The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
16 | mahāyānaviṁśikā |
nijakāyamahaṁ vande asaṁskṛtamalakṣaṇam |
sarvvākāravaropetaṁ yuga[na]ddhapada(sa)ṅgatam ||1||
dharmmasambhoganirmmāṇā yannijaṁ tat svabhāvataḥ |
tadasya darśanaṁ yuktaṁ samyassambodhisiddhaye ||2||
darśanaṁ ca bhavedasya anāropād vipaśyanā |
mantrayānānusāreṇa tadidaṁ vakṣyate'dhunā ||3||
na nedaṁ śāśvataṁ viśvaṁ na cocchedi samīhitam |
śāśvatocchedino yugmaṁ nānubhayaṁ vinobhayam ||4||
catuṣkoṭivinirmmuktaṁ tattvaṁ tattvavido viduḥ |
catuṣkoṭiviśuddhaṁ tu ca [tu]ṣkoṭisamāśritam || 5||
khasamaṁ asamaṁ śāntamādimadhyāntavarjjitam |
acintyaṁ cittakaṁ caiva sarvvabhāvasvabhāvakam ||6||
jagadekarasaṁ buddhā prabhāsvaramanāvilam |
sarvvasaṅkalpaniḥśaṅkā viharaddhaṁ yathāsukham ||7||
na kleśā bodhito bhinnā na bodhau kleśasambhavaḥ |
bhrāntitaḥ kleśasaṅkalpo bhrāntiḥ prakṛtinirmmalā ||8||
īryyā ca kāyikaṁ karmma vācikaṁ dharmmadeśanā |
samādānaṁ manaḥ karmma nirvvikalpasya dhīmataḥ ||9||
jaganmāyetyasau ------------------- māyeti mā kṛthāḥ |
māyāmoho mahābhrāntirbhrāntirbhrāti satāṁ matā ||10||
vijñāyaivaṁ yathārūpaṁ buddhādīnāṁ samāsataḥ |
bhuñjānaḥ sarvvathā sarvvaṁ tattvavedī prasidhyati ||11||
dharmmaskandhasahasreṣu badhyatāṁ nāma śūnyatā |
baddhā nāsau parāmarśāt vināśārthaṁ bhavedguroḥ ||12||
sarvvākārāḥ sukhaṁ tattvaṁ saṅkalpoparateḥ sa te |
śūnyatā na sukhaṁ tattvaṁ na cintyaṁ na sukhaṁ sukham ||13||
yena buddhamanāropaṁ na dṛṣṭaṁ paramārthataḥ |
adṛṣṭe yujyate tasya vṛttaṁ paścāt yathā tathā ||14||
na dvayaṁ nādvayaṁ yasya na bodhiḥ sadvilakṣaṇā |
nirāśo'sau mahāyogī sarvvākāragatiṁ gataḥ ||15||
ādikarmma yathodiṣṭaṁ karttavyaṁ sarvvayonibhiḥ |
śūnyatākaruṇābhinnaṁ yad bodhau jñānamiṣyate ||16||
kṛpāyāḥ śūnyatā nānyā karuṇā kharanāyikā |
saṁskṛtya na vayaṁ brūmo brūmaśce [t]yuganaddhataḥ ||17||
ghaṭādergrahaṇairyasya dhyānasātatyayogataḥ |
bhavedasau mahābuddhaḥ sarvvākāraikavigrahaḥ ||18||
asaṁskṛta[ma]nā dharmmo bodhaḥ sambhogalakṣaṇaḥ |
tadeva nirmmitaścitraḥ nijaḥ sarvvasvabhāvataḥ ||19||
yadanena samāsādi puṇyaṁ puṇyavatā mayā |
tenāstu sakalo loko buddhabodhiparāyaṇaḥ ||20||
|ṁahāyānaviṁśikā samāptā ||
Links:
[1] http://dsbc.uwest.edu/%E0%A5%A7%E0%A5%AC-%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AF%E0%A4%BE%E0%A4%A8%E0%A4%B5%E0%A4%BF%E0%A4%82%E0%A4%B6%E0%A4%BF%E0%A4%95%E0%A4%BE