The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
caturthaḥ parivartaḥ
yāvat pūrvoktam| te catvāro mahāśrāvakastadrājagṛhaṁ mahānagaraṁ piṇḍāya praviśantastairmārakumārakairanācāreṇādhyatiṣṭhan nartasva śramaṇa gāyasva śramaṇeti| taiśca mahāśrāvakairvīthimadhye pradhāvadbhirnirvāṇamārgapadapratisaṁyuktena gītasvareṇa yadā cemā gāthā bhāṣitā tadā mahāpṛthivī pracakampe| tatkṣaṇaṁ bahūni devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśatasahasrāṇi bhagavacchāsanābhiprasannāni sāśrumukhānyevamāhuḥ|
tiṣṭhatvaśoko varadharmasārathi-
reṣā hyavasthā jinavaraśāsanasya|
tacchrāvakāṇāṁ janatāmadya dṛṣṭvā
vijṛmbhitaṁ kena manaḥ prasādayet||1||
atha tāni bahūni devanāgayakṣarākṣakoṭīnayutaśatasahasrāṇi sāśrumukhāni yena bhagavāstena upajagmuḥ| upetya bhagavataḥ purataḥ sthitvā evamāhuḥ|
avasthāṁ śāsanasyāsya bhagavan prekṣya sāṁpratam|
mo[pekṣāṁ]kuru sarvajña śāsanācāraguptaye||2||
bhagavānāha|
eṣa gatvā svayaṁ tatra māraṁ jitvā savāhanam|
karomi janatāṁ sarvāṁ nirvāṇapuragāminīm||3||
atha te sarva evaikakaṇṭhenaivamāhuḥ| mā bhagavan gaccha| nanūktaṁ bhagavatā acintyo buddhānāṁ bhagavatāṁ buddhaviṣayo'cintyo māraviṣayaḥ acintyo nāgaviṣayaḥ acintyaḥ karmaṇāṁ karmaviṣaya iti sarvaviṣayāṇāṁ buddhaviṣaya eva viśiṣṭataraḥ| śakto bhagavānihaivāsane niṣaṇṇo mārakoṭīnayutāni parājetuṁ dharmaskandhakoṭīnayutāni prakāśayituṁ kleśasāgaramucchoṣayituṁ dṛṣṭijālaṁ samuddharttuṁ sattvakoṭīnayutāni jñānasāgare'vatārayitum| nādya bhagavato gamanakālo yuktaḥ| bhagavānāha| yāvantaḥ sattvadhātau sattvāste sarve mārā bhaveyuḥ yāvanti ca pṛthivīparamāṇurajāṁsi tāvantyekaikasya mārabalādhiṣṭhānāni bhaveyuḥ| te sarve mama vadhāya parākrameyuḥ| romakūpamapi me na śaktā vighātayitum| śaktaśca ahamihaiva niṣaṇṇo mārakoṭīnayutāni parājetuṁ sthāpyainaṁ saparivāraṁ māram| gamiṣyāmi punarahaṁ yanmama pūjākarmaṇe [e]bhirmāraiḥ sarvarājagṛhaṁ mahānagaraṁ mārabalardhi[vi]kurvaṇādhiṣṭhānavyūhairalaṁkṛtaṁ tadanukampāyai parimokṣāya yatte mārāḥ paramaprītiprasādajātāḥ kuśalamūlabījamavaropayiṣyanti anuttarāyāṁ samyaksaṁbodhau|
yadā ca bhagavān āsanādutthātukāmaḥ atha tāvadeva prabhāvaśobhanā nāma veṇuvana-paripālikā devatā sā bhagavataḥ purato'śrumukhī sthitvaivamāha|
naivādya kālo bhagavan praveṣṭuṁ
puraṁ samantādiha māra-pūrṇam|
ekaika evaṁ paramapracaṇḍaḥ
koṭīvṛtastiṣṭhati vādisiṁhaḥ||4||
dveṣapradīptā niśitāstradhāriṇo
vadhāya te'dyākulacetasaḥ sthitāḥ|
mā sarvathādya praviśasva nātha
mā saṁkṣayaṁ yāsyasi lokabandho||5||
yadā ca bhagavānāsanādabhyutthitastadā dyutimatirnāma vihāradevatā sā bhagavataḥ pādau śirasābhivandyaivamāha|
pāpīmatāṁ sahasrāṇi pañca tiṣṭhanti sāyudhāḥ|
tvāṁ pratīkṣanti nistriṁśā vraja mādya mahāmune||6||
yadā bhagavān vihārād viniścakrame tadā siddhamatirnāmauṣadhi] devatā sā bhagavatāḥ pādau śirasābhivandyaivamāha|
hā kaṣṭaṁ naśyate mārgo dharmanetrī pralujyate|
dharmanauryāti saṁbhedaṁ lokadīpe kṣayaṁ gate||7||
dharmarasa udāro hīyate sarvaloke
jagadidamatipūrṇaṁ kleśadhūrtaiḥ pracaṇḍaiḥ|
nanu mama bhuvi śaktiḥ kācidasti pralopaṁ
sugatamunivarāṇāṁ saṁpradhartuṁ kathaṁcit||8||
atibahava ihāsmin tvadvināśāya raudrā
niśitaparuṣakhaḍgāḥ saṁsthitāḥ pāpadharmāḥ|
kuru sugata mamājñāṁ lokasaṁrakṣaṇārthaṁ
praviśa daśabalādya mā puraṁ siddhyātra||9||
atha bhagavān vihārāṅganādabhipratasthe| dyutindharā ca nāma tatra vṛkṣadevatā sā karuṇakaruṇaṁ rudantī bhagavataḥ pādau śirasābhivandyaivamāha|
sarvaṁ nātha bhaviṣyati tribhuvanaṁ naṣṭekṣaṇaṁ sāmprataṁ
nāśaṁ pūrṇamanorathe tvayi gate sarvārthasiddhe munau|
etasmin gagane bhujaṅgarasanāstīkṣṇāsibāṇāyudhā-
stvannāśāya caranti vanhivadanā mā gaccha tatrādhunā||10||
yadā ca bhagavān dvārakoṣṭhake avatatāra atha jyotivaraṇā nāma dvārakoṣṭhakadevatā sā uccaiḥsvareṇa rudantī bhagavataḥ pādau śirasābhivandyaivamāha|
ete brāhmaṇasaṁjñināṁ puravare viṁśatsahasrāṇyatho
diptāsyakṣurasāyakapraharaṇāḥ prekṣanti te nirdayāḥ|
anyonyāmatiraudranirdayavatāṁ viṁśatsahasrāṇyat-
stiṣṭhantyeha vināśanāya tava he mā gaccha śuddhānana||11||
atha bhagavān dvāraśālāṁ praviveśa| tatra ca tamālasārā nāma rājagṛhanagaraparipālikā devatā| sā ca tasyoccasvareṇa rudantī bhagavataḥ sakāśaṁ tvarayopajagāma| upetya pādau śirasābhivandya evamāha|
mārgo'yaṁ bhagavan punaḥ parivṛtaḥ siṁhoṣṭramattadvipai-
rbhikṣūṇāṁ ca viheṭhanāya bahudhā mārairvighātaḥ kṛtaḥ|
udyuktāstava cānyatīrthacaraṇāḥ śāsturvadhārthaṁ bhuvi
tva meghasvana devanāgakṛpayā mā gaccha dīptaprabha||12||
dṛṣṭvā narāmarabhujaṅgamakinnarendrā-
stvacchāśanasya vilayaṁ vihitaṁ sametya|
bhītā dravanti bhagavan jitamāra mārān
māyāvṛtānativikūlamukhāṁśca bhūyaḥ||13||
saddharmasya vilopanāṁ ca mahatīṁ lokasya copaplavaṁ
nakṣatradyutināśitaṁ ca gaganaṁ candrārkayorvibhramam|
saṁpaśyan vata sajjano'dya virasaḥ proccaiḥ śirastāḍito
hā kaṣṭaṁ kathayatyatīva svagatabhraṁśaṁ samāśaṅkayan||14||
naśyate dṛṣṭasūryo'yaṁ dharmolkā yāti saṁkṣayam|
mṛgdāti mṛtyu saṁbuddhaṁ dharmatoyaṁ viśuṣyate||15||
saddharmacāriṇāṁ loke vināśe pratyupasthite|
prādurbhāvo'satāmeva mārāṇāṁ bhavati hyataḥ||16||
atha sā devatā bhagavataḥ pratinivartanamadṛṣṭvā sāśrumukhībhūya evamāha|
lokaṁ nirīkṣasva muneḥ samagraṁ na gaccha vādipravarādya saṁkṣayam|
ma matpure nāśamupāgate tvayi trilokanindyā satataṁ bhaveyam||17||
śṛṇu me vaco nāyaka sattvasāra mā matpure gaccha vināśamadya|
sattvānukampārthamiha pratīkṣya sattvāṁśca janmartibhayadvimokṣaya||18||
smara pratijñāṁ hi purā tathāgatā prāpyottamaṁ tārayitā bhaveyam|
sattvānanekān bahuduḥkhataptān āśvāsaya prāṇabhṛtāṁ variṣṭha||19||
tiṣṭhāgramūrte bahukalpakoṭyaḥ kāmeṣu sakto vata bālavargaḥ|
tacchāntaye deśaya dharmamārgaṁ svabhāvaśūnyāyatanendriyārtham||20||
tato bhagavān dvāraśālāyāmavatatāra| atha tāvadeva dṛḍhā nāma pṛthivī devatā daśabhirmahaujaskamahaujaskābhirdevatāsahasraiḥ sārdham aśrumukhī prakīrṇakeśī bhagavataḥ purataḥ prāñjaliḥ sthitvaivamāha|
smara pradhānaṁ rudhiraprapūrṇā yatte pradattāścaturāḥ samudrāḥ|
śirāṁsi cāsthīni ca cakravāḍavaṁ netrāṇi gaṅgāsikatāsamāni||21||
ratnāni caivaṁ vividhāni pūrvaṁ putrāśca dārāśca dviradāstathāśvāḥ|
āvāsavastraśayanānnapānaṁ bhaiṣajyamiṣṭaṁ ca tathāturāṇām||22||
kṛtā ca pūjā pravarā svayambhuvāṁ śīlaṁ tvayā rakṣitamapramādinā|
kṣāntiśrutaṁ sevitameva nityaṁ mātṛjñatā caiva pitṛjñatā ca||23||
jīrṇānyanantāni ca duṣkarāṇi
sattvā hyanekavyasanāt pramocitāḥ|
yatpūrvamādau praṇidhiḥ kṛttaste
buddho bhaveyaṁ paramārthadeśakaḥ||24||
uttārayeyaṁ janatāṁ mahaughāt
lokāya dharmaṁ vata deśayeyam|
tṛṣṇādhimūlāni mahābhayāni
duḥkhānyaśeṣāṇi ca śoṣayeyam||25||
abhaye pure sattvagaṇaṁ praveśaye
niveśya tān vai varabodhimārge|
vimocayeyaṁ bahuduḥkhapīḍitān
tāṁ sattvadhātuṁ paripūrṇa kuryām||26||
mārgandhurāṇāmiha pāpacāriṇāṁ
kṣamasva nātha śrutaśīlanāśinām|
nistārayaitāṁ samayapratijñāṁ
vadasva dharmaṁ bahu kalpakoṭyaḥ||27||
oghāt samuttāraya nātha lokaṁ
saṁsnāpayāṣṭāṅgajalena cainam|
nehāsti sattvāḥ sadṛśāstriloke
tvayā hi nātha pravaro na kaścit||28||
muktaḥ svayaṁ lokamimaṁ ca mocaya
uttāraya [tvaṁ] tribhavārṇavājjagat|
tvamekabandho jagadekabāndhava-
stiṣṭhasva nityaṁ vibhajasva dharmam||29||
atha bhagavān dvāraśālāyāmavatatāra| tatkṣaṇādeva ca bahūni devanāgayakṣarākṣasakoṭīnayutaśatasahasrāṇi gagane vicaramāṇāni sāśrumukhānyevamāhuḥ|
asmābhirādau sugatā hi dṛṣṭā
praśāntakāle suvinītaśiṣyāḥ|
dharmopadeśaṁ vipulaṁ ca kurvatāṁ
teṣāṁ vighāto na sa īdṛśo'bhūt||30||
eṣo hi śāstātinihīnakāle
prāptaḥ svayambhūtvamudārabuddhiḥ|
kleśādi dharmaṁ samuvāca loke
paripācanārthaṁ jagatāṁ munīndraḥ||31||
asmin punastiṣṭha hi vādisiṁha
pāpīmatāṁ naikasahasrakoṭyaḥ|
kurvanti dharmasya vināśamevaṁ
mā buddhavīrādya pure viśvasva||32||
athāparā devatā evamāha|
cakraṁ jinairvartitamekadeśe
taiḥ pūrvakairlokahitaprayuktaiḥ|
ayaṁ punargacchatu yatra tatra
mā khalvavasthāṁ samavāpsyate'dya||33||
athāparāpi devatā evamāha|
kāruṇyahetoriha sārthavāha
cacāra sattvārthamatīva kurvan
sa kevalaṁ tvadya pure'tra mā vai
nāśaṁ prayāyāditi me vitarkaḥ||34||
tena khalu punaḥ samayena tāni bahūni devanāgayakṣarākṣasāsuragaruḍakinnaramahoragakoṭīnayutaśatasahasrāṇi sāśrudinavadanāni gaganatalapathādavatirya bhagavataḥ purataḥ sthitvā anekaprakārān ātmano viprakārāṁścakruḥ| kecit keśān vilumpanti sma| kecidābharaṇāni mumucuḥ| kecicchatradhvajapatākāḥ prapātayāmāsuḥ| kecit svaśarīreṇa bhūmau nipetuḥ| kecid bhagavataścaraṇau jagṛhuḥ| kecidatikaṣṭaṁ ruruduḥ| kecidurasi pāṇibhiḥ parājaghnuḥ| kecid bhagavataḥ padamūle sthitva madguvat parāvartante sma| kecid bhagavataḥ purataḥ prāñjalayo bhūtvā stutinamaskārān cakruḥ| kecid bhagavantaṁ puṣpadhūgandhamālyavilepanavastrābharaṇasuvarṇasūtramuktāhārapuṣpairavakiranti sma|
athāparā bavhayo devakoṭyaḥ uccairekakaṇṭhenaivamāhuḥ|
tvayā pracīrṇāni hi duṣkarāṇi
atīva lokārthamito bahūni|
kṣīṇe tvamutpanna ihādya kāle
upekṣakastiṣṭha ca mā tyajasva||35||
alpaṁ kṛtaṁ te'nagha buddhakāryaṁ
sākṣīkṛtāścālpatarāstriadevāḥ|
tvaṁ tiṣṭha dharmān suciraṁ prakāśayan
uttārayāsmāt tribhavārṇavāj jagat||36||
sattvā hyaneke śubhakarmacāriṇaḥ
paripakvabījā amṛtasya bhājanāḥ|
karuṇāṁ janasya pratidarśayātha
oghebhya uttāraya lokanātha||37||
ye'trā ṭavīmadhyagatā bhramanti
saṁsārakāntāravinaṣṭamārgāḥ|
teṣāṁ svamārgaṁ pratidarśayasva
pramokṣayāryottamadharmavāgbhiḥ||38||
etattavāścaryataraṁ kṛpādbhutaṁ
pravartitaṁ yadvaradharmacakram|
ciraṁ hi tiṣṭha tvamudārabuddhe
mā khalvanāthā janatā bhavet||39||
athāparāpi devatā evamāha|
nāśaṁ prayāsyatyatha yadvināyako
lokastathāndho nikhilo bhaviṣyati|
aṣṭāṅgamārgastrivimokṣahetoḥ
sarveṇa sarvaṁ na bhaviṣyatīha||40||
asmābhirasmiñchubhabījamuptaṁ
vaḥ kāyacetoddharamapramattaiḥ|
tato vayaṁ sarvasukhaiḥ samanvitāḥ
puṇyākarasyāsya hi mā bhavet kṣayaḥ||41||
tena ca samayena bahūni śuddhāvāsadevakoṭīnayutaśatasahasrāṇi tatraiva sannipatitānyabhūvan| tānyapyevamāhuḥ|
mā bhaiṣṭaṁ yūyaṁ na muneravasthā
bhaviṣyati kācidudārabuddheḥ|
pratyakṣapūrvā vayamasya sādho-
rūpāgatā yadbhuvi mārakoṭyaḥ||42||
ṣaṭtriṁśadyojanāni plutarabhasaparā yat samantād vitatya
prāsāsisphītakhaḍgapracurakhararavā bhīṣaṇī mārasenā|
saṁprāptā bodhimaṇḍe vilayamupagatā tatkṣaṇādeva bhītā
prāptārthasyādya kiṁ tatprasṛtayaśaso vighnameva prakuryāt||43||
athāparā devatā prarudantī evamāha|
mārasyaikasya sā senā prāgāsinna mahābalā|
mārakoṭīsahasrāṇāmiyaṁ senā mahābalā||44||
niḥsaṁśayamiha prāpto nāśaṁ lokavināyakaḥ|
yadvināśadayaṁ loko nirāloko bhramiṣyati||45||
atha khalu te śakrabrahmalokapālā bhagavataḥ [pādau parivajyaiva]māhuḥ|
tiṣṭheha sādhu kuru mandadhīnāmasmadvacaḥ kāruṇikapradhāna|
bahudevakoṭyo mahāśoka taptāstāḥ sāṁprataṁ dharmarasena siñca||46||
atha khalu bhagavāṁstāṁ sarvāvatīṁ parṣadaṁ maitryā viśālabhyāṁ nayanābhyām avalokya brāhmeṇa svareṇa tāṁ samāśvāsayannevamāha|
mā bhaiṣṭa yūyaṁ bhavatādya nirbhayāḥ
sarve'pi mārāḥ sagaṇāḥ savāhanāḥ|
śaktā na me bhīṣayituṁ samagrāḥ
romāpyathaikaṁ kimu sarvadeham||47||
āśvāsayāmyadya tu sarvalokaṁ
dharmaṁ sadāhaṁ bhuvi deśayiṣye|
mārgacyutānāmahameva samyag
mārgopadeśaṁ viśadaṁ kariṣye||48||
kṛtāni pūrvaṁ bahu duṣkarāṇi
mayānnapānaṁ vipulaṁ pradattam|
āvāsabhaiṣajyamanalpakaṁ ca
kartuṁ vighātaṁ mama ko'dya śakyate||49||
tyaktā maya hyaśvarathā gajāśca
vibhūṣaṇānyābharaṇāni caiva|
dāsāśca dāsyo nigamāśca rāṣṭrāḥ
kartuṁ vighātaṁ mama kaḥ samarthaḥ||50||
bhāryā sutā duhitṛ kalatravarga-
maiśvaryamiṣṭaṁ bhuvi rājavaṁśaḥ|
datto mayā sattvahitāya kasmā-
ccharīranāśo'dya bhaviṣyati me||51||
śiraśca netre ubhe karṇanāse
hastau ca pādau tanu carma lohitam|
svajīvitaṁ tyaktamapīha dehināṁ
kartuṁ vihiṁsāṁ mama kaḥ samarthaḥ||52||
bavhayo mayātīva hi buddhakoṭyaḥ
saṁpūjitā bhaktimatā sahastam|
śīlaśrutikṣāntiratena nityaṁ
kartuṁ vilopaṁ mamaḥ samarthaḥ||53||
pūrvaṁ mayā vai bahu duṣkarāṇi
kṛtāni me'tīva samāhitena|
saṁchinnagātreṇa na roṣitaṁ manaḥ
kartuṁ vihiṁsāṁ mama ko'dya śaktaḥ||54||
kleśā jitā me nitayo'smi buddhaḥ
sarveṣu sattveṣu ca maitracittaḥ|
īrṣyā ca me nāsti khilaṁ na roṣo
na me samarthaḥ purato'dya kaścit ||55||
jitaṁ mayā mārabalaṁ samagraṁ
parājitā me bahu mārakoṭyaḥ|
yuṣmadvimokṣa niyataṁ kariṣye
mā bhaiṣṭa kasmānna puraṁ pravekṣepa||56||
ye keci diśāsu daśaśvapīha
buddhā hi tiṣṭhanti tu sattvahetoḥ|
tān sarvabuddhānihaikikariṣye
mahardhikāṁścāpyatha bodhisattvān||57||
kṣetraṁ prapūrṇaṁ sakalaṁ kariṣye
jñānena puṇyena ca vāsayiṣye|
taireva buddhaiḥ saha netṛsaṁsthitaḥ
kariṣye buddhānumataṁ ca kāryam||58||
tena khalu punaḥ samayenāprameyāsaṁkhyeyāni devanāgayakṣarākṣasāsura-garuḍa-kinnara-mahoraga-manuṣyāmanuṣya-koṭīnayuta-śatasahasrāṇi bhagavate sādhukāraṁ pradaduḥ| evaṁ cāhuḥ| nama āścaryādbhutāsaṁkhyeyavīryasamanvāgatāya| namo namo mahāścaryasamanvāgatāya buddhāya bhagavate| āśvāsito bhagavatā sadevako lokaḥ parājito bhagavatā mārapakṣaḥ vidhūtaṁ sattvānāṁ sandhikleśakāluṣyam| prahāṇaḥ sattvānāṁ mānaparvataḥ| chinno janmavṛkṣaḥ| vicūrṇito mṛtyusūryaḥ| vidhūto'vidyāndhakāraḥ| prasāditā anyatīrthyāḥ| saṁśoṣitāścatvāra oghāḥ| prajvālitā[ni] dharmolkāni| darśito bodhimārgaḥ| niyojitaḥ kṣāntisauratye| krīḍāpito dhyānasaukhye| avabodhitāni cattvāryāryasatyāni| samuttārito bhagavatā mahākāruṇikena śāstrā janmasamudrāt sadevako lokaḥ| praveśitāḥ sattvā abhayapuram|
atha te devamanuṣyā nānāpuṣpadhūpagandhamālyālaṁkāravibhūṣaṇairbhagavantamabhyarcayitvā bhagavato'rthāya te mārgaṁ śobhayāmāsuḥ| divyavastrapuṣpaduṣyaiśca bhagavantaṁ saṁcchādayanti sma| divyaiśca māndārava-māhāmāndārava-pārūṣaka-mahāpārūṣaka-mañjūṣaka-roca-mahārocotpalakumudapuṇḍarīkaiḥ saṁcchādayāmāsuḥ| yatra bhagavān tau caraṇau niścikṣepa tasmiṁśca mārge ubhayoḥ pārśvayoḥ divyān saptaratnamayān vṛkṣān abhinirmīya divyavastraduṣyahastakarṇaśīrṣābharaṇairalaṁcakruḥ| teṣu ca vṛkṣāntareṣu divyāṁ puṣkariṇīṁ māpayanti sma| śītasvādūdakaviprasannā anāvilā aṣṭāṅgopetavāriparipūrṇā samantāt saptaratnālaṁkārālaṁkṛtā| antarikṣe ca saptaratnamayāni cchatrāṇi dadhire| dhvajapatākāsuvarṇasūtramuktāhārāṁśca suvarṇacūrṇavarṣāśca vavarṣuḥ| rūpyavaiḍūryacūrṇāgarutagara-candana-kālānusāri-tamālapatravarṣāṇi samutsasarjuḥ| gośīrṣoragasāracandanacūrṇaṁ sa tasmin mārge vavarṣuḥ| suvarṇasūtramuktāhāramaṇimuktābhiśca sarvaṁ gaganatalaṁ nānādivyālaṁkārairalañcakruḥ| tatastasya nagarasya ca bahirdhā devamanuṣyā bhagavataḥ pūjākarmaṇe mārgaśobhāṁ cakrire| antarnagara ca mārā mārapārṣadaśca śobhāvyūhairvyūhamāyāsurbhagavataḥ pūjākarmaṇe|
atha khalu bhagavān tasmin samaye śūraṁgamaṁ nāma samādhiṁ samāpede| tena ca samādhinā yathā samāpanna eva mārgaṁ jagāma| tena khalu punaḥ samayena nānāvidhaiḥ kāyarūpaliṅgeryāpathairbhagavāṁstaṁ mārgamabhipratasthe| tatra ye sattvā brahmabhaktikā brahmavainayikāste brahmarūpeṇa bhagavantaṁ mārgaṁ vrajantamadrākṣuḥ| yāvad ye śakravainayikā ye nārāyaṇavainayikā ye maheśvaravainayikā ye cāturmahārājavainayikā ye cakravartivainayikā ye koṭṭarājavainayikā ye maharṣivainayikā ye śramaṇavainayikā ye māravainayikā ye strīvainayikā ye siṁhavainayikā ye gajavainayikā ye nāgavainayikā ye asuravainayikā ye śaśabhaktikāḥ śaśavainayikāḥ śaśarūpaliṅgeryāpathena bhagavantaṁ mārgaṁ vrajantamadrākṣuḥ| ye sattvā buddhavainayikāste buddharūpaliṅgeryāpathenaiva bhagavantaṁ mārgaṁ vrajantamadrākṣuḥ| sarve ca te sattvāḥ prāñjalayo bhūtvā samabhiṣṭuvantaḥ namaskurvantaḥ pṛṣṭhataḥ pṛṣṭhata samanubaddhā jagmuḥ|
tena khalu punaḥ samayena yo'sāvanuhimavannivāsī jyotīraso nāma ṛṣirmāreṇa pāpīmatā udyojitaḥ sa pañcaśataparivāro rājagṛhasya mahānagaradvārasamīpe [pratīkṣya bhagavato rūpaliṅgeryāpathamapaśyat tathā mārge cāsaṁkhyeyā vṛkṣadevatāḥ pūjākarmaṇe udyuktāḥ| dṛṣṭvedaṁ tasyaitadabhavat| satyavādī maharṣirayaṁ mahānubhāvaḥ pūjārhaḥ]| ..... ..... ..... ..... ..... ..... .....
atha jyotīrasa ṛṣīḥ saparivāro buddharūpaliṅgeryāpathā[nvi]taṁ bhagavantaṁ [dṛṣṭvā pūrvakuśalamūla-sammukhībhūtaḥ].....| sa ratnaketuṁ nāma bodhisattvasamādhiṁ pratilebhe| yaḥ samādhiḥ bhavatyasaṁhāryaḥ sarvasamāpattibhiḥ|
atha jyotīraso maharṣirbhagavataḥ [purataḥ prāñjalibhūtaḥ puṣpaṁ dattvā stutvā ca] abravit|
anantavarṇalokanāthaḥ satyavādī susthitaḥ
bhāsitaste sarva [loka jñānanetrajyotiṣā]|
[sadā sattvahitāya te vīrya maitryabhyudgatā
namaste']dya sattvasārakṣīṇāsaṁganāyaka||
svarṇavarṇakāñcanābha śītalā[ste aṁśavaḥ
sarvasattva bodhilābha hetuguṇa-yojaka]|
[dharmacakravartanena dhvasta] kleśaparvata
paścimā te caryaniṣṭhā bodhijñānakāraṇam||
mahābhi[ṣak sattvasāra lakṣaṇairalaṅkṛtaḥ
deśanāya buddha bhūtvā nāyakādya yācitaḥ]|
chindhi me tvaṁ dṛṣṭijālaṁ tīrṇo jagat tāraye
kiyaccireṇa buddho bheṣye [deśaya narottama]||
[sattva-duḥkha-ogha-bhava-sāgarāddhi tāraya
nirvāṇa kṣeme ca] mārge sthāpaya nirāsrave|
daśadiśāsu ye'pi buddha sāgaropamāguṇaiḥ
[tebhya ahu adhyeṣami bodhicittaparāyaṇe]||
[sarva sattva duḥkhaspṛṣṭa raudra śubha] karkaśai-
stryadhvikañca puṇyamadya kāyavāṅmānasaṁ me|
bhavecca tena [sattva śītībhūtacittakaḥ
nitya-kṣema-buddhakṣetre prāpnuyācca nirvāṇam]||
yāntu sarva sattvavyādhi kleśatoya śuṣyatu
labhantu jñānamindriyāṇi sāravanti [svabhāvataḥ]|
[ye ca sattva badhabandhaduḥkhena upadrutāḥ
te'pi kṣipraṁ santu muktā me ca] puṇyatejasā||
ekaka sattvo sarve sāgaraguṇān labhe
prajñaiva puṇyā[prameya sukhaiḥ sarva tarpaye]|
[samyag dṛṣṭimāpnuvantu dhūtapāpāste drutaṁ]
jātismarāḥ sarve santu sattva dharmacāriṇaḥ||
pāraṁ bhavārṇavasya te tarantu dharmasiddhaye|
[sarvadharmapāraṁgamaṁ buddhañcāpi prasādaye]||
[tiṣṭha] kalpānaprameya dharmavṛṣṭi varṣayan|
snāpayantu sarvasattva dharmameghavāriṇā||
kāyena [manasā vācā mayā yadatyayaṁ kṛtam]|
[pratideśye buddhasaṁghamadhyeṣye] sattvagauravāt||
nāhaṁ ca bhūyaḥ pāpadṛṣṭikarma samācare|
acintiyān sadā[dṛṣṭvā]pudgalān [purataḥ sthitān]||
[yatkiñcinme puṇyamasti tadbodhi nāmaye] punaḥ|
sarva caryāṁ sattvahetoḥ sarvaduḥkhaṁ samutsahe||
niyojaye sarvasattva bodhimārge [uttame]|
[prajñābhūta sāgaraṁ ca kalpakṣetraṁ vicaraye]||
prāpaṇīyo yato bodhisparśo bhavedviśuddha hi|
sarvasattvakṣāntibhūmau sthito [nūnaṁ bhavecca saḥ]||
prāpnuyāmabhijñā pañca vādisiṁha[sya antike]|
[dṛṣṭvānāsaṅga nāyaka śāstraṁ sarvatra deśaya]|
sa ce bhaviṣye buddho loke sarveṣāṁ dharmasārathiḥ|
nikṣipīya muktapuṣpacchatrāmbare sthiteyu ye||
[te bhavantu devanāgayakṣādīnāṁ vaśānugāḥ|
tvatpādavandane]śireṇa kampatāṁ ca vasundharāḥ||
atha khalu jyotīrasa ṛṣistāni puṣpāṇi yena bhagavāṁstenopari pra[kṣaptāni| tāni ca] ekacchatrastasthau| yaṁ dṛṣṭvā jyotīrasaḥ ṛṣirbhūyasyā mātrayā nirāmiṣeṇa prīti-saumanasyena udvelyamāno bhagavataḥ pādayoḥ nipapāta| samanantaranipatitaśca jyotīrasa ṛṣīrbhagavataścaraṇayoḥ| atha tāvadeva [trisāhasramahāsāhasraloka]dhātuḥ ṣaḍvikāraṁ pracakampe| yāni ca tatrāprameyāsaṁkhyeyāni sattvakoṭīnayutaśatasahasrāṇi [nirudvegacittāni] prāptānyabhūvan| ye ca gajavainayikāḥ sattvāste gajarūpeṇa sugataṁ dṛṣṭvā saṁtṛptāḥ yena maharṣistenopari puṣpāṇi prakṣipya tāni ca ākāśe saṁsthitāni| taṁ ca pṛthivīkampaṁ dṛṣṭvā bhūyasyā mātrayā āścaryaprāptā bhagavataścaraṇayornipetuḥ| ye'pi buddhavainayikāḥ sattvāste sarve bhagavato buddhaveśaṁ dṛṣṭvā āścaryaprāptā abhūvan|
atha bhagavān śūraṅgamāt samādhervyudatiṣṭhat| tasmācca samādhervyuthitaṁ [dṛṣṭvā buddhavainayikāḥ sattvāḥ atīva] prītiprāmodyajātā bhagavantaṁ yathālabdhaiḥ puṣpadhūpagandhamālyavilepanavastrābharaṇālaṁkārairabhyavakiran ca imā gāthā abhāṣanta|
uttiṣṭha śighraṁ śṛṇu vyākariṣye
maharṣe bodhāyeti nāyako'bravīt|
[mahānubhāvena] dharā cakampe
kusumā[ni ca cchatrabhūtāni nabha]si||
[tvaṁ no'si buddho] dvipadapradhāno
vibho [tathā] lokahitāya śāstā|
anantapuṇyo gaganapramāṇa-
strailokyasāro jagataḥ [pradīpaḥ]||
[atha jyotīraso bodhisattvo mahā]sattvo bhagavantametadavocat| kīdṛśaṁ bhagavan tadbuddhakṣetraṁ bhaviṣyati yattrāhaṁ dharmacakraṁ pravarttiṣye| bhagavānāha..... .....|
..... ..... ..... .....
..... ..... ..... .....
[ṛṣijyotīrasaprasādaparivarto nāma caturthaḥ ||4||]
Links:
[1] http://dsbc.uwest.edu/node/4137