Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > ratnaguṇasaṁcayagāthā

ratnaguṇasaṁcayagāthā

Bibliography
Title: 
Mahāyāna-sūtra-saṁgrahaḥ ( part 1) [1]
Editor: 
Vaidya, P.L
Publisher: 
The Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning
Place of Publication: 
Darbhanga
Year: 
1961

prathamaḥ

Parallel Devanagari Version: 
प्रथमः [2]

ratnaguṇasaṁcayagāthā|

om namo bhagavatyai āryaprajñāpāramitāratnaguṇasaṁcayagāthāyai|

namo āryamañjuśriye|

1

atha khalu bhagavāṁstāsāṁ catasṛṇāṁ parṣadāṁ saṁpraharṣaṇārthaṁ punarapīmāṁ prajñāpāramitāṁ paridīpayamānastasyāṁ velāyāmimā gāthā abhāṣata-

1. para prema gaurava prasāda upasthapitvā

prajahitva āvaraṇa kleśamalātikrāntāḥ|

śṛṇutā jagārthamabhiprasthita sura(vra ?)tānāṁ

prajñāya pāramita yatra caranti śūrāḥ ||1||

2. yāvanti nadya pravahantiha jambudvīpe

phala puṣpa auṣadhā(dhi) vanaspati rohayanti|

bhūja(ta) gajendranāgapatiniśrayanovata(na)sya(?)

tasyānubhāvaśriya sābhu jagādhipasya||2||

3. yāvanti dharma jinaśrāvaka deśayanti

bhāṣanti yuktisahitāṁśca udīrayanti|

paramārthasaukhyakriya tatphalaprāptitā ca

sarvo ayaṁ puruṣakāru tathāgatasya||3||

4. kiṁ kāraṇaṁ ya jina bhāṣati dharmanetrīṁ

tatrābhiśikṣita nararṣabhaśiṣyabhūtāḥ|

sākṣātkaritva yatha śikṣita deśayanti

buddhānubhāva puna ātmabalānubhāvā||4||

5. yasminna prajñavarapāramitopalabdhiḥ

na ca bodhisattvaupalabdhi na cittabodheḥ |

evaṁ śruṇitva na ca muhyati nāsti trāso

so bodhi(sa)ttva carate sugatāna prajñām||5||

6. na ca rupa vedana na saṁjña na cetanā ca

vijñāna sthānu aṇumātra na bhonti tasya|

so sarvadharmaasthito aniketacārī

aparī(ri)gṛhīta labhate sugatāna bodhim||6||

7. atha śreṇikasya abhutī parivrājakasya

jñānopalambhu na hi skandhavibhāvanā ca|

yo bodhisattva parijānati eva dharmāṁ

na ca nirvṛtiṁ spṛśati so viharāti prajñām||7||

8. vyuparīkṣate punarayaṁ katareṣu prajñā

kasmātkuto va imi śūnyaka sarva dharmāḥ|

vyuparīkṣamāṇu na ca līyati nāsti trāso

āsannu so bhavati bodhayi bodhisattvo||8||

9. saci rupa saṁjña api vedana cetanā ca

vijñāna skandha caratī aprajānamāno|

imi skandha śūnya parikalpayi bodhisattvo

caratī nimittaanupādapade asakto||9||

10. na ca rupa vedana na saṁjña na cetanāyā

vijñāni yo na caratī aniketacārī|

caratīti so na upagacchati prajñadhārī

anupādadhī spṛśati śānti samādhi śreṣṭhām||10||

11. evātmaśānti viharanniha bodhisattvo

so vyākṛto puramakehi tathāgatehi|

na ca manyate ahu samādhitu vyutthito vā

kasmārtha dharmaprakṛtiṁ parijānayitvā||11||

12. evaṁ carantu caratī sugatāna prajñāṁ

no cāpi so labhati yatra carāti dharmam|

caraṇaṁ ca so acaraṇaṁ ca prajānayitvā

eṣā sa prajñavarapāramitāya caryā||12||

13. yo'sau na vidyati sa eṣa avidyamāno

tāṁ bālu kalpayi avidya karoti vidyām|

vidyā avidya ubhi eti asanta dharmā

niryāti yo iti prajānati bodhisattvo||13||

14. māyopamāṁ ya iha jānati pañca skandhāṁ

na ca māya anya na ca skandha karoti anyān|

nānātvasaṁjñavigato upaśāntacārī

eṣā sa prajñavarapāramitāya caryā||14||

15. kalyāṇamitrasahitasya vipaśyakasya

trāso na bheṣyati śruṇitva jināna mātrām|

yo pāpamitrasahito ca parapraṇeyo

so āmabhājana yathodakaspṛṣṭa bhinno||15||

16. kiṁ kāraṇaṁ ayu pravucyati bodhisattvo

sarvatra saṅgakriya icchati saṅgachedī|

bodhiṁ spṛśiṣyati jināna asaṅgabhūtāṁ

tasmāddhi nāma labhate ayu bodhisattvo||16||

17. mahasattva so'tha kenocyati kāraṇena

mahatāya atra ayu bheṣyati sattvarāśeḥ|

dṛṣṭīgatāṁ mahati chindati sattvadhātoḥ

mahasattva tena hi pravucyati kāraṇena||17||

18. mahanāyako mahatabuddhi mahānubhāvo

mahayāna uttamajināna samādhirūḍho|

mahatā sanaddhu namuciṁ śaṭha dharṣayiṣye

mahasattva tena hi pravucyati kāraṇena||18||

19. māyākaro yatha catuṣpathi nirmiṇitvā

mahato janasya bahu chindati śīrṣakoṭī|

yatha te ca māya tatha jānati sarvasattvāṁ

nirmāṇu sarva jagato na ca tasya trāso||19||

20. rupaṁ ca saṁjña api vedana cetanā ca

vijñāna bandhu na ca mukta asaṅgabhūto|

evaṁ ca bodhi kramate na ca līnacitto

saṁnā ha eṣa varapudgalauttamānām||20||

21. kiṁ kāraṇaṁ ayu pravucyati bodhiyāno

yatrāruhitva sa nirvāpayi sarvasattvān|

ākāśatulya ayu yāna mahāvimāno

sukhasaukhyakṣemabhiprāpaṇu yānaśreṣṭho||21||

22. na ca labhyate ya vrajate diśa āruhitvā

nirvāṇaokagamanaṁ gati nopalabdhiḥ|

yatha agni nirvṛtu na tasya gatipracāro

so tena nirvṛti pravucyati kāraṇena||22||

23. pūrvāntato na upalabhyati bodhisattvo

aparāntato'pi pratiupanna triyadhvaśuddho|

yo śuddha so anabhisaṁskṛtu niṣprapañco

eṣā sa prajñavarapāramitāya caryā||23||

24. yasmiṁśca kāli samaye vidu bodhisattvo

evaṁ carantu anupādu vicintayitvā|

mahatīṁ janeti karuṇāṁ na ca sattvasaṁjñā

eṣā sa prajñavarapāramitāya caryā||24||

25. saci sattvasaṁjña dukhasaṁjña upādayātī

hariṣyāmi duḥkha jagatīṁ kariṣyāmi artham|

so ātmasa(ttva) parikalpaku bodhisattvo

na ca eṣa prajñavarapāramitāya caryā||25||

26. yatha ātmanaṁ tatha prajānati sarvasattvāṁ

yatha sarvasattva tatha prajānati sarvadharmān|

anupādupādu ubhaye avikalpamāno

eṣā sa prajñavarapāramitāya caryā||26||

27. yāvanti loki parikīrtita dharmanāma

sarveṣupādasamatikramu nirgamitvā|

amṛtaṁ ti jñānu paramaṁ na tu yo pareṇa

ekārtha prajña ayu pāramiteti nāmā||27||

28. evaṁ carantu na ca kāṅkṣati bodhisattvo

jñātavya yo vihara te sa upāyaprajño|

prakṛtīasanta parijānayamāna dharmāṁ

eṣā sa prajñavarapāramitāya caryā||28||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ sarvākārajñatācaryāparivarto nāma prathamaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

dvitīyaḥ

Parallel Devanagari Version: 
द्वितीयः [3]

2

29. rupasmi yo na sthihate na ca vedanāyāṁ

saṁjñāya yo na sthihate na ca cetanāyām|

vijñāni yo na sthihate sthitu dharmatāyāṁ

eṣā sa prajñavarapāramitāya caryā||1||

30. nityamanityasukhaduḥkhaśubhāśubhaṁ ti

ātmanyanātmi tathatā ta(tha) śūnyatāyām|

phalaprāptitāya athito arahantabhūmau

pratyekabhūmiathito tatha buddhabhūmau||2||

31. yatha nāyako'sthitaku dhātuasaṁskṛtāyā

tatha saṁskṛtāya athito aniketacārī|

evaṁ ca sthānu athito sthita bodhisattvo

asthānu sthānu ayu sthānu jinena ukto||3||

32. yo icchatī sugataśrāvaka haṁ bhaveyaṁ

pratyekabuddha bhaviyāṁ tatha dharmarājo|

imu kṣāntyanāgami na śakyati prāpuṇetuṁ

yatha ārapāragamanāya atītadarśī||4||

33. yo dharma bhāṣyati ya bhāṣyati bhāṣyamāṇāṁ

phalaprāpta pratyayajino tatha lokanātho|

nirvāṇato adhigato vidupaṇḍitehi

sarve ta ātmaja nidṛṣṭa tathāgatena||5||

34. catvāri pudgala ime na trasanti ye'smin

jinaputra satyakuśalo avivartiyaśca|

arhaṁ vidhūtamalakleśa prahīṇakāṅkṣo

kalyāṇamitraparipācita yaścaturthaḥ||6||

35. evaṁ carantu vidu paṇḍitu bodhisattvo

nārhaṁmi śikṣati na pratyayabuddhabhūmau|

sarvajñatāya anuśikṣati buddhadharme

śikṣāaśikṣa na ya śikṣati eṣa śikṣā||7||

36. na ca rupavṛddhiparihāṇiparigrahāye

na ca śikṣati vividhadharmaparigrahāye|

sarvajñatāṁ ca parigṛhṇati śikṣamāṇo

niryāyatī ya iya śikṣa guṇe ratānām||8||

37. rupe na prajña iti rupi na asti prajñā

vijñāna saṁjña api vedana cetanā ca|

na ca eti prajña iti teṣa na asti prajñā

ākāśadhātusama tasya na cāsti bhedaḥ||9||

38. ārambaṇāna prakṛtī sa a(na)ntapārā

sattvāna yā ca prakṛtī sa anantapārā|

ākāśadhātuprakṛtī sa anantapārā

prajñā pi lokavidunāṁ sa anantapārā||10||

39. saṁjñeti nāma parikīrtitu nāyakena

saṁjñāṁ vibhāviya prahāṇa vrajanti pāram|

ye atra saṁjñavigamaṁ anuprāpnuvanti

te pāraprāpta sthita pāramite hu bhonti||11||

40. saci gaṅgavālukasamāni sthihitva kalpāṁ

sattveti śabda parikīrtayi nāyako'yam|

sattvasyupādu kutu bheṣyati ādiśuddho

eṣā sa prajñavarapāramitāya caryā||12||

41. evaṁ jino bhaṇati apratikūlabhāṇī

yadahaṁ imāya varapāramitāya āsī|

tada vyākṛto ahu parāpuruṣottamena

buddho bhaviṣyasi anāgataadhvanasmin||13||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ śakraparivarto nāma dvitīyaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

tṛtīyaḥ

Parallel Devanagari Version: 
तृतीयः [4]

3

42. ya imāṁ grahīṣyati paryāpuṇatī sa nityaṁ

prajñāya pāramita yatra caranti nāthāḥ|

viṣa vahni śastra udakaṁ na kramāti tasyo

otāru māru na ca vindati mārapakṣo||1||

43. parinirvṛtasya sugatasya kareyya stūpāṁ

pūjeya saptaratanāmayu kaścideva|

tehi prapūrṇa siya kṣetrasahasrakoṭyo

yatha gaṅgavālikasamaiḥ sugatasya stūpaiḥ||2||

44. yāvanta sattva puna tāntaka kṣetrakoṭyo

te sarvi pūjana kareyuranantakalpān|

divyehi puṣpavaragandhavilepanehi

kalpāṁstriyadhvaparikalpa tato'pi bhūyaḥ||3||

45. yaśco imāṁ sugatamāta likhitva puste

yata utpatī daśabalāna vināyakānām|

dhāreyi satkarayi puṣpavilepanehi

kala puṇya bhonti na sa stūpi karitva pūjām||4||

46. mahavidya prajña ayu pāramitā janānāṁ

dukhadharmaśokaśamanī pṛthusattvadhātoḥ|

ye'tīta ye'pi ca daśaddiśa lokanāthā

ima vidya śikṣita anuttaravaidyarājāḥ||5||

47. ye vā caranti cariyāṁ hitasānukampā-

miha vidyaśikṣita vidu spṛśiṣyanti bodhim|

ye saukhya saṁskṛta asaṁskṛta ye ca saukhyā

sarve ca saukhya prasutā itu veditavyāḥ||6||

48. bījāḥ prakīrṇa pṛthivīsthita saṁbhavanti

sāmagri labdhva viruhanti anekarupāḥ|

yāvanti bodhiguṇa pāramitāśca pañca

prajñāya pāramita te viruhanti sarve||7||

49. yenaiva rāja vrajate sa ha cakravartī

tenaiva sapta ratanā balakāya sarve|

yenaiva prajña iya pāramitā jinānāṁ

tenaiva sarvaguṇadharma samāgamanti||8||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāmaprameyaguṇadhāraṇapāramitāstūpasatkāraparivarto nāma tṛtīyaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

caturthaḥ

Parallel Devanagari Version: 
चतुर्थः [5]

4

50. śakro jinena paripṛcchitu praśnamāhu

saci gaṅgavālikasamā siya buddhakṣetrāḥ|

jinadhātu sarvi paripūrita cūḍibaddhā

imameva prajñavarapāramitāhu gṛhṇe||1||

51. kiṁ kāraṇaṁ na mi śarīri agauravatvaṁ

api tū khu prajñaparibhāvita pūjayanti|

yatha rājaniśrita naro labhi sarvi pūjāṁ

tatha prajñapāramitaniśrita buddhadhātuḥ||2||

52. maṇiratna sarvi guṇayukta anarghaprāpto

yasmiṁ karaṇḍaki bhave sa namasyanīyaḥ|

tasyāpi uddhṛta spṛhanti karaṇḍakasmiṁ

tasyaiva te guṇa mahāratanasya bhonti||3||

53. emeva prajñavarapāramitāguṇāni

yannirvṛte'pi jinadhātu labhanti pūjām|

tasmā hu tān jinaguṇā(n) parighettukāmo

so prajñapāramita gṛhṇatu eṣa mokṣo||4||

54. pūrvaṁgamā bhavatu dānu dadantu prajñā

śīle ca kṣānti tatha vīrya tathaiva dhyāne|

parigrāhikā kuśaladharmaavipraṇāśe

ekā ca sā api nidarśayi sarvadharmān|| 5||

55. yatha jambudvīpi bahuvṛkṣasahasrakoṭī

nānāprakāra vividhāśca anekarūpāḥ|

na vi chāyanānatu bhaveta viśeṣatāpi

anyatra chāyagatasaṁkhya prabhāṣamāṇā||6||

56. emeva pañca imi pāramitā jinānāṁ

prajñāya pāramita nāmatayā bhavanti|

sarvajñatāya pariṇāmayamāṇa sarve

ṣaḍapīha ekanayamarchati bodhināmā||7||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ guṇaparikīrtanaparivarto nāma caturthaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

pañcamaḥ

Parallel Devanagari Version: 
पञ्चमः [6]

5

57. saci rūpa saṁjña api vedana cetanāyāṁ

cittaṁ anitya pariṇāmayi bodhisattvo|

pra(ti)varṇikāya carate aprajānamāno

na hi dharma paṇḍita vināśa karoti jātu||1||

58. yasmin na rūpa api vedana cāpi saṁjñā

vijñāna naiva na pi cetanayopalabdhiḥ|

anupādu śūnya na ya jānati sarvadharmān

eṣā sa prajñavarapāramitāya caryā||2||

59. yāvanti gaṅganadivālikatulyakṣetre

tāvanti sattva arahanti vineya kaścit|

yaścaiva prajña ima pāramitā likhitvā

parasattvi pustaku dadeya viśiṣṭapuṇyaḥ||3||

60. kiṁ kāraṇaṁ ta iha śikṣita vādiśreṣṭhā

gamayanti dharma nikhilāniha śūnyatāyām|

yāṁ śrutva śrāvaka spṛśanti vimukti śīghraṁ

pratyekabodhi spṛśayanti ca buddhabodhim||4||

61. asato'ṅkurasya drumasaṁbhavu nāsti loke

kuta śākhapatraphalapuṣpaupādu tatra|

vina bodhicitta jinasaṁbhavu nāsti loke

kuta śakrabrahmaphala śrāvakaprādubhāvaḥ||5||

62. ādityamaṇḍalu yadā prabhajāla muñcī

karmakriyāsu tada sattva parākramanti|

tatha bodhicitta sada lokavidusya jñāto

jñānena sarvaguṇadharma samāgamanti||6||

63. yatha nopatapta asato bhujagādhipasya

kuta nadyaprasravu bhavediha jambudvīpe|

asatā nadīya phalapuṣpa na saṁbhaveyuḥ

na ca sāgarāṇa ratanā bhavi naikarūpāḥ||7||

64. tatha bodhicitta asatīha tathāgatasya

kuta jñānaprasravu bhavediha sarvaloke|

jñānasya co asati nāsti guṇāna vṛddhiḥ

na ca bodhi sāgarasamā na ca buddhadharmāḥ||8||

65. yāvanti loki kvaci jotikaprāṇabhūtā

obhāsanārtha prabha osarayanti sarve|

varasūryamaṇḍalaviniḥsṛta ekaraśmī

na kalā pi jyotikagaṇe siya sarvaābhāḥ||9||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ puṇyaparyāyaparivarto nāma pañcamaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

ṣaṣṭhamaḥ

Parallel Devanagari Version: 
षष्ठमः [7]

6

66. yāvanti śrāvakagaṇāḥ prasavanti puṇyaṁ

dānaṁ ca śīlamapi bhāvanasaṁprayuktam|

sa hi bodhisattva anumodana ekacitte

na ca sarvaśrāvakagaṇe siya puṇyaskandho||1||

67. ye buddhakoṭiniyutā purimā vyatītā

ye vā anantabahukṣetrasahasrakoṭayaḥ|

tiṣṭhanti ye'pi parinirvṛta lokanāthā

deśanti dharmaratanaṁ dukhasaṁkṣayāya||2||

68. prathamaṁ upādu varabodhayi cittupādo

yāvat su dharmakṣayakālu vināyakānām|

ekasmi tatra ciya teṣa jināna puṇyaṁ

saha yukta pāramita ye'pi ca buddhadharmāḥ||3||

69. yaścaiva buddhatanayāna (ca) śrāvakāṇāṁ

śaikṣa aśaikṣa kuśalāsrava nāsravāśca|

paripiṇḍayitva anumodayi bodhisattvo

sarvaṁ ca nāmayi jagārthanidāna bodhi||4||

70. pariṇāmayantu yadi vartati cittasaṁjñā

tatha bodhisattvapariṇāmana sattvasaṁjñā|

saṁjñāya dṛṣṭisthitu citta trisaṅgayukto

pariṇāmitaṁ na bhavatī upalabhyamānam||5||

71. saci eva jānati nirudhyati kṣīṇadharmā

taccaita kṣīṇa pariṇāmayiṣyanti yatra|

na ca dharma dharmi pariṇāmayate kadācit

pariṇāmitaṁ bhavati eva prajānamāne||6||

72. saci so nimitta kurute na ca mānayāti

atha ānimitta pariṇāmita bhonti bodhau|

viṣasṛṣṭa bhojanu yathaiva kriyāpraṇīto

tatha śukladharmaupalambha jinena ukto||7||

73. tasmā hu nāmapariṇāmana śikṣitavyā

yatha te jinā kuśala eva prajānayanti|

yajjātiyo'yaṁ prabhavo yadalakṣaṇaṁ ca

anumodamī tatha tathā pariṇāmayāmi||8||

74. evaṁ ca puṇya pariṇāmayamāna bodhau

na ca so hi buddha kṣipate jina uktavādī|

yāvanti loki upalambhikabodhisattvā

abhibhonti sarvi pariṇāmayamāna śūro||9||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāmanumodanāparivarto nāma ṣaṣṭhamaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

saptamaḥ

Parallel Devanagari Version: 
सप्तमः [8]

7

75. jātyandhakoṭiniyutānyaviunāyakānāṁ

mārge akovidu kuto nagarapraveśe|

vina prajña pañca imi pāramitā acakṣuḥ

avināyakā na prabhavanti spṛśetu bodhim||1||

76. yatrāntarasmi bhavate pragṛhīta prajñā

tatu labdhacakṣu bhavatī imu nāmadheyam|

yatha citrakarmapariniṣṭhita cakṣuhīno

na ca tāva puṇyu labhate akaritva cakṣuḥ||2||

77. yada dharma saṁskṛta asaṁskṛta kṛṣṇaśuklo

aṇumātru no labhati prajña vibhāvamānaḥ|

yada prajñapāramita gacchati saṁkhya loke

ākāśa yatra na pratiṣṭhitu kiṁci tatra||3||

78. saci manyate ahu carāmi jināna prajñāṁ

mociṣya sattvaniyutāṁ bahurogaspṛṣṭān|

ayu sattvasaṁjñaparikalpaku bodhisattvo

na ca eṣa prajñavarapāramitāya caryā||4||

79. yo bodhisattva varapāramiteti cīrṇo

paricārikā ya na ca kāṅkṣati paṇḍitehi|

saha śrutva tasya puna bheṣyati śāstṛsaṁjñā

so vā laghū anubudhiṣyati bodhi śāntām||5||

80. satkṛtya buddhaniyutāṁ paricārikāyāṁ

na ca prajñapāramita śraddadhitā jinānām|

śrutvā ca so imu kṣipiṣyati so'lpabuddhiḥ

sa kṣipitva yāsyati avīcimatrāṇabhūto||6||

81. tasmā hu śraddadhata eva jināna mātāṁ

yadi icchathā spṛśitu uttamabuddhajñānam|

so vāṇijo yatha vrajitvana ratnadvīpaṁ

mūlātu chedana karitva puna āgameyā||7||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ nirayaparivarto nāma saptamaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

aṣṭamaḥ

Parallel Devanagari Version: 
अष्टमः [9]

8

82. rūpasya śuddhi phalaśuddhita veditavyā

phalarūpaśuddhita sarvajñataśuddhimāhuḥ|

sarvajñatāya phalaśuddhita rūpaśuddhī

ākāśadhātusamatāya abhinnachinnāḥ||1||

83. traidhātukaṁ samatikrānta na bodhisattvā

kleśāpanīta upapatti nidarśayanti|

jaravyādhimṛtyuvigatāścyuti darśayanti

prajñāya pāramita yatra caranti dhīrāḥ||2||

84. nāmeva rūpi jagatī ayu paṅkasaktā

saṁsāracakri bhramate'nilacakratulye|

jānitva bhrāntu jagatī mṛgavāgureva

ākāśa pakṣisadṛśā vicaranti prajñāḥ||3||

85. rūpasmi yo na carate pariśuddhacārī

vijñāna saṁjña api vedana cetanāyām|

evaṁ carantu parivarjayi sarvasaṅgāṁ

saṅgādvimucya carate sugatāna prajñām||4||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ viśuddhiparivarto nāmāṣṭamaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

navamaḥ

Parallel Devanagari Version: 
नवमः [10]

9

86. evaṁ carantu vidu paṇḍitu bodhisattvo

saṅgā uchinnu vrajate jagatī asakto|

sūryo va rāhugrahamukta virocamāno

agnīva yukta tṛṇakāṣṭhavanaṁ dahāti||1||

87. prakṛtīya śuddha pariśuddhimi sarvadharmāṁ

prajñāya pāramita paśyati bodhisattvo |

na ca paśyakaṁ labhati nāpi ca sarvadharmān

eṣā sa prajñavarapāramitāya caryā||2||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ stutiparivarto nāma navamaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

daśamaḥ

Parallel Devanagari Version: 
दशमः [11]

10

88. śakro jinasya paripṛcchati devarājo

caramāṇa prajña katha yujyati bodhisattvo|

aṇumātra yo na khalu yujyati skandhadhātau

yo eva yujyati (sa yujyati) bodhisattvaḥ||1||

89. cirayānaprasthitu sa vedayitavya sattvo

bahubuddhakoṭinayutehi kṛtādhikāro|

yo śrutva dharmi imi nirmitamāyakalpāṁ

na ca kāṅkṣate ayu prayujyati śikṣamāṇaḥ||2||

90. kāntāramārgi puruṣo bahu(bhī)janehi

gopāla sīma vanasaṁpada paśyate yo|

āśvāsaprāpta bhavatī na ca tasya trāso

abhyāśa grāmanagarāṇa ime nimittāḥ||3||

91. emeva prajñavarapāramitā jinānāṁ

śṛṇu tāta yo labhati bodhi gaveṣamāṇaḥ|

āśvāsaprāpta bhavatī na ca tasya trāso

nārhantabhūmi na pi pratyayabuddhabhūmī||4||

92. puruṣo hi sāgarajalaṁ vraji paśyanāya

saci paśyate drumavanaspatiśailarājam|

athavā na paśyati nimitta nikāṅkṣa bhoti

a(bhyāśa)to mahasamudra na so'tidūre||5||

93. emeva bodhivaraprasthitu veditavyo

śruṇamāṇa prajña imi pāramitā jinānām|

yadyāpi saṁmukha na vyākṛtu nāyakeno

tathapi spṛśiṣyati nacireṇa hu buddhabodhim||6||

94. suvasanti kāli patite tṛṇapatraśākhā

nacireṇa patraphalapuṣpa samāgamanti|

prajñāya pāramita yasyimu hastaprāptā

nacireṇa bodhivara prāpsyati nāyakānām||7||

95. yatha istri gurviṇi ya ceṣṭati vedanābhi

jñātavyu kālu ayamasya prajāyanāya|

tatha bodhisattva śruṇamāṇu jināna prajñāṁ

rati chanda vīkṣati spṛśiṣyati bodhi śīghram||8||

96. caramāṇu prajñavarapāramitāya yogī

na ca rūpavṛddhi na ca paśyati pārihāṇim|

dharmā adharma imu paśyati dharmadhātuṁ

na ca nirvṛtiṁ spṛśati so viharāti prajñām||9||

97. caramāṇu yo na iha kalpayi buddhadharmāṁ

bala ṛddhipāda na ca kalpayi bodhi śāntām|

avikalpakalpavigato adhiṣṭhānacārī

eṣā sa prajñavarapāramitāya caryā||10||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ dhāraṇīguṇaparivarto nāma daśamaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

ekādaśamaḥ

Parallel Devanagari Version: 
एकादशमः [12]

11 98. buddhaṁ subhūti paripṛcchati vādicandraṁ kyantantarāyu bhaviṣyanti guṇe ratānām| bahu antarāyu bhaviṣyanti bhaṇāti śāsta tatu alpamātra parikīrtayiṣyāmi tāvat||1|| 99. pratibhāna neka vividhāni upapadyiṣyanti likhamāna prajña imu pāramitā jinānām| yuta śīghra vidyuta yathā parihāyiṣyanti akaritva artha jagatī imu mārakarma||2|| 100. kāṅkṣā ca keṣaci bhaviṣyati bhāṣamāṇe na mamātra nāma parikīrtitu nāyakena| na ca jāti bhūmi parikīrtitu nāpi gotraṁ na ca so śruṇiṣyati kṣipiṣyati mārakarma||3|| 101. evaṁ ta mūlamapahāya ajānamāno śākhāpalāśa parieṣayiṣyanti mūḍhāḥ| hastiṁ labhitva yatha hastipadaṁ gaveṣe tatha prajñapāramita śrutva sūtrānta eṣet||4|| 102. yatha bhojanaṁ śatarasaṁ labhiyāna kaścit mārgeṣu ṣaṣṭiku labhitva sa bhojanāgryam| tatha bodhisattva ima pāramitāṁ labhitvā (a)rhantabhūmi(ta) gaveṣayiṣyanti bodhim||5|| 103. satkārakāma bhaviṣyanti ca lābhakāmāḥ sāpekṣacitta kulasaṁstavasaṁprayuktāḥ| choritva dharma kariṣyanti adharmakāryaṁ patha hitva utpathagatā ima mārakarma||6|| 104. ye cāpi tasmi samaye imu dharma śreṣṭhaṁ śruṇanāya chandika utpādayiṣyanti śraddhām| te dharmabhāṇaka viditvana kāryayuktaṁ premāpanīta gamiṣyanti sudurmanāśca||7|| 105. imi mārakarma bhaviṣyanti ya tasmi kāle anye ca neka vividhā bahu antarāyā| yehī samākulikṛtā bahu bhikṣu tatra prajñāya pāramita etu na dhārayanti||8|| 106. ye te bhavanti ratanā ya anarghaprāptā te durlabhā bahupratyarthika nityakālam| emeva prajñavarapāramitā jinānāṁ durlābhu dharmaratanaṁ baddupadravaṁ ca||9|| 107. navayānaprasthita sa sattva parīttabuddhiḥ ya imaṁ durlābhu dharmaratanaṁ parāpuṇanti| māro'tra utsuku bhaviṣyati antarāye buddhā daśaddiśi parigrahasaṁprayuktāḥ||10|| bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ mārakarmaparivarto nāmaikādaśamaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

dvādaśamaḥ

Parallel Devanagari Version: 
द्वादशमः [13]

12

108. mātrāya putra bahu santi gilāni kāye

te sarvi durmanasa tatra prayujyayeyuḥ|

emeva buddha(piṁ) daśaddiśi lokadhātau

ima prajñapāramita mātra samanvāharanti||1||

109. ye'tīta ye'pi ca daśaddiśi lokanāthā

itu te prasūta bhaviṣyantyanāgatāśca|

loka(sya) darśika janetri jināna mātā

parasattvacittacaritāna nidarśitā(kā) ca||2||

110. lokasya yā tathata yā tathatārhatānāṁ|

pratyekabuddhatathatā tathatā jinānām|

ekaiva bhāvavigatā tathatā ananyā

prajñāya pāramita buddha tathāgatena||3||

111. tiṣṭhantu lokavidunāṁ parinirvṛtānāṁ

[sthita eṣa dharmataniyāma śūnyadharmā|

tāṁ bodhisattva tathatāmanubuddhayanti

tasmā hu buddha kṛta nāma tathāgatebhiḥ||4||

112. ayu gocaro daśabalāna vināyakānāṁ]

prajñāya pāramita ramyavanāśritānām|

dukhitāṁśca sattva triapāya samuddharanti

na pi sattvasaṁjña api teṣu kadāci bhoti||5||

113. siṁho yathaiva girikandari niśrayitvā

nadate achambhi mṛga kṣudraka trāsayanto|

tatha prajñapāramitaniśraya narāṇa siṁho

nadate achambhi pṛthutīrthika trāsayanto||6||

114. ākāśaniśrita yathaiva hi sūrya[raśmi]

tāpetimāṁ dharaṇi darśayate ca rūpam|

tatha prajñapāramitaniśrita dharmarājo

tāpeti tṛṣṇanadi dharma nidarśayāti||7||

115. rūpasya darśanu adarśanu vedanāye

saṁjñāya darśanu adarśanu cetanāye|

vijñānacittamanudarśanu yatra nāsti

aya dharmadarśanu nidiṣṭu tathāgatena||8||

116. ākāśa dṛṣṭu iti sattva pravyāharanti

nabhadarśanaṁ kutu vimṛṣyatha etamartham|

tatha dharmadarśanu nidiṣṭa tathāgatena

na hi darśanaṁ bhaṇitu śakya nidarśanena||9||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ lokasaṁdarśanaparivarto nāma dvādaśamaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

trayodaśamaḥ

Parallel Devanagari Version: 
त्रयोदशमः [14]

13

117. yo eva paśyati sa paśyati sarvadharmān

sarvānamātyakiriyā ti upekṣya rājā|

yāvanti buddhakriya dharmata śrāvakāṇāṁ

prajñāya pāramita sarva karoti tāni||1||

118. na ca rāja grāma vrajate na ca rājyarāṣṭrān

sarvaṁ ca ādadati so viṣayātu āyam|

na ca bodhisattva calate kvaci dharmatāyāṁ

sarvāṁśca ādadati ye guṇa buddhadharme||2||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāmacintyaparivarto nāma trayodaśamaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

caturdaśamaḥ

Parallel Devanagari Version: 
चतुर्दशमः [15]

14

119. yasyāmi śraddha sugate dṛḍha bodhisattvo

varaprajñapāramitaāśayasaṁprayogo|

atikramya bhūmidvaya śrāvakapratyayānāṁ

laghu prāpsyate anabhibhū(tu) jināna bodhim||1||

120. sāmudriyāya yatha nāvi praluptikāye

bhṛtakaṁ manuṣya tṛṇakāṣṭhamagṛhṇamāno|

vilayaṁ prayāti jalamadhya aprāptatīro

yo gṛhṇate vrajati pārasthalaṁ prayāti||2||

121. emeva śraddhasaṁgato ya prasādaprāpto

prajñāya pāramita mātra vivarjayanti|

saṁsārasāgara tadā sada saṁsaranti

jātījarāmaraṇaśokataraṁgabhaṅge||3||

122. ye te bhavanti varaprajñaparigṛhītā

bhāvasvabhāvakuśalā paramārthadarśī|

te puṇyajñānadhanasaṁbhṛtayānapātrāḥ

paramādbhutāṁ sugatabodhi spṛśanti śīghram||4||

123. ghaṭake apakvi yatha vāri vaheya kācit

jñātavyu kṣipra ayu bhetsyati durbalatvāt|

paripakvi vāri ghaṭake vahamānu mārge

na ca bhedanādbhayamupaiti ca svasti geham||5||

124. kiṁcāpi śraddhabahulo siya bodhisattvo

prajñāvihīna vilayaṁ laghu prāpuṇāti|

taṁ caiva śraddha parigṛhṇayamāna prajñā

atikramya bodhidvaya prāpsyati agrabodhim||6||

125. nāvā yathā aparikarmakṛtā samudre

vilayamupaiti sadhanā saha vāṇijebhiḥ|

sā caiva nāva parikarmakṛtā suyuktā

na ca bhidyate dhanasamagramupaiti tīram||7||

126. emeva śraddhaparibhāvitu bodhisattvo

prajñāvihīnu laghu bodhimupaiti hānim|

so caiva prajñavarapāramitāsuyukto-

'kṣato'nupāhatu spṛśāti jināna bodhim||8||

127. puruṣo hi jīrṇa dukhito śataviṁśavarṣo

kiṁcāpi utthitu svayaṁ na prabhoti gantum|

so vāmadakṣiṇadvaye puruṣe gṛhīte

patanādbhayaṁ na bhavate vrajate sukhena||9||

128. emeva prajña iha durbalu bodhisattvo

kiṁcāpi prasthihati bhajyati antareṇa|

so vā upāyabalaprajñaparigṛhīto

na ca bhajyate spṛśati bodhi nararṣabhāṇām||10||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāmaupamyaparivarto nāma caturdaśamaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

pañcadaśamaḥ

Parallel Devanagari Version: 
पञ्चदशमः [16]

15

129. yo ādikarma sthitu bhūmiya bodhisattvo

adhyāśayena vara prasthita buddhabodhim|

tehī suśiṣyagurugauravasaṁprayukto

kalyāṇamitra sada sevayitavya vijñaiḥ||1||

130. kiṁ kāraṇaṁ tatu guṇāgamu paṇḍitānāṁ

prajñāya pāramita te anuśāsayanti|

evaṁ jino bhaṇati sarvaguṇāgradhārī

kalyāṇamitramupaniśrita buddhadharmāḥ||2||

131. dānaṁ ca śīlamapi kṣānti tathaiva vīryaṁ

dhyānāni prajña pariṇāmayitavya bodhau|

na ca bodhiskandha vimṛśitva parāmṛśeyā

ye ādikarmika na deśayitavya evam||3||

132. evaṁ caranta guṇasāgara vādicandrāḥ

trāṇā bhavanti jagatī śaraṇā ca lenā|

gati buddhi dvīpa pariṇāyaka arthakāmāḥ

pradyota ulka varadharmakathī akṣobhyāḥ||4||

133. saṁnāhu duṣkarū mahāyaśu saṁnahantī

na ca skandhadhātu na ca āyatanaiḥ sanaddhāḥ|

tribhi yānasaṁjñavigatā aparigṛhītā

avivartikā acalitāśca akopyadharmāḥ ||5||

134. te eva dharmasamudāgata niṣprapañcā

kāṅkṣāvilekhavimatīvigatārthayuktāḥ|

prajñāya pāramita śrutva na sīdayanti

aparapraṇeya avivartiya veditavyāḥ||6||

135. gambhīra dharma ayu durdṛśu nāyakānāṁ

na ca kenacīdadhigato na ca prāpuṇanti|

etārthu bodhimadhigamya hitānukampī

alpotsuko ka imu jñāsyati sattvakāyo||7||

136. sattvaśca ālayarato viṣayābhilāṣī

sthita agrahe abudha yo mahaandhabhūto|

dharmo anālayu anāgrahu prāpitavyo

lokena sārdha ayu vigrahu prādubhūto||8||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ devaparivarto nāma pañcadaśamaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

ṣoḍaśamaḥ

Parallel Devanagari Version: 
षोडशमः [17]

16

137. ākāśadhātu purimādiśi dakṣiṇāyāṁ

tatha paścimottaradiśāya anantapārā|

uparādharāya daśaddiśi yāvadasti

nānātvatā na bhavate na viśeṣaprāptā||1||

138. atikrānta yā tathata yā tathatā aprāptā

pratyutpanna yā tathata yā tathatārhatānām|

yā sarvadharmatathatā tathatārhatānāṁ

sarveṣa dharmatathatā na viśeṣaprāptā||2||

139. yo bodhisattva imi icchati prāpuṇetuṁ

nānātvadharmavigatāṁ sugatāna bodhim|

prajñāya pāramita yujyatu yāya yukto

vina prajña nāstyadhigamo naranāyakānām||3||

140. pakṣisya yojanaśataṁ mahatātmabhāvo

pañcāśatā pi abalobhayakṣīṇapakṣo|

so trāyatriṁśabhavanādiṣu jambudvīpe

ātmānamosariyi taṁ vilayaṁ vrajeyyā||4||

141. yadyāpi pañca ima pāramitā jinānāṁ

bahukalpakoṭiniyutāṁ samudānayeyyā|

praṇidhīnanantavipulāṁ sada sevya loke

anupāya prajñavikalā pari śrāvakatve||5||

142. niryāyanāya ya icchati buddhajñāne

samacitta sarvajagatī pitṛmātṛsaṁjñā|

hitacitta maitramana eva parākrameyyā

akhilārjavo mṛdugirāya parākrameyyā||6||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ tathatāparivarto nāma ṣoḍaśamaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

saptadaśamaḥ

Parallel Devanagari Version: 
सप्तदशमः [18]

17

143. sthaviro subhūti paripṛcchati lokanāthaṁ

araṇāya liṅga bhaṇahī guṇasāgarāṇām|

avivartiyā yatha bhavanti mahānubhāvā

tāṁ vyākuruṣva jinaguṇāna pradeśamātram||1||

144. nānātvasaṁjñavigatā gira yuktabhāṇī

na ca anya te śramaṇa brāhmaṇa āśrayanti|

triyapāyavarjita vidū sadakāli bhonti

daśabhiśca te kuśalakarmapathebhi yuktā||2||

145. dharmaṁ nirāmiṣu jagasyanuśāsayanti

ekāntadharmaniyatāḥ sada snigdhavākyāḥ|

sthiticaṁkramaṁ śayaniṣadya susaṁprajānā

yugamātraprekṣiṇa vrajantyabhrāntacintā||3||

146. śuciśaucaambaradharā trivivekaśuddhā

na ca lābhakāma vṛṣabhā sada dharmakāmāḥ|

mārasyatītaviṣayā aparapraṇeyā

catudhyānadhyāyi na ca niśrita tatra dhyāne||4||

147. na ca kīrtikāma na ca krodhaparītacittā

gṛhibhūta nitya anadhyoṣita sarva vastuṁ|

na ca jīvikāviṣayabhoga gaveṣayanti

abhicāramantra na ca istriprayogamantrāḥ||5||

148. na ca ādiśanti puruṣaiḥ striya icchakarmāṁ

pravivikta prajñavarapāramitābhiyuktāḥ|

kalahāvivādavigatā dṛḍhamaitracittā

sarvajñakāma sada śāsani nimnacittāḥ||6||

149. pratyantamlecchajanavarjitaantadeśāḥ

svakabhūmi kāṅkṣavigatāḥ sada merukalpāḥ|

dharmārtha jīvita tyajanti prayuktayogā

avivartiyāna imi liṅga prajānitavyā||7||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāmavinivartanīyaliṅgākāraparivarto nāma saptadaśamaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

aṣṭādaśamaḥ

Parallel Devanagari Version: 
अष्टादशमः [19]

18

150. gambhīra rupa api vedana cetanā ca

vijñāna saṁjña prakṛtī animittaśāntā|

kāṇḍena gādha yatha sāgari eṣamāṇo

prajñāya skandha vimṛṣitva alabdhagādhā||1||

151. yo bodhisattva imu budhyati eva dharmāṁ

gambhīrayānaparamārthanirupalepān|

yasmin na skandha na pi āyatanaṁ na dhātu

kiṁ vā svapuṇyasamudāgamu kiṁci tasya||2||

152. yatha rāgadharmacaritaḥ puruṣaḥ striyāye

saṁketa kṛtva alabhantu vivartayeyā|

yāvanti cittacaritā divasena tasya

tāvanta kalpa anubudhyati bodhisattvo||3||

153. yo bodhisattva bahukalpasahasrakoṭayo

dānaṁ dadeyu vimalaṁ tatha śīla rakṣe|

yaścaiva prajñavarapāramitāprayukto

dharmaṁ bhaṇeya kala puṇya na dānaśīle||4||

154. yo bodhisattva varaprajña vibhāvayanto

tata utthito kathayi dharma nirupalepam|

taṁ cāpi nāmayi jagārthanidāna bodhau

nāsti triloka śubha tena samaṁ bhaveyā||5||

155. taṁ caiva puṇya puna khyāyati riktameva

tatha śūnya tuccha vaśikaṁ ca asārakaṁ ca|

evaṁ carantu caratī sugatāna prajñāṁ

caramāṇu puṇyu parigṛhṇati aprameyam||6||

156. abhilāpamātra ima jānati sarvadharmāṁ

buddhena deśita prayukta prakāśitāṁśca|

kalpāna koṭinayutāṁ bahu bhāṣamāṇo

na ca kṣīyate na ca vivardhati dharmadhātuḥ||7||

157. ye cāpi pañca imi pāramitā jinānā-

mete'pi dharma parikīrtita nāmamātrāḥ|

pariṇāmayāti na ca manyati bodhisattvo

na ca hīyate spṛśati uttamabuddhabodhim||8||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ śūnyatāparivarto nāmāṣṭādaśamaḥ

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

ekānnaviṁśatimaḥ

Parallel Devanagari Version: 
एकान्नविंशतिमः [20]

19

158. tailasya varti jvalitā prathame nipāte

na ca dagdha varti asatā na vinā ya dagdhā|

na hi arci paścimanipāta sa varti dagdhā

asatā pi paścima na dahyati dīpavarti||1||

159. prathameva citta spṛśatī na ca agrabodhi-

masatā na tasya spṛśatā puna śakya bhonti|

na ca citta paścima śivāmanuprāpuṇāti

asatā na tasya puna prāpaṇanāya śakyam||2||

160. bījātu stamba phala puṣpa samāgamanti

so vāniruddha asato na hi tasya vṛkṣo|

emeva citta prathamaṁ tu nidāna bodheḥ

so vā niruddha asato na hi tasya bodhiḥ||3||

161. bījaṁ pratītya ca bhavedyavaśālikāde-

stattatphalaṁ na ca tadasti na cāpi nāsti|

utpattito bhavati bodhiriyaṁ jinānāṁ

bhāvasvabhāvavigatā bhavatīha māyā||4||

162. udakabindu kumbha paripūryati stokastokaṁ

prathame nipāti anupūrva sa paścimena|

emeva citta prathamaṁ varabodhihetu-

ranupūrva śuklaguṇapūrṇa bhavanti buddhāḥ||5||

163. śūnyānimittapraṇidhiṁ caramāṇu dharmā

na ca nirvṛtiṁ spṛśati no ca nimittacārī|

yatha nāviko kuśala gacchati ārapāra-

mubhayānti asthitu na tiṣṭhati arṇavesmin||6||

164. evaṁ carantu na ca manyati bodhisattvo

ahu vyākṛto daśabalehi spṛśeya bodhim|

na ca trāsu bodhi bhavate na ihāsti kiṁci-

devaṁ carantu caratī sugatāna prajñām||7||

165. kāntāramārgi durabhikṣi savyādhi lokāṁ

paśyitva nāsti bhaya uttari saṁnahante|

aparāntakoṭi sada yukta prajānamāno

aṇumātra kheda manaso na upādiyāti||8||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ gaṅgadevābhaginīparivarto nāmaikānnaviṁśatimaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

viṁśatitamaḥ

Parallel Devanagari Version: 
विंशतितमः [21]

20

166. puna bodhisattva caramāṇu jināna prajñāṁ

anupāda skandha imi jānati ādiśūnyān|

asamāhito karuṇa prekṣati sattvadhātu-

matrāntare na parihāyati buddhadharmān||1||

167. puruṣo yathā kuśala sarvaguṇairupeto

balavān dudharṣu kṛtayogya kalāvidhijño|

iṣvastrapāramigato pṛthuśilpayukto

māyāvidhijñaparamo jagadarthakāmo||2||

168. mātā pitā ca parigṛhya saputradāraṁ

kāntāramārgi pratipadya bahūamitro|

so nirmiṇitva puruṣān bahu śūravīrān

kṣemeṇa gatva puna gehamupāgameyyā||3||

169. emeva yasmi samaye vidu bodhisattvo

mahamaitri sarvi upabandhati sattvadhātau|

caturo sa māra atikramya dvaye ca bhūmi-

masmin samādhi sthitu no ca spṛśāti bodhim||4||

170. ākāśaniśrita samīraṇa āpaskandho

ta hi niśritā iha mahāpṛthivī jagacca|

sattvāna karmaupabhoganidānameva

ākāśasthānu kutu cintayi etamartham||5||

171. emeva śūnyatapratiṣṭhitu eṣa sattvo

jagati kriyāṁ vividha darśayate vicitrām|

sattvāna jñānapraṇidhānaadhiṣṭhānameva

na ca nirvṛtiṁ spṛśati śūnyata nāsti sthānam||6||

172. yasmiṁśca kāli vidu paṇḍitu bodhisattvo

caratī imāṁ pravara śūnya samādhi śāntām|

atrāntare na ca nimitta prabhāvitavyo

na ca ānimittasthitu śānta praśāntacārī||7||

173. pakṣisya nāsti padu gacchata antarīkṣe

no cāpi tatra sthitu no ca patāti bhūmau|

tatha bodhisattva caramāṇu vimokṣadvāre

na ca nirvṛtiṁ spṛśati no ca nimittacārī||8||

174. iṣvastraśikṣita yathā puruṣodha kāṇḍaṁ

kṣepitva anya puna kāṇḍa paraspareṇa|

patanāya tasya purimasya na deya bhūmi-

mākāṅkṣamāṇa puruṣasya pateya kāṇḍam||9||

175. emeva prajñavarapāramitāṁ caranto

prajñā upāya bala ṛddhi vicāramāṇo|

tāvanna tāṁ paramaśūnyata prāpuṇoti

yāvanna te kuśalamūla bhavanti pūrṇāḥ||10||

176. bhikṣū yathā paramaṛddhibalenupeto

gagane sthito yamaka kurvati prātihāryāṁ|

gaticaṁkramaṁ śayaniṣadya nidarśayāti

na nivartate na pi ca khidyati yāva tatra||11||

177. emeva śūnyatasthito vidu bodhisattvo

jñānarddhipāramigato aniketacārī|

vividhāṁ kriyāṁ jagati darśayate anantāṁ

na ca bhajyatī na pi ca khidyati kalpakoṭī||12||

178. puruṣā yathā mahaprapāti sthihitva keci-

dubhi pāṇi chatradvaya gṛhṇa upakṣayeyyā|

ākāli vāyuravasṛjya mahāprapāte

no ca prapāta patiyāti na yāva tatra||13||

179. emeva sthitva karuṇāṁ vidu bodhisattvo

prajñāupāyadvayachatraparigṛhīto|

śūnyānimittapraṇidhiṁ vimṛṣāti dharmān

na ca nirvṛtiṁ spṛśati paśyati dharmacārī||14||

180. ratanārthiko yatha vrajitvana ratnadvīpaṁ

labdhvāna ratna puna gehamupāgameyyā|

kiṁcāpi tatra sukha jīvati sārthavāho

api duḥkhito manasi bhoti sa jātisaṁgho||15||

181. emeva śūnyata vrajitvana ratnadvīpaṁ

labdhvāna dhyāna bala indriya bodhisattvo|

kiṁcāpi nirvṛti spṛśedabhinandamāno

api sarvasattva dukhitā manasī bhavanti||16||

182. abhyantare ya nagare nigame ca grāme

kāmārtha vāṇiju yathā gami jānanāya|

no cāpi tatra sthihatī na ca ratnadvīpe

na ca geha mārgi kuśalo puna bhoti vijño||17||

183. tatha jñāna śrāvakavimuktisapratyayānāṁ

sarvatra bhoti kuśalo vidu bodhisattvo|

no cāpi tatra sthihate na ca buddhajñāne

na ca saṁskṛte bhavati mārgavidū vidhijño||18||

184. yaṁ kāli maitri jagatī anubandhayitvā

śūnyānimittapraṇidhī carate samādhim|

asthānameva yadi nirvṛti prāpuṇeyā

athavāpi saṁskṛta sa prajñapanāya śakyaḥ||19||

185. yatha nirmito puruṣa no va adṛśyakāyo

nāmena vā puna sa prajñapanāya śakyaḥ|

tatha bodhisattva caramāṇu vimokṣadvāraṁ

nāmena vā puna sa prajñapanāya śakyaḥ||20||

186. yadi pṛcchamāna cari indriya bodhisattvo

gambhīradharmaparidīpana no karoti|

śūnyānimitta avivartiyabodhidharmāṁ

na ca śocatī na ca sa vyākṛtu veditavyo||21||

187. arhantabhūmimapi pratyayabuddhabhūmau

traidhātukaṁ na spṛśate supināntare'pi|

buddhāṁśca paśyati katheti janasya dharmaṁ

avivartiyeti ayu vyākṛtu veditavyo||22||

188. triapāyaprāptu supinasmi viditva sattvān

praṇidheti tatkṣaṇa apāya ucchoṣayeyam|

satyādhiṣṭhāni praśameti sa cāgniskandha-

mavivartiyeti ayu vyākṛtu veditavyo||23||

189. bhūtagrahā vividha vyādhaya martyaloke

satyādhiṣṭhāni praśameti hitānukampī|

na ca tena manyanupapadyati nāpi māna-

mavivartiyeti ayu vyākṛtu veditavyaḥ||24||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāmupāyakauśalyamīmāṁsāparivarto nāma viṁśatitamaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

ekaviṁśatitamaḥ

Parallel Devanagari Version: 
एकविंशतितमः [22]

21

190. athavāsya manyanupapadyati vyākṛto'smi|

satyādhiṣṭhāna vividhāni samṛddhyayanti|

yadi anya vyākṛtaku manyati bodhisattvo

jñātavya manyanasthito ayu alpabuddhiḥ||1||

191. nāmādhiṣṭhāna puna māra upāgamitvā

evaṁ vadiṣyati idaṁ tava nāmadheyam|

mātāpitāya anusaptamupaiti vaṁśo

buddho yadā bhavi idaṁ tava nāmadheyam||2||

192. dhutavṛtta yādṛśu sa bheṣyati yuktayogī

pūrvaṁ pi tubhya imi āsi guṇovarūpā|

yo eva śrutva abhimanyati bodhisattvo

jñātavyu māru paryutthitu alpabuddhiḥ||3||

193. pravivikta grāmanagare girikandarāṇi

raṇyā vivikta vanaprastha niṣevamāṇo|

ātmānukarṣi para paṁsayi bodhisattvo

jñātavyu māru paryutthitu alpabuddhiḥ||4||

194. grāme ca rāṣṭri nigame viharanti nityaṁ

rahapratyayāni spṛhatāṁ janayanti tatra|

anyatra sattvaparipācanabodhiyuktā

eṣo viveku kathito sugatātmajānām||5||

195. yo pañcayojanaśate girikandareṣu

vyālāvakīrṇi nivasedbahuvarṣakoṭī|

no cā viveku imu jānati bodhisattvo

saṁkīrṇa so viharate adhimānaprāptaḥ||6||

196. so caṁkramārthamabhiyuktakabodhisattvān

baladhyānaindriyavimokṣasamādhiprāptān|

abhimanyate na imi raṇyavivekacārī

na vivekagocaru ayaṁ hi jinena ukto||7||

197. grāmānti yo viharate athavā araṇye

dvayayānacittavigato niyato'grabodhim|

eṣo viveku jagadarthabhiprasthitānāṁ

ātmā kṣiṇoti tulayeya sa bodhisattvo||8||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ mārakarmaparivarto nāmaikaviṁśatitamaḥ|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

dvāviṁśatitamaḥ

Parallel Devanagari Version: 
द्वाविंशतितमः [23]

22

198. tasmā hu mānu nihanitvana paṇḍitena

guruāśayena varabodhi gaveṣamāṇaḥ|

vaidyo va ātura svarogacikitsanārthaṁ

kalyāṇamitra bhajitavya atandritena||1||

199. buddhā ya bodhivaraprasthita bodhisattvā

kalyāṇamitra imi pāramitā nidiṣṭāḥ|

te cānuśāsaka iyaṁ pratipattibhūmī

duvi kāraṇena anubudhyati buddhabodhim||2||

200. atikrāntanāgata jinā sthita ye diśāsu

sarveṣu mārgu ayu pāramitā ananyo|

obhāsa ulka varabodhayi prasthitānā-

māloka śāstri imi pāramitā pradiṣṭāḥ||3||

201. yatha prajñapāramita śūnyata lakṣaṇena

tathalakṣaṇā ya imi jānati sarvadharmān|

śūnyānalakṣaṇa prajānayamāna dharmān

evaṁ carantu caratī sugatāna prajñām||4||

202. āhārakāma parikalpayamāna sattvāḥ

saṁsāri yuktamanasaḥ sada saṁsmaranti|

ahu mahya dharma ubhi eti abhūta śūnyā

ākāśagaṇṭhi ayu ātmana baddha bāle||5||

203. yatha śaṅkitena viṣasaṁjñata abhyupaiti

no cāsya koṣṭhagatu so viṣu pātyate ca|

emeva bālupagato ahu mahya eṣo

ahasaṁjñi jāyi mriyate ca sadā abhūto||6||

204. yatha udgraho tatha prakāśitu saṁkileśo

vyodāna ukta ahu mahya anopalabdhi|

na hi atra kaści yo kliśyati śudhyate vā

prajñāya pāramita budhyati bodhisattve||7||

205. yāvanta sattva nikhile iha jambudvipe

te sarvi bodhivaracitta upādayitvā|

dānaṁ daditva bahuvarṣasahasrakoṭīḥ

sarvaṁ ca nāmayi jagārthanidāna bodhau||8||

206. yaścaiava prajñavarapāramitābhiyukto

divasaṁ pi antamaśa ekanuvartayeyā|

kalapuṇya so na bhavatī iha dānaskandho

tadatandritena sada osaritavya prajñā||9||

207. caramāṇu prajñavarapāramitāya yogī

mahatīṁ janeti karuṇāṁ na ca sattvasaṁjñā|

tada bhonti sarvajagatī vidu dakṣiṇīyā

satataṁ amoghu paribhuñjati rāṣṭrapiṇḍam||10||

208. cirabuddhadevamanujān triapāyi sattvān

parimocituṁ ya iha icchati bodhisattvo|

pṛthumārgu tīru upadarśayi sattvadhātau

prajñāya pāramita yukta divā ca rātrau||11||

209. puruṣo ya agru ratanasya alabdhapūrvo

aparasmi kāli puna labdhva bhaveya tuṣṭo|

sa ha labdhva nāśayi puno'pi pramādabhūto

nāśitva duḥkhi satataṁ ratanābhikāṅkṣī||12||

210. emeva bodhivaraprasthita ratnatulyo

prajñāya pāramita yogu na riñcitavyo|

ratanaṁ va labdhva gṛhamāṇu abhinnasattvo

anubuddhayati tvarito śivamabhyupaiti||13||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ kalyāṇamitraparivarto nāma dvāviṁśatitamaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

trayoviṁśatitamaḥ

Parallel Devanagari Version: 
त्रयोविंशतितमः [24]

23

211. udayāti sūryu vigatāśca marīcimālā

vidhamitva sarva tamasākulamandhakāram|

avibhonti sarva krimijotikaprāṇabhūtāṁ

sarvāṁśca tārakagaṇānapi candraābhām||1||

212. emeva prajñavarapāramitāṁ caranto

vidhamitva dṛṣṭigahanaṁ vidu bodhisattvo |

abhibhonti sarvajagatī rahapratyayāṁśca

śūnyānimittacarito pṛthu bodhisattvo||2||

213. yatha rājaputra dhanadāyaku arthakāmo

sarveṣu śreṣṭha bhavate abhigāminīye|

sa hyeṣa etarahi sattva pramocayāti

prāgeva rājyasthitu bheṣyati paṭṭadhārī||3||

214. emeva prajñacarito vidu bodhisattvo

amṛtasya dāyaku priyo marumānuṣāṇām|

ayu eṣa eṣati hi sattvasukhābhiyukto

prāgeva yāva sthitu bheṣyati dharmarājo||4||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ śakraparivarto nāma trayoviṁśatitamaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

caturviṁśatitamaḥ

Parallel Devanagari Version: 
चतुर्विंशतितमः [25]

24

215. māro'pi tasmi samaye bhavate saśalyo

śokātu duḥkhitu anantamano'lpasthāmo|

diśadāha ulka kṣipate bhayadarśanārthaṁ

kathameṣa dīnamanaso bhavi bodhisattvo||1||

216. [yatha te bhavanti vidu āśayasaṁprayuktā

divarātri prajñavarapāramitārthadarśī|]

tada kāyacitta khagapakṣisatulyabhūtā

avatāru so kutu labhiṣyati kṛṣṇabandhuḥ||2||

217. kalahāvivādupagatā yada bodhisattvā

bhonti parasparaviruddhaka ruṣṭacittāḥ|

tada māra tuṣṭu bhavatī paramaṁ udagro

ubhi eti dūra bhaviṣyanti jināna jñāne||3||

218. ubhi eti dūri bhaviṣyanti piśācatulyā

ubhi eti ātma kariṣyanti pratijñahānim|

duṣṭāna kṣāntivikalāna kuto'sti bodhi

tada māru tuṣṭu bhavatī namucīsapakṣo||4||

219. yo bodhisattva ayu vyākṛtu vyākṛtasmiṁ

cittaṁ pradūṣayi vivādu samārabheyyā|

yāvanti cittakṣaṇikā khiladoṣayuktā-

stāvanta kalpa puna saṁnahitavya bhonti||5||

220. atha tasyupadyati matīti aśobhanā ti

kṣāntīya pāramita bodhi spṛśanti buddhāḥ|

pratidarśayāti puna āyati saṁvarāṇi

apayāti vā sa iha śikṣati buddhadharme||6||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāmabhimānaparivarto nāma caturviṁśatitamaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

pañcaviṁśatimaḥ

Parallel Devanagari Version: 
पञ्चविंशतिमः [26]

25

221. yo śikṣamāṇu na upaiti kahiṁci śikṣāṁ

na ca śikṣakaṁ labhati nāpi ca śikṣadharmān|

śikṣā aśikṣa ubhayo avikalpamāno

yo śikṣate sa iha śikṣati buddhadharme||1||

222. yo bodhisattva imu jānati eva śikṣāṁ

na sa jātu śikṣavikalo bhavate duśīlo|

ārādhiteṣu iha śikṣati buddhadharmaṁ

śikṣātiśikṣakuśalo ti nirūpalambho||2||

223. śikṣantu eva vidu prajña prabhaṁkarāṇāṁ

notpadyate akuśalamapi ekacittam|

sūrye yathā gagani gacchati antarīkṣe

raśmīgate na sthihate purato'ndhakāram||3||

224. prajñāya pāramita śikṣita saṁskṛtānāṁ

sarveṣa pāramita bhontiha saṁgṛhītāḥ|

satkāyadṛṣṭi yatha ṣaṣṭi duve ca dṛṣṭī

antargatāstathami pāramitā bhavanti||4||

225. yatha jīvitendriya niruddhi ya kecidanye

bhontī niruddha pṛthu indriya yāvadasti|

emeva prajñacarite vidu uttamānāṁ

sarveta pāramita ukta ya saṁgṛhītā||5||

226. ye cāpi śrāvakaguṇā tatha pratyayānāṁ

sarveṣu bhonti vidu śikṣitu bodhisattvā|

no cāpi tatra sthihatāna spṛheti teṣā-

mayu śikṣitavyamati śikṣati etamartham||6||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ śikṣāparivarto nāma pañcaviṁśatimaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

ṣaḍviṁśatimaḥ

Parallel Devanagari Version: 
षड्विंशतिमः [27]

26

227. avivartiyasya varabodhayi prasthitasya

yo cittupādu anumoditu āśayena|

trisahasra meru tulayitva siyāpramāṇo

na tveva tasya kuśalasyanumodanāye||1||

228. yāvanta sattva kuśalārthika mokṣakāmā

sarveṣa bhonti anumoditu puṇyarāśi|

sattvarthi te jinaguṇa ananta prāpuṇitvā

dāsyanti dharma jagatī dukhasaṁkṣayāye||2||

229. yo bodhisattva avikalpaku sarvadharmān

śūnyānimitta parijānati niṣprapañcān|

na ca prajña bodhi parieṣati āśayena

so yukta prajñavarapāramitāya yogī||3||

230. ākāśadhātu gaganasya siyā virodho

na hi tena tasya kutu kenacideṣa prāptā|

emeva prajñacarito vidu bodhisattvo

abhyovakāśasadṛśo upaśāntacārī||4||

231. yatha māyakārapuruṣasya na eva bhoti

te śiṣya māṁ janata so ca karoti kāryam|

paśyanti taṁ vividha kāryu nidarśayantaṁ

na ca tasya kāyu na pi citta na nāmadheyam||5||

232. emeva prajñacarite na kadāci bhoti

buddhitva bodhi jagatī parimocayitvā|

ātmopapatti vividhāṁ kriyasaṁprayogāṁ

darśeti māyasadṛśo na vikalpacārī||6||

233. yatha buddha nirmita karoti ca buddhakāryaṁ

na ca tasyupadyati mado karamāṇu kiṁcit|

emeva prajñacarito vidu bodhisattvo

darśeti sarva kriya nirmitamāyatulyam||7||

234. palagaṇḍa dakṣa vidunā kṛtu dāruyantro

puruṣe stritulya sa karoti ha sarvakāryam|

emeva prajñacarito vidu bodhisattvo

jñānena sarva kriya kurvati nirvikalpo||8||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ māyopamaparivarto nāma ṣaḍviṁśatimaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

saptaviṁśatimaḥ

Parallel Devanagari Version: 
सप्तविंशतिमः [28]

27

235. evaṁ carantu vidu nā pṛthudevasaṁghāḥ

kṛtaañjalīpuṭa praṇamya namasyayanti|

buddhā pi yāvata daśaddiśi lokadhātau

guṇavarṇamālaparikīrtana kurvayanti||1||

236. yāvanti gaṅganadivālisame hi kṣetre

sattvā ta sarvi parikalpa bhaveyu mārāḥ|

ekaika roma puna tāntaka nirmiṇeyyā

sarve na śakya karaṇe vidu antarāyam||2||

237. catukāraṇehi balavāṁ vidu bodhisattvo

bhavate dugharṣu catumāraasaṁprakampyo|

śūnyāvihāri bhavate na ca sattvatyāgī

yathavādi sattvakaruṇānugatāvasthānaḥ||3||

238. yo bodhisattva adhimucyati bhāṣyamāṇā-

mima prajñapāramita māta tathāgatānām|

pratipattiyā ca abhiyujyati āśayena

sarvajñatāya abhiprasthitu veditavyo||4||

239. na ca dharmadhātutathatāya upaiti sthānaṁ

bhavatī athānasthita so laghu antarīkṣe|

vidyādharo va abhilambhu vanābhiprāyā

khagu kālahīna druma mantrabalādhiṣṭhāno||5||

240. evaṁ carantu vidu paṇḍitu bodhisattvo

na ca budhyakaṁ labhati nāpi ca buddhadharmān|

na ca deśikaṁ na pi ca paśyaka dharmatāyāṁ

śāntaiṣiṇāmayu vihāra guṇe ratānām||6||

241. yāvanta śrāvakavihāra sapratyayānāṁ

śāntā samādhipraśame sukhasaṁprayuktā|

arhanvimokṣa sthapayitva tathāgatānāṁ

sarveṣu agra ayu vihāru niruttaraśca||7||

242. ākāśi pakṣi viharāti na co patāti

dakamadhyi matsya viharāti na co marāti|

emeva dhyānabalapāragu bodhisattvo

śūnyāvihāri na ca nirvṛti prāpuṇāti||8||

243. yo sarvasattvaguṇaagratu gantukāmo

agraṁ spṛśeya paramādbhuta buddhajñānam|

agraṁ dadeya vara uttamadharmadāna-

mimu agru sevatu vihāru hitaṁkarāṇām||9||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ sāraparivarto nāma saptaviṁśatimaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

aṣṭāviṁśatimaḥ

Parallel Devanagari Version: 
अष्टाविंशतिमः [29]

28

244. yāvanti śikṣa paridīpita nāyakena

sarveṣa śikṣa ayu agru niruttarā ca|

yaḥ sarvaśikṣavidu icchati pāra gantu-

mimu prajñapāramita śikṣati buddhaśikṣām||1||

245. agraṁ nidhāna ayu uttamadharmakośa

buddhāna gotrajananaṁ sukhasaukhyagañjo|

atikrāntanāgata daśaddiśi lokanāthā

itu te prasūta na ca kṣīyati dharmadhātuḥ||2||

246. yāvanti vṛkṣa phalapuṣpavanaspatī yā

sarve ca medinisamudgata prādubhūtāḥ|

na ca medinī kṣayamupaiti na cāpi vṛddhiṁ

na ca khidyatī na parihāyati nirvikalpā||3||

247. yāvanta buddhasama śrāvakapratyayāśca

marutaśca sarvajagatī sukhasaukhyadharmāḥ|

sarve ti prajñavarapāramitāprasūtā

na ca kṣīyate na ca vivardhati jātu prajñā||4||

248. yāvanta sattva mṛdumadhyamutkṛṣṭa loke

sarve avidyaprabhavā sugatena uktāḥ|

sāmagripratyayu pravartati duḥkhayantro

na ca yantra kṣīyati avidya na cāpi vṛddhiḥ||5||

249. yāvanti jñāna nayadvāra uyāyamūlāḥ

sarve ti prajñavarapāramitāprasūtāḥ|

sāmagripratyaya pravartati jñānayantro

na ca prajñapāramita vardhati hīyate vā||6||

250. yo tu pratītyasamutpādu anudbhavāye

imu prajña akṣayata budhyati bodhisattvo |

so sūrya abhrapaṭale yatha muktaraśmī

vidhamitvavidyapaṭalaṁ bhavate svayaṁbhūḥ||7||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāmavakīrṇakusumaparivarto nāmāṣṭāviṁśatimaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

ekūnatriṁśatimaḥ

Parallel Devanagari Version: 
एकूनत्रिंशतिमः [30]

29

251. caturbhī ca dhyāna viharanti mahānubhāvā

na ca ālayo na pi ca niśrayu kurvayāti|

api kho punāśrayu ime catudhyāna sāṅgā

bheṣyanti bodhivarauttamaprāpaṇāya||1||

252. dhyāne sthito'tra bhavatī varaprajñalābhī

ārūpyarūpi ca samādhi catasra śreṣṭhā|

upakāribhūta imi dhyāna varāgrabodhau

na punāsravakṣati sa śikṣati bodhisattvo||2||

253. āścaryamadbhutamidaṁ guṇasaṁcayānāṁ

dhyāne samādhi viharanti nimitta nāsti|

tatra sthitāna yadi bhajyati ātmabhāvo

puna kāmadhātu upapadyati yathābhiprāyā||3||

254. yatha jambudvīpaka manuṣya alabdhapūrvā

divi devauttamapurā anuprāpuṇeyā|

paśyitva te viṣaya tatra parigṛhītā

punarāgameya na ca niśrayu tatra kuryāt||4||

255. emeva te guṇadharā varabodhisattvā

dhyāne samādhi viharitva prayuktayogī|

puna kāmadhātusthita bhonti anopaliptā

padmeva vāriṇi aniśrita bāladharme||5||

256. anyatra sattvaparipācana kṣetraśodhī

paripūraṇārtha imi pāramitā mahātmā|

ārūpyadhātuupapatti na prārthayantī

yatreha bodhiguṇapāramitāna hāni||6||

257. yatha kaścideva puruṣo ratanaṁ nidhānaṁ

labdhvā tu tatra spṛhabuddhi na saṁjaneyyā|

ekāki so puna gṛhītva parasmi kāle

gṛhṇitva geha praviśitva na bhoti lubdho||7||

258. emeva dhyāna catureva samādhi śāntāṁ

labdhvāna prīti sukhadāṁ vidu bodhisattvāḥ|

avasṛjya dhyānasukhaprītisamādhilābhaṁ

puna kāmadhātu praviśanti jagānukampī||8||

259. yadi bodhisattva viharāti samādhidhyāne

rahapratyayāni spṛhabuddhi na saṁjaneyyā|

asamāhito bhavati uddhatakṣiptacitto

parihīnabuddhiguṇa nāvika bhinnanāvo||9||

260. kiṁcāpi rūpamapi śabda tathaiva gandho

rasa sparśa kāmaguṇa pañcabhi yukta bhogī |

rahapratyayāna vigato'nantabodhisattvo

satataṁ samāhitu prajānayitavya śūro||10||

261. parasattvapudgalanidāna viśuddhasattvā

vicaranti vīryabalapāramitābhiyuktāḥ|

yatha kumbhadāsi avaśāvaśa bhartikasya

tatha sarvasattvavaśatāmupayānti dhīrāḥ||11||

262. na ca svāmikasya prativākyu dadāti dāsī

ākruṣṭa cāpi athavā sada tāḍitā vā|

ekāntatrastamanasā sa bhayābhibhūtā

māmeva so anu vadhiṣyati kāraṇena||12||

263. emeva bodhivaraprasthitu bodhisattvo

tiṣṭheya sarvajagatī yatha preṣyabhūto|

anu bodhiāgamu guṇāna ca pāripūrī

tṛṇa agni kāṣṭhaprabhavo dahate tameva||13||

264. avasṛjya ātma sugatāṁ parasattvakārye

abhiyukta rātridiva niṣpratikāṅkṣacitto|

māteva ekasutake paricāryamāṇo

adhyāśaye na parikhinna upasthiheti||14||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāmanugamaparivarto nāmaikūnatriṁśatimaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

triṁśatimaḥ

Parallel Devanagari Version: 
त्रिंशतिमः [31]

30

265. yo bodhisattva cirasaṁsaraṇābhiprāyo

sattvārtha kṣetrapariśodhanayuktayogī |

na ca khedabuddhi aṇumātra upādiyāti

so vīryapāramitayukta atandritaśca ||1||

266. saci kalpakoṭi gaṇaye vidu bodhisattvo

cirasaṁjña bodhi samudāniya tena duḥkhe|

ciraduḥkha bheṣyati samācaramāṇu dharmaṁ

tatu vīryapāramitahīna kusīdarūpo||2||

267. prathamaṁ upādu varabodhayi cittupādo

so vā anuttaraśivāmanuprāpuṇeyā|

rātriṁdivaikamanasā tamadhiṣṭhiheyā

ārambhavīrya vidu paṇḍitu veditavyo||3||

268. saci kaścideva vadayeya sumeruśailaṁ

bhinditva paśca adhigamyasi agrabodhim|

saci khedabuddhi kurute ca pramāṇabuddhiṁ

kausīdyaprāpta bhavate tada bodhisattvo||4||

269. atha tasyupadyati matī kimutālpamātraṁ

kṣaṇamātra bhasma nayatī vilayaṁ sumerum|

ārambhavīrya bhavate vidu bodhisattvo

nacireṇa bodhivara lapsyati nāyakānām||5||

270. saci kāyacittavacasā ca parākrameyyā

paripācayitva jagatī kariṣyāmi artham|

kausīdyaprāpta bhavatī sthitu ātmasaṁjñaiḥ

nairātmabhāvanavidūri nabhaṁ va bhūmeḥ||6||

271. yasminna kāyu na pi citta na sattvasaṁjñā

saṁjñāvivarti sthitu advayadharmacārī |

ayu vīryapāramita ukta hitaṁkareṇa

ākāṅkṣamāṇu śivamacyutamagrabodhim||7||

272. paruṣaṁ śruṇitva vacanaṁ parato duruktaṁ

paritoṣayāti susukhaṁ vidu bodhisattvo |

ko bhāṣate ka śṛṇute kutu kasya kena

so yukta kṣāntivarapāramitāya vijño||8||

273. so bodhisattva kṣamate guṇadharmayukto

yaścaiva ratnabharitaṁ trisahasra dadyāt|

buddhāna lokavidunārhatapratyayānāṁ

kalapuṇya so na bhavate iha dānaskandhe||9||

274. kṣāntīsthitasya pariśudhyati ātmabhāvo

dvātriṁśalakṣaṇaprabhāva anantapāro|

[sattvāna śūnyavaradharma niśāmayātī

priyu bhoti sarvajagatī kṣamamāṇu vijño||10||

275. saci kaści candanapuṭaṁ grahiyāna sattvo

abhyokireya gurupremata bodhisattvam |

dvitīyo'pi] agni sakale śirasi kṣipeyā

ubhayatra tulyu manu tena upāditavyo||11||

276. evaṁ kṣamitva vidu paṇḍitu bodhisattvo

taṁ cittupādu pariṇāmayi agrabodhau|

yāvanti kṣānti rahapratyayasattvadhātoḥ

abhibhoti sarvajagatī kṣamamāṇu śūraḥ||12||

277. kṣamamāṇu eva puna citta upāditavyo

narakeṣu tiryayamaloki aneka duḥkhā|

anubhūya kāmaguṇahetu akāmakārā

kasmā hu adya na kṣameya nidāna bodhau||13||

278. kaśadaṇḍaśastravadhabandhanatāḍanāśca

śirachedakarṇacaraṇākaranāsachedāḥ|

yāvanti duḥkha jagatī ahu tatsahāmi

kṣāntīya pāramita tiṣṭhati bodhisattvo||14||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ sadāpraruditaparivarto nāma triṁśatimaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

dvātriṁśatimaḥ

Parallel Devanagari Version: 
द्वात्रिंशतिमः [32]

32

297. dānena pretagati chindati bodhisattvo

dāridrakaṁ ca chinatī tatha sarvakleśān|

bhogāṁścanantavipulāṁ labhate caranto

dānena sattva paripācayi kṛcchraprāptān||1||

298. śīlena tīryagati varjayi nekarupā-

maṣṭau ca akṣaṇa kṣaṇāṁ labhate sa nityam|

kṣāntīya rupa labhate paramaṁ udāraṁ

suvarṇacchavi priyu jagasya udīkṣaṇīyo||2||

299. vīryeṇa śuklaguṇa hāni na abhyupaiti

jñānaṁ ananta labhate jinakośagañjam|

dhyānena kāmaguṇa utsṛjate jugupsyān

vidyā abhijña abhinirharate samādhim||3||

300. prajñāya dharmaprakṛtī parijānayitvā

traidhātukānta samatikramate apāyān|

vartitva cakraratanaṁ puruṣarṣabhāṇāṁ

deśeti dharma jagatī dukhasaṁkṣayāye||4||

301. paripūrayitva imi dharma sa bodhisattvo

api kṣetraśuddhi parigṛhṇati sattvaśuddhim|

api buddhavaṁśa parigṛhṇati dharmavaṁśaṁ

tatha saṁghavaṁśa parigṛhṇati sarvadharmān||5||

302. vaidyottamo jagati rogacikitsakārī

prajñopadeśa kathito ayu bodhimārgo|

nāmena ratnaguṇasaṁcaya bodhimārgaḥ

taṁ sarvasattva itu mārgatu prāpnuvanti||6||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ parīndanāparivarto nāma dvātriṁśatimaḥ||

[ācāryaharibhadrakṛtā praśastiḥ|]

lokaṁ prāpayituṁ sukhena padavīṁ saṁpaddūyāvāhinīṁ

kāruṇyāhitacetasā bhagavatā buddhena saṁdīpitam|

śrutvā te'khiladharmatattvanilayaṁ sūtraṁ samādānato

gatvā sthānamaharniśaṁ nijamalaṁ dhmāyantu ye'bhyāgatāḥ||1||

kāle'smin bahudṛṣṭisaṁkulakalau pāṭhe'pi dūraṁ gate

gāthābhedamanekapustakagataṁ dṛṣṭvādhunā nyāyataḥ|

kūpaṁ vādigajendrakumbhadaraṇe bhadreṇa yā śodhitā

lokārthaṁ hariṇā mayā suvihitā seyaṁ budhairgṛhyatām||2||

āryāṣṭasāhasrikāyā bhagavatyāḥ prajñāpāramitāyāḥ parivartānusāreṇa bhagavatī ratnaguṇasaṁcayagāthā samāptā||

ye dharmā hetuprabhavā hetuṁ teṣāṁ tathāgato hyavadat|

teṣāṁ ca yo nirodha evaṁ vādī mahāśramaṇaḥ||

[lekhakapraśastiḥ|]

yo'sau dharmaṁ sugatagaditaṁ paṭhate bhaktibhāvā-

nmātrāhīnaṁ kathamapi padaṁ pādagāthākṣaraṁ vā|

jihvādoṣaiḥ pavanacaritaiḥ śleṣmadoṣapracārai-

ryūyaṁ buddhāḥ subhavanagatā bodhisattvāḥ kṣamadhvam||

samāptam| śubham||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

ekatriṁśatimaḥ

Parallel Devanagari Version: 
एकत्रिंशतिमः [33]

31

279. śīlena udgata bhavanti samādhikāṅkṣī

sthita gocare daśabalāna akhaṇḍaśīlāḥ|

yāvanti saṁvarakriya anuvartayanti

tāṁ sarvasattvahita bodhayi nāmayanti||1||

280. saci pratyayānarahabodhi spṛhāṁ janeti

[duḥśīla bhoti] viduṣāṁ tatha chidracārī |

atha bodhi uttamaśivāṁ pariṇāmayanti

sthitu śīlapāramita kāmaguṇebhi yukto||2||

281. yo dharma bodhiguṇaāgamu sūratānāṁ

so śīlaarthu guṇadharmasamanvitānām|

yo dharma bodhiguṇahāni hitaṁkarāṇāṁ

duḥśīlatā ayu prakāśitu nāyakena||3||

282. yadi pañca kāmaguṇa bhuñjati bodhisattvo

buddhaṁ ca dharma śaraṇāgatu āryasaṁgham|

sarvajñatā ca manasī bhaviṣyāmi buddho

sthitu śīlapāramita vedayitavya vijño||4||

283. yadi kalpakoṭi daśabhī kuśalaiḥ pathebhi-

ścaramāṇu pratyayarahatvaspṛhāṁ janeti|

tada khaṇḍaśīlu bhavate api chidraśīlo

pārājiko gurutaro ayu cittupādo||5||

284. rakṣantu śīla pariṇāmayi agrabodhiṁ

na ca tena manyati na ātmana karṣayethā|

ahusaṁjñatā ca parivarjita sattvasaṁjñā

sthitu śīlapāramiti vucyati bodhisattvo||6||

285. yadi bodhisattva caramāṇu jināna mārge

imi śīlavānimi duśīla karoti sattvān|

nānātvasaṁjñaprasṛto paramaṁ duśīlo

api chidraśīlu na tu so pariśuddhaśīlo||7||

286. yasyo na asti ahasaṁjña na sattvasaṁjñā

saṁjñāvirāgu kutu tasya asaṁvaro'sti|

yasyo na saṁvari asaṁvari manyanāsti

ayu śīlasaṁvaru prakāśitu nāyakena||8||

287. yo evaśīlasamanvāgatu niṣprapañco

anapekṣako bhavati sarvapriyāpriyeṣu|

śirahastapāda tyajamāna adīnacitto

sarvāstityāgi bhavate satataṁ alīno||9||

288. jñātvā ca dharmaprakṛtīṁ vaśikā nirātmyaṁ

ātmāna māṁsa tyajamānu adīnacitto|

prāgeva vastu tada bāhira nātyajeyā

asthānameta yadi matsari so kareyā||10||

289. ahasaṁjñatastu mamatā bhavate ca rāgo

kutu tyāgabuddhi bhaviṣyati sā muhānām|

mātsarya preta bhavate upapadyayātī

athavā manuṣya tada bhoti daridrarūpo||11||

290. tada bodhisattva imi jñātva daridrasattvān

dānādhimukta bhavatī sada muktatyāgī |

catvāri dvīpi samalaṁkṛtu kheṭatulyaṁ

dattvā udagra bhavate na hi dvīpalabdho||12||

291. dānaṁ daditva vidu paṇḍitu bodhisattvo

yāvanti sattva tribhave samanvāharitvā|

sarveṣu teṣu bhavate ayu dattadānaṁ

taṁ cāgrabodhi pariṇāmayate jagārtham||13||

292. na ca vastuniśrayu karoti daditva dānaṁ

vidu pāku naiva pratikāṅkṣati so kadācit|

evaṁ tyajitva bhavate vidu sarvatyāgī

alpaṁ tyajitva labhate bahu aprameyam||14||

293. yāvanta sattva tribhave nikhilena asti

te sarvi dāna dadayanti anantakalpān|

buddhānuloki vidu nārhatipratyayānāṁ

yāvanti śrāvakaguṇān parikalpa sthāne||15||

294. yaśco upāyakuśalo vidu bodhisattvo

teṣāṁ sa puṇyakriyavastvanumodayitvā|

sattvārtha agravarabodhayi nāmayeyā

abhibhoti sarvajagatī pariṇāmayukto||16||

295. kācasya vā maṇina rāśi siyā mahanto

vaiḍūryaratna abhibhoti sa sarva eko|

emeva sarvajagatī pṛthu dānaskandho

abhibhoti sarvapariṇāmaku bodhisattvo||17||

296. yadi bodhisattva dadamāna jagasya dānaṁ

mamatāṁ na tatra karayenna ca vastuprema|

tatu vardhate kuśalamūla mahānubhāvo

candro va tatra prabhamaṇḍalu śuklapakṣe||18||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ dharmodgataparivarto nāmaikatriṁśatimaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • sūtrapiṭaka
  • prajñāpāramitā

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/8243

Links:
[1] http://dsbc.uwest.edu/node/7604
[2] http://dsbc.uwest.edu/node/4453
[3] http://dsbc.uwest.edu/node/4454
[4] http://dsbc.uwest.edu/node/4455
[5] http://dsbc.uwest.edu/node/4456
[6] http://dsbc.uwest.edu/node/4457
[7] http://dsbc.uwest.edu/node/4458
[8] http://dsbc.uwest.edu/node/4459
[9] http://dsbc.uwest.edu/node/4460
[10] http://dsbc.uwest.edu/node/4461
[11] http://dsbc.uwest.edu/node/4462
[12] http://dsbc.uwest.edu/node/4463
[13] http://dsbc.uwest.edu/node/4464
[14] http://dsbc.uwest.edu/node/4465
[15] http://dsbc.uwest.edu/node/4466
[16] http://dsbc.uwest.edu/node/4467
[17] http://dsbc.uwest.edu/node/4468
[18] http://dsbc.uwest.edu/node/4469
[19] http://dsbc.uwest.edu/node/4470
[20] http://dsbc.uwest.edu/node/4471
[21] http://dsbc.uwest.edu/node/4472
[22] http://dsbc.uwest.edu/node/4473
[23] http://dsbc.uwest.edu/node/4474
[24] http://dsbc.uwest.edu/node/4475
[25] http://dsbc.uwest.edu/node/4476
[26] http://dsbc.uwest.edu/node/4477
[27] http://dsbc.uwest.edu/node/4478
[28] http://dsbc.uwest.edu/node/4479
[29] http://dsbc.uwest.edu/node/4480
[30] http://dsbc.uwest.edu/node/4481
[31] http://dsbc.uwest.edu/node/4482
[32] http://dsbc.uwest.edu/node/4484
[33] http://dsbc.uwest.edu/node/4483