The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
29 aśokāvadānam|
yadā rājñā aśokena ardhāmalakadānena bhagavacchāsane śraddhā pratilabdhā, sa bhikṣūnuvāca- kena bhagavacchāsane prabhūtaṁ dānaṁ dattam ? bhikṣava ūcuḥ-anāthapiṇḍadena gṛhapatinā| rājā āha- kiyattena bhagavacchāsane dānaṁ dattam ? bhikṣava ūcuḥ koṭiśataṁ tena bhagavacchāsane dānaṁ dattam| śrutvā ca rājā aśokaścintayati-tena gṛhapatinā bhūtvā koṭiśataṁ bhagavacchāsane dānaṁ dattam| tenābhihitam - ahamapi koṭiśataṁ bhagavacchāsane dānaṁ dāsyāmi| tena yāvaccaturaśītiadharmarājikāsahasraṁ pratiṣṭhāpitam, sarvatra ca śatasahasrāṇi dattāni- jātau, bodhau, dharmacakre, parinirvāṇe ca, sarvatra śatasahasraṁ dattam| pañcavārṣikaṁ kṛtam| tatra ca catvāri śatasahasrāṇi dattāni, trīṇi śatasahasrāṇi bhikṣūṇāṁ bhojitāni yatraikarmahatāṁ dvau śaikṣāṇāṁ pṛthagjanakalyāṇakānāṁ ca| kośaṁ sthāpayitvā mahāpṛthivīmantaḥ- purāmātyagaṇamātmānaṁ kuṇālaṁ ca āryasaṁghe niryātayitvā catyāri śatasahasrāṇi dattvā niṣkrītavān| ṣaṇṇavatikoṭyo bhagavacchāsane dānaṁ dattam| sa yāvad glānībhūtaḥ| atha rājā idānīṁ na bhaviṣyāmīti viklavībhūtaḥ| tasya rādhagupto nāmāmātyo yena saha pāṁśudānaṁ dattam| tadā sa rājānamaśokaṁ viklavībhūtamavekṣya pādayornipatya kṛtāñjaliruvāca-
yacchatrusaṁghaiḥ prabalaiḥ sametya
nodvīkṣitaṁ caṇḍadivākarābham|
padmānanaśrīśatasaṁprapītaṁ
kasmāt sabāṣpaṁ tava deva vaktram|| 1||
rājā āha- rādhagupta, nāhaṁ dravyavināśaṁ na rājyanāśanaṁ na cāśrayaviyogaṁ śocāmi, kiṁ tu śocāmi- āryairyadviprayukṣyāmi|
nāhaṁ punaḥ sarvaguṇopapannaṁ
saṁghaṁ samakṣaṁ naradevapūjitam|
saṁpūjayiṣyāmi varānnapānai-
retaṁ vicintyāśruvimokṣaṇaṁ me||2||
api ca rādhagupta, ayaṁ me manoratho babhūva-koṭiśataṁ bhagavacchāsane dānaṁ dāsyāmīti, sa ca me'bhiprāyo na paripūrṇaḥ| tato rājñā aśokena catvāraḥ koṭyaḥ paripūrayiṣyāmīti hiraṇyasuvarṇaṁ kurkuṭārāmaṁ preṣayitumārabdhaḥ||
tasmiṁśca samaye kuṇālasya saṁpadirnāma putro yuvarājye pravartate| tasyāmātyairabhihitam- kumāra, aśoko rājā svalpakālāvasthāyī| idaṁ ca dravyaṁ kurkuṭārāmaṁ preṣayate| kośabalinaśca rājānaḥ| nivārayitavyaḥ| āvat kumāreṇa bhāṇḍāgārikaḥ pratiṣiddhaḥ| yadā rājño'śokasyāpratiṣiddhā (tasya) suvarṇabhājane āhāramupanāmyate| bhuktvā tāni suvarṇabhājanāni kurkuṭārāmaṁ preṣayati| tasya suvarṇabhājanaṁ pratiṣiddham| rūpyabhājane āharaṁmupanāmyate, tāṇyapi kurkuṭārāmaṁ preṣayati| tato rūpyabhājanamapi pratiṣiddham, yāvallohabhājana āhāra-mupanāmyate| tānyapi rājā aśokaḥ kurkuṭārāmaṁ preṣayati| tasya yāvanmṛdbhājana āhāramupanāmyate| tasmiṁśa samaye rājño'śokasya ardhāmalakaṁ karāntaragatam| atha rājā aśokaḥ saṁvigno'mātyān paurāṁśca saṁnipātya kathayati- kaḥ sāṁprataṁ pṛthivyāmīśvaraḥ ? tato'mātya utthāyāsanādyena rājā aśokastenāñjaliṁ praṇamyovāca- devaḥ pṛthivyāmīśvaraḥ| atha rājā aśokaḥ sāśrudurdinanayanavadano'mātyānuvāca-
dākṣiṇyādanṛtaṁ hi kiṁ kathayata bhraṣṭādhirājyā vayaṁ
śeṣaṁ tvāmalakārdhamityavasitaṁ yatra prabhutvaṁ mama|
aiśvaryaṁ dhiganāryamuddhatanadītoyapraveśopamaṁ
martyendrasya mamāpi yatpratibhayaṁ dāridryamabhyāgatam||3||
athavā ko bhagavato vākyamanyathā kariṣyati ? saṁpattayo hi sarvā vipattinidhanā iti pratijñātaṁ yadavitathavādinā gautamena, na hi tadvisaṁvadati||
pratiśiṣyate'smanne cirādājñā mama yāvatī yathā manasā|
sādyaiva mahādriśilātalavihatanadīvat pratinivṛttā||4|
ājñāpya vyavadhūtaḍimbaḍamarāmekātapatrāṁ mahī-
mutpāṭya pratigarvitānarigaṇānāśvāsya dīnāturān|
bhraṣṭasvāyatano na bhāti kṛpaṇaḥ saṁpratyaśoko nṛpaḥ
chinnāmlānaviśīrṇapatrakusumaḥ śuṣyatyaśoko yathā|| 5||
tato rājā aśokaḥ samīpaṁ gataṁ puruṣamāhūyovāca- bhadramukha, pūrvaguṇānurāgādbhraṣṭaiśvaryasyāpi mama imaṁ tāvadapaścimaṁ vyāpāraṁ kuru| idaṁ mamārdhāmalakaṁ grahāya kurkuṭārāmaṁ gatvā saṁghe niryātaya| madvacanācca saṁghasya pādābhivandanaṁ kṛtvā vaktavyam- jambudvīpaiśvaryasya rājña eṣa sāṁprataṁ vibhava iti| idaṁ tāvadapaścimaṁ dānaṁ tathā paribhoktavyaṁ yathā me saṁghagatā dakṣiṇā vistīrṇā syāditi| āha ca-
idaṁ pradānaṁ caramaṁ mamādya
rājyaṁ ca taṁ caiva gataṁ svabhāvam|
ārogyavaidyoṣadhivarjitasya
trātā na me'styāryagaṇādbahirdhā||6||
tattathā bhujyatāṁ tenā pradānaṁ mam paścimam|
yathā saṁghagatā me'dya vistīrṇā dakṣiṇā bhavet||7||
evaṁ deveti sa puruṣo rājño'śokasya pratiśrutya tadardhāmalakaṁ gṛhya kurkuṭārāmaṁ gatvā vṛddhānte sthitvā kṛtāñjalistadardhāmalakaṁ saṁghe niryātayannuvāca-
ekacchatrasamucchrayāṁ vasumatīmājñāpayan yaḥ purā
lokaṁ tāpayati sma madhyadivasaprāpto divā bhāskaraḥ|
bhāgyacchidramavekṣya so'dya nṛpatiḥ svaiḥ karmabhiorvañcitaḥ
saṁprāpte divasakṣaye raviriva bhraṣṭaprabhāvaḥ sthitaḥ||8||
bhaktyavanatena śirasā praṇamya saṁghāya tena khalu dattamidamāmalakasyārdhaṁ lakṣmīcāpalyacihnitam| tataḥ saṁghasthaviro bhikṣūnuvāca- bhadantā bhavantaḥ, śakyamidānīṁ saṁvegamutpādayitum| kutaḥ ? evaṁ hyuktaṁ bhagavatā-paravipattiḥ saṁvejanīyaṁ sthānamiti| kasyedānīṁ sahṛdayasya saṁvego notpadyate ? kutaḥ ?
tyāgaśūro narendro'sāvaśoko mauryakuñjaraḥ|
jambudvīpeśvaro bhūtvā jāto'rdhāmalakeśvaraḥ||9||
bhṛtyaiḥ sa bhūmiparitadya hṛtādhikāro
dānaṁ prayacchati kilāmalakārdhametat|
śrībhogāvistaramadairatigarvitānāṁ
pratyādiśanniva manāṁsi pṛthagjanānām||10||
yāvattadardhāmalakaṁ cūrṇayitvā yūṣe prakṣipya saṁġhe cāritam| tato rājā aśoko rādhaguptamuvāca- kathaya rādhagupta, kaḥ sāṁprataṁ pṛthivyāmīśvaraḥ ? atha rādhagupto'śokasya pādayornipatya kṛtāñjaliruvāca-d evaḥ pṛthivyāmīśvaraḥ| atha rājā aśokaḥ kathaṁcidutthāya caturdiśamavalokya saṁghāya añjaliṁ kṛtvovāca- eṣa idānīṁ mahatkośaṁ sthāpayitvā imāṁ samudraparyantāṁ mahāpṛthivīṁ bhagavacchrāvakasaṁghe niryātayāmi| āha ca-
imāṁ samudrottamanīlakañcukā-
manekaratnakarabhūṣitānanām|
dadāmyahaṁ bhūtadharāṁ samandarāṁ
saṁghāyaṁ tasminnupabhujyate phalam||11||
api ca|
dānenāhamanena nendrabhavanaṁ na brahmaloke phalaṁ
kāṅkṣāmi drutavārivegacapalāṁ prāgeva rājaśriyam|
dānasyāsya phalaṁ tu bhaktimahato yanme'sti tenāpnuyāṁ
cittaiśvaryamahāryamāryamahitaṁ nāyāti yadvikriyām||12||
yāvat patrābhilikhitaṁ kṛtvā dantamudrayā mudritam| tato rājā mahāpṛthivīṁ saṁghe datvā kālagataḥ| yāvadamātyairnīlapītābhiḥ śibikābhirnirharitvā śarīrapūjāṁ kṛtvā rājānaṁ pratiṣṭhāpayiṣyāma iti , yāvadrādhaguptenābhihitam| rājñā aśokena mahāpṛthivī saṁghe niryātitā iti| tato'mātyairabhihitam- kimarthamiti ? rādhagupta uvāca - eṣa rājño'śokasya manoratho babhūva- koṭiśataṁ bhagavacchāsane dānaṁ dāsyāmiti| tena ṣaṇṇavatikoṭyo dattā yāvadrāśyā pratiṣiddhā| tadabhiprāyeṇa rājñā mahāpṛthivī saṁghe dattā| yāvadamātyaiścatasraḥ koṭyo bhagavacchāsne dattvā pṛthivīṁ niṣkrīya saṁpadiḥ rājye pratiṣṭhāpitaḥ| saṁpadervṛhaspatiḥ putraḥ, bṛhaspatervṛṣasenaḥ, vṛṣasenasya puṣyadharmā, puṣyadharmaṇaḥ puṣyamitraḥ| so'mātyānāmantrayate-ka upāyaḥ syādyadasmākaṁ nāma ciraṁ tiṣṭhet ? tairabhihitam-devasya ca vaṁśādaśoko nāmnā rājā babhūveti| tena caturaśītirdhamarājikāsahasraṁ pratiṣṭhāpitam| yāvadbhagavacchāsanaṁ prāpyate, tāvattasya yaśaḥ sthāsyati| devo'pi caturaśītidharmarājikāsahasraṁ pratiṣṭhāpayatu| rājā āha-maheśākhyo rājā aśoko babhūva| anyaḥ kaścidupāya īti ? tasya brāhmaṇapurohitaḥ pṛthagjano'śrāddhaḥ| tenābhihitam-deva, dvābhyāṁ kāraṇābhyāṁ nāma ciraṁ sthāsyati| yāvadrājā puṣyamitraścaturaṅgabalakāyaṁ saṁnāhayitvā bhagavacchāsanaṁ vināśayiṣyāmīti kukkuṭārāmaṁ nirgataḥ| dvāre ca siṁhanādo muktaḥ| yāvatsa rājā bhītaḥ pāṭaliputraṁ praviṣṭaḥ| evaṁ dvirapi trirapi| yāvadbhikṣūṁśca saṁghamāhūya kathayati- bhagavacchāsanaṁ nāśayiṣyāmīti| kimicchatha stūpaṁ saṁghārāmān vā ? bhikṣubhiḥ parigṛhītāḥ| yāvatpuṣyamitro yāvat saṁghārāmaṁ bhikṣūṁśca praghātayan prasthitaḥ| sa yāvacchākalamanuprāptaḥ| tenābhihitam-yo me śramaṇaśiro dāsyati, tasyāhaṁ dīnāraśataṁ dāsyāmi| dharmarājikāvārhadbuddhyā (?) śiro dātumārabdham| śrutvā ca rājā arhatpraghātayitumārabdhaḥ| sa ca nirodhaṁ samāpannaḥ| tasya paropakarmo na kramate| sa yatnamutsṛjya yāvatkoṣṭhakaṁ gataḥ| daṁṣṭranivāsī yakṣaścintayati-idaṁ bhagavacchāsanaṁ vinaśyati| ahaṁ ca śikṣāṁ dhārayāmi| na mayā śakyaṁ kasyacidapriyaṁ kartum| tasya duhitā kṛmiśena yakṣeṇa yācyate, na cānuprayacchati-tvaṁ pāpakarmakārīti| yāvatsā duhitā tena kṛmiśasya dattā bhagavacchāsanaparitrāṇārthaṁ parigrahaparipālanārthaṁ ca| puṣyamitrasya rājñaḥ pṛṣṭhataḥ yakṣo mahān pramāṇe yūyam (?)| tasyānubhāvātsa rājā na pratihanyate| yāvaddaṁṣṭrānivāsī yakṣastaṁ puṣyamitrānubandhayakṣaṁ grahāya parvatacarye'carat| yāvaddakṣiṇā mahāsamudraṁ gataḥ| kṛmiśena ca yakṣeṇa mahāntaṁ parvatamānayitvā puṣyamitro rājā sabalavāhano'vaṣṭabdhaḥ| tasya munihata iti saṁjñā vyavasthāpitā| yadā puṣyamitro rājā praghātitastadā mauryavaṁśaḥ samucchinnaḥ||
iti śrīdivyāvadāne aśokāvadānaṁ samāptam||
Links:
[1] http://dsbc.uwest.edu/node/5461