Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > निर्वाणपरीक्षा पञ्चविंशतितमं प्रकरणम्

निर्वाणपरीक्षा पञ्चविंशतितमं प्रकरणम्

Parallel Romanized Version: 
  • Nirvāṇaparīkṣā pañcaviṁśatitamaṁ prakaraṇam [1]

२५

निर्वाणपरीक्षा पञ्चविंशतितमं प्रकरणम्।

यदि शून्यमिदं सर्वमुदयो नास्ति न व्ययः।

प्रहाणाद्वा निरोधाद्वा कस्य निर्वाणमिष्यते॥१॥

यद्यशून्यमिदं सर्वमुदयो नास्ति न व्ययः।

प्रहाणाद्वा निरोधाद्वा कस्य निर्वाणमिष्यते॥२॥

अप्रहीणमसंप्राप्तमनुच्छिन्नमशाश्वतम्।

अनिरुद्धमनुत्पन्नमेतन्निर्वाणमुच्यते॥३॥

भावस्तावन्न निर्वाणं जरामरणलक्षणम्।

प्रसज्येतास्ति भावो हि न जरामरणं विना॥४॥

भावश्च यदि निर्वाणं निर्वाणं संस्कृतं भवेत्।

नासंस्कृतो हि विद्यते भावः क्वचन कश्चन॥५॥

भावश्च यदि निर्वाणमनुपादाय तत्कथम्।

निर्वाणं नानुपादाय कश्चिद् भावो हि विद्यते॥६॥

यदि भावो न निर्वाणमभावः किं भविष्यति।

निर्वाणं यत्र भावो न नाभावस्तत्र विद्यते॥७॥

यद्यभावश्च निर्वाणमनुपादाय तत्कथम्।

निर्वाणं न ह्यभावोऽस्ति योऽनुपादाय विद्यते॥८॥

य आजवंजवीभाव उपादाय प्रतीत्य व।

सोऽप्रतीत्यानुपादाय निर्वाणमुपदिश्यते॥९॥

प्रहाणं चाब्रवीच्छास्ता भवस्य विभवस्य च।

तस्मान्न भावो नाभावो निर्वाणमिति युज्यते॥१०॥

भवेदभावो भावश्च निर्वाणमुभयं यदि।

भवेदभावो भावश्च मोक्षस्तच्च न युज्यते॥११॥

भवेदभावो भावश्च निर्वाणमुभयं यदि।

नानुपादाय निर्वाणमुपादायोभयं हि तत्॥१२॥

भवेदभावो भावश्च निर्वाणमुभयं कथम्।

असंस्कृतं च निर्वाणं भावाभावौ च संस्कृतौ॥१३॥

भवेदभावो भावश्च निर्वाणे उभयं कथम्।

[तयोरेकत्र नास्तित्वमालोकतमसोर्यथा]॥१४॥

नैवाभावो नैव भावो निर्वाणमिति याञ्जना।

अभावे चैव भावे च सा सिद्धे सति सिध्यति॥१५॥

नैवाभावो नैव भावो निर्वाणं यदि विद्यते।

नैवाभावो नैव भाव इति केन तदज्यते॥१६॥

परं निरोधाद्भगवान् भवतीत्येव नोह्यते।

न भवत्युभयं चेति नोभयं चेति नोह्यते॥१७॥

तिष्ठमानोऽपि भगवान् भवतीत्येव नोह्यते।

न भवत्युभयं चेति नोभयं चेति नोह्यते॥१८॥

न संसारस्य निर्वाणात्किंचिदस्ति विशेषणम्।

न निर्वाणस्य संसारात्किंचिदस्ति विशेषणम्॥१९॥

निर्वाणस्य च या कोटिः कोटिः संसरणस्य च।

न तयोरन्तरं किंचित्सुमूक्ष्ममपि विद्यते॥२०॥

परं निरोधादन्ताद्याः शाश्वताद्याश्च दृष्टयः।

निर्वाणमपरान्तं च पूर्वान्तं च समाश्रिताः॥२१॥

शून्येषु सर्वधर्मेषु किमनन्तं किमन्तवत्।

किमनन्तमन्तवच्च नानन्तं नान्तवच्च किम्॥२२॥

किं तदेव किमन्यत्किं शाश्वतं किमशाश्वतम्।

अशाश्वतं शाश्वतं च किं वा नोभयमप्यतः॥२३॥

सर्वोपलम्भोपशमः प्रपञ्चोपशमः शिवः।

न क्वचित्कस्यचित्कश्चिद्धर्मो बुद्धेन देशितः॥२४॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4970

Links:
[1] http://dsbc.uwest.edu/node/4943