Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > ītiriti 14

ītiriti 14

Parallel Devanagari Version: 
ईतिरिति १४ [1]

ītiriti 14

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣagandharvāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho rājagṛhamupaniśritya viharati veṇuvane kalandakanivāpe|| tasmiṁśca samaye nāḍakanthāyāṁ mahājanamarako babhūva| tato janakāyo rogaiḥ pīḍitastāni tāni devatāsahasrāṇyāyācate śivavaruṇakuberavāsavādīni na cāsya sā ītirupaśamaṁ gacchati|| athānyatama upāsako nāḍakanthāyāṁ prativasati| sa nāḍakantheyānbrāhmaṇagṛhapatīnidamavocat| eta yūyaṁ buddhaṁ śaraṇaṁ gacchata tañca bhagavattamāyācadhvamihāgamanāyāpyeva bhagavatā svalpakṛcchreṇāsyā ītervyupaśamaḥ syāditi|| atha nāḍakantheyā brāhmaṇagṛhapatayo bhagavattamāyācituṁ pravṛttāḥ| āgacchatu bhagavānasmādyasanasaṁkaṭānmocayeti||

atrāttare nāsti kiñcibduddhānāṁ bhagavatāmajñātamadṛṣṭamaviditavijñātam| dharmatā khalu buddhānāṁ bhagavatāṁ mahākāruṇikānāṁ lokānugrahapravṛttānāmekārakṣāṇāṁ śamathavipaśyanāvihāriṇāṁ tridamathavastukuśalānāṁ caturoghottīrṇānāṁ caturṛddhipādacaraṇatalasupratiṣṭhitānāṁ caturṣu saṁgrahavastuṣu dīrgharātrakṛtaparicayānāṁ pañcāṅgaviprahīṇānāṁ pañcagatisamatikrāttānāṁ ṣaḍaṅgasamanvāgatānāṁ ṣaṭpāramitāparipūrṇānāṁ saptabodhyaṅgakusumāḍhyānāmaṣṭāṅgamārgadeśikānāṁ navānupūrvasamāpattikuśalānāṁ daśabalabalināṁ daśadiksamāpūrṇayaśasāṁ daśaśatavaśavartiprativi<śi>ṣṭānāṁ trī rātrestrirdivasasya buddhacakṣuṣā lokaṁ vyavalokya jñānadarśanaṁ pravartate| ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṁkaṭaprāptaḥ kaḥ saṁbādhaprāptaḥ kṛcchrasaṁkaṭasaṁbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāḍuddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṁ kasya kāmapaṅkanimagnasya hastoddhāramanupradadyāṁ kamāryadhanavirahitamāryadhanaiścaryādhipatye pratiṣṭhāpayeyaṁ kasyānavaropitāni kuśalamūlānyavaropayeyaṁ kasyāvaropitāni paripācayeyaṁ kasya paripakkāni vimocayeyam| āha ca|

apyevātikramedvelāṁ sāgaro makarālayaḥ|

na tu vaineyavatsānāṁ buddho velāmatikramet||

atha bhagavānpūrvāhne nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṅghapuraskṛto nāḍakanthāmanuprāptaḥ| tato bhagavatā tannagaraṁ sarve hṛdimaitryā sphuṭaṁ yato marakāḥ prakrāttāḥ īti<śca> vyupaśāttā| tatasteṣāṁ brāhmaṇagṛhapatīnāṁ buddhadarśanānmahāprasāda utpannaḥ prasādajātaiśca bhagavānsaśrāvasaṅghaḥ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ saṁpravāritaḥ| tatastebhyo bhagavatā tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā yāṁ śrutvānekairbrāhmaṇagṛhapatibhiḥ strotaāpattiphalamanuprāptamaparaiḥ sakṛdāgāmiphalamaparairanāgāmiphalamaparaiḥ pravrajya sarvakleśaprahāṇadarhattvaṁ sākṣātkṛtaṁ sarvaṁ ca tannagaraṁ buddhanimnaṁ dharmapravaṇaṁ saṅghaprāgbhāraṁ saṁvṛttam||

bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavataṁ papracchuḥ| āścaryaṁ bhadatta yāvadime sattvā bhagavataḥ prasādādyasanagatāḥ satto vyasanātparimuktā iti|| bhagavānāha| tathāgatenaivaitāni bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| mayaiva tāni karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||

bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani candro nāma samyaksaṁbuddho loka udapādi tathāgato 'rhansamyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| atha candraḥ samyaksaṁbuddho janapadacārikāṁ carannanyatamāṁ rājadhānīmanuprāptaḥ|| aśrauṣīdrājā kṣatriyo mūrdhrābhiṣiktaścandraḥ samyaksaṁbuddho 'smākaṁ vijitamanuprāpta iti śrutvā ca punarmahatyā rājardyā mahatā rājānubhāvena samanvāgato yena candraḥ samyaksaṁbuddhastenopasaṁkrāttaḥ| upasaṁkramya candrasya samyaksaṁbuddhasya pādau śirasā vanditvaikātte nyaṣīdat| ekāttaniṣaṇaṁ rājānaṁ kṣatriyaṁ mūrdhrābhiṣiktaṁ candrassamyaksaṁbuddho bodhikarakairdharmaiḥ samādāpayati|| atha rājā kṣatriyo mūrdhrābhiṣikto labdhaprasāda utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena candraḥ samyaksaṁbuddhastenāñjaliṁ praṇamya candraṁ samyaksaṁbuddhamidamavocat| adhivāsayatu me bhagavāniha vāsaṁ traimāsyaṁ sārdhaṁ bhikṣusaṅghena| ahaṁ bhagavattamupasthāsyāmi cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairiti| adhivāsayati candraḥ samyaksaṁbuddho rājñastūṣṇībhāvena|| tasya ca rājño nagare tena samayena mahājanamarako babhūva ītiśca yena sa mahājanakāyo 'tīva saṁtapyate|| tato rājñā vyādhipraśamanārthaṁ candraḥ samyaksaṁbuddho 'dhīṣṭaḥ| sādhu bhagavankriyatāmasyā īterupaśamopāya iti|| tato bhagavāṁścandraḥ samyaksaṁbuddho rājānamuvāca| gacchamahārājemāṁ saṁghāṭīṁ dhvajāgre baddhvā mahatā satkāreṇa sve vijite paryāṭayāsyāśca mahāttamutsavaṁ kuru sarvañca mahājanakāyaṁ buddhānusmṛtau samādāpayeti te svastirbhaviṣyatīti|| tato rājñā yathānuśiṣṭaṁ sarvaṁ tathaiva ca kṛtaṁ taddhetu tatpratyayañca sarvā ītayaḥ praśāttāḥ| tataḥ sa janakāyo labdhaprasādo rājāmātyapaurāśca buddhaṁ śaraṇaṁ gatā dharma saṅghaṁ śaraṇaṁ gatāḥ||

bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūvāhaṁ saḥ| mayāsau candrasya samyaksaṁbuddhasya mahatī pūjā kṛtā| tasya me karmaṇo vipākena devamanuṣyasaṁprāpakaṁ saṁsāre mahatsukhamanubhūtamidānīmapi taddhaitukyeva vibhūtiryena yaccittayāmi yatprārthaye tattathaiva sarvaṁ samṛdhyati| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yacchāstāraṁ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṁ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṁ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5620

Links:
[1] http://dsbc.uwest.edu/node/5720