The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
madhyamakaśāstrastutiḥ
ācārya-candrakīrtikṛtā
yadbuddhairiha śāsanaṁ navavidhaṁ sūtrādi saṁkīrtitaṁ
lokānāṁ caritānurodhanipuṇaṁ satyadvayāpāśrayam |
tasmin rāganirākṛtau nahi kathā dveṣakṣaye jāyate
dveṣasyāpi nirākṛtau nahi kathā rāgakṣaye jāyate || 1 ||
mānāderapi yat kṣayāya vacanaṁ nānyaṁ malaṁ hanti tat
tasmādvayāpitaraṁ na tatra ca punastāstā mahārthāḥ kathāḥ |
mā mohasya parikṣayāya tu kathā kleśānaśeṣānasau
hanyānmohasamāśritā hi sakalāḥ kleśā jinairbhāṣitāḥ || 2 ||
mohasyāsya parikṣayāya ca yato dṛṣṭāḥ pratītyādaya-
stattvaṁ tat pratipacca saiva sugataiḥ saṁkīrtitā madhyamā |
kāyo dharmamayo muneḥ sa ca yataḥ sā śūnyatetyucyate
buddhānāṁ hṛdayaṁ sa cāpi mahatī vidyeti saṁkīrtyate || 3 ||
yasmātsarvaguṇākaro'yamudito buddhairatastatkathā
śāstre madhyamake'tha vistaratarā mukhyātmanā varṇitā |
kāruṇyadrutacetasā pravacanaṁ buddhvā yathāvasthitaṁ
buddhānāṁ tanayena tena sudhiyā nāgārjunenādarāt || 4||
gambhīraṁ jinaśāsanaṁ na hi jano yo vetti tatsaṁvide
maunīndrād vacasaḥ pṛthaṅnigadituṁ vāñchanti tattvaṁ ca ye |
anye ye'pi kubuddhayaḥ pravacanaṁ vyācakṣate cānyathā
teṣāṁ cāpi nirākṛtau kṛtamidaṁ śāstraṁ hatāntardvayam || 5 ||
spaṣṭaṁ rāhulabhadrapādasahito nāgārjuno tanmataṁ
devenāpyanugamyamānavacanaḥ kālaṁ ciraṁ diṣṭavān |
tacchāstrapravivekaniścitadhiyastīrthyān vijityākhilāṁ-
stacchiṣyā api śāsanaṁ munivarasyādiṣṭavantaściram || 6 ||
āyātāya śiro'rthiṁne karuṇayā protkṛtya dattvā śiraḥ
saṁyāte tu sukhāvatīṁ jinasute nāgārjune tatkṛtāḥ |
granthāḥ śiṣyagaṇāśca te'pi bahunā kālena nāśaṁ gatāḥ
tattvārke'stamite'dhunā na hi mataṁ spaṣṭaṁ tadasti kvacit || 7 ||
utprekṣā racitārthamātranipuṇe duraṁgate satpathād
unmatte'tha nipīya tarkamadirāṁ loke'dhunā bhūyasā |
sarvajñoditatattvabodharahite bauddhe mate vyākule
dhanyo'sau kṣaṇamapyapāsya vimatiṁ yaḥ śūnyatāṁ gāhate || 8 ||
bhītyā vastunibandhanoparacitairyaḥ śāstrapāśairvṛta-
ścittvotplutya ca yāti vastuparikhāṁ caiko mṛgo'sau mahān |
taṁ pratyadya na cintayā mama guṇaścaikastu yo nādhunā
taṁ pratyeva tadanyaśāstramathanī vṛttiḥ kṛteyaṁ mayā || 9 ||
dṛṣṭvā sūtrasamuccayaṁ parikathāṁ ratnāvalīṁ saṁstutī-
rabhyasyāticiraṁ ca śāstragaditāstāḥ kārikā yatnataḥ |
yuktyākhyāmatha ṣaṣṭikāṁ saviḍalāṁ tāṁ śūnyatāsaptatiṁ
yā cāsāvatha vigrahasya racitā vyāvartinī tāmapi || 10 ||
dṛṣṭvā tacchatakādikaṁ bahuvidhaṁ sūtraṁ gabhīraṁ tathā
vṛttiṁ cāpyatha buddhapālitakṛtāṁ sūkṣmāṁ ca yadbhāvinā |
pāramparyasamāgataṁ pravicayāccāsāditaṁ yanmayā
piṇḍīkṛtya tadetadunnatadhiyāṁ tuṣṭau samāveditam || 11 ||
cintāmaṇḍala eṣa tarkamathanaḥ sākṣādihāvasthitān
arthān samyaganākulān paṭudhiyāṁ vāgāṁśubhirbhāsayan |
vṛttiṁ spaṣṭatarāmimāṁ ca vidadhaccandro'dhunā kīrtimān
lokānāmudito nihanti vimatīḥ sāndrāndhakāraiḥ saha || 12 ||
kṛtvā vṛttimimāmanākulapadāṁ satprakriyāmādarāt
śrāddhānāṁ sudhiyāṁ na niścayavidhau yuktyāgamāpāśrayām |
yatpuṇyaṁ mama śūnyateva vipulaṁ tenaiva loko'khila-
styaktvā dṛṣṭigaṇaṁ prayātu padavīṁ sarvaprapañcacchidām || 13 ||
śāstāraṁ praṇipatya gautamamahaṁ taddharmatāvasthitān
sambuddhān sakalaṁ jinātmajagaṇaṁ dharmaṁ ca tairbhāṣitam |
cakṣurbhūtamanantabuddhavacanasyālocane dehinām
yo'muṁ madhyamakaṁ cakāra kṛpayā nāgārjunastaṁ name || 14 ||
śrī candrakīrtikṛtā madhyamakaśāstrastutiḥ samāptā ||
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3884