The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
47 sarvārthasiddhāvadānam |
svārthapravṛttau vigataspṛhāṇāṁ
paropakāre satatodyatānām |
kleśeṣvabhītā vyasanairanītā
vighnairapīḍākarameti siddhiḥ ||1||
śrāvastyāṁ bhagavān pūrvaṁ jino jetavanasthitaḥ |
dharmākhyānaprasaṅgena bhikṣusaṁghamabhāṣata ||2||
āsīdakhilabhūpālamaulilālitaśāsanah |
siddhārtho nāma sukṛtī sārvabhaumo mahīpatiḥ ||3||
sāgarākhyasya nāgasya sūnurjaladhivāsinah |
sarvārthasiddhaḥ putratvaṁ prayayau tasya bhūpateḥ ||4||
sa bhādrakalpiko bodhisattvaḥ sattvojjvalaprabhaḥ |
jātamātraḥ kṣititalaṁ cakre pūrṇaṁ svaṛddhibhiḥ ||5||
tasya pravardhamānasya dharmasyeva samudyayau |
samastabhuvanavyāpi vibudhābhyarcitaṁ yaśaḥ ||6||
sa kadācidvarodyāne syandanena yuvā vrajan|
dadarśa vṛddhapuruṣaṁ devatānirmitaṁ puraḥ ||7||
taṁ vilokya jarājīrṇaṁ jātavairāgyavāsanah |
saṁsāramiva niḥsāraṁ sa śarīvamamanyata ||8||
udyānayātrāvirataḥ śanaiḥ pratinivṛtya saḥ |
dāridyravidrutacchāyānadrākṣīt kṛpaṇān pathi ||9 ||
dṛṣṭvā tānasukhakleṣṭān karuṇākṛṣṭamānasaḥ |
acintayadaho duḥkhaṁ sahante bhuvi durgatāḥ ||10 ||
adānaprabhavaṁ duḥkhaṁ vadantīti visaṁgatāḥ |
pṛthivyāṁ ratnapūrṇāyāṁ parapiṇḍopajīvinaḥ ||11||
idamevāvisaṁvādi cihnaṁ kaluṣakarmaṇām |
dīnāṁ yadete yācante puruṣaṁ puruṣāḥ param ||12||
aho duṣkṛtameteṣāmavadhūtāḥ pade pade |
yadete mārgaṇodvignā bhikṣitvāpi bubhukṣitāḥ ||13||
iti saṁcintya suciraṁ viścakleśakṣayodyataḥ |
yadaridraṁ jagatkartuṁ ratnārthī jaladhiṁ yayau ||14||
kathacidiva saṁsaktaḥ sa pitrā dṛḍhaniścayaḥ |
smāruhya pravahaṇaṁ ratnadvīpamavāptavān || 15||
tatra pravahaṇārūḍhān vaṇijaḥ sahayāyinaḥ |
so'bravītkriyatām kāmaṁ yuṣmābhirmaṇisaṁgrahaṁ ||16 ||
etaiḥ sāmānyaratnaistu mama nāsti prayojanam |
kośe mahānti bhāsvanti santi ratnottamāni naḥ ||17 ||
kiṁ tu cintāmaṇiprāptyai vipulo'yaṁ mamodyamaḥ |
tena vidrutadāridyrāṁ kartumicchāmi modenīm ||18 ||
śrutaṁ mayā nāgarājaḥ sāgarākhyo mahodadhau|
vasatyasti gṛhe tasya cintitārthaprado maṇiḥ ||19||
vilaṅghya viṣamaṁ mārgaṁ tamādātuṁ vrajāmyaham |
nāsti dhairyasahāyānām durgamaṁ vyavasāyinām ||20 ||
na ca madvirahe kiṁcid vyasanaṁ vo bhaviṣyati |
satyameva parārtho'yaṁ yadi me sukṛtodyamaḥ ||21||
ityuktvā tān samāmantrya pratasthe sthiraniścayaḥ |
mahatīṁ dhṛtimālambya sattvavān pārthivātmajaḥ ||22||
gulphamātreṇa saptāhaṁ gatvā gaṅgamavartmanā |
jānudaghnena saptāhaṁ saptāhaṁ pauruṣeṇa ca ||23||
catvāri saptarātrāṇi tataḥ puṣkariṇījalaiḥ |
gatvā dṛṣṭiviṣān ghorān dadarśa phaṇinaḥ puraḥ ||24||
maitrīyuktena manasā kṛtvā tānatha nirviṣān |
krūrakopairvṛtaṁ yakṣairyakṣadvīpamavāpa saḥ ||25 ||
tatra maitreṇa manasā vītakrodhān vidhāya tān ||26 ||
śuśrāva tairabhihitaṁ vipulotsāhavismitaiḥ ||26||
kumāra sphīṭasattvena tathā vīryeṇacāmunā |
nāgarājasya bhavanaṁ samāhitamavāpya tam ||27 ||
kālena samyaksaṁbuddhaḥ sarvaġyastvaṁ bhaviṣyasi |
śrāvakāśca bhaviṣyāmo vayaṁ tvadanuyāyinaḥ || 28 ||
prasannairiti tairuktamabhinandya nṛpātmajaḥ |
rakṣevarāvṛtaṁ prāpa rākṣasadvīpamutkaṭam || 29 ||
tathaiva vigatakrūravikāraistaiḥ sa pūjitaḥ |
bhūjotkṣepeṇa nikṣiptaḥ kṣaṇānnāgendrasadmāni || 30 ||
sa tatra dīptavibhave divyotsāsasukhocitaḥ |
aśṛṇoddīrghaduḥkhārtisūcakaṁ rodanadhvanim ||31||
sa tamākarṇya sodvegaḥ prakṛtyaiva dayārdradhīḥ |
kimetaditi papraccha dṛṣṭvāgre nāgakanyakām ||32||
sā taṁ babhāṣe saṁsaktaśokoṣmapiśunairmuhuḥ |
mlānayantīṁ svaniśvāsaurbimbādharadalatviṣam ||33||
guṇāvān nāgarājasya putraḥ kamalalocanaḥ |
jyoṣṭhaḥ sarvārthasiddhākhyaḥ priyaḥ pañcatvamāgataḥ ||34||
tataḥ pratigatānande vinivṛttasukhotsave |
dhanena rodanenāsminna bhavedbhavane sthitiḥ ||35||
iti tasyā vacaḥ śrutvā so'ntaḥ paricitāṁ vahan |
svadeśadarśanaprāpto nāgarājāntikaṁ yayau ||36 ||
nāgarājastamāyāntaṁ parijñāya priyāsakhaḥ |
ehyehi putreti vadan babhūvānandavihvalaḥ ||37 ||
martyajanmakathām tena svaṁ cāgamanakāraṇam |
śrutvā niveditaṁ nāgaḥ pariṣvajya jagāda tam ||38 ||
cintāmaṇirayaṁ putra mama maulivibhūṣaṇam |
gṛhyatām tava saṁkalpaṁ na vandhyaṁ kartumutsahe ||39 ||
deyaḥ kṛtajagatkṛtyo mamaivāyaṁ punastvayā |
ityuktvāsmai dadau divyacūḍaṁ ratna vimucya saḥ ||40 ||
hṛṣṭaḥ praṇamya nāgendraṁ yayau pravahaṇāntikam ||41||
samudradevatā tatra taṁ dṛṣṭvā śrutatatkathā |
uvāca kīdṛśaḥ sādho prāptaścintāmaṇīstvayā ||42||
* * * * |
* * * * ||43||
* * * * |
* * * * ||44||
samudre patitaṁ dṛṣṭvā ratnaṁ kṛcchratarārjitam |
sa jagāda dṛḍhodyogavaiphalyodveganiścalaḥ ||45||
aho guṇocitākārā praṇayānmṛduvādinī |
vidveṣakaluṣaṁ karma kṛtvā tvaṁ na vilajjase ||46||
parotkarṣeṣu saṁgharṣaśokakleśamupaiti yaḥ |
śītalā api tasyaitā jvālāvalayitā diśaḥ || 47 ||
paritsāhaḥ priyo yasya tasya sattvamahodadheḥ |
karpūradhavalaṁ dhatte trilokītilakaṁ yaśaḥ || 48 ||
devi prayaccha me ratnamasmādvirama pātakāt |
apavādalatāṁ karma na sādhoradhirohhati ||49 ||
lobhātpramādāddveṣādvā ratnaṁ cenna prayacchasi |
śoṣayāmyeṣa jaladhiṁ tadimaṁ te samāśrayam ||50 ||
ityuktvā pyasakṛttena sā ratne na dadau yadā|
sa tadā svaprabhāveṇa śoṣāyābdheḥ samudyayau ||51 ||
dhyātamātraṁ sahasrākṣavacasā viśvakarmaṇā |
nirmitaṁ sahasā tasya patramāvirabhutkare ||52||
sa tenāgastyaculukākāreṇāmbhaḥ payonidheḥ |
antarīkṣe samutkṣipya cikṣepa kṣamaṇodyataḥ ||53 ||
kṛte bhūbhāgaśeṣe'bdhau tenātyadbhutakāriṇā |
suranirbhartsitā bhītā devatāsmai maṇīṁ dadau || 54 ||
nirvyājaṁ sāhasaṁ dīptiṁ ratnānāmiva tattvataḥ |
prabhāvaṁ vetti mahatāṁ mantrāṇāṁ tapasāṁ ca kaḥ ||55 ||
sphārastāvadapāravārivirasavyāpārahelābalāt
kallolāvaliyantritāmbaratayā ratnākaraḥ śrūyate |
gambhīraḥ punaraprameyamahimā ko'pi prabhāvaḥ satāṁ
yasmin vismayadhāmni cintanavidhāvante plavante dhiyaḥ ||56 ||
tataścintāmaṇiṁ buddhvā nijasārthena saṁgataḥ |
rājasūnuḥ svanagaraṁ prāpa pūrṇamanorathaḥ || 57 ||
kṛtakṛtyaḥ prahṛṣṭenaḥ sa pitrā tatra pūjitaḥ |
dhvajāgre ratnamādhāya jagāda janasaṁsadi || 58 ||
parārtha eva yatno'yaṁ nātmārtho yadi me kkacit |
tena satyena loko'ya sarvaṁ yātvadaridratām ||59 ||
ityukte sattvanidhinā tena dīnadayālunā |
ratnavṛṣṭiraparyantā nipapāta mahītale ||60 ||
tena ratnasamūhena dikṣu sarvāsu bhāsvatā |
yayau janasya dāridyramayaṁ niḥśeṣatāṁ tamaḥ ||61 ||
āśāpāśavatāṁ balāptraviśatāṁ bāhyāṅgaṇaṁ śrīmatāṁ
dvāḥsthāghātavatām muhurvicalatāṁ dehakṣayaṁ kāṅkṣatāṁ
dīnānāṁ maṇirāśiraśmiśabalaḥ śrīsaṁgamaḥ ko'pyabhūt ||62 ||
tacchāsanāduraganāyakameva yāte
cintāmaṇau vigatadainyajane ca loke |
sarvatra dānarasikasya janasya cetaḥ
sarvārthisārthaviratākulitaṁ babhūva ||63 ||
sarvārthasiddhaḥ kṣitipālasūnuḥ
yo'bhūtsa evāhamihānyadehaḥ |
śrutvetivṛttaṁ kathitaṁ jinena
te bhikṣavastanmayatāmavāpuḥ || 64 ||
iti kṣemendraviracitāyāṁ bodhisattvāvadānakalpalatāyāṁ
sarvārthasiddhāvadānaṁ satpacatvāriṁśaḥ pallavaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5901