The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
skandhaparīkṣā caturtha prakaraṇam |
atrāha- yadyevaṁ cakṣurādīnīndriyāṇi na santi , na skandhāḥ, apratiṣedhāt tadantargatāni cendriyāṇi, atastānyapi bhaviṣyantīti | ucyate | syureva, yadi skandhāḥ syuḥ tatra rūpaskandhamadhikṛtyāha -
rūpakāraṇanirmuktaṁ na rūpamupalabhyate |
rūpeṇāpi na nirmuktaṁ dṛśyate rūpakāraṇam ||1||
tatra rūpaṁ bhautikam | tasya kāraṇaṁ catvāri mahābhūtāni | tadvayatiriktaṁ pṛthagbhūtaṁ rūpaṁ rūpaśabdagandharasaspraṣṭavyākhyaṁ nopalabhyate ghaṭādiva paṭaḥ | rūpeṇāpi na nirmuktaṁ rūpātpṛthagbhūtaṁ rūpakāraṇamupalabhyate ||1||
tadetatpratijñādvayaṁ prasādhayitukāma āha -
rūpakāraṇanirmukte rūpe rūpaṁ prasajyate |
āhetukaṁ, na cāstyarthaḥ kaścidāhetukaḥ kkacit ||2||
yathā ghaṭādarthāntarabhūtaḥ paṭo na ghaṭahetukaḥ, evaṁ rūpakāraṇacaturmahābhūtavyatirikta bhautikaṁ rūpamiṣyamāṇaṁ na bhūtahetukaṁ syāt | na cāstyarthaḥ kaścidāhetukaḥ kkacit | tasmādahetukatva doṣaprasaṅgānna rūpakāraṇanirmuktaṁ rūpamabhyupetavyamiti ||2||
idānīṁ rūpeṇāpi vinirmuktaṁ yathā rūpakāraṇaṁ nāsti, tathā pratipādayannāha -
rūpeṇa tu vinirmuktaṁ yadi syādrūpakāraṇam |
yadi kāryarūpavinirmuktaṁ rūpakāraṇaṁ syāt, tadā, yathā ghaṭātkuṇḍaṁ pṛthaksiddhaṁ ghaṭahetukaṁ na bhavati, evaṁ kāryātpṛthagbhūtaṁ kāraṇamiṣyamāṇam-
akāryakaṁ kāraṇaṁ syāt
nirhetukaṁ syāt | kāraṇasya hi kāraṇatve kāryapravṛttirhetuḥ, kāryanirapekṣācca kāraṇāt pṛthaksiddhā nāsti kāryapravṛttiḥ | yaccākāryakaṁ kāraṇaṁ tannirhetukatvānnaroragaturagaviṣāṇavannāstyevetyāha -
nāstyakāryaṁ ca kāraṇam ||3||
iti ||3||
atha cedaṁ rūpasya kāraṇamiṣyamāṇaṁ sati vā rūpe kāraṇatveneṣyate'sati vā? ubhayathā ca nopapadyata ityāha -
rūpe satyeva rūpasya kāraṇaṁ nopapadyate |
rūpe'satyeva rūpasya kāraṇaṁ nopapadyate ||4||
sati vā saṁvidyamāne rūpe kiṁ rūpakāraṇena prayojanam? asati asaṁvidyamāne rūpe kiṁ kiṁ rūpakāraṇena prayojanam, kasya vā tatkāraṇaṁ parikalpyate? tasmādasatyapi rūpe rūpakāraṇaṁ nopapadyate ||4||
atha syāt - yadyapi evaṁ rūpakāraṇaṁ na saṁbhavati, tathāpi kāryaṁ rūpaṁ saṁvidyate, sadbhāvāt kāraṇamapi bhaviṣyatīti | syādevam , yadi kāryaṁ rūpaṁ syāt | na tvasti | ysmāt -
niṣkāraṇaṁ punā rūpaṁ naiva naivopapadyate |
rūpakāraṇaṁ yathā nāsti tathoktam | asati kāraṇe kuto nirhetukaṁ kāryaṁ rūpaṁ bhavet? naiva naivetyanena sāvadhāraṇena pratiṣedhadvayena ahetukatvādasyātyaniṣṭatāṁ darśayati | yataścaivaṁ rūpaṁ sarvathā vicāryamāṇaṁ na saṁbhavati,
tasmāt
tattvadarśī yogī
rūpagatān kāṁścinna vikalpān vikalpayet ||5||
sapratighāpratighasanidarśanānidarśanātītānāgatanīlapītādivikalpān rūpālambanānna kāṁścitparikalpayitumarhatītyarthaḥ ||5||
api ca | idaṁ rūpakāraṇamiṣyamāṇaṁ sadṛśaṁ kāryaṁ niṣpādayedasadṛśaṁ vā? ubhayathā ca nopapadyate ityāha -
na kāraṇasya sadṛśaṁ kāryamityupapadyate |
na kāraṇasyāsadṛśaṁ kāryamityupapadyate ||6||
tatra rūpakāraṇaṁ kaṭhinadravoṣṇataralasvabhāvam | bhautikaṁ tu cakṣurādhyātmikaṁ pañcacakṣurvijñānādyāśrayakarūpaprasādātmakam | bāhyaṁ tu rūpādyāyatanādikaṁ cakṣurvijñānādigrāhyalakṣaṇaṁ na mahābhūtasvabhāvamiti | ato bhinnalakṣaṇatvānnirvāṇavatkāryakāraṇayoḥ sādṛśyameva nāstīti
na kāraṇasya sadṛśaṁ kāryamityupapadyate |
na cāpi sadṛśānāṁ śālibījādīnāṁ parasparakāryakāraṇabhāvo dṛṣṭaḥ, ityataḥ
na kāraṇasya sadṛśaṁ kāryamityupapadyate |
tathāpi
na kāraṇasyāsadṛśaṁ kāryamityupapadyate |
bhinnalakṣaṇatvānnirvāṇavadevetyabhiprāyaḥ ||6||
yathā cedaṁ rūpaṁ vicāryamāṇaṁ sarvathā nopapadyate, evaṁ vedanādayo'pi, ityatidiśannāha -
vedanācittasaṁjñānāṁ saṁskārāṇāṁ ca sarvaśaḥ |
sarveṣāmeva bhāvānāṁ rūpeṇaiva samaḥ kramaḥ ||7||
vedanādikamapi sarvaṁ rūpavicāreṇaiva samaṁ yojyam | yathaiva hyekasya dharmasya śūnyatā pratipādayitumiṣṭā mādhyamikena, tathaiva sarvadharmāṇāmapīti ||7||
ataḥ -
vigrahe yaḥ parīhāraṁ kṛte śūnyatayā vadet |
sarvaṁ tasyāparihṛtaṁ samaṁ sādhyena jāyate ||8||
tatra parapakṣadūṣaṇaṁ vigrahaḥ | śūnyatayā kāraṇabhūtayā rūpaṁ niḥsvabhāvamityevaṁ sasvabhāvavāde pratiṣiddhe, yadi paraḥ parihāraṁ brūyāt - vedanādayastāvatsanti, tadvadrūpamapyastīti, tadetatsarva tasyāpari hṛtaṁ bhavati | yasmādvedanādīnāmapi sadbhāvaḥ sādhyena rūpasadbhāvena samo veditavyaḥ | yathā rūpaṁ svakāraṇāttattvānyatvena vicāryamāṇamasat, evaṁ sparśapratyayā vedanā, vijñānasahajā saṁjñā, avidyāpratyayāḥ saṁskārāḥ, saṁskārapratyayaṁ ca vijñānaṁ svakāraṇātsparśādeḥ tattvānyatvādinā vicāryamāṇaṁ nāstīti sarvametatsādhyasamaṁ bhavati | yathā vedanādayaḥ sādhyasamāḥ, evaṁ lakṣyalakṣaṇa kāryakāraṇāvayavyavayavādayo'pi sarva eva padārthāḥ rūpeṇa sādhyena samā iti kutaḥ parasya parīhāra saṁbhavet? sarvaṁ vacanamasya sādhyasamaṁ bhavatīti sarvatra śāstre parīhāreṇa sādhyasamatvaṁ mādhyamikenā grāhaṇīyamityācāryaḥ śikṣayati ||8||
yathā ca parapakṣadūṣaṇe vihi'toyaṁ vidhiḥ, evaṁ vyākhyānakāle'pītyāha -
vyākhyāne ya upālambhaṁ kṛte śūnyatayā vadet |
sarvaṁ tasyānupālabdhaṁ samaṁ sādhyena jāyate ||9||
vyākhyānakāle'pi yaḥ śiṣyadeśīyaścodyamupālambhaṁ kuryāt, tasyāpi taccodyamupālambhākhyaṁ pūrvavatsādhyasamaṁ veditavyam | yathoktam -
bhāvasyaikasya yo draṣṭā draṣṭā sarvasya sa smṛtaḥ |
ekasya śūnyatā yaiva saiva sarvasya śūnyatā || iti |
āryagaganagañjasamādhisūtre'pi -
ekena dharmeṇa tu sarvadharmān
anugacchate māyamarīcisādṛśān |
agrāhyatucchānalikānaśāśvatān
so bodhimaṇḍaṁ nacireṇa gacchati || iti ||
samādhirājasūtre'pi -
yatha ñāta tayātmasaṁjña tathaiva sarvatra peṣitā buddhiḥ |
sarve ca tatsvabhāvā dharma viśuddhā gaganakalpāḥ ||
ekena sarvaṁ jānāti sarvamekena paśyati |
kiyadbahu pi bhāvetvā na tasyotpadyate madaḥ ||iti |
ityācāryacandrakīrtipādoparacittāyāṁ prasannapadāyāṁ madhyamakavṛttau skandhaparīkṣā nāma caturtha prakaraṇam ||
Links:
[1] http://dsbc.uwest.edu/node/6089