The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
||6||
|pramāṇāntarbhāvaprakaraṇam ||
pramāṇadvitayādanyapramāṇagaṇadūṣaṇam |
nāpūrvamucyate tattu prayogeṇātra mudrayate ||
iha khalu pramāṇamātre na kecid vipratipadyante | antataścārvākasyāpi saṁpratipatteḥ | pramāṇamātrocchedavādī ca tattadāṅśakya pratividhānādasmadgurubhiravajñātaḥ
pramāṇamapramāṇaṁ ced vicārāvasaro hataḥ |
bruvatā niyataṁ kiñcit sādhyaṁ vā bādhyameva vā ||
tatrāyuktiṁ bruvāṇasya ślāghā sadasi kīdṛśī |
nānumāyāḥ parāyuktiḥ kiṁ siddhaṁ tadanādare ||
svīkṛtā tena setyasmāttanmatyā bādhanaṁ yadi |
abādhane'syāḥ svīkārāttadbhiyā bādhanaṁ katham ||
sādhyaṁ na kiñciditi ced bādhāyā api sādhyatā |
sā'pi neti vaco vyarthaṁ praśnamātre'pi kiṁ phalam ||
phalaṁ yadi giraḥ kvāpi nānyattaccāvabodhanāt |
vācaḥ pratyāyane śaktā nākṣadhūmādi sundaram ||
saṁ(vṛ)tau mānamiṣṭaṁ ced vicāro'pyeṣa saṁvṛtiḥ |
saṁvṛtāvapi neṣṭaṁ ced vadan jetā yathā tathā ||
saṁvṛtiśca vinā mānaṁ vāṅmātreṇa na sidhyati |
mānato yadi duarvāraḥ pramāṇasya parigrahaḥ ||
ācāryopyāha -
aniṣṭeścet pramāṇaṁ hi sarveṣṭīnāṁ nibandhanam |
bhāvābhāvavyavasthāṁ kaḥ kartuṁ tena vinā prabhuḥ ||
iti |
tadevaṁ pramāṇamātrāpratikṣepe pratyakṣaṁ tāvadādau gaṇanīyam, tanmūlatvādaparapramāṇopapatteḥ | na ca cārvāko'pyanumānamanavasthāpya sthātuṁ prabhavati, vyāpāratrayakaraṇāt |
tacchāstre hi pratyakṣetarasāmānyayoḥ pramāṇetaravidhānaṁ lakṣaṇapraṇayanato vidhātavyam | tacca lakṣaṇaṁ pratyakṣe dharmiṇi lakṣye prāmāṇye pratyetavye svabhāvo hetuḥ | parabuddhipratipattau ca kāyādivyāpāraḥ kāryahetuḥ | paralokapratiṣedhe ca dṛśyānupalambho'ṅgīkartavya iti kathamanumānāpalāpaḥ |
yadācāryaḥ
pramāṇetarasāmānyasthiteranyadhiyo gateḥ |
pramāṇāntarasadbhāvapratiṣedhācca kasyacit ||
api ca
arthasyāsaṁbhave'bhāvātpratyakṣe'pi pramāṇatāḥ |
pratibaddhasvabhāvasya taddhetutve samaṁ dvayam ||
ityanumānamapi pramāṇam | prāmāṇyaṁ ca pramāṇāntarāgṛhītaniścitapravṛttiviṣayārthatayā tatprāpaṇe śaktiḥ ||
nanvastu prāpaṇe śaktiḥ prāmāṇyam, paramasaunārthādutpatteḥ, api tvarthadarśanādi(ti) cet | kimidamarthadarśanam | arthasya dharmo dṛśyatvam | jñānasya dharmo draṣṭṛtvam | prathamapakṣe nīlatvavad dṛśyatvasyāpi sādhāraṇatvādekagocaro'rthaḥ sarvagocaraḥ syāt | na hi pratipuruṣamarthānāṁ bhedo nairātmyaprasaṅgāt | dvitīyapakṣe tu kathamanyasmin jñānasvabhāve draṣṭṛtve satyanyasyāsamba(ddha)syārthasya pratyāśā syāt | draṣṭṛtvaṁ dṛśyatvamantareṇānupapadyamānaṁ tadākṣipatīti cet | nanu jñānārthayorutpattisārūpyabalato draṣṭṛdṛśyatvavyavasthā(pa)nametat | anabhyupagame draṣṭṛtvaṁ dṛśyatvaṁ ca na saṁbhavatīti kiṁ kenākṣipyatām | bhavatu vā prakārāntareṇāpi draṣṭṛdṛśyabhāvastathāpi bhede satyavyabhicārastadutpattireva prāptinimittam | sā ca prāpaṇaśaktiḥ pratyakṣānumānayoraviśiṣṭeti pramāṇe eva |
nanvanyadapi śābdopamānādikaṁ pramāṇamasti | tathā hi śabdāccodanārūpādasannikṛṣṭe'rthe svargādau yajjñānamutpadyate tadapi śābdaṁ jñānaṁ pramāṇameva | pratyayitoditavākyaprasūtaṁ ca jñānaṁ pramāṇam | yadāha kumārilaḥ
taccākartṛkato vākyādanyādvā pratyayito (?) ditāt | iti |
tatra yadā śabdasamutthaṁ jñānaṁ pramāṇaṁ tadopādānādibuddhiḥ phalam | yadā tu śabdastadā tadālambanaṁ jñānaṁ phalamiti | naiyāyikasya punaḥ
āptopadeśaḥ śabdaḥ
iti śabdapramāṇalakṣaṇasūtram | tatra śabda iti lakṣyapadam | āptopadeśa iti lakṣaṇapadam | asyāyaṁ saṁkṣepārthaḥ | āptopadiṣṭaḥ śabdaḥ pramāṇamiti | āptaśca sākṣātkṛtaheyopādeyatattvo yathādṛṣṭasya cārthasyācikhyāsayā prayukta upadeṣṭā abhidhīyate | pramāṇaphalavyavasthā ca pūrvavad draṣṭavyeti |
tathā mīmāṁsakānāmupamānaṁ pramāṇam | yaduktaṁ śabarasvāminā upamānamapi sādṛśyamasannikṛṣṭe'rthe buddhimutpādayati | yathā gavayadarśanaṁ goḥ smaraṇasyeti |
asyāyamarthaḥ | ekatra dṛśyamānaṁ sādṛśyaṁ kartṛ | pratiyogyantare dṛśyamānapratiyogisādṛśyaviśiṣṭatayaitatsādṛśyaviśiṣṭo'sau ityasannikṛṣṭe'rthe yāṁ buddhimutpādayati tadupamānaṁ pramāṇamiti | yattadoradhyāhāra iti | tasmāt smaratīti smaraṇaṁ puruṣaḥ | tenāyamarthaḥ - yathā gavaye dṛśyamānaṁ sādṛśyaṁ gāṁ smarato manuṣyasya etatsādṛśyaviśiṣṭo'sau gauriti buddhimutpādayatīti |
na cedamupamānaṁ smaraṇaṁ kartavyam, gavayasādṛśyaviśiṣṭasya gorgoviśiṣṭasya ca sādṛśyasya prameyatvāt | gosādṛśyayorviśeṣaṇaviśeṣyabhāvasyopamānapramāṇaviṣayasya gogrāhiṇā gavayagrāhiṇā vā pratyakṣeṇa kenacidagrahaṇāt | yadāha bhaṭṭaḥ
pratyakṣe'pi yathā deśe smaryamāṇe ca pāvake |
viśiṣṭasyānyataḥ siddheranumānapramāṇatā ||
pratyakṣeṇāvabuddhe ca sādṛśye gavi ca smṛte |
viśiṣṭasyānyato'siddherupamānapramāṇatā ||
na ca grahaṇamantareṇa smaraṇamasti | tasmānnopamānaṁ smaraṇamataḥ pramāṇamiti | naiyāyikādīnāṁ tūpamānasūtram,
prasiddhasādharmyāt sādhyasādhanamupamānam iti |
asyāyamarthaḥ | prasiddhaṁ sādharmyaṁ yasya tasmād gavayādeḥ sādhyasya saṁjñāsaṁjñisambandhasya sādhanaṁ siddhistadupamānaphalam | samākhyāsambandhapratipattiheturupamānamityarthaḥ | ayamasya prapañcaḥ | yaḥ pratipattā gāṁ jānāti na gavayam, ādiṣṭaśca svāminā gacchāraṇyam gavayamānayāsmāditi, gavayaśabdavācyamarthama jānāno vanecaramanyaṁ vā tajjñaṁ pṛṣṭavān, bhrātaḥ kīdṛśo gavaya iti | tena cādiṣṭaṁ yathā gaustathā gavaya iti | tasya śrutātideśavākyasya kasyāñcidaraṇyānyāmupagatasyātideśavākyārthasmaraṇasahakāri yad gavayasārūpyajñānaṁ tatprathamata evāsau gavayaśabdavācyo'rtha iti pratipattiṁ prastuvānamupamānaṁ pramāṇamiti |
tathārthāpattisaṁjñaṁ pramāṇaṁ mīmāṁsakasya | arthāpattirapi dṛṣṭaḥ śruto vārtho'nyathā nopadyamāno yadarthāntaraṁ parikalpayati | sārthāpattiḥ | yathā jīvati devadatte gṛhābhāvadarśanena bahirbhāvasyārthasya parikalpanā | asyāyamarthaḥ | pratyakṣādibhiḥ ṣaḍbhiḥ pramāṇaiḥ prasiddhoḥ yo'rthaḥ sa yena vinā na yujyate tasyārthasya kalpanamarthāpattiriti | sā ca ṣaṭpramāṇapūrvikā ṣaṭprakāraiveti ||
pratyakṣānumānādipramāṇapañcakābhāvasvabhāvamabhāvākhyaṁ pramāṇam | prameyaṁ ghaṭādyabhāvaḥ | nāstīha ghaṭādīti jñānaṁ ghaṭādyabhāvālambanaṁ phalam | yadāha kumārilaḥ
pratyakṣāderanutpattiḥ pramāṇābhāva ucyate |
sātmano'pariṇāmo vā vijñānaṁ vānyavastuni ||
pramāṇapañcakaṁ yatra vasturūpe na jāyate |
vastusattāvabodhārthaṁ tatrābhāvapramaṇatā || iti ||
etāni ṣaṭ pramāṇāni pratyakṣādīnyasaṁkīrṇasvasvalakṣaṇayogitvādanyonyāpraviṣṭasvabhāvāni pratyetavyānīti ||
atrocyate | codanāyāstāvad vāhye'rthe pratibandhābhāvānna prāmāṇyam | prayogaḥ - yasya yatra pratibandho nāsti na tasya tatra prāmāṇyam | yathā dahane'pratibaddhasya rāsabhasya | apratibaddhāśca bahirarthe vaidikāḥ śabdāḥ iti vyāpakānupalabdhiḥ | na tāvadayamasiddho hetuḥ| śabdānāṁ vastutaḥ pratibandhābhāvāt | pratibaddhasvabhāvatā hi pratibandhaḥ | na ca sā nirnibandhanā, sarveṣāṁ sarvatra pratibaddhasvabhāvatāprasaṅgāt | nibandhanaṁ cāsyāstādātmyatadutpattibhyāmanyannopalabhyate, atatsvabhāvasyātadutpatteśca tatrāpratibaddhasvabhāvatvāt | na hi śabdānāṁ vahirarthasvabhāvatāsti bhinnapratibhāsāvabodhaviṣayatvāt | nāpi śabdā bahirarthādupajāyante, arthamantareṇāpi puruṣasyecchāpratibaddhavṛtteḥ śabdasyotpādadarśanāt |
nanu yogyatayaiva kiñcat pratibaddhasvabhāvamupalabhyate | yathā cakṣurindriyaṁ rūpe | cakṣuḥ khalu vyāpāryamāṇam rūpamevopalabhbhayati | tathaivaite vaidikāḥ śabdāstādātmyatadutpattiviyuktā api yogyatāmātreṇātīndriyamarthaṁ bodhayiṣyanti tatkathaṁ tādātmyatadutpattivirahamātreṇāpratibandho yenaivaṁ vyāpakānupalabdhiḥ sidhyatīti | naiṣa doṣaḥ | yataścakṣurindriyamapi rasādiparihāreṇa rūpa eva prakāśakatvena pratiniyataṁ tatkāryatvāt | rūpaṁ hi cakṣurupakaroti | na sattāmātreṇa cakṣū rūpaṁ prakāśayati, vyavahitasyāpi rūpopalabdhiprasaṅgāt | tasmād rūpād yogyadeśasannihitāt tajjñānajananayogyatāmāsādya cakṣū rūpajñānamutpādayattatkāryamiti vyaktamavasīyate | anyathā tadupakārānapekṣasya tasyāpi tatprakāśananiyamo nopapadyate | na hyanupakāryatvāviśeṣe cakṣū rūpasyaiva prakāśakam, na rasāderiti ghaṭāmupaiti niyamaḥ | ayameva tarhi niyamaḥ kuto yad rūpeṇaiva cakṣurūpakartavyam, na rasādineti | yadi vastuvaśādeva rūpamupakaroti na rasādikam, hanta tarhi yathopakāryatvaṁ prati niyamaścakṣuṣo rūpeṇa, tathā śabdānāmapi svābhāvika evāstu bahirarthapratyāyananiyama iti |
atrocyate | na cakṣuṣaḥ svābhāviko rūpopakāryatāniyamaḥ, kasyacid vastunaḥ svābhāvikatvānupapatteḥ | tathā hi svābhāvikatvaṁ vastudharmasyānujānānaḥ praṣṭavyaḥ - kiṁ svābhāvika iti svato bhavati, āhosvit parataḥ, athāhetutaḥ | yadi svato bhavati, tadasaṅgatam, svātmani kriyāvirodhāt | athāhetutaḥ tadayuktam, ahetordeśādiniyamāyogāt | tasmānna svābhāviko rūpopakāryatāpratiniyamaścakṣuṣaḥ | kiṁnibandhanastarhi svahetupratibaddha iti, brūmaḥ - cakṣūḥ khalu svahetunā janyamānaṁ tādṛśameva janitam yadrūpopakartavyameva bhavati | rūpamapi tādṛśameva svahetunā janitaṁ yattadupakārakasvabhāvam |
śabdānāmapi sa svabhāvaḥ svahetupratibaddho yenaite bāhyārthāvyabhicāriṇa iti cet | na śakyamevamabhidhātum, nityatvābhyupagamādvedavākyānām | athānityatvamabhyupagamyāyamākṣepaḥ parihartumiṣyate, tadapi duṣkaram, doṣāntaraprasaṅgāt | yadi svahetunaiva te niyamārthopadarśanaśaktimanto janitāḥ, tadāvyutpannasamayasyāpi svārthamavavodhayeyuḥ | yathā cakṣuḥ svaheto rūpaprakāśakamutpannaṁ sat prakāśayatyeva rūpamasaṅketavido'pi, na ca śabdāduccaritāt prāgapratītasamayasyāpi viśeṣāvagamaḥ samasti | tasmānna svahetupratibaddhaścakṣurāderiva śabdānāmarthapratipādananiyama iti niścayaḥ ||
atha svahetubhirevāyamīdṛśasteṣāṁ svabhāvo datto yena te saṁketaviśeṣasahāyā eva kamapyarthamavabodhayanti | na tarhi saṅketaparāvṛttau padārthāntaravṛttayo bhaveyuḥ | yadi hyayamagnihotraśabdaḥ saṁketāpekṣo yāgaviśeṣapratipādakaḥ, kathaṁ saṅketānyatvenārthāntaraṁ pratipādayati | na hi kṣityādyapekṣeṇa bījena svahetoraṅkurajananasvabhāvenotpannena rāsabhaḥ śakyo janayitum, tathā śabdo'pi yadarthapratipādananiyatastameva prakāśayet ||
atha tattatsaṅketāpekṣastattadarthapratyāyanayogya evāyaṁ jāta ityucyate | tadapi na prastutopayogi | na hyevamasya prāmāṇyamavatiṣṭhate | yadā hi saṅketenāpuruṣārtha pratipādanamapi saṁbhāvyata eva, tadā na śakyamupakalpayituṁ kimayamabhimatasyaivārthasya dyotako na veti | tarhi vācyavācakalakṣaṇaḥ śabdārthayoḥ saṁbandho bhaviṣyati | tathā cāha
vācyavācakasaṁbandhāḥ santi yadyapi vāstavāḥ |
saṅketairanabhivyaktā na te'rthavyaktihetavaḥ ||
iti cet | nanu tasya vāstavatve'saṅketavido'pyarthapratipattirbhavedityuktam, saṅketāpekṣāyāṁ cārthāntare na pravartetetyādyabhihitam | ataḥ pūrvamevāyaṁ pratyākhyāto vācyavācakalakṣaṇaḥ sambandhaḥ | tasmānna bahirarthe pratibandhaḥ śabdānāmiti nirṇayaḥ ||
tataśca nāsiddho hetuḥ ||
nāpi viruddhaḥ, viparyayavyāptyabhāvāt | tadabhāvaśca sapakṣe vṛttyupadarśanāt | na hi viruddhasya sādharmyavati dharmiṇi sadbhāvo yuktaḥ, sādhyaviparyayasya tatrābhāvāt | na ca vyāpakamantareṇa vyāpyasya saṁbhavaḥ, tatpracyutiprasaṅgāt ||
nāpyanaikāntiko hetuḥ, viparyaye bādhakapramāṇasaṁbhavāt | prāmāṇyapratiṣedhe hi sādhye pramāṇyameva vipakṣaḥ | na ca tasmin pratibandhābhāvalakṣaṇo heturasti, svaviruddhena pratibandhena vyāptatvāt | na khalvayaṁ prādeśikaḥ pramāṇaśabdo jñāneṣu nirnibandhana eva, sarvajñāneṣu prāmāṇyavyapadeśaprasaṅgāt | nibandhanaṁ ca svaviṣayapratibandhādanyannopapadyate | tasmāt pramāṇasya pramāṇavyapadeśaviṣayatvaṁ svaviṣayapratibandhane vyāptam | ataḥ pramāṇe dharmiṇi vipakṣe prāmāṇyasya viruddhavyāptasyopalambhena vipakṣe vyavacchedasiddhernānaikāntiko hetuḥ |
na cānyo doṣaḥ saṁbhavī | tasmānnirastāśeṣadoṣeṇa hetunā yat prasiddhaṁ tadupādeyameva satām (iti) paṇḍitaśrījitāripādaireva vedāprāmāṇye darśitam |
evaṁ ca vaidikaśabdānāṁ pramāṇye niraste tadutthaṁ jñānamapyapramāṇameva | āptapraṇītasya punarvacanasyārthāvyabhicāre tajjanmano jñānasyāvyabhicārasaṁbhave'pi na prāmāṇyamupagantuṁ śakyate, paracittavṛttīnāmaśakyaniścayatvenāptatvāparijñānāt vacanasyāpi tatpraṇītatvāpratipatteḥ | prayogaścātra -
yad yena rūpeṇa na niścitaṁ na tat tena rūpeṇa vyavahriyate | yathā rathyāpuruṣaḥ sarvajñatvena | na pratīyate cābhimatapuruṣa āptatveneti vyāpakānupalabdhiḥ ||
nāyamasiddhaḥ, āptābhimatasya tathātvāniścayāt | tathā hi paracittavṛttayo'tīndriyatvānna pratyakṣasamadhigamyā iti kāyavāgvyavahārato'numātavyāḥ | tau ca kāyavāgvyavahārau buddhipūrvamanyathāpi kartuṁ śakyete | tatastatpratibaddhatvenāniścayāt kathaṁ kāyavāgvyavahārato viśiṣṭaparacittavṛttyanumānam ||
nāpi viruddhaḥ, sapakṣe sadbhāvasaṁbhavāt ||
nāpyanaikāntikaḥ, prāmāṇikatadrūpavyavahartavyatvaniścitatvayorvyāpyavyāpakabhūtayorvidhibhūtayorvṛkṣatvaśiṁśapātvayoriva pratyakṣānupalambhābhyāṁ sarvopasaṁhāreṇa vyāpteḥ siddhatvāt | tadataḥ sādhanād doṣatrayarahitāt sādhyaṁ siddhyadavācyameva | tadevamāptatvasya durbodhatvena tatpraṇītatvāniścayādekaprahāranihatamāptavacasaḥ prāmāṇyam |
ato yadetasya prāmāṇyaprasiddhyarthaṁ vācaspatiprabhṛtīnāṁ valgitaṁ tadaprāptāvasarameva | evaṁ pratyayoditamapi bhaṭṭābhimataṁ śābdaṁ pramāṇyaṁ vyastamiti boddhavyam | tasmāt sthitametat na śābdaṁ bahirarthe pramāṇamastīti | buddhyākāre tu tatkāryaprasūtatvāttadanumānameveti |
mīmāṁsakoktaṁ tāvadupamānaṁ mānameva na bhavati, nirviṣayatvādasya | ihāpi prayogaḥ -
yasya na viṣayavattvaṁ na tasya prāmāṇyam | yathā keśoṇḍukajñānasya | na siddhaṁ ca viṣayavattvamupamānajñānasyeti vyāpakānupalambhaḥ |
nāyamasiddho hetuḥ, nirviṣayatvādupamānasya | tathā hi sādṛśyaviśiṣṭaḥ piṇḍaḥ piṇḍaviśiṣṭaṁ vā sādṛśyamupamānasya viṣayo varṇyate | na sadṛśavastuvyatiriktaṁ sādṛśyaṁ vyavasthāpayituṁ śakyate, pramāṇenāpratītatvāt |
nanu sādṛśyaṁ vastu durvārameva | yadāha
sādṛśyasya ca vastutvaṁ na śakyamapavādhitum |
bhūyo'vayasāmānyayogo jātyantarasya tat ||
iti | atrocyate | yadi sadṛśātiriktaṁ sādṛśyaṁ vastu dṛśyaṁ syāt, tadā dṛśyānupalambhagrastameva, śāstrānāhitasaṁskāreṇāpi kenacittasyādarśanāt | tasya cāstitve sarva sarvatrāstītyapravṛttinivṛttikaṁ jagadāpadyeta | athādṛśyaṁ tatsādṛśyamupeyate, tathāpi tatra prasiddhaliṅgābhāvādasiddhameva | siddhena ca tena viṣayavattopamānasya sidhyeta | sādṛśyapratyayastu svahetostathotpannena sadṛśavastunāpi kriyamāṇoghaṭata eva iti na sādṛśyamupasthāpayituṁ prabhavati | upamānapramāṇabalādeva sādṛśyasiddhiriti cet | na | pramāṇāntarasiddhayoreva sādṛśyapiṇḍayorviśeṣaṇaviśeṣyabhāvasyopamānaviṣayatvāt kathaṁ sādṛśyamātrasyopamānāt siddhiḥ | tataśca sādṛśyasyāsiddherna tadviśiṣṭaḥ piṇḍaḥ piṇḍaviśiṣṭaṁ vā sādṛśyamupamānasya viṣayaḥ | tadevamupamānasya nirviṣayatvaṁ siddhamiti nāsiddho hetuḥ |
nāpi viruddhaḥ, sapakṣe bhāvāt |
na cānaikāntikaḥ | tathā hi prāmāṇyābhāve sādhye pramāṇyameva vipakṣaḥ | tacca viṣayavattayā vyāptam, nirnimittatve sarvajñānaprāmāṇyaprasaṅgāt | tadayaṁ viruddhavyāptopalabdhyā vipakṣānnivartamāno viṣayavattvābhāvalakṣaṇo hetuḥ prāmāṇyābhāvalakṣaṇa eva viśrāmyatīti vyāptisiddhiḥ | ato nopamānaṁ pramāṇamiti |
naiyāyikaparikalpitopamānanirākaraṇāryamapyayameva prayogo draṣṭavyaḥ, tasyāpi nirviṣayatvāt | tathā hi samākhyāsaṁbandhastasya viṣayo varṇyate | sa ca paramārthato nāsti | sa hi saṁbandhaḥ saṁbandhibhyāṁ bhinno'bhinno vā | yadi bhinnastadā tayoriti kutaḥ| na ca saṁbandhāntarāditi vaktavyam, tadapi kathaṁ teṣāmiti cintāyāmanavasthāprasaṅgaḥ | na ca yathā pradīpaḥ prakāśāntaramantareṇa prakāśate tathā saṁbandho'pi saṁbandhāntaramantareṇa saṁbaddho bhaviṣyatīti vaktumucitam | pramāṇasiddhe hi vasturūpe'yamasya svabhāva iti varṇyate | yathā pradīpasyaiva | saṁbandhastu na pramāṇapratītaḥ | tatka evaṁ jānātvayamasya svabhāva iti, yadvā nāstyevāyamiti | ayamanayoḥ saṁbandhaḥ saṁbaddhāvetāviti tu buddhiḥ svahetubalāt saṁbaddhavastudvayādapi saṁbhāvyamānā na saṁbandhamākṣeptuṁ prabhavati | tasmānna bhinnasaṁbandhasiddhiḥ | athābhinnaḥ tadā saṁbandhināveva kevalāviati na samākhyāsaṁbandho nāma, yaḥ kaścidupamānasya viṣayaḥ syāt |
nanu saṁbandhabuddhijanakatvaṁ saṁbaddhapadārthādbhinnamabhinnaṁ vā | bhede ca sa eva sambandhaḥ, nāmni paraṁ vivādaḥ | athābhinnam, tadā yathā saṁbaddhapadārthasya svabhāvaḥ sarvapadārthasādhāraṇastathā tadapi rūpaṁ tadavyatibhinnaṁ sarvapadārthasādhāraṇamiti sa padārtho'bhimatapadārtheneva parairapi padārthaiḥ saha saṁbaddhaḥ syāt |
nacaivam, tasmādbhinnaṁ tatsabandhabuddhijanakatvaṁ saṁbaddhapadārthādeṣṭavyamiti cet | nanvetadāśaṅkya rājakulapādaiḥ parihṛtameva | tathā hi
saṁbaddhaṁ svayameva cennanu yathā taṁ tasya saṁbandhinaṁ
pratyātmā jagatīmapi prati tathā tatkena yogo'sya na |
saṁbandhe parato'pi tulyamakhilaṁ tenaiva cet saṁyamo
hetuḥ kiṁ na niyāmakaḥ sa ca kathaṁ yogaḥ kvacinnāpare ||
iti || tasmāt saṁbandhābhāvāt pūrvoktena nyāyena sārūpyābhāvāccāsiddhaṁ naiyāyikasyāpi nirviṣayamupamānaṁ pramāṇamato'nantareṇaiva vyāpakānupalambhena nirākṛtam |
arthāpattirapi | yadetat sāmānyalakṣaṇaṁ pratyakṣādipratīto yo'rthaḥ sa yena vinā nopapadyate tasyārthasya parikalpanamarthāpattirityatra vicāryate | yasyārthasya darśanād yo'rthaḥ parikalpyate tayoryadi pratibandho'stitadārthāpattiranumānameva | arthāpattiriti nāmāntarakaraṇe nāsmākaṁ kācidvipratipattiḥ | tathā hi pramāṇaparidṛṣṭo'rthaḥ kenacidvinā nopapadyata iti kuto labhyate, yadi paridṛśyamānaparikalpyamānayoḥ kaścit saṁbandhaḥ syāt | anyathā tena vinā nopapadyata ityahrīkādanyo na brūyāt, ghaṭapaṭavat | sa ca sambandhaḥ kvacit pūrvamavaśyaṁ pratyakṣānupalambhataḥ kvacidadṛśyatve'pi viparyayabādhakapramāṇabalādvā niścetavyaḥ | anyathā tena vinānupapattijñānasyaivānupapatteḥ | sati caivam, ekaṁ saṁbandhinaṁ dṛṣṭvā yatrasthena vinā tatrasthaṁ nopapadyate, tasya dvitīyasya saṁbandhinaḥ kalpanamanumānameva | tatra svabhāvapratibandhe svabhāvahetujaiva sārthāpattiḥ | tadutpattipratibandhe kāryāliṅgajaiva | taduktam - anyathānupapannatvamanvayavyatirekiṇyarthe bhavati yat, tasmānnārthāpattiḥ pramāṇāntaramiti | tasmāt paridṛśyamānaparikalpyamānayoḥ sati pratibandhe nārthāpattiḥ pramāṇāntaramiti | atha tayorna pratibandhaḥ, tadārthāpattiḥ pramāṇameva na bhavatīti mantavyam, sākṣāt pāramparyeṇa ca saṁbandhābhāvāt | yasya yatra pratibandho nāsti na tasya tatra prāmāṇyamityādirveda nirākaraṇārtha yaḥ pūrvamupanyastaḥ sa evāsyā api prāmāṇyanirākaraṇāya draṣṭavyaḥ | sāmānyenaivārthāpattau nirākṛtāyāṁ pratyakṣādipūrvakatvalakṣaṇastatprapañco nirasto bhavatyeveti tadarthaṁ na prabandho'bhidhīyate, gavi nirākṛte śāvaleyanirākṛtivat | tasmānnārthāpattiḥ pramāṇāntaramiti |
tathā abhāvapramāṇasyāpi prāmāṇyaṁ nopapadyate, tasyāpi nirviṣayatvāt | tataśca mīmāṁsakopavalgitopamānanirākaraṇārthamupanyasto yo viṣayavattvābhāvalakṣaṇo'nupalambhaḥ sa evāsyāpi nirāsārthamupanyasitavyaḥ | nanu cātrāsiddho hetuḥ | tathā hi yadi ghaṭābhāvo vāstavaḥ prameyabhūto na syāt, tadā nāstīha ghaṭa iti pratyayaḥ kathamutpadyata iti cet | kevalapradeśagrāhipratyakṣāditi brūmaḥ | nanu yadi kaivalyaṁ praveśasvarūpaṁ tattarhi saghaṭe'pi pradeśe vidyata iti tatrāpi tasya pratyayasya sadbhāvaprasaṅgaḥ | athātiriktaḥ, mukhāntareṇābhāva evābhyupagato bhavatīti cet, na | kaivalyaṁ tadviviktatvamasaṅkīrṇatvamityādibhiḥ padaiḥ pradeśasya ghaṭaṁ pratyanāpannādhārabhāvasya svahetuta utpannasya ghaṭapradeśādanya evātmābhidhīyate | sa eva cābhāvapratyayaṁ janayatīti kimapareṇābhāvena kartavyam |
nanu ghaṭaṁ pratyanāpannādhārabhāvasya pradeśasyeti ghaṭābhāvayuktasya pradeśasyetyuktaṁ bhavatīti cet | tarhi ghaṭābhāvo'pi ghaṭaṁ pratyanāpannādhārabhāvaḥ kimabhāvāntareṇa svarūpeṇaiva vā | prathamapakṣe'navasthā | atha tadabhāvarūpatvādabhāvāntaramantareṇaiva ghaṭābhāvo ghaṭaṁ pratyanāpannādhārabhāvaḥ | yadyevamasahāyaḥ pradeśaviśeṣo'pi paryudāsavṛttyā ghaṭābhāvarūpatvādabhāvaṁ vinaiva ghaṭaṁ pratyanāpannādhārabhāvo yukta iti kimakāṇḍamāhopuruṣikayā mithyāpralāpenābodhaviklavaṁ śiṣyapudgalamākulayasi | tasmād bhūtalātiriktasyābhāvasyāsiddhatvānnāyaṁ viṣayavattābhāvalakṣaṇo heturasiddhaḥ | pramāṇapañcakābhāvādeva tu prameyābhāvasiddhipratyāśāpi na yujyate, vipratipattiviṣayatvādasyā nenaiva prameyābhāvasiddherayogāt |
viruddhānaikāntikatve ca pūrvameva hetoḥ parihṛte | tadataḥ siddhamabhāvapramāṇābhimatasyāprāmāṇyamiti |
athavābhāvapramāṇasvarūpameva nirūpyatām | kaḥpunaḥ pramāṇābhāvātmābhimato bhavatām, kiṁ prasajyavṛttyā pramāṇānutpattimātram, atha vā paryudāsavṛttyā bhāvāntaram | vastvantaramapi jaḍarūpaṁ jñānarūpaṁ vā | jñānarūpamapi jñānamātrakamekajñānasaṁsargivastujñānaṁ veti ṣaḍ vikalpāḥ |
tatra na tāvannivṛttirūpo'bhāvo yujyate | sa khalu nikhilaśaktivikalatayā na kiñcit | yacca na kiñcit tatkathamabhāvaṁ paricchindyāt, tadviṣayaṁ vā jñānaṁ janayet, pratītaṁ vā tatkathamiti sarvamandhakāranartanam | yadāhuḥ -
na hyabhāvaḥ kasyacit pratipattiḥ pratipattiheturvā tasyāpi kathaṁ pratipattiriti | nāpi vastvantaratāpakṣe jaḍarūpo'bhāvaḥ saṅgacchate, tasyābhāvalakṣaṇaprameyaparicchedābhāvāt, paricchedasya jñānadharmatvāt | nāpi jñānamātrasvabhāvo'bhāvo vaktavyaḥ, deśakālasvabhāvaviprakṛṣṭasyāpi tato'bhāvaprasaṅgāt, tadapekṣayāpi jñānamātratvāt tasya | athaikajñānasaṁsargivastujñānasvabhāvo'numanyate tadāstamabhāvapramāṇapratyāśayā, pratyakṣaviśeṣasyaivābhāvanāmakaraṇāt | tasya cāsmābhirdṛśyānupalambhākhyasādhanatvena svīkṛtatvāt | ato na kācid vipratipattirnāma | tasmādabhāvapramāṇasvarūpamarpi nirūpyamāṇaṁ viśīryata eva | yadapyasya lakṣaṇamuktam
pratyakṣāderanutpattiḥ pramāṇābhāva ucyate |
ityādi, tadapi yācitakamaṇḍanam | tasmāt sthitametat, pramāṇasya sato'traivāntarbhāvāt pramāṇe eva |
|pramāṇāntarbhāvaprakaraṇaṁ samāptam ||
Links:
[1] http://dsbc.uwest.edu/node/5084