Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > jetavanavihāravarṇanaṁ prathamaṁ prakaraṇam

jetavanavihāravarṇanaṁ prathamaṁ prakaraṇam

Parallel Devanagari Version: 
जेतवनविहारवर्णनं प्रथमं प्रकरणम् [1]

avalokiteśvaraguṇa–

kāraṇḍavyūhaḥ |

oṁ namo ratnatrayāya ||

śrīāryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya ||

1. jetavanavihāravarṇanaṁ prathamaṁ prakaraṇam |

evaṁ mayā śrutam | ekasmin samaye bhagavān śrāvastyāṁ viharati sma jetavane'nāthapiṇḍadasyārāme mahatā bhikṣusaṁghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ saṁbahulaiśca bodhisattvaśatasahasraiḥ | tadyathā–vajrapāṇinā ca bodhisattvena mahāsattvena | jñānardaśanena ca bodhisattvena mahāsattvena | vajrasenena ca bodhisattvena mahāsattvena | guhaguptena ca bodhisattvena mahāsattvena | ākāśagarbheṇa ca bodhisattvena mahāsattvena | sūryagarbheṇa ca bodhisattvena mahāsattvena | anikṣiptaghureṇa ca bodhisattvena mahāsattvena | ratnapāṇinā ca bodhisattvena mahāsattvena | samantabhadreṇa ca bodhisattvena mahāsattvena | mahāsthāmaprāptena ca bodhisattvena mahāsattvena | sarvanīvaraṇaviṣkambhinā ca bodhisattvena mahāsattvena | sarvaśūreṇa ca bodhisattvena mahāsattvena | bhaiṣajyasenena ca bodhisattvena mahāsattvena | avalokiteśvareṇa ca bodhisattvena mahāsattvena | vajramatinā ca bodhisattvena mahāsattvena | sāgaramatinā ca bodhisattvena mahāsattvena | dharmadhareṇa ca bodhisattvena mahāsattvena | pṛthivīvaralocanena ca bodhisattvena mahāsattvena | āśvāsahastena ca bodhisattvena mahāsattvena | maitreyeṇa ca bodhisattvena mahāsattvena | evaṁpramukhairaśītikoṭyo bodhisattvāḥ saṁniṣaṇṇāḥ | anye ca dvātriṁśaddevanikāyā devaputrāḥ saṁnipatitā maheśvaranārāyaṇadevaputrapūrvaṁgamāḥ | śakro devānāmindro brahmā ca sahāṁpatiścandrādityavāyuvaruṇādayo devaputrāḥ saṁnipatitāstasmin parṣadi | anekāni ca nāgarājaśatasahasrāṇi saṁnipatitāni | tadyathā—upalālaśca nāgarājaḥ | elapatraśca nāgarājaḥ | timiṁgiraśca nāgarājaḥ | gavāṁpatiśca nāgarājaḥ | śataśīrṣaśca nāgarājaḥ | hulluraśca nāgarājaḥ | vahūdakaśca nāgarājaḥ | takṣakaśca nāgarājaḥ | gośīrṣaśca nāgarājaḥ | mṛgaśīrṣaśca nāgarājaḥ | nandopanandau ca nāgarājau | vātsīputraśca nāgarājaḥ | evaṁpramukhāṇyanekāni nāgarājaśatasahasrāṇi saṁnipatitāni | anekāni ca gandharvarājaśatasahasrāṇi saṁnipatitāni | tadyathā—dundubhisvaraśca gandharvarājaḥ | manojñasvaraśca gandharvarājaḥ | sahasrabhujaśca gandharvarājaḥ | sahāṁpatiśca gandharvarājaḥ | śarīraprahlādanaśca gandharvarājaḥ | nirnāditabhūryaśca gandharvarājaḥ | alaṁkārabhūṣitaśca gandharvarājaḥ | kumāradarśanaśca gandharvarājaḥ | subāhuyuktaśca gandharvarājaḥ | dharmapriyaśca gandharvarājaḥ | evaṁpramukhāṇyanekāni gandharvarājaśatasahasrāṇi saṁnipatitāni tasmin parṣadi | anekāni ca kinnararājaśatasahasrāṇi saṁnipatitāni | tadyathā–sumukhaśca kinnararājaḥ | ratnakirīṭī ca kinnararājaḥ | svātimukhaśca kinnararājaḥ | prahasitaśca kinnararājaḥ | cakravyūhaśca kinnararājaḥ | puṣpāvakīrṇaśca kinnararājaḥ | maṇiśca kinnararājaḥ | pralambodaraśca kinnararājaḥ | dṛḍhavīryaśca kinnararājaḥ | suyodhanaśca kinnararājaḥ | śatamukhaśca kinnararājaḥ | drumaśca kinnararājaḥ | evaṁpramukhāṇi anekāni kinnararājaśatasahasrāṇi saṁnipatitāni tasmin parṣadi | anekāścāpsarasaḥśatasahasrāḥ saṁnipatitāḥ | tadyathā–tilottamā nāmāpsarasā | suvyūhā nāmāpsarasā | suvarṇamekhalā nāmāpsarasā | vibhūṣitā nāmāpsarasā | karṇadhārā nāmāpsarasā | amṛtabindurnāmāpsarasā | pariśobhitakāyā nāmāpsarasā | maṇiprasthanāmāpsarasā | cūḍakā nāmāpsarasā | mṛdukā nāmāpsarasā | pañcabhūryābhimukhā nāmāpsarasā | ratikarā nāmāpsarasā | kāñcanamālā nāmāpsarasā | nīlotpalā nāmāpsarasā | dharmābhimukhā nāmāpsarasā | sakrīḍā nāmāpsarasā | kṛtsnākarā nāmāpsarasā | suvyūhamukhā nāmāpsarasā | keyūradharā nāmāpsarasā | dānaṁdadā nāmāpsarasā | śaśī nāmāpsarasā | evaṁpramukhāṇyanekāpsarasaḥśatasahasrāṇi saṁnipatitāni tasmin parṣadi | anekāni ca nāgakanyāśatasahasrāṇi saṁnipatitāni | tadyathā–vibhūṣaṇadharā nāma nāgakanyā | svātimukhā nāma nāgakanyā | jayaśrīrnāma nāgakanyā | vijayaśrīrnāma nāgakanyā | mucilindā nāma nāgakanyā | trijaṭā nāma nāgakanyā | vidyullocanā nāma nāgakanyā | svātigirirnāma nāgakanyā | śataparivārā nāma nāgakanyā | vidyutprabhā nāma nāgakanyā | mahauṣadhirnāma nāgakanyā | jalabindurnāma nāgakanyā | ekaśīrṣā nāma nāgakanyā | śatabāhurnāma nāgakanyā | grasatī nāma nāgakanyā | anākṛcchragatā nāma nāgakanyā | subhūṣaṇā nāma nāgakanyā | pāṇḍalameghā nāma nāgakanyā | rathābhiruḍhā nāma nāgakanyā | tyāgagatā nāma nāgakanyā | abhinnaparivārā nāma nāgakanyā | pulindā nāma nāgakanyā | sāgarakukṣirnāma nāgakanyā | chatramukhā nāma nāgakanyā | dharmapīṭhā nāma nāgakanyā | mukharā nāma nāgakanyā | vīryā nāma nāgakanyā | sāgaragambhīrā nāma nāgakanyā | meruśrīrnāma nāgakanyā | evaṁpramukhāṇyanekāni nāgakanyā śatasahasrāṇi saṁnipatitāni tasmin parṣadi | anekāni ca gandharvakanyāśatasahasrāṇi saṁnipatitāni | tadyathā–priyamukhā nāma gandharvakanyā | priyaṁdadā nāma gandharvakanyā | sudarśanā nāma gandharvakanyā | vajraśrīrnāma gandharvakanyā | vajramālā nāma gandharvakanyā | anādarśanā nāma gandharvakanyā | samālinī nāma gandharvakanyā | vanaspatirnāma gandharvakanyā | śatapuṣpā nāma gandharvakanyā | mukulitā nāma gandharvakanyā | ratnamālā nāma gandharvakanyā | muditapuṣpā nāma gandharvakanyā | sukukṣirnāma gandharvakanyā | rājaśrīrnāma gandharvakanyā | dundubhirnāma gandharvakanyā | śubhamālā nāma gandharvakanyā | vibhūṣitālaṁkārā nāma gandharvakanyā | abhinamitā nāma gandharvakanyā | dharmakāṅkṣiṇī nāma gandharvakanyā | dharmaṁdadā nāma gandharvakanyā | audumbarā nāma gandharvakanyā | śatākārā nāma gandharvakanyā | padmāvatī nāma gandharvakanyā | phalaṁdadā nāma gandharvakanyā | padmālaṁkārā nāma gandharvakanyā | pariśobhitakāyā nāma gandharvakanyā | vilāsendragāminī nāma gandharvakanyā | pṛthivīṁdadā nāma gandharvakanyā | siṁhagāminī nāma gandharvakanyā | kumudapuṣpā nāma gandharvakanyā | manoramā nāma gandharvakanyā | dānaṁdadā nāma gandharvakanyā | devavacanā nāma gandharvakanyā | kṣāntipriyā nāma gandharvakanyā | nirvāṇapriyā nāma gandharvakanyā | ratnāṅkurā nāma gandharvakanyā | indraśrīrnāma gandharvakanyā | indramaghaśrīrnāma gandharvakanyā | prajāpatinivāsinī nāma gandharvakanyā | mṛgarājinī nāma gandharvakanyā | sphurantaśrīrnāma gandharvakanyā | jvalantaśikharā nāma gandharvakanyā | rāgaparimuktā nāma gandharvakanyā | dveṣaparimuktā nāma gandharvakanyā | mohaparimuktā nāma gandharvakanyā | sujanaparivārā nāma gandharvakanyā | ratnapīṭhā nāma gandharvakanyā | āgamanagamanā nāma gandharvakanyā | agniprabhā nāma gandharvakanyā | candrabimbaprabhā nāma gandharvakanyā | sūryalocanā nāma gandharvakanyā | suvacā nāma gandharvakanyā | evaṁpramukhāṇyanekāni gandharvakanyāśatasahasrāṇi saṁnipatitāni tasmin parṣadi | anekāni ca kinnarakanyāśatasahasrāṇi saṁnipatitāni| tadyathā–manasā nāma kinnarakanyā | mānasī nāma kinnarakanyā | vāyuvegā nāma kinnarakanyā | varuṇavegā nāma kinnarakanyā | ākāśaplavā nāma kinnarakanyā | vegajavā nāma kinnarakanyā | lakṣmīṁdadā nāma kinnarakanyā | sudaṁṣṭrā nāma kinnarakanyā | acalaśrīrnāma kinnarakanyā | dhātupriyā nāma kinnarakanyā | avalokitalakṣmīrnāma kinnarakanyā | kuṭilā nāma kinnarakanyā | vajramuṣṭirnāma kinnarakanyā| kapilā nāma kinnarakanyā | subhūṣaṇabhūṣitā nāma kinnarakanyā | vistīrṇalalāṭā nāma kinnarakanyā | sujanaparisevitā nāma kinnarakanyā | sahāṁpatirnāma kinnarakanyā | ākāśarakṣitā nāma kinnarakanyā | vyūharājendrā nāma kinnarakanyā | maṇicūḍā nāma kinnarakanyā | maṇidhāriṇī nāma kinnarakanyā | maṇirocanī nāma kinnarakanyā | vidvajjanaparisevitā nāma kinnarakanyā | śatākarā nāma kinnarakanyā | āyurdadā nāma kinnarakanyā | tathāgatakośaparipālitā nāma kinnarakanyā | dharmadhātuparirakṣiṇī nāma kinnarakanyā | satataparigrahadharmakāṅkṣiṇī nāma kinnarakanyā | sadānukāladarśinī nāma kinnarakanyā | nūpurottamā nāma kinnarakanyā | lakṣaṇottamā nāma kinnarakanyā | āśvāsanī nāma kinnarakanyā | vimokṣakarā nāma kinnarakanyā | sadānuvṛttirnāma kinnarakanyā | saṁvegadhāriṇī nāma kinnarakanyā | khaṅgajvalanā nāma kinnarakanyā | pṛthivyupasaṁkramaṇā nāma kinnarakanyā | surendramālā nāma kinnarakanyā | surendrā nāma kinnarakanyā | asurendrā nāma kinnarakanyā | munīndrā nāma kinnarakanyā | gotrakṣāntirnāma kinnarakanyā | yogānugatā nāma kinnarakanyā | bahvāśrayā nāma kinnarakanyā | śatāyudhā nāma kinnarakanyā | vibhūṣitālaṁkārā nāma kinnarakanyā | manoharā nāma kinnarakanyā | evaṁpramukhāṇyanekāni kinnarakanyāśatasahasrāṇi saṁnipatitāni | anekānyupāsakopāsikāśatasahasrāṇi saṁnipatitāni, anekāni ca parivrājakanirgranthaśatasahasrāṇi saṁnipatitāni ||

yadā mahāsaṁnipātaścābhūta, tadā avīcau mahānarake raśmayo niścaranti sma | niścaritvā jetavanavihāramāgacchanti sma | sarve te vihārapariśobhitā eva dṛśyante sma | divyamaṇiratnopalitpāḥ stambhāḥ pariśobhitā eva dṛśyante sma | kūṭāgārāḥ suvarṇopacitā dṛśyante sma | layane layane suvarṇarūpyamayāni dvārāṇi dṛśyante sma | layane layane suvarṇarūpyamayāni sopānāni dṛśyante sma | suvarṇarūpyamayāni prāsādāni, rūpyamaye prāsāde suvarṇamayāni stambhāni divyaratnopacitāni | suvarṇamaye prasāde rūpyamayāni stambhāni divyaratnopaśobhitāni | suvarṇamaye prāsāde rūpyamayāni stambhāni divyaratnopaśobhitāni | bahirjetavanasya purata udyāne nānāvidhāni kalpavṛkṣāṇi dṛśyante sma | suvarṇadaṇḍāni rūpyapatrāṇi nānāvidhālaṁkārapralambitāni | vicitrāṇi cīvaravastrapralambitāni | kauśikavastrapralambitāni | muktāhāraśatasahasrapralambitāni | vividhamaulīkuṇḍalasragdāmakeyūranūpuraśatasahasrāṇi pralambitāni | karṇapṛṣṭhottaryāṇi stambhāni maṇiratnakaṭakakeyūrakāṇi pralambitāni saṁdṛśyante | sma | tena tatra ca ramyāvabhāse tādṛśāni kalpavṛkṣaśatasahasrāṇi prādurbhūtāni | tasminneva jetavanavihāre vajramayāṇi sopānāni dṛśyante sma, dvārakoṣṭhe ca muktāpaṭakalāpapralambitāni | anekāni puṣkariṇīśatasahasrāṇi prādurbhūtāni | tatra kānicidaṣṭāṅgopetavāriṇā paripūrṇāni | kānicinnānāvidhapuṣpaparipūrṇāni | tadyathā–utpalapadmakumudapuṇḍarīkamāndāravamahāmāndāravavaḍaudumbarapuṣpaparipūrṇāni | anyāni ca punastatra vividhāni kāṣṭhapuṣpāṇyutpadyante | tadyathā–campakāśokakaravīrapāṭalānirmuktakasumanāgandhavārṣikāṇi | etāni manoramāṇi kāṣṭhapuṣpāṇi prādurbhūtāni | ityevaṁ tasmin jetavanavihāre samantataḥ pariśobhitāni dṛśyante sma ||

iti jetavanavihāravarṇanaṁ nāma prathamaprakaraṇam ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4309

Links:
[1] http://dsbc.uwest.edu/node/4333