Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > lokeśvaraśatakam

lokeśvaraśatakam

Parallel Devanagari Version: 
लोकेश्वरशतकम् [1]

lokeśvaraśatakam

vajradattācāryaviracitam

om namo lokanāthāya |

bhāsvanmāṇikyabhāso mukuṭabhṛti namannākanāthottamāṅge

bhaktiprahve sarojāsanaśirasi hasanmālatīmālikābhaḥ |

maulau mīlanmṛgāṅgāmakṛśakapiśatāṁ śāmbhave śātayantyo

loke lokeśapādāmalanakhaśaśabhṛtkāntayaḥ santu śāntyai || 1 ||

nirdhūtā dhūrjaṭīndorna khalu paṭu jaṭāpiṅgamāsaṅgaśāraiḥ

sārairārānmayūkhairna ca harimukuṭāmandamāṇikyabhābhiḥ |

kālimno nāpi līnā vibudhagaṇalalatkuntalālīnalīnā-

llokeśvaryo'nivāryāścaraṇanakharucaḥ santu vo dhvāntaśāntyai || 2 ||

paryāptodārakoṣasphuṭatarakamalābhogasaṁpattihetu -

rdūrībhūtapriyāṇāmapahṛtaviṣamātaṅkaśaṅkā janānām |

na kṣiptālaṅghanairapyupaśamitatamodurgrahodbhūtabhīti-

rlokeśāṅghryorapūrvā nakhaśiśirarūcāṁ candrikā vaḥ punātu || 3 ||

niḥśeṣaṁ kleśarāśīndhanadahanamahāpāvakoccaiḥ śikhā vo

līlālokāstrilokyāmapahṛtagahanābaddhamohāndhakārāḥ |

vahniskandheṣvabandhyā narakabhuvi sudhāvārivistāradhārāḥ

saṁsārīṁ saṁharantāṁ nakhanivaharucaḥ padmabhṛtpādajātāḥ || 4 ||

svacchandacchedivāñcchāvitaraṇacaturācintyacintāmaṇīnām

udgāḍhātaṅkaśaṅkodgamaśamanamanohāriṇī hārabhāsām |

spaṣṭāvirbhūtanānāguṇanivahadhṛtādarśabimbacchavīnāṁ

chāyā vaḥ pātu lokeśvaracaraṇabhuvāmunmayūukhā nakhānām || 5 ||

nāthasyodañcaduccāmitarucirucibhī rocamānorucūḍā-

rociṣṇoruccakāsaccaraṇanakharucāṁ saṁcayo'sau ciraṁ vaḥ |

atyuccīyāt tadarcācaturasuraśiraścāruratnoccayoccai -

rnānāniścārirociścayaracitaśacīrucyacāpopacāraḥ || 6 ||

śrīmadbhogonnatīnāmabhimataviṣayaprāptidānādahīnāṁ

sevābhājāṁ samantādavicalitarucaḥ prītimutpādayantaḥ |

vaimalyātulyabimbopahasitaśaśinaḥ śātitadhvāntadoṣā -

stoṣaṁ māṇikyadīpā iva dadatu nakhāḥ padmapāṇeḥ padorvaḥ || 7 ||

rājadrājīvapāṇernakhanivaharucāṁ pādapadmodbhavānām

udbhedo bhedako'sau bhavatu bhavabhiyāṁ nirbharāṇāṁ bharaṁ vaḥ |

jātastaddehabhūmecaviratakaruṇāvāridattopakāro

yo'nalpaḥ kalpavṛkṣāṅkuranikara ivopāttavijñānabījaḥ || 8 ||

lokeśasyāṅghripadmaprabhavanakharuco dattamārārisenā-

saṁtrāsāḥ śoṇatūṇonmukhanihitaphalāmoghabāṇāṁśuśobhāḥ |

śaśvatsaṁsāraghorāvaṭapatitajanottāraṇāsajjarajju-

prārohā rohayantāṁ duradhigamamahāsaṁpaduccaiḥ padaṁ vaḥ || 9 ||

bhāsvantaḥ kleśakarmaśramavivaśajagattāpavicchedaśūrāṁ

dūrāddoṣopalabdheḥ paṭubudhaguravastārakā ye janasya |

sāndrānandaṁ dadānāḥ sakalaśaśadharaśrībhṛto niṣkalaṅkā-

ste vaścintāmacintyāḥ kamalakaranakhāḥ pādajātā jayantu || 10 ||

bhāsvatkhaṇḍendukhaṇḍairapacitiracanā kiṁ kṛtā śambhuneyaṁ

nyastā ratnāvalī vā kimu niratiśayotkaṇṭhayā bodhilakṣmyā |

devairdivyādbhutānāmasamasumanasāṁ lambitā mālikā nu

prīyātpaṅktirnakhānāmiti janitamatirlokanāthāṅghrijā vaḥ || 11 ||

kvāyaṁ rājīvajanmā namadamaraśirastuṅgamāṇikyaśayyā -

śaśvatsuptāṅghrireṇuḥ kva ca dharaṇitalālambamaulipraṇāmaḥ |

itthaṁ saṁjātahāsā iva rucinicayairdanturā ye durantā

dhvāntacchedāya lokeśvaracaraṇabhavāste nakhā vo bhavantu || 12 ||

śūrāstāpāpahāre śiśiratarasudhāśīkarāsārakārāḥ

prākārāḥ krūradūraprasaraduruśarāsāramārāpakāre |

saṁsārākārakārāgṛhabṛhadudarodāraduḥkhaprakāraṁ

ghoraṁ vaḥ saṁharantāṁ caraṇanakharucaḥ śrīkarāḥ padmapāṇeḥ || 13 ||

bhāso lokeśapādaprabhavanakhabhuvāṁ dūradurvāramāra-

vyāmuktavyāpibāṇāvaraṇajavanikābhrāntimutpādayantyaḥ |

saṁkleśānīkanāśasphuṭapiśunamahāketusaṁghātakalpā -

strailokyāśakyaśaktitribhavajayabṛhadvaijayantyo jayanti || 14 ||

samyaksaṁbodhicetaḥ śaśina iva samudbhāsibhāsāṁ samūho

nirdagdhakleśabhūtipracaya iva bṛhanmuktimārgānilāstaḥ |

vinyastādabhraśubhropalaphalaka iva krūramārairabhedyaḥ

pāyādutprekṣito vo nakharucinikaraḥ pādajaḥ padmapāṇeḥ || 15 ||

vailakṣyeṇekṣaṇīyāḥ kṣaṇamasamatamaḥkṣepadakṣāḥ kṣapāṇāṁ

nāthenākṣuṇṇapakṣakṣatinijavipadā niṣkalaṅkākṣayā ye |

akṣīṇārātipakṣakṣapaṇapaṭujagadrakṣaṇākṣuṇṇadīkṣā-

rakṣā rakṣantu lokeśvaracaraṇanakhāste'kṣaṇakṣepato vaḥ || 16 ||

satsaṁpatsādhanasya pravarakamalabhṛtpādadurgāśrayasya

trailokyaśrījigīṣornakharucinivahasyātulo'bhyuccayo vaḥ |

mitreṇāptodayena sphuṭamanuvalatālambhitātyantavṛddheḥ

pāyāt sāpāyasarvavyasanaripumahāyānasaṁsiddhihetuḥ || 17 ||

avrīḍaścūḍayā'sau vahati paśupatiḥ kāmamardhendubhūṣāṁ

śaureḥ śobhābhilāṣaḥ kathamapi kṛtinaḥ kaustubhenāstameti |

dṛṣṭe'smin so'pi mogho maghavamaṇimahāmaulirityāptacittai-

ryatkāntyācinti lokaiścaraṇanakhagaṇaḥ padmapāṇeḥ sa jīyāt || 18 ||

ārāduccairudañcatkṛtavitatiradhastārako nārakāṇām |

udyannīhārarociḥ śucirarivadanaśyāmatāpātahetuḥ |

durvijñeyānubhāvo nikhilajagadatispaṣṭadṛṣṭiprakāśaḥ

pādāmbhojāvalambī nakhakiraṇacayaḥ pātu vo buddhamauleḥ || 19 ||

dṛṣṭo hṛṣṭāmareśārcanacaturavadhūmuktakarpūrapāṁśu-

prodbhāso bhaktibhārapravaṇaharajaṭābhūtivibhrāntabhūmiḥ |

pūjāvikṣiptalakṣmīkarakamalagalatkeśarāgrāṇureṇu-

cchāyaḥ pāyādapāyānnakhakaravisaraḥ padmahastāṅghrijo vaḥ || 20 ||

merau niṣpītapītadyutiramarakarisphārasindūradhūlī-

śoṇaśrīśāntaśūro haritaharihayāhīnahārityahārī |

mīlannīlāvabhāso nakharucivisaraḥ padmabhṛtpādapadmād

udyaddugdhābdhivṛddhitrasadamaravadhūvīkṣito rakṣatād vaḥ || 21 ||

śobhā saṁbhāvyate'smin himakaradhavalairnāmaraiścāmarairvā

bhaktyārambheṇa rambhe parikirasi mudhā kiṁ nu karpūradhūlīḥ |

kiṁ te puṣpaiḥ prakīrṇaiḥ śaciśucibhiriti svāminā svarbhuvāṁ vaḥ

pūjāyāmabjapāṇernakharucinivahaḥ pādajo varṇito'vyāt || 22 ||

kailāsodbhāsivindhye kavalitabalijitkāyakālimni kālī-

līlālāvaṇyalepe vihataharitimaśvetapūṣāśvaraśmau |

lokeśāṅghrernakhānāmurukaranikare kiṁ mayetīva śīrṇaṁ

śītāṁśoḥ pātu pūjācaturasurajanākīrṇakuṇḍacchalād vaḥ || 23 ||

pādāḥ pādodbhavānāmativitatibhṛtāṁ buddhamaulernakhānāṁ

pāre saṁsārayādaḥpatigamanamahāsetubandhāyamānāḥ |

udyaddurvāraduḥkhānalaśamanamahāpuṇyasaṁbhāravāri-

svacchandācchacchaṭābhā jhaṭiti vighaṭanaṁ kurvatāṁ vo bhavasya || 24 ||

kālīkāntendukānteḥ paribhavavidhṛtirbhūrikailāsabhūbhṛd-

bhāsāṁ hāsāvagītirhatirapi himavadgauratāgauravasya |

kṣīrākūpārapūraplutirapi kakubhāṁ nākanāgīyadanta-

cchedacchāyākṣatirvo nakharucivitatiḥ pātu lokeśvarāṅghryoḥ || 25 ||

yatpūjāpārijāte valitamalikulaṁ mīlati śrīsaroje

sevāsaktaḥ svayaṁbhūrmukulitanalinād duḥsthito yatra tasthau |

yenāśyāmā dinaśrīḥ śamitasuravadhūklāntidoṣā niśā'bhūt

pādo'sau padmapāṇernakhavidhuvilasaccandrikaḥ pātu yuṣmān || 26 ||

kānto vibhrāntakāntāmarayuvatijanairarcito dṛṣṭipātaiḥ

śubhraṁ vibhrāṇmṛṇālīnikaramiva nakhodyotanodbhūtaśobhaḥ |

kāmīvānalpakāmaprasaraparavaśānekacaryāpravṛttaḥ

pādo vaḥ padmapāṇeravatu surapurīcandanāmandacarcaḥ || 27 ||

ānandāmandabhārollasadamarakaraiḥ pārijāte vikīrṇe

kālīyaḥ kālakūṭotkaṭapaṭala iva prollasadbhṛṅgasārthe |

śreyo vaḥ śrīrvidhattāmalamamalanakhadyotadugdhābdhimadhyād

udyantī padmapāṇeścaraṇasarasijasyācyutaprītihetoḥ || 28 ||

vāñchāvicchittikhedocchaladanalaśikhāchedakacchocchryo vaḥ

padmacchāyānukāracchalitamadhukarācchādanācchāditaśrīḥ |

svacchandānacchamūrchacchucinakhakiraṇocchūnagucchairatuccho

deyāt pādo'bjakānticchuritakararūco'cchinnamicchāmakṛcchrāt || 29 ||

udbhūtodbhāsicakradyutiramalanakhairadvitīyoditaśrī-

rbibhrāṇo lakṣaṇānāṁ gaṇamatulaguṇāgaṇyapuṇyopanītam |

niḥśeṣadvīpadīpaprabhavadatimahadvaibhavo buddhamauleḥ

pāyāt pādo namasyadbhuvanapatiśiraścakravartī ciraṁ vaḥ || 30 ||

kīrṇairākāśagaṅgākanakakamalinīkuḍmalaiḥ ko guṇo'smin

kiṁ gītairgītameva sphuṭasarasirūhabhrāntibhṛṅgāvalībhiḥ |

śakyaṁ māṇikyadāmnāmiha rūciranakhe śobhituṁ netyavādīd

yatpūjāyāṁ sureśaḥ sa jayati caraṇo vārijavyagrapāṇeḥ || 31 ||

yo nāthasyaiva nāsīdapi khalu sugateḥ kāraṇaṁ janmabhājāṁ

yasmin padmābhilāṣī na madhupanivahaḥ pakṣapātī jano'pi |

yenorvī nātigurvī natimatiguruṇā lambhitāpi trilokī

lokaṁ pādaḥ sa pāyāt sugataśaśadharadyotavidyotamauleḥ || 32 ||

yo'līnāṁ pānadānādakṛta dhṛtamudaṁ saṁhatiṁ sevakānāṁ

yasminnālaṁ vihīnaṁ na khalu haritatātyantaśobhopadhānam |

deyādvo laukanāthiściramamaraśiraḥśāyireṇūtkaro'sau

śreyaḥ śrīvāsabhūmirnakhakiraṇahasatkeśaraḥ pādapadmaḥ || 33 ||

dehadrohāvahogrāhitahativihito dehināṁ hetirīhā-

siddherāhūtirāho hṛtiratimahato bṛṁhatāṁhomahimnaḥ |

kleśavyūhāhitehāhutivihitabṛhaddrohiduḥkhāgnidāha-

vyāpohā vāhinī stādvahuvihitahitā padmahastāṅaghribhāvaḥ || 34 ||

buddhālaṁkāramauleravikalakamalabhrāntibhṛdbhṛṅgamālā

vācālā nirvicārā racayatu caraṇotsarpiṇī saṁpadaṁ vaḥ |

sattvatrāṇaikakāryā sthiratarasucirāvasthitisthāpanārthaṁ

vinyastā śṛṅkhaleva pracurakaruṇayā sthūlakālāyasasya || 35 ||

rājīvāntaḥpalāśāvaliruciramṛdurvajrasāro visāro

krudhyadvairipramuktapraharaṇanivahasyodbhavadbhaṅgabhūmiḥ |

rakto rāgopaśānteratiśayabalavatkāraṇaṁ tāraṇāyāṁ

saṁsārāmbhonidhervaḥ sugataśaśibhṛto'pāstakhedo'stu pādaḥ || 36 ||

jambhārerjṛmbhitāmbhoruharuciracaye cāpalenāpyalīnā

nālaṁ lolāpi lolā harakaravihitānandakundotkare'pi |

bhrājiṣṇau viṣṇukīrṇe parimalini puraḥ pārijāte'pyajāta-

prītiryatrālimālā ramati jinabhṛtaḥ so'ṅaghripadmo'vatād vaḥ || 37 ||

bhūyādudbhūtabhūridyutinivahalasatkeśarodbhāsuro vo

raktacchāyānuviddhonmukhanakhadaśanodbhāsikāntyā karālaḥ |

trasyaddurvṛttavairidvipataralacalallocanālokanīyo

lokeśasyāṅaghrisiṁhaḥ kamalabhavajaṭāraṇyaśāyī śivāya || 38 ||

acchīyānapyanaccho laghurapi na laghurlaṅghane diṅmukhānāṁ

trailokyānandano'pi prabalaparapuravyāpisantāpahetuḥ |

lāvaṇyālepalipto'pyatiśayamadhuro vaidhurādherniroddhā

pādoddyotaḥ kriyād vo jinarūcivikasanmālikāśekharasya || 39 ||

rājīvai rājarājo harirapi haritairhāribhiḥ pārijātaiḥ

kundaiḥ sānandamindurbahuvasuvisarairvāsavo bhāsamānaiḥ |

prītaḥ pāśī palāśairiti vibudhajanaḥ prājyapūjāviśeṣaṁ

yatrānuprāsakāvyāyitamatata sa vaḥ pātu pādo'bjapāṇeḥ || 40 ||

bhānurbhāsāṁ vikāśe nutimakṛta nakheṣūnmukho nākanāthaḥ

śarvaḥ śākhāgraparvaṇyavicalanayano'pyantakaḥ prāntakāntau |

yasyāsāmānyaśobhāviṣayamatiśayaṁ draṣṭumāsīdanīśo

niḥśeṣaṁ divyalokaḥ sa jayati caraṇo buddhabimbāṅkamauleḥ || 41 ||

samyaksaṁbuddhabhānusphuṭavikaṭajaṭāpuñjakuñjorumūrteḥ

saṁsārāmbhodhimajjadgurutarajanatāmedinīstambhanasya |

bhūyād bhadrāya pādaḥ kamaladharagireḥ sevitaḥ siddhasārthaiḥ

paryantodvāntakāntisravadaruṇamahādhātumannirjharo vaḥ || 42 ||

saṁsārādhvaprabandhaśramasakalajagatklāntisaṁśāntihetu-

cchāyasyecchāphalasya sphuṭanakhakusumodbhāsiśākhābhṛto vaḥ |

lokeśāṅaghridrumasya praṇatasurajanairmaulimālālavāle

mūle saṁpādito'vyānmaṇikalaśabhṛtaḥ svacchadhāmāmbusekaḥ || 43 ||

saṁmūlakleśajālaprabalaripubalonmūlanasthūlalābhā-

llabdhollāso vilāsī balavijayilasanmaulilīlālayo vaḥ |

pāda pāyādatulyāmalakamalabhṛto'līkaphullābjalobha-

vyālolānalpalāpollasadalipaṭalālluptasaṁgītilolaḥ || 44 ||

trailokyaiśvaryalakṣmīcapalakarivadhūsaṁyamālānadaṇḍaḥ

kaṣṭakleśāhidaṣṭaskhaladakhilajagatpālane dakṣatarkṣaḥ |

durvārāntaḥpraveśākṛśanarakapure dvāragāḍhārgalo vo

bhūtyai lokeśapādo bhavajaladhisamullaṅghanaikaplavo'stu || 45 ||

iti pādukādeśanā

vṛtto nṛttaprakāraḥ sapadi vighaṭitā vādyavidyānavadyā

no gītaṁ nāvagītaṁ kṛtarasaracanairnaiva bhāvairabhāvi |

ityantaḥ smeraśākre sadasi na śakitā yatra pūjāpsarobhiḥ

kartuṁ bhāvāturābhiḥ sa jayati janitātṛptirūpaḥ sarojī || 46 ||

uddāmasthāmavāmakramaviṣamamilanmāramānapramāthī

madhyādunmāthimohodgamamamitamahomaulirāyāmabhīmam |

śrīmanniḥsīmabhūmāsamamahimamahākāmadhāmātibhūmau

sattvapremaprakāmaprathitamṛdumanā nirvirāmāśrayo vaḥ || 47 ||

sāraprākāraghorāvaraṇanivaraṇo bandhanakrūradūra-

sphārāvārātiraudre narakanagarikākāradhāriṇyarīṇām |

kārāgārodare yaḥ smaraṇaśaraṇatāṁ kāraṇākātarāṇāṁ

yātaḥ satkārakārī gurutarakaruṇaḥ pātu lokeśvaro vaḥ || 48 ||

kalpāntollāsihelācaladanilacalollolakallolamālā-

vācāle nakrajālākulakalilajale vāridhāvullalantaḥ |

ālambe yasya nīlotpalavimalamahākuṭṭimālīnalīlām

ālīyante ladhīyaḥ sa jagati kamalī pālanāyāla mastu || 49 ||

dhūmaughobandhabandhīkṛtavidhuravidhubradhnanirbandhadhāmā

nīrodhodbhedabādhābudhavibudhavadhūdhīratoddhāradhuryaḥ |

yannāmādhītidhārādharavidhṛtikṛtāmeti dhūmadhvajo'pi

pradhvaṁsaṁ sādhu dheyānniravadhi sa vidhiṁ buddhadhāro dhṛtervaḥ || 50 ||

krodhādutkṣiptakālāyudhakaranikaraḥ krūrasūtkārakārī

dānaklidyatkapolākulamadhupakulākāṇḍakālorukāyaḥ |

krānto yannāmakaṣṭāṅkuśahatikṛpaṇaḥ kātareṇa karīndro

lokeśaḥ sa prakāmopakaraṇakaruṇaḥ kāmakṛtyaṁ kriyād vaḥ || 51 ||

sūtkāriśvāsapoṣākṛśaviṣavamathuploṣiroṣāśrayāśā

daṁśāśādarśitāsyā bhṛśatataśiraso nāśane dandaśūkāḥ |

yannāmāśīviṣeśadviṣi viśati viṣāṁ dhīṣu naśyantyanīśā

lokeśaḥ so'stu viśvaśrayadativiṣamakleśarāśeḥ śamāya || 52 ||

gandhodgārorugarvagrahaṇagajagaṇagrāsagītogravegaḥ

sāvegodagragāmī galagahanaguhāgāḍhagambhīragarjaḥ |

yogairyugyopayogānagami mṛgapatiryadgaṇodgītiyogād

duryogaṁ vaḥ sa yogī sthagayatu sugatāsaṅgituṅgottamāṅgaḥ || 53 ||

bhūyo'pāyānumeyaḥ kṣatadayahṛdayo bhīvidhāyī vihāya

stheyān śailopameyaḥ śrayadaligavayacchāyakāyo nikāyaḥ |

sadyogopāyamāyāmaya iva vilayaṁ yātavān yātavīryo

yatpādadhyāyineyaḥ sa sugatanilayo jāyatāṁ vo jayāya || 54 ||

saṁtrāsāvāsabhūmiṁ kalivisarasaradyādasaṁ bhāsvarāsi-

prāsaprollāsibhaṅgaṁ prasṛtasitalasatketusatphenahāsyām |

yatsevāsādhunāvā dviṣadasamasamitsārasenāsravantīṁ

sotsāhāḥ saṁcarante sukhamasukhamasau saṁhriyād vaḥ sarojī || 55 ||

bhūbhṛtsaṁbhārabhedaprabhukaravibhavo bhūribhūbhogabhīmaṁ

bibhrāṇaścitrabhānuṁ bhavadatibharabhīsaṁbhramodbhrāntibhūtaḥ |

dambholirbhītibhājāmabhavadabhipatannāśunābhāvabhūmi-

rbhakteryasya prabhāvāt sa bhavatu bhavabhidvo bhṛtāmbhojaśobhī || 56 ||

ābādhādhūtadhairyaścyutividhisavidho durvidhakrodhavedho

bādhāduḥsādharodhoddhurabahuvividhavyādhisaṁbādhadehaḥ |

yasya dhyānāvadhānādadhikadhṛtisudhādhānasaṁdhāritāsu-

rdhīmānnādhervidheyo dhiyamavatu sa vo bodhaye buddhamūrdhā || 57 ||

ārādāhūtiyātṛkṣitipatiratulārātiśātipratāpa-

prodgītirdaṇḍanītiprathitapitṛpatikhyātijiddaṇḍanītiḥ |

yatpādādhītiśakteḥ kupitamatiratiprītimāyāti bhūte-

rvyāghātodbhūtiheturjinavṛṣavasatiḥ saṁhriyād vaḥ sa bhītim || 58 ||

brahmā jihmāyito'bhūdagururapi guruḥ khaṇḍitākhaṇḍalokti-

rviṣṇustūṣṇīmadhṛṣṭo vacanaviracane vītagarvo'pi śarvaḥ |

tuṣṭāstuṣṭūṣavo'pi sphuṭamiti vibudhā no budhā yadguṇoktau

sa śrīmānabjapāṇirjayati jinamanogocarāntarguṇaughaḥ || 59 ||

dhātrā citraṁ caritraṁ suraripuripuṇā satrinetreṇa netre

gotrāmitreṇa gotraṁ gatirapi guruṇā rātripeṇāpi gātram |

maitraṁ mitreṇa putrīyitasakalajagatprema putreṇa cātre-

ryatredaṁ stotrapātraṁ stutamavatu sa vo'mātrasatto'bjapāṇiḥ || 60 ||

yasmin brahmā bahutvaṁ bahubahumatavānānanānāṁ nijānāṁ

skando'pyānandagarbhaṁ nutiṣu natikṛtau nāganātho'pi mūrdhnaḥ |

śakraḥ ślāghyāmanaiṣīnnayanadaśaśatāṁ yaṁ vilokya trilokī-

lokeśo nirvirāmānatinayanaratistotrapātraṁ sa pāyāt || 61 ||

khedī khe dīptaraśmiḥ kila viphalamasāvadhvanīnodhvanīno

lokālokārthamāste nanu kamalabhṛto dīptatāpaḥ pratāpaḥ |

dhīrairdhīrairakāri stutiriti vihitollāsabhāsāṁ sabhāsāṁ

yasyāryasyāstu tasmājjagati kṛtaripukṣiprasādaḥ prasādaḥ || 62 ||

nyastā yasminnamasye natirapi nitarāmunnatiḥ puṇyadhāmnāṁ

niḥsāmānyaikamānye'pacitirupacitirbhūyasī bhaktibhājām |

dhyānasthānasya yasya smṛtirapi sahasā vismṛtirbhūtabhīteḥ

so'nantācintyaloke vihitahitapatho lokanātho'vatādvaḥ || 63 ||

dambho dambholiraindraḥ kvacidakṛta surārātiśāto'tiśāto

hārī hārīraṇāsau balavati viphalābhīṣu rājīṣu rājī |

cakre cakreṇa nārthaṁ haririti janatā nūnamāheti heti-

vyāsavyāsaktimuktān jayati ripujanollāsarojī sarojī || 64 ||

lokātotaṁ dadhānaḥ sukhamapi jagatāṁ tīvraduḥkhena duḥkhī

nityaṁ nityānurakto'pyaśaraṇakṛpaṇaprāṇabhṛdyogayuktaḥ |

trailokyasyaikanātho'pyasamarucijanārādhanābandhuro yaḥ

so'vyāt saṁbuddhamaulirvihitavisadṛśācintyacaryaściraṁ vaḥ || 65 ||

nirvicchedatrilokīnihitanirupamasnehayogānuyogā-

nnirvāṇo na prakampyo balavadalaghubhistīrthikonmattavātaiḥ |

jīyāllokeśadīpaḥ sa bhuvanabhavanodbhūtamohāndhakāra-

dhvaṁso'vidhvaṁsadhāmā parahitakaraṇodyogasaṁvṛttavarttiḥ || 66 ||

kvāsau sarvatra maitrī kva viṣamabahalakleśavidveṣidāhaḥ

kva prauḍhā muktiśaktiḥ kva ca dṛḍhakaruṇāpāśaniṣpandabandhaḥ |

kvopekṣāpakṣapātaḥ kvaparahitakṛtivyagratā tadvicitraṁ

citraṁ rājīvapāṇeścaritamatijagajjāyatāṁ jyotijidvaḥ || 67 ||

sarvāgraḥ sarvarūpaprathanapṛthunayaḥ sarvadā sarvanāthaḥ

sarveṣāṁ sarvathā yo vinayavidhimahāsarvagurvarthasiddhyai |

sarvaiḥ sātotagarvairgurumahimaguṇaiḥ kharvayan sarvagarvān

sarvaḥ sarvaprado vaḥ saphalayatu rūcīḥ sarvavinmaulirurvīḥ || 68 ||

īśaḥ svāmī prajānāṁ patiramaragururlokapālo mahendro

bhāsvān dattāridaṇḍaḥ parajayabalijid vittado jaitrapāśaḥ |

ityantarhāsagarbhaṁ bhaṇati parijane'nvarthanāmnāṁ nijānāṁ

pātre yatrānulajjairnatamamaragaṇairabjapāṇiḥ sa jīyāt || 69 ||

varyāryāṇāṁ vareṇyo varaparavidhurotsāraṇā saṁvaro vo

durvāraiḥ sāramārairamitakaradharo durdharo vairivīraiḥ |

vīro vīrārivārī pracurataravarodārasaṁbhāravāri-

sphārāsārorudhārāvisaravitaraṇādhīradhārādharaḥ syāt || 70 ||

nityodyukte'tiśakte prabhavati nalinodbhāsi haste samasto

nāthī saṁsārayādaḥpatipathapathako loka ityākalayya |

yasmin vinyasya bhāraṁ laghuralaghukṛpo viśvadīpaṁ prapede

buddho'vandhyapratijñākṛtadhṛtividhṛtirnirvṛtiṁ so'vatādvaḥ || 71 ||

uccairūḍho garīyān sugata iva jagatkāryasaṁbhārabhāro

nyastā haste praśastā nija iva kamalālaṁkṛtirbhaktibhājām |

nirvāṇaṁ nārakāgnernicaya iva ciraṁ prāpitaḥ sattvasārthaḥ

tīvrakleśaprabandho jana iva śamito yena pāyāt sa yuṣmān || 72 ||

yo nānānantarūpaprakaṭanapaṭimakhyātamāyo'pyamāyaḥ

saṁśāntāśeṣabhīrapyatikaruṇatayā kātarācārakārī |

vītakrodho'pi duṣṭāśayadamanabudhakrodhanityānubandhaḥ

saṁbuddhodbhāsimauliḥ sa jayati mahatāṁ cintanīyo'pyacintyaḥ || 73 ||

dhatte naivottamāṅgaṁ paramapitu vapuryo'mitābhābhirāmaṁ

sannālaṁ nāravindaṁ gurubhayavidhurā vairisenāpi yasya |

yenābaddhā jaṭā no jagadahitahativyāpṛtenāpi kakṣā

dakṣo'sau rakṣatādvaḥ kupitayamamukhālokanāllokanāthaḥ || 74 ||

śeṣāśaṅkī cakampe bhavasalilanidhiḥ kleśasārthaiḥ pralīnaṁ

viśrāntaṁ bodhisattvairmunirapi śuśubhe ślāghyanirvāṇalīlaḥ |

yasminnābaddhakakṣe prasarati parito'śeṣasattvārthakārya-

vyāyāme sa prakāmaṁ śamayatu sugatāvāsamaulirmalaṁ vaḥ || 75 ||

iti bhagavadvarṇanā |

pratyūhavyūhabādhāvighaṭanaviṣame mānasasyāpyabhūmau

karmaṇyekāntaśarmacchidi jagadahitocchittaye padmapāṇiḥ |

nighnaḥ krīto'tha bhīto balavadiva yayā nirvikāro niyuktaḥ

sā nāthasyātigurvī prabhuravatu kṛpā niṣkṛpādantakādvaḥ || 76 ||

bhūmirnaivābhibhūtermṛdutaramapi yallokadhātūnanantān

atyantāvīryavīryaṁ yugapadapi bhṛśaṁ bhāsayaṁstrāsaśāntyai |

khadyotodyotaleśānukṛtivilisitāśeṣatejasviteja-

stejo lokeśvaraṁ vo haratu hṛdi bhavadbhūrimohāndhakāram || 77 ||

niḥśeṣākāśadhāturjana iva janitāpūritāśaḥ samantāt

prārabdhaḥ sarvabhāsāmiva niratiśayāpāyarāśervilopaḥ |

sārdhaṁ sāndrāndhakāraiḥ śamamagami mahānṛddhimānmānimāro

yenodbhāsaḥ sa bhūyāt sarasirūhabhṛto bhūtaye jāyatāṁ vaḥ || 78 ||

īśo'nyadyotanāśo balabhiditarabhāduḥśamadhvāntarāśeḥ

sattvadrohāśayānāmanupamatapano yo'cyutaścitrabhānuḥ |

nānānantācalādivyavahitaviṣayodbhāsane śaktidhārī

lokeśodbhāsa ekopyamaragaṇanibho bhībhide vaḥ sa bhūyāt || 79 ||

saṁpannāśeṣasattvapracurajalacarecchāsukhaṁ yatra dūraṁ

durlaṅghaye yāntyadhastād giraya iva janānarthadustīrthyasārthāḥ |

durvāro'sau samantāt pṛthubhavabhuvanābhāvasaṁrambhajṛmbhī

bhīdāvāgnipraśāntyai karakamalavibhāmbhonidhirjṛmbhatādvaḥ || 80 ||

nirvāṇo nārakāgniḥ kimiti yadi vineyeṣu dharmāmṛtaugho-

rāśirbaddho jaṭānāṁ yadi gatirahitaḥ kiṁ samaho ripūṇām |

mardhāgāre garīyān yadi vasati jino bandhurā kiṁ trilokī

nāthasyetthaṁ vicitrā vyavahṛtirahitaṁ hantu vo lokabandhoḥ || 81 ||

mūrcchatyekāpi sattvāśayavaśavihitākārabhedābhirāmā

durbhedābhūtakalpā caladacalamahārambhadambholikoṭiḥ |

laukeśī sanmanīṣākumudaśaśirucistīrthikānarthakoṭi-

dhvāntāntardhānabhānurbhavatu bhavabhide deśanā śāsanī vaḥ || 82 ||

durvādonmādanādipracuramadakaṇādākṣapādādivādi-

prodyannānāvivādāspadamadasadasāṁ sāpavādo vivādaḥ |

utsādaḥ sapramādonmadajanavipadāṁ kovidānāṁ prasādo

bhāvānutpādavādo jayati jinavapuḥ pādasaṁpādamauleḥ || 83 ||

trastavyastāriśastraṁ trayi jagati cakāsti stuto yadgabhasti-

stomo vistīrṇatoyaṁ marunilayasadāṁ vistaradhvastatāpaḥ

sa stādastāhitāstro balivalikuliśaḥ padmahastasya hasto -

'nāpāstyaiḥ vaṁ samastatribhuvanavikasatsādhvasāpāstiśastaḥ || 84 ||

saṁvartodvṛttavātavyatikaraviṣayottuṅgaśailadrumālī-

nirmūlonmūlanāya prabhurarikariṇāṁ śātitānalpadarpaḥ |

bhadro lokeśvarasya praṇayimadhukarākarṣadānaughavarṣī

hastastamberamo vo bhavaripunagarībhañjanāyālamastu || 85 ||

satkoṣaṁ sannidhānaṁ ghanarucijinatāvāñchitācchedasiddhau

yadyātaṁ śātakoṭimanukṛtimahitatrāsisatpatrakoṭi |

samyaksaṁbodhilakṣmīkṛtavasatiguṇaślāghayaivāvimuktaṁ

muktestatkāraṇaṁ vaḥ karakamalamalaṁ lokanāthasya bhūyāt || 86 ||

śaśvadvardhiṣṇutṛṣṇāvikalagaladarīvihvalapretarāśe-

rāhlādotpādi satyaṁ kamalamadhivasadbodhilakṣmīkamabjam |

satpadmaṁ bhūtivāñcchāvinihitamanasāṁ sādhusevāpadaṁ yat

tallokeśasya yuṣmān paṭurucipaṭalīrājirājīvamavyāt || 87 ||

nānāduḥkhapratānāṁ tanukiraṇaghanottāpanakleśabhānu-

mlānaṁ dīnānanaṁ yajjanamanujanayatyātapatropamānam |

glāniṁ mā gādahīnaṁ tadakhilabhuvanānyūnabhānūdvitānaṁ

līnaṁ lokeśapāṇau nalinamamalinaṁ mlānimeno nayedvaḥ || 88 ||

sthāmnaḥ sthānaṁ mahimno mahadudayapadaṁ dhāmadhāmnāṁ prathimna-

strāsāvāso ripūṇāṁ durabhibhavabhavādbhībhidodbhūtibhūmiḥ |

kāntaṁ śobhāniśāntaṁ vasatiratijagadvīryavistārirāśe-

rlokeśasyāstu bāhurbahujagadahitocchedanācaṇḍadaṇḍaḥ || 89 ||

yallāvaṇyāmṛtaughaṁ kṣaradapi janitātaṅkamevāhitānāṁ

tṛptiṁ naiva prayacchatyatha punaratanuprīṇanaṁ locanānām |

śobhāgāraṁ viśobhīkṛtasakalajagadbhūṣaṇaṁ bhūṣaṇānāṁ

tadbhuyādekacīraṁ sukhamasukhanude bhāsvadambhojino vaḥ || 90 ||

mlānaṁ rūpābhimānairjagati saphalatāṁ locanaiḥ puṇyabhājāṁ

yātaṁ ghātaṁ tu tṛṣṇātatitaralatarairyatra lāvaṇyasindhau |

manye'saṁkhyaiḥ śaśāṅkaprabhṛtibhiratulaṁ kāntimadbhiḥ kṛtaṁ syād

ekaṁ yadyāsyamasyāpyatijayi jayatāṁ tanmukhaṁ padmapāṇeḥ || 91 ||

yasmin vidveṣabhājāmaviratavilasatkāntitoyaughameghaiḥ

saṁvṛttaṁ dāhadāyi sphuṭataramasakṛddurdinaṁ dehināṁ tu |

dhautā dhvastānubandhā bahulamalamaṣīpaṅkalepaprabandhāḥ

tadbuddhāgāramūrddhāmukhamatisukhadaṁ stādvicitrakriyaṁ vaṁ || 92 ||

iṣṭābjākliṣṭapāṇeḥ sphuṭavikaṭakuṭīkuṭṭimāntopaviṣṭa-

spaṣṭaśliṣṭāmitābhadyutipaṭupaṭalāpāṭalābhāpaṭimnaḥ |

śobhāviṣṭairadṛṣṭoparighanaghaṭanasyotkaṭāṭopabandhaḥ

kūṭasyāvyājjaṭānāṁ kaṭurakaṭasuhṛtsaṁkaṭātkaṅkaṭo vaḥ || 93 ||

atyantāhlādahetoraviratavistṛtasyāmitābhaprabhāmbhaḥ

saṁbhārasyaiva sekān niratiśayamṛjāsundaro labdhavṛddhiḥ |

uddāmāmodidivyādbhutakusumacayairarcitaścintitārtha-

prāpteḥ saṁpattaye stānnalinadharajaṭākalpavallīcayo vaḥ || 94 ||

yāsāṁ baddho vimuktiṁ gamayati niyatāmujjhitānyādhivāso

niḥsāmānyāṁ vibhūṣāṁ janayati vapuṣā yāsu nātho'mitābhaḥ |

sarvāmodacchido yā nirupamavahalāmodaliptākhilāśā

laukeśyo'vaśyalabhyāṁ mṛtimativikaṭāstā jaṭā vo harantu || 95 ||

saṁghāto no jaṭānāmakhilajanamanobandhane pāśarāśi-

rlāvaṇyaṁ nāpi duḥkhānalavikalajagajjīvanīyo'mṛtaughaḥ |

nāmbhojaṁ duṣṭadamyāntakaturagakaśākleśadoṣātimoṣaḥ

pratyāśā poṣasiddhiṁ diśatu jinaśaśiśleṣikeśaḥ śriyo vaḥ || 96 ||

uddāmāpiṅgatejaḥprasaraviracitāśeṣadigdāhamoha-

trastātrāṇātrilokīkavalanarabhasollāsikālāgnikalpam |

daṣṭauṣṭhaṁ duṣṭadṛṣṭijvalitamanuhayagrīvamābaddhalakṣmyā

jātā lokeśvarī vaḥ kṣaṇamatulakṛpākātarā dṛṣṭiravyāt || 97 ||

lopaṁ lokaḥ prayāti sphuṭamakhilamahābhūbhṛtāmadya tūrṇaṁ

cūrṇībhāvo dharāṇāmapi jalanidhayaḥ śoṣamāyāntyanantāḥ |

itthaṁ yasyāntakopabhrukuṭibharabhavadbhaṅgabhīmāllalāṭā-

nniryāntīṁ vīkṣya devīmatulabhujabalaistrastamabjī sa jīyāt || 98 ||

stutyaiḥ stutyā gurūṇāmapi jagati gururvanditā vandanīyai-

rmūrtevānalpakalpārjitasakalajagattrāṇanirvyājaśaktiḥ |

lokasyārticchidā yaiḥ svayamatulakṛpaivābjino nirgatā stāt

tārā saṁsārakārodaraguruvilasatkāraṇāhāriṇī vaḥ || 99 ||

gīrvāṇagrāmagīto gurugaṇanaguṇo gīṣpateragragābhi-

rgrāhyonudgāḍhavargasphuṭagatigahano haṁsagāmyugragābhiḥ |

gambhīrodgāriṇībhirnigaditagarimāgeyapūgālpabhāgaḥ

samyaggamyaḥ samagro'vatu sugatagirāmabjino vo guṇaughaḥ || 100 ||

kavirapi janmani janmani bhaktaścaraṇe'valokiteśvarasya |

prakṛtiśaraṇagottaradhīḥ parahitagurukāryakāryaḥ syām || 101 ||

mahākṣapaṭalikaśrīvajradattakaviviracitaṁ

śrīlokeśvaraśatakaṁ samāptam |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/3686

Links:
[1] http://dsbc.uwest.edu/node/3903