The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
āryavimalakīrtinirdeśo nāma mahāyānasūtram
1. buddhakṣetrapariśuddhinidānam
namaḥ sarvātītapratyutpannānāgatebhyo buddhabodhi-
sattvāryaśrāvakapratyekabuddhebhyaḥ |
evaṁ mayā śrutam-eakasmin samaye bhagavān vaiśālyāṁ viharati sma āmrapālīvane mahatā bhikṣusaṁghena sārdham aṣṭābhirbhikṣusahasraiḥ, sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñairājāneyairmahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṁyojanaiḥ sabhyagājñāsuvimuktacittaiḥ sarvacetovaśitāparamapāramitāprāptaiḥ |
dvātriṁśadā ca bodhisattvasahastraiḥ sārdham-abhijñānābhijñātairbodhisattvairmahābhijñāparikarma-
niryātairbuddhādhiṣṭhānādhiṣṭhitairdharmanagarapālaiḥ saddharmaparigrāhakairmahāsiṁhanādibhirdaśadikṣu sugarjitanādairanadhyeṣitaṁ sarvasattvānām kalyāṇamitrabhūtaistriratnagotrānācchedyakāribhirnibṛtamārapratyarthikaiḥ sarvaparapravādyanabhibhūtaiḥ smṛtibuddhyavabodhasamādhidhāraṇīpratibhānasampannaiḥ sarvāvaraṇaparyutthāna-vigatairanāvaraṇavimokṣa upasthitairanācchedyapratibhānairdānadamaniyamasaṁyamaśīlakṣāntivīryadhyānaprajñopāyakauśalyapraṇidhāna-balajñānapāramitāniryātairanupalabdhidharmakṣāntisamanvāgatairavaivartikadharmacakrapravartayadbhiralakṣaṇamudrāmudritaiḥ sarvasattvendriyajñānakuśalaiḥ sarvaparṣadanabhibhūtasya baiśāradyena bikrāmibhirmahāpuṇyajñānasaṁbhārasaṁcitavadbhiḥ sarvalakṣaṇānuvyaṁjanālaṁkṛtakāyairvariṣṭharūpadhāribhiścālaṁkārāpagataiḥ sumerūnnataśikhara iva yaśaḥkīrtyabhyudgatairvajradṛḍhādhyāśayena buddhadharmasaṁghe'bhedyaśraddhāpratilabdhairdharmaratnaraśmyā'mṛtavṛṣṭiṁ supravarṣayadbhiḥ sarvasattvānāṁ śabdavāgaṁgasvaraśabdaviśuddhyupetasvarairgambhīradharmapratītyasamutpāde pratipadyāntānantadṛṣṭivāsanānāṁ saṁdhisamantacchedairnirbhayasiṁhasadṛśairghoṣābhinirnādibhirmahādharmameghasvaranādibhiḥ samavisamadharmasamatikrāntairdharmaratnasya prajñāpuṇyasaṁbhārasamudāgamasya mahāsārthavāhaiḥ; utthāpanasya ca śāntasūkṣmaślakṣṇasya ca durdṛśasya duravagāhyasya dharmasya naye vicakṣaṇaiḥ; sarvasattvāgamanirgamasattvāśayagatyanupraveśa jñānaviṣayasamarpitaiḥ; asamasamabuddhajñāne'bhiṣekeṇābhiṣiktairdaśabala vaiśāradya āveṇikabuddhadharme (ṣva-) adhyāśayena pratipannaiḥ; sarvāpāyabhairavadurgati binipātabhayasya parikhāyā uttīrya, saṁcintya sambhavasya gatyutpattideśikairmahāvaidyarājaiḥ sarvasattvavinayasya vidhividvadbhiḥ sarvasattvānāṁ sarvakleśarogāvabodhaiḥ; yathāyogaṁ dharmabhaiṣajyayuktisuprayuktavadbhirguṇānant ākarasamarpitairanantabuddhakṣetrāṇi guṇavyūhena svālaṁkṛtavadbhiramoghadarśanaśravaṇairabandhyapādotsargaiḥ; koṭinayutaśatasahasrāprameyakalpe(ṣva-)pi guṇān parivarṇayet, guṇaugho'nanto'dhigataḥ | tadyathā-
samadarśināma bodhisattvena ca samāsamadarśinā ca samādhivikurvitarājena ca dharmeśvareṇa ca dharmaketunā ca prabhāketunā ca prabhāvyūhena ca ratnavyūhena ca mahāvyūhena ca pratibhānakūṭena ca ratnakūṭena ca ratnapāṇinā ca ratnamudrāhastena ca nityapralambahastena ca nityotkṣiptahastena ca nityatapasā ca nityanandahāsendriyeṇa ca prāmodyarājena ca devarājena ca praṇidhānavyasanānuprāptena pratisaṁvitprasādhanaprāptena ca gaganagaṁjena ca ratnapradīpadhareṇa ca ratnavīreṇa ca ratnanandinā ca ratnaśriyā cendrajālena ca jālinīprabheṇa cānupalabdhidhyānena ca prajñākūṭena ca ratnamuktena ca mārahantrā ca vidyuddevena ca bikurvaṇarājena ca nimittakūṭasamatikrāntena ca siṁhagarjitābhyavaghoṣaṇasvareṇa ca giryagrasamudghātarājena ca gandhahastinā ca gandhakuṁjaranāgena ca nityodyuktena cānikṣiptadhureṇa ca pramatinā ca sundarajātena ca padmaśrīgarbheṇa padmavyūhena cāvalokiteśvareṇa ca mahāsthāmaprāptena ca brahmamajālakena ca ratnaśvetāsanena ca mārajitā ca samakṣetrālaṅkāreṇa ca maṇiratnacchatreṇa ca maṇicūḍena ca maitreyeṇa ca mañjuśrīkumārabhūtena ca tairityādibhirdvātriṁśadā bodhisattvasahasraiḥ (sārdham)
catuṣka mahādvipāśoka-(nāma)-nāmalokadhātorbrahmaśikhyādayo daśasahasram brahmaṇāṁ bhagavato darśanāya vandanāya paryupāsanāya dharmaśravaṇāya cāgatāḥ | te'pi tasyāṁ parṣadyeva saṁnipatitāḥ | nānācatuṣkamahādvīp(ebhyo)'pi dvādaśasahasraṁ śakrāṇām āgatam | te'pi tasyāṁ parṣadyeva saṁnipatitāaḥ | evam anyacca maheśākhyamaheśākhyā brahmā kauśikaśca lokapāladevanāgayakṣagandharvāsuragarūḍakinnaramahoragā api tasyāṁ parṣadyeva saṁnipatitā abhūvan | evameva catuṣpariṣad bhikṣubhikṣuṇyupāsakopāsikā api tatra saṁnipatitā āsuḥ |
atha bhagavāṁśrīgarbhe siṁhāsane niṣaṇṇo'nekaśatasahasraparṣadā parivṛtaḥ puraskṛto dharma deśayati sma | sumerūriva parvatarājaḥ samudrābhyudgataḥ sarvāḥ parṣado'bhibhūya bhāsate tapati virocate sma śrīgarbhe sihāsane niṣaṇṇaḥ|
tato licchavikumāro ratnākaro bodhisatvo licchavikumārāṇām pañcaśatamātrañca saptaratnacchatraṁ samādāya, vaiśālyā mahānagaryā niśvarya, yenāmrapālīvanaṁca yena bhavavāṁstenopasaṁkrāntāaḥ| upasaṁkramya bhagavataḥ pādayoaḥ śirasā vanditvā, bhagavati saptakṛtvaḥ pradakṣiṇīkṛtya te ratnacchatraṁ yathā dhāriṇo bhagavantam abhitrāyante sma| abhipālayitvaikānte sthuaḥ |
tāni niryātitāni ratnacchatrāṇi samanantaraṁ sadyo buddhānubhāvenaikībhūtvā, tena ratnacchatreṇāyaṁ sarvatrisāhasramahāsāhasralokadhātuaḥ saṁchāditaḥ pratibhāti sma | sa trisāhasramahāsāhasralokadhātupariṇāhaśva tasyaiva mahāratnacchatrasya madhye prabhāsito('bhūt) (ye)'smin trisāhasramahāsāhasralokadhātau kecana(parvatāḥ)- syuaḥ sumeruḥ parvatarājaśva himavantaparvataśca mucilindaparvataśva mahāmucilinda parvataśca gandhamādanaśca ratnaparvatacca kālaparvataśca cakravāḍaśca mahācakravāḍaśca-sarve te'pi tasyaiva mahāratnacchatrasya madhye prabhāsitā(abhūvan) | yadasmin trisāhasramahāsāhasralokadhātau kiṁcij (jala) syāt mahāsamudrasarastaḍāgapuṣkaraṇīnadīkunadīpalvalanimnaṁ-sarvam tadapi tasyaiva mahāratnacchatrasya madhye prabhāsitam (abhūt) | asmin trisāhasramahāsāhasralokadhātāvādityacandravimānāśva tārakārūpāṇi devabhavanāni ca nāgapurāṇi ca yakṣagandharvāsuragaruḍakiṁnaramahoragāvāsāśva caturmahārājaprāsādāśva grāmanagaranigamarāṣṭrarājadhānyo yāvatakāḥ syuḥ; sarvāstā api tasyaivaikākino mahāratnacchatrasyābhāsaṁ gacchanti sma | daśadigloke bhagavatām buddhānāṁ yā dharmadeśanotpannā, sā'pi tasmādekākino mahāratnachatrān nirgate svare nadati sma |
atha bhagavato'smin evaṁ rūpe mahāprātihārye dṛṣṭe, sā sarvāvatī parṣadāścaryaprāptā'bhūt | tuṣṭodagrāttamanāḥ pramuditā prītisaumanasyajātā tathāgatam abhivandyānimiṣābhyāṁ netrābhyāṁ paśyatyasthāt|
tato ratnākaro licchavikumāro bhagavata idaṁ evaṁ rūpaṁ mahāprātihārya dṛṣṭvā, dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya, yena bhagavāṁstenāṁjaliṁ praṇamya, bhagavantam ābhirgāthābhirabhyanandat-
"viśālanetra śuddharucirapadmadalavat | śubhābhiprāya śamathapāragata paramaprāpta || kuśalakarmācitavanaprameyaguṇasāgara | namastubhyaṁ śramaṇāya śāntimārgasaṁniśritāya || puruṣavṛṣabhasya yūyannāyakasyarddhividhim paśyata | sugatasya sarvāṇyapi kṣetrāṇi pravaravyaktāni dṛśyante|| tava dharmakathodārāmṛtagā |tāni sarvāṇyasmin gaganatale dṛśyante || tavottamadharmarājyam idam, dharmarāja | jinena ca jagadbhayo dharmadhanam pradalitam|| dharmaprabhedanavijñāya paramārthasaṁdarśakāya | dharmeśvarāya dharmarājāya tubhyaṁ śirasā namaḥ || 'astināstya pagatāḥ sarva ime dharmā hetūn pratītyasamutpannāḥ | eṣvātmavedakakārakā na santi | kuśalapāpakarma kiṁcidavipraṇāśam' iti vacanenopadarśayasi || tvayā munīndra, mārātibalabalaṁ saṁjitya | paramapraśāntabodhyamaraṇakṣemaṁ prāptam || tattatra nirvedanacittamano'pracāraiaḥ | sarvatīrthikakugaṇairajñātam || adbhutaṁ dharmarājadevamanuṣyāṇāmabhimukham | triparivarta bahvākāraṁ praśāntasvabhāvaviśuddhaṁ dharmacakraṁ pravartayasi | tadanantaraṁ triratnam upadiśyate || ye dharmaratnena suvinītāḥ | te'vitarkā nityapraśāntāḥ || tvaṁ hi jātijarāmaraṇāntago vaidyo varaḥ | aprameyaguṇasāgarāya śirasā namaḥ || satkārasukṛtaissumerurivāprakampyaḥ | śīlavatsu ca duḥśīleṣu ca samam maitrī || samatāsaṁprasthito manaśvākāśavat | asmai sattvaratnāya kuryāt pūjānna kaḥ ? mahāmune imā hi parṣadaḥ saṁnipatitāḥ | tava mukhaṁ suprasādamanasā prekṣante|| sarvairapi jinaḥ svābhimukhe dṛṣṭaḥ | taddhruvam jinasyāveṇikabuddhalakṣaṇam || bhagavata ekavāk pravartitā, paraṁ tu (sā) | parṣadbhirnānāvākṣu vijñāyate|| vijñāyate sarvajagatā svakārtho yathā | taddhruvam jinasyāveṇikabuddhalakṣaṇam|| tenaikavāksvavaghoṣaṇakāryeṇa| kecit vāsanāparibhāvitāḥ kecit pratipannaḥ|| (yā) vimatyākāṁkṣāḥ, tā nāyakaḥ pratiprasrabhbhayati ma | taddhruvam jinasyāveṇikabuddhalakṣaṇam|| daśabalanāyakavikrāmiṇe tubhyaṁ namaḥ | namaste'bhayāya bhayavipramuktāya|| āveṇikadharmānavasyaṁ supratipannāya | sarvajagannetre tubhyaṁ namaḥ | namaḥ sarvasaṁyojanabandhanacchedakāya|| pāragatāya sthalasthitāya namaḥ | khinnajagattārakāya tubhyaṁ namaḥ | namaḥ saṁsāraprabṛttyām apratiṣṭhitāya|| sattvagatisaṁprasthitaḥ sarvasahacaraḥ | paraṁ tu (te) sarvagativimuktamanaḥ|| pariśuddhapadmamudake jātamudakena paryanupaliptam | munipadmena śūnyatā bhāvitā dhruvam|| sarvākāranimittāni saṁpravāntāni | tvaṁ kasmiṁśvit praṇidhānakārī nāsi|| pariśuddhasya buddhasya mahānubhāvo'cintyaḥ | ākāśasadṛśam apratiṣṭhitaṁ vandāmyaham" |||
atha bhagavantaṁ tābhirgāthābhirabhinandya, ratnākareṇa licchavikumāreṇa bhagavantam evamuktam- "bhagavan, ebhyo licchavikumārebhyaḥ paṁcaśatamātrebhyaḥ sarvebhyo'nuttarasamyak saṁbodhyāṁ saṁpratipannebhyo 'bodhisattvānāṁ pariśuddhaṁ buddhakṣetraṁ kim'- iti pariśuddhaṁ buddhakṣetraṁ pṛcchadbhyo bhagavatā tathāgatenaibhyo bodhisattvebhyaḥ pariśuddhaṁ buddhakṣetraṁ sūktam deśitaṁ syāt |
evamukte, bhagavān ratnākarāya licchavikumārāya sādhukāram adāt- "sādhu sādhu kumāra | sādhu (yathā) tvaṁ pariśuddaṁ buddhakṣetram ārabhya, tathāgatam pṛcchasi | tena hi kumāra tvaṁ śṛṇu sādhu ca suṣṭhu ca manasi kuru | bodhisattvānām pariśuddhaṁ buddha kṣetram ārabhya bhāṣiṣyehaṁ te"| -"sādhu bhagavan" | -ityuktvā licchavikumāro ratnākaraśva paṁcamātrāṇi licchavikumāraśatāni bhagavate pratyaśrauṣuaḥ |
bhagavāṁstānevam āmantrayate sma- "kulaputra (|), sattvakṣetraḥ hi bodhisattvasya buddhakṣetram | tatkasya hetoaḥ ? yāvadbodhisattvaḥ sattvānupabṛṁhayati tāvadbuddhakṣetrasya parigrāhakaḥ | īdṛśasya buddhakṣetrasya parigrāhako yathā sattvā vinītā bhavanti | buddhakṣetrapraveśaṁ yathā sattvā buddhajñānapraveśaṁ gacchantyevaṁ rūpaṁ buddhakṣetram parigṛhṇāti | evaṁ rupaṁ buddhakṣetram parigṛhṇāti yathā buddhakṣetrapraveśam-āryajātendriyotpādaṁ sattvā gacchanti | tat kasya hetoḥ ? kulaputrāḥ, bodhisattvānāṁ buddhakṣetraṁ hi sattvārthakriyotpattihetoaḥ | ratnākara, tadyathā- ākāśasame kicit kartukāmastathā kuryāt kiṁcāpyākāśe hi karaṇe cālaṁkāre ca tathā na yujyate | ratnākara sarvadharmān ākāśamān jñātvā, bodhisatvo yathā sattvaparipācanārthāya buddhakṣetraṁ kartukāmastathā buddhakṣetraṁ kuryāt kiṁcāpi buddhakṣetram ākāśe hi karaṇe na yujyate, alaṁkāre na yujyate |
"ratnākara, atha cāśayakṣetraṁ hi bidhisattvasya buddhakṣetraṁ; tadbodhiprāptibuddhakṣetre śāṭhyamāyāpagatāḥ sattvā upapatsyante | kulaputra, adhyāśayakṣetraṁ hi bodhisattvasya buddhakṣetraṁ; tadbodhiprāptibuddhakṣetre sarvakuśalamūlasaṁbhāropacitavantaḥ sattvā upapatsyante | prayogakṣetraṁ hi bodhisattvasya buddhakṣetraṁ; tadbodhiprāptibuddhakṣetre sarvakuśaladharmopasthitāḥ sattvā upapatsyante | bodhisattvasyodāracittotpādo bodhisattvasya buddhakṣetraṁ; tasmistadbodhiprāptibuddhakṣetre mahāyānāṁprasthitāḥ sattvā upapatsyante | dānakṣetraṁ hi bodhisattvasya buddhakṣetraṁ; tasmiṁstadbodhiprāptibuddhakṣetre sarvasvaparityāginassattvā upapatsyante | śīlakṣetraṁ hi bodhisattvasya buddhakṣetraṁ; tasmistadbodhiprāptibuddhakṣetra sarvāśayasahagatā daśakuśalakarmapathaparirakṣantaḥ sattvā upapatsyante | kṣāntikṣetraṁ hi bodhisattvasya buddhakṣetraṁ; tasmiṁstadbodhiprāptibuddhakṣetre dvātriṁśallakṣaṇalaṁkṛtāḥ kṣāntidamaparamaśamathapāramitāḥ sattvā upapatsyante | vīryakṣetraṁ hi bodhisattvasya buddhakṣetraṁ; tasmistadbodhiprāptibuddhakṣetre sarvakuśaladharmeṣvārabdhavīryāḥ sattvā upapatsyante | dhyānakṣetraṁ hi bodhisattvasya buddhakṣetraṁ; tasmistadbodhiprāptibuddhakṣetre smṛtisaṁprajanyasamāhitāḥ sattvā upatsyante; prajñākṣetraṁ hi bodhisattvasya buddhakṣetraṁ; tasmiṁstadbodhiprāptibuddhakṣetre samyaktvaniyatasattvā upapatsyante | catvāryapramāṇāni hi bodhisattvasya buddhakṣetraṁ; tasmiṁstadbodhiprāptibuddhakṣetre maitrīkaruṇāmuditopekṣāvihāriṇassattvā upapatsyante| catvāri saṁgrahavastūni hi bodhisattvasya buddhakṣetraṁ; tasmiṁstadbodhiprāptibuddhakṣetre sarvavimuktiparigṛhītāḥ sattvā upapatsyante | upāyakauśalyaṁ hi bodhisattvasya buddhakṣetraṁ; tasmiṁstadbodhiprāptibuddhakṣetre sarvopāyacaryāvicakṣaṇāḥ sattvā upapatsyante | saptatriśadbodhipakṣyadharmā hi bodhisattvasya buddhakṣetraṁ; tasmistadbodhiprāptibuddhakṣetre smṛtyupasthānasamyakpradhānarddhipādendriyabalabodhyaṁgamārgapratipattijñāḥ sattvāupapatsyante | pariṇāmanā cittaṁ hi bodhisattvasya buddhakṣetraṁ; tadbodhiprāptibuddhakṣetre sarvaguṇālaṁkārā āvirbhavanti | aṣṭākṣaṇapraśāntyupadeśo hi bodhisattvasya buddhakṣetraṁ; tadbodhiprāptibuddhakṣetre sarvāpāyā atyantasamucchinnāḥ; aṣṭākṣaṇā apagatā bhavanti | pratyātmaśikṣāpadasthitiśva parasyāpacyanālāpo hi bodhisattvasya buddhakṣetraṁ; tasmiṁstadbodhiprāptibuddhakṣetra āpattiśabdo'pi tu na nadyate | daśakuśalakarmapathapariśuddhirhi bodhisattvasya buddhakṣetraṁ; tasmiṁstadbodhiprāptibuddhakṣetre dhruvāyurmahābhogabrahmacaryasatyānuvartanavacanālaṁkāra-
mañjuvākyābhedyaparṣannirbhinniniveśanakauśalyerṣyā- viprayogāvyāpādacittasamyagdṛṣṭisamanvāgatāḥ sattvā upapatsyante |
"evaṁ, hi kulaputra, yādṛśo bodhisattvasya bodhicittotpādastādṛśo'pyāśayaḥ | yādṛśa āśayastādṛśo'pi prayogaḥ | yāvat prayogastāvaccādhyāśayaḥ | tāvadadhyāśayastāvacca nidhyaptiaḥ | yāvannidhyaptiatāvacca pratipattiaḥ | yāvat pratipattistāvacca pariṇāmanā | yāvat pariṇāmanā tāvaccopāyāḥ | yāvadupāyās tāvacca pariśuddhakṣetram| yathā pariśuddhakṣetram, pariśuddhasattvāstathā| yathā pariśuddhasattvāstathāpi pariśuddhajñānam| pariśuddhajñānaṁ yathā, tathāpi pariśuddhaśāsanam| yathā pariśuddhaśāsanaṁ, tathā ca pariśuddhajñānasādhanam pariśuddhajñānasādhanaṁ yathā, tathā punaḥ pariśuddhasvacittam |
:tasmāt, kulaputra, bodhisattvena buddhakṣetrapariśuddhaniśvikīrṣayā svacittaparyavadāpanāya prayattavyam| tat kasya hetoḥ ? yathā bodhisattvasya cittaṁ pariśuddham, tādṛśe buddhakṣetram pariśuddham bhavati" |
tato buddhānubhāvenāyuṣmataḥ śāriputrasyaitadabhūt- 'yadi yathā cittaṁ pariśuddham, tādṛśe bodhisattvasya buddhakṣetram pariśuddhaṁ bhavet, bhagavataḥ śākyamunerbodhisattvacaryā carataḥ, tasya cittanna pariśuddhaṁ kim, yathā buddhakṣetram evaṁ rupam pariśuddhanna dṛśyate'?- tasyaitadabhūt |
atha bhagavānāyuṣmataḥ śāriputrasya cetasaiva cetaḥ parivitarkam ājñāyāyuṣmantaṁ śāriputrametadavocat- "śāriputra, tat kiṁ manyase? sūryaśva candraḥ kinna pariśuddhau, yathā jātyandhairna dṛśyete ?"- abravīt-" no hīdaṁ, bhagavan| tairjātyandhairduṣkṛtam, na tu sūryeṇa ca candreṇa hi duṣkṛtam"| -avocat- "tathā hi, śāriputra, kenacit sattvena tathāgatasya buddhakṣetraguṇālaṅkāravyūho na dṛśyate, sa sattvājñānena hi doṣaḥ, na tu tathāgatena tasmin doṣaḥ| tathāgatasya buddhakṣetraṁ hi pariśuddham, kiṁ tu tvayā tanna dṛśyate" |
tato brahmā śikhyāyuṣmantaṁ śāriputramevamabravīt- "bhadanta śāriputra, tathāgatasya buddhakṣetranna pariśuddham' iti mā bravīḥ| bhadanta śāriputra, pariśuddhaṁ bhagavato buddhakṣetram; tad yathā-paranirmitavaśartidevānām, bhadanta śāriputra, āvāsavyūho yathā, bhagavataḥ śākyamunerbuddhakṣetravyūho'pi mayedṛśo dṛśyate"
tataḥ śāriputraḥ sthaviro brahmāṇaṁ śikhinamevamabravīt| "brahman, ahaṁ tvimāṁ mahāpṛthivīmutkūlanikūlakaṇṭakaprapātaśikharaśvabhragūthoḍigalla prākīrṇām paśyāmi"|
brahmā śikhyabravīta- "tathā hīdṛśaṁ buddhakṣetraṁ pariśuddhanna dṛśyate| bhadanta śāriputra, utkūle nikūle citte buddhajñānāyāśayo niyatamapariśuddhaḥ| yebhyaḥ kebhyaśvit, bhadanta śāriputra, sattveṣu samacittatā ca buddhajñānāyāśayaḥ pariśuddhastairhīdaṁ buddhakṣetram pariśuddhaṁ dṛśyate"|
atha bhagavānimaṁ trisāhasramahāsāhasralokadhātum pādāṅguṣṭhenāhanti sma| samanantarahato'yaṁ lokadhāturanekaratnakūṭamanekaratnaśatasahasrasaṁbhāro'nekaratnaśatasahasraprativyūho bhūtastad yathā-ratnavyūhasya tathāgatasyānantaguṇaratnavyūho lokadhāturiva, ayaṁ ca lokadhātustādṛśaḥ| tataḥ sāpi sarvāvatī pariṣadāśvaryaprāptā ratnapadmavyūhāsana ātmānamapi ca niṣaṇṇām cintāṁ karoti sma |
atha bhagavānāyuṣmantaṁ śāriputramavocat- "nanu tvaṁ, śāriputra, imaṁ buddhakṣetraguṇavyūhaṁ paśyasi?" abravīt- "dhruvam paśyāmi, bhagavan| sandṛśyanta ime'dṛṣṭāśrutapūrvā vyūhāḥ"| abhāṣata- "śāriputra, idaṁ hi buddhakṣetrannityamīdṛśam, ki tu hīnasattvaparipācanārthāya tathāgato buddhakṣetremevaṁ bahudoṣaduṣṭaṁ deśayati| śāriputra, tadyathāpi nāma devaputrā ekasmin ratnabhājane bhojanaṁ bhakṣanti, api tu yathā-puṇyasaṁnicayabhedena divyāhārāmṛtapratyupasthitāḥ, evameva, śāriputra, sattvā ekasmin buddhakṣetra utpannā yathā-pariśuddhirbuddhānāṁ buddhakṣetraguṇavyūham paśyanti" |
asmin buddhakṣetraguṇālaṅkāravyūhe dṛśyamāne, caturaśītyā prāṇisahasrai- ranuttarasamyaksambodhicittānyutpāditānyabhūvan| ye kecana licchavikumārāṇām pañcaśataṁ licchavikumāreṇa sārdhamupasaṁkrāntāḥ te'pyānulomikīm kṣāntim prāpnuvan |
atha bhagavāṁstā ṛdvividhīaḥ piṁḍayati sma; tataśva tadbuddhakṣetraṁ bhūyaḥ pūrvasvabhāvamāpannaṁ dṛśyate sma |
tatra śrāvakayānidevamanuṣyāṇāmetadabhūt- 'anityā vata saṁskārāḥ'| viditveti dvāṁtriśade prāṇisahasrebhyaḥ sarvadharmeṣu virajo vigatamalaṁ viśuddhaṁ dharmacakṣuḥ; aṣṭābhyo bhikṣusahasrebhyo'nupādāyāśravebhyaścittāni vimuktānyabhūvan| catuśītyāpi buddhakṣetrodārādhimuktikaprāṇisahasraiḥ, sarvadharmān viṭhapana-pratyusthānalakṣaṇān viditvā, anuttarasabhyaksambodhicittānyutpāditāni |
buddhakṣetrapariśuddhinidānasy aparivartaḥ prathamaḥ|
Links:
[1] http://dsbc.uwest.edu/node/4157