Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > द्वितीयो निःश्वासः

द्वितीयो निःश्वासः

Parallel Romanized Version: 
  • Dvitīyo niḥśvāsaḥ [1]

प्रथमे संकीर्णस्कन्धे

द्वितीयो निःश्वासः

ज्ञानम्

उद्देशः

एकं ज्ञानं विज्ञानं द्विचित्तहेत्वालंवनं स्मृतिः श्राद्धं।

त्रीन्द्रिययोगो ऽतीतो विचिकित्सा नामपदव्यंजनकायाः॥

बुद्धावसादः षड्हेतवो ऽनुशयचित्तं च हानं च।

गोचरनिमित्तहेयविज्ञानार्थ इति वर्गविवक्षितं॥

१. एकं ज्ञानं

अस्त्येकं ज्ञानं जानाति यत्सवधर्मान्। प्रतिवचनं। नास्ति। सर्वे धर्मा अनात्मान इति ज्ञानोत्पादे ज्ञानमिदं किं न जानाति। प्रतिवचनं। न जानाति स्वभावं तत्संप्रयुक्तांश्च सहभूधर्मान्॥०॥ [एकज्ञाननिर्देशः परिनिष्ठितः]॥०॥

२. एकं विज्ञानं

अस्त्येकं विज्ञानं विजानाति यत्सर्वधर्मान्। प्रतिवचनं। नास्ति। सर्वे धर्मा अनात्मान इति विज्ञानोत्पादे विज्ञानमिदं किं न विजानाति। प्रतिवचनं। न विजानाति स्वभावं तत्संप्रयुक्तांश्च सहभूधर्मान्॥०॥ [एकविज्ञाननिर्देशः परिनिष्ठितः]॥०॥

३. द्विचित्तहेत्वालंबनं

(१) द्विचित्तमिथोहेतुभावः

द्वे चित्ते किं भवतः परंपरमिथोहेतू। प्रतिवचनं। न। कस्माद् हेतोः। यस्मान्नास्ति कस्यचित् पुद्गलस्यापूर्वाचरमयोर्द्विचित्तयोः सहोत्पादः। न चापि परं चित्तं भवति पूर्वचित्तस्य हेतुः॥

(२) द्विचित्तमिथआलंबनभावः

द्वे चित्ते किं भवतः परंपरमिथआलंवने। प्रतिवचनं। भवतः। यथानागतचित्तं नास्तीति जायमानं चित्तं। अथैतच्चिन्तोत्थितं द्वितीयं चित्तं। यथानागतचित्तमस्तीति जायमानं चित्तं। अथैतच्चिन्तोत्थितं द्वितीयं चित्तं। यथानागतमार्गचित्तं नास्तीति जायमानं चित्तं। अथैतच्चिन्तोत्थितं द्वितीयं चित्तं। यथानागतमार्गचित्तमस्तीति जायमानं चित्तं। अथैतच्चिन्तोत्थितं द्वितीयं चित्तं। यथा द्वौ परचित्तज्ञौ। एतयोः द्वे चित्ते भवतः परंपरमिथआलंबने। कस्मान्न कस्यचित् पुद्गलस्यापूर्वाचरमयोर्द्वयोश्चित्तयोः सहोत्पादः। प्रतिवचनं। यस्मान् नास्ति द्वितीयः समनन्तरप्रत्ययः। यस्मात् सत्त्वानामेकैकचित्तं संतानवर्ति। यस्मात् पुद्गलो नोपलभ्यते। नापि पूर्वचित्तं गच्छति परचित्तं॥०॥ [द्विचित्तहेत्वालंबननिर्देशः परिनिष्ठितः]॥०॥

४. स्मृतिः

केन प्रत्ययेन पूर्वकृतवृत्तस्य स्मरणप्रतिबला भवन्ति। प्रतिवचनं। सत्त्वानां धर्मेष्वभ्यासबलेन लभ्यत एवं सभागज्ञानं यथागतं वृतं येन प्रतिबला भवन्ति तथा ज्ञातुं। यथा मुद्राकारौ ज्ञातुं प्रतिबलौ परस्परकृतमुद्राक्षराणि। यद्यपि पौ पुरुषौ न गच्छतो मिथः प्रष्टुं त्वं कथमकार्षीरेतान्यक्षराणीति। नापि मिथः प्रतिभाषेते एवमहं करोम्येतान्यक्षराणीति परं तयोः पुरुषयोरभ्यासबलेन लभ्यत एवं सभागज्ञानं ज्ञातुं प्रतिबलौ भवतो येन परस्परकृतमुद्राक्षराणि। सत्त्वा अपि तथा। अभ्यासबलेन लभ्यत एवं सभागज्ञानं यथागतं वृतं येन प्रतिबला भवन्ति तथा ज्ञातुं। पुनर्यथा परचित्तज्ञयोर्भवति परस्परचित्तज्ञानं। यद्यपि तौ पुरुषौ न गच्छतो मिथः प्रष्टं त्वं कथं जनासि मे चित्तमिति। नापि मिथः प्रतिभाषेते एवमहं ते जानामि चित्तमिति। परं तयोः पुरुषयोरभ्यासबलेन लभ्यते तथा सभागज्ञानं यथा भवतः परस्परचित्तं ज्ञातुं प्रतिबलौ। सत्त्वा अपि तथा। अभ्यासबलेन लभ्यत एवं सभागज्ञानं यथागतं वृत्तं येन प्रतिबला भवन्ति तथा ज्ञातुं। पुनर्यथा। सर्वे चित्तचैतसिका आलंबननियता आलंबनसुप्रतिष्ठिताः॥ भूयोऽपि। चित्तसमादानं हि हेतुः। तस्मिन् प्रबले स्मरणं पुनरविस्मरणं। किं प्रतीत्य सत्त्वानां भवति विस्मरणमथ पुनः स्मरणं। प्रतिवचनं। सत्त्वानां सभागसन्तानप्रवृत्तिकाले धर्मेषु भवति परस्परानुबद्धज्ञानदर्शनोत्पादः। भूयोऽपि चित्तसमादानं हि हेतुः। तस्मिन् प्रबले स्मरणं न पुनर्विस्मरणं। किं प्रतीत्य सत्त्वानां भवति स्मरणमथ पुनर्विस्मरणं। प्रतिवचनं। सत्त्वानां विसभागसंतानप्रवृत्तिकाले न धर्मेषु भवति परस्परानुबद्धज्ञानदर्शनोत्पादः। भूयोऽपि चित्तसमादानं हि हेतुः। तस्मिन् दुबले स्मरणं पुनः स्मृतिप्रमोषः॥०॥ [स्मृतिनिर्देशः परिनिष्ठितः]॥०॥

५. श्राद्धं

किं प्रतीत्य श्राद्धमुपतिष्ठन्ति पितरो न गच्छन्त्यन्यतः। प्रतिवचनं। तद्गतिधर्मस्तथा लभन्ते येन तथास्थानवस्तुजातिकमात्मभागं। इति श्राद्धमुपतिष्ठन्ति नान्यतः। यथा हंसमयूरशुकशारिकाजीवंजीवकादयो यद्यपि यथाकाममाकाशे स्वच्छन्दोत्पतनास्तथापि ऋद्धिबलानुभावगुणे न ते मनुष्योत्तराः। परं तद्गतिधर्मस्तथा लभन्ते येन तथास्थानवस्तुजातिकमात्मभागं भवन्ति च प्रतिबला आकाशोत्पतनाय। पितृगतिरपि तथा। तथाधर्मबलेन श्राद्धमुपतिष्ठन्ति। नान्यगतिस्तथा। पुनर्यथा। एकत्या नरकाः प्रतिबलाः स्मर्तुं पूर्वनिवासं ज्ञातुमपि परचित्तं। एकत्यास्तिर्यंचः। एकत्याः प्रेताः प्रतिबलाः स्मर्तुं पूर्वनिवासं ज्ञातुमपि परचित्तं। जनयितुं च धूमज्वलनं प्रारब्धुं मेघान् प्रयोजयितु वर्षं शीतीकर्तुमुष्णमित्यादि। यद्यपि प्रतिबलाः कर्तुं वस्तून्येतानि तथापि ऋद्धिबलानुभावगुणे न ति मनुष्योत्तराः। परं तद्गतिधर्मस्तथा लभन्ते येन तथास्थानवस्तुजातिकमात्मभागं प्रतिबलाः कर्तुमेतानि वस्तूनि। पितृगतिरपि तथा। तथाधर्मबलेन श्राद्धमुपतिष्ठन्ति। नान्यगतिस्तथा। पुनः। कश्चिद्दीर्घरात्रं जनयत्येवं छन्दम् एवं नन्दीरागं। भवतु दारपरिग्रहो मे पुत्राय दारपरिग्रहो मे पौत्राय दारपरिग्रहो मे पुत्रपौत्रप्रजननाय सन्तत्यविच्छेदाय। मम जीवितस्यान्ते यदि पितृगतावुपपन्नो भवेयं तर्हि ते ऽनुस्मरन्तो मां कुर्युर्मे श्राद्धं। तस्य दीर्घरात्रं भूतेनैतेन कामगुणेन श्राद्धमुपतिष्ठन्ति नान्यतः॥०॥ [श्राद्धनिर्देशः परिनिष्ठितः]॥०॥

६. त्रीन्द्रिययोगः=विषयस्य द्वाभ्यामिन्द्रियाभ्यां योगः

वक्तव्यमेकचक्षुषा रूपदर्शनं द्वाभ्यां चक्षुर्भ्यां रूपदर्शनं। प्रतिवचनं। द्वाभ्यां चक्षुर्भ्यां वक्तव्यं रूपदर्शनं। कस्य हेतोः। एकस्मिन् चक्षुषि निमीलिते भवत्यस्फुटविज्ञानोत्पादः। उन्मीलिते भवतो यदा द्वे चक्षुषी तदा स्फुटविज्ञानोत्पाद इति। ननु निमीलिते चक्षुष्येकस्मिन् तथा विज्ञानं जायेत यथोन्मीलितयोश्चक्षुषोः काले जायते तर्हि न वक्तव्यं द्वाभ्यां चक्षुर्भ्यां रूपदर्शनं। परमेकस्मिन् चक्षुषि निमीलिते भवत्यस्फुटविज्ञानोत्पादः। उन्मीलिते भवतो यदा द्वे चक्षुषी तदा स्फुटविज्ञानोत्पादः। तस्माद् वक्तव्यं द्वाभ्यां चक्षुर्भ्यां रूपदर्शनं यथा निमीलितं तथावृतं दूषितं क्षतं नष्टं चापि। चक्षर्भ्यां रूपदर्शनं यथा श्रोत्राभ्यां शब्दश्रवणं घ्राणाभ्यां गंधग्रहणमपि तथा॥०॥ [त्रीन्द्रिययोगनिर्देशः परिनिष्ठितः]॥०॥

७. अतीतं

सर्वमतीतं तत्सर्वमप्रत्युत्पन्नं किं। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः। अस्त्यतीतं नाप्रत्युत्पन्नं। यथावोचद् आयुष्मानुदायी-

सर्वसंयोजनमतीतं घनाद् निर्वणमागतं।

कामेभ्यो नैष्क्रम्यसुखं शैलमुक्तमिव कांचनं॥

अस्त्यप्रत्युत्पन्नं नातीतं। तथाहि कश्चिद् अभिज्ञया वा मंत्रविद्यया वा भैषज्यवस्तुना वा तथाजात्यावासलब्धज्ञानेन वा किंचित् पिदधातीति न प्रतीयते। अस्त्यतीतमप्रत्युपन्नमपि। तथाहि सर्वे संस्कारा उत्पन्ना समुत्पन्ना जाताः संजाताः परिवृत्ताः संपरिवृत्ताः समुदिता अभ्युपपन्ना अतीता निरुद्धास्त्यक्तपरिणामा इत्यतीता अतीतांशका अतीताध्वसंगृहीताः। नास्त्यतीतं नाप्यप्रत्युत्पन्नं। तथाहि विहाय पूर्वलक्षणं॥

सर्वमतीतं तत्सर्वं निरुद्धं किं। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः। अस्त्यतीतं न निरुद्धं। यथावोचदायुष्मानुदायी-सर्वसंयोजनमतीतं यावद् विस्तरेणोक्तं। अस्ति निरुद्धं जातीतं। तथा ही भगवानवोचत्-एतेषामार्यश्रावकाणां निरुद्धो नरकः। निरुद्धा तिर्यग्जातिः। निरुद्धः प्रेत[विषयः]। निरुद्धाः सर्वदुर्गतयः। अस्त्यतीतं निरुद्धमपि। तथा हि सर्वे संस्कारा उत्पन्नाः समुत्पन्नाः। यावद् विस्तरेणोक्तं। अस्ति नातीतं नापि च निरुद्धं। तथा हि विहाय पूर्वलक्षणं॥

पुनः खलु संयोजनप्रहाणमधिकृत्य वचनं। अस्ति संयोजनमतीतं न निरुद्धं। तथा हि संयोजनमतीतम् अप्रहीणम् अपरिज्ञातम् अनिरुद्धम् अनुद्वान्तं। अस्ति संयोजनं निरुद्धं नातीतं। तथा हि संयोजनमनागतं प्रहीणं परिज्ञातं निरुद्धम् उद्वान्तं। अस्ति संयोजनमतीतं निरुद्धमपि। तथा हि संयोजनमतीतं प्रहीणं परिज्ञातं निरुद्धम् उद्वान्तं। अस्ति संयोजनं नातीतं नापि निरुद्धं। तथा हि संयोजनमनागतम् अप्रहीणम् अपरिज्ञातम् अनिरुद्धम् अनुद्वान्तं। प्रत्युत्पन्नं च संयोजनं॥

सर्वमतीतं तत्सर्वमन्तर्हितं किं। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः। अस्त्यतीतं नान्तर्हितं। यथावोचदायुष्मानुदायी-सर्वसंयोजनमतीतं। यावद् विस्तरेणोक्तं। अस्त्यन्तर्हितं नातीतं। यथा व्यवहारमाश्रित्य परित्ता रथ्या परित्ता शालिका परित्तं भाजनं परित्तं चक्षुरुच्यते ऽन्तर्हिता रथ्या यावद् अन्तर्हितं चक्षुः। अस्त्यतीतम् अन्तर्हितमपि। यथा सर्वे संस्कारा उत्पन्नाः समुत्पन्नाः। यावद् विस्तरेणोक्तं। अस्ति नातीतं नाप्यन्तर्हितं। यथा वर्जयित्वा पूर्वलक्षणं॥

पुनः खलु संयोजनप्रहाणमधिकृत्य वचनं। अस्ति संयोजनमतीतं नान्तर्हितं। तथा हि संयोजनमतीतम् अप्रहीणम् अपरिज्ञातम् अनिरुद्धम् अनुद्वान्तं। अस्ति संयोजनमन्तर्हितं नातीतं। तथा हि संयोजनमनागतं प्रहीणं परिज्ञातं निरुद्धम् उद्वान्तं। अस्ति संयोजनमतीतमन्तर्हितमपि। तथा हि संयोजनमतीतं प्रहीणं परिज्ञातं निरुद्धम् उद्वान्तं। अस्ति संयोजनं नातीतं नाप्यन्तर्हितं। तथा हि संयोजनमनागतम् अप्रहीणम् अपरिज्ञातम् अनिरुद्धम् अनुद्वान्तं। प्रत्युत्पन्नं च संयोजनं॥०॥ [अतीतनिर्देशः परिनिष्ठितः]॥०॥

८. विचिकित्सा

यदि दुःखे जायते विचिकित्सा-इदं दुःखमिति नेदं दुःखमिति। वक्तव्यं तदेकचित्तमनेकचित्तं। प्रतिवचनं। वक्तव्यमनेकचित्तं। तथा हि। इदं दुःखमित्येकं चित्तं। नेदं दुःखमिति द्वितीयं चित्तं। समुदयनिरोधमार्गेषु जाता विचिकित्सापि तथा॥

अस्त्येकं चित्तं सविचिकित्साविचिकित्सं। प्रतिवचनं। न। कस्य हेतोः। तथा हि। दुःखसत्ये किंस्विदिदं दुःखमिति वचने चित्तमिदं भवति सविचिकित्सं। इदं दुःखमितिवचने चित्तमिदं भवत्यविचिकित्सं। किंस्विन्नेदं दुःखमिति वचने चित्तमिदं भवति सविचिकित्सं। नेदं दुःखमिति वचने चित्तमिदं भवत्यविचिकित्सं। समुदयनिरोधमार्गेष्वपि तथा ज्ञातव्यं॥०॥ [विचिकित्सानिर्देशः परिनिष्ठितः]॥०॥

९. नामपदव्यंजनकायाः

(१) नामकायः

नामकायः कतमः। प्रतिवचनं। तथा हि। नामसमूहो विशेषवचनान्यधिवचननानि संज्ञा अनुसंज्ञा उपादाय प्रतिष्ठितः। इति नामकायः॥

(२) पदकायः

पदकायः कतमः। प्रतिवचनं। अपूर्णार्थपूरकपदानामेकत्र विन्यासः। इति पदकायः। यथाह भगवान्-

सर्वपापस्याकरणं कुशलस्योपसंग्रहः।

स्वचित्तपर्यवदानम् एतत् बुद्धानां शासनं॥

इति चत्वारि पदानि। प्रत्येकमपूर्णर्थपूरकमत्र विन्यस्तम् इति पदकायः॥

(३) व्यंजनकायः

व्यंजनकायः कतमः। प्रतिवचनं। सर्वाक्षरनिकायः। इति व्यंजनकायः। यथाह भगवान्-

छन्दो निदानं गाथानामक्षराणि तासां व्यंजनं।

नामसंनिश्रया गाथा कविर्गाथानामाश्रयः॥

॥०॥ [नामपदव्यंजनकायनिर्देशः परिनिष्ठितः]॥०॥

१०. बुद्धावसादः

यथा बुद्धो भगवान् विवाचयति स्म शिष्यान् आमन्त्रयन् मोघपुरुष इति। एतस्य कोऽर्थः। प्रतिवचनं। एतत् परिभाषवचनं। तथा हि। बुद्धो भगवान् विवाचयति स्म शिष्यान् आमन्त्रयन् मोघपुरुष इति। यथेदानीम् उपाध्याया आचार्याश्चान्तेवासिन आश्रितान् शिष्यान् जाते दोषे विवाचयन्ति यूयं बाला मूढा अप्रतिभाना अकुशला इति। भगवानपि तथा विवाचयति स्म शिष्यानामन्त्रयन् मोघपुरुष इति। कस्माद् भगवान् विवाचयति स्म शिष्यान् आमन्त्रयन् मोघपुरुष इति। प्रतिवचनं। ते भगवतोऽववादानुशासनीं नाथतः स्म चरन्ति नानुवर्तन्ते न निरन्तरीकुर्वन्ति। प्रत्युत ते कुर्वन्ति स्मार्यशासने बालमूढकृत्यानि मोघानि विफलान्यनिःसरणान्यनांस्वादान्यसुलाभानि बुद्धशासनप्रत्यनीकानि। सर्वशिक्षापदेषु न प्रतिबलाः शिक्षासमादानायेति भगवान् परिभाषते स्म तेषामामन्त्रयन् मोघपुरुष इति॥०॥ [बुद्धावसादनिर्देशः परिनिष्ठितः]॥०॥

११. षड् हेतवः

(१) षण्णां हेतूनामुद्देशः

सन्ति षड् हेतवः। तथा हि। संप्रयुक्तकहेतुः यावत् कारणहेतुः॥

(२) संप्रयुक्तकहेतुः प्रथमः

संप्रयुक्तकहेतुः कतमः। प्रतिवचनं। वेदना वेदनासंप्रयुक्तकधर्माणां संप्रयुक्तकहेतुः। वेदनासंप्रयुक्तकधर्मा वेदनायाः संप्रयुक्तकहेतवः। संज्ञा चेतना स्पर्शो मनस्कारश्च्छन्दो ऽधिमुक्तिः स्मृतिः समाधिर्मतिश्च मतिसंयुक्तकधर्माणां संप्रयुक्तकहेतुः। मतिसंयुक्तकधर्मा मतेः संप्रयुक्तकहेतवः। इति संप्रयुक्तकहेतुः॥

(३) सहभूहेतुर्द्वितीयः

सहभूहेतुः कतमः। प्रतिवचनं। चित्तं चैतसिकधर्माणां सहभूहेतुः। चैतसिकधर्मा चित्तस्य सहभूहेतवः। चित्तं चित्तानुवर्तिकायकर्मवाक्कर्मणां सहभूहेतुः। चित्तं चित्तानुवर्तिविप्रयुक्तसंस्काराणां सहभूहेतुः। चित्तानुवर्तिविप्रयुक्तसंस्काराश्चित्तस्य सहभूहेतवः। पुनः खलु सहजातानि चतुर्महाभूतानि परस्परं सहभूहेतवः। इति सहभूहेतुः॥

(४) सभागहेतुस्तृतीयः

सभागहेतुः कतमः। प्रतिवचनं। पूर्वजातकुशलमूलं पश्चाज्जातस्य स्वधातुकुशलमूलस्य तत्संप्रयुक्तकधर्माणां च सभागहेतुः। अतीतकुशलमूलम् अनागतप्रत्युत्पन्नस्य स्वधातुकुशलमूलस्य तत्संप्रयुक्तकधर्माणां च सभागहेतुः। प्रत्युत्पन्नकुशलमूलम् अनागतस्य स्वधातुकुशलमूलस्य तत्संप्रयुक्तकधर्माणां च सभागहेतुः। यथा कुशलमूलम् अकुशलाव्याकृतमूले अपि तथा। भेदस्त्वयं। अकुशले वर्ज्यते स्वधातुः। इति सभागहेतुः॥

(५) सर्वत्रगहेतुश्चतुर्थः

सर्वत्रगहेतुः कतमः। प्रतिवचनं। पुर्वं जाता दुःखदर्शनहेयाः सर्वत्रगा अनुशयाः पश्चाज्जातानां स्वाधातुकानां समुदयनिरोधमार्गदर्शनभावनाहेयानाम् अनुशयानां तत्संप्रयुक्तकधर्माणां च सर्वत्रगहेतवः। अतीता दुःखदर्शनहेयाः सर्वत्रगा अनुशया अनागतप्रत्युत्पन्नानां स्वधातुकानां समुदयनिरोधमार्गदर्शनभावनाहेयानामनुशयानां तत्संप्रयुक्तकधर्माणां च सर्वत्रगहेतवः। प्रत्युत्पन्ना दुःखदर्शनहेयाः सर्वत्रगा अनुशया अनागतानां स्वधातुकानां समुदयनिरोधमार्गदर्शनभावनाहेयानाम् अनुशयानां तत्संप्रयुक्तकधर्माणां च सर्वत्रगहेतवः। यथा दुःखदर्शनहेयाः समुदयदर्शनहेया अपि तथा। इति सर्वत्रगहेतुः।

(६) विपाकहेतुः पंचमः

विपाकहेतुः कतमः। सर्वे चित्तचैतसिकधर्मा उद्गृह्णन्ति विपाकं रूपं चित्तचैत्तधर्मान् चित्तविप्रयुक्तसंस्कारान्। एते चित्तचैतसिकधर्मास्तस्य विपाकस्य विपाकहेतवः। सर्वकायवाक्कर्माण्युद्गृह्णन्ति विपाकं रूपं चित्तचैत्तधर्मान् चित्तविप्रयुक्तसंस्कारान्। एतानि कायवाक्कर्माणि तस्य विपाकस्य विपाकहेतवः। पुनः खलु सर्वचित्तविप्रयुक्तसंस्कारा उद्गृह्णन्ति विपाकं रूपं चित्तचैत्तधर्मान् चित्तविप्रयुक्तसंस्कारान्। एते चित्तविप्रयुक्तसंस्कारास्तस्य विपाकस्य विपाकहेतवः। इति विपाकहेतुः॥

(७) कारणहेतुः षष्ठः

कारणहेतुः कतमः। प्रतिवचनं। चक्षुश्च रूपं च प्रतीत्य जायते चक्षुर्विज्ञानं। एतस्य चक्षुर्विज्ञानस्य ते चक्षूरूपे तत्संप्रयुक्तकधर्मास्तत्सहभूधर्माः श्रोत्रं शब्दः श्रोत्रविज्ञानं घ्राणं गन्धो घ्राणविज्ञानं जिह्वा रसो जिह्वाविज्ञानं कायः स्पशः कायविज्ञानं रूपिणो ऽरूपिणः सनिदर्शना अनिदर्शनाः सप्रतिघा अप्रतिघाः सास्रवा अनास्रवाः संस्कृता असंस्कृता इत्येवमादयश्च सर्वे धर्मा कारणहेतवः। वर्जयित्वा स्वभावं। यथा चक्षुर्विज्ञानं श्रोत्रघ्राणजिह्वाकायमनोविज्ञानान्यपि तथा। इति कारणहेतुः॥०॥ [षड्‍हेतुनिर्देशः परिनिष्ठितः]॥०॥

१२. चित्तसंबन्धेनानुशयानुशयितम् अनुशयप्रहाणं च

सर्वं चित्तम् अनुशयेन सहेति सानुशयचित्तं नाम। सो ऽनुशयः किमत्र चित्ते समनुशेते। प्रतिवचनं। समनुशेते वा। न समनुशेते वा। कतमः समनुशेते। तथा हि। यस्यानुशयस्यैतच्चित्तसंप्रयोगो ऽप्रहीणः। एतच्चित्तमालंबनं। कतमो न समनुशेते। तथा हि। यस्यानुशयस्यैतच्चित्तसंप्रयोगः प्रहीणः॥

नन्वनुशयश्चित्ते समनुशेते। तदिदं चित्तं किं तेनैवानुशयेन सहेति सानुशयचित्तं नाम। प्रतिवचनं। तेन नान्येन वा। तेन चान्येन च वा। कतमत् तेन नान्येन। तथा हीदं चित्तमप्रहीणं। कतमत् तेन चान्येन च। तथा हि दुःखज्ञान उत्पन्ने समुदयज्ञाने ऽनुत्पन्ने यदिदं चित्तं दुःखदर्शनहेयसमुदयदर्शनहेयानुशयालंबनं॥

सर्वं चित्तम् अनुशयेन सहेति सानुशयचित्तं नाम। सोऽनुशयः किमत्र चित्त हातव्यः। प्रतिवचनं। हातव्यो वा। अहातव्यो वा। कतमो हातव्यः। तथा हि। यस्यानुशयस्येदं चित्तमालंबनं। कतमो ऽहातव्यः। तथा हि। यस्यानुशयस्यैतेन चित्तेन संप्रयोगः॥

सर्वोऽनुशयः किमुपादाय हातव्यः। प्रतिवचनं। आलंबनमुपादाय॥

भवानाह। अनुशय आलंबनमुपादाय हातव्यः। प्रतिवचनं। एवं॥

यदि तथा। यः सर्वोऽनुशयो निरोधमार्गदर्शनहेयः सास्रवालंवनः स किमुपादाय हातव्यः। एतस्य हानं तस्य हानम् इति चेदुच्यते न सर्वमिदं युक्तं। प्रतिवचनं। निरोधमार्गदर्शनहेतो ऽनास्रवालंबनो ऽनुशय आलंबनमुपादाय हीयते। एतस्य हानात्। तस्यापि हानं॥

नन्वनुशयश्चित्ते हातव्यः। तदिदं चित्तं किं तेनैवानुशयेन सहेति सानुशयचित्तं नाम। प्रतिवचनं। तेन नान्येन वा। तेन चान्येन च वा। कतमत् तेन नान्येन। तथा हि रागेणादूषितं भावनाहेयं। कतमत् तेन चान्येन च। तथा हि चित्तं रागदूषितं॥

१३. गोचरनिमित्तहेयविज्ञानं

गोचरनिमित्तहेयं विज्ञानं कतमत्। प्रतिवचनं। दुःखज्ञान उत्पन्ने समुदयज्ञानेऽनुत्पन्ने यदिदं चित्तं समुदयदर्शनहेयं दुःखदर्शनहेयालंबनं। इति गोचरनिमित्तहेयविज्ञानं। अस्मिन् विज्ञाने कत्यनुशया अनुशेरते। प्रतिवचनं। एकोनविंशतिः॥ चित्तमेकं किं। प्रतिवचनं। न तथा। तथा हि। अप्रहीणकामरागस्य दुःखधर्मज्ञाने उत्पन्ने समुदयधर्मज्ञाने ऽनुत्पन्ने यच्चित्तं कामधातुकं समुदयदर्शनहेयं दुःखदर्शनहेयालंबनं। तदिदं गोचरनिमित्तहेयविज्ञानं कामधातुकैः समुदयदर्शनहेयैः सप्तभिरनुशयैरनुशयितं। प्रहीणकामरागस्याप्रहीणे रूपरागे दुःखान्वयज्ञान उत्पन्ने समुदयान्वयज्ञाने ऽनुत्पन्ने यच्चित्तं रूपधातुकं समुदयदर्शनहयं दुःखदर्शनहेयालंबनं। तदिदं गोचरनिमित्तहेयविज्ञानं रूपधातुकैः समुदयदर्शनहेयैः षड्‍भिरनुशयैरनुशयितं। प्रहीणरूपरागस्य दुःखान्वयज्ञान उत्पन्ने समुदयान्वयज्ञाने ऽनुत्पन्ने यच्चित्तमारूप्यधातुकं समुदयदर्शनहेयं दुःखदर्शनहेयालंबनं। तदिदं गोचरनिमित्तहेयविज्ञानम् आरूप्यधातुकैः समुदयदर्शनहेयैः षड्‍भिरनुशयैरनुशयितं॥०॥ [गोचरनिमित्तहेयविज्ञाननिर्देशः परिनिष्ठितः]॥०॥

इति ज्ञानप्रस्थानस्य प्रथमे संकीर्णस्कन्धे ज्ञानं नाम द्वितीयो निःश्वासः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5214

Links:
[1] http://dsbc.uwest.edu/node/5202