The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
atha caturdaśaḥ paṭalavisaraḥ |
atha khalu bhagavān śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṁ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ ! tvadīyavidyārahasyasādhanopayikasarvamantrāṇāṁ samanujñaḥ tathāgatadharmakośavisṛtadharmameghānupraviṣṭagaganasvabhāvasarvamantrāṇāṁ laukikalokottarāṇāṁ prabhuḥ jyeṣṭhatamaḥ, yathā kumāraḥ sarvasattvānām | tathāgato atra ākhyāyate jyeṣṭhatamaḥ śreṣṭho devamanuṣyāṇāṁ puruṣaṛṣabhaḥ buddho bhagavāṁ | evaṁ hi kumāra ! sarvamantrāṇāmayaṁ vidyārājā agramākhyāyate śreṣṭhatamaḥ pūrvanirdiṣṭaṁ tathāgataiḥ anabhilāpyairgaṅgānadīsikatapuṇyairbuddhiarbhagavadbhiḥ ratnaketostathāgatasya paramahṛdayaṁ paramaguhyaṁ sarvamaṅgalasammatasarvabuddhasaṁstutapraśastaṁ sarvabuddhasattvasamāśvāsakaṁ sarvapāpapraṇāśakaṁ sarvakāmadaṁ sarvāśāparipūrakam | katamaṁ ca tat ||
atrāntare bhagavataḥ śākyamuneḥ ūrṇākośāt sarvabuddhasañcodanī nāma raśmiḥ niścarati sma | yeyaṁ daśadikṣūrdhvamadhaḥ sarvāvantaṁ buddhakṣetrāṇyavabhāsya sarvasattvāṁ manāṁsi cāhlādya upari bhagavataḥ śākyamuniḥ uṣṇīṣā antardhīyate sma ||
uṣṇīṣācca bhagavataḥ samantajvālārcitamūrtiḥ anavalokanīyo sarvasattvaiḥ durdharṣaḥ mahāprabhāvasamudgataḥ prabhāmaṇḍalālaṅkṛtadehaḥ vividhākārarūpī mahācakravartirūpī vidyārājā ekākṣaro nāma niścarati sma | niścarittvā sarvaṁ gaganatalamavabhāsya sarvavidyārājaparivṛtaḥ anekavidyākoṭīnayutaśatasahasrapuraskṛtaḥ pūjyamāno sarvalokottaraiḥ vidyācakravarttirājānaiḥ abhiṣṭūyamāno sarvamantraiḥ prabhāvyamāno sarvabuddhabodhisattvaiḥ daśabhūmipratilabdhaiḥ mahātmabhiḥ sarvagaganatalamāpūrya divyaratnopaśobhitamahāmaṇiratnālaṅkṛtadehaḥ cārurūpī prabhāsvarataraḥ vividharūpanirmāṇakoṭīnayutaśatasahasramutsṛjamānaḥ ekākṣaraṁ śabdamudīrayamānaḥ mahāraśmijālaṁ pramuñcamānaḥ antarikṣe sthito'bhūt bhagavataḥ śākyamunirupariṣṭāt sammukhamavalokayamānaḥ sarvāvantaṁ śuddhāvāsabhavanaṁ mahāparṣanmaṇḍalañcāvabhāsyamānaḥ ||
atha bhagavān śākyamuniḥ ekākṣaraṁ vidyācakravarttinaṁ sarvatathāgatahṛdayaṁ ratnaketurnāma tathāgatasya paramahṛdayaparamaguhyatamaṁ sarvatathāgatairbhagavataḥ ratnaketoḥ sanniviṣṭaṁ sālendrarāja amitābha duḥprasaha sunetra suketu puṣpendra supināntalokamuniḥ kanakādyaistathāgatairbhāṣitaṁ cānubhyamoditaṁ ca sarvaiścātītaiḥ samyak sambuddhaiḥ lapitaṁ cānumanyaṁ ca | katamaṁ ca tat || tadyathā – bhrūṁ|
eṣa sa mañjuśrīḥ paramahṛdayaḥ sarvatathāgatānāṁ asarvaguṇāṁ vidyācakravartinaḥ ekākṣaraṁ nāma mahāpavitram | anena sādhyamānaḥ sarvamantrā siddhyante | tvadīyaṁ ye kumārakalparājavare sarvamantrānukūlaṁ paramarahasya agraḥ samanujñaḥ sarvakarmāvaraṇaviśodhakaḥ avaśyaṁ tāvat sādha + + + + + + + + + + + + + karmāṇi sarvamantreṣu asmiṁ kumāra ! tvadīyakalparāje sarvalaukikalokottarāṇi ca mantratantrāṇi sādhayitavyāni ||
anena kṛtarakṣaḥ, adhṛṣyo bhavati sarvabhūtānāmiti | sarvavighnaiśca laukikalokottarairnābhibhūyata iti ||
samantaratnabhāpite ca bhagavatā śākyamuninā sarvo'pi trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāraṁ prakampitā abhūvaṁ | sarvāṇi ca buddhakṣetrāṇi avabhāsitāni sarvaśca buddhā sannipatitā bhaveyuḥ ||
tasmiṁ parṣanmaṇḍale śuddhāvāsabhavanopaniṣaṇṇa sarve ca bodhisattvā daśabhūmipratilabdhā avaivartikā hyanuttarāyāṁ samyak sambodhau sarvaśrāvakapratyekabuddhāśca sarvasattvā maharddhikā vidyārājaraśmisañcoditā āgaccheyurvaśībhūtāḥ | anye ca sattvā vahavaḥ anantāparyantalokadhātuvyavasthitā narakatiryakapretaduḥkhagatisanniśritāḥ tena mahatā raśmyavabhāsena spṛṣṭā avabhāsitā duḥkhapratiprabuddhavedanāsannasthaḥ sukhahlāditamanasaḥ niyataṁ tridhāyānasanniśritā bhaveyuriti ||
atha bhagavān śākyamuniḥ taṁ mahāparṣanmaṇḍalamalokya mañjuśriyaṁ kumārabhūtamāmantrayate sma ||
śṛṇu mañjuśrīḥ ! imaṁ vidyārājaṁ maharddhikamekavīraṁ sarvakarmikaṁ sarvavidyārājacakravarttinaṁ sarvasattvānāmāśāpāripūrakaṁ sarvakalpavistare tvadīyamantratantrakalpavistarasamanupraviṣṭaṁ sarvamantrāṇāṁ sādhakaḥ sādhāraṇabhūtaṁ maheśākhya mahotsāhasattvasādhakaviśeṣaprajñopāyakauśalasarvabodhimārgasaṁśodhakanirvāṇapratiṣṭhā-panākramaṇabodhimaṇḍaniṣadanākramaṇakuśalasambhārabhūtaṁ asyaivaṁ samāsataḥ kalpavistaraṁ paṭavidhānamaṇḍalaṁ saṁsādhanopayikaṁ pūrvamantracaryānucaritaṁ yatra pratiṣṭhitāḥ sattvāḥ sādhayiṣyanti mahācakravartinaṁ vidyārājaṁ mahadbhūtaṁ sarvamantrāṇāṁ parameśvaraṁ prabhaṅkaraṁ sarvāśāpāripūrakaṁ vināyakaṁ sarvajagaddhitaṁ buddhamiva sākṣāt pratyupasthitaṁ svayambhuvaṁ uttamottiṣṭhamadhyamakanyasasarvakarmikam |
kṣemaṅgamaṁ śivaṁ śāntaṁ sarvapāpapranāśanam |
devānāmapi taṁ devaṁ munīnāṁ munipuṅgavam ||
buddhamādityataṁ baddhaṁ viśuddhaṁ lokaviśrutam |
sarvakarmasvabhāvajñaṁ bhūtakoṭiranāvilam ||
vakṣye kalpavaraṁ tasya śṛṇudhvaṁ bhūtikāṁkṣiṇām |
ādau tāvat paṭo divye vikeśe śleṣavarjite ||
nave śukle viśeṣeṇa sadaśe caivamālikhet |
dvihastamātrapramāṇena hastamātraṁ ca tiryak ||
tathāvidhe śubhe caiva nirmale cārudarśane |
site daumye tathā śukle suvrate picivarjite ||
śaṅkārāpakare śuklaṁ paṭe caiva dukūlake |
ātasye vālkalai caiva śuddhe tantuvivarjite ||
krimānilaasambhūte jantūnāṁ cānupāpane |
akauśeye tathā cānye yatkiñcit sādhuvarṇite ||
tādṛśe ca paṭe śreṣṭhe kuryādālekhyamālayam |
śāstubimbamālikhya prabhāmaṇḍalamālinam ||
hemavarṇaṁ tadālikhya jvālāmālinaṁ vidum |
ekākinaṁ guhyalīnaṁ parvatasthaṁ mahāyasam ||
ratnamālāvanaddhaṁ vai kuryātpaṭṭavitānakam |
upariṣṭādubhau devau dhāryamāṇau nu mālikhet ||
parvatasyopariṣṭā vai kuryād ratnamālakām |
samantataśca vitānasya muktāhārārddhabhūṣitam ||
upariṣṭācchailarājasya sarvamālikhya yatnataḥ |
adhaścaiva tathā śaile mahodadhisamaplutam ||
paṭānte caiva puṣpāṇi samantāccaivamālikhet |
nāgakesarapunnāgavakulaṁ caiva yūthikām ||
mālatīkusumaṁ caiva priyaṅgukurabakaṁ sadā |
indīvaraṁ ca saugandhī puṇḍarīkamataḥparam ||
vividhāni puṣpajātīni tathānyāṁ gandhamāśritām |
eteṣāmeva puṣpāṇi + + + + + + + + + + ||
+ + caiva pūjārthaṁ dadyuḥ śāsturmanoramam |
pūrvanirdiṣṭavidhinā paṭe jyeṣṭhe tathā paṭe ||
sūtraṁ tantuvāyaṁ ca tathā citrakaraṁ matam |
prātihārakapakṣe ca ālikhecchuddhatame'hani ||
tathāpravṛtte ca kāle ca jāpe caiva vidhīyate |
sarvaṁ sarvamevāsya pūrvamuktaṁ samācaret ||
raṅgojjvalaṁ vicitrāḍhyaṁ śāstuviśva samālikhet |
anekākārasampannaṁ karṇikārasamaprabham ||
campakābhāsamābhāsaṁ ālikheddhemavarṇitam |
ebhirākārasampannaṁ muniṁmālikhya ratnajam ||
ratnaketuṁ mahābhāgaṁ śreṣṭhaṁ vai munipuṅgavam |
sarvadharmavaśiprāptaṁ buddharatnaṁ tamālikhet ||
ratnaparvatamāsīnaṁ guhāratnopaśobhitam |
paryaṅkopariviṣṭaṁ tu dattadharmānudeśanam ||
īṣismitamukhaṁ vīraṁ dhyānālambanacetasaḥ |
guhābahiḥ samālikhya adhaścaiva samantataḥ ||
paṭāntakoṇe sanniviṣṭaṁ sādhakaṁ jānukarpūram |
dhūpavyagrakaraṁ caiva īṣitkāyāvanāmitam ||
uttarāsaṅginaṁ kuryād yathāveṣānuliṅginam |
dakṣiṇe bhagavatasyādhaḥ mahodadhitalādapi ||
ālikhennityayuktātmā mantriṇaṁ śreyasārthinam |
etat paṭavidhānaṁ tu kathitaṁ lokapūjitaiḥ ||
maṇḍalaṁ tasya devasya sāmprataṁ tu pravakṣyate |
yuktamantrastadā mantrī tasmin kāle sumantravit ||
kṛtasevaḥ sadāmantre abhyastā jāpasampade |
abhiṣiktastadā mantre kalpe'smin mañjubhāṇite ||
maṇḍalācārasampanne nityaṁ cābhiṣecite |
abhiṣiktaḥ sarvamantrāṇāṁ maṇḍale'smiṁ viśāradaḥ ||
yuktimantaḥ sadā tantre ātmarakṣe hite mataḥ |
sahāyāṁścaiva rakṣaghnaiḥ suparīkṣya mahādyutiḥ ||
ācāryaḥ susaṁrabdhaḥ ārabdhāvratasevinaḥ |
mahāprajño'tha susnigdhaḥ śrīmān kāruṇikaḥ sadā ||
sahāyānāṁ ca sarveṣāṁ tathā lakṣaṇamādiśet |
ekadvau trayo vāpi tathācāṣṭamathāparām ||
kuryācchiṣyāṁ susampannāṁ prabhūtāṁścāpi varjayet |
pūrvadṛṣṭavidhānaṁ tu maṇḍale'smiṁ sadā caret ||
prathamā ye tu nirdiṣṭā maṇḍalā daśavaloditā |
mañjughoṣasya nānyaṁ tu āligve nānyakarmaṇā ||
pramāṇaṁ tu pravakṣyāmi maṇḍalasya mahādyuteḥ |
caturhastaṁ dvihastaṁ vā tathācāṣṭamataḥparām ||
śucau deśe nadīkūle parvatāgre viśeṣataḥ |
pañcaraṅgikacūrṇena pūrvadṛṣṭena karmaṇā ||
caturaśraṁ caturdvāraṁ catustoraṇabhūpitam |
catuḥkoṇaṁ samaṁ divyaṁ divyācārasamaprabham ||
raṅgojjvalaṁ vicitraṁ ca cāruvarṇaṁ suśobhanam |
sasugandhaṁ sarūpaṁ ca susahāyaḥ samārabhet ||
maunī vratasamācāraḥ aṣṭaṅgopasevinaḥ |
akliṣṭaciatto mātrajñaḥ dhārmiko'tha japī sadā ||
apāpakarmasamārabdhaḥ śāntikapauṣṭika |
madhyasthā te tato viśya ālikhet śāstu varṇibhiḥ ||
prathamaṁ sarvaṁ taṁ lekhyaṁ nānāratnavibhūṣitam |
guhāsīnaṁ mahātejaṁ ratnaketuṁ tathāgatam ||
paryaṅkopaviṣṭaṁ tu dharmacakrānuvartakam |
paṭe yathaiva tat sarvaṁ ālikhecchāstupūjitam ||
tripaṅktibhistathā rekhaiḥ mudraiścāpyalaṅkṛtam |
kuryāt sañchāditāṁ sarvāṁ paṅktiścaiva samantataḥ ||
avyastāṁ samastāṁ ca anākulitatadbhatām |
teṣāṁ tu madhye kurvīta cakravartī mahāprabhum ||
uditādityasaṅkāśaṁ kumārākāramarciṣam |
ālikhed yatnamāsthāya mahācakrānuvartinam ||
mahārājasamākāraṁ mukuṭālaṅkārabhūṣitam |
kirīṭinaṁ mahāsattvaṁ sarvālaṅkārabhūṣitam ||
cārupaṭṭārddhasaṁvītaṁ citrapaṭṭanivāsinam |
sragmiṇaṁ saumyavarṇābhaṁ mālyāmbaravibhūṣitam ||
jighranto dakṣiṇenaiva kareṇa vakulamālakam |
īṣismitamukhaṁ devaṁ mahāvīryaṁ prabhaviṣṇuvam ||
surūpaṁ cārurūpaṁ vai bālavṛddhavivarjitam |
vāmahastasadācakraṁ dīptamālina parāmṛṣyantam ||
tadālekhyaṁ arddhaparyaṅka suniviṣṭamarddhena bhujasaṁniśritam |
ālikhed divyavarṇābhaṁ surūpaṁ rūpamāśritam ||
niṣaṇṇaṁ ratnakhaṇḍe'smin sarvatāno mahādyuteḥ |
śreyasaḥ sarvamantrāṇāṁ pravṛtto varadaḥ sadā ||
jvalantaṁ vahnirākāraṁ + + + maṇḍalaśobhinam |
samantajvālāmālopajya jvalate vāyumīritaḥ ||
evaṁ mantraprayogaistu jvālyante mānuṣaṁ bhuvi |
tathāvidhaṁ mahāvīryaṁ sarvamantraprasādhakam ||
paśyed yo hi sa dharmātmā mucyate sarvakilviṣāt |
pañcānantaryakārīpi duḥśīlo mandamedhasaḥ |
sarvapāpapraśāntā vai mucyate darśanād vibhoḥ |
maṇḍalaṁ dṛṣṭamātraṁ tu devadevasya cakriṇe ||
tatkṣaṇā mucyate pāpā ye'nye parikīrtitāḥ |
tataḥ pūrvadvāraṁ saṁśodhya mantreṇaiva samaṁ vibhoḥ ||
parikṣiptaṁ toraṇaiḥ sarvaṁ kadalyābhiścopaśobhitam |
parisphuṭaṁ maṇḍalaṁ kṛtvā aśeṣaṁ cārurūpiṇam ||
baliṁ dhūpaṁ pradīpaṁ ca gandhamālyaṁ sadāśubham |
pūrveṇaiva vidhānena kuryāt sarvamādarāt ||
madhyasthaṁ pūrṇakumbhaṁ tu cakriṇasyāgrato nyaset |
tatkumbhaṁ vijayetvākhyā mantrajñastaṁ na cālayet ||
tathāgnikuṇḍaṁ pūrvaṁ tu vidhidṛṣṭena karmaṇā |
homakarmasamārambho vibhumantreṇa nānya vai ||
homaṁ cāṣṭasahasraṁ tu khadirendhanavahninā |
pālāśaṁ cāpi śrīkaṇṭhaṁ bilvodumvaracākṣakam ||
apāmārgaṁ tathā juhuyāt sarvakarmeṣu yatnataḥ |
tilaṁ vā ājyasaṁpṛktaṁ dagdhagandhasamaplutam ||
juhuyāt sarvakarmeṣu sahasraṁ sāṣṭakaṁ sadā |
trisandhyaṁ pūrvanirdiṣṭaṁ snānaṁ celāvadhāraṇam ||
triśūlaṁ śubhanakṣatraṁ kathitaṁ ca manīṣibhiḥ |
pūrvanirdiṣṭakarmāṇi jāpaṁ homaṁ tathāparam ||
kuryānmantrayuktena cakravartikulena vā |
ekākṣareṇeva sarvāṇi kuryāt sarvakarmasu ||
mahāprabhāvārthayukto'sau ekavīra sadāparam |
ācaret sarvamantrāṇāṁ kalpaṁ teṣu sadā japī ||
siddhyante sarvakalpāni laukikā lokasammatā |
lokottarāśca mahāvīryā vidyārājāśca mahātapāḥ ||
siddhyante sarvamantrā vai asmin kalpe tu tānyataḥ |
munibhiḥ kathitaṁ ye vai mantraṁ tathā daśabalātmajaiḥ ||
śakrādyairlokapālaistu viṣṇurīśānabrahmaṇaiḥ |
candrasūryaistathānyairvā yakṣendrairākṣasaistathā ||
mahoragaiḥ kinnaraiścāpi tathā ṛṣivarairbhuvi |
garuḍairmātarairlokaiḥ tathānyaiḥ sattvasaṁjñibhiḥ ||
bhāṣitā ye tu mantrā vai siddhiṁ gacchanti te iha |
ākṛṣṭāḥ sarvamantrāṇāṁ praṇetā sarvakarmaṇām ||
vaśitā sarvamantrāṇāṁ praṇetā sarvakarmaṇām |
vaśitā sarvabhūtānāṁ tantramantrasavistarām ||
eṣa ekākṣaro mantraḥ karoti sarvamantriṇām |
saphalaṁ japtamātrastu ākṛṣṭā sarvadevatām ||
vaśitā sarvakalpānāṁścamī ekākṣaro mahām |
karoti vividhākārāṁ vicitrāṁ sādhuvarṇitām ||
laukikāṁ lokamantrā tu sādhayetsamyak prayojitaḥ |
parisphuṭaṁ tu paṭaṁ kṛtvā aśeṣaṁ cārudarśanam ||
śucau deśe nadīkūle parvatāgre ca taṁ nyaset |
pūrvakarmaprayogeṇa kuryāt paścānmukhaṁ sadā ||
sādhakaḥ prāṅmukho bhūtvā vidhidṛṣṭena karmaṇā |
darbhaviṇḍopaviṣṭastu kuryājjapamanākulam ||
noccaśabdo na mṛduḥ nāpi cittaparasya tu |
dūṣayaṁ sarvabhūtānāṁ kṣiprasiddhirbhavediha ||
maitracittaḥ sadā loke duḥkhitāṁ kṛpaṇāṁ sadā |
anāthāṁ dīnamanasāṁ vyasanārttāṁ sudurbalām ||
patitāṁ saṁsāraghore'smiṁ kṛpāviṣṭo'tha siddhyati |
paṭasyāgrata yatnena mahāpūjāṁ nyaset sadā ||
mānasī mānuṣīṁścāpi divyāṁ hṛdayamudbhavām |
cintayet kuryādvāpi jinendraviśvapaṭasya tu ||
tatraivāgnikuṇḍaṁ kuryā tattvavidhānataḥ |
susamṛddhaṁ sādhako hyagni juhuyāttatra māhutiḥ ||
śvetacandanakarpūraṁ kuṅkumaṁ miśrapūjitaḥ |
śatāṣṭaṁ āhutiṁ juhvaṁ ṣaḍbhau dīptitumantravitu ||
khadire plakṣyanyagrodhe pālāśe cāpi nityataḥ |
eṣā samudbhave kāṣṭhe jvālayed vahnimūrjitaḥ ||
eṣāmabhāve kāṣṭhānāmanyaṁ kāṣṭhaṁ samāharet |
picumardaṁ kadvamamlaṁ ca tathaiva madanodbhavam ||
sarvakaṇṭakinaḥ varjyāḥ pāpakarmeṣu kīrttitāḥ |
ekākṣareṇaiva mantreṇa kuryācchāntikapauṣṭikam ||
āśu siddhirbhavet tasya pāpaṁ karma samācaret |
sarvamantradharā hyatra sakarmā kalpavistarā ||
prayoktavyā nirvikalpena siddhiṁ gacchanti te sadā |
ākṛṣyante tadā mantrā varadā caiva bhavanti ha ||
palāśodumbarasamidhānāṁ plakṣanyagrodha eva vā |
ghṛtāktānāṁ dadhnasaṁyuktāṁ madhvopetāṁ samāhitām ||
juhuyāt sarvato mantrī rājyakāmo mahītale |
devīṁ rājyamākāṁkṣaṁ juhuyāt kuṅkumacandanam ||
vidyādharāṇāṁ devānāṁ adhipatyamakāṁkṣayam |
juhuyāt padmalakṣāṇi ṣaṭtriṁśat sakesarām ||
homānte vai tatra kurvīta arghyaṁ śāstunivedanam |
samantā jvalate tatra paṭaśreṣṭho jināṅkitaḥ ||
taṁ ca spṛṣṭamātraṁ tu utpated brahmamālayam |
akaniṣṭhā yāvadevāstu yāvāccāpātālasañcayam ||
atrāntare sarvasiddhānāṁ rājāsau bhavate sadā |
vidrāpayati bhūtāni mahāvīryo dṛḍhavrataḥ ||
kramaḥ vidyādharāṇāṁ sadā rājā bhavitā karmasādhane |
punaśca kalpamātraṁ tu sa jīved dīrghamadhvanam ||
cyutastasmiṁ mahākāle niyato bodhiparāyaṇaḥ |
aparaṁ karmanityeṣa kathitaṁ saṁkṣepavistaram ||
śvetapadmāṁ samāhṛtya śvetacandanasaṁyutām |
juhuyācchatalakṣāṇi ratnaketuṁ sa paśyati ||
dṛṣṭvā taṁ jinaṁ śreṣṭhaṁ pañcābhijño bhavet tadā |
mahākalpaṁ ciraṁ jīved buddhasyānucaro bhavet ||
paśyate ca tadā buddhāṁ anantāṁ diśi saṁsthitām |
teṣāṁ pūjayennityaṁ tayaireva ca saṁvaset ||
ratnāvatī nāma dhātvaika yatrāsau bhagavāṁ vaset |
muniḥ śreṣṭho varaḥ agro ratnaketustathāgataḥ ||
tatrāsau vasate nityaṁ mantrapūto na saṁśayaḥ |
aparaṁ karmamiṣṭaṁ ca kathitaṁ hyagrapudgalaiḥ ||
nāgakesarakarpūraṁ candanaṁ kuṅkumaṁ samam |
ekīkṛtya tadā mantrī juhuyāllakṣāṣṭasaptati ||
homāvasāne tadā deva āyātīha sacakriṇaḥ |
tuṣṭo varado nityaṁ mūrdhni spṛśati sādhakam ||
spṛṣṭamātrastadā mantrī saptabhūmyādhipo bhavet |
jinānāmaurasaḥ putro bodhisattvaḥ sa ucyate ||
niyataṁ bodhiniṣṭastu vyākṛto'sau bhaviṣyati |
tataḥ prabhṛti yatkiñcid jñānaṁ jñeyaṁ jinātmajam ||
jānāmi sarvamantrāṇāṁ gatimāhātmamūrjitam |
pañcābhijño bhavet tasmin dṛṣṭamātreṇa mantrarāṭ ||
karoti vividhākārāmātmabhāvaṁ sadā yadā |
sarvākāravaropetāṁ pūjākarmi sadā rataḥ ||
bhavate tatkṣaṇādeva udyukto bodhikarmaṇi |
kṣaṇamātre tadā lokāṁ buddhakṣelāṁ sa gacchati ||
lokadhātusahasrāṇi aṇḍā hiṇḍanti sarvataḥ |
buddhānāṁ bodhisattvānāṁ paśyante caritāṁ tadā ||
dharmaṁ śṛṇoti tatteṣāṁ pūjāṁ karme samudyataḥ |
aparaṁ karmamastīha cakravartijinodbhave ||
pradīpalakṣaṇaṁ dadyācchucivartirghṛtaḥ same |
sauvarṇe bhājane raupye tāmre mṛttikame'pi vā ||
te tu prajvalite dīpe puruṣairlakṣapramāṇibhiḥ |
gaṇamātrasaṁnyaste śatasāhasranāvikaiḥ ||
strīvarjaiḥ puruṣaiścāpi pradīpahastaiḥ samantataḥ |
paṭaṁ śāstu vimvākhye dadyāt pūjā ca karmaṇi ||
samaṁ sarvapravṛttāstu mantre kaikasamantrite |
dadyācchāstuno mantraistatkṣaṇāt siddhimādiśet ||
samantād garjitanirghoṣaṁ dundubhīnāṁ ca niḥsvanam |
devasaṅghā hyanekā vai sādhukāraṁ pramuñcayet ||
buddhā bodhisattvāśca gaganasthaṁ tasthure tadā |
sādhu sādhu tvayā prājña ! sukṛtaṁ karma kāritam ||
na paśyasi punarduḥkhaṁ saṁsārārṇavasaṁplutam |
kṣeme śive ca nirvāṇe abhaye buddhatvamāśritaḥ ||
mārge śubhe ca vimale aṣṭāṅge sādhuceṣṭite |
prapannastvaṁ mantrarūpeṇam cakrimekākṣarākṣite ||
aparaṁ karmamevāsti uttamāṁ gatiniśritaḥ |
mahāprabhāvārthavijñātaṁ sarvabuddhaiḥ samprakāśitam ||
gṛhya nimbamayaṁ kāṣṭhaṁ kuryād vajraṁ triśūcikam |
ubhayāgraṁ madhyapārśvaṁ tu kuryāt kuliśasambhavam ||
mantrapūtaṁ tataḥ kṛtvā paṭasyāgrataḥ kanyase |
parāmṛśya tato mantrī japenmantrāṁ samāhitaḥ ||
lakṣaṣoḍaśakāṣṭhaṁ ca samāpte siddhiriṣyate |
ekajvālī tato vajraḥ samantāt prajvalate hi saḥ ||
ujjahāra tato'cintyamūrdhvasaṁkramate hi saḥ |
brahmalokaṁ tato yāti anyāṁ vā devasammitim ||
ākāśena tato gacche sarvasiddheṣu agraṇīḥ |
kurute ādhipatyaṁ vai siddhavidyādharādiṣu ||
cakravarttistato rājā bhavate devasannidhau |
karoti vividhākāraṁ ātmabhāvaviceṣṭitam ||
daśa cāntarakalpāni ciraṁ tiṣṭhanna cālayet |
saukhyabhāgī sadā pūjyaḥ surūpo rūpavāṁ sadā ||
bodhicitto samācāro janmaduḥkhavivarjitaḥ |
bhavate surasiddhastu sarvapāpavivarjitaḥ ||
cyutastasmād bhavenmartyo bahusaukhyaparāyaṇaḥ |
gatiṁ sarvāṁ vicerusthaḥ bhavate bodhiparāyaṇaḥ ||
anantā vividhā karmā bahulokārthapūjitam |
paṭhyante mantrarāje'smiṁ sakalpākalpavistarāt ||
bhaumyādhipatyaṁ śakratvaṁ cakravartitvaṁ ca vā punaḥ |
vidyādharāṇāṁ tathā devāṁ kurute cādhiceṣṭitam ||
anekākārarūpaṁ vā + + + yadihocyate |
sarvasiddhimavāpnoti suprayuktastu mantriṇā ||
rātrau paryaṅkamāruhya + + acintyaṁ japato vratī |
prabhāte siddhimāyāti pañcābhijño bhavejjapī ||
śmaśāne śavamākramya niścalo taṁ japed vratī |
ekākṣaraṁ mahārthaṁ tu prabhāte siddhimiṣyate ||
śmaśānastho yadi yapyeta vidyārājamaharddhikaḥ |
ṣaṇmāsaiḥ siddhimāyāti yatheṣṭaṁ kurute phalam ||
yatra vā tatra vā sthāne japyamāno maharddhikaḥ |
tatrasthaḥ sidhimāyāti suprayuktastu mantribhiḥ ||
sitaṁ chatraṁ tathā khaḍgaṁ maṇipādukakuṇḍalam |
hārakeyūra paṭakaṁ + + + cāṅgulīyakam ||
kaṭisūtraṁ tathā vastraṁ daṇḍakāṣṭhakamaṇḍalum |
yajñopavītamuṣṇīṣaṁ kavacaṁ cāpi carmiṇam ||
ajinaṁ kamalaṁ caiva akṣasūtraṁ ca pāduke |
sarve te bhūṣaṇāśreṣṭhā loke'smiṁ samatāvubhau ||
surairmartyaistathā cānyaiḥ + + + bhūṣaṇāni ha |
sarve siddhimāyānti paṭasyāgrata jāpine ||
sarvadravyaṁ tathā dhātuṁ bhūṣaṇaṁ maṇayo'pi ca |
anekapraharaṇāḥ sarve vinyastā paṭamagrate ||
sakṛjjaptātha saṁśuddhā lakṣamaṣṭau bhimantritā |
jvalate sarvasaṁyuktā uttiṣṭhe spṛśanājjapī ||
sattvaprakṛtayo vāpi vividhākārarūpiṇaḥ |
bhūṣaṇāḥ praharaṇāścāpi mṛnmayā vā svabhāvikā ||
surūpaceṣṭaprakṛtayaḥ nānāpakṣigaṇādapi |
sarvabhūtāstu ye khyātā kṛtrimā vā hyakṛtrimā ||
sattvasaṁjñātha niḥsaṁjñā siddhyante mantrapūjitā |
vividhadravyavinyastā vividhā dhātukāritā ||
+ + + + + + + vāpi gatiyonisupūjitā |
vinyastā paṭamagre'smiṁ pūrvadṛṣṭavidhānataḥ ||
āmṛṣya taṁ japenmantrī ṣaḍ lakṣāṇi ca sapta ca |
japānte jvalite teṣu siddhiṁ prāpnoti puṣkalām ||
spṛṣṭamātreṣu tatteṣāṁ utpatettu caturdiśam |
ciraṁ jīvecciraṁ saukhyaṁ prāpnotīha divaukasām ||
yathā yathā prayujyete vidyārājamaharddhikaḥ |
tathā tathā ca tuṣyeta varado ca bhavet sadā ||
anyakarmapravṛttāstu karmabhiḥ kalpavistaraiḥ |
taireva siddhyante kṣipraṁ vidyārājamaharddhikaḥ ||
śucinā śucicittena śucikarmasadārataḥ |
śucau deśe'tha mantrajñaḥ śucisiddhi samṛcchati ||
tatkarma tatphalaṁ vindyādadhikādadhikaṁ bhavet |
madhye madhyamakarme tu kanyasaṁ tu mataḥ param ||
karmā prabhūtamartha datvā karoti bhūtaceṣṭitam |
asādhitaḥ karmasiddhistu phalaṁ dadyālpamātrakam ||
nityaṁ ca jāpamātreṇa mahābhogo'tha mahābalaḥ |
rājñā priyatvamantritvaṁ karoti japinaḥ sadā ||
pāpaṁ praṇaśyate tasya sakṛjjaptastu mantrarāṭ |
dvijaptaḥ saptajapto vā ātmarakṣā bhavenmahāṁ ||
sahāyānāṁ sarvato rakṣā aṣṭajaptaḥ karoti saḥ |
vastrāṇāmabhimantrīta ubhau mantrī tadā punaḥ ||
mucyate sarvarogāṇāṁ ubhau vastrābhimantritau |
sparśanaṁ teṣu mantreṣu jvaraṁ naśyati dehinām ||
sukhaṁ cābhimantritaḥ akṣṇī vā cāpi yatnataḥ |
kruddhasya naśyate kruddho dṛṣṭamātrastu mantribhiḥ ||
ye ca bhūtagaṇā duṣṭā hiṁsakā pāpakarmiṇaḥ |
mukhaṁ teṣu nirīkṣeta triṁśajjaptena mantrarāṭ ||
hastaṁ cābhimantrīta svakaṁ caiva punaḥ punaḥ |
teṣāṁ prahāramāvarjyāmucyate sarvadehinām ||
bālānāṁ nityakurvīta snapanaṁ pānabhojanam |
ṣaṣṭijaptavare mantre utkṛṣṭe devapūjite ||
tyajante sarvaduṣṭāstu kravyādā mātarā grahāḥ |
mantrabhītāstu naśyante tyajante bāliśān sadā ||
evaṁprakārānyanekāni karmāṁ caiva mahītale |
mānuṣāṇāṁ tathā cakre kṣipraṁ caiva sadā nyaset ||
sarisṛtā ye tu bhūtā vai vividhā sthāvarajaṅgamāḥ |
saviṣā nirviṣāścaiva naśyante mantradīritā ||
ye kecid vividhā duḥkhā yā kācit sattvavedanā |
vinyastā mantrarājena śāntimāśu prayacchati ||
vividhāyāsaduḥkhāni mahāmāryopusargiṇaḥ |
naśyante kṣipramevaṁ tu mantrajaptena ṣaṭchatam ||
kuryāddhomakarmāṇi madhvamadhvājyamiśritam |
nīlotpalaṁ sugandhaṁ vai sahasraṁ cāṣṭa pūjitam ||
śāntiṁ tilena bhūtāni prajagmuḥ svasthatāṁ janaḥ |
evaṁprakārānyanekāni bahukalpasamudbhavām ||
sarvāṁ karoti kṣipraṁ vai suprayuktastu mantribhiḥ |
japamātreṇa kurvīta arīṇāṁ krodhanāśanam ||
anekamantrārthayuktānāṁ kalpānāṁ bahuvistarām |
vidhidṛṣṭā bhavet teṣāṁ teṣu siddhirihocyate ||
avaśyaṁ kṣudrakarmāṇi mantrajapto karoti ha |
sarvānyeva tu japtena kṣipramarthakaraḥ sadā ||
vaśyārthaṁ sarvabhūtānāṁ trisandhyaṁ japamiṣyate |
homakarmaṁ ca kurvīta mālatyāḥ kusumaiḥ sadā ||
śvetacandanakarpūrakuṅkumācca vidhīyate |
varajāpine mantraḥ saphalāṁ kurute sadā ||
manīṣitānsādhayedarthā nityahomena jāpinam |
karpūrādibhi yuktaistu nityahomaṁ prakalpitam ||
sādhayed vividhāṁ karmāṁ yatheṣṭaparikalpitām |
alpādalpataraṁ karma prabhūtā bhūtimudbhavam ||
madhye madhyakarmāṇi sadā siddhirudāhṛtā |
tasmāt sarveṣu karmeṣu kuryāddhomaṁ viśeṣataḥ || iti ||
bodhisattvapiṭakāvataṁsakānmahāyānavaipulyasūtrāt āryamañjuśriyamūlakalpāt caturdaśamaḥ cakravarttipaṭalavidhānamaṇḍalasādhanopayikavisaraḥ parisamāpta iti ||
Links:
[1] http://dsbc.uwest.edu/node/4665