Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > pañcamo'dhyāyaḥ

pañcamo'dhyāyaḥ

Parallel Devanagari Version: 
पञ्चमोऽध्यायः [1]

pañcamo'dhyāyaḥ|

prathamaḥ pādaḥ

uktāni karmāni(ṇa)| atha yadayaṁ lokaḥ pañcagati cakrāvartaparivartanimittāni karmāṇyācinoti, kāryāṇi cotsṛjyākāryakarmakārī bhavati, dakṣiṇaṁ ca mārgaṁ hitvā vāmaṁ vartmāśrayati, paramapraśāntaṁ ca paraṁ brahmāpāsyānekaduḥkhopadravanīḍabhūte saṁsāre janma pratipadyate tatra ko heturityabhidhīyate-

[259] akāryapravaṇo loko duḥkhabhāgī ca yadvaśāt|
rāgādīn bhavasaṁbandhānkleśānvakṣyāmi tānaham||

te punaḥ kleśāḥ

[260] svaśaktijakriyodbhūtairviśeṣaiste tu nāmabhiḥ|
āttasāmānyasaṁjñākāścodyante'nuśayādibhi[:]||

tatra tāvatsāmānyasaṁjñā svakriyānirjātāḥ kliśnantīti kleśāḥ anuśerata ityanuśayāḥ| ābhavāgramupādāya yāvadavīciṁ stravanti srāvayanti ca cittasantatimityāsravāḥ| āsravāniti pañcalakṣaṇo(ṇāna)tra saṁyojantīti saṁyojanāni| granthayantīti granthāḥ| yojayantīti yogāḥ| apaharantītyoghāḥ| upādadata ityupādānānyeṣāṁ sāmānyanāma kleśa iti||

tatra ke kiyanto vā'nuśayāḥ ? tadavadyotyate-

[261] rāgapratighasaṁmohamānakāṅkṣākudṛṣṭayaḥ|
ṣaḍete'nuśayāḥ proktāḥ śreyodvāravibandhinaḥ||

ete khalu ṣaḍanuśayāḥ saṁsārapravṛttihetavaḥ śreyomārgavivandhinaśca śāstra uktāḥ| teṣāṁ niruktiḥ santānānugatā ityanuśayāḥ dhātrocailamalavat| anubadhnantīti vā'nuśayāḥ, khavarajalacaravat| ta ete vṛttitaśca draṣṭavyāḥ, hiṅgvādibhakṣaṇavat| phalataśca pārāvatabhujaṅgasūkarajanmāpātanavat| pudgalataśca nandāṅgulimālasunakṣatrādivat||

atha rāgādayo'nuśayāḥ kathaṁ draṣṭavyāḥ ? kiṁ rāgādaya evānuśayāḥ, āhosvidrāgādīnāmanuśayāḥ ? kiñcātaḥ| rāgādaya evānuśayāścetsūtravirodhaḥ- “ihaikatyo na kāmarāgaparyavasthitena cetasā bahulaṁ viharatyutpannasya kāmarāgaparyavasthāne(na)syottare(ra)ṇi(ni)ssaraṇaṁ yathābhūtaṁ prajānāti| tasya tatkāmarāgaparyavasthānaṁ sthāmaśaḥ samyaksusaṁvahataṁ sānuśayaṁ prahīyate” iti| rāgādīnāmanuśayā iti cedviprayuktānuśayaprasaṅgādabhidharmavirodhaḥ- “kāmarāgānuśayastribhirindriyaissaprayuktaḥ” iti| karmadhāraya eva parigṛhyate na ṣaṣṭhīsamāsa iti vaibhāṣikāḥ| nanu coktaṁ sūtravirodha iti| sānuśayaṁ sānubandhamityarthaḥ| aupacāriko vā sūtre'nuśayaśabdaḥ prāpto(ptau) yathā duḥkho'gniriti| lākṣaṇikastvabhidharme kleśa evānuśayaḥ| tasmāsaṁprayuktā evānuśayāḥ|

“evaṁ tu sādhu yathā dārṣṭāntikānām” iti kośakāraḥ| kathaṁ ca dārṣṭāntikānām ? “kāmarāgasyānuśayaḥ kāmarāgānuśayaḥ | na cānuśayaḥ saṁprayukto na viprayuktaḥ; tasyādravyāntaratvāt| supto hi kleśo'nuśayaityucyate| prabuddhaḥ paryavasthānam| kā ca tasya prasuptiḥ ? asaṁmukhībhūtasya bījabhāvānubandhaḥ| kaḥ praboadhaḥ ? saṁmukhībhāvaḥ| ko'yaṁ vījabhāvo nāma ? ātmabhāvasya kleśajaṁ(jā) kleśotpādakaśaktiḥ, yathā cāṅkurādīnāṁ śāliphalajā śāliphalotpādanaśaktiḥ” iti|

yattarhi sūtra eva kleśo'nuśaya uktaḥ ṣaṭṣaṭke-“so'sya bhavati sukhāyāṁ vedanāyāṁ rāgānuśayaḥ” iti ? bhavatīti vacanādadoṣaḥ| nāso tade (dai)vānuśayaḥ| kadā tarhi ? yadā prasupto bhavati| | hetau vā phalopacāra eṣaḥ” iti|

tadetatsautrāntikairantargataṁ buddhavacananītiśravaṇakausīdyamāvirbhāvyate| katham ? uktottaratvāt| uktamatra karmacintāyāmuttaraṁ tattvasaptatau ca| tatsmaryatām| mā pramoṣīḥ|

punaścāpadiśyate| sautrāntikaparikalpite pratibījakalpe cittaśaktibījabhāvanāpakṣe nivṛttyuttaramanyānanyatvādidoṣāt| nānyānanya iti bījavāsanāvasthāne cittavināśābhyupagame ca madhyamāpratipatsiddhiriti cet| na| cittasvabhāvaśaktikriyābhāve tadantadvayāsiddhau madhyamāpratidanupapatteḥ khapuṣpamayadaṇḍavat|

te punaḥ

[262] rāgadvedhāt matāḥ sapta dṛṣṭibhedāddaśa smṛtāḥ|
bhūyo'ṣṭānavatirjñeyā dhātvākārādibhedataḥ||

tatra kāyarāgabhavarāgabhedaṁ purastādvakṣyate| dṛṣṭibhedo'pi satkāyadṛṣṭyādibhedena pañcadhā| rāgabhedaṁ ca dvidhā vakṣyāmaḥ| te punarete sarva evānuśayā yathāsaṁbhavaṁ dhātvākāraprakārabhedenāṣṭānavatirbhavanti|

tatra kecitpaṇḍitā darśayanti| dhātubhedena kāmāvacarāḥ ṣaḍtriṁśaddarśaṇa(na)bhāvanāheyāḥ| dvātriṁśaddarśanaheyāḥ| rūpāvacarā ekatriṁśadubhayaheyāḥ, aṣṭāviṁśatirdarśanaheyāḥ pañca pratighavarjyāḥ| evamārūpyāvacarāḥ|

tatra kathaṁ kāmāvacarāḥ ṣaḍtriṁśadbhavanti ? darśanabhāvanāheyaprakāraṇai(nai)yamya[bhedāt]| dṛṣṭīnāmapidhātvākāraprakārabhedāt ṣaḍtriṁśatvam| pratighasya dhātunaiyamyāt pañcatvam| vayaṁ punareṣāṁ bhedaṁ ślokānugatameva darśayiṣyāmaḥ|

tatra katyeṣāmaṣṭānavateranuśayāṇāṁ duḥkhadarśanaheyāḥ kati yāvadbhāvanāheyāḥ ? tatra kāmadhātau tāvat| pratiduḥkhādisatyaṁ yathākramaṁ daśa sapta saptāṣṭau duḥkhādidarśaṇa(na)heyā dvātriṁśatkāmaghātau bhavanti| teṣu teṣāṁ vipratipatteḥ| evaṁ rūpārūpyadhātvorabhyuhya vaktavyam||

[263] kāmarāgo bhavākhyaśca dvidhāḥ rāgaḥ prabhidyate|
prāyo bahiṣpravṛttatvādantarvattyādibhedataḥ||

yathākramam| ukto rāgabhedaḥ|

dṛṣṭibhedo nirdiśyate-

[264] satkāyāntadvayagrāhau mithyādarśaṇa(na)meva ca|
dṛṣṭiśīlavratāmarśāvityetāḥ pañca dṛṣṭayaḥ||

te punarete prabhidyamānā dhātuprakārākārabhedenāṣṭānavatirbhavanti| ṣaṭtriṁśatkāmāvacarāḥ| ekatriṁśadrūpāvacarāḥ| ekatriṁśadārūpyāvacarāḥ| darśanā(na)bhāvanāheyaprakāraṇai(nai)yamyāt||

kati punarebhyaḥ kāmadhātau darśanaheyāḥ kati yāvadbhāvanāheyāḥ ? tadavadyotyate-

[265] daśeha duḥkhadṛggheyāḥ

sarve'pi daśeha kāmadhātau duḥkhe vipratipannatvādduḥkhadarśanaheyāḥ|

sapta hetvīkṣaṇakṣayāḥ|

ebhyo daśabhyaḥ satkāyāntargrāhadṛṣṭiśīlavrataparāmarśatrayaṁ hitvā|

saptāpavargadṛggheyāḥ

eta eva

aṣṭau mārgekṣaṇakṣayāḥ||

satkāyāntargrāhadṛṣṭī hitvā| te'pi phalabhūteṣu skandheṣu vipratipanna[tvā]dduḥkhadarśanaheyaiva|

[266] dṛṣṭiheyāvalambitvātsadākāraparigrahāt|
rāgādayastu catvāro jñeyā mārgadvayakṣayāḥ||

te darśanaprahātavyāsteṣāṁ caturṇāṁ rāgādīnāṁ yasmādālambanamatastatprahāṇātteṣāmapi prahāṇaṁ stambhanipātādupastambhanipātanavat| ye tu rāgādayaścatvāraḥ svalakṣaṇakleśāste bhāvanāprahātavyā draṣṭavyā rāgapratighamānāvidyāḥ||

atra punaḥ
[267] pratikalpavaśotpatterdṛṣṭikāṅkṣe tu dṛkkṣaye|

avidyamāne khalu vastunyete skandheṣu viparītasaṁdehākāragrahaṇaṁ kṛtvā pravartete| tasmādete darśaṇa(na)heye cetoddhāṭanamātreṇa sāradravyāstistva(tva)saṁdevā(hā)pagamavat|

rūpepyevaṁ tathā'rūpye pratighānuśayādṛte||

yathā kāmadhātau proktāḥ, rūpārūpyadhātvorapyevaṁ draṣṭavyāḥ| pratighānuśayaṁ varjayitvā| tatra hi śamathasnigdhasantānatvātpratighanimittābhāvācca pratighānuśayo nāsti|

tatra satkāyāntargrāhadṛṣṭī ekaprakāre duḥkhadarśaṇa (na)mātraheyatvāt| mithyādṛṣṭidṛṣṭiparāmarśavicikitsāḥ pratyekaṁ catuṣprakārāḥ, catussatyadarśaṇa(na)heyatvāt| śīlavrataparāmarśo dviprakāro duḥkhamārgadarśanaheyatvāt| rāgādayaḥ pañcaprakārāḥ, catussatyadarśanabhāvanāheyatvāt| ta ete kāmadhātau ṣaṭtriṁśadbhavanti| rūpadhātāvekatriṁśadārūpyadhātāvekatriṁśaditi samastā daśanabhāvanāheyā aṣṭānavatirbhavanti| tebhyaḥ punaraṣṭāśīti darśanaprahātavyāḥ| daśa bhāvanāprahātavyāḥ||

atha ya ete'ṣṭāśītiranuśayā darśanaprahātavyāḥ kimete darśanamārgeṇaiva prahīyante ? netyāha| kiṁ tarhi ?

[268] bhavāgre kṣāntiheyā ye dṛggheyā eva te matāḥ|

te hyekāntenānvayakṣāntivadhyāḥ|

jñānavadhyāstu ye tasminnabhyāsenaiva tatkṣayaḥ||

evamanyāsvapi bhūmiṣu ye'nuśayā jñānavadhyāsta āryāṇāṁ pṛthagjanānāṁ ca bhāvanāmārgeṇaiva prahīyante| śeṣāstūbhayathā| yathāyogaṁ śeṣāsu khalu bhūmiṣu yathāsaṁbhavaṁ dharmānvayakṣāntibadhyā anuśayā āryāṇāṁ darśanaheyāḥ, pṛthagjanānāṁ ca bhāvanāheyā iti boddhavyam||

atha yā imāḥ pañca dṛṣṭayo dhātvākāraprakārabhedena ṣaṭtriṁśaddhā bhinnāstāsāṁ pratyekaṁ kaḥ svabhāvaḥ ? tadārabhyate -

[269] ahaṁ mameti yā dṛṣṭirasau satkāyadṛk smṛtā|
taducchedadhruvagrāhau yau sāntargrāhadṛṅmatā||

hetubalasāmarthyādasacchāstraśravaṇācca pṛthagjanasyāhaṁ mamemi pañcasūpādānaskandheṣu ya ātmagrāhaḥ sā satkāyadṛṣṭirityucyate| sati sīdati vā kāye dṛṣṭirviparītākārā satkāyadṛṣṭiriti [ni]rvacanam| saiṣātmātmīyākārabhedā[d]dviprakārā| punaḥ pañcaskandhālambanāḥ pañcātmadṛṣṭayo bhavanti| pañcadaśātmīyadṛṣṭayaḥ| tāḥ samastā viṁśatikoṭikā satkāyadṛṣṭiriti vyākhyāyate|

tayorgṛhītasya viparyāsenātmākhyasyāsadvastuno'satpuruṣasaṁsargānnityatvagrāho vā nityatvagrāheṇa vā sā'ntargrāhadṛṣṭiriti||

[270] phalahetvapavādo yaḥ sā mithyādṛṣṭirucyate|

phalahetugrahaṇe vastukriyāgrahaṇaṁ pratyetavyam| anena śāstraproktayā mithyādṛṣṭeḥ sākalyena grahaṇaṁ pratyetavyam|

jñeyo dṛṣṭiparāmarśaḥ hīnavastūttamagrahaḥ||

[271] ahetāvapathe caiva taddhi śīlavratāhvayaḥ|

sarvaṁ khalu sāsravaṁ vastu hīnārhatvāddhīnam| ādigrahaṇaśabdasya cātra lopo draṣṭavyaḥ| dṛṣṭyādiparāmarśo dṛṣṭiparāmarśaḥ| catasro dṛṣṭīḥ pratyavaraṁ ca vastvagrato gṛhṇāti kathamagryeyaṁ dṛṣṭiḥ ? yeyamātmadṛṣṭiḥ-ātmānamahaṁ pūjayiṣyāmi vāsudevo'tra pūjito bhaviṣyatīti hīnapuruṣaṁpañcopādānaskandhātmakamagrataḥ pratipadyate| nāsti dattaṁ yathāsukhaṁ pravartiṣyata ityevamādiḥ|

akāraṇe kumārge ca kāraṇamārgagrahaṇaṁ śīlavrataparāmarśaḥ| tadyathā prakṛtīśvarapuruṣādihetukaṁ pañcopādānaskandhātmakaṁ na tṛṣṇāhetukamityakāraṇe kāraṇadarśaṇa(nam)| kumārgaṁ cāgnijalapraveśādau prakṛtipuruṣāntarajñānādau ca svargāpavargahetutvam|

śīlaṁ tvatrāgnihotrānuṣṭhānaṁ pratijuhotyādyāstistro'ntaraṅgakriyāḥ, paśvālambhanādyāḥ bahiraṅgāḥ, tadubhayasya yāvajjīvamanuṣṭhānaṁ śīlam| yathoktam- “jarāmaryaṁ vaitatsatraṁ yadagnihotraṁ juhoti” iti|

vratam-āgneyamagniparicaraṇaṁ śaukramāpo hi ṣṭhādyanuṣṭhānam apāṁ śukradaivatyatvāt| vārhaspatyaupaniṣadagodānīyaṁ jaṭāvatāraṇam| athavā govratādīni vratānyebhiḥ śudhyate mucyata ityāhuḥ|

trayīdharma(rmā)ṇasta eva te hariharahiraṇyagarbhādayo na kāraṇamupādānaskandhātmakatvāt| na ca nityāḥ, na cāgryā ityetadvistareṇāviṣkṛtam| paśvā(śvā)lambhanāgnijalapraveśādayaśca na svargāpavargahai(he)turdānaśīlabhāvanānāṁ taddhetutvāt| ityato viparītadarśaṇa(na)metacchīlavrataparāmarśaḥ pravartate, prāptastarhi samudayadarśanaprahātavyaḥ ? naitadasti| yasmādasau

duḥkhabhrāntyapathādānāttadṛṣṭyutsārya eva saḥ||

duḥkhabhūteṣūpādānaskandheṣu hariharahiraṇyagarbhādiṣvakāraṇeṣu buddhyā bhrāntaḥ| tasmādyatraiva bhrāntastatraivāviparītadarśaṇā(na)tprahīyate| kāpathe ca satpathabuddhyā bhrānta iti samyaksvamārgadarśaṇā(nā)tprahīyate| iti siddhaṁ dvidarśaṇa(na)heyaḥ śīlavrataparāmarśaḥ|

[272] satkāyadṛṣṭyavacchedo dharmamātrekṣaṇādyataḥ|
duḥkhābhisamaye tacca taddṛggheyaiva so'pyataḥ||

yadā khalvasya dharmeṣu gharmamātrabuddhirutpannā bhavatyanityāḥ, duḥkhāḥ, śūnyāḥ, anātmānaśca dharmā iti tadaiva satkāyadṛṣṭyavacchedo bhavati, tatpravartitā cāntargrāhadṛṣṭiḥ, tatropāttasyā api samudghāta iti| tatra dharmadarśa[na]manityādyanyatamākāraṁ yasmādduḥkhābhisamayamātrādbhavatyata etad dṛṣṭidvayaṁ dukhadarśanaheyameveti siddham||

atha ya ete catvāro viparyāsāḥ- “anitye nityam” evamādayaste kiṁ svabhāvāḥ ? tadārabhyate-

[273] dvayaṁ dṛṣṭiparāmarśādekaḥ satkāyadṛṣṭitaḥ|
antargrāhārdhamanyastu viparyāsaḥ prakalpyate||

tatra tavat| dṛṣṭiparāmarśātsukhaśuciviparyāsau prakalpya(lpye)te| satkāyadṛṣṭerātmadṛṣṭiviparyāsaḥ, antargrāhadṛṣṭyardhā[t]nityaviparyāsaḥ prakalpyata iti| nanu satkāyadṛṣṭerardhātprāpnoti ? na| dṛṣṭyantaratvāt| śāśvatadṛṣṭerucchedadṛṣṭirdṛṣṭyantaram| puruṣameva ta (tu) svatantraṁ kartāraṁ vaśinamātmavādī manyamāno mamedamityabhyupagacchati tasmādātmadṛṣṭirevāsau| yadi ca mametyetad dṛṣṭyantaraṁ syānmayā mahyamityevamādyapi dṛṣṭyantaraṁ syā[t]| tasmādahaṁkāraparyāyā evaite draṣṭavyāḥ|

nanu ca sarve kleśā viparyāsāḥ viparītapravṛtatvāt ? tatkimucyate catvāra iti ? naiṣa doṣaḥ| yasmāt

[274] nitīraṇasamāropaviparītapravṛttitaḥ|
viparyāsoktireṣveva dṛgvaṣā(śāt) cittasaṁjñayoḥ||

viparītato nitīraṇātsamāropādekāntaviparyāsācca| na hyetadanyeṣāṁ kleśānāṁ samastamasti| mithyādṛṣṭyucchedadṛṣṭī yadyapi nitīrayataḥ, ekāntaviparyaste ca, na tu samāropike dravyanāśapravṛttatvāt| śīlavrataparāmarśo naikāntaviparītaḥ kāmavairāgyādisaṁbhavāt| anye kleśā na santīrakāḥ| iti catvāra eva|

nanu ca sūtra uktam-“ānitye nityamiti saṁjñāviparyāsaḥ, cittaviparyāso dṛṣṭiviparyāsa evaṁ yāvadātmani” iti dvādaśa bhavanti| naiṣa doṣaḥ| nahi saṁjñācitte nitīrake| tasmāccaturṣveva dṛṣṭisvabhāveṣu viparyāsoktiḥ| ‘dṛgvaśāt cittasaṁjñayoḥ’ taduktiriti| saṁjñā hi lokakāryavyavahārapatitā darśaṇa(na)vaśādviparyastamālambananimittamudgṛhṇāti| cittaṁ ca tadvaśānuvartīti tayoreva grahaṇam| loke'pi viparyastasaṁjño viparyastacittaścocyate na viparyastavedano viparyastacetana iti||

atha kiṁ dṛṣṭyanuśayavat mānānuśayasyāpi kaścidbhedo'sti ? vidyata ityāha| kathamityādarśyate-

[275] sapta mānavidhāstribhyo nava mānavidhāstridhā|
tridhā'tyunnamanādibhyaḥ svotkarṣādyasti nāstitā||

tadasya ślokasya saṁkṣepavistāravyākhyāprabhedo'yamādaryate| tatra tāvatkarmasvakatāsāmarthyasaṁmugdhasya yena kenacidvastunā cittasyonnatirmānaḥ| pratidyamānaḥ saptadhā bhavati mānaḥ, atimānaḥ, mānātimānaḥ, asmimānaḥ, abhimānaḥ, ūnamānaḥ, mithyāmānaśca| eteṣāṁ prapañco yathā prakaraṇeṣu|

na[nu] punarjñānaprasthāne navamānavidhā uktāstadyathā-“śreyānahamasmīti mānavidhā| sadṛśo'hamasmīti taddṛṣṭisaṁniśritaiva mānavidhā| sadṛśāddhīno'hamasmīti mānavidhā| asti me śreyānasti me sadṛśo'sti me hīnaḥ, nāsti me śreyo nāsti me sadṛśo nāsti me hīnaḥ” iti|

tatra śreyānahamasmīti satkāyadṛṣṭisani(nna)śritā atimānavidhā| sadṛśo'hamasmīti taddṛṣṭisanniśrite(tai)va mānavidhā| hīno'hamasmīti taddṛṣṭisanniśritaivonamānavidhā| asti me śreyānityūnamānavidhā| asti me sadṛśa iti mānavidhā| asti me māna iti mānātimānavidhā| nāsti me śreyāniti mānavidhā| nāsti me sadṛśa ityatimānavidhā| nāsti me hīna ityūnamānavidhā| iti evametā navamānavidhāstribhyo mānebhyo vyavasthāpyante mānāmimānonamānebhyaḥ|

ta ete saptamānāḥ sarve'pi darśaṇa(na)bhāvanāheyāḥ sthavirakṣemakasūtrokteḥ-“asti me eṣu pañcasūpādānaskandheṣvasmīti māno'prahīnaḥ(ṇaḥ)” iti ||

kiṁ punaryadbhāvanāheyamaprahīṇaṁ sarvaṁ tadāryasya samudācarati ? netyāha| prahīṇamapi hi kiñcitsamudācarati| tadyathā śraddhādīni pañcendriyāṇi middhaṁ duḥkhendriyaṁ cakṣurādyaṣṭakaṁ ceti| aprahīna(ṇa)mapi khalu kiñcinna samudācarati| tadyathā

[276] vadhādiparyavasthānaṁ kaukṛtyamaśubhaṁ vidhāḥ|
vibhavecchā ca nāryasya jāyante hetvabhāvataḥ||

yena khalu kleśaparyavasthānena saṁcitya prāṇivadhādattādānakāmamithyācāramṛṣāvādānadhyāpadyetaitadvadhādyaprahīna(ṇa)mapi na samudācarati bhāvanāheyatvāt| kaukṛtyaṁ cākuśalaṁ na samudācarati| mānavidhāśca nava na samudācaranti| vibhavatṛṣṇāpi bhāvanāprahātavyāpi satī na samudācarati| ‘ca’śabdādbhavatṛṣṇāyāśca kaścitpradeśaḥ| aho vatāhamairāvaṇaḥ syāṁ nāgarājaḥ(jā) aho vatāhamasurendraḥ syāṁ vaimacitrādiḥ| aho vatāhamuttareṣu kuruṣu janma labheyetyevamādi|

kiṁ punaratra kāraṇaṁ yadete[']prahīṇāḥ khalvapi santo nāryasya samudācaranti ? śūnyatāyāḥ subhāvitatvātkarmaphalasaṁbandhayukteśca viditatvāt, dṛṣṭipuṣṭatvācca||

tatra mānavidhā asmimānaśca satkāyadṛṣṭipuṣṭāḥ| vadhādiparyavasthānaṁ mithyādṛṣṭipuṣṭam| vibhavatṛṣṇocchedadṛṣṭipuṣṭā| bhavatṛṣṇāpradeśaḥ śāśvatadṛṣṭipuṣṭaḥ| iti vidhādayastatpoṣā(ṣa)kakleśābhāvādāryasya notsahante santānamadhyāroḍhum| kaukṛtyamapi cākuśalamavītarāgasyāryasyāprahīṇaṁ na cāsya tatsaṁbhavati cikitsāsamutthitatvāditi||

athānuśayāḥ sarvatragāḥ kasmātkleśanikāyā vyavasthāpyante ? tadārabhyate-

[277] duḥkhātsamudayāccaiva sarvagānāṁ vyavasthitiḥ|

duḥkhasamudayadarśaṇa(na)prahātavyāḥ khalvanuśayāḥ sarvagāḥ| yasmāt

taddṛṣṭiheyajātīnāṁ sarvāsāṁ dvipadasthiteḥ||

dvayoḥ khalu nikāyayoḥ duḥkhasamudayākhyayostaddarśaṇa(na)heyānā(ṇāṁ)vakṣyamānā(ṇā)nāṁ kleśānāmubhayatra labdhapratiṣṭhatvāt||

kiṁ punaḥ sarve duḥkhasamudayaheyāḥ na heyāḥ sarvatragāḥ ? netyāha| kiṁ tarhi ?

[278] kāṅkṣā pañca dṛśo'vidyā tadvyāmiśrā'tha kevalāḥ|
sapta sarvatragā duḥkhāddhenorebhyaścatuṣṭayam||

saptadṛṣṭayo dve vicikitse tābhiśca saṁyuktā'vidyā āveṇikī ca dviprakārā ityekādaśānuśayā dhātau dhātau svadhātubhūmisarvatragā jñeyāḥ| sakalasvadhātubhūmyālambanatvāt| ete ca paripiṇḍya trayastriṁśatsarvatragā bhavanti||

ete punaḥ sarvatragāḥ

[279] dravyato daśa caikaśca nāmnā sapta tu te matāḥ|

tisṛṇāmapyavidyānāṁ dvayośca vicikitsayorekaṇā(nā)matvāt|
atha kasmādrāgapratighamānā na sarvatragāḥ ? taducyate-

rāgapratighamānāstu paricchedapravartiṇaḥ(naḥ)||

ete khalu svalakṣaṇakleśāḥ pratikleśamanavayavaṁ cālambyotpadyate| tasmānna sarvagāḥ||

vicikitsādyāstu
[280] prakārāntaravartitvātsakṛtsarvasvabhūgatiḥ|
dhātvantarāvalambitvātpūrvoktā eva sarvagāḥ||

atra punaḥ
[281] navordhvadhātukāsteṣāmādyā dṛṣṭidvayādṛte|

satkāyāntargrāhadṛṣṭī hitvā'nye nava visabhāgadhātusarvatragāḥ|
kiṁ punaraṇu(nu)śayā eva sarvatragāḥ ? netyāha| kiṁ tarhi ?

teṣāṁ sahabhuvo dharmāḥ prāptivarjyāśca sarvagāḥ||

ye sarvatragānuśayasahabhuvo vedanādayo dharmāḥ, jātyādayaśca tehi('pi) sarvatragāstadekaphalatvāt||

teṣāṁ punaraṣṭānavatīnāmanuśayānāṁ kati sāsravālambanāḥ katyanāsravālambanāḥ ? tadārabhyate-

[282] kāṅkṣāmithyādṛgābhyāṁ ca miśrā'vidyātha kevalā|
nirodhamārgadṛggheyāḥ ṣaḍete nirmalekṣiṇaḥ||

nirodhamārgadarśanaheyā mithyādṛṣṭivicikitsā tatsaṁprayuktā cāvidyā sahāveṇikyā'vidyayā| ityete dhātau dhātau ṣaḍanuśayā anāsravālambanāḥ| śeṣāḥ sāsravālambanāḥ||

athaite nirmalālambanāḥ kati katyuparamamālambyante, kati bhūmipratipakṣaṁ ca ? taducyate-

[283] svabhūmereva nirvāṇaṁ mārgastha(rgaḥ ṣa)nna(ṇṇa)vabhūmikaḥ|
taddṛśyaviśa(ṣa)yo'nyo'nyo hetutvāddhetubhāvataḥ||

svabhūminirodha eva nirodhālambanānāṁ mithyādṛṣṭyādīnāmālambanam| kāmāvacarāṇāṁ kāmāvacaraṇi(ni)rodhaḥ| evaṁ yāvadbhavāgrabhūmikānāṁ bhavāgrasyaiva| mārgālambanānāṁ tu kāmāvacarāṇāṁ sarva eva svabhūmikāḥ kleśāḥ mārga ālambanam| yo'pyasau rūpārūpyapratipakṣaḥ, rūpārūpyāvacarāṇāmapyaṣṭamūmikāṇāṁ(nāṁ) mithyādṛṣṭyādīnāṁ navabhūmi-ko'nvayajñānapakṣyo mārga ālambanaḥ| kiṁ punaḥ kāraṇaṁ mithyādṛṣṭyā nirodhaḥ paricchinna ālambyate, na mārgeṇa ? taducyate| ‘hetutvāddhetubhāvataśca|’ mārgo hi parasparahetukaḥ, na tu nirodha ityasti viśeṣaḥ||

atha kasmādrāgapratighamānā dṛṣṭiśīlavrataparāmarśo ca nānāsravālambanā iṣyante ? tatrāpadiṣyate-

[284] na rāgaḥ śaktyahetutvānna dveṣo[']naparādhataḥ|
namāno'tipraśāntatvānna bhāvatvād dṛśo'parāḥ||

tatra rāgastāvadyadyanāsravālambanaḥ syānnirvāṇābhilāṣapravṛttatvātkuśaladharmacchandavat, na yogiṇāṁ(nāṁ) varjanīyaḥ syāt| dveṣo'pyapakāravastunyutpadyate, mokṣastu sarvaduḥkhoparamādupakārī| māno'pyapraśāntatvādunnatilakṣaṇaḥ, nirmalāstu dharmāstadapaghātinaḥ| parāmarśī ca yadyanāsravālambanau syātāṁ samyagdṛṣṭitvaṁ pratipadyeyātām| tasmātpūrvoktā evānuśayā nirmalagocarāḥ||

athaiteṣāmaṣṭānavateranuśayānāṁ katyālambanato'nuśerate kati saṁprayogataḥ ?

[285] sarvago'nuśayaḥ kṛtsnāmanuśete svadhātugaḥ|
svāmālambanato bhūmiṁ svanikāyaṁ tvasarvagaḥ||

dvividhāḥ khalu sarvagāḥ| svadhātubhūmisarvagāḥ, visabhāgadhātubhūmisarvagāśca| asarvagā api dvividhāḥ| sāsravālambanāḥ, anāsravālambanāśca| tatra te ye'nuśayāḥ svadhātubhūmisarvatragāste sakalāmeva pañcaprakārāṁ svadhātubhūmimālambanato'nuśerate| ye tvasarvatragāḥ sāsravālambanāste svabhūmau svanikāyamālambanato'nuśerate| duḥkhadarśaṇa(na)prahātavyāḥ duḥkhadarśaṇa(na) prahātavyameva nikāyaṁ yāvadbhāvanāprahātavyā bhāvanāprahātavyameveti||

ālambanataśca
[286] asvīkārādvipakṣatvānnordhvabhūmārgagocaraḥ|

ālambanato'nuśerata iti vartate| kiṁ kāraṇam ? anyabhūmikasyānāsravasya ca vastunaḥ ‘asvīkārādvipakṣatvā’cca| ātmadṛṣṭitṛṣṇābhyāṁ hi svīkṛte vastunyanuśayo'nuśayitumutsahate| anāsrave tu vastunyūrdhvabhūmika(ke) ca pravṛttireva satkāyadṛṣṭitṛṣṇayornāstīti nna(na) tatrānuśerate|

saṁprayogini(ṇi) tu svasminnahīne saṁprayogataḥ||

anuśerata ityadhikṛtam| yo yena dharmeṇānuśayaḥ saṁprayuktaḥ sa tasminsaṁprayogiṇi saṁprayogato'nuśerate yāvadaprahīṇo bhavatīti ‘tu’ śabdo viśinaṣṭi| tataścedamapi siddhaṁ bhavati-anāsravālambanā visabhāgadhātubhūmyālambanāśca saṁprayogata evānuśerate| sāsravālambanāḥ svabhūmāvālambanataḥ saṁprayogataśceti||

kutaḥ punarete'nuśayā ucyante ? taducyate| prāgāviṣkṛtametatprasaṅgāgataṁ na tu sūtritamita(ti)| tadidānīṁ sūtragataṁ pradarśyate |

[287] dhātrīvastramalanyāyaiḥ khacarāmbucarakramaiḥ|
ete'nuśerate yasmāttasmādanuśayāḥ smṛtāḥ||

itaśca,
[288] svairiṣṭādibhinā(rā)kāraiḥ paramāṇukṣaṇeṣvapi|
yato'nuśerate caiti(te) tataścānuśayā matāḥ||

tatra rāgastāvadiṣṭākāreṇa khaṇḍakṣīrabhakṣaṇavat| dveṣastvaniṣṭākāreṇa kāñjikakodravaudanabhakṣaṇavadityevamādi| paramānu(ṇu)ṣu kṣaṇeṣu ca sūkṣmeṣvekeṣvapyanuśerata ityanuśayāḥ| niruktanyāyena pūrvaṁ vā prāptimutsṛjya paścātsamudācārato'nuśerata ityanuśayāḥ| anya[t] pūrvameva vyākhyātamiti||

abhidharmadīpe vibhāṣāprabhāyāṁ vṛttau pañcamasyādhyāyasya prathamaḥ pādaḥ||

pañcamādhyāye

dvitīyapādaḥ|

athaiṣāmaṣṭānavateranuśayānāṁ katyakuśalāḥ katyavyākṛtāḥ ? tadārabhyate-

[289] ādyaṁ dṛṣṭidvayaṁ kāme nivṛtāvyākṛtaṁ matam|
dhātudvaye tu sarve'pi nivṛtāvyākṛtā malāḥ||

kāmadhātau tāvat| satkāyāntargrāhadṛṣṭī tatsaṁprayuktāvidye nivṛtāvyākṛte| satkāyadṛṣṭistāvaddānaśīlabhāvanābhiraviruddhatvātkuśalamūlasamucchedavairodhikatvācca nākuśalā| viparītākāratvānna kuśalā| tṛṣṇāvadakuśaleti cet| na| tṛṣṇāprakarṣe sarvākāryapravṛttidarśaṇā(nā) t| antargrāhadṛṣṭirapi janmocchedapravṛttatvānnirvāṇavirodhinī saṁvegānukūlā ceti nākuśalā| yathoktaṁ bhagavatā-“yeyaṁ dṛṣṭiḥ sarvaṁ me na kṣamata itīyaṁ dṛṣṭirasaṁrāgāya na saṁrāgāya” iti| tathoktam-idamagryaṁ bāhyakānāṁ dṛṣṭikṛtānāṁ yaduta no ca syānna ca me syānna bhaviṣyāmi na me bhaviṣyati” iti| rūpārūpyadhātvoḥ ‘sarve'pi nivṛtāvyākṛtā malāḥ|” samādhisamāpattyupahatatvā[t] na śaknuvanti nivartayitum| kuśalāstu dharmā avyābādhaphalatvādvipākaṁ janayitumutsahante||

[290] kāmeṣvakuśalāḥ śeṣāḥ

satkāyāntargrāhadṛṣṭitatsaṁprayuktā'vidyāvarjitāḥ kleśāḥ kāmadhātāvakuśalāḥ, savyābādhaphalanirvartakatvāt|

ebhyaḥ punaḥ katyakuśalamūlāni kati neti ? taducyate-

rāgadveṣatamāṁsyataḥ|
trīṇyevāśubhamūlāni pañcakāraṇayogataḥ||

ye dharmā akuśalāścākuśalamūlaṁ ca darśanabhāvanāheyāśca pañcaprakārāśca ṣaḍvijñānakāyikāśca ta evākuśalamūlānīṣyante||

kiṁ punaryathā[']kuśalaṁ(lāni) anuśayānāṁ mūlāni santyevamavyākṛtānāmapi santīti ?

[291] avyākṛtadvayasyāpi trīṇi mūlāni tatsamāḥ|
avidyā dhīśca tṛṣṇā ca na kāṅkṣāmānadṛṣṭayaḥ|

“trīṇi khalvavyākṛtamūlāni, avyākṛtā'vidyā tṛṣṇā prajñā” iti kāśmīrāḥ| hetvartho hi mūlārthaḥ| anivṛtāvyākṛtā ca prajñā hetutvena vartata ityasāvapyavyākṛtamūlam| vicikitsā nāvyākṛtamalam| na ca mānaḥ||

[292] calatvādūrdhvavṛttitvādavyāpitvādyathākramam|

calā hi vicikitsā pratiṣṭhārthaścamūlārthaḥ| ūrdhvavṛttirunnatalakṣaṇo mānaḥ, adhogamanavṛttīni ca mūlāni| na caitau kleśau ṣaḍvijñānakāyikau| tasmādavyāpitvānna mūleṣu vyavasthāpyete|

avyākṛtā[:] tṛṣṇādṛṣṭimānāvidyā iti bahirdeśīyakāḥ, dhyāyisūtrokteḥ| trayo hi dhyāyinaḥ-tṛṣṇādṛṣṭimānottaradhyāyibhedāt| sarve ca te'vidyāvaśādbhavantīti catvāryeva iti|

etacca na te| kasmā[t] ?

sūtrasyārthāparijñānādaheturdhyāyicodanāt||

na khalveṣā dhyāyitritvacodanā'vyākṛtamūlanirdeśaparāḥ (rā)| kiṁ parā tarhyeṣāḥ(ṣā) ? yogināṁ vipattidhyānādhimokṣavyāvṛttipareti pūrvoktameva sādhuḥ||

atha yāni sūtre caturdaśāvyākṛtavastūnyuktāni, kiṁ tāni kuśalākuśalapakṣāvyākaraṇādavyākṛtavastūni ? netyāha| kiṁ tarhi ? sthāpanīyatvāt|

[293] praśnavyākaraṇānyākhyaccatvāri vadatāṁ varaḥ|
śiṣyānāṁ(ṇāṁ) vādaśikṣārthaṁ sthitīnāṁ ca catuṣṭayīm||

trīṇi khalu kathāvastūnyārabhya catvāri vyākaraṇānyāvabudhya catasraśca sthitīravagamya vigṛhya sabhāyāṁ pañcabhiravayavaiḥ svapakṣaṁ pratiṣṭhāpya vādaḥ karaṇīyo nāto'nyathā ityatra viniścayāt||

kāni punastāni catvāri vyākaraṇāni ? kāśca tāścatasraḥ sthitayaḥ ? tadavadyotyate-

[294] ekāṁśākhyaṁ vibhajyākhyaṁ pṛcchākhyaṁ sthāpyameva ca|
maraṇaprasavotkarṣajīvadravyānyatādivat||

tatraikāṁśavyākaraṇam-ki(kiṁ) yaḥ kaścijjāyate sarvosau mṛ(mri)yate? omiti vācyam| atha yaḥ kaścinmriyate sarvosau jāyata iti ? vibhajya vyākartavyam-kṣīṇāsravo na jāyate'nyaḥ sarvoṁ jāyate| kiṁ manuṣyo viśiṣṭo'tha hīna iti ? paripṛcchya vyākartavyam-kānadhikṛtya pṛcchasi ? devāṁstiryagādīnvā ? yadi devānārabhya hīna iti vācyam| atha tiraścaḥ śreṣṭha iti vyākartavyam| kimanyaḥ skandhebhyaḥ puruṣo vā'nanya iti ? eṣa praśnaḥ sthāpanīyaḥ, sadasatoranyānanyatvavyākaraṇāyogāt, khapuṣpasaugandhyadaurgandhyavyākaraṇavat||

sthitayaścatasro nirdiśyante|

[295] sthānavāditvasaṁjñaikā parikalpāhvayā parā|
anyā pratipadākhyā'nyā jñānavāditvasaṁjñitā||

kaściddhi vādī sthānāsthāne saṁbhavāsaṁbhavākhye saṁtiṣṭhate kaścinna saṁtiṣṭhate| prathamaḥ katthyaḥ(thyaḥ), dvitīyastvakathyaḥ| parikalpe saṁtiṣṭhate, yaḥ parikalpite dṛṣṭānte dārṣṭāntikārthaṁ(rthe) prasādhake saṁtiṣṭhate, sa ca kathyo yo na santiṣṭhate so'kathyaḥ| evaṁ pratipadi jñānavāditāyāṁ yaḥ santiṣṭhate sa kathyate| yastu na saṁtiṣṭhate sa durmatirakathyate|

idamidānīṁ vaktavyam| atha kenānuśayena kasminvastuni saṁyuktaḥ ? tatra tāvadvastu kṣetravastvādipañcaprakāram| tadiha saṁyogavastvadhikṛtaṁ veditavyam| ta[d] dvividhamāśrayālambananaiyamyena prakāranaiyamyena ca|

tatrāśrayālambananaiyamyena tāvaccakṣurvijñānakāyikairanuśayaiḥ, rūpeṣvālambanataḥ saṁyuktaḥ| tatsaṁprayukteṣu saṁprayogataḥ| te ca manodharmāyatane| evaṁ yāvatkāyavijñānikairyathāviṣayamālambanataḥ, tatsaṁprayukteṣu saṁprayogataḥ| manovijñānakāyikairdvādaśasvāyataneṣvālambanataḥ| saṁprayukteṣu saṁprayogataḥ| ityāśrayālambananiyamaḥ|

prakāranaiyamyena tu duḥkhadarśanaprahātavyaiḥ sarvatragaiḥ pañcasu nikāyeṣvālambanataḥ saṁyuktaḥ| tatsaṁprayukteṣu saṁprayogataḥ| asarvatragaistu svanaikāyikeṣvālambanataḥ| saṁprayukteṣu saṁprayogataḥ| ityevaṁ sarvatra yathāsaṁbhavaṁ vaktavyam||

athedānīmatītānāgatapratyutpannanaiyamyena kaḥ pudgalaḥ kasminvastuni katamenānuśayeṇa(na) saṁyuktaḥ ? tadidamudbhāvyate-

[296] mānapratighasaṁrāgairvartamāno'jjhitakriyaiḥ|
jātā yatrāprahīṇāśca saṁyuktastatra vastuni||

ete hi mānapratigharāgāḥ svalakṣaṇakleśāḥ sadvastuviṣayatvāt| sāmānyalakṣaṇakleśāstu dṛṣṭivicikitsādyāḥ| ata ete mānādayo'tītāḥ pratyutpannāśca yasminvastunyutpannā na ca prahīṇāstasminvastuni taiḥ saṁprayukto veditavyaḥ| nahyete sarvasya sarvatrotpadyante svalakṣaṇakleśatvāt||

[297] ajātairmāṇa(na)sairetaiḥ sarvatrānyaiḥ svakādhvikaiḥ|
sarvatrājaistathā śeṣaiḥ saṁyuktā skandhasantatiḥ||

yathā(trā)prahīṇā iti vartata(te)| yasya khalu yo'tītaḥ kleśaprakāraḥ prahīṇo'nāgato'pi| ato ye mānarāgadayo nāgatā na prahīṇāstaiḥ sarvasmiṁstraiyadhvike vastuni saṁyuktaḥ| tadālambanānāmutpattisaṁbhavānmānasānāṁ ca traiyadhvaviṣayatvāt| ato'nyai rāgādibhiranāgatairaṇā(nā)gata eva vastuni saṁyukto'tītairatīta eva pratyutpannaiḥ pratyutpanna eva| mānasebhyo hyanye pañcavijñānakāyikāḥ| tataḥ siddhaṁ bhavatyatītapratyutpannairapi mānasairasvādhvike'pi vastunyaprahīṇaiḥ saṁyuktaḥ syānna ca kevalaṁ mānasairevānāgatairebhiḥ sarvatra| kiṁ tarhi ? pañcavijñānakāyikairapi| anutpattidharmikaistu pañcavijñānakāyikaiḥ sarvatra traiyadhvikairvastuni saṁyuktaḥ, tadviṣayasyātītānāgatapratyutpannatvāt| sāmānyakleśaistu dṛṣṭivicikitsā'vidyākhyaistraiyadhvikairapi sarvasmiṁstraiyaghvike vastuni saṁyuktaḥ, teṣāṁ sāmānyakleśatvādyāvadaprahīṇā ityanuvartate|

kathaṁ punargamyate'tītādiṣu vastuṣu rāgādaya utpadyante taiśca tatra saṁyukto bhavatīti ? sūtrādeva hi| bhagavatoktam-“trayaśchandarāgasthānīyā dharmāḥ| atītāśchandarāgasthānīyā dharmāḥ, anāgatapratyutpannāḥ| atītāṁśchandarāgasthānīyāndharmānpratītyotpadyate cchandaḥ| utpanne cchande saṁprayuktastairdharmairvaktavyo na visaṁyuktaḥ |” tathā-“yasmin rūpe'tītānāgatapratyutpanne utpadyate'nunayo vā pratigho vā|” ityevamādi|

kaḥ punaratra saṁyujyate ? yadā śūnyāḥ sarvasaṁskārāḥ, nityena dhruvena(ṇa) śāśvatenāvipariṇāmadharma(rme)ṇātmanā'tmīyena vā ? yathoktam-“asti karmāsti vipākaḥ kārakastu nopalabhyate ya imāṁśca skandhān pratinikṣipyānyān skandhān pratisaṁdadhātītyanyatra dharmasaṁketāt” iti vistaraḥ|

tatra pratisamādhānam-‘saṁyuktā skandhasantatiḥ|’ skandhasantatau hi skandhalakṣaṇasantānaikatvābhimānāt, saṁṣṛtyā sattvasaṁjñaptirityadoṣaḥ||

trayātpunaretasmāt-
[298] dvayamevātra niṣpannaṁ tṛtīyaṁ tūpacārataḥ|

vastusaṁyo nākhyaṁ dvayaṁ paramārthato vidyate sattvākhyastu tṛtīyo'rthaḥ saṁvṛtyā vidyata iti|

kutaḥ punaretad dvayaṁ paramārthato vidyate ? taducyate-

sadasaddhetuno(tā) yasmānmadhyasthaiśca parigrahāt||

śubhāśubhaphalaṁ karmanaiyamyād guṇadoṣaphalaniyamyatāḥ(tā)| kiñca, ‘madhyasthaiśca parigrahāt|’ madhyasthā ucyante vītakleśāḥ| taiḥ śubhaṁ ca śubhato'śubhaṁ cāśubhataḥ, guṇāśca guṇataḥ doṣāśca doṣataḥ parigṛhītaḥ| tatphalaṁ ceṣṭamiṣṭataḥ parigṛhītamaniṣṭaṁ cāniṣṭataḥ| iti siddhaṁ dvayaṁ pariniṣpannaṁ tṛtīyaṁ tūpacārata iti|

yuktaṁ tāvadidam| yadidaṁ pratyuktaṁ vastuhetupratyayātpratītyotpannaṁ paramārthato vidyate pratyātmavedanīyatvāt, tadālambanāśca rāgādayaḥ dravyataḥ santīti| yatpunaridamuktamatītānāgate vastuni traiyadhvikairanuśayaiḥ saṁyukta iti tadetatsāhasamāhopuruṣikamātram| kaḥ punaretadatītānāgatādi dravyato'bhivāñcchatītyāhābhidhārmikāḥ||

catvāraḥ khalviha pravacane vādinaḥ| katame catvāraḥ ? tadapadiśyate-

[299] sarvamasti pradeśo'sti sarvaṁ nāstīti cāparaḥ|
avyākṛtāstivādīti catvāro vādinaḥ smṛtāḥ||

tatra sarvāstivādā(da)syādhvatrayamasti sa dhruvatrayamiti| vibhajyavādinastu dārṣṭāntikasya ca pradeśo vartamānādhvasaṁjñakaḥ| vaitulikasya ayogaśūnyatāvādinaḥ sarvaṁ nāstīti| paudgalikasyāpi avyākṛtavastuvādinaḥ pudgalo'pi dravyato'stīti|

atra punaḥ
[300] ebhyo yaḥ prathamo vādī bhajate sādhutāmasau|
tarkābhimāninastvanyeyuktyāgamabahiṣkṛtāḥ||

yaḥ khalveṣa prathamo vādī sarvāstivādākhyaḥ, eṣa khalu yuktyāgamopapannābhidhāyitvātsadvādī| tadanye bādino dārṣṭāntikavaitulikapaudgalikāḥ na yuktyāgamābhidhāyinaḥ, tarkābhimāninaste| mithyāvāditvādete lokāyatikavaināśikanagnāṭapakṣe prakṣeptavyāḥ| ityataśca sarvaṁ sarvagatamupadarṣa(rśa)yiṣyāmīti||

kaḥ punarayaṁ sarvāstivādī sādhutā(tāṁ) bhajate ? tadidamavadyotyate| eṣa khalu vādī

[301] icchatyadhvatrayaṁ yasmā[t] kṛtyataśca dhruvatrayam|
sarvāstivāda ityuktastasmādādyaścaturvidhaḥ||

khalveṣa sarvāstivādaścaturdhā bhedaṁ pratipannaḥ| katham ? tadārabhyate-

[302] bhā[vāṅkā']nyathikākhyau dvāva[va]sthā'nyathiko paraḥ|
anyathā'nyathikaścānyaḥ, tṛtīyo yuktivādyataḥ||

tatra bhāvānyā(nya)thiko bhadantadharmatrātaḥ| sa hyevamāha-dharmasyādhvasu pravartamānasyānāgatādibhāvamātramanyathā bhavati| na dravyānyathātvam| yathā suvarṇasya kaṭakādisaṁsthānāntareṇa kṛ(kri)yamāna(ṇa)sya pūrvasaṁsthānanāśe suvarṇanāśaḥ| kṣīrasya vā dadhitvena pariṇamato yathā rasavīryavipākaparityāgo na varṇasyeti| tadeṣa vārṣagaṇyapakṣabhajamānatvāttadvargya eva draṣṭavyaḥ| yasmāt eṣo'vasthitasya dravyasya jātilakṣaṇasya samudāyarūpasya vā'nyathā'nyathāvasthānalakṣaṇaṁ pariṇāmamicchati|

lakṣaṇānyathiko bhadantaghoṣaka iha paśyatyatīto dharmo'tītalakṣaṇena yukto'nāgatapratyutpannalakṣaṇābhyāmaviyuktaḥ, evamanāgatapratyutpannāvapi| yathā puruṣaḥ ekasyāṁ striyāṁ rakto'nyāsvaviraktaḥ| tadasyāpyadhvasaṁkaro bhavatyekasya dharmasya trilakṣaṇayogābhyupagamāt| eṣo'pi puruṣakāraṇi(?)vāgurāyāṁ praveśayitavyaḥ|

avasthā'nyathiko bhadantavasumitraḥ| sa khalvāha-dharmo'dhvasu pravartamāno'vasthāmavasthāṁ prāpyā'nyathā'nyathā'stīti nirdiśyate| avasthāntaraviśeṣavikārātsvabhāvāparityāgācca| yathā nikṣepavartikaikāṅkavinyastaiketyucyate, saiva śatāṅke śataṁ sahasrāṅke sahasramiti|

anyathā'nyathiko bhadantabuddhadevaḥ| sa brūte| dharmo'dhvasu pravartamānasyā(-mānaḥ) pūrvāparamavekṣyānyathā cānyathā cocyate| naivāsya bhāvānyathātvaṁ bhavati dravyānyathātvaṁ vā| athaikā strī pūrvāparamapekṣya mātā cocyate duhitā ca| tadvaddharmo'nāgatapratyutpannamave(pe)kṣyātīta ityucyate| tathetaro'pītaradvayamapekṣyeti|

asyāpyekasyātītasyādhvanaḥ pūrvottarakṣaṇatra(dva)yamapekṣyādhvatritvāpattidoṣaprasaṅgaḥ|

tadebhyaścaturbhyaḥ sarvāstivādebhyastṛtīyaḥ sthaviravasumitraḥ pañcaviṁśatitattvanirāsī paramānu(ṇu)saṁcayavādonmāthīca| ityato'sāveva yuktyāgamānusāri[tvā]dāptaḥ prāmāṇika ityadhyavaseyam|

bhadantabuddhadevo'pi tīrthyapakṣyabhajamānatvānna parigṛhyate|

bhadantaghoṣako'pyadhvasaṁkaravāditvādekaikasyādhvano'dhvatrayalakṣaṇabhāgbhavati|

ityatastṛtīya evāpadoṣaḥ| yasmāt-

[303] kāritreṇādhvanāmepa vyavasthāmabhivāñchati|
tatkurvanvartamāno'dhvā kṛte'tīto'kṛte paraḥ||

ye khalu bhagavatoktāḥ svabhāvasiddhāstraiyādhvikā dharmā atītānāgatapratyutpannāsteṣāmayamācāryaḥ kriyādvāreṇāvasthābhedamicchatyajahatsvarūpo hetusāmagrīsannidhānaprabodhitaśaktiḥ| kriyāvā[n] hi saṁskāro vartamāna ityucyate| sa eva tyaktakriyo'tīto'nupāttakriyo'nāgataḥ| ityevaṁ ca sati kālatrayasyaikādhikaraṇyamekādhiṣṭhānavyāpāraparicchedyatvaṁ copapannam| anyathaikaḥ (ka)dravyajātinimittābhāve vaiyadhikaraṇye sati kālatrayasaṁbandhābhāvaḥ prāpnuyāditi |

atrāha codakaḥ-na, atītānāgatasyārthasya prajñaptyā vyapadeśasiddheḥ| na, paramārthadravyābhāve niradhiṣṭhānaprajñaptivyapadeśānupapatteḥ| vartamānāpekṣyastadvyapadeśa iti cet| na| vartamānasvarūpasthitiśaktikriyābhāve sattvānupapatteḥ, sadasatorapekṣāsaṁbandhābhāvācca| sattvalakṣaṇamidānīmeva dyotyate atītādīnāṁ padārthānām-

[304] buddhyā yasyekṣyate cihnaṁ tatsaṁjñeyaṁ caturvidham|
paramārthena saṁvṛtyā dvayenāpekṣayā'pi ca||

yasya khalvarthavastuna(naḥ) svabhāvasiddhasvarūpasyāviparītākārayā dharmopalakṣaṇayā paricchinnaṁ lakṣaṇamupalakṣyate tatsa[d]dravyamityucyate| tatpunaḥ sat pratibhidyamāna(naṁ) caturvidhaṁ bhavati|

paramārthena yannityaṁ svabhāvena saṁgṛhītaṁ na kadācitsvamātmānaṁ jahāti, viśiṣṭajñānābhidhānāpauruṣeyaviṣayisaṁbandhaṁ tatparamārthasadityucyate|

yatpunaraṇe(ne)kaparamārthasatyapṛṣṭhena byavahārārthaṁ prajñaptirūpatayā nirdiśyate tatsaṁvṛtisat| tadyathā dhaṭapaṭavanapugdalādika[m]|

kiñcidubhayathā| tadyathā pṛthivyādi| kiñcitsattvā pekṣayā pitṛputraguruśiṣyakartṛkriyādi||

atha yadidamuktaṁ dravyasanto'totānāgatā'dhvasthā dharmā iti tadāgamayuktyanabhidhānādabhidhānamātram| tasmādāgamayuktibhyāmupapādyo'yamartha ityata idaṁ pratijñāyate-

[305] sadatītāsamutpannaṁ buddhoktervartamānavat|
dhīnāmagocaratvacca tatsattvaṁ vartamānavat||

uktaṁ hi bhagavatā-“asti bhikṣavo'tītaṁ rūpaṁ nocedatītaṁ rūpaṁ abhaviṣyanneme sattvā atīte rūpe samarañjyantaḥ| yasmāttarhyastyatītaṁ rūpaṁ tasmādime sattvā atīte rūpe saṁrañjyante|” evamanāgatapratyutpanna(nnaṁ) ceti vācyam| vibhaktipratirūpako'yaṁ nipāta iti cet| na| vartamāne'pi tatprasaṅgāt| kriyāvacanena cottarapadena pūrvasya kriyāvacanasyaiva padasya sāmānādhikaraṇyāt|

punaścoktaṁ bhagavatā-“rūpamanityamatītānāgatam, kaḥ punarvādaḥ pratyutpannasya ? evaṁdarśī śrutavānāryaśrāvako'tīte rūpe'napekṣo bhavatyanāgataṁ rūpaṁ nābhinandati| pratyutpannasya rūpasya nirvide virāgāya nirodhāya pratipanno bhavati| atītaṁ cedrūpaṁ nābhaviṣyanna śrutavānāryaśrāvako'tīte rūpe'napekṣo'bhaviṣyat; yasmāttarhyastyatītaṁ rūpaṁ tasmācchrutavānāryaśrāvakaḥ atīte rūpe'napekṣo bhavati” iti vistaraḥ|

tathoktam-yacchāriputra karmābhyatītaṁ kṣīṇaṁniruddhaṁ vigataṁ vipariṇataṁ tadastīti| taccet karma śāriputra nābhaviṣyannehaikatīyastaddhetoḥ tatpratyayādapāya durgativinipātaṁ kāyasya bhedānnarakeṣūpapatsyate” iti vistaraḥ| tadāhitacittabhāvanāṁ sandhāya vacanādadoṣa iti ce[t]| na| uktottaratvāt| uktottaro hyeṣa vādaḥ| kiṁ tilapīḍakavatpunarāvartase ?

kiñca, bhāvanābhāvyamānacittayoḥ svarūpaśaktikriyānupapatteḥ puṣṭavāsitatailavat, anyānanyatvādivakṣyamāna(ṇa)doṣācca|

paramārthaśūnyatāsūtrādasaditi cet| na| tadarthāparijñānāt| tata evānāgatādyastitvasiddheśca| tatraitat syāt-paramārthaśūnyatā sūtre bhagavatā vispaṣṭamanāgatādināstitvaṁ pradarśitam| tatra hyaktam-“cakṣurūtpadyamānaṁ na kutaścidāgacchati, nirudhyamānaṁ na kvacitsaṁnicayaṁ gacchati” iti vistaraḥ| atītānāgatasadbhāve cāgatigatidoṣo(ṣā)bhyupagamaḥ prāpnotīti|

etacca na| kutaḥ ? sūtrārthāparijñānāt| ata evānāgatādyastitvasiddheśca|

sūtrasya tāvadayamarthaḥ| yaduktam-“cakṣurutpadyamānaṁ na kutaścidāgacchati, nirudhyamānaṁ na kvacitsaṁnicayaṁ gacchati” iti tadvedoktavādavidhipratiṣedhārthaṁ sāṁkhyamatavyudāsārthaṁ ca|

vede hyaktam-“pañcatvamāpadyamānasya cakṣurādityādāgataṁ punastatraiva prativigacchati| śrotramākāśam| ghrāṇaṁ pṛthivīm| jihvā āpaḥ| kāyo vāyum| manaḥ salilaṁ somamityarthaḥ|” tatpratiṣedhārthaṁ bhagavānavocat- “cakṣurutpadyamānaṁ na kutaścidāgacchati” iti vistaraḥ|

sāṁkhyāḥ khalvapyācakṣate-“cakṣuṣpradhānādāgacchati tatraiva ca punarvigacchati” iti| tannirāsārtha ca bhagavānavocat-“cakṣarutpadyamānaṁ na kutaścidāgacchati|” adeśapradeśasthāḥ khalvanāgatātītaparamāṇvavijñaptisaṁjñitā dharmaḥ(rmāḥ) iti tadāgamanagamanānupapattiḥ|

kastarhi vākyārtha|-“abhūtvā bhavati| bhūtvā ca prativigacchati” iti ? dvividhaṁ hi cakṣurdravyasadeva paramārthasato yadaprabuddhamubhayam (?)| anyatprabuddhamanu(-ddhamu ?)pāttakriyam| pūrvaṁ taddhetūnpratītya kriyāmupādatte prabudhyata ityarthaḥ| upāttakriyaṁ ca dvitīyam| taddhi kriyāmujjhatprativigacchatītyuktaṁ bhavati|

sāṁkhyamataniṣedhārthaṁ vā| sāṁkhyānāṁ khalvekaṁ kāraṇaṁ nityaṁ svāṁ jātimajahattena tena vikāraviśeṣātmanā bhūtvā bhūtvā'nyenānyena kāryaviśeṣātmanā pariṇamatīti| tatpratiṣedhārthaṁ bhagavānavocat-“cakṣurutpadyamānaṁ na kutaścidāgacchati nirudhyamānaṁ na kvacitsaṁnicayaṁ gacchati” iti| cakṣurabhūtvā vartamāne'dhvani kṣaṇamātraṁ kriyārūpamādaya tyaktvā punaradarśanaṁ gacchati|

kiñcānyat, ata evānāgatāstitvasiddheḥ| yaduktamasminneva sūtre cakṣurutpadyamānaṁ na kutaścidāgacchati” ityatraitadādarśitam| sadidaṁ cakṣurantaraṅgabahiraṅgakāraṇasāmagrīsannidhānopādhivaśena kriyāmupādadānaṁ na kutaścidāgacchati| kutaḥ punastatsattvamiti cet| mukhyasattāviṣṭe kartari śānacovidhānānnirudhyamānavaditi| tasmā[d] durvihitavetāḍotthānavat sautrāntikaiḥ svapakṣopaghātāya sūtrametadāśrīyate|

evaṁ tāvadāgamātsiddhamadhvatrayāstitvam|

yuktito'pi-‘dhīnāmagocaratvācca tatsattvaṁ vartamānavat|’ tadākārayā khalu buddhyā yasyārthasya svasāmānyalakṣaṇaṁ paricchidyate, yaśca buddhoktanāmakāyadharmakāyābhyāṁ(bhyā)mabhidyotyate sa paramārthato vidyate| katham ? vartamānacakṣūrūpādivat| jñānajñeyābhidhānābhidheyasaṁbandha[:] khalvakṛtakaiti śiṣṭāt(:) pratipadyante||

asadālambanā'pi buddhirastīti cet| atrāpadiśyate-

[306] nāsadālambanā buddhirāgamādupapattitaḥ|

āgamastāvat-“cakṣuḥ pratītya rūpaṁ cotpadyate cakṣurvijñānaṁ yāvanmanaḥ pratītya dharmāṁścotpadyate manovijñānam| etāvaccaitatsarvamasti” ityuktaṁ bhagavatā| tatra manovijñānaṁ traiyadhvikāsaṁskṛtadharmaviṣayā[yama], pañcavijñānakāyāḥ pratyutpannapañcaviṣayālambanāḥ| na tu kvacidasā(sa) [dā]lambanamuktaṁ nāpi tadastīti tadviṣayabuddhyabhāvaḥ|

tathoktam-“yadva(du)ta loke nāsti tadahaṁ drakṣyāmi” iti vistaraḥ|

tathā-“trayāṇāṁ sannipātaḥ sparśaḥ| sahajātā vedanā” iti vistaraḥ| etenābhidhānābhidheyasaṁbandhaḥ pratyuktaḥ| tadevaṁ sati sūtre'sminmaghyamāpratipatpradarśitā| yaduta-kenacitprakāreṇa śūnyāḥ saṁskārāḥ mithyāparikalpitena puruṣālayavijñānābhūtaparikalpādinā| kenacidaśūnyāḥ, yaduta-svalakṣaṇasāmānyalakṣaṇābhyāmiti| yathā kātyāyata(-ya)na sūtre-“lokasamudayaṁ jñātvā yā loke nāsti tā sā na bhavati| lokanirodhaṁ jñātvā yā loke'sti tā sā na bhavati itīmau dvāvantau parityajya maghyamayā pratipadā tathāgato dharmaṁ deśayati|” na caitad dva [yama]stināstitvākhyamekādhikaraṇaṁ virodhādupapadyate na ca niradhiṣṭhānam| nāpi khapuṣpaśūnyādhiṣṭhitam|

yuktirapi| jñānajñeyābhidhānābhigheyasaṁbandhasyākṛtakatvāt| nāstiśaśaviṣāna(ṇa)mityasya jñānasyābhidhānasya cāsadviṣayatvamiti cet| tatra brūmaḥ-

anyāpekṣye'tha saṁbandhaprtiṣedho'śvaśṛṅgayoḥ||

yo'yaṁ nāsti śaśaviṣāṇādipratiṣedho'sya tarhi kiṁ pratiṣedhyam ? yadyasadālambanā buddhirnāstyabhidhānaṁ vā nirabhedheyamiti ? atrāpadiśyate| ‘anyāpekṣye'tha saṁbandhapratiṣedhaḥ|’ kāryakāraṇādistrividhaḥ saṁbandho'tra goviṣāṇādiṣu pūrvadṛṣṭaḥ śaśaviṣāṇādiṣu pratiṣiddhyate| śaśaṣi(śi)romātrakākāśadhātusaṁbandhadarśaṇā(nā)dyadi śaśaśirasyā(sya)pi viṣāṇama viṣyattadvadevopalapsyata| na copalabhyate| tasmātsaṁbandhāntarāpekṣaṁ śaśaviṣāṇaśabdagaḍumātraṁ nañā saṁbandhyantarasaṁbandhabuddhyapekṣeṇāvadyotyate, na tu kiñcidabhidhānamabhidheyaṁ vā pratiṣedhyātmanaḥ(nā) śrīyata iti siddhaṁ sarvā buddhiḥ sadviṣayeti|

etenājātaṁ ghvastaṁ ca goviṣāṇaṁ pratyuktam| gośirasā(śiro)mātramākāśadhātuveṣṭita(taṁ) dṛṣṭvāḥ(ṣṭvā) janiṣyate dhvastaṁ vā goviṣāṇamiti draṣṭavyam|

trayodaśāyatanapratiṣedhabuddhiviṣayād astitvādasadālambanā buddhirastīti cet| na| bhagavataiva vāgvastumātrametaditi nirṇītatvāt| uktaṁ hi bhagavatā hastatāḍo(lo)pame sūtre-“etāvatsarvaṁ yaduta cakṣū rūpaṁ ca yāvanmano gharmāṁśca| yaḥ kaścidetad dvaya pratyākhyāyā[nya]d dvayaṁ jñeyamabhidheyaṁ vā kalpayet vāgvastumātramevāsya syāt| pṛṣṭo vā na saṁprajānīyāduttare vā saṁmohamāpadyeta| yathāpi tadaviṣayatvāt|” iti|

kiñca, astiśaśaviṣāṇābhidhānābhidheyavannāstyuktirapi vāgvastumātraṁ viṣāṇākhyābhidheyārthasaṁbandhavihīnam| etena ṣaṣṭhaḥ skandhaḥ pratyuktaḥ| kiñca, pañcaskandhaviṣayaviparītajñānapratiṣedhāt| alātacakrabuddhipratiṣedhavat, dvicandrabuddhipratiṣedhavacca| uktaṁ hi bhagavatā-“ye kecidātmeti samanupaśyantaḥ samanupaśyanti sarve ta imāneva pañcopādānaskandhānsamanupaśyantaḥ samanupaśyanti” iti skandhaviṣaye caiṣā nityātmadravyabhrāntirityavadyotyate|

kiñca, nañaḥ sadasatpratiṣedhyaviṣayatvānupapatteśca| santaṁ tāvadarthaṁ na pratiṣeddhuma(m) samarthaḥ| yadi hi santamarthaṁ śaknuyātpratiṣeddhuṁ na rājāno hastyaśvaṁ vi(bi)bhṛyurṇa(rna) santi dasyava ityevaṁ brūyuḥ| ityukte dasyūnāmabhāva[:] syāt| na caitadasti| athāsantaṁ pratiṣedhayati, tenābhāvapratiṣedhādbhāva eva syāditi| tasmānnaño na goviṣāṇādi[:] nāpi śaśaḥ(śa) [viṣāṇādiḥ] pratiṣidhyate| kiṁ tarhi| śaśākāśadhātusaṁbandhabuddhyapekṣeṇa goviṣāṇādidravyāsaṁbandhabuddhayo'vadyotyante| siddhā sadālambanaiva buddhiḥ| evamanyatrāpi|

[307] rūpādau vastuni kṣīṇe satyevotpadyate matiḥ|
sā jñānasyāsanākārā śāstustathānyacittavat||

rūpādau khalvapivastunyabhyatīte satyeva buddhirutpadyate| na hyasadālambanā buddhirutpadyate| sadālambanā buddhirastītyupapāditam| na ca no dravyaṁ vinaśyatītyuktam| yadetada rūpādidravyaṁ pūrvānubhūtaṁ tadeva tatsmṛtyā gṛhyata ityupariṣṭādapi sādhayiṣyāmaḥ|

yā tarhi niruddhadevadattānusmṛtirdhaṭānusmṛtirvā sā kathaṁ jāyate ? atītānāga tayordevadattaghaṭaprajñaptyupādānayoriti| atra brūmaḥ| sāpi khalu sāvidyāsyāsadākārotpadyate sthānvā(ṇvā)dau puruṣādibuddhivat| niravidyasya tu śāstustattvākārā bhavati rūpādidharmamātrabuddhireva| tadyathā paracittavidaḥ svalakṣaṇākārā buddhirutpadyate| tatsāmarthyopādhi[va]śenānyathāpi jānīte| tadvattatsāmarthyeṇa bhāvinīṁ bhūtāṁ ca saṁjñā(jñāṁ) rūpādiṣu devadattaghaṭalakṣaṇāṁ pratipadyata iti||

itaśca sadatītānāgatam-
[308] harṣotpādabhayodvegasmṛtyutpatya(ttya)ṅgabhāvataḥ|

atītānāgataṁ hi mitramamitrau(traṁ) vā manasi kṛtvā harṣotpādabhayādayo'bhyupajāyante| te cānimittā na bhavitumarhanti| katham ? vartamānavat| | tadyathā sati vartamāne mitre'mitre vā harṣabhayādayo bhavanti nāsatīti tadvat|

kiñca,
sāṅgasya śaktyabhivyakteḥ sadīpaghaṭarūpavat||

vidyamānasya khalvanāgatasya vastuno'tītapratyutpannasahakārikāraṇasāmagrīgṛhītasya śaktimātramāvirbhavati| katham ? ‘sadīpaghaṭarūpavat|’ tadyathā tamasi vidyamānasya ghaṭarūpasya svātmodbhāvanaśaktiḥ pradīpādikāraṇasāmagrīsannidhāne sati bhavati tadvaditi| itaścāstyanāgatam||

[309] janīhākartṛ sādhyatvātpañcabhāvavikāravat|

tadyathā asti vipariṇamate vardhate kṣīyate vinaśyatīti sati mukhyasattāviṣṭe kartari ete pañca bhāvavikārā bhavanti| tadvajjāyata ityayamapi ṣaṣṭhaḥ bhāvavikāraḥ sati mukhyāviṣṭe kartari bhavitumarhatīti| kiñca jāyamānatā sattā naśyatā nāsāmānāghikaraṇye satyananyatāpattisaṅkaradoṣaprasaṅgāt| vaiyadhikaraṇyābhyupagame saṁbandhābhāvādekatra tadvyapadeśānupapattiḥ| kiñca, jāyamānatādikriyābhāve'stitvāyogāt| katham ? śaśaviṣāṇavaditi| upacārasatteti cet| na| mukhyasattāyāṁ satyāmupacārasadbhāvāt, vakṣyamāna(ṇa)doṣācca|

itaścāsti-
sataḥ kṛ(kri)yāṅgatādṛṣṭervikāryaprāpyakarmavat||

tadyathā vikārye karmaṇi sati karaṇaṁ dṛṣṭaṁ kāśātkaṭī karoti| prāpye ca karmaṇi sati grāmaṁ gacchati devadattaḥ sūryaṁ ca paśyatīti gamanadṛśikriye sati karmaṇi bhavataḥ| tadvannirvartye'pi karmaṇi mukhyadravyāstitve sati devadattakartṛkā ghaṭakriyopapadyata iti||

sāṁkhyaḥ paśyati-vidyamānameva jāyate| tadyathā kṣīre vidyamānaṁ dadhi, kāryakāraṇayorekatvāt| taṁ pratyapadiśyate-

[310] dvitīyaṁ janma jātasya vastuno nopapadyate||

yadi khalu kṣīre dadhyādayo vikārāḥ santi bīje cāṅkurādayaḥ śukraśoni(ṇi)te ca kalalādayaḥ, teṣāṁ jātānāṁ kṣīrādivajjanma punarṇa(rna) yujyate| yathā ca na yujyate tathā pūrvamevāviṣkṛtam|

vaiśeṣiko manyate-kapāleṣvavidyamānaṁ ghaṭadravyaṁ tantuṣu cāvidyamānaṁ paṭadravyaṁ kapālatantusaṁyogādutpadyate| gauṇyā ca kalpanayā viprakṛtā(ṣṭā ?)vasthāviṣayā janikartṛ sattā vyapadiśyata iti| asyāpyavayavidravyaṁ sahāvayavaiḥ pūrvameva vihitottaram| yatpunaruktamupacārasattayā janikarttopadiśyata ityatra brūmaḥ-

mukhyasattā guṇābhāvādgaunī(ṇī) sattā na vidyate||

na hi mukhyasattā[yāṁ] guṇābhāve'vayavābhāve vā kāraṇeṣu prāgutpattyabhāve vā kāryasattopacāro yujyate||

kasmāt ?
[311] sādharmye sati tadvṛttervyāhāraṁ madhuroktivat|

tadyathā madhuravāgdevadatta iti vāci mādhuryaguṇayuktasya guḍadravyasya madhuno vā sādharmyamabhilaṣaṇīyatā vidyate ityato vāci mādhuryaśabdaḥ prayujyate| kanyāmukhe ca candrakāntisādṛśyaṁ dṛṣṭvā candraśabdaḥ prayujyate| vāhīke ca jāḍyasādharmyādgośabdaḥ prayujyate-gaurayaṁ vāhīka ityevamādi| na ca tathā kaścidaguṇāvayavagandho'pi tantuṣu tatsaṁyoge vā prāgutpattyabhāve nirātmanaḥ kāryasyāstīti| na ca kāryaṁ kiñcidīṣatkṛtamupapadyate| niṣṭhāsattaikakālābhyupagamāt| prāgavyapadeśyaṁ vastumātraṁ viprakṛtaṁ jāyata iti cet| na| uktottaratvāt| mama tu candrakoṭīprakāśalakṣaṇo dṛṣṭānto vidyate|

āviṣṭaliṅgamukhyasya janmeṣṭaṁ dārakādivat|

ayaṁ hi janirabhiniṣkramaṇādivacano nāsatprādurbhāvavacanaḥ| katham ? ‘dāri(ra)kādivat’| tadyathā dārako mukhyasattāviṣṭo mātṛkukṣerniṣkramane(ṇe) jāyata ityucyate| tadvadatrāpīti|

dārṣṭāntikaḥ khalu brūte-kāraṇaśaktiṣu nirātmakajanikartrupacāraḥ pravartate| taṁ prati brūmaḥ-

[312] syātkhapuṣpaiḥ khamutphullaṁ syāñjaṭālaśca darduraḥ|
svabhāvo yadi bhāvanāṁ prāgabhūtvā samudbhavet||

na hyasataḥ kasyacicchaśaviṣāṇāderutpādo bhavati nairātmyāviśeṣasarvāsadutpattiprasaṅgāt| taddhetukānāṁ ca jāyamānajātanaśyatkāleṣvātmāstitvasthitaśaktīnāmanupapatteḥ| kāraṇānāṁ ca kāryātmakatvā[t] prāgutpatterasattvam, asattvādanupapattidoṣāpattiḥ| kutaśca nābhāvo bhāvībhavati ? sthitiśaktikriyā[']yogāt||

kathamayoga iti cet| tadāviṣkriyate-
[313] sthitiśaktiparityaktāndharmānnāśānvitodayān|
vada somya kathaṁ yāti pratītyā vastu vastutām||

iha khalu bhavatāmahetuko vināśaḥ sarvotpattimatāṁ nityasaṁnihitaḥ| tasmiṁśca sati janmasthitiśaktikriyā na vidyante, virodhāt| tāsvasatīṣu kāraṇamapi ce(cai)va vinaṣṭam| tadasminnasati kiṁ pratītya asannirātmakaṁ vastu vastutāṁ yātītyācakṣva| kathaṁ te kāryaṁ kāraṇaṁ vopapadyate ? satāṁ hi saṁjñāsaṁjñijñānajñeyakriyākāraṇahetuphalādīnāmanyonyāpekṣaprajñapteḥ| atha tavābhāvo na kaścidasti bhāvavirodhī, kathaṁ tarhi sa bhāvo naṣṭa ityucyate ? tasmādbhavato vāṅmātrametat, mama tu vidyamānayorevopakāryupakāra[ka]bhāvo yuktaḥ|

yasmāt-

[314] loke dṛṣṭaḥ satoreva parasparamanugrahaḥ|
tadvadevopaghāto'pi nāśvaśṛṅgāhivā(pā)dayoḥ||

anugrahopaghātayośca kāryakāraṇasaṁbandhopacāraśca satoreva bhavatītyāstanandhayebhyaḥ prasiddhametat, nāsatoḥ na ca sadasatoriti||

vaitulikaḥ kalpayati-
[315] yatpratītyasamutpannaṁ tatsvabhāvānna vidyate|

yatkhalu nisvabhāvaṁ nirātmakaṁ hetūnpratītya jāyate tasya khalu svabhāvo nāsti| na hi tatkāraṇeṣu pratyekamavasthitaṁ nāpi bhāgaśo nāpyanyatra kvacit| nāpi hetusamudāye tadrūpābhāvāt| yacca na kvacidasti tatkatamena svabhāvenotpatsyata iti nāsti svabhāvaḥ| yasya ca nāsti svabhāvaḥ tatkathamastītyucyate ? tasmādalātacakravannisvabhāvatvāt sarvadharmā nirātmāna iti|

taṁ pratyapadiśyate-
na vidyate svabhāvādyadvidyate tattato'nyathā||

brahmodyametat-yatpratītyasamutpannaṁ tatsaṁvṛtyātmanā vidyate vanasaṁghādivat| yatparamārthato vidyate taraya pratītyāvasthāśaktimūrtikriyādimātramutpadyata iti||

tasya tarhi hetavo vidyamānasya kamupakāraṁ kurvantīti ? atrābhidhīyate| na khalu dravyasvabhāvāstitvaṁ prati kañcidupakāraṁ kurvanti| na ca svabhāvasyāpekṣya prajñaptiḥ| kiṁ tarhi ?

[316] prakurvanti daśāmātraṁ hetavo vastunaḥ sataḥ|
rājatvaṁ rājaputrasya sātmakasyaiva mantriṇaḥ||

tadyathā'bhijātasya rājaputrasya vidyamānasya mantriṇaḥ sabalasamudayāḥ parigrahānugrahamātreṇopakurvanto rājatvaṁ kurvantyevamanāgatasya vastunaḥ sato hetupratyayāḥ sametya lakṣaṇamātra(traṁ) [varta]mānākhyamaiśvaryādhipatyaṁ kurvantītyavaboddhavyam||

anye punarvarṇayanti-
[317] dharmāṇāṁ sati sāmagrye sāmarthyamupajāyate|
citānāṁ paramānū(ṇū)nāṁ yadvadātmopalambhane||

yathā khalu paramānu(ṇu)saṁcayaścakṣuṣā gṛhyate, pratyekaṁ paramāna(ṇa)vo na gṛhyante, tathā kāraṇasāmagrye sati dharmāṇāṁ kriyāsāmarthyamupajāyata iti draṣṭavyam|

bhadantakumāralātaḥ paśyati-vātāyanapraviṣṭasyāṁ(syā)ntaḥpārśvadvaye'pi truṭayaḥ santi| raśmigatasya tu darśanamasya truṭe raśmipārśvagāstvanumeyāḥ| etena vyākhyātaṁ dharmāṇāmadhvayordvayorastitvam| prāpya jñānātiśayaṁ munayaḥ paśyanti, tāstu dhīrhi trikajā||

yastu manyate'tītaṁ karmābhāvībhavatyanāgataṁ ca na vidyate taṁ pratyapadiśyate-

[318] karmātītamasadyasya phalaṁ bhāvi karotyasat|
vyaktaṁ vandhyāsutastasya jāyate vyantarātmajāt||

na hi bhavato vartamānakālāstitvamupapadyate, atītānāgatahetuphalābhāvāt, vandhyāvyantaraputrajanmavat||

atra pratyavatiṣṭhante dārṣṭāntikāḥ-na brūmaḥ sarvathā'tītaṁ na vidyate| kiṁ tarhi ? dravyātmanā na vidyate prajñaptyātmanā tu saditi| tatra pratisamādhīyate-

[319] nāmasallakṣaṇābhāvād dravyasatyāṅkasiddhitaḥ|
anāgatābhyatītasya nāsti prajñaptisatyatā||

sopādānaṁ hi sarvaṁ prajñaptisat| na ca vartamānamupādānamupapadyate| anāgatābhyatītasya tasmānnirupādānasya prajñaptyabhāvādasadetat|

yadi tarhyanāgataṁ cakṣurādidravyaṁ vidyate kasmānna paśyati na dṛśyate na vijānāti ? na vyaktaṁ kāritrābhāvādī(di)ti||

tadatra kośakāraḥ praśnayati-
[320] ko vighnaḥ

yadi cakṣurvidyate kiṁ na paśyati ? vayaṁ brūmaḥ-
aṅgavaikalyam

dṛṣṭaṁ hi pradīpādyaṅgavaikalye vartamānasyāpi cakṣuṣo rūpādarśanam|
sa pratyācaṣṭe-sarvasya sadāstitve kuto'ṅgavaikalyam ? vayamācakṣmahe-

na tatsarvāstitā sadā|

traiyadhvikāni khalvatrāṅgāni vivakṣitāni| tatra keṣāñcidasāṁnidhyaṁ bhavati tadvaikalyātkāritraṁ na karotīti|

sa pratyācaṣṭe-
tatkathaṁ

kiṁ lakṣaṇātkāritraṁ tato vā dravyāt, kimanyadāhosvidananyaditi ? tatra vayaṁ prativadmaḥ-

śrūyatāṁ sadbhyaḥ

chātrāsanamadhyāsya na hi sarvajñapravacanagāmbhīryaṁ sadevakenāpi lokena śakyaṁ tarkamātreṇāvaboddhum| yasmātsomya-

durbodhā khalu dharmatā||

tathāpi tu śrūyatām||

[321] vartamānādhvasaṁpātāt sāmagryā'ṅgaparigrahāt|
labdhaśakteḥ phalākṣepaḥ kāritramabhidhīyate||

anāgatasya khalu dharmasya vartamānādhvasaṁpātādantaraṅgavahiraṅgasāmagryāṅgaparigrahāt labdhasāmarthyasya dharmasya yaḥ phalākṣepastatkāritramityucyate| sā ca vartamānakālā vṛttiḥ kāritramityākhyāyate| tatra yo brūte'nanyatkāritramiti tasya dravyasvabhāvaparityāgaḥ prasajyate||

śāstre tu khalu-
[322] na vartamānatā rūpamatītājāna(ta)tā na ca|
yato'to nādhvasaṁcārād rūpātmānyathateṣyate||

yadi dravyātmano nānyathātvaṁ kiṁ tarhi hetū[n] pratītya jāyate ? brūmaḥ-
[323] avasthā jāyate kācidvidyamānasya vastunaḥ|
tathā śaktistathā velā tathā sattā tathā kriyā||

tatrāvasthāśaktipracayakriyāpekṣā dravyavaśā śaktiḥ kriyāpekṣākṛtaṁ sāmarthyam| kriyāṇā(nā)gataphalā| dravyavṛttive(rve)lā kālo vartamānākhye(khyaḥ)| mūrtiḥ paramānu(ṇu)pracayaviśeṣaḥ| sattā prabodhākhyaṁ prajñaptisatyam| iti sarvametadantaraṅgabahiraṅgakāraṇasāmagrīsannidhānāpekṣāsaktasvarūpam||

atra sarvāstivādavibhraṣṭirvaituliko nirāhaḥ (ha)-vayamapi trīn svabhāvān kalpayiṣyāmaḥ| tasmai prativaktavyam-

[324] parikalpairjagadvyāptaṁ mūrkhacittānurañjibhiḥ|
yastu vidvanmanogrāhī parikalpaḥ sa durlabhaḥ||

te khalvete bhavatkalpitāstrayaḥ svabhāvāḥ pūrvameva pratyūḍhāḥ| evamanye'pyasatparikalpāḥ protsārayitavyāḥ| ityetadaparamadhvasa(saṁ)mohāṅkanāsthānaṁ kośakārakasyeti|

gatametatprāsaṅgikaṁ prakaraṇam| śāstramevānuvartatām||

vyākhyātamidaṁ yasminvastuni yaiḥ kleśairyadavasthairyaḥ saṁyuktaḥ| idamidānīṁ vaktavyam| yadvastvaprahīṇaṁ saṁyuktaḥ sa tasminvastuni ? yasmi vā vastuni saṁyukto'prahīṇaṁ tasya tadvastu ? yattāvadvastvaprahīṇaṁ saṁyuktaḥ sa tasminvastuni| syādvastuni saṁyukto na ca tadvastvaprahīṇaṁ yathā tāvaddarśanamārge|

[325] anyasarvatragairbaddhaḥ prahīṇe duḥkhadṛkkṣaye|

duḥkhajñāne utpanne samudayajñāne cānutpanne duḥkhadarśanaprahātavyaṁ vastu prahīṇaṁ bhavati| tasminprahīṇe'pi samudayadarśaṇa(na)prahātavyo'prahīṇaḥ, tadālambanaiḥ sarvatragaiḥ saṁyuktaḥ|

bhāvanāmārge'pi-
prahīṇe prākprakāre'pi śeṣaistadavalambibhiḥ||

navānāṁ prakārāṇāṁ yo yaḥ prakāraḥ pūrva prahīṇastasminprahīṇe'pi śeṣaistadavalambibhiḥ kleśaiḥ saṁyukto vijñātavyaḥ||

atha kasminvastuni katyanuśayā anuśerate ? atra cālambananiyama eva tāvaddarśayitavyaḥ| katamo dharmaḥ katamasya vijñānasyālambana[m] ? tata eva [ta]dvispaṣṭaṁ gamyate-amuṣminvastuni iyanto'nuśayā anuśerata iti| tadidamabhidharmagahvaraṁ pratārya(ya)te-

[326] dharmāḥ ṣoḍaṣa(śa) vijñeyāḥ pratyekaṁ tribhavātmakāḥ|
pañcadhā nirmalāścaiva vijñānāni tathaiva ca||

dharmāstāvat kāmarūpārūpyadhātuṣu pratyekaṁ pañcaprakārā duḥkhādidarśanaheyā apraheyāśca nirmalā iti ṣoḍaśa bhavanti| evaṁ vijñānāni draṣṭavyāni||

tatra tāvadābhidhārmiko'nyaiḥ pṛṣṭaḥ-
[327] dhātvāyatanasatyeṣu prakāreṣu ca lakṣayet|
dharmasaṁgrahavijñānajñānānuśayacoditaḥ||

dharmasaṁgrahavijñāne vā pṛṣṭo dhātvāyatanaskandheṣu pāda(ta)yitvā lakṣayet| jñāneṣu pṛṣṭaḥ satyeṣu pātayitvā lakṣayet| anuśayeṣu pṛṣṭaḥ prakāreṣu pātayitvā nirde(rdi)śet| evamasaṁmūḍho vyākarotīti||

tatra tāvat| vijñāneṣu ṣoḍaśadharmāścodyante| kasya vijñānasya katame dharmā gocarā iti ? tadāviṣkriyate-

[328] saduḥkhahetudṛggheyāḥ kāmāptā bhāvanākṣayāḥ|
svakatrayaikarūpāptivirajāścittagocarāḥ||

kāmāvacarāḥ khalu duḥkhasamudayadarśanabhāvanāprahātavyā dharmāḥ pratyekaṁ pañcānāṁ vijñānānāṁ gocarībhavanti| katameṣāṁ pañcānām ? sveṣāṁ trayāṇāṁ kāmāvacarasya duḥkhadarśaṇa(na)prahātavyasya vijñānasyālambanam| samudayadarśaṇa(na)prahātavyasya sarvatragasaṁprayuktasya| bhāvanāprahātavyasya kuśalasya| ekasya ca rūpāptasya bhāvanāprahātavyasya kuśalasyānāsravasya ceti| evaṁ samudayadarśaṇa(na)bhāvanāprahātavyāvapi vaktavyau||

eta eva trayo dharmāḥ
[329] ātmīyādhastrayaikordhvanirmalānāṁ tu rūpajāḥ|

rupāvacaro hi duḥkhadarśa[na]prahātavyo dharmaḥ aṣṭānāṁ vijñānānāmālambanam| svakatrayasyādharatrayasyordhvaikasyāmalasya ca| svadhātukasya trayasya pūrvavat| adharadhātukasya tu kāmāvacarayorduḥkhasamudayadarśaṇa(na)prahātavyavisabhāgadhātvālambanayoḥ| bhāvanāprahātavyasya ca kuśalasya ūrdhvaikasyārūpyāvacarasya bhāvanāprahātavyasya kuśalasyānāsravasya ca| evaṁ samudayadarśanabhāvanāprahātavyau vācyau|

ārūpyāptāstridhātvāptatrikanirmalagocarāḥ||

ārūpyāvacarāsta eva trayo dharmāḥ, daśānāṁ vijñānānāmālambanam| traidhātukānāṁ pratyekaṁ trayāṇām, eṣāmevānāsravasya ca| ityevaṁ ttā(tā)vat traidhātukāḥ duḥkhasamudayadarśaṇa(na)heyābhāvanāheyāśca dharmā uktāḥ||

[330] sarve svādhikavijñeyāḥ samaniryāṇadṛkkṣayāḥ|

sarva eva traidhātukāḥ nirodhamārgadarśanaheyāḥ svanaikāyikādhikaści(ci)ttagocarā vijñātavyāḥ| kāmāvacaro hi nirodhadarśaṇa(na)prahātavyo dharmo duḥkhadarśanaprahātavyādivat pañcānāṁ vijñānānāmālambanam| svanaikāyikasya cānirodhadarśanaprahātavyasyeti ṣaṇṇām| evaṁ mārgadarśaṇa(na)prahātavyo'pi veditavyaḥ| rūpāvacarau nirodhamārgadarśaṇa(na)prahātavyau pūrvavadaṣṭāṇāṁ(nāṁ) vijñānānāṁ pratyekamālambanaṁ svanaikāyikasya cādhikasyeti navānām| evamārūpyāvacarau pūrvavaddaśānāṁ svanaikāyikasya cādhikasyetyekādaśānāmālambanaṁ bhavataḥ| uktāḥ pañcadaśadharmāḥ|

niṣkleśāstribhavāptāntyatrayanirmalagocarāḥ||

traidhātukānāṁ pañcānāṁ prakārāṇāṁ pratyekaṁ ye'ntyāstrayaḥ prakārā ṇi(ni)rodhamārgadarśaṇa(na)bhāvanāheyākhyāḥ, teṣāṁ navānāmanāsravasya ceti| evamanāsravā dharmā daśānāṁ vijñānānāmālambanaṁ bhavanti||

punaraṣyeṣa evārthapiṇḍaḥ ślokenāvadyotyate-
[331] kāmāpta(ptaṁ) pañcaviṣayo rūpāptaṁ tvaṣṭagocaraḥ|
ārupyāptaṁ daśānāṁ tu daśānāmeva cāmalam||

duḥkhasamudayadarśaṇa(na)bhāvanāheyānuśayasaṁprayuktaṁ vijñānaṁ traidhātukamanāsravaṁ ca pañcāṣṭadaśadaśavijñānagocaram| evameṣāṁ ṣoḍaśānāṁ dharmāṇāmetāni ṣoḍaśacittāni traidhātukāni pañcaprakārānya(ṇya)nāsravaṁ ca vyavasthāpyānuśayakāryaṁ yojayitavyam|

tatra tāvatkāmāvacaraduḥkhadarśanaprahātavyā dharmā daśānuśayāḥ, tatsaṁprayuktāśca cittacaitasikā dharmāḥ salakṣaṇānulakṣaṇaḥ(ṇāḥ) aprāptiprāptiprāptayaḥ| ete dharmā viṣayaḥ pañcānāṁ vijñānānām, duḥkhadarśanaprahātavyasya sarvasya vijñānasya, samudayadarśaṇa(na)heyasya sarvatragasaṁprayuktasya, bhāvanāheyasya kuśalasyākliṣṭasya, dvividhasya kuśalasāsravasyāvyākṛtasya ca, rūpāvacarasyākliṣṭasya kuśalasāsravasya, akliṣṭasyāvyākṛtasya ca kuśalasyoṣmagatādivimokṣāprahā(mā)ṇādisaṁprayuktasya| avyākṛtasya tu vipākajasya manobhaumasya sukhasaumanasyopekṣāsaṁprayuktasyānāsravasya ca duḥkhadharmajñānasamudayadharmajñānatatkṣāntisaṁprayuktasya vijñānasya|

tatrānāsrave vijñāne na kecidanuśayā anuśerate| sāsrave tu tatra tāvat-
[332] kāmāptamūrdhvadharmārthe vijñāne svabhuvastrayaḥ|
rūpāptā bhāvanāheyāḥ sarvagāścānuśerate||

kāmāptaduḥkhadarśaṇa(na)prahātavye vijñāne kāmāvacarā duḥkhasamudayabhāvanāheyāḥ sarve'nuśerate| rūpāvacare tvakliṣṭe kāmāvacaradharma gocarā eva rūpāvacarāḥ sarvatragāḥ, bhāvanāheyāścānuśerate||

[333] catvāraḥ parivṛtte sve rūpāptāḥ khalvapi trayaḥ|
ārūpyāvacarāḥ sārdhaṁ sarvagairbhāvanākṣayāḥ||

parivṛtte tu khalvālambanālambane vijñāna ityarthaḥ| pūrvakāḥ kāmāvacararūpāvacarā yathoktāḥ| [kenā]dhikībhavanti ? kāmāvacarastāvaca(cca)turtho nikāyo mārgadarśanaprahātavyaḥ| kathaṁ kṛtvā ? yattadduḥkhasamudayajñānaṁ tatkṣāntisaṁprayuktaṁ vijñānaṁ kāmāvacaraduḥkhadarśaṇa(na)heyadharmālambanam| tatkhalvālambanaṁ mārgadarśaṇa(na)heyamithyādṛṣṭivicikitsā'vidyāsaṁprayuktasya vijñānasya| tasminvijñāne te[']nāsravālambanāḥ saṁprayogato'nuśerate| sāsravālambanāḥ ālambanataḥ| evaṁ kāmāvacarāścatvāro nikāyā bhavanti|

rūpāvacare vijñāne sarvatragasaṁprayukte tvasarvatragālambate (?)| evaṁ rūpāvacarāstri(stra)yo nikāyā bhavanti| tasya tu caturthadhyānabhaumasyākliṣṭasya vijñānasya kāmadhātvālambanasyoṣmagatavimokṣāpramānā(ṇā) śubhādisaṁprayuktasyopekṣopavicārasaṁyuktasya vijñānasyālambanam| tatpunarākāśānantyāyatanasāmantakena kuśalenālambyate| atastatrārūpyāḥ sarvatragā bhāvanāheyāścānuśerate| uktaṁ duḥkhadarśanaprahātavyam|

[334] tadvadeva dvitīye'pi pañcame'pi tathaiva ca|

evaṁ samudayadarśanabhāvanāprahātavyayorapi vijñānayorthathoktayordraṣṭavyam| ayaṁ tu viśeṣaḥ| duḥkhe duḥkhadarśaṇa(na)heyāḥ sarve, samudayasarvatragāśca| samudaye tu samudayadarśanaheyāḥ sarve, duḥkhadarśanaheyāśca sarvatragāḥ| anyatsarvaṁ samānam|

sāsravālambanāḥ sve ca tṛtīye'pyanuśerate||

nirodhadarśanaprahātavyaṁ tṛtīyaṁ vijñānam| tatrāpyete ca trayo nirodhadarśanaheyāśca sāsravālambanāḥ||

[335] parivṛtte tu kāmāptāḥ saṁskṛtārthāvalambinaḥ|

parivṛtte tu vijñāne kāmāvacarāścatvāro ṇi(ni)kāyāḥ, nirodhadarśaṇa(na)heyālambanāśca sāsravālambanāḥ| ye hyaṇā(nā)sravālambanāste nirvānā(ṇā)lambane vijñāne'nuśerate, na vijñānālambane|

śeṣaṁ pūrvavadākhyeyam

pūrve catvāro ṇi(ni)kāyāḥ, duḥkhasamudayamārgabhāvanāheyāścānuśerata ityarthaḥ|

caturthe'pi tṛtīyavat||

caturthe'pi khalu mārgadarśanaheye vijñāne kāmāvacarāstrayo mārgadarśaṇa(na)heyāśca sāsravālambanā rūpāvacarāḥ savatragā bhāvanāheyāśca ||

[336] parivṛtte tu kāmāptāścatvāro'nyatra pūrvavat|

parivṛtte tu khalu vijñāne kāmāvacarāścatvāro ṇi(ni)rodhadarśaṇa(na)heyaṁ muktvā| rūpāvacarāstrayo duḥkhasamudayadarśanabhāvanāheyāḥ| ārūpyāḥ sarvatragāḥ bhāvanāheyāśca| samāptaṁ kāmāvacaraṁ vijñānam||

rūpāpte prathame'dhastāt trayaḥ sve khalvapi trayaḥ||

[337] ārūpyāḥ sarvagāḥ sārghaṁ bhāvanāpathasaṁkṣayai[:]

rūpāvacare prathame khalu vijñāne kāmāvacarāstrayo duḥkhasamudayavisabhāgadhātvālambanāḥ saṁprayogataḥ| asarvatragāstvālambanato bhāvanāheyāśca sve ca trayaḥ| eta evārūpyāḥ sarvatragā bhāvanāheyāśca|

parivṛtte trayo'dhastāt

duḥkhasamudayadarśaṇa(na)bhāvanāheyāḥ|

catvāraśca svadhātutaḥ||

mārgadarśaṇa(na)heyāśca duḥkhasamudayānvayajñānakṣāntisaṁprayukte vijñāne||

[338] ārūpyāptāśca catvāro ṇi(ni)kāyā anuśerate|

duḥkhasamudayayoḥ mārgadarśaṇa(na)mithyādi(dṛ)ṣṭyādisaṁprayuktacittālambanatvāt|

tadvadeva dvitīye'pi pañcame'pi tathaiva ca||

dvitīye'pi khalu kāmāvacararūpāvacarāstrayo duḥkhasamudayabhāvanāheyāḥ| ārūpyāḥ sarvagā bhāvanāheyāśca||

[339] sāsravālambanāḥ sve ca tṛtīye'pyanu[śera]te|

yathā nirdiṣṭa iti|

parivṛtte tu rūpāptāḥ saṁskṛtārthāvalambinaḥ||

nirodhadarśanaheyā asaṁskṛtālambanān muktvā||

[340] anyattu pūrvavajjñeyaṁ caturthe'pi tṛtīyavat|

kāmāvacarāḥ trayo duḥkhasamudayabhāvanāheyākhyāḥ, ārūpyāvacarāścatvāraḥ, nirodhākhyaṁ muktvā| ‘caturthe'pi’ mārgadarśaṇa(na)heye ‘tṛtīyavat’ draṣṭavyam| yathā tṛtīye sāsravālambanāḥ svanaikāyikā adhikībhavanti, tathā caturthe'pi sve sāsravālambanā adhikībhavanti|

catvāro duḥkhasamudayamārgadarśanabhāvanāheyākhyāḥ rūpāvacarāḥ, kāmāvacarāsrayaḥ, ārūpyāvacarāścatvāro nirodhadarśanaheya(yaṁ) muktvā| mārgācca trayaḥ| samāptaṁ rūpāvacaram|

tṛtīyavatparāvṛtte ārūpyādye nibodhaye[t]||

[341] sve trayaḥ kāmadhātvāptā rūpāptāśca trayastrayaḥ|

sve trayo duḥkhasamudayadarśaṇa(na)bhāvanāheyāḥ kāmāptāḥ eta eva| rūpāptāśca eta eva trayaḥ|

rūpāptavatparāvṛtte dvitīye pañcame tathā||

parāvṛtte'pi trayo ṇi(ni)rodhamārgadarśanaheyau hitvā| rūpyārūpyāścatvāro nirodhadarśanaheyaṁ muktvā||

yathā prathame dvitīye pañcame ca,

[342] tṛtīye khalvapi sve ca sāsravārthāvalambinaḥ|

tṛtīye'pi khalveta eva ‘sve ca sāsravārthāvalambinaḥ’|

parāvṛtte svadhātvāptāḥ saṁskṛtārthāvalambinaḥ||

parāvṛtte khalu sarve''rūpyāvacarā asaṁskṛtālambanānmuktvā||

[343] anyattvādyavadākhyeyaṁ caturthe'pi tṛtīyavat|

kāmāvacararūpāvacarāḥ pūrvavadākhyātavyāḥ| ‘caturthe'pi tṛtīyavat|’ sve sāsravālambanāstvatrādhikī bhavanti|

ādyavattu parāvṛtte vijñāne nirdiśed budhaḥ||

parāvṛtte khalu vijñāne ādyavatkāmāvacarāstrayaḥ, nirodhamārgadṛggheyau hitvā| rūpāvacarāścatvāraḥ, nirodhadarśanaheyaṁ muktvā| aprahātavyadharmālambane vijñāne nirodhamārgadarśanaheyānāsravālambanasaṁprayuktam(kte)| tatra traidhātukāstrayo'nuśerate| ālambanālambanaṁ tu duḥkhasamudayamārgadarśanabhāvanāheyeta nikāyenālambate| nirodhadarśanaheyeṇa(na) ca sāsravālambanenālambyate| tatra saṁskṛtālambanāścatvāro nikāyāḥ, nirodhālambanaṁ muktvā| te hi nirvāṇālambane vijñāne nā'nuśerate, vijñānālambane tu||

samāptāni ṣoḍaśacittāni| teṣu cānuśayanidaśaḥ kṛtaḥ| adhunā cakṣurindriyādīnāṁ vaktavyaḥ| so'yamupadiśyate-

[344] bhāvanāpathahātavyo nikāyaḥ sarvagaiḥ saha|
anuśete dvidhātvāpto vyārūpyāścakṣurindriye||

cakṣurindriye khalu bhāvanāheyāḥ sarvatragāścānuśayāḥ kāmāvacararūpāvacarā anuśerate| evaṁ yāvatkāyendriye cakṣurdhātau rūpadhātau cakṣurvijñānadhātau yāvadvistareṇa kāyavijñānadhātau yāvadrūpaskandhe vācyam||

adhunā cakṣurindriyālambane vijñāne vaktavyāḥ-

[345] nikāyāḥ kāmarūpāptāścakṣurindriyagocare|
duḥkhahetudṛgabhyāsaprahātavyāstrayastrayaḥ||

[346] ārūpyā bhāvanāheyāḥ sarvagāścānuśerate|

cakṣurindriyālambane khalu vijñāne kāmāvacararūpāvacarāḥ duḥkhasamudayadarśanabhāvanāprahātavyāḥ, ārūpyāvacarāśca bhāvanāprahātavyāḥ, sarvatragāścānuśerate|

parivṛtte tu catvāraḥ samadṛkkṣayavarjitāḥ||

cakṣurindriyālambanālambane tu vijñāne catvāro ṇi(ni)kāyā anuśerate| nirodhadarśanaheyaṁ hitvā| taddhi cakṣurindriyālambanaṁ vijñānaṁ sarvatra saṁprayuktam| tadapyālambanaṁ sarvatragāṇām| evaṁ trayaḥ parāvṛtte|

dviṣparāvṛtte tu cakṣurindriyaṁ khalvālambanaṁ duḥkhasamudayadharmajñānakṣāntisaṁprayuktasya cittasya| tatpunarālambanaṁ kāmāvacaramārgadarśanaprahātavyam| mithyādṛṣṭivicikitsā'vidyā[ta]tsaṁprayuktānāṁ vijñānānām| teṣu vijñāneṣvanāsravālambanāḥ saṁprayogataḥ, sāsravālambanāstvālambanato'nuśerate| evaṁ caturtho nikāyo vardhate mārgadarśanaheyaḥ| tadevaṁ sati kāmāvacarāścatvāraḥ, ārūpyāvacarāścatvāraḥ, sarve'bhisamasya traidhātukāścatvāro bhavanti|

ākāśānantyāyatanasya khalu kuśalasya cakṣurindriyamālambanam| tatrārūpyāḥ sarvatragā bhāvanāheyāścānuśerate| tatrāpi sarvatragasaṁprayukte cetasi asarvatragā vardhanta iti trayo bhavanti| duḥkhasamudayālambanajñānakṣāntisaṁprayuktasya ca vijñānasya cakṣurindriyamālambanam| tadārupyamārgadarśanaprahātavyasya mithyādaṣṭyādisaṁprayukttasya vijñānasyālambanam| tatra te'nāsravālambanāḥ saṁprayogataḥ, sāsravālambanāḥ ālambanataḥ| evamārūpyāvacarā api catvāro nikāyā bhavantīti||

[347] duḥkhendriye tu kāmāptaḥ svaireva saha sarvagaiḥ|
tadgocare tu vijñāne nikāyā anuśerate||

[348] kāmāpannāstrayo rūpā[:] sarvagābhyāsasaṁkṣayāḥ|
paravṛtte tu catvāraḥ kāmāptā anuśerate||

[349] trayo rūpabhavādantyādbhāvanāheyasarvagāḥ|
sakalā dviṣparāvṛtteścatvāraścānuśerate||

[350] sukhendriye tadālambe citte tadgocare'pi ca|
kāmādyāptāḥ yathāyogaṁ sarvagāścānuśerate||

tatra tāvat| sukhendriyaṁ saptavidham| kāmāvacaraṁ bhāvanāprahātavyam, rūpāvacaraṁ pañcaprakāram, anāsravaṁ ceti| tadetatsamāsato dvādaśavidhasya vijñānasyālambanaṁ bhavati| kāmāvacarasya catuṣprakārasya anyatra nirodhadarśanaheyāt, rūpāvacarasya pañcaprakārasya, ārūpyāvacarasya dviprakārasya mārgadarśanabhāvanāheyasya [a]nāsravasya ca| idaṁ dvādaśavidhaṁ sukhendriyālambanaṁ vijñānam| tatra yathāyogaṁ kāmāvacarāścatvāro nikāyāḥ rūpāvacarāḥ saṁskṛtāvalambanāḥ, ārūpyāvacarau dvau nikāyau, sarvatragāścānuśayā anuśerata iti|

tatpunaḥ sukhendriyālambanaṁ vijñānaṁ yasya cittasyālambanaṁ taccittaṁ sukhendriyā lambanālambanam| tasmin katyanuśayā'nuśerate ? tatkhalu sukhendriyālambanaṁ dvādaśavidhaṁ cittaṁ katamasya vijñānasyālambanam ? tasyaiva ca dvādaśavidhasyārūpyāvacarasya ca bhūyo dviprakārasya duḥkhasamudaya[darśana] prahātavyasya| idaṁ caturdaśavidhaṁ sukhendriyālambanaṁ vijñānam| tatrārūpyāvacarau duḥkhasamudayadarśanaheyau vardhayitvā kāmāvacarā ārūpyāvacarāśca catvāro nikāyāḥ, rūpāvacarāśca saṁskṛtālambanā anuśayā'nuśerata iti ‘yathāyoga’-vacanāt, ‘api’śabdācca draṣṭavyam||

[351] tridhātusaṁgṛhītāstu sakalā manaindriye|
tadālambini vijñāne sarvasaṁskṛtagocarāḥ||

manaindriye khalu sarvatraidhātukāḥ ye'pi te nirvāṇālambanāste'pi saṁprayogataḥ| manaindriyālambanaṁ khalu vijñānaṁ saṁskṛtālambanam| atastatrā(tra) saṁskṛtālambanāste'nuśayā anuśerate|

[352] saṁskṛtālambanā eva parivṛtte'nuśerate|
viśeṣo dviḥparāvṛttau vidyate'tra na kaścana||

pūrvanītya(tyā) vā'tra parivṛtte['nuśa]yakāryaṁ boddhavyam| dviṣparāvṛtte'pyatra na kaścidviśeṣa iti draṣṭavyam||

adhunā ṣoḍaśānāṁ cittānāṁ kasya cittasya samanantaraṁ kati cittānyutpadyanta ityupadiśyante(te)|

[353] duḥkhaṁ darśanaheyādeścittāccittāni kāminaḥ|
bhavatyanantaraṁ ṣaḍ vā tasyorddhvaṁ pañca pañca vā||

kāmadhātūpapannasya duḥkhadarśanaheyādeścittādanantaraṁ svabhūmikāni pañca, ṣaṣṭhaṁ ca bhāvanāprahātavyaṁ prathamadhyānasāmantakāt| sa yadā kāmadhātau(to)ścyutvā rūpadhātāvupapadyate tasya tatratyāni pañca bhavanti| evamārūpyeṣūpapadyamānasyārūpyāni(ṇi) pañca bhavantīti||

[354] rūpadhātūpapannasya cittāni tu vinirdiśet|
ekaṁ vā pañca vā ṣaḍ vā sapta vā yadi vā daśa||

tatra ‘ekam’ vītarāgasyoparisāmantakādbhāvanāmayam| ‘ṣaḍ’ vītarāgasya kāmāvacaraṁ bhāvanāprahātavyaṁ nirmāṇacittaṁ prathamadhyānaphalam| ‘pañca’ svabhaumāni| ‘sapta vā’ uparisāmantakādbhāvanāprahātavyaṁ kuśalaṁ sāsravam| ‘daśa vā’ rūpebhyaḥ pracyutasya kāmarūpeṣūpapadyamānasyeti||

[355] ārūpyadhātujātasya cittānīmāni lakṣayet|
svadhātukāni pañcaiva cyutikāle daśānyataḥ||

rūpakāmeṣūpapadyamānasya tatratyāni daśa bhavanti| svāni pañca pañcānyataḥ| gatametat||

idānīṁ vaktavyam| atha yadidaṁ sānuśayaṁ cittamuktaṁ tatkatham ? ityatrābhidhīyate-

[356] sācivyādanuśāyitvāccittaṁ sānuśayaṁ matam|
dvidhā vā kliṣṭamakliṣṭamekadhaivāpadiśyate||

dvābhyāṁ khalu prakārābhyāṁ cittaṁ sānuśayamucyate| sācivyabhāvenānuśāyitvena ca| tatra kliṣṭaṁ dvābhyāṁ kāraṇābhyāṁ sānuśayaṁ yadaprahīna(ṇa)kleśam| akliṣṭaṁ punarekadhā sācivyabhāvanaiveti| tatra kliṣṭaṁ cittamanuśayaiḥ saṁprayuktairaprahīṇaiḥ sānuśayaṁ tadālambanaiścāprahīṇaiḥ|

kathamiha yo'nuśayo yena cittena saṁprayuktaḥ sa khalvaprahīna(ṇa)stasmiṁścitte'nuśete ? yāvaddhi tadanuśayānuprāptiviśeṣeṇa sā cittasantatiravaṣṭabdhā cādhiṣṭhitā ca bhavati, niṣyandaphalasya cānāgatasya tasyāṁ cittasantatau sabhāgaheturutpattaye kṛtāspado bhavati, tāvadasāvanuśayastaśmiṁścetasyanuśeta ityucyate| tasya punaḥ kleśāśīviṣasya prāptidraṁṣṭrāvabhaṅge kṛte vidyamāno'pi san kleśastasmiṁścetasyanarthānutpādanāt sannapi saṁprayogataḥ nānuśeta ityucyate| nityaṁ ca tadālambanato kāritrākaraṇāt, tasminnālambane mārgavidūṣaṇākāradūṣite ālambanato'pi nānuśeta ityucyate| na tu kadācinmuñjeśīkāvaduddhṛtya śakyate tasmāt kleśaḥ cittātpṛthakkartuṁ nirnāśayituṁ vā svālambanādvā vimukhīkartum| uktaṁ hi- “yo dharmo yasya dharmasyālambanaṁ kadācitsa dharmastasya dharmasya nālambanam ? āha-na kadācit” iti| atastaccittaṁ sahāyabhāvena sānuśayaṁ sahāyabhāvasyāparityāgāt| na tvanuśayabhāvena sānuśayaṁ tatrānarthānutpādanāt|

kataratpunaścittaṁ sānuśayam ? traidhātukaṁ pratyekaṁ pañcaprakāram| punaḥ pratyekaṁ dvidhā bhidyate| sarvatragāsarvatragasāsravā nāsravālambanā(na)kliṣṭākliṣṭabhedaiḥ|

tatra duḥkhadarśanaprahātavyaṁ satkāyadṛṣṭisaṁprayuktam| tayā ca satkāyadṛṣṭyā tatsaṁprayuktayā cāvidyayā sahāyabhāvena cānuśayāne ca sānuśayam| śeṣaiḥ svanikāyikaiḥ samudayadarśanaprahātavyaiśca sarvatragairanuśayabhāvenaiva| śeṣarnobhayathā| evaṁ sarvaiḥ duḥkhadarśanaprahātavyaṁḥ samudayadarśaṇa(na)prahātavyaiśca saṁprayuktaṁ cittaṁ yathāyogamabhyūhitavyam|

nirodhadarśaṇa(na)prahātavyaṁ mithyādṛṣṭisaṁprayuktam| tathaiva tatsaṁprayuktayā cāvidyayobhayathā| śeṣaiḥ svānikāyikasāsravālambanaiḥ sarvatragaiścānuśayabhāvenaiva| svānikāyikānāsravālambanaistadanyaiśca nobhayathā| evamanyairṇi(rni)rodhadarśanaprahātavyaiḥ mārgadarśanaprahātavyaiśca yathāsaṁbhavaṁ vaktavyam|

bhāvanāprahātavyaṁ rāgasaṁprayuktam| tenaiva tatsaṁprayuktayā cāvidyayobhayathā| śeṣairbhāvanāprahātavyaiḥ sarvatragaiścānuśayairbhāvanairvā| anyairnobhayathā| evamanyadbhāvanāheyasaṁprayuktamapi yathāyogaṁ vācyam|

akliṣṭantu svānikāyikaiḥ sarvatragaiścānuśayā(ya)bhāvenaiva sānuśayamiti||

kaḥ punareṣāmanuṣa(śa)yānāṁ pravṛttyanukramaḥ ? taducyate| mohastāvat sarvakleśāgraṇī, tasmātkleśapuroyāyinaḥ|

[357] mohātsatkāyadṛktasyā antagrāhekṣaṇaṁ tataḥ|
kāṅkṣāmithyekṣaṇaṁ tasyāḥ śīlāmarśastato dṛśaḥ||

[358] rāgaḥ su(sva)dṛśi mānaśva dveṣo'nyatra pratāyate|
jñeyaḥ pravṛttibāhulyādevameṣāmanukramaḥ||

iha tāvad bālasya pañcopādānaskandhātmake duḥkhe saṁmugdhasya phalabhūtā[n] pañcopādānaskandhānajānataḥ satkāyadṛṣṭirūpajāyate| sattvajīvapudgalātmagrāhayogena| tato'sya tacchāśvatocchedāntagrāhalakṣaṇā'ntagrāhadṛṣṭiḥ| tasyaivaṁ bhavati-yadi tāvadayaṁ nityo'vikārī puruṣaḥ kiṁ dharmeṇa yaḥ sukhena nānugṛhyate, duḥkhena vā notpīḍyate| athāyamucchedadharmā'nityastathāpi kiṁ dharmi(rme)ṇeti vicārayataḥ kāṁkṣo(kāṅkṣo)tpadyate| kāṁkṣā(kāṅkṣā)pravṛddhyā mithyādarśaṇa(na)māvahati| tadakāraṇe kāraṇābhiniveśānnihīnaṁ cāgrato grahaṇāt śīlavratadṛṣṭiparāmarśāvākarṣati| tato'sya ‘rāgaḥ svadṛśi mānaśca dveṣo'nyatra pratāyate|’ tasya khalu mithyādarśanabhūtagrahāvedha śādaśreyasi śreyobuddhyā pravṛttasyānagra(gre) cāgryabuddhyabhiniviṣṭasya svapakṣe rāgo bhavati parapakṣe ca dveṣaḥ pravartate| ityataḥ tya(tat) ‘jñeyaḥ pravṛttibāhulyādevameṣāmanukramaḥ’||

vayaṁ tu paśyāmaḥ
[359] sadasanmitrayogāttu tadvṛttyaniyamo mataḥ|

kalyāṇamitrapāpamitrasaṁsargāddhi prāyeṇa śraddhādīnāṁ guṇānāmeṣāṁ ca kleśānāṁ samu[dā]cārapravṛttiḥ ācāryāṇāmabhimateti| sa punareṣaḥ-

kleśa utpadyate kaścitsaṁpūrṇaiḥ kāraṇaistribhiḥ||

hetuprayogaviṣayabalaiḥ kaścit tribhirutpadyate| kaścid dvābhyāmiti| tatra hetubalaṁ sabhāgasarvatragādihetubhāvanā'gatotpattaye vartamānaprāptyutsarge meghikādinidarśaṇā(nā)t| prayogabalamapyayoṇi(ni)śo manaskārādisaṁnidhānam| pratyayabalamaparijñātaviṣayābhāsagamanaṁ nidarśaṇa(na)marhatparihāṇisūtramiti||

abhidharmadīpe vibhāṣāprabhāyāṁ vṛttau
pañcamasyādhyāyasya dvitīyaḥ pādaḥ||

pañcamādhyāye

tṛtīyapādaḥ|

atha ya ime bhagavatā traya āsravā ākhyātāḥ- “kāmāsravo bhavāsravo'vidyāsravaśca|” eṣāṁ kaḥ svabhāvaḥ ? tadidamārabhyate-

[360] vyavidyāḥ sakalāḥ kleśāḥ kāme kāmāsravo mataḥ|
styānauddhatye ca hitvordhvaṁ samānatvādbhavāstravaḥ||

sarve hye[te sa]mānā nivṛtāvyākṛtatvādantarmukhapravṛttatvācca|ḥ
[361] avidyākhyastu mūlatvādavidyā sārvadhātukī|

avidyā khalu saṁsāramūlam| uktaṁ hi bhagavatā-“avidyāpratyayāḥ saṁskārāḥ|” tathā-“yāḥ kāścana durgatayo'smilloke paratra ca|

sarvāstā avidyāmūlikāḥ ” iti|

tatra tāvatkāmāsravaḥ ekacatvāriṁśad dravyāni(ṇi)| rāgapratighamānāḥ pratyekaṁ pañcaprakāratvāt pañcadaśa bhavanti| vicikitsāḥ catasraḥ| dṛṣṭayo dvādaśa| daśa paryavasthānāni| ityetānyekacatvāriṁśad dravyāni(ṇa) kāmāsrava ityākhyāyate|

bhavāsravaḥ catuṣpañcāśad dravyāni(ṇi)| rāgamānau viṁśatiḥ| aṣṭau vicikitsāḥ| caturviṁśati dṛṣṭayo'vidyā(dyāṁ) hitvā| dve ca paryavasthāne styānauddhatyākhye, paratantratvāt|

avidyāsravaḥ pañcadaśadravyāni| tāni piṇḍenāṣṭottaraṁ dravyaśatamāsravāṇāṁ svabhāvaḥ|

tathaughayogā dṛgvarjjaṁ tatpṛthaktvantu pāṭavāt||

kāmāsrava eva khalu kāmaughaḥ kāmayogaśca| dṛṣṭī varjayitvā| dṛṣṭayastu paṭutvātpṛthagogheṣu yogeṣu ca vyavasthāpyante| haraṇaśleṣaṇakāryapradhānabhūtā hi dṛṣṭayaḥ| yathā hi sarve kleśāḥ dṛṣṭivarjyāḥ, apaharanti śleṣayanti ca tathaivaikākinyo'pi dṛṣṭaya iti| tadevaṁ sati kāmaugha ekānnatriṁśat dravyāṇi| rāgapratighamānāḥ pañcadaśa| vicikitsāścatasraḥ| daśa paryavasthānānīti|

bhavaugho'ṣṭāviṁśatirdravyāṇi| rāgamānā viṁśatiḥ| vicikitsā aṣṭau| dṛṣṭyoghaḥ ṣaṭtriṁśad dravyāṇi| avidyaughaḥ pañcadaśadravyāṇi| evameva yogā draṣṭavyāḥ||

[362] sā'vidyā dve upādāne yathākto(ktau) dve tu dṛṅmaye|
catasro'pyekamantyaikaṁ kumārgādisamāśrayāt||

[363] śeṣāstraidhātukāstvantye sātmabhāvapravṛttitaḥ|

tatra kāmayoga eva sahā'vidyayā kāmopādānaṁ catustriṁśad dravyāṇi| rāgapratighamānāvidyā viṁśatiḥ| vicikitsāścatasraḥ| daśaparyavasthānāni|

bhavayoga eva sahāvidyayā ātmavādopādānam, aṣṭātriṁśad dravyāṇi| rāgamānāvidyāstriṁśat| vicikitsā aṣṭau|

dṛṣṭiyogācchīlavrataṁ niṣkṛṣya dṛṣṭyupādānaṁ triśad dravyāṇi| śīlavratopādānaṁ ṣaḍdravyāṇi| kasmātpunarete(ta)d dri(dṛ)ṣṭibhyo niṣkṛṣṭam ? ‘kumārgādisamāśrayāt|’ mārgapratidvandvabhūtaṁ hyetadubhayapakṣavipralabhbhakaṁ ca| gṛhino(ṇo)'pi hyanena vipralabdhāḥ anaśanādibhiḥ svargamārgasaṁjñayā| pravrajitā apīṣṭaviṣayavivarjane śuddhipratyāgamanāditi|

‘śeṣāstraidhātukāḥ|’ dṛṣṭayo dṛṣṭyupādānam| traidhātukāśca śīlavrataparāmarśāḥ parāmarśopādānam| kāmāsravastu ekadhātukaḥ| bhavāsravastu dvidhātukaḥ| tasmādeva tat ‘antyam’ dvayaṁ sārvadhātukameva| ‘ātmabhāvapravṛttitaḥ |’ ātmabhāvālambanapravṛttaṁ khalvetaditi|

te khalvete anuśayāḥ

saṁyojanādibhiḥ śabdairdarśitāḥ pañcadhā punaḥ||

saṁyojanabandhanānuśayopakleśaparyavasthānabhedena pañcadhā bhittvoktāḥ|

[364] nava saṁyojanānyasminnīrṣyāmātsaryameva ca|
dravyāmarṣaṇasāmānyād dṛśaḥ saṁyojanadvayam||

[365] śeṣānya(ṇya)nuśayāḥ pañca

nava khalu sayojanāni sūtra uktāni-anunayapratighamānāvidyādṛṣṭiparāmarśavicikitserṣyāmātsaryasaṁyojanāni|

tatrānunayasaṁyojanaṁ traidhātuko rāgaḥ| evamanyāni yathāyogaṁ vaktavyāni| dṛṣṭisaṁyojanaṁ tisro dṛṣṭayaḥ parāmarśasaṁyojanaṁ dve dṛṣṭī|

kiṁ punaḥ kāraṇaṁ saṁyojaneṣu tisro dṛṣṭayo dṛṣṭisaṁyojanaṁ pṛthaguktam ? dve punardṛṣṭī parāmarśasaṁyojanaṁ pṛthagiti ? taducyate-‘dravyāmarṣaṇasāmānyād dṛśaḥ saṁyojanadvayam |’ aṣṭādaśadravyāni(ṇi) khalu tisro dṛṣṭayaḥ| aṣṭādaśaiva dve parāmarśadṛṣṭī| dvayośca nāmasāmānyam| tasmādetad dvayamekaṁ saṁyojanamuktamiti|

punarapyanyatra bhagavānsaṁyojanam

pañcadhā pañcadhā punaḥ|
jagādāvarabhāgīyamūrdhvabhāgīyameva ca||

[366] ādyantye dve dṛśau kāṁkṣā(kāṅkṣā)kāmacchando dvireva yaḥ|

tatra pañca saṁyojanānyavarabhāgīyāni| tadyathā-satkāyadṛṣṭiḥ śīlavrataparāmarśo vicikitsā kāmacchando vyāpāda iti| ete hi kāmadhātuhitatvādavarabhāgīyā ityucyate(nte)| avarā hi kāmadhātūretāni ca tadanuguṇāni| yasmāt

dvābhyāṁ kāmānatikrāntiḥ punarāṇa(na)yanaṁ tribhiḥ||

kāmacchandavyāpādābhyāṁ kāmadhātuṁ nātikrāmati| satkāyadṛṣṭyādibhistribhiratikrānto'pi punarāvartate dauvārikānucarasādharmyāt|

anye punarāhuḥ-tribhiḥ sattvāvaratāṁ nātikrāmati pṛthagjanatvam, dvābhyāṁ dhātvavaratāṁ kāmadhātumiti|

yadā khalu strotaāpannasya paryādāya trisaṁyojanaprahāṇe ṣaṭ kleśāḥ prahīṇāḥ kimarthaṁ tisro dṛṣṭīrapahāya trayānā(-traya)mevāha satkāyadṛṣṭī(ṣṭiṁ) śīlavrataparāmarśaṁ vicikitsāṁ ca ? taducyate-

[367] dvyekadṛggheyakāryokterdṛṣṭiheyamukhagrahāt|
sarvadṛggheyabhāktve'pi trayametadudāhṛtam||

pravartakagrahaṇe khalu pravartyamapi gahītaṁ bhavati pradīpālokavat| tatra satkāyadṛṣṭyā tatpravartitā'ntagrāhadṛṣṭirgṛhītā| śīlavrataparāmarśeṇa dṛṣṭiparāmarśaḥ pravartitaḥ| vicikitsayā mithyādṛṣṭiḥ pravartitā| ato hetugrahaṇātkāryagrahaṇaṁ veditavyam|

athavā trividhā kleśāḥ-ekaprakārāḥ, dviprakārāḥ, catuṣprakārāśca| tatra satkāyadṛṣṭyā ekaprakārā gṛhītāḥ| śīlavrataparāmarśena dviprakārāḥ| vicikitsayā catuṣprakārāḥ gṛhītā bhavatī(ntī) ti||

vayaṁ brūmaḥ-
[368] sarvānarthanidānatvānmārgapratyarthibhāvataḥ|
tathyohāvidhuratvācca trisaṁyojanadeśanā||

satkāyadṛṣṭiḥ khalu sarvānarthamalānāṁ kleśasya ca bhavatrayasya ca mūlam| atastayotkhātayā sarvānarthavṛkṣasyotsādanaṁ bhavati| mārgasya ca sadbhūtasya pratyarthibhūtaḥ kumārgāvalambī śīlavrataparāmarśaḥ| tena prahīṇena sanmārgeṇa mokṣapurapraveśo bhavati| samyagdṛṣṭyādimārgapratipattipratibandhabhūtā ca vicikitsā| tayā prahīna(ṇa)yā samyagdṛṣṭisaṁkalpapuraḥsaro mārgo nirvibandhaḥ pravartate| ityaṣṭāśītyanuśayaprahāṇe'pi sati trayāṇāmeva grahaṇam|

vaibhāṣāḥ punaḥ paśyanti-mokṣāntarāya(yāḥ)trayodbhāvanāḥ| yathā khalu trayo'ntarāyā mārgagamane bhavantyagantukāmatā'nyamārgagrahaṇaṁ mārgabahutvasaṁdehācca mārgagamanāpratipattiḥ| evaṁ mokṣagamane trayo'ntarāyā bhavanti| satkāyadṛṣṭyā mokṣādutrā(ttrā)saṁ gatasyāgantukāmatā bhavati| śīlavrataparāmarśenānyamārgagrahaṇāt mārgavibhrāntiḥ| vicikitsā mārgasaṁśaye sati mārgāpratipatti[ritye]ṣāṁ mokṣagamanāntarāyāṇāṁ prahāṇaṁ strotaāpannasya dyotayadbhagavānkleśatrayasyaiva grahaṇamakārṣīditi||

yathā ca pañcavidhamapa(va)rabhāgīyaṁ saṁyojanamuktavāṁstathā pañcordhvabhāgīyāṇi(ni)saṁyojanānyākhyātavāṁ(vān) sūtre|

[369] dvau rūpārūpajau rāgau mānamohoddhavāstrayaḥ|

pañca khalurdhvabhāgīyāṇi(ni) saṁyojanāni| tadyathā-rūparāgaḥ, ārūpyarāgaḥ, auddhatyam, māno'vidyā ca| eṣāmaprahīṇānāṁ ūrdhvadhātudvayaṁ nātikrāmanti sattvāḥ| samāptaḥ saṁyojanādhikāraḥ|

bandhanānīdānīmucyante| trīṇi bandhanāni| rāgo bandhanaṁ dveṣo moho bandhanam| ebhistraidhātukāḥ sattvāḥ saṁsāracārake baddhāḥ yathāyogam| kasmātpunaretāni bandhanānītyuktāni ? taducyate-

trivedanānuśāyitvād dṛḍhatvādbandhanatrayam||

trivedanāvaśātkhalu bandhanatrayamuktam| tatra sukhāyāṁ vedanāyāṁ rāgo'nuśerate| duḥkhāyāṁ dveṣaḥ| aduḥkhāsukhāyāṁ mohaḥ| ete ca trayo mūlakleśāḥ ṣaḍvijñānabhaumāḥ pañcaprakārāḥ| tasmādete dṛḍhatvād bandhanaśabdenoktāḥ||

punaranye bhagavatā sūtre-
[370] dvipakṣagranthanād granthāścatvāraḥ samudāhṛtāḥ|
abhidhyākhyāstathā dveṣaḥ parāmarśadvayaṁ tathā||

tatra gṛhī abhidhyayā viṣayeṣu grathitastadvyāghātakartṛṣu vivādamārabhamāno dveṣeṇānubadhyate| pravrajitaḥ śīlavrataparāmarśagrathitastadapavādaśravaṇādidameva satyamiti satyābhiniveśaparāmarśena dṛṣṭiparāmarśākhyena badhyate| iti catvāro bhavanti||

uktāḥ kleśāḥ|
[371] upakleśāstu vijñeyāḥ saṁrambhādyā yathoditāḥ|
sarve vā caitasāḥ kliṣṭāḥ saṁskāraskandhasaṁjñitāḥ||

ye tāvatkhalu kleśā upakleśā api te cittopakleśanāt| iha tu paryavasthānakleśamalasaṁgṛhītāḥ kṣudrakavastukoddiṣṭā veditavyāḥ| ye'pi cānye caitasikāḥ saṁskāraskandhasaṁgṛhītāḥ te'pyupakleśā ityākhyāyante||

ke punaste kleśamalāḥ kāni vā paryavasthānāni ? tatra tāvat-

[372] mūlakleśamalāstvanye ṣaḍupakleśasaṁjñitāḥ||

ta ime ucyante-
śāṭhyopanāhapradāśamāyāmadaviheṭhanāḥ||

tatra cittakauṭilyaṁ śāṭhyaṁ cittasyānṛjutā vakrībhāvaḥ| upanāhaḥ pratighaniṣyando vairānubandhakṛdrandhrāvadhānatā| santoṣyamānasyāpyadharmadṛḍhagrāhitā pradāśaḥ| parābhisandhānāya mithyopadarśanakārī paravañcanāmāyāḥ(yā)| cittasmayo madaḥ| saturūpakulabalabhogayauvanārogyaparijanasaṁpattisaṁrāgajaḥ pramādāspadaṁ vividhendriyavibhramotpādajanakaḥ| sattvavyāpādo vihiṁsā viheṭhanetyarthāntaram| uktāḥ ṣaṭ kleśamalāḥ||

daśa paryavasthānānyucyante|
[373] mrarkṣyerṣyāhryanapatrāpyastyānamiddhoddhavakrudhaḥ|
mātsaryaṁ kukṛtatvaṁ ca daśadhā paryavasthitiḥ||

ete hyanubandhādārḍhyānnānuśayāḥ| na hyeṣāmanubandhadārḍhyamastyanuśayāstu dṛḍhānubandhāḥ| tasmādetāni kālāntaramātraṁ cittaparyavasthāpanāt paryavasthānānītyucyante|

avadyaṁ chādayate(taḥ) cittāpalepo mrakṣaḥ, cittaṁ mrakṣayatīti mrakṣaḥ| parasampattyamarṣaṇamīrṣyā| akāryaṁ kurvataḥ svātmānamavekṣyālajjanā'hrīḥ| paramapekṣyālajjanā'napatrāpyam| kāyākarmaṇyatā styānaṁ tandrīparyāyavacanam| kāyacittākarmanya(ṇya)tā middhaṁ cittābhisaṁkṣepaḥ svapnākhyaḥ, sa tu kliṣṭa eva paryavasthānam| cittāvyupaśāntirauddhatyam| parāpakāranimittodbhavo'parityāgayogeṇa(na) caṇḍībhāvaḥ krodhaḥ| svavastunyāgraho mātsaryam, matto mā saredetaditi niruktiḥ| kukṛtabhāvaḥ kaukṛtyam| ityenāni daśa paryavasthānāni||

athaiṣāmupakleśamalaparyavasthānānāṁ kaḥ kasya rāgādermūlakleśasya niṣyandaḥ ? tadidamārabhyate||

[374] ebhyo'nunayaniṣyandā āhrīkyauddhatatādayaḥ|
ime khalūpakleśāḥ rāgaṇi(ni)ṣyandāḥ| yaduta-ahrīkyauddhatyamadamātsaryakuhanālapanānaimittikatānaiṣpeśikatā lābhena lābhasya niścikīrṣatā pāpecchatā mahecchatecchasvitā kāmajñātijanapadavitarkapāpamitratādayaḥ|

tatrāhrīkyānapatrāpyamadā vyākhyātalakṣaṇāḥ| lābhasatkārayaśolobhādabhūtaguṇadarśanārthamīryāpathavikalpakṛccaittaviśeṣaḥ kuhanā| lābhādyarthameva guṇapṛ(pri)yālapanakṛllapanāḥ(nā)| upakaraṇārthitvanimittadarśanakṛccaittaviśeṣo naimittakatā| paraguṇavaddoṣavacananiṣpeṣaṇakṛdeva caitasiko naiṣpeṣikatā| labdhalābhakhyāpanenānyalābhaniścakīrṣaṇatā [lābhena lābhasya niścikīrṣatā]| parairabhūtaguṇasambhāvanecchā pāpecchatā| lābhasatkāraparivāraprārthanā mahecchatā|

lobhātparairbhūtaguṇasambhāvanecchā icchasvitā| kāmarāgapratisaṁyukto vitarkaḥ kāmavitarkaḥ| jñātisnehaparītasya tadāvāhavivāhakṛṣivaṇigrājasevādīnāṁ gṛhasandhārana(ṇa)mupajīvanopāyānāṁ rājataskarādibhayapraśamanopāyānāṁ ca vitarkāṇāṁ [vitarkaḥ] jñātivitarkaḥ| paryāptajīvitopakaraṇāparituṣṭasya lokaci(mi)tratā, chandarāgāpahṛtacetasasteṣāṁ janapadānāṁ bhūmiramanī(ṇī)yatāsubhikṣakṣematāpracuragorasekṣuvikāragodhūmaśālyādīnāṁ vitarkaṇājjanapadavitarkaḥ śīladṛṣṭyācāravipannānāṁ ratikṛtā saṁsevā pāpamitratā|

mrakṣānapatrapāstyānamiddhādyā mohasaṁbhavāḥ||

tata(tra) ‘mrakṣāṇa(na)patrapāstyānamiddhāḥ’| ‘ādi’grahaṇāllayaḥ, amanasikārā(ro)da(')nādaratā, daurvacasyaṁ tantrī(ndrī) bhaktāsamatetyevamādayaḥ|

tatra layonāma doṣaguṇatyāgārjanaṁ prati ātmaparibhavajaścittasaṁkocaḥ| kuśalāsamanvāhāra audāsīnyayogeṇāmanasikāraḥ| guṇeṣu guṇavatsu cābahumānavṛttiraṇā(nā)daratā| dharmānuśāstṛṣu sāsūyitapratimantrakṛddaurvacasyam| jṛmbhikodgama(mā)dakṣivartmastambhanidrāspadaḥ caittaviśeṣaḥ styānākhyā tandrī| kuśalapakṣānukūlabhojanasamatāprativedhaścetaso bhaktāsamatā||

[375] kaukṛtyaṁ vicikitsotthaṁ krodhādyā dveṣasambhavāḥ|

kaukṛtyaṁ khalu yathoktalakṣaṇaṁ vicikitsāsamutthitam| krodhādyā dveṣaniṣyandāḥ| ‘ādi’śabdādīrṣyā[']kṣāntyupanāhapradāśasaṁrambhādayaḥ|

tatrerṣyā pūrvoktalakṣaṇā| sahyāsahiṣṇutā'kṣāntiḥ| randhrāvadhānānivṛttirupanāhaḥ| saṁtoṣamānasyāpyadṛḍhagrāhitā pradāśaḥ| parānvimardiṣataḥ pāṇipādauṣṭhakapolaśarīrakampayonirbhrāntamanasaḥ kṣobhaḥ saṁrambhaḥ| nimittamātreṇa sātatyaviheṭhanakṛcchṛṅgī| nistanato'bhīkṣṇavivāca(da)kṛttaṁstatta(kṛtyaṁ sta)mbhanatā| kāmyānviṣayānanusmarato rativiparītamanasaḥ pravṛttiraratiḥ| cittāpaiśalyamanārjavatā| vyāpādārtha prayukto vitarko vyāpādavitarkaḥ| vihiṁsāsaṁprayukto vitarkaḥ [vihiṁsāvitarkaḥ]|

pra[mā]dastambhamārdva(?)kṣya māyāśāṭhyavijṛmbhikāḥ||

[376] kāyaduṣṭhūlatādyāśca jñeyā vyāmiśrasambhavāḥ||

tatra doṣapravaṇasya guṇānabhisaṁmukhyaṁ pramādaḥ| pūjārheṣvasaṁnna(na)tiḥ stambhaḥ| parānurodhātpāpānuvṛttikṛ[ccai]to(tto) mārdvakṣyam (?)| parābhisandhānāya mithyopadarśaṇa(na)kṛccaitto ma(mā)yā| cittakauṭilyaṁ śāṭhyam| kleśasamutthitaḥ kāyasyānamanavinamanakṛccaitto vijambhikā| kleśakṛtā vividhālambanaṁ(na)saṁjñā nānātvasaṁjñāḥ| ativīryabhaktāsamatānirja(rjā)takāyavaiṣamyābādha(dhaḥ) kāyadauṣṭhulyam| kalyāṇamitrāṇāṁ guṇeṣvananuśikṣā asabhāgānuvartanatā| kleśasamutthā parasampadvitarkaṇā, parodayapratisaṁyukto vitarkaḥ| ityevamādayo vyāmiśrasamutthitā draṣṭavyāḥ|

pradāśo dṛkparāmarśaniṣyandaḥ śaṭhatā dṛśaḥ||

pūrvoktalakṣaṇaḥ pradāśaḥ parāmarśaniṣyandaḥ| śāṭhyaṁ dṛṣṭisamutthitamiti||
atha kaḥ kleśaḥ kayā vedanayā saṁprayujyate ? tadidamārabhyate-

[377] saumanasyena rāgasya saṁprayogaḥ sukhena ca|

rāgaḥ khalu sukhasaumanasyābhyāṁ saṁprayuktaḥ|

dveṣasya daurmaṇa(na)syena duḥkhena ca nigadyate||

saṁyoga iti vartate| pratighaḥ khalu duḥkhadaurmaṇa(na)syābhyāṁ saṁprayuktaḥ||

[378] sarvairmohasya

mohasya tu pañcabhirapīndriyaiḥ saṁprayogaḥ|

vittibhyāṁ caitasībhyāmasaddṛśaḥ|

mithyādṛṣṭirhi daurmaṇa(na)syasaumanasyābhyāṁ saṁprayujyate, pāpakarmaṇāṁ puṇyakarmaṇāṁ ca yathākramam|

kāṅkṣā ca daurmaṇa(na)syena

sāṁśayito hi niści(śca)yākāṁkṣī (kāṅkṣī) daurmaṇa(na)syena saṁbadhyate|

śeṣāṇāṁ sumanastayā|

śeṣāstvanuśayāḥ-catasro dṛṣṭayaḥ, mānaśca| pārṣāka(harṣākā)ravṛttitvātsaumanasyena saṁprayuktāḥ||

[379] upekṣayā tu sarveṣām

sarve'pyaviśeṣeṇānuśayā upekṣayā saṁprayujyante| pravāhacchedakāle khalu kleśānāmavaśyamupekṣā saṁmukhībhavati|

kāmāptānāmayaṁ vidhiḥ|

kāmāvacarāṇāṁ khalvanuśayānāmeṣa vidhiḥ draṣṭavyaḥ|

ito'nyadhātujānāṁ tu pratibhūmyantaraṁ svakaiḥ||

yasyāṁ yasyāṁ bhūmau yāvadi(ntī)ndriyāṇi santi tatrāpi cāturvijñānakāyikāścāturvijñānakāyikairmanobhūmikā manobhūmikaireva yathāsaṁbhavam||

uktāḥ kleśānāmindriyasaṁprayogaḥ| upakleśānāmucyate-

[380] īrṣyayā daurmaṇa(na)syeṇa(na) kaukṛtyasya tathā krudhaḥ|
pradaṣṭeścopanaddheśca vihiṁsāyāstathaiva ca||

daurmaṇa(na)syena khalvīrṣyākaukṛtyakrodhapradāśopanāhavihiṁsāḥ saṁprayujyante||

[381] mātsaryaṁ daurmaṇa(na)syena saumanasyena kasyacit|

prārthyamāno hyaprayacchan parasya jahrīyamāno durmaṇā(nā)yate| kecitpunaḥ vyācakṣate-saumanasyena saṁprayujyate lobhānvayatvena harṣākāravartitvāt|

dvābhyāṁ māyā tathā śāṭhyaṁ mrakṣo middhaṁ tathaiva ca||

daurmaṇa(na)syasaumanasyābhyāṁ māyāśāṭhyamiddhāni saṁprayujyante| kadāciddhi sumanāḥ paraṁ vañcayate| kadāciddurmanāḥ| evaṁ yāvatsvapi(pī)ti||

[382] madastu sumana[:]skandhasukhābhyāṁ saṁprayujyate|

tṛtīye dhyāne sukhenādhastātsaumanasyenordhvaṁ copekṣayā| ‘tu’śabdasya viśeṣaṇatvādayaṁ viśeṣo labhyate|

āhrīkyamanapatrāpya(pyaṁ) styānauddhatye ca pañcabhiḥ||

pañcabhirapīndriyaiḥ āhrīkyānapatrāpyastyānauddhatyāni saṁprayujyante| eṣāṁ caturṇāṁ paryavasthānānāmakuśalamahābhūmikatvāt kleśamahābhaumikatvācca||

idamidānīṁ vaktavyam| ka eṣāṁ kiṁ prahātavyaḥ ? yāni tāvaddaśa paryavasthānāni tebhyaḥ-

[383] āhrīkyamanapatrāpyaṁ styānamiddhaṁ tathoddhavaḥ||

..........[abhidharmadīpe vibhāṣāprabhāyāṁ vṛttau pañcamādhyāyasya tṛtīyaḥ pādaḥ||]
..........[pañcamodhyāyaḥ samāptaḥ||]

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5993

Links:
[1] http://dsbc.uwest.edu/node/6001