Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > dvitīyaḥ paricchedaḥ

dvitīyaḥ paricchedaḥ

Parallel Devanagari Version: 
द्वितीयः परिच्छेदः [1]
Author: 
Acarya Dharmakirti
Editor: 
Pandey, R.C.

dvitīyaḥ paricchedaḥ

pratyakṣam

mānaṁ dvividhaṁ viṣayadvai vidhyāt śaktyaśaktitaḥ |

athaṁkriyāyām keśādirnārtho'narthādhimokṣataḥ ||1||

sadṛśāsadṛśatvācca viṣayāviṣayatvataḥ |

śabdasyānyanimittānāṁ bhāve dhīsadasattvataḥ ||2||

arthakriyāsamartha yat tadatra paramārthasat |

anyat saṁvṛtaisat proktam te svasāmānyalakṣaṇe ||3||

aśaktaṁ sarvamiti ced bījāderaṅkurādiṣu |

dṛṣṭā śaktiḥ matā sā cet saṁvṛtyā astu yathā tathā ||4||

sāsti sarvatra ced buddhernānvayavyatirekayoḥ |

sāmānyalakṣaṇe'dṛṣṭeḥ cakṣūrūpādibuddhivat ||5||

etena samayābhogādyantaraṅgānurodhataḥ |

ghaṭotkṣepaṇasamānyasaṁkhyādiṣu dhiyo gatāḥ ||6||

keśādayo na sāmānyamanarthābhiniveśataḥ |

jñeyatvena grahād doṣo nabhāveṣu prasajyate ||7||

teṣāmapi tathābhāve'pratiṣedhāt sfuṭābhatā |

jñānarūpatayārthatvāt keśādīti matiḥ punaḥ ||8||

sāmānyaviṣayā keśapratibhāsamanarthakam |

jñānarūpatayārthatve sāmānye cet prasajyate ||9||

tatheṣṭatvādadoṣaḥ artharupatvena samānatā |

sarvatra samarūpatvāt tadvyāvṛttisamāśrayāt ||10||

na tad vastvabhidyeyatvāt sāfalyādakṣasaṁhateḥ |

nāmādivacane vastṛśrotṛvācyānubandhini ||11||

asambandhini nāmādāvarthe syāsapravarttanam |

sārūpyād bhrāntito vṛttirarthecet syānna sarvadā ||12||

deśabhrāntiśca na jñāne tulyamutpattito dhiyaḥ |

tathāvidhāyā anyatra tatrānupasamād dhiyaḥ ||13||

bāhyārthapratibhāsāyā upāye vā'pramāṇatā |

vijñānavyatiriktasya vyatirekāprasiddhitaḥ ||14||

sarvajñānārthavatvāccet svapnādāvanyathekṣaṇāt |

ayuktam na ca saṁskārānnīlādipratibhāsataḥ ||15||

nīlādyapratighātānna jñānaṁ tad yogyadeśakaiḥ |

ajñātasya svayaṁ jñānāt nāmādyetena varṇitam ||16||

saiveṣṭārthavatī kena cakṣurādimatiḥ smṛtā |

arthasāmarthyadṛṣteścedanyat prāptamanarthakam ||17||

pravṛttiḥ syādasambandhe'pyarthasambandhavad yadi |

atītānāgataṁ vācyaṁ na syādarthena tatkṣayāt ||18||

sāmānyagrahaṇācchabdādaprasaṅgo mato yadi |

tanna kevalasāmānyāgrahaṇād grahaṇe'pi vā ||19||

atatsamānatāvyaktī tena nityopalambhanam |

nityatvācca yadi vyaktirvyakteḥ pratyakṣatāṁ prati ||20||

ātmani jñānajanane yacchaktaṁ śaktameva tat |

athāśaktaṁ kadāciccedaśaktaṁ sarvadaiva tat ||21||

tasya śaktiraśaktirvā yā svabhāvena saṁsthitā |

nityatvādapi kiṁ tasya kastāṁ kṣapayituṁ kṣamaḥ ||22||

tacca sāmānyavijñānamanurundhan vibhāvyate |

nīlādyākāraleśo yaḥ sa tasmin kena nirmitaḥ ||23||

pratyakṣapratyayārthatvānnākṣāṇāṁ vyarthateti cet |

saivaikarūpācchabdāderbhinnābhāsā matiḥ kutaḥ ||24||

na jātirjātimadvyaktirūpaṁ yenāparāśrayam |

siddham pṛthak cet kāryatvaṁ hyapekṣetyabhidhīyate ||25||

niṣpatteraparādhīnamapi kārya svahetutaḥ |

sambadhyate kalpanayā kimakārya kathañcana ||26||

anyatve tadasambaddhaṁ siddhā'to niḥsvabhāvatā |

jātiprasaṅgo'bhāvasya na apekṣābhāvatastayoḥ ||27||

tasmādarūpā rūpāṇāṁ nāśrayeṇopakalpitā |

tadviśeṣāvagāhārthairjātiḥ śabdaiḥ prakāśyate ||28||

tasyāṁ rūpāvabhāso yastattvenārthasya vā grahaḥ |

bhrāntiḥ sā 'nādikālīnadarśanābhyāsanirmitā ||29||

arthānāṁ yacca sāmānyamanyavyāvṛttilakṣaṇam |

yanniṣṭhāsta ime śabdā na rūpaṁ tasya kiñcana ||30||

sāmānyabuddhau sāmānyenārūpāyāmavīkṣaṇāt |

arthabhrāntirapīṣyeta sāmānyaṁ sāpi abhiplavāt ||31||

artharūpatayā tattvenābhāvācca na rūpiṇī |

niḥsvabhāvatayā'vācyaṁ kutaścid vacanānmatam ||32||

yadi vastuni vastūnāmavācyatvaṁ kathañcana |

naiva vācyamupādānabhedād bhedopacārataḥ ||33||

atītānāgate'pyarthe sāmānyavinivandhanāḥ |

śrutayo niviśante sadasaddharmaḥ kathaṁ bhavet ||34||

upacārāt tadiṣṭaṁ ced varttamānaghaṭasya kā |

pratyāsattirabhāvena yā paṭādau na vidyate ||35||

buddheraskhalitā vṛttirmukhyāropitayoḥ sadā |

siṁhe māṇavake tadvad ghoṣaṇāpyasti laukikī ||36||

yatra rūḍhyā'sadartho'pi janaiḥ śabdo niveśitaḥ |

sa mukhyastatra tatsāmyādū gauṇo'nyatra skhaladgatiḥ ||37||

yathā bhāve'pyabhāvākhyāṁ yathākalpanameva vā |

kuryādaśakte śakte vā pradhānādiśrutiṁ janaḥ ||38||

śabdobhyo yādṛśī buddhirnaṣṭe'naṣṭe'pi dṛśyate |

tādṛśyeva sadarthānāṁ naitacchrotrādicetasām ||39||

sāmānyamātragrahaṇāt sāmānyaṁ cetasorddhayoḥ |

tasyāpi kevalasya prāg grahaṇaṁ vinivāritam ||40||

parasparaviśiṣṭānāmaviśiṣṭaṁ kathaṁ bhavet |

tathā dvirūpatāyāṁ vā tad vastvekaṁ kathaṁ bhavet ||41||

tābhyāṁ tadanyadeva syād yadi rūpaṁ samaṁ tayoḥ |

tayoriti na sambandho vyāvṛttistu na duṣyati ||42||

tasmāt samānataivāsmin sāmānte'vastulakṣaṇam |

kārya cet tadanekaṁ syānnaścaraṁ ca na tanmatam ||43||

vastumātrānubandhitvād vināśasya na nityatā |

asambandhaśca jātīnāmakāryatvādarūpatā ||44||

yacca vastubalājjñānaṁ jāyate tasapekṣate |

na saṁketa sa sāmānyabuddhuṣvetad vibhāvyate ||45||

yāpyabhedānugā buddhiḥ kācid vastudvayekṣaṇe |

saṁketena vinā sārthapratyāsattinibandhanā ||46||

pratyasasattirvinā jātyā yatheṣtā cakṣurādiṣu |

jñānakāryeṣu jātirvā yathānveti vibhāgataḥ ||47||

karthāñcadapi vijñāne tadrupānavabhāsataḥ |

yadi nāmendriyāṇāṁ syād draṣṭā bhāseta tadvapuḥ ||48||

rūpavatvāt na jātīnāṁ kevalānāmadarśanāt |

vyaktigrahe ca tacchabdarupādanyanna dṛśyate ||49||

jñānamātrārthakaraṇe'pyayogyamata eva tat |

tadayogyatayā'rūpaṁ taddhyavastuṣu lakṣaṇam ||50||

yathoktaviparītaṁ yat tat svalakṣaṇamiṣyate |

sāmānyaṁ trividham tacca bhāvābhāvobhayāśrayāt ||51||

yadi bhāvāśrayaṁ jñānaṁ bhāve bhāvānubandhataḥ |

noktottaratvād dṛṣṭatvād atītādiṣu cānyathā ||52||

bhāvadharmatvahāniścet bhāvagrahaṇapūrvakam |

tajjñānamityadoṣo'yam meyaṁ tvekaṁ svalakṣaraṇam ||53||

tasmādarthakriyāsiddheḥ sadasattāvicāraṇāt |

tasya svapararūpābhyāṁ gatermeyadvayaṁ matam ||54||

ayathābhiniveśena dvitīyā bhrāntiriṣyate |

gatiścet pararūpeṇa na ca bhrānteḥ pramāṇatā ||55||

abhiprāyāvisaṁvādādapi bhrānteḥ pramāṇatā |

gatirapyanyathā dṛṣṭā pakṣaścāyaṁ kṛtottaraḥ ||56||

maṇipradīpaprabhayormaṇibuddhyābhidhāvatoḥ |

mithyājñānāviśeṣe'pi viśeṣo'rthakriyāṁ prati ||57||

yathā tathā'yathārthatve'pyanumānatadābhayoḥ |

arthakriyānurodhena pramāṇatvaṁ vyayasthitam ||58||

buddhiryatrārthasāmarthyādanvayavyatirekiṇī |

tasya svatabtraṁ grahaṇamato'nyad vastvatīndriyam ||59||

tasyādṛṣṭātmarūpasya gateranyo'rtha āśrayaḥ |

tadāśrayeṇa sambandhī yadi syād gamakastadā ||60||

gamakānugasāmānyarūpeṇaiva tadā gatiḥ |

tasmāt sarvaḥ parokṣo'rtho viśeṣeṇa na gamyate ||61||

yā ca sambandhino dharmād bhūtirdharmiṇi jñāyate |

sānumānaṁ parokṣāṇāmekāntenaiva sādhanam ||62||

na pratyakṣaraparikṣābhyāṁ meyasyānyasya sambhavaḥ |

tasmāt prameyadvitvena pramāṇadvitvamiṣyate ||63||

tryekasaṁkhyānirāso vā prameyadvayasarśanāt |

ekamevāprameyatvādasataścenmataṁ ca naḥ ||64||

anekānto'prameyatve'sadbhāvasya niścayaḥ |

tanniścyapramāraṇaṁ vā dvitīyam nākṣajā matiḥ ||65||

abhāve'rthabalājjāterarthaśaktyanapekṣaṇe |

vyavadhānādibhāve'pi jāyetendriyajā matiḥ ||66||

abhāve vinivṛttiścet pratyakṣasyaiva niścayaḥ |

viruddhaṁ saiva vā liṅgamanvayavyatirekiṇī ||67||

śiddhaṁ ca paracaitanyapratipatteḥ pramādvayam |

vyavahārādau pravṛttaśca siddhastadbhāvaniścaḥ ||68||

pramāṇamavisaṁvādāt tat kvacid vyabhicārataḥ |

nāśvāsa iti celliṅgadurdṛṣṭiretadīdṛśam ||69||

yataḥ kadācit siddhā'sya pratītirvastunaḥ kvacit |

tadvaśya tato jātaṁ tatsvabhāvo'pi vā bhavet ||70||

svanimittāt svabhāvād vā vinā nārthasya sambhavaḥ |

yacca rūpaṁ tayordṛṣṭaṁ tadevānyatra lakṣaṇam ||71||

svabhāve svanimitte vā dṛśye darśanahetuṣu |

anyeṣu satsvadṛśye ca satta vā tadvataḥ katham ||72||

aprāmāṇye ca sāmānyabuddhestallopa āgataḥ |

pretyabhāvavad akṣaistat paryāyeṇa pratīyate ||73||

tacca nendriyaśaktyādāvakṣabuddherasambhavāt |

abhāvapratipattau syād buddherjanmānittikam ||74||

svalakṣaṇe ca pratyakṣamavikalpatayā vinā |

vikalpena na sāmānyagrahastasmistato'numā ||75||

prameyaniyame varṇānityatā na pratīyate |

pramāṇamanyat tadbuddhurvinā liṅgena sambhavāt ||76||

viśeṣadṛṣṭe liṅgasya sambandhasyāprasiddhitaḥ |

tat pramāṇāntaraṁ meyabahutvād bahutāpi vā ||77||

pramāṇānāmanekasya vṛtterekatra vā tathā |

viśeṣadadṛṣṭerekatrisaṁkhyāpoho na vā bhavet ||78||

viṣayāniyamādanyaprameyasya ca sambhavāt |

yojanād varṇasāmānye nāyaṁ doṣaḥ prasajyate ||79||

nāvasturūpaṁ tasyaiva tathā siddheḥ prasādhanāt |

anyatra nānyasiddhiścenna tasyaiva prasiddhitaḥ ||80||

yo hi bhāvo yathābhūto sa tadṛgliṅ gacetasaḥ |

hetustajjā tathābhūte tasmād vastuni liṅigadhīḥ ||81||

liṅgaliṅgidhiyorevaṁ pāramparyeṇa vastuni |

prativabdhāt tadābhāsaśūnyayorapyavañcanam ||82||

tadrī pādhyavasāyācca tayostadrūpaśūnyayoḥ |

tadrūpāvañcakatve'pi kṛtā bhrāntivyavasthitiḥ ||83||

tasmād vastuni boddhavye vyāpakaṁ vyāpyacetasaḥ |

nimittaṁ tatsvabhāvo vā kāraṇam tacca taddhiyaḥ ||84||

pratiṣedhastu sarvatra sādhyate'nupalambhataḥ |

siddhiṁ pramāṇairvadatāmarthādeva viparyayāt ||85||

dṛṣṭā viriddhadharmoktistasya tatkāraṇasya vā |

niṣedhe yāpi tasyaiva sā'pramāṇatvasūcanā ||86||

anyathaikasya dharmasya svabhāvoktyā parasya tat |

nāstitvaṁ kena gamyeta virodhācced asāvapi ||87||

siddhaḥ kenāsahasthānāditi cet tat kuto matam |

dṛśyasya darśanābhāvāhiti cet sā'pramāṇatā ||88||

tasmāt svaśabdenoktāpi sā'bhāvasya prasādhikā |

yasyāpramāṇaṁ sā'vācyo niṣedhastena sarvathā ||89||

etena tadviruddhārthakāryoktirupavarṇatā |

prayogaḥ kevalaṁ bhinnaḥ sarvatrārtho na bhidyate ||90||

viruddhaṁ tacca sopāyamavidhāyāpidhāya ca |

pramāṇoktirniṣedhe yā na sāmnāyānusāriṇī ||91||

uktyādeḥ sarvavitpretyabhāvādipratiṣedhavat |

atīndriyāṇāmarthānāṁ virodhasyāprasiddhitaḥ ||92||

bādhyavādhakabhāvaḥ kaḥ syātāṁ yadyuktisaṁvidau |

tādṛśo'nupalabdheśced ucyatāṁ saiva sādhanam ||93||

aniścakaraṁ proktamīdṛk cānupalambhanam |

tannātyantaparokṣeṣu sadasattāviniścayau ||94||

bhinno'bhinno'pi vā dharmaḥ sa viruddhaḥ prayujjate |

yathā'gnirahime sādhye sattā vā janmabādhanī ||95||

yathā vastveva vastūnāṁ sādhane sādhanaṁ matam |

tathā vastveva vastūnāṁ svanivṛttau nivarttakam ||96||

etena kalpanānyasto yatra kvacana sambhavāt |

dharmaḥ pakṣasapakṣānyataratvādirapoditaḥ ||97||

tatrāpi vyāpako dharmo nivṛttergamako mataḥ |

vyāpakasvanivṛttiścet paricchinnā kathañcana ||98||

yadapramāṇatā'bhāve liṅgaṁ tasyaiva kathyate |

tadatyantavimūḍhārtham āgopālamasaṁvṛteḥ ||99||

etāvanniścayafalamabhāve'nupalambhanam |

tacca hetau svabhāve vā dṛśye dṛśyatā mate ||100||

anumānādanityādergrahaṇe'yaṁ kramo mataḥ |

prāmāṇyameva nānyatra gṛhītaghaṇānmatam ||101||

nānyāsyānityatā bhāvāt pūrva siddhaḥ sa cenidriyāt |

nānekarūpo vācyo'sau vācyo dharmo vikalpajaḥ ||102||

sāmānyāśrayasaṁsiddhau sāmānyaṁ siddhameva tat |

tadasiddhau tathāsyaiva hyanumānaṁ pravartate ||103||

kvacit tadaparijñānaṁ sadṛśāparasambhavāt |

bhrānterapaśyato bhedaṁ māyāgolakabhedavat ||104||

tathā hyaliṅgamābālamasaṁśliṣṭottarodayam |

paśyan paricchinattyeva dīpādi nāśinaṁ janaḥ ||105||

bhāvasvabhāvabhūtāyāmapi śaktau fale dṛśaḥ|

anānantaryato moho viniśceturapāṭavāt ||106||

tasyava vinivṛttyarthamanumānopavarṇanam |

vyasyantīkṣaṇādeva sarvākārān mahādhiyaḥ ||107||

vyāvṛtte sarvatastasmin vyāvṛttivinivbandhanāḥ |

buddhayo'rthe pravarttante bhinne bhinnāśrayā iva ||108||

yathācodanamākhyāśca so'sati bhrāntikāraṇe |

pratibhāḥ pratisandhatte svānurūpāḥ svabhāvataḥ ||109||

siddho'trāpyathavā dhvaṁso liṅgādanupalambhanāt |

prāgbhūtvā hyabhavan bhāvo'nitya ityabhidhīyate ||110||

yasyobhayāntavyavadhisattāsambandhavā cinī |

anityatāśrutistena tāvantāviti kau smṛtau ||111||

prākpaścādapyabhāvaścet sa evānityatā na kim |

ṣaṣṭhayādyayogāditi cedū antayoḥ sa kathaṁ bhavet ||112||

sattāsambandhayordhrauvyādantābhyāṁ na viśeṣaṇam |

aviśeṣaṇameva syādantau cet kāryakāraṇe ||113||

asambandhānna bhāvasya prāgabhāvaṁ sa vāñchati |

tadupādhisamākhyāne te'pyasya ca na sidhyataḥ ||114||

sattā svakāraṇāśleṣakaraṇāt kāraṇaṁ kila |

sā sattā sa ca sambandho nityau kāryamatheha kim ||115||

yasyābhāvaḥ kriyetāsau na bhāvaḥ prāgabhāvavān |

sambandhānabhyupagamānnityaṁ viśvamidaṁ tataḥ ||116||

tasmādanarthāskandinyo'bhinnārthābhimateṣvapi |

śabdeṣu vācyabhedinyo vyatirekāspadaṁ dhiyaḥ ||117||

viśeṣapratyabhijñānaṁ na pratikṣaṇabhedataḥ |

na vā viśeṣaviṣayaṁ dṝṣṭasāmyena tadgrahāt ||118||

nidarśanaṁ tadeveti sāmānyāgrahaṇaṁ yadi |

nidarśanatvāt siddhasya pramāṇenāsya kiṁ punaḥ ||119||

vismṛtatvādadoṣaścet tata evānidarśanam |

dṛṣṭe tadbhāvasiddhiścet pramāṇād anyavastuni ||120||

tattvārope viparyāsastatsiddherapramāṇatā |

pratyakṣetarayoraikyādekasiddhirdvayorapi ||121||

sandhīyamānaṁ cānyena vyavasāyaṁ smṛtiṁ viduḥ |

talliṅgāpekṣaṇānno cet smṛtirna vyabhicārataḥ ||122||

pratyakṣaṁ kalpanāpoḍhaṁ pratyakṣeṇaiva sidhyati |

pratyātmavedyaḥ sarveṣāṁ vikalpo nāmasaṁśrayaḥ ||123||

saṁhṛtya sarvatāścintāṁ stimitenāntarātmanā |

sthito'pi cakṣuṣā rūpamīkṣate sākṣajā matiḥ ||124||

punarvikalpayan kiñcidāsīnme kalpanedṛśī |

vetti ceti na pūrvoktāvasthāyāmindriyād gatau ||125||

ekatra dṛṣṭau bhedo hi kvacinnānyatra dṛśyate |

na tasmād bhinnamastyanyat sāmānyaṁ buddhyabhedataḥ ||126||

tasmād viśeṣaviṣayā sarvai vendriyajā matiḥ |

na viśeṣeṣu śabdānāṁ pravṛttāvasti sambhavaḥ ||127||

ananvayād viśeṣāṇāṁ saṅketasyāpravṛttitaḥ |

viṣayo yaśca śabdānāṁ saṁyojyeta sa eva taiḥ ||128||

asyedamiti sambandhe yāvarthau pratibhāsinau |

tayoreva hi sambandho na tadendriyagocaraḥ ||129||

viśadapratibhāsasya tadārthasyāvibhāvanāt |

vijñānābhāsabhedo hi padārthānāṁ viśeṣakaḥ ||130||

cakṣuṣā'rthāvabhāse'pi yaṁ paro'syeti śaṁsati |

sa eva yojyate śabdairna khalvindriyagocaraḥ ||131||

avyāpṛtendriyasyānyavāṅ mātreṇāvibhāvanāt |

na cānuditasambandhaḥ svayaṁ jñānaprasaṅgataḥ ||132||

manaso yugapadvṛtteḥ savikalpāvikalpayoḥ |

vimūḍho laghuvṛttervā tayoraikyaṁ vyavasyati ||133|

vikalpavyavadhānena vicchinnaṁ darśanaṁ bhavet |

iti ced bhinnajātīyavikalpe'nyasya vā katham ||134||

alātadṛṣṭivad bhāvapakṣaśced balavān mataḥ |

anyatrāpi samānaṁ tad varṇayorvā sakṛcchutiḥ ||135||

sakṛt saṅgatasarvārtheṣvindriyeṣviha satsvapi |

pañcabhirvyavadhāne'pi bhātyavyavahiteva yā ||136||

sā matirmāmaparyantakṣaṇikajñānamiśraṇāt |

vicchinnābheti taccitraṁ tasmāt santu sakṛddhiyaḥ ||137||

pratibhāsāviśeṣaśca sāntarānantare katham |

śuddhe manovikalpe ca na kramagrahaṇaṁ bhavet ||138||

yo'grahaḥ saṅgate'pyarthe kvacidāsaktacetasaḥ |

saktyānyotpattivaiguṇyāccodyaṁ vai tad dvayorapi ||139||

śīghravṛtteralātāderanvayapratighātinī |

cakrabhrāntiṁ dṛgādhatte na dṛśāṁ ghaṭanena sā ||140||

kecidindriyajatvāderbāladhīvadakalpanām |

āhurbālāvikalpe ca hetuṁ saṁketamandatām ||141||

teṣāṁ pratyakṣameva syād bālānāmavikalpanāt |

saṁketopāyavigamāt paścādapi bhavenna saḥ ||142||

mano vyutpannasaṁketamasti tena sa cenmataḥ |

evamindriyaje'pi syād śeṣavaccedamīdṛśam ||143||

yadeva sādhanaṁ bāle tadevātrāpi kathyatām |

sāmyādakṣadhiyāmuktamanenānubhavādikam ||144||

viśeṣaṇaṁ viśeṣyañca sambandhaṁ laukikīṁ sthitim |

gṛhītvā saṅkalayayaitat tathā pratyeti nānyathā ||145||

yathā daṇḍini jātyādervivekenānirūpaṇāt |

tadvatā yojanā nāsti kalpanāpyatra nāstyataḥ ||146||

yadapyanvayi vijñānaṁ śabdavyaktyavabhāsi tat |

varṇākṛtyakṣarākāraśūnyaṁ gotvaṁ hi varṇyate ||147||

samānatve'pi tasyaiva neaṇaṁ netragocare |

pratibhāsadvayābhāvāt buddherbhedaśca durlabhaḥ ||148||

samavāyāgrahādakṣaiḥ sambandhādarśanaṁ sthitam |

paṭastantuṣvihetyādiśabdāśceme svayaṁ kṛtāḥ ||149||

śṛṅgaṁ gavīti loke syāt śṛṁge gaurityalaukikam |

gavākhyapariśiṣṭāṅgavicchedānupalambhanāt ||150||

taistantubhiriyaṁ śāṭītyuttaraṁ kāryamucyate |

tantusaṁskārasambhūtaṁ naikakālaṁ kathañcana ||151||

kāraṇāropataḥ kaścid ekāpoddhārāro'pi vā |

tantvākhyāṁ vartayet kārye darśayan nāśrayaṁ śruteḥ ||152||

upakāryopakāritvaṁ vicchedād dṛṣṭireva vā |

mukhyaṁ yadaskhalajjñānamādisaṁketagocaraḥ ||153

anumānaṁ ca jātyādau vastuno nāsti bhedini |

sarvatra vyapadeśo hi daṇḍādernāpi sāṁvṛtāt ||154||

vastuprāsādamālādiśabdāścānyānapekṣiṇaḥ |

geho yadyapi saṁyogastanmālā kinnu tad bhavet ||155||

jātiśced geha ekā'pi māletyucyeta vṛkṣavat |

mālābahutve tacchabdaḥ kathaṁ jāterajātitaḥ ||156||

mālādau ca mahattvādiriṣṭo yaścaupacārikaḥ |

mukhyāviśiṣṭavijñānagrāhyatvānnaupacārikaḥ ||157

ananyahetutā tulyā sā mukhyābhimateṣvapi |

padārthaśabdaḥ kaṁ hetumanyaṁ ṣaṭsu samīkṣate ||158||

yo yathā rūḍhitaḥ siddhastatsāmyād yastathocyate |

mukhyo gauṇaśca bhāveṣvapyabhāvasyopacārataḥ ||159||

saṁketānvayinī rūḍhirvakturicchānvayī ca saḥ |

kriyate vyavahārārtha chandaḥśabdāṁśanāmavat ||160||

vastudharmatayaivārthāstādṛgvijñānakāraṇam |

bhede'pi yatra tajjñānaṁ tāṁstathā pratipadyate ||161||

jñānānyapi tathā bhede bhedapratyavamarśane |

ityatatkāryaviśleṣasyānbvayo naikavastunaḥ ||162||

vastūnāṁ vidyate tasmāt tanniṣṭhā vastuni śrutiḥ |

bahyaśaktivyavacchedaniṣṭhābhāve'pi tacchrutiḥ ||163||

vikalpapratibimbeṣu tanniṣṭheṣu nibadhyate |

tato'nyāpohaniṣṭhatvāduktānyāpohakṛt śrutiḥ ||164||

vyatirekīva yajjñāne bhātyarthapratibimbakam |

śabdāt tadapi nārthātmā bhrāntiḥ sā vāsanodbhavā ||165||

tasyābhidhāne śrutibhirarthe koṁ'śo'vagamyate |

tasyāgato ca saṁketakriyā vyarthā tadarthikā ||166||

śabdo'rthāṁśaṁ kamāheti tatrānyāpoha ucyate |

ākāraḥ sa ca nārthe'sti taṁ vadannarthabhāk katham ||167||

śabdasyānvayinaḥ kāryamarthenānvayinā sa ca |

ananvayī dhiyo'bhedād darśanābhyāsanirmitaḥ ||168||

tadrūpāropagatyānyavyāvṛttādhigateḥ punaḥ |

śabdārtho'rthaḥ sa eveti vacane na virudhyate ||169||

mithyāvabhāsino vaite pratyayāḥ śabdanirmitāḥ |

anuyāntīmamarthāśamiti cāpohakṛt śrutiḥ ||170||

tasmāt saṁketakāle'pi nirdiṣṭārthena saṁyutaḥ |

svapratītifalenānyāpohaḥ sambadhyate śrutau ||171||

anyatrādṛṣṭyapekṣatvāt kvacittaddṛṣṭyapekṣaṇāt |

śrutau sambadhyate'poho naitad vastuni yujyate ||172||

tasmād jātyāditadyogā nārthe teṣu ca na śrutiḥ |

saṁyujyate'nyavyāvṛttau śabdānāmeva yojanāt ||173||

saṁketasmaraṇopāyaṁ dṛṣṭasaṁkalanātmakam |

pūrvāparaparāmarśaśūnye taccākṣuṣe katham ||174||

anyatragatacitto'pi cakṣuṣā rūpamīkṣate |

tatsaṁketāgrahastatra spaṣṭastajjā ca kalpanā ||175||

jāyante kalpanāstatra yatra śabdo niveśitaḥ |

tenecchātaḥ pravartteran nekṣeran bāhyāmakṣajāḥ ||176||

rūpaṁ rūpamitīkṣeta taddhiyaṁ kimitīkṣate |

asti cānubhavastasyāḥ so'vikalpaḥ kathaṁ bhavet ||177||

tayaivānubhave dṛṣṭaṁ na viukalpadvayaṁ sakṛt |

etena tulyakālānyavijñānānubhavo gataḥ ||178||

smṛtirbhavedatīte ca sā'gṛhīte kathaṁ bhavet |

syāccānyadhīparicchedābhinnarūpā svabuddhidhīḥ ||179||

atītamapadṛṣṭābtamaliṅgañcārthavedanam |

siddhaṁ tatkena tasmin hi na pratyakṣaṁ na laiṅgikam ||180||

tatsvarūpāvabhāsinyā buddhayānantarayā yadi |

rūpādiriva gṛhyeta na syāt tatpūrvadhīgrahaḥ ||181||

so'vikalpaḥ svaviṣayo vijñānānubhavo yathā |

aśakyasamayaṁ tadvadanyadapyavikalpakam ||182||

sāmānyavācinaḥ śabdāstadekārthā ca kalpanā |

abhāve nirvikalpasya viśeṣādhigamaḥ katham ||183||

asti cennirvikalpaṁ ca kiñcit tattulyahetukam |

sarva tathaiva hetorhi bhedād bhedaḥ falātmanām ||184||

anapekṣitabāhyārthā yojanā samayasmṛteḥ |

tathānapekṣya samayaṁ vastuśaktyaiva netradhīḥ ||185||

saṁketasmaraṇāpekṣaṁ rūpaṁ yadyakṣacetasi |

anapekṣya na cecchaktaṁ syāt smṛtāveva liṁgavat ||186||

tasyāstatsaṁgamotpatterakṣadhīḥ syāt smṛterna vā |

tataḥ kālāntare'pi syāt kvacid vyākṣepasambhavāt ||187||

krameṇobhayahetuścet prāgeva syādabhedataḥ |

anyo'kṣabuddhihetuścet smṛtistatrāpyanarthikā ||188||

yathāsamitāsiddhyarthamiṣyate samayasmṛtiḥ |

bhedaścāsamito grāhyaḥ smṛtistatra kimarthikā ||189||

sāmānyamātragrahaṇe bhedāpekṣā na yujyate |

tasmāccakṣuśca rūpaṁ ca pratītyodeti netradhīḥ ||190||

sākṣācca jñānajanane samartho viṣayo'kṣavat |

atha kasmād dvayādhīnajanma tat tena nocyate ||191||

samīkṣya gamakatvaṁ hi vyapadeśo niyujyate |

taccākṣavyapadeśe'sti taddharmaśca niyojyatām ||192||

tato liṁgasvabhāvo'tra vyapadeśe niyojyatām |

nivarttate vyāpakasya svabhāvasya nivṛttitaḥ ||193||

sañcitaḥ samudāyaḥ sa sāmānyaṁ tatra cākṣadhīḥ |

sāmānyabuddhuścāvaśyaṁ vikalpenānubaddyate ||194||

arthāntarābhisambandhājjāyante ye'ṇavo'pare |

uktāste sañcitāste hi nimittaṁ jñānajanmanaḥ ||195||

aṇū nāṁ sa viśeṣaśca nāntareṇāparanaṇīn |

tadekāniyamajjñānamuktaṁ sāmānyagocaram ||196||

athaikāyatanatve'pi nānekaṁ dṛśyate sakṛt |

sakṛdgrahāvabhāsaḥ ki viyukteṣu tilādiṣu ||197||

prayuktaṁ lāghavañcātra teṣveva kramapātiṣu |

kiṁ nākramagrahastulyakālāḥ sarvāśya buddhayaḥ ||198||

kāścit tāsvakramābhāsāḥ kramavatyo'parāśca kim |

sarvārthagrahaṇe tasmāsakramo'yaṁ prasajyate ||199||

nai kaṁ citrapataṁgādi rūpaṁ vā dṛśyate katham |

citraṁ tadekāmiti cedidaṁ citrataraṁ tataḥ ||200||

naikasvabhāvaṁ citraṁ hi maṇirūpaṁ yathaiva tat |

nīlādipratibhāsaśca tulyaścitrapaṭādiṣu ||201||

tatrāvayavarūpaṁ cet kevalaṁ dṛśyate tathā |

nīlādīni nirasyānyaccitraṁ citraṁ yadīkṣase ||202||

tulyārthākārakālatvenopalakṣitayardvayoḥ |

nānārthā kramavatyekā kimekārthā'kramāparā ||203||

vaiśvarūpyād dhiyāmeva bhāvānāṁ viśvarūpatā |

taccedanaṅga keneyaṁ siddhā bhedavyavasthitiḥ ||204||

vijātīnāmanārambhādālekhyādau na citradhīḥ |

arūpatvānna saṁyogaścitro bhakteśca nāśrayaḥ ||205||

pratyekamavicitratvād gṛhīteṣu krameṇa ca |

na citradhīsaṅkalanamanekasyaikayā'grahāt ||206||

nānārthaikā bhavet tasmāt siddhā'to'pyavikalpikā |

vikalpayannekamartha yato'nyadapi paśyati ||207||

citrāvabhāseṣvathaṣu yadyekatvaṁ na yujyate |

saiva tāvat kathaṁ buddhirekā citrāvabhāsinī ||208||

idaṁ vastubalāyātaṁ yad vadanti vipaścitaḥ |

yathā yathārthāścintyante viśīryante tathā tathā ||209||

kiṁ syāt sā citrataikasyām na syāt tasyāṁ matāvapi |

yadīdaṁ svayamarthānāṁ rocate tatra ke vayam ||210||

tasmānnārtheṣu na jñāne sthūlābhāsastadātmanaḥ |

ekatra pratiṣiddhitvād bahuṣvapi na sambhavaḥ ||211||

paricchedo'ntaranyo'yaṁ bhāgo bahiriva sthitaḥ |

jñānasyābhedinau bhinnau pratibhāso h yupaplavaḥ ||212||

tatraikasyāpyabhāvena dvayamapyavahīyate |

tasmāt tadeva tasyāpi tattvaṁ yā dvayaśūnyatā ||213||

tadbhedāśrayiṇī ceyaṁ bhāvānāṁ bhedasaṁsthitiḥ |

tadupalpavabhāve ca teṣāṁ bhedo'pyupaplavaḥ ||214||

na grāhyagrāhakākārabāhyamasti ca lakṣaṇam |

ato lakṣaṇaśūnyatvānniḥsvabhāvāḥ prakāśitāḥ ||215||

vyāpāropadhikaṁ sarva skandhādīnāṁ viśeṣataḥ |

lakṣaṇaṁ sa ca tattvaṁ na tenāpyete vilakṣaṇāḥ ||216||

yathāsvampratyayāpekṣādavidyopaplutātmanām |

vijñaptirvitathākārā jāyate timiradivat ||217||

asaṁviditatatvā ca sā sarvāparadarśanaiḥ |

asambhavād vinā teṣāṁ grāhyagrāhakaviplavaiḥ ||218||

tadupekṣitatattvārthaiḥ kṛtvā gajanimīlanam |

kevalaṁ lokabuddhyaiva bāhyacintā pratanyate ||219||

nīlādiścitravijñāne jñānopādhirananyabhāk |

aśakyadarśanaḥ taṁ hi patatyarthe vivecayan ||220||

yad yathā bhāsate jñānaṁ tat tathaiva prakāśate |

iti nāmaikabhāvaḥ syāccitrākārasya cetasi ||221||

paṭādirūpasyaikatve tathā syādavivekitā |

vivekīni nirasyānyadā viveki ca nekṣate ||222||

ko vā virodho bahavaḥ sañjātātiśayāḥ pṛthak |

bhaveyuḥ kāraṇaṁ buddheryadi nātmendriyādivat ||223||

hetubhāvād ṛte nānyā grāhyatā nāma kācana |

tatra buddhiryadākārā tasyāstad grāhyamucyate ||224||

kathaṁ vā'vayavī grāhyā sakṛt svāvayavaiḥ saha |

na hi gopratyayo dṛṣṭaḥ sāsnādīnāmadarśane ||225||

guṇapradhānādhigamaḥ sahāpyabhimato yadi |

sampūrṇāṅgo na gṛhyeta sakṛnnāpi guṇādimān ||226||

vivakṣāparatantratvād viśeṣaṇaviśeṣayayoḥ |

yadṅgabhāvenopāttaṁ tat tenaiva hi gṛhyate ||227||

svato vastvantarābhedād guṇāderbhedakasya ca |

agrahādekabuddhiḥ syāt paśyato'pi parāparam ||228||

guṇādibhedagraṇānnānātvapratipad yadi |

astu nāma tathāpyeṣāṁ bhavet sambandhisaṅkaraḥ ||229||

śabdādīnāmanekatvāt siddho'nekagrahaḥ sakṛt |

sanniveśagrahāyogādagrahe sanniveśinām ||230||

sarvato vinivṛttasya vinivṛttiryato yataḥ |

tadbhedonnītabhedā sā dharmiṇo'nekarūpatā ||231||

te kalpitā rūpabhedād nirvikalpasya cetasaḥ |

na vicitrasya citrābhāḥ kādācitkasya gocaraḥ ||232||

yadyapyasti sitatvādi yādṛgindriyagocaraḥ |

na so'bhidhīyate śabdairjānayo rūpabhedataḥ ||233||

ekārthatve'pi buddhīnāṁ nānāśrayatayā sa cet |

śrotrādicittānīdānīṁ bhinnārthānīti tat kutaḥ ||234||

jāto nāmāśrayonyo'nyaḥ cetasāṁ tasya vastunaḥ |

ekasyaiva kuto rūpaṁ bhinnākārāvabhāsi tat ||235||

vṛtterdṛ śyaparāmarśenābhidhānavikalpayoḥ |

darśanāt pratyabhijñānaṁ gavādīnāṁ nivāritam ||236||

anvayāccānumānaṁ yadabhidhānavikalpayoḥ |

dṛśye gavādau jātyādestadapyetena dūṣitam ||237||

darśanānyeva bhinnānyapyekāṁ kurvanti kalpanām |

pratyabhijñānasaṁkhyātāṁ svabhāveneti varṇitam ||238||

pūrvānubhūtagrahaṇe mānasasyāpramāṇatā |

adṛṣṭagrahaṇe'ndhāderapi syādarthadarśanam ||239||

kṣaṇakatvādatītasya darśanasya na sambhavaḥ |

vācyamakṣaṇikatve syāllakṣaṇaṁ saviśeṣaṇam ||240||

niṣpāditakriye kañcid viśeṣamasamādadhat |

karmaṇyaindriyamanyad vā sādhanaṁ kimitīṣyate ||241||

sakṛd bhāvaśca sarvāsāṁ dhiyāṁ tadbhāvajanmanām |

anyairakāryabhedasya tadapekṣāvirodhataḥ ||242||

tasmādindriyavijñānānantarapratyayodbhavam |

mano'nyameva gṛhṇāti viṣayaṁ nāndhadṛk tataḥ ||243||

svārthānvayārthāpekṣaiva heturindriyajā matiḥ |

tato'nyagrahaṇesya niyatagrāhyatā matā ||244||

tadatulyakriyākālaḥ kathaṁ svajñānakālikaḥ |

sahakārī bhavedartha iti cedakṣacetasaḥ ||245||

asataḥ prāgasāmarthyāt paścāccānupayogataḥ |

prāgbhāvaḥ sarvahetūnāṁ nāti'rtha svadhiyā saha ||246||

bhinnakālaṁ kathaṁ grāhyamiti ced grāhyātāṁ viduḥ |

hetutvameva yuktijñā jñānākārārpaṇakṣamam ||247||

kārya hyanekahetutve'pyanukurvadudeti yat |

tat tenāpyatra tadrūpaṁ gṛhītamiti cocyate ||248||

aśakyasamayo hyātmā rāgādīnāmannanyabhāk |

teṣāmataḥ svasaṁvittirnnābhijalpānuṣaṅgiṇī ||249||

avedakāḥ parasyāpi te svarūpaṁ kathaṁ viduḥ |

ekārthāśrayiṇā vedyā vijñāneneti kecana ||250||

tadatadrū piṇo bhāvāstadatadrū pahetujāḥ |

tatsukhādi kimajñānaṁ vijñānābhinnahetujam ||251||

sārthe satīndriye yogye yathāsvamapi cetasi |

dṛṣṭaṁ janma sukhādīnāṁ tat tulyaṁ manasāmapi ||252||

asatsu satsu caiteṣu na janmājanma vā kvacit |

dṛṣṭaṁ sukhāderbuddhervā tat tato nānyaśca te ||253||

sukhaduḥkhādibhedaśca tesāmeva viśeṣataḥ |

tasyā eva yathā buddhermāndyapāṭavasaṁśrayāḥ ||254||

yasyārthasya nipātena te jātā dhīsukhādayaḥ |

multvā taṁ pratipadyeta sukhādīneva sā kathan ||255||

avicchinnā na bhāseta tatsaṁvittiḥ kramagrahe |

tallāghavāccet tattulyamityasaṁvedanaṁ na kim ||256||

na caikayā dvayajñānaṁ niyamādakṣacetasaḥ |

sukhādyabhāve'pyarthācca jātestacchaktyasiddhitaḥ ||257||

pṛthak pṛthak ca sāmarthye dvayornīlādivat sukham |

gṛhyeta kevalaṁ tasya taddhetvarthamagṛhṇataḥ ||258||

na hi saṁvedanaṁ yuktam arthenaiva saha grahe |

kiṁ sāmarthya sukhādīnāṁ neṣṭā dhīryat tadudbhavā ||259||

vinārthena sukhādīnāṁ vedane cakṣurādibhiḥ |

rūpādiḥ stryādibhedo'kṣraṇā na gṛhyeta kadācana ||260||

na hi satyantaraṅge'rthe śakte dhīrbāhyadarśanī |

arthagrahe sukhādīnāṁ tajjānāṁ syādavedanam ||261||

dhiyoryu gapadutpattau tattadviṣayasambhavāt |

sukhaduḥkhavidau syātāṁ sakṛdarthasya sambhave ||262||

satyāntare'pyupādāne jñāne duḥkhādisambhavaḥ |

nopādānaṁ viruddhasya taccaikamiti cenmatam ||263||

tadajñānasya vijñānaṁ kenopādānakāraṇam |

ādhipatyaṁ tu kurvīta tadvirudve'pi dṛśyate ||264||

akṣraṇoryathaika āloko naktañcaratadanyayoḥ |

rūpadarśanavaiguṇyāvaiguṇye kurute sakṛt ||265||

tasmāt sukhādayo'rthānāṁ svasaṁkrāntāvabhāsinām |

vedakāḥ svātmanaścaiṣāmarthebhyo janma kevalam ||266||

arthātmā svātmabhūto hi teṣāṁ tairanubhūyate |

tenārthānubhavakhyātirālambastu tadābhatā ||267||

kaścid bahiḥsthitāneva sukhādīnapracetanān

grāhyānāha na tasyāpi sakṛd yukto dvayagrahaḥ ||268||

sukhādyabhinnarūpatvānnīlādeścet sakṛd grahaḥ |

bhinnāvabhāsinorgrāhyaṁ cetasostadabhedi kim ||269||

tasyāviśeṣe bāhyasya bhāvanātāratamyataḥ |

tāratamyañca buddhau syānna prītiparitāpayoḥ ||270||

sukhādyātmatayā buddherapi yadyavirodhitā |

sa idānīṁ kathaṁ bāhyāḥ sukhādyātmeti gamyate ||271||

agrāhyagrāhakatvācced bhinnajātīyayoḥ pumān |

agrāhakaḥ syāt sarvasya tato hīyeta bhoktṛtā ||272||

kāryakāraṇatānena pratyuktā'kāryakāraṇe |

grāhyagrāhakatābhāvād bhāve'nyatrāpi sā bhavet ||273||

tasmāt ta āntarā eva saṁvedyatvācca cetanāḥ |

saṁvedanaṁ na yad rūpaṁ na hi tat tasya vedanam ||274||

atatsvabhāvo'nubhavo baiddhāṁstān sannavaiti cet |

muktvā'dhyakṣasmṛtākārāṁ saṁvitiṁ buddhiratra kā ||275||

tāṁstānarthānupādāya sukhaduḥkhādivedanam |

ekamāvirbhavad dṛṣṭaṁ na dṛṣṭaṁ tvanyadantarā ||276||

saṁsargādavibhāgaścedayogolakavah nivat |

bhedābhedavyavasthaivamucchinnā sarvavastuṣu ||277||

abhinnavedanasyaikyaṁ yannaivaṁ tad vibhedavat |

sidhyedasādhanatve'sya na siddhaṁ bhedasādhanam ||278||

bhinnābhaḥ sitaduḥkhādirabhinno bhuddhivedane |

abhinnābhe vibhinne ced bhedābhedau kimāśrayau ||279||

tiraskṛtānāṁ paṭunā'pyekadā'bhedadarśanāt |

pravāhe vittibhedānāṁ siddhā bhedavyavasthitiḥ ||280||

prāguktaṁ yogināṁ jñānaṁ teṣāṁ tad bhāvanāmayam |

vidhūtakalpanājālaṁ spaṣṭamevāvabhāsate ||281||

kāmaśokabhayonmādacaurasvapnādyupaplutāḥ |

abhūtānapi paśyanti purato'vasthitāniva ||282||

na vikalpānubaddhasyāsti syuṭārthāvabhāsitā |

svapne'pi smaryate smārta na ca tat tādṛgarthavat ||283||

aśubhā pṛthivīkṛtsnādyabhūtamapi varṇyate |

spaṣṭābhaṁ nirvikalpañca bhāvānābalanirmitam ||284||

tasmād bhūtamabhūtaṁ vā yad yadevātibhāvyate |

bhāvanāpariniṣpattau tat sfuṭākalpadhīfalam ||285||

tatra pramāṇaṁ saṁvādi yat prāṅ nirṇītavastuvat |

tad bhāvānājaṁ pratyakṣamiṣṭam śeṣā upaplavāḥ ||286||

śabdārthagrāhi yad yatra tajjñānaṁ tatra kalpanā |

svarūpaṁ ca na śabdārthastatrādhyakṣamato'khilam ||287||

trividhaṁ kalpamājñānamāśrayopaplavodbhavam |

avikalpalamekaṁ ca pratyakṣābhaṁ caturvidham ||288||

anakṣajatvasiddhyarthamukte dve bhrāntidarśanāt |

siddhānumādivacanaṁ sādhanāyaiva pūrvayoḥ ||289||

saṁketasaṁśrayānyārthasamāropavikalpe |

na pratyakṣānuvṛttitvāt kadācid bhrāntikāraṇam ||290||

yathaiveyaṁ parokṣārthakalpanā smaraṇātmikā |

samayāpekṣīṇī nārtha pratyakṣamadhyavasyapi ||291||

tathānubhūtasmaraṇamantareṇa ghaṭādiṣu |

na pratyayo'nuyaṁstacca pratyakṣāt parihīyate ||292||

apavādaścaturtho'tra tenoktamupaghātajam |

kevalaṁ tatra timiramupaghātopalakṣaṇam ||293||

mānasaṁ tadapītyeke teṣāṁ grantho virudhyate |

nīladvicandrādidhiyāṁ heturakṣāṇyapītyayam 294||

pāramparyeṇa hetuścedindriyajñānagocare |

vicāryamāṇe prastāvo mānasasyeha kīdṛśaḥ ||295||

ki vaindriyaṁ yadakṣāṇāṁ bhāvābhāvānurodhi cet |

tat tulyaṁ vikriyāvaccet saiveyaṁ kiṁ niṣidhyate ||296||

sarpādibhrāntivaccāsyāḥ syādakṣavikṛtāvapi |

nivṛttirna nivarteta nivṛtte'pyakṣaviplave ||297||

kadācidanyasantāne tathaivārpyeta vācakaiḥ |

dṛṣṭasmṛtimapekṣeta na bhāseta parisfuṭam ||298||

suptasya jāgrato vāpi yaiva dhīḥ sfuṭabhāsinī |

sā nirvikalpobhayathā'pyanyathaiva vikalpikā ||299||

tasmāt tasyāvikalpe'pi prāmāṇyaṁ pratiṣidhyate |

visaṁvādāt tadartha ca pratyakṣābhaṁ dvidhoditam ||300||

kriyāsādhanamityeva sarva sarvasya karmaṇaḥ |

sādhanaṁ na hi tasya sādhanaṁ yā kriyā yataḥ ||301||

tatrānubhavamātreṇa jñānasya sadṛśātmanaḥ |

bhāvyaṁ tenātnamā yena pratikarma vibhajyate ||302||

anātmabhūto bhedo'sya vidyamāno'pi hetuṣu |

bhinne karmaṇyabhinnasya na bhedena niyāmakaḥ ||303||

tasmād yato'syātmabhedādasyādhigatirityayam |

kriyāyāḥ karmaniyamaḥ siddhā sā tatprasādhanā ||304||

arthena ghaṭayatyenāṁ na hi muktvārtharūpatām |

anyaḥ svabhedājjñānasya bhedako'pi kathañcana ||305||

tasmāt prameyādhigateḥ sādhanaṁ meyarūpatā |

sādhane'nyatra tatkarmasambandho na prasiddhayati ||306||

sā ca tasyātmabhūtaiva tena nārthāntaraṁ falam |

dadhānaṁ tacca tāmātmanyarthādhigamanātmanā ||307||

savyāpāramivābhāti vyāpāreṇa svakarmaṇi |

tadvaśāt tadavyavasthānādakārakamapi svayam ||308||

yathā falasya hetūnāṁ sadṛśātmatayodbhavāt |

heturūpagraho loke'kriyāvattve'pi kathyate ||309||

ālocanākṣasambandhaviśeṣaṇadhiyāmataḥ |

neṣṭaṁ prāmāṇyameteṣāṁ vyavadhānāt kriyāṁ prati ||310||

sarveṣāmupayoge'pi kārakāṇāṁ kriyāṁ prati |

yadantyaṁ bhedakaṁ tasyāstat sādhakatamaṁ matam ||311||

sarvasāmānyahetutvāsakṣāṇāmasti nedṛśam |

tadbhede'pi hyatadrūpasyāsyedamiti tat kutaḥ ||312||

etena śeṣaṁ vyākhyātaṁ viśeṣaṇadhiyāṁ punaḥ |

atādrū pye na bhedo'pi tadvadanyadhiyo'pi vā ||313||

neṣṭo viṣayabhedo'pi kriyāsādhanayordvayoḥ |

ekārthatve dvayaṁ vyartha na ca syāt kramabhāvitā ||314||

sādhyasādhanatābhāvaḥ sakṛdbhāve dhiyoṁ'śayoḥ |

tadvyavasthāśrayatvena sādhyasādhanasaṁsthitiḥ ||315||

sarvātmanāpi sambaddhaṁ kaiścidevāvagamyate |

dharmeḥ sa niyamo na syāt sambandhasyāviśeṣataḥ ||316||

tadabhede'pi bhedo'yaṁ yasmāt tasya pramāṇatā |

saṁskārāccedatādrū pye na tasyāpyavyavasthiteḥ ||317||

kriyākaraṇayoraikyavirodha iti ced asat |

dharmabhedābhyupagamād vastvabhinnamitīṣyate ||318||

evamprakārā sarvaiva kriyākārakasaṁsthitiḥ |

bhāvasya bhinnānabhimateṣvapyāropeṇa vṛttitaḥ ||319||

kā'rthasaṁvid yadevedaṁ pratyekṣaṁ prativedanam |

tadarthavedanaṁ kena tādrū pyād vyabhicāri tat ||320||

atha so'nubhavaḥ kvāsya tadevedaṁ vicāryate |

sarūpayanti tat kena sthūlābhāsaṁ ca te'ṇavaḥ ||321||

tannārtharūpatā tasya satyāṁ sā vyabhicāriṇī |

tatsaṁvedanabhāvasya na samarthā prasādhane ||322||

tatsārūpyatadutpattī yadi saṁvedyalakṣaṇam |

saṁvedya syāt samānārtha vijñānaṁ samanantaram ||323||

idaṁ dṛṣṭaṁ śrutaṁ vedam iti yatrāvasāyadhīḥ |

na tasyānubhavaḥ saiva pratyāsattirvicāryate ||324||

dṛśyadarśanayoryena tasya tad darśanaṁ matam |

tayoḥ sambandhamāśritya draṣṭureṣa viniścayaḥ ||325||

ātmā sa tasyānubhavaḥ s ca nānyasya kasyacit |

pratyakṣaprativedyatvamapi tasya tadātmatā ||326||

nānyo'nubhāvyastenāsti tasya nānubhavo'paraḥ |

tasyāpi tulyacodyatvāt svayaṁ saiva prakāśate ||327||

nīlādirūpastasyāsau svabhāvo'nubhavaśca saḥ |

nīlādyanubhavāt khyātaḥ svarūpānubhavo'pi san ||328||

prakāśamānastādātmyāt svarūpasya prakāśakaḥ |

yathā prakāśo'bhimatastathā dhīrātmavedinī ||329||

tasyāścārthāntare vedye durghaṭau vedyavedakau |

avedyavedakākārā yathā bhrāntairnirīkṣyate ||330||

vibhaktalakṣaṇagrāhyagrāhakākāraviplavā |

tathā kṛtavyavastheyaṁ keśādijñānabhedavat ||331||

yadā tadā na sañcodyagrāhyagrāhakalakṣaṇā |

tadānyasaṁvido'bhāvāt svasaṁvit falamiṣyate ||332||

yadi bahyo'nubhūyeta ko doṣo naiva kaścana |

idameva kimuktaṁ syāt sa bāhyo'rtho'nubhūyate ||333||

yadi buddhistadākārā sā'styākāraviśeṣiṇī |

sā bāhyādanyato veti vicāramidamarhati ||334||

darśanopādhirahitasyāgrahāta tadgrahe grahāt |

darśanaṁ nīlanirbhāsaṁ nārtho bāhyo'sti kevalam ||335||

kasyacit kiñcidevāntarvāsanāyāḥ prabodhakam |

tato dhiyāṁ viniyamo na bāhyārthavyapekṣayā ||336||

tasmād dvirūpamastyekaṁ yadevamanubhūyate |

smaryate cobhayākārasyāsya saṁvedanaṁ falam ||337||

yadā nuṣpannatdbhāva iṣṭo'niṣṭo'pi vā paraḥ |

vijñaptiheturviṣayastasyāścānubhavastathā ||338||

yadā saviṣayaṁ jñānaṁ jñānāṁśe'rthavyavasthiteḥ |

tadā ya ātmānubhavaḥ sa evārthaviniścayaḥ ||339||

yadīṣṭākāra ātmā syādanyathā vānubhūyate |

iṣṭo'niṣṭo'pi vā tena bhavatyarthaḥ praveditaḥ ||340||

vidyamāne'pi bāhye 'rthe yathānubhavameva saḥ |

niścitātmā svarūpeṇa nānekātmatvadoṣataḥ ||341||

yadi bāhyaṁ na vidyeta ksya saṁvedanaṁ bhavet |

yadyagatyā svarūpasya bāhyasyaiva na kiṁ matam ||342||

abhyupāye'pi bhedena na syādanubhavo dvayoḥ |

adṛṣṭāvaraṇāt syāt cenna nāmārthāvaśo gatiḥ ||343||

tamanekātmakaṁ bhāvamekātmatvena darśayat |

tadadṛṣṭaṁ kathaṁ nāma bhavedarthasya darśakam ||344||

iṣṭāniṣṭāvabhāsinyaḥ kalpanā nākṣadhīryadi |

aniṣṭādāvasandhānaṁ dṛṣṭaṁ tatrāpi cetasām ||345||

tasmāt prameye bāhye 'pi yuktaṁ svānubhavaḥ falam |

yataḥ svabhāvo'sya yathā tathaivārthaviniścayaḥ ||346||

tadarthābhāsataivāsya pramāṇaṁ na tu sannapi |

grāhakātmā'parārthatvād bāhyeṣvartheṣapekṣate ||347||

yasmād yathā niviṣṭo'sāvarthātmā pratyaye tathā |

niścīyate niviṣṭo'sāvevamityātmasaṁvidaḥ ||348||

ityarthasaṁvit saiveṣṭā yato'rthātmā na dṛśyate |

tasmād buddhiniveśyārthaḥ sādhanaṁ tasya sā kriyā ||349||

yathā niviśate so'rtho yataḥ sā prathate tathā |

arthasthitestadātmatvāt svavidapyarthavinmatā ||350||

tasmād viṣayabhedo'pi na svasaṁvedanaṁ falam |

uktaṁ svabhāvacintāyāṁ tādātmyādarthasaṁvidaḥ ||351||

tathāvabhāsamānasya tādṛśo'nyādṛśo'pi vā |

jñānasya heturartho'pītyarthasyeṣṭā prameyatā ||352||

yathākathañcit tasyārtharūpaṁ muktvāvabhāsinaḥ |

arthagrahaḥ katham satyaṁ na jāne'hamapīdṛśam ||353||

avibhāgo'pi buddh yātmaviparyāsitadarśanaiḥ |

grāhyagrāhakasaṁvittibhedavāniva lakṣyate ||354||

mantrādyu paplutākṣāṇāṁ yathā mṛcchakalādayaḥ |

anyathaivāvabhāsante tadrūparahitā api ||355||

tathaiva darśanāt teṣāmanupaplutacakṣuṣā |

dūre yathā vā maruṣu mahānalpo'pi dṛśyate ||356||

yathānudarhsanaṁ ceyaṁ meyamānafalasthitiḥ |

kriyate'vidyamānāpi grāhyagrāhakasaṁvidām ||357||

anyathaikasya bhāvasya nānārūpāvabhāsinaḥ |

satyaṁ kathaṁ syurākārāstadekatvasya hānitaḥ ||358||

anyasyānyatvahāneśca nābhedo rūpadarśanāt |

rūpābhedaṁ ca paśyanto dhīrabhedaṁ vyavasyati ||359||

bhāvā yena nirūpyante tadrūpaṁ nāsti tattvataḥ |

yasmādekamanekaṁ ca rūpaṁ teṣāṁ na vidyate ||360||

sādharmyadarśanālloke bhrāntirnāmopajāyate |

atadātmani tādātmyavyavasāyena neha tat ||361||

adarśanājjagatyasminnekasyāpi tadātmanaḥ |

astīyamapi yā tvantarupaplavasamudbhavā ||362||

doṣodbhavā prakṛtyā sā vitathapratibhāsinī |

anapekṣitasādharmyadṛgādistaimirādivat ||363||

tatra buddheḥ paricchedo grāhakākārasammataḥ |

tādātmyādātmavit tasya sa tasya sādhanaṁ tataḥ ||364||

tatrātmaviṣaye māne yathārāgādi vedanam |

iyaṁ sarvatra saṁyojyā mānameyafalasthitiḥ ||365||

tatrāpyanubhavātmatvāt te yogyā svātmasaṁvidi |

iti sā yogyatā mānamātmā meyaḥ falaṁ svavit ||366||

grāhakākārasaṁkhyātā paricchedātmatātmani |

sā yogyateti ca proktaṁ pramāṇaṁ svātmavedanam ||367||

sarvameva hi vijñānaṁ viṣayebhyaḥ samudbhavad |

tadanyāsyāpi hetutve kathañcid viṣayākṛti ||368||

yathaivāhārakālāderhetutve'patyajanmani |

pitrostadekasyākāraṁ dhatte nānyasya kasyacit ||369||

taddhetutvena tulye'pi tadanyairviṣaye matam |

viṣayatvaṁ tadaṁśena tadabhāve na tad bhavet ||370||

anarthākāraśaṅkā syādapyarthavati cetasi |

atītārthagrahe siddhe dvirūpatvātmavedane ||371||

nīlādyābhāsabheditvānnartho jātirādvatī |

sā cānityā na jātiḥ syānnityā cā janikā katham ||372||

nāmādikaṁ niṣiddhaṁ prāṅ nāyamarthavatāṁ kramaḥ |

icchamātrānurodhitvādarthaśaktirna sidhyati ||373||

smṛtiścedṛgvidhaṁ jñānaṁ tasyāścānubhavād bhavaḥ |

sa cārthākārarahitaḥ sedānīṁ tadvatī katham ||374||

nārthād bhāvastadābhāvāt syāttathānubhave'pi saḥ |

ākāraḥ sa ca nārthasya spaṣṭakāravivekataḥ ||375||

vyatiriktaṁ tadākāraṁ pratīyādaparastadā |

nityamātmani sambandhe pratīyāt kathitaṁ ca na ||376||

ekaikenābhisambandhe pratisandhirna yujyate |

ekārthābhiniveśātmā pravaktṛśrotṛcetasoḥ ||377||

tadekavyavahāraścet sādṛśyādatadābhayoḥ |

bhinnātmārtha kathaṁ grāhyastadā syāddhīranarthikā ||378||

taccānubhavavijñānenobhayāṁśāvalambinā |

ekākāraviśeṣeṇa tajjñānenānubadhyate ||379||

anyathā hyatathārūpaṁ kathaṁ jñāne'dhirohati |

ekākārottaraṁ jñānaṁ tathā h yuktaramuktaram ||380||

tasyārtharūpeṇākārāvātmākāraśca kaścana |

dvitīyasya tṛtīyena jñānena hi vivicyate ||381||

arthakāryatayā jñānasmṛtāvarthasmṛteryadi |

bhrāntyā saṅkalanaṁ jyotirmanaskāre ca sā bhavet ||382||

sarveṣāmapi kāryāṇāṁ kāraṇaiḥ syāt tathā grahaḥ |

kulālādivivekena na smaryeta ghaṭastataḥ ||383||

yasmādatiśayāj jñānamarthasaṁsargabhājanam |

sārūpyāttat kimanyat syād dṛṣṭeśca yamalādiṣu ||384||

ādyānubhayarūpatve hye karūpe vyavasthitam |

dvitīyaṁ vyatiricyet na parāmarśacetasā ||385||

arthasaṁkalanāśleṣā ṁdhīrdvitīyāvalambate |

nīlādirūpeṇa dhiyaṁ bhāsamānāṁ purastataḥ ||386||

anyathā yādyamevaikaṁ saṁyojyetārthasambhavāt |

jñānaṁ nadṛṣṭasambandhaṁ pūrvārthenottarottaram ||387||

sakṛt saṁvedyamānasya niyamena dhiyā saha |

viṣayasya tato'nyatvaṁ kenākāreṇa sidhyati ||388||

bhedaśca bhrāntavijñānairdṛ śyetendāvivādvaye |

saṁvittiniyamo nāsti bhinnayornīlapītayoḥ ||389||

nārthā'saṁvedanaḥ kaścidanartha vāpi vedanam |

dṛṣṭaṁ saṁvedyamānaṁ tat tayornāsti vivekitā ||390||

tasmādarthasya durvāraṁ jñānakālāvabhāsinaḥ |

jñānadavyatirekitvam hetubhedānumā bhavet ||391||

abhāvādkṣabuddhīnāṁ satsvapyanyeṣu hetuṣu |

niyamaṁ yadi na bru yāt pratyayāt samanantarāt ||392||

bījādaṅkurajanmāgnerdhūmāt siddhiritīdṛśī |

bahyārthāśrayiṇī yapi kārakajñāpakasthitiḥ ||393||

sāpi tadru panirbhāsā tathā niyatasaṅgamāḥ |

buddhīrāśritya kalpyeta yadi kiṁ vā virudhyate ||394||

anagnijanyo dhūmaḥ syāt tatkāryāt kāraṇe gatiḥ |

na syāt kāraṇatāyāṁ vā kuta ekāntato gatiḥ ||395||

tatrāpi dhūmābhāsā dhīḥ prabodhapaṭuvāsanām |

gamayedagninirbhāsāṁ dhiyameva na pāvakam ||396||

tadyogyavāsanāgarbha eva dhūmāvabhāsinīm |

vyanakti cittasantāni dhiyaṁ dhūmo'nitastataḥ ||397||

astyeṣa viduṣāṁ vādo bāhyāṁ tvāśritya varṇyate |

dvairūpyaṁ sahasaṁvittiniyamāt tacca sidhyati ||398||

jñānamindriyabhedena paṭumandāvilādikām |

pratibhāsabhidāmarthe bibhradekatra dṛśyate ||399||

arthasyābhinnarūpatvādekarūpaṁ bhavenmanaḥ |

sarvai tadarthamarthāccet tasya nāsti tadābhatā ||400||

arthāśrayeṇodbhavatastadrūpamanukurvataḥ |

tasya kenacidaṁśena parato'pi bhidā bhavet ||401||

tathā hyāśritya pitaraṁ tadrūpo'pi sutaḥ pituḥ |

bhedaṁ kenacidaṁśena kutaścidavalambate ||402||

mayūracandrakākāraṁ nīlalohitabhāsvaram |

sampaśyanti pradīpādermaṇḍalaṁ mandacakṣuṣaḥ ||403||

tasya tadbāhyārūpatve kā prasannekṣaṇe'kṣamā |

bhūtaṁ paśyaṁśca taddarśī kathaṁ copahatendriyaḥ ||404||

śodhitaṁ timireṇāsya vyaktaṁ cakṣuratīndriyam |

paśyato'nyākṣadṛśye'rthe tadavyaktaṁ kathaṁ punaḥ ||405||

ālokākṣamanaskārādanyasyaikasya gamyate |

śaktirhetustato nānyo'hetuśca viṣayaḥ katham ||406||

sa eva yadi dhīhetuḥ ki pradīpamapekṣate |

dīpamātreṇa dhībhāvādubhayaṁ nāpi kāraṇam ||407||

dūrāsannādibhedena vyaktāvyaktaṁ na yujyate |

tat syādālokabhedāccet taptidhānāpidhānayoḥ ||408||

tulyā dṛṣṭiradṛṣṭirvā sūkṣmoṁ'śastasya kaścan |

ālokana na mandena dṛśyate'to bhidā yadi ||409||

ekatve'rthasya bāhyasya dṛśyādṛśyabhidā kutaḥ |

anekatve'ṇuśo bhinne dṛśyādṛśyābhidā kutaḥ ||410||

māndyapāṭavabhedena bhāso buddhabhidā yadi |

bhinne'nyasminnabhinnasya kuto bhedena bhāsanam ||411||

mandaṁ tadapi tejaḥ kimāvṛteriha sā na kim |

tanutvaṁ tejaso'pyetadastyanyatrāpyatānavam ||412||

atyāsanne ca suvyaktaṁ tejastat syādtisfuṭam |

tatrāpyadṛṣṭamāśritya bhaved rūpāntaraṁ yadi ||413||

anyonyāvaraṇāt teṣāṁ syāt tejovihatistataḥ |

tatraikameva dṛśyet tasyānāvaraṇe sakṛt ||414||

paśyet sfuṭāsfuṭaṁ rūpameko'dṛṣṭena vāraṇe |

arthānarthau na yena stastadadṛṣṭaṁ karoti kim ||415||

tasmāt saṁvid yathāhetu jāyamānārthasaṁśrayāt |

pratibhāsabhidāṁ dhatte śeṣāḥ kumatidurnayāḥ ||416||

jñānaśabdapradīpānāṁ pratyakṣasyetarasya vā |

janakatvena pūrveṣāṁ kṣaṇikānāṁ vināśataḥ ||417||

vyaktiḥ kuto'satā jñānādanyasyānupakāriṇaḥ |

vyaktau vyajyeta sarvo'rthastaddhetorniyamo yadi ||418||

naṣāpi kalpanā jñāne jñānaṁ tvarthāvabhāsataḥ |

taṁ vyanaktīti kathyeta tadabhāve'pi tatkṛtam ||419||

nākārayati cānyo'rtho'nupakārāt sahoditaḥ |

vyakto'nākārayan jñānaṁ svākāreṇa kathaṁ bhavet ||420||

vajropalādirapyarthaḥ sthiraḥ so'nyānapekṣaṇāt |

sakṛt sarvasya janayejjñānāni jagataḥ samam ||421||

kramād bhavanti tānyasya sahakāryu pakāryataḥ |

āhuḥ pratikṣaṇaṁ bhedaṁ sa doṣo'trāpi pūrvavat ||422||

saṁvedanasya tādātmye na vivādo'sti kasyacit |

tasyārtharūpatā'siddhā sā'pi sidhyati saṁsmṛteḥ ||423||

bhedenānanubhūte'sminnavibhakte svagocaraiḥ |

evametanna khalvevamiti sā syānna bhedinī ||424||

na cānubhavamātreṇa kaścid bhedo vivecakaḥ |

vivekinī na cāspaṣṭabhede dhīryamalādivat ||425||

dvairūpyasādhanenāpi prāyaḥ siddhaṁ svavedanam |

svarūpabhūtābhāsasya tadā saṁvedanekṣaṇāt ||426||

dhiyā'tadrū payā jñāne niruddhe'nubhavaḥ katham |

svaṁ ca rūpaṁ na sā vettītyutsanno'nubhavo'khilaḥ ||427||

bahirmu khaṁ ca tajjñānaṁ bhātyarthapratibhāsavat |

buddheśca grāhikā vittirnityamantarmukhātmani ||428||

yo yasya viṣayābhāsastaṁ vetti na tadipyapi |

prāptaṁ saṁvedanaṁ sarvasadṛśānāṁ parasparam |

buddhiḥ sarūpā tadviccet nedānīṁ vit sarūpikā ||430||

svayaṁ so'nubhavastasyā na sa sārūpyakāraṇaḥ |

kriyākarmavyavasthāyāstalloke syānnibandhanam ||431||

svabhāvabhūtatadru pasaṁvidāropaviplavāt |

nīladeranubhūtākhyā nānubhūteḥ parātmanaḥ ||432||

dhiyo nīlādirūpatve bādyo'rthaḥ kimpramāṇakaḥ |

dhiyo'nīlādirūpatve sa tasyānubhavaḥ katham ||433||

yadā saṁvedanātmatvaṁ na sārūpyanibandhanam |

siddhaṁ tat svat evāsya kimarthenopanīyate ||434||

na ca sarvātmanā sāmyamajñānatvaprasaṅgataḥ |

na ca kenacidaṁśena sarva sarvasya vedanam ||435||

yathā nīlādirūpatvānnīlādyanubhavo mataḥ |

tathānubhavarūpatvāt tasyāpyanubhavo bhavet ||436||

nānubhūto'nubhava ityarthavaddhi viniścayaḥ |

tasmādadoṣa iti cet nārthe'pyastyeṣa sarvadā ||437||

kasmād vā'nubhave nāsti sati sattānibandhane |

api cedaṁ yadābhāti dṛśyamāne sitādike ||438||

puṁ saḥ sitādyabhivyaktirūpaṁ saṁvedanaṁ sfuṭam |

tat ki sitādyabhivayakteḥ pararūpamathātmanaḥ ||439||

pararūpe'prakāśāyāṁ vyaktau vyaktaṁ kathaṁ sitam |

jñānaṁ vyaktirna sā vyaktetyavyaktamakhilaṁ jagat ||440||

vyaktervyaktyantaravyaktāvapi doṣaprasaṅgataḥ |

dṛṣṭyā vājñātasambandhaṁ viśinaṣṭi tayā katham ||441||

yasmād dvayorekagatau na dvitīyasya darśanam |

dvayoḥ saṁsṛṣṭayordṛṣṭau syād dṛṣṭamiti niścayaḥ ||442||

sarūpaṁ darśanaṁ yasya dṛśyate'nyena cetasā |

dṛṣṭākhyā tatra cet siddhaṁ sārūpyesya svavedanam ||443||

athātmarūpaṁ no vetti pararūpasya vit katham |

sārūpyād vedanākhyā ca prāgeva prativarṇitā ||444||

dṛṣṭayoreva sārūpyagraho'rtha ca na dṛṣṭavān |

prāk kathaṁ darśanenāsya sārūpyaṁ so'dhyavasyati ||445||

sārūpyamapi necched yastasya nobhayadarśanam |

tadārtho jñānamiti ca jñāte ceti gatā kathā ||446||

atha svarūpam sā tarhi svayameva prakāśate |

yat tasyāmaprakāśāyāmarthaḥ syādaprakāśitaḥ ||447||

etenānātmavitpakṣe sarvārthādarśanena ye |

apratyakṣāṁ dhiyaṁ prāhuste'pi nirvarṇitottarāḥ ||448||

āśrayālambanābhyāsabhedād bhinnapravṛttayaḥ |

sukhaduḥkhābhilāṣādibhedā buddhaya eva tāḥ ||449||

pratyakṣāḥ tadviviktaṁ ca nānyat kiñcidvibhāvyate |

yattajjñānaṁ paro'pyetān bhuñjītānyena vid yadi ||450||

tajjā tatpratibhāsā va yadi dhīrvetti nāparā |

ālambamānasyānyasyāpyastyavaśyamidaṁ dvayaṁ ||451||

atha notpadyate tasmānna ca tatpratibhāsinī |

sā dhīrnirviṣayā prāptā sāmānyaṁ ca tadagrahe ||452||

na gṛhyat iti proktam na ca tadvastu kiñcana |

tasmādarthāvabhāso'sau nānyastasyā dhiyastataḥ ||453||

siddhe pratyakṣabhāvātmavidau gṛhṇāti tān punaḥ |

nādhyakṣamiti cedeṣa kuto bhedaḥ samārthayoḥ ||454||

adṛṣṭaikārthayogādeḥ saṁvido niyamo yadi |

sarvathānyo na gṛhṇīyāt saṁvidbhedo'pyapoditaḥ ||455||

yeṣāṁ ca yogino'nyasya pratyakṣeṇa sukhādikam |

vidanti tulyānubhavāstadvat te'pi syurāturāḥ ||456||

viṣayemdriyasampātābhāvāt teṣāṁ tadudbhavam |

nodeti duḥkhamiti cet na vai duḥkhasamudbhavaḥ ||457||

duḥkhasya vedanaṁ kintu duḥkhajñānasamudbhavaḥ |

na hi duḥkhādyasaṁvedyaṁ pīḍānugrahakāraṇam ||458||

bhāsamānaṁ svarūpeṇa pīḍā duḥkhaṁ svayaṁ yadā |

na tadālambanaṁ jñānaṁ na tadaivaṁ prayujyate ||459||

bhinne jñānasya sarvasya tenālambanavedane |

arthasārūpyamālamba ātmā vittiḥ svayaṁ sfuṭā ||460||

api cādhyakṣatā'bhāve dhiyaḥ syālliṅgato gatiḥ |

taccākṣamartho dhīḥ pūrvo manaskāro'pi vā bhavet ||461||

kāryakāraṇasāmagr yāmasyāṁ sambandhi nāparam |

sāmarthyādarśanāt tatra nendriyaṁ vyabhicārataḥ ||462||

tathārtho dhīmanaskārau jñānaṁ tau ca na sidhyataḥ |

nāprasiddhasya liṅgatvaṁ vyaktirarthasya cinmatā ||463||

liṅgaṁ saiva nanu jñānaṁ vyakto'rtho'nena varṇitaḥ |

vyaktāvananubhūtāyāṁ tadvyaktatvāviniścayāt ||464||

athārthasyaiva kaścit sa viśeṣo vyaktiriṣyate |

nānutpādavyayavato viśeṣo'rthasya kaścana ||465||

tadiṣṭau vā pratijñānaṁ kṣaṇabhaṅgaḥ prasajyate |

sa ca jñāto'tha vā'jñāto bhavejjñātasya liṅgatā ||466||

yadi jñāne'paricchinne jñāto'sāviti tat kutaḥ |

jñātatvenāparicchinnamapi tad gamakaṁ katham ||467||

adṛṣṭadṛṣṭayo'nyena draṣṭrā dṛṣṭā na hi kvacit |

viśeṣaḥ so'nyadṛṣṭāvapyastīti syāt svadhīgatiḥ ||468||

tasmādanumitirbuddheḥ svadharmanirapekṣiṇaḥ |

kevalānnārthadharmāt kaḥ svadharmaḥ svadhiyo'paraḥ ||469||

pratyakṣādhigato hetuḥ tulyāraṇajanmanaḥ |

tasya bhedaḥ kuto buddhe rvyabhicāryanyajaśca saḥ ||470||

rūpādīn pañca viṣayānindriyāṇyupalambhanam |

muktvā na kāryamaparaṁ tasyāḥ samupalabhyate ||471||

tatrātyakṣaṁ dvayaṁ pañcasvartheṣveko'pi nekṣyate |

rūpadarśanato jāto yo'nyathā vyastasambhavaḥ ||472||

yadevamapratītaṁ talliṅgamityatilaukikam |

vidyamāne'pi liṅge tāṁ tena sārdhamapaśyataḥ ||473||

kathaṁ pratītirliṅgaṁ hi nādṛṣṭasya prakāśakam |

tata evāsya liṅgāt prāk prasiddherupavarṇane ||474||

dṛṣṭāntāntarasādhyatvaṁ tasyāpītyanavasthitiḥ |

ityarthasya dhiyaḥ siddhiḥ nārthāt tasyāḥ kathañcana ||475||

tadaprasiddhāvarthasya svayamevāprasiddhitaḥ |

pratyakṣāṁ ca dhiyaṁ dṛṣṭvā tasyāśceṣṭābhidhādikam ||476||

paracittānumānaṁ ca na syādātmanyadarśanāt |

sambandhasy manobuddhavarthaliṅgāprasiddhitaḥ ||477||

prakāśitā kathaṁ vā syāt buddhirbuddh yantareṇa vaḥ |

aprakāśātmanoḥ sāmyād vyaṅgyavyañjakatā kutaḥ ||478||

viṣayasya kathaṁ vyaktiḥ prakāśe rūpasaṁkramāt |

sa ca prakāśastadrūpaḥ svayameva prakāśate ||479||

tathābhyupagame buddherbuddhau buddhiḥ svavedikā |

siddhānyathā tulyadharmā viṣayo'pi dhiyā saha ||480||

iti prakāśarūpā naḥ svayaṁ dhīḥ samprakāśate |

anyo'syāṁ rūpasaṁkrāntyā prakāśaḥ san prakāśate ||481||

sādṛśye'pi hi dhīranyā prakāśyā na tayā matā |

svayaṁ prakāśamānā'rthastadrū peṇa prakāśate ||482||

yathā pradīpayordīpaghaṭayośca tadāśrayaḥ |

vyaṅ gyavyañjakabhedena vyavahāraḥ pratanyate ||483||

viṣayendriyamātreṇa na dṛṣṭamiti niścayaḥ |

tasmād yato'yaṁ tasyāpi vācyamanyasya daśanam ||484||

smṛterapyātmavit siddhā jñānasyā'nyena vedane |

dīrghādigrahaṇaṁ na syād bahumātrānavasthiteḥ ||485||

avasthitāvakramāyāṁ sakṛdābhāsanānmatau |

varṇaḥ syādkramo'dīrghaḥ kramavānakramāṁ katham ||486||

upakuryādasaṁśliṣyan varṇabhāgaḥ parasparam |

āntyaṁ pūrvasthitādūrdhva vardhamāno dhvanirbhavet ||487||

akrameṇa grahādante kramavaddhīśca no bhavet |

dhiyaḥ svayaṁ ca na sthānaṁ tadūrdhvaviṣayāsthiteḥ ||488||

sthāne svayaṁ na naśyet sā paścādapyaviśeṣataḥ |

doṣo'yaṁ sakṛdutpannākramavarṇasthitāvapi ||489||

sakṛdyatnodbhavād vyarthaḥ syād yatnaścottarottaraḥ |

vyaktāvapyeṣa varṇānāṁ doṣaḥ samanuṣajyate ||490||

anekayā tadgrahaṇe yāntyā dhīḥ sānubhūyate |

na dīrghagrāhikā sā ca tanna syād dīrghadhīsmṛtiḥ ||491||

pṛthak pṛthak ca buddhīnāṁ saṁvittau taddhvaniśruteḥ |

avicchinnābhatā na syād ghaṭanaṁ ca nirākṛtam ||492||

vicchinnaṁ śṛṇvato'pyasya yadyavicchinnavibhramaḥ |

hrasvadvayoccāraṇe'pi syādavicchinnavibhramaḥ ||493||

vicchinne darśane cākṣādavicchinnādhiropaṇam |

nākṣāt sarvākṣabuddhīnāṁ vitathatvaprasaṅgataḥ ||494||

sarvāntyo'pi hi varṇātmā nimeṣatulitasthitiḥ |

sa ca kramādanekāṇusambandhena nitiṣṭhati ||495||

ekāṇvatyayakālaśca kālo'lpīyān kṣaṇo mataḥ |

buddhiśca kṣaṇikā tasmāt kramād varṇān prapadyate ||496||

iti varṇe'pi rupādāvavicchinnāvabhāsinī |

vicchinnāpyanyathā buddhiḥ sarvā syād vitathārthikā ||497||

ghaṭanaṁ yacca bhāvānāmanyatrendriyavibhramāt |

bhedālakṣaṇavibhrāntaṁ smaraṇaṁ tad vikalpakam ||498||

tasya spaṣṭāvabhāsitvaṁ jalpasaṁsargiṇaḥ kutaḥ |

nākṣagrāhye'sti śabdānāṁ yojaneti vivecitam ||499||

vicchinnaṁ paśyato'pyakṣairghaṭayed yadi kalpanā |

arthasya tatsaṁvitteśca satataṁ bhāsamānayoḥ ||500||

bādhake sati sannyāye vicchinna iti tat kutaḥ |

buddhīnāṁ śaktiniyamāditi cet sa kuto bhataḥ ||501||

yugapad buddhyadṛṣṭeścet tadevedaṁ vicāryate |

tāsāṁ samānajātīye sāmarthyaniyamo bhavet ||502||

tathā hi samyaglakṣyante vikalpāḥ kramabhāvinaḥ |

etena yaḥ samakṣe'rthe pratyabhiġyānakalpanām ||503||

spaṣṭāvabhāsāṁ pratyakṣāṁ kalpayet so'pi vāritaḥ |

keśagolakadīpādāvapi spaṣṭāvabhāsanāt ||504||

pratītabhede'pyadhyakṣā dhīḥ kathaṁ tādṛśī bhavet |

tasmānna pratyabhijñānād varṇādyekatvaniścayaḥ ||505||

pūrvānubhūtasmaraṇāt taddharmāropaṇād vinā |

sa evāyamiti jñānaṁ nāsti tacchakṣaje kutaḥ ||506||

na cārthajñānasaṁvittyoryugapat sambhavo yataḥ |

lakṣyete pratibhāso dau nārthārthajñānayoḥ pṛthak ||507||

na hyarthābhāsi ca jñānamartho bāhyaśca kevalaḥ |

ekākāramatigrāhye bhedabhāvaprasaṅgataḥ ||508||

sūpalakṣeṇa bhedena yau saṁvittau na lakṣitau |

arthārthapratyayo paścāt smaryete tau pṛthak katham ||509||

krameṇānubhavotpāde'pyarthārthamanasorayam |

pratibhāsasya nānātvacodyadoṣo duruddharaḥ ||510||

arthasaṁvedanaṁ tāvat tato'rthābhāsavedanam |

na hi saṁvedanaṁ śuddhaṁ bhavedarthasya vedanam ||511||

tathā hi nīlādyākāra eka ekaṁ ca vedanam |

lakṣyate na tu nīlābhe vedane vedanaṁ param ||512||

jñānāntareṇānubhavo bhavet tatrāpi hi smṛtiḥ |

dṛṣṭā tadvedanaṁ kena tasyāpyanyena ced imām ||513||

mālāṁ jñānavidāṁ ko'yaṁ janayatyanubandhinīm |

pūrvā dhīḥ saiva cenna syāt sañcāro viṣayāntare ||514||

tāṁ grāhyalakṣaṇaprāptāmāsannāṁ janikāṁ dhiyam |

agṛhītvottaraṁ jñānaṁ gṛhṇīyādaparaṁ katham ||515||

ātmani jñānajanane svabhāve niyatāṁ ca tām |

ko nāmānyo vibadhnīyād bahiraṁge'ntaraṅgikām ||516||

bāhyāḥ sannihito'pyarthastāṁ vibadhnan hi na prabhuḥ |

dhiyaṁ nānubhavet kaścidanyathārthasya sannidhau ||517||

na cāsannihitārthāsti daśā kācidato dhiyaḥ |

utkhātamūlā smṛtirapyutsannetyujjvalaṁ matam ||518||

atītādivikalpānāṁ yeṣāṁ nārthasya sannidhiḥ |

sañcārakaraṇābhāvād utsīdedathacintanam ||519||

ātmavijñānajanane śaktisaṁkṣayataḥ śanaiḥ |

viṣayāntarasañcāro yadi saivārthadhīḥ kutaḥ ||520||

śaktikṣaye pūrvādhiyo na hi dhīḥ prāgdhiyā vinā |

anyārthāsaktiviguṇe jñāne jñānodayāgateḥ ||521||

sakṛdvijātīyajātāvapyekena paṭīyasā |

cittenāhitavaiguṇyādālāyānnānyasambhavaḥ ||522||

nāpekṣetānyathā sāmyaṁ manovṛttermano'ntaram |

manojñānakramotpattirapyapekṣā prasādhanī ||523||

ekatvānmanaso'nyammin saktasyānyāgateryadi |

jñānāntarasyānudayo na kadācit sahodayāt ||524||

samavṛttau ca tulyatvāt sarvadānyāgatirbhavet |

janma vātmamanoyogamātrajānāṁ sakṛd bhavet ||525||

ekaiva cet kriyaikaḥ syāt kiṁ dīpo'nekadarśanaḥ |

krameṇāpi na śaktaṁ syāt paścādapyaviśeṣataḥ ||526||

anena dehapuruṣābuktau saṁskārato yadi |

niyamaḥ sa kutaḥ paścāt buddheścedastu sammatam ||527||

na grāhyatānyā jananājjananaṁ grāhyalakṣaṇam |

agrāhyaṁ na hi tejo'sti na ca saukṣamyādyanaṁśake ||528||

grāhyatāśaktihāniī syāt nānyasya jananātmanaḥ |

grāhyātāyā na khalvanyajjananaṁ grāhyalakṣaṇe ||529||

sākṣānna hyanyathā buddhe rūpādirupakārakaḥ |

grāhyātālakṣanādanyastabhāvaniyamo'sya kaḥ ||530||

buddherapi tadastīti sāpi sattve vyavsthitā |

grāhyupādānasaṁvittī cetaso grāhyalakṣaṇam ||531||

rūpādeścetasaścaivamviśuddhadhiyaṁ prati |

grāhyalakṣaṇacinteyamacintyā yogināṁ gatiḥ ||532||

tatra sūkṣmādibhāvena grāhyamagrāhyatāṁ vrajet |

rūpādi buddheḥ kiṁ jātaṁ paścād yat prāṅ na vidyate ||533||

sati svadhīgrahe tasmād yaivānantarahetutā |

cetaso grāhyatā saiva tato nārthāntare gatiḥ ||534||

nānekaśaktyabhāve'pi bhāvo nānekakāryakṛt |

prakṛtyaiveti gaditam nānekasmānna ced bhavet ||535||

na kiñcidekasmāt sāmagrayāḥ sarvasambhavaḥ |

ekaṁ syādapi sāmagryorityuktaṁ tadanekakṛt ||536||

artha pūrvañca vijñānaṁ gṛhṇīyad yadi dhīḥ parā |

abhilāpadvayaṁ nityaṁ syād dṛṣṭakramamakramam ||537||

pūrvāparārthabhāsitvāccintādāvekacetasi |

dvirdvirekaṁ ca bhāseta bhāsanādātmataddhiyoḥ ||538||

viṣayāntarasañcāre yadyantyaṁ nānubhūyate |

parānubhūtavat sarvānanubhūtiḥ prasajyate ||539||

ātmānubhūta pratyakṣaṁ nānubhūtaṁ parairyadi |

ātmānubhūtiḥ sā siddhā kuto yenaivamucyate ||540||

vyaktihetvaprasiddhiḥ syāt na vyaktervyaktamicchataḥ |

vyaktyasiddhavapi vyaktaṁ yadi vyaktamidaṁ jagat ||541||

Publisher: 
Motilal Banarsidas
Place of Publication: 
Delhi, India
Year: 
1989
Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5146

Links:
[1] http://dsbc.uwest.edu/node/5150