Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > trayodaśo'dhikāraḥ

trayodaśo'dhikāraḥ

Parallel Devanagari Version: 
त्रयोदशोऽधिकारः [1]

trayodaśo'dhikāraḥ

pratipattivibhāge ṣaṭ ślokāḥ|
dvedhā nairātmyamājñāya dhīmān pudgaladharmayoḥ|
dvayamithyātvasamyaktvaṁ vivarjyeta trayeṇa hi||1||

yathārthamājñāya dharmamājñāya dharmānudharmapratipanno bhavati sāmīcīpratipanno 'nudharmacārī tatsaṁdarśayati| tatra dvidhā pudgaladharma nairātmyajñānaṁ grāhyagrāhakābhāvataḥ| dvayamithyātvasamyakttvaṁ vivarjyaṁ trayaṁ| abhāve ca śūnyatāsamādhiḥ parikalpitasya svabhāvasya| bhāve cāpraṇīhitānimittau paratantraniṣpannayoḥ svabhāvayoḥ| etatsamādhitrayaṁ laukikaṁ na mithyātvaṁ lokottarajñānāvāhanāt| na samyaktvamalokottaratvāt|

arthajñaḥ sarvadharmāṇāṁ vetti kolasamānatāṁ|
śrutatuṣṭiprahāṇāya dharmajñastena kathyate||2||

evamarthajñaḥ sarvadharmāṇāṁ sūtrādīnāṁ kolopamatāṁ jānāti| śrutamātrasaṁtuṣṭiprahāṇāya tena dharmajño bhavati|

pārthagjanena jñānena pratividhya dvayaṁ tathā|
tajjñānapariniṣpattāvanudharmaṁ prapadyate||3||

etena dvividhena pārthagjanenārthadharmajñānena dvayaṁ nairātmyabhāvaṁ pratividhya yathākramaṁ [nairātmyaṁ tathā pratividhya yathoktaṁ] tasya jñānasya pariniṣpattyarthaṁ pratipadyate| evamanudharmaṁ pratipadyate|

tato jñānaṁ sa labhate lokottaramanuttaraṁ|
ādibhūmau samaṁ sarvairbodhisattvaistadātmabhiḥ||4||

tato jñānaṁ sa labhate lokottaramanuttaramiti| viśiṣṭatarayānābhāvāt| ādibhūmau pramuditāyāṁ bhūmau samaṁ sarvairbodhisattvaistadātmabhiriti tadbhūmikairevaṁ sāmīcīpratipanno bhavati tadbhūmikabodhisattvasamatayā|

kṛtvā darśanajñeyānāṁ[heyānāṁ] kleśānāṁ sarvasaṁkṣayam|
jñeyāvaraṇajñānāyā[hānāya] bhāvanāyāṁ prayujyate||5||

śloko gatārthaḥ|
vyavasthānavikalpena jñānena sahacāriṇā|
anudharmaṁ caratyevaṁ pariśiṣṭāsu bhūmiṣu||6||

śeṣeṇānudharmacāritvaṁ darśayati| vyavasthānāvikalpeneti bhūmivyavasthānajñānenāvikalpena ca| sahacāriṇetyanusaṁbaddhacāriṇā anyonyanairantaryeṇa| etena ślokadvayenānudharmacāritvaṁ darśitaṁ|

pratipattāvapramādakriyāyāṁ catvāraḥ ślokāḥ|
sulābho 'tha svadhiṣṭhānaḥ subhūmiḥ susahāyakaḥ|
suyogo guṇavān deśo yatra dhīmān prapadyate||7||

caturbhiścakrairapramādakriyāṁ darśayati pratirūpadeśavāsādibhiḥ| tatrānena ślokena pratirūpadeśavāsaṁ darśayati| sulābhaścīvarapiṇḍapātādīnāṁ jīvitapariṣkārāṇāmakṛcchreṇa lābhāt| svadhiṣṭhāno durjanairdasyuprabhṛtibhiranadhiṣṭhitatvāt| subhūmirārogyabhūmitvāt| susahāyakaḥ sabhāgaśīladṛṣṭisahāyakatvāt| suyogo divālpākīrṇābhilāpakatvāt rātrau cālpaśabdādikatvāt|

bahuśruto dṛṣṭasatyo vāgmī samanukampakaḥ|
akhinno bodhisattvaśca jñeyaḥ satpurūṣo mahān||8||

anena dvitīyena satpurūṣaṁ darśayati| āgamādhigamavākkaraṇanirāmiṣacittākilāsitvaguṇayogāt|

svālambanā musaṁbharā [susaṁstabdhā] subhāvanaiva [supāyācaiva?] deśitā|
suniryāṇaprayogā ca ātmasamyakpradhānatā||9||

anena tṛtīyena yoniśomanaskārasaṁgṛhītamātmanaḥ samyakpraṇīdhānatāṁ darśayati| saddharmālambanatayā susaṁbhṛtasaṁbhāratayā śamathādinimittānāṁ kālena kālaṁ bhāvanātayā alpamātrāsaṁtuṣṭitayā satyuttarakaraṇīye sātatyasatkṛtyaprayogatayā ca|

rateḥ kṣaṇopapatteśca ārogyasyāpi kāraṇaṁ|
samādhervicayasyāpi pūrve hi kṛtapuṇyatā||10||

anena caturthena pūrvakṛtapuṇyatāṁ pañcavidhena hetutvena darśayati| ratihetutvena yataḥ pratirūpadeśavāse 'bhiramate| kṣaṇopapattihetutvena yataḥ satpurūṣāyāśrayaṁ labhate| ārogyasamādhiprajñāhetutvena ca yata ātmanaḥ samyakpraṇidhānaṁ sampadyate|
kleśata eva kleśaniḥsaraṇe ślokāsrayaḥ|
dharmadhātuvinirmukto yasmāddharmo na vidyate|
tasmādrāgādayasteṣāṁ buddhairniḥsaraṇaṁ matāḥ||11||

yaduktaṁ bhagavatā| nāhamanyatra rāgādrāgasya niḥsaraṇaṁ vadāmyevaṁ dveṣānmohāditi| tatrābhisaṁdhiṁ darśayati| yasmāddharmadhātuvinirmukto dharmo nāsti dharmatāvyatirekeṇa dharmābhāvāt| tasmādrāgādidharmatāpi rāgādyākhyāṁ labhate sa ca niḥsaraṇaṁ rāgādīnāmityevaṁ tatrābhisaṁdhirveditavyaḥ|

dharmadhātuvinirmukto yasmāddharmo na vidyate|
tasmātsaṁkleśanirdeśe sa saṁvid[saṁdhira] dhīmatāṁ mataḥ||12||

yaduktaṁ| avidyā ca bodhiścaikamiti| tatrāpi sakleśanirdeśe sa evābhisaṁdhiḥ| avidyā bodhidharmatā syāttadupacārāt|
yatastāneva rāgādīnyoniśaḥ pratipadyate|
tato vimucyate tebhyastenaiṣāṁ niḥsṛtistataḥ||13||

tāneva rāgādīnyoniśaḥ pratipadyamānastebhyo vimucyate tasmātparijñātāsta eva teṣāṁ niḥsaraṇaṁ bhavatītyayamatrābhisaṁdhiḥ|

śrāvakapratyekabuddhamanasikāraparivarjane ślokadvayaṁ|
na khalu jinasutānāṁ bādhakaṁ duḥkhamugraṁ
narakabhavanavāsaiḥ sattvahetoḥ kathaṁcit|
śamabhavaguṇadoṣapreritā hīnayāne
vividhaśubhavikalpā bādhakā dhīmatāṁ tu||14||

na khalu narakavāso dhīmatāṁ sarvakālaṁ
vimalavipulabodherantarāyaṁ karoti|
svahitaparamaśītastvanyayāne vikalpaḥ
paramasukhavihāre 'pyantarāyaṁ karoti||15||

anayoḥ ślokayorekasya dvitīyaḥ sādhakaḥ| ubhau gatārthau|
niḥsvabhāvatāprakṛtipariśuddhitrāsapratiṣedhe catvāraḥ ślokāḥ|

dharmābhāvopalabdhiśca niḥsaṁkleśaviśuddhitā|
māyādisadṛśī jñeyā ākāśasadṛśī tathā||16||

yathaiva citre vidhivadvicitrite natonnataṁ nāsti ca dṛśyate'tha ca|
abhūtakalpe 'pi tathaiva sarvathā dvayaṁ sadā nāsti sa dṛśyate 'tha ca||17||

yathaiva toye luti[ṭi]te prasādite na jāyate sā punaracchatānyataḥ|
malāpakarṣastu sa tatra kevalaḥ svacittaśuddhau vidhireṣa eva hi||18||

mataṁ ca cittaṁ prakṛtiprabhāsvaraṁ sadā tadāgantukadoṣadūṣitaṁ|
na dharmatācittamṛte 'nyacetasaḥ prabhāsvaratvaṁ prakṛtau vidhīyate||19||

dharmābhāvaśca dharmopalabdhiśceti trāsasthānaṁ niḥsaṁkleśatā ca dharmadhātoḥ prakṛtyā viśuddhatā ca paścāditi trāsasthānaṁ bālānāṁ| tadyathākramaṁ māyādisādṛśyenākāśasādṛśyena ca prasādhayaṁstatastrāsaṁ pratiṣedhayati| tathā citre natonnatasādṛśyena luti[ṭi]taprasāditatoyasādṛśyena ca yathākramaṁ| caturthena ślokena toyasādharmyaṁ citte pratipādayati| yathā toyaṁ prakṛtyā prasannamāgantukena tu kāluṣyeṇa luti[ṭi]taṁ bhavatyevaṁ cittaṁ prakṛtyā prabhāsvaraṁ matamāgantukaistu dauṣairdūṣitamiti| na ca dharmatācittādṛte 'nyasya cetasaḥ paratantralakṣaṇasya prakṛtiprabhāsvaratvaṁ vidhīyate| tasmāccittatathataivātra cittaṁ veditavyaṁ|

rāgajāpattipratiṣedhe catvāraḥ ślokāḥ|
bodhisattvasya sattveṣu prema majjagataṁ mahat|
yathaikaputrake tasmātsadā hitakaraṁ matam||20||

sattveṣu hitakāritvannaityāpattiṁ sa rāgajāṁ|
dveṣo virudyate tvasya sarvasattveṣu satpathā[sarvathā]||21||

yathā kapotī svasutātivatsalā svabhāvakāṁstānupaguhya tiṣṭhati|
tathāvidhāyāṁ pratigho virudhyate suteṣu tadvatsakṛpe 'pi dehiṣu||22||

maitrī yataḥ pratighacittamato viruddhaṁ
śāntiryato vyasanacittamato viruddhaṁ|
artho yato nikṛticittamato viruddhaṁ
lhādo yataḥ pratibhayaṁ na[ca] tato viruddhaṁ||23||

yatsattveṣu bodhisattvasya prema so 'tra rāgo 'bhipretastatkṛtāmāpattiṁ teṣāṁ pratiṣedhayati| sattvahitakriyāhetutvāt| kapotīmudāharati tabdahurāgatvāt apatyasnehādhimātratayā sakṛpe bodhisattve dehiṣu sattveṣu pratigho virudhyate| bodhisattvānāṁ sattveṣu maitrī bhavati vyasanaśāntiḥ arthadānaṁ lhādaśca prītyutpādāt| yata ime maitryādayastata eva pratighacittaṁ viruddhaṁ| tatpūrvakāṇi ca vyasanacittādīni|

pratipattibhede pañca ślokāḥ|
yathāturaḥ subhaiṣajye saṁsāre pratipadyate|
āture ca yathā vaidyaḥ sattveṣu pratipadyate||24||

aniṣpanne yathā ceṭe svātmani pratipadyate|
vaṇigyathā punaḥ paṇye kāmeṣu pratipadyate||25||

yathaiva rajako vastre karmaṇe pratipadyate|
pitā yathā sute bāle sattvāheṭhe prapadyate||26||

agnyarthī vādharāraṇyāṁ sātatye pratipadyate|
vaiśvāsiko vāniṣpanne adhicitte prapadyate||27||

māyākāra iva jñeye prajñayā pratipadyate|
pratipattiryathā yasmin bodhisattvasya sā matā||28||

yathā yasminpratipadyate tadabhidyotayati| yatheti subhaiṣajyādiṣvivāturādayaḥ| yatreti saṁsārādiṣu pratisaṁkhyāya saṁsāraniṣevaṇāt| kāruṇyena kleśāturasattvāparityāgāt| svapraṇihitatvacittakaraṇāt| dānādipāramitābhiśca yathākramaṁ bhogavṛddhinayanāt| kāyādikarmapariśodhanāt| sattvāpakārākopāt| kuśalabhāvanānirantarābhiyogāt| samādhyanāsvādanāt| jñeyāviparyāsācca|

pratipattitrimaṇḍalapariśuddhau ślokaḥ|

iti satatamudārayuktavīryo dvayaparipācanaśodhane suyuktaḥ|
paramavimalanirvikalpaguddhyā vrajati sa siddhimanuttamāṁ krameṇa||29||

iti nirvikalpena dharma nairātmyajñānena pratipattuḥ pratipattavyasya pratipatteścāvikalpanā trimaṇḍalapariśuddhirveditavyā| dvayaparipācanaśodhaneṣu [su]yukta iti sattvānāmātmanaśca|

|| mahāyānasūtrālaṁkāre pratipattyadhikārastrayodaśaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6125

Links:
[1] http://dsbc.uwest.edu/node/6145