Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > atha caturviṁśatitamaḥ paṭalavisaraḥ

atha caturviṁśatitamaḥ paṭalavisaraḥ

Parallel Devanagari Version: 
अथ चतुर्विंशतितमः पटलविसरः [1]

atha caturviṁśatitamaḥ paṭalavisaraḥ |

atha bhagavāṁ śākyamuniḥ sarvanakṣatragrahatārakajyotiṣāṁ sarvalokadhātuparyāpannānāṁ sarvadigvyavasthitāṁ sarvamaharddhikotkṛṣṭatarāṁ grahaṇāmantrayate sma | śṛṇvantu bhavantaḥ mārṣāḥ ! sarvagrahanakṣatraprabhāvasvavākyaṁ prabhāvaṁ nirdeśayituṁ bhavantaḥ sarvamantrakriyārthāṁ sādhayantu bhavantaḥ | iha kalparāje mañjughoṣasya śāsane siddhiṁ parataścānyāṁ kalparājāṁsi autsukyamānā bhavantu bhavanta iti 'tha bhagavāṁ śākyamuniḥ -

grahāṇāṁ caritaṁ sarvaṁ sattvārthaṁ vahekārtham |

sarvajāpināṁ mantrārthaṁ ca prasādhitam ||

+ + + + + + + + vakṣye sarvaṁ sa sarvavit |

aśvinyā bharaṇyā kṛttikā ||

nakṣatrā trividhā hyete aṅgāragrahacihnitā |

meṣarāśiprakathyete teṣu siddhirna jāyate ||

uttamā madhyamāścaiva kanyasā siddhi dṛśyate |

na gacchet sarvapatthānāṁ krūragrahanivāritaḥ ||

rohiṇī mṛgaśiraścaiva ārdraṁ nakṣatramucyate |

punarvasupuṣyanakṣatrau aśleṣaśca prakīrtitaḥ ||

maghāphalgunyau ubhau cāpi hastacitrau tathaiva ca |

svātyaviśākhamanurādhajyeṣṭhamūlastathaiva ca ||

āṣāḍhau tau śubhapraśastau jāpināṁ hitau |

śravaṇadhaniṣṭhanakṣatrau krūrakarmaṇi ||

śatabhiṣabhadrapadau ubhau nakṣatrau siddhihetavaḥ |

revatyā jāyate śrīmān yuddhaśauṇḍo viśāradaḥ ||

śeṣā nakṣatramukhyāstu na jāyante yugādhame |

abhijit sucaritaścaiva siddhipuṇyā prakīrtitā ||

tiṣya upapadaścaiva kaniṣṭho niṣṭha eva tu |

bhūtaḥ satyastathā loka ālokaśca prakīrtyate ||

bhogadaḥ śubhadaścaiva aniruddho ruddha eva tu |

yaśodastejarāḍ rājā lokastathaiva ca ||

nakṣatrā bahudhā proktā catuḥṣaṣṭisahasrakāḥ |

na eteṣāṁ prabhāvo'yamasmin kāle yugādhame ||

kathitā kevalaṁ jñāne kalparāje sukhodaye |

svayambhuprabhāvāstu sattvā vai tasmin kāle kṛtau yuge ||

ākāśagāminaḥ sarve jarāmṛtyuvivarjitā |

asmin kāle na nakṣatrā nārkacandrā na tārakā ||

na devatā nāsurā loke ādau kāle yugottame |

na saṁjñā nāpi gotraṁ vai na tithirna ca jātakam ||

nopavāso na mantrā vai na ca karma śubhāśubham |

svacchandā vicarantyete na bhojyaṁ nāpi bhojanam ||

śuddhā nirāmayā hyete sattvā bahudhā samā |

lokabhājanasaṁjñā vai grasyāyāṁ pravartate ||

tataste pūrveṇa karmeṇa ākṛṣṭā yānti bhūtalam |

bhūmau vimānadivyasaṁsthāṁ sasurāsuraḥ |

sambhavaṁ tato madhyame |

madhyame tu yuge prāpte mānuṣyaṁ tanumāśritāḥ ||

āhārapānalubdhānāṁ sā prabhā praṇāśitā |

gātre khakhaṭatvaṁ vai śubhāśubhaviceṣṭitam ||

tato divasamāsā vai saṁvṛtā vai grahajyotsnayā |

tataḥ prabhṛti yat kiñcit jyotiṣāṁ jñānameva vā ||

mayā hi tat kṛtaṁ sarvaṁ satvānāmanugrahakṣamā |

ṛṣibhirveṣaḥ purā hyāsīt brahmaveṣo'tha dhīmataḥ ||

maheśvaraṁ tanumāśritya viṣṇuveṣo'thavā punaḥ |

gāruḍīṁ tanumābhujya yakṣarākṣasavāriṇām ||

paiśācīṁ tanu eva syājjāto jāto vadāmyaham |

kuśalā bodhisattvāstu tāsu tāsu ca jātiṣu ||

upapattivaśānnityaṁ bodhicaryārthakāraṇāt |

bodhisattvaḥ purāsīdahameva tadā yuge ||

ajñānatamasā vṛto bāliśo'haṁ purā hyasau |

yāvanti kecilloke'smin vijñānā śilpaceṣṭitā ||

śāstre nītipurāṇāṁ ca bedavyākaraṇaṁ tathā |

chandaṁ ca jyotiṣaścaiva gaṇitaṁ kalpasammatam ||

mithyājñānaṁ tathā jñānaṁ mithyācāraṁ tathaiva ca |

sarvaśāstraṁ tathā loke purā gītaṁ mayā cirā ||

na ca jñānaṁ mayā labdhaṁ yathā śānto munī hyayam |

bodhikāraṇamuktyarthaṁ mokṣahetostathaiva ca ||

saṁsāracārake ruddho na ca mukto'smi karmabhiḥ |

buddhatvaṁ virajaṁ śāntaṁ nirvāṇaṁ yacyutaṁ padam ||

samyakṣa labdho me cirākālābhilāṣitam |

prāpto'smi vidhinā karmaiḥ yuktimanto'dhunā svayam ||

prāptaḥ svāyambhuvaṁ jñānaṁ jinaiḥ pūrvadarśitam |

na taṁ paśyāmi taṁ sthānaṁ bahirmārgeṇa labhyate ||

bhrāntaḥ saṁsārakāntāre bodhikāraṇadurlabhām |

na ca prāpto mayā jñānaṁ yādṛśo'yaṁ svayambhuvaḥ ||

adhunā prāpto'smi nirvāṇaṁ karmayuktā śubhe rataḥ |

kevalaṁ tu mayā hyetad vakṣyate śāstrasaṅgrahaḥ ||

na ca karmavinirmuktaṁ labhyate siddhihetavaḥ |

dīrghaḥ saṁsārasūtro'yaṁ karmabaddho nibandhanaḥ ||

tasyaitad bhūtimāhātmyaṁ pacyate ca śubhāśubham |

kevalaṁ sūcayantyete nakṣatragrahajyotiṣām ||

nānyeṣāṁ dṛśyate cihnamadharmiṣṭhā manujāṁ tathā |

ata eva grahādyuktā sānugrāhyā śubhāśubhe ||

catvāro lokapālāstu āpo bhumyanilajyotiṣakhadyotibhūtāḥ prakīrttitāḥ |

ityete ca mahābhūtā bhūtasaṅgrahakāraṇā ||

pracoditāstu mantre vai sattvasaṅgrahakāraṇāt |

teṣāṁ kālaniyamācca mantrasiddhirajāyate ||

teṣu jāpiṣu yatne vai rakṣaṇīyā śubhāśubhaiḥ |

prakṛṣṭo lokamukhyaistu śakrādyāśca sureśvarāḥ ||

te'pi tasmin tadā kāle yugānte parikalpitā |

mantrā siddhiṁ prayatnena siddhyante ca yugādhame ||

ata eva hi jinendraistu kumāraparikalpitaḥ |

mañjughoṣo mahāprājñaḥ bāladārakarūpiṇaḥ ||

bhramate sarvaloke'smin sattvānugrahatatkṣamaḥ |

tasmin kāle tadā siddhirmañjughoṣasya dṛśyate ||

nakṣatraṁ jyotiṣajñānaṁ tasmin kāle bhaviṣyati |

saptāviṁśatinakṣatrā muhūrtāśca prakīrtitā ||

rāśayo dvādaśaścaiva tasmin kāle yugādhame |

te grahā saṁvibhājyaṁ vai nakṣatrāṇāṁ rāśimāśritā ||

pṛthubhūtāni sarvāṇi saṁśrayanti pṛthak pṛthak |

jātakaṁ caritaṁ caiva sattvā rāśe pratiṣṭhitā ||

mohajā viparītāstu śubhāśubhaphalodayā |

ata eva karmavādinyo rāśayaste muhurmuhuḥ ||

sattvānāṁ siddhiyātraṁ tu kalpayanti śubhāśubham |

jātakeṣu tu nakṣatro rohiṇyāṁ parikalpitaḥ ||

śrīmāṁ kṣāntisampannaḥ bahuputraḥ cirāyuṣaḥ |

arthabhāgī tathā nityaṁ senāpatyaṁ karoti saḥ ||

vṛṣarāśirbhavedeṣa vṛṣe ca parimardate |

mṛgaśire caiva lokajñaḥ dhārmikaḥ priyadarśanaḥ ||

kṛttikāṁśe tathā nityaṁ rājā dṛśyati medinīm |

trisamudrādhipatirnityaṁ vyaktajātakamāśṛte ||

prādeśike'tha durge vā ekadeśe nṛpo bhavet |

yadi jātakasampannaḥ grahe ca gurucihnite ||

samantād vasudhāṁ kṛtsnāṁ anubhoktā bhaviṣyati |

daśa varṣāṇi pañca vai tasya tasya rājyaṁ vidhīyate ||

aśvinyā bharaṇī caiva kṛttikāṁśaṁ vidhīyate |

eṣa rāśisamartho vai vaṇijyārthārthasammadā ||

yadi jātakasampannaḥ aiśvaryabhogasampadam |

jātakaṁ asya nakṣatre rakte bhāskaramaṇḍale ||

astaṁ gate yathānityaṁ vikṛtistasya jāyate |

krūraḥ sāhasikaścaivāsatyalāpī ca jāyate ||

tanutvaco'tha raktābho dṛśyate'sau mahītale |

asya jātikṣaṇānmeṣanimiṣaṁ ca prakīrttitam ||

atrāntare ca yo jātastasyaite guṇavistarāḥ |

acchaṭāpadamātraṁ tu jātireṣāṁ prakīrttitā ||

ato jātito bhraṣṭā grahāṇāṁ dṛṣṭivarjitā |

jāyante vividhā sattvā vyatimiśre prajātake ||

vyatimiśrā gatiniṣpattirvyatimiśrā bhogasampadā |

ata eva na jāyante jātikeṣveva varṇitaiḥ ||

jātakā kathitā triṁśat śubhāśubhaphalodayā |

krūrajātirbhave hyeṣāṁ aṅgāragrahacihnitā ||

mahodaro'tha snigdhābho viśālākṣaḥ priyaṁvadaḥ |

jāyate nityaṁ dhṛtimāṁ bṛhaspategrahamīkṣite ||

yugamātre tathā bhānau uditau candrārkadevatau |

ahorātre tathā nityaṁ samyag jātakamiṣyate ||

viparītairjātakairanyairviparītāstu prakalpitā |

grahadarśanasiddhyantu mithyājātiśubhāśubhe ||

mithyāphalaniḥṣpattiḥ samyag jñānaśubhodayaḥ |

gatiyoni samāśṛtya kṣetre jātipratiṣṭhitāḥ ||

avadāto mahāsattvo bhārgavairgrahacihnite |

ārdraḥ punarvasuścaiva āśleṣasyāṁśa ucyate ||

eṣa jāto mahātyāgī śaṭhaḥ sāhasiko naraḥ |

strīṣu saṅgī sadā lubdho arthānarthasavidviṣaḥ ||

paradārābhigāmī syāt kṛṣṇābhaḥ śyāma eva vā |

varṇato jāyate dhūmro ugro vai maithunapriyaḥ ||

maithunaṁ rāśimāśritya jāyate'sau śanīśvarī |

śaniścarati tatrasthā divā rātrau muhurmahuḥ ||

eṣa jātakamadhyāhne prabhāvodbhavamānasaḥ |

tasmin kāleti yo jāyastatpramāṇamudāhṛtam ||

sa bhave dhananiṣpattiḥ aiśvarya bhuvi cihnitam |

puṣye tathaiva nakṣatre āśleṣe ca vidhīyate ||

etat kaṭako rāśiḥ guruyukto maharddhikaḥ |

pītako varṇato hyagro jātakaḥ samprakīrtitaḥ ||

arddharātre tathā nityaṁ jātako'yamudāhṛtaḥ |

tatkālaṁ tu pramāṇena yadi jātaḥ sattvamiṣyate ||

sarvārthasādhako hyeṣa vidhidṛṣṭena hetunā |

rājyadhananiṣpattiḥ ābālyāddhi karoti saḥ ||

pītābhāso'tha śyāmo vā dṛśyate varṇapuṣkalaḥ |

śaucācārarataḥ śrīmāṁ jāyate'sau viśāradaḥ ||

maghaḥ phalgunīścaiva sāṁśamuttaraphalgunī |

bhāskaraḥ sa bhavet kṣetraḥ siṁho rāśirvidhīyate ||

tatra jātā mahāśūrā māṁsatatparabhojanā |

giridurga samāśritya rājyaiśvaryaṁ karoti vai ||

yadi jātakasampannaḥ kṣetrasthā niyatāśritā |

udyante tathā bhānau jātaka eṣu kīrtyate ||

uttarā phalgunī saṁśā hastacitrā tathaiva ca |

nakṣatreṣu ca jātastho śūraścauro bhavennaraḥ ||

asaṁyamī paradāreṣu senāpatyaṁ karoti saḥ |

yadi jātakasampannaḥ niyataṁ rājyakāraṇam ||

kanyārāśirbhave hyeṣā yatraite tārakā sṛtā |

ubhau bhavedeṣāṁ svāmī syādanyo vātra kkacit punaḥ ||

eteṣāṁ tārakā śreṣṭhā graho rakṣati dāruṇaḥ |

saumyo vā punarbhadraśca pramudraḥ sadā pati |

madhyāhnāpūraṇājjātiḥ jātakaṁ eṣu dṛśyate |

citrāṁśaṁ svātinaścaiva viśākhāsyārddhasādhikam ||

tulārāśiḥ prakṛṣṭārthasomaścarati dehinām |

etadāruṇaṁ kṣetraṁ śanirbhārgavanālayam ||

jātakaṁ hyeṣu jātasthaḥ praharānte niśāsu vai |

eṣu jātā bhavenmartyā bahupānaratāḥ sadā ||

apragalbhā tathā hrīśā mahāsammatapūjitā |

kvacid rājyaṁ kvacid bhogāṁ prāpnuvanti kvacid dhruva ||

aniyatā jātake dṛṣṭā mātrā bālyavivarjitā |

yadi jātakasampannā bahvapatyā sukhodayāḥ ||

anurādha dṛṣṭanakṣatre prakṛṣṭaḥ karmasādhanam |

maitrātmako bahumitraḥ śūraḥ sāhasikaḥ sadā ||

jyeṣṭhā kathitaṁ loke jātaḥ pracaṇḍo hi mānavaḥ |

bahuduḥkho sahiṣṇuśca krūro jāyati mānavaḥ ||

vṛścikāṁ rāśimityāhuḥ tīkṣṇaḥ sāhasikaḥ sadā ||

eteṣveva sadā jāti jātakaṁ ca udāhṛtam ||

madhyandine tathāditye yadi jantuḥ prajāyate ||

tīvro vijitasaṅgrāmaḥ rājāsau bhavate dhruvam ||

bāladārakarūpāstu grahomīkṣati tatkṣaṇam |

yo'sāvaṅgārakaḥ proktaḥ pṛthivīdevatāśubhaḥ ||

ata eva pṛthivīṁ bhuṅkte svasutaścaiva pālitā |

tato'nyo viparītāstu jāti eva śubhāśubhā ||

dīrghāyuṣo'tha tejasvī manasvī caiva jāyate |

jāyato hyanurādhāyāṁ mahāprājño mitravatsalaḥ ||

etadaṅgārakakṣetraṁ vyatimiśraiḥ grahaiḥ sadā |

mūlanakṣatrasañjātaḥ pūrvāṣāḍhāstathaiva ca ||

āṣāḍhe uttare aṁśe dhanūrāśiḥ prakīrtitā |

etad bṛhaspateḥ kṣetraṁ jātakaṁ tasya jāyate ||

aparāhne tathā sūrye śaśine vāpi niśāsu vai |

tasya jātakamityāhuḥ yo jāto rājyahetavaḥ ||

svakulaṁ nāśayenmūle yatne śobhanamucyate |

madhyajanmasthito bhogān prāpnuyāt sa na saṁśayaḥ |

atikrānte tu tāruṇye yathā bhāskaramaṇḍale |

vārddhikye bhavate rājā mahābhogo mahādhanaḥ ||

nimnadeśe sasāmarthyo nānyadeśeṣu kīrtyate |

tato'nye viparītāstu dṛśyante vividhā jinā ||

uttarāṣāḍhamevaṁ syā śravaścaiva prakīrtyate |

dhaniṣṭhaḥ śreṣṭhanakṣatraḥ rāśireṣā makaro bhavet ||

etat śāniścarakṣetraṁ tadanyairvā grahacihnitam |

jātakarmeṣu nityastho dṛśyate ca mahītale ||

nirgate rajanībhāge prathamānte ca madhyame |

eṣu jātā mahābhogā dṛśyate ca samantataḥ ||

nīcā nīcakulāvasthā mahīpālā bhavanti te |

pracaṇḍā kṛṣṇavarṇābhāḥ śyāmavarṇā bhavanti te ||

raktāntalocanā mṛdavaḥ śūrāḥ sāhasikāḥ sadā |

jalākīrṇe tathā deśe nṛpatitvaṁ karoti vai ||

dīrghāyuṣo hyanapatyā bahuduḥkhā sahiṣṇavaḥ |

tato'nye viparītāstu daridravyādhito janā ||

dhaniṣṭhā śatabhiṣaścaiva pūrvabhadrapadaṁ tathā |

aṁśametad bhaved rāśiḥ kumbhasaṁjñeti ucyate ||

etad grahamukhyena kṣetramadhyupitaṁ sadā |

vyatimiśraistathā candraiḥ śukrainaiva tu dhīmatā ||

eṣu jātirbhavedrātrau pratyūṣe ca pradṛśyate |

prakṛṣṭo'yaṁ jātako nityo loke ceṣṭitaśuddhitaḥ ||

krūrakarme bhavenmṛtyo buddhimantyo udāhṛtaḥ |

vicitrāṁ bhogasampattimanubhoktā mahītale ||

tadanye viparītāstu daridravyādhito janā |

bhadrapadaścaiva nakṣatraḥ revatī ca prakīrtitā ||

pūrvabhadrapade aṁśe mīnarāśiprakalpitā |

jātakarmeṣu nityasthā dṛśyate ca samantataḥ ||

rātryā madhyame yāme divā vā savitā sthite |

arddhayāmagate bhānau madhyāhne īṣadutthitam ||

stokamātravinirgataṁ |

hastamātrāvaśeṣe tu ekakālaṁ tu jātakam ||

śuddhaḥ śuklataraścaiva śuklataiva suyojitaḥ ||

śukrakṣetramiti devā taṁ vidurbrahmācāriṇaḥ |

pītakaiḥ śuklanirbhāsairgrahaiścāpi radhiṣṭhitaḥ ||

tat kṣetraṁ śreyaso nityaṁ dhārmikaṁ paramaṁ śubham |

eṣu jātā bhavenmartyā sarvāṅgāśca suśobhanā ||

rājyakāmā mahāvīryā dṛḍhasauhṛdabāndhavā |

dīrghāyuṣo mahābhogā nimnadeśe samāśritā ||

prāciṁ diśa samāśritya vṛddhiṁ yāsyanti te sadā |

na teṣāṁ jaṅgale deśe vṛddhi jāyati vā na vā ||

na matsyā mūlacāriṇyā dṛśyante ha kathañcana |

jalaugha cābhivarddhante ṛṣīṇāmālayo'mbhasi ||

teṣu jāti prakīrtyete rāśireva prakīrtitā |

teṣu jātā hi martyā vai nimnadeśe'tivarddhakā ||

mahīpālā mahābhogā prācyāvasthitā sadā |

grahāḥ śreṣṭhābhivīkṣyante bṛhaspatyādyāḥ śanaiścarāḥ ||

prācyādhipatyaṁ tu kurvanti eṣu jātaṁ na saṁśayaḥ |

rāśayo bahudhā proktā nakṣatrāśca anekadhāḥ ||

tṛvidhā grahamukhyāstu cirakāle tu nādhunā |

mānuṣāṇāmato jñānaṁ tithayaḥ pañcadaśastathā ||

triṁśatiścaiva divasāni ato māsaḥ prakīrtitaḥ |

pakṣaḥ pañcadaśāhorātrāḥ dvipakṣo māsa ucyate ||

tato dvādaśame māse varṣamekaṁ prakīrtitam |

etat kālapramāṇaṁ tu yugānte parikalpitam ||

prāpte kaliyuge kāle eṣā saṅkhyā prakīrtitā |

mānuṣāṇāṁ tathāyuṣyaṁ śatavarṣāṇi kīrtitā ||

teṣāṁ saṁvatsare prokto ṛtavaḥ samprakīrtitāḥ |

ādimante tathā madhye trividhā te parikīrtitāḥ ||

antarā uccanīcaṁ syādāyuṣaṁ mānuṣeṣviha |

teṣā manuṣyaloke'smiṁ utpātāśca prakīrtitāḥ ||

mānuṣāṇāṁ tathāyuṣyaṁ śatavarṣāṇi kīrtitam |

amānuṣyā jivaloke'smin vidravanti itastataḥ ||

vitrastā te'pi bhītā vai vicaranti itastataḥ |

devāsuramukhyānāṁ yadā yuddhaṁ pravartate ||

tadā te manuṣyaloke'smiṁ kurvante vyādhisambhavam |

ketukampāstatholkāśca aśanirvajra eva tu ||

dhūmrā diśaḥ samantād vai dhūmaketu pradṛśyate |

śaśimaṇḍala bhāno vai kabandhākārakīlakā ||

chidraṁ ca dṛśyate bhānau candrai caiva maharddhike |

evaṁ hi vividhākārā dṛśyante bahudhā punaḥ ||

durbhikṣaṁ ca anāyuṣyaṁ rāṣṭrabhaṅgaṁ tathaiva ca |

nṛpatermaraṇa caiva yatīnāṁ ca mahad bhayam |

lokānāṁ caiva sarveṣāṁ tatra deśe bhayānakam |

maghāsu calitā bhūmiraśvinyāṁ ca punarvasū ||

madhyadeśāśca pīḍyante caurāḥ sāhasikāstadā |

mahārājyaṁ vilumpete dakṣiṇāpathasaṁśṛtaiḥ ||

bharaṇiḥ kṛttikāścaiva rohiṇyā mṛgaśirāstathā |

yadā kampo mahābhayo loko tatra śaṅkā prajāyate |

paścimāṁ diśimāśṛtya rājāno mriyate tadā |

ye'pi pratyantavāsinyo mlecchataskarajīvinaḥ ||

vindhyapṛṣṭhe tathā kukṣau anuklino janeśvaraḥ |

te'pi tasmiṁ tadā kāle pīḍyante vyādhimūrchitāḥ ||

arīṇāṁ sambhavasteṣāmanyonyātiśayā janāḥ |

ārdraḥ puṣyanakṣatraḥ āśleṣāścaiva phalgunī ||

+ + + + + ubhāvuttarapūrvakau |

eteṣu calitā bhūminakṣatreṣu narādhipām ||

sarvāṁ ca kurute vyagrāṁ anyo ātapasarundhanā |

vadhabandhaprapīḍāśca durbhikṣaśca prajāyate ||

hastacitra tathā svātyā anurādhā jeṣṭhaṁ eva tu |

eṣu kampo yadā jātaḥ bhūri smiṁ lokabhājane ||

himavantagatā mlecchā taskarāśca samantataḥ |

nepālādhipateścaiva khaśadroṇisamāśritāḥ ||

sarve nṛpatayastatra parasparavirodhinaḥ |

saṅgrāmaśīlinaḥ sarve bhavante nātra saṁśayaḥ ||

mūlanakṣatrakampo'yaṁ āṣāḍhau tau pūrvamuttarau |

nakṣatreṣveva dṛśyante calanaṁ vasudhātale ||

pūrvaṁ deśā manuṣyāśca pauṇḍrodrāḥ kāmarūpiṇaḥ |

vaṅgālādhipatī rājā mṛyate nātra saṁśayaḥ ||

gauḍānāmadhipatiḥ śrīmān rudhyate pararāṣṭrakaiḥ |

glāno vā bhavate sadyaṁ mṛtyurvā jāyate kvacit ||

samudrānto tathā lokā gaṅgātīre samāśritā |

plāvyante udake sarvaṁ bahuvyādhiprapīḍitā ||

śravaṇe yadi dhaniṣṭhāyāṁ śatabhiṣā bhadrapadau tathā |

pūrvamuttarameva syād revatyāṁ yadi jāyate ||

mahāprakampo madhyāhne lokabhājanasañcalam |

prakampate vasumatī sarvā parvatāśca sakānanā ||

sarve te vyastavinyastā dṛśyate gagane sadā |

uttarāpathadeśāśca paścādeśasamāśritā ||

dakṣiṇāpathe sarvatra sarvāṁ diśi samāśritā |

nṛpavarā bhūtibhūyiṣṭhā anyonyāparundhinā ||

mahāmāryo ca sattvānāṁ durbhikṣarāṣṭrabhedane |

pratyūṣe ca śivā śāntirdehināṁ ca prakampane ||

tatotkṛṣṭavelāyāṁ raudrakampaḥ prajāyate |

tatotkṛṣṭataraścāpi māgadhānāṁ vadhātmakāḥ ||

aṅgadeśāśca pīḍyante māgadho nṛpatistathā |

tato hrāsi madhyāhne aparāhṇe divākare ||

yadi kampaḥ pravṛtto'yaṁ kṛtsne caiva mahītale |

sarvapravrajitā nityaṁ prāpnuyād vyādhisambhavam ||

jvarārogaśūlaistu vyādhibhiḥ sphoṭakaiḥ sadā |

kliśyante saptarājyaṁ tu śreyasteṣāṁ tataḥ pare ||

tamo hrāsigate bhānoḥ kṣmākampo yadi jāyate |

caturvarṇatarotkṛṣṭā brāhmaṇāḥ somapāyinaḥ ||

kliśyante naśyate cāpi mantrī rājño na saṁśayaḥ |

purohito dharmiṣṭho amātyo vā rājasevakaḥ ||

anyo vā vratino mukhyo mantramantrārthakovidaḥ |

brāhmaṇaḥ kṣatriyo vāpi vaiśya śūdrastathaiva ca ||

nipuṇaḥ paṇḍitaścāpi śāstratatvārthanītimām |

hanyate naśyate cāpi vyādhinā vā prapīḍyate ||

smṛtimān śrutitattvajña itihāsapracintakaḥ |

hanyate vyādhinā kṣipraṁ vajreṇeva sa pādapaḥ ||

tato'staṁ gate bhānau tatotkṛṣṭatarātha pṛṣvate |

aparāhṇe yugānte ca yadi kampaḥ prajāyate ||

vyatimiśrāstathā sattvāstiryagyonisamāśritā |

mānuṣā lokamukhyāstu tasmiṁ kampe'dhirīśvarāḥ |

tato rātreḥ prathame yāme yadi kampaḥ prajāyate |

mahāvṛṣṭiḥ pradṛśyate śilāpātanasambhavā ||

tato hrāsi yāme vai calite vasumatī tadā |

tasya cihnaṁ tadā dṛṣṭvā vātavarṣaṁ mahad bhavet ||

tato hrāsi yāmānte dṛśyate karma dāruṇam |

paracakrāgamanaṁ vindyā pāścātyaṁ tu narādhipam ||

tato dvitīyo yadā kampaḥ prajāyate |

mṛtyuvyādhiparacakrakukṣirogaṁ ca dāruṇam ||

pittaśleṣmagatā vyādhiṁ sa kopayati jantunām |

saṁvejayati bhūtāni deśād deśāgamaṁ tathā ||

tato dvitīyamadhye tu yāme kampaḥ prajāyate |

mahāvātaṁ tato vindyād vṛkṣadevakulāṁ bhide ||

aṭṭaprākāraśṛṅgāśca parvatānāṁ na saṁśayaḥ |

vihārāvasathān ramyān mandirāṁśca satoraṇām ||

pātayatyāśu bhūtānāṁ āvāsāṁ tiryaggatāṁ tathā |

arddharātrakāle tu yo kampa prajāyate ||

hanyante nṛpavarā mukhyāḥ prācyānāmadhipatistadā |

suto vā naśyate tasya durbhikṣaṁ vā samādiśet ||

tato hrāsimadhye tu ante yāme prajāyate |

kampo mahītale kṛtsnaḥ śāntimārogyaṁ nirdiśet ||

tato'nte'rddharātre tu yadā kampaḥ prajāyate |

anūpā madhyadeśāśca nṛpato vyādhipīḍitāḥ ||

mriyante dāruṇaiḥ duḥkhaiḥ parasparavirodhinaḥ |

tṛtīye māsa samprāpte bāliśānāṁ sukhodayam ||

maśadaṁśapataṅgāśca sarve naśyanti taskarāḥ |

āyurārogyasaubhikṣaṁ kuryāt pratyūṣakampane ||

agnidāhaṁ vijānīyānnagarāṇāṁ tu sarvataḥ |

udayantaṁ yadāditye bhūmikampa prajāyate ||

madhyadeśe'tha sarvatra taskaraiśca utadrutaḥ |

dṛśyate nṛpatermṛtyuḥ saptāhātparatastadā ||

yasmiṁ sthāne yadā kampo dṛśyate prabalo kadā |

tasmiṁ sthāne tadā dṛṣṭaḥ śubhāśubhaviceṣṭitam ||

ulkānirghātabhūkampaṁ ekakāle samādiśet |

jvalanaṁ sitamulkāyāḥ yadvakra nāśayettu tam ||

sitavarṇāstathā nityaṁ praśastaḥ śubhadastadā |

raktavarṇo mahāghoraḥ agnidāho'padiśyate ||

dhūmravarṇo'tha kṛṣṇo vā rājño mṛtyu samādiśet |

pītavarṇātha kapilā vā vyatimiśrā vātha varṇataḥ ||

vyatimiśraṁ tadā kampaṁ utpātaṁ caiva nirdiśeta |

nirghātaścaiva kīrtyate yasyāṁ diśi tasyāmādiśet ||

yadi madhyaṁ tadā madhye deśeṣveva prakīrtitam |

sasvaro madhuraścaiva kṣemamārogyamādiśet ||

krūraghorataro loke śubhado dundubhisvanaḥ |

bhīṣaṇo hyatibhīmaśca durbhikṣaṁ tatra nirdiśet ||

evamādyāḥ prayogāstu grahāṇāṁ vai tadā sadā |

siddhikarma tadā kuryānnakṣatreṣveṣu śobhane ||

aśvinī bharaṇī caiva puṣyā bhadrapadā ubhe |

revatyā cānurādhaśca jāpakāle praśasyate ||

siddhyante eṣu mantrā vai siddhamartthaṁ dadanti te |

maṇḍalaṁ caiva ālekhyameteṣveva tārakaiḥ ||

vāragrahamukhyānāṁ pītaśuklāvabhāsinām |

tithayaḥ śobhane hyete pūrṇamī pañcadaśī dathā ||

pravāsaṁ naiva kurvīta maṇḍalaṁ tu samālikhet |

prathamā tṛtīyapañcamyā daśamī caiva saptamī ||

trayodaśyāṁ tathā yātrā kalpayantu narādhipāḥ |

śubhadaḥ sarvajantūnāṁ yātrāyānaṁ praśasyate ||

na likhet sarvamantrāṇāṁ maṇḍalaṁ tantramantrayoḥ |

na siddhyante eṣu mantrā vai vighnahetumudāhṛtā ||

yātrāṁ homataḥ siddhiḥ tithiḥ śliṣṭaiḥ grahottamaiḥ |

bṛhaspatiḥ śukracandraścaḥ budhaḥ śreṣṭhaḥ sarvakarmasu ||

eta grahā varā nityaṁ catvārastithimiśritā |

siddhiyātrāṁ tathā loke kurvante'tha mahītale ||

duṣṭāriṣṭavinirmuktā chedabhaṅgāyatattvaram |

eteṣveva vinirmuktā divasāṁścaiva prakalpayet ||

dvādaśaiva muhūrttāni tasmiṁ kāle prayojayet |

śveto maitra evaṁ syāt raktākṣāḥ prakīrtitāḥ ||

raudro mahendraḥ śuddhaśca abhijiścaiva suśobhanaḥ |

bhramaṇo bhrāmaṇaścaiva kīrtyate ca śubhapradaḥ ||

saumyo'tha varadaścaiva kīrtyate ca śubhapradaḥ |

somo'pi varadaścaiva ityete dvādaśā kṣaṇāḥ ||

bahudhā lakṣaṇā proktā muhūrtānāṁ tṛṁśatsaṁjñakā |

daśamyā vṛṣṭirevaṁ syāt caturdaśyā rātrāveva ca ||

aṣṭamī dvādaśī caiva + + + + + varjitāḥ |

tvarādyā gaṇite yukto asite pakṣe tu rātritaḥ ||

vighnakāraṇameṣāṁ tu vināyakoha caturthitaḥ |

etadgaṇanayoryuktaṁ kālametat prakīrtitam ||

eṣonmeṣanimeṣaśca acchaṭā tvaritā gatiḥ |

etatkālapramāṇaṁ tu vistaraṁ vakṣyate punaḥ ||

acchaṭāśatasaṅghātaṁ nāḍikāśca prakīrtitā |

caturnāḍikayo ghaṭītyuktā caturghaṭyā praharaḥ smṛtaḥ ||

catuḥpraharo divasastu rātryaḥ ebhiḥ prakīrtitāḥ |

ebhiraṣṭaistathāyuktaḥ ahorātraṁ prakalpitam ||

daśonmeṣanimeṣaṁ tu kṣaṇamātraṁ prakalpitam |

daśatālapramāṇaṁ tu kṣaṇamātraṁ tu vakṣyate ||

daśa kṣaṇā nimityāhurmuhūrttaṁ patikalpitam |

caturmuhūrttaḥ praharastu mantrajñaiḥ parikalpitaḥ ||

etatkālapramāṇaṁ tu trisandhye parikalpayet |

homakāle tathā jāpe siddhikāle tu yojayet ||

svapnakāle tathā jāgraṁ snānapāne'haniḥ sadā |

ahorātraṁ tu divasaṁ vai saṁjñā eṣā prakīrttitā ||

divasāni pañcadaśaścaiva pakṣamekaṁ prakīrttitam |

dvipakṣaṁ māsamityāhurgaṇitajñā viśāradā ||

ṣaḍbhirmāsaistathā candraḥ rāhuṇā grasyate punaḥ |

tato dvādaśame māse varṣaśabdaḥ prakīrtitaḥ ||

tato dvādaśa varṣāṇi mahāvarṣaṁ taducyate |

viparītā grahanakṣatrā dānavendrāśca prakīrttitā ||

tato dvādaśame abde kurvantīha śubhāśubham |

ekapakṣe yadā rāhurasurendraḥ pradṛśyate ||

samastaṁ vyastavinyastaṁ śaśibhāskaramaṇḍalau |

mahāntaṁ śastrasampātaṁ dṛśyate vasidhātale ||

evamādyāṁ sadā nityaṁ kālekāle prayojayet |

aneke bahudhā caiva vighnā dṛśyanti dāruṇāḥ ||

prāpte kāle yugānte vai adhārmiṣṭhe lokabhājane |

samastaṁ candramasaṁ grastaṁ mūlanakṣatramāśritam ||

rātrau saṅgrahaścaiva astameti sa candramā |

divā vā yadi vā bhānorastameti sa pīḍitaḥ ||

raviṇe candramasaścaiva arddharātre tu sagrahe |

astamanti yadā bhītā dānavendrasya cchāyayā ||

hanyate pūrvadeśastho rājā duṣṭo na saṁśayaḥ |

svakaṁ vā mṛtyubhayaṁ tasya parairvā sa vilupyate ||

mlecchānāmadhipatiścaiva pūrvadeśaṁ vilumpate |

udrā janapadā sarve udrāṇāmadhipatistathā ||

aśvinyā yadi dṛśyeraṁ rohiṇyāṁ bharaṇīstathā |

kṛttikāso yadā dṛśyau grahau candradivākarau ||

vividhāḥ śleṣmikā rogā paittikā vātamudbhavā |

vyatimiśrāstathā cānye jāyante sarvadehinām ||

vividhā rogamutthānā dṛśyate sarvabāliśām |

maghāsu yadi phalgunyo uttarā pūrvamerva tau ||

hastacitte tathā svātyāṁ viśākhāsu tathaiva ca |

eṣu candro yadā gṛhye bhāskaro vā na saṁśayaḥ ||

rāhuṇā grasyate pūrvaṁ śaśibhāskarameva tau |

prācyo + + + + + + deśādhipatistathā ||

vaṅgāṅgamāgadho rājā akṣiśūlena gṛhyate |

putro vā mṛyate teṣāṁ mṛtyurvā patnito bhayam ||

arīṇāṁ duṣṭacittānāṁ saṅghāto vā bhavet tadā |

mṛgaśirārdrapunarvasvā puṣyāśleṣau tathaiva ca ||

eṣu dṛśyati rāhurvai sūryaśaśine tathā |

māgadho nṛpatiḥ pīḍyate māgadhā janapadā tadā ||

amātyā vyādhibhayaṁ vindyād bandhakleśāṁ sapaurajām |

anurādhājyeṣṭhayoḥ sarvaṁ dṛśyeraṁ dānaveśvaraḥ ||

sarvān janapadān vyādhiṁ janayet sarvagataṁ tadā |

vadhabandhaparikleśāṁ āyāsāṁ vividhāṁstathā ||

bandharundha tatasteṣu janamukhyaistu varddhate |

pūrvāṣāḍhe śravaṇe ca uttarāṣāḍhe tathaiva ca ||

bhānormaṇḍalaṁ vyasto'sau śaśine raktabhāvatā |

grahasyāgamaṁ nityaṁ durbhikṣaṁ copajāyate ||

śravaṇadhaniṣṭhanakṣatrapūrvabhadrapadam |

śatabhiṣeṣu yadā candra bhāno vā yadi gṛhyate ||

kṛṣṇabhāvaṁ samāśritya grahasyāgamanaṁ viduḥ |

mahāntaśokamāyāsaṁ durbhikṣaṁ ca samantataḥ ||

sarvāṁ janapadāṁ vidyād rājacauramahad bhayam |

revatyāmatha nakṣatre uttarābhadrapadā yadā ||

rāhuṇā grasyate pūrvaṁ śaśinau bhāskaramaṇḍalau |

paścād bhāno'tha vinyastaḥ pakṣenekena dṛśyate ||

rājyād bhraśyate sarvaḥ māgadho nṛpatiḥ patiḥ |

ete ca kathitā cihnā rāhorāgamanaṁ yadā ||

diśāsu yāsu gṛhṇāti śaśino bhāskaramaṇḍalam |

teṣu teṣu tadā deśe utpadyante śubhāśubham ||

ya eva bhūtale kampā kathitā lokacihnitā |

grahoparāge taṁ vindyāt tatra tatra śubhāśubham ||

dhūmikā vṛṣṭihetuḥ syād divasātye'tha pañca vai |

tato'rddhaṁ lokataḥ cintā tīrabhuktisamāśṛtā ||

naśyante janapadāḥ sarvā vyādhisambhavamālayā |

nṛpatiścāpi naśyeta gaṅgātīra uttare ||

himavantastathā kukṣau durbhagajvaramāśṛtā |

bhūpālā cāpi vinyastā kohu pālāḥ samantataḥ ||

gaṅgāyā uttare tīre tīrabhuktipatistadā |

vividhaiḥ śokasantāpaiḥ mṛyate'sau narādhipaḥ ||

saputrabhāryayā sārddhaṁ naśyate'sau narādhipaḥ |

nakṣatreṣu yeṣu kampo vai teṣu dhūmaṁ samādiśet ||

diśaḥ sarvāsu dhūmāśca ghorā vardalavarjitā |

pañcāhā samatikrāntā bahudevasike sadā ||

naśyet parasparā martyā gocarā mānuṣodbhavā |

na dṛṣṭistatra pravartante mānuṣāṇāṁ parasparam ||

vindyānmahad bhayaṁ tatra sarāṣṭraṁ nṛpatiṁ hanet |

yeṣu evaṁ bhavet kampaḥ ulkāpāta samantataḥ ||

paryeṣāṁ cāpi vinyastaṁ dvitriścaiva dāruṇaḥ |

rātrau indradhanuścaiva śvetapakṣaṁ yadi vāyasam ||

śuklavarṇo'tha kṛṣṇo vai kṛṣṇo śuklo'tha dṛśyate |

viparītā pakṣiṇo varṇā viparītā ṛtunisvanā ||

viparītāḥ pakṣiṇaḥ santi yatra tatra mahad bhayam |

dvipadāścatuṣpadāścaiva sarve bahupadāpadā ||

pakṣiṇaḥ tiryak prāṇā viparītāstu mahābhayam |

ūrdhvatuṇḍā tathā śvānā ravante ca muhurmuhuḥ ||

divā vā yadi vā rātrau yatra tatra mahābhayam |

evaṁprakārā anekāśca bahudhā yatra prakalpitā ||

anāvṛṣṭirbhavet tatra rājñāścakraṁ vinaśyati |

yathā hi jātakarmākhyātaṁ prāṇināṁ ca śubhāśubham ||

tathotpātā tato jātā kurvantīha śubhāśubham |

nānyathā dṛśyate kiñcinnimittaṁ pūrvahetunā ||

nāhetukaṁ pravartante vighnā utpātasambhavā iti ||

āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṁsakā-

nmahāyānavaipulyasūtrāddvāviṁśatitama nimitta-

jñānajyotiṣapaṭalavisaraḥ

parisamāpta iti ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4620

Links:
[1] http://dsbc.uwest.edu/node/4675