Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > ṣaḍviṁśatimaḥ

ṣaḍviṁśatimaḥ

Parallel Devanagari Version: 
षड्विंशतिमः [1]

26

227. avivartiyasya varabodhayi prasthitasya

yo cittupādu anumoditu āśayena|

trisahasra meru tulayitva siyāpramāṇo

na tveva tasya kuśalasyanumodanāye||1||

228. yāvanta sattva kuśalārthika mokṣakāmā

sarveṣa bhonti anumoditu puṇyarāśi|

sattvarthi te jinaguṇa ananta prāpuṇitvā

dāsyanti dharma jagatī dukhasaṁkṣayāye||2||

229. yo bodhisattva avikalpaku sarvadharmān

śūnyānimitta parijānati niṣprapañcān|

na ca prajña bodhi parieṣati āśayena

so yukta prajñavarapāramitāya yogī||3||

230. ākāśadhātu gaganasya siyā virodho

na hi tena tasya kutu kenacideṣa prāptā|

emeva prajñacarito vidu bodhisattvo

abhyovakāśasadṛśo upaśāntacārī||4||

231. yatha māyakārapuruṣasya na eva bhoti

te śiṣya māṁ janata so ca karoti kāryam|

paśyanti taṁ vividha kāryu nidarśayantaṁ

na ca tasya kāyu na pi citta na nāmadheyam||5||

232. emeva prajñacarite na kadāci bhoti

buddhitva bodhi jagatī parimocayitvā|

ātmopapatti vividhāṁ kriyasaṁprayogāṁ

darśeti māyasadṛśo na vikalpacārī||6||

233. yatha buddha nirmita karoti ca buddhakāryaṁ

na ca tasyupadyati mado karamāṇu kiṁcit|

emeva prajñacarito vidu bodhisattvo

darśeti sarva kriya nirmitamāyatulyam||7||

234. palagaṇḍa dakṣa vidunā kṛtu dāruyantro

puruṣe stritulya sa karoti ha sarvakāryam|

emeva prajñacarito vidu bodhisattvo

jñānena sarva kriya kurvati nirvikalpo||8||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ māyopamaparivarto nāma ṣaḍviṁśatimaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4446

Links:
[1] http://dsbc.uwest.edu/node/4478