The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
20 upāyakauśalyamīmāṁsāparivarto viṁśatitamaḥ|
atha khalvāyuṣmān subhūtirbhagavantametadavocat-prajñāpāramitāyāṁ bhagavaṁścaratā bodhisattvena mahāsattvena kathaṁ śūnyatāyāṁ parijayaḥ kartavyaḥ, kathaṁ vā śūnyatāsamādhiḥ samāpattavyaḥ? bhagavānāha-iha subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṁ caratā rūpaṁ śūnyamiti pratyavekṣitavyam| evaṁ vedanā saṁjñā saṁskārāḥ| vijñānaṁ śūnyamiti pratyavekṣitavyam| tathā ca pratyavekṣitavyamavikṣiptayā cittasaṁtatyā yathā pratyavekṣamāṇo rūpamiti tāṁ dharmatāṁ dharmatayā na samanupaśyet| tāṁ ca asamanupaśyan dharmatāṁ na sākṣātkuryādbhūtakoṭim| evamukte āyuṣmān subhūtirbhagavantametadavocat-yadbhagavānevamāha-na bodhisattvena mahāsattvena śūnyatā sākṣātkartavyeti| kathaṁ bhagavan tasmin samādhau sthito bodhisattvo mahāsattvaḥ śūnyatāṁ na sākṣātkaroti? bhagavānāha-yataḥ subhūte bodhisattvo mahāsattvaḥ sarvākāravaropetāṁ śūnyatāṁ pratyavekṣate, na ca sākṣātkariṣyāmīti pratyavekṣate, na ca sākṣātkartavyeti pratyavekṣate, parijayaṁ kariṣyāmīti pratyavekṣate, parijayasyāyaṁ kālaḥ, nāyaṁ kālaḥ sākṣātkriyāyā iti pratyavekṣate, asamāhita evārambaṇe cittamupanibadhnāti-prajñāpāramitā ca me parigṛhītā bhaviṣyati, na ca sākṣātkṛteti|
atrāntarā bodhisattvo mahāsattvo na parihīyate bodhipakṣairdharmaiḥ, na ca āsravakṣayaṁ karoti, atra ca parijayaṁ karoti| yasmin samaye bodhisattvo mahāsattvaḥ śūnyatāsamādhivimokṣamukhena viharati, tasmin samaye bodhisattvena mahāsattvena ānimittena ca samādhinā vihartavyam, na ca ānimittaṁ sākṣātkartavyam| tatkasya hetoḥ? evamārūḍhakuśalamūladharmasamanvāgato hi bodhisattvo mahāsattvaḥ-paripākasyāyaṁ kālaḥ, nāyaṁ kālaḥ sākṣātkriyāyā iti pratyavekṣate| prajñāpāramitayā ca parigṛhīto bhūtakoṭiṁ na sākṣātkaroti| tadyathāpi nāma subhūte kaścideva puruṣaḥ paramaśūraśca bhavet, paramavīryasamanvāgataśca bhavet, dṛḍhapratiṣṭhānaśca bhavet, abhirūpaśca bhavet, prāsādikaśca bhavet, paramadarśanīyaśca bhavet, bahuguṇasamanvāgataśca bhavet, paramaguṇasamanvāgataśca bhavet, paramaiśvaryaśīlaśrutatyāgādiguṇaiśca samanvāgato bhavet, medhāvī ca bhavet, vacanasamarthaśca bhavet, pratibhānasaṁpannaśca bhavet, pratipattisaṁpannaśca bhavet, kālajñaśca bhavet, deśajñaśca bhavet, sthānajñaśca bhavet, iṣvastre ca paramagatiṁ gato bhavet, bahupraharaṇāvaraṇaśca bhavet, sarvāsu ca kalāsu paramakuśalo bhavet, supariniṣpannatayā sarveṣveva ca śilpasthāneṣu paramagatiko bhavet, smṛtimāṁśca bhavet, matimāṁśca bhavet, gatimāṁśca bhavet, dhṛtimāṁśca bhavet, nītimāṁśca bhavet, sarvaśāstraviśāradaśca bhavet, mitravāṁśca bhavet, arthavāṁśca bhavet, balavāṁśca bhavet, ahīnāṅgaśca bhavet, paripūrṇendriyaśca bhavet, sarvopakaraṇasaṁpannaśca bhavet, bahujanasya ca priyo manaāpaśca bhavet|
sa yadyadeva kiṁcitkāryamārabheta, tatra tatra sarvatra nistaraṇasamartho bhavet, nayena ca vyavaharet, sarvatra cāsya mahālābho bhavet| tena mahālābhena samanvāgataḥ san bahujanaṁ saṁvibhajet, satkartavyaṁ ca satkuryāt, gurukartavyaṁ ca gurukuryāt, mānayitavyaṁ ca mānayet, pūjayitavyaṁ ca pūjayet| tatkiṁ manyase subhūte api nu sa puruṣastatonidānaṁ bhūyasyā mātrayā āttamanasko bhavet, pramuditaśca bhavet, prītisaumanasyajātaśca bhavet? subhūtirāha evametadbhagavan, evametatsugata| bhagavānāha-sa khalu punaḥ subhūte puruṣastayā mahāsaṁpattyā samanvāgato mātāpitṛputradārān gṛhītvā kenacideva kāraṇasāmagrīyogena mahāṭavīkāntāraṁ pratipanno bhavet mahāpratibhayaṁ bālānāṁ bhīṣaṇaṁ romaharṣaṇam| sa tatra praviṣṭaḥ saṁstān mātāpitṛputradārānabhayenābhinimantrayet-mā bhaiṣṭa, mā bhaiṣṭa, ahamito yuṣmān mahābhayabhairavādaṭavīkāntārātkṣemeṇa svastinā śīghramapakrāmayiṣyāmi, śīghraṁ parimocayiṣyāmīti| tatra khalu punaḥ subhūte aṭavīkāntāre tasya puruṣasya bahavaḥ pratyarthikāḥ bahavaḥ pratyamitrāḥ pratyupasthitā bhaveyuḥ| tatkiṁ manyase subhūte api nu sa śūraḥ puruṣastaiḥ pratyarthikaiḥ pratyamitrairabhyutthitairavinivartyo dṛḍhavīryabalasamanvāgataḥ prajñāvānatisnigdhaḥ sānukrośo dhīro mahāsaṁbhārasamanvāgatastān mātāpitṛputradārān parityajya tato mahābhayabhairavādaṭavīkāntārādātmānamekamapakrāmayitavyaṁ manyeta? subhūtirāha-no hīdaṁ bhagavan| tatkasya hetoḥ? tathā hi bhagavaṁstasya puruṣasya tanmātāpitṛputradāramaparityaktam, ādhyātmikaśca bāhyaśca balavān saṁbhāraḥ| tasya tatra aṭavīkāntāre bahutarakāśca śūratarakarāśca dṛḍhapraharaṇatarakarāśca teṣāṁ pratyarthikānāṁ pratyamitrāṇāmanye udāratarakāḥ pratyarthikāḥ pratyamitrāstiṣṭhanti rakṣanti| te tasya pratyarthikāḥ pratyamitrā avatāraprekṣiṇo'vatāragaveṣiṇo'vatāraṁ na lapsyante| tena sa bhagavan pratibalaḥ puruṣo'kṣato'nupahatastanmātāpitṛputradāramātmānaṁ ca tato mahābhayabhairavādaṭavīkāntārācchaktaḥ kṣemeṇa svastinā śīghramapakrāmayituṁ yāvadgrāmaṁ vā nagaraṁ vā nigamaṁ vā anuprāptaḥ syāt||
evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evameva subhūte bodhisattvo mahāsattvaḥ sarvasattvahitānukampī maitrīvihārī karuṇāvihārī muditāvihārī upekṣāvihārī upāyakauśalyena prajñāpāramitayā ca parigṛhītaḥ kuśalamūlāni samyagbuddhānujñātayā pariṇāmanayā pariṇāmya kiṁcāpi śūnyatāmānimittamapraṇihitaṁ ca samādhivimokṣamukhānyavatarati, na tveva bhūtakoṭiṁ sākṣātkaroti, yaduta śrāvakabhūmau vā pratyekabuddhabhūmau vā| tatkasya hetoḥ? tathā hyasya balavattamā dṛḍhatamāśca parigrāhakāḥ, yaduta prajñāpāramitā upāyakauśalyaṁ ca| tena asyāparityaktāḥ sarvasattvāḥ, tenaiṣa pratibalaḥ svastinā kṣemeṇa anuttarāṁ samyaksaṁbodhimabhisaṁboddhum| yasmin samaye subhūte bodhisattvo mahāsattvaḥ sarvasattvānāmantike maitrīcittamārambaṇīkṛtya tān paramayā maitryā paribadhnāti, atrāntare bodhisattvo mahāsattvaḥ kleśapakṣaṁ mārapakṣaṁ cātikramya śrāvakabhūmiṁ pratyekabuddhabhūmiṁ cātikramya tatra samādhāvavatiṣṭhate| aprāptaśca sa subhūte āsravakṣayaṁ paramapāramitāyāṁ śūnyatāyāṁ parijayaṁ karoti| yasmin samaye subhūte bodhisattvo mahāsattvaḥ śūnyatāsamādhivimokṣamukhena viharati, atrāntare bodhisattvo mahāsattvo na cedānīṁ nānimittena samādhinā viharati|
na cānena ānimittaḥ samādhiḥ sākṣātkṛto bhavati| tadyathāpi nāma subhūte pakṣī śakunirākāśe'ntarīkṣe carati, na ca bhūmau patati, na ca kaṁcinniśrayaṁ niśritya tiṣṭhati, ākāśa evāntarīkṣe viharati, na ca tatrāpi niśrito na pratiṣṭhitaḥ| evameva subhūte bodhisattvo mahāsattvaḥ śūnyatāvihāreṇa viharati, śūnyatāyāṁ parijayaṁ karoti, ānimittavihāreṇa ca viharati, ānimitte ca parijayaṁ karoti, apraṇihitavihāreṇa ca viharati, apraṇihite ca parijayaṁ karoti| na ca śūnyatāyāṁ vā ānimitte vā apraṇihite vā patatyaparipūrṇairbuddhadharmaiḥ| tadyathāpi nāma subhūte balavāniṣvastrācārya iṣvastraśikṣāyāṁ suśikṣitaḥ supariniṣṭhitaḥ| sa ūrdhvaṁ kāṇḍaṁ kṣipet| ūrdhvaṁ kāṇḍaṁ kṣiptvā tadanyaiḥ kāṇḍaistatkāṇḍaṁ bhūmau patat pratinivārayet, vārayet, tasya paurvakasya kāṇḍasya kāṇḍaparaṁparayā bhūmau patanaṁ na dadyāt, tāvattatkāṇḍaṁ bhūmau na patat, yāvannākāṅkṣet-aho batedaṁ kāṇḍaṁ bhūmau patediti| evameva subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṁ caran upāyakauśalyaparigṛhītaḥ tāvattāṁ paramāṁ bhūtakoṭiṁ na sākṣātkaroti, yāvanna tāni kuśalamūlānyanuttarāyāṁ samyaksaṁbodhau paripakvāni suparipakvāni| yadā tāni kuśalamūlānyanuttarāyāṁ samyaksaṁbodhau paripakvāni bhavanti suparipakvāni, tadā tāṁ paramāṁ bhūtakoṭiṁ sākṣātkaroti| tasmāttarhi subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṁ caratā prajñāpāramitāṁ bhāvayatā evameteṣāṁ dharmāṇāṁ gambhīradharmatā pratyavekṣitavyā upanidhyātavyā, na ca sākṣātkartavyā||
evamukte āyuṣmān subhūtirbhagavantametadavocat-duṣkarakārako bhagavan bodhisattvo mahāsattvaḥ| paramaduṣkarakārako bhagavan bodhisattvo mahāsattvaḥ, yaḥ śūnyatāyāṁ carati, śūnyatayā ca viharati, śūnyatāṁ ca samādhiṁ samāpadyate, na ca bhūtakoṭiṁ sākṣātkaroti| atyāścaryamidaṁ bhagavan, paramāścaryamidaṁ sugata| evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evametatsubhūte, evametat| duṣkarakārako bodhisattvo mahāsattvaḥ| paramaduṣkarakārako bodhisattvo mahāsattvaḥ yaḥ śūnyatāyāṁ carati, śūnyatāyāṁ ca viharati, śūnyatāṁ ca samādhiṁ samāpadyate, na ca bhūtakoṭiṁ sākṣātkaroti| tatkasya hetoḥ? tathā hi subhūte bodhisattvasya mahāsattvasya sarvasattvā aparityaktāḥ| tasyeme evaṁrūpāḥ praṇidhānaviśeṣā bhavanti-mayaite sarvasattvāḥ parimocayitavyā iti| yadā bodhisattvo mahāsattva evaṁ cittamabhinirharati-sarvasattvā mamāparityaktāḥ, mayaite parimocayitavyā iti, śūnyatāṁ ca samādhivimokṣamukhamabhinirharati, ānimittaṁ ca samādhivimokṣamukhamabhinirharati, apraṇihitaṁ ca samādhivimokṣamukhamabhinirharati, tadā upāyakauśalyasamanvāgato bodhisattvo mahāsattvo veditavyaḥ-nāyamantarā bhūtakoṭiṁ sākṣātkariṣyatyaparipūrṇairbuddhadharmaiḥ| tatkasya hetoḥ? tathā hi asyopāyakauśalyaṁ rakṣāṁ karoti| sa caivāsya cittotpādo yattasya sarvasattvā aparityaktāḥ| sa evamanena cittotpādenopāyakauśalyena samanvāgato'ntarā bhūtakoṭiṁ na sākṣātkaroti||
punaraparaṁ subhūte yadā bodhisattvo mahāsattva imāni gambhīrāṇi sthānāni pratyavekṣate, pratyavekṣitukāmo vā bhavati-tadyathā śūnyatāṁ samādhivimokṣamukham, ānimittaṁ samādhivimokṣamukham, apraṇihitaṁ samādhivimokṣamukham, tenaivaṁ cittamabhinirhartavyam-dīrgharātramamī sattvāḥ sattvasaṁjñayā upalambhe caranti| teṣāṁ sattvānāmupalambhadṛṣṭikānāmupalambhadṛṣṭiprahāṇāya anuttarāṁ samyaksaṁbodhimabhisaṁbudhya dharmaṁ deśayiṣyāmi| iti saṁcintya śūnyatāṁ samādhivimokṣamukhaṁ samāpadyate, na ca bhūtakoṭiṁ sākṣātkaroti| ānimittaṁ samādhivimokṣamukhaṁ samāpadyate, na ca bhūtakoṭiṁ sākṣātkaroti| apraṇihitaṁ samādhivimokṣamukhaṁ samāpadyate, na ca bhūtakoṭiṁ sākṣātkaroti| evaṁ bodhisattvo mahāsattvo'nena cittotpādena anena copāyakauśalyena samanvāgato nāntarā bhūtakoṭiṁ sākṣātkaroti, na ca parihīyate maitrīsamādhito na karuṇāmuditopekṣāsamādhitaḥ| tatkasya hetoḥ? upāyakauśalyaparigṛhīto hi bodhisattvo mahāsattvo bhūyasyā mātrayā vivardhate śuklairdharmaiḥ| tīkṣṇatarāṇi cāsya śraddhādīnīndriyāṇi bhavanti, balabodhyamārgaṁ ca pratilabhate||
punaraparaṁ subhūte bodhisattvasya mahāsattvasyaivaṁ bhavati-dīrgharātramamī sattvā dharmasaṁjñayā upalambhe caranti| teṣāmupalambhadṛṣṭikānāmupalambhadṛṣṭiprahāṇāya anuttarāṁ samyaksaṁbodhimabhisaṁbudhya dharmaṁ deśayiṣyāmīti| so'nena cittotpādena paurvakeṇa copāyakauśalyena samanvāgataḥ śūnyatāṁ samādhivimokṣamukhaṁ samāpadyate| na ca bhūtakoṭiṁ sākṣātkaroti| na ca parihīyate maitrīkaruṇāmuditopekṣāsamādhitaḥ| tatkasya hetoḥ? upāyakauśalyaparigṛhīto bodhisattvo mahāsattvo bhūyasyā mātrayā vivardhate śūklairdharmaiḥ| tīkṣṇatarāṇi cāsya śraddhādīnīndriyāṇi bhavanti| balabodhyaṅgāni mārgaṁ ca pratilabhate||
punaraparaṁ subhūte bodhisattvasya mahāsattvasyaivaṁ bhavati-dīrgharātramamī sattvā nimittasaṁjñayā nimitte caranti| teṣāṁ nimittasaṁjñāprahāṇāya anuttarāṁ samyaksaṁbodhimabhisaṁbudhya dharmaṁ deśayiṣyāmīti| sa ānimittaṁ samādhivimokṣamukhaṁ samāpadyate sattvānāṁ kṛtaśaḥ| so'nena cittotpādena paurvakeṇa copāyakauśalyena samanvāgataḥ ānimittaṁ samādhivimokṣamukhaṁ samāpadyate, na ca bhūtakoṭiṁ sākṣātkaroti| na ca parihīyate maitryāḥ karuṇāyā muditāyā upekṣāyāḥ sarvasamādhitaḥ| tatkasya hetoḥ? upāyakauśalyaparigṛhīto hi bodhisattvo mahāsattvo bhūyasyā mātrayā vivardhate śūklairdharmaiḥ| tīkṣṇatarāṇi cāsya śraddhādīnīndriyāṇi bhavanti| balāni bodhyaṅgāni mārgaṁ ca pratilabhate||
punaraparaṁ subhūte bodhisattvasya mahāsattvasyaivaṁ bhavati-dīrgharātramamī sattvā nityasaṁjñayā sukhasaṁjñayā ātmasaṁjñayā śubhasaṁjñayā ca viparyastāḥ| tathā kariṣyāmi yathā anuttarāṁ samyaksaṁbodhimabhisaṁbudhya nityasaṁjñāyāḥ sukhasaṁjñāyāḥ ātmasaṁjñāyāḥ śubhasaṁjñāyā viparyāsasya prahāṇāya dharmaṁ deśayiṣyāmi-anityametatsarvaṁ na nityamiti| duḥkhametatsarvaṁ na sukhamiti| anātmakametatsarvaṁ naitatsātmakamiti| aśubhametatsarvaṁ naitacchubhamiti| so'nena cittotpādena samanvāgataḥ paurvakeṇa copāyakauśalyena prajñāpāramitayā ca parigṛhīto nāntarā bhūtakoṭiṁ sākṣātkaroti aparipūrṇeṣu buddhadharmeṣu| evamapraṇihitaṁ samādhivimokṣamukhamupasaṁpadya viharati| na ca bhūtakoṭiṁ sākṣātkaroti| na ca parihīyate maitrīto vā karuṇāto vā muditāto vā upekṣāto vā| tatkasya hetoḥ? upāyakauśalyaparigṛhīto bodhisattvo mahāsattvo bhūyasyā mātrayā vivardhate śūklairdharmaiḥ| tīkṣṇatarāṇi cāsya śraddhādīnīndriyāṇi bhavanti| balāni bodhyaṅgāni mārgaṁ ca pratilabhate| yo hi kaścitsubhūte bodhisattvo mahāsattva imaṁ cittotpādamutpādayati, ityapīme sattvā dīrgharātramupalambhe caritāvinaḥ etarhyupalambhe caranti|
nimittasaṁjñāyāṁ caritāvinaḥ etarhyapi nimittasaṁjñāyāṁ caranti| viparyāse caritāvinaḥ etarhyapi viparyāse caranti| piṇḍasaṁjñāyāṁ caritāvinaḥ etarhyapi piṇḍasaṁjñāyāṁ caranti| abhūtasaṁjñāyāṁ caritāvinaḥ etarhyapi abhūtasaṁjñāyāṁ caranti| mithyādṛṣṭau caritāvinaḥ etarhyapi mithyādṛṣṭau caranti| tathā kariṣyāmi yathaiṣāmete doṣāḥ sarveṇa sarvaṁ sarvathā sarvaṁ na bhaviṣyanti, na prajñāsyante| ityevaṁ sarvasattvān samanvāharati| evaṁ ca bodhisattvo mahāsattvo'nena smṛtisamanvāhāreṇa anena cittotpādena samanvāgataḥ upāyakauśalyena ca samanvāgataḥ prajñāpāramitayā ca parigṛhītaḥ evameteṣāṁ gambhīrāṇāṁ dharmāṇāṁ dharmatāṁ pratyavekṣamāṇaḥ śūnyatāto vā ānimittato vā apraṇihitato vā anabhisaṁskārato vā anutpādato vā ajātito vā abhāvato vā| asthānametatsubhūte'navakāśaḥ, yatsa bodhisattvo mahāsattva evaṁ jñānasamanvāgato'nabhisaṁskāre vā patet, traidhātukena vā sārdhaṁ saṁvaset, naitatsthānaṁ vidyate||
evaṁ hi subhūte bodhisattvo mahāsattvaḥ paripraṣṭavyo bodhisattvena mahāsattvena anuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmena-katameṣāṁ dharmāṇāṁ parijayaḥ kartavyaḥ? kiyadrūpāṇi ca cittānyabhinirhartavyāni? yāni cittānyabhinirharan bodhisattvo mahāsattvo na śūnyatāṁ sākṣātkaroti, na ānimittaṁ sākṣātkaroti, na apraṇihitaṁ sākṣātkaroti, na anabhisaṁskāraṁ sākṣātkaroti, na anutpādaṁ sākṣātkaroti, na ajātiṁ sākṣātkaroti, na abhāvaṁ sākṣātkaroti, prajñāpāramitāṁ ca bhāvayati| sacetsubhūte bodhisattvo mahāsattvo bodhisattvena mahāsattvenaivaṁ pṛṣṭa evaṁ vyākaroti-śūnyataiva bodhisattvena mahāsattvena manasi kartavyā| ānimittameva apraṇihitameva anabhisaṁskāra eva anutpāda eva ajātireva abhāva eva bodhisattvena mahāsattvena manasi kartavya iti| sacettaṁ sarvasattvāparityāgacittotpādaṁ nopadarśayet, upāyakauśalyaṁ vā na vyākuryāt, veditavyametatsubhūte nāyaṁ vyākṛto bodhisattvo mahāsattvo'nuttarāyāṁ samyaksaṁbodhāvavinivartanīyatve taiḥ paurvakaistathāgatairarhadbhiḥ samyaksaṁbuddhaiḥ| tatkasya hetoḥ? yo hyasāvavinivartanīyasya bodhisattvasya mahāsattvasyāveṇiko dharmaḥ, taṁ dharmaṁ na sūcayati, na prabhāvayati, nopadarśayati, na prajānāti, paripṛṣṭo na vyākaroti, na visarjayati, na tāṁ bhūmimavakrāmayati, yo'vinivartanīyasya bodhisattvasya mahāsattvasya bhūmiriti||
subhūtirāha-syātpunarbhagavan paryāyo yena paryāyeṇa bodhisattvo mahāsattvo'vinivartanīyo bhavet? bhagavānāha-syātsubhūte sa paryāyo yena paryāyeṇa sa bodhisattvo mahāsattvo'vinivartanīyo bhavet| sacedbodhisattvo mahāsattva imāṁ prajñāpāramitāṁ śrutvā vā aśrutvā va evaṁ pratipadyeta, evaṁ visarjayet-avinivartanīyo bodhisattvo mahāsattvo veditavyaḥ| subhūtirāha-tena hi bhagavan bahavo bodhāya caranti| alpakāḥ punarya evaṁ visarjayanti| bhagavānāha-tathā hi subhūte alpakāste bodhisattvā mahāsattvā ye vyākṛtā avinivartanīyāyāṁ jñānabhūmau| ye punaste vyākṛtā bhaviṣyanti, te evaṁ visarjayiṣyanti| te te bodhisattvā mahāsattvā uttaptāvaropitakuśalamūlā veditavyāḥ| te te bodhisattvā mahāsattvā asaṁhāryāḥ sadevamānuṣāsureṇa lokena| sacetpunaḥ subhūte bodhisattvo mahāsattvaḥ svapnāntaragato'pi svapnopamāḥ sarvadharmā iti vyavalokayati, na ca sākṣātkaroti, idamapi subhūte avinivartanīyasya bodhisattvasya mahāsattvasya avinivartanīyalakṣaṇaṁ veditavyam||
punaraparaṁ subhūte bodhisattvo mahāsattvaḥ svapnāntaragato'pi śrāvakabhūmau vā pratyekabuddhabhūmau vā traidhātukāya ca spṛhāmanuśaṁsācittaṁ notpādayati, idamapi subhūte avinivartanīyasya bodhisattvasya mahāsattvasya avinivartanīyalakṣaṇaṁ veditavyam||
punaraparaṁ subhūte bodhisattvo mahāsattvaḥ svapnāntaragato'pyanekaśatāyāḥ parṣado'nekasahasrāyā yāvadanekakoṭīniyutaśatasahasrāyāḥ parṣado madhyagataṁ maṇḍalamāle niṣaṇṇaṁ bhikṣusaṁghaparivṛtaṁ bodhisattvasaṁghapuraskṛtaṁ dharmaṁ deśayantaṁ tathāgatamarhantaṁ samyaksaṁbuddhamātmānaṁ paśyati| idamapi subhūte avinivartanīyasya bodhisattvasya mahāsattvasyāvinivartanīyalakṣaṇaṁ veditavyam||
punaraparaṁ subhūte bodhisattvo mahāsattvaḥ svapnāntaragato'pi vaihāyasamabhyudgamya sattvebhyo dharmaṁ deśayati, tāṁ ca vyāmaprabhāṁ saṁjānīte, tāṁśca bhikṣūnabhinirmimīte, ye'nyāsu dikṣu gatvā anyeṣu lokadhātuṣu buddhakṛtyaṁ kurvanti, dharmaṁ ca deśayanti| evamapi subhūte svapnāntaragatoa'vinivartanīyo bodhisattvo mahāsattvaḥ saṁjānīte| idamapi subhūte avinivartanīyasya bodhisattvasya mahāsattvasya avinivartanīyalakṣaṇaṁ veditavyam||
punaraparaṁ subhūte svapnāntaragato bodhisattvo mahāsattvo notrasyati, na saṁtrasyati, na saṁtrāsamāpadyate| grāmaghāte vā nagaraghāte vā nigamaghāte vā janapadaghāte vā rāṣṭraghāte vā agnidāhe vā vartamāne vyālamṛgān vā tato'nyānapi vā kṣudramṛgajātīn dṛṣṭvā śiraśchede vā pratyupasthite tato'nyānyapi vā mahābhayabhairavāṇi duḥkhadaurmanasyāni vā prāpya tato'nyeṣāmapi vā sattvānāṁ mahābhayabhairavāṇi duḥkhāni dṛṣṭvā nāsya bhayabhairavamutpadyate, notrasyati na saṁtrasyati na saṁtrāsamāpadyate| tataśca svapnāntarātprativibuddhasya samanantaravyutthitasyaivaṁ bhavati-svapnopamamidaṁ sarvaṁ traidhātukam| evaṁ ca mayā anuttarāṁ samyaksaṁbodhimabhisaṁbudhya samyagdeśayatā dharmo deśayitavya iti| idamapi subhūte avinivartanīyasya bodhisattvasya mahāsattvasya avinivartanīyalakṣaṇaṁ veditavyam||
punaraparaṁ subhūte avinivartanīyasya bodhisattvasya mahāsattvasya svapnāntaragatasya nairayikān sattvān dṛṣṭvā evaṁ bhavati-tathā kariṣyāmi yathā me'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhasya buddhakṣetre sarveṇa sarvaṁ sarvathā sarvaṁ sarve'pyapāyā na bhaviṣyantīti| idamapi subhūte avinivartanīyasya bodhisattvasya mahāsattvasya apāyapariśuddhilakṣaṇaṁ veditavyam||
tatra subhūte kathaṁ vijñāyeta asyāvinivartanīyasya bodhisattvasya mahāsattvasya anuttarāṁ samyaksaṁbodhimabhisaṁbuddhasya buddhakṣetre sarveṇa sarvaṁ sarvathā sarvaṁ sarve'pyapāyā na bhaviṣyantīti? sacetsubhūte bodhisattvo mahāsattvaḥ svapnāntaragato'pi nirayagatāṁstiryakpretagatān vā sattvān dṛṣṭvā smṛtiṁ pratilabhate| sa tāṁ smṛtiṁ pratilabhya evaṁ cintayati-tathā kariṣyāmi yathā me'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhasya buddhakṣetre sarveṇa sarvaṁ sarvathā sarvaṁ sarve'pyapāyā na bhaviṣyantīti| evaṁ subhūte bodhisattvasya mahāsattvasya apāyapariśuddhilakṣaṇaṁ veditavyam| idamapi subhūte avivartanīyasya bodhisattvasya mahāsattvasya avinivartanīyalakṣaṇaṁ veditavyam||
punaraparaṁ subhūte svapnāntaragato bodhisattvo mahāsattvo nagaradāhe vā grāmadāhe vā vartamāne prativibuddhaḥ saṁstataḥ svapnādevaṁ samanvāharati yathā-mayā svapnāntaragatena ye ākārāḥ yāni liṅgāni yāni nimittāni dṛṣṭāni, yairākārairyairliṅgairyairnimittairavivartanīyo bodhisattvo mahāsattvo dhārayitavyaḥ, te ākārāstāni liṅgāni tāni nimittāni mama saṁvidyante| etena satyena satyavacanena ayaṁ nagaradāho vā grāmadāho vā vartamāna upaśāmyatu, śītibhavatu, astaṁ gacchatu| sacetsubhūte grāmadāho vā nagaradāho vā upaśāmyati, śītībhavati, astaṁ gacchati, veditavyametatsubhūte vyākṛto'yaṁ bodhisattvo mahāsattvastaiḥ paurvakaistathāgatairarhadbhiḥ samyaksaṁbuddhairavinivartanīyo'nuttarāyāḥ samyaksaṁbodheriti| sacennopaśāmyati, na śītībhavati, nāstaḥ gacchati, veditavyametatsubhūte nāyaṁ vyākṛto bodhisattvo mahāsattvo'nuttarāyāṁ samyaksaṁbodhāviti| sacetpunaḥ subhūte so'gnidāho'tikramya gṛhādgṛhaṁ rathyāyā rathyāmanyatarānyatarāṁ rathyāṁ vā gṛhaṁ vā gacchati, dahati, nopaśāmyati, na śītībhavati, nāstaṁ gacchati, veditavyametatsubhūte dharmapratyākhyānaṁ duṣprajñasaṁvartanīyaṁ tena bodhisattvena mahāsattvena karmopacitam| tato'syaitaddṛṣṭadharmasaṁvartanīyameva karma vipacyate| tata eva dharmapratyākhyānātsāvaśeṣaṁ karmaivaṁ vipacyate| ityayaṁ subhūte heturayaṁ pratyayo'sya bodhisattvasya mahāsattvasya avinivartanīyalakṣaṇatāyā iti| ayamapi subhūte bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāḥ samyaksaṁbodherdhārayitavyaḥ||
punaraparaṁ subhūte yairākārairyairliṅgairyairnimittairavinivartanīyo bodhisattvo mahāsattvo dhārayitavyaḥ, tānākārāṁstāni liṅgāni tāni nimittāni deśayiṣyāmi| tatsādhu ca suṣṭhu ca śṛṇu, manasi kuru, bhāṣiṣye'haṁ te| sādhu bhagavannityāyuṣmān subhūtirbhagavataḥ pratyaśrauṣīt| bhagavānetadavocat-sacetsubhūte kaścideva puruṣo vā strī vā dārako vā dārikā vā amanuṣyeṇa gṛhīto bhavedāviṣṭaḥ| tatra bodhisattvena mahāsattvena upasaṁkramya evamadhiṣṭhānaṁ samanvāhartavyam| sacedahaṁ haiḥ paurvakaistathāgatairarhadbhiḥ samyaksaṁbuddhairvyākṛto'nuttarāyāṁ samyaksaṁbodhau, pariśuddho me'dhyāśayaḥ anuttarāṁ samyaksaṁbodhimabhisaṁboddhum| yathāhamanuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmaḥ, pariśuddho me manasikāro'nuttarāyāṁ samyaksaṁbodhau| apagataṁ me śrāvakacittaṁ pratyekabuddhacittaṁ ca, tena mayā anuttarā samyaksaṁbodhirabhisaṁboddhavyā| nāhaṁ nānuttarāṁ samyaksaṁbodhimabhisaṁbhotsye| abhisaṁbhotsya evāhamanuttarāṁ samyaksaṁbodhim| ye'pi te aprameyeṣvasaṁkhyeyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti, na teṣāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ kiṁcidajñātaṁ vā adṛṣṭaṁ vā aviditaṁ vā asākṣātkṛtaṁ vā anabhisaṁbuddhaṁ vā| yathā te buddhā bhagavanto jānanto mamādhyāśayam-ityapyahamanuttarāṁ samyaksaṁbodhimabhisaṁbhotsye iti| anena satyena satyavacanena iyaṁ strī vā puruṣo vā dārako vā dārikā vā yena amanuṣyagraheṇa gṛhīto vā āviṣṭo vā, so'pakrāmatu| sacetso'manuṣyaḥ evaṁ bhāṣamāṇena bodhisattvena mahāsattvena nāpakrāmati, veditavyametatsubhūte nāyaṁ vyākṛto bodhisattvo mahāsattvastaiḥ paurvakaistathāgatairarhadbhiḥ samyaksaṁbuddhairanuttarāyāṁ samyaksaṁbodhāviti| sacetpunaḥ subhūte evaṁ bhāṣamāṇasya bodhisattvasya mahāsattvasya so'manuṣyo'pakrāmati, vediṁtavyametatsubhūte vyākṛto'yaṁ bodhisattvo mahāsattvastaiḥ paurvakaistathāgatairarhadbhiḥ samyaksaṁbuddhairanuttarāyāṁ samyaksaṁbodhāviti||
āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāmupāyakauśalyamīmāṁsāparivarto nāma viṁśatitamaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4408