Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > śīlapāramitāyāmanarthavarjanaṁ pañcamaḥ paricchedaḥ

śīlapāramitāyāmanarthavarjanaṁ pañcamaḥ paricchedaḥ

Parallel Devanagari Version: 
शीलपारमितायामनर्थवर्जनं पञ्चमः परिच्छेदः [1]
Editor: 
Vaidya, P. L.

śīlapāramitāyāmanarthavarjanaṁ pañcamaḥ paricchedaḥ |

uktaḥ saṁkṣepato'narthaḥ | tasya vivarjanaṁ yathā adhyāśayasaṁcodanasūtre-evaṁvidhānarthaśravaṇabhayabhīrukaiḥ ādikarmikabodhisattvaiḥ samādānāni yathā gṛhītāni tathā kāryam | evaṁ hi tairuktamete vayaṁ bhagavan adyāgreṇa tathāgatasya purataḥ evaṁ samādānaṁ kurmaḥ | sacedvayaṁ bhagavan adyāgreṇa bodhisattvayānikaṁ pudgalaṁ gṛhiṇaṁ vā pravrajitaṁ vā āpattyā codayiṣyāmo bhūtena vā abhūtena vā, visaṁvādito'smābhistathāgato'rhan samyaksaṁbuddho bhavet | sacedvayaṁ bhagavan adyāgreṇa bodhisattvayānikaṁ pudgalamavamanyema, avarṇaṁ cāsya bhāṣema, visaṁvādito'smābhistathāgato bhavedarhan samyaksaṁbuddhaḥ sacedvayaṁ bhagavan adyāgreṇa bodhisattvayānikaṁ pudgalaṁ gṛhiṇaṁ vā pravrajitaṁ vā pañcamiḥ kāmaguṇaiḥ krīḍantaṁ paricārayantaṁ dṛṣṭā aprasādaṁ kuryāma, vilekhaṁ vā cittasyotpādayema, agauravaṁ votpādayema, na ca tatra śāstṛsaṁjñāmutpādayema, visaṁvādito'smābhistathāgato bhavet | sacedvayaṁ bhagavan adyāgreṇa mitrakulabhikṣādakulanidānaṁ bodhisattvayānikānāṁ pudgalānāṁ kāyapīḍāṁ cittapīḍāṁ vā kuryāma, visaṁvādito'smābhistathāgato bhavet | sacedvayaṁ bhagavan adyāgreṇa bodhisattvayānikaṁ pudgalaṁ dṛṣṭvā ekenāpyamanojñavacanenābhāṣema, visaṁvādito'smābhistathāgato bhavet | sacedvayaṁ bhagavan adyāgreṇa triṣkṛtvo rātreḥ triṣkṛtvo divasasya bodhisattvayānikaṁ pudgalaṁ na namasyema, visaṁvādito'smābhistathāgato bhavet | sacedvayaṁ bhagavan adyāgreṇāsya vratasamādānasya kṛtaśo rājyapratilambhaṁ vā dhanapratilambhaṁ vā kāyajīvitaṁ vā na parityajema, visaṁvādito'smābhistathāgato bhavet |sacedvayaṁ bhagavan adyāgreṇa śrāvakayānikaṁ vā pratyekabuddhayānikaṁ vā pudgalamavamanyema vayaṁ viśiṣṭatarā naite iti, visaṁvādito'smābhistathāgato bhavet | sacedvayaṁ bhagavannīcacittāścaṇḍālasadṛśacittā na viharema, visaṁvādito'smābhistathāgato bhavet | sacedvayaṁ bhagavan adyāgreṇa ātmānamutkarṣayema, paraṁ vā paṁsayema, visaṁvādito'smābhistathāgato bhavet | sacedvayaṁ bhagavan adyāgreṇa vyāpādavigrahabhayādyojanaṁ vā yojanaśataṁ vā na palāyema īritāḥ samānāḥ, visaṁvādito'smābhistathāgato bhavet | sacedvayaṁ bhagavan adyāgreṇa śīlavantamātmānaṁ pratijānīma, bahuśrutaṁ vā dhutaguṇinaṁ vā anyatarānyatareṇa vā guṇenātmānamudbhāvayema, visaṁvādito'smābhistathāgato bhavet | sacedvayaṁ bhagavan adyāgreṇa praticchanna kalyāṇā vivṛtapāpā na viharema, visaṁvādito'smābhistathāgato bhavedarhan samyaksaṁbuddhaḥ |peyālaṁ || tatra bhagavān maitreyaṁ bodhisatvaṁ mahāsattvamāmantrayate sma-karmāvaraṇaṁ maitreya kṣapayitukāmena kulaputreṇa vā kuladuhitrā vā evaṁ samādānaṁ kartavyaṁ yathā ebhiḥ kulaputraiḥ kṛtamiti ||

sarvadharmāpravṛttinirdeśe'pyāha-

triṣkṛtva rātriṁdivasaṁ tathaiva

sa bodhisattvān praṇameta mūrdhnā |

teṣāṁ na kiṁcitskhalitaṁ gaveṣet

careta caryāṁ hi sadā yatheṣṭam ||

paśyedyadā kāmaguṇai ramantaṁ

na tasya kiṁcitskhalitaṁ gaveṣet |

guṇairanantāṁ varabodhicaryām

eṣo'pi kālena hi tāṁ spṛśeta ||

yuktyānupūrvyā kriyayānupūrvyā

bhavejjino naiva hi ekavācā |

bahukalpakoṭayo niyutāni caiṣa |

saṁnāhasaṁprasthita nānyabhāvī ||

atraivāha- ye kulaputra evaṁrūpeṇa karmāvaraṇenānarthikāḥ, tairna dvitīyasya bodhisattvasya sarvacaryāsu vipratipattavyam | sarvāḥ kriyāstasya vimoktavyāḥ | evaṁ cittamutpādayitavyam-nāhaṁ paracittaṁ jāne | durvijñeyā satvacaryā | idaṁ ca khalu kulaputra arthavaśaṁ saṁpaśyaṁstathāgata evaṁ dharma deśayati-na pudgalena pudgalaḥ pramātavyaḥ || ahaṁ vā pudgalaṁ pramiṇuyām, yo vā syānmādṛśaḥ | yaḥ kulaputra ātmānaṁ rakṣitukāmastena na kasyaciccaryā vivecayitavyā | na pareṣāṁ vikuṭṭanā kartavyā ayamīdṛśo'yamīdṛśa iti | buddhadharmābhiyuktena bhavitavyaṁ rātriṁdivaṁ dharmaparigṛddhamānaseneti ||

tathā kṣitigarbhasūtre'pi kathitam-atha tāvadeva bahūni śatasahastrāṇi vidvāṁsaḥ sattvā utthāyāsanādyena bhagavāṁstenāñjaliṁ praṇamyaibamāhuḥ- vayaṁ bhadanta bhagavataḥ purata evaṁ praṇidhānaṁ kurmaḥ-yāvacciraṁ vayaṁ bhadanta bhagavan saṁsāre saṁsarema, tāvanmātrapratilabdhakṣāntikāmā rājasthānaṁ pratilabhema, mā amātyasthānam | mā nagarajyeṣṭhasthānam | mā grāmajyeṣṭhasthānam | mā nigamajyeṣṭhasthānam | mā purohitajyeṣṭhasthānam, mā bhaṭṭajyeṣṭhasthānam, yāvanmā sārthavāhajyeṣṭhasthānam | mopādhyāyajyeṣṭhasthānam | mā śramaṇajyeṣṭhasthānam | mā gṛhapatijyeṣṭhasthānam | mā kuṭumbijyeṣṭhasthānam yāvatsarvaśo vayaṁ mā sattvānāmadhipatisthānaṁ pratilabhema, yāvanna kṣāntipratilabdhāḥ syāma | yatonidānaṁ vayamevaṁrūpamatigāḍhaṁ karma buddhānāṁ śāsanamākṣipema | iti vistaraḥ ||

candrapradīpasūtre'pyanarthavivarjanamuktam-

nāsti pāpamakartavya kumārā teṣu bheṣyati |

mā tehi saṁstavaṁ sārdhaṁ kuryāstvaṁ kāli paścime ||

ālape saṁlapeyyāsi kuryāsī teṣvagauravam |

anolīnaḥ satkareyyāsyagrabodhayi kāraṇāt ||

varṣāgraṁ paripṛcchitvā yaste vṛddhataro bhavet |

kuryāsi gauravaṁ tatra śirasā pādavandanam ||

na teṣāṁ skhalitaṁ paśyed bodhimaṇḍaṁ vipaśyatām |

pratighātaṁ na janayet maitracittaḥ sadā bhavet ||

yadyeṣāṁ skhalitaṁ paśyeddoṣāṁsteṣāṁ na kīrtayet |

yādṛśaṁ kāhiti karma tādṛśaṁ lapsyate phalam ||

smitena mukhacandreṇa vṛddheṣu navakeṣu ca |

pūrvābhāṣī bhavennityaṁ hatamānaśca sūrataḥ ||

cīvaraiḥ piṇḍapātaiśca kuryātteṣāmanugraham |

evaṁ citta pradadhyāstvaṁ sarve bheṣyanti nāyakāḥ ||iti||

yasyaṁ ca bodhicittotpādike gauravaṁ prasādaśca notpadyete, tena svadurgatiprapātabhayarakṣārtha dṛṣṭādṛṣṭaprāmodyānubhavanārtha svacittakaluṣaprasādanārtha cittakalyatācittakarmaṇyatāpratilābhārthaṁ ca yathā āryagaṇḍavyūhe bodhicittotpādikaguṇā bhagavadāryamaitreyeṇāryasudhanamadhikṛtyodbhāvitāstathā bhāvayitavyāḥ ||

eṣa dṛṣṭva jaravyādhipīḍitān prāṇino duḥkhaśatairupadrutān |

janmamṛtyubhayaśokatāpitān teṣa arthi carate kṛpāśayaḥ ||

duḥkhayantraparipīḍitaṁ jagat dṛṣṭva pañcagaticakramaṇḍale |

jñānavajramayameṣa te dṛḍhaṁ duḥkhayantragaticakramedanam |

rāgadoṣatṛṇakhāṇukaṇṭakaṁ dṛṣṭisaṅgabahukakṣasaṁkulam |

sattvakṣetrapariśodhanārthikaḥ prajñalāṅgala dṛḍhaṁ gaveṣate ||

mohavidyagahanāśayaṁ jagat prajñacakṣuhatanaṣṭadaiśikam |

tasya kṣema diśadaiśikaḥ prabhuḥ sārthavāha jagato bhaviṣyati ||

kṣāntivarmatrivimokṣavāhano jñānakhaṅgaripukleśadharṣakaḥ |

śūrabhūta abhayasya dāyako deśiko hi jagato bhaviṣyati ||

dharmanāva samudānayatyayaṁ jñānasāgarapathe suśikṣitaḥ |

śāntiratnavaradvīpanāyakaḥ karṇadhāra trimavārṇeve ayam ||

jñānaraśmipraṇidhānamaṇḍalaḥ sarvasattvabhuvanāvabhāsakaḥ |

dharmadhātu gagane samudrato buddhasūrya samudeśyate ayam ||

maitricandanasamānaśītalaḥ sarvasattvasamacittasuprabhaḥ |

śukladharmaparipūrṇamaṇḍalo buddhacandra samudeśyate ayam ||

āśaye dṛḍhatale pratiṣṭhito bodhicarya anupūrva udgataḥ |

sarvadharmaratanākaro hyayaṁ jñānasāgaravaro bhaviṣyati ||

bodhicittabhujagendrasaṁbhavo dharmadhātu gagane samudgataḥ |

dharmameghayugapatpravarṣaṇaḥ sarvaśuklaphalaśasyavardhanaḥ ||

śraddhavarti trimalaṁtamopahaṁ maitrisnehasmṛtibhājanaṁ dṛḍham |

bodhicittavimalāgnisuprabhaṁ dharmadīpa samujvālayiṣyati ||

bodhicittakalalaḥ kṛpārbudo maitrapeśiracalāśayo dhanaḥ |

bodhiaṅgamanupūrvasaṁbhavo buddhagarbha ayu saṁpravardhate ||

puṇyagarbhamabhivardhayiṣyati prajñagarbhamabhiśodhayiṣyati |

jñānagarbha samudeśyate ayaṁ yādṛśaḥ praṇidhigarbhasaṁbhavaḥ ||

īdṛśāḥ karuṇamaitravarmitāḥ sattvamocanamatī hitāśayām |

durlabhā jagi sadevamānuṣe yādṛśo ayu viśuddhamānasaḥ ||

īdṛśāśayasumūlasaṁsthito īdṛśo dṛḍhaprayogavardhitaḥ |

īdṛśastribhavacchādanaprabho jñānavṛkṣa phaladaḥ sudurlabhaḥ ||

eṣa sarvaguṇasaṁbhavārthikaḥ sarvadharmaparipṛcchanārthikaḥ |

sarvasaṁśayavidāraṇārthikaḥ sarva mitra bhajate atandritaḥ ||

eṣa mārakalikleśasūdano eṣa dṛṣṭimalatṛṣṇaśodhanaḥ |

eṣa sarvajagamokṣaṇodyato eṣa te sada viśeṣapaṇḍitaḥ ||

eṣa durgati viśodhayiṣyati svargamārgamupadarśayiṣyati |

mokṣamārgamupaneṣyate jagad yādṛśo guṇapathe pratiṣṭhitaḥ ||

eṣa sarvagatiduḥkhamocako eṣa sarvagatisaukhyadāyakaḥ |

eṣa sarvabhavapāśachedako bheṣyate bhavagatīnisūdanaḥ ||iti||

evamanayā bhāvanayā anarthavivarjanaṁ sukaraṁ bhavati | tathā adhyāśayasaṁcodanasūtre'pyanarthavivarjana muktam-caturbhirmaitreya dharmaiḥ samanvāgato bodhisattvayānikaḥ pudgalaḥ paścimāyāṁ pañcaśatyāṁ saddharmavipralope vartamāne'kṣato'nupahataḥ svastinā parimokṣyate | katamaiścaturbhiḥ? ātmaskhalitapratyavekṣaṇatayā, pareṣāṁ bodhisattvayānikānāṁ pudgalānāmāpattyacodanatayā, mitrakulabhikṣādakulānavalokanatayā, amanaskavacanaprativiramaṇatayā | ebhirmaitreya caturbhiriti pūrvavat || aparaiścaturbhiḥ | katamaiḥ? alpaśrutasattvaparivarjanatayā, parṣadanupādānatayā, prāntaśayyāsananivevaṇatayā, ātmadamaśamathayogamanuyuktatayā ca | ebhiścaturbhiriti vistaraḥ ||

punaratraivāha-ādikarmikeṇa maitreya bodhisattvena prajñābalādhānaprāptena lābhasatkāraparivarjitena lābhasatkāradoṣadarśinā bhavitavyam | peyālaṁ | saṁgaṇikārāmaparivarjitena saṁgaṇikārāmadoṣadarśinā bhavitavyam | bhāṣyārāmaparivarjitena bhāṣyārāmadoṣadarśinā bhavitavyam | nidrārāmavarjitena nidrārāmadoṣadarśinā bhavitavyam | karmārāmavarjitena karmārāmadoṣadarśinā bhavitavyam | prapañcārāmavarjitena prapañcārāmadoṣadarśinā bhavitavyam | peyālaṁ | iha maitreya bodhisattvena mahāsattvena rāgasaṁjanano lābhasatkāraḥ pratyavekṣitavyaḥ | smṛtividhvaṁsanakaro lābhasatkāraḥ pratyavekṣitavyaḥ | lābhālābhatayā unnāmāvanāmakaro lābhasatkāraḥ pratyavekṣitavyaḥ | mohotpādano lābhasatkāraḥ pratyavekṣitavyaḥ | kulamātsaryādhyavasāno lābhasatkāraḥ pratyavekṣitavyaḥ | ātmārthaniṣpādanatayā śāṭhayotpādano lābhasatkāraḥ pratyavekṣitavyaḥ | caturāryavaṁśaparivarjanatayā āhīkyānapatrāpyasaṁjanano lābhasatkāraḥ pratyavekṣitavyaḥ | evaṁ sarvabuddhānanujñāno lābhasatkāraḥ pratyavekṣitavyaḥ | mānamadotpādano lābhasatkāraḥ pratyavekṣitavyaḥ | gurūṇāmavamānano lābhasatkāraḥ | mārapakṣo lābhasatkāraḥ | ekāntapramādamūlaḥ kuśalamūlāpaharaṇo lābhasatkāraḥ | vidyucakrāśanisadṛśo lābhasatkāraḥ | bahupaligodhapaliguddho mitrakulabhikṣādakulāvalokano daurmanasyasaṁjananaḥ | buddhivibhrāmaṇo lābhasatkāraḥ | priyavastupariṇāmanatayā śokabhājano lābhasatkāraḥ | catuḥsmṛtyupasthānasaṁbhoṣaṇaḥ śukladharmadurbalīkaraṇaḥ catuḥsamyakprahāṇaparihāṇakaraṇo lābhasatkāraḥ | ṛddhayabhijñāparihāṇakaraṇaḥ | pūrva satkārapaścādasatkārakaraṇaḥ | amitrasatkaraṇamitraprahāṇo lābhasatkāraḥ | parābhisaṁdhānatayā gaṇikāsadṛśaḥ | dhyānāpramāṇaparivarjanaḥ | narakatiryagyoniyamalokaprapātano lābhasatkāraḥ | devadattodrakasamācāro lābhasatkāraḥ pratyavekṣitavyaḥ ||

ime evaṁrūpā maitreya lābhasatkāre ādīnavā ye bodhisattvena pratyavekṣitavyāḥ | pratyavekṣyacālpecchatāyāṁ rantavyam, na paritaptavyam | tatkasya hetoḥ? alpecchasya hi maitreya ime evaṁrūpā doṣā na bhavanti, na cāsyāntarāyā bhavanti buddhadharmāṇām | anirviṇṇaśca bhavati gṛhipravrajitebhyaḥ | anurakṣaṇīyaśca bhavati devamanuṣyāṇāṁ pariśuddhāśayasthitaḥ | asaṁtrastaśca bhavati sarvadurgatinipātebhyaḥ | anamibhūtaśca bhavati tarjanādhigataḥ | asaṁhāryaśca bhavati māraviṣayavimuktaḥ | adharṣaṇīyaśca bhavati sarvavyasanaiḥ | abhilaṣaṇīyaśca bhavati devamanuṣyāṇāṁ dhyānābhyāsāya sthitaḥ | spaṣṭaśca bhavati sarvavyasanaiḥ | abhilaṣaṇīyaśca bhavati devamanuṣyāṇāṁ dhyānābhyāsāya sthitaḥ | spaṣṭaśca bhavati māyāśāṭhayaprahīṇaḥ | apramattaśca bhavati pañcakāmaguṇadoṣadarśīṁ | yathāvādī tathākārī bhavatyāryavaṁśe sthitaḥ | abhilaṣitaśca bhavati vidvadbhiḥ sabrahmacāribhiḥ | imāṁ maitreya evaṁrūpāmanuśaṁsāṁ viditvā paṇḍitena bodhisattvenādhyāśayenālpecchatāyāṁ rantavyam | alpecchatā āsevitavyā sarvalābhasatkāraprahāṇāyeti ||

saṁgaṇikāmadhikṛtyāha-

vijahma rāgaṁ vijahma doṣaṁ na tiṣṭhate saṁgaṇikāsu yogī |

bhavatyasau tatpravaṇastannimnaḥ etena doṣeṇa ratiṁ na kuryāt ||

auddhatya hāsyaṁ ca tathā vitarkā bhavantyamī saṁgaṇikāsu sarve |

saṁkīrṇacārī hi bhavatyasaṁvṛtaḥ karoti yaḥ saṁgaṇikāmasārām |

lokasya mantreṣu ramanti bālā hīyanti cehāgrakathāsu bālāḥ |

pradoṣa vardhenti vitarka utsadā etena doṣeṇa na tatra rājate ||

na vardhate cāpi śrutena bhikṣuḥ ayuktamantreṣu ratiṁ janitvā |

tasmāt parityajya ayuktamantrān dharme ratiṁ vindatha nityakālam ||

sahastraśo'sthīni mayā svakāni tyaktāni bodhiṁ pratikāṅkṣa tarhi |

na cāsmi tṛptaḥ śṛṇamāna dharma te khedamepyanti śṛṇonta dharmam ||

sarveṇa sarva parivarjanīyā ayuktamantrāśca aśiṣṭamantrāḥ |

dharme vare tatra ratiṁ janetha yo durlabhaḥ kalpaśatairanekaiḥ ||

vane vasantena guṇārthikena parasya doṣā na hi vīkṣitavyāḥ |

ahaṁ viśiṣṭo ahameva śreṣṭho na eva cittaṁ samupādanīyam ||

mado ayaṁ sarvapramādamūlo na hīnabhikṣū avamanyitavyāḥ |

anupūrva eṣo iha śāsanasya naikena janmena labheta bodhim ||

atraiva bhāṣyārāmamadhikṛtyāha-

agauravo bhoti śrutena matto vivādamantreṣu niviṣṭa bhoti |

muṣitasmṛtiścāpi asaṁprajanyo bhāṣye ramantasya ime hi doṣāḥ ||

adhyātmacintāttu sudūra bhotī cittaṁ na kāyaśca prasanna bhoti |

unnāmanāmāni bahūni gacchatī bhāṣye ramantasya ime hi doṣāḥ ||

saddharmacittāttu praṇaṣṭu bālaḥ sukarkaśo bhoti asnigdhacittaḥ |

vipaśyanāyāḥ śamathācca dūre bhāṣye ramantasya ime hi doṣāḥ ||

agauravo bhoti sadā gurūṇāṁ paligodhamantreṣu ratiṁ janitvā |

asārasthāyī parihīṇaprajño bhāṣye ramantasya ime hi doṣāḥ ||

amānito devagaṇaiḥ sa bhoti nāpyasya tasmin spṛha saṁjananti |

pratisaṁvidāto bhavatī vihīno bhāṣye ramantasya ime hi doṣāḥ ||

paribhāṣyate cāpi sa paṇḍitebhiḥ ye kecidastī pṛthakāmasākṣī |

nirarthakaṁ jīvitu tasya bhotī bhāṣye ramantasya ime hi doṣāḥ ||

sa śocate kālu karotu bālaḥ pratipattihīno'smi kimadya kuryām |

suduḥkhito bhoti alabdhagādho bhāṣye ramantasya ime hi doṣāḥ ||

calācalo bhoti tṛṇaṁ yatheritaṁ vicikitsate evamasau na saṁśayaḥ |

na tasya jātū dṛḍha buddhi bhotī bhāṣye ramantasya ime hi doṣāḥ ||

naṭo yathā tiṣṭhati raṅgamadhye anyāna śūrāṇa guṇān prabhāṣate |

svayaṁ ca bhotī pratipattihīno bhāṣye ramantasya ime hi doṣāḥ ||

śaṭhaśca so bhoti laghurnirāśaḥ punaḥ punaścāramate vivādam |

so dūrato āryadharmasya bhotī bhāṣye ramantasya ime hi doṣāḥ ||

saṁhṛṣyate satkṛta alpasthāmaḥ prakampate viprakṛto ajānī |

kapiryathā cañcalacitta bhotī bhāṣye ramantasya ime hi doṣāḥ |peyālaṁ ||

ramitva bhāṣyasmi ciraṁ pi kālaṁ na vindate prītimihātmasaukhyam |

varaṁ hi ekasya padasya cintanā prītiṁ pade yatra labhedanantām ||

nekṣutvace sāramihāsti kiṁcinmadhye'sti tatsāra supremaṇīyaḥ |

bhuktvā tvacaṁ neha punaḥ sa śakyaṁ labdhuṁ nareṇekṣurasaṁ pradhānam ||

yathā tvacaṁ tadvadavaihi bhāṣyaṁ yathā rasastadvadihārthacintā |

tasmāddhi bhāṣye tu ratiṁ vihāya cintetha arthaṁ sada apramattāḥ ||

nidrārāmamadhikṛtyāha-

mahañca so vardhati mohajālaṁ vicikitsako bhoti sa dṛṣṭiprāptaḥ ||

dṛṣṭīkṛtānyasya bahūni bhontī yasmā na middhe'bhiratiṁ prayāti ||

prajñā ca teṣāṁ bhavatī sudurbalā parihīyate buddhi na tasya bhoti ||

jñānācca so hīyati nityakālaṁ yasmā na middhe'bhiratiṁ prayāti ||

kusīda ajño alaso aprajño amanuṣya avatāra labhenti tasya |

viheṭhayante ca vane vasantaṁ yasmā na middhe'bhiratiṁ prayāti ||

kuśalena cittena sadā anarthiko dharme na chando na hi bhoti tasya |

adharmakāmaśca sa bhoti bhūyo yasmā na middhe'bhiratiṁ prayāti ||

saddharmachendena bihīna mūḍhaḥ parihīyate sarvaguṇehi bālaḥ |

śuklaṁ ca dhāteti tamo'dhigacchatī yasmā na middhe'bhiratiṁ prayāti ||

aviśārado bhoti pralīnacittaḥ prāmodya tasyo bhavatī na nityam |

nidrayāpagrastaḥ śithilāṅga bhotī yasmā na middhe'bhiratiṁ prayāti ||

ātmā tu jñātvā ca kusīdaprāptaḥ īrṣyāyate vīryabalairupetān |

vīryānvitānāṁ ca avarṇa bhāṣate yasmā na middhe'bhiratiṁ prayāti peyālaṁ |

yatsarvaduḥkhasya tamasya nāśanam apāyaparivarjanatāya mūlam |

sarvehi buddhairhi sadā praśastaṁ taṁ vīryamāryaṁ satataṁ bhajasva ||

karmārāmamadhikṛtyāha-

sudurvaco bhoti gurūbhi coditaḥ pradakṣiṇaṁ gṛhṇati nānuśāsanam |

vipannaśīlaśca sa bhoti kṣipraṁ doṣā amī karmarate bhavanti ||

utkaṇṭhito bhoti sa nityakālaṁ gṛhasthakarmāṇi sadā vicintayan |

dhyānaprahāṇaiśca na tasya kṛtyaṁ doṣā amī karmarate bhavanti ||

tīvraśca saṁjāyati tasya rāgo rasāraseṣu grasitaḥ sa mūrcchitaḥ |

na tuṣyate'sāvitaretareṇa doṣā amī karmarate bhavanti ||

mahatyā ca bhotī pariṣāya tuṣṭo sa duḥkhito bhoti tayā vihīnaḥ |

saṁkīrṇa bhotī sa yatheha gardabho doṣā amī karmarate bhavanti |peyālaṁ ||

divā ca rātrau ca ananyacitto bhakte ca cole ca bhavatyabhīkṣṇam |

svanarthiko bhoti guṇaiḥ sa sarvadā doṣā amī karmarate bhavanti ||

kṛtyānyasau pṛcchati laukikāni ayuktamantraiśca ratiṁ prayāti |

yuktaiśca mantraiḥ sa na vindate ratiṁ doṣā amī karmarate bhavanti |peyālaṁ ||

atha khalu maitreyo bodhisattvo mahāsattvo bhagavantametadavocat-suparīttaprajñāste bhagavan bodhisattvā bhaviṣyanti vihīnaprajñā ye'gradharmān varjayitvā hīnāni karmāṇyārapsyante | evamukte bhagavān maitreyaṁ bodhisattvaṁ mahāsattvametadavocat-evametanmaitreya, evametadyathā vadasi-suparīttaprajñāste bodhisattvā bhaviṣyanti ye'gradharmān parivarjayitvā hīnāni karmāṇyārapsyante | api tvārocayāmi te maitreya, prativedayāmi te | na te bodhisattvāstathāgataśāsane pravrajitā yeṣāṁ nāsti yogo nāsti dhyānaṁ nāsti prahāṇaṁ nāstyadhyayanaṁ nāsti bāhuśrutyaparyeṣṭiḥ | api tu maitreya dhyānaprahāṇaprabhāvitaṁ tathāgataśāsanaṁ jñānasaṁskṛtaṁ jñānasamāhitamabhiyogaprabhāvitam, na gṛhikarmāntavaiyāpṛtyaprabhāvitam |

ayuktayogānāmetatkarma saṁsārābhiratānāṁ yaduta vaiyāpṛtyaṁ laukikakṛtyapaligodhaḥ | na tatra bodhisattvena spṛhotpādayitavyā | sacenmaitreya vaiyāpṛtyābhirato bodhisattvaḥ saptaratnamayaiḥ stūpairimaṁ trisāhastramahāsāhastraṁ lokadhātuṁ pūrayet, nāhaṁ tenārādhito bhaveyaṁ na mānito nāpi satkṛtaḥ | peyālaṁṁ | tatra jambūdvīpaḥ pūritaḥ syādvaiyāpṛtyakarairbodhisattvaiḥ | sarvaistairekasyoddeśasvādhyāyābhiyuktasya bodhisattvasyopasthānaparicaryā karaṇīyā | jambūdīpapramāṇaiścoddeśasvādhyāyābhiyuktairbodhisattvairekasya pratisaṁlapanābhiyuktasya bodhisattvasyopasthānaparicaryā kartavyā | peyālaṁ | tatkasya hetoḥ? duṣkarametatkarma yaduta prajñākarma, uttaraṁ niruttaraṁ sarvatrailokyaprativiśiṣṭamabhyudgatam | tasmāttarhi maitreya bodhisattvena yogārthikena vīryamārabdhukāmena prajñāyāmabhiyoktavyamiti ||

prapañcārāmamadhikṛtyāha-

aṣṭākṣaṇā tasya na bhonti dūre kṣaṇasaṁpadā tasya na bhoti śreṣṭhā |

ete anarthāsya bhavanti nityaṁ doṣā amī tasya prapañcacāriṇaḥ |peyālaṁ ||

doṣānimān samyagavetya paṇḍitaḥ sarvān prapañcān parivarjayīta |

sulamā anarthā hi prapañcacāriṇaḥ tasmātprapañcena na saṁvaseta ||

yāyācchataṁ yojanakaṁ paraṁ varaṁ yatra prapañco'sti ya vigraho vā |

na tatra vāsaṁ na niketu kuryānmuhūrtamātraṁ sti ya yatra kleśaḥ ||

nārthārthikāḥ pravrajitā guṇārthikā mā vigrahaṁ kurvatha duṣṭacittāḥ |

na vo'sti kṣetraṁ na kṛṣirvaṇijyā syuryasya arthāya prapañca ete ||

na putra dhītā na ca vo'sti bhāryā na cāsya mitraṁ na ca bandhuvargaḥ |

dāsyo na dāsā na ca īścaratvaṁ mā vigrahaṁ kurvatha pravrajitvā ||

kāṣāyavastrāṇi gṛhītva śraddhayā śāntapraśāntairhi niṣevitāni |

śāntapraśāntā upaśānta bhotha prapañca varjitva janetha kṣāntim ||

āśīviṣān rakṣatha raudracittān narakāśca tiryagviṣayo yamasya |

prapañcacārasya na bhonti dūre tasmāddhi kṣāntau janayeta vīryam |peyālaṁ ||

imena yogena labheta śuddhiṁ kṣa[pa]yitva karmāvaraṇaṁ aśeṣam |

dharṣeti māraṁ sabalaṁ savāhanaṁ yo dhīru tasyaiva janeti kṣāntim || iti ||

saṁkṣepatastatra anarthavivarjanamuktam- tasmāttarhi maitreya bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā paścimāyāṁ pañcaśatyāṁ saddharmapralope vartamāne akṣatenānupahatena svastinā parimoktukāmena sarvakarmāvaraṇāni kṣapayitukāmenāsaṁsargābhiratena bhavitavyamaraṇyavanaprāntavāsinā anabhiyuktasattvaparivarjitenātmaskhalitagaveṣiṇā paraskhalitāgaveṣiṇā tūṣṇībhāvābhiratena prajñāpāramitāvihārābhirateneti ||

āryaratnameghe'pyanarthavarjanamuktam-tāvatpiṇḍāya carati yāvadasya kāryasya prāptirbhavati |

anyatra yeṣu sthāneṣu caṇḍā vā kukkurāstaruṇavatsā vā gāvaḥ prakṛtiduḥśīlā vā tiryagyonigatā viheṭhanābhiprāyā vā strīpuruṣadārakadārikāḥ, jugupsitāni vā sthānāni, tāni sarveṇa sarvaṁ varjayatīti ||

anenaitaddarśitaṁ bhavati yad dṛṣṭe'pi bādhākare evaṁvidhe tadavarjayata āpatirmavatīti ||

atha yadevamādyanarthavarjanamuktam-

kenaitallabhyate sarvaniṣphalaspandavarjanāt ||7||

kenaitallabhyate? sarvaniṣphalaspadavarjanāt | phalamatra parārthe | tadartha yaḥ spando na saṁvartate, sa niṣphalatvādvarjayitavyaḥ ||

yathā candrapradīpasūtre kāyasaṁvaramadhye paṭhayate-na hastalolupo bhavati na pādalolupaḥ hastapādasaṁyata iti ||

tathā daśadharmakasūtre'pi deśitam- hastavikṣepaḥ pādavikṣepo'dhāvanaṁ paridhāvanaṁ laṅghanaṁ plavanam, idamucyate kāyadauṣṭulyamiti ||

āryadharmasaṁgītisūtre tu yathā bodhisattvānāṁ parārthādanyatkarma na kalpate, tathā spaṣṭameva paridīpitam-yatkiṁcidbhagavan bodhisattvānāṁ kāyakarma, yatkiṁcidvākkarma, yatkiṁcinmanaskarma, tatsarvaṁ sattvāvekṣitaṁ pravartate mahākaruṇādhipateyaṁ sattvahitādhiṣṭānanimittaṁ sarvasattvahitasukhādhyāśayapravṛttam | sa evaṁhitāśayaḥ evaṁsaṁjñī bhavati- sā mayā pratipattiḥ pratipattavyā yā sarvasattvānāṁ hitāvahā sukhāvahā ca | peyālaṁ || āyataneṣu śūnyagrāmavatpratyavekṣaṇā pratipattiḥ | na cāyatanaparityāgaṁ spṛhayatīti ||

āryagaganagañjasūtre'pyuktam- tadyathāpi nāma chidrānmārutaḥ praviśati, evameva yato yata eva cittasya chidraṁ bhavati, tatastata eva māro'vatāraṁ labhate | tasmātsadā acchidracittena bodhisattvena bhavitavyam | tatreyamacchidracittatā yadidaṁ sarvākārajñatāyāḥ śūnyatāyāḥ paripūririti ||

kā punariyaṁ sarvākāravaropetā śūnyatā? yeyaṁ bodhisattvacaryāyā aparityāgenābhyasyamānā abhayastā vā sarvabhāvaśūnyatā | eṣā ca ratnacūḍasūtre vistareṇākhyātā ||

tathā akṣayamatisūtre'pi darśitam- pāpakānāmakuśalānāṁ dharmāṇāṁ prahāṇāya chandaṁ janayati | atra prastāve yāni cānyāni punaḥ kānicidanyānyapi cittavikṣepakarāṇi, yāni samādhiskandhasya vipakṣāya saṁvartante, ayamucyate samādhivipakṣaḥ | yāvadime ucyante pāpa[kā] akuśalā dharmā iti ||

śīlapāramitāyāmanarthavarjanaṁ pañcamaḥ paricchedaḥ ||

Publisher: 
The Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning
Place of Publication: 
Darbhanga
Year: 
1960
Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5361

Links:
[1] http://dsbc.uwest.edu/node/5380