Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > antaḥpuravilāpo nāmāṣṭamaḥ sargaḥ

antaḥpuravilāpo nāmāṣṭamaḥ sargaḥ

Parallel Devanagari Version: 
अन्तःपुरविलापो नामाष्टमः सर्गः [1]

CANTO VIII

tatasturaṅgāvacaraḥ sa durmanā-

stathā vanaṁ bhartari nirmame gate|

cakāra yatnaṁ pathi śokanigrahe

tathāpi caivāśru na tasya cikṣiye||1||

yamekarātreṇa tu bharturājñayā

jagāma mārga saha tena vājinā|

iyāya bharturvirahaṁ vicintayaṁ-

stameva panthānamahobhiraṣṭabhiḥ||2||

hayaśca saujā vicacāra kanthaka-

statāma bhāvena babhūva nirmadaḥ|

alaṁkṛtaścāpi tathaiva bhūṣaṇai-

rabhūdgataśrīriva tena varjitaḥ||3||

nivṛtya caivābhimukhastapovanaṁ

bhṛśaṁ jiheṣe karuṇaṁ muhurmuhuḥ|

kṣudhānvito'pyadhvani śaṣpamambu vā

yathā purā nābhinanda nādade||4||

tato vihīnaṁ kapilāvhayaṁ puraṁ

mahātmanā tena jagaddhitātmanā|

krameṇa tau śūnyamivopajagmatu-

rdivākareṇeva vinākṛtaṁ nabhaḥ||5||

sapuṇḍarīkairapi śobhitaṁ jalai-

ralaṁkṛtaṁ puṣpadharairnagairapi|

tadeva tasyopavanaṁ vanopamaṁ

gatapraharṣairna rarāja nāgaraiḥ||6||

tato bhramadbhirdiśi dīnamānasai-

ranujjvalairbāṣpahatekṣaṇairnaraiḥ|

nirvāyamāṇāviva tāvubhau puraṁ

śanairapasnātamivābhijagmatuḥ||7||

niśāmya ca srastaśarīragāminau

vināgatau śākyakularṣabheṇa tau|

mumoca bāṣpaṁ pathi nāgaro janaḥ

pura rathe dāśaratherivāgate||8||

atha bruvantaḥ samupetamanyavo

janāḥ pathi cchandakamāgatāśravaḥ|

kva rājaputraḥ purarāṣṭranandano

hṛtastvayāsāviti pṛṣṭhato'nvayuḥ||9||

tataḥ sa tān bhaktimato'bravījjanā-

nnarendraputraṁ na parityajāmyaham|

rudannahaṁ tena tu nirjane vane

gṛhasthaveśaśca visarjitāviti||10||

idaṁ vacastasya niśamya te janāḥ

suduṣkaraṁ khalviti niścayaṁ yayuḥ|

pataddhi jahruḥ salilaṁ na netrajaṁ

mano nininduśca phalotthamātmanaḥ||11||

athocuradyaiva viśāma tadvanaṁ

gataḥ sa yatra dviparājavikramaḥ|

jijīviṣā nāsti hi tena no vinā

yathendriyāṇāṁ vigame śarīriṇām||12||

idaṁ puraṁ tena vivarjitaṁ vanaṁ

vanaṁ ca tattena samanvitaṁ puram|

na śobhate tena hi no vinā puraṁ

marutvatā vṛtravadhe yathā divam||13||

punaḥ kumāro vinivṛtta ityatho

gavākṣamālāḥ pratipedire'ṅganāḥ|

viviktapṛṣṭhaṁ ca niśāmya vājinaṁ

punargavākṣāṇi pidhāya cukruśuḥ||14||

praviṣṭadīkṣastu sutopalabdhaye

vratena śokena ca khinnamānasaḥ|

jajāpa devāyatane narādhipa-

ścakāra tāstāśca yathāśayāḥ kriyāḥ||15||

tataḥ sa bāṣpapratipūrṇalocana-

sturaṅgamādāya turaṅgamānugaḥ|

viveśa śokābhihato nṛpakṣayaṁ

yudhāpinīte ripuṇeva bhartari||16||

vigāhamānaśca narendramandiraṁ

vilokayannaśruvahena cakṣuṣā|

svareṇa puṣṭena rurāva kanthako

janāya duḥkhaṁ prativedayanniva||17||

tataḥ khagāśca kṣayamadhyagocarāḥ

samīpabaddhāsturagāśca satkṛtāḥ|

hayasya tasya pratisasvanuḥ svanaṁ

narendrasūnorupayānaśaṅkinaḥ||18||

janāśca harṣatiśayena vañcitā

janādhipāntaḥpurasaṁnikarṣagāḥ|

yathā hayaḥ kanthaka eṣa heṣate

dhruvaṁ kumāro viśatīti menire||19||

atipraharṣādatha śokamūrchitāḥ

kumārasaṁdarśanalolalocanāḥ|

gṛhādviniścakramurāśayā striyaḥ

śaratpayodādiva vidyutaścalāḥ||20||

vilambakeśyo malināṁśukāmbarā

nirañjanairbāṣpahatekṣaṇairmukhaiḥ|

striyo na rejurmṛjayā vinākṛtā

divīva tārā rajanīkṣayāruṇāḥ||21||

araktatāmraiścaraṇairanūpurai-

rakuṇḍalairārjavakandharairmukhaiḥ|

svabhāvapīnairjaghanairamekhalai-

rahārayoktrairmuṣitairiva stanaiḥ||22||

nirīkṣya tā bāṣpaparītalocanā

nirāśrayaṁ chandakamaśvameva ca|

viṣaṇṇavaktrā rurudurvarāṅganā

vanāntare gāva ivarṣabhojjhitāḥ||23||

tataḥ sabāṣpā mahīṣī mahīpateḥ

pranaṣṭavatsā mahiṣīva vatsalā|

pragṛhya bāhū nipapāta gautamī

vilolaparṇā kadalīva kāñcanī||24||

hatatviṣo'nyāḥ śithilāṁsabāhavaḥ

striyo viṣādena vicetanā iva|

na cukruśurnāśru jahurna śaśvasu-

rna celurāsurlikhitā iva sthitāḥ||25||

adhīramanyāḥ patiśokamūrcchitā

vilocanaprasravaṇairmukhaiḥ striyaḥ|

siṣiñcire proṣitacandanān stanā-

ndharādharaḥ prasravaṇairivopalān||26||

mukhaiśca tāsāṁ nāyanāmbutāḍitaiṁ

rarāja tadrājaniveśanaṁ tadā|

navāmbukāle'mbudavṛṣṭitāḍitaiḥ

sravajjalaistāmarasairyathā saraḥ||27||

suvṛttapiṇāḍagulibhirnirantarai-

rabhūṣaṇairgūḍhasirairvarāṅganāḥ|

urāṁsi jaghnuḥ kamalopamaiḥ karaiḥ

svapallavairvātacalā latā iva||28||

karaprahārapracalaiśca tā babhu-

stathāpi nāryaḥ sahitonnataiḥ stanaiḥ|

vanānilāghūrṇitapadmakampitai

rathāṅganāmnāṁ mithunairivāpagāḥ||29||

yathā ca vakṣāṁsi karairapīḍayaṁ-

stathaiva vakṣobhirapīḍayan karān|

akārayaṁstatra parasparaṁ vyathāḥ

karāgravakṣāṁsyabalā dayālasāḥ||30||

tatastu roṣapraviraktalocanā

viṣādasaṁbandhikaṣāyagadgadam|

uvāca niśvāsacalatpayodharā

vigāḍhaśokāśrudharā yaśodharā||31||

niśi prasuptāmavaśāṁ vihāya māṁ

gataḥ kva sa chandaka manmanorathaḥ|

upāgate ca tvayi kanthake ca me

samaṁ gateṣu triṣu kampate manaḥ||32||

anāryamasnigdhamamitrakarma me

nṛśaṁsa kṛtvā kimihādya rodiṣi|

niyaccha bāṣpaṁ bhava tuṣṭamānaso

na saṁvadatyaśru ca tacca karma te||33||

priyeṇa vaśyena hitena sādhunā

tvayā sahāyena yathārthakāriṇā|

gato'ryaputro hyapunarnivṛttaye

ramasva diṣṭyā saphalaḥ śramastava||34||

varaṁ manuṣyasya vicakṣaṇo ripu-

rna mitramaprājñamayogapeśalam|

suhṛdbruveṇa hyavipaścitā tvayā

kṛtaḥ kulasyāsya mahānupaplavaḥ||35||

imā hi śocyā vyavamuktabhūṣaṇāḥ

prasaktabāṣpāvilaraktalocanāḥ|

sthite'pi patyau himavanmahīsame

pranaṣṭaśobhā vidhavā iva striyaḥ||36||

imāśca vikṣiptaviṭaṅkabāhavaḥ

prasaktapārāvatadīrghanisvanāḥ|

vinākṛtāstena sahāvarodhanai-

rbhṛśaṁ rudantīva vimānapaṅktayaḥ||37||

anarthakāmo'sya janasya sarvathā

turaṅgamo'pi dhruvameṣa kanthakaḥ|

jahāra sarvasvamitastathā hi me

jane prasupte niśi ratnacauravat||38||

yadā samarthaḥ khalu soḍhumāgatā-

niṣuprahārānapi kiṁ punaḥ kaśāḥ|

gataḥ kaśāpātabhayātkathaṁ nvayaṁ

śriyaṁ gṛhītvā hṛdayaṁ ca me samam||39||

anāryakarmā bhṛśamadya heṣate

narendradhiṣṇyaṁ pratipūrayanniva|

yadā tu nirvāhayati sma me priyaṁ

tadā hi mūkasturagādhamo'bhavat||40||

yadi hyaheṣiṣyata bodhayan janaṁ

khuraiḥ kṣitau vāpyakariṣyata dhvanim|

hanusvanaṁ vājanayiṣyaduttamaṁ

na cābhaviṣyanmama duḥkhamīdṛśam||41||

itīha devyāḥ paridevitāśrayaṁ

niśamya bāṣpagrathitākṣaraṁ vacaḥ|

adhomukhaḥ sāśrukalaḥ kṛtāñjaliḥ

śanairidaṁ chandaka uttaraṁ jagau||42||

vigarhituṁ nārhasi devi kanthakaṁ

na cāpi roṣaṁ mayi kartumarhasi|

anāgasau svaḥ samavehi sarvaśo

gato nṛdevaḥ sa hi devi devavat||43||

ahaṁ hi jānannapi rājaśāsanaṁ

balātkṛtaḥ kairapi daivatairiva|

upānayaṁ tūrṇamimaṁ turaṅgamaṁ

tathānvagacchaṁ vigataśramo'dhvani||44||

vrajannayaṁ vajivaro'pi nāspṛśa-

nmahī khurāgrairvidhṛtairivāntarā|

tathaiva daivādiva saṁyatānano

hanusvanaṁ nākṛta nāpyaheṣata||45||

yato bahirgacchati pārthivātmaje

tadābhavaddvāramapāvṛtaṁ svayam|

tamaśca naiśaṁ raviṇeva pāṭitaṁ

tapo'pi daivo vidhireṣa gṛhyatām||46||

yadapramatto'pi narendraśāsanād

gṛhe pure civa sahasraśo janaḥ|

tadā sa nābudhyata nidrayā hṛta-

stato'pi daivo vidhireṣa gṛhyatām||47||

yataśca vāso vanavāsasaṁmataṁ

nisṛṣṭamasmai samaye divaukasā|

divi praviddhaṁ mukuṭaṁ ca taddhṛtaṁ

tato'pi daivo vidhireṣa gṛhyatām||48||

tadevamāvāṁ naradevi doṣato

na tatprayātaṁ prati gantumarhasi|

na kāmakāro mama nāsya vājinaḥ

kṛtānuyātraḥ sa hi daivatairgataḥ||49||

iti prayāṇaṁ bahudevamadbhūtaṁ

niśamya tāstasya mahātmanaḥ striyaḥ|

pranaṣṭaśokā iva vismayaṁ yayu-

rmanojvaraṁ pravrajanāttu lebhire||50||

viṣādapāriplavalocanā tataḥ

pranaṣṭapotā kurarīva duḥkhitā|

vihāya dhairya virurāva gautamī

tatāma caivāśrumukhī jagāda ca||51||

mahormimanto mṛdavo'sitāḥ śubhāḥ

pṛthakpṛthaṅmūlaruhāḥ samudgatāḥ|

praveritāste bhuvi tasya murdhajā

narendramaulīpariveṣṭanakṣamāḥ||52||

pralambabāhurmṛgarājavikramo

maharṣabhākṣaḥ kanakojjvaladyutiḥ|

viśālavakṣā ghanadundubhisvana-

stathāvidho'pyāśramavāsamarhati||53||

abhāginī nūnamiyaṁ vasuṁdharā

tamāryakarmāṇamanuttamaṁ patim|

gatastato'sau guṇavān hi tādṛśo

nṛpaḥ prajābhāgyaguṇaiḥ prasūyate||54||

sujātajālāvatatāṅgulī mṛdū

nigūḍhagulphau bisapuṣpakomalau|

vanāntabhūmiṁ kaṭhināṁ kathaṁ nu tau

sacakramadhyau caraṇau gamiṣyataḥ||55||

vimānapṛṣṭhe śayanāsanocitaṁ

mahārhavastrāgurucandanārcitam|

kathaṁ nu śītoṣṇajalāgameṣu ta-

ccharīramojasvi vane bhaviṣyati||56||

kulena sattvena balena varcasā

śrutena lakṣmyā vayasā ca garvitaḥ|

pradātumevābhyucito na yācituṁ

kathaṁ sa bhikṣāṁ parataścariṣyati||57||

śucau śayitvā śayane hiraṇmaye

prabodhyamāno niśi tūryanisvanaiḥ|

kathaṁ bata svapsyati so'dya me vratī

paṭaikadeśāntarite mahītale||58||

imaṁ pralāpaṁ karuṇaṁ niśamya tā

bhujaiḥ pariṣvajya parasparaṁ striyaḥ|

vilocanebhyaḥ salilāni tatyaju-

rmadhūni puṣpebhya iveritā latāḥ||59||

tato dharāyāmapatadyaśodharā

vicakravākeva rathāṅgasāvhayā|

śanaiśca tattadvilalāpa viklavā

muhurmuhurgadgadaruddhayā girā||60||

sa māmanāthāṁ sahadharmacāriṇī-

mapāsya dharma yadi kartumicchati|

kuto'sya dharmaḥ sahadharmacāriṇī

vinā tapo yaḥ paribhoktumicchati||61||

śṛṇoti nūnaṁ sa na pūrvapārthivā-

nmahāsudarśaprabhṛtīn pitāmahān|

vanāni patnīsahitānupeyuṣa-

stathā hi dharma madṛte cikīrṣīte||62||

makheṣu vā vedavidhānasaṁskṛtau

na daṁpatī paśyati dīkṣitābubhau|

samaṁ bubhukṣū parato'pi tatphalaṁ

tato'sya jāto mayi dharmamatsaraḥ||63||

dhruvaṁ sa jānanmama dharmavallabho

manaḥ priyerṣyākalahaṁ muhurmithaḥ|

sukhaṁ vibhīrmāmapahāya roṣaṇāṁ

mahendraloke'psaraso jighṛkṣati||64||

iyaṁ tu cintā mama kīdṛśaṁ nu tā

vapurguṇaṁ bibhrati tatra yoṣitaḥ|

vane yadartha sa tapāṁsi tapyate

śriyaṁ ca hitvā mama bhaktimeva ca||65||

na khalviyaṁ svargasukhāya me spṛhā

na tajjanasyātmavato'pi durlabham|

sa tu priyo māmiha vā paratra vā

kathaṁ na jahyāditi me manorathaḥ||66||

abhāginī yadyahamāyatekṣaṇaṁ

śucismitaṁ bharturudīkṣituṁ mukham|

na mandabhāgyo'rhati rāhulo'pyayaṁ

kadācidaṅke parivartituṁ pituḥ||67||

aho nṛśaṁsaṁ sukumāravarcasaḥ

sudāruṇaṁ tasya manasvino manaḥ|

kalapralāpaṁ dviṣato'pi harṣaṇaṁ

śiśuṁ sutaṁ yastyajatīdṛśaṁ bata||68||

mamāpi kāmaṁ hṛdayaṁ sudāruṇaṁ

śilāmayaṁ vāpyayaso'pi vā kṛtam|

anāthavacchrīrahite sukhocite

vanaṁ gate bhartari yanna dīryate||69||

itīha devī patiśokamūrchitā

ruroda dadhyau vilalāpa cāsakṛt|

svabhāvadhīrāpi hi sā satī śucā

dhṛtiṁ na sasmāra cakāra no hriyam||70||

tatastathā śokavilāpaviklavāṁ

yaśodharāṁ prekṣya vasuṁdharāgatām|

mahāravindairiva vṛṣṭitāḍitai-

rmukhaiḥ sabāṣpairvanitā vicukruśuḥ||71||

samāptajāpyaḥ kṛtahomamaṅgalo

nṛpastu devāyatanādviniryayau|

janasya tejārtaraveṇa cāhata-

ścacāla vajradhvanineva vāraṇaḥ||72||

niśāmya ca cchandakakanthakāvubhau

sutasya saṁśrutya ca niścayaṁ sthiram|

papāta śokābhihato mahīpatiḥ

śacīpatervṛtta ivotsave dhvajaḥ||73||

tato muhūrta sutaśokamohito

janena tulyābhijanena dhāritaḥ|

nirīkṣya dṛṣṭyā jalapūrṇayā hayaṁ

mahītalastho vilalāpa pārthivaḥ||74||

bahūni kṛtvā samare priyāṇi me

mahattvayā kanthaka vipriyaṁ kṛtam|

guṇapriyo yena vane sa me priyaḥ

priyo'pi sannapriyavatpraveritaḥ||75||

tadadya māṁ vā naya tatra yatra sa

vraja drutaṁ vā punarenamānaya|

ṛte hi tasmānmama nāsti jīvitaṁ

vigāḍharogasya sadauṣadhādiva||76||

suvarṇaniṣṭhīvini mṛtyunā hṛte

suduṣkaraṁ yanna mamāra saṁjayaḥ|

ahaṁ punardharmaratau sute gate

mumukṣurātmānamanātmavāniva||77||

vibhordaśakṣatrakṛtaḥ prajāpateḥ

parāparajñasya vivasvadātmanaḥ|

priyeṇa putreṇa satā vinākṛtaṁ

kathaṁ na muhyeddhi mano manorapi||78||

ajasya rājñastanayāya dhīmate

narādhipāyendrasakhāya me spṛhā|

gate vanaṁ yastanaye divaṁ gato

na moghabāṣpaḥ kṛpaṇaṁ jijīva ha||79||

pracakṣva me bhadra tadāśramājiraṁ

hṛtastvayā yatra sa me jalāñjaliḥ|

ime parīpsanti hi taṁ pipāsavo

mamāsavaḥ pretagatiṁ yiyāsavaḥ||80||

iti tanayaviyogajātaduḥkha

kṣitisadṛśaṁ sahajaṁ vihāya dhairyam|

daśaratha iva rāmaśokavaśyo

bahu vilalāpa nṛpo visaṁjñakalpaḥ||81||

śrutavinayaguṇānvitastatastaṁ

matisacivaḥ pravayā purohitaśca|

samadhṛtamidamūcaturyathāva-

nna ca pariptamukhau na cāpyaśokau||82||

tyaja naravara śokamehi dhairya

kudhṛtirivārhasi dhīra nāśru moktum|

srajamiva mṛditāmapāsya lakṣmīṁ

bhuvi bahavo hi nṛpā vanānyabhīyuḥ||83||

api ca niyata eṣa tasya bhāvaḥ

smara vacanaṁ tadṛṣeḥ purāsitasya|

na hi sa divi na cakravartirājye

kṣaṇamapi vāsayituṁ sukhena śakyaḥ||84||

yadi tu nṛvara kārya eva yatna-

stvaritamudāhara yāvadatra yāvaḥ|

bahuvidhimiha yuddhamastu tāva-

ttava tanayasya vidheśca tasya tasya||85||

narapatiratha tau śaśāsa tasmād

drutamita eva yuvāmabhiprayātam|

na hi mama hṛdayaṁ prayāti śāntiṁ

vanaśakuneriva putralālasasya||86||

paramamiti narendraśāsanāttau

yayaturamātyapurohitau vanaṁ tat|

kṛtamiti savadhūjanaḥ sadāro

nṛpatirapi pracakāra śeṣakāryam||87||

iti buddhacarite mahākāvye'ntaḥpuravilāpo

nāmāṣṭamaḥ sargaḥ||8||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5478

Links:
[1] http://dsbc.uwest.edu/node/5492