Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 11 stūpasaṁdarśanaparivartaḥ

11 stūpasaṁdarśanaparivartaḥ

Parallel Devanagari Version: 
११ स्तूपसंदर्शनपरिवर्तः [1]

11 stūpasaṁdarśanaparivartaḥ|

atha khalu bhagavataḥ purastāttataḥ pṛthivīpradeśāt parṣanmadhyāt saptaratnamayaḥ stūpo'bhyudgataḥ pañcayojanaśatānyuccaistvena tadanurūpeṇa ca pariṇāhena| abhyudgamya vaihāyasamantarīkṣe samavātiṣṭhaccitro darśanīyaḥ pañcabhiḥ puṣpagrahaṇīyavedikāsahasraiḥ svabhyalaṁkṛto bahutoraṇasahasraiḥ pratimaṇḍitaḥ patākāvaijayantīsahasrābhiḥ pralambito ratnadāmasahasrābhiḥ pralambitaḥ paṭṭaghaṇṭāsahasraiḥ pralambitaḥ tamālapatracandanagandhaṁ pramuñcamānaḥ| tena ca gandhena sarvāvatīyaṁ lokadhātuḥ saṁmūrcchitābhūt| chatrāvalī cāsya yāvaccāturmahārājakāyikadevabhavanāni samucchritābhūt saptaratnamayī, tadyathā-suvarṇasya rūpyasya vaiḍūryasya musāragalvasyāśmagarbhasya lohitamukteḥ karketanasya| tasmiṁśca stūpe trāyastriṁśatkāyikā devaputrā divyairmāndāravamahāmāndāravaiḥ puṣpaistaṁ ratnastūpamavakiranti adhyavakiranti abhiprakiranti| tasmācca ratnastūpādevaṁrūpaḥ śabdo niścarati sma-sādhu sādhu bhagavan śākyamune| subhāṣitaste'yaṁ saddharmapuṇḍarīko dharmaparyāyaḥ| evametat bhagavan, evametat sugata||

atha khalu tāścatasraḥ parṣadastaṁ mahāntaṁ ratnastūpaṁ dṛṣṭvā vaihāyasamantarīkṣe sthitaṁ saṁjātaharṣāḥ prītiprāmodyaprasādaprāptāḥ tasyāṁ velāyāmutthāya āsanebhyo'ñjaliṁ pragṛhyāvasthitāḥ||

atha khalu tasyāṁ velāyāṁ mahāpratibhāno nāma bodhisattvo mahāsattvaḥ sadevamānuṣāsuraṁ lokaṁ kautūhalaprāptaṁ viditvā bhagavantametadavocat-ko bhagavan hetuḥ, kaḥ pratyayaḥ, asyaivaṁrūpasya mahāratnastūpasya loke prādurbhāvāya? ko vā bhagavan asmānmahāratnastūpādevaṁrūpaṁ śabdaṁ niścārayati? evamukte bhagavān mahāpratibhānaṁ bodhisattvaṁ mahāsattvametadavocat-asmin mahāpratibhāna mahāratnastūpe tathāgatasyātmabhāvastiṣṭhati ekaghanaḥ| tasyaiṣa stūpaḥ| sa eṣa śabdaṁ niścārayati| asti mahāpratibhāna adhastāyāṁ diśi asaṁkhyeyāni lokadhātukoṭīnayutaśatasahasrāṇyatikramya ratnaviśuddhā nāma lokadhātuḥ| tasyāṁ prabhūtaratno nāma tathāgato'rhan samyaksaṁbuddho'bhūt| tasyaitadbhagavataḥ purvapraṇidhānamabhūt-ahaṁ khalu pūrvaṁ bodhisattvacaryāṁ caramāṇo na tāvanniryāto'nuttarāyāṁ samyaksaṁbodhau, yāvanmayāyaṁ saddharmapuṇḍarīko dharmaparyāyo bodhisattvāvavādo na śruto'bhūt|

yadā tu mayā ayaṁ saddharmapuṇḍarīko dharmaparyāyaḥ śrutaḥ, tadā paścādahaṁ pariniṣpanno'bhūvamanuttarāyāṁ samyaksaṁbodhau| tena khalu punarmahāpratibhāna bhagavatā prabhūtaratnena tathāgatenārhatā samyaksaṁbuddhena parinirvāṇakālasamaye sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ purastādevamārocitam-mama khalu bhikṣavaḥ parinirvṛtasya asya tathāgatātmabhāvavigrahasya eko mahāratnastūpaḥ kartavyaḥ| śeṣāḥ punaḥ stūpā mamoddiśya kartavyāḥ| tasya khalu punarmahāpratibhāna bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṁbuddhasyaitadadhiṣṭhānamabhūt-ayaṁ mama stūpo daśasu dikṣu sarvalokadhātuṣu yeṣu buddhakṣetreṣvayaṁ saddharmapuṇḍarīko dharmaparyāyaḥ saṁprakāśyeta, teṣu teṣvayaṁ mamātmabhāvavigrahastūpaḥ samabhyudgacchet| taistairbuddhairbhagavadbhirasmin saddharmapuṇḍarīke dharmaparyāye bhāṣyamāṇe parṣanmaṇḍalasyopari vaihāyasaṁ tiṣṭhet| teṣāṁ ca buddhānāṁ bhagavatāmimaṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ bhāṣamāṇānāmayaṁ mamātmabhāvavigrahastūpaḥ sādhukāraṁ dadyāt| tadayaṁ mahāpratibhāna tasya bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṁbuddhasya śarīrastūpaḥ| asyāṁ sahāyāṁ lokadhātau asmin saddharmapuṇḍarīke dharmaparyāye mayā bhāṣyamāṇe'smāt parṣanmaṇḍalamadhyādabhyudgamya uparyantarīkṣe vaihāyasaṁ sthitvā sādhukāraṁ dadāti sma||

atha khalu mahāpratibhāno bodhisattvo mahāsattvo bhagavantametadavocat-paśyāma vayaṁ bhagavan etaṁ tathāgatavigrahaṁ bhagavato'nubhāvena| evamukte bhagavān mahāpratibhānaṁ bodhisattvaṁ mahāsattvametadavocat-tasya khalu punarmahāpratibhāna bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṁbuddhasya praṇidhānaṁ gurukamabhūt| etadasya praṇidhānam-yadā khalvanyeṣu buddhakṣetreṣu buddhā bhagavanta imaṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ bhāṣeyuḥ, tadāyaṁ mamātmabhāvavigrahastūpo'sya saddharmapuṇḍarīkasya dharmaparyāyasya śravaṇāya gacchet tathāgatānāmantikam| yadā punaste buddhā bhagavanto mamātmabhāvavigrahamuddhāṭya darśayitukāmā bhaveyuścatasṛṇāṁ parṣadām, atha taistathāgatairdaśasu dikṣvanyonyeṣu buddhakṣetreṣu ya ātmabhāvanirmitāstathāgatavigrahā anyānyanāmadheyāḥ, teṣu teṣu buddhakṣetreṣu sattvānāṁ dharmaṁ deśayanti, tān sarvān saṁnipātya tairātmabhāvanirmitaistathāgatavigrahaiḥ sārdhaṁ paścādayaṁ mamātmabhāvavigrahastūpaḥ samuddhāṭya upadarśayitavyaścatasṛṇāṁ parṣadām| tanmayāpi mahāpratibhāna bahavastathāgatavigrahā nirmitāḥ, ye daśasu dikṣvanyonyeṣu buddhakṣetreṣu lokadhātusahasreṣu sattvānāṁ dharmaṁ deśayanti| te sarve khalvihānayitavyā bhaviṣyanti||

atha khalu mahāpratibhāno bodhisattvo mahāsattvo bhagavantametadavocat-tānapi tāvad bhagavaṁstathāgatātmabhāvāṁstathāgatanirmitān sarvān vandāmahai||

atha khalu bhagavāṁstasyāṁ velāyāmūrṇākośādraśmiṁ prāmuñcat, yayā raśmyā samanantarapramuktayā pūrvasyāṁ diśi pañcāśatsu gaṅgānadīvālukāsameṣu lokadhātukoṭīnayutaśatasahasreṣu ye buddhā bhagavanto viharanti sma, te sarve saṁdṛśyante sma| tāni ca buddhakṣetrāṇi sphaṭikamayāni saṁdṛśyante sma, ratnavṛkṣaiśca citrāṇi saṁdṛśyante sma, dūṣyapaṭṭadāmasamalaṁkṛtāni bahubodhisattvaśatasahasraparipūrṇāni vitānavitatāni saptaratnahemajālapraticchannāni| teṣu teṣu buddhā bhagavanto madhureṇa valgunā svareṇa sattvānāṁ dharmaṁ deśayamānāḥ saṁdṛśyante sma| bodhisattvaśatasahasraiśca paripūrṇāni tāni buddhakṣetrāṇi saṁdṛśyante sma| evaṁ pūrvadakṣiṇasyāṁ diśi| evaṁ dakṣiṇasyāṁ diśi| evaṁ dakṣiṇapaścimāyāṁ diśi| evaṁ paścimāyāṁ diśi| evaṁ paścimottarāyāṁ diśi| evamuttarāyāṁ diśi| evamuttarapūrvasyāṁ diśi| evamadhastāyāṁ diśi| evamūrdhvāyāṁ diśi| evaṁ samantāddaśasu dikṣu ekaikasyāṁ diśi bahūni gaṅgānadīvālukopamāni buddhakṣetrakoṭīnayutaśatasahasrāṇi bahuṣu gaṅgānadīvālukopameṣu lokadhātukoṭīnayutaśatasahasreṣu ye buddhā bhagavantastiṣṭhanti, te sarve saṁdṛśyante sma||

atha khalu te daśasu dikṣu tathāgatā arhantaḥ samyaksaṁbuddhāḥ svān svān bodhisattvagaṇānāmantrayanti sma-gantavyaṁ khalu punaḥ kulaputrā bhaviṣyati asmābhiḥ sahāṁ lokadhātum, bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṁbuddhasyāntikam, prabhūtaratnasya tathāgatasyārhataḥ samyaksaṁbuddhasya śarīrastūpavandanāya| atha khalu te buddhā bhagavantaḥ svaiḥ svairupasthāyakaiḥ sārdhamātmadvitīyā ātmatṛtīyā imāṁ sahāṁ lokadhātumāgacchanti sma| iti hi tasmin samaye iyaṁ sarvāvatī lokadhātū ratnavṛkṣapratimaṇḍitābhūd vaiḍūryamayī saptaratnahemajālasaṁchannā mahāratnagandhadhūpanadhūpitā māndāravamahāmāndāravapuṣpasaṁstīrṇā kiṅkiṇījālālaṁkṛtā suvarṇasūtrāṣṭāpadanibaddhā apagatagrāmanagaranigamajanapadarāṣṭrarājadhānī apagatakālaparvatā apagatamucilindamahāmucilindaparvatā apagatacakravālamahācakravālaparvatā apagatasumeruparvatā apagatatadanyamahāparvatā apagatamahāsamudrā apagatanadīmahānadīparisaṁsthitābhūt, apagatedavamanuṣyāsurakāyā apagatanirayatiryagyoniyamalokā| iti hi tasmin samaye ye'syāṁ sahāyāṁ lokadhātau ṣaḍgatyupapannāḥ sattvāḥ, te sarve'nyeṣu lokadhātuṣūpanikṣiptā abhūvan, sthāpayitvā ye tasyāṁ parṣadi saṁnipatitā abhūvan| atha khalu te buddhā bhagavanta upasthāyakadvitīyā upasthāyakatṛtīyā imāṁ sahāṁ lokadhātumāgacchanti sma| āgatāgatāśca te tathāgatā ratnavṛkṣamūle siṁhāsanamupaniśritya viharanti sma| ekaikaśca ratnavṛkṣaḥ pañcayojanaśatānyuccaistvenābhūt anupūrvaśākhāpatrapalāśapariṇāhaḥ puṣpaphalapratimaṇḍitaḥ| ekaikasmiṁśca ratnavṛkṣamūle siṁhāsanaṁ prajñaptamabhūt pañcayojanaśatānyuccaistvena mahāratnapratimaṇḍitam| tasminnekaikastathāgataḥ paryaṅkaṁ baddhvā niṣaṇṇo'bhūt| anena paryāyeṇa sarvasyāṁ trisāhasramahāsāhasrāyāṁ lokadhātau sarvaratnavṛkṣamūleṣu tathāgatāḥ paryaṅkaṁ baddhvā niṣaṇṇā abhūvan||

tena khalu punaḥ samayena iyaṁ trisāhasramahāsāhasrī lokadhātustathāgataparipūrṇābhūt| na tāvad bhagavataḥ śākyamunestathāgatasyātmabhāvanirmitā ekasmādapi digbhāgāt sarva āgatā abhūvan| atha khalu punarbhagavān śākyamunistathāgato'rhan samyaksaṁbuddhasteṣāṁ tathāgatavigrahāṇāmāgatāgatānāmavakāśaṁ nirmimīte sma| samantādaṣṭabhyo digbhyo viṁśatibuddhakṣetrakoṭīnayutaśatasahasrāṇi sarvāṇi vaiḍūryamayāni saptaratnahemajālasaṁchannāni kiṅkiṇījālālaṁkṛtāni māndāravamahāmāndāravapuṣpasaṁstīrṇāni divyavitānavitatāni divyapuṣpadāmābhipralambitāni divyagandhadhūpanadhūpitāni| sarvāṇi ca tāni viṁśatibuddhakṣetrakoṭīnayutaśatasahasrāṇyapagatagrāmanagaranigamajanapadarāṣṭrarājadhānīni apagatakālaparvatāni apagatamucilindamahāmucilindaparvatāni apagatacakravālamahācakravālaparvatāni apagatasumeruparvatāni apagatatadanyamahāparvatāni apagatamahāsamudrāṇi apagatanadīmahānadīni parisaṁsthāpayati apagatadevamanuṣyāsurakāyāni apagatanirayatiryagyoniyamalokāni| tāni ca sarvāṇi bahubuddhakṣetrāṇi ekameva buddhakṣetramekameva pṛthivīpradeśaṁ parisaṁsthāpayāmāsa samaṁ ramaṇīyaṁ saptaratnamayaiśca vṛkṣaiścitritam| teṣāṁ ca ratnavṛkṣāṇāṁ pañcayojanaśatānyārohapariṇāho'nupūrvaśākhāpatrapuṣpaphalopetaḥ| sarvasmiṁśca ratnavṛkṣamūle pañcayojanaśatānyārohapariṇāhaṁ divyaratnamayaṁ vicitraṁ darśanīyaṁ siṁhāsanaṁ prajñaptamabhūt| teṣu ratnavṛkṣamūleṣvāgatāgatāstathāgatāḥ siṁhāsaneṣu paryaṅkaṁ baddhvā niṣīdante sma| anena paryāyeṇa punaraparāṇi viṁśatilokadhātukoṭīnayutaśatasahasrāṇyekaikasyāṁ diśi śākyamunistathāgataḥ pariśodhayati sma teṣāṁ tathāgatānāmāgatānāmavakāśārtham|

tānyapi viṁśatilokadhātukoṭīnayutaśatasahasrāṇyaikaikasyāṁ diśi apagatagrāmanagaranigamajanapadarāṣṭrarājadhānīni apagatakālaparvatāni apagatamucilindamahāmucilindaparvatāni apagatacakravālamahācakravālaparvatāni apagatasumeruparvatāni apagatatadanyamahāparvatāni apagatamahāsamudrāṇi apagatanadīmahānadīni parisaṁsthāpayati apagatadevamanuṣyāsurakāyāni apagatanirayatiryagyoniyamalokāni| te ca sarvasattvā anyeṣu lokadhātuṣūpanikṣiptāḥ| tānyapi buddhakṣetrāṇi vaiḍūryamayāni saptaratnahemajālapraticchannāni kiṅkiṇījālālaṁkṛtāni māndāravamahāmāndāravapuṣpasaṁstīrṇāni divyavitānavitatāni divyapuṣpadāmābhipralambitāni divyagandhadhūpanadhūpitāni ratnavṛkṣopaśobhitāni| sarve ca te ratnavṛkṣāḥ pañcayojanaśatapramāṇāḥ| pañcayojanapramāṇāni ca siṁhāsanānyabhinirmitāni| tataste tathāgatā niṣīdante sma pṛthak pṛthak siṁhāsaneṣu ratnavṛkṣamūleṣu paryaṅkaṁ baddhvā||

tena khalu punaḥ samayena bhagavatā śākyamuninā ye nirmitāstathāgatāḥ pūrvasyāṁ diśi sattvānāṁ dharmaṁ deśayanti sma gaṅgānadīvālukopameṣu buddhakṣetrakoṭīnayutaśatasahasreṣu, te sarve samāgatā daśabhyo digbhyaḥ| te cāgatā aṣṭāsu dikṣu niṣaṇṇā abhūvan| tena khalu punaḥ samayenaikaikasyāṁ diśi triṁśallokadhātukoṭīśatasahasrāṇyaṣṭabhyo digbhyaḥ samantāttaistathāgatairākrāntā abhūvan| atha khalu te tathāgatāḥ sveṣu sveṣu siṁhāsaneṣūpaviṣṭāḥ svān svānupasthāyakān saṁpreṣayanti sma bhagavataḥ śākyamunerantikam| ratnapuṣpapuṭān datvā evaṁ vadanti sma-gacchata yūyaṁ gṛdhrakūṭaṁ parvatam| gatvā ca punastasmiṁstaṁ bhagavantaṁ śākyamuniṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ vanditvā asmadvacanādalpābādhatāṁ mandaglānatāṁ ca balaṁ ca sparśavihāratāṁ ca paripṛcchadhvaṁ sārdhaṁ bodhisattvagaṇena śrāvakagaṇena| anena ca ratnarāśinā abhyavakiradhvam, evaṁ ca vadadhvam-dadāti khalu punarbhagavāṁstathāgataśchandamasya mahāratnastūpasya samuddhāṭane| evaṁ te tathāgatāḥ sarve svān svānupasthāyakān saṁpreṣayāmāsuḥ||

atha khalu bhagavān śākyamunistathāgatastasyāṁ velāyāṁ svānnirmitānaśeṣataḥ samāgatān viditvā, pṛthakpṛthak siṁhāsaneṣu niṣaṇṇāṁśca viditvā, tāṁścopasthāyakāṁsteṣāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmāgatān viditvā, chandaṁ ca taistathāgatairarhadbhiḥ samyaksaṁbuddhairārocitaṁ viditvā, tasyāṁ velāyāṁ svakāddharmāsanādutthāya vaihāyasamantarīkṣe'tiṣṭhat| tāśca sarvāścatasraḥ pariṣadaḥ utthāyāsanebhyo'ñjalīḥ parigṛhya bhagavato mukhamullokayantyastasthuḥ| atha khalu bhagavāṁstaṁ mahāntaṁ ratnastūpaṁ vaihāyasaṁ sthitaṁ dakṣiṇayā hastāṅgulyā madhye samuddhāṭayati sma| samuddhāṭya ca dve bhittī pravisārayati sma| tadyathāpi nāma mahānagaradvāreṣu mahākapāṭasaṁpuṭāvargalavimuktau pravisāryete, evameva bhagavāṁstaṁ mahāntaṁ ratnastūpaṁ vaihāyasaṁ sthitaṁ dakṣiṇayā hastāṅgulyā madhye samuddhāṭya apāvṛṇoti sma| samanantaravivṛtasya khalu punastasya mahāratnastūpasya, atha khalu bhagavān prabhūtaratnastathāgato'rhan samyaksaṁbuddhaḥ siṁhāsanopaviṣṭaḥ paryaṅkaṁ baddvā pariśuṣkagātraḥ saṁghaṭitakāyo yathā samādhisamāpannastathā saṁdṛśyate sma| evaṁ ca vācamabhāṣata-sādhu sādhu bhagavan śākyamune| subhāṣitaste'yaṁ saddharmapuṇḍarīko dharmaparyāyaḥ| sādhu khalu punastvaṁ bhagavan śākyamune yastvamimaṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ parṣanmadhye bhāṣase| asyaivāhaṁ bhagavan saddharmapuṇḍarīkasya dharmaparyāyasya śravaṇāyehāgataḥ||

atha khalu tāścatasraḥ parṣadastaṁ bhagavantaṁ prabhūtaratnaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ bahukalpakoṭīnayutaśatasahasraparinirvṛtaṁ tathā bhāṣamāṇaṁ dṛṣṭvā āścaryaprāptā adbhutaprāptā abhūvan| tasyāṁ velāyāṁ taṁ bhagavantaṁ prabhūtaratnaṁ tathāgatamarhantaṁ samyaksaṁbuddha taṁ ca bhagavantaṁ śākyamuniṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ divyamānuṣyakai ratnarāśibhirabhyavakiranti sma| atha khalu bhagavān prabhūtaratnastathāgato'rhan samyaksaṁbuddho bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṁbuddhasya tasminneva siṁhāsane'rdhāsanamadāsīt, tasyaiva mahāratnastūpābhyantare, evaṁ ca vadati-ihaiva bhagavān śākyamunistathāgato niṣīdatu| atha khalu bhagavān śākyamunistathāgatastasminnardhāsane niṣasāda tenaiva tathāgatena sārdham| ubhau ca tau tathāgatau tasya mahāratnastūpasya madhye siṁhāsanopaviṣṭau vaihāyasamantarīkṣasthau saṁdṛśyete||

atha khalu tāsāṁ catasṛṇāṁ parṣadāmetadabhavat-dūrasthā vayamābhyāṁ tathāgatābhyām| yannūnaṁ vayamapi tathāgatānubhāvena vaihāyasamabhyudgacchema iti| atha khalu bhagavān śākyamunistathāgatastāsāṁ catasṛṇāṁ parṣadāṁ cetasaiva cetaḥparivitarkamājñāya tasyāṁ velāyāmṛddhibalena tāścatasraḥ parṣado vaihāyasamuparyantarīkṣe pratiṣṭhāpayati sma| atha khalu bhagavān śākyamunistathāgatastasyāṁ velāyāṁ tāścatasraḥ parṣada āmantrayate sma-ko bhikṣavo yuṣmākamutsahate tasyāṁ sahāyāṁ lokadhātau imaṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ saṁprakāśayitum? ayaṁ sa kālaḥ, ayaṁ sa samayaḥ| saṁmukhībhūtastathāgataḥ| parinirvāyitukābho bhikṣavastathāgata imaṁ saddharmapuṇḍarīkaṁ dharmaparyāyamupanikṣipya||

atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—

ayamāgato nirvṛtako maharṣī

ratanāmayaṁ stūpa praviśya nāyakaḥ|

śravaṇārtha dharmasya imasya bhikṣavaḥ

ko dharmahetorna janeta vīryam||1||

bahukalpakoṭīparinirvṛto'pi

so nāma adyāpi śṛṇoti dharmam|

tahiṁ tahiṁ gacchati dharmahetoḥ

sudurlabho dharma yamevarūpaḥ||2||

praṇidhānametasya vināyakasya

niṣevitaṁ pūrvabhave yadāsīt|

parinirvṛto'pī imu sarvalokaṁ

paryeṣatī sarvadaśaddiśāsu||3||

ime ca sarve mama ātmabhāvāḥ

sahasrakoṭyo yatha gaṅgavālikāḥ|

te dharmakṛtyasya kṛtena āgatāḥ

parinirvṛtaṁ ca imu draṣṭu nātham||4||

choritva kṣetrāṇi svakasvakāni

tatha śrāvakāntara marutaśca sarvān|

saddharmasaṁrakṣaṇahetu sarve

kathaṁ ciraṁ tiṣṭhiya dharmanetrī||5||

eteṣu buddhāna niṣīdanārthaṁ

bahulokadhātūna sahasrakoṭyaḥ|

saṁkrāmitā me tatha sarvasattvā

ṛddhībalena pariśodhitāśca||6||

etādṛśī utsukatā iyaṁ me

kathaṁ prakāśediya dharmanetrī|

ime ca buddhā sthita aprameyā

drumāṇa mūle yatha padmarāśiḥ||7||

drumamūlakoṭīya analpakāyo

siṁhāsanasthehi vināyakehi|

śobhanti tiṣṭhanti ca nityakālaṁ

hutāśaneneva yathāndhakāram||8||

gandho manojño daśasū diśāsu

pravāyate lokavināyakānām|

yenā ime mūrcchita sarvasattvā

vāte pravāte iha nityakālam||9||

mayi nirvṛte yo etaṁ dharmaparyāyu dhārayet|

kṣipraṁ vyāharatāṁ vācaṁ lokanāthāna saṁmukham||10||

parinirvṛto hi saṁbuddhaḥ prabhūtaratano muniḥ|

siṁhanādaṁ śruṇe tasya vyavasāyaṁ karoti yaḥ||11||

ahaṁ dvitīyo bahavo ime ca

ye koṭiyo āgata nāyakānām|

vyavasāya śroṣyāmi jinasya putrāt

yo utsaheddharmamimaṁ prakāśitum||12||

ahaṁ ca tena bhavi pūjitaḥ sadā

prabhūtaratnaśca jinaḥ svayaṁbhūḥ|

yo gacchate diśavidiśāsu nityaṁ

śravaṇāya dharmaṁ imamevarūpam||13||

ime ca ye āgata lokanāthā

vicitritā yairiya śobhitā bhūḥ|

teṣāṁ pi pūjā vipula analpakā

kṛtā bhavetsūtraprakāśanena||14||

ahaṁ ca dṛṣṭo iha āsanasmin

bhagavāṁśca yo'yaṁ sthitu stūpamadhye|

ime ca anye bahulokanāthā

ye āgatāḥ kṣetraśatairanekaiḥ||15||

cintetha kulaputrāho sarvasatvānukampayā|

suduṣkaramidaṁ sthānamutsahanti vināyakāḥ||16||

bahusūtrasahasrāṇi yathā gaṅgāya vālikāḥ|

tāni kaścitprakāśeta na tadbhavati duṣkaram||17||

sumeruṁ yaśca hastena adhyālambitva muṣṭinā|

kṣipeta kṣetrakoṭīyo na tadbhavati duṣkaram||18||

yaśca imāṁ trisāhasrīṁ pādāṅguṣṭhena kampayet|

kṣipeta kṣetrakoṭīyo na tadbhavati duṣkaram||19||

bhavāgre yaśca tiṣṭhitvā dharmaṁ bhāṣennaro iha|

anyasūtrasahasrāṇi na tadbhavati duṣkaram||20||

nirvṛtasmiṁstu lokendre paścātkāle sudāruṇe|

ya idaṁ dhārayet sūtraṁ bhāṣedvā tatsuduṣkaram||21||

ākāśadhātuṁ yaḥ sarvāmekamuṣṭiṁ tu nikṣipet|

prakṣipitvā ca gaccheta na tadbhavati duṣkaram||22||

yastu īdṛśakaṁ sūtraṁ nirvṛtasmiṁstadā mayi|

paścātkāle likheccāpi idaṁ bhavati duṣkaram||23||

pṛthivīdhātuṁ ca yaḥ sarvaṁ nakhāgre saṁpraveśayet|

prakṣipitvā ca gaccheta brahmalokaṁ pi āruhet||24||

na duṣkaraṁ hi so kuryānna ca vīryasya tattakam|

taṁ duṣkaraṁ karitvāna sarvalokasyihāgrataḥ||25||

ato'pi duṣkarataraṁ nirvṛtasya tadā mama|

paścātkāle idaṁ sūtraṁ vadeyā yo muhūrtakam||26||

na duṣkaramidaṁ loke kalpadāhasmi yo naraḥ|

madhye gacchedadahyantastṛṇabhāraṁ vaheta ca||27||

ato'pi duṣkarataraṁ nirvṛtasya tadā mama|

dhārayitvā idaṁ sūtramekasattvaṁ pi śrāvayet||28||

dharmaskandhasahasrāṇi caturaśīti dhārayet|

sopadeśān yathāproktān deśayet prāṇikoṭinām||29||

na hyetaṁ duṣkaraṁ bhoti tasmin kālasmi bhikṣuṇām|

vinayecchrāvakān mahyaṁ pañcābhijñāsu sthāpayet||30||

tasyedaṁ duṣkarataraṁ idaṁ sūtraṁ ca dhārayet|

śraddadhedadhimucyedvā bhāṣedvāpi punaḥ punaḥ||31||

koṭīsahasrān bahavaḥ arhattve yo'pi sthāpayet|

ṣaḍabhijñān mahābhāgān yathā gaṅgāya vālikāḥ||32||

ato bahutaraṁ karma karoti sa narottamaḥ|

nirvṛtasya hi yo mahyaṁ sūtraṁ dhārayate varam||33||

lokadhātusahasreṣu bahu me dharma bhāṣitāḥ|

adyāpi cāhaṁ bhāṣāmi buddhajñānasya kāraṇāt||34||

idaṁ tu sarvasūtreṣu sūtramagraṁ pravucyate|

dhāreti yo idaṁ sūtraṁ sa dhāre jinavigraham||35||

bhāṣadhvaṁ kulaputrāho saṁmukhaṁ vastathāgataḥ|

ya utsahati vaḥ kaścit paścātkālasmi dhāraṇam||36||

mahatpriyaṁ kṛtaṁ bhoti lokanāthāna sarvaśaḥ|

durādhāramidaṁ sutraṁ dhārayedyo muhūrtakam||37||

saṁvarṇitaśca so bhoti lokanāthehi sarvadā|

śūraḥ śauṭīryavāṁścāpi kṣiprābhijñaśca bodhaye||38||

dhurāvāhaśca so bhoti lokanāthāna aurasaḥ|

dāntabhūmimanuprāptaḥ sūtraṁ dhāreti yo idam||39||

cakṣubhūtaśca so bhoti loke sāmaramānuṣe|

idaṁ sutraṁ prakāśitvā nirvṛte naranāyake||40||

vandanīyaśca so bhoti sarvasattvāna paṇḍitaḥ|

paścime kāli yo bhāṣet sūtramekaṁ muhūrtakam||41||

atha khalu bhagavān kṛtsnaṁ bodhisattvagaṇaṁ sasurāsuraṁ ca lokamāmantraya etadavocat-bhūtapūrvaṁ bhikṣavo'tīte'dhvani ahamaprameyāsaṁkhyeyān kalpān saddharmapuṇḍarīkaṁ sūtraṁ paryeṣitavānakhinno'viśrāntaḥ| pūrvaṁ ca ahamanekān kalpānanekāni kalpaśatasahasrāṇi rājābhūvamanuttarāyāṁ samyaksaṁbodhau kṛtapraṇidhānaḥ| na ca me cittavyāvṛttirabhūt| ṣaṇṇāṁ ca pāramitānāṁ paripūryā udyukto'bhūvamaprameyadānapradaḥ suvarṇamaṇimuktāvaidūryaśaṅkhaśilāpravālajātarūparajatāśmagarbham

usāragalvalohitamuktāgrāmanagaranigamajanapadarāṣṭrarājadhānībhāryāputraduhitṛdāsīdāsakarma-

karapauruṣeyahastyaśvarathaṁ yāvadātmaśarīraparityāgī karacaraṇaśirottamāṅgapratyaṅgajīvitadātā| na ca me kadācidāgrahacittamutpannam| tena ca samayena ayaṁ loko dīrghāyurabhat| anekavarṣaśatasahasrajīvitena ca ahaṁ kālena dharmārthaṁ rājyaṁ kāritavān, na viṣayārtham| so'haṁ jyeṣṭhaṁ kumāraṁ rājye'bhiṣicya caturdiśaṁ jyeṣṭhadharmagaveṣaṇāya udyukto'bhūvam| evaṁ ghaṇṭayā ghoṣāpayitavān-yo me jyeṣṭhaṁ dharmamanupradāsyati, arthaṁ cākhyāsyati, tasyāhaṁ dāso bhūyāsam| tena ca kālena ṛṣirabhūt| sa māmetadavocat-asti mahārāja saddharmapuṇḍarīkaṁ nāma sutraṁ jyeṣṭhadharmanirdeśakam| tadyadi dāsyamabhyupagacchasi, tataste'haṁ taṁ dharmaṁ śrāvayiṣyāmi| so'haṁ śrutvā tasyarṣervacanaṁ hṛṣṭastuṣṭa udagra āttamanāḥ prītisaumanasyajāto yena sa ṛṣistenopeyivān| upetyāvocat-yatte dāsena karma karaṇīyaṁ tatkaromi| so'haṁ tasyarṣerdāsabhāvamabhyupetya tṛṇakāṣṭhapānīyakandamūlaphalādīni preṣyakarmāṇi kṛtavān, yāvad dvārādhyakṣo'pyahamāsam| divasaṁ caivaṁvidhaṁ karma kṛtvā rātrau śayānasya mañcake pādān dhārayāmi| na ca me kāyaklamo na cetasi klamo'bhūt| evaṁ ca me kurvataḥ paripūrṇaṁ varṣāsahasraṁ gatam||

atha khalu bhagavāṁstasyāṁ velāyāmetamevārthaṁ paridyotayannimā gāthā abhāṣata—

kalpānatītān samanusmarāmi

yadāhamāsaṁ dhārmiko dharmarājā|

rājyaṁ came dharmahetoḥ kṛtaṁ ta-

nna ca kāmahetorjyeṣṭhadharmahetoḥ||42||

caturdiśaṁ me kṛta ghoṣaṇo'yaṁ

dharmaṁ vadedyastasya dāsyaṁ vrajeyam|

āsīdṛṣistena kālena dhīmān

sūtrasya saddharmanāmnaḥ pravaktāḥ||43||

sa māmavocadyadi te dharmakāṅkṣā

upehi dāsyaṁ dharmamataḥ pravakṣye|

tuṣṭaścāhaṁ vacanaṁ taṁ niśāmya

karmākaroddāsayogyaṁ tadā yam||44||

na kāyacittaklamatho spṛśenmāṁ

saddharmahetordāsamāgatasya|

praṇidhistadā me bhavi sattvaheto-

rnātmānamuddiśya na kāmahetoḥ||45||

sa rāja āsīttadā abdhavīryo

ananyakarmāṇi daśaddiśāsu|

paripūrṇa kalpāna sahasrakhinno

yāvatsūtraṁ labdhavān dharmanāmam||46||

tatkiṁ manyadhve bhikṣavaḥ anyaḥ sa tena kālena tena samayena rājābhūt? na khalu punarevaṁ draṣṭavyam| tatkasya hetoḥ? ahaṁ sa tena kālena tena samayena rājābhūvam| syātkhalu punarbhikṣavo'nyaḥ sa tena kālena tena samayenarṣirabhūt? na khalu punarevaṁ draṣṭavyam| ayameva sa tena kālena tena samayena devadatto bhikṣurṛṣirabhut| devadatto hi bhikṣavo mama kalyāṇamitram| devadattameva cāgamya mayā ṣaṭū pāramitāḥ paripūritāḥ, mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā| dvātriṁśanmahāpuruṣalakṣaṇāni aśītyanuvyañjanāni suvarṇavarṇacchavitā daśa balāni catvāri vaiśāradyāni catvāri saṁgrahavastūni aṣṭādaśāveṇikabuddhadharmā maharddhibalatā daśadiksattvanistāraṇatā, sarvametaddevadattamāgasya| ārocayāmi vo bhikṣavaḥ, prativedayāmi- eṣa devadatto bhikṣuranāgate'dhvani aprameyaiḥ kalpairasaṁkhyeyairdevarājo nāma tathāgato'rhan samyaksaṁbuddho bhaviṣyati vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca bhagavān devasopānāyāṁ lokadhātau| devarājasya khalu punarbhikṣavastathāgatasya viṁśatyantarakalpānāyuṣpramāṇaṁ bhaviṣyati| vistareṇa ca dharmaṁ deśayiṣyati| gaṅgānadīvālukāsamāśca sattvāḥ sarvakleśaprahāṇādarhattvaṁ sākṣātkariṣyanti|

aneke ca sattvāḥ pratyekabodhau cittamutpādayiṣyanti| gaṅgānadīvālukāsamāśca sattvā anuttarāyāṁ samyaksaṁbodhau cittamutpādayiṣyanti, avaivartikakṣāntipratilabdhāśca bhaviṣyanti| devarājasya khalu punarbhikṣavastathāgatasya parinirvṛtasya viṁśatyantarakalpān saddharmaḥ sthāsyati| na ca śarīraṁ dhātubhedena bhetsyate| ekaghanaṁ cāsya śarīraṁ bhaviṣyati saptaratnastūpaṁ praviṣṭam| sa ca stūpaḥ ṣaṣṭiyojanaśatānyuccaistvena bhaviṣyati, catvāriṁśadyojanānyāyāmena| sarve ca tatra devamanuṣyāḥ pūjāṁ kariṣyanti puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhirgāthābhiḥ| tena cābhiṣṭoṣyanti| ye ca taṁ stūpaṁ pradakṣiṇaṁ kariṣyanti praṇāmaṁ vā, teṣāṁ kecidagraphalamarhattvaṁ sākṣātkariṣyanti kecit pratyekabodhimanuprāpsyante acintyācāścāprameyā devamanuṣyā anuttarāyāṁ samyaksaṁbodhau cittānyutpādya avinivartanīyā bhaviṣyanti||

atha khalu bhagavān punareva bhikṣusaṁghamāmantrayate sma-yaḥ kaścit bhikṣavo'nāgate'dhvani kulaputro vā kuladuhitā vā imaṁ saddharmapuṇḍarīkaṁ sūtraparivartaṁ śroṣyati, śrutvā ca na kāṅkṣiṣyati na vicikitsiṣyati, viśuddhacittaścādhimokṣyate, tena tisṛṇāṁ durgatīnāṁ dvāraṁ pithitaṁ bhaviṣyati narakatiryagyoniyamalokopapattiṣu na patiṣyati| daśadigbuddhakṣetropapannaścedameva sūtraṁ janmani janmani śroṣyati| devamanuṣyalokopapannasya cāsya viśiṣṭasthānaprāptirbhaviṣyati| yasmiṁśca buddhakṣetra upapatsyate, tasminnaupapāduke saptaratnamaye padme upapatsyate tathāgatasya saṁmukham||

atha khalu tasyāṁ velāyāmadhastāddiśaḥ prabhūtaratnasya tathāgatasya buddhakṣetrādāgataḥ prajñākūṭo nāma bodhisattvaḥ| sa taṁ prabhūtaratnaṁ tathāgatametadavocat-gacchāmo bhagavan svakaṁ buddhakṣetram| atha khalu bhagavān śākyamunistathāgataḥ prajñākūṭaṁ bodhisattvametadavocat-muhūrtaṁ tāvat kulaputra āgamayasva yāvanmadīyena bodhisattvena mañjuśriyā kumārabhūtena sārdhaṁ kaṁcideva dharmaviniścayaṁ kṛtvā paścāt svakaṁ buddhakṣetraṁ gamiṣyasi| atha khalu tasyāṁ velāyāṁ mañjuśrīḥ kumārabhūtaḥ sahasrapatre padme śakaṭacakrapramāṇamātre niṣaṇṇo'nekabodhisattvaparivṛtaḥ puraskṛtaḥ samudramadhyāt sāgaranāgarājabhavanādabhyudgamya upari vaihāyasaṁ khagapathena gṛdhrakūṭe parvate bhagavato'ntikamupasaṁkrāntaḥ| atha mañjuśrīḥ kumārabhūtaḥ padmādavatīrya bhagavataḥ śākyamuneḥ prabhūtaratnasya ca tathāgatasya pādau śirasābhivanditvā yena prajñākūṭo bodhisattvastenopasaṁkrāntaḥ| upasaṁkramya prajñākūṭena bodhisattvena sārdhaṁ saṁmukhaṁ saṁmodanīṁ saṁrañjanīṁ vividhāṁ kathāmupasaṁgṛhya ekānte nyaṣīdat| atha khalu prajñākūṭo bodhisattvo mañjuśriyaṁ kumārabhūtametadavocat-samudramadhyagatena tvayā mañjuśrīḥ kiyān sattvadhāturvinītaḥ? mañjuśrīrāha-anekānyaprameyāṇyasaṁkhyeyāni sattvāni vinītāni| tāvadaprameyāṇyasaṁkhyeyāni yāvadvācā na śakyaṁ vijñāpayituṁ cittena vā cintayitum|

muhūrtaṁ tāvat kulaputra āgamayasva yāvat pūrvanimittaṁ drakṣyasi| samanantarabhāṣitā ceyaṁ mañjuśriyā kumārabhūtena vāk, tasyāṁ velāyāmanekāni padmasahasrāṇi samudramadhyādabhyudgatāni upari vaihāyasam| teṣu ca padmeṣvanekāni bodhisattvasahasrāṇi saṁniṣaṇṇāni| atha te bodhisattvāstenaiva khagapathena yena gṛdhrakūṭaḥ parvatastenopasaṁkrāntāḥ| upasaṁkramya tataścopari vaihāyasaṁ sthitāḥ saṁdṛśyante sma| sarve ca te mañjuśriyā kumārabhūtena vinītā anuttarāyāṁ samyaksaṁbodhau| tatra ye bodhisattvā mahāyānasaṁprasthitāḥ pūrvamabhūvan, te mahāyānaguṇān ṣaṭ pāramitāḥ saṁvarṇayanti| ye śrāvakapūrvā bodhisattvāste śrāvakayānameva saṁvarṇayanti| sarve ca te sarvadharmān śūnyāniti saṁjānanti sma, mahāyānagūṇāṁśca| atha khalu mañjuśrīḥ kumārabhūtaḥ prajñākūṭaṁ bodhisattvametadavocat-sarvo'yaṁ kulaputra mayā samudramadhyagatena sattvavinayaḥ kṛtaḥ| sa cāyaṁ saṁdṛśyate| atha khalu prajñākūṭo bodhisattvo mañjuśriyaṁ kumārabhūtaṁ gāthābhigītena paripṛcchati—

mahābhadra prajñayā sūranāman

asaṁkhyeyā ye vinītāstvayādya|

sattvā amī kasya cāyaṁ prabhāva-

stadbūhi pṛṣṭo naradeva tvametat||47||

kaṁ vā dharmaṁ deśitavānasi tvaṁ

kiṁ vā sūtraṁ bodhimārgopadeśam|

yacchrutvāmī bodhaye jātacittāḥ

sarvajñatve niścitaṁ labdhagādhāḥ||48||

mañjuśrīrāha-samudramadhye saddharmapuṇḍarīkaṁ sūtraṁ bhāṣitavān, na cānyat| prajñākūṭa āha-idaṁ sūtraṁ gambhīraṁ sūkṣmaṁ durdṛśam, na cānena sutreṇa kiṁcidanyat sūtraṁ samamasti| asti kaścit sattvo ya idaṁ sūtraratnaṁ satkuryādavaboddhumanuttarāṁ samyaksaṁbodhimabhisaṁboddhum? mañjuśrīrāha-asti kulaputra sāgarasya nāgarājño duhitā aṣṭavarṣā jātyā mahāprajñā tīkṣṇendriyā jñānapūrvaṁgamena kāyavāṅmanaskarmaṇā samanvāgatā sarvatathāgatabhāṣitavyañjanārthodgrahaṇe dhāraṇīpratilabdhā sarvadharmasattvasamādhānasamādhisahasraikakṣaṇapratilābhinī| bodhicittāvinivartinī vistīrṇapraṇidhānā sarvasattveṣvātmapremānugatā guṇotpādane ca samarthā| na ca tebhyaḥ parihīyate| smitamukhī paramayā śubhavarṇapuṣkalatayā samanvāgatā maitracittā karuṇāṁ ca vācaṁ bhāṣate| sā samyaksaṁbodhimabhisaṁboddhuṁ samarthāṁ| prajñākūṭo bodhisattva āha-dṛṣṭo mayā bhagavān śākyamunistathāgato bodhāya ghaṭamāno bodhisattvabhūto'nekāni puṇyāni kṛtavān| anekāni ca kalpasahasrāṇi na kadācid vīryaṁ sraṁsitavān| trisāhasramahāsāhasrāyāṁ lokadhātau nāsti kaścidantaśaḥ sarṣapamātro'pi pṛthivīpradeśaḥ yatrānena śarīraṁ na nikṣiptaṁ sattvahitahetoḥ| paścād bodhimabhisaṁbuddha| ka evaṁ śraddadhyāt, yadanayā śakyaṁ muhūrtena anuttarāṁ samyaksaṁbodhimabhisaṁboddhum?

atha khalu tasyāṁ velāyāṁ sāgaranāgarājaduhitā agrataḥ sthitā saṁdṛśyate sma| sā bhagavataḥ pādau śirasābhivandya ekānte'sthāt| tasyāṁ velāyāmimā gāthā abhāṣata—

puṇyaṁ puṇyaṁ gabhīraṁ ca diśaḥ sphurati sarvaśaḥ|

sūkṣmaṁ śarīraṁ dvātriṁśallakṣaṇaiḥ samalaṁkṛtam||49||

anuvyajanayuktaṁ ca sarvasattvanamaskṛtam|

sarvasattvābhigamyaṁ ca antarāpaṇavadyathā||50||

yathecchayā me saṁbodhiḥ sākṣī me'tra tathāgataḥ|

vistīrṇaṁ deśayiṣyāmi dharmaṁ duḥkhapramocanam||51||

atha khalu tasyāṁ velāyāmāyuṣmān śāriputrastāṁ sāgaranāgarājaduhitarametadavocat-kevalaṁ kulaputri bodhāya cittamutpannam| avivartyāprameyaprajñā cāsi| samyaksaṁbuddhatvaṁ tu durlabham| asti kulaputri strī na ca vīryaṁ sraṁsayati, anekāni ca kalpaśatānyanekāni ca kalpasahasrāṇi puṇyāni karoti, ṣaṭ pāramitāḥ paripūrayati, na cādyāpi buddhatvaṁ prāpnoti| kiṁ kāraṇam? pañca sthānāni strī adyāpi na prāpnoti| katamāni pañca? prathamaṁ brahmasthānaṁ dvitīyaṁ śakrasthānaṁ tṛtīyaṁ mahārājasthānaṁ caturthaṁ cakravartisthānaṁ pañcamamavaivartikabodhisattvasthānam||

atha khalu tasyāṁ velāyāṁ sāgaranāgarājaduhitureko maṇirasti, yaḥ kṛtsnāṁ mahāsāhasrāṁ lokadhātuṁ mūlyaṁ kṣamate| sa ca maṇistayā sāgaranāgarājaduhitrā bhagavate dattaḥ| sa bhagavatā ca anukampāmupādāya pratigṛhītaḥ| atha sāgaranāgarājaduhitā prajñākūṭaṁ bodhisattvaṁ sthaviraṁ ca śāriputrametadavocat-yo'yaṁ maṇirmayā bhagavato dattaḥ, sa ca bhagavatā śīrghraṁ pratigṛhīto veti? sthavira āha-tvayā ca śīghraṁ datto bhagavatā ca śīghraṁ pratigṛhītaḥ| sāgaranāgarājaduhitā āha-yadyahaṁ bhadanta śāriputra maharddhikī syām, śīghrataraṁ samyaksaṁbodhimabhisaṁbudhyeyam| na cāsya maṇeḥ pratigrāhakaḥ syāt||

atha tasyāṁ velāyāṁ sāgaranāgarājaduhitā sarvalokapratyakṣaṁ sthavirasya ca śāriputrasya pratyakṣaṁ tat strīndriyamantarhitaṁ puruṣendriyaṁ ca prādurbhūtaṁ bodhisattvabhūtaṁ cātmānaṁ saṁdarśayati| tasyāṁ velāyāṁ dakṣiṇāṁ diśaṁ prakrāntaḥ| atha dakṣiṇasyāṁ diśi vimalā nāma lokadhātuḥ| tatra saptaratnamaye bodhivṛkṣamūle niṣaṇṇamabhisaṁbuddhamātmānaṁ saṁdarśayati sma, dvātriṁśallakṣaṇadharaṁ sarvānuvyajanarūpaṁ prabhayā ca daśadiśaṁ sphuritvā dharmadeśanāṁ kurvāṇam| ye ca sahāyāṁ lokadhātau sattvāḥ, te sarve taṁ tathāgataṁ paśyanti sma, sarvaiśca devanāgayakṣagandharvāsuragaruḍakinnaramanuṣyāmanuṣyairnamasyamānaṁ dharmadeśanāṁ ca kurvantam| ye ca sattvāstasya tathāgatasya dharmadeśanāṁ śṛṇvanti, sarve te'vinivartanīyā bhavantyanuttarāyāṁ samyaksaṁbodhau| sā ca vimalā lokadhātuḥ, iyaṁ ca sahā lokadhātuḥ ṣaḍvikāraṁ prākampat| bhagavataśca śākyamuneḥ parṣanmaṇḍalānāṁ trayāṇāṁ prāṇisahasrāṇāmanutpattikadharmakṣāntipratilābho'bhūt| trayāṇāṁ ca prāṇiśatasahasrāṇāmanuttarāyāṁ samyaksaṁbodhau vyākaraṇapratilābho'bhūt| atha prajñākūṭo bodhisattvo mahāsattvaḥ sthaviraśca śāriputrastūṣṇīmabhūtām||

ityāryasaddharmapuṇḍarīke dharmaparyāye stūpasaṁdarśanaparivarto nāmaikādaśamaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4265

Links:
[1] http://dsbc.uwest.edu/node/4292