The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
saddharmaparigraho dvitīyaḥ paricchedaḥ |
evameṣāmātmabhāvādīnāmutsṛṣṭānāmapi rakṣā kāryā | kutaḥ? yasmāt-
paribhogāya sattvānāmātmabhāvādi dīyate |
arakṣite kuto bhogaḥ kiṁ dattaṁ yanna bhujyate ||5||
tasmātsattvopabhogārthamātmabhāvādi pālayet |
uktaṁ hi bodhisattvaprātimokṣe-paraṁ śāriputra rakṣiṣyāmītyātmā rakṣitavyaḥ | evaṁrūpayā śāriputra hitaiṣi[ka]tayā samanvāgato bodhisattvo jīvitahetorapi pāpaṁ karma na karotīti ||
vīradattaparipṛcchāyāmapyāha-śakaṭamitra bhārodvahanārtha kevalaṁ dharmabuddhinā boḍhavyamiti | tathā akṣayamatisūtre'pi-kāyaduḥkhatayā ca na parikhidyate sattvāvekṣitayeti ||
taccātmabhāvādikaṁ kathaṁ pālayet? kalyāṇamitrānutsa(rgā)rjanāt | yathoktamāryagaṇḍavyūhe āryaśrīsaṁbhavena-kalyāṇamitrasaṁdhāritāḥ kulaputra bodhisattvā na patanti durgatiṣu | kalyāṇamitrasamanvāhṛtā nātikrāmanti bodhisattvaśikṣām | kalyāṇamitrapraticchannā abhyudgatā bhavanti lokāt | kalyāṇamitraparyupāsitā bodhisattvā asaṁpramoṣacāriṇo bhavanti sarvabodhisattvacaryāsu | kalyāṇamitraparigṛhītā bodhisattvā durdharṣā bhavanti karmakleśaiḥ | saṁbodhakāḥ kalyāṇamitrā akaraṇīyānāṁ saṁnivārakāḥ pramādasthānāt | niṣkāsayitāraḥ saṁsārapurāt | tasmāttarhi kulaputra evaṁ manasikārāt pratipraśrabdhena kalyāṇamitrāṇyupasaṁkramitavyāni | pṛthivīsamacittena sarvabhāravahanā pariṇamanatayā vajrasamacittena anābhedyāśayatayā cakravālasamacittena sarvaduḥkhāsaṁpravedhanatayā | lokadāsasamacittena sarvakarmasamadānājugupsanatayā | rajoharaṇasamacittena mānātimānavivarjanatayā | yānasamacittena gurubhāranirvahanatayā | śrasamacittenākrudhyanatayā | nausaṁmacittena gamanāgamanāparitrasyatanayā | suputrasadṛśena kalyāṇamitramukhavīkṣaṇatayā | ātmani ca te kulaputra āturasaṁjñotpādayitavyā, kalyāṇamitreṣu ca vaidyasaṁjñā, anuśāsanīṣu bhaiṣajyasaṁjñā, pratipattiṣu vyādhinirghātanasaṁjñā | ātmani ca te kulaputra bhīrusaṁjñotpādayitavyā, kalyāṇamitreṣu śūrasaṁjñā, anuśāsanīṣu praharaṇasaṁjñā, pratipattiṣu śatrunirghātanasaṁjñā || atraiva acalopāsikāvimokṣe varṇitam-kalyāṇamitrānuśāsanīpratipannasya kulaputra bodhisattvasya buddhā bhagavanto'bhirāddhacittā bhavanti | kalyāṇamitravacanāvilomasthāyino bodhisattvasya sarvajñatā āsannībhavati | kalyāṇamitravacanāvicikitsakasyāsannībhavanti kalyāṇamitrāṇi | kalyāṇamitramanasikārāvirahitasya sarvārthā abhimukhā bhavantīti || ata evāryasudhanaḥ sāradhvajasya bhikṣoḥ pādau śirasābhivandya anikaśatasahastrakṛtvaḥ pradakṣiṇīkṛtya sāradhvajaṁ bhikṣumavalokya praṇipatya punaḥ punaravalokayan niyataṁ praṇipatan namasyannavanaman manasi kurvan cintayan bhāvayan paribhāvayannudānamudānayan hākkāraṁ kurvan guṇānabhimukhīkurvannigamayan atrasannanusmaran dṛḍhīkurvannavijahan manasāgamayannupanibadhnan praṇidhiṁ samavasaran darśanamabhilaṣan svaranimittamudgṛhṇan yāvattasyāntikātprakrāntaḥ || tathā kalyāṇamitrāgatāṁ sarvajñatāṁ saṁpaśyannaśrumukho rudan yāvanmeghasya dramiḍasyāntikātprakrāntaḥ ||
bodhisattvapratimokṣe'pyuktam-iha śāriputra bodhisattvo dharmakāmatayā nāsti talloke ratnaṁ yanna parityajati | nāsti tatkāyopasthānaṁ yanna karoti | nāsti tajjaṅghāpreṣaṇaṁ yannotsahate | nāsti tadvākkarma yannotsahate ācāryopādhyāyagauravatayā | peyālaṁ | tatkasya hetoḥ? bandhacchedāyaiṣa dharmaḥ saṁvartate | jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyacchedāyaiṣa dharmaḥ saṁvartata iti ratnacittamutpādya, bhaiṣajyacittamutpādya, sarvasattvānāṁ glānyavyupaśamāyaiṣa dharmaḥ saṁvartata iti | eṣṭavyaścāsmābhiḥ sarvasattvānāṁ glānyavyupaśamāyaivaṁrūpo dharma iti ||
ugradattaparipṛcchāyāmapyuktam-sacetpunargṛhapate pāṭhasvādhyāyārthiko bodhisattvaḥ kasyacidantikāccatuṣpādikāṁ gāthāṁ śṛṇuyāduddiśedvā udgṛhṇīyāddānaśīlakṣāntivīryadhyānaprajñāsaṁprayuktāṁ bodhisattvasaṁbhāropacayaṁ vā, tena tasminnācārye dharmagauravaṁ karaṇīyaṁ yāvadbhirnāmapadavyañja[na].... gāthoddiṣṭā | yadi tāvat evaṁkalpāṁstasyācāryasyopasthānaparicaryāṁ kuryādaśaṭhatayā sarvalābhasatkārapūjayā | adyāpi gṛhapate na pratipūritamācāryasyācaryagauravaṁ bhavati, kaḥ punarvādo dharma[gauravam] ||
prajñāpāramitāyāmaṣṭasāhastrikāyāmapyuktam-kalyāṇamitreṣu ca tvayā kulaputra tīvraṁ gauravamutpādayitavyam, prema ca karaṇīyam | atha khalu sadāprarudito bodhisattvo mahāsattva evaṁrūpairguṇairgauravamanasikārairgacchannanupūrveṇānyatamanagaramanuprāptam | tatra tasyāntarāpaṇamadhyagatasyaitadabhūtyannvahamimamātmabhāvaṁ vikrīya anena mūlyena dharmodgatasya bodhisattvasya mahāsattvasya satkāraṁ kuryām | dīrgharātraṁ hi mamātmabhāvasahastrāṇi bhagnāni kṣīṇāni vikrītāni | punaraparimāṇe saṁsāre'parimāṇāni yāni mayā kāmahetoḥ kāmanidānamanubhūtāni | na punarevaṁrūpāṇāṁ dharmāṇāṁ kṛtaśaḥ, evaṁrūpāṇāṁ vā sattvānāṁ satkārāya | atha khalu sadāprarudito bodhisattvo mahāsattvo'ntarāpaṇamadhyagataḥ śabdamudīrayāmāsa, ghoṣamanuśrāvayāmāsa- kaḥ puruṣeṇārthikaḥ, kaḥ puruṣeṇārthikaḥ, kaḥ puruṣeṇārthika iti | peyālaṁ | atha khalu māraḥ pāpīyān brāmhaṇagṛhapatikāṁstathā samupasthāpayāmāsa yathā taṁ ghoṣaṁ nāśrauṣuḥ | yadā ātmanaḥ krāyakaṁ na labhate, tadaikāntaṁ gatvā prārodīt, aśrūṇi ca prāvartayat, evaṁ cāvadat- aho batāsmākaṁ durlabhā lābhā ye vayamātmabhāvasyāpi kretāraṁ na labhāmahe | atha khalu śakro devānāmindro māṇavakarūpeṇa yāvatsadāpraruditaṁ bodhisattvaṁ mahāsattvametadavocat-kiṁ tvaṁ kulaputra dīnamanā utkaṇṭhitamānaso'śrūṇi pravartayamānaḥ sthitaḥ? sadāprarudita evamāha- ahaṁ māṇavaka dharmakāmatayā imamātmabhāvaṁ vikrīya dharmapūjāṁ kartukāmaḥ | so'hamasya krāyakaṁ na labhe | peyālaṁ | atha khalu sa māṇavakaḥ sadāpraruditaṁ bodhisattvaṁ mahāsattvametadavocat- na mama kulaputra puruṣeṇa kṛtyam | api tu khalu punaḥ piturme yajño yaṣṭavyaḥ | tatra me puruṣasya hṛdayena kṛtyaṁ lohitena cāsthimajjayā ca | taddāsyasi tvaṁ krayeṇa?atha khalu sadāpraruditasyaitadabhūt- lābhā me sulabdhāḥ, pariniṣpannaṁ cātmānaṁ jāne prajñāpāramitopāyakauśalyeṣu, yanmayātmanaḥ krāyako labdho hṛdayasya rudhirasya cāsthimañjāyāśca | sa hṛṣṭacittaḥ kalyacittaḥ pramudittacittastaṁ māṇavakametadavocatdāsyāmi māṇavaka yena te ita ātmabhāvādarthaḥ | yāvatsadāprarudito bodhisattvo mahāsattvastīkṣṇaṁ śastraṁ gṛhītvā dakṣiṇaṁ bāhuṁ vidhvā lohitaṁ [nistrāvayati sma ] dakṣiṇaṁ coruṁ vidhvā nirmāsaṁ ca kṛtvā asthi mettuṁ kuḍayamūlamupasaṁkrāmati ||
atha khalvanyatarā śreṣṭhidārikā upariprāsādatalagatā adrākṣīt sadāpraruditaṁ bodhisattvam | yāvatsā śreṣṭhidārikā yena sadāprarudito bodhisattvastenopasaṁkramyaitadavocat-kiṁ nu khalu tvaṁ kulaputra evaṁrūpāmātmanaḥ kāraṇāṁ kārayasīti? yāvatsā darikā pūjāprayojanaṁ śrutvā punarāha-kā punaste kulaputra tato guṇajātirniṣpatsyate? sa tāmetadavocat-sa dārike kulaputro mama prajñāpāramitāmupāyakauśalyaṁ copadekṣyati | tatra vayaṁ śikṣiṣyāmaḥ | tatra vayaṁ śikṣamāṇāḥ sarvasattvānāṁ pratiśaraṇaṁ bhaviṣyāmaḥ | peyālaṁ | atha khalu sā śreṣṭhidārikā sadāpraruditaṁ bodhisatvametadavocat-āścarya kulaputra | yāvadudārāḥ praṇītaścāmī tvayā dharmāḥ parikīrtitāḥ | ekaikasyāpi kulaputra evaṁrūpasya dharmasyārthāya gaṅgānadīvālikopamānapi kalpānevamātmabhāvāḥ parityaktavyā bhaveyuḥ | tathodārāḥ praṇītāścāmī tvayā dharmāḥ parikīrtitāḥ | api tu khalu kulaputra yena yena kṛtya tatte dāsyāmi suvarṇa vā maṇiṁ vā muktāṁ vā vaiḍūrya vā yāvat yena tvaṁ taṁ dharmodgataṁ bodhisattvaṁ satkariṣyasi | yāvadvistareṇa tayā dārikayā pañcaśataparivārayā sārdhaṁ tasya dharmodgatasya saṁkramaṇaṁ kartavyam ||
atha khalu dharmodgato bodhisattvo mahāsattvaḥ utthāyāsanātsvakaṁ gṛhaṁ prāvikṣat | yāvatsapta varṣāṇyekasamadhisamāpanna evābhūt | sadāprarudito bodhisattvo mahāsattvaḥ sapta varṣāṇi na kāmavitarkamutpādayāmāsa, na vyāpādavitarkam, na vihiṁsāvitarkamutpādayāmāsa, na rasagṛddhimutpādayāmāsa anyatra kadā nāma dharmodgatoo bodhisattvo mahāsattvo vyutthāsyati, yadvayaṁ dharmodgatasya bodhisattvasya mahāsattvasya dharmāsanaṁ prajñāpayiṣyāmo yatrāsau kulaputro niṣadya dharmaṁ deśayiṣyati | taṁ ca pṛthivīpradeśaṁ siktaṁ saṁmṛṣṭaṁ ca kariṣyāmo nānāpuṣpābhikīrṇam | [iti cintayābhāsa] || tānyapi śreṣṭhidārikāpramukhāṇi pañca dārikāśatāni sadāpraruditasya bodhisatvasyānuśikṣamāṇāni dvābhyāmeveryāpathābhyāṁ kālamatināmayāmāsuḥ | atha khalu sadāprarudito bodhisattvo mahāsattvo divyaṁ nirghoṣamaśrauṣīt-itaḥ saptame divase dharmodgato bodhisattvo mahāsattvo'smātsamāghervyutthāya madhye nagarasya niṣadya dharma deśayiṣyatīti | atha khalu sadāprarudito bodhisattvo mahāsattvastaṁ nirghoṣaṁ śrutvā āttamanāḥ pramuditaḥ prītisaumanasyajātastaṁ pṛthivīpradeśaṁ śodhayāmāsa | sārdha śreṣṭhidārikāpramukhaiḥ pañcabhirdārikāśatairdharmāsanaṁ prajñapayāmāsa saptaratnamayam | atha khalu sadāprarudito bodhisattvo mahāsattvastaṁ pṛthivīpradeśaṁ sektukāmaśca na codakaṁ samantātparyeṣamāṇo'pi labhate yena taṁ pṛthivīpradeśaṁ siñcet | yathāpi nāma māreṇa pāpīyasā tatsarvamudakamantardhāpitam- apyeva nāma asyodakamalabhamānasya cittaṁ duḥkhitaṁ syāddaurmanasyaṁ ca bhaveccittasya vā anyathātvaṁ bhavedyenāsya kuśalamūlāntardhānaṁ bhavenna vā bhrājeran kuśalamūlāni | atha khalu sadāpraruditasya bodhisattvasya mahāsattvasyaitadabhūt - yatrvahamātmanaḥ kāyaṁ vighvā imaṁ pradeśaṁ rudhireṇa siñceyam | tatkasya hetoḥ? ayaṁ hi pṛthivīpradeśa uddhatarajaskaḥ | mā rajodhāturito dharmodgatasya bodhisattvasya mahāsattvasya kāye nipatatu | kimahamanenātmabhāvenāvaśyaṁ bhedanadharmiṇā kuryām? varaṁ khalu punarmamāyaṁ kāya evaṁrūpayā kriyayā vinaśyatu, na ca niḥsāmarthyakriyayā | kāmahetoḥ kāmanidānaṁ bahūni me ātmabhāvasahastrāṇi punaḥ punaraparimāṇe saṁsāre saṁsarato bhinnāni | yadi punarbhidyante, kāmamevaṁrūpeṣviva dharmasthāneṣu bhidyantām ||
atha khalu sadāprarudito bodhisattvo mahāsattva iti pratisaṁkhyāya tīkṣṇaṁ śastraṁ gṛhītvā svakāyaṁ samantato vidhvā taṁ pṛthivīpradeśaṁ svarūdhireṇa sarvamasiñcat | evaṁ tābhirapi dārikābhiḥ kṛtam | na ca sadāpraruditasya bodhisattvasya mahāsattvasya tāsāṁ vā sarvāsāṁ dārikāṇāṁ cittasyānyathātvamabhūt, yatra māraḥ pāpīyānavatāraṁ labheteti ||
ata evaṁ caturdharmakasūtre'pyuktam- kalyāṇamitraṁ bhikṣavo bodhisattvena yāvajjīvaṁ na parityaktavyamapi jīvitahetoriti ||
tadevam-
kalyāṇamitrānutsargāt
ātmabhāvādīnāṁ rakṣādikaṁ kāryam ||
sūtrāṇāṁ ca sadekṣaṇāt ||6||
bodhisattvaśikṣāpadāni hi prāyaḥ sūtreṣveva dṛśyante | teṣu teṣu sūtrānteṣu bodhisattvasamudācārā bodhisattvaśikṣāpadāni prajñaptānīti vacanāt | tasmāttadanīkṣaṇe mā bhūdāpattirāpannasyāpyajñānādaviratiriti sadā sūtradarśanāyādaraḥ kāryaḥ | tadanena kalyāṇamitrānutsargeṇa sūtrāntadarśanena ca sarvaḥ saddharmaparigraha ukto bhavati ||
yathoktamāryasāgaramatisūtre-yābhirakṣaraniruktibhiḥ so'nabhilāpyo dharmaḥ sūcyate, tāsāmakṣaraniruktīnāṁ yadādhāraṇaṁ deśanā, yāvad ayamucyate saddharmaparigrahaḥ | punaraparaṁ kulaputra ye te dharmabhāṇakā eṣāmevaṁrūpāṇāṁ sūtrāntānāṁ deśayitāraḥ pratipattisārāśca, teṣāmapi dharmabhāṇakānāṁ yatsevanaṁ bhajanaṁ paryupāsanamutthānamupasthānaṁ gauravaṁ citrīkāraḥ śuśraṣā ārakṣā parigrahaścīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkāradānaṁ sādhukāradānaṁ svāmyārakṣā kuśalapakṣarakṣā varṇabhāṣaṇamavarṇapraticchādanatā, ayamapi saddharmaparigrahaḥ | peyālaṁ | punaraparaṁ kulaputra yā avivādaparamatā, adharme dharmavādināṁ ca pudgalānāṁ saha dharmeṇa nigrahaḥ, ayamapi saddharmaparigrahaḥ | punaraparaṁ kulaputra apratihatasaṁtānasya sarvasattvapramokṣabuddhernirāmiṣacittasya parebhyo dharmadānam, ayamapi saddhadharmaparigrahaḥ | punaraparaṁ kulaputra yo dharmaśravaṇahetuko vā dharmadeśanāhetuko va antaśa ekakramavyatihāraḥ, antaśa eka ucchvāsapraśvāso vā, ayamapi saddharmaparigrahaḥ | peyālaṁ | prahrutaṁ batedaṁ kulaputra cittaṁ viṣayeṣu | tasya yā nivāraṇā parirakṣā ekāgrībhāvo damaḥ śama upaśamo vinayaḥ, ayamucyate saddharmaparigrahaḥ | peyālaṁ | punaraparaṁ kulaputra yena dharmeṇa yo'dharmaḥ pravartate, tasya dharmasyāparigraho'nupādānam, ayamapi saddharmaparigrahaḥ | ityadi ||
tatra dharmabhāṇakasevādinā kalyāṇamitrānutsarga uktaḥ, kalyāṇamitralakṣaṇaṁ ca | tadetena saddharmaparigraheṇa vinā na rakṣā, na śuddhirnavṛddhiḥ | tataśca so'pi na bodhisattva ityavaśyakāryaḥ saddharmaparigrahaḥ ||
uktaṁ hi śrīmālāsiṁhanādasūtre- yānyapīmāni bhagavan gaṅgānadīvālikāsamāni bodhisattvapraṇidhānāni, tānyekasmin mahāpraṇidhāne upanikṣiptānyantargatānyanupratiṣṭhāni yaduta saddharmaparigrahe | evaṁ mahāviṣayo bhagavan saddharmaparigraha iti ||
punaratraivāha-syādyathāpi nāma devi mahābalavato'pi puruṣasyālpo'pi marmaṇi prahāro vedhanīyo bhavati bādhākaraśca, evameva devi mārasya pāpīyasaḥ parītto'pi saddharmapa[rigraho] vedhanīyo bhavati, śokāvahaḥ paridevakaraśca bhavati | nāhaṁ devi anyamekamapi dharma kuśalaṁ samanupaśyāmi mārasya pāpīyasa evaṁ vedhanīyaṁ śokāvahaṁ paridevakaraṁ ca , yathā ayamalpo'pi[saddha]rmaparigraha iti ||
punarāha- syādyathāpi nāma devi sumeruḥ parvatarājaḥ sarvān kulaparvatānabhibhavannabhirocate ca samabhirocate coccatvena vipulatvena ca ,evameva devi mahāyānikasya kāyajīvitanirapekṣasya na cāgṛhītacittasya saddharmaparigraho navayānasaṁprasthitānāmapi kāyajīvitasāpekṣāṇāṁ mahāyānikānāṁ sarvān kuśalān dharmānabhibhavatītyādi ||
tathā āryasāgaramatisūtre'pyāha-
parigṛhīto bhavatī jinebhi-
rdevebhi nāgebhi ca kinnarebhiḥ |
puṇyena jñānena parigṛhītaḥ
saddharmadhāritva tathāgatānām |peyālaṁ||
sa śūnyakṣetreṣu na jātu jāyate
sarvatra jātau ca jinaṁ sa paśyati |
dṛṣṭvā ca tasmillabhate prasādaṁ
saddharmadhāritva tathāgatānām ||
jātismaro bhavati mahātmadharmā
pravajyalābhī bhavate punaḥ punaḥ |
pariśuddhacārī pratipattisāraḥ
saddharmadhāritva tathāgatānām |peyālaṁ ||
lābhī ca bhotī vidu dhāraṇīye
na naśyate kalpaśatebhi yacchubham |
pratibhānavanto bhavate asaktaḥ
saddharmadhāritva tathāgatānām ||
śakro'tha brahmā tatha lokapālo
manuṣyarājā bhuvi cakravartī |
sukhena saukhyena sa bodhi budhyate
saddharmadhāritva tathāgatānām ||
dvātriṁśa kāye'sya bhavanti lakṣaṇā
aninditāṅgo bhavate vicakṣaṇaḥ |
na tasya tṛptiṁ labhi prekṣamāṇāḥ
saddharmadhāritva tathāgatānām ||
na tasya saṁmuhyati bodhicittaṁ
na codbhuraḥ pāramitācarīṣu |
asaṁgṛhītaḥ kuśalaḥ śatebhiḥ
saddharmadhāritva tathāgatānām ||iti||
śīlapāramitāyāṁ saddharmaparigraho nāma dvitīyaḥ paricchedaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5377