The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
atha saptacatvāriṁśaḥ paṭalavisaraḥ |
athakhalu bhagavāṁ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya taṁ ca mahāparṣanmaṇḍalaṁ anantavyūhālaṅkārasarvajyotiprabhāsvaravikurvāṇānantaguhyatamaṁ sarvaguhyatamaṁ sarvamantrānucaritaṁ nāma samādhiṁ samāpadyate | samanantarasamāpannasya bhagavataḥ ūrṇākośād raśmayo niścaranti sma | sarvataśca samantā daśasu dikṣu rityūrdhvamadhastiryak mahatāvabhāsenāvabhāsya sarvamantrāṁ sañcodya punarapi bhagavataḥ ūrṇākośāntarhitā | samanantarāntarhite raśmibhiḥ caturdikṣu ca ādhaścordhvaṁ catvāraḥ kumāryo bhrātṛsahitā tasminneva mahāparṣanmaṇḍale adhaḥ sumeruparvatarājasamīpe buddhādhiṣṭhānenādhiṣṭhito'bhūt | sannipatitā sanniṣaṇṇā mahābodhisattvakumārabhūtaṁ riddhyā vikrīḍanasandaśarnārthaṁ mahāmantracaryānirhārārthaṁ sarvalokottaralaukikamantracaryākrīḍāsamanupraveśavaśamākarṣasamāśvāsanacaryāsamanupraveśanārtham ||
athakhalu bhagavāṁ śākyamunirvajrapāṇiṁ bodhisattvaṁ mahāsattvaṁ tasminneva parṣadi sannipatitam īṣinnirīkṣya sarvaṁ ca bodhisattvagaṇam ||
atha sā sarvāvatī parṣadiha mahāpṛthivī ca devatāgaṇaparivṛtā mahābhūtaikamantrālayaṁ oṣadhyo mahājyotīṁṣi nagāṁ sañcālya pracalitā raṇitā praraṇitā kṣubhitā samprakṣubhitā dakṣiṇā digunnamati, uttarā digavannamati, paścimadigunnamati pūrvā digavanamati, antādavanamati, madhyādunnamatī, antādunnamati, mahatasya cāvabhāsasya loke prādurbhāvo'bhūt ||
anyāni cāprameyāni asaṅkhyeyāniścaryādbhutāni prātihāryāṇi sandṛśyante sma | tāśca devasaṅghā niḥprapañcamahatālambanajñānaśāntipadaṁ nāma samādhiṁ samāpadyate sma | yanna śakyaṁ sarvapratyekabuddhārhattvamahābodhisattvairapi jñātum | kaḥ punarvādaḥ samāpadyetuṁ anyeṣāṁ sarvalaukikalokottarāṇāṁ tīrthāyatanānāṁ abhibhavanārthaṁ sarvamantratantrānupraveśanārthaṁ sarvavimokṣadharmaparipūraṇārthaṁ sarvasattvānāṁ ca śāntipadamanuprāpaṇārthaṁ sarvabhūtamanukampābhūtakoṭitathatācintyabodhimaṇḍavajrāsanamākramaṇatiṣṭhapadamanuprāpaṇārthaṁ ca bhagavāṁ śākyamuniḥ dhyāyantaḥ sthito'bhūt ||
athakhalu mañjuśrīḥ kumārabhūto bodhisattvo vajrapāṇiṁ bodhisattvaṁ mahāyakṣasenāpati āmantrayate sma - bhāṣa bhāṣa tvaṁ bho ! jinaputra ! sarvamantracaryānupraveśaṁ sarvalaukikamantrāṇāṁ sārabhūtaṁ tamaṁ paramarahasyaṁ sarvabhūtasattvānāṁ samayānupraveśaṁ yathāśayamanorathasarvapāripūrakaṁ anujñātastvaṁ bho ! jinaputra ! sarvabuddhairbhagavadbhiḥ atītānāgatapratyutpannaistathāgatamantrakośasarvajñatāparipūraṇārthaṁ iha kalparājapaṭalavisare sarvavikrīḍālīlācintyāścaryādbhutavikurvaṇasandarśanārthaṁ sarvajñajñānamudbhāvanārtham ||
athakhalu vajrapāṇiḥ bodhisattvo mahāsattvaḥ mañjuśriyaṁ kumārabhūtamāmantrayate sma | śṛṇvantu bho ! dharmadhara sarvatathāgatānāṁ samatānurakṣaṇadakṣakathāyāsyahaṁ catuḥkumārīṇāṁ bhrātṛsahitānāṁ sarahasyaṁ paṭavidhānahomajāpakālakriyāniyamaḥ pratimāvidhānamaṇḍalasamaya āhvānanavisarjanāpūjanārghadīpagandhadhūpamālyavilepanacūrṇavastranivedana-dhvajapatākaghaṇṭāmālapradīpasragvidhisādhanasādhyopāyaniyamakramaḥ śāntikapauṣṭikābhicāruka antarddhānākāśagamanapādapracārikavaśīkaraṇāveśanavidveṣaṇotsādanaśoṣaṇamohanastambhanamāraṇa vividhasattvākārakaraṇapīḍanatarjanabhartsanabahupadāpadakaraṇakriyo mārgasandarśanayatheṣṭakarmaphalaḥ bandhanarohaṇāvandhyakaraṇasarvakarmamantratantrasādhanopayikeṣu sthāneṣu niyojanaḥ siddhiparipūraṇā | tachrūyatāṁ bho ! jinaputra ! ||
atha vajrapāṇiḥ śrīmāṁ praṇipatya sugataṁ vibhum |
uvāca madhurāṁ vāṇiṁ śabdārthabhūṣitām ||
anarthāṁ karṇasukhāṁ caiva madhurārthasukūjitām |
bahvārthakarīmiṣṭāṁ sarvamantrāspadakarī brahmasvaraninādinīm ||
kalaviṅkarutāghoṣā spaṣṭagambhīrasaṁyamī |
sūkṣmārthatattvāvacodanīm ||
sarvamantreśvarīṁ ścaiva vācaṁ bhāṣe'tha vajradhṛk |
śṛṇotha bhūtagaṇāḥ sarve devasaṅghā maharddhikā ||
vakṣyamāṇāṁ tathā kalpaṁ savistaraṁ sarvakarmikam |
caturmūrtirmahaujaska caturdikṣu samāgamam |
caturvarṇasamāyuktaṁ caturakṣarabhūṣitam ||
caturmantrasamopetaṁ sa pumāṁ pañcamāśṛtām |
caturthagatimāhātmyaṁ caturbhūtasamāgamam ||
sabhrātṛpañcamaṁ jyeṣṭhaṁ mahābhūtākāśamudbhavam |
sarvatrāpratihataṁ śreṣṭhaṁ sarvamantrārthasādhanam ||
sarvakarmakaraṁ pūjyaṁ jyeṣṭhaṁ maṅgalyamaghanāśanam |
pravṛttaṁ sarvabhūtānāṁ mantrarūpeṇa śreyasām ||
catuḥkumāryeti vikhyātā kumārā pañcamātmakā |
vāyvambujyotiṣiṁ pṛthivīṁ khapañcamātmakām ||
teṣāṁ mantrarūpiṇyāṁ vipāko bhavati dehinām |
pañcamo śreyaso mukhyo bhrātṛrūpeṇa mantrarāṭ ||
teṣāṁ mantrāṁ pravakṣyāmi aparākhya śṛṇotha me |
atha te sarvabhūtā vai prahṛṣṭamanasā abhūt ||
niṣaṇṇā dharmatāṁ jñātvā saumyacittā samāhitā |
śrotukāmā hi vai sarvo niścalāyatalocanā ||
atha mañjuvaraḥ śrīmāṁ ūrdhvakṣya sugatātmajam |
vajrapāṇiṁ mahāyakṣaṁ sarvamantreśvarālayam ||
kṛpāvakṛṣṭahṛdayo aparo'bhūt tadantare |
sarvabuddhā vai pratyekārhaśrāvakā ||
bodhisattvā mahāsattvā daśabhūmisamāśṛtā |
sarvasattvā tathā loke mukhyā agratamāśca ye ||
niṣaṇṇā sarvataḥ sarva gatipañcasuyojitāḥ |
janmino varamukhyāśca parāḥ parapūjitā ||
bhavāgrā hyāvīciparyantāṁ anantāṁ dhātumāśṛtām |
trijanmādhyakṣaparyantā daśabhūmādhipā parā ||
śrotukāmā hi vai sarve nipetustaṁ samāgamam |
atha vajradharādhyakṣo viditvā sarvamāgatām ||
sattvāṁ bodhisattvāṁśca sarvamantreśvarālayām |
surajyeṣṭhāṁ tathā devāṁ daśabhūmyeśvarām ||
sarvasattvāṁ vidittvaināṁ prasannāṁ buddhaśāsane |
mantraṁ pratyāhareddhīmāṁ mantranātheśvarastadā ||
namaḥ sarvabuddhānāmapratihataśāsanānām acintyādbhutarūpiṇām | om turu turu hulu hulu mā vilamba samayamanusmara mama kāryaṁ sādhaya hū hū phaṭ phaṭ svāhā || sarvakarmiko'yaṁ mantraḥ | hṛdayo'yaṁ sarvabuddhabodhisattvānāṁ sarvalaukikalokottarāṇāṁ sarvavyādhirājādhipatīnāṁ ca mūlamantro'yam anena sarvakarmāṇi kārayet ||
sarvadravyāṇi sādhayet sarvakarmakaro vibhuḥ |
anena tu sadā karma kuryāt kṣiprārthasādhane ||
tatra mantraṁ pravakṣyāmi devasaṅghā śṛṇotha me |
om deva svāhā | sārtthavāhāyastumburermantraḥ | om jaye svāhā | om ajite svāhā | om parājite svāhā | ete mūlamantrā sabhrātṛsahitānāṁ caturbhaginīnāṁ lokapūjitānāṁ hṛdayāni bhavanti | tāsām om rūpiṇī om virūpiṇī viśvātmane | ete hṛdayodbhavā mantrāstumburerhṛdaye mantrā bhavanti | om deveśāya svāhā | upahṛdayāni bhavanti |om vāmani piśāci om mahārākṣasi svāhā | om vikṛtarūpiṇi svāhā | om prakīrṇakeśī kṛtāntarūpiṇi svāhā | om vajrarūpiṇi kṛtāntarātri bhayānaki svāhā | tumbureḥ sārthavāhasyopahṛdayaṁ bhavati | om caturvaktravibhūṣitamūrti trinetrā lambodara bahurūpi svāhā | om dhu dhu jvalaya sarvadiśāṁ svāhā | sarveṣāṁ bhaginīnāṁ bhrātṛsahitānāṁ divyastu mantro'yam | om hū sarveṣāṁ śikhā | om hrīḥ jaḥ sarveṣāṁ śiraḥ | om dhyāyini svāhā | sarveṣāṁ mantraḥ | om dṛk sarveṣāṁ netraḥ | om bhaginīnāṁ bhrātṛsahitānāṁ candanakuṅkumānuliptānāṁ samayā ca rakṣitānāṁ himavantasasāgaracāriṇāṁ dṛḍhavratānāṁ buddhadharmasaṅghānujñātānāṁ śrīḥ | hrīḥ | rīm | vrīḥ | bhujaḥ | eṣa sarvabhaginīnāṁ sarvabhrātṛsahitānāṁ gātre mahāmantraḥ | sarvakarmikaḥ prasiddhaḥ sarvakarmasu | paramaguhyatamaḥ | om āyāhi mahādeva viśvarūpiṇe svāhā | om tumbure sārthavāhasyāhvānanamantrā | om gacchagaccha mahādeva viśvātmane svāhā | tambureḥ sārthavāhasya visarjanamantrā | om āyāhi devi kumārike kiṁ cirāyasisamayamanusmara | mama kāryaṁ sampādaya svāhā | jayāyāhvānanamantrā | om āyāhi mahābhogini kāryaṁ me sādhaya samayamanusmara svāhā | om mahāyogāndhari vistīrṇadhanapriye svāhā | ajitāyā āhvānanamantrā | om śmaśānavāsini rūpaparivartini dehānucare svāhā | aparājitāyā āhvānanamantrā punareva sarvamaṇḍalāṁ laukikalokottarāmālikhet | sarvakarmeṣu ca yojayet | parakalpavidhānenāpi īpsitamarthaṁ sādhayet | asminneva kalpavisare mūlakalparājapaṭalasamatāsammataścatuḥkumāriṇāṁ kumārasahitānāmādimākhyāyate mantro'yaṁ buddhātmajo yamicchati |
sarvakarmikamityāhuḥ buddhapūtrā maharddhikā |
kulāgrā mantramukhyāśca sarvamantreśvaro vibhuḥ ||
karoti vividhāṁ karmāṁ vicitrāṁ sādhuvarṇitām |
prasahyaṁ cāpi bhūtānāṁ cittaṁ harati tṛjanminām ||
gatyarthavaśyatāhetunāpatyārthasamudbhavam |
prasahyaṁ kurute karma gatiyonivinirgataḥ ||
caturbhaginyeti vikhyātā |
sabhrātṛsahitā nityaṁ mahodadhinivāsinaḥ ||
nauyānasamārūḍhā sabhrātṛsahapañcamā |
karṇadhāro'tha cittāsāṁ tumbururnāma saṁjñitaḥ ||
vicaranti mahīṁ kṛtsnāṁ sattvānugrahatatparām |
vicitrarūpadhāriṇyo vicitrābharaṇabhūṣitāḥ ||
vicitraiva phalaṁ tāsāṁ vicitropakaraṇapūjitām |
paryaṭanti mahīṁ sarvāṁ saśailasahasāgarām ||
tāsāṁ mantro mahājyeṣṭhaḥ tumbururnāma iṣyate |
sārthavāhasya mantro vai tryambakasya janādhipe ||
caturakṣarasaṁyogā oṅkārasapañjakaḥ |
prathamaḥ sarvamantrāṇāṁ cārcanaṁ kuryāt gandhadhūpadīpamālyopahāraviśeṣaiḥ balividhānaṁ datvā japaṁ kuryāt | anākulapadākṣaraiḥ | guhyapradeśe eṣāmanyatamaṁ śreṣṭhaṁ mantraṁ gṛhītvā triḥkālamaṣṭasahasraṁ japet | āgatāyā arghaṁ datvā sarvakarmāṇi kārayet | arghamantraṁ cātra bhavati | om pravigṛhṇatu bhaginyaḥ sabhrātṛsahitā cārgham | samayamadhitiṣṭhantu svāhā | arghamantrā sarveṣāṁ bhrātṛsahitānāṁ sarvopacāramantrāṇi bhavanti | om jvala jvala mahāhutāśārci mahādyutīnāṁ svāhā | sarveṣāṁ pradīpamantrā | om dhū dhū | aritavāsini dhūpaśikhe surabhigandhamanohare pratigṛhṇatu devyaḥ bhrātusahitāḥ dhyāyantāṁ svāhā | dhūpamantraḥ sarveṣām | om kusumavāsini kusumāḍhye surabhimāle sugandhimanohare vane kusumā jātāḥ sukumārāḥ sugandhinaḥ | tāṁ nivedito bhaktyā pratigṛhṇadhvaṁ manojavā svāhā | puṣpamantrā | anena pūjāṁ kurvīta | om gandhagandhādhivāse svāhā | gandhamantrā | om balite balini svāhā | balimantrā | om lālāvati svāhā | nivedyamantrā | om sū | vastramantrā | om phaṭ | ghaṇṭāmantrā | om svaravyañjanamantrā | om chādaya chatramantrā | om dodhūyate dhūyate svāhā | camaramantrā | om kelimahokalihṛdayaṅgame svāhā | sarvadravyopakaraṇāñjanarocanādarśaprasādhanamantrā | om samastavyāpini svāhā | sarvadigbandhavajraprākāramantrā | om maṇḍaline svāhā | ityūrdhvamadhaḥ bandhamantrā | sarvataśca samantāśeṣabandhaṁ bhavati | om namaḥ sarvabuddhānāmapratihataśāsanānām | om hū haḥ | sarvakarmiko'yaṁ mahāvidyārājā śāsano nāma | vaśitā sarvabhūtānāṁ catuḥkumārīṇāṁ sabhrātṛsahitānāṁ pīḍano śoṣaṇo rodhano bandhanaḥ vaśayitā nigrahānugrahe rataḥ sarvabhūtagrahamātara sarvakarmeṣu apratihataśāsanaḥ guhye pradeśe avavarake vā japyamānaścaturbhaginīnāṁ sabhrātṛsahitānāṁ yaṁ rocate taṁ kārayati | yācyamānastu yaṁ baraṁ rocate taṁ varaṁ yācayitavyā śīghraṁ varamanuprayacchati | evaṁ bandhanatāḍanatarjanatarjanamāraṇādīni karmāṇi kurvanti | anenaiva vidyārājenopatapyamānā saha japyamānā sarvakarmāṇi kurvanti | āsāṁ mantrāṇi bhavanti | visarjanādhyeṣaṇādīni kāryāṇi kurvanti || om rūpiṇī gaccha gaccha samayamanusmara svāhā | jayāyā visarjanamantrā | om vāmane piśāci prakīrṇakeśi viśvarūpiṇi gaccha gaccha mama kāryaṁ sādhaya svāhā | vijayāyā visarjanamantraḥ | om lahu lahu rūpiṇi gaccha gaccha samayamanusmara mama kāryaṁ samādāya svāhā | ajitāyā visarjanamantrā | om viśvarūpiṇi vikṛte vikṛtānane sarvaduṣṭanivāraṇi gaccha gaccha mamārthaṁ sādhaya svāhā | aparājitāyā | visarjanamantrā ete visarjanādhyeṣaṇamantrā | yanmanīṣitaṁ kāryaṁ | vicitrakusumairañjaliṁ pūrayitvā yācayitvā prasādya ca devīnāmagrataḥ sabhrātṛsahitānāṁ kṣeptavyāḥ | tatastā muktā bhavanti | sabhrātṛsahitā sānnidhyaṁ ca kalpayante | yatheṣṭaṁ ca varamanuprayacchanti vicaranti yathāsukhamiti | vācā vaktavyā pratidinaṁ ca kartavyamevamuparudhyamānā mokṣaṇācca sānnidhyaṁ na parityajanti | satatakriyā anyathā uparudhyamānā nāvatiṣṭhante kartavyam ||
atha te bhaginyaḥ sabhrātṛsahitāḥ tharatharāyamānāḥ pīḍyamānāśca vepathurupajātaśaṅkā bodhisattvānubhāvena caturdikṣu rāgatya evaṁ vācamudīrayante - paritrāyasva bhagavaṁ vajrapāṇi paritrāyasva | pīḍitāḥ sma bhagavaṁ supīḍitāḥ sma | gatiranyā na vidyate | tvameva bhagavaṁ śaraṇam | tvameva trāṇamiti ||
atrāntare vidyārājena śāsane suśāsitā sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyā sarvasattvāśca sarvagatisaṅgṛhītāśca suvinītāśca suśāsitā mahāvidyārājena vajrādhipatinānubhāvena tāḥ bhaginyaḥ bhrātṛsahitāḥ bhītāḥ suvinītā ārtasvaraṁ krandamānāḥ avatiṣṭhante ||
atha khalu mañjuśrīḥ bodhisattvo mahāsattvaḥ tāṁ devatāṁ bhrātṛsahitānāmantrayate sma | mā bhaiṣṭata bhaginyaḥ mā bhaiṣṭatha | buddhaṁ śaraṇaṁ gacchadhvam | dvipadānāmagraṁ dharmaṁ śaraṇaṁ gacchadhvam | virāgāṇāmagraṁ saṅghaṁ śaraṇaṁ gacchadhvam | gaṇānāmagryam ||
atha tā bhaginyaḥ sabhrātṛpañcamāḥ buddhaṁ śaraṇaṁ gacchanti | evaṁ śaraṇaṁ gacchanti | saṅghaṁ śaraṇaṁ gacchanti sma | tatastāḥ sukhasaumanasyāḥ parameṇa sukhasaumanasyena samanvāgatā abhūvan | muktagāḍhabandhanātmānaṁ sañjānate sma | prītīsukhasamarpitāḥ labdhaprasādaparamasañjātahṛṣṭaromakūpāḥ idamudānamudānayanti sma ||
aho āścaryamidaṁ prāpto ratnatrayodbhave |
sukhitāḥ sma kṣaṇāllabdhāt sarvadurgatighahitāḥ ||
sugatau svargamokṣo ca sadā buddhiniveśitā |
tatastāṁ tuṣṭamanaso mañjughoṣaṁ nirīkṣa ca ||
praṇipatya caraṇau mūrdhnā idaṁ vācamudīrayam |
trātastvaṁ sarvaduḥkhebhyaḥ gatistvaṁ bho mahādyuteḥ ||
yastvaṁ sarvadharmāṇāṁ gabhīrapadamakṣarā |
tvaṁ deśayase nātha bandhubhūta namo'stu te ||
ājñāpaya mahāvīra mantranāthaṁ jinātmajam |
kimānītāḥ sma devena ājñāṁ kiṁ karavāni ha ||
evamuktāstu vīro vai sarvabuddhātmajo vibhuḥ |
uvāca madhurāṁ vāṇīṁ devatābhiḥ sa coditaḥ ||
gaccha tvaṁ śaraṇaṁ bhūyaḥ vajrapāṇijinātmaje |
avaivartikasaṅgho vai bodhisattvāgrajodbhavet ||
tṛratnamādau kṛtvā vai vaṁśajaṁ jinavarātmajam |
cittaṁ ca bodho īradhvaṁ maitracittā bhavotsukā ||
tato vā sarvataḥ kṛtvā jaghnuḥ svasthatāspadam |
tatastā devatāḥ sarve praṇipatya jinātmajam ||
ājñāṁ sampādya sarvaṁ vai yena vajrī tadonmukhā |
namaskṛtvā tu tāṁ kṣipraṁ vajrapāṇiṁ mahādyutim ||
abhiṣṭutya tataḥ sarve sthitāḥ tanmukhodbhavāḥ |
prasamīkṣya tadā kanyā sabhrātṛsahapañcamā ||
vajrapāṇiṁ ca yakṣeśaṁ nirīkṣamāṇāḥ sthitāḥ |
abhūvaṁ nityārthamāspadā devyaḥ anityārthārthabhūṣitāḥ ||
praṇemamadhurāṁ vācāmātmamantrārtthaśobhanām |
namaste sarvabuddhānāṁ bodhisattvāṁ maharddhikām ||
pratyekārhasaṅghaṁ ca asatāṁścaiva yoginām |
ātmamantrārthavistāraṁ kathayāmo mahādyute ||
yathātattvāvabodhārtthaṁ janānāṁ tu mahītale |
sarahasyaṁ guhyamantrāṇāṁ tvadvakṣānnisṛtātmanām ||
anurakṣārthamantrāṇāṁ āspadārthārtthabhūṣaṇām |
evamukte tu mantreśaḥ vajrapāṇirmahādyutiḥ ||
īṣismitamukho bhūtvā vilokya vikasanmukhaḥ |
pūjāyāmāsa tāṁ kanyāṁ sabhrātṛsakhījanām ||
anujñātaṁ mayā yūyaṁ nirviśaṅka bhaviṣyatha |
saṁśrāvya kalpavistāraṁ sarahasyaṁ samaṇḍalam ||
jantubhiḥ pūjitāḥ nityaṁ varaṁ vo dāsyatha sarvadā |
ṛṣibhiḥ pūjitā yūyaṁ yakṣarākṣasakinnaraiḥ ||
garuḍairdevagandharvaiḥ asuraiścāpi maharddhikaiḥ |
kūṣmāṇḍaiḥ mātaraiścāpi samagraiḥ somabhāskaraiḥ ||
lokapālaiḥ dhanādhyakṣaiḥ patadbhiḥ vasavaistathā |
tairiveyaṁ surādhyakṣaiḥ piśācoragamānuṣaiḥ ||
bhūtādhyakṣaiḥ niśādhyakṣaiḥ piśitāśanavyantaraiḥ |
rākṣasādhipamukhyaiśca raudracittairviheṭhakaiḥ ||
daityadānavasaṅghaiśca yamaiḥ pretamaharddhikaiḥ |
mānuṣāmānuṣaiścāpi brahmaviṣṇūmaheśvaraiḥ ||
suramukhyairmahājyeṣṭhaiḥ siddhacāraṇapūtanaiḥ |
yogibhirjinaputraiśca pūjitā vo bhaviṣyatha |
+ + + + na sandeho prabhāvā varakramā |
jayāyā mantramityāhuḥ kalpavistāravistarā ||
nava koṭyastu mantrāṇāṁ tantrakalpasavistarā |
vijayā caiva mantrāṇāṁ ṣaṣṭirlabdhā prakīrtitā ||
ajitāyā tu bhavenmātra lakṣaṣoḍaśakodbhavā |
aparājitāyā tu kanyāyā catuḥkoṭyaḥ udāhṛtāḥ ||
tumbureḥ sārthavāhasya navakoṭyo'tha gāyataḥ |
tatpramāṇā bhavet kalpā nṛsurāsurapūjitāḥ ||
sarvaṁ śaivamiti khyātaṁ sarvairbhūtalavāsibhiḥ |
mayaiva nigaditaṁ pūrvaṁ kalpe masmiṁ savistare ||
paścādanyo janaḥ prāhuḥ kalpamantrāṁ pṛthak pṛthak |
tumburuḥ sārthavāhasya tryambakasya tu dhīmateḥ ||
anantā kalpavistārā śarvasyāsya kapardine |
yatprabhāvārtthaṁ mantrāṇāṁ siddhiṁ yāsyanti bhūtale ||
anujñātātha vai yūyaṁ kalarāje'tha vai sadā |
bhāṣadhvaṁ mantratantrāṇāṁ sarahasyaṁ savistaram ||
saguhyaṁ guhyatamaṁ cāpi sarvasattvasukhodayam |
ityuktvā vajradhṛk śrīmāṁ vajramāśṛtya līlayā ||
tūṣṇīmbhūta tadā tasthau ratnapaṅkajamucchṛte |
atha tāḥ kanyakāḥ kṣipraṁ sabhrātṛmathapañcamāḥ ||
praṇipatya mantranāthaṁ vai yakṣeśaṁ jinavarātmajam |
vajrapāṇiṁ mahāvīraṁ mantranātheśvaraṁ vibhum ||
uvāca madhurāṁ vācāṁ ekaikāmanupūrvataḥ |
maṇḍalaṁ tu samāsena vakṣye'haṁ bhujayodayam ||
jyeṣṭhamaṇḍalamityāhuḥ jayā jyeṣṭhamagāyata |
vijane rahasi sampāte vigate caiva mahājane ||
pracchanne'graprasambādhe sarittīre śiloccaye |
vivikte kānane ramye buddhādhyuṣitamandire ||
śūnye devakule cāpi śūnye veśmamu śodhite |
ekavṛkṣe śubhe ramye mahodadhisamāśraye ||
ekaliṅge śmaśāne ca vigate dhūmapāṁsubhiḥ |
vajrāsanamahāpuṇye dharmacakre suśobhane ||
yatra śāntiṁ gato buddhaḥ yatra jāto mahāmuniḥ |
ete sthānā bhavenmukhyā maṇḍalālikhane śubhā ||
gaṅgātīre'tha sarvatra sadvīpapulināśraye |
saridvarāśca mukhyā ye kīrttitā lokaviśrutā ||
teṣu tīreṣu sarvatra nityaṁ maṇḍalamālikhet |
samantāt sarvatoyāntā mahodadhisamaplavā ||
himavantavindhyā toyāntā prasthitā nimnagāmbudheḥ |
saridvariṣṭheṣu tīreṣu yukto maṇḍalamālikhet ||
anye vā rahasi bhūbhāge uḍaye vā suśobhite |
devāyatanaramyeṣu stūpe cāpi mahocchrite ||
dhātugarbhe tathā caitye vāpīkūpāsu vīthikaiḥ |
teṣu tīreṣu sarvatra madhye cāpi suśobhitai ||
goṣṭhe padmasaratsarvāṁ kvacit toyāśrayodbhavaiḥ |
anyairvā sthānāgrairnityaṁ vihārārāmabhūpitaiḥ ||
yathiṣṭamanaso tuṣṭiḥ munijuṣṭe mahītale |
parvatāgrairgrahaiścāpi kandaraiḥ sānucihnitaḥ ||
śāntairāvasathairdivyaiḥ grahaiścāpi vijantubhiḥ |
dhyānānukūlaiḥ praśastaiśca ṛṣimukhyairniṣevitaiḥ ||
yatra vā manaso tuṣṭiḥ tatra maṇḍalamālikhet |
eṣu sthāneṣu vai nityaṁ yathodiṣṭaiḥ supūjitaiḥ ||
nipeturdevatāḥ kṣipraṁ sānnidhyaṁ cāpi kalpayet |
tatra sthāne tadā nityaṁ japahomakramo vidhiḥ ||
ye sādhyā mantramukhyāśca uttamādhamamadhyamāḥ |
siddhyanti mantrāḥ sarve vai siddhakṣetreṣvihodite ||
siddhyanti sarvamantrā sarve vai jyeṣṭhamadhyamakanyasā |
vividhā hi bhave siddhiḥ trividhaiva kriyāvidhiḥ ||
triprakārastu mantrāṇāṁ tridhā kālaprabhedataḥ |
trisandhyaṁ sarvamantrāṇāṁ tridhā karmaphalonmukhāḥ ||
śāntikaṁ karma nirdiṣṭaṁ jayākhye maṇḍale śubhe |
vijayākhye tu pauṣṭyarthaṁ ajitākhye cābhicārukam ||
aparājitākhye tathā nityaṁ nirdiṣṭaṁ kṣudrakarmasu |
sarvakarmasu mantrajñaḥ tumburākhyaṁ samālikhet ||
pañcaiva maṇḍalā jñeyā ambhodhe tu nivāsinām |
samantāccaturasraṁ vai uktimātraṁ khaned bhuvi ||
caturhastāṣṭahastaṁ vā saṁśodhya pāṇinā punaḥ |
kaṭhaṇṇaḥ śarkarāṅgāraḥ tuṣakeśamavaskarām ||
kapālāsthiśakṛduṣṭāṁ saṁśodhya pāṇinā tataḥ |
svayaṁ cāpi paraistatra sarvāvaskaratāṁ japet ||
kṛmijantusamākīrṇāḥ saṁśodhyaḥ yatnato vratī |
āpūryāranyamṛttikaiḥ śucibhiśca sugandhibhiḥ ||
nadīkūlodbhavairmedhyaistathā valmīkāgrasambhavaiḥ |
goṣṭhabhūtalayormadhye tadanyairvā pārthivodbhavaiḥ ||
sikatābhiḥ samantād vai sañchādya prasannadhīḥ |
athavā gomayamiśrairvā mṛttikābhiḥ samantataḥ ||
samantamālepayet kṣipraṁ pañcagavyasamāsṛtaiḥ |
kuṅkumāktaistathā snigdhaiḥ vividhaiḥ gandhamiśritaiḥ ||
mṛttikābhiḥ samantād vai maṇḍalaṁ tu samantataḥ |
ālepya bhuvi yatnā vai mantravinmantratantravit ||
pañcāṅgikacūrṇaistu vividhaiḥ dhūpavāsitaiḥ |
ālikhenmaṇḍalaṁ divyaṁ samantā caturhastakam ||
aṣṭahastapramāṇaṁ vā jyeṣṭhaṁ maṇḍalamucyate |
caturhasto'tha kaniṣṭhaṁ madhyamaṁ parikīrtyate ||
pañcahasto'tha vikhyātaḥ ṣaṭ hasto'tha muktavām |
sarveṣāṁ tu devīnāṁ sabhrātṛsahitātmanām ||
maṇḍalapramāṇamityuktaḥ samantā ccaturaśritam |
caturdvāraṁ catuḥkoṇaṁ catustoraṇabhūṣitam ||
ālikhenmaṇḍalaṁ divyaṁ praśastaṁ cārurūpiṇam |
madhye kumāramālikhya bālarūpasubhūṣaṇam ||
kuṅkumākāravarṇābhaṁ vāmamadhye'tha saṁsthitam |
nīlotpalaṁ samantādyakaralagnopaśobhitam ||
dakṣiṇe karavinyastaṁ śrīmālaṁ phalamāyatam |
kiñcidvaradaṁ devaṁ mañjughoṣaṁ mahāprabhum ||
kiṁcidunmīlitākṣaṁ tu īṣitprekṣaṇadevatām |
dakṣiṇena samantād vai mahodadhi samālikhet ||
tatrasthā nāvārūḍhaṁ devyāṁ bhrātṛpañcamām |
ālikhenmantravidyānāṁ suveṣāṁ cārurūpiṇām ||
vicitrābharaṇavinyastāṁ vicitrapraharaṇodyatām |
kumāryākāraceṣṭānāṁ sabhrātṛkumāravikramām ||
nauyānasamārūḍhāṁ sabhrātṛsahapañcamām |
karṇadhārasamopetāṁ tumburuḥ sārthavāhikām ||
mahodadhi samantād vai maṇḍalābhyantaraṁ sthitam |
ṛṣādyai prāṇibhiryuktaṁ sphoṭakaṁ vāripūjitam ||
ālikhenmaṇḍalaṁ dhīmāṁ gupte rahasi sarvataḥ |
yathā hi vidhinirdiṣṭaṁ tattvaṁ cāpi kīrttitam ||
tat sarvaṁ kārayet kṣipraṁ laukikeṣveva yojayet |
yāvanti śaivatantre'smiṁ ye tantre cāpi gāruḍe ||
brahmādyairṛṣimukhyaiśca bhṛgvāṅgirasakāśyapaiḥ ||
mārkaṇḍamunivaraiścāpi pulastyāgastisambhavaiḥ ||
vāsavaiḥ śakradevaiśca rudrendrasabhāskaraiḥ |
vividhaiḥ sattvamukhyaiśca yamādyaiḥ pretamaharddhikaiḥ ||
grahamātarakūṣmāṇḍaiḥ yakṣarākṣasapūjitaiḥ |
mānuṣāmānuṣe loke cittanāthairmaharddhikaiḥ ||
pūjitā kalpavistārā viṣṇurudrasavāsavaiḥ |
kathitā kalpamahātmyaṁ nikhilāścaiva bhūtale ||
tasmiṁ maṇḍale yojyā siddhyantīha na saṁśayaḥ |
vividhā yonimukhyaistu vividhākāraceṣṭitaiḥ ||
kathitā kathayiṣyanti devīnāṁ kalpavistarām |
tasmiṁ samaye niyoktavyā jayākhye maṇḍale bhuviriti ||
bodhisattvapiṭakāvataṁsakānmahāyānavaipulyasūtrādāryamañjuśrīmūlakalpāt pañcacatvāriṁśatamaḥ paṭalavisarāt prathamaḥ caturbhaginīmaṇḍalamanupraveśasamayaguhyatamapaṭalavisaraḥ parisamāpta iti |
Links:
[1] http://dsbc.uwest.edu/node/4698