The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
CANTO IX
tatastadā mantripurohitau tau
bāṣpapratodābhihatau nṛpeṇa|
viddhau sadaśvāviva sarvayatnā-
tsauhārdaśīghraṁ yayaturvanaṁ tat||1||
tamāśramaṁ jātapariśramau tā-
vupetya kāle sadṛśānuyātrau|
rājarddhimutsṛjya vinītaceṣṭā-
vupeyaturbhārgavadhiṣṇyameva||2||
tau nyāyatastaṁ pratipūjya vipraṁ
tenārcitau tāvapi cānurūpam|
kṛtāsanau bhārgavamāsanasthaṁ
chittvā kathāmūcaturātmakṛtyam||3||
śuddhaujasaḥ śuddhaviśālakīrte-
rikṣvākuvaṁśaprabhavasya rājñaḥ|
imaṁ janaṁ vettu bhavānadhītaṁ
śrutagrahe mantraparigrahe ca||4||
tasyendrakalpasya jayantakalpaḥ
putro jarāmṛtyubhayaṁ titīrṣuḥ|
ihābhyutepaḥ kila tasya heto-
rāvāmupetau bhagavānavaitu||5||
tau so'bravīdasti sa dīrghabāhuḥ
prāptaḥ kumāro na tu nāvabuddhaḥ|
dharmo'yamāvartaka ityavetya
yātastvarāḍābhimukho mumukṣuḥ||6||
tasmāttatastāvupalabhya tattvaṁ
taṁ vipramāmantrya tadaiva sadyaḥ|
khinnāvakhinnāviva rājabhaktyā
prasasratustena yataḥ sa yātaḥ||7||
yāntau tatastau mṛjayā vihīna-
mapaśyatāṁ taṁ vapuṣojjvalantam|
upopaviṣṭaṁ pathi vṛkṣamūle
sūrya ghanābhogamiva praviṣṭam||8||
yānaṁ vihāyopayayau tatastaṁ
purohito mantradhareṇa sārdham|
yathā vanasthaṁ sahavāmadevo
rāmaṁ didṛkṣurmunirāvairvaśeyaḥ||9||
tāvarcayāmāsaturarhatastaṁ
divīva śukrāṅgirasau mahendram|
pratyarcayāmāsa sa cārhatastau
divīva śukrāṅgirasau mahendraḥ||10||
kṛtābhyanujñāvabhitastatastau
niṣedatuḥ śākyakuladhvajasya|
virejatustasya ca saṁnikarṣe
punarvasū yogagatāvivendoḥ||11||
taṁ vṛkṣamūlasthamabhijvalantaṁ
purohito rājasutaṁ babhāṣe|
yathopaviṣṭaṁ divi pārijāte
bṛhaspatiḥ śakrasutaṁ jayantam||12||
tvacchokaśalye hṛdayāvagāḍhe
mohaṁ gato bhūmitale muhūrtam|
kumāra rājā nayanāmbuvarṣo
yattvāmavocattadidaṁ nibodha||13||
jānāmi dharma prati niścayaṁ te
paraimi te bhāvinametamartham|
ahaṁ tvakāle vanasaṁśrayātte
śokāgnināgnipratimena dahye||14||
tadehi dharmapriya matpriyārtha
dharmārthameva tyaja buddhimetām|
ayaṁ hi mā śokarayaḥ pravṛddhau
nadīrayaḥ kūlamivābhihanti||15||
meghāmbukakṣādriṣu yā hi vṛttiḥ
samīraṇārkāgnimahāśanīnām|
tāṁ vṛttimasmāsu karoti śoko
vikarṣaṇocchoṣaṇadāhabhedaiḥ||16||
tadbhuṅkṣva tāvadvasudhādhipatyaṁ
kāle vanaṁ yāsyāsi śāstradṛṣṭe|
aniṣṭabandhau kuru mayyapekṣāṁ
sarveṣu bhūteṣu dayā hi dharmaḥ||17||
na caiṣa dharmo vana eva siddhaḥ
pure'pi siddhirniyatā yatīnām|
buddhiśca yatnaśca nimittamatra
vana ca liṅgaṁ ca hi bhīrucinham||18||
maulīdharairasaviṣaktahāraiḥ
keyūraviṣṭabdhabhujairnarendraiḥ|
lakṣbhyaṅkamadhye parivartamānaiḥ
prāpto gṛhasthairapi mokṣadharmaḥ||19||
dhruvānujau yau balivajrabāhū
vaibhrājamāṣāḍhamathāntidevam|
videharājaṁ janakaṁ tathaiva
śālvadrumaṁ senajitaśca rājñaḥ||20||
etān gṛhasthānnṛpatīnavehi
naiḥśreyase dharmavidhau vinītān|
ubhe'pi tasmādyugapadbhajasva
cittādhipatyaṁ ca nṛpaśriyaṁ ca||21||
icchāmi hi tvāmupaguhya gāḍhaṁ
kṛtābhiṣekaṁ salilārdrameva|
dhṛtātapattraṁ samudīkṣamāṇa-
stenaiva harṣeṇa vanaṁ praveṣṭum||22||
ityabravīdbhūmipatirbhavantaṁ
vākyena bāṣpagrathitākṣareṇa|
śrutvā bhavānarhati tatpriyārtha
snehena tasnehamanuprayātum||23||
śokāmbhasi tvatprabhave hyagādhe
duḥkhārṇave majjati śākyarājaḥ|
tasmāttamuttāraya nāthahīnaṁ
nirāśrayaṁ magnamivārṇave nauḥ||24||
bhīṣmeṇa gaṅgodarasaṁbhavena
rāmeṇa rāmeṇa ca bhārgaveṇa|
śrutvā kṛtaṁ karma pituḥ priyārtha
pitustvamaopyarhasi kartumiṣṭam||25||
saṁvardhayitrī samavehi devī-
magastyajuṣṭāṁ diśamaprayātām|
pranaṣṭavatsāmiva vatsalāṁ gā-
majasramārtā karuṇaṁ rudantīm||26||
haṁsena haṁsīmiva viprayuktāṁ
tyaktāṁ gajeneva vane kareṇum|
artā sanāthāmapi nāthahīnāṁ
trātuṁ vadhūmarhasi darśanena||27||
ekaṁ sutaṁ bālamanarhaduḥkhaṁ
saṁtāpamantargatamudvahantam|
taṁ rāhulaṁ mokṣaya bandhuśokā-
drāhūpasargādeva pūrṇacandram||28||
śokāgninā tvadvirahendhanena|
niḥsvāsadhūmena tamaḥśikhena|
tvaddarśanāmbvicchati dahyamāna-
mantaḥpuraṁ caiva puraṁ ca kṛtsnam||29||
sa bodhisattvaḥ paripūrṇasattvaḥ
śrutvā vacastasya purohitasya|
dhyātvā muhūrtaṁ guṇavadguṇajñaḥ
pratyuttaraṁ praśritamityuvāca||30||
avaimi bhāvaṁ tanaye pitṝṇāṁ
viśeṣato yo mayi bhūmipasya|
jānannapi vyādhijarāvipadbhyo
bhītastvagatyā svajanaṁ tyajāmi||31||
draṣṭuṁ priyaṁ kaḥ svajanaṁ hi necche-
nnānte yadi syātpriyaviprayogaḥ|
yadā tu bhūtvāpi ciraṁ viyoga-
stato guruaṁ snindhamapi tyajāmi||32||
maddhetukaṁ yattu narādhipasya
śokaṁ bhavānāha na tatpriyaṁ me|
yatsvapnabhūteṣu samāgameṣu
saṁtapyate bhāvini viprayoge||33||
evaṁ ca te niścayametu buddhi-
rdṛṣṭvā vicitraṁ jagataḥ pracāram|
saṁtāpaheturna suto na bandhu-
rajñānanaimittika eṣa tāpaḥ||34||
yathādhvagānamiha saṁgatānāṁ
kāle viyogo niyataḥ prajānām|
prājño janaḥ ko tu bhajeta śokaṁ
bandhupratijñātajanairvihīnaḥ||35||
ihaiti hitvā svajanaṁ paratra
pralabhya cehāpi punaḥ prayāti|
gatvāpi tatrāpyaparatra gaccha-
tyevaṁ jane tyāgini ko'nurodhaḥ||36||
yadā ca garbhātprabhṛti pravṛttaḥ
sarvāsvavasthāsu vadhāya mṛtyuḥ|
kasmādakāle vanasaṁśrayaṁ me
putrapriyastatrabhavānavocat||37||
bhavatyakālo viṣayābhipattau
kālastathaivārthavidhau pradiṣṭaḥ|
kālo jagatkarṣati sarvakālā-
nnirvāhake śreyasi nāsti kālaḥ||38||
rājyaṁ mumukṣurmayi yacca rājā
tadapyudāraṁ sadṛśaṁ pituśca|
pratigrahītuṁ mama na kṣamaṁ tu
lobhādapathyānnamivāturasya||39||
kathaṁ nu mohāyatanaṁ nṛpatvaṁ
kṣamaṁ prapattuṁ viduṣā nareṇa|
sodvegatā yatra madaḥ śramaśca
parāpacāreṇa ca dharmapīḍā||40||
jāmbūnadaṁ harmyamiva pradīptaṁ
viṣeṇa saṁyuktamivottamānnam|
grāhākulaṁ cāmbviva sāravindaṁ
rājyaṁ hi ramyaṁ vyasanāśrayaṁ ca||41||
itthaṁ ca rājyaṁ na sukhaṁ na dharmaḥ
pūrve yathā jātaghṛṇā narendrāḥ|
vayaḥprakarṣe'parihāryaduḥkhe
rājyāni muktvā vanameva jagmuḥ||42||
varaṁ hi bhuktāni tṛṇānyaraṇye
toṣaṁ paraṁ ratnamivopagṛhya|
sahoṣitaṁ śrīsulabhairna caiva
doṣairadṛśyairiva kṛṣṇasarpaiḥ||43||
ślādhyaṁ hi rājyāni vihāya rājñāṁ
dharmābhilāṣeṇa vanaṁ praveṣṭum|
bhagnapratijñasya na tūpapannaṁ
vanaṁ parityajya gṛhaṁ praveṣṭum||44||
jātaḥ kule ko hi naraḥ sasattvo
dharmābhilāṣeṇa vanaṁ praviṣṭaḥ|
kāṣāyamutsṛjya vimuktalajjaḥ
puraṁdarasyāpi puraṁ śrayeta||45||
lobhāddhi mohādathavā bhayena
yo vāntamannaṁ punarādadīta|
lobhātsa mohādathavā bhayena
saṁtyajya kāmān punarādadīta||46||
yaśca pradīptāccharaṇātkathaṁci-
nniṣkramya bhūyaḥ praviśettadeva|
gārhasthyamutsṛjya sa dṛṣṭadoṣo
mohena bhūyo'bhilaṣedgrahītum||47||
yā ca śrutirmokṣamavāptavanto
nṛpā gṛhasthā iti naitadasti|
śamapradhānaḥ kva ca mokṣadharmo
daṇḍapradhānaḥ kva ca rājadharmaḥ||48||
śame ratiścecchithilaṁ ca rājyaṁ
rājye matiścecchamaviplavaśca|
śamaśca taikṣṇyaṁ ca hi nopapannaṁ
śītoṣṇayoraikyamivodakāgnyoḥ||49||
tanniścayādvā vasudhādhipāste
rājyāni muktvā śamamāptavantaḥ|
rājyāṅgitā vā nibhṛtendriyatvā-
danaiṣṭhike mokṣakṛtābhimānāḥ||50||
teṣāṁ ca rājye'stu śamo yathāva-
tprāpto vanaṁ nāhamaniścayena|
chittvā hi pāśaṁ gṛhabandhusaṁjñaṁ
muktaḥ punarna pravivikṣurasmi||51||
ityātmavijñānaguṇānurūpaṁ
muktaspṛhaṁ hetumadūrjitaṁ ca|
śrutvā narendrātmajamuktavantaṁ
pratyuttaraṁ mantradharo'pyuvāca||52||
yo niścayo dharmavidhau tavāyaṁ
nāyaṁ na yukto na tu kālayuktaḥ|
śokāya dattvā pitaraṁ vayaḥsthaṁ
syāddharmakāmasya hi te na dharmaḥ||53||
nūnaṁ ca buddhistava nātisūkṣmā
dharmārthakāmeṣvavicakṣaṇā vā|
hetoradṛṣṭasya phalasya yastvaṁ
pratyakṣamartha paribhūya yāsi||54||
punarbhavo'stīti ca kecidāhu-
rnāstīti kecinniyatapratijñāḥ|
evaṁ yadā saṁśayito'yamartha-
stasmātkṣamaṁ bhoktumupasthitā śrīḥ||55||
bhūyaḥ pravṛttiryadi kācidasti
raṁsyāmahe tatra yathopapattau|
atha pravṛttiḥ parato na kāci-
tsiddhau'prayatnājjagato'sya mokṣaḥ||56||
astīti kecitparalokamāhu-
rmokṣasya yogaṁ na tu varṇayanti|
agneryathā hyauṣṇyamapāṁ dravatvaṁ
tadvatpravṛttau prakṛtiṁ vadanti||57||
kecitsvabhāvāditi varṇayanti
śubhāśubhaṁ caiva bhavābhavau ca|
svābhāvikaṁ sarvamidaṁ ca yasmā-
dato'pi mogho bhavati prayatnaḥ||58||
yadindriyāṇāṁ niyataḥ pracāraḥ
priyāpriyatvaṁ viṣayeṣu caiva|
saṁyujyate yajjarayārtibhiśca
kastatra yatno nanu sa svabhāvaḥ||59||
adbhirhutāśaḥ śamamabhyupaiti
tejāṁsi cāpo gamayanti śoṣam|
bhinnāni bhūtāni śarīrasaṁsthā-
nyaikyaṁ ca gatvā jagadudvahanti||60||
yatpāṇipādodarapṛṣṭhamūrdhnā
nirvartate garbhagatasya bhāvaḥ|
yadātmanastasya ca tena yogaḥ
svābhāvikaṁ tatkathayanti tajjñāḥ||61||
kaḥ kaṇṭakasya prakaroti taikṣṇyaṁ
vicitrabhāvaṁ mṛgapakṣiṇāṁ vā|
svabhāvataḥ sarvamidaṁ pravṛttaṁ
na kāmakāro'sti kutaḥ prayatnaḥ||62||
sarga vadantīśvaratastathānye
tatra paryatne puruṣasya ko'rthaḥ|
ya eva heturjagataḥ pravṛttau
heturnivṛttau niyataḥ sa eva||63||
kecidvadantyātmanimittameva
prādurbhavaṁ caiva bhavakṣayaṁ ca|
prādurbhavaṁ tu pravadantyayatnā-
dyatnena mokṣādhigamaṁ bruvanti||64||
naraḥ pitṛṇāmanṛṇaḥ prajābhi-
rvedaiṛṣīṇāṁ kratubhiḥ surāṇām|
utpadyate sārdhamṛṇaistribhistai-
ryasyāsti mokṣaḥ kila tasya mokṣaḥ||65||
ityevametena vidhikrameṇa
mokṣaṁ sayatnasya vadanti tajjñāḥ|
prayatnavanto'pi hi vikrameṇa
mumukṣavaḥ khedamavāpnuvanti||66||
tatsaumya mokṣe yadi bhaktirasti
nyāyena sevasva vidhiṁ yathoktam|
evaṁ bhaviṣyatyupapattirasya
saṁtāpanāśaśca narādhipasya||67||
yā ca pravṛttā tava doṣabuddhi-
stapovanebhyo bhavanaṁ praveṣṭum|
tatrāpi cintā tava tāta mā bhūta
pūrve'pi jagmuḥ svagṛhānvanebhyaḥ||68||
tapovanastho'pi vṛtaḥ prajābhi-
rjagāma rājā puramambarīṣaḥ|
tathā mahīṁ viprakṛtāmanāryai-
stapovanādetya rarakṣa rāmaḥ||69||
tathaiva śālvādhipatirdrumākhyo
vanātsasūranurnagaraṁ viveśa|
brahmārṣibhūtaśca munervasiṣṭhā-
ddadhre śriyaṁ sāṁkṛtirantidevaḥ||70||
evaṁvidhā dharmayaśaḥpradīptā
vanāni hitvā bhavanānyatīyuḥ|
tasmānna doṣo'sti gṛhaṁ prayātuṁ
tapovanāddharmanimittameva ||71||
tato vacastasya niśamya mantriṇaḥ
priyaṁ hitaṁ caiva nṛpasya cakṣuṣaḥ|
anūnamavyastamasaktamadrutaṁ
dhṛtau sthito rājasuto'bravīdvacaḥ||72||
ihāsti nāstīti ya eṣa saṁśayaḥ
parasya vākyairna mamātra niścayaḥ|
avetya tattvaṁ tapasā śamena ca
svayaṁ grahīṣyāmi yadatra niścitam||73||
na me kṣamaṁ saṁśayajaṁ hi darśanaṁ
grahītumavyaktaparasparāhatam|
budhaḥ parapratyayato hi ko vraje-
jjano'ndhakāre'ndha ivāndhadeśikaḥ||74||
adṛṣṭatattvasya sato'pi kiṁ tu me
śubhāśubhe saṁśayitu śubhe matiḥ|
vṛthāpi khedo hi varaṁ śubhātmanaḥ
sukhaṁ na tattve'pi vigarhitātmanaḥ||75||
imaṁ tu dṛṣṭvāgamamavyavasthitaṁ
yaduktamāpttaistadavehi sādhviti|
prahīṇadoṣatvamavehi cāptatāṁ
prahīṇadoṣo hyanṛtaṁ na vakṣyati||76||
gṛhapraveśaṁ prati yacca me bhavā-
nuvāca rāmaprabhṛtīnnidarśanam|
na te pramāṇaṁ na hi dharmaniścayai-
ṣvalaṁ pramāṇāya parikṣatavratāḥ||77||
tadevamapyeva ravirmahī pate-
dapi sthiratvaṁ himavān giristyajet|
adṛṣṭatattvo viṣayonmukhendriyaḥ
śrayeya na tveva gṛhān pṛthagjanaḥ||78||
ahaṁ viśeyaṁ jvalitaṁ hutāśanaṁ
na cākṛtārthaḥ praviśeyamālayam|
iti pratijñāṁ sa cakāra garvito
yatheṣṭamutthāya ca nirmamo yayau||79||
tataḥ sabāṣpau sacivadvijābubhau
niśamya tasya sthirameva niścayam|
viṣaṇṇavaktrāvanugamya duḥkhitau
śanairagatyā purameva jagmatuḥ||80||
tatsnehādatha nṛpateśca bhaktitastau
sāpekṣaṁ pratiyayatuśca tasthatuśca|
durdharṣa ravimiva dīptamātmabhāsā
taṁ draṣṭuṁ na hi pathi śekaturna moktum||81||
tau jñātuṁ paramagatergatiṁ tu tasya
pracchannāṁścarapuruṣāñchucīnvidhāya|
rājānaṁ priyasutalālasaṁ nu gatvā
drakṣyāvaḥ kathamiti jagmatuḥ kathaṁcitu||82||
iti buddhacarite mahākāvye
kumārānveṣaṇoṁ nāma navamaḥ sargaḥ||9||
Links:
[1] http://dsbc.uwest.edu/node/5493