Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 19 premapañcaka

19 premapañcaka

Parallel Devanagari Version: 
१९ प्रेमपञ्चक [1]

 

19 | premapañcaka |

 

pratibhāso varaḥ kāntaḥ pratītyotpādamātrakaḥ |

na syāt yadi mṛtaiva syāt śūnyatā kāminī matā ||1||

 

śūnyatātivarā kāntā murttyā nirupamā tu yā |

pṛthak yadi kadācit syāt baddhaḥ syāt kāntanāyakaḥ ||2||

 

dampatī śaṅkitau tasmāt gurorupasthitau puraḥ |

nijaprītyā tayostena sāhajaṁ prema kāritam ||3||

 

vāyusadgurupāṇḍityamahākauśalamīdṛśam |

nijābedhanirālambāvubhau jātāvanuttarau ||4||

 

sarvvalakṣaṇasampūrṇau caturdvayavivarjjitau |

sarvvabhāvasvabhāvau ca niḥsvabhāvau sadoditau ||5||

 

|premapañcakaṁ samāptam ||

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/19-premapa%C3%B1caka

Links:
[1] http://dsbc.uwest.edu/%E0%A5%A7%E0%A5%AF-%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A5%87%E0%A4%AE%E0%A4%AA%E0%A4%9E%E0%A5%8D%E0%A4%9A%E0%A4%95