The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
caityavandanāstotram
jātiṁ bodhiṁ prabalamatulaṁ dharmacakramaraṇye
caitye cāryaṁ tribhuvananamitaṁ śrīmataṁ prātihāryam|
sthāne caitye girinagaranibhe devadevāvatāraṁ
vande bhaktyā praṇamitaśirasā nirvṛtā yena buddhāḥ|| 1||
vaiśālyāṁ dharmacakre prathitajinavare parvate gṛdhrakūṭe
śrāvastyāṁ lumbikāyāṁ kuśinagaravare kāpilākhye ca sthāne|
kauśalyāṁ sthūlakūṭe madhuravarapure nandagopāsarāte
ye cānye dhātucaityā daśabalabalitā tān namasyāmi buddhān|| 2||
kailāśe hemakūṭe himavati nilaye mandare merūśṛṅge
pātāle vaijayante dhanapatinilaye siddhagandharvaloke
brahmāṇḍe viṣṇubhūmyāṁ paśupatinagare candrasūryātireke
ye cānye dhātucaityā daśabalavalitā tān namasyāmi buddhān|| 3||
kāśmīre cīnadeśe khasatavarapure balkale siṁhale vā
rātādye siṁhapoṭe satatamavirataṁ vallakhe kāpilākhye|
nepāle kāmarūpe kuvasavarapure kāntiśobhāsarāte
ye cānye dhātucaityā daśabalavalitā tān namasyāmi buddhān|| 4||
ye ca syurdhātugarbhā daśabalatanujāḥ kumbhasaṁjñāśca caityāḥ
aṅgārāḥ kṣārasthāne himarajatanumāstūparatnaprakāśam|
pātāle ye ca bhūmyāṁ giriśikharagatā ye ca vittāḥ samantād
buddhānāṁ ye ca vimbāḥ pratidinasukṛtastān namasyāmi buddhān|| 5||
śrī caityavandanā samāptā|
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3862