Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > ३ बोधिचित्तपरिग्रहो नाम तृतीयः परिच्छेदः

३ बोधिचित्तपरिग्रहो नाम तृतीयः परिच्छेदः

Parallel Romanized Version: 
  • 3 bodhicittaparigraho nāma tṛtīyaḥ paricchedaḥ [1]

३ बोधिचित्तपरिग्रहो नाम तृतीयः परिच्छेदः।

अपायदुःखविश्रामं सर्वसत्त्वैः कृतं शुभम्।

अनुमोदे प्रमोदेन सुखं तिष्ठन्तु दुःखिताः॥१॥

संसारदुःखनिर्मोक्षमनुमोदे शरीरिणाम्।

बोधिसत्त्वत्वबुद्धत्वमनुमोदे च तायिनाम्॥२॥

चित्तोत्पादसमुद्रांश्च सर्वसत्त्वसुखावहान्।

सर्वसत्त्वहिताधानाननुमोदे च शासिनाम्॥३॥

सर्वासु दिक्षु संबुद्धान् प्रार्थयामि कृताञ्जलिः।

धर्मप्रदीपं कुर्वन्तु मोहाद्दुःखप्रपातिनाम्॥४॥

निर्वातुकामांश्च जिनान् याचयामि कृताञ्जलिः।

कल्पाननन्तांस्तिष्ठन्तु मा भूदन्धमिदं जगत्॥५॥

एवं सर्वमिदं कृत्वा यन्मयासादितं शुभम्।

तेन स्यां सर्वसत्त्वानां सर्वदुःखप्रशान्तिकृत्॥६॥

ग्लानानामस्मि भैषज्यं भवेयं वैद्य एव च।

तदुपस्थायकश्चैव यावद्रोगापुनर्भवः॥७॥

क्षुत्पिपासाव्यथां हन्यामन्नपानप्रवर्षणैः।

दुर्भिक्षान्तरकल्पेषु भवेयं पानभोजनम्॥८॥

दरिद्राणां च सत्त्वानां निधिः स्यामहमक्षयः।

नानोपकरणाकारैरुपतिष्ठेयमग्रतः॥९॥

आत्मभावांस्तथा भोगान् सर्वत्र्यध्वगतं शुभम्।

निरपेक्षस्त्यजाम्येष सर्वसत्त्वार्थसिद्धये॥१०॥

सर्वत्यागश्च निर्वाणं निर्वाणार्थि च मे मनः।

त्यक्तव्यं चेन्मया सर्वं वरं सत्त्वेषु दीयताम्॥११॥

यश्चासुखीकृतश्चात्मा मयायं सर्वदेहिनाम्।

घ्नन्तु निन्दन्तु वा नित्यमाकिरन्तु च पांसुभिः॥१२॥

क्रीडन्तु मम कायेन हसन्तु विलसन्तु च।

दत्तस्तेभ्यो मया कायश्चिन्तया किं ममानया॥१३॥

कारयन्तु च कर्माणि यानि तेषां सुखावहम्।

अनर्थः कस्यचिन्मा भून्मामालम्ब्य कदाचन॥१४॥

येषां क्रुद्धाप्रसन्ना वा मामालम्ब्य मतिर्भवेत्।

तेषां स एव हेतुः स्यान्नित्यं सर्वार्थसिद्धये॥१५॥

अभ्याख्यास्यन्ति मां ये च ये चान्येऽप्यपकारिणः।

उत्प्रासकास्तथान्येऽपि सर्वे स्युर्बोधिभागिनः॥१६॥

अनाथानामहं नाथः सार्थवाहश्च यायिनाम्।

पारेप्सूनां च नौभूतः सेतुः संक्रम एव च॥१७॥

दीपार्थिनामहं दीपः शय्या शय्यार्थिनामहम्।

दासार्थिनामहं दासो भवेयं सर्वदेहिनाम्॥१८॥

चिन्तामणिर्भद्रघटः सिद्धविद्या महौषधिः।

भवेयं कल्पवृक्षश्च कामधेनुश्च देहिनाम्॥१९॥

पृथिव्यादीनि भूतानि निःशेषाकाशवासिनाम्।

सत्त्वानामप्रमेयाणां यथाभोगान्यनेकधा॥२०॥

एवमाकाशनिष्ठस्य सत्त्वधातोरनेकधा।

भवेयमुपजीव्योऽहं यावत्सर्वे न निर्वृताः॥२१॥

यथा गृहीतं सुगतैर्बोधिचित्तं पुरातनैः।

ते बोधिसत्त्वशिक्षायामानुपूर्व्या यथा स्थिताः॥२२॥

तद्वदुत्पादयाम्येष बोधिचित्तं जगद्धिते।

तद्वदेव च ताः शिक्षाः शिक्षिष्यामि यथाक्रमम्॥२३॥

एवं गृहीत्वा मतिमान् बोधिचित्तं प्रसादतः।

पुनः पृष्टस्य पुष्ट्यर्थं चित्तमेवं प्रहर्षयेत्॥२४॥

अद्य मे सफलं जन्म सुलब्धो मानुषो भवः।

अद्य बुद्धकुले जातो बुद्धपुत्रोऽस्मि सांप्रतम्॥२५॥

तथाधुना मया कार्यं स्वकुलोचितकारिणाम्।

निर्मलस्य कुलस्यास्य कलङ्को न भवेद्यथा॥२६॥

अन्धः संकारकूटेभ्यो यथा रत्नमवाप्नुयात्।

तथा कथंचिदप्येतद् बोधिचित्तं ममोदितम्॥२७॥

जगन्मृत्युविनाशाय जातमेतद्रसायनम्।

जगद्दारिद्र्यशमनं निधानमिदमक्षयम्॥२८॥

जगद्व्याधिप्रशमनं भैषज्यमिदमुत्तमम्।

भवाध्वभ्रमणश्रान्तजगद्विश्रामपादपः॥२९॥

दुर्गत्युत्तरणे सेतुः सामान्यः सर्वयायिनाम्।

जगत्क्लेशोपशमन उदितश्चित्तचन्द्रमाः॥३०॥

जगदज्ञानतिमिरप्रोत्सारणमहारविः।

सद्धर्मक्षीरमथनान्नवनीतं समुत्थितम्॥३१॥

सुखभोगबुभुक्षितस्य वा जनसार्थस्य भवाध्वचारिणः।

सुखसत्रमिदं ह्युपस्थितं सकलाभ्यागतसत्त्वतर्पणम्॥३२॥

जगदद्य निमन्त्रितं मया सुगतत्वेन सुखेन चान्तरा।

पुरतः खलु सर्वतायिनामभिनन्दन्तु सुरासुरादयः॥३३॥

इति बोधिचित्तपरिग्रहो नाम तृतीयः परिच्छेदः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4809

Links:
[1] http://dsbc.uwest.edu/node/4799