The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
२८
२४४. यावन्ति शिक्ष परिदीपित नायकेन
सर्वेष शिक्ष अयु अग्रु निरुत्तरा च।
यः सर्वशिक्षविदु इच्छति पार गन्तु-
मिमु प्रज्ञपारमित शिक्षति बुद्धशिक्षाम्॥१॥
२४५. अग्रं निधान अयु उत्तमधर्मकोश
बुद्धान गोत्रजननं सुखसौख्यगञ्जो।
अतिक्रान्तनागत दशद्दिशि लोकनाथा
इतु ते प्रसूत न च क्षीयति धर्मधातुः॥२॥
२४६. यावन्ति वृक्ष फलपुष्पवनस्पती या
सर्वे च मेदिनिसमुद्गत प्रादुभूताः।
न च मेदिनी क्षयमुपैति न चापि वृद्धिं
न च खिद्यती न परिहायति निर्विकल्पा॥३॥
२४७. यावन्त बुद्धसम श्रावकप्रत्ययाश्च
मरुतश्च सर्वजगती सुखसौख्यधर्माः।
सर्वे ति प्रज्ञवरपारमिताप्रसूता
न च क्षीयते न च विवर्धति जातु प्रज्ञा॥४॥
२४८. यावन्त सत्त्व मृदुमध्यमुत्कृष्ट लोके
सर्वे अविद्यप्रभवा सुगतेन उक्ताः।
सामग्रिप्रत्ययु प्रवर्तति दुःखयन्त्रो
न च यन्त्र क्षीयति अविद्य न चापि वृद्धिः॥५॥
२४९. यावन्ति ज्ञान नयद्वार उयायमूलाः
सर्वे ति प्रज्ञवरपारमिताप्रसूताः।
सामग्रिप्रत्यय प्रवर्तति ज्ञानयन्त्रो
न च प्रज्ञपारमित वर्धति हीयते वा॥६॥
२५०. यो तु प्रतीत्यसमुत्पादु अनुद्भवाये
इमु प्रज्ञ अक्षयत बुध्यति बोधिसत्त्वो।
सो सूर्य अभ्रपटले यथ मुक्तरश्मी
विधमित्वविद्यपटलं भवते स्वयंभूः॥७॥
भगवत्यां रत्नगुणसंचयगाथायामवकीर्णकुसुमपरिवर्तो नामाष्टाविंशतिमः॥
Links:
[1] http://dsbc.uwest.edu/node/4448