The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
२७
२३५. एवं चरन्तु विदु ना पृथुदेवसंघाः
कृतअञ्जलीपुट प्रणम्य नमस्ययन्ति।
बुद्धा पि यावत दशद्दिशि लोकधातौ
गुणवर्णमालपरिकीर्तन कुर्वयन्ति॥१॥
२३६. यावन्ति गङ्गनदिवालिसमे हि क्षेत्रे
सत्त्वा त सर्वि परिकल्प भवेयु माराः।
एकैक रोम पुन तान्तक निर्मिणेय्या
सर्वे न शक्य करणे विदु अन्तरायम्॥२॥
२३७. चतुकारणेहि बलवां विदु बोधिसत्त्वो
भवते दुघर्षु चतुमारअसंप्रकम्प्यो।
शून्याविहारि भवते न च सत्त्वत्यागी
यथवादि सत्त्वकरुणानुगतावस्थानः॥३॥
२३८. यो बोधिसत्त्व अधिमुच्यति भाष्यमाणा-
मिम प्रज्ञपारमित मात तथागतानाम्।
प्रतिपत्तिया च अभियुज्यति आशयेन
सर्वज्ञताय अभिप्रस्थितु वेदितव्यो॥४॥
२३९. न च धर्मधातुतथताय उपैति स्थानं
भवती अथानस्थित सो लघु अन्तरीक्षे।
विद्याधरो व अभिलम्भु वनाभिप्राया
खगु कालहीन द्रुम मन्त्रबलाधिष्ठानो॥५॥
२४०. एवं चरन्तु विदु पण्डितु बोधिसत्त्वो
न च बुध्यकं लभति नापि च बुद्धधर्मान्।
न च देशिकं न पि च पश्यक धर्मतायां
शान्तैषिणामयु विहार गुणे रतानाम्॥६॥
२४१. यावन्त श्रावकविहार सप्रत्ययानां
शान्ता समाधिप्रशमे सुखसंप्रयुक्ता।
अर्हन्विमोक्ष स्थपयित्व तथागतानां
सर्वेषु अग्र अयु विहारु निरुत्तरश्च॥७॥
२४२. आकाशि पक्षि विहराति न चो पताति
दकमध्यि मत्स्य विहराति न चो मराति।
एमेव ध्यानबलपारगु बोधिसत्त्वो
शून्याविहारि न च निर्वृति प्रापुणाति॥८॥
२४३. यो सर्वसत्त्वगुणअग्रतु गन्तुकामो
अग्रं स्पृशेय परमाद्भुत बुद्धज्ञानम्।
अग्रं ददेय वर उत्तमधर्मदान-
मिमु अग्रु सेवतु विहारु हितंकराणाम्॥९॥
भगवत्यां रत्नगुणसंचयगाथायां सारपरिवर्तो नाम सप्तविंशतिमः॥
Links:
[1] http://dsbc.uwest.edu/node/4447