Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > चतुर्दशमः

चतुर्दशमः

Parallel Romanized Version: 
  • Caturdaśamaḥ [1]

१४

११९. यस्यामि श्रद्ध सुगते दृढ बोधिसत्त्वो

वरप्रज्ञपारमितआशयसंप्रयोगो।

अतिक्रम्य भूमिद्वय श्रावकप्रत्ययानां

लघु प्राप्स्यते अनभिभू(तु) जिनान बोधिम्॥१॥

१२०. सामुद्रियाय यथ नावि प्रलुप्तिकाये

भृतकं मनुष्य तृणकाष्ठमगृह्णमानो।

विलयं प्रयाति जलमध्य अप्राप्ततीरो

यो गृह्णते व्रजति पारस्थलं प्रयाति॥२॥

१२१. एमेव श्रद्धसंगतो य प्रसादप्राप्तो

प्रज्ञाय पारमित मात्र विवर्जयन्ति।

संसारसागर तदा सद संसरन्ति

जातीजरामरणशोकतरंगभङ्गे॥३॥

१२२. ये ते भवन्ति वरप्रज्ञपरिगृहीता

भावस्वभावकुशला परमार्थदर्शी।

ते पुण्यज्ञानधनसंभृतयानपात्राः

परमाद्भुतां सुगतबोधि स्पृशन्ति शीघ्रम्॥४॥

१२३. घटके अपक्वि यथ वारि वहेय काचित्

ज्ञातव्यु क्षिप्र अयु भेत्स्यति दुर्बलत्वात्।

परिपक्वि वारि घटके वहमानु मार्गे

न च भेदनाद्भयमुपैति च स्वस्ति गेहम्॥५॥

१२४. किंचापि श्रद्धबहुलो सिय बोधिसत्त्वो

प्रज्ञाविहीन विलयं लघु प्रापुणाति।

तं चैव श्रद्ध परिगृह्णयमान प्रज्ञा

अतिक्रम्य बोधिद्वय प्राप्स्यति अग्रबोधिम्॥६॥

१२५. नावा यथा अपरिकर्मकृता समुद्रे

विलयमुपैति सधना सह वाणिजेभिः।

सा चैव नाव परिकर्मकृता सुयुक्ता

न च भिद्यते धनसमग्रमुपैति तीरम्॥७॥

१२६. एमेव श्रद्धपरिभावितु बोधिसत्त्वो

प्रज्ञाविहीनु लघु बोधिमुपैति हानिम्।

सो चैव प्रज्ञवरपारमितासुयुक्तो-

ऽक्षतोऽनुपाहतु स्पृशाति जिनान बोधिम्॥८॥

१२७. पुरुषो हि जीर्ण दुखितो शतविंशवर्षो

किंचापि उत्थितु स्वयं न प्रभोति गन्तुम्।

सो वामदक्षिणद्वये पुरुषे गृहीते

पतनाद्भयं न भवते व्रजते सुखेन॥९॥

१२८. एमेव प्रज्ञ इह दुर्बलु बोधिसत्त्वो

किंचापि प्रस्थिहति भज्यति अन्तरेण।

सो वा उपायबलप्रज्ञपरिगृहीतो

न च भज्यते स्पृशति बोधि नरर्षभाणाम्॥१०॥

भगवत्यां रत्नगुणसंचयगाथायामौपम्यपरिवर्तो नाम चतुर्दशमः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4466

Links:
[1] http://dsbc.uwest.edu/node/4434