Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > duḥkhaparīkṣā dvādaśamaṁ prakaraṇam

duḥkhaparīkṣā dvādaśamaṁ prakaraṇam

Parallel Devanagari Version: 
दुःखपरीक्षा द्वादशमं प्रकरणम् [1]

12

duḥkhaparīkṣā dvādaśamaṁ prakaraṇam|

svayaṁ kṛtaṁ parakṛtaṁ dvābhyāṁ kṛtamahetukam|

duḥkhamityeka icchanti tacca kāryaṁ na yujyate||1||

svayaṁ kṛtaṁ yadi bhavetpratītya na tato bhavet|

skandhānimānamī skandhāḥ saṁbhavanti pratītya hi||2||

yadyamībhya ime'nye syurebhyo vāmī pare yadi|

bhavetparakṛtaṁ duḥkhaṁ parairebhiramī kṛtāḥ||3||

svapudnalakṛtaṁ duḥkhaṁ yadi duḥkhaṁ punarvinā|

svapudgalaḥ sa katamo yena duḥkhaṁ svayaṁ kṛtam||4||

parapudgalajaṁ duḥkhaṁ yadi yasmai pradīyate|

pareṇa kṛtvā tadduḥkhaṁ sa duḥkhena vinā kutaḥ||5||

parapudgalajaṁ duḥkhaṁ yadi kaḥ parapudgalaḥ|

vinā duḥkhena yaḥ kṛtvā parasmai prahiṇoti tat||6||

svayaṁkṛtasyāprasiddherduḥkhaṁ parakṛtaṁ kutaḥ|

paro hi duḥkhaṁ yatkuryāttattasya syātsvayaṁ kṛtam||7||

na tāvatsvakṛtaṁ duḥkhaṁ na hi tenaiva tatkṛtam|

paro nātmakṛtaścetsyādduḥkhaṁ parakṛtaṁ katham||8||

syādubhābhyāṁ kṛtaṁ duḥkhaṁ syādekaikakṛtaṁ yadi|

parākārāsvayaṁkāraṁ duḥkhamahetukaṁ kutaḥ||9||

na kevalaṁ hi duḥkhasya cāturvidhyaṁ na vidyate|

bāhyānāmapi bhāvānāṁ cāturvidhyaṁ na vidyate||10||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4930

Links:
[1] http://dsbc.uwest.edu/node/4957