Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > satyadvayāvatāranāma

satyadvayāvatāranāma

Parallel Devanagari Version: 
सत्यद्वयावतारनाम [1]

satyadvayāvatāranāma

|| namo mahākāruṇikāya||

dve satye samupāśritya buddhānāṁ dharmadeśanā|

loka-saṁvṛti-satyaṁ ca satyaṁ ca paramārthataḥ||1||

saṁvṛttirmanyate dvedhā mithyā ca tathatā tathā|

ādyā dvidhodacandraśca kusiddhāntavitarkaṇā||2||

avicāraikaramyā ca vināśotpādadharmiṇī|

arthakriyā-samarthā ca tathatā-saṁvṛtirmatā||3||

eka evaparo hyarthaḥ paraiśca dvividho mataḥ|

na kācid dharmatā siddhā kuto dvitryādikaṁ bhavet||4||

anutpādanirodhādi deśanāvākyalakṣitam|

paramārthābhinnaśīlatvān naiva dharmā na dharmatā||5||

śūnyatāyāṁ vibhedastu kiñcinmātraṁ na vidyate|

nirvikalpatayā bodhe śūnyatādṛṣṭirucyate||6||

uktaṁ sūtre sugambhīre taddarśanamadarśanam|

tatra draṣṭā na dṛśyaṁ cāpyanādinidhanaṁ śivam||7||

nirvikalpaṁ nirālambaṁ bhāvābhāvavivarjitam|

anāśrayāpratiṣṭhānam atulyaṁ nirgatāgatam||8||

anirvācyamanābhāsaṁ nirvikāramasaṁskṛtam|

yogigamyamidaṁ kleśajñeyāvaraṇavarjitam||9||

pratyakṣamanumānañca taddvayaṁ bauddhasammatam|

ubhābhyāṁ śūnyatā gamyetyarvāgdṛṅmohabhāṣitam||10||

prasajyeddharmatājñānaṁ tīrthike śrāvake'pi ca|

vijñānināñca kiṁ vācyaṁ mādhyamike'viruddhatā||11||

tarhi sarve'pi siddhāntā mānameyatayā samāḥ|

sarvatarkaviruddhatvān mānameyā'pi dharmatā||12||

bāhulyena kathaṁ na syāt pratyakṣaṁ cānumā vṛthā|

tīrthyavādanivṛtyarthaṁ vidvadbhiḥ kṛtayaḥ kṛtāḥ||13||

savikalpāvikalpābhyāṁ jñānābhyāṁ nāvagamyate|

āgame'pi sphuṭaṁ vidvānācāryo bhavya āha ca||14||

śūnyatāvagatā kena vyākṛtā yā tathāgataiḥ|

nāgāntevāsicandro hi dharmatāsatyadarśakaḥ||15||

tataḥ paramparāmnāyairdharmatāsatyagamyatā|

dharmaskandhasahasrāṇi catvāryuktānyaśīti ca||16||

dharmatāntargataṁ sarvam muktistu śūnyatābodhe-

stadarthā śeṣabhāvanā tathyasaṁvṛtimādhūya||17||

śūnyatā'bhyasane sati saṁvṛtihetoḥpuṇyādeḥ|

paralokācca vañcyate viviktārthamajānānaḥ||18||

svalpaśrutisamāśritaḥ yo naraḥ puṇyakṛnnāsti|

naṣṭaḥ kāpuruṣastu saḥ vināśayati durdṛṣṭā||19||

śūnyatā mandamedhasam candrācārya uvācaivam|

upāyabhūtaṁ vyavahārasatyamupeyabhūtaṁ paramārthasatyam||20||

dvayorvibhedaṁ na hi veda yo sa vrajedapāyaṁ viparītabodhāt|

vyavahāramanāgamya paramārtho na deśyate||21||

tathyasaṁvṛtisopānamantareṇa vipaścitaḥ|

tattvaprāsādaśikharārohaṇaṁ na hi yujyate||22||

yathā'yaṁ saṁvṛterbhāso yuktyā kiñcinna labhyate|

paramārthastvalabdhatvam ādisaṁsthitadharmatā||23||

hetupratyayajanyatvāt saṁvṛtirbhāsavanmatā|

ayuktaṁ śodhitum cet kairjalacandrādivinirmitam||24||

nānāpratyayajanyatvāt siddho bhāso'khilastataḥ|

pratyayānāṁ tu vicchedātsaṁvṛttyāpi na sambhavaḥ||25||

evaṁ dṛṣṭerasaṁmohāj jāte caryāviśodhane|

unmārge'gamanaṁ kṛtvā'kaniṣṭhaṁ sthānamāpnuyāt||26||

āyuṣyamalpaṁ bāhulāśca vidyā āyuḥpramāṇaṁ ca kiyanna vidmaḥ|

svābhīṣṭameva pratilambhanīyaṁ haṁsairyathā kṣīramivāmbumadhyāt||27||

arvāgdṛśā mohavaśena cāpi kṣamo na satyadvayanirṇaye'pi|

uktīrgurūṇāmiha sampratītya nyastaṁ dvayaṁ nāgamataṁ hi satyam||28||

rājño'nurodhena suvarṇadvīpe kṛte'tra śrāddho yadi vā jano'dya|

gṛhṇātu samyak suparīkṣaṇena na śraddhayā naiva ca gauraveṇa||29||

sauvarṇarājena guroḥphalena

saṁpreṣito devamatirhi bhikṣuḥ|

tasyāgrahāt satyadvayāvatāro

yuktyā sudhībhistviha vīkṣaṇīyaḥ||30||

ācāryadīpaṅkaraśrījñānaviracitaḥ satyadvayāvatāraḥ samāptaḥ|

tenaiva paṇḍitena anuvādakena vīryasiṁhena cānūdya saṁśodhya ca nirṇītaḥ|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/satyadvay%C4%81vat%C4%81ran%C4%81ma

Links:
[1] http://dsbc.uwest.edu/node/3825