Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 7 pūrvayogaparivartaḥ

7 pūrvayogaparivartaḥ

Parallel Devanagari Version: 
७ पूर्वयोगपरिवर्तः [1]

7 Pūrvayogaparivartaḥ|

bhūtapūrva bhikṣavo'tīte'dhvani asaṁkhyeyaiḥ kalpairasaṁkhyeyatarairvipulairaprameyairacintyairaparimitairapramāṇaistataḥ pareṇa paratareṇa yadāsīt-tena kālena tena samayena mahābhijñājñānābhibhūrnāma tathāgato'rhan samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstāḥ devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān saṁbhavāyāṁ lokadhātau mahārūpe kalpe| kiyaccirotpannaḥ sa bhikṣavastathāgato'bhūt| tadyathāpi nāma bhikṣavo yāvāniha trisāhasramahāsāhasre lokadhātau pṛthivīdhātuḥ, taṁ kaścideva puruṣaḥ sarvaṁ cūrṇīkuryāt, maṣiṁ kuryāt| atha khalu sa puruṣastasmāllokadhātorekaṁ paramāṇurajo gṛhītvā pūrvasyāṁ diśi lokadhātusahasramatikramya tadekaṁ paramāṇuraja upanikṣipet|

atha sa puruṣo dvitīyaṁ ca paramāṇurajo gṛhītvā tataḥ pareṇa parataraṁ lokadhātusahasramatikramya dvitīyaṁ paramāṇuraja upanikṣipet| anena paryāyeṇa sa puruṣaḥ sarvāvantaṁ pṛthivīdhātumupanikṣipet pūrvasyāṁ diśi| tatkiṁ manyadhve bhikṣavaḥ śakyaṁ teṣāṁ lokadhātūnāmanto vā paryanto vā gaṇanayādhigantum? ta āhuḥ-no hīdaṁ bhagavan, no hīdaṁ sugata| bhagavānāha-śakyaṁ punarbhikṣavasteṣāṁ lokadhātūnāṁ kenacid gaṇakena vā gaṇakamahāmātreṇa vā gaṇanayā paryanto'dhigantum, yeṣu vopanikṣiptāni tāni paramāṇurajāṁsi, yeṣu vā nopanikṣiptāni| na tveva teṣāṁ kalpakoṭīnayutaśatasahasrāṇāṁ śakyaṁ gaṇanāyogena paryanto'dhigantum| yāvantaḥ kalpāstasya bhagavato mahābhijñājñānābhibhuvastathāgatasya parinirvṛtasya, etāvān sa kālo'bhūdevamacintyaḥ, evamapramāṇaḥ| taṁ cāhaṁ bhikṣavastathāgataṁ tāvacciraṁ parinirvṛtamanena tathāgatajñānadarśanabalādhānena yathādya śvo vā parinirvṛtamanusmarāmi||

atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—

abhū atītā bahu kalpakoṭyo

anusmarāmi dvipadānamuttamam|

abhijñajñānābhibhūvaṁ mahāmuni-

mabhūṣi tatkālamanuttamo jinaḥ||1||

yathā trisāhasrima lokadhātuṁ

kaścid rajaṁ kurya aṇupramāṇam|

paramāṇumekaṁ ca tato gṛhītvā

kṣetraṁ sahasraṁ gamiyāna nikṣipet||2||

dvitīyaṁ tṛtīyaṁ pi ca eva nikṣipet

sarvaṁ pi so nikṣipi taṁ rajogatam|

riktā bhavetā iya lokadhātuḥ

sarvaśca so pāṁsu bhaveta kṣīṇaḥ||3||

yo lokadhātūṣu bhaveta tāsu

pāṁsu rajo yasya pramāṇu nāsti|

rajaṁ karitvāna aśeṣatastaṁ

lakṣyaṁ dade kalpaśate gate ca||4||

evāprameyā bahu kalpakoṭyaḥ

parinirvṛtasya sugatasya tasya|

paramāṇu sarve na bhavanti lakṣyā-

stāvadbahu kṣīṇa bhavanti kalpāḥ||5||

tāvacciraṁ nirvṛtu taṁ vināyakaṁ

tān śrāvakāṁstāṁśca pi bodhisattvān|

etādṛśaṁ jñānu tathāgatānāṁ

smarāmi vṛttaṁ yatha adya śvo vā||6||

etādṛśaṁ bhikṣava jñānameta-

danantajñānaśca tathāgatasya|

buddhaṁ mayā kalpaśatairanekaiḥ

smṛtīya sūkṣmāya anāsravāya||7||

tasya khalu punarbhikṣavo mahābhijñājñānābhibhuvastathāgatasyārhataḥ samyaksaṁbuddhasya catuṣpañcāśatkalpakoṭīnayutaśatasahasrāṇyāyuṣpramāṇamabhūt| pūrve ca sa bhagavān mahābhijñānābhibhūstathāgato'nabhisaṁbuddho'nuttarāṁ samyaksaṁbodhiṁ bodhimaṇḍavarāgragrata eva sarvāṁ mārasenāṁ prābhañjīt parājaiṣīt| prabhañjayitvā parājayitvā anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyāmiti na ca tāvattasya te dharmā āmukhībhavanti sma| sa bodhivṛkṣamūle bodhimaṇḍe ekamantarakalpamasthāt| dvitīyamapyantarakalpasthāt| na ca tāvadanuttarāṁ samyaksaṁbodhimabhisaṁbudhyate| tṛtīyamapi caturthamapi pañcamamapi ṣaṣṭhamapi saptamamapi aṣṭamamapi navamamapi daśamamapyantarakalpaṁ bodhivṛkṣamūle bodhimaṇḍe'sthāt sakṛdvartanena paryaṅkena antarādavyutthitaḥ| aniñjamānena cittena acalamānena avepamānena kāyenāsthāt| na ca tāvadasya te dharmā āmukhībhavanti sma||

tasya khalu punarbhikṣavo bhagavato bodhimaṇḍavarāgragatasya devaistrāyastriṁśairmahāsiṁhāsanaṁ prajñaptamabhūd yojanaśatasahasraṁ samucchrayeṇa, yatra sa bhagavān niṣadya anuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ| samanantaraniṣaṇṇasya ca khalu punastasya bhagavato bodhimaṇḍe, atha brahmakāyikā devaputrā divyaṁ puṣpavarṣamabhipravarṣayāmāsuḥ| bodhimaṇḍasya parisāmantakena yojanaśatamantarikṣe ca vātān pramuñcanti, ye taṁ jīrṇapuṣpamavakarṣayanti| yathāpravarṣitaṁ ca tat puṣpavarṣaṁ tasya bhagavato bodhimaṇḍe niṣaṇṇasya avyucchinnaṁ pravarṣayanti| paripūrṇān daśāntarakalpān taṁ bhagavantamabhyavakiranti sma| tathā pravarṣitaṁ ca tatpuṣpavarṣaṁ pravarṣayanti yāvat parinirvāṇakālasamaye tasya bhagavatastaṁ bhagavantamabhyavakiranti| cāturmahārājakāyikāśca devaputrā divyāṁ devadundubhimabhipravādayāmāsuḥ| tasya bhagavato bodhimaṇḍavarāgragatasya satkārārthamavyucchinnaṁ pravādayāmāsuḥ paripūrṇān daśāntarakalpān tasya bhagavato niṣaṇṇasya| tata uttari tāni divyāṇi tūryāṇi satatasamitaṁ pravādayāmāsuryāvattasya bhagavato mahāparinirvāṇakālasamayāt||

atha khalu bhikṣavo daśānāmantarakalpānāmatyayena sa bhagavān mahābhijñājñānābhibhūstathāgato'rhan samyaksaṁbuddho'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ| samanantarābhisaṁbuddhaṁ ca taṁ viditvā ye tasya bhagavataḥ kumārabhūtasya ṣoḍaśa putrā abhūvannaurasāḥ, jñānākaro nāma teṣāṁ jyeṣṭho'bhūt| teṣāṁ ca khalu punarbhikṣavaḥ ṣoḍaśānāṁ rājakumārāṇāmekaikasya ca vividhāni krīḍanakāni rāmaṇīyakānyabhūvan vicitrāṇi darśanīyāni| atha khalu bhikṣavaste ṣoḍaśa rājakumārāstāni vividhāni krīḍanakāni rāmaṇīyakāni visarjayitvā, taṁ bhagavantaṁ mahābhijñājñānābhibhuvaṁ tathāgatamarhantaṁ samyaksaṁbuddhamanuttarāṁ samyaksaṁbodhimabhisaṁbuddhaṁ viditvā, mātṛbhirdhātrībhiśca rudantībhiḥ parivṛtāḥ puraskṛtāḥ tena ca mahārājñā cakravartinā āryakeṇa mahākośena rājāmātyaiśca bahubhiśca prāṇikoṭīnayutaśatasahasraiḥ parivṛtāḥ puraskṛtāḥ yena bhagavān mahābhijñājñānābhibhūstathāgato'rhan samyaksaṁbuddho bodhimaṇḍavarāgragataḥ, tenopasaṁkrāmanti sma| tasya bhagavataḥ satkārārthāya gurukārārthāya mānanārthāya pūjanārthāya arcanārthāya apacāyanārthāya upasaṁkrāntāḥ| upasaṁkramya tasya bhagavataḥ pādau śirobhirvanditvā taṁ bhagavantaṁ triṣpradakṣiṇīkṛtya añjaliṁ pragṛhya taṁ bhagavantaṁ saṁmukhamābhirgāthābhiḥ sārūpyābhirabhiṣṭuvanti sma—

mahābhiṣaṭko'si anuttaro'si

anantakalpaiḥ samudāgato'si|

uttāraṇārthāyiha sarvadehināṁ

paripūrṇa saṁkalpu ayaṁ ti bhadrakaḥ||8||

suduṣkarā antarakalpimān daśa

kṛtāni ekāsani saṁniṣadya|

na ca te'ntarā kāyu kadāci cālito

na hastapādaṁ na pi cānyadaṅgam||9||

cittaṁ pi te śāntagataṁ susaṁsthita-

maniñjyabhūtaṁ sada aprakampyam|

vikṣepu naivāsti kadāci pi tava

atyantaśāntasthitu tvaṁ anāsravaḥ||10||

diṣṭayāsi kṣemeṇa ca svastinā ca

aviheṭhitaḥ prāpta imāgrabodhim|

asmākamṛddhī iyamevarūpā

diṣṭayā ca vardhāma narendrasiṁha||11||

anāyikeyaṁ praja sarva duḥkhitā

utpāṭitākṣī va nihīnasaukhyā|

mārgaṁ na jānanti dukhāntagāminaṁ

na mokṣahetorjanayanti vīryam||12||

apāya vardhanti ca dīrgharātraṁ

divyāśca kāyāḥ parihāṇadharmāḥ|

na śrūyate jātu jināna śabda-

stamondhakāro ayu sarvalokaḥ||13||

prāptaṁ ca te lokavidū ihādya

śivaṁ padaṁ uttama nāsravaṁ ca|

vayaṁ ca lokaśca anugṛhītaḥ

śaraṇaṁ ca tvā eti vrajāma nātha||14||

atha khalu bhikṣavaste ṣoḍaśa rājakumārāḥ kumārabhūtā eva bālakāḥ, taṁ bhagavantaṁ mahābhijñājñānābhimukhaṁ tathāgatamarhantaṁ samyaksaṁbuddhamābhiḥ sārūpyabhīrgāthābhiḥ saṁmukhamabhiṣṭutya taṁ bhagavantamadhyeṣante sma dharmacakrapravartanatāyai-deśayatu bhagavān dharmam, deśayatu sugato dharmaṁ bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca| tasyāṁ ca velāyāmimā gāthā abhāṣanta—

deśehi dharmaṁ śatapuṇyalakṣaṇā

vināyakā apratimā maharṣe|

labdhaṁ ti jñānaṁ pravaraṁ viśiṣṭaṁ

prakāśayā loki sadevakasmin||15||

asmāṁśca tārehi imāṁśca sattvān

nidarśaya jñānu tathāgatānām|

yathā vayaṁ pi imamagrabodhiṁ

anuprāpnuyāmo'tha ime ca sattvāḥ||16||

caryāṁ ca jñānaṁ pi ca sarva jānasi

adhyāśayaṁ pūrvakṛtaṁ ca puṇyam|

adhimukti jānāsi ca sarvaprāṇināṁ

pravartayā cakravaraṁ anuttaram||17|| iti||

tena khalu punarbhikṣavaḥ samayena tena bhagavatā mahābhijñājñānābhibhuvā tathāgatenārhatā samyaksaṁbuddhena anuttarāṁ samyaksaṁbodhimabhisaṁbudhyamānena daśasu dikṣvaikaikasyāṁ diśi pañcāśallokadhātukoṭīnayutaśatasahasrāṇi ṣaḍvikāraṁ prakampitānyabhūīvan, mahatā cāvabhāsena sphuṭānyabhūvan| sarveṣu ca teṣu lokadhātuṣu yā lokāntarikāstāsu ye akṣaṇāḥ saṁvṛtā andhakāratamisrāḥ yatra imāvapi candrasūryau evaṁmaharddhikau evaṁmahānubhāvau evaṁmahaujaskau ābhayāpyābhāṁ nānubhavataḥ, varṇenāpi varṇaṁ tejasāpi tejo nānubhavataḥ, tāsvapi tasmin samaye mahato'vabhāsasya prādurbhāvo'bhūt| ye'pi tāsu lokāntarikāsu sattvā upapannāḥ, te'pyanyonyamevaṁ paśyanti anyonyamevaṁ saṁjānanti-anye'pi bata bhoḥ sattvāḥ santīhopapannāḥ| anye'pi bata bhoḥ sattvāḥ santīhopapannāḥ iti| sarveṣu ca teṣu lokadhātuṣu yāni devabhavanāni devavimānāni ca, yāvad brahmalokād ṣaḍvikāraṁ prakampitānyabhūvan, mahatā cāvabhāsena sphuṭānyabhūvan atikramya devānāṁ devānubhāvam| iti hi bhikṣavastasmin samaye teṣu lokadhātuṣu mahataḥ pṛthivīcālasya mahataśca audārikasyāvabhāsasya loke prādurbhāvo'bhūt||

atha pūrvasyāṁ diśi teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni, tānyatīva bhrājanti tapanti virājanti, śrīmanti aujasvīni ca| atha khalu bhikṣavasteṣāṁ mahābrahmaṇāmetadabhavat-imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmanti aujasvīni ca| kasya khalvidaṁ pūrvanimittaṁ bhaviṣyatīti? atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ, te sarve'nyonyabhavanāni gatvā ārocayāmāsuḥ||

atha khalu bhikṣavaḥ sarvasattvatrātā nāma mahābrahmā taṁ mahāntaṁ brahmagaṇaṁ gāthābhiradhyabhāṣata—

atīva no harṣita adya sarve

vimānaśreṣṭhā imi prajvalanti|

śriyā dyutīyā ca manoramā ye

kiṁ kāraṇaṁ īdṛśu bheṣyate'dya||18||

sādhu gaveṣāmatha etamarthaṁ

ko devaputro upapannu adya|

yasyānubhāvo ayamevarūpo

abhūtapūrvo ayamadya dṛśyate||19||

yadi vā bhaved buddha narendrarājā

utpannu lokasmi kahiṁcidadya|

yasyo nimittaṁ imamevarūpaṁ

śriyā daśo dikṣu jvalanti adya||20||

atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ, te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṁśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṁkramanto'nuvicarantaḥ paścimaṁ digbhāgaṁ prakrāntāḥ| adrākṣuḥ khalu punasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu bhikṣavaste mahābrahmāṇaḥ paścime digbhāge taṁ bhagavantaṁ mahābhijñājñānābhibhuvaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ bodhimaṇḍavarāgragataṁ bodhivṛkṣamūle siṁhāsanopaviṣṭaṁ parivṛtaṁ puraskṛtaṁ devanāgayakṣagandharvāsuragarūḍakinnaramahoragamanuṣyāmanuṣyaiḥ, taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṁ dharmacakrapravartanatāyai| dṛṣṭvā ca punaryena sa bhagavāṁstenopasaṁkrāntāḥ| upasaṁkramya tasya bhagavataḥ pādau śirobhirvanditvā taṁ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiśca sumerumātraiḥ puṣpapuṭaistaṁ bhagavantamabhyavakiranti sma, abhiprakiranti sma, taṁ ca bodhivṛkṣaṁ daśayojanapramāṇam| abhyavakīrya tāni brāhmāṇi vimānāni tasya bhagavato niryātayāmāsuḥ-parigṛhṇātu bhagavānimāni brāhmāṇi vimānāni asmākamanukampāmupādāya| paribhuñjatu sugata imāni brāhmāṇi vimānānyasmākamanukampāmupādāya||

atha khalu bhikṣavaste mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṁ velāyāṁ taṁ bhagavantaṁ saṁmukhamābhirgāthābhiḥ sārūpyābhirabhiṣṭuvanti sma—

āścaryabhūto jina aprameyo

utpanna lokasmi hitānukampī|

nātho'si śāstāsi gurūsi jāto

anugṛhītā daśimā diśo'dya||21||

pañcāśatī koṭisahasra pūrṇā

yā lokadhātūna ito bhavanti|

yato vayaṁ vandana āgatā jinaṁ

vimānaśreṣṭhān prajahitva sarvaśaḥ||22||

pūrveṇa karmeṇa kṛtena asmin

vicitracitrā hi ime vimānāḥ|

pratigṛhya asmākamanugrahārthaṁ

paribhuñjatāṁ lokavidū yatheṣṭam||23||

atha khalu bhikṣavaste mahābrahmāṇastaṁ bhagavantaṁ mahābhijñājñānabhibhuvaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ saṁmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya taṁ bhagavantametadūcuḥ-pravartayatu bhagavān dharmacakram, pravartayatu sugato dharmacakraṁ loke| deśayatu bhagavān nirvṛtim| tārayatu bhagavān sattvān| anugṛhṇātu bhagavānimaṁ lokam| deśayatu bhagavān dharmasvāmī dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ| tad bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca||

atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇyekasvareṇa samasaṁgītyā taṁ bhagavantamābhiḥ sārūpyābhirgāthābhiradhyabhāṣanta—

deśehi bhagavan dharmaṁ deśehi dvipadottama|

maitrībalaṁ ca deśehi sattvāṁstārehi duḥkhitān||24||

durlabho lokapradyotaḥ puṣpamaudumbaraṁ yathā|

utpanno'si mahāvīra adhyeṣāmastathāgatam||25||

atha khalu bhikṣavaḥ sa bhagavāṁsteṣāṁ mahābrahmaṇāṁ tūṣṇīṁbhāvenādhivāsayati sma||

tena khalu punarbhikṣavaḥ samayena pūrvadakṣiṇe digbhāge teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni, tānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca| atha khalu bhikṣavasteṣāṁ brahmaṇāmetadabhavat-imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca| kasya khalvidaṁ pūrvanimittaṁ bhaviṣyatīti? atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ, te'pi sarve'nyonyabhavanāni gatvā ārocayāmāsuḥ| atha khalu bhikṣavo'dhimātrakāruṇiko nāma mahābrahmā taṁ mahāntaṁ brahmagaṇaṁ gāthābhiradhyabhāṣata—

kasya pūrvanimittena māriṣā atha dṛśyate|

vimānāḥ sarvi bhrājanti adhimātraṁ yaśasvinaḥ||26||

yadi vā devaputro'dya puṇyavanta ihāgataḥ|

yasyeme anubhāvena vimānāḥ sarvi śobhitāḥ||27||

atha vā buddha loke'sminnutpanno dvipadottamaḥ|

anubhāvena yasyādya vimānā imi īdṛśāḥ||28||

sahitāḥ sarvi mārgāmo naitat kāraṇamalpakam|

na khalvetādṛśaṁ pūrvaṁ nimittaṁ jātu dṛśyate||29||

caturdiśaṁ prapadyāmo añcāmaḥ kṣetrakoṭiyo|

vyaktaṁ loke'dya buddhasya prādurbhāvo bhaviṣyati||30||

atha khalu bhikṣavastānyapi pañcāśad brahmakoṭīnayutaśatasahasrāṇi tāni svāni svāni divyāni brāhmāṇi vimānānyabhiruhya divyāṁśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṁkramanto'nuvicaranta uttarapaścimaṁ digbhāgaṁ prakrāntāḥ| adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇa uttarapaścime digbhāge taṁ bhagavantaṁ mahābhijñājñānābhibhuvaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ bodhimaṇḍavarāgragataṁ bodhivṛkṣamūle siṁhāsanopaviṣṭa parivṛtaṁ puraskṛtaṁ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaiḥ, taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṁ dharmacakrapravartanatāyai| dṛṣṭvā ca punaryena sa bhagavān mahābhijñājñānābhibhūstathāgato'rhan samyaksaṁbuddhastenopasaṁkrantāḥ| upasaṁkramya ca tasya bhagavataḥ pādau śirobhirvanditvā taṁ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiḥ sumerumātraiḥ puṣpapuṭaistaṁ bhagavantamabhyavakiranti sma, abhiprakiranti sma taṁ ca bodhivṛkṣaṁ daśayojanapramāṇam| abhyavakīrya tāni brāhmāṇi vimānāni tasya bhagavato niryātayāmāsuḥ-parigṛhṇātu bhagavānimāni brāhmāṇi vimānānyasmākamanukampāmupādāya| paribhuñjatu sugata imāni brāhmāṇi vimānānyasmākamanukampāmupādāya||

atha khalu bhikṣavaste mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṁ velāyāṁ taṁ bhagavantaṁ saṁmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭuvanti sma—

namo'stu te apratimā maharṣe

devātidevā kalaviṅkasusvarā|

vināyakā loki sadevakasmin

vandāmi te lokahitānukampī||31||

āścaryabhūto'si kathaṁciloke

utpannu adyo sucireṇa nātha|

kalpāna pūrṇā śata śūnya āsī-

daśīti buddhairayu jīvalokaḥ||32||

śūnyaśca āsīddvipadottamehi

apāyabhūmī tada utsadāsi|

divyāśca kāyāḥ parihāyiṣū tadā

aśīti kalpāna śatā supūrṇā||33||

so dāni cakṣuśca gatiśca leṇaṁ

trāṇaṁ pitā co tatha bandhubhūtaḥ|

utpannu lokasmi hitānukampī

asmāka puṇyairiha dharmarājā||34||

atha khalu bhikṣavaste mahābrahmāṇastaṁ bhagavantaṁ mahābhijñājñānābhibhuvaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ saṁmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya taṁ bhagavantametadūcuḥ-pravartayatu bhagavān dharmacakram| pravartayatu sugato dharmacakraṁ loke| deśayatu bhagavān nirvṛtim| tārayatu bhagavān sattvān| anugṛhṇātu bhagavānimaṁ lokam| deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurayāḥ| tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca||

atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇi ekasvareṇa samasaṁgītyā taṁ bhagavantamābhyāṁ sārūpyābhyāṁ gāthābhyāmadhyabhāṣanta—

pravartayā cakravaraṁ mahāmune

prakāśayā dharmu daśādiśāsu|

tārehi sattvān dukhadharmapīḍitān

prāmodya harṣaṁ janayasva dehinām||35||

yaṁ śrutva bodhīya bhaveyu lābhino

divyāni sthānāni vrajeyu cāpi|

hāyeyu co āsurakāya sarve

śāntāśca dāntāśca sukhī bhaveyuḥ||36||

atha khalu bhikṣavaḥ sa bhagavāṁsteṣāmapi mahābrahmaṇāṁ tūṣṇībhāvenādhivāsayati sma||

tena khalu punarbhikṣavaḥ samayena dakṣiṇasyāṁ diśi teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni tānyatīva bhrājanti tapanti virājanti, śrīmanti ojasvīni ca| atha khalu bhikṣavasteṣāṁ mahābrahmaṇāmetadabhavat-imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca| kasya khalvidamevaṁrūpaṁ pūrvanimittaṁ bhaviṣyati? atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ, te sarve'nyonyabhavanāni gatvā ārocayāmāsuḥ| atha khalu bhikṣavaḥ sudharmo nāma mahābrahmā taṁ mahāntaṁ brahmagaṇaṁ gāthābhyāmadhyabhāṣata—

nāhetu nākāraṇamadya mārṣāḥ

sarve vimānā iha jājvalanti|

nimitta darśenti ha kiṁ pi loke

sādhu gaveṣāma tametamartham||37||

anūna kalpāna śatā hyatītā

naitādṛśaṁ jātu nimittamāsīt|

yadi vopapanno iha devaputro

utpannu loke yadi veha buddhaḥ||38||

atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṁśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṁkramanto'nuvicaranta uttaraṁ digbhāgaṁ prakrāntāḥ| adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇa uttaraṁ digbhāgaṁ taṁ bhagavantaṁ mahābhijñājñānābhibhuvaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ bodhimaṇḍavarāgragataṁ bodhivṛkṣamūle siṁhāsanopaviṣṭaṁ parivṛtaṁ puraskṛtaṁ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaiḥ, taiśca putraiḥ ṣoḍaṣabhī rājakumārairadhyeṣyamāṇaṁ dharmacakrapravartanatāyai| dṛṣṭvā ca punaryena sa bhagavāṁstenopasaṁkrāntāḥ| upasaṁkramya tasya bhagavataḥ pādau śirobhirvanditvā taṁ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiḥ sumerumātraiḥ puṣpapuṭaistaṁ bhagavantamabhyavakiranti sma, abhiprakiranti sma taṁ ca bodhivṛkṣaṁ daśayojanapramāṇam| abhyavakīrya tāni brāhmāṇi divyāni vimānāni tasya bhagavato niryātayāmāsuḥ-parigṛhṇātu bhagavānimāni brāhmāṇi vimānāni asmākamanukampāmupādāya| paribhuñjatu sugata imāni brāhmāṇi vimānāni asmākamanukampāmupādāya||

atha khalu bhikṣavaste'pi mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṁ velāyāṁ taṁ bhagavantaṁ saṁmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭuvanti sma—

sudurlabhaṁ darśana nāyakānāṁ

svabhyāgataṁ te bhavarāgamardana|

sucirasya te darśanamadya loke

paripūrṇa kalpāna śatebhi dṛśyase||39||

tṛṣitāṁ prajāṁ tarpaya lokanātha

adṛṣṭapūrvo'si kathaṁci dṛśyase|

audumbaraṁ puṣpa yathaiva durlabhaṁ

tathaiva dṛṣṭo'si kathaṁci nāyaka||40||

vimāna asmākamimā vināyaka

tavānubhāvena viśobhitādya|

parigṛhya etāni samantacakṣuḥ

paribhuñja cāsmākamanugrahārtham||41||

atha khalu bhikṣavaste mahābrahmāṇastaṁ bhagavantaṁ mahābhijñājñānābhibhuvaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ saṁmukhamābhiḥ sārūpyabhirgāthābhirabhiṣṭutya te bhagavantametadūcuḥ-pravartayatu bhagavān dharmacakraṁ loke| deśayatu bhagavān nirvṛtim| tārayatu bhagavān sattvān| anugṛhṇātu bhagavānimaṁ lokam| deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ| tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca||

atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇi ekasvareṇa samasaṁgītyā taṁ bhagavantamābhyāṁ sārūpyābhyāṁ gāthābhyāmadhyabhāṣanta—

deśehi dharmaṁ bhagavan vināyaka

pravartayā dharmamayaṁ ca cakram|

nirnādayā dharmamayaṁ ca dundubhiṁ

taṁ dharmaśaṅkhaṁ ca prapūrayasva||42||

saddharmavarṣaṁ varṣayasva loke

valgusvaraṁ bhāṣa subhāṣitaṁ ca|

adhyeṣito dharmamudīrayasva

mocehi sattvā nayutāna koṭyaḥ||43||

atha khalu bhikṣavaḥ sa bhagavāṁsteṣāṁ mahābrahmaṇāṁ tūṣṇīṁbhāvenādhivāsayati sma| peyālam| evaṁ dakṣiṇapaścimāyāṁ diśi, evaṁ paścimāyāṁ diśi, evaṁ paścimottarasyāṁ diśi, evamuttarasyāṁ diśi, evamuttarapūrvasyāṁ diśi, evamadhodiśi||

atha khalu bhikṣava ūrdhvāyāṁ diśi teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni, tānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca| atha khalu bhikṣavasteṣāṁ mahābrahmaṇāmetadabhavat-imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca| kasya khalvidamevaṁrūpaṁ pūrvaṁnimittaṁ bhaviṣyatīti? atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ, te sarve'nyonyabhavanāni gatvā ārocayāmāsuḥ||

atha khalu bhikṣavaḥ śikhī nāma mahābrahmā taṁ mahāntaṁ brahmagaṇaṁ gāthābhiradhyabhāṣata—

kiṁ kāraṇaṁ mārṣa idaṁ bhaviṣyati

yenā vimānāni parisphuṭāni|

ojena varṇena dyutīya cāpi

adhimātra vṛddhāni kimatra kāraṇam||44||

na īdṛśaṁ no abhidṛṣṭapūrvaṁ

śrutaṁ ca keno tatha pūrva āsīt|

oja'sphuṭāni yatha adya etā

adhimātra bhrājanti kimatra kāraṇam||45||

yadi vā nu kaścidbhavi devaputraḥ

śubhena karmeṇa samanvito iha|

upapannu tasyo ayamānubhāvo

yadi vā bhaved buddha kadāci loke||46||

atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ, te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṁśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṁkramanto'nuvicaranto yena adhodigbhāgastenopasaṁkrāntāḥ| adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇo'dhodigbhāge taṁ bhagavantaṁ mahābhijñājñānābhibhuvaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ bodhimaṇḍavarāgragataṁ bodhivṛkṣamūle siṁhāsanopaviṣṭaṁ parivṛtaṁ puraskṛtaṁ devanāgayakṣagandharvāsuragarūḍakinnaramahoragamanuṣyāmanuṣyaiḥ, taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṁ dharmacakrapravartanatāyai| dṛṣṭvā ca punaryena sa bhagavāṁstenopasaṁkrāntāḥ| upasaṁkramya bhagavataḥ pādau śirobhirvanditvā taṁ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiḥ sumerumātraiḥ puṣpapuṭaistaṁ bhagavantamabhyavakiranti sma, abhiprakiranti sma taṁ ca bodhivṛkṣaṁ daśayojanapramāṇam| abhyavakīrya tāni divyāni svāni svāni brāhmāṇi vimānāni tasya bhagavato niryātayāmāsuḥ-pratigṛhṇātu bhagavānimāni brāhmāṇi vimānānyasmākamanukampāmupādāya| paribhuñjatu sugata imāni brāhmāṇi vimānānyasmākamanukampāmupādāyeti||

atha khalu bhikṣavaste'pi mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṁ velāyāṁ taṁ bhagavantaṁ saṁmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭuvanti sma—

sādhu darśana buddhāna lokanāthāna tāyinām|

tradhātukasmi buddhā vai sattvānāṁ ye pramocakāḥ||47||

samantacakṣu lokendrā vyavalokenti diśo daśa|

vivaritvāmṛtadvāramotārenti bahūn janān||48||

śūnyā acintiyāḥ kalpā atītāḥ pūrvi ye abhū|

adarśanājjinendrāṇāṁ andhā āsīddiśo daśa||49||

vardhanti narakāstīvrāstiryagyonistathāsurāḥ|

preteṣu copapadyante prāṇikoṭyaḥ sahasraśaḥ||50||

divyāḥ kāyāśca hīyante cyutā gacchanti durgatim|

aśrutvā dharma buddhānāṁ gatyeṣāṁ bhoti pāpikā||51||

caryāśuddhigatiprajñā hīyante sarvaprāṇinām|

sukhaṁ vinaśyatī teṣāṁ sukhasaṁjñā ca naśyati||52||

anācārāśca te bhonti asaddharme pratiṣṭhitāḥ|

adāntā lokanāthena durgatiṁ prapatanti te||53||

dṛṣṭo'si lokapradyota sucireṇāsi āgataḥ|

utpannu sarvasattvānāṁ kṛtena anukampakaḥ||54||

diṣṭayā kṣemeṇa prāpto'si buddhajñānamanuttaram|

vayaṁ te anumodāmo lokaścaiva sadevakaḥ||55||

vimānāni sucitrāṇi anubhāvena te vibho|

dadāma te mahāvīra pratigṛhṇa mahāmune||56||

asmākamanukampārthaṁ paribhuñja vināyaka|

vayaṁ ca sarvasattvāśca agrāṁ bodhiṁ spṛśemahi||57||

atha khalu bhikṣavaste mahābrahmāṇastaṁ bhagavantaṁ mahābhijñājñānābhibhuvaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ saṁmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya taṁ bhagavantametadūcuḥ-pravartayatu bhagavān dharmacakram| pravartayatu sugato dharmacakram| deśayatu bhagavān nirvṛtim| tārayatu bhagavān sarvasattvān| anugṛhṇātu bhagavānimaṁ lokam| deśayatu bhagavān| dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ| tadbhaviṣyati bahujanahitāya bahujanasukhāya lokanukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca||

atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇyekasvareṇa samasaṁgītyā taṁ bhagavantamābhyāṁ sārūpyābhyāṁ gāthābhyāmadhyabhāṣanta—

pravartayā cakravaramanuttaraṁ

parāhanasvā amṛtasya dundubhim|

pramocayā duḥkhaśataiśca sattvān

nirvāṇamārgaṁ ca pradarśayasva||58||

asmābhiradhyeṣitu bhāṣa dharma-

masmānanugṛhṇa imaṁ ca lokam|

valgusvaraṁ co madhuraṁ pramuñca

samudānitaṁ kalpasahasrakoṭibhiḥ||59||

atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato'rhan samyaksaṁbuddhasteṣāṁ brahmakoṭīnayutaśatasahasrāṇāmadhyeṣaṇāṁ viditvā teṣāṁ ca ṣoḍaśānāṁ putrāṇāṁ rājakumārāṇām, tasyāṁ velāyāṁ dharmacakraṁ pravartayāmāsa triparivartaṁ dvādaśākāramapravartitaṁ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā anyena vā kenacit punarloke saha dharmeṇa| yadidaṁ duḥkham, ayaṁ duḥkhasamudayaḥ, ayaṁ duḥkhanirodhaḥ, iyaṁ duḥkhanirodhagāminī pratipadāryasatyamiti| pratītyasamutpādapravṛttiṁ ca vistareṇa saṁprakāśayāmāsa-iti hi bhikṣavo'vidyāpratyayāḥ saṁskārāḥ, saṁskārapratyayaṁ vijñānam, vijñānapratyayaṁ nāmarūpam, nāmarūpapratyayaṁ ṣaḍāyatanam, ṣaḍāyatanapratyayaḥ sparśaḥ, sparśapratyayā vedanā vedanāpratyayā tṛṣṇā, tṛṣṇāpratyayamupādānam, upādānapratyayo bhavaḥ, bhavapratyayā jātiḥ, jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṁbhavanti|

evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati| avidyānirodhāt saṁskāranirodhaḥ, saṁskāranirodhād vijñānanirodhaḥ, vijñānanirodhānnāmarūpanirodhaḥ, nāmarūpanirodhāt ṣaḍāyatananirodhaḥ, ṣaḍāyatananirodhāt sparśanirodhaḥ, sparśanirodhād vedanānirodhaḥ, vedanānirodhāttṛṣṇānirodhaḥ, tṛṣṇānirodhādupādānanirodhaḥ, upādānanirodhād bhavanirodhaḥ, bhavanirodhājjātinirodhaḥ, jātinirodhājjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante| evamasya kevalasya mahato duḥkhaskandhasya nirodho bhavati||

sahapravartitaṁ cedaṁ bhikṣavastena bhagavatā mahābhijñājñānābhibhuvā tathāgatenārhatā samyaksaṁbuddhena dharmacakraṁ sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ parṣadaḥ purastāt, atha tasminneva kṣaṇalavamuhūrte ṣaṣṭeḥ prāṇikoṭīnayutaśatasahasrāṇāmanupādāya āsravebhyaścittāni vimuktāni| sarve ca te traividyāḥ ṣaḍabhijñā aṣṭavimokṣadhyāyinaḥ saṁvṛttāḥ| punaranupūrveṇa bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato'rhan samyaksaṁbuddho dvitīyāṁ dharmadeśanāmakārṣīt, tṛtīyāmapi dharmadeśanāmakārṣīt, caturthīmapi dharmadeśanāmakārṣīt||

atha khalu bhikṣavastasya bhagavato mahābhijñājñānābhibhuvastathāgatasyārhataḥ samyaksaṁbuddhasyaikaikasyāṁ dharmadeśanāyāṁ gaṅgānadīvālukāsamānāṁ prāṇikoṭīnayutaśatasahasrāṇāmanupādāya āsravebhyaścittāni vimuktāni| tataḥ paścād bhikṣavastasya bhagavato gaṇanāsamatikrāntaḥ śrāvakasaṁgho'bhūt||

tena khalu punarbhikṣavaḥ samayena te ṣoḍaśa rājakumārāḥ kumārabhūtā eva samānāḥ śraddhayā agārādanāgārikāṁ pravrajitāḥ| sarve ca te śrāmaṇerā abhūvan paṇḍitā vyaktā medhāvinaḥ kuśalā bahubuddhaśatasahasracaritāvino'rthinaścānuttarāyāḥ samyaksaṁbodheḥ| atha khalu bhikṣavaste ṣoḍaśa śrāmaṇerāstaṁ bhagavantaṁ mahābhijñājñānābhibhuvaṁ tathāgatamarhantaṁ samyaksaṁbuddhametadūcuḥ-imāni khalu punarbhagavaṁstathāgatasya bahūni śrāvakakoṭīnayutaśatasahasrāṇi maharddhikāni mahānubhāvāni maheśākhyāni bhagavato dharmadeśanayā pariniṣpannāni| tat sādhu bhagavāṁstathāgato'rhan samyaksaṁbuddho'smākamanukampāmupādāya anuttarāṁ samyaksaṁbodhimārabhya dharmaṁ deśayatu, yadvayamapi tathāgatasyānuśikṣemahi| arthino vayaṁ bhagavaṁstathāgatajñānadarśanena| bhagavānevāsmākamasminnevārthe sākṣī| tvaṁ ca bhagavan sarvasattvāśayajño jānīṣe asmākamadhyāśayamiti||

tena khalu punarbhikṣavaḥ samayena tān bālān dārakān rājakumārān pravrajitān śrāmaṇerān dṛṣṭvā yāvāṁstasya rājñaścakravartinaḥ parivāraḥ, tato'rdhaḥ pravrajito'bhūdaśītiprāṇikoṭīnayutaśatasahasrāṇi||

atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato'rhan samyaksaṁbuddhasteṣāṁ śrāmaṇerāṇāmadhyāśayaṁ viditvā viṁśateḥ kalpasahasrāṇāmatyayena saddharmapuṇḍarīkaṁ nāma dharmaparyāyaṁ sūtrāntaṁ mahāvaipulyaṁ bodhisattvāvavādaṁ sarvabuddhaparigrahaṁ vistareṇa saṁprakāśayāmāsa tāsāṁ sarvāsāṁ catasṛṇāṁ parṣadām||

tena khalu punarbhikṣavaḥ samayena tasya bhagavato bhāṣitaṁ te ṣodaśa rājakumārāḥ śrāmaṇerā udgṛhītavanto dhāritavanta ārādhitavantaḥ paryāptavantaḥ||

atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato'rhan samyaksaṁbuddhastān ṣoḍaśa śrāmaṇerān vyākārṣīdanuttarāyāṁ samyaksaṁbodhau| tasya khalu punarbhikṣavo mahābhijñājñānābhibhuvastathāgatasyārhataḥ samyaksaṁbuddhasyemaṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ bhāṣamāṇasya śrāvakāścādhimuktavantaḥ| te ca ṣoḍaśa śrāmaṇerā bahūni ca prāṇikoṭīnayutaśatasahasrāṇi vicikitsāprāptānyabhūvan||

atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato'rhan samyaksaṁbuddha imaṁ saddharmapuṇḍarīkaṁ dharmaparyāyamaṣṭau kalpasahasrāṇyaviśrānto bhāṣitvā vihāraṁ praviṣṭaḥ pratisaṁlayanāya| tathā pratisaṁlīnaśca bhikṣavaḥ sa tathāgataścaturaśītikalpasahasrāṇi vihārasthita evāsīt||

atha khalu bhikṣavaste ṣoḍaśa śrāmaṇerāstaṁ bhagavantaṁ mahābhijñājñānābhibhuvaṁ tathāgataṁ pratisaṁlīnaṁ viditvā pṛthak pṛthag dharmāsanāni siṁhāsanāni prajñāpya teṣu niṣaṇṇāstaṁ bhagavantaṁ mahābhijñājñānābhibhuvaṁ tathāgataṁ namaskṛtya taṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ vistareṇa catasṛṇāṁ parṣadāṁ caturaśītikalpasahasrāṇi saṁprakāśitavantaḥ| tatra bhikṣava ekaikaḥ śrāmaṇero bodhisattvaḥ ṣaṣṭiṣaṣṭigaṅgānadīvālukāsamāni prāṇikoṭīnayutaśatasahasrāṇyanuttarāyāṁ samyaksaṁbodhau paripācitavān samādāpitavān saṁharṣitavān samuttejitavān saṁpraharṣitavānavatāritavān||

atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato'rhan samyaksaṁbuddhasteṣāṁ caturaśīteḥ kalpasahasrāṇāmatyayena smṛtimān saṁprajānastasmāt samādhervyuttiṣṭhat| vyutthāya ca sa bhagavān mahābhijñājñānābhibhūstathāgato yena taddharmāsanaṁ tenopasaṁkrāmat| upasaṁkramya prajñapta evāsane nyaṣīdat| samanantaraniṣaṇṇaśca khalu punarbhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgatastasmin dharmāsane, atha tāvadeva sarvāvantaṁ parṣanmaṇḍalamavalokya bhikṣusaṁghamāmantrayāmāsaāścaryaprāptā bhikṣavo'dbhutaprāptā ime ṣoḍaśa śrāmaṇerāḥ prajñāvanto bahubuddhakoṭīnayutaśatasahasraparyupāsitāścīrṇacaritā buddhajñānaparyupāsakā buddhajñānapratigrāhakā buddhājñānāvatārakā buddhajñānasaṁdarśakāḥ| paryupāsadhvaṁ bhikṣava etān ṣoḍaśa śrāmaṇerān punaḥ punaḥ| ye kecid bhikṣavaḥ śrāvakayānikā vā pratyekabuddhayānikā vā bodhisattvayānikā vā eṣāṁ kulaputrāṇāṁ dharmadeśanāṁ na pratikṣepsyanti| na pratibādhiṣyante, sarve te kṣipramanuttarāyāḥ samyaksaṁbodherlābhino bhaviṣyanti, sarve ca te tathāgatajñānamanuprāpsyanti||

tai khalu punarbhikṣavaḥ ṣoḍaśabhiḥ kulaputraistasya bhagavataḥ śāsane'yaṁ saddharmapuṇḍarīko dharmaparyāyaḥ punaḥ punaḥ saṁprakāśito'bhūt| taiḥ khalu punarbhikṣavaḥ ṣoḍaśabhiḥ śrāmaṇerairbodhisattvairmahāsattvairyāni tānyekaikena bodhisattvena mahāsattvena ṣaṣṭiṣaṣṭigaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi bodhāya samādāpitānyabhūvan, sarvāṇi ca tāni taireva sārdhaṁ tāsu tāsu jātiṣvanupravrajitāni| tānyeva samanupaśyantasteṣāmevāntikāddharmamaśrauṣuḥ| taiścatvāriṁśad buddhakoṭīsahasrāṇyārāgitāni| kecidadyāpyārāgayanti||

ārocayāmi vo bhikṣavaḥ, prativedayāmi vaḥ| ye te ṣoḍaśa rājakumārāḥ kumārabhūtā ye tasya bhagavataḥ śāsane śrāmaṇerā dharmabhāṇakā abhūvan, sarve te'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ| sarve ca ta etarhi tiṣṭhanti dhriyante yāpayanti| daśasu dikṣu nānābuddhakṣetreṣu bahūnāṁ śrāvakabodhisattvakoṭīnayutaśatasahasrāṇāṁ dharmaṁ deśayanti| yaduta pūrvasyāṁ diśi bhikṣavo'bhiratyāṁ lokadhātāvakṣobhyo nāma tathāgato'rhan samyaksaṁbuddho merukūṭaśca nāma tathāgato'rhan samyaksaṁbuddhaḥ| pūrvadakṣiṇasyāṁ diśi bhikṣavaḥ siṁhaghoṣaśca nāma tathāgato'rhan samyaksaṁbuddhaḥ siṁhadhvajaśca nāma tathāgato'rhan samyaksaṁbuddhaḥ| dakṣiṇasyāṁ diśi bhikṣavaḥ ākāśapratiṣṭhitaśca nāma tathāgato'rhan samyaksaṁbuddho nityaparinirvṛtaśca nāma tathāgato'rhan samyaksaṁbuddhaḥ| dakṣiṇapaścimāyāṁ diśi bhikṣava indradhvajaśca nāma tathāgato'rhan samyaksaṁbuddho brahmadhvajaśca nāma tathāgato'rhan samyaksaṁbuddhaḥ|

paścimāyāṁ diśi bhikṣavo'mitāyuśca nāma tathāgato'rhan samyaksaṁbuddhaḥ sarvalokadhātūpadravodvegapratyuttīrṇaśca nāma tathāgato'rhan samyaksaṁbuddhaḥ| paścimottarasyāṁ diśi bhikṣavastamālapatracandanagandhābhijñaśca nāma tathāgato'rhan samyaksaṁbuddho merukalpaśca nāma tathāgato'rhan samyaksaṁbuddhaḥ| uttarasyāṁ diśi bhikṣavo meghasvaradīpaśca nāma tathāgato'rhan samyaksaṁbuddho meghasvararājaśca nāma tathāgato'rhan samyaksaṁbuddhaḥ| uttarapūrvasyāṁ diśi bhikṣavaḥ sarvalokabhayacchambhitatvavidhvaṁsanarakaraśca nāma tathāgato'rhan samyaksaṁbuddhaḥ| ahaṁ ca bhikṣavaḥ śākyamunirnāma tathāgato'rhan samyaksaṁbuddhaḥ ṣoḍaśamo madhye khalvasyāṁ sahāyāṁ lokadhātāvanuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ||

ye punaste bhikṣavastadā asmākaṁ śrāmaṇerabhūtānāṁ sattvāṁ dharmaṁ śrutavantaḥ tasya bhagavataḥ śāsana ekaikasya bodhisattvasya mahāsattvasya bahūni gaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi yānyasmābhiḥ samādāpitānyanuttarāyāṁ samyaksaṁbodhau, tānyetāni bhikṣavo'dyāpi śrāvakabhūmāvevāvasthitāni| paripācyanta evānuttarāyāṁ samyaksaṁbodhau| eṣaivaiṣāmānupūrvī anuttarāyāḥ samyaksaṁbodherabhisaṁbodhanāya| tatkasya hetoḥ? evaṁ duradhimocyaṁ hi bhikṣavastathāgatajñānam| katame ca te bhikṣavaḥ sattvāḥ, ye mayā bodhisattvena tasya bhagavataḥ śāsane aprameyāṇyasaṁkhyeyāni gaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi sarvajñatādharmamanuśrāvitāni? yūyaṁ te bhikṣavastena kālena tena samayena sattvā abhūvan||

ye ca mama parinirvṛtasya anāgate'dhvani śrāvakā bhaviṣyanti, bodhisattvacaryāṁ ca śroṣyanti, na cāvabhotsyante bodhisattvā vayamiti, kiṁcāpi te bhikṣavaḥ sarve parinirvāṇasaṁjñinaḥ parinirvāsyanti, api tu khalu punarbhikṣavo yadahamanyāsu lokadhātuṣvanyonyairnāmadheyairviharāmi, tatra te punarutpatsyante tathāgatajñānaṁ paryeṣamāṇāḥ| tatra ca te punarevaitāṁ kriyāṁ śroṣyanti| ekameva tathāgatānāṁ parinirvāṇam| nāstyanyad dvitīyamito bahirnirvāṇam| tathāgatānāmetadbhikṣava upāyakauśalyaṁ veditavyaṁ dharmadeśanābhinirhāraśca| yasmin bhikṣavaḥ samaye tathāgataḥ parinirvāṇakālasamayamātmanaḥ samanupaśyati, pariśuddhaṁ ca parṣadaṁ paśyati adhimuktisārāṁ śūnyadharmagatiṁ gatāṁ dhyānavatīṁ mahādhyānavatīm, atha khalu bhikṣavastathāgato'yaṁ kāla iti viditvā sarvān bodhisattvān sarvaśrāvakāṁśca saṁnipātya paścādetamarthaṁ saṁśrāvayati| na bhikṣavaḥ kiṁcidasti loke dvitīyaṁ nāma yānaṁ parinirvāṇaṁ vā, kaḥ punarvādastṛtīyasya? upāyakauśalyaṁ khalvidaṁ bhikṣavastathāgatānāmarhatām-dūrapranaṣṭaṁ sattvadhātuṁ viditvā hīnābhiratān kāmapaṅkamagnān, tata eṣāṁ bhikṣavastathāgatastannirvāṇaṁ bhāṣate yadadhimucyante||

tadyathāpi nāma bhikṣava iha syāt pañcayojanaśatikamaṭavīkāntāram| mahāṁścātra janakāyaḥ pratipanno bhaved ratnadīpaṁ gamanāya| deśikaścaiṣāmeko bhaved vyaktaḥ paṇḍito nipuṇo medhāvī kuśalaḥ khalvaṭavīdurgāṇām| sa ca taṁ sārthamaṭavīmavakrāmayet| atha khalu sa mahājanakāyaḥ śrāntaḥ klānto bhītastrastaḥ evaṁ vadet- yat khalvārya deśika pariṇāyaka jānīyāḥ-vayaṁ hi śrāntāḥ klāntā bhītāstrastā anirvṛtāḥ| punareva pratinivartayiṣyāmaḥ| atidūramito'ṭavīkāntāramiti| atha khalu bhikṣavaḥ sa deśika upāyakuśalastān puruṣān pratinivartitukāmān viditvā evaṁ cintayet-mā khalvime tapasvinastādṛśaṁ mahāratnadvīpaṁ na gaccheyuriti| sa teṣāmanukampārthamupāyakauśalyaṁ prayojayet| tasyā aṭavyā madhye yojanaśataṁ vā dviyojanaśataṁ vā triyojanaśataṁ vā atikramya ṛddhimayaṁ nagaramabhinirmimīyāt| tatastān puruṣānevaṁ vadet- mā bhavanto bhaiṣṭa, mā nivartadhvam| ayamasau mahājanapadaḥ| atra viśrāmyata| atra vo yāni kānicit karaṇīyāni tāni sarvāṇi kurudhvam| atra nirvāṇaprāptā viharadhvamatra viśrāntāḥ| yasya punaḥ kāryaṁ bhaviṣyati, sa taṁ mahāratnadvīpaṁ gamiṣyati||

atha khalu bhikṣavaste kāntāraprāptāḥ sattvā āścaryaprāptā adbhutaprāptā bhaveyuḥ-muktā vayamaṭavīkāntārāt| iha nirvāṇaprāptā vihariṣyāma iti| atha khalu bhikṣavaste puruṣāstadṛddhimayaṁ nagaraṁ praviśeyuḥ, āgatasaṁjñinaśca bhaveyuḥ, nistīrṇasaṁjñinaśca bhaveyuḥ| nirvṛtāḥ śītībhūtā sma iti manyeran| tatastān deśiko viśrāntān viditvā tadṛddhimayaṁ nagaramantardhāpayet| antardhāpayitvā ca tān puruṣānevaṁ vadet-āgacchantu bhavantaḥ sattvāḥ| abhyāsanna eṣa mahāratnadvīpaḥ| idaṁ tu mayā nagaraṁ yuṣmākaṁ viśrāmaṇārthamabhinirmitamiti||

evameva bhikṣavastathāgato'rhan samyaksaṁbuddho yuṣmākaṁ sarvasattvānāṁ ca deśikaḥ| atha khalu bhikṣavastathāgato'rhan samyaksaṁbuddha evaṁ paśyati-mahadidaṁ kleśakāntāraṁ nirgantavyaṁ niṣkrāntavyaṁ prahātavyam| mā khalvime ekameva buddhajñānaṁ śrutvā draveṇaiva pratinivartayeyuḥ, naivopasaṁkrameyuḥ| bahuparikleśamidaṁ buddhajñānaṁ samudānayitavyamiti| tatra tathāgataḥ sattvān durbalāśayān viditvā yathā sa deśikastadṛddhimayaṁ nagaramabhinirmitīte teṣāṁ sattvānāṁ viśrāmaṇārtham, viśrāntānāṁ caiṣāmevaṁ kathayati-idaṁ khalu ṛddhimayaṁ nagaramiti, evameva bhikṣavastathāgato'pyarhan samyaksaṁbuddho mahopāyakauśalyena antarā dve nirvāṇabhūmī sattvānāṁ viśrāmaṇārthaṁ deśayati saṁprakāśayati yadidaṁ śrāvakabhūmiṁ pratyekabuddhabhūmiṁ ca| yasmiṁśca bhikṣavaḥ samaye te sattvāstatra sthitā bhavanti, atha khalu bhikṣavastathāgato'pyevaṁ saṁśrāvayati-na khalu punarbhikṣavo yūyaṁ kṛtakṛtyāḥ kṛtakaraṇīyāḥ| api tu khalu punarbhikṣavo yuṣmākamabhyāsaḥ| itastathāgatajñānaṁ vyavalokayadhvaṁ bhikṣavo vyavacārayadhvam| yad yuṣmākaṁ nirvāṇaṁ naiva nirvāṇam, api tu khalu punarūpāyakauśalyametad bhikṣavastathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ yat trīṇi yānāni saṁprakāśayantīti||

atha khalu bhagavānimamevārthaṁ bhūyasyā mātrayopadarśayamānastasyāṁ velāyāmimā gāthā abhāṣata—

abhijñajñānābhibhu lokanāyako

yadbodhimaṇḍasmi niṣaṇṇa āsīt|

daśeha so antarakalpa pūrṇān

na lapsi bodhiṁ paramārthadarśī||60||

devātha nāgā asurātha guhyakā

udyukta pūjārtha jinasya tasya|

puṣpāṇa varṣaṁ pramumocu tatra

buddhe ca bodhiṁ naranāyake'smin||61||

upariṁ ca khe dundubhayo vineduḥ

satkārapūjārtha jinasya tasya|

suduḥkhitā cāpi jinena tatra

cirabudhyamānena anuttaraṁ padam||62||

daśāna co antarakalpa atyayāt

spṛśe sa bodhiṁ bhagavānanābhibhūḥ|

hṛṣṭā udagrāstada āsu sarve

devā manuṣyā bhujagāsurāśca||63||

vīrāḥ kumārā atha tasya ṣoḍaśa

putrā guṇāḍhyā naranāyakasya|

upasaṁkramī prāṇīsahasrakoṭibhiḥ

puraskṛtāstaṁ dvipadendramagryam||64||

vanditva pādau ca vināyakasya

adhyeṣiṣū dharma prakāśayasva|

asmāṁśca tarpehi imaṁ ca lokaṁ

subhāṣiteneha narendrasiṁha||65||

cirasya lokasya daśaddiśe'smin

vidito'si utpannu mahāvināyaka|

nimittasaṁcodanahetu prāṇināṁ

brāhmā vimānāni prakampayantaḥ||66||

diśāya pūrvāya sahasrakoṭyaḥ

kṣetrāṇa pañcāśadabhūṣi kampitāḥ|

tatrāpi ye brāhma vimāna agrā-

ste tejavanto adhimātramāsi||67||

viditva te pūrvanimittamīdṛśa-

mupasaṁkramī lokavināyakendram|

puṣpairihābhyokiriyāṇa nāyaka-

marpenti te sarva vimāna tasya||68||

adhyeṣiṣū cakrapravartanāya

gāthābhigītena abhisaṁstaviṁsu|

tūṣṇīṁ ca so āsi narendrarājā

na tāva kālo mama dharma bhāṣitum||69||

evaṁ diśi dakṣiṇiyāṁ pi tatra

atha paścimā heṣṭima uttarasyām|

upariṣṭimāyāṁ vidiśāsu caiva

āgatya brahmāṇa sahasrakoṭyaḥ||70||

puṣpebhi abhyokiriyāṇa nāyakaṁ

pādau ca vanditva vināyakasya|

niryātayitvā ca vimāna sarvā-

nabhiṣṭavitvā punarabhyayāci||71||

pravartayā cakramanantacakṣuḥ

sudurlabhastvaṁ bahukalpakoṭibhiḥ|

darśehi maitrībala pūrvasevita-

mapāvṛṇohī amṛtasya dvāram||72||

adhyeṣaṇāṁ jñātva anantacakṣuḥ|

prakāśate dharma bahuprakāram|

catvāri satyāni ca vistareṇa

pratītya sarve imi bhāva utthitāḥ||73||

avidya ādīkariyāṇa cakṣumān

prabhāṣate sa maraṇāntaduḥkham|

jātiprasūtā imi sarvadoṣā

mṛtyuṁ ca mānuṣyamimeva jānatha||74||

samanantaraṁ bhāṣitu dharma tena

bahuprakārā vividhā anantāḥ|

śrutvānaśītī nayutāna koṭyaḥ

sattvāḥ sthitāḥ śrāvaka bhūtale laghum||75||

kṣaṇaṁ dvitīyaṁ aparaṁ abhūṣi

jinasya tasyo bahu dharma bhāṣataḥ|

viśuddhasattvā yatha gaṅgavālukāḥ

kṣaṇena te śrāvakabhūta āsīt||76||

tatottarī agaṇiyu tasya āsīt

saṁghastadā lokavināyakasya|

kalpāna koṭīnyayutā gaṇenta

ekaika no cāntu labheya teṣām||77||

ye cāpi te ṣoḍaśa rājaputrā

ye aurasā cailakabhūta sarve|

te śrāmaṇerā avaciṁsu taṁ jinaṁ

prakāśayā nāyaka agradharmam||78||

yathā vayaṁ lokavidū bhavema

yathaiva tvaṁ sarvajinānamuttama|

ime ca sattvā bhavi sarvi eva

yathaiva tvaṁ vīra viśuddhacakṣuḥ||79||

so cā jino āṁśayu jñātva teṣāṁ

kumārabhūtāna tathātmajānām|

prakāśayī uttamamagrabodhiṁ

dṛṣṭāntakoṭīnayutairanekaiḥ||80||

hetūsahasrairupadarśayanto

abhijñajñānaṁ ca pravartayantaḥ|

bhūtāṁ cariṁ darśayi lokanātho

yathā caranto vidu bodhisattvāḥ||81||

idameva saddharmapuṇḍarīkaṁ

vaipulyasūtraṁ bhagavānuvāca|

gāthāsahasrehi analpakehi

yeṣāṁ pramāṇaṁ yatha gaṅgavālikāḥ||82||

so cā jino bhāṣiya sūtrameta-

dvihāru praviśitva vilakṣayīta|

pūrṇānaśītiṁ caturaśca kalpān

samāhitaikāsani lokanāthaḥ||83||

te śrāmaṇerāśca viditva nāyakaṁ

vihāri āsannamaniṣkramantam|

saṁśrāvayiṁsu bahuprāṇikoṭināṁ

bauddha imaṁ jñānamanāsravaṁ śivam||84||

pṛthak pṛthagāsana prajñapitvā

abhāṣi teṣāmidameva sūtram|

sugatasya tasya tada śāsanasmin

adhikāra kurvanti mamevarūpam||85||

gaṅgā yathā vāluka aprameyā

sahasra ṣaṣṭiṁ tada śrāvayiṁsu|

ekaiku tasya sugatasya putro

vineti sattvāni analpakāni||86||

tasyo jinasya parinirvṛtasya|

caritva te paśyisu buddhakoṭyaḥ|

tehī tadā śrāvitakehi sārdhaṁ

kurvanti pūjāṁ dvipadottamānām||87||

caritva caryāṁ vipulāṁ viśiṣṭāṁ

buddhā ca te bodhi daśaddiśāsu|

te ṣoḍaśā tasya jinasya putrā

diśāsu sarvāsu dvayo dvayo jināḥ||88||

ye cāpi saṁśrāvitakā tadāsī

te śrāvakā teṣa jināna sarve|

imameva bodhiṁ upanāmayanti

kramakrameṇa vividhairupāyaiḥ||89||

ahaṁ pi abhyantari teṣa āsī-

nmayāpi saṁśrāvita sarvi yūyam|

teno mama śrāvaka yūyamadya

bodhāvupāyeniha sarvi nemi||90||

ayaṁ khu hetustada pūrva āsī-

dayaṁ pratyayo yena hu dharma bhāṣe|

nayāmyahaṁ yena mamāgrabodhiṁ

mā bhikṣavo utrasatheha sthāne||91||

yathāṭavī ugra bhaveya dāruṇā

śūnyā nirālamba nirāśrayā ca|

bahuśvāpadā caiva apāniyā ca

bālāna sā bhīṣaṇikā bhaveta||92||

purūṣāṇa co tatra sahasra nekā

ye prasthitāstāmaṭavīṁ bhaveyuḥ|

aṭavī ca sā śūnya bhaveta dīrghā

pūrṇāni pañcāśata yojanāni||93||

puruṣaśca āḍhyaḥ smṛtimantu vyakto

dhīro vinītaśca viśāradaśca|

yo deśikasteṣa bhaveta tatra

aṭavīya durgāya subhairavāya||94||

te cāpi khinnā bahuprāṇikoṭya

uvāca taṁ deśika tasmi kāle|

khinnā vayaṁ ārya na śaknuyāma

nivartanaṁ adyiha rocate naḥ||95||

kuśalaśca so pi tada paṇḍitaśca

praṇāyakopāya tadā vicintayet|

dhikkaṣṭa ratnairimi sarvi bālā

bhraśyanti ātmāna nivartayantaḥ||96||

yannūnahaṁ ṛddhibalena vādya

nagaraṁ mahantaṁ abhinirmiṇeyam|

pratimaṇḍitaṁ veśmasahasrakoṭibhi-

rvihāraudyānupaśobhitaṁ ca||97||

vāpī nadīyo abhinirmiṇeyam

ārāmapuṣpaiḥ pratimaṇḍitaṁ ca|

prākāradvārairupaśobhitaṁ ca

nārīnaraiścāpratimairupetam||98||

nirmāṇu kṛtva iti tān vadeya|

mā bhāyathā harṣa karotha caiva|

prāptā bhavanto nagaraṁ variṣṭhaṁ

praviśya kāryāṇi kuruṣva kṣipram||99||

udagracittā bhaṇatheha nirvṛtā

nistīrṇa sarvā aṭavī aśeṣataḥ|

āśvāsanārthāya vadeti vācaṁ

kathaṁ na pratyāgata sarvi asyā||100||

viśrāntarūpāṁśca viditva sarvān

samānayitvā ca punarbravīti|

āgacchatha mahya śṛṇotha bhāṣato

ṛddhīmayaṁ nagaramidaṁ vinirmitam||101||

yuṣmāka khedaṁ ca mayā vitdivā

nivartanaṁ mā ca bhaviṣyatīti|

upāyakauśalyamidaṁ mameti

janetha vīryaṁ gamanāya dvīpam||102||

emeva haṁ bhikṣava deśiko vā

praṇāyakaḥ prāṇisahasrakoṭinām|

khidyanta paśyāmi tathaiva prāṇinaḥ

kleśāṇḍakośaṁ na prabhonti bhettum||103||

tato mayā cintitu eṣa artho

viśrāmabhūtā imi nirvṛtīkṛtāḥ|

sarvasya duḥkhasya nirodha eṣa

arhantabhūmau kṛtakṛtya yūyam||104||

samaye yadā tu sthita atra sthāne

paśyāmi yūyāmarhanta tatra sarvān|

tadā ca sarvāniha saṁnipātya

bhūtārthamākhyāmi yathaiṣa dharmaḥ||105||

upāyakauśalya vināyakānāṁ

yad yāna deśenti trayo maharṣī|

ekaṁ hi yānaṁ na dvitīyamasti

viśrāmaṇārthaṁ tu dviyāna deśitā||106||

tato vademi ahamadya bhikṣavo

janetha vīryaṁ paramaṁ udāram|

sarvajñajñānena kṛtena yūyaṁ

naitāvatā nirvṛti kāci bhoti||107||

sarvajñajñānaṁ tu yadā spṛśiṣyatha

daśo balā ye ca jināna dharmāḥ|

dvātriṁśatīlakṣaṇarūpadhārī

buddhā bhavitvāna bhavetha nirvṛtāḥ||108||

etādṛśī deśana nāyakānāṁ

viśrāmahetoḥ pravadanti nirvṛtim|

viśrānta jñātvāna ca nirvṛtīye

sarvajñajñāne upanenti sarvān||109||

ityāryasaddharmapuṇḍarīke dharmaparyāye pūrvayogaparivarto nāma saptamaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4261

Links:
[1] http://dsbc.uwest.edu/node/4288