Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > pāṁśupradānāvadānaṁ

pāṁśupradānāvadānaṁ

Parallel Devanagari Version: 
पांशुप्रदानावदानं [1]

aśokāvadānaṁ

pāṁśupradānāvadānaṁ

yo'sau svamāṁsatanubhiryajanāni kṛtvā-

tapyac ciraṁ karuṇayā jagato hitāya|

tasya śramasya saphalīkaraṇāya santaḥ

sāvarjitaṁ śṛṇuta sāṁpratabhāṣyamāṇaṁ||

evaṁ mayā śrutamekasmin samaye bhagavān śrāvastyāṁ viharati| iti sūtraṁ vaktavyaṁ| atra tāvad bhagavattathāgatavadanāmbhodharavivarapratyudgatavacanasaratsaliladhārāsampātā'panītarāgadveṣamoha-madamānamāyāśāṭhyapaṅkapaṭalānāṁ śabdanyāyāditarkaśāstrārthāvalokanotpannaprajñāpradīpaprotsāritakuśāstradarśanāndhakārāṇāṁ saṁsāratṛṣṇāchedipravarasaddharmapayaḥpānaśauṇḍānāṁ gurūṇāṁ saṁnighau sarvāvavādakaśreṣṭhaṁ śakrabrahmeśānayamavarūṇakuveravā[va]savasomādityādibhirapyapratihataśāsanaṁ kandarpadarpāpamardanaśūraṁ mahātmānam atimaharddhikaṁ sthaviropaguptamārabhya kāñcideva vibudhajanamanaḥ prasādakārīṁ dharmyāṁ kathāṁ samanusmariṣyāmaḥ| tatra tāvad gurubhiravahitaśrotrairbhavitavyaṁ|

evamanuśrūyate| yadā bhagavān parinirvāṇakālasamaye'palālanāgaṁ vinīya kumbhakārīṁ caṇḍālīṁ gopālīṁ ca teṣāṁ mathurāmanuprāptaḥ| tatra bhagavān āyuṣmantamānandamāmantrayate sma| asyāmānanda mathurāyāṁ mama varṣaśataparinirvṛtasya gupto nāma gāndhiko bhaviṣyati| tasya putro bhaviṣyati upaguptanāmā'lakṣaṇako buddho yo mama varṣaśataparinirvṛtasya buddhakārya kariṣyati| tasyāvavādena bahavo bhikṣavaḥ sarvakleśaprahāṇād arhattvaṁ sākṣātkariṣyanti| te'ṣṭādaśahastāmāyāmenaṁ dvādaśahastāṁ vistāreṇa caturaṅgulamātrābhiḥ śalākābhir guhāṁ pūrayiṣyanti| eṣo'gro me ānanda śrāvakāṇāṁ bhaviṣyati avavādakānāṁ yaduta upagupto bhikṣuḥ|

paśyasi tvamānanda dūrata eva nīlanīlāmbararājiṁ| evaṁ bhadanta| eṣa ānanda urūmuṇḍo nāma parvataḥ| atra varṣaśataparinirvṛtasya tathāgatasya śāṇakavāsī nāma bhikṣurbhaviṣyati| so'tra urūmuṇḍaparvate vihāraṁ pratiṣṭhāpayiṣyati| upaguptaṁ ca pravrājayiṣyati|

mathurāyāmānanda naṭo bhaṭaśca dvau bhrātarau śreṣṭhinau bhaviṣyataḥ| tau urumuṇḍaparvate vihāraṁ pratiṣṭhāpayiṣyataḥ| tasya naṭabhaṭiketi saṁjñā bhaviṣyati| etadagraṁ me ānanda bhaviṣyati śamathānukūlānāṁ śayyāsanānāṁ yadidaṁ naṭabhaṭikāraṇyāyatanaṁ|

athāyuṣmāna ānando bhagavantamidamavocat| āścarya bhadanta yad īdṛśamāyuṣmān upagupto bahujanahitaṁ kariṣyati| bhagavān āha| nānanda etarhi, yathātite'pyadhvani tena vinipatitaśarīreṇāpyatraiva bahujanahitaṁ kṛtaṁ|

urūmuṇḍaparvate trayaḥ pārśvāḥ| ekatra pradeśe pañca pratyekabuddhaśātāni prativasanti| dvitīye pañcarṣiśatāni| tṛtīye pañcamarkaṭaśatāni| tatra yo'sau pañcānāṁ markaṭaśatānāṁ yūthapatiḥ sa taṁ yūthamapahāya yatra pārśve pañca pratyekabuddhaśatāni prativasanti tatra gataḥ| tasya tān pratyekabuddhān dṛṣṭvā prasādo jātaḥ| sa teṣāṁ pratyekabuddhānāṁ śīrṇaparṇāni mūla-phalāni copanāmayati, yadā ca te paryaṅkeṇopaviṣṭā bhavanti sa vṛddhānte kṛtvā yāvan navāntaṁ gatvā paryaṅkeṇopaviśati|

yāvat te pratyekabuddhāḥ parinirvṛtāḥ| sa teṣāṁ śīrṇaparṇāni mūla-phalāni copanāmayati| te na pratigṛṇhanti| sa teṣāṁ cīvarakarṇikāni ākarṣayati| pādau gṛṇhāti| yāvat sa markaṭaścintayati| niyatamete kālagatā bhaviṣyanti| tataḥ sa markaṭaḥ śocitvā paridevitvā ca dvitīyaṁ pārśvaṁ gato yatra pañcarṣiśatāni prativasanti|

te ca ṛṣayaḥ kecit kaṇṭakāpāśrayāḥ kecid bhasmāpāśrayāḥ kecidūrdhvahastāḥ kecit pañcātapāvasthitāḥ| sa teṣāṁ teṣām īryāpathān vikopayitumārabdhaḥ| ye kaṇṭakāpāśrayāsteṣāṁ kaṇṭakān uddharati| bhasmāpāśrayāṇāṁ bhasma vidhunoti| ūrdhvahastānāmadho hastaṁ pātayati| pañcātapāvasthitānāmagnim avakirati| yadā ca tairīryāpatho vikopito bhavati tadā sa teṣāmagrataḥ paryaṅkaṁ badhnāti|

yāvat tairṛṣibhirācāryāya niveditaṁ| tenāpi coktaṁ| paryaṅkeṇa tāvan niṣīdata| yāvattāni pañcarṣiśatāni paryaṅkeṇopaviṣṭāni| te'nācāryakā anupadeśakāḥ saptatriṁśad bodhipakṣān dharmānāmukhīkṛtya pratyekāṁ bodhiṁ sākṣātkṛtavantaḥ|

atha teṣāṁ pratyekabuddhānāmetadabhavad| yat kiñcadasmābhiḥ śreyo'vāptaṁ tat sarvamimaṁ markaṭam āgamya| tairyāvat sa markaṭaḥ phalamūlaiḥ paripālitaḥ| kālagatasya ca taccharīraṁ gandhakāṣṭhairdhmāpitaṁ|

tat kiṁ manyase ānanda yo'sau pañcānāṁ markaṭaśatānāṁ yūthapatiḥ sa eṣa upaguptaḥ| tadāpi tena vinipatitaśarīreṇāpyatraivorumuṇḍaparvate bahujanahitaṁ kṛtaṁ| anāgate'pyadhvani varṣaśataparinirvṛtasya mamātraivorumuṇḍaparvate bahujanahitaṁ kariṣyati| tacca yathaivaṁ tathopadarśayiṣyāmaḥ|

śāṇakavāsyupākhyānaṁ

yadā sthavireṇa śāṇakavāsinā urumuṇḍe parvate vihāraḥ pratiṣṭhāpitaḥ, samanvāharati| kimasau gandhika utpannaḥ| athādyāpi notpadyata iti| paśyatyutpannaḥ| sa yāvat samanvāharati| yo'sau tasya putra upagupto nāmnā'lakṣaṇako buddho nirdiṣṭo yo mama varṣaśataparinirvṛtasya buddhakāryaṁ kariṣyatīti, kimasāvutpannaḥ| adyāpi notpadyata iti| paśyatyadyāpi notpadyate|

tena yāvadupāyena gupto gāndhiko bhagavacchāsane'bhiprasāditaḥ| sa yadā'bhiprasannastadā sthaviraḥ saṁbahulairbhikṣubhiḥ sārdhamekadivasaṁ tasya gṛhaṁ praviṣṭaḥ aparasminnahani, ātmadvitīyaḥ| anyasminnahani, ekākī| yāvad gupto gāndhikaḥ sthaviraṁ śāṇakavāsinamekākinaṁ dṛṣṭvā kathayati| na khalvāryasya kaścit paścācchramaṇaṁ| sthavira uvāca| jarādharmāṇāṁ kuto'smākaṁ paścācchramaṇo bhavati| yadi kecicchraddhāpurogeṇa pravrajanti, te'smākaṁ paścācchramaṇā bhavanti| gupto gāndhika uvāca| āryāhaṁ tāvad gṛhavāse parigṛddho viṣayā'bhirataśca| na mayā śakyaṁ pravrajituṁ| api tu yo'smākaṁ putro bhavati taṁ vayamāryasya paścācchramaṇaṁ dāsyāmaḥ| sthavira uvāca| vatsa evamastu| api tu dṛḍhapratijñāṁ smarethāstvamiti|

yāvad guptasya gāndhikasya putro jātaḥ| tasyāśvagupta iti nāmadheya kṛtaṁ|

sa yadā mahān saṁvṛttastadā sthaviraśāṇakavāsī guptaṁ gāndhikamadhigamyovāca| vatsa tvayā pratijñātaṁ yo'smākaṁ putro bhaviṣyati taṁ vayamāryasya paścācchramaṇaṁ dāsyāmaḥ| ayaṁ ca putro jātaḥ| anujānīhi pravrājayiṣyāmīti| gāndhika uvāca| ārya ayamasmākamekaputraḥ| marṣayānyo yo'smākaṁ dvitīyaḥ putro bhaviṣyati, taṁ vayamāryasya paścācchramaṇaṁ dāsyāmaḥ|

yāvat sthaviraśāṇakavāsī samanvāharati| kimayaṁ sa upaguptaḥ| paśyati neti| tena sthavireṇābhihita evamastviti| tasya yāvad dvitīyaḥ putro jātaḥ| tasya dhanagupta iti nāma kṛtaṁ| sopi yadā mahān saṁvṛttastadā sthaviraśāṇakavāsī guptaṁ gāndhikamuvāca| vatsa tvayā pratijñātaṁ yo'smākaṁ putro bhaviṣyati taṁ vayamāryasya paścācchramaṇaṁ dāsyāmaḥ| ayaṁ ca te putro jātaḥ| anujānīhi pravrājayiṣyāmīti| gāndhika uvāca| ārya marṣaya eko'smākaṁ bahirdhā dravyaṁ saṁcayiṣyati, dvitīyo'ntargṛhe paripālanaṁ kariṣyatīti| api tu yo'smākaṁ tṛtīyaḥ putro bhaviṣyati sa āryasya dattaḥ|

yāvat sthaviraśāṇakavāsī samanvāharati| kimayaṁ sa upaguptaḥ| paśyati neti| tataḥ sthavira uvāca| evamastviti| yāvad guptasya gāndhikasya tṛtīyaḥ putro jātaḥ| abhirūpo darśanīyaḥ prāsādiko'tikrānto mānuṣavarṇamasaṁprāptaśca divyavarṇaṁ| tasya vistareṇa jātau jātimahaṁ kṛtvā upagupta iti nāma kṛtam| so'pi yadā mahān saṁvṛtto yāvat sthaviraśāṇakavāsī guptaṁ gāndhikamabhigamyovāca| vatsa tvayā pratijñātaṁ yo'smākaṁ tṛtīyaḥ putro bhaviṣyati taṁ vayamāryasya dāsyāmaḥ paścācchramaṇārthe| ayaṁ te tṛtīyaḥ putra utpannaḥ| anujānīhi pravrājayiṣyāmīti| gupto gāndhika uvāca| ārya samayataḥ| yadā'lābho'nucchedo bhaviṣyatīti tadā'nujñāsyāmi|

yadā tena samayaḥ kṛtastadā māreṇa sarvāvatī mathurā gandhāviṣṭā| te (mathurāvāsinaḥ) sarve upaguptasakāśād gandhān krīṇanti| sa prabhūtān dadāti|

yāvat sthaviraśāṇakavāsī upaguptasakāśaṁ gataḥ| upaguptaśca gandhāpaṇe sthitaḥ| sa dharmeṇa vyavahāraṁ karoti| gandhān vikrīṇīte| sa sthavireṇa śāṇakavāsinābhihitaḥ| vatsa kīdṛśāste cittacaitasikāḥ pravartante| kliṣṭā vā'kliṣṭā veti| upagupta uvāca| ārya naiva jānāmi kīdṛśāḥ kliṣṭāścittacaitasikāḥ kīdṛśā akliṣṭā iti| sthaviraśāṇakavāsī uvāca| vatsa yadi kevalaṁ cittaṁ parijñātuṁ śakyasi pratipakṣaṁ mocayituṁ| tena tasya kṛṣṇikapaṭṭikā dattā pāṇḍurikā ca| yadi kliṣṭaṁ cittamutpadyate kṛṣṇikāṁ paṭṭikāṁ sthāpaya| athā'kliṣṭaṁ cittamutpadyate pāṇḍurāṁ paṭṭikāṁ sthāpaya| aśubhāṁ manasi kuru| buddhānusmṛtiṁ ca bhāvayasveti| tenāsya vyapadiṣṭaṁ|

tasya yāvadārabdhā akliṣṭāścittacaitasikāḥ pravartituṁ| sa dvau bhāgau kṛṣṇikānāṁ sthāpayati| ekaṁ pāṇḍurikāṇāṁ| yāvadardhaṁ kṛṣṇikānāṁ sthāpayati| ardhaṁ paṇḍurikāṇāṁ| yāvad dvau bhāgau pāṇḍurikāṇāṁ sthāpayati| ekaṁ kṛṣṇikānāṁ|

yāvadanupūrveṇa sarvāṇyeva śuklāni cittānyutpadyante| sa pāṇḍurikāṇāmeva paṭṭikāṁ sthāpayati| dharmeṇa vyavahāraṁ karoti|

mathurāyāṁ vāsavadattā nāma gaṇikā| tasyā dāsī upaguptasakāśaṁ gatvā gandhān krīṇāti| sā vāsavadattayā cocyate| dārikemuṣyate sa gāndhikastvayā, bahūn gandhān ānayasīti| dārikovāca| āryaduhita upagupto gāndhikadārako rūpasampannaścāturyamādhuryasampannaśca dharmeṇa vyavahāraṁ karoti| śrutvā ca vāsavadattāyā upaguptasakāśe sānurāgaṁ cittamutpannaṁ| tayā yāvad dāsī upaguptasakāśaṁ preṣitā| tvatsakāśamāgamiṣyāmi| icchāmi tvayā sārdhaṁ ratimanubhavituṁ| yāvad dāsyā upaguptasya niveditaṁ| upagupta uvāca| akālaste bhagini maddarśanāyeti|

vāsavadattā pañcabhiḥ purāṇaśataiḥ paricāryate| tasya buddhirutpannā| niyataṁ pañcapurāṇaśatāni notsahate dātuṁ| tayā yāvad dāsī upaguptasakāśaṁ preṣitā| na mamāryaputrasakāśāt kārṣāpaṇenāpi prayojanaṁ| kevalamāryaputreṇa saha ratimanubhaveyaṁ| dāsya tathā niveditaṁ| upagupta uvāca| akālaste bhagini maddarśanāyeti|

yāvadanyataraḥ śreṣṭhi-putro vāsavadattāyāḥ sakāśaṁ praviṣṭaḥ| anyataraśca sārthavāha uttarāpathāt pañcaśatamaśvapaṇyaṁ gṛhītvā mathurāmanuprāptaḥ| tenābhihitaṁ| katarā veśyā sarvapradhānā, tena śrutaṁ vāsavadatteti| sa pañcapurāṇaśatāni gṛhītvā bahūn ca prābhṛtān vāsavadattāyāḥ sakāśamabhigataḥ|

tato vāsavadattayā lobhākṛṣṭayā taṁ śreṣṭhiputraṁ praghātayitvā'vaskare prakṣipya sārthavāhena saha ratiranubhūtā| yāvat sa śreṣṭhiputro bandhubhiravaskarād uddhṛtya rājño niveditaḥ| tato rājñā'bhihitaṁ| gacchantu bhavanto vāsavadattāṁ hastapādau karṇanāse ca chittvā śmaśāne chorayantu|

yāvattairvāsavadattā hastapādau karṇanāse ca chittvā śmaśāne choritā| yāvad upaguptena śrutaṁ vāsavadatā hastapādau karṇanāse ca chittvā śmaśāne choritā| tasya buddhirutpannā| pūrvaṁ tayā mama viṣayanimittaṁ darśanamākāṅkṣitaṁ| idāniṁ tu tasyā hastapādau karṇanāse ca vikartitau| idānīṁ tu tasya darśanakāla iti| āha ca|

yadā praśastāmbarasaṁvṛtāṅgī abhūd vicitrābharaṇairvibhūṣitā|

mokṣārthināṁ janmaparāṅmukhāṇāṁ śreyastadā'syāstu na darśanaṁ syāt||

idānīṁ tu kālo'yaṁ draṣṭuṁ gatamānarāgaharṣāyāḥ|

niśitā'sivikṣatāyāḥ svabhāvaniyatasya rūpasya||

yāvadekena dārakeṇa upasthāyakena chatramādāya praśānteneryāpathena śmaśānamanuprāptaḥ| tasyāśca preṣikā pūrvaguṇānurāgāt samīpe'vasthitā kākādīn nivārayati| tayā ca vāsavadattāyā niveditaṁ| āryuduhitaryasya tvayā'haṁ sakāśaṁ punaḥ punaranupreṣitā ayaṁ sa upagupto'bhyāgataḥ| niyatameṣa kāmarāgārta āgato bhaviṣyati| śrutvā ca vāsavadattā kathayati|

pranaṣṭaśobhāṁ duḥkhārtā bhūmau rudhirapiñjarāṁ|

māṁ dṛṣṭvā kathametasya kāmarāgo bhaviṣyati||

tataḥ preṣikāmuvāca| yau hastapādau karṇānāse ca maccharīrād vikartitau tau śleṣayeti| tayā yāvac chleṣayitvā paṭṭakena pracchāditā| upaguptaścāgatya vāsavadattāyā agrataḥ sthitaḥ|

tato vāsavadattā upaguptamagrataḥ sthitaṁ dṛṣṭvā kathayati| āryaputra, yadā macchaśarīraṁ svasthabhūtaṁ viṣayaratyanukūlaṁ tadā mayā āryaputrasya punaḥ punar dūtī visarjitā| āryaputreṇābhihitaṁ| ākālaste bhagini mama darśanāyeti| idānīṁ mama hastapādau karṇanāse ca vikartitau| svarudhirakardama evāvasthitā| idānīṁ kimāgato'si| āha ca|

idaṁ yadā paṅkajagarbhakomalaṁ mahārhavastrābharaṇairvibhūṣitaṁ|

babhūva gātraṁ mama darśanakṣamaṁ tadā na dṛṣṭo'si mayālpabhāgyayā||

etarhi kiṁ drāṣṭumihāgato'si me yadā śarīraṁ mama darśanākṣamaṁ|

nivṛttalīlāratiharṣavismayaṁ bhayāvahaṁ śoṇitapaṅkalepanaṁ||

upagupta uvāca|

nāhaṁ bhagini kāmārtaḥ saṁnidhāvāgatastava|

kāmānāmaśubhānāṁ tu svabhāvaṁ draṣṭumāgataḥ||

pracchāditā vastravibhūṣaṇādyairvāhyairvicitrairmadanānukūlaiḥ|

nirīkṣyamāṇāpi hi yatnavabhdirnāpyatra dṛṣṭā'si bhavedyathā ca||

idaṁ tu rūpaṁ tava dṛṣyametat sthitaṁ svabhāve racanād viyuktaṁ|

te'paṇḍitāste ca vigarhaṇīyā ye prākṛte'smin kṛṇape ramante||

tvacāvanaddhe rudhirāvasakte carmāvṛte māṁsaghanāvalipte|

śirāsahasraiśca vṛte samantāt ko nāma rajyeta kutaḥ śarīre||

api ca bhagini|

bahirbhadrāṇi rūpāṇi dṛṣṭvā bālo'bhirajyate|

abhyantaraviduṣṭāni jñātvā dhīro virajyate||

avakṛṣṭā'vakṛṣṭasya kuṇapasya hyamedhyatā|

medhyāḥ kāmopasaṁhārāḥ kāminaḥ śubhasaṁjñinaḥ||

iha hi|

daurgandhyaṁ prativāryate bahuvidhairgandhairamedhyākaraiḥ

vaikṛtyaṁ bahirādhriyeta vividhairvastrādibhirbhūṣaṇaiḥ|

svedakledamalādayo'pyaśucayastān nirharatyambhasā

yenā'medhyakaraṅkametadaśubhaṁ kāmātmabhiḥ sevyate||

saṁbuddhasya tu te vacaḥ suvacasaḥ śṛṇvanti kurvantyapi

te kāmān śramaśokaduḥkhajananān sabhdiḥ sadā garhitān|

tyaktvā kāmanimittamuktamanasaḥ śānte vane nirgatāḥ

pāraṁ yānti bhavārṇavasya mahataḥ saṁśritya mārgaplavaṁ||

śrutvā vāsavadattā saṁsārādudvignā buddhaguṇānusmaraṇāc cāvarjitahṛdayovāca|

evametat tathā sarvaṁ yathā vadati paṇḍitaḥ|

me tvāṁ sādhu samasādya buddhasya vacanaṁ śrutaṁ||

yāvad upaguptena vāsavadattāyā anupūrvikāṁ kathāṁ kṛtvā satyāni saṁprakāśitāni| upaguptaśca vāsavadattāyāḥ śarīrasvabhāvamavagamya kāmadhātuvairāgyaṁ gataḥ| tena ātmiyayā dharmadeśanayā saha satyābhisamayād anāgāmiphalaṁ vāsavadattayā ca śrotāpattiphalaṁ prāptaṁ| tato vāsavadattā dṛṣṭasatyā upaguptaṁ saṁrāgayantī uvāca|

tavānubhāvāt pihitaḥ sughoro hyapāyamārgo bahudoṣayuktaḥ|

apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaśca mayopalabdhaḥ||

api ca| eṣā'haṁ taṁ bhagavantaṁ tathagatam arhantaṁ samyak-saṁbuddhaṁ śaraṇaṁ gacchāmi| dharmaṁ ca bhikṣusaṅghaṁ cetyāha|

eṣa vrajāmi śaraṇāṁ vibuddhanavakamalavimaladhavalanetraṁ|

tamamarabudhajanasahitaṁ jinaṁ virāgaṁ saṅghaṁ ceti||

yāvad upagupto vāsavadattāṁ dharmyayā kathayā saṁdarśya prakrāntaḥ| aciraprakrānte copagupte vāsavadattā kālagatā deveṣūpapannā| daivataiśca mathurāyāmārocitaṁ| vāsavadattayā upaguptasakāśād dharmadeśanāṁ śrutvā āryasatyāni dṛṣṭāni| sā kālagatā deveṣūpapanneti| śrutvā ca mathurāvāstavyena janakāyena vāsavadattāyāḥ śarire pūjā kṛtā|

yāvat sthaviraśāṇakavāsī guptaṁ gāndhikam abhigamyovāca| anujānīhi upaguptaṁ pravrājayiṣyāmīti| gupto gāndhika uvāca| ārya eṣa samayaḥ| yadā na lābho na chedo bhaviṣyati tadā'nujñāsyāmīti|

yāvat sthaviraśāṇakavāsinā ṛddhyā tathā'dhiṣṭhitaṁ yathā na lābho na chedaḥ| tato gupto gāndhiko gaṇayati tulayati māpayati| paśyati na lābho na chedaḥ|

tataḥ sthaviraśaṇakavāsī guptaṁ gāndhikam uvāca| ayaṁ hi bhagavatā buddhena nirdiṣṭaḥ, mama varṣaśataparinirvṛtasya buddhakāryaṁ kariṣyatīti| anujānīhi pravrājayiṣyāmīti|

yāvad guptena gāndhekena abhyanujñātaḥ| tataḥ sthavireṇa śāṇakavāsinā upagupto naṭabhaṭikāraṇyāyatanaṁ nītaṁ| upasaṁpāditaśca jñapticaturthaṁ ca karma vyavasitaṁ| upaguptena ca sarvakleśaprahāṇād arhattvaṁ sākṣātkṛtaṁ|

tataḥ sthavireṇa śāṇakavāsinā'bhihitaṁ| vatsa upagupta tvaṁ bhagavatā nirdiṣṭo varṣaśataparinirvṛtasya mama upagupto nāma bhikṣurbhaviṣyati, alakṣaṇakto buddhaḥ| yo mama varṣaśataparinirvṛtasya buddhakāryaṁ kariṣyatīti| eṣo'gro me ānanda śrāvakāṇāmavavādakānāṁ yadutopagupto bhikṣuḥ| idānīṁ vatsa śāsanahitaṁ kuruṣveti| upagupta uvāca| evamastviti|

tataḥ sa dharmaśravaṇe'dhīṣṭaḥ| mathurāyāṁ ca śabdo visṛtaḥ| upagupto nāmā'lakṣaṇako buddho'dya dharmaṁ deśayiṣyatīti| śrutvā cānekāni prāṇiśatasahasrāṇi nirgatāni|

yāvat sthaviropaguptaḥ samāpadyā'valokayati| kathaṁ tathāgatasya pariṣan niṣaṇṇāḥ| paśyati cārdhacandrikā'kāreṇa parṣad avasthitā| yavad avalokayati kathaṁ tathāgatena dharmadeśanā kṛtā| paśyati pūrvakālakaraṇīyāṁ kathāṁ kṛtvā satyasaṁprakāśanā kṛtā| so'pi pūrvakālakaraṇīyāṁ kathāṁ kṛtvā satyasaṁprakāśanāṁ kartumārabdhaḥ|

māreṇa ca tasyāṁ parṣadi muktāhāravarṣamutsṛṣṭaṁ| vaineyānāṁ manāṁsi vyākulīkṛtāni| ekenāpi satyadarśanaṁ na kṛtaṁ|

yāvat sthaviropagupto vyavalokayati| kenā'yaṁ vyākṣepaḥ kṛtaḥ| paśyati māreṇa|

yāvad dvitīye divase bahutarako janakāyo nirgataḥ| upagupto dharmaṁ deśayati| muktāhāraṁ ca varṣopavarṣitamiti| yāvad dvitīye'pi divase sthaviropaguptena pūrvakālakaraṇīyāṁ kathāṁ kṛtvā satyasaṁprakāśanāyāmārabdhāyāṁ māreṇa cāsya parṣadi suvarṇavarṣamutsṛṣṭaṁ| vaineyānāṁ manāṁsi saṁkṣobhotāni| ekenāpi satyadarśanaṁ na kṛtaṁ|

yāvat sthaviropagupto vyavalokayati, kenāyaṁ vyākṣepaḥ kṛtaḥ| paśyati māreṇa pāpīyaseti|

yāvat tṛtīye divase bahutarako janakāyo nirgataḥ| upagupto dharmaṁ deśayati| muktāvarṣaṁ suvarṇavarṣaṁ ca patatīti| yāvat tṛtīye'pi divase sthaviropaguptaḥ pūrvakālakaraṇīyāṁ kathāṁ kṛtvā satyāni ārabdhaḥ saṁprakāśayituṁ| māreṇa ca nātīdūre nāṭakamārabdhaṁ| divyāni ca vādyāni saṁpravāditāni| divyāścāpsaraso nāṭayituṁ pravṛttāḥ| yāvad vītarāgo janakāyo divyāni rūpāṇi dṛṣṭvā divyāṁśca śabdān śrutvā māreṇākṛṣṭaḥ|

ato māreṇopaguptasya parṣad ākṛṣṭā| prītamanasā māreṇa sthaviropaguptasya śirasi mālā baddhā| yāvat sthaviropaguptaḥ samanvāharitumārabdhaḥ| ko'yaṁ| paśyati māraḥ| tasya buddhirutpannā| ayaṁ māro bhagavacchāsane mahāntaṁ vyākṣepaṁ karoti| kimarthamayaṁ bhagavatā na vinītaḥ| paśyati mamāyaṁ vineyaḥ| tasya ca vinayāt sattvānugrahādahaṁ bhagavatā alakṣaṇako buddho nirdiṣṭaḥ|

yāvat sthaviropaguptaḥ samanvāharati| kimasya vineyakāla upasthita āhosvin neti| paśyati vineyakāla upasthitaḥ| tataḥ sthaviropaguptena trayaḥ kuṇapā gṛhītāḥ| ahikuṇapaṁ kurkuskuṇapaṁ manuṣyakuṇapaṁ ca| ṛddhyā ca puṣpamālāmabhinirmāya mārasakāśamabhigataḥ| dṛṣṭvā ca mārasya prītirutpannā| upagupto'pi mayā'kṛṣṭa iti|

tato māreṇa svaśarīramupanāmitaṁ| sthaviropaguptaḥ svayameva badhnāti| tataḥ sthavireṇopaguptena ahikuṇapaṁ mārasya śirasi baddhaṁ| kurkurakuṇapaṁ grīvāyāṁ karṇāvasaktaṁ manuṣyakuṇapaṁ ca| tataḥ samālabhyovāca|

bhikṣujanapratikūlā mālā baddhā yathaiva me bhavatā|

kāmijana-pratikūlaṁ tava kuṇapamidaṁ mayā baddhaṁ||

yat te balaṁ bhavati tat pratidarśayasva

buddhātmajena hi sahādya samāgato'si|

ugdṛttamapyanilabhinnataraṅgavaktraṁ

vyāvartate malayakukṣiṣu sāgarāmbhaḥ||

atha mārastaṁ kuṇapamapanetumārabdhaḥ| paramapi ca svayamanupraviśya pipīlika iva adrirājamapanetuṁ na śaśāka| sāmarṣo vaihāyasamutpatya uvāca|

yadi moktuṁ na śakyāmi kaṇṭhāt svakuṇapaṁ svayaṁ|

anye devā hi mokṣyante mato'bhyadhikatejasaḥ||

sthavira uvāca|

brahmāṇaṁ vajra śaraṇaṁ śatakratuṁ vā

dīptaṁ vā praviśa hutāśamarṇavaṁ vā|

na kledaṁ na ca pariśoṣaṇaṁ na bhedaṁ

kaṇṭhasthaṁ kuṇapamidaṁ tu yāsyatīha||

sa mahendrarudropendradraviṇeśvarayamavaruṇakuveravasavādīnāṁ devānāmabhigamya akṛtārtha eva brahmāṇamabhigataḥ|

tena coktaṁ|

marṣaya vatsa|

śiṣyeṇa daśabalasya svayamṛddhyā kṛtāntamaryādā|

kastāṁ bhettuṁ śakto velāṁ varuṇālayasyeva||

api padmanālasūtrairbaddhavā himavantamuddharet kvacit|

na tu tava kaṇṭhāsaktaṁ śvakuṇapamidamuddhareyamahaṁ||

kāmaṁ mamāpi mahadasti balaṁ tathāpi nāhaṁ tathāgatasutasya balena tulyaḥ|

tejasvināṁ na khalu na jvalane'sti kintu nāsau dyutirhutavahe ravimaṇḍaleyā||

māro'bravīt| kimidānīmājñāpayasi| kaṁ śaraṇaṁ vrajāmīti|

brahmā'bravīt|

śīghraṁ tameva śaraṇaṁ vraja yaṁ sametya bhraṣṭastvamṛddhivibhavād yaśasaḥ sukhācca|

bhraṣṭo hi yaḥ kṣititale bhavatīha janturuttiṣṭhati kṣitimasāvavalambya bhūyaḥ||

atha mārastathāgataśiṣyasāmarthyamupalabhya cintayāmāsa|

brahmaṇā pujyate yasya śiṣyāṇāmapi śāsanaṁ|

tasya buddhasya sāmarthyaṁ pramātuṁ ko nu śaknuyāt||

kartukāmo'bhaviṣyat kāṁ śiṣṭiṁ kṣamo na suvrataḥ|

yāṁ na'kariṣyat kṣāntyāṁ tu tenāhamanurakṣitaḥ||

kiṁ bahunā|

adyāvaimi munermahākaruṇatāṁ tasyātimaitrātmanaḥ

sarvopadravavipramuktamanasaścāmīkarādridyutiḥ|

mohāndhena hi tatra tatra sa mayā taistairnayaiḥ kheditaḥ

tenāhaṁ ca tathāpi nāma balinā naivāpriyaṁ śrāvitaḥ||

atha kāmadhātvadhipatirmāro nāstyanyā gatir anyatra upaguptakādeveti jñātvā sarvamutsṛjya sthaviropaguptasamīpamupetya pādayornipatyovāca| bhadanta kimaviditametad bhadantasya yathā bodhimūlamupādāya mayā bhagavato vipriyaśatāni kṛtāni| kutaḥ|

śālāyāṁ brāhmaṇagrāme māmāsādya sa gautamaḥ|

bhaktacchedamapi prāpya nākārṣīn mama vipriyaṁ||

gaurbhūtvā sarpavat sthitvā kṛtvā śākaṭikākṛtiṁ|

sa mayā'yāsito nātho na cāhaṁ tena hiṁsitaḥ||

tvayā punarahaṁ vīra tyaktvā hi sahajāṁ dayāṁ|

sadevāsuramadhyeṣu lokeṣvadya viḍambitaḥ||

sthaviro'bravīt| pāpīyān kathamaparīkṣyaiva tathagatamāhātmyeṣu śrāvakamupasaṁharasi|

kiṁ sarṣapeṇa samatāṁ nayasīha meruṁ

khadyotakena ravimañjalinā samudraṁ|

anyā hi sā daśabalasya kṛpā prajāsu

na śrāvakasya hi mahākaruṇāsti saumya||

api ca|

yadarthaṁ hi bhagavatā sāparādho'pi marṣitaḥ|

idaṁ tat kāraṇaṁ sākṣād asmābhirupalakṣitaṁ||

māra uvāca|

brūhi brūhi śrīmatastasya bhāvaṁ

saṅgaṁ chettuṁ kṣāntiguptavratasya|

yau'sau mohānnityamāyasito me

tenāhaṁ ca prekṣito maitracittaiḥ||

sthavira uvāca| śṛṇu saumya tvaṁ hi bhagavatyasakṛdasakṛdavaskhalitaḥ| na ca buddhāvaropitānāmakuśalānāṁ dharmāṇāmanyat prakṣālanamanyatra tathāgataprasādādeva|

tadetat kāraṇaṁ tena paśyatā dīrghadarśinā|

tvaṁ nā'priyamiha proktaḥ priyāṇyeva tu lambhitaḥ||

nyāyenānena bhaktistava hṛdi janitā tenāgramatinā

svalpāpi hyatra bhaktirbhavati matimatāṁ nirvāṇaphaladā|

saṁkṣepād yat kṛtaṁ te vṛjinamiha munermohāndhamanasā

sarvaṁ prakṣālitaṁ tat tavahṛdayagataiḥ śraddhāmbuvisaraiḥ||

atha māraḥ kadambapuṣpavad āhṛṣṭaromakūpaḥ sarvāṅgeṇa praṇipatyovāca|

sthāne mayā bahuvidhaṁ parikhedito'sau

prāk siddhitaśca bhuvi siddhimanorathena|

sarvaṁ ca marṣitamṛṣipravareṇa tena

putrāparādha iva sānunayena pitrā||

sa buddhaprasādāpyayitamanāḥ suciraṁ buddhaguṇānanusmṛtya sthavirasya pādayornipatyovāca|

anugraho me'dya paraḥ kṛtastvayā niveśitaṁ yan mayi buddhagauravaṁ|

idaṁ tu kaṇṭhavyavalambi maitryā maharṣikopābharaṇaṁ visarjaya||

sthavira uvāca| samayato vimokṣyāmīti| māra uvāca| kaḥ samaya iti| sthavira uvāca| adyaprabhṛti bhikṣavo na viheṭhayitavyā iti| māro'bravīt| na viheṭhayiṣye| kimaparamājñāpayasīti| sthavira uvāca| evaṁ tāvacchāsanakāryaṁ prati mamājñā| svakāryaṁ prati vijñāpayiṣyāmi bhavantaṁ| māraḥ sasambhrama uvāca| prasīda sthavira kimājñāpayasīti| sthaviro'bravīt| svayamavagacchasi yadahaṁ varṣaśataparinirvṛte bhagavati pravrajitaḥ| tad

dharmakāyo mayā tasya dṛṣṭastrailokyanāthasya|

kāñcanādrinibhastasya na dṛṣṭo rūpakāyo me||

tadanupamamanugrahaṁ prati tvamiha vidarśaya buddhavigrahaṁ|

priyamadhikamato hi nāsti me daśabalarūpakutūhalo hyahaṁ||

māra uvāca| tena hi mamāpi samayaḥ śrūyatāṁ|

sahasā tvamihodvikṣya buddhanepathyadhāriṇaṁ|

na praṇāmastvayā kāryaḥ sarvajñaguṇagauravāt||

buddhānusmṛtipeśalena manasā pūjāṁ yadi tva mayi

svalpāmapyupadarśayiṣyasi vibho dagdho bhaviṣyāmyahaṁ|

kā śaktirmama vītarāgavihitāṁ soḍhuṁ praṇāmakriyāṁ

hastanyāsamivodvahanti na gajasyairaṇḍavṛkṣāṅkurāḥ||

sthaviropyāha| evamastu| na bhavantaṁ praṇamiṣyāmīti| māro'bravīt| tena muhūrtamāgamasva yāvadahaṁ vanagahanamanupraviśya

śūraṁ vañcayituṁ purā vyavasitenottaptahemaprabhaṁ

bauddhaṁ rūpamacintyabuddhavibhavādāsīnmayā yatkṛtaṁ|

kṛtvā rūpamahaṁ tadeva nayanapralhādikaṁ dehināṁ

eṣyāmyarkamayūkhajālamamalaṁ bhāmaṇḍalenākṣipan||

atha sthavira evamastu ityuktvā taṁ kuṇapamapanīya tathāgatarūpadarśanotsuko'vasthitaḥ| māraśca vanagahanamanupraviśya buddharūpaṁ kṛtvā naṭa iva saruciranepathyastasmādvanagahanādārabdhoniṣkramituṁ| vakṣyate hi| tāthāgataṁ vapurathottamalakṣaṇāḍhyamādarśayannayanaśāntikaraṁ narāṇāṁ| pratyagraraṅgamiva citrapaṭaṁ mahārhamudghātayan vanamasau tadalaṁcakāra||

atha vyāmaprabhāmaṇḍalamaṇḍitamasecanakadarśanaṁ bhagavato rūpamabhinirmāya dakṣiṇe pārśve sthaviraśāradvatīputraṁ vāmapārśve sthaviramahāmaudgalyāyanaṁ pṛṣṭhaścāyuṣmantamānandaṁ buddhapātravyagrahastaṁ sthaviramahākāśyapāniruddhasubhūtiprabhṛtīnāṁ ca mahāśrāvakāṇāṁ rūpāṇyabhinirmāya ardhatrayodaśabhirbhikṣuśatairardhacandreṇānuparivṛtaṁ buddhaveśamādarśayitvā māraḥ sthaviropaguptasyāntikamājagāma| sthaviropaguptasya ca bhagavato rūpamidamidṛśamiti prāmodyamutpannaṁ|

sa pramuditamanāstvaritamāsanādutthāya nirīkṣamāṇa uvāca|

dhigastu tāṁ niṣkaruṇāmanityatāṁ

bhinatti rūpāṇi yadīdṛśānyapi|

śarīramīdṛk kila tanmahāmuner

anityatāṁ prāpya vināśamāgataṁ||

sa buddhāvalambitayā smṛtyā tathāpyāsaktamanāḥ saṁvṛtto yathā buddhaṁ bhagavantamahaṁ paśyāmīti vyaktamupāgataḥ| sa padmamukulapratimamañjaliṁ kṛtvovāca| aho rūpaśobhāḥ bhagavataḥ| kiṁ bahunā|

vaktreṇābhibhavatyayaṁ hi kamalaṁ nīlotpalaṁ cakṣuṣā

kāntyā puṣpavanaṁ mana priyatayā candraṁ samāptadyutiṁ|

gāmbhīryeṇa mahodadhiṁ sthiratayā meruṁ raviṁ tejasā

gatyā siṁhamavekṣitena vṛṣabhaṁ varṇena cāmīkaraṁ||

sa bhūyasā mātrayā harṣeṇāpūryamāṇahṛdayo vyāpinā svareṇovāca|

aho bhavaviśuddhānāṁ karmaṇāṁ madhuraṁ phalaṁ|

karmaṇedaṁ kṛtaṁ rūpaṁ naiśvaryeṇa yaducchayā||

yattat kalpasahasra-koṭiniyutairvākkāyacittobhdavaṁ

dānakṣāntisamādhibuddhiniyamaistenārhatā śodhitaṁ|

tenedaṁ jananetrakāntamamalaṁ rūpaṁ samutthāpitaṁ

yaṁ dṛṣṭvā ripurapyabhipramuditaḥ syāt kiṁ punarmadvidhaḥ||

saṁbuddhālambanaiḥ saṁjñāṁ vismṛtya buddhasaṁjñāmadhiṣṭhāya mūlanikṛtta iva drūmaḥ sarvaśarīreṇa mārasya pādayornipatitaḥ| atha māraḥ sasambhramo'bravīt| evaṁ tvaṁ bhadanta nārhasi samayaṁ vyatikramituṁ| sthavira uvāca| kaḥ samaya iti| māra uvāca| nanu pratijñātaṁ bhadantena nāhaṁ bhavantaṁ praṇamiṣyāmīti|

tataḥ sthavira upaguptaḥ pṛthivītalādutthāya sagadgadakaṇṭho'bravīta| pāpīyān|

na khalu na viditaṁ me yat sa vādipradhāno

jalavihata ivāgni rnirvṛtiṁ saṁprayātaḥ|

api tu nayanakāntimākṛtiṁ tasya dṛṣṭvā

tamṛṣimabhinato'haṁ tvāṁ tu nābhyarcayāmi||

māra uvāca| kathamihāhaṁ nārcito bhavāmi yadevaṁ mā praṇamasīti|

sthaviro'bravīt| śrūyatāṁ yathā tvaṁ naiva mayā'bhyarcito bhavasi na ca mayā samayātikramaḥ kṛta iti|

mṛnmayīṣu pratikṛtiṣvamarāṇāṁ yathā janaḥ|

mṛtsaṁjñā[ntā]manādṛtya namatyamarasaṁjñayā||

tathā'haṁ tvāmihodvīkṣya lokanāthavapurdharaṁ|

mārasaṁjñāmanādṛtya nataḥ sugatasaṁjñayā||

atha māro buddhaveśamantardhāpayitvā sthaviropaguptamabhyarcya prakrāntaḥ| yāvac caturthe divase māraḥ svayameva mathurāyāṁ ghaṇṭāvaghoṣittumārabdhaḥ| yo yuṣmākaṁ svargāpavargasukhaṁ prārthayate sa sthaviropaguptasakāśād dharmaṁ śṛṇotu| yaiśca yuṣmābhistathāgato na dṛṣṭaste sthaviropaguptaṁ paśyantviti| āha ca|

utsṛjya dāridramanarthamūlaṁ yaḥ sphītaśobhāṁ śriyamicchatīha|

svargāpavargāya ca yasya vāñchā sa śraddhayā dharmamataḥ śṛṇotu||

dṛṣṭo na yairvā dvipadapradhānaḥ śāstā mahākāruṇikāḥ svayambhūḥ|

te śāstṛkalpaṁ sthaviropaguptaṁ paśyantu bhāsvat tribhavapradīpaṁ||

yāvan mathurāyāṁ śabdo visṛtaḥ sthaviropaguptena māro vinīta iti| śrutvā ca yabhdūyasā mathurāvāstavyo janakāyaḥ sthaviropaguptasakāśaṁ nirgataḥ| tataḥ sthaviropagupto'nekeṣu brāhmaṇaśatasahasreṣu saṁnipatiteṣu siṁha iva nirbhīḥ siṁhāsanamabhirūḍho vakṣyati ca|

māṁ prati na tena śakyaṁ siṁhāsanamaviduṣā samabhiroḍhuṁ|

yas [tu] siṁhāsanastho mṛga iva sa hi yāti saṅkocaṁ||

siṁha iva yastu nirbhīrninadati paravādidarpanāśārthaṁ|

siṁhāsanamabhiroḍhuṁ sa kathikasiṁho bhavati yogyaḥ||

yāvat sthaviropaguptena pūrvakālakaraṇīyāṁ kathāṁ kṛtvā satyāni saṁprakāśitāni| śrutvā cānekaiḥ prāṇiśatasahasrair mokṣabhāgīyāni kuśalamūlānyākṣiptāni| kaiścidanāgāmiphalaṁ prāptaṁ| kaiścit sakṛdāgāmiphalaṁ| kaiścic chrotāpattiphalaṁ| yāvadaṣṭādaśasahasrāṇi pravrajitāni| sarvaiśca yujyamānairyāvadarhattvaṁ prāptaṁ|

tatra corumuṇḍaparvate guhā'ṣṭādaśahastā dīrgheṇa dvādaśahastā vistareṇa| yadā tu kṛtakaraṇīyāḥ| saṁvṛttāstadā sthaviropaguptenābhihitaṁ| yo madīyenavavādena sarvakleśaprahāṇād arhattvaṁ sākṣātkariṣyati tena caturaṅgulamātrā śalākā guhāyāṁ prakṣeptavyā|

yāvadekasmin divaseṣṭādaśabhirarhatsahasraiḥ śalākāḥ prakṣiptāḥ| tasya yāvadāsamudrāyāṁ śabdo visṛtaḥ| mathurāyamupaguptanāmā avavādakānāmagro nirdiṣṭo bhagavatā| tadyathā hi|

vinītakāmadhātvīśvare dvitīyaśāstṛkalpe mahātmani sthaviropagupte suramanujamahoragāsuragaruḍayakṣagandharvavidyādharārcitapādayugme [sati] pūrvabuddhākṣetrāvaropitakuśalabījasantatīnām anekeṣāṁ sattvaśatasahasrāṇāṁ saddharmasalilavarṣadhārānipātāmokṣāṅkurān abhyavardhayannurumuṇḍe śaile|

kāryānurodhāt praṇatasakalasāmantacūḍāmaṇimayūkhobhdāsitapādapīṭhasyāśokasya rājñaḥ pūrvaṁ pāṁśupradānaṁ samanusmariṣyāmaḥ| ityevamanuśrūyate|

pāṁśupradānaṁ nāma prakaraṇaṁ

bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe| atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṅghapuraskṛto rājagṛhaṁ piṇḍāya prāvikṣat| vakṣyati ca|

kanakācalasannibhāgradeho dviradendapratimaḥ salīlagāmī|

paripūrṇaśaśāṅkasaumyavaktrau bhagavān bhikṣugaṇairvṛto jagāma||

yāvad bhagavatā sābhisaṁskāraṁ nagaradvāre pādaṁ pratiṣṭhāpitaṁ| dharmatā khalu yasmin samaye buddhā bhagavantaḥ sābhisaṁskāraṁ nagaradvāramindrakīle pādau vyavasthāpayanti| tadā citrāṇi adbhūtāni prādurbhavanti| andhāścakṣūṁṣi pratilabhante| badhirāḥ śrotragrahaṇasamarthā bhavanti| paṅgavo gamanasamarthā bhavanti| haḍinigaḍacārakāvabaddhānāṁ sattvānāṁ bandhanāni śithilībhavanti| janmajanmavairānubaddhāḥ sattvāstadanantaraṁ maitracittatāṁ labhante| vatsā dāmāni chittvā mātṛbhiḥ sārdhaṁ samāgacchanti| hastinaḥ krośanti| aśvā hreṣante| ṛṣabhā garjanti| śukaśārikakokilajīvajīvabarhiṇo madhurān nikūjanti| peḍāgatālaṅkārā madhuraśabdaṁ niścārayanti| aparāhatāni ca vāditrabhāṇḍāni madhuraṁ śabdaṁ niścārayanti| unnatonnatā pṛthivīpradeśā avanamanti| avanatāśconnamanti| apagatapāṣāṇaśarkarakapālāścāvatiṣṭhante|

iyaṁ ca tasmin samaye pṛthivī ṣaḍvikāraṁ prakampyate| tadyathā pūrvo digbhāga unnamati| paścimo'vanamati| anto'vanamati| madhya unnamati| calitaḥ pracalito vedhitaḥ pravedhita itīme cānye cādbhutadharmāḥ prādurbhavanti| bhagavato nagarapraveśe vakṣyati|

lavaṇajalanivāsinī tato vā nagaranigamamaṇḍitā saśailā|

municaraṇanipīḍitā ca bhūmī pavanabalahataṁ hi yānapātraṁ||

atha buddhapraveśakālaniyataiḥ prātihāryairāvarjitāḥ strīmanuṣyās, tannagaram anibalacalitabhinnavicitaraṅgakṣubhitamiva mahāsamudraṁ vimuktoccanādaṁ babhūva| na hi buddhapraveśatulyaṁ nāma jagatyadbhutamupalabhyate| purapraveśasamaye hi bhagavataś citrāṇyadbhūtāni dṛśyante| vakṣyati hi|

nimnā connamate natāvanamate buddhānubhāvān mahī

sthūṇā śarkarakaṇṭakavyapagatā nirdoṣatāṁ yāti ca|

andhā mūkajaḍendriyāśca puruṣā vyaktendriyāstatkṣaṇaṁ

saṁvādyantyanighaṭṭitāśca nagare nandanti tūryasvanāḥ||

sarvaṁ ca tannagaraṁ sūryasahasrātirekayā kanakamarīcivarṇayā buddhaprabhayā sphuṭaṁ babhūva| āha ca|

sūryaprabhāṁ samavabhartsya hi tasya bhābhir

vyāptaṁ jagat sakalameva sakānanasthaṁ|

saṁprāpa ca pravaradharmakathābhirāmo

lokaṁ surāsuranaraṁ hi samuktabhāvaṁ||

yāvad bhagavān rājamārgaṁ pratipannaḥ| tatra dvau bāladārakau| eko'grakulikaputro dvitīyaḥ kulikaputraśca| pāṁśvāgāraiḥ krīḍataḥ| ekasya jayo nāma dvitīyasya vijayaḥ| tābhyāṁ bhagavān dṛṣṭo dvātriṁśamahāpuruṣalakṣaṇālaṅkṛtaśarīro'secanakadarśanaśca|

yāvaj jayena dārakeṇa śaktuṁ dāsyāmīti pāṁśvañjalirbhagavataḥ pātre prakṣiptaḥ| vijayena ca kṛtāñjalinābhyanumoditaṁ| vakṣyati ca|

dṛṣṭvā mahākāruṇikaṁ svayambhuvaṁ vyāmaprabhoddyotitasarvagātraṁ|

dhīreṇa vaktreṇa kṛtaprasādaḥ pāṁśuṁ dadau jātijarāntakāya||

sa bhagavate pratipādayitvā praṇidhānaṁ kartumārabdhaḥ| anenāhaṁ kuśalamūlena ekacchatrāyāṁ pṛthivyāṁ rājā syām| atraiva ca buddhe bhagavati kārāṁ kuryāmiti|

tato munistasya niśāmya bhāvaṁ bālasya samyak praṇidhiṁ ca buddhvā|

iṣṭaṁ phalaṁ kṣetravaśena dṛṣṭvā jagrāha pāṁśuṁ karuṇāyamānaḥ||

tena yāvad rājyavaipākyaṁ kuśalamākṣiptaṁ| tato bhagavatā smitaṁ vidarśitaṁ|

dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṁ vidarśayanti|

tasmin samaye nīlapītalohitāvadātamañjiṣṭhasphaṭikarajatavarṇā arciṣo mukhān niścaranti| kecidūrdhvato gacchanti kecidadhastād gacchanti| ye'dho gacchanti te sañjīvaṁ kālasūtraṁ saṁghātaṁ rauravaṁ mahārauravaṁ tapanaṁ pratāpanamavīciparyanteṣu gatvā ye śītanarakāsteṣūṣṇībhūtvā nipatanti| ye uṣṇanarakāsteṣu śītībhūtvā nipatanti|

tena teṣāṁ sattvānāṁ kāraṇaviśeṣāḥ pratiprasrabhyante| teṣāmevaṁ bhavati| kiṁ nu bhavanto vayamitaścyutā āhosvidanyatropapannā iti| yenāsmākaṁ kāraṇaviśeṣāḥ pratiprasrabdhāḥ| teṣāṁ bhagavān prasādasaṁjananārthaṁ nirmitaṁ visarjayati| teṣāmevaṁ bhavati| na vayaṁ cyutā nāpyanyatropapannāḥ| api tu ayamapūrvadarśano'syānubhāvenāsmākaṁ kāraṇaviśeṣāḥ pratiprasrabdhā iti| te nirmite cittāni prasādayitvā narakavedanīyāni karmāṇi kṣapayitvā devamanuṣyeṣu pratisandhiṁ gṛhṇanti| yatra satyānāṁ bhājanabhūtā bhavanti| ye ūrdhvato gacchanti te caturmahārājikān devāṁstrayastriṁśān yāmāṁstuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmān parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhān śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhaparyanteṣu deveṣu gatvā anityaṁ duḥkhaṁ śūnyam anātmeti udghoṣayanti| gāthādvayaṁ ca bhāṣante|

ārabhadhvaṁ niṣkrāmata yujyadhvaṁ buddhaśāsane|

dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ||

yo hyasmin dharmavinaye apramattaścariṣyati|

prahāya jātisaṁsāraṁ duḥkhasyāntaṁ kariṣyati||

atha tā arciṣastrisāhasramahāsāhasraṁ lokadhātumanvāhiṇḍya bhagavantamevānugacchanti| yadi bhagavānatītaṁ karma vyākartukāmo bhavati pṛṣṭhato'ntardhīyante'nāgataṁ vyākartukāmo bhavati purato'ntardhīyante| narakopapattiṁ vyākartukāmo bhavati pādatale'ntardhīyante| tiryagupapattiṁ vyākartukāmo bhavati pārṣṇyāmantardhīyante| pretopapattiṁ vyākartukāmo bhavati pādāṁguṣṭhe'ntardhīyante| manuṣyopapattiṁ vyākartukāmo bhavati jānuno[ra]ntardhīyante| balacakravartirājyaṁ vyākartukāmo bhavati vāme karatale'ntardhīyante| cakravartirājyaṁ vyākartukāmo bhavati dakṣiṇe karatale'ntardhīyante| devopapattiṁ vyākartukāmo bhavati nābhyāmantardhīyante| śrāvakabodhiṁ vyākartukāmo bhavati āsye'ntardhīyante| pratyekāṁ bodhiṁ vyākartukāmo bhavati ūrṇāyāmantardhīyante| anuttarāṁ smayaksaṁbodhiṁ vyākartukāmo bhavati uṣṇīṣe'ntardhīyante|

atha tā arciṣo bhagavantaṁ triḥpradakṣiṇīkṛtya bhagavato vāme karatale'ntarhitāḥ|

athāyuṣmān ānandaḥ kṛtāñjalipuṭo gāthāṁ bhāṣate| nāhetvapratyayaḥ|

gatoddhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|

nākāraṇaṁ śaṅkhamṛṇālagauraṁ smitaṁ vidarśenti jinā jitārayaḥ||

tatkālaṁ svayamadhigamya vīra buddhyā śrotṛṇāṁ śramaṇa jinendra kāṁkṣitānāṁ|

dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṁ vyapanaya saṁśayaṁ śubhābhiḥ||

meghastanitanirghoṣa govṛṣendranibhekṣaṇa|

phalaṁ pāṁśupradānasya vyākuruṣva narottama||

bhagavānāha| etadānanda evametad ānanda nāhetvapratyayaṁ tathāgatā arhantaḥ samyaksaṁbuddhāḥ smitamupadarśayanti| api tu sahetu sapratyayaṁ tathāgatā arhantaḥ samyaksaṁbuddhāḥ smitamupadarśayanti|

paśyasi tvamānanda dārakaṁ yena tathāgatasya pātre pāṁśvañjaliḥ prakṣiptaḥ| evaṁ bhadanta| ayamānanda dārakaḥ anena kuśalamūlena varṣaśataparinirvṛtasya tathāgatasya pāṭaliputre nagare'śoko nāmnā rājā bhaviṣyati| caturbhāgacakravartī dhārmiko dharmarājā| yo me śarīradhātūn vaistārikān kariṣyati| caturaśītidharmarājikāsahasraṁ pratiṣṭhāpayiṣyati| bahujanahitāya pratipatsyate| iti| āha ca|

astaṁgate mayi bhaviṣyati saikarājā

yo'sau hyaśoka iti nāma viśālakīrtiḥ|

maddhātugarbhaparimaṇḍitajambuṣaṇḍam

etat kariṣyati narāmarapūjitaṁ nu||

ayamasya deyadharmo yat tathāgatasya pāṁśvañjaliḥ pātre prakṣiptaḥ|

yāvad bhagavatā teṣāṁ sarva āyuṣmata ānandāya dattāḥ| gomayena miśrayitvā yatra caṁkrame tathāgataścaṁkramyate tatra gomayakārṣī prayaccheti| yāvadāyuṣmatā'nandena teṣāṁ sagomayena miśrayitvā yatra caṁkramati bhagavān tatra gomayakārṣī dattā|

tena khalu punaḥ samayena rājagṛhe nagare bimbisāro rājā rājyaṁ kārayati| rājño bimbisārasya ajātaśatruḥ putraḥ| ajātaśatrorudāyī| udayibhadrasya muṇḍaḥ| muṇḍasya kākavarṇī| kākavarṇinaḥ sahalī| sahalinastulakuciḥ| tulakucermahāmaṇḍalaḥ| mahāmaṇḍalasya prasenajit| prasenajito nandaḥ| nandasya bindusāraḥ| pāṭaliputre nagare bindusāro nāma rājā rājyaṁ kārayati| bindusārasya rājñaḥ putro jātaḥ| tasya susīma iti nāmadheyaṁ kṛtaṁ|

tena ca samayena campāyāṁ nagaryāmanyatamo brāhmaṇaḥ| tasya duhitā jātā| abhirūpā darśanīyā prāsādikā janapadakalyāṇī| sā naimittikairvyākṛtā| asyā dārikāyā rājā bhartā bhaviṣyati| dve putraratne janayiṣyati| ekaścaturbhāgacakravartī bhaviṣyati| dvitīyaḥ pravrajitvā siddhavrato bhaviṣyati| śrutvā ca brāhmaṇasya romaharṣo jātaḥ| sampattikāmo lokaḥ|

sa tāṁ duhitaraṁ grahāya pāṭaliputraṁ gataḥ| tena sā sarvālaṅkārairvibhūṣayitvā rājño bindusārasya bhāryārthamanupradattā| iyaṁ hi devakanyādhanyā praśastā ceti|

yāvadrājñā bindusāreṇāntaḥpuraṁ praveśitā| antaḥpurikāṇāṁ buddhirutpannā| iyamabhirūpā prāsādikā janapadakalyāṇī| yadi rājā'nayā sārdhaṁ paricārayiṣyati asmākaṁ bhūyaścakṣuḥsaṁpreṣaṇamapi na kariṣyati| tābhiḥ sā nāpitakarma śikṣāpitā| sā rājñaḥ keśaśmaśru prasādhayati| yāvat suśikṣitā saṁvṛttā| yadārabhate rājñaḥ keśaśmaśru prasādhayituṁ tadā rājā śete| yāvadrājñā prītena vareṇa pravāritā| kiṁ tvaṁ varamicchasīti| tayā'bhihitaṁ| devena me saha samāgamaḥ syāt| rājāha| tvaṁ nāpinī ahaṁ rājā kṣatriyo mūrdhābhiṣiktaḥ| kathaṁ mayā sārdhaṁ samāgamo bhaviṣyati| sā kathayati| deva nāhaṁ nāpinī| api brāhmaṇasyāhaṁ duhitā| tena devasya patnyarthaṁ dattā| rājā kathayati| kena tvaṁ nāpitakarma śikṣāpitā| sā kathayati| antaḥpurikābhiḥ| rājā'ha| na bhūyastvayā nāpitakarma kartavyaṁ|

yāvadrājāgramahiṣī sthāpitā| tayā sārdhaṁ krīḍati ramate paricārayati| sā apannasattvā saṁvṛttā| yāvadaṣṭānāṁ navānāṁ māsānāmatyayāt prasūtā| tasyāḥ putro jātaḥ|

tasya vistareṇa jātimahaṁ kṛtvā [pṛcchati] kiṁ kumārasyabhavatu nāma| sā kathayati| asya dārakasya jātasya aśokā'smi saṁvṛttā| tasyāśoka iti nāma kṛtam|

yāvad dvitīyaḥ putro jātaḥ| vigate śoke jātas tasya vītaśoka iti nāma kṛtaṁ|

aśoko duḥsparśagātraḥ| rājño bindusārasyānabhipretaḥ|

atha rājā bindusāraḥ kumāraṁ parīkṣitukāmaḥ piṅgalavatsājīvaṁ parivrājakamāmantrayate| upādhyāya kumārāṁstāvat parīkṣayāmaḥ| kaḥ śakyate mamātyayād rājyaṁ kārayituṁ| piṅgalavatsājīvaḥ parivrājakaḥ kathayati| tena hi deva kumārānādāya suvarṇamaṇḍapamudyānaṁ nirgaccha, parīkṣayāmaḥ| yāvadrājā kumārānādāya suvarṇamaṇḍapamudyānaṁ nirgataḥ|

yāvadaśokaḥ kumāro mātrā cocyate| vatsa rājā kumārān parīkṣitukāmaḥ suvarṇamaṇḍapamudyānaṁ gataḥ| tvamapi tatra gaccheti| aśokaḥ kathayati| rājño'hamanabhipreto darśanenāpi| kimahaṁ tatra gamiṣyāmi| sā kathayati| tathāpi gaccheti| aśoka uvāca| āhāraṁ preṣaya|

yāvadaśokaḥ pāṭaliputrannirgacchati| rādhaguptena cāgrāmātyaputreṇoktaḥ| aśoka kva gamiṣyasīti| aśokaḥ kathayati| rājādya suvarṇamaṇḍape udyāne kumārān parīkṣayati| tatra rājño mahallako hastināgastiṣṭhati| yāvadaśokastasmin mahallake'bhiruhya suvarṇamaṇḍapamudyānaṁ gatvā kumārāṇāṁ madhye'tra pṛthivyāṁ prastīrya niṣasāda|

yāvat kumārāṇāmāhāra upanāmitaḥ| aśokasyāpi mātrā śālyodanaṁ dadhisaṁmiśraṁ mṛdbhājane preṣitaṁ| tato rājñā bindusāreṇa piṅgalavatsājīvaḥ parivrājako'bhihitaḥ| upādhyāya parīkṣasva kumārān| kaḥ śakyate mamātyayād rājyaṁ kartumiti| paśyati piṅgalavatsājīvaḥ parivrājakaḥ| cintayati ca| aśoko rājā bhaviṣyati| ayaṁ ca rājño nābhipretaḥ| yadi kathayiṣyāmi aśoko rājā bhaviṣyatīti, nāsti me jīvitaṁ| sa kathayati| devābhedena vyākariṣyāmi| rājā'ha| abhedena vyākuruṣva| āha| yasya yānaṁ śobhanaṁ sa rājā bhaviṣyati|

teṣāmekaikasya buddhirutpannā| mama yānaṁ śobhanamahaṁ rājā bhaviṣyāmi| aśokaścintayati| ahaṁ hastiskandhenāgato mama yānaṁ śobhanamahaṁ rājā bhaviṣyāmīti| rājā'ha| bhūyastāvad upādhyāya parīkṣasva| piṅgalavatsājīvaḥ parivrājakaḥ kathayati| deva yasyāsanamagraṁ sa rājā bhaviṣyati|

teṣāmekaikasya buddhirutpannā| mamāsanamagraṁ| aśokaścintayati| mama pṛthivī āsanamahaṁ rājā bhaviṣyāmi| evaṁ bhājanaṁ bhojanaṁ pānaṁ vistareṇa kumārāṇāṁ parīkṣya [pāṭaliputraṁ] praviṣṭaḥ|

yāvadaśoko mātrocyate| ko vyākṛto rājā bhaviṣyatīti| aśokaḥ kathayati| abhedena vyākṛtaṁ| yasya yānamagramāsanaṁ pānaṁ bhājanaṁ bhojanaṁ ceti sa rājā bhaviṣyatīti| yathā paśyāmi ahaṁ rājā bhaviṣyāmi| mama hastiskandhaṁ yānaṁ pṛthivī āsanaṁ mṛnmayaṁ bhājanaṁ śālyodanaṁ dadhivyañjanaṁ bhojanaṁ pānīyaṁ pānamiti|

tataḥ piṅgalavatsājīvaḥ parivrājako'śoko rājā bhaviṣyatīti tasya mātaramārabdha sevituṁ| yāvat tayocyate| upādhyāya kataraḥ kumāro rājño bindusārasyātyayād rājā bhaviṣyatīti| āha| aśokaḥ| tayocyate| kadācit tvāṁ rājā nirbandhena pṛccheta| gaccha tvaṁ pratyantaṁ samāśraya| yadā śrṛṇoṣi aśoko rājā saṁvṛttastadā'gantavyaṁ| yāvatsa prayanteṣu janapadeṣu saṁśritaḥ|

atha rājño bindusārasya takṣaśilā nāma nagaraṁ viruddhaṁ| tatra rājñā bindusāreṇa aśoko visarjitaḥ| gaccha kumāra takṣiśīlānagaraṁ| saṁnāhaya| caturaṅgabalakāyaṁ dattaṁ| yānaṁ praharaṇaṁ ca pratiṣiddhaṁ|

yāvadaśokaḥ kumāraḥ pāṭaliputrānnirgacchan bhṛtyairvijñaptaḥ| kumāra naivāsmākaṁ sainyapraharaṇaṁ kena vayaṁ kaṁ yodhayāmaḥ| tato'śokenābhihitaṁ|

yadi mama rājyavaipākyaṁ kuśalamasti sainyapraharaṇaṁ prādurbhavatu| evamukte kumāreṇa pṛthivyāmavakāśo datto devatābhiḥ sainyapraharaṇāni copanītāni| yāvat kumāraścaturaṅgeṇa balakāyena takṣaśilāṁ gataḥ|

śrutvā takṣaśilānivāsinaḥ paurā ardhatṛtīyāni yojanāni mārge śobhāṁ kṛtvā pūrṇaghaṭamādāya pratyudgatāḥ| pratyudgamya ca kathayanti| na vayaṁ kumārasya viruddhā nāpi rājño bindusārasya| api tu duṣṭāmātyā asmākaṁ paribhavaṁ kurvanti| mahatā ca satkāreṇa takṣaśilāṁ praveśitaḥ|

evaṁ vistareṇa aśokaḥ khaśarājyaṁ praveśitaḥ| tasya dvau mahānagnau saṁśritau| tena tau vṛttyā saṁvibhaktau| tasyāgrataḥ parvatān saṁchindantau saṁprasthitau| devatābhiścoktaṁ| aśokaścaturbhāgacakravartī bhaviṣyati| na kenacid virodhitavyamiti| vistareṇa yāvadāsamudrā pṛthivī ājñāpitā|

yāvat susīmaḥ kumāra udyānāt pāṭaliputraṁ praviśati| rājño bindusārasyāgrāmātyaḥ khalvāṭakaḥ pāṭaliputrānnirgacchati| tasya susīmena kumāreṇa krīḍābhiprāyatayā khaṭakā murdhni pātitā| yāvadamātyaścintayati| idānīṁ khaṭakāṁ nipātayati| yadā rājā bhaviṣyati tadā śasraṁ pātayiṣyati| tathā kariṣyāmi yathā rājaiva na bhaviṣyati| tena pañcāmātyaśatāni bhinnāni| aśokaścaturbhāgacakravartī nirdiṣṭaḥ| etaṁ rājye pratiṣṭhāpayiṣyāmaḥ| takṣaśilāśca punar virodhitāḥ|

yāvadrājñā susīmaḥ kumārastakṣaśilāmanupreṣitaḥ| na ca śakyate saṁnāmayituṁ| bindusāraśca rājā glānībhūtaḥ| tenābhihitaṁ| susīmaṁ kumāramānayata| rājye pratiṣṭhāpayiṣyāmīti| aśokaṁ takṣaśilāṁ praveśayata|

yāvadamātyairaśokaḥ kumāro haridrayā praliptaḥ| lākṣāṁ ca lohapātre kvāthayitvā kvathitena rasena lohapātrāṇi mrakṣayitvā chorayanti| aśokaḥ kumāro glānībhūta iti| yadā bindusāraḥ svalpāvaśeṣaprāṇaḥ saṁvṛttastadā'mātyairaśokaḥ kumāraḥ sarvālaṅkārairbhūṣayitvā rājño bindusārasyopanītaḥ| imaṁ tāvad rājye pratiṣṭhāpaya| yadā susīma āgato bhaviṣyati tadā taṁ rājye pratiṣṭhāpayiṣyāmaḥ|

tato rājā ruṣitaḥ| aśokena cābhihitaṁ| yadi mama dharmeṇa rājyaṁ bhavati devatā mama paṭṭaṁ badhnantu| yāvad devatābhiḥ paṭṭo baddhaḥ| taṁ dṛṣṭvā bindusārasya rājña uṣṇaṁ śoṇitiaṁ mukhādāgataṁ| yāvat kālagataḥ|

yadā'śoko rājye pratiṣṭhitas tasyordhva yojanaṁ yakṣāḥ [ādeśaṁ] śrṛṇvanti| adho yojanaṁ nāgāḥ| tena rādhagupto'grāmātyaḥ sthāpitaḥ|

susīmenāpi śrutaṁ bindusāro rājā kālagato'śoko rājye pratiṣṭhitaḥ| iti śrutvā ca rūṣitamabhyāgataḥ| tvaritaṁ ca tasmād deśād āgataḥ|

aśokenāpi pāṭaliputre nagare ekasmin dvāre eko nagnaḥ sthāpitaḥ| dvitīye dvitīyastṛtīye rādhaguptaḥ pūrvadvāre svayameva rājā'śoko'vasthitaḥ|

rādhaguptena ca pūrvasmin dvāre yantramayo hastī sthāpitaḥ| tasyopari aśokasya ca pratimā nirmitā| paritaśca parikhāṁ khanayitvā khadirāṅgāraiśca pūrayitvā tṛṇenācchādya [sā] pāṁśunākīrṇā| susīmaścābhihito yadi śakyase'śokaṁ ghātayituṁ rājeti|

sa yāvat pūrvadvāraṁ gataḥ| aśokena saha yotsyāmīti| aṅgārapūrṇāyāṁ parikhāyāṁ patitaḥ| tatraiva cānayena vyasanamāpannaḥ| yadā ca susīmaḥ praghātitas tasyāpi mahānagno bhadrāyudho nāmnā'nekasahasraparivāraḥ| sa bhagavacchāsane pravrajito'rhan saṁvṛttaḥ|

yadā'śoko rājye pratiṣṭhitaḥ sa tairamātyairavajñādṛśyate| tenāmātyānāṁ śāsanārthamabhihitaṁ| bhavantaḥ puṣpavṛkṣān phalavṛkṣāṁśca chittvā kaṇṭakavṛkṣān paripālayantu| amātyā āhuḥ| devena kutra dṛṣṭaṁ| api tu kaṇṭakavṛkṣān chittvā puṣpavṛkṣāḥ phalavṛṁkṣāśca paripālayitavyāḥ| tairyāvat trirapi rājña ājñā pratikalitā| tato rājñā ruṣitena asiṁ niṣkośaṁ kṛtvā pañcānāmamātyaśatānāṁ śirāṁsi chinnāni|

yāvad rājā'śoko'pareṇa samayenāntaḥ puraparivṛto vasantakāle samaye puṣpitaphaliteṣu pādapeṣu pūrvanagarasya udyānaṁ gataḥ| tatra ca paribhramatā'śokavṛkṣaḥ supuṣpito dṛṣṭaḥ| tato rājño mamā'yaṁ sahanāmā ityanunayo jātaḥ| sa ca rājā'śoko duḥsparśagātraḥ| tā yuvatayastaṁ necchanti spraṣṭuṁ| yāvad rājā śayitastasyāntaḥpureṇa roṣeṇa tasmādaśokavṛkṣāt puṣpāṇi śākhāśca chinnāḥ|

yāvad rājñā pratibuddhena so'śokavṛkṣo dṛṣṭaḥ| puṣṭāśca tatrasthāḥ kena sa chinnaḥ| te kathayanti devāntaḥpurikābhiriti| śrutvā ca rājñā'marṣajātena pañcastrīśatāni kiṭikaiḥ saṁveṣṭaya dagdhāni|

tasyemāni aśubhāni ālokya caṇḍo rājā caṇḍā'śoka iti vyavasthāpitaḥ|

yāvad rādhaguptenāgrāmātyenābhihitaḥ| deva na sadṛśaṁ svayamevedṛśamakāryaṁ kartuṁ| api tu devasya vadhyaghātakāḥ puruṣāḥ sthāpayitavyā ye devasya vadhyakaraṇīyaṁ śodhayiṣyanti| yāvadrājñā rājapuruṣāḥ pratyuktā vadhyaghātaṁ me mārgadhvamiti|

yāvat tatra nātidūre parvatapādamūle karvaṭakaṁ| tatra tantravāyaḥ prativasati| tasya putro jātaḥ| girika iti nāmadheyaṁ kṛtaṁ| caṇḍo duṣṭātmā mātaraṁ pitaraṁ ca paribhāṣate|

dārakadārikāśca tāḍayati| pipīlikān makṣikān mūṣikān matsyāṁśca jālena baḍiśena praghātayati| caṇḍo dārakastasya caṇḍagirika iti nāmadheyaṁ kṛtaṁ|

yāvad rājapuruṣairdṛṣṭaḥ pāpe karmaṇi pravṛttaḥ| sa tairabhihitaḥ| śakyase rājño'śokasya vadhyakaraṇīyaṁ kartuṁ| sa āha| kṛtsnasya jambudvīpasya vadhyakaraṇīyaṁ sādhayiṣyāmīti|

yāvad rājño niveditaṁ| rājñā'bhihitamānīyatāmiti| sa ca rājapuruṣairabhihitaḥ| āgaccha rājā tvāmāhvayatīti| tenābhihitam| āgamayata| yāvadahaṁ mātāpitarāvavalokayāmīti| yāvan mātāpitarāvuvāca| amba, tātānujānīdhvaṁ yāsyāmyahaṁ rājño'śokasya vadhyakaraṇīyaṁ sādhayituṁ| tābhyāṁ ca sa nivāritaḥ| tena tau jīvitād vyaparopitau| evaṁ yāvad rājapuruṣairabhihitaḥ| kimarthaṁ cireṇābhyāgato'si| tena caitat prakaraṇaṁ vistareṇārocitaṁ|

sa tairyāvad rājño'śokasyopanāmitaḥ| tena rājño'bhihitaṁ| mamārthāya gṛhaṁ kārayasveti| yāvad rājñā gṛhaṁ kārāpitaṁ| paramadāruṇaṁ dvāramātraramaṇīyaṁ| tasya ramaṇīyakaṁ bandhanamiti saṁjñā vyavasthāpitā| sa āha| deva varaṁ me prayaccha| yastatra praviśet tasya na bhūyo nirgama iti| yāvad rājñā'bhihitam| evamastviti|

tataḥ sa caṇḍagirikaḥ kukkuṭārāmaṁ gataḥ| bhikṣuśca| bālapaṇḍitasūtraṁ paṭhati| sattvā narakeṣūpapannāḥ| yāvan narakapālā gṛhītvā'yomayyāṁ bhūmāvādīptāyāṁ saṁprajvalitāyām ekajvālībhūtāyām uttānakān pratiṣṭhāpya ayomayena viṣkambhaṇena mukhadvāraṁ viṣkambhya ayoguḍān ādīptān pradīptān saṁprajvalitān ekajvālībhūtān āsye prakṣipanti| ye teṣāṁ sattvānām oṣṭhāvapi dahanti jihvāmapi kaṇṭhamapi kaṇṭhanāḍamapi hṛdayamapi hṛdayasāmantamapi antrāṇi antraguṇānapi dagdhvā adhaḥ pragharanti| iyadduḥkhā hi bhikṣavo narakāḥ|

sattvā narakeṣūpapannāḥ| yāvan narakapālā gṛhītvā ayomayyāṁ bhūmāvādīptāyāṁ pradīptāyāṁ saṁprajvalitāyām ekajvālībhūtāyām uttānakān pratiṣṭhāpya ayomayena viṣkambhaṇena mūkhadvāraṁ viṣkambhya kvathitaṁ tāmram āsye prakṣipanti| yat teṣāṁ sattvānām oṣṭhau api dahanti jihvāmapi tālu api kaṇṭhamapi kaṇṭhanāḍamapi antrāṇi antraguṇānāpi dagdhvā adhaḥ pragharanti| iyadduḥkhā hi bhikṣavo narakāḥ|

santi sattvā narakeṣūpapannāḥ| yān narakapālā gṛhītvā'yomayyāṁ bhūmāvādīptāyāṁ saṁprajvalitāyāmekajvālībhūtāyām avāṅmukhān pratiṣṭhāpyāyomayena sūtreṇa ādīptena saṁprajvalitena ekajvālībhūtena āsphāṭya ayomayena kuṭhāreṇa ādīptena saṁpradīptena saṁprajvalitena ekajvālībhūtena takṣṇuvanti saṁtakṣṇuvanti saṁpratakṣṇuvanti aṣṭāṁśamapi ṣaḍaṁśamapi caturasramapi vṛttamapi maṇḍalamapi unnatamapi avanatamapi śāntamapi viśāntamapi takṣṇuvanti| iyadduḥkhā hi bhikṣavo narakāḥ|

santi sattvā narakeṣūpapannāḥ| yān narakapālā gṛhītvā ayomayyāṁ bhūmāvādīptāyāṁ pradīptāyāṁ saṁprajvalitāyāmekajvālībhūtāyāmavāṅmukhān pratiṣṭhāpyāyomayena sūtreṇādīptena pradīptena saṁprajvalitenaikajvālībhūtenāsphāṭyāyomayyāṁ bhūmyāmādīptāyāṁ pradīptāyāṁ saṁprajvalitāyāṁ naikajvālībhūtāyāṁ takṣṇuvanti saṁtakṣṇuvanti saṁparitakṣṇuvanti aṣṭāṁśamapi ṣaḍaṁśamapi caturasramapi maṇḍalamapi unnatamapi anavatamapi śāntamapi viśāntamapi takṣṇuvanti| iyadduḥkhā hi bhikṣavo narakāḥ|

santi sattvā narakeṣūpapannāḥ| yān narakapālā gṛhītvā'yomayyāṁ bhūmāvādīptāyāṁ pradīptāyāṁ saṁprajvalitāyāmekajvālībhūtāyāmuttānakān pratiṣṭhāpya pañcavidhabandhanakāraṇāṁ kārayanti| ubhayorhastayorāyasau kīlau krāmanti| ubhayoḥ pādayorāyasau kīlau krāmanti| madhye hṛdayasyāyasaṁ kīlaṁ krāmanti| suduḥkhā hi bhikṣavo narakāḥ|

evaṁ pañca vedanā iti so'pi (caṇḍagirikaḥ) kurute| tatsadṛśāśca kāraṇāḥ sattvānāmārabdhaḥ kārayituṁ [so'pi taccārake]|

yāvacchrāvastyāmanyatamaḥ sārthavāhaḥ patnyā saha mahāsamudramavatīrṇaḥ| tasya sā patnī mahāsamudre prasūtā| dārako jātastasya samudra iti nāmadheyaṁ kṛtaṁ|

yāvat vistareṇa dvādaśabhirvaṣairmahāsamudrāduttīrṇaḥ| sa ca sārthavāhaḥ pañcabhirdhūrtaśatairmuṣitaḥ| sārthavāhaḥ sa praghātitaḥ| sa ca samudraḥ sārthavāhaputro bhagavacchāsane pravrajitaḥ| sa janapadacārikāṁ caran pāṭaliputramanuprāptaḥ|

sa pūrvāhṇe nivāsya pātracīvaramādāya pāṭaliputraṁ piṇḍāya praviṣṭaḥ| so'nabhijñayā ca ramaṇīyakaṁ bhavanaṁ praviṣṭaḥ| tacca dvāramātraramaṇīyamabhyantaraṁ narakabhavanasadṛśaṁ pratibhayaṁ dṛṣṭvā ca punarnirgantukāmaścaṇḍagirikeṇāvalokitaḥ| gṛhītvā coktaḥ| iha te nidhanamupasaṁgantavyamiti| vistareṇa kāryaṁ|

tato bhikṣuḥ śokārto vāṣpakaṇṭhaḥ saṁvṛttaḥ| tenocyate| kimidaṁ bāladāraka iva rudasīti| sa bhikṣuḥ prāha|

na śarīravināśaṁ hi bhadra śocāmi sarvaśaḥ|

mokṣadharmāntarāyaṁ tu śocāmi bhṛśamātmanaḥ||

durlabhaṁ prāpya mānuṣyaṁ pravrajyāṁ ca sukhodayāṁ|

śākyasiṁhaṁ ca śāstāraṁ punastyakṣyāmi durmatiḥ||

tenocyate| dattavaro'haṁ nṛpatinā| dhīro bhava| nāsti te mokṣa iti| tataḥ sakaruṇairvacanaistaṁ bhikṣuḥ kramaṁ yācati sma| māsaṁ yāvat| saptarātramanujñātaḥ|

sa khalu maraṇabhayodvignahṛdayaḥ saptarātreṇa me na bhavitavyamiti vyāyamamatiḥ saṁvṛttaḥ|

atha saptame divase aśokasya rājño'ntaḥpurikā kumāreṇa saha saṁraktāṁ nirīkṣyamāṇāṁ saṁlapantīṁ ca dṛṣṭvā sahadarśanādeva ruṣitena rājñā tau dvāvapi taṁ cārakamanupreṣitau| tatra mūśalairayodroṇyāmasthyavaśeṣau kṛtau| tato bhikṣustau dṛṣṭvā saṁvignaḥ prāha|

aho kāruṇikaḥ śāstā samyagāha mahāmuniḥ|

phenapiṇḍopamaṁ rūpamasāramanavasthitaṁ||

kva tad vadanakāntitvaṁ gātraśobhā kva sā gātā|

dhigastvanyāyasaṁsāraṁ ramante yatra bāliśāḥ||

idamālambanaṁ prāptaṁ cārake vasatā mayā|

yadāśritya tariṣyāmi pāramadya bhavodadheḥ||

tena tāṁ rajanīṁ kṛtsnāṁ yujyatā buddhaśāsane|

sarvasaṁyojanaṁ chittvā prāptamarhattvamuttamaṁ||

tatastasmiṁn rajanikṣaye sa bhikṣuścaṇḍagirikeṇocyate| bhikṣo nirgatā rātrir udita ādityaḥ kāraṇākālastaveti| tato bhikṣurāha| dīrghāyurmamāpi nirgatā rātrir udita ādityaḥ parānugrahakāla iti| yatheṣṭaṁ vartatāmiti|

caṇḍagirikaḥ prāha| nāvagacchāmi vistīryatāṁ vacanametaditi| tato bhikṣurāha|

mamāpi hṛdayād ghorā nirgatā mohaśarvarī|

pañcāvaraṇasaṁcchannā kleśataskarasevitā||

udito jñānasūryaśca manonabhasi me śubhaḥ|

prabhayā yasya paśyāmi trailokyamiha tattvataḥ||

parānugrahakālo me śāsturvṛttānuvartinaḥ|

idaṁ śarīraṁ dīrghāyuryatheṣṭaṁ kriyatāmiti||

tatastena nirghṛṇena dāruṇahṛdayena paralokanirapekṣeṇa roṣāviṣṭena bahūdakāyāṁ sthālyāṁ nararudhiravasāmūtrapūrīṣasaṁkulāyāṁ mahālohyāṁ prakṣiptaḥ| prabhūtendhanaiścāgniḥ prajvālitaḥ| sa ca bahunāpīndhanakṣayeṇa na saṁtapyate| tataḥ punaḥ prajvālayituṁ ceṣṭate| yadā tasyāpi na prajvalati tato vicārya tāṁ lohīṁ paśyati| taṁ bhikṣuṁ padmasyopari paryaṅkeṇopaviṣṭaṁ dṛṣṭvā ca tato rājñe nivedayāmāsa| atha rājani samāgate prāṇisahasreṣu saṁnipatiteṣu sa bhikṣurvaineyakālamavekṣamāṇaḥ

ṛddhiṁ samutpādya sa tanmuhūrtaṁ lohyantarasthaḥ salilādragātraḥ|

nirīkṣamāṇasya janasya madhye nabhastalaṁ haṁsa ivotpapāta||

vicitrāṇi ca prātihāryāṇi darśayitumārabdhaḥ| vakṣyati hi|

ardhena gātreṇa vavarṣa toyamardhena jajvāla hutāśanaśca|

varṣañ jvalaṁścaiva rarāja yaḥ khe dīptauṣadhiprasravaṇeva śailaḥ||

tamudgataṁ vyomni niśāmya rājā kṛtāñjalirvismayaphullavaktraḥ|

udvīkṣamāṇas tamuvāca dhīraṁ kautuhalāt kiṁcidahaṁ vivakṣuḥ||

manuṣyatulyaṁ tava saumya rūpamṛddhiprabhāvastu narānatītya|

na niścayaṁ tena vibho vrajāmi ko nāma bhāvastava śuddhabhāva||

tat sāmprataṁ brūhi mamedamarthaṁ yathā prajānāmi tava prabhāvaṁ|

jñātvā ca te dharmaguṇaprabhāvān yathābalaṁ śiṣyavadācarema||

tato bhikṣuḥ pravacanaparigrāhako'yaṁ bhaviṣyati bhagavaddhātuṁ ca vistarīkariṣyati mahājanahitārthaṁ ca pratipatsyata iti matvā svaguṇamudbhāvayaṁstam uvāca|

ahaṁ mahākāruṇikasya rājan prahīṇasarvāsravabandhanasya|

buddhasya putro vadatāṁ varasya dharmānvayaḥ sarvabhaveṣvasaktaḥ||

dāntena dāntaḥ puruṣarṣabhena śāntiṁ gatenāpi śamaṁ praṇītaḥ|

muktena saṁsāramahābhayebhyo nirmokṣito'haṁ bhavabandhanebhyaḥ||

api ca mahārāja tvaṁ bhagavatā vyākṛtaḥ| varṣaśataparinirvṛtasya mama pāṭaliputre nagare'śoko nāma rājā bhaviṣyati| caturbhāgacakravartī dharmarājo yo me śarīradhātūn vaistārikān kariṣyati| caturaśītidharmarājikāsahasraṁ pratiṣṭhāpayiṣyati| idaṁ ca devena narakasadṛśaṁ sthānameva sthāpitaṁ yatra prāṇisahasrāṇi nipātyante| tadarhasi deva sarvasattvebhyo'bhayapradānaṁ dātuṁ bhagavataśca manorathaṁ paripūrayitum| āha ca|

tasmān narendra abhayaṁ prayaccha sattveṣu kāruṇyapurojaveṣu|

nāthasya saṁpūrya manorathaṁ ca vaistārikān dharmadharān kuruṣva||

atha sa rājā buddhe samupajātaprasādaḥ kṛtakarasaṁpuṭastaṁ bhikṣuṁ kṣamayannuvāca|

daśabalasuta kṣantumarhasīmaṁ kukṛtamidaṁ ca tavādya deśayāmi|

śaraṇamṛṣimupaimi taṁ ca buddhaṁ gaṇavaramāryaniveditaṁ ca dharmaṁ||

api ca|

karomi caiṣa vyavasāyamadya tadgauravāt tatpravaṇaprasādāt|

gāṁ maṇḍayiṣyāmi jinendracaityairhaṁsāṁśuśaṅkhendubalākakalpaiḥ||

yāvat sa bhikṣustadaiva ṛddhyā prakrāntaḥ| atha rājā'rabdho niṣkrāmituṁ| tataścaṇḍagirikaḥ kṛtāñjalir uvāca| deva labdhavaro'haṁ naikasya vinirgama iti| rājā'ha| mā tāvan| māmapīcchasi ghātayituṁ|

sa uvāca| evameva|

rājā'ha| ko'smākaṁ prathamataraṁ praviṣṭaḥ|

caṇḍagirika uvāca| ahaṁ|

tato rājñā'bhihitaṁ| ko'treti|

yāvad vadhyaghātairgṛhītaḥ| gṛhitvā ca yantragṛhaṁ praveśitaḥ| praveśayitvā dagdhaḥ| tacca ramaṇīyakaṁ bandhanamapanītaṁ| sarvasattvebhyaścābhayapradānamanupradattaṁ||

tato rājā bhagavaccharīradhātuṁ vistariṣyāmīti caturaṅgeṇa balakāyena gatvā'jātaśatrupratiṣṭhāpitaṁ droṇastūpamutpāṭya śarīradhātuṁ gṛhītavān| yatra uddhāraṇaṁ ca vistareṇa kṛtvā dhātupratyaṁśaṁ dattvā stūpaṁ pratyasthāpayat| evaṁ dvitīyaṁ stūpaṁ vistareṇa| bhaktimato yāvat saptadroṇād grahāya stūpāṁśca pratiṣṭhāpya rāmagrāmaṁ gataḥ|

tato rājā nāgairnāgabhavanamavatāritaḥ| vijñaptaśca| vayamasya [śarīradhātoḥ] atraiva pūjāṁ kariṣyāma iti| yāvad rājñābhyanujñātaṁ|

tato nāgarājena punarapi nāgabhavanāduttāritaḥ| vakṣyati hi|

rāmagrāme'sti tvaṣṭamaṁ stūpamadya

nāgāstatkālaṁ bhaktimanto rarakṣuḥ|

dhātūnetasmān nopalebhe sa rājā

śraddhālū rājā yastvakṛtvā jagāma||

yāvad rājā caturaśītikaraṇḍasahasraṁ kārayitvā sauvarṇarūpyasphaṭikavaidūryamayāṇāṁ teṣu dhātavaḥ prakṣiptāḥ| evaṁ vistareṇa caturaśītikumbhasahasraṁ paṭṭasahasraṁ ca yakṣāṇāṁ haste dattvā visarjitam| āsamudrāyāṁ pṛthivyāṁ hinotkṛṣṭamadhyameṣu nagareṣu yatra koṭiḥ paripūryate tatra dharmarājikā pratiṣṭhāpayitavyā|

tasmin samaye takṣaśilāyāṁ ṣaṭtriṁśat koṭyaḥ| tairabhihitaṁ| ṣaṭtriṁśat karaṇḍakānanuprayaccheti| rājā cintayati| na yadi vaistārikā dhātavo bhaviṣyanti| upāyajño rājā| tenābhihitaṁ| pañcatriṁśat koṭyaḥ śodhayitavyāḥ| vistareṇa yāvad rājñā'bhihitaṁ| yatrādhikatarā bhavanti yatra ca nyūnatarā tatra na dātavyaṁ|

yāvad rājā kukkuṭārāmaṁ gatvā sthavirayaśasamabhigamya uvāca| ayaṁ me manorathaḥ| ekasmin divase ekasmin mūhūrte caturaśītidharmarājikāsahasraṁ pratiṣṭhāpayeyamiti| sthavireṇābhihitam| evamastu| ahaṁ tasmin samaye pāṇinā sūryamaṇḍalaṁ praticchādayiṣyāmīti|

yāvat tasmin divase sthavirayaśasā pāṇinā sūryamaṇḍalaṁ praticchāditaṁ| ekasmin divase ekamuhūrte caturaśītidharmarājikāsahasraṁ pratiṣṭhāpitaṁ| vakṣyati ca|

tābhyaḥ saptabhyaḥ pūrvikābhyaḥ kṛtibhyo

dhātuṁ tasyarṣeḥ sa hyupādāya mauryaḥ|

cakre stūpānāṁ śāradābhraprabhāṇāṁ

loke sāśīti hyahni cātuḥsahasraṁ||

yāvacca rājñā'śokena caturaśītidharmarājikāsahasraṁ pratiṣṭhāpitaṁ dhārmiko dharmarājā saṁvṛttastasya dharmāśoka iti saṁjñā jātā| vakṣyati ca|

āryo mauryaśrīḥ sa prajānāṁ hitārthaṁ

kṛtsne stūpān yaḥ kārayāmāsa loke|

caṇḍāśokatvaṁ prāpya pūrvaṁ pṛthivyāṁ

dharmāśokatvaṁ karmaṇā tena lebhe||

pāṁśupradānāvadānaṁ ṣaḍviṁśatimaṁ|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5089

Links:
[1] http://dsbc.uwest.edu/node/5093