Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > vasantatilakāstutiḥ

vasantatilakāstutiḥ

Parallel Devanagari Version: 
वसन्ततिलकास्तुतिः [1]

vasantatilakāstutiḥ

pādaguhyagudanābhihṛcchirodhātumaṇḍalagamerupṛṣṭhagam |

nāḍikāsamayavajrapadmagaṁ tvāṁ namāmyubhayacittaherukam || 1 ||

guhyakokanadakarṇikāntaravyomapañcakamahānabhaḥsthitam |

dharmadhātutilakādvayādvayaṁ tvāṁ namāmi sahajātmaherukam || 2 ||

kālameghapaṭalāntarocchaladavidyudugrapaṭalādhikatviṣam |

sattvabhājanayugapradāhikāṁ tvāṁ namāmi jagadamba herukīm || 3 ||

nābhicakrakuharāmburāśito vajravārijasamājasaṁbhavām |

saudhasārarasapānalampaṭāṁ tvāṁ namāmi baḍavānalatviṣam || 4 ||

śrīvasantatilakāstutiḥ samāptā |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/3751

Links:
[1] http://dsbc.uwest.edu/node/3915