Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > atha tṛtīyaḥ parivartaḥ

atha tṛtīyaḥ parivartaḥ

Parallel Devanagari Version: 
अथ तृतीयः परिवर्तः [1]

atha tṛtīyaḥ parivartaḥ |

atha khalu mañjuśrīḥ kumārabhūtaḥ punarapi taṁ śuddhāvāsabhavanamavalokya tāṁ mahāparṣanmaṇḍalasannipatitāṁ sarvabuddhabodhisattvāṁ praṇamya, ekākṣaraṁ paramaguhyaṁ sarvaviṣaghātasarvakarmikaṁ ca mantraṁ svamaṇḍalasādhanaupayikaṁ sarvakṣudrakarmeṣu copayojyaṁ bhāṣate sma | katamaṁ ca tat | namaḥ samantabuddhānām | tadyathā - jaḥ | eṣa samārṣā sārvabhūtagaṇāśca asyaiva mantramekākṣarasya dvitīyaṁ maṇḍalavidhānaṁ saṁkṣepato yojyam| aṣṭahastaṁ caturhastaṁ vā bhūpradeśaṁ saṁśodhya pañcaraṅgikaireva cūrṇaiḥ svayaṁ likhitavyam | na paraiḥ | yatra vā tatra vā na cātra doṣaḥ | samaṁ caturasraṁ trimaṇḍalopaśobhitaṁ pañcaśikhāṁ mahāmudrāṁ prathamaṁ ca tāvallikhet | bhagavato mañjuśriyaḥ utpalamudrāṁ daṁṣṭrāmudrāṁ vatkramudrāṁ yaṣṭimudrāṁ ca | ete mudrā abhyantaramaṇḍalapūrvadigbhāge ālikhitavyāḥ | tataḥ padmavajra utpaladhvajapatākacchatratoraṇarathakuñjara aśvabalīvardamahiṣasvastikamayūra ajameṣapuruṣakumārarūpī bahirdvāramūle ālikhitavyaḥ | yathānupūrvataḥ paṅkti āśritā ālekhyāḥ trimaṇḍalāśritā evaṁ kāryāḥ syuriti ||

tato ekākṣareṇaiva mantreṇa pūrvadakṣiṇe digbhāge agnikāryaṁ kāeyam | apāmārgasamidhānāṁ dadhimadhughṛtāktānāṁ aṣṭaśataṁ hotavyam | tataḥ puṣpairarghyo deyaḥ | ekākṣareṇaiva mantreṇa balinivedyapradīpa yathepsitaṁ dātavyam | dhūpaṁ vā, āhvānanavisarjanaṁ kuryāditi ||

tataḥ praveśayed rājyakāmaṁ nagaramadhye ālikhet | bhegakāmaṁ vaṭavṛkṣasamīpe, putrakāmaṁ putrañjīvakavṛkṣasamīpe, anapatnīkaṁ hastyaśvakāmaṁ kuñjaraśālāyāṁ vājiśālāyāṁ vā, daṣṭakaṁ mahāhrade nāgāyatane vā, cāturthakanityajvarasarvajvareṣu ca ekaliṅge grāmadakṣiṇadiśe vā, rākṣasagṛhītaṁ śmaśāne śūnyagrahe vā, piśācagṛhītaṁ vibhītakavṛkṣasamīpe eraṇḍavṛkṣasamīpe vā, mātarasarvagṛhīteṣu catuḥpatheṣu mṛtakasūtakagṛhasamīpe vā, brahmarākṣasagṛhītaṁ tālavṛkṣe śleṣmātakavṛkṣe vā, garadattakaṁ ekākṣareṇaiva mantreṇaiva udakaṁ saptābhimantritaṁ kṛtvā tatraiva maṇḍalamadhye pātayitavyaḥ mucyate ||

evaṁ striyāyā puruṣasya vā yaśorthinaṁ ca catvare brahmasthale vā ālikhitavyam | mṛtavatsāyāḥ saphale vṛkṣe kṣīravṛkṣe vā, śālidhānyapakakedāramadhye anapatyāyā likhitavyam | vividhatrogastrīkṛtānyaduṣṭataḥ pratarādiṣu mahārogaspṛṣṭāsu, rakṣoghnaṁ nadīpuline kūle vā parvatāgre cābhilekhyam | sarvarogeṣu sarvataḥ | ḍākinīkṛtānyapi brahmapālikāyāṁ śūnyaveśma ekāntasthāna nimnapradeśe vā | evaṁ sarvakarmeṣu ardharātre madhyāhne vā sarvakālamabhilikhitavyam | tenaivaikākṣaramantreṇa puṣpairarghyaṁ dattvā visarjya ca maṇḍalaṁ udakena plāvayitavyam | sarvaglānānāṁ mahatī rakṣā kṛtā bhavati ||

mucyate sarvarogebhyo īpsitamarthaṁ ca sampadyante |

aputro labhate putraṁ durbhagaḥ subhago bhavet ||

daridro labhate arthāṁ darśanādeva maṇḍalam |

striyasya puruṣasyāpi śrāddhasyāpi kalpataḥ ||

yatheṣṭavividhākārāṁ prāpnuyāt sampadāṁ sadā |

iti bodhisattvapaṭalavisarā mañjuśrīkumārabhūtamūlakalpāt

tṛtīyo maṇḍalavidhānaparivartaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4599

Links:
[1] http://dsbc.uwest.edu/node/4654