The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
|| śūnyatāparivartaḥ ||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata ||
anyeṣu sūtreṣu acintiyeṣu
ativistaraṁ deśitaśūnyadharmāḥ |
tasmādime sūtravarottame vaḥ
saṁkṣepato deśita śūnyadharmāḥ || 1 ||
sattvo'lpabuddhiravijānamāno
na śakya jñātuṁ khalu sarvadharmā |
paśyeha sūtrendravarottamena
saṁkṣepato deśita śūnyadharmāḥ || 2 ||
anyairupāyairnayahetubhiśca
sattvāna kāruṇyavaśodayārtham |
prakāśitaṁ sūtravarendrametaṁ
yathābhijānanti hi sarvasattvāḥ || 3 ||
ayaṁ ca kāyo yatha śūnyagrāmaḥ
ṣaḍgrāma coropama indriyāṇi |
tānyekagrāme nivasanti sarve
na te vijānanti paraspareṇa || 4 ||
cakṣurindriyaṁ rūpameteṣu dhāvati
śrotrendriyaṁ śabdavicāraṇena |
ghrāṇendriyaṁ gandhavicitrahāri
jihvandriyaṁ nitya raseṣu dhāvati || 5 ||
kāyendriyaṁ sparśagato'bhidhāvati
manendriyaṁ dharmavicāraṇena |
ṣaḍindriyāṇīti paraspareṇa
svakaṁ svakaṁ viṣayamabhidhāvati || 6 ||
cittaṁ hi māyopama cañcalaṁ ca
ṣaḍindriyaṁ viṣayavicāraṇaṁ ca |
yathā naro dhāvati śūnyagrāme
saṁgrāma caurebhi samāśritaśca || 7 ||
cittaṁ yathā ṣaḍviṣayāśritaṁ ca
prajānate indriya gocaraṁ ca |
rūpaṁ ca śabdaṁ ca tathaiva gandhaṁ
rasaṁ ca sparśa tatha dharmagocaram || 8 ||
cittaṁ ca sarvatra ṣaḍindriyeṣu
śakuniriva cañcalaṁ indriyasaṁpraviṣṭam |
yatra yatrendriyasaṁśritaṁ ca
na cendriyaṁ kurvatu jānamātmakam || 9 ||
kāyaśca niśceṣṭa nirvyāpāraṁ ca
asārakaḥ pratyayasaṁbhavaśca |
abhūtavikalpasamutthitaśca
sthitakarmayantraṁ ivaṁ śūnyagrāmaḥ || 10 ||
kṣityambhatejo'nilāni yathā
cauragrāmāntaḥ sthita deśadeśe |
paraspareṇaiva sadā viruddhā
yathaiva āśīviṣa ekaveśmani || 11 ||
dhātūragāste ca caturvidhāni
dve ūrdhvagāmī dvaya heṣṭagāmī |
dvayādvayaṁ diśi vidiśāsu sarvaṁ
naśyanti tā dhātubhujaṅgamāni || 12 ||
kṣityuragaśca saliloragaśca
imau ca heṣṭā kṣayatāṁ vrajete |
tejoragaścānilamārutoraga
imau hi dve ūrdhvagatau nabho'nte || 13 ||
cittaṁ ca vijñānamadhyasthitaṁ ca
gatvā yathā pūrvakṛtena karmāṇā |
deve manuṣyaeṣu ca triṣvapāyā
yathākṛtaṁ pūrvabhave pravarttyā || 14 ||
śleṣmānilapittakṣayāntaprāptaḥ
kāyaḥ śakṛnmūtraparīṣapūrṇaḥ |
nirābhirāmaḥ kṛmikṣudrapūrṇaḥ
kṣiptaḥ śmaśāne yatha kāṣṭhabhūtaḥ || 15 ||
paśyāhi tvaṁ devata ebhi evaṁ
katyatra sattvastatha pudgalo vā |
śūnyā hi ete khalu sarvadharmā
avidyataḥ pratyayasaṁbhavāśca || 16 ||
ete mahābhūta abhūta sarvāśca
yasmānmahābhūtaprakṛtyabhāvā |
tasmācca bhūtā hi asaṁbhavāśca
avidyamānā na kadāci vidyate || 17 ||
avidyataḥ pratyayasaṁbhavāśca
avidyamānaiva avidyavācaḥ |
tasmānmayā ukta avidya eṣā
saṁskāravijñāna sanāmarūpam || 18 ||
ṣaḍāyatanasparśa tathaiva vedanā
tṛṣṇā upādāna tathā bhavaśca |
jātijarāmaraṇaśoka upadravāṇāṁ
duḥkhāni saṁskāra acintiyāni || 19 ||
saṁsāracakre ca yathā sthitāni
abhūta saṁbhūta asaṁbhavāśca |
ayoniśaścittavicāraṇaṁ tathā
dṛṣṭīgataṁ chetsyatha ātmanaiva || 20 ||
jñānāsinā chindatha kleśajālaṁ
skandhālayaṁ paśyatha śūnyabhūtam |
sparśetha taṁ bodhiguṇaṁ hyudāraṁ
vivarta ca me amṛtapurasya dvāram || 21 ||
saṁdarśi taṁ amṛtapurasya bhājanaṁ
pravekṣya taṁ amṛtapurālayaṁ śubham |
tarpiṣya ha amṛtatarasena ātmanāṁ
parāhatā me varadharmabherīḥ || 22 ||
āpūrito me varadharmaśaṅkhaḥ
prajvālitā me varadharma ulkā |
suvarṣitaṁ me varadharmavarṣaṁ
parājitā me parakleśaśatravaḥ || 23 ||
ucchrepitaṁ me varadharmadhvajaṁ
pratāritā me bhavasattvasamudrāḥ |
pidhitāni me'pāyapathāni trīṇi
kleśāgnidāhaṁ śamayitva prāṇinām || 24 ||
yasmāddhi pūrvamahamanekakalpān
acintiyā pūjitva nāyakā hi |
caritva bodhāya dṛḍhavratena
saddharmakāyaṁ pariveṣamāṇaḥ || 25 ||
hastau ca pādau ca parityajitvā
dhanaṁ hiraṇyaṁ maṇimuktabhūṣaṇam |
nayanottamāṅgaṁ priyadāraputraṁ
suvarṇavaiḍūryavicitraratnāni || 26 ||
chinditvā trisāhasrāyāṁ sarvavṛkṣavanaspatīm |
sarvaṁ ca cūrṇayitvā tat kuryāt sūkṣmarajopamam || 27 ||
cūrṇarāśiṁ karitvā tu yāvadākāśagocaram |
aśakadbhabhāgabhinnāya dharaṇīrajaḥsamāni vā || 28 ||
sarvasattvā aneke hi jñānavata tathaiva ca |
sarvaṁ gaṇayituṁ śakyaṁ na tu jñātaṁ jinasya ca || 29 ||
ekakṣaṇapravṛttaṁ tu yajjñānaṁ ca mahāmuneḥ |
anekakalpakoṭīṣu na śakyaṁ gaṇayituṁ kvacit || 30 ||
iti śrīsuvarṇaprabhāsottamasūtrendrarāje śūnyatāparivarto
nāma ṣaṣṭhaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/4239