Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > मर्मकालिका

मर्मकालिका

1 आशीर्वादाभिधानम्

Parallel Romanized Version: 
  • 1 āśīrvādābhidhānam [1]

 

तत्त्वज्ञानसंसिद्धिः

 

[आशीर्वादाभिधानम्]

 

नमो भगवत्यै वज्रवाराह्यै।

 

उद्याता तलचक्रतोऽनिलधुता विद्युच्छटाभास्वरा

दग्धारित्रितया त्रिलोकमहिता पीयूषधाराप्लुता।

बुद्धज्ञानरसाविला विकलुषा सानन्दसन्दोहदा

भावाभावविचारणाविरहिता वाराहिका पातु वः॥१॥

 

 मर्मकलिकापञ्जिका

        ॐ नमः श्रीवज्रविलासिन्यै।

चण्डालीकरलीलया निजपदादुल्लासितो विश्वभू-

र्विश्वग्भूरि महासुखं विरचयंल्लीनः स्वबोधोदये।

अम्भोजाग्र[ग]तोऽपि निर्वृतिपदं प्राप्तोऽपि धत्ते यया

द्रागद्रावुदयद्वयं   च   सहजानन्दाय  वन्दामहे॥

 

जलधिरिव नवो नवोपमश्रीः प्रभुरयमम्बरमात्रलब्धसङ्गैः।

जगदवतु तडिद्वतीव सन्ध्या विलसति वज्रविलासिनी यदङ्गे॥

 

     एष शिष्योऽस्मि सर्वेषां दिव्योपायविदामहम्।

     वज्रदेवीगभीरार्थगम्भीरानन्दवर्तिनाम्॥

 

     क्षन्तव्यमत्र यदयं मित्रो व्यधितपञ्जिकः।

     अन्धकारे पदार्थानां मित्र एव प्रकाशकः॥

 

     परमार्थो गभीरोऽयं व्याख्यातारो न तादृशाः।

     इति चेत् क्रियतामत्र संवृत्यंशेऽपि गौरवम्॥

 

  अन्तर्हिते भगवति संवरार्णवे आचार्यः समाधिवज्रो वज्रविलासिनीकृतानुग्रहः सद्‍गुरुचरणारविन्दादुपदेशमाकृष्य हेतुफलस्वरूपचाण्डालीद्वयरूपिण्याः सहजरूपिण्याश्च श्रीमद्वज्रवाराह्याः साधनमतिप्रणीतगुणगणाभरणरमणीयं प्रणीतवान्। अतः प्रथमश्लोकद्वयेनापि प्रतिश्लोकं परस्परप्रतिबद्धभिन्नभिन्नार्थदशदशविशेषणविशेषितस्वरूपिणीं

तद्रूपिणीमेव सकृज्जगदविद्यान्धकारशमनीं शमनीतिसमुपनीतचतुर्थक्षणलक्षणानन्दसन्दोहसंजननीमिव तनयजनप्रतिपालनप्रतियोगिनीं योगिनीं

वज्रवाराहीमाशीर्वादद्वारेणाभिदधे-

 

उद्यातेत्यादि। वाराहिका वो युष्मान् पात्विति सम्बन्धः। वरयति

इच्छति विश्वेषां क्षेममिति वरं बोधिचित्तम्,वरमेव वारः,"वर

ईप्सायाम्"  चुरादावदन्तः,प्रज्ञादित्वात्स्वार्थिकोऽण्विधिः,पृषोदरादित्वाद्

वाऽऽत्वम्। यद्वा आवृणोति प्रतिरोमकूपं शरीरमिति वारः शुक्रम्,"वृणु आवरणे",आ पृषादिः। तं महासुखचक्रस्थं बिन्दुरूपं हेरुकं निर्माणचक्रादाहिनोति अनुगच्छतीति वाराहिका। संज्ञायां कन्। अथवा वरं स्वामिनं सुखचक्रगतं मानिनीव करेण हतवतीति निरुक्त्या स्वार्थिकादण्णन्ताच्च डाब्विधेर्वाराही। अत्रोपदेशक्रमोऽपि लिख्यते-

 

       वा-शब्दो वायुवाचीह वा-धातोर्गमनार्थके।

       तस्यैव    प्रेरणाद्यस्माद्देवीयं  समुदेव्यति॥

  तथा च शबरपादीयसाधने प्रकाशितम्-

       राक्षसास्यं समाकुञ्च्य समुज्ज्वाल्य प्रभास्वरम्।

       आकाल(र)स्तलचक्रस्थो वाराही सोऽभिधीयते॥

       रेफस्ततः  समुद्भूतो या रेखा वह्निरूपिणी।

       अकारो  वाऽवधूतीति  सर्वधर्मसुखं  हि  सा॥

      रेफो वह्निमयी रेखा तद्वर्त्तमाना(र्त्मना)चलिता सती।

       अत्राप्यकारो  द्रष्टव्यः  प्रभास्वरसुखाकृतिः॥

       द्वयोः  संयोगतो वेति  मध्यवर्णायतो भवेत्।

       हकारः सुखचक्रस्थो  रेखयाऽऽलिङ्गितस्तया॥

       ततः  संप्लावयन्  देवीमिकारो बिन्दुरुच्यते।

       तस्माल्लोकोत्तरा   काचिल्लोकोत्तरसुखप्रदा॥

       लक्ष्मीरक्षीणविभवा   सेयमीकाररूपिणी।

       एनां  सप्ताक्षरीं  देवीं  त्रैलोक्यज्ञानशुद्धितः॥

       वाराहीमवदद्वीरो      हेरुको हेरुकीमिमाम्।

     चण्डमालमलीकं हि विश्वमस्याः  प्रकाश्यते॥

      अत एवाह भगवान् चण्डालीमपि हेरुकीम्॥

 

      अत एव मूलतन्त्रस्यादिकारिकायाम्-"अथातो  रहस्यं वक्ष्ये"इत्यस्मिन् "तत इति निर्माणचक्रस्थितवज्रवाराहीस्वरूपादकाराद् रेफेण सूर्यरूपशिखया सुखचक्रस्थितसंवररूपस्य हकारस्य स्पर्शनाद्विन्दोः

स्पन्दनम्"इति चण्डालीयोगं व्याख्यातवान् भगवानस्मद्गुरुः। एतत्तु सद्गुरुचरणैर्दासपादैर्नन्दिपादात् कर्णाकर्णिकयाऽधिगत्य प्रकाशितम्। अत एव महता[मा]म्नायत्वादवधानमपि विधेयं सद्भिः। सैव किंभूतेत्याह-

 

      उद्यातेत्यादि ऊर्ध्वं गता। तलचक्रत इति धर्मसम्भोगमहासुखचक्रणात्तलस्थितत्वात् तलचक्रं निर्माणचक्रम्। ततोऽनिलधुतेति अपानवायुना प्रेरितेत्यर्थः। विद्युच्छटाभास्वरेति तडिल्लेखेव देदीप्यमाना,ज्ञानाग्निरूपत्वात्तस्याः प्रकाशमयित्वात् सरागत्वाद् वा। अत एव स्कन्धधात्वायतनदारुदाहिकेयं भगवती। दर्शितं च वसन्ततिलकटीकायाम्-

        कालमेघपटलान्तरोच्छलद्विद्युदुग्रपटलाधिकत्विषम्।

        सत्त्वभाजनयुगप्रदाहिकां त्वां नमामि जगदम्बहेरुकीम्॥

        नाभिचक्रकुहराम्बुराशितो वज्रवारिजसमाजसंभवाम्।

        सौधसाररसपानलम्पटां त्वां नमामि वडवानलत्विषम्॥

 

        दग्धारित्रितयेति। अरशब्देन आरा भण्यन्ते,तदस्यास्तीति अरि चक्रम्। दग्धं निःस्वभावीकृतमेकरसीकृतं चक्रत्रयं धर्मसम्भोगमहासुखाख्यं यया सा तथा। त्रिलोकमहितेति। त्रयो लोकाः स्वर्गमर्त्यपातालानि तैर्महिता। कायवाक्चित्तैर्वा,तदाकारेणात्मनिष्पत्तेः। पीयूषधाराप्लुतेति। पीयूषधाराभिः सुखचक्रस्थितहंकारसन्तापानन्तरगलत्सुधादीधितिसुधाधाराभिः प्लुता आप्यायिता,सकलविकल्पकलाकलापसमूलोन्मूलनसंजाताऽविच्छिन्नसहजसुखैकलोलीभूतत्वात् स्थितीभूतेति यावत्। अत एव तस्मिन् समये सैव ज्ञानमयी भगवती व्यपगतज्ञानज्ञेयकलुषा अचिन्त्यरूपेण निष्पादनीया योगधरैः। एतदेव स्पष्टयतिबुद्धज्ञानरसाविलेति। बुद्धोऽक्षोभ्यो वज्रवारिजसमाजसंयमसमासादितमणिमूलमध्याग्रो विरमप्राग्देशीयः परमेश्वरो बिन्दुः,तस्माद्यदुद्भूतं ज्ञानं प्रथमोपभुक्तकुमारीसुरतवत्,असमरसविशेषास्वादवत्,मूकदृष्टविशिष्टस्वप्नवत् ,स्वसंवेदनमप्रकाश्यं तत्त्वं तस्य रसास्वादनम्,तेनाविला तदेकनिष्ठा अनवसरेति यावत्। अत एव विकलुषा। कलुषं क्लेशा रागादयस्तैर्विरहिता विहीना,तेषामपि महासुख एवान्तर्भावात्। उक्तं च-

 

       यत्र यत्र मनो याति ज्ञेयं तत्र नियोजयेत्।

       चलित्वा यास्यते कुत्र सर्वमेव हि तन्मयम्॥

तथा च-

       येन येन हि भावेन मनः संयुज्यते नृणाम्।

       तेन तन्मयतां याति विश्वरूपो मणिर्यथा॥

 

 अथवा के सुखे रुषा रोषो यस्मात्तत् कलुषं विरागः,कपिरेका (कपीलिका)दित्वान्निरुक्तत्वाद्वा रेफस्य लत्वम्,तेन रहिता।कलुषं पापं वा विरागविलक्षणस्य पापस्याभावात्। पापमपि विराग एव। तथा चार्यदेवपादाः-

 

न विरागात्परं पापं पुण्यं न सुखतः परम्।इति।

 

       च्युतिर्विरागसंभूतिर्विरागाद् दुःखसम्भवः।

       दुःखाद् धातुक्षयः पुंसां क्षयान्मृत्युः प्रजायते॥इति॥

 

   सानन्दसन्दोहदेति। आनन्दा विरमान्तास्तैरेव सह विश्वेषां सम्यग्दोह आकर्षणं निराभासीकरणं यत्र स आनन्दसन्दोहः,तं ददातीति तथा। अथवा सम्यग्दृश्यन्ते निराभासीक्रियन्ते इन्द्रियविषयविज्ञानान्यनेनेति सन्दोहः सहजानन्दः। आनन्दा विरमान्तास्तैः सहित एकरसतामापन्नश्चासौ सन्दोहश्चेति सानन्दसन्दोहः,तं ददातीति तथा। अथवा सेति वाराहिकाविशेषणम्। आनन्दसन्दोहः स्रक्चन्दनवनिताद्युपभोगैर्लौकिकी सुखसम्पत्तिः लोकोत्तरा वा तत्प्रदात्रीत्यर्थः। एनां भगवतीमाराधयतामास्तां लौकिकोऽभ्युदयो लोकोत्तरमपि सुखमिति भावः। उक्तं चात्रैव साधने "अयन्तु सौख्यसाधनं ददातीति"। स्वानन्दसन्दोहदेतिपाठे द्वन्द्वमणिमूलमणिमध्यमण्यग्रावगतविपाकविचित्रादिचतुः क्षणलक्षणचतुरानन्दामन्दावबोधात् शोभनमानन्दानां सन्दोहं समूहं ददातीति तथा। एतेनैवैतदुक्तं भवति-एतस्या एव भगवत्याः प्रसादाद् दुर्लभध्यानक्षणलक्षणमुत्पद्यते। अन्यथा कथं न सुस्थस्य तलादधस्थस्य बिन्दोरवस्थानमृते कमलकिञ्जल्कं स्वकीयमिव आनन्दसन्दोहमर्पयतीति वा। भावाभावविचारणाविरहितेति भावाभावौ शाश्वतोच्छेदौ संवृतिविवृत्यंशौ,तयोर्विचारणा स्वरूपनिरूपणं तेन विरहिता वियुक्ता। तत्क्षणादेकरसतापत्तौ शून्यताकरुणाऽभिन्नमेव रूपं सिद्धमन्त्र इव शाश्वतोच्छेदे पिशाचदम्पतीकस्य साम्यात्कारणमुत्पद्यते। यदास्मात्तद्‍विचारणात् दत्तजलाञ्जलिर्योमिनीरेव शेषं सुखमनुभवतीति।

 

      व्याख्यानान्तरमपि-उत्पन्नक्रमयोगमधिकृत्य विग्रहवतीमपि सहजरूपिणीमपि देवीमाह-उद्यातेत्यादि।

 

      सा वाराहिका पात्विति सम्बन्धः। आवृणोति विश्वमिति वारः क्लेशज्ञेयस्वरूपमावरणद्वयं तमाहतवती वाराही। एतत्पक्षेऽप्युपदेशायातो वाराहीशब्दः प्रतिपाद्यते।

 

        वाशब्दो वागतीतार्थे रेफः सर्वरसैकता।

        नित्यस्वानुभवोऽकारो हकारोऽनाहतं सुखम्॥

 

        विदः प्रज्ञास्वभावत्वाज्जीवं तेन निदर्शितम्।

        एवं पिण्डीकृतार्थेयं(न)वाराहीतत्त्वमुच्यते॥

 

   उक्तं च संवराख्ये सिद्धाचार्यकृष्णपादैः-

 

        वाक्पथातीतवाशब्दो  राकाराकारवर्जितः।

        हेत्वनुपलब्धिहीकारं वाराहीशब्दकीर्तितम्॥इति॥

 

   उद्याता तलचक्रत इति। तलशब्दोऽधःस्वभावार्थेऽपि प्रयुज्यते। तलं स्वरूपं प्रभास्वरं शून्यतेति यावत्,तदेव चक्रम्,सकलविकल्पोच्छेदकत्वात्। तस्मात्तरङ्गलेखेव जलधेस्तदभिन्नैवोद्याता समुत्थिता

प्रणिधानादेव सामर्थ्यादिति भावः। अकारः प्रश्लेषो वात्र शून्यताप्रतिपादको द्रष्टव्यः। तेनात्र तलचक्रत इति बोद्धव्यम्। अनिलधुतेति। अनिलशब्देन तद्योगादनिलसमारूढं विज्ञानमभिधीयते,यथा मञ्चाः क्रोशन्तीति मञ्चे स्थिता एव पुरुषा अभिधीयन्ते,तेन प्राणवायुवाहनेन विज्ञानेन धुता निष्पीडिता निरासङ्गरूपेण नर्तत इत्यर्थः। यदिदं सपवनं विज्ञानं लीनं भवेद् विश्वमपि न रचयेत्। अत एवात्र प्रयत्नः कर्तव्यः। एतदर्थमेव सहजरूपिणीयं देवी वर्णचिह्नादिरहिता सकलवाग्विषयातीतापि शक्रधनुरिव गन्धर्वनगरमिव विचित्रमाकाशचित्रं पञ्चवर्णपञ्चरत्नविनिर्गतपञ्चरश्मिसमूहमिव सितकपालपीतशवकृष्णकर्तिहरितैकपताकिकादिनानाविचित्रयोगियोगिनीमध्ये मिलितमेव बन्धूककुसुमसमपञ्चतथागतात्मकभावकप्रणिधानचित्तरत्नवशादात्मनि निर्मलान्तर्गगनदेशे निर्मितवती भगवती। अत एवाकाररूपिणी च देवी,उकारेणामोघसिद्धिरूपपवनेन सह समरसतामापन्ना वंकाररूपिणी च निर्मितवती निर्माणचक्रम्,एतदभिमुखीकरणानवसरचित्तस्यैव पवनयोर्निरोधादकृत्रिमपदप्राप्तेः।

 

     उक्तञ्च श्रीहेवज्रे-

 

            भावेनैव विमुच्यन्ते वज्रगर्भ महाकृपा।

            बध्यन्ते भावबन्धेन मुच्यन्ते तत्परिज्ञया॥इति।

 

     तथा च-

            भाव एव परं मित्रं भाव एव परं रिपुः।

            शुद्धः पीयूषतां गच्छेदशुद्धो विषतोऽधिकः॥

 

     विद्युच्छटाभास्वरेति। सकलदुःखहरकिरणभरदेदीप्यमानेत्यर्थः। दग्धारित्रितयेति। दग्धमनुपलम्भीकृतमिन्द्रियविषयविज्ञानस्वरूपमरित्रयं शत्रुत्रयं यया। अथवा दग्धा भस्मसात्कृता मोहरागद्वेषा यया। त्रिलोकमहितेति। त्रयो लोकाः कायवाक्चित्तं तैस्तदाकारेणात्मनिष्पत्तेः। महिता सत्कृता। देवीरूपेणात्मनिष्पादनमेव देवी पूजेति भावः। पीयूषधाराप्लुतेति। पीयूषमिव पीयूषं सुखम्,अनुपमसुखधारास्नातेत्यर्थः। बुद्धज्ञानरसाविलेति। बुद्धो यथास्वरूपवस्तुबोधः। तथा श्रीहेवज्रे-"बुद्धोऽहं वस्तुबोधनाद्"इति। तदेव ज्ञानं तत्त्वं तत्र रस आस्वादस्तेनानाभोगेनाऽऽविला मिलिता। विकलुषेति। कलुषं क्लेशादि रागादयो विकल्पा वा,तेन रहिता। आनन्दसन्दोहदेति। आनन्दसन्दोहपरिशोधयित्री। 'दैप्'शोधने,आनन्दत्रयाणां तद्रूपेणाग्रहणात्,सहजे वाऽन्तर्भावात्। स्वानन्दसन्दोहदेति पक्षे स्व आत्मा सत्कायदृष्टिर्वा तद्विषय आनन्दो अभिनिवेशः,तस्य सन्दोहोऽविच्छिन्ना प्रवृत्तिः,तस्य खण्डयित्री।'दो'खण्डने। अत एव भावाभावविचारणाविरहितेति। भावः त्रयोपलम्भः,अभाव उच्छेदः,तयोर्विचारणा ग्राहकचित्तं तेन विरहिता।

 

     उक्तं च भगवत्या-"अस्ति तच्चित्तं यच्चित्तमचित्तमिति"

 

निर्माणारिदिनेशमण्डलगता काद्यादिवर्णावृता

प्रोज्ज्वालज्वलनोज्ज्वलाऽमृतसवा सूक्ष्माब्जसूत्रोपमा।

विद्या बुद्धकदम्बकं दहति या चक्रत्रयोद्भेदिनी

सानन्दा ललितोर्ध्वगा स्फुरतु वो वाराहिका चेतसि॥२॥

 

     विशेषार्थप्रतिपादनार्थमपरश्लोकमाह-निर्माणेत्यादि। वो युष्माकं वाराहिका पूर्ववत् कृतान्वया,स्फुरतु आविर्भवतु। किंभूतेत्याहनिर्माणारिदिनेशमण्डलगता इति। प्रथमतो निर्माणचक्रस्थितसूर्यमण्डलगता स्थिता। ततस्तलचक्रत उद्याता। भावकप्रौढचित्ताधिपत्यादिति भावः। काद्यादिवर्णावृतेति। ककार आदिर्यस्यासौ कादिः कालिः। अकार आदिर्यस्यासौ आदिरालिः। "अकोऽकि"दीर्घः। ककारषकाराभ्यां क्षकारस्य निष्पादितत्वात् क्षकारं परित्यज्य ऊनपञ्चाशद्वर्णाः पवनस्योनपञ्चाशत्त्वात् पवनप्रतिपादका बोद्धव्याः। अत आलिकालिशब्देन वामदक्षिणबाहु (वायु)द्वयमेव ग्रहीतव्यम्। एतेनैतदुक्तं भवति-प्रथमतः पवनद्वयेनावृता संवृता,तयोरुभयोर्वाह्वो(य्वोः)परित्यागात्,तत एव मध्यमाप्रवेशात् पश्चादनिलधुता अपानवायुना प्रेरितेत्यर्थः। संवृत्या तु आलिकालिपङ्क्तिद्वयेन वामदक्षिणावर्तमिलितेन ऊर्ध्वशिरस्तदवस्थेन दिनेशमण्डलमेवावृतं बोद्धव्यम्। प्रोज्ज्वालज्वलनोज्ज्वलेति। प्राक् निर्माणचक्रे सैव वंकाररूपिणी भगवती ज्वलनराशिरिव समुज्ज्वलाऽऽसीत्। ततो विद्युच्छटाभासु (स्व)रा तडिल्लेखेवाऽ भवदित्यर्थः। अमृतसवेति। अमृतस्य पीयूषस्य सवः प्रसव उत्पत्तिर्यस्याः सा तथा। सुखचक्रगतभगवत्याधिपत्यादिति भावः।अत एव दग्धारित्रितया। उपमर्दितचक्रत्रितया। सूक्ष्माब्जसूत्रोपमेति। सूक्ष्ममतिसूक्ष्मं च तदब्जसूत्रं मृणालसूत्रं चेति सूक्ष्माब्जसूत्रम्,सैवोपमा सादृश्यं यस्याः सा तथा। अनुपलम्भस्वभावत्वादवधूती स्वरूपत्वाच्च। अत एव त्रिलोकमहिता,'मह'पूजायाम्।

 

     कायवाक्चित्तानां देवीरूपेणात्मनिष्पादनमेव देवीपूजा सकलविकल्पातीतातिसूक्ष्मा। नादमात्रावशिष्टायामस्यामेवान्तर्भावो युक्त इत्यभिप्रायः। विद्येति। या देवी विद् ज्ञानरूपिणी। वेत्तीति वित्।'विद्'ज्ञाने,क्विप्। अत एव पीयूषधाराप्लुता ज्ञानज्योतिरूपिणी हि सा देवी सुधास्नातेति शुद्धा। यद्वा पीयूषमिव पीयूषं महासुखं तन्मयीत्यर्थः। बुद्धकदम्बकं दहति येति। बुद्धकदम्बः पञ्चतथागतास्तेषां कमात्मानं पृथक् पृथग् बोधं या दहति निःस्वभावीकरोति,पञ्चबुद्धानामेवोपलम्भस्वरूपत्वात्। उक्तं च भगवता श्रीगुह्येन्दौ- 'पञ्चबुद्धात्मकु सर्वजगोऽयम्'इति। संध्याव्याकरणेऽपि-'स्कन्धा एव हि संबुद्धाः'इति। एषामुपलम्भाद्विश्वस्यैवोपलम्भ इत्यर्थः।

भगवद्भगवत्योरभेदाद्देवीनामपि ग्रहणम्। बुद्ध शब्देनैव वा तद्ग्रहणम्। 'अबुद्धो नास्ति सत्त्वकः'इतिवचनात्। अत एव बुद्धज्ञानरसाविला यथावद् बोधमयी। विद्याबुद्धकदम्बकं दहति येति समासपाठे वितं ज्ञानं यान्ति प्राप्नुवन्तीति विद्या लोचनादयः। तत्पक्षे सूक्ष्मेति भिन्नयोगोऽनुपलम्भज्ञानप्रतिपादकः कर्तव्यः। चक्रत्रयोद्भेदिनीति। चक्रत्रयमुद्भेत्तुं शीलं यस्याः सा तथा। भिदुरशिखरगतमपि सरसिजोदरपतितमपि भगवन्तं भगवतीमपि रजोरूपिणीमादाय चक्रत्रयमुद्भिद्य गच्छन्ती वेति भावः।अत एव विकलुषा क्लेशरहिता,महासुखसंवलितत्वात्। तथा चाह- सानन्देति। आनन्दो बिन्दुः सोऽशेषानन्दावाप्तिस्तेन युक्तं कार्यकारणम्,अथवा कार्यकारणयोरभेदात् सुखं वा,तेन महिता अत एव स्वानन्दसन्दोहदा शोभनानन्दवृन्दप्रदात्री,स्वयं समर्थस्यैव परानुग्रहोपपत्तेः। ललितोर्ध्वगेति।ललितेन महारागानुबन्धेन मध्यमानुप्रवेशेन,ऊर्ध्वगामिनीत्यर्थः। अथवाललिता अद्वयमहारागानुबद्धा चासौ ऊर्ध्वगा। महासुखचक्रगा चेति वा। अत एव भावाभावविचारणावि रहिता महारागानुबद्धस्वरूपाया विचारणाऽनुपपत्तेः। विचारोऽपि विक्षेपः। स च महारागानुबन्धश्चेति व्याहतमेतत्। उक्तञ्च भगवता-

 

           बोधाम्भोधावनुल्लोके कतरः कल्पबुद्बुदः। इति।

 

     व्याख्यानान्तरमपि-निर्माणारीत्यादि। निर्माणस्योत्पादस्यारिः वैरी शवरूपप्रतिपादितं विशुद्धनैरात्म्यम्। तत्र स्थितदिनेशमण्डले ज्ञानालोकमण्डले गता ज्ञाता गमिरत्र ज्ञानार्थः,सर्वे गत्यर्था ज्ञानार्था इति न्यायात्।

 

     काद्यादिवर्णावृतेति। आलिकालिमयी। प्रज्ञारूपिण्या अस्याः सकलवाङ्मयस्वभावत्वात्। अथवा कश्च अश्च आदी येषां ते कादयः स्वरव्यञ्जनानि,तेषामादिवर्णोऽकारस्तेन रूपेणावृता संवृता,अथवा कादयः क च ट त प य श स्वरूपाः सप्त वर्गाः। तेषामादिः षोडशकलास्वरूपोऽकारः। तेन रूपेण संवृता,अकारस्यैव सर्वधर्मसंवरणरूपत्वात्। श्रीहेवज्रे च-

 

            योगिन्या  देहमध्यस्थम् अकारसंवरस्थितम्।

            यथा बाह्यं तथाऽध्यात्मं संवरं तत् प्रकाशितम्॥इति॥

 

      एकाक्षरायामपि  प्रज्ञापारमितायामस्यैव सुविशुद्धधर्मधातुस्वरूपेण प्रतिपादितत्वात्। प्रोज्ज्वालज्वलनोज्ज्वलेति। विश्वविसर्पाङ्गगभस्तिभरभास्वरशरीरा।अमृतसवेति। अमृतं मोक्षः स एव सवः प्रसवो यस्याः सा तथा। सूक्ष्माब्जसूत्रोपमेति। अतिसूक्ष्माब्जप्रभवरूपत्वात्। विद्येति। सहजप्रज्ञारूपिणी। अथवा या देवी वित् अकृत्रिमज्ञानमयीत्यर्थः। बुद्धकदम्बकं दहति येति। बुद्धाः श्रावकप्रत्येकास्तेषां कदम्बकं कुत्सितमम्बकं कुदृष्टिरेवैकमात्मानं दमयिष्यामीत्याद्यधिमोक्षः,तद्दहति या तस्य नाशमयीत्यर्थः। सत्त्वार्थनिष्ठत्वात् तस्याः। तथा च वैभाषिकस्य वैशेषिकमतानुप्रवेशे भगवद्वचनमपि-

 

           वरं जेतवने रम्ये शृगालत्वं व्रजाम्यहम्।

           न तु वैभा(शे)षिकं मोक्षं गौतमो गन्तुमर्हति॥इति।

 

    यद्वा बुद्धकदम्बा विषयविषयिणस्तान् दहति अनुपलम्भे नियोजयतीत्यर्थः। चक्रत्रयोद्भेदिनीति। चक्रत्रयं कायवाक्चित्तस्वरूपम्,तेभ्य एव विशकलितेभ्यो विशिष्टदृष्टिच्छेदप्रसङ्गात्,तद् भेत्तुं विदारयितुं शीलं यस्याः सा तथा। सानन्देति सहजानन्दस्वभावा। ललितोर्ध्वगेति। ललितेन महारागेण ऊर्ध्वमतिशयितमवाग्गोचरमर्थं गच्छन्ती प्राप्नुवतीत्यर्थः॥२॥

 

प्रणिपत्य वज्रपूर्वां वाराहीं वज्रयोगिनीं शिरसा।

स्वस्मृतये वक्ष्येऽहं तत्त्वज्ञानस्य संसिद्धिम्॥३॥

 

    नमस्कारद्वारेणाभिधेयं प्रतिपादयन्नाह-प्रणिपत्येत्यादि। अहं तत्त्वज्ञानसंसिद्धिं सम्यक्‍सिद्धिमुपादाय वक्ष्य इति सम्बन्धः। कारणे कार्योपचारात्। तत्त्वं स्वपरविकल्पातीतमनिर्वचनीयसत्सुखरूपं तद्वत् तद्ज्ञानं स्वसंवेदनं चेति तत्त्वज्ञानम्। तथा चोक्तं श्रीहेवज्रे-'सत्सुखत्वेन तत्त्वञ्च'इति। किंकृत्वेत्याह-वाराहीं प्रणिपत्येति। उभयचण्डालीरूपिणीं सहजरूपिणीं नमस्कृत्येत्यर्थः। वज्रपूर्वामिति। वज्र एव पूर्वं यस्यास्तां वज्रवाराहीमभेद्यज्ञानस्वभावामित्यर्थः। वज्रयोगिनीमिति। वज्रेण बिन्दुना महासुखेन वा योगः संयोगो यस्याः सा तथा। शिरसेति मस्तकेन। स्वस्मृतय इति। आत्मनः स्मरणाय। औद्धत्यपरिहारोऽस्य वाक्यार्थः॥३॥

 

[इत्याशीर्वादाभिधानम् ]    

2 बाह्यार्चनविधिः

Parallel Romanized Version: 
  • 2 bāhyārcanavidhiḥ [2]

 

[अथ बाह्यार्चनविधिः]

 

विजनं मनोऽनुकूलस्थानं नाथाङ्ककः प्रविश्य सुधीः।

तत्र सुकुमारमासनमुपविश्य विभावयेच्छुद्धिम्॥१॥

 

   भावनास्थानमाह-विजनमित्यादि। शुद्धिं विशुद्धिं शून्यतां विभावयेदिति सम्बन्धः,तद्भावनायैव प्राकृताहङ्कारव्युदासात्। अथवा अधिमात्रसत्त्वानां शून्यतैव परं रक्षेति प्रथमतः शून्यतैव भाव्या। उक्तञ्च-

 

तथतैव परं रक्षा विघ्नाच्चित्तविनिर्मितात्।

सर्वत्र सर्वधर्माणां विशुद्धिस्तथतैव हि॥

 

किंकृत्वेत्याह-विजनं जनरहितं स्थानं प्रविश्य। मनोनुकूलमिति। मनसः प्रसादजनकम्। तत्रेति तस्मिन् विजने। आसनमुपविश्येति। आसनमाश्रित्य। सुकुमारमिति। सुखस्पर्शम्। नाथाङ्कक इति। नाथः श्रीगुरुस्तदङ्कं तच्चिह्नं कं शिरो यस्य स नाथाङ्ककः। सुधीः निष्कल (लुष)मतिः। योगिनी मयाऽधिकृतेयं भगवती,अत्र च महतामेवाधिकार इति गुरुणा प्रतिपादितविशेषोऽपि लिख्यते। सुधीः शुद्धिं चेतसो नैर्मल्यं विभावयेदुत्पादयेदिति सम्बन्धः। शोभना धीर्बाह्यप्रज्ञा अध्यात्मप्रज्ञा वा यस्य स सुधीः,सप्रज्ञ इत्यर्थः।"सैव भगवती प्रज्ञा धीति बुद्धैः प्रकल्पिता"इति हेवज्रवचनात्। कुत्र स्थित्वेत्याह - आसनमुपविश्येति। आस्यते वज्रेणोत्सर्गमण्डलेन वा अस्यामिति आसनं धर्मोदया। यदुक्तं श्रीहेवज्रे-

 

        एकाराकृति यद्दिव्यं मध्ये वंकारभूषितम्।

        आलयः सर्वसौख्यानां बुद्धरत्नकरण्डकम्॥इति।

 

तदाश्रित्य। सुकुमारमिति। मनोहरमशिथिलं सुखस्पर्शमिति यावत्। तत्रेति धर्मोदयायाम्। कथं विशुद्धिर्भाव्येत्याह-स्थानं प्रविश्येति स्थीयतेऽस्मिन् सर्वधर्मैरिति स्थानं महासुखं तदालम्ब्येत्यर्थः। विजनमिति। सर्वदा जायते इति जनो विकल्पः,तेन रहितम्। उक्तञ्च वज्रडाके-

 

विजनेऽध्यात्मसत्त्वादिविकल्परहितेषु च।

 

अथवा वज्रकुलादिकन्यासमुद्भवत्वाद् विजनम्। यदुक्तं तत्रैव तदेव सर्वतथागतप्रशस्तवज्रकुलादिविशिष्ट कन्याजनोद्भवत्वाद् विजनम्। अत एव मनोनुकूलमिति। इदं कृतमिदं न कृतमित्यादिविकल्पमलकलङ्कितमनसः सर्वदैव दुःखप्रसङ्गाद् विश्वमेव प्रतिकूलमिति भावः। निर्विकल्पकचित्तस्य सर्वदा सुखप्रसङ्गात्। अत एवोक्तं भगवता - "सुखितस्य मनः समाधीयते समाहितश्च यथाभूतं प्रजानाति"इति। किंभूतः सन्नित्याह- नाथाङ्कक इति। नाथो बिन्दुस्तदङ्कं तच्चिह्नं कं सुखं यस्य स नाथाङ्ककः,बिन्दुरहितस्य सुखस्य दुःखरूपत्वात्। अथवा नाथो गुरुस्तदङ्कं चिह्नं कं सुखं यत्र स तथा,प्रज्ञाद्यभिषेके गुरुणा तत्सुखस्य प्रतिपादितत्वात्। ततश्च कुलिशसरोरुहशब्दादेव महारागमुत्पाद्य विशुद्धिः शून्यताकरुणामध्ये कर्तव्येति स्थितम्। तथा च श्रीहेवज्रे-

 

         परमर्तौ न च भाव्य न भावक

             न च विग्रह न च ग्राह्य न ग्राहक।

         मांस न शोणित विष्ट न मूत्रं

             न च घृण मोह न शौच पवित्रम्॥

 

वज्रधर्मसाधनेऽप्युक्तम्- 'विस्फुरद् गुह्यवज्रं पद्मे प्रवेशयेत्। तत्र चित्तं स्थिरीकृत्य निर्विकल्परूपं महासुखं भावयेत्। ॐ शून्यताज्ञानवज्रस्वभावात्मकोऽहमिति पठेत्। तदत्र महारागनये वस्तुतैव शून्यता भावनीयेत्याम्नायः'॥१॥

 

तदनु च षष्ठजिनेन त्र्यक्षरजप्तेन वज्रधरहृदयम्।

संल्लिख्यानामिकया लोहितकुसुमार्चितं कुर्यात्॥२॥

 

विधेयान्तरमाह-तदनु चेत्यादि। तदनन्तरं वज्रधरहृदयं  लोहितकुसुमार्चितं कुर्यादिति सम्बन्धः। वज्रमभेद्यत्वात् सहजसुखं तद् धारयतीति वज्रधरो बिन्दुः,सुखसंवलितस्यैव बिन्दोर्दर्शनात्।

 

         उक्तञ्च श्रीहेवज्रे-

         शुक्राकारो भवेद् भगवान् तत्सुखं कामिनी स्मृतम्।इति।

 

तस्य वज्रधरस्य हृदयं तदेकनिष्ठत्वाद् धर्मोदयां लोहितकुसुमैरम्लानकरवीरबन्धूकप्रभृतिभिरर्चितं कुर्यात्। चकारोऽभिधेयान्तरसूचनार्थः।  वक्ष्यमाणश्लोकद्वयप्रतिपादितस्या[शया]ङ्गन्यासान् विधाय पश्चाद् धर्मोदयामर्चयेदित्यर्थः। अथवा उपदेशादेव तदनन्तरमेतद्विधानमिति बोद्धव्यम्। तत्पक्षे चकारोऽप्यर्थ एव। किंकृत्वेत्याह-संल्लिख्येति। सम्यक् लिखित्वा प्रव्यक्तत्र्यङ्गुलं चेत्यर्थः। केनेत्याह- षष्ठजिनेनेति। अक्षोभ्येण। अक्षोभ्यस्य द्रवत्वात् कृष्णत्वाच्च कृष्णवर्णमदनेनेत्यर्थः। श्रीचक्रसंवरे अक्षोभ्यस्य षष्ठतथागतत्वेन व्यवस्थितत्वात्। तथा च लूयीपादीयाभिसमये "विज्ञानस्कन्धे वज्रसत्त्वः सर्वतथागतत्वे श्रीहेरुकवज्रम्"इति। त्र्यक्षरजप्तेनेति। ॐ आः हूँ इत्यनेन वारत्रयं  शोधितेन। कयाऽभिलिख्येत्याह-अनामिकयेति। वामकरानामिकया,संवराणां वामाचारत्वात्। तथा चोक्तं श्रीसंवरे-"वामाचारः सदा योगी वामपादं पुरः क्रमेत्"इति।

 

व्याख्यानान्तरमपि-वज्रधरहृदयं धर्मोदया। लोहितकुसुमेन रजसा अर्चितमुल्लासितं कुर्यात्। महारागमयत्वात् तदस्यानेनैव महार्थसिद्धेः। ततश्च विश्वमेव लौकिकरागपतितमुत्पद्यते क्षीयते चेति परमपदप्राप्तये सुविशुद्धरागावलम्बनमेवोचितमिति। कर्ममुद्रामपि चित्तस्थिरीकरणहेतुत्वेन प्रतिपादितवानाचार्यः। तथा च श्रीहेवज्रे-

 

        यथा पावकदग्धाश्च स्विद्यन्ते वह्निना पुनः।

        तथा रागाग्निदग्धाश्च स्विद्यन्ते रागवह्निना॥

 

        येनैव विषखण्डेन म्रियन्ते सर्वजन्तवः।

        तेनैव विषतत्त्वज्ञो विषेण स्फोटयेद्विषम्॥

 

        यथा वातगृहीतस्य माषभक्ष्यं प्रदीयते।

        वातेन हन्यते वातो विपरीतौषधिकल्पना॥

 

यद्वा वज्रधरहृदयमध्यात्म धर्मोदयां लोहितकुसुमेन सरागमानन्दचित्तेनार्चितमुल्लसितं कुर्यात्। विनापि प्रज्ञायोगसद्गुरुचरणप्रसादादेव तादृग्विशिष्टचित्तोत्पत्तेः। तथा च  द‍उडीपादाः-

 

   विना प्रज्ञायोगाज्झटिति कुरुते वज्रपदवीं

       सतां तद्योगाद् वा शिशिरकरसंबोधकरणात्।

   अधिष्ठानज्ञो यः स गुरुरिह नैवापर इति

       प्रभावो यस्य द्राक् प्रहरति मनो दुर्जनमिव॥

 

तस्मात् सुखचित्तायत्तैव सुसिद्धिरिति स्थितम्। वज्रडाके च-

 

       दुष्करैर्नियमैस्तीव्रैर्मूर्तिः शुष्यति दुःखिता।

       दुःखाद्विक्षिप्यते चित्तं विक्षेपात् सिद्धिरन्यथा॥

 

   यद्वा महारसायनत्वादवश्यमेवास्य नस्यार्थमभावभावार्थञ्चोत्पादः कर्तव्य उक्तञ्च तत्रैव-

 

       महारक्तं सकर्पूरं सर्वोत्कृष्टरसायनम्।

       महारक्तं भवेत् पुष्पं ऋतुकालसमुद्भवम्॥इति।

 

   संल्लिख्येति। 'लिख'अक्षरविन्यासे। अक्षरणरूपेण विन्यासं कृत्वेत्यर्थः। कयेत्याह- अनामिकयेति। न नमतीत्यनामिका,तच्च बोलः। केन लक्षित इत्याह- षष्ठजिनेनेति। कृष्णमदनेन लक्षितः। तत्सेवयेति भावः। लक्षणे तृतीया। यथा कमण्डलुना च्छात्रमद्राक्षीत्। त्र्यक्षरजप्तेनेति। त्रयाणां कायवाक्चित्तानामक्षरणेन अचाञ्चल्येन जप्तं जल्पनं लयो यस्मात् तत् तथा। भावे क्तः। तथा च-

 

       मोदकानामपि वने वने वर्त्मनि वर्त्मनि।

       विन्यासेन यथा वारिविहारी क्रियते गजः॥

 

       तथा चित्तगजं नेतुमिच्छुः सहजवारिकाम्।

       सेवते मदनं योगी बलमप्यबलामपि॥

 

       बद्धश्चेच्चित्तमातङ्गो गुडतण्डुलिकादिना।

       भयमस्तङ्गतं सर्वं कोटिलाभोऽपि संस्थितः॥

 

       साधकस्तेन साध्यार्थमसाध्यमपि साधयेत्।

       तद्द्वारेण यतश्चित्तमसाध्यमपि साध्यते॥

 

   गुह्यवज्रविलासिनीसाधनेऽपि-

 

       कृष्टं (ष्णं)मदनमासाद्य सुखाद्यं विद्यया सह।

       तावन्मात्रं तु कर्तव्यं न मनो विकलं यथा॥

 

       यथा महौषधं  किञ्चित्सुस्वादं व्याधिघातकम्।

       प्रज्ञोपायसुखं तद्वद् हेलया क्लेशनाशनम्॥

 

       सर्वश्य रमणी रामा रागिनी शुद्धरागिणाम्।

       एकस्य गलपाशः स्यादपरस्य बन्धकर्त्तिका॥

 

   यद्वा किंभूतया अनामिकयेत्याह- षष्ठजिनेनेति। सहार्थे तृतीया। षष्ठजिनेन बोधिचित्तेन सहितया। सम्यक्संपूर्णबोधिचित्तमिलितयेत्यर्थः,तदधीनत्वादुत्थानस्य। त्र्यक्षरजप्तेनेति। त्र्यक्षरैः कायवाक्चित्तैर्जप्तेन लयं नीतेन। तेषामविक्षेपाच्च तदस्खलनात्। तथा च श्रीहेवज्रे-

 

      जल्पनं जपमाख्यातम् आलिकाल्योः प्रजल्पनात्॥२॥

 

तदनु परमाद्यपात्रे करकमलं दक्षिणेतरं क्षिप्त्वा।

विदधीत वज्रसवनं  यथोपदेशं शयस्पर्शात्॥३॥

 

   कृत्यान्तरमाह- तदन्वित्यादि। वज्रसवनं विदधीतेति सम्बन्धः। वज्रं शून्यता तदभिमुखीकरणहेतुत्वात्। वज्रशब्देन कृष्णयोगि द्रव्यमभिधीयते,कारणे कार्योपचारात्। सवनं स्नानम्। 'षुञ्'अभिषवे। किं कृत्यमि (कृत्वे)त्याह-करकमलं क्षिप्त्वेति। करपद्मविन्यासः। दक्षिणेतरमिति वामम्। कुत्रेत्याह-परमाद्यपात्र इति। परमः परमानन्दः,तदर्थमाद्यं मदनं माध्वीप्रभृति,तस्य पात्रे। यथोपदेशमिति। उपदेशानतिक्रमेण। शयस्पर्शादिति पाणिभ्यां गात्रस्पर्शात्।

 

    अत्रोपदेशः-प्रथममलिबिन्दुमात्रं गृहीत्वा देवीमन्त्रेण त्र्यक्षरेण वा स्नानं कुर्यात्। ततो वामदक्षिणहस्ताभ्यामालिङ्गनाभिनयेन शिरःप्रभृति पादाङ्गुष्ठपर्यन्तं तत्कर तललग्न द्रवेण गात्रं स्पर्शयेदिति। यद्वा वामकरतलभावितरक्तपञ्चदलकमलस्थितषडयोगिनीमन्त्राणां षडयोगिनीस्वरूपाणां दक्षिणकरवृद्धानामिकया द्रवद्रव्येण स्पर्शनं शयस्पर्शनम् ,शयस्पर्श इति चाम्नायः।

 

     व्याख्यानान्तरमपि- वज्रं महासुखं तेन सवनं स्नानं सुधीः कुर्वीत महासुखमयमात्मानं विदधीतेत्यर्थः। वज्रस्य बोलस्य बोधिचित्तेन सवनं वा। अभ्यासधृत् किञ्चित् पतितेनेति भावः। कुत्रेत्याह-परमाद्यपात्र इति। परममनिर्वचनीयं रूपं तदर्थमाद्यं पात्रं महासुखधारणात् सर्वतथागतानामाधारभूतत्वाच्च धर्मोदया,तत्राधारस्थितेत्यर्थः। तत्रैव सहजसुखोत्पत्तेः। उपायप्रज्ञानां च तस्मिन्नेव बन्धच्छेदात्। तथा च श्रीहेवज्रे-

 

     येन तु येन तु बध्यते लोकस्तेन तु तेन तु बन्धनमुञ्चेत्।

     लोको मुह्यति वेत्ति न तत्त्वं तत्त्वविवर्जित सिद्धि न लप्स्येत्॥

 

     येन येन हि बध्यन्ते जन्तवो रौद्रकर्मणा।

     सोपायेन तु तेनैव मुच्यन्ते भवबन्धनात्॥

 

     यद्येवं सहजसुखञ्च तदुत्पद्यते चेति व्याहतमेतत्,उत्पन्नस्य नित्यविनाशित्वात्। विनश्वरस्य च लौकिकसुखसाधारणत्वात्। भवतु नाम तथापि दृष्टान्तत्वेनोपनीते न दोषः। यथोक्तम्- 

 

     धावल्यमात्रमिलितो हंसश्चन्द्रस्य दीयते ह्युपमा।

     दत्तं तथैव लौकिकसुखमपि लिखितं प्रतीतिपथे॥

 

     यच्च सरोरुहसङ्गत्वे प्रतिपाद्यं श्रीमहागुरुणा।

     गतिरेषाऽगतिकानां यत्तद् दृष्टान्तभूमिरपि॥

 

     बोधो न संस्कृतगिरा हास्यं भाषान्तरं विशिष्टमपि।

     गिरिभिल्लपल्लिपुरुषाः स्ववचनकल्पेन साध्यन्ते॥

 

  यथोक्तम् आर्यदेवपादाः (दैः)-

 

     नान्यया भाषया म्लेच्छः शक्यो ग्राहयितुं यथा।

     न लौकिकमृते लोकः शक्यो ग्राहयितुं तथा॥

 

  किञ्च ,यथा स्वप्नपुत्रस्योत्पत्तिस्थितिनाशादयः सुखदुःखहेतवोऽनुभूयन्ते प्रभाते सर्वमेव मृषा,तथैव सर्वमभ्यासकाले विद्यत एव,आदिज्ञाने तु सहजे नास्त्येवेति सर्वमेव सुस्थम्। ततश्च जाते पक्षपुटे पक्षिवदाकाशगमनमभीष्टं भूमिपतनमपि समनुभवन्नेकलग्नसुजातपक्षपुटः क्रमशो गगनाभोगमप्यात्माधीनमनुभवति। योगीन्द्रे[ण]ततश्चात्र प्रपातेऽवहितेन भवितव्यमिति। उक्तञ्च श्रीहेवज्रे-

 

     सेवितव्यः प्रयत्नेन यथा भेदो न जायते।

 

  भेदः कायवाक्चित्तानां पृथग्भावो बिन्दोरपि स्खलनमिति। किं कृत्वेत्याह- करकमलं दक्षिणेतरं क्षिप्त्वेति। वामकरवृद्धाङ्गुष्ठाङ्गुलिभ्यां कमलपक्षद्वयस्य घटितोद्धाटितविधानात्। उक्तञ्च गुह्यवज्रविलासिनीसाधनेऽपि-

 

     करवृद्धाङ्गुलीभ्यां तु पद्मपक्षद्वयं शनैः।

     घटितोद्घाटितं कुर्यात् स्फुरदञ्चाम्बुजाननम्॥इति।

 

  अथवा परमर्थं माति परिच्छिनत्तीति परं संविल्लक्षणक्षणं बोधिचित्तं तस्याद्यं पात्रं भिदुरं तत्र करकमलं क्षिप्त्वा करवन्निर्लोमतादिगुणसम्पन्नं कमलं प्रज्ञापद्मं तद्विन्यस्येत्यर्थः। उक्तञ्च श्रीचक्रसंवरे-''पद्मं पाणितलं कुर्यात्''इति। गुह्यवज्रविलासिनीसाधनेऽपि- पद्मं पाणितलं कुर्याद् बाहुमूलद्वयं तथा। इति।

 

स्वयं पद्मासनासीनो नायिकामङ्गे निवेश्येति भावः। यद्वा बाह्यमुद्राया अभावात् कर एव कमलं  करकमलं करेणैवोल्लासयेदित्यर्थः। न केवलं करकमलं दक्षिणेतरं वामदक्षिणबाहु (यु)द्वयञ्च क्षिप्त्वा अन्तर्लीनीकृत्य। महासुख इति शेषः। किं च,च्यवनमहासुखमहौषधादिना बिन्दुस्तम्भनमिदं द्वयमशुद्धरागिणामपि सम्भाव्यते। कथं वा अनवच्छिन्नरूपो महासुखमयः कर्माङ्गनायामुत्पद्यताम् ?यथोक्तम्-

 

      यैर्यैस्त्रिभुवनमध्ये क्षरसुखमनुभूतमेकदा तच्चेत्।

      एकत्र भवति लभते न सहजसुखकोटिमांशमपि॥

 

      लघुताकारणजत्वं क्षणक्षयित्वं च दुःखकारित्वम्।

      यत्रास्ति तेन साध्यः सत्सुखनाथः कथं भविता॥

 

इति शङ्कायामाह- यथोपदेशं शयस्पर्शात्। शयनं शयो निद्रा विज्ञानेन्द्रियया (योः)निरोधः,अनन्यगामित्वमेकनिष्ठतेति यावत्। तस्य स्पर्शात्तदभिमुखीकरणात्। यद्वा शयो निद्रा तत्साम्यान्मरणमभिधीयते। मरणं च वायुविज्ञानेन्द्रिययोर्निरोधस्वरूपं ध्यानम् तस्य स्पर्शात् तदभिमुखीकरणात्। यथोक्तं श्रीहेवज्रे-

 

    मरणं येन सुखेनेह तत्सुखं ध्यानमुच्यते।

 

   अल्पस्य मरणस्य मिथ्यारूपत्वात्। यथोक्तं श्रीचक्रसंवरे-

 

    मृत्युर्नाम विकल्पोऽयं नीयते खेचरीपदम्। इति।

 

   अत्रोपदेशोऽप्यभिधीयते-

 

   चलश्चेत् पवनो दष्टं महासुखमनुत्तरम्।

   तद्द्वारेणैव श्रयणं प्रतिदंशः प्रतिक्रिया॥

 

   साक्षात्पूर्वानुभूतां वा मुखयन् सुखसंपदाम्।

   अन्तर्गतेन मनसा कामसिद्धिं तु भावयेत्॥

 

 श्रीहेवज्रे च-

 

   भाव्यते हि जगत् सर्वं मनसा यस्मान् न भाव्यते।

   सर्वधर्मपरिज्ञानं भावना नैव भावना॥

 

   तेषामेकं परं नास्ति स्वसंवेद्यं महत्सुखम्।

   स्वसंवेद्याद् भवेत् सिद्धिः स्वसंवेद्यं हि भावना॥

 

 तथा च-

 

   भुञ्जन् महासुखं सुप्तो विज्ञानविषयेन्द्रियैः।

   स्तुतिनिन्दायशोलाभविकल्पान् कुटिवत् कुरु॥

 

   इयं भुसुकचर्यापि  क्रियते यदि चेतसि।

   तदा शान्तमनोवाहान् सुखेन प्रहरिष्यति॥

 

   इयं भुसुकपादेन कृपया प्रतिपादिता।

   सुप्त्वापि निवसनं (न्)क्वापि सिध्यत्येव प्रतीक्ष्यताम्॥३॥

 

प्रविधाय करन्यासं वृद्धाङ्गुष्ठाङ्गुलिसमायोगात्।

कुर्वीताङ्गन्यासं षड्भिर्वीरेश्वरीमन्त्रैः॥४॥

 

   कृत्यान्तरमाह- प्रविधायेत्यादि। अङ्गन्यासं कुर्वीतेति सम्बन्धः। कैरित्याह- षड्भिर्वीरेश्वरीमन्त्रैरिति। वीरे श्वर्यो वज्रवाराही-यामिनी-मोहिनी-सञ्चालनी- सन्त्रासनी-चण्डिकाऽभिधेयाः षडयोगिन्यस्तासां षड्भिर्मन्त्रैः। तत्रायं मन्त्रन्यासः-ॐ वं नाभौ। हों यों हृदये। ह्रीं मों कण्ठे। ह्रें ह्रीं मुखे। हूँ हूँ शिरसि। फट् फट् सर्वाङ्गेष्वस्त्रम्। प्रविधाय करन्यासमिति। आदौ करन्यासं कृत्वा। वृद्धाङ्गुष्ठाङ्गुलिसमायोगादिति वामहस्तवृद्धाङ्गुष्ठमारभ्याङ्गुलीषु समायोगात् कनिष्ठां यावदित्यर्थः। तत्रायं क्रमः-ॐ वँ अङ्गुष्ठे। हों यों तर्ज्जन्याम्। ह्रीं मों मध्यमायाम्। ह्रें ह्रीं अनामिकायाम्। हूँ हूँ कनिष्ठायाम्। फट् फट् सर्वाङ्गुल्यग्रे। सर्वासामेव मूलेष्वित्याम्नायः।

 

      व्याख्यानान्तरमपि-अङ्गन्यासं कुर्वीतेति सम्बन्धः। अङ्गः अपानवायुः। कैरित्याह-वीरेश्वरीमन्त्रैरिति। वीरो महासुखचक्रस्थितः श्रीहेरुकरूपो हकारः,तस्येश्वरी निर्माणचक्रस्थितचण्डालीरूपिणी भगवती,तस्या मन्त्रैरिति। मननात्त्राणात्,मन्त्रैरुपायैः। षड्भिरिति। प्राणायामादिषट्प्रकारैः। अथवा षड्भिरिति सहार्थे तृतीया। षड्भिः सहितमङ्गन्यासं कुर्वीतेत्यर्थः। तथा चोक्तम्-

 

      प्रत्याहारस्तथा ध्यानं प्राणायामश्च धारणा।

      अनुस्मृतिः समाधिश्च षडङ्गो योग इष्यते॥

 

तथा च श्रीकालचक्रे-

 

      प्रत्याहारो जिनेन्द्रो भवति दशविधो ध्यानमक्षोभ्य एव

      प्राणायामश्च खड्गी पुनरपि दशधा धारणा रत्नपाणिः।

      डोम्ब्यां चानुस्मृतिः स्यादपि कमलधरः श्रीसमाधिश्च चक्री

      एकैकः पञ्चभेदैः पुनरपि च यतो भिद्यते ह्यादिकाद्यैः॥

 

      प्रत्याहारो दशानां विषयविषयिणामप्रवृत्तिः शरीरे

      प्रज्ञा तर्को विचारो रतिरचलसुखं ध्यानमप्येकचित्तम्।

      प्राणायामो द्विमार्गः स्खलनमपि भवेन्मध्यमे प्राणवेशो

      बिन्दौ प्राणप्रवेशो ह्युभयगतिहतो धारणा चैकचित्तम्॥

 

      चण्डाल्यालोकनं यद्भवति खलु तनौ चाम्बरेऽनुस्मृतिः स्यात्

      प्रज्ञोपायात्मकेनाक्षरणसुखवशाज्ज्ञानबिम्बे  समाधिः।

      एतन्मृद्वादिभेदैस्त्रिविधमपि भवेत् साधनं विश्वभर्तु-

      स्तिस्त्रो मुद्रास्त्रिमात्रास्त्रिविधगतिवशात् कर्मसङ्कल्पदिव्याः॥

 

       किं कृत्वेत्याह-प्रविधाय करन्यासमिति। कं महासुखचक्रं राति गुह्णातीति करः प्राणवायुः,तस्य न्यासं हठेन मध्यमामार्गप्रवेशनं कृत्वेत्यर्थः। तथा च तत्रैव-

 

      या शक्तिर्नाभिमध्याद् व्रजति परपदं द्वादशान्तं कलान्तं

      सा नाभौ सन्निरुद्धा तडिदनलनिभा दण्डरूपोत्थिता च।

      चक्राच्चक्रान्तरं वै मृदुललितगतिश्चालिता मध्यनाडयां

      यावच्चोष्णीषरन्ध्रं स्पृशति हठतया सूचिवद्बाह्यचर्म॥

 

      आपानं तत्र काले परमहठतया प्रेरयेदूर्ध्वमार्ग

      उष्णीषं भेदयित्वा व्रजति परपुरं वायुयुग्मे निरुद्धे।

      एवं वज्रप्रबोधान्मनसि सविषयात् खेचरत्वं प्रयाति

      पञ्चाभिज्ञास्वभावा भवति पुनरियं योगिनां विश्वमाता॥

 

      कस्मात् कर्तव्यमित्याह- वृद्धाङ्गुष्ठाङ्गुलिसमायोगादिति। अङ्गुष्ठो वज्रं वृद्धश्चासावङ्गुष्ठश्चेति वृद्धाङ्गुष्ठः तच्च बोलः। अङ्गे लीयते इत्यङ्गुली शुक्रं नैरुक्तो वर्णविपर्ययः। ताभ्यां समायोगोऽस्खलनं तस्मादित्यर्थः।

 

      वीरेश्वरीशब्दस्योपदेशाऽर्थो लिख्यते-

 

         ऊकारादूर्ध्वगामित्वं   ईकारात्पवनेरणा।

         रेफो वह्निमयी रेखा ईश्वरी सर्वसौख्यतः॥

 

      इयं त्वालम्बनरूपा हेतुचण्डाली ज्ञानरूपिणीत्वाद् मुद्रोत्पन्नस्पन्दसुखदायिनी। बिन्दोरुत्थापनार्थमेवोत्थापितेत्यस्मद्गुरवः। त दे व दृष्टान्तरसिकानां प्रतिपाद्यते-

 

        कमलं समपात्रस्थं प्रदीपोद्दीपितान्तरम्।

        पिधानाधोमुखी(ख)घटीमूलं मूर्धनि तिष्ठति॥

 

वस्तुतस्तु स्वरसवाहिनिः स्पन्दसुखदायिन्यां सहजरूपिण्यामेव योगिभिः पतितव्यम्। यदाह-''षडङ्गे बोधिचित्तस्य रक्षणमिति मृदुमात्रा,स्पन्दगतिर्मध्यमात्रा,निःस्पन्दगतिरधिमात्रमात्रेति। एवं कर्ममुद्रा क्षरसुखदायिनी,ज्ञानमुद्रा स्पन्दनसुखदायिका,महामुद्रा निःस्पन्दनसुखदायिका"इति। उक्तञ्च-

 

         कुलीरशिशुवत् पक्वकदलीफलवद् दृढम्।

         निष्प्रतीहेतुसद्भावानु(द)देति फलरूपिणी॥

 

         चण्डाल्येवोपदेशेन महासुखविलासिनी।

         सैव नैरात्मिका देवी वज्रवैरोचनी च सा॥

 

         ततश्चण्डालीपरिहारेण व्याख्यायते-अङ्गन्यासं कुर्वीतेति सम्बन्धः। अं-अकाररूपिणीं निर्माणचक्रस्थितां देवीं गं-गच्छतीत्यङ्गोऽपानवायुः। तस्य न्यासमाकुञ्चनमुत्तोलनं विदधीत। किं कृत्वेत्याह-प्रविधाय करन्यासमिति। करस्य द्विधात्वात् करशब्देन  बाहु(वायु)द्वयमभिधीयते,तस्य न्यासं निरोधं कृत्वेत्यर्थः। तथा च श्रीहेवज्रे-

 

           मण्डलं पादलेखः स्याद् मलनाद् मण्डलमुच्यते॥

           करस्फोटो भवेन्मुद्राऽङ्गुल्या मोटनं तथा।

 

        अन्यथा अपानवातस्य शैथिल्योत्पत्तेः। अनेन पूर्वोक्तमेव बाहु(वायु)द्वयमाकृष्य महासुखे प्रवेशनीयमिति सूचितम्।वायुस्थैर्येणैव कार्यसिद्धिः।यथोक्तं श्रीकालचक्रे-

 

           मध्ये प्राणप्रवेशः सरविशशिगतेर्बन्धनं सव्यवामे

           चित्तं मुद्राप्रसङ्गे परमसुखगतं वज्रसम्बोधनं च।

 

           अब्जे वज्रध्वनिर्वा स्वकरसलिलजोल्लालनं सौख्यहेतो-

           र्बीजात्यागः ससौख्यो मरणभयहरः श्रीगुरोर्वक्त्रमेतत्।

 

     तथा च-

 

           वायोरायुर्वपुर्बिन्दोर्मुक्तिश्चित्तात् सुनिश्चलात्।

           त्रयाणामेकसंयोगात् त्रिपुटी सा प्रकीर्तिता॥

 

     कस्मात् कर्तव्यमित्याह- वृद्धाङ्गुष्ठाङ्गुलिसमायोगादिति। अङ्गे तिष्ठतीत्यङ्गुष्ठो वज्रम्। नैरुक्तो वर्णविपर्ययः। वृद्धाङ्गुष्ठस्तीव्रबोलः,अङ्गुली शुक्रं ताभ्यां समायोगात्स्खलनम् तस्मात्। उक्तञ्च-

 

           यस्य प्रज्ञासङ्गे पतति शितांशुः कुतः सुखं तस्य।

           मुकुलं वसन्तसङ्गे पतति फलं केन चूतस्य॥

 

      तथा च-

 

           प्रज्ञासङ्गे शशी यस्य परिसीदति पङ्कजे।

           अन्वेषते फलं मूर्खः स भित्त्वा कुसुमावलीम्॥

 

      गुह्यवज्रविलासिनीसाधनेऽपि-

 

           मन्थयेत् कमलाम्भोधिं सहजामृतकाङ्क्षया॥

           वैराग्यकालकूटं च नोत्तिष्ठति यथा तथा।

 

      षड्भिरिति। चक्षुरादिषड्विज्ञानेन लक्षितः सहितो वा। किंभूतैरित्याह-वीरेश्वरीमन्त्रैरिति। वीरो भगवान् तस्य ईश्वरी शून्यता सैव मननात्त्राणान् मन्त्र उपायो येषां तैः। अथवा वीरेश्वर्याः शून्यताया मन्त्रैरुपायैस्तानेव लक्ष्यीकृत्य तस्या उदयात्॥४॥

 

तदनु च वज्रधरोपरि रङ्गारुणयोगजं समममत्रम्।

भुजगभवैः सुविशुद्धैः सिचयगतैरवकिरेच्छनकैः॥५॥

 

      विधेयान्तरमाह-तदनु चेत्यादि। च-शब्दः पुनरर्थे। अमत्रं पात्रम् अवकिरेत् छुरयेदिति सम्बन्धः। रङ्गारुणयोगजमिति। रङ्गो वङ्गः,अरुणं ताम्रं तयोर्योगो मेलकम् तस्माज्जातं  कांस्यमित्यर्थः। सममिति तुल्यं कलङ्कखरदर्दुरादिरहितम्। दर्पणमिति भावः। कैश्छुरयेदित्याह-भुजगभवैरिति। भुजगो नागः शीशकस्तद्भवैः। सुविशुद्धैरिति दलरहितैः। सिचयगतैरिति। सिचयं श्लक्ष्णं वस्त्रं तद्गतैः। शनकैरिति। लघुक्रमाङ्गुलन्यासेन रक्तवस्त्रेण दोलिकां कृत्वा तत्र सिन्दूरं दत्त्वा अङ्गुल्या किञ्चित् क्रमेण चालयेत् इत्याशयः। कुत्रेत्याह-वज्रधरोपरीति। वज्रं मदनं तद् धारयतीति वज्रधरं मदनसहितं पात्रम् तस्योपरि।

 

        व्याख्यानान्तरमपि-अमत्रं पात्रमवकिरेदिति सम्बन्धः। अमो रोगश्चतुरुत्तरचतुः शतव्याध्यात्मकं दुःखम् तस्मात् त्रायत इत्यमत्रं महासुखं विश्वेषामाधारभूतत्वाद् वा अमत्रं महासुखस्वरूपं पात्रम्। तदवकिरेत् संयोजयेत्। सममिति सर्वत्रैकरूपत्वात्। रङ्गारुणयोगजमिति। रङ्गः शुभ्रत्वात् सरागत्वाद् वा बोधिचित्तम् अरुणममिताभो रजः,तयोर्योग-स्तस्माज्जातम्। कुत्र तद्विधेयमित्याह-वज्रधरोपरीति। वज्रं  कुलिशं तदेव धरः सर्वतोऽगम्यत्वात् प्रपातत्वाज्जातस्योपरि तस्य शिखरे। कैः सहावकिरेदित्याह-भुजगभवैरिति। भुजगो नागस्तदुद्भवैर्विषैर्विषया एव विषम् अनर्थहेतुत्वात्। तथा च श्रीहेवज्रे-

 

         सेवितव्या इमे सेव्या निर्विषीकृत्य शुद्धितः।इति।

 

     तथा च तत्रैव-

 

         तद्वत् संसारकं रत्नं पञ्चकामगुणैर्युतम्।

         अशुद्धो विषतां याति शुद्धः पीयूषवद् भवेत्॥

 

     किंभूतैः?सुविशुद्धैः। एतेऽपि विषयाः स्वरूपतो महासुखरूपिणः,किन्त्वविद्यावशाद्विषवन्निष्पद्यन्त इति सहजवृत्त्या सुपरिशोधितैः। सिचयगतैरिति। सिचये कर्पटे निबद्धैरिव संवृतैरित्यर्थः। शनकैरिति धैर्येण। अथवा भुजगः सिह्लस्तद्भवै रागैः। सहेति शेषः। लौकिकरागोऽपि तत्र निक्षेप्तव्य इति भावः। यद्वा भुजगभवैः सिन्दूरैरिव सिन्दूरैः सरागत्वाद् महारागरसैः। अवकिरेदित्यर्थः॥५॥

 

तत्र जिनहृदयहृदयं चक्रं शिखिकोटिकं समभिलिख्य।

तद्गर्भे मन्त्रालीं गाङ्गेयशलाकया विलिखेत्॥६॥

 

     कर्तव्यान्तरमाह-तत्रेत्यादि। मन्त्रालीं भगवतीं मन्त्रपङ्क्तिं विलिखेदिति सम्बन्धः। किंकृत्वेत्याह- चक्रं समभिलिख्येति। जिनहृदयहृदयमिति। जिना वैरोचनादयश्चत्वारस्तथागताः,तस्य (तेषां)हृदयमक्षोभ्यस्वरूपो भगवान् श्रीहेरुकः,तस्यापि हृदयं धर्मोदया,तत्स्वरूपम्। शिखिकोटिकमिति। शिखिः अग्निः,तस्य त्रयत्वात् त्रय एव कोटयोऽस्त्राणि यस्य। स्वार्थे कन्। चक्रस्य त्रिकोणमित्यर्थः। तत्रेति सिन्दूरक्षोदधूसरमुकुरे। मन्त्राल्येव कुत्र लिखितव्येत्याह-तद्गर्भ इति। दर्पणतललिखितधर्मोदयागर्भे। कया तल्लिखनीयमित्याह- गाङ्गेयशलाकयेति। गाङ्गेयं सुवर्णं तच्छलाकया वामहस्तेन लिखितव्यमित्यनन्तरश्लोकाद् बोद्धव्यमुपदेशाद् वा।

 

       अत्राम्नायः- आदौ इन्दुबिन्दुनादसहिता वँकाररूपिणी भगवती धर्मोदया किञ्जल्के लिखनीया। पश्चाद् धर्मोदयामध्ये कायवाक्चित्तविशुद्धया स्मरशङ्करदिक्संख्यामिलितपङ्क्तित्रयेण मन्त्रोद्धारोत्थितभगवतीमन्त्रराजो लिखनीयः। उभयचक्रप्रतिपादकभगवद्भगवतीस्वरूपहकाराकाराभ्यां हाकाररूपनिष्पन्नशेषाक्षर (रै)श्चाद्वैतविशुद्धया अधसि वँकारोपरि लिखनीयमिति। अथवा किञ्जल्के ॐँकारं दत्त्वा धर्मोदयारेखयैव पार्श्वे त्रयो लिखनीयाः। मध्ये वँकार इत्यपि कस्यचिदाम्नायः।

 

      व्याख्यानान्तरमपि- तत्रेति धर्मोदयायां मन्त्रालीम् अवधूतीं विलिखेत्। अक्षररूपेण स्थापयेदित्यर्थः। मनसस्त्राणान्मन्त्राः पवनसहाया बिन्दवस्तेषां सुखचक्रगमनाद् आली सेतुः पद्धतिरिति मन्त्रालीशब्देनावधूत्येवाभिधीयते। कया विलिख्यै (खे)दित्याह-गाङ्गेयशलाकयेति। गां पृथिवीं धर्मोदयां गच्छतीति गङ्गा सुमेरुशिखरान्निपतन्ती अमृतधारा तस्याः संजाता इति गाङ्गेया बिन्दवः,तत्प्रवाहादेव तेषां मणिशिखरोत्पत्तेः,त एव बिन्दवस्तद्वर्त्मना गच्छन्तः। शलाकेव शलाका अवधूतीशुषिरमेवावाप्य तद्गमनात्। किंकृत्वेत्याह-चक्रमित्यादि। जिनः श्रीहेरुकस्तस्यापि हृदयं महासुखाख्यं चक्रं तत्र सर्वदैवोदयात्। तदभिलिख्य तदाकार्येत्यर्थः। शिखिकोटिकमिति। शिखी चण्डाली ज्वाला तस्या कोटिरग्रभागः,स एव के मस्तके यस्य ,अधोमुखत्वाद् वकारस्येति भावः। तद्गर्भमिति। महासुखमध्य एवेत्यर्थः। अथवा मन्त्रालीं विलिखेद् बिन्दुधारामर्पयेत्। कयेत्याह- गाङ्गेयशलाकयेति। गाङ्गेयो बिन्दुः,तद्गमनार्थं शलाकेव शलाका अवधूती,तया। किंकृत्वेत्याह- जिनहृदयहृदयं समभिलिख्येति। जिनः श्रीहेरुकस्तस्य हृदयमक्षरो बोधिचित्तं तस्य हृदयं महासुखं तत् सम्यक् चेतसि निधायेत्यर्थः। चक्रमिति। सकलविकल्पोच्छेदकत्वात्। शिखिकोटिकमिति शिखी वह्निस्तस्य कोटिरग्रमतिशयरूपं यस्य तथा,अज्ञानेन्धनदहनादतितीक्ष्णत्वाच्च॥६॥

 

चक्रस्य बाह्यभागे पूर्वोत्तरपश्चिमार्किदिग्देशे।

सत्स्वस्तिकानभिलिखेत् क्रमेण वामेन हस्तेन॥७॥

 

      विशेषमाह- चक्रस्येत्यादि। सत्स्वस्तिकानविशिष्टानावर्तानभिलिखेत्। कुत्राभिलिखेदित्याह- चक्रस्य बाह्यभाग इति। धर्मोदयाबहिर्भागे। तत्राप्यनेकस्थानसंभवान्निश्चयमाह-पूर्वोत्तरपश्चिमार्किदिग्देश इति। अर्कस्यापत्यमार्किर्यमः। क्रमेणेति। पूर्वोत्तरादिक्रमेण वामहस्तेनेति सुबोधम्।

 

      व्याख्यानान्तरमपि- सद् विद्यमानं सुष्ठु स्वस्तिकं सुखं येषां ते स्वस्तिका बिन्दवः। तानभिलिखेद् विन्यसेदिति सम्बन्धः। कुत्र न्यसेदित्याह- चक्रस्य बाह्यभाग इति। महासुखचक्रस्य बहिर्भागे। किंभूते?पूर्वोत्तरपश्चिमार्किदिश एव देशो यस्य तस्मिन्। प्रतिपरमाणु प्रतिरोमकूपमित्यर्थः। केन लिखिता इत्याह- हस्तेनेति पवनेन। पञ्चाङ्गुलीप्रतिपादितपञ्चत्वात् शरीरस्थितानां पवनानां ग्रहणम्। किंभूतेन?वामेन मनोहरेण,अविक्षिप्तेनेत्यर्थः। कथं विलिखेदित्याह-क्रमेणातिधैर्येण,अच्युतत्वात्। प्रतिरोमकूपक्रमेण वा॥७॥

 

आकृष्य वज्रदेवीं प्रवेश्य मन्त्राक्षरेषु बद्ध्वा च।

परितोषयेद् विधानाज् जः हूँ वँ होरिति पठित्वा॥८॥

 

      विधानान्तरमाह- आकृष्येत्यादि। वज्रदेवीं परितोषयेदिति सम्बन्धः। किंकृत्वेत्याह- आकृष्येति। मुकुरतललिखितदेवीमन्त्रमालामयूखैरङ्कुशाकारैरकनिष्ठभुवनस्थितां देवीं जःकारेणाकृष्य। प्रवेश्येति। मन्त्राक्षरेषु दर्पणतललिखितेषु  हूंकारेण प्रवेश्य। बद्ध्वेति। तत्रैव मन्त्राक्षरेषु वंकारेण बद्धवा सुप्रतिबद्धां कृत्वा।कथमाकर्षणं कर्तव्यमित्याह- जः हूँ वँ होरिति पठित्वा। एतानाकर्षणप्रवेशनबन्धनतो म(मू)लमन्त्रान् प्रत्येकं प्रतिकृत्य भावनापूर्वकं पठित्वेत्यर्थः। विधानादिति। जा (ज्वा)लामुद्रादिकं कुर्वन्। "आक्रान्तपादोर्ध्वदृष्टिस्तु मूर्ध्ना फेंकारनादतः"इति चाम्नायः।

 

       व्याख्यानान्तरमपि-वज्रदेवीं चण्डालीं परितोषयेदाप्यायितां कुर्यात्। आकृष्येति। ऊर्ध्वं गतामपि पतितामृतधारा(र)याऽवनतां कृत्वेत्यर्थः। प्रवेश्य मन्त्राक्षरेष्विति। मन्त्रो बोधिचित्तं तस्याक्षरेषु महासुखज्ञानेष्वन्तर्भाव्य तद्रूपे निष्पाद्येत्यर्थः। निष्पादितकलायास्तु तस्या हेतुरूपेण स्थातुमयुक्तत्वात् सहजचण्डालीत्वमेव युक्तमित्यभिप्रायः। बद्धवा चेति। महासुखे सुप्रतिबद्धां कृत्वा। विधानादिति। यथाऽभिधानेन। तदेव स्पष्टयति-जः हूँ वँ होरिति पठित्वा। एतदक्षरचतुष्टयार्थयुक्तक्रमेणामुखीकृत्वे (त्ये)त्यर्थः॥८॥

 

तदनु सपर्यां विविधां तस्या विदधीत मन्त्ररूपायाः।

भक्ष्यैर्भोज्यैर्लेह्यैः पेयैश्चोष्यैः सकामगुणैः॥९॥

 

      पूजामाह- तदन्वित्यादि। तदनन्तरं तस्याः सपर्यां पूजां विदधीत कुर्वीतेति सम्बन्धः। मन्त्ररूपाया इति। क्षीरनीरवदेकीकृतमन्त्ररूपायाः। विविधामिति। नानाप्रकाराम्। भक्ष्यैरिति पिष्टकादिभिः। भोज्यैरिति अन्नैः। लेह्यैरिति मधुप्रभृतिभिः। पेयैरिति पानकादिभिः। चोष्यैरिति आम्रादिभिः। सकामगुणैरिति पञ्चकामोपभोगैः।

 

      व्याख्यानान्तरमपि-तस्या देव्याः सपर्यामनवरताभ्यासादेकनिष्ठतां  कुर्वीत। मन्त्ररूपाया इति। महासुखरूपायाः। कैर्हेतुभूतैरित्याह- तेषामेव सेचनाद्बलवृद्धैः,बलाच्च सुखोत्पत्तिरिति। सकामगुणैरिति। पञ्चकामगुणोपभोगमपि निःसंगेन विदधीतेत्यर्थः। यद्वा कामस्य त्रयोदशत्वाद् गुणानां च त्रित्वात् कामगुणशब्देन षोडश संक्रान्तयः पवनानामभिधीयन्ते। प्रतिदिनमनया भावनया श्वासलाभात् क्रमशो महासुख एवान्तर्भावादिति भावः॥९॥

 

विविधैर्बलैः समदनैरुपहारैः पञ्चभिरतिपरार्ध्यैः।

गीतैर्वाद्यैर्नृत्यैः प्रदक्षिणाप्रणतिनुतिभिश्च॥ १०॥

 

     न केवलमेतैरित्याह-विविधैरित्यादि। बलैर्मांसैः। विविधैर्नानाप्रकारैर्गोकुदहनैरित्यर्थः। समदनैरिति द्रव्यसहितैः। उपहारैः पञ्चभिरिति। पञ्चोपहारैः। अतिपरार्ध्यैः श्रेष्ठैः। गीतैर्वज्रगीतैः। अन्यैरिति सुललितैः। वाद्यैर्वीणावेणुप्रभृतिनिर्गतैः। नृत्यैर्वज्रपदोपनीतैः। प्रदक्षिणाप्रणतिनुतिभिश्चेति। प्रदक्षिणप्रणामस्तवैः।

 

      व्याख्यानान्तरमपि-बलैरिति। गोकुदहनस्वरूपैः पञ्चस्कन्धात्मकवैरोचनरत्नसंभवामिताभामोघाक्षोभ्याख्येभ्यस्तेषामपि महासुखेऽन्तर्भावात्। समदनैरिति। मदयतीति मदनोऽङ्कारस्तत्सहितैः। उपक्रियते आद्रियते विश्वमेभिरिति उपहारा विषयास्तैः। पञ्चभिरिति चक्षुरादिपञ्चविज्ञानैः। अतिपरार्ध्यैर्द्वेषादिभिः। गीतैरिति। महासुखोत्थितनादरूपध्वनिभिर्लक्षितैः। वाद्यैरिति कुलिशशब्दैः। नृत्यैरिति सुरताङ्गभङ्गैः। प्रदक्षिणेति वज्रपद्मस्य  दक्षिणावर्तचालनैः। प्रणतिरिति ध्यानावनतदृष्टिता। नुतिरिति हाकारसीत्कारादिः। अथवा एतैः सर्वैरेव सहेत्यर्थः। तत्कार्ये सर्वेषां तुल्यरूपत्वात्॥१०॥

 

प्रतिदिवसं प्रतिपक्षं प्रतिमासं वा तिथौ दशम्यां सत्।

कुर्याद् यथोक्तपूजाविधिमस्याः सिद्धिमाकाङ्क्षन्॥११॥

 

इति तत्त्वज्ञानसंसिद्धौ बाह्यपूजाविधिः॥

 

     कदा कर्तव्यमित्याह- प्रतिदिवसमित्यादि। यथोक्तपूजाविधिं कुर्यादिति सम्बन्धः। अस्या इति। मन्त्ररूपाया देव्याः। प्रतिदिवसं नित्यं प्रतिपक्षं सितासितदशम्याम्। प्रतिमासमिति कृष्णदशम्याम्। योगिन्याः कृष्णपक्ष एवाधिकारात्। तिथौ दशम्यामिति। दशम्येव देवीतिथिरित्यर्थः। स तु पण्डितः सिद्धिमाकाङ्क्षन् इति। लौकिकलोकोत्तरसिद्धिमभिवाञ्छन्।

 

     व्याख्यानान्तरमपि- अस्या महासुखरूपाया यथोक्तपूजाविधिं कुर्यात्। प्रतिदिवसमिति,दिनस्योपलम्भरूपत्वात् प्रत्युपलम्भम्। यद्यदुपलभ्यते तत्तन्महासुखे प्रवेशयेदित्यर्थः। प्रतिपक्षमिति। भावपक्षमभावपक्षं  वा। प्रतिमासमिति। मासस्य पक्षद्वयमिलितत्वात्। उभयपक्षमपि महासुखे नियोजयेदिति भावः। उक्तञ्च भगवता-

 

      अर्थप्रतिशरणेन बोधिसत्त्वेन भवितव्यं न शब्दप्रतिशरणेन। इति।

 

      सिद्धिमाकाङ्क्षन्निति सिद्धिमिच्छन्। कुत्रेत्याशङ्कायामाह-दशम्यामिति। दशम्यां भूमौ दशभूमीश्वरत्वमिच्छन्नित्यर्थः। तिथाविति।

दशमीभूमिरेव देवीतिथिस्तत्र सर्वदा सन्निहितत्वात्॥११॥

 

श्रीमद्विक्रमशीलदेवमहाविहारीयमहापण्डितभिक्षुवीर्यश्रीमित्रविरचितायां तत्त्वज्ञानसंसिद्धिपञ्जिकायां बाह्यपूजाविधिः॥ 

3 भावनाविधिः

Parallel Romanized Version: 
  • 3 bhāvanāvidhiḥ [3]

 

[अथ भावनाविधिः]

 

अथ कृतबाह्यार्चनविधिरुरुकरुणो निर्मितारिरमध्याब्जे।

व्यसुहृदयोष्णगुबिम्बे ध्यायात् पूर्वोदितां देवीम्॥१॥

 

अथेत्यादि। अथानन्तरं देवीं ध्यायादिति सम्बन्धः। पूर्वोदितामिति। विग्रहवतीं सहजरूपिणीं पूर्वप्रतिपादितां पूर्वतन्त्रे श्रीसंवरार्णवादौ भगवत्प्रतिपादितां वा। कृतबाह्यार्चनविधिरिति। कृत एव बाह्ये दर्पणतले अर्चनविधिर्येन स तथा। उरुकरुण इति। उरुर्महती करुणा कृपा यस्य। कुत्र ध्यायादित्याह-निर्मितारि(र)मध्याब्ज इति। निर्माणचक्रमध्यपद्मे। व्यसुहृदयोष्णगुबिम्ब इति। विगता असवः प्राणा यस्य स व्यसुर्मृतकः,तस्य हृदयं  व्यसुहृदयं तस्मिन् ,उष्णा गौर्यस्य स उष्णगुः सूर्यस्तस्य बिम्बे मण्डले मृतकहृदयगतसूर्यमण्डल इत्यर्थः।

 

      व्याख्यानान्तरमपि- देवीं ध्यायात्। महारागरसेन दीव्यतीति देवी। पूर्वोदितामिति व्याख्यातमेव। किंभूतः सन्नित्याह-कृतबाह्यार्चनविधिरिति। उह्यत इति वाह्या अवधूती। बाह्याङ्गनात्वात् कर्ममुद्रा वा। कृत एव बाह्यायामर्चनविधिः सुखोदयो येन स तथा। उरुकरुण इति। कं सुखं रुणद्धीति करुणा बोधिचित्तम् ,उरुर्महती करुणा यस्य स उरुकरुणः। कुत्र ध्यायादित्याह- निर्माणारि (र)मध्याब्ज इति। प्रभास्वरान्मनोनिर्मितं च तदरि त्रिदलचक्रं चेति निर्मितारि धर्मोदया ,तन्मध्यपद्मे। व्यसुहृदयोष्णगुबिम्ब इति। शवहृदयसूर्यबिम्बे। सुविशुद्धधर्मधातुसमुपजातज्ञानालोक इत्यर्थः। तथा च-

 

     निरात्मकत्वात् खलु धर्मधातोर्विशुद्धितः सुप्तशवो विमानः।

     अनालयं तत् सुविशुद्धरूपं प्रतीतये (यते)तद्‍हृदये शवस्य॥

 

     प्रज्ञोष्णगुर्ज्ञानमयं विशुद्धं विभावसोर्मण्डलमुग्रतेजः।

     तत्रोदितेयं सुविशुद्धधर्मधातुस्वरूपा जगदेकरूपा॥१॥

 

सन्ध्यासिन्दूरवर्णां खरकरनिकरापास्तसप्तार्ककान्ति

कर्त्रीं सर्वार्तिहन्त्रीं स्फुरदमितघृणिं बिभ्रतीं सव्यदोष्णा।

बिभ्राणां वामदोष्णा कमलमतिसितं रक्तपूर्णध्वजाढयां

काल्या दम्भोलिकाल्या परिगतशिरसं मुक्तमूर्ध्वोत्थहस्ताम्॥२॥    

 

भावनामाह-सन्ध्येत्यादि। सन्ध्यासिन्दूरयोरिव वर्णो यस्याः सुविशुद्धरागमयीत्वात् ,तां ध्यायादित्यनुवर्तनीयम्। खरकरेत्यादि। खरस्तीक्ष्णः करनिकरो रश्मिसमूहस्तेन अपास्ता निराकृता सप्तार्कस्य सप्तसूर्यस्य कान्तिर्यया सा तथा। पुनः किंभूतां कर्त्रीं विधात्रीं सर्वार्तिहन्त्रीमिति। सर्वदुःखच्छेदिकाम्। स्फुरदमितघृणिमिति। स्फुरदमितोऽपर्यन्तो घृणिर्दीधितिर्यस्याः। सव्यदोष्णेति दक्षिणबाहुना। पुनः किंभूतां कमलं बिंभ्राणां कपालं धारयन्तीम्। अतिसितमिति निर्मलम्। रक्तपूर्णमिति। चतुर्माराणां रक्तेन पूरितत्वात्। वामदोष्णेति वामबाहुना। ध्वजाढयामिति वामपार्श्वधृतखट्वाङ्गाम्। परिगतशिरसमिति। अनुगतमस्तकाम्। कयेत्याह- दम्भोलिकाल्येति। दम्भोलिरेव दम्भोलिका। स्वार्थे कन् कुलिशपङ्क्तिरित्यर्थः। किंभूतया काल्येति कृष्णया ,उपदेशात् कपालावलीमण्डितमस्तके (कये)ति बोद्धव्यम्। कं शिरः ,तदाल्या तत् पङ्क्त्या परिगतशिरसमिति वा। एतत्पक्षे वज्रावली कृष्णेत्युपदेशः। मुक्तमूर्ध्वोत्थहस्तामिति। मुक्तं यथा भवति तथोर्ध्वोत्थहस्ताम्। मुक्तमूर्ध्वोत्थाः केशकलापा मुक्तास्तत्पर्यन्तमीषल्लग्नो हस्तो दक्षिणकरो यस्या   इति वा॥२॥

 

मुण्डालीमण्डिताङ्गीं मुखगलदसृजं स्वादगुं मुक्तनादां

सव्ये चोर्ध्वं किरास्यां वरसुभगमनाक्क्रोधमूलाननान्ताम्।

सानन्दां सानुरागां विविधरसयुतामर्धपर्यङ्कनृत्यां

मुद्राभिर्मुद्रिताङ्गीं व्यपगतवसनां षोडशाब्दां वराङ्गीम्॥३॥

 

     अपरं विशेषणमाह- मुण्डालीत्यादि। नरशिरोमालामण्डितशरीराम्। मुखगलदसृजमिति। मुखात्पद्ममुखाद् गलदसृग् रक्तं यस्याः सा तथा। महारजोयोगाच्चतुर्माररक्तपानाद्वा वदनगलदसृजम्। स्वादगुमिति। स्वादो रसः ,स च षट्प्रकारः। स्वाद एव षडेव गावश्चक्षूंषि यस्याः सा तथा। प्रतिमुखं नयनत्रयत्वात्। मुक्तनादामिति मुक्तमहासुखजनितनादाम्। किरास्यामिति शूकरवक्त्राम्। कुत्रेत्याह- सव्य इति दक्षिणपार्श्वे।  ऊर्ध्वमिति क्रियाविशेषणम्। वरसुभगेत्यादि। वरं विशिष्टं सुभगं मनोहरं मनाक् ईषत् क्रोधमेव मूलं प्रधानमाननं मुखम्,अन्यन्मुखं शूकरमुखं च यस्याः सा तथा। तामिति द्वितीयैकवचनं वा। सानन्दामिति। सहजानन्दमग्नाम्। सानुरागामिति महारागमयीम्। विविधरसयुतामिति। शृङ्गारादिनवनाट्यरससहिताम् ,सकलक्लेशोपक्लेशशमनात्। अर्धपर्यङ्कनृत्यामिति।  अर्धपर्यङ्केन नृत्यन्तीं। कृतकृत्यत्वात्। मुद्राभिर्मुद्रिताङ्गीमिति। मुद्राभिः कण्ठिका-रुचक-कुण्डल-शिरोमणि-यज्ञोपवीतस्वरूपपञ्चमुद्राभिः सांवरीभिः सम्यग् मुद्रितमङ्गं यस्याः सा तथा। तथा च श्रीचक्रसंवरे-

 

      कण्ठिकारुचककुण्डलशिरोमणिविभूषितम्।

      यज्ञोपवीतं भस्मेति मुद्राषट्कं प्रकीर्तितम्॥इति।

 

    एता एव भस्मपरिहारेण देव्याः पञ्चमुद्रा बोद्धव्या इत्याम्नायः। तथा च शबरपादीयसाधनेऽपि "पञ्चमुद्राविभूषिताम्"इति। चक्रिका मेखला चोपमुद्रा बोद्धव्या। षण्मुद्रामुद्रिताङ्गीमिति पाठे एतत्प्रतिपादितपञ्चमुद्रामध्य एव मेखलाया अन्तर्भावात् षण्मुद्रा बोद्धव्याः। मुद्रयोः (द्रायाः)षट् मुद्राषडिति षष्ठीसमासश्च स्वीकर्तव्यः। उभयपक्षेऽपि षष्ठतथागतविषये गुरुपरम्परैवाश्रयणीयेति। व्यपगतवसनामिति। नग्नाम् ,आवरणद्वयरहितत्वात्। षोडशाब्दामिति। षोडशकलासम्पूर्णचन्द्रत्वात् ,षोडशानन्दमयीत्वाद् वा। यदुक्तं श्रीकालचक्रे-

 

    प्रज्ञाधृग् येन चक्रे शिरसि धृतमिदं शुक्रवैराग्यसौख्य-

    मुष्णीषे ब्रह्मरन्ध्रेऽक्षरपरमसुखं षोडशानन्दपूर्णम्। इति।

 

वराङ्गीमिति सकलसुकुमारादिश्लाध्ययौवनगुणोपेतत्वात्॥३॥

 

ज्ञानाकर्षादिविधिं प्रागिव कृत्वा विधानविन्मन्त्री।

स्वस्तिकमलिकाभिमुखं भ्रमन्तमेकं द्रुतं ध्यायात्॥४॥

 

    कृत्यान्तरमाह- ज्ञानाकर्षादीत्यादि। मन्त्री भावकः। स्वस्तिकं नन्द्यावर्तं ध्यायात्। सुष्ठु अस्ति कं सुखं यस्मात् स स्वस्तिको बिन्दुः। चण्डालीकरसंगमादावर्तयति तद्बिन्दुविशुद्धया चिन्तनीय इत्युपदेशः। तथा च शबरपादीयसाधने-"कोलास्यासन्निधौ दृष्ट्वा नन्द्यावर्तं तु सद्बुधः"। तस्यार्थः-सुखरूपिण्या देव्या सह नन्दयतीति नन्दी बिन्दुः। तस्य च चण्डालीसङ्गमादावर्तान्नन्द्यावर्त इति। भ्रमन्तमित्यविच्छिन्नं कुलालचक्रवद् भ्रमन्तम्। अलिकाभिमुखमिति। अलमिवालं दंष्ट्रा तदस्यास्तीत्यलिकं मस्तकं तदभिमुखम्। अथवा वज्रडाके "अलिकं पशुः"इत्यष्टमे छोमापटले प्रतिपादितम्। तदभिप्रायाद्वा। अलिकाभिमुखं पशुमुखाभिमुखमिति बोद्धव्यम्। एकमिति एकमेव। द्रुतमिति। अनवरतभ्रमणयोगात्। किंकृत्वेत्याह-विधानविदिति उपदेशज्ञः॥४॥

 

तदनु वियद्वति धातौ त्रिकूटगिरिगह्वरे भ्रमच्चक्रम्।

प्रागुक्तमिव ध्यायाद्रक्तं जाज्वल्यमानं सत्॥५॥

 

     विशेषकर्तव्यमाह-तदन्वित्यादि। तदनन्तरं चक्रं ध्यायात्। कुत्र  तद्धयातव्यमित्याह- वियद्वति धाताविति। वियद् गगनं शून्यं शुषिरमिति यावत् ,तेन युक्तो वियद्वान् देवीकमलम्। दधातीति धातुः ,पृथिवीधातुसाधर्म्यात् तत्र देवीकमलोदर इति वाक्यार्थः। त्रिकूटगिरिगह्वर इति। त्रिकोणत्वात् त्रिकूटं दुरारोहत्वात् प्रपातभूतत्वाच्च गिरिस्तस्य गह्वरेऽभ्यन्तरे देवीकमलोदरगतपरधर्मोदयायामिति भावः। किंभूतं चक्रम् ?भ्रमत् प्रागुक्तमिवेति। यथा सिन्दूरपातसमये शिखिकोटिकं लिखितं तथैवेत्यर्थः। रक्तमिति लोहितम्। जाज्वल्यमानमिति प्रकाशमयत्वात्। सदिति शोभनमनुपमसुखयोगात्॥५॥

 

तत् स्थिरमिवातिवेगान्निर्वातनिष्कम्पदीपमिव दीप्तम्।

द्रावयदुरु सुखचक्रं स्रवदमृतासारकृतसवनम्॥६॥

 

      विशेषमाह- तत् स्थिरमित्यादि। तदेव चक्र मतिवेगादतिशयितचलनात् स्थिरमिव निश्चलमिव ध्यायात्। अत्रोपदेशः- अनन्तरश्लोकस्थितपश्चाच्छब्दोत्थपश्चादित्यपरक्रियापदाच्चक्रभावनानन्तरं चण्डालीरूपं निर्वातनिष्कम्पदीपमिव दीप्तं निश्चलप्रदीपवद् देदीप्यमानं पश्येदिति बोद्धव्यम्। एतन्निर्वातनिष्कम्पदीपमिवेत्याद्यव्यभिचारविशेषणदीप्तशब्दस्य पुनरुक्तस्योपादानाच्च भगवत्याश्चण्डाल्या एवंरूपस्य सकलमविकलं नपुंसकशब्देन विशेषणमित्याम्नायविदः। अन्यथा संवृतिपक्षे चण्डालीदर्शनमेव न स्यात् ,अनुक्तत्वात्। एतदेव वा चक्रं चण्डालीरूपं स्यात्। द्वयमप्यसंप्रदायमिति तद् व्याख्यानं परिहृत्योच्यते किंभूतं चण्डालीरूपं द्रावयत् उरु महत् सुखचक्रं द्रावयत् द्रुतापन्नं कुर्वत्। स्रवदमृतासारकृतसवनमिति। महासुखचक्रादमृतस्रवणकृतस्नानम्॥६॥

 

कायत्रयस्वभावं परमं सहजात्मकं जगद्‍व्यापि।

स्फुरदमितशातसन्ततिं पश्येत् पश्चान्मुखः पश्चात्॥७॥

 

     कायत्रयस्वभावमिति। धर्मसंभोगनिर्माणस्वरूपमेकलोलीभूतत्वात्। परममिति। असाधारणरूपत्वात्। परमतिशयितं सहजक्षणं माति परिच्छिनत्तीति वा परमम्। सहजात्मकमिति। महासुखरूपत्वात्। जगद्वयापीति। तद्विलक्षणस्यान्यस्याभावात्। यद्वा जगद्वयापि चेति जगद्वयापि जगतोऽपि तत्स्वरूपत्वात्। स्फुरदित्यादि। स्फुरन्ति (न्ती)अमिता अनवच्छिन्ना शातस्य सुखस्य सन्ततिर्यस्मात् तत् तथा। पश्चान्मुख इति। पश्चिमाभिमुख एव देवीं भावयेदिति नियमः। पश्चान्निर्माणचक्राद् वँकाररूपिणीं देवीमिन्दुबिन्दुस्थितनादरूपरेखया ऊर्ध्वं गच्छन्तीं यावदेवोक्तविशेषणसहितां भावयेदित्याम्नायः। सा च रेखारूपिणी भगवती चक्रत्रयसमुद्भेदे महासुखरूपमासाद्य महासुखमयं स्वस्तिकं प्रवेश्य महासुखचक्रं गत्वा महाज्वालावलीविलीनसच्छिद्रघटघृतेनेवानवरतस्रवदमृतद्रवेणात्मानं स्नापयन् स्फुटमेवाचिन्त्यपदे विश्रमेदिति विशेषः।

 

      व्याख्यानान्तरे तु चण्डाल्याः प्रथममेवोक्तत्वात् चक्रस्यैव विशेषणमेतद् बोद्धव्यम्। प्रथमतश्चक्रमुक्तविशेषणविशिष्टं ध्यायात्। पश्चाद् महा सुखचक्रं भावयेत् द्रुतापन्नं कारयेत् पश्येत्। न तु महासुखचक्रमत्र बोद्धव्यं स्फुरदमितासारकृतसवनमिति ,चण्डालीज्वलनात्। तस्य चाधः स्थितत्वात्। तत्र च श्रीमति चण्डालीयोगे सकलशक्तिनिधाने गुरुवाक्यादिषु संयोगशक्तिसमुत्पादितविशिष्टरागवत् ,इक्ष्वादिषु पीडनशक्तिसमुपजात दिव्यरसवत् ,काष्ठादिषु शयनीयशक्तिसमुत्पादितमहालोकवत् ,मैथुनेषु दम्पतीप्रीतिशक्तिसमुत्पादितसत्प्रसववत् ,क्षीरादिषु धारापातशक्तिसमुत्पादितसारवत् ,नवनीतेषु ज्वालाशक्तिसमुत्पादितविशिष्टसारवत् ,मृत्तिकादिषु  आवर्तशक्तिसमुत्पादिततैजसवत् ,द्राक्षादिषु भैषज्यशक्तिसमुत्पादित बलविशेषवत् ,मन्त्रादिष्वाकर्षणशक्तिसमुत्पादितसकलवाञ्छितवत् अनुष्ठानात् सकलमविकलमेवोत्पद्यते। अननुष्ठानात्तु श्रावकाणामिव महायानयायिनामपि समूलमेव सर्वमालूनं विशीर्णम्। तथा च-

 

      संयोगात् चक्रपद्माभ्यां पीडनीयं सरोरुहम्।

      क्रमशो मथनीयञ्च प्रीतिमुत्पाद्य तात्त्विकीम्॥

 

      धारापातेऽपि च गिरेर्ज्वालाशक्तिश्च वं-भवा।

      आवर्तशक्तिर्ज्वालाया  महारागौषधीवधूः॥

 

      आकर्षणशक्तिः पवनात् कथं न स्यान्महोदयः।

      अननुष्ठानदोषेण कारणैः सह नश्यति॥

 

      अथ भगवत्येवात्मानं सकलसत्त्वनिस्तारणार्थमेव प्रतिपादितवतीति विशुद्धिरभिधीयते। तथा च साधनविभङ्गे सिन्दूरपातविशुद्धावस्मद्गुरवः-

 

      प्रीतेयं किरवक्त्रा यद्यपि सिन्दूरपाततो मुकुरे।

      अध्यात्मरूपदेवीपूजा श्रेष्ठा तथापीह॥

 

      वज्रमभेद्यज्ञानधारणात् तस्याम्बुजं च मदनं च।

      वज्रधरशब्दवाच्यं तदुपरि शब्दात्तदावलम्ब्य॥

 

      मुकुरमिव निर्मलतरे चेतसि रागं विशुद्धमिव भुजगभवम्।

      विन्यस्य विकिर बाह्याभ्यन्तरधर्मोदयामथवा॥

 

      मन्त्रालीमिव मननात्त्राणान्मन्त्राक्षरं विलिख बीजम्

      काञ्चनशलाकयैव स्फुटमवधूत्या सुशोभनया॥

 

      तत्रोदिता विकलुषा सुविशुद्धज्ञानरूपिणी याऽऽसीत्।

      उज्झितसकलविवादा तामिह परितोषयेद् योगी॥

 

      मुण्डाली मण्डिताङ्गीयमालिकाल्योर्विधारणात्।

      महासुखमयित्वेन रजोयोगयुता सदा॥

 

      यद्वाननगलद्रक्ता माराणां रक्तपानतः।

      मूलास्यं परमार्थेन संवृत्या शौकरं मुखम्॥

 

      मूलानने त्रिणेत्रेयं त्रैकाल्येक्षणशुद्धितः।

      कोलानने त्रिणेत्रेयं सत्याभ्यां तुल्यदर्शनात्॥

 

      ऊर्ध्वाननस्थितो बिन्दुर्मूर्ध्वोत्थमिति कथ्यते।

      प्रत्यङ्गभ्रमणान्मुक्तं वियच्छुद्धया शितद्युतिः॥

 

      सुबद्धमुक्तगतिवद्वासनाशेषनाशतः।

      मनाक्क्रोधं मुखं देव्याः सौस्थित्या सुभगं वरम्॥

 

      भावाभावविकल्पानां च्छेदार्थं कर्तिका कृता।

      दक्षिणस्तीक्ष्णकिरणस्तीक्ष्णत्वाद् दक्षिणे धृता॥

 

      बोधिचित्तविशुद्धयैव कपालं रक्तपूर्णता।

      सुविशुद्धेन रागेण संयोगप्रतिपादिका॥

 

      यद्वा महासुखसदाकृपारसमयं नृकम्।

      रक्तपूर्णं धृतं वामे बिन्दोर्वामप्रवाहतः॥

 

      खे नाडयां तुङ्गत इति खट्वाङ्गं बिन्दुरुच्यते।

      तदेव ध्वजमित्युक्तं योगिचिह्नतयाऽनया॥

 

      पञ्चात्मकोऽयं भगवान् क्रीडते सुखचक्रके।

      विहीनः पञ्चतो बिन्दुरिति काली शिरःस्थिता॥

 

      कृताः सुखतया भेद्याः सुखचक्रे तथागताः।

      इति दम्भोलिकीराजी राजते शिरसि स्थिता॥

 

      ऊर्ध्वं बिन्दुः सहाऽविद्यासुरमुन्मूलितुं क्षमः।

      बिन्दोः संवृतिरूपत्वात् संवृत्या शौकरं मुखम्॥

 

      तदुद्भूतं महारागरसविद्धं महासुखम्।

      तथैव परमार्थत्वाल्लोहितं मूलमाननम्॥

 

      निमील्यापि दृशं पश्यन्नभः स न विलोहितम्।

      तच्छुद्धया लोहिता देवीत्याह मे गुरुरन्तिमः॥

 

      धर्मोदयोदितं रूपं स्थिरबीजं निरञ्जनम्।

      तदेव चक्रमित्युक्तं कल्पनाजालनाशतः॥७॥

 

प्रतिदिवसं प्रतिसन्ध्यं यथाक्षणं वा विभावयेदेतत्।

यावत्सिद्धिनिमित्तं तावदिदं तूच्यते व्यक्तम्॥८॥

 

कदा भावयेदित्याह-प्रतिदिवसमित्यादि। प्रतिदिवसं प्रत्यहं भावयेदिति सम्बन्धः। एवं प्रतिसन्ध्यं सन्ध्याचतुष्टये। यथाक्षणं वा यथावसरम्। यावत् सिद्धिनिमित्तमिति। यावत् सिद्धिनिमित्तं नोपजायते तावदित्यर्थः। इदं तूच्यते व्यक्तमिति। इदं पुनर्व्यक्तमेव निमित्तमुच्यते ,येन योगी उत्पन्ननिमित्तोऽभिधीयते इति॥८॥

 

अयत्नजं प्रीतिरयानुबन्धाद्

यदा भवेद् व्यक्तमिदं विभावितम्।

कशाचपेटादिहते न वेदना

तदा भवेत्सिद्धिरदूरवर्तिनी॥९॥

 

   निमित्तमाह- अयत्नजमित्यादि। तदा सिद्धिर्भवेदिति सम्बन्धः। अदूरवर्तिनी सन्निहिता। कदेत्याशङ्कायामाह-यदा विभावितं व्यक्तं भवेत्। अयत्नजमिति। यत्ननिरपेक्ष्यं स्वरसवाहितया इत्यर्थः।

 

  कुतस्तद्भवेदित्याह-प्रीतिर्महासुखं तस्य रयो वेगः ,तस्यानुबन्धनमपरित्यागः,तस्मात्। कदा किं न भवेदित्याह- कशेत्यादि। कशा चर्मठी। चपेटश्चवटुः। आदिशब्दात् पादप्रहारादिः। एतैरपि हते वेदना नोत्पद्यते। तदेव सिद्धिरित्यर्थः॥९॥

 

प्रताडितानां पणवादिकानां

पटुध्वनिर्न श्रुतिगोचरश्चेत्।

तदाप्यते बोधिरनुत्तराग्य्रा

स्वप्नेऽचिराद् ध्यानवतोऽग्रसिद्धिः॥१०॥

 

     द्वितीयं निमित्तमाह-प्रताडितानामित्यादि। तदा बोधेना(धिरा)प्यते प्राप्यते इति सम्बन्धः। अनुत्तरेति। न विद्यते उत्तरं श्रेष्ठं यस्याः। अग्र्येति। सहजानन्दरूपा सर्वोपरि विद्यमानत्वात्। कदेत्याशङ्कायामाह - प्रताडितानामित्यादि। प्रकर्षं ताडितानामपि मृदङ्गादीनां पटुः प्रकृष्टो  ध्वनिः श्रुतिगोचरे श्रवणविषयेन्द्रिये नानुभवतीति शेषः। स्वप्न इति। अपिशब्दोऽत्र बोद्धव्यः। स्वप्नेऽपि निद्रायामपि ध्यानवतो योगधरस्याचिरादेवानुत्तरा सिद्धिः स्यात्। निद्राणोऽपि योगी महासुखसमाधिलीन एव वज्रविलासिनीमनोहारिकारी भवतीति भावः। यद्वा स्वप्नेऽपि यद्येवं निमित्तमालोकते तदापि सिद्धिर्भवत्येवेत्यर्थः॥१०॥

 

दृष्ट्वा सिद्धिनिमित्तं पितृवनगिरिकुञ्जे वृक्षमूलादौ।

निवसन्नुत्पन्नक्रमयोगमजस्रं सुधीः कुर्यात्॥११॥

 

     स्थानविशेषमाह-दृष्ट्वेत्यादि। सुधीः पण्डितः सप्रज्ञो वा। उत्पन्नक्रमयोगमध्यात्मयोगं कुर्यादभ्यसेदिति सम्बन्धः। किंकृत्वेत्याहदृष्ट्वा सिद्धिनिमित्तमिति। सिद्धेरेतदुक्तनिमित्तं ज्ञात्वा। निवसन्निति।  समाहितस्तिष्ठन्। कुत्रेत्याह-पितृवनेत्यादि। पितृवनं श्मशानम्। अन्यत्सुबोधमेव। पक्षान्तरे तु पितुर्वज्रधरस्य वनं विजनत्वात् ,रागाटवीत्वाच्च महासुखम्। पितृवनशब्दस्य श्मशानपर्यायत्वात्। अष्टविज्ञानोपशमनलक्षणं वा। तत्र स्थित इत्यर्थः। गिरिः प्रपातस्थानत्वात् कमलकिञ्जल्कं तस्य कुञ्जे कोषचर्मपिहितत्वात् तद्गर्भे। वृक्षमूलादौ। "कृषू वृषू सेचने "सिच्यते बोधिचित्तं धारयतीति वृक्षः कुलिशमवधूती वा ,तस्य मूले निवसन् चित्तमर्पयन्निति भावः। आदिशब्दान्मणिमध्यमण्यग्रयोरपि ग्रहणम्। अजस्त्रमित्यनवरतं यथा भवति॥११॥

 

सिद्धौ वसुधादीनां भवति लयो ह्युत्तरोत्तरे क्रमशः।

ख्याति तदा गगनाभं प्रभास्वरं ज्ञानमात्रं सत्॥१२॥

 

      तत्क्षणस्य माहात्म्यमाह -सिद्धावित्यादि। अस्य योगस्य सिद्धौ वसुधादीनां पृथिव्यादिमहाभूतानां लयो भवति।उत्तरोत्तरे क्रमश इति। उत्तरमुत्तरक्रमेण लीयते इत्यर्थः। तथा च-

 

      भूधातुर्लीयते तोये तोयं तेजसि लीयते।इति।

आशयस्तु-

      पृथ्वी काठिन्यमब्धातुः स्नेहतां तेज उष्णताम्।

      पवनं प्रेरणां मुञ्चन् बोधाम्भोधौ निमज्जति॥

तथा च हेवज्रे-

      पृथिव्यापश्च वायुश्च तेज आकाशमेव च।

      क्षणात् सर्वे न बाध्यन्ते स्वपरसंवित्तिवेदनम्॥

 

      यद्वा वामदक्षिणनाडीवाहगतानि पृथिव्यादीनि मण्डलस्वभावानि पृथिवीमण्डलमब्मण्डलं यातीत्येवं क्रमतो यावदक्षयसुखस्वरूपं ज्ञानमण्डलं प्रविशन्तीति। यदुक्तं कालचक्रे-

 

      पृथ्वी तोयं प्रयाति ज्वलनमपि जलं पावको मारुतं च

      वायुः शून्यं च शून्यं व्रजति दशविधं वै निमित्तं निमित्तम्।

 

      सर्वाकारं प्रयात्यक्षरपरमसुखानाहतं ज्ञानकायं

      ज्ञानादृद्धिश्च सिद्धिर्भवति नरपते जन्मनीहैव पुंसाम्।

 

      तदा योगिनः कथमिव प्रकाशत इत्याह- ख्याति तदा गगनाभमिति। गगनसदृशं प्रकाशते। प्रभास्वरमिति। निष्कलुषं तलविलीनबाष्पक्रमव्यपगमसंप्राप्तनिजरूपं दर्पणवन्निर्मलं तादृशि ज्ञानदर्पण इव बाष्पं विश्वमेव लयमापद्यत इत्यर्थः। ज्ञानमात्रमिति। स्वप्नज्ञानवज्ज्ञेयनिरपेक्षं स्वप्रकाशमात्रम्। सदिति अनवच्छिन्नरूपम्॥१२॥

 

जानीयात्तच्चिह्नैश्चिह्नानि तु पञ्चधा विदुस्तज्ज्ञाः।

अत एव तानि योगी समाहितो लक्षयेन्मनसा॥१३॥

 

      ज्ञानकारणमाह- जानीयादित्यादि। तज्ज्ञानं चिह्नैर्वक्ष्यमाणैर्जानीयादिति सम्बन्धः। चिह्नानि त्विति। चिह्नानि निमित्तानि पुनः पञ्चधा पञ्चप्रकाराणि तज्ज्ञास्तदद्वैतयोगज्ञा विदुर्जानन्ति ,तेषामेव तच्चिह्नोत्पत्तेः। अत एवेति अस्मादेवाकारात्। शून्यतासमाधेरेव वा। योगी तत्त्वे निपुणस्तानि लक्षयेत्। समाहित इति। अविक्षिप्तचित्तः। मनसेति। ध्यानाग्रचेतसैवान्यविज्ञानानामविषयत्वात्॥१३॥

 

प्रथमं मृगतृष्णाभं धूमाकारं द्वितीयकं चिह्नम्।

खद्योतवत्तृतीयं तुर्यं दीपोज्ज्वलं स्पष्टम्॥१४॥

 

      कानि तानि चिह्नानीत्याह- प्रथममित्यादि। मृगतृष्णाभं मरीचिकासमं प्रथमं चिह्नमुत्पद्यते। यद्यप्येवं तथाप्युपदेशाद्धूमाकारमेव प्रथमं चिह्नमिति बोद्धव्यम्। मरीचिका तु द्वितीया। प्रथममाकाशासक्तचित्तो योगी धूमं पश्यति पश्चान्मरीचिकादिकमिति।

 

      यदुक्तं कालचक्रे-

 

      आकाशासक्तचित्तैरनिमिषनयनैर्वज्रमार्गं प्रविष्टैः

      शून्याद् धूमो मरीचिः प्रकटविमलखद्योत एव प्रदीपः।

      ज्वाला चन्द्रार्कवज्राण्यपि परमकला दृश्यते बिन्दुकश्च

      तन्मध्ये ज्ञानबिम्बं विषयविरहितानेकसंभोगकायम्॥

 

षडङ्गे च तत्र गुरूपदेशेनाकाशे प्रथमं योगी धूमं पश्यति न  मरीचिकामिति स्वानुभवतो ज्ञेयं ततो मरीचिकाः। पश्चादेव धूमादिकं कल्पनारहितं प्रतिसेनावदिति। उक्तञ्च डाकिनीवज्रपञ्जरे-

 

      सर्वज्ञहेतुकं तद्धि सिद्धिनिकटे प्रवर्तकम्।

      पश्चान्मायोपमाकारं स्वप्नाकारं क्षणात्क्षणम्॥इति।

 

      यद्वा मृगतृष्णाभमिति। विश्वमेव योगिनो मरीचिकेव मिथ्या। प्रतिभास इत्यर्थः। अतस्मिंस्तद्ग्रहणेन प्रतिभासमानत्वात्। धूमाकारमिति। धूमाकारमेवाकाशज्ञानमुत्पद्यते। मायागजादि च। मायागजः प्रतीत्यसमुत्पन्नो निःस्वभाव इति विश्वमेव प्रतीत्यजं प्रतिभासमात्रं रूपं  धूमवत् पश्यतीत्यर्थः। खद्योतवदिति। यथा खद्योतः खे आकाशे क्षणं  क्षणं द्योतते ,तथैव स्फुटास्फुटभावेन शून्यतायां ज्ञानज्योतिरालम्बन इति तृतीयं चिह्नम्। तुर्यमिति। दीपवदुज्ज्वलं चतुर्थं चिह्नम्। यद्वा दीपवदुज्ज्वलं स्पष्टं व्यक्तम्। प्रकाशरूपं चिरमपि स्थित्वा बोधिविरहितात् पुनर्विनश्वरमिति। अकल्याणमित्रसम्पर्कादिति भावः॥१४॥

 

विगताभ्रगगनसदृशं पञ्चमं चिह्नं प्रकाशमविकल्पम्।

एवं लब्धनिमित्तो मुद्रां महतीमवाप्नोति॥१५॥

 

     पञ्चमचिह्नमाह-विगताभ्रेत्यादि। शरदमलमध्याह्ननभोनिभम्। प्रकाशमिति। ज्ञानस्वरूपत्वात्। अविकल्पमिति विगतद्वैतात्पञ्चमं चिह्नमुत्पद्यते। एवमिति। एवं क्रमेणोत्पन्नज्ञाननिमित्तो योगी मुदमानन्दं राति गृह्णातीति मुद्रा ,महतीमिति महामुद्रामवाप्नोति प्रतिपद्यते,महामुद्रालाभी भवतीत्यर्थः॥१५॥

 

उत्थातुकामः प्रणिपत्य योगिनीं

नाथं च कस्थं समुदीर्य मूःकृतिम्।

उत्थाय कृत्यं विदधीत तत्त्वधी -

स्तिष्ठेत् सदा योगयुगेन योगवित्॥१६॥

 

इति तत्त्वज्ञानसंसिद्धौ भावनाविधिः॥

 

      कर्तव्यान्तरमाह- उत्थातुकाम इत्यादि। उत्थातुकामो योगी उत्थाय कृत्यं विदधीतेति सम्बन्धः। किंकृत्वेत्याह-प्रणिपत्य योगिनीमिति। देवीं नमस्कृत्य। नाथं चेति। नाथमपि गुरुमपि। कस्थमिति। शिरः स्थितम्। मूःकृतिं समुदीर्येति। मूःकारं विसर्जनमन्त्रं समुच्चार्य विसर्जनानन्तरमेव कृत्यं कुर्वीतेत्यर्थः। कृत्यमपि कुर्वन् भावकः कथं  तिष्ठतीत्याह- तिष्ठेदित्यादि। योगयुगेन मुद्राद्वययोगेन सदैव तिष्ठन्निवसेत् ,  सचक्रां देवीं चण्डालीं च भावयन्नित्यर्थः। यद्वा हेतुफलव्यवस्थया  चण्डालीद्वयमेव योगद्वयमिति बोद्धव्यम्। ये तु भगवतीधर्मोदयान्तर्गतापरधर्मोदयाचक्रे वंकारं काद्यादिवर्णावृतं ज्वलद्रूपं प्रथमतो दृष्ट्वा पश्चाद् वंकारकिरणरेखया मृणालीतन्तुसूक्ष्मया निर्माणचक्रधर्मसम्भोगस्वरूपचक्रत्रयमुद्भिद्य महासुखचक्रमनुगच्छन्त्याप्लावितशीतांशुद्वारेण महासुखमामुखीकृत्य योगालम्बनं विधेयमिति व्याचक्षते व्याख्यातारः ,तन्मते योगयुगशब्दस्य योगासङ्गेनेत्यपव्याख्यानत्वाद् एक एव योगः  प्रतिपादितः। स चास्मद्गुरुभिरनाम्नायत्वात् शबरपादीयसाधनविरोधाच्च न स्वीकृतः। दृश्यन्तेऽपि केचित् तन्मतेऽपि भावका इति। योगविदिति योगज्ञः। तत्त्वधीरिति। तत्त्वार्था धीः प्रज्ञा यस्येत्यर्थः॥१६॥

 

इति मर्मकलिकायां तत्त्वज्ञानसंसिद्धिपञ्जिकायां भावनाविधिः॥

4 शिष्यानुग्रहविधिः

Parallel Romanized Version: 
  • 4 śiṣyānugrahavidhiḥ [4]

 

[अथ शिष्यानुग्रहविधिः]

 

अध्येषितश्च बहुशः शिष्यैः कृतमण्डलैः पदाब्जनतैः।

मन्त्री तिथौ दशम्यां विदधीतानुग्रहं तेषाम्॥१॥

 

     शिष्यानुग्रहविधिमाह- अध्येषित इत्यादि। मन्त्री गुरुस्तेषां  शिष्याणामनुग्रहं विदधीतेति सम्बन्धः। अध्येषितश्चेति। शिष्यैर्बहुशो याचितः। चकार एवार्थः। कृतमण्डलैरिति। कृतगुरुमण्डलैः। पदाब्जनतैरिति पादपद्मपतितैः। तिथौ दशम्यामिति। कृष्णायामन्यासां समयतिथित्वेनास्वीकारात्। योगिनीनामनुपलम्भस्वरूपत्वात् कृष्णपक्ष एवाधिकारात्॥१॥

 

संपूज्य मन्त्ररूपां देवीं चक्रस्थितां विहितयोगः।

आदाय मन्त्रजप्तं परमाद्यं निष्क्रमेत् तस्मात्॥२॥

 

     गुरोः कृत्यान्तरमाह- संपूज्येत्यादि। मन्त्री निष्क्रमेदिति सम्बन्धः। तस्मादिति देवीपूजास्थानात्। किंकृत्वेत्याह-संपूज्येति। देवीमभ्यर्च्य। मन्त्ररूपामिति मन्त्रोद्धारस्थितमन्त्ररूपाम्। चक्रस्थितामिति। ससिन्दूरमुकुरतललिखितत्रिकोणचक्रस्थिताम्। तथा च-

 

     त्रिदलसरोरुहमध्ये सिन्दूरक्षोदधूसरे मुकुरे।

     मन्त्रमयीमभिलिखितां गुरुरपि संपूज्य निर्गच्छेत्॥

 

इति साधनविभङ्गेऽस्मद्गुरवः। विहितयोग इति। कृतबाह्याध्यात्मप्रज्ञासङ्गः। प्रथमं किञ्चिन्मदनपानसमुत्तेजितचित्तवीरः ,दूरोत्सारितविकल्पगणः समुल्लासितशून्यता च। ततः प्रज्ञासङ्गेन समुपजातपरमानन्दो विहितयोग इत्याम्नायः। आदायेति गृहीत्वा। परमाद्यं मदनसहितपात्रम्। मन्त्रजप्तमिति। प्रे (त्र्य)क्षराधिष्ठितम्। शिष्यतोषणार्थं स्वयमेव पात्रं  गृहीत्वा निर्गच्छेदित्यर्थः॥२॥

 

अथ विहितपञ्चमण्डलमूर्ध्वस्थं दत्तदक्षिणं शिष्यम्।

कुसुमस्रजं दधानं ध्यातकेकनाथं गुरुः पश्येत्॥३॥

 

     गुरोः कृत्यान्तरमाह-अथेत्यादि। अथानन्तरं गुरुः शिष्यं पश्येदिति सम्बन्धः। विहितपञ्चमण्डलमूर्ध्वस्थमिति। विहितपञ्चमण्डलमध्ये मण्डलमूर्धनि समुपस्थितम्। ऊर्ध्वस्थितमित्युपदेशाद् बोद्धव्यम्। ऊर्ध्वस्थमिति योगविभागाद् वा। तत्पक्षे च मण्डलमध्यस्थमित्युपदेशः। गोमयादिना विना मन्त्रं पञ्चमण्डलिका कर्तव्येत्याम्नायः। विहितपञ्चतथागतमण्डलं शिष्यं पश्येदिति च परम्परां केचिन्मन्यन्ते। दत्तदक्षिणमिति। धनकनकदासदासीस्वशरीरनिर्यातनानि समीहम्। कुसुमस्त्रजं दधानमिति। ईषद्विकसितसंपुटीकृत्य (त)हस्तद्वयेन पुष्पमालाधरम्। ध्यातके(क)नाथमिति। ध्यातः क एव के शिरसि नाथो गुरुर्येन स तथा। आवेशमुत्पादयितुं पश्येदित्यभिप्रायः॥३॥

 

तदनु च यथोक्तं देवीचक्रं प्रोद्यन्मरीचिकं रयवत्।

ध्यात्वाऽन्तवासिगात्रे वज्रभृत् तस्य सन्दद्यात्॥४॥

 

     अपरकृत्यमाह-तदनु चेत्यादि। तदनु दर्शनानन्तरं वज्रं बिभर्तीति वज्रभृन्मदनपात्रं तस्य शिष्यस्य गुरुर्दद्यादर्पयेदिति सम्बन्धः। ध्यात्वेति। चिन्तयित्वा। यथोक्तं देवीचक्रं सिन्दूरपातसमयोक्तत्रिकोणचक्रम्।

प्रोद्यन्मरीचिकमिति स्फुरत्किरणं च। रयवदिति वेगेन भ्रमत्। अन्तवासिगात्र इति। शिष्यस्य शरीरे। नाभेरधोभागे धर्मोदयायामित्युपदेशाद् बोद्धव्यम्। अन्तेवासीति पाठे त्रयोदशमात्रत्वात् छन्दोभङ्ग इत्यनुक्तसमासो न स्वीकर्तव्यः। एतद्गाथार्थ उपदेशाद् बोद्धव्य इति केचिदेनां न लिख्य(ख)न्त्यपीति चक्रोपदेशो लिख्यते।

 

     आदौ च यल्लोहितपुष्पपूर्वमनामिकालेख्यमवादिचक्रम्।

     त्रिकोणकं तद्विदधीत धीमान् सूँ वँ क्षमिति त्र्यङ्गुलमुज्ज्वलञ्च॥

 

     सिन्दूरपाते त्रिदलं सरोरुहं बाणाग्निसंख्याक्षरमन्त्रपूर्णम्।

     वँकारयुक्तं वरटकञ्च कुर्यात् दिशासु च स्वस्तिकमब्धिसंख्यम्॥

 

     श्रीवज्रदेवीकमलेऽपि काम्ये धर्मोदयान्तर्गतमन्त्रचक्रम्।

     यदुक्तमासीत्तदपि त्रिकोणं भ्रमेच्चक्र (लं)ज्ञानविदांवरं च॥

 

     शिष्यस्य चावेशविधौ सरोरुहं नाभेरधः सद्गुरुभावनीयम्।

     यन्मन्त्रपूर्णं तदपि त्रिकोणं षट्कोणमाम्नायविहीनमेव॥

 

     पटे सरोजं त्रिदलं विदध्याद् यत्रास्ति देवी स्वयमेकिकैव।

     षड्देवतीवृन्दविभूषितं वा षट्कोणमेतद्द्वितयञ्च दृष्टम्॥

 

     भूमौ पुनर्मण्डलकृत्यकाले षट्कोणमन्त्रौजमुषन्ति सन्तः।

     देव्यश्च पूज्याः षडपीह कोणे पूर्वादिषु स्वस्तिकमण्डलं च॥४॥

 

एवं स्यादावेशस्तस्योत्कलिका प्रकम्पनं बाष्पः।

पातो ज्ञानोत्पादः स्वासारूप्यं चापि परिपाटयाः॥५॥

 

       आवेशलक्षणमाह- एवमित्यादि। एवं क्रमेण तस्य शिष्यस्य। आवेशो देवताधिष्ठानं स्यादिति सम्बन्धः। आवेशलक्षणमाह-उत्कलिकेत्यादि। उत्कलिका रोमाञ्चः। प्रकम्पनं प्रकृष्टकम्पः। बाष्पो लोलापातः। पातः पतनम्। ज्ञानोत्पादः भूतभविष्यद्वर्तमानज्ञानलाभः। सर्वमेव कथयतीति भावः। स्वा (सा)रूप्यं चेति। अनया परिपाट्या आविष्टस्य शिष्यस्य स्वरूपपरिज्ञानमपि भवेन्न केवलमावेश इत्यर्थः। विना स्वरूपपरिज्ञानं शिष्यानुग्रहानुपपत्तेः॥५॥

 

तदनु कथयेत् समाधिं पूजामन्त्रं च वज्रयोगिन्याः।

श्रद्धान्वितस्य गुणिनो गुरुबुद्धाभिन्नसद्भक्तेः॥६॥

 

      अनुत्तरकृत्यमाह- तदन्वित्यादि। शिष्यजिज्ञासनानन्तरम्। गुरुः समाधिं कथयेदिति सम्बन्धः। पूजामन्त्रं च वज्रयोगिन्या इति। किरवक्त्रायाः पूजार्थं विहितं मन्त्रमपि कथयेत्। श्रद्धान्वितस्येति। सत्यरत्नत्रयकर्मफलादिसंजातसम्प्रत्ययस्य। बुद्धोऽस्ति,धर्मोऽस्ति,  संघोऽस्ति,पापमस्ति,पुण्यमस्तीत्यादिविशिष्टवासनावासितान्तः करणस्येति भावः। गुणिन इति। अशेषगुणशालिनः। गुरुबुद्धाभिन्नसद्भक्तेरिति। गुरुश्च बुद्धश्च गुरुबुद्धौ,तयोरभिन्ना सम्यग् भक्तिर्यस्य स तथा। तथा चोक्तम्-

 

         गुरुर्बुद्धो गुरुर्धर्मो गुरुः संघस्तथैव च। इति।

 

   अत एव नाथाङ्कक इत्युक्तम्। वैरोचनस्थाने गुरोरेवोपादानात्॥६॥

 

कथयेन्न योगमेनं सद्यः प्रत्ययकरं सुसिद्धं वा।

श्रद्धाविरहितमनसो भक्तिविहीनस्य शिष्यस्य॥७॥

 

     निषेधमाह- एनं योगं शिष्यस्य न कथयेन्न प्रकाशयेत्। किंभूतस्येत्याह-श्रद्धाविरहितमनस इति। श्रद्धात्यक्तचित्तस्य। भक्तिविहीनस्येति। गुरुबुद्धयोरभक्तस्य। सद्यः प्रत्ययकरमिति। अचिरप्रतीतिजननम्। संप्रत्ययकरमिति पाठे मात्राधिकं षष्ठगणभङ्गश्च। सुसिद्धं वेति सुष्ठु सिद्धि[मन्त]मपि सुनिष्पन्नं वा। सुसिद्धिदमिति पाठोऽप्यपपाठः। पूर्वोक्तदोषप्रसङ्गात्॥७॥

 

विदधाति यस्तु पूजां देवीचक्रस्य मन्त्रयुक्तस्य।

तस्यापयान्ति भयान्यष्टौ पापानि च महान्ति॥८॥

 

      अनुशंसामाह- विदधातीत्यादि। तस्य योगिनो भयान्यपयान्ति नश्यन्तीति सम्बन्धः। अष्टाविति हरिकरिदहनप्रभृतिजनितानि। पापानीति पञ्चानन्तर्यप्रभृतीनि। महान्तीति समुच्छ्रितानि भयानि। उपशमकारणमाह- विदधातीत्यादि। यो योगी देवीचक्रस्य भगवत्याः षडा(ड)रचक्रस्य पूजां करोति तस्येत्यर्थः। मन्त्रयुक्तस्येति। देवीमन्त्रषडयोगिनीमन्त्रकृतार्चनस्य। अथवा पूर्वोक्तसिन्दूरमन्त्रसंपूर्णत्रिकोणस्य॥८॥

 

दुर्भगता दारिद्रयं व्याधिजरादुःखदौर्मनस्यानि।

भ्रमकलिकलुषक्लेशाः पीडा नानाविधाश्चापि॥९॥

 

      अपरानुशंसामाह- दुर्भगतेत्यादि। दुर्भगता लोकेष्वसौभाग्यम्। दारिद्रयं निःस्वता। व्याधिः कष्टादिः। जरा वार्धक्यम्। दुःखं कायचित्तोपहतिः। दौर्मनस्यं चित्तदुःखम्। भ्रमो भ्रान्तिरधर्मे धर्मबुद्धिः,यथा तीर्थिकानां हिंसा स्वर्गाय। कलिर्विवादः। कलुषं पापं कलिमाहात्म्योपदिष्टकलुषं वा। क्लेशा रागद्वेषमोहाः। पीडा नानाविधाश्चेति। नानाप्रकारभूतप्रेतपिशाचाद्युपद्रवाश्चेति। चकारः समुच्चये। अपिशब्द एवार्थे। अपयान्तीति पूर्वोक्तश्लोकेन सम्बन्धः॥९॥

 

यो जपति चक्रमन्त्रं ध्यात्वा हृदये निरोधवाचाऽसौ।

प्राप्नोत्यष्टौ सिद्धीः पञ्चाभिज्ञास्तथाष्टगुणान्॥१०॥

 

     अपरानुशंसामाह-यो जपतीत्यादि। असौ अष्टौ सिद्धिरञ्जनगुटिकादीनि प्राप्नोतीति सम्बन्धः पञ्चाभिज्ञा इति। दिव्यचक्षुः,दिव्यश्रोत्रम् ,परचित्तज्ञानम् ,आकाशगमनम्,पूर्वनिवासानुस्मृतिश्च। तथाऽष्टगुणानिति। दशबलवैशारद्यादीन्,अणिमादीन् वा। य इत्यादि। यश्चक्रसहितं मन्त्रं ध्यात्वा हृदये मनसि निधाय। जपति,तस्य स्यादेवेत्यर्थः।  निरोधवाचेति वाक्संयमेन॥१०॥

 

ध्यायति यः किरवक्त्रां प्रतिदिवसं यत्नतश्चतुःसन्ध्यम्।

हरिहरहिरण्यगर्भैर्जेतुमशक्यां मृतिं जयति॥११॥

 

      अपरानुशंसामाह- ध्यायतीत्यादि। यः किरवक्त्रां कोलमुखीं ध्यायति अतियोगेन मनस्यारोपयति। स मृतिं जयतीति सम्बन्धः। किंभूतां मृतिमित्याह-हरिहरेत्यादि। केशवादिभिरपि जेतुमशक्यामपराजितामित्यर्थः। प्रतिदिवसमिति नित्यमेव। यत्नत इति पूजादिपुरःसरम्। चतुःसन्ध्यमिति प्रभातमध्याह्नसायाह्नार्धरात्रेषु॥११॥

 

वस्त्रान्नपानधनधान्यविशालभूमि-

प्रासाददिव्यशयनासनसाधनानि।

तस्योद्भवन्ति दयिता विविधाश्च विद्या

यो भावयत्यशनिकोलमुखीं सचक्राम्॥१२॥

 

इति तत्त्वज्ञानसंसिद्धौ सानुशंसाशिष्यानुग्रहविधिः॥

 

      अपरानुशंसामाह- वस्त्रान्नेत्यादि। योऽशनिकोलमुखीं वज्रकोलास्यां भावयति तस्य वस्त्रादय उद्भवन्ति सम्पद्यन्त इति सम्बन्धः। सचक्रामिति। धर्मोदयमध्यमन्त्रपूर्णचक्रसहिताम्। वस्त्रं चीनांशुकम्। अन्नं भक्षादिकम्। पानं पानकादि। धनं रत्नादि। धान्यं यवगोधूमादि। विशालभूमिः विपुलतरा वसुन्धरा। प्रासादो रमणीयगृहम्। दिव्यशयनं विचित्ररत्नखचितपटतूलिका। आसनं सिंहासनादि। साधनं गजवाजिप्रभृतयः। दयिताश्चेति हृदयङ्गमा युवतयः। विविधा इति नानाप्रकारशृङ्गारगीतवाद्याभिज्ञाः। दिव्या इति देवैरपि काम्याः॥१२॥

 

इति मर्मकलिकायां तत्त्वज्ञानसंसिद्धिपञ्जिकायां शिष्यानुग्रहविधिः॥ 

5 मन्त्रोद्धारविधिः

Parallel Romanized Version: 
  • 5 mantroddhāravidhiḥ [5]

 

[अथ मन्त्रोद्धारविधिः]

मन्त्रोद्धारमतः परमभिधास्ये वज्रयोगिनीहृदयम्।

कर्णात्कर्णमुपागतमास्यादास्यं तथा क्रमतः॥१॥

 

मन्त्रोद्धारमित्यादि। मन्त्रोद्धारमभिधास्य इति सम्बन्धः।अतः परमिति। आवेशाद्यनन्तरं परं श्रेष्ठं वा। वज्रयोगिनीहृदयमिति। कोलमुख्या हृदयं हृदयमन्त्रमित्यर्थः। हृदयमिव हृदयं वा। कर्णात्कर्णमिति कर्णाकर्णिकया। उपागतं समायातम्। अतिरहस्यभूतत्वादिति भावः। आस्यादास्यमिति। एकगुरुवक्त्रादपरगुरुवक्त्रमित्यर्थः। तथेति। अव्यभिचा(च)रितवृत्तितया दीपाद्दीपान्तरमिवेति भावः। क्रमत इति। परिपाट्या वेत्यर्थः॥१॥

 

पूर्वोदितमिव चक्रं संलिख्य मरुद्गणालयोपेतम्।

तत्र लिखेत् परिपाटित आलिं कालिं तथैवैकोनाम्॥२॥

 

     चक्रमाह- पूर्वोदितमिवेत्यादि। आलिमकारादिषोडशस्वरान्। तथा तेनैव क्रमेण कालिं ककारादिहकारपर्यन्तं त्रयस्त्रिंशदक्षराणि। लिखेदिति सम्बन्धः। एकोनामिति। क्षकाररहितां षकारककाराभ्यामेव तस्योक्तत्वात्। किंकृत्वेत्याह-पूर्वोदितमिव चक्रं संलिख्येति। पूर्वोदितमिव चक्रं धर्मोदयाकारं लिखित्वा तत्र मध्ये लिखेदित्यर्थः। इवशब्दस्तु  धर्मोदयाकारमात्रसूचनार्थः,पूर्वोक्तचक्रस्य देवीमन्त्रलिखितत्वात्। मरुद्गणालयोपेतमिति। मरुद्गणा ऊनपञ्चाशवायवस्तत्संख्येनालयेन स्थानेनोपेतमुपगतम्। ऊनपञ्चाशदपि कोष्ठकानि धर्मोदयाकाराणीति भावः। उक्तञ्च श्रीचक्रसंवरे- "सर्व(र्वं)धर्मोदयं विश्वम्"इति। परिपाटित इति क्रमतः। उपदेशागतश्चक्रक्रमो लिख्यते-

 

  विधु दहन बाण मुनि नव शंकर मदन क्रमेण कोष्ठानाम्। धर्मोदयाकृतीनां कुर्यादुपदेशतो न्यासः (सम्)।

 

   धर्मोदयां लिखित्वा रेखात्रितयस्वरूपिणीं पुरतः।

   या या यथा त्रिरेखा षट् षट् प्रदेशा तथा तथा मध्ये॥

 

   इति सप्त सप्तगुणितव्यानि संलिख्य गृहाणि दक्षिणावर्तैः।

   वरटके प्रथममकारो निपतति मध्ये स च हकारः।

 

   त्रिगुणविशुद्धया त्रिदलं कमलं तस्मिन् वर्णाश्च पवनविशुद्धयैव धर्मोदयासु लीनाः। पवन इत्येव सर्वं संकलितम्।

 

   अकाररूपिणी देवी किञ्जल्के संव्यवस्थिता।

   हकाररूपी भगवान् हेरुको मध्यदेशगः॥२॥

 

झाधरगं डाधरस्थं हाधरगविभूषितं समायुक्तम्।

त्रिकमादितो विलिख्य सदक्षरं तत्त्वपरिदीपि॥३॥

 

  मन्त्रोद्धारमाह-झाधरगेत्यादि। त्रिकमादितो विलिख्यमिति सम्बन्धः। अव्यक्तगुणसंदोहे नपुंसकलिङ्गम्। किं तदित्याह-झाधरगं झाधरस्थमिति  झकारस्याधरगोऽधसि स्थितः,अकार इत्यर्थः। डाधरस्थमुकारः। हाधरगविभूषितमिति हकाराधरगेण मकारेण शिरस्यङ्कितम्। समायुक्तमिति। अकारोकाराभ्यामोकारः,मकारस्य स्थाने बिन्दुः। सेन्दुरित्युपदेशतो बोद्धव्यः। प्रथममेतदेव त्रिकम् ॐँकारस्वरूपं लिखनीयमित्यर्थः। ॐँ ॐँ ॐँ। सदक्षरमिति विशिष्टार्थप्रतिपादकत्वात्। इन्दुबिन्दुसमायोगादेव पवनरूपस्योकारस्य शून्यतायामकाररूपिण्यां लय इति ॐँकारशब्दस्याम्नायार्थः। त्रित्वं तु कायवाक्चित्तरूपेणैकं (क्य)प्रतिपादनार्थम्। अत एव तत्त्वपरिदीपि तत्त्वप्रकाशकमित्यर्थः॥३॥

 

भोर्ध्वगतं छोर्ध्वस्थितसमेतं टोर्ध्वस्थितं तदनु लेख्यम्।

डाधरयुतं षाधरगं षोर्ध्वस्थितयुक्तशोर्ध्वगतम्॥४॥

 

    अपरमाह-भोर्ध्वगतमित्यादि। भकारस्योर्ध्वगतं सकारः। स।  छोर्ध्वस्थितसमेतं टोर्ध्वस्थितमिति। छोर्ध्वस्थितेन ब (व)कारेण समेतं संयुक्तम्। टोर्ध्वस्थितं रेफः। तदनु लेख्यं तदनन्तर (रं)लिखनीयमित्यर्थः। र्व। डाधरयुतं षाधरगमिति। डकारस्याधरम् उकारः,तेन युतं षाधरगमिति बकारः। बु। षोर्ध्वस्थितयुक्तशोर्ध्वगतमिति। षकारस्योर्ध्वस्थितं धकारस्तेन युक्तं  संयुक्तं शकारस्योर्ध्वगतं दकारः। द्ध। लिख्यमिति सर्वत्र योज्यम्॥४॥

 

ञाधरयुतलृतलस्थं टाधरयुतपोर्ध्वसंस्थितं तदनु।

ठाधरगान्वितफोर्ध्वगमैवामयुतं हटान्तःस्थम्॥५॥

 

    अपरमाह- ञाधरयुतलृतलस्थमित्यादि। ञकारस्याधरगम् आकारः,तेन युतं लृकारस्य तलस्थं डकारः। डा। टाधरयुतपोर्ध्वसंस्थितं  तदन्विति। टकारस्याधरम् इकारस्तेन युतं पकारस्योर्ध्वसंस्थितं ककारः। तदनु तदनन्तरं लेख्यम्। कि। ठाधरगान्वितफोर्ध्वगमिति।ठस्याधरगम् ई,तेनान्वितं फकारस्योर्ध्वगं नकारः। नी। ऐवामयुतं हटान्तः स्थमिति। ऐकारस्य वाम एकारः। तेन युतं हकारटकारयोरन्तःस्थं यकारः। ये॥५॥

 

चसमध्यगतं ठसव्यगसमेतं भाधरसुसंस्थितम्।

तदनु हथमध्यगतं तवामगसंयुक्तं ठलमध्यगं पश्चात्॥६॥

 

     पुनराह-चसमध्यगमित्यादि। चकारसकारयोर्मध्यगं ब(व)कारः। व। ठसव्यगसमेतं भाधरसुसंस्थितमिति। ठसव्यगेन रेफेण समेतं संयुक्तं भकारस्याधरसुसंस्थितं जकारः। तदनु लेख्यमिति योज्यम्। ज्र। हथमध्यगतमिति हकारथकारयोर्मध्यगं वकारः। व। तवामगसंयुक्तं ठलमध्यगं पश्चादिति। तकारस्य वामगं णकारस्तेन युक्तं ठकारलकारयोर्मध्यगं रेफः। पश्चाल्लेख्यमिति शेषः। र्ण॥६॥

 

सर्वकलान्तफमध्यं तृतीयवर्गादिवामगसमेतम्।

णोर्ध्वयुतं लाधरगं छोर्ध्वस्थं भतलगं ठसव्ययुतम्॥७॥

 

     पुनराह- सर्वकलान्तफमध्यं तृतीयवर्गादिवामगसमेतमित्यादि। सर्वकलान्ता अःकारस्तस्य फकारस्य मध्यं नकारः। तृतीयवर्गस्यादिः टकारः। तस्य वामगम् ईकारस्तेन समेतं संयुक्तम्। नी। णोर्ध्वयुतं लाधरगमिति। णकारस्योर्ध्वम् एकारः,तेन युतं संयुक्तं लकारस्याधरगं यकारः। ये। छोर्ध्वस्थमिति। छकारस्योर्ध्वं ब(व)कारः। व। भतलगं ठसव्ययुतमिति। भकारस्य तलगं जकारः। ठसव्यं दक्षिणं रेफः,तेन युतं लेख्यमिति योज्यम्। ज्र॥७॥

 

तोर्ध्वगयुतं षाधरगं थोर्ध्वगसंयुक्तं णाधरगं पश्चात्।

फाधरगं ठाधरयुतं फोर्ध्वस्थं णोर्ध्वयुतं लाधरगम्॥८॥

 

    पुनरप्याह- तोर्ध्वगयुतं षाधरगमित्यादि। तकारस्योर्ध्वगम् ऐकारः,तेन युतं षकारस्याधरगं ब(व)कारः। वै। थोर्ध्वसंयुक्तं णाधरगं पश्चादिति। थकारस्योर्ध्वगम् ओकारः,तेन संयुक्तं णाधरगं रेफः पश्चाल्लेख्यमित्यर्थः। रो। फाधरगमिति फकारस्याधरगं चकारः। च। ठाधरयुतं फोर्ध्वस्थमिति। ठकारस्याधर ईकारः,तेन युक्तं फकारस्योर्ध्वस्थं नकारः। नी। णोर्ध्वयुतं लाधरगमिति। णकारस्योर्ध्वं एकारः। तेन युक्तं लाधरगं यकारः। ये॥८॥

 

डाधरशून्यसमेतं त्रिवतलगं चोर्ध्वस्थितं रतलम्।

थाधरयुतं शाधरगं ञाधरगसमायुक्तं चापि॥९॥

 

    पुनरप्याह-डाधरशून्यसमेतं त्रिवतलगमित्यादि। डकारस्याधर उकारः,शून्यं बिन्दुः,इन्दुसहितमित्युपदेशः। ताभ्यां समेतं संयुक्तं त्रयं च ततो वकारस्य तलगं हकारं चेति त्रिवतलगं हकारत्रयं ह्रस्वोकारत्रयसहितं हकारत्रयमित्यर्थः। हुँ हुँ हुँ। यद्यपि श्रीमच्छबरपादीयसाधनप्रक्रियायां हूँकारत्रयमभ्युपेतम्,तथापि भिन्नसाधनत्वादत्र ह्रस्वस्वीकारोऽप्यविवाद एव। चोर्ध्वस्थितमिति चकारस्योर्ध्वसंस्थितं फकारः। रतलमिति रेफस्य तलं टकारः। एष फट्कारोद्धारेऽपि। फट्कारत्रयमुपदेशाद् बोद्धव्यम्। थाधरयुतं शाधरगं ञाधरगसमायुक्तं चापीति। थकारस्याधरगं वकारः,तेन युतं शकारस्याधरगं सकारः। ञकारस्याधरगेणाकारेण समायुक्तमिति तम्। स्वा॥९॥

 

सयमध्यगं झवामगसमेतमुक्ताक्षरकृतो रहस्यः।

मन्त्रोऽयमशनिदेव्या लेख्यो जप्यो विभाव्यश्च॥१०॥

 

      पुनरप्याह-सयमध्यगं झवामगसमेतमिति सकारयकारयोर्मध्यगं  हकारः। झकारस्य वामगेन आकारेण समेतं संयुक्तम्। हा। उक्ताक्षरकृतो रहस्यमिति। उक्ताक्षरेभ्य आलिकालिभ्यः कृत आहृत आकृष्टोऽयं रहस्योऽप्रकाश्यः। परमपदप्राप्तिहेतुत्वात्। कोऽसावित्याह- मन्त्रोऽयमशनिदेव्या इति। अशनिदेवी वज्रदेवी कोलास्या,तस्या अयं मन्त्रः। किंभूतः?लेख्यो जप्यो विभाव्यश्चेति। लेख्यः सिन्दूरपातविद्याविधानादौ। जप्यो भावनाजनितखेदानन्दनम्। विभाव्यो देवीकमलोदरे। चकारस्तु लक्षणसूचनार्थः॥१०॥

 

चिन्तामणिः कल्पकुठाग्रकुम्भः

श्रीकामधुग्धेनुरपि प्रशस्ताः।

ते साध्यमाना ददतीह वित्ता -

न्ययं तु सौख्यं सधनं ददाति॥११॥

 

इति तत्त्वज्ञानसंसिद्धौ मन्त्रोद्धारविधिः॥

 

     अनुशंसामाह-चिन्तामणिरित्यादि। अयं तु मन्त्रराजः सधनं सौख्यमनुत्तरसुखं ददातीति सम्बन्धः। चिन्तामणिः वसुवर्षरत्नविशेषः। कल्पकुठः कल्पवृक्षः,अग्रकुम्भो भद्रघटः,श्रीः सम्पत्तिः,कामो अभिलाषः,तत्प्रेरिका धेनुः श्रीकामधेनुरित्यर्थः। ते साध्यमाना इति। ते चत्वारोऽपि साध्यमाना इह संसारे वित्तानि धनानि ददति अर्पयन्ति,अयं तु भुक्तिमुक्ती प्रददातीत्यर्थः॥११॥

 

इति श्रीमर्मकलिकानामतत्त्वज्ञानसंसिद्धिपञ्जिकायां मन्त्रोद्धारविधिः॥

6 पूजाविधिः

Parallel Romanized Version: 
  • 6 pūjāvidhiḥ [6]

 

 पूजाविधिः

     परम्परायातपूजाविधिर्लिख्यते। आदौ च भगवत्यहङ्कारमवलम्ब्य ॐ सुम्भ निसुम्भ हूँ हूँ फट्। ॐ गृह्ण गृह्ण हूँ हूँ फट्। ॐ गृह्णापय गृह्णापय हूँ हूँ फट्। ॐ आनय हो भगवन् वज्र हूँ हूँ फडिति चतुर्मुखमन्त्रैर्दिग्बन्धं कृत्वा शुचौ प्रदेशे त्र्यक्षरेण भूमिमधिष्ठाय कुङ्कुमरक्तचन्दनादिसरागसुगन्धिद्रव्यैः ॐ आँ गाँ राँ डेँ माँ काँ प्रेँ त्रिँ काँ कँ रँ कँ हिँ प्रँ गुँ सोँ लुँ मँ कुँ। पूर्वोक्तचतुर्मुखमन्त्राणामेकैकमन्त्रोच्चारणपूर्वकं पूर्वादिषु वामावर्तेन वामहस्तेन चतुरस्रं मण्डलं कारयेत्। पूँ जाँ इत्यादि  चतुर्विंशत्यक्षरपीठोपपीठक्षेत्रोपक्षेत्रच्छन्दोहोपच्छन्दोहमेलापकोपमेलापक श्मशानोपश्मशानोच्चारणमपि कर्तव्यमिति केचिदाम्नायविदः। ततो वामकरानामिकाग्रे षट्कोणमण्डलमध्यविलसितवँकारं बहिः पूर्वादिदिक्क्रमेण विनिर्मितचतुः स्वस्तिकं विलिख्य ॐ वज्ररेखे हूँ स्वाहा इति रेखामाकृष्य ॐ सुरेखे सर्वतथागताधितिष्ठन्तु स्वाहेति रेखामधितिष्ठेत्। तत आक्रान्तपादोर्ध्वदृष्टिस्तु मूर्ध्ना फेंकारनादतो ज्वालामुद्रां बद्धवा वामावर्तेन भ्रामयेत्। जः हूँ वँ होः इत्यादि कर्षणादिमन्त्रपुरः सरमकनिष्ठभुवनवर्तिनीं देवीमाकृष्य प्रवेश्य बद्धां कृत्वा परितोषयेत्। ततस्तामेव देवीं षड्योगिनीपरिवृतां रक्तां शृङ्गारादिनवनाट्यरसोपेतामष्टदिक्पतिसहितां नानायोगयोगिनीभूतप्रेतपिशाचडाकडाकिनीसमाबद्धसुविशुद्धसमयमण्डल(म?)स्य श्मशानस्य मध्ये नृत्यन्तीं भावनया अभिमुखीकृत्य मन्त्रोद्धारोत्थितहृदयमन्त्रेणैव देवीं रक्तवर्णकुसुमैरर्चयेत्। ततः ॐ वँ होँ योँ ह्रीँ मोँ हेँ ह्रीँ ह्रँ ह्रँ  फट् इति मन्त्रैस्त्र्यक्षरमन्त्रमिलितैः षड्देवीसम्बोधनपादविदर्भितैः षट्कोणेषु षड्देवीरर्चयेत्। ॐ आः नन्द्यावर्त हूँ फट् इति नन्द्यावर्तानपि चतुर्दिक्षु पूजयेत्। डाकिन्यादिचतुर्देवीरपि मध्येषु पूर्वादिषु पूजयेदित्याम्नायान्तरम्। ततः स्तुतिपूजादिकं कृत्वा मुरिति विसर्जयेत्। यथाशक्तितो  वस्त्रान्नपानपिष्टकादिभिः कुमारीपूजाऽवश्यं विधेया॥

 

            इति पूजाविधिः॥

7 बलिविधिः

Parallel Romanized Version: 
  • 7 balividhiḥ [7]

 

  बलिविधिः

   बलिविधिरभिधीयते। प्रथमतः पद्मभाजनादिकं विशिष्टान्नपानखाद्यादिपूरितं पुरतः संस्थाप्य यँ- कारेण वायुमण्डलं  तदुपरि रँ-कारेणाग्निमण्डलं ततः शुक्ल-आःकारपरिनिष्पन्नं मुण्डत्रयं कृतचुल्लिकोपरि संस्थितं पद्मभाजनं विचिन्त्य तत्र स्थितयावदेकभक्तादिकं ॐँ त्राँ आँ खँ हूँ लाँ माँ पाँ ताँ वँकारजातपञ्चामृतपञ्चप्रदीपरूपेण निष्पाद्य पवनमण्डलबलप्रेरितप्रज्वलिताग्निना प्रविलीनदशबीजाधिष्ठितदशसमयद्रव्यमभिनवोदितदिवाकरवर्णमालोक्य पारदवर्णहूँकारजनितवितस्तिमात्रान्तरोपस्थिताऽधोमुखामृतमयं खट्वाङ्गं विभावयेत्। ततस्तदपि बाष्पविलीनं मिश्रीभूय पारदसदृशं शीतीभूतं चिन्तयेत्। तदुपरि आलिकालिपरिणतं ॐँ आः हूँ इत्यक्षरत्रयं दृष्ट्वा तद्रश्मयश्च दशदिग्वर्तिवीरवीरेश्वरीणां ज्ञानामृतमाकृष्य तत्रैवाक्षरेषु प्रविष्टाश्चिन्तनीयाः। ततः ॐँकारादिकमपि क्रमशो विलीनमवलोक्य त्र्यक्षरेणैव यथेष्टमधितिष्ठेत्। ततो ज्वाला (जाल)मुद्रां बद्धवा फेंकारपाठपूर्वकं भगवतीमाकृष्य पुरतः संस्थाप्यार्घपाद्यादिकपुरःसरं संपूज्य ऊर्ध्वविकचवज्राञ्जलिकृतकरद्वये तत्पात्रमवस्थाप्य ध्यात्वा वा बलिस्वीकारार्थमिदं पठेत्-

 

     देव्यः प्रमाणं समयः प्रमाणं तदुक्तवाचश्च परं प्रमाणम्।

     एतेन सत्येन भवेयुरेता देव्यो ममानुग्रहहेतुभूताः॥

 

     ततस्तदमृतभाण्डं वामावर्तेन भ्रामयेत्। ॐँ वज्रारल्लि होः हूँ जः हूँ वँ होः वज्रवाराहीसमयस्त्वं दृश्य होः इत्यनेन वारत्रयोच्चारितेन उपढौकयेत्। भगवती च सूक्ष्महूँकारोद्भवशुक्लैकशूकवज्रजिह्वारश्मिनाऽऽत्मानं प्रीणयन्ती चिन्तनीया। ततस्ताम्बूलादिकं दत्त्वा सम्पूज्य संस्तुत्याभिमतसिद्धिं प्रार्थयेत्।

 

 भवशमसमसंगा भग्नसंकल्पसङ्गाः

        खमिव सकलभावं भावतो वीक्षमाणाः।

     गुरुतरकरुणाम्भः स्फीतचित्ताम्बुनाथाः

        कुरुत कुरुत देव्यो मय्यतीवानुकम्पाम्॥

 

     ततोऽष्टश्मशानस्थानां (ना)ॐँ ख ख खाहि खाहि सर्वयक्षराक्षसभूतप्रेतपिशाचोन्मादापस्मारडाकडाकिन्यादय इमं बलिं गृह्णन्तु समयं रक्षन्तु मम सर्वसिद्धिं प्रयच्छन्तु यथैवं यथेष्टं भुञ्जथ पिबथ जिघ्रथ मातिक्रमथ मम सर्वाकारतयात्मसुखविवृद्धये सहायका भवन्तु हूँ हूँ फट् फट् स्वाहा। अनेन वार त्रयोच्चारितेन ढौकयेत्। तदमृतभक्षणात् स्फीताश्चिन्तनीयाः। समुदायेन ताम्बूलादिकं दत्त्वा सम्पूज्य संस्तुत्याच्छोमकहस्तेन संच्छोभ्य न्यूनाधिकविधिपरिपूरणार्थं शताक्षरं पठेत्।

 

     ततः कमलावर्तमुद्रया परितोष्य मुद्रोपसंहारेणालिङ्गनाभिनयपूर्वकं वामानामिकयाङ्गुष्ठच्छोटिकादानपूर्वकं वज्रमुरिति पठन् तच्चक्रमात्मन्यन्तर्भावयेत्। ततः प्रणिधानं कृत्वा देवीरूपेण विहरेत्। भगवतीमन्त्रेणैव बलिर्देय इत्याम्नायः। सुप्रसिद्ध एव (ष)बलिविधिः॥  

8 जपविधिः

Parallel Romanized Version: 
  • 8 japavidhiḥ [8]

 

  जपविधिः

 

    यथाविधिनिष्पादिताक्षसूत्रेण निष्पादिता मन्त्राः सुसिद्धिदा भवन्तीति तद्विधानं किञ्चिदुच्यते। अक्षं ज्ञानमधिमुक्तदेवतारूपमुच्यते। तत्सूचनादक्षसूत्रं तन्त्रेषु परिगीयते।

 

      अक्षराणां च मन्त्राणां सूचनादक्षसूत्रकम्।

      पृषोदरादिपाठेन रेफलोपं च दर्शितम्॥

 

      सकलक्लेशजालानां विद्वेषाय निरंशुकैः।

      महार्थसाधकः कुर्यात् मालिकां सुखपालिकाम्॥

 

   उक्तञ्च विकल्पराजे-निरंशुके विद्वेषणमिति।

 

      पुत्रजीवं च कथितं संपुटे सार्वकर्मिकम्।

      शतेन शान्तिकं ख्यातमष्टाधिकेन पौष्टिकम्॥

 

      वश्यं स्यात् पञ्चविंशत्या पञ्चाशत् सार्वकर्मिकम्।

      वैशारद्यादिसद्धर्मरूपो मेरुः प्रकीर्तितः॥

 

      धर्मधातुविशुद्धया तु तदूर्ध्वमपराङ्गुलीः।

      इति केचिन्नवैः सूत्रैः कुमारीकर्तितैर्गुणैः॥

 

      मुखान्निसृत्य कमलं प्रविश्य मध्यवर्त्मना।

      पुनः पुनर्मुखात्पद्ममिति जापस्य लक्षणम्॥

 

      वँ बीजादेव निर्गच्छेदिति कश्चिद् गुरुर्मम।

      अत्र प्रयोजनाभावान्नोक्तैवापरमालिका॥

 

      शान्तिके क्रोधविन्यस्तुः पौष्टिके मध्यतत्त्वतः।

      अनामा वश्यमित्युक्तं पर्यन्तमभिचारतः॥

 

    इति वज्रडाककारिकायामङ्गुलीनियमः। इति जपविधिः॥

9 समयपरिपालनविधिः

Parallel Romanized Version: 
  • 9 samayaparipālanavidhiḥ [9]

 

     समयपरिपालनविधिः

     समयपरिपालकानामेव शीघ्रं सिद्धिर्भवतीति समयाः कतिचिदुच्यन्ते। तथा च शबरपादीयसाधने-

 

        वरं प्राणपरित्यागो वरं मृत्युसमागमः।

        यदि सिद्धिं परामिच्छन् रक्षयेत्समयं सदा॥

 

    पिशुनेषु च दयाचित्तं न त्याज्यम्। सुशीलानामपराधिनां नाभिचारो विधेयः। लाभसत्काराद्यर्थमात्मगुणोद्भेदः परिहरणीयः। भयमानमदक्रोधलोभमोहादयो निवारणीयाः। वामाचार एव सदा भवेत्। मन्त्रदेवतयोर्न भेदः कार्यः। प्रकृतिपरिशुद्धिमधिमुच्य लोकावध्यानमनुरक्ष्य भक्ष्याभक्ष्यविचारः परिहरणीयः। दुष्करचर्यया नात्यन्तमात्मा खेदयितव्यः। योषितो नावमन्तव्या विशेषतो मुद्राधारिण्यः।

 

     स्त्यानमिद्धमौद्धत्यादिकं च परिहरणीयम्। मूलापत्तयश्चाष्टौ परिहरणीयाः। सर्वदा सत्त्वकार्येषु दक्षो भवेत्। स्नानादिपरिचर्या यत्नतो  विधेयाः।

 

        एवमेव परान् स्वकार्ये नियोजयेत्।

        सर्वशङ्काविनिर्मुक्तः सर्वद्वन्द्वविवर्जितः॥

 

   सिंहवद्विहरेत् योगी। एते चान्ये च समयास्तत्रोक्ताः परिपालनीयाः। शबरपादीयसाधनोक्ताश्च समयाश्चिन्तनीयाः।

 

          इति समयपरिपालनविधिः।

 

 श्रीमद्विक्रमशीलदेवमहाविहारीयमहापण्डितभिक्षुवीर्यश्रीमित्रविरचिता मर्मकलिकानाम तत्त्वज्ञानसंसिद्धिपञ्जिका समाप्ता।

 

        अनेन यत्कृतं पुण्यं लिखता तत्त्वपञ्जिकाम्।

        तेनास्तु निखिलो लोको ज्ञानसंसिद्धिभाजनम्॥

 

        व्यलेखि पुस्तकराजं च्छात्त्रविजयरक्षितेन दिनपञ्चकेन निष्पत्तीयं (न्नेदं)पुस्तकम्।

 

        शशाङ्कबिन्दुविषयगताब्दमाघेऽशिते भूमिसुते दशम्याम्।

        आषाढपूर्ववरियानयोगे श्रुतं तदा श्रीरणमेघपालैः॥

 

            श्रीमर्मकलिकासारां तत्त्वज्ञानस्य पञ्जिकाम्।

            श्रुतां पञ्चाधिराजेन मेघपालेन धीमता॥

  • देवनागरी
  • शास्त्रपिटक
  • योगिनीतन्त्रटीका

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/8285

Links:
[1] http://dsbc.uwest.edu/1-%C4%81%C5%9B%C4%ABrv%C4%81d%C4%81bhidh%C4%81nam
[2] http://dsbc.uwest.edu/2-b%C4%81hy%C4%81rcanavidhi%E1%B8%A5
[3] http://dsbc.uwest.edu/3-bh%C4%81van%C4%81vidhi%E1%B8%A5
[4] http://dsbc.uwest.edu/4-%C5%9Bi%E1%B9%A3y%C4%81nugrahavidhi%E1%B8%A5
[5] http://dsbc.uwest.edu/5-mantroddh%C4%81ravidhi%E1%B8%A5
[6] http://dsbc.uwest.edu/6-p%C5%ABj%C4%81vidhi%E1%B8%A5
[7] http://dsbc.uwest.edu/7-balividhi%E1%B8%A5
[8] http://dsbc.uwest.edu/8-japavidhi%E1%B8%A5
[9] http://dsbc.uwest.edu/9-samayaparip%C4%81lanavidhi%E1%B8%A5