Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > dvitīyaścittotpādaḥ

dvitīyaścittotpādaḥ

Parallel Devanagari Version: 
द्वितीयश्चित्तोत्पादः [1]

dvitīyaścittotpādaḥ

adhunā dvitīyaṁ (cittotpādam) adhikṛtyocyate-

sa śīlasampattiguṇānvitattvāt

svapne'pi duḥśīlamalaṁ jahāti | iti |

bhūmisaṁjñakasarvajñānaviśeṣasya tu ekasvabhāvatvāt tadasatve'nutpannaguṇabhyaḥ śīlapāramitādiviśiṣṭatābhya eva dvitīya-cittotpādādiviśeṣāḥ darśitāḥ | tatra kleśānadhivāsitvāt, pāpānudbhūtatvāt, cittakaukṛtyagniśamanena, śītalatvāt, sukhahetutvena uttamairāśrayaṇīyatvāt śīlamiti | tadapi saptatyāgalakṣaṇam | trayo dharmā alobho'dveṣaḥ samyagdṛṣṭiśca te samutthānam | ataḥ samutthānena saha śīlam adhikṛtya daśakarmamārgā vyākhyātāḥ śīlasaṁpat tu śīlātiśayaḥ | guṇaviśuddhistu guṇaśuddhiḥ, śīlasaṁpatpariśuddhiriti śabdaḥ prayojyaḥ | svaguṇapariśuddhatvāt śīlatvaṁ viśiṣṭim | tadanvitatvāt sa bodhisattvaḥ svapnāvasthāyāmapi duḥśīlamalairaliptaḥ | atha kathaṁ tasya tādṛk śīlasampadā guṇapariśuddhiḥ? etādṛśo'yaṁ bodhisattvo dvitīyabodhisattvabhūmau prasthitastu-

sa kāya-vāk-cittaviśuddhacaryo

daśaiva satkarmapathāṁścinoti ||1||

yathā dvitiyabodhisattvabhūmau- "tatrabhavanto jinaputrā, vimalāyāṁ bodhisattvabhūmau sthito bodhisattvaḥ prakṛtyaiva prāṇātipātātprativirīto bhavati nihatadaṇḍo nihataśastro nihatavairo lajjāvān dayāpannaḥ sarvaprāṇibhūteṣu hitasukhānukampī maitracittaḥ | sa saṁkalpairapi prāṇivihiṁsāṁ na karoti, kaḥ punarvādaḥ parasattveṣu sattvasaṁjñinaḥ saṁcintyaudārikakāyaviheṭhanayā ||

adattādānātprativirataḥ khalu punarbhavati svabhogasaṁtuṣṭaḥ, parabhogānabhilāṣī, anukampakaḥ | sa paraparigṛhītebhyo vastubhyaḥ paraparigṛhītasaṁjñī steyacittamupasthāpya antaśastṛṇaparṇamapi nādattamādātā bhavati, kaḥ punarvādo'nyebhyo jīvitopakaraṇebhyaḥ ||

kāmamithyācārātprativirataḥ khalu punarbhavati svadārasaṁtuṣṭaḥ paradārānabhilāṣī | sa paraparigṛhītāsu strīṣu parabhāryāsu gotradhvajadharmarakṣitāsu abhidhyāmapi notpādayati, kaḥ punarvādo dvīndriyasamāpatyā vā anaṅgavijñaptyā vā ||

anṛtavacanātprativirataḥ khalu punarbhavati satyavādī, bhūtavādī, kālavādī, yathāvādī tathākārī | so'ntaśaḥ svapnāntaragato'pi vinidhāya dṛṣṭiṁ kṣāntiṁ ruciṁ matiṁ prekṣāṁ visaṁvādanābhiprāyo nānṛtāṁ vācaṁ niścārayati, kaḥ punarvādaḥ samanvāhṛtya ||

piśunavacanātprativirataḥ khalu punarbhavati abhedāviheṭhāpratipannaḥ sattvānām | sa netaḥ śrutvā amutrākhyātā bhavatyamīṣāṁ bhedāya | na amutaḥ śrutvā ihākhyātā bhavatyeṣāṁ bhedāya | na saṁhitān bhinatti, na bhinnānāmanupradānaṁ karoti | na vyagrārāmo bhavati na vyagrarato na vyagrakaraṇīṁ vācaṁ bhāṣate sadbhūtāmasadbhūtāṁ vā ||

paruṣavacanātprativirataḥ khalu punarbhavati | sa yeyaṁ vāgadeśā karkaśā parakaṭukā parābhisaṁjananī anvakṣānvakṣaprāgbhārā grāmyā pārthagjanakī anelā akarṇasukhā krodharoṣaniścāritā hṛdayaparidahanī manaḥsaṁtāpakarī apriyā amanaāpā amanojñā svasaṁtānaparasaṁtānavināśinī, tathārūpāṁ vācaṁ prahāya yeyaṁ vāk snigdhā mṛdvī manojñā madhurā priyakaraṇī manaāpakaraṇī hitakaraṇī nelā karṇasukhā hṛdayaṁgamā premaṇīyā paurī varṇavispaṣṭā vijñeyā śravaṇīyā niśritā bahujaneṣṭā bahujanakāntā bahujanapriyā bahujanamanaāpā vijñāpannā sarvasattvahitasukhāvahā samāhitā manaḥ prahlādanakarī svasaṁtānaparasaṁtānaprasādanakarī tathārūpāṁ vācaṁ niścārayati ||

saṁbhinnapralāpātprativirataḥ khalu punarbhavati suparihāryavacanaḥ kālavādī bhūtavādī arthavādī dharmavādī nyāyavādī vinayavādī, sa nidānavatīṁ vācaṁ bhāṣate kālena sāvadānām | sa cāntaśa itihāsapūrvakamapi vacanaṁ parihāryaṁ pariharati, kaḥ punarvādo vāgvikṣepeṇa ||

anabhidhyāluḥ khalu punarbhavati parasveṣu parakāmeṣu parabhogeṣu paravittopakaraṇeṣu paraparigṛhīteṣu spṛhāmapi notpādayati, kimitiyatpareṣāṁ tannāma syāditi nābhidhyāmutpādayati, na prārthayate, na praṇidadhāti, na lobhacittamutpādayati ||

avyāpannacittaḥ khalu punarbhavati sarvasattveṣu maitracitto hitacitto dayācittaḥ sukhacittaḥ snigdhacittaḥ sarvajagadanugrahacittaḥ sarvabhūtahitānukampācittaḥ | sa yānīmāni krodhopanāhakhilāmalavyāpādaparidāhasaṁdhukṣitapratighādyāni tāni prahāya yānīmāni hitopasaṁhitāni maitryupasaṁhitāni sarvasattvahitasukhāya vitarkita-vicāritāni, tānyanuvitarkayitā bhavati ||

samyagdṛṣṭiḥ khalu punarbhavati samyakpathagataḥ kautukamaṅgalanānāprakāra-kuśīladṛṣṭivigata ṛjudṛṣṭiraśaṭho'māyāvī buddhadharmasaṁghaniyatāśayaḥ |" ityādyuktavat |

tatra prathamatrayakuśalakarmapathāḥ kāyena pratipādyante | madhyamacaturo vācā antyatrayaścittena | evaṁ daśakuśalakarmamārgā api saṁgṛhītāḥ | kim eteṣāṁ karmamārgāṇāṁ cayanaṁ prathamacittotpādabodhisattvā na kurvanti? te'pi cayanaṁ kurvanti, tathāpi-

daśāpi mārgān kuśalān sametya

bhavanti te śuddhatarāstathaiva |

prathamacittotpādabodhisattvā na tathā |

sadā viśuddhaḥ khalu śāradendu-

ryathā hi śāntaprabhayā'tiśete ||2||

śāntastu saṁvṛtendriyaḥ | prabhāmayo dedīpyamānaśarīraḥ, tathā pariśuddhaśīlaḥ sannapi |

sa śuddhaśīlaprakṛtiṁvidaśced

bhavenna tenaiva viśuddhaśīlaḥ |

yathā-āryaratnakūṭasūtre-"kāśyapa, e[ka]tyo bhikṣuḥ (śīlavantaḥ) prātimokṣasaṁvarasaṁvṛto viharati | ācāragocarasampanna aṇumātreṣvavadyeṣu (api) bhayadarśī samā[dā] ya śikṣate śikṣāpadeṣu pariśuddhakāyakarmavāṅmanaskarmaṇā samanvāgato viharati, pariśuddhājīvaḥ sa ca bha[vati] ātmavādī, ayaṁ kāśyapa prathamo duḥśīlaḥ śīlavaṁtaḥ pratirūpako draṣṭavyaḥ | " ityataḥ "punaraparaṁ kāśyapa! ihe katyo bhikṣuḥ dvādaśādhūtaguṇasa[mādāne'pi] upalambhadṛṣṭikaśca bhavati, ahaṁkāra(mamakāra)sthitaḥ ayaṁ kāśyapa caturtho duḥśīlaḥ śīlavantapratirūpa-kodra[ṣṭavyaḥ] "iti paryantam uktam |

ataḥ sadā sastritaye'pi buddhi-

dvayapracārāt sutarāṁ nivṛttaḥ ||3||

kasmai prāṇine tyāgaḥ, kiṁ tyaktaṁ, kena tyaktaṁ, tattritaye'pi bhāvābhāvādi-buddhidvayanirvṛto bhavati | evaṁ saṁprati bodhisattvasya śīlasaṁpanmayatvam uktam | tataḥ paścāt sāmānyatayā tadbhinnānāmapi śīlasampatterdānādito'pi atiśayatvaṁ sarvaguṇa-sampadāśrayabhūtatvameva deśanārthayitum uktam-

dānājjanaḥ śīlapadena hīno

bhogānavāpyaiṣyati durgatiñca | iti |

taddānata eva sa dānapatiḥ śīlavān bhūto nara-devamadhye viśiṣṭabhoga-sampanmayaḥ san śīlapādanirvṛttau durgatilokapatitaḥ pratyekanarakaṁ, aśva-gaja-vānara-nāgādi-preta-maharddhikādiṣu utpannaḥ sa vividhabhogasampatsampanna eva bhavati | ataḥ

savyājamūle parikṣīyamāṇe

tasmai na bhogāḥ prabhavanti paścāt ||4||

yo'tyalpabījamuptvā vipulaphalaṁ prāpnuvan punaḥ phalāya tasmādapyadhikaṁ bījaṁ vapati, tena mahāphalasambhārasya yathāsamaye upavardhanakramo'vicchinnaṁ sambhavati, kṛtapraṇāśasvabhāvaścayo mūrkhatayā pūrvabījamātramapi upabhuṅkte tasya savyājavastu-saṁgrahasyāpi kṣayatvāt kuto bhāviphalasaṁpadutpādaḥ? tathaiva śīlanivṛtteḥ asthāne sampadupabhogakturapi atimūrkhatayā apūrvākṣeparahitatvāt pūrvākṣepāśeṣopabhogatvācca

paścāt sampadbhāvo'saṁbhavaḥ | śīlapādavihīnasya asya pūrṇasampadbhāvo na kevalaṁ durlabhaḥ, durgatigamanena durgatita utthānam api atidurlabham iti deśanāya-

yadā svatantraḥ sthitisāmarūpyam

ayaṁ svacintāṁ yadi no karoti |

darīprapāte paratantratāptau

ka enamuttthāpayitā hi paścāt ||5||

ityuktama | yadyasau tadā anukūlajanapadasthito bandhamuktaśūravat svacchandaḥ, parādhīnatāmapraviṣṭaḥ san devamanuṣyādilokasthitaḥ svacintāṁ na karoti, sādhiṣṭadarīsamutsṛṣṭabaddhaśūravad durgatiṁgatamenaṁ paścāt ka uttthāpayiṣyati | ata eva pīḍanāya niścitameva durgatirbhaviṣyati | tata eva punarmanuṣyeṣu upapāde'pi dvividhaḥ paripāko'bhisiddha ityuktam | yatastādṛśo duḥśīlo'tyadhikadoṣasambhārādhiṣṭhānam-

tato jino dānakathāmudīrya

kathāṁ tu śīlānugatāmuvāca |

tasmādeva parājitasakalapāpadharmo jino dānādiguṇāvipraṇāśāya dāna-kathāsamayānantaraṁ śīlakathāmeva kṛtavān |

guṇe vivṛddhe khalu śīlabhūmau

phalopabhogastu nirantaraṁ syāt ||6||

sarvaguṇāśrayabhūtatvāt śīlam eva bhūmiḥ | tatra dānādisarvaguṇavivṛddhiścet hetuphalaparamparā uttarottaraṁ kramaśo'navacchinnarūpeṇa phalasambhāramupavardhayantī dīrghakālam upabhoktuṁ śakyate, anyathā tu na | ato'nena prakāreṇa-

pṛthagjanaśrāvakanaijabodhi-

svabhāvaniṣṭhasya jinātmajasya |

na heturastyabhyudayāya śīlād

ṛte ca niḥśreyasahetave'nyaḥ ||7||

yathā-"ime khalu punardaśākuśalāḥ karmapathā adhimātratvādāsevitā [bhāvitā] bahulīkṛtā nirayaheturmadhyatvāt tiryagyoniheturmṛdutvādyamalokahetuḥ | tatra prāṇātipāto nirayamupanayati, tiryagyonimupanayati, yamalokamupanayati | atha cetpunarmanuṣyeṣu upapadyate, dvau vipākāvabhinirvartayati alpāyuṣkatāṁ ca bahuglānyatāṁ ca | adattādānaṁ .........peyālaṁ.........'parīttabhogatāṁ ' ca 'sādhāraṇabhogatāṁ' ca | kāmamithyācāro ... anājāneyaparivāratāṁ ca sasapatnadāratāṁ ca | mṛṣāvādo.......abhyākhyāna-bahulatāṁ ca parairvisaṁvādanatāṁ ca | paiśunyaṁ......bhinnaparivāratāṁ ca hīnaparivāratāṁ ca | pāruṣyaṁ........amanāpaśravaṇatāṁ ca kalahavacanaṁ ca | tāṁ saṁbhinnapralāpo.......anādeyavacanatāṁ ca aniścitapratibhānatāṁ ca | abhidhyā........asaṁtuṣṭitāṁ ca mahecchatāṁ ca | vyāpādo.......ahitaiṣitāṁ ca parotpīḍanatāṁ ca | mithyādṛṣṭiḥ [nirayamupanayati, tiryagyonimupanayati, yamalokamupanayati | atha cetpunarmanuṣyeṣu upapadyate, dvau vipākāvabhinirvartayati] kudṛṣṭipatitaśca bhavati śaṭhaśca māyāvī | evaṁ khalu mahato'parimāṇasya duḥkhaskandhasya ime daśākuśalāḥ karmapathāḥ samudāgamāya saṁvartante | " "punaḥ kuśalānāṁ karmapathānāṁ samādānaheto[rdeva] manuṣyādyupapattimādiṁ kṛtvā yāvadbhavāgramityupapattayaḥ prajñāyante | tata uttaraṁ ta eva daśa kuśalāḥ karmapathāḥ prajñākāreṇa paribhāvyamānāḥ prādeśika-cittatayā traidhātukottrastamānasatayā mahākaruṇāvikalatayā parataḥ śravaṇānugamena ghoṣānugamena ca śrāvakayānaṁ saṁvartayanti | tata uttarataraṁ pariśodhitā aparapraṇeyatayā [svayaṁbhūtvānukūlatayā] svayamabhisaṁbodhanatayā [parato'parimārgaṇatayā] mahākaruṇopāyavikalatayā gambhīredaṁ-pratyayānubodhanena pratyekabuddhayānaṁ saṁvartayati | tata uttarataraṁ pariśodhitā vipulāpramāṇatayā mahākaruṇopetatayā upāyakauśalasaṁgṛhītatayā saṁbaddhamahāpraṇidhānatayā sarvasattvāparityāgatayā buddhajñānavipulādhyālambanatayā bodhisattvabhūmipariśuddhayai pāramitāpariśuddhayai caryāvipulatvāya saṁvartante | " ityādi vistareṇoktavat ato'nenaprakāreṇa taddaśakuśalamārgātiriktaṁ pṛthagjanaśrāvaka-pratyekabuddhabodhisattvānāṁ yathāyogam abhyudayasya saṁsārasukhasya, niḥśreyasaḥ sukhaduḥkhābhāvasvabhāvasya muktilakṣaṇasya prāpterupāyo'nyo nāstīti samupadiṣṭam | yo'sau dvitīyacittotpādabodhisattvaḥ-

yathā samudro hi śavena sārdham

amaṅgalenāpi ca maṅgalaṁ vā |

tathā hi śīlādhikṛto mahātmā

samaṁ na tiṣṭhāsati duṣṭaśīlaiḥ ||8||

amaṁgalamiti akuśalaparyāyaḥ | yathoktaśīlapāramitāvibhedākhyānam -

kutaśca kiṁ kutra vivarjitañca

trike gṛhīte sati yaddhi śīlam |

vadanti tallaukikapāramīti |

tacchīlaṁ triṣvavalambitaṁ sat laukikapāramiteti ākhyāyate |

alaukikaṁ tat triṣu rāgaśūnyam ||9||

tadevaśīlaṁ yathoktālambanatrayarahitaṁ syācced alaukikapāramitetyucyate | yathoktabhūmiguṇānuvādena śīlapāramitāvasthāpariniṣpattimāha-

jinātmajendūdgatanirmalāpi

bhavābhavaiṣā vimalā bhavaśrīḥ |

śaradṛtoścāndramasīprabheva

jaganmanastāpamapākaroti ||10||

vimaleti daśakuśalakarmamārgavimalatvād dvitīyabodhisattvabhūmeranvarthaṁ nāma | yathā nirmalā śaraccandraprabhā janasaṁtāpam apākaroti tathā jinaputrendūdgateyaṁ vimalāpi duḥśīlotpannaṁ manaḥsaṁtāpaṁ nivartayati | asyā asaṁsārāntargatatvād na bhavo'pitu bhavaśrīḥ, sarvaguṇasampadāṁ tadanugatatvāt, caturdvīpaiśvaryasampadhetutvācca |

iti madhyamakāvatārabhāṣye dvitīyaścittotpādaḥ |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4866

Links:
[1] http://dsbc.uwest.edu/node/4871