The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
atha catvāriṁśaḥ paṭalavisaraḥ |
athakhalu bhagavāṁ śākyamuniḥ śuddhāvāsabhavanamavalokya mañjuśriyaṁ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ ! tvadīye mahākalparāje paṭalavisare dhyānaje'nāśrave paramaśivaśāntībhūte atyantabhūtakoṭidharmadhātupraviṣṭe sarvatathāgatadharmanetrīmanugate paramanirvāṇamārgāṁ sānupraviṣṭe āryapathakṣemaśāntībhūte mahādharmanairātmyaśūnyatāsvabhāvamanupraviṣṭe sarvalaukikalokottaratattvāvatāradhyānānugatamanupraviṣṭe sarvamantracaryāsādhanavidhisamāsakrīḍānāṭakabālacaryāvisphūryānānugatasantoṣaṇasattvacaryānugataiḥ | katamaṁ ca tat ||
śṛṇu tvaṁ mañjurava ! thrīmāṁ sarvasattvānuvartanam |
dhyānaṁ sarvajñato jñeyaṁ sarvamantrārthasādhanam ||
pūraṇaṁ sarvamantrāṇāṁ śodhanaṁ pāpakarmiṇām |
yaṁ dhyātvā ca janāḥ sarve siddhiṁ prāpsyantyanāṁvilām ||
sarvākāravaropetāṁ dhyānasaukhyamacintitām |
bodhitvaṁ trividhaṁ prāpya uttamādhamamadhyamāḥ ||
atulāṁ mantrasiddhiṁ ca astuvanti janā bhavet |
sarvārthasādhanaṁ loke yaśaḥkīrttisukhodayam ||
dīrghāyuṣkatāṁ loke'smiṁ devānāṁ ca mahadgatim |
sarvāśāvāptitāṁ kṣipraṁ prāpnuvanti na saṁśayaḥ ||
dviprapañcānuttarāṁ bodhiṁ lapsyate dhyānacintakāḥ |
sarvasattvāhitahyagraṁ sarvamantreṣu kīrtyate ||
smaraṇādeva mantreṣu sarvatantreṣu ca punaḥ |
siddhayaḥ siddhihetūnāṁ kṣipramāśānibandhanam ||
āśāsyaṁ bhuvi tāṁ martyā punargacchanti devatā |
ājahāra puraṁ divyaṁ devatāmandireṣviha ||
tiṣṭhante mantrarāṭ sarve tanmukhāpidhyāyine |
āgatya ca punaḥ sarvaṁ devatāmantrarūpiṇām ||
kathayanti yathātathyaṁ śubhāśubhaphalodbhavam |
vācāṁ prabuddhaḥ svapne pratyakṣaṁ vātha jāpine ||
śubhodayaṁ phalaṁ karma pratyakṣaṁ vāpi devatām |
paśyante svapnagatāḥ sarve mantriṇā vāpi tadantare ||
itarāṁ cāpi na paśyante jāpino mantralaukikā |
dhyānena pāpaṁ kṣīyeta jape cāpi supuṣkale ||
sidhyante mantrarāṭ sarve acirāt tasya mantriṇaḥ |
prabhāvā dhyānayogasya acintyādbhutaceṣṭitā ||
evamuktastu dhīreṇa śākyasiṁhena tāpinā |
bhūnmañjuravastūṣṇīṁ śuddhāvāsapure tadā ||
sarve devagaṇā mukhyā tridhā dhātusamāśritā |
amucad vākyavaraṁ śuddhaṁ sarvamantreśvaraṁ gurum ||
sādhu sādhu mahāvīra ! sādhu dharmeśvaro vibhoḥ |
yastvaṁ hi sarvasattvānāṁ hitārthaṁ mantrajāpinām ||
dhyānāṁ ca tattvanirdiṣṭaṁ pūrvanirdiṣṭatāmiti |
idānīṁ tu mahāvīra + + + + + + + + + + + + ||
evamuktāḥ surāḥ sa + agrā hyagratame hitāḥ |
tūṣṇīmbhūtāstatastasmin śuddhāvāsapure pure ||
ityuvāca mahādhīro munistejo + + + + + |
śubhayā vācāyā divyāṁ lokatattvārthadarśanam ||
kathayāmāsa sambuddhaḥ madhurākṣaraghoṣajam |
śṛṇotha bhūtagaṇāḥ sarve sthitā trividhālayā ||
dhyānaṁ ca bhavanirdeśaṁ kathyantaḥ samāhitāḥ |
anekārthamanānātvaṁ nairātmyaṁ tattvadarśanam ||
sarvamantrārtharidhiṁsārthaṁ vividhārthaṁ tu laukike |
sarvadharmeśvarā loke yenāyānti sucintitā ||
kṣipraṁ ca jāpināṁ sarve āśu mantrārthasiddhaye |
ādau dhyāyīta mahāvīraṁ ratnaketuṁ tathāgatam ||
ratnaśailaniṣaṇṇaṁ tu guhāyāṁ ratnajodyate |
padmarāgamayaṁ divyaṁ mahāpadmaṁ mahonnatam ||
bhagavāṁ tatra niṣaṇṇasthaṁ paryaṅke dharmadeśitam |
dhyāyantaṁ mahāvīraṁ padmasambhavameva tu ||
padmottaraṁ ca sambuddhaṁ padmābhaṁ caiva buddhimām |
dhyāyīta munivarāṁ pañca ratnābhaṁ ca tathāgatam ||
samataḥ supratiṣṭhitā jñeyā guheṣveva pañcasu |
sarvāṁ śailamayāṁ sādri padmarāgamayaṁ kvacit ||
bhinnendranīlamābhāsaṁ kvacit sphaṭikasannibham |
ucchrayaṁ marakatābhāsaṁ pramāṇaṁ cāpi śatāṣṭakam ||
yojanānāṁ sahasraṁ tu lakṣaṣoḍaśavistaram |
upariṣṭāttu sambuddhā aparyantā narottamā ||
ityūrdhvamadhaḥ sarvadigvidiśaścāpi sarvato |
prāptaṁ munivaraiḥ sarvaṁ sambuddhairdvipadottamaiḥ ||
candrābhāsaṁ ca nirbhāsaiḥ śvetapuṇḍarikāsanaiḥ |
haṁsagokṣīranirbhāsaiḥ śaṅkhakundenduhimaprabhaiḥ ||
sambuddhaiḥ sarvamidaṁ vyāptaṁ ityūrdhvamadhassaptatiryakam |
sadvyomni puṣpavarṣādyaiḥ suramukhyaiḥ samantataḥ ||
adṛśyakāyasārūpyaiḥ upariṣṭāt khasamāgataiḥ |
adhaścātmānaṁ sadā cintet paryaṅkenopaviṣṭakam ||
padmapatre sthitaṁ mukhyaṁ śarīraṁ cāpi nirmalam |
abhiṣiñcantaṁ sadāpaśyantaṁ toyadhārābhiḥ sarvataḥ ||
asaṅkhyeyairmunimunimukhyaiḥ sambuddhaiḥ dvipadottamaiḥ |
prasṛtairdakṣiṇāgrakaraiḥ samantādaṅgulibhiḥ sadā ||
śuklatoyā bahubhiḥ bahudhārābhirūrdhvataḥ |
samantāt sarvataścaiva mūrtti cātmāna eva tu ||
aṣṭāṅgasaliladhārābhiḥ sugandhairlayaśītalaiḥ |
acchairanāvilaiścaiva sarvavyādhiharaistathā ||
jarāmṛtyuvināśinyaiḥ bhinnasphaṭikasannibhaiḥ |
tādṛśaistoyadhārābhiḥ ātmānaṁ cāpi cintayet ||
abhiṣiñcyātmato cintyā taiścāpyāyitamānasaḥ |
samantād vāridhārābhistato dhyāyī sukhī bhavet ||
santuṣṭamānaso dhīmāṁ paśyed jñānaṁ tadāsanam |
citte samādhitāṁ lipsye pañcābhijñāsu cintyadhīḥ ||
evaṁ yuktaḥ sadā yogī paśyed dharmāṁ tadā svayam |
divyaṁ śrotraṁ tathā jñānaṁ pūrvajātimanusmaram ||
ṛddhivikrīḍitaṁ jyotirdivyaṁ cakṣuranāvṛtam |
paracittagattiṁ cintāṁ sarvasattvāśrayaṁ tam ||
sarvaṁ jñāsyati yogīśo tadā yukteḥ samāhitaḥ |
anivarttyaḥ sadā bodho anuttarāyāṁ na saṁśayaḥ ||
buddhabhūmigatāṁ dharmāṁ prathamāyāmavikalpataḥ |
prāpsyate'sau sadā jāpī anivartyo'mṛte pade ||
anābhogenaiva samyaṅmantrāḥ sidhyanti sarvataḥ |
ye ca lokottarāḥ sarve abhimukhyaiḥ prabhāṣitāḥ ||
bodhisattvaistu sarvatra abjā vajrodbhavāśca ye |
laukikā ye ca mantrā vai brahmarudrendrabhāṣitā ||
yakṣamukhyagaṇaiḥ sarvaiḥ |
mātṛbhūtagrahagaṇaiḥ yakṣarākṣasakinnaraiḥ ||
devairnāgagaruḍaiśca siddhavidyādharaistadā |
kūśmāṇḍairvyantaraiścāpi kaśmalaiḥ piśitāśanaiḥ ||
paraprāṇaharaiścāpi rākṣasaiḥ pretaduḥsvapaiḥ |
piśācaiḥ bhṛtayakṣaiśca anekākārajātijaiḥ ||
ye mantrā bhāṣitā loke + + + + + |
te tasya yogino yānti īṣad bodhāya bodhitā ||
kṣipraṁ siddhitāṁ yānti mantrā sarvārthasādhakāḥ |
vacanaṁ tasya vai mantraḥ kṣipraṁ tattvārthadarśine ||
ṛṣayo ye ca vai devāḥ mānuṣodbhavāḥ |
prasahya vṛttā mukhyāśca strīpuṁsāścāpuṁsakāḥ ||
sarve maharddhikāścāpi uttamādhamamadhyamāḥ |
sarve laukikā cāpi ye mantrā lokapūjitā ||
taiścāpyatha manaiśca mantraiścāpi mantrajāḥ |
bhāṣitā munimukhyaiśca sarve siddhyanti yogine ||
tantramantragatāścāpi oṣadhyo maṇibhūṣaṇāḥ |
sarve mantravarā tasya uttamādhamamadhyamāḥ ||
sarvāśāvāptaye vāpi akṣare kṣarate yadā |
siddhyate tasya baiṁ yuktasya mantriṇe evaṁ yuktasya mantriṇe ||
evamuktasya mantrasya dhīmantasya viśeṣataḥ |
prathamaṁ cihnaliṅgastu mantrāṇāṁ siddhihetavaḥ ||
śarīraṁ jāyate śreṣṭhaṁ padmābhāsaṁ sukhodayam |
gātrasya śaityatā cāpi candanendīvaragandhitā ||
karpūrāgarusaugandhyaṁ padmakiñjalkavarṇataḥ |
vaktrād romakūpebhyaḥ gandho vānti sacāmpakam ||
jātīyūthikapunnāgaṁ nāgakesaravakulam |
dhānuṣkārī sasaugandhī jātimallikakolajam ||
vividhāṁ dhūpamukhyā vā vividhā puṣpajātayaḥ |
vividhā gandhamukhyāśca vividhā dravyajātayaḥ ||
vividhā sarvagatā gandhāḥ śubhakarmasamocitāḥ |
teṣāṁ gandhavaraṁ hṛdyaṁ abhibhūyobhipravartate ||
divyaṁ māndāravaṁ gandhaṁ sakiñjalkaṁ sakokaṇam |
sakastūryakaṁ loke abhibhūyaṁ tāṁ pravāyate ||
tataścihnamimāṁ jñātvā gātre vai cāpi śaityatām |
cittaikāgratāṁ caivaṁ mukhaṁ caiva vivekajam ||
prathamaṁ dhyānajaṁ caivaṁ cittaṁ jñātvā tu tīritam |
sukhaduḥkhamupekṣāya nirvṛte cāpi virāgatām ||
upekṣaṁ smṛtipariśuddhiṁ dvitīye prerayate jāpī |
tṛtīyaṁ cittato dhyānaṁ caturthaṁ aśrayato vratī ||
yathā munivaroddiṣṭaṁ dhyānaṁ sarvato śubham |
tathā mantragato jāpī dhyāyedekāgramanomayam ||
ye nirdiṣṭādyābuddhaistu vartamānamanāgataiḥ |
sambuddhaiḥ śrāvakaiścāpi sūtrāntāścāpi kīrtitāḥ ||
teṣu yogeṣu mantrajñāḥ anupūrvyā dhyānamācaret |
nirvarttyaṁ śrāvakī bodhi pratyekajinamudbhavām ||
mahākaruṇānubhāvīta mahāmaitrīṁ cāpi yatnataḥ |
yad yad gotrāgataṁ cittaṁ tathā cittaṁ tu bhāvayet ||
parahitacittānmaitrī paraduḥkhakṛpālutā karuṇā |
paratuṣṭimuditā paradoṣamupekṣaṇamupekṣā ||
ityuvāca mahābhāgā sambuddhā dvipadottamā |
anityaduḥkhamanātmāśūnya tattvaṁ śivaṁ padam ||
kṣemaṁ śivaṁ paraṁ sthānaṁ nirdiṣṭaṁ lokanāyakaiḥ |
kṣaṇikaḥ sarvasaṁskārāḥ trividhāstattveṣvaceṣṭitā ||
ta evāsaṁskṛtā dharmāstrividhā bodhisaṁsthitā |
ta eva śivatamā loke kathitā bodhiparāyaṇaiḥ ||
pudgalābhāvanairātmyaṁ tīkṣṇapatanavarṇitam |
taṁ nāsti śive mārge kṣeme buddhopadeśite ||
atyantaniṣṭhe dharme'smiṁ bhūtakoṭisamāśrite |
dharmadhātusamānaṁ te astināstivivarjite ||
śubhe dharmodaye bodho triprakārasamodite |
atyantaniṣṭhe mokṣe ca bahudhā bhedamāśrite ||
suprayukte sunirdiṣṭe sarvabuddhaiḥ sudeśite |
mārge sthite'tha mantrajñaḥ sarvapāpahare śive ||
ye dharmā munivaraiḥ sarvaiḥ pratītyotpannā śubhāśubhāḥ |
sarve te jātibhiryoge dhyātavyā munihetubhiḥ ||
śrāvakānāṁ tu yā śikṣā adhiśīlānupravarttate |
adhicittaṁ ca yad jñānaṁ śrāvaṇyaphalahetukam ||
anāsvaraṁ sasvaraṁ jñeyaṁ jāpibhiḥ sarvadā svayam |
jñātavyaṁ khaḍgiṇā śikṣā pratyekārhasambhavām ||
sarvasattvākhyasattvaivaṁ susvaraṁ tridivoditam |
yathājinaiśca nirdiṣṭaṁ mārgatattvānugāminam ||
sāśravānāśravaṁ dhyānaṁ saṁvaraṁ ca śubhodayam |
yathāvṛtti yathāliṅgaṁ tathā śikṣāsu vyavasthitam ||
taddharmāsevato jāpī mantrasiddhi samaśnute |
dhyeyaṁ ca dhyānajaṁ puṇyaṁ puṇyaṁ brahmaśubhodayam ||
tasya siddhi sadā jñeyā dhyānaiḥ puṇyaiśca bṛṁhitaiḥ ||
upohya sarvato mantrī japahomarato vratī ||
dhyātavyaḥ sarvato mukhyaḥ jinaputro maharddhikaḥ |
mañjughoṣo mahāvīraḥ kuṅkumākārasamattviṣaḥ ||
īṣismitamukho devo savyāmābhogamaṇḍalaḥ |
prasannamūrttiḥ padmasthaḥ samantaraśmyāvabhāsitaḥ ||
pūrvanirdiṣṭaje sthāne svamūrttyābhiṣekasevite |
upariṣṭāt toyatārāṇāṁ madhye jinavarālaye ||
tatrasthaṁ tu sukhāsīnaṁ dhyāyītaṁ mañjuravaṁ śubham |
sarvabuddhordhvakaṁ dṛṣṭiṁ sanamaskāraṁ śubhaṁ prabhum ||
vāme karavinyastaṁ nīlotpalaṁ śubham |
dakṣiṇena kare hyukta śucisthāne sadāśubhe ||
sanamaskāraṁ sadā buddhaṁ īṣacchīlāsabāliśam |
taṁ dhyātvā muniputre vai sadā mantrī punaḥ punaḥ ||
tatrastho dhyānajo dhīmāṁ āturāyāṁ tu paśyati |
sarve te vyādhinirmuktā dṛṣṭamātreṇa mantriṇā ||
adhaśca paśyatpātālaṁ sarve bhūmigatā dhanā |
vaśitā sarvamantrajñaḥ nityoccāṭanamantriṇām ||
yadūrdhvaṁ samapaśyet siddhāṁ vyomnānugāminām |
sarvaṁ vaśayitā loke siddhadravyāṇi sarvataḥ ||
athottarāṁ diśāṁ paśyed yakṣādhyakṣāṁśca sarvadā |
kūṣmāṇḍā vittadāścaiva vitteśaśca maharddhikā ||
īśāno bhūtapatiścaiva + + + + + + + + |
auṣadhyo hamejāḥ sarve rudraścaiva sahomayā ||
kinnarā marugandharvā ṛṣayo garuḍastathā |
sarvasattvāśrayā ye ca tathottarā vidiśe ||
vidikṣu caiva sarvatra tathā sthāvarajaṅgamāḥ |
sarve syurvaśamāyānti dṛṣṭamātreṇa jāpine ||
evaṁ paścimato jñeyaṁ varuṇa maharddhikaḥ |
mahānāgaiḥ sadā sarvaṁ dṛṣṭvā yānti sammūrcchitā ||
evaṁ vaivasvatāṁ lokāṁ yamaścaiva maharddhikaḥ |
sarve ye rākṣasā duṣṭā ghorarūpā maharddhikā ||
sasutā bhṛtyavargaiśca paraprāṇaharāḥ khagāḥ |
piśitāścanarūpāśca bhīmarūpānugāḥ sadā ||
vyantarā kaśmalāścaiva pretāpretamaharddhikā |
piśācā bhūtakravyādā vyālaścaiva maharddhikāḥ ||
anekākārarūpāstu anekākārayonijāḥ |
rūpā manojavāścaiva sattvā hiṇḍanti medinīm ||
dāruṇā rudhiragandhena samantād yojanaṁ śatam |
sahasraṁ punarāyānti saptasapte'nuge sadā |
mānuṣāṇāṁ viheṭhantāṁ paryaṭanti mahītale ||
āhārārtthinaḥ kecit kecit krīḍānugāminaḥ ||
sarve syurvaśamāyānti dṛṣṭamātreṇa jāpine |
evaṁ pūrvayāṁ tathā dikṣi pūrvādhyakṣādiśānugaḥ ||
savituḥ sarvanakṣatrā sajyotigrahacandramā |
mahotpādopagrahāṁ sattve virājāścaiva diśāṁ patiḥ ||
sasuto saparivāro vai śastrī vā cāpi sarvataḥ |
sarve te vaśamāyānti dhyānenāvarjite jitā ||
vidikṣuścaiva sarvatra sarvaṁ sarvāsu dikṣuṣu |
suraśreṣṭhā suraścaiva strīpuṁsādaye bhuvi ||
sarvasattvā tathā loke mānuṣā amānuṣodbhavā |
sarve te vaśamāyānti ye sattvā triṣu sthāvarā ||
ye tu dhātujā mukhyā tathā madhyamakanyasāḥ |
sarve te vaśamāyānti adṛśyo dṛśyāśca dhyāyine ||
trividhaṁ dhyānajaṁ karma jyeṣṭhamadhyamakanyasam |
jyeṣṭhe uttamāṁ bodhiṁ prāpya dhyāyī nivarttate ||
anuttaraṁ ca padaṁ śāntaṁ pratyekaṁ mārgakhaḍgiṇām |
kanyasā śrāvakī bodhiḥ prāpyate paraniśritā ||
pratītyotpattikadharmāṇāṁ hetusambhūtalakṣaṇam |
teṣāṁ nirodhadharmāṇāṁ evaṁ vādī narottamaḥ ||
sākṣātkriyena marhattvaṁ caturo paṭalasambhavām |
hetvābhāsavida jñānaṁ śūnyatā duḥkhasambhavam |
nairātmyadharmato niṣṭhaṁ atyantaṁ bhūtakoṭijam |
nirodhamārgavad jñeyanarhatvaṁ cāpi kanyasam ||
ālayoddhātano varttmāparchedo vadanātmatām |
pipāsā pratipacchoṣāvartmopachedo'tha dehinām ||
kāmanadyāṁ sahatṛṣṇāṁ śokaśalyo'tha dehinām |
rudhyante sarvato dhyāne mārge'smiṁ dhyānaje hite ||
triprakāraṁ tathā karma anekākāracihnitam |
tridhā caiva samukhyāṇāṁ trividhā bodhikīrtitā ||
kanyasaṁ śrāvake bodhiḥ pratyekārhakhaḍgiṇām |
madhyame ca sadā loke nirdiṣṭā jinavaraiḥ purā ||
uttamaṁ tu sadā bodhiṁ samyak sambuddhatāṁ gatim |
evamādyā prayogena tridhā karmakriyākramam ||
śatadhā bhidyate tatra sahasro'tha masaṅkhyakam |
vrīhyaṅkuravad jñeyaṁ punaḥ kṣetrāṅkuravat sadā ||
tato'ṅkurāṅkuravannityaṁ santatyā samprakīrtitām |
vījoṣadhavat karma śukladharmasamanvitaḥ ||
sattvavijñānasantatyā punastoyatarad bhavat |
pravartate dhyānajā dharmā punadhyīyīta buddhimām ||
yathā dhyānagatā yogī śuddhiṁ paśyet sarvataḥ |
tridhidhaṁ triprakāraṁ tu anekākārasambhavām ||
siddhiṁ mantrayuktiṁ ca samādhiṁ caiva kīrtitam |
dhāraṇyā bodhisattvānāṁ trividhaiva samoditā ||
anekākāravaropetā mantrāścaiva supūjitā |
laukikā lokamukhyāśca tathā lokottarā sadā ||
saugatīvartmamāsthāya dhyānaṁ dhyānaparamparā |
sidhyante sarvamantrā vai sarvasattvārtthadarśanām ||
prāpnuvastaṁ janāḥ sarve dhyāyatāṁ sarvato hitām |
yaśaḥ kīrtiyathāyuṣyaṁ sarvavyādhipraṇāśanam ||
mārgatattvārthadaṁ jñānaṁ jīvitaṁ cāpi supuṣkalam |
prāpnuvadhvaṁ narāḥ śreṣṭhāḥ nityaṁ dhyāne samāhitāḥ ||
eṣa yogaḥ samāsena nirdiṣṭo munivaraiḥ purā |
adhunā ca mayoktedaṁ vidhiyogaṁ samāhitam ||
mayāpyanuttarāṁ bodhiṁ samprāpte me'mṛte padam |
ebhireva samāyogaiḥ mantraiścāpi supūjitāḥ ||
dhyānakarmagataiḥ divyaiḥ śubhaiścāpi samādhibhiḥ |
prāpyamanuttaraṁ jñānaṁ buddhatvaṁ bhagavānāha ||
aparaṁ tu pravakṣyāmi tanme nigadataḥ śṛṇu |
krīḍārthaṁ sarvamantrāṇāṁ krīḍāśatakarmajam ||
dhyānajenaiva prayogeṇa śṛṇu mañjuravo janāḥ |
sadā hitāhitaṁ jñeyaṁ mantriṇāṁ ca vikurvaṇam ||
dhyānajenaiva yogena kuryād bāliśabuddhinām |
ādau tāvad sadā dhyāyenmahānāgocchrayaṁ jale ||
mahodadhiḥ samantād vai śailarājavibhūṣitam |
ratnaśṛṅgaṁ mahoccaṁ vai caturantamayaṁ śubham ||
tatrāsīnaṁ mahātmānaṁ buddhaṁ trailokyaviśrutam |
sunetraṁ dharmabhūyiṣṭhaṁ amitābhaṁ ca jinottamam ||
jinaputraṁ sadā śvetaṁ lokeśaṁ ca yaśasvinam |
padmaketuṁ mahāsattvaṁ mahākaruṇajodbhavam ||
sunetre munivare sthāne kumāraṁ bālarūpiṇam |
sadā mañjuravaṁ vindyād vicitro bhūtilakṣaṇam ||
indīvarakaraṁ vāme dakṣiṇe sugatānabham |
jale yo'tra mahānāgo ananto nāma nāmataḥ ||
sarvaśvetastathā nityaṁ saptaśīrṣajaiḥ sphaṭaiḥ |
taṁ dhyātvā cintayejjāpī vicitrālaṅkārabhūṣitam ||
sugatāt sampratīcchantaṁ tanmukhaṁ cāpi cintayet |
evaṁ nandopanandau ca nāgarājau maharddhikau ||
tatpramāṇocchritau vṛddhyā dviguṇaṁ cāpi sarvataḥ |
anantakarkoṭakastulyaiḥ padmaścāpi maharddhikaḥ ||
kulikaḥ śaṅkhapālaśca kapilaścāpi varṇataḥ |
mahāpadmo'tha nāgendraḥ padmābhaśca late sadā ||
vāsukistakṣakaścaiva īṣitkiñjalkavarṇataḥ |
padmābhau sarvato jñeyau vicitrākārabhūṣaṇau ||
śaṅkhaścaiva mahānāgo śuklābho varṇataḥ śubhau |
śaṅkhapālo maṇirnāgaḥ śvetābho īṣi varṇataḥ |
sāgaraśca mahānāgaḥ mucilindaścaiva viśrutaḥ ||
kṛṣṇanāgo'tha sarvatra kṛṣṇavarṇāḥ prakīrtitāḥ |
sarve tulyapramāṇāstu nandopanando'tha surcchritau ||
elapatro'tha nāgendro bhogavāṁ lokaviśrutaḥ |
sāgaro hyuragādhyakṣaḥ acintyādbhutaceṣṭitaḥ ||
karoti vividhāṁ karmāṁ śuklāṁścaiva nibodhatām |
mṛtakaṁ viṣasuptāṁ vā sāgare naiva kārayet ||
vastrenāvṛta kṛtvā vai dhyānayogena dhīmatā |
ākṛtya sāgare sthāne śīghramuttiṣṭhate mṛtaḥ ||
viṣasuptasya sadā nāgo pādenākramya cālayet |
taṁ nyaset sāgare sthāne nirviṣo bhavati tatkṣaṇāt |
evaṁ jvarapiśācāṁśca kravyādāṁ vyantarāṁ śubhām ||
rakṣasāṁ pretakūṣmāṇḍāṁ piśācoragamātarām |
grahaścaiva sadā loke paraprāṇaharāṁ narām ||
+ + + + + + +vicitrā śramamāśritā |
mānuṣiṁ tanumāśritya tiṣṭhante bhuvi mānuṣām ||
gṛhṇante bālināṁ sattvāṁ teṣāṁ dhyānenānena cintayet |
sāgarasya tu nāgendrā cintyādagratotthitam ||
dhyāyīta mātaraṁ sattvaṁ kṣipraṁ muñcati bālisam |
evaṁ daṣṭamadaṣṭānāṁ kīṭalūtotthitāṁ nṛṇām ||
dadrukiṭimakuṣṭhānāṁ pāmākaṇḍūvicarcikām |
anyāṁ cotthitāṁ caiva nityaṁ bhagandararohitām ||
plīhamedodarāṁ caiva tathā padmaṁ supadmakam |
yakṣāṇāṁ sapadmakaṁ caiva tathā padmottaraṁ kṛśam ||
jvararogagatāṁ sarvāṁ bādhyantāṁ nṛjabālisām |
sarvāṁ sāgare sthāne sanyaset pannagottame ||
vividhāyāsaduḥkhānāṁ sarvavyādhigadarttinām |
sanyaset sāgare sthāne dhyānacintyāhitena vai ||
kṣipraṁ mocayate nāgaḥ sugatājñāṁ pratīcchakaḥ |
evañcamuragaiḥ sarvaiḥ sarvakarmakaraiḥ śivaiḥ ||
uragādhyakṣaistadā sarvaṁ vyāptamambhodatiryagam |
samantāt sarvato śreṣṭhā uragādhyakṣā maharddhikāḥ ||
samayajñā mañjughoṣasya ājñe dīkṣaṇatatparāḥ |
daivayakṣāśritā nityaṁ mānuṣāṇāṁ śubhodayāḥ ||
vyatimiśraistu karmajñairvyatimiśraphalodayā |
kāle varṣadharā nityaṁ dhārmikāṁ vṛttimāśritām ||
samantāt toyadhārābhiḥ + + + + + + + |
sasyauṣadhye tathā brīhyāṁ niṣpanne phalati haitukam ||
megharūpeṇa māśliṣṭā paryaṭanti mahītale |
maharddhikā maheśākhyā kalpasthā mahodayā ||
teṣāṁ bhogavatī nāma purī ambhodamāśritā |
yadā dharmaparā marttyā jambūdvīpeṣu sarvataḥ ||
tato tiṣṭhante mahānāgāḥ parivārāśca teṣu vai |
tadā devāsure yuddhe anubhūya jayaiṣiṇaḥ ||
jambūvṛkṣagatā tasthuḥ jambūdvīpaṁ ca madhyataḥ |
punaḥ punarnarāṁ bheje sarvatrāpratigocarāḥ ||
sarvaśuklagatāṁ karmāṁ teṣu nāgeṣu yojayet |
kurvanti samaye bhraṣṭā ye nāgā jalamāśritā ||
kīṭavopadrutāṁ sarvāṁ viṣāṁ sthāvarajaṅgamām |
mumucuḥ sarvato nāgā āsuro pakṣamāśritāḥ ||
pramāthī jhalujhaluścaiva kapardī cāpi mahodadhiḥ |
bhīmo bhīṣaṇaścaiva durmukho bahumukhastathā ||
ete cānye mahānāgā atidarpābhimāninaḥ |
kṛṣṇakarme sthitā nityaṁ vyatimiśreṇa vā pare ||
maheśākhyā bhīmarūpāśca viṣograthijanājane |
adharmiṣṭhā yadā marttyā jambūdvīpanivāsinaḥ ||
tadā mahābhayaṁ kuryurviṣamūrcchātidāruṇam |
chardirbhramiśca jāyeta mahāmāryopadravāṁ bahūm ||
duṣṭaśarīsṛpāṁ loke visṛjantyahitodayā |
evaṁ te ca mahānāgā bahuprakāropadravāśubhā ||
anāvṛṣṭi anāvṛṣṭiṁ visṛjantyahite ratā |
teṣāṁ ca darpanāśāya idaṁ dhyānaṁ samārabhet ||
mañjughoṣaṁ mahādhīraṁ bodhisattvaṁ maharddhikam |
vāmotpalakaraṁ savyaṁ dakṣiṇena varapradam |
bhinnagorocanābhāsaṁ hemakuṅkumavidviṣam ||
garuḍaṁ pakṣirājānaṁ ārūḍhaṁ sugatātmajam |
dhyāyīta mastake teṣāṁ daṁṣṭriṇāṁ sarvaviṣotkaṭām ||
tataste bhinnahṛdayāḥ trastodvignamānasāḥ |
punarnivarttya gacchante praviśante ca ruṣālayam ||
utpātāṁ bahuvidhāṁ dṛṣṭvā aśubhāṁścaiva saśabdakām |
evaṁ dhyāyīta mantrajña mañjughoṣaṁ samāhitaḥ ||
bahuprakārā mantrajña nāgadaṁṣṭrāṁ prakalpayet |
anekākārarūpāstu aṇḍajāṁśca pradaṁśinām ||
vakṣye samyagbuddhyā śāstradṛṣṭena karmaṇā |
tadgotrajaśca uragā vai daśante bhuvi mānuṣām ||
teṣāṁ vidhidṛṣṭena śāstreṇaiva garutmanā |
kuryāt sarvāṇi karmāṇi pakṣirājena dehinām ||
kṛṣṇaśuklādayo nāgā ye nāgā bhuvi maṇḍale |
vicaranti mahīṁ kṛtsnāṁ sūryarūpeṇa dehinām ||
sādhyāsādhye tato jñātvā viṣaṁ ca caturo hitām |
pittaśleṣmagataṁ caiva vāyuvyativimiśritām ||
śleṣmaṇā vāruṇetyāhuḥ śuklavarṇo'tha maṇḍalaḥ |
pittamajñeyajaṁ nāma tṛkoṇākārasambhavām ||
agnivarṇa sadā raktamīṣad bāhubhapiṅgalam |
kulasthamiva bandhāntaṁ caturasraṁ vyatimiśritam ||
māhendramiti taṁ jñeyaṁ kṛṣṇavarṇaṁ mahonnatam |
śleṣmāṇāṁ ca gajetyāhuḥ pittajaṁ dveṣasambhavam ||
mohaṁ vāyujaṁ jñeyaṁ vyatimiśraṁ kṛṣṇavarṇitam |
tadeva sāttvikaṁ vindyācchelaṣmaṇaṁ śuklavarṇitam ||
rājataṁ paittikaṁ jñeyaṁ pītaraktāvabhāsitam |
tāmasaṁ vātikaṁ jñeyaṁ vyatimiśrahitotvatām ||
vyantareṣvapi sarveṣu kīṭavisphoṭakādiṣu |
sarīsṛpeṣu ca sarvatra vyatimiśraṁ liṅgamīkṣayet ||
kṛṣṇābhaṁ tatramudyantaṁ mañjughoṣaṁ sucintayet |
garutmasthaṁ sukhāsīnaṁ bālarūpaṁ sukhodayam ||
cintayed vyantarairduṣṭaṁ mānuṣeṣādasandhiṣu |
tato'rddhaṁ cintayed divyaṁ kumāraṁ bālarūpiṇam ||
viśvarūpaṁ mahātmānaṁ garutmattoparisthitam |
tadāsīnaṁ mahābhāgaṁ śaratkāṇḍākāravidviṣam ||
ūsabhyāṁ cintayed dhīmān nābhisyādadhyomagam |
pītābhaṁ cintayed dhyāyī uraḥsthāne susuptigam ||
mañjughoṣaṁ mahāvīryaṁ pakṣirājāgravāhanam |
śiraḥsthāne tathācintyaḥ dhyāyīta garuḍadhvajam ||
śuklābhaṁ vainateyasthaṁ bahisthaṁ cātha cintayet |
sāttvike viṣamūrcchā tu śleṣmaṁ vamanti sarvataḥ ||
lālā ca sruvate'jasraṁ nimajjate ca muhurmuhuḥ |
taṁ vidyāt sāttvikaṁ daṣṭaṁ śuklapakṣāhito bhavet ||
bhramate kampate caiva stabdhe kṣobhe sarveśvaraḥ |
viṣe ca pittaje mūrcchā dāgho jāyati dāruṇām ||
rājase daṁṣṭriṇe daṣṭro etad bhavati ceṣṭitam |
tāmase tamasaṁ mohaḥ mūrcchā nidrā ca jāyate ||
vyatimiśrairvyatimiśraṁ tu ceṣṭā bhavati dāruṇam |
sattve bhavati śuklābhaḥ daṁṣṭre bhavati mānuṣe ||
rājasī pītavajjñeyaḥ chavivarṇāśca kiñcana |
kṛṣṇavarṇātha mohātmā chavivarṇātha jāyate ||
vyatimiśre dhūmravarṇastu āpāṇḍuścāpi kvacittathā |
sāttviko rājasaścaiva śuklapakṣāhijodbhavā ||
tāmaso miśriṇaścaiva ahijā kṛṣṇavarṇinām |
tatkulākulino hyete uragādhyakṣeśvaro su ve ||
āsuraṁ pakṣamāśliṣṭā vicaranti mahītale |
daṁśateṣāṁ mānuṣāṁ loke adharmiṣṭhā nāgajātayaḥ ||
krūrāḥ krūratarā loke āhārārthaparā sadā |
kecid viheṭhanārthāya daṁṣṭriṇo prāṇaharā pare ||
viṣanirnāśanārthāya sarvadaṁṣṭropajīvinām |
idaṁ dhyānavaraṁ mukhyaṁ yathāliṅgānuvarninam ||
sannyaset prāṇināṁ cintyā kṣipraṁ muñcati tadviṣam |
sarvadā sarvakālaṁ tu sarvavyādhiṣu yojayet ||
sarvopadravāṁ hanti dhyāneṣveva pratiṣṭhitā |
yathā nāgā tathā sattvā rākṣasā grahamātarā ||
paraprāṇaharāścaiva duṣṭacittātha mānuṣāḥ |
sarvavyādhimatā loke liṅgeṣveva tu yojayet ||
dhyānaṁ dhyeyaṁ tathā muktiṁ karmaṁ cāpi sadā nyaset |
kumārarūpaṁ māṅgalyaṁ pavitramaghanāśanam ||
mañjughoṣaṁ mahāvīraṁ jinaputraṁ maharddhikam |
sagarutmante sukhāsīnaṁ udayante ravimaṇḍale ||
dhyāyīta sarvato mukhyaṁ mantranātheśvaraṁ vibhum |
sarvatra cintito dhyānasarvavyādhipranāśanaḥ ||
sarvakarmāṇi kurvīta sarvasattveṣu sarvadā |
sarvaṁ stambhayate hyeṣa sarvaṁ śobhayate śubham ||
sarvamantrāśca lokānāṁ asmin dhyāne nibodhitā |
siddhiṁ gacchanti te kṣipraṁ parakalpe'pīhoditā ||
ye ca tāthāgatā mantrā vajrābjakulayorapi |
+ + + + + śakrendrabrahmarudrayoḥ ||
ādityavasavendrāṇāṁ nakṣatragrahajyotiṣām |
garuḍoragayakṣāṇāṁ ṛṣimukhyā sapūtanām ||
sarvamantrāśca siddhyante asmiṁ kalpe tu dhyāyine |
paratantravidhāne'pi svatantreṇābhyantareṇa vā ||
kuryāt karmasiddhiṁ ca kṣipraṁ dhyānagatena vai |
ādityamaṇḍale dhyātvā udayante viśvarūpiṇam ||
kumāraṁ bāliśākāraṁ śiśubhūṣaṇabhūṣitam |
ārūḍhamaṇḍale dīptaṁ garutmante'tha vainate ||
mīdṛśākāramavyaktaṁ mūrje cāpi sucintite |
dṛṣṭvā parabalastambhaṁ jāyate ca manīṣitam ||
sarve ca daṣṭāḥ stabhyante nṛtyante ca parasparam |
hasante āturāḥ sarve grahāviṣṭāśca dehinām ||
jvarārtā mūrcchitā ye ca uttiṣṭhante drutaṁ tataḥ |
krandante vividhā ārtā bhīmanādaṁ karoti vai ||
grahamātarakūṣmāṇḍaiḥ gṛhītānāṁ bhuvi mānuṣām |
ebhirliṅgaistadā mantrī lakṣayedetāṁ samāhitaḥ ||
icchayā mocayet kṣipraṁ viṣasaṅkramaṇaṁ tu vai |
krīḍāpayati bhūtānāṁ tadā yogī ririṁsayā ||
ādityamaṇḍale nāḍī prayoktavyā viṣamūrcchite |
ravināḍīprayogeṇa sarvaprāṇi sa cālayet ||
nirviṣo bhavate suptaḥ viṣasthāvarajaṅgamaḥ |
tatottiṣṭhate kṣipraṁ viṣasupto na saṁśayaḥ ||
anyaśca varddhate kṣipraṁ viṣārtto bhuvi bhūtale |
punaranyo punaścāpi anyādanyataro'pi vā |
evamprakāraiḥ sarvatra śataśo'tha sahasraḥ |
yāvannāḍīprayogeṇa tāvad bhūtāni pācayet ||
vastrakudyastathā kumbhe asmatoyahutāśane |
kṣaṇena cālayennāḍīṁ tatrasthaṁ viṣamāviṣe ||
sarve hyāturāḥ svasthāstatkṣaṇādeva bhūtale |
evamādyaprayogeṇa kuryāt karma śatāṣṭakam ||
asaṅkhyaṁ ca vidhiṁ kuryāt paramantrāsṛtena vā |
eṣa prayogaḥ samāsena dhyāno hyukto'tha jāpinām ||
prayoktavyaḥ kalpanikhilaḥ paratantro garutmanaḥ |
mataṁ saṅkalpajaṁ proktaṁ śaivaṁ cāpi viśeṣataḥ ||
sarve ca laukikā mantrā prayoktavyā dhyānavistare |
iha mañjurave kalpe dhyānenaiva viśeṣataḥ ||
sarvatantraprayogaiśca mantraiścāpi supūjite |
matayo ye'pi kalpārthāḥ prayoktavyā iha te sadā ||
yoge'smin dhyānaye divye kalparājodite haha |
dhyānena sarve niyoktavyā yuktihetunirañjane ||
sūkṣmaścittaviṣaye mantrasiddhinibandhane |
muniputrodite śuddhe sarvabuddhārthamodite ||
jāpino dhyāyate nityaṁ sarvasiddhisupuṣkalā ||
iti bodhisattvapiṭakāvataṁsakānmahāyānavaipulyasūtrād āryamañjuśriyamūla-
kalpād aṣṭatriṁśatimaḥ mahākalparājapaṭalavisarād dvitīyasarva-
lokatattvārthatārakrīḍāvidhisādhanopayikasarvakarmadhyānapaṭalanideśaḥ
parivartaḥ samāptaḥ |
Links:
[1] http://dsbc.uwest.edu/node/4691