The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
indraketudhvajarājaparivartaḥ ||
tatra khalu bhagavāṁścandraprabhaṁ kumārabhūtamāmantrayate sma-tasmāttarhi kumāra bodhisattvena mahāsattvena sarvakuśalamūlaśikṣāguṇadharmaniśritena bhavitavyam | asaṁsargabahulena ca bhavitavyam, pāpamitraparivarjakena kalyāṇamitrasaṁniśritena paripṛcchakajātīyena dharmaparyeṣṭyāmatṛptena prāmodyabahulena dharmārthikena dharmakāmena dharmaratena dharmaparigrāhakeṇa dharmānudharmapratipannena | śāstṛsaṁjñā anena sarvabodhisattveṣūtpādayitavyā | yasya cāntikādimaṁ dharmaparyāyaṁ śṛṇoti, tena tasyāntike prītigauravaṁ śāstṛsaṁjñā cotpāditavyā| yaḥ kumāra bodhisattvo mahāsattva imān dharmān samādāya vartate, sa kṣipramanācchedyapratibhāvaniryāto bhavati | acintyabuddhadharmādhimuktaśca bhavati | gambhīreṣu ca dharmeṣu nidhyaptiṁ gacchati | ālokabhūtaśca bhavati sadevakasya lokasya kāṅkṣāvimativicikitsāndhakāravidhamanatayā ||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata-
abhyatīta bahukalpakoṭiyo
aprameya atulā acintiyāḥ |
yad abhūṣi dvipadānamuttamo
indraketudhvajarāja nāyakaḥ || 1 ||
so samādhimimu śāntu deśayi
yatra nāsti naru jīva pudgalaḥ |
māya budbuda marīci vidyutā
sarva dharma dakacandrasaṁnibhāḥ || 2 ||
nāsti sattva manujo ca labhyate
kālu kṛtva paraloki gacchi yo |
no ca karma kṛtu vipraṇaśyate
kṛṣṇa śukla phala deti tādṛśam || 3 ||
eṣa yukti nayadvāra bhadrakaṁ
sūkṣma durdṛśu jināna gocarā |
yatra akṣarapadaṁ na labhyate
buddhabodhi bhagavān prajānati || 4 ||
dhāraṇī vipulajñānasaṁcayā
sūtrakoṭiniyutāna āgatā |
buddhakoṭiniyutāna gocara-
staṁ samādhi bhagavān prabhāṣate || 5 ||
āturāṇamaya vyādhimocako
bodhisattvasamudānitaṁ dhanam |
sarvabuddhastuta saṁprakāśito
devakoṭiniyutehi pūjitaḥ || 6 ||
sarva bālajana bhūtacodanā
tīrthikehi parivarjitaḥ sadā |
śreṣṭha śīladhanu buddhavarṇitaṁ
vidyuteva gagane na lipyate || 7 ||
yehi pūjita jināna koṭiyo
dānaśīlacaritā vicakṣaṇāḥ |
pāpamitra puri yehi varjitā
teṣa paitṛkadhanaṁ niruttaram || 8 ||
tatra bhikṣu sthitu dharmabhāṇako
brahmacāri sugatasya aurasaḥ |
śrutva dharmamimamānulomikaṁ
citta pādesi ya lokanāyakaḥ || 9 ||
indraketudhvajarāju nāyako
adhyabhāṣi abhu dharmabhāṇakam |
bhikṣubhāva paramaṁ ti duṣkaraṁ
cittupāda vara agrabodhaye || 10 ||
śīlu rakṣa maṇiratnasaṁnibhaṁ
mitra seva sada ānulomikam |
pāpamitra na kadāci sevato
buddhajñānamacireṇa lapsyase || 11 ||
iti śrīsamādhirāje indraketudhvajarājaparivarto nāma viṁśatitamaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/4766