The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
21 māragharṣaṇaparivarta ekaviṁśaḥ|
iti hi bhikṣavo bodhisattvaiścema evaṁrūpā vyūhā bodhisattvasya pūjākarmaṇe bodhimaṇḍe'bhisaṁkṛtā abhūvan| svayaṁ ca bodhisattvo yāvanto daśasu dikṣvatītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ sarvabuddhakṣetreṣu bodhimaṇḍālaṁkāravyūhāstān sarvāṁstasmin bodhimaṇḍe saṁdarśayati sma||
atha khalu bhikṣavo bodhimaṇḍaniṣaṇṇasya bodhisattvasyaitadabhavat-iha khalu kāmadhātau māraḥ pāpīyānadhipatirīśvaro vaśavartī| naitanmama pratirūpaṁ bhavedyadahaṁ tenāvidito'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam| yannvahaṁ mārasya pāpīyasaḥ saṁcodanaṁ kuryām| tasmin vijite sarve kāmāvacarā devādayo nigṛhītā bhaviṣyanti| tataśca māraparṣadaḥ pūrvāvaropitakuśalamūlā mārakāyikā devaputrāste mama siṁhavikrīḍitaṁ dṛṣṭvā anuttarāyāṁ samyaksaṁbodhau cittamutpādayiṣyanti||
atha khalu bhikṣavo bodhisattva evamanuvicintya tasyāṁ velāyāṁ bhrūvivarāntarādūrṇākośāt sarvamāramaṇḍalavidhvaṁsanakarīṁ nāmaikāṁ raśmimudasṛjat| yayā raśmyā sarvasmiṁstrisāhasramahāsāhasralokadhātau sarvamārabhavanānyavabhāsya jihmīkṛtāni saṁprakampitāni cābhūvan| sarvaścāyaṁ trisāhasramahāsāhasralokadhāturmahatāvabhāsena sphuṭo'bhūt| tasyāśca prabhāyā māraḥ pāpīyānidamevaṁ rūpaṁ śabdamaśrauṣīt—
kalpaughacīrṇacarito hyabhiśuddhasattvaḥ
śuddhodanasya tanayaḥ pravijahya rājyam|
so nirgato hitakaro hyamṛtābhilāṣī
bodhidrumaṁ hyupagato'dya kuru prayatnam||1||
so tīrṇa ātmana parānapi tārayeyā
moceṣyate sa ca parāṁ svayameva muktaḥ|
āśvāsaprāpta sa parānapi cāśvaseyā
nirvāpayiṣyati parāṁ parinirvṛtaśca||2||
śūnyāṁ kariṣyati āpāyatrayo'pyaśeṣāṁ
pūrṇāṁ kariṣyati purāṁ suramānuṣāṇām|
dhyānānabhijña paramaṁ amṛtaṁ sukhaṁ ca
dāsyatyasau hitakaro amṛtaṁ spṛśitvā||3||
śūnyaṁ kariṣyati puraṁ tava kṛṣṇabandho
abalo balo balavihīnu apakṣyapakṣyo|
na jñāsyase kva nu vrajāmi karomi kiṁ vā
yada dharmavarṣamabhivarṣi svayaṁ svayaṁbhūḥ||4||iti||
iti hi bhikṣavo māraḥ pāpīyānābhiḥ saṁcodanābhirgāthābhiḥ saṁcoditaḥ san dvātriṁśadākāraṁ svapnamapaśyat| katamad dvātriṁśadākāram? tadyathā-tamasākulaṁ ca svabhavanamapaśyat| rajasākulaṁ cākīrṇaśarkarakaṭhalyaṁ ca svabhavanamapaśyat| bhītatrastodvignaṁ diśo daśa prapalāyamānaṁ cātmānamapaśyat| vibhraṣṭamakuṭamapaviddhakuṇḍalaṁ cātmānamapaśyat| śuṣkoṣṭhagalatālukaṁ cātmānamapaśyat| saṁtaptahṛdayaṁ cātmānamapaśyat| śīrṇapatrapuṣpaphalāni codyānānyapaśyat| apagatajalāḥ pariśuṣkāśca puṣkariṇīrapaśyat| haṁsakroñcamayūrakalaviṅkakuṇālajīvaṁjīvakādīṁśca pakṣigaṇātrchīrṇapakṣānapaśyat| bherīśaṅkhamṛdaṅgapaṭahatuṇavavīṇāvallakītāḍasampādīṁśca vādyabhāṇḍāṁśchinnavichinnān bhūmau nipatitānapaśyat| priyajanaparivārāśca māramutsṛjya dīnamukhā ekānte gatvā pradhyāyantamapaśyat| agramahiṣīṁ ca māriṇīṁ śayanabhraṣṭāṁ dharaṇyāmubhābhyāṁ pāṇibhyāṁ śīrṣamabhipīḍayantīmapaśyat| ye ca te māraputrā vīryavattamāśca balavattamāśca tejavattamāśca prajñāvattamāśca taṁ bodhisattvaṁ bodhimaṇḍavarāgragataṁ namasyanta evamapaśyat| ātmanīyāśca duhitrīrhā tāta hā tāteti krandantyo'paśyat| malinacailagātraṁ cātmānamapaśyat| avakīrṇapāṁśuśiraskaṁ ca pāṇḍudurvarṇamojopahṛtaṁ cātmānamapaśyat| harmyakūṭāgāragavākṣatoraṇāṁśca rajasāvakīrṇān patato'paśyat| ye cāsya te senāpatayo yakṣarākṣasakumbhāṇḍagandharvādhipatayaḥ, tān sarvān hastāñśirasi kṛtvā rodantaḥ krandantaḥ palāyamānāṁścāpaśyat| ye ca te kāmāvacareṣu deveṣu devādhipatayaḥ, tadyathā-dhṛtarāṣṭravirūḍhakavirūpākṣavaiśravaṇaśakrasuyāmasaṁtuṣitasunirmitavaśavartiprabhṛtayaḥ, tān sarvāñśuśruṣamāṇān māraḥ pāpīyān sabodhisattvābhimukhānapaśyat| raṇamadhye cāsyāsirvikośo na bhavati sma| vikrośantamaśivaṁ cātmānamapaśyat| svena ca parivāreṇātmānaṁ parityaktamapaśyat| maṅgalapūrṇakumbhāṁśca patitān dvāre'paśyat| nāradaṁ ca brāhmaṇamamaṅgalyaśabdaṁ śrāvayantamapaśyat| ānanditaṁ ca dauvārikamanānandaśabdaṁ śrāvayantamapaśyat| tamasākulaṁ ca gaganatalamapaśyat| kāmabhavananivāsinīṁ ca śriyaṁ rudantīmapaśyat| svamaiśvaryaṁ cānaiśvaryamapaśyat| svapakṣaṁ cāpakṣamapaśyat| maṇimuktājālāni ca tūṣṇībhūtāni chinnabhinnapatitānyapaśyat| sarvaṁ ca mārabhavanaṁ pracalitamapaśyat| vṛkṣāñchidyamānānniryūhāṁśca patato'drākṣīt| sarvaṁ ca mārasenāvyūhamabhimukhaṁ pātyamānamapaśyat||
iti hi bhikṣava evaṁ dvātriṁśadākāraṁ māraḥ pāpīyān svapnamapaśyat| sa pratibuddhaḥ san bhītastrastaḥ saṁvignaḥ sarvamantarjanaṁ saṁnipātya sabalapārṣadyasenāpatidauvārikasaṁnipatitāṁśca tān viditvā ābhirgāthābhiradhyabhāṣat—
dṛṣṭvāna tāṁ sa supināṁ namucī dukhārto
āmantrayāti suta ye'pi ca pāriṣadyā|
senāpatiṁ namuci siṁhahanuśca nāmnā
sarveṣa teṣa paripṛcchati kṛṣṇabandhuḥ||5||
gāthābhi gītaracito'dya śruto'ntarīkṣā-
cchākyeṣu jātu varalakṣaṇacitritāṅgaḥ|
ṣaḍvarṣa duṣkaravratāni caritva ghorā
bodhidrumaṁ hyupagataḥ prakuruṣva yatnam||6||
so cedvibuddha svayameva hi bodhisattvo
bahusattvakoṭinayutāni vibodhayeta|
śūnyaṁ kariṣyati sa me bhavanaṁ hyaśeṣaṁ
yada lapsyate hyamṛtu sparśanaśītibhāvam||7||
hanta vrajāma sahitā mahatā balena
ghātema taṁ śramaṇu eku drumendramūle|
udyojayadhva caturaṅgiṇi śīghra senāṁ
yadi icchathā mama priyaṁ ma ciraṁ karotha||8||
pratyekabuddhabhi ca arhabhiḥ pūrṇa loko
nirvāyamāṇu na balaṁ mama durbalaṁ syāt|
so bhūyu eku jinu bheṣyati dharmarājo
gaṇanātivṛttu jinavaṁśu na jātu chidyet||9||
atha khalu bhikṣavaḥ sārthavāho nāma māraputraḥ, sa māraṁ pāpīyāṁsaṁ gāthābhiradhyabhāṣat—
kiṁ tāt bhinnavadano'si vivarṇavaktro
hṛdayaṁ samutplavati vedhati te'ṅgamaṅgam|
kiṁ te śrutaṁ athava dṛṣṭu bhaṇāhi śīghraṁ
jñāsyāma tattvatu vicintya tathā prayogam||10||
nirmāṇu māru avacī śṛṇu mahya vatsa
pāpaṁ mi dṛṣṭu supinaṁ paramaṁ sughoram|
bhāṣeya sarvamiha parṣadi adya śeṣaṁ
saṁmūrchitā kṣititale prapateyu yūyam||11||
sārthavāha āha—
raṇakāli prāpti yadi nāma jayo na doṣaḥ
tatraiva yastu nihato bhavate sa doṣaḥ|
svapnāntare tu yadi īdṛśa te nimittā
śreyo upekṣa ma raṇe paribhāvu gacchet||12||
māro'bravīt—
vyavasāyabuddhi puruṣasya raṇe prasiddhi
avalambya dhairya sukṛtaṁ yadi no jayaṁ syāt|
kā tasya śakti mama dṛṣṭi sapāriṣadyaṁ
notthātu mahya caraṇe śirasā prapattum||13||
sārthavāha āha—
vistīrṇamasti hi balaṁ ca sudurbalaṁ ca
astyeka śūru balavāṁśca raṇaṁjahaśca|
khadyotakairyadi bhavettrisahasra pūrṇā
eko ravirgrasati niṣprabhatāṁ karoti||14||
api ca|
yasya mānaśca mohaśca mīmāṁsā ca na vidyate|
viloma yadi vidvāṁso nāsau śakyaścikitsitum||15||
iti hi bhikṣavo māraḥ pāpīyān sārthavāhasya vacanamakṛtvā mahatīṁ caturaṅginīṁ senāmudyojayati sma mahābalaraṇaśauṇḍāṁ bhīṣaṇāṁ romaharṣaṇīmadṛṣṭāśrutapūrvāṁ devamanuṣyairbahuvidhamukhavikārakoṭinayutaśatasahasravikāraprakārāṁ bhujagaśatasahasrakaracaraṇakuṭilapariveṣṭitaśarīrāṁ asidhanuśaraśaktitomarakuṭhārapaṭṭisabhuśuṇḍimusaladaṇḍapāśagadācakravajrakaṇayadharāṁ varavarmakavacavarmitaśarīrāṁ viparītaśiraḥkaracaraṇanayanāṁ jvalitaśironayanavadanāṁ duḥsaṁsthitodarapāṇipādamugratejovadanāṁ paramavikṛtavadanadarśanāṁ vikarālavikṛtadaṁṣṭrāṁ ghanabahuvipulapralambajihvāṁ suṇḍikakiliñjasadṛśajihvāṁ jvalanasadṛśakṛṣṇasarpaviṣapūrṇaraktanetrām| keciddhi tatrāśīviṣān vamanti sma| kecitkaratalairāśīviṣān parigṛhya bhakṣayanti sma| garuḍā iva sāgarādabhyutkṣipya kecinnaramāṁsarudhirakaracaraṇaśiroyakṛdantrapurīṣādīṁśca bhakṣayanti sma| kecijjvalitapiṅgalakṛṣṇanīlaraktakadrukarālavicitrarūpāḥ| kecidvikṛtakūpaprajvalitotpāṭitavikṛtakaṭākṣāḥ| kecitparivṛttajvalitavikṛtanayanāḥ| kecijjvalitān parvatān parigṛhya salīlamapareṣu parvateṣu abhirūḍhā āgacchanti sma| kecitsamūlān vṛkṣānutpāṭya bodhisattvābhimukhā abhidhāvanti sma| kecidajakaṇaśūrpakarṇahastikarṇalambakarṇavarāhakarṇāḥ| kecid vṛkakarṇāḥ| keciddakodariṇo durbalakāyā asthikaṅkālasaṁghāṭamabhinirmāya bhagnanāsāḥ kumbhodarāḥ karoṭapādā ucchuṣkatvagmāṁsarudhirāḥ chinnakarṇanāsākaracaraṇanayanottamāṅgāḥ| kecidrudhirapipāsayā śirāṁsi parasparaṁ nikṛntanti sma| keciddhrinnavikṛtabhairavarūkṣasvarāḥ phutphutkārapicutkāraphuluphuluprakṣveḍitāni kurvanti sma| kecidāhuḥ-āharata haratābhihanata hanata bandhata gṛhṇata chindata bhindata mathayatotkṣipata nāśayatemaṁ śramaṇaṁ gautamaṁ sārdhaṁ drameṇeti bruvanti sma| kecidbheruṇḍakaśṛgālasūkaragardabhagohastyaśvoṣṭrakharamahiṣaśaśacamarakhaḍgaśarabhanānāpratibha-yaraudravikṛtavaktrāḥ| kecitsiṁhavyāghraṛkṣavarāhavānaradvīpibiḍālachāgalorabhrasarpanakulamatsyamakaraśiśumārakūrmakāka-gṛghrolūkagaruḍādisadṛśātmabhāvāḥ| kecidvirūparūpāḥ| kecidekaśīrṣā dviśīrṣā yāvacchatasahasraśīrṣāḥ| kecidaśīrṣāḥ| kecidekabhujā yāvacchatasahasrabhujāḥ| kecidabhujāḥ| kecidekapādakāḥ| kecidyāvacchatasahasrapādāḥ| kecidapādakāḥ| kecitkarṇamukhanāsikākṣinābhisrotobhirāśīviṣānniścārayanti sma| kecidasidhanuśaraśaktipaṭṭiśaparaśucakratomarakaṇayavajrabhuśuṇḍibhindipālādīni nānāpraharaṇāni bhrāmayanto nṛtyanto bodhisattvaṁ saṁtarjayanti sma| kecinnarāṅgulīśchitvā mālāguṇān kṛtvā dhārayanti sma| kecicchirobhirasthikarakāñchīrṣakaṭāhakāṁśca mālāguṇamiva kṛtvā dhārayanti sma| kecidāśiviṣapariveṣṭitaśarīrāḥ| kecicchīrṣakaṭāhakān parigṛhya hastyaśvoṣṭragogardabhamahiṣārūḍhāḥ| kecidadhaḥśirasa ūrdhvapādāḥ| kecitsūcīromāṇaḥ| kecidgogardabhavarāhanakulachāgalorabhrabiḍālakapivṛkaśṛgālaromāṇaḥ āśīviṣān vamanto'yoguḍāni nirgaranto dhūmaketūnutsṛjanto jvalitatāmralohavarṣaṁ pravarṣanto vidyudvarṣān kṣipanto vajrāśaniṁ pramuñcantastaptāmayovālikāṁ pravarṣantaḥ kālameghān saṁjanayanto vātavṛṣṭimutpādayantaḥ śarameghavarṣānutsṛjantaḥ kālarātriṁ darśayanto rāvaṁ saṁjanayanto bodhisattvamabhidhāvanti sma| kecitpāśān bhrāmayanto mahāparvatān prapātayanto mahāsāgarān kṣobhayanto laṅghayanto mahāparvatāṁścālayanto meruṁ parvatarājaṁ vidhāvantaḥ palāyamānā vikṣipanto'ṅgapratyaṅgāni bhrāmayantaḥ śarīrāṇi hasanto mahāhāsyāni urāṁsi prasphoṭayantaḥ urāṁsi tāḍayantaḥ keśāṁsi dhunvantaḥ pītamukhāni ca nīlaśarīrā jvalitaśirasa ūrdhvakeśā itastato vegena paridhāvanto bherūṇḍākṣāśca bodhisattvaṁ vibhīṣayanti sma| jīrṇāḥ striyaśca rudantyo bodhisattvamupasaṁkramyaivaṁ vadanti sma-aho putra, hā mama putra, uttiṣṭhottiṣṭha, śīghraṁ prapalāyasva| rākṣasarūpāḥ piśācarūpāḥ kāṇakhañjadurbalāśca pretāḥ kṣutkṣāmākṣā urdhvabāhavo vikṛtāsyāḥ krandanto bhayamupadarśayantastrāsaṁ saṁjanayanto bodhisattvasya purato'bhidhāvanti sma| tayā caivarūpayā mārasenayā samuditayā samantādaśītiryojanānyāyāmena vistāreṇa sphuṭamabhūt| yathā caikasya mārasyaivaṁ koṭīśatānāṁ trisāhasraparyāpannānāṁ mārāṇāṁ pāpīyasāṁ senābhistiryagūrdhvaṁ ca parisphuṭamabhūt||
tatredamucyate—
yakṣakumbhāṇḍamahoragarūpāḥ
rākṣasapretapiśācakarūpāḥ|
yattaka loki virūpa suraudrāḥ
sarvi ta nirmita tatra śaṭhebhiḥ||16||
ekaśirā dviśirā triśirāśca
yāvatsahasraśirā bahuvaktrāḥ|
ekabhujā dvibhujā tribhujāśca
yāvatsahasrabhujā bahubhujāḥ|
ekapadā dvipadā tripadāśca
yāvatsahasrapadā bahu anye||17||
nīlamukhāni ca pītaśarīrā
pītamukhāni ca nīlaśarīrā|
anyamukhāni ca anyaśarīrāḥ
ekamupāgatu kiṁkarasainyam||18||
vātu pravāyati varṣati varṣaṁ
vidyusahasraśatāni patanti |
deva guḍāyati vṛkṣa luḍanti
bodhivaṭasya na īryati patram||19||
varṣati deva pravarṣati varṣaṁ
ogha vahanti jalākulabhūmim|
īdṛśa bhīṣaṇikā bahurāśī
yatra acetana vṛkṣa patanti||20||
dṛṣṭva ca tānatibhīṣaṇarūpāṁ
sarvi visaṁsthita rūpavirūpāṁ|
śrīguṇalakṣaṇatejadharasyā
cittu na kampati meru yathaiva||21||
māyasamāṁstatha svapnasamāṁśca
abhranibhāṁ samudīkṣati dharmāṁ|
īdṛśa dharmanayaṁ vimṛṣanto
susthitu dhyāyati saṁsthitu dharme||22||
yasya bhaveta ahaṁ ti mameti
bhāva samucchrayi tattvaniviṣṭāḥ|
so bibhiyādabuddheḥ sthitu grāhe
ātmani saṁbhrami gaccha nirīkṣya||23||
śākyasutastu svabhāvamabhāvaṁ
dharma pratītya samutthita buddhā|
gaganopamacittu suyukto
na bhramate sabalaṁ śaḍha dṛṣṭvā||24||
iti hi bhikṣavo mārasya pāpīyasaḥ putrasahasram| tatra ye māraputrā bodhisattve'bhiprasannāḥ sārthavāhapūrvaṁgamāḥ, te mārasya dakṣiṇe pārśve sthitā abhūvan| ye mārapākṣikāḥ, te vāme pārśve sthitā abhuvan mārasya pāpīyasaḥ| tatra māraḥ pāpīyāṁstān svān putrānāmantrayate sma-kīdṛśena balena vayaṁ bodhisattvaṁ dharṣayiṣyāmaḥ? tatra dakṣiṇe pārśve sārthavāho nāma māraputraḥ| sa pitaraṁ gāthayā pratyabhāṣat—
suptaṁ prabodhayitumicchati pannagendraṁ
suptaṁ prabodhayitumicchati yo gajendram|
suptaṁ prabodhayitumicchati yo mṛgendraṁ
suptaṁ prabodhayitumicchati so narendram||25||
vāme pārśve durmatirnāma māraputraḥ sa evamāha—
saṁprekṣaṇena hṛdayānyabhisaṁsphuṭanti
lokeṣu sāra mahatāmapi pādapānām|
kā śaktirasti mama dṛṣṭihatasya tasya
saṁjīvituṁ jagati mṛtyuhatasya vāstu||26||
dakṣiṇe madhuranirghoṣo nāmāha—
vṛkṣeṣu sāra ka ihāsti tato bravīṣi
dṛṣṭvā bhinanmi manujeṣvatha kā avasthā|
meruṁ giriṁ yadi bhinatsi nirīkṣaṇena
naivāsya tubhya nayanebhi hatonmiṣeran||27||
api ca|
yaḥ sāgaraṁ taritumicchati vai bhujābhyāṁ
toyaṁ ca tasya pibituṁ manujeṣvasantu|
śakyaṁ bhavedidamatastu vadāmi duḥkhaṁ
yastasya vaktramabhito'pyamalaṁ nirīkṣet||28||
vāme śatabāhurnāmāha—
mameha dehesmi śataṁ bhujānāṁ
kṣipāmi caikena śataṁ śarāṇām|
bhinanmi kāyaṁ śramaṇasya tāta
sukhī bhava tvaṁ vraja mā vilamba||29||
dakṣiṇe subuddhirāha—
śataṁ bhujānāṁ yadi ko viśeṣo
bhujā kimarthaṁ na bhavanti romāḥ|
bhujaikamekena tathaiva śūlāḥ
taiścāpi kuryānna hi tasya kiṁcit||30||
kiṁ kāraṇam?
maitrāvatastasya muneḥ śarīre
viṣaṁ na śastraṁ kramate na cāgniḥ|
kṣiptāni śastrāṇi vrajanti puṣpatāṁ
maitrī hi lokottarabhāvi tasya||31||
api ca|
divi bhuvi ca jale ca ye balāḍhyāḥ
asiparaśugharāśca guhyakā narā vā|
kṣamabalamimu prāpya te narendraṁ
prabalabalālpabalā bhavanti sarve||32||
vāme ugratejā āha—
antargato'haṁ dhakṣyāmi praviśyāsya tanuṁ śubhām|
vṛkṣaṁ sakoṭaraṁ śuṣkaṁ dāvāgniriva sūkṣmataḥ||33||
dakṣiṇe sunetra āha—
meruṁ dahestvaṁ yadi vāpi kṛtsnaṁ
praviśya cāntargatu medinīṁ vā|
dagdhuṁ na śakyaḥ sa hi vajrabuddhiḥ
tvatsaṁnibhairvālikagaṅgatulyaiḥ||34||
api ca|
caleyurgirayaḥ sarve kṣayaṁ gacchenmahodadhiḥ|
candrasūryau patedbhūmau mahī ca vilayaṁ vrajet||35||
lokasyārthe kṛtārambhaḥ pratijñākṛtaniścayaḥ|
aprāpyaiṣa varāṁ bodhiṁ notthāsyati mahādrumāt||36||
vāme dīrghabāhurgarvita āha—
ālayaṁ candrasūryāṇāṁ nakṣatrāṇāṁ ca sarvaśaḥ|
pāṇināhaṁ pramardāmi taveha bhavane sthitaḥ||37||
caturbhyaḥ sāgarebhyaśca jalaṁ gṛhṇāmi līlayā|
taṁ gṛhya śramaṇaṁ tāta sāgarasya paraṁ kṣipe||38||
tiṣṭhatāṁ tāta seneyaṁ mā tvaṁ śokārdito bhava|
sabodhivṛkṣamutpāṭya kṣepsye pāṇyā diśo daśa||39||
dakṣiṇe prasādapratilabdha āha—
sadevāsuragandharvāṁ sasāgaranagāṁ mahīm|
tvaṁ marditāṁ prakuryāśca pāṇibhyāṁ madagarvitaḥ||40||
tvadvidhānāṁ sahasrāṇi gaṅgāvālikayā samāḥ|
romaṁ tasya na cāleyurbodhisattvasya dhīmataḥ||41||
vāme bhayaṁkara āha—
bhayaṁ hi te tāta bhṛśaṁ kimarthaṁ
senāya madhye kimavasthitasya|
senā na tasyāsti kutaḥ sahāyāḥ
kasmādbhayaṁ te bhavatīha tasmāt||42||
dakṣiṇa ekāgramatirāha—
yūthaṁ na loke'sti śaśīravīnāṁ
na cakravartī na ca kesarīṇām|
na bodhisattvāniha tāta yūthaṁ
ekaḥ samartho namuciṁ nihantum||43||
vāme'vatāraprekṣyāha—
na śaktiśūlā na gadā na khaṅgāḥ
na hastino'śvā na rathā na pattiḥ|
taṁ śauṇḍamekaṁ śramaṇaṁ niṣaṇṇaṁ
hansye'dya mā saṁbhrama tāta kiṁci||44||
dakṣiṇe puṇyālaṁkāra āha—
nārāyaṇasya yatha kāya achedyabhedyo
kṣāntibalaiḥ kavacito dṛḍhavīryakhaṅgaḥ|
trivimokṣavāhanasi prajñadhanuḥ sa tāta
puṇyābalena sa hi jeṣyati mārasenām||45||
vāme'nivartyāha—
na nivartate tṛṇagataḥ pradahan davāgniḥ
kṣiptaṁ śaro na ca nivartati śikṣitena|
vajraṁ nabhe nipatitaṁ na nivartate ca
na sthānamasti mama śākyasutaṁ hyajitvā||46||
dakṣiṇe dharmakāma āha—
ārdraṁ tṛṇaṁ prāpya nivartate'gniḥ
girikūṭamāsādya nivartate śaraḥ|
vajraṁ mahīṁ prāpya adhaḥ prayāti
aprāpya śāntamamṛtaṁ na nivartate ayam||47||
kiṁ kāraṇam?
śakya tāt antarīkṣe lekhyacitra citrituṁ
yāvanti keci sarva sattva ekacitta sthāpitum|
candrāsūrya mārutaṁ ca śakya pāśa bandhituṁ
na bodhisattva śakya tāta bodhimaṇḍi cālitum||48||
vāme'nupaśānta āha—
dṛṣṭīviṣeṇa mahatā pradahāmi meruṁ
bhasmīkaromi salilaṁ ca mahodadhīnām|
bodhiṁ ca paśya śramaṇaṁ ca ahaṁ hi tāta
dṛṣṭyā yathādya ubhayaṁ hi karomi bhasmam||49||
dakṣiṇe siddhārtha āha—
viṣeṇa pūrṇo yadi vaiṣa sarvo
bhavettrisāhasravaraḥ pradīptaḥ|
nirīkṣaṇādeva guṇākarasya
sunirviṣatvaṁ viṣamabhyupeyāt||50||
viṣāṇamugraṁ tribhaveha yacca
rāgaśca doṣaśca tathaiva mohaḥ|
te tasya kāye ca tathaiva citte
nabhe yathā paṅkarajo na santi||51||
* * * *
tasmānnivartāmaha tāta sarve||52||
vāme ratilolo nāmāha—
ahu tūryasahasra pravāditaiḥ
apsarakoṭisahasra alaṁkṛtaiḥ|
lobhayitvana neṣyi purottamaṁ
kāmaratiṁ hi karomi vaśe tava||53||
dakṣiṇe dharmaratirāha—
dharmaratī sada tasya ratīhā
dhyānaratī amṛtārtharatiśca|
sattvapramokṣaṇa maitraratiśca
rāgaratiṁ sa ratiṁ na karoti||54||
vāme vātajavo nāmāha—
javenahaṁ candraravī graseyaṁ
pravāyamānaṁ gagane ca vāyum|
adyaiva tāta śramaṇaṁ gṛhītvā
prāsasya muṣṭiṁ vikirāmi vāyum||55||
dakṣiṇe'calamatirnāma māraputraḥ, sa evamāha—
yathā tavaiṣo javavega ugraḥ
tadvadyadi syātsuramānuṣāṇām|
sarve samagrāpi na te samarthāḥ
kartuṁ rujāmapratipudgalasya||56||
vāme brahmamatirāha—
syāttādṛśānāmapi vṛndamugraṁ
kuryānna kiṁcittava mānaghātam|
prāgeva saikaḥ prakaroti kiṁ te
vṛndena sādhyanti hi sarvakāryā||57||
dakṣiṇe siṁhamatirāha—
na siṁhavṛndaṁ bhuvi dṛṣṭapūrvaṁ
dṛṣṭīviṣāṇāṁ api nāsti vṛndam|
tejasvināṁ satyaparākramāṇāṁ
puruṣarṣabhāṇāṁ api nāsti vṛndam||58||
vāme sarvacaṇḍālo nāmāha—
na te śrutā tāta giro'bhidīptā
yathā nadante tanayāstaveme|
vīryeṇa vegena balena yuktā
vrajāma śīghraṁ śramaṇaṁ nihantum||59||
dakṣiṇe siṁhanādī nāmāha—
bahavaḥ śṛgālā hi vanāntareṣu
nadanti nādānna satīha siṁhe|
te siṁhanādaṁ tu niśāmya bhīmaṁ
trastā palāyanti diśo daśāsu||60||
māraurasāstadvadamī apaṇḍitāḥ
aśrutva nādaṁ puruṣottamasya|
nadanti tāvatsvamatā'tighṛṣṭā
manuṣyasiṁhe nadite na santi||61||
vāmātpārśvādduścintitacintyāha—
yaccintayāmi tadihāśu bhoti
kathaṁ na eṣo ima vīkṣate ca|
mūḍho na eṣo anabhijña kiṁ vā
yadutthihitvā na palāyate laghum||62||
dakṣiṇātpārśvātsucintitārtho nāmāha—
mūḍho na vāyaṁ aparākramo vā
yuṣmaiva mūḍhāśca asaṁyatāśca|
na yuṣmi jānātha imasya vīryaṁ
prajñābalenāsya jitāḥ stha sarve||63||
mārātmajānāṁ yatha gaṅgavālikā
etena vīryeṇa yathaiva yūyam|
romasya ekaṁ na samartha cālituṁ
prāgeva yaścintayi ghātayiṣye||64||
mā yūyamatra kṣiṇuyāta mānasaṁ
prasannacitā bhavathā sagauravāḥ|
nivartayā mā prakarotha vigrahaṁ
bhaviṣyate'sau tribhavesmi rājā||65||
peyālam| evaṁ te sarve māraputrāḥ paripurṇaṁ putrasahasraṁ śuklapākṣikāśca kṛṣṇapākṣikāśca māraṁ pāpīyāṁsaṁ pṛthakpṛthaggāthābhiradhyabhāṣanta||
atha khalu bhadraseno nāma mārasya pāpīyasaḥ senāpatiḥ, sa māraṁ pāpīyasaṁ gāthābhiradhyabhāṣata—
ye te tavānuyātrāḥ śakro lokapālāśca kinnaragaṇāśca|
asurendrā garuḍendrāḥ kṛtāñjalipuṭāḥ praṇata tasmai||66||
kiṁ punaranānuyātrā brahmā ābhāsvarāśca suraputrāḥ|
devāśca śuddhāvāsakāste'pi ca sarve praṇata tasmai||67||
ye ca taveme putrāḥ prajñāmeghāvinaśca balinaśca|
te bodhisattvahṛdayaṁ anupraviṣṭā namasyanti||68||
yāpyeṣa mārasenā aśīti sphuṭa yojanāni yakṣādyaiḥ|
bhūyiṣṭha sarvaprekṣī prasannamanaso hi nirdoṣam||69||
dṛṣṭvā yathā subhīmāṁ raudrāṁ vikṛtāṁ camūmimāṁ ghorām|
na ca vismito na calito dhruvamasya jayo bhavatyadya||70||
sthita yatra ca seneyaṁ tatra ulūkāḥ śivāśca viruvanti|
vāyasagardabharuditaṁ nivartitavyaṁ kṣamaṁ śīghram||71||
vīkṣasva bodhimaṇḍe paṭukroñcā haṁsa kokīla mayūrāḥ|
abhidakṣiṇaṁ karonti dhruvamasya jayo bhavatyadya||72||
yatra sthita seneyaṁ tatra masiḥ pāṁśavaśca varṣanti|
mahimaṇḍi kusumavṛṣṭiḥ kuruṣva vacanaṁ nivartasva||73||
yatra sthita seneyaṁ utkūlanikūla śalyakaṇṭakākīrṇam|
mahimaṇḍa kanakanirmalu nivartitavyaṁ kṣamaṁ prājñaiḥ||74||
dṛṣṭā ti supini pūrve bheṣyasi pratyakṣu yadi na gacchāsi|
bhasmaṁ camūṁ ca kariṣyati ṛṣibhirdeśā kṛtā yathā bhasmam||75||
rājā yato ṛṣivaro roṣitu āsīt sa brahmadattena|
uddagdhadaṇḍakavanaṁ varṣairbahubhistṛṇa na jātā||76||
ye keci sarvaloke ṛṣayo vratacāriṇastapoyuktāḥ|
teṣāmayaṁ pradhāno hyahiṁsakaḥ sarvabhūtānām||77||
kiṁ te na śrutapūrvaṁ kāye dīptā sulakṣaṇā yasya|
niṣkrāmati cāgārātsa bhavati buddho jitakleśaḥ||78||
ima īdṛśī vibhūtiṁ pūjārthaṁ nirmitā jinasutebhiḥ|
taṁ nūnamagrasattvo hyagrāhutisaṁpratigrāhī||79||
ūrṇā yathā suvimalā virājate kṣetrakoṭinayuteṣu|
jihmīkṛtāḥ sma ca tayā nisaṁśayaṁ eṣa mārabalahantā||80||
mūrdhnaṁ yathāsya devairdraṣṭu na śakyaṁ na vai bhavāgrasthaiḥ|
nūnaṁ sarvajñatvaṁ prāpsyatyanyairanupadiṣṭam||81||
yatha merucakravālāścandrāsūryaśca śakrabrahmāṇaḥ|
vṛkṣāśca parvatavarāḥ praṇate sarve mahīmaṇḍam||82||
niḥsaṁśayu puṇyabalī prajñābalavāṁśca jñānabalavāṁśca|
kṣāntibalavāṁśca vīryabalavānabalaṁkartā namucipakṣāṁ||83||
hastī yathāmabhāṇḍaṁ pramardate kroṣṭukān yathā siṁhaḥ|
khadyotaṁ vādityo bhetsyati sugatastathā senām||84||
etacchutvā paro māraputro'tīva roṣātsaṁraktanayano'bravīt—
ekasya varṇānatiapremayāṁ
prabhāṣase tasya tvamekakasya|
eko hi kartuṁ khalu kiṁ samartho
mahābalā paśyasi kiṁ na bhīmā||85||
atha dakṣiṇātpārśvānmārapramardako nāma māraputra āha—
sūryasya loke na sahāyakṛtyaṁ
candrasya siṁhasya na cakravartinaḥ|
bodhau niṣaṇṇasya ca niścitasya
na bodhisattvasya sahāyakṛtyam||86||
atha bodhisattvo mārasya durbalīkaraṇahetorvikasitaśatapatranibhaṁ vadanaṁ saṁcārayati sma| yaṁ dṛṣṭvā māraḥ pāpīyān prapalāyāno'bhūt| mama camū bodhisattvasya vadanaṁ pratiṣṭheti manyamānaḥ prapalānaḥ punareva pratinivṛtya saparivāro vividhāni praharaṇāni bodhisattvasyoparyutsṛjati sma sumerumātrāṁśca parvatān| te ca bodhisattvasyopari prakṣiptāḥ puṣpavitāne vimānāni saṁtiṣṭhante sma| ye ca dṛṣṭiviṣā āśīviṣāḥ śvāsaviṣāścāgnijvālānutsṛjanti sma, taccāgnimaṇḍalaṁ bodhisattvasya prabhāmaṇḍalamiva saṁtiṣṭhate sma||
atha punareva bodhisattvo dakṣiṇena pāṇinā śīrṣaṁ pramārṣṭi sma| māraśca paśyati sma| bodhisattvasya haste khaṅga iti dakṣiṇāmukhaḥ prapalāyate sma| na kiṁciditi punareva pratinivartate sma| nivṛtya ca bodhisattvasyopari nānāvidhāni praharaṇānyutsṛjati sma asidhanuśaraśaktitomaraparaśvadhabhuśuṇḍimusalakaṇayagadācakravajramudgarapādapaśilāpāśāyoguḍānatibhayānakān| te cotkṣiptamātrā nānāvidhāni puṣpadāmāni puṣpavitānāni iva saṁtiṣṭhante sma| muktasukusumāni ca mahīmavakiranto mālyadāmāni cāvalambamānāni bodhivṛkṣaṁ vibhūṣayanti sma| tāṁśca vyūhān vibhūtiṁ dṛṣṭvā bodhisattvasya māraḥ pāpīyānīrṣyāmātsaryopahatacetā bodhisattvamabravīt-uttiṣṭhottiṣṭha he rājakumāra, rājyaṁ bhuṅkṣva, tāvattava puṇyam, kutaste mokṣaprāptiḥ?
atha bodhisattvo dhīragambhīrodāraślakṣṇamadhurayā vācā māraṁ pāpīyasametadavocat-tvayā tāvatpāpīyannekena nirgaḍena yajñena kāmeśvaratvaṁ prāptam| mayā tvanekāni yajñakoṭīniyutaśatasahasrāṇi nirgaḍāni yaṣṭāni| karacaraṇanayanottamāṅgāni ca nikṛtya nikṛtyārthibhyo dattāni| gṛhadhanadhānyaśayanavasanaṁ caṁkramodyānāni cānekaśo yācanakebhyo nisṛṣṭāni sattvānāṁ mokṣārthinā|
atha khalu māraḥ pāpīyān bodhisattvaṁ gāthayā pratyabhāṣat—
yajño mayeṣṭastvamihātra sākṣī
nirargaḍaḥ pūrvabhave'navadyaḥ|
taveha sākṣī na tu kaścidasti
kiṁcitpralāpena parājitastvam||87||
bodhisattva āha-iyaṁ pāpīyan mama bhūtadhātrī pramāṇamiti||
atha bodhisattvo māraṁ māraparṣadaṁ ca maitrīkaruṇāpūrvaṁgamena cittena sphuritvā siṁhavadabhīto'nuttrasto'stambhī adīno'līnaḥ asaṁkṣubhito'lulito vigatabhayalomaharṣaḥ śaṅkhadhvajamīnakalaśasvastikāṅkuśacakrāṅkamadhyena jālāvitānāvanaddhena suruciratāmranakhālaṁkṛtena mṛdutaruṇasukumāreṇānantakalpāparimitakuśalamūlasaṁbhāropacitena dakṣiṇena pāṇinā sarvakāyaṁ parimārjya salīlaṁ mahīṁ parāhanati sma| tasyāṁ ca velāyāmimāṁ gāthāmabhāṣat—
iyaṁ mahī sarva jagatpratiṣṭhā
apakṣapātā sacarācare samā|
iyaṁ pramāṇā mama nāsti me mṛṣā
sākṣitvamasmiṁ mama saṁprayacchatu||88||
saṁspṛṣṭamātrā ceyaṁ mahāpṛthivī bodhisattvena ṣaḍvikāramakampat prākampat saṁprākampat| araṇat prāraṇat saṁprāraṇat| tadyathāpi nāma māgadhikānāṁ kāṁsapātrī kāṣṭhenābhyāhatā raṇatyanuraṇati, evameveyaṁ mahāpṛthivī bodhisattvena pāṇitāḍitā raṇatyanuraṇati sma||
atha khalu yasyāṁ trisāhasramahāsāhasralokadhātau sthāvarā nāma mahāpṛthivīdevatā sā koṭiśatapṛthivīdevatāparivārā sarvāṁ mahāpṛthivīṁ saṁprakampya nātidūre bodhisattvasya pṛthivītalaṁ bhittvārdhakāyābhyunnāmya sarvālaṁkārapratimaṇḍitā yena bodhisattvastenāvanatakāyā prāñjalīkṛtā bodhisattvametadavocat-evametanmahāpuruṣa evametat yathā tvayābhihitam| vayamatra pratyakṣāḥ| api tu bhagavaṁstvameva sadevakasya lokasya paramasākṣībhūtaḥ pramāṇabhūtaśceti| evamuktvā sthāvarā mahāpṛthivīdevatā māraṁ pāpīyāṁsamanekaprakāraṁ nirbhartsya bodhisattvaṁ cābhyabhistutya vividhaṁ ca svakaṁ prabhāvaṁ saṁdarśya saparivārā tatraivāntaradhāt||
taṁ śrutva mediniravaṁ sa śaṭhaḥ sasainyaḥ
uttrasta bhinnahṛdayo prapalāna sarve|
śrutveva siṁhanaditaṁ hi vane śṛgālāḥ
kākā va loṣṭupatane sahasā praṇaṣṭāḥ||89||
atha khalu māraḥ pāpīyān duḥkhito durmanā anāttamanā apatrapamāṇarūpo mānābhibhavānna gacchati sma| na nivartate sma| na palāyate sma| paścānmukhaṁ sthitvā uttari senāmāmantrayate sma-sahitāḥ samagrāstāvadbhavantastiṣṭhantu muhurtaṁ yāvadvayaṁ jñāsyāmo yadi tāvacchakyetāyamanunayenotthāpayitum| mā khalvevaṁrūpasya sattvaratnasya sahasā vināśo bhūditi||
atha khalu māraḥ pāpīyān svā duhitṝrāmantrayate sma-gacchadhvaṁ yūyaṁ kanyakāḥ, bodhimaṇḍamupasaṁkramya bodhisattvasya jijñāsanāṁ kuruta-kiṁ sarāgo'tha vītarāgaḥ| kiṁ mūko'tha prajñaḥ| kimandho'tha deśajño'rthaparāyaṇaḥ| dīno vā dhīro veti| idaṁ khalu vacanaṁ śrutvā tā apsaraso yena bodhimaṇḍo yena ca bodhisattvastenopasaṁkrāman| upasaṁkramya bodhisattvasya purataḥ sthitvā dvātriṁśadākārāṁ strīmāyāmupadarśayanti sma| tadyathā| katamā dvātriṁśadākārā ? kāścittatrārdhavadanaṁ chādayanti sma| kāścidunnatān kaṭhinān payodharān darśayanti sma| kāścidardhavihasitairdantāvaliṁ darśayanti sma| kāścidbāhūnutkṣipya vijṛmbhamāṇān kākṣān darśayanti sma| kāścidbimbaphalopamānoṣṭhān darśayanti sma| kāścidardhanimīlitairnayanairbodhisattvaṁ nirīkṣante sma, dṛṣṭvā ca śīghraṁ nimīlayanti sma| kāścidardhaprāvṛtān payodharān darśayanti sma| kāścicchithilāmbarāṁ samekhalāṁ śroṇīṁ darśayanti sma| kāścitsamekhalāṁ tanudukūlanivāsitāṁ śroṇīṁ darśayanti sma| kāścijjhaṇajhaṇāśadbānnūpuraiḥ kurvanti sma| kāścidekāvalīṁ stanāntareṣūpadarśayanti sma| kāścidvinagnānarghorūnupadarśayanti sma| kāścicchiraḥsvaṁseṣu ca patraguptāñśukaśārikāṁścopaviṣṭānupadarśayanti sma| kāścidardhakaṭākṣairbodhisattvaṁ nirīkṣante sma| kāścitsunivastā api durnivastāḥ kurvanti sma| kāścijjaghanarasanāḥ kampayanti sma| kāścitsaṁbhrāntā iva savilāsamitastataścaṁkramyante sma| kāścinnṛtyanti sma| kāścidrāyanti sma| kāścidvilasanti sma, lajjante ca| kāścitkadalya iva vāyuvidhūtā urū kampayanti sma| kāścidgambhīrāḥ stananti sma| kāścidaṁśukaprāvṛtāḥ saghaṇṭārasanā vihasyantyaścaṁkramyante sma| kāścidvastrāṇyābharaṇāni ca pṛthivyāṁ chorayanti sma| kāścidguhyaprakāśāni sarvābharaṇānyupadarśayanti sma| kāścidgandhānuliptān bāhūnupadarśayanti sma| kāścidgandhānulepanakuṇḍalānyupadarśayanti sma| kāścidavaguṇṭhikayā vadanāni chādayanti sma, kṣaṇekṣaṇā copadarśayanti sma| kāścitpūrvahasitaramitakrīḍitā anyonyaṁ smārayanti sma| punarapi lajjitā iva tiṣṭhanti sma| kāścitkumārīrūpāṇyaprasūtirūpāṇi madhyastrīrūpāṇi copadarśayanti sma| kāścitkāmopahitena bodhisattvaṁ nimantrayante sma | kāścinmuktakusumairbodhisattvamavakiranti sma | purataśca sthitvā bodhisattvasyāśayaṁ mīmāṁsante sma| vadanaṁ ca nirīkṣante sma-kimayaṁ raktendriyaiḥ paśyatyāhosviddūrīkaroti, nayane īryate vā na veti| tāḥ paśyanti bodhisattvasya vadanaṁ śuddhaṁ vimalaṁ candramaṇḍalamiva rāhuvinirmuktaṁ sūryamiva prodayamānaṁ yūpamiva kanakamayaṁ vikasitamiva sahasrapatraṁ havyāvasiktamivānalaṁ merumivācalaṁ cakravālamivābhyudrataṁ gupteindriyaṁ nāgamiva sudāntacittam||
atha tā māraduhitaro bhūyasyā mātrayā bodhisattvasya saṁlobhanārthamimā gāthā abhāṣanta—
suvasantake ṛtuvara āgatake
ramimo priya phullitapādapake|
tava rūpa surūpa suśobhanake
vaśavartisulakṣaṇacitritake||90||
vaya jāta sujāta susaṁsthitikāḥ
sukhakāraṇa devanarāṇa susaṁtutikāḥ|
utthi laghuṁ paribhuñja suyauvanikaṁ
durlabha bodhi nivartaya mānasakam||91||
prekṣasi tāva imā marukanya sulaṁkṛtikā
tava kāraṇa sajjita bhūṣita āgatikā|
ko rūpamimaṁ samavekṣya na rajyati rāgarato
api jarjara kāṣṭha va śoṣitajīvitako||92||
keṣa mṛdū surabhī varagandhinikā
makuṭākuṇḍalapatravibodhitaānanikā|
sulalāṭa sulepanaānanikā
padmaviśuddhaviśālasulocanikā||93||
paripūritacandranibhānanikā
bimbasupakvanibhādharikā|
śaṅkhakundahimaśuklasudantinikā
prekṣa kānta ratilālasikām||94||
kaṭhinapīnapayodhara udgatikāṁ
trivalīkṛtamadhyasusundarikām|
jaghanāṅgaṇacārusuvittharikāṁ
prekṣasu nātha sukāminikām||95||
gajabhujasaṁnibhaūruṇikāṁ
valayanirantarabāhanikām|
kāñcīvaraśroṇisamaṇḍitikāṁ
prekṣahi nātha imā tava dāsinikām||96||
haṁsagatīsuvilambitagāminikāṁ
maññumanojñasumanmathabhāṣiṇikām|
īdṛśarūpasubhūṣiṇikāṁ
divyaratīṣu supaṇḍitikām||97||
gītakavāditanṛtyasuśikṣitikāṁ
ratikāraṇajātisurūpiṇikām|
yadi necchasi kāmasulālasikāṁ
suṣṭu suvañcitako'si bhṛśaṁ khalu loke||98||
nidhi dṛṣṭa yathā hi palāyati ko ci naro
dhanasaukhyamajānaku mūḍhamano|
tvamapi tathaiva hi rāgamajānanako
yaḥ svayamāgatikāṁ na hi bhuñjasi kāminikām||99||iti||
atha khalu bhikṣavo bodhisattvo'nimiṣanayanaḥ prahasitavadanaḥ smitamukho'vikopitairindriyairanabhisaṁskṛtairgātrairajihmo'rakto'duṣṭo'mūḍhaḥ śailendravadaprakampyo'navalīno'navadīrṇo'saṁpīḍitaḥ susaṁsthitayā buddhyā svādhīnena jñānamukhenātyantasuprahīṇatvātkleśānāṁ ślakṣṇayā madhurayā vācā brahmātirekeṇa ghopeṇa karaviṅkarutena svareṇa valgunā manojñena tāṁ māraduhitṝn gāthābhiḥ pratyabhāṣat—
kāmā bho bahuduḥkhasaṁcayā duḥkhamūlā
dhyānarddhītapasaṁ ca bhraṁsanī abudhānām|
na strīkāmaguṇebhi tṛptitāṁ vidumāhuḥ
prajñātṛptikaro bhaviṣyahaṁ abudhānām||100||
kāmāṁ sevayato vivardhate puna tṛṣṇā
pītvā vai lavaṇodakaṁ yathā naru kaści|
nātmārthe ca parārthi bhotihā pratipanno
ātmārthe ca parārtha utsuko bhavitāham||101||
phenābudbudatulyasaṁnibhaṁ tava rūpaṁ
māyāraṅgamivā vithāpitaṁ svamatena|
krīḍā vai supineva adhruvā apinityā
bālānāṁ sada cittamohanā abudhānām||102||
netrā budbudatulyasādṛśā tvacanaddhāḥ
kaṭhinaṁ śoṇitapiṇḍamudrataṁ yatha gaṇḍam|
udaro mūtrapurīṣasaṁcayo asucokṣaḥ
karmakleśasamutthito dukhayantraḥ||103||
saṁmūḍhā yahi bālabuddhayo na tu vijñāḥ
śubhato kalpayamāna āśrayaṁ vitathena|
saṁsāre bahukāla saṁsarī duḥkhamūle
anubhoktā nirayeṣu vedanā bahuduḥkhā||104||
śroṇi prasravate vigandhikā pratikūlā
urūjaṅghakramāśca saṁsthitā yatha yantram|
bhūtaṁ yuṣmi ahaṁ nirīkṣamī yatha māyā
hetupratyayataḥ pravartathā vitathena||105||
dṛṣṭvā kāmaguṇāṁśca nirguṇāṁ guṇahīnāṁ
āryajñānapathasya utpathāṁ vipathāṁśca|
viṣapatrāgnisamāṁ mahoragāṁ yatha kruddhāṁ
bālā atra hi mūrchitā sukhasaṁjñāḥ||106||
kāmādāsu bhavīti yo nara pramadānāṁ
śīle utpathi dhyāyi utpathi matihīno|
jñāne so hi sudūri tiṣṭhate ratilolo
yo'sau dharmaratiṁ jahitvanā rami kāmaiḥ||107||
no rāgeṇa sahī vasāmyahaṁ na ca doṣaiḥ
no nairnityaaśubhaanātmabhirvasi sārdham|
ārātīyaratīyasaṁvaśena ca sārdhaṁ
nirmuktaṁ mama cittu māruto gagane vā||108||
pūrṇaṁ sarvajagattvamīdṛśairyadiha syāt
kalpaṁ tābhi sahā samosṛto vihareyam|
no vā mahya khilaṁ na rajyanā na ca moho
ākāśaḥsamatulyamānasā jina bhonti||109||
yadyapīha rudhirāsthivarjitāḥ
devaapsara sunirmalāḥ śubhāḥ|
te'pi sarvi sumahadbhaye sthitāḥ
nityabhāvarahitā aśāśvatāḥ||110||
atha khalu tā māraduhitaraḥ suśikṣitāḥ strīmāyāsu bhūyasyā mātrayā rāgamadadarpaṁ saṁjanayya ceṣṭāmupadarśya gātrāṇi vibhūṣayitvā strīmāyāmupadarśya bodhisattvaṁ pralobhayanti sma||
tatredamucyate—
tṛṣṇaratī ratiśca sahitā pramadavara madhurā
mārasamīritāḥ sulalitā tvaritamupagatāḥ|
vāyusamīhitā kisalayāstaruṇatarulatā
nṛttata lobhayaṁ nṛpasutaṁ drumaviṭapagatam||111||
eṣa vasantakālasamayaḥ pravara ṛtuvaro
nārinarāṇa harṣaṇakaro nihatatamarajaḥ|
kokilahaṁsamoraraviśā dvijagaṇakalilaḥ
kāla upasthito'nubhavituṁ madanaguṇaratim||112||
kalpasahasraśīlanirato vratatapacarito
niścala śailarājasadṛśastaruṇaravivapuḥ|
meghaninādavalguvacano mṛgapatininado
vacanamuvāca so'rthasahitaṁ jagati hitakaraḥ||113||
kāmavivāda vaira kalahā maraṇabhayakarā
bālajanopasevita sadā budhajanarahitā|
prāptayu kālu yatra sugatairamṛtamadhigataṁ
adya bhaviṣya māru jiniyā daśabalu arahān||114||
māya nidarśayantiya vadaṁ śṛṇu kamalamukhā
rāju bhaviṣyaseśvaravaraḥ kṣitipati balavān|
tūryasahasrasaṁprabhaṇite pramadavaragaṇe
kiṁ muniveṣakena bhavato virama rati bhajā||115||
bodhisattva āha—
bheṣyi ahaṁ hi rāju tribhave divi bhuvi mahito
īśvaru dharmacakracaraṇo daśabalu balavān|
śaikṣyaaśaikṣyaputranayutaiḥ satatasamitamabhinato
dharmaratī ramiṣyi viṣayairna rami ramati manaḥ||116||
tā āhuḥ—
yāva ca yauvanaṁ na galitaṁ prathamavayadharo
yāva ca vyādhi nākramati te na ca jara asitā|
yāva ca rūpayauvanadharo vayamapi ca sukhī
tāva nu bhuṅkṣva kāmaratayaḥ prahasitavadanaḥ||117||
bodhisattva āha—
yāva ca durlabho'dya labhitaḥ kṣaṇavara amṛto
yāva ca varjitā kṣaṇadukhā asurasurapure|
yāva jarā ca vyādhimaraṇaṁ na kupitarūpavaṁ
tāvahu bhāvayiṣyi supathaṁ abhayapuragamam||118||
tā āhuḥ—
devapurālaye'psaravṛtastridaśapatirivā
yāmasuyāmasaṁtuṣitake amaravarastuto|
mārapure ca kāmaratayaḥ pramadavaśagataḥ
krīḍyanubhuṅkṣva asmabhi sahā vipularatikaraḥ||119||
bodhisattva āha—
kāma tṛṇosabinducapalā śaradaghanasamā
pannagakanyaroṣasadṛśā bhṛśabhayakaraṇā|
śakrasuyāmadevatuṣitā namucivaśagatāḥ
ko'tra rameta naryabhilaṣite vyasanaparigate||120||
tā āhuḥ—
puṣpita paśyimāṁ taruvarāṁ taruṇakisalayāṁ
kokilajīvajīvakarutā madhukaravirutā|
snigdhasunīlakuñcitamṛduṁ dharaṇitalaruhe
kiṁ narasiṁha sevita vane ramasu yuvatibhiḥ||121||
bodhisattva āha—
kālavaśātpuṣpita ime kisalaya taravo
bhukṣapipāsitā madhukarāḥ kusumamabhigatāḥ|
bhāskaru śoṣayiṣyati yadā dharaṇitalaruhāṁ
pūrvajinopabhuktamamṛtaṁ vyavasitamiha me||122||
māraduhitara āhuḥ—
prekṣahi tāva candravadanā navanalininibhā
vāca manojña ślakṣṇa daśanā himarajatanibhā|
īdṛśa durlabhā surapure kuta manujapure
te tvaya labdha ye suravarairabhilaṣita sadā||123||
bodhisattva āha—
paśyami kāyamedhyamaśuciṁ kṛmikulabharitaṁ
jarjaramitvaraṁ ca bhiduraṁ asukhaparigatam|
yatsacarācarasya jagataḥ paramasukhakaraṁ
tatpadamacyutaṁ pratilabhe budhajanamahitam||124||
tā catuṣaṣṭikāmalalitāni camanubhaviyā
nūpuramekhalā abhihanī vigalitavasanā|
kāmaśarāhatāḥ samadanāḥ prahasitavadanāḥ
kiṁ tava āryaputra vikṛtaṁ yadi na bhajase||125||
sarvabhaveṣu doṣa vidito'vaci vidhutarajā
kāmasiśaktiśūlasadṛśāḥ samadhukṣurasamāḥ|
sarpaśirognikarṣusadṛśāḥ suvidita iha me
tenahu nārisaṁgha tyajamī guṇahara pramadāḥ||126||
tā bahubhiḥ prakāranayutaiḥ pramadaguṇakaraiḥ
lobhayituṁ na śeku sugataṁ gajakarabhagatim|
lajjihirotrapāttu munina prapatiṣu caraṇe
gauravu tuṣṭa prema janiyā staviṣu hitakaram||127||
nirmalapadmagarbhasadṛśā śaradiśaśimukhā
sarpihutārcitejasadṛśā kanakagirinibhā|
sidhyatu cintitā ti praṇidhi bhavaśatacaritā
svāmupatīrya tāraya jagadvyasanaparigatam||128||
tā karṇikāracampakanibhaṁ staviya bahuvidhaṁ
kṛtva pradakṣiṇaṁ atiśayaṁ giririva acalam|
gatva piturnipatya śirasā idamavaci giraṁ
sādhvasa naṁ hi tāta pratighaṁ amaranaraguroḥ||129||
paśyati padmapatranayanaḥ prahasitavadano
nāpi saraktu prekṣati janaṁ na pi ca sabhṛkuṭiḥ|
meru caleya śuṣya udadhiḥ śaśiravi prapate
naiva sa doṣadarśi tribhave pramadavaśa gamiyā||130||
atha khalu māraḥ pāpīyānidaṁ vacanaṁ śrutvā bhūyasyā mātrayā duḥkhito durmanā anāttamanāḥ praduṣṭamanāstāṁ svaduhitṝnāmantrayate sma— kathaṁ bho na śakyate sa bodhimaṇḍādutthāpayitum? mā khalu mūḍhaḥ ajño'tha yuṣmākaṁ rūpākṛtiṁ na paśyati?
atha khalu tā māraduhitaraḥ svapitaraṁ gāthābhiḥ pratyabhāṣanta—
ślakṣṇā madhuraṁ ca bhāṣate na ca rakto
guru guhyaṁ ca nirīkṣate na ca duṣṭaḥ|
īryāṁ caryāṁ ca prekṣate na ca mūḍhaḥ
kāyā sarva paneti āśayo sugabhīraḥ||131||
niḥsaṁśayena viditāḥ pṛthu istridoṣāḥ
kāmairviraktamanaso na ca rāgaraktaḥ|
naivāstyasau divi bhuvīha naraḥ suro vā
yastasya cittacaritaṁ parijānayeyā||132||
yā istrimāya upadarśita tatra tāta
pravilīyu tasya hṛdayaṁ bhaviyaḥ sarāgaḥ|
taṁ dṛṣṭa ekamapi kampitu nāsya cittaṁ
śailendrarāja iva tiṣṭhati so'prakampyaḥ||133||
śatapuṇyatejabharito guṇatejapūrṇaḥ
śīle tapasmi carito bahukalpakoṭyaḥ|
brahmā ca deva śubhateja viśuddhasattvā
mūrdhnā nipatya caraṇeṣu namanti tasmai||134||
niḥsaṁśayena vinihatya sa mārasenāṁ
pūrve jinānumata prāpsyati agrabodhim|
tātā na rocati hi no va raṇe vivāde
balavatsu vigrahu sukṛcchra ayaṁ prayogaḥ||135||
prekṣasva tāta gagane maṇiratnacūḍā
saṁbodhisattvanayutāḥ sthita gauraveṇa|
ratnākarā kusumadāmavicitritāṅgā
saṁprekṣitā daśabalairiha pujanārtham||136||
ye cetanā api ca ye ca acetanā ca
vṛkṣāśca śaila garūḍendrasurendrayakṣāḥ|
abhyonatā abhimukhā guṇaparvatasya
śreyo bhave pratinivartitumadya tāta||137||
api ca|
na taṁ taredyasya na pāramuttare
na taṁ khanedyasya na mūlamuddharet|
na kopayettaṁ kṣamayetpunopi taṁ
kuryānna taṁ yena bhavecca durmanāḥ||138||
atha khalu bhikṣavastasmin samaye'ṣṭau bodhivṛkṣadevatāḥ| tadyathā-śrīḥ vṛddhiḥ tapā śreyasī viduḥ ojobalā satyavādinī samaṅginī ca| tā etā bodhisattvaṁ saṁpūjya ṣoḍaśabhirākārairbodhisattvaṁ śriyā vardhayanti sma, abhiṣṭuvanti sma—
upaśobhase tvaṁ viśuddhasattva candra iva śuklapakṣe|
abhivirocase tvaṁ viśuddhabuddha sūrya iva prodayamānaḥ||139||
praphullitastvaṁ viśuddhasattva padmamiva vārimadhye|
nadasi ttvaṁ viśuddhasattva kesarīva vanarājāvanucārī||140||
vibhrājase tvaṁ agrasattva parvatarāja iva sāgaramadhye|
abhyudgatastvaṁ viśuddhasattva cakravāla iva parvataḥ||141||
duravagāhastvaṁ agrasattva jaladhara ivra ratnasaṁpūrṇaḥ|
vistīrṇabuddhirasi lokanātha gaganamivāparyantam||142||
susthitabuddhirasi viśuddhasattva dharaṇitalavatsarvasattvopajīvyaḥ|
akaluṣabuddhirasi agrasattva anavatapta iva saraḥ sadā prasannaḥ||143||
aniketabuddhistvaṁ agrasattva māruta iva sarvaloke sadāprasaktaḥ|
durāsadasttvaṁ agrasattva tejorāja iva sarvamanyunā prahīnaḥ||144||
balavānasi tvaṁ agrasattva nārāyaṇa iva durdharṣaḥ|
dṛḍhasamādānastvaṁ lokanātha anutthātā bodhimaṇḍā||145||
anivartyastvaṁ agrasattva indrakarotsṛṣṭa iva vajraḥ|
sulabdhalābhastvaṁ agrasattva daśabalasamagyo'cirādbhaviṣyasi||146||iti||
evaṁ khalu bhikṣavo bodhivṛkṣadevatāḥ ṣoḍaśākāraṁ bodhisattvaṁ śriyā vardhayanti sma||
tatra bhikṣavaḥ śuddhāvāsakāyikā devaputrāḥ ṣoḍaśabhirākārairmāraṁ pāpīyāṁsaṁ durbalaṁ kurvanti sma| katamaiḥ ṣoḍaśabhiḥ? tadyathā—
dhvastastvaṁ pāpīyaṁ jīrṇakroñca iva dhyāyase|
durbalastvaṁ pāpīyaṁ jīrṇagaja iva paṅkamagraḥ||147||
ekākyasi tvaṁ pāpīyaṁ nirjita iva śūrapratijñaḥ|
advitīyastvaṁ pāpīyaṁ aṭavyāṁ tyakta iva rogārtaḥ||148||
abalastvaṁ pāpīyaṁ bhārakliṣṭa iva balīvardaḥ|
apaviddhastvaṁ pāpīyaṁ vātakṣipta iva taruḥ||149||
kupathasthitasvaṁ pāpīyaṁ mārgabhraṣṭa iva sārthikaḥ|
dīnahīnastvaṁ pāpīyaṁ matsariṇa iva daridrapuruṣaḥ||150||
mukharastvaṁ pāpīyaṁ vāyasa iva pragalbhaḥ|
mānābhibhūtastvaṁ pāpīyaṁ akṛtajña iva ḍhurvinītaḥ||151||
palāyiṣyase tvamadya pāpīyaṁ koṣṭuka iva siṁhanādena|
vidhuneṣyase tvamadya pāpīyaṁ vairambhavāyuvikṣipta iva pakṣī||152||
akālajñastvaṁ pāpīyaṁ puṇyaparikṣīṇa iva bhaikṣukaḥ|
vivarjiṣyase tvamadya pāpīyaṁ bhinnabhājanabhiva pāṁśupratipūrṇam||153||
nigṛhīṣyase tvamadya pāpīyaṁ bodhisattvena mantreṇevoragāḥ|
sarvabalaprahīṇo'si pāpīyaṁ chinnakaracaraṇa ivoruṇḍaḥ||154||
evaṁ khalu bhikṣavaḥ śuddhāvāsakāyikā devaputrāḥ ṣoḍaśabhirākārairmāraṁ pāpīyāṁsaṁ durbalamakārṣuḥ||
tatra bhikṣavo bodhiparicārikā devaputrāḥ ṣoḍaśabhirākārairmāraṁ pāpīyāṁsaṁ vichacdayanti sma| katamaiḥ ṣoḍaśabhiḥ? tadyathā—
adya tvaṁ pāpīyaṁ nirjeṣyase bodhisattvena parasainya iva śūreṇa|
nigṛhīṣyase tvamadya pāpīyaṁ bodhisattvena durbalamalla iva mahāmallena||155||
abhibhaviṣyase tvamadya pāpīyaṁ bodhisattvena khadyotakamiva sūryamaṇḍalena|
vidhvaṁsayiṣyase tvamadya pāpīyaṁ bodhisattvena muñjamuṣṭimiva mahāmārutena||156||
vitrāsiṣyase tvamadya pāpīyaṁ bodhisattvena kesariṇeva śṛgālaḥ|
prapātiṣyase tvamadya pāpīyaṁ bodhisattvena mahāsāla iva mūlachinnam||157||
vilopsyase tvamadya pāpīyaṁ bodhisattvenāmitranagaramiva mahārājena|
viśoṣiṣyase tvamadya pāpīyaṁ bodhisattvena goṣpadavārīva mahātapena||158||
palāyiṣyase tvamadya pāpīyaṁ bodhisattvena vadhyavimukta iva dhūrtapuruṣaḥ|
udbhrāmiṣyase tvamadya pāpīyaṁ bodhisattvena agnidāheneva madhukaravṛndam||159||
roṣiṣyase tvamadya pāpīyaṁ bodhisattvena rāṣṭrabhraṣṭa iva dharmarājaḥ|
dhyāyiṣyase tvamadya pāpīyaṁ bodhisattvena jīrṇakroñca iva lūnapakṣaḥ||160||
vibhartsyase tvamadya pāpīyaṁ bodhisattvena kṣīṇapathyādana ivāṭavīkāntāre|
vilapiṣyase tvamadya pāpīyaṁ bodhisattvena bhinnayānapātra iva mahārṇave||161||
āmlāyiṣyase tvamadya pāpīyaṁ bodhisattvena kalpadāha iva tṛṇavanaspatayaḥ|
vikiriṣyase tvamadya pāpīyaṁ bodhisattvena mahāvajreṇeva girikūṭam||162||
evaṁ khalu bhikṣavo bodhiparicārikā devaputrāḥ ṣoḍaśākārairmāraṁ vicchandayanti sma| na ca māraḥ pāpīyān vinivartate sma||
tatredamucyate—
bhūtāṁ codana śrutva devatagaṇā na nivartate so'ntako
ucchethā hanathā vilumpatha imāṁ mā dāsyathā jīvitam|
eṣottīrṇa svayaṁ mamāpi viṣayāṁ tāriṣyate cāparāṁ
nānyaṁ mokṣa vademi kiṁci śramaṇe utthāpayetprakramet||163||
bodhisattva āha—
meruḥ parvatarāja sthānatu cale sarvaṁ jaganno bhavet
sarve tārakasaṁgha bhūmi prapate sajyotiṣendurnabhāt|
sarvā sattva kareya ekamatayaḥ śuṣyenmahāsāgaro
na tveva drumarājamūlupagataścālyet asmadvidhaḥ||164||
māra āha—
kāmeśvaro'smi vasitā iha sarvaloke
devā sadānavagaṇā manujāśca tiryā|
vyāptā mayā mama vaśena ca yānti sarve
uttiṣṭha mahya viṣayastha vacaṁ kuruṣva||165||
bodhisattvaḥ āha—
kāmeśvaro'si yadi vyaktamanīśvaro'si
dharmeśvaro'hamapi paśyasi tattvato mām|
kāmeśvaro'si yadi durgati na prayāsi
prāpsyāmi bodhimavaśasya tu paśyataste||166||
māra āha—
ekātmakaḥ śramaṇa kiṁ prakaroṣi raṇye
yaṁ prārthayasyasulabhaḥ khalu saṁprayogaḥ|
bhṛgvaṅgiraprabhṛtibhistapaso prayatnā
prāptaṁ na tatpadavaraṁ manujaḥ kutastvam||167||
bodhisattva āha—
ajñānapūrvaku tapo ṛṣibhiḥ pratapto
krodhābhibhūtamatibhirdivalokakāmaiḥ|
nityaṁ na nityamiti cātmani saṁśrayadbhiḥ
mokṣaṁ ca deśagamanasthitamāśrayadbhiḥ||168||
te tatvato'rtharahitāḥ puruṣaṁ vadanti
vyāpiṁ pradeśagata śāśvatamāhureke|
mūrtaṁ na mūrtamaguṇaṁ guṇināṁ tathaiva
kartā na karta iti cāpyapare bruvanti||169||
prāpyādya bodhi virajāmiha cāsanasthaḥ
tvāṁ jitva māra vihataṁ sabalaṁ sasainyam|
varteṣyi asya jagataḥ prabhavodbhavaṁ ca
nirvāṇa duḥkhaśamanaṁ tatha śītibhāvam||170||
māraḥ kruddho duṣṭo ruṣṭaḥ paruṣagira puna tu bhaṇate gṛhāṇa sugautamaṁ
eṣo hyeko'raṇye nyasto grahiya mama puratu vrajathā laghuṁ vaśu kurvathā|
śīghraṁ gatvā mahyaṁ gehe haḍinigaḍayugalavikṛtaṁ karotha duvārikaṁ
svā maṁ drakṣye duḥkhenārtaṁ bahuvividhajavitaravitaṁ marūṇa va ceṭakam||171||
bodhisattva āha—
śakyākāśe lekhyaṁ citraṁ bahuvividhavikṛta padaśaḥ prakartu pṛthakpṛthak
śakyo vāyuḥ pāśairbaddhuṁ diśavidiśagamanajavito nareṇa suyatnataḥ|
śakyā kartuṁ candrādityau tamatimiravitimirakarau nabho'dya mahītalaṁ
śakyo nāhaṁ tvatsādṛśyairbahubhirapi gaṇanavirutairdrumātpraticālitum||172||
abhyutthitā balavatī namuceścamū sā
hākāraśaṅkharavabherimṛdaṅgaśabdaiḥ|
ha putra vatsa dayitā kimasi pranaṣṭo
dṛṣṭvā imāṁ namucisenamatīva bhīmām||173||
jāmbūnadākanakacampakagarbhagaurā
sukumāra devanarasaṁstuta pūjanīya|
adya prayāsyasi vināśu mahāraṇesmiṁ
mārasya eṣyasi vaśaṁ asurasya venduḥ||174||
brahmasvareṇa karaviṅkarutasvareṇā
tān yakṣarākṣasagaṇāṁ sugato babhāṣe|
ākāśu trāsayitumicchati yo hyavidvān
so'smadvidhaṁ drumavarād grahaṇāya icchet||174||
bhittvā ca yo raju gaṇeya mahāsahasra
lomnā ca sāgarajalaṁ ca samuddharedyaḥ|
vajrāmayāṁ girivarāṁ vikiretkṣaṇācca
so cāpi māṁ tarugataṁ na viheṭhayeta||175||
yugamantarasmi sthita māru praduṣṭacitto
niṣkoṣa pāṇinamasiṁ pragṛhītva tīkṣṇam|
uttiṣṭha śīghra śramaṇāsmamatena gaccha
mā veṇuyaṣṭi haritāṁ va chinadmi te'dya||176||
bodhisattva āha—
sarveyaṁ trisahasra medini yadi māraiḥ prapūrṇā bhavet
sarveṣāṁ yatha meru parvatavaraḥ pāṇīṣu khaṅgo bhavet|
te mahyaṁ na samartha loma calituṁ prāgeva māṁ ghātituṁ
mā dūṣī nativela saṁpranadahe smāremi te'nadṛḍham||177||
vidhyanti śailaśikharāṁ jvalitāgnivarṇāṁ
vṛkṣāṁ samūlaka kṣipī tatha tāmraloham|
uṣṭrāśca gogajamukhāstatha bhairavākṣā
āśīviṣā bhujaga dṛṣṭiviṣāśca ghorāḥ||178||
megheva utthita caturdiśa garjamānā
vajrāśanī tatha ayoguḍa varṣamāṇāḥ|
asiśaktitīṣṇaparaśuṁ saviṣāṁśca bāṇāṁ
bhindanti medinitalaṁ pramathanti vṛkṣāṁ||179||
bāhūśataiḥ śaraśatāni kṣipanti keci
āśīviṣāṁ hutavahāṁśca mukhā sṛjanti|
makarādikāṁśca jalajānudadhergṛhītvā
vidhyanti keci bhujagāṁ garuḍāśca bhūtvā||180||
kecitsumerusadṛśānayasā guḍāni
taptāgnivarṇaśikharā nikṣipanti ruṣṭāḥ|
āsādya medinitalaṁ kṣubhayanti corvīṁ
heṣṭhā paskandha salilasya viloḍayanti||181||
kecitpatanti puratastatha pṛṣṭhato'sya
vāme ca dakṣiṇa patanti aho ti vatsa|
viparītahastacaraṇā jvalitottamāṅgā
netrebhi niścarati vidyudiva pradīptā||182||
dṛṣṭvā vikāravikṛtā namucestu senā
māyākṛtaṁ ca yatha prekṣati śuddhasattvaḥ|
naivātra māru na balaṁ na jaganna cātmā
udacandrarūpasadṛśo bhramati trilokaḥ||183||
cakṣurna istri puruṣo napi cātmanīyaṁ
srotaṁ ca ghrāṇa tathā jihva tathaiva kāyaḥ|
adhyātmaśūnya bahiśūnya pratītya jātā
dharmā ime karakavedakavītivṛttāḥ||184||
so satyavākyamakarotsada satyavādī
yeneha satyavacanenima śūnya dharmāḥ|
ye keci saumya vinaye anukūlapakṣāḥ
te śastra pāṇiṣu nirīkṣiṣu puṣpadāmāṁ||185||
so dakṣiṇe karatale racitāgrajāle
tāmrairnakhaiḥ suruciraiḥ sahasrāracakre|
jāmbūnadārcisadṛśaiḥ śubhapuṇyajuṣṭe
mūrdhnātu yāva spṛśate caraṇāṁ salīlam||186||
bāhuṁ prasārya yatha vidyudivā nabhasthā
ābhāṣate vasumatīniya mahya sākṣī|
citrā mi yajña nayutānapi yaṣṭa pūrve
na mi jātu yācanaka bandhakṛtā nu dāsye||187||
āpo mi sākṣi tatha teja tathaiva vāyu
brahmā prajāpati sajotiṣa candrasūryāḥ |
buddhā mi sākṣi daśasu sthita ye diśāsu
yatha mahya śīlavrataudgata bodhiaṅgāḥ||188||
dānaṁ mi sākṣi tatha śīlu tathaiva kṣāntiḥ
vīryāpi sākṣi tatha dhyāna tathaiva prajñā|
catura pramāṇa mama sākṣi tathā abhijñā
anupūrvabodhicari sarva mameha sākṣī||189||
yāvanti sattva nikhilā daśasu diśāsu
yatteṣu puṇya bala śīlu tathaiva jñānam|
yajñā nirargaḍa ya yaṣṭa śaṭhaḥ kalībhiḥ
te mahya roma śatimāṁ kala nopayanti||190||
so pāṇinā dharaṇi āhanate salīlaṁ
raṇate iyaṁ vasumatī yatha kaṁsapātrī|
māro niśamya ravu mediniye nirastaḥ
śṛṇute vacaṁ hanata gṛhṇatu kṛṣṇabandhum||191||
prasvinnagātru hatateju vivarṇavaktro
māro jarābhihatu ātmanu saṁprapaśyī|
uratāḍa krandatu bhayārtu anāthabhūto
bhrāntaṁ mano namucito gatu citta moham||192||
hastyaśvayānaratha bhūmitale nirastāḥ
dhāvanti rākṣasa kubhāṇḍa piśāca bhītāḥ|
saṁmūḍha mārga na labhanti alenatrāṇāḥ
pakṣī davāgnipataneva nirīkṣya krāntāḥ||193||
mātā svasā pitara putra tathaiva bhrātā
pṛcchanti tatra kahi dṛṣṭa kahiṁ gatā vā|
anyonya vigraha karonti tathaiva heṭhāḥ
prāptā vayaṁ vyasana jīvita nāvakāśaḥ||194||
sā mārasena vipulā mahatī akṣobhyā
vibhraṣṭa sarva viralīkṛta naiva saṁdhiḥ|
divasāni sapta abhijāni paraspareṇa
ābhāsi dṛṣṭa yadi jīvasi taṁ khu prītāḥ||195||
sā vṛkṣadevata tadā karuṇāṁ hi kṛtvā
vārīghāṭaṁ grahiya siñcati kṛṣṇabandhum|
uttiṣṭha śīghra vraja he ma puno vilamba
evaṁ hi teṣa bhavate guruuddharāṇām||196||
māra āha—
duḥkhaṁ bhayaṁ vyasana śoka vināśanaṁ ca
dhikkāraśabdamavamānagataṁ ca dainyam|
prāpto'smi adya aparādhya suśuddhasatve
aśrutva vākya madhuraṁ hitamātmajānām||197||
devatā āha—
bhayaṁ ca duḥkhaṁ vyasanaṁ ca dainyaṁ
dhikkāraśabdaṁ vadhabandhanaṁ ca|
doṣānanekāṁ labhate hyavidvān
nirāparādheṣvapi rādhyate yaḥ||198||
devāsurā garuḍa rākṣasa kinnarendrā
brahmātha śakra paranirmita sākaniṣṭhāḥ|
bhāṣanti tasya vijayaṁ jaya lokavīra
yatredṛśī namucisena tvayā nirastā||199||
hārārdhacandra dhvaja chatrapatāka dentī
puṣpāgarū tagaracandanacūrṇavarṣāṁ|
tūryā parāhaniya vākyamudīrayante
acchā drume tuva ca śūra jitārisiṁhā||200||
atraiva cāsanavare labhase'dya bodhiṁ
āveṇikāṁ daśabalāṁ pratisaṁvidaṁ ca|
sarvaṁ ca buddhaviṣayaṁ labhase'dya śūra
maitrā vijitya vipulāṁ śaṭhamārapakṣāṁ||201||
iha māradharṣaṇakṛte ca raṇe pravṛtte
saṁbodhisattvabalavikrama yebhi dṛṣṭam|
ṣaṭtriṁśakoṭinayutā cature ca viṁśā
yebhirmanaḥ praṇihitaṁ varabuddhabodhau||202||iti||
|| iti śrīlalitavistare māradharṣaṇaparivarto nāmaikaviṁśatitamo'dhyāyaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4094