The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
nirvāṇaparīkṣā pañcaviṁśatitamaṁ prakaraṇam |
atrāha -
yadi śūnyamidaṁ sarvamudayo nāsti na vyayaḥ |
prahāṇādvā nirodhādvā kasya nirvāṇamiṣyate ||1||
iha hi bhagavatā uṣitabrahmacaryāṇāṁ tathāgataśāsanapratipannānnāṁ dharmānudharmapratipattiyuktānāṁ pudgalānāṁ dvividhaṁ nirvāṇamupavarṇitaṁ sopadhiśeṣaṁ nirupadhiśeṣaṁ ca | tatra niravaśeṣasya avidyārāgādikasya kleśagaṇasya prahāṇāt sopadhiśeṣaṁ nirvāṇamiṣyate | tatra upadhīyate'sminnātmasnehaḥ iti upadhiḥ | upadhiśabdena ātmaprajñaptinimittāḥ pañcopādānaskandhā ucyante | śiṣyata iti śeṣaḥ, upadhireva śeṣaḥ upadhiśeṣaḥ, saha upadhiśeṣeṇa vartate iti sopadhiśeṣam | kiṁ tat? nirvāṇam | tacca skandhamātrakameva kevalaṁ satkāyadṛṣṭayādikleśataskararahitamavaśiṣyate nihatāśeṣacauragaṇagrāmamātrāvasthānasādharmyeṇa | tat sopadhiśeṣaṁ nirvāṇam | yatra tu nirvāṇe skandhapañcakamapi nāsti, tannirupadhiśeṣaṁ nirvāṇam | nirgataḥ upadhiśeṣo'sminniti kṛtvā | nihatāśeṣacauragaṇasya grāmamātrasyāpi vināśasādharmyeṇa | tadeva ca adhikṛtya ucyate -
abhedi kāyo nirodhi saññā
vedanā pi ti dahaṁsu sabbā |
vūpasamiṁsu saṁkhārā
viññāṇamatthamagamā ti ||
tathā -
asaṁlīnena kāyena vedanāmadhyavāsayat |
pradyotasyeva nirvāṇaṁ vimokṣastasya cetasaḥ ||iti |
tadevaṁ nirupadhiśeṣaṁ nirvāṇaṁ skandhānāṁ nirodhāllabhyate | etacca dvividhaṁ nirvāṇaṁ kathaṁ yujyate yadi kleśānāṁ skandhānāṁ ca nirodho bhavati? yadā tu sarvamidaṁ śūnyam, naiva kiṁcidutpadyate nāpi kiṁcinnirudhyate, tadā kutaḥ kleśāḥ, kuto vā skandhāḥ, yeṣāṁ nirodhe nirvāṇaṁ syāditi? tasmādvidyata eva bhāvānāṁ svabhāva iti ||1||
atrocyate | nanu evamapi sasvabhāvābhyupagame -
yadyaśūnyamidaṁ sarvamudayo nāsti na vyayaḥ |
prahāṇādvā nirodhādvā kasya nirvāṇamiṣyate ||2||
svabhāvena hi vyavasthitānāṁ kleśānāṁ skandhānāṁ ca svabhāvasyānapāyitvāt kuto nivṛttiḥ, yatastannivṛttyā nirvāṇaṁ syāditi ? tasmāt svabhāvavādināṁ naiva nirvāṇamupapadyate | na ca śūnyatā vādinaḥ skandhanivṛttilakṣaṇaṁ kleśanivṛttilakṣaṇaṁ vā nirvāṇamicchanti yatasteṣāmayaṁ doṣaḥ syāditi | ataḥ anupālambha evāyaṁ śūnyavādinām ||2||
yadi khalu śūnyatāvādinaḥ kleśānāṁ skandhānāṁ vā nivṛttilakṣaṇaṁ nirvāṇaṁ necchanti, kiṁlakṣaṇaṁ tarhi icchanti? ucyate -
aprahīṇamasaṁprāptamanucchinnamaśāśvatam |
aniruddhamanutpannametannirvāṇamucyate ||3||
yaddhi naiva prahīyate rāgādivat, nāpi prāpyate śrāmaṇyaphalavat, nāpyucchidyate skandhādivat, yaccāpi na nityamaśūnyavat, tat svabhāvato'niruddhamanutpannaṁ ca sarvaprapañcopaśamalakṣaṇaṁ nirvāṇamuktam | tat kutastasminnitthaṁvidhe niṣprapañce kleśakalpanā yeṣāṁ kleśānāṁ prahāṇānnirvāṇaṁ bhavet? kuto vā skandhakalpanā tatra, yeṣāṁ skandhānāṁ nirodhāt tadbhavet? yāvaddhi etāḥ kalpanāḥ pravartante, tāvannāsti nirvāṇādhigamaḥ, sarvaprapañcaparikṣayādeva tadadhigamāt ||
atha syāt - yadyapi nirvāṇe na santi kleśāḥ, na cāpi skandhāḥ, tathāpi nirvāṇādarvāgvidyante | tatasteṣāṁ parikṣayānnirvāṇaṁ bhaviṣyatīti | ucyate | tyajyatāmayaṁ grāhaḥ , yasmānnirvāṇādarvāk svabhāvato vidyamānānāṁ na punarabhāvaḥ śakyate kartum | tasmānnirvāṇābhilāṣiṇā tyājyaiṣā kalpanā | vakṣyati hi -
nivāṇasya ca yā koṭiḥ koṭiḥ saṁsaraṇasya ca |
na tayorantaraṁ kiṁcitsusūkṣmamapi vidyate ||iti |
tadevaṁ nirvāṇe na kasyacit prahāṇaṁ nāpi kasyacinnirodha iti vijñeyam | tataśca niravaśeṣakalpanākṣayarūpameva nirvāṇam | uktaṁ ca bhagavatā -
nirvṛtti dharmāṇa ca asti dharmā
ye neha astī na te jātu asti |
astīti nāstīti ca kalpanāvatā -
mevaṁ carantāna na duḥkha śāmyati ||iti |
asyā gāthāyā ayamarthaḥ - nivṛtau nirupadhiśeṣe nirvāṇadhātau dharmāṇāṁ kleśakarmajanmalakṣaṇānāṁ skandhānāṁ vā sarvathā astaṁgamādastitvaṁ nāsti, evaṁ ca sarvavādināmabhimatam | ye tarhi dharmā iha nirvṛtau na santi, pradīpodayādandhakāropalabdharajjusarpabhayādivat, na te jātu asti, na te dharmāḥ kleśakarmajanmādilakṣaṇāḥ kasmiṁścit kāle saṁsārāvasthāyāmapi tattvato vidyante | na hi rajjuḥ andhakārāvasthāyāṁ svarūpataḥ sarpo'sti, sadbhūtasarpavat andhakāre'pi āloke'pi kāyacakṣurbhyāmagrahaṇāt | kathaṁ tarhi saṁsāraḥ iti cet, ucyate | ātmātmīyāsadgrahagrastānāṁ bālapṛthagjanānāmasatsvarūpā api bhāvāḥ satyataḥ pratibhāsante taimirikāṇāmiva asatkeśamaśakādaya iveti | āha -
astīti nāstīti ca kalpanāvatā-
mevaṁ carantāna na duḥkha śāmyati | iti |
astīti bhāvasadbhāvakalpanāvatāṁ jaiminīyakāṇādakāpilādīnāṁ vaibhāṣikaparyantānām| nāstīti ca kalpanāvatāṁ nāstikānāmapāyagatiniṣṭhānām | tadanyeṣāṁ ca atītānāgatasaṁsthānāṁ vijñaptiviprayuktasaṁskārāṇāṁ nāstivādināṁ tadanyadastivādinām, parikalpitasvabhāvasya nāstivādinām, paratantrapariniṣpannasvabhāvayorastivādinām, evamastināstivādināmevaṁ caratāṁ na duḥkhaṁ saṁsāraḥ śāmyatīti | tathā -
yatha śaṅkitena viṣasaṁjña abhyupeti |
no cāpi koṣṭha gantu āviṣṭa papadyate |
evameva bālu'pagato
jāyi mriyate sadā abhūto ||iti |
tadevaṁ na kasyacinnirvāṇe prahāṇaṁ nāpi kasyacinnirodha iti vijñeyam | tataśca sarvakalpanā kṣayarūpameva nirvāṇam | yathoktamāryaratnāvalyām -
na cābhāvo'pi nirvāṇaṁ kuta evāsya bhāvanā |
bhāvābhāvaparāmarśakṣayo nirvāṇamucyate ||
iti ||3||
ye tu sarvakalpanopaśamarūpaṁ nirvāṇamapratipadyamānāḥ bhāvābhāvatadubhayānubhayarūpaṁ nirvāṇaṁ parikalpayanti, tān prati ucyate -
bhāvastāvanna nirvāṇaṁ jarāmaraṇalakṣaṇam |
prasajyetāsti bhāvo hi na jarāmaraṇaṁ vinā ||4||
tatraike bhāvato nirvāṇamabhiniviṣṭā evamācakṣate - iha kleśakarmajanmasaṁtānapravṛttiniyata rodhabhūto jalapravāharodhabhūtasetusthānīyo nirodhātmakaḥ padārthaḥ, tannirvāṇam | na ca avidyamāna svabhāvo dharmaḥ evaṁ kāryakārī dṛśyate | nanu ca yo'syā nandīrāgasahagatāyāstṛṣṇāyāḥ kṣayo virāgo nirodho nirvāṇamityuktam, na ca kṣayamātraṁ bhāvo bhavitumarhati | tathā -
pradyotasyeva nirvāṇaṁ vimokṣastasya cetasaḥ |
ityuktam | na ca pradyotasya nivṛttirbhāva ityupapadyate | ucyate | naitadevaṁ vijñeyaṁ tṛṣṇāyāḥ kṣayaḥ tṛṣṇākṣayaḥ iti | kiṁ tarhi tṛṣṇāyāḥ kṣayo'sminniti nirvāṇākhye dharme sati bhavati, sa tṛṣṇākṣaya iti vaktavyam | pradīpaśca dṛṣṭāntamātram | tatrāpi yasmin sati cetaso vimokṣo bhavatīti veditavyamiti ||
evaṁ bhāve nirvāṇa vyavasthāpite ācāryo nirūpayati - bhāvastāvanna nirvāṇam | kiṁ kāraṇam? yasmājjarāmaraṇalakṣaṇaṁ prasajyeta, bhāvasya jarāmaraṇalakṣaṇāvyabhicāritvāt | tataśca nirvāṇameva tanna syāt, jarāmaraṇalakṣaṇatvādvijñānavat, ityabhiprāyaḥ ||
tāmeva ca jarāmaraṇalakṣaṇavyabhicāritāṁ spaṣṭayannāha - asti bhāvo hi na jarāmaraṇaṁ vineti | yo hi jarāmaraṇarahitaḥ, sa bhāva eva na saṁbhavati, khapuṣpavat, jarāmaraṇarahitatvāt ||4||
kiṁ cānyat -
bhāvaśca yadi nirvāṇaṁ nirvāṇaṁ saṁskṛtaṁ bhavet |
nāsaṁskṛto hi vidyate bhāvaḥ kkacana kaścana ||5||
yadi nirvāṇaṁ bhāvaḥ syāt, tadā tannirvāṇaṁ saṁskṛtaṁ bhavet, vijñānādivat bhāvatvāt | yastu asaṁskṛtaḥ, nāsau bhāvaḥ, tadyathā kharaviṣāṇavaditi vyatirekamupadarśayannāha -
nāsaṁskṛto hi vidyate bhāvaḥ kkacana kaścana |
kkacanetyadhikaraṇe deśe kāle siddhānte vā | kaścanetyādheye | ādhyātmiko bāhyātmiko vetyarthaḥ ||5||
kiṁ cānyat -
bhāvaśca yadi nirvāṇamanupādāya tatkatham |
nirvāṇaṁ nānupādāya kaścid bhāvo hi vidyate ||6||
yadi bhavanmatena nirvāṇaṁ bhāvaḥ syāt, tadupādāya bhavet, svakāraṇasāmagrīmāśritya bhavedityarthaḥ | na caivamupādāya nirvāṇamiṣyate, kiṁ tarhi anupādāya | tadyadi bhāvo nirvāṇamanupādāya, tat kathaṁ nirvāṇaṁ syāt? naiva anupādāya syāt, bhāvatvāt, vijñānādivat | vyatireka kāraṇamāha - nānupādāya kaścidbhāvo hi vidyate iti ||6||
atrāha - yadi bhāvo hi na nirvāṇam , yathoditadoṣaprasaṅgāt, kiṁ tarhi abhāva eva nirvāṇam, kleśajanmanivṛttimātratvāditi ? ucyate | etadapyayuktam, yasmāt -
yadi bhāvo na nirvāṇamabhāvaḥ kiṁ bhaviṣyati |
nirvāṇaṁ yatra bhāvo na nābhāvastatra vidyate ||7||
yadi bhāvo nirvāṇaṁ neṣyate, yadi nirvāṇaṁ bhāva iti neṣyate, tadā kimabhāvo bhaviṣyati nirvāṇam? abhāvo'pi na bhaviṣyatītyarthaḥ | kleśajanmanorabhāvo nirvāṇamiti cet, evaṁ tarhi kleśajanmanoranityatā nirvāṇamiti syāt | anityataiva hi kleśajanmanorabhāvo nānyat , ityataḥ anityataiva nirvāṇaṁ syāt | na caitadiṣṭam, ayatnenaiva mokṣaprasaṅgādityuktamevaitat ||7||
kiṁ cānyat -
yadyabhāvaśca nirvāṇamanupādāya tatkatham |
nirvāṇaṁ na hyabhāvo'sti yo'nupādāya vidyate ||8||
tatra abhāvaḥ anityatā vā bhāvamupādāya prajñapyate, kharaviṣāṇādīnāmanityatānupalambhāt | lakṣaṇamāśritya lakṣyaṁ prajñapyate, lakṣyamāśritya ca lakṣaṇam | ataḥ parasparāpekṣikyāṁ lakṣyalakṣaṇa pravṛttau kuto lakṣyaṁ bhāvamapekṣya anityatā bhaviṣyati? tasmādabhāvo'pyupādāya prajñapyate | tato yadi abhāvaśca nirvāṇam, tat kathamanupādāya nirvāṇaṁ bhavet? upādāyaiva tadbhavet, abhāvatvādvināśavat | etadeva spaṣṭayannāha - na hyabhāvo'sti yo'nupādāya vidyate iti ||
yadi tarhi abhāvaḥ anupādāya nāsti, kimidānīmupādāya bandhyāputrādayo'bhāvā bhaviṣyanti? kenaitaduktaṁ vandhyāputrādayo'bhāvā iti ? uktaṁ hi pūrvam -
bhāvasya cedaprasiddhirabhāvo naiva sidhyati |
bhāvasya hyanyathābhāvamabhāvaṁ bruvate janāḥ ||iti |
tasmānna bandhyāputrādīnāmabhāvatvam | yaccāpyucyate -
ākāśaṁ śaśaśṛṅgaṁ ca vandhyāyāḥ putra eva ca |
asantaścābhilapyante tathā bhāveṣu kalpanā ||iti,
tatrāpi bhāvakalpanāpratiṣedhamātram, na abhāvakalpanā, bhāvatvāsiddhereveti vijñeyam | vandhyāputra iti śabdamātramevaitat, na asya arthaḥ upalabhyate, yasyārthasya bhāvatvamabhāvatvaṁ vā syāditi | kutaḥ anupalabhyamānasvabhāvasya bhāvābhāvakalpanā yokṣyate? tasmāt na bandhyāputro'bhāva iti vijñeyam | tataśca sthitameva na hyabhāvo'sti yo'nupādāya vidyate iti ||8||
atrāha - yadi bhāvo nirvāṇaṁ na bhavati, abhāvo'pi, kiṁ tarhi nirvāṇamiti? ucyate | iha hi bhagavadbhistathāgataiḥ-
ya ājavaṁjavībhāva upādāya pratītya vā |
so'pratītyānupādāya nirvāṇamupadiśyate ||9||
tatra ājavaṁjavībhāvaḥ āgamanagamanabhāvajanmamaraṇaparaṁparetyarthaḥ | sa cāyamājavaṁjavībhāvaḥ kadāciddhetupratyayasāmagrīmāśritya astīti prajñapyate dīrghahrasvavat | kadācidutpadyata iti prajñapyate pradīpaprabhāvad bījāṅkuravat | sarvathā yadyayamupādāya prajñapyate, yadi vā pratītya jāyata iti vyavasthāpyate, sarvathāsya janmamaraṇaparaṁparāprabandhasya apratītya vā anupādāya vā apravṛttistannirvāṇa miti vyavasthāpyate | na ca apravṛttimātraṁ bhāvo'bhāvo veti parikalpitu pāryata iti | evaṁ na bhāvo nābhāvo nirvāṇam ||
athavā | yeṣāṁ saṁskārāḥ saṁsarantīti pakṣaḥ, teṣāṁ pratītya pratītya ya utpādaśca vināśaśca , so'pratītyāpravartamāno nirvāṇamiti kathyate | yeṣāṁ tu pudgalaḥ saṁsarati, teṣāṁ tasya nityānityatvenā - vācyasya tattadupādānamāśritya ya ājavaṁjavībhāvaḥ sa upādāya pravartate, sa evopādāyopādāya pravartayamānaḥ sannidānīmanupādāyāpravartayamāno nirvāṇamiti vyapadiśyate | na ca saṁskārāṇāṁ pudgalasya vā apravṛttimātrakaṁ bhāvo'bhāvo veti śakyaṁ parikalpayitum | ityato'pi na bhāvo nābhāvo nirvāṇamiti yujyate ||9||
kiṁ cānyat -
prahāṇaṁ cābravīcchāstā bhavasya vibhavasya ca |
tasmānna bhāvo nābhāvo nirvāṇamiti yujyate ||10||
tatra sūtra uktam - ye kecidbhikṣavo bhavena bhavasya niḥsaraṇaṁ paryeṣante vibhavena vā, aparijñānaṁ [taṁ?] tatteṣāmiti | ubhayaṁ hyetat parityājyaṁ bhave tṛṣṇā vibhave tṛṣṇā ca | na caitannirvāṇaṁ prahātavyamuktaṁ bhagavatā, kiṁ tarhi aprahātavyam | tadyadi nirvāṇaṁ bhāvarūpaṁ syādabhāvarūpaṁ vā , tadapi prahātavyaṁ bhavet | na ca prahātavyam |
tasmānna bhāvo nābhāvo nirvāṇamiti yujyate ||
yeṣāmapi kleśajanmanostatrābhāvādabhāvarūpaṁ nirvāṇaṁ svayaṁ ca bhāvarūpatvādbhāvarūpamityubhayarūpam, teṣāmubhayarūpamiti nirvāṇaṁ nopapadyate, iti pratipādayannāha -
bhavedabhāvo bhāvaśca nirvāṇamubhayaṁ yadi |
bhavedabhāvo bhāvaśca mokṣastacca na yujyate ||11||
yadi bhāvābhāvobhayarūpaṁ nirvāṇaṁ syāt, tadā bhāvaśca abhāvaśca mokṣa iti syāt | tataśca yaḥ saṁskārāṇāmātmalābhaḥ tasya ca vigamaḥ, sa eva mokṣaḥ syāt | na ca saṁskārā eva mokṣa iti yujyate | ata evāha - tacca na yujyate iti ||11||
kiṁ cānyat -
bhavedabhāvo bhāvaśca nirvāṇamubhayaṁ yadi |
nānupādāya nirvāṇamupādāyobhayaṁ hi tat ||12||
yadi bhāvābhāvarūpaṁ nirvāṇaṁ syāt, tadā hetupratyayasāmagrīmupādāya āśritya bhavet, na anupādāya | kiṁ kāraṇam ? yasmādupādāyobhayaṁ hi tat | bhāvamupādāya abhāvaḥ, abhāvaṁ copādāya bhāvaḥ, iti kṛtvā ubhayametad bhāvaṁ ca abhāvaṁ ca upādāyaiva bhavati, na anupādāya | evaṁ nirvāṇaṁ bhaved bhāvābhāvarūpam | na caitadevam, iti na yuktametat ||12||
kiṁ cānyat -
bhavedabhāvo bhāvaśca nirvāṇamubhayaṁ katham |
asaṁskṛtaṁ ca nirvāṇaṁ bhāvābhāvau ca saṁskṛtau ||13||
bhāvo hi svahetupratyayasāmagrīsaṁbhūtatvāt saṁskṛtaḥ | abhāvo'pi [bhāvaṁ ] pratītya saṁbhūtatvāt, jātipratyayajarāmaraṇavacanācca saṁskṛtaḥ | tadyadi bhāvābhāvasvabhāvaṁ nirvāṇaṁ syāt, tadā na asaṁskṛtam, [kiṁ tu] saṁskṛtameva | yasmānna ca saṁskṛtamiṣyate, tasmānna bhāvābhāvasvarūpaṁ nirvāṇaṁ yujyate ||13||
athāpi syāt- naiva hi nirvāṇaṁ bhāvābhāvasvarūpam, kiṁ tarhi nirvāṇe bhāvābhāvāviti | evamapi na yuktam | kutaḥ? yasmāt -
bhavedabhāvo bhāvaśca nirvāṇe ubhayaṁ katham |
[tayorekatra nāstitvamālokatamasoryathā] ||14||
bhāvābhāvayorapi parasparaviruddhayorekatra nirvāṇe nāsti saṁbhava iti , ataḥ,
bhavedabhāvo bhāvaśca nirvāṇe ubhayaṁ katham |
naiva bhavedityabhiprāyaḥ ||14||
idānīṁ yathā naiva bhāvo naivābhāvo nirvāṇaṁ yujyate, tathā pratipādayannāha -
naivābhāvo naiva bhāvo nirvāṇamiti yāñjanā |
abhāve caiva bhāve ca sā siddhe sati sidhyati ||15||
yadi hi bhāvo nāma kaścit syāt, tadā tatpratiṣedhena naiva bhāvo nirvāṇamityeṣā kalpanā, yadi kaścidabhāvaḥ syāt, tadā tatpratiṣedhena naivābhāvo nirvāṇaṁ syāt | yadā ca bhāvābhāvāveva na staḥ, tadā tatpratiṣedho'pi nāstīti | tasmānnaiva bhāvo naivābhāvo nirvāṇamiti yā kalpanā, sāpi nopapadyata eva | iti na yuktametat ||15||
kiṁ cānyat -
naivābhāvo naiva bhāvo nirvāṇaṁ yadi vidyate |
naivābhāvo naiva bhāva iti kena tadajyate ||16||
yadi etannirvāṇaṁ naivābhāvarūpaṁ naiva bhāvarūpamastīti kalpyate, kena tadānīṁ taditthaṁvidhaṁ nobhayarūpaṁ nirvāṇamastīti ajyate gṛhyate prakāśate vā? kiṁ tatra nirvāṇe kaścidevaṁvidhaḥ pratipattāsti, atha nāsti? yadi asti, evaṁ sati nirvāṇe'pi tavātmā syāt | na ceṣṭam, nirupādānasyātmano'stitvābhāvāt | atha nāsti, kenaitaditthaṁvidhaṁ nirvāṇamastīti paricchidyate? saṁsārāvasthitaḥ paricchinattīti cet, yadi saṁsārāvasthitaḥ paricchinatti, sa kiṁ vijñānena paricchinatti, utta jñānena? yadi vijñāneneti parikalpyate, tanna yujyate | kiṁ kāraṇam? yasmānnimittālambanaṁ vijñānam, na ca nirvāṇe kiṁcinnimittamasti, tasmānna tattāvadvijñānenālambyate | jñānenāpi na jñāyate | kiṁ kāraṇam? yasmād jñānena hi śūnyatālambanena bhavitavyam, tacca anutpādarūpameveti, kathaṁ tenāvidyamānasvarūpeṇa naivābhāvo naiva bhāvo nirvāṇamiti gṛhyate, sarvaprapañcātītarūpatvād jñānasyeti | tasmānna kenacinnirvāṇaṁ naivābhāvo naiva bhāva ityajyate | anajyamānamaprakāśyamānamagṛhyamāṇaṁ tadevamastīti na yujyate ||16||
sarvathā yathā ca nirvāṇe etāścatasraḥ kalpanā na saṁbhavanti, evaṁ nirvāṇādhigantaryapi tathāgate etāḥ kalpanā naiva saṁbhavantīti pratipādayannāha -
paraṁ nirodhādbhagavān bhavatītyeva nohyate |
na bhavatyubhayaṁ ceti nobhayaṁ ceti nohyate ||17||
uktaṁ hi pūrvam -
ghanagrāhagṛhītastu yenāstīti tathāgataḥ |
nāstīti vā kalpayan sa nirvṛtasya vikalpayet |
evaṁ tāvat paraṁ nirodhādbhavati tathāgato na bhavati ceti nohyate | etaddvayasyābhāvādubhaya mityapi nohyate | ubhayasyābhāvādeva nobhayamiti nohyate na gṛhyate ||17|
na ca kevalaṁ paraṁ nirodhāccaturbhiḥ prakārairbhagavānnohyate, api ca -
tiṣṭhamāno'pi bhagavān bhavatītyeva nohyate |
na bhavatyubhayaṁceti nobhayaṁ ceti nohyate ||18||
yathā nājyaṁ na cohyaṁ tathā tathāgataparīkṣāyāṁ pratipāditam ||18||
ata eva -
na saṁsārasya nirvāṇātkiṁcidasti viśeṣaṇam |
na nirvāṇasya saṁsārātkiṁcidasti viśeṣaṇam ||19||
yasmāttiṣṭhannapi bhagavān bhavatītyevamādinā nohyate, parinirvṛto'pi nohyate bhavatītyeva mādinā, ata eva saṁsāranirvāṇayoḥ parasparato nāsti kaścidviśeṣaḥ, vicāryamāṇayostulyarūpatvāt | yaccāpīdamuktaṁ bhagavatā - anavarāgro hi bhikṣavo jātijarāmaraṇasaṁsāra iti , tadapi ata evopapannam, saṁsāranirvāṇayorviśeṣasyābhāvāt ||19||
tathāhi -
nirvāṇasya ca yā koṭiḥ koṭiḥ saṁsaraṇasya ca |
na tayorantaraṁ kiṁcitsusūkṣmamapi vidyate ||20||
na ca kevalaṁ saṁsārasya nirvāṇenāviśiṣṭatvāt pūrvāparakoṭikalpanā na saṁbhavati, yā apyetāḥ -
paraṁ nirodhādantādyāḥ śāśvatādyāśca dṛṣṭayaḥ |
nirvāṇamaparāntaṁ ca pūrvāntaṁ ca samāśritāḥ ||21||
tā api ata eva nopapadyante, saṁsāranirvāṇayorubhayorapi prakṛtiśāntatvenaikarasatvāt ||
tatra paraṁ nirodhādityanenopalakṣaṇena catasro dṛṣṭayaḥ parigṛhyante | tadyathā - bhavati tathāgataḥ paraṁ maraṇāt, na bhavati tathāgataḥ paraṁ maraṇāta, bhavati ca na bhavati ca tathāgataḥ paraṁ maraṇāt, naiva bhavati na na bhavati tathāgataḥ paraṁ maraṇāditi | etāścatasro dṛṣṭayo nirvāṇaparāmarśena pravṛttāḥ ||
antādyā api dṛṣṭayaḥ | tadyathā - antavān lokaḥ, anantavāṁśca, antavāṁścānantavāṁśca, naivāntavān nānantavān lokaḥ iti | etāścatasro dṛṣṭayo'parāntaṁ samāśritya pravṛttāḥ | tatra ātmano lokasya vā anāgatamutpādamapaśyan antavān loka ityevaṁ kalpayan aparāntamālambya pravartate| evamanāgatamutpādaṁ paśyan anantavān loka ioti pravartate| paśyaṁśca apaśyaṁśca ubhayathā prātipadyate| dvayapratiṣedhena naivāntavān nānantavāniti pratipadyate | śāśvato lokaḥ, aśāśvato lokaḥ, śāśvataścāśāśvataśca, naivaśāśvato naivāśāśvāto lokaḥ, ityetāścatasro dṛṣṭayaḥ pūrvāntaṁ samāśritya pravartante| tatra ātmano lokasya vā atītamutpādaṁ paśyan śāśvato loka iti pratipadyate, apaśyannaśāśvata iti pratipadyate, paśyaṁśca apaśyaṁśca śāśvataścāśāśvataśceti pratipadyate, naiva paśyannaivāpaśyan naivaśāśvato nāśāśvataśceti pratipadyate pūrvāntamāaśritya | tāścaitā dṛṣṭayaḥ kathaṁ yujyante? yadi kasyacitpadārthasya kaścit svabhāvo bhavet, tasya bhāvābhāvakalpanāt syuretā dṛṣṭayaḥ | yadā tu saṁsāranirvāṇayoraviśeṣaḥ pratipāditaḥ, tadā -
śūnyeṣu sarvadharmeṣu kimanantaṁ kimantavat |
kimanantamantavacca nānantaṁ nāntavacca kim ||22||
kiṁ tadeva kimanyatkiṁ śāśvataṁ kimaśāśvatam |
aśāśvataṁ śāśvataṁ ca kiṁ vā nobhayamapyataḥ ||23||
caturdaśāpyetāni avyākṛtavastūni asati bhāvasvarūpe naiva yujyante| yastu bhāvasvarūpamadhyāropya tadvigamāvigamataḥ etā dṛṣṭīrutpādya abhiniviśate, tasyāyamabhiniveśo nirvāṇapuragāminaṁ panthānaṁ niruṇaddhi, sāṁsārikeṣu ca duḥkheṣu niyojayatīti vijñeyam ||23||
atrāha - yadi evaṁ bhavatā nirvāṇamapi pratiṣiddham, nanu ca ya eṣa bhavagatā anantacaritasattvarāśyanuvartakena viditāviparītasakalajagadāśayasvabhāvena mahākarūṇāparatantreṇa priyaikaputra kapremānugatāśeṣatribhuvanajanena caritapratipakṣānurūpo dharmo deśito lokasya nirvāṇādhigamārtham, sa evaṁ sati vyartha eva jāyate| ucyate - yadi kaściddharmo nāma svabhāvarūpataḥ syāt, kecicca sattvāstasya dharmasya śrotāraḥ syuḥ, kaścidvā deśitā buddho bhagavānnāma bhāvasvabhāvaḥ syāt, syādetadevam | yadā tu -
sarvopalambhopaśamaḥ prapañcopaśamaḥ śivaḥ |
na kkacitkasyacitkaściddharmo buddhena deśitaḥ ||24||
tadā kuto'smākaṁ yathoktadoṣaprasaṅgaḥ? iha hi sarveṣāṁ prapañcānāṁ nimittānāṁ ya upaśamo'pravṛttistannirvāṇam | sa eva copaśamaḥ prakṛtyaivopaśāntatvācchivaḥ | vācāmapravṛttervā prapañcopaśamaścittasyāpravṛtteḥ śivaḥ | kleśānāmapravṛttyā vā janmano'pravṛttyā śivaḥ | kleśaprahāṇena vā prapañcopaśamo niravaśeṣavāsanāprahāṇe śivaḥ | jñeyānupalabdhyā vā prapañcopaśamo jñānānupalabdhyā śivaḥ | yadā caivaṁ buddhā bhagavantaḥ sarvaprapañcopaśāntarūpe nirvāṇe śive'sthānayogena nabhasīva haṁsarājāḥ sthitāḥ svapuṇyajñānasaṁbhārapakṣapātavāte vātagagane vā gaganasyākiṁcanatvāt, tadā sarvanimittānupalambhānna kkaciddeveṣu vā manuṣyeṣu vā na kasyaciddevasya vā manuṣyasya vā na kaściddharmaḥ sāṁkleśiko vā vaiyavadāniko vā deśita iti vijñeyam | yathoktamāryatathāgataguhyasūtre - " yāṁ ca rātriṁ śāntamate tathāgato'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ, yāṁ ca rātrimanupādāya parinirvāsyati, atrāntare tathāgate- naikamapyakṣaraṁ nodāhṛtaṁ na vyāhṛtaṁ nāpi pravyāharati nāpi pravyāhariṣyati | atha ca yathādhimuktāḥ sarvasattvā nānādhātvāśayāstāṁ tāṁ vividhāṁ tathāgatavācaṁ niścarantīṁ saṁjānanti | teṣāmevaṁ pṛthak pṛthagbhavati - ayaṁ bhagavānasmabhyamimaṁ dharmaṁ deśayati, vayaṁ ca tathāgatasya dharmadeśanāṁ śṛṇumaḥ | tatra tathāgato na kalpayati na vikalpayati | sarvakalpavikalpajālavāsanāprapañcavigato hi śāntamate tathāgataḥ " | iti vistaraḥ ||
tathā -
avāca'nakṣarāḥ sarvaśūnyāḥ śāntādinirmalāḥ |
ya evaṁ jānati dharmān kumāro buddha socyate ||
yadi tarhyevaṁ na kkacitkasyacitkaściddharmo buddhena deśitaḥ, tatkathamime ete vicitrāḥ pravacanavyavahārāḥ prajñāyante? ucyate | avidyānidrānugatānāṁ dehināṁ svapnāyamānānāmiva svavikalpābhyudaya eṣaḥ - ayaṁ bhagavān sakalatribhuvanasurāsuranaranāthaḥ imaṁ dharmamasmabhyaṁ deśayatīti | yathoktaṁ bhagavatā -
tathāgato hi pratibimbabhūtaḥ
kuśalasya dharmasya anāsravasya |
naivātra tathatā na tathāgato'sti
bimbaṁ ca saṁdṛśyati sarvaloke || iti |
etacca tathāgatavāgguhyaparivarte vistareṇa vyākhyātam | tataśca nirvāṇārthaṁ dharmadeśanāyā abhāvāt kuto dharmadeśanāyāḥ sadbhāvena nirvāṇasyāstitvaṁ bhaviṣyati? tasmānnirvāṇamapi nāstīti siddham | uktaṁ ca bhagavatā -
anirvāṇaṁ hi nirvāṇaṁ lokanāthena deśitam |
ākāśena kṛto granthirākāśenaiva mocitaḥ ||iti |
tathā - na teṣāṁ bhagavan saṁsārasamatikramo ye nirvāṇaṁ bhāvataḥ paryeṣante | tatkasya hetoḥ? nirvāṇamiti bhagavan yaḥ praśamaḥ sarvanimittānāmuparatiḥ sarveñjitasamiñjitānām | tadime bhagavan mohapuruṣā ye svākhyāte dharmavinaye pravrajya tīrthikadṛṣṭau nipatitā nirvāṇaṁ bhāvataḥ paryeṣante tadyathā tilebhyastailaṁ kṣīrātsarpiḥ | atyantaparinirvṛteṣu bhagavan sarvadharmeṣu ye nirvāṇaṁ mārganti tānahamābhimānikān tīrthikāniti vadāmi | na bhagavan yogācāraḥ samyak pratipannaḥ kasyaciddharmasyotpādaṁ vā nirodhaṁ vā karoti, nāpi kasyaciddharmasya prāptimicchati nābhisamayamiti vistaraḥ ||
ityācāryacandrakīrtipādoparacitāyāṁ prasannapadāyāṁ madhyamakavṛttau
nirvāṇaparīkṣā nāma pañcaviṁśatitamaṁ prakaraṇam ||
Links:
[1] http://dsbc.uwest.edu/node/6110