The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
7
75. jātyandhakoṭiniyutānyaviunāyakānāṁ
mārge akovidu kuto nagarapraveśe|
vina prajña pañca imi pāramitā acakṣuḥ
avināyakā na prabhavanti spṛśetu bodhim||1||
76. yatrāntarasmi bhavate pragṛhīta prajñā
tatu labdhacakṣu bhavatī imu nāmadheyam|
yatha citrakarmapariniṣṭhita cakṣuhīno
na ca tāva puṇyu labhate akaritva cakṣuḥ||2||
77. yada dharma saṁskṛta asaṁskṛta kṛṣṇaśuklo
aṇumātru no labhati prajña vibhāvamānaḥ|
yada prajñapāramita gacchati saṁkhya loke
ākāśa yatra na pratiṣṭhitu kiṁci tatra||3||
78. saci manyate ahu carāmi jināna prajñāṁ
mociṣya sattvaniyutāṁ bahurogaspṛṣṭān|
ayu sattvasaṁjñaparikalpaku bodhisattvo
na ca eṣa prajñavarapāramitāya caryā||4||
79. yo bodhisattva varapāramiteti cīrṇo
paricārikā ya na ca kāṅkṣati paṇḍitehi|
saha śrutva tasya puna bheṣyati śāstṛsaṁjñā
so vā laghū anubudhiṣyati bodhi śāntām||5||
80. satkṛtya buddhaniyutāṁ paricārikāyāṁ
na ca prajñapāramita śraddadhitā jinānām|
śrutvā ca so imu kṣipiṣyati so'lpabuddhiḥ
sa kṣipitva yāsyati avīcimatrāṇabhūto||6||
81. tasmā hu śraddadhata eva jināna mātāṁ
yadi icchathā spṛśitu uttamabuddhajñānam|
so vāṇijo yatha vrajitvana ratnadvīpaṁ
mūlātu chedana karitva puna āgameyā||7||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ nirayaparivarto nāma saptamaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4459