The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
11. śuddhāvāsika sukuṇḍala devaputroddhāraṇa prakaraṇam
atha gaganagaṁjo'sau bodhisattvaḥ kṛtāṁjaliḥ|
viśvabhuvaṁ munīndraṁ taṁ natvevaṁ punarabavīt||
bhagavan sa mahāsattvo lokeśvaro jinātmajaḥ|
kadeha samupāgacched drakṣyate sa kathaṁ mayā||
134
tataḥ kutra prayāto'sau samuddhartuṁ ca duḥkhitaḥ|
tadupādiśya naḥ sarvān prabodhayitumarhati||
iti saṁprārthite tena gaganagaṁjena saddhiyā|
viśvabhūrmunirājastaṁ samālokyaivamādiśat||
tato'sau kutraputrāntarhitāgnivat prabhāsayan|
gatvā vihāyāsau śuddhavāsaloke'bhigacchati||
tatra sa brāhmaṇaṁ rupaṁ dhṛtvā paśyan samantataḥ|
tatra devanikāyeṣu samupācarate dīnavat||
tatra sukuṇḍalo nāma devaputro daridritaḥ|
duḥkhitaḥ kleśābhinnātmā durbhago dīnamānasaḥ||
taṁ saṁpaśyan samuddhartuṁ sadṛśābhāvitāśayaḥ|
śanaistasya gṛhadvāre samupāśritya tiṣṭhati||
taṁ dvārasamupāsīnaṁ vilokya sa sukuṇḍalaḥ|
kastvaṁ kimarthamāyāta ityevaṁ paripṛcchati||
tenaivaṁ paripṛṣṭe'sau brāhmaṇo'rthi suduḥkhivat|
niśvasyaivaṁ śanaistasya saṁpaśyan vadate puraḥ||
brāhmaṇo'haṁ mahābhāga dūradeśādihāgataḥ|
kṣutpipāsābhitapto'smi tadbhojyaṁ me pradīyatām||
tenaivaṁ yācamāno'sau devaputraḥ sukuṇḍalaḥ|
rudan dīnasvaraḥ paśyan vadatyevaṁ tamānataḥ||
brāhmaṇa kiṁ pradāsyate kiṁcidvastu na me gṛhe|
tatkṣamasvāparādhaṁ me prārthayānyamito vrajan||
iti tenoditaṁ śrutvā vadatyevaṁ dvijaḥ sa tam|
kiṁcidapi pradātavyaṁ kṣuttṛṣṇākheditasya me|
yadi na dīyate kiṁcidapyatra maraṇaṁ vraje||
iti taduktamākarṇya devaputraḥ sukuṇḍalaḥ|
kiṁcidvastu gṛhe draṣṭuṁ praviśya paśyate śvasan||
tadā tasya jagaddhartuḥ kṛpādṛṣṭyanubhāvataḥ|
tatra gṛhe samudbhūtā mahadaiśvaryasaṁpadaḥ||
135
tadā tasya gṛhe tatra kāṣṭhāgāreṣu sarvataḥ|
bhāṇḍāni vividhai ratnaiḥ pūrṇāni sarvadhātubhiḥ||
annaiśca bhojanairdravyaiḥ pānairdivyāmṛtairapi|
divyacīvaravastrādisarvālaṁkārabhūṣaṇaiḥ||
sugandhidravyapuṣpaiśca paripūrṇāni sarvataḥ|
vilokya samudāścaryasamākulitamānasaḥ||
aho kimidamāścaryam svapnaṁ vā dṛśyate mayā|
iti saṁcintya bhūyo'pi samīkṣyaivaṁ vicintayan||
nūnamayaṁ mahābhijñaḥ puruṣo madgṛhāgataḥ|
yasya darśanabhāvena lakṣmīrjātā mamedṛśī||
iti niścitya cittena devaputraḥ sa nanditaḥ|
sahasopetya tam vipraṁ bhāṣate evamādarāt||
namaste brāhmaṇaśreṣṭha kaścitte kauśalaṁ tanau|
praviśātra gṛhe'smākamanugrahītumarhasi||
iti tenoditaṁ śrutvā brāhmaṇaḥ sa prasāditaḥ|
sahasotthāya tadgehaṁ praviśati vilokayan||
tatra sa suprasanātmā devaputraḥ sukuṇḍalaḥ|
brāhmaṇaṁ taṁ pratiṣṭhāpya svāsane cārcate mudā||
pravārya dūṣyapaṭṭādicīvaraiḥ śuṣmakomalaiḥ|
maṇḍayitvā ca sarvāgaṁ sarvālaṁkārabhūṣaṇaiḥ||
divyarasāgrasusvādairāhārairamṛtottamaiḥ|
varṇagandharasodārairbhojayati samādaram||
tatsatkāraṁ samālokya brāhmaṇaḥ sa prasāditaḥ|
bhuktvā bhogyaṁ yathākāmaṁ dadātyasmai śubhāśiṣam||
svasti te maṁgalaṁ bhūyātsarvadāpi samantataḥ|
tiṣṭhatu te gṛhe lakṣmīḥ sadā saddharmasādhinī||
bhavatu te sadā śuddhaṁ cittaṁ saddharmalālasam|
sidhyantu te'bhilāṣaṁ ca samvṛtikāryasādhanam||
136
sadaitacchrīsusaṁpattisukhaṁ bhuktvā hitārthabhṛt|
triratnabhajanaṁ kṛtvā tiṣṭha caran mudā śubhe||
ahaṁ gacchāmi jetarṣerudyane saugatāśrame|
viśvabhuvaṁ munīndraṁ saṁdraṣṭuṁ vanditumutsahe||
iti taduktamākarṇya devaputraḥ sa vismitaḥ|
brāhmaṇaṁ taṁ samālokya pṛcchate caivamādarāt||
kīdṛśaṁ tanmahodyānaṁ jetarṣeḥ saugatāśramam|
kīdṛśī ramaṇīyā sā bhūmī tadvada me dvija||
ityevaṁ devaputreṇa paripṛṣṭe niśamya saḥ|
brāhmaṇastaṁ samālokya vadatyevaṁ ca sādaram||
ramaṇīyaṁ tadudyānaṁ jetarṣaḥ saugatāśramam|
divyasauvarṇaratnādinānālaṁkāramaṇḍitam||
tatrainakasamudbhūtā kalpṛkṣā mahīruhāḥ|
sarvakusumavṛkṣāśca sarvasatfalaśākhinaḥ||
aṣṭāṁgaguṇasampannāḥ jalapūrṇamanoharāḥ|
anekāḥ puṣkariṇyo'pi padmotpalādiśobhitāḥ||
tatrārhantaḥ śubhātmāno bhikṣavo brahmacāriṇaḥ|
śuddhaśīlā mahābhijñā dakṣiṇīyā vicakṣaṇāḥ||
viśvabhuvo munīndrasya śrāvakā bodhicāriṇaḥ|
aneke bodhisattvāśca mahāsattvā maharddhikāḥ||
bhikṣuṇyo brahacāriṇyaḥ śuddhaśīlā jitendriyāḥ|
cailakavratinaścāpi tathānye'pi ca sāṁghikāḥ||
triratnabhajanāraktā upāsakā upāsikāḥ|
viśvabhuvo munīndrasya śāsane śaraṇāśritāḥ||
sadā dharmāmṛtaṁ pītvā viharanti samāhitāḥ|
evamanye'pi lokāśca brāhmaṇastīrthikā api||
rājānaḥ kṣatriyāścaiva samantrijanapaurikāḥ|
śreṣṭhinaḥ sārthavāhāśca mahājanāḥ śubhārthinaḥ||
137
tatrāgatya samāśritya śrutvā saddharmamādarāt|
triratnabhajanaṁ kṛtvā viharanti sadā śubhe||
tathā devāśca daityāśca gandharvā api kinnarāḥ|
yakṣāśca nāgarājāśca garuḍāśca mahoragāḥ||
siddhā vidyādharāścāpi sarve lokādhipā api|
sadā tatra samāgatya viśvabhuvo jagadguroḥ||
satkṛtyābhyarcya saddharmaṁ śrutvā tiṣṭhanti sādaram||
evaṁ tatra munīndro'sau viśvabhūḥ saṁpradarśayan|
prātihāryāṇi saddharmaṁ samupādiśya tiṣṭhati||
evaṁ tajjetakārāmaṁ puṇyakṣetraṁ manoramam|
sarvairlokādhipaiścāpi saṁsevitaṁ praśāsitam||
tadatra sāmpratam sarve lokā devādhipā api|
saddharmaṁ śrotumāgātya tiṣṭhanti tatsabhāśritāḥ||
tavāpi yadi vāṁchāsti tatra gaccha samadarāt|
viśvabhuvo munīndrasya sabhāṁ paśca vṛṣaṁ śṛṇu||
tatsaddharmāmṛtaṁ pītpā saṁbodhinihitāśayaḥ|
triratnabhajanaṁ kṛtvā bodhicaryāvrataṁ cara||
etatpuṇyaviśuddhatmā pariśuddhatrimaṇḍalaḥ|
trividhāṁ bodhimāsādya saṁbuddhapadamāpsyasi||
iti matvā samādhāya śrutvā saddharmamādarāt|
triratnabhajanaṁ kṛtvā tiṣṭha caran sadā śubhe||
iti tena samādiṣṭaṁ niśamya sa sukuṇḍalaḥ|
prabodhitastathetyuktvā pṛcchatyevaṁ dvijaṁ ca tam||
avasyaṁ satyamākhyātumarhasi me puraḥ dvija|
devo'si mānavo vā tvaṁ daityendro vā maharddhimān||
kasyāpi vidyate nedṛkkṛpādharmānubhāvatā|
yathā tvamiha mām paśyan tathā ko'nyo'nupālayet||
iti tenoditaṁ śrutvā brāhmaṇaḥ sa prasāditaḥ|
devaputraṁ tamālokya vadatyevaṁ prabodhane||
138
na devo mānavo naiva daityendro vāpi nāsmyaham|
bodhisattvo'smyahaṁ sarvasattvahitārthasaṁbharaḥ||
boddhicaryāvrataṁ dhṛtvā paśyan sattvān suduḥkhitaḥ|
bodhayitvā prayatnena yojayitvā susaṁvare||
evaṁ sarvatra lokeṣu duḥkhinaḥ pāpino'pyaham|
bodhayitvā svayaṁ paśyan yojayeyaṁ sadā śubhe||
tathahaṁ svayamālokya sarvān sattvān prabodhayan|
bodhimārge pratiṣṭhāpya gacche tatra jināśrame||
iti tena samādiṣṭaṁ niśamya saṁpramoditaḥ|
sa ratnadakṣiṇāṁ datvā tasyaivaṁ ca prabhāṣate||
aho guṇamayaṁ kṣetraṁ sarvadoṣavivarjitam|
yatrādya ropitaṁ vījamadya saṁpadyate falam||
dhanyāste puruṣāḥ sarve ye triratnasubhaktikāḥ|
sadā dharmāmṛtaṁ pītvā saṁcarante jagaddhite||
ahamapi gamiṣyāmi jetārāme jināśrame|
viśvabhuvaṁ munīndraṁ taṁ draṣṭumicche sasāṁghikam||
tadahaṁ bhavatā sārddhaṁ tatra gantuṁ samutsahe|
tanmāṁ nītvā munīndraṁ taṁ saṁdarśayitumarhati||
iti saṁprārthite tena brāhmaṇaḥ sa sukuṇḍalam|
devaputraṁ tamālokya pratibravīti bodhayan||
ahamanyatra loke'pi sattvān paśyan prabodhayan|
bodhimārge niyujyaivaṁ gamiṣyāmi tadāśrame||
tvameva prathamaṁ gatvā tatra jetāśrame vane|
vihārasthaṁ munīndraṁ taṁ saṁdarśaya sasāṁghikam||
tatsaddharmāmṛtaṁ pītvā saṁbodhinihitāśayaḥ|
triratnabhajanaṁ kṛtvā saṁcarasva sadā śubhe||
ityuktvā sa mahāsattvo brāhmaṇaḥ prasthitastataḥ|
antarhitaḥ kṣaṇādvahnirivāśe'bhigacchati||
139
tad dṛṣṭvā deavaputro'sau mudāścaryakulāśayaḥ|
natvākāśe muhuḥ paśyaṁścireṇa gacchate gṛhe||
tatra sattvālayāsīnāḥ brāhmaṇaṁ tamanusmaran|
taddupadiṣṭamādhāya tiṣṭhate saṁcarecchubhe||
triratnabhajanaṁ kṛtvā saṁcarante sadā śubhe||
evaṁ sa trijagannatho lokeśvaro jinātmajaḥ|
devānapi prayatnena bodhayitvā pramodayan|
bodhimārge niyujyaivaṁ cārayati jagaddhite||
evaṁ tasya jagadbhartuḥ puṇyaskandhaṁ mahattaram|
aprameyamasaṁkhyeyamityākhyātaṁ munīśvaraiḥ||
tatrāsya trijagadbhartuḥ smṛtvāpi nāma sarvadā|
dhyātvāpi praṇatiṁ kṛtvā bhajantu bodhivāṁchinaḥ||
ye bhajanti mudā tasya na te gacchanti durgatim|
sadā sadgatisaṁjātāḥ prānte yānti sukhāvatīm||
tatrāmitābhanāthasya pītvā dharmāmṛtaṁ sadā|
bodhicaryāvrataṁ dhṛtvā saṁyāsyanti jinālayam||
ityādiṣṭaṁ munīndreṇa śrutvā sarve sabhāśritāḥ|
lokāstatheti vijñapya prābhyanandan prabodhitāḥ||
||iti śuddhāvāsikasukuṇḍaladevaputroddharaṇaprakaraṇaṁ samāptam||
Links:
[1] http://dsbc.uwest.edu/node/4203