Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 9 prajñāpāramitā nāma navamaḥ paricchedaḥ

9 prajñāpāramitā nāma navamaḥ paricchedaḥ

Parallel Devanagari Version: 
९ प्रज्ञापारमिता नाम नवमः परिच्छेदः [1]
Author: 
Śāntideva
Editor: 
Vaidya, P. L.

9 prajñāpāramitā nāma navamaḥ paricchedaḥ||

yā nirlepatayā niruttarapadaṁ sarvaprapañcojjhitā

prajñāpāramitādisaṁvṛtipadairākhyāyate'nāsravā|

yāṁ samyakpratipadya nirmaladhiyo yāntyuttamāṁ nirvṛtiṁ

tāṁ natvā vidhivat karomi vivṛtiṁ tasyāḥ prasannaiḥ padaiḥ||1||

yatrācāryo guṇanidhirasau śāntidevaḥ prakāśaṁ

vaktuṁ śaktaḥ pravacanamahāmbhodhipāraṁ prayātaḥ|

kiṁ tasyārthaṁ hatamatirahaṁ vaktumīśastathāpi

prajñābhyāsātsukṛtamasamaṁ yattato'smi pravṛttaḥ||2||

na nāma kācidguṇaleśavāsanā

materna me'sti pratibhāguṇo'rjitaḥ|

tathāpi sanmitraniṣevaṇāphalaṁ

yadeva me tādṛśi vāk prasarpati||3||

atha yo nāma kaścid gotraviśeṣāt paryupāsitakalyāṇamitratayā trijagatparyāpannasamastajanaduḥkhaduḥkhī sarvaprāṇabhṛtāṁ niḥśeṣaduḥkhasamuddharaṇāśayaḥ svasukhanirapekṣaḥ tatpraśamopāyabhūtaṁ buddhatvameva manyamānaḥ tatprāptivāñchayā samutpāditabodhicitto mahātmā saugatapadasādhanopāyabhūtasaṁbhāradvayaparipūraṇārthaṁ krameṇa dānādiṣu pravartate| tasya tathā pravartamānasya samyakpratipannaśamathasyāpi dānādayaḥ prajñāvikalatayā jagadarthasaṁpādananidānaṁ buddhatvaṁ nāvahantītyabhisaṁdhāya avaśyaṁ saṁsāraduḥkhanirmokśārthinā prajñotpādanāya yatitavyam| yathoktam-

śamathena vipaśyanāsuyuktaḥ

[8.4]

ityādi| tatra śamathapratipādanaṁ kṛtam| idānīṁ tadanantaraprāptāṁ vipaśyanāṁ prajñāparanāmadheyāṁ pratipādayannāha-

imaṁ parikaraṁ sarvaṁ prajñārthaṁ hi munirjagau|

tasmādutpādayetprajñāṁ duḥkhanivṛttikāṅkṣayā||1||

imamiti samanantaramiha śāstre lakṣaṇataḥ pratipāditaṁ dānādikamidaṁtayā pratyakṣatayā parāmṛśati| parikaramiti parivāraṁ paricchedam| saṁbhāramiti yāvat| sarvamuktaprakāramanyacca| prajñārtha hi munirjagāviti saṁbandhaḥ| prajñā yathāvasthitapratītyasamutpannavastutattvapravicayalakṣaṇā, saiva arthaḥ prayojanaṁ saṁbodhihetubhāvopanāyakatayā yasya dānādilakṣaṇasya parikarasya sa tathā, tamiti| dānapāramitādiṣu dharmapravicayasvabhāvāyāḥ prajñāyāḥ pradhānatvāt| tathā hi dānaṁ saṁbuddhabodhiprāptaye prathamaṁ kāraṇam, puṇyasaṁbhārāntarbhūtatvāt| tacca śīlālaṁkṛtameva sugatiparaṁparāṁ sukhabhogopakaraṇasaṁpannāmāvahadanuttarajñānapratilambhahetuḥ| kṣāntirapi tadvipakṣabhūtapratighapratipakṣatayā dānaśīlasukṛtamayaṁ saṁbhāramanupālayantī sugatatvādhigataye saṁpravartate| etacca śubhaṁ dānāditritayasaṁbhūtaṁ puṇyasaṁbhārākhyaṁ vīryamantareṇa na bhavatīti tadapi ubhayasaṁbhārakāraṇatayā sarvāvaraṇaprahāṇāya samupajāyate| samāhitacittasya ca yathābhūtaparijñānamutpadyata iti dhyānapāramitāpi anuttarajñānaheturupapadyate| evamete dānādayaḥ satkṛtya saṁbhṛtā api prajñāmantareṇa saugatapadādhigamahetavo na bhavantīti nāpi pāramitāvyapadeśaṁ labhante| prajñākṛtapariśuddhibhājaḥ punaḥ avyāhatodārapravṛttitayā tadanukūlamanuvartamānāḥ taddhetubhāvamadhigacchanti, pāramitānāmadheyaṁ ca labhante| tathā dātṛdeyapratigrāhakāditritayānupalambhayogena prajñāpariśodhitāḥ sādaranirantaradīrghakālamabhyasyamānāḥ prakarṣaparyantamupagacchantaḥ avidyāpravartitasakalavikalpajālamalarahitaṁ kleśajñeyāvaraṇavinirmuktamubhayanairātmyādhigamasvabhāvaṁ sarvasvaparahitasaṁpadādhārabhūtaṁ paramārthatattvātmakaṁ tathāgatadharmakāyamabhinirvartayantīti prajñāpradhānā dānādayo guṇā ucyante||

na caitadvaktavyam-yadi prajñā pradhānaṁ dānādīnām, saiva kevalā saṁbodhisādhanamastu, kimaparairdānādibhiriti| tadanyeṣāmupayogasya varṇitatvāt, kevalaṁ netravikalā iva dānādayaḥ prajñānetṛkā eva yathābhimatāṁ saugatīṁ bhūmimabhisarantīti prajñopanāyakā ucyante, na tu prajñaiva kevalā samyaksaṁbodhisādhanam| tasmāddānādiparikaraḥ prajñārthaḥ iti siddham||

sarvakalpanāvirahāt samāropāpavādāntadvayamaunāt aśaikṣakāyavāṅmanaḥkarmalakṣaṇamaunatrayayogādvā munirbuddho bhagavān| triduḥkhatāduḥkhitasarvajagatparitrāṇādhyāśayo jagau jagāda| uktavānityarthaḥ| āryaprajñāpāramitādisūtrānteṣu prajñārthamuktavān krameṇa dānādiparikaram| yathoktamāryaśatasāhasrayāṁ prajñāpāramitāyām-

tadyathāpi nāma subhūte sūryamaṇḍalaṁ candramaṇḍalaṁ ca caturṣu dvīpeṣu karma karoti, caturaśca dvīpānanugacchati anuparivartate, evameva subhūte prajñāpāramitā pañcasu pāramitāsu karma karoti, pañca pāramitā anugacchati, anuparivartate, prajñāpāramitāvirahitatvāt pañca pāramitāḥ pāramitānāmadheyaṁ na labhante| tadyathāpi nāma subhūte rājā cakravartī virahitaḥ saptabhī ratnai ścakravartināmadheyaṁ na labhate, evameva subhūte pañca pāramitāḥ prajñāpāramitāvirahitatvānna pāramitānāmadheyaṁ labhante| tadyathāpi nāma subhūte yāḥ kāścana kunadyaḥ, sarvāstā yena gaṅgā mahānadī tenānugacchanti| tā gaṅgayā mahānadyā sārdhaṁ mahāsamudramanugacchanti, evameva subhūte pañca pāramitāḥ prajñāpāramitāparigṛhītā yena sarvākārajñatā tenānugacchanti| iti vistaraḥ||

punaścoktam-

iyaṁ kauśika prajñāpāramitā bodhisattvānāṁ mahāsattvānāṁ dānapāramitāmabhibhavati, śīlapāramitāmabhibhavati, kṣāntipāramitāmabhibhavati, [vīryapāramitāmabhibhavati,] dhyānapāramitāmabhibhavati| tadyathāpi nāma kauśika jātyandhānāṁ śataṁ vā sahasraṁ vā apariṇāyakānāmabhavyaṁ mārgāvataraṇāya, kutaḥ punarnagarānupraveśāya, evameva kauśika acakṣuṣkāḥ pañca pāramitā jātyandhabhūtā bhavanti vinā prajñāpāramitayā apariṇāyakāḥ, vinā prajñāpāramitayā abhavyā bodhimārgāvataraṇāya, kuta eva sarvākārajñatānagarānupraveśāya| yadā punaḥ kauśika pañca pāramitāḥ prajñāpāramitāparigṛhītā bhavanti, tadā etāḥ pañca pāramitāḥ sacakṣuṣkā bhavanti| prajñāpāramitāparigṛhītāścaitāḥ pañca pāramitāḥ pāramitānāmadheyaṁ labhante|| iti vistaraḥ||

evamanyatrāpi yathāsūtramavagantavyam| uktaṁ ca-

sarvapāramitābhistvaṁ nirmalābhiranindite|

candralekheva tārābhiranuyātāsi sarvadā||iti||

[prajñāpāramitāstava-8]

athavā-imamiti samanantaraprakrāntarūpaṁ śamathātmakaṁ prabandham| parikaramiti prajñāsamutthāpakatayā tatkāraṇasaṁdohaṁ pīṭhikābandhaṁ ca| prajñārthamiti prajñaiva pūrvoktā arthaḥ prayojanaṁ sādhyatayā yasya tam| śamathapariśodhitacittasaṁtāne prajñāyāḥ prādurbhāvāt supraśodhitakṣetre sasyaniṣpattivat| yathoktaṁ śikśāsamuccaye-

kiṁ punarasya śamathasya māhātmyam ? yathābhūtajñānajananaśaktiḥ| yasmāt-

samāhito yathābhūtaṁ jānātītyuktavān muniḥ| iti||

[śikṣāsamuccayakārikā-9]

etadapi dharmasaṁgītāvuktam-

samāhitacetaso yathābhūtadarśanaṁ bhavati| yathābhūtadarśino bodhisattvasya sattveṣu mahākaruṇā pravartate| idaṁ mayā samādhimukhaṁ sarvasattvānāṁ niṣpādayitavyam| sa tayā mahākaruṇayā saṁcodyamāno'dhiśīlamadhicittamadhiprajñaṁ ca śikṣāḥ paripūrya anuttarāṁ samyaksaṁbodhimabhisaṁbudhyate| iti vistaraḥ||

hiriti yasmāt prajñārthaṁ dānādiparikaraṁ śamathātmakaparikaraṁ vā munirjagau, tasmādutpādayet prajñāmiti yojanīyam| utpādayediti niṣpādayet sākṣātkuryāt bhāvayeta sevayet bahulīkuryādvā||

sā ca prajñā dvividhā-hetubhūtā phalabhūtā ca| hetubhūtāpi dvividhā adhimukticaritasya ca bhūmipraviṣṭasya ca bodhisattvasya| phalabhūtā tu sarvākāravaropetā sarvadharmaśūnyatādhigamasvabhāvā animittayogena| tatra prathamato hetubhūtā śrutacintābhāvanāmayī krameṇa abhyāsādbhūmipraviṣṭasya prajñāṁ nirvartayati| sā ca aparāparabhūmipratilambhayogena prakarṣamabhivardhayantī yāvadubhayāvaraṇavigamāt sakalakalpanājālavigatabuddhatvasvabhāvaprajñāṁ niṣpādayati| ata evāha-duḥkhanivṛttikāṅkṣayeti| duḥkhasya pañcagatisaṁgṛhītasattvarāśigatasya svātmagatasya ca sāṁsārikasya jātivyādhijarāmaraṇasvabhāvasya priyaviprayogāpriyasaṁprayogaparyeṣyamāṇalābhavighāta lakṣaṇasya, saṁkṣepataḥ pañcopādānaskandhātmakasya ca, nivṛttiḥ nirvāṇam upaśamaḥ| punaranutpattidharmakatayā ātyantikasamuccheda ityarthaḥ| tasyāḥ kāṅkṣayā abhilāṣeṇa| chandeneti yāvat| tathāhi viparyāsasaṁjñino'satsattvasamāropābhiniveśavaśādātmātmīyagrahapravṛtterayoniśomanasikāraprasūto rāgādikleśagaṇaḥ samupajāyate, tasmāt karma, tato janma, tataśca vyādhijarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāśca prajāyante| evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati| tadevamanulomākāraṁ pratītyasamutpādaṁ samyakprajñayā vyavalokayataḥ, punastameva nirātmakamasvāmikaṁ māyāmarīcigandharvanagarasvapnapratibimbādisamānākāratayā paramārthato niḥsvabhāvaṁ paśyato yathābhūtaparijñānāttadvipakṣātmakatayā mohasvabhāvamavidyābhavāṅgaṁ nivartate, avidyānirodhāttatpratyayāḥ saṁskārā nirudhyante | evaṁ pūrvapūrvasya kāraṇabhūtasya nirodhāduttarottarakāryabhūtasya nirodho veditavyaḥ| yāvajjātinirodhājjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāśca nirudhyante| evamasya kevalasya mahato duḥkhaskandhasya nirodho bhavati| tatra avidyā tṛṣṇopādānaṁ ca kleśavartmano vyavacchedaḥ| saṁskārā bhavaśca karmavartmano vyavacchedaḥ| pariśiṣṭānyaṅgāni duḥkhavartmano vyavacchedaḥ | pūrvāntāparāntanirodho nirodhavartmano vyavacchedaḥ | evameva trivartma nirātmakam ātmātmīyarahitaṁ saṁbhavati ca saṁbhavayogena, vibhavati ca vibhavayogena, svabhāvānnaḍakalāpasadṛśa iti| etacca uttaratra vistareṇa yuktayāgamābhyāṁ pratipādayiṣyate||

tadevaṁ prajñayā svapnamāyādisvabhāvaṁ saṁskṛtaṁ pratyavekṣamāṇasya sarvadharmāṇāṁ niḥsvabhāvatayā pratipatteḥ paramārthādhigamāt savāsananiḥśeṣadoṣarāśivinivṛttirbhavatīti sarvaduḥkhopaśamahetuḥ prajñā upapadyate||

yathā ca yuktyāgamābhyāṁ vicārayataḥ aviparītavastutattvapravicayaḥ samupajāyate, tadupadarśayituṁ satyadvayavyavasthāmāha saṁvṛtirityādi-

saṁvṛtiḥ paramārthaśca satyadvayamidaṁ matam|

buddheragocarastattvaṁ buddhiḥ saṁvṛtirucyate||2||

saṁvriyate āvriyate yathābhūtaparijñānaṁ svabhāvāvaraṇādāvṛtaprakāśanācca anayeti saṁvṛtiḥ| avidyā moho viparyāsa iti paryāyāḥ| avidyā hi asatpadārthasvarūpāropikā svabhāvadarśanāvaraṇātmikā ca satī saṁvṛtirupapadyate| yaduktamāryaśālistambasūtre-

punaraparam-tattve'pratipattiḥ mithyāpratipattiḥ, ajñānamavidyā| iti| uktaṁ ca-

abhūtaṁ khyāpayatyarthaṁ bhūtamāvṛtya vartate|

avidyā jāyamānaiva kāmalātaṅkavṛttivat||iti|

tadupadarśitaṁ ca pratītyasamutpannaṁ vasturūpaṁ saṁvṛtirucyate| tadeva lokasaṁvṛtisatyamityamidhīyate lokasyaiva saṁvṛtyā tat satyamiti kṛtvā| yaduktam-

mohaḥ svabhāvāvaraṇādi saṁvṛtiḥ

satyaṁ tayā khyāti yadeva kṛtrimam|

jagāda tatsaṁvṛtisatyamityasau

muniḥ padārthaṁ kṛtakaṁ ca saṁvṛtim||iti|

[ma. a. 6.28]

sā ca saṁvṛtirdvividhā lokata eva, tathyasaṁvṛtirmithyāsaṁvṛtiśceti| tathā hi kiṁcit pratītyajātaṁ nīlādikaṁ vasturūpamadoṣavadindriyairūpalabdhaṁ lokata eva satyam, māyāmarīcipratibimbādviṣu pratītya samupajātamapi doṣavadindriyopalabdhaṁ yathāsvaṁ tīrthikasiddhāntaparikalpitaṁ ca lokata eva mithyā| taduktam-

vinopaghātena yadindriyāṇāṁ

ṣaṇṇāmapi grāhyamavaiti lokaḥ|

satyaṁ hi tallokata evaṁ śeṣaṁ

vikalpitaṁ lokata eva mithyā||iti|

[ma. a. 6.25]

etattadubhayamapi samyagdṛśāmāryāṇāṁ mṛṣā, paramārthadaśāyāṁ saṁvṛtisatyālīkatvāt| etat samanantarameva upapattyā pratipādayiṣyāmaḥ| tasmādavidyāvatāṁ vastusvabhāvo na pratibhāsate iti||

paramaḥ uttamaḥ arthaḥ paramārthaḥ, akṛtrimaṁ vasturūpam, yadadhigamāt sarvāvṛtivāsanānu saṁdhikleśaprahāṇaṁ bhavati| sarvadharmāṇāṁ niḥsvabhāvatā, śūnyatā, tathatā, bhūtakoṭiḥ, dharmadhāturityādiparyāyāḥ| sarvasya hi pratītyasamutpannasya padārthasya niḥsvabhāvatā pāramārthikaṁ rūpam, yathāpratibhāsaṁ sāṁvṛtasyānupapannatvāt| tathā hi-na tāvat yathāparidṛśyamānarūpeṇa satsvabhāvo bhāvaḥ, tasya uttarakālamanavasthānāt, svabhāvasya ca sarvadā anāgantukatayā avicalitarūpatvāt| yo hi yasya svabhāvaḥ, sa kathaṁ kadācidapi nivarteta ? anyathā tasya svabhāvatāhāniprasaṅgānniḥsvabhāvataiva syāt| nāpi sa utpadyamānaḥ satsvabhāvarūpeṇa kutaścidāgacchati, nirudhyamāno vā kvacit saṁnicayaṁ gacchati, api tu hetupratyayasāmagrīṁ pratītya māyāvadutpadyate, tadvaikalyato nirudhyate ca| hetupratyayasāmagrīṁ pratītya jātasya parāyattātmalābhasyapratibimbasyeva kutaḥ satsvabhāvatā ? na ca kasyacit padārthasya paramārthato hetupratyayasāmagrītaḥ samutpattiḥ saṁbhavati, tasyā api aparasāmagrījanitātmatayā parāyattātmalābhāyā niḥsvabhāvatvāt| evamanyasyāḥ pūrvapūrvāyāḥ svasvakāraṇasāmagrījanyatayā niḥsvabhāvatā draṣṭavyā| itthaṁ kāraṇānurūpaṁ kāryamicchatā kathaṁ niḥsvabhāvāt sasvabhāvasyotpattirabhyupetavyā? yadvakṣyati-

māyayā nirmitaṁ yacca hetubhiryacca nirmitam|

āyāti tatkutaḥ kutra yāti ceti nirūpyatām||

yadanyasaṁnidhānena dṛṣṭaṁ na tadabhāvataḥ|

pratibimbasame tasmin kṛtrime satyatā katham||iti|

uktaṁ ca-

yaḥ pratyayairjāyati sa hyajāto

na tasya utpādu sabhāvato'sti|

yaḥ pratyayādhīnu sa śūnya ukto

yaḥ śūnyatāṁ jānati so'pramattaḥ||iti|

[anavataptahradāpasaṁkramaṇasūtram]

iti śūnyebhya eva śūnyā dharmāḥ prabhavanti dharmebhya iti||

na ca svaparobhayarūpahetunibandhanamahetunibandhanaṁ vā bhāvasya janma atipeśalamupapadyate| tathā hi ātmasvarūpaṁ bhāvānāṁ svajanmanimittaṁ bhavet, niṣpannamaniṣpannaṁ vā bhavet| na tāvanniṣpannasya sataḥ svātmani kāraṇatā, tasya sarvātmanā svayaṁ niṣpannatvāt kva punarasya vyāpāro'stu ? utpādyasya punarasyāniṣpannasyānyasya svabhāvasyābhāvāt, ekasya cāsya niraṁśatvāt| na ca paścādutpadyamānasyāparasya tatsvabhāvatā yuktā, tanniṣpattāvaniṣpannasya tatsvabhāvatvābhāvāt| iti na svātmano niṣpannāt kasyacidutpattirasti| na cāpi svatautpattipakṣe prāṅniṣpannaṁ svarūpamitaretarāśrayadoṣasaṅgāt kasyacit saṁbhavati| nāpi tadaniṣpannasvabhāvamākāśakuśeśayasaṁkāśamaśeṣasāmarthyaśūnyaṁ svaniṣpattau hetubhāvamupagantumarhati, anyathā kharaviṣāṇasyāpi svasvabhāvajanakatvaprasaṅgāt||

nāpi parata iti pakṣaḥ, ādityādapi andhakārasya, sarvasmādvā sarvasya utpattiprasaṅgāt, janakājanakābhimatayorvivakṣitakāryāpekṣayā paratvāviśeṣāt| janyajanakaikatvaikasaṁtatipratiniyamo'pi anutpanne kārye kālpanikatayā vastuto na saṁgacchate| na ca anāgatāvasthitadharmāpekṣayā kāryādivyavahāro vāstavaḥ, arthasvabhāvasadbhāvasya nirūpayiṣyamāṇatvāt| nāpi bījāvasthāsu vidyamānāṅkurāpekṣayā bījasya paratvamakālpanikamasti, kāraṇe kāryāstitvasya niṣetsyamānatvāt| yatra paridṛśyamānameva rūpaṁ vicārato nāvatiṣṭhate, tatra anāgatādiṣu saṁbhāvitasya kā cintā ?

nāpi ubhayata iti pakṣaḥ, pratyekapakṣoktasamuditadoṣaprasaṅgāt, kāryānutpatau ca ubhayarūpasya hetoḥ paramārthato'bhāvāt| utpattau vā na kiṁcijjanayitavyamastīti kutra ubhayarūpasya hetorvyāpāraḥ syāt?

nāpi ahetuta iti vikalpaḥ, yato nāyaṁ prasajyapratiṣedhātmatayā ahetuta iti yujyate| ahetukatve hi bhāvānāṁ deśakālaniyamābhāvaprasaṅgaḥ syāt, nityaṁ sattvāsattvaprasaṅgo vā| upeyārthināṁ pratiniyatopāyānuṣṭhānaṁ ca na syāt| pradhāneśvarādīnāṁ kāraṇasya pratiṣetsyamānatvāt| tanna ahetuto bhāvāḥ svabhāvaṁ pratilabhante||

tasmānna svaparobhayarūpahetubhya utpadyante satsvabhāvā bhāvāḥ| taduktam-

na svato nāpi parato na dvābhyāṁ nāpyahetutaḥ|

utpannā jātu vidyante bhāvāḥ kvacana kecana||iti|

[ma. śā.1.3]

ekānekasvabhāvavicāraṇayāpi sarvabhāvānāṁ svabhāvavikalatvānna satsvabhāvatvam| tasmāt svapnamāyāpratibimbādivat idaṁpratyayatāmātrameva avicāramanoharamastu| kimiha sarvaduḥkhahetunā bhāvābhiniveśena prayojanam? ataḥ idamarthasya tattvam-

niḥsvabhāvā amī bhāvāstattvataḥ svaparoditāḥ|

ekānekasvabhāvena viyogātpratibimbavat||

[madhyamakālaṁkārakārikā-1]

evaṁ niḥsvabhāvataiva sarvabhāvānāṁ nijaṁ pāramārthikaṁ rūpamavatiṣṭhate| tadeva pradhānapuruṣārthatayā paramārthaḥ utkṛṣṭaṁ prayojanamabhidhīyate||

atrāpi nābhiniveṣṭavyam| anyathā bhāvābhiniveśo vā śūnyatābhiniveśo veti na kaścidviśeṣaḥ, ubhayorapi kalpanātmakatayā sāṁvṛtatvāt| na ca abhāvasya kalpitasvabhāvatayā kiṁcit svarūpamasti| na ca bhāvanivṛttirūpo'bhāvaḥ, nivṛtterniḥsvabhāvatvāt| yadi ca bhāvasyaiva kaścit svabhāvaḥ syāt, tadā tatpratiṣedhātmā abhāvo'pi syāt| bhāvasya tu svabhāvo nāstīti pratipāditameva| ato na bhāvanivṛttirūpaḥ abhāvo nāma kaścit| na ca bhāvābhāvayoruktakrameṇa asattve pratipādite tadubhayasaṁkīrṇātmatā saṁbhavati ubhayapratiṣedhasvabhāvatā vā, bhāvavikalpasyaiva sakalavikalpanibandhanatvāt| tasminnirākṛte sarva eva amī ekaprahāreṇa nirastā bhavantīti| tasmāt-

na sannāsanna sadasanna cāpyanubhayātmakam|

kiṁcidabhiniveśaviṣayatayā mantavyam| taduktamāryaprajñāpāramitāyām-

subhūtirāha-ihāyuṣman śāradvatīputra bodhisattvayānikaḥ kulaputro vā kuladuhitā vā anupāyakuśalo rūpaṁ śūnyamiti prajānāti, saṅgaḥ| vedanāṁ śūnyāmiti saṁjānāti, saṅgaḥ| saṁjñāṁ śūnyāmiti saṁjānāti, saṅgaḥ| saṁskārān śūnyāniti saṁjānāti, saṅgaḥ| vijñānaṁ śūnyamiti saṁjānāti, saṅgaḥ| evaṁ cakṣuḥ śrotraṁ ghrāṇaṁ jivhā kāyo manaḥ, yāvat sarvadharmaśūnyatāṁ śūnyāmiti saṁjānāti, saṅgaḥ| iti vistaraḥ||

uktaṁ ca-

sarvasaṁkalpahānāya śūnyatāmṛtadeśanā|

yasya(yaśca) tasyāmapi grāhastvayāsāvavasāditaḥ||iti|

[catuḥstava-nirupama-21]

na sannāsanna sadasanna cāpyanubhayātmakam|

catuṣkoṭivinirmuktaṁ tattvaṁ mādhyamikā viduḥ||iti|

evaṁ catuṣkoṭivinirmuktamādiśāntamanutpannāniruddhānucchedāśāśvatādisvabhāvatayā niṣprapañcatvādākāśavadāsaṅgānāmanāspadamaśeṣaṁ viśvamutpaśyāma iti||

satyadvayamidaṁ matamiti| kiṁ tat ? saṁvṛtiḥ paramārthaśceti paścādyojanīyam| bhūtamiyaṁ brāhmaṇī, āvapanamiyaṁ muṣṭiketi yathā| saṁvṛtirekaṁ satyamaviparītam, paramārthaśca aparaṁ satyamiti| cakāraḥ satyatāmātreṇa tulyabalatāṁ samuccinoti| tatra saṁvṛtisatyamavitathaṁ rūpaṁ lokasya, paramārthasatyaṁ ca satyamavisaṁvādakaṁ tattvamāryāṇāmiti viśeṣaḥ| itthaṁ viśeṣopadarśanārtho'pi yuktaścakāraḥ||

etaduktaṁ bhavati-sarva eva amī ādhyātmikā bāhyāśca bhāvāḥ svabhāvadvayamābibhrataḥ samupajāyante yaduta sāṁvṛtaṁ pāramārthikaṁ ca| tatraikamavidyātimirāvṛtabuddhilocanānāmabhūtārthadarśināṁ pṛthagjanānāṁ mṛṣādarśanaviṣayatayā samādarśitātmasattākam| anyat pravicayāñjanaśalākoddhātitāvidyāpaṭalasamyagjñānanayanānāṁ tattvavidāmāryāṇāṁ samyagdarśanaviṣayatayā upasthitasvarūpam| tadetat svabhāvadvayaṁ sarve padārthā dhārayanti| anayośca svabhāvayormṛṣādṛśāṁ bāliśānāṁ yo viṣayaḥ, tat saṁvṛtisatyam| yaśca samyagdṛśāmadhigatatattvānāṁ viṣayaḥ, tat paramārthasatyamiti vyavasthā śāstravidām| yadāha-

samyagmṛṣādarśanalabdhabhāvaṁ

rūpadvayaṁ bibhrati sarvabhāvāḥ|

samyagdṛśāṁ yo viṣayaḥ sa tattvaṁ

mṛṣādṛśāṁ saṁvṛtisatyamuktam||iti||

[ma. a.6.23]

iti dvayoḥ samudāyo dvayamiti yujyate| matamiti saṁmatamabhimatam| keṣām ? prahīṇāvaraṇadhiyāṁ buddhānāṁ bhagavatām, tanmārgānuyāyināmāryaśrāvakapratyekabuddhabodhisattvānāṁ ca| idameva satyadvayaṁ nānyat satyamastīti avadhāraṇārtho'pi yujyate cakāraḥ| taduktam-

dve satye samupāśritya buddhānāṁ dharmadeśanā|

lokasaṁvṛtisatyaṁ ca satyaṁ ca paramārthataḥ||iti|

[ma. śā.-24.8]

pitāputrasamāgame coktam-

satya ime duvi lokavidūnāṁ

diṣṭa svayaṁ aśruṇitva pareṣām|

saṁvṛti yā ca tathā paramārtho

satyu na sidhyati kiṁ ca tṛtīyu||iti|

nanu catvāri āryasatyāni duḥkhasamudayanirodhamārgalakṣaṇāni abhidharme kathitāni bhagavatā, tat kathaṁ dve eva satye iti ? satyam, kiṁ tarhi vaineyajanāśayānuśayavaśādete dve eva catvāri kṛtvā kathitāni (kathite ?), amīṣāṁ dvayorevāntarbhāvāt| tathā hi duḥkhasamudayamārgasatyāni saṁvṛtisvabhāvatayā saṁvṛtisatye'ntarbhavanti, nirodhasatyaṁ tu paramārthasatye, iti na kaścidvirodhaḥ||

syādetat-saṁvṛtiravidyopadarśitātmatayā abhūtasamāropasvarūpatvādvicārāt śataśo viśīryamāṇāpi kathaṁ satyamiti| etadapi satyam| kiṁ tu lokādhyavasāyataḥ saṁvṛtisatyamityucyate| loka eva hi saṁvṛtisatyamiha pratipannaḥ| tadanuvṛttyā bhagavadbhirapi tathaiva anapekṣitatattvārthibhiḥ saṁvṛtisatyamucyate| ata eva lokasaṁvṛtisatyaṁ ceti śāstre'pi viśeṣa ukta ācāryapādaiḥ| vastutastu paramārtha eva ekaṁ satyam, ato na kācit kṣatiriti| yathoktaṁ bhagavatā-

ekameva bhikṣavaḥ paramaṁ satyaṁ yaduta apramoṣadharma nirvāṇam, sarvasaṁskārāśca mṛṣā moṣadharmāṇaḥ||iti||

satyadvayamidamuktam| tatra avidyopaplutacetasāṁ tatsvabhāvatayā saṁvṛtisatyamiti pratītam| paramārthasatyaṁ tu na jñāyate kīdṛk kiṁsvabhāvaṁ kiṁlakṣaṇamiti| ato vaktavyaṁ tatsvarūpamityāha buddheragocarastattvamiti| buddheḥ sarvajñānānām, samatikrāntasarvajñānaviṣayatvādagocaraḥ aviṣayaḥ| kenacit prakāreṇa tat sarvabuddhiviṣayīkartuṁ na śakyate iti yāvat| iti kathaṁ tatsvarūpaṁ pratipādayituṁ śakyam ? tathā hi sarvaprapañcavinirmuktasvabhāvaṁ paramārthasatyatattvam, ataḥ sarvopādhiśūnyatvāt kathaṁ kayācit kalpanayā paśyet ? kalpanāsamatikrāntasvarūpaṁ ca śabdānāmaviṣayaḥ| vikalpajanmāno hi śabdā vikalpadhiyāmaviṣaye na pravartitumutsahante| tasmāt sakalavikalpābhilāpavikalatvādanāropitamasāṁvṛtamanabhilāpyaṁ paramārthatattvaṁ kathamiva pratipādayituṁ śakyate ? tathāpi bhājanaśrotṛjanānugrahārthaṁ parikalpamupādāya saṁvṛtyā nidarśanopadarśanena kiṁcidabhidhīyate||

yathā timiraprabhāvāt taimirikaḥ sarvamākāśadeśaṁ keśoṇḍukamaṇḍitamitastato mukhaṁ vikṣipannapi paśyati| tathā kurvantamavekṣya ataimirikaḥ kimayaṁ karotīti tatsamīpamupasṛtya tadupalabdhakeśapraṇihitalocano'pi na keśākṛtimupalabhate, nāpi tatkeśādhikaraṇān bhāvābhāvādiviśeṣān parikalpayati| yadā punarasau taimirikaḥ ataimirikāya svābhiprāyaṁ prakāśayati-keśāniha paśyāmīti, tadā tadvikalpāpasāraṇāya tasmai yathābhūtamasau bravīti-nātra keśāḥ santīti| taimirikopalabdhānurodhena pratiṣedhaparameva vacanamāha| na ca tena tathā pratipādayatāpi kasyacit pratiṣedhaḥ kṛto bhavati vidhānaṁ vā| tacca keśānāṁ tattvaṁ yadataimirikaḥ paśyati, tanna taimirikaḥ||

evamavidyātimiropaghātādatattvadṛśo bālāḥ yadetat skandhadhātvāyatanādisvarūpamupalabhante, tadeṣāṁ sāṁvṛtaṁ rūpam| tāneva skandhādīn yena svabhāvena nirastasamastāvidyāvāsanā buddhā bhagavantaḥ paśyanti ataimirikopalabdhakeśadarśananyāyena, tadeṣāṁ paramārthasatyamiti| yadāha śāstravit-

vikalpitaṁ yattimiraprabhāvāt

keśādirūpaṁ vitathaṁ tadeva|

yenātmanā paśyati śuddhadṛṣṭi-

stattattvamityevamihāpyavehi||iti|

iti paramārthato'vācyamapi paramārthatattvaṁ dṛṣṭāntadvāreṇa saṁvṛtimupādāya kathaṁcit kathitam| na tu tadaśeṣasāṁvṛtavyavahāravirahitasvabhāvaṁ vastuto vaktuṁ śakyate iti|

yaduktam-

anakṣarasya dharmasya śrutiḥ kā deśanā ca kā|

śrūyate deśyate cārthaḥ samāropādanakṣaraḥ||iti|

tasmādvayavahārasatye eva sthitvā paramārtho deśyate| paramārthadeśanāvagamācca paramārthādhigamo bhavati, tasyāstadupāyatvāt| yaduktaṁ śāstre-

vyavahāramanāgamya paramārtho na deśyate|

paramārthamanāgamya nirvāṇaṁ nādhigamyate||iti|

[ma. śā.-24.10]

evaṁ paramārthadeśanopāyabhūtā saṁvṛtiḥ, paramārthādhigamaśca upeyabhūta iti| anyathā tasya deśayitumaśakyatvāt| nanu ca tathāvidhamapi tathāvidhabuddhiviṣayaḥ paramārthataḥ kiṁ na bhavatītyatrāha-buddhiḥ saṁvṛtirucyate iti| sarvā hi buddhiḥ ālambananirālambanatayā vikalpasvabhāvā, vikalpaśca sarva eva avidyāsvabhāvaḥ, avastugrāhitvāt| yadāha-

vikalpaḥ svayamevāyamavidyārūpatāṁ gataḥ| iti

avidyā ca saṁvṛtiḥ| iti naiva kācid buddhiḥ pāramārthikarūpagrāhiṇī paramārthato yujyate| anyathā sāṁvṛtabuddhigrāhyatayā paramārtharūpataiva tasya hīyeta, paramārthasya vastutaḥ sāṁvṛtajñānāviṣayatvāt| tatra cedamuktaṁ bhagavatā āryasatyadvayāvatāre-

yadi hi devaputra paramārthataḥ paramārthasatyaṁ kāyavāṅyanasāṁ viṣayatāmupagacchet, na tat paramārthasatyamiti saṁkhyāṁ gacchet, saṁvṛtisatyameva tadbhavet| api tu devaputra paramārthasatyaṁ sarvavyavahārasamatikrāntam, nirviśeṣam, asamutpannamaniruddham, abhidheyābhidhānajñeyajñānavigatam, yāvat sarvākāravaropetasarvajñajñānaviṣayabhāvasamatikrāntaṁ paramārthasatyamiti vistaraḥ||

ata eva tadaviṣayaḥ sarvakalpanānāṁ yadbhāvābhāvasvaparabhāvasatyāsatyaśāśvatocchedanityānityasukhaduḥkhaśucyaśucyātmānātmaśūnyāśūnya-lakṣyalakṣaṇaikatvānyatvotpādanirodhādayo viśeṣāstattvasya na saṁbhavanti, amīṣāṁ sāṁvṛtadharmatvāt| etaduktaṁ bhagavatā pitāputrasamāgame-

etāvaccaiva jñeyam-yaduta saṁvṛtiḥ paramārthaśca| tacca bhagavatā śūnyataḥ sudṛṣṭaṁ suviditaṁ susākṣātkṛtam| tena sarvajña ityucyate| tatra saṁvṛtirlokapracāratastathāgatena dṛṣṭā| yaḥ punaḥ paramārthaḥ, so'nabhilāpyaḥ, anājñeyaḥ, aparijñeyaḥ, avijñeyaḥ, adeśitaḥ, aprakāśitaḥ, yāvadakriyaḥ, akaraṇaḥ, yāvanna lābho nālabho na sukhaṁ na duḥkhaṁ na yaśo nāyaśo na rūpaṁ nārūpamityādi||

iti pratyastamitasamastasāṁvṛtavastuviśeṣamaśeṣopādhiviviktamuktamanantavastuvistaravyāpijñānālokāvabhāsitāntarātmanā bhagavatā paramārthasatyamiti| tadetadāryāṇāmeva svasaṁvidita svabhāvatayā pratyātmavedyam| atastadevātra pramāṇam| saṁvṛtisatyaṁ tu lokavyavahāramāśritya prakāśitam| tadevaṁ yathāvadvibhāgataḥ satyadvayaparijñānādaviparīto dharmapravicaya upajāyate||

evaṁ saṁvṛtiparamārthabhedena dvividhaṁ satyaṁ vyavasthāpya tadadhikṛtaśca loko'pi dvividha evetyupadarśayannāha-tatra loke ityādi-

tatra loko dvidhā dṛṣṭo yogī prākṛtakastathā|

tatra prākṛtako loko yogilokena bādhyate||3||

tatra tayoḥ saṁvṛttiparamārthasatyayoradhikṛtaḥ vyavasthitaḥ| tatsatyapratipatteti yāvat| loko janaḥ| dvidhā dviprakāraḥ saṁvṛtiparamārthasatyavedī| loka iti samudāyavacanam, tena rāśidvayamityarthaḥ| dṛṣṭa iti pratipannaḥ, yukterāgamācca| kathaṁ kṛtvā dvidhetyāha-yogī prākṛtakastatheti| yogaḥ samādhiḥ sarvadharmānupalambhalakṣaṇaḥ, so'syāstīti yogī loka ityekaḥ prakāro rāśiḥ| tathā prakṛtiḥ saṁsārapravṛtteḥ kāraṇamavidyā tṛṣṇā, tasyā jāta iti prākṛtaḥ| prākṛta eva prākṛtako loka iti dvitīyaḥ| tatra yogī pradhānatattvamaviparītaṁ paśyati, prākṛtakaśca viparyastaṁ vastutattvaṁ paśyati bhrāntatvāt||

syādetat-ubhayorapi yathāsvaṁ tattvadarśitvāt kataraḥ punaranayorbhrāntimānastu ya evānyatareṇa bādhyate ? kaḥ punaranayoḥ kena bādhyata ityāha-tatretyādi| tatreti saptamyā samudāyanirdeśaḥ, nirdhāraṇe ca saptamī| tatra tayoryogiprākṛtakayorlokayormadhye prākṛtako lokaḥ prākṛtakatvajātyā samudāyānnirdhāryate, nirdhārya ca bādhyate, iti bādhanaṁ vidhīyate| kenetyapekṣāyāmāha-yogilokeneti| yogī eva lokaḥ yogilokaḥ, tena bādhyate iti viparyastamatirvyavasthāpyate| katham ? dhīviśeṣeṇeti yojanīyam| na tu yogī prākṛtakena bādhyate||

idamihābhimatam-yathā vibhramāhitasadbhāvaṁ timiropahatacakṣuṣaḥ asadbhūtakeśoṇḍukādidarśino jñānaṁ yathāvasthitavastutattvagrāhiṇo'taimirikajñānena bādhyate, na tathā taimirikajñānena ataimirikajñānaṁ bādhyate, evamavidyāmalatimiradūṣitabuddhicakṣuṣo viparītavastusvarūpagrāhiṇaḥ prākṛtakasya jñānaṁ prajñāsalilakṣālitavigatamalānāsravajñānacakṣuṣaḥ bhāvanijatattvavedinaḥ yogilokasya jñānena bādhyate, na punaritarajñānena yogijñānamiti| tathā coktam-

na bādhate jñānamataimirāṇāṁ

yathopalabdhaṁ timirekṣaṇānām|

tathāmalajñānatiraskṛtānāṁ

dhiyāsti bādhā na dhiyo'malāyāḥ||iti||

[ma. a.-6. 27]

tasmāt prākṛtakajñānameva bhrāntamiti bādhyate||

atha kiṁ prākṛtā eva bādhyante yogibhiḥ, uta yogino'pītyāha-bādhyanta ityādi-

bādhyante dhīviśeṣeṇa yogino'pyuttarottaraiḥ|

yogino'pi yogibhiraparāparairbādhyante| na kevalaṁ prākṛtakā ityapiśabdārthaḥ| kiṁbhūtaiḥ ? uttarottaraiḥ| uttare ca uttare ca uttarottarāḥ, taiḥ| tāratamyabhedāvasthitaguṇaviśeṣapratilambhotkarṣaprāptaiḥ| adhikādhikairityarthaḥ| tadapekṣayā apacitaguṇā adharādhare bādhyante, jñānamāhātmyādibhirabhibhūyante| katham ? dhīviśeṣeṇeti| dhiyo jñānasya prajñāyā viśeṣaḥ tattadāvaraṇavigamāt prakarṣaḥ, tena| upalakṣaṇaṁ caitat| dhyānasamādhisamāpattyādiviśeṣeṇāpi| tathā hi-pramuditākhyaprathamabhūmilābhino bodhisattvasya jñānādiguṇāpekṣayā taduttaravimalābhidhānadvitīyabhūmilābhino bodhisattvasya jñānaprabhāvādayo guṇā viśiṣyante| evamanyeṣāmapi uttarottarabhūmilābhināṁ veditavyam| tathā prathamadhyānādilābhināmapi uttarottarairbādhanaṁ yojanīm, yāvat sāsravāṇāmanāsravairiti||

syādetat-satyapi yogināṁ dhiyo viśeṣe prākṛtajñānaṁ bhrāntamiti kathamavagamayituṁ śakyata ityāha dṛṣṭāntenobhayeṣṭeneti-

dṛṣṭāntenobhayeṣṭena kāryārthamavicārataḥ||4||

ubhayeṣāṁ yogiprākṛtakānāmiṣṭaḥ abhimataḥ, tena dṛṣṭāntena nidarśanena| ya eṣa sūtreṣu bhagavatā māyāmarīcigandharvanagarapratibimbādirukto dṛṣṭāntaḥ, sa ca ubhayeṣāmapi niḥsvabhāvatayā prasiddhaḥ| tatsādharmyeṇa sarvadharmāṇāṁ niḥsvabhāvatvapratipādanāt| tathā hi -ye tāvat sarvajanapratipannasvarūpā rūpādayaḥ, te yogināmeva paramārthasatyādhigamānniḥsvabhāvatayā siddhāḥ| ye punarime svapnamāyādiṣu upalabdhāḥ, te prākṛtakānāmapi| atastatra ubhayorapi vipratipatterabhāvāt dṛṣṭāntadharmatā na vihanyate| yeṣāṁ tu mīmāṁsakādīnāṁ deśakālānyathātmakaṁ vastu eva tattathā pratibhāsate iti matam, te'nyatra nirākṛtā iti na tanmatamiha nirasyate| ye tu svayūthyāḥ cittameva vastusat svapnādiṣu tathā pratibhāsate iti manyante, te'pi yathāvasaramagrataḥ [9.17-18] svasaṁvedananirākaraṇānnirākariṣyante| yuktisiddhamapi ubhayasiddhameva| atastena dṛṣṭāntena viparītavastusvarūpagrāhitayā prākṛtakajñānaṁ bhrāntamiti vyavasthāpyate| evaṁ yogināmapi yathāsaṁbhavaṁ vaktavyam||

nanu yadi niḥsvabhāvāḥ sarvabhāvā iti vastutattvam, kathaṁ tarhi sarvasattvasamuddharaṇāśayena dānādiṣu saṁbhāraparipūraṇārthaṁ tattvavedināmapi bodhisattvānāṁ pravṛttiḥ? teṣāmapi niḥsvabhāvatvāt, ityata āha-kāryārthamavicārataḥ iti| kāryaṁ sādhyam, upādeyam| phalamucyate| tadarthaṁ tannimittam| avicārataḥ avicāreṇaiva taddhetau pravartanāt| tathābhūteṣvapi tatra idaṁpratyayatāniyamasya vidyamānatvāt na hetuphalabhāvasya virodhaḥ| etaduktaṁ bhavati-yadyapi māyādisvabhāvatayā niḥsvabhāvā dānādayaḥ, tathāpi trikoṭipariśuddhyā sādarādiyogena abhyasyamānāḥ tathābhūtā api paramārthādhigamāya hetubhāvamāpadyante, teṣāṁ tadupāyatvāt, pratītyasamutpādasya ca acintyatvāt| etādṛśādeva hetoretādṛśaṁ phalamadhigamyate, tasya tadupeyatvāt| taduktam-

upāyabhūtaṁ vyavahārasatya-

mupeyabhūtaṁ paramārthasatyam|iti|

[ma. a.-6.80]

avaśyaṁ caitadevam| anyathā mārgābhyāsataḥ samalāvasthāyā nirmalāvasthā, savikalpāvasthāyā nirvikalpāvasthā kathamutpadyeta ? tasyāḥ paramārthatastatsvabhāvatvāt| anyatrāpi samānametat| sarvadharmāṇāṁ paramārthato niḥsvabhāvatvāt hetvanurūpaṁ ca sarvatra phalamiṣyate| ataḥ sāṁvṛtādapi niḥsvabhāvāddhetoḥ niḥsvabhāvatādhigama eva phalam, kathamanyathā saṁskṛtādapi mārgādaṁsaṁskṛtaṁ nirvāṇamavāpyeta ? iti dānādayo vastuto niḥsvabhāvā api paramārthatattvādhigamāya sarvasattveṣu karuṇāyamānairbodhisattvairupādīyante, anyathā paramārthādhigamāyogāt| tato dānādiṣu pravṛttiranivāritā| evamiṣṭāniṣṭaphalaprāptiparihārārthināṁ kuśalākuśalayoḥ pravṛttinivṛttī vaktavye| etat punaḥ paścādvayaktīkariṣyate||

syādetat-yadetanmāyādisamānasvabhāvaṁ vasturūpaṁ yoginaḥ pratipadyante, tadeva yadi prākṛtako'pi janaḥ pratipadyate, kva tarhi vipratipattirastītyāha lokenetyādi-

lokena bhāvā dṛśyante kalpyante cāpi tattvataḥ|

na tu māyāvadityatra vivādo yogilokayoḥ||5||

lokena prākṛtakajanena| hetupratyayaṁ pratītya bhavanti svarūpaṁ labhante iti bhāvāḥ| na punaḥ pāramārthikaṁ rūpaṁ nijameṣāmasti, iti bhāvaśabdena niḥsvabhāvatābhidhānaṁ pratīyate| satsvarūpeṇa na kevalaṁ dṛśyante kalpyante cāpi tattvataḥ| yathāpratītasvabhāvenaiva paramārthato'dhyavasīyante| abhiniviśyante iti yāvat| yadetadasmatpratītigocaro vasturūpam, tadvāstavameve tyabhimananāt| na tu māyāvat, na tu punaryathā yoginā māyeva māyāvat svabhāvaśūnyā dṛśyante, paramārthatastathā pratīyante, ityatrāsmin vivādo vipratipattiryogilokayoḥ yoginā saha lokasyetyarthaḥ| tatpratipanne vastuttattve lokasyāpratipatteḥ lokena saha vā yoginaḥ, tatpratipanne yoginā yathārthatāpratiṣedhāt| ayamabhiprāyaḥ-sarvabhāvānāṁ sāṁvṛtaṁ pāramārthikaṁ ceti rūpadvayamasti, tatra yat sāṁvṛtaṁ tadeva lokena pratīyate, yattu pāramārthikaṁ tad yoginetyuktam| yathā māyākāranirmitahastyādirūpameva mantrādisāmarthyavibhramitalocano janaḥ paśyati, māyā kārastu tatsvabhāvādi nijaṁ tatsvarūpam, evaṁ yogilokayorapi yathāyogaṁ pratipattavyam||

athāpi syāt-yadetat samastajanasādhāraṇamarthakriyākṣamaṁ pratyakṣapramāṇapratītaṁ vasturūpam, tat kathamapahrotuṁ śakyata iti parasya hṛdayamāśaṅkayāha pratyakṣamapītyādi-

pratyakṣamapi rūpādi prasiddhayā na pramāṇataḥ|

yadapi ca pratyakṣamabhidhīyate rūpādi| ādiśabdena śabdādi vedanādi gṛhyate| tadapi prasiddhayā rūḍhyā lokapravādena na pramāṇataḥ| na pramāṇenādhigataṁ sat pratyakṣaṁ rūpādīti saṁbandhaḥ| sāṁvyavahārikapramāṇatvāt pratyakṣādīnām, tadadhigataṁ sāṁvṛtameva rūpādi| na ca laukikapramāṇasamadhigamyaṁ tāttvikaṁ rūpam, sarvajanānāṁ tattvaveditvaprasaṅgāt| yadāha-

indriyairupalabdhaṁ yattattattvena bhavedyadi|

jātāstattvavido bālāstattvajñānena kiṁ tadā||iti|

[catuḥ 3.18]

tasmāt pratyakṣamapi na pramāṇenādhigatam||

rūpādi tattvaṁ pratyakṣamapi yadi na pramāṇādhigatam, kathaṁ tatprasiddhiḥ ? prasiddhiścet kathaṁ mṛṣetyatrāha aśucyādiṣvityādi-

aśucyādiṣu śucyādiprasiddhiriva sā mṛṣā||6||

yathā ca paramārthato'śucini strīkalevarādau tadāsaktiviparyastacetasāṁ śucibuddhirupajāyate| ādiśabdādanityādau nityādibuddhirgṛhyate| sā ca atasmiṁstadgahānmṛṣā| vitathagrāhiṇītyarthaḥ| tadvadiyaṁ rūpādāvapītyaviśeṣaḥ||

yadi na pratyakṣapramāṇāt tatsiddhiḥ, āgamāttarhi bhaviṣyati| tathā hi skandhadhātvāyatanādisvabhāvatayā bhagavatā bhāvāḥ sūtre deśitāḥ, kṣaṇikādisvabhāvatayā ca| tatredamuktaṁ bhagavatā-

sarvaṁ sarvamiti brāhmaṇa yāvadeva pañca skandhāḥ, dvādaśāyatanāni, aṣṭādaśaḥ dhātavaḥ| iti|

tathā-

kṣaṇikāḥ sarvasaṁskārā asthirāṇāṁ kutaḥ kriyā|

bhūtiryaiṣāṁ kriyā saiva kārakaṁ saiva cocyate||iti||

na ca māyādisvabhāvānāṁ kṣaṇikākṣaṇikādidharmatāpratipādanamucitam, niḥsvabhāvānāṁ kasyacit svabhāvasyābhāvāt| tatkathamamī na paramārthasanta ityatrāha lokāvatāraṇetyādi-

lokāvatāraṇārthaṁ ca bhāvā nāthena deśitāḥ|

tattvataḥ kṣaṇikā naite saṁvṛtyā cedvirudhyate||7||

lokānāṁ bhāvābhiniveśināṁ skandhādideśanāvaineyānāṁ sattvānāmāpātataḥ śūnyatādeśanānadhikṛtānāṁ śūnyatāyāmavatāraṇārthaṁ sukumāropakrameṇa pravartanāya| co hetau| yasmādbhāvāḥ skandhāyatanādilakṣaṇāḥ, vastuto niḥsvabhāvatve'pi sarvadharmāṇām, nāthena narakādiduḥkhāt sattvān paritrāyamāṇena abhyudayaniḥśreyasasukhaṁ prāpayatā sattvāśayādivedinā buddhena bhagavatā deśitāḥ prakāśitāḥ, na tu paramārthataḥ| tasmānna sūtravirodhaḥ| taduktam-

mametyahamiti proktaṁ yathā kāryavaśājjinaiḥ|

tathā kāryavaśātproktāḥ skandhāyatanadhātavaḥ||iti|

[yuktiṣaṣṭikā]

yadi na paramārthato deśitāḥ, kathaṁ tarhi te kṣaṇikā ityāha-tattvataḥ kṣaṇikā naite iti| tattvataḥ paramārthataḥ niḥsvabhāvatvāt kṣaṇikā api na bhavanti ete ime bhāvāḥ| kśaṇikādideśanā vaineyānāṁ tatsvabhāvatāprakāśanāt| yadi na tattvataḥ kṣaṇikāḥ, kathaṁ tarhi deśanāyāmapi kathitā iti manasi nidhāya [āha] saṁvṛtyā cet [iti]-yadi saṁvṛtyā kṣaṇikā abhidhīyanta ityucyate, ityuttaramāśaṅkaya dūṣayati, tadā virudhyate, saṁvṛtyā kṣaṇikā na paramārthataḥ iti virudhyate na saṁgacchate| akṣaṇikatayā pratīteḥ pratītivirodhaḥ, sāṁvyavahāribhirakṣaṇikatvapratīteḥ na kṣaṇikatvaṁ sāṁvṛtaṁ rūpamiti yāvat||

etat siddhāntavādī pariharati na doṣo yogisaṁvṛtyeti-

na doṣo yogisaṁvṛtyā lokātte tattvadarśinaḥ|

anyathā lokabādhā syādaśucistrīnirūpaṇe||8||

nāyaṁ pratītivirodhalakṣaṇo doṣaḥ| kutaḥ ? yogināṁ pudgalanairātmyasamādhilābhināṁ yā saṁvṛtirvyavahāraḥ, tayā kṣaṇikatayā pratīteḥ| ayamabhiprāyaḥ-yadi nāma arvāgdarśanaiḥ kṣaṇikatvaṁ na pratīyate, tathāpi yogivyavahāragocaraḥ| yogivyavahāro'pi saṁvṛtirūpatāṁ na jahāti, buddhiḥ saṁvṛtirūcyate [9.2] iti vacanāt| na ca pratītibādhitaṁ bādhitameva, tathāvidhāyāḥ pratīterapramāṇatvāt||

kutaḥ punaretat sāṁvṛtamapi kṣaṇikatvādi yogina eva paśyanti nārvāgdarśina ityāha-lokātte tattvadarśina iti| lokādarvācīnadarśanāt sakāśāt te yoginastattvadarśinaḥ atīndriyadarśinaḥ| hetupadametat| yasmāt tattvadarśinaste, tasmāt kṣaṇikatvanairātmyādi lokāpratītamapi pratipadyante| ata eva na teṣāṁ lokapratītibādhā||

avaśyaṁ caitadaṅgīkartavyamityāha-anyathetyādi| anyathā yadi caivaṁ na svīkriyate, tadā bhavadabhyupagate'pi lokabādhā syāt| kutra ? aśucistrīnirūpaṇe iti| aśucibhāvanāsamaye aśucīti striyāḥ kāminyā nirūpaṇe vibhāvanāyāṁ lokabādhā syāt, lokapratītena virodho bhavet, lokena śucisvabhāvatayā strīśarīrasyādhyavasānāt| tasmānna lokapratītena yogidarśanabādheti| atra-

yathopalabdhaṁ timirekṣaṇānam

ityādinā upacayahetutvena yojanīyam| iti nāgamādapi bhāvānāṁ paramārthataḥ siddhirasti| tasmānmāyāsvapnādisvabhāvāḥ sarvadharmā iti niścitametat||

syādetat-yadi sarvavyāpinī māyopamasvabhāvatā, buddho'pi tarhi māyopamaḥ svapnopamaḥ syāt| uktaṁ caitad bhagavatyām-

evamukte subhūtistān devaputrānetadavocat-māyopamāste devaputrāḥ sattvāḥ| svapnopamāste devaputrāḥ sattvāḥ| iti hi māyā ca sattvāśca advayametadadvaidhīkāram| sarvadharmā api devaputrā māyopamāḥ svapnopamāḥ| strotaāpanno'pi māyopamaḥ svapnopamaḥ| strotaāpattiphalamapi māyopamaṁ svapnopamam| evaṁ sakṛdāgāmyapi sakṛdāgāmiphalamapi| anāgāmyapi anāgāmiphalamapi| arhannapi arhattvamapi māyopamaṁ svapnopamam| pratyekabuddho'pi māyopamaḥ svapnopamaḥ| pratyekabuddhatvamapi māyopamaṁ svapnopamam| samyaksaṁbuddho'pi māyopamaḥ svapnopamaḥ| samyaksaṁbuddhatvamapi māyopamaṁ svapnopamam| yāvat nirvāṇamapi māyopamaṁ svapnopamam| sacennirvāṇādapi kaścid dharmo viśiṣṭataraḥ syāt, tamapyahaṁ māyopamaṁ svapnopamaṁ vadāmi||

evaṁ kathaṁ tatra satkārāpakārayoḥ puṇyapāpasamudbhava iti parasyābhiprāyamāśaṅkayannāha māyopamādityādi-

māyopamājjinātpuṇyaṁ sadbhāve'pi kathaṁ yathā|

yadi bhagavānapi māyopamasvabhāvaḥ, tadā māyopamānniḥsvabhāvājjinādbhagavataḥ puṇyaṁ sukṛtaṁ pūjāsatkārapādavandanādibhiḥ kathaṁ yathā kathamiveti manyase ? upalakṣaṇaṁ caitat| pāpamapi tadapakāre kathamiti draṣṭavyam| na hi māyākāranirmitapuruṣasatkārāpakārayoḥ puṇyapāpaprasūtiryukteti parasyā bhiprāyaḥ | atra prāguktamevottaram| tathātra parameva paripṛcchati-sadbhāve'pi kathaṁ yatheti| sadbhāve'pi paramārthasatyatve'pi bhagavataḥ kathamiva puṇyam ? kathaṁ yathetyubhayatrāpi yojanīyam| ayamabhiprāyaḥ-yathā kasyacit paramārthasato jināt paramārthasat puṇyamupajāyate, tathā anyasya māyopamānmāyopamamevetyāvayorna kaścidviśeṣaḥ, idaṁpratyayatāmātrasyobhayasādhāraṇatvāt| iti yadevottaraṁ bhavatām, tadevāsmākamapi, nātiricyate kiṁcit| na ca yuktisiddhaṁ paramārthasad vastusvarūpaṁ kiṁcidastīti pratipāditam||

bhavatu nāma māyopamādapi jināt puṇyam| idaṁ tu kathaṁ samādhīyate ityāha yadi māyopama ityādi-

yadi māyopamaḥ sattvaḥ kiṁ punarjāyate mṛtaḥ||9||

athavā anyathāvatāryate-yadi jino'pi māyopamaḥ, kā vārtā tarhi sāṁsārikeṣu sattveṣu ? te'pi tatheti brūmaḥ| māyopamāste devaputrāḥ sattvāḥ iti vacanāt| evaṁ sati mahān doṣaḥ prasajyate ityāha-yadītyādi| yadi māyopamo māyāsvabhāvasamānadharmaḥ sattvaḥ prāṇī, tadā kiṁ punarjāyate mṛtaḥ ? kimiti praśne akṣamāyāṁ vā| kiṁ punarjāyate utpadyate ? mṛto nikāyasabhāgatāyāścyutaḥ| kāraṇamatra vaktavyam, naitadyuktamiti vā| nahi māyāpuruṣo vinaṣṭaḥ punarutpadyate| tasmāt paramārthasanto bhāvā ityupagantavyam||

naitadupagantavyamityāha yāvadityādi-

yāvatpratyayasāmagrī tāvanmāyāpi vartate|

yāvatkālaṁ pratyayānāṁ kāraṇānāṁ mantrauṣadhādīnāṁ sāmagrī samudāyaḥ, samagrāṇi kāraṇāni, tāvatkālaṁ māyāpi vartate, na arvāṅ nivartate, nāpi tataḥ paraṁ pravartate| evaṁ yāvadavidyākarmatṛṣṇāsvabhāvā sāmagrī, tāvat sattvasaṁtānamāyāpi vartate, idaṁpratyayatāyattavṛttitvāt| yadi na paramārthataḥ sattvo'sti, kathamāsaṁsāraṁ sattvasaṁtānaḥ pravartate, na tu māyāvadaciraṁ nivartate ? uktamatra-yāvatpratyayasāmagrī tāvat pravartate, yasya tu tathā nāsti, sa nānuvartate iti| api ca| na cirakālāvasthitiḥ samyaktvavyavasthānibandhanamityāha dīrghasaṁtāna ityādi-

dīrghasaṁtānamātreṇa kathaṁ sattvo'sti satyataḥ||10||

dīrghaścirakālāvasthitaḥ saṁtānaḥ pravāhaḥ, sa eva kevalastanmātraṁ tena| kathamiti pṛcchati-kena prakāreṇa sattvo'sti vidyate ? satyataḥ paramārthataḥ| etāvāṁstu viśeṣaḥ-yasya hi dīrghakālāvasthitihetupratyayaviśeṣo'sti, sa dīrghakālamanuvartate| yasya tu tathā nāsti, sa nānuvartate iti| na tu tāvatā samyaṅyithyātvam| tasmānmāyāsvabhāvatve'pi na punarjanmāsaṁbhavaḥ||

evaṁ tarhi yathā māyāpuruṣavadhādau na prāṇātipātaḥ, tathā tadaparapuruṣavadhādāvapi na syāt, abhinnasvabhāvatvāt, ityatrāha māyāpuruṣa ityādi-

māyāpuruṣaghātādau cittābhāvānna pāpakam|

māyāpuruṣasya ghātādau māraṇādau| ādiśabdena tasya adattādi gṛhṇataḥ| samāne'pi niḥsvabhāvatve cittasya vijñānasya māyāpuruṣasaṁtāne'bhāvāt asattvāt na pāpakaṁ na akuśalamutpadyate prāṇātipātādi| pāpameva pāpakam| svārthe kanvidhānāt| tatrāpi māraṇābhiprāyeṇa prahāraṁ dadato bhavatyeva aśubham, na tu prāṇātipātaḥ| māyāpuruṣādanyatra kathaṁ prāṇātipāta iti cedāha cittamāyetyādi-

cittamāyāsamete tu pāpapuṇyasamudbhavaḥ||11||

cittameva māyā cittamāyā, tayā samete yukte| māyāsvabhāvena cittena saṁbaddhe ityarthaḥ| tuśabdaḥ pūrvasmādviśeṣārthaḥ| puṇyaṁ ca pāpaṁ ca puṇyapāpe, tayoḥ sukṛtaduṣkṛtayoḥ samudbhavaḥ samutpattiḥ| upakārāpakārayoḥ iti sāmagrīviśeṣāt kāryaviśeṣaḥ| yathā satyapi gomayetarajanmanorvartikayorākārasāmye kāraṇabhedāt svabhāvabhedaḥ| tathā ihāpi noktadoṣaprasaṅgaḥ||

yaduktam-cittamāyeti, tat paro vighaṭayannāha mantrādīnāmityādi-

mantrādīnāmasāmarthyānna māyācittasaṁbhavaḥ|

mantrādīnām, ādiśabdādauṣadhādīnāṁ cittotpādaṁ prati asāmarthyādavyāpārāt na māyācittasaṁbhavaḥ na māyāsvabhāvaṁ cittaṁ saṁbhavati| yathā paravyāmohanibandhanānāṁ māyākāraprayuktānāṁ mantrādīnāṁ prabhāveṇa hastyādyākāranirvṛttiḥ, na tathā cittasyeti parasya bhāvaḥ| etat pariharannāha sāpi nānāvidhetyādi-

sāpi nānāvidhā māyā nānāpratyayasaṁbhavā|

apiśabdo'vadhāraṇārtho bhinnakramaśca| sā māyā nānāvidhaiva nānāprakāraiva| ata eva nānāpratyayasaṁbhavā nānāpratyayāt anekaprakārakāraṇāt saṁbhava utpādo yasyāḥ sā tathoktā| ayamabhiprāyaḥ-yadi māyā māyeti śabdasāmyamasti, tathāpi na tatkāraṇasyāpyabhedaḥ, māyāsvabhāvatve'pi kāryasya nānāsvabhāvatvāt| na hi ekasmin kārye kiṁcit kāraṇaṁ dṛṣṭamiti kāryaśabdasāmyāt sarvatra tadeva prakalpayituṁ yujyate, api tu kvacideva kasyacit sāmarthyam, śabdasāmye'pi svabhāvabhedāt| etadevopadarśayannāha naikasyeti-

naikasya sarvasāmarthyaṁ pratyayasyāsti kutracit||12||

naikasya kvacidupalabdhasāmarthyasya pratyayasya kāraṇasya hetoḥ sarvasāmarthyaṁ sarvasmin kārye sāmarthyaṁ śaktirasti saṁbhavati| kvacidṛṣṭamiti kṛtvā kutraciditi kasmiṁścit samaye deśe kāle vā dṛṣṭamiṣṭaṁ vā| tataśca kācinmāyā mantrādisāmarthyapratilabdhasvabhāvā, kācit punaranādisaṁsārapravṛttamāhātmyā avidyādiprabhāvapravartitā| tasmānna sarvāsu mantrādisāmarthyamiti| etat sarva lokavyavahārānugataṁ kalpanānirmitaṁ sāṁvṛtaṁ vastutattvamupādaya samutthitaṁ na tu paramārthataḥ| paramārthadaśāyāṁ jananamaraṇotpādanirodhahetuphalabhāvābhāvādikalpanāyā abhāvāt, prakṛtinirvṛtatvāt sarvadharmāṇāmiti||

etadasahamānaḥ paraḥ punaranyathā prasañjayannāha nirvṛta iti-

nirvṛtaḥ paramārthena saṁvṛtyā yadi saṁsaret|

nirvṛtaḥ svabhāvaśūnyatvādutpādanirodharahitaḥ| paramārthena paramārthasatyataḥ prakṛtinirvāṇatayā ādiśāntatvāt| yadi saṁvṛtyā saṁvṛtisatyena kālpanikatvena saṁsaret, jātijarāmaraṇayogī bhavet, tadā ayaṁ mahān virodhaḥ syādityāha buddho'pi saṁsaredevamityādi-

buddho'pi saṁsaredevaṁ tataḥ kiṁ bodhicaryayā||13||

evamabhyupagamyamāne buddho'pi sarvāvaraṇaprahāṇato nirvṛto'pi saṁsaret janmādibhāg bhavet| yata evam, tataḥ tasmāt kāraṇāt kiṁ bodhicaryayā ? bodhaye buddhatvāya caryā karacaraṇaśiraḥpradānādyanekaduṣkaraśatalakṣaṇā, tayā kim ? na kiṁcit prayojanam, uktakrameṇa vaiphalyāt| sā hi sarvasāṁsārikadharmanivṛttaye sarvaguṇasamuccayāśritabuddhatvaprāptaye ca samāśrīyate, tathāpi na sāṁsārikadharmanivṛttiścet, kiṁ tatsamāśrayeṇa saṁsādhitamiti bhāvaḥ||

tat pratyuktameva yāvatpratyayasāmagrītyādinā, punarapi vispaṣṭayannāha pratyayānāmityādi-

pratyayānāmanucchede māyāpyucchidyate na hi|

pratyayānāṁ tu vicchedātsaṁvṛtyāpi na saṁbhavaḥ||14||

pratyayānāṁ kāraṇānām| anucchede avināśe| hiryasmāt| māyāpi na kevalaṁ saṁsāra iti samuccaye apiśabdaḥ| naivocchidyate na nivartate| pratyayānāṁ kāraṇānāṁ tu vicchedāt nivṛtteḥ, saṁvṛttyāpi kālpanikavyavahāreṇāpi na saṁbhavo na saṁsaraṇam| pratyayānāṁ samucchedaḥ punastattvābhyāsādavidyādinirodhakrameṇa veditavyaḥ| tadyathoktamāryaśālistambasūtre-

evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṁ śāriputrametadavocat-yaduktaṁ bhagavatā dharmasvāminā sarvajñena-yo bhikṣavaḥ pratītyasamutpādaṁ paśyati, sa dharma paśyati| yo dharmaṁ paśyati, sa buddhaṁ paśyati| tatra katamaḥ pratītyasamutpādo nāma ? yadidam-avidyāpratyayāḥ saṁskārāḥ| saṁskārapratyayaṁ vijñānam| vijñānapratyayaṁ nāmarūpam| nāmarūpapratyayaṁ ṣaḍāyatanam| ṣaḍāyatanapratyayaḥ sparśaḥ| sparśapratyayā vedanā| vedanāpratyayā tṛṣṇā| tṛṣṇāpratyayamupādānam| upādānapratyayo bhavaḥ| bhavapratyayā jātiḥ| jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ| evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati| tatra avidyānirodhāt saṁskārā nirudhyante| peyālaṁ| evamasya kevalasya mahato duḥkhaskandhasya nirodho bhavati| ayamucyate pratītyasamutpādaḥ| peyālaṁ| ya imaṁ pratītyasamutpādaṁ satatasamitaṁ nirjīvaṁ yathāvadaviparītamajātamabhūtamasaṁskṛtamapratighamanālambanaṁ śivamabhayamahāryamavyupaśamasvabhāvaṁ paśyati, sa dharmaṁ paśyati| yastu evaṁ satatasamitaṁ yāvadavyupaśamasvabhāvaṁ dharmaṁ paśyati, so'nuttaraṁ dharmaśarīraṁ buddhaṁ paśyati| peyālaṁ| tatra avidyā katamā ? eteṣāmeva ṣaṇṇāṁ dhātūnāṁ yā ekasaṁjñā piṇḍasaṁjñā nityasaṁjñā dhruvasaṁjñā śāśvatasaṁjñā sukhasaṁjñā ātmasaṁjñā sattvasaṁjñā jīvasaṁjñā jantusaṁjñā manujasaṁjñā mānavasaṁjñā ahaṁkāramamakārasaṁjñā| evamādi vividhamajñānam, iyamucyate'vidyā| evamavidyāyāṁ satyāṁ viṣayeṣu rāgadveṣamohāḥ pravartante| tatra ye rāgadveṣamohā viṣayeṣu, amī avidyāpratyayāḥ saṁskārā iutyucyante| vastuprativijñaptirvijñānam| catvāri mahābhūtāni copādāya rūpamaikadhyarūpam| vijñānasahajāścatvāro'rūpiṇa upādānaskandhā nāma, tannāmarūpam | nāmarūpasaṁniśritāni indriyāṇi ṣaḍāyatanam| trayāṇāṁ dharmāṇāṁ saṁnipātaḥ sparśaḥ| sparśānubhavo vedanā| vedanādhyavasānaṁ tṛṣṇā| tṛṣṇāvaipulyamupādānam| upādānanirjātaṁ punarbhavajanakaṁ karma bhavaḥ| bhavahetukaḥ skandhaprādurbhāvo jātiḥ| jātyabhinirvṛttānāṁ skandhānāṁ paripāko jarā| skandhavināśo maraṇam| mriyamāṇasya saṁmūḍhasya sābhiṣvaṅgasya antardāhaḥ śokaḥ| śokotthalapanaṁ paridevaḥ| pañcavijñānasaṁprayuktamāghātānubhavanaṁ duḥkham| duḥkhamanasikārasaṁprayuktaṁ mānasaṁ duḥkhaṁ daurmanasyam| ye cānye evamādāya upakleśāḥ, ime upāyāsā ityucyante||

tatra mahāndhakārārthena avidyā| abhisaṁskārārthena saṁskārāḥ| viajñānanārthena vijñānam| mananārthena nāmarūpam| āyadvārārthena ṣaḍāyatanam| sparśanārthena sparśaḥ| anubhavanārthena vedanā| paritarṣaṇārthena tṛṣṇā| upādānārthena upādānam| punarbhavajananārthena bhavaḥ| skandhaprādurbhāvārthena jātiḥ| skandhaparipākārthena jarā| vināśārthena maraṇam| śocanārthena śokaḥ| vacanaparidevanārthena paridevaḥ| kāyasaṁpīḍanārthena duḥkham| cittasaṁpīḍanārthena daurmanasyam| upakleśārthena upāyāsāḥ| iti vistaraḥ||

evamupadarśitapratyayānāmanucchede saṁsāro'vikalaḥ pravartate, dvādaśāṅgapratītyasamutpādasyaiva saṁsāratvāt| yadāhurācāryapādāḥ-

yathākṣepaṁ kramād dvṛddhaḥ saṁtānaḥ klreśakarmabhiḥ|

paralokaṁ punaryātītyanādi bhavacakrakam||

sa pratītyasamutpādo dvādaśāṅgastrikāṇḍakaḥ|iti|

[abhi. kośa. 3.19-20]

pratyayānāṁ punarucchede sarvathaiva saṁsaraṇaṁ na syāt, kāraṇavaikalyāt| tataśca 'buddho'pi saṁsaredevam' ityetanna prasajyate iti||

evaṁ tāvat sautrāntikādicodyamudasya yogācāravipratipattinirākaraṇāya tanmatena dūṣaṇamudbhāvayannāha yadā na bhrāntirapītyādi-

yadā na bhrāntirapyasti māyā kenopalabhyate||15||

yadā sarvaṁ jagat māyātmakatayā svabhāvaśūnyamupagataṁ madhyamakavādibhiḥ, māyāsvabhāvasaṁvṛtigrāhiṇī buddhirapi bhavatāṁ nāsti bāhyavat, tadā māyā kenopalabhyate, kena pratīyate tadgāhakavastusajjñānamantareṇa ? naiva kenacidityarthaḥ| yasya punaḥ svacittameva paramārthasat bāhyarūpatayā bhrāntaṁ tathā pratibhāsate, na tasyāyaṁ doṣa iti bhāvaḥ||

etannirākartumāha yadā māyaivetyādi-

yadā māyaiva te nāsti tadā kimupalabhyate|

yadā māyaiva grāhyatayā hastyādyākārapravṛtyā tava vijñānavādino nāsti, cittamātraṁ jagadabhyupagacchanto bahirarthābhāvāt, tadā kimupalabhyate, tadā kimiha pratibhāsate ? bahirarthābhāvāddeśādivicchedena pratibhāso na yukta ityarthaḥ| atra parasyābhiprāyamāśaṅkayannāha cittasyaiva sa ityādi-

cittasyaiva sa ākāro yadyapyanyo'sti tattvataḥ||16||

uktamatra cittameva bahīrūpatayā bhrāntaṁ hastyādyākāraṁ pratibhāsate iti| uktameva| kiṁ tu yadyapi cittasyaiva jñānasyaiva sa iti deśādivicchedena grāhyatayā pratibhāsamāna ākāro nirbhāsaḥ, anya ityaparaḥ āntarād grāhakāccittākārāt, asti vidyate, tattvato vastutaḥ||

yadyapītyabhyupagamyoktam, tathāpi naitat saṁgacchata ityāha cittameva yadā māyetyādi-

cittameva yadā māyā tadā kiṁ kena dṛśyate|

cittameva vijñānameva vedakatayā svīkṛtam, yadā māyā nānyā, na hi vedakacittavyatiriktā kācidanyā māyā nāma, tadātmatayā tasyāstathā pratibhāsopagamāt, tadā kiṁ kena dṛśyate, kiṁ kena pratīyate ? darśanameva hi kevalamasti na dṛśyam| dṛśyamantareṇa darśanamapi na syāt, dṛśyāpekṣatvāttasya| ato na kenacit kiṁcit dṛśyeta, iti āndhyamaśeṣasya jagataḥ prāptamiti bhāvaḥ| nanu syādevaitat yadi jñānasya ātmasaṁvedanaṁ na syāt, yāvatā svasaṁvedanatayā svarūpaṁ saṁvedayat tadabhinnaṁ māyādipratibhāsamapi vedayet| tathā ca sati na kācit kṣatiḥ| iti vijñānavādino'bhiprāyamāśaṅkayāha-

uktaṁ ca lokanāthena cittaṁ cittaṁ na paśyati|

svabhāvaśūnyameva sarva jagad yadā yuktitaḥ pratipāditam, tadā kaḥ kasya svabhāvo vastutaḥ iti kasya kena vedanaṁ syāt ? uktaṁ ca bhagavatā-

sarvadharmāḥ śūnyāḥ, śūnyatālakṣaṇaṁ cittam| sarvadharmā viviktāḥ, viviktatālakṣaṇaṁ cittam| iti|

kiṁ ca| uktaṁ ca kathitaṁ ca lokanāthena lokānāṁ sarvasattvānāṁ nāthena śaraṇyena buddhena bhagavatā| kimuktam ? cittaṁ cittaṁ na paśyatīti, cittaṁ svātmānaṁ na jānāti, satyapi vastutve svātmani kāritravirodhāt| kathamiva ?

na cchinatti yathātmānamasidhārā tathā manaḥ||17||

yathā sutīkṣṇāpyasidhārā khaṅgadhārā tadanyavadātmānaṁ svakāyaṁ na cchinatti na vighāṭayati, svātmani kriyāvirodhāt, tathā manaḥ| asidhārāvaccittamapi svātmānaṁ na paśyatīti yojyam| tathā hi na tadevaikaṁ jñānaṁ vedyavedakavedanātmasvabhāvatrayaṁ yuktam| ekasya niraṁśasya trisvabhāvatāyogāt| tatredamuktamāryaratnacūḍasūtre-

sa cittaṁ parigaveṣamāṇo nādhyātmaṁ cittaṁ samanupaśyati| na bahirdhā cittaṁ samanupaśyati| na skadheṣu cittaṁ samanupaśyati| na dhātuṣu cittaṁ samanupaśyati| nāyataneṣu cittaṁ samanupaśyati| sa cittamasamanupaśyaṁścittadhārāṁ paryeṣate-kutaścittasyotpattiriti| ālambane sati cittamutpadyate| tat kimanyaccittamanyadālambanam, atha yadevālambanaṁ tadeva cittam ? yadi tāvadanyadālambanamanyaccittam, tad dvicittatā bhaviṣyati| atha yadevālambanaṁ tadeva cittam, tat kathaṁ cittaṁ cittaṁ paśyati ? na hi cittaṁ cittaṁ samanupaśyati| tadyathā na tasyaiva asidhārayā saiva asiṁdhārā śakyate chettum, na tenaiva aṅgulyagreṇa tadeva aṅgulyagraṁ spraṣṭuṁ śakyate, evameva tenaiva cittena tadeva cittaṁ draṣṭumiti vistaraḥ||

atra cittāmātravādinaḥ svātmani kriyāvirodhaṁ vighaṭayituṁ svapakṣaprasādhanāya dṛṣṭāntamudbhāvayannāha ātmabhāvamityādi-

ātmabhāvaṁ yathā dīpaḥ saṁprakāśayatīti cet|

ātmabhāvaṁ svasvarūpaṁ yathā dīpaḥ pradīpaḥ saṁprakāśayati dyotayati| yathā hi kila andhakārāvṛtaghaṭādivastupratipattaye pradīpa upādīyate, na tathā pradīpaprakāśanāya pradīpāntaram, api tu ghaṭādi prakāśayanneva ātmānamapi prakāśayati, tathā prakṛte'pi svasaṁvedane veditavyam| na cāpi kvacidvirodho dṛṣṭa iti sarvatra yojanīyam| tasmāt pradīpavadavirodha eveti cet, yadyevaṁ manyase, tadā naivaṁ vaktavyam| kuta ityāha naivetyādi-

naiva prakāśyate dīpo yasmānna tamasāvṛtaḥ||18||

naiva prakāśyate ghaṭādivannaiva uddayotyate dīpaḥ, yasmānna tamasāvṛtaḥ na andhakārapihitaḥ| vidyamānasyāvaraṇasya apanayanaṁ prakāśanam, tato yuktaṁ ghaṭādīnāṁ prakāśanam, teṣāṁ prāg vidyamānatvāt| naivaṁ pradīpasya, tasya prāgavidyamānatvāt| na ca avidyāmānasya prakāśanaṁ yuktam, asattvāt| tasmānnaiva prakāśyate dīpaḥ| iti visadṛśatvānna pradīpadṛṣṭāntāt sādhyasiddhiḥ||

syādetat-ātmabhāvamityādinā naitadabhidhīyate yadātmānaṁ ghaṭavat tamasāvṛtaṁ prakāśayati dīpaḥ, api tu tatsvabhāvaṁ prati paranirapekṣatāmātramasyābhidhīyate| etadevopadarśayannāha na hītyādi-

na hi sphaṭikavannīlaṁ nīlatve'nyamapekṣate|

tathā kiṁcitparāpekṣamanapekṣaṁ ca dṛśyate||19||

hiriti yasmāt| yathā sphaṭikopalaḥ svayamanīlaḥ san, nīlatve nīlaguṇotpattinimittamanyamupādhiṁ nīlapatrādisaṁnidhimapekṣate, tathā svayameva yadvastu nīlam, tadapi na nīlatve'nyamupādhimapekṣate| tathā tena prakāreṇa kiṁcid ghaṭādikaṁ parāpekṣaṁ pradīpādyapekṣaṁ prakāśaṁ dṛśyate, kiṁcit punaḥ pradīpādikamanapekṣaṁ ca svayaṁprakāśātmakaṁ dṛśyate upalabhyate| etāvanmātrameva vivakṣitam||

evaṁ vijñānavādinā upadarśite viśeṣe siddhāntavādī nīlameva tāvannīlatve paranirapekṣaṁ dṛṣṭāntatvenopadarśitaṁ pratiṣedhayannāha anīlatva ityādi-

anīlatve na tannīlaṁ nīlaheturyathekṣyate|

nīlameva hi ko nīlaṁ kuryādātmānamātmanā||20||

ayamapi na sadṛśo dṛṣṭāntaḥ, yato nīlamapi na nīlatve sphaṭikavannirapekṣam, tadbhāvaṁ prati svahetupratyayāpekṣatvāt| kadā punaridamanapekṣaṁ syāt ? yadi tadanīlameva svahetorutpadyeta| punastadbhāve paranirapekṣaṁ svayameva nīlamātmānaṁ kuryāt| na caitadasti| yataḥ anīlatve nīlaguṇarahitatve sati| neti niṣedhayati| taditi nīlābhimataṁ vastu| nīlaṁ nīlaguṇayuktamātmānaṁ svarūpamātmanā svayameva na kuryāt, na kartuṁ śaknoti, pūrvavat svasmin kriyāvirodhāt| tasmānna nīlasyāpi parānapekṣatā nīlatvaṁ prati sphaṭikavat| tathā hi sphaṭikopalo'pi vastuto'vasthitarūpa eva upādhisaṁnidhau na nīloparāgamanubhavati, api tu sarvasvopādānalakṣaṇāt| nīlopādhiviśeṣahakāriṇaśca pūrvasvarasanirodhāt anya eva nīlaguṇoparaktaḥ sphaṭikopala utpadyate iti siddhāntaḥ| tasmāt sādhāraṇamanayostadguṇaṁ prati hetupratyayādhīnatvam| iti prakṛte'pi sādhye na kaścidviśeṣaḥ||

nanu priyamidamanuṣṭhitaṁ priyeṇa yasmāt jaḍasvabhāvavyāvṛttātmatayā svahetupratyayāt utpattireva jñānasya prakāśāntaranirapekṣasya ātmaprakāśatā svasaṁvedanamucyate| etadeva tvayāpi nīlasvarūpaparāmarṣeṇa samarthitam| etāvanmātreṇa pradīpo'pi dṛṣṭāntīkṛtaḥ| na punarasmābhiḥ karmakartṛkriyābhedena jñānasyātmaprakāśanamiṣyate| ekasya sataḥ karmādisvabhāvatrayasyāyogāt| tanna kriyādibhedena dūṣaṇe'pi kiṁciddūṣitamasmākaṁ syāt, svahetujanitasyātmaprakāśasyānupaghātāt| iti nātmasaṁvedane pratipāditadoṣaprasaṅgaḥ| taduktam-

vijñānaṁ jaḍarūpebhyo vyāvṛttamupajāyate|

iyamevātmasaṁvittirasya yā jaḍarūpatā||

kriyākārakabhedena na svasaṁvittirasya tu|

ekasyānaṁśarūpasya trairūpyānupapattitaḥ||iti|

[tattvasaṁgraha-2000-1]

atrocyate-kriyākārakabhedena vyavahāraprasiddhaṁ śabdārthamadhigamya dūṣaṇamuktam, svasaṁvedanaśabdasya tadarthābhidhāyakatvāt| yadi punardoṣabhayāllokaprasiddho'pi śabdārthaḥ parityajyate, tadā lokata eva bādhā bhavato bhaviṣyati| itthamapi na paramārthataḥ svasaṁvedanasiddhiḥ| tathā hi hetupratyayopajanitasya pratibimbasyeva niḥsvabhāvatvamuktam| tathā ca sutarāṁ na svasaṁvedanaṁ jñānasya, tattvato nijasvabhāvābhāvāt| na ca svabhāvābhāve gaganotpalasya ātmasaṁvedanamucitam| na cāpi jaḍasvabhāvatā madhyamakavādinaṁ prati paramārthataḥ kasyacit siddhā, yena jaḍavyāvṛttamajaḍaṁ svasaṁvedanaṁ syat| tasmādanyāneva vastuvādinaḥ prati yuktametadvaktum| tato niḥsvabhāvatayā na kathaṁcidapi svasaṁvedanasiddhiḥ| etat punaḥ paścāt smṛtyupasthānopadarśanaprastāve [9.24] vistareṇopadarśayiṣyāmaḥ||

sāṁprataṁ pradīpasya svayaṁprakāśatāmabhyupagamya buddheḥ svasaṁvedanamayuktamiti pratipādayannāha dīpa ityādi-

dīpaḥ prakāśata iti jñātvā jñānena kathyate|

buddhiḥ prakāśata iti jñātvedaṁ kena kathyate||22||

bhavatu vā pradīpasya prakāśātmatā, tathāpi na buddhisaṁvedanasādhanaṁ prati sadṛśo dṛṣṭānta iti samudāyārthaḥ| dīpaḥ prakāśata iti ābhāsate prakāśāntaranirapekṣaḥ svayameva, iti jñātvā pratītya jñānena buddhyā kathyate pratipādyate, pradīpasya jñānaviṣayatvāt| buddhirjñānaṁ prakāśate iti yaducyate, tat punaḥ kena jñānena jñātvā kathyate iti paraṁ pṛcchati| na cātra kiṁcid buddhipratipattinibandhanamastīti asaṁbhāvanāṁ prakāśayati| na tāvat pūrvajñānena tatpratipattiḥ, tatkālamanutpattestasyāsattvāt| nāpi paścātkālabhāvinā tadānīṁ kṣaṇikatayā grāhyasyātītatvāt| na ca tatsamānakālabhāvinā tena tasyānupakārāt| na ca anupakārakasya viṣayabhāvaḥ, nākāraṇaṁ viṣayaḥ iti vacanāt| nāpi svayam, tatraiva vipratipatteḥ| tat kathaṁ tatpratītiriti na vidmaḥ||

itthaṁ sarvathā buddherapratipattau tatsaṁvedanamatīva ayuktamityāha prakāśā vetyādi-

prakāśā vāprakāśā vā yadā dṛṣṭā na kenacit|

vandhyāduhitṛlīleva kathyamānāpi sā mudhā||23||

prakāśā vā prakāśātmikā dīpavat| aprakāśā vā aprakāśātmikā ghaṭādivat| parasparasamuccaye vāśabdadvayam| buddhiḥ yadā dṛṣṭā na kenacit, na pratipannā kenacit pratipantrā svayaṁrūpeṇa vā| yadeti padaṁ tadetyākarṣati| tadā vandhyāyā aprasavadharmiṇyāḥ striyā duhitā putrī, tasyā līlā vilāso lalitaṁ tadvat| kathyamānāpi ākhyāyamānāpi sā mudhā| seti buddhiḥ| mudheti niṣphalā| vandhyāduhituravidyamānatayā pratipannatvāt tallīlā sutarāmapratipannetyabhiprāyaḥ| athavā| anutpannāniruddhasvabhāvatayā vandhyāduhitṛsthānīyā buddhiḥ| apratītatatsvabhāvatayā tallīlāvat svasaṁvittiḥ| tadapratīteḥ tasyā api apratītiriti kathyamānāpi yuktirahitena vacanamātreṇa sā svasaṁvittirmudhāḥ, anupādeyatvānniṣprayojanā||

syādevam-yuktiśūnyaṁ vacanamātrametat| yataḥ iyamatra yuktirastītyāha yadi nāstītyādi-

yadi nāsti svasaṁvittirvijñānaṁ smaryate katham|

yadi svasaṁvedanaṁ vijñānasya nāsti na vidyate, tadā vijñānaṁ smaryate katham ? vijñānasya svasaṁvedanābhāvāduttarakālaṁ smaraṇaṁ na syāt| na hi ananubhūtasmaraṇaṁ yuktam, atiprasaṅgāt| tasmādanubhavaphalasya smaraṇasya uttarakālaṁ darśanāt jñānasaṁvedanamastītyanumīyate iti| naitat sādhanaṁ sādhīyaḥ| yato yadi svasaṁvedanakāryatayā smaraṇaṁ niścitaṁ bhavet, bhaved vahveryathā dhūmaḥ svasaṁvedanasya kāraṇaṁ smṛtiḥ| na ca asiddhe svasaṁvedane pramāṇataḥ, smaraṇasya tatkāryatāgrahaṇamasti| sarvathā ubhayapratipattināntarīyakatvāt kāryakāraṇabhāvapratipatteḥ| na ca cakṣurāderiva vijñānam, adarśane'pi smaraṇaṁ tatkāryaṁ setsyati, cakṣuṣo hi vyatireke nīlādijñānābhāvato [vyatirekadvāreṇa] tatkāryamanumīyate| smṛtistu jñānasaṁvedanamantareṇāpi bhavatīti pratipādayiṣyāmaḥ, iti svasaṁvedanakāryatāni ścayamantareṇa smaraṇasya tadvinābhāvānna saṁvedanasiddhiḥ| ataḥ smaraṇamapi jñānatvāt kathaṁ siddhamiti vaktavyam| na ca svayamasiddhaṁ liṅgaṁ jñāpakamanyasya| na ca smaraṇaṁ svasaṁvedanasya pratyakṣatayā grāhakam, tasya tasmādanyatvāt| na ca jñānasya jñānāntaraviṣayatvam, bahirarthavat saṁbandhāsiddhayādidoṣaprasaṅgāt| anyatvāviśeṣāt saṁtānāntarabhāvināpi smaraṇena tasya grahaṇaṁ syāt| atha tena pūrvamananubhūtatvānna smaryata iti cet, ekasaṁtatipatitenāpi na pūrvamanubhūtamiti samānaḥ prasaṅgaḥ||

kāryakāraṇabhāvo'pi na tasya niyāmako yujyate, kāryakāraṇabhāvasyaiva paramārthato'bhāvāt, satyapi tasmin sarvajñānānāṁ svapratipattiniṣṭhatayā tadgahaṇasyāśakyatvāt| yathāvyavahāramabhyupagame kālpanikatvam, kālpanikatve ca sarvavyavahārāṇāṁ kalpanānirmitatvāt sāṁvṛtatvamiti sādhitaṁ naḥ sādhyam| iti na smṛteḥ svasaṁvedanasiddhiḥ||

bhavato'pi kathaṁ tarhi svasaṁvedanābhāve smṛtirityāha anyānubhūta ityādi-

anyānubhūte saṁbandhāt smṛtirākhuviṣaṁ yathā||24||

jñānādanyasmin grāhye vastuni viṣaye'nubhūte sati jñāne smṛtiḥ smaraṇamupajāyate| nanu anyasminnanubhūte anyatra smaraṇe atiprasaṅgaḥ syādityāha-saṁbandhāditi| viṣaye'nubhūte tadvijñānasmaraṇaṁ saṁbandhādbhavati| vijñānaṁ hi tadgāhakatayā tatsaṁbaddham, ato vijñānaṁ smaryate, nānyat| satyapi saṁbandhe anyasminnanubhūte anyasya smaraṇe viplutaṁ smaraṇaṁ syāditi cenna, pūrvamanubhūto viṣayaḥ uttarakālamanusmaryamāṇaḥ sa evānubhavaviśiṣṭo'nusmaryate| tadviśiṣṭasya tasya grahaṇāt| jñānameva ca viṣayānubhavo nānya iti viṣayānubhavasmaraṇāttatsaṁbaddhatayā jñāne smaraṇamabhidhīyate, na tu viṣayarahitaṁ jñānamapi kevalamanusmaryate ityadoṣaḥ||

nanu kathamiva jñānasaṁvedanāhitasmṛtivāsanābījamantareṇa smṛtiruttarakālaṁ syādityāhaākhuviṣaṁ yatheti| ākhuviṣaṁ mūṣikaviṣaṁ yathā saṁbandhāt kālāntareṇa jāyate, tathā smṛtirapītyarthaḥ| tathā hi mūṣikaviṣamekasmin kṣaṇe śarīrasaṁkrāntaṁ punaḥ kālāntareṇa meghastanitamadhigamya vināpi svasaṁvedanāhitasmṛtivāsanābījamidaṁpratyayatāmātrāyatavṛttitvāt anyasmin kṣaṇe vikṛtimupayāti, tathā prakṛte'pi na duṣyatīti bhāvaḥ||

punarapi vijñānavādī jñānasaṁvedanasiddhaye prakārāntaramupadarśayitumāha pratyayāntareti-

pratyayāntarayuktasya darśanātsvaṁ prakāśate|

pratyayāntaraṁ kāraṇāntaram [kālāntaram ?]| īkṣaṇikādividyā paracittādijñānābhijñā ca tābhyāṁ yuktasya tatsāmagrīsaṁbaddhasya cittasya darśanāt pratibhāsanāt vijñānasya khaṁ prakāśate svarūpaṁ pratibhāsate| saṁvedanamastīti yāvat| yadi hi tat sarvadā parokṣarūpaṁ kathaṁ kadācit sāmagrīviśeṣādupalabhyeta, tato yathā sāmagrīviśeṣāt paracittamupalabhyate, tathā samanantarālambanādipratyayāt svacittamapyupalabhyate iti bhāvaḥ| etadapi na jñānasaṁvedanasāmarthyamityāha siddhāñjanetyādi-

siddhāñjanavidherdṛṣṭo ghaṭo naivāñjanaṁ bhavet||25||

siddhaṁ ca tadañjanaṁ ca, siddhasya vā añjanam, tasya vidhiḥ vidhānaṁ prayogaḥ, tasmād dṛṣṭaḥ pratītaḥ ghaṭo nidhānādi vā naiva añjanaṁ bhavati| na ca ghaṭādirañjanameva syāt| na yad yasmātpratīyate tadeva tadbhavati| evamīkṣaṇikādividyāsahakāriṇā jñānena paracittaṁ ca ghaṭādivad dṛṣṭamiti naitāvatā tatsaṁvedanaṁ siddhaṁ syāt| tasmānnaitadapi sādhyopayogi sādhanam| nanu yadi jñānamaviditasvarūpaṁ syāt, arthasyāpi pratītirna syāt| avyaktavyaktikatvād jñānasya, na hi arthasya vyaktiḥ| tadapratītau kathamarthasya pratītiḥ ? tathā hi svasaṁvedanasya pratiṣedhāt, anyena anyasya grahaṇāyogācca, tadgahaṇābhyupagame ca uttarottarasya apratītasya pratītaye jñānāntarānusaraṇena anavasthāprasaṅgācca na kathaṁcidapi arthasya pratītiriti| tena yaduktam "anyānubhūte" ityādi, tadasaṁgatam, arthasyānubhavābhāvāt||

sarvaścāyaṁ dṛṣṭādivyavahāro loke na syādityāha yathā dṛṣṭamityādi| yaducyate dṛṣṭādivyavahāro na syāditi, sa kiṁ paramārthato na syāt, saṁvṛtyā vā ? tatra yadi paramārthato na syādityucyate, tadā priyamidamasmākam| na hi sāṁvṛtasya paramārthacintāyāmavatāro'sti| atha lokaprasiddhiḥ, tadā-

yathā dṛṣṭaṁ śrutaṁ jñātaṁ naiveha pratiṣidhyate|

iti| yathā dṛṣṭamiti cakṣurādivijñānena pratyakṣeṇa pratipannam| śrutamiti parapudgalādāgamācca| jñātamiti trirūpaliṅgajādanumānānniścitam| tadetadiha sarvaṁ vyavahāramāśritya naiva pratiṣidhyate, naiva vāryate| yad yathā lokataḥ pratīyate, tat tathaiva avicāritasvarūpamabhyupagamyate lokaprasiddhitaḥ, na tu punaḥ paramārthataḥ| tena jñānasaṁvedanābhāvādarthānadhigamādayo'pi doṣāḥ paramārthapakṣavādina iha nāvataranti| yadi tat tathaivābhyupagamyate, kiṁ nāma tarhi pratiṣidhyate ityāha satyata ityādi-

satyataḥ kalpanā tvatra duḥkhaheturnivāryate||26||

satyataḥ paramārthataḥ| kalpanā āropaḥ| tuśabdaḥ punararthe| sā punaratra vicāre siddhānte vā| nivāryate pratiṣidhyate| kutaḥ ? duḥkhaheturiti| hetupadametat| duḥkhasya hetuḥ kāraṇaṁ yasmāt, tasmādityarthaḥ| upādānaskandhānāṁ sadasadādikalpanāhitapravṛttihetuta eva ca saṁsāraḥ| saṁsāraśca duḥkhasvabhāvaḥ|

duḥkhaṁ samudayo loko dṛṣṭisthānaṁ bhavaśca te|

[abhi. kośa-1.8]

iti vacanāt| iti satyataḥ kalpanā duḥkhaheturbhavati| tasmādasatsamāropakalpanābhiniveśapratiṣedhamātramatrābhipretam, na tu vāstavaṁ kiṁcit pratiṣidhyate iti| tadevaṁ svasaṁvedanaṁ jñānasya na kathaṁcidacidapi yujyate| taduktam-

na bodhyabodhakākāraṁ cittaṁ dṛṣṭaṁ tathāgataiḥ|

yatra boddhā ca bodhyaṁ ca tatra bodhirna vidyate||iti|

yattu kvacid bhagavatā cittamātratāstitvamuktam, tat skandhāyatanādivanneyārthatayeti kathayiṣyate||

idānīṁ prāsaṅgikaṁ parisamāpya prakṛte yojayannāha cittādanyetyādi-

cittādanyā na māyā cennāpyananyeti kalpyate|

vastu cetsā kathaṁ nānyānanyā cennāsti vastutaḥ||27||

tarhi cittādanyā māyā syāt, ananyā vā syāt, ubhayasvabhāvā vā, anubhayasvabhāvā vā, iti catvāro vikalpāḥ| tatra na tāvat prathamapakṣaḥ, cittādanyābhyupagame'pi cittamātraṁ jagadicchataḥ siddhāntavirodhaḥ syāt| dvitīyapakṣe tu "yadā māyaiva te nāsti" [9.6] ityādinā pratipādita eva doṣaḥ| tṛtīyastu prakāro na saṁgacchate, parasparaviruddhayorekatrābhāvāt| atha caturthī kalpanā, sāpi na saṁgacchate| tāmupādāyocyatecittādanyā na māyā ityanyatvapratiṣedhaḥ| ananyā tarhi, nāpyananyeti tattvasyāpi pratiṣedhaḥ, iti ubhayapakṣapātaścedyadi kalpyate vyavasthāpyate, so'pi na yuktaḥ, anyonyaparihāravatorekapratiṣedhasya aparavidhināntarīyakatvāt tayorekatrābhāvāt caturthī kalpanā sāpi na saṁghaṭate|| api ca | vastu cediti| yadi sā māyā vastusatī kathaṁ nānyā cittādvayatiriktā na bhavati ? atha ananyā cet, yadi cittameva māyā, tadā nāsti vastutaḥ, na vidyate paramārthataḥ, tasyāstatsvabhāvatvāt cittameva kevalam ityetat tadevāyātam| yaduktam-

yadā māyaiva te nāsti tadā kimupalabhyate|iti||

adhunā prakṛtaṁ prasādhya upasaṁharannāha asatyapītyādi-

asatyapi yathā māyā dṛśyā draṣṭṛ tathā manaḥ|

asatī upalabhyamānā māyā hastyādivadvastuto'satsvabhāvā| tādṛśyapi dṛśyā darśanaviṣayā yathā māyā, draṣṭu tathā manaḥ| saiva asatī māyā dṛśyā dṛṣṭāntaḥ, tathā manaḥ paramārthato'satsvabhāvamapi darśanasamarthaṁ bhaviṣyati| tena "yadā na bhrāntirapyasti" [9.15] ityādi yaduktaṁ pareṇa tat prasādhya upasaṁhāreṇa darśitam| punarapi prakārāntareṇa paramārthasadvijñānasādhanāya paropakramamabhisaṁdhāya āha vastvāśrayaścetyādi-

vastvāśrayaścetsaṁsāraḥ so'nyathākāśavadbhavet||28||

tathāhi-saṁkleśo vyavadānaṁ ca heyopādeyatayā dvayamidaṁ yathāvat pratipattavyam| tatra rāgādimalāvṛtaṁ cittaṁ saṁkliṣṭamityucyate| te ca abhūtasamāropabalotpannatvādāgantukāścittāśritāḥ pravartante| tatprabhūtakarmajanmaparaṁparopanibandhaḥ saṁsāraḥ prajāyate| tadeva cittaṁ paramārthataḥ prakṛtiprabhāsvaramanāgantukamabhūtaparikalpasamutthagrāhyagrāhakādidvayasamāropābhi-niveśavāsanāśūnyamadvayasvabhāvamāgantukadoṣavinirmuktamāśrayaparāvṛttervyavadānamityucyate| tadevaṁ saṁkleśavyavadānayorvastusamudbhūtacittamantareṇa vyavasthāpanaṁ na ghaṭate iti manyante, saṁsāranirvāṇayościttadharmatvāt| cittameva saṁkliśyate, cittameva vyavadāyate iti vacanāt| tadeva paramataṁ nirūpayati-vastveva vastusadbhūtacittameva āśrayaḥ asyeti vastvāśrayaḥ| cet yadi saṁsāro vyavasthāpyate, tadā saṁsāro'nyathā bhavet, cittādanyaḥ syāt, vastuno'nyatve avastu syāt, cittasyaiva ca vastutvāt| kathamiva ? ākāśavat gaganamiva| ya eṣa cittāśrayaḥ saṁsāro'bhidhīyate, sa kiṁ vastu avastu vā ? vastvapi cittaṁ tadanyadvā ? tatra yadi vastu cittameva, tadā na cittādanyaḥ saṁsārastadāśryaḥ, cittameva saḥ| cittaṁ ca prakṛtiprabhāsvaratayā vyavadānasvabhāvatvānna praheyam| atha cittādanyaḥ, tadā cittavyatiriktasya anyasyābhyupagamāt siddhāntakṣatiḥ| atha avastu, tadā saṁsāro nāma na kiṁcidasti, kharaviṣāṇavat| ata evāha ākāśavat iti| yathā ākāśaṁ prajñaptisanmātramasat, na kvacidarthakriyāyāṁ samartham, tathā saṁsāro bhavataḥ syāt| athavā| ākāśavaditi niḥsvabhāvatvādasmatsiddhāntānupraveśaḥ||

syādetat-yadi nāma avastu, tathāpi vastusadbhūtacittasamāśritatvāt tasya arthakriyāsāmarthyaṁ bhaviṣyatītyāha vastvāśrayeṇetyādi-

vastvāśrayeṇābhāvasya kriyāvattvaṁ kathaṁ bhavet|

na asadrūpasya kaścidāśrayo bhavitumarhati, āśrayāśrayibhāvasya kāryakāraṇarūpatvāt| na ca abhāvaḥ kasyacit kāryam, anirvartyaviśeṣatvāt| bhavatu nāma, tathāpi vastvāśrayeṇa vastusadbhūtacittasamāśrayeṇa abhāvasya asadātmakasya kriyāvattvam, arthakriyākāritvaṁ kathaṁ bhavet ? na kadācidapi yujyate ityarthaḥ| anyathā tasya bhāvasvabhāvatā syāt| śaktirhi bhāvalakṣaṇam| sarvaśaktiviraho'bhāvalakṣaṇamiti vacanāt| kimidānīmiti vicāryamāṇamupasthitaṁ bhavata ityāha asatsahāyamityādi-

asatsahāyamekaṁ hi cittamāpadyate tava||29||

asannevaḥ abhāvaḥ sahāyo'syeti asatsahāyam| hiravadhāraṇe| ekamadvitīyameva cittamāpadyate tava cittaikaparamārthavādinaḥ||

nanu uktameva-grāhyagrāhakādyākāravinirmuktamadvayalakṣaṇaṁ cittam, iti cittaikatāpratipādane na kiṁcidaniṣṭamasmākam| tadayuktam| saṁkleśasyāpi praheyatayā vastutvamuktam| tat kathaṁ cittamevaikaṁ vastu ? astu nāma, tathāpi na bādhakānmuktirityāha grāhyamuktamityādi-

grāhyamuktaṁ yadā cittaṁ tadā sarve tathāgatāḥ|

grāhyamityupalakṣaṇam| grāhakādimuktamapi veditavyam| athavā grāhyādhīnaṁ grāhakatvamiti tadabhāvād grāhakābhāvaḥ| grāhakābhāve ca tadupakalpitasya abhilāpyasyābhāvāt abhilāpasyābhāva ityupadarśayituṁ grāhyamuktamityuktam| grāhyādyākāraviviktamadvayasvabhāvaṁ yadā sarvasya jagataścittam, tadā tasya cittasya sarvasattvasaṁtānāntargatatvāt sarvasaṁsāriṇaḥ sattvāḥtathāgatā buddhā bhagavantaḥ prāpnuvanti| na kaścit pṛthagjanaḥ syāt| tataśca saṁkleśaprahāṇāryamārgabhāvanāvaiyarthyaprasaṅgaḥ| na caivam| tasmāt satyapi grāhyagrāhakavaidhurye bhāvābhiniveśasya tadavasthatvānna sarvathā saṁkleśaprahāṇamityabhisaṁdhāyāha evaṁ cetyādi-

evaṁ ca ko guṇo labdhaścittamātre'pi kalpite||30||

evaṁ ceti nipātasamudāyaḥ evaṁ satītyasminnarthe| apyarthe cakāraḥ| evamapi svīkṛte ko guṇo labdhaḥ ? naiva kaścit| cittamātre'pi vijñaptimātratāyāmapi kalpitāyāṁ kalpanayā samāropite, advayatattvaparijñānānvaye'pi sarvasattvasaṁtāne rāgādīnāṁ paryavasthānāt||

nanu etatsamānaṁ niḥsvabhāvavādino bhavato'pīti samānadūṣaṇatāmāpādayannāha māyopamatve'pītyādi-

māyopamatve'pi jñāte kathaṁ kleśo nivartate|

māyopamatve māyāsvabhāvatve'pi jagato jñāte kathaṁ kleśo nivartate, kathaṁ rāgādigaṇaḥ prahīyate iti pṛcchati| kimatra prahāṇānupapattikāraṇaṁ yat pṛcchasītyāha yadā māyetyādi-

yadā māyāstriyāṁ rāgastatkarturapi jāyate||31||
idamatra prahāṇānupapattibījaṁ dṛśyate-yadā māyāstriyāṁ māyākāravinirmitāyāmabalāyāṁ rāgaḥ saṁraktacittatā jāyate utpadyate| kasya jāyate ? tatkarturapi| na kevalaṁ yadvayāmohanāya sā vinirmitā, teṣāmeva jāyate, kiṁ tu tasyā māyāstriyāḥ kartuḥ nirmāturapi jāyate iti apiśabdārthaḥ| yadā hi paracittavibhramasaṁpādanārthaṁ mantrauṣadhisāmarthyavinirmitāṁ sarvāṅgapratyaṅgāvayavalakṣaṇaparipūrṇāmabhinavayauvanaśobhāsaṁpatsamāpannāṁ prasannamanoharavarṇāṁ lāvaṇyātiśayaśālinīm atīva tadākāranirmāṇapravīṇaḥ kaścinmāyākāro janapadakalyāṇīṁ striyamupadarśayati, tadā na tāvat tadanye tāmabhisamīkṣya manmathaśaraprahārāntaravyathitacetaso jāyante, api tu yo'pi sa tasyāḥ kamanīyakāntisaṁpadaḥ kāmakalākauśalotkaṇṭhitamūrterabhinirmātā, mayā svayameva caiṣā viraciteti tatsvabhāvavicakṣaṇaḥ, so'pi kāmakalayā paramadaśāmāsādayan na kathaṁcidapi cetaḥ saṁdhārayitumalam, tat kathaṁ māyopamatve'pi niścite saṁsārasaṁtaticchedaḥ syāt ?

etat parijihīrṣannāha aprahīṇā hi tadityādi-

aprahīṇā hi tatkarturjñeyasaṁkleśavāsanā|

taddṛṣṭikāle tasyāto durbalā śūnyavāsanā||32||

hiryasmādarthe| naitaddūṣaṇamasmākamāsajjate| yasmādaprahīṇā anivṛttā| tatkartuḥ māyāstrīnirmātuḥ| kimaprahīṇā ? jñeyasaṁkleśavāsanā jñeyasaṁkleśaḥ sasvabhāvatāsamāropādāsaṅgādiḥ, vastutāsamāropo vā| jñeyāvaraṇaṁ yāvat| tasya vāsanā anādisaṁsārajanmaparaṁparābhyastamithyāvikalpajanitatadvījabhūtacittasaṁtatisaṁskārādhānam, tasyā aprahīṇatvāt| nanu etat samānaṁ vijñānavādino'pi pratividhānam| tasyāpi advayatattvasya sattve'pi āgantukasaṁkleśavāsanāyā aprahīṇatvāt na sarve tathāgatā bhavanti| naitat samānam| yasmādabhāvātmāno malāḥ kāryakalāvikalā nāvaraṇaṁ bhavitumarhanti, ityuktameva| asmākaṁ tu niḥsvabhāvameva janyaṁ janakaṁ ceti na samānam| sā yasmādaprahīṇā, ato'smāt kāraṇāt | taddṛṣṭikāle, tasyā jñeyasasvabhāvatāyā dṛṣṭiḥ upalabdhiḥ, tasyāḥ kāle| tasyā vā māyāstriyā dṛṣṭikāle upalambhakāle| tasyeti aprahīṇasaṁkleśavāsanasya draṣṭuḥ| durbalā śūnyavāsaneti śūnyasya śūnyatattvasya śūnyatāyā veti vigrahaḥ| chandonurodhād bhāvapratyayasya lopaṁ kṛtvā śūnyeti nirdeśaḥ| vāsanā saṁskārādhānam, sa durbalā sāmarthyavikalā, āropitasya darśanāt| atastadā bhāvavāsanā balavatī||

kathaṁ tarhi sā nivartate ityāha śūnyatetyādi-

śūnyatāvāsanādhānāddhīyate bhāvavāsanā|

śūnyatāyā māyāsvabhāvaniḥsvabhāvatāyā vāsanā tasya ādhānam āvedhaḥ| abhyāsena dṛḍhīkaraṇamiti yāvat| tasmādvirūddhapratyayāt hīyate nivartate| vahnisaṁnidhānācchītasparśavat| kim ? bhāvavāsanā anavarāgrasaṁsārābhyastavastusadrāhādhyavasānavāsanā| tasyā bhūtārthatvāt, vastunijasvabhāvatvācca| itarasyā alīkatvāt āgantukatvācca| nanu bhāvābhiniveśo vā śūnyatābhiniveśo vā iti nābhiniveśaṁ prati kaścidviśeṣaḥ, tasyāpi kalpanāsvabhāvānatikramāt| yadāha-

śūnyatā sarvadṛṣṭīnāṁ proktā niḥsaraṇaṁ budhaiḥ|

yeṣāṁ tu śūnyatā dṛṣṭistānasādhyān babhāṣire||iti|

[ma. śā.-13.8]

etat parihartumāha kiṁcinnāstītyādi-

kiṁcinnāstīti cābhyāsātsāpi paścātprahīyate||33||

kiṁciditi bhāvo vā śūnyatā vā| nāsti na vidyate| caśabdaḥ pūrvāpekṣayā samuccaye| ityevaṁ cābhyāsāt bhāvavāsanāprahāṇasya paścāt sāpi śūnyavāsanāpi prahīyate nivartate| ayamabhiprāyaḥ-śūnyatāvedho hi bhāvābhiniveśasya pratipakṣatvāt prahāṇopāyabhūtaḥ| adhigate ca upeye paścāt kolopamatvāt upāyasyāpi prahāṇamanuṣṭhīyate| etadevāha-

sarvasaṁkalpahānāya śūnyatāmṛtadeśanā|

yaśca (yasya) tasyāmapi grāhastvayāsāvavasāditaḥ||iti||

[catuḥ-2.21]

syādetat-yadi nāma kiṁcinnāstīti manasikārābhyāsād bhavati śūnyatāvāsanāyāḥ prahāṇam, tathāpi tadabhyāsāt punarabhāvakalpanā pravartamānā nivartayitumaśakyā| tataśca gaṇḍapraveśe'kṣitārānirgamo jāta iti tadavasthaṁ tava dauṣṭhayam, ityatrāha yadā na labhyate ityādi-

yadā na labhyate bhāvo yo nāstīti prakalpyate|

tadā nirāśrayo'bhāvaḥ kathaṁ tiṣṭhenmateḥ puraḥ||34||

iyamapi [abhāvakalpanā] vicāreṇa nāvatiṣṭhate iti| yo bhāvo nāstīti prakalpyate, yasya bhāvasya pratiṣedhaḥ kriyate, sa yadi vicāryamāṇo niḥsvabhāvatayā na labhyate na prāpyate taimirikopalabdhakeśastabakavat| tadā nirāśraya iti| yasyāsau parikalpito bhāvaḥ, tasya saṁbandhino'bhāvāt nirālambaḥ abhāvaḥ kalpanāvidarśitamūrtiḥ kathaṁ tiṣṭhenmateḥ puraḥ, kathamasau vicāreṇa buddheragrataḥ pratibhāsate ? svayameva bhāvaniḥsvabhāvatāyāṁ nivartate||

athavā anyathāvatāryate-bhavatu nāma śūnyatābalādhānād bhāvavāsanāvinivṛttiḥ| tatpratiṣedhābhāvādabhāvābhiniveśastu kena vāryate ityata āha-yadā na labhyate ityādi| anyat sarvaṁ pūrvavat||

ayamatra samudāyārthaḥ-sarvadharmaśūnyatā hi bhāvābhiniveśaprahāṇāya upādīyate| sāpi śūnyatā śūnyatābhimukhīkaraṇāt paścāt prahīyate| yāpi ca kathaṁcid bhāvakalpanā jāyate, sāpi samanantaravicāreṇa nivartate| ata eva etatsamastakalpanājālavinivartanāya bhagavatyāṁ prajñāpāramitāyāṁ vistareṇa adhyātmaśūnyatādayo'ṣṭādaśa śūnyatāḥ proktāḥ| na ca śūnyatā bhāvād vyatiriktā, bhāvasyaiva tatsvabhāvatvāt| anyathā śūnyatāyā bhāvād vyatireke dharmāṇāṁ niḥsvabhāvatā na syāt| niḥsvabhāvatā tatsvabhāva iti prasādhitaṁ prāk| etadapi prajñāpāramitāyāmuktam-

punaraparaṁ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṁ caran sarvākārajñatāpratisaṁyuktairmanasikārairevaṁ pratyavekṣate-na rūpaśūnyatayā rūpaṁ śūnyam, rūpameva śūnyam, śūnyataiva rūpam| na vedanāśūnyatayā vedanā śūnyā, vedanaiva śūnyā, śūnyataiva vedanā| na saṁjñāśūnyatayā saṁjñā śūnyā, saṁjñaiva śūnyā, śūnyataiva saṁjñā| na saṁskāraśūnyatayā saṁskārāḥ śūnyāḥ, saṁskārā eva śūnyāḥ, śūnyataiva saṁskārāḥ| na vijñānaśūnyatayā vijñānaṁ śūnyam, vijñānameva śūnyam, śūnyataiva vijñānam|| iti vistaraḥ| uktaṁ ca-

yaḥ pratītyasamutpādaḥ śūnyatā saiva te matā|

bhāvaḥ svatantro nāstīti siṁhanādastavātulaḥ||iti|

[catuḥ-2.20]

iti na śūnyatā dharmād vyatiriktā| tasmācchūnyatāyāmapi nābhiniveśaḥ kartavyaḥ iti||

evaṁ sarvavikalpapratyastamayāt samastāvaraṇanirmuktirupajāyate ityupadarśayannāha yadā na bhāva ityādi-

yadā na bhāvo nābhāvo mateḥ saṁtiṣṭhate puraḥ|

tadānyagatyabhāvena nirālambā praśāmyati||35||

yadā na bhāvaḥ paramārthasatsvabhāvo materbuddheḥ saṁtiṣṭhate puro'grataḥ, na abhāvaḥ, nāpi bhāvavirahitalakṣaṇo'bhāvaḥ yadā mateḥ saṁtiṣṭhate puraḥ, tadā anyagatyabhāvena vidhipratiṣedhābhyāṁ gatyantarābhāvāt, ubhayānubhayapakṣayoretaddūyavidhipratiṣedhātmakatvāt, ābhyāmavyatiriktatayā anayoḥ saṁgrahe tāvapi saṁgṛhītāviti nirāśrayā, sadasatorālambanayorayogāt buddhiḥ praśāmyati upaśāmyati| sarvavikalpopaśamānnirindhanavahnivat nirvṛtimupayātītyarthaḥ||

kathaṁ tarhi sakalakalpanāvirahādanekakalpāsaṁkhyeyābhilaṣitaṁ parārthasaṁpadupāyabhūtaṁ buddhatvamadhigamya parārthamabhisaṁpādayati bhagavānityatrāha cintāmaṇiriti-

cintāmaṇiḥ kalpataruryathecchāparipūraṇaḥ|

vineyapraṇidhānābhyāṁ jinabimbaṁ tathekṣyate||36||

cintāmaṇiriti cintitaphaladātā ratnaviśeṣaḥ| kalpataruriti kalpitaphaladātā vṛkṣaviśeṣaḥ| sa yathā vikalpamantareṇāpi lokānāṁ yathābhavyamicchāyāḥ paripūraṇaḥ abhilāṣasya saṁpādakaḥ| jinabimbaṁ tathekṣyate iti saṁbandhaḥ| caturmārajayājjino bhagavān, pāpakadharmajayādvā| jinasya buddhasya bhagavataḥ bimbaṁ dvātriṁśatā mahāpuruṣalakṣaṇairvirājitaṁ śarīram| tathā tena prakāreṇa īkṣyate sarvakalpanābhāve'pi parahitasukhasaṁpādanasamarthaṁ pratīyate| kathaṁ punaretadiṣṭamātreṇa bhaviṣyatītyāha-vineyapraṇidhānābhyāmiti| vineyavaśāt ye buddhasya bhagavato vineyāḥ, tadupādhiphalaviśeṣapratilambhahetukuśalakarmaparipākāt, tadvaśāt| praṇidhānavaśācca, yatpūrvaṁ bodhisattvāvasthāyāmanekaprakāraṁ bhagavatā sattvārthasaṁpādanaṁ praṇihitaṁ tasyākṣepavaśāt, kulālacakrabhramaṇākṣepanyāyena anābhogena pravartanāt sarvasattvahitasukhasaṁpādanamupapadyate| yaduktam-

yasyāṁ rātrau tathāgato'bhisaṁbuddho yasyāṁ ca parinirvṛtaḥ, atrāntare tathāgatena ekamapyakṣaraṁ nodāhṛtam| tat kasya hetoḥ ? nityaṁ samāhito bhagavān| ye ca akṣarasvararutavaineyāḥ sattvāḥ, te tathāgatamukhādūrṇākośāduṣṇīṣāt dhvaniṁ niścarantaṁ śṛṇvantītyādi|

uktaṁ ca-

tasmin dhyānasamāpanne cintāratnavadāsthite|

niścaranti yathākāmaṁ kuḍyādibhyo'pi deśanāḥ||

tābhirjijñāsitānarthān sarvān jānanti mānavāḥ|

hitāni ca yathābhavyaṁ kṣipramāsādayanti te||iti|

[tattvasaṁgraha 3241-42]

catuḥstave'pyuktam-

nodāhṛtaṁ tvayā kiṁcidekamapyakṣaraṁ vibho|

kṛtsnaśca vaineyajano dharmavarṣeṇa tarpitaḥ||iti||

[catuḥ-1.7]

evamasādhāraṇaṁ kāraṇamākhyāya punaranyathā hetvavasthāyā eva sa tādṛśaḥ prabhāvāti-śayaviśeṣo yadanābhogena parārthasaṁpādanasamarthaphalamupajāyate iti vṛttadvayenopadarśayannāha yathā gāruḍika ityādi-

yathā gāruḍikaḥ stambhaṁ sādhayitvā vinaśyati|

sa tasmiṁściranaṣṭe'pi viṣādīnupaśāmayet||37||

yathā gāruḍiko viṣatatvavit labdhamantrasāmarthyaḥ stambhaṁ kāṣṭhamayaṁ vā anyadvā sādhayitvā mantreṇābhisaṁskṛtya mamābhāvādayameva sarvaviṣāpahāracaturo bhaviṣyatīti vinaśyati, svayamuparatavyāpāro bhavati| sa stambhaḥ tenābhimantritaḥ tasmin gāruḍike ciranaṣṭe'pi prabhūtakālamuparate'pi viṣādīnupaśāmayet, ādiśabdāt grahādivikāramapaharet| chāndasasamayaṁ paripālayatā mito'pi upadhāyā ṇici hrasvo na kṛtaḥ| saṁjñāpūrvakasya vidheranityatvādvā||

evaṁ dṛṣṭāntamupapādya dārṣṭāntike yojayannāha bodhicaryeti-

bodhicaryānurūpyeṇa jinastambho'pi sādhitaḥ|

karoti sarvakāryāṇi bodhisattve'pi nirvṛte||38||

yathāśabdastathetyākarṣayati| tathā bodhau bodhinimittaṁ buddhatvārthaṁ caryā [bodhicaryā] | bodhisattve'pi nirvṛte iti, bodhiḥ buddhatvam, ekānekasvabhāvaviviktamanutpannāniruddhamanucchedamaśāśvataṁ sarvaprapañcavinirmuktamākāśapratisamaṁ dharmakāyākhyaṁ paramārthatattvamucyate| etadeva ca prajñāpāramitāśūnyatātathatābhūtakoṭidharmadhātvādiśabdena saṁvṛtimupādāya abhidhīyate| idameva ca abhisaṁdhāyoktam-

dharmato buddhā draṣṭavyā dharmakāyā hi nāyakāḥ|

dharmatā cāpyavijñeyā na sā śakyā vijānitum||iti|

[vajracchedikā-26]

uktaṁ ca-

alakṣaṇamanutpādamasaṁskṛtamavāṅmayam|

ākāśaṁ bodhicittaṁ ca bodhiradvayalakṣaṇā||iti|

tatra [bodhiḥ] sattvamabhiprāyo'syeti bodhisattvaḥ| tasminnirvṛte'pi| apiśabdo bhinnakramaḥ| apratiṣṭhitanirvāṇatvena paramāṁ śāntiṁ gate'pi| hetvavasthānivṛttau phalāvasthāprāptau cetyarthaḥ| iti ubhayathāpi sarvathā kalpanāvirahe'pi sattvārthasaṁpādanamavikalamupadarśitaṁ bhavati||

syādetat-yadi bhagavānuparatasakalavikalpālambanatayā nivṛttasarvacittacaittavyāpāraḥ, kathaṁ tarhi tathāgatapūjā mahāphalā varṇyate ityāśaṅkayannāha acittake ityādi-

acittake kṛtā pūjā kathaṁ phalavatī bhavet|

saṁvṛticittavivikte bhagavati kṛtā upahṛtā pūjā kārāviśeṣaḥ kathaṁ phalavatī bhavet, saphalā syāt ? tatra asatyupabhoktari dāyakadānapatīnāṁ kathaṁ puṇyaṁ bhavet ? atrottaramāha tulyaivetyādi-

tulyaiva paṭhyate yasmāttiṣṭhato nirvṛtasya ca||39||

tulyaiva samaiva| paṭhyate āgame pratipādyate| yasmāt tiṣṭhato nirvṛtasya ca tasmāt phalavatī bhavediti yojanīyam| tiṣṭhato'parinirvṛtasya| nirvṛtasya nirupadhinirvāṇaṁ gatasya pūjāyā nāsti viśeṣaḥ| ayamabhiprāyaḥ-dvividhaṁ hi puṇyam-tyāgānvayaṁ ca, tyāgādeva yadutpadyate| paribhogānvayaṁ ca, deyadharmaparibhogād yadutpadyate| tatra yadi nāma nirvṛte bhagavati pratigrahīturabhāvāt paribhogānvayaṁ na bhaviṣyati puṇyam, parityāgānvayaṁ ca kena vāryate ? apratigṛhṇati kasmiṁścit kathaṁ parityāgānvayamapi puṇyam ? kiṁ punaḥ kāraṇaṁ sati pratigrahītari bhavitavyaṁ puṇyena, nāsati ? kasyacidapyabhāvāditi cet, idamakāraṇameva| yadi hi puṇyaṁ parānugrahādeva syāt, maitryādyapramāṇasamyagdṛṣṭibhāvanāyāṁ na syāt| tasmāt draṣṭavyaṁ svacittaprabhavaṁ parānugrahamantareṇāpi puṇyam| tathā vyatīte'pi guṇavati tadbhaktikṛtaṁ svacittādbhavat puṇyaṁ na virudhyate iti||

api ca sarvapuṇyapāpasadbhāve sarveṣāmāgamaḥ sākṣītyāha āgamāccetyādi-

āgamācca phalaṁ tatra saṁvṛtyā tattvato'pi vā|

kimatra upapattyantareṇa ? āgamāt bhagavatpravacanāt phalaṁ bhagavatpūjākṛtaṁ mahābhogatādilakṣaṇamavagamyate| tatreti nirvṛtānirvṛte bhagavati pūjāyām| etāvāṁstu viśeṣaḥ-kasyacit tat phalaṁ sāṁvṛtam, kasyacit punaḥ pāramārthikamabhimatam| evamanantaravicāramanādṛtya viśeṣeṇocyate| saṁvṛtyā tattvato'pi vā puṇyapāpakriyāyāḥ phalaṁ bhagavadāgamāt pratīyate, tatra ca āvayoravivāda eva tatra idamuktaṁ bhagavatā puṣpakūṭadhāraṇyām-

ye kecit siṁhavikrīḍita tathāgatasya pūjāṁ kariṣyanti tiṣṭhato vā parinirvṛtasya vā, sarve te triyānādekatareṇa yānena parinirvāsyanti| yaśca khalu siṁhavikrīḍita tathāgatamarhantaṁ samyaksaṁbuddhaṁ dṛṣṭvā cittaṁ prasādayet, prasannacittaḥ satkuryāt gurukuryāt mānayet pūjayet upacaret, lābhena cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānairupatiṣṭhet| yaśca parinirvṛtasya tathāgatasya sarṣapaphalamātradhātau śarīrapūjāṁ kuryāt, samo vipākaḥ pratikāṅkṣitavyaḥ| tathā pūjāyai nāsti viśeṣo nānākaraṇaṁ ca| iti||

uktaṁ ca-

tiṣṭhantaṁ pūjayedyastu yaścāpi parinirvṛtam|

samacittaprasādena nāsti puṇyaviśeṣatā||iti|

[divyā]

punaridamuktam-

yaśca khalu punaḥ siṁhavikrīḍita tathāgataṁ varṣaśataṁ vā varṣasahasraṁ vā sarvasukhopadhānenopatiṣṭhet, yaśca parinirvṛtasya tathāgatasya caitye bodhicittaparigṛhītaikapuṣpamāropayet, tathāgatapūjāyai jalāñjaliṁ copanāmayet, jalena copasiñcet, īṣikāpadaṁ vā dadyāt, nirmālyaṁ vā apanayet, upalepanapradānaṁ vā dīpapradānaṁ vā kuryāt, āttamanāḥ, ekakramapadavyatihāraṁ vā atikramya vācaṁ bhāṣeta-namastamai buddhāya bhagavate iti, mā te atra siṁhavikrīḍita kāṅkṣā vā vimatirvā vicikitsā vā, yadasau kalpaṁ vā kalpaśataṁ vā kalpasahasraṁ vā durgativinipātaṁ gacchet, nedaṁ sthānaṁ vidyate||iti|

etadavaśyamabhyupeyamiti [āha] satyabuddhe ityādi-

satyabuddhe kṛtā pūjā saphaleti kathaṁ yathā||40||

satyabuddhe paramārthasati bhagavati kṛtā pūjā saphaleti phalavatī, ityetadapi kathaṁ yatheti| kathamivetyudāharaṇamupadarśayati| nānyadatrodāharaṇamāgamāditi bhāvaḥ| tasmāt sarvathā bhagavatpūjāyāṁ phalasadbhāva āgamādavagamyate||

śūnyatāvāsanādhānādityādi yaduktam, tatra vaibhāṣikādayaḥ sarvadharmaśūnyatāyāḥ sarvāvaraṇaprahāṇamasahamānāḥ caturāryasatyadarśanabhāvanāṁ ca tadupāyamicchantaḥ prāhuḥ satyadarśanata ityādi-

satyadarśanato muktiḥ śūnyatādarśanena kim|

caturṇāmāryasatyānāṁ duḥkhasamudayanirodhamārgalakṣaṇānāṁ darśanataḥ upalabdhitaḥ| sākṣātkaraṇādityarthaḥ| darśanata ityupalakṣaṇam| bhāvanāto'pi draṣṭavyam| taduktam-

kleśaprahāṇamākhyātaṁ satyadarśanabhāvanāt|iti|

[abhi. ko. 6.1]

tatra vṛttasthasya śrutacintāvato bhāvanāyāṁ pravṛttasya aśubhānāpānasmṛtismṛtyupasthānabhāvanā niṣpattikrameṇa anityato duḥkhata śūnyato'nātmataśca ityetaiḥ ṣoḍaśabhirākāraiḥ duḥkhādisatyaṁ paśyataḥ uṣmagatādicaturnirvedhabhāgīyadvāreṇa duḥkhe dharmajñānakṣāntyādipañcadaśakṣaṇalakṣaṇasya darśanamārgasya, tataḥ paraṁ bhāvanāmārgasyādhigamāt, darśanabhāvanāheyatraidhātukakleśopakleśarāśiprahāṇāt kṣayānutpādajñānotpattirityāryasatyeṣu saṁkṣepato'bhisamayakramaḥ| itthamāryasatyadarśanato muktirucyate| tasmādata eva muktirastu, śūnyatādarśanena kim, śūnyatāyāḥ sarvadharmaniḥsvabhāvatāyā darśanena adhigamena| sākṣātkaraṇeneti yāvat| kim ? na kiṁcit prayojanam| tadaparasya mukterupāyasya vidyamānatvāt| atrāha na vinetyādi-

na vinānena mārgeṇa bodhirityāgamo yataḥ||41||

na upāyāntaramasti, tasmādityarthaḥ| idaṁ mahārthasya tattvam| tathā hi-sarva eva hi bhāvā āropitamanāropitaṁ ceti rūpadvayamudvahanti| tatra yat tadavidyāpravāhitamāropitaṁ rūpam, tat sarvajanasādhāraṇamiti na tadupalabdheḥ saṁkleśaprahāṇamupapadyate| anyathā sarve bālajanāstathāgatāḥ syuriti prācīnaprasaṅgaḥ| iti anāropitameva tattvamanupalambhayogena adhigamyamānamajñānāsravakṣayāya sāmarthyavadupalabhyate| tacca prajñayā vivecyamānaṁ sarvadharmānupalambhalakṣaṇamavasitamiti sarvadharmaśūnyataiva sarvāvaraṇavibhramaprahāṇāya paṭīyasītyavagamyate| iti yuktito nirūpitaṁ prāk, nirupayiṣyate ca paścāt| iha punarāgamata eva enamarthamavagrāhayitum-

na vinānena mārgeṇa bodhirityāgamo yataḥ|

ityuktavān|yaduktaṁ prajñāpāramitāyām-

bhagavānāha-iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṁ caran rūpaṁ bhāva iti na bhāvayati| vedanāṁ bhāva iti na bhāvayati| saṁjñāṁ bhāva iti na bhāvayati| saṁskārān bhāva iti na bhāvayati| yāvat mārgākārajñatāṁ bhāva iti na bhāvayati| yāvat sarvākārajñatāṁ bhāva iti na bhāvayati| sarvavāsanānusaṁdhikleśaprahāṇaṁ bhāva iti na bhāvayati| tatkasya hetoḥ ? nāsti bhāvasaṁjñinaḥ prajñāpāramitābhāvanā| yāvat nāsti bhāvasaṁjñino dānapāramitābhāvanā| nāsti bhāvasaṁjñino'bhāvaśūnyatābhāvanā| nāsti bhāvasaṁjñinaḥ ṣaḍabhijñābhāvanā| yāvat nāsti sarvasamādhisarvadhāraṇīmukhatathāgatabalavaiśāradyapratisaṁvinmahāmaitrīmahākaruṇāveṇikabuddhadharmāṇāṁ bhāvanā| tatkasya hetoḥ ? tathā hi sa bhāvaḥ eṣo'hamiti dvayorantayoḥ saktaḥ| dāne śīle kṣāntau vīrye dhyāne prajñāyām| eṣo'hamiti dvayorantayoḥ saktaḥ| yaśca dvayorantayoḥ saktaḥ, tasya nāsti mokṣaḥ| tatkasya hetoḥ ? nāsti subhūte bhāvasaṁjñino dānam, yāvat nāsti prajñā, nāsti mārgaḥ, nāsti jñānam, nāsti prāptiḥ, nāsti abhisamayaḥ, nāstyānulomikī kṣāntiḥ, nāsti rūpasya parijñā, nāsti vedanāyāḥ parijñā, yāvat nāsti pratītyasamutpādasya parijñā| nāsti ātmasattvajīvajantupoṣapudgalanujamānavakārakavedakajānakapaśyakasaṁjñāyāḥ parijñā| yāvat nāsti sarvavāsanānusaṁdhikleśaprahāṇasya parijñā| kutaḥ punarasya mokṣo bhaviṣyatīti||

ata eva punastatraivoktam-

bhagavānāha-evametat kauśika, evametat| ye'pi te'bhūvannatīte'dhvani tathāgatā arhantaḥ samyaksaṁbuddhāḥ, te'pi imāmeva prajñāpāramitāmāgamya anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ| ye'pi te bhaviṣyanti anāgate'dhvani tathāgatā arhantaḥ samyaksaṁbuddhāḥ, te'pi imāmeva prajñāpāramitāmāgamya anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyante| ye'pi te etarhi daśadiglokadhātuṣu aprameyāsaṁkhyeyeṣu tathāgatā arhantaḥ samyaksaṁbuddhāstiṣṭhanti, dhriyante yāpayanti dharmaṁ deśayanti, te'pi imāmeva prajñāpāramitāmāgamya anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ| ye'pi te'bhūvannatītānāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ śrāvakāḥ, ye'pi te bhaviṣyanti anāgatānāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ śrāvakāḥ, ye'pi te etarhi pratyutpannānāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ śrāvakāḥ, te'pi imāmeva prajñāpāramitāmāgamya pratyekabodhiṁ prāptāḥ, prāpsyanti prāpnuvanti ca| tatkasya hetoḥ ? atra prajñāpāramitāyāṁ sarvāṇi trīṇi yānāni vistareṇopadiṣṭāni| tāni punaranimittayogena anupalambhayogena anutpādayogena asaṁkleśayogena avyavadānayogena, yāvat tatpunaḥ lokavyavahāreṇa aparamārthayogena| iti vistaraḥ||

uktaṁ ca-

buddhaiḥ pratyekabuddhaiśca śrāvakaiśca niṣevitā|

mārgastvamekā mokṣasya nāstyanya iti niścayaḥ||iti||

[prajñāpāramitāstutiḥ]

etanmahāyānavacanamasahamāna āha nanvasiddhamityādi-

nanvasiddhaṁ mahāyānaṁ

nanu bhoḥ śūnyatāvādin, mahāyānamāgamatvena mama asiddham, asaṁmatam, tadasyopanyāso na sādhanatayā sādhuḥ| atra parasya samānaparihāradūṣaṇamāha kathamityādinā-

kathaṁ siddhastvadāgamaḥ|

yadi mahāyānamasiddham, kathaṁ kena prakāreṇa tvadīyāgamo bhagavadvacanamiti siddhaḥ ? tatra na kiṁcidāgamatvaprasādhakaṁ pramāṇamutpaśyāmaḥ| paraḥ parihāramāha yasmāditi-

yasmādubhayasiddho'sau

yasmāt kāraṇāt ubhayasya tava mama ca siddhaḥ āgamatvena niścito'sau mamāgamaḥ| na hi madāgame bhavato'pi mahāyānānuyāyino buddhavacanatvena vipratipattirasti, tasmāt siddho'sau| na tu mahāyāne mama saṁpratipattiḥ, yena idamevottaraṁ bhavato'pi syāt| siddhāntavādī āha-

na siddhau'sau tavāditaḥ||42||

iti| yadyapi ubhayasiddhatvaṁ tvadāgamasya āgamasiddhau hetuḥ, tadāpi naitadvaktavyam, asiddhatvāt| yasmāt tavaiva tāvadasau tvadāgamaḥ na siddhaḥ| kadā ? ādau tatsvīkārāt pūrvam| na hi abhyupagamāt prāk tava kathaṁcidapyasau siddhaḥ, iti ubhayasiddhatvamasiddhatvādasādhanam||

yadyapi ubhayasiddhatvamasiddham, idaṁ tarhi sādhanamastu-yad guruśiṣyaparaṁparayā āmrāyāyātaṁ buddhavacanatvena, yacca sūtre'vatarati, vinaye saṁdṛśyate, dharmatāṁ [pratītyasamutpādaṁ] ca na vilomayati, tad buddhavacanaṁ nānyat| ityatrāha yatpratyayetyādi-

yatpratyayā ca tatrāsthā mahāyāne'pi tāṁ kuru|

yaḥ pratyayo nibandhanam asyā āsthāyāḥ, sā tathoktā| yatpratyayā yannibandhanā| āsthā ādeyatā ādaraḥ| tatra svāgame| tāṁ tatpratyayāmāsthām iha mahāyāne'pi kuru vidhehi| mahāyāne'pi uktasya āsthākāraṇasya vidyamānatvāt| idaṁ punaḥ sarvapravacanasādhāraṇamavyabhicāri lakṣaṇaṁ yaduktamadhyāśayasaṁcodanasūtre-

api tu maitreya caturbhiḥ kāraṇaiḥ pratibhānaṁ sarvabuddhabhāṣitaṁ veditavyam| katamaiścaturbhiḥ ? iha maitreya pratibhānamarthopasaṁhitaṁ bhavati nānarthopasaṁhitam| dharmopasaṁhitaṁ bhavati nādharmopasaṁhitam| kleśaprahāyakaṁ bhavati na kleśavivardhakam| nirvāṇaguṇānuśaṁsasaṁdarśakaṁ bhavati na saṁsāraguṇānuśaṁsasaṁdarśakam| etaiścaturbhiḥ| peyālaṁ| yasya kasyacinmaitreya etaiścaturbhiḥ pratibhāti pratibhāsyati vā, tatra śrāddhaiḥ kulaputraiḥ kuladuhitṛbhirvā buddhasaṁjñā utpādayitavyā| śāstṛsaṁjñāṁ kṛtvā sa dharmaḥ śrotavyaḥ| tatkasya hetoḥ? yat kiṁcinmaitreya subhāṣitam, sarvaṁ tadbuddhabhāṣitam| tatra maitreya ya imāni pratibhānāni pratikṣipet-naitāni buddhabhāṣitānīti, teṣu ca agauravamutpādayet, pudgalavidveṣeṇa tena sarvaṁ buddhabhāṣitaṁ pratibhānaṁ pratikṣiptaṁ bhavati| dharmaṁ pratikṣipya dharmavyasanasaṁvartanīyena karmaṇā apāyagāmī bhavati||

tadatra dharmatāyā avilomanameva samyaglakṣaṇamuktam| uktaṁ ca-

yadarthavaddharmapadopasaṁhitaṁ

tridhātusaṁkleśanibarhaṇaṁ vacaḥ|

bhavecca yacchāntyanuśaṁsadarśakaṁ

taduktamārṣaṁ viparītamanyathā||iti|

etanmahāyāne sarvamastīti kathamupādeyaṁ na syāt ? yaduktam "na siddho'sau tavāditaḥ" iti, tatra paro viśeṣamabhidhatte| na bravīmi yadāvayordvayoḥ siddhamubhayasiddhamiti, kiṁ tarhi āvābhyāmanyeṣāmubhayeṣāṁ madāgamaḥ siddha ityupādeyaḥ, na mahāyānam, etadviparītatvāt| tena nopādeyamityāha anyobhayeṣṭetyādi-

anyobhayeṣṭasatyatve vedāderapi satyatā||43||

yadi āvayorvivādārūḍhatvāt āvābhyāmanye ye kecidapratipannā ubhaye, teṣāmiṣṭaṁ abhimatam| saṁmatamiti yāvat| tasya satyatve yathārthatve abhyupagamyamāne sati vedāderapi satyatā vedavākyasya codanālakṣaṇasya| ādiśabdāt kaṇādādivacanasyāpi| satyatā amṛṣārthatā syāt| tatrāpi vādiprativādibhyāmanyonyobhayasaṁmatiḥ saṁbhāvyate, iti tadapyupādeyaṁ bhavataḥ syāt| tasmānnāyamapi viśeṣaḥ||

athāpi syāt-madāgame buddhavacanatve'vivādaḥ, na tu mahāyāne| tena sa upādeyo netaradityāśaṅkayannāha savivādaṁ mahāyānamityādi-

savivādaṁ mahāyānamiti cedāgamaṁ tyaja|

tīrthikaiḥ savivādatvātsvaiḥ paraiścāgamāntaram||44||

savivādaṁ savipratipattikaṁ mahāyānam| kecid buddhavacanatayā pravṛttyaṅgamicchanti, kecit tadviparītasamāropānnecchanti, iti hetoḥ, cet yadi na grāhyam, tadā āgamaṁ tyaja, svāgamamapi vijahīhi, so'pi pravṛttyaṅgaṁ na syāt| kasmāt ? tīrthikairmīmāṁsakādibhiḥ savivādatvāt vipratipattisaṁbhavāt parityāgamarhati| na kevalaṁ tīrthikaiḥ, api tu svayūthyairityāha-svairiti| caturnikāyamaṣṭādaśabhedabhinnaṁ bhagavataḥ śāsanam| tatra ekasyaiva nikāyasya anekabhedasaṁbhavāt svayūthyairapi parasparavivādaḥ saṁbhavati| svairiti svanikāyāntargatabhedāntarāvasthitaiḥ| parairiti anyanikāyavyavasthitaiḥ| cakāraḥ pūrvāpekṣayā samuccayārthaḥ| savivādatvāt āgamāntaraṁ tyajeti saṁbandhaḥ| tvadabhyupagatādāgamādanya āgamaḥ āgamāntaram| tadapi savivādatvānna svīkāramarhati| tvadāgamasyāpi aparāpekṣayā savivādatvaṁ samānamiti parityāge tulya eva nyāyaḥ| athavā| svairiti ekabhedavyavasthitaiḥ sautrāntikābhidharmikavainayikaiḥ parasparaṁ savivādatvāt sūtrābhidharmavinayāḥ parityāgamarhanti| asti hi ekabhedāvasthitānāṁ sautrāntikādīnāmanyonyaṁ vivādaḥ| parairiti ekanikāyāśritabhedāntaragataiḥ| etena yaduktamguruparva[śiṣya?]krameṇāmnāyāyātaṁ buddhavacanamityādi, tadanenaiva pratyākhyātaṁ draṣṭavyam| na hi avismṛtasaṁpradāyānāmanyonyasya vivādo yuktaḥ| na ca sarvajñavacaneṣu parasparahatirasti| na ca sūtrābhidharmavinayānāṁ parasparamekavākyatā bhavataḥ saṁbhavati| tat kathaṁ sūtrādisaṁsyandanaṁ buddhavacanatve heturuktam ? tasmād yatkiṁcidetat||

evaṁ samānaparihāradūṣaṇatāmabhidhāya punarviśeṣeṇa parasyābhyupagame dūṣaṇamudbhāvayannāha-

śāsanaṁ bhikṣutāmūlaṁ bhikṣutaiva ca duḥsthitā|

śāsanamityādinopakramate-śāsanaṁ bhagavatā hitāhitasvīkāraparihāradeśanālakṣaṇam| tacca bhikṣutāmūlam| athavā| āgamavipratipattimānuṣaṅgikīṁ parisamāpya yaduktam-

satyadarśanato muktiḥ śūnyatādarśanena kim| [9.41]

iti nirācikīrṣannāha-śāsanamityādi| śāsanam-idaṁ kartavyamidaṁ na kartavyamityājñāpraṇayanam| tad bhikṣutāmūlam| bhikśubhāvo bhikṣutā, saiva mūlaṁ kando yasyeti tattathoktam, tatpratiṣṭhitatvāt| yathā kila dṛḍhamūlo vṛkṣaḥ ciramavasthitimanubhavan kāṇḍaśākhāpraśākhāpatrapuṣpaphalacchāyādānasaṁtāpādyapaharaṇasamartho bhavati, tathā bhagavato'pi śāsanakalpapādapobhikṣutākandamāsādya smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgadhyānārūpyasamādhisamāpatti-

bodhipākṣikāryāṣṭāṅgikamārgaśrāmaṇyaphalasaṁpannaḥ ṛddhiprātihāryādibhiḥ kleśoṣmasaṁtāpādyapaharaṇapaṭurbhavati, iti bhikṣutāyā mūlasādharmyam| tatra saṁjñābhikṣuḥ, pratijñābhikṣuḥ, bhikṣaṇaśīlo bhikṣuḥ, jñapticaturthakarmaṇopasaṁpanno bhikṣuḥ, bhinnakleśo bhikṣuḥ iti pañcaprakāro bhikṣuḥ| tatra caturthapañcamaṁ dvayamagryam, itareṣāṁ samānābhidhānamātrābhidheyatvāt| tadubhayamapi śāsanāvasthānanidānamaviruddham| tatrāpi bhinnakleśo bhikṣuḥ pradhānam| tasyaiveha grahaṇam| tadbhāvo bhikṣutā| sā ca āryasatyadarśanato na saṁgacchate ityāha-bhikṣutaiva cetyādi| bhikṣutā bhinnakleśatā| kleśaprahāṇamiti yāvat| co vaktavyāntaraṁ samuccinvan hetau vartate| yasmāt sā bhikṣutaiva duḥsthitā, śūnyatādarśanamantareṇa asamañjasā kevalasatyadarśanato na yujyate| tasmāt satyadarśanato muktiriti na vaktavyamityabhiprāyaḥ| keṣāṁ sā duḥsthitā ? sāvalambanacittānāmiti| sahāvalambanena vastvabhiniveśena vartate iti sāvalambanam, tattādṛśaṁ cittaṁ yeṣāṁ yogināṁ te tathoktāḥ, teṣāmiti| yataḥ te duḥkhādisatyaṁ kleśavisaṁyogaṁ ca vastutvenāvalambante iti mataṁ bhavatām| atasteṣāmupalambhadṛṣṭīnāṁ duḥsthitā, na nirālambanacittānām||

yatpunaruktaṁ-satyadarśanato muktiriti, tadvikalpanīyam| dvidhā hi satyadarśanaṁ saṁbhāvyate, paramārthataḥ saṁvṛtito vā| tad yadādyo vikalpaḥ, tadā nāsmākaṁ vipratipattiḥ, asmatpakṣasya pradhānatvāt, sarvadharmāṇāmasmābhiḥ paramārthato darśanābhyupagamāt| atha dvitīyaḥ, tanna sahāmahe, yuktivirodhāt| na hi saṁvṛtisatyadarśanānmuktirutpadyate, sarvasattvānāṁ muktiprasaṅgāt| tathā hi yuktyāgamābhyāṁ tattvātattvavivecanāt, paramārthasatyamevātra kleśaprahāṇāya niścīyate na saṁvṛtisatyam| tacca sarvadharmānupalambhalakṣaṇam| na hi tadantareṇa saṁkleśanivṛttiryujyate| yāvadbhāvābhiniveśaḥ, tāvat kalpanā na nivartate, yāvacca kalpanā tāvadakhaṇḍitamahimānaḥ saṁkleśāḥ cittasaṁtānamadhyāvasanti| yāvacca saṁkleśāḥ tāvat karmanirmitajanmaparaṁparāprasavaḥ saṁsāro'pi sutarāmavyāhataprasaraḥ pravartate| tasmāt sarvadharmaśūnyataiva avidyāpratipakṣatvāt saṁsārasaṁtativicchittiheturavasīyate, na kevalaṁ satyadarśanam| idameva ācāryapādairuktam-

muktistu śūnyatādṛṣṭestadarthāśeṣabhāvanā||iti|

yathāāryasatyāni satyadvaye'ntarbhavanti tathopadarśitameva prāk| ityalamatiprasaṅgena| api ca-

sāvalambanacittānāṁ nirvāṇamapi duḥsthitam||45|

iti na kevalaṁ bhikṣutā, kiṁ tarhi nirvāṇamapi, ityaperarthaḥ| nirvāṇaṁ kleśavisaṁyogānnirupadhiśeṣaṁ duḥsthitaṁ durghaṭam||

tatra bhikṣutāyāstāvadasaṁgatimāha-

kleśaprahāṇānmuktiścettadanantaramastu sā|

yadi ca āryasatyadarśanataḥ kleśāḥ prahīyante, tato vimuktirupajāyate, tadā tadanantaraṁ kleśaprahāṇāt samanantaramevāstu sā muktirbhavastu| bhavatu evam| ko vai nāma anyathā brūte ? naitadasti, kuta ityāha-

dṛṣṭaṁ ca teṣu sāmarthyaṁ niṣkleśasyāpi karmaṇaḥ||46||

co hetau| dṛṣṭaṁ pratipannam| āgamataḥ| yasmāt teṣu prahīṇakleśeṣu āryamaudgalyāyanāryāṅgulimālaprabhṛtiṣu sāmarthyaṁ phaladānaṁ prati śaktiḥ| tasmānna tadanantarameva muktirasti| kasya sāmarthyaṁ dṛṣṭam ? karmaṇaḥ śubhāśubhalakṣaṇasya| kiṁ pūrvamanāryāvasthāyāṁ kleśasahitasya ? netyāha-akleśasyāpi kleśasahakārirahitasyāpi karmaṇaḥ||

nanu ca satyadarśanādavidyādi prahīyate, tatprahāṇāt saṁskārādiprahāṇakrameṇa tṛṣṇāpi prahīyate| tṛṣṇāviparyāsamatī ca punarbhavotpattinimitte| tataśca tayorabhāvāt tuṣarahitasya bījasyeva karmaṇaḥ sadbhāve'pi na kiṁcidvihanyate iti| taduktam-

mithyājñānatadudbhūtatarṣasaṁcetanāvaśāt|

hīnasthānagatirjanma tyaktvā caitanna jāyate||iti|

athavā| tṛṣṇaiva kevalā punarbhavakāraṇam, samudayākāratvāt| uktaṁ hi bhagavatā-

tatra katamat samudayāryasatyam? yeyaṁ tṛṣṇā paunarbhavikī nandīrāgasahagatā tatratatrābhi-

nandinī, yaduta kāmatṛṣṇā bhavatṛṣṇā vibhavatṛṣṇā ceti||

tadevaṁ yasya tṛṣṇā nāsti, tasya prahīṇasamudayasya kāraṇābhāvāt na punarjanmasaṁbhavaḥ| iti parābhiprāyamutthāpayannāha-

tṛṣṇā tāvadupādānaṁ nāsti cetsaṁpradhāryate|

avidyāprahāṇāt tṛṣṇā punarbhavopādānaṁ kāraṇaṁ tāvannāsti, na vidyate cedyadi saṁpradhāryate niścīyate, tadā naitadvaktavyam| yataḥ upalambhadṛṣṭīnāmavidyāprahāṇamanupapannam| tadbhāvāt tṛṣṇāprahāṇasyāpyabhāvāt| bhavatu vā, tathāpyabhidhīyate-

kimakliṣṭāpi tṛṣṇaiṣāṁ nāsti saṁmohavat satī||47||

akliṣṭāpi satī kleśāsaṁprayuktāpi tṛṣṇā kimeṣāṁ bhavadyogināṁ nāsti na saṁbhavati| kathamiva ? saṁmohavat akliṣṭājñānavat||

itthamapi tṛṣṇā niṣeddhumaśakyetyāha-

vedanāpratyayā tṛṣṇā vedanaiṣāṁ ca vidyate|

sparśapratyayā vedanā, vedanāpratyayā ca tṛṣṇā| sā vedanā tṛṣṇākāraṇameṣāmasti| tṛṣṇā tu tatkāryam, avikale'pi kāraṇe na samasti iti kathamabhidhātuṁ śakyate ? niravidyasya vedanāyāmapi tṛṣṇā na bhavatīti cet, na| bhāvābhiniveśināṁ niravidyatvameva asiddham, ityuktam| tato yadi akliṣṭājñānavat nābhyupagamyate tṛṣṇā, tathāpi śūnyatādarśanamantareṇa nyāyabalādāpatati| ayamatra samudāyārthaḥ-yadā muktasaṁtāne'pi karmaṇaḥ phaladānasāmarthyamupalabhyate, tṛṣṇā ca vedanāsadbhāve saṁbhāvyamānā, tadā kleśaprahāṇamapi saṁdihyamānaṁ kathamiva vimuktau niścayaṁ kuryāt ? tasmānna śūnyatāmantareṇa bhikṣutā susthitā pratibhāsate iti| yaduktam-

sāvalambanacittānāṁ nirvāṇamapi duḥsthitam|

iti, tadupapādayannāha-

sālambanena cittena sthātavyaṁ yatra tatra vā||48||

sālambanena sopalambhena cittena sthātavyamāsaktavyam| yatra tatra vā yatra tatra āsaṅgasthāneṣu āryasatyādiṣu tadbhāvanāphaleṣu vā| āsaṅgasaṁbhāvanāyāṁ na punarjanmanivṛttiriti kathaṁ punarjanmasaṁbhāvanāyāṁ nirvāṇamapi na saṁdigdhaṁ syāt ?

tasmāduktaśūnyataiva nirvāṇakāraṇamuktetyāha-

vinā śūnyatayā cittaṁ baddhamutpadyate punaḥ|

yathāsaṁjñisamāpattau bhāvayettena śūnyatām||49||

vinā śūnyatayā śūnyatāmantareṇa cittaṁ vijñānaṁ sālambanaṁ baddhaṁ saṁyatam ālambanāsaṅgapāśena| utpadyate punaḥ, samādhibalāt kiyatkālaṁ nivṛttamapi punarutpattimad bhavati| kva punaridaṁ dṛṣṭamityāha-yathā asaṁjñisamāpattau iti| yathā asaṁjñisamāpattiṁ samāpadyamānānāṁ tāvatkālaṁ cittacaittanirodhe'pi punastadutpattiḥ syāt, tathā anyatrāpi ityarthaḥ| upalakṣaṇaṁ caitat| yathā nirodhasamāpattāvityapi draṣṭavyam| atha vā| yathā asaṁjñisamāpattiṁ samāpadya asaṁjñiṣu deveṣu upapadyamānānāmanekakalpaśataṁ yāvanniruddhānāmapi tatsamāpattivipākaphalaparisamāptau cittacaittānāṁ punarutpattiḥ, tathā| yataḥ śūnyatāmantareṇa na bhikṣutā na nirvāṇamupapadyate, tataḥ ubhayārthināṁ śūnyataiva bhāvanīyetyāha bhāvayedityādi| yena kāraṇena vinā śūnyatayā cittaṁ baddhamutpadyate punaḥ, tena kāraṇena nirvāṇādyarthī śūnyatāmeva bhāvayet| tadbhāvanā hi kleśaprahāṇaṁ nirvāṇaṁ cādhigamayati| na kevalaiva satyādibhāvaneti yāvat, sālambanatvāt| yaduktamāryavajracchedikāyāṁ prajñāpāramitāyām-

tat kiṁ manyase subhūte api tu strotaāpannasyaivaṁ bhavati-mayā strotaāpattiphalaṁ prāptamiti ? subhūtirāha-no hīdaṁ bhagavan| tatkasya hetoḥ ? na hi bhagavan kiṁcidāpannaḥ, tenocyate strotaāpanna iti| na rūpamāpanno na śabdān na gandhān na rasān na spraṣṭavyāni na dharmānāpannaḥ, tenocyate strotaāpanna iti| saced bhagavan strotaāpannasyaivaṁ bhavet-mayā strotaāpattiphalaṁ prāptamiti, sa eva tasya ātmagrāho bhavet sattvagrāho jīvagrāhaḥ pudgalagrāho bhavet| peyālaṁ| tatkiṁ manyase subhūte api nu arhata evaṁ bhavati-mayārhattvaṁ prāptamiti ? subhūtirāha-no hīdaṁ bhagavan| tatkasya hetoḥ ? na kaściddharmo yo'rhannāma| sacedbhagavan arhata evaṁ bhavet-mayārhattvaṁ prāptamiti, sa eva tasyātmagrāho bhavet| peyālaṁ| bhagavānāha-tasmāttarhi subhūte bodhisattvena mahāsattvena evamapratiṣṭhitaṁ cittamutpādayitavyam, na kvacit pratiṣṭhitaṁ cittamutpādayitavyam, na rūpapratiṣṭhitaṁ cittamutpādayitavyam, na śabdagandharasaspraṣṭavyapratiṣṭhitaṁ cittamutpādayitavyamiti|

tasmācchūnyataiva bodhimārga iti sthitam||

yatsūtre'vataredityādi anuṣṭuptrayaṁ kenacit pratikṣiptamiva lakṣyate, apakramaniveśitatvāt| āgamavipratipattirasya vicārasya prastāvaḥ| śāsanaṁ bhikṣutetyādiṣu āgamavivādāt, prakramāntaratvāt pūrvameva vaktumucitam| anenāntaritasya vivādasya punarupakramo granthakārasya prastāvākauśalaṁ syāt| yatpratyayetyādinā ca prāktanavṛttadvayārthasyābhihitatvāt| mahākāśyapamukhyairityādivacanasyāślīlatvāt granthakārāprayuktamiti niścitam| tasmāt prakṣepa evāyamiti||

syādetat-yathā sālambanacittasyāsaṅgasaṁbhavāt na muktiḥ syāt, tathā śūnyatāyāmapi bhayamupajāyāte| tadvaramubhayaparihāreṇa saṁsāra eva sthitiryuktetyāha-

saktitrāsāttvanirmuktyā saṁsāre sidhyati sthitiḥ|

mohena duḥkhināmarthe śūnyatāyā idaṁ phalam||53||

saktirāsaṅgaḥ| trāso bhayam| śūnyatāśravaṇāt, tadarthāparijñānāt| saktitrāsamiti samāhāraḥ| tasmādubhayapakṣaparihāreṇa saṁsāre traidhātukasvabhāve sidhyati sthitiravasthānamupajāyate| tuśabdaḥ punardoṣaparihārārtham| idaṁ tu śūnyatābhyupagame dūṣaṇaṁ syāt| sādhāraṇaṁ dūṣaṇamiti yāvat| kutaḥ ? anirmuktyā| hetau tṛtīyā| mukterabhāvādityarthaḥ| katameṣām ? duḥkhināṁ pañcagatisaṁsāre jātyādiduḥkhapīḍitānāṁ satām| katham ? arthe arthaviṣaye| mohena avidyayā| ālambanāsaṅgeneti yāvat| ataḥ śūnyatāyā idaṁ phalam, yat punarapi nivṛtya saṁsāre'vasthānam| ayamabhiprāyaḥ-yathā śūnyatāvyatirekeṇa upalambhadṛṣṭerna muktiḥ syāt, tathā viṣayāsaṅgasukhacetāḥ sarvadharmaśūnyatābhayabhītakātaraḥ varaṁ saṁsāra evāvasthānamiti manyamāno bālaḥ praśamasukhavimukho vinivṛtya jātyādiduḥkhamanubhavan punastatraivāvatiṣṭhate iti kimanayā prasādhitamiti||

anye tu saktitrāsāntanirmuktayeti pāṭhaṁ manyamānā evaṁ vyācakṣate-sakterhetutvāt saktirāsaṅgasthānam| trāsahetutvāt trāso bhayasthānam| tāveva antau saktitrāsāntau| śāśvatocchedāntau ityarthaḥ| tathā hi-śāśvatadṛṣṭerāsaktiḥ, ucchedadṛṣṭeśca trāso jāyate| tayornirmuktayā parityāgena| pūrvavat tṛtīyā| yat paramārthavicāreṇa śāśvatāntavivarjanam, saṁvṛtisatyābhyupagamena ca ucchedāntaparityāgaḥ, iti samāropāpavādāntaparihārānmadhyamā pratipattiriyamupadarśitā bhavati| tathā ca kiṁ saṁpadyate ityāha-saṁsāre sidhyati sthitiḥ| prajñayā saṁsāradoṣāliptasya karuṇāparatantratvāt saṁsāre sidhyati niṣpadyate sthitiravasthānam| kimartham ? duḥkhināmarthe paraduḥkhaduḥkhitayā duḥkhināṁ saṁsāriṇāmarthe, tadduḥkhasamuddharaṇābhilāṣāt||

nanu saṁsāriṇo nāma paramārthato na santyeva, tat kathaṁ tadavasthānamityatrāha-mohena viparyāsena saṁvṛtyā sattvasyopalambhāt| etacca "duḥkhavyupaśamārthaṁ tu kāryamoho na vāryate " [9.77] ityatra paścād vyaktīkariṣyate| tasmācchūnyatāyā idaṁ phalam, yatkaruṇayā saṁsāre'vatiṣṭhamāno'pi śūnyatādarśanāt saṁsāradoṣairna lipyate| idamapratiṣṭhitanirvāṇatā śūnyatāyāḥ phalam, śūnyatāmantareṇa asyābhāvāt| tasmādāsaṁsāraṁ sattvārthamavasthānamicchadbhiḥ śūnyataiva bhāvayitavyā||

etat sarvamupasaṁhāreṇopadarśayannāha-

tadevaṁ śūnyatāpakṣe dūṣaṇaṁ nopapadyate|

tadetat evamuktakrameṇa śūnyatāpakṣe uktaṁ dūṣaṇam-śūnyatāyāṁ trāsāt saṁsārāvasthānalakṣaṇaṁ nopapadyate na saṁgacchate vakṣyamāṇasamādhānāt| iti prathamapakṣe yojanā| yata evam-

tasmānnirvicikitsena bhāvanīyaiva śūnyatā||54||

nirgato vicikitsāyā nirvicikitsaḥ niḥsaṁdehaḥ| tena satā bhāvanīyaiva abhyasanīyaiva śūnyatā sarvadharmaniḥsvabhāvatā anupalambhayogena||

etena yaduktam-"na vinānena mārgeṇa" [9.41] tadupasaṁhṛtaṁ bhavati| yatpunaruktam "śūnyatādarśanena kim", tatra śūnyatāyā viśeṣamāha-

kleśajñeyāvṛtitamaḥpratipakṣo hi śūnyatā|

śīghraṁ sarvajñatākāmo na bhāvayati tāṁ katham||55||

kleśā rāgādayaḥ| jñeyaṁ pañcavidham| āvṛtiśabdastu ubhayatra saṁbadhyate| kleśā evāvṛtiḥ| jñeyaṁ ca āvṛtirāvaraṇamiti vibhajya yojanīyam| jñeyameva samāropitarūpatvādāvṛtiḥ, saiva tama iva tamaḥ, vastutattvāvaraṇāt, tasya pratipakṣaḥ prahāṇahetuḥ| hi yasmāt śūnyatā, tasmāt śīghraṁ tvaritaṁ sarvajñatāyāṁ buddhatve kāmo'bhilāṣo yasyāsau tathoktaḥ| sarvajñatāṁ kāmayate iti vā sarvajñatākāmaḥ| na bhāvayati tāṁ kathamiti, tāṁ śūnyatāṁ kathaṁ na bhāvayati nābhyasyati? api tu mahatā yatnena bhāvayedeva||

yadapyuktam-trāsācchūnyatāyāṁ pravṛttirna syāt, tadapi na yuktamityāha-yadduḥkhetyādi| dvitīyapakṣe punaritthamavatāraṇīyam-astyeva śūnyatāyāmeṣo'nuśaṁsaḥ, kevalaṁ prathamata eva tatra saṁtrāsātpravṛttirna syāditi | āha-

yadduḥkhajananaṁ vastu trāsastasmātprajāyatām|

śūnyatā duḥkhaśamanī tataḥ kiṁ jāyate bhayam||56||

yadvastu duḥkhajananaṁ pīḍākaram, tasmādvastunaḥ sakāśāt trāsaḥ bhayaṁ jāyatāṁ nāma| śūnyatā punaḥ pratyuta duḥkhaśamanī sarvasāṁsārikaduḥkhāpahantrī| tataḥ tasyāḥ śūnyatāyāḥ kiṁ kiṁnimittaṁ abhayasthāne kātarasya janasya bhayaṁ jāyate ? sarvaguṇanidānatvāt premaiva tasyāmucitamiti bhāvaḥ||

ātmagrahajanitāhaṁkāraprasūtaṁ hi bhayamatattvavidāmutpadyate| sa cātmā kalpanāsamāropitamūrtiriti ahaṁkāro'pi tadabhāvādanāspada ityupadarśayannāha-

yatastato vāstu bhayaṁ yadyahaṁ nāma kiṁcana|

ahameva na kiṁciccedbhayaṁ kasya bhaviṣyati||57||

yatastato vā bhayābhayasthānāt astu bhavatu bhayam| kadā ? yadi ahaṁ nāma kiṁcana| ahamiti ahaṁpratyayasya viṣayaḥ kathitaḥ| ahaṁ nāma ahaṁpratyayavedyaṁ yatkiṁcana kiṁcidvastu syāt| avyaktanirdeśānnapuṁsakatā| tadā yuktameva bhayam| yadā punarahameva na kiṁcit na vastusat vicāryamāṇamahaṁ kiṁcit śabdavikalpamātrādanyata, tadā bhayaṁ kasya ? ahamityasyābhāvāt| bhaviṣyati utpatsyate| ito'pi vicārāt trāso nivartate iti bhāvaḥ| taduktam-

nāsmyahaṁ na bhaviṣyāmi na me'sti na bhaviṣyati|

iti bālasya saṁtrāsaḥ paṇḍitasya bhayakṣayaḥ||iti|

yathā ca ahaṁpratyayaviṣayasya kalpanāmātropadarśitatvādasattvam, tathā pratipādayannāha-

dantakeśanakhā nāhaṁ nāsthi nāpyasmi śoṇitam|

na siṁghāṇaṁ na ca śleṣmā na pūyaṁ lasikāpi vā||58||

dantakeśanakhā nāham| pratyekamamī ahaṁpratyayaviṣayā na bhavanti| nāsthi nāpyasmi śoṇitam| asthi haṭṭam| śoṇitaṁ rudhiram| etaddūyamapi nāsmi nāham| siṁghāṇaṁ na ca śleṣmā na pūyam| siṁghāṇaṁ nāsikāvivaraniryātaḥ kledaḥ| śleṣmā mukhavivaravinirgataḥ| pūyaṁ vraṇe pakvarudhiram| etānyapi nāhaṁ bhavanti| lasikāpi vā, lasikā vraṇakledaḥ, sāpi nāham||

nāhaṁ vasā na ca svedo na medo'strāṇi nāpyaham|

na cāhamantranirguṇḍī gūthamūtramahaṁ na ca||59||

nāhaṁ vasā na ca svedo na meda iti| vasā śarīrasnehaḥ| svedaḥ prasvedaḥ| medaścaturtho dhātuḥ| imānyapi nāham| antrāṇi nāpyahamiti| antrāṇi prasiddhāni, tānyapi nāham| na cāhamantranirguṇḍī antranirguṇḍī sūkṣmātmikā, sāpi naivāham| gūthamūtramahaṁ na ca, gūthaṁ viṣṭhā| etadapi dvayaṁ nāhaṁ na bhavāmi||

nāhaṁ māṁsaṁ na ca strāyu noṣmā vāyurahaṁ na ca|

na ca cchidrāṇyahaṁ nāpi ṣaḍ vijñānāni sarvathā||60||

nāhaṁ māṁsaṁ na ca snāyu noṣmā| snāyu sirā| ūṣmā śarīratejodhātuḥ| ime'pi nāham| vāyurahaṁ na ca, vāyurāśvāsapraśvāsādilakṣaṇaḥ, so'pi naivāham| na ca cchidrāṇi cakṣurādīni, tānyapi nāham| nāpi ṣaḍ vijñānāni sarvathā, ṣaṭ cakṣuḥśrotraghrāṇajihvākāyamanovijñānāni, tānyapi nāhaṁ bhavanti| sarvathā sarvaprakāreṇa pratyekaṁ samuditāni vā| tathā hi dantādisamudāyātmakameva vicāryamāṇaṁ śarīramupalabhyate| tacca pratyekamahaṁpratyayavedyaṁ na bhavati, pratyekamahaṁpratyayasya teṣu abhāvāt| na hi pareṣāmapi ekaikaśaḥ keśādayo'haṁ pratyayavedyā bhavanti| samuditā api te eva kevalāḥ pūrvavat| na ca samuditeṣu teṣu kaścidekaḥ saṁbhavati, tasya pratiṣetsyamānatvāt| nāpyaneke samuditā api ekapratyayaviṣayā bhavitumarhanti| na ca anekeṣu ekapratyayo bhrānto yuktaḥ| na ca bhrāntestattvavyavasthā| tasmāt kalpanāmātrametadahamityarthaśūnyamābhātīti niścitam| uktaṁ caitadaśubhabhāvanāprastāve śikṣāsamuccaye-

santi asmin kāye keśā romāṇi nakhā dantā rajo malaṁ tvakū māṁsāsthi snāyu śirā bukkā hṛdayaṁ plīhakaḥ klomakaḥ antrāṇi antraguṇāḥ āmāśayaḥ pakkāśayaḥ audarīyakaṁ yakṛt purīṣam aśru svedaḥ kheṭaḥ siṁghāṇakaṁ vasā lasikā majjā medaḥ pittaṁ śliṣmapūyaśoṇitaṁ mastakaluṅgaṁ prasrāvaḥ| eṣu ca vastuṣu bodhisattvaḥ upaparīkṣaṇajātīyo bhavati| etat punaḥ paścāt kāyasmṛtyupasthānaparyante nirdekṣyāmaḥ| iti| evaṁ nirviṣaya evāhaṁpratyayaviśeṣaḥ||

syādetat-yadi nāma keśādayo'haṁpratyayavedyā na bhavanti, tathāpi nāyaṁ nirviṣayaḥ sidhyati| yataḥ antarvyāpārapuruṣagocara eva ahaṁpratyayo'smābhiriṣyate iti naiyāyikādayaḥ| naitadapi yuktam| yasmāt-ahaṁ gauraḥ kṛśo dīrgho gacchāmītyādyākāraparāmarśātmaka eva ayamahaṁpratyayaḥ pratibhāsate| na ca ātmana etadrūpamiṣyate paraiḥ| na ca anyākāreṇa jñānena anyasya grahaṇaṁ yuktam, atiprasaṅgāt| tathā hi tadvān, idamidaṁ tasya lakṣaṇamupavarṇayanti pare| tatra naiyāyikāstāvat nityaṁ sarvagataṁ pratiprāṇibhinnamacetanaṁ cetanāyogāttu cetanaṁ sukhādiguṇādhāraṁ śubhāśubhakarmakartāraṁ tatphalopabhoktāraṁ paralokinaṁ ca ātmānamicchanti | naiyāyikavadvaiśeṣikā api| taduktam-

anye punarihātmānamicchādīnāṁ samāśrayam|

svato'cidrūpamicchanti nityaṁ sarvagataṁ tathā||

śubhāśubhānāṁ kartāraṁ karmaṇāṁ tatphalasya ca|

bhoktāraṁ cetanāyogāccetanaṁ na svarūpataḥ||iti|

[tattvasaṁgraha-171-172]

jaiminīyāstu-vyāvṛttyanugamātmakaṁ buddhirūpeṇa pariṇāminaṁ caitanyarūpamātmānamicchanti| tacca caitanyaṁ buddhisvabhāvam| na ca tasya pravṛttinivṛttī bhavataḥ, tasyobhayatrānugatarūpatvāt| tadyathā-sarpasya kuṇḍalāvasthānivṛttau ṛjutvāvasthāpravṛttau ca sarpatvasyobhayatrāpyavṛttiḥ| yathoktam-

vyāvṛttyanugamātmānamātmānamapare punaḥ|

caitanyarūpamicchanti caitanyaṁ buddhilakṣaṇam||

yathāheḥ kuṇḍalāvasthā vyapeti tadanantaram|

saṁbhavatyārjavāvasthā sarpatvaṁ na nivartate||

tathaiva nityacaitanyasvabhāvasyātmano'pi na|

niḥśeṣarūpavigamaḥ sarvasyānugamo'pi ca||iti|

[tattvasaṁgraha-222-224]

iti viśeṣaḥ| anyat sarvaṁ pūrvavat||

jaināstu jaiminīyavaccetanamātmānamicchanti dravyaparyāyarūpeṇa yathāyogamanugamavyāvṛttyātmakam| tathā coktam-

jaiminīyā iva prāhurjaināścillakṣaṇāntaram|

dravyaparyāyarūpeṇa vyāvṛttyanugamātmakam||

[tattvasaṁgraha-311]

kāpilāstu nityaṁ vyāpakaṁ nirguṇaṁ svayameva caitanyātmakamātmānamicchanti, na tu buddhisaṁbandhāt| buddheḥ svayamacitsvabhāvatvāt| caitanyaṁ puruṣasya svarūpamiti vacanāt| nāpi sa kasyacit kāryasya kartā, svayaṁ tatphalopabhoktā vā, niṣkriyatvāt| prakṛtireva tatkartrī tasya, tatphalopanetrī ca| viparyāsavaśādasau svātmani tat samāropayati| tathā hi-yadā puruṣasya śabdādiviṣayopabhogākāramautsukyamupajāyate, tadā prakṛtiḥ parijñātapuruṣautsukyā puruṣeṇa yujyate, tataḥ śabdādisargaṁ karoti| śabdādiṣu śrotrādivṛttibhirmanasādhiṣṭhitābhiḥ parigṛhīteṣu viṣayeṣu buddhiradhyavasāyaṁ karoti| tato buddhyavasitamarthaṁ puruṣaścetayate iti| evaṁ caitanyasvarūpatvānnirguṇatvam, vyāpitvānniṣkriyatvamiti sāṁkhyapuruṣasya viśeṣaḥ| uktaṁ ca-

caitanyamanye manyante bhinnaṁ buddhisvarūpataḥ|

ātmanaśca nijaṁ rūpaṁ caitanyaṁ kalpayanti te||

pradhānenopanītaṁ ca phalaṁ bhuṅkte sa kevalam|

kartṛtvaṁ tasya naivāsti prakṛtereva tanmatam||

[tattvasaṁgraha-285-86]

pravartamānān prakṛterimān guṇān

tamovṛtatvādviparītacetanaḥ|

ahaṁ karomītyabudho'bhimanyate

tṛṇasya kubjīkaraṇe'pyanīśvaraḥ||iti|

[sāṁkhyakramadīpikā-43]

upaniṣadvādinastu samastaprāṇisaṁtānāntargatamekameva vyāpi nityaṁ ca jñānamicchanti| tadvivartarūpatayā sakalamidaṁ kṣitijalapavanahutāśanādikaṁ jagadavabhāsate| tatsvabhāva eva cātmā| na bāhyaṁ kimapyavayavi paramāṇvādikaṁ grāhyaṁ pramāṇaprasiddhamasti| āha ca-

nityo jñānavivarto'yaṁ kṣititejojalādikaḥ|

ātmā tadātmakaśceti saṁgirante'pare punaḥ||

grāhyalakṣaṇasaṁyuktaṁ na kiṁcidiha vidyate|

vijñānapariṇāmo'yaṁ tasmātsarvaṁ parīkṣyate||iti|

[tattvasaṁgraha-328-29]

pudgalavādinastu punarantaścaratīrthikāḥ| skandhebhyastattvānyatvābhyāmavācyaṁ pudgalanāmānamātmānamicchanti| anyathā tīrthikasiddhāntābhiniveśadarśanaṁ syāt| āha ca-

kecicca saugataṁmanyā apyātmānaṁ pracakṣate| iti|

[tattvasaṁgraha-336]

kathamātmano'haṁpratyayaviṣayatā syāt? svasvarūpeṇa tatrāpratibhāsanāt| tatkathamātmā ahaṁpratyayatayā pratibhāsate ityucyate ? tasmād vikalpamātrametat| nirviṣayamutpadyate iti sthitam||

saṁprati citsvabhāvātmavādinaḥ sāṁkhyādayaḥ ṣaḍvijñānānāmātmaniṣedhamasahiṣṇavaḥ prāhuḥ-śabdādijñānaṁ cidātmakamātmaivāsmābhirabhidhīyate| tatkathamasyātmatāpratiṣedha ucyate ? iti parābhiprāyamākalayya siddhāntavādī prasaṅgamāsañjayannāha-

śabdajñānaṁ yadi tadā śabdo gṛhyeta sarvadā|

nanu yadi śabdajñānātmaka ātmā, tasya ca nityatvāt śabdajñānaṁ nityaṁ syāt, tadā śabdo'pi sadā nityameva tadbhāvābhāvakālayorgrahītavyaḥ syāt, śabdagrahaṇasvabhāvasya tasya tatsadasattākāle sarvadānuvartanāt| anyathā nityatvameva tasya hīyeta| bhavatu, evameveti cet, āha-

jñeyaṁ vinā tu kiṁ vetti yena jñānaṁ nirucyate||61||

jñānameva nityamupasthitam, śabdasya tu kādācitkatvāt na sarvadā sattābhivyaktiḥ| tataśca tadasattākāle jñeyaṁ vinā viṣayamantareṇa kiuṁ vetti kiṁ jānāti tad jñānam ? tuśabdo'sattākālapraśnaviśeṣe vartate| yena jñeyena śūnyamapi jñānaṁ nirucyate abhidhīyate| jñeyaṁ jānātīti jñānamākhyāyate, tadabhāvāt kathaṁ jñānamityāśayaḥ||

etadevāha-

ajānānaṁ yadi jñānaṁ kāṣṭhaṁ jñānaṁ prasajyate|

yadapi viṣayaṁ na jānāti, tadapi yadi jñānamucyate, tadā kāṣṭhamajñānasvabhāvaṁ jñānaṁ prasajyate| na hi tena kiṁcidaparāddhaṁ yena na vijñānaṁ syāt| na caivam| tasmādviṣayaparijñānābhāvāt yathā kāṣṭhaṁ jñānaṁ na bhavati, tathā anyadapi na syādityāha-

tenāsaṁnihitajñeyaṁ jñānaṁ nāstīti niścayaḥ||62||

yena nirviṣayaṁ na jñānam, tena kāraṇena asaṁnihitajñeyaṁ asaṁnihitamayogyadeśasthaṁ jñeyaṁ grāhyo viṣayo yasya tattathoktaṁ jñānaṁ nāsti na vidyate iti niścayaḥ ekānta eṣaḥ| sāpekṣatvāt||

syādetat-śabdasya sadāvidyamānatvāt nāsaṁnihitaviṣayaṁ śabdajñānam| agrahaṇaṁ tu kadācit kādācitkābhivyaktitvāditi noktadoṣaprasaṅgaḥ| naitadasti| yato yadasya jñānasya paricchedyaṁ rūpaṁ vyaktamityucyate, tasya sadāsaṁnihitaviṣayatayā grāhakamajñānamabhidhīyate| śabdasya tu sadā sattvamasattvaṁ vā na vivakṣitam| jñānaṁ tu kadācidagrāhakamityetāvataiva sādhyasiddheḥ| tasmādasaṁnihitajñeyamityanena jñānasyaiva agrāhakatvaṁ sādhyate| yena rūpeṇa jñānasya grāhyo viṣayaḥ, tasya na sarvadā saṁnidhānamastīti kṛtvā iti kathaṁ noktadoṣaprasaṅgaḥ ? śabdasya yathā sarvadā sattvaṁ nāsti, tadvistarabhayānnocyate||

api ca| yadi śabdajñānamevātmā, tadā tadgrahaṇātmakatvāttasya rūpagrahaṇaṁ na syāt| naitadasti| yataḥ tadeva rūpagrāhakamiṣyate iti cedatrāha tadevetyādi-

tadeva rūpaṁ jānāti tadā kiṁ na śṛṇotyapi|

tadeva śabdajñānameva yadi rūpaṁ jānātīti matam, tadā kiṁ na śṛṇotyapi, tadā rūpagrahaṇakāle kimiti na śṛṇotyapi, śabdamapi kiṁ na gṛhṇāti ? śabdajñānatvāt| atha gṛhṇātyeva, yadi saṁnihitaṁ syāt| kevalamasaṁnidhānāt na doṣa iti parasyottaramāśaṅkayāha śabdasyetyādi-

śabdasyāsaṁnidhānāccettatastajjñānamapyasat||63||

śabdasya viṣayatāmāpannasya asaṁnidhānādayogyadeśāt grahaṇaṁ na syāt-yadi, evamabhidhīyate, tatastat jñānamapyasat| tat tasmāt tarhi śabdasyāsaṁnidhānāt tat jñānamapi śabdajñānam asadavidyamānam| śabdajñānameva tarhi tanna bhavatītyarthaḥ||

kiṁ ca| yadi śabdajñānaṁ tadā rūpagrahaṇādyātmakaṁ tanna yujyate ityāha śabdagrahaṇetyādi-

śabdagrahaṇarūpaṁ yattadrūpagrahaṇaṁ katham|

śabdasya grahaṇarūpaṁ śabdasya grahaṇasvabhāvam| śabdagrāhakamiti yāvat| yat jñānaṁ tad rūpagrahaṇaṁ rūpagrahaṇātmakaṁ katham ? na kathaṁcidapi syāt| ekasya niraṁśasya rūpadvayāyogāt| nanu yathā kaścideka eva kasyacidapekṣayā pitā, kasyacidapekṣayā ca sa eva putraḥ syāt, tathā prakṛte'pi rūpadvayamekasya bhaviṣyatītyāha ekaḥ pitetyādi-

ekaḥ pitā ca putraśca kalpyate na tu tattvataḥ||64||

ekaḥ pitā eva janakaḥ putraśca janyaḥ sa eveti kalpyate, sa tu tadapekṣayā kalpanayā vyavasthāpyate| na tu tattvataḥ, na punaḥ paramārthataḥ| eka eva svabhāvaḥ ubhayātmakaḥ kalpanāsamāropitavyapadeśāt [rūpabhedena] punareka eva tathā nānābhidhānena naivābhidhīyate| ubhayavāstavarūpadvayamekasya ghaṭanīyam, tacca kathaṁcidapi na saṁgacchate, rūpadvayavyatibhinnatayā vastuno'pi dvitvaprasaṅgāt| tasmāt yathā vāstavamekasya dvirūpatvaṁ tanna dṛṣṭāntadharmiṇyasti, yaccāsti kālpanikam, tat prakṛtānupayogīti yatkiṁcidetat||

ito'pi na pāramārthiko'yaṁ vyapadeśa ityāha sattvaṁ raja iti-

sattvaṁ rajastamo vāpi na putro na pitā yataḥ|

etacca avaśyaṁ tvayāpi svīkartavyam-sāṁkhyamate hi triguṇamekaṁ jagat, tataḥ sattvaṁ rajastamo vāpīti samudāyaḥ samuccayārthaḥ| yato yasmādete guṇāḥ svasvabhāvāvasthitāḥ pratyekaṁ samuditā vā| tasmānna pitā na putraḥ paramārthataḥ| sarvadā guṇā eva kevalāḥ santi| ayamarthaḥ-putrāvasthāyāṁ ye sattvarajastamolakṣaṇā guṇāḥ, te eva prāptajanakabhāvā api tena pūrvāparakālayoraviśiṣṭasvabhāvā eva| te tatastadapekṣya pitā putraścābhidhīyante, na tu tatra kaścidviśeṣaḥ| tataḥ kālpanika evāyaṁ vyavahāraḥ| yadi ca rūpagrahaṇakāle'pi śabdagrahaṇātmakamekameva tajjñānam, tadā tatsvabhāvamupalabhyeta, na copalabhyate| tato na tadgrahaṇātmakamityāha śabdagrahaṇetyādi-

śabdagrahaṇayuktastu svabhāvastasya nekṣyate||65||

śabdagrahaṇena yuktaḥ saṁbaddhaḥ| tuśabdo viśeṣābhidhāne| svabhāvastasya rūpagrāhakasya jñānasya nekṣyate na pratīyate| atastadā tasya śabdagrahaṇatā nāstīti niścīyate||

syādetat-yadi nāma na pratīyate, tathāpi tadeva tat| kathaṁ tarhi rūpagrahaṇamityāha tadevetyādi-

tadevānyena rūpeṇa naṭavatso'pyaśāśvataḥ|

tadeva śabdajñānam| anyena rūpeṇa svabhāvena rūpagrahaṇātmakena rūpaṁ gṛhṇātīti śeṣaḥ| kathamiva tasyānurūpatā ? naṭavat| yathā nāṭyasamaye raṅgabhūmigato naṭaḥ eka eva nānārūpeṇāvatarati, tathā prakṛte'pīti na doṣaḥ| atrāha-so'pyaśāśvataḥ iti anityaḥ pūrvasvabhāvaparityāgena rūpāntaramāviśati| na ca pūrvāparakālayorekasvabhāva eva naṭo nānārūpasaṁbandhāt, anyathā tasya rūpadvayamekadeti bhāṣeta| iti sādhyavikalo dṛṣṭāntaḥ| athāpi syāt-bhāvaḥ sa eva| svabhāvaḥ punarasya aparāpara utpadyate nirudhyate ca| tataḥ ayamadoṣa ityatrāha sa evānyetyādi-

sa evānyasvabhāvaścedapūrveyaṁ tadekatā||66||

sa evātmā naṭo vā| anyasvabhāvaḥ aparasvabhāvaḥ| ced yadi ucyate, tadā apūrveyaṁ tadekatā, apūrveyamadṛṣṭapūrveyamīdṛśī tadekatā| tasya bhāvasya aparasvabhāvotpattāvapi ekatā abhinnātmatā| tathā hi-sa eveti tattvamākhyāyate, punaranyasvabhāva iti tasyaiva anyatvam| na caitat parasparaviruddhadharmadvayamekasya yuktam| na hi bhāvo nāma anya eva svabhāvāt, yena tasyotpādanirodhayorapi bhāvasya tau na syātām| nāpi tadabhinnasya svabhāvasya utpādanirodhayorbhāvasya tādavasthyaṁ yuktamabhedābhāvaprasaṅgāt| bhede vā saṁbandhāsiddhiriti bhāvaḥ||

syādetat-bhavatveva eṣa prasaṅgaḥ yadi rūpadvayamasyātmanaḥ satyaṁ syāt| kiṁ tarhi nijamasya rūpamapahāya aparaṁ rūpamatāttvikam, tena noktadoṣaprasaṅgaḥ, ityāśayamāśaṅkayannāha anyadrūpamityādi-

anyadrūpamasatyaṁ cennijaṁ tadrūpamucyatām|

anyadrūpaṁ tadviṣayopādhikaṁ sphaṭikopalasyeva asatyamasvābhāvikam, iti cedyadi, tarhi nijaṁ tadrūpamucyatām nijaṁ svābhāvikaṁ tasyātmano rūpaṁ tattvamucyatām| astyevānyadrūpaṁ tasya| kiṁ tat ? jñānatā cet-

jñānatā cettataḥ sarvapuṁsāmaikyaṁ prasajyate||67||

jñānātmataiva tasya pūrvāparakālānugāminī nijaṁ rūpam| kimanyadvaktavyam ? [tadrūpeṇa pūrvāparānyarūpasaṁbandhe'pi sphaṭikavad yadi eko'stītyucyate, evaṁ sarvapuṁsāmaikyaṁ prasajyate, evaṁ jñānatvena tatsādhāraṇarūpatvāt| tadyathā pūrvaparakālikayoḥ śabdarūpajñānayorbhinnākāratvād bhinnayorapyekatvameva, tathā sarvasattvānāṁ prāṇigatigatānāmekātmatā prasajyate] āpadyate, vastuto bhede'pi viśeṣābhāvāt||

itthaṁ ca punaridamatiprasajyate ityāha cetanetyādi-

cetanācetane caikyaṁ tayoryenāstitā samā|

yadi vā avāntaraṁ bhedanibandhanaṁ viśeṣamapāsya kiṁcidākārakamāśritya ekatvamucyate tadā cetanā puruṣadharmaḥ, acetanā prakṛtyādidharmaḥ| cakāro doṣāntarasamuccaye| te'pi ekamabhinnaṁ vastu syātām| katham ? tayoścetanācetanayoḥ yena kāraṇena astitā samā| sāpi bhāvānāṁ nijaṁ rūpam| samā dvayorapi tulyā|

nanu ca| atrāpi sādṛśyanibandhanamiṣyate eva ekatvaṁ vastubhede'pi| tato'yamiṣṭaprasādhanādadoṣa ityāha viśeṣaścetyādi-

viśeṣaśca yadā mithyā kaḥ sādṛśyāśrayastadā||68||

dūṣaṇāntaradyotane cakāraḥ| viśeṣo bhedaḥ sarvabhāvānāmaniyamena yadā mithyā asatyam [tyaḥ ?], nijameva rūpaṁ satyam, tadā kaḥ sādṛśyāśrayaḥ syāt ? kimāśritya sādṛśyaṁ vyavasthāpyate ? viśeṣasadbhāve hi kiṁcinmātrasādharmyeṇa sādṛśyaṁ syāt| viśeṣābhāve ca tadeva tat syānna sadṛśam| na hi gogavayayorgoviśeṣamananubhavan na gavayo gosadṛśo bhavet, api tu gaureva syāt| ato viśeṣa eva sādṛśyāśrayaḥ| sa ca yadā pāramārthiko na bhavati, tadā kaḥ sādṛśyasya samānākāratāyāḥ puṁsāmanyasya vā āśrayo nibandhanaṁ vā bhavet ? naiva kaścidityarthaḥ| ato vastuta eva ekatvamāpatitaṁ bhavataḥ, na sādṛśyakṛtam| tat kathaṁ siddhasādhanādadoṣa ityucyate ?

evaṁ kāpila [jaina]jaiminīyaparikalpitasya citsvabhāvasyātmanaḥ sattvamasiddham| upaniṣadvādiparikalpite'pi yathāsaṁbhavaṁ dūṣaṇamabhidheyamiti||

sāṁpratamacetanasya naiyāyikādiparikalpitasyātmanaḥ sadvayavahārapratiṣedhāyāha acetanaścetyādi-

acetanaśca naivāhamācaitanyātpaṭādivat|

cetanastāvadātmā uktakrameṇa na yujyate| acetano'pi naivāhamātmā yukta iti cakārārthaḥ| kutaḥ ? ācaitanyāt caitanyābhāvāt| na vidyate cetanā asyetyacetanaḥ| tasya bhāvaḥ ācaitanyam| ubhayapadavṛddhiḥ pāralaukikādivat| tasmāt| acetanatvādityarthaḥ| kathamiva ? paṭādivat| yathā paṭavṛkṣaparvatādayaḥ caitanyavirahādātmā na bhavanti, tathā abhimato'pi| karmakartṛtvāderasyābhyupagamāt| anyathā na kiṁcit prayojanaṁ tena| na ca acetanasya tadyuktam, yathā paṭādeḥ| yadi nāma svayamasāvacetanaḥ, tathāpi buddheścetanā cetayate, tenāyamadoṣaḥ iti parābhiprāyaṁ saṁbhāvayannāha atha jña ityādi-

atha jñaścetanāyogādajño naṣṭaḥ prasajyate||69||

atheti pṛcchāyām| athāyamātmā cetanāyogād buddhisamavāyāt svayamacetano'pi jño bhavati| jānātīti jñaḥ iti kapratyayāntasya rūpam| evamupagamyamāne ajño naṣṭaḥ prasajyate| yadā tarhi madamūrcchāvasthāyāṁ cetanānivṛttau ayamātmā ajño na kiṁcidapi jānāti, tadā naṣṭaḥ prāktanacaitanyasaṁbaddhasvabhāvaparityāgādvinaṣṭaḥ prasajyate||

caitanyasaṁbandhāsaṁbandhakālayorekasvabhāvatvānnāyaṁ doṣa iti paramāśaṅkayannāha athāvikṛta ityādi-

athāvikṛta evātmā caitanyenāsya kiṁ kṛtam|

atha caitanyotpādanirodhayoravikṛta eva anutpannāniruddhasvabhāva evātmā| yadyevam, tarhi caitanyenāsya kiṁ kṛtam, acetanasya sarvakālamavikṛtasya sataḥ asyātmanaḥ caitanyena buddhisamavāyena kiṁ kṛtam, kimatiśayādhānamanuṣṭhitam? na kiṁcit| buddhisamavāye'pi tathaivāpracyutaprācyasvabhāvasya avasthānādacetana evātmā| tathā ca sati kimanuṣṭhitaṁ bhavadbhirityāha-

ajñasya niṣkriyasyaivamākāśasyātmatā matā||70||

ajñasya kiṁcidapi hitāhitaṁ jñātumaśaktasya niṣkriyasya nirgato bahirbhūtaḥ kriyāyā iti niṣkriyaḥ| tasya sarvapratīkārarahitasya anādheyātiśayatayā asaṁskartavyasya| athavā sarvakarmaṇi śaktivikalasya gamanādhikriyāśūnyasya vā ākāśasya prakṛtānupayogitvādākāśakalpasya| evaṁ sati ātmatā ātmasvabhāvavyavasthā vyavasthāpitā| etacca svamatenodāharaṇam| yathā niḥsvabhāvatayā sarvakriyāśūnyaṁ prajñaptisanmātramākāśam, tathā ātmāpītyarthaḥ| paramatenāpi vā| yathā ca na karmakartrādirūpamākāśamacetanatvādakriyatvācca, tathā ātmapīti bhāvaḥ||

idānīṁ punaranyathā ātmapratiṣedhabādhakaṁ paramatenotthāpayannāha na karmetyādi-

na karmaphalasaṁbandho yuktaścedātmanā vinā|

yadi na kaścidekaḥ paralokī syāt, tadā tenātmanā paralokagāminā vinā antareṇa karmaphalasaṁbandho'yuktaḥ| karma śubhāśubham, phalaṁ ca tasyaiva iṣṭāniṣṭalakṣaṇam, tayoḥ saṁbandhaḥ| karmaṇaḥ kṛtasya phalena vā saṁbandhaḥ| yenaiva kṛtaṁ karma, tasyaiva tatphalapratilambho nānyasyeti| na yukto na ghaṭate| iṣyate ca paraloke karmaphalasaṁbandhaḥ| tatra ca saugatānāmapyavivādaḥ| tathā ca sūtram-

anenaiva kṛtaṁ karma, ko'nyaḥ pratyanubhaviṣyati ? na hi bhikṣavaḥ kṛtopacitāni karmāṇi pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau | upātteṣveva skandhadhātvāyataneṣu............ iti vistaraḥ|

uktaṁ ca-

na praṇaśyanti karmāṇi kalpakoṭiśatairapi|

sāmagrīṁ prāpya kālaṁ ca phalanti khalu dehinām||iti|

tataḥ karmaphalasaṁbandho'nivārito bhavatāmapi| tasmādavaśyamaṅgīkartavya ātmā| anyathā sarvametadasaṁgataṁ syāt| kathamasati ātmani karmaphalasaṁbandho ghaṭate ityāha karma kṛtvetyādi-

karma kṛtvā vinaṣṭe hi phalaṁ kasya bhaviṣyati||71||

hi yasmāt karma kṛtvā karmotpādya śubhāśubhalakṣaṇam| vinaṣṭe niruddhe sati karmakartari| phalaṁ kasya bhaviṣyati| ātmano'sattve paralokagāminaḥ kasyacidabhāvāt| yena cittakṣaṇena kṛtaṁ karma, tasya kṣaṇikatayā tatkarmakriyākāle nivṛttatvāt, kṛtasya karmaṇaḥ phalaṁ sugatau durgatau vā sukhaduḥkhātmakaṁ kasya bhaviṣyati utpatsyate ? naiva kasyacit syāt| paraloke ca kṛtakarmaṇa eva phalayogino'nyasya kasyacidutpādāt, iti kṛtavipraṇāśo'kṛtābhyāgamaśca syāt||

upalakṣaṇaṁ caitat| smṛtipratyabhijñānasaṁśayanirṇayasvayaṁnihitapratyanumārgaṇadṛṣṭārthakutūhalaviramaṇakārya-kāraṇabhāvatadadhigatapramāṇabandhamokṣādayo'pi na syuḥ cedyadi matam, tanna yuktamityāha dvayorityādi-

dvayorapyāvayoḥ siddhe bhinnādhāre kriyāphale|

dvayorapyāvayoḥ| ātmavādino bhavataḥ, mama ca nairātmyavādinaḥ| siddhe niścite| ke siddhe ? āha-bhinnādhāre kriyāphale karma kriyā asmin bhave, tasyāḥ phalaṁ paraloke| te bhinnādhāre nānādhikaraṇe siddhe| tathāhi-na yenaiva śarīreṇa tasmin janmani karma karoti, tenaiva pretya phalamupabhuṅkte| ataḥ anyadeva karmakartṛ, tadanyacca phalabhoktṛ| ato bhinnādhāre kriyāphale bhavataḥ| atra ca avipratipattirāvayoḥ| syādetat-ātmavyāpāramantareṇa te eva kartṛtvopabhoktṛtve na syātāmityatrāha-

nirvyāpāraśca tatrātmetyatra vādo vṛthā nanu||72||

nirvyāpāro vyāpārarahitaḥ| tatra tayoḥ karmakriyāphalopabhogayoḥ ātmā niṣkriyatvādacetanatvāt| nityatvānna kvacidapi kriyāyāṁ samarthaḥ| yadapyuktam-

jñānamātrādisaṁbandhaḥ kartṛtvaṁ tasya bhaṇyate|

sukhaduḥkhādisaṁvittisamavāyastu bhoktṛtā||iti|

[tattvasaṁgraha-176]

tadapi pūrvāparakālayoravicalitasvabhāvasya uktakrameṇa na saṁgacchate| iti hetoratrātmani nirvyāpāre vādo vivādo vṛthā niṣphalaḥ| yadarthamasāvaṅgīkṛtaḥ, tatra tasyānupayogitvāt| nanviti parasaṁbodhane||

nanu yadi ātmā na bhavet, kathaṁ tarhi kṛtavipraṇāśādidoṣo na syāt ? tato na vṛthā tadvāda ityāha hetumānityādi-

hetumān phalayogīti dṛśyate naiṣa saṁbhavaḥ|

yo hetumān karmaṇā yuktaḥ, sa eva phālayogī phalasaṁbaddhaḥ iti evameṣa saṁbhavo na dṛśyate, nopalabhyate| yasmāt-

anya eva mṛto loke jāyate anya eva hi|

tato hetumataḥ phalayogo na dṛśyate| etattarhi kathaṁ nīyate yaduktam-anenaiva kṛtaṁ karma, ko'nyaḥ pratyanubhaviṣyatīti ? atrāha saṁtānasyetyādi-

saṁtānasyaikyamāśritya kartā bhokteti deśitam||73||

saṁtānasya uttarottarānekakṣaṇaparaṁparālakṣaṇasya kāryakāraṇabhāve na pravartamānasya aikyamāśritya anekeṣu ekatvaṁ lokādhyavasāyavaśādāropitameva nimittīkṛtya kartā bhoktā iti deśitam-ya eva karmaṇaḥ kartā sa eva tatphalasyopabhoktā ca| ityetaddeśitatve'pi neyābhiprāyavaśāt bhagavatā prakāśitam| anyathā karmaphalocchedaṁ manyeta janaḥ| na tu tāvatā ubhayalokānugāminaḥ sattvamākhyātam| ata eva ca tatraivoktam-upātteṣveva skandhadhātvāyataneṣu vipacyante iti| tathā cetanā karma, cetayitvā karma iti vacanācca| taduktam-

karmajaṁ lokavaicitryaṁ cetanā tatkṛtaṁ ca tat|

cetanā mānasaṁ karma tajje vākkāyakarmaṇī||iti|

[abhi. ko. 4.1]

anyatrāpyuktam-

sattvalokamatha bhājanalokaṁ

cittameva racayatyaticitram|

karmajaṁ hi jagaduktamaśeṣaṁ

karma cittamavadhūya na cāsti|| iti|

[ma. a. 6.89]

tasmānna cittavinirmuktamanyat karmāsti| tacca kuśalākuśalaṁ cittamutpadya nirudhyamānaṁ svopādeyacittakṣaṇe kuśalākuśalādisaṁskāraviśeṣavāsanāmādadhāti| tadapi tadāhitavāsanamuttarottaratadabhisaṁskṛtakṣaṇaparaṁparāvicchedataḥ saṁtānapravartamānaṁ pariṇativiśeṣamupagacchat karmaviśeṣānurūpaṁ tathāvidhaṁ sukhādisvabhāvaṁ cittātmakameva phalamabhinirvartayati paraloke| tadyathā kṣitibījādayaḥ parasparopasarpaṇapratyayaviśeṣāt samadhigatātiśayatayā prathamakṣaṇopanipātinaḥ svopādeyabhūtadvitīyakṣaṇakalāpe kāryotpādānuguṇaviśeṣotpādanadvāreṇa taduttarottaratāratamyamupajanayantaḥ saṁtatipariṇāmaviśeṣādantyakṣaṇalakṣaṇaṁ prakarṣaparyantamāsādayanto bījānurūpaśālikodravāṅkuramutpādayanti| yathā ca lākṣārasaparibhāvitaṁ mātuluṅgādibījamuptaṁ tatsaṁskāraparaṁparāpravṛtteḥ tatpuṣpādiṣu raktatāmutpādayati, na ca tatra kaścit pūrvāparakālayoreko'nugāmī samasti| tacca kuśalākuśalasamānasyāpi (?) kalpanopasthāpitatvāt nopanyāso yuktaḥ| taduktam-

yasminneva hi saṁtāne āhitā karmavāsanā|

phalaṁ tatraiva badhnāti karpāse raktatā yathā||iti|

tasmādyathā bījādiṣu ātmānamantareṇāpi pratiniyamena kāryaṁ tadutpattiśca krameṇa bhavati, tathā prakṛte'pi paralokagāminamekaṁ vināpi kāryakāraṇabhāvasya niyāmakatvāt pratiniyatameva phalam, kleśakarmābhisaṁskṛtasya saṁtānasya avicchedena pravartanāt paraloke phalapratilambho'bhidhīyate, iti nākṛtābhyāgamo na kṛtavipraṇāśo bādhakam| tato nātmānamantareṇa karmaphalasaṁbandho na yujyate| yathā ca satyevātmani sa na ghaṭate, tathā sapracayamucyamānamativistaraṁ syāditi neha pratanyate|| āha ca-

nātmāsti skandhamātraṁ tu kleśakarmābhisaṁskṛtam|

antarābhavasaṁtatyā kukṣimeti pradīpavat||iti||

[abhi. ko.]

pudgalatadvādibhistattvānyatvapratiṣedhapakṣābhyupagamāt svayameva vastutvaṁ pratiṣiddham| vastuno hi tattvānyatvaprakārānatikramāt, parasparaparihāravatorekapratiṣedhāparavidhināntarīyakatvāt| bhārahārādisūtramapi samarthitamatrārthe| tasmādābhiprāyikīṁ bhagavato deśanāmajānadbhiḥ parikalpito'sau, na vastusat| vastutvābhyupagame nānyatvam, ityātmano nirākaraṇenaiva nirastaḥ, iti na punarviśeṣeṇa pratiṣedhitaḥ| uktaṁ caitadbhagavatā-

iti hi bhikṣavaḥ asti karma, asti phalam | kārakastu nopalabhyate ya imān skandhān vijahāti, anyāṁśca skandhānupādatte, anyatra dharmasaṁketāt| atrāyaṁ dharmasaṁketaḥ, yadasmin sati idaṁ bhavati, asyotpādādidamutpadyate iti||

etena bhagavataiva idaṁpratyayatāmātralakṣaṇaḥ kāryakāraṇabhāvo'pi darśita eva| ayamapi ca saṁtānasyetyanena [saṁtāna eka ityanena] yathāvyavahāramanirūpitasvarūpaḥ sūcita eva, saṁtānavacanena idaṁpratyayatāmātrasyābhyupagamāt| anyathā saṁtāna eva na syāt| tena vāstavakāryakāraṇabhāvabhāvino doṣā nāvalīyante| idameva ācāryapādairapyuktam-

aśaktaṁ sarvamiti ced bījāderaṅkurādiṣu|

dṛṣṭā śaktirmatā sā cetsaṁvṛtyāstu yathā tathā||iti|

kāryakāraṇabhāvapratiniyamādeva smṛtyabhāvo'pi nirastaḥ| ekasyānugamātmano'bhāvāt na smartā kaścidiha vidyate, kiṁ tarhi smaraṇameva kevalamāropavaśāt smaryamāṇavastuviṣayam| na ca atra smarturabhāve'pi kaścid vyāghātaḥ| anubhūte hi vastuni vijñānasaṁtāne smṛtibījādhānāt kālāntareṇa saṁtatiparipākahetoḥ smaraṇaṁ nāma kāryamutpadyate| evaṁ pratyabhijñānādayo'pi draṣṭavyāḥ| ativistarabhayāt pratyekamiha na pratividhīyante iti tatsamarthanamanyatraiva vistareṇāvadhāryamiti||

sarvametat saṁvṛtisatyamupādāya samarthitam| paramārthe tu sarvadharmāṇāṁ niḥsvabhāvatvāt sarvavikalpoparamācca na kiṁcidutpadyate vā nirudhyate vā sātmakamanātmakaṁ vā| nāpi vicāryamāṇaṁ karma tatphalaṁ vā, nāpi ihaloko na paraloko vā na kaścidasti, kalpanāviṭhapitatvāt| tasmāt sarvametat pratibimbasaṁnibhaṁ niḥsvabhāvamutpadyate nirudhyate ca| kāryakāraṇaṁ ca sātmakaṁ nirātmakaṁ ca nityamanityaṁ cābhidhīyate| svapnavat karmakartṛtvam, tatphalopabhogaḥ, ihalokaḥ, paralokaḥ, sugatidurgatigamanaṁ ca kalpanānāmaprahāṇāt| iti sarvatra sustham| yadvakṣyati-

evaṁ na ca nirodho'sti na ca bhāvo'sti tattvataḥ|

ajātamaniruddhaṁ ca tasmātsarvamidaṁ jagat||

svapnopamāstu gatayo vicāre kadalīsamāḥ|ityādi|

[bodhi. 9.151-52]

uktaṁ ca-

kartā svatantraḥ karmāpi tvayoktaṁ vyavahārataḥ|

parasparāpekṣikī tu siddhiste'bhimatānayoḥ||

na kartāsti na bhoktāsti puṇyāpuṇyaṁ pratītyajam|

yatpratītya na tajjātaṁ proktaṁ vācaspate tvayā||iti|

[catuḥ 2.8-9]

yathā nirātmānaśca sarve dharmāḥ karmaphalasaṁbandhāvirodhaśca, niḥsvabhāvatā ca, yathā dṛṣṭasarvadharmāvirodhaśca, tathā pitāputrasamāgame deśitam| taduktam-

bhagavānāha-evameva mahārāja bālo'śrutavān pṛthagjanaścakṣuṣā rūpāṇi dṛṣṭvā saumanasyasthānīyāni abhiniviśate| so'bhiniviṣṭaḥ samanunīyate| samanunītaḥ saṁrajyate| saṁrakto rāgajaṁ karmābhisaṁskaroti trividhaṁ kāyena, caturvidhaṁ vācā, [trividhaṁ manasā]| tacca karmābhisaṁskṛtamādita eva kṣīṇaṁ niruddhaṁ vigataṁ vipariṇataṁ na pūrvāṁ diśaṁ niśritya tiṣṭhati, na dakṣiṇām, na paścimām, nottarām, nordhvam, nādhaḥ, nānuvidiśam, neha, na tiryak, nobhayamantarā| tat punaḥ kālāntareṇa maraṇakālasamaye pratyupasthite jīvitendriyanirodhe āyuṣaḥ parikṣayāt tatsabhāgasya karmaṇaḥ kṣīṇatvāt caramavijñānasya nirudhyamānasya manasa ārambaṇībhavati| tadyathāpi nāma śayitavibuddhasya janapadakalyāṇī| iti hi mahārāja caramavijñānenādhipatinā tena ca karmārambaṇena aupapattyaṁśikaṁ dvayapratyayaṁ prathamaṁ vijñānamutpadyate| yadi vā nārakeṣu, yadi vā tiryagyonau, yadi vā yamaloke, yadi vā āsurakāye, yadi vā manuṣyeṣu, yadi vā deveṣu| tasya ca prathamavijñānasya aupapattyaṁśikasya samanantaraniruddhasya anantaraṁ sabhāgā cittasaṁtatiḥ pravartate, yatra vipākasya pratisaṁvidā prajñāyate| tatra yaścaramavijñānasya nirodhaḥ, tatra cyutiriti saṁkhyā bhavati, yaḥ prathamavijñānasya prādurbhāvaḥ, tatropapattiriti| iti mahārāja na kaściddharmo'smāllokāt paralokaṁ gacchati, cyutyupapattī prajñāyete| tacca mahārāja caramavijñānamutpadyamānaṁ na kutaścidāgacchati, nirudhyamānaṁ na kvacidgacchati| karmāpyutpadyamānaṁ na kutaścidāgacchati, nirudhyamānaṁ na kvacidgacchati | [prathamavijñānamapyutpadyamānaṁ na kutaścidāgacchati, nirudhyamānaṁ na kvacidgacchati] | tat kasya hetoḥ ? svabhāvavirahitatvāt| caramavijñānaṁ caramavijñānena śūnyam, karma karmaṇā śūnyam, prathamavijñānaṁ prathamavijñānena śūnyam, cyutiścyutyā śūnyā, upapattirupapattyā śūnyā| karmaṇāṁ ca avandhyatā prajñāyate, vipākasya ca pratisaṁvedanā| na tatra kaścit kartā, na bhoktā, anyatra nāmasaṁketāt|| iti vistaraḥ||

evaṁ dveṣamohābhyāmapi karmābhisaṁskaraṇaṁ yathāyogyaṁ vācyamiti||

śālistambasūtre'pyuktam-

punaraparaṁ tattve'pratipattirmithyāpratipattirajñānamavidyā| evamavidyāyāṁ satyāṁ trividhāḥ saṁskārā abhinirvartante puṇyopagāḥ, apuṇyopagāḥ ānañjayopagāśca| ime ucyante avidyāpratyayāḥ saṁskārā iti| puṇyopagānāṁ saṁskārāṇāṁ puṇyopagameva vijñānaṁ bhavati, apuṇyopagānāṁ saṁskārāṇāmapuṇyopagameva vijñānaṁ bhavati, ānañjyopagānāṁ saṁskārāṇāmānañjyopagameva vijñānaṁ bhavati| idamucyate saṁskārapratyayaṁ vijñānamiti| tadeva vijñānapratyayaṁ nāmarūpam| nāmarūpavivṛddhyā ṣaḍbhirāyatanadvāraiḥ kṛtyakriyāḥ pravartante, tannāmarūpapratyayaṁ ṣaḍāyatanamucyate| ṣaḍbhya āyatanebhyaḥ ṣaṭ sparśakāyāḥ pravartante| ayaṁ ṣaḍāyatanapratyayaḥ sparśa ityucyate| yajjātīyaḥ sparśo bhavati tajjātīyā vedanā pravartate| iyaṁ sparśapratyayā vedanetyucyate| yastāṁ vedayati, viśeṣeṇāsvādayati, abhinandayati, adhyavasyati, adhitiṣṭhati, sā vedanāpratyayā tṛṣṇetyucyate| āsvadanā, abhinandanā, adhyavasāyasthānam, ātmapriyarūpasātarūpairviyogo mā bhavatviti aparityāgo bhūyo bhūyaśca prārthanā, idaṁ tṛṣṇāpratyayamupādānamityucyate| evaṁ prārthayamānaḥ punarbhavajanakaṁ karma samutthāpayatti kāyena vācā manasā, sa upādānapratyayo bhava ityucyate| tatkarmanirjātānāṁ pañcaskandhānāmabhinirvṛttiryā, sā bhavapratyayā jātirityucyate| yā (yo) jātyabhinirvṛttānāṁ skandhānāmupacayaparipākādvināśo bhavati, tadidaṁ jātipratyayaṁ jarāmaraṇamityucyate| peyālaṁ| tatra vijñānaṁ bījasvabhāvatvena hetuḥ| karma kṣetrasvabhāvatvena hetuḥ| avidyā tṛṣṇā ca kleśasvabhāvatvena hetuḥ| karmakleśā vijñānabījaṁ saṁjanayanti| tatra karma vijñānabījasya kṣetrakāryaṁ karoti| tṛṣṇā vijñānabījaṁ snehayati| avidyā vijñānabījamavakirati| asatāmeṣāṁ pratyayānāṁ vijñānabījasyābhinirvṛttirna bhavati| tatra karmaṇāṁ naivaṁ bhavati-ahaṁ vijñānabījasya kṣetrakāryaṁ karomi| tṛṣṇāyāṁ api naivaṁ bhavati- ahaṁ vijñānabījaṁ snehayāmīti| avidyāyā api naivaṁ bhavati-ahaṁ vijñānabījamavakirāmīti| vijñānabījasyāpi naivaṁ bhavati-ahamebhiḥ pratyayairjanitamiti| api tu vijñānabījaṁ karmakṣetrapratiṣṭhitaṁ tṛṣṇāsnehābhisyanditam avidyāvakīrṇaṁ virohati, nāmarūpāṅkurasyābhinirvṛttirbhavati| sa ca nāmarūpāṅkuro na svayaṁkṛto na parakṛto nobhayakṛto neśvaranirmito na kālapariṇāmito na caikakāraṇādhīno nāpyahetusamutpannaḥ| atha ca mātāpitṛsaṁyogādṛtusamavāyādanyeṣāṁ ca pratyayānāṁ samavāyādāsvādanānuprabaddhaṁ vijñānabījaṁ tatratatropapattyāyatanapratisaṁdhau mātuḥ kukṣau nāmarūpāṅkuramabhinirvartayati asvāmikeṣu dharmeṣu amameṣu aparigraheṣu apratyarthikeṣu ākāśasameṣu māyālakṣaṇasvabhāveṣu hetupratyayānāmavaikalyāt| peyālaṁ| na tatra kaściddharmo'smāllokāt paralokaṁ saṁkrāmati| asti ca karmaphalam, asti ca vijñaptiḥ, hetupratyayānā mavaikalyāt| peyālaṁ| yathā agnirupādānavaikalyānna jvalati, upādānāvaikalyācca jvalati, evameva karmakleśajanitaṁ vijñānabījaṁ tatratatropapattyāyatanapratisaṁdhau mātuḥ kukṣau nāmarūpāṅkuramabhinirvartayati asvāmikeṣu dharmeṣu amameṣu aparigraheṣu apratyarthikeṣu ākāśasameṣu māyālakṣaṇasvabhāveṣu hetupratyayānāmavaikalyāt| evamādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ||

tatra ādhyātmikaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ| katamaiḥ pañcabhiḥ ? na śāśvatataḥ, nocchedataḥ, na saṁkrāntitaḥ, parīttahetuto vipulaphalābhinirvṛttitaḥ, tatsadṛśānuprabandhataśceti| kathaṁ na śāśvatataḥ ? yasmādanye māraṇāntikāḥ skandhāḥ, anye aupapattyaṁśikāḥ skandhāḥ prādurbhavanti| na tu ya eva māraṇāntikāḥ skandhāḥ, ta eva aupapattyaṁśikāḥ prādurbhavanti| ato na śāśvatataḥ| kathaṁ nocchedataḥ ? na ca pūrvaniruddheṣu māraṇāntikeṣu skandheṣu aupapattyaṁśikāḥ skandhāḥ prādurbhavanti, nāpyaniruddheṣu| api tu māraṇāntikāḥ skandhā nirudhyante, tasminneva ca samaye aupapattyaṁśikāḥ skandhāḥ prādurbhavanti, tulādaṇḍonnāmāvanāmavat| ato nocchedataḥ| kathaṁ na saṁkrāntitaḥ ? visadṛśāt sattvanikāyādvisabhāgāḥ skandhā jātyantare'bhinirvartante| ato na saṁkrāntitaḥ| kathaṁ parīttahetuto vipulaphalābhinirvṛttitaḥ ? parīttaṁ karma kriyate, vipulaphalavipāko'nubhūyate| ataḥ parīttahetuto vipulaphalābhinirvṛttitaḥ| kathaṁ tatsadṛśānuprabandhataḥ ? yathāvedanīyaṁ karma kriyate, tathāvedanīyo vipāko'nubhūyate| atastatsadṛśānuprabandhataḥ| evamādhyātmikaḥ pratītyasamutpādaḥ pañcabhiḥ [kāraṇaiḥ-ākāraiḥ] draṣṭavyaḥ|| iti vistaraḥ ||

tadevamātmādivirahe'pi karmaphalasaṁbandho'vikalaḥ sūtreṣu bhagavatā svayamupadarśita ityupadarśitaṁ bhavati| iti naikasyobhayānuvartino'bhāve'pi kiṁcidvirudhyate iti||

yadi kathaṁcidapi nāstyevātmā, kathaṁ tarhi-

ātmā hi ātmano nāthaḥ ko nu nāthaḥ paro bhavet|

ātmanā hi sudāntena svargaṁ prāpnoti paṇḍitaḥ||

[=dhammapada]

iti gāthāyāmuktam ? cittameva ahaṁkārasaṁniśrayatayā asyāmātmaśabdenoktam| anyatra sūtre-

cittasya damanaṁ sādhu cittaṁ dāntaṁ sukhāvaham|

[=dhammapada]

iti cittasya damanavacanāt| tadapi ca ātmadṛṣṭayabhiniviṣṭānāmanyatrātmagrāhaparikalpavicchedārthaṁ neyārthatayā saṁvṛtyā cittamātmeti prakāśitaṁ na tu paramārthataḥ| etena yaduktamāryalaṅkāvatāre-

pudgalaḥ saṁtatiḥ skandhāḥ pratyayā aṇavastathā|

pradhānamīśvaraḥ kartā cittamātraṁ vadāmyaham||

[laṅkā. 2.139, 10.133]

iti, tadapi vyākhyātaṁ bhavati| yataḥ tadapi ca anyatra pudgalādyabhiniveśabādhanāya vacanam| na tu tāvatā cittasya paramārthasattvamuktam| evamanyatrāpi skandhādiṣvātmadeśanā neyārthā| ataścittamapi vastuto nāhaṁpratyayasya viṣayaḥ||

bhavatu vā cittaṁ paramārthasat| tathāpi na vastutaḥ tadahaṁkāragocara ityupadarśayannāha atītetyādi-

atītānāgataṁ cittaṁ nāhaṁ taddhi na vidyate|

tridhā hi cittaṁ saṁbhavati parikalpamupādāya atītamanāgataṁ pratyutpannaṁ ca| tatra| atītānāgataṁ naṣṭājātaṁ cittaṁ nāhaṁ na ahaṁdarśanaviṣayaḥ| kutaḥ ? hiryasmāt| tadatītā nāgataṁ cittaṁ na vidyate, na saṁpratyasti, naṣṭājātatvāt| yadatītaṁ tat kṣīṇaṁ niruddhaṁ vigataṁ vipariṇāmitam| yadanāgatam, tadapyasaṁprāptamiti| pratyutpannaṁ tarhi cittamahaṁ bhaviṣya tītyata āha-

athotpannamahaṁ cittaṁ naṣṭe'sminnāstyahaṁ punaḥ||74||

yathā utpannaṁ vartamānaṁ cittamahamastu, tadapi na yuktam| yato naṣṭe'sminnāstyahaṁ punaḥ, asmin pratyutpanne citte naṣṭe dvitīyakṣaṇe atīte sati nāstyahaṁ punaḥ, paścādahaṁpratyayasya viṣayo neṣṭaḥ syāt| pratyutpannasya sthitirnopalabhyate| tat kutaścittamālambyatāṁ yena ālambanaṁ syāt ? ato na cittālambano'pīti nirālambana evāyamahaṁpratyaya utpadyate||

evamātmano'sattvāt nātmā, tryadhvavartināścittasya ca tadviṣayatvāt| nāpi cittamahaṁkārasya viṣaya iti prasādhyopasaṁharannāha yathaivetyādi-

yathaiva kadalīstambho na kaścidbhāgaśaḥ kṛtaḥ|

tathāhamapyasadbhūto mṛgyamāṇo vicārataḥ||75||

yathaiva kadalīstambho rambhādaṇḍakhaṇḍam, bhāgaśaḥ pratyavayavaśaḥ kṛto'vadhūto na kaścit na vastusan prāpyate, tathā ahamapyasadbhūtaḥ kadalīstambhavat| ahamapi ahaṁpratyayasya viṣayo'pi asadbhūtaḥ avastubhūtaḥ, vandhyātanayavat| na kaścidviṣayo'syāstīti bhāvaḥ| katham ? mṛgyamāṇo vicārataḥ nirūpaṇataḥ||

punaranyadbādhakamātmapratiṣedhe prasañjayannāha yadītyādi-

yadi sattvo na vidyeta kasyopari kṛpeti cet|

yadi sarvathaiva sattvaḥ ātmā pudgalo vā vicāryamāṇo na vidyeta, na syāt, tadā kasyopari kṛpā karuṇā bodhisattvānāṁ bhavet, sattvamantareṇa kimālambya pravarteta ? karuṇā ca samyaksaṁbodhisādhanam, tatpūrvakameva saṁbhāranidāneṣu dānādiṣu pravartanāt| ataḥ karuṇāpuraḥsarāḥ sarve buddhadharmāḥ pravartante| tathā coktamāryadharmasaṁgītau-

atha khalu āryāvalokiteśvaro bodhisattvo mahāsattvo bhagavantametadavocat-na bhagavan bodhisattvena atibahuṣu dharmeṣu śikṣitavyam| eka eva dharmo bodhisattvena svārādhitaḥ kartavyaḥ supratibiddhaḥ| tasya karatalagatāḥ sarve buddhadharmā bhavanti| tadyathā-yena rājñaścakravartinaścakraratnaṁ gacchati, tena sarvabalakāyo gacchati| evameva bhagavan yena bodhisattvasya mahākaruṇā gacchati, tena sarve buddhadharmā gacchanti| tadyathā bhagavan jīvitendriye sati anyeṣāmindriyāṇāṁ pravṛttirbhavati, evameva bhagavan mahākaruṇāyāṁ satyāṁ bodhikārakāṇāṁ dharmāṇāṁ pravṛttirbhavatīti||

āryagayāśīrṣe coktam-

kimārambhā mañjuśrīḥ bodhisattvānāṁ caryā, kimadhiṣṭhānā ? mañjuśrīrāha-mahākaruṇārambhā devaputra bodhisattvānāṁ caryā sattvādhiṣṭhānā|| iti vistaraḥ||

tasmādavaśyaṁ prathamataḥ sattvālambanā karuṇābhyupagantavyāḥ duḥkhitasattvādhiṣṭhānena samutpatteḥ| sattvābhāve ca sā na syāditi cet, evaṁ manyase yadi, tadā naitadvaktavyamityāha kāryārthamityādi-

kāryārthamabhyupetena yo mohena prakalpitaḥ||76||

kāryamabhimatasādhyaṁ puruṣārtha ityucyate| tadarthamabhyupetena svīkṛtena mohena saṁvṛtyā yaḥ prakalpitaḥ samāropitaḥ sattvaḥ, tasyoparītyarthaḥ| tathāhi sakalakalpanājālarahitaṁ sarvāvaraṇavinirmuktaṁ paramapuruṣārthatayā buddhatvamiha sādhyam| tacca sarvadharmānupalambhamantareṇa nādhigamyate| sa ca prajñāprakarṣagamanāt saṁpadyate| tacca sādaranirantaradīrghakālābhyāsādupajāyate| tadārambhaśca karuṇāvaśādutpadyate| sā ca prathamato duḥkhitasattveṣu pravartamānā saṁbhārārambhanidānamupapadyate iti kāryārthaṁ mohasya saṁvṛtisatyarūpasyābhyupagamaḥ| tataḥ prathamataḥ sattvālambanaiva karuṇā, tataḥ paraṁ dharmālambanā, anālambanā ca| ayamabhiprāyaḥ-na sarvathā sattvasyābhāvaḥ| skandhādayo hi saṁvṛttyā ātmaśabdenocyante| yathoktaṁ bhagavatā-

ye kecidbhikṣavaḥ śramaṇā vā brāhmaṇā vā ātmeti samanupaśyantaḥ samanupaśyanti imānete (tān ?) pañcopādānaskandhān| iti|

tato yadi nāma prajñayā nirūpayataḥ paramārthataḥ sattvānupalambhaḥ, tathāpi saṁvṛtyā na niṣidhyate iti| taduktam-

yataḥ prajñā tattvaṁ bhajati karuṇā saṁvṛtimataḥ

tavābhūnniḥsattvaṁ jagaditi yathārthaṁ vimṛśataḥ|

yadā cāviṣṭo'bhūrdaśabalajananyā karuṇayā

tadā te'bhūdārte suta iva pituḥ prema jagati||iti|

[ratnadāsaviracitaṁ guṇaparyantastotram-33]

catuḥstave'pi-

sattvasaṁjñā ca te nātha sarvathā na pravartate|

duḥkhārteṣu ca sattveṣu tvamatīva kṛpātmakaḥ||iti|

[catuḥ-1.9]

tasmādamī rūpādaya eva saṁvṛtyā sattvaśabdenocyante| iti na karuṇā nirviṣayā||

nanu paramārthataḥ sattvābhāve kasya tat kāryam, iti kathaṁ tatsādhanāya kasyacit pravṛttirityabhisaṁdhāya āha kāryamityādi-

kāryaṁ kasya na cetsattvaḥ satyamīhā tu mohataḥ|

na cet sattva iti| yadi sattvo nāsti, tadā ekasyānuyāyino'bhāvāt rūpādīnāṁ ca utpannavināśitvāt kāryaṁ kasya ? na kasyacit syādityarthaḥ| satyamityabhyupagame iti| evameva etanmatameva asmākam-naiva kasyacit paramārthataḥ kāryam, asvāmikatvāt sarvadharmāṇām| yadyevam, kathaṁ tarhi tatsādhanāya prathamataḥ pravṛttiriti cet, īhā tu mohataḥ| īhā ceṣṭā punastatkāryārthitayā vyāpāraḥ mohāt| mamaiva tat kāryaṁ bhaviṣyatītyekatvādhyavasāyena sattvābhāve'pi saṁvṛtyā māyāsvabhāvatayā| vastuto nirīhatvāt sarvadharmāṇāmanyatra pratītyasamutpādāt| taduktam-

nirīhā vaśikāḥ śūnyā māyāvatpratyayodbhavāḥ|

sarvadharmāstvayā nātha niḥsvabhāvāḥ prakāśitāḥ||iti|

[catuḥ-2.22]

tasmāt saṁvṛtereva kāryārthavyāpāraḥ| nanu ca moho nāma avidyāsvabhāvatayā sarvathaiva anupādeyaḥ| tat kathaṁ punastasyaiva svīkāraḥ ityata āha duḥkhetyādi-

duḥkhavyupaśamārthaṁ tu kāryamoho na vāryate||77||

dvividho hi mohaḥ-saṁsārapravṛttihetuḥ tatpraśamahetuśca| tatra yaḥ saṁsāranidānam, sa prahātavya eva| anyastu yaḥ paraṁparayā duḥkhavyupaśamārthaṁ sarvasattvajātyādivyasananimittaṁ kāryamohaḥ kāryasya paramārthasatyalakṣaṇasyādhigamāya mohaḥ, sa punarna vāryate, na pratiṣidhyate| upādīyate eva, paramārthopayogitvāt| idamihādhikṛtam, tadapi kāryaṁ nātmasukhābhilāṣeṇa mahadbhirupādīyate, api tu sarvasattvānāmātyantikasarvaduḥkhavyupaśamārtham| tatra ca upeyabhūtaḥ paramārthādhigama eva| tasyāpyupāyabhūtaṁ [saṁvṛtisatyam]| saṁvṛtisatyamantareṇa paramārthānadhigamāt| iti duḥkhapraśamārthatā kāryamohasya| etat kāryārthamavicārataḥ [9.4] ityasmin prastāve pratipāditameva pūrvam| punarvipañcayitumuktam||

syādetat-yathā duḥkhopaśamahetutvāt kāryamoho'vidyāsvabhāvo'bhyupagamyate, tathaiva ātmamoho'pi taddhetutvādastu| tat kimātmā yatnena niṣidhyate ? tatsadbhāve'pi ātmabhāvanayā ahaṁkāraparikṣayāt bhaviṣyati saṁsāranivṛttiḥ| tataḥ kiṁ nairātmyabhāvanayetyatrāha duḥkhaheturityādi-

duḥkhaheturahaṁkāra ātmamohāttu vardhate|

yathā kāryamoho duḥkhopaśamahetuḥ, na tathā dvitīya ātmamohaḥ, tasmin sati ahaṁkārakṣayābhāvāt| ātmamohāttu anātmani ātmaviparyāsadarśanāt punarahaṁkāro vardhate, vṛddha upajāyate| kiṁbhūtaḥ ? duḥkhahetuḥ duḥkhasya sāṁsārikasya triduḥkhatālakṣaṇasya hetuḥ kāraṇam| ahaṁkārakṣayācca duḥkhopaśama iṣyate| sati ca ātmadarśane kathamasau nivarteta? kāraṇe'vikalasāmarthye kāryasya nivṛttyayogāt| tato duḥkhamapi na nivartate| tathāhi ātmānaṁ paśyataḥ saṁskṛteṣu skandhadhātvāyataneṣu ahamiti dṛḍhataramutpadyate snehaḥ| tatastadduḥkhapratīkārecchayā sukhābhilāṣo doṣān pracchādya tadarthitayā guṇādhyāropāt tatsādhaneṣu pravartate| svopakāriṇi vayamiti buddhirupajāyate| ahaṁ mameti ca darśanāt paripanthini vidveṣaḥ| tataḥ samastaduḥkhanidānaṁ sarva eva kleśopakleśā labdhaprasarāḥ pravartante| iti ātmamohapravartito duḥkhaheturahaṁkāro bhavati| taduktamācāryapādaiḥ-

yaḥ paśyatyātmānaṁ tasyātrāhamiti śāśvatasnehaḥ|

snehātsukheṣu tṛṣyati tṛṣṇā doṣāṁstiraskurute||

guṇadarśī paritṛṣyan mameti tatsādhanānyupādatte|

tenātmābhiniveśo yāvattāvattu saṁsāraḥ||

ātmani sati parasaṁjñā svaparavibhāgātparigrahadveṣau|

anayoḥ saṁpratibaddhāḥ sarve doṣāḥ prajāyante|| iti ||

itthamātmasnehānnivartayitumaśakyo'haṁkāraḥ|

tato'pi na nivartyaścet

tato'pi ātmadarśanādapi na nivartyo nivartayitumaśakyo'haṁkāraśced yadi, tadā-

varaṁ nairātmyabhāvanā||78||

nairātmyasya pudgalādivirahasya bhāvanā abhyāsaḥ| varamuttamam| ātmadarśanapravṛttāhaṁkāranivṛttihetutvāt| tāvatkālamastu, paścāt punariyamapi prahāsyate, upalambhadṛṣṭitvāditi bhāvaḥ| tathāhi tadbhāvanāprakarṣaparyantagamanāt sākṣānnairātmyadarśanāt virodhi satkāyadarśanaṁ nivartate| tannivṛttau ca ekasyānugāmino darśanābhāvāt pūrvāpararūpavikalasya kṣaṇamātrasya darśanam| tataḥ pūrvāparasamāropābhāvāt na anāgatasukhasādhanaṁ kiṁcidātmanaḥ paśyati| tato na tasya kvacidviṣaye rāgo jāyate, nāpi tatprativirodhini dveṣaḥ, āsaṅgābhāvādeva| nāpyakāriṇaṁ prati apakārasthānaṁ paśyati| yena yasmin kṛto'pakāraḥ, tayordvayorapi dvitīyakṣaṇe'bhāvāt| na ca anyena kṛte'pakāre prekṣāvataḥ anyatra vairaniryātanamucitam, nāpi yasya kṛtastenāpi| evaṁ rāgādinivṛttau anye'pi tatprabhavāḥ kleśopakleśā notpadyante| nāpi vastutaḥ kaścit kasyacidapakārī, idaṁ pratītya idamutpadyate iti pratītyasamutpādadarśanādvā| evaṁ hi pudgalaśūnyatāyāṁ satkāyadarśananivṛttau chinnamūlatvāt kleśā na samudācaranti| yathoktamāryatathāgataguhyasūtre-

tadyathāpi nāma śāntamate vṛkṣasya mūlacchinnasya sarvaśākhāpatrapalāśaṁ śuṣyati, evameva śāntamate satkāyadṛṣṭipraśamāt sarvakleśā upaśāmyantīti||

tasmādvaraṁ nairātmyabhāvanā||

gatamidamānuṣaṅgikam| saṁprati punarahaṁkāraviṣayaṁ nirūpayitumupakramate| syādetatyadi nāma ātmā vicāreṇa kharaviṣāṇasadṛśatvānnāhaṁkārasya viṣayaḥ, tathāpi kāyāvayavī tadviṣayo bhaviṣyatītyatrāha kāyo neti-

kāyo na pādau na jaṅghā norū kāyaḥ kaṭirna ca|

nodaraṁ nāpyayaṁ pṛṣṭhaṁ noro bāhū na cāpi saḥ||79||

na hastau nāpyayaṁ pārśvau na kakṣau nāṁsalakṣaṇaḥ|

na grīvā na śiraḥ kāyaḥ kāyo'tra kataraḥ punaḥ||80||

kāyo'pi vicāreṇaiko naiva kaścidastītyupadarśayati-tathā hi karacaraṇādayo bhāgā evaṁ paraṁ dṛśyante, na tvekaḥ kāyo nāma pratibhāsate| na ca teṣvanyatamaḥ kāyo yujyate| yataḥ kāyo na pādau, na caraṇau, na jaṅghā| jaṅghā ca kāyo na bhavati| norū jaṅghaikadeśaviśeṣau na kāyaḥ| kaṭirna ca, śroṇirapi naiva kāyaḥ| nodaram, jaṭharamapi kāyo na bhavati| nāpyayaṁ pṛṣṭham, ayaṁ kāyaḥ pṛṣṭhamapi naiva| noraḥ, noro vakṣo'pi na kāyaḥ| bāhū na cāpi saḥ, sa kāyo bhujāvapi na bhavati| na hastau, karāvapi na kāyaḥ| nāpyayaṁ pārśvau, ayaṁ kāyaḥ pārśvāvapi na bhavati| na kakṣau, bhujamūle api na kāyaḥ| nāṁsalakṣaṇaḥ, nāpi skandhasvabhāvaḥ kāyaḥ| na grīvā, na kaṁdharā kāyaḥ| na śiraḥ kāyaḥ, mastako'pi kāyo na bhavati| caraṇādīnāṁ vakṣyamāṇavicāreṇa paramāṇuśo'pyanavasthānāt, karacaraṇādīnāmanyatamacchede kāyavināśena maraṇaprasaṅgāt, parābhyupagamābhāvācca naiṣu pratyekaṁ kāyātmatā| evaṁ yadā na pratyekamete kāyasvabhāvāḥ, etatsamudāyamātraṁ ca śarīram, tat kāyo'tra kataraḥ punaḥ, atra eṣu pādādibhāgeṣu purovartiṣu śarīrakalpanānimitteṣu kataraḥ kāyo bhavatu ? naiva kaścideko'pi nirūpyamāṇaḥ kāyātmaka upalabhyate iti yāvat||

athāpi syāt-naivamabhidhīyate pratyekaṁ karādayaḥ kāyaḥ, kiṁ tarhi sarvāvayavavyāpakatvādavayavinaḥ sarvāvayaveṣu vartate ityatrāha yadītyādi-

yadi sarveṣu kāyo'yamekadeśena vartate|

sarvāvayaveṣu vartamāno'yamekadeśena vartate, yugapat sarvātmanā vā ? tatra yadi sarveṣu karacaraṇādiṣu avayaveṣu kāyo'vayavī, ekadeśena vartate, kenacid bhāgena kaṁcidavayavaṁ vyāpnoti| na sarvātmanā sarvamityarthaḥ| tadā etanna vaktavyam| yataḥ yairekadeśairavayaveṣu vartate, teṣvapi kimekadeśeṣu aparaiḥ ekadeśena vartate, sarvātmanā veti vikalpo na nivartate| tatrāpi punarekadeśena vṛttikalpanāyāmanavasthānivṛttirna syāt| api ca| tasya avakāśābhāvādeva avayaveṣu na vṛttirityāha aṁśā ityādi-

aṁśā aṁśeṣu vartante sa ca kutra svayaṁ sthitaḥ||81||

aṁśā bhāgāḥ aṁśeṣu svasvabhāgeṣu vartante vyavatiṣṭhante, svasvabhāgavyavasthitatvāt sarvabhāvānām| sa ca kutra svayaṁ sthitaḥ ? svayaṁ punarasau kāyo'vayavī kva nu nāma vyavasthitaḥ iti na vidmaḥ||

atha dvitīyo vikalpaḥ, tatrāha sarvātmaneti-

sarvātmanā cetsarvatra sthitaḥ kāyaḥ karādiṣu|

kāyāstāvanta eva syuryāvantaste karādayaḥ||82||

sarvātmanāpi vṛttisaṁbhāvanāyām| avayaveṣu anavakāśatvāt sa ca kutra svayaṁ sthitaḥ iti prasaṅgo nādyāpi nivartate| tathāpi punaraparamucyate-sarvātmanā sarvabhāvena naikadeśena| sarvatra sarveṣu karādiṣvavayaveṣu| ādiśabdāccaraṇādiṣu sthitaḥ samavetaḥ kāyāvayavī cet yadi, tadā punarayaṁ doṣaḥ syādityāha-kāyā iti| kāyāvayavinaḥ tāvanta eva syuḥ, tatsaṁkhyāparicchinnā eva prāpnuyuḥ| kiyantaḥ ? yāvantaste karādayaḥ, te karacaraṇādayo'vayavāyāvantaḥ yatsaṁkhyāparicchinnāḥ, tatsamavetā avayavino'pi tāvanta eva bhaveyuḥ| tasya niraṁśatayā sarvātmanā teṣu parisamāptatvāt| tadanekasaṁbandhādanekatvāt| nānyathā ekavṛttiḥ syāt| ayaṁ ca prasaṅgaḥ anekatra ekadeśena vṛttipakṣe'pi yojayitavyaḥ| yathā raktāraktapihitāpihitakampādayo'pi yathāyogaṁ vaktavyā iti||

evaṁ pratyakṣādipramāṇasamadhigamyaḥ kāyo nāsti| bādhakaṁ punarasya anantaramuktamastīti prasādhitamityupadarśayannāha naivāntarityādi-

naivāntarna bahiḥ kāyaḥ kathaṁ kāyaḥ karādiṣu|

pūrvamantarvyāpārapuruṣapratiṣedhāt māṁsaśoṇitādīnāṁ vicāritatvāt naivāntarmadhye kāyaḥ| adhunā punaravayavinaḥ pratiṣedhāt na bahiḥ na bāhyaḥ pratyakṣādigocaraḥ kāyaḥ, iti kathaṁ kāyaḥ karādiṣu vyavasthāpyate ? atha karādivyatirikto bhaviṣyatītyāha karādibhya ityādi-

karādibhyaḥ pṛthaṅ nāsti kathaṁ nu khalu vidyate||83||

karādibhyo'vayavebhyaḥ pṛthag bhinnaḥ upalabdhilakṣaṇaprāptaḥ kāyo nāsti, na pratibhāsate | karādaya eva hi kevalāḥ pratibhāsante| evaṁ yo na karādisvabhāvaḥ, nāpi tadādheyaḥ samaveto nāpyantargataḥ, na cāpi tadvayatiriktaḥ, sa kāyaḥ kathaṁ nu khalu vidyate ? kathaṁ nviti kathaṁcidapi kāyamanupalabhamānaḥ tatsattvamasaṁbhāvayan pṛcchati-kathaṁ nu kena prakāreṇa| nviti vimarśe| vidyate, tatsattā vyavasthāpyate ?

yadā caivaṁ vicāreṇa kāyo vyavasthāpayitumaśakyaḥ, tadā asanneva vyavahartavya ityupasaṁharannāha tannāstītyādi-

tannāsti kāyo mohāttu kāyabuddhiḥ karādiṣu|

tannāsti kāya iti, yasmāduktavicāreṇa nopalabhyate, tasmādupalabdhilakṣaṇaprāpto'nupalabhyamāno nāsti kāyaḥ yadi nāsti, kathaṁ tarhi karādiṣu kāyabuddhirityāha-mohāttu ityādi| mohādavidyāvaśāt tu punaḥ kāyabuddhiḥ karādiṣu ekadravyarahiteṣu, na tu paramārthataḥ| avadhāraṇe vā tuśabdaḥ| tathāhi anavarāgrasaṁsārapravṛttijanmaparaṁparāparicitamithyābhyāsavāsanāvaśāt yathāvasthitavastutattvapratipattāvapi tadviparītasamāropakalpanā upajāyate| tadupanibaddho'yaṁ kāyādivyavahāro loke pravartate, na tu pāramārthika iti||

kathamanyatra sā na bhavati ityatrāha saṁniveśeti-

saṁniveśaviśeṣeṇa sthāṇau puruṣabuddhivat||84||

karacaraṇādisaṁniveśaḥ saṁsthānam, tadeva viśeṣo bheda itarasmāt, tena vibhramahetunā karādiṣveva, na sarvatra sā bhavati| pratiniyataviṣayā hi bhrāntaya iṣyante| kathamiva ? sthāṇau puruṣabuddhivat| yathā sthāṇau puruṣasvabhāvarahite'pi puruṣasādhāraṇordhvatādisaṁniveśaviśeṣamupalabdhavato dūrādavivecitaparaviśeṣasya kasyacit vibhramāt puruṣabuddhirupajāyate, tathā prakṛte'pītyarthaḥ||

syādetat-kathaṁ punaretadavasitaṁ mohāt kāyabuddhiḥ, na tu punarvastutaḥ ityatrāha yāvadityādi-

yāvatpratyayasāmagrī tāvatkāyaḥ pumāniva|

yāvat yāvatkālāvadhiparicchinnā pratyayānāṁ kāraṇānāṁ pṛthivyādiṣaḍdhātuṣaṭsparśāyatanāṣṭādaśamanopavicārātmakānāṁ karmāyattavṛttīnāṁ sāmagrī samavadhānam, tāvatkālāvadhireva kāyaḥ pumāniva| yathā puruṣasvabhāvavirahito'pi paramārthataḥ parikalpitarūpatayā puruṣa iva pratibhāsate vyavahriyate| upalakṣaṇaṁ caitat| strī vetyapi draṣṭavyam| na pūrvaṁ kalalādyavasthāyāṁ na paścādvikalitatvād bhasmādyavasthāyāṁ nijasvabhāvābhāvāt| idamatrāpi sāmānyamityupadarśayannāha evamityādi-

evaṁ karādau sā yāvattāvatkāyo'tra dṛśyate||85||

yathā pratyayasāmagrīsadbhāve kāyaḥ pumāniva pratibhāsate, sadbhāvena pratibhāsate, evaṁ tathā karādau yāvat sā pratyayasāmagrī, tāvat kāyo'tra karādau dṛśyate, kalpanāvaśāt pratibhāsate, na tu paramārthataḥ| tasmāt sāmagrīsākalye bhavati, tadabhāve ca na bhavati kāyabuddhiḥ| ato mohādeva karādiṣu kāyabuddhiriti niścitam| ayamatra samudāyārthaḥtattatpratyayasāmagrīsadbhāve tattadvastusvabhāvamantareṇāpi abhūtaṁ tattvamādarśayantī bhrāntivaśādasau kalpanā upajāyate| tadvaśāt saṁniveśaviśeṣeṣu strīpuruṣakāyādivyavahāraḥ pravartate| ata eva bhasmādyavasthāyāṁ sāmagrīvaikalyānnivartate| ato nāyaṁ kāyādivyavahāro vāstava iti vakṣyati| taduktam-

kāyasvabhāvo vaktavyo yo'vasthārahitaḥ sthitaḥ|

kāyaścetpratimākāraḥ peśībhasmasu nāsti saḥ||

sūkṣmabhāvena cettatra sthaulyaṁ tyaktvā vyavasthitaḥ|

anirdeśyaḥ svataḥ prāptaḥ kāya ityucyate katham||iti|

uktaṁ ca-

hetutaḥ saṁbhavo yasya sthitirna pratyayairvinā|

vigamaḥ pratyayābhāvāt so'stītyavagataḥ katham||iti|

[yuktiṣaṣṭikā-]

kvacit pāṭhaḥ-

yāvatpratyayasāmagrī tāvatkāṣṭhaṁ pumāniva||iti|

tatredaṁ vyākhyeyam-yāvadviparyāsapratyayasāmagrī sthāṇau puruṣapratītiḥ, tāvat kāṣṭhaṁ sthāṇusvabhāvaṁ pumāniva pratīyate, na tadabhāve| evameva karādau yāvat sā pratyayasāmagrī, tāvat kāyo'tra karādau dṛśyate, na paścāt| ato mohādeva kāyabuddhiriti niścayaḥ||

nanu yadi nāma kāyo nāsti, karacaraṇādayaḥ punaravayavāḥ pratyakśopalabdhatvāt pratiṣeddhumaśakyāḥ ityāśaṅkaya karādayo'pi parikalpitasvabhāvā evetyupadarśayitumāha evamaṅgulītyādi-

evamaṅgulipuñjatvātpādo'pi kataro bhavet|

yathaiva vicāryamāṇaḥ kāyo nāsti, evaṁ karacaraṇādayo'pi na santi| yataḥ aṅgulīnāṁ puñjaḥ samudāyaḥ| aṅgulīnāmityupalakṣaṇam| pārṣṇiprabhṛtīnāmapi draṣṭavyaḥ| tasya bhāvastattvam, tasmāt tatsvabhāvādityarthaḥ| pādo'pi caraṇo'pi kataro bhavet ? tatsamudāyamantareṇa vicāryamāṇo naiva kaściditi bhāvaḥ| aṅgulipuñjo'pi naikasvabhāva ityāha so'pītyādi-

so'pi parvasamūhatvāt parvāpi svāṁśabhedataḥ||86||

so'pi aṅgulipuñjo'pi vicārato na vastusan| kutaḥ ? parvasamūhatvāt, parvaṇāmaṅgulibhāgānāṁ samūhatvāt saṁghātatvāt kataro bhavediti prakṛtena saṁbandhaḥ| parvaṇāmapi pratyekamavastutvamityata āha-parvāpi na vastu| kasmāt ? svāṁśabhedataḥ, svasya ātmanaḥ aṁśānāmavayavānāṁ bhedato'pi vibhāgāt||

aṁśā api tattvato na santītyāha-

aṁśā apyaṇubhedena

iti| aṁśāḥ parvabhāgāḥ api aṇubhedena paramāṇuśo vibhāgena bhidyamānatvāt kalpitā eva| aṇavo'pi na pratyekaṁ paramārthasantaḥ ityāha-

so'pyaṇurdigvibhāgataḥ|

diśāṁ pūrvāparadakṣiṇottarādharordhvasvabhāvānāṁ saṁbandhena vibhāgato nānātvāt| tadvibhāgabhedādbhidyamānasya paramāṇoḥ ṣaḍaṁśatā syāt| dikṣu vā vibhāgāḥ nānādigavasthitā nānārūpāṁśāḥ paramāṇoḥ, tato bhedena na tasya svabhāvo'vatiṣṭhate||

digbhāgabhedo yasyāsti tasyaikatvaṁ na yujyate|

[viṁśakārikā-14]

iti nyāyāt| tathāhi-pūrvāparādidigavasthitaparamāṇvabhimukhaṁ yat tat paramāṇormadhyavartino rūpam, tat kimekameva, aparāparaṁ vā ? yadi ekameveti pakṣaḥ, tadā sarvaparamāṇūnāṁ parivāryāvasthitānāmekadeśatāprasaṅgaḥ| yataḥ pūrvādidigavasthitaparamāṇusamānadeśatāmantareṇa aparadigādyavasthitaparamāṇunā na prāgdeśāvasthitaparamāṇvabhimukharūpābhimukhaṁ syāt, anyathā rūpabhedaprasaṅgāt| tatsamānadeśatā ca na tatsvarūpāntarbhāvamantareṇa, tasyāpi pūrvadigavasthitasya paramāṇoraparaparamāṇunā sarvātmanā saṁbandhena tatsvarūpāntarbhāvāt paramāṇumātraṁ dravyaṁ syāt| tathā ca sati pracayarūpā bhūdharādayo na syuḥ| ato bhavanādīnāṁ pracayamicchatā dvitīya eva pakṣaḥ samabhyupeyaḥ| tadā ca ṣaḍbhiraparāpararūpeṇa yugapat saṁbandhāt ṣaḍbhāgo madhyaparamāṇuḥ syāt, tattaddeśāvasthitāparāparaparamāṇusaṁbandhena tatparamāṇurūpasya bhedāt| iti paramāṇurapi naikasvabhāvo yuktaḥ| yaduktamācāryapādaiḥ-

ṣaṭkena yugapadyogātparamāṇoḥ ṣaḍaṁśatā|

ṣaṇṇāṁ samānadeśatvāt piṇḍaḥ syādvāṇumātrakaḥ||iti|

[viṁśakārikā-12]

te'pi punaraṇīyāṁso bhāgāḥ tathaiva nirūpyamāṇāḥ nirātmatayā nabhaḥsvabhāvatāṁ pratipadyante ityāha digvibhāgo'pītyādi-

digvibhāgo niraṁśatvādākāśaṁ tena nāstyaṇuḥ||87||

digvibhāgo'pi digbhedena paramāṇorvibhāgo'pi pūrvavat ṣaḍaṁśatayā bhidyamānaḥ kataro bhavet ? na kiṁcidvastu syāt| etat sarvatra pūrveṣu yojanīyam| kutaḥ ? anaṁśatvāt| ato'bhinikṛṣyamāṇo niḥsvabhāvatayā ākāśaṁ śūnyameva| tena kāraṇena nāstyaṇuḥ, na vidyate paramāṇuriti| evaṁ karādayo'pi vicārato niḥsvabhāvā draṣṭavyā iti| tataḥ kāyo'pi na paramārthataḥ kaścidasti, ekānekasvabhāvaviyogasya pratipādanāt| itthaṁ na keśādayaḥ, na cātmā, nāpi cittam, na ca kāyaḥ ahaṁkārasya viṣayo vastutaḥ| tasmādavidyāsamutthāpitātmatayā ātmādisattvamantareṇāpi pravartamāno'yamahamiti pratyayo nirviṣaya eva samutpadyate| tena yaduktam-

ahameva na kiṁciccedbhayaṁ kasya bhaviṣyati|

iti, tat samarthitam| sarveṇa caitena kāyasmṛtyupasthānamupadarśitaṁ bhavati| yaduktaṁ dharmasaṁgītisūtre-

punaraparaṁ kulaputra bodhisattva evaṁ kāyasmṛtimupasthāpayati-ayaṁ kāyaḥ pādapādāṅulijaṅghorutrikodaranābhīpṛṣṭhavaṁśahṛdayapārśvapārśukāhastakalācībāhvaṅgagrīvāhanulalāṭaśiraḥkapāla-mātrasamūhaḥ karmabhavakārakopacitaḥ nānākleśopakleśasaṁkalpavikalpaśatasahasrāṇāmāvāsaḥ| bahūni cātra dravyāṇi samavahitāni yaduta keśaromanakhadantāsthicarmapiśitavapāsnāyumedovasālasikāyakṛnmūtrapurīṣāmāśayapakkāśayarudhira-kheṭapittapūyasiṁghāṇakamastiṣkamastakaluṅgāni| evaṁ bahudravyasamūhaḥ| tat ko'tra kāyaḥ ? tasya pratyavekṣamāṇasya evaṁ bhavati-ākāśasamo'yaṁ kāyaḥ| sa ākāśavat kāye smṛtimupasthāpayati| sarvametadākāśamiti paśyati| tasya kāyaparijñānahetorna bhūyaḥ kvacit smṛtiḥ prasarati, na visarati, na pratisaratīti||

punaruktam-

ayaṁ kāyo na pūrvāntādāgato nāparānte saṁkrānto na pūrvāntāparāntāvasthito'nyatrāsadviparyāsasaṁbhūtaḥ kārakavedakarahito nādyantamadhye pratiṣṭhitamūlaḥ, asvāmiko'mamo'parigrahaḥ| āgantukairvyavahārairvyavahriyate kāya iti deha iti bhoga iti āśraya iti kuṇapa iti āyatanamiti| asārako'yaṁ kāyaḥ mātāpitṛśukraśoṇitasaṁbhūtaḥ aśucipūtidurgandhisvabhāvaḥ rāgadoṣamohaviṣādataskarākulaḥ nityaṁ śatanapatanabhedanavikiraṇaviṁdhvaṁsanadharmā nānāvyādhiśatasahasranīḍa iti||

evaṁ yadā vicāryamāṇo vastutaḥ śūnyasvabhāvatayā ākāśasaṁkāśaḥ sarvathā kāyaḥ, tadā mithyaiva vastutattvamāropya rāgādikamutpādayantaḥ saṁsāramupabṛṁhayanti bālāḥ ityāhaevamityādi-

evaṁ svapnopame rūpe ko rajyeta vicārakaḥ|

evamityuktakrameṇa svapnopame svapnopalabdhe iva rūpe'saumanasyasthānīye ko rajyeta, ka āsajyeta ? asya ca upalakṣaṇatvāt ko dviṣyāt, ko muhyet, ityapi veditavyam| tadyathā-saumanasyasthānīyāni cakṣuṣā rūpāṇi dṛṣṭvā rāgo jāyate| daurmanasyasthānīyāni cakṣuṣā rūpāṇi dṛṣṭvā dveṣo jāyate| upekṣāsthānīyāni cakṣuṣā rūpāṇi dṛṣṭvā moho jāyate iti| yadetanmanopratikūleṣu rūpeṣvanunītaṁ carati, tenāsya rāga utpadyate| pratikūleṣu rūpeṣu pratihataṁ carati, tenāsya dveṣa utpadyate| naivānukūleṣu na pratikūleṣu saṁmūḍhaṁ carati, tenāsya moha utpadyate| evaṁ śabdādiṣu trividhamālambanamanubhavati pūrvavat| tatra yaḥ paṇḍitajātīyaḥ, iti hi atyantayā cakṣurāyatanaṁ śūnyaṁ cakṣurāyatanasvabhāvena tat pūrvāntato'pi nopalabhyate, aparāntato'pi nopalabhyate, madhyato nopalabhyate svabhāvarahitatvāt| evamanyeṣu śrotrādiṣu vaktavyam| evamatyantatayā rūpāyatanaṁ rūpāyatanaṁ rūpāyatanasvabhāvenetyādi pūrvavat| evaṁ śabdādiṣu vācyam||

iti hi māyopamānīndriyāṇi svapnopamān viṣayān paśyati, tasya kathaṁ rāgādikamutpadyate ? ata evāha-vicāraka iti| vicārako vicakśaṇaḥ| evametadyathābhūtaṁ samyak prajñayā paśyan ko rajyeta dveṣṭi muhyati vā ? atra ca svapnopalabdhajanapadakalyāṇīprabhṛti bhagavatoktaṁ nidarśanamupadarśitavyam| kāyābhāve ca strāyādikalpanayāpi rāgo na yukta ityāha kāyaścetyādi-

kāyaścaivaṁ yadā nāsti tadā kā strī pumāṁśca kaḥ||88||

hetusamuccye cakāraḥ| yasmāt stryādikalpanayā rāgo na bhavati| kāyo yadā evamuditanayena nāsti, niḥsvabhāvaḥ, tadā kāyābhāvāt kā strī kāminī yasyāḥ kamanīyatayā puruṣe rāgo bhavet ? kaśca pumān kāmukaḥ yasya rañjanīyatayā striyāṁ rāgo bhavet ? strī hi svātmani strīti saṁkalpya bahirdhā puruṣe puruṣa iti rāgaṁ janayati| evaṁ puruṣo'pi svātmani puruṣa iti saṁkalpya bahirdhā striyāṁ strīti rāgaṁ janayati| kāyābhāve tu striyāṁ strīti na saṁvidyate, puruṣe puruṣo na saṁvidyate| yacca svabhāvena na saṁvidyate, na tat strī na puruṣa iti| tasmādasati kāye stryādikalpanākṛto'pi na yujyate rāgaḥ| tatkasya hetoḥ ? manyanāpagatā hi sarvadharmā iti| yathāpradhānamayaṁ nirdeśaḥ| evameva strakcandanādayo'pi svabhāvarahitā veditavyāḥ| tathā dveṣamohaviṣayā apīti| uktaṁ caitadbhagavatā pitāputrasamāgame-

ṣaḍdhāturayaṁ mahārāja puruṣaḥ, ṣaṭsparśāyatanaḥ, aṣṭādaśamanopavicāraḥ| ṣaḍdhāturayaṁ mahārāja puruṣa iti khalu punaretad yuktam| kiṁ caitat pratītya kam ? ṣaḍime mahārāja dhātavaḥ| katame ṣaṭ ? tadyathā-pṛthvīdhātuḥ, abdhātuḥ, tejodhātuḥ, vāyudhātuḥ, ākāśadhātuḥ, vijñānadhātuśca| ime mahārāja ṣaḍ dhātavaḥ| yāvat ṣaḍimāni mahārāja sparśāyatanāni| katamāni ṣaṭ ? cakṣuḥsparśāyatanaṁ rūpāṇāṁ darśanāya yāvanmanaḥsparśāyatanaṁ dharmāṇāṁ vijñānāya| imāni mahārāja ṣaṭ sparśāyatanāni| peyālaṁ| aṣṭādaśa ime mahārāja manaupacārāḥ| katame aṣṭādaśa ? iha puruṣaḥ cakṣuṣā rūpāṇi dṛṣṭvā saumanasyadaurmanasyopekṣāsthānīyāni rūpāṇyupavicarati| evaṁ śrotrādiṣu vācyam| tena pratyekamindriyaṣaṭkena saumanasyāditrayabhedādaṣṭādaśa manaupavicārā bhavanti| peyālaṁ| katamaśca mahārāja ādhyātmikaḥ pṛthvīdhātuḥ ? yat kiṁcidasmin kāye'dhyātmaṁ kakkhaṭatvaṁ kharagatamupāttam| tat punaḥ katamat ? tadyathā-keśā romāṇi nakhā dantā ityādi| katamaśca mahārāja bāhyaḥ pṛthvīdhātuḥ ? yat kiṁcid bāhyaṁ kakkhaṭatvaṁ kharagatamupāttam| ayamucyate bāhyaḥ pṛthvīdhātuḥ| tatra mahārāja ādhyātmikaḥ pṛthvīdhātuḥ utpadyamāno na kutaścidāgacchati, nirudhyamāno na kvacit saṁnicayaṁ gacchati| bhavati mahārāja samayo'yaṁ yat strī adhyātmaṁ [ahaṁ] strīti kalpayati| sā adhyātmamahaṁ strīti kalpayitvā bahirdhā puruṣaṁ puruṣa iti kalpayati| sā bahirdhā puruṣaṁ puruṣa iti kalpayitvā saṁraktā satī bahirdhā puruṣeṇa sārdhaṁ saṁyogamākāṅkṣate| puruṣo'pi adhyātmaṁ puruṣo'smīti kalpayatīti purvavat| tayoḥ saṁyogākāṅkṣāyāṁ saṁyogo bhavati| saṁyogapratyayāt kalalaṁ jāyate| tatra mahārāja yaśca saṁkalpyate, yaśca saṁkalpayitā, ubhayametanna saṁvidyate| striyāṁ strī na saṁvidyate| puruṣe puruṣo na saṁvidyate| iti hi asannasadbhūtaḥ saṁkalpo jāyate| so'pi saṁkalpaḥ sadbhāvena na saṁvidyate| yathā saṁkalpaḥ, tathā saṁyogo'pi| kalalamapi svabhāvena na saṁvidyate| yacca svabhāvato na saṁvidyate, tat kathaṁ kakkhaṭatvaṁ janayiṣyati ? iti hi mahārāja saṁkalpaṁ jñātvā kakkhaṭatvaṁ veditavyaṁ yathā kakkhaṭatvamutpadyamānaṁ na kutaścidāgacchatīti| bhavati mahāraja samayaḥ, yadayaṁ kāyaḥ śmaśānaparyavasāno bhavati| tasya tat kakkhaṭatvaṁ saṁklidyamānaṁ saṁnirudhyamānaṁ na pūrvāṁ diśaṁ gacchati, na dakṣiṇām, na paścimām, nottarām, nordhvam, nādhaḥ, nānuvidiśaṁ gacchati| evaṁ mahārāja ādhyātmikaḥ pṛthivīdhāturdraṣṭavyaḥ| peyālaṁ| tatra mahārāja pṛthivīdhātorutpādo'pi śūnyaḥ, vyayo'pi śūnyaḥ, utpanno'pi pṛthivīdhātuḥ svabhāvaśūnyaḥ| iti hi mahārāja pṛthivīdhātuḥ pṛthivīdhātutvena nopalabhyate, anyatra vyavahārāt| so'pi vyavahāro na strī na puruṣaḥ| evaṁ mahārāja yathābhūtaṁ samyak prajñayā draṣṭavyamiti| tena kā manyanā ? manyanā māragocaraḥ| tat kasya hetoḥ? manyanāpagatā hi sarvadharmāḥ||iti||

evaṁ kāyasmṛtyupasthānaṁ pratipādya vedanāsmṛtyupasthānamupadarśayituṁ vedanāṁ vicārayannāha yadyastītyādi-

yadyasti duḥkhaṁ tattvena prahṛṣṭān kiṁ na vādhate|

śokādyārtāya mṛṣṭādi sukhaṁ cetkiṁ na rocate||89||

trividhā hi vedanā-sukhā vedanā, duḥkhā vedanā, aduḥkhāsukhā ceti| tatra rūpavadvedanāpi nāsti paramārthataḥ| kathamiti cet| yadyasti duḥkham, asātaṁ veditam| tattvena paramārthataḥ| tadā prahṛṣṭān kiṁ na bādhate, saṁtoṣayuktān kiṁ na duḥkhayati ? sukhamapi yadyasti tattvena, tadā śokādyārtāya| ādiśabdāt kāmabhayonmādārtāya| mṛṣṭādi sukhaṁ cet, mṛṣṭādi surasamāhārapānādi| ādiśabdāt strakūcandanādi sukhaṁ sukhahetutvāt| sukhaṁ cedyadi, kiṁ na rocate ? na hi vastu satsvabhāvaṁ kadācidapi nivartitumutsahate| tasmāt kalpanopasthāpitameva sukhaduḥkhaṁ vedanīyamiti||

yaduktaṁ prahṛṣṭān kiṁ na bādhate iti, tatra parasya samādhānamāha balīyasetyādi-

balīyasābhibhūtatvādyadi tannānubhūyate|

na hi prahṛṣṭāvasthāyāṁ sarvathaiva duḥkhamasat| kiṁ tarhi samudbhūtavartinā sukhena tiraskṛtatvāt vidyamānamapi nānubhūyate, balīyasā atibalavatā sukhena abhibhūtatvādupahatatvāt| sadapi yadi tadduḥkhaṁ nānubhūyate na vedyate ityucyate, tadā na yuktametadityāha vedanātvamityādi-

vedanātvaṁ kathaṁ tasya yasya nānubhavātmatā||90||

vedanātvaṁ vedanāsvabhāvatvaṁ kathaṁ kena prakāreṇa tasyāvyaktasya sukhasya yasya nānubhavātmatā nānubhūyamānasvabhāvatā| vedyate iti hi vedanocyate, vedanānubhava iti vacanāt| yadi ca avedyamānāpi vedanā syāt, tadā na kiṁcinna vedanā syādityatiprasaṅgaḥ||

athāpi syāt-na sarvathā nānubhūyate, kiṁ tu sūkṣmatayā anubhūtamapi ananubhūtakalpamityatrāha astītyādi-

asti sūkṣmatayā duḥkhaṁ sthaulyaṁ tasya hṛtaṁ nanu|

tuṣṭimātrāparā cetsyāttasmāt sāpyasya sūkṣmatā||91||

asti vidyate sūkṣmatayā anupalakśyamāṇatayā duḥkham, tarhi balīyasā sukhena kiṁ kṛtamasya ? sthaulyameva hṛtaṁ nanu, prahṛṣṭāvasthāyāṁ pravṛttena balavatā sukhena sthaulyaṁ prābalyamasya duḥkhasya hatamabhibhūtam| nanu, nanviti parasya saṁbodhane| iti mataṁ bho tava, na hi sūkṣmatā nāma duḥkhasya sātānubhavakāle kācidupalabhyate| tat kathaṁ sūkṣmatā tasyeti vaktavyam| atha tuṣṭimātrā aparā tasmādeva udbhūtavṛtteḥ sukhāt, aparā tuṣṭimātrā dvitīyā sukhamātrā alpīyasī sukhakaṇikā syāt, duḥkhasya sūkṣmatā bhavet, ced yadi abhipretam, nanu sāpyasya sūkṣmatā sāpi tuṣṭimātrā aparā, asya sukhasyaiva sūkṣmatā, na tu duḥkhasya, tuṣṭeḥ sukhajātitvāt| iti duḥkhasya sūkṣmatā avedyasvabhāvā sukhānubhavakāle nāstyeveti niścitam||

syādetat-na duḥkhaṁ kālpanikatayā kādācitkam, kiṁ tarhi kāraṇavaikalyāt kadācinnopalabhyate ityatrāha viruddhetyādi-

viruddhapratyayotpattau duḥkhasyānudayo yadi|

duḥkhena viruddhasya sukhasya yaḥ pratyayo hetuḥ sparśaḥ, tasyotpattau ābhimukhye sati| atha vā| viruddhasya pratyayasya sukhahetorutpattau janmani, viruddhaḥ pratyayo'syeti vā| duḥkhenetyapekṣāyāmapi gamakatvādbhavati samāsaḥ| tasyotpattau satyāṁ prahṛṣṭāvasthāyāṁ hetuvaikalyāt duḥkhasyānudayo duḥkhasyānutpattiśceducyate, tadā-

kalpanābhiniveśo hi vedanetyāgataṁ nanu||92||

nanu yadeva asmābhirabhihitaṁ tadeva sāṁpratamāgatamāyātam| kiṁ tat ? kalpanayā abhiniveśaḥ, kalpanayā kṛto yo'bhiniveśaḥ, hiravadhāraṇe| sa eva vedanā sukhā duḥkhā taditarā vā| nānyat vāstavaṁ sukhādyasukhādiheturvāsti, iti| tathāhi nijasvabhāvarahitamapi yat sukhasādhanatvena parikalpitam, tadabhiniveśātsukhaṁ veditamutpadyate, itarasmāditarat| kathamanyathā yadeva anyasya duḥkhasādhanam, tadeva aparasya kasyacit sukhasādhanaṁ syāt ? tasyaivaikasya yasya śabdaśravaṇādapi duḥkhamāsīt, punaḥ kālāntareṇa tasya darśanāt prītirupajāyate| tasmāt kālpanikameva sukhādikaṁ tatsādhanaṁ vā, na vāstavam| āha ca-

ahirmayūrasya sukhāya jāyate

viṣaṁ viṣābhyāsavato rasāyanam|

bhavanti cānandaviśeṣahetavo

mukhaṁ tudantaḥ karabhasya kaṇṭakāḥ||iti|

vedanā abhiniveśasvabhāvatvādeva ca vicāreṇa nivartayituṁ śakyate ityāha ata evetyādi-

ata eva vicāro'yaṁ pratipakṣo'sya bhāvyate|

ata eveti| yata eva abhiniveśasvabhāvā vedanā, ata eva vicāro'yaṁ vimarśo'yaṁ pratipakṣo virodhī, nirākṛtikāraṇatvāt asyābhiniveśasya sukhādirūpasya bhāvyate vicintyate| tatsādhanābhāve tadabhiniveśābhāvāt| api ca| itthamapyabhiniveśo vedanetyāha vikalpetyādi-

vikalpakṣetrasaṁbhūtadhyānāhārā hi yoginaḥ||93||

ata eveti vartate| vikalpa eva kṣetraṁ janmabhūmitvāt| tasmin saṁbhūtaṁ jātaṁ dhyānaṁ viviktaṁ kāmaiḥ, viviktaṁ pāpakairakuśalairdharmaiḥ savitarkaṁ savicāraṁ samādhijaṁ prītisukhamityādi| dhyānādibhāvanā samādhisamāpattervikalpabhavatvāt, tadeva āhāraḥ śarīrayāpanāhetutvāt, yeṣāṁ te tathoktāḥ| ke te ? yoginaḥ| hiryasmāt kalpanānirmitaprītisukhāhārasaṁdhāritaśarīrā yoginaḥ, tasmāt kalpanābhiniveśo vedaneti pratipāditam||

sāṁprataṁ hetvanabhisaṁbhavādeva na vedanā vastusatī yuktetyāha sāntarāvityādi-

sāntarāvindriyārthau cetsaṁsargaḥ kuta etayoḥ|

ayamatra samudāyārthaḥ-sparśapratyayā vedanā| viṣayendriyavijñānānāṁ trayāṇāṁ saṁnipātaśca sparśaḥ| sparśāḥ ṣaṭ saṁnipātajāḥ [abhi. ko.-3.30] iti vacanāt| sa trikasaṁnipātajaḥ sparśa eva na ghaṭate, kutastatpratyayā vedanā bhaviṣyatīti| tathāhiindriyārthayoḥ sāntarayorvā syānnirantarayorvā ? tatra indriyārthāvakṣaviṣayau sāntarau savyavadhānau yadi, tadā saṁsargaḥ saṁnipāto melanaṁ kutaḥ kasmāt etayorindriyārthayoḥ ? naiva yujyate| sparśo hi saṁparka ucyate| vyavadhāne sati sa kathaṁ bhavet iti bhāvaḥ| atha dvitīyaḥ prakāraḥ, so'pi na yujyate ityāha nirantaratve ityādi-

nirantaratve'pyekatvaṁ kasya kenāstu saṁgatiḥ||94||

nirantaratve'pi vyavadhānābhāve'pi sati ekatvaṁ tādātmyamindriyārthayoḥ| evaṁ hi tayoḥ sarvātmanā nairantaryaṁ bhavet yadi aṇīyasāpi nāṁśena vyavadhānaṁ syāt sadharmatā ca| tatrāntarbhāve tattvameva| evaṁ ca kasya kenāstu saṁgatiḥ ? ekatve sati bhedābhāvāt kiṁ kena saṁgataṁ syāt ? na hi ātmanaiva ātmanaḥ saṁgatiryuktāḥ|

syādetat-niraṁśānāmeva paramāṇūnāṁ saṁsargo vastutaḥ| na ca tatra aṁśāṁśivyavahāro yuktaḥ, sthūlarūpāṇāmeva tatsaṁbhavāt| tatra ca saṁsargadūṣaṇe na kiṁciddūṣyate ityāha nāṇorityādi-

nāṇoraṇau praveśo'sti nirākāśaḥ samaśca saḥ|

paramāṇūnāmapi naiva saṁparko yuktaḥ| yataḥ ekasyāpyaṇoranyasminnaṇau na praveśo'sti, nāntarbhāvo'sti| kutaḥ ? co yasmāt| nirākāśaḥ saḥ nīrandhraḥ paramāṇuḥ| samaḥ sa tulyaḥ, nimnonnatābhāvāt| iti kathaṁ niraṁśasya saṁgatirastu ? athāpi syāt-mā bhūdaṇoraṇau praveśaḥ, saṁgatimātraṁ kevalamastu, tāvatā siddhaṁ naḥ sādhyamityāha apraveśa iti-

apraveśe na miśratvamamiśratve na saṁgatiḥ||95||

sarvātmanā hi saṁparkaḥ saṁgatiraṇoḥ, anyathā sāṁśatvaprasaṅgāt| tathā ca tatsvarūpaṁ svātmanā vyāpnuvata eva tena saṁgatiḥ| evaṁ tatsvarūpamiśratvābhāve saṁgatirna syāt| tacca miśratvaṁ tatra praveśamantareṇa na bhavet| itthamapraveśe praveśābhāve sati na miśratvaṁ nāsaṁbhinnarūpatvam| amiśratve miśratvābhāve ca na saṁgatiḥ nāsaṅgaḥ||

niraṁśasya sarvathaiva saṁsargo na yujyate ityāha niraṁśasya cetyādi-

niraṁśasya ca saṁsargaḥ kathaṁ nāmopapadyate|

niraṁśasya aṁśaśūnyasya ca padārthasya| co dūṣaṇasamuccaye| saṁsargo mīlanaṁ kathaṁ nāmopapadyate ? nāmeti saṁbhāvayānām| kathaṁ saṁsargaḥ saṁbhāvyate ? sarvālpasyāpi avaśyamekenāṁśena bhavitavyam| yasya punaraṁśa eva nāsti, tasya amūrtasya aṁśābhāve asattvameva prāptamiti bhāvaḥ| na caitad bhavato'pi pramāṇapratītaṁ kvacidastītyāha saṁsarga ityādi-

saṁsarge ca niraṁśatvaṁ yadi dṛṣṭaṁ nidarśaya||96||

.........................āha vijñānasya tvityādi-

vijñānasya tvamūrtasya saṁsargo naiva yujyate|

turatiśayābhidhāne| vijñānasya viṣayavijñapteḥ| punaḥsaṁsargo naiva yujyate, na saṁgacchate| kutaḥ ? amūrtasyeti hetupadametat| mūrtiśūnyasya vijñānasya| amūrtatvādityarthaḥ| parasparasaṁparko hi saṁsargaḥ| sa ca mūrtimatāmeva vidyate| yasya tu mūrtireva nāsti, tasya kathaṁ saṁsargaḥ syāt ? iti trayāṇāmapi saṁsargamavadhūya saṁprati samūha eva vastusan nāsti iti pratipādayannāha samūhasyāpītyādi-

samūhasyāpyavastutvādyathā pūrvaṁ vicāritam||97||

api dūṣaṇasamuccaye| samūhasyāpi saṁghātasyāpi| avastutvāt vasturahitatvāt aśvaviuṣāṇavat saṁsargo naiva yujyate iti prakṛtena saṁbandhaḥ| samūhasyaivābhāvāt| kathaṁ punaravastukatvam ? yathā pūrvaṁ vicāritam, yathā prāṅ nirūpitam, evamaṅgulipuñjatvādityādinā||

hetvasaṁbhavameva upasaṁharannāha tadevamityādinā-

tadevaṁ sparśanābhāve vedanāsaṁbhavaḥ kutaḥ|

tasmādevaṁ pratipāditakrameṇa sparśanābhāve trikasaṁparkābhāve vedanāsaṁbhavaḥ kutaḥ, vedanāyāḥ sukhādirūpāyāḥ saṁbhava utpādaḥ kutaḥ, naiva yujyate| kāraṇābhāve kāryasya saṁbhavāyogāt| iti paramārthato vedanābhāve hitāhitaviṣayasyāsaṁbhavāt|

kimarthamayamāyāsaḥ

sukhaduḥkhasādhanaprāptiparihārāya yo'yamāyāsaḥ kriyate sa kimarthaḥ ? ākāśacarvaṇārthamiva naivocita iti bhāvaḥ| mā bhūt sukhasādhanāya, duḥkhasyābhiṣoḍhumaśakyatvāt tatparihārāya bhavatu cedāha-

bādhā kasya kuto bhavet||98||

vedanāyā vicāreṇa niḥsvabhāvatvād bādhā avicārataḥ ātmādeḥ pūrvanirastatvādvedakābhāvaḥ| upaghātahetorapi vikalpakalpitatvāt na paramārthataḥ sattvam| ityevaṁ bādhā pīḍāvedanābhāvāt kasya vedakābhāvādbhavet, kuta upaghātahetorabhāvācca bhavet ? naiva paramārthataḥ kasyacit kutaścit syāt| tasmādveditrabhāvādapi vedanā na yuktā||

saṁprati vedanābhāvāt tatpratyayā tṛṣṇāpi kāraṇavirahāt paramārthato notpādamarhatītyupadarśayitumāha yadā netyādi-

yadā na vedakaḥ kaścidvedanā ca na vidyate|

tadāvasthāmimāṁ dṛṣṭvā tṛṣṇe kiṁ na vidīryase||99||

yo vedanāṁ vedayate sa vedakaḥ| yadā kaścidātmādirnāsti, tadabhāvātsamanantaranirūpaṇācca vedanā na vidyate| tadā avasthāmimāṁ evaṁvidhāṁ svajanmavikalāṁ dṛṣṭvā upalabhya tṛṣṇe kiṁ na vidīryase, tadduḥkhaduḥkhitāpi satī kiṁ na viśīryase, yadadyāpi tadviyogavidhurā tvamātmānaṁ na muñcasi||

syādetat-yadi vedako na syāt, vedanā ca nāsti, kenāyaṁ tarhi sukhasādhanatvādinā bhāveṣu dṛṣṭādivyavahāraḥ pravartate ityatrāha dṛśyate ityādi-

dṛśyate spṛśyate cāpi svapnamāyopamātmanā|

cittena sahajātatvādvedanā tena nekṣyate||100||

dṛśyate cakṣurindriyajena| spṛśyate kāyendriyajātena cittena jñānena| evaṁ tarhi cittameva vedakaṁ vastusadastīti cedāha svapnamāyopamātmanā| svapnopamasvabhāvena māyopamasvabhāvena ca| pratītyasamutpannena cittena, na tu paramārthasatā| kathaṁ cittād vyatiriktaṁ cittena dṛśyate ? sahajātatvāt, cittena sahotpannatvāt cittena saha janma yasya tasya darśanam, ekasāmagrīpratibaddhatvāt pratītyasamutpādasyācintyatvācca| na tu paramārthato darśanamasti yenaivaṁ dṛṣṭādivyavahāraḥ| vedanā tena nekṣyate, yena dṛṣṭasukhasādhanādivyavahāro'pyanyata eva, tena kāraṇena vedanā nekṣyate, na dṛśyate vastutaḥ||

athāpi syāt-na sahajaṁ dṛśyate, api tu jñānaṁ viṣayākāratayā tata utpadyamānamuttarakālaṁ tasya grāhakamucyate, ityetadapahastayitumāha pūrvamityādi-

pūrvaṁ paścācca jātena smaryate nānubhūyate|

avaśyaṁ sahajātasya vedanam, anyathā pūrvaṁ prāgbhāvi paścāduttarakālaṁ jātena utpannena jñānena smaryate nānubhūyate smṛtirūpeṇa viṣayīkriyate, na sākṣādvidyate| tajjñānakāle tasyātītatvāt| na ca atītasya svarūpeṇa vedanamucitam, avidyamānatvāt| svarūpavedanaṁ cānubhavaḥ| tasmāt smaraṇamātrametat| tatra yuktaṁ na svarūpavedanam| vedanāyāḥ svabhāvavyavasthāpakaṁ lakṣaṇameva ayuktamityāha svātmānamityādi-

svātmānaṁ nānubhavati

svātmānaṁ svaṁ svarūpaṁ nānubhavati, na vedayate, svasaṁvedanasya pūrvaṁ nirastatvāt| anyena tarhi sā jñānenānubhūyate vedanā ? āha-

na cānyenānubhūyate||101||

na ca naiva| anyena tatsamānakālabhāvinā jñānenānubhūyate, vedyate, jñānasya jñānāntareṇa avedanāt||

na cāsti vedakaḥ kaścidvedanāto na tattvataḥ|

na ca naivāsti vedakaḥ kaścit, yo vedanāṁ vedayate, cittamanyadvā| ataḥ asmāt kāraṇāt vedanā anubhava iti vedanālakṣaṇaśūnyatvādvedanā na tattvataḥ na paramārthataḥ, anyatrābhiniveśāt tatsvarūpapratipādakasya kasyacidabhāvāt| etaduktamāryākṣayamatisūtre-

api tu khalu punarabhiniveśo vedanā, parigraho vedanā, upādānaṁ vedanā, upalambho vedanā, viparyāso vedanā, vikalpo vedanetyādi||

dharmasaṁgītisūtre'pyuktam-

vedanānubhavaḥ proktā kenāsāvanubhūyate|

vedako vedanā vedyaḥ pṛthagbhūto na vidyate||

evaṁ smṛtirupastheyā vedanāyāṁ vicakṣaṇaiḥ|

yathā bodhistathā hyeṣā śāntā śuddhā prabhāsvarā||iti|

tasmādvedakavedanāsvabhāvaśūnyaṁ pratītyasamutpannamātraṁ nirvyāpāramasvāmikaṁ māyāprapañcavadupalambhagocaratāmupagatamidaṁ kalevaramavabhāsate, iti na kasyacit sukhaṁ vā duḥkhaṁ vā svakīyaṁ bhavatītyāha nirātmaka ityādi-

nirātmake kalāpe'smin ka evaṁ bādhyate'nayā||102||

nirātmake kasyacidātmādervedakasyābhāvādasvāmike kalāpe ekasyānuyāyino'bhāvāt pratītyasamutpannamātre'smin māyāsvabhāvavadupalambhagocaratāmupagate| evamindrajālavat paśyan saṁjātavismayo brūte-ka evaṁ bādhyate'nayā| evamuktakrameṇa kasyacidvedayiturabhāvāt vedanāyāśca, kaḥ paramārthato'nayā vedanayā bādhyate pīḍayate ? vicārato naiva kaścit| tasmāt vikalpa evāyaṁ sukhādisādhanādhyavasāyaḥ| tadetadvedanāsmṛtyupasthānaṁ darśitam||

sāṁprataṁ cittasmṛtyupasthānamupadarśayitumāha nendriyeṣvityādi-

nendriyeṣu na rūpādau nāntarāle manaḥ sthitam|

nāpyantarna bahiścittamanyatrāpi na labhyate||103||

tatra ṣaṣṭhaṁ tāvanmanovijñānaṁ nirūpayati-tathā kva punaridaṁ manovijñānaṁ svayamupasthitam ? tatra na tāvadindriyeṣu cakṣurādiṣu manaḥ sthitaṁ sthitimupagatam| na rūpādau viṣaye manaḥ sthitam| nāntarāle, nāpīndriyaviṣayayorantarāle madhye manaḥ sthitam| ekatrāpyaniścitasvarūpatvāt| nāpyantarna bahiścittam| nāpyantarna madhye kāyasya cittaṁ nāpi bahiḥ na bāhyeṣu śarīrāvayaveṣu cittaṁ labhyate| anyatrāpi na labhyate, uktebhyaḥ sthānebhyaḥ anyatrāpi kkaciddeśāntare yatra tatra vā na labhyate, na prāpyate vicārataḥ||

tathā kkacit kathaṁcidbhavati, tataḥ kathaṁ tasya niṣedha ityatrāha yanna kāye ityādi-

yanna kāye na cānyatra na miśraṁ na pṛthak kvacit|

tanna kiṁcidataḥ sattvāḥ prakṛtyā parinirvṛtāḥ||104||

yaccittaṁ na kāye bāhyābhyantare śarīre| na cānyatra, naiva kāyādanyatra bāhye vastuni| na miśram| kriyāviśeṣaṇametat| dvayorādhyātmikabāhyayormiśramapi na sthitam| yaccittaṁ na pṛthak kāyāt, nāpi pṛthak svātantryeṇa ca kvacidavasthitaṁ yaccittam, tat paramārthato na kiṁcit na vastusat| kalpanopadarśitameva tat| āsaṁsāraṁ cittaṁ māyāvatpratibhāso niḥsvabhāvatvāt| ataḥ asmāt kāraṇāt sattvāḥ prāṇinaḥ prakṛtyā svabhāvena parinirvṛtāḥ parimuktasvabhāvāḥ| niḥsvabhāvatālakṣaṇasya prakṛtinirvāṇasya sarvasattvasaṁtāneṣu sadā vidyamānatvāt| svayameva tu abhūtaparikalpavaśādasatyapi satyamāropya kleśavāsanopahatacittasaṁtatayaḥ saṁsāracārakāvarodhaniṣiddhasvātantryavṛttayo'parimuktā ityucyante na tu paramārthataḥ||

iti mano vicārya cakṣurādivijñānaṁ vicārayannāha jñeyādityādi-

jñeyātpūrvaṁ yadi jñānaṁ kimālambyāsya saṁbhavaḥ|

jñeyena saha cejjñānaṁ kimālambyāsya saṁbhavaḥ||105||

tathā hi na kvacit sadā sadrūpamavasthitaṁ jñānam, kiṁ tu cakṣurādisāmagrīṁ pratītya utpadyamānaṁ rūpādijñeyagrāhakamityucyate, iti parasyāśayamāśaṅkaya vikalpayati-tat punarjñeyāt pūrvaṁ vā syāt, jñeyasamānakālaṁ vā, jñeyasya paścādvā iti| tatra yadi prācīno vikalpaḥ, tatrāha-jñeyāt grāhyaviṣayāt pūrvaṁ prāgeva, anutpanne eva jñeye yadi jñānamutpannamabhidhīyate, tadā kimālambya asya saṁbhavaḥ ? pūrvaṁ jñeyamālambanamantareṇa kimālambya kimāśritya asya saṁbhava utpādaḥ ? dvitīyapakṣamāśrityāha-jñeyena grāhyaviṣayeṇa saha samānakālaṁ cedyadi jñānam, kimālambya asya saṁbhavaḥ ? samānakālasya jñeyasya akāraṇatayā anālambanatvāt| nākāraṇaṁ viṣayaḥ iti vacanāt||

atha tṛtīyaḥ prakāraḥ svīkriyate, athetyādi-

atha jñeyādbhavet paścāt tadā jñānaṁ kuto bhavet|

atheti pṛcchāyām| jñeyāditi| pūrvaṁ jñeyam, paścāt tadanantaraṁ nivṛtte jñeye bhavet utpadyeta jñānam, tadā jñānaṁ kuto bhavet, jñānakāle jñeyasya nivṛttatvāt, kuta ālambanāt jñānaṁ bhavet, kimāśritya utpadyeta ? tasmādviṣayādisāmagrīto'pi paramārthato na sidhyati jñānam| idaṁ cittasmṛtyupasthānamāryaratnakūṭādiṣvabhihitam-

sa evaṁ cittaṁ parigaveṣate-katarat taccittaṁ rajyati vā duṣyati vā muhyati vā ? kimatītamanāgataṁ pratyutpannaṁ vā ? iti| tatra yadatītam, tat kṣīṇam| yadanāgatam, tadasaṁprāptam| pratyutpannasya sthitirnāsti| cittaṁ hi kāśyapa nādhyātmaṁ na bahirdhā nobhayamantareṇopalabhyate| cittaṁ hi kāśyapa arūpyanidarśanamapratighamavijñaptikamapratiṣṭhamaniketam| cittaṁ hi kāśyapa sarvabuddhairna dṛṣṭam, na paśyanti, na drakṣyanti| [yat sarvabuddhairna dṛṣṭam], na paśyanti, na drakṣyanti, kīdṛśastasya pracāro draṣṭavyaḥ ? anyatra vitathapatitayā saṁjñayā dharmāḥ pravartante| cittaṁ hi kāśyapa māyāsadṛśamabhūtakalpanatayā vividhāmupapattiṁ parigṛhṇāti| peyālaṁ| cittaṁ hi kāśyapa nadīstrotaḥsadṛśamanavasthitamutpannabhagnavilīnam| cittaṁ hi kāśyapa dīpārciḥsadṛśaṁ hetupratyayatayā pravartate| cittaṁ hi kāśyapa vidyutsadṛśaṁ kṣaṇabhaṅgayanavasthitam| cittaṁ hi kāśyapa ākāśasadṛśam, āgantukaiḥ kleśopakleśairupakliśyate| peyālaṁ| yāvat cittaṁ hi kāśyapa parigaveṣyamāṇaṁ na labhyate| yanna labhyate, tannopalabhyate| tannaivātītaṁ nānāgataṁ na pratyutpannam| tat tryadhvasamatikrāntam| yat tryadhvasamatikrāntaṁ tannaivāsti na nasti ityādi||

evaṁ cittasmṛtyupasthānaṁ pratipādya dharmasmṛtyupasthānaṁ pratipādayitumuktameva kramaṁ yojayannāha evaṁ cetyādi-

evaṁ ca sarvadharmāṇāmutpattirnāvasīyate||106||

cakāra evakārārthaḥ| evameva yathoditanyāyena sarvadharmāṇāṁ sarvabhāvānāmutpattirutpādo nāvasīyate na pratīyate| teṣāmapi svahetutaḥ pūrvaṁ samānakālaṁ paścādvā utpattau idameva dūṣaṇaṁ yathāsaṁbhavaṁ vācyam| utpādābhāvānnirodho'pi na yujyate| anutpannasya nirodhāyogāt| ata eva ca anutpannāniruddhasvabhāvatayā niṣprapañcatvāt sarvadharmā vimokśābhimukhā dharmadhātuniryātā ākāśadhātuparyavasānā aprajñaptikā avyavahārā anabhilāpyā anabhilapanīyā ityucyante| evaṁ dharmasmṛtyupasthānenāvirahitaṁ sarvadharmeṣvanāsaṅgajñānamutpadyate| dharmasmṛtyupasthānabhāvanā ca āryākṣayamatisūtre darśitā| yaduktam-

dharme dharmānupaśyī viharan bodhisattvo na kaṁciddharmaṁ samanupaśyati| yato na buddhadharmāḥ, yato na bodhiḥ, yato na mārgaḥ, yato na niḥsaraṇam, sarvadharmā niḥsaraṇamiti viditvā anāvaraṇamahākaruṇāsamādhiṁ samāpadyate| sa sarvadharmeṣu sarvakleśeṣu ca kṛtrimasaṁjñāṁ pratilabhate-niṣkleśā ete dharmā naite sakleśāḥ| tatkasya hetoḥ ? tathāhi ete nītārthe'rthaṁ samavasaranti| nāsti kleśānāṁ saṁnicayo rāśībhāvaḥ, na rāgabhāvaḥ, na dveṣabhāvaḥ, na mohabhāvaḥ| eṣāmevānubodhād bodhiḥ| yatsvabhāvāśca kleśāḥ, tatsvabhāvā bodhiḥ, ityevaṁ smṛtimupasthāpayati|iti||

uktaṁ ca-

utpattiryasya naivāsti tasya kā nirvṛtirbhavet|

māyāgajaprakāśatvādādiśāntaṁ tvayatnataḥ||

yaḥ pratītyasamutpādaḥ śūnyatā saiva te matā|

tathāvidhaśca saddharmastatsamaśca tathāgataḥ||

tattattvaṁ paramārtho'pi tathatā dravyamiṣyate|

bhūtaṁ tadavisaṁvādi tadbodhādbuddha ucyate||iti|

[catuḥ 3.27, 39, 20]

evaṁ dharmasmṛtyupasthānaṁ darśayatā sarvadharmā anutpannāniruddhāḥ prakāśitāḥ||

tathā sati saṁvṛtisatyamayuktamityuktaṁ syāt| tataḥ satyadvayavyavasthāpanaṁ na ghaṭate iti parihartuṁ codyamutthāpayannāha yadyevamityādi-

yadyevaṁ saṁvṛtirnāsti tataḥ satyadvayaṁ kutaḥ|

yadi paramārthataḥ sarvadharmā anutpannāniruddhasvabhāvāḥ, evaṁ sati saṁvṛtirnāsti, vyavahāro na syāt, paramārthasatyamevaikaṁ syāt| tataḥ saṁvṛterabhāvāt satyadvayaṁ saṁvṛtisatyaṁ paramārthasatyaṁ ceti yaduktam-

saṁvṛtiḥ paramārthaśca satyadvayamidaṁ matam| [9.2]

iti, tadetat satyadvayaṁ kutaḥ ? naiva syāt| tadabhāvācca paralokagamanakarmakriyāphalasaṁbandhasvabhāvopārjanādi na syāt, sarvavyavahārābhāvāt| athāpi syāt-yadi nāma nāsti, tathā marīcikādiṣu jalakalpanayeva saṁvṛtisvabhāvayā kalpanayā buddhyā vyavasthāpyate, tataḥ satyadvayamupapadyate ityāśaṅkayannāha atha seti-

atha sāpyanyasaṁvṛtyā

atheti praśne| sāpīti saṁvṛtiḥ| na kevalaṁ paramārthasatyamityaperarthaḥ| anyayā saṁvṛtyā kalpanābuddhirūpayā vyavasthāpyate| athavā| apiravadhāraṇe bhinnakrame ca| anyayaiva saṁvṛtyeti yojanīyam| evamekaṁ saṁdhitsato'nyat pracyavate ityupadarśayannāha-

syātsattvo nirvṛtaḥ kutaḥ||107||

yadi paramārthatastatsvabhāvaśūnyamapi kalpanābuddhiviṣayīkaraṇāt sāṁvṛtamucyate, yo'pi tarhi sarvadharmaniḥsvabhāvatālakṣaṇaṁ paramārthasatyamadhigamya anupalambhayogena sarvaprapañcavirahāt parinirvṛtimupayātaḥ, so'pi sattvaḥ parinirvṛto vinirmuktaḥ kuto bhavet ? naiva syāt| tasyāpi buddhayā viṣayīkaraṇāt| buddhiśca sarvaiva saṁvṛtiḥ kalpanāsvabhāvatvāt| buddhiḥ saṁvṛtirucyate iti vacanāt nirvṛtirapi saṁvṛtiḥ syāt||

atra parihāramāha paracittetyādi-

paracittavikalpo'sau

parasya nirvṛtasattvādanyasya sattvasya cittaṁ tasyāsau vikalpaḥ, yo'yaṁ nirvṛtasyāpi buddhayā viṣayīkaraṇam| na hi paracittavikalpena anyasya saṁvṛtiryuktā| tato'nyabuddhayā viṣayīkriyamāṇo'pi nirvṛta evāsau| kutaḥ ? yataḥ-

svasaṁvṛtyā tu nāsti saḥ|

tuḥ pūrvasmādviśeṣamabhidhatte| svasaṁvṛtyā nijasaṁvṛtyā svakalpanayā sa iti parinirvṛto nāsti, na vidyate| parinirvṛta eva saḥ iti svayamasya sarvavikalpoparamāt| anyatrāpi tarhi kathamanyasaṁvṛtiḥ syādityatrāha sa paścādityādi-

sa paścānniyataḥ so'sti na cennāstyeva saṁvṛtiḥ||108||

asmin sati idaṁ bhavati, asyotpādādidamutpadyate iti idaṁpratyayatāmātrameva saṁvṛtiḥ| iti dharmebhyo dharma utpadyamānaḥ paścādbhāvī bhavet| tataḥ sa paścānniyato dharmaḥ, so'sti yadi, tadā astyeva saṁvṛtiḥ| na cedyadi sa nāsti, tadā nāstyeva saṁvṛtiḥ| gaganendīvarādiṣu idaṁpratyayatāyā abhāvāt| etaduktaṁ bhavati-yadi nāma parinirvṛto buddhyā viṣayīkṛtaḥ, naiva tāvatā paracittavikalpamātreṇa tasyāparinirvṛtiḥ| svayamasya sarvavikalpaprapañcopaśamāt| na raktacittenālambitaḥ svayaṁ prahīṇasarvakleśāvaraṇo vītarāgo'pyavītarāgo bhavet| tasmāt sarvakalpanāvirahādanyasaṁvṛtyālambito'pi svayaṁ parinirvṛta evāsau paramārthataḥ| ata eva sarvadharmāḥ sarvakalpanāśūnyatvādanutpannāniruddhasvabhāvatvācca prakṛtiparinirvṛtā ādiśāntā ityucyante| tathāpi tathāvidhebhya eva tathāvidhā anye dharmā utpadyante nirudhyante ca| māyāsvabhāvavat| tena ca rūpeṇa parikalpavaśāt punarālambyamānāḥ sāṁvṛtāḥ, vāstavarūpābhāvācca anutpannāniruddhā ityucyante kharaviṣāṇavat| yaduktam-

śūnyebhya eva śūnyā dharmāḥ prabhavanti dharmebhyaḥ| iti||

āryalalitavistare'pyuktam-

saṁskāra pradīpaarcivat kṣipramutpattinirodhadharmakāḥ|

anavasthita mārutopamā phenapiṇḍeva asāradurbalāḥ||

saṁskāra nirīha śūnyakāḥ kadalīstambhasamā nirīkṣataḥ|

māyopama cittamohanā bālaullāpana riktamuṣṭivat||

* * * * peyālaṁ|

yatha muñca pratītya balvajaṁ rajju vyāyāmabalena vartitā|

ghaṭiyantra sacakra vartate teṣu ekaikaśa nāsti vartanā||

tatha sarvabhavāṅgavartinī anyamanyopacayena niśritā|

ekaikaśa teṣu vartanī pūrvaparāntata nopalabhyate||

* * * * *

mudrāt pratimudra dṛśyate mudrasaṁkrānti na copalabhyate|

na ca tatra na caiva sānyato eva saṁskāra anuchedaśāśvatāḥ||

* * * * *

araṇiṁ yatha cottarāraṇiṁ hastavyāyāma trayebhi saṁgati|

iti pratyayato'gni jāyate jātu kṛtārthu laghu nirudhyate||

atha paṇḍitu kaści mārgate kutayaṁ āgatu kutra yāti vā|

vidiśo diśi sarvi mārgato nāgati nāsya gatiśca labhyate||

skandhāyatanāni dhātavaḥ tṛṣṇa avidyā iti karmapratyayā|

sāmagri tu sattvasucanā sa ca paramārthatu nopalabhyate||iti|

[lalita-13.97,98,100,101,104,108-110]

catuḥstave'pyuktam-

niruddhādvāniruddhādvā bījādaṅkurasaṁbhavaḥ|

māyotpādavadutpādaḥ sarva eva tvayocyate||

atastvayā jagadidaṁ parikalpasamudbhavam|

parijñātamasadbhūtamanutpannaṁ na naśyati||

nityasya saṁsṛtirnāsti naivānityasya saṁsṛtiḥ|

svapnavat saṁsṛtiḥ proktā tvayā tattvavidāṁ vara|| iti|

[catuḥ-1.16-18]

tasmāt paramārthata utpādanirodhābhāve'pi na saṁvṛtisatyavirodha iti sarvaṁ samañjasam||

nanu yadi paramārthato'nutpannāniruddhāḥ sarvadharmāḥ, tadā na jñānaṁ na ca jñeyaṁ vastutaḥ saṁbhavati| tat kimiha kena vicāryate iti vicāro'pi na syāt| atastūṣṇīmeva sthātavyamityata āha kalpanetyādi-

kalpanā kalpitaṁ ceti dvayamanyonyaniśritam|

yathāprasiddhamāśritya vicāraḥ sarva ucyate||109||

kalpanā āropikā buddhiḥ| kalpitaṁ tayā samāropitam| cetyuktasamuccaye| ityevaṁ dvayamubhayamanyonyasya niśritaṁ parasparasamāśritam, kalpanāpekṣayā kalpitam, kalpitāpekṣayā kalpaneti| yathāprasiddhaṁ lokavyavahārato niścitamāśritya gṛhītvā vicāro vimarśaḥ sarva ucyate abhidhīyate| sarva iti na kaścideva vicāro'pi saṁvṛtimāśritya pratanyate, na tu paramārthasatyam, tasya sarvavyavahārātikrāntatvādityarthaḥ||

vicāro'pi bahirvicāravat kālpanikasvabhāvatvādvicārayitavya iti cet, vicārasyāśakyavicāratvādityabhisaṁdhāyāha vicāritenetyādi-

vicāritena tu yadā vicāreṇa vicāryate|

tadānavasthā tasyāpi vicārasya vicāraṇāt||110||

vicāritena tu parīkṣitena punaryadā vicāreṇa vicāryate nirūpyate, tadā anavasthā apratiṣṭhānaṁ syāt| kutaḥ ? tasyāpi vicārasya vicāraṇāt| yo'sau vicārasya vicāraṇārthaṁ vicāra upādīyate, tasyāpi vicārasya vicāraṇāddhetoḥ||

vicārye tarhi vicāryamāṇe kathamiyamanavasthā na syādityatrāha vicārite ityādi-

vicārite vicārye tu vicārasyāsti nāśrayaḥ|

nirāśritatvānnodeti tacca nirvāṇamucyate||111||

vicārye tu parīkṣye punarvastuni vicārite nirṇīte sati vicārasya nirṇayasya punaruttarakālaṁ kartavyasya āśrayo nāsti, yamāśritya punarvicārānusaraṇenānavasthānaṁ syāt| vicāryasya vicāraṇe caritārthatayā punarākāṅkṣābhāvāt| ata eva nirāśrayatvānnodeti, āśrayābhāvānna punarvicāraḥ pravartate| sarvasamāropaniṣedhaṁ vidhāya vastutattvaparijñānāt kṛtakṛtyatvāt pravṛttinivṛttyabhāvāt na kkacit sajyate, nāpi virajyate| tacca nirvāṇamucyate, sarvavyavahāranivṛtteḥ sarvatra nirvyāpāratayā praśāntatvāt tadeva nirvāṇamabhidhīyate||

kalpitaviṣaye'vaśyameva sarvatra vicāraḥ satyo na tu paramārthata ityāha yasya tvityādi-

yasya tvetaddūyaṁ satyaṁ sa evātyantaduḥsthitaḥ|

yasya punaḥ paramārthasadbhāvavādinaḥ etaddūyaṁ vicāro vicāryaṁ ceti etadubhayamapi satyaṁ paramārthasat, sa eva bhāvasvabhāvavādī atyantaduḥsthitaḥ atyantamatiśayena duḥkhena sthito duḥsthitaḥ duṣkaraṇīyatvāt| etadevopadarśayannāha yadītyādi-

yadi jñānavaśādartho jñānāstitve tu kā gatiḥ||112||

yadi jñānavaśāt jñānasya pramāṇasya vaśāt sāmarthyāt arthaḥ prameyaṁ vyavasthāpyate, tadā bhavatu nāma pramāṇāt prameyavyavasthā, ko nāma nivārayati ? kevalamidamiha nirūpaṇīyam-jñānāstitve tu kā gatiḥ ? jñānasya pramāṇasya punarastitvaṁ kuto niścitamiti vaktavyam| svasaṁvedanasyābhāvāt pramāṇāntarānveṣaṇe anavasthānaṁ syāditi kā gatirāśrayaṇīyā ?

syādetat-syādeva anavasthānam, yadi jñānastitve pramāṇaṁ mṛgyate| yāvatā prameyādeva pramāṇavyavasthā, tat kuto'navasthānaṁ syādityāśaṅkayannāha athetyādi-

atha jñeyavaśājjñānaṁ jñeyāstitve tu kā gatiḥ|

atheti parābhiprāyaprakāśane| atha jñeyasya prameyasya vaśāt jñānaṁ vyavasthāpyate, tarhi jñeyāstitve tu kā gatiḥ ? yadi jñeyavaśāt jñānaṁ vyavasthāpyate, tadā svayameva jñeyaṁ jñānāstitve vyavasthānibandhanaṁ syāt, tacca kutaḥ pramāṇāt siddhamiti pṛcchati-jñeyāstitve punaḥ kā gatiriti| prameyasiddhaye jñānāntarānusaraṇe tadapi jñānāntaraṁ kutaḥ siddhamiti vaktavyam| tasmādeva jñeyāditi cet, jñeyaṁ kutaḥ siddham? tatsiddhau jñānāntarānusaraṇe punaranavasthānamaparyavasānaṁ syāt| syādetat-bhavedetat yadi jñānasya jñeyasya vā siddhaye jñānāntarāpekṣā syāt, api tu parasparamitaretarasya siddhiḥ| ato noktadoṣaprasaṅga iti parasyāśayamāvirbhāvayannāha athānyonyetyādi-

athānyonyavaśātsattvamabhāvaḥ syāddūyorapi||113||

atha punarevamabhidhīyate-anyonyasya jñānasya jñeyasya parasparasya vaśāt sāmarthyāt jñānajñeyayorapi sattvamastitvaṁ niścīyate jñānavaśājjñeyasya jñeyavaśācca jñānasyeti yāvat| tadevaṁ sati abhāvaḥ syād dvayorapi| dvayorapi jñānajñeyayorabhāvaḥ syāt, ekasyāpi sattvasiddhirna bhavet| itaretarāśrayatvādekasyāsiddhau dvitīyasyāpyasiddhiḥ||

atra prakṛtānurūpadṛṣṭāntamāha pitā cedityādi-

pitā cenna vinā putrātkutaḥ putrasya saṁbhavaḥ|

putrābhāve pitā nāsti

pitā janakaḥ yadi putraṁ vinā putramantareṇa na syāt, putrajananasāpekṣatvādasya vyapadeśasya, tarhi kutaḥ putrasya saṁbhavaḥ, kutaḥ kasmāt piturabhāvāt putrasya janyasya saṁbhavaḥ janma astu ? kimiti cet, putrābhāve pitā nāsti| hetupadametat| yataḥ putrasya abhāve asattve pitā nāsti na bhavati| pitrā hi putro janayitavyaḥ| sa ca na putraṁ yāvajjanayati, tāvat pitaiva na bhavati| yāvacca pitā na bhavati, tāvat putrasya tasmāt saṁbhavo nāsti| ataḥ itaretarāśrayaṇādekābhāvādanyatarābhāvaḥ syāditi dvayorapyanayorabhāva iti samudāyārthaḥ| amumarthaṁ dārṣṭāntike yojayannāha tatheti-

tathāsattvaṁ tayordvayoḥ||114||

yathātra pitāputrodāharaṇe, tathā asattvaṁ tathaiva abhāvaḥ tayordvayorjñānajñeyayoḥ| tathāhi-jñeyajananājjñānamucyate, jñānaparicchedyatayā ca jñeyamiti yāvat jñānaṁ na sidhyati, yāvat parijñānaṁ na sidhyati, tāvat paricchedyatayā ca jñeyaṁ na sidhyati| itaretarāśrayaṇādubhayābhāvaḥ syāditi bhāvaḥ||

syādetat-na brūmaḥ-anyonyavaśāt siddhiranayoḥ api tu jñeyakāryaṁ jñānam, tato jñānādaṅkurād bījamiva jñeyaṁ setsyati| iti parāśayamudbhāvayannāha aṅkura ityādi-

aṅkuro jāyate bījādvījaṁ tenaiva sūcyate|

jñeyājjñānena jātena tatsattā kiṁ na gamyate||115||

aṅkuro jāyate utpadyate bījāt khalabilāntargatāt| bījaṁ tenaiva bījājjātena aṅkureṇa sūcyate gamyate yathā, tathā atra jñeyāt prameyāt jñānena jātena utpannena tatsattā tasya jñeyasya sattā sadbhāvaḥ kiṁ na gamyate, kiṁ na pratipadyate ? atrāpi bījāṅkuravat kāryakāraṇabhāvasya vidyamānatvāt||

nāyaṁ sadṛśo dṛṣṭānta ityāha aṅkurādityādi-

aṅkurādanyato jñānādvījamastīti gamyate|

jñānāstitvaṁ kuto jñātaṁ jñeyaṁ yattena gamyate||116||

aṅkurāt kāryāt bījamastīti yadgamyate, tannāyamasyaiva kevalasya prabhāvaḥ, kiṁ tarhi anyato jñānādaṅkuravyatiriktāt tadastīti gamyate| tathā hi-na yogyatāmātreṇa kāryaṁ kāraṇasya gamakam, bījasyaiva aṅkurajananamapratipannasyāpi gamakatvaṁ syāt| nāpi svarūpapratītimātreṇa apratipannakāryakāraṇabhāvasyāpi tatpratipattiprasaṅgāt, api tu avinābhāvitvena niścitam| ataḥ prākpratipannakāryakāraṇabhāvasya punaḥ paścāt kkacid bījāvinābhāvinamaṅkuramupalabdhavataḥ aṅkurādadhyavasāyātmakamanumānamutpadyate, tato bījamastītyavasīyate| ato jñānaviṣayīkṛta eva aṅkuro bījapratipattihetuḥ| jñānāstitvaṁ jñānasya sadbhāvaḥ kuto jñātaṁ kasmāt pratītam ? svasaṁvedanābhāvādanavasthānabhayena jñānāntarānanusaraṇācca, jñeyaṁ yattena gamyate, yad yasmāt jñeyaṁ tena jñānena jñeyakāryeṇa gamyate avasīyate| na hi svayamaniścitaṁ liṅgaṁ sādhyasya gamakamupapadyate| jñāpakahetutvādasya jñeyagamakatvam| tasmādvāstavapakṣe jñānajñeyāsiddhervicāraḥ kartumaśakyaḥ, kālpanikapakṣe tu yathāprasiddhavyavahāramāśritya śakyate iti niścitam||

na svato nāpi parato na dvābhyāṁ nāpyahetutaḥ|

utpannā jātu vidyante bhāvāḥ kvacana kecana||

[ma. śā. 1.3]

ityasyārthasya samarthanārthaṁ nāpyahetuta iti turīyakoṭiprasādhanāya tāvat svabhāvavādimatamapākartumāha loka ityādi-

lokaḥ pratyakṣatastāvatsarvaṁ hetumudīkṣate|

tathā hi te svaparasvabhāvasarvahetunirapekṣameva bhāvagrāmavaicitryamutpadyate iti varṇayanti| yataḥ na paṅkajādīnāṁ nālapatradalakesarādikamanekaprakārabhedabhinnavaicitryamacetanā jalapaṅkādayo nirvartayitumalam| na ca cetano'pi kaścidanyaḥ karmaṇā tādṛśanirmāṇapravīṇa upalabhyate, nāpi cādriyate, tatkarmaṇo'paryavasānāt yugapadaparyantaviśeṣeṣu vyāpārāyogācca| tasmāt kiṁcitkāraṇamantareṇaiva sarvamidaṁ jagadvaicitryamutpadyate iti teṣāṁ matam, taduktam-

sarvahetunirāśaṁsaṁ bhāvānāṁ janma varṇyate|

svabhāvavādibhiste ca nāhuḥ svamapi kāraṇam||

rājīvakesarādīnāṁ vaicitryaṁ kaḥ karoti hi|

mayūracandrakādirvā vicitraḥ kena nirmitaḥ||

yathaiva kaṇṭakādīnāṁ taikṣṇyādikamahetukam|

kādācitkatayā tattadduḥkhādīnāmahetutā||

[tattvasaṁgraha-110-112]

tadevaṁvādino lokapratītādeva hetusāmarthyādbādhā syādityupadarśayati| lokaḥ sarvo janaḥ| pratyakṣataḥ indriyāśritājjñānāt| pratyakṣata ityupalakṣaṇādanumānato'pi tatpratītibhāvāt| pratyakṣānumānābhyāmiti yāvat| sarvamanekaprakāraṁ hetuṁ jagadvaicitryakāraṇam, udīkṣate tadanvayavyatirekānuvidhāyi kāryamupajanayantaṁ paśyati| yat kāryaṁ yasya sadbhāve bhavati, tadabhāve ca na bhavatīti pratīyate, sa tasya heturiti niścīyate| iti lokapratītādeva hetuvyāpārādasya ahetukatvapratijñā bādhyate| tadevopadarśayannāha padmanālādītyādi-

padmanālādibhedo hi hetubhedena jāyate||117||

padmasya rājīvasya nālamādi yeṣāṁ padmadalakesarādīnāṁ te tathoktāḥ, teṣāṁ bhedo nānātvam| hiryasmāt| hetubhedena hetoḥ kāraṇasya bhedena viśeṣeṇa jāyate utpadyate, nānyathā| aniyamena sarvatra sadbhāvaprasaṅgāt| ataḥ yad yasyānvayavyatirekānuvidhānaṁ kurvat pratīyate, tat tasyaiva kāryaṁ nānyasyetyabhyupagamanīyam| yasmāt pratiniyatakāraṇādeva pratiniyataviśeṣotpattiḥ, tadbhedena tadbhedāditi na ahetumatī||

nanu bhavedeṣa viśeṣaḥ yadi hetoreva svayamasau viśeṣaḥ siddhaḥ syāt| kiṁ tu tasyaiva kutaḥ sa bhavatīti vaktavyam| na ca nirviśeṣādviśeṣotpattiḥ, punarahetutvaprasaṅgāt| ityāśaṅkāṁ pariharannāha kiṁkṛta ityādi-

kiṁkṛto hetubhedaścet pūrvahetuprabhedataḥ|

kiṁkṛtaḥ kena kṛtaḥ kuto yātaḥ hetubhedaścet, hetorbhedo viśeṣaśceducyate| pūrvahetuprabhedataḥ pūrvasya prāktanasya tajjanakasya hetoḥ prabhedataḥ prabhedādviśeṣāt| tasyāpi tatpūrvasya hetoḥ kuto viśeṣa iti cet, punastatrāpi pūrvahetuviśeṣāditi vaktavyam, iti uttarottarasya viśeṣākāṅkṣāyāṁ pūrvapūrvasya viśeṣādityuttaraṁ vācyam| na caivamanavasthānamaniṣṭaṁ kiṁcidāpādayati-anavarāgrasya saṁsārasya pūrvakoṭirna prajñāyate ityabhyupagamāt| ata eva phalāviparyayo'pi na svato bhavatītyāha kasmāccedityādi-

kasmāccetphalado hetuḥ pūrvahetuprabhāvataḥ||118||

kasmāt kāraṇāt phalado viśiṣṭaphaladānasamartho hetuścet, pūrvahetuprabhāvataḥ pūrvasya tajjanakasya hetoḥ sāmarthyāt svahetunā sa tādṛśastatsvabhāvo'jani yena sahakāriviśeṣopahitakāryotpādānuguṇaviśeṣaparaṁparāpariṇatimadhigacchan asati pratibandhavaikalyayoḥ saṁbhave tathāvidhameva phalamutpādayati| ataḥ aviparītaphaladānamapi svahetusāmarthyopajanitameva| tena abhyudayaniḥśreyasasādhanahetoryathāsaṁkhyamabhyudayaniḥśreyasameva phalaṁ jāyate, tadviparītādviparītamiti na kathaṁcidapi viparyayaḥ||

etacca avaśyaṁ svabhāvavādinā sahetukatvamakāmakenāpi svīkartavyam| kathamanyathā hetumantareṇa pratijñātamahetukatvaṁ bhāvānāṁ setsyati ? pratijñāmātreṇa tasya kenacidagrahaṇāt| hetuvyāpāreṇa tat prasādhayataḥ svayameva punaḥ sahetukatvābhyupagamāt vandhyā me māteti bruvataḥ iva pratijñāyāḥ svavacanena bādhanaṁ syāt ityubhayataḥpāśā rajjuriti saṁkaṭaprāpto batāyaṁ tapasvī| taduktam-

na heturastīti vadan sahetukaṁ

nanu pratijñāṁ svayameva śātayet|

athāpi hetupraṇayālaso bhavet

pratijñayā kevalayāsya kiṁ bhavet||iti|

tasmāt kudṛṣṭivijṛmbhitamevaitat pramāṇabādhitatvāt||

evaṁ svabhāvavādinaṁ nirākṛtya caturthaprakāraprasādhanārthameva īśvarakāraṇatāṁ jagataḥ pratyākhyātuṁ tadupakṣepaṁ kurvannāha īśvara ityādi-

īśvaro jagato hetuḥ

īśvarakāraṇavādino hi svabhāvavādimataniṣedhamākarṇya viśeṣamabhidhātumardhamavasitaṁ bhārasyeti manyamānāḥ prāhuḥ-sāhāyyameva anuṣṭhitamevaṁ bhavadbhiḥ| na hi kāraṇamantareṇaivajagadvaicitryamupapadyate deśādyaniyamaprasaṅgāt| kevalamacetanāḥ punaramī jalapaṅkādayo vaicitryāsāmarthyā iti yuktamanenoktam| tatra astyeva sa bhagavān viśvavaicitryanirmāṇapravīṇaḥ jagadekasūtradhāraḥ sakalajagadādibhūtaḥ nityātmatayā sarvadānupahataśaktiprabhāvaḥ sarvabhāvānāṁ kāryakāraṇabhāvāditattvavedī samastārvācīnadarśanāgocaramāhātmya īśvaraḥ| tena hetunā sahetukaṁ sakalamidaṁ sacarācaraṁ jagaditi kaḥ sacetanaḥ anyathā vaktumutsahate ? iti naiyāyikādiveśmakathāmabhidhāya pratyācaṣṭe-īśvaro jagato hetuḥ| īśvara iti śaṁkarasyākhyā| sa eva jagato viśvasya hetuḥ sṛṣṭisthitipralayakāraṇam| tasmādevaitadviśvamaśeṣamutpadyate| anyathā punaracetanopādānatvāt kathamamī girisaridavanisāgarādaya utpattibhājo bhaveyuḥ ? cetanāva dadhiṣṭhānāt punarime samutpattumutsahante, tadvayāpāreṇaiva pravartanāt| taduktam-

sarvotpattimatāmīśamanye hetuṁ pracakṣate|

nācetanaḥ svakāryāṇi kila prārabhate svayam||

na syānmerurayaṁ na ceyamavanī naivāyamambhonidhiḥ

sūryācandramasau niveśasubhagau naitau jagaccakṣuṣī|

īśāno na kulālavadyadi bhavediśvasya nirmāṇakṛt

sattvādīśvarakartṛkaṁ jagadidaṁ vaktīti kaścitkila||iti|

[tattvasaṁgraha-46-47]

tasmājjagadevamacetanaviśvasvabhāvamīśvarakāraṇatāmātmano brūte| atrocyate-kimanayā svagṛhītopakalpitayā prameyaracanayā vacanaracanāprapañcamālayā ? naitaducyamānamapi svasamayābhiniveśināṁ jaḍadhiyāṁ prītikaraṁ pramāṇaśūnyaṁ viduṣāṁ saṁtoṣamutpādayati| tathā hi-yadyasau kāruṇikaḥ, kimarthaṁ punarimān narakādiduḥkhapīḍitān prāṇinaḥ karoti ? tathā ca sati kāruṇikatvaṁ tasya śraddhāsamadhigamyameva syāt| svakṛtāsatkarmaphalopabhogena tatkṣepāpanayane yasya pravṛttiḥ, kathamakāruṇiko nāmeti cet, na| tat karma kāruṇikaḥ kimiti kārayati yenāniṣṭaṁ phalamupabhujyate, tatrāpi tasya vyāpārāt, sarvotpattimatāṁ nimittakāraṇatvāt| api ca kiṁ tasminnavyāpriyamāṇe tat karmaphalamupabhujyate na vā ? yadi prathamaḥ pakṣaḥ, tadā kathametat-

ajño janturanīśo'yamātmanaḥ sukhaduḥkhayoḥ|

īśvaraprerito gacchetsvargaṁ vā śvabhrameva vā||iti|

[mahābhā.-3.30.28]

sarvakāryeṣveva tadvayāpārābhyupagamasya anenaiva anaikāntikatāprasaṅgāt| atha dvitīyaḥ, tadā kṛpālurasau tatropekṣāṁ kimiti nādhivāsayati, yad yatnena sāhāyyameva tatropakalpayati| atha kṛtasya karmaṇo'vipraṇāśādavaśyaṁ tena tatphalamanubhavitavyamiti tadupabhogāya vyāpriyate iti cet, kathaṁ punaretasminnavyāpriyamāṇe'vaśyaṁ tenānubhavitavyaṁ sāmagrīvaikalyāt| kaḥ punarevaṁ vipraṇāśe'pi doṣaḥ ?

prayatnata eva tato nivartitumucitaṁ kāruṇikasya| evaṁ hi tadicchāyattavṛttitayā tasyāparipākāt tena svamaiśvaryamupadarśitaṁ tatra bhavet| atra sattvānāṁ tatkarmasaṁcodito'sau dayālurapi sthātumaśaktaḥ, mahad bata anena svamaiśvaryamitthaṁ dyotitamanyatra syāt| tat parakarmaṇāpi samākṛṣṭo nāma nātmani vaśitvamadhigacchati, īśvarataḥ karmaṇa eva mahat sāmarthyamevaṁ prakāśitaṁ syāt| tadvaraṁ karmaiva paryupāsyaṁ yatsāmarthyena samākṛṣyamāṇo maheśvaro'pi sthātumasamarthaḥ| tasmādidamavyāhatameva-

namaḥ satkarmabhyo vidhirapi na yebhyaḥ prabhavati||iti|

[bhartṛhari-vairāgya-92]

atha na kāruṇikaḥ, tadāsau vītarāgaḥ sarāgo vā ? yadi ādyo vikalpaḥ, tadā yadi nāma dayāvirahāt sukhaṁ nopanayati, duḥkhaṁ tu janasya kasmādutpādayatīti vaktavyam| duḥkhaṁ hi rāgādivaśena kasyacidupanīyate| te cāsya na santi| kathamakāraṇameva janaṁ duḥkhayati ? krīḍārthaṁ duḥkhayatīti cet, krīḍārthaṁ vītarāgasya pravṛttiriti cet, niścitamasau na vītarāgaḥ| rāgādimatāmapi tāvajjitendriyāṇāṁ na krīḍārthaṁ dṛśyate pravṛttiḥ, kiṁ punarvītarāgāṇāṁ tathā bhaviṣyati| na rakṣaḥpiśācādimantareṇa anyasya paraduḥkhena krīḍā saṁbhāvyate||

atha avītarāga iti pakṣaḥ, tadā kathamayamitarajanasādhāraṇaḥ sannīśvaro bhavitumarhati ? rāgādikleśapāśāyattavṛtterjagadaiśvaryāyogāt| anyathā tadanyasyāpi tathāvidhasya tatprasaṅgāt| nāpi saṁsāracārakoparuddhasvātantryasya viśvavaicitryaracanācāturyaṁ tadanyasyeva yujyate| tadevamastitvameva bhavantaṁ vipralambhayati yadevaṁvidhasyāpi yāvadaiśvaryamabhyupagamyate| bhavatu vā tathāvidhasyāpi kartṛtvam| tathāpi kimasau svasthātmā [asvasthātmā vā] ? yadi svasthātmā, tadā kimiti janamakāṇḍameva duḥkhayati ? na hi svasthātmā niraparādhaṁ janaṁ pīḍayan dṛṣṭaḥ| atha vimārgagāminameva kṛtāparādhaṁ pīḍayatīti cet, vimārgagāminamapi ayameva kārayati| tathābhūtamapi kārayitvā punaḥ pīḍayatīti sa laukikeśvarāṇāmapi jaghanyatayā vṛttimatiśete| te hi svayaṁkṛtāparādhameva aparādhinamanuśāsati| ayaṁ punarātmanaiva kārayitveti mahānasya viśeṣaḥ| atha asvasthātmā, tadā asādhu tadārādhane svargāpavargārthināṁ prekṣāvatāṁ pravṛttiḥ| na hi unmattasyārādhanamunmattakādanyaḥ kartumutsahate| tathā hi svargādilipsayā tadārādhanāya pravartante prekṣāvantaḥ| tacca apariniścitasvabhāvatayā tato na saṁbhāvyate, viparyayo'pi vā tadārādhanaphalasya saṁbhāvyate| tadārādhanapravṛttāstu gāḍhataraśraddhāvaśena tamunmattamācakṣāṇā ātmānamevonmattakamācakṣīran| kathamanyathā tadārādhane pravartante ? tadaparonmattakairvā kimaparāddhaṁ yataste na paryupāsyante ? teṣāṁ prabhāvātiśayavikalatvāditi cet, na vai prakṛte'pi kaṁcit prabhāvātiśayamutpaśyāmaḥ| unmattakaḥ sakalajagadatiśāyiśaktiriti ko'nya unmattakādvaktumarhati ? tadayamabhivicāryamāṇo na kvacidavasānaṁ labhate iti alaṁ durmativiṣyanditeṣu ādareṇeti| tasmāt sūktametadū yaduktam-

sukhasya duḥkhasya na ko'pi dātā

paro dadātīti kubuddhireṣā|

svakarmasūtragrathito hi lokaḥ

kartāhamasmīti vṛthābhimānaḥ||iti|

tasmādakartṛkameva idaṁ jagadaśeṣamiti na paridṛṣṭakāraṇādanyaḥ svatantraścetano vā tasya kartā kaścidasti| idameva vistareṇa pratipādayituṁ siddhāntavādī prāha-

vada kastāvadīśvaraḥ|

īśvarakāraṇavādinaṁ pṛcchati-vada brūhi ko'yamīśvaro bhavato'bhimataḥ ? tāvacchabdenedamabhidhatte-yeṣāṁ kṣityādīnāmanvayavyatirekānuvidhāyi kāryamupalabhyate, tatra katamadīśvaraṁ bhavānācaṣṭe ? na ca anupalabdhānvayavyatirekavyāpārasya kāraṇatā prakalpayituṁ yuktā, atiprasaṅgāt| tasmāt tatkāraṇatāmicchatā dṛṣṭānvayavyatirekavyāpāra eva aṅgīkartavyaḥ| na cānyasya kṣitibījādivyatiriktasya anvayavyatirekānuvidhānaṁ kurvat dṛśyate kāryam | tat kathaṁ tasya kāryopayogitvaṁ vyavasthāpyate ? yaduktam-

yeṣu satsu bhavatyeva [yattebhyo'nyasya kalpyate]|

taddhetutvena sarvatra hetūnāmanavasthitiḥ||iti||

atha pṛthivyādīni bhūtānyeva īśvaro bhavatviti parābhiprāyamāśaṅkayāha bhūtāni cedityādi-

bhūtāni cedbhavatvevaṁ nāmamātre'pi kiṁ śramaḥ||119||

yadi bhūtāni pṛthivyādīni īśvara ucyate, tadā abhyupagamyate eva| bhavatvevam, evamastu, na vayamatra vipratipadyāmahe| kṣityādyanvayavyatirekānuvidhānavataḥ kāryasya darśanāt| kevalaṁ nāmamātre'pi kiṁ śramaḥ ? nāmaiva kevalamarthabhedaśūnyaṁ nāmamātrakam| apiravadhāraṇe| nāmamātre eva kimiha mahāsamārambheṇa tatprasādhanāya śramaḥ āyāsaḥ kriyate ? mayā kṣityādaya ucyante, tvayā punastānyeva bhūtāni īśvaraḥ iti nārthataḥ kaścidviśeṣaḥ ? na cātra vipratipattāvarthaśūnyāyāṁ kiṁcit phalamupalabhyate||

atha astyeva arthaviśeṣaḥ, tadā naiṣāmīśvaratvaṁ yuktamityāha api tvityādi-

api tvaneke'nityāśca niśceṣṭā na ca devatāḥ|

laṅghayāścāśucayaścaiva kṣmādayo na sa īśvaraḥ||120||

apituśabdena adhikamāha| naite kṣityādayo bhavatāmīśvaratvena kalpayituṁ yujyante, tallakṣaṇāyogāt| kathaṁ kṛtvā ? aneke nānāsvabhāvāḥ, anityāśca vinaśvarasvabhāvāḥ, niśceṣṭāḥ, acetanatayā nirvyāpārāḥ| na ca devatāḥ, nāpi ca ārādhyarūpāḥ| laṅghayāśca atikramaṇīyāḥ anaghṛṣyatvāt| aśucayaścaiva apavitrāḥ| amedhyādiṣvapi pṛthivyādisadbhāvāt| kṣmādayaḥ kṣmā pṛthivī ādiryeṣāmaptejovāyūnāṁ te tathoktāḥ| na sa īśvaraḥ, sa īśvaraḥ tādṛkkhabhāvo na bhavati, tatṣaṭprakāraviparītatvāt||

yadi kṣmādayo neśvaraḥ, ākāśaṁ tarhi bhaviṣyatītyāha nākāśamityādi-

nākāśamīśo'ceṣṭatvāt

ākāśamapi īśaḥ īśvaro na bhavati| kutaḥ ? aceṣṭatvāt, svabhāvavikalatayā nirvyāpāratvāt, paramate'pi niṣkriyatvāt| ātmā tarhi bhavatu-

nātmā pūrvaniṣedhataḥ|

pūrvameva vistareṇa ātmanaḥ pratiṣiddhatvāt niḥsvabhāvaḥ śaśaviṣāṇavadasau| athāpi syāt-avitarkyamāhātmyatvādasya nārvāgdarśanairidamitthamiti tatsvarūpaṁ vivecayituṁ śakyamityāha acintyasyetyādi-

acintyasya ca kartṛtvamapyacintyaṁ kimucyate||121||

yadi asau cintātikrāntamāhātmyaḥ, tadā acintyasya ca cintāpathamatikrāntasya īśvarasya kartṛtvaṁ yugapatkāraṇatvamapi acintyamatarkyaṁ kimucyate, kimabhidhīyate ? kartṛtvamapyasya acintyatvānna vaktumucitamityarthaḥ||

syādetat-atidurlakṣyasvabhāvatayā cintayitumaśakyo'sau, kāryaṁ tu tasya sarvajanapratītisādhāraṇatvāt cintyameva, iti bruvāṇaṁ pratyāha tena kimityādi-

tena kiṁ straṣṭumiṣṭaṁ ca

bhavatu nāma tasya kāryaṁ cintyam, tathāpi tena kiṁ straṣṭumiṣṭuṁ ca| tena īśvareṇa acintyamāhātmyena kiṁ kāryaṁ straṣṭuṁ nirmātumiṣṭamabhipretaṁ ca, iti parasyottaramāśaṅkayannāha-

ātmā cet

atra pūrvapadasyākāreṇa cchandonurodhāt saṁdhirna kṛtaḥ| ātmā tena straṣṭumiṣṭaṁ cenmatam, etat pratiṣedhayati-

nanvasau dhruvaḥ|

nanu bhoḥ, asāvātmā dhruvo nityo'bhimato bhavatām| tat kathamasau kriyate ? anyathā nitya eva sa na syāt| sadakāraṇavannityamiti nityalakṣaṇābhāvaprasaṅgāt| anyatrāpi na tasya sṛṣṭivyāpāra upalakśyate ityāha kṣmādītyādi-

kṣmādisvabhāva īśaśca jñānaṁ jñeyādanādi ca||122||

karmaṇaḥ sukhaduḥkhe ca

ādiśabdena aptejovāyvākāśakāladiṅmanāṁsi gṛhyante| teṣāṁ svabhāvo dhruvaḥ| so'pi na tena kriyate, pṛthivyādīnāṁ paramāṇūnāṁ nityatvābhyupagamāt| sthūlarūpe ca tadvayāpārasya niṣetsyamānatvāt| ākāśādīnāmapi nityatvāt| īśaśceti| īśvaro'pi dhruvaḥ iti ātmānamasau na karoti| jñānaṁ jñeyādanādi ceti| jñānamapi jñeyādutpadyamānamanādi ca, āsaṁsāraṁ jñeyāmālambya pravartanāt, tadapi na tena kriyate| tatkarmaṇaḥ sukhaduḥkhe ca, karmaṇaḥ śubhāśubhāt yathāsaṁbhavaṁ sukhaduḥkhe ca bhavataḥ iṣṭāniṣṭavipākaje, tatrāpi na tasya vyāpāraḥ| evaṁ sati-

vada kiṁ tena nirmitam|

brūhi kimidānīṁ teneśvareṇa nirmitaṁ racitam, iti na kvacit tasya sāmarthyamupalabhyate| tat kathamasya jagatkartṛtvamucyate ? adhunā sarvatra sādhāraṇaṁ dūṣaṇamāha hetorityādi-

hetorādirna cedasti phalasyādiḥ kuto bhavet||123||

tathāhi asau nityo vā jagato hetuḥ syādanityo vā ? nitya eva tadvādibhirasau parikalpitaḥ| tatra nityatve sati hetoḥ kāraṇasya ādirnāsti, yadi, tadā phalasyādiḥ kuto bhavet ? naiva syādityarthaḥ| nityamupasthite samarthasvabhāve hetau kāryamapi tajjanyamajastrameva jāyeta| iti tatsāmarthyapratibaddhaṁ kāryaṁ sadā prāpnoti| tat-

kasmātsadā na kurute

kasmāt kāraṇāt sadā sarvakālaṁ na kurute ? na sarvaṁ kāryaṁ janayatīti kathaṁ kasyacit kāryasya kadācit kriyāvirāmaḥ||

athavā| anyathāvatāryate-yadi ca neśvaro jagataḥ kartā syāt, kathamidaṁ pralayānantaramāditaḥ sargabhāg bhavet, ityatrāha hetorityādi-anavarāgro hi jātisaṁsāraḥ| tataśca hetoḥ kleśakarmādilakṣaṇasya ādiḥ pūrvakoṭiḥ na cedasti, phalasya sattvabhājanalokavivartādilakṣaṇasya ādiḥ prathamārambhaḥ kuto bhavet ? naiva vidyate ityarthaḥ| anādau saṁsāre hi sattvānāṁ karmādhipatyena sthitisaṁvartavivartānāṁ pravartanāt| etacca uktameva "karmaṇaḥ sukhaduḥkhe ca" [9.123] ityanena||

athavā| atrāpi īśvaramevābhisaṁdhāyoktaṁ hetoriti| hetorīśvarasya ādirna cedasti, pralayakāle'pi tasyānupahatatayā māhātmyasyābhyupagamāt phalasya tatkṛtasya sargādilakṣaṇasya ādiḥ kuto bhavet ? nityatayā tatkāraṇasya sadā samarthatvāt sargādikamapi nityameva syāt| ato nityasamarthe tasmin sargāderādireva na syāt| tataḥ kathaṁ sargasyādāvapi tadvayāpāro bhavet ? api ca| yadi asau kartā syāt, tadā nityatvāt-

kasmātsadā na kurute

sargādikamiti śeṣaḥ| tathāhi yadi kadācit sargaṁ karoti, tadā tatkāraṇasvabhāvatayā sadā tameva kuryāt| evaṁ sthitisaṁhārayorapi vaktavyam| yugapadvā tasya sargādikriyā syāt| ata eva ca hetoruparamābhāvāt| na phalasyāpi virāmaḥ| anyat pūrvavat||

athāpi syāt-yadi nāma asau sadā samarthasvabhāvaḥ, tathāpi kadācit sahakārivaikalyānna karotītyāha-

na hi so'nyamapekṣate|

iti| samarthasvabhāvo heturīśvaraḥ| hiryasmāt| nānyaṁ sahakāriṇamapekṣate| nityasya samarthasvabhāvasya sataḥ tadapekṣāyogāt| na hi nityatayā anādheyātiśayasya kācidapekṣā nāma| viśeṣotpattau vā tadavyatiriktasvabhāvasya tasyāpyutpattiprasaṅgāt| vyatireke vā viśeṣādeva kāryotpattiḥ, tasya akārakatvaṁ syāt| taduktam-

apekṣyate paraḥ kaścidyadi kurvīta kiṁcana|

yadakiṁcitkaraṁ vastu kiṁ kenacidapekṣyate||iti|

[catuḥ -3.12]

bhavantu vā tasya sahakāriṇaḥ| tathāpi te nityā vā syuranityā vā ? ye tāvannityāḥ paramāṇvādayaḥ, teṣāṁ na sadbhāvavaikalyaṁ saṁbhavati, nāpi tadāyattasaṁnidhīnāṁ saṁnidhānavaikalyam| anityānāmapi tadāyattodayasaṁnidhīnāṁ kuto vaikalyaṁ nāma, yena sahakārivaikalyānna karotītyucyate ? tato nāyamatra parihāraḥ| ata evāha tenākṛta ityādi-

tenākṛto'nyo nāstyeva tenāsau kimapekṣatām||124||

tena īśvareṇa akṛtaḥ, yaḥ utpattimāṁstena akṛtaḥ, sa nāstyeva, na vidyate anyo'paro jagati| tena kāraṇena tadāyattavṛttīnāṁ sahakāriṇāṁ sadāsaṁnihitatvādasau nityaḥ kartā kimapekṣatām ? kimapekṣamāṇaḥ kadācit kāryaṁ na kuryāt ? itthaṁ na kācidapi tasyāpekśāstīti sadā kāryaṁ kurvīta||

athāpi syāt-samavāyikāraṇam, asamavāyikāraṇam, nimittakāraṇaṁ ceti kāraṇatritayāt kāryamutpadyate| tadasya nimittakāraṇatvāt sāmagrīmapekṣya kāryaṁ kurvato noktadoṣaprasaṅgaḥ iti parāśayamāśaṅkayāha apekṣata ityādi-

apekṣate cetsāmagrīṁ

yadi nāma asau sadā sarvakāryāṇi kartuṁ samarthaḥ, tathāpi apekṣate sāmagrīm| na hi sāmagrīmantareṇa satyapi samarthe kartari kāryamutpadyate| yathā kila paṭotpādanasamarthe'pi kvaciddhetau turītantuvemādikamantareṇa na paṭa utpadyate, tathā prakṛte'pi cedyadi, āha-

heturna punarīśvaraḥ|

yadi sāmagrīsadbhāve karoti, tadabhāve ca na karotītyabhyupagabhyate, tadā punarīśvaro heturna syāt| sāmagryā eva kāryotpatteḥ, tataścānutpatteḥ| tasyā bhāvābhāvayoḥ kāryasya bhāvābhāvadarśanāt, na tu punarīśvarabhāvābhāvayoriti| na sāmagrīkāle'pi sa pararūpeṇa kartā, svarūpaṁ cāsya prāgapi samarthaṁ tadeveti kathaṁ kadācit kriyāvirāmaḥ ? yadapyuktam-kuvindādivat kadācit karotīti, tadapi na yuktam| yataḥ kuvindādayaḥ prāgasamarthā eva| punaḥ paścāt turyādisāmagrīpratilambhādapūrvasāmarthyādhigamāt paṭādikāryaṁ kurvanti| anyathāpi teṣāmapi pūrvaṁ tatsāmarthyasadbhāve tatkriyāprasaṅgo na nivartate iti sādhyavikalo dṛṣṭāntaḥ| kiṁ ca| sāmagrījanane'pi sa eva kāraṇam, sa ca sarvadā saṁnihitasvabhāva iti kathaṁ kadācit sāmagrīvaikalyamapyasya ? ata evopadarśayannāha-

nākartumīśaḥ sāmagryāṁ

iti| nākartumīśaḥ, na akriyāyāṁ samarthaḥ| sāmagryāṁ sāmagrīviṣaye| sarvakāryakriyāyāṁ samarthatvāt sāmagrījanmanyapi nodāsituṁ śaknoti| janayatu tarhi sāmagrīmiti cedāha-

[na kartuṁ tadabhāvataḥ]||125||

na kartumapi sāmagryāmīśaḥ| kutaḥ ? tadabhāvataḥ, tasyāḥ sāmagryā abhāvataḥ avidyamānatvāt| na ca avidyamānasvabhāve vandhyāsuta iva kiṁcit kartuṁ śakyate nīrūpatvāt| yadvakṣyati-

nābhāvasya vikāro'sti kalpa[hetu ?] koṭiśatairapi| iti||

[bodhi. 9.147]

bhavatu nāma sāmagrīsadbhāve satyeva kartā| tathāpi kiṁ sāmagrībalākṛṣṭaḥ svayamanicchanneva karoti, āhosvidicchan iti vikalpau| tatra ādyaṁ vikalpamāśaṅkayannāha karotītyādi-

karotyanicchannīśaścetparāyattaḥ prasajyate|

karoti kāryamabhinirvartayati anicchan anabhilaṣan| īśa īśvaraḥ| cenmatam, parāyattaḥ prasajyate, parāyattaḥ paratantraḥ prasajyate āsajyate| sāmagrīvaśena anicchato'pi kurvataḥ tadvaśavartitvaprasaṅgāt| na ca pāratantryamanubhavataḥ īśvaratvaṁ yuktam, atiprasaṅgāt| dvitīyaṁ vikalpamadhikṛtyāha-

icchannapīcchāyattaḥ syāt

atha icchan karotīti pakṣaḥ svīkriyate, tadāpi icchāyattaḥ syāt| icchāsadbhāve kāryavyāpārāt, tadabhāve ca avyāpārāt| tadapekṣāsadbhāvāt-

kurvataḥ kuta īśatā||126||

evaṁ kurvataḥ kāryamabhinirvartayataḥ sataḥ tasya kuta īśatā, kutaḥ eśvaryam ? etena yaduktaṁ kenacit-buddhimattvādīśvarasya naiṣa doṣaḥ| buddhiśūnyo hi svasattāmātrajanyamakrameṇaiva kāryaṁ kuryāt, buddhimāṁstu kartumīśāno'pyanicchanna karoti, iti kastasyopālambha iti, tadapi nirastam| tathā hi tā api icchāḥ svasattāmātranibandhanāḥ kiṁ na karotīti sa eva tasyopālambhaḥ| api ca| yadi tā na sahakāriṇyaḥ, kiṁ tāsāṁ viyoge'pi na karoti atha asahakārivaikalye'pi kāryākaraṇe sarvadā tadāyattaḥ ? sahakāriṇyaścet, tathā tadbhāve'pi sarvakāryaṁ kiṁ na karoti ? sahakāriṇāṁ sākalye śaktatvāt| kevalasya aśaktasya na kārakatvamiti cet, tat kimayaṁ pararūpeṇa kārakaḥ ? tathā cedakāraka eva| na hi svarūpeṇa akārakaḥ kārako nāma| svarūpamapi asya nijaśaktiśabdavācyaṁ kāryopayogīti cet, alamidānīmāgantukaśaktiṣvapekṣayā| samartho'pyeṣa prakṛtyā sahakāriṇāmasaṁnidhau nava kāraka iti cet, mātāpi satī prakṛtyā bandhyā ityetadapi tarhi devānāṁ priyeṇa vaktavyamityāstāṁ tāvat| anityastu tadvādināṁ nābhimataḥ| tathā ca sati anyasādhāraṇasvabhāvasya kathamīśatvamiti neśvarakāryaṁ jagadvaicitryamiti siddham||

yadi na buddhimatkartṛkaṁ jagat, tarhi nityaparamāṇupuñjamayaṁ dvayaṇukādikrameṇotthaṁ kṣititaruparvatādikaṁ bhavatvityāha ye'pītyādi-

ye'pi nityānaṇūnāhuste'pi pūrvaṁ nivāritāḥ|

ye'pi mīmāṁsakādivādino nityānaṇūn paramāṇunāhuḥ jagadvaicitryakāraṇatvena bruvate, te'pi vādinaḥ pūrvam "aṁśā apyaṇubhedena" [9.87]ityādinā paramāṇuvicārasamaye tatpratiṣedhānnivāritā nirākṛtāḥ ato nityaparamāṇumayamapi nedaṁ jagat||

evamīśvarakāraṇatāṁ ślokārdhena antarāle eva nityaparamāṇusvabhāvatāṁ ca jagato nirasya tasyaiva turyaprakārasya samarthanāya pradhānapariṇāmarūpatāṁ nirākartuṁ sāṁkhyamatamudbhāvayannāha sāṁkhyā ityādi-

sāṁkhyāḥ pradhānamicchanti nityaṁ lokasya kāraṇam||127||

sāṁkhyāḥ kāpilāḥ pradhānaṁ prakṛtirityaparanāmadheyam icchanti manyante nityaṁ lokasya kāraṇam| tacca nityamavinaśvarasvabhāvaṁ lokasya sarvasya carācarasya jagataḥ kāraṇaṁ pariṇāmarūpeṇa hetumicchanti||

kimidaṁ pradhānaṁ nāmeti cedāha sattvamityādi-

sattvaṁ rajastamaśceti guṇā aviṣamasthitāḥ|

pradhānamiti kathyante viṣamairjagaducyate||128||

sattvaṁ rajastamaśceti ete trayo guṇā aviṣamaṁ sthitāḥ sāmyāvasthāṁ prāptāḥ pradhānamiti kathyante, pradhānamityucyante| eṣāṁ tāvat prakṛtyavasthā| viṣamairjagaducyate, viṣamāvasthāṁ prāptaiḥ punarebhireva guṇairjagaducyate, viśvavaicitryapariṇāmaḥ kathyate| tathāhi teṣāṁ prakriyāyadā puruṣasya viṣayopabhogākāramautsukyamupajāyate, tadā prakṛtiḥ parijñātapuruṣautsukyā puruṣeṇa yujyate| tadā punaḥ śabdādisargarūpeṇa pariṇatimupajanayati| tadā ayaṁ kramaḥ-

prakṛtermahāṁstato'haṁkārastasmādgaṇaśca ṣoḍaśakaḥ|

tasmādapi ṣoḍaśakātpañcabhyaḥ pañca bhūtāni||

[sāṁkhyakārikā-22]

asyāyamarthaḥ-prakṛtermahān, pradhānānmahān| mahāniti buddherākhyā| tato mahato'haṁkāraḥ, ahamiti pratyayaḥ| tasmādahaṁkārādgaṇaśca ṣoḍaśakaḥ, ṣoḍaśaka iti ekādaśendriyāṇi pañca ca tanmātrāṇi| tatra pañca karmendriyāṇi vākpāṇipādapāyūpasthalakṣaṇāni| pañca buddhīndriyāṇi śrotraṁ tvakū cakṣū rasanaṁ ghrāṇaṁ ceti| ubhayātmakaṁ tu manaḥ ityekādaśa bhavanti| pañca tanmātrāṇi punaḥ śabdasparśarūparasagandhāḥ| pañcabhyaḥ pañca bhūtāni| pañcabhyaḥ śabdādibhyaḥ pañca bhūtāni bhavanti pañca bhūtāni ca ākāśavāyutejojalapṛthivyākhyāni| ādyaprakṛtistu kāraṇameva na kāryam| mahadahaṁkārau śabdādayaśca pañca kāryaṁ kāraṇaṁ ca| ekādaśendriyāṇi ākāśādayaśca pañca kāryameva na kāraṇam| puruṣaḥ punarubhayasvabhāvavarjita iti| yadāha-

mūlaprakṛtiravikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta|

ṣoḍaśakastu vikāro na prakṛtirna vikṛtiḥ puruṣaḥ||iti|

[sāṁkhyakārikā-3]

tacca pradhānamaśeṣakāryaśaktimayameva triguṇātmakameva kāryamabhinirvartayati| kathamanyathā tatrāvidyamānaṁ kāryaṁ vaiśvarūpyamutpadyate? tathā coktam-

aśeṣaśaktipracitāt pradhānādeva kevalāt|

kāryabhedāḥ pravartante tadrūpā eva tattvataḥ||

yadi tvasadbhavetkāryaṁ kāraṇātmani śaktitaḥ|

kartuṁ tannaiva śakyaṁ tannairūpyādviyadabjavat||iti|

[tattvasaṁgraha-7-8]

evaṁ kila pradhānāt kāryarūpeṇa jagadvivartaḥ pravartate iti kāpilāḥ| tadevaṁ tat sarvamākāśe viracitacitramiva pratibhāsate iti manyamānaḥ siddhāntavādī dūṣayitumāha ekasyeti-

ekasya trisvabhāvatvamayuktaṁ tena nāsti tat|

ekasya sataḥ pradhānasya trisvabhāvatvaṁ sattvarajastamobhedena tryātmakatvamayuktamasaṁgatam| tena kāraṇena nāsti tat, na vidyate tat triguṇātmakaṁ pradhānam| ekamanekasvabhāvamiti parasparāhatametat| ataḥ tasminnapahastite sarvaṁ tatkāryamapākṛtaṁ bhavet| mā bhūnnāma tadekasvabhāvaṁ triguṇātmakam, guṇāstāvat svarūpataḥ santītyāha evamityādi-

evaṁ guṇā na vidyante pratyekaṁ te'pi hi tridhā||129||

evameva pradhānavat guṇāḥ sattvarajastamorūpā na vidyante| te'pi hi tridhā| hiryasmāt| te'pi guṇāḥ pratyekamekaikaśaḥ tridhā triprakārāḥ| tathā hi sarvaṁ triguṇātmakaṁ bruvatāṁ pratyekaṁ guṇā api svarūpeṇa triguṇātmakāḥ prāpnuvanti| tathā tadguṇā api triguṇātmakatayā naikasvabhāvā vidyante||

yadā caivaṁ vicārayato guṇā na santi, tadā tadvivartarūpāḥ śabdādayo'pi na yujyante ityāha guṇābhāve ityādi-

guṇābhāve ca śabdāderastitvamatidūrataḥ|

guṇānāṁ sattvādīnām abhāve asattve ca| dūṣaṇāntarasamuccaye cakāraḥ| śabdāderādigrahaṇāt sparśādiparigrahaḥ| astitvaṁ sadbhāvaḥ atidūrataḥ, sarvathaiva na yujyate| kāraṇābhāve kāryasya sattvāyogāt| yadapyuktam-

sukhādyanvitametaddhi vyaktaṁ vyaktaṁ samīkṣyate|

prasādatāpadainyādirūpasyaikopalabdhitaḥ||iti|

[tattvasaṁgraha-14]

tadapi na yuktam| yaśca sattvādīnāṁ sukhādirūpatāmupapādayituṁ tatpariṇāmasya rūpādino vyaktasya sukhādyanvayo heturuktaḥ, so'pi nāstītyāha acetana ityādi-

acetane ca vastrādau sukhāderapyasaṁbhavaḥ||130||

acetane jaḍarūpe ca| pūrvavaccakāraḥ| vastrādau acitsvabhāve paṭādau sukhāderapi cidātmakasya tādātmyenāsaṁbhavaḥ abhāvaḥ| yataḥ sattvarajastamāṁsyeva sukhaduḥkhamohā ucyante| te ca guṇā na hi santi| tat kathaṁ tatra sukhādayo bhaveyuḥ ?

athāpi syāt-na sukhādyātmakatayā parādayaḥ sukhādisvabhāvā ucyante, api tu sukhādestadutpatterityāśaṅkayannāha taddhetvityādi-

taddheturūpā bhāvāścennanu bhāvā vicāritāḥ|

tasya sukhāderheturūpāḥ kāraṇasvabhāvā bhāvā bāhyāḥ paṭādayaścenmatam, nanu bhāvā vicāritāḥ| nāmī paṭādayaḥ avayavirūpāḥ, nāpi paramāṇusvarūpā nāpi triguṇātmakāḥ| evaṁ bhāvā vicāritāḥ nirūpitāḥ yuktitaḥ, pratibhāsamānānāṁ māyāvanniḥsvabhāvatvācca| tat ke ime bhāvāḥ sukhādiheturūpā bhaviṣyanti ? api ca| vyaktasya sukhādisvabhāvatve paṭādaya eva sukhādijanyāḥ syurityāha sukhādyevetyādi-

sukhādyeva ca te hetuḥ

paṭasyāpi sukhādyeva ca| te tava sāṁkhyasya| hetuḥ syāt| vyaktasya sukhādyātmakatvāt| tathāpi-

na ca tasmātpaṭādayaḥ||131||

ādiśabdāccandanamālādayaḥ||

viparyayaḥ punarihopalabhyate ityāha paṭādestvityādi-

paṭādestu sukhādi syāttadabhāvātsukhādyasat|

paṭādestu| ādiśabdānmālādeḥ| punaḥ sukhādi syāt| ādiśabdādduḥkhādi bhavet| tadabhāvāt, teṣāṁ paṭādīnāmabhāvāt| sukhādyasat, paṭādikāryatvāt sukhādyapi na syāditi tadanvayavyatirekānuvidhānāt sukhādestatkāryatvam| sattvādiguṇātmakatayā yadapi sukhādīnāṁ nityatvamiṣṭam, tadapi na samyagityāha sukhādikānāṁ cetyādi-

sukhādīnāṁ ca nityatvaṁ kadācinnopalabhyate||132||

sukhaduḥkhamohānāṁ ca| cakāro'dhikadoṣavivakṣāyām| nityatvaṁ dhruvasvabhāvatvaṁ kadācinnopalabhyate, na dṛśyate| guṇānāmeva asattvāt teṣāṁ nityatvādyayogāt||

yadi ca sukhādīnāṁ nityatvaṁ syāt, tadā nityamupalabhyerannityāha satyāmityādi-

satyāmeva sukhavyaktau saṁvittiḥ kiṁ na gṛhyate|

yadi satyamavasthitarūpāḥ sukhādayaḥ, tathā sarvadeti sadā tatsaṁvedanaṁ syāt, tatsvabhāvāparityāgāditi samudāyārthaḥ| satyāmeva sukhavyaktau, ekadā bhūtāyāṁ sukhavyaktau sukhasya nityatve sati| saṁvittiḥ kiṁ na gṛhyate, sukhasya saṁvedanaṁ sarvadā kiṁ na syāt ? na ca sarvadā saṁvedanamasti| tasmāt kadācidanupalabhyamānaṁ tat tadā nāstīti niścitamiti kathaṁ nityatvam ? syādetat-sarvadā vyaktirūpatāyāṁ syādeṣa doṣaḥ| yadā punastadeva śaktirūpatayā layagataṁ bhavati, tadā na doṣa ityāha tadevetyādi-

tadeva sūkṣmatāṁ yāti sthūlaṁ sūkṣmaṁ ca tatkatham||133||

tadeva vyaktāvavasthitiṁ kṛtvā bhāvasamāśrayāt, paścādanupalambhakāle sūkṣmatāṁ yāti, divā nakṣatrāṇīva anupalabdhasvabhāvatāṁ samāśrayate, tadetadasaṁgatam| kutaḥ ? yad yasmāt sthūlaṁ vyaktasvabhāvaṁ sat, sūkṣmaṁ tat katham ? avyaktasvabhāvaṁ tat sukhādi katham ? nitya tayā nānāsvabhāvatā ekasya na yukteti bhāvaḥ||

athāpi syāt-ekadā parasparaviruddhayorekasminnayogaḥ pūrvadharmanivṛttau tu dharmāntarotpatterna doṣa ityāha sthaulyamityādi-

sthaulyaṁ tyaktvā bhavetsūkṣmamanitye sthaulyasūkṣmate|

sthaulyamāvirbhāvarūpatāṁ tyaktvā parityajya bhavet sūkṣmaṁ tirohitarūpaṁ syāt| evamabhyupagame sati anitye sthaulyasūkṣmate utpādavināśālīḍhatvādadhruve sthaulyasūkṣmate syātām| bhavatāṁ nāma anitye, kā kṣatirityāha sarvasyetyādi-

sarvasya vastunastadvatkiṁ nānityatvamiṣyate||134||

sarvasya vastunaḥ pañcaviṁśatitattvalakṣaṇasya| tadvat sthaulyasūkṣmatāvat kiṁ nānityatvamiṣyate ? kimiti niranvayavināśaḥ na svīkriyate ? ayamabhiprāyaḥ-sthaulyasūkṣmatayorapi niranvayavināśāsadutpādamantareṇa nāvirbhāvatirobhāvau yuktau| anyathā kathaṁcit kenacidrūpeṇa avasthānāt pūrvavat punarupalabdheḥ prasaṅgaḥ| tadvat sukhādīnāmapi| tasmādavaśyaṁ tayorniranvayavināśāsadutpādau ca aṅgīkartavyau| yathā ca tayoretau bhavataḥ, tathā anyeṣāmapi viśeṣābhāvāt syātāmiti||

kiṁ ca| yadi sthaulyasūkṣmatayorvināśotpattī iṣyete, tadā sukhādīnāmanityatāprasaṅgaḥ syāt| tathā hi tat sthaulyaṁ sukhādbhinnamabhinnaṁ vā syāt| tatra yadi bhinnam, tadā tasmin nivṛtte'pi pūrvavat sukhasaṁvedanaṁ syāt| na hi paṭe nivṛtte'pi ghaṭasyānupalabdhiryuktā| tasya taditi saṁbandhakalpanāyāmanavasthānaprasaṅgāt| na ca satyapi saṁbandhe akāraṇasya nivṛttau anyasya nivṛttiryujyate, gonivṛttāviva tatsvāminaḥ| nāpi sukhasya tat kāraṇam, paṭādereva sukhotpatteḥ| nāpi tadapi kāraṇam, sukhādisamānakālatvāttasya||

atha abhinnamiti pakṣaḥ, atrocyate-

na sthaulyaṁ cetsukhādanyat

yadi sthaulyaṁ sukhādanyat bhinnaṁ na bhavati, tadā syāt sukhameva tat| tadā-

sukhasyānityatā sphuṭam|

tatsvabhāvatayā sthaulyasya nivṛttau sukhasya vinivṛtteḥ sukhasya anityatā vinaśvaratā sphuṭaṁ niścitam||

syādetat-yadi sarvathā vināśaḥ syāt, tadā sukhasya punarutpattirna syāt| atyantāsato gaganotpalavadutpādāyogāt, iti paramatamupadarśayannāha nāsadityādi-

nāsadutpadyate kiṁcidasattvāditi cenmatam|

yat sarvathā kāraṇātmani avidyamānaṁ tannotpadyate, yathā gaganāmbhoruham| tathā ca anyadapi yadi syāt, tadā notpadyate| ato nāsadutpadyate kiṁcit, nātyantāsatsvabhāvamutpadyate kiṁcit| kutaḥ ? asattvāt| abhāvāt, iti cenmatam, evaṁ yadi saṁmatam, tadā naitadvaktavyamityāha vyaktasyetyādi-

vyaktasyāsata utpattirakāmasyāpi te sthitā||135||

vyaktasyāsataḥ prāk śaktayavasthāyāmavidyamānasya vyaktasya paścādutpattirutpādaḥ| anabhilāṣiṇo'pi te tava sadutpattivādinaḥ sthitā āpannā| anyathā prāgapi tasya sadbhāve paścādvat pūrvamapi tadupalabdhiprasaṅgaḥ| yathā vyaktasyāsata utpattiḥ, tathā yadi anyasyāpi syāt, tadā na virudhyate kiṁcit||

api ca| satkāryavādinaḥ kāraṇāvasthāyāṁ kāryasadbhāvāt idamapi dūṣaṇamaparamāśaṅkayate ityāha annāda ityādi-

annādo'medhyabhakṣaḥ syāt

annamattītyannādaḥ annabhakṣakaḥ amedhyabhakṣaḥ syāt aśucibhoktā bhavet| katham ?

phalaṁ hetau yadi sthitam|

kāryaṁ yadi kāraṇe satsvabhāvam| tathāhi-kāryamamedhyamannasya, tacca annāvasthāyāmeva satkāryavādino vidyate, iti annabhakṣaṇāt tadbhakṣaṇamāśaṅkayate bhavataḥ| kiṁ ca idamapi satkāryavādinaḥ prasaṅgāntaramāsañjayannāha paṭārgheṇetyādi-

paṭārgheṇaiva karpāsabījaṁ krītvā nivasyatām||136||

phalaṁ hetau yadi sthitamiti saṁbandhaḥ| karpāsabīje kāraṇe bhaviṣyataḥ paṭasya kāryasya sadbhāvāt paṭasyārgheṇa mūlyena karpāsabījaṁ krītvā gṛhītvā nivasyatāṁ paridhīyatām||

athāpi syāt-yadi nāma paramārthataḥ kāraṇe kāryamasti, tathāpi nāyaṁ saṁvṛtyavidyātimiropahatalocanaḥ sāṁvyavahāriko lokaḥ paśyatītyāśaṅkayannāha mohādityādi-

mohāccennekṣate lokaḥ

mohādajñānāt sadapi vastutattvaṁ nekṣate na paśyati lokaḥ| tato noktadoṣaprasaṅgaḥ| cedyadi| nanu-

tattvajñasyāpi sā sthitiḥ||137||

yadi nāma na loko'paśyaṁstathā vyavahāraṁ karoti, tattvajñasya tu yujyate| na caivam| yataḥ tattvajñasyāpi kāraṇe kāryamastīti paramārthavedino'pi sāṁkhyasya sā sthitiḥ, saiva sarvasāṁvyavahārikajanasādhāraṇī vyavasthitiḥ| te'pi dṛśyante annabhakṣaṇādiṣu pravartamānāḥ karpāsabījaṁ paṭārthinaḥ pariharantaḥ||

nāpyayamatra parihāro yujyate ityāha lokasyetyādi-

lokasyāpi ca tajjñānamasti kasmānna paśyati|

lokasya sāṁvyavahārikajanasyāpi tajjñānamasti, yena kāryaṁ kāraṇe'stīti pratipadyate, na tattvajñasyaiva| tathāhi-kāryaṁ dṛṣṭvā kāraṇe astīti niścayaḥ ubhayorapi tattvajñasya lokasya ca sādhāraṇaḥ| ato lokaḥ kasmāddhetorna paśyati ? tatra lokasyādarśanakāraṇaṁ vaktavyam| lokasya darśanamapramāṇamiti cedatrāha loketyādi-

lokāpramāṇatāyāṁ cet

lokasya sāṁvyavahārikajanasya apramāṇatāyāṁ tajjñānasyāprāmāṇye-

vyaktadarśanamapyasat||138||

vyaktasya āvirbhūtasvarūpasya saṁdarśanam| tadapyasat apramāṇaṁ syāt| na tasmād vastutattvavyavasthā prāpnoti| etacca asmābhiriṣyate eva| sarvasāṁvyavahārikapramāṇānāṁ paramārthato'pramāṇatvāt| tathā ca bhavato'pi asmatpakṣanikṣepaḥ||

evaṁ ca pariniṣṭhitaḥ kāpilaḥ siddhāntavādino'pi sādhāraṇadūṣaṇamāsañjayannāha pramāṇamityādi-

pramāṇamapramāṇaṁ cennanu tatpramitaṁ mṛṣā|

yadi pramāṇamapi paramārthataḥ pramāṇaṁ na bhavatīti bhavatāṁ pakṣaḥ, nanu tatpramitaṁ mṛṣā, pramāṇasyāprāmāṇye tatpramitaṁ tena pramāṇena paricchinnaṁ mṛṣā alīkaṁ prāpnoti| kimataḥ syāt ?

tattvataḥ śūnyatā tasmādbhāvānāṁ nopapadyate||139||

yadi pramāṇasyāprāmāṇye tatpramitaṁ mṛṣā, tadā yeyaṁ bhāvānāṁ dharmāṇāṁ tattvataḥ paramārthataḥ śūnyatā sarvadharmaniḥsvabhāvatā tasmāt pramāṇānniścitā, sāpi nopapadyate, na saṁgacchate| sarvapramāṇopadarśitasya mṛṣārthatvāt sāpi sarvadharmaniḥsvabhāvatā tadvicārakapramāṇopadarśitaiva iti samāno nyāyaḥ||

atra parihāramāha kalpitamityādi-

kalpitaṁ bhāvamaspṛṣṭvā tadabhāvo na gṛhyate|

kalpanākalpitaṁ samāropitaṁ bhāvamaspṛṣṭvā kalpanābuddhayā agṛhītvā tadabhāvo na gṛhyate nālambyate| tathāhi ghaṭamāropitarūpeṇa parikalpya tatsaṁbandhitayā ghaṭābhāvaṁ pratipadyate lokaḥ| ghaṭasya vicāreṇa lokaprasiddhenaiva yadā na kiṁcit svarūpamavatiṣṭhate, tadā tadabhāvaḥ tadviparyayarūpaḥ sutarāṁ na kaścit| tadevopadarśayannāha tasmādityādi-

tasmādbhāvo mṛṣā yo hi tasyābhāvaḥ sphuṭaṁ mṛṣā||140||

yasmāt kalpitabhāvavivekena abhāvo gṛhyate, tasmādbhāvo mṛṣā asatsvabhāvo yaḥ, tasyābhāvaḥ sphuṭaṁ mṛṣā, tasya niḥsvabhāvasya bhāvasya abhāvo virahaḥ sphuṭaṁ niścitaṁ mṛṣā asatyaḥ| tasyāpi parikalpitarūpatvāt| evaṁ ca bhāvābhāvayoḥ parikalpitarūpatve sarvadharmaniḥsvabhāvataiva avatiṣṭhate||

punaridameva upasaṁhāravyājena vispaṣṭayannāha tasmāt svapne ityādi-

tasmātsvapne sute naṣṭe sa nāstīti vikalpanā|

yasmādbhāvābhāvau kalpanopasthāpitatvānmṛṣārthau, tasmāt svapne middhākrāntacittāvasthāyāmutpannavinaṣṭe sute putre sati sa putro nāstīti vikalpanā tadabhāvavikalpaḥ| kiṁ karoti?

tadbhāvakalpanotpādaṁ vibadhnāti

tasya sutasya bhāvaḥ tasyāstitvaṁ tasya kalpanā sattvasamāropaḥ tasyotpādaḥ unmajjanaṁ taṁ ni[vi?]badhnāti| niṣedhayati-tathaiva tarhi seti cenna-

mṛṣā ca sā||141||

sā kalpanā tadbhāvakalpanāṁ vibadhnāti api mṛṣā| alīkasutasya svapne anutpannāniruddhatvāt| athavā satyābhimate eva sute svapne naṣṭe sarvametadyojanīyam| evaṁ sarvadharmāṇāmutpādanirodhau kalpanopadarśitau draṣṭavyau| etaduktaṁ bhavati-yathā svapnopalabdhasya vastuno'nutpannāniruddhasyāpi kalpanopadarśitau bhāvābhāvau na paramārthasantau, atha ca kalpanayā vyavahāragocaramupagatau pratibhātaḥ, na ca sā kalpanā asatyārthaviṣayatayā apramāṇam, tadviṣayasya paramārthato niḥsvabhāvatvāt, tathaiva jāgraddaśāyāmupalabdhayorapi bhāvābhāvayorvyavahārapathamupagatayoḥ kalpanāpratipāditayorvyavasthā| iti tasyā aprāmāṇye'pi na sarvadharmaniḥsvabhāvatā vighaṭate| yadāha [nāgārjunaḥ catuḥstave]-

utpannaśca sthito naṣṭa ukto loko'rthatastvayā|

kalpanāmātramityasmātsarvadharmāḥ prakāśitāḥ||

kalpanāpyasatī proktā yayā śūnyaṁ vikalpyate||

[catuḥ-3.34]

iti sarvaṁ samañjasam||

evamahetubhūtasvabhāveśvarapradhānakartṛtvaṁ jagato nirākṛtya nāpyahetutaḥ ityasyārthaṁ prasādhya upasaṁharannāha tasmādevamityādi-

tasmādevaṁ vicāreṇa nāsti kiṁcidahetutaḥ|

yataḥ svabhāvādisaṁbhūtaṁ na kiṁcit kāryamupapadyate, tasmādevaṁ vicāreṇa samanantaranirūpaṇena nāsti kiṁcidahetutaḥ, svabhāvāderahetuto'kāraṇājjātaṁ kiṁcit kāryaṁ nāsti na vidyate| upalakśaṇaṁ caitat| puruṣakālādikṛtatvamapi nāsti, teṣāmapyahetutvāt| ato nāpyahetuta iti siddham| nanu yadi nāma svabhāveśvarapradhānāderahetuto na kiṁcidasti, tathāpi paridṛṣṭakāraṇādeva paramārthataḥ utpatsyate| tat kathaṁ sarvadharmāṇāṁ niḥsvabhāvatā setsyatīti parāśayamāśaṅkaya na svato nāpi parato na dvābhyām iti koṭitrayaṁ samarthayannāha na ca vyastetyādi-

na ca vyastasamasteṣu pratyayeṣu vyavasthitam||142||

na ca naiva| vyastasamasteṣviti vyasteṣu samastesu ca| tatra na ca vyasteṣu, ekaikaśaḥ svataḥ parataśceti| nāpi samasteṣu dvābhyāṁ svaparābhyām| pratyayeṣu kāraṇeṣu| vyavasthitam utpādarūpatayā pratiṣṭhitaṁ kiṁcit||

tatra na tāvat svataḥ svabhāvādbhāvā utpadyante| utpādāt pūrvaṁ tasya svabhāvasyāvidyamānatvāt kuta utpadyantām? utpanne ca tasmin satyapi svarūpe tasyāpi niṣpannatvāt kimutpadyantām ? api ca| svata eva janmani jātasyaiva punarjanma syāt| na ca tadyuktam| kṛtasya karaṇayogāt| jātasya punarjanmani bījadīnāmeva āsaṁsāraṁ pravṛtteḥ nāṅkurādayaḥ kadācidutpattumavasaraṁ labheran| na ca etadabhyupagacchato'pi lokata eva bādhāmanubhavat siddhipathamupayāti, bījāderaṅkurādyutpattidarśanāt| na ca bījāṅkurayoraikyam, ubhayorapi bhinnarūparasavīryavipākatvāt| svasvabhāvajanyatve ca kasyacidutpattireva na syāt, itaretarāśrayatvāt| tathā hi yāvat svabhāvo na bhavati, tāvadutpattirna syāt, yāvacca utpattirna bhavati, tāvat svabhāvo na syāt| tasmānna svataḥ kiṁcidutpadyate||

nāpi parataḥ| parato hi janmani iṣyamāṇe śālibījādapi kodravāṅkurasyotpattiprasaṅgaḥ| śālikodravayorapi ca kodravāṅkurāpekṣayā paratvamaviśiṣṭam, sarvasya vā janma sarvato bhavet| sarveṣāṁ parasparaṁ paratvāviśeṣāt| atha yadi nāma paratvamaviśiṣṭam, tathāpi kāryakāraṇayoranyonyajanyajanakabhāvasya niyāmakatvāt na sarvasyotpattiriti cet, na | anutpanne hi kārye kasmin punarasya śaktiriti vaktavyam| na ca kāryakāraṇayorasamānakālatayā janyajanakabhāvapratiniyamo'pi kaścit| ata eva ekasaṁtatipratiniyamo'pi na yuktaḥ, kāryakāraṇamantareṇa saṁtaterabhāvāt| tasya ca ekakṣaṇānavasthānāt keyaṁ saṁtatirnāma ? pūrvāparakṣaṇapravāhasya ca kalpanāsamāropitatvāt nāsti saṁtatirvāstavī| etena sādṛśyamapi niyāmakamiha nirastam| iti na kiṁcit kenacidekasaṁtatipatitaṁ sadṛśaṁ vā janyajanakabhāvaniyataṁ vā asti, janyajanakabhāvasyaiva cātra cintyatvāt, kathaṁ tenaiva parihāraḥ ? tasmāt parato'pi na kasyacit saṁbhavaḥ||

nāpi dvābhyām, pratyekapakṣoktasarvadoṣaprasaṅgāt| pratyekaṁ ca dvayoraśaktayormilitayorapyasāmarthyāt| na hi ekenāndhenādṛṣṭamārgo bahubhirapi draṣṭuṁ śakyate| pratyekaṁ vā sikatāstailadānāsamarthā militā api tatsamarthā bhavanti| tasmādubhayapakṣapratipāditadoṣaprasaṅgāt dvābhyāmapi na kasyacidutpattisaṁbhavaḥ||

iti svaparobhayajanitamahetujanitaṁ vā tattvato na kiṁcidasti| tasmāt paramārthato'nutpannāniruddhasvabhāvaṁ māyāmarīcipratibimbapratiśrutkāsamaṁ pratītyasamutpannaṁ svabhāvaśūnyameva sarvaṁ viśvamābhāsate| na tu punaridaṁpratyayatāmātraṁ sāṁvṛtamiha niṣidhyate| yaduktamatra bhagavatā śālistambasūtre-

tatra kathaṁ pratītyasamutpādaṁ paśyati ? ihoktaṁ bhagavatā-ya imaṁ pratītyasamutpādaṁ satatasamitaṁ nirjīvaṁ yathāvadaviparītamajīvamajātamabhūtamakṛtamasaṁskṛtamapratighamanālambanaṁ śivamabhayamanāhāryamavyayamavyupaśamasvabhāvaṁ paśyati, sa dharmaṁ paśyati| yastu evaṁ satatasamitaṁ nirjīvam-ityādi pūrvavat yāvat-avyupaśamasvabhāvaṁ paśyati so'nuttaradharmaśarīraṁ buddhaṁ paśyati | [āryadharmābhisamaye samyagjñānādupanayenaiva ?]| pratītyasamutpāda iti kasmāducyate ? sahetukaḥ sapratyayo nāhetuko nāpratyaya ityucyate| peyālaṁ| atha ca punarayaṁ pratītyasamutpādo dvābhyāṁ kāraṇābhyāmutpadyate| katamābhyāṁ dvābhyāṁ kāraṇābhyāmutpadyate ? hetūpanibandhataḥ pratyayopanibandhataśca| so'pi dvividho draṣṭavyaḥ-bāhyaścādhyātmikaśca| tatra bāhyasya pratītyasamutpādasya hetūpanibandhaḥ katamaḥ ? yadidaṁ bījādaṅkuraḥ, aṅkurāt patram, patrāt kāṇḍam, kāṇḍānnālam, nālādgaṇḍaḥ, gaṇḍādgarbham, garbhācchūkaḥ, śūkāt puṣpam, puṣpāt phalamiti| asati bīje'ṅkuro na bhavati, yāvadasati puṣpe phalaṁ na bhavati| sati tu bīje aṅkurasyābhinirvṛttirbhavati| evaṁ yāvat sati puṣpe phalasyābhinirvṛttirbhavati| tatra bījasya naivaṁ bhavati-ahamaṅkuramabhinirvartayāmīti | aṅkurasyāpi naivaṁ bhavati-ahaṁ bījenābhinirvartita iti| evaṁ yāvat puṣpasya naivaṁ bhavati-ahaṁ phalamabhinirvartayāmīti, phalasyāpi naivaṁ bhavati-ahaṁ puṣpeṇābhinirvartitamiti| atha punarbīje sati aṅkurasyābhinirvṛttirbhavati prādurbhāvaḥ| evaṁ yāvat puṣpe sati phalasyābhinirvṛttirbhavati prādurbhāvaḥ| evaṁ bāhyasya pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ||

kathaṁ bāhyasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ? ṣaṇṇāṁ dhātūnāṁ samavāyāt| katameṣāṁ ṣaṇṇāṁ dhātūnāṁ samavāyāt ? yadidaṁ pṛthivyaptejovāyvākāśaṛtusamavāyāt bāhyasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ| tatra pṛthivīdhāturbījasya saṁdhāraṇakṛtyaṁ karoti| abdhāturbījaṁ snehayati| tejodhāturbījaṁ paripācayati| vāyudhāturbījamabhinirharati| ākāśadhāturbījasyānāvaraṇakṛtyaṁ karoti| ṛturapi bījasya pariṇāmanākṛtyaṁ karoti| asatsu eṣu pratyayeṣu bījādaṅkurasyābhinirvṛttirna bhavati| yadā bāhyaśca pṛthivīdhāturavikalo bhavati, evamaptejovāyvākāśaṛtudhātavaśca avikalā bhavanti, tadā sarveṣāṁ samavāyāt bīje nirudhyamāne aṅkurasyābhinirvṛttirbhavati| tatra pṛthivīdhātornaivaṁ bhavati-ahaṁ bījasya saṁdhāraṇākṛtyaṁ karomīti| evaṁ yāvadṛtorapi naivaṁ bhavati-ahaṁ bījasya pariṇāmanākṛtyaṁ karomīti| aṅkurasyāpi naivaṁ bhavati-ahamebhiḥ pratyayairjanita iti| atha punaḥ satsu eteṣu bīje nirudhyamāne aṅkurasyābhinirvṛttirbhavati| sa cāyamaṅkuro na svayaṁkṛto na parakṛto nobhayakṛto neśvaranirmito na kālapariṇāmito na prakṛtisaṁbhūto na caikakāraṇādhīno nāpyahetusamutpannaḥ| pṛthivyaptejovāyvākāśaṛtusamavāyāt bīje nirudhyamāne aṅkurasyābhinirvṛttirbhavati| evaṁ bāhyasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ||

tatra bāhyaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ| katamaiḥ pañcabhiḥ ? na śāśvatato nocchedato na saṁkrāntitaḥ parīttahetuto vipulaphalābhinirvṛttitaḥ tatsadṛśānuprabandhataśceti| kathaṁ na śāśvatat iti ? yasmādanyo'ṅkuro'nyadvījam, na ca yadeva bījaṁ sa evāṅkuraḥ| athavā punaḥ-bījaṁ nirudhyate, aṅkuraścotpadyate| ato na śāśvatataḥ| kathaṁ nocchedataḥ ? na ca pūrvaniruddhādbījādaṅkuro niṣpadyate, nāpyaniruddhādbījāt, api ca, bījaṁ ca nirudhyate, tasminneva samaye'ṅkura utpadyate, tulādaṇḍonnāmāvanāmavat| ato nocchedataḥ| kathaṁ na saṁkrāntitaḥ ? visadṛśo bījādaṅkura iti| ato na saṁkrāntitaḥ| kathaṁ parīttahetuto vipulaphalābhinirvṛttitaḥ ? parīttabījamupyate, vipulaphalānyabhinirvartayatīti| ataḥ parīttahetuto vipulaphalābhinirvṛttitaḥ| kathaṁ tatsadṛśānuprabandhataḥ ? yādṛśaṁ bījamupyate tādṛśaṁ phalamabhinirvartayatīti| atastatsadṛśānuprabandhataśceti| evaṁ bāhyaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ||iti|

ādhyātmikastu pratītyasamutpādaḥ pūrvameva vistareṇa pratipāditaḥ| ihāpi yojayitavyaḥ| evaṁ paramārthavicāre sāṁvṛtamapratiṣiddhameva||

nanu bhāvā nātyantāsaṁbhavino bhavanti| api tu hetupratyayabalādanāgatādadhvanovartamānamadhvānamāgacchanti, vartamānāt punaranityatābalādatītamadhvānaṁ gacchanti| ityevamutpādasthitivināśavyapadeśaḥ| pratītyasamutpādo'pi yathāvadevaṁ saṁgacchate iti traikālyavādimatamāśaṅkayāha anyata ityādi-

anyato nāpi cāyātaṁ na tiṣṭhati na gacchati|

anyato deśakālāt| nāyātaṁ nāgataṁ kiṁcit| nāpyāgataṁ sat vartamānādadhvanaḥ kvacidgacchati| nāpi tenaikasvabhāvena kvacittiṣṭhati| tathāhi-yadi anāgatādadhvano vartamānamāgacchet, vartamānādvā atitam, tadā saṁskṛtamapi nityaṁ syāt, sarvadā vidyamānatvāt| nānityaṁ nāmāsti, sa ca dharmo na ca nityaḥ iti kathametat setsyati?

atha pūrvāparakālayoḥ kāritraśūnyatayā dharmasya adhvasu viśeṣaḥ| tathā hi yadā asaṁprāptakāritraḥ kṛtyaṁ na karoti, tadā anāgato'bhidhīyate, yadā karoti tadā pratyutpannaḥ, yadā tu kṛtyānnivṛttaḥ tadā atīta iti viśeṣaḥ| etadapi na kiṁcit| tenaivātmanā tasyaiva tadāpi sadbhāvāt kāritramapi kathaṁ na syāditi vaktavyam| pratyayāntarāpekṣāpi nityamavasthitarūpasya na saṁbhavati| kāritraśūnyasya ca vastutve aśvaviṣāṇādīnāmapi tattvaprasaṅgaḥ| kāritraṁ vā kathamatītamanāgataṁ pratyutpannaṁ ca ucyate ? kiṁ tadaparakāritrasadbhāvāt svayameva vā ? pūrvatra anavasthānam, pāścātye ca dharmasyāpi svayamatītatvādivyavasthāyāṁ na kiṁcit kṣīyate| yadi ca| yathā vartamānaṁ dravyato'sti, tathā atītamanāgataṁ cāsti, tadā naivam| svabhāvena sato dharmasya kathamanutpannavinaṣṭasvabhāvatā ? kimasya pūrvaṁ nāsīt yasyābhāvādajāta ityucyate ? kiṁ ca paścānnāsti yasyābhāvādvinaṣṭa iti ? tenaiva cātmanā pūrvāparakālayoravasthāne vartamānavadupalabdhyādiprasaṅgaḥ| tasmādabhūtatvādabhavanadharmato na saṁgacchate kathaṁcidapi adhvatrayayogaḥ, tattvābhyupagamato nātītādisadbhāvaḥ| tadayamatra saṁgrahaślokaḥ-

svabhāvaḥ sarvadā nāsti bhāvo nityaśca neṣyate|

na ca svabhāvādbhāvo'nyo vyaktamīśvaraceṣṭitam||iti||

yadapyucyate-astyatītaṁ karma, astyanāgataṁ phalam, iti sūtravacanādastyatītādibhāvaḥ, tadapi hetuphalāpavāde tadduṣṭipratiṣedhārthamuktaṁ bhagavatā-astyatītam, astyanāgatam, iti| atītaṁ tu yadabhūtapūrvamutpadya vinaṣṭam, anāgataṁ yat sati hetau bhaviṣyati| evaṁ hi hetvādyastītyucyate, astiśabdasya nipātatvāt kālatrayavṛttitvam| itthaṁ ca etadevaṁ yatparamārthaśūnyatāyāmuktaṁ bhagavatā-

cakṣurbhikṣava utpadyamānaṁ na kutaścidāgacchati, nirudhyamānaṁ na kvacit saṁnicayaṁ gacchati| iti hi bhikṣavaḥ cakṣurabhūtvā bhavati, bhūtvā ca prativigacchatīti||

yadi ca anāgataṁ cakṣuḥ syāt, noktaṁ syādabhūtvā bhavatīti| tasmānnādhvasaṁkrāntirasti| yadi caivam, na kutaścidāgamanam, kvacid gamanaṁ vā prajñāyate, pratibhāsamānasya ca pratyutpannasya na rūpaṁ kiṁcidvicāreṇāvatiṣṭhate, tadā-

māyātaḥ ko viśeṣo'sya yanmūḍhaiḥ satyataḥ kṛtam||143||

māyātaḥ aindrajālikanirmitahastyādirūpāyā api niḥsvabhāvatayā viśeṣo naiva kaścit asya hetupratyayopajanitasya vasturūpasya paridṛśyamānasya||

kathaṁ na viśeṣaḥ ? punaridameva vyaktīkurvannāha māyayetyādi-

māyayā nirmitaṁ yacca hetubhiryacca nirmitam|

āyāti tatkutaḥ kutra yāti ceti nirūpyatām||144||

māyāśabdenātra māyānirmāṇahetuvijñānādiviśeṣa ucyate kāraṇe kāryopacārāt, hetorapi māyāsvabhāvatāpratipādanārtham| tayā nirmitam, yacca vasturūpaṁ māyāhetunā māyāsvabhāvena yadviracitamiti yāvat| yacca anyadvasturūpaṁ hetubhiḥ lokaprasiddhaiḥ kāraṇairjanitam| parasparasamuccayārthaṁ cakāradvayam| āyāti āgacchati| tanmāyānimirtaṁ hetunirmitaṁ vā vasturūpaṁ kutaḥ kasmāt ? kutra yāti ca, vinaṣṭaṁ sat kva punaretad gacchati ? ityevaṁ nirūpyatāṁ sūkṣmekṣikayā vicāryatām, yadi tasya kutaścidāgacchati kvacid gacchati vā upalabhyate||

nanu ca| yadi hetupratyayasāmarthyopajanitaṁ vasturūpam, tadā kathamiva alīkaṁ syāt ? ata eva alīkamityāha yadanyetyādi-

yadanyasaṁnidhānena dṛṣṭaṁ na tadabhāvataḥ|

pratibimbasame tasmin kṛtrime satyatā katham||145||

yad vasturūpamanyasya hetupratyayasya saṁnidhānena dṛṣṭamupalabdham, na tadabhāvataḥ, tasya anyasya abhāvataḥ na dṛṣṭam, tatparādhīnavṛttitvāt| pratibimbasame pratibimbena ādarśamaṇḍalapratibhāsinā mukhādisādṛśyena tulye| yathā mukhādibimbādarśamaṇḍalādisaṁnidhānena pratibimbaṁ pratibhāsate, tathā vasturūpamapi hetupratyayasaṁnidhānayoriti| evaṁbhūte vasturūpe kṛtrime parāyattavṛttitayā asvābhāvike satyatā amṛṣārthatā kutaḥ ? naiva yujyate| na hi paropanidhisvabhāvānāmakṛtrimatā yuktā| taduktam-

hetutaḥ saṁbhavo yeṣāṁ tadabhāvānna santi ye|

kathaṁ nāma na te spaṣṭaṁ pratibimbasamā matāḥ||iti|

[yuktiṣaṣṭikā-]

tasmānna hetupratyayopajanitaṁ kiṁcit paramārthasadasti| na ca hetupratyayānāṁ sāmarthyaṁ kvacidapi paramārthataḥ saṁbhavati||

tathāhi-svaparobhayātmakairhetubhirvidyamāno vā bhāvaḥ kriyeta, avidyamāno vā, ubhayasvabhāvo vā ? tatra na vidyamānaḥ kriyate ityāha vidyamānasyetyādi-

vidyamānasya bhāvasya hetunā kiṁ prayojanam|

vidyamānasya kāraṇavyāpārāt prāgeva satsvabhāvasya hetunā kāraṇena kiṁ prayojanam ? kāryasya niṣpannātmakatayā nirvartyasvabhāvābhāvāt hetuvyāpārasyānupayogāt| dvitīyaṁ vikalpamadhikṛtyāha athāpītyādi-

athāpyavidyamāno'sau hetunā kiṁ prayojanam||146||

athāpīti prakārāntaradyotane| avidyamāno'sau na satsvabhāvaḥ| tarhi hetunā kiṁ prayojanam ? tadāpi na hetunā kimapi prayojanamasti, tatrāpyasatsvabhāvatvāt hetuvyāpārābhāvāt||

syādetat-yadi nāma vidyamānasya niṣpannatvāt kartavyābhāvāt na hetunā kimapi prayojanam, avidyamānasya tu kiṁ na bhavatītyāha nābhāvasyetyādi-

nābhāvasya vikāro'sti hetukoṭiśatairapi|

na abhāvasya avidyamānasvabhāvasya vikāro'sti, anyathātvaṁ bhāvasvabhāvatā asti, nīrūpatayā tasyāpi kartavyābhāvāt| hetukoṭiśatairapi, āstāṁ tāvad hetuśatairhetusahasraiḥ, hetūnāṁ koṭiśatairapi, tasya niḥsvabhāvatayā kenacidapi vikārayitumaśakyatvāt| mā bhavatu vikāraḥ, bhāvasvabhāvatā kevalamasyāstu cedatrāha tadavastha iti-

tadavastha kathaṁ bhāvaḥ

tadavastho'parityaktābhāvasvabhāvaḥ naiva bhāvaḥ syāt, nābhāva eva bhāvo bhavati, kevalamabhāvasvabhāvatānivṛttau bhāvasvabhāvo bhavati| atrāha-

ko vānyo bhāvatāṁ gataḥ||147||

yadi na prāgabhāvo bhāvasvabhāvo bhavati, ko vā tarhi abhāvādanyaḥ aparaḥ bhāvatām, abhāvasvabhāvatāṁ parityajya bhāvarūpatāṁ gataḥ ? nānyaḥ kaścit pratīyate, kāraṇasya kāryasvabhāvatāyāḥ pūrvameva pratiṣiddhatvāt||

syādetat-nānyaḥ kaścidbhāvo bhavati, kiṁ tarhi prāgabhāvasya bhāvavirodhinaḥ sadbhāvāttadā bhāvo na bhavati, paścāt punastasminnapagate bhavatyevetyāha-

nābhāvakāle bhāvaścetkadā bhāvo bhaviṣyati|

nābhāvakāle abhāvasattāsamaye na bhāvaścet, yadi bhāvo na bhavati, kadā bhāvo bhaviṣyati ? abhāvakāle bhāvasyānutpattiścet, na kadācidbhāvasyonmajjanaṁ syāt, abhāvena virodhinā sadā kroḍīkṛtatvāt| tenaivotpadyamānena bhāvena abhāvasya vināśo bhaviṣyatīti cedāha-

nājātena hi bhāvena so'bhāvo'pagamiṣyati||148||

yāvadasau bhāvo na jāyate, tāvadabhāvasya vināśo nāstyeva| hiryasmāt| tasmāt na ajātena anutpannena bhāvena so'bhāvaḥ prāgabhāvarūpaḥ apagamiṣyati nivartayiṣyate||

athāpi syāt-mā apagacchatu nāma abhāvaḥ, tasminnanapagate eva bhāva utpadyate| utpanne ca bhāve bhāvābhāvayoḥ parasparaparihārāt paścādabhāvaḥ svayameva apagamiṣyatītyāha na cetyādi-

na cānapagate'bhāve bhāvāvasarasaṁbhavaḥ|

bhavatyeva kramaḥ, yadi pūrvaṁ bhāva eva bhavet| na caitadasti| co yasmāt| na caiva anapagate anivṛtte abhāve bhāvasyāvasaraḥ avakāśaḥ, tasya saṁbhavaḥ| bhāvotpattivirodhinaḥ abhāvasyaiva bhāvāt| kāraṇenaiva tadabhāvo nivartayiṣyate cet, na| kāraṇasya kāryotpattāveva vyāpārāt| kāryamutpādayadeva tadabhāvamapi nirvartayatīti cet, utpādayatyeva kāryam, yadi tadvirodhino'bhāvādutpādayituṁ kṣamate| na ca tasminnapratihatasāmarthye tatkāryamutpādayituṁ kṣamate| na ca kāraṇena tadabhāvasya virodhaḥ, kāraṇakāle'pi tatprāgabhāvasya bhāvāt sattāvasthānāt| tasmādbhāvātmani abhāvātmani vā kārye na kāraṇasya vyāpāro yujyate| ubhayānubhayapakṣe ca pratyekapakṣaniṣedhādeva kāraṇavyāpārasya niṣedhaḥ kṛto bhavatīti draṣṭavyam| nāpi tayoḥ saṁbhavo'sti| virodhinorekatra ekadā vidhipratiṣedhayorbhāvāyogāt| taduktam-

na sannutpadyate bhāvo nāpyasan sadasanna ca|

na svato nāpi parato na dvābhyāṁ jāyate katham||iti|

[catuḥ-2.13; 3.9]

evaṁ tāvadbhāvasyotpattiḥ paramārthato na kathaṁcidapi saṁgacchate| nāpi kathaṁcidutpannasya satsvabhāvasya nivṛttiryujyate ityāha bhāvaścetyādi-

bhāvaścābhāvatāṁ naiti dvisvabhāvaprasaṅgataḥ||149||

pūrvāpekṣaścakāraḥ| yathā abhāvo bhāvatāṁ naiti, tathā bhāvaśca abhāvatāṁ naiti, gacchati| kutaḥ ? dvisvabhāvaprasaṅgataḥ| bhāvasya sataḥ yadā abhāvasvabhāvatā bhavati, tadā ca ekasyaiva vastunaḥ dvayoḥ svabhāvayoḥ prasaṅgaḥ syāt, ekasyaiva bhāvābhāvarūpatvāt| na ca bhāvatāṁ parityajya abhāvarūpatāṁ yātīti vaktumucitam| tadā ca bhāvasyaivābhāvāt ko'bhāvarūpatāṁ yātīti na vidmaḥ| na ca satsvabhāvasya pāramārthikatve nivṛttiryuktā, pāramārthikatvasya abhāvaprasaṅgāt||

itthaṁ bhāvasyotpādavināśayoḥ paramārthato'bhāvaṁ prasādhya upasaṁharannāha evamityādi-

evaṁ na ca nirodho'sti na ca bhāvo'sti sarvadā|

evamuktakrameṇa utpādavināśāyogāt| co hetau| yasmānna nirodho'sti, na vināśo'sti, [na ca bhāvo'sti,] na vastusattvamasti| caḥ samuccaye| sarvadā sarvasmin kāle | "utpādādvā tathāgatānāmanutpādādvā tathāgatānāṁ sthitaivaiṣā dharmāṇāṁ dharmatā dharmasamatā dharmasthititā dharmaniyāmatā dharmadhātuḥ tathatā avitathatā"| ityādivacanāt| yata evam-

ajātamaniruddhaṁ ca tasmātsarvamidaṁ jagat||150||

ajātamanutpannam| aniruddhaṁ ca avinaṣṭaṁ paramārthataḥ| tasmādutpādavināśābhāvāt pūrvoktāt| sarvamaśeṣam| idaṁ niḥsvabhāvatāsamānādhikaraṇaṁ jagadviścaṁ sattvabhājanalokasaṁjñitaṁ sacarācaraṁ vā| māyotpādanirodhavad vyavahāravaśāt punarutpādanirodhau staḥ| etena saṁvṛtisatyasyāpratiṣedha uktaḥ| dharmasaṁgītau caitaduktam-

tathatā tathateti kulaputra śūnyatāyā etadadhivacanam| sā ca śūnyatā notpadyate na nirudhyate āha-yadi evaṁ sarvadharmāḥ śūnyā uktā bhagavatā, tat sarvadharmā notpatsyante, na nirotsyante| nirārambho bodhisattvaḥ| āha-evametat kulaputra, yathābhisaṁbudhyase| sarvadharmā notpadyante, na nirudhyante| āha-yadetaduktaṁ bhagavatā saṁskṛtā dharmā utpadyante nirudhyante ca ityasya tathāgatabhāṣitasya ko'bhiprāyaḥ ? āha-utpādanirodhābhiniviṣṭaḥ kulaputra lokasaṁniveśaḥ| tatra tathāgato mahākārūṇiko lokasya trāsapadaparihārārthaṁ vyavahāravaśāduktavān utpadyante nirudhyante ca| na cātra kasyaciddharmasya utpādo na nirodhaḥ||iti||

tasmāt sarvadharmā anutpannāniruddhasvabhāvatayā ādiśāntāḥ prakṛtiparinirvṛtāḥ, iti jagato niḥsvabhāvatāyāṁ tadantargatānāṁ narakādigatīnāmapi niḥsvabhāvataivetyupadarśayannāha svapnetyādi-

svapnopamāstu gatayo vicāre kadalīsamāḥ|

svapnena upamā tulyaṁ yāsāṁ tāḥ tathoktāḥ| turavadhāraṇe| svapnopalabdhasvabhāvagatayaḥ narakapretatiryaṅyanuṣyadevānāṁ sabhāgatāviśeṣāḥ| yathā svapne deśāntarādigamanāgamanaṁ sukhaduḥkhādyanubhavanaṁ ca, tathā anadhigataparamārthatattvasya narakādiṣu veditavyam, na tu tattvataḥ| katham ? vicāre kadalīsamāḥ| hetupadametat| sarvadharmāṇāṁ niḥsvabhāvatayā vicāre vimarśe sati yasmāt kadalīsamāḥ kadalīvanniḥsārāḥ gatayaḥ, tasmādityarthaḥ| etena yathoktaṁ prāk[4.47]

māyaiveyamato vimuñca hṛdaya trāsam

ityādi, tadapi prasādhyopadarśitaṁ bhavati| yataśca anutpannāniruddhāḥ sarvadharmāḥ, ata āha nirvṛtetyādi-

nirvṛtānirvṛtānāṁ na viśeṣo nāsti vastutaḥ||151||

nirvṛtāḥ ye sarvāvaraṇaprahāṇādvinirmuktasarvabandhanā| anirvṛtāḥ ye rāgādikleśapāśāyattacittasaṁtatayaḥ saṁsāracārakāntargatāḥ| teṣāmubhayeṣāmapi viśeṣo bhedo nāsti, na saṁbhavati| kutaḥ ? vastutaḥ paramārthataḥ sarvadharmāṇāṁ niḥsvabhāvatayā prakṛtiparinirvṛtatvāt| saṁvṛtyā punarasti eva viśeṣaḥ, ityanekadhā pratipāditam| ata evāha-

buddhānāṁ sattvadhātośca yenābhinnatvamarthataḥ|

ātmanaśca pareṣāṁ ca samatā tena te matā||iti||

[catuḥ-3.40]

iti paramārthatattvāparijñānānmithyābhiniveśādāropitajagajjālamupakalpya ātmanaiva ātmānamākulayati bālajanaḥ ityupadarśayannāha evamityādi-

evaṁ śūnyeṣu dharmeṣu kiṁ labdhaṁ kiṁ hṛtaṁ bhavet|

satkṛtaḥ paribhūto vā kena kaḥ saṁbhaviṣyati||152||

kutaḥ sukhaṁ vā duḥkhaṁ vā kiṁ priyaṁ vā kimapriyam|

kā tṛṣṇā kutra sā tṛṣṇā mṛgyamāṇā svabhāvataḥ||153||

vicāre jīvalokaḥ kaḥ ko nāmātra mariṣyati|

ko bhaviṣyati ko bhūtaḥ ko bandhuḥ kasya kaḥ suhṛt||154||

evaṁ pratipāditanyāyena śūnyeṣu niḥsvabhāveṣu dharmeṣu kiṁ labdham, kiṁ kutaścit prāptaṁ yallābheṣu prahṛṣyanti ? kiṁ hṛtam, kimapahṛtaṁ kena kasyacit bhavet, yallābhāpahāreṇa prakupyanti ? satkṛtaḥ pūjitaḥ, paribhūtaḥ apakṛto vā kena kaḥ saṁbhaviṣyati ? vastusvabhāvābhāve na kaścit kenacidityarthaḥ||

kutaḥ sukhahetorabhāvāt sukhaṁ vā, kuto duḥkhaṁ vā duḥkhahetorabhāvāt ? anyonyasamuccayārtha ubhayatra vāśabdaḥ| yatprāptiparihārārthamāyāsaḥ kriyate| kiṁ priyaṁ vā kiṁ vallabhaṁ vā ? priyarūpatāyāḥ kalpitatvāt| kimapriyaṁ kimanabhilaṣaṇīyam ? apriyamapi na paramārthataḥ kiṁcit vidyate, iti kimarthaṁ priyāpriyasaṁyogaviyogārthaṁ prayatnaḥ kriyate ? kā tṛṣṇā yayā lābhādyarthaṁ tṛṣyati janaḥ ? kutra sā tṛṣṇā, kva punarāsaṅgasthāne vastuni tṛṣṇā ? mṛgyamāṇā svabhāvataḥ, anviṣyamāṇā svarūpataḥ| tadviṣayasyābhāvāt nirviṣayatayā tasyā apyabhāvaḥ, yadvaśāt tattat karma samuccīyate||

vicāre paramārthasvarūpanirūpaṇe sati jīvalokaḥ sattvalokaḥ kaḥ ? naiva kaścit| tadabhāvāt ko nāmātra mariṣyati ? jīvalokasya vicāreṇa asatsvabhāvatvāt ko nāmātra jīvaloke mariṣyati, uparatajīvitendriyo bhaviṣyati ? ko bhaviṣyati, ka utpatsyate ? ko bhūtaḥ pūrvamutpannaḥ ? ityatītādivyavahāraḥ kālpanika eva| ko bandhuḥ, kaḥ svajanaḥ ? kasya kaḥ suhṛt, kiṁ mitraṁ kasya ? atreti sarvatra yojanīyam| yadabhiṣvaṅgeṇa akuśalamapi na gaṇyate ?

evaṁ svabhāvaśūnyatvāt kalpanāsamāropitameva tattvamityāha sarvamityādi-

sarvamākāśasaṁkāśaṁ parigṛhṇantu madvidhāḥ|

prakupyanti prahṛṣyanti kalahotsavahetubhiḥ||155||

sarvametaduktam, anyacca| ākāśasaṁkāśaṁ samāropitatattvaśūnyatvādākāśakalpam| parigṛhṇantu avidyamānameva tu svarūpamāropya madvidhā iti granthakāraḥ ātmānameva nidarśanaṁ karoti| mādṛśāḥ aparijñātaparamārthatattvā bālajanāḥ asadvitarkākulitacetasaḥ prakupyanti, mithyābhiniveśāt kopaṁ yānti| prahṛṣyanti alīkalābhayogāt pramuditā bhavanti| kaiḥ ? kalahotsavahetubhiḥ kalahahetubhiḥ vivādahetubhiḥ, utsavahetubhirānandahetubhiḥ yathāyogam| tasmādanadhigataparamārthatattvāḥ sāṁvṛtameva vasturūpaṁ satyatayābhiniviṣṭāḥ sarvametanmanyante, na tu paramārthavedinaḥ iti| taduktam-

etāvaccaiva jñeyaṁ yaduta saṁvṛtiḥ paramārthaśca| tacca bhagavatā śūnyataḥ sudṛṣṭaṁ suviditaṁ susākṣātkṛtam| tena sarvajña ityucyate| tatra saṁvṛtirlokapracāratastathāgatena dṛṣṭā| yaḥ punaḥ paramārthaḥ, so'nabhilāpyaḥ anājñeyo'vijñeyaḥ adeśitaḥ aprakāśitaḥ, yāvat akriyaḥ akaraṇaḥ, yāvat na lābho nālābho na duḥkhaṁ na sukhaṁ na yaśo nāyaśaḥ na rūpaṁ nārūpamityādi|

tatra jinena janasya kṛtena

saṁvṛti deśita lokahitāya|

yena jagatsugatasya sakāśe

saṁjanayīha prasādasukhāya||

saṁvṛti prajñapayī narasiṁhaḥ

ṣaṅgatayo bhaṇi sattvagaṇānām|

narakagatīśca tathaiva ca pretān

āsurakāya narāṁśca marūṁśca||

nīcakulāṁ tatha uccakulāṁśca

āḍhyakulāṁśca daridrakulāṁśca||ityādi||

idamapi tattvānadhigamasya phalamityāha śokāyāsairityādi-

śokāyāsairviṣādaiśca mithaścchedanabhedanaiḥ|

yāpayanti sukṛcchreṇa pāpairātmasukhecchavaḥ||156||

putrakalatrādiviprayogakṛtāḥ śokāḥ| sukhaduḥkhaprāptiparihāranimittapariśramā āyāsāḥ| taiḥ śokāyāsairmadvidhāḥ yāpayanti sukṛcchreṇeti saṁbandhaḥ| viṣādaiśca lābhasatkārādiviṣādairdaurmanasyaiḥ| mithaśchedanabhedanaiḥ, mithaḥ parasparaṁ chedanāni karacaraṇaśironāsikākarṇaprabhṛtīnām, bhedanāni bāhujaṅghoruvakṣaḥpārśvodarādīnām| cakāro'nuvartate| taiśchedanabhedanaiśca yāpayanti, kālakrameṇa āyuḥsaṁskārān kṣayapanti| sukṛcchreṇa mahatā kaṣṭena kathaṁcillabdhāśanapānavasanāḥ| kiṁbhūtāḥ santaḥ ? pāpairātmasukhecchavaḥ, pāpairakuśalaiḥ karmabhiḥ, ātmanaḥ svasya sukhecchavaḥ sukhābhilaṣaṇaśīlāḥ||

tathāvidhaiśca samācāraviśeṣaiśca-

mṛtāḥ patantyapāyeṣu dīrghatīvravyatheṣu ca|

mṛtāḥ jīvitendriyavimuktāḥ| patanti gacchanti apāyeṣu narakapretatiryakṣu| kiṁbhūteṣu ? dīrghatīvravyatheṣu ca, dīrghā cirakālabhāvinī, tīvrā atiduḥsahavedanīyavipākatvāt, vyathā yeṣvapāyeṣu te tathoktāḥ, teṣu ca| cakāra uktasamuccaye bhinnakrame vā| kena prakāreṇetyāha āgatyāgatyetyādi-

āgatyāgatya sugatiṁ bhūtvā bhūtvā sukhocitāḥ||157||

sukhasaṁvardhitā bhūtvā bhūtvā| katham ? āgatyāgatya sugatim, śobhanāṁ devamanuṣyagatiṁ prāpya prāpya||

punarapi tathābhūtānāṁ duḥkhapaṁraparāsāgaranimajjanonmajjanamādarśayannāha bhava ityādi-

bhave bahuprapātaśca tatra cāttattvamīdṛśam|

tatrānyonyavirodhaśca na bhavettattvamīdṛśam||158||

bhave saṁsāre kāmarūpārūpyasvabhāve bahuprapātaśca bahutara upaghātaśca| tatra cāsattvamīdṛśam, tatra ca bhave prapāte vā atattvamīdṛśaṁ vyāmohavijṛmbhitametādṛśaṁ sarvajanasādhāraṇaṁ yathāvidhaṁ pratipāditaṁ paridṛśyamānaṁ vā| tatrānyonyavirodhaśca, tatra evaṁvidhe atattve sati anyonyavirodhaḥ parasparavipratipattiḥ| kena kāraṇena na bhavettatvamīdṛśamiti| tasmādvasturūpametādṛśamanekākārasamāropāt||

tatra cānupamāstīvrā anantā duḥkhasāgarāḥ|

tatra ca evamapi| anupamāḥ tadaparasadṛśaduḥkhābhāvādupamātumaśakyāḥ| tīvrā atyugravedanāḥ| anantā anavadhikālavipākatayā aparyantā vā duḥkhānāmativipulatayā mahāyānamanadhigamya nistarītumaśakyatvāt, sāgarāḥ| tathāpi kathaṁcit mahatā vīryeṇa kuśalapakṣopacayāt bhūyasā kālena sugatiṁ prāpya kṣapayituṁ śakyante ityata āha tatraivamityādi-

tatraivamalpabalatā tatrāpyalpatvamāyuṣaḥ||159||

tatrāpi jīvitārogyavyāpāraiḥ kṣutklamaśramaiḥ|

nidrayopadravairbālasaṁsargairniṣphalaistathā||160||

vṛthaivāyurvahatyāśu vivekastatra durlabhaḥ|

tatra tathārūpe samāveśe evaṁ paridṛśyamānarūpā alpabalatā| hīnavīryateti yāvat| tatrāpyalpatvamāyuṣaḥ| tatrāpi evaṁbhūte satyapi| alpatvaṁ stokatvam, āyuṣaḥ āyuḥsaṁskārāṇām| tatrāpi jīvitārogyavyāpāraiḥ snānābhyañjanaprabhṛtibhiḥ| ārogyasya ārogyāya vārogopaśamāya vyāpāraiḥ viśeṣeṇa kaṭutiktabhaiṣajyakaṣāyapānādibhiḥ| kuśalopārjanamantareṇa vṛthā caiva āyurvahatyāśu iti vakṣyamāṇena saṁbandhaḥ| tathā kṣutklamaśramaiḥ, kṣut bubhukṣā, klamo glāniḥ, śramo mārgakhedādi, taiḥ| nidrayā upadravaiḥ, nidrayā svapnena, upadravairhāsyotprāsaviheṭhanādikṛtaiḥ sarīsṛpavyālamṛgadaṁśamaśakādikṛtaiḥ badhabandhanatāḍanādilakṣaṇaiḥ| tathā bālasaṁsargairniṣphalaiḥ, tathā bālānāṁ pṛthagjanānāṁ saṁsargaiḥ saṁparkaiḥ| kiṁbhūtaiḥ ? niṣphalaiḥ ātmotkarṣādisaṁbhinnapralāpādibahulaiḥ| tatheti na kevalaṁ pūrvoktakrameṇa, itthamapi vṛthaivāyurvahatyāśu, vṛthaiva niṣphalameva kuśalapakṣopacayarahitatvāt āyurvahati yāti āśu śīghram, asadvayāpāraprasaṅgāt tvāritameva parikṣayāt| evamapi vartamānānāṁ vivekastu sudurlabhaḥ, vivekastu heyopādeyajñānaṁ vyāsaṅgaparityāgo vā, sudurlabhaḥ, kathamapi atikṛcchreṇāpi na labhyate| bhavatu nāma evam, tathāpi yadi kathaṁcit samādhānaṁ jāyate, tadā kalyāṇaṁ syāt, tadapi nāstītyāha tatrāpītyādi-

tatrāpyabhyastavikṣepanivāraṇagatiḥ kutaḥ||161||

tatrāpi māro yatate mahāpāyaprapātane|

tatrāpi evamavasthāṁ gate'pi abhyastavikṣepaḥ pariśīlitamauddhatyaṁ tasya nivāraṇaṁ nivartanaṁ tasya gatiranupraveśaḥ kutaḥ ? naivāsti| tatrāpi evamanarthaparaṁparāyāṁ sthitānāṁ kathaṁcit kuśalapakṣaṁ samīkṣya māro yatate mahāpāyaprapātane, kleśamāro devaputramāro vā yatate udyacchate mahāpāyaprapātane prapātananimittam| avīcyādinarakaprakṣepaṇārthamiti yāvat| evamapi kadācit satyaratnādiṣu abhisaṁpratyayavaśāt kathaṁcit kalyāṇamupajāyate ityāha tatrāsanmārgetyādi-

tatrāsanmārgabāhulyādvicikitsā ca durjayā||162||

punaśca kṣaṇadaurlabhyaṁ buddhotpādo'tidurlabhaḥ|

kleśaugho durnivāraścetyaho duḥkhaparaṁparā||163||

tatra evaṁ daśāṁ prāpnoti-samyagdṛṣṭivipakṣasya asanmārgasya cārvākamīmāṁsakādiparidīpitasya bāhulyāt bhūyastvāt vicikitsā sanmārge vimatiśca durjayā, kathaṁcidapi vicikitsā tyaktuṁ na śakyā| kathaṁcit sugatipratilambhe'pi punaśca kṣaṇadaurlabhyam, aṣṭākṣaṇavinirmuktasya kṣaṇasya daurlabhyaṁ paramadurlabhatvam

mahārṇavayugacchidrakūrmagrīvārpaṇopamam| [4.20]

kathaṁciditarakṣaṇasaṁbhave'pi buddhotpādo'tidurlabhaḥ, buddhānāṁ [bhagavatāṁ]samastajagadālokakāriṇāṁ sarvaduḥkhanidānabhūtakleśaśalyāpahāriṇāmutpādaḥ prādurbhāvaḥ atidurlabhaḥ| kathaṁcit karhicit udumbarapuṣpaprāyaḥ saṁsārasāgarottaraṇopāyabhūtaḥ| kathaṁcit buddhotpādasaṁbhave'pi kleśaughaḥ [jātijarāmaraṇā] dīnāmoghaḥ avicchinnaḥ pravāhaḥ| sa durnivāraḥ, duḥkhenāpi nivārayitumaśakyaḥ| ityaho duḥkhaparaṁparā| ityevam| aho iti khede| duḥkhasya kaṣṭasya paraṁparā, ekasmādduḥkhādvinirgame'pi aparasmin duḥkhe prapatanāt||

sāṁpratamevaṁ sattvān suduḥkhitān samīkṣya karuṇāmreḍitahṛdayaḥ paraduḥkhaduḥkhī śāstrakāraḥ sattvānāṁ duḥkhaṁ śocayannāha aho bateti-

aho batātiśocyatvameṣāṁ duḥkhaughavartinām|

nipātasamudāyaḥ khede| atiśocyatvamatiśayena śocanīyatvam| eṣāṁ hitāhitaparijñānavikalānāṁ sattvānāṁ duḥkhasāgarakallolaparaṁparānimajjanonmajannākulacetasām| ke punaramī sattvāḥ śocanīyā ityāha ye ityādi-

ye nekṣante svadauḥsthityamevamapyatiduḥsthitāḥ||164||

ye sattvā avidyāndhīkṛtajñānalocanāḥ nekṣante na paśyanti svadauḥsthityaṁ svasya ātmano duḥkhāvasthitatvam| evamapyatiduḥsthitāḥ evamuktakrameṇa atiduḥsthitā atiśayena duḥkhāvasthitāḥ| duḥkhaparyāpannā iti yāvat||

etadanurūpadṛṣṭāntena spaṣṭayannāha snātvetyādi-

snātvā snātvā yathā kaścidviśedvahniṁ muhurmuhuḥ|

svasausthityaṁ ca manyante evamapyatiduḥsthitāḥ||165||

snātvā snātvā jalāvagāhanaṁ kṛtvā kṛtvā yathā kaścidupahatabuddhiḥ śītārtaḥ sukhābhilāṣī| viśet praviśet| bahnimagnim| muhurmuhuḥ pratikṣaṇaṁ punaḥ punarvā| tathā ete'pi sattvāḥ svasausthityam| ātmasukhasaṁpattiṁ ca manyante avabudhyante| evamapyatiduḥsthitāḥ evamanena pratipāditakrameṇa atiduḥsthitāḥ duḥkhāgnijvālākavalīkṛtāḥ||

aho bata atibahulatarājñānāndhakārākramaṇamamīṣāṁ yadātmagatamapi pramādaṁ na paśyantītyāha ajaretyādi-

ajarāmaralīlānāmevaṁ viharatāṁ satām|

āyāsyantyāpado ghorāḥ kṛtvā maraṇamagrataḥ||166||

na vidyate jarā jīrṇatā yeṣāṁ te ajarāḥ| na mriyante ye te amarāḥ| teṣāmajarāṇāmamarāṇāmiva līlā viceṣṭitaṁ yeṣāṁ te tathoktāḥ| teṣāmevamanayā līlayā viharatāṁ niścitaṁ vicaratāṁ satām| āyāsyanti ḍhaukiṣyante āpado nirantaram| sarve te duḥkhahetavaḥ jarāvyādhivipattayaḥ| ghorā atīva bhayaṁkarāḥ| kathamāyāsyanti ? kṛtvā maraṇamagrataḥ, maraṇamapratīkāraparihāraṁ mṛtyumagrataḥ purataḥ kṛtvā| etaccoktaṁ rājāvavādakasūtre-

tadyathā mahārāja catasṛbhyo digbhyaścatvāraḥ parvatā āgaccheyuḥ, dṛḍhāḥ, sāravantaḥ, akhaṇḍāḥ, acchidrāḥ asuṣirāḥ, susaṁvṛttāḥ ekaghanāḥ nabhaḥ spṛśantaḥ, pṛthivīṁ collikhantaḥ, sarvaṁ tṛṇakāṣṭhaśākhāparṇapalāśādisarvasattvaprāṇabhūtān nirmathnantaḥ| tebhyo na sukaraṁ javena vā palāyitum, balena vā dravyamantrauṣadhairvā nivartayitum| evameva mahārāja catvārīmāni mahābhayāni āgacchanti, yeṣāṁ na sukaraṁ javena vā palāyitum, balena vā dravyamantrauṣadhairvā nivartanaṁ kartum| katamāni catvāri ? jarā vyādhirmaraṇaṁ vipattiśca| jarā mahārāja āgacchati yauvanaṁ pramathamānā| vyādhirmahārāja āgacchati ārogyaṁ pramathnan| maraṇaṁ mahārāja āgacchati jīvitaṁ pramathamānam| vipattirmahārāja āgacchati sarvāḥ saṁpattīḥ pramathnantī| tat kasmāddhetoḥ ? tadyathā mahārāja siṁho mṛgarājo rūpasaṁpanno javasaṁpannaḥ sujātanakhadaṁṣṭrākarālo mṛgagaṇamanupraviśya mṛgaṁ gṛhītvā yathākāmakaraṇīyaṁ karoti| sa ca mṛgarājo'tibalaṁ vyālamukhamāsādya vivaśo bhavati| evameva mahārāja viddhasya mṛtyuśalyena apagatamadasya atrāṇasya apratiśaraṇasya aparāyaṇasya marmasu cchidyamāneṣu māṁsaśoṇite pariśuṣyamāṇe parituṣitavihvalavadanasya karacaraṇavikṣepābhiyuktasya akarmaṇyasya asamarthasya lālāsiṁghāṇakapūyamūtrapurīṣopaliptasya īṣajjīvitāvaśeṣasya karmabhavāt punarbhavamālambamānasya yamapuruṣabhayabhītasya kālarātrivaśagatasya caramāśvāsapraśvāseṣūparudhyamāneṣu ekākino'dvitīyasya asahāyasya imaṁ lokaṁ jahataḥ paralokamākramataḥ mahāpathaṁ vrajataḥ mahākāntāraṁ praviśataḥ mahāgahanaṁ samavagāhamānasya mahākāntāraṁ prapadyamānasya mahārṇavenohyamānasya karmavāyunā nīyamānasya nimittīkṛtāṁ diśaṁ vrajato nānyat trāṇaṁ nānyat śaraṇaṁ nānyat parāyaṇamṛte dharmāt| dharmo hi mahārāja tasmin samaye trāṇaṁ layanaṁ śaraṇaṁ bhavati| tadyathā-śītārtasyāgnipratāpaḥ, agnimadhyagatasyāpi nirvāpaṇam, uṣṇārtasya vā śaityam, adhvānaṁ pratipannasya suśītalacchāyopavanam, pipāsitasya suśītalaṁ salilam, bubhukṣitasya vā praṇītamannam, vyādhitasya vā vaidyauṣadhaparicārakāḥ, bhayabhītasya balavantaḥ, sahāyāḥ sādhavaḥ pratiśaraṇā bhavanti||iti vistaraḥ||

tasmādetadbhayaparihārārthaṁ kuśalapakṣeṣveva prajñāpariśodhiteṣu yatnaḥ karaṇīyaḥ||

idānīṁ jātyādiduḥkhaduḥkhināṁ duḥkhāpaharaṇāya svāśayamāśaṅkayannāha evamityādi-

evaṁ duḥkhāgnitaptānāṁ śāntiṁ kuryāmahaṁ kadā|

puṇyameghasamudbhūtaiḥ sukhopakaraṇaiḥ svakaiḥ||167||

evamanantaroktayā nītyā duḥkhāgnitaptānām, duḥkhānyeva agnayaḥ tai saṁtāpitānāṁ sattvānāṁ śāntiṁ jātyādiduḥkhānalatāpapraśamanam| kuryāmahaṁ kadā, kasmin kāle kuryāṁ vidadhyām| katham ? sukhopakaraṇaiḥ| sukhasyopakaraṇāni sukhasādhanāni vastrābharaṇānulepanaśayanāsanaprabhṛtīni| kiṁ tadupārjitaireva ? netyāha-svakaiḥ svātmīyaiḥ| mayā svayamupārjitairityarthaḥ| kiṁ nirmāṇādipradarśitaiḥ ? netyāha- puṇyameghasamudbhūtaiḥ, puṇyānyeva meghāḥ sarvaduḥkhasaṁtāpārtiśamanasukhopakaraṇaśītalavṛṣṭipradānanimittatvāt| tebhyaḥ samudbhūtāni nirjātāni, taiḥ||

evamabhyudayasaṁpadi pareṣāṁ ceto vidhāya niḥśreyasasaṁpadi pradarśayannāha kadetyādi-

kadopalambhadṛṣṭibhyo deśayiṣyāmi śūnyatām|

saṁvṛtyānupalambhena puṇyasaṁbhāramādarāt||168||

kadā kasmin kāle upalambhadṛṣṭibhyo bhāvagrāhābhiniviṣṭebhyo deśayiṣyāmi prakāśayiṣyāmi| śūnyatāṁ sarvadharmaniḥsvabhāvatām| katham ? saṁvṛtyā vyavahāreṇa| anyathā vikalpāviṣayatayā paramārthaśūnyasya śūnyatāyā deśayitumaśakyatvāt| evaṁ niḥśreyasahetujñānasaṁbhāranimittamupadarśitam| tatkāraṇaṁ puṇyasaṁbhāranidānamupadarśayannāha-puṇyetyādi| puṇyasya jñānādeḥ saṁbhāraṁ kadā upalambhadṛṣṭibhyo deśayiṣyāmīti saṁbandhaḥ| ādarāditi mahatā gauraveṇa| satkṛtya na yadṛcchayā| kena prakāreṇa ? anupalambhena, deyadāyakapratigrāhakāditritayānupalambhayogena| trikoṭipariśuddhyeti yāvat| evamupacitaḥ puṇyasaṁbhāro buddhatādhigamāya jāyate| tadevamanena sarveṇa aśeṣasaṁkleśahetusarvasamāropavikalpapratipakṣatayā sarvāvaraṇaprahāṇopāyatvāt samastatathāgatādhigamahetutvācca sarvaduḥkhopaśamopāyaprajñā upajāyate ityupadarśitaṁ bhavatīti||

ye gambhīranayāvagāhanapaṭuprajñānirastabhramāḥ

saṁkleśavyavadānapakṣavimalajñānocchritāḥ sūrayaḥ|

te santo guṇadoṣayorapi ca taiḥ sāraṁ vimiśrādato

grāhyaṁ sarvamakalmaṣaṁ viṣamiva tyājyaṁ duruktaṁ yadi||

na yuktamuktaṁ kimapīha yanmayā

paraṁ prajātaṁ skhalitaṁ tadeva me|

nanu grahīṣyanti mamātra sādhavo

matiṁ mayānena kṛtena sāṁpratam||

api ca-

yaḥ saṁvṛtyā vrajati manaso gocaratvaṁ kathaṁcit

tādṛśyarthe skhalati na matiḥ kasya vai mādṛśasya|

tatsūktārthapravicayavatāṁ madhyamānītibhājāṁ

dṛṣṭvā kiṁcidguṇalavamiha syādupādeyabuddhiḥ||

prajñāyā vivṛtiṁ vidhāya viśadavyākhyāpadaiḥ saṁvṛtāṁ

samyagjñānavipakṣadṛṣṭinibiḍavyāmohaśāntyā mayā|

yatpuṇyaṁ samupārjitaṁ hitaphalaṁ tenāśu sarvo jano

mañjuśrīriva sadguṇaikavasatiḥ prajñākaro jāyatām||

iti prajñākaramativiracitāyāṁ bodhicaryāvatārapañjikāyāṁ

prajñāpāramitāparicchedo navamaḥ||

kṛtiriyaṁ paṇḍitabhikṣuprajñākara[mati]pādānām ||

* * * *

[lekhakaviracitā praśastiḥ]

ṭīkeyaṁ paramā suyantritapadā śuddhā manohlādinī

saṁsārārṇavapāragāmini jane nauyānapātropamā|

āśu prāptikarī jinasya padavīṁ sādya likhitvā mayā

prāptaṁ yatkuśalaṁ susaṁpadi padaṁ tenāstu buddho janaḥ||

aṣṭānavatisaṁyukte śate sarati vatsare|

kṛṣṇe śrāvaṇapañcabhyāṁ vāsare kujasāhvayeḥ||

śrīmacchaṁkaradevasya rājye vijayaśālinaḥ|

bodhicaryāvatārākhyaṭīke likhya(?)midaṁ śubham||

śrīlalitapure ramye śrīmānīśvalasaṁjñake|

yacchrīrāghavanāmnasya(?) vihāre sugatālaye||

dhanyaḥ sthavirabhikṣosya(?) buddhacandrasya pustakam|

tatpuṇyādbodhisattvatvaṁ labhate paramaṁ padam||

sṛjatu śalilaṁ ghanā yatheṣṭaṁ

bhavatu mahī bahuśasyasaṁprayuktam (?)|

avatu narapatiḥ prajā vināmrāḥ (?)

bhavatu rayanapateḥ sukhātivṛddhiḥ||iti||

|kāyasthaḥ bhuvanākara[va]rmaṇa[ṇā]likhitamiti||

Publisher: 
The Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning
Place of Publication: 
Darbhanga
Year: 
1960
Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4883

Links:
[1] http://dsbc.uwest.edu/node/4893