Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 2-1 bodhisattvaliṅgapaṭalam

2-1 bodhisattvaliṅgapaṭalam

Parallel Devanagari Version: 
2-1 बोधिसत्त्वलिङ्गपटलम् [1]

ādhārānudharmayogasthānam

bodhisattvaliṅgapaṭalam

uddānam|

svabhāvo'dhiṣṭhānaṁ [phalānuśaṁsaḥ] anukramaḥ saṁgraheṇa ca|

pañcemāni bhūtasya bodhisattvasya bodhisattvaliṅgāni yaiḥ samanvāgato [bodhisattvo] bodhisattva iti saṁkhyāṁ gacchati| katamāni pañca| anukampā priyavāditā vairyaṁ muktahastatā gambhīrārthasandhinirmocanatā ca| ime punaḥ pañca dharmāḥ pañca parivartena veditavyāḥ| svabhāvato'dhiṣṭhānataḥ phalānusaṁśataḥ anukramataḥ saṁgrahataśca|

tatrānukampāyāḥ svabhāvo dvividhaḥ| āśayagataḥ pratipattigataśca| tatrāśayagato hitāśayaḥ sukhāśayaśca bodhisattvasya sattveṣvanukampetyucyate| pratipattigataśca svabhāvato'nukampāyāḥ yadāśayo bhavati bodhisattvaḥ sattveṣu tadeva yathāśaktyā yathābalaṁ kāyena vācā upasaṁharati| tatra priyavāditāyāḥ svabhāvaḥ pūrvavadāmodanī saṁmodanī upakarā ca vāgveditavyā| tadyathā saṁgrahavastupaṭale| tatra sattvaṁ dhṛtiralīnatvaṁ ca yadbalaṁ bodhisattvasya ayaṁ vairyaṁsvabhāva ityucyate| tatra yā bodhisattvasyodāradānatā asaṁkliṣṭadānatā vā| ayaṁ muktahastatāyāḥ svabhāvo veditavyaḥ| catasraḥ pratisaṁvidastāsāmeva cābhinirhārāya yatsamyak prāyogikaṁ jñānamayaṁ bodhisattvānāṁ gambhīrārthasandhinirmocanatāyāḥ svabhāvo veditavyaḥ|

tatrānukampāyāḥ pañcādhiṣṭhānāni| katamāni pañca| duḥkhitāḥ sattvā duścaritacāriṇaḥ pramattā mithyāpratipannāḥ kleśānuśayitāśca| nārakānsattvānupādāya śeṣāṁ keṣāṁcitsattvānāṁ duḥkhā vedanā prābandhikī santatisamārūḍhā vartate| ime [te] sattvā duḥkhitā ityucyante| ye punarnāvaśyaṁ duḥkhitāapi tu bahulaṁ kāyaduścaritamadhyācaranti vāgduścaritaṁ manoduścaritamadhyācaranti| tatra cābhiratarūpā viharanti| ime sattvā duścaritacāriṇa ityucyante tadyathā aurabhrika-śaukarika-kaukkuṭikaprabhṛtayaḥ| ye punarnāvaśyaṁ duḥkhitā na duścaritacāriṇo'pi tvadhyavasitāḥ kāmānupabhuñjate naṭanartakahāsakalāsakaprekṣaṇaparā viharanti ātmopalāḍanaparāḥ| ime sattvāḥ pramattā ityucyante tadyathā tadekatyāḥ kāmopabhoginaḥ| ye punarnāvaśyaṁ duḥkhitā na duścaritacāriṇo na vāpi pramattāḥ api tu dṛṣṭivipattimāśritya duḥkhavimokṣāya pratipannāḥ| ime sattvā mithyāpratipannā ityucyante tadyathā kāmānutsṛjya durākhyāte dharmavinaye pravrajitāḥ| ye punaḥ sattvā nāvaśyaṁ duḥkhitā vistareṇa yāvan na mithyāpratipannāḥ api tu sakalabandhanāśca vikalabandhanāśca kleśaiḥ ime sattvāḥ kleśānuśayitā ityucyante tadyathā ye ca samyak prayuktāḥ pṛthagjanā kalyāṇakā ye ca śaikṣāḥ etāvadanukampādhiṣṭhānaṁ bodhisattvānāṁ yenādhiṣṭhānena yenālambanenānukampā pravartate| nāta uttari nāto bhūyaḥ|

pañcemāni bodhisattvānāṁ priyavāditāyā adhiṣṭhānāni| katamāni pañca| samyagālapanā samyagānandanā samyagāśvāsanā samyakpravāraṇā nyāyopadeśaśca| teṣāṁ punaḥ pratibhāgo veditavyaḥ| tadyathā saṁgrahavastupaṭale| ebhiḥ paccabhiradhiṣṭhānairebhirālambanairbodhisattvānāṁ priyavāditā pravartate| nāta uttari nāto bhūyaḥ|

pañcemāni bodhisattvasya vairyādhiṣṭhānāni veditavyāni| katamāni pañca| yaireva pañcabhirākārairbodhipakṣapaṭale dhṛtibalādhānatā bodhisattvānāmuktā tānyeva bodhisattvasya vairyādhiṣṭhānāni ve ditavyāni| yairadhiṣṭhānairyairālambanairbodhisattvasya vairya pravartate| nāta uttari nāto bhūyaḥ|

pañcemāni bodhisattvasya muktahastatāyā adhiṣṭhānāni| katamāni pañca| abhīkṣṇadānatā pramuditadānatā satkṛtyadānatā asaṁkliṣṭadānatā aniśrityadānatā ca| eṣāṁ punarvistareṇa vibhāgo veditavyaḥ| tadyathā dānapaṭale| ebhiradhiṣṭhānairebhirālambanairbodhisattvānāṁ muktahastatā pravartate| nāt uttari nāto bhūyaḥ|

pañcemāni bodhisattvasya gambhīrārthasandhinirmocanatāyā adhiṣṭhānāni| katamāni pañca| ye te tathāgatabhāṣitāḥ sūtrāntāḥ gambhīrāgambhīrāvabhāṣāḥ śūnyatā-pratisaṁyuktā idaṁpratyayatā| pratītyasamutpādānulomāḥ| idaṁ prathamamadhiṣṭhānam| vinaye vā punarāpattikauśalyamāpattivyutthāna-kauśalyaṁ ca| idaṁ dvitīyamadhiṣṭhānam| mātṛkāyāṁ vā punaraviparītaṁ dharmalakṣaṇavyavasthānam| idaṁ tṛtīyamadhiṣṭhānam| ābhiprāyikanigūḍhadharmasaṁjñārthavibhāvanatā| idaṁ caturthamadhiṣṭhānam| sarvadharmāṇāñca dharmārthanirvacanaprakārabhedaḥ| idaṁ pañcamamadhiṣṭhānam| yenādhiṣṭhānena yenālambanena bodhisattvānāṁ gambhīrārthasandhinirmocanatā pravartate| nāta uttari nāto bhūyaḥ|

anukampā bodhisattvasya sattveṣvādita eva tāvadvairaprahāṇāya saṁvartate| tathānukampako bodhisattvaḥ sarvasattvārthakriyāsu adinamanāḥ prayujyate| tasmiṁśca prayoge na parikhidyate| anukampā tad-bahulavihāritā cāsyānavadyadṛṣṭadharmasukhavihārāya parānugrahāya ca saṁvartate| ye ca bhagavatā maitryā anuśaṁsā uktānāsya kāye viṣaṁ krāmati na śasramityevamādayaḥ| te'pyanukampakasya bodhisattvasya sarve veditavyāḥ| ityayamanukampāyā bodhisattvānāṁ phalānuśaṁso draṣṭavyaḥ|

priyavādī bodhisattvo dṛṣṭe dharme caturvidhaṁ vāgdoṣaṁ vijahāti mṛṣāvādaṁ paiśūnyaṁ ṣāruṣyaṁ sambhinnapralāpañca| sā cāsya bāgātmānugrahāya parānugrahāya ca pravṛttā bhavati| dṛṣṭa eva ca dharme āyatyāṁ ca priyavādī bodhisattvaḥ ādeyavacano bhavati grāhyavacanaḥ| ityayaṁ bodhisattvasya priyavāditāyāḥ [phalā] nuśaṁso veditavyaḥ|

dhīro bodhisattvo dṛṣṭe [tāvata] dharme sarveṇa sarvamālasyakausīdyāpagato bhavati pramuditacittaśca| bodhisattvaśīlasaṁvarasamādānaṁ karoti| kṛtvā ca na viṣīdati| ātmānaṁ ca parañca kṣāntyānugṛhṇāti| āyatyāṁ ca sarvabodhisattvakṛtyasamārambheṣu prakṛtyā dṛḍhasamāraṁbho bhavati| nākṛtvā vinivartate| itīme bodhisattvānāṁ vairyaphalānuśaṁsā veditavyā|

muktahastatāyā gambhīrārthasandhinirmocanatāyāśca phalānuśaṁsā veditavyāḥ| tadyathā prabhāvapaṭale dānaprabhāve prajñāprabhāve ca| ayameṣāṁ bodhisattvavijñānāṁ phalānuśaṁsaḥ|

kaścaiṣāmanukramaḥ| pūrvaṁ tāvadbodhisattvo'nukampayā sattvānanugṛhṇāti teṣu ca sāpekṣo bhavatyarthakāmaḥ| tataścākuśalātsthānādvyutthāpya kuśale sthāne pratiṣṭhāpanāya yuktiṁ bhāṣate grāhayati vyapadiśati| evamavatīrṇeṣu ca sattveṣu sattvavipratipattiṣu [ca] kleśaviprakṛtāsvarthavidhāsu vimardasaho bhavati| pratipattiviprati [patti] sthitānāṁ sattvānāmanutsargatayā| sa evaṁ dhīraḥ ekatyānsattvānāmiṣasaṁgraheṇa paripācayati ekatyāndharmasaṁgraheṇa tadekatyāṁstadubhābhyāṁ dharmābhiṣasaṁgrahābhyām| ayameṣāṁ pañcānāṁ bodhisattvaliṅgānāmanukramo veditavyaḥ|

pañcemāni bodhisattvaliṅgāni ṣaṭpāramitāḥ| āsāṁ ṣaṇṇāṁ pāramitānāṁ katamayā pāramitayā katamadbodhisattvaliṅgaṁ saṁgṛhītam| anukampā dhyānapāramitayā saṁgṛhītā| priyāvāditā śīlapāramitayā prajñāpāramitayā ca saṁgṛhītā| vairyaṁ vīryapāramitayā kṣāntipāramitayā prajñāpāramitayā ca saṁgṛhītam| muktahastatā dānapāramitāyaiva saṁgṛhītā| gambhīrārthasandhinirmocanatā dhyānapāramitayā prajñāpāramitayā ca saṁgṛhītā evamimāni [pañca bodhi] sattvaliṅgāni pañcaparivartena veditavyāni| svabhāvato'dhiṣṭhānataḥ phalānusaṁśato'nukramataḥ saṁgrahataśca veditavyāni|

iti bodhisattvabhūmāvādhārānudharme yogasthāne prathamaṁ bodhisattvaliṅgapaṭalam|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5031

Links:
[1] http://dsbc.uwest.edu/node/5059