Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > pañcamaḥ sargaḥ

pañcamaḥ sargaḥ

Parallel Devanagari Version: 
पञ्चमः सर्गः [1]

pañcamaḥ sargaḥ

trayo mahāprāsādāḥ

tataḥ kumārasya samagravaibhavo narādhinātho navayauvanaśriyaḥ|
ṛtūtsavānāmupasevanakṣamānakārayat trīnatulān mahālayān||1||

sa teṣu sadmasvadhirājanandano vicitravinyāsaviśeṣaśālibhiḥ|
vinodyamāno varavārayoṣitāṁ vilāsanṛttairvijahāra hāribhiḥ||2||

babhūva varṣāsamayo'tha medinī kaṭhoradharmajvaraśāntikarmaṭhaḥ|
aśeṣakāntāraśikhaṇḍimaṇḍalīvilāsalāsyakramadeśikeśvaraḥ||3||

payodharāḥ kecana kācamecakāścakāśire caṇḍasamīraṇeritāḥ|
śanaiḥ śanairambarakṛṣṇabhoginā vimucyamānā iva jīrṇakañcukāḥ||4||

tadā samāruhya vihāramaṇḍapaṁ sahaiva vadhvā sarasīruhekṣaṇaḥ|
pradarśayan mīnadṛśaḥ payodharān pracakrame varṇayituṁ tapātyayam||5||

itaḥ sarojākṣi ! vilokayāmbudānudanvadambhobharapaśyatoharān|
viyattalābhogavilāsadarpaṇapraviṣṭabhūmaṇḍalabimbasannibhān||6||

ṛtuśriyā dīptataḍitpradīpikāsamārjitairañjanasañcayairiva|
natabhru ! navyaiḥ śakalaiḥ payomucāṁ nabhaḥsthalī pātramiyaṁ vibhāvyate||7||

payodakālena cirapravāsinā samāgatenābhinavaṁ priye ! diśām|
vimucyamānā iva keśaveṇayo vibhānti kāmaṁ navameghapaṁktayaḥ||8||

tapātyayābhyāgamanena śāmyato nidāgharūpasya kṛpīṭajanmanaḥ|
vijṛmbhamāṇā iva dhūmavīcayo viśanti meghāvalayo viyattalam||9||

purandarākrāntibhayena ye purā payonidhiṁ prāpuralūnapakṣakāḥ|
samutpatantīva ta eva bhūdharāstataḥ samudadyannavavāridacchalāt||10||

mṛgākṣ i! vidyullatikākarambimbitairnabho'vakāśo jaladairvirājate|
payonidhirvidrumavallivellitairyugakṣaye kardamagolakairiva||11||

śikhaṇḍināmadbhutatāṇḍavaśriyāmaraṇyaraṅge madhurapraṇādinām|
vilokya vidyunnayanena vibhramān praśaṁsatīva stanitena toyadaḥ||12||

kalāpinaḥ kāñcanakāhalopamān phaṇīndralokān parigṛhya cañcubhiḥ|
gabhīrakekāmukharīkṛtāmbarā nadanti cakrīkṛtabarhamaṇḍalāḥ||13||

suvarṇakāreṇa tapātyayātmanā payodapālīnikaṣopalāntare|
nighṛṣyamāṇā iva hemarājayastaḍillatā bhānti cakoralocane||14||

malīmasaṁ kevalamaṅgamantaraṁ viśuddhamantaḥkaraṇaṁ tu māmakam|
iti sphuraccañcaladīdhiticchalād vibhidya taṁ darśayatīva vāridaḥ||15||

samudranemīvahanasya bhāriṇaścaturmahāsāgaramadhyavartinaḥ|
kūlādrikūṭeṣu taḍidgaṇāvṛtā vibhānti sītā iva meghapaṁktayaḥ||16||

vijitya viśvatrayamadbhutaśriyā pradānaśauryeṇa payomucā'munā|
samucchritānāṁ taralākṣi ! vidyuto jayadhvajānāṁ janayanti saṁśayam||17||

sitacchadotsāraṇavetrayaṣṭayo viloladṛṣṭe ! vilasanti vidyutaḥ|
dhanāghanaiḥ proṣitatarjanakriyāvighūrṇyamānāḥ karaśākhikā iva||18||

śatahradāpāditacārumaurvikaṁ salīlamādāya mahendrakārmukam|
payodakālaḥ śabaraḥ śaravrajairapuṇḍarīkāṁ vidaghāti medinīm||19||

bhujaṅgabhugvāntaphaṇāmaṇiśriyaḥ sphuranti bhūmnā puruhūtagopakāḥ|
pracaṇḍadhārāhataratnasūdaraprakīrṇaratnopalakhaṇḍakāntayaḥ||20||

śaranniśākāśatalodaraprabhāsahodare nūtanaśādvalasthale|
patanti vajrāyudhagopakīṭakāḥ samagrandhyāruṇatārakopamāḥ||21||

‘viyatpṛthivyoḥ kiyadantaraṁ bhavet’ iti pramātuṁ prathamena vedhasā|
prasāryamāṇā iva mānarajjavaḥ patanti dhārāḥ paritaḥ payomucām||22||

iyaṁ cakorākṣi ! payodamālikā prakāmavācāṭabakoṭamaṇḍalī|
upāttaśaṅkhā sphuṭamikṣudhanvanaḥ prayāṇamudghoṣayatīva diṅmukhe||23||

vakāvalīvibhramakaṇṭhakambavo vitīrṇaśakrāyudhacitrakambalāḥ|
namanti śaileṣu navābhrakuñjarāstaṭābhighātārthamivoḍhagarjitāḥ||24||

kṣaṇaprabhācampakadāmabhūṣaṇā diśaḥ surendrāyudhacāruśekharāḥ|
payodaśṛṅgairnavavārigarbhitaiḥ parasparābhyukṣamiva prakurvate||25||

vigāhamānasya nabhaḥsthalīgṛhaṁ nidādhajiṣṇorṛtucakravartinaḥ|
ghanena baddhā iva toraṇasrajaḥ surendracāpāḥ sutarāṁ cakāsati||26||

prakampitāyāṁ kaṭhakāṣalīlayā digantabhittau stanayitnudantinā|
viśīryamāṇā iva tārakāgaṇāḥ palāṇḍubhāsaḥ karakāḥ patantyamūḥ||27||

payaḥpravāhaiḥ samameva vāridaḥ paraṁ samādāya mahāpayonidheḥ|
punarvibhaktā iva mauktikotkarāḥ sphuranti varṣopalaśarkarāḥ kṣitau||28||

yathā yathā vṛṣṭibhirabhramaṇḍale vijṛmbhate vaidyutahavyavāhanaḥ|
tathā tathā pānthamṛgīdṛśāṁ dhruvaṁ vijṛmbhate cetasi manmathānalaḥ||29||

nidāghatāpajvalitā vanasthalī prasārayanti sphuṭakandalīkaram|
mayūrakekāvirutairmanoharaiḥ payodamabhyarthayatīva jīvanam||30||

vinidrakāntāravinamravāṭikāprasūnakiñjalkaparāgavāhinaḥ|
haranti mandāḥ pavamānakandalāḥ śikhaṇḍināṁ tāṇḍavajaṁ pariśramam||31||

viśaṅkaṭāmambararājavīthikāṁ valāhakānāmaṭatāmitastataḥ|
pratāyamānā iva pādapāṁsavaḥ patanti mandaṁ paritaḥ payaḥkaṇāḥ||32||

vighuṣyamāṇe taḍitā'bhramaṁḍale vidhāya sākṣye navavaidyutānalam|
ṛtuḥ purodhāstaṭinīsamudrayoḥ pravartayatyūrmikaragrahotsavam||33||

anena kālena vinā'mṛtadravairnikāmamāpāditasarvasampadā|
aśeṣato bhūrapi sarvathā bhajedaputriṇīnāmadhidevatāpadam||34||

iti praśaṁsāmukhare sakautukaṁ svavṛttimuddiśya narendranandane !
upoḍhalajjā iva diṅmukhāntare tirobabhūvuḥ sakalāḥ payodharāḥ||35||

digaṅganāvarṇaghṛtānulepanaṁ sitacchadasvaiavihāravīthikā|
sarojinīyauvanavibhramodayaḥ samāvirāsīt samayo'tha śāradaḥ||36||

taḍitpriyāyāḥ savilāsasampado balākikāyāśca viśuddhajanmanaḥ|
viyogaduḥkhādiva maunamudritāḥ prapedire pāṇḍaratāṁ payodharāḥ||37||

kadarthitātmīyaguṇaprakāśane kṣayaṁ prapanne sati vāridāgame|
pramodahāsā iva diṅmṛgīdṛśāṁ samudbabhūvuḥ kalahaṁsamaṇḍalāḥ||38||

sitacchadānāṁ śravaṇārtikāraṇaṁ niśamya kolāhalamutkacetasām|
viyogabhājastaruṇījanā bhṛśaṁ ninindurantaḥkaraṇena bhārgavam||39||

anantaratnākaraphenamaṇḍalairanaṅgakīrtistabakabhramāvahaiḥ|
marālavṛndairvalamānapakṣakairapūri sarvaṁ haridantakandaram||40||

vikāsināṁ saptapalāśabhūruhāṁ vijṛmbhamāṇāḥ parito rajobharāḥ|
harinmukhānāmadhivāsacūrṇaṁkabhramaṁ vitenuḥ prathamānasaurabhāḥ||41||

pravartyamāne pramadairmadāvalaiḥ samulvaṇe dānajalābhivarṣaṇe|
gate'pi varṣāsamaye mahāpagā babhūvuratyantavivṛddhajīvanāḥ||42||

kalādhināthaḥ karajālamujjvalaṁ prasārayāmāsa haritsu nirbharam|
cirotsukānāṁ kumudākaraśriyāṁ dṛḍhāṅgapālīmiva kartumunmanāḥ||43||

vitāyamānaiḥ smitacandrikābharaistaraṅgitāḥ kṣomaviśeṣapāṇḍaraiḥ|
vilajjamānā dvijarājadarśanād dhṛtāvaguṇṭhā iva digvadhūṭikāḥ||44||

pataṅgadāvānalalaṅghitātmanāṁ tamastamāladrumaṣaṇḍasampadām|
marutprakīrṇā iva bhasmadhūlayaḥ śaśaṅkire śāradameghapaṁktayaḥ||45||

visṛtvaraiḥ śāradikaiḥ payodharairviḍambayāmāsa vikīrṇamambaram|
taraṅgabhaṅgaiḥ kalaśāmbhasāṁ nidheryugāntabhinnairlavaṇodadherdyutim||46||

kṛtābhiṣekāḥ prathamaṁ ghanāmbubhighṛtottarīyāḥ śaradabhrasañcayaiḥ|
viliptagātryaḥ śaśiraśmicandanairdiśo dadhustārakahārayaṣṭikām||47||

kṛtāplavānāmacireṇa vāridairdiśāvadhūnāṁ rucirāmbaratviṣām|
śarīralagnā iva toyavipruṣaścakāśire sātiśayena tārakāḥ||48||

vikāsinaścandrakaropalālanād virejire kairavakośarāśayaḥ|
śaratprasanneṣu taḍākavāriṣu praviṣṭabimbā iva tārakāgaṇāḥ||49||

vikasvarā vyañjitakaṇṭakāṁkurā vimuktamādhvīkamudaśrubindavaḥ|
sarojaṣaṇḍāḥ śaradaṁ samāgatāḥ vilokya vismeramukhā ivābabhuḥ||50||

vikāsabhājāmabhitaḥ saroruhāṁ vilīyamānairmakandanirjharaiḥ|
agādhatāṁ prāpuratīva pūritāḥ śaratkṛśā apyakhilāḥ sarovarāḥ||51||

vipakvapuṇḍrekṣuparumukhacyutairnirantarā mauktikasārasañcayaiḥ|
udārakaidārakakulyakātaṭāḥ prapedire tāmranadītaṭopamām||52||

vipākabhūmnā'bhividīrṇadāḍimīphalaprakīrṇairnavabījabālakaiḥ|
karambitāḥ kānanabhūmayo babhuḥ punaḥ samudyatsuragopakā iva||53||

ānandapākodayaśālibhiḥ phalairavāṅmukhīnāḥ kalamā lalakṣire|
upasthitāmātmavināśavikriyāṁ vicintya śokāvanatā ivādhikam||54||

vikīrṇapaṅkāṅkitaśṛṅgakoṭayaḥ khurārdhacandrakṣayakūlabhūmayaḥ|
muhurnadanto vṛṣabhā madoddhatāstaṭābhighātaṁ saritāṁ vitenire||55||

atrāntare rājakumāramenamāhūya pṛthvīpatirābabhāṣe|
ayaṁ janaḥ putra ! tavāstraśikṣāvilokanaṁ pratyabhivāñchatīti||56||

śrutvā tu tatsūryakulāvataṁsaḥ pratyujjagāda prathamaṁ nṛpāṇām|
ālokyatāṁ tāta ! mamāstraśikṣā prāpte dine saptamasaṅkhyayeti||57||

athāgate saptamavāsarānte prajāpatirbandhujanena sārdham|
tasyāstraśikṣāpravilokanārtham adhyāsta bhadrāsanamantareṇa||58||

ekena bāṇāsanamātatajyam, anyena hastāmburuheṇa bāṇam|
samādadānaḥ sa pinaddhamūrtiragre gurorāvirabhūt kumāraḥ||59||

kiṁ puṣpadhanvā pratimabdhamūrtiḥ, kiṁ vā'vatīrṇo madhavān sadhanvā !
evaṁvidhā prādurabhūt prajānāṁ vikalpanā vismitamānasānām||60||

adṛṣṭapūrvāmatilokaśilpām atyadbhutāmapratimaprabhāvaḥ|
bahuprakārāṁ piturastraśikṣāṁ sandarśayāmāsa sa vīravaryaḥ||61||

dṛṣṭvā'straśikṣāṁ jagadekabandhorabhūtapūrvāmavanītaleṣu|
ātmānamākhaṇḍalatulyadhāmā viśāmadhīśo bahu manyate sma||62||

itthaṁ dhīro darśayitvā'straśikṣāṁ
dhānuṣkāṇāmagragaṇyastarasvī|
āgopālaṁ stūyamānāpadāno
lokairuccairāsasādātmageham||63||

saṅgītamaṅgalamahotsavasaṅginībhiḥ
sākaṁ vadhūbhiranurāgataraṅgitābhiḥ|
krīḍāgṛheṣu viharan kṣitipālasūnu-
rvarṣāṇi kānicidasau kṣapayāñcakāra||64||

iti buddhaghoṣaviracite padyacūḍāmaṇināmni mahākāvye pañcamaḥ sargaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5539

Links:
[1] http://dsbc.uwest.edu/node/5549