The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
CANTO VI
tato muhūrtābhyudite
jagaccakṣuṣi bhāskare|
bhārgavasyāśramapadaṁ
sa dadarśa nṛṇāṁ varaḥ||1||
suptaviśvastahariṇaṁ
svasthasthitavihaṅgamam|
viśrānta iva yaddṛṣṭvā
kṛtārtha iva cābhavat||2||
sa vismayanivṛttyartha
tapaḥpūjārthameva ca|
svāṁ cānuvartitā rakṣa-
nnaśvapṛṣṭhādavatārat||3||
avatīrya ca pasparśa
nistīrṇamiti vājinam|
chandakaṁ cāvravītprītaḥ
snāpayanniva cakṣuṣā||4||
imaṁ tārkṣyopamajavaṁ
turaṅgamanugacchatā|
darśitā saumya madbhakti-
rvikramaścāyamātmanaḥ||5||
sarvathāsmyanyakāryo'pi
gṛhīto bhavatā hṛdi|
bhartusnehaśca yasyāya-
mīdṛśaḥ śaktireva ca||6||
asnigdho'pi samartho'sti
niḥsāmarthyo'pi bhaktimān|
bhaktimāṁścaiva śaktaśca
durlabhastvadvidho bhuvi||7||
tatprīto'smi tavānena
mahābhāgena karmaṇā|
yasya te mayi bhāvo'yaṁ
phalebhyo'pi parāṅmukhaḥ||8||
ko janasya phalasthasya
na syādabhimukho janaḥ|
janībhavati bhūyiṣṭhaṁ
svajano'pi viparyaye||9||
kulārtha dhāryate putraḥ
poṣārtha sevyate pitā|
āśayācchilaṣyati jaga-
nnāsti niṣkāraṇā svatā||10||
kimuktvā bahu saṁkṣepā-
tkṛtaṁ me sumahatpriyam|
nivartasvāśvamādāya
saṁprāpto'smīpsitaṁ padam||11||
ityuktvā sa mahābāhu-
ranuśaṁsacikīrṣayā|
bhūṣaṇānyavamucyāsmai
saṁtaptamanase dadau||12||
mukuṭāddīpakarmāṇaṁ
maṇīmādāya bhāsvaram|
bruvanvākyamidaṁ tasthau
sāṁditya iva mandaraḥ||13||
anena maṇinā chanda
praṇamya bahuśo nṛpaḥ|
vijñāpyo'muktaviśrambhaṁ
saṁtāpavinivṛttaye||14||
janmamaraṇanāśārtha
praviṣṭo'smi tapovanam|
na khalu svargatarṣeṇa
nāsnehena na manyunā||15||
tadevamabhiniṣkrāntaṁ
na māṁ śocitumarhasi|
bhūtvāpi hi ciraṁ śleṣaḥ
kālena na bhaviṣyati||16||
dhruvo yasmācca viśleṣa-
stasmānmokṣāya me matiḥ|
viprayogaḥ kathaṁ na syād
bhūyo'pi svajanāditi||17||
śokatyāgāya niṣkrāntaṁ
na māṁ śocitumarhasi|
śokahetuṣu kāmeṣu
saktāḥ śocyāstu rāgiṇaḥ||18||
ayaṁ ca kila pūrveṣā-
masmākaṁ niścayaḥ sthiraḥ|
iti dāyādyabhūtena
na śocyo'smi pathā vrajan||19||
bhavanti hyarthadāyādāḥ
puruṣasya viparyaye|
pṛthivyāṁ dharmadāyādāḥ
durlabhāstu na santi vā||20||
yadapi syādasamaye
yāto vanamasāviti|
akālo nāsti dharmasya
jīvite cañcale sati||21||
tasmādadyaiva me śreya-
ścetavyamiti niścayaḥ|
jīvite ko hi viśrambho
mṛtyau pratyarthini sthite||22||
evamādi tvayā saumya
vijñāpyo vasudhādhipaḥ|
prayatethāstathā caiva
yathā māṁ na smaredāpi||23||
api nairguṇyamasmākaṁ
vācyaṁ narapatau tvayā|
nairguṇyāttyajyate snehaḥ
snehatyāgānna śocyate||24||
iti vākyamidaṁ śrutvā
chandaḥ saṁtāpaviklavaḥ|
bāṣpagrathitayā vācā
pratyuvāca kṛtāñjaliḥ||25||
anena ta va bhāvena
bāndhavāyāsadāyinā|
bhartaḥ sīdati me ceto
nadīpaṅka iva dvipaḥ||26||
kasya notpādayedbāṣpaṁ
niścayaste'yamīdṛśaḥ|
ayomaye'pi hṛdaye
kiṁ punaḥ snehaviklave||27||
vimānaśayanārhaṁ hi
saukumāryamidaṁ kva ca|
kharadarbhāṅkuravatī
tapovanamahī kva ca||28||
śrutvā tu vyavasāyaṁ te
yadaśvo'yaṁ mayāhṛtaḥ|
balātkāreṇa tannātha
daivenaivāsmi kāritaḥ||29||
kathaṁ hyātmavaśo jānan
vyavasāyamimaṁ tava|
upānayeyaṁ turagaṁ
śokaṁ kapilavāstunaḥ||30||
tannārhasi mahābāho
vihātuṁ putralālasam|
snigdhaṁ vṛddhaṁ ca rājānaṁ
saddharmamiva nāstikaḥ||31||
saṁvardhanapariśrāntāṁ
dvitīyāṁ tāṁ ca mātaram|
devīṁ nārhasi vismartu
kṛtaghna iva satkriyām||32||
bālaputrāṁ guṇavartī
kulaślādhyāṁ pativratām|
devīmarhasi na tyaktuṁ
klībaḥ prāptāmiva śriyam||33||
putraṁ yāśodharaṁ ślādhyaṁ
yaśodharmabhṛtāṁ varam|
bālamarhasi na tyaktuṁ
vyasanīvottamaṁ yaśaḥ||34||
atha bandhuṁ ca rājyaṁ ca
tyaktumeva kṛtā matiḥ|
māṁ nārhasi vibho tyaktuṁ
tvatpādau hi gatirmama||35||
nāsmi yātuṁ puraṁ śakto
dahyamānena cetasā|
tvāmaraṇye parityajya
sumantra iva rāghavam||36||
kiṁ hi vakṣyati māṁ rājā
tvadṛte nagaraṁ gatam|
vakṣyāmyucitadarśitvā-
tkiṁ tavāntaḥpurāṇi vā||37||
yadapyātthāpi nairguṇyaṁ
vācyaṁ narapatāviti|
kiṁ tadvakṣyāmyabhūtaṁ te
nirdoṣasya muneriva||38||
hṛdayena salajjena
jivhayā sajjamānayā|
ahaṁ yadapi vā brūyāṁ
kastacchraddhātumarhati||39||
yo hi candramasastaikṣṇyaṁ
kathayecchraddadhīta vā|
sa doṣāṁstava doṣajña
kathayecchraddadhīta vā||40||
sānukrośasya satataṁ
nityaṁ karuṇavedinaḥ|
snigdhatyāgo na sadṛśo
nivartasva prasīda me||41||
iti śokābhibhūtasya
śrutvā chandasya bhāṣitam|
svasthaḥ paramayā dhṛtyā
jagāda vadatāṁ varaḥ||42||
madviyogaṁ prati cchanda
saṁtāpastyajyatāmayam|
nānābhāvo hi niyataṁ
pṛthagjātiṣu dehiṣu||43||
svajanaṁ yadyapi snehā-
nna tyajeyamahaṁ svayam|
mṛtyuranyonyamavaśā-
nasmān saṁtyājayiṣyati||44||
mahatyā tṛṣṇayā duḥkhai-
rgarbheṇāsmi yayā dhṛtaḥ|
tasyā niṣphalayatnāyāḥ
kvāhaṁ mātuḥ kva sā mama||45||
vāsavṛkṣe samāgamya
vigacchanti yathāṇḍajāḥ|
niyataṁ viprayogānta-
stathā bhūtasamāgamaḥ||46||
sametya ca yathā bhūyo
vyapayānti balāhakāḥ|
saṁyogo viprayogaśca
tathā me prāṇināṁ mataḥ||47||
yasmādyāti ca loko'yaṁ
vipralabhya paraṁparam|
mamattvaṁ na kṣamaṁ tasmā-
tsvapnabhūte samāgame||48||
sahajena viyujyante
parṇarāgeṇa pādapāḥ|
anyenānyasya viśleṣaḥ
kiṁ punarna bhaviṣyati||49||
tadevaṁ sati saṁtāpaṁ
mā kārṣī saumya gamyatām|
lambate yadi tu sneho
gatvāpi punarāvraja||50||
brūyāścāsmatkṛtāpekṣaṁ
janaṁ kapilavāstuni|
tyajyatāṁ tagdataḥ snehaḥ|
śrūyatāṁ cāsya niścayaḥ||51||
kṣiprameṣyati vā kṛtvā
janmamṛtyukṣayaṁ kila|
akṛtārtho nirārambho
nidhanaṁ yāsyatīti vā||52||
iti tasya vacaḥ śrutvā
kanthakasturagottamaḥ|
jivhayā lilihe pādau
bāṣpamuṣṇaṁ mumoca ca||53||
jālinā svastikāṅkena
cakramadhyena pāṇinā|
āmamarśa kumārastaṁ
babhāṣe ca vayasyavat||54||
muñca kanthaka mā bāṣpaṁ
darśiteyaṁ sadaśvatā|
mṛṣyatāṁ saphalaḥ śīghraṁ
śramaste'yaṁ bhaviṣyati||55||
maṇitsaruṁ chandakahastasaṁsthaṁ
tataḥ sa dhīro niśitaṁ gṛhītvā
kośādasiṁ kañcanabhakticitraṁ
bilādivaśīviṣamudbabarha||56||
niṣkāsya taṁ cotpalapattranīlaṁ
ciccheda citraṁ mukuṭaṁ sakeśam|
vikīryamāṇāṁśukamantarīkṣe
cikṣepa cainaṁ sarasīva haṁsam||57||
pūjābhilāṣeṇa ca bāhumānyā-
ddivaukasastaṁ jagṛhuḥ praviddham|
yathāvadenaṁ divi devasaṅghā
divyairviśeṣairmahayāṁ ca cakruḥ||58||
muktvā tvalaṁkārakalatravattāṁ
śrīvipravāsaṁ śirasaśca kṛtvā|
dṛṣṭvāṁśukaṁ kāñcanahaṁsacinhaṁ
vanyaṁ sa dhīro'bhicakāṅkṣa vāsaḥ||59||
tato mṛgavyādhanapurdivaukā
bhāvaṁ viditvāsya viśuddhabhāvaḥ|
kāṣāyavastro'bhiyayau samīpaṁ
taṁ śākyarājaprabhavo'bhyuvāca||60||
śivaṁ ca kāṣāyamṛṣidhvajaste
na yujyate hiṁsramidaṁ dhanuśca|
tatsaumya yadyasti na saktiratra
mahyaṁ prayacchedamidaṁ gṛhāṇa||61||
vyādho'bravītkāmada kāmamārā-
danena viśvāsya mṛgāgnihanmi|
arthastu śakropama yadyanena
hanta pratīcchānaya śuklametat||62||
pareṇa harṣeṇa tataḥ sa vanyaṁ
jagrāha vāso'śukamutsasarja|
vyādhastu divyaṁ vapureva bibhra-
ttacchuklamādāya divaṁ jagāma||63||
tataḥ kumāraśca sa cāśvagopa-
stasmiṁstathā yāti visismiyāte|
āraṇyake vāsasi caiva bhūya-
stasminnakārṣṭā bahumānamāśu||64||
chandaṁ tataḥ sāśrumukhaṁ visṛjya
kāṣāyasaṁbhṛddhṛtikīrtibhṛtsaḥ|
yenāśramastena yayau mahātmā
saṁdhyābhrasaṁvīta ivoḍurājaḥ||65||
tatastathā bhartari rājyaniḥspṛhe
tapovanaṁ yāti vivarṇavāsasi|
bhujau samutkṣipya tataḥ sa vājibhṛd
bhṛśaṁ vicukrośa papāta ca kṣitau||66||
vilokya bhūyaśca ruroda sasvaraṁ
hayaṁ bhujābhyāmupaguhya kanthakam|
tato nirāśo vilapananmuhurmuhu-
ryayau śarīreṇa puraṁ na cetasā||67||
kvacitpradadhyau vilalāpa ca kvacit
kvacitpracaskhāla papāta ca kvacit|
ato vrajan bhaktivaśena duḥkhita-
ścacāra bavhīravaśaḥ pathi kriyāḥ||68||
iti buddhacarite mahākāvye
chandakanivartano nāma ṣaṣṭhaḥ sargaḥ||6||
Links:
[1] http://dsbc.uwest.edu/node/5490