Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > पूर्वयोगपरिवर्तः

पूर्वयोगपरिवर्तः

Parallel Romanized Version: 
  • Pūrvayogaparivartaḥ [1]

पूर्वयोगपरिवर्तः।

आसि पूर्वमिह जम्बुसाह्वये

अप्रमत्त दुवि श्रेष्ठिदारकौ।

प्रव्रजित्व सुगतस्य शासने

खङ्गभूत वनषण्डमाश्रितौ॥ १॥

ऋद्धिमन्त चतुर्ध्यानलाभिनौ

काव्यशास्त्रकुशलौ सुशिक्षितौ।

अन्तरिक्षपदभूमिकोविदौ

ते असक्त गगने व्रजन्ति च॥ २॥

ते च तत्र वनषण्डि शीतले

नानपुष्पभरिते मनोरमे।

नानपक्षिद्विजसंघसेविते

अन्यमन्य कथ संप्रयोजिते॥ ३॥

तेन राज मृगया अटन्तके

शब्द श्रुत्व वनु तं उपागमी।

दृष्ट्व पार्थिव तथ धर्मभाणकौ

तेषु प्रेम परमं उपस्थहि॥ ४॥

तेहि सार्धु कथ आनुलोमिकीं

कृत्व राजु पुरतो निषीदि सो।

तस्य राज्ञ बलकाय नन्तको

षष्ठिकोटिनियुतान्युपागमी॥ ५॥

एकमेकु तेषु धर्मभाणको

राजमब्रवी शृणोहि क्षत्रिया।

बुद्धपादु परमं सुदुर्लभो

अप्रमत्तु सद भोहि पार्थिव॥ ६॥

आयु गच्छति सदानवस्थितं

गिरिनदीय सलिलेव शीघ्रगम्।

व्याधिशोकजरपीडितस्य ते

नास्ति त्राणु यथ कर्म भद्रकम्॥ ७॥

धर्मपालु भव राजकुञ्जरा

रक्षिमं दशबलान शासनम्।

क्षीण कालि परमे सुदारुणे

धर्मपक्षि स्थिहि राजकुञ्जर॥ ८॥

एव ते बहुप्रकार पण्डिता

ओवदन्ति तद तं नराधिपम्।

सार्धु षष्टनियुतेहि पार्थिवो

बोधिचित्तमुदपादयत्तदा॥ ९॥

श्रुत्व धर्म तद राजकुञ्जरः

सूरतानखिलान भाषतो।

प्रीतिजात सुमना उदग्रको

वन्द्य पाद शिरसाय प्रक्रमी॥ १०॥

तस्य राज्ञ बहवोऽन्यभिक्षवो

लाभकाम प्रविशिन्तु तत् कुलम्।

तेष दृष्ट चरिया न तादृशी

तेषु राज न तथा सगौरवम्॥ ११॥

तच्च शासनमतीतशास्तुकं

पश्चिमं च तद वर्षु वर्तते।

जम्बुद्वीपि सुपरित्तभाजना

प्रादुर्भूत बहवो असंयताः॥ १२॥

उत्क लुब्ध बहु तत्र भिक्षवो

लाभकाम उपलम्भदृष्टिकाः।

विप्रनष्ट सुगतस्य शासनाद्

ग्राहयिंसु बहुलं तदा नृपम्॥ १३॥

घातयेति उभि धर्मभाणकौ

ये उच्छेदु प्रवदन्ति तीर्थिकाः।

दीर्घचारिक समादपेन्ति ते

निर्वृतीय न ते किंचि दर्शिका॥ १४॥

कर्म नश्यति विपाकु नश्यति

स्कन्ध नास्तीति वदन्ति कुहकाः।

तां क्षिपाहि विषयातु पार्थिव

एवमेव चिरु धर्म स्थास्यति॥ १५॥

श्रुत्व तेष वचनं तदन्तरं

काङ्क्ष प्राप्तु भुत राजकुञ्जरः।

घातयिष्यि अमु धर्मभाणकौ

मा उपेक्षितु अनर्थ भेष्यति॥ १६॥

तस्य राज्ञ अनुबद्ध देवता

पूर्वजाति सहचीर्णु चारिका।

दीर्घरा हितकाम पण्डिता

सा अवोचि तद राजपार्थिवम्॥ १७॥

चित्तुपाद म जनेहि ईदृशं

पापमित्रवचनेन क्षत्रिया।

मा त्व भिक्षु दुवि धर्मभाणकौ

पापमित्रवचनेन घातय॥ १८॥

न त्व किंचि स्मरसी नराधिप

यत्ति तेहि वनषण्डि भाषितम्।

क्षीणकालि परमे सुदारुणे

धर्मपक्षि स्थिहि राजकुञ्जर।

राज भूतवचनेन चोदितः

सो न रिञ्जति जिनान शासनम्॥ १९॥

तस्य राज्ञ तद भ्रात दारुणः

प्रातिसीमिकु स तेहि ग्राहितः।

एष देव तव भ्रात पापको

जीवितेन न जातु नन्दते।

तौ च भिक्षु दुवि घोर वैद्यका

ते व्रजन्ति गगनेन विद्यया॥ २०॥

ते स्म श्रुत्व तव मूलमागता

सर्वि भूत तव विज्ञपेमथ।

क्षिप्र घातय घोर वैद्यका

मा ति पश्चि अनुतापु भेष्यति॥ २१॥

संनहित्व तद राजकुञ्जरो

पापमित्रवचनेन प्रस्थितः।

सर्वसैन्यपरिवारितो नृपो

यत्र भिक्षु वनि तं उपागतो॥ २२॥

ज्ञात्व घोरमतिदारुणं नृपं

नाग यक्ष वनि तत्र ये स्थिताः।

इष्टवर्ष तद तत्र पातित

तेन राज सहसेनया हतो॥ २३॥

पापमित्रवचनेन पश्यथा

कालु कृत्व तद राज दारुणम्।

येन क्रोधु कृतु धर्मभाणके

सो अवीचि गतु षष्टिजातियो॥ २४॥

तेऽपि भिक्षु बहवोपलम्भिका

येहि ग्राहितु राज क्षत्रियो।

जातिकोटिशत अप्यचिन्तियो

वेदयिंसु नरकेषु वेदनाम्॥ २५॥

देवता याय राजु चोदितो

याय रक्षित धर्मभाणकौ।

ताय बुद्ध यथ गङ्गवालिका

दृष्ट्व पूजित चरन्तु चारिकाम्॥ २६॥

षष्टिकोटिनियुता अनूनका

येहि धर्म श्रुतु सार्धु राजिना।

येहि बोधिवरचित्तु पादितं

बुद्ध भूयि पृथुलोकधातुषु॥ २७॥

तेषु आयु बहुकल्पकोटियो

तेष ज्ञानमतुलमचिन्तियम्।

तेहि सर्विमु समाधि भद्रकं

देशयित्व द्विपदेन्दु निर्वृता॥ २८॥

एतु श्रुत्व वचनं निरुत्तरं

शीलब्रह्मगुणज्ञानसंचयम्।

अप्रमत्त भवथा अतन्द्रिता

बुद्धज्ञानमचिरेण लप्स्यथा॥ २९॥

द्रक्ष्यथा दशदिशे तथागतान्

शान्तचित्त कृपमैत्रलोचनान्।

सर्वलोकशरणं परायणं

धर्मवर्षु जगि उत्सृजिष्यथा॥ ३०॥

इति श्रीसमाधिराजे पूर्वयोगपरिवर्तो नाम एकविंशतितमः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4767

Links:
[1] http://dsbc.uwest.edu/node/4727