Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > dvitīyo'dhyāyaḥ

dvitīyo'dhyāyaḥ

Parallel Devanagari Version: 
द्वितीयोऽध्यायः [1]

vyatirekabhāvādinirṇayaḥ

dvitīyo'dhyāyaḥ

prasaṁgaviparyayarahasyaṁ.....pūrvaparyavasthi (ta).....vipakṣādakṣaṇikā vyāyāvṛttaṁ prāptaṁ varṇanam| adhikaśca tatrāśrayahetudṛṣṭāntasi (1) ddhau-pramāṇābhāvaḥ, avastuni pramāṇābhāvavṛtteḥ, pramāṇa pravṛttāvalīkatvānupapatteḥ| evaṁ tarhi avyavahāre svavacanavirodha iti cet-tat kiṁ svavacanavirodhenateṣupramāṇamupadarśi-(2)-taṁ bhavet vyavahāraniṣedhavyavahāropi khaṇḍitaḥ syāt| aprāmāṇiko vyavahāro'vaśyaṁ svīkarttavya iti vā bhavet|

nādyaḥ-nahi virodhasahasreṇāpi sthire tasyakramādivira-(3)-he vā śaśaśṛṅge vā pratyakṣaṁ anumānaṁ vā upadarśayituṁ śakyaṁ tathātve vā kṛtaṁ bhautakalahena| dvitīyastu iṣyata eva pramāṇikaiḥ| avacanameva tarhi prāptaṁ kiṁ kurmo yatra vaca-(4)-naṁ sarvathaivānupannaṁ tatrāvacanameva śreyaḥ, tvamapi paribhāvaya tāvat| niṣprāmāṇike'rthe mūkavāvadūkayoḥ kataraḥ śreyān pramāṇika iti|

evaṁ viduṣāpi bhavatā na mūkībhūya (5) sthitaṁ apitu vyavahāraḥ pratiṣiddha evāsatīti cet satyaṁ-yathā aprāmāṇikaḥ svavacanaviruddho'rtho mā prasāṅkṣīditi manyamānena tvayi yo'prāmāṇika-(6)-evāsati vyavahāraḥ svīkṛtastathāsmābhirapi pramāṇacintāyā aprāmāṇiko vyavahāro mā prasāṅkṣīditi manyamānairaprāmāṇika eva svavacanavi-(7)-rodhaḥ svīkriyate| yadi tūbhayatrāpi bhavānsamānadṛṣṭiḥ syādasmābhirapi tadā na kiñciducyata iti|” tṛtīye tvapramāṇikaścāpyavaśyasvīkartavyaśceti kasyeyamājñā iti bhavāneva (8) praṣṭavyaḥ| vyavahārasya sudṛḍhanirūḍhatvāditi cet-aprāmāṇikaśca dṛḍhanirūḍhaśceti vyāghātaḥ| kathañcidapi vyavasthitatvāditi cet-aprāmāṇika(9) ścennakathañcidapi vyavatiṣṭhate-prāmāṇikādivattadevocyatāmitivāde vyavasthā| ekameva jalpavitaṇḍayostu pramāṇapraśnamātravyavasyate svavacanavyāghātaḥ| tatra (10) pramāṇenottaramaśakyam ca, apramāṇena tūttare svavacanenaiva bhaṅgaḥ, madukteṣu praśnādiṣu pramāṇaṁ nāstīti svayameva svīkārāt anuttare tu aprati bhaiveti| yadi ca vyavahārasvīkāre virodhaparihāraḥ syāt asau svīkriyetāpi na tvevaṁ-na khalu sakalavyavahārābhājanañca tanniṣedhabhājanaṁ veti parasparamavirodhi(tam(2)cet) iti pareṇoktaṁ tadetatsakalamasaṅgatam-svavāgvādhābodhanayā hi vyāpakānupalambhāśrayādyasiddhimudbhāvayato'doṣodbhāvanaṁ nāma nigrahasthānaṁ utthāpyate| (3) kathamiti cet-ucyate|

āśrayadṛṣṭāntādau pramāṇābhāva iti sādhyamadhyavasitam| avastuni pramāṇāpravṛtteriti heturāveditaḥ| pramāṇapravṛttāvalīkatvānupa(4)patteriti svābhiprāyeṇa upapattiḥ pratipāditā tathā cāśraye'vaṣṭambhakapratipanne pramāṇena pramāṇāpravṛttilakṣaṇadharmasya dharmidharmmatvāvarodhe ca niṣpa-(5)-nne kathaṁ nāśrayādyasiddhibodhaḥ|

atha nāstyeva asiddhyādidoṣa parapramāṇasyāpyasiddhayā sādhanādau na sannidhānaṁ labdhavyamityāpātam| tathā ca tatpramā(6) ṇamevāpavādadaridratvāt| tataśca yattvayādūṣaṇamuktaṁ tatra dūṣaṇamiti adoṣodbhāvanaṁ nāma nigrahasthānamatastayorekataravādinirākaraṇāntā paryavasāna (7) mānītaivakatheti kiṁ paraṁ nirarthakavikalpatrayeṇa bhavitavyam| tathā hi kiṁ pramāṇamupadarśitaṁ bhavediti pramāṇamevāpadarśitaṁ nirdoṣatā visphuraṇāt svasādhanasya paroktāva-(8)-dyasya svavacanavicalanā bhrāntatvāt| avyavahārapratiṣedhavyavahārakhaṇḍanāpi svavāgbādhitavyavahārapratiṣedhasannidhānāyakā vastudharmmidharmasya ca pramāṇatvāt prativādinaḥ na (9) ca vyavahāraniṣedhavyavahāraheturapahastito haste’nyastaśca vyavahārapratiṣedhavyavahāra iti hṛdayaṅgamaṁ janaṅgamasyāpi vyāpakānupalambhena vyāpyābhāvavyavahāraṁ vyavahārataḥ sudūramapakṛṣṭaprāmāṇikavyavahārāvaśyamaṅgīkaraṇam|

yatpunaruktaṁ nahi virodhasahastreṇāpītyādi tadapi svavacanavirodhānuruddhamavadhāryam| nitye'vastuni pramāṇamupadarśayitu-(2) maśakyaṁ pratyakṣamanumānamiti kiṁ tvayā pratipannaṁ apratipannaṁ vā| pratipattirapi kiṁ pramāṇena apramāṇena vā| pramāṇena pratipatrau svavacanavyāghātaḥ| apramāṇena tu pratipattiraprāmā(3)ṇikasyaiveti mahatī vikṛtiḥ| na cāyaṁ bhautakalaha pramāṇasyavyāpakānupalambhasyaṁ darśitatvāt| dvitīyastviṣyata iti cāntarbhūtvā bhāsate janaḥ prāmāṇikaśceti avastuni vyavahāra-(4)-pratiṣedhavyavahārakhaṇḍanā kutaścetibruvantaḥ eva viśiṣṭa viṣayavyavahārapratiṣedhavyavahārakhaṇḍenāśabdenaiva tadviṣayapramāṇāpravṛtyā tadviṣayatvamuktasādhyasya duḥsamādhānam| avastuni (5) vyavahārapratiṣedhavyavahārakhaṇḍanāśabdavācyavyavahārapratiṣedhavyavahārapratiṣedhasamādhāne vā svavāgbādhā sannidhānaṁ āpadyante| prakṛtavādanidhanāvadyakaramiti kṛtārtho'nu-(6)-palambhavādī niyatavyastatvāt prativādinaḥ| ‘kiṁ kumo yatra vacanaṁ sarvathaivetyādi’ yaduktaṁ tadapi svavacanaviruddhamanuruddhamanubaddhaṁ anupravartate| etadbhayādabhagatau vā kiñcidapratibhā-(7)-vānubhāskaraprabhāvānābhibhavabhūmirmavyasthāpīti nitarāṁ nistīrṇavyasanāntarovādī| tathāhi vyāpakānupalambhe punaḥ samutthāpyante prativādinī dūṣaṇā duṣkare'bhāṣaṇabhāvabhājibhūte parāja-(8)-yabhūmirapratibhābhāvataḥ prabhevabhāsvataḥsādhujananiveśitaṁ sādhanaṁ prasādhanamevodyotayatīti labdha eva kathāvadhiḥ|

svavāgābādhato vimyat vibhyacca pratibhākṣayāt|
abruvan avibruvan (9) vāpi vādī bhavati bhartsitaḥ||

yatpunaḥ svabhāṣābhaṅgibhirasaṅgatābhiraṅgīkaroti vyavahāraṁ na coktāvadyaṁ śrutisabhyaḥ praspandaṁ girāmityudbhaṇati| satyaṁ yathā'prāmāṇikaḥ svavacanavi(10)ruddho'rtha’ ityādi tadapi śūnyasaṁśanaṁ praṁsanāpātram| svavacanaviraudhaviruddhatayaiva nātiprasakto vyavahārapratiṣedhavyavahāraḥ na punaḥ sa tathābhūto mā bhūdityayaṁ vyavahāro'smākamanumataḥ kintarhi tadvyāpakavirahāt vyāpyaviraho vibhāgataḥ pramāṇānugataśca vyāpyavyāpakabhāvasvapramāṇasiddhatvāt tadvirahitasya cāvastusato dharmmiṇaḥ pratipannatvāt(2) asato'tyadhikaraṇādivivakṣārūḍhakārakakalāsaṁkrāntakalevaratvātkathamaparathā sthūlaskhalitasvavacanabādhāvāruddhā vṛthānyāyavinmānino naiyāyikāḥ svavacanabādhehi svavacanaṁpramāṇaṁ bādhakaṁ ḍhaukitam| ataḥ kathamayamaprāmāṇikaḥ kathita iti ślathaya śūnyagranthigranthanārthitvam| tathā ca aprāmāṇikaḥ svavacanabādho'bhyupagamyayamānopi tvayā svavāgbādhatvaṁ na jahāti nānumānaṁ pramāṇamiti-(4)-vit yadi tvabhyupagamādevādoṣatvamevamanyatrāpi astu avastuviṣaye'siddhatvamabhyu pagacchāma iti vayamapi vadiṣyāmaḥ utpattyāpi jalpavitaṇḍe'pi kathyata iti tatpakṣāpekṣayā (5) vivakṣitodoṣaḥ kṣipyate|

pakṣādiṣupramāṇapraśnamātrapravṛttasyetyādi,
pramāṇaṁ pṛcchatā tena jalpakena jayātmanā|
avastvācārasamārabdhaṁ pṛṣṭaṁ tacca na siddhyati||
vikalpena tu tatsiddhau (6) praśnapraṇayaṇe kṛte|
kṛtāvakāśo hetuḥsyāt maulaḥ sādhuḥ vijṛmbhitaḥ||

avastudharmī kutaḥ pramāṇāt prasiddhamiti bruvanneva avastudharminiṣṭhapramāṇapraśnaḥ tadasiddhau pramāṇataḥ (7) prāptānavakāśaḥ kāśatalalavaladhīyāniti kathaṁ na svavacanapratihataḥ| tathāhi viśeṣaviṣayapramāṇapraśnāt viśeṣaḥ siddhaḥ tadasiddhau tadviṣayavimarśāyogāt| siddhyabhyupagamevā ye-(8)-naiva vacasā paramacarodhvamadhurastenaiva svapakṣaṁ kṣiṇotīti kṣīṇaḥ kathaṁjalpavitaṇḍayorapi svavacanavyādhātaḥ| tadevaṁ bauddhena vyāpakānupalamme vyāpyābhāvārthamupanyaste kasyā-(9)mapi svavāgjarjarit jayo jāyate| na bhāṣate cet apratibhāṁ bhūribhūmimābhajatīti kṛtaṁ kāyavratena sabinaiva nyāyena avastvapi dharmisvānurūpadha-(10)-rmāpekṣayā svānurūpanirūpaṇaniṣṭhitaniḥ śeṣanijadharmaviṣaya iti abhyupagamyatām| ayaṁ sabhyāḥ tathāhi jīvati śarīre kṣetrajña saṁjñā upameyameyajñāpanāṅga prāmāṇadimatvaṁ nyastam| kevalavyatirekakīrtitavikramaḥ śrāvaṇatvasamaṁ mābhūditi sapakṣe tara syādeva vyāvṛttamiti varṇanīyatāsapakṣe(2)-satvamasyāpadyateti mṛṣodyaṁ vidyoteta| kevalavyatirekatvamasyeti pramuṣitamanḥparitoṣatayā sapakṣasyāvidyamānatvāt| tasminnasya sattvamaśastamupanyastamapahastanīyamitice-(3)-tayamānaḥ|

kiṁ sadbhāva bhaṁgenāsadbhūte prāṇādimattvasya sapakṣe sadbhāvavipakṣaṁ lakṣayati na cettarhi sadbhāvāsadbhāvaniṣedhavyavahāropi niṣedhavyavahāra eveti nivṛttiḥ kiṁ niṣidhyate| prā-(4)-ṇādimattvaṁ sapakṣasya vidyamānattvāt| na nivṛttamapādānatvasyābhāvāditi| sa eṣa vyavahāro naiyāyikasya vyatirekihetupratihatipratyūhananidāno dīpyate| na bauddhaprārabdhavirodhānurodhā-(5)-danubaddha iti bhaṇa guṇamayamanoharanītiṁ pramāṇapraharaṇasya kāñcit| yayā sapakṣo vikṣobhitavipakṣaprasaraḥ prekṣyairūpalakṣyate siddhadharmitayā tadāśritaścāyamavidyamā-(6) nattvaṁ nāma pakṣadharmatādhyastaṁ syāt| syāccāsyāpyanvayādyanuśaraṇamaṇīyasā'pyaṁśitvaramaṇīyaṁ yadavidyamānaṁ na tacchaktisamākhyātakāranibandhanasuvarṇādipadaprāsāda-(7) dhavaladakṣam, tadyathāntarikṣabalakṣajalajajālam| akālajaladharadhīradhvānaṁ nedānīṁ vyāyanītinipuṇaprasādhyamārabdhaprameyabodhopāyamanapāyamāpadeṣā'bhāvaprameyadarśamu-(8)-tkarṣitaroṣā parāpatati| asmādavismayaveśmāpraviśya praguṇopāyaṁ mānapratipīpadaḥ prasādhakaṁ pramāṇamabhāvaprameyasya vikalpamanalpābhāvavyavahāraparibhāvitasāma-(9) rthyamanarthakakadarthanaṁ kathākathācchādanena kiṁ tarayati prastutavyatirekakramam|

yātānayāto mārgo'yaṁ hetukānāmanekadhā|
sudhāmohavyapohena dehāsyeha samīkṣatā|
īrṣyāro-(10) ṣakathāpakṣe prekṣaprākṣālanakṣamaḥ|
kṣaṇakṣapyatvasatpakṣe vipakṣastveṣa lakṣyatām||

evaṁ prameyatvamapi sakalakālakalāpavyāpisvabhāvaṁ śāśvatatvamanusaṁdhāya (sādhya sā) dhanau dharmiṇi kevalānvayamanumanyamānaṁ amunā (nyāyena) nā (na) yena nirvvahati|

nanu cādhunā pi na dhunāti vākyaṁ svaparaparāmarśasāmyamasapakṣanyāyasya nyāse viśeṣaṇaṁ manasi ha prāptakālamavā(2) lasya pramāṇavyāpārasparśanena tatra kama bhāṇīt guṇīguṇaḥ bahubādhāvidhopi tarkopaniṣadanavadyavidyācāryakīrti(dharmakīrti) kīrtipramāṇavyāpāraparipālanamiha nidānaṁ mudaḥ prāmāṇikam (3) asti ca abhāvavibhāvanāvibhuḥ prabhutapramāṇavyāpāraḥ pīrasphuṭā pi paṭubhirapi nāraṭitaḥ pratyarthijanābhyarthanayā niḥpramathanaṁ kathyate|

rūpābhāvādabhāvasya śabdorūpābhidhāyinaḥ| (4)
na śakyā eva siddhāste vyavacchedasya vācakāḥ||

abhāvapramāṇavedyo'bhāva iti bhaṭṭabhāvamabhibhūya viśeṣaṇaviśeṣyabhāvabhāvasannikṛṣṭābhāvamakṣajapratyaya-(5)-pratyājyaṁ taccāsyākṣapā damatam| tatparicchinatti tato'nyadvyavacchinatti tṛtīyaprakārābhāvañca sūcayatītyekapramāṇavyāpāra eṣa iti narasiṁha siṁhāsanārūḍha prau-(6)- ḍhaprāmāṇikacakracūḍāmaṇivacanaratnaṁ yatsataḥ śrūyatām|

atra hi prasaṅgaviparyayanirvāheṇa pūrvāparāvasthayorvyavasthāpito vastubhedaḥ sa evānityatā śabdavācyatā (7) tathā ca svabhāvādavasthyamanityatāṁ vrūma iti vacanam| sa cāntaraṁ prāgabhāvaṁ pradhvaṁsaṁ ca sāmākhyāto vastubhedaḥ prasiddhyati yena pramāṇena kṣaṇaparyavasānabhajanabhāvena kṣaṇa-(8)-bhaṅgabhāṣayā bhaṇitaḥ tenaiva tadviparītamapi nityatvamakṣaṇikatvaṁ ca siddhipaddhatimadhyārūḍhaṁ jāyate| tasya paricchidyamānādanarthāntaratve tattvena vilokane syādata-(9)-tve tataḥ pṛthagavasthānavyavasthānamamunaiva pramāṇena paricchindatā tṛtīyaprakārāpakāraśca kalitaḥ| tatpunaḥ pramāṇamācāryapādairdarśitam| antyakṣaṇadarśināṁ niścayāditi pratyakṣam| tathā-

kvacittadaparijñānaṁ sadṛśāparasaṁbhavāt|
bhrānterapaśyato bhedaṁ māyāgolakabhedavat||
tathā hyaliṅgamābālamasaṁśliṣṭottarodayam|
paśyan paricchinattyeva dīpādināśinaṁ janaḥ||

tathā sarva hi pradeśamarthāntaraṁ adhvānaviviktamupalabdhavataḥ sa yena yena asāreṇa tadasāraṇatāṁ tato bhedamabhilapantī smṛtirūtpannā pratyakṣabalenetyā-(3)-dinā tatra tatra saśūnyaṁ vacaḥ tadihāpi nityatvamanityatāgrāhipramāṇena svapremayādvahirbhāvabhāgismaraṇajanadvāreṇa ātmavyāpāraṁ vyavahāratathatā'vatāritaniścayaṁ vipaścitaḥ pa-(4)ritaḥ paritoṣayato yathā salilaṁ salilajasya nidānamadīnamānasena pramāṇasanāthena sthāpayitvā salilasarojabījasvabhāvamabibhrato'bhūto na bhrājate bhāvato bhāvo bārijanye (5)-ti kāraṇābhāvena kāryamasaditi pratipipādayiṣā paravaśasyākāśadeśe pi ya śabdaprayogo rogamiva bhāvamaspṛśan abhāvābhidhāyī nāśaṅakya eva sadbhāvavibhāvakṛt-(6)-na cāpramāṇapūrvakaḥ svayamapramāṇamapi smaraṇasamarthitapadārthasārthavadayamapipramāṇapraṇīta evāṅgīkaraṇīyaḥ| tathā suprasūtaḥ svannarūnna-(7)-tanītinimnenāmnoto yenaiva mānena manasvinā satā tenaiva bandhyāsūnuśabdo viniveśitaḥ nāśaṁkā taṅkena tarkate bhāvacanopamiti balābalambīvyavahā-(8)-ro'mbudasaṁvṛtadigantare vā pi pramāṇayitavyo nāmānyathā prasthānaṁ paripanthividhirūpeṇa tu pramāṇapraṇayānusaraṇakāraṇako'yamakāṇḍacaṇḍaḥ kolāhalo (9) lokālokamākramatīti kimatra kurmaḥ|

tadeva,

nityaṁ nāsti na vā pratītiviṣayaṁ tenāśrayāsiddhatā,
hetoḥ svānubhavasya cākṣatirataḥ kṣiptaḥ svapakṣo'pi ca|
śūnyaṁ ca dvitayena sidhyati na vā (10) sattāpi sattā yathā,
no nityena virodhasiddhirasatā śakyā kramāderapi||
iti doṣa saṁgrahaḥ|

atrāmī evaṁ paryananujyante,
dharmasya kasyacidavastuni mānasiddhā,
bādhā vidhivyavahṛtiḥ kimihāsti no vā|
kvāpyasti cetkathamiyanti na dūṣaṇāni,
nāstyeva cet svavacanapratirodhasiddhiḥ||
tasmādvaidharmyadṛṣṭānte neṣṭo-(2)'vaśyamihāśrayaḥ|
tadabhāve ca tanneti vacanādapi tadgatiḥ||
tattu anādi vāsanodbhutavikalpapariniṣṭhataḥ|
śabdārthastrividho dharmī bhāvābhāvobhayāśrayaḥ
tasminbhāvā(4)nupādāne sādhye 'syānupalambhanam||
tathā heturna tasyaivābhāvaḥ śabdaprayogataḥ

asaṁkhyāto hi viṣayaḥ sarvabhāvadharmmanivṛttīnāṁ vyavahārāyābhāvānurūpadharmavi-(4)-dhīnāṁ sarvopāravyāvirahalakṣaṇābhāvo bhāvayitavyo yathoktaprakramaprasādhitasamastapramāṇavyāpāratayā pramāṇikajanasamāśvāsaviśvambharābhūtaḥ tathā (5) na sapakṣo'sapakṣaḥ tato'nyastadviruddhastadabhāvaścetyapi paramasutarāmanayā rītyāgatamānuṣaṅgikam| prastute punarupadiśāmaḥ|

yadi ca vyāvahārasvīkāre virodho parihāraḥ syāt (asau svīkriyetāpi, na tvevam), na khalu sakalavyavahārābhājanañca tanniṣedhavyavahārabhājanañceti vacanaṁ parasparamavirodhīti,-yaduktaṁ tadvālenāpi durabhila(7)pam| abhāvo hi dharmī svānurūpapramāṇavyāpārānusārī syātte pratyayapratiṣṭhāpitaḥ svasminnasaṁbhāvinā ca bhāvadharmeṇa vimuhyamāno vyāpakānupalambhena sambhā-(8) vitaḥ| tatkimucyate na khalu sakalavyavahārābhājanañcetyādi avastuno'vastusamucitadharmavidhivyavahāragocaratayāpīṣyata eveti nābhyupagaṇa eva do-(9)-ṣāyeti śeṣa prabandho'pi niḥsāratayā'dambhārambhāstambhasambhāvanāṁ bibharti| bandhyāsutaśabdena ca svabhāva evocyate ityuktam| tatastadanubandhane prabandho bandhya(10)tvaṁ pratisaṁvidhātavyam| yatpunaruktam kiṁ vaktṛttvavivaktasyāvastuno niyameno pālambhāt| āhosvidvastu tadviviktasyā-(vaktṛtvasya)-nupalambhāditi tadapi pātayitvā vasuṁtata vadanātītamitivat bhautavacanasvarucigocaraḥ| carācaravipaścitāmiti ciraṁ cintanīyaṁ cetanena| tathāhi niyatarūpāt bhavabhāvitabhāvābhāvavidhipratiṣedhavikalpapramāṇavyā (2)pāraparicayādyathā paryanvasitaṁ tathā sthāpitameva prāgiti susthatā bhāvataiva stheyā| tasmāt pramāṇameva sīmā viṁdhipratiṣedhāvyavasāyaniyamasyetyupasaṁhāro bhāva-(3)-tkaḥ sarvasmai svadate nirvyūḍhaśca yaḥ punarvikalpamātramādāya asatkhyātiranyathākhyāti ritivā vicāraprakrama vaso'pi na prakṛtānurūpaḥ niyatānubhavo hi vika-(4)lpānāṁ pravartayitā|

sukhaduḥkhādibhedaśca teṣāmeva viśeṣataḥ|
tasyā eva yathābuddhermāndyapāṭavasaṁśrayāḥ||

iti nyayādavidyānubhavavāsanāsanāthavikalpajālama (5) nāhatamūlamiti| na ca tāvataiva vāsanāta eva nikhilalīlādijananamastviti svasthaṁ manaso vacanamucitam, jñānajo jñānahetuśca vāsaneti, arthajo (6)'rthahetuścetyupalakṣaṇāt kinnākhyāyate| atha prasādhakapramāṇasambhavādityuttaramatrāpi samānam| pramāṇastu na pañjaritabhāvāvikalpajāla-(7)-manalasāḥ paśyantaḥ śabdayoniḥ vikalpo vikalpayoniśca śabda iti saṁketavyavahārakālamilitānāvilavikalpajāladurjaṭitavidhipratiṣedhavaddhacakṣubandhutvā(8)sta (tta) tvānusāriṇaḥ sarve parinirvṛtāḥ kimaparaṁ parāmarśaprasaraste taniṣyati|

eka pratyavamarśākhye jñāne ekatra hi sthitaḥ||
prapattā tadataddhetūrthān vibhajate svayam(9)
tadbuddhivartino bhāvān bhāto hetutayā dhiyaḥ||
aheturūpavikalānekarūpāniva svayam|
bhedena prati pyetetyuktirbhede niyujyate||

iti sakala puroktāvadya pra-(10)-cchādanapūrvaikasaṅketakaraṇanyāyaḥ| ekapratyavamūlajanananidānamapi darśitaḥ|

eka pratyavamarśārthajñānādyekārthasādhane|
bhede'pi niyatāḥ kecit svabhāvenendriyādivat||

ityetena pratisandhānamapi sabāhyābhyantarabhāvayoratadvyāvṛttaikārthakriyākāritvalakṣaṇaikatvaviṣayaṁ tadevaṁ bandhyāsutaśabdenātyantābhāva ucyate| (2) tatproktanyāyasamānatvāt|

śiraso'vayavā nimnā vṛddhikāṭhinyavarjitāḥ|
śaśaśṛṁgādirūpeṇa so'tyantābhāva iṣyate||

tadvadidamapi vaditavyam-
vandhyāyā udaraṁ nimnaṁ vṛddhi-(3)-kāṭhinyavarjitam|
vandhyāsutādirūpeṇa so'tyantābhāva ucyate||
yādṛśyabhāvavādena tādṛśīvāsanāvaśāt|
buddhirutpadyate tatra nānyo'syāpratītatā||

yādṛśī śemuṣī paramā (4)rthastadabhāvavāde tādṛśī cedākāraviśeṣaśālinī, avidyānubhavavāsanāvāde tadā svasvabhāvamadhyamagnatayā parasparaparicayacyuticarcāṁ cārūccāryate| pratiniyatatvārū-(5)-patvādeva cābhāvākāra niścayasya vyavahārāṅgatā| yathā saṁsāraḥ tathā na tadabhāvalakṣaṇo mokṣaḥ praṇidhātā sātānubhavanabhavanamiti bhavyavyavahāriṇāṁ pa-(6)-ddhatiranurudhyatām|

yaccoktam-ghaṭastāvatsvābhāvavirahasvabhāvaḥ pramāṇasiddhatādrūpyeṇa kadācidapyanupalambhāt| etāvataiva tadabhāvo'pi ghātaviraharūpaḥ siddha iti (7) ceta na ghaṭābhāvasya tadabhāvavirahasvabhāvatvānabhyupagamāt| na cānyasvabhāvepramāṇagocare tadanyopi siddhaḥ syādatiprasaṅgāt| evaṁ bhūtāveva ghaṭatadabhāvau (8) yadekasya paricchittirevāparasya vyavacchittiriticeta| na cānyasya svabhāve ghaṭavat ghaṭābhāvasyāpi prāmāṇikatvānabhyupagame svabhāvādanavakāśāt pramāṇasiddhevahi (9) svābhāvāvalambanaṁ na tu svabhāvavādāvalambane naiva vastusthitiriti bhavatāmevāyaṁ tatra tatra jayadundubhiriti tadapi bhagnagrahavādimukhasukhavādanaṁ bhavato na te svabhāvālambanamavalambanavāsināpyetatkṛtam ghaṭaḥ paricchetavyo na vā ādye sāvadharaṇo'nyathā vā, ghaṭa evāyaṁ nānyathā sthāpanīya iti cetparicchedaḥ tarhi karṣita eva pramāṇadvayāvegaḥ (2) atha na tathā tathāpi ghaṭaḥ paricchinno paṭa iti tadarthī nopasarpyedantikamasya na kim| taduktaṁ na hyayamanalaṁ paśyan analameva paśyati| iti kathaṁ yena salilārthī tatra na pravartete tyādi| tasmātprati-(3)-niyatapadārthānubhava evānvayavyatirekakalpanasya bījamityucyate| na tu svabhāvālambanavyavadhibodhānurodhaḥ|

ekopalambhānubhavādidaṁ nopalabhe iti|
buddherupalabhe veti (4) kalpikāyāḥ samudbhavaḥ||
eṣaiva tatra sāmagrī yadutaikopalambhanāt|
anyayavyatirekābhyāṁ vikalpayugalaṁ bhavet||
dṛṣṭatvādevameveti niḥśaṁkita samādhayaḥ|
paroktivitathālāpairna (5) śakyante'pabādhitum||

ghaṭavadabhāve'pi svena rūpeṇa vidhirnāstīti bhaṇito nābhāvaḥ syādapi tu parasparābhāvavān| bhāva eveti| bhāva parasparābhāvabhaṅgaṁ vā bhavati vi-(6)śvambharāsambhāvye veti| bhavata eva dṛṣṭyā niṣṭaṅikatamidamanumatamasmākam| yādṛśastu parasparapratiṣedhasvabhāvastādṛśo bhāvagrāhiṇaiṣa bhāvaṁ niyamavantaṁ bhāvayatā (7) pratīta eveti kimatra chadmaneti bhaṇāmaḥ kalpanānirṇītameva trairūpyamityapi pāpīyaḥ vyāptyādau tṛtīyaprakārābhāvavirodhasādhakaprasaṅgādeḥ pramāṇasya praṇītatvāt| (8) na kevalakalpanopālambhatrayamabhyastasabhyanīterjanasya tasmātpramāṇamūlākalpanāpi smaraṇavatsamyagliṅgarūpāṇāṁ paryāptā| alamaphalamūlākalpanābhistasmātpra-(8)-māṇopapannarūpacayatvāt sthitametat|

‘asanto'kṣaṇikāḥ sarvekramākramavirodhataḥ’|
arthakriyāsamarthantu yat tadeva paramārtha sat|
‘artha kriyāsamarthaṁ yat tadatra paramā (10) rthasat|’

yataścārthakriyāsamarthaṁ yat tasmādakṣaṇiko amantaḥ (asammataḥ)| arthakriyāyāṁ kramayaugapadyavirodhāt| tadevaṁ kramayaugapadyābhāva eva bādhakaṁ pramāṇamupadarśitam vināśasya svaparahetutvaṁ parikarabandha eva aitenaitadapinirākṛtam|

yaduktamanena astu, tarhi dhruvabhāgitvena vināśasyāhetu katvasiddhekṣaṇabhaṅgaḥ na vikalpānupapatreḥ| taddhi tādātmyaṁ vā (2) nirupākhyatvaṁ vā tatkāryatvaṁ vā abhāvatvameveti vā sthitā vikalpā niṣedhyaniṣedhakayorekatvānupapatteḥ| nādyaḥ-upapattau vā viśvasya vaiśvarūpyānupapatteḥ|

nanu kālāntare (3)'rthakriyāṁ pratyaśaktirevāsya, nāstitā sā ca kālāntare samarthetaratvabhāvatvameveti cet-nanvayameva kṣaṇabhaṅgaḥ tathā cāsiddhamevāsiddhena sādhayataḥ kaste pratimallaḥ| api ca deśā-(4)-ntarakālāntarānuṣaṅgiṇyasya nāstitā yadyayameva nūnamanakṣaramidamuktam, ‘yadayameva deśāntarakālantarānuṣaṅgīti| yadi vā svadeśakālavat kālāntaradeśāntarayorapi nāstitāna-(5) nuṣaṁge'stitvaprasaṁgaḥ| aśakteḥ kathamastu śakteḥ sattālakṣaṇatvāditi cet-atha ki kālāntarakāryaṁ prati svakāle'śaktirasattvam| kiṁvā svakāryamapi pratikālāntare'śaktirasatva-(6)-mādye svakāle'pyasatvaprasaṁgaḥ tadānīmapi tasya tādrūpyāt| kālāntarakāryapratyevametaditi cet kimayaṁ mantrapāṭhaḥ, nahi yo yatrāśakta sa tadape (7) kṣayā nāstīti vyavahriyate| na hi rāsabhāpekṣayā dhūmo jagati nāstīti tatkasya hetoḥ| nahyaśaktasya svarūpaṁ nivartate iti| dvitīye tu kālāntarādhārā śaktiḥ vā nā'śaktiḥ (8) kathaṁ tadātmikā| tadādhārā cet tadaivāsatvaprasaṁgaḥ ityādi phalavikalakalahalakalākaṭhorakolāhalavilasitam, hālikasyāpi hāsyaheturūpahāsitaṁ svamahimamaha(9)-nīyanītinikhilaniṣṭheva akṣikṣaṇakaṇakulinamamandaravispandasundaragirāṁ gīrvāṇagurugarimnāmārcāryāṇāmākarṇya vartanam| vināśakāraṇavicāraṇāyāṁ tathā(10) hi-

sadasatpakṣabhedena śabdārthānapavādibhiḥ||
vastveva cintyate hyatra pratibaddhaḥ phalodayaḥ
arthakriyāsamarthasya vicāraiḥ, kiṁ tadarthinām||
ṣaṇḍhasya rūpavairūpye kāminyā kiṁ parīkṣayā||

sa hi bhāvo'bhāvovā śabdārthaḥ puruṣārthaṁ yadi kiñciduparuṇaddhi samādadhāti vā yathābhini-(2)-veśaṁ tattvāt| tadā tadātvasamīhitasampādanāhetutāsabhyūhe samīhamānaḥ samānaḥ tadvastvadhiṣṭhānīkaroti vitānacakracalanapariśramasya| atrāyaṁ naḥ padārthaḥ (3) pratibaddha iti tataḥ prastute'pi vastunisvahastasthāpitaṁ nyāyī vihasto vahistokagopālāditaḥ| ko nāma nyāyanyāsamīdṛśamanalasaḥ samāśrayate| svahetuta eva te nimīlitavinaśvarasvabhāvo bhāvaḥ pratiniyatakālāyogaphalitaḥ prathamavaṁśaprabhavaprabhāvavanmudgaraguruprahārānehasi ghaṭakoṭiśakapālapatalamapahāya vilocanavicayenāpi (5) nirūpayatā vināśanāmno'rthasyāvalokanāt tathā ca|

dṛṣṭastāvadayaṁ ghaṭaḥ paripatan dṛṣṭastathā mudgaro,
dṛṣṭākarpaṭasaṁhatiḥ paramato'bhāvo (6) na dṛṣṭo'paraḥ|
tenā'bhāva iti śrutiḥ kva nihitā kiṁ vātra tatkāraṇam,
svādhīnā parighasya kevalamiyaṁ dṛṣṭā kapālāvaliḥ||

adṛṣṭameva ca niṣeghakaṁ manamaśanasvabhāvama-(7)-paraṁ parāmṛśya niṣedhyamapi avyavasāya ghaṭapaṭaparṇavākhyamaparatvena vyavatiṣṭhamānamāha niṣedhyaniṣedhakayorekatvānupapatteriti| nahi vināśe koṭiśakalaśaka-(8)pālavalayavyatirekiṇi vināśakahetuprahatajanmani niṣedhakatvasupathaṁ tena vā vighaṭanaṁ ghaṭa-paṭa parṇavāde.........pratyakṣīkāritaṁ yena tanniṣedhyaṁ tataśca bhedopa-(9)-labdherlabdhavyo na cānayoraikyaṁ vicārakrurakrakacakartittaṁ yattarhi yuktitulābhalatādikaṁ sakalalokalocanālocitasvasvabhāvavyavasthitayā'tiparasparasminnānupra-(10)-viṣṭamiti bheda upapattau viśvasya vaiśvarūpyāpalāpaprasavaprasaṅgaḥ, pramāṇasaṁsargamaṅgīkṛtavataḥḥ tadviparyaye kathaṁ bādhakaḥ

sarve bhāvāḥ svabhāvena svasvabhāvavyavasthiteḥ|
svabhāvaparabhāvābhyāṁ yasmādvyāvṛttibhāginaḥ|
tasmādyato yatorthānāṁ vyāvṛttistannibandhanāḥ
jātibhedā prakalpyante tadviśeṣāvagāhinā|| (2)

iti nyāyena svahetoḥ svarūpameva hi parasmāḥ danyarūpamutpattimāsannaṁ ātmānurūpapratibhāsamutpāditasvaparaviṣayaviṣayavidhipratiṣedhasmārtavikalpadvayadarśitavaśaṁ dala-(3)-pati dṛḍhadarppamapi samapyaita prasaṅgam| ....yathā śarkarānayāgnivalayarmmanarmmadādikaṁ hi nihitajanananibaṁdhanādhīnaniveśaveśamaśeṣasya śleṣayati hṛdaye parasparā-(4)-saṁkīrṇamarṇavāntamātmānamabhāvanāmānamapahastyāpi svarūpapratibhāsaprabhāvāt tadvadidamapi yadi pratipādayati| pratikālakalama vāptā niḥsaṁ(5)-saṁsargasaṁsargaḥ svargārgalagovargādikavastusvanidānadattadaśāvadhivibhratāvadhibhāvasvabhāvasambandhaṁ viparītāsamvandhabhārabhuvaṁbhavantaṁ hanta tadā kā te hāniḥ (6) śubhaśriyaḥ tadidamāyātamḥ-

bhāvaiḥ svabhāvasaṁsiddhā pṛthagātmavthavasthitiḥ|
svīkṛtairaparaṁ pīḍā vādināṁ mahatī hṛdi|

vinaśyatīti vināśaḥ kartari bahulaṁ (7) vacanāt ghañ kṛtvāha tat hetvantarau jananahetusamutpattitaḥ vinaśvaratvaḥ padārthaḥ prajñapyate| vinaśanaṁ vināśa ityabhisandhāya punarasamarthasamāsaṁ samāveśaya-(8)-ti| na bhāvo bhavatītyuktamabhāvo bhavatītyapītyādinā kriyāpratiṣedhamātraṁ kriyā iti tathaiva pramāṇa pravṛtteḥ| astvayaṁ āyuṣmān| bhāvaḥ| dhvaṁsena vidhvastasamastārtha-(9)-kriyā ityavocadvācaspati sa evānarthanyāyasya nyāyasya vyākhyātā ākhyātavyaḥ kimīdṛśamākhyā tava āsīt|

dhvaṁso vastuvidherbalāt parighavat yadvā yathā śarkarā,
bhāvo'sau tadavastha eva tu na yatkiñcitkarāstasya te||
vyāpārāviratistataḥ kṣaṇinaye tattvādavarndhya katham,
deśākāravadasya hetuniyataḥ (2) kālo'pi yatmānmataḥ||
‘pradhvaṁsena vināśajanmanimate tenāpi nāśāntaro-
tpāde nāśa parampareti vibhavedbhāvaḥ kadācinna saḥ|
na dhvaṁsādaparā nivṛttiriti (3) cedanyo'nyanāśaḥ katham,
tasmin vastuvilokanāditi na sannāśādṛśaḥ khyāpanāt||

‘yadi ca tasminsamati vastvadarśanāt dhvaṁsākhya vastunibṛttirucyate, tadā-
nāśo mudgara (4) eva vastu śakalānyevāthaveti mitrapādairuktaṁ prasaṅgataḥ vyavahartavyarupāyāstu nivṛtterdeśakālākārādhārā ca vāriṇānurodho vyavahāraka pratiniya-(5) tapratibhāsatadviviktārthāntaradarśanākhyānupalambhanaprabhava vikalpātalpaśāyitayā tena tucchasya kīdṛśaṁ janmetyādi galapallavaprayāsaḥ phale phala (6) ruhetaḥ|

tasmātpracyutimātrakaṁ vyavahṛteḥ pātraṁ prasajyāhvaya
bhūyo'rthasya virudhyate na tu janistasyeti ki hetunā|
rodhādeva sakṛnna tadvyavahṛtirhetu kṣayānnodayo|
rodhastātvika eva tāttvikamithaḥ svābhāvyabhaṅgasthiteḥ

tasmādyo ho samagrātmā hetuḥ sa svakāryamupārjayan naśvarabhāvālaṅkṛtamupārjayati niyatānehaskamasya punarapara(4) smānnivṛttidharmā svabhāvo na janmahetoriti|

nāśanaṁ janayitvānyaṁ sa hetustasya nāśakaḥ|
tameva naśvaraṁ bhāvaṁ janayedyadi kiṁ bhavet||
kṣaṇamapyanapekṣatve bhāvo bhāvasya neti cet
bhāvo hi sa tathābhūto'bhāve bhāvastathā katham||

tena ‘yasyā sāmagrayā yatkāryaṁ tattadariktānapekṣamiti sādhanārthaḥ tadirma ko nāma nānumanuta kārya mevatu vināśa iti| kenānurodhena vyavahartavyaṁ kiṁ tadvirahavatvāt kāryasya| nādyaḥ, sahakāriṣvapi tathā vyavahāraprasakteḥ| virahasvarūpānirukteścetyā (2) di| yathā mukhasukhamanabhimatārthamādāya dāridrayādyupetā dṛṣṭabalamiti durmanasthāya tandrāmandirasaṁmadaparispandakandalitamanoharaḥ manorājyaḥ niyatakālātmanā janma (3) janmavatpareṇa niveśito bisaprasūnādivaditi darśitaiva nirukti tāṁ punarapya kṣaṇasthitidharmatāṁ svabhāvaḥ| svahetoreva tathotpatteḥ paśyannapimandabuddhiḥ| saho-(4)-palambhena sarvadā tadbhāvasaṅgavipralabdho na vyavasyati sadṛśāparāparotpattiḥ| vipralabdho vā antyakṣaṇadarśanāḥ niścayān| paścādasyānupalabdhyā vā'sthiti (5) (ra) (pratipatteḥ)| niścayakāla iti| tadā anityatā vyavasthāpyate| kāryotpādanaśakteḥ kāraṇasvabhāvatve'pyadṛṣṭatatkāryakaraṇadarśane yadi-(6)....prasiddhatadbhāvasya kāryadarśanāt tatpratipattivat| ityevamativiśadavibhramabhrājisvābhiprāye'pi yaścaratā pratisapramāṇakaṁ prakaṭite kledamatidīnamudritaṁ (7) udayanasya pratyāspadaṁ udīkṣate-

nahi paṭo jāta ityukte tantavo naṣṭā iti kaścidvyavaharati paṭasyānatirekāttantṛmātrajanmani ca bhedāgrahādavyavahāra iti cet na tarhi vyava-(4)-hārābalambanamapi visabhāgasantatau tāvadvyavahārāvalambanamastīti cet naitadevaṁ yadi tantumāleva paṭanivṛttiḥ| tarhi kathaṁ tathāśrayastadātmako vā paṭaḥ prāk anyaivāsāviti cetanatāvajjā (7) tikṛtmanyatvamupalabhyate vyaktikṛtaṁ tu nādyāpi siddhayatītyādi yat sphaṭikākṛtasya maṭhasya hastavitastiparimitabhāgabhāvanātaḥ svaghaṭitasandhi-bandhanaghaṭavighaṭanaprakaṭanapaṭuranyatkaṭakapāṭavopi sphuṭaṁ sphurati|

kvacittadaparijñānaṁ sadṛśāparasambhavāt|
bhrānterapaśyato bhedaṁ māyāgolakabhedavat||
tathāhyaliṅgamāvālamasaṁśliṣṭottarodayam|
paśyan paricchinattyeva dīpādināśinaṁ janaḥ||

iti niyatabhāvābhāvavyavahāranibandhanapratyakṣādyanulambhasambhavādapi pragalbhagarvvaḥ pragalbhate, garbhāṁrbha-(3)-kopi kiṁ punaranyo dhīradhīko'ntyakovidaḥ vyaktikṛtaṁ ca sphaṭikapaṭapaṭalavilokane pratyakṣataḥ prekṣate prekṣaḥ na khalu sphuṭita eva sphuṭitaḥ eva vā sphuṭito na bha-(4)-vati iti vyavaharaṇajanyatvavyavaharaṇaṁ tattvavyāvṛttameva hi na tvaṁ etamarthamādāya darśitā vyāptiranityatayā kṛtakatvasya|

sattāmātrānubandhitvānnāśasyānityatā dhvaneḥ||
agne na cāntarotpattau bhavetkāṣṭhasya darśanam|
avināśātsa evāsya vināśa iti cetkatham||
anyo'nyasya vināśo'stu kāṣṭhaṁ kasmānna dṛśyate|
tatparigrahataścenna tenānāvaraṇaṁ yataḥ||
vināśasya vināśirtva syādutpattestataḥ punaḥ
kāṣṭhasya darśanaṁ hantṛdhāte caitrāpunarbhavaḥ||
yathācāpyevamiti cet (7) hanturnāmaraṇatvajataḥ
ananyatve vināśasya syānnāśaḥ kāṣṭhameva tu||
tasya sattvādahetutvaṁ nātī'nyo vidyate gatiḥ
aheṁtutvepi nāśasya nityatvādbhāvanāśayoḥ||(8)
sahabhāvaprasaṅgaśceda sato nityatā kutaḥ|
asatve'bhāvanāśitva prasaṅgopi na saṅgataḥ||
yasmādbhāvasya nāśena na vināśanamiṣyate|
naśyan bhāvo'parāpekṣa (9) iti tajjñāpanāya sā||
avasthā'heturuktāsyā bhedamāropya cetasā||
na bhāvo bhūto bhūtrāntarātbhartsanabhāgī bhāvyate|

tathābhūtasyaiva svayaṁbhūterityaparāpekṣadharmapratiṣedhārthaṁ tattsvabhāvajñāpanenārthāntarameva dharmiṇaṁ cetasā vibhajya tanmātrajijñāsāyāṁ svabhāva eva tathocyate| (2) tadetanmandabuddhayaḥ kvacittathā darśanāyopamātravipralabdhanāśaṁ guṇaṁ tasya bhāvamāropya sahetukamahetukaṁ vā'pratiṣṭhitaṁ taddvayābhāvacintayātmānamākalayanti|

svato-(3)-pi bhāve'bhāvasya vikalpaścedayaṁ samaḥ|
na tasya kiñcadbhavati na bhavatyeva kevalami|| tyādi

na bhāvo bhavatī tyādi nyāyanāthasya subhāṣitamukhopyapāpīyasā prabandhenākāla-(4) ku=ṭipaṭalenebāndhakāraprakhyaṁ dhānyaṁ dhī (vanepi vī) vivarddhayatyayamityanamanalamanalasavicāre vacanacarcayā| na ca pramāṇābhābo'ntyakṣaṇadarśināṁ niścayā (5)t sāvadhitve notpattereva śakalavalayavilokane vilokro na ghaṭamālokayati| na hi yo yatra kāle nāsti sa tatra dṛśyate| deśāntara ivānyadeśani-(6)-veśitadravyam| vyavahārarītiramaṇīyaśaraṇiranupalabdhirūpavisadṛśadaśāsya svabhāvabhābanābhaṇitaiva bhūriśaḥ| kārakahetuvyūhavyastyā vikhyāpitamanapekṣatvaṁ jñāpa-(7)-kāpekṣayā sāpekṣamevedaṁ| tatkiṁ bravīti vicārakavṛddhaḥ| raṇḍākaraṇḍapiṇḍitatantubhyaḥ kuvindanandakarapaṭṭha- sitātānavitānāvasthā sthavīyāṁsaṁ bhedamā-vibhrato'nubhūyagte paṭādivyapadeśaviṣayāḥ prāva (ra) ṇādikriyāviśeṣaśālino yadavasthāṁ dravyavṛddhiprāgalbhyagarvvaguravo gaṇyante pareṇa|

rūpādiśaktibhedānāmanākṣepeṇa vartate|
(2) tatsamānaphalā'hetu vyavacchede ghaṭaśrutiḥ||

bandhanādikriyānibanthano hi dhvanistanturiti tatsamudāyaviśeṣaṁ sampādya prāvarādyarthaṁ sāmarthyamatathāvidhasamudāyāntaravyavacchedena sa-(3)-marthanīyamarthanavaiḥ paṭa iti prakaṭitaḥ śabdaḥ|

taistantubhiriyaṁ śāṭīnyuttaraṁ kāryamucyate
tantusaṁskārasaṁbhūtaṁ naikakālaṁ kathaṁcana|
kāraṇāropataḥ kaścit, ekāpoddhārato'pivā
tantvākhyāṁ vartayetkārye darśayan nāśrayaṁ śrṛteḥ|

tantukāryo hi paṭa eva, tadānīṁ na tantavaḥ tantupratyayastu kāraṇasvarūpāropataḥ pūrvasmaraṇa-(5)-sāpekṣatvāt| ekaikāpohane vā lakṣyaikaikāpohe paṭī nāmāparo'sti tadevaṁ kāliko viśeṣaḥ samastavastustomaviṣayo viśeṣato'nyatve kathanīyaḥ| (6) kathamanyathā pratyabhijñāpadaikatvasiddhau tena tūṣṇīkṛtametat, api ca tantuvināśa sāmānyatastantuvirahasvabhāvo vā syādityādivicāravaśena ca kalitaḥ (7) vināśyasvarūpāsvarūpa kāraṇākāraṇatvameva bādhakaṁ sakalakalākalāpaprāptapradārthasārthasya sarvadā vināśanāmapadārthāntaraprādurbhāvabhāṣaṇe-(8)-bibhyata iva vināśapūrvakālapratijñāsamaparaparyālocanayā'pratinivṛttaṁ manyamānena uktameva kāṣṭhaṁ kāsmānnadṛśyata ityādi padārthāntarasyābhāvasaṁjñākaraṇaṁ vā, (9) lokavyavahārasammatyā vā, pramāṇapravṛtyā vā, maheśvarasamīhāhetuprahitaprabhāvādvā, ātmecchānucaratvādvā bhāvānāṁ bhāvānāṁ bhartsitaṁ sarvatra ca sudarśanaḥ samādhiriti kimayaṁ caurārcanamiva pracapalapadaspandasamandarpyamapasarpya| ‘tatkālasatvaṁ cettarhi tadabhāvo jāta ityādi bhāṣayā, tasmāt|

ahetutvādvināśasya svabhāvādanubandhitā|
sāpekṣāṇāṁ hi bhāvānāṁ nāvaśyambhāvinekṣyate||
bāhulyepihi taddhetorbhavetkvacidasambhavaḥ|

yadyapi ca kṣaṇāni vināśakāraṇakāraṇāni santi, teṣāmapi svapratyayādhīnasannidhitvānnāvaśyaṁ sannidhānamiti mahī-(3)-madhīdhārādiṣu kaścinna vinaśyedapi niyamānavadhāraṇameva hi vyabhicāracamatkāraścetasi vicāracakrasya| ata evāha-

etena vyabhicāritvamuktaṁ kāryāvyavasthiteḥ||
sarveṣāṁ nāśahetūnāṁ (4)hetusannāśavādinām||

tasmānnidhanavivandhanacaṇḍadaṇḍābhighātāgnisaṁyogāditaḥ samanantarabhagavatakapālāṅgārādivisadṛśavikāravīkṣaṇavelāyāmapi ghaṭakāṣṭhādi-(5) kaṁ vastu svabhāvata eva vinaśvaramutpannamiti na dṛśyate tadvastu aṁta eva vinaśvaratvarūpasya bināśasya vyāpakatvaṁ kṛtakatvaṁ pratyanapekṣatvādhruvabhāvitvena pratipādi (6)-tam| tasmāt|

bhavatyeva svabhāvataḥ|
yatra nāma bhavatyasmāt anyatrāpi svabhāvataḥ|

soyaṁ bhavan kvaciddraṣṭo'napekṣatvāt svabhāvata eva bhavati tathānyatrāpi svabhāva-(7)-viśeṣābhāvāt| iti vyāpakatvamuktamasyānyathākāramutthāpya dūṣayato na svahṛdayasyāpi paritoṣaḥ|

astu tarhi dhruvabhāvitvaṁ vyāpakatvamiti cet na atādātmyādatatkāra-(8)ṇatvāccetyādi, tādātmyaṁ tadekakāraṇasambhavaśca pratipādyate sma samanantarameva, na vā bhāvatvādabhāvo na kriyata iti kaścidāha| kiṁ tarhi prasajyaparyudāsovā'bhāva i-(9)-tyābālamālāpaḥ kartavyaścābhāvaḥ kataro'stu na tāvatprasajyaḥ kriyāpadena tatra nañaḥ sambandhāt kriyāpratiṣedhamātratvamekapramāṇavyāpārapratyayajñātatvādavidyāvaśena parāpekṣapratyanīkākāratvaṁ bhāvaparihārasvabhāvatvañca(jñānamiśrayati) jñānaśrīmiśratrāti kalpanā| siddhasyāsiddhaṁ vā pāratantryaṁ sambaṁdho rūpāśleṣaḥ tathā'paropi na pāramārthikaḥ (2) iti sambaṁdhaparīkṣāyāṁ khyāpitam| tena śeṣaprabandho vidhi eva dhīvidhūta iti tadaparaprabandhavidhūtaye yatāmahe| pratyabhijñākeśakuśakardalakāṇḍaprabhṛtau padārthe pradīpavadvi (3)cchinnapunaḥ prarūḍhe samapauḍhakatve'pi ghaṭasphaṭikapratyabhijñayā na bhidyate sambandhabhāvatvāt| samasvabhāvatvamasiddhamavabuddhaṁ viruddhadharmāsaṁsṛṣṭaviṣayatvena ghaṭasphaṭikaku-(4)-ṇḍakuṇḍalamaṇḍalamaṇḍanānusandhitvāndhānapi yo'dhikatvāt baddhvā pracyuta viracāyīrti cet, na-pratyabhijñā sāmathyametat| siddhā vāśrayato'nyo'nyasaṁśrayadoṣo (5)na doṣasahasreṇāpi saśakyaḥ saṁkocayituṁ pramāṇāntarañca śatamāsitvā'pi samāḥ samārthona kaścana prapañcayituṁ kṣaṇabharṅgaṁ saṅgatamānanā nivedi-(6)-taiva| na ca pramāṇanivṛttāvapi viprakṛṣṭaviṣaye tadbhāvavibhāvanā prabhuḥ prekṣaḥ|

abhinnavedanasyaikyaṁ yannaivaṁ tadvibhedavat|
siddhayedasādhanatve'sya na si-(7)-ddhaṁ bhedasādhanam|
bhinnābhaḥ sitaduḥkhādirabhinno buddhivedane|
abhinnābhe vibhinne cedbhedābhedau kimāśrayau|
tiraskṛtānāṁ paṭunāpyekadā'bhedadarśanāt|
pravāhe cittacaittānāṁ siddhā bhedavyavasthitiḥ||

iti ācāryavacanamavahartuṁ prabandhāntareṇa na śakyam, svaragītaphalocchvāsamaprāpta prāpyate

sādhugītaṁ suṣṭugītaṁ labdhaṁ (9) gītasya te phalam|
goputrā iva gāyanti sāmo dātumayaiḥ svaraiḥ||

etenaitadapi piṣṭamaniṣṭam vivādādhyāsito bhāvaḥ kālabhedepi na bhidyate| viruddhadharmāsaṁsṛṣṭatvāt yo yadbhedepi viruddhadharmāsaṁsṛṣṭo nāsau tadbhedepi bhidyate| yathā pratisandhiparamāṇubhedepyekaḥ paramāṇustathā cāyaṁ vivādādhyāsito bhāvastamātkālabhede'pi na bhidyate iti| atra vyāptau na kaścidapi vipratipadyeta| pakṣadharmatā te prasādhitaiveti sthiratā'sthiratā bhāvārnām| tadanantaraprakaraṇanihatapakṣadha(3)rmatā siddhitvādasādhanamasādhanīyam| tadevaṁ sattvaṁ prāgabhāvapradhvaṁsābhāvamadhyamadhyāsīnasya bhāvasyāntarālabhede nisatvamavagamayitumalamutkalitānukūlaprasaṅga-(4)-tadviparyaparyavasitasapakṣatve kvacidbījādau darśitasvasādhyapratibandhamiti prabandhena prasādhitaṁ sādhīyaḥ sudhībhiravadhāryamiti sthitam| pūrvasarvanyāyasanyāsamāśri-(5)-tya laghuparalaṅghana jaṁghālahetuhatiṁ prahiṇumaḥ| yadyasya yatravyavaharaṇakāraṇamapasaraṇaparācīnatayā cintitaṁ tatra tasya vyavaharaṇakāraṇajananīyaṁ nī-(6)-latā vyavaharaṇakāraṇanīli| bhavati tadvayavaharaṇavat| nīraje pūrvāparakālayaurapikaraṇākaraṇaviruddhadharmākhyānau bījabhede vyavaharaṇakāraṇa (7) mapasaraṇaramaṇatvena mataḥ, tadatra karaṇākaraṇaṁ nāsiddhayā grastamadhyakṣaprekṣitatvāt, viruddhatā viśeṣagaṇapi pramathitapradūṣaṇagaṇaṁ prācīnapragalbhapraba-(8)-ndhatvena nāpyanaikāntikatvaṁ antikamasya gantuṁ santanoti sāmarthyam| anyavyatirekapratyākalanayā hi kāraṇatvaṁ kiñcidapi pratiparyālocanīyamu(1) pāyāntarātarkaṇāt| ayameva bhedo bheda heturvvā yaduta viruddhadharmādhyāsastasya janananibandhanañca sāmagrīlakṣaṇakāraṇasājātyavijātyaparyava sitau bheda iti abhidadhānena cācāryacaraṇena pratidarśanaṁ darśitadikkālādiguṇadravyavyāyāvyayādibhedavyavahārahetuhastakatvāt nyastau viruddhadharmādhyāso vastusvabhāvanānātve nibandhanasamastavādivyāptyavyāptiprasarānākrāntapauruṣasato'yamevabheda i-(2)-ti vyavasthāne sthirastadvyavaharaṇeṁ kāraṇaṁkalpanāropitadharmāṇāmapi bhedo viruddhadharmādhyāsalakṣaṇa evetyavyāptirasambhāvinī, nacobhedepi vimṛśyate kvā-(3)-pi viruddhadharmādhyāsa ityativyāptivyastirasti virodhabodho bahudhā bahuṣviti na sambhavaviparyayo hṛdi dheyaḥ| na ca viruddhadharmadvayabhedānupapattistatrāpi nityasa-(4)-māṁ jātirītyā viruddhau padārtho vyudasya nānyo dharmonāma kintarhi dharmāntarapratikṣepā''kṣepābhyāṁ dharmmadharmmivyapadeśepi na vastubhedastenānavasthā (15) na manasi niveśyā yathākalpanamasya sambhavāt|

yatpunaruktam-bhedo hi virodhaṁ vyabhicarati, na virodhau bhedamiti tatpāramārthikāpāramārthikabhedabha-(6) ṇyābhāṣitaṁ viruddhatāhetoḥ savidhasambandhanibandhasambandhāvyāptisiddhau hi sapakṣe pakṣapātī viruddho nopalabdhaḥ bhedavyavahārajñāpakahetuśca prati (7) bhāsa bhedaḥ| dvitoyopi prayogaḥ-sa evāyamiti parāmarśaḥ so'sadṛśaparāvṛttapadārthadhyavasānavyāpāraḥ, yathā keśapāśe cchinnodbhinne sa evāyamiti parāmarśasya vivādapade ghaṭādau atyantasadṛśe sa evāyamiti mandasādṛśye sa iveti prakaraṇavaśāt atyantasādṛśya-(9)-mihopāttaṁ jātyekatve dīpādau pratyabhijñeti vadatā'tadvyāvṛttiviṣayā syātprakāśitā, yadyatītena saha vartamānasya ekatvaṁ nāsti kartha citpūrva paścāddṛṣṭārtha kriyā bhavati| na| yathā ghaṭamekaṁ vighaṭaghaṭāṅkurāropaṇe prekṣate yathā puradhāraṇaṁ tatheva pūrvānurodhe'asambhave yataḥ bhaviṣyati tādṛśārthakriyā taccekārthakriyākaraṇādekatvantu tadakārivyavacchedalakṣaṇaṁ sāmvṛtamiṣyata eva tena kṣaṇabhaṅgo ghaṭādīnāṁ dharmastenaiva sādhanahetubhirityapakṛtam| ekamiti hi vyapadeśavikalpāstadarthasāmarthyamā-(3)-treṇa samaṅgīsajātayo na punarartharadritasāmānyadyarthasāmānyadyarthaviṣayā vyapadeśavikalpāḥ prekṣāvadbhirādriyante tatastādṛgarthakriyākāritayaikatvaṁ pratyabhijñānaviṣayaḥ tasmādyā (4) pratyabhijñā sā tadarthakriyākārivyāvṛtta sadṛśārthakriyāsamarthaviṣayāḥ yathā ghaṭānayane'pi itarābhiprāyeṇa anyamānayeti niyoge ghaṭāntarānayane punaḥ-(5)-sa evānīta iti pratyabhijñā| pratyabhijñā ceyaṁ sa evāyaṁ ghaṭa iti ājanmanaḥ praṇāśāvadhipratibhāsaprasavaprasaṅgaḥ, pratikṣaṇaṁ kṣaṇabhaṅge sati bhāvasya bhavedata-(6)-viparyaye bādhakaṁ asti ca pratibhāsaḥ prāgabhāvapradhvaṁsābhāvayormadhyārūḍhasya vastutaḥ pūrvāparakālakalatātikrāntaḥ| saḥ krāntaniścayo nikhilavastu (7) sujanānubhavabhūmiḥ| ataeva sthavīyasi svabhāve bhāvānāṁ kālaniyamau'pi siddhaḥ| atadrūparāvṛttiviṣayastvekatvādhyavasāyonāvasthābhāvamākarṣati pratyayabhijñā (8) tantu sāṁvṛtaikatvaṁ vyavahārayati| paravyāmohāpanayanena yathādṛśyānupalabdhibalimahilāgopālādigamye'pi pratiṣedhe śaṅkayaṁ lakṣyīkṛtya vyāmohaśuddhatantraṁ (9) prakṣipyate|

“tadatyantavimūḍhārthaṁ āgovālādimasaṁvṛteḥ”
iti vacanāt|

jhānaṁ tvarthāvabhāsataḥ|
taṁ vyanaktīti kathyeta tadabhāve'pi tatkṛtam||

tathā dukūlanīlanalina-(10)-dalāvalivalimadhyapramadānandimandirakundasindūrārtha valabhīprabhṛtīnāṁ madhyāvasthākhya grāhyākāravedanāvṛtyaikaṁ pratisaṁdhātārameva bhāṣitaṁ sakṛdatra pratibhātīti pāścātyānuvyavaśāyavaśena sphuraṇañca pūrvānubhūtasya grāhakākārasya atadrūpaparāvṛttaviṣayaikavimarśavaśena vyāptyādikañca parikalpitādrūpa (2) parāvttavastustomākāreṇa kṣaṇakṣīṇatānukūlamilitavinyāseneti na kvāpyaṁśe śaṁśanīyadoṣamanityatāsādhanamava dhātavyaṁ bhavyabhāvena tathā-

vajropalādirapyathaṁḥ (3) sthiraḥ so'nyānapekṣaṇāt|
sakṛtsarvasya janayejjñānāni jagataḥ samam||
kramādbhavanti tānyasya sahakāryupakārataḥ|
āhuḥ pratikṣaṇaṁ bhedaṁ sadoṣo'trāpi pūrvavat|| (4)
ityādyapi yathā prastāvamapahastitrāsamupanyasanīyam|

yatpunarucyate kāladidravyaguṇakarmādikamantareṇa na kaścit vyapadeśastaṁ cāntareṇa na vacanaṁ tasmādvacanādeva kāladikamastīti kṣaṇikatāsiddhiriti, tadapi nirasyate, kālaḥ parāparavyatikarayaugapadyāyaugapadyacirakṣiprapatyayaliṅgaḥ teṣāṁ viṣayeṣu (9) pūrvapratyayavilakṣaṇānāmutṣattāvanyanimittāsaṁbhavāt| yadatra nimittaṁ sa kālaḥ yatraivāparapratyayodigapekṣayā tatraivaparapratyayaḥ kālakṛtaḥ ya-(7)-trai va ca parapratyayo digapekṣayā tatraivāparapratyaya kāla kṛta iti vyatikaraḥ śleṣaḥ| yugapadetāni kṛtāni krameṇa ca etāni kṛtāni| ciraṁ kṛtaṁ kṣipraṁ kṛtamiti na rūpādyatireke kāle pratyakṣāpravṛttaḥ mandatā hi niṣpatteḥ kāraṇakrameṇa virodhaḥ, kramopi bhāvābhāvādeva bhāvasya na kālaḥ rāṁhoḥ śira itivat, punara-(9)-bhāvasyāyaṁ kāla iti vyapadeśaḥ-

‘dṛṣṭatā'tītakālatvaṁ dṛśyatā vartamānatā
bhāvitā dṛśyamāṇārcāmiti vyavasthitiḥ’|

rūpamapi cakṣurvijñānajanakatvena evaṁ śa-(10)-bdādikamapi sve svendriyanidānadarśananibandhanatvena vedyam| dravyavyavasthāpi tatsamudāyasādhyaphalāhetuvyavacchedena darśitaiveti na tadāsti vyavaharaṇaṁ na yat pakṣe tad anityānubandhīti|

udayananirākaraṇe vādarahasye vyatirekārthabhāvārdinyāyanirṇayo dvitīyaḥ|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6006

Links:
[1] http://dsbc.uwest.edu/node/6009