The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
(27) prajñāvargaḥ
prajñā māteva hitakāriṇī
dharmānusāriṇī prajñā vīryeṇa parivṛṁhitā |
samādhibalasaṁyuktā māteva hitakāriṇī ||1||
prajñā gatipañcakāt trāyate
sā hi santrāyate sarvān puruṣān gatipañcakāt |
na mātā na pitā tatra gacchantamanugacchati ||2||
prajñāśikharamāruhya śīlakandaraśobhanam |
bhavadoṣamidaṁ sarva paśyati (jñāna) bhūṣaṇaḥ ||3||
samādhinā bhavārṇavaṁ tarati
indriyāṇīndriyārthebhyo yadā vindanti tatpadam |
tadā samādhinā jñāna bhavasāgaramuttaret ||4||
dāna-śīla-tapo-dhyānai-rjñānamevāgramucyate |
apavargād yadā jñānaṁ jñānaśīle sukhāvahe ||5||
prajñā aṣṭamo mārgastathāgatenopadiṣṭaḥ
cakṣuṣāṁ ca parā dṛṣṭā prajñoktā (yā)sunirmalā |
mārgāṇāṁ cāṣṭamo mārgaḥ śivaḥ proktastathāgataiḥ ||6||
prajñābalaṁ sarvottamam
caturṇā caiva satyānāmagre dve tu prakīrtite |
bālānāṁ ca sadā dṛṣṭaṁ prajñābalamihottamam ||7||
janmapadvatirjñānaśastreṇa chettavyā
jñānaśastreṇa tikṣṇena latā chedyā durāsadā |
hantavyā doṣanivahāśchettavyā janmapaddhatiḥ ||8||
na jñānātparo bandhuḥ
amṛtānāṁ paraṁ jñānaṁ śreyasāṁ nidhiruttamam |
na jñānācca paraṁ bandhurna jñānāddhanamuttamam ||9||
jñānaśīlayutā prajñā sevitavyā
jñānaśīlayutāvṛddhā vītarāgā gataspṛhāḥ |
sevitavyāḥ sadā santastattvamārganidarśakāḥ ||10||
kleśādīn prajñāśastreṇa vidārayet
prajñāvajreṇa tīkṣṇena mahodayavasena ca |
mahāyogarathārūḍhaḥ kleśādīn pravidārayet ||11||
||iti prajñāvargaḥ saptaviṁśaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5965