Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > daśamodhikāraḥ

daśamodhikāraḥ

Parallel Devanagari Version: 
दशमोधिकारः [1]
Author: 
Asanga
Editor: 
Bagchi, S.

daśamodhikāraḥ

uddānam

ādiḥ siddhiḥ śaraṇaṁ gotraṁ citte tathaiva cotpādaḥ|

svaparārthastatvārthaḥ prabhāvaparipākabodhiśca||1||

jātā jātā grāhikā grāhyabhūtā mitrādāttā svātmato bhrāntikā ca|

abhrāntānyā āmukhā naiva cānyā ghoṣācārā caiṣikā cekṣikā ca||2||

hāryā kīrṇā'vyāvakīrṇā vipakṣairhīnodārā āvṛtā'nāvṛtā ca|

yuktā'yuktā saṁbhṛtā'saṁbhṛtā ca gāḍhaṁ viṣṭā dūragā cādhimuktiḥ||3||

amanaskārabāhulyaṁ kauśīdyaṁ yogavibhramaḥ|

kumitraṁ śubhadaurbālyamayoniśomanaskriyā||4||

pramādo'lpaśrutatvaṁ ca śrutacintālpatuṣṭatā|

śamamātrābhimānaśca tathā 'parijayo mataḥ||5||

anudvegastathodvega āvṛtiścāpyayuktatā|

asaṁbhṛtiśca vijñeyā'dhimuktiparipanthatā||6||

puṇyaṁ mahadakaukṛtyaṁ saumanasyaṁ sukhaṁ mahat|

avipraṇāśaḥ sthairyaṁ ca viśeṣagamanaṁ tathā||7||

dharmābhisamayaścātha svaparārthāptirūttamā|

kṣiprābhijñatvamete hi anuśaṁsādhimuktitaḥ||8||

kāmināṁ sā śvasadṛśī kūrmaprakhyā samādhinām|

bhṛtyopamā svārthināṁ sā rājaprakhyā parārthinām||9||

tathā kāmisthātṛsvaparajanakṛtyārthamudite

viśeṣo vijñeyaḥ satatamadhimuktayā vividhayā|

mahāyāne tasya vidhivadiha matvā paramatāṁ

bhṛśaṁ tasmin dhīraḥ satatamiha tābheva vṛṇuyāt||10||

manuṣa[ṣya] bhūtāḥ saṁbodhiṁ prāpnuvanti pratikṣaṇam|

aprameyā yataḥ sattvā layaṁ nāto'dhivāsayet||11||

yathā puṇyaṁ prasavate pareṣāṁ bhojanaṁ dadat|

na tu svayaṁ sa bhuñjānastathā puṇyamahodayaḥ||12||

sūtrokto labhyate dharmātparārthāśrayadeśitāt|

na tu svārthāśrayāddharmāddeśitādupalabhyate||13||

iti vipulagatau mahogha[mahārya]dharme janiya[parijanayan?] sadā matiṁmānmahādhimuktim|

vipulasatatapuṇyatadvivṛddhiṁ vrajati guṇairasamairmahātmatāṁ ca||14||

|| mahāyānasūtrālaṁkāre adhimuktyadhikāro daśamaḥ||

Publisher: 
The Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning
Place of Publication: 
Darbhanga
Year: 
1970
Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4982

Links:
[1] http://dsbc.uwest.edu/node/5002