Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > शाक्यसिंहस्तोत्रम् [नवग्रहकृतम्]

शाक्यसिंहस्तोत्रम् [नवग्रहकृतम्]

शाक्यसिंहस्तोत्रम् (नवग्रहकृतम्)

Parallel Romanized Version: 
  • Śākyasiṁhastotram (navagrahakṛtam) [1]

शाक्यसिंहस्तोत्रम्

नवग्रहकृतम्

प्रणमामि जिनं सुगतं सततं तपनीयहिरण्यशरीरच्छविम्।

वरचक्रविभूषितपाणितलं ससुरासुरमानुषपापहरम्॥ १॥

प्रणमामि मुनीन्द्रगुरुं ललितं सतताकुलनिर्जितमारबलम्।

दशपारमिताप्रतिबोधकरं चतुर्रार्यविबोधकरं सुकरम्॥ २॥

प्रणमामि हितङ्करदेवनरं सनरामरपूजितदेववरम्।

अमरादिकषड्गतिहैत्यकरं सजराजनिमृत्युभयादिहरम्॥ ३॥

प्रणमामि सुखाकरबोधिभरं स्वसुखं प्रददौ करुणाशयतः।

परदुःखमसह्य चकार जनुर्गतदोषनिराकुलशाक्यकुले॥ ४॥

प्रणमामि च लोकहिताय गृहं विजहौ पितरं रमणीसहितम्।

हयकण्ठकछन्दकदेववृतो मुदितोऽभ्यगमत् सुवने विजने॥ ५॥

प्रणमामि तपोवनसुभ्रमितं प्रचकार च यस्तु महर्षिगणान्।

चतुरार्यकब्रह्मविहारपरान् सुगतस्मरणैकतपोव्रतिकान्॥ ६॥

प्रणमामि महाद्रुममूलवरे सुतृणासनसंश्रितवज्रधरम्।

शतकोटिसुमारबलास्त्रहरं शतसंख्यतथागतपुत्रवृतम्॥ ७॥

प्रणमामि च मल्लिकपञ्चशता वणिजः प्रतिपालनमेव कृताः।

वणिजार्पितपञ्चसुधानयकं शुभपायसभोजनभक्षकृतम्॥ ८॥

प्रणमामि सुवर्तितधर्मवरं मृगदाववने चतुरासनके।

विधिशक्रसुरासुरलोकवृतं सुशरीरमहोज्ज्वलसर्वदिशम्॥ ९॥

गुरुनिर्मितकं सुगतस्तवकं पठनं कुरुते किल यो मनुजः।

ग्रहरोगभयं नहि तस्य सदा स तु यास्यति मोक्षपुरे सुपुरे॥ १०॥

आदित्यादिनवग्रहकृतं श्रीशाक्यसिंहस्तोत्रं समाप्तम्।

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • देवनागरी
  • स्तोत्र
  • शाक्यमुनि

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/8150

Links:
[1] http://dsbc.uwest.edu/node/3729