Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > पूर्वपरीक्षा नवमं प्रकरणम्

पूर्वपरीक्षा नवमं प्रकरणम्

Parallel Romanized Version: 
  • Pūrvaparīkṣā navamaṁ prakaraṇam [1]

९

पूर्वपरीक्षा नवमं प्रकरणम्।

दर्शनश्रवणादीनि वेदनादीनि चाप्यथ।

भवन्ति यस्य प्रागेभ्यः सोऽस्तीत्येके वदन्त्युत॥१॥

कथं ह्यविद्यमानस्य दर्शनादि भविष्यति।

भावस्य तस्मात्प्रागेभ्यः सोऽस्ति भावो व्यवस्थितः॥२॥

दर्शनश्रवणादिभ्यो वेदनादिभ्य एव च।

यः प्राग्व्यवस्थितो भावः केन प्रज्ञप्यतेऽथ सः॥३॥

विनापि दर्शनादीनि यदि चासौ व्यवस्थितः।

अमून्यपि भविष्यन्ति विना तेन न संशयः॥४॥

अज्यते केनचित्कश्चित् किंचित्केनचिदज्यते।

कुतः किंचिद्विना कश्चित् किंचित्कंचिद्विना कुतः॥५॥

सर्वेभ्यो दर्शनादिभ्यः कश्चित्पूर्वो न विद्यते।

अज्यते दर्शनादीनामन्येन पुनरन्यदा॥६॥

सर्वेभ्यो दर्शनादिभ्यो यदि पूर्वो न विद्यते।

एकैकस्मात्कथं पूर्वो दर्शनादेः स विद्यते॥७॥

द्रष्टा स एव स श्रोता स एव यदि वेदकः।

एकैकस्माद्भवेत्पूर्वं एवं चैतन्न युज्यते॥८॥

द्रष्टान्य एव श्रोतान्यो वेदकोऽन्यः पुनर्यदि।

सति स्याद् द्रष्टरि श्रोता बहुत्वं चात्मनां भवेत्॥९॥

दर्शनश्रवणादीनि वेदनादीनि चाप्यथ।

भवन्ति येभ्यस्तेष्वेष भूतेष्वपि न विद्यते॥१०॥

दर्शनश्रवणादीनि वेदनादीनि चाप्यथ।

न विद्यते चेद्यस्य स न विद्यन्त इमान्यपि॥११॥

प्राक् च यो दर्शनादिभ्यः सांप्रतं चोर्ध्वमेव च।

न विद्यतेऽस्ति नास्तीति निवृत्तास्तत्र कल्पनाः॥१२॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4954

Links:
[1] http://dsbc.uwest.edu/node/4927