Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > पञ्चाक्षरस्तोत्रम्

पञ्चाक्षरस्तोत्रम्

पञ्चाक्षरस्तोत्रम्

Parallel Romanized Version: 
  • Pañcākṣarastotram [1]

पञ्चाक्षरस्तोत्रम्

नमो बुद्धाय

न जातो न मृतश्चैव न रूपो नापि रूपवान्।

न संसारे न निर्वाणे न कारस्तेन सूच्यते॥ १॥

मोहध्वंसकरो नित्यं मोक्षसौख्यप्रदायकः।

मोहनं सर्वमाराणां मोकारस्तेन सूच्यते॥ २॥

बुद्धानामुदितं ध्यानं बुद्धानां जनमेलकम्।

बुद्धनिःक्लेश संबुद्ध बुकारस्तेन सूच्यते॥ ३॥

धार्यते बोधिसत्त्वैः स धर्मधातुगतिः सदा।

धर्माणां परमो धर्मः धकारस्तेन सूच्यते॥ ४॥

यथा नास्ति तथा नास्ति यथा नास्ति तथास्ति यः।

यथावादी तथाकारी यकारस्तेन सूच्यते॥ ५॥

पञ्चाक्षरमिदं पुण्यं पवित्रं पापनाशनम्।

ये पठन्ति दिवारात्रौ ते यान्ति परमां गतिम्॥ ६॥

श्री पञ्चाक्षरस्तोत्रं समाप्तम्।

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • देवनागरी
  • धर्मधातु
  • स्तोत्र

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/8116

Links:
[1] http://dsbc.uwest.edu/node/3704