The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
10) madyajugupsāvargaḥ
madyapānavarṇanasādhanapradarśanam
madyapānaṁ na seveta madyaṁ hi viṣamuttamam |
naśyanti kuśalā dharmā madyapānaniṣevaṇāt ||1||
yaḥ sevate sadā madyaṁ tasya buddhirasaṁsthitā |
balabuddhī na dharmo'sti tasmānmadyaṁ vivarjayet ||2||
nāśānāmuttamaṁ nāśaṁ madyamuktaṁ manīṣibhiḥ |
tasmānmadyaṁ na seveta (madyaṁ) nāśayate naram ||3||
aniṣṭāḥ pāpakā dharmā madyapānaniṣevaṇāt |
bhavanti tasmād viṣavanmadyapānaṁ vivarjayet ||4||
dhanakṣayaṁ pāpakaraṁ kausīdyakaramuttamam |
madyapānasthitā doṣāḥ tasmāt tat parivarjayet ||5||
rāgasyoddīpanaṁ madyaṁ krodhasyāpi tathaiva ca |
mohasyoddīpakaṁ bhūyastasmānmadyaṁ vivarjayet ||6||
madyamūlamanarthasya hāsasya narakasya ca |
sarvendriyavināśānāṁ hetubhūtaṁ hyanarthakam ||7||
atiharṣābhidhānasya śokasya ca bhayasya ca |
vāgdoṣasyā'tidamyasya pāruṣyasyā''spadaṁ hi tat ||8||
madyenā''kṣiptamanasaḥ puruṣāḥ paśubhiḥ samāḥ |
kāryākārya na vindanti tasmānmadyaṁ vivarjayet ||9||
madyakṣipto hi puruṣo jīvannapi mṛto mataḥ |
ya icchejjīvitaṁ saukhyaṁ sa madyaṁ varjayet sadā ||10||
madyaṁ sarvadoṣāspadam
sarvadoṣāspadaṁ madyaṁ sarvānarthakaraṁ sadā |
sarvapāpeṣu sopānaṁ tamasāmālayo mahān ||11||
madyena pretaloke narake vā patanam
madyena narakaṁ yānti pretalokaṁ tathaiva ca |
tiryakṣu yānti puruṣā madyadoṣeṇa vañcitāḥ ||12||
viṣādapi viṣaṁ madyaṁ narakānnarakaṁ tathā |
vyādhīnāṁ ca paraṁ vyādhirmadyamuktaṁ manīṣibhiḥ ||13||
madyena hānipradarśanam
buddhīndriyavināśāya dharmaratnaṁ kṣayāya ca |
yo'tirekaparaṁ madyaṁ brahmacaryabadhāya ca ||14||
madyena laghutāṁ yānti pārthivā śāstracakṣuṣaḥ |
kiṁ punaḥ prākṛtā martyā madyapānavilambitāḥ ||15||
madyasya vināśakaratvam
kuṭhāraḥ sarvadharmāṇāṁ hrīvināśakaraṁ param |
madyaṁ niṣevitaṁ martyairvināśāyopakalpyate ||16||
madyena jñānājñānavivekaśūnyapradarśanam
na jñānaṁ nāpi vijñānaṁ na kāryāṇi na ca kriyām |
jānīte puruṣaḥ sarva madyena hṛtacetasā ||17||
madyasevanasya paritāpasādhanam
akasmāt tapyate janturakasmāt paritapyate |
bhavatyakasmāt pāpī (ca) yo madyamanusevate ||18||
madyasya buddhisammohajanakatvam
buddhisammohajanakaṁ lokadvayavināśakam |
vahniśca mokṣadharmāṇāṁ madyamekaṁ vyavasthitam ||19||
madyasya kimpākatvam
abhyāse madhuraṁ madyaṁ vipāke paramaṁ kaṭu |
kimpākādapi kimpākaṁ madyamuktaṁ parīkṣakaiḥ ||20||
narakasya sādhanaṁ madyam
na madye viśvaseddhīmān naraṁ vakṣyati māmiti |
śītasparśa vipākoṣṇaṁ madyaṁ narakagāmikam ||21||
sampattau vyasanaṁ madyaṁ devānāṁ tu viśeṣataḥ |
yathā yathā sukhā prītistannāśe vyasanaṁ tathā ||22||
madyapānamadonmattāḥ sattvā mohavaśānugāḥ |
sākṣyamohamayaṁ pānaṁ pibanti rasatṛṣṇayā ||23||
madyaṁ mohamayaṁ pāna pītvā kālena coditāḥ |
nākāt pratyakṣanarakaṁ tasmāt madyaṁ na saṁspṛśet ||24||
darśanātpānācca madyapānaṁ mohajanakam
darśanāt sparśanāt pānāta madyaṁ mohayate naram |
tasmāt sa madyapānaṁ ca dūrataḥ parivarjayet ||25||
darśanājjāyate lobhaḥ sparśanād gandhasambhavaḥ |
gandhād rasābhilāṣaśca rasanādadhamā matiḥ ||26||
manīṣiṇaḥ madyasevanātpatanti
naikasarvādhamaṁ nyāsaṁ kathayanti manīṣiṇaḥ |
nāmarūpaniṣedhāya yathā madyaṁ niṣevitam ||27||
madyapānaphalasūcanam
vāgbhrāmayati mastiṣkaṁ cakṣuṣīdhvanireva ca |
sambhrāntivimatirmūḍho na kiñcit pratipadyate ||28||
striyo'pi madyapāyinamupahasanti
striyo'pyupahasantīmaṁ puruṣaṁ patitaṁ bhuvi |
niśceṣṭaṁ kāṣṭhasadṛśaṁ niścalaṁ patitaṁ bhuvi ||29||
madyapānaṁ maraṇādapi nikṛṣṭataram
sambhāvitasya maraṇaṁ madyapānaṁ prakīrtyate |
hālāhalādabhyadhikaṁ kārāvāsādhikaṁ ca tat ||30||
madyapānavarjanaṁ śreyaskaram
ādīnavāśca ṣaṭ triṁśanmadyapānādavasthitāḥ |
tasmādādīnavo jñeyaḥ sa hi tad varjayet sadā ||31||
madyapānaṁ viduṣo'pi jantoḥ malinīkaraṇāya bhavati
atijātasya viduṣo malinīkaraṇaṁ mahat |
kāśapuṣpasamaṁ jantuṁ kurute laghusattvaram ||32||
viṣayānaladagdhaḥ kāryākāryaśūnyo bhavati
pramādauhyati magnānāṁ viṣayairapahṛṣyate |
madyapānena bhūyaśca manovyāmohakāriṇā ||33||
viṣayānaladagdhasya kāryākāryamajānataḥ |
vanopavanalabdhasya madyapānasya kiṁ punaḥ ||34||
madyapānaṁ mohāya pāpāya jāyate
rasena śobhanaṁ madyaṁ pariṇāmena dāruṇam |
pariṇāmaphalaṁ pāpaṁ narakeṣūpapadyate ||35||
pītaṁ janayate mohaṁ mohāt pāpeṣu rakṣyate |
saṁraktahṛdayo bālo narakānupadhāvati ||36||
madyapānamadhamatvasādhanam
prakarṣa janayatyādau vipāke dainyamuttamam |
tṛṭ chedaṁ kurute cāsau paścāddāhaṁ sudāruṇam ||37||
tad buddhiṁ nāśayatyādau paścānnāśayate sukham |
tasmāt sa puruṣo dhīro yo madyaṁ nānusevate ||38||
madyaniṣeviṇo vihagasadṛśā bhavanti
vihagaiḥ sadṛśaṁ yānti puruṣā madyasevinaḥ |
tulyaṁ vyāmohajanakaṁ madyaṁ mohamahāviṣam ||39||
vimohitā durgatimadhigacchanti
yairmadyaṁ viṣavad dṛṣṭaṁ tairdṛṣṭaṁ padamuttamam |
yaistu tad virasaṁ pītaṁ pītaṁ tāmra (ka) lohitam ||40||
niṣpratīkārakarmāṇi yaḥ karoti vimohitaḥ |
madyapānasamāviṣṭaḥ so'nte gacchati durgatim ||41||
madyapānasevināṁ nāśo bhavati
ekatra sarvapāpāni madyapāna (niṣevaṇam) |
yasmānnāśayate (madyaṁ) cittamūlaśca saṁvaraḥ ||42||
madyapāyī naṣṭadharmo bhavati
naikāṅgitā hi cittasya na dharmāṇāṁ vicāraṇā |
yaḥ pā(pa)nirato bhikṣurbhavenmadyaniṣevaṇāt ||43||
madyenākṣiptamanaso kuśalasya ca ghātakaḥ |
naṣṭadharmasya sattvasya nāyaṁ loko na cāparaḥ ||44||
īryyāpathaṁ na jānāti na kālaṁ nāpi deśanām |
saddharmato viruddhaśca tucchaṁ kimapi bhāṣate ||45||
svayaṁ tāvanna jānāti kimidaṁ kathyate mayā |
vākpāruṣyaṁ kathaṁ cānyaṁ parijñāsyatyaśobhanam ||46||
lāghavaṁ yāti lokasya dharmācca parihīyate |
nidhana puruṣairdṛṣṭaṁ madyajvalanasevanāt ||47||
madyapānaṁ kutsāṁ sampādayati
nāśo bhavatyatīte hi vartamāne suhṛjjane |
anāgate kutsitānāṁ madyaṁ traikālyanāśakam ||48||
madyaṁ dharmapradūṣakameva
nāmarūpavināśāya cittanāśāya dehinām |
utpannadoṣajanakaṁ madyaṁ dharmapradūṣakam ||49||
madyavarjanaṁ dharmāya pānañca mṛtyurna bhavati
samāhitā dharmaśīlāḥ puruṣā madyavarjakāḥ |
te yānti paramaṁ sthānaṁ yatra mṛtyurna vidyate ||50||
||iti madyajugupsāvargo daśamaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5948