Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > athaikonatriṁśaḥ paṭalavisaraḥ

athaikonatriṁśaḥ paṭalavisaraḥ

Parallel Devanagari Version: 
अथैकोनत्रिंशः पटलविसरः [1]

athaikonatriṁśaḥ paṭalavisaraḥ |

atha bhagavāṁ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṁ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ ! tvadīye kalpavidhānaparivarte saptamaḥ paṭakarmavidhānaṁ yo tasmiṁ kāle tasmiṁ samaye yugānte sādhayiṣyanti amoghā tasya siddhirbhaviṣyati | saphalāḥ sukhodayāḥ sukhavipākāḥ dṛṣṭadharmavedanīyā sarvadurgatinivāraṇīyā niyataṁ tasya bodhiparāyaṇīyā siddhirbhaviṣyati ||

atha bhagavāṁ śākyamuniḥ mañjuśriyasya kumārabhūtasya hṛdayaṁ bhāṣate sma ||

ṣaḍakṣaraṁ ṣaḍgatimocanātmakaṁ acintyatulyāpratimaṁ maharddhikam |

vimocakaṁ sarvabhavārṇavārṇavaṁ tṛduḥkhaduḥkhā bhavabandhabandhanāt ||

asahyaṁ sarvabhūtānāṁ sarvalokānuliptakam |

adhṛṣyaṁ sarvabhūtānāṁ bhavamārgaviśodhakam ||

prāpakaṁ buddhadharmāṇāṁ sarvaduṣṭanivāraṇam |

anumoditaṁ sarvabuddhaistu sarvasampattikārakam ||

utkṛṣṭaḥ sarvamantrāṇāṁ mañjughoṣasya śāsane |

katamaṁ ca tat | om vākyeda namaḥ ||

asya kalpaṁ bhavati | śākayāvakabhikṣabhaikṣāhāro vā triḥkālasnāyī tricelaparivarttī akṣaralakṣaṁ japet | pūrvasevā kṛtā bhavati ||

tataḥ acchinnāgradaśake paṭe poṣadhikena citrakareṇa aśleṣakairvarṇakaiḥ āryamañjuśrīścitrāpayitavyaḥ padmāsanasyo dharmaṁ deśayamānaḥ sarvālaṅkāravibhūṣitaḥ kumārarūpī muktottarāsaṅgaḥ tasya vāmena āryāvalokiteśvaraḥ padmahastaḥ cāmaravyagrahastaḥ dakṣiṇena āryasamantabhadraḥ upari meghagarbhavinirgatau vidyādharau mālādhāriṇau likhāpayitavyau adhastāt sādhako dhūpakaṭacchakavyagrahastaḥ samantāt parvataśikharā likhāpayitavyā | adhastāt padmasaraḥ ||

sadhātuke caitye paṭaṁ paścānmukhaṁ pratiṣṭhāpya udārāṁ pūjāṁ kṛtvā ghṛtapradīpāṁśca prajvālya jātīpuṣpāṇāṁ aṣṭasahasreṇa ekaikamabhimantrya mañjuśrīmukhe tāḍayet | tato mahāgambhīrahuṅkāraśabda śrūyate | paṭo vā prakampate | huṅkāraśabdena sārvabhaumiko rājā bhavati | pataprakampane sarvavādiṣuttaravādī bhavati | sarvalokaikaśāstrajñaḥ | atha na siddhyati sarvakarmasamartho bhavati ||

ayaṁ prathamaḥ kalpaḥ |

agarusamidhānāmadhyarddhamaṅgulapramāṇānāṁ nirdhūmeṣu khadirāṅgāreṣu kṛtsnāṁ rātriṁ turuṣkatailāktānāṁ juhuyāt | aruṇodaye āryamañjuśriyaṁ paśyati | so'sya yathepsitaṁ varaṁ dadāti | varjayitvā kāmopasaṁhitam ||

tasyaiva paṭasyāgrataḥ candanadhūpamavyavacchinnaṁ dahaṁ kṛtsnāṁ rātriṁ japet | tataḥ āryamañjuśrīḥ sākṣāmāgacchati gambhīrāṁ dharmāṁ deśayati | tāmadhimucyati | adhimucya sarvavyādhivinirmuktaḥ vaśitā prāpto bhavati ||

raktacandanamayaṁ padmaṁ kṛtvā ṣaḍaṅgulapariṇāhaṁ sanālaṁ raktacandanena mrakṣayitvā sahasraṁ sampātāhutaṁ sahasrābhimantritaṁ kṛtvā pūrṇamāsyāṁ paṭasyāgrataḥ padmapatre sthāpya hastenāvaṣṭabhya tāvajjaped yāvat prajvalita iti | tena gṛhītena dviraṣṭavarṣākṛtiḥ taptakāñcanaprabhaḥ bhāskarasyopiraketejā devakumāraḥ sarvavidyādharanamaskṛtaḥ mahākalpaṁ jīvati | bhinne dehe bhiratyāmupapadyate ||

candragrahe śvetavacāṁ gṛhyaṁ pañcagavyena prakṣālya aśvatthapatrairavaṣṭambhayitvā tāvajjaped yāvadūṣmāyati dhūmāyati jvalati | sarvajanavaśīkaraṇaḥ sarvavādivijayī dhūmāyamāne antarddhānaṁ triṁśadvarṣasahasrāṇi jīvati | jvalite ākāśagamanaṁ mahākalpaṁ jīvati ||

kapilāyāḥ samānavatsāyāḥ ghṛtaṁ gṛhya tāmrabhājanaṁ saptabhiraśvatthapatraiḥ sthāpya tāvajjaped yāvat trividhā siddhiriti | taṁ pītvā śrutidharamantardhānākāśagamanamiti ||

puṣkarabījaṁ mukhe prakṣipya candragrahe tāvajjaped yāvacculuculāyati | trilauhapariveṣṭitaṁ kṛtvā mukhe prakṣipyāntarhito bhavati | udgīrṇāyāṁ dṛśyati ||

lavaṅgagandhaṁ mukhe prakṣipya ṣaḍlakṣaṁ japet | yamālapati sa vaśyo bhavati | kṣīrayāvakāhāraḥ lakṣaṁ japed vidyādharo bhavati | bhikṣāhāraḥ kāṣṭhamaunī lakṣaṁ jape antarhito bhavati | koṭiṁ japedāryamañjuśrīstathā dharmaṁ deśayati yathā caramabhaviko bodhisattvaḥ bhavati | satata jāpena sarvārthavṛddhirbhavati ||

sarvagandhairyasya pratikṛtiṁ kṛtvā cchitvā juhoti sa saptarātreṇa vaśyo bhavati | guggulugulikānāṁ badarāsthipramāṇānāṁ ghṛtāktānāṁ śatasahasraṁ juhuyāt dīnāralakṣaṁ labhati ||

samudragāminīṁ nadīmavatīrya padmānāṁ śatasahasraṁ nivedayet | padmarāśitulyaṁ mahānidhānaṁ paśyati | kṣayaṁ na gacchati | gaurasarṣapāṇāṁ kuṅkumābhyaktānāṁ aṣṭasahasraṁ juhuyāt | rājā vaśyo bhavati | tilānāṁ dadhimadhughṛtāktānāṁ śatasahasraṁ juhuyāt | sarvandado mahāgṛhapatirbhavati | apatitagomayena maṇḍalakaṁ kṛtvā muktapuṣpairabhyavakīryāṣṭaśataṁ japet | tataḥ saddharmapustakaṁ vācayet | māsena paramamedhāvī bhavati | rocanāṣṭaśataṁ kṛtvā tilakaṁ kuryāt | sarvajanapriyo bhavati | śikhāṁ saptajaptāṁ kṛtvā sarvasattvānāmāvadhyo bhavati | kirimālaṁ daśasahasrāṇi juhuyāt | sarvavyādhirmucyate | dinedine saptavārāṁ japet | niyatavedanīyaṁ karma kṣapayati athāṣṭaśatajapena maraṇakālasamaye samastaṁ sammukhaṁ āryamañjuśriyaṁ paśyatīti ||

āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṁsakāt

mahāyānavaipulyasūtrāt saptaviṁśatimaḥ

mañjuśrīpaṭavidhānaparivartakarmavidhiḥ saptamakapaṭalavisaraḥ

parisamāptamiti |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4625

Links:
[1] http://dsbc.uwest.edu/node/4680