ hi vaktuṁ tanuraktajivhaṁ

jñeyārṇavaṁ pāsyati kṛtsnameva||56||

gambhīratā yā bhavatastvagādhā

yā dīptatā yāni ca lakṣaṇāni|

ācāryakaṁ prāpsyasi tatpṛthivyāṁ

yannarṣibhiḥ pūrvayuge'pyavāptam||57||

paramamiti tato nṛpātmaja-

stamṛṣijanaṁ pratinandya niryayau|

vidhivadanuvidhāya te'pi taṁ

praviviśurāśramiṇastapovanam||58||

iti buddhacarite mahākāvye

tapovanapraveśo nāma saptamaḥ sargaḥ||7||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

antaḥpuravilāpo nāmāṣṭamaḥ sargaḥ

Parallel Devanagari Version: 
अन्तःपुरविलापो नामाष्टमः सर्गः [9]

CANTO VIII

tatasturaṅgāvacaraḥ sa durmanā-

stathā vanaṁ bhartari nirmame gate|

cakāra yatnaṁ pathi śokanigrahe

tathāpi caivāśru na tasya cikṣiye||1||

yamekarātreṇa tu bharturājñayā

jagāma mārga saha tena vājinā|

iyāya bharturvirahaṁ vicintayaṁ-

stameva panthānamahobhiraṣṭabhiḥ||2||

hayaśca saujā vicacāra kanthaka-

statāma bhāvena babhūva nirmadaḥ|

alaṁkṛtaścāpi tathaiva bhūṣaṇai-

rabhūdgataśrīriva tena varjitaḥ||3||

nivṛtya caivābhimukhastapovanaṁ

bhṛśaṁ jiheṣe karuṇaṁ muhurmuhuḥ|

kṣudhānvito'pyadhvani śaṣpamambu vā

yathā purā nābhinanda nādade||4||

tato vihīnaṁ kapilāvhayaṁ puraṁ

mahātmanā tena jagaddhitātmanā|

krameṇa tau śūnyamivopajagmatu-

rdivākareṇeva vinākṛtaṁ nabhaḥ||5||

sapuṇḍarīkairapi śobhitaṁ jalai-

ralaṁkṛtaṁ puṣpadharairnagairapi|

tadeva tasyopavanaṁ vanopamaṁ

gatapraharṣairna rarāja nāgaraiḥ||6||

tato bhramadbhirdiśi dīnamānasai-

ranujjvalairbāṣpahatekṣaṇairnaraiḥ|

nirvāyamāṇāviva tāvubhau puraṁ

śanairapasnātamivābhijagmatuḥ||7||

niśāmya ca srastaśarīragāminau

vināgatau śākyakularṣabheṇa tau|

mumoca bāṣpaṁ pathi nāgaro janaḥ

pura rathe dāśaratherivāgate||8||

atha bruvantaḥ samupetamanyavo

janāḥ pathi cchandakamāgatāśravaḥ|

kva rājaputraḥ purarāṣṭranandano

hṛtastvayāsāviti pṛṣṭhato'nvayuḥ||9||

tataḥ sa tān bhaktimato'bravījjanā-

nnarendraputraṁ na parityajāmyaham|

rudannahaṁ tena tu nirjane vane

gṛhasthaveśaśca visarjitāviti||10||

idaṁ vacastasya niśamya te janāḥ

suduṣkaraṁ khalviti niścayaṁ yayuḥ|

pataddhi jahruḥ salilaṁ na netrajaṁ

mano nininduśca phalotthamātmanaḥ||11||

athocuradyaiva viśāma tadvanaṁ

gataḥ sa yatra dviparājavikramaḥ|

jijīviṣā nāsti hi tena no vinā

yathendriyāṇāṁ vigame śarīriṇām||12||

idaṁ puraṁ tena vivarjitaṁ vanaṁ

vanaṁ ca tattena samanvitaṁ puram|

na śobhate tena hi no vinā puraṁ

marutvatā vṛtravadhe yathā divam||13||

punaḥ kumāro vinivṛtta ityatho

gavākṣamālāḥ pratipedire'ṅganāḥ|

viviktapṛṣṭhaṁ ca niśāmya vājinaṁ

punargavākṣāṇi pidhāya cukruśuḥ||14||

praviṣṭadīkṣastu sutopalabdhaye

vratena śokena ca khinnamānasaḥ|

jajāpa devāyatane narādhipa-

ścakāra tāstāśca yathāśayāḥ kriyāḥ||15||

tataḥ sa bāṣpapratipūrṇalocana-

sturaṅgamādāya turaṅgamānugaḥ|

viveśa śokābhihato nṛpakṣayaṁ

yudhāpinīte ripuṇeva bhartari||16||

vigāhamānaśca narendramandiraṁ

vilokayannaśruvahena cakṣuṣā|

svareṇa puṣṭena rurāva kanthako

janāya duḥkhaṁ prativedayanniva||17||

tataḥ khagāśca kṣayamadhyagocarāḥ

samīpabaddhāsturagāśca satkṛtāḥ|

hayasya tasya pratisasvanuḥ svanaṁ

narendrasūnorupayānaśaṅkinaḥ||18||

janāśca harṣatiśayena vañcitā

janādhipāntaḥpurasaṁnikarṣagāḥ|

yathā hayaḥ kanthaka eṣa heṣate

dhruvaṁ kumāro viśatīti menire||19||

atipraharṣādatha śokamūrchitāḥ

kumārasaṁdarśanalolalocanāḥ|

gṛhādviniścakramurāśayā striyaḥ

śaratpayodādiva vidyutaścalāḥ||20||

vilambakeśyo malināṁśukāmbarā

nirañjanairbāṣpahatekṣaṇairmukhaiḥ|

striyo na rejurmṛjayā vinākṛtā

divīva tārā rajanīkṣayāruṇāḥ||21||

araktatāmraiścaraṇairanūpurai-

rakuṇḍalairārjavakandharairmukhaiḥ|

svabhāvapīnairjaghanairamekhalai-

rahārayoktrairmuṣitairiva stanaiḥ||22||

nirīkṣya tā bāṣpaparītalocanā

nirāśrayaṁ chandakamaśvameva ca|

viṣaṇṇavaktrā rurudurvarāṅganā

vanāntare gāva ivarṣabhojjhitāḥ||23||

tataḥ sabāṣpā mahīṣī mahīpateḥ

pranaṣṭavatsā mahiṣīva vatsalā|

pragṛhya bāhū nipapāta gautamī

vilolaparṇā kadalīva kāñcanī||24||

hatatviṣo'nyāḥ śithilāṁsabāhavaḥ

striyo viṣādena vicetanā iva|

na cukruśurnāśru jahurna śaśvasu-

rna celurāsurlikhitā iva sthitāḥ||25||

adhīramanyāḥ patiśokamūrcchitā

vilocanaprasravaṇairmukhaiḥ striyaḥ|

siṣiñcire proṣitacandanān stanā-

ndharādharaḥ prasravaṇairivopalān||26||

mukhaiśca tāsāṁ nāyanāmbutāḍitaiṁ

rarāja tadrājaniveśanaṁ tadā|

navāmbukāle'mbudavṛṣṭitāḍitaiḥ

sravajjalaistāmarasairyathā saraḥ||27||

suvṛttapiṇāḍagulibhirnirantarai-

rabhūṣaṇairgūḍhasirairvarāṅganāḥ|

urāṁsi jaghnuḥ kamalopamaiḥ karaiḥ

svapallavairvātacalā latā iva||28||

karaprahārapracalaiśca tā babhu-

stathāpi nāryaḥ sahitonnataiḥ stanaiḥ|

vanānilāghūrṇitapadmakampitai

rathāṅganāmnāṁ mithunairivāpagāḥ||29||

yathā ca vakṣāṁsi karairapīḍayaṁ-

stathaiva vakṣobhirapīḍayan karān|

akārayaṁstatra parasparaṁ vyathāḥ

karāgravakṣāṁsyabalā dayālasāḥ||30||

tatastu roṣapraviraktalocanā

viṣādasaṁbandhikaṣāyagadgadam|

uvāca niśvāsacalatpayodharā

vigāḍhaśokāśrudharā yaśodharā||31||

niśi prasuptāmavaśāṁ vihāya māṁ

gataḥ kva sa chandaka manmanorathaḥ|

upāgate ca tvayi kanthake ca me

samaṁ gateṣu triṣu kampate manaḥ||32||

anāryamasnigdhamamitrakarma me

nṛśaṁsa kṛtvā kimihādya rodiṣi|

niyaccha bāṣpaṁ bhava tuṣṭamānaso

na saṁvadatyaśru ca tacca karma te||33||

priyeṇa vaśyena hitena sādhunā

tvayā sahāyena yathārthakāriṇā|

gato'ryaputro hyapunarnivṛttaye

ramasva diṣṭyā saphalaḥ śramastava||34||

varaṁ manuṣyasya vicakṣaṇo ripu-

rna mitramaprājñamayogapeśalam|

suhṛdbruveṇa hyavipaścitā tvayā

kṛtaḥ kulasyāsya mahānupaplavaḥ||35||

imā hi śocyā vyavamuktabhūṣaṇāḥ

prasaktabāṣpāvilaraktalocanāḥ|

sthite'pi patyau himavanmahīsame

pranaṣṭaśobhā vidhavā iva striyaḥ||36||

imāśca vikṣiptaviṭaṅkabāhavaḥ

prasaktapārāvatadīrghanisvanāḥ|

vinākṛtāstena sahāvarodhanai-

rbhṛśaṁ rudantīva vimānapaṅktayaḥ||37||

anarthakāmo'sya janasya sarvathā

turaṅgamo'pi dhruvameṣa kanthakaḥ|

jahāra sarvasvamitastathā hi me

jane prasupte niśi ratnacauravat||38||

yadā samarthaḥ khalu soḍhumāgatā-

niṣuprahārānapi kiṁ punaḥ kaśāḥ|

gataḥ kaśāpātabhayātkathaṁ nvayaṁ

śriyaṁ gṛhītvā hṛdayaṁ ca me samam||39||

anāryakarmā bhṛśamadya heṣate

narendradhiṣṇyaṁ pratipūrayanniva|

yadā tu nirvāhayati sma me priyaṁ

tadā hi mūkasturagādhamo'bhavat||40||

yadi hyaheṣiṣyata bodhayan janaṁ

khuraiḥ kṣitau vāpyakariṣyata dhvanim|

hanusvanaṁ vājanayiṣyaduttamaṁ

na cābhaviṣyanmama duḥkhamīdṛśam||41||

itīha devyāḥ paridevitāśrayaṁ

niśamya bāṣpagrathitākṣaraṁ vacaḥ|

adhomukhaḥ sāśrukalaḥ kṛtāñjaliḥ

śanairidaṁ chandaka uttaraṁ jagau||42||

vigarhituṁ nārhasi devi kanthakaṁ

na cāpi roṣaṁ mayi kartumarhasi|

anāgasau svaḥ samavehi sarvaśo

gato nṛdevaḥ sa hi devi devavat||43||

ahaṁ hi jānannapi rājaśāsanaṁ

balātkṛtaḥ kairapi daivatairiva|

upānayaṁ tūrṇamimaṁ turaṅgamaṁ

tathānvagacchaṁ vigataśramo'dhvani||44||

vrajannayaṁ vajivaro'pi nāspṛśa-

nmahī khurāgrairvidhṛtairivāntarā|

tathaiva daivādiva saṁyatānano

hanusvanaṁ nākṛta nāpyaheṣata||45||

yato bahirgacchati pārthivātmaje

tadābhavaddvāramapāvṛtaṁ svayam|

tamaśca naiśaṁ raviṇeva pāṭitaṁ

tapo'pi daivo vidhireṣa gṛhyatām||46||

yadapramatto'pi narendraśāsanād

gṛhe pure civa sahasraśo janaḥ|

tadā sa nābudhyata nidrayā hṛta-

stato'pi daivo vidhireṣa gṛhyatām||47||

yataśca vāso vanavāsasaṁmataṁ

nisṛṣṭamasmai samaye divaukasā|

divi praviddhaṁ mukuṭaṁ ca taddhṛtaṁ

tato'pi daivo vidhireṣa gṛhyatām||48||

tadevamāvāṁ naradevi doṣato

na tatprayātaṁ prati gantumarhasi|

na kāmakāro mama nāsya vājinaḥ

kṛtānuyātraḥ sa hi daivatairgataḥ||49||

iti prayāṇaṁ bahudevamadbhūtaṁ

niśamya tāstasya mahātmanaḥ striyaḥ|

pranaṣṭaśokā iva vismayaṁ yayu-

rmanojvaraṁ pravrajanāttu lebhire||50||

viṣādapāriplavalocanā tataḥ

pranaṣṭapotā kurarīva duḥkhitā|

vihāya dhairya virurāva gautamī

tatāma caivāśrumukhī jagāda ca||51||

mahormimanto mṛdavo'sitāḥ śubhāḥ

pṛthakpṛthaṅmūlaruhāḥ samudgatāḥ|

praveritāste bhuvi tasya murdhajā

narendramaulīpariveṣṭanakṣamāḥ||52||

pralambabāhurmṛgarājavikramo

maharṣabhākṣaḥ kanakojjvaladyutiḥ|

viśālavakṣā ghanadundubhisvana-

stathāvidho'pyāśramavāsamarhati||53||

abhāginī nūnamiyaṁ vasuṁdharā

tamāryakarmāṇamanuttamaṁ patim|

gatastato'sau guṇavān hi tādṛśo

nṛpaḥ prajābhāgyaguṇaiḥ prasūyate||54||

sujātajālāvatatāṅgulī mṛdū

nigūḍhagulphau bisapuṣpakomalau|

vanāntabhūmiṁ kaṭhināṁ kathaṁ nu tau

sacakramadhyau caraṇau gamiṣyataḥ||55||

vimānapṛṣṭhe śayanāsanocitaṁ

mahārhavastrāgurucandanārcitam|

kathaṁ nu śītoṣṇajalāgameṣu ta-

ccharīramojasvi vane bhaviṣyati||56||

kulena sattvena balena varcasā

śrutena lakṣmyā vayasā ca garvitaḥ|

pradātumevābhyucito na yācituṁ

kathaṁ sa bhikṣāṁ parataścariṣyati||57||

śucau śayitvā śayane hiraṇmaye

prabodhyamāno niśi tūryanisvanaiḥ|

kathaṁ bata svapsyati so'dya me vratī

paṭaikadeśāntarite mahītale||58||

imaṁ pralāpaṁ karuṇaṁ niśamya tā

bhujaiḥ pariṣvajya parasparaṁ striyaḥ|

vilocanebhyaḥ salilāni tatyaju-

rmadhūni puṣpebhya iveritā latāḥ||59||

tato dharāyāmapatadyaśodharā

vicakravākeva rathāṅgasāvhayā|

śanaiśca tattadvilalāpa viklavā

muhurmuhurgadgadaruddhayā girā||60||

sa māmanāthāṁ sahadharmacāriṇī-

mapāsya dharma yadi kartumicchati|

kuto'sya dharmaḥ sahadharmacāriṇī

vinā tapo yaḥ paribhoktumicchati||61||

śṛṇoti nūnaṁ sa na pūrvapārthivā-

nmahāsudarśaprabhṛtīn pitāmahān|

vanāni patnīsahitānupeyuṣa-

stathā hi dharma madṛte cikīrṣīte||62||

makheṣu vā vedavidhānasaṁskṛtau

na daṁpatī paśyati dīkṣitābubhau|

samaṁ bubhukṣū parato'pi tatphalaṁ

tato'sya jāto mayi dharmamatsaraḥ||63||

dhruvaṁ sa jānanmama dharmavallabho

manaḥ priyerṣyākalahaṁ muhurmithaḥ|

sukhaṁ vibhīrmāmapahāya roṣaṇāṁ

mahendraloke'psaraso jighṛkṣati||64||

iyaṁ tu cintā mama kīdṛśaṁ nu tā

vapurguṇaṁ bibhrati tatra yoṣitaḥ|

vane yadartha sa tapāṁsi tapyate

śriyaṁ ca hitvā mama bhaktimeva ca||65||

na khalviyaṁ svargasukhāya me spṛhā

na tajjanasyātmavato'pi durlabham|

sa tu priyo māmiha vā paratra vā

kathaṁ na jahyāditi me manorathaḥ||66||

abhāginī yadyahamāyatekṣaṇaṁ

śucismitaṁ bharturudīkṣituṁ mukham|

na mandabhāgyo'rhati rāhulo'pyayaṁ

kadācidaṅke parivartituṁ pituḥ||67||

aho nṛśaṁsaṁ sukumāravarcasaḥ

sudāruṇaṁ tasya manasvino manaḥ|

kalapralāpaṁ dviṣato'pi harṣaṇaṁ

śiśuṁ sutaṁ yastyajatīdṛśaṁ bata||68||

mamāpi kāmaṁ hṛdayaṁ sudāruṇaṁ

śilāmayaṁ vāpyayaso'pi vā kṛtam|

anāthavacchrīrahite sukhocite

vanaṁ gate bhartari yanna dīryate||69||

itīha devī patiśokamūrchitā

ruroda dadhyau vilalāpa cāsakṛt|

svabhāvadhīrāpi hi sā satī śucā

dhṛtiṁ na sasmāra cakāra no hriyam||70||

tatastathā śokavilāpaviklavāṁ

yaśodharāṁ prekṣya vasuṁdharāgatām|

mahāravindairiva vṛṣṭitāḍitai-

rmukhaiḥ sabāṣpairvanitā vicukruśuḥ||71||

samāptajāpyaḥ kṛtahomamaṅgalo

nṛpastu devāyatanādviniryayau|

janasya tejārtaraveṇa cāhata-

ścacāla vajradhvanineva vāraṇaḥ||72||

niśāmya ca cchandakakanthakāvubhau

sutasya saṁśrutya ca niścayaṁ sthiram|

papāta śokābhihato mahīpatiḥ

śacīpatervṛtta ivotsave dhvajaḥ||73||

tato muhūrta sutaśokamohito

janena tulyābhijanena dhāritaḥ|

nirīkṣya dṛṣṭyā jalapūrṇayā hayaṁ

mahītalastho vilalāpa pārthivaḥ||74||

bahūni kṛtvā samare priyāṇi me

mahattvayā kanthaka vipriyaṁ kṛtam|

guṇapriyo yena vane sa me priyaḥ

priyo'pi sannapriyavatpraveritaḥ||75||

tadadya māṁ vā naya tatra yatra sa

vraja drutaṁ vā punarenamānaya|

ṛte hi tasmānmama nāsti jīvitaṁ

vigāḍharogasya sadauṣadhādiva||76||

suvarṇaniṣṭhīvini mṛtyunā hṛte

suduṣkaraṁ yanna mamāra saṁjayaḥ|

ahaṁ punardharmaratau sute gate

mumukṣurātmānamanātmavāniva||77||

vibhordaśakṣatrakṛtaḥ prajāpateḥ

parāparajñasya vivasvadātmanaḥ|

priyeṇa putreṇa satā vinākṛtaṁ

kathaṁ na muhyeddhi mano manorapi||78||

ajasya rājñastanayāya dhīmate

narādhipāyendrasakhāya me spṛhā|

gate vanaṁ yastanaye divaṁ gato

na moghabāṣpaḥ kṛpaṇaṁ jijīva ha||79||

pracakṣva me bhadra tadāśramājiraṁ

hṛtastvayā yatra sa me jalāñjaliḥ|

ime parīpsanti hi taṁ pipāsavo

mamāsavaḥ pretagatiṁ yiyāsavaḥ||80||

iti tanayaviyogajātaduḥkha

kṣitisadṛśaṁ sahajaṁ vihāya dhairyam|

daśaratha iva rāmaśokavaśyo

bahu vilalāpa nṛpo visaṁjñakalpaḥ||81||

śrutavinayaguṇānvitastatastaṁ

matisacivaḥ pravayā purohitaśca|

samadhṛtamidamūcaturyathāva-

nna ca pariptamukhau na cāpyaśokau||82||

tyaja naravara śokamehi dhairya

kudhṛtirivārhasi dhīra nāśru moktum|

srajamiva mṛditāmapāsya lakṣmīṁ

bhuvi bahavo hi nṛpā vanānyabhīyuḥ||83||

api ca niyata eṣa tasya bhāvaḥ

smara vacanaṁ tadṛṣeḥ purāsitasya|

na hi sa divi na cakravartirājye

kṣaṇamapi vāsayituṁ sukhena śakyaḥ||84||

yadi tu nṛvara kārya eva yatna-

stvaritamudāhara yāvadatra yāvaḥ|

bahuvidhimiha yuddhamastu tāva-

ttava tanayasya vidheśca tasya tasya||85||

narapatiratha tau śaśāsa tasmād

drutamita eva yuvāmabhiprayātam|

na hi mama hṛdayaṁ prayāti śāntiṁ

vanaśakuneriva putralālasasya||86||

paramamiti narendraśāsanāttau

yayaturamātyapurohitau vanaṁ tat|

kṛtamiti savadhūjanaḥ sadāro

nṛpatirapi pracakāra śeṣakāryam||87||

iti buddhacarite mahākāvye'ntaḥpuravilāpo

nāmāṣṭamaḥ sargaḥ||8||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

kumārānveṣaṇoṁ nāma navamaḥ sargaḥ

Parallel Devanagari Version: 
कुमारान्वेषणों नाम नवमः सर्गः [10]

CANTO IX

tatastadā mantripurohitau tau

bāṣpapratodābhihatau nṛpeṇa|

viddhau sadaśvāviva sarvayatnā-

tsauhārdaśīghraṁ yayaturvanaṁ tat||1||

tamāśramaṁ jātapariśramau tā-

vupetya kāle sadṛśānuyātrau|

rājarddhimutsṛjya vinītaceṣṭā-

vupeyaturbhārgavadhiṣṇyameva||2||

tau nyāyatastaṁ pratipūjya vipraṁ

tenārcitau tāvapi cānurūpam|

kṛtāsanau bhārgavamāsanasthaṁ

chittvā kathāmūcaturātmakṛtyam||3||

śuddhaujasaḥ śuddhaviśālakīrte-

rikṣvākuvaṁśaprabhavasya rājñaḥ|

imaṁ janaṁ vettu bhavānadhītaṁ

śrutagrahe mantraparigrahe ca||4||

tasyendrakalpasya jayantakalpaḥ

putro jarāmṛtyubhayaṁ titīrṣuḥ|

ihābhyutepaḥ kila tasya heto-

rāvāmupetau bhagavānavaitu||5||

tau so'bravīdasti sa dīrghabāhuḥ

prāptaḥ kumāro na tu nāvabuddhaḥ|

dharmo'yamāvartaka ityavetya

yātastvarāḍābhimukho mumukṣuḥ||6||

tasmāttatastāvupalabhya tattvaṁ

taṁ vipramāmantrya tadaiva sadyaḥ|

khinnāvakhinnāviva rājabhaktyā

prasasratustena yataḥ sa yātaḥ||7||

yāntau tatastau mṛjayā vihīna-

mapaśyatāṁ taṁ vapuṣojjvalantam|

upopaviṣṭaṁ pathi vṛkṣamūle

sūrya ghanābhogamiva praviṣṭam||8||

yānaṁ vihāyopayayau tatastaṁ

purohito mantradhareṇa sārdham|

yathā vanasthaṁ sahavāmadevo

rāmaṁ didṛkṣurmunirāvairvaśeyaḥ||9||

tāvarcayāmāsaturarhatastaṁ

divīva śukrāṅgirasau mahendram|

pratyarcayāmāsa sa cārhatastau

divīva śukrāṅgirasau mahendraḥ||10||

kṛtābhyanujñāvabhitastatastau

niṣedatuḥ śākyakuladhvajasya|

virejatustasya ca saṁnikarṣe

punarvasū yogagatāvivendoḥ||11||

taṁ vṛkṣamūlasthamabhijvalantaṁ

purohito rājasutaṁ babhāṣe|

yathopaviṣṭaṁ divi pārijāte

bṛhaspatiḥ śakrasutaṁ jayantam||12||

tvacchokaśalye hṛdayāvagāḍhe

mohaṁ gato bhūmitale muhūrtam|

kumāra rājā nayanāmbuvarṣo

yattvāmavocattadidaṁ nibodha||13||

jānāmi dharma prati niścayaṁ te

paraimi te bhāvinametamartham|

ahaṁ tvakāle vanasaṁśrayātte

śokāgnināgnipratimena dahye||14||

tadehi dharmapriya matpriyārtha

dharmārthameva tyaja buddhimetām|

ayaṁ hi mā śokarayaḥ pravṛddhau

nadīrayaḥ kūlamivābhihanti||15||

meghāmbukakṣādriṣu yā hi vṛttiḥ

samīraṇārkāgnimahāśanīnām|

tāṁ vṛttimasmāsu karoti śoko

vikarṣaṇocchoṣaṇadāhabhedaiḥ||16||

tadbhuṅkṣva tāvadvasudhādhipatyaṁ

kāle vanaṁ yāsyāsi śāstradṛṣṭe|

aniṣṭabandhau kuru mayyapekṣāṁ

sarveṣu bhūteṣu dayā hi dharmaḥ||17||

na caiṣa dharmo vana eva siddhaḥ

pure'pi siddhirniyatā yatīnām|

buddhiśca yatnaśca nimittamatra

vana ca liṅgaṁ ca hi bhīrucinham||18||

maulīdharairasaviṣaktahāraiḥ

keyūraviṣṭabdhabhujairnarendraiḥ|

lakṣbhyaṅkamadhye parivartamānaiḥ

prāpto gṛhasthairapi mokṣadharmaḥ||19||

dhruvānujau yau balivajrabāhū

vaibhrājamāṣāḍhamathāntidevam|

videharājaṁ janakaṁ tathaiva

śālvadrumaṁ senajitaśca rājñaḥ||20||

etān gṛhasthānnṛpatīnavehi

naiḥśreyase dharmavidhau vinītān|

ubhe'pi tasmādyugapadbhajasva

cittādhipatyaṁ ca nṛpaśriyaṁ ca||21||

icchāmi hi tvāmupaguhya gāḍhaṁ

kṛtābhiṣekaṁ salilārdrameva|

dhṛtātapattraṁ samudīkṣamāṇa-

stenaiva harṣeṇa vanaṁ praveṣṭum||22||

ityabravīdbhūmipatirbhavantaṁ

vākyena bāṣpagrathitākṣareṇa|

śrutvā bhavānarhati tatpriyārtha

snehena tasnehamanuprayātum||23||

śokāmbhasi tvatprabhave hyagādhe

duḥkhārṇave majjati śākyarājaḥ|

tasmāttamuttāraya nāthahīnaṁ

nirāśrayaṁ magnamivārṇave nauḥ||24||

bhīṣmeṇa gaṅgodarasaṁbhavena

rāmeṇa rāmeṇa ca bhārgaveṇa|

śrutvā kṛtaṁ karma pituḥ priyārtha

pitustvamaopyarhasi kartumiṣṭam||25||

saṁvardhayitrī samavehi devī-

magastyajuṣṭāṁ diśamaprayātām|

pranaṣṭavatsāmiva vatsalāṁ gā-

majasramārtā karuṇaṁ rudantīm||26||

haṁsena haṁsīmiva viprayuktāṁ

tyaktāṁ gajeneva vane kareṇum|

artā sanāthāmapi nāthahīnāṁ

trātuṁ vadhūmarhasi darśanena||27||

ekaṁ sutaṁ bālamanarhaduḥkhaṁ

saṁtāpamantargatamudvahantam|

taṁ rāhulaṁ mokṣaya bandhuśokā-

drāhūpasargādeva pūrṇacandram||28||

śokāgninā tvadvirahendhanena|

niḥsvāsadhūmena tamaḥśikhena|

tvaddarśanāmbvicchati dahyamāna-

mantaḥpuraṁ caiva puraṁ ca kṛtsnam||29||

sa bodhisattvaḥ paripūrṇasattvaḥ

śrutvā vacastasya purohitasya|

dhyātvā muhūrtaṁ guṇavadguṇajñaḥ

pratyuttaraṁ praśritamityuvāca||30||

avaimi bhāvaṁ tanaye pitṝṇāṁ

viśeṣato yo mayi bhūmipasya|

jānannapi vyādhijarāvipadbhyo

bhītastvagatyā svajanaṁ tyajāmi||31||

draṣṭuṁ priyaṁ kaḥ svajanaṁ hi necche-

nnānte yadi syātpriyaviprayogaḥ|

yadā tu bhūtvāpi ciraṁ viyoga-

stato guruaṁ snindhamapi tyajāmi||32||

maddhetukaṁ yattu narādhipasya

śokaṁ bhavānāha na tatpriyaṁ me|

yatsvapnabhūteṣu samāgameṣu

saṁtapyate bhāvini viprayoge||33||

evaṁ ca te niścayametu buddhi-

rdṛṣṭvā vicitraṁ jagataḥ pracāram|

saṁtāpaheturna suto na bandhu-

rajñānanaimittika eṣa tāpaḥ||34||

yathādhvagānamiha saṁgatānāṁ

kāle viyogo niyataḥ prajānām|

prājño janaḥ ko tu bhajeta śokaṁ

bandhupratijñātajanairvihīnaḥ||35||

ihaiti hitvā svajanaṁ paratra

pralabhya cehāpi punaḥ prayāti|

gatvāpi tatrāpyaparatra gaccha-

tyevaṁ jane tyāgini ko'nurodhaḥ||36||

yadā ca garbhātprabhṛti pravṛttaḥ

sarvāsvavasthāsu vadhāya mṛtyuḥ|

kasmādakāle vanasaṁśrayaṁ me

putrapriyastatrabhavānavocat||37||

bhavatyakālo viṣayābhipattau

kālastathaivārthavidhau pradiṣṭaḥ|

kālo jagatkarṣati sarvakālā-

nnirvāhake śreyasi nāsti kālaḥ||38||

rājyaṁ mumukṣurmayi yacca rājā

tadapyudāraṁ sadṛśaṁ pituśca|

pratigrahītuṁ mama na kṣamaṁ tu

lobhādapathyānnamivāturasya||39||

kathaṁ nu mohāyatanaṁ nṛpatvaṁ

kṣamaṁ prapattuṁ viduṣā nareṇa|

sodvegatā yatra madaḥ śramaśca

parāpacāreṇa ca dharmapīḍā||40||

jāmbūnadaṁ harmyamiva pradīptaṁ

viṣeṇa saṁyuktamivottamānnam|

grāhākulaṁ cāmbviva sāravindaṁ

rājyaṁ hi ramyaṁ vyasanāśrayaṁ ca||41||

itthaṁ ca rājyaṁ na sukhaṁ na dharmaḥ

pūrve yathā jātaghṛṇā narendrāḥ|

vayaḥprakarṣe'parihāryaduḥkhe

rājyāni muktvā vanameva jagmuḥ||42||

varaṁ hi bhuktāni tṛṇānyaraṇye

toṣaṁ paraṁ ratnamivopagṛhya|

sahoṣitaṁ śrīsulabhairna caiva

doṣairadṛśyairiva kṛṣṇasarpaiḥ||43||

ślādhyaṁ hi rājyāni vihāya rājñāṁ

dharmābhilāṣeṇa vanaṁ praveṣṭum|

bhagnapratijñasya na tūpapannaṁ

vanaṁ parityajya gṛhaṁ praveṣṭum||44||

jātaḥ kule ko hi naraḥ sasattvo

dharmābhilāṣeṇa vanaṁ praviṣṭaḥ|

kāṣāyamutsṛjya vimuktalajjaḥ

puraṁdarasyāpi puraṁ śrayeta||45||

lobhāddhi mohādathavā bhayena

yo vāntamannaṁ punarādadīta|

lobhātsa mohādathavā bhayena

saṁtyajya kāmān punarādadīta||46||

yaśca pradīptāccharaṇātkathaṁci-

nniṣkramya bhūyaḥ praviśettadeva|

gārhasthyamutsṛjya sa dṛṣṭadoṣo

mohena bhūyo'bhilaṣedgrahītum||47||

yā ca śrutirmokṣamavāptavanto

nṛpā gṛhasthā iti naitadasti|

śamapradhānaḥ kva ca mokṣadharmo

daṇḍapradhānaḥ kva ca rājadharmaḥ||48||

śame ratiścecchithilaṁ ca rājyaṁ

rājye matiścecchamaviplavaśca|

śamaśca taikṣṇyaṁ ca hi nopapannaṁ

śītoṣṇayoraikyamivodakāgnyoḥ||49||

tanniścayādvā vasudhādhipāste

rājyāni muktvā śamamāptavantaḥ|

rājyāṅgitā vā nibhṛtendriyatvā-

danaiṣṭhike mokṣakṛtābhimānāḥ||50||

teṣāṁ ca rājye'stu śamo yathāva-

tprāpto vanaṁ nāhamaniścayena|

chittvā hi pāśaṁ gṛhabandhusaṁjñaṁ

muktaḥ punarna pravivikṣurasmi||51||

ityātmavijñānaguṇānurūpaṁ

muktaspṛhaṁ hetumadūrjitaṁ ca|

śrutvā narendrātmajamuktavantaṁ

pratyuttaraṁ mantradharo'pyuvāca||52||

yo niścayo dharmavidhau tavāyaṁ

nāyaṁ na yukto na tu kālayuktaḥ|

śokāya dattvā pitaraṁ vayaḥsthaṁ

syāddharmakāmasya hi te na dharmaḥ||53||

nūnaṁ ca buddhistava nātisūkṣmā

dharmārthakāmeṣvavicakṣaṇā vā|

hetoradṛṣṭasya phalasya yastvaṁ

pratyakṣamartha paribhūya yāsi||54||

punarbhavo'stīti ca kecidāhu-

rnāstīti kecinniyatapratijñāḥ|

evaṁ yadā saṁśayito'yamartha-

stasmātkṣamaṁ bhoktumupasthitā śrīḥ||55||

bhūyaḥ pravṛttiryadi kācidasti

raṁsyāmahe tatra yathopapattau|

atha pravṛttiḥ parato na kāci-

tsiddhau'prayatnājjagato'sya mokṣaḥ||56||

astīti kecitparalokamāhu-

rmokṣasya yogaṁ na tu varṇayanti|

agneryathā hyauṣṇyamapāṁ dravatvaṁ

tadvatpravṛttau prakṛtiṁ vadanti||57||

kecitsvabhāvāditi varṇayanti

śubhāśubhaṁ caiva bhavābhavau ca|

svābhāvikaṁ sarvamidaṁ ca yasmā-

dato'pi mogho bhavati prayatnaḥ||58||

yadindriyāṇāṁ niyataḥ pracāraḥ

priyāpriyatvaṁ viṣayeṣu caiva|

saṁyujyate yajjarayārtibhiśca

kastatra yatno nanu sa svabhāvaḥ||59||

adbhirhutāśaḥ śamamabhyupaiti

tejāṁsi cāpo gamayanti śoṣam|

bhinnāni bhūtāni śarīrasaṁsthā-

nyaikyaṁ ca gatvā jagadudvahanti||60||

yatpāṇipādodarapṛṣṭhamūrdhnā

nirvartate garbhagatasya bhāvaḥ|

yadātmanastasya ca tena yogaḥ

svābhāvikaṁ tatkathayanti tajjñāḥ||61||

kaḥ kaṇṭakasya prakaroti taikṣṇyaṁ

vicitrabhāvaṁ mṛgapakṣiṇāṁ vā|

svabhāvataḥ sarvamidaṁ pravṛttaṁ

na kāmakāro'sti kutaḥ prayatnaḥ||62||

sarga vadantīśvaratastathānye

tatra paryatne puruṣasya ko'rthaḥ|

ya eva heturjagataḥ pravṛttau

heturnivṛttau niyataḥ sa eva||63||

kecidvadantyātmanimittameva

prādurbhavaṁ caiva bhavakṣayaṁ ca|

prādurbhavaṁ tu pravadantyayatnā-

dyatnena mokṣādhigamaṁ bruvanti||64||

naraḥ pitṛṇāmanṛṇaḥ prajābhi-

rvedaiṛṣīṇāṁ kratubhiḥ surāṇām|

utpadyate sārdhamṛṇaistribhistai-

ryasyāsti mokṣaḥ kila tasya mokṣaḥ||65||

ityevametena vidhikrameṇa

mokṣaṁ sayatnasya vadanti tajjñāḥ|

prayatnavanto'pi hi vikrameṇa

mumukṣavaḥ khedamavāpnuvanti||66||

tatsaumya mokṣe yadi bhaktirasti

nyāyena sevasva vidhiṁ yathoktam|

evaṁ bhaviṣyatyupapattirasya

saṁtāpanāśaśca narādhipasya||67||

yā ca pravṛttā tava doṣabuddhi-

stapovanebhyo bhavanaṁ praveṣṭum|

tatrāpi cintā tava tāta mā bhūta

pūrve'pi jagmuḥ svagṛhānvanebhyaḥ||68||

tapovanastho'pi vṛtaḥ prajābhi-

rjagāma rājā puramambarīṣaḥ|

tathā mahīṁ viprakṛtāmanāryai-

stapovanādetya rarakṣa rāmaḥ||69||

tathaiva śālvādhipatirdrumākhyo

vanātsasūranurnagaraṁ viveśa|

brahmārṣibhūtaśca munervasiṣṭhā-

ddadhre śriyaṁ sāṁkṛtirantidevaḥ||70||

evaṁvidhā dharmayaśaḥpradīptā

vanāni hitvā bhavanānyatīyuḥ|

tasmānna doṣo'sti gṛhaṁ prayātuṁ

tapovanāddharmanimittameva ||71||

tato vacastasya niśamya mantriṇaḥ

priyaṁ hitaṁ caiva nṛpasya cakṣuṣaḥ|

anūnamavyastamasaktamadrutaṁ

dhṛtau sthito rājasuto'bravīdvacaḥ||72||

ihāsti nāstīti ya eṣa saṁśayaḥ

parasya vākyairna mamātra niścayaḥ|

avetya tattvaṁ tapasā śamena ca

svayaṁ grahīṣyāmi yadatra niścitam||73||

na me kṣamaṁ saṁśayajaṁ hi darśanaṁ

grahītumavyaktaparasparāhatam|

budhaḥ parapratyayato hi ko vraje-

jjano'ndhakāre'ndha ivāndhadeśikaḥ||74||

adṛṣṭatattvasya sato'pi kiṁ tu me

śubhāśubhe saṁśayitu śubhe matiḥ|

vṛthāpi khedo hi varaṁ śubhātmanaḥ

sukhaṁ na tattve'pi vigarhitātmanaḥ||75||

imaṁ tu dṛṣṭvāgamamavyavasthitaṁ

yaduktamāpttaistadavehi sādhviti|

prahīṇadoṣatvamavehi cāptatāṁ

prahīṇadoṣo hyanṛtaṁ na vakṣyati||76||

gṛhapraveśaṁ prati yacca me bhavā-

nuvāca rāmaprabhṛtīnnidarśanam|

na te pramāṇaṁ na hi dharmaniścayai-

ṣvalaṁ pramāṇāya parikṣatavratāḥ||77||

tadevamapyeva ravirmahī pate-

dapi sthiratvaṁ himavān giristyajet|

adṛṣṭatattvo viṣayonmukhendriyaḥ

śrayeya na tveva gṛhān pṛthagjanaḥ||78||

ahaṁ viśeyaṁ jvalitaṁ hutāśanaṁ

na cākṛtārthaḥ praviśeyamālayam|

iti pratijñāṁ sa cakāra garvito

yatheṣṭamutthāya ca nirmamo yayau||79||

tataḥ sabāṣpau sacivadvijābubhau

niśamya tasya sthirameva niścayam|

viṣaṇṇavaktrāvanugamya duḥkhitau

śanairagatyā purameva jagmatuḥ||80||

tatsnehādatha nṛpateśca bhaktitastau

sāpekṣaṁ pratiyayatuśca tasthatuśca|

durdharṣa ravimiva dīptamātmabhāsā

taṁ draṣṭuṁ na hi pathi śekaturna moktum||81||

tau jñātuṁ paramagatergatiṁ tu tasya

pracchannāṁścarapuruṣāñchucīnvidhāya|

rājānaṁ priyasutalālasaṁ nu gatvā

drakṣyāvaḥ kathamiti jagmatuḥ kathaṁcitu||82||

iti buddhacarite mahākāvye

kumārānveṣaṇoṁ nāma navamaḥ sargaḥ||9||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

śreṇyābhigamano nāma daśamaḥ sargaḥ

Parallel Devanagari Version: 
श्रेण्याभिगमनो नाम दशमः सर्गः [11]

CANTO X

sa rājavatsaḥ pṛthupīnavakṣā-

stau havyamantrādhikṛtau vihāya|

uttīrya gaṅgāṁ pracalattaraṅgāṁ

śrīmadgṛhaṁ rājagṛhaṁ jagāma||1||

śailaiḥ suguptaṁ ca vibhūṣitaṁ ca

dhṛtaṁ ca pūtaṁ ca śivaistapodaiḥ|

pañcācalāṅkaṁ nagaraṁ prapede

śāntaḥ svayaṁbhūriva nākapṛṣṭham||2||

gāmbhīryamojaśca niśāmya tasya

vapuśca dīptaṁ puruṣānatītya|

visismiye tatra janastadānīṁ

sthāṇūvratasyeva vṛṣādhvajāsya||3||

taṁ prekṣya yo'nyena yayau sa tasthau

yastatra tasthau pathi so'nvagacchat|

drutaṁ yayau yaḥ sa jagāma dhīraṁ

yaḥ kaścidāste sma sa cotpapāta||4||

kaścittamānarca janaḥ karābhyāṁ

satkṛtya kaścicchirasā vavande|

snigdhena kaścidvacasābhyananda-

nainaṁ jagāmāpratipūjya kaścit||5||

taṁ jihriyuḥ prekṣya vicitraveṣāḥ

prakīrṇavācaḥ pathi maunamīyuḥ|

dharmasya sākṣādiva saṁnikarṣe

na kaścidanyāyamatirbabhūva||6||

anyakriyāṇāmapi rājamārge

strīṇāṁ nṛṇāṁ vā bahumānapūrvam|

taṁ devakalpaṁ naradevasūnuṁ

nirīkṣamāṇā na tatarpa dṛṣṭiḥ||7||

bhruvau lalāṭaṁ mukhamīkṣaṇe vā

vapuḥ karau vā caraṇau gatiṁ vā|

yadeva yastasya dadarśa tatra

tadeva tasyātha babandha cakṣuḥ||8||

dṛṣṭvā ca sorṇabhruvamāyatākṣaṁ

jvalaccharīraṁ śubhajālahastam|

ta bhikṣuveṣaṁ kṣitipālanārha

saṁcukṣubhe rājagṛhasya lakṣmīḥ||9||

śreṇyo'tha bhartā magadhājirasya

bāhyādvimānādvipulaṁ janaugham|

dadarśa papraccha ca tasya hetuṁ

tatastamasmai puruṣaḥ śaśaṁsa||10||

jñānaṁ paraṁ vā pṛthivīśriyaṁ vā

viprairya ukto'dhigamiṣyatīti|

sa eṣa śākyādhipatestanūjo

nirīkṣyate pravrajito janena||11||

tataḥ śrutārtho manasāgatāstho

rājā babhāṣe puruṣaṁ tameva|

vijñāyatāṁ kva pratigacchatīti

tathetyathainaṁ puruṣo'nvagacchat||12||

alolacakṣuryugamātradarśī

nivṛttavāgyantritamandagāmī|

cacāra bhikṣāṁ sa tu bhikṣuvaryo

nidhāya gātrāṇi calaṁ ca cetaḥ||13||

ādāya bhaikṣaṁ ca yathopapannaṁ

yayau gireḥ prasravaṇaṁ viviktam|

nyāyena tatrābhyavahṛtya caina-

nmahīdharaṁ pāṇḍavamāruroha||14||

tasminnavau lodhravanopagūḍhe

mayūranādapratipurṇakuñje|

kāṣāyavāsāḥ sa babhau nṛsūryo

yathodayasyopari bālasūryaḥ||15||

tatrainamālokya sa rājabhṛtyaḥ

śreṇyāya rājñe kathayāṁcakāra|

saṁśrutya rājā sa ca bāhumānyā-

ttatra pratasthe nibhṛtānuyātraḥ||16||

sa pāṇḍavaṁ pāṇḍavatulyavīryaḥ

śailottamaṁ śailasamānavarṣmā|

maulīdharaḥ siṁhagatirnṛsiṁha-

ścalatsaṭaḥ siṁha ivāruroha||17||

tataḥ sma tasyopari śṛṅgabhūtaṁ

śāntendriyaṁ paśyati bodhisattvam|

paryaṅkamāsthāya virocamānaṁ

śaśāṅkamudyantamivābhrakuñjāt||18||

taṁ rupalakṣmyā ca śamena caiva

dharmasya nirmāṇamivopaviṣṭam|

savismayaḥ praśrayavānnarendraḥ

svayaṁbhūvaṁ śakra ivopatasthe||19||

taṁ nyāyato nyāyavidāṁ variṣṭhaṁ

sametya papraccha ca dhātusāmyam|

sa cāpyavocatsadṛśena sāmnā

nṛpaṁ manaḥsvāsthyamanāmayaṁ ca||20||

tataḥ śucau vāraṇakarṇanīle

śilātale saṁniṣasāda rājā|

upopaviśyānumataśca tasya

bhāvaṁ vijijñāsuridaṁ babhāṣe||21||

prītiḥ parā me bhavataḥ kulena

kramāgatā caiva parīkṣitā ca|

jātā vivakṣā svavayo yato me

tasmādidaṁ snehavaco nibodha||22||

ādityapūrva vipulaṁ kulaṁ te

navaṁ vayo dīptamidaṁ vapuśca|

kasmādiyaṁ te matirakrameṇa

bhaikṣāka evābhiratā na rājye||23||

gātraṁ hi te lohitacandanārhaṁ

kāṣāyasaṁśleṣamanarhametat|

hastaḥ prajāpālanayogya eṣa

bhoktuṁ na cārhaḥ paradattamannam||24||

tatsaumya rājyaṁ yadi paitṛkaṁ tvaṁ

snehātpiturnecchasi vikrameṇa|

na ca kramaṁ marṣayituṁ matiste

bhuṅkṣvārdhamasmādviṣayasya śīghram||25||

evaṁ hi na syātsvajanāvamardaḥ

kālakrameṇāpi śamaśrayā śrīḥ|

tasmātkuruṣva praṇayaṁ mayi tvaṁ

sadbhiḥ sahīyā hi satāṁ samṛddhiḥ||26||

atha tvidānī kulagarvitatvā-

dasmāsu viśrambhaguṇo na te'sti|

vyūḍhānyanīkāni vigāhya bāṇai-

rmayā sahāyena parān jigīṣa||27||

tadbuddhimatrānyatarāṁ vṛṇīṣva

dharmārthakāmānvidhivadbhajasva|

vyatyasya rāgādiha hi trivarga

pretyeha ca bhraṁśamavāpnuvanti||28||

yo hyarthadharmau paripīḍya kāmaḥ

syāddharmakāmau paribhūya cārthaḥ|

kāmārthayoścoparameṇa dharma-

styājyaḥ sa kṛtsno yadi kāṅkṣito'rthaḥ||29||

tasmāttrivargasya niṣevaṇena

tvaṁ rūpametatsaphalaṁ kuruṣva|

dharmārthakāmādhigamaṁ hyanūnaṁ

nṛṇāmanūnaṁ puruṣārthamāhuḥ||30||

tanniṣphalau nārhasi kartumetau

pīnau bhujau cāpavikarṣaṇārhau|

māndhātṛvajjetumimau hi yogyau

lokānapi trīniha kiṁ punargām||31||

snehena khalvetadahaṁ bravīmi

naiśvaryarāgeṇa na vismayena|

imaṁ hi dṛṣṭvā tava bhikṣuveṣaṁ

jātānukampo'smyapi cāgatāśruḥ||32||

yāvatsvavaṁśapratirūpa rūpaṁ

na te jarābhyetyabhibhūya bhūyaḥ|

tadbhuṅkṣva bhikṣāśramakāma kāmān

kāle'si kartā priyadharma dharmam||33||

śaknoti jīrṇaḥ khalu dharmamāptuṁ

kāmopabhogeṣvagatirjarāyāḥ|

ataśca yūnaḥ kathayanti kāmā-

nmadhyasya vittaṁ sthavirasya dharmam||34||

dharmasya cārthasya ca jīvaloke

pratyarthibhutāni hi yauvanāni|

saṁrakṣyamāṇānyapi durgrahāṇi

kāmā yatastena pathā haranti||35||

vayāṁsi jīrṇāni vimarśavanti

dhīrāṇyavasthānaparāyaṇāni|

alpena yatnena śamātmakāni

bhavantyagatyaiva ca lajjayā ca||36||

ataśca lolaṁ viṣayapradhānaṁ

pramattamakṣāntamadīrghadarśi|

bahucchalaṁ yauvanamabhyatītya

nistīrya kāntāramivāśvasanti||37||

tasmādadhīraṁ capalapramādi

navaṁ vayastāvadidaṁ vyapaitu|

kāmasya pūrva hi vayaḥ śaravyaṁ

na śakyate rakṣitumindriyebhyaḥ||38||

atho cikīrṣā tava dharma eva

yajasva yajñaṁ kuladharma eṣaḥ|

yajñairadhiṣṭhāya hi nāgapṛṣṭhaṁ

yayau marutvānapi nākapṛṣṭham||39||

suvarṇakeyūravidaṣṭabāhavo

maṇipradīpojjvalacitramaulayaḥ|

nṛparṣayastāṁ hi gatiṁ gatā makhaiḥ

śrameṇa yāmeva maharṣayo yayuḥ||40||

ityevaṁ magadhapatirvaco babhāṣe

yaḥ samyagvalābhidiva bruvan babhāse|

tacchrutvā na sa vicacāla rājasūnuḥ

kailāso giririva naikacitrasānuḥ||41||

iti buddhacarite mahākāvye'śvaghoṣakṛte

śreṇyābhigamano nāma daśamaḥ sargaḥ||10||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

kāmavigarhaṇo nāmaikādaśa sargaḥ

Parallel Devanagari Version: 
कामविगर्हणो नामैकादश सर्गः [12]

CANTO XI

athaivamukto magadhādhipena

suhṛnmukhena pratikūlamartham|

svastho'vikāraḥ kulaśaucaśuddhaḥ

śauddhodanirvākyamidaṁ jagāda||1||

nāścaryametadbhavato vidhānaṁ

jātasya haryaṅkakule viśāle|

yanmitrapakṣe tava mitrakāma

syādvṛttireṣā pariśuddhavṛtteḥ||2||

asatsu maitrī svakulānuvṛttā

na tiṣṭhati śrīriva viklaveṣu|

pūrvaiḥ kṛtāṁ prītiparaṁparābhi-

stāmeva santastu vivardhayanti||3||

ye cārthakṛccheṣu bhavanti loke

samānakāryāḥ suhṛdāṁ manuṣyāḥ|

mitrāṇiḥ tānīti paraimi buddhyā

svasthasya vṛddhiṣviha ko hi na syāt||4||

evaṁ ca ye dravyamavāpya loke

mitreṣu dharme ca niyojayanti|

avāptasārāṇi dhanāni teṣāṁ

bhraṣṭāni nānte janayanti tāpam||5||

suhṛttayā cāryatayā ca rājan

khalveṣa yo māṁ prati niścayaste|

atrānuneṣyāmi suhṛttayaiva

brūyāmahaṁ nottaramanyadatra||6||

ahaṁ jarāmṛtyubhayaṁ viditvā

mumukṣayā dharmamimaṁ prapannaḥ|

bandhūn priyānaśrumukhānvihāya

prāgeva kāmānuśubhasya hetūn||7||

nāśīviṣebhyo hi tathā bibhemi

naivāśanibhyo gaganāccyutebhyaḥ|

na pāvakebhyo'nilasaṁhitebhyo

yathā bhayaṁ me viṣayebhya eva||8||

kāmā hyanityāḥ kuśalārthacaurā

riktāśca māyāsadṛśāśca loke|

āśāsyamānā api mohayanti

cittaṁ nṛṇāṁ kiṁ punarātmasaṁsthāḥ||9||

kāmābhibhūtā hi na yānti śarma

tripiṣṭape kiṁ bata martyaloke|

kāmaiḥ satṛṣṇasya hi nāsti tṛpti-

ryathendhanairvātasakhasya vanheḥ||10||

jagatyanartho na samo'sti kāmai-

rmohācca teṣveva janaḥ prasaktaḥ|

tattvaṁ viditvaivamanarthabhīruḥ

prājñaḥ svayaṁ ko'bhilaṣedanartham||11||

samudravaktrāmapi gāmavāpya

pāraṁ jigīṣanti mahārṇavasya|

lokasya kāmairna vitṛptirasti

patidbhirambhobhirivārṇavasya||12||

devena vṛṣṭe'pi hiraṇyavarṣe

dvīpānsamagrāṁścaturo'pi jitvā|

śakrasya cārdhāsanamapyavāpya

māndhāturāsīdviṣayeṣvatṛptiḥ||13||

bhuktvāpi rājyaṁ divi devatānāṁ

śatakratau vṛtrabhayātpranaṣṭe|

darpānmaharṣīnapi vāhayitvā

kāmeṣvatṛpto nahuṣaḥ papāta||14||

aiḍaśca rājā tridivaṁ vigāhya

nītvāpi devī vaśamurvaśī tām|

lobhādṛṣibhyaḥ kanakaṁ jihīrṣu-

rjagāma nāśaṁ viṣayeṣvatṛptaḥ||15||

balermahendraṁ nahuṣaṁ mahendrā-

dindraṁ punarye nahuṣādupeyuḥ|

svarge kṣitau vā viṣayeṣu teṣu

ko viśvasedbhāgyakulākuleṣu||16||

cīrāmbarā mūlaphalāmbubhakṣā

jaṭā vahanto'pi bhujaṅgadīrghāḥ|

yairnānyakāryā munayo'pi bhagnāḥ

kaḥ kāmasaṁjñānmṛgayeta śatrūn||17||

ugrāyudhaścogradhṛtāyudho'pi

yeṣāṁ kṛte mṛtyumavāpa bhīṣmāt|

cintāpi teṣāmaśivā vadhāya

sadvṛttināṁ kiṁ punaravratānām||18||

āsvādamalpaṁ viṣayeṣu matvā

saṁyojanotkarṣamatṛptimeva|

sadbhyaśca garhā niyataṁ ca pāpaṁ

kaḥ kāmasaṁjñaṁ viṣamādadīta||19||

kṛṣyādibhiḥ karmabhirarditānāṁ

kāmātmakānāṁ ca niśamya duḥkham|

svāsthyaṁ ca kāmeṣvakutūhalānāṁ

kāmānvihātuṁ kṣamamātmavadbhiḥ||20||

jñeyā vipatkāmini kāmasaṁpa-

tsiddheṣu kāmeṣu madaṁ hyupaiti|

madādakārya kurute na kārya

yena kṣato durgatimabhyupaiti||21||

yatnena labdhvāḥ parirakṣitāśca

ye vipralabhya pratiyānti bhūyaḥ|

teṣvātmavānyācitakopameṣu

kāmeṣu vidvāniha ko rameta||22||

anviṣya cādāya ca jātatarṣā

yānatyajantaḥ pariyānti duḥkham|

loke tṛṇolkāsadṛśeṣu teṣu

kāmeṣu kasyātmavato ratiḥ syāt||23||

anātmavanto hṛdi yairvidaṣṭā

vināśamarchanti na yānti śarma|

kuddhograsarpapratimeṣu teṣu

kāmeṣu kasyātmavato ratiḥ syāt||24||

asthi kṣudhārtā iva sārameyā

bhuktvāpi yānnaiva bhavanti tṛptāḥ|

jīrṇasthikaṅkālasameṣu teṣu

kāmeṣu kasyātmavato ratiḥ syāt||25||

ye rājacaurodakapāvakebhyaḥ

sādhāraṇatvājjanayanti duḥkham|

teṣu praviddhāmiṣasanibheṣu

kāmeṣu kasyātmavato ratiḥ syāt||26||

yatra sthitānāmabhito vipattiḥ

śatroḥ sakāśādapi bāndhavebhyaḥ|

hiṁsreṣu teṣvāyatanopameṣu

kāmeṣu kasyātmavato ratiḥ syāt||27||

girau vane cāpsu ca sāgare ca

yān bhraṁśamarchanti vilaṅghamānāḥ|

teṣu drumaprāgraphalopameṣu

kāmeṣu kasyātmavato ratiḥ syāt||28||

tīvraiḥ prayatnairvividhairavāptāḥ

kṣaṇena ye nāśamiha prayānti|

svapnopabhogapratimeṣu teṣu

kāmeṣu kasyātmavato ratiḥ syāt||29||

yānarjayitvāpi na yānti śarma

vivardhayitvā paripālayitvā|

aṅgārakarṣūpratimeṣu teṣu

kāmeṣu kasyātmavato ratiḥ syāt||30||

vināśamīyuḥ kuravo yadartha

vṛṣṇyandhakā mekhaladaṇḍakāśca|

sūnāsikāṣṭhapratimeṣu teṣu

kāmeṣu kasyātmavato ratiḥ syāt||31||

sundopasundāvasurau yadartha-

manyonyavairaprasṛtau vinaṣṭau|

sauhārdīvaśleṣakareṣu teṣu

kāmeṣu kasyātmavato ratiḥ syāt||32||

yeṣāṁ kṛte vāriṇi pāvake ca|

kravyātsu cātmānamihotsṛjanti|

sapatnabhūteṣvaśiveṣu teṣu

kāmeṣu kasyātmavato ratiḥ syāt||33||

kāmārthamajñaḥ kṛpaṇaṁ karoti

prāpnoti duḥkhaṁ vadhabandhanādi|

kāmārthamāśākṛpaṇastapasvī

mṛtyuṁ śramaṁ cārchati jīvalokaḥ||34||

gītairhiyante hi mṛgā vadhāya

rūpārthamagnau śalabhāḥ patanti|

matsyo giratyāyasamāmiṣārthī

tasmādanartha viṣayāḥ phalanti||35||

kāmāstu bhogā iti yanmatiḥ syā-

dbhogā na kecitparigaṇyamānāḥ

vastrādayo dravyaguṇā hi loke

duḥkhapratīkāra iti pradhāryāḥ||36||

iṣṭaṁ hi tarṣapraśamāya toyaṁ

kṣunnāśahetoraśanaṁ tathaiva|

vātātapāmbvāvaraṇāya veśma

kaupīnaśītāvaraṇāya vāsaḥ||37||

nidrāvighātāya tathaiva śayyā

yānaṁ tathādhvaśramanāśanāya|

tathāsanaṁ sthānavinodanāya

snānaṁ mṛjarogyabalāśrayāya||38||

duḥkhapratīkāranimittabhūtā-

stasmātprajānāṁ viṣayā na bhogāḥ|

aśnāmi bhogāniti ko'bhyupeyā-

tprājñaḥ pratīkāravidhau pravṛttaḥ||39||

yaḥ pittadāhena vidahyamānaḥ

śītakriyāṁ bhoga iti vyavasyet|

duḥkhapratīkāravidhau pravṛttaḥ

kāmeṣu kuryātsa hi bhogasaṁjñām||40||

kāmeṣvanaikāntikatā ca yasmā-

dato'pi me teṣu na bhogasaṁjñā|

ya eva bhāvā hi sukhaṁ diśanti

ta eva duḥkhaṁ punarāvahanti||41||

gurūṇi vāsāṁsyagurūṇi caiva

sukhāya śīte hyusukhāya dharme|

candrāṁśavaścandanameva coṣṇe

sukhāya duḥkhāya bhavanti śīte||42||

dvandvāni sarvasya yataḥ prasaktā-

nyalābhalābhaprabhṛtīni loke|

ato'pi naikāntasukho'sti kaści-

nnaikāntaduḥkha puruṣaḥ pṛthivyām||43||

dṛṣṭvā vimiśrāṁ sukhaduḥkhatāṁ me

rājyaṁ ca dāsyaṁ ca mataṁ samānam|

nityaṁ hasatyeva hi naiva rājā

na cāpi saṁtapyata eva dāsaḥ||44||

ājñā nṛpatve'bhyadhiketi yatsyā-

nmahānti duḥkhānyata eva rājñaḥ|

āsaṅgakāṣṭhapratimo hi rājā

lokasya hetoḥ parikhedameti||45||

rājye nṛpastyāgini bavhamitre

viśvāsamāgacchati cedvipannaḥ|

athāpi viśrambhamupaiti neha

kiṁ nāma saukhyaṁ cakitasya rājñaḥ||46||

yadā ca jitvāpi mahīṁ samagrāṁ

vāsāya dṛṣṭaṁ puramekameva|

tatrāpi caikaṁ bhavanaṁ niṣevyaṁ

śramaḥ parārthe nanu rājabhāvaḥ||47||

rājño'pi vāsoyugamekameva

kṣutsaṁnirodhāya tathānnamātrā|

śayyā tathaikāsanamekameva

śeṣā viśeṣā nṛpatermadāya||48||

tuṣṭyarthametacca phalaṁ yadīṣṭa-

mṛte'pi rājyānmama tuṣṭirasti|

tuṣṭau ca satyāṁ puruṣasya loke

sarve viśeṣā nanu nirviśeṣāḥ||49||

tannāsmi kāmān prati saṁpratāryaḥ

kṣemaṁ śivaṁ mārgamanuprapannaḥ|

smṛtvā suhṛttvaṁ tu punaḥ punarmā

brūhi pratijñāṁ khalu pālayeti||50||

na hyasmyamarṣeṇa vanaṁ praviṣṭo

na śatrubāṇairavadhūtamauliḥ|

kṛtaspṛho nāpi phalādhikebhyo

gṛhṇāmi naitadvacanaṁ yataste||51||

yo dandaśūkaṁ kupitaṁ bhujaṅgaṁ

muktvā vyavasyeddhi punargrahītum|

dāhātmikāṁ vā jvalitāṁ tṛṇolkāṁ

saṁtyajya kāmānsa punarbhajeta||52||

andhāya yaśca spṛhayedanandho

baddhāya mukto vidhanāya cāḍhyaḥ|

unmattacittāya ca kalyacittaḥ

spṛhāṁ sa kuryādviṣayātmakāya||53||

bhaikṣopabhogīti ca nānukampyaḥ

kṛtī jarāmṛtyubhayaṁ titīrṣuḥ|

ihottamaṁ śāntisukhaṁ ca yasya

paratra duḥkhāni ca saṁvṛtāni||54||

lakṣmyāṁ mahatyāmapi vartamāna-

stṛṣṇābhibhūtastvanukampitavyaḥ|

prāpnoti yaḥ śāntisukhaṁ na ceha

paratra duḥkhai pratigṛhyate ca||55||

evaṁ tu vaktuṁ bhavato'nurūpaṁ

sattvasya vṛttasya kulasya caiva|

mamāpi voḍhuṁ sadṛśaṁ pratijñāṁ

sattvasya vṛttasya kulasya caiva||56||

ahaṁ hi saṁsāraśareṇa viddho

viniḥsṛtaḥ śāntimavāptukāmaḥ|

neccheyamāptuṁ tridive'pi rājyaṁ

nirāmayaṁ kiṁ bata mānuṣeṣu||57||

trivargasevāṁ nṛpa yattu kṛtsnataḥ

paro manuṣyārtha iti tvamāttha mām|

anartha ityeva mamātra darśanaṁ

kṣayī trivargo hi na cāpi tarpakaḥ||58||

pade tu yasminna jarā na bhīrna rūṅ

na janma naivoparamo na cādhayaḥ|

tameva manye puruṣārthamuttamaṁ

na vidyate yatra punaḥ punaḥ kriyā||59||

yadapyavoca paripālyatāṁ jarā

nava vayo gacchati vikriyāmiti|

aniścayo'ya capalaṁ hi dṛśyate

jarāpyadhīrā dhṛtimacca yauvanam||60||

svakarmadakṣaśca yadāntako jagad

vayasu sarveṣvavaśa vikarṣati|

vināśakāle kathamavyavasthite

jarā pratīkṣyā viduṣā śamepsunā||61||

jarāyudho vyādhivikīrṇasāyako

yadāntako vyādha ivāśivaḥ sthitaḥ|

prajāmṛgān bhāgyavanāśritāṁstudan

vayaḥprakarṣa prati ko manorathaḥ||62||

ato yuvā vā sthaviro'thavā śiśu-

stathā tvarāvāniha kartumarhati|

yathā bhaveddharmavataḥ kṛtātmanaḥ

pravṛttiriṣṭā vinivṛttireva vā||63||

yadāttha cāpīṣṭaphalāṁ kulocitāṁ

kuruṣva dharmāya makhakriyāmiti|

namo makhebhyo na hi kāmaye sukhaṁ

parasya duḥkhakriyayā yadiṣyate||64||

paraṁ hi hantuṁ vivaśaṁ phalepsayā

na yuktarūpa karuṇātmanaḥ sataḥ|

kratoḥ phalaṁ yadyapi śāśvataṁ bhave-

ttathāpi kṛttvā kimu yatkṣayātmakam||65||

bhavecca dharmo yadi nāparo vidhi-

rvratena śīlena manaḥśamena vā|

tathāpi naivārhati sevituṁ kratuṁ

viśasya yasmin paramucyate phalam||66||

ihāpi tāvatpuruṣasya tiṣṭhataḥ

pravartate yatparahiṁsayā sukham|

tadapyaniṣṭaṁ saghṛṇasya dhīmato

bhavāntare kiṁ bata yanna dṛśyate||67||

na ca pratāryo'smi phalapravṛttaye

bhaveṣu rājan ramate na me manaḥ|

latā ivāmbhodharavṛṣṭitāḍitāḥ

pravṛttayaḥ sarvagatā hi cañcalāḥ||68||

ihāgataścahamito didṛkṣayā

munerarāḍasya vimokṣavādinaḥ|

prayāmi cādyaiva nṛpāstu te śivaṁ

vacaḥ kṣamethā mama tattvaniṣṭhuram||69||

avendravaddivyava śaśvadarkavad

guṇairava śreya ihāva gāmava|

avāyurāryairava satsutānava

śriyaśca rājannava dharmamātmanaḥ||70||

himāriketūdbhavasaṁbhavāntare

yathā dvijo yāti vimokṣayaṁstanum|

himāriśatrukṣayaśatrughātane

tathāntare yāhi vimokṣayanmanaḥ||71||

nṛpo'bravītsāñjalirāgataspṛho

yatheṣṭamāpnotu bhavānavighnataḥ|

avāpya kāle kṛtakṛtyatāmimāṁ

mamāpi kāryo bhavatā tvanugrahaḥ||72||

sthiraṁ pratijñāya tatheti pārthive

tataḥ sa vaiśvaṁtaramāśramaṁ yayau|

parivrajantaṁ tamudīkṣya vismito

nṛpo'pi vavrāja puri girivrajam||73||

iti buddhacarite mahākāvye

kāmavigarhaṇo nāmaikādaśa sargaḥ||11||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

arāḍadarśano nāma dvādaśaḥ sargaḥ

Parallel Devanagari Version: 
अराडदर्शनो नाम द्वादशः सर्गः [13]

CANTO XII

tataḥ śamavihārasya

munerikṣvākucandramāḥ|

arāḍasyāśramaṁ bheje

vapuṣā pūrayanniva||1||

sa kālāmasagotreṇa

tenālokyaiva dūrataḥ|

uccaiḥ svāgatamityuktaḥ

samīpamupajagmivān||2||

tāvubhau nyāyataḥ pṛṣṭvā

dhātusāmyaṁ parasparam|

dāravyormedhyayorvṛṣyoḥ

śucau deśe niṣedatuḥ||3||

tamāsīnaṁ nṛpasutaṁ

so'bravīnmunisattamaḥ|

bahumānaviśālābhyāṁ

darśanābhyāṁ pibanniva||4||

viditaṁ me yathā saumya

niṣkrānto bhavanādasi|

chittvā snehamayaṁ pāśaṁ

pāśaṁ dṛpta iva dvipaḥ||5||

sarvathā dhṛtimaccaiva

prājñaṁ caiva manastava|

yastvaṁ prāptaḥ śriyaṁ tyaktvā

latāṁ viṣaphalāmiva||6||

nāścarya jīrṇavayaso

yajjagmuḥ pārthivā vanam|

apatyebhyaḥ śriyaṁ dattvā

bhuktocchiṣṭāmiva srajam||7||

idaṁ me matamāścaryaṁ

nave vayasi yadbhavān|

abhuktvaiva śriyaṁ prāptaḥ

sthito viṣayagocare||8||

tadvijñātumimaṁ dharma

paramaṁ bhājanaṁ bhavān|

jñānaplamavadhiṣṭhāya

śīghraṁ duḥkhārṇavaṁ tara||9||

śiṣye yadyapi vijñāte

śāstraṁ kālena varṇyate|

gāmbhīryādvyavasāyācca

na parīkṣyo bhavānmama||10||

iti vākyamarāḍasya

vijñāya sa nararṣabhaḥ|

babhūva paramaprītaḥ

provācottarameva ca||11||

viraktasyāpi yadidaṁ

saumukhyaṁ bhavataḥ param|

akṛtārtho'pyanenāsmi

kṛtārtha iva saṁprati||12||

didṛkṣuriva hi jyoti-

ryiyāsuriva daiśikam|

tvaddarśanamahaṁ manye

titīrṣuriva ca plavam||13||

tasmādarhasi tadvaktuṁ

vaktavyaṁ yadi manyase|

jarāmaraṇarogebhyo

yathāyaṁ parimucyate||14||

ityarāḍaḥ kumārasya

māhātmyādeva coditaḥ|

saṁkṣiptaṁ kathayāṁcakre

svasya śāstrasya niścayam||15||

śrūyatāmayamasmākaṁ

siddhāntaḥ śṛṇvatāṁ vara|

yathā bhavati saṁsāro

yathā caiva nivartate||16||

prakṛtiśca vikāraśca

janma mṛtyurjareva ca|

tattāvatsattvamituktaṁ

sthirasattva parehi tat||17||

tatra tu prakṛtiṁ nāma

viddhiṁ prakṛtikovida|

pañca bhūtānyahaṁkāraṁ

buddhimavyaktameva ca||18||

vikāra iti budhyasva

viṣayānindriyāṇi ca|

pāṇipādaṁ ca vādaṁ ca

pāyūpasthaṁ tathā manaḥ||19||

asya kṣetrasya vijñānā-

tkṣetrajña iti saṁjñi ca|

kṣetrajña iti cātmānaṁ

kathayantyātmacintakāḥ||20||

saśiṣyaḥ kapilaśceha

pratibuddha iti smṛtiḥ|

saputro'pratibuddhastu

prajāpatirihocyate||21||

jāyate jīryate caiva

bādhyate mriyate ca yat|

tadvyaktamiti vijñeya-

mavyaktaṁ tu viparyayāt||22||

ajñānaṁ karma tṛṣṇā ca

jñeyāḥ saṁsārahetavaḥ|

sthito'smiṁstritaye jantu-

statsattvaṁ nātivartate||23||

vipratyayādahaṁkārā-

tsaṁdehādabhisaṁplavāt|

aviśeṣānupāyābhyāṁ

saṅgādabhyavapātataḥ||24||

tatra vipratyayo nāma

viparītaṁ pravartate|

anyathā kurute kāryaṁ

mantavyaṁ manyate'nyathā||25||

bravīmyahamahaṁ vedmi

gacchāmyahamahaṁ sthitaḥ|

itīhaivamahaṁkāra-

stvanahaṁkāra vartate||26||

yastu bhāvānasaṁdigdhā-

nekībhāvena paśyati|

mṛtpiṇḍavadasaṁdeha

saṁdehaḥ sa ihocyate||27||

ya evāhaṁ sa evedaṁ

mano buddhiśca karma ca|

yaścaivaiṣa gaṇaḥ so'ha-

miti yaḥ so'bhisaṁplavaḥ||28||

aviśeṣaṁ viśeṣajña

pratibuddhāprabuddhayoḥ|

prakṛtīnāṁ ca yo veda

so'viśeṣa iti smṛtaḥ||29||

namaskāravaṣaṭkārau

prokṣaṇābhyukṣaṇādayaḥ|

anupāya iti prājñai-

rupāyajña praveditaḥ||30||

sajjate yena durmedhā

manovāgbuddhikarmabhiḥ|

viṣayeṣvanabhiṣvaṅga

so'bhiṣvaṅga iti smṛtaḥ||31||

mamedamahamasyeti

yadduḥkhamabhimanyate|

vijñeyo'bhyavapātaḥ sa

saṁsāre yena pātyate||32||

ityavidyāṁ hi vidvānsa

pañcaparvā samīhate|

tamo mohaṁ mahāmohaṁ

tāmisradvayameva ca||33||

tatrālasyaṁ tamo viddhi

mohaṁ mṛtyuṁ ca janma ca|

mahāmohastvasaṁmoha

kāma ityeva gamyatām||34||

yasmādatra ca bhūtāni

pramuhyanti mahāntyapi|

tasmādeṣa mahābāho

mahāmoha iti smṛtaḥ||35||

tāmisramiti cākrodha

krodhamevādhikurvate|

viṣādaṁ cāndhatāmisra-

maviṣāda pracakṣate||36||

anayāvidyayā bālaḥ

saṁyuktaḥ pañcaparvayā|

saṁsāre duḥkhabhūyiṣṭhe

janmasvabhiniṣicyate||37||

draṣṭā śrotā ca mantā ca

kāryakaraṇameva ca|

ahamityevamāgamya

saṁsāre parivartate||38||

ihaibhirhetubhirdhīman

janmastrotaḥ pravartate|

hetvabhāvātphalābhāva

iti vijñātumarhasi||39||

tatra samyaṅmatirvidyā-

nmokṣakāma catuṣṭayam|

pratibuddhāprabuddhau ca

vyaktamavyaktameva ca||40||

yathāvadetadvijñāya

kṣetrajño hi catuṣṭayam|

ājavaṁjavatāṁ hitvā

prāpnoti padamakṣaram||41||

ityartha brāhmaṇā loke

paramabrahmavādinaḥ|

brahmacarya carantīha

brāhmaṇānvāsayanti ca||42||

iti vākyamidaṁ śrutvā

munestasya nṛpātmajaḥ|

abhyupāyaṁ ca papraccha

padameva ca naiṣṭhikam||43||

brahmacaryamidaṁ caryaṁ

yathā yāvacca yatra ca|

dharmasyāsya ca paryantaṁ

bhavānvyākhyātumarhati||44||

ityarāḍo yathāśāstraṁ

vispaṣṭārtha samāsataḥ|

tamevānyena kalpena

dharmamasmai vyabhāṣata||45||

ayamādau gṛhānmuktvā

bhaikṣākaṁ liṅgamāśritaḥ|

samudācāravistīrṇa

śīlamādāya vartate||46||

saṁtoṣaṁ paramāsthāya

yena tena yatastataḥ|

viviktaṁ sevate vāsaṁ

nirdvandvaḥ śāstravitkṛtī||47||

tato rāgādbhayaṁ dṛṣṭvā

vairāgyācca paraṁ śivam|

nigṛhṇannindriyagrāmaṁ

yatate manasaḥ śame||48||

atho viviktaṁ kāmebhyo

vyāpādādibhya eva ca|

vivekajamavāpnoti

pūrvadhyānaṁ vitarkavat||49||

tacca dhyānasukhaṁ prāpya

tattadeva vitarkayān|

apūrvasukhalābhena

hriyate bāliśo janaḥ||50||

śamenaivaṁvidhenāyaṁ

kāmadveṣavigarhiṇā|

brahmalokamavāpnoti

paritoṣeṇa vañcitaḥ||51||

jñātvā vidvānvitarkāstu

manaḥsaṁkṣobhakārakān|

tadviyuktamavāpnoti

dhyānaṁ prītisukhānvitam||52||

hriyamāṇastayā prītyā

yo viśeṣaṁ na paśyati|

sthānaṁ bhāsvaramāpnoti

deveṣvābhāsvareṣu saḥ||53||

yastu prītisukhāttasmā-

dvivecayati mānasam|

tṛtīyaṁ labhate dhyānaṁ

sukhaṁ prītivivarjitam||54||

yastu tasminsukhe magno

na viśeṣāya yatnavān|

śubhakṛtsnaiḥ sa sāmānyaṁ

sukhaṁ prāpnoti daivataiḥ||55||

tādṛśaṁ sukhāmāsādya

yo na rajyatyupekṣakaḥ

caturtha dhyānamāpnoti

sukhaduḥkhavivarjitam||56||

tatra kecidvyavasyanti

mokṣa ityabhimāninaḥ|

sukhaduḥkhaparityāgā-

davyāpārācca cetasaḥ||57||

asya dhyānasya tu phalaṁ

samaṁ devairbṛhatphalaiḥ|

kathayanti bṛhatkālaṁ

bṛhatprajñāparīkṣakāḥ||58||

samādhervyutthitastasmād

dṛṣtvā doṣāṁścharīriṇām|

jñānamārohati prājñaḥ

śarīravinivṛttaye||59||

tatastaddhyānamutsṛjya

viśeṣe kṛtaniścayaḥ|

kāmebhya iva sa prājño

rūpādapi virajyate||60||

śarīre khāni yānyasmi-

ntānyādau parikalpayan|

ghaneṣvapi tato dravye-

ṣvākāśamadhimucyate||61||

ākāśagatamātmānaṁ

saṁkṣipya tvaparo budhaḥ|

tadevānantataḥ paśya-

nviśeṣamadhigacchati||62||

adhyātmakuśalastvanyo

nivartyātmānamātmanā|

kiṁcinnāstīti saṁpaśya-

nnākiṁcanya iti smṛtaḥ||63||

tato muñjādiṣīkeva

śakuniḥ pañjarādiva|

kṣetrajño niḥsṛto dehā-

nmukta ityabhidhīyate||64||

etattatparamaṁ brahma

nirliṅga dhruvamakṣaram|

yanmokṣa iti tattvajñāḥ

kathayanti manīṣiṇaḥ||65||

ityupāyaṁśca mokṣaśca

mayā saṁdarśitastava|

yadi jñātaṁ yadi ruci-

ryathāvatpratipadyatām||66||

jaigīṣavyo'tha janako

vṛddhaścaiva parāśaraḥ|

imaṁ panthānamāsādya

muktā hyanye ca mokṣiṇaḥ||67||

iti tasya sa tadvākyaṁ

gṛhītvā tu vicārya ca|

pūrvahetubalaprāptaḥ

pratyuttaramuvāca ha||68||

śrutaṁ jñānamidaṁ sūkṣmaṁ

parataḥ parataḥ śivam|

kṣetrajñasyāparityāgā-

davaimyetadanaiṣṭhikam||69||

vikāraprakṛtibhyo hi

kṣetrajñaṁ muktamapyaham|

manye prasavadharmāṇaṁ

bījadharmāṇameva ca||70||

viśuddho yadyapi hyātmā

nirmukta iti kalpyate|

bhūyaḥ pratyayasadbhāvā-

damuktaḥ sa bhaviṣyati||71||

ṛtubhūmyambuvirahā-

dyathā bījaṁ na rohati|

rohati pratyayaistaistai-

stadvatso'pi mato mama||72||

yatkarmājñānatṛṣṇānāṁ

tyāgānmokṣaśca kalpyate|

atyantastatparityāgaḥ

satyātmani na vidyate||73||

hitvā hitvā trayamidaṁ

viśeṣastūpalabhyate|

ātmanastu sthitiryatra

tatra sūkṣmamidaṁ trayam||74||

sūkṣmatvāccaiva doṣāṇā-

mavyāpārācca cetasaḥ|

dīrghatvādāyuṣaścaiva

mokṣastu parikalpyate||75||

ahaṁkāraparityāgo

yaścaiṣa parikalpyate|

satyātmani parityāgo

nāhaṁkārasya vidyate||76||

saṁkhyādibhiramuktaśca

nirguṇo na bhavatyayam|

tasmādasati nairguṇye

nāsya mokṣo'bhidhīyate||77||

guṇino hi guṇānāṁ ca

vyatireko na vidyate|

rūpoṣṇābhyāṁ virahito

na hyagnirupalabhyate||78||

prāgdehānna bhaveddehī

prāgguṇebhyastathā guṇī|

tasmādādau vimuktaḥ san

śarīrī badhyate punaḥ||79||

kṣetrajño viśarīraśca

jño vā syādajña eva vā|

yadi jño jñeyamasyāsti

jñeye sati na mucyate||80||

athājña iti siddho vaḥ

kalpitena kimātmanā|

vināpi hyātmanājñānaṁ

prasiddhaṁ kāṣṭhakuḍyavat||81||

parataḥ paratastyāgo

yasmāttu guṇavān smṛtaḥ|

tasmātsarvaparityāgā-

nmanye kṛtsnāṁ kṛtārthatām||82||

iti dharmamarāḍasya

viditvā na tutoṣa saḥ|

akṛtsnamiti vijñāya

tataḥ pratijagāma ha||83||

viśeṣamatha śuśrūṣu-

rudrakasyāśramaṁ yayau|

ātmagrāhācca tasyāpi

jagṛhe na sa darśanam||84||

saṁjñāsaṁjñitvayordoṣaṁ

jñātvā hi munirudrakaḥ|

ākiṁcanyātparaṁ lebhe-

'saṁjñāsaṁjñātmikāṁ gatim||85||

yasmāccālambane sūkṣme

saṁjñāsaṁjñe tataḥ param|

nāsaṁjñī naiva saṁjñīti

tasmāttatragataspṛhaḥ||86||

yataśca buddhistatraiva

sthitānyatrāpracāriṇī|

sūkṣmāpaṭvī tatastatra

nāsaṁjñitvaṁ na saṁjñitā||87||

yasmācca tadapi prāpya

punarāvartate jagat|

bodhisattvaḥ paraṁ prepsu-

stasmādudrakamatyajat||88||

tato hitvāśramaṁ tasya

śreyo'rthī kṛtaniścayaḥ|

bheje gayasya rājarṣe-

rnagarīsaṁjñamāśramam||89||

atha nairañjanātīre

śucau śuciparākramaḥ|

cakāra vāsamekānta-

vihārābhiratirmuniḥ||90||

āgatān tatra tatpūrva

pañcendriyavaśoddhatān|

tapaḥpravṛttān vratino

bhikṣūn pañca niraikṣata||91||

te copatastthurdṛṣṭvātra

bhikṣavastaṁ mumukṣavaḥ|

puṇyārjitadhanārogya-

mindriyārthā iveśvaram||92||

saṁpūjyamānastaiḥ pravhai-

rvinayādanuvartibhiḥ|

tadvaśasthāyibhiḥ śiṣyai-

rlolairmana ivendriyaiḥ||93||

mṛtyujanmāntakaraṇe

syādupāyo'yamityatha|

duṣkarāṇi samārebhe

tapāṁsyanaśanena saḥ||94||

upavāsavidhīnnaikān

kurvannaradurācarān|

varṣāṇi ṣaṭ śamaprepsu-

rakarotkārśyamātmanaḥ||95||

annakāleṣu caikaikaiḥ

sa kolatilataṇḍulaiḥ|

apārapārasaṁsāra-

pāraṁ prepsurapārayat||96||

dehādapacayastena

tapasā tasya yaḥ kṛtaḥ|

sa evopacayo bhūya-

stejasāsya kṛto'bhavat||97||

kṛśo'pyakṛśakīrtiśrī-

rlhādaṁ cakre'nyacakṣuṣām|

kumudānāmiva śara-

cchuklapakṣādicandramāḥ||98||

tvagasthiśeṣo niḥśeṣai-

rmedaḥpiśitaśoṇitaiḥ|

kṣīṇo'pyakṣīṇagāmbhīryaḥ

samudra iva sa vyabhāt||99||

atha kaṣṭatapaḥspaṣṭa-

vyarthakliṣṭatanurmuniḥ|

bhavabhīrurimāṁ cakre

buddhiṁ buddhatvakāṅkṣayā||100||

nāyaṁ dharmo virāgāya

na bodhāya na muktaye|

jambumūle mayā prāpto

yastadā sa vidhirdhruvaḥ||101||

na cāsau durbalenāptuṁ

śakyamityāgatādaraḥ|

śarīrabalavṛddhyartha-

midaṁ bhūyo'nvacintayat||102||

kṣutpipāsāśramaklāntaḥ

śramādasvasthamānasaḥ|

prāpnuyānmanasāvāpyaṁ

phalaṁ kathamanirvṛtaḥ||103||

nirvṛtiḥ prāpyate samyak

satatendriyatarpaṇāt|

saṁtarpitendriyatayā

manaḥsvāsthyamavāpyate ||104||

svasthaprasannamanasaḥ

samādhirupapadyate|

samādhiyuktacittasya

dhyānayogaḥ pravartate||105||

dhyānapravartanāddharmāḥ

prāpyante yairavāpyate|

durlabhaṁ śāntamajaraṁ

paraṁ tadamṛtaṁ padam||106||

tasmādāhāramūlo'ya-

mupāya itiniścayaḥ|

āhārakaraṇe dhīraḥ

kṛtvāmitamatirmatim||107||

snāto nairañjanātīrā-

duttatāra śanaiḥ kṛśaḥ|

bhaktyāvanataśākhāgrai-

rdattahastastaṭadrumaiḥ||108||

atha gopādhipasutā

daivatairabhicoditā|

udbhutahṛdayānandā

tatra nandabalāgamat||109||

sitaśaṅkhojjvalabhujā

nīlakambalavāsinī|

saphenamālānīlāmbu-

ryamuneva saridvarā||110||

sā śraddhāvardhitaprīti-

rvikasallocanotpalā|

śirasā praṇipatyainaṁ

grāhayāmāsa pāyasam||111||

kṛtvā tadupabhogena

prāptajanmaphalāṁ sa tām|

bodhiprāptau samartho'bhū-

tsaṁtarpitaṣaḍindriyaḥ||112||

paryāptāpyānamūrtiśca

sārdha svayaśasā muniḥ|

kāntidhairye babhāraikaḥ

śaśāṅkārṇavayordvayoḥ||113||

āvṛtta iti vijñāya

taṁ jahuḥ pañca bhikṣavaḥ|

manīṣiṇamivātmānaṁ

nirmuktaṁ pañca dhātavaḥ||114||

vyavasāyadvitīyo'tha

śādvalāstīrṇabhūtalam|

so'śvatthamūlaṁ prayayau

bodhāya kṛtaniścayaḥ||115||

tatastadānīṁ gajarājavikramaḥ

padasvanenānupamena bodhitaḥ|

mahāmunerāgatabodhiniścayo

jagāda kālo bhujagottamaḥ stutim||116||

yathā mune tvaccaraṇāvapīḍitā

muhurmuhurniṣṭanatīva medinī|

yathā ca te rājati sūryavatprabhā

dhrūvaṁ tvamiṣṭaṁ phalamadya bhokṣyase||117||

yathā bhramantyo divi cāṣapaṅktayaḥ

pradakṣiṇaṁ tvāṁ kamalākṣa kurvate|

yathā ca saumyā divi vānti vāyava-

stvamadya buddho niyataṁ bhaviṣyasi||118||

tato bhujaṅgapravareṇa saṁstuta-

stṛṇānyupādāya śucīni lāvakāt|

kṛtapratijño niṣasāda bodhaye

mahātarormūlamupāśritaḥ śuceḥ||119||

tataḥ sa paryaṅkamakampyamuttamaṁ

babandha suptoragabhogapiṇḍitam|

bhinadmi tāvadbhuvi naitadāsanaṁ

na yāmi yāvatkutakṛtyatāmiti||120||

tato yayurmadamatulāṁ divaukaso

vavāśire na mṛgagaṇā na pakṣiṇaḥ|

na sasvanurvanataravo'nilāhatāḥ

kṛtāsane bhagavati niścitātmani||121||

iti buddhacarite mahākāvye'rāḍadarśano

nāma dvādaśaḥ sargaḥ||12||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

māravijayo nāma trayodaśaḥ sargaḥ

Parallel Devanagari Version: 
मारविजयो नाम त्रयोदशः सर्गः [14]

CANTO XIII

tasminvimokṣāya kṛtapratijñe

rājarṣivaṁśaprabhave maharṣau|

tatropaviṣṭe prajaharṣa loka-

statrāsa saddharmaripustu māraḥ||1||

yaṁ kāmadevaṁ pravadanti loke

citrāyudhaṁ puṣpaśaraṁ tathaiva|

kāmapracārādhipatiṁ tameva

mokṣadviṣaṁ māramudāharanti||2||

tasyātmajā vibhramaharṣadarpā-

stisro'ratiprītitṛṣaśca kanyāḥ|

papracchurenaṁ manaso vikāraṁ

sa tāṁśca tāścaiva vaco'bhyuvāca||3||

asau munirniścayavarma bibhra-

tsattvāyudhaṁ buddhiśaraṁ vikṛṣya|

jigīṣurāste viṣayānmadīyā-

ntasmādayaṁ me manaso viṣādaḥ||4||

yadi hyasau māmabhibhūya yāti

lokāya cākhyātyapavargamārgam|

śūnyastato'yaṁ viṣayo mamādya

vṛttāccyutasyeva videhabhartuḥ||5||

tadyāvadevaiṣa na labdhacakṣu-

rmadrocare tiṣṭhati yāvadeva|

yāsyāmi tāvadvratamasya bhettuṁ

setuṁ nadīvega ivātivṛddhaḥ||6||

tato dhanuḥ puṣpamayaṁ gṛhītvā

śarān jaganmohakarāṁśca pañca|

so'śvatthamūlaṁ sasuto'bhyagaccha-

dasvāsthyakārī manasaḥ prajānām||7||

atha praśāntaṁ munimāsanasthaṁ

pāraṁ titīrṣu bhavasāgarasya|

viṣajya savyaṁ karamāyudhāgre

krīḍan śareṇedamuvāca māraḥ||8||

uttiṣṭha bhoḥ kṣatriya mṛtyubhīta

cara svadharma tyaja mokṣadharmam|

bāṇaiśca yajñaiśca vinīya lokaṁ

lokātpadaṁ prāpnuhi vāsavasya||9||

panthā hi niryātumayaṁ yaśasyo

yo vāhitaḥ pūrvatamairnarendraiḥ|

jātasya rājarṣikule viśāle

bhaikṣākamaślādhyamidaṁ prapattum||10||

athādya nottiṣṭhasi niścitātman

bhava sthiro mā vimucaḥ pratijñām|

mayodyato hyeṣa śaraḥ sa eṁva

yaḥ śūrpake mīnaripau vimuktaḥ||11||

spṛṣṭaḥ sa cānena kathaṁcidaiḍaḥ

somasya naptāpyabhavadvicittaḥ|

sa cābhavacchantanurasvatantraḥ

kṣīṇe yuge kiṁ bata durbalo'nyaḥ||12||

tatkṣipramuttiṣṭha labhasva saṁjñāṁ

bāṇo hyayaṁ tiṣṭhati lelihānaḥ|

priyāvidheyeṣu ratipriyeṣu

yaṁ cakravākeṣviva notsṛjāmi||13||

ityevamukto'pi yadā nirāstho

naivāsanaṁ śākyamunirbibheda|

śaraṁ tato'smai visasarja māraḥ

kanyāśca kṛtvā purataḥ sutāṁśca||14||

tasmiṁstu bāṇe'pi sa vipramukte

cakāra nāsthāṁ na dhṛteścacāla|

dṛṣṭvā tathainaṁ viṣasāda māra-

ścintāparītaśca śanairjagāda||15||

śailendraputrīṁ prati yena viddho

devo'pi śambhuścalito babhūva|

na cintayatyeṣa tameva bāṇaṁ

kiṁ syādacitto na śaraḥ sa eṣaḥ||16||

tasmādayaṁ nārhati puṣpabāṇaṁ

na harṣaṇaṁ nāpi raterniyogam|

arhatyayaṁ bhūtagaṇairasaumyaiḥ

saṁtrāsanātarjanatāḍanāni||17||

sasmāra māraśca tataḥ svasainyaṁ

vighnaṁ śame śākyamuneścikīrṣan|

nanāśrayāścānucarāḥ parīyuḥ

śaladrumaprāsagadāsihastāḥ||18||

varāhamīnāśvakharoṣṭravaktrā

vyāghrarkṣasiṁhadviradānanāśca|

ekekṣaṇā naikamukhāstriśīrṣā

lambodarāścaiva pṛṣodarāśca||19||

ajānusakthā ghaṭajānavaśca

daṁṣṭrāyudhāścaiva nakhāyudhāśca|

karaṅkavaktrā bahumūrtayaśca

bhagnārdhavaktrāśca mahāmukhāśca||20||

bhasmāruṇā lohitabinducitrāḥ

khaṭvāṅgahastā haridhūmrakeśāḥ|

lambasrajo vāraṇalambakarṇā-

ścarmāmbarāścaiva nirambarāśca||21||

śvetārdhavaktrā haritārdhakāyā-

stāmrāśca dhrūmrā harayo'sitāśca|

vyālottarāsaṅgabhujāstathaiva

praghuṣṭāghaṇṭākulamekhalāśca||22||

tālapramāṇāśca gṛhītaśūlā

daṁṣṭrākarālāśca śiśupramāṇāḥ|

urabhravaktrāśca vihaṁgamākṣā

mārjāravaktrāśca manuṣyakāyāḥ||23||

prakīrṇakeśāḥ śikhino'rdhamuṇḍā

raktāmbarā vyākulaveṣṭanāśca|

prahṛṣṭavaktrā bhṛkuṭīmukhāśca

tejoharāścaiva manoharāśca||24||

kecidvrajanto bhṛśamāvavalgu-

ranyo'nyamāpupluvire tathānye|

cikrīḍurākāśagatāśca keci-

tkecicca cerustarumastakeṣu||25||

nanarta kaścidbhramayaṁstriśūlaṁ

kaścidvipuṣphūrja gadāṁ vikarṣan|

harṣeṇa kaścidvṛṣavannanarda

kaścicatprajajvāla tanūnaruhebhyaḥ||26||

evaṁvidhā bhūtagaṇāḥ samantā-

ttadbodhimūlaṁ parivārya tasthuḥ|

jighṛkṣavaścaiva jighāṁsavaśca

bharturniyogaṁ paripālayantaḥ||27||

taṁ prekṣya mārasya ca pūrvarātre

śākyarṣabhasyaiva ca yuddhakālam|

na dyauścakāśe pṛthivī cakampe

prajajvaluścaiva diśaḥ saśabdāḥ||28||

viṣvagvavau vāyurudīrṇavega-

stārā na rejurna babhau śaśāṅkaḥ|

tamaśca bhūyo vitatāna rātriḥ

sarve ca saṁcukṣubhire samudrāḥ||29||

mahībhṛto dharmaparāśca nāgā

mahāmunervighnamamṛṣyamāṇāḥ|

māraṁ prati krodhavivṛttanetrā

niḥśaśvasuścaiva jajṛmbhire ca||30||

śuddhādhivāsā vibudharṣayastu

saddharmasiddhyarthamabhipravṛttāḥ|

māre'nukampāṁ manasā pracakru-

rvirāgabhāvāttu na roṣamīyuḥ||31||

tadbodhimūlaṁ samavekṣya kīrṇa

hiṁsātmanā mārabalena tena|

dharmātmabhirlokavimokṣakāmai-

rbabhūva hāhākṛtamantarīkṣe||32||

upaplavaṁ dharmavidhestu tasya

dṛṣṭvā sthitaṁ mārabalaṁ maharṣiḥ|

na cukṣubhe nāpi yayau vikāraṁ

madhye gavāṁ siṁha ivopaviṣṭaḥ||33||

mārastato bhūtacamūmudīrṇā-

mājñāpayāmāsa bhayāya tasya|

svaiḥ svaiḥ prabhāvairatha sāsya senā

taddhairyabhedāya matiṁ cakāra||34||

keciccalannaikavilambijivhā-

stīkṣṇāgradaṁṣṭrā harimaṇḍalākṣāḥ|

vidāritāsyāḥ sthiraśaṅkukarṇāḥ

saṁtrāsayantaḥ kila nāma tasthuḥ||35||

tebhyaḥ sthitebhyaḥ sa tathāvidhebhyaḥ

rūpeṇa bhāvena ca dāruṇebhyaḥ|

na vivyathe nodvivije maharṣiḥ

krīḍatsubālebhya ivoddhatebhyaḥ||36||

kaścittato roṣavivṛttadṛṣṭi-

stasmai gadāmudyamayāṁcakāra|

tastambha bāhuḥ sagadastato'sya

puraṁdarasyeva pura savajraḥ||37||

kecitsamudyamya śilāstarūṁśca

viṣehire naiva munau vimoktum|

petuḥ savṛkṣāḥ saśilāstathaiva

vajrāvabhagnā iva vindhyapādāḥ||38||

kaiścitsamutpatya nabho vimuktāḥ

śilāśca vṛkṣāśca paraśvadhāśca|

tasthurnabhayasyeva na cāvapetuḥ

saṁdhyābhrapādā iva naikavarṇāḥ||39||

cikṣepa tasyopari dīptamanyaḥ

kaḍaṅgaraṁ parvataśṛṅgamātram|

yanmuktapātraṁ gaganasthameva

tasyānubhāvācchatadhā paphāla||40||

kaścijjvalannarka ivoditaḥ khā-

daṅgāravarṣa mahadutsasarja|

cūrṇāni cāmīkarakandarāṇāṁ

kalpātyaye meruriva pradīptaḥ||41||

tadbodhimūle pravikīryamāṇa-

maṅgāravarṣa tu savisphuliṅgam|

maitrīvihārādṛṣisattamasya

babhūva raktotpalapattravarṣaḥ||42||

śarīracittavyasanātapaistai-

revaṁvidhaistaiśca nipātyamānaiḥ|

naivāsanācchākyamuniścacāla

svaniścayaṁ bandhumivopaguhya||43||

athāpare nirjigilurmukhebhyaḥ

sarpānvijīrṇebhya iva drumebhyaḥ|

te mantrabaddhā iva tatsamīpe

na śaśvasurnotsasṛpurna celuḥ||44||

bhūtvāpare vāridharā bṛhantaḥ

savidyutaḥ sāśanicaṇḍaghoṣāḥ|

tasmindrume tatyajuraśmavarṣaṁ

tatpuṣpavarṣaṁ ruciraṁ babhūva||45||

cāpe'tha bāṇo nihito'pareṇa

jajvāla tatraiva na niṣpapāta|

anīśvarasyātmani dhūyamāno

durmarṣaṇasyeva narasya manyuḥ||46||

pañceṣavo'nyena tu vipramuktā-

stasthurnabhasyeva munau na petuḥ|

saṁsārabhīrorviṣayapravṛttau

pañcendriyāṇīva parikṣakasya||47||

jighāsayānyaḥ prasasāra ruṣṭo

gadāṁ gṛhītvābhimukho maharṣeḥ|

so'prāptakāmo vivaśaḥ papāta

doṣeṣvivānarthakareṣu lokaḥ||48||

strī meghakālī tu kapālahastā

kartu maharṣeḥ kila cittamoham|

babhrāma tatrāniyataṁ na tasthau

calātmano buddhirivāgameṣu||49||

kaścitpradīptaṁ praṇidhāya cakṣu-

rnetrāgnināśīviṣavaddidhakṣuḥ|

tatraiva nāsīnamṛṣiṁ dadarśa

kāmātmakaḥ śreya ivopadiṣṭam||50||

gurvī śilāmudyamayaṁstathānyaḥ

śaśrāma moghaṁ vihataprayatnaḥ|

niḥśreyasaṁ jñānasamādhigamyaṁ

kāyaklamairdharmamivāptukāmaḥ||51||

tarakṣusiṁhākṛtayastathānye

praṇeduruccairmahataḥ praṇādān|

sattvāni yaiḥ saṁcukucuḥ samantā-

dvajrāhatā dyauḥ phalatīti mattvā||52||

mṛgā gajāścārtaravān sṛjanto

vidudruvuścaiva nililyire ca|

rātrau ca tasyāmahanīva digbhyaḥ

khagā ruvantaḥ paripeturārtāḥ||53||

teṣāṁ praṇādaistu tathāvidhaistai

sarveṣu bhūteṣvapi kampiteṣu|

munirna tatrāsa na saṁcukoca

ravairgarutmāniva vāyasānām||54||

bhayāvahebhyaḥ pariṣadgaṇebhyo

yathā yathā naiva munirbibhāya|

tathā tathā dharmabhṛtāṁ sapatnaḥ

śokācca roṣācca sasāda māraḥ||55||

bhūtaṁ tataḥ kiṁciddṛśyarūpaṁ

viśiṣṭabhūtaṁ gaganasthameva|

dṛṣṭavarṣaye dugdhamavairaruṣṭaṁ

māraṁ babhāṣe mahatā svareṇa||56||

moghaṁ śramaṁ nārhasi māra kartuṁ

hiṁsrātmatāmutsṛja gaccha śarma|

naiṣa tvayā kampayituṁ hi śakyo

mahāgirirmerurivānilena||57||

apyuṣṇabhāvaṁ jvalanaḥ prajahyā-

dāpo dravatvaṁ prathivī sthiratvam|

anekakalpācitapuṇyakarmā

na tveva jahyādvyavasāyameṣaḥ||58||

yo niścayo hyasya parākramaśca

tejaśca yadyā ca dayā prajāsu|

aprāpya notthāsyati tattvameṣa

tamāṁsyahatveva sahasraraśmiḥ||59||

kāṣṭhaṁ hi mathnan labhate hutāśaṁ

bhūmiṁ khananvindati cāpi toyam|

nirbandhinaḥ kiṁcana nāstyasādhyaṁ

nyāyena yuktaṁ ca kṛtaṁ ca sarvam||60||

tallokamārta karuṇāyamāno

rogeṣu rāgādiṣu vartamānam|

mahābhiṣaṅga nārhati vighnameṣa

jñānauṣadhārtha parikhidyamānaḥ||61||

hṛte ca loke bahubhiḥ kumārgaiḥ

sanmārgamanvicchati yaḥ śrameṇa|

sa daiśikaḥ kṣobhayituṁ na yuktaṁ

sudeśikaḥ sārtha iva pranaṣṭe||62||

sattveṣu naṣṭeṣu mahāndhakāre

jñānapradīpaḥ kriyamāṇa eṣaḥ|

āryasya nirvāpayituṁ na sādhu

prajvālyamānastamasīva dīpaḥ||63||

dṛṣṭvā ca saṁsāramaye mahaughe

magnaṁ jagatpāramavindamānam|

yaścedamuttārayituṁ pravṛttaḥ

kaścintayettasya tu pāpamāryaḥ||64||

kṣamāśipho dhairyavigāḍhamūla-

ścāritrapuṣpaḥ smṛtibuddhiśākhaḥ|

jñānadrumo dharmaphalapradātā

notpāṭanaṁ hyarhati vardhamānaḥ||65||

baddhāṁ dṛḍhaiścetasi mohapāśai-

ryasya prajāṁ mokṣayituṁ manīṣā|

tasmin jighāṁsā tava nopapannā

śrānte jagadbandhanamokṣahetoḥ||66||

bodhāya karmāṇi hi yānyanena

kṛtāni teṣāṁ niyato'dya kālaḥ|

sthāne tathāsminnupaviṣṭa eṣa

yathaiva pūrve munayastathaiva||67||

eṣā hi nābhirvasudhātalasya

kṛtsnena yuktā parameṇa dhāmnā|

bhūmerato'nyo'sti hi na pradeśo

vegaṁ samādherviṣaheta yo'sya||68||

tanmā kṛthā śokamupehi śāntiṁ

mā bhūnmahimnā tava māra mānaḥ|

viśrambhituṁ na kṣamamadhuvā śrī-

ścale pade vismayamabhyupaiṣi||69||

tataḥ sa saṁśrutya ca tasya tadvaco

mahāmuneḥ prekṣya ca niṣprakampatām|

jagāma māro vimano hatodyamaḥ

śarairjagaccetasi yairvihanyate||70||

gatapraharṣā viphalīkṛtaśramā

praviddhapāṣāṇakaḍaṅgaradrumā|

diśaḥ pradudrāva tato'sya sā camū-

rhatāśrayeva dviṣatā dviṣaccamūḥ||71||

dravati saparipakṣe nirjitai puṣpaketau

jayatijitamaske nīrajaske maharṣau|

yuvatiriva sahāsā dyauścakāśe sacandrā

surabhi ca jalagarbha puṣpavarṣa papāta||72||

iti buddhacarite mahākāvye'śvaghoṣakṛte

māravijayo nāma trayodaśaḥ sargaḥ||13||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

caturdaśaḥ sargaḥ

Parallel Devanagari Version: 
चतुर्दशः सर्गः [15]

CANTO XIV

tato mārabalaṁ jitvā

dhairyeṇa ca śamena ca|

paramārtha vijijñāsuḥ

sa dadhyau dhyānakovidaḥ||1||

sarveṣu dhyānavidhiṣu

prāpya caiśvaryamuttamam|

sasmāra prathame yāme

pūrvajanmaparaṁparām||2||

amutrāhamayaṁ nāma

cyutastasmādihāgataḥ|

uiti janmasahastrāṇi

sasmārānubhavanniva||3||

smṛtvā janma ca mṛtyuṁ ca

tāsu tāsūpapattiṣu|

tataḥ sattveṣu kāruṁṇyaṁ

cakāra karuṇātmakaḥ||4||

kṛtveha svajanotsarga

punaranyatra ca kriyāḥ|

atrāṇaḥ khalu loko'yaṁ

paribhramati cakravat||5||

ityevaṁ smaratastasya

babhūva niyatātmanaḥ|

kadalīgarbhaniḥsāraḥ|

saṁsāra iti niścayaḥ||6||

dvitīye tvāgate yāme

so'dvitīyaparākramaḥ|

divyaṁ lebhe paraṁ cakṣuḥ

sarvacakṣuṣmatāṁ varaḥ||7||

tatastena sa divyena

pariśuddhena cakṣuṣā|

dadarśa nikhilaṁ loka-

mādarśa iva nirmale||8||

sattvānāṁ paśyatastasya

nikṛṣṭotkṛṣṭakarmaṇām|

pracyutiṁ copapattiṁ ca

vavṛdhe karuṇātmatā||9||

ime duṣkṛtakarmāṇaḥ

prāṇino yāni durgatim|

ime'nye śubhakarmāṇaḥ

pratiṣṭhante tripiṣṭape||10||

upapannāḥ pratibhaye

narake bhṛśadāruṇe|

amī duḥkhairbahuvidhaiḥ

pīḍyante kṛpaṇaṁ bata||11||

pāyyante kvathitaṁ keci-

dagnivarṇamayorasam|

āropyante ruvānto'nye

niṣṭaptastambhamāyasam||12||

pacyante piṣṭavatkeci-

dayaskumbhīṣvavāṅmukhāḥ|

dahyante karuṇaṁ keci-

ddīpteṣvaṅgārarāśiṣu||13||

kecittīkṣṇairayodaṁṣṭrai-

rbhakṣyante dāruṇaiḥ śvabhiḥ|

keciddhṛṣṭairayastuṇḍai-

rvāyasairāyasairiva||14||

keciddāhapariśrāntāḥ

śītacchāyābhikāṅikṣaṇaḥ|

asipattravanaṁ nīlaṁ

baddhā iva viśantyamī||15||

pāṭyante dāruvatkeci-

tkuṭhārairbaddhabāhavaḥ|

duḥkhe'pi na vipacyante

karmabhirdhāritāsavaḥ||16||

sukhaṁ syāditi yatkarma

kṛtaṁ duḥkhanivṛttaye|

phalaṁ tasyedamavaśai-

rduḥkhamevopabhujyate||17||

sukhārthamaśubhaṁ kṛtvā

ya ete bhṛśaduḥkhitāḥ|

āsvādaḥ sa kimeteṣāṁ

karoti sukhamaṇvapi||18||

hasadbhiryatkṛtaṁ karma

kaluṣaṁ kaluṣātmabhiḥ|

etatpariṇate kāle

krośadbhiranubhūyate||19||

yadyevaṁ pāpakarmāṇaḥ

paśyeyuḥ karmaṇāṁ phalam|

vameyuruṣṇaṁ rudhiraṁ

marmasvabhihatā iva||20||

ime'nye karmabhiścitrai-

ścittavispandasaṁbhavaiḥ|

tiryagyonau vicitrāyāḥ-

mupapannāstapasvinaḥ||21||

māṁsatvagbāladantārtha

vairādapi madādapi|

hanyante kṛpaṇaṁ yatra

bandhūnāṁ paśyatāmapi||22||

aśaknuvanto'pyavaśāḥ

kṣuttarṣaśramapīḍitāḥ|

go'śvabhūtāśca vāhyante

pratodakṣatamūrtayaḥ ||23||

vāhyante gajabhūtāśca

valīyāṁso'pi durbalaiḥ|

aṅkaśakliṣṭamūrdhāna-

stāḍitāḥ pādapāṣṇibhiḥ||24||

satsvapyanyeṣu duḥkheṣu

duḥkhaṁ yatra viśeṣataḥ|

parasparavirodhācca

parādhīnatayaiva ca||25||

khasthāḥ khasthairhi bādhyante

jalasthā jalacāribhiḥ|

sthalasthāḥ sthalasaṁsthaiśca

prāpya caivetaretaraiḥ||26||

upapannāstathā ceme

mātsaryākrāntacetasaḥ|

pitṛloke nirāloke

kṛpaṇaṁ bhuñjate phalam||27||

sūcīchidropamamukhāḥ

parvatopamakukṣayaḥ|

kṣuttarṣajanitairduḥkhai

pīḍyante duḥkhabhāginaḥ||28||

āśayā samatikrāntā

dhāryamāṇāḥ svakarmabhiḥ|

labhante na hyamī bhoktuṁ

praviddhānyaśucīnyapi||29||

puruṣo yadi jānīta

mātsaryasyedṛśaṁ phalam|

sarvathā śibivaddadyā-

ccharīrāvayavānapi||30||

ime'nye narakaprakhye

garbhasaṁjñe'śucihrade|

upapannā manuṣyeṣu

duḥkhamarchanti jantavaḥ||31||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • śāstrapiṭaka
  • kāvya

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/7224

Links:
[1] http://dsbc.uwest.edu/node/7703
[2] http://dsbc.uwest.edu/node/5485
[3] http://dsbc.uwest.edu/node/5486
[4] http://dsbc.uwest.edu/node/5487
[5] http://dsbc.uwest.edu/node/5488
[6] http://dsbc.uwest.edu/node/5489
[7] http://dsbc.uwest.edu/node/5490
[8] http://dsbc.uwest.edu/node/5491
[9] http://dsbc.uwest.edu/node/5492
[10] http://dsbc.uwest.edu/node/5493
[11] http://dsbc.uwest.edu/node/5494
[12] http://dsbc.uwest.edu/node/5495
[13] http://dsbc.uwest.edu/node/5496
[14] http://dsbc.uwest.edu/node/5497
[15] http://dsbc.uwest.edu/node/5498