Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 22 acalā

22 acalā

Parallel Devanagari Version: 
२२ अचला [1]

22 acalā |

atha khalu sudhanaḥ śreṣṭhidārakaḥ suprabhānmahānagarānniṣkramya muhūrtaṁ mārgamanusṛtya mahāprabhasya rājño'nuśāsanīmanuvicintayan, taṁ mahāmaitrīdhvajaṁ bodhisattvacaryānayamanusmaran, taṁ lokendriyāvartamahāsamādhimukhālokaṁ paribhāvayan, tāmacintyāṁ bodhisattvakāyaviśuddhyalaṁkārasiṁhāsanavyūhavimātratāmabhinirharamāṇaḥ, tāmacintyāṁ bodhisattvapraṇidhipuṇyādhipateyabalatāmanubṛṁhayan, tamacintyaṁ bodhisattvānāṁ sattvaparipākajñānanayaṁ dṛḍhīkurvāṇaḥ, tāmacintyāmasādhāraṇāṁ bodhisattvaparibhogamāhātmyatāmanuvicintayan, tāmacintyāṁ bodhisattvādhimātratāṁ nimittīkurvan, tāmacintyāṁ bodhisattvānāṁ sattvaparipākaviśuddhimanusmaran, tāmacintyāṁ bodhisattvaparivārasaṁpatpariśuddhimavakalpayan, tamacintyaṁ bodhisattvānāṁ sattvakāryanidhyānālokanayamadhimucyamānaḥ pratilebhe cittaprītiprasādavegaṁ cittapraharṣaṁ cittotplavaṁ cittanandīṁ cittānāvilatāṁ cittaprabhāsvaratāṁ cittadṛḍhatāṁ cittavipulatāṁ cittāparyādanatām| sa evaṁ kalyāṇamitrānusmṛtimanasikāraprayukto'śrūṇi pravartayan anuvicintayāmāsa-aho batedaṁ kalyāṇamitradarśanaṁ sarvaguṇaratnākarabhūtaṁ sarvabodhisattvacaryāpariśodhanaparipūraṇaṁ sarvabodhisattvasmṛtiviśuddhikaraṁ sarvabodhisattvadhāraṇīmaṇḍalapariśodhanaṁ sarvabodhisattvasamādhyālokasaṁjananaṁ sarvabuddhadarśanapratilābhasaṁbhāvanaṁ sarvabuddhadharmameghasaṁpravarṣaṇaṁ sarvabodhisattvapraṇidhinayasūcanamacintyaprajñājñānālokasaṁjananaṁ dṛḍhabodhisattvendriyāṅkuravivardhanam| paritrāyakā mama kalyāṇamitrāḥ sarvadurgatiprapātagatibhyaḥ| praṇetāro mama kalyāṇamitrā dharmasamatānayānugamena| darśayitāro mama kalyāṇamitrā mārgasamaviṣatāyāḥ| paridīpakāni mama kalyāṇamitrāṇi mahāyānasya| avavādakāni mama kalyāṇamitrāṇi samantabhadrabodhisattvacaryāyām| deśayitṝṇi mama kalyāṇamitrāṇi sarvajñatānagaramārgasya| praveśayitṝṇi mama kalyāṇamitrāṇi sarvajñatāpuram| avatārakāṇi mama kalyāṇamitrāṇi dharmadhātunayasāgare| ālokakarāṇi mama kalyāṇamitrāṇi tryadhvajñeyasāgaranayasya| darśayitṝṇi mama kalyāṇamitrāṇi sarvārthamaṇḍalagaṇasya| vivardhayitāro mama kalyāṇamitrāḥ sarvaśukladharmāṇām||

tasyaivaṁ rudataḥ krandataḥ paridevamānasya gagatalagatā devagaṇāḥ sadānubaddhāśca saṁcodakā buddhadūtā bodhisattvadevatā evamāhu-kalyāṇamitrānuśāsanīpratipannasya kulaputra bodhisattvasya buddhā bhagavanto'bhirādhitacittā bhavanti| kalyāṇamitravacanāvilomasthāyino bodhisattvasya sarvajñatā āsannībhavati| kalyāṇamitravacanāvicikitsakasya bodhisattvasya āsannībhavanti kalyāṇamitrāṇi| kalyāṇamitramanasikārāvirahitasya bodhisattvasya sarvārthā abhimukhībhavanti| gaccha kulaputra, yena sthirāyāṁ rājadhānyāmacalopāsikā| tataḥ śroṣyasi bodhisattvacaryām| atha khalu sudhanaḥ śreṣṭhidārakastataḥ samādhijñānālokād vyutthāya anupūrveṇa yena sthirā rājadhānī tenopasaṁkramya acalāmupāsikāṁ parimārgati parigaveṣate| tasya mahājanakāya upadarśayati-eṣā kulaputra acalopāsikā svaniveśane mātāpitṛsabhāginī kumārabhūtā svajñātigaṇaparivṛtā mahato janakāyasya dharmaṁ deśayati||

atha khalu sudhanaḥ śreṣṭhidārako mahāprītiprasādaprāmodyaparisphuṭacetā yena acalāyā upāsikāyā niveśanaṁ tenopajagāma| upetya acalāyā upāsikāyā niveśanadvāre sthito'paśyat sarvaṁ taṁ niveśanaṁ suvarṇavarṇayā ābhayā sphuṭamavabhāsitaṁ kāyacittaprahlādinyā| samanantaraspṛṣṭasya ca sudhanasya śreṣṭhidārakasya tayā prabhayā, sarvavedayitaiśvaryadhvajasamādhipramukhāni śāntipradeśasamādhipramukhāni sarvajagaddhitasamādhipramukhāni samantacakṣurupekṣāvatīsamādhipramukhāni tathāgatakośasamādhipramukhāni pañcamātrāṇi samādhimukhaśatānyavakrāntāni saṁbhūtāni sūkṣmāṇi mṛdūni| tadyathāpi nāma taddivasārdhakrāntasya garbhasya vijñānam, evaṁ tāni samādhimukhāni sūkṣmāṇi mṛdūnyājātāni| tathārūpaṁ ca gandhamajighrat yo na devānāṁ na devakanyānāṁ na nāgānāṁ na nāgakanyānāṁ na yakṣāṇāṁ na yakṣakanyānāṁ na gandharvāṇāṁ na gandharvakanyānāṁ nāsurāṇāṁ nāsurakanyānāṁ na garuḍānāṁ na garūḍakanyānāṁ na kinnarāṇāṁ na kinnarakanyānāṁ na mahoragāṇāṁ na mahoragakanyānāṁ na manuṣyāṇāṁ na manuṣyakanyānām| na sā strī daśadiśi loke saṁvidyate, yā tasyā rūpeṇa samā, kutaḥ punaruttari| na sa varṇāvabhāso'sti daśadiśi loke sthāpayitvā tathāgatavarṇāvabhāsam, abhiṣekaprāptabodhisattvavarṇāvabhāsaṁ ca, yastasyā varṇāvabhāsena samaḥ, kutaḥ punaruttari| nāsti tadātmabhāvārohapariṇāhasaṁsthānaṁ daśadiśi loke sthāpayitvā tathāgatātmabhāvārohapariṇāhasaṁsthānam, abhiṣekaprāptabodhisattvātmabhāvārohapariṇāhasaṁsthānaṁ ca, yattasyā ātmabhāvārohapariṇāhasaṁsthānena samam, kutaḥ punaruttari| nāsti sa prabhāvyūho daśadiśi loke sthāpayitvā tathāgataprabhāvyūham, abhiṣekaprāptabodhisattvacaryāprabhāvyūhaṁ ca, yastasyāḥ prabhāvyūhena samaḥ, kutaḥ punaruttari| nāsti sa gandho daśadiśi loke devabhavaneṣu vā nāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyabhavaneṣu vā yastasyā mukhakośavisṛtagandhena samaḥ, kutaḥ punaruttari| nāsti sa bhavanavyūhaparibhogo daśadiśi loke sthāpayitvā tathāgataparibhogam, abhiṣekaprāptabodhisattvaparibhogaṁ ca, yastasyā bhavanavyūhaparibhogena samaḥ, kutaḥ punaruttari| nāsti sā parivārasaṁpat daśadiśi loke sthāpayitvā tathāgataparivārasaṁpadam, abhiṣekaprāptabodhisattvaparivārasaṁpadaṁ ca, yā tasyāḥ parivārasaṁpadā samā, kutaḥ punaruttari| na sa sattvaḥ sattvanikāye saṁvidyate daśadiśi loke yaḥ samartho'calāmupāsikāṁ rāgacittena prekṣitum| na sa sattvaḥ sattvanikāye saṁvidyate daśadiśi loke yaḥ acalāyā upāsikāyāḥ sahadarśanena kleśo na vyupaśamaṁ gacchet| tadyathāpi nāma daśa śatasahasravaśavartino mahābrahmāṇaḥ kāmāvacarāḥ kleśānna samudācaranti, evameva sahadarśanena acalāyā upāsikāyāḥ sattvānāṁ kleśā na samudācaranti| na sa sattvaḥ sattvanikāye saṁvidyate daśadiśi loke yo acalāyā upāsikāyāḥ sahadarśanena tṛptimāpadyeta sthāpayitvā prajñātṛptān||

atha khalu sudhanaḥ śreṣṭhidārakaḥ kṛtāñjalipuṭo'calāyā upāsikāyā acintyāṁ kāyādhipateyatām, acintyaṁ rūpavarṇasaṁsthānārohapariṇāham, acintyaṁ ca sarvakṣititalanagaramahāparvatāpratihataṁ raśmijālavyūhaṁ dṛṣṭvā acintyaṁ sattvārthakaraṇaṁ ca sarvaromakūpavisṛtaṁ gandhamāghrāya aparyantāṁ ca parivārasaṁpadamavalokya asaṁhāryaṁ ca bhavanavimānavyūhasaṁpadamudvīkṣya aparimāṇāṁśca guṇasamudrānavagāhya acalāmupāsikāmanayā gāthayā abhyaṣṭauṣīt—

śīlaṁ sadā yadamalaṁ parirakṣitaṁ te

kṣāntiryataḥ suvipulā paribhāvitā ca|

vīryaṁ ca vajramiva yaddṛḍhamāsthitaṁ te

tenodgatā jagati bhāsyacalendrakalpā||1||

atha khalu sudhanaḥ śreṣṭhidārako'calāmupāsikāmanayā gāthayā abhiṣṭutya evamāhamayā ārye anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryā bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryā-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||

atha khalvacalopāsikā snigdhayā bodhisattvavācā manojñayā premaṇīyayā sudhanaṁ śreṣṭhidārakaṁ pratisaṁmodya evamāha-sādhu sādhu kulaputra, yena te'nuttarāyāṁ samyaksaṁbodhau cittamutpāditam| ahaṁ kulaputra duryodhanajñānagarbhasya bodhisattvavimokṣasya lābhinī, dṛḍhasamādānabodhisattvacaryāmukhe ca anuśikṣāmi| sarvadharmasamatābhūmidhāraṇīmukhasya ca lābhinī, dṛḍhasamādānabodhisattvacaryāmukhe ca anuśikṣāmi| sarvadharmasamatābhūmidhāraṇīmukhasya ca lābhinī, sarvadharmatattvodyotanaṁ ca me pratibhānajñānālokamukhamavakrāntam, dharmaparyeṣṭayaparikhedavyūhaṁ ca me samādhimukhaṁ pratilabdham| āha-ka etasya ārye duryodhanajñānagarbhasya bodhisattvavimokṣamukhasya viṣayaḥ, dṛḍhasamādānabodhisattvacaryāmukhasya ca sarvadharmasamatābhūmidhāraṇamukhasya ca sarvadharmatattvodyotanapratibhānālokamukhasya ca dharmaparyeṣṭyaparikhedavyūhasamādhimukhasya ca viṣayaḥ? āha-duradhimokṣaṁ kulaputra idaṁ sthānam| āha-vada ārye, buddhānubhāvena kalyāṇamitraparigraheṇa ca adhimokṣye avatariṣyāmi vijñāsyāmi vicārayiṣyāmi anusariṣyāmi nidhyāsyāmi upanidhyāsyāmi pratyavekṣiṣye vibhāvayiṣyāmi, na virodhayiṣyāmi, na vikalpayiṣyāmi, na samāropayiṣyāmi, samīkariṣyāmi||

atha khalu acalopāsikā sudhanaṁ śreṣṭhidārakamevamāha-bhūtapūrvaṁ kulaputra, atīte'dhvani vimalaprabhe kalpe pralambabāhurnāma tathāgato loke udapādi| ahaṁ ca rājño vidyuddattasyaikā duhitā abhūvam| tayā me rātryāṁ praśāntāyāṁ pihiteṣu rājapuradvāreṣu, suptayormātāpitroḥ, saṁprasupteṣu naranārīgaṇeṣu, vyupaśānteṣu tūryatālāvacaranirghoṣeṣu, śayiteṣu sabhāgacariteṣu pañcasu kanyāśateṣu, śayanatalagatayā gaganatalagatāṁ jyotirgaṇavatīṁ rajanīṁ prekṣantyā uparyantarikṣe sa bhagavān pralambabāhustathāgato'rhan samyaksaṁbuddhaḥ sumeruriva acalendrānekadevanāgayakṣagandharvāsuragaruḍakinnaramahoragaparivāro'cintyāsaṁkhyeyabodhisattvagaṇaparivṛtaḥ sarvadigapratihataraśmijālaspharaṇakāyo dṛṣṭaḥ| tasya ca tathāgatasya sarvaromavivarebhyastathārūpo gandhaḥ pravāti, yenāsmi prahlāditakāyacittā praharṣitamānasā| śayanatalādutthāya daśanakhakṛtakarapuṭāñjalirdharaṇitalapratiṣṭhitā taṁ bhagavantaṁ pralambabāhuṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ namaskṛtvā mūrdhnā namasya avalokayamānā paryantaṁ nādhigacchāmi| vāmadakṣiṇataḥ pramāṇaṁ nopaimi| lakṣaṇānuvyañjanasaṁpadamanuvicintayamānā tṛptiṁ nāpnomi| tasyā mama kulaputra etadabhavat-kīdṛśaṁ karma kṛtvā iyamīdṛśī kāyasaṁpat pratilabhyate? lakṣaṇānuvyañjanasaṁpadā jāyate? prabhāvyūhasaṁpatsaṁbhavati? parivārasaṁpadabhinirvartate? manomayabhavanaparibhogasaṁpatprādurbhavati? puṇyasaṁpadutpadyate? jñānasaṁpadviśuddhyate? acintyasamādhivikurvitasaṁpatsamudāgacchati? dhāraṇīsaṁpatpariniṣpadyate? pratibhānasaṁpadvaśībhavati?

atha khalu kulaputra sa bhagavān pralambabāhustathāgato mamādhyāṁśayaṁ viditvā evamāha-duryodhanacittaṁ te dārike utpādayitavyaṁ sarvakleśanirghātāya| aparājitacittaṁ sarvābhiniveśanirvedāya| asaṁkucitacittaṁ gambhīradharmanayānugamāya| akṣobhyacittaṁ viṣayāśayasattvasāgarāvartaprapāteṣu| asaṁmūḍhacittaṁ sarvabhavagatyupapattyāyataneṣu| avitṛptacittaṁ sarvabuddhadarśanābhilāṣāpratiprasrabdhaye| asaṁtuṣṭicittaṁ sarvatathāgatadharmameghasaṁpratyeṣaṇāya| nidhyapticittaṁ sarvabuddhadharmanayālokānugamāya| saṁghāraṇācittaṁ sarvatathāgatadharmacakrāṇām| asaṁpramohacittamantaśaḥ saṁketakṛte, kimuta tathāgatavadanavinirgatajñāne| vibhājanacittaṁ ca te dārike utpādayitavyaṁ yathāśayasarvasattvadharmaratnasaṁvibhajanāya|

sāhaṁ kulaputra tasya bhagavataḥ pralambabāhostathāgasyārhataḥ samyaksaṁbuddhasyāntikādimāni evaṁrūpāṇi dharmanayānuśāsanīmukhāni śrutvā sarvajñajñānamabhikāṅkṣamāṇā daśabalabhāvamabhiprārthayamānā buddhasarasvatīmabhilaṣantī buddhaprabhāvyūhaṁ pariśodhayitukāmā buddhaśarīrasaṁpadaṁ pariniṣpādayitukāmā buddhalakṣaṇānuvyañjanaviśuddhimabhikāṅkṣamāṇā buddhaparṣanmaṇḍalasaṁpadamabhiprārthayamānā buddhakṣetraviśuddhimabhilaṣantī buddheryāpathasaṁpadamabhikāṅkṣamāṇā buddhāyuḥpramāṇasaṁpadamabhinandantī sarvakleśasarvaśrāvakapratyekabuddhābhedyacittamutpādaditavatī duryodhanavajramiva sarvaparvatāyudhabalaiḥ| nābhijānāmi kulaputra tata upādāya etena cittotpādena jambudvīpaḥ paramāṇurajaḥsamaiḥ kalpairapi kāmān paribhoktum, kaḥ punarvādo dvayadvayasamāpattyā| nābhijānāmi kulaputra tata upādāya ekapratighacittamutpādayituṁ svabāndhaveṣu, prāgevānaparādhiṣu tadanyeṣu sattveṣu| nābhijānāmi tata upādāya ekacittotpādamadhyātmadṛṣṭisahagatamutpādayitum, prāgeva tadanyeṣūpakaraṇeṣu mamakārābhiniveśam| nābhijānāmi cittasaṁmohaṁ nānyatvasaṁjñāmavyākṛtacittatāṁ vā cyutyupapattigarbhasaṁvāseṣvapi, prāgeva samanvāharamāṇā| nābhijānāmi tāvadbhiḥ kalpairekabuddhadarśanamapi vismartum| antaśaḥ svapnadarśanavijñaptimapi, prāgeva daśabodhisattvacakṣuḥpratibhāsaprāpteṣu| nābhijānāmi tata upādāya sarvatathāgatadharmameghān saṁpratīcchamānā ekadharmapadavyañjanamapi manasā vismartum, antaśaḥ saṁjñākṛtamapi, prāgeva tathāgatavadanakośaviniḥsṛtam| nābhijānāmi tata upādāya tāvato dharmasāgarān pibantī ekapadamapyanidhyātamavilokitam, antaśo laukikeṣu dharmeṣu| nābhijānāmi tata upādāya tāvatāṁ dharmanayasāgarāṇāmekadharmanayadvāramapi yatra mayā na samādhirabhinirhṛtaḥ, antaśo laukikaśilpajñānanayeṣvapi| nābhijānāmi tata upādāya tāvatāṁ tathāgatānāṁ dharmacakraṁ saṁdhārayamāṇā yathāsaṁdhāritādekapadavyañjanamapyanusraṣṭam, antaśo'nvayajñānānugamanenāpi anyatra sattvavinayavaśāt| nābhijānāmi tata upādāya tāvatāṁ buddhadarśanasamudrāṇāmekapraṇidhānamapi yanmayā na sarvasattvasāgaraviśuddhaye'bhinirhṛtam, antaśo nirmāṇabuddhapraṇidhivicāreṣvapi| nābhijānāmi tata upādāya tāvatāṁ buddhasamudrāṇāṁ pūrvabodhisattvacaryāsamudrādekabodhisattvacaryāmapi, yā mayā na svacaryāpariśuddhye'bhinirhṛtā| nābhijānāmi tata upādāya ekasattvamapi cakṣuravabhāsamāgataṁ yo mayānuttarāyāṁ samyaksaṁbodhau na samādāpitaḥ| nābhijānāmi tata upādāya ekacittotpādamapi śrāvakapratyekabuddhamanasikārapratisaṁyuktamabhinirhartum| nābhijānāmi kulaputra tata upādāya jambudvīpaparamāṇurajaḥsamaiḥ kalpairekapadavyañjane'pi saṁśayamutpādayituṁ dvayasaṁjñāṁ vā vikalpasaṁjñāṁ vā nānātvasaṁjñāṁ vā agrahasaṁjñāṁ vā hīnapraṇītasaṁjñāṁ vā anunayapratighasaṁjñāṁ vā utpādayitum||

sāhaṁ kulaputra tataḥ paścādavirahitā abhūvaṁ buddhotpādaiḥ| avirahitā buddhairbhagavadbhiḥ| avirahitā bodhisattvaiḥ| avirahitā bhūtakalyāṇamitraiḥ| avirahitā buddhapraṇidhānaśraveṇa| avirahitā bodhisattvacaryāśraveṇa| avirahitā bodhisattvapāramitānayaśraveṇa| avirahitā bodhisattvabhūmijñānālokanayaśraveṇa| avirahitā bodhisattvadhāraṇīsamādhyakṣayakoṣanidhānaśravaṇapratilābhena| avirahitā anantamadhyalokadhātujālapraveśāvatāranayaśraveṇa| avirahitā anantamadhyasattvadhātusaṁbhavahetuśravaṇapratilābhena| avirahitā sarvajagatkleśajālamaṇḍalaparyādānajñānālokena| avirahitā sarvasattvakuśalamūlasaṁbhavahetujñānapratilābhena| avirahitā sarvasattvayathāśayakāyasaṁdarśanena| avirahitā sarvasattvājñāpanasvaramaṇḍalaviśuddhyā| etaṁ ca me kulaputra duryodhanajñānagarbhaṁ bodhisattvavimokṣasukham, etacca sarvadharmaparyeṣṭyaparikhedavyūhaṁ samādhimukhaṁ samāpannāyāḥ, etacca dṛḍhasamādānabodhicaryāmukhaṁ pravicinvantyāḥ| etacca sarvadharmasamatābhūmidhāraṇīmukham| etacca sarvadharmatalodyotanapratibhāvajñānālokamukhaṁ vyavacārayantyā acintyāni prātihāryāṇi bhavanti| icchasi tvaṁ kulaputra, pratyakṣo bhavitum? āha-icchāmyārye||

atha khalu acalopāsikā yathāniṣaṇṇaiva duryodhanajñānagarbhabodhisattvavimokṣamukhapūrvaṁgamāni sarvadharmaparyeṣṭyaparikhedavyūhasamādhimukhapūrvaṁgamāni amoghamaṇḍalavyūhasamādhimukhapūrvaṁgamāni daśabalajñānamaṇḍalābhimukhasamādhimukhapūrvaṁgamāni buddhavaṁśākṣayakośasamādhivimokṣamukhapūrvaṁgamāni ca daśa samādhimukhaśatasahasrāṇi vyavalokayati anuvicārayati anusarati nidhyapayati| samanantarasamāpannāyāṁ ca acalāyāmupāsikāyām, apaśyat sudhanaḥ śreiṣṭhidārako daśasu dikṣu daśabuddhakṣetrānabhilāpyaparamāṇurajaḥsamān lokadhātūn ṣaḍvikāraṁ prakampamānān, pariśuddhavaiḍūryamayān saṁsthitān| ekaikasmiṁśca lokadhātau koṭīśate cāturmahādvīpakānāṁ lokadhātūnāṁ koṭīśataṁ tathāgatānāmapaśyat| kāṁścittuṣitavarabhavanagatān, kāṁścid yāvatparinirvāyamāṇānapaśyat yaduta anāvaraṇatvātpariśuddhavaiḍūryamayalokadhātūnām| ekaikaṁ ca tathāgataṁ sarvadharmadhātuspharaṇaraśmijālaprabhāmaṇḍalam, ekaikaṁ ca tathāgataṁ suvibhaktaparṣanmaṇḍalasamudramapaśyat| ekaisya ca tathāgatasya sarvadharmacakrodyotanaṁ sarvasattvaśrotravijñapanaṁ svaramaṇḍalamaśrauṣīt||

atha khalvacalopāsikā tataḥ samādhervyutthāya sudhanaṁ śreṣṭhidārakamevamāha-dṛṣṭaṁ te kulaputra, śrutaṁ vijñātam? āha-dṛṣṭamārye, śrutaṁ vijñātam| āha-evamahaṁ kulaputra, dṛḍhasamādānāyāṁ bodhisattvacaryāyāmanuśikṣamāṇā sarvadharmaparyeṣṭyaparikhedavyūhasamādhisamāpannā duryodhanajñānagarbhabodhisattvavimokṣamukhapratiṣṭhitā sarvadharmasamatābhūmidhāraṇyanugamena sarvadharmatalodyotanapratibhānajñānālokakauśalyena sarvasattvān subhāṣitena saṁtoṣayāmi| kiṁ mayā śakyamacintyāprameyaguṇasamanvāgatānāṁ bodhisattvānāṁ caryāṁ jñātuṁ guṇān vā vaktum? ye te dvijarṣabhā iva gaganatale'niketacāriṇaḥ| ye te mahāgaruḍendrā iva sattvasāgaramavagāhante paripakvabodhisattvoddharaṇatāyai| ye te vaṇija iva sarvajñatāratnadvīpe'nuvicaranti daśabalajñānaratnābhikāṅkṣiṇaḥ| ye te balavatkaivartā iva saṁsārasāgare'nuvicaranti ruciradharmacakramaṇḍalajālahastāḥ tṛṣṇodbhavasattvaparipācanābhyuddharaṇatāyai| ye te'surendrā iva tribhuvanapuraṁ spharitvā vicaranti kleśāsurasaṁkṣobhodvṛttasaṁśamanatāyai| ye te dinakaramaṇḍalamiva dharmadhātugaganatale samudāgacchanti sattvatṛṣṇāsalilakleśapaṅkocchoṣaṇatāyai| ye te pūrṇacandramaṇḍalamiva jñānanabhasyudāgacchanti vineyamanaḥkumudavibodhanatāyai| ye te dharaṇitalamivānunayapratighonnāmāvanāmaviṣame samā loke saṁtiṣṭhante sarvajagatkuśalendriyāṅkuraprarohaṇavivardhanatāyai| ye te māruta ivāsaṅgasarvadigvicāriṇaḥ sarvasattvakleśadṛṣṭidrumalatāvanārāmonmūlanatāyai| ye te cakravartina iva loke vicaranti catuḥsaṁgrahavastupariṣkāropakaraṇasarvajagatsaṁgrahaṇatāyai| gaccha kulaputra, ihaiva dakṣiṇāpathe'mitatosale janapade tosalaṁ nāma nagaram| tatra sarvagāmī nāma parivrājakaḥ prativasati| tamupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||

atha khalu sughanaḥ śreṣṭhidārako'calāyā upāsikāyāḥ pādau śirasābhivandya acalāmupāsikāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya acalāyā upāsikāyā antikātprakrāntaḥ|| 20||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4506

Links:
[1] http://dsbc.uwest.edu/node/4561