The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
VII
nirayaparivarto nāma saptamaḥ
laukiko bhāvanāmārgastrayo manaskārāḥ| taduktaḥ| lokottarastu bhāvanāmārgo 'nirhāraḥ śuddhiratyantaṁ' iti pūrvamuddiṣṭaḥ| tatra nirhāramadhikṛtya śāstram-
[55] svabhāvaḥ śreṣṭhatā tasya sarvasyānabhisaṁskṛtiḥ|
nopalambhena dharmāṇāmarpaṇā ca mahārthatā||2-25||
pañcāṅgāni nirhārasya| 'tasya' iti bhāvanāmārgasya prajñāpāramitāviśeṣasya 'svabhāvaḥ' sarvajñajñānapariniṣpādakatvādidharmacakrapravartakatvaparyantaḥ| 'śreṣṭhatā' ṣaṭ pāramitāsu| abhinirhāraḥ sarvadharmāṇāṁ 'anabhisaṁskāraḥ'| anupalambhena sarvadharmānarpayatīti 'arpaṇā'| sarvadharmānupalambhenaiva bodheḥ prāpaṇāt 'mahārthatā' iti| ata āha| atha khalvityādi| asya hi bhāvanāmārgasya svabhāvaḥ prajñāpāramitā| kīdṛśītyāha| sarvajñajñānasya pariniṣpattiḥ yataḥ sā tathoktā| sarvajñatvamiti sarvāvaraṇavāsanānusandhiprahīṇaṁ jñānam| prahāṇasampatsahitā jñānasampadityarthaḥ| tadapi sarvajñatvameva| atropapattiravabhāsakaroti| sarvāvaraṇatamaḥprahāṇamavabhāsaḥ| tatkareti prahāṇasampat| sarvadharmaparamārthapratibhāso vā avabhāsaḥ| tatkareti jñānasampat| ataścaināṁ namaskaromi sāṁpratam| namaskaraṇīyeti| āyatyāṁ pratikṣaṇam| ekena padena dve sampadāvukte| idānīṁ padadvayena prahāṇamāha| anupalipteti sarvāvaraṇamalakṣayāt| sarvalokanirupalepeti triadhātukamalakṣayāt| idānīṁ padatrayeṇa jñānamāha| sarvadharmaparamārthapratibhāsa ālokaḥ| tatkarā| atra dvau hetū padadvayenāha| timiramajñānam| tadviparyayo vitimiraṁ jñānamityarthaḥ| sarva samagraṁ traidhātuka traidhātukaparamārthaḥ| tasminvitimiram| tatkarā| ityālambanavyāptiḥ| kleśāśca dṛṣṭayaśca tā evāndhakārāḥ| sarve ca te te ca teṣāṁ apanetrīti sarvavipakṣakṣayaḥ| iyatā sarveṇa svārthasampattiruktā| parārthasampattimadhikṛtyāha| āśrayaṇīyetyādi| āśrayaṇīyā sarvapadaprepsubhiḥ| agrāṇi padāni strota āpattiḥ sakṛdāgāmitvaṁ yāvatpratyekabodhiḥ| tatkarā| teṣāmupāyaḥ saptatriṁśad bodhipakṣyāḥ| teṣāṁ kṣamakarī vighnaharaṇāt| yāvanna lokottarajñānaṁ tāvad andhāḥ| teṣāṁ tadutpādanād ālokakarī| sarvabhayopadravaiḥ prahīṇa āloko lokottara eva bhāvanāmārgaḥ| tatkarā| iyatā hīnayānikānāmartha uktaḥ|
bodhisattvārthamadhikṛtyāha| pañcacakṣurityādi| te hi parārthapradhānāḥ| tasya saiva sādhanamālambanabhedena pañcacakṣuḥparivārā| abhedena saiva cakṣu sarvadharmaparamārthadarśanāt| vyāpino darśanasya trayo vibandhāḥ| mohatamaritamirāṇi| tatra moho ajñānam| tamondhakāram| timiraṁ cakṣurogaḥ| teṣāṁ vikaraṇī vidhvaṁsanī| saṁkṣepato vitimirakaraṇī timirasāmānyāt| kimutpādayatītyata āha| sarvadharmāṇāmakaraṇīti| sarvadharmāḥ skandhadhātvāyatanāni| teṣāṁ trayaḥ svabhāvāḥ| kalpitaḥ paratantraḥ pariniṣpannaśca| tatra kalpitaṁ na karoti tasya yathālakṣaṇamasattvāt| paratantro abhūtaparikalpaḥ| tatra karoti tatpratipakṣatvāt| pariniṣpanno dharmadhātuḥ| tamapi na karotyanādinidhanatvāt| samyagjñānaṁ karotīti cet ? na| anādinidhanacittasantānabhrāntinivṛtyaiva samyagjñānasiddhe| kiṁ tarhi karotītyata āha| utpathetyādi| utpatho dharmāṇāṁ parikalpanā tena prayātānām| mārge dharmanairātmyajñāne avatāraṇī| kasya mārge ? sarvajñatāyāḥ| iyatā sarvajñajñānapariniṣpattiriti yaduktaṁ tatparārthepi darśitam| yaduktaṁ sarvajñatvamiti tatparārthepyāha| sarvajñataivetyādinā| yadā hi vāsanānusandhiprahīṇatā tasyāstadāsau sarvajñatetyarthaḥ| sā tarhi prajñāpāramitā utpādikā nirodhikā utpannā niruddhā ca| netyāha| anutpādiketyādi| anutpādikā sarvadharmāṇāmiti vaiyavadānikānām| anirodhikā sarvadharmāṇāmiti sāṁkleśikānām| anutpannāniruddheti svayam| paramārthato yathāpratibhāsaṁ ceti bhāvaḥ| paramārtho hyeṣāṁ dharmadhātuḥ| tenaiṣāmanādinidhanatvādvālapratibhāsinā rūpeṇātyanta-| samatvānnaiṣāmutpādanirodhau| ata evāha| svalakṣaṇaśūnyatāyāmupādāyeti pratītyasamutpannaṁ punareṣāṁ tṛtīyaṁ svabhāvamupādāyāha| mātetyādi| mātā jananī| kutaḥ ? sarvabuddhadharmā eva ratnāni teṣāṁ dātrītvāt| tānyeva hi samagrāṇi hetvavasthāni bodhisatvānāṁ śarīram tata iyaṁ taddānātteṣāṁ jananī| buddhagrahaṇābduddhajananītvamarthādgamyate| na punastāvatā buddhānāmatiśayo gamyate| ato viśiṣṭairguṇaiḥ punastadāha daśabaletyādinā|
daśa tathāgatabalāni| tatkarā| katamāni daśa ? "sthānāsthānajñānabalam| karmavipākajñānabalam| nānādhātujñānabalam| nānādhimuktijñānabalam| indriyaparāparajñānabalam| sarvatragāminīpratipajjñānabalam| dhyānavimokṣasamādhisamāpattisaṁkleśavyavadānavyutthānajñānabalam| pūrvenivāsānusmṛtijñānabalam| cyutopapādajñānabalam| āśravakṣayajñānabalaṁ ca" iti| lakṣaṇameṣāṁ yathoktaṁ mahatyo rbhagavatyoḥ| tatra sambhavāsambhavau sthānāsthāne| tadyathā duścaritānāmaniṣṭo vipāka [:] sthānamiṣṭo'sthānamiti| karma ca vipākaśca| nānādhātuḥ puṇyāpuṇyādijanako'dhyāśayaḥ| nānādhimuktistadyathā rāgadveṣādau sthitānāṁ dveṣarāgādau ruciḥ| indriyāṇi śraddhāvīryasmṛtisamādhiprajñāḥ| teṣāṁ parāparatvaṁ vimātratā| ayaṁ mṛdvindriyo'yaṁ madhyendriya ityādi| sarvatragāminīpratipat| rāgasya pratipakṣa iyaṁ pratipat| iyaṁ dveṣasyetyādi| caturṇā dhyānānāṁ aṣṭānāṁ vimokṣāṇāṁ trayāṇāṁ samādhīnāṁ savitarkasavicārādīnāṁ catasṛṇāmārūpyasamāpattīnāṁ navānāṁ cānupūrvavihārasamāpattīnām saṁkleśādikam| tatra saṁkleśa āsvādanādinā| vyavadānamanupalambhādinā| vyutthānaṁ siṁhavijṛmbhitena vā avaskandakena vā| pūrve nivāsaḥ pūrvajanma| tasminnanusmṛtiḥ smaraṇam| cyu[tyu]papādau sattvānāṁ maraṇotpattī| āśravāḥ kleśāsteṣāṁ yaḥ kṣayo yena ca mārgeṇa kṣayastadubhayamāśravakṣayaḥ| sattvānām| eṣāṁ sthānāsthānādīnāṁ sarvathā sarvadā samyagjñānaṁ tadiha sthānāsthānādijñānam| tadeva balamitarairaghṛṣyatvāt, teṣāṁ vābhibhavanāt|
anavamardanīyetyabhibhavitumaśakyā| kuta ityāha| caturvaiśāradyakarītvāditi| siṁhavadatyantaniḥśaṁko yuktavādī viśāradaḥ| tasya bhāvo vaiśāradyam| catvāri vaiśāradyāni| abhisaṁbodhivaiśāradyam| āśravakṣayavaiśāradyam| āntarāyikadha[rma]vaiśāradyam| nairyāṇikadharmavaiśāradyaṁ ca| abhisambodhistathāgatasya jñānasampat| āśravakṣayaḥ prahāṇasampat| tadubhayaṁ svārthaḥ| āntarāyikā dharmā nirvāṇasya vibandhakāḥ nairyāṇikā dharmā nirvāṇasya prāpakāḥ| etadubhayaṁ parārthaḥ| parebhyastadākhyānāt| teṣu vaiśāradyam| tatpratijñāpratiṣṭhāpaneṣvityarthaḥ| tatkarā| anāthāḥ sattvā anādau duḥkhasāgare bhramatāmeṣāmadyāpi trāturabhāvāt| teṣāṁ nāthastrātā bhagavān buddhaḥ| tatkarā| iyatā sarvajñajñānapariniṣpattireṣeti samarthitaḥ| eṣaiva sarvajñatvamiti samarthayitumāha| saṁsāretyādi| saṁsāraḥ sāśravāḥ skandhāḥ| tasya pratipakṣā hantrī| dharmadhātureva tasya hanteti cedāha| akūṭasthatāmupādāyeti| dharmadhāturhi kūṭastho anādinidhanaikarūpatvāt| sa cetpratipakṣaḥ syāt tadā ādita eva saṁsāro na syāt| prajñāpāramitā punarādimatī, uttarottaragāminī ceti saiva tasya pratipakṣaḥ| anena prahāṇasampaduktā| jñānasampadamāha sarvetyādinā| sarvadharmāṇāṁ svabhāvaḥ paramārthaḥ| tasya vidarśanī tatpratibhāsatvāt| svasya pareṣāñca parārthamadhikṛtyāha| paripūrṇetyādi| paripūrṇamekenāpyanūnatvāt| triparivartadvādaśākāraṁ ca yaddharmacakram| dharmaḥ śāsanam| tadeva cakraṁ vineyasantāneṣu caṁkramaṇāt| tasya pravartano pravartayitrī| buddhānāṁ tathaiva tasya pravartanāt|
tatra dharmacakraṁ satyacatuṣṭayam| tasya trayaḥ parivartāḥ| idaṁ duḥkham| ayaṁ duḥkhasamudayaḥ| ayaṁ duḥkhanirodhaḥ| iyaṁ duḥkhanirodhagāminī pratipaditi| satyacatuṣṭayasya svabhāvaparicchedaḥ prathamaḥ parivartaḥ| tasyaiva yathākramaṁ parijñeyapraheyasākṣātkartavyabhāvayitavyatvaparicchedo dvitīyaḥ parivartaḥ| tasyaivātmanā parijñātaprahīna(ṇa)sākṣātkṛtabhāvitatvaparicchedastṛtīyaḥ| tasmāt triparivartaṁ tat| duḥkhasatyasya duḥkhasvabhāvaḥ parijñeyatvaṁ parijñātatvaṁ ceti traya ākārāḥ| samudayasatyasya tatsvabhāvaḥ praheyatvaṁ prahīṇatvaṁ cetiṁ traya ākārāḥ| nirodhasatyasya tat svabhāvaḥ sākṣātkartavyatvaṁ sākṣātkṛtatvaṁ ceti traya ākārāḥ| mārgasatyasya tat svabhāvo bhāvayitavyatvaṁ bhāvitatvaṁ ceti traya ākārāḥ| tasmāt dvādaśākāraṁ tat|
nanu pratītyasamutpannenāpi svabhāveneyaṁ [na] nirodhikā śāṁ(sāṁ)kleśikānāṁ vināśahetūnāmakiñcitkaratvāt| nāpyutpādikā vaiyavadānikānāṁ mithyājñānanivṛttau cittamātrādeva samyagjñānotpatteḥ| naitadasti| bandhyakṣaṇotpādanasyaiva santānanirodhatvāt| agninā śītanirodhavat| prajñāpāramitayaiva mithyājñānanirodhe sati bhagavataḥ prāgabhūtasya samyagjñānasya taddhetukatvāt| nirodhasya cāvastuno hetutvāyogāt| cittasyaiva ca niruddhavipakṣasya samyagjñānatvāt| anyathā hi sarvabhrāntinivṛttikālepi vyāpi samyagjñānaṁ na syāditi bhāvanāmārgasya svabhāvaḥ||
kathamityādinā sarvajñatānuprāptaya ityetadantena śreṣṭhatā| sthātavyamiti vartitavyam| pūjābhiḥ manasikartavyā guṇānusmaraṇaiḥ| namaskartavyā kāyavākcittaiḥ| nidānaṁ prastāvaḥ pṛcchāyāḥ| hetustu bhagavatyāḥ śreṣṭhatā| prajñāpāramitāyā yatkauśalyaparigṛhītasya bodhisattvasyānumodanāsahagataṁ puṇyamaupalambhikānāṁ pañca pāramitāmayāt puṇyādviśiṣyata itīdaṁ nidānamanantaroktatvāt| yata iyaṁ tāsāṁ pariṇāyikā tataḥ śreṣṭheti hetuḥ| apariṇāyakamiti pariṇāyakarahitam| abhavyamayogyam| jātyandhabhūtaṁ jātyandhasadṛśam| śeṣaṁ subodham| iti śreṣṭhatā||
atha khalvāyuṣmānityādinā abhinirhāro dvitīyāt evamuktāt prāk| prajñāpāramiteti bhāvanāmārgaḥ| yaḥ pañcānāṁ skandhānāṁ yāvatsarvadharmāṇāmanabhisaṁskāro'nupalambhaḥ so'sya abhinirhāraḥ pariniṣpādanam| avayavārthaḥ subodhaḥ| ityabhinirhāraḥ||
evamukta ityādi yāvata saṁkhyāṁ gacchatīti| katamaṁ dharmamityanāśravaḥ| na kaściddharmamiti| dharmāṇāmarpaṇāyāścānupalambhādityarpaṇā||
atha khalu śakra ityādi śāriputravacanāt prāk| yadi na kañciddharmamarpayati na tarhi sarvajñatāmapīti matvā śakra āha| kimiyamityādi| arpayatyeva kenacitparyāyeṇa| yathā tu nārpayati tadbhagavānāha na yathetyādi| upalambho bālagrāheṇa rūpeṇa| nāma saṁjñā| saṁskāraḥ kalpanā| yathā tvarpayati tatpṛcchati| kathaṁ tarhītyādinā| uttaraṁ yathetyādinā| yathā nārpayatīti dharmāṇāmarpaṇāyāścāvikalpanāt| tatheti| avikalpanayā| na kañcidityādi| dharmāṇāmutpādādīnāṁ cāvikalpanāditi bhāvaḥ| anutpādāyānirodhāyeti notpādāya na nirodhāyetyarthaḥ| asamarthasamāsattvāt| ataśca anupasthitetyakiñcitkaratvāt| evamapīti sarvajñatārpakatvenāpi| dūrīkariṣyatītyasaṁmukhībhāvāt| riktīkariṣyatīti saṁmukhībhūtasya jñānasya tallakṣaṇābhāvāt| tucchīkariṣyatīti tat phalābhāvāt| na kariṣyatīti notpādayiṣyati| astyeṣa paryāya iti yathā tvayoktaḥ| tatkasya hetoriti taddūrīkaraṇādikaṁ kutaḥ ? paridīpitāyāmiti nirdiṣṭāyām| na rūpaṁ yāvanna buddhatvamiti na kiñciddharma ityarthaḥ| tasmāt kañciddharma paśyan dūrīkariṣyatīti| yāvanna kariṣyatīmām| katamena paryāyeṇeti| kiṁ mahārthatayeti bhāvaḥ||
subhūtirāha netyādi| niḥsvabhāveṣu sarvadharmeṣu dvayābhāvāditi bhāvaḥ| asaṁkṣiptā vikṣipteti| advayatvāt| evamapīti mahārthatayāpi| kimpunaḥ śabdādatiśayārthaḥ| evamityuktvā| tadevāha| evamahamityādinā| niḥṣyanda iti tatpṛṣṭhabhāvī niścayaḥ| yaḥ sattvopalambha iti sambandhaḥ| sattvaḥ pudgaladravyaṁ tadvad asvabhāvajātikā'svabhāvalakṣaṇam| jātirutpattiḥ| tābhyāṁ rahitā| asyaiva nirdeśaḥ sattvāsvabhāvatayetyādinā| pariśeṣādgamyate sattvājātikatayā ajātikateti| viviktatā śūnyatā| acintyatā cittānālambanatā| abhisaṁbodhanaṁ sākṣātkriyā| tadabhāvād anabhisaṁbodhanatā| yathābha| sadbhuto arthaḥ| tasyānabhisaṁbodhanamagrahaṇaṁ sattvaḥ| tadvatprajñāpāramitā| yathā sattvasya balasamudāgamanaṁ balaniṣpādanaṁ na kiñcit tathā tathāgatasya prajñāpāramitayeti mahārthatā||
abhinirhārasya pañcāṅgānyuktāni| ṣaṣṭhasaptamepi staḥ| adhimokṣahetuḥ pratipakṣahetuśca| te'dhikṛtya śāstram-
[56] buddhasevā ca dānādirupāye yacca kauśalam|
hetavo'trādhimokṣasya dharmavyasanahetavaḥ||2-26||
[57] mārādhiṣṭhānagambhīradharmatā'nadhimuktate|
skandhādyabhiniveśaśca pāpamitraparigrahaḥ||2-27||
atrādhimuktihetavastraya uktāḥ pādatrayeṇa| dharmavyasanaṁ pratikṣepaḥ| tasya catvāro hetava itaraiḥ pañcabhiḥ pādaiḥ| 'anadhimuktatā' anadhimuktiḥ| tatrādhimokṣo'sminneva bhāvanāmārge'dhimuktiḥ| tamāha| atha khalvityādinā na dhandhayiṣyatītyetadantena| adhimokṣayiṣyatīti niścite vastunyevameva nānyathetyavadhāraṇamadhimokṣaḥ| taṁ kariṣyatītyarthaḥ| tatkarotīti curādau pāṭhāṇṇic| tasyādhimokṣasya lakṣaṇaṁ tribhiḥ padairgatyantarapratiṣedhāyāha| tatra kāṁkṣā bādhā| abādhyabādhanasya kāṁkṣāmātratvāt| vicikitsā saṁśaya eva| dhandhāyanamapratipattiriti trīṇi gatyantarāṇi| dhandho'pratipattau| dhandho bhaviṣyatīti dhandhāyiṣyati| lohitāderākṛtigaṇatvāt kyaṣ| ityadhimokṣaḥ||
adhimokṣasya trayo hetavaḥ| tatra dvau pṛcchati| kutaścyutvehopannaḥ kiyacciracaritāvī ceti| sa iti yo'dhimoktā| adhimukto'dhimuktikāritreṇa lakṣyate| atastadāha| ya ityādinā| arthata ityaṣṭābhirabhisamayaiḥ| arthanayata iti yathāsvaṁ teṣāmeva vastubhiḥ| dharmata ityebhireva nāmapadavyañjanaiḥ| dharmanayata iti samāsavyāsādibhiḥ| anugamiṣyaṁtyanusaraṇāt| anubhotsyate tathā jñānāt| anubodhayiṣyati tathaiva parān|
tatkasya hetoriti kuto liṅgāt| yaḥ kaścidityādinā liṅgamāha| me dṛṣṭa iti mayā dṛṣṭaḥ| sambandhavivakṣāyāṁ ṣaṣṭhī| tadyathā subhāṣitasya śikṣate, nāgnistṛpyati kāṣṭhānāmiti| avadadhāti sāvadhānaṁ karoti| satkṛtyeti bhaktito rucito vā| nopacchinatti vicchedākaraṇāt|
ciretyādinopasaṁhāraḥ| ciracaritāḥ pāramitā avituṁ śīlamasyeti ciracaritāvī| bahavo buddhāḥ paryupāsitā yena sa tathoktaḥ| iti buddhasevādānādicaryā||
tṛtīyo'dhimokṣaheturupāyakauśalyam| tadāha| atha khalvityādinā sthaviraḥ subhūtirityataḥ prāk| śakyā punariti kāṁkṣā praśnaḥ| śrotuṁ śabdataḥ| upalakṣayitumarthataḥ| samanvāhartuṁ kālāntare smartum| upapādayituṁ cintākāle| upadhārayituṁ bhāvanākāle cetasi sthirīkaraṇāt| iyamiti pratibhāsamānā| ihāmutra veti pratibhāsamānā dhārā| aneneti pratibhāsamānena| ākāreṇeti lakṣaṇena| tadyathā gauḥ sāsnādimatvena| liṅgeneti kṛtrimeṇa cinhena| tadyathā gaurghaṇṭādinā| nimitteneti svābhāvikena cinhena| tadyathā gauḥśuklatvādinā| nirdeṣṭuṁ parasmaiḥ| śrotuṁ parasmāt|
bhagavānāha| uttaraṁ no hītyādi| skandhādiśa iti skandhādibhiḥ| rūpaskandha iti vā yāvaddharmāyatanamiti vetyarthaḥ| kuta ityāha| sarvadharmaistaireva viviktatvādasyāḥ| tadapi kutaḥ ? niḥsvabhāvatvātteṣām| parikalpitena dharmasvabhāveneti bhāvaḥ| na cānyatreti| na cānyā tatparamārthatvāditi bhāvaḥ| ata eva tadityādinā praśnaḥ| skandhetyādinottaram| vijñaptirūpaṁ skandhādikameva| śūnyaṁ parikalpitena skandhādisvabhāvena| sā tasya tena śūnyatā vijñaptimātratā prajñāpāramitā| tasmādadvayametaddvaṁvīkāram| nanu śūnyatāyā idaṁ lakṣaṇaṁ na prajñāpāramitāyā ityata āha| śūnyatvādityādi| nopalabhyate skandhādi yathālakṣaṇam| yonupalambhaḥ sarvadharmāṇāmiti tadviviktaprakāśamātropalambhalakṣaṇaḥ| na tūpalambhanivṛttimātram| "nābhāvaḥ kasyacitpratipattiḥ pratipattiheturvā" iti vacanāt| yo'nupalambhaḥ sā prajñāpāramitā prakṛṣṭajñānatvāt pāragatvācca| tathāpi nāsau prajñāpāramitā| syādyadi skandhādiśūnyatāmanubhūya skandhādyavasīyeta| rajatādyavasāye śuktidarśanavat| etaddarśayitumāha| yadetyādi| yadā tu yathānubhūtaniścayaṁ janayati na skandhā na dhāturnāyatanamiti tadā prajñāpāramitaiva| tannisyandatvāt skandhādyabhāvaniścayasya| śuktiniścaye śuktidarśanavat| prāmāṇyāt| tadyevaṁ yadyathāsti yathā ca nāsti yathā ca prajñāpāramitā syānna syādvā tasya sarvasya samyagbodha upāyakauśalaṁ tṛtīyo'dhimokṣahetuḥ|
dharmavyasanaṁ vaktavyam| sa ca saddharmapratikṣayaḥ| kutaḥ ? dharmavyasanahetutvāt| dharmasya vyasanaṁ vipat| dīrghadurgativāsena tasya śravaṇādyabhāvaḥ| durgaticiravāsahetutvāddharmavyasanahetutvam| tasmāddharmavyasanam| tadeva dharmavyasanasaṁvartanīyaṁ karma| tatsaṁvartate'smāditi kṛtvā| tadeva prastauti sthavira ityādinā| prajñāpāramitā| eṣa eva bhāvanāmārgaḥ| tasyāṁ yogāpattiḥ samādhānaprāptiḥ|
vibhajyeti| kathaṁ vibhajya ? keṣāñci[cci]racaritāvinā(tā) bhavati keṣāñcinneti| tatkutaḥ ? indriyāṇāṁ śraddhādīnāṁ vimātratayā nānātvena| tāmāha syādityādinā| asyāmagauravatā teṣāmabhūditi sambandhaḥ| buddhānāmantikāditi| antike dūrāntikārthebhya iti pañcamī| tatsannidhāvityarthaḥ| agauravatā aśu(su)śūṣaṇatā aśraddadhānatā ca| bhagavatyāṁ aparyupāsanatā aparipṛcchanatā ca buddheṣu| tata iti śraddhāviyogāt| dharmavyasanasaṁvartanīyaṁ karma saddharmapratikṣepaḥ| kṛtaṁ sakṛtkaraṇāt| sañcitaṁ punaḥ punaḥ karaṇāt| ācitaṁ paripūrṇam| upacitaṁ vipākadanaśaktilābhāt| kāyena sāmagrī śrotumāgamanam| cittena nirvikṣepatā| vācā aprastutānabhidhānam| evaṁ sāmagrimadadānā iti samyagaśṛṇvantaḥ| na jānanti granthataḥ| na paśyanti arthataḥ| na budhyante svabhāvatrayabhedena| tato na vedayante viparītabodhāt| aśraddadhānā ityādi tūktam| tasyopasaṁhāra evaṁ ta ityādinā| pratyākhyānaṁ manasā parityāgaḥ| pratikṣepo vācā| pratikrośanaṁ nindā| upahatyeti dūṣayitvā| dagdheti kuśalamūladāhāt| chando vaśībhāvaḥ| viparyayādvicchandaḥ śithilaḥ| ato vicchandayiṣyantīti śithilīkaraṇāt| vivecayiṣyantīti manasā tyājanāt| vivartayiṣyantīti punaragrahaṇāt| iyatā pratyākhyānamuktam||
pratikṣepamāha nātretyādinā| pratikroṣaṇamāha naitadityādinā| apakrāntāḥ parimuktāḥ paribāhyā ityeko'rthaḥ| sarva yathā bhavanti tathā sarveṇa aṅgena| sarva yathā bhavati tathā sarvaḥ prakāraḥ| karmābhisaṁskāraḥ karma kriyā| upasthāpiteneti kṛtena| samutthāpitenetyupacitena| saṁvartanī pralayaḥ| āavīcitalādā ca brahmalokādyasyāmagninā kṣīyate sā tejaḥsaṁvartanī| kṣepsyante antarābhavaśarīreṇa| upapatsyante upapattibhavaśarīreṇa| samānā santaḥ| bahu vata duḥkhaṁ ca tadvedanīyaṁ yasmāttathoktam|
prativarṇikādipadatrayaṁ samānārtham| 'lābhasatkāraṁ tebhya eva| yadartha te dṛśyeraṇ (dūṣyeran)| tatkasya hetoriti| tatteṣāmadarśanādikaṁ kuta ityarthaḥ| kasambakaṁ pūtipūrṇam| tadatyaktamanyānyapi parṇāni nāśayati| jātirjātam| kasambakavajjātameṣāmiti kasambakajātāḥ| kṛṣṇā tṛṇaviśeṣaḥ| prākṛtabhāṣayā kaṇḍā| sāpi kṣetrādanapanītā kṣetraṁ nāśayati| nirjātirniṣpattiḥ| kṛṣṇāvannirjātireṣāmiti kṛṣṇānirjātikāḥ| kṛṣṇo hi kṛṣṇasarpaḥ saviṣaḥ saṁśrṛ(sṛ)ṣṭān daṣṭo saviṣīkaroti| anayeneti tebhyaḥ śrutaśraddhādinā'mārgeṇa| vyasanaṁ nirayādiduḥkham| āgāḍhamābādhamiti mahatīṁ pīḍām| nigacchet spṛśediti prāpnuyādityarthaḥ| ālokaḥ prakṛtasya karmaṇo vipākajñānam| śuklāṁśaḥ kuśalabhāgaḥ| tadyogāt śuklāṁśikaḥ| samavadhānaṁ yogaḥ| śeṣaṁ subodham| iti dharmavyasanam||
evamukta ityādi| atra mārādhiṣṭhita ityādinā mārādhiṣṭhānamuktam| gambhīreṣu dharmeṣvanadhimuktisteṣu śraddhāprasādābhāvenoktā||
punaraparamityādinā caturo hetūnāha| ātmotkarṣī parapaṁsako doṣāntaraprekṣītyeko rāśiḥ| ata evāha| ebhirapi caturbhirityādi| tadatra dharmavyasanahetavaḥ ṣaḍuktāḥ| śāstre tu saṁkṣepataścatvāraḥ| śeṣāṇāṁ skandhādyabhiniveśe'ntarbhāvāt| ātmotkarṣaṇādināṁ skandhādyabhiniveśe|
nirhāraparivarto'yaṁ saptāṅgasya nirhārasya dyotanāt| tathāpi nirayagranthasya bahutvānnirayaparivarta ityucyate||
āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṁ ratnākaraśāntiviracitāyāṁ saptamaḥ parivartaḥ||
Links:
[1] http://dsbc.uwest.edu/node/5331