The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
athāṣṭādaśaḥ paṭalavisaraḥ |
atha bhagavān śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya taṁ ca parṣanmaṇḍalaṁ mañjuśriyaṁ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ ! tvadīyamantracaryābhiyuktasya bodhisattvacaryāparipūraṇārthābhiprāyasya bodhisattvasya mahāsattvasya kriyākālakramaṇayogānukūlayogacaryānukūlanakṣatravyavahārāmuvartanakramaṁ sarvamantracaryārthasādhanopayikapaṭalavisaram || bhāṣiṣye, taṁ śṛṇu, sādhu ca suṣṭhu ca manasi kuru ||
evamukte bhagavatā mañjuśrīḥ kumārabhūto bhagavantametadavocat | āścaryaṁ bhagavan ! yāvad bhāṣitaṁ parameṇānugraheṇānugṛhītā bodhisattvā mahāsattvā sarvabodhisattvacaryānuvartināṁ sarvamantracaryārthaparipūrakāṇāṁ sattvānām | tadvadatu bhagavānasmākamanukampārtham ||
evamukto mañjuśrīḥ kumārabhūtaḥ kṛtāñjalipuṭo bhagavantamavalokayamānaḥ tāḥ tūṣṇīmevamavasthito'bhūt ||
atha khalu bhagavān śākyamunirlokānugrahakāmyayā |
vajrendravacanaṁ śreṣṭhaṁ hitārthaṁ sarvadehinām ||
idaṁ bhoḥ ! bhadramukhāḥ ! śreṣṭhaṁ nakṣatraṁ hitāhitaṁ |
sarvamantrārthacaryāyāṁ yuktāyuktāḥ samāhitāḥ ||
siddhamarthaṁ tathāpūrṇamanukūlaṁ cāpi kathyate |
siddhihetostathā mantrī mantraṁ tantropalakṣayet ||
śuce'hani śucau deśe śucācārarate sadā |
praśaste tithinakṣatre śuklapakṣe sadā śuciḥ ||
snāto dhyāyī vratī mantrī mantratantrārthakovidaḥ |
homa jāpa tathā siddhiṁ kuryāt karma savistaram ||
revatī phalgunī citrā maghā puṣyārthasādhikā |
anūrādhā tathā jyeṣṭhā mūlā cāpi varṇitā ||
āṣāḍhāvubhau bhādrapadau sadā siddhyartha śravaṇā |
siddhyarthaṁ śravaṇā śreṣṭhā dhaniṣṭhā cāpi varṇitā ||
siddhihetostathā mantrai rohiṇyā mṛgaśirāstathā |
aśvinyau punarvasūyukte nakṣatrau svātirevatau ||
praśastā gaṇitā hyate vidyāsādhanatatparāḥ |
eteṣāminduvāraṁ tu vidhirevamudāhṛtam ||
śaityaiḥ śāntikaṁ śeṣakāle tato vidyāpuṣṭyarthaṁ cāpi tatparam |
madhyāhne dinakare karma candre cāpi garhitam ||
ardharātre sthite candre kuryāt karmābhicārukam |
tṛtīye yāmamanuprāpte puṣṭihetoḥ samārabhet ||
puṣṭyarthaṁ sādhayenmantraṁ bhogahetostadā nṛṣu |
udayantaṁ bhāskaraṁ vidyāt sarvakarmeṣu yuktitaḥ |
raktābhāve tathā bhānoḥ kuryāt karmābhicārukam |
śeṣakāle tato vidyāt pūrvāhne ravimaṇḍale ||
yugamātrotthite tathā nityaṁ kuryācchāntikakarmaṇi |
tato dvihastito jñeyaṁ pramāṇe caiva gabhastine ||
kuryācchāntikakarmāṇi śāntikeṣvapi yojite |
mantramudraistathāśreṣṭhairjināgrakulasambhavaiḥ ||
madhyāhne savitari prāpte kuryādābhicārukam |
ataḥpareṇa ākṛṣyed vaśyārthaṁ ca yojitam ||
yugamātrāvanate bhānau aparāhopagate tathā |
kuryāt sarvakarmāṇi kṣudrārthe ca yojitāḥ ||
tataḥ pareṇa kāle te sūryaṁ dhānamate tadā |
vaśyākarṣaṇasarvāṇi kuryāt karmāṇi dhīmataḥ ||
astaṁ yāte tadā bhānau raktākārasamaprabhe |
kuryāt tāni karmāṇi raktābhāsasamoditām ||
kāntakāmāḥ sadā kuryāt karmaiścāpi rāgibhiḥ |
kulatraye'pi śānyaṁ kathitaṁ karma ninditam ||
kanyārthī kārayet kṣipraṁ karmakālasamoditam |
prathame yāme tadā karma sādhayet sattvayojitaḥ ||
ataḥ pareṇa sarvatra sarvakarmāṇi kārayet |
ardharātre tadā candrā grahaḥ paśyed vasundharām ||
praviśet paścimāṁ deśāṁ tasmin kāle samoditām |
tataḥ pareṇa grahaḥ paśye sūryo sanarādhipām ||
prasave dakṣiṇāṁ deśāṁ siddhyarthī mantrayojitaḥ |
martye'pi labhate kṣipraṁ kāryasiddhiṁ tu puṣkalām ||
ajāpī jāpinaścāpi + + + labhate phalam |
yatheṣṭāṁ kurute siddhiṁ jāpinasyāpi dhīmate ||
tṛtīye yāme sadā gacched diśaṁ cāpi yatnataḥ |
dakṣiṇapaścimānmadhye vrajet tatra phalodbhavī ||
udayante tathā bhānau prabhavoduttarāṁ diśam |
tataḥ pareṇa kālānte yugamātrotthite ravau ||
gacchad vidiśaṁ tantrajñaḥ siddhikāmaphalodbhavām |
paścimottarayormadhyaṁ sa deśaḥ parikīrtitaḥ ||
ajāpī jāpinasyāpi yuktiruktā tathāgataiḥ |
nirdiṣṭāṁ kāryaniṣpattau siddhamantrasya vā tadā ||
madhyāhne pūrvato gacched diśāṁścaiva sarvataḥ |
tataḥ pareṇa karmāṇi + + + + + kārayet ||
ardharātre tadā candro grahaḥ paśyed vasundharām |
kālānte vidiśānte muni + + + + bodhinā ||
pūrvamuttarayormadhye sadṛśaḥ siddhi lipsatām |
tataḥ pareṇa diśaḥ proktāḥ pūrvadakṣiṇayoḥ sadā ||
kathitaḥ kālabhedaśca diśaścaiva vidikṣu vā |
aparāhne tathā bhānoḥ praviśe daityamālayam ||
suraṅgeṣu ca sarveṣu sattveṣu kūpavāsiṣu |
sarvathā śrīmukheṣveva sarvatra pātālodbhavavāsinām ||
tataḥ pareṇa yāmānte raktāṅge grahamaṇḍale |
praviśed yakṣayonīnāṁ nilayāṁścaiva sukaśmalām ||
vrajet parigṛhāṁ kṣiprakāleṣveva niyojitam |
uttiṣṭhantaṁ sādhayenmantraṁ prasādāśrayasambhavām ||
ārurukṣa purāgraṁ vai asiddhiḥ siddhireva vā |
āruroha svakāvāsaṁ prāsādāgraṁ tu mānavī ||
siddhante cintitā tasya kāleṣveva suyojitāḥ |
mantrasiddhiḥ sadā tasya mantratantraviśāradaiḥ ||
diśe gamanenaiva siddhimātrāṁ samucyate |
amantrī mānavaḥ kṣipraṁ labhate phalasambhavām ||
īpsitāṁ sādhayedarthāṁ grāmyāṁścaiva ca mānuṣām |
kālā nigamataḥ proktaṁ diśāṁścaiva samantataḥ ||
prasavet sarvato mantrī kāleṣveha deśeṣu ca |
aśvinī bharaṇisaṁyuktā kṛttikā mṛgaśirāstathā ||
eteṣveva hi sarvatra nakṣatreṣveva yojitā |
śāntikaṁ karma nirdiṣṭaṁ phalahetusamodayam ||
rohiṇyāṁ sādhayedarthāṁ puṣṭikāmaḥ sadā jāpī |
ārdrāyāṁ kārayet karma vaśyākarṣaṇahetubhiḥ ||
punarvasvo tathā puṣye sādhayeddhanasampadām |
vicitrābharaṇavastrāṁśca añjanaṁ samanaḥśilām ||
rocanāṁ gairikāṁścaiva ājyaṁ caiva supūjitam |
vaśyākarṣaṇamedhāṁ ca puṣyeṣu ca niyojayet ||
āśleṣāyāṁ tathā karmā ākṛṣṭāpraharaṇādayam |
maghāsu kuryāt tathā karma rājyamarthābhivārdhanam ||
phalgunyāvubhau śreṣṭhau āruroha svavāhanam |
vicitrāṇi karmāṇi hastenaiva vidhīyate ||
svātyāṁ viśākhayoḥ kuryād dravyakarmasamudbhavam |
anurādhā tathā jyeṣṭhā ubhau nakṣatrayojitau ||
siddhikāmaḥ sadā kuryād rājyakāmastathā sadā |
bhaumyārthasampadāṁścāpi vividhāṁ yonijāṁ parām ||
sādhayed dhananiṣpattiṁ nakṣatreṣveva yojitāḥ |
ubhau hyaṣāḍhau tathā proktau jantukarmasu yojayet ||
dhātujeṣvapi sarvatra dṛśyate siddhimānave |
mūle mūlakarmāṇi oṣadhyāṁ vividhodbhavām ||
sādhayenmantratantrajño mūlanakṣatrayojitām |
śravaṇeṣveva sarvatra kuryācchrāvaṇyavarṇitām ||
nirvāṇaprāpakaṁ dharmaṁ pravrajyāṁ cāpi yojayet |
dhaniṣṭheṣu sadā kuryād dhūpapuṣkarisādhanām ||
vṛkṣāṁ vāhanāṁ caiva vastrāṁścaiva vidhānavit |
kuryāt śatabhiṣak karma hiṁsāprāṇiṣu nirdayām ||
prāṇāparodhasattveṣu kutsitāṁ tāṁ vivarjayet |
ubhau bhadrapadau śreṣṭhau bhūmyāmarthanivārakau ||
sampadā kurute kṣipraṁ karmeṣveva hi yojitau |
senāpatyārthasādhane + + + + + + + + + ++ ||
rājye dhananiṣpattibhūṣaṇābharaṇādiṣu |
nānādhātugaṇāṁścaiva + + + + yathepsitām ||
sādhayenmantratantrajña ubhau nakṣatrayojitau |
revatyāṁ sādhayed dravyaṁ nānādhātusamudbhavām ||
sādhayenmantrakarmāṇi nānāratnasamudbhavam |
sarvodakāni sarvāṇi sādhayenmantravitaṁ sadā ||
aśvinyaśca bharaṇyaśca kṛttikānāṁ tathāṁśakam |
etadaṅgārake proktaṁ kṣetraṁ caiva nabhastale ||
tasyā vāra tathā kīrttiṁ saumyāṁ sādhaye ca tadā mahīm |
kṛttikaṁ tryaṁśakaṁ vidyāt rohiṇīmṛgaśiro parau ||
etad bhārgave vidyāt kṣetraṁ caivaṁ nabhastale |
mṛgaśirāṁśaṁ tathā caivaṁ ādrāyāṁ ca suyojitāḥ ||
punarvasuśca tadā vidyācchāntyarthaṁ kṣetramudbhavam |
puṣyāṅgaṁ tathāśleṣaṁ maghaṁ caiva nibodhitam ||
etad bhānoḥ sadā kṣetraṁ kuryādābhicārukam |
phalgunyā tu ubhau sāṅgau grahacihnitacihnitau ||
induvāraṁ tathā vidyāt kṣetraṁ tasya niśākare |
hastacitrau tathā sāṁśau kuryāt karmātimānitam ||
budhasthāne tu uddiṣṭaḥ sarvakarmaprasādhakaḥ |
svātyā viśākhasaṁyuktā sāṁśā vāpi kīrtitā ||
dvitīyaṁ kṣetranirdiṣṭaṁ divākarasya na saṁśayaḥ |
anurādhājyeṣṭhasāṁśau tau nirdiṣṭau pṛthivīsutau ||
dvitīyamaṅgārakakṣetraṁ vṛścikātasamudbhavaḥ |
sarvadharmārthasaṁyuktaṁ karmayuktārthasādhayet ||
varjayed dhīmato hiṁsāṁ prāṇahiṁsābhicārukām |
sādhayed vividhānarthāṁ karmāṁścaiva supuṣkalām ||
mūlāṣāḍhau tathā proktau ubhau sāṁśatrikodbhavau |
etad bṛhaspateḥ kṣetraṁ nabhaḥsthaṁ dṛśyate bhuvi ||
sādhayet karma yuktātmā vidhānācca nivārakām |
mahābhogārthasampattī saphalāṁścaiva phalodbhavām ||
dhanvini rāśinirdiṣṭo kuryāt sarvasampadām |
śravaṇā dhaniṣṭhanirdiṣṭā śatabhiṣāṁ samamoditā ||
etat śaniścarakṣetraṁ dvitīyaṁ kathitaṁ purā |
rāśyamakaranirdiṣṭā sarvānarthanivārakaḥ ||
tatrastho yadi karmāṇi ārabheta vicakṣaṇa |
sidhyatyayatnānmantrajñastasmiṁ kāle prayojitā ||
rāśyaḥ kumbhanirdiṣṭā proktā munibhiḥ purā |
ubhau bhadrapadau prakhyau revatī ca yaśasvinī ||
aṅgahīnā tathā pūrvā śubhendragrahacihnitāḥ |
praśastāḥ śobhanāḥ sarve tat kṣetraṁ gurave + dā ||
mīnarāśisamāsena kathitaṁ lokacihnitaiḥ |
grahaḥ pradhāna sarvatra tiryaṅmuktā sarvakarmasu ||
saptaite kathitā hyagramānuṣāṇāṁ gaṇāgame |
anantā grahamukhyāstu anantā grahakutsitāḥ ||
madhyasthā kathitā hyete mānuṣāṇāṁ hitāhitā | iti |
teṣāṁ sattvaprayogeṣu nirdiṣṭā mantrajāpinām ||
sattvāsattvaṁ tathā kālaṁ niyamaṁ caiva kīrtitam |
nāgraho dharmasaṁyuktaṁ na karmo grahacihnitam ||
saṁyogagrahanakṣatro mantrasiddhimudāhṛtā |
na siddhiḥ kālamiti jñeyā nāsiddhiḥ kālamucyate ||
siddhyasiddhāvubhāvetau saṅgākālataḥ kramā |
viparītaratā dharmā na dharmā dharmacāriṇaḥ ||
dharmakarmasamāyogā saṁyuktaḥ sādhayiṣyati |
na daivāt karmamuktastu siddhirna siddhirdevamudbhavā ||
tatkarmaśca siddhiśca daivameva niyojayet |
na daivāt karmamuktastu daivaṁ karmamitaḥparam ||
karmakaṁ tu mataḥ proktaṁ vidhinirdiṣṭahetunā |
grahā karmamuktāstu nakṣatrāśca supūjitāḥ ||
tasmāt karma samaṁ teṣāṁ karmārthaṁ siddhiriṣyate |
kathitā gaṇanā hyete karma eva sadaivatam ||
na grahā rāśayo yonirakṣatāśca supūjitāḥ |
karma eṣa sadā vidyāt vidhimuktā samoditā ||
phalodbhavaṁ ca sadā karma yuktirmantreṣu bhāṣitā |
tasmād yuktitaḥ karma na graho nāpi rāśyajā ||
nakṣatrāṇāṁ tithīnāṁ ca gatiyoni samāsataḥ |
kālapramāṇaniyamaśca na paraṁ karmayoḥ sadā ||
tasmāt tantravit seva dharma eva niyojayet |
anantagrahāṇāṁ loke rāśayo vividhā pare ||
tithayo gaṇitā saṅkhye kṣetraścaiva niyoktṛbhiḥ |
tasmāt saṁkṣepato vakṣye kathyamānaṁ nibodhatām ||
meṣo vṛṣo mithunaśca karkaṭaśca suyojitaḥ |
siṁhakanyatulaṁ caiva vṛścikadhanvinau parau ||
makaraḥ kumbha iti jñeyau mīnavānarayo'pare |
mānuṣo devarāśiśca aparo garuḍāparau ||
yakṣarākṣasārāśyo tiryakpretaśubhau pare |
narakā rāśinirdiṣṭā anantā gatiyonijā ||
nirdiṣṭā rāśayaḥ sarve nānādhātusamudbhavāḥ |
asaṅkhyeyā munibhiḥ proktā rāśayo bahudhā pare ||
teṣāṁ gaticihnāni sattvayonisamāśrayam |
kathitaṁ kathayiṣye'ha anantāṁ nakṣatrā grahām ||
kṣetrā ca bahudhā proktā nānāgrahaniṣevitā | iti |
bodhisattvapiṭakāvataṁsakānmahāyānavaipulyasūtrādāryamañjuśriyamūlakalpāt ṣoḍaśapaṭalavisarād dvitīyo grahanakṣatralakṣaṇakṣetrajyotiṣajñānaparivarta paṭalavisaraḥ|
Links:
[1] http://dsbc.uwest.edu/node/4669