The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
mūrdhābhisamayādhikāraḥ pañcamaḥ
1- liṅgam (ūṣmā mūrdhaprayogaḥ)
prāptasarvākārabhisambodhasya prakarṣaparyanto'dhigamo bhavatīti tatsukhāvabodhāya liṅgādyabhidhānapuraḥsaraṁ mūrdhābhisamayamāha-
svapnāntare'pi svapnābhasarvadharmekṣaṇādikam
mūrdhaprāptasya yogasya liṅgaṁ dvādaśadhā matam ||1||
iti| svapnāvasthāyāmapyatyabhyāsāt svapnasadṛśasarvadharmekṣaṇam, śrāvakādibhūmispṛhācittānutpādanam, tathāgatādidarśanam, buddharddhivikurvitopalabdhiḥ, dharmadeśanādicittotpādaḥ, nairayikasattvādīkṣaṇapuraḥsarasvabuddhakṣetrāpāyaprahāṇānusmaraṇam, nagarādidāhapraśamanasatyādhiṣṭhānasamṛddhiḥ, yakṣādyamanuṣyāpagamasatyavākyaniṣpattiḥ, svayamabhijñāparākramakalyāṇamitrasevanam, sarvaprakāraprajñāpāramitāśikṣaṇam, sarvadharmānabhiniveśaḥ, buddhabodhyāsannībhavanamiti dvādaśa prakārāṇi prāptābhisamayāvasthāyā viśeṣaliṅgāni |
2-vivṛddhiḥ (mūrdhā mūrdhaprayogaḥ)
liṅgenaivaṁ lakṣitasya katiprakārā vivṛddhiriti vivṛddhimāha-
jambudvīpajaneyattābuddhapūjāśubhādikām |
upamāṁ bahudhā kṛtvā vivṛddhiḥ ṣoḍaśātmikā ||2||
iti| jambūdvīpakāditrisāhasralokadhātavīyasattveyattātathāgatapūjādhikatvam, viśiṣṭaprajñāpāramitāmanaskāraḥ, anutpattidharmakṣāntilābhaḥ, bodhyabodhakadharmānupalambhaḥ, daśakuśalādyārūpyasamāpattiyogād viśeṣotkarṣaḥ, sarvadevanikāyopasaṁkramaḥ, sarvamārābhibhavaḥ, śāstṛsadṛśajanasamānāvasthā iti aṣṭaprakārāṇi puṇyāni| punaḥ sarvathopāyakauśalapariśuddhaśikṣā, buddhagotrībhavanam, buddhatvaphalaprāptinimittam, pāramitāvipakṣacittānutpādaḥ, rūpādiyogādhigamacittānutpādaḥ, sarvapāramitāsaṁgrahajñānam, sarvasampatpratilambhaḥ, samyaksambodhyāsannībhāva ityanyāni aṣṭaprakārāṇi puṇyāni | puṣpādibhiḥ buddhapūjāyāḥ śubhādikāṁ bahudhā upamāṁ kṛtvā uttarottaraviśeṣotkarṣeṇa ṣoḍaśāvasthātmikā vivṛddhirbhavati |
3- nirūḍhiḥ (kṣāntiḥ mūrdhaprayogaḥ)
vivṛddhyaivaṁ vardhitasya ātmībhāvagamanaparyantalakṣaṇāṁ nirūḍhiṁ vaktumāha-
trisarvajñatvadharmāṇāṁ paripūriranuttarā |
aparityaktasattvārthā nirūḍhirabhidhīyate ||3||
iti | samyagupāyakauśalabalenaivaṁ nirvikalpādhigamāvasthāyāṁ mahākaruṇādisammukhīkaraṇabhāvena aparityaktasattvārthalakṣaṇā yathoktasarvākārajñatāditrisarvajñatādharmāṇāṁ cittotpādādīnāmuparyuktānāmanuttarā paripūrirnirūḍhiriti |
4- cittasaṁsthitiḥ (agradharmākhyaḥ mūrdhaprayogaḥ)
nirūḍhyaivaṁ virūḍhasya sthirībhāvalakṣaṇā cittasaṁsthitiriti cittasaṁsthitimāha-
caturdvīpakasāhasradvitrisāhasrakopamaḥ |
kṛtvā puṇyabahutvena samādhiḥ parikīrtitaḥ ||4||
iti| sambhavatpramāṇasya palapramāṇena parimāṇaṁ pramātuṁ śakyata iti nyāyāt caturdvīpāditrisāhasralokadhātūnāṁ sarveṣāṁ pāramitādīnāṁ samādhipuṇyajñānasvarūpāṇāṁ pṛthak pṛthak upamāṁ kṛtvā tebhyo viśiṣṭā pramāṇātikrāntapuṇyabahutvena samādhilakṣaṇā cittasaṁsthitiḥ kathiteti |
etāni ca liṅgādīni yathākramamūṣmādicaturnirvedhabhāgīyasvarūpāṇi veditavyāni |
5-darśanamārgaḥ (mūrdhaprayogaḥ)
nirvedhabhāgīyānantaraṁ darśamārgaḥ | tatra caturvidho vipakṣaḥ sapratipakṣaḥ | vipakṣaṁ tāvad grāhyavikalpadvayamāha-
pravṛtau ca nivṛtau ca pratyekaṁ tau navātmakau |
grāhyau vikalpau vijñeyāvayathāviṣayātmakau ||5||
iti| anupalambhopalambhasvabhāvo pravṛttinivṛttipakṣau yathākramaṁ śrāvakabodhisattvādīnāṁ dharmasyādānasantyāgākāreṇa grāhyāviti kleśavad vipakṣau grāhyavikalpau vastunyapratibaddhavṛttitvena vitathapratibhāsitvādayathāsvarūpau viṣayaprabhedena pratyekaṁ navaprakārau jñeyāviti |
grāhyavikalpapakṣadvayamevaṁ nirdiśya grāhakavikalpadvayamāha-
dravyaprajñaptisatsattvavikalpau grāhakau matau |
pṛthagjanāryabhedena pratyekaṁ tau navātmakau ||6||
grāhau cenna tathā sto'rthau kasya tau grāhakau matau |
iti grāhakabhāvena śūnyatālakṣaṇaṁ tayoḥ ||7||
iti| pṛthagjanāryapudgalayoryathākramaṁ dravyaprajñaptisatpuruṣādhiṣṭhānau grāhakavikalpau vibandhakatvād vipakṣau viṣayabhedena pratyekaṁ navaprakārāviti | yadā viṣayabhāvāpannagrāhyāvarthau na tathā grāhyarūpeṇa bhavatastadā na kasyacit tau grāhakāviti, grāhakarūpeṇānayorviviktaṁ rūpamiti vitathapratibhāsitvādayathāviṣayasvarūpau jñeyāviti |
kathaṁ pravṛtyadhiṣṭhānaḥ prathamo grāhyavikalpo navadhāḥ? ityāha -
eṣa svabhāve gotre ca pratipatsamudāgame |
jñānasyālambanābhrāntau pratipakṣavipakṣayoḥ ||8||
svasminnadhigame kartṛtatkāritrakriyāphale |
pravṛttipakṣadhiṣṭhāno vikalpo navadhā mataḥ ||9||
iti| viviktena viviktānavabodhasvabhāve, acalādibhūmipraveśena niyatabuddhagotre, māyopamapratipattyā darśanādimārgasamudāgame, pratibhāsamātreṇa abhrāntajñānālambane, guṇadoṣapūrvakopādeyaheyatvena pratipakṣavipakṣe, sarvamalarahitatvena svādhigame, hīnāpraṇītatvena śrāvakādibhūmidūrīkaraṇe, yathāśayānurūpanirmāṇena sattvārthavyāpāre, samyagupāyakauśalabalena sarvajananirvāṇapratiṣṭhāpanakriyāphale ca nirdoṣatayā upādeyatvena pravṛttiḥ kāryā, ityevaṁ pravṛttipakṣādhiṣṭhānaḥ prathamo grāhyavikalpo navaprakāro darśanamārgaprayogāvasthāyāṁ praheyo mata iti |
kathaṁ nivṛttipakṣadhiṣṭhāno dvitīyo grāhyavikalpo navadheti ? āha-
bhavaśāntiprapātitvānnyunatve'dhigamasya ca |
parigrahasyābhāve ca vaikalye pratipadgate||10||
parapratyayagāmitve samuddeśanivartane |
prādeśikatve nānātve sthānaprasthānamohayoḥ ||11||
pṛṣṭhato gamane ceti vikalpo'yaṁ navātmakaḥ |
nivṛttipakṣadhiṣṭhānaḥ śrāvakādimanobhavaḥ ||12||
iti| saṁsāranirvāṇānyataraprapātitvena nyunatādhigame, kalyāṇamitropāyakauśalavikalatvena saṁparigrahābhāve, samastajñeyāvaraṇāpratipakṣatvena pratipadvaikalye, tathāgatādyupadeśasāpekṣatvena parapratyayagāmitve, sarvasattvāgratācittamahattvādyapravṛttatvena uddeśanivṛtau, kleśāvaraṇapratipakṣatvena prādeśikamārgavyāpāre, sopalambhatvena prathamaphalādyadhigamanānātve, sarvāvidyānuśayāprahīṇatvena sthānagamanājñāne, mahāyānasarvasaṁgrāhakatvena sarvākārajñatāsarvanirvāṇapaścādanugamane ca sadoṣatayā grāhyatvena vinivṛttiḥ kāryā | ityevaṁ dvitīyo grāhyavikalpo nivṛttipakṣādhiṣṭhānaḥ śrāvakapratyekabuddhasantānopādeyatvasamudbhavo navadhā bodhisattvānāṁ
darśanamārge cittacaittapravṛttyavasthāyāṁ praheyo mata iti |
kathaṁ dravyasatpṛthagjanapuruṣādhiṣṭhānaḥ prathamo grāhakavikalpo navadhā ? ityāha -
grāhakaḥ prathamo jñeyo grahaṇapratimokṣaṇe |
manaskriyāyāṁ dhātūnāmupaśleṣe trayasya ca ||13||
sthāne cābhiniveśe ca prajñaptau dharmavastunaḥ |
saktau ca pratipakṣe ca yathecchaṁ ca gatikṣatau ||14||
iti| saṁvṛtyā māyāvad grahaṇamokṣaṇe, tattvato'manaskāreṇa manaskaraṇe, dharmatayā traidhātukopaśleṣaṇe, śūnyatā'navasthānena avasthāne, vastvanabhiniveśena sarvābhiniveśe, dravyasadbhāvena sarvadharmaprajñaptau, tattvajñānāsaktyā anabhiniveśapūrvakasaktau, samatābhāvanāpratipakṣatayā pratipakṣe, samyagavijñātaprajñāpāramitatvena yathecchagamanavyāghāte ca pāramārthikabhāvābhiniveśena prathamo grāhakavikalpo navaprakāro darśanamārgaprayogāvasthāyāṁ praheyo mata iti |
kathaṁ prajñaptisatpuruṣādhiṣṭhāno dvitīyo grāhakavikalpo navadhā ? ityāha -
yathoddeśamaniryāṇe mārgāmārgāvadhāraṇe |
sanirodhe samutpāde vastuyogaviyogayoḥ ||15||
sthāne gotrasya nāśe ca prārthanāhetvabhāvayoḥ |
pratyarthikopalambhe ca vikalpo grāhako'paraḥ ||16||
iti| śrāvakādiniryāṇatvena yathoktoddeśāniryāṇe, svābhīṣṭamārgābhāvena itaramārgāmārgāvadhāraṇe, saṁvṛtikāryakāraṇabhāvena utpādanirodhe, nirantaretarapratibhāsatvena samastavastusaṁyogaviyoge, vyomāvasthitaśakunisadṛśatvena rūpādisthāne, bodhicittotpādādidvāreṇa śrāvakādigotravināśe, tathatāprativiśiṣṭadharmatābhāvena abhilāṣābhāve, paramārthasatyāśrayeṇa hetvabhāve, abhyastamātsaryadharmatayā pratyarthikamārādivastūpalambhe ca prajñaptibhāvābhiniveśena dvitīyo grāhakavikalpo navaprakāro darśanamārgacittacaittapravṛttyavasthāyāṁ praheyo mata iti |
darśanamārge vipakṣaṁ sapratipakṣamevaṁ nirdiśya yanmahābodhiniṣpattaye darśanamārgo yena kāraṇena sahita iṣyate, tatkāraṇapradarśanāyāntaraślokamāha-
bodhau sandarśanānyeṣāṁ taddhetośca parīndanā |
tatprāptyanantaro hetuḥ puṇyabāhulyalakṣaṇaḥ ||17||
iti| vakṣyamāṇalakṣaṇabodhau darśanādimārgasandarśanena anyeṣāṁ pratiṣṭhāpanaṁ prathamam (kāraṇam) |
bodhinimittamevānyeṣāṁ samyag granthārthādidvāreṇa prajñāpāramitāpratyarpaṇaṁ dvitīyam (kāraṇam) |
bodhiprāptaye cāvyavahitakāraṇaṁ svataḥ pracurataraprajñāpāramitābhāvanādipuṇyalakṣaṇaṁ tṛtīyam (kāraṇam) |
kā punariyaṁ mahābodhiryadarthaṁ yathoktakāraṇasahāyo darśanamārgo'bhipreta ityantaraślokena mahābodhimāha-
kṣayānutpādayorjñāne malānāṁ bodhirucyate |
kṣayābhāvādanutpādātte hi jñeye yathākramam ||18||
iti | kleśajñeyāvaraṇamalānāmutpannānutpannatvena kalpitānāṁ -
dharmadhātuvinirmukto yasmāddharmo na vidyate |
iti dharmadhātusvabhāvānāmākāśasyeva nirodhotpādābhāvād ekānesvabhāvakāryakāraṇapramāṇādyupapannabhāvavaidhuryād gaganakamalavadvā yathākramaṁ malānāṁ kṣayotpādābhāvād akṣayānutpādajñānātmikā sarvadharmāviparītādhigatilakṣaṇā yathāvad dhamakāyādyātmikā mahābodhirabhidhīyata iti |
yasmādevaṁ ato ye bhāvavināśābhisandhinā kṣīṇe kṣīṇamiti jñānaṁ kṣayajñānam, bhāvānutpādābhisandhinā ca anutpanne'nutpannamiti jñānamanutpādajñānaṁ varṇayanti | bodhiñca kṣayānutpādajñānaṁ varṇayanti | teṣāṁ kṣayānutpādavaikalyād etajjñānaṁ na ghaṭata ityantaraślokenāha -
prakṛtāvaniruddhāyāṁ darśanākhyena vartmanā |
vikalpajātaṁ ki kṣīṇaṁ kiṁ vānutpattimāgatam ||19||
iti| utpannānutpannayorthathākramaṁ kṣayotpattivighātalakṣaṇanirodhena aniruddhāyāṁ paramārthatastathatārūpāyāṁ prakṛtau satyāṁ katarad vikalpādirūpamutpannaṁ kṣīṇaṁ, kataraccānutpannam anutpattidharmakaṁ jātaṁ darśanamārgabalena vitathabhāvābhiniveśināṁ bhavatām? yāvatā naiva kiñcit | tasmādasmākaṁ matamevāṅgīkartavyamityabhiprāyaḥ |
anyathā tāttvikadharmasattvopagame bhagavataḥ sarvathā vikalpakleśajñeyāvaraṇaprahāṇaṁ mahadvismayasthānīyaṁ syādityantaraślokenāha-
sattvā ca nāma dharmāṇāṁ jñeye cāvaraṇakṣayaḥ |
kathyate yatparaiḥ śāsturatra vismīyate mayā ||20||
iti| tatra hyadayavyayaśūnyatvānnāstyātmeti vibhāvayannātmābhiniveśaṁ parityajya tadviviktaskandhādikaṁ pratītyasamutpannam udayavyayadharmakaṁ samupalabhya nīlataddhiyoḥ sahopalabhbhaniyamāccittamātramevedaṁ na bāhyārtho'stīti manasikurvan aparityaktagrāhakākāracittābhiniveśo bāhyārthābhiniveśaṁ tiraskṛtya grāhyābhāve grāhakābhāva iti nidhyāyaṁstāmapi grāhakākāralakṣaṇāṁ vijñaptimātratāmavadhūya advayajñānameva kevalaṁ bhāvato bhāvarūpamiti niścitya tadapi pratītyasamutpannatvānmāyāniḥsvabhāvaṁ tattvato'pagataikāntabhāvābhāvādiparāmarśarūpamiti bhāvayan bhāvanābalaniṣpattau keṣāñcinmaṇirūpyādijñānavad utsāritasakalabhrāntinimittāyā māyopamātmapratibhāsadhiyo nirvikalpāyāḥ kathañcit pratyātmavedyāyāḥ samutpāde jñeyāvaraṇaṁ samyag yogī prajahyāt | anyathā paraiḥ sarvadā ākāśasya dravyābhāvamātrarūpadhāraṇavad anādheyānapaneyasvarūpadhāraṇād dharmāṇāṁ kṣaṇikānāṁ jñānamātrarūpāṇāṁ jñeyalakṣaṇānāñca yadi paramārthato vidyamānatā syāt tadā pratipakṣabhāvanayā ākāśasyeva teṣāṁ na kiñcit kriyate| ato bhāvābhiniveśaviparyāsāvinivṛtyā yad bhagavataḥ sarvathāḥ jñeyāvaraṇaprahāṇaṁ dharmāṇāñca yatsattopagamyate paraiḥ tatparasparaviruddhārthābhyupagame vismayasthānīyaṁ bhavet |
ityevaṁ bhāvapakṣaṁ nirākṛtya niḥsvabhāvapakṣadṛḍhīkāreṇa mumukṣubhiridamevāṅgīkarttavyamityantaraślokena sthānapakṣamāha-
nāpaneyamataḥ kiñcit pakṣeptavyaṁ na kiñcana |
draṣṭavyaṁ bhūtato bhūtaṁ bhūtadarśī vimucyate ||21||
iti| yasmādevaṁ bhāvābhiniveśena mukteranupapattirato apavādasamāroparūpamapanayanaprakṣepaṁ kasyaciddharmasyākṛtvā idameva pratītyasamutpannaṁ saṁvṛtyā tathyarūpaṁ rūpādiniḥsvabhāvādirūpato nirūpaṇīyam, evañca māyāgajena aparamāyāgajaparājayavad viparyāsanivṛtyā tatvadarśī vimucyata iti |
ityevaṁ prāsaṅgikamabhidhāya prakṛtaṁ darśanamārgamāha-
ekaikasyaiva dānādai teṣāṁ yaḥ saṅgraho mithaḥ |
sa ekakṣaṇikaḥ kṣāntisaṅgṛhīto'tra dṛkpathaḥ ||22||
iti| dānādiṣaṭpāramitānāṁ pratyekamekaikabhāve dānādau yaḥ parasparaṁ sarvapāramitāsaṅgrahaḥ, so'traikakṣaṇiko mūrdhābhisamaye duḥkhadharmajñānakṣāntisaṁgṛhītaḥ trimaṇḍalaviśuddhiprabhāvitaḥ ṣaṭtriṁśadākāranirjāto darśanamārgaḥ |
asmiṁśca (darśanamārge) samutpanne kāmarūpārūpyadhātubhedena pratyekaṁ caturvikalpanavaprakāratayā aṣṭottaraśatagrāhyagrāhakavikalpaprahāṇena tatsaṁgṛhītavikalpajanakavāsanākleśāṣṭottaraśataprahāṇaṁ pratītyasamutpādadharmatayopalabhyate |
tatra vaśitvārthaṁ tāmeva punaḥ punarbhāvayatīti antaraślokenāha-
sa samādhiṁ samāpadya tataḥ siṁhavijṛmbhitam |
anulomaṁ vilomañca pratītyotpādamīkṣate ||23||
iti| sa darśanamārgaprāpto yogī kleśajñeyāvaraṇabhayābhāvāt siṁhavijṛmbhitaṁ (nāma) samādhiṁ samāpadya uttarakālamavidyāpratyayāḥ saṁskārā ityādyanulomaṁ jarāmaraṇanirodho jātinirodhād ityādipratilomaṁ pratītyasamutpādaṁ nirūpayati |
6-bhāvanāmārgaḥ (mūrdhaprayogaḥ)
darśanamārgamevamabhidhāya vipakṣaprahāṇādikam ādhārapratipattipūrvakaṁ subodhamiti ādhāraṁ bhāvanāmārgamāha -
kāmāptamavadhīkṛtya vijñānamasamāhitam |
sanirodhāḥ samāpattīrgatvāgamya nava dvidhā ||24||
ekadvitricatuḥpañcaṣaṭsaptāṣṭavyatikramāt|
avaskandasamāpattiranirodhamatulyatā ||25||
iti| bodhisattvāḥ prathamadhyānamārabhya yāvannirodhaṁ gatvā tato nirodhamārabhya yāvat prathamadhyānamāgamya evamanulomapratiloma (krama) -dvayena caturdhyāna caturārūpyanirodhalakṣaṇā nava samāpattīrgatvā āgamya punaḥ prathamaṁ dhyānaṁ samāpadya tato vyutthāya nirodham, evaṁ yāvannaivasaṁjñānāsaṁjñāyatanānnirodhaṁ samāpadya, tato vyutthāya anantarasamāpattimālambya kāmāvacaraṁ vijñānaṁ maryādārūpeṇāvasthāpya upāyakauśalyabalena vyutthāya tadeva vijñānamasamāhitamāmukhīkṛtya, tato nirodhaṁ tato'samāhitaṁ tato nirodhamekaṁ parityajya naivasaṁjñānāsaṁjñāyatanaṁ tato'samāhim tato dvayaṁ parityajya ākiñcanyāyatanaṁ tato'samāhitam, evaṁ yāvadaṣṭau parityajya prathamaṁ dhyānaṁ tato'samāhitam, ityekādiparityāgenānirodhasamāpattiṁ yāvad visadṛśadvāreṇa gacchatītyatulyagām avaskandasamāpattiṁ vaśitvalakṣaṇām āmukhīkṛtya bhāvanāmārgo bhavati |
bhāvanāmārgamevamabhidhāya tatra praheyaḥ caturvidho vipakṣo vaktavyaḥ | prathamaṁ tāvad grāhyavikalpamāha-
saṁkṣepe vistare buddhaiḥ sānāthyenāparigrahe |
traikālike guṇābhāve śreyasastrividhe pathi ||26||
eko grāhyavikalpo'yaṁ prayogākāragocaraḥ |
iti saṁkṣiptarūcisattvānugraheṇa dharmasaṁkṣepe, vistararucisattvānukampayā dharmavistare, yathāvihitārthānanuṣṭhānena buddhasānāthyāparigrahe, samutpannaniruddhatvena prayogamārgaguṇābhāve, samyagutpattihetuvaidhuryād darśanamārgaguṇābhāve, anāgatāsattvena bhāvanāmārgaguṇābhāve, viparyāsaśāntatvādinā nirvāṇaprayogamārge, śūnyatābhinirhāratvena darśanamārge, naiḥsvābhāvyabhāvakatvena bhāvanāmārge ca prathamo grāhyavikalpaḥ asyāmavasthāyāṁ praheyatvena bhāvanāmārgaprayogāvasthāyāṁ navavidho viṣayī |
prathamamevaṁ nirdiśya dvitīyaṁ grāhyavikalpamāha-
dvitīyaścittacaittānāṁ pravṛttiviṣayo mataḥ ||27||
anutpādastu cittasya bodhimaṇḍāmanaskriyā |
hīnayānamanaskārau sambodheramanaskṛtiḥ ||28||
bhāvane'bhāvane caiva tadviparyaya eva ca |
ayathārthaśca vijñeyo vikalpo bhāvanāpathe ||29||
iti| kalyāṇamitrādivaikalyād bodhicittānutpāde, viśiṣṭabuddhālambanapuṇyābhāvād bodhimaṇḍāmanaskāre, śrāvakagotratvāt tadyānamanaskaraṇe, pratyekabuddhagotratvāt tadyānāmukhīkaraṇe, prajñāpāramitāpratipattivaidhuryāt samyaksambodhyamanaskaraṇe, sopalambhatvena bhāvanāyāṁ nirupalambhavattvena abhāvanāyām, anupalambhānanupalambhatvāt nabhāvanānābhāvane, viparītābhiniveśād ayathārthatve ca dvitīyo grāhyavikalpaḥ tasyāmavasthāyāṁ praheyatvena bhāvanāmārge cittacaittapravṛtyavasthāyāṁ navavidho viṣayī |
dvitīyamevaṁ nirdiśya prathamaṁ grāhakavikalpamāha-
grāhakaḥ prathamo jñeyaḥ sattvaprajñaptigocaraḥ |
dharmaprajñatyaśūnyatvasaktipravicayātmakaḥ ||30||
kṛte ca vastuno yānatritaye ca sa kīrttitaḥ |
dakṣiṇāyā aśuddhau vā caryāyāśca vikopane ||31||
iti | dravyasadanupapattyā sattvaprajñaptau, pratibhāsamātratvāt (sarva) - dharmaprajñaptau, sarvatragatvāt sarvākārajñatādidharmāśūnyatve, sarvathābhiniveśāprahāṇād dharmasaktau, niḥsvabhāvāvabodhena dharmapravicaye, samuddeśākaraṇena vastūddeśakaraṇe, rūpādyupalambhatvād yānatrayaniryāṇe, samyagapratipannatvena dakṣiṇāśuddhau, dānādyupalambhapratiṣattyā caryāvikopane ca pūrvavad grāhakavikalpo bhāvanāmārgaprayogāvasthāyāṁ navavidho viṣayī |
prathamamevaṁ nirdiśya dvitīyaṁ grāhakavikalpamāha -
sattvaprajñaptitaddhetuviṣayo navadhā'paraḥ |
bhāvanāmārgasambaddho vipakṣastadvighātataḥ ||32||
iti| vipakṣo dvitīyo grāhakavikalpaḥ sattvaprajñaptitadvyavasthāpanapratibhāsamātrahetuviṣayo bhāvanāmārgeṇa sampraheyatvāt tatsambaddho navaprakāraḥ |
kathaṁ navaprakāra iti ced ? dvābhyāmantaraślokābhyāmāha-
sarvajñatānāṁ tisṛṇāṁ yathāsvaṁ trividhāvṛtau |
śāntimārgatathatādisaṁprayogaviyogayoḥ ||33||
asamatve ca duḥkhādau kleśānāṁ prakṛtāvapi |
dvayābhāve ca saṁmohe vikalpaḥ paścimo mataḥ ||34||
iti| sarvākārāparijñānena sarvākārajñatāvaraṇasaṁmohe, sarvamārgāparijñānena mārgajñatāvaraṇasaṁmohe, sarvavastvaparijñānena sarvajñatāvaraṇasaṁmohe, prajñāpāramitā'parijñānena sarvaśāntamārgasaṁmohe, tathatājñeyarūpādyaparijñānena tathatādisaṁyogaviyogasaṁmohe, mārādisvarūpāparijñānena asamatvasaṁmohe, yathārūtārthagrāhitvena duḥkhādisatyasaṁmohe, rāgādisvabhāvāparijñānena kleśaprakṛtisaṁmohe, grāhyagrāhakalakṣaṇāparijñānena advayasaṁmohe ca pūrvavat paścimo grāhakavikalpo bhāvanāmārgacittacaittapravṛttyavasthāyāṁ navaprakāro viṣayī mataḥ ||
teṣāṁ bhāvanāmārgavipakṣāṇāṁ prahāṇe caturvidhapratipakṣo'pi tadbhedena bhinno'vagantavyaḥ |
pūrvavad aṣṭottaraśatavikalpaprahāṇasamakālameva tatsaṁgṛhītāṣṭottaraśatakleśānāṁ prahāṇena sarvaguṇasampado bhāvanāmārgasthaṁ bodhisattvamāśrayanta iti dvābhyām antaraślokābhyāmāha-
āsāṁ kṣaye satītīnāṁ cirāyocchvasitā iva |
sarvākārajagatsaukhyasādhanā guṇasampadaḥ ||35||
sarvāḥ sarvābhisāreṇa nikāmaphalaśālinam |
bhajante taṁ mahāsattvaṁ mahodadhimivāpagāḥ ||36||
iti| bhāvanāmārgābhyāsād āsāṁ caturvikalpajātīnāmupadravatvena itīnāṁ kṣaye sati saṁrodhavaikalyena saṁharṣocchvāsaprāptā iva sarvāstriyānasaṁgṛhītā guṇasampadaḥ kṛpāpāratantryāt sarvaprakārajagatsaukhyotpādanadakṣā sarvathābhimukhyāgamanaprakāreṇa prakarṣaparyantādhigamaphalaiḥ prātaśobhaṁ bhāvanāmārgasthaṁ bodhisattvamāśrayante mahāsamudramiva nadya iti |
7- ānantaryasamādhiḥ (mūrdhaprayogaḥ)
bhāvanāmārgānantaramānantaryamārgamāha-
trisāhasrajanaṁ śiṣyakhaḍgādhigamasaṁpadi |
bodhisattvasya ca nyāme pratiṣṭhāpya śubhopamāḥ ||37||
kṛtvā puṇyabahutvena buddhatvāpteranantaraḥ |
ānantaryasamādhiḥ sa sarvākārajñatā ca tat ||38||
iti | śrāvakapratyekabuddhabodhisattvānāṁ nyāme trisāhasramahāsāhasralokadhātavīyasattvān pratiṣṭhāpya kaścid yatpuṇyaṁ prasravati, tadupamīkṛtya tadviśiṣṭapuṇyabahutvena yā sarvākārajñatā tad buddhatvamiti buddhatvaprāpteravyavahito yaḥ samādhiḥ so'trānantaryasamādhiḥ |
tadālambanādayaḥ kīdṛśā iti ced ? antaraślokena ālambanādīnāha-
ālambanamabhāvo'sya smṛtiścādhipatirmataḥ |
ākāraḥ śāntatā cātra jalpājalpipravādinām ||39||
iti| asya cānantaryasamādheḥ sarvadharmābhāvopalabdhiḥ ālambanapratyayaḥ, smaraṇaṁ cādhiparipratyayaḥ, prakṛtiśāntatā cākāraḥ | atra ca sthāne duravagāhatvād aviditopāyakauśalānāṁ pravādināṁ (nānā) - codyamukhaparamparāprasarpiṇī (vipratipattiḥ) iti upāyakauśalena sā nirākartavyeti | anenāsya gabhīratā abhihitetyabhiprāyaḥ |
8-vipratipattiḥ (mūrdhaprayogaḥ)
viparyastamatīnāṁ kīdṛśīḥ vipratipattīḥ nirākṛtya sa samādhirutpādayitavya iti cet ? samādheranantaraṁ vipratipattīrāha-
ālambanopapattau ca tatsvabhāvāvadhāraṇe |
sarvākārajñatājñāne paramārthe sasaṁvṛtau ||40||
prayoge triṣu ratneṣu sopāye samaye muneḥ |
viparyāse samārge ca pratipakṣavipakṣayoḥ ||41||
lakṣaṇe bhāvanāyāñca matā vipratipattayaḥ |
sarvākārajñatādhārā ṣoḍhā daśa ca vādinām ||42||
iti saṁskṛtāsaṁskṛtadhātvorabhāvatvena ālambanopapattau, sarvathā nīrūpatvād ālambanasvabhāvāvadhāraṇe, bhāvābhāvānupalambhena sarvākārajñatājñāne, tathatāsvabhāvatvena saṁvṛtiparamārthasatyadvaye, dānādyanupalambhena prayoge, boddhavyābhāvād buddharatne, nāmadheyamātratvād dharmaratne, rūpādyālambanapratiṣedhāt saṁgharatne, dānādyanupalambhena upāyakauśale, bhāvābhāvobhayarūpādhigamapratiṣedhāt tathāgatābhisamaye, prapañcavyavasthāpitānityāditvena nityādiviparyāse, vibhāvitamārgaphalāsākṣātkaraṇena mārge, hānopādānābhāvena vipakṣe pratipakṣe ca, dharmyabhāvād dharmalakṣaṇe, svasāmānyalakṣaṇānupapattyā bhāvanāyāñca parasparaviruddhā bhāṣārthānuṣṭhānena ayujyamānatayā saṁśayarūpāḥ ṣoḍaśa vipratipattīryathānirdiṣṭaviṣayatvena sarvākārajñatādhiṣṭhānāḥ sarveṣāmeva aviditabodhisattvopāyakauśalajanapravādināṁ yathāsambhavamubhayasatyāśritopāyakauśalena nirākṛtya samyak sarvathā niścayamutpādya kalyāṇakāmairbodhisattvairānantaryasamādhiradhigamyata iti |
iti abhisamayālaṅkāre nāma prajñāpāramitopadeśaśāstre pañcamādhikāravṛttiḥ |
Links:
[1] http://dsbc.uwest.edu/node/4829