Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > dīrghanakha iti 99

dīrghanakha iti 99

Parallel Devanagari Version: 
दीर्घनख इति ९९ [1]

dīrghanakha iti 99|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho rājagṛhamupaniśritya viharati veṇuvane kalandakanivāpe| tena khalu samayena nāladagrāmake tiṣyo nāma brāhmaṇaḥ| tena śārī nāma dārikā māṭharasakāśāllabdhā|| yadā śāriputraḥ śārīkukṣimavakrāttastadā bhrātrā saha kurvattī nigrahasthānaṁ prāpayati| * * * * * * * * * * * *|| tato dīrghanakhena dakṣiṇāpathaṁ gatvā bahūni śāstrāṇyadhītāni||

yāvatkrameṇa śāriputro jātaḥ| tena dviraṣṭavarṣeṇaindraṁ vyākaraṇamadhītaṁ sarvavādinaśca nigṛhītāḥ| so 'nupūrveṇa bhagavataḥ śāsane pravrajitaḥ|| yāvaddīrghanakhena pravrājakena śrutam| bhāgineyena te sarve tīrthakarā nigṛhītāḥ| idānīṁ śramaṇagautamasya śiṣyatvamabhyupagata iti| śrutvā cāsya mahatī paribhavasaṁjñā utpannā sarvaśāstreṣu cāsya anaiṣṭhikasaṁjñā utpannā| tataḥ kramaśo rājagṛhamanuprāptaḥ||

tasmiṁśca samaye bhagavānpratisaṁlayanādyutthāya catasṛṇāṁ parṣadāṁ madhuramadhuraṁ dharmaṁ deśayati kṣaudraṁ madhvivāneḍakaṁ śāriputro 'pi bhagavataḥ purastātsthito 'bhūdyajanaṁ gṛhītvā bhagavattaṁ vījayan| atha dīrghanakhaparivrājako bhagavattamardhacandrākāreṇopaviṣṭaṁ dharmaṁ deśayattaṁ śāriputraṁ vyajanavyagrahastaṁ bhagavattaṁ vījayamānam| dṛṣṭvā ca punarbhagavattamidamavocat| sarvaṁ me bho gautama na kṣamata iti|| bhagavānāha| eṣāpi te agnivaiśyāyana dṛṣṭirna kṣamate yeyaṁ dṛṣṭiḥ sarvaṁ me na kṣamata iti|| eṣāpi me bho gautama dṛṣṭirna kṣamate ye yaṁ me dṛṣṭiḥ sarvaṁ me na kṣamata iti|| api tu te agnivaiśyāyana evaṁ jānato 'syāśca dṛṣṭeḥ prahāṇaṁ bhaviṣyati pratinisargo vāttībhāvaḥ anyasyāśca dṛṣṭerapratisaṁdhiranupādānamaprādurbhāvaḥ|| api me bho gautama evaṁ jānata evaṁ paśyato 'syāśca dṛṣṭeḥ prahāṇaṁ bhaviṣyati pratinisargo vāttībhāvaḥ anyasyāśca dṛṣṭerapritasaṁdhiranupādānaprādurbhāvaḥ|| bahujanena te agnivaiśyāyana saṁsyadiṣyati| * * * * * * * * * * * * ima ucyatte tanubhyastanutarāḥ| loke traya ime agnivaiśyāyana dṛṣṭisaṁniśrayāḥ|| katame trayaḥ|| ihāgnivaiśyāyana eka evaṁdṛṣṭirbhavatyevaṁvādī sarvaṁ kṣamata iti| punaraparamihaika evaṁdṛṣṭirbhavatyevaṁvādī sarvaṁ me na kṣamata iti| punaraparameka evaṁdṛṣṭirbhavatyevaṁvādī ekaṁ me kṣamate ekaṁ na me kṣamata iti| tatrāgnivaiśyāyana yeyaṁ dṛṣṭiḥ sarvaṁ me kṣamata iti iyaṁ dṛṣṭiḥ saṁrāgāya saṁvartate nāsaṁrāgāya saṁdveṣāya nāsaṁdveṣāya saṁmohāya nāsaṁmohāya saṁyogāya nāsaṁyogāya kleśa<āya na>vyavadānāya pacayāya abhinandanāyopādānāya adhyavasānāya saṁvartate| tatrāgnivaiśyāyana yeyaṁ dṛṣṭiḥ sarvaṁ me na kṣamata iti iyaṁ dṛṣṭirasaṁrāgāya saṁvartate na saṁrāgāya asaṁdveṣāya asaṁmohāya visaṁyogāya na saṁyogāya vyavadānāya na saṁkleśāya asaṁcayāya abhinandanāyānupādānāya anadhyavasānāya saṁvartate| tatra yeyaṁ dṛṣṭirekaṁ me kṣamate ekaṁ me na kṣamata iti yattāvadasya kṣamate tatsaṁrāgāya saṁdveṣāya saṁmohāya saṁyogāya saṁkleśāya na vyavadānāya nāpacayāya abhinandanāyopādānāya adhyavasānāya saṁvartate yadasya na kṣamate tadasaṁrāgāya saṁvartate na saṁgāya asaṁdveṣāya na saṁdveṣāya asaṁmohāya na saṁmohāya asaṁyogāya na saṁyogāya vyavadānāya na saṁkleśāya apacayāya na saṁcayāya anabhinandanāyānupādānāya anadhyavasānāya saṁvartate|||

tatra śrutavānāryaśrāvaka idaṁ pratisaṁśikṣate| ahaṁ caivaṁdṛṣṭiḥ syāmevaṁvādī sarvaṁ me kṣamate dvābhyāṁ me sārdhaṁ syādvigrahaḥ syādvivādaḥ yaśca evaṁdṛṣṭirevaṁvādī sarvaṁ me na kṣamata iti yaśca evaṁdṛṣṭirevaṁvādo ekaṁ me kṣamate ekaṁ me na kṣamata iti| vigrahe sati vivādo vivāde sati vihiṁsā| iti sa tāṁ savigrahāṁ savivādāṁ savihiṁsāṁ ca samanupaśyannimāṁ ca dṛṣṭiṁ pratinisṛjatyanyāṁ ca dṛṣṭiṁ nopādatte| evamasyāśca dṛṣṭeḥ prahāṇaṁ bhavati pratinisargo vāttībhāvaḥ anyasyāśca dṛṣṭerapratisaṁdhiranupādānamaprādurbhāvaḥ||

tatra śrutavānāryaśrāvaka idaṁ pratisaṁśikṣate| ahaṁ cedevaṁdṛṣṭiḥ syāmevaṁvādī ekaṁ me kṣamate ekaṁ me na kṣamata iti dvābhyāṁ me sārdhaṁ syādvigrahaḥ syādvivādaḥ yaścaivaṁvādī sarvaṁ me na kṣamate iti| vigrahe sati vivādo vivāde sati vihiṁsā| iti sa tāṁ savigrahāṁ savivādāṁ savihiṁsāṁ ca samanupaśyannimāṁ ca dṛṣṭiṁ pratinisṛtyanyāṁ ca dṛṣṭiṁ nopādatte| evamasyāśca dṛṣṭeḥ prahāṇaṁ bhavati pratinisargo vāttībhāvaḥ anyasyāśca dṛṣṭerapratisaṁdhiranupādānamaprādurbhāvaḥ||

ayaṁ khalvagnivaiśyāyana kāyo nūpī audārikaścāturmahābhūtika āryaśrāvakeṇa abhīkṣṇamudayavyayānudarśinā vihartavyaṁ virāgānudarśinā pratinisargānudarśinā vihartavyam| yatrāryaśrāvakasya abhīkṣṇamudayavyayānudarśino viharataḥ yo 'sya bhavati kāye kāyacchandaḥ kāyasnehaḥ kāyapremā kāyālayaḥ kāyaviṣaktiḥ kāyādhyavasānaṁ taccāsya cittaṁ na paryādāya tiṣṭhati||

tisra imā agnivaiśyāyana vedanāḥ| katamāstisraḥ| sukhā duḥkhā aduḥkhāsukhā ca| yasminsamaye śrutavānāryaśrāvakaḥ sukhāṁ vedanāṁ vedayate dve asya vedane tasminsamaye niruddhe bhavato duḥkhā ca aduḥkhāsukhā ca| sukhāmeva ca tasminsamaye āryaśrāvako vedanāṁ vedayate| sukhāpi ca vedanā anityā nirodhadharmiṇī| yasminsamaye āryaśrāvako duḥkhāṁ vedanāṁ vedayate dve asya vedane tasminsamaye niruddhe bhavataḥ sukhā aduḥkhāsukhā ca| duḥkhāmeva tasminsamaye āryaśrāvako vedanāṁ vedayate| duḥkhāpi vedanā anityā nirodhadharmiṇī| yasminsamaye āryaśrāvako aduḥkhāsukhāṁ vedanāṁ vedayate dve asya vedane tasminsamaye niruddhe bhavataḥ sukhā duḥkhā ca| aduḥkhāsukhāmeva ca tasminsamaye āryaśrāvako vedanāṁ vedayate| aduḥkhāsukhāpi vedanā anityā nirodhadharmiṇī| tasyaivaṁ bhavati| imā vedanāḥ kiṁnidānāḥ kiṁsamudayāḥ kiṁjātīyāḥ kiṁprabhāvā iti| imā vedanā sparśanidānāḥ sparśasamudayā sparśajātīyā sparśaprabhāvāḥ| tasya sparśasya samudayāttāstā vedanāḥ samudayatte tasya sparśasya nirodhāttāstā vedanā nirudhyatte vyupaśāmyatti śotībhavattyastaṁgacchatti| sa yāṁ kāñcidvedanāṁ vedaya sukhāṁ vā duḥkhāṁ vā aduḥkhāsukhāṁ vā tāsāṁ vedanānāṁ samudayaṁ cāstaṁgamaṁ cāsvādaṁ cādīnavaṁ ca niḥsaraṇaṁ ca yathābhūtaṁ prajānāmīti tasya vedanāṁ samudayaṁ cāstaṁgamaṁ cāsvādaṁ cādīnavañca niḥsaraṇaṁ yathābhūtaṁ prajānata utpannāsu vedanāsvanityatānudarśī viharati vyayānudarśī virāgānudarśī nirodhānudarśī pratisargānudarśī| sa kāyaparyattikāṁ vedanāṁ vedayamānaḥ kāyaparyattikāṁ vedanāṁ ya iti yathābhūtaṁ prajānāti| jīvitaparyattikāṁ vedanāṁ vedayamāno jīvitaparyattikāṁ vedanāṁ vedaya iti yathābhūtaṁ prajānāti| bhedācca kāyasyorddhva jīvitaparyādānādihaivāsya sarvāṇi vedanāni apariśeṣaṁ nirudhyatte apariśeṣamastaṁ parikṣayaṁ paryādānaṁ gacchatti| tasyaivaṁ bhavati| sukhāmapi vedanāṁ vedayato bhedaḥ kāyasya bhaviṣyati eṣa evātto duḥkhasya| duḥkhāmapyaduḥkhāsukhāmapi vedanāṁ vedayato bhedaḥ kāyasya bhaviṣyati eṣa evātto duḥkhasya| sa sukhāmapi vedanāṁ vedayate visaṁyukto vedayate na saṁyuktaḥ| duḥkhāmapi aduḥkhāsukhāmapi vedanāṁ vedayate visaṁyukto vedayate na saṁyuktaḥ| kena visaṁyuktaḥ| visaṁyukto rāgeṇa dveṣeṇa mohena visaṁyukto jātijarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ visaṁyukto duḥkhāditi vadāmi||

tena khalu samayenāyuṣmāñchāriputro 'rdhamāsopasaṁpanno bhagavataḥ pṛṣṭhataḥ sthito 'bhūdya janaṁ gṛhītvā bhagavattaṁ vījayam| athāyuṣmataḥ śāriputrasyaitadabhavat| bhagavāṁsteṣāṁ dharmāṇāṁ prahāṇameva varṇayati virāgameva nirodhameva pratiniḥsargameva varṇayati| yannvahaṁ teṣāṁ teṣāṁ dharmāṇāṁ prahāṇānudarśī vihareyaṁ virāgānudarśī nirodhānudarśī vihareyaṁ pratiniḥsargānudarśī vihareyamiti|| athāyuṣmataḥ śāriputrasyaiṣāṁ dharmāṇāmanityatānudarśino viharato vyapānudarśino virāgānudarśino nirodhānudarśinaḥ pratiniḥsargānudarśino viharataḥ anupādāyāsravebhyaścittaṁ vimuktaṁ dīrghanakhasya ca parivrājakasya virajo vigatamalaṁ dharmeṣu dharmacakṣurutpannam||

atha dīrghanakhaḥ parivrājako dṛṣṭadharmā prāptadharmā viditadharmā paryavagāḍhadharmā tīrṇakāṅkṣastīrṇavicikitso 'parapratyayo 'nanyaneyaḥ śāstraśāsane dharmeṣu vaiśāradyaprāpta utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā yena bhagavāṁstenāñjaliṁ praṇāmayya bhagavattamidamavocat| labheyāhaṁ bhadatta svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvaṁ careyamahaṁ bhagavato 'ttike brahmacaryam|| labdhavāndīrghanakhaparivrājakaḥ svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvam| evaṁ pravrajitaḥ sa āyuṣmāneko vyapakṛṣṭo 'pramatta ātāpī prahitātmā vyahārṣīt| eko vyapakṛṣṭo 'pramatta ātāpī prahitātmā viharanyadarthaṁ kulaputrāḥ keśaśmaśrvavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṁ pravrajatti tadanuttaraṁ brahmacaryaparyavasānaṁ dṛṣṭa eva dharme svayamabhijñayā sākṣātkṛtvā pratipadya pravedayate| kṣīṇā me jātiruṣitaṁ brahmacaryaṁ kṛtaṁ karaṇīyaṁ nāparamasmādbhavaṁ prajānāmīti| ājñātavānsa āyuṣmānarhanbabhūva suvimuktacittaḥ|| tatra bhagavānbhikṣūnāmanttrayate sma| eṣo 'gro me bhikṣavo bhikṣūṇāṁ mama śrāvakāṇāṁ pratisaṁvitprāptānāṁ yaduta koṣṭhilo bhikṣuriti||

bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta mahākoṣṭhilena karmāṇi kṛtānyupacitāni yena mahāvādī saṁvṛttaḥ pravrajya cārhattvaṁ sākṣātkṛtamiti|| bhagavānāha| koṣṭhilenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| koṣṭhilena karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||

bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani vārāṇasyāṁ nagaryāṁ pañcamātrāṇi taskaraśatāni senāpatipramukhāṇi cauryeṇa saṁprasthitāni| yāvatte cañcūryamāṇā anyatamaṁ khadiravaṇamanuprāptāḥ| yāvatsenāpatinābhihitāḥ| paśyata yūyaṁ kamalāyatākṣaḥ kaścidaparakīyo manuṣyaḥ saṁvidyate yena vayaṁ yakṣabaliṁ dattvā prakrāmemeti|| tatra ca khadiravane pratyekabuddhaḥ prativasati| tatastaistaskaraiḥ paryaṭadbhirdṛṣṭvā senāpatisakāśaṁ nītaḥ| tataścaurasenāpatinā vadhyatāmayamityājñā dattā| tato 'sau pratyekabuddhasteṣāmanugrahārthaṁ vitatapakṣa iva haṁsarājaḥ khagapathamabhyudgamya vicitrāṇi prātihāryāṇi vidarśayitumārabdhaḥ| tataḥ senāpatirmūlanikṛtta iva drumaḥ pādayornipatyātyayaṁ deśitavān| piṇḍakena pratipādya praṇidhānaṁ kṛtavān| ahamapyevaṁvidhānāṁ guṇānāṁ lābhī syāṁ prativiśiṣṭataraṁ cātaḥ śāstāramārāgayeyaṁ mā virāgayeyamiti||

bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena caurasenāpatirayamevāsau koṣṭhilaḥ| bhūyaḥ kāśyape bhagavati pravrajito babhūva| tatrānena daśa varṣasahasrāṇi brahmacaryavāsaḥ paripālitaḥ| tenedānīmarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5705

Links:
[1] http://dsbc.uwest.edu/node/5805