Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > mahābodhibhaṭṭārakastotram

mahābodhibhaṭṭārakastotram

Parallel Devanagari Version: 
महाबोधिभट्टारकस्तोत्रम् [1]

mahābodhibhaṭṭārakastotram

om namaḥ śākyasiṁhāya

siddhaṁ prasiddhaṁ vijitāmaraṁ ca śāntaṁ virāgaṁ suviśuddhaśīlam |

viśveśvaraṁ sarvaguṇākaraṁ vai śrīśākyasiṁhaṁ praṇamāmi nityam || 1 ||

chatrābhaśīrṣaṁ varanīlakeśaṁ corṇāsuśobhaṁ hi mahālalāṭam |

nīlotpalābhaṁ nayanaṁ viśālaṁ śrīśākyasiṁhaṁ praṇamāmi nityam || 2 ||

uttuṅganāsaṁ bharapīnagaṇḍaṁ bimbauṣṭhakalpaṁ mṛgarājavakṣasam |

uttaptahemābhasuvarṇavarṇaṁ śrīśākyasiṁhaṁ praṇamāmi nityam || 3 ||

pāyodhakoṣaṁ śubhakarṇaśobhaṁ gaṇḍastrirekhāvaracailabhūṣam |

prājānubāhuṁ dvipanāsakalpaṁ śrīśākyasiṁhaṁ praṇamāmi nityam || 4 ||

vicitrapuṣpairnarayākṣamānaṁ śrīvatsabhadradvigaṇopayuktam |

aśītisuvyañjanagātraśobhaṁ śrīśākyasiṁhaṁ praṇamāmi nityam || 5 ||

śāstāramagryaṁ naravīravīraṁ māyāsutaṁ kāruṇikaṁ jinendram |

śauddhodaniṁ lokavidaṁ munīndraṁ śrīśākyasiṁhaṁ praṇamāmi nityam || 6 ||

cakrāṅkapāṇiṁ navapallavābhaṁ mattebhalīlāgamanaṁ virājam |

devāsurairvanditapādayugmaṁ śrīśākyasiṁhaṁ praṇamāmi nityam || 7 ||

traiduḥkhaduḥkhād bhayavedilokān trāṇaṁ ca nītuṁ varabodhimātraiḥ |

jihvā ca mattehi sucakṣu sarvaṁ śrīśākyasiṁhaṁ praṇamāmi nityam || 8 ||

mahābodhibhaṭṭārakastotraṁ samāptam |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/3689

Links:
[1] http://dsbc.uwest.edu/node/3885