Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 45 kṛtajñāvadānam

45 kṛtajñāvadānam

Parallel Devanagari Version: 
४५.कृतज्ञावदानम् [1]

45. kṛtajñāvadānam |

andhīkṛto'pi svadṛśā tamasā khalena

lakṣmīvihāravirahe vinipātito'pi |

kaṣṭāṁ daśāmiva niśāmativāhya padmaḥ

svāmeva saṁpadamupaiti punarguṇāḍhyaḥ ||1||

śrāvastyāṁ sugate jetavanodyānavihāriṇi |

devadattaḥ paridveṣavyādhivyāpto vyacintayat ||2||

tulyaḥ samāno me bhrātā manuṣyaḥ śākyavaṁśajaḥ |

prāptaḥ puṇyaprabhāveṇa trijagatpūjyatāṁ jinaḥ ||3||

jīvitodvṛttaye tasmāt taysya yatnaṁ karomyaham |

na hyanastaṁgate bhānau paratejaḥ prakāśate ||4||

vijñānenānubhāvena vidyayā tapasā śriyā |

paraprakarṣaṁ sahate na hi mānonnataṁ manah ||5||

viṣaṁ nijanakhāgreṣu dhṛtvā tasya praṇāmakṛt |

saṁcārayāmi vapuṣi nediṣṭhaḥ pādapīḍaṇaiḥ ||6||

iti saṁcintya kaluṣaṁ vidveṣavivaśaḥ khalah |

sa tiṣyapramukhānetya bāndhavānidamabhyadhāt ||7||

krūraḥ kṛtāpakāro'haṁ sugatasyādya pādayoḥ |

saralasya prasādāya ptāmi gurupātakah ||8 ||

iti bruvāṇastaiḥ sarvaiḥ sudattānumataiḥ saha |

jinaṁ jetavanāsīnaṁ draṣṭuṁ duṣṭamatiryayau ||9 ||

bhagavantaṁ vilokyābhūttatra yāvatsa sarvaśaḥ |

tāvaddagdho'hamityuccairutkṣiptacaraṇo'vadat ||10 ||

huiṁsāsaṁkalpapāpena vrajreṇeva samāhataḥ |

saśarīraṁ kṣaṇe tasmin narakāgnau papāta saḥ ||11||

sarvajñaḥ sahasā dṛṣṭvā taṁ ghoranarake cyutam |

uvāca śrutatadvṛttavismitāṁ bhikṣusaṁsadam ||12||

eṣa kilbiṣadoṣeṇa patitaḥ kleśasaṁkaṭe |

tīvram hi timira sūte sarvathā malinaṁ manaḥ ||13||

nagaryāmatighoṣāyāṁ ratisomasya bhūpateḥ |

kṛtajñaścākṛtajñaśca purā putrau babhūvatuḥ || 14||

kṛtajñaḥ kṛpayārthibhyaḥ kalpavṛkṣaḥ ivāniśam |

nijaṁ vimucya pradadau ratnābharaṇasaṁcayam |||15||

avibhaktaṁ piturdravyaṁ sarvaṁ sādhāraṇaṁ tayoḥ |

vadannityakṛtajñpo'pi ten adattaḥ jahat tat ||16 ||

tataḥ ślādhyāya vacasā matighoṣābhodho nṛpaḥ |

janakalyānikāṁ nāma kṛtajñāya sutāṁ dadau ||17 ||

svayamevārjitaṁ vittaṁ dātuṁ jātamanorathaḥ |

āruroham pravahaṇaṁ kṛtajño'tha mahodadhau ||18 ||

ratnārjanodyataṁ yāntaṁ taṁ dveṣaspardhitādaraḥ |

tamevānuyayau lobhādakṛtajño'pi durjanaḥ ||19 ||

saṁpūrṇaṁ vaṇijāṁ sārthaiḥ tataḥ pravahaṇaṁ śanaiḥ |

ānukūlyena matutāmavāpa dvīpamīpsitam ||20 ||

tasmin pratinivitte'tha svadeśaṁ gantumudyate |

ratnarāśibhirāpūrṇasaṁklape svadeśaṁ gantumudyate ||21||

kṛtajñaḥ pṛthivīmūlyaṁ ratnānāṁ śatapaḥñcakam |

ādāya granthipaṭṭena babandhāṁśukapallave ||22||

ratnabhārapariśrāntaṁ tataḥ pravahaṇaṁ mahat |

abhajyata mahāvātairaiśvaryamiva durnayaiḥ || 23||

tataḥ phalakavāhastaṁ kṛtajñaḥ prāptajīvitaḥ |

akṛtajñaṁ nimajjantaṁ pṛṣṭhena samatārayat ||24||

tāritaḥ kṛpayā bhrātrā sa ghoramakarākarāt |

apaśyadañcale tasya ruciraṁ ratnasaṁcayam ||25||

sa tasya ratnalobhena dveṣena ca vaśīkṛtaḥ |

samudratīre śrāntasya bhrāturdrohamacintayat ||26 ||

tasya nidrānilīnasya śastreṇotpāṭya locanam |

gṛhītvā ratnanicayaṁ kṛtaghnaḥ sa yayau javāt ||27 ||

krūeṇāṅgīkṛtastena rāhuṇeva divākara |

lokopakāravihato duḥkhitaḥ so'pyacintayat ||28 ||

adhunārthipradāne'rthe vyarthībhūte manorathe |

kiṁ mamāndhasya vandhyena jīvitena prayojanam ||29||

aprāptaviṣayāḥ prāṇā na prayānti yadi kṣayam |

tadasaṁgatayo yogāḥ kleśaynti kṣyakṣamāḥ ||30 ||

kṣaṇe dhane jane dveṣamānavaikalyavihvale |

pūjye puṁsāṁ samenaiva śeṣasya ca yaśovyayaḥ |31||

iti saṁcintya sa śanairvrajansārthena tāritaḥ |

avāpa nagaropāntaṁ matighoṣasya bhūpateḥ ||32||

gopālabhavane tatra sa kaṁcitkālamāsthitaḥ |

udyānayātrāgatayā rājaputryā vilokitah ||33||

taṁ dṛṣṭvāndhamapi vyaktarājalakśaṇalakṣitam |

prāgjanmapremabandhena sābhilāṣā babhūva sā ||34||

tataḥ svayaṁvaravidhiṁ sā kṛtvā śāsanātpituḥ |

rājñāṁ madhye ca mānyānāṁ vavre vigatalocanam ||35||

bhūmipālān parityajya vṛto'ndhaḥ pāpayā tvayā |

uktveti pitrā kopena nirastā śuśubhe na sā ||36 ||

udyāne sā nidhāyāndhaṁ yatnenāhṛtya bhojanam |

sadā tasmai dadau premapraṇayopacitādarā ||37 ||

kadācittāṁ cirāyātāmāhārāvasare gate |

uvāca rājatanayaḥ paraṁ mlānānanaḥ kṣudhā ||38 ||

asamīkṣitakāriṇā tvayā kevalacāpalāt |

vṛto'hamandhaḥ saṁtyajya nṛpān vipulalocanān ||39 ||

paścāttāpena nūnaṁ tvaṁ mayi paryuṣitādarā |

adhunā tāṇḍavaṁ premṇah pradarśayitumudyatā ||40 ||

andhasaṁdarśanodvignā surūpālokanonmukhī |

āhārakāle'tikrānte cireṇeha tvamāgatā ||41||

ityuktvā paruṣaṁ tena kampamānā lateva sā |

uvāca guñjanmadhupaśreṇīmadhuravādinī ||42||

nātha mithyaiva me śankāṁ na kopātkartumarhasi |

vāgbāṇapātaṁ sahate na cetaḥ prītipeśalaṁ ||43||

tvāmeca devatāṁ jāne yadyahaṁ śuddhamānas ā|

tena satyena sālokamekaṁ nayanamastu te ||44||

ityukte sattvaśālinyā tayā tasyāśu locanam |

utphullakamalākāramekaṁ vimalatām yayau ||45||

tasyāh satyaprabhāveṇa saṁjātapṛthuvismayah |

satyapratyayasotsāhaṁ kṛtajñastāmabhāṣata ||46||

bhrātrā tenākṛtajñna pāṭite locanadvaye |

tasmin vikāro vairaṁ vā na nikāro'pyabhūnmama ||47 ||

svacchaṁ tenāstu satyena dvitīyamapi locanam |

ityukte takṣaṇenāsya spaṣṭaṁ cakṣuralakṣyata ||48 ||

ataḥ kathitavṛttāntaṁ kṛtajñamucitaṁ patim |

prahṛṣṭā janakalyāṇī gatvā pitre nyavedayat ||49 ||

pūjitaḥ śvaśureṇātha sa ratnagajavājibhiḥ |

śriyeva kāntayā sārdhaṁ jagāma nagaraṁ pituḥ ||50 ||

sa tatra pitrā hṛṣṭena caraṇālīnaśekharaḥ |

janānurāgasubhage yaivarājye pade dhṛtaḥ ||51 ||

akṛtajño'pi nirlajjastaṁ prasādayituṁ śaṭhaḥ |

vicintya pādapatane tasya drohaṁ samāyayau || 52||

unmanā hantumāyātaḥ sa taṁ kuṭulaceṣṭitaḥ |

hāhā dagdho'smi dagdho'smītyuktvaiva narake'patat ||53 ||

sa eva devadatto'sau kṛtajño'pyahameva ca |

janmāntarānubandhena dveṣo'sya na nivartate ||54 ||

sarvajñabhāṣitamiti pracuropakāraṁ

taddevadattacaritaṁ paritāpakāri |

janmāntaropacitapātakasaṁnibaddhaṁ

śrutvā babhūva vimanā iva bhikṣusaṁghaḥ ||55||

iti kṣemendraviracitāyāṁ bodhisattvāvadānakalpalatāyāṁ

kṛtajñāvadānaṁ pañcacatvāriṁśaḥ pallavaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5851

Links:
[1] http://dsbc.uwest.edu/node/5899