Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 4 pañcatathāgatamudrāvivaraṇam

4 pañcatathāgatamudrāvivaraṇam

Parallel Devanagari Version: 
४ पञ्चतथागतमुद्राविवरणम् [1]

 

4 pañcatathāgatamudrāvivaraṇam |

 

namaḥ sarvvavide |

pratītyajātāḥ parikalpaśūnyāḥ

śūnyāḥ svabhāvena na vastusantaḥ |

nocchedināścitracidekarūpā

rūpādayaḥ pañcajinā jayanti ||

 

pañcaskandhāḥ pañcatathāgatāḥ | tatra catvāro kiṁ jñānamātratāpratipādanāya akṣobhyena mudryante?etena bāhyā kārabhāve grāhakaśūnyatayā grāhyagrāhakarahitaṁ paramārthasatsambinmātraṁ vijñānameva tiṣṭhate | idameva śaradamalamadhyāhna(na)gaganāyamānaṁ nirākāravādināṁ maulaṁ jñānaṁ sādhyam | tathā coktam -

śūnyaṁ kalpitarūpeṇa nirābhāsamanākṛti |

satsambitsātamātraṁ vai pṛṣṭhākāracayākulam ||

taduktam,- rūpakāyau tu paścimau iti | tathā ca -

niṣprapañco nirābhāso dharmmakāyo mahāmuneḥ |

rūpakāyau tadudbhūtau pṛṣṭhe māyaiva tiṣṭhate ||

 

iti nanvakṣobhyamudrayaiva siddhatvāt kimarthaṁ tarhi akṣobhyo vajrasattvena mudryate ityāgamaḥ?yāvatkalpitākāraśūnyatāpratipādanāya iti cet tanna | pūrvvamudrayaiva siddhatvāt | tasmāt yathā'kṣobhyamudrayaiva jñānaṁ maulaṁ pṛṣṭhamanyat tathā vajrasattvamudrayā vijñānamapi pṛṣṭhaṁ maulaṁ vajramiti syāt | uktaṁ ca vajraśekhare -

 

dṛḍhaṁ sāramasauśīryamacchedyābhedyalakṣaṇam |

adāhi avināśi ca śūnyatā vajramucyate ||

 

iti | pṛṣṭhe rūpādikaṁ cet,[mau]lajñānādakṣobhyamudrayātadvajra(yā)sattvaṁ pṛṣṭhe'haṁ tanna --- nna kim | sattvamiti pṛṣṭha iti cet tarhi karuṇābhāvāt ucchedavādaprasaṅgaḥ | iṣyate ca -

 

vajreṇa śūnyatā proktā sattvena jñānamātratā |

tādātmyamanayoḥ siddhaṁ vajrasattvasvabhāvataḥ ||

śūnyatākṛpayorbhedaḥ pradīpālokayoriva |

śūnyatākṛpayoraikyaṁ pradīpālokayoriva ||

bhāvebhyaḥ śūnyatā nānyā na ca bhāvo'sti tāṁ vinā |

avinābhāvamiyat kṛtakānityayoriva ||

kathyamāne yathāta [ttve]ucchedo naiva samvṛteḥ |

samvṛtivyatirekena [ka]na tattvamupalabhyate ||

ityādi vistaraḥ | evamakṣobhyavajrasattvayoraikayamiti cet tarhi vijñānarūpādyaparityāge citrādvaitavādo jyāyān |

taduktam -

saccit cinmātramaśeṣakalpa-

śūnyaṁ hi sākāramataṁ mataṁ me |

gacchattṛṇasparśasamānamanye

tanmadhyamārthaṁ pravadanti santaḥ ||

 

citrādvaitavādināṁ tu paramārthasaditi jñānamapeśalam | grāhyagrāhakaśūnyacitrādvaitākṣobhyarūpajñānasya vajrasattvamudrayā vastusattānirastatvāt | taduktam -

rūpādikalpaśūnyaṁ cet jñānamakṣobhyamudrayā |

tadvajrasattvamudrāto vastusattā nirasyate ||

na ca vijñaptimātrasya kalpitākāraśūnyatā |

kriyate vajrasattvena pūrvaṁ tasyānavasthiteḥ ||

 

tadevaṁ paramārthasaditiśalyāpagame sarvvatrāpratiṣṭhānarūpānābhogayuganaddhādvayavādisambedanasiddhamadhyamakasiddhāntaḥ preyān | ayaṁ ca sadgurupādaprasādādavagamyate | nanvatra sambedanasiddhau māyopamādvayavādaprasaṅgena sarvvatrāpratiṣṭhānamiti cet -

 

yat pratītyasamutpannāṁ [notpannaṁ]tat svabhāvataḥ |

svabhāvena yannotpannaṁ utpannaṁ nāma tat katham ||

 

iti | sambedanaṁ ca pratītyasamutpannaṁ tasmāt sambedanamevāpratiṣṭhitamajātapadam |

 

tathā ca -

sambedanamajātaṁ vai vastusattā'pi tādṛśī |

vajrasattvasvarūpaṁ tu jagadeva jagau (sau)muniḥ ||

 

kiñca mañjuśrīstathāgatena pṛṣṭaḥ katamo'sāvacintyadhātuḥ?mañjuśrīrāha,yo dhāturniścito,na cittagamanīyo,na cittaprameyo,na cittacetanayā prativeditavyaḥ,amāvucyate'cintyadhātuḥ | atha ca punarbhagavan cittamevācintyadhātuḥ | tat kasya hetoḥ?na hyacitte citte cittaṁ saṁvidyate | niścitto hi cittaṁ cittasya yathārthāvabodhāt | atha ca sarvvākāro bhagavato'cintyadhātuḥ | anyatrāpyuktam -

avikalpitasaṅkalpa apratiṣṭhitamānasa |

asmṛtyamanasikāra nirālamba namo'stu te ||

catuḥpradīpe -

yaḥ pratyayairjāyati sa hyajāto

na tasya utpāda svabhāvato'sti |

yaḥ pratyayādhīna sa śūnya uktaḥ

yaḥ śūnyatāṁ jānati so'pramattaḥ ||

 

āryyalaṅkāvatāre -

bhrānti vidhūya sarvvā hi nimittaṁ jāyate yahi |

saiva tasya bhaved bhrāntiraśuddhatimiraṁ yathā ||

tathā ca -

mā bhūt sambṛtipratiṣṭhānamata eva munirbhayāt |

bhinatti deśanādharmmamuktā hyaśūnyatātmanā ||

uktaṁ ca hevajre-

svabhāvaścaivādyanutpannaṁ [na]satyaṁ na mṛṣeti ca |

kiñca -

sarvvaḥ samānaḥ pratibhajyamānaḥ

śū[nyo]ktikāṁkṣāmadhiyā kṛtāntaḥ |

bauddhasya bāhyasya vibhāgakartrī

na syā[dā]dikā yadi śūnyatoktiḥ ||

āha ca,ucchedaśūnyatāṁ apanayan -

tathatāṁ ye tu paśyanti madhyamārthānusārataḥ |

te vai tattvavido dhanyāḥ pratyakṣaṁ yadi saṁvidā ||

taduktaṁ ḍākinīvajrapañjare-

śūnyatākaruṇābhinnaṁ yatra cittaṁ prabhāvyate |

so hi buddhasya dharmmasya saṅghasyāpi hi deśanā ||

 

tasmāt pañcākārāṇāṁ pratītya samutpannānāṁ pañca tathāgataḥ svabhāvatvāt,svabhāvasya ca śūnyatākaruṇābhinnatvāt,śūnyatākarunābhinnaṁ jagaditi sthitam | etadeva sadgurorupadeśato dhyānamavicchinnam -

 

nadīsrotapravāhena dīpajyotiḥprabandhavat | -

mantratattvānusārataḥ | tathā cāhurnāgārjjunapādāḥ -

kūṭāgāramidaṁ na yat tribhuvanaṁ na prāṇino'mī janāḥ cakreśo'smin[na]mānuṣo na viṣayā nākṣāṇi na hyādayaḥ |

rūpādyā na ca dharmmatātmakatayā te māṇḍaleyā ime

viśvaṁ maṇḍalacakramākalayataścetaḥ kimu bhrāmyasi ||

pratītyasammavādeva gandharvvapuravat sphuṭam |

na svabhāvasthitaṁ viśvaṁ nākāśāmbhojasannibham ||

uktaṁ ca hevajre-

amī dharmmāstu nirvvāṇaṁ mohāt saṁsārarūpiṇaḥ | iti |

 

|pañcatathāgatamudrāvivaraṇaṁ samāptaṁ iti || 

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/4-pa%C3%B1catath%C4%81gatamudr%C4%81vivara%E1%B9%87am

Links:
[1] http://dsbc.uwest.edu/%E0%A5%AA-%E0%A4%AA%E0%A4%9E%E0%A5%8D%E0%A4%9A%E0%A4%A4%E0%A4%A5%E0%A4%BE%E0%A4%97%E0%A4%A4%E0%A4%AE%E0%A5%81%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%B5%E0%A4%BF%E0%A4%B5%E0%A4%B0%E0%A4%A3%E0%A4%AE%E0%A5%8D