Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > bhavasaṅkrāntisūtram

bhavasaṅkrāntisūtram

Bibliography
Title: 
Bhavasankranti Sutra [1]
Editor: 
Shastri, N..Aiyaswami
Publisher: 
The Adyar Library
Place of Publication: 
Madras
Year: 
1938

bhavasaṅakrāntisūtram

Parallel Devanagari Version: 
भवसङक्रान्तिसूत्रम् [2]

bhavasaṅakrāntisūtram

namassarvabuddhabodhisattvebhyaḥ|

1. evaṁ mayā śrutam| ekasmin samaye bhagavān rājagṛhe viharati sma kalantakanivāse veṇuvane mahatā bhikṣusaṅaghena sārdhaṁ dviśatapacāśadbhiḥ bhikṣubhiḥ saṁbahulaiśca bodhisattvamahāsattvaiḥ| atha bhagavānanekaśatasahasraparivāraparivṛtaḥ purato'valokya dharmaṁ deśayati sma| ādau kalyāṇaṁ madhye kalyāṇamavasāne kalyāṇaṁ svarthaṁ suvyajanaṁ kevalaṁ paripūrṇaṁ pariśuddhaṁ paryavadātaṁ brahmacaryaṁ prakāśayati sma||

2. tadā magadharājaḥ śreṇyo vimvisāraḥ mahātā rājavibhavena mahatā ca rājabalena rājagṛhānmahānagarānniṣkramya yena veṇuvanaṁ yena ca bhagavān tenopasaṅakramīt| upasaṅakramya bhagavataḥ pādau śirasā abhivandya triḥ pradakṣiṇīkṛtya ekānte atiṣṭhat| ekānte sthitvā magadharājaḥ śreṇyo bimbisāraḥ bhagavantametadavocat| kathaṁ bhagavan kṛtaṁ karma saṁcayaṁ pratirudhya ciraniruddhaṁ maraṇakāla upasthitaṁ manaso'bhimukhībhavati| sūnyeṣu sarvasaṁskāreṣu kathaṁ karmaṇāmavipraṇāśo'sti||

3. evamukte bhagavān magadharājaṁ śreṇyaṁ bimbisārametadavocat| tadyathā mahārāja puruṣaḥ suptaḥ svapne janapadakalyāṇyā striyā sārdhaṁ paricaret| sa śayitavibuddhaḥ janapadakalyāṇīṁ tāṁ striyamanusmaret| tatkiṁ manyase mahārāja svapne sā janapadakalyāṇī strī||

4. āha! nohīdaṁ bhagavan||

5. bhagavānāha! tat kiṁ manyase mahārāja api nu sa puruṣaḥ kiṁ paṇḍitajātīyo bhavet| yaḥ svapne janapadakalyāṇīṁ striyamabhiniviśet||

6. āha! nohīdaṁ bhagavan! tatkasya hetoḥ| atyantatayā tu bhagavan svapne janapadakalyāṇī strī na saṁvidyate| nopalabhyate| kutaḥ punaranayā [sārdhaṁ] paricaraṇā| evaṁ vighātasya klamathasya bhāgī syāt||

7. bhagavānāha! evameva mahārāja balo'śrutavān pṛthagjanaścakṣuṣā rūpāṇi ddaṣṭvā saumanasyasthānīyāni rūpāṇyabhiniviśet| abhiniviṣṭa anurajyate| anuraktaḥ saṁrajyate| saṁrakto rāgajaṁ dveṣajaṁ mohajaṁ karma kāyavāṅmanobhirabhisaṁskaroti| tacca karma abhisaṁskṛtaṁ nirudhyate| niruddhaṁ na pūrvāṁ diśaṁ niśritya tiṣṭhati| na dakṣiṇām| na paścimām| nottarām| nordhvam| nādhaḥ| na vidiśaṁ niśritya tiṣṭhati| tat karma kadācinmaraṇa kālasamaya upasthite tatsabhāgasya karmaṇaḥ kṣayāt caramavijñāne niruddhe manaso'bhimukhībhavati| tadyathāpi nāma suptaśayitavibuddhasya janapadakalyāṇi strī| evam hi mahārāja caramavijñānaṁ nirudhyate| aupapattyaṁśikaṁ prathamavijñānaṁ utpadyate| yadi vā deve| yadi vā mānuṣe| yadi vāsure| yadi vā narakeṣu | yadi vā tiryagyoniṣu| yadi vā preteṣu|

tasya ca mahārāja prathamavijñānasya samanantaraniraddhasya tatsabhāgā cittasaṁtatiḥ pravartate| yatra vipākasya pratisaṁvedanā prajñāyate| tatra mahārāja na kaściddharmaḥ asmāt lokātparalokaṁ saṅkrāmati| cyutyupapattī ca prajñāyete| tatra mahārāja yaścaramavijñānasya nirodhaḥ| sā cyutiriti saṁjñā| yaḥ prathamavijñānasya prādurbhāvaḥ| sopapattiriti| caramavijñānaṁ mahārāja nirodhe'pi na svacidgacchati| aupapattyaṁśikaṁ prathamavijñānamutpāde'pi na kutaścidāgacchati| tat kasya hetoḥ| svabhāvarahitatvāt| tatra mahārāja caramavijñānaṁ caramavijñānena śūnyam| cyutiścayutyā śūnyā| karma karmaṇā śūnyam| prathamavijñānaṁ prathamavijñānena śūnyam| upapattirupapattyā śūnyā| karmaṇāmavipraṇāśaścaprajñāyate| prathamavijñānasya mahārāja aupapattyaṁśikasya samanantaraniruddhasya nirantarā cittasantatiḥ pravartate| yatra vipākasya pratisaṁvedanī prajñāyate| evaṁ bhagavānāha| sugata evamuktvā anyadevamavocat śāstā||

8. sarvametannāmamātraṁ saṁjñāmātre pratiṣṭhitam|

abhidhānātpṛthakbhūtamabhidheyaṁ na vidyate||

9.yena yena hi nāmnā vai yo yo dharmo'bhilapyate|

nāsau saṁvidyate tatra dharmāṇāṁ sā hi dharmatā||

10. nāmnā hi nāmatā śūnyā nāmnā nāma na vidyate|

anāmakāḥ sarvadharmā nāmna tu paridīpitāḥ||

11. ime dharmā asantaśca kalpanāyāḥ samuddhitāḥ|

sāpyatra kalpanā śūnyā yayā śūnyā vikalpitāḥ||

12. cakṣūrūpaṁ paśyatīti samyagdraṣṭrā yaducyate|

mithyāśraddhastha lokasya tatsatyaṁ saṁvṛtīritam||

13. sāmagrayā darśanaṁ yatra prakāśayati nāyakaḥ|

prāhopacārabhūmiṁ tāṁ paramārthasya buddhimān||

14. na cakṣūḥ prekṣate rūpaṁ mano dharmānna vetti ca|

etattu paramaṁ satyaṁ yatra loko na gāhate||

15. evamavocadbhagavān| magadhadeśarājaḥ śreṇyaḥ bimbisāraḥ te bodhisattvāste ca bhikṣavaḥ sadevamānuṣāsuragandharvaśca loko muditvā bhagavato bhāṣitamabhyanandan||

āryabhavasaṅkrāntirnāma mahāyānasūtraṁ saṁpūrṇam|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • sūtrapiṭaka
  • mahāyānasūtra

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/8230

Links:
[1] http://dsbc.uwest.edu/node/7626
[2] http://dsbc.uwest.edu/node/3958