Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > saptavidhānuttarastotram

saptavidhānuttarastotram

Parallel Devanagari Version: 
सप्तविधानुत्तरस्तोत्रम् [1]

saptavidhānuttarastotram

namaḥ śrīlokanāthāya

amitaruciśiraḥsthaṁ padmapatrāyatākṣaṁ

duritakṛtavināśaṁ mohamāyā'hitākṣam |

karadhṛtakanakābjaṁ lokapālaikadakṣaṁ

praṇamitaśirasā'haṁ naumi taṁ lokanātham || 1 ||

aruṇavaruṇaśobhābodhivijñānahetuṁ

maṇimayamukuṭaṁ saṁsārakāmbhodhisetum |

kṛtamanasijanāśaṁ bodhisattvādiketuṁ

praṇamitaśirasā'haṁ naumi taṁ lokanātham || 2 ||

sarasijakṛtavāsaṁ dūrakandarpapāśaṁ

suranaradanujāśaṁ pūrṇacandraprakāśam |

sukṛtajanavilāsaṁ koṭisūryāvabhāsaṁ

praṇamitaśirasā'haṁ naumi taṁ lokanātham || 3 ||

urasi vihitanāgaṁ mocitāśeṣarāgaṁ

bhavajaladhivibhāgaṁ mokṣasaukhyaikamārgam |

pratapitakanakāṅgaṁ bodhibodhaikarāgaṁ

praṇamitaśirasā'haṁ naumi taṁ lokanātham || 4 ||

jinavarasutarājaṁ muktimālāvirājaṁ

sulalitaphaṇirājaṁ kīrṇitācābhirājam |

pramuditavalirājaṁ pālitāmartyarājaṁ

praṇamitaśirasā'haṁ naumi taṁ lokanātham || 5 ||

dhṛtamadhukararūpaṁ kṣuptipāsāntakūpaṁ

sucaritahayarūpaṁ siṁhalādantabhūpam |

agurusurabhidhūpaṁ dhāritāśeṣarūpaṁ

praṇamitaśirasā'haṁ naumi taṁ lokanātham || 6 ||

trividhavidhṛtapāpaṁ me harantaṁ tritāpaṁ

pratidinamitijāpaṁ devacakre vilāpam |

nirayabhayakalāpaṁ bhedakājñānacāpaṁ

praṇamitaśirasā'haṁ naumi taṁ lokanātham || 7 ||

vihitaśubhajanānāṁ muktitāpodyatānāṁ

vigalitakaluṣāṇāṁ bhaktipūjāratānām |

varakuśalasamūhaṁ saṁprapede svabhaktyā

praṇamitaśirasā'haṁ naumi taṁ lokanātham || 8 ||

daśabalakṛtasiddhiṁ saṁvadhe buddhabodhiṁ

jananamaraṇabhītaṁ mārapāśābhinītam |

manasi malinavṛtte pūritājñānavitte

praṇamitaśirasā'haṁ naumi taṁ lokanātham || 9 ||

pravarasugataratnaṁ dharmakāyaṁ saṁsaṁghaṁ

kṣaraṇamiha prayāmi kāritānaṅgabhaṅgam |

pramuditamanasāptaṁ bodhilābhaikayatnaṁ

praṇamitaśirasā'haṁ naumi taṁ lokanātham || 10 ||

śrīlokanāthacaraṇāmbujabhaktipadma-

pīyūṣanandaracitānativistarāḍhyam |

yatsaptadhārcanayutaṁ sarasātihṛdyaṁ

saukhyāvatīgamanamārgakaraṁ tu sadyaḥ || 11 ||

stutvā lokaguruṁ munīśvaramimaṁ sarvārthasiddhipradaṁ

yatpuṇyaṁ samupārjitaṁ vrajatu tatpuṇyena saukhyāvatīm |

śrīlokeśvarapādapaṅkajarasollāsaikaharṣoditaṁ

lokakleśaharaṁ sudurjayavaraṁ jitvā pramuktāmalam || 12 ||

śrīmadāryāvalokiteśvarasya saptavidhānuttararastotraṁ samāptam |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/3722

Links:
[1] http://dsbc.uwest.edu/node/3939