Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > sarasvatīdevīparivartaḥ

sarasvatīdevīparivartaḥ

Parallel Devanagari Version: 
सरस्वतीदेवीपरिवर्तः [1]

|| sarasvatīdevīparivartaḥ ||

atha khalu sarasvatī mahādevyekāṁsaṁ cīvaraṁ prāvṛtya dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat | ahamapi bhadanta bhagavan sarasvatī mahādevī tasya dharmabhāṇakasya bhikṣorvākparibhūṣaṇārthāya pratibhāṇakamupasaṁhariṣyāmi | dhāraṇīṁ cānupradāsyāmi | suniruktatavarāṇāṁ bhāvaṁ saṁbhāvayiṣyāmi | mahāntaṁ ca dharmabhāṇakasya bhikṣorjñānāvabhāsaṁ kariṣyāmi | yāni kāni citpadavyañjanānītaḥ suvarṇaprabhāsottamasūtrendrarājātparibhraṣṭāni bhaviṣyanti| vismaritāni ca tānyahaṁ sarvāṇi tasya dharmabhāṇakasya bhikṣoḥ suniruktatapadavyañjanānyupasaṁhariṣyāmi | dhāraṇīṁ cānupradāsyāmi smṛtyasaṁpramoṣaṇāya | yathā cāyaṁ suvarṇaprabhāsottamaḥ sūtrendrarājasteṣāṁ buddhasahasrāvaruptakuśalamūlānāṁ sattvānāmarthāya ciraṁ jambudvīpe pracaret | na ca kṣipramantardhāpayet | anekāni ca sattvānīmaṁ suvarṇaprabhāsottamaṁ sūtrendrarājaṁ śrutvā cintya tīkṣṇaprajñā bhaveyuḥ | acintyaṁ ca jñānaskandhaṁ pratilabhante ca na duṣṭameva cāyuḥ | sampattiṁ pratilabheyuḥ | jātyanugrahaṁ cāparimitaṁ ca puṇyaskandhaṁ pratigṛhṇīyuḥ | sarvaśāstrakuśalāśca bhaveyurnānāśilpavidhijñāśca ||

tadidaṁ saṁyuktaṁ snānakarma bhāṣiṣyāmi tasya dharmabhāṇakasya bhikṣosteṣāṁ ca dharmaśravaṇikānāṁ sattvānāmarthāya | sarvagrahanakṣatrajanmamaraṇapīḍā kalikalahakaluṣaḍimbaḍamaraduḥkhapnaviṣodakapīḍāḥ |

sarvakākhordavetālāḥ praśamaṁ yāsyanti |

auṣadhayo mantrā yena snāpayanti ca paṇḍitāḥ |

vacā gorocanā spṛkā śirīṣaṁ śyābhyakaṁ śamī |

indrahastā mahābhāgā vyāmakamagaruḥ tvacam || 1 ||

nīveṣṭakaṁ sarjarasaṁ sihlakaṁ gulgulūrasam |

tagaraṁ patraśaileyaṁ candanaṁ ca manaḥśilā || 2 ||

samocakaṁ turuṣkaṁ ca kuṅkumaṁ musta sarṣapāḥ |

naradaṁ cavya sūkṣmelā uśīraṁ nāgakeśaram || 3 ||

etāni samabhāgāni puṣyanakṣatreṇa pīṣayet |

imairmantrapadadaiścūrṇaṁ śatadhā cābhimantrayet ||

tadyathā | sukṛte karajātabhāge haṁsaraṇḍe indrajālamalilaka upasade avatāsike kutra kukalavimalamati śīlamati saṁdhibudhamati śiśiri satyasthita svāhā ||

gomayamaṇḍalaṁ kṛtvā muktapuṣpāṇi sthāpayet |

suvarṇabhāṇḍe rūpyabhāṇḍe madhureṇa sthāpayet || 5 ||

varmitāśca puruṣāste catvāri tatra sthāpayet |

kanyāḥ subhūṣitāḥ nyastāścatvāro ghaṭadhāriṇyaḥ || 6 ||

gugguluṁ dhūpayannityaṁ pañcatūryāṇi yojayet |

chatradhvajapatākaiśca sā devī samalaṅkṛtā || 7 ||

ādarśanaparyantāśca śaraśaktīrniyojayet |

sīmābandhaṁ tataḥ kuryātpaścātkāryaṁ samārabhet |

anena mantrapadakrameṇa sīmābandhaṁ samārabhet || 8 ||

syādyathedam | ane nayane hili hili gili khile svāhā || bhagavataḥ pṛṣṭhataḥ snātvānena mantrajāpena snānaśāntiṁ yojayet | tadyathā | sugate vigate vigatāvati svāhā |

ye prasthitā nakṣatrā āyuḥ pālayantu caturdiśe |

nakṣatrajanmapīḍā vā rāśikarmabhayāvaham |

dhātusaṁkṣobhasaṁbhūtā śāmyantu bhayadāruṇā || 9 ||

same viṣame svāhā | sugate svāhā | sāgarasaṁbhūtāya svāhā || skandhamārutāya svāhā | nīlakaṇṭhāya svāhā | aparāhitavīryāya svāhā | himavatsaṁbhūtāya svāhā | animiṣacakrāya svāhā | namo bhagavatyai brāhmaṇyai namaḥ sarasvatyai devyai sidhyantu mantrapadāstaṁ brahma namasyantu svāhā |

etena snānakarmaṇā tasya dharmabhāṇakasya bhakṣorarthāya teṣāṁ ca dharmaśravaṇikānāṁ lekhakānāmārthāya svayamevāhaṁ tatra gagaṇasiddhayakṣadevagaṇaiḥ sārdhaṁ tatra ca grāme vā nagare vā nigame vā vihāre vā sarvato rogapraśamanaṁ kariṣyāmi | sarvagrahakalikaluṣanakṣatrajanmapīḍānvā duḥkhasvapnavināyakapīḍānsarvakākhordavetālānpraśamayiṣyāmi | yathā teṣāṁ sūtrendradhārakāṇāṁ bhikṣubhikṣuṇyupāsakopāsikānāṁ jīvitānugraho bhavet | saṁsāranirvāṇaṁ pratilabheyuḥ | avaivartikāśca bhaveyuranuttarāyāḥ samyak saṁbodheḥ ||

atha khalu bhagavānsarasvatyai mahādevyai sādhukāramadāt | sādhu sādhu sarasvati mahādevi bahujanahitāya bahujanasukhāya pratipanno yattvayā hīmāni mantroṣadhisaṁyuktāni bhāṣitāni | sā ca sarasvatī mahādevī bhagavataḥ pādāvabhivandanāṁ kṛtvaikānte niṣaṇṇā ||

atha khalvācāryavyākaraṇaprāptaḥ kauṇḍinyo mahābrāhmaṇastāṁ sarasvatīmāvāhayati sma ||

sarasvatī mahādevī pūjanīyā mahattapāḥ |

vikhyātā sarvalokeṣu varadātā mahāguṇā || 10 ||

śikhare samāśritā kāntā darbhacīvaravāsinī |

śubhavastraṁ dhārayati ekapādena tiṣṭhati || 11 ||

sarvadevāḥ samāgamya tāṁ sūtravacanaṁ tvidam |

jihvābhimukhaṁ ca sattvānāṁ bhāṣantu vacanaṁ śubham || 12 ||

syādyathedam | sure vire araje arajavati hi gule piṅgale piṅgale vatimukhe marīcisumati diśamati agrāmagrītalavitale ca vaḍivicarī mariṇipāṇaye lokajyeṣṭhake priyasiddhivrate bhīmamukhiśacivarī apratihate apratihatabuddhi namuci namuci mahādevi pratigṛhṇa namaskāra | sarvasattvānāṁ buddhirapratihatā bhavatu vidyā me siddhyatu śāsralokatantrapiṭakakāvyādiṣu | tadyathā | mahāprabhāve hili hili mili mili | vicaratu mama vicaratu me māyā sarvasattvānāṁ ca bhagavatyā devyāḥ sarasvatyā anubhāvena kadārake yuvati hili mili āvāhayāmi mahādevi buddhasatyena dharmasatyena saṁghasatyena indrasatyena varuṇasatyena ye loke satyavādinaḥ santi | tena teṣāṁ satyavacena āvāhayāmi mahādevi | hili hili mili vicarantu mama mantrino māyā sarvasattvānām | namo bhagavatyai sarasvatyai siddhyantu mantrapadāḥ svāhā ||

athācāryavyākaraṇaprāptaḥ kauḍinyo mahābrāhmaṇaḥ sarasvatīṁ mahādevīmimābhirgāthābhirabhyastāvīt ||

śṛṇvantu me bhūtagaṇā hi sarve

stoṣyāmi devīṁ pravarottamacāruvaktrām |

yā mātṛgrāme pravarāgradevī |

sadevagandharvasurendraloke || 13 ||

nānāvicitrā samalaṁkṛtāṅgā

sarasvatī nāma viśālanetrā |

puṇyojjvalā jñānaguṇairvikīrṇā

nānāvicitrottamadarśanīyā || 14 ||

stoṣyāmi tāṁ vākyaguṇairviśiṣṭaiḥ

siddhikarāyai pravarottamāyai |

praśastabhūtāya guṇākarāyai

vimalottamāyai kamalojjvalāyai || 15 ||

sulocanāyai nayanottamāyai

śubhāaśrayāyai śubhadeśanāyai |

guṇairacintyaiḥ samalaṁkṛtāyai |

candropamāyai vimalaprabhāyai || 16 ||

jñānākarāyai smṛtisamagratāyai

siṁhottamāyai naravāhanāyai |

ratnamaṇibāhusamalaṁkṛtāyai

pūrṇaśaśāṅkopamadarśanāyai || 17 ||

manojñavākyāya mṛdusvarāyai

gambhīraprajñāya samanvitāyai |

kāryāgrasādhanasusattvatāyai

devāsurairvanditapūjitāyai |

sarvasurāsuragaṇālayavanditāyai

bhūtagaṇaiḥ sadā saṁpūjitāyai || 18 || namaḥ svāhā ||

he'haṁ devi namaste

sā me prayacchatu guṇa augham ||

sarve sattvā viśiṣṭa-

siddhiṁ pradadātu sarvakāryā |

nityaṁ ca rakṣatū māṁ

sarvānsattvāṁśca śatrumadhye || 19 ||

etān samāptākṣarapūrṇavākyān

kalyaṁ samutthāya paṭhetsuvīryaḥ |

sarvābhiprāye dhanadhānyalābhī

siddhiṁ ca prāpnoti śivāmudārāmiti || 20 ||

iti śrīsuvarṇaprabhāsottamasūtrendrarāje sarasvatīdevīparivarto

nāmāṣṭamaḥ |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4220

Links:
[1] http://dsbc.uwest.edu/node/4241