Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > aupapāduka iti 86

aupapāduka iti 86

Parallel Devanagari Version: 
औपपादुक इति ८६ [1]

aupapāduka iti 86|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ deveṣu trayastriṁśeṣu varṣā upagataḥ pāṇḍukambalaśilāyāṁ pārijātasya kovidārasya nātidūre māturjanitryā dharmaṁ deśayatyanyeṣāṁ ca devānām| tena khalu samayenāyuṣmānmahāmaudgalyāyanaḥ śrāvastyāṁ varṣā upagato jetavane 'nāthapiṇḍadasyārāme| atha catasraḥ parṣado yenāyuṣmānmahāmaudgalyāyanastenopasaṁkrāttā mahāmaudgalyāyanapādau śirasā vanditvā ekātte niṣaṇāḥ| catasraḥ parṣada āyuṣmānmahāmaudgalyāyano dharmakathayā saṁdarśayati samuttejayati saṁpraharṣayati| anekaparyāyeṇa dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya tūṣṇīm| atha catasraḥ parṣada utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā yenāyuṣmānmahāmaudgalyāyanastenāñjaliṁ praṇamayyāyuṣmattaṁ mahāmaudgalyāyanamidamavocan| kaccitte bhadatta mahāmaudgalyāyana śrutaṁ kutra bhagavānetarhi varṣā upagata iti||

mahāmaudgalyāyana āha| śrutaṁ me bhavatto bhagavāndeveṣu trayastriṁśeṣu varṣā upagataḥ pāṇḍukambalaśilāyāṁ pārijātasya kovidārasya nātidūre māturjanitryā dharmaṁ deśayatyanyeṣāṁ ca devānāṁ trayastriṁśāmiti|| atha catasraḥ parṣada āyuṣmato mahāmaudgalyāyanasya bhāṣitamabhinandyānumodya pādau śirasā vanditvotthāyāsanebhyaḥ prakrāttāḥ||

atha catasraḥ parṣadastrayāṇāṁ vārṣikāṇāmatyayādyenāyuṣmānmahāmaudgalyāyanastenopasaṁkrāttāḥ| upasaṁkramyāyuṣmato mahāmaudgalyāyanasya pādau śirasā vanditvā ekātte niṣaṇṇāḥ| catasraḥ parṣada āyuṣmānmahāmaudgalyāyano dharmyayā kathayā saṁpradarśayati samādāpayati samuttejayati saṁpraharṣayati| anekaparyāyeṇa dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya tūṣṇīm| atha catasraḥ parṣada utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā yenāyuṣmānmahāmaudgalyāyanastenāñjaliṁ praṇamayyāyuṣmattaṁ mahāmaudgalyāyanamidamavocan| yatkhalu bhadattamahāmaudgalyāyano jānāyācciradṛṣṭo 'smābhirbhagavānparitṛṣitāḥ smo vayaṁ bhagavato darśanena ichāmo vayaṁ bhagavattaṁ draṣṭum| sacedbhadattamahāmaudgalyāyanasyāguru sādhu bhadattamahāmaudgalyāyano yena bhagavāṁstenopasaṁkrāmet| upasaṁkramyāsmākaṁ vacanena bhagavataḥ pādau śirasā vandasvālpābādhatāṁ ca pṛcchālpātaṅkatāṁ ca laghūtthānatāṁ ca yātrāṁ ca balaṁ ca sukhaṁ cānavadyatāṁ ca evaṁ ca vada| jambūdvīpe bhadatta canasraḥ parṣada ākāṅkṣatti bhagavato darśanamevaṁ cāhuḥ| nāsti khalu bhadatta jambūdvīpakānāṁ manuṣyāṇāṁ tadrūpā ṛddhirvā anubhāvo yena jambūdvīpakā manuṣyā devāṁstrayastriṁśānabhiroheyurbhagavattaṁ darśanāyopasaṁkramaṇāya paryupāsanāya| asti khalu devānāṁ trayastriṁśānāṁ tadrūpā ṛddhiścānubhāvaśca yena devāstrayastriṁśā jambūdvīpamavatareyurbhagavattaṁ darśanāyopasaṁkramaṇāya paryupāsanāya| sādhu bhagavāndevebhyastrayastriṁśebhyo jambūdvīpamavataredanukampāmupādāyeti|| adhivāsayatyāyuṣmānmahāmaudgalyāyanaścatasṛṇāṁ parṣadāṁ tūṣṇībhāvena| atha catasraḥ parṣada āyuṣmato mahāmaudgalyāyanasya tūṣṇībhāvenādhivāsanāṁ viditvā āyuṣmato mahāmaudgalyāyanasya pādau śirasā vanditvotthāyāsanebhyaḥ prakrāttāḥ||

athāyuṣmānmahāmaudgalyāyano 'ciraprakrāttāścatasraḥ parṣado viditvā tadrūpaṁ samādhiṁ samāpanno yathā samāhite citte tadyathā balavānpuruṣaḥ saṁkuñcitaṁ vā bāhuṁ prasārayetprasāritaṁ vā saṁkuñcayedevamevāyuṣmānmahāmaudgalyāyanaḥ śrāvastyāmattarhito deveṣu trayastriṁśeṣu pratyaṣṭhātpāṇḍukambalaśilāyāṁ pārijātasya kovidārasya nātidūre|| tena khalu samayena bhagavāna nekaśatāyā devaparṣadaḥ purastānniṣaṇaṁ dharmaṁ deśayattaṁ dṛṣṭvā ca punaḥ smitaṁ prāvirakārṣīt| ihāpi bhagavānākīrṇo viharati tadyathā jambūdvīpe catasṛbhiḥ parṣadbhiriti|| atha bhagavānāyuṣmato mahāmaudgalyāyanasya cetasā cittamājñāyāyuṣmattaṁ mahāmaudgalyāyanamidamavocat| na khalu maudgalyāyana svairatvame<ṣāṁ> api tu yadā me evaṁ bhavati āgacchattviti tadā āgacchatti yadā me evaṁ bhavati gacchattviti tadā gacchatti| iti me cetasā cittamājñāya āgacchatti ca gacchatti ca||

athāyuṣmānmahāmaudgalyāyano yena bhagavāṁstenopasaṁkrāttaḥ| upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekātte niṣaṇaḥ| āyuṣmānmaudgalyāyanaḥ sarvāṁ devaparṣadamavalokya bhagavattamidamavocat| vicitrā bateyaṁ devaparṣatsaṁniṣaṇṇā saṁnipatitā| sattyasyāṁ devaparṣadi devatā yā buddhe 'vetya prasādena samanvāgatāḥ kāyasya bhedādihopapannāḥ| satti dharme satti saṅghe satti āryakāttaiḥ śīlaiḥ samanvāgatāḥ kāyasya bhedādihopapannāḥ|| atha bhagavānāyuṣmato mahāmaudgalyāyanasya bhāṣitamanuvarṇayannāyuṣmattaṁ mahāmaudgalyāyanamidamavocat| evametanmaudgalyāyana evamevametat| vicitrā bateyaṁ devaparṣatsaṁniṣaṇā saṁnipatitā| sattya syāṁ devatā yā buddhe 'vetya prasādena samanvāgatāḥ kāyasya bhedādihopapannāḥ| satti dharme satti saṅghe satti āryakāttaiḥ śīlaiḥ samanvāgatāḥ kāyasya bhedādihopapannāḥ||

atha śakro devānāmindro bhagavata āyuṣmataśca mahāmaudgalyāyanasya bhāṣitamanuvarṇayannāyuṣmattaṁ mahāmaudgalyāyanamidamavocat| evametadbhadattamahāmaudgalyāyana evametat| vicitrā bateyaṁ devaparṣatsaṁniṣaṇṇā saṁnipatitā| sattyasyāṁ devaparṣadi devatā yā buddhe 'vetya prasādena samanvāgatāḥ kāyasya bhedādihopapannāḥ| satti dharme satti saṅghe sattyāryakāttaiḥ śīlaiḥ samanvāgatāḥ kāyasya bhedādihopapannāḥ||

athānyatamo devaputro bhagavata āyuṣmataśca mahāmaudgalyāyanasya śakrasya devānāmindrasya bhāṣitamanuvarṇayannāyuṣmattaṁ mahāmaudgalyāyanamidamavocat| evametadbhadattamahāmaudgalyāyana evametat| vicitrā bateyaṁ devaparṣatsaṁniṣaṇṇā saṁnipatitā| sattyasyāṁ devaparṣadi devatā yā buddhe 'vetya prasādena samanvāgatāḥ kāyasya bhedādihopapannāḥ| satti dharme satti saṅghe| * * * * vayamāryakāttaiḥ śīlaiḥ samanvāgatāḥ kāyasya bhedādihopapannā iti||

tatrānekāni devatāni anekāni devatāsahasrāṇyanekāni devatāśatasahasrāṇi bhagavataḥ purastātpratyekaṁ pratyekaṁ srotāpattiphalaṁ sākṣātkṛtya tatraivāttarhitāni||

athāyuṣmānmahāmaudgalyāyanaḥ praviviktāṁ devaparṣadaṁ viditvā ekāṁsamuttarāsaṅgaṁ kṛtvā yena bhagavāṁstenāñjaliṁ praṇamayya bhagavattamidamavocat| jambūdvīpe bhadatta catasraḥ parṣado bhagavataḥ pādau śirasā vandatte alpābādhatāṁ ca pṛcchattyalpātaṅkatāṁ ca laghūtthānatāṁ ca yātrāṁ ca balaṁ ca sukhaṁ cānavadyatāṁ ca sparśavihāratāṁ ca|| bhagavānāha| sukhino maudgalyāyana bhavattu jambūdvīpe catasraḥ parṣadastvaṁ ca|| mahāmaudgalyāyana āha| jambūdvīpe bhadatta catasraḥ parṣada ākāṅkṣatti bhagavato darśanamevaṁ cāhuḥ| nāsti bhadatta jāmbūdvīpakānāṁ manuṣyāṇāṁ tadrūpā ṛddhirvā anubhāvo vā yena jāmbūdvīpakā manuṣyā devāṁstrayastriṁśānabhiroheyurbhagavattaṁ darśanāyopasaṁkramituṁ paryupāsanāya| asti tu bhadatta devānāṁ trayastriṁśānāṁ tadrūpā ṛddhiścānubhāvaśca yena devāstrayastriṁśā jambūdvīpamavatareyurbhagavattaṁ darśanāyopasaṁkramituṁ paryupāsanāya| sādhu bhagavāndevebhyastrayastriṁśebhyo 'vataredanukampāmupādāya|| bhagavānāha| tena hi tvaṁ gaccha maudgalyāyana jambūdvīpaṁ gatvā catasṛṇāṁ parṣadāmārocaya| avatariṣyati bhavatto bhagavānitassaptame divase devebhyastrayastriṁśebhyo jambūdvīpaṁ sāṁkāśye nagare āpajjure dāve udambaramūla iti||

athāyuṣmānmahāmaudgalyāyano bhagavataḥ pratiśrutya pādau śirasā vanditvā tadrūpaṁ samādhiṁ saṁpanno yathā samāhite citte tadyathā balavānpuruṣaḥ saṁkuñcitaṁ bāhuṁ prasārayedevamevāyuṣmānmahāmaudgalyāyano deveṣu trayastriṁśeṣvattarhito jambūdvīpe pratyaṣṭhāt|| athāyuṣmānmahāmaudgalyāyano jambūdvīpamāgatya catasṛṇāṁ parṣadāmārocayati| avatariṣyati bhavatto bhagavānitaḥ saptame divase devebhyastrayastriṁśebhyo jambūdvīpaṁ sāṁkāśye nagare āpajjure dāve udumbaramūla iti||

avatīrṇo bhagavāṁstataḥ saptame divase devebhyastrayastriṁśebhyaḥ sāṁkāśye nagare āpajjure dāve udumbaramūle| yadā bhagavānsāṁkāśyaṁ nagaramavatīrṇastadānekāni prāṇiśatasahasrāṇi bhagavato darśanāya saṁnipatitāni|| tatropapāduko bhikṣuḥ prādurbhūtaḥ| tena bhagavānsaśrāvakasaṅghaste ca devāsuragaruḍakinnaramahoragā bhaktenopanimantritāḥ|| yāvadgaṇḍīdeśanākāle sahacittotpādāddivyānyāsanānyudārapaṭācchāditāni prādurbhūtāni divyāni ca bhakṣyabhojyāni| tata upapādukena bhagavāndivyenāhāreṇa saṁtarpitaste ca devāsuragaruḍakinnaramahoragāḥ samyagupasthitāḥ| tato 'sya bhagavatā āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṁ śrutvopapādukena bhikṣuṇā idameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ|

bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta upapādukena karmāṇi kṛtāni yenopapādukaḥ saṁvṛttaḥ sacittotpādāccāsya yaccittayati yatprārthayate tatsarvaṁ samṛdhyatīti|| bhagavānāha| upapādukenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni| upapādukenaiva karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi api kalpaśatairapi|

sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||

bhūtapūrvaṁ bhikṣavo 'tīte 'dhvanyekanavate kalpe vipaśyī nāma samyaksaṁbuddho loka udapādi tathāgato 'rhansamyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa bandhumatīṁ rājadhānīmupaniśritya viharati| yāvadanyarasmingrāmake 'raṇyāyatane pañca bhikṣavo varṣā upagatāḥ| tatraikena bhikṣuṇā caturṇā bhikṣūṇāṁ vaiyāvṛtyaṁ kṛtam| tairyujyamānairghaṭamānairvyāyacchamānaiḥ sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| pañcamena pādayornipatya praṇidhānaṁ kṛtam| yathaibhirmāmāgamyārhattvaṁ sākṣātkṛtamanena me kuśalamūlena cittotpādena deyadharmaparityāgena ca pravrajitasya upakaraṇaviśeṣairavaikalyaṁ syāditi||

kiṁ karma kṛtaṁ yenopapādukaḥ saṁvṛttaḥ|| bhagavānāha| bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani viṁśatisahasrāyuṣi prajāyāṁ kāśyapo nāma samyaksaṁbuddho loka udapādi tathāgato 'rhansamyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| vārāṇasīṁ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve| tatrānyataraḥ śreṣṭhī| tasya bhāryā prasavakāle duḥkhavedanābhibhūtā ārtasvarā krandati| sa taṁ śabdaṁ śrutvā paraṁ saṁvegamāpannaḥ| sa śokāgāraṁ praviśya kare kapolaṁ dattvā cittāparo vyavasthitaḥ| tasya buddhirutpannā| yannvahaṁ bhagavacchāsane pravrajya praṇidhānaṁ kuryā yena na kadācidgarbhaśayyāṁ pratyanubhavāmīti|| sa tenaiva saṁvegena bhagavataḥ kāśyapasya pravacane pravrajitaḥ| tena praṇidhānaṁ kṛtam| anenāhaṁ kuśalamūlena cittotpādena deyadharmaparityāgena ca yatra yatra jāyeya tatra tatropapāduko bhaveyaṁ mā kadācidgarbhaśayyāṁ pratyanubhaveyamiti||

kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena sārthavāha āsīdayaṁ sa upapādukaḥ| yatpraṇidhānaṁ kṛtaṁ tenopapādukaḥ saṁvṛttaḥ| yattatrānenendriyāṇi paripācitāni tenedānīmarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhāṣitamabhyanandan|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5692

Links:
[1] http://dsbc.uwest.edu/node/5792