The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
agnīndhanaparīkṣā daśamaṁ prakaraṇam |
atrāha - yadidamuktaṁ tasmātkarmakārakavadeva upādānopādātrorapi na svābhāvikī siddhiriti, tadayuktam, sāpekṣāṇāmapi padārthānāṁ sasvābhāvyadarśanāt | tathā hi agnirindhanamapekṣya bhavati | na ca niḥsvabhāvo'gniḥ, tasya auṣṇyadāhakatvādisvabhāvakāryopalambhāt | evamagnimapekṣya indhanaṁ bhavati | na ca tanniḥsvabhāvam, bāhyamahābhūtacatuṣṭayasvabhāvatvāt | evamupādānasāpekṣo'pyupādātā svabhāvato bhaviṣyati, upādātṛsāpekṣaṁ copādānamityagnīndhanavadetau bhaviṣyata upādānopādātārāviti | ucyate | syādetadevam, yadi agnīndhane eva syātām, na tu staḥ | katham? iha yadi agnīndhane syātām, niyataṁ te ekatvena vā syātāmanyatvena vā? ubhayathā tu na yujyata ityāha -
yadindhanaṁ sa cedagnirekatvaṁ kartṛkarmaṇoḥ |
anyaścedindhanādagnirindhanādapyṛte bhavet ||1||
tatra idhyate yat tadindhanam, dāhyaṁ kāṣṭhādikasaṁbhūtam | tasya dagdhā kartā agniḥ | tatra yadi tāvad yadindhanaṁ sa evāgniriti parikalpyate, tadā kartṛkarmaṇorekatvaṁ syāt | na caivaṁ dṛṣṭam , ghaṭakumbhakārayośchettṛcchettavyayoścaikatvaprasaṅgāt, tasya cānabhyupagamāt | atha anyatvam, evamapi yadi indhanādanyo'gniḥ syāt, tadā indhananirapekṣasyāgnerupalabdhiḥ syāt | na hi ghaṭādanyaḥ paṭasta nnirapekṣo na dṛṣṭaḥ | na caivamindhananirapekṣo'gniriti na yuktametat ||1||
api ca | yadi indhanādanyo'gniḥ syāt, tadānīm-
nityapradīpta eva syādapradīpanahetukaḥ |
punarārambhavaiyarthyamevaṁ cākarmakaḥ sati ||2||
indhanātpṛthagbhūto'gniriṣyamāṇo nityapradīpta eva syāt, apradīpanahetukaśca syāt punarārambhavaiyarthyaṁ ca syāt, evaṁ ca sati akarmaka eva syāt ||2||
amumevārthaṁ pratipādayitukāma āha -
paratra nirapekṣatvādapradīpanahetukaḥ |
punarārambhavaiyarthyaṁ nityadīptaḥ prasajyate ||3||
iti | tatra pradīpyate taditi pradīpanamindhanam | pradīpanaṁ heturasyeti pradīpanahetuka, na pradīpanahetukaḥ apradīpanahetukaḥ | yadi pradīpanādanyo'gniḥ syāt, tadā indhananirapekṣaḥ syāt | yo hi yasmādanyaḥ , sa tannirapekṣo dṛṣṭaḥ, ghaṭādiva paṭaḥ | tataśca paratra nirapekṣatvādapradīpana hetukaḥ syāt, pradīpanasāpekṣasya hi agneḥ tadabhāve syānnirvāṇam | yadā tu pradīpananirapekṣa, tadā nirvāṇapratyayavaikalyānnityapradīpta eva bhavet | nityapradīpte cāgnau sati agneraparinirvāṇārtha cāsya upādānasaṁdhukṣaṇādikaṁ vyarthameva syāt | evaṁ ca sati akarmako'gniḥ kartā syāt | na ca avidyamānakarmakasya kartṛtvaṁ vandhyāsutasyeva | tasmādindhanādagneranyatvamiti na yujyate ||3||
atrāha - yadetaduktam -
anyaścedindhanādagnirindhanādapyṛte bhavet |
iti , tadayuktam | ihānyatve 'pi sati agnīndhanayorna vinaiva indhanena agnerastitvam | yasmājjvālāparigato'rtho dāhyatvalakṣaṇaḥ indhanam | tadāśrayeṇa ca agnirupalabhyate na pṛthak | yadā caitadevam, agnisaṁbandhādevendhanavyapadeśo bhavati, indhanāśrayeṇa cāgnirupalabhyate na pṛthak, tadā anyaścedindhanādagnirityādidoṣaprasaṅgasya nāstyevāvasara iti | asya pakṣasyāṣyayuktatāmudbhāvayannāha -
tatraitasmādidhyamānamindhanaṁ bhavatīti cet |
kenedhyatāmindhanaṁ tattāvanmātramidaṁ yadā ||4||
yadi manyase jvālāparigato'rtho dāhyalakṣaṇaḥ indhanam, tadāśrayaścāgniriti, evamapi parikalpyamāne indhanamagnirdahatīti nopapadyate | yasmāt
kenedhyatāmindhanaṁ tattāvanmātramidaṁ yadā |
ihendhanamagnirdahatīti parikalpyamāne jvālāparigataṁ dāhyamindhanamiti, na caitadvayatirekeṇā paramagniṁ paśyāmo yenendhanaṁ dahyeta | yasmādetāvanmātramidamupalabhyate yaduta jvālāparigataṁ dāhyamātram | yadā caitadvayatirikto nāstyagniḥ, tadā kena tadindhanaṁ dāhyatām? tāvanmātramidaṁ yadā, idhyamānamātramidaṁ yadetyarthaḥ | tasmānnāgnirindhanaṁ dahati tadvayatiriktāgnyabhāvāt | yadā caivam, tadā kutaḥ kasyacijjvālāparigatiriti sa eva doṣo na vepate ||4||
api ca | anyatvābhyupagame'gnīndhanayoridhyamānavyapadeśābhāvātkuta idhyamānamindhanam, kuto vā indhanamagnirdhakṣyatīti pratipādayannāha -
anyo na prāpsyate'prāpto na dhakṣyatyadahan punaḥ |
na nirvāsyatyanirvāṇaḥ sthāsyate vā svaliṅgavān ||5||
yadi indhanādanyo'gniḥ syāt, so'nyatvādandhakāramivendhanaṁ na prāpnuyāt | na ca dhakṣyati aprāptatvādviprakṛṣṭadeśāvasthitamivetyabhiprāyaḥ | evaṁ ca idhyamānamindhanaṁ bhavatīti nopapannameva | tataśca agnernirvāṇaṁ na syāt | anirvāṇaśca svaliṅgavāneva sthāsyati, pradīpta ityarthaḥ | vāśabdo'vadhāraṇe draṣṭavyo vikalpārtho vā | svaliṅgavāneva agniḥ sthāsyati, yadi vā nāstyanyatvamagnerindhanāditi | samuccaye vā | anyo na prāpsyati na dhakṣyati na ca nirvāsyati svaliṅgavāṁśca sthāsyati | tasmādayuktamindhanādanyatvamagneḥ ||5||
atrāha - ayuktamagnīndhanayoranyatvam, yasmānna prāpsyate'prāpto na dhakṣyatyadahan punarityādi, tadayuktam | dṛṣṭā hi anyatve strīpuruṣayoḥ prāptiḥ, evamagnīndhanayorapi bhaviṣyatīti | ucyate -
anya evendhanādagnirindhanaṁ prāpnuyādyadi |
strī saṁprāpnoti puruṣaṁ puruṣaśca striyaṁ yathā ||6||
syādetadevam, yadi strīpuruṣavatparasparānapekṣā agnīndhanayoḥ siddhiḥ syāt ||6||
na tvastītyāha -
anya evendhanādagnirindhanaṁ kāmamāpnuyāt |
agnīndhane yadi syātāmanyonyena tiraskṛte ||7||
na tvevaṁ saṁbhavati yadindhananirapekṣo'gniḥ syāt, agninirapekṣaṁ cendhanamiti | tasmād dṛṣṭāntavaiyarthyam | anyonyāpekṣādhīnajanmanāṁ satyanyatve yeṣāṁ prāptiḥ siddhā, teṣāmeva dṛṣṭāntatveno pādānaṁ nyāyyaṁ syāt | te ca na saṁbhavantīti na yuktametadanyatve sati prāptirastīti ||7||
atrāha - yadyapi agnīndhanayoḥ strīpuruṣavatparasparanirapekṣā siddhirnāsti, tathāpi parasparā pekṣā tāvadasti | tataśca astyevāgnīndhanayoḥ svarūpasiddhiḥ parasparasāpekṣatvāt | na hi avidyamānayorvandhyāputraduhitroḥ parasparāpekṣatā dṛṣṭeti | ucyate | evamapi -
yadīndhanamapekṣyāgnirapekṣyāgniṁ yadīndhanam |
kataratpūrvaniṣpannaṁ yadapekṣyāgnirindhanam ||8||
asyendhanasya ayamagnirdāhakaḥ kartā, ityevaṁ yadi indhanamapekṣyāgnirvyavasthāpyate, asyānne ridamindhanaṁ karmetyevamagnimapekṣya yadīndhanam, tat kataradanayoḥ pūrvaniṣpannam ? kimindhanaṁ yadapekṣyāgni syāt, uta agniryamapekṣyendhanaṁ syāt? tatra yadi indhanaṁ pūrvaniṣpannamiti kalpyate, tadayuktam, agninirapekṣasya anidhyamānasyendhanatvābhāvāt, tṛṇādeḥ sarvasya caiva indhanatvaprasaṅgāt | atha pūrvamagniḥ paścādindhanamiti, tadapyayuktam, indhanātpūrvasiddhasyāgnerasaṁbhavāt, nirhetukatvaprasaṅgāt | paścāccāpekṣayā niṣprayojanatvāt | tasmānnāsti atra kiṁcitpūrvasiddhaṁ yadapekṣya itarasya siddhi syāt ||8||
athāpi manyase - pūrvamindhanaṁ paścādagniriti, evamapi
yadīndhanamapekṣyāgniragneḥ siddhasya sādhanam |
bhaviṣyati | yadi indhanamapekṣyāgnirbhaviṣyatīti parikalpyate, evaṁ tarhi siddhasya sato'gneḥ punarapi sādhanaṁ syāt | vidyamānasyaiva padārthasya siddharūpasyāpekṣā yujyate | na hi avidyamāno devadatto gṛhe kaṁcidapekṣate | evaṁ yadi agnirvidyamāno na syāt, nāsāvindhanamapekṣate | tasmādastitvamagne rambhupeyam | tadā ca kimasya indhanasyāpekṣayā punaḥ kartavyam? na hi siddho'gniḥ punarindhanena kartavyo yadarthamindhanāpekṣāsāphalyaṁ syāt | tasmādindhanamapekṣyāgnirbhavatīti na yuktam |
api ca | yadi indhanamapekṣyāgnirbhavatīti parikalpyate -
evaṁ satīndhanaṁ cāpi bhaviṣyati niragnikam ||9||
yadi indhanamasiddhaṁ syāt, naiva tadagninā apekṣyeta, asiddhasyāpekṣāyogāt | tasmānniragnikasyendhanasya siddhirabhyupeyā, na caivametaditi na yuktametaditi ||9||
atha matam-yaugapadyenaiva indhanasiddhayā agnisiddhiḥ, agnisiddhayā ca indhanasiddiḥ | tataśca ekasyāpi pūrvasiddhayanabhyupagamāt, tatra yaduktam -
kataratpūrvaniṣpannaṁ yadapekṣyāgnirindhanam |
iti, tadayuktamiti | ucyate | evamapīṣyamāṇe ubhayasyāpi nāsti siddhiḥ | yasmāt -
yo'pekṣya sidhyate bhāvastamevāpekṣya sidhyati |
yadi yo'pekṣitavyaḥ sa sidhyatāṁ kamapekṣya kaḥ ||10||
tatra yadi yaḥ agnyākhyo bhāvaḥ yamindhanākhyaṁ bhāvamapekṣya sidhyati, indhanākhyaśca bhāvaḥ yo'gninā ātmasiddhayarthamapekṣitavyaḥ, sa yadi tameva agnyākhyaṁ padārthamapekṣya sidhyati, kathyatāmidānīṁ sidhyatāṁ kamapekṣya kaḥ iti | yadā ca agnyabhāve sati indhanasya siddhireva nāsti, tadā akāraṇasyendhanasyābhāvāt kutastaddhetuko'gniḥ prasetsyati? evaṁ ya indhanākhyo bhāvaḥ yamagnyākhyaṁ bhāvamapekṣya sidhyati, agnyākhyaśca bhāvo yaḥ indhanākhyena ātmasiddhayarthamapekṣitavyaḥ, sa yadi tamevendhanākhyaṁ bhāvamapekṣya sidhyati, kathyatāṁ kimidānīṁ sidhyatāṁ kamapekṣya kaḥ iti | yadā hi indhanābhāve sati agneḥ siddhirnāsti, tadā niṣkāraṇasyāgnerabhāvāt kutastaddhetuka- mindhanam? ||10||
itaśca agnīndhanayoḥ parasparāpekṣayāpi siddhirasatī, siddhāsiddhayorapekṣābhāvāditi pratipādayannāha -
yo'pekṣya sidhyate bhāvaḥ so'siddho'pekṣate katham |
athāpyapekṣate siddhastvapekṣāsya na yujyate ||11||
yo hi agnyākhyo bhāvaḥ indhanākhyaṁ bhāvamapekṣya sidhyati, saḥ asiddho vā indhanamapekṣate siddho vā? yadi asiddhaḥ, tadā asiddhatvāt kharaviṣāṇavannendhanamapekṣeta | atha siddhaḥ, siddhatvāt kimasyendhanāpekṣayā? na hi siddhaṁ punarapi sādhyate vaiyarthyāt | evamindhane'pi vācyam | tasmānnāgnīndhanayoḥ parasparāpekṣayā yaugapadyena vā siddhiriti ||11||
yataścaivam, tasmāt-
apekṣyendhanamagnirna
atha syāt- anapekṣyāgnistarhi bhaviṣyatīti | etadapi na yuktamityāha -
nānapekṣyāgnirindhanam |
anyatvapratiṣedhādahetukatvaprasaṅgācca | yathā ca agnirapekṣya vā anapekṣya vā indhanaṁ saṁbhavati, evamindhanamapītyāha -
apekṣyendhanamagniṁ na nānapekṣyāgnimindhanam ||12||
etacca anantarameva gatārthatvānna punarucyate ||12||
atrāha-kimanayā asmākamatisūkṣmekṣikayā prayojanam, ye vayaṁ brūmaḥ -yasmādagninā idhyamānamindhanaṁ pratyakṣata upalabhyate, tasmātte eva agnīndhane iti | ucyate | syādetadevam, yadi agnirindhanaṁ dahet | yadi indhane'gniḥ saṁbhavet, sa indhanaṁ dahet | na tu saṁbhavatītyāha -
āgacchatyanyato nāgnirindhane'gnirna vidyate |
indhanavyatiriktāttāvatkutaścidanyato'gnerāgamanaṁ nāsti, tasya adṛṣṭatvāt | nirindhanasya cāhetukasyāgnerāgamanābhāvāt, sendhanasya cāgamane prayojanābhāvāt, tatrāpi cendhane tulyaparyanuyogāt, anavasthāprasaṅgācca āgacchatyanyato nāgniḥ | tathā indhane'pyagnirna saṁbhavati tatrānupalabhyamānatvāt |
atha syāt - vidyamānasyāpi mūlodakādivadabhivyañjakapratyayavaikalyātpūrvamanupalabhyamānatvam, araṇinigharṣaṇādabhivyañjakapratyayasaṁbhavāttu paścādupalabdhiriti | idameva tāvatsaṁpradhāryate -kiṁ punarmūlodakādīnāmabhivyañjakaiḥ pratyayaiḥ kriyata iti | tatra svarūpaṁ tāvanna kriyate vidyamānatvāt abhivyaktiḥ kriyata iti cet, keyamabhivyaktirnāma? prakāśateti cet, evaṁ tarhi saiva kriyate pūrvamavidyamānatvādasyāḥ | satkāryavādatyāgaścaivaṁ jāyate abhivyakteḥ pūrvamavidyamānatvātpaścācca bhāvāt | svarūpasya cotpattipratyayanirapekṣatvātkhapuṣpavadabhivyaktipratyayasāpekṣatāpi na syāt | api ca iyamabhivyaktirabhivyaktasya vā bhāvasya parikalpyeta anabhivyaktasya vā? tatra tāvad yadabhivyaktaṁ tannābhivyajyate, tasyābhivyaktivaiyarthyāt aniṣṭadoṣaprasaṅgācca | anabhivyaktamapi nābhivyajyate khapuṣpavadanabhivyaktatvāt | ityevamabhivyaktirna saṁbhavati ||
athāpi syāt - vidyamānasyaiva pratyayaiḥ sthaulyaṁ kriyate iti , evamapi yadeva sthaulyaṁ pūrvaṁ nāstīti tadeva kriyata iti kutaḥ sthaulyāpādanamabhivyaktiḥ? saukṣmyasya ca nirhetukasyāsaṁbhavāt kasya sthūlatāpādanādabhivyaktiḥ syāditi | tadevaṁ sarvathā indhane agnerna saṁbhava iti indhane'gnirna vidyate | na cāvidyamānāgninā indhanasya dahanamupajāyate ityasatyamevaitadupalabhate bhavān |
api ca | yathā pūrvaṁ gatāgatagamyamānānāṁ dūṣaṇamuktam -
atrendhane śeṣamuktaṁ gamyamānagatāgataiḥ || 13||
agninā indhanaṁ dahyamānamupalabhyate ityatra indhanaprastāve śeṣaṁ dūṣaṇaṁ gamyamānagatāgama dūṣaṇena veditavyam, uktapāṭhaviparyayeṇa -
dagdhaṁ na dahyate tāvadadagdhaṁ naiva dahyate |
dagdhādagdhavinirmuktaṁ dahyamānaṁ na dahyate ||
ityādinā | yata evam, ato nāstyagninā indhanasya dahanamiti veditavyam ||13||
idānīṁ yathopapāditamarthaṁ nigamayannāha -
indhanaṁ punaragnirna nāgniranyatra cendhanāt |
nāgnirindhanavānnāgnāvindhanāni na teṣu saḥ ||14||
tatra
yadindhanaṁ sa cedagnirekatvaṁ kartṛkarmaṇoḥ |
bhavet, ityanena agnīndhanayorakatvapratiṣedhāt
indhanaṁ punaragnirna,
anyaścedindhanādagnirindhanādapyṛte bhavet |
ityādinā anyatvasya pratiṣedhāt
nāgniranyatra cendhanāt |
tattvānyatvobhayapakṣapratiṣedhādeva tadvatpakṣādhārādheyapakṣāṇāmapyarthataḥ pratiṣiddhatvāttānapi nigamayannāha -
nāgnirindhanavānnāgnāvindhanāni na teṣu saḥ |
iti | tatrāgnirindhanavānna bhavati | indhanamasyāsmin vā vidyata iti vyatirekeṇa vā vyutpādena avyatirekeṇa vā | tatra vyatirekeṇa - tadyathā gomān devadattaḥ | avyatirekeṇa - buddhimān devadatto rūpavānityādi | agnīndhanayośca pakṣadvayasyāpi pratiṣiddhatvādindhanavānagniriti pratiṣedho vihitaḥ | anyacca | kuṇḍaṁ dadhna ādhāratāṁ pratipadyate | na cendhanādanyatvamagnerastīti nāgnāvindhanānīti yujyate | nāpi indhane'styagniḥ, anyatvapratiṣedhāditi | evamādhārādheyatāpratiṣedho'pyarthata upapādita eva ||14||
yathā cāgniḥ pañcadhā vicāryamāṇo na saṁbhavati, evamātmāpi, ityatidiśannāha -
agnīndhanābhyāṁ vyākhyāta ātmopādānayoḥ kramaḥ |
sarvo niravaśeṣeṇa
tatra upādīyate ityupādānaṁ pañcopādānaskandhāḥ | yastānupādāya prajñapyate, sa upādātā grahītā niṣpādaka ātmetyucyate | ahaṁkāraviṣayatvādāhita utpādito'haṁmāno'sminniti | tadasyātmana upādānasya ca yaḥ kramaḥ siddhiḥ, sa sarvo'gnīndhanābhyāṁ vyākhyāto'vagantavyo niravaśeṣeṇa ||
kaḥ punaḥ sarvasya niravaśeṣasya ca bhedaḥ? sarvagrahaṇenaiva pañca pakṣāḥ samanantaraprakrānta abhisaṁbadhyante | sarve ete pañcāpi pakṣāḥ agnīndhanavadātmopādānayorapyavikalā ḍhaukanīyāḥ | yaścaiyā pratipādane upapattikramaḥ prāgupavarṇitaḥ, tena niravaśeṣeṇa ātmopādānayoḥ pratiṣedho veditavyaḥ ityanena sarvātmanā pratiṣedhasāmyamagnīndhanābhyāmātmopādānayorveditavyamityupadarśanārthaṁ sarvo nirava śeṣeṇetyāha | tatra yadevopādānaṁ sa eva ātmā, ityevaṁ kartṛkarmaṇorekatvaprasaṅgānna yujyate nāpyanyadupādānamanya upādātā, skandhavyatirekeṇāpyātmopalabdhiprasaṅgāt, paratra nirapekṣatvā dityādiprasaṅgācca | ekatvānyatvapratiṣedhācca skandhavānaṣyātmā na bhavati | anyatvābhāvācca nātmani skandhā na skandheṣvātmā | yata evaṁ pañcasu prakāreṣu ātmano na sattvam, tasmātkarmakārakavadeva ātmopādānayoḥ parasparāpekṣikī siddhiriti sthitam ||
yaścāyamātmopādānayoḥ kramaḥ, sa nānayoreva, kiṁ tarhi -
sārghaṁ ghaṭapaṭādibhiḥ ||15||
niravaśeṣaiḥ padārthaiḥ sarvathā vyākhyāto veditavyaḥ | ghaṭādayo hi kāryakāraṇabhūta avayavāvayavibhūtā lakṣaṇalakṣyabhūtā guṇnaguṇibhūtā vā syuḥ | tatra mṛddaṇḍacakrasūtrasalilakulālakaravyāyāmādayo ghaṭasya kāraṇabhūtāḥ, ghaṭaḥ kāryabhūtaḥ | kapālādayo nīlādayo vā avayavabhūtāḥ ghaṭo'vayavī | pṛthubudhnalambauṣṭhadīrghagrīvatvādīni lakṣaṇāni ghaṭo lakṣyaḥ| śyāmatvādayo guṇāḥ, ghaṭo guṇī | ityevaṁ vyavasthāpya agnīndhanavat kramo yojyaḥ | eṣāṁ ca ghaṭādīnāmātmopādānayośca madhyamakāvatāraprakaraṇād vyākhyānamavaseyam ||15||
tadevaṁ karmakārakavadātmopādānayorghaṭādīnāṁ ca parasparāpekṣikyāṁ siddhau vyavasthitāyāṁ tathā gatavacanāviparītārthāvabodhābhimānitayā tīrthyamatopakalpitapadārthavyavasthāṁ saugatapravacanārthatvenopanīya atimūḍhatayā -
ātmanaśca satattvaṁ ye bhāvānāṁ ca pṛthakpṛthak |
nirdiśanti na tānmanye śāsanasyārthakovidān ||16||
tatra saha tena vartata iti satat, satato bhāvaḥ satattvam, apṛthaktvam, ananyatvam ekatvamityarthaḥ | tadetat satattvaṁ ye varṇayanti, na tānācāryaḥ śāsanārthapaṇḍitān manyate | tadyathā - ātmā upādānena prajñapyate yena, sahaiva tenopādānena saṁbhavati | sa na pṛthak | avyatirekeṇaiva bhavatītyarthaḥ | evaṁ yena kāraṇena mṛdādinā ghaṭaḥ prajñapyate, tadavyatirekeṇaiva sa bhavati, na pṛthak | evamātmano bhāvānāṁ ca satattvaṁ ye varṇayanti, na te paramagambhīrasya pratītyasamutpādastha śāśvatocchedarahitasya upādāyaprajñaptyabhidhānasya tattvaṁ paśyanti | pṛthak pṛthak ca ye nirdiśanti, pṛthagityātmānam, pṛthagupādānam, pṛthak kāryam, pṛthak kāraṇam, ityādinā anyatvaṁ paśyanti, amūnapi na śāsanasyārthakovidānācāryo manyate | yathoktam -
ekatvānyatvarahitaṁ pratiśrutkopamaṁ jagat |
saṁkrāntimāsādya gataṁ buddhavāṁstvamaninditaḥ ||
evaṁ ca agnīndhanaparīkṣayā adhigatadharmatattvaparamasya yoginaḥ kalpenākālālipsitairapi naiva vapurdahyate rāgadveṣamohahutāśanairapi vā iti | yathoktaṁ bhagavatā -
yatha gagaṇu na jātu dagdhapūrvaṁ
subahubhi kalpaśatairhi dahyamānam |
gaganasama vijānamāna dharmān
so'pi na dahyati jātu sāgnimadhye ||
sarvi hi jvalamāṇi buddhakṣetre
praṇidhi karoti samādhiye sthihitvā |
jvalata ayu praśāmyatāmaśeṣa
pṛthivi vinaśyipi naivasyānyathātvam ||
araṇiṁ yatha cottarāraṇiṁ
hastavyāyāmu trayebhi saṁgatiḥ |
iti pratyayato'gni jāyate
jātu kṛtu kārya laghū nirudhyate ||
atha paṇḍitu kaści mārgate
kuta ayamāgatu kutra yāti vā |
vidiśo diśa sarvi mārgato
nāgatirnāsya gatiśca labhyati ||
skandhāyatanāni dhātavaḥ
śūnya ādhyātmika śūnya bāhirāḥ |
sarvātmaviviktanālayā
dharma ākāśasabhāvalakṣaṇāḥ ||
imu īdṛśa dharmalakṣaṇā
buddha dīpaṁkaradarśane tvayā ||
anubuddha yatha tvayātmanā
tatha bodhehi sadevamānuṣān ||
viparītaabhūtakalpitai
rāgadoṣaiḥ paridahyate jagat |
kṛpameghaśamāmbuśītalāṁ
muñca dhārāmamṛtasya nāyaka ||
iti vistaraḥ ||
ityācāryacandrakīrtipādoparacitāyāṁ prasannapadāyāṁ madhyamakavṛttau
agnīndhanaparīkṣā nāma daśamaṁ prakaraṇam ||
Links:
[1] http://dsbc.uwest.edu/node/6095