Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > balisamāśvāsanamekādaśamaṁ prakaraṇam

balisamāśvāsanamekādaśamaṁ prakaraṇam

Parallel Devanagari Version: 
बलिसमाश्वासनमेकादशमं प्रकरणम् [1]

balisamāśvāsanamekādaśamaṁ prakaraṇam | atha sa rājā balirasurendro'valokiteśvaraṁ bodhisattvaṁ mahāsattvaṁ dūrata evāgacchantaṁ paśyati sma| dṛṣṭvā ca sāntaḥpuraparivāraiḥ sārdhamanekairasuraśatasahasraiḥ kubjavāmanakādibhiḥ sahasraparivārairgatvā avalokiteśvarasya bodhisattvasya mahāsattvasya pādayornipatyedamudānayati sma– adya me saphalaṁ janma jīvitaṁ puṇyameva ca| adya me hīdṛśaṁ caiva paripūrṇaṁ manoratham || 1|| adya me āśayaḥ pūrṇaḥ pariśuddhaśca duḥkhataḥ | yanmayā darśane samyag dṛṣṭvā lokaikabāndhavaḥ || 2|| tadā me sarvasaukhyaṁ ca kāme saṁtiṣṭhate punaḥ | saukhyā bhavanti te sattvā sarvaduḥkhavivarjitāḥ || 3|| saṁsārabandhanānmuktāstiṣṭhanti sukhamodakāḥ | mamāpi darśanenaiva sarve sphuṭitabandhanāḥ | dūrāddūrataraṁ yānti garūḍasyeva pannagāḥ || 4|| atha sa rājā balistasya bhagavato'valokiteśvarasya pādayoḥ praṇipatya ratnapīṭhakaṁ dattvā daśanakhāñjaliṁ kṛtvaivamāha– api ca| bhagavan, niṣīdasva asminnāsane, anugrahaṁ kuru, pāparatānāṁ jātyandhabhūtānāṁ paradāragamanaprasaktānāṁ prāṇātipātodyuktānāṁ paraprāṇāhiṁsakānāṁ jarāmaraṇabhayabhītānāmudvignamānasānāṁ saṁsāraduṣṭavārtānāṁ trātā bhava| anāthānāṁ mātāpitṛbhūto bhava| duṣṭadāruṇacaṇḍabhūtānāṁ bhagavan trātā bhava| paramadāruṇaduṣṭapraśamako bhava| eṣāmasmākaṁ bandhanabaddhānāṁ tava darśanena sarvabandhanādayaḥ parimuktāḥ, sphuṭitāḥ dūrāddūrataraṁ palāyanti| tvaddarśanamātreṇa yāni tāni rājñaścakravartinaśca śubhakarmajātāni cakravartisukhāni mama saṁvidyante, tatsa bhagavan tādṛśaṁ dharmamārgamupadarśaya, yenaivaṁ punareva bandhanaduḥkhaṁ na pratyanubhavema| na ca punarimāni yāni sarvabandhanāni cakṣuṣu ābhāsamāgaccheyuḥ || atha āryāvalokiteśvaro bodhisattvo mahāsattvo rājānaṁ balimasurendramevamāha-ye mahārāja sattvānāmantike avihiṁsācittamutpādayanti, tathāgataśāsane piṇḍapātramanuprayacchanti, kāropakāraṁ bahutaraṁ kurvanti, na ca teṣāṁ kecitsattvāḥ svapnenāpi pīḍayanti| amuṁ ca kāraṇḍavyūhaṁ mahāyānasūtraratnarājaṁ likhanti, likhāpayanti, antato nāmadheyamapi, asmāddharmaparyāyaṁ śṛṇvanti, asya bodhisattvasyaikamapi piṇḍapātramanuprayacchanti, teṣāṁ ca dharmabhāṇakānāmasya dharmaparyāyasya dhārakānāṁ vācakānāṁ lekhakānāṁ saṁśrāvakāṇām, asya ca tathāgatasya dharmaparyāyamuddiśya ekadivasamapi purobhaktamapi piṇḍapātramanupradāsyati, te sarve cakravartirājyalābhino bhaviṣyanti| na ca kadācitkṣutpipāsāduḥkhaṁ pratyanubhaviṣyanti| na ca kadācinnarakabandhanaduḥkhaṁ pratyanubhaviṣyanti| na ca priyaviprayogaduḥkham| api ca sarvaduḥkhebhyo vimucyante| sukhāvatīlokadhātumanugamiṣyanti, tasya ca bhagavato'mitābhasya tathāgatasya purataḥ saṁmukhaṁ dharmaṁ śrutvā vyākaraṇamanuprāpsyanti| api ca mahārāja| śrūyatāṁ dānaphalam| tadyathāpi nāma kulaputra ye tathāgatasyārhataḥ samyaksaṁbuddhasya tiṣṭhataḥ parinirvṛtasya vā piṇḍapātramanuprayacchanti, teṣāmidaṁ puṇyaskandhaṁ pravakṣyāmi| tadyathāpi nāma kulaputra dvādaśagaṅgānadīvālukopamā mama sadṛśā bodhisattvā mahāsattvā bhaveyuḥ, te caikasthāne dhārayeyurdivyakalpatatpuṇyapramāṇamudgrahītuṁ sarvasukhopadhānena samupatiṣṭhamānāḥ, te'pi sarve samagrībhūtā na śakyante ekasya piṇḍaprātrapradānasya kuśalamūlasaṁbhārasya puṇyaskandhaṁ gaṇayitum| prāgevāhamekākī asminnasurabhavane viharāmi| tadyathāpi nāma kulaputra śakyate mayā paramāṇurajasāṁ pramāṇamudgrahītum| na tu kulaputra śakyaṁ mayā piṇḍapātrasya puṇyaskandhaṁ gaṇayitum| tadyathāpi nama kulaputra caturṣu mahādvīpeṣu strīpuruṣadārakadārikādayaste sarve kṛṣikarmānte udyuktā bhaveyuḥ| te caturmahādvīpeṣu nānyaṁ kṛṣiṁ kārayeyuḥ| kālena kālaṁ nāgarājāno varṣadhārāmanuprayacchanti| te ca sarṣapān niṣpādyante| taccaikadvīpakhalaṁ kuryāt| sarve te strīpuruṣadārakadārikādayaḥ śakaṭairbhārairmuṭaiḥ pīṭhakairuṣṭrairgobhirgardabhaiḥ sarve te mardayitvā tasmin mahākhalake mahāntaṁ rāśiṁ kuryāt| gobhirgardabhādibhirmardayitvā mahāntaṁ rāśiṁ niṣpādayitvā| tacchakyaṁ kulaputra ekamekaṁ phalaṁ gaṇayitum| na tu kulaputra śakyate piṇḍapātrasya puṇyaskandhaṁ gaṇayitum| tadyathāpi nāma kulaputra sumeruḥ parvatarājaḥ caturaśītiyojanasahasrāṇi adhastādupagataḥ ūrdhveṇa caturaśītiyojanasahasrāṇyucchrayeṇa ca| sa kulaputra bhūrjarāśirbhavet| mahāsamudro melandukaparimaṇḍalaṁ bhavet| ye caturdvīpanivāsinaḥ puruṣadārakadārikāste ca sarve lekhakā bhaveyuḥ| tacca sumeruparvatarājāntaparyantaṁ likhitaṁ bhavet| tacca kulaputra śakyaṁ mayaikaikākṣaraṁ gaṇayitum| na tu kulaputra śakyate piṇḍapātrasya puṇyaskandhaṁ gaṇayitum| tadyathāpi nāma kulaputra lekhakāḥ sarve te daśabhūmipratiṣṭhitā bodhisattvā bhaveyuḥ paryāpannāḥ | yacca teṣāṁ daśabhūmipratiṣṭhitānāṁ bodhisattvānāṁ mahāsattvānāṁ puṇyaskandhaṁ tamekasya piṇḍapātrasya puṇyaskandhaṁ gaṇayitum| tadyathāpi nāma kulaputra gaṅgāyā nadyā vālukāsamudrasya ca śakyaṁ mayā ekaikaṁ vālukāṁ gaṇayitum, na tu kulaputra śakyate mayā piṇḍapātrasya puṇyaskandhaṁ gaṇayitum | tadyathāpi nāma kulaputra śakyate mayā sarvamaturāsrāṁ(?) pramāṇamudgrahītum| na śakyaṁ mayā kulaputra piṇḍapātrasya puṇyaskandhaṁ gaṇayitum || athe balisurendraḥ idaṁ ca tasya bhagavato'valokiteśvarasyāntikātpiṇḍapātrakuśalabhūtasya sukṣetrāvarūḍhabījapātrabhūtasya nirdeśyamānasya tatsarvamanumodya sāśrudurdinavadano gadgadakaṇṭhaḥ bāṣpaparipūrṇa ucchvasan avalokiteśvaraṁ bodhisattvaṁ mahāsattvametadavocat-kīdṛśaṁ mayā bhagavan balinā karma kṛtaṁ dānaṁ dattam, yenehaiva janmani bandhanamanuprāptam ? sāntaḥ-puraparivāreṇa kukṣetre mayā dānaṁ dattam| tasyaiva tatkarmaṇaḥ phalamanubhavāmi| athavā sarvajñakṣetre bhasmamuṣṭimupakṣiptamapi amṛtaṁ pariniṣpadyate| mayājñānena yajñāṁ yajitam| yadā mayā ca bhagavan tairthikadṛṣṭiparyāpannena mānagrastamānasena ca yajñaṁ yajatā mahādānasamucchrayaṁ kartumārabdham, tadā me tatra yajñe vāmanakarūpeṇa yācanako hiṁsraḥ samāgataḥ| tasya me maulīkuṇḍalasragdāmāni ratnābharaṇāni hyaśvarathādīni muktvā ratnakavacāni marakatapralambitāni cāmarapralambitāni muktāhārāṇi muktikājālapralambitāni muktikājālapraticchannāni muktikākalāpajālāṅgulīkāni sauvarṇaghaṇṭikārūpyanibaddhāni raṇaraṇāyamānāni, (anyāni ca) kapilāsahasrāṇi rūpyapādāni sauvarṇaśṛṅgāni muktājālapralambitāni muktikājālapraticchannāni arghapātrasamāyuktāni nānāvicitraghaṇṭāratnasamāyuktāni, tādṛkṣāṇi kapilāsahasrāṇi, (anyāni ca) kumārīṇāṁ śatasahasrāṇi paramayā gurvaruṇapuṣkalatayā samanvāgatānāṁ nānāvicitrāṇāṁ kanyālakṣaṇasamalaṁkṛtānāṁ paramarūpaśobhamānāmapsarasāmapi pratispardhinīnāṁ divyālaṁkāravibhūṣitānāṁ maulīkuṇḍalasragdāmaparikṣepikāṇāṁ keyūrakaṭakanūpurakaṭimekhalāhastottaryā karṇapṛṣṭhottaryā hastāṅgulīyasamāyuktānāṁ sarasarāyamāṇamālāsamāyuktānāṁ nānāraṅgoparaktavastraprāvṛtānām, (anyāni) ratnapīṭhaśatasahasrāṇyanekāni suvarṇarāśirūpyarāśīni ratnarāśīni sthāpitāni| anekāni ca vastrābharaṇāni sthāpitāni| anekāni ca gokulaśatāni sagopālasamāyuktāni sajjīkṛtāni | anekānyannapānaśatānāṁ sthāpitāni| divyarasarasāgropetānyāhārāṇi sajjīkṛtāṇi| anekāni suvarṇarūpyamayāni daṇḍāni ratnasaṁyuktāni satataṁ vyavasthāpitāni | anekāni suvarṇarūpyamayāni saṁhāsanāni ratnasaṁyuktāni ca| divyāni cāmaradaṇḍāni dhatrāṇyupānahāni ratnapariveṣṭitāni| anekāni suvarṇamayāni rūpyamayāni maulikuṇḍalasragdāmasahasrāṇi ratnopacitāni| tasmin sa mayā rājñā śatasahasrān saṁnipatitān brāhmaṇaśatasahasraṁ saṁnipatitam| anekāni kṣatriyaśatasahasrāṇi saṁnipatitāni| tadāhaṁ bhagavan evaṁ sthānasthitānāṁ yathāsaṁnipatitānāṁ dṛṣṭvā vismayamāpannaḥ| trīṇi vārāṇi ekacchatrāṁ pṛthivīṁ kṛtavān| tatra mayā pātrabhūteṣvidaṁ dānaṁ dātumārabdham| etatpaurvikaṁ pāpaṁ pratideśayāmi-kṣātriyabhāryāṇāṁ gurviṇīnāṁ yāvaddhṛdayaṁ sphuṭayitvā kumārakumārikā jīvitādvayaparopitāḥ| tataste ca mahākṣatriyāḥ sarve mayā haḍanigaḍabandhanairbaddhāḥ| nītvā tāmraguhāyāmanekāni kṣatriyaśatasahasrāṇi pañcabandhanabaddhāni kṛtvā sthāpitāni pañcapāṇḍavaprabhṛtīni| tasyāmeva yakṣaguhāyāmupayamāni kīlakāni śṛṅkhalāsamāyuktāni teṣāṁ kṣatriyāṇāṁ hastapādāni baddhvā sthāpitāni| tadā me sarvadvārāṇi jṛmbhīkṛtāni| prathamaṁ dvāraṁ kāṣṭhamayam, dvitīyaṁ dvāraṁ khadiramayam, tṛtīyaṁ dvāramayomayam, caturthaṁ dvāraṁ tāmramayam, pañcamaṁ dvāraṁ rūpyamayam, ṣaṣṭhaṁ dvāraṁ suvarṇamayam, saptamaṁ dvāraṁ ratnamayam| etāni sapta dvārāṇi| ekaikadvāre pañca pañca śatāni kapāṭāni yantrasamāyuktāni| tasmin suvarṇamaye dvāre saptaparvatānyuparyupari sthāpitāni| ekaikasmin dvāre ekaikaparvatāni uparyupari sthāpitāni| tato'haṁ paścāddaśarathaputramanveṣayāmi| kvaciddivase makṣikārūpeṇa, kvaciddivase bhramararūpeṇa, kvaciddivase varāharūpeṇa, kvaciddivase mānuṣarūpeṇa| rūpaṁ kṛtvā dine dine mṛgapakṣyādinā nānājanturūpeṇa| na ca saṁmukhaṁ taṁ samanupaśyāmi| tadā me'nuvicintayitvā yajñaḥ prārabdhaḥ || tadātra me daśarathaputreṇāvatāraprekṣiṇā gatvā tena dvārasthāpitāḥ sapta parvatā utpāṭitāḥ| utpāṭayitvā laghunīvānyapradeśe chorayitvā uccaiḥśabdena teṣāṁ kṣatriyāṇāmārocayati sma yudhiṣṭhiranakulasahadevabhīmasenārjunakauravādibhiḥ| anye rājānaḥ śabdamanuśrutaṁ śrutvā samāśvāsya svasthakāyā vyavasthitāḥ| sa ca tānevamāha-jīvanto yuṣmākamathavā mṛtāḥ? te kathayanti-jīvāmo bhagavan| tena mahāvīryeṇa puruṣeṇa sarvāṇi tāni dvārāṇi bhagnāni| yāvattāmraguhāyāṁ paśyati, sarve te rājāno bandhanabaddhāḥ| dṛṣṭvā ca nārāyaṇaṁ sarve te parasparaṁ vicintayanti- atha balirasurendro mṛtaḥ kālagataḥ? athavā punarapi maraṇakālo'smākaṁ bhūtaḥ? atha te kathayanti-varamasmākaṁ saṁgrāmabhūmīmaraṇaṁ na tu bandhanabaddhānāṁ maraṇam| yadā bandhanabaddhāḥ kālaṁ kuryāma, tadā kṣatriyadharmamasmākaṁ vinaśyati| yadā saṁgrāmabhūmau kālaṁ kuryāma, tadā svargopagā vayaṁ bhavema|| atha te rājānaḥ sarve svakaṁ svakaṁ gṛhaṁ gatāḥ| tadā rathayogyānyaśvāni svakasvakāni sajjīkṛtāni| yadā te rathaṁ sajjīkurvanti mahārhāṇi śastrāṇi, tadā daśarathaputreṇa vāmanakarūpamabhinirmāya mṛgājinenottarya veṇudaṇḍamupagṛhya pīṭhikāmupagṛhya saṁprasthito matsakāśam| dvāramāgataḥ| dvārapālairanubaddhaḥ-mā praviśa vāmanaka brāhmaṇa iti| sa kathayati-dūrādevāhamāgataḥ| atha sa dvārapālastametadavocat-brāhmaṇa| katamasyā bhūmestvamāgataḥ? sa tamāhacandradvīpādrājarṣirahamāgataḥ| atha sa dvārapālapuruṣo gatvā balimārocayati-deva, āgataste vāmanako brāhmaṇaḥ| atha sa balistametadavocat-kīdṛśaṁ vastu yācate ? atha sa dvārapālastametadavocat-deva na tamanujānāmi| atha sa balistametadavocat-gacchantu bhavantaḥ, ānīyatāṁ brāhmaṇaḥ| sa tairdvārapālapuruṣairāhūyoktaḥ- praviśa mahābrāhmaṇa | sa praviṣṭaḥ, ratnapīṭhamanupradattam | śukrastatraiva vyavasthitaḥ | sa ca tasyopādhyāya iti khyāyate | sa taṁ balimetadavocat- eṣa kālapuruṣo'vapraviṣṭaḥ, avaśyaṁ te vighāto bhaviṣyati | balistametadavocat- kathaṁ jānāsi bhagavan ? śukra uvāca- jānāmyahaṁ tasya nimittāni cihnāni ca dṛṣṭvā| balirāha-kimupāyaṁ vayaṁ kuryāmaḥ? atha nārāyaṇena vicintya avaśyaṁ dānasya vipratisāraṁ bhaviṣyati| tena me sarasvatī mukhe nyastā, tadā sa kathayati-āgaccha brāhmaṇa| kīdṛśamabhiprāyo bhavataḥ? sa praviśyaitadavocat-dvipadabhūmī yācayāmi| baliruvāca-yadi tvaṁ brāhmaṇa dvipadaṁ yācase, mayā trīṇi padāni te'nupradattāni| sa pratigrahaṁ tasyopagṛhya svastimupavadyānugṛhītaṁ tena tilapānīyasuvarṇasahitam| tatastena vāmanakarūpamantardhāpitam| atha śukro balimetadavocat-rājan kathitaṁ mayā kālapuruṣa eṣa praviṣṭaḥ| na ca tvayā pramāṇaṁ kṛtaṁ vacanam | tasyaitat karmaphalamanubhava| tenātmānaṁ mahāpramāṇīkṛtam| tasya candrādityau skandhau vyavasthitau | gṛhītvāsau nigaḍacakradhanustomarabhiṇḍipālāsannahya (?) || atha balirasurendro'dhomukhaṁ prapatitaḥ smṛtibhraṣṭaḥ tharatharāyamānaḥ sthitaḥ | kiṁ kṛtya(?) svahastena mayā viṣaṁ bhakṣitam| dvipadāni paripūritāni| tṛtīyaṁ padaṁ na saṁvidyate | tadā sa kathayati-tṛtīyasya padaṁ na saṁvidyate| yanmama pratigrahaṁ yācitam, kīdṛśaṁ pāpaṁ karomyaham? atha nārāyaṇastametadavocat-yatrāhaṁ sthāpayāmi tatra tvayā sthātavyam| atha sa balirasurendrastametadavocat-yādṛśaṁ tvayājñaptaṁ tādṛśaṁ karomyaham| satyaṁ kuruṣe? sa kathayati-satyaṁ satyaṁ karomyaham| tena satyapāśairbaddhaḥ | sā ca yajñabhūmirvināśitā| tāni ca bhāṇḍānyucchiṣṭīkṛtāni| tā api ca kumārikāḥ pāṇḍavaiḥ kauravairvidhvaṁsitāḥ| tāni ca suvarṇamayāni siṁhāsanāni divyāni cchatrāṇyupānahāni ratnapariveṣṭitāni ca vastrābharaṇāni ca suvarṇaghaṇṭāni suvarṇakaṭakāni ratnakhacitāni kapilāni kauravapāṇḍavairvidhvaṁsitāni| sā ca yajñabhūmirvināśitā || atha sa balirasurendro yajñabhūmerniṣkrāntaḥ śarīracintāmāpede-dātā balirudārayajñamupāsya| kāladānasya dattasya bandhanameva labdham| namo'stu devāya| yathaiva kartā sartā sa nītvā pātālamupasthāpitaḥ sāntaḥpuraparivāraḥ| ākhyātaṁ hi mayā bhagavan-bhūtapūrvaṁ kurukṣetre mayā dānaṁ dattaṁ tasyaitatkarmaphalamanubhavāmi| tathā trātā bhavāhi me bhagavannātha, na bhūyo duḥkhamāpnuyām || athe balistaṁ bhagavantamāryāvalokiteśvaraṁ bodhisattvaṁ mahāsattvaṁ stotraviśeṣaiḥ stotumārabdhaḥ- trāṇaṁ bhavāhi śubhapadmahasta| padmaśriyālaṁkṛtaśuddhakāya| amitābhamūrte śirasā namāmi| jaṭārdhamadhye cintāmaṇimukuṭadharāya| śubhapadmahastāya| padmaśriyā samalaṁkṛtāya| jaṭāmukuṭadharāya| sarvajñavaśīkṛtāya| bahusattvāśvāsanakarāya| hīnadīnānukampāya| dīvākaravararocanakarāya| pṛthivīvararocanakarāya| bhaiṣajyarājottamāya| suśuddhasattvāya| paramayogamanuprāptāya| mokṣapravarāya mokṣapriyāya| cintāmaṇivatsadṛśāya| dharmagañjaparipālanakarāya| ṣaṭpāramitānirdeśanakarāya| sucetanakarāya| idaṁ stotraṁ mayā kṛtamavalokiteśvarasya| sukhitāste sattvā ye tava nāmadheyamanusmaranti| mucyante te kārasūtrai rauravopapanneṣu avīcyupapanneṣu pretanagaropapanneṣu ye tava nāmadheyamanusmaranti| mucyante ta bahavaḥ pāpaduḥkhāt| sucetanāste sattvā ye tava nāmadheyamanusmaranti| gacchanti te sukhāvatīlokadhātum| amitābhasya tathāgatasya dharmamanusmaranti śṛṇvanti|| atha āryāvalokiteśvaro balerindrasya vyākaraṇamanuprayacchati sma-bhaviṣyasi tvamasurendra śrīrnāma tathāgato'rhan samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| sarve te'surā vaineyā bhaviṣyanti| tatra tava buddhakṣetre na rāgaśabdo na dveṣaśabdo na mohaśabdo bhaviṣyati| ṣaḍakṣarī mahāvidyā labdhalābhā bhaviṣyati| tena tasya dharmadakṣiṇā upanāmitā| śatasahasramūlyaṁ muktāhāramupanāmitaṁ maulīkuṇḍalaṁ ca nānāratnasamuccitamupanāmitaṁ ca || atha āryāvalokiteśvaro dharmadeśanāṁ kartumārabdhaḥ- śṛṇu mahārāja| nitye dhruve śāśvate mānuṣyake ye cintayanti satataparigrahaṁ mahābhogānyanuvicintayanti dāsīdāsakarmakarapauruṣeyān, yāni ca mahārhāṇi vastraśayyāsanāni, ye ca mahārhā nidhānadhanadhānadhanadhānyakoṣakoṣṭhāgārāḥ, ajñānāste sattvā ye putradāradārikāmanuvicintayanti bhāryāṁ mātāpitarau| ebhirvastubhirye saktāste svapnopamā eva dṛśyante| maraṇakālasamaye na kaścitteṣāṁ trātā bhavati| yadā prāṇoddharaṇaṁ bhavati, tadā jambudvīpaṁ viparītaṁ paśyati| atha mahatīṁ vaitaraṇīṁ pūyaśoṇitaparipūrṇāṁ paśyanti| ye ca mahārhā vṛkṣāstān pradīptān saprajvalitānekajvālībhūtān paśyanti | dṛṣṭvā ca samāpadyante| tato yamapālapuruṣaiḥ kālapāśairbaddhvā nīyante| tvaritaṁ tvaritaṁ kṣuradhāropacite mahāpathe pādā viśīryante| utkṣipte pāde ye'nyāḥ pādāḥ prādurbhavanti, anekaiḥ kākagṛdhraśvānādibhirbhakṣyante| mahatīṁ nārakīyāṁ vedanāṁ pratyanubhavanti| tataḥ kṣuradhāropacitānmahāpathādavatīrya yatra ṣoḍaśāṅgulipramāṇāni kaṇṭakāni tatrānīyate, tata ekaikapāde pañca pañcaśatāni kaṇṭakāni praviśanti| sa cākrandanti-viṣayapāparatena sattvena karma kṛtam || atha te yamapālapuruṣā evamāhuḥ-mārṣāḥ, na tvayā tathāgatasya piṇḍapātraṁ niryātitam| na ca tvayā dharmagaṇḍīmākoṭyamānā śrutā| na buddhanāma gṛhītam| na ca tvayā kvaciddānāni dīyamānāni dṛṣṭvānumoditāni| na ca tvayā kvacit pradeśe stūpabimbāni pradakṣiṇīkṛtāni| sa kathayati-aśrāddho'bhūvaṁ pāparato buddhadharmasaṁghaparivarjitaḥ pāpamitraparigṛhītaḥ kalyāṇamitraparivarjitaśca| te kathayanti-tasyaitatkarmaphalamanubhavase| sa tairyamapālakairnīyate caitatkarmabhūmimupadarśayitum|| athe te yamapuruṣā nītvā kālasūtre mahānarake kṣipanti| śikṣā caikaikaśaktiśataṁ kāye vidhyanti tadapi jīvati, dvitīyaṁ śaktiśataṁ kāye vidhyanti tadapi jīvati, tṛtīyaṁ śaktiśataṁ kāye vidhyanti tadapi jīvati| yadā kalaṁ na kurvanti tadāgnikhadāmadhye kṣipanti| tadapi kālaṁ na kurvanti| tataste taptāyoguḍāmukhe viṣkambhante dahyante| teṣāmīṣṭamapi dantāni viśīryante, tālūni visphuṭante, kaṇṭhamapi tālumapi hṛdayamapi yantravatkalā nigaḍāyamānā sarvaṁ taṁ kāyaṁ dahyante| evameva hā rājan na kaścit trātā bhaviṣyati paraloke | tasmāttarhi taṁ mahārāja yatnena puṇyaṁ kartavyam| evaṁ sānulomikīṁ dharmadeśanāṁ kṛtvā ca taṁ rājānaṁ balimasurendramevamāha-apramattena bhavitavyam, na punaḥ kadācitpramādacāriṇā bhavitavyam| evaṁ bahudoṣaduṣṭo'yaṁ gṛhāvāsaḥ paramadāruṇanarakabhūmiprapātanaḥ| tasmāttarhi mahārāja apramattena bhavitavyaṁ pāpabhīruṇā| paralokaṁ darśitam| api ca mahārāja| mamāntikāddharmadeśanāṁ śṛṇvato niravaśeṣāṇi pāpaskandhāni na ca supariśuddhāni| sarvaduḥkhataragāḍhabandhanaiḥ parimuktaḥ| sukhāvatīlokadhātugamanāya tava panthānaṁ pariśuddham| tatra ca tava saptaratnamayaṁ padmāsanaṁ prādurbhūtaṁ bhaviṣyati| yatra ratnapadme niṣadya tasya bhagavato'mitābhasya tathāgatasyārhataḥ samyaksaṁbuddhasyāntikāt imaṁ sarvaduḥkhapāpaskandhaṁ pāpaśamanaṁ sarvadurgatisādhanaṁ anantamaṇimahāpuṇyanirdeśaṁ kāraṇḍavyūhamahāyānaṁ sūtraratnarājaṁ tvaṁ śroṣyasi, śrutvā ca tatraiva vyākaraṇamanuprāpsyase anuttarāyāṁ samyaksaṁbodhau, tāvatsupariśuddhabodhicittālaṁkāraṁ nāma bodhisattvajanma pratilapsyase| yāvadanuttarāṁ samyaksaṁbodhimabhisaṁbuddho bhaviṣyasi|| atha āryāvalokiteśvaro bodhisattvo mahāsattvastasya ca balerasurendrasya imaṁ sarvadurgatipariśodhanaṁ bodhisattvālaṁkārakāraṇḍavyūhaṁ nāma dharmālokaṁ deśayitvā taṁ rājānaṁ balimasurendraṁ samāśvāsya idamavocat-gamiṣyāmyaham| asmin jetavane mahāvihāre'dya mahāsaṁnipāto bhavati|| iti balisamāśvāsanaṁ nāmaikādaśaṁ prakaraṇam ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4319

Links:
[1] http://dsbc.uwest.edu/node/4343