The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
kriyāsaṁgrahakārikā
parīkṣā guruśiṣyāṇāṁ guroradhyeṣaṇā tataḥ|
mantrasevāṁ guruḥ kuryāt tato bhūmeḥ parīkṣaṇam||1||
devatāyogayuktaḥ san mahīpūjāṁ vidhāya ca|
devatotthāpanaṁ kṛtvā śodhayenmedinīṁ tataḥ||2||
yavānāṁ ropaṇaṁ kṛtvā jāṅgulī cāpi pūjayet|
sūtraṁ saṁpātya yatnena vāstunāgaṁ parīkṣayet||3||
iṣṭakālakṣaṇaṁ samyag jñātvādigrahaṇaṁ tataḥ|
samyagāyavyayau jñātvā prāsādasya ca lakṣaṇam||4||
devadikpālavasudhāḥ sampūjya ca yathāvidhi |
ītikāropaṇaṁ kṛtvā homaṁ kuryāt pramohanam||5||
vanayātrā tato dvāraṁ samyagutthāpayetsudhīḥ|
saṁsthāpya ca śirodāru juhuyādamṛtānalam||6||
vajrācāryapraveśo'smin samādhitrayabhāvanā|
parikramārthasūtrāṇāṁ pātanaṁ rajasāmapi||7||
agnikriyāvidhānaṁ ca piṇḍikāsthāpanaṁ tataḥ|
savyakṣaṇena niṣpādya pratimāṁ sthāpayettataḥ||8||
citrakarma valiḥ piṇḍī gaṇḍikālakṣaṇaṁ tataḥ|
eteṣāṁ ca pratiṣṭhānaṁ pravrajyāgrahaṇaṁ tathā||9||
lakṣaṇaṁ dharmadhātūnāṁ dhvajānāmavaropaṇam|
jīrṇoddhāropasaṁhārau pūjayed gaṇamaṇḍalam||10||
|kriyāsaṁgrahakārikā samāptā||
|kṛtiriyaṁ nāgārjunapādānām||
Links:
[1] http://dsbc.uwest.edu/node/3791