Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 6 abhimukhī nāma ṣaṣṭhī bhūmiḥ

6 abhimukhī nāma ṣaṣṭhī bhūmiḥ

Parallel Devanagari Version: 
६ अभिमुखी नाम षष्ठी भूमिः [1]

6 abhimukhī nāma ṣaṣṭhī bhūmiḥ |

upakramagāthāḥ |

caraṇavara śruṇitvā bhūmiśreṣṭhaṁ vidūnāṁ

gagani sugataputrā harṣitāḥ puṣpavarṣī |

maṇiratana udārā ābhayuktā viśuddhā

abhikira sugatasya sādhviti vyāharantaḥ || 1 ||

maruta śatasahasrā harṣitā antarīkṣe

diviya rucira citrā ratnacūrṇā udārāḥ |

abhikira sugatebhyo gandhamālyānulepān

chatradhvajāpatākāhāracandrārdhahārān || 2 ||

marupati vaśavartī sarvadevagaṇena

upari khaga paṭhitvā megha ratnāmayāni |

abhikiriṣu prasannaḥ pūjanārthaṁ jinasya

sādhu sugataputrā vyāharī hṛṣṭacittāḥ || 3 ||

amaravadhusahasrāṇyantarīkṣe sthitāni

gīta ruta manojñā vādyasaṁgītiyuktā |

sarvarutasvarebhyo eva śabdā ravante

jina kṛtu sumanojñaiḥ kleśatāpasya hantā || 4 ||

śūnya prakṛtiśāntā sarvadharmānimittāḥ

khagapathasamatulyā nirvikalpā viśuddhāḥ |

gatisthitivinirvṛttā niṣprapañcā aśeṣā

tathatasama tathatvāddharmatā nirvikalpā || 5 ||

yaiḥ punaranubuddhāḥ sarvadharmeva teṣāṁ

bhāvi tatha abhāve iñjanā nāsti kācit |

kṛpa karuṇa jage ca mocanārthaṁ prayuktā-

ste hi sugataputrā aurasā dharmajātāḥ || 6 ||

dānacari carante sarva hitvā nimittaṁ

śīlasudhṛtacittāṁ ādiśāntā praśāntāḥ |

jagati kṛta kṣamante akṣayā dharmajñānī

viriyabalaupetāḥ sarvadharmāviviktāḥ || 7 ||

dhyānanayapraviṣṭā jīrṇakleśā viśuddhāḥ

sarvaviditavastū ādiśūnyādhimuktāḥ |

jñānakriyabalāḍhyā nityayuktā jagārthaṁ

te hi sugataputrāḥ śāntapāpā mahātmāḥ || 8 ||

īdṛśā rutasahasra bhaṇitvā

khe sthitāḥ sumadhurā surakanyāḥ |

tūṣṇibhūta jinamīkṣi prasannā

dharmagauravaratā marukanyāḥ || 9 ||

vimukticandra abravīdvajragarbhaṁ viśāradam |

kīdṛśākāraniṣpattiḥ pañcamāyāmanantaram || 10 ||

upasaṁhāragāthāḥ |

paripūrṇamārgacaraṇā vidu pañcamāyāṁ

dharmānimittata alakṣaṇatā ajātā |

anutpāda ādipariśuddhyatiniṣprapañcā

bhāvetva jñānamati ṣaṣṭhi samākramanti || 11 ||

dharmā vivikta apratigraha nirvikalpā

māyāsvabhāva dvayabhāvatu viprayuktā |

anulomayanta avilomanta dharmanetrī

jñānānvitāḥ pravara ṣaṣṭhi samākramanti || 12 ||

tīkṣṇānulomasthita jñānabalopapetāḥ

samudāgamaṁ vibhavu prekṣiṣu sarvaloke |

mohāndhakāraprabhavaṁ jagasaṁbhavātmā

tasyaiva mohavigamena pravṛti nāsti || 13 ||

vicinanti pratyayakṛtiṁ paramārthaśūnyāṁ

kriya hetupratyayasamajña kriyāvirodhau |

yāthāvataḥ karakapetakriyāṁ viditvā

vicinanti saṁskṛta ghanābhrasamaṁ nirīham || 14 ||

satyeṣu'jñānu paramārthatu sā avidyā

karmā ca cetanabalena vibhāgaprāptam |

cittaṁ niśritya sahajaṁ puna nāmarūpam

evaṁmukhā bhavati yāva dukhasya skandhaḥ || 15 ||

te cittamātra ti traidhātukamotaranti

api cā bhavāṅga iti dvādaśa ekacitte |

saṁrāgu jātu api cittu prabhāvitastu

evaṁ ca saṁbhavakṣayaṁ puna cittabhāgam || 16 ||

kāryaṁ avidyadvaya kurvati mohabhāve

mohebhi hetu vahate puna cetanāyāḥ |

evaṁ ca yāva jaradhvaṁsanaskandhabhedam

anu sarva duḥkhaprabhavaṁ kṣayataḥ abhāvaḥ || 17 ||

ucchedu no bhavati pratyayatāmavidyā

nocchedyatāpi kara prahāya saṁnirodham |

moho teṣu ca upādānaṁ kleśavartma

karma bhavaṁ ca api cetana śeṣa duḥkhā || 18 ||

mohaṁ tu āyatana saṁskṛtaduḥkha teṣāṁ

sparśaṁ ca vedana sukhādukhatāya duḥkhā |

śeṣānamaṅganapariṇāmaduḥkhavṛddhiḥ

vyuccheda tasya duḥkhatā na hi ātmamasti || 19 ||

adhveṣu pūrvaṁ tamacetanasaṁskṛtasya

vijñāna vedana vivartati pratyutpannam

aparāntu teṣu prabhavo dukhasaṁbhaveyam

āpekṣa cchedu prasaraṁ ca nirīkṣayantaḥ || 20 ||

mohasya pratyayatu saṁbhavate vibandhā

vinibandhanavyayakṣaye sati pratyayānām |

hetośca mūlaprabhavaṁ na tu hetubhedaṁ

vyuparīkṣate ca jina jñāna svabhāvaśūnyam || 21 ||

anuloma mohaprabhavaṁ ca prabhāvataśca

pratilomahetu kṣayato bhava sarvacchedyam |

gambhīrapratyayatamasya sato'sataśca

vyuparīkṣate daśavidhaṁ aniketabuddhiḥ || 22 ||

saṁdhī bhavāṅgatu tathāpi ca karmasthānam

avibhāgatastrividhu vartmani pūrvataśca |

triyahetu duḥkhavibhavā udaya vyayaṁ ca

abhāvato'kṣayata pratyaya ānulomam || 23 ||

evaṁ pratītyasamutpāda samotaranti

māyopamaṁ vitatha vedakarmāpanītam |

svapnopamaṁ ca tathatā pratibhāsa caiva

bālāna mohana marīcisamasvabhāvam || 24 ||

yā eva bhāvana sa śūnyata paṇḍitānāṁ

rati pratyayāna bhavate idamānimittam |

jānitva jātu vitathaṁ praṇidhātu nāsti

anyatra sattvakṛpayā upapadyanti || 25 ||

evaṁ vimokṣamukha bhāvayi te mahātmā

kṛpabuddhi bhūya tatha buddhaguṇābhilāṣī |

saṁyogasaṁskṛtikṛta vyuparīkṣamāṇo

niyatāśayo bhavati naikaguṇopapetaḥ || 26 ||

pūrṇā sahasra daśa śūnyataye samādhī

tatha ānimittavaradaṁ ca vimokṣa tāyī || 27 ||

pralhādayanti jagadāśaya candraābhā

vahamānu vāta caturo asaṁhāryaprāptā |

atikramya mārapathamābha jinaurasānāṁ

praśamenti kleśaparitāpa dukhārditānām || 28 ||

iha bhūmideśupagatā marutādhipāste

bhontī sunirmita kṛtāvadhimānaghātī |

yaṁ caiva ārabhiṣu jñānapathopapetā

asaṁhārya śrāvakagatī atikrānta dhīrāḥ || 29 ||

ākāṅkṣamāṇu sugatātmaja vīryaprāptāḥ

koṭīśatasahasrapūrṇa samādhi labdhāḥ |

paśyanti ekakṣaṇi buddha daśaddiśāsu

pratapanti sūrya eva madhyagu grīṣmakāle || 30 ||

gambhīra durdṛśā sūkṣma durjñeyā jinaśrāvakaiḥ |

ṣaṣṭhī bhūmirmahātmānāmākhyātā sugatātmajāḥ || 31 ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4011

Links:
[1] http://dsbc.uwest.edu/node/3989