Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 9 sāradhvajaḥ

9 sāradhvajaḥ

Parallel Devanagari Version: 
९ सारध्वजः [1]

9 sāradhvajaḥ| atha khalu sudhanaḥ śreṣṭhidārakastāmeva muktakasya śreṣṭhino'nuśāsanīmanuvicintayan, muktakasya śreṣṭhino'vavāde pratipadyamāno'cintyaṁ bodhisattvavimokṣamanusmaran, acintyaṁ bodhisattvajñānālokamanusmaran, acintyaṁ dharmadhātupraveśāvatāramanugacchan, acintyaṁ bodhisattvasamavasaraṇanayamavataran, acintyaṁ tathāgatavikurvitamanupaśyan, acintyaṁ buddhakṣetrasamavasaraṇamadhimucyamānaḥ, acintyaṁ buddhādhiṣṭhānavyūhamanumārjan, acintyaṁ bodhisattvasamādhivimokṣavyavasthānavṛṣabhitāmavakalpayan, acintyāṁ lokadhātusaṁbhedānāvaraṇatāmavagāhamānaḥ, tasyāmacintyabodhisattvakarmadṛḍhādhyāśayatāyāṁ pratipadyamānaḥ, tadacintyabodhisattvakarmapraṇidhānasroto'nukurvan, anupūrveṇa yena milaspharaṇaṁ jambūdvīpaśīrṣaṁ tenopasaṁkramya sāradhvajaṁ bhikṣuṁ parimārgayan apaśyadanyatarasminnāśrame caṁkramakoṭyāṁ niṣaṇṇaṁ samādhisamāpannamanuśvasantamanupraśvasantamaniñjamānamamanyamānamṛjukāyaṁ pratimukhasmṛtimacintyena samādhivikurvitena vikurvamāṇaṁ vāmadakṣiṇābhyāmūrdhvaṁ vā acintyāpramāṇānantakāyamavalokitamūrdhānamanekavarṇakāyāprameyavarṇavimātratāṁ cittakṣaṇe cittakṣaṇe saṁdarśayamānam| tasya tathā samāpannasya gambhīrasya śāntasya nirunmiñjitasya nirālambasya romāñcordhvakāyasya sarvaromamukhebhyo'cintyaṁ bodhisattvavimokṣavikurvitaṁ pravartayamānamapaśyat| yena vimokṣamukhavikurvitena sa cittakṣaṇe cittakṣaṇe sarvadharmadhātuṁ spharati anantanānāvikurvitavikalpaiḥ sarvasattvaparipākāya sarvatathāgatapūjāprayogāya sarvabuddhakṣetrapariśodhanāya sarvasattvaduḥkhaskandhanivartanāya sarvadurgatimārgasamucchedāya sarvasattvasugatidvāravivaraṇāya sarvasattvakleśasaṁtāpapraśamanāya sarvasattvājñānāvaraṇavikiraṇāya sarvasattvasarvajñatāpratiṣṭhāpanāya|| tasyādhaḥkramatalābhyāmasaṁkhyeyabuddhakṣetraparamāṇurajaḥsamān śreṣṭhigaṇān nānopasthānapratyupasthānān sarvalokadhātuparyāpannaśreṣṭhisadṛśarūpātirekaviṣayaprāvārān nānābhūṣaṇavibhūṣitaśarīrān vicitramaulicūḍāmaṇimakuṭadharān dārakabimbaparivārān niścaramāṇānapaśyat| brāhmaṇagṛhapatīṁśca sarvānnapānavidhibhiḥ sarvasāṅgopacāraiḥ sarvābharaṇaiḥ sarvavastraiḥ sarvapuṣpaiḥ sarvamālyaiḥ sarvagandhaiḥ sarvavilepanaiḥ sarvakāmopacāraiḥ sarvaratnaiḥ sarvāyatanaiḥ sarvabhājanavidhibhiḥ sarvopakaraṇavidhibhiḥ daridrān sattvān saṁgṛhyamāṇān duḥkhitaṁ jagadāśvāsayamānān satvamanāṁsi paritoṣayamānān sattvāśayān viśodhayamānān sattvān bodhau paripācayamānān daśa diśaḥ spharitvā gacchato'paśyat|| jānumaṇḍalābhyāṁ niścaritvā kṣatriyapaṇḍitarūpān brāhmaṇapaṇḍitarūpān lokapaṇḍitarūpān vividhaśilpapaṇḍitarūpān manuṣyagatipaṇḍitarūpān laukikalokottarakriyāvidhijñānapaṭupaṇḍitarūpān lokācāryasaṁmatapaṇḍitarūpān anekākārakalpān anekākārasaṁsthānavyūhān manojñāni vacāṁsyudīrayato durmanasaḥ sattvān praharṣamāṇān dharmadhanaparihīṇān sattvānanugṛhyamāṇān duḥkhitān sattvān sukhayamānān vinipatitān sattvānabhyuddharamāṇān vipannayānapātrān sattvānāśvāsayamānān bhītān sattvān paritrāyamāṇān kuśalamūlaśabdamanuśrāvayamāṇān pāpavinivṛttiśabdamudīrayamāṇān kuśaladharmasamādāpane sattvān viniyojayamānān arthacaryāyāṁ sattvān pratiṣṭhāpayamānān prītivegaṁ saṁjanayamānān priyavāditāsaṁgrahavastūnyudīrayamāṇān samānārthatāṁ ca lokasyopadarśayamānān daśa diśaḥ spharitvā gacchato'paśyat|| nābhimaṇḍalāt sarvasattvān sattvajagaccharīrasaṁsthānān ajinacīvaravalkaladharān daṇḍakāṣṭhakuṇḍikāgṛhītān nānārūpān kalpasaṁsthānān praśānteryāpathān ṛṣigaṇānniścaritvā uparyantarīkṣe buddhavarṇānudīrayamānān dharmaśabdaṁ saṁśrāvayamāṇān buddhaghoṣaṁ niścārayamāṇān bodhisattvasaṁghaṁ saṁdarśayamānān brahmacaryaṁ saṁpravarṇayamānān guptendriyatāyāṁ sattvānniyojayamānān niḥsvabhāvārthaṁ prarūpayamāṇān jñānārthe lokaṁ pratiṣṭhāpayamānān laukikaśāstravidhiṁ praṇayamānān sarvajñajñānaniryāṇamārgavidhiṁ pradarśayamānān anupūrvakriyāyāṁ sattvān pratiṣṭhāpayamānān daśa diśaḥ spharitvā gacchato'paśyat|| dvābhyāṁ pārśvābhyāṁ sarvalokapravṛttisaṁkhyā acintyānekaśarīrasaṁsthānanāgakanyā niścaritvā acintyaṁ nāgavikurvitaṁ saṁdarśayamānāḥ acintyasugandhameghālaṁkāragaganatalamadhiṣṭhamānā acintyapuṣpameghālaṁkāraiḥ sarvagaganatalamalaṁkurvatīḥ acintyamālyameghālaṁkāraiḥ sarvamākāśadhātuṁ vyūhayamānā acintyaratnachatrameghālaṁkāraiḥ sarvadharmadhātuṁ saṁchādayamānā acintyaratnadhvajameghālaṁkāram acintyaratnapatākāmeghālaṁkāram acintyaratnapatākāvittaratnābharaṇameghavarṣāṁlaṁkāram acintyānantamahāmaṇiratnameghapravarṣaṇālaṁkāram acintyaratnahāravicitrakusumameghapravarṣaṇālaṁkāram acintyaratnāsanaparyaṅkaniṣaṇṇabodhisattvabuddha- dharmameghapravarṣaṇālaṁkāram acintyadivyaratnābharaṇameghāpsarogaṇadharmasaṁgītirutaghoṣameghapravarṣaṇālaṁkāram, acintyamuktajālālaṁkṛtaratnapadmordhvakesarasarvaratnarājacūrṇameghavarṣavikiraṇālaṁkāram, acintyaratnamakuṭameghasarvamaṇiratnavibhūṣitānantaraśmimeghapravarṣaṇālaṁkāram, acintyadevakāyameghapuṣpamālyacchatradhvajapatākālaṁkāram, acintyāpsaromeghonnatakāyakṛtāñjalipuṭasuvarṇapuṣpavikiraṇapramuktapuṭakośasarvatathāgataguṇa -varṇastutimeghanigarjitapravarṣaṇālaṁkāraṁ gaganatalamadhitiṣṭhamānāḥ sarvaratnavarṇairgandhakūṭameghairudāradhūpapaṭalameghaśca sarvatathāgataparṣanmaṇḍalāni saṁchādayamānāḥ, sarvalokadhātuprasarānalaṁkurvatīḥ sarvasattvāni praharṣayamāṇāḥ sarvabuddhān pūjayamānāḥ kṣaṇe kṣaṇe sarvadharmadhātuṁ spharamāṇāḥ sudhanaḥ śreṣṭhidārako'paśyat|| urastaḥ śrīvatsādasaṁkhyeyabuddhakṣetraparamāṇurajaḥ samānasurendrānniścaritvā acintyāsuramāyāvikurvitāni pradarśayamānān mahājaladharān saṁkṣobhayamāṇān lokadhātuśatasahasrāṇi saṁprakampayamānān sarvaśailendrarājānj saṁghaṭṭayamānān sarvadevabhavanāni saṁprakampayamānān sarvamāramaṇḍalāni jihmīkurvāṇān sarvamārasainyaṁ pramardayamānān sarvalokamadamānadarpān prabhañjayamānān praduṣṭacittānnivārya prasādayamānān vihiṁsācittān pratinivārayamāṇān sattvānāmakuśalān dharmānupaśamayamānān kleśaparvatān vikirayamāṇān raṇasaṁgrāmānupaśamayamānān vividhāsuramāyāvikurvitavikrīḍitaiḥ sattvān saṁvejayamānān pāpādudvejayamānān saṁsārāduntrāsayamānān sarvabhavagatibhya uccālya anikete niveśayamānān bodhicitte sattvān pratiṣṭhāpayamānān bodhisattvānāṁ bodhisattvacaryāṁ viśodhayamānān bodhisattvān pāramitāsu pratiṣṭhāpayamānān bodhisattvabhūmiṣu avatārayamāṇān bodhisattvānāṁ buddhadharmanayāvabhāsaṁ janayamānān nānādharmanayavyavasthānaiścittakṣaṇe cittakṣaṇe dharmadhātuṁ spharamāṇānapaśyat sudhanaḥ śreṣṭhidārakaḥ|| pṛṣṭhavaṁśādasaṁkhyeyabuddhakṣetraparamāṇurajaḥsamān śrāvakapratyekabuddhakāyānniścaritvā śrāvakapratyekabuddhavainayikānāṁ sattvānāmātmābhiniviṣṭānāṁ nirātmatāṁ niḥsattvatāmudīrayamāṇān śāśvatābhiniviṣṭānāṁ sarvasaṁskārānityatāṁ paridīpayamānān rāgacaritānāmaśubhāṁ bhāvanāṁ dveṣacaritānāṁ maitrīṁ mohacaritānāmidaṁpratyayatāpratītyasamutpādamudīrayamāṇān samabhāgacaritānāṁ jñānaviṣayasaṁprayuktaṁ dharmanayabhidyotayamānān viṣayābhiratānāmanālayatāṁ kathayamānān śāntau niketāśayatānāṁ praṇidhiviśeṣamabhirocayamānān sarvadikparivartamukheṣu sarvadharmanayasāgaraparivartamukheṣu sarvasattvārthakriyāmabhidyotayato dharmadhātuṁ spharayamāṇānapaśyat sudhanaḥ śreṣṭhidārakaḥ|| aṁsakūṭābhyāmasaṁkhyeyabuddhakṣetraparamāṇurajaḥsamān yakṣarākṣasendrānniścaritvā nānāsaṁsthānavikṛtaśarīrān nānāvarṇārohapariṇāhān nāneryāpathavikalpān nānāyānābhirūḍhān nānāparivāraparivṛtān sattvadhātuparipālanaprayuktān nānāprabhāvabhāsaprayuktān nānāghoṣanirghoṣanigarjitān nānopāyābhinirhārairasaṁbhinnaiḥ samantadigvidiggaganaṁ spharamāṇān sarvasattvakuśalacaryārakṣāyai sarvāryamaṇḍalarakṣāyai sarvabodhisattvaparigrahāya sarvasamyagnatasamyakpratipannaparipālanāya vajrapāṇikarmaṇā sarvabuddhopasthānapūjāvidhānatāyai, vinipatitānāṁ sattvānāṁ sarvāpāyagativinivartanatāyai, sarvalokasarvavyādhyādyupadravabhayopaśamanāya prayuktān sattvārthakriyālokaparipālanotsukān puṇyajñānasaṁbhāracakraṁ paripūrayamāṇān dharmacakramanupravartayamānān paravādicakraṁ nigṛhyamāṇān sarvadharmadhātuṁ spharamāṇān sudhanaḥ śreṣṭhidārako'paśyat|| udarādasaṁkhyeyabuddhakṣetraparamāṇurajaḥsamān kinnarendrān asaṁkhyeyakinnarendrakanyāśatasahasraparivārān asaṁkhyeyabuddhakṣetraparamāṇurajaḥsamāṁśca gandharvendrān asaṁkhyeyagandharvendrakanyāśatasahasraparivārān niścaritvā asaṁkhyeyadivyatūryaśatasahasrasaṁgītisaṁprabhaṇitadharmasvabhāvopasaṁhitāni buddhastotrāṇyudīrayamāṇān bodhicittaṁ paridīpayamānān bodhisattvacaryāṁ saṁvarṇayamānān sarvābhisaṁbodhimukhānyabhiṣṭavamānān sarvadharmacakramukhānyavagāhayamānān sarvavikurvitamukhānyabhirocayamānān sarvaparinirvāṇamukhāni paridīpayamānān sarvabuddhaśāsanamukhāni saṁparigṛhyamāṇān sarvasattvamukhāni saṁpraharṣayamāṇān sarvabuddhakṣetrāṇi pariśodhayamānān sarvadharmamukhāni abhidyotayamānān sarvāvaraṇamukhāni vinivartayamānān sarvakuśalamūlamukhāni saṁjayamānān dharmadhātuṁ spharayamāṇān sudhanaḥ śreṣṭhidārako'paśyat|| mukhadvārādasaṁkhyeyabuddhakṣetraparamāṇurajaḥsamān saptaratnacaturaṅgabalakāyaparivārān cakravartino niścaritvā mahātyāgaraśmivyūhān pramuñcamānān sarvaratnākarānutsṛjyamānān sarvamaṇiratnākarān viśrāṇayamānān daridrān sadhanīkurvāṇān prāṇivadhāllokaṁ vinivartayamānān maitrīcitte sattvān saṁniyojayamānān adattādānādvivecayamānān svalaṁkṛtāsaṁkhyeyakanyākoṭīniyutaśatasahasrāṇi pratipādayamānān kāmamithyācārādvicchandayamānān brahmacarye pratiṣṭhāpayamānān mṛṣāvādādvinivartayamānān asaṁvivādaparamatāyāṁ niyojayamānān, piśunavacanādvinivartayamānān paramasaṁgrahaprayuktaṁ ghoṣamudīrayamānān paruṣavacanāllokaṁ vinivartayamānān, manojñaślakṣṇāṁ vācamudīrayamāṇān, anarthādharmopasaṁhitādabaddhapralāpāt sattvān vinivartayamānān, gambhīrārthapadaprabhedaviniścaye saṁniyojayamānān, sarvavacanadoṣebhyo lokaṁ vinivartayamānān, karuṇābaddhavācamudīrayamāṇān, hṛdayamalaṁ loke'paharaṇamāṇān, alpecchatāsaṁtuṣṭiparamatāyāṁ sattvānniyojayamānān, vyāpādāllokaṁ vinivartayamānān, parasaṁtatiprasādane saṁniyojayamānān, sarvadṛṣṭijālaṁ loke uddharamāṇān, sarvavimatiprakārān vikirayamāṇān, sarvasaṁdehakūṭān prapātayamānān, sarvasaṁśayavicikitsātimiramapanayamānān, dharmapravicayaṁ loke pravibhajamānān, idaṁpratyayatāpratītyasamutpādamudīrayamāṇān, svabhāvasatyanaye sattvānniyojayamānān, sarvāvaraṇāni vinivartayamānān, anāvaraṇanaye'vatārayamāṇān, buddhārthanayamudyotayamānān, daśa diśo dharmadhātuṁ spharamāṇān sudhanaḥ śreṣṭhidārako'paśyat|| nayanābhyāmasaṁkhyeyabuddhakṣetraparamāṇurajaḥsamāni sūryamaṇḍalaśatasahasrāṇi niścaritvā sarvamahānirayānavabhāsamānāni, mahāndhakāraṁ loke vidhamanti, mohatimiraṁ sattvānāmapanayamānāni, śītanarakāpāyagatānāṁ sattvānāṁ śītaduḥkhaṁ praśamayamānāni, mṛṇmayeṣu kṣetreṣu avadātavarṇāṁ prabhāṁ pramuñcamānāni, suvarṇamayeṣu kṣetreṣu vaiḍūryavarṇāṁ prabhāṁ pramuñcamānāni, vaidūryamayeṣu kṣetreṣu suvarṇavarṇāṁ prabhāṁ pramuñcamānāni, rūpyamayeṣu kṣetreṣu suvarṇavarṇāṁ prabhāṁ pramuñcamānāni, suvarṇamayeṣu kṣetreṣu sphaṭikavarṇāṁ prabhāṁ pramuñcamānāni, sphaṭikamayeṣu kṣetreṣu suvarṇavarṇāṁ prabhāṁ pramuñcamānāni, suvarṇamayeṣu kṣetreṣu musāragalvavarṇāṁ prabhāṁ pramuñcamānāni, musāragalvamayeṣu kṣetreṣu suvarṇavarṇāṁ prabhāṁ pramuñcamānāni, lohitamuktāmayeṣu kṣetreṣu suvarṇavarṇāṁ prabhāṁ pramuñcamānāni, suvarṇaṁmayeṣu kṣetreṣu lohitamuktāvarṇāṁ prabhāṁ pramuñcamānāni, aśmagarbhamayeṣu kṣetreṣu suvarṇavarṇāṁ prabhāṁ pramuñcamānāni, suvarṇamayeṣu kṣetreṣu aśmagarbhavarṇāṁ prabhāṁ pramuñcamānāni, indranīlamayeṣu kṣetreṣu sūryagarbhamaṇirājavarṇāṁ prabhāṁ pramuñcamānāni, sūryagarbhamaṇirājaśarīreṣu kṣetreṣu indranīlamaṇirājavarṇāṁ prabhāṁ pramuñcamānāni, lohitamuktāmayeṣu kṣetreṣu candrāṁśujālamaṇḍalagarbhamaṇirājavarṇāṁ prabhāṁ pramuñcamānāni, candrāṁśujālamaṇḍalagarbhamaṇirājaśarīreṣu kṣetreṣu lohitamuktāvarṇāṁ prabhāṁ pramuñcamānāni, ekaratnamayeṣu kṣetreṣu nānāratnavarṇāṁ prabhāṁ pramuñcamānāni, nānāratnamayeṣu kṣetreṣu ekaratnavarṇāṁ prabhāṁ pramuñcamānāni, evaṁ sarvabodhisattvaparṣanmaṇḍaleṣu aparimāṇasattvakāryaprayuktāni sarvasattvadharmadhātuṁ spharamāṇānyapaśyat sudhanaḥ śreṣṭhidārakaḥ|| bhrūvivarāntarādūrṇākośādasaṁkhyeyabuddhakṣetraparamāṇurajaḥsamān śaśāṅkakāyānniścaritvā sarvadevendrānabhibhavamānān, kāmaratiṁ sarvaloke vinivartayamānān, buddhadarśanaratimanuvartayamānān, aparimāṇasattvavinayaprayuktān daśa diśo dharmadhātuṁ spharamāṇānapaśyat|| lalāṭādasaṁkhyeyabuddhakṣetraparamāṇurajaḥsamān mahābrahmaṇo niścaritvā praśānteryāpathān brahmaghoṣamudīrayamāṇān sarvabuddhānadhyeṣyamāṇān sarvabuddhānabhiṣṭavamānān sarvabodhisattvān praharṣayamāṇān aparimāṇasattvakāryaprayuktān daśa diśaḥ sarvadharmadhātuṁ spharamāṇān sudhanaḥ śreṣṭhidārako'paśyat|| śirasto'saṁkhyeyabuddhakṣetraparamāṇurajaḥsamān bodhisattvānniścaritvā nānāvarṇasaṁsthānavibhūṣitaśarīratāṁ saṁdarśayamānān anuvyañjanavicitragātratāṁ prabhāvayamānān anantamadhyaprabhāmaṇḍalameghān pramuñcamānān sarvabuddhānāṁ pūrvabodhisattvacaryāmārabhya dāyakapratigrāhakavastuparityāgaprakārameghān sarvaromavivarebhyo niścārayamāṇān nānāpāramitāsaṁprayuktān pūrvayogasamudrān saṁdarśayamānān dānacaryāṁ lokasya saṁvarṇayamānān mātsaryamalaṁ vinivartayamānān sarvagrāhotsarge sattvānniyojayamānān, vicitrasarvaratnālaṁkārālaṁkṛtaṁ lokamadhitiṣṭhamānān, dānapāramitāyāṁ sattvān pratiṣṭhāpya pariṣkāravaśitāyāṁ pratiṣṭhāpayamānān, sarvalakṣaṇaguṇān saṁvarṇayamānān, buddhalakṣaṇasaṁbhave hetumupadiśyamānānapaśyat| asaṁkhyeyabuddhakṣetraparamāṇurajaḥsamāṁśca bodhisattvānniścaritvā śīlapāramitāṁ saṁvarṇayamānān, sarvabuddhānāṁ śīlapāramitāsaṁprayuktān pūrvayogasamudrān sarvaromavivarebhyaḥ saṁdarśayamānān, sarvasattvān sarvalokagativiṣayebhyo vimukhīkṛtya tathāgataviṣayābhimukhīkurvāṇān, kāmalokaṁ vijugupsamānān, viparyāsapaṭalaṁ loke vikiramāṇān, vitathaparikalpān praśamayitvā bodhisattvaśīle saṁniyojayamānān, mahākaruṇāśīlaṁ saṁvarṇayitvā tathāgataśīlapratilambhāya buddhamārgapratipattiśīle sattvān pratiṣṭhāpayamānān, svapnopamāṁ bhavagatiṁ sattvānāṁ prabhāvayitvā svapnavidhisamavasaraṇatāyai viṣayaparigrahakleśavaśitāyāṁ sattvān pratiṣṭhāpayamānānapaśyat| asaṁkhyeyabuddhakṣetraparamāṇurajaḥsamāṁśca bodhisattvānniścarya suvarṇavarṇacchavitāṁ loke'bhidyotayamānān, akrodhānupāyāsatāyāmakhiladuṣṭāvinaṣṭāpratihatacittāyāṁ sattvān pratiṣṭhāpayamānān, sarvatiryagyonigatisamucchedāya sarvaromamukhebhyaḥ kṣāntipāramitāsaṁprayuktān tathāgatapūrvayogameghānniścārayamāṇān, kṣāntibale sattvān pratiṣṭhāpayamānān, dharmavaśitāyāṁ sattvānavabhāsayamānānapaśyat| asaṁkhyeyabuddhakṣetraparamāṇurajaḥsamāṁśca bodhisattvānniścarya anantabodhisattvavīryabalaṁ saṁdarśayamānān, sarvajñatārambhāvivartyabalena sarvasattvaśrutasāgaraparyeṣṭiparikhedatāṁ saṁvarṇayamānān, sarvatathāgatapūjopasthāne sattvānniyojayamānān, sarvaduḥkhaskandhavinivartanamahāvīryārambhe sattvān pratiṣṭhāpayamānān, vīryapāramitāpratisaṁyuktān pūrvayogameghān sarvaśarīrānniścārayamāṇān, bodhisattvavīryapāramitācaryāṁ saṁdarśayamānān, kausīdyaparvatān sattvānāṁ vikiramāṇān, vīryapāramitāyāṁ sattvān pratiṣṭhāpayamānān, karmavaśitāyāṁ lokaṁ viniyojayamānān adhiṣṭhānaprayuktānapaśyat| asaṁkhyeyabuddhakṣetraparamāṇurajaḥsamāṁśca bodhisattvānniścaritvā bodhisattvānusmṛtipathe sattvān pratiṣṭhāpayamānān, sarvāvaraṇanivaraṇatimiraṁ vidhamamānān, sarvamadapramādāt sattvān vinivartayamānān, apramādadharme pratiṣṭhāpayamānān, stambhasaṁrambhamānadhvajānprapātayamānān, buddhadhyānāṅgasāgaramudīrayamānān, dhyānapāramitāṁ loke saṁvarṇayamānān, dhyānapāramitāpratisaṁyuktān pūrvayogameghān sarvaromavivarebhyo niścārayamāṇān, cittavaśitāyāṁ sattvān pratiṣṭhāpayamānān, kṣaṇe kṣaṇe dharmadhātuṁ spharamāṇānapaśyat| asaṁkhyeyabuddhakṣetraparamāṇurajaḥsamāṁśca bodhisattvānniścaritvā buddhadharmaparyeṣṭisaṁprayuktān pūrvayogameghān sarvaromavivarebhyo niścārayamāṇān, sarvasvarāṅgasāgararūtaiḥ prajñāpāramitāmeghānnigarjamānān, samyagdṛṣṭividyutaṁ niścārayamāṇān, dharmasvabhāvarutaghoṣān ravamāṇān, ātmadṛṣṭiparvatakūṭānisattvānāṁ pradāryamāṇān, sarvadṛṣṭiśalyānyuddharamāṇān, kāṅkṣāvimatimativicikitsātimiraṁ vidhamamānān, adhimuktivaśitāṁ saṁvarṇayamānān, cittakṣaṇe cittakṣaṇe dharmadhātuṁ spharamāṇānapaśyat| asaṁkhyeyabuddhakṣetraparamāṇurajaḥsamāṁśca bodhisattvānniścaritvā sarvabuddhopāyakauśalyanayamaṇḍalaṁ prabhāvayamānān, upāyakauśalyapratisaṁyuktān pūrvayogameghān sarvaromavivarebhyo niścārayamāṇān, upayakauśalyacaryāṁ loke prabhāvayamānān, mahāyānaniryāṇamabhidyotayamānān, sarvabuddhamaṇḍalaṁ saṁvarṇayamānān, saṁsāranirvāṇāsaṁbhinnāṁ bodhisattvacaryāṁ saṁvarṇayamānān, darśayamānān, bodhisattvopāyakauśalyapāramitāyāṁ sattvān pratiṣṭhāpayamānān, sarvabodhisattvopapattivaśitāmaṇḍalaṁ loke nidarśayamānān, cittotpāde dharmadhātu spharamāṇānapaśyat| asaṁkhyeyabuddhakṣetraparamāṇurajaḥsamāṁśca bodhisattvānniścaritvā sarvatathāgatanāmasamudrameghān sarvaromavivarebhyo nigarjamānān, sarvabodhisattvapraṇidhānapāramitāpariśuddhisaṁprayuktān pūrvayogameghān sarvaromamukhamaṇḍalebhyaḥ pramuñcamānān, praṇidhānapāramitāṁ saṁvarṇayamānān, sarvabodhisattvavaśitāsu sattvān pratiṣṭhāpayamānān, aparāntakoṭyāviddhaṁ mahāpraṇidhānarathacakraṁ sarvadharmānusaraṇaṁ sarvakleśavinivartanamajñānaparvatavikiraṇaṁ loke prabhāvayamānān, nānāpraṇidhānavikurvitaiḥ cittakṣaṇe cittakṣaṇe dharmadhātuṁ spharamāṇānapaśyat| asaṁkhyeyabuddhakṣetraparamāṇurajaḥsamāṁśca bodhisattvānniścaritvā bodhisattvabalamavabhāsayamānān, bodhisattvabalapariniṣpattirutaṁ pramuñcamānān, balapāramitāpariniṣpattisaṁbhavapūrvayogameghān sarvaromavivarebhyo niścārayamāṇān, sarvamāraparapravādyanavamṛdyabalaṁ saṁdarśayamānān, sarvacakravālavajraparvataśarīropanipātātmabhedyabalaṁ prabhāvayamānān, sarvakalpoddāhāgnisāgarasaṁvāsaśarīrānuddayotabalaṁ saṁdarśayamānān, gaganatale sarvalokadhātuprasarapāṇitalasaṁdhāraṇabalatāṁ saṁdarśayamānān, cittakṣaṇe cittakṣaṇe ṛddhivaśitāyāṁ sattvān pratiṣṭhāpayamānān dharmadhātuspharaṇāpratiprasrabdhānapaśyat| asaṁkhyeyabuddhakṣetraparamāṇurajaḥsamāṁśca bodhisattvān niścaritvā sattvānāṁ jñānamaṇḍalaṁ dyotayamānān, jñānaparimitāpariśuddhisaṁprayuktān pūrvayogameghān sarvaromavivarebhyaḥ pramuñcamānān, sarvabuddhaguṇajñānābhijñāvatīṁ jñānabhūmiṁ loke prabhāvayamāṇān, sarvabuddhasaṁjñābhijñāvatīṁ jñānabhūmiṁ saṁdarśayamānān, sarvapraṇidhyabhinirhārābhijñānābhijñāvatīṁ jñānabhūmiṁ paridīpayamānān, sarvasattvasaṁgrahapraṇidhyabhinirhārajñānābhijñāvatīṁ jñānabhūmiṁ vikhyāpayamānān, sarvasattvanairātmyāsvabhāvāvatārābhijñāvatīṁ jñānabhūmiṁ vikhyāpayamānān, sarvasattvacittasāgaravyavalokanābhijñāvatīṁ jñānabhūmiṁ prakāśayamānān, sarvasattvendriyavicayajñānābhijñāvatīṁ jñānabhūmiṁ pravibhajamānān, sarvasattvāśayādhimuktivyavalokanajñānābhijñāvatīṁ jñānabhūmiṁ saṁvarṇayamānān, sarvasattvakarmasāgarāvatārābhijñāvatīṁ jñānabhūmiṁ vivaramāṇān, sarvasattvapraṇidhānasāgarāvatārajñānābhijñāvatīṁ jñānabhūmiṁ saṁdarśyaṁ jñānapāramitāyāṁ sattvān pratiṣṭhāpayamānān, cittakṣaṇe cittakṣaṇe dharmadhātuṁ spharamāṇān sudhanaḥ śreṣṭhidārako'paśyat|| mūrdhata uṣṇīṣavivarādasaṁkhyeyabuddhakṣetraparamāṇurajaḥsamāṁstathāgatavigrahān varalakṣaṇānuvyañjanaviśuddhayalaṁkārān prataptajāmbūnadakanakaparvatanirbhāsān sarvadaśadikpratāpanāpramāṇadīptaprabhāmaṇḍaladharmadhātunayaspharaṇaghoṣān anantamadhyabuddhavikurvitasaṁdarśanān sarvajagadasaṁbhinnadharmameghānabhipravarṣamāṇān, yaduta bodhimaṇḍavaragatānāṁ bodhisattvānāṁ samantadharmadhātutalabhedābhimukhajñānameghaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, abhiṣekaprāptānāṁ bodhisattvānāṁ samantatalameghaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, mahādharmayauvarājyābhiṣiktānāṁ bodhisattvānāṁ samantamukhapraveśaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, kumārabhūtānāṁ bodhisattvānāṁ samantavyūhaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, avivartyānāṁ bodhisattvānāṁ mahākarūṇādṛḍhakūṭaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, śuddhādhyāśayānāṁ bodhisattvānāṁ sarvadharmasvabhāvabhedajñānavajraṁ nāma dharmameghavarṣamabhipravarṣamāṇān, pūrvayogasaṁpannānāṁ bodhisattvānāṁ samantajagatsaṁgrahavyūhaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, janmajānāṁ bodhisattvānāṁ tryadhvatathāgataparṣanmaṇḍalābhimukhavijñaptimeghaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, yogācārāṇāṁ bodhisattvānāṁ sarvadharmasvabhāvatalanirghoṣaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, ādikarmikāṇāṁ bodhisattvānāṁ mahākaruṇānayopāyagarbhameghasaṁbhavaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, prathamacittotpādikānāṁ bodhisattvānāṁ pragraha kośopacayagarbhaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, udārādhimuktikānāṁ bodhisattvānāmakṣayavimokṣatathāgatapraṇidhipragrahakośaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, rūpāvacarāṇāṁ sattvānāṁ samantatalākṣayakośaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, brahmakāyikānāṁ devānāmapramāṇanayasāgaranigarjitaghoṣaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, vaśavartināṁ devānāṁ balasaṁbhavadharmopakaraṇākṣayakośaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, mārakāyikānāṁ devānāṁ citradhvajasarvajñatāsaṁbhārasaṁmārjanaghoṣaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, nirmāṇaratīnāṁ devānāṁ jñānaratnavicitradhuraṁ nāma dharmameghavarṣamabhipravarṣamāṇān, tuṣitānāṁ devānāṁ bodhisattvapraṇidhivicitradhvajaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, yāmānāṁ devānāṁ sarvatathāgatānusmṛtikośaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, śakradevendrabhavaneṣu tathāgatadarśanaprītivegasaṁbhavaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, yakṣendrabhavaneṣu dharmadhātugaganatathāgatavikurvitaspharaṇameghaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, gandharvendrabhavaneṣu sarvatathāgatadharmasaṁgītinirghoṣaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, asurendrabhavaneṣu jñānanayavajramaṇḍalaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, garuḍendrabhavaneṣu sarvatathāgatasaṁbhavopāyameghaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, kinnarendrabhavaneṣu sarvadharmameghasaṁgītinirghoṣaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, nāgendrabhavaneṣu bodhisattvavikurvitanirghoṣabhavagatyudvegasaṁbhavaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, mahoragendrabhavaneṣu prītisāgaravivardhanavegaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, manuṣyalokeṣu sarvajagadviśeṣajñānaviṣayaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, narakalokeṣu sarvasaṁsāraduḥkhapraśāntanirghoṣāryamārgavacanādhārālaṁkāraṁ nāma dharmameghavarṣamabhipravarṣamāṇān, tiryagyoniṣu anavadyakarmapathapratipattinirghoṣatathāgatānusmṛtimeghamaṇḍalaśarīraṁ nāma dharmameghavarṣamabhipravarṣamāṇān, yāmalaukikeṣu sarvatathāgatapāramitānirnādasarvasattvatyāgacittasaṁbhavaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, vinipatiteṣu sattveṣu sarvaduḥkhopaśamapratilābhasamāśvāsanasvaranirghoṣaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, sarvadharmadhātuṁ spharamāṇān sudhanaḥ śreṣṭhidārako'paśyat|| sarvaromamukhebhyaśca ekaikasmādromavivarādasaṁkhyeyabuddhakṣetraparamāṇurajaḥsamāni raśmijālamaṇḍalāni niścaritvā asaṁkhyeyabalarūpāvartavyūhān asaṁkhyeyavicitrakāryapratyupasthānāni daśa diśo dharmadhātuṁ spharamāṇānyapaśyat| yaduta kutaścidromamukharaśmijālamaṇḍalādvimaladānacaryāsarvasvaparityāgavikurvitamapaśyat| kutaścidromamukharaśmijālamaṇḍalātsarvatryadhvabodhisattvaśīlavratasamādānākalpamaṇḍalavikurvitamapaśyat| kutaścidromamukharaśmijālamaṇḍalātsarvabodhisattvakṣānticaryārūpatryadhvaprāptānāṁ bodhisattvānāṁ hastapādottamāṅgacchedādhivāsanavikurvitaṁ pāṇidaṇḍaśasraśarīropanipātādhivāsanavikurvitaṁ sarvaśarīrabhedanahṛdayanayanoddharaṇādhivāsanavikurvitapaśyat| yairapyanyaistryadhvaprāptabodhisattvavikalpitātmabhāvaiḥ sarvajñatādharmaparyeṣṭinidānaṁ sarvakāyikacaitasikaprapīḍitānyaṅgapratyaṅgacchedanāni mahākarūṇāprapīḍitairadhivāsitāni marṣitāni adhyupekṣitāni, tānyapi sarvabodhisattvakṣānticaryāvikurvitapratibimbarūpāṇyapaśyat| kutaścidromamukharaśmijālamaṇḍalātsarvabodhisattvavīryacaryādhimātratāvibhaktarūpāṇyatītānāgatapratyutpannāni bodhisattvavikurvitāni lokasaṁkampanasāgarasaṁkṣobhanasattvasaṁvejanasarvatīrthyasaṁtrāsanamāramaṇḍalavidrāvaṇa-dharmadigdyotanamahābodhisattvavikramavikurvitānyapaśyat| kutaścidromamukharaśmijālamaṇḍalād yāni sarvabodhisattvacaryānirūpaṇāni yānyātmabhāvopādānāni ye kulopapattiparigrahāya rūpakāya pariniṣpattaye ye kalyāṇamitrānuśāsanīparigrahāḥ, yāni kalyāṇamitropadeśapratipattisthānāni, yāni tathāgatadhyānāṅgapariniṣpattyanurūpavihārabhavanavimānajanapadagirikandarāṇi, yāni ṛṣiśarīrāṇi, yaistāni dhyānāṅgāni niṣpāditāni, yāni nṛpādhipatyāni, yāni naiṣkramyamukhāni, ye vratasamādānākalperyāpathāḥ, tatsarvaṁ sudhanaḥ śreṣṭhidārako'paśyat|| kutaścidromamukharaśmijālamaṇḍalāt prajñāpāramitācaryāvihārasarvadharmaparyeṣṭisaṁprayuktān kāyaparigrahānapaśyat| yaiḥ kāyairekaikaṁdharmapadaṁ sarvāstiparityāgitayā sarvasattvānāmantikātparyeṣitaṁ sarvopasthānaparicaryāsarvakalyāṇamitrasakāśātparyeṣitaṁ śraddhāgauravanirjātena ca kāyapramāṇena tathāgatasakāśātparyeṣitam, yathā caikatvaṁ dharmapadaṁ tathā sarvadharmapadāni prajñāpāramitāpratisaṁyuktāni yāni sarvajagadupapattipratibhāsaiḥ kāyaiḥ paryeṣitāni, tatsarvaṁ sudhanaḥ śreṣṭhidārakaḥ ekaikasmādromamukharaśmijālamaṇḍalādapaśyat| kutaścidromamukharaśmijālamaṇḍalātsarvabodhisattvaparipākopāyasattvagatisamudraprasaritān sarvasattvasaṁgrahaprayogānapaśyat| ekaikaṁ ca sattvaṁ sarvasattvakāyasadṛśairātmabhāvopacāramukhaiḥ pūrvātmabhāvopādānairupāyakauśalyacaryāprayuktaiḥ saṁgṛhyamāṇaṁ tata ekaikasmādromamukharaśmijālamaṇḍalādapaśyat| kutaścidromamukharaśmijālamaṇḍalāt yā bhagavataḥ pūrvasarvakalpapraṇidhyabhinirhāracaryā sarvasattvaparipākapraṇidhyabhinirhāracaryā sarvakṣetrapariśuddhipraṇidhyabhinirhāracaryā, yāni ca sarvapraṇidhyabhinirhāramaṇḍalāni teṣu teṣu tathāgatapādamūleṣu abhinirhṛtāni sarvasaṁsāradoṣāṇāṁ tasya tasya saṁsāradoṣasya pratipakṣeṇa, tatsarvaṁ sudhanaḥ śreṣṭhidārakastata ekaikasmādromamukharaśmijālamaṇḍalādapaśyat| kutaścidromamukharaśmijālamaṇḍalātsarvabalapāramitācaryāsaṁprayuktān pūrvayogasamudrānapaśyat| kutaścidromamukharaśmijālamaṇḍalātsarvajñānacaryāvicārasaṁprayuktānajñānanidrāprasuptasattvaprabodhanaśarīrān pūrvayogasamudrānapaśyat|| atha khalu sudhanaḥ śreṣṭhidārakaḥ sāradhvajaṁ bhikṣuṁ tathā samāhitamupanidhyāyantamupaparīkṣamāṇaḥ, tatsamādhivimokṣamaṇḍalamanusmaran, tāmacintyāṁ bodhisattvasamādhivṛṣabhitāmanuvicintayan, tamacintyaṁ sattvārthanayasāgaramavataran, tadacintyaṁ samantasrotābhimukhavyūhābhisaṁskāramukhamanusaran, adhimucyamānaḥ, taddharmadhātuvyūhaviśuddhijñānamukhamavataran, tadbuddhādhiṣṭhānaṁ saṁpratīcchan, jñānaṁ nistīrayamāṇaḥ, tadbodhisattvavaśitābalaṁ saṁjanayan, tadbodhisattvapraṇidhibalaṁ dṛḍhīkurvāṇaḥ, tadbodhisattvacaryābalaṁ vistārayan, sāradhvajasya bhikṣoḥ purataḥ ekamapi rātriṁdivasamatināmayati, dvāvapi, saptāpi rātriṁdivāni purato'tināmayati, ardhamāsamapi, māsadvayamapi, yāvat ṣaḍapi māsān ṣaḍ vā rātriṁdivāni sāradhvajasya bhikṣoḥ purato'tināmayati| tataḥ ṣaṇṇāṁ māsānāṁ ṣaṇṇāṁ ca rātriṁdivānāmatyayena sāradhvajo bhikṣustasmātsamādhervyutthitaḥ| sudhana āha-āścaryaṁ batedam, ārya, yāvadgambhīra eṣa samādhiḥ| yāvadvipulo yāvadapramāṇaviṣayo yāvadacintyavikurvitavyūhaḥ yāvadatulyālokaḥ yāvadasaṁkhyeyavyūhaḥ yāvadasaṁhāryagocaraḥ yāvadasaṁbhinnaviṣayaḥ yāvatsamadigvirocanaḥ yāvadapramāṇasattvārthaprayoga eṣa samādhiḥ, yatra hi nāma evaṁ sarvasattvānāmaparimāṇaduḥkhaskandhavyupaśamāya pratyupasthitaḥ, yaduta dāridryaduḥ khaskandhavyupaśamārthena pratyupasthitaḥ| narakagativyupacchedanārthena tiryagyonigatiparitrāṇārthena sarvākṣaṇagatidvārapithanārthena svargagatyupanayanārthena devamanuṣyaratisukhasaṁbhavārthena dhyānaviṣayaratyanubhavārthena saṁskṛtāvacarasukhasaṁvardhanārthena traidhātukaniḥsaraṇamukhasaṁdarśanārthena pratyupasthitaḥ| bodhicittasaṁbhavahetuparidīpanārthena pratyupasthitaḥ| puṇyajñānasaṁbhārasaṁbhavahetusaṁvardhanārthena vipulamahākaruṇāvegavivardhanārthena mahāpraṇidhānabalasaṁjananārthena bodhisattvamārgāvabhāsapratilambhārthena mahāpāramitāyānavyūhārthena mahāyānaviśeṣāvatārābhinirhārārthena samantabhadracaryājñānāvalokārthena bodhisattvabhūmijñānālokapratilābhārthena sarvabodhisattvapraṇidhicaryāniryāṇavyūhaviśuddhisamudāgamārthena sarvajñaviṣayākramaṇādhiṣṭhānārthena pratyupasthitaḥ| ko nāma ārya eṣa samādhiḥ? āha-asti kulaputra, samantacakṣurupekṣāpratilabdhā nāma prajñāpāramitā| tadāloka eṣa samādhiḥ samantamukhaviśuddhivyūho nāma| etasya kulaputra samantacakṣurupekṣāpratilabdhaprajñāpāramitālokanirjātasya samantamukhaviśuddhivyūhasya samādheḥ subhāvitatvātsamantamukhaviśuddhivyūhapūrvaṁgamāni paripūrṇāni daśa samādhyasaṁkhyeyaśatasahasrāṇyājāyante| āha-etāvatparamaḥ ārya asya samādherviṣayaḥ? āha-etaṁ kulaputra samādhiṁ samāpannasya adhiṣṭhānaṁ lokadhātuvijñaptiṣu| adhiṣṭhānaṁ lokadhātvavatāreṣu| adhiṣṭhānaṁ lokadhātuvikrameṣu| adhiṣṭhānaṁ lokadhātupratimaṇḍaleṣu| adhiṣṭhānaṁ lokadhātuparikarmasu| adhiṣṭhānaṁ lokadhātupariśodhaneṣu| adhiṣṭhānaṁ buddhadarśanavijñaptiṣu | adhiṣṭhānaṁ buddhamāhātmyapratyavekṣāyām | adhiṣṭhānaṁ buddhavikurvitajñānatāyām| adhiṣṭhānaṁ buddhabalāvatārānugameṣu| adhiṣṭhānaṁ buddhaguṇasamudrāvataraṇatāsu| adhiṣṭhānaṁ buddhadharmameghasaṁpratīcchanatāsu| adhiṣṭhānaṁ sarvabuddhadharmacakrapravartanāsaṁbhedajñānānugameṣu| adhiṣṭhānaṁ buddhaparṣaṇḍalasamudrāvataraṇāvagāhanatāsu| adhiṣṭhānaṁ daśadikpraveśānusaraṇatāsu| adhiṣṭhānaṁ buddhadharmadeśanānuvilokaneṣu| adhiṣṭhānaṁ buddhadiganulokanatāsu| adhiṣṭhānaṁ mahākaruṇādigavijahanatāsu| adhiṣṭhānaṁ maitrīdikspharaṇatāsu| adhiṣṭhānaṁ buddhadarśanadigavatārātṛptiṣu| adhiṣṭhānaṁ sarvasattvasamudrāvatārānugameṣu| adhiṣṭhānaṁ sarvasattvendriyasamudrajñānānugameṣu| adhiṣṭhānaṁ sarvasattvendriyasaṁbhedajñāneṣu| etamahaṁ kulaputra prajñāpāramitāvihāraṁ jānāmi| kiṁ mayā śakyaṁ prajñāpāramitāvihārasāgarāvatīrṇānāṁ dharmadhātuviṣayamativiśuddhānāṁ sarvadharmagatyanusṛtijñānināṁ vipulabuddhyapramāṇaviṣayaspharaṇānāṁ mahādhāraṇyavabhāsavaśavartināṁ sarvasamādhimaṇḍalālokasupariśuddhānāmabhijñāvikurvitavṛṣabhitāniryātānāmakṣayapratisaṁvitsāgarāvatīrṇānāṁ bhūmigarbhamadhuranirghoṣāṇāṁ sarvajagatpratiśaraṇabhūtānāṁ bodhisattvānāṁ caryā jñātum, guṇān vā vaktum, gocaro vā nidarśayitum, viṣayo vā prabhāvayitum, mahāpraṇidhānabalaṁ vā saṁvarṇayitum, niryāṇamukhaṁ vā avabhāsayitum, samudāgamo vā abhidyotayitum, mārgaṁ vā paridīpayitum, samādhisroto va anusartum, cittaviṣayo vā jñātum, jñānaṁ vā samatā vā avagantum|| gaccha kulaputra ihaiva dakṣiṇāpathe samudravetāḍī nāma pratyuddeśaḥ| tatra samantavyūhaṁ nāmodyānaṁ mahāprabhasya nagarasya pūrveṇa| tatra āśā nāmopāsikā prativasati suprabhasya manujendrasya bhāryā| tāmupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ prayoktavyam|| atha khalu sudhanaḥ śreṣṭhidārakastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ sāradhvajasya bhikṣorantikādāttasāraḥ upajīvitadharmā avatīrṇasamādhiviṣayo labdhālokāvabhāsitajñānaḥ samādhyavabhāsapratilabdhaḥ adhimuktiviśuddhayanugatadharmanayālokānugatacetanaḥ viśuddhimukhānugatāloko digālokaprasṛtajñānaḥ sāradhvajasya bhikṣoḥ pādau śirasābhivandya anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya sāradhvajaṁ bhikṣumavalokya praṇipatya punaḥ punaravalokayan abhivilokayan nipatan praṇipatan namasyan avanaman manasikurvaṁścintayan bhāvayan pāribhāvayan udānamudānayan hākkāraṁ kurvan guṇānabhimukhīkurvan anugamayan anusmaran anusmārayan dṛḍhīkurvan avijahan manasā āgamayan upanibadhnan praṇidhiṁ samavasaran darśanamabhilaṣan svaranimittamudgṛhṇan dhārayan dhāraṇānugatacitto varṇasaṁsthānamanusmaran jñānaviśeṣamanuvicintayan samādhiviṣayaṁ samavataran praṇidhiviṣayamanuprabandhan gocaraviṣayaṁ vicārayan jñānāvabhāsaṁ saṁpratīcchan sāradhvajasya bhikṣorantikātprakrāntaḥ||7||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4493

Links:
[1] http://dsbc.uwest.edu/node/4548