The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
haṁsā iti 60|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāṁ rājā prasenajitkauśalo rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ cākīrṇabahujanamanuṣyaṁ ca praśāttakalikalahaḍimbaḍamaraṁ taskararogāpagataṁ śālīkṣugomahiṣīsaṁpannamakhilamakaṇṭakamekapatrumiva rājyaṁ pālayati|| yāvadapareṇa samayena rājā prasenajitkauśalo jetavanaṁ nirgato bhagavattaṁ darśanāyopasaṁkramituṁ paryupāsanāya| rājñā ca pañcālena rājñaḥ prasenajitkauśalasya prābhṛtaṁ pañca haṁsaśatāni preṣitāni| yadā rājā jetavanaṁ nirgatastadā tāni pañca haṁsaśatānyupanāmitāni| tato rājñā prasenajitā teṣāmabhayapradānaṁ dattvā tatraiva jetavane samutsṛṣṭāni|| yadā bhagavānmahāśrāvakaparivṛto 'śana upaniṣīdati tadā te haṁsā bhagavatsakāśamupasaṁkrāmatti bhagavānapi tebhya ālopamanuprayacchati mahāśrāvakāśca| te bhuktvā tṛptāḥ praṇītendriyāstiṣṭhatti| yadā bhagavānpratisaṁlayanādyutthāya catasṛṇāṁ parṣadāṁ dharmaṁ deśayati tadā te haṁsā bhagavatsakāśaṁ gatvā dharmaṁ śṛṇvatti|| te cālpāyuṣkāḥ kālaṁ kṛtvā praṇīteṣu deveṣu trayastriṁśeṣūpapannāḥ||
dharmatā khalu devaputrasya vā devakanyāyā vāciropapannasya trīṇi cittānyutpadyatte kutaścyutaḥ kutropapannaḥ kena karmaṇeti| paśyatti haṁsebhyaścyutāḥ praṇīteṣu deveṣu trayastriṁśeṣūpapannā bhagavato 'ttike cittamabhiprasādyeti haṁsapūrviṇo devaputrāścalavimalakuṇḍaladharā hārārdhahāravirājitagātrā maṇiratnavicitritacūḍāḥ kuṅkumatamālapatraspṛkkādisaṁsṛṣṭagātrāstasyāmeva rātrau divyānāmutpalapadmakumudapuṇḍarīkamandāravāṇāṁ puṣpāṇāmutsaṅgaṁ pūrayitvā sarva jetavanamudāreṇāvabhāsenāvabhāsya bhagavattaṁ puṣpairavakīrya bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya| atha bhagavānhaṁsapūrviṇāṁ devaputrāṇāmāśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśīṁ caturāryasatyasaṁprativedhikīṁ dharmadeśanāṁ kṛtavānyāṁ śrutvā haṁsapūrvibhirdevaputrairviṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotāpattiphalaṁ prāptam| te dṛṣṭasatyā vaṇija iva labdhalābhāḥ sasyasaṁpannā iva karṣakāḥ śūrā iva vijitasaṁgrāmāḥ sarvarogaparimuktā ivāturā yayā vibhūtyā bhagavatsakāśamāgatāstayaiva vibhūtyā svabhavanaṁ gatāḥ||
bhikṣavaḥ pūrvarātrāpararātraṁ jāgarikāyogamanuyuktā viharatti| tairdṛṣṭo bhagavato 'ttike udāro 'vabhāsaḥ| yaṁ dṛṣṭvā saṁdigdhā bhagavattaṁ papracchuḥ| kiṁ bhagavannimāṁ rātriṁ bhagavattaṁ darśanāya brahmā sahāmpatiḥ śakro devendraścatvāro lokapālā upasaṁkrāttāḥ|| bhagavānāha| na bhikṣavo brahmā sahāmpatirna śakro devendro nāpi catvāro lokapālā māṁ darśanāyopasaṁkrāttā api tu dṛṣṭāste yuṣmābhirbhikṣavastāni pañca haṁsaśatāni rājñā prasenajitā kauśalena ihotsṛṣṭāni|| evaṁ bhadatta|| tāni mamāttike cittamabhiprasādya kālagatāni praṇīteṣu deveṣupapannāni| tānyasyāṁ rātrau matsakāśamupasaṁkrāttāni teṣāṁ mayā dharmo deśitaḥ dṛṣṭasatyāni ca svabhavanaṁ gatāni||
bhikṣavaḥ saṁśayajātāssarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadattaṁ haṁsapūrvakairdevaputraiḥ karmāṇi kṛtāni yena haṁseṣūpapannāḥ kāni karmaṇi kṛtāni yena deveṣūpannāssatyadarśanaṁ kṛtamiti|| bhagavānāha| ebhireva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni| ebhiḥ karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'sminneva bhadrake kalpe viṁśativarṣasahasrāyuṣi prajāyāṁ kāśyapo nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa vārāṇasīṁ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve| tatraibhiḥ pravrajitaiḥ śikṣāśaithilyaṁ kṛtam| tena haṁseṣūpapannāḥ| yanmamāttike cittaṁ prasāditaṁ tena deveṣūpapannāḥ| yatpariśiṣṭāni śikṣāpadāni tena satyadarśanaṁ kṛtamiti| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇi apāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Links:
[1] http://dsbc.uwest.edu/node/5766