Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > त्रिंशतिमः

त्रिंशतिमः

Parallel Romanized Version: 
  • Triṁśatimaḥ [1]

३०

२६५. यो बोधिसत्त्व चिरसंसरणाभिप्रायो

सत्त्वार्थ क्षेत्रपरिशोधनयुक्तयोगी।

न च खेदबुद्धि अणुमात्र उपादियाति

सो वीर्यपारमितयुक्त अतन्द्रितश्च॥१॥

२६६. सचि कल्पकोटि गणये विदु बोधिसत्त्वो

चिरसंज्ञ बोधि समुदानिय तेन दुःखे।

चिरदुःख भेष्यति समाचरमाणु धर्मं

ततु वीर्यपारमितहीन कुसीदरूपो॥२॥

२६७. प्रथमं उपादु वरबोधयि चित्तुपादो

सो वा अनुत्तरशिवामनुप्रापुणेया।

रात्रिंदिवैकमनसा तमधिष्ठिहेया

आरम्भवीर्य विदु पण्डितु वेदितव्यो॥३॥

२६८. सचि कश्चिदेव वदयेय सुमेरुशैलं

भिन्दित्व पश्च अधिगम्यसि अग्रबोधिम्।

सचि खेदबुद्धि कुरुते च प्रमाणबुद्धिं

कौसीद्यप्राप्त भवते तद बोधिसत्त्वो॥४॥

२६९. अथ तस्युपद्यति मती किमुताल्पमात्रं

क्षणमात्र भस्म नयती विलयं सुमेरुम्।

आरम्भवीर्य भवते विदु बोधिसत्त्वो

नचिरेण बोधिवर लप्स्यति नायकानाम्॥५॥

२७०. सचि कायचित्तवचसा च पराक्रमेय्या

परिपाचयित्व जगती करिष्यामि अर्थम्।

कौसीद्यप्राप्त भवती स्थितु आत्मसंज्ञैः

नैरात्मभावनविदूरि नभं व भूमेः॥६॥

२७१. यस्मिन्न कायु न पि चित्त न सत्त्वसंज्ञा

संज्ञाविवर्ति स्थितु अद्वयधर्मचारी।

अयु वीर्यपारमित उक्त हितंकरेण

आकाङ्क्षमाणु शिवमच्युतमग्रबोधिम्॥७॥

२७२. परुषं श्रुणित्व वचनं परतो दुरुक्तं

परितोषयाति सुसुखं विदु बोधिसत्त्वो।

को भाषते क शृणुते कुतु कस्य केन

सो युक्त क्षान्तिवरपारमिताय विज्ञो॥८॥

२७३. सो बोधिसत्त्व क्षमते गुणधर्मयुक्तो

यश्चैव रत्नभरितं त्रिसहस्र दद्यात्।

बुद्धान लोकविदुनार्हतप्रत्ययानां

कलपुण्य सो न भवते इह दानस्कन्धे॥९॥

२७४. क्षान्तीस्थितस्य परिशुध्यति आत्मभावो

द्वात्रिंशलक्षणप्रभाव अनन्तपारो।

[सत्त्वान शून्यवरधर्म निशामयाती

प्रियु भोति सर्वजगती क्षममाणु विज्ञो॥१०॥

२७५. सचि कश्चि चन्दनपुटं ग्रहियान सत्त्वो

अभ्योकिरेय गुरुप्रेमत बोधिसत्त्वम्।

द्वितीयोऽपि] अग्नि सकले शिरसि क्षिपेया

उभयत्र तुल्यु मनु तेन उपादितव्यो॥११॥

२७६. एवं क्षमित्व विदु पण्डितु बोधिसत्त्वो

तं चित्तुपादु परिणामयि अग्रबोधौ।

यावन्ति क्षान्ति रहप्रत्ययसत्त्वधातोः

अभिभोति सर्वजगती क्षममाणु शूरः॥१२॥

२७७. क्षममाणु एव पुन चित्त उपादितव्यो

नरकेषु तिर्ययमलोकि अनेक दुःखा।

अनुभूय कामगुणहेतु अकामकारा

कस्मा हु अद्य न क्षमेय निदान बोधौ॥१३॥

२७८. कशदण्डशस्त्रवधबन्धनताडनाश्च

शिरछेदकर्णचरणाकरनासछेदाः।

यावन्ति दुःख जगती अहु तत्सहामि

क्षान्तीय पारमित तिष्ठति बोधिसत्त्वो॥१४॥

भगवत्यां रत्नगुणसंचयगाथायां सदाप्ररुदितपरिवर्तो नाम त्रिंशतिमः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4482

Links:
[1] http://dsbc.uwest.edu/node/4450