Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > sattvārādhanagāthā

sattvārādhanagāthā

Parallel Devanagari Version: 
सत्त्वाराधनगाथा [1]

sattvārādhanagāthā

ārya nāgārjunakṛtā

sattvārthameva mayi tiṣṭhati sattvaśraddhā

nānyatra sā, hyahamaho'dhigṛhītasattvaḥ |

caryā'dhamā karuṇayā rahitā bhaved yā

saṁbhāvyate karuṇayaiva prahāṇamasyāḥ ||1 ||

sattveṣu yasya nitarāṁ karuṇāpravṛtti-

rārādhakaḥ sa mama śāsanamarmavettā |

śīlaṁ śrutiśca karuṇā ca sudhośca yasya

nityaṁ sa eva sugatārcanakṛnnigadyate || 2 ||

kalyāṇakāramadhikṛtya gato'smi siddhiṁ

sattvārthameva tanumeṣa samudvahāmi |

naivaṁ kriyeta yadi sattvahitaṁ mayā ced

vyarthaṁ karomi tanupoṣaṇamannapānaiḥ || 3 ||

sattvān hinasti manasāpi hi yaḥ sa kasmān-

māmeva saṁśrayati yo mayi nirvyapekṣaḥ |

pūjā tu sā bhavati sattvahitekṣaṇāpi

pūjyasya yā manasi tuṣṭimupādadāti || 4 ||

hiṁsātmikā paraviheṭhanasambhavā vā

pūjā na pūjyamanugacchati saṁskṛtāpi |

dārāḥ sutāśca vibhavaśca mahattva (cca) rājyaṁ

māṁsaṁ ca śoṇitavase nayate śarīram || 5 ||

yeṣāṁ priyatvamadhikṛtya mayojjhitaṁ yat

yastān viheṭhayati tena viheṭhito'ham |

sattvopakāraparamā hi mamāgrapūjā

sattvāpakāraparayā ca parābhavaḥ syāt || 6 ||

sattvān prāpya mayā kṛtāni kuśalānyārādhitāstāyinaḥ

prāptāḥ pāramitāśca sattvasamiterevārthamātiṣṭhatā |

sattvārthena samudyatena manasā mārasya bhagnaṁ balaṁ

sattvaireva tathā tathā viracitaṁ yenāsmi buddhaḥ kṛtaḥ || 7 ||

kasmin vastuni siddhyatāmiha kṛpā maitrī ca kvālambatāṁ

kvopekṣāmuditādivastuviṣayaḥ kasmin vimokṣādayaḥ |

kasyārthe karuṇāpareṇa manasaḥ kṣāntiściraṁ bhāvitā

na syurjanmani janma(ni) priyavidhau mitraṁ yadi prāṇinaḥ || 8 ||

sattvā eva gajādibhāvagatayo dattā mayā'nekaśaḥ

sattvā eva ca pātratāmupagataṁ deyaṁ mayā grāhitāḥ |

sattvaireva vicitrabhāvagamanādasmatkṛpā vardhitā

sattvāneva na pālayāmi yadi cet kasyārthamarthaḥ kṛtaḥ || 9 ||

saṁsāre vyasanābhighātabahule na syuryadi prāṇino

janmāvartaviḍambanena yamalokaṁ prāpya sātmīkṛtāḥ |

saṁsārāttaraṇaṁ ca saugatamidaṁ mahātmyamatyadbhutaṁ

kasyārthena samīhitaṁ yadi na me sattvā bhaveyuḥ priyāḥ || 10 ||

yāvaccedaṁ jvalati jagataḥ śāsanaṁ śāsanaṁ me

tāvat stheyaṁ parahitaparairātmavadbhirbhavadbhiḥ |

śrutvā śrutvā mama viracitaṁ sattvahetorakhinnaiḥ

khedaḥ kāryo na ca tanumimaṁ muktasāraṁ bhavadbhiḥ || 11 ||

samyaksambuddhabhāṣitā sattvārādhanagāthā samāptā |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/3725

Links:
[1] http://dsbc.uwest.edu/node/3941