The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
aṣṭādaśaḥ sargaḥ
ājñā-vyākaraṇa
atha dvijo bāla ivāptavedaḥ kṣipraṁ vaṇik prāpta ivāptalābhaḥ|
jitvā ca rājanya ivārisainyaṁ nandaḥ kṛtārtho gurumabhyagacchat||1||
draṣṭuṁ sukhaṁ jñānasamāptikāle gururhi śiṣyasya gurośca śiṣyaḥ|
pariśramaste saphalo mayīti yato didṛkṣāsya munau babhūva||2||
yato hi yenādhigato viśeṣastasyottamāṁso'rhati kartumīḍyām|
āryaḥ sarāgo'pi kṛtajñabhāvāt prakṣīṇamānaḥ kimu vītarāgaḥ||3||
yasyārthakāmaprabhavā hi bhaktistato'sya sā tiṣṭhati rūḍhamūlā|
dharmānvayo yasya tu bhaktirāgastasya prasādo hṛdayāvagāḍhaḥ||4||
kāṣāyavāsāḥ kanakāvadātastataḥ sa mūrdhnā gurave praṇeme|
vāteritaḥ pallavatāmrarāgaḥ puṣpojjvalaśrīriva karṇikāraḥ||5||
athātmanaḥ śiṣyaguṇasya caiva mahāmuneḥ śāstṛguṇasya caiva|
saṁdarśanārthaṁ sa na mānahetoḥ svāṁ kāryasiddhiṁ kathayāmbabhūva||6||
yo dṛṣṭiśalyo hṛdayāvagāḍhaḥ prabho bhṛśaṁ māmatudat sutīkṣṇaḥ|
tvadvākyasaṁdaṁśamukhena me sa samuddhṛtaḥ śalyahṛteva śalyaḥ||7||
kathaṁkathābhāvagatosmi yena chinnaḥ sa niḥsaṁśaya saṁśayo me|
tvacchāsanāt satpathamāgato'smi sudeśikasyeva pathi pranaṣṭaḥ||8||
yatpītamāsvādavaśendriyeṇa darpeṇa kandarpaviṣaṁ mayāsīt|
tanme hataṁ tvadvacanāgadena viṣaṁ vināśīva mahāgadena||9||
kṣayaṁ gataṁ janma nirastajanman saddharmacaryāmuṣito'smi samyak|
kṛtsnaṁ kṛtaṁ me kṛtakārya kāryaṁ lokeṣu bhūto'smi na lokadharmā||10||
maitrīstanīṁ vyañjanacārusāsnāṁ saddharmadugdhāṁ pratibhānaśṛṅgām|
tavāsmi gāṁ sādhu nipīya tṛptastṛṣeva gāmuttama vatsavarṇaḥ||11||
yatpaśyataścādhigamo mamāyaṁ tanme samāsena mune nibodha|
sarvajña kāmaṁ viditaṁ tavaitat svaṁ tūpacāraṁ pravivakṣurasmi||12||
anye'pi santo vimumukṣavo hi śrutvā vimokṣāya nayaṁ parasya|
muktasya rogādiva rogavantastenaiva mārgeṇa sukhaṁ ghaṭante||13||
urvyādikān janmani vedima dhātun nātmānamurvyādiṣu teṣu kiñcit|
yasmādatasteṣu na me'sti saktirbahiśca kāyena samā matirme||14||
skandhāṁśca rūpaprabhṛtīn daśārdhān paśyāmi yasmāccapalānasārān|
anātmakāṁścaiva vadhātmakāṁśca tasmād vimukto'smyaśivebhya ebhyaḥ||15||
yasmācca paśyāmyudayaṁ vyayaṁ ca sarvāsvavasthāsvahamindriyāṇām|
tasmādanityeṣu nirātmakeṣu duḥkheṣu me teṣvapi nāsti saṁgaḥ||16||
yataśca lokaṁ samajanmaniṣṭhaṁ paśyāmi niḥsāramasacca sarvam|
ato dhiyā me manasā vibaddhamasmīti me neñjitamasti yena||17||
caturvidhe naikavidhaprasaṅge yato'hamāhāravidhāvasaktaḥ|
amūrcchitaścāgrathitaśca tatra tribhyo vimukto'smi tato bhavebhyaḥ||18||
aniścitaścāpratibaddhacitto dṛṣṭaśrutādau vyavahāradharme|
yasmāt samātmānugataśca tatra tasmād visaṁyogagato'smi muktaḥ||19||
ityevamuktvā gurubāhumānyāt sarveṇa kāyena sa gāṁ nipannaḥ|
praverito lohitacandanākto haimo mahāstambha ivābabhāse||20||
tataḥ pramādat prasṛtasya pūrvaṁ śruvā dhṛtiṁ vyākaraṇaṁ ca tasya|
dharmānvayaṁ cānugataṁ prasādaṁ meghasvarastaṁ munirābabhāṣe||21||
uttiṣṭha dharme sthita śiṣyajuṣṭe kiṁ pādayorme patito'si murdhnā|
abhyarcanaṁ me na tathā praṇāmo dharme yathaiṣā pratipattireva||22||
adyāsi supravrajito jitātmannaiśvaryamapyātmani yena labdham|
jitātmanaḥ pravrajanaṁ hi sādhu calātmano na tvajitendriyasya||23||
adyāsi śaucena pareṇa yukto vākkāyacetāṁsi śucīni yatte|
ataḥ punaścāprayatāpasaumyāṁ yatsaumya no vekṣyasi garbhaśayyām||24||
adyārthavatte śrutavacchrutaṁ tacchrutānurūpaṁ pratipadya dharmam|
kṛtaśruto vipratipadyamāno nindyo hi nirvīrya ivāttaśastraḥ||25||
aho dhṛtiste'viṣayātmakasya yattvaṁ matiṁ mokṣavidhāvakārṣīḥ|
yāsyāmi niṣṭhāmiti bāliśo hi janmakṣayāt trāsamihābhyupaiti||26||
diṣṭyā durāpaḥ kṣaṇasaṁnipāto nāyaṁ kṛto mohavaśena moghaḥ|
udeti duḥkhena gato hyadhastāt kūrmo yugacchidra ivārṇavasthaḥ||27||
nirjitya māraṁ yudhi durnivāramadyāsi loke raṇaśīrṣaśūraḥ|
śūro'pyaśūraḥ sa hi veditavyo doṣairamitrairiva hanyate yaḥ||28||
nirvāpya rāgāgnimudīrṇamadya diṣṭyā sukhaṁ svapsyasi vītadāhaḥ|
duḥkhaṁ hi śete śayane'pyudāre kleśāgninā cetasi dahyamānaḥ||29||
abhyucchrito dravyamadena pūrvamadyāsi tṛṣṇoparamāt samṛddhaḥ|
yāvat satarṣaḥ puruṣo hi loke tāvat samṛddho'pi sadā daridraḥ||30||
adyāpadeṣṭuṁ tava yuktarūpaṁ śuddhodano me nṛpatiḥ piteti|
bhraṣṭasya dharmāt pitṛbhirnipātādaślāghanīyo hi kulāpadeśaḥ||31||
diṣṭyāsi śāntiṁ paramāmupeto nistīrṇakāntāra ivāptasāraḥ|
sarvo hi saṁsāragato bhayārto yathaiva kāntāragatastathaiva||32||
āraṇyakaṁ bhaikṣacaraṁ vinītaṁ drakṣyāmi nandaṁ nibhṛtaṁ kadeti|
āsīt purastāttvayi me didṛkṣā tathāsi diṣṭyā mama darśanīyaḥ||33||
bhavatyarūpo'pi hi darśanīyaḥ svalaṁkṛtaḥ śreṣṭhatamaigurṇaiḥ svaiḥ|
doṣaiḥ parīto malinīkaraistu sudarśanīyo'pi virūpa eva||34||
adya prakṛṣṭā tava buddhimattā kṛtsnaṁ yayā te kṛtamātmakāryam|
śrutonnatasyāpi hi nāsti buddhirnotpadyate śreyasi yasya buddhiḥ||35||
unmīlitasyāpi janasya madhye nimīlitasyāpi tathaiva cakṣuḥ|
prajñāmayaṁ yasya hi nāsti cakṣuścakṣurna tasyāsti sacakṣuṣo'pi||36||
duḥkhapratīkāranimittamārtaḥ kṛṣyādibhiḥ khedamupaiti lokaḥ|
ajasramāgacchati tacca bhūyo jñānena yasyādya kṛtastvayāntaḥ||37||
duḥkhaṁ na me syāt sukhameva me syāditi pravṛttaḥ satataṁ hi lokaḥ|
na vetti taccaiva tathā yathā syāt prāptaṁ tvayādyāsulabhaṁ yathāvat||38||
ityevamādi sthirabuddhicittastathāgatenābhihito hitāya|
staveṣu nindāsu ca nirvyapekṣaḥ kṛtāñjalirvākyamuvāca nandaḥ||39||
aho viśeṣeṇa viśeṣadarśin stvayānukampā mayi darśiteyaṁ|
yatkāmapaṅke bhagavannimagnastrāto'smi saṁsārabhayādakāmaḥ||40||
bhrātrā tvayā śreyasi daiśikena pitrā phalasthena tathaiva mātrā|
hato'bhaviṣyaṁ yadi na vyamokṣyaṁ sārthāt paribhraṣṭa ivākṛtārthaḥ||41||
śāntasya tuṣṭasya sukho viveko vijñātatattvasva parīkṣakasya|
prahīṇamānasya ca nirmadasya sukhaṁ virāgatvamasaktabuddheḥ||42||
atho hi tattvaṁ parigamya samyaṅnirdhūya doṣānadhigamya śāntim|
svaṁ nāśramaṁ samprati cintayāmi na taṁ janaṁ nāpsaraso na devān||43||
idaṁ hi bhuktvā śuci śāmikaṁ sukhaṁ na me manaḥ kāṁkṣati kāmajaṁ sukham|
mahārhamapyannamadaivatāhṛtaṁ divaukaso bhuktavataḥ sudhāmiva||44||
aho'ndhavijñānanimīlitaṁ jagat paṭāntare paśyati nottamaṁ sukham|
sudhīramadhyatmasukhaṁ vyapāsya hi śramaṁ tathā kāmasukhārthamṛcchati||45||
yathā hi ratnākarametya durmatirvihāya ratnānyasato maṇīn haret|
apāsya saṁbodhisukhaṁ tathottamaṁ śramaṁ vrajet kāmasukhopalabdhaye||46||
aho hi sattveṣvatimaitracetasastathāgatasyānujighṛkṣutā parā|
apāsya yaddhyānasukhaṁ mune paraṁ parasya duḥkhoparamāya khidyase||47||
mayā nu śakyaṁ pratikartumadya kiṁ gurau hitaiṣiṇyanukampake tvayi|
samuddhṛto yena bhavārṇavādahaṁ mahārṇavāccūrṇitanaurivormibhiḥ||48||
tato ministasya niśamya hetumat prahīṇasarvāsravasūcakaṁ vacaḥ|
idaṁ babhāṣe vadatāmanuttamo yadarhati śrīghana eva bhāṣituṁ||49||
idaṁ kṛtārthaḥ paramārthavit kṛtī tvameva dhīmannabhidhātumarhasi|
atītya kāntāramavāptasādhanaḥ sudaiśikasyeva kṛtaṁ mahāvaṇik||50||
avaiti buddhaṁ naradamyasārathiṁ kṛtī yathārhannupaśāntamānasaḥ|
na dṛṣṭasatyo'pi tathāvabudhyate pṛthagjanaḥ kiṁbata buddhimānapi||51||
rajastamobhyāṁ parimuktacetasastavaiva ceyaṁ sadṛśī kṛtajñatā|
rajaḥprakarṣeṇa jagatyavasthite kṛtajñabhāvo hi kṛtajña durlabhaḥ||52||
sadharma dharmānvayato yataśca te mayi prasādo'dhigame ca kauśalam|
ato'sti bhūyastvayi me vivakṣitaṁ nato hi bhaktaśca niyogamarhasi||53||
avāptakāryo'si parāṁ gatiṁ gato na te'sti kiñcit karaṇīyamaṇvapi|
ataḥparaṁ saumya carānukampayā vimokṣayan kṛcchragatān parānapi||54||
ihārthamevārabhate naro'dhamo vimadhyamastūbhayalaukikīṁ kriyām|
kriyāmamutraiva phalāya madhyamo viśiṣṭadharmā punarapravṛttaye||55||
ihottamebhyo'pi mataḥ sa tūttamo ya uttamaṁ dharmamavāpya naiṣṭhikam|
acintayitvātmagataṁ pariśramaṁ śamaṁ parebhyo'pyupadeṣṭumicchati||56||
vihāya tasmādiha kāryamātmanaḥ kuru sthirātman parakāryamapyatho|
bhramatsu sattveṣu tamāvṛtātmasu śrutapradīpo niśi dhāryatāmayam||57||
bravītu tāvat puri vismito janastvayi sthite kurvati dharmadeśanāḥ
aho batāścaryamidaṁ vimuktaye karoti rāgī yadayaṁ kathāmiti||58||
dhruvaṁ hi saṁśrutya tava sthiraṁ mano nivṛttanānāviṣayairmanorathaiḥ|
vadhūrgṛhe sāpi tavānukurvatī kariṣyate strīṣu virāgiṇīḥ kathāḥ||59||
tvayi paramadhṛtau niviṣṭatattve bhavanagatā na hi raṁsyate dhruvaṁ sā|
manasi śamadamātmake vivikte matiriva kāmasukhaiḥ parīkṣakasya||60||
ityarhataḥ paramakāruṇikasya śāsturmūrdhnā vacaśca caraṇau ca samaṁ gṛhītvā|
svasthaḥ praśāntahṛdayo vinivṛttakāryaḥ pārśvānmuneḥ pratiyayau vimadaḥ karīva||61||
bhikṣārthaṁ samaye viveśa sa puraṁ dṛṣṭīrjanasyākṣipan
lābhālābhasukhāsukhādiṣu samaḥ svasthendriyo nispṛhaḥ|
nirmokṣāya cakāra tatra ca kathāṁ kāle janāyārthine
naivonmārgagatān parān paribhavannātmānamutkarṣayan||62||
ityeṣā vyupaśāntaye na rataye mokṣārthagarbhā kṛtiḥ
śrotṛṇāṁ grahaṇārthamanyamanasāṁ kāvyopacārāt kṛtā|
yanmokṣāt kṛtamanyadatra hi mayā tatkāvyadharmāt kṛtaṁ
pātuṁ titkamivauṣadhaṁ madhuyutaṁ hṛdyaṁ kathaṁ syāditi||63||
prāyeṇālokya lokaṁ viṣayaratiparaṁ mokṣāt pratihataṁ
kāvyavyājena tattvaṁ kathitamiha mayā mokṣaḥ paramiti|
tadbuddhvā śamikaṁ yattadavahitamito grāhyaṁ na lalitaṁ
pāṁsubhyo dhātujebhyo niyatamupakaraṁ cāmīkaramiti||64||
saundarananda mahākāvya meṁ "ājñā-vyākaraṇa" nāmaka aṣṭādaśa sarga samāpta|
Links:
[1] http://dsbc.uwest.edu/node/5534