Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > वज्रदेवीस्तोत्रम्

वज्रदेवीस्तोत्रम्

Parallel Romanized Version: 
  • Vajradevīstotram [1]

वज्रदेवीस्तोत्रम्

आचार्यनागार्जुनविरचितम्

ॐ नमः श्रीयोगिनीदेव्यै

डाकी या सर्वबुद्धा सकलभयहरा व्यापिनी विश्वमाता

एकास्या रक्तवर्णा त्रिनयनमुदिता खेचरी श्रेष्ठशोभा।

प्रज्वाली दिव्यदेहा गगणकृतपदा द्विभुजा मुक्तकेशा

खट्वाङ्गं वामपाणौ दहिनकरतिकाधारिणी स्वर्गरुपा॥ १॥

नग्नाङ्गा ग्रीवमाल्या नरशिरसहिता भूषणं पञ्चमुद्रा

सत्त्वानां मार्गमोक्षाऽनुत्तरवरदा ज्ञानसिद्धिप्रदाता (त्री)।

श्रीदेवी प्राणिरक्षाकृतजगतहिता योगिनी वज्रदीप्ति-

स्त्वत्पादौ पद्मरूपौ प्रणमितशिरसा नौमि विद्याधरीशे॥ २॥

भगवती महादेवी भवत्याः शरणं वज्रे।

वन्दे पादाम्बुजे नित्यं भजामि त्वां प्रसीद मे॥ ३॥

जननी सर्वबुद्धानां त्वमेव बोधिदायिनी।

सर्वेषां बोधिसत्त्वानां माता हितानुपालिनी॥ ४॥

सर्वहितार्थसंभर्त्री सर्वपापविशोधिनी।

दुष्टमारगणान् क्षोभ्य महानन्दसुखप्रदा॥ ५॥

सद्धर्मसाधनोत्साहे बलवीर्यगुणप्रदा।

निःक्लेशस्तिमितध्यानसमाधिसुखदायिनी॥ ६॥

प्रज्ञागुणमहारत्नश्रीसमृद्धिप्रदायिनी।

भगवत्याः पदाम्भोजे शरणस्थो भजाम्यहम्॥ ७॥

नमामि वज्रवाराहीं सर्वपापप्रमोचनीम्।

मारविध्वंसिनीं देवीं बुद्धत्वफलदायिनीम्॥ ८॥

नौमि श्रीवज्रवाराहीं मन्त्रमूर्तिं जिनेश्वरीम्।

अत्यन्तवरदां देवीं ऋद्धिसिद्धिवरप्रदाम्॥ ९॥

वैरोचनकुलोद्भूतां मुक्तकेशीं त्रिलोचनाम्।

सन्ध्यासिन्दूरवर्णाभां वन्दे त्वां कुलिशेश्वरीम्॥ १०॥

पञ्चमुद्रशिरःशोभां स्कन्धे खट्वाङ्गधारिणीम्।

करे वज्रकरोटस्थां वन्दे वज्रविलासिनीम्॥ ११॥

मुद्रापञ्चधरां देहे मुण्डमालाविभूषिताम्।

लीलाहास्यमुखाम्भोजां वन्दे त्रैलोक्यसुन्दरीम्॥ १२॥

भैरवाद्यां त्रिमुखीं च विक्रान्तिकण्ठचर्चिकाम्।

विद्वेषघनघोरां च वन्दे भीमभयङ्करीम्॥ १३॥

रागविरागयोर्मध्ये भावाभावविखण्डिताम्।

समुद्भूतां सदा देवीं वन्दे तां ज्ञानडाकिनीम्॥ १४॥

पञ्चामृतसुरापानपञ्चशालिसुभोजिनीम्।

गीतवाद्यरतां नित्यं वन्दे त्वां सुरवन्दिताम्॥ १५॥

सदैव सहजानन्दां नित्यभूतां सर्वालयाम्।

रणच्चरणनूपुर्यां वन्दे नृत्यपरायणाम्॥ १६॥

त्वां देवीं सिद्धिदात्रीं च योगाचारसदारताम्।

बुद्धनिर्वाणदात्रीं त्वां वन्दे बुद्धस्य मातरम्॥ १७॥

रक्ताङ्गीं वज्रवाराहीं दिव्यरूपस्वरूपिणीम्।

क्रान्तिमूर्तिदयादेवीं नमामि वज्रयोगिनीम्॥ १८॥

बन्धूकपुष्पसङ्काशां शान्तरूपां जिनेश्वरीम्।

ऋद्धिसिद्धिप्रदां देवीं नमामि वज्रयोगिनीम्॥ १९॥

द्वादशवर्षसम्पन्नां नवनृत्यस्वरूपिणीम्।

त्रैलोक्यव्यापिनीं देवीं नमामि वज्रयोगिनीम्॥ २०॥

श्रीनागार्जुनपादाचार्यविरचितं

वज्रदेवीस्तोत्रं समाप्तम्।

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/3905

Links:
[1] http://dsbc.uwest.edu/node/3741