Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > triṁśatimaḥ

triṁśatimaḥ

Parallel Devanagari Version: 
त्रिंशतिमः [1]

30

265. yo bodhisattva cirasaṁsaraṇābhiprāyo

sattvārtha kṣetrapariśodhanayuktayogī |

na ca khedabuddhi aṇumātra upādiyāti

so vīryapāramitayukta atandritaśca ||1||

266. saci kalpakoṭi gaṇaye vidu bodhisattvo

cirasaṁjña bodhi samudāniya tena duḥkhe|

ciraduḥkha bheṣyati samācaramāṇu dharmaṁ

tatu vīryapāramitahīna kusīdarūpo||2||

267. prathamaṁ upādu varabodhayi cittupādo

so vā anuttaraśivāmanuprāpuṇeyā|

rātriṁdivaikamanasā tamadhiṣṭhiheyā

ārambhavīrya vidu paṇḍitu veditavyo||3||

268. saci kaścideva vadayeya sumeruśailaṁ

bhinditva paśca adhigamyasi agrabodhim|

saci khedabuddhi kurute ca pramāṇabuddhiṁ

kausīdyaprāpta bhavate tada bodhisattvo||4||

269. atha tasyupadyati matī kimutālpamātraṁ

kṣaṇamātra bhasma nayatī vilayaṁ sumerum|

ārambhavīrya bhavate vidu bodhisattvo

nacireṇa bodhivara lapsyati nāyakānām||5||

270. saci kāyacittavacasā ca parākrameyyā

paripācayitva jagatī kariṣyāmi artham|

kausīdyaprāpta bhavatī sthitu ātmasaṁjñaiḥ

nairātmabhāvanavidūri nabhaṁ va bhūmeḥ||6||

271. yasminna kāyu na pi citta na sattvasaṁjñā

saṁjñāvivarti sthitu advayadharmacārī |

ayu vīryapāramita ukta hitaṁkareṇa

ākāṅkṣamāṇu śivamacyutamagrabodhim||7||

272. paruṣaṁ śruṇitva vacanaṁ parato duruktaṁ

paritoṣayāti susukhaṁ vidu bodhisattvo |

ko bhāṣate ka śṛṇute kutu kasya kena

so yukta kṣāntivarapāramitāya vijño||8||

273. so bodhisattva kṣamate guṇadharmayukto

yaścaiva ratnabharitaṁ trisahasra dadyāt|

buddhāna lokavidunārhatapratyayānāṁ

kalapuṇya so na bhavate iha dānaskandhe||9||

274. kṣāntīsthitasya pariśudhyati ātmabhāvo

dvātriṁśalakṣaṇaprabhāva anantapāro|

[sattvāna śūnyavaradharma niśāmayātī

priyu bhoti sarvajagatī kṣamamāṇu vijño||10||

275. saci kaści candanapuṭaṁ grahiyāna sattvo

abhyokireya gurupremata bodhisattvam |

dvitīyo'pi] agni sakale śirasi kṣipeyā

ubhayatra tulyu manu tena upāditavyo||11||

276. evaṁ kṣamitva vidu paṇḍitu bodhisattvo

taṁ cittupādu pariṇāmayi agrabodhau|

yāvanti kṣānti rahapratyayasattvadhātoḥ

abhibhoti sarvajagatī kṣamamāṇu śūraḥ||12||

277. kṣamamāṇu eva puna citta upāditavyo

narakeṣu tiryayamaloki aneka duḥkhā|

anubhūya kāmaguṇahetu akāmakārā

kasmā hu adya na kṣameya nidāna bodhau||13||

278. kaśadaṇḍaśastravadhabandhanatāḍanāśca

śirachedakarṇacaraṇākaranāsachedāḥ|

yāvanti duḥkha jagatī ahu tatsahāmi

kṣāntīya pāramita tiṣṭhati bodhisattvo||14||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ sadāpraruditaparivarto nāma triṁśatimaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4450

Links:
[1] http://dsbc.uwest.edu/node/4482