Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > lokanāthastotram

lokanāthastotram

Bibliography
Title: 
Bauddha Stotra Samgrah [1]
Editor: 
Pandey, Janardan Shastri
Publisher: 
Motilal Banarsidass
Place of Publication: 
Varanasi
Year: 
1994

lokanāthastotram

Parallel Devanagari Version: 
लोकनाथस्तोत्रम् [2]

lokanāthastotram

kalpādike bhavasi ko hi mamāgabhāva

sarvasvasāra karuṇāmaya viśvamūrte |

kāryādike praṇamatīti samantakaṁ tvāṁ

śrīlokanātha tava pādayugaṁ name'ham || 1 ||

ākṛṣṇakena rajasā vinivartamāna-

ścāyāsi saumya sakalaḥ prativāsare ca |

hemasvarūparathakena samujjvalena

śrīlokanātha tava pādayugaṁ name'ham || 2 ||

brahmā tvameva hi sa viprakulaprasiddho

viṣṇuśca vaiṣṇavamate varadharmaketuḥ |

sarvajñako'si vimate prabhavo'vyayaśca

śrīlokanātha tava pādayugaṁ name'ham || 3 ||

bauddhānvaye bhavasi vajrakasūryarūpo

yogeśvaro hi śubhayogakamārgakeṣu |

gaṅgādharo bhavabhayasya vināśakāri

śrīlokanātha tava pādayugaṁ name'ham || 4 ||

kāruṇyabhāvahṛdayaḥ sahajaḥ saroci-

rvicchinnakalmaṣacayo guṇasāgaraśca |

cintāmaṇistvamasi lokaguruḥ kṛpeśa

śrīlokanātha tava pādayugaṁ name'ham || 5 ||

bandhūkavarṇa bahurūpa viśālanetra

sarvaprasūtikṛtaniṣkṛtikaḥ sudanta |

tvaṁ padmapāṇi vimalottama mitrarūpaḥ

śrīlokanātha tava pādayugaṁ name'ham || 6 ||

tava bahulacaritraṁ kaḥ samartho'sti vaktuṁ

tadapi mukharabhāvaiḥ stūyase tvaṁ mayātra |

yadapi padamaśuddhaṁ sarvametat kṣamasva

stutiriti kusumasrak bhaktimātrārcanaṁ syāt || 7 ||

śrīmadāryāvalokiteśvarabhaṭṭārakasya stotraṁ samāptam |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • śāstrapiṭaka
  • stotra
  • avalokiteśvara

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6250

Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3901