Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > dvādaśo vargaḥ

dvādaśo vargaḥ

Parallel Devanagari Version: 
द्वादशो वर्गः [1]

dvādaśo vargaḥ

puṇyaparigrahaḥ

1 | bodhisattvasyālakṣaṇacittamācaritasyāpi cittaṁ na karmamu pratiṣṭhitaṁ bhavati | karmalakṣaṇāni jānannapi karoti karmāṇi | kuśalamūlamācarituṁ bodhimamisamboddhuṁ na parityajati saṁskṛtam | satvārthaṁ caranmahākaruṇāṁ nādhitiṣṭhatyasaṁskṛtam | sarvabuddhasamyakprajñārthaṁ na parityajati jātimaraṇaṁ nirvāpayitumaparyantānsattvānanupadhinirvāṇadhātau nādhitiṣṭhati nirvāṇamityucyate bodhisattvasya mahāsattvasya gambhīraṁ cittamabhisamboddhamanuttarāṁ samyaksambodhim ||

2 | buddhaputrā bodhisattvaḥ paripūrati daśa dharmānna ca pratyāvartate'nuttarāyāḥ samyaksambodheḥ | katame daśa | pathamaṁ bodhisattvo gambhīramutpādayati bodhicittaṁ sattvānapi śikṣayatyutpādayituṁ cittam | dvitīyaṁ nityamabhinandantathāgataṁ priyadānena pūjayati gambhīraṁ cavaropayati kuśalamūlam | tṛtīyaṁ dharmāngaveṣayituṁ gauravacittena pūjayati dharmagurūndharmaḥ śrṛṇvanna ca pariśrāgyati | caturthaṁ paśyanbhikṣusaṁghaṁ bhinnaṁ dvidhāvibhaktaṁ paramparaṁ vivadamānaṁ bhaṇḍanaṁ kurvāṇaṁ gavepayatyupāyaṁ saṁgamayati ca | pañcamaṁ paśyannāṣṭre vardhamānānyaśubhāni kṣīyamāṇānbuddhadharmāndeśayati tathā vācayati yāvadekāmapi gāthāṁ yenānucchinno bhavati dharmaḥ | ekacittaṁ paripālayati dharmaṁ na ca gaṇayati kāyajīvitam | ṣaṣṭhaṁ paritrāyate sattvānpaśyanmītānduḥkhitāndadāti cābhayam | saptamaṁ janayati caryotsāhaṁ gaveṣayati caivaṁ mahāyāanaṁ vaipulyamatigambhīraṁ sūtradharmaṁ bodhisattvapiṭakam | aṣṭamaṁ labdhvemāndharmāndhārayati vācayati paryavāpnotiyathābhāṣitamācarati yathābhāṣitamavatiṣṭhate | navamaṁ dharmamadhitiṣṭhannutsāhayati bahutarasattvānpraveṣṭuṁ dharme | daśamaṁ dharme praveśya prakāśayansaṁdarśayaṁllābhaprāmodyavavodhayati sattvān | bodhisattvaḥ paripūryemāndāśadharmānanuttarāyā bodhe rna pratinivartate ||

3 | bodhisattvenācaritavyamevamidaṁsūtram | acintyaṁ khalvevaṁvidhaṁ sūtraṁ yajjanayati sarvamahāmaitrīkaruṇābījam | idaṁ sūtraṁ cittamutpādayituṁ nayati cāvabodhayati ca baddhasattvān | idaṁ sūtramutpādahetu rbodhimabhisaṁprasthitānām | ida sūtraṁ paripūrakaṁ sarvabodhisattvānāmakṣomyacaryāyāḥ | idaṁ sūtramatītānāgatapratyutpannabuddhairanuparigṛhītam | kulaputrāḥ kuladuhitaraścetkāmayante saṁgrahītumanuttarāṁ bodhi deśayitavyamevaṁ rūpaṁ sūtraṁ | jaṁbūdvīpe'nucchedāya [buddhadharmāṇāṁ] aprayeyā aparyantāḥ sattvāḥ śrṛṇvantvidaṁ sūtram | kulaputrāḥ kuladuhitaraścecchṛṇvantīdaṁ sūtraṁ labhante 'cintyamatītīkṣṇaṁ mahāprajñāvyūhamaprameyaṁ ca puṇyafalavipākam | tat kasya hetoḥ | idaṁ sūtraṁ vivṛṇotyaprameyaṁ supariśuddhaṁ prajñānennaṁ karoti buddhavijaṁ nirantaramanucchinnam | paripālayati sattvānaprameyaduḥkhaduḥkhitān | avabhāsayati sarvamavidyāmohāndhakāram | bhinatti caturo mārānmārakarmāṇi ca | nāśāyati sarva tīrthikāṇāṁ mithyādṭaṣṭim | nirvāpayati sarvaṁ kleśamahājvanalam | apanayati [avidyā-] pratyayajanitānsaṁskārān | chinatti lobhaṁ mātsaryaṁ śīlabhedaṁ dveṣaṁ kausīdyaṁ vikṣepaṁ mūḍhatāṁ (ca) ṣaḍ guruvyādhīn | apanayati karmāvaraṇaṁ vipakāvaraṇaṁ kleśāvaraṇaṁ dṭaṣṭyāvaraṇamavidyāvaraṇaṁ jñānāvaraṇaṁbhāvānāvaraṇaṁ | saṁkṣepata ucyate | idaṁ sūtraṁ nirvāpayati niravaśeṣaṁ sarvākuśaladharmān | samedhayati sarvakuśaladharmāgniskandham | kulaputrāḥ kuladuhitaraścetsūtramidaṁ śrutvārocayantyanumodayantyāścaryacittamutpādayanti jñātavyaṁ taiḥ pūjitā aprameyā buddhāḥ | gambhīramavaropitaṁ kuśalamūlam | tatkasya hetoḥ asya sūtrasya triṣvadhvasu buddhairācaritatvādyaḥ khalu (mārgā-) vacaraḥ śrṛṇoti cedaṁ sūtraṁ svātmānaṁ dhanyaṁ manyate | labhate ca mahākuśalalābham | yaḥ kaścillikhatīdaṁ vācayatīdaṁ sūtraṁ jñātavyaṁ sa puruṣaḥ prāpnotyaprameyamaparyantaṁ puṇyafalavipākam | tatkasya hetoḥ | asya sūtrasyāparyantā lambanatvādaprama yamahāpraṇidhānotpādakatvātsarvasattvānugrāhakatvādanuttarasambodhiniṣpādakatvāllabdhaḥ puṇyafalavipāko'pyevayameyaḥ | yadi kaścidavabudhyārthaṁ tathācarati yathā sarvabuddhairasaṁkhyeyeṣu kalpeṣvakṣayaprajñayā bhāṣitaṁ tasya puṇyafalavipāko'pyakṣayo bhavati | yasminpradeśe dharmaśāstā deśayatīdaṁ sūtraṁ jñātavyaṁ tasminpradeśe stūpaḥ kārayitavyaḥ | kasmāt | samyagdharmasya tatra janitatvāt | edaṁ sūtraṁ yasmindeśe nagarai grāme vihāre kuṭayāṁ vā bhavati jñātavyaṁ tatra bhavati [3 tathāgatasya ] dharmakāyaḥ | yadi puruṣaḥ pūjayati gandhapuṣpaiḥ saṁgītena vitānena camaracchatrairgītaiḥ stautrairnamaskāraiḥ jñātavyaṁ sa puruṣa buddhabījaṁ bahulikaroti ki punarvaktavyaṁ yo niravaśeṣaṁ gṛhṇati dhārayati sūtramidam | sa puruṣaḥ pūrayati puṇyaprajñāniṣpattimanāgate'dhvani labhate vyākaraṇaṁ prāpnityanuttarāṁ samyaksambodhim ||
( iti bodhicittotpādasūtraśāstre puṇyaparigraho nāma dvādaśo vargaḥ || )

pariniṣṭhitaṁ bodhicittotpādasūtraśāstram ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6040

Links:
[1] http://dsbc.uwest.edu/node/6052