The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
caturthaḥ paricchedaḥ
uktā vimalā buddhaguṇāḥ| tatkarma jinakriyedānīṁ vaktavyā| sā punaranābhogataścāpraśrabdhitaśca samāsato dvābhyāmākarābhyā pravartata iti| anantaramanābhogāpraśrabdha buddhakāryamārabhya dvau ślokau|
vineyadhātau vinayābhyupāye
vineyadhātorvinayakriyāyām|
taddeśakāle gamane ca nityaṁ
vibhoranābhogata eva vṛttiḥ||1||
kṛtsnaṁ niṣpādya yānaṁ pravaraguṇagaṇajñānaratnasvagarbhaṁ
puṇyajñānārkaraśmipravisutavipulānantamadhyāmbarābham|
buddhatvaṁ sarvasattve vimalaguṇanidhiṁ nirviśiṣṭaṁ vilokya
kleśajñeyābhrajālaṁ vidhamati karuṇā vāyubhūtā jinānām||2||
etayoryathākramaṁ dvābhyāmaṣṭābhiśca ślokaiḥ piṇḍārtho veditavyaḥ|
yasya yena ca yāvacca yadā ca vinayakriyā|
tadvikalpodayābhāvādanābhogaḥ sadā muneḥ||3||
yasya dhātorvineyasya yenopāyena bhūriṇā|
yā vinītikriyā yatra yadā taddeśakālayoḥ||4||
niryāṇe tadupastambhe tatphale tatparigrahe|
tadāvṛttau taducchittipratyaye cāvikalpataḥ||5||
bhūmayo daśa niryāṇaṁ taddhetuḥ saṁbhṛtidvayam|
tatphalaṁ paramā bodhirbodheḥ sattvaḥ parigrahaḥ||6||
tadāvṛtiraparyantakleśopakleśavāsanāḥ|
karuṇā tatsamudghātapratyayaḥ sārvakālikaḥ||7||
sthānāni veditavyāni ṣaḍetāni yathākramam|
mahodadhiravivyomanidhānāmbudavāyuvat||8||
jñānāmbuguṇaratnatvādagrayānaṁ samudravat|
sarvasattvopajīvyatvāt saṁbhāradvayamarkavat||9||
vipulānantamadhyatvādbodhirākāśadhatuvat|
samyaksaṁbuddhadharmatvāt sattvadhāturnidhānavat||10||
āgantuvyāptyaniṣpa ttestatsaṁkleśo'bhrarāśivat|
tatkṣiṁptipratyupasthānāt karuṇodvṛttavāyuvat||11||
parādhikāraniryāṇāt sattvātmasamadarśanāt|
kṛtyāparisamāpteśca kriyāpraśrabdhirā bhavāt||12||
yadanutpādānirodhaprabhāvitaṁ buddhatvamityuktaṁ tatkathamihāsaṁskṛtādapravṛttilakṣaṇādbuddhatvādanābhogāpratipraśrabdhamā lokādavikalpaṁ buddhakārya pravartata iti| buddhamāhātmyadharmatāmārabhya vimatisaṁdehajātānāmacintyabuddhaviṣayādhimuktisaṁjananārtha tasya māhātmye ślokaḥ|
śakradundubhivan meghabrahmārkamaṇiratnavat|
pratiśrutirivākāśapṛthivīvat tathāgataḥ||13||
asya khalu sūtrasthānīyasya ślokasya yathākramaṁ pariśiṣṭena granthena vistaravibhāganirdeśo veditavyaḥ|
śakrapratibhāsatvāditi|
viśuddhavaiḍūryamayaṁ yathedaṁ syānmahītalam|
svacchatvāttatra dṛśyeta devendraḥ sāpsarogaṇaḥ||14||
prāsādo vaijayantaśca tadanye ca divaukasaḥ|
tadvimānāni citrāṇi tāśca divyā vibhūtayaḥ||15||
atha nārīnaragaṇā mahītalanivāsinaḥ|
pratibhāsaṁ tamālokya praṇidhiṁ kuryurīdṛśam||16||
adyaiva na cirādevaṁ bhavemastridaśeśvarāḥ|
kuśalaṁ ca samādāya varteraṁstadavāptaye||17||
pratibhāso'yamityevamavijñāyāpi te bhuvaḥ|
cyutvā divyupapadyeraṁstena śuklena karmaṇā||18||
pratibhāsaḥ sa cātyantamavikalpo nirīhakaḥ|
evaṁ ca mahatārthena bhuvi syātpratyupasthitaḥ||19||
tathā śraddhādivimale śraddhādiguṇabhāvite|
sattvāḥ paśyanti saṁbuddhaṁ pratibhāsa svacetasi||20||
lakṣaṇavyañjanopetaṁ vicitreryāpathakriyam|
caṅkramyamāṇaṁ tiṣṭhantaṁ niṣaṇṇaṁ śayanasthitam||21||
bhāṣamāṇaṁ śivaṁ dharma tūṣṇīṁbhūtaṁ samāhitam|
citrāṇi prātihāryāṇi darśayantaṁ mahādyutim||22||
taṁ ca dṛṣṭvābhiyujyante buddhatvāya spṛhānvitāḥ|
taddhetuṁ ca samādāya prāpnuvantīpsitaṁ padam||23||
pratibhāsaḥ sa cātyantamavikalpo nirīhakaḥ|
evaṁ ca mahatārthena lokeṣu pratyupasthitaḥ||24||
svacittapratibhāso'yamiti naivaṁ pṛthagjanāḥ|
jānantyatha ca tatteṣāmavandhyaṁ bimbadarśanam||25||
taddhi darśanamāgamya kramādasminnaye sthitāḥ|
saddharmakāyaṁ madhyasthaṁ paśyanti jñānacakṣuṣā||26||
bhūryadvatsyāt samantavyapagataviṣamasthānāntaramalā
vaiḍūryaspaṣṭaśubhrā vimalamaṇiguṇā śrīmatsamatalā|
śuddhatvāttatra bimbaṁ surapatibhavanaṁ māhendramarutā-
mutpadyeta krameṇa kṣitiguṇavigamādastaṁ punariyāt||27||
tadbhāvāyopavāsavrataniyamatayā dānādyabhimukhāḥ
puṣpādīni kṣipeyuḥ praṇihitamanaso nārīnaragaṇāḥ|
vaiḍūryasvacchabhute manasi munipaticchāyādhigamane
citrāṇyutpādayanti pramuditamanasastadvajjinasutāḥ||28||
yathaiva vaiḍūryamahītale śucau
surendrakāyapratibimbasaṁbhavaḥ|
tathā jagaccittamahītale śucau
munīndrakāyapratibimbasaṁbhavaḥ||29||
bimbodayavyayamanāvilatāvilasva-
cittapravartanavaṁśājjagati pravṛttam|
lokeṣu yadvadavabhāsamupaiti bimbaṁ
tadvanna tatsaditi nāsaditi prapaśyet||30||
devadundubhivaditi|
yathaiva divi devānāṁ pūrvaśuklānubhāvataḥ|
yatnasthānamanorūpavikalparahitā satī||31||
anityaduḥkhānairātmyaśāntaśabdaiḥ pramādinaḥ|
codayatyamarān sarvānasakṛddevadundubhiḥ||32||
vyāpya buddhasvaraṇaivaṁ vibhurjagadaśeṣataḥ|
dharma diśati bhavyebhyo yatnādirahito'pi san||33||
devānāṁ divi divyadundubhiravo yaidvat svakarmodbhavo
dharmodāharaṇaṁ munerapi tathā loke svakarmodbhavam|
yatnasthānaśarīracittarahitaḥ śabdaḥ sa śāntyāvaho
yadvat tadvadṛte catuṣṭayamayaṁ dharmaḥ sa śāntyāvahaḥ||34||
saṁgrāmakleśavṛttāvasurabalajayakrīḍāpraṇudanaṁ
dundubhyāḥ śabdahetuprabhavamabhayadaṁ yadvat surapure|
sattveṣu kleśaduḥkhapramathanaśamanaṁ mārgottamavidhau
dhyānārūpyādihetuprabhavamapi tathā loke nigaditam||35||
ākāśavaditi|
niṣkiṁcane nirābhāse nirālambe nirāśraye|
cakṣuṣpathavyatikrānte'pyarūpiṇyanidarśane||73||
yathā nimnonnataṁ vyomni dṛśyate na ca tattathā|
buddheṣvapi tathā sarva dṛśyate na ca tattathā||74||
pṛthivīvaditi|
sarve mahīruhā yadvadavikalpāṁ vasuṁdharām|
niśritya vṛddhiṁ vairūḍhiṁ vaipulyamupayānti ca||75||
saṁbuddhapṛthivīmevamavikalpāmaśeṣataḥ|
jagatkuśalamūlāni vṛddhimāśritya yānti hi||76||
udāharaṇānāṁ piṇḍārthaḥ|
na prayatnamṛte keściddṛṣṭaḥ kurvan kriyāmataḥ|
vineyasaṁśayacchittyai navadhoktaṁ nidarśanam||77||
sūtrasya tasya nāmnaiva dipitaṁ tatprayojanam|
yatraite nava dṛṣṭāntā vistareṇa prakāśitāḥ||78||
etacchratamayodārajñānālokādyalaṁkṛtāḥ|
dhīmanto'vatarantyāśu sakalaṁ buddhagocaram||79||
ityartha śakravaiḍūryapratibimbādyudāhṛtiḥ|
navadhodāhṛtā tasmintatpiṇḍārtho'vadhāryate||80||
darśanādeśanā vyāptirvikṛtirjñānaniḥsṛtiḥ|
manovākkāyaguhyāni prāptiśca karuṇātmanām||81||
sarvābhogaparispandapraśāntā nirvikalpikāḥ|
dhiyo vimalavaiḍūryaśakrabimbodayādivat||82||
pratijñābhogaśāntatvaṁ heturdhīnirvikalpatā|
dṛṣṭāntaḥ śakrabimbādiḥ prakṛtārthasusiddhaye||83||
ayaṁ ca prakṛto'trārtho navadhā darśanādikam|
janmāntardhimṛte śāsturanābhogāt pravartate||84||
etamevārthamadhikṛtyodāharaṇasaṁgrahe catvāraḥ ślokāḥ|
yaḥ śakravaddundubhivat payodavad
brahmārkacintāmaṇirājaratnavat|
pratiśrutivyomamahīvadā bhavāt
parārthakṛdyatnamṛte sa yogavit||85||
surendraratnapratibhāsadarśanaḥ
sudaiśiko dundubhivad vibho rutam|
vibhurmahājñānakṛpābhramaṇḍalaḥ
spharatyanantaṁ jagadā bhavāgrataḥ||86||
anāsravādbrahmavadacyutaḥ padā-
danekadhā darśanameti nirmitaiḥ|
sadārkavajjñānaviniḥsṛtadyuti-
rviśuddhacintāmaṇiratnamānasaḥ||87||
pratirava iva ghoṣo'nakṣarokto jinānāṁ
gaganamiva śarīraṁ vyāpyarūpi dhruvaṁ ca|
kṣitiriva nikhilānāṁ śukladharmauṣadhīnāṁ
jagata iha samantādāspa daṁ buddhabhūmiḥ||88||
kathaṁ punaranenodāharaṇanirdeśena satatamanutpannā aniruddhāśca buddhā bhagavanta utpadyamānā nirudhyamānāśca saṁdṛśyante sarvajagati caiṣāmanābhogena buddhakāryāpratipraśrabdhieriti paridīpitam|
śubhaṁ vaiḍūryavaccitte buddhadarśanahetukam|
tadviśuddhirasaṁhāryaśraddhendriyavirūḍhitā||89||
śubhodayavyayāddhuddhaṁpratibimbodayavyayaḥ|
munirnodeti na vyeti śakravaddharmakāyataḥ||90||
ayatnāt kṛtyamityevaṁ darśanādi pravartate|
dharmakāyādanutpādānirodhādā bhavasthiteḥ||91||
ayameṣāṁ samāsārtha aupamyānāṁ kramaḥ punaḥ|
pūrvakasyottareṇokto vaidharmyaparihārataḥ||92||
buddhatvaṁ pratibimbābhaṁ tadvanna ca na ghoṣavat|
devadundubhivat tadvanna ca no sarvathārthakṛt||93||
mahāmeghopamaṁ tadvanna ca no sārthabījavat|
mahābrahmopamaṁ tadvanna ca nātyantapācakam||94||
sūryamaṇḍalavat tadvanna nātyanta tamo'paham|
cintāmaṇinibhaṁ tadvanna ca no durlabhodayam||95||
pratiśrutkopamaṁ tadvanna ca pratyayasaṁbhavam|
ākāśasadṛśaṁ tadvanna ca śuklāspadaṁ ca tat||96||
pṛthivīmaṇḍalaprakhyaṁ tatpratiṣṭhāśrayatvataḥ|
laukyalokottarāśeṣajagatkuśalasaṁpadam||97||
buddhānāṁ bodhimāgamya lokottarapathodayāt|
śuklakarmapathadhyānāpramāṇārūpyasaṁbhava iti||98||
iti ratnagotravibhāge mahāyānottaratantraśāstre tathāgatakṛtyakriyādhikāraścaturthaḥ paricchedaḥ ślokārthasaṁgrahavyākhyānataḥ samāptaḥ||4||
Links:
[1] http://dsbc.uwest.edu/node/4903