The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
25 śikṣāparivartaḥ pañcaviṁśatitamaḥ|
atha khalvāyuṣmān subhūtirbhagavantametadavocat-kva punarbhagavan śikṣamāṇo bodhisattvo mahāsattvaḥ sarvajñatāyāṁ śikṣate? bhagavānāha-sacetsubhūte bodhisattvo mahāsattvaḥ kṣaye śikṣate, sarvajñatāyāṁ śikṣate| evamanutpāde'nirodhe'jātau abhāve viveke virāge ākāśe dharmadhātau| sacetsubhūte bodhisattvo mahāsattvo nirvāṇe śikṣate, sarvajñatāyāṁ śikṣate| subhūtirāha-kiṁ kāraṇaṁ bhagavan bodhisattvo mahāsattvaḥ kṣaye śikṣamāṇaḥ śikṣate sarvajñatāyām, evamanutpāde'nirodhe'jātau abhāve viveke virāge ākāśe dharmadhātau nirvāṇe śikṣamāṇaḥ śikṣate sarvajñatāyām? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-yatsubhūte evaṁ vadasi-kiṁ kāraṇaṁ bodhisattvo mahāsattvaḥ kṣaye śikṣamāṇaḥ śikṣate sarvajñatāyām| evamanutpāde'nirodhe'jātau abhāve viveke virāge ākāśe dharmadhātau nirvāṇe śikṣamāṇaḥ śikṣate sarvajñatāyāmiti? tatkiṁ manyase subhūte yā tathāgatasya tathatā yayā tathatayā tathāgatastathāgata iti prabhāvyate, api nu sā kṣīyate? subhūtirāha-no hīdaṁ bhagavan| tatkasya hetoḥ? na hi bhagavan kṣayaḥ kṣīyate| akṣayo hi bhagavan kṣayaḥ|
bhagavānāha-tatkiṁ manyase subhūte yā tathāgatasya tathatā yayā tathatayā tathāgatastathāgata iti prabhāvyate, api nu sā utpadyate vā nirudhyate vā jāyate vā bhavati vā vibhavati vā vivicyate vā rajyate vā virajyate vā ākāśībhavati vā dharmībhavati vā? āha-no hīdaṁ bhagavan| bhagavānāha-takiṁ manyase subhūte yā tathāgatasya tathatā yayā tathatayā tathāgatastathāgata iti prabhāvyate, api nu sā nirvāti? āha-no hīdaṁ bhagavan| bhagavānāha-tasmāttarhi subhūte evaṁ śikṣamāṇo bodhisattvo mahāsattvaḥ na tathatā kṣīyate ityevaṁ śikṣate| evaṁ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ śikṣate sarvajñatāyām| evaṁ śikṣamāṇaḥ śikṣate prajñāpāramitāyām, śikṣate buddhabhūmau, śikṣate baleṣu, śikṣate vaiśāradyeṣu, śikṣate sarvabuddhadharmeṣu, śikṣate sarvajñajñāne| evaṁ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ sarvaśikṣāpāramitāmanuprāpsyati| evaṁ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo na śakyo māreṇa vā māraparṣadā vā mārakāyikābhirvā devatābhirabhimarditum| evaṁ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ kṣipramavinivartanīyadharmatāmanuprāpsyati| evaṁ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ kṣipraṁ bodhimaṇḍe niṣatsyati| evaṁ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ svake gocare carati| evaṁ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ śikṣate nāthakarakeṣu dharmeṣu, śikṣate mahāmaitryām, mahākaruṇāyāṁ śikṣate, mahāmuditāyāṁ śikṣate, mahopekṣāyāṁ śikṣate| evaṁ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ śikṣate triparivartasya dvādaśākārasya dharmacakrasya pravartanāya| evaṁ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ sarvadhātuṁ nonīkariṣyāmīti śikṣate| evaṁ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvastathāgatavaṁśasyānupacchedāya śikṣate| evaṁ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo'mṛtadhātudvāraṁ vivariṣyāmīti śikṣate|
neyaṁ subhūte udārā śikṣā śakyā hīnasattvena śikṣitum| na hi alpasthāmnā śakyamasyāṁ śikṣāyāṁ śikṣitum| tatkasya hetoḥ? sarvasattvasārā hi te subhūte, sarvasattvanāthakāmā hi te subhūte, ye'syāṁ śikṣāyāṁ śikṣante| sarvasattvābhyudgatatāṁ te'nuprāptukāmāḥ, ya iha śikṣante| evaṁ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo na nirayeṣūpapadyate, na tiryagyoniṣūpapadyate, na pretaviṣayeṣūpapadyate, nāsureṣu kāyeṣūpapadyate, na pratyantajanapadeṣūpapadyate, na caṇḍālakuleṣūpapadyate, na śākunikakuleṣūpapadyate, na niṣādadhīvaraurabhrikakuleṣūpapadyate, nāpyanyeṣvevaṁrūpeṣu hīnajātikeṣu hīnakarmaseviṣu vā kuleṣūpapadyate| evaṁ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo nāndho bhavati, na badhiro bhavati, na kāṇo bhavati, na kuṇṭho bhavati, na kubjo bhavati, na kuṇirbhavati, na laṅgo bhavati, na khañjo bhavati, na jaḍo bhavati, na lolo bhavati, na lollo bhavati, na kallo bhavati, na hīnāṅgo bhavati, na vikalāṅgo bhavati, na vikṛtāṅgo bhavati, na durbalo bhavati, na durvarṇo bhavati, na duḥsaṁsthāno bhavati, na hīnendriyo bhavati, na vikalendriyo bhavati| sarvākāraparipūrṇendriyo bhavati, svarasaṁpanno bhavati| evaṁ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo na prāṇātipātī bhavati, nādattādāyī bhavati, na kāmamithyācārī bhavati, na mṛṣāvādī bhavati, na piśunavāgbhavati, na paruṣavāgbhavati, na saṁbhinnapralāpī bhavati, nābhidhyālurbhavati, na vyāpannacitto bhavati, na mithyādṛṣṭiko bhavati, na mithyājīvena jīvikāṁ kalpayati| evaṁ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo na dīrghāyuṣkeṣu deveṣūpapadyate, na duḥśīlaparigrāhako bhavati, nābhūtadharmaparigrāhako bhavati, na dhyānasamāpattivaśenopapadyate| tatkasya hetoḥ? asti hi tasyopāyakauśalyaṁ yenopāyakauśalyena samanvāgato bodhisattvo mahāsattvo na dīrghāyuṣkeṣu deveṣūpapadyate| tatpunaḥ subhūte upāyakauśalyaṁ bodhisattvasya mahāsattvasya katamat? yaduta iyameva prajñāpāramitā| tathā ca atropāyakauśalye yogamāpadyate, yathā anyenopāyakauśalyena samanvāgato bodhisattvo mahāsattvo dhyānāni ca samāpadyate, na ca dhyānavaśenopapadyate| evaṁ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo balapariśuddhiṁ nigacchati, vaiśāradyapariśuddhiṁ nigacchati, sarvabuddhadharmapariśuddhiṁ nigacchati, tāmanuprāpnoti||
āyuṣmān subhūtirāha-yadā bhagavan sarvadharmā evaṁ prakṛtipariśuddhāḥ, tatkatamasya bhagavan dharmasya bodhisattvo mahāsattvo balapariśuddhiṁ nigacchati, vaiśāradyapariśuddhiṁ nigacchati, sarvabuddhadharmapariśuddhiṁ nigacchati, tāmanuprāpnoti? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evametatsubhūte, evametat| tatkasya hetoḥ? sarvadharmā hi subhūte prakṛtyaiva pariśuddhāḥ| evaṁ subhūte prakṛtipariśuddheṣu sarvadharmeṣu bodhisattvasya mahāsattvasya prajñāpāramitāyāṁ śikṣamāṇasya yā asaṁsīdanatā anavalīnatā, iyaṁ sā subhūte prajñāpāramitā| evaṁ subhūte bālapṛthagjanā enān dharmānajānanto'paśyanto dharmāṇāṁ dharmatāṁ na jānanti, na paśyanti| teṣāṁ sattvānāṁ kṛtaśaḥ subhūte bodhisattvā mahāsattvā vyāyacchante, vīryamārabhante-vayamevamajānakān sattvān jānayiṣyāmaḥ, vayamevamapaśyakān sattvān paśyayiṣyāmaḥ ityatra śikṣāyāṁ śikṣante| atra śikṣāyāṁ śikṣamāṇā bodhisattvā mahāsattvā balānyanuprāpnuvanti, vaiśāradyānyanuprāpnuvanti| sarvabuddhadharmānanuprāpnuvanti| evaṁ śikṣamāṇāḥ subhūte bodhisattvā mahāsattvāḥ parasattvānāṁ parapudgalānāṁ cittacaritavispanditāni yathābhūtaṁ prajānanti| yathābhūtaṁ prajānantaḥ paracittacaritajñatāyāḥ pāraṁ gacchanti| tadyathāpi nāma subhūte alpakāste mahāpṛthivyāṁ pṛthivīpradeśāḥ ye'pagatapāṣāṇāḥ, yatra suvarṇaṁ vā jātarūpaṁ vā rajataṁ votpadyate| atha khalu punarbahutarakāste mahāpṛthivyāṁ pṛthivīpradeśāḥ, ya ūṣarā ujjaṅgalā vividhatṛṇakāṇḍakaṇṭakādhānāḥ| evameva subhūte alpakāste bodhisattvā mahāsattvāḥ sattvanikāye saṁvidyante, ye'syāṁ sarvajñatāśikṣāyāṁ śikṣante yaduta prajñāpāramitāśikṣāyām| atha khalu bahutarakāste sattvāḥ sattvanikāye saṁvidyante, ye śrāvakapratyekabuddhaśikṣāyāṁ śikṣante||
punaraparaṁ subhūte tadyathāpi nāma alpakāste sattvāḥ sattvanikāye saṁvidyante, ye cakravartirājyasaṁvartanīyaṁ karma samādāya vartante| atha khalu bahutarakāste sattvāḥ sattvanikāye saṁvidyante, ye koṭṭarājyasaṁvartanīyaṁ karma samādāya vartante| evameva subhūte alpakāste bodhisattvā mahāsattvāḥ sattvanikāye saṁvidyante, ye imaṁ mārgamārūḍhā yaduta prajñāpāramitāmārgam, anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyāmahe iti| atha khalu bahutarakāste sattvāḥ sattvanikāye saṁvidyante, ye śrāvakapratyekabuddhamārgamārūḍhāḥ||
punaraparaṁ subhūte tadyathāpi nāma alpakāste sattvāḥ sattvanikāye saṁvidyante, ye śakrasaṁvartanīyaṁ karma samādāya vartante| atha khalu bahutarakāste sattvāḥ sattvanikāye saṁvidyante, ye devalokasaṁvartanīyaṁ karma samādāya vartante| evameva subhūte alpakāste bodhisattvā mahāsattvāḥ sattvanikāye saṁvidyante, ye'syāṁ prajñāpāramitāśikṣāyāṁ śikṣante| atha khalu bahutarakāste bodhisattvā mahāsattvāḥ sattvanikāye saṁvidyante, ye śrāvakapratyekabuddhaśikṣāyāṁ śikṣante||
punaraparaṁ subhūte tadyathāpi nāma alpakāste sattvāḥ sattvanikāye saṁvidyante, ye brahmasaṁvartanīyaṁ karma samādāya vartante| atha khalu bahutarakāste sattvāḥ sattvanikāye saṁvidyante, ye brahmapārṣadyasaṁvartanīyaṁ karma samādāya vartante| evameva subhūte alpakāste bodhisattvā mahāsattvāḥ sattvanikāye saṁvidyante, ye'vinivartanīyā anuttarāyāṁ samyaksaṁbodheḥ| atha khalu bahutarakāste bodhisattvā mahāsattvāḥ sattvanikāye saṁvidyante, ye vivartante'nuttarāyāḥ samyaksaṁbodheḥ| tasmāttarhi subhūte alpakāste sattvāḥ sattvanikāye saṁvidyante, ye'nuttarāyāṁ samyaksaṁbodhau saṁprasthitāḥ| tebhyo'pi subhūte alpebhyo'lpatarakāste sattvāḥ, ye tathatvāya pratipadyante| tebhyo'pi subhūte alpatarakebhyastathatvāya pratipadyamānebhyo'lpatamāste ye prajñāpāramitāyāṁ yogamāpadyante| tebhyo'pi subhūte alpatamebhyaḥ prajñāpāramitāyāṁ yogamāpadyamānebhyo'lpatamāste bodhisattvā mahāsattvāḥ, ye'vinivartanīyā anuttarāyāṁ samyaksaṁbodheḥ| tasmāttarhi subhūte bodhisattvena mahāsattvena ya ete'lpatamebhyo'lpatamā avinivartanīyā bodhisattvā mahāsattvāḥ, teṣu gaṇanāṁ gantukāmena ihaiva prajñāpāramitāyāṁ śikṣitavyam, yogamāpattavyam||
punaraparaṁ subhūte bodhisattvasya mahāsattvasya evaṁ prajñāpāramitāyāṁ śikṣamāṇasya na khilasahagataṁ cittamutpadyate, na vicikitsāsahagataṁ cittamutpadyate, nerṣyāmātsaryasahagataṁ cittamutpadyate, na dauḥśīlyasahagataṁ cittamutpadyate, na vyāpādasahagataṁ cittamutpadyate, na kausīdyasahagataṁ cittamutpadyate, na vikṣepasahagataṁ cittamutpadyate, na dauṣprajñasahagataṁ cittamutpadyate| evaṁ hi subhūte prajñāpāramitāyāṁ śikṣamāṇena bodhisattvena mahāsattvena sarvāḥ pāramitā saṁgṛhītā bhavanti, sarvāḥ pāramitā udgṛhītā bhavanti, sarvāḥ pāramitā anugatā bhavanti| sarvāḥ pāramitā antargatā bhavanti| tadyathāpi nāma subhūte satkāyadṛṣṭau dvāṣaṣṭidṛṣṭigatānyantargatāni bhavanti, evameva subhūte prajñāpāramitāyāṁ śikṣamāṇasya bodhisattvasya mahāsattvasya tasyāṁ sarvāḥ pāramitā antargatā bhavanti| tadyathāpi nāma subhūte puruṣasya jīvitendriye pravartamāne sarvāṇīndriyāṇyantargatāni bhavanti, evameva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṁ śikṣamāṇasya sarvakuśalā dharmā antargatā bhavanti| tadyathāpi nāma subhūte puruṣasya jīvitendriye niruddhe sarvāṇīndriyāṇi niruddhāni bhavanti, evameva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṁ śikṣamāṇasya ajñāne niruddhe sarve'kuśalā dharmā niruddhā bhavanti, sarvāśca tadanyāḥ pāramitā antargatāḥ parigṛhītā bhavanti| tasmāttarhi subhūte bodhisattvena mahāsattvena sarvāḥ pāramitāḥ parigrahītukāmena prajñāpāramitāyāṁ śikṣitavyam|
prajñāpāramitāyāṁ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ sarvasattvānāmagratāyāṁ śikṣate| tatkasya hetoḥ? puṇyāgratvāt| tatkiṁ manyase subhūte yāvantastrisāhasramahāsāhasre lokadhātau sarvasattvāḥ sattvasaṁgraheṇa saṁgṛhyamāṇāḥ, api nu te bahavo bhavanti? subhūtirāha-jāmbūdvīpakā eva tāvadbhagavan bahavaḥ sattvā bhavanti, kaḥ punarvādo ye trisāhasramahāsāhasre lokadhātau sattvāḥ| bhagavānāha-yaḥ subhūte eko bodhisattvo mahāsattvo yāvajjīvaṁ tiṣṭhaṁstān sarvasattvān cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiścopatiṣṭhet, tatkiṁ manyase subhūte api nu sa bodhisattvo mahāsattvastatonidānaṁ bahutaraṁ puṇyaṁ prasavati? subhūtirāha-bahu bhagavan, bahu sugata| bhagavānāha-ataḥ sa subhūte bodhisattvo mahāsattvastatonidānaṁ bahutaraṁ puṇyaṁ prasavati, ya imāṁ prajñāpāramitāmantaśo'cchaṭāsaṁghātamātrakamapi bhāvayet| tatkasya hetoḥ? evaṁ mahārthikā hi subhūte prajñāpāramitā bodhisattvasya mahāsattvasya anuttarāyāḥ samyaksaṁbodherāhārikā| tasmāttarhi subhūte bodhisattvena mahāsattvena anuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmena sarvasattvānāmanuttaratāṁ gantukāmena sarvasattvānāmanāthānāṁ nāthena bhavitukāmena buddhaviṣayamanuprāptukāmena buddhavṛṣabhitāmanugantukāmena buddhavikrīḍitaṁ vikrīḍitukāmena buddhasiṁhanādaṁ naditukāmena buddhasaṁpattimanuprāptukāmena trisāhasramahāsāhasre lokadhātau dharmasāṁkathyaṁ kartukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṁ śikṣitavyam| prajñāpāramitāyāṁ subhūte śikṣamāṇasya bodhisattvasya mahāsattvasya nāhaṁ tāṁ saṁpattiṁ samanupaśyāmi, yā tena na śikṣitā bhavati| subhūtirāha-kiṁ punarbhagavan śrāvakasaṁpattirapi tena bodhisattvena mahāsattvena śikṣitā bhavati? bhagavānāha-śrāvakasaṁpattirapi subhūte tena bodhisattvena mahāsattvena śikṣitā bhavati| na khalu punaḥ subhūte bodhisattvo mahāsattvaḥ śrāvakasaṁpatyāṁ sthāsyāmīti śikṣate, śrāvakasaṁpattirvā me bhaviṣyatīti naivaṁ śikṣate| ye'pi te subhūte śrāvakagaṇāḥ, tānapi sa jānāti, na ca tatrāvatiṣṭhate| evaṁ ca vyavacārayati, na ca prativahati-mayāpyete śrāvakaguṇā deśayitavyāḥ prakāśayitavyā iti śikṣate| evaṁ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ sadevamānuṣāsurasya lokasya dakṣiṇīyatāṁ gacchati| evaṁ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ sarvāṁstato'nyān dakṣiṇīyān śrāvakapratisaṁyuktān pratyekabuddhapratisaṁyuktāṁścābhibhavati, sarvajñatā cāsya āsannībhavati| evaṁ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo na riñcati, prajñāpāramitāṁ carati prajñāpāramitāyāmavirahitaḥ prajñāpāramitāvihāreṇa| evaṁ caran subhūte bodhisattvo mahāsattvo'parihāṇadharmā aparihāṇadharmeti veditavyaḥ| sarvajñatāyā dūrīkaroti śrāvakabhūmim, pratyekabuddhabhūmiṁ ca, āsannībhavatyanuttarāyāḥ samyaksaṁbodheḥ| sacetpunarasyaivaṁ bhavati-iyaṁ sā prajñāpāramitā imāṁ sarvajñatāmāhariṣyati, ityevaṁ saṁjānīte, carati prajñāpāramitām| atha tāmapi prajñāpāramitāṁ na saṁjānīte-iyaṁ sā prajñāpāramitā, asya vā prajñāpāramitā sarvajñatāmāhariṣyatīti vā, evamapi subhūte bodhisattvo mahāsattvo na saṁjānīte, na samanupaśyati| sacedevaṁ carati bodhisattvo mahāsattvaḥ, carati prajñāpāramitāyāmiti||
āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāṁ śikṣāparivarto nāma pañcaviṁśatitamaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4413