The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
XXXI
dharmodgataparivarto nāmaikatriśattamaḥ|
evamukta ityādi| na khalvityādi pratijñā| acalitā hi tathateti hetuḥ| tathāgatānāṁ kimāgatamiti cedāha| yā cetyādi| evamuttarepi hetavaḥ sasamarthanā veditavyāḥ| sarve caite hetavaḥ śūnyatāparyāyā nimittabhedāttu bhedaḥ| ākāśadhāturākāśasādharmyāttathataiva| nanu dvātriṁśanmahāpuruṣalakṣaṇāśītyanuvyañjanavirājitavigrahastathāgato na punastathatādaya ityata āha| na hi kulaputrānyatretyādi| tathataiva suviśuddhā tathāgata iti bhāvaḥ| sa hi teṣāṁ svābhāvikaḥ kāya iti nyāyaḥ| evaṁ tathatāditathāgatayorabhedamuktvā'tyantābhedaṁ darśayitumāha| yā cetyādi| eṣāmeva dharmāṇāmiti tathatādīnāṁ tathateti parikalpitarūpaśūnyatā| yā ca sarvadharmāṇāmiti skandhadhātvādīnāṁ yā ca tathāgatasya| ekaivetyādiruddeśaḥ| punarekaivetyādi nirdeśaḥ| hetumāha| yadutāsattvāditi| adravyatvānna punaryathālakṣaṇamabhāvāditi bhāvaḥ| punastathāgatānāmagatigatyorabhāvaṁ yathākalpanamasattvāt| bhāvakalpanā tu saṁjñāviparyāsāditi dṛṣṭāntaiḥ pratipādayitumāha| tadyathāpītyādi| madhyānhakālasamaya iti| madhyānhaścāsau kālaśca| tasya samayaḥ| āgamanaṁ yathā ca grāmaṁ praviṣṭa iti viśaterarthasya gativiśeṣatvāt kartari ktaḥ| tathehāpi tathāgatam abhiniviṣṭā iti| dharmākāyā iti dharmatākāyāḥ| hastikāyasyetyādau kāyaḥ samūhaḥ| pariniṣpattiriti bhūtatvam| muṣāvādastatsādharmyān vañcaka ityarthaḥ| ata evāha abhūta iti| amoghaṁ dāyakasya mahāphalahetutvāt| ata eva dakṣiṇīyāḥ|
prabhāvyante upalabhyante| kāyapariniṣpattiḥ caramabhavasaṁgṛhītā| nāpi kvacidgacchatīti parinirvāṇakāle| na kvacidastīti parinirvāya yatra gacchati| hetarūpādānakāraṇaṁ pratyayāḥ sahakāriṇaḥ| tatra śabdasyopādānaṁ śabdaparamāṇava ityeke| vāyuparamāṇava ityapare| tatra upadhānī tantrīveṣṭanaṁ cakulikā| upavāṇyo apradhānatantrayaḥ| ādyantayoḥ na śabdo niścaratīti vacanaṁ madhye sarvatra sambandhanārtham| nirhetukāśabdāt svārthe'ṇa nairhetukī|
saṁkṣobhitāni saṁpracalitāni| jihmībhūtāni naṣṭacchāyāni| utsṛjanti smeti muñcanti sma| vihāyasamiti ākāśam| svakena kāyena dharmodgatamabhicchādayati smeti tasyāgrataḥ sarvakāyena bhūmau patati smetyarthaḥ| kiyantaṁ kālamityata āha saptavarṣāṇīti| avakrāmaṇaṁ praveśanam| yadvayamiti yadā vayam| anuvartamānā ityanukurvatyaḥ| divyamityākāśabhavam| cittasyānyathātva pṛthivīsekavaimukhyam| iti pratisaṁkhyāyeti evaṁ nirūpya sarvāṇi tānīti dārikāśatāni| tāni tānīti śastraviśeṣaṇam| avatāramavakāśaḥ| adhyatiṣṭhadityakarot| gandhamityatra adhyatiṣṭhaditi cakāreṇānukṛṣyate| parīṣṭiḥ paryeṣaṇā|
kīdṛśī tatrāryasya dharmodgatasya dharmadeśanā'bhūdityata āha| tatreyaṁ dharmodgatasyetyādi sugamam| yadutaśabdaḥ sāmānyenoddiṣṭasya viśeṣaṁ dyotayati| ebhistriṁśatā ākārairityarthaḥ| ata evāsyāḥ śrutabalenotpannā| ebhireva triṁśatākāraiḥ sadāpraruditasya bodhisattvasyotpannāstriṁśatsamādhayaḥ paṭhiṣyante| prajñāpāramitāyāḥ samatā sarvadharmeṣu| kutaḥ ? sarvadharmasamatayā| sā hi dharmadhātvālambanā| sa ca samānaḥ sarvadharmeṣu| prajñāpāramitāyā viviktatā| kutaḥ ? sarvadharmaviviktatayā| yataḥ sarvadharmāḥ svalakṣaṇairviviktāḥ| ataḥ sāpi viviktā svalakṣaṇapratibhāsaiḥ| sā kadācidasmādvivekāccalatīti cedāha| prajñāpāramitāyā acalanatā| kutaḥ ? sarvadharmācalanatayā| yataḥ sarvadharmā na vivekāccalanti| tataḥ sāpi na vivekāccalati| mananāccalatīti cedāha| prajñāpāramitāyā amananatā| kutaḥ ? sarvadharmāmananatayā| amananā hi sarvadharmāḥ| na te kiñcinmanyante niḥsvabhāvatvāt| tataḥ sāpyamananā| kimasau kenāpi stambhitā yato na calatīti cedāha| prajñāpāramitāyā astambhitatā| kutaḥ ? sarvadharmāstambhitatayā| na hi vivekāccalanti sarvadharmāḥ kenāpi stambhitāḥ| kiṁ tarhi ? prakṛtyaiva viveke sthirāstataḥ prajñāpāramitāpi sthirā| ādau samatāmātramuktaṁ naikarasatā| tāmapyāha| prajñāpāramitāyā ekarasatā sarvadharmeṣu| kutaḥ ? sarvadharmāṇāmekarasatayā tathataikarasā hi sarvadharmāḥ svalakṣaṇānāmabhāvāt| tadvatprajñāpāramitāpi svalakṣaṇānāmapratibhāsāt| prajñāpāramitāyā aparyantatā| kutaḥ ? sarvadharmāṇāmaparyantatayā| tathā hi dvau paryantau pūrvā ca koṭiraparā ca| tau ca na staḥ sarvadharmāṇām| atītānagatayorasattvāt| tasmādaparyantāḥ sarvadharmāḥ| tadvatprajñāpāramitāpi| prajñāpāramitāyā anutpādatā| kutaḥ ? sarvadharmānutpādatayā| tathāhi niḥsvabhāvāḥ sarvadharmāḥ| tasmānnotpadyante kharaviṣāṇavat| tasmādanutpādāḥ| tadvatprajñāpāramitāpi| anirodhā prajñāpāramitā| kutaḥ ? sarvadharmāṇāmanirodhatayā| na hyamī nirudhyante'sattvāt kharaviṣāṇavat| tadvatprajñāpāramitāpi| prajñāpāramitāyā aparyantatā| kenopamānena ? gaganāparyantatayā| tathāhi gaganasya nāsti paryanto daśasu dikṣu triṣu cādhveṣu| evaṁ prajñāpāramitāyāḥ| [yā] daśadiktraiyadhvikā sarvadharmatathatāmātraprathanāt| samudrāparyantatayā prajñāpāramitāparyantateti| yathā hyākāśasya nāstyantastathaiva daśadiglokadhātūnāṁ kimpunarananteṣu lokadhātuṣu samudrāṇām| tataḥ siddhā samudrāparyantatā| tadvatprajñāpāramitāyāḥ| tathā hi yā teṣāṁ samudrāṇāṁ tathatā yā ca sarvadharmāṇāṁ yā ca prajñāpāramitāyāḥ, ekaivaiṣā tathatā| tathatālambanā ca prajñāpāramitā| tasmātsamudrāparyantatayā prajñāpāramitāparyantateti siddham|
nanu svapnopamatayāpi jñānaṁ prajñāpāramitā gaganopamatayāpi| tatra pūrvā vicitrapratibhāsā uttarā nirābhāsā| kathamanayorekārthatetyata āha| meruvicitratayā prajñāpāramitāvicitrateti| yathā hyekarasamākāśaṁ prakṛtyā tathāpi merupārśvānāṁ vicitrāṇāmādhipatyāttadvadeva vicitraṁ khyāti| evamekarasaiva tathatā na vicitrā| tathatālambanā ca prajñāpāramitā| yastu svapnopamādijñāne vicitrapratibhāsaḥ so'bhūtaparikalpadharmaḥ| tasmātsvapnopamamāyopamādijñānaṁ saṁvṛtiḥ| nirābhāse yā ca parimārthike jñāne sattvanāmavatāraṇāya nirdiśyate, nirābhāsapṛṣṭhabhāvī cāvikalpoyaṁ tadanubhūtaniścayārthaḥ| tasmātsiddhamidaṁ meruvicitratayā prajñāpāramitāvicitrateti|
nanu saiva nirābhāsā prajñāpāramitā svayamanubhūyamānaṁ paramārthamitthaṁ niścinoti niḥsvabhāvāḥ sarvadharmā iti| tatkathamasau nirvikalpetyata āha| gaganākalpanatayā prajñāpāramitākalpanateti| prajñāpāramitāyā yākalpanatā na sā kiñcidvikalpayati vikalpapāragatatvāt| tadyathā gaganaṁ na kiñcidvikalpayati jaḍatvāt| ajaḍā prajñāpāramitā kinna vikalpayatīti cet| uktamatra| vikalpaśca bhrāntirabhrāntā ca sā| tasmānna vikalpayatīti siddham|
rūpāparyantatayā prajñāpāramitāparyantateti| yathā hyākāśamaparyantaṁ tathārūpaskandhopi| yatrānyadrūpaṁ nāsti tatrāvaśyaṁ tamaḥ prakāśo vāsti| tadvattadīyatathatāpratibhāsinī prajñāpāramitāpyaparyantatā| yathaiva samudrāparyantatayā prajñāpāramitāparyantatā'smābhirvyākhyātā tathaiva sattvānāmānantyāt vedanāparyantatayāpi saṁskāraparyantatayāpi vijñānāparyantatayāpi pṛthivīdhātvaparyantatayāpi apdhātvaparyantatayāpi tejodhātvaparyantatayāpi vāyudhātvaparyantatayāpi ākāśadhātvaparyantatayāpi vijñānadhātvaparyantatayāpi vyākhyātavyā| atha yā vijñānaskandhāparyantatayā yā ca vijñānadhātvaparyantatayā tayoḥ ko viśeṣaḥ ? skandhadhātuśabdābhyāṁ prayogakṛtaḥ|
vajropamadharmasamatayā prajñāpāramitāsamateti| cittadhāraṇāddharmaḥ samādhiḥ| tasya yā sarvadharmeṣu samatā tayomānena prajñāpāramitāyāḥ samatā sarvadharmeṣu sarvadharmāsambhedanatayā prajñāpāramitāsambhedanateti sarvadharmāṇāmasambhedo abhedaḥ| bhedakānāṁ svalakṣaṇānāmabhāvāt| tadvatprajñāpāramitāyā api na bhedaḥ| samvedyamānenaiva rūpeṇa teṣāṁ tasyāmabhāvāt| sarvadharmānupalabdhitayā prajñāpāramitānupalabdhiteti| sarvadharmā na kiñcidupalabhante| rūpasya jaḍatvāt| śeṣāṇāmapyātmani paratra vā grāhakatvāyogāt| nāpyupalabhyante grāhakābhāvāt| tadvatprajñāpāramitāpi nopalabhate nāpyupalabhyate| tasmātteṣāṁ tasyāścānupalabdhitā| sarvadharmāvibhāvanāsamatayā prajñāpāramitāvibhāvanāsamateti| vibhāvanāṁ parebhyo vācā deśanā| sā sarvadharmāṇāṁ na vidyate tasmādavibhāvanayā samatā teṣām| tadvatsarvālambaneṣu prajñāpāramitāyā avibhāvanāsamatā| sarvadharmaniśceṣṭatayā prajñāpāramitāniśceṣṭateti| ceṣṭā īhāvyāpāraḥ| avyāpāraḥ sarvadharmāḥ| kathaṁ tarhi kaścitkutaścidutpadyate ? idaṁpratyayamātreṇa| asmin satīdaṁ bhavati, asati na bhavatītyetāvatā hetuphalabhāvaḥ| tasmādamī niśceṣṭāḥ tadvatprajñāpāramitāpi| sarvadharmācintyatayāpi prajñāpāramitā'cintyateti| yathā hi dharmāḥ parebhyo na deśyante nirviṣayatvādvācaḥ| tathā svayamapi na cintyante na nirūpyante vāgvikalpayorekārthatvāt| tadvatprajñāpāramitāpyacintyā| veditavyetyante yat paṭhyate tatsarvadharmasamatādivākyeṣu sarveṣu sambadhyate'ntardīpakatvāt|
atha khalvityādi| atheti deśanāparisamāptau| tathā niṣaṇṇasvaṁveti śrutāsanādanutthitasya| athetyuddeśaḥ| kṛtaḥ| tasyaiva nirdeśaḥ tasyāṁ velāyāmiti| yenaiva krameṇa yairevākāraiḥ prajñāpāramitā deśitā tenaiva krameṇa tairevākāraistriṁśatsamādhaya utpannā iti samudāyārthaḥ| tatra sarvadharmasamatādyākāratvātsamādhayastathā vyapadiśyante| kathamamī ākārāḥ ? ebhi prakārairvastujñānāt| yathoktam-
vastujñānaprakārāṇāmākāra iti lakṣaṇam|
iti| kiṁ tarhyālambanam ? tadeva vastu yathāsvam| athavā sarvadharmasamatādirevālambanam| tadālambanatvātsamādhayastathoktāḥ| vastūnyadhiṣṭhāni| ākāro yathāsvaṁ nirnimittatādiḥ| evaṁ pramukhānīti triṁśatsamādhipramukhāni| kathameṣāṁ pramukhatvam ? ebhiravaśeṣāṇāmākṣepāt| śatasahasrāṇīti lakṣāṇi||
dharmodgatena lakṣitaḥ parivartastatparivartaḥ||
āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṁ ratnākaraśāntiviracitāyāmekatriṁśattamaḥ parivartaḥ||
Links:
[1] http://dsbc.uwest.edu/node/5355