Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 25 adhyeṣaṇāparivartaḥ pañcaviṁśaḥ

25 adhyeṣaṇāparivartaḥ pañcaviṁśaḥ

Parallel Devanagari Version: 
२५ अध्येषणापरिवर्तः पञ्चविंशः [1]

25 adhyeṣaṇāparivartaḥ pañcaviṁśaḥ|

iti hi bhikṣavastathāgatasya tārāyaṇamūle viharataḥ prathamābhisaṁbuddhasyaikasya rahogatasya pratisaṁlīnasya lokānuvartanāṁ pratyetadabhavat-gambhīro batāyaṁ mayā dharmo'dhigato'bhisaṁbuddhaḥ śāntaḥ praśānta upaśāntaḥ praṇīto durdṛśo duranubodho'tarko'vitarkāvacaraḥ| alamāryaḥ paṇḍitavijñavedanīyo yaduta sarvopadhiniḥsargo'vedito'niveditaḥ sarvaveditanirodhaḥ paramārtho'nālayaḥ| śītībhāvo'nādāno'nupādāno'vijñapto'vijñāpanīyo'saṁskṛtaḥ ṣaḍviṣayasamatikrāntaḥ| akalpo'vikalpo'nabhilāpyaḥ| aruto'ghoṣo'nudāhāraḥ| anidarśano'pratighaḥ sarvālambanasamatikāntaḥ śamathadharmopacchedaḥ| śūnyatānupalambhaḥ| tṛṣṇākṣayo virāgo nirodho nirvāṇam| ahaṁ cedimaṁ parebhyo dharmaṁ deśayeyam, te cennājānīyuḥ, sa me syātklamatho mithyāvyāyāmo'kṣaṇadharmadeśanatā ca| yannvahamalpotsukastūṣṇībhāvena vihareyam| tasyāṁ ca velāyāmimāṁ gāthāmabhāṣata—

gambhīra śānto virajaḥ prabhāsvaraḥ

prāpto mi dharmo hyamṛto'saṁskṛtaḥ|

deśeya cāhaṁ na parasya jāne

yannūna tūṣṇī pavane vaseyam||1||

apagatagirivākpatho hyalipto

yatha gaganaṁ tathā svabhāvadharmam|

cittamana vicāravipramuktaṁ

paramasuāścariyaṁ paro vijāne||2||

na ca punarayu śakya akṣarebhiḥ

praviśatu anarthayogavipraveśaḥ|

purimajinakṛtādhikārasattvāḥ

te imu śruṇitva hi dharmu śraddadhanti||3||

na ca punariha kaścidasti dharmaḥ

so pi na vidyate yasya nāstibhāvāḥ|

hetukriyaparaṁparā ya jāne

tasya na bhotiha astināstibhāvāḥ||4||

kalpaśatasahasra aprameyā

ahu caritaḥ purime jinasakāśe|

na ca maya pratilabdha eṣa kṣāntī

yatra na ātma na sattva naiva jīvaḥ||5||

yada maya pratilabdha eṣa kṣāntī

mriyati na ceha na kaści jāyate vā|

prakṛti imi nirātma sarvadharmāḥ

tada māṁ vyākari buddha dīpanāmā||6||

karuṇa mama ananta sarvaloke

paratu na cārthanatāmahaṁ pratīkṣe|

yada puna janatā prasanna brahme

tena adhīṣṭu pravartayiṣya cakram||7||

eva ca ayu dharma grāhyu me syāt

saci mama brahma krame nipatya yācet|

pravadahi virajā praṇītu dharmaṁ

santi vijānaka sattva svākarāśca||8||

iti hi bhikṣavastathāgatastasmin samaye ūrṇākośātprabhāmutsṛjati sma yayā prabhayā trisāhasramahāsāhasro lokadhāturmahatā suvarṇavarṇāvabhāsena sphuṭo'bhūt||

atha khalu daśatrisāhasramahāsāhasrādhipatiḥ śikhī mahābrahmā buddhānubhāvenaiva tathāgatasya cetasaiva cetaḥparivitarkamājñāsīt-alpotsukatāyai bhagavataścittamabhinataṁ na dharmadeśanāyāmiti| tasyaitadabhavat-yannvahamupasaṁkramya tathāgatamadhyeṣyeyaṁ dharmacakrapravartanatāyai||

atha khalu śikhī mahābrahmā tasyāṁ velāyāṁ tadanyān brahmakāyikān devaputrānāmantrayate sma— naśyati batāyaṁ mārṣā loko vinaśyati, yatra hi nāma tathāgato'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyālpotsukatāyai cittamabhināmayati na dharmadeśanāyām| yannu vayamupasaṁkramya tathāgatamarhantaṁ samyaksaṁbuddhamadhyeṣyemahi dharmacakrapravartanāya||

atha khalu bhikṣavaḥ śikhī mahābrahmā aṣṭaṣaṣṭyā brāhmaṇaśatasahasraiḥ parivṛtaḥ puraskṛto yena tathāgatastenopasaṁkrāmat| upasaṁkramya tathāgatasya pādau śirasābhivandya prāñjalistathāgatametadavocat naśyati batāyaṁ bhagavan lokaḥ, praṇaśyati batāyaṁ bhagavan lokaḥ, yatra hi nāma tathāgato'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyālpotsukatāyai cittamabhināmayati na dharmadeśanāyām| tatsādhu deśayatu bhagavān dharmam, deśayatu sugato dharmam| santi sattvāḥ svākārāḥ suvijñāpakāḥ śaktā bhavyāḥ pratibalāḥ bhagavato bhāṣitasyārthamājñātum| tasyāṁ ca velāyāmimāṁ gāthāmabhāṣata—

samudāniya jñānamahāgramaṇḍalaṁ

visṛjya raśmīn daśadikṣu caiva|

tadañja jñānāṁśu nṛpadmabodhakā

upekṣakastiṣṭhasi vādibhāskaraḥ||9||

nimantrayitvāryadhanena sattvāṁ

āśvāsayitvā bahuprāṇakoṭyaḥ|

na yuktametattava lokabandho

yaṁ tūṣṇibhāvena upekṣase jagat||10||

parāhanasvottamadharmadundubhiṁ

saddharmaśaṅkhaṁ ca prapūrayāśu|

ucchrepayasva mahadharmayūpaṁ

prajvālayasva mahadharmadīpam||11||

pravarṣa vai dharmajalaṁ pradhānaṁ

pratārayemāṁ bhavasāgarasthāṁ|

pramocayemāṁ mahavyādhikliṣṭāṁ

kleśāgnitapte praśamaṁ kuruṣva||12||

nidarśaya tvaṁ khalu śāntimārgaṁ

kṣemaṁ śivaṁ nirjaratāmaśokam|

nirvāṇamārgāgamanādanāthe

vipathasthite nātha kṛpāṁ kuruṣva||13||

vimokṣadvārāṇi apāvṛṇiṣva

pracakṣva taṁ dharmanayaṁ hyakopyam|

jātyandhabhūtasya janasya nātha

tvamuttamaṁ śodhaya dharmacakṣuḥ||14||

na brahmaloke na ca devaloke

na yakṣagandharvamanuṣyaloke|

lokasya yo jātijarāpanetā

nānyo'sti tvatto hi manuṣyacandraḥ||15||

adhyeṣako'haṁ tava dharmarāja

adhyācarākṛtvana sarvadevān|

anena puṇyena ahaṁ pi kṣipraṁ

pravartayeyaṁ varadharmacakram||16||

adhivāsayati sma bhikṣavastathāgataḥ śikhino brahmaṇastūṣṇībhāvena sadevamānuṣāsurasya lokasyānugrahārthamanukampāmupādāya||

atha khalu śikhī mahābrahmā tathāgatasya tūṣṇībhāvenādhivāsanāṁ viditvā divyaiścandanacūrṇairagurucūrṇaiśca tathāgatamabhyavakīrya prītiprāmodyajātastatraivāntaradhāt||

atha khalu bhikṣavastathāgatasya dharmālokasyādarotpādanārthaṁ śikhinaśca mahābrahmaṇaḥ punaḥ punastathāgatādhyeṣaṇayā kuśalamūlavivṛddhyarthaṁ dharmasya cātigambhīrodāratāmupādāya punarapyekasya rahogatasya pratisaṁlīnasyāyamevaṁrūpaṁ cetovitarko'bhūt-gambhīraḥ khalvayaṁ mayā dharmo'bhisaṁbuddhaḥ sūkṣmo nipuṇo duranubodhaḥ atarko'tarkāvacaraḥ paṇḍitavijñavedanīyaḥ sarvalokavipratyanīko durdṛśaḥ sarvopadhiniḥsargaḥ sarvasaṁskāropaśamaḥ sarvatamopacchedaḥ śūnyatānupalambhastṛṣṇākṣayo virāgo nirodho nirvāṇam| ahaṁ cedidaṁ dharmaṁ deśayeyam, pare ca me na vibhāvayeyuḥ, sā me paramā viheṭhā bhavet| yannvahamalpotsukavihāreṇaiva vihareyam||

atha khalu bhikṣavaḥ śikhī mahābrahmā buddhānubhāvena punarapi tathāgatasyetadamevaṁrūpeṇa cetaḥ-parivitarkamājñāya yena śakro devānāmindrastenopasaṁkrāmat| upasaṁkramya śakraṁ devānāmindrametadavocat-yatkhalu kauśika jānīyāstathāgatasyārhataḥ samyaksaṁbuddhasyālpotsukatāyai cittaṁ nataṁ na dharmadeśanāyām| nakṣyate batāyaṁ kauśika lokaḥ, vinakṣyate batāyaṁ kauśika lokaḥ, mahāvidyāndhakārakṣipto batāyaṁ kauśika loko bhaviṣyati, yatra hi nāma tathāgatasyārhataḥ samyaksaṁbuddhasyālpotsukatāyai cittaṁ nataṁ na dharmasaṁprakāśanāyām| kasmādvayaṁ na gacchāmastathāgatamarhantaṁ samyaksaṁbuddhaṁ dharmacakrapravartanāyādhyeṣitum? tatkasmāt? na hyanadhyeṣitāstathāgatā dharmacakraṁ pravartayanti| sādhu mārṣeti śakro brahmā bhaumāśca devā antarīkṣāścāturmahārājakāyikāstrāyatriṁśā yāmāstuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā ābhāsvarā bṛhatphalā śubhakṛtsnā saṁbahulāni ca śuddhāvāsakāyika devaputraśatasahasrāṇyatikrāntavarṇā atikrāntāyāṁ rātrau kevalaṁ tārāyaṇamūlaṁ divyena varṇena divyenāvabhāsenāvabhāsya yena tathāgatastenopasaṁkrāman| upasaṁkramya tathāgatasya pādau śirasābhivandya pradakṣiṇīkṛtya caikānte tasthuḥ||

atha khalu śakro devānāmindro yena tathāgatastenāñjaliṁ praṇamya tathāgataṁ gāthayābhituṣṭāva—

uttiṣṭha vijitasaṁgrāma prajñākārā timisrā vivara loke|

cittaṁ hi te vimuktaṁ śaśiriva pūrṇo grahavimuktaḥ||17||

evamukte tathāgatastūṣṇīmevāsthāt||

atha khalu śikhī mahābrahmā śakraṁ devānāmindrametadavocat-naiva kauśika tathāgatā arhantaḥ samyaksaṁbuddhā adhyeṣyante dharmacakrapravartanatāyai yathā tvamadhyeṣase||

atha khalu śikhī mahābrahmā ekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇajānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena tathāgatastenāñjaliṁ praṇamya tathāgataṁ gāthayādhyabhāṣata—

uttiṣṭha vijitasaṁgrāma prajñākārā timisrā vivara loke|

deśaya tvaṁ mune dharmaṁ ājñātāro bhaviṣyanti||18||

evamukte bhikṣavastathāgataḥ śikhinaṁ mahābrahmāṇametadavocat-gambhīraḥ khalvayaṁ mahābrahman mayā dharmo'bhisaṁbuddhaḥ sūkṣmo nipuṇaḥ peyālaṁ yāvatsā me syātparamā viheṭhā| api ca me brahmannime gāthe'bhīkṣṇaṁ pratibhāsaḥ—

pratisrotagāmi mārgo gambhīro durdṛśo mama|

na taṁ drakṣyanti rāgāndhā alaṁ tasmātprakāśitum||19||

anusrotaṁ pravāhyante kāmeṣu patitā prajāḥ|

kṛcchreṇa me'yaṁ saṁprāptaṁ alaṁ tasmātprakāśitum||20||

atha khalu bhikṣavaḥ śikhī mahābrahmā śakraśca devānāmindrastathāgataṁ tūṣṇībhūtaṁ viditvā sārdhaṁ tairdevaputrairduḥkhitā durmanāstatraivāntaradhāyiṣuḥ||

trirapi ca tathāgatasyālpotsukatāyai cittaṁ namayati sma||

tena khalu punarbhikṣavaḥ samayena māgadhakānāṁ manuṣyāṇāmimānyevaṁrūpāṇi pāpakāni akuśalāni dṛṣṭigatānyutpannānyabhūvan| tadyathā| kecidevamāhuḥ-vātā na vāsyanti| kecidevamāhuḥ-agnirna jvaliṣyati| kecidāhuḥ-devo na varṣiṣyati| kecidāhuḥ-nadyo na vahyanti| kecidāhuḥ-śasyāni na prajāsyanti| kecidāhu-pakṣiṇa ākāśe na kramiṣyanti| kecidāhuḥ-gurviṇyo nārogyeṇa prasaviṣyanti||

atha khalu bhikṣavaḥ śikhī mahābrahmā tathāgatasyaivamevaṁrūpaṁ cittavitarkamājñāya māgadhakānāṁ ca manuṣyāṇāmimāni dṛṣṭigatāni viditvā atikrāntāyāṁ rātrāvabhisaṁkrāntena varṇena sarvāvantaṁ tārāyaṇamūlaṁ divyenāvabhāsenāvabhāsya yena tathāgatastenopasaṁkrāmat| upasaṁkramya tathāgatasya pādau śirasābhivandyaikāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena tathāgatastenāñjaliṁ praṇamya tathāgataṁ gāthābhiradhyabhāṣata—

vādo babhūva samalairvicintito

dharmo'viśuddho magadheṣu pūrvam|

amṛtaṁ mune tadvivṛṇīṣva dvāraṁ

śṛṇvanti dharmaṁ vimalena buddham||21||

kṛtasvakārtho'si bhujiṣyatāṁ gato

duḥkhābhisaṁskāramalāpakṛṣṭaḥ|

na hānivṛddhī kuśalasya te'sti

tvamagradharmeṣviha pāramiṁ gataḥ||22||

na te mune sadṛśa ihāsti loke

kuto'dhikaḥ syādiha te maharṣe|

bhavānihāgrastribhave virocate

giriryathā'sāvasurālayasthaḥ||23||

mahākṛpāṁ jānaya duḥkhite jane

na tvādṛśā jātu bhavantyupekṣakāḥ|

bhavān viśāradyabalaiḥ samanvitaḥ

tvameva śakto janatāṁ pratāritum||24||

iyaṁ suśalyā sucirāturā prajā

sadevakā saśramaṇā dvijākhilā|

āroginī bhotu nirāturajvarā

na cāparaḥ śaraṇamihāsya vidyate||25||

cirānubaddhāstava devamānuṣāḥ

kalyāṇacittā amṛtārthinaśca|

dharmaṁ yamevādhigamiṣyate jino

yathāvadanyūnamudāhariṣyati||26||

tasmāddhiyā cāmisu vikrama tvāṁ

vinayasva sattvāṁ ciranaṣṭamārgāṁ|

aviśrutārthā śamanāya kāṅkṣitāḥ

sudurbalā bṛṁhaṇakāṅkṣiṇo vā||27||

iyaṁ tṛṣārtā janatā mahāmune

udīkṣate dharmajalaṁ tavāntike|

megho yathā saṁtṛṣitāṁ vasuṁdharāṁ

kuru tarpaṇāṁ nāyaka dharmavṛṣṭyā||28||

cirapraṇaṣṭā vicaranti mānavā

bhave kudṛṣṭīgahane sakaṇṭake|

akaṇṭakaṁ mārgamṛjuṁ pracakṣva taṁ

yaṁ bhāvayitvā hyamṛtaṁ labheyam||29||

andhāprapāte patitā hyanāyakā

noddhartumanyairiha śakyamete|

mahāprapāte patitāṁ samuddhara

chandaṁ samutpādya vṛṣo'si buddhimān||30||

na saṁgatiste'sti sadā mune ciraṁ

kadācidaudumbarapuṣpasaṁnibhāḥ|

jināḥ pṛthivyāṁ prabhavanti nāyakāḥ

prāptākṣaṇo mocaya nātha sattvāṁ||31||

abhūcca te pūrvabhaveṣviyaṁ matiḥ

tīrṇaḥ svayaṁ tārayitā bhaveyam|

asaṁśayaṁ pāragato'si sāṁprataṁ

satyāṁ pratijñāṁ kuru satyavikramaḥ||32||

dharmolkayā vidhama mune'ndhakārā

ucchrepaya tvaṁ hi tathāgatadhvajam|

ayaṁ sa kālaḥ pratilābhyudīraṇe

mṛgādhipo vā nada dundubhisvaraḥ||33||

atha khalu bhikṣavastathāgataḥ sarvāvantaṁ lokaṁ buddhacakṣuṣā vyavalokayan sattvān paśyati sma hīnamadhyapraṇītānuccanīcamadhyamān svākārān suviśodhakān durākārān durviśodhakānuddhāṭitajñānavipañcijñān padaparamāṁstrīn sattvarāśīnekaṁ mithyatvaniyatamekaṁ samyaktvaniyatamekamaniyatam| tadyathāpi nāma bhikṣavaḥ puruṣaḥ puṣkariṇyāstīre sthitaḥ paśyati jalaruhāṇi kānicidudakāntargatāni kānicidudakasamāni kānicidudakābhyudgatāni, evameva bhikṣavastathāgataḥ sarvāvantaṁ lokaṁ buddhacakṣuṣā vyavalokayan paśyati sma sattvāṁstriṣu rāśiṣu vyavasthitān||

atha khalu bhikṣavastathāgatasyaitadabhavat-deśayeyaṁ cāhaṁ dharmaṁ na vā deśayeyam| sa eṣa mithyatvaniyato rāśirnaivāyaṁ dharmamājānīyāt| deśayeyaṁ cāhaṁ vā dharmaṁ na vā deśayeyam| yo'yaṁ samyaktvaniyato rāśirājñāsyatyevaiṣa dharmam| (yatkhalu punarayamaniyato rāśirājñāsyatyevaiṣa dharmam|) yatkhalu punarayamaniyato rāśiḥ, tasmai saceddharmaṁ deśayiṣyāmi, ājñāsyati| uta na deśayiṣyāmi, nājñāsyate||

atha khalu bhikṣavastathāgato'niyatarāśivyavasthitān sattvānārabhya mahākaruṇāmavakrāmayati sma||

atha khalu tathāgata ātmanaścemaṁ samyagjñānamadhikṛtya śikhinaśca mahābrahmaṇo'dhyeṣaṇāṁ viditvā śikhinaṁ mahābrahmāṇaṁ gāthābhiradhyabhāṣata—

apāvṛtāsteṣāmamṛtasya dvārā

brahman ti satataṁ ye śrotavantaḥ|

praviśanti śraddhā naviheṭhasaṁjñāḥ

śṛṇvanti dharmaṁ magadheṣu sattvāḥ||34||

atha khalu śikhī mahābrahmā tathāgatasyādhivāsanāṁ viditvā tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātastathāgatasya pādau śirasā vanditvā tatraivāntaradhāt||

atha khalu bhikṣavo bhaumā devāstasyāṁ velāyāmantarīkṣebhyo devebhyo ghoṣamudīrayanti sma, śabdamanuśrāvayanti sma-adya mārṣā tathāgatenārhatā samyaksaṁbuddhena dharmacakrapravartanāyai pratiśrutam| tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca| parihāsyante bata bho mārṣā asurāḥ kāyāḥ| divyāḥ kāyāḥ paripūriṁ gabhiṣyanti| bahavaśca sattvā loke parinirvāsyanti| evamevāntarīkṣā devā bhaumebhyo devebhyaḥ pratiśratya cāturmahārājikānāṁ devānāṁ ghoṣamudīrayanti sma| cāturmahārājikāstrāyatriṁśānām, trāyatriṁśā yāmānām, yāmā tuṣitanirmāṇaratīnām, nirmāṇaratayaḥ paranirmitavaśavartinām, te'pi brahmakāyikānāṁ devānāṁ ghoṣamudīrayanti sma, śabdamanuśrāvayanti sma-adya mārṣāstathāgatenārhatā samyaksaṁbuddhena dharmacakrapravartanāyai pratiśrutam| tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca| parihāsyante bata bho mārṣā asurāḥ kāyāḥ| divyāḥ kāyā vivardhiṣyante| bahavaśca sattvā loke parinirvāsyantīte||

iti hi bhikṣavastatkṣaṇaṁ tanmuhurtaṁ tallavaṁ yāvadbahmakāyikā devāstasmādbhaumādārabhya ekavāgekanirnāda ekanirghoṣo'bhyudgato'bhūt-adya mārṣāstathāgatenārhatā samyaksaṁbuddhena dharmacakrapravartanāyai pratiśrutamiti||

atha khalu bhikṣavo dharmaruciśca nāmā bodhivṛkṣadevatā dharmakāyaśca dharmamatiśca dharmacārī ca, ete catvāro bodhivṛkṣadevatāstathāgatasya caraṇayornipatyaivamāhuḥ-kva bhagavān dharmacakraṁ pravartiṣyatīti? evamukte bhikṣavastathāgatastān devatānetadavocat-vārāṇasyāmṛṣipatane mṛgadāve| te āhuḥ-parīttajanakāyā bhagavan vārāṇasī mahānagarī, parīttadrumachāyaśca mṛgadāvaḥ| santyanyāni bhagavan mahānagarāṇi ṛddhāni sphītāni kṣemāni subhikṣāṇi ramaṇīyāni ākīrṇabahujanamanuṣyāṇi udyānavanaparvatapratimaṇḍitāni| teṣāṁ bhagavānanyatame dharmacakraṁ pravartayatu| tathāgato'vocatmaivaṁ bhadramukhāḥ|| tatkasmāt?

ṣaṣṭiṁ yajñasahasrakoṭinayutā ye tatra yaṣṭā mayā

ṣaṣṭiṁ buddhasahasrakoṭinayutā ye tatra saṁpūjitā|

paurāṇāmṛṣiṇāmihālayu varo vārāṇasī nāmavā

devānāgamabhiṣṭuto mahitalo dharmābhinimnaḥ sadā||35||

buddhā koṭisahasra naikanavatiḥ pūrve smarāmī aha

ye tasminnṛṣisāhvaye vanavare vartīsu cakrottamam|

śāntaṁ cāpyupaśāntadhyānabhimukhaṁ nityaṁ mṛgaiḥ sevitaṁ

ityarthe ṛṣisāhvaye vanavare vartiṣyi cakrottamam||36||iti||

||iti śrīlalitavistare'dhyeṣaṇāparivarto nāma pañcaviṁśatitamo'dhyāyaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4071

Links:
[1] http://dsbc.uwest.edu/node/4098