Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > kumārānveṣaṇoṁ nāma navamaḥ sargaḥ

kumārānveṣaṇoṁ nāma navamaḥ sargaḥ

Parallel Devanagari Version: 
कुमारान्वेषणों नाम नवमः सर्गः [1]

CANTO IX

tatastadā mantripurohitau tau

bāṣpapratodābhihatau nṛpeṇa|

viddhau sadaśvāviva sarvayatnā-

tsauhārdaśīghraṁ yayaturvanaṁ tat||1||

tamāśramaṁ jātapariśramau tā-

vupetya kāle sadṛśānuyātrau|

rājarddhimutsṛjya vinītaceṣṭā-

vupeyaturbhārgavadhiṣṇyameva||2||

tau nyāyatastaṁ pratipūjya vipraṁ

tenārcitau tāvapi cānurūpam|

kṛtāsanau bhārgavamāsanasthaṁ

chittvā kathāmūcaturātmakṛtyam||3||

śuddhaujasaḥ śuddhaviśālakīrte-

rikṣvākuvaṁśaprabhavasya rājñaḥ|

imaṁ janaṁ vettu bhavānadhītaṁ

śrutagrahe mantraparigrahe ca||4||

tasyendrakalpasya jayantakalpaḥ

putro jarāmṛtyubhayaṁ titīrṣuḥ|

ihābhyutepaḥ kila tasya heto-

rāvāmupetau bhagavānavaitu||5||

tau so'bravīdasti sa dīrghabāhuḥ

prāptaḥ kumāro na tu nāvabuddhaḥ|

dharmo'yamāvartaka ityavetya

yātastvarāḍābhimukho mumukṣuḥ||6||

tasmāttatastāvupalabhya tattvaṁ

taṁ vipramāmantrya tadaiva sadyaḥ|

khinnāvakhinnāviva rājabhaktyā

prasasratustena yataḥ sa yātaḥ||7||

yāntau tatastau mṛjayā vihīna-

mapaśyatāṁ taṁ vapuṣojjvalantam|

upopaviṣṭaṁ pathi vṛkṣamūle

sūrya ghanābhogamiva praviṣṭam||8||

yānaṁ vihāyopayayau tatastaṁ

purohito mantradhareṇa sārdham|

yathā vanasthaṁ sahavāmadevo

rāmaṁ didṛkṣurmunirāvairvaśeyaḥ||9||

tāvarcayāmāsaturarhatastaṁ

divīva śukrāṅgirasau mahendram|

pratyarcayāmāsa sa cārhatastau

divīva śukrāṅgirasau mahendraḥ||10||

kṛtābhyanujñāvabhitastatastau

niṣedatuḥ śākyakuladhvajasya|

virejatustasya ca saṁnikarṣe

punarvasū yogagatāvivendoḥ||11||

taṁ vṛkṣamūlasthamabhijvalantaṁ

purohito rājasutaṁ babhāṣe|

yathopaviṣṭaṁ divi pārijāte

bṛhaspatiḥ śakrasutaṁ jayantam||12||

tvacchokaśalye hṛdayāvagāḍhe

mohaṁ gato bhūmitale muhūrtam|

kumāra rājā nayanāmbuvarṣo

yattvāmavocattadidaṁ nibodha||13||

jānāmi dharma prati niścayaṁ te

paraimi te bhāvinametamartham|

ahaṁ tvakāle vanasaṁśrayātte

śokāgnināgnipratimena dahye||14||

tadehi dharmapriya matpriyārtha

dharmārthameva tyaja buddhimetām|

ayaṁ hi mā śokarayaḥ pravṛddhau

nadīrayaḥ kūlamivābhihanti||15||

meghāmbukakṣādriṣu yā hi vṛttiḥ

samīraṇārkāgnimahāśanīnām|

tāṁ vṛttimasmāsu karoti śoko

vikarṣaṇocchoṣaṇadāhabhedaiḥ||16||

tadbhuṅkṣva tāvadvasudhādhipatyaṁ

kāle vanaṁ yāsyāsi śāstradṛṣṭe|

aniṣṭabandhau kuru mayyapekṣāṁ

sarveṣu bhūteṣu dayā hi dharmaḥ||17||

na caiṣa dharmo vana eva siddhaḥ

pure'pi siddhirniyatā yatīnām|

buddhiśca yatnaśca nimittamatra

vana ca liṅgaṁ ca hi bhīrucinham||18||

maulīdharairasaviṣaktahāraiḥ

keyūraviṣṭabdhabhujairnarendraiḥ|

lakṣbhyaṅkamadhye parivartamānaiḥ

prāpto gṛhasthairapi mokṣadharmaḥ||19||

dhruvānujau yau balivajrabāhū

vaibhrājamāṣāḍhamathāntidevam|

videharājaṁ janakaṁ tathaiva

śālvadrumaṁ senajitaśca rājñaḥ||20||

etān gṛhasthānnṛpatīnavehi

naiḥśreyase dharmavidhau vinītān|

ubhe'pi tasmādyugapadbhajasva

cittādhipatyaṁ ca nṛpaśriyaṁ ca||21||

icchāmi hi tvāmupaguhya gāḍhaṁ

kṛtābhiṣekaṁ salilārdrameva|

dhṛtātapattraṁ samudīkṣamāṇa-

stenaiva harṣeṇa vanaṁ praveṣṭum||22||

ityabravīdbhūmipatirbhavantaṁ

vākyena bāṣpagrathitākṣareṇa|

śrutvā bhavānarhati tatpriyārtha

snehena tasnehamanuprayātum||23||

śokāmbhasi tvatprabhave hyagādhe

duḥkhārṇave majjati śākyarājaḥ|

tasmāttamuttāraya nāthahīnaṁ

nirāśrayaṁ magnamivārṇave nauḥ||24||

bhīṣmeṇa gaṅgodarasaṁbhavena

rāmeṇa rāmeṇa ca bhārgaveṇa|

śrutvā kṛtaṁ karma pituḥ priyārtha

pitustvamaopyarhasi kartumiṣṭam||25||

saṁvardhayitrī samavehi devī-

magastyajuṣṭāṁ diśamaprayātām|

pranaṣṭavatsāmiva vatsalāṁ gā-

majasramārtā karuṇaṁ rudantīm||26||

haṁsena haṁsīmiva viprayuktāṁ

tyaktāṁ gajeneva vane kareṇum|

artā sanāthāmapi nāthahīnāṁ

trātuṁ vadhūmarhasi darśanena||27||

ekaṁ sutaṁ bālamanarhaduḥkhaṁ

saṁtāpamantargatamudvahantam|

taṁ rāhulaṁ mokṣaya bandhuśokā-

drāhūpasargādeva pūrṇacandram||28||

śokāgninā tvadvirahendhanena|

niḥsvāsadhūmena tamaḥśikhena|

tvaddarśanāmbvicchati dahyamāna-

mantaḥpuraṁ caiva puraṁ ca kṛtsnam||29||

sa bodhisattvaḥ paripūrṇasattvaḥ

śrutvā vacastasya purohitasya|

dhyātvā muhūrtaṁ guṇavadguṇajñaḥ

pratyuttaraṁ praśritamityuvāca||30||

avaimi bhāvaṁ tanaye pitṝṇāṁ

viśeṣato yo mayi bhūmipasya|

jānannapi vyādhijarāvipadbhyo

bhītastvagatyā svajanaṁ tyajāmi||31||

draṣṭuṁ priyaṁ kaḥ svajanaṁ hi necche-

nnānte yadi syātpriyaviprayogaḥ|

yadā tu bhūtvāpi ciraṁ viyoga-

stato guruaṁ snindhamapi tyajāmi||32||

maddhetukaṁ yattu narādhipasya

śokaṁ bhavānāha na tatpriyaṁ me|

yatsvapnabhūteṣu samāgameṣu

saṁtapyate bhāvini viprayoge||33||

evaṁ ca te niścayametu buddhi-

rdṛṣṭvā vicitraṁ jagataḥ pracāram|

saṁtāpaheturna suto na bandhu-

rajñānanaimittika eṣa tāpaḥ||34||

yathādhvagānamiha saṁgatānāṁ

kāle viyogo niyataḥ prajānām|

prājño janaḥ ko tu bhajeta śokaṁ

bandhupratijñātajanairvihīnaḥ||35||

ihaiti hitvā svajanaṁ paratra

pralabhya cehāpi punaḥ prayāti|

gatvāpi tatrāpyaparatra gaccha-

tyevaṁ jane tyāgini ko'nurodhaḥ||36||

yadā ca garbhātprabhṛti pravṛttaḥ

sarvāsvavasthāsu vadhāya mṛtyuḥ|

kasmādakāle vanasaṁśrayaṁ me

putrapriyastatrabhavānavocat||37||

bhavatyakālo viṣayābhipattau

kālastathaivārthavidhau pradiṣṭaḥ|

kālo jagatkarṣati sarvakālā-

nnirvāhake śreyasi nāsti kālaḥ||38||

rājyaṁ mumukṣurmayi yacca rājā

tadapyudāraṁ sadṛśaṁ pituśca|

pratigrahītuṁ mama na kṣamaṁ tu

lobhādapathyānnamivāturasya||39||

kathaṁ nu mohāyatanaṁ nṛpatvaṁ

kṣamaṁ prapattuṁ viduṣā nareṇa|

sodvegatā yatra madaḥ śramaśca

parāpacāreṇa ca dharmapīḍā||40||

jāmbūnadaṁ harmyamiva pradīptaṁ

viṣeṇa saṁyuktamivottamānnam|

grāhākulaṁ cāmbviva sāravindaṁ

rājyaṁ hi ramyaṁ vyasanāśrayaṁ ca||41||

itthaṁ ca rājyaṁ na sukhaṁ na dharmaḥ

pūrve yathā jātaghṛṇā narendrāḥ|

vayaḥprakarṣe'parihāryaduḥkhe

rājyāni muktvā vanameva jagmuḥ||42||

varaṁ hi bhuktāni tṛṇānyaraṇye

toṣaṁ paraṁ ratnamivopagṛhya|

sahoṣitaṁ śrīsulabhairna caiva

doṣairadṛśyairiva kṛṣṇasarpaiḥ||43||

ślādhyaṁ hi rājyāni vihāya rājñāṁ

dharmābhilāṣeṇa vanaṁ praveṣṭum|

bhagnapratijñasya na tūpapannaṁ

vanaṁ parityajya gṛhaṁ praveṣṭum||44||

jātaḥ kule ko hi naraḥ sasattvo

dharmābhilāṣeṇa vanaṁ praviṣṭaḥ|

kāṣāyamutsṛjya vimuktalajjaḥ

puraṁdarasyāpi puraṁ śrayeta||45||

lobhāddhi mohādathavā bhayena

yo vāntamannaṁ punarādadīta|

lobhātsa mohādathavā bhayena

saṁtyajya kāmān punarādadīta||46||

yaśca pradīptāccharaṇātkathaṁci-

nniṣkramya bhūyaḥ praviśettadeva|

gārhasthyamutsṛjya sa dṛṣṭadoṣo

mohena bhūyo'bhilaṣedgrahītum||47||

yā ca śrutirmokṣamavāptavanto

nṛpā gṛhasthā iti naitadasti|

śamapradhānaḥ kva ca mokṣadharmo

daṇḍapradhānaḥ kva ca rājadharmaḥ||48||

śame ratiścecchithilaṁ ca rājyaṁ

rājye matiścecchamaviplavaśca|

śamaśca taikṣṇyaṁ ca hi nopapannaṁ

śītoṣṇayoraikyamivodakāgnyoḥ||49||

tanniścayādvā vasudhādhipāste

rājyāni muktvā śamamāptavantaḥ|

rājyāṅgitā vā nibhṛtendriyatvā-

danaiṣṭhike mokṣakṛtābhimānāḥ||50||

teṣāṁ ca rājye'stu śamo yathāva-

tprāpto vanaṁ nāhamaniścayena|

chittvā hi pāśaṁ gṛhabandhusaṁjñaṁ

muktaḥ punarna pravivikṣurasmi||51||

ityātmavijñānaguṇānurūpaṁ

muktaspṛhaṁ hetumadūrjitaṁ ca|

śrutvā narendrātmajamuktavantaṁ

pratyuttaraṁ mantradharo'pyuvāca||52||

yo niścayo dharmavidhau tavāyaṁ

nāyaṁ na yukto na tu kālayuktaḥ|

śokāya dattvā pitaraṁ vayaḥsthaṁ

syāddharmakāmasya hi te na dharmaḥ||53||

nūnaṁ ca buddhistava nātisūkṣmā

dharmārthakāmeṣvavicakṣaṇā vā|

hetoradṛṣṭasya phalasya yastvaṁ

pratyakṣamartha paribhūya yāsi||54||

punarbhavo'stīti ca kecidāhu-

rnāstīti kecinniyatapratijñāḥ|

evaṁ yadā saṁśayito'yamartha-

stasmātkṣamaṁ bhoktumupasthitā śrīḥ||55||

bhūyaḥ pravṛttiryadi kācidasti

raṁsyāmahe tatra yathopapattau|

atha pravṛttiḥ parato na kāci-

tsiddhau'prayatnājjagato'sya mokṣaḥ||56||

astīti kecitparalokamāhu-

rmokṣasya yogaṁ na tu varṇayanti|

agneryathā hyauṣṇyamapāṁ dravatvaṁ

tadvatpravṛttau prakṛtiṁ vadanti||57||

kecitsvabhāvāditi varṇayanti

śubhāśubhaṁ caiva bhavābhavau ca|

svābhāvikaṁ sarvamidaṁ ca yasmā-

dato'pi mogho bhavati prayatnaḥ||58||

yadindriyāṇāṁ niyataḥ pracāraḥ

priyāpriyatvaṁ viṣayeṣu caiva|

saṁyujyate yajjarayārtibhiśca

kastatra yatno nanu sa svabhāvaḥ||59||

adbhirhutāśaḥ śamamabhyupaiti

tejāṁsi cāpo gamayanti śoṣam|

bhinnāni bhūtāni śarīrasaṁsthā-

nyaikyaṁ ca gatvā jagadudvahanti||60||

yatpāṇipādodarapṛṣṭhamūrdhnā

nirvartate garbhagatasya bhāvaḥ|

yadātmanastasya ca tena yogaḥ

svābhāvikaṁ tatkathayanti tajjñāḥ||61||

kaḥ kaṇṭakasya prakaroti taikṣṇyaṁ

vicitrabhāvaṁ mṛgapakṣiṇāṁ vā|

svabhāvataḥ sarvamidaṁ pravṛttaṁ

na kāmakāro'sti kutaḥ prayatnaḥ||62||

sarga vadantīśvaratastathānye

tatra paryatne puruṣasya ko'rthaḥ|

ya eva heturjagataḥ pravṛttau

heturnivṛttau niyataḥ sa eva||63||

kecidvadantyātmanimittameva

prādurbhavaṁ caiva bhavakṣayaṁ ca|

prādurbhavaṁ tu pravadantyayatnā-

dyatnena mokṣādhigamaṁ bruvanti||64||

naraḥ pitṛṇāmanṛṇaḥ prajābhi-

rvedaiṛṣīṇāṁ kratubhiḥ surāṇām|

utpadyate sārdhamṛṇaistribhistai-

ryasyāsti mokṣaḥ kila tasya mokṣaḥ||65||

ityevametena vidhikrameṇa

mokṣaṁ sayatnasya vadanti tajjñāḥ|

prayatnavanto'pi hi vikrameṇa

mumukṣavaḥ khedamavāpnuvanti||66||

tatsaumya mokṣe yadi bhaktirasti

nyāyena sevasva vidhiṁ yathoktam|

evaṁ bhaviṣyatyupapattirasya

saṁtāpanāśaśca narādhipasya||67||

yā ca pravṛttā tava doṣabuddhi-

stapovanebhyo bhavanaṁ praveṣṭum|

tatrāpi cintā tava tāta mā bhūta

pūrve'pi jagmuḥ svagṛhānvanebhyaḥ||68||

tapovanastho'pi vṛtaḥ prajābhi-

rjagāma rājā puramambarīṣaḥ|

tathā mahīṁ viprakṛtāmanāryai-

stapovanādetya rarakṣa rāmaḥ||69||

tathaiva śālvādhipatirdrumākhyo

vanātsasūranurnagaraṁ viveśa|

brahmārṣibhūtaśca munervasiṣṭhā-

ddadhre śriyaṁ sāṁkṛtirantidevaḥ||70||

evaṁvidhā dharmayaśaḥpradīptā

vanāni hitvā bhavanānyatīyuḥ|

tasmānna doṣo'sti gṛhaṁ prayātuṁ

tapovanāddharmanimittameva ||71||

tato vacastasya niśamya mantriṇaḥ

priyaṁ hitaṁ caiva nṛpasya cakṣuṣaḥ|

anūnamavyastamasaktamadrutaṁ

dhṛtau sthito rājasuto'bravīdvacaḥ||72||

ihāsti nāstīti ya eṣa saṁśayaḥ

parasya vākyairna mamātra niścayaḥ|

avetya tattvaṁ tapasā śamena ca

svayaṁ grahīṣyāmi yadatra niścitam||73||

na me kṣamaṁ saṁśayajaṁ hi darśanaṁ

grahītumavyaktaparasparāhatam|

budhaḥ parapratyayato hi ko vraje-

jjano'ndhakāre'ndha ivāndhadeśikaḥ||74||

adṛṣṭatattvasya sato'pi kiṁ tu me

śubhāśubhe saṁśayitu śubhe matiḥ|

vṛthāpi khedo hi varaṁ śubhātmanaḥ

sukhaṁ na tattve'pi vigarhitātmanaḥ||75||

imaṁ tu dṛṣṭvāgamamavyavasthitaṁ

yaduktamāpttaistadavehi sādhviti|

prahīṇadoṣatvamavehi cāptatāṁ

prahīṇadoṣo hyanṛtaṁ na vakṣyati||76||

gṛhapraveśaṁ prati yacca me bhavā-

nuvāca rāmaprabhṛtīnnidarśanam|

na te pramāṇaṁ na hi dharmaniścayai-

ṣvalaṁ pramāṇāya parikṣatavratāḥ||77||

tadevamapyeva ravirmahī pate-

dapi sthiratvaṁ himavān giristyajet|

adṛṣṭatattvo viṣayonmukhendriyaḥ

śrayeya na tveva gṛhān pṛthagjanaḥ||78||

ahaṁ viśeyaṁ jvalitaṁ hutāśanaṁ

na cākṛtārthaḥ praviśeyamālayam|

iti pratijñāṁ sa cakāra garvito

yatheṣṭamutthāya ca nirmamo yayau||79||

tataḥ sabāṣpau sacivadvijābubhau

niśamya tasya sthirameva niścayam|

viṣaṇṇavaktrāvanugamya duḥkhitau

śanairagatyā purameva jagmatuḥ||80||

tatsnehādatha nṛpateśca bhaktitastau

sāpekṣaṁ pratiyayatuśca tasthatuśca|

durdharṣa ravimiva dīptamātmabhāsā

taṁ draṣṭuṁ na hi pathi śekaturna moktum||81||

tau jñātuṁ paramagatergatiṁ tu tasya

pracchannāṁścarapuruṣāñchucīnvidhāya|

rājānaṁ priyasutalālasaṁ nu gatvā

drakṣyāvaḥ kathamiti jagmatuḥ kathaṁcitu||82||

iti buddhacarite mahākāvye

kumārānveṣaṇoṁ nāma navamaḥ sargaḥ||9||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5479

Links:
[1] http://dsbc.uwest.edu/node/5493