Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 10 pariṇāmanāparicchedo daśamaḥ

10 pariṇāmanāparicchedo daśamaḥ

Parallel Devanagari Version: 
१० परिणामनापरिच्छेदो दशमः [1]
Author: 
Śāntideva
Editor: 
Vaidya, P. L.

10 pariṇāmanāparicchedo daśamaḥ|

bodhicaryāvatāraṁ me yadvicintayataḥ śubham|

tena sarve janāḥ santu bodhicaryāvibhūṣaṇāḥ||1||

sarvāsu dikṣu yāvantaḥ kāyacittavyathāturāḥ|

te prāpnuvantu matpuṇyaiḥ sukhaprāmodyasāgarān||2||

āsaṁsāraṁ sukhajyānirmā bhūtteṣāṁ kadācana|

bodhisattvasukhaṁ prāptaṁ bhavatvavirataṁ jagat||3||

yāvanto narakāḥ kecidvidyante lokadhātuṣu|

sukhāvatīsukhāmodyairmodantāṁ teṣu dehinaḥ||4||

śītārtāḥ prāpnuvantūṣṇamuṣṇārtāḥ santu śītalāḥ|

bodhisattvamahāmeghasaṁbhavairjalasāgaraiḥ||5||

asipatravanaṁ teṣāṁ syānnandanavanadyuti|

kūṭaśālmalivṛkṣāśca jāyantāṁ kalpapādapāḥ||6||

kādambakāraṇḍavacakravāka-

haṁsādikolāhalaramyaśobhaiḥ|

sarobhiruddāmasarojagandhai-

rbhavantu hṛdyā narakapradeśāḥ||7||

so'ṅgārarāśirmaṇirāśirastu

taptā ca bhūḥ sphāṭikakuṭṭimaṁ syāt|

bhavantu saṁghātamahīdharāśca

pūjāvimānāḥ sugataprapūrṇāḥ||8||

aṅgārataptopalaśastravṛṣṭi-

radyaprabhṛtyastu ca puṣpavṛṣṭiḥ|

tacchastrayuddhaṁ ca paraspareṇa

krīḍārthamadyāstu ca puṣpayuddham||9||

patitasakalamāṁsāḥ kundavarṇāsthidehā

dahanasamajalāyāṁ vaitaraṇyāṁ nimagnāḥ|

mama kuśalabalena prāptadivyātmabhāvāḥ

saha suravanitābhiḥ santu mandākinīsthāḥ||10||

trastāḥ paśyantvakasmādiha yamapuruṣāḥ kākagṛdhrāśca ghorā

dhvāntaṁ dhvastaṁ samantātsukharatijananī kasya saumyā prabheyam|

ityūrdhvaṁ prekṣamāṇā gaganatalagataṁ vajrapāṇiṁ jvalantaṁ

dṛṣṭvā prāmodyavegādvyapagataduritā yāntu tenaiva sārdham||11||

patati kamalavṛṣṭirgandhapānīyamiśrā-

cchamiti (?)narakavahniṁ dṛśyate nāśayantī|

kimidamiti sukhenāhlāditānāmakasmā-

dbhavatu kamalapāṇerdarśanaṁ nārakāṇām||12||

āyātāyāta śīghraṁ bhayamapanayata bhrātaro jīvitāḥ smaḥ

saṁprāpto'smākameṣa jvaladabhayakaraḥ ko'pi cīrīkumāraḥ|

sarvaṁ yasyānubhāvādvyasanamapagataṁ prītivegāḥ pravṛttāḥ

jātaṁ saṁbodhicittaṁ sakalajanaparitrāṇamātā dayā ca||13||

paśyantvenaṁ bhavantaḥ suraśatamukuṭairarcyamānāṅghripadmaṁ

kārūṇyādārdradṛṣṭiṁ śirasi nipatitānekapuṣpaughavṛṣṭim|

kūṭāgārairmanojñaiḥ stutimukharasurastrīsahasropagītai-

rdṛṣṭvāgre mañjughoṣaṁ bhavatu kalakalaḥ sāṁprataṁ nārakāṇām||14||

iti matkuśalaiḥ samantabhadra-

pramukhānāvṛtabodhisattvameghān|

sukhaśītasugandhavātavṛṣṭī-

nabhinandantu vilokya nārakāste||15||

śāmyantu vedanāstīvrā nārakāṇāṁ bhayāni ca|

durgatibhyo vimucyantāṁ sarvadurgativāsinaḥ||16||

anyonyabhakṣaṇabhayaṁ tiraścāmapagacchatu|

bhavantu sukhinaḥ pretā yathottarakurau narāḥ||17||

saṁtarpyantāṁ pretāḥ snāpyantāṁ śītalā bhavantu sadā|

āryāvalokiteśvarakaragalitakṣīradhārābhiḥ||18||

andhāḥ paśyantu rūpāṇi śṛṇvantu badhirāḥ sadā|

garbhiṇyaśca prasūyantāṁ māyādevīva nirvyathāḥ||19||

vastrabhojanapānīyaṁ srakcandanavibhūṣaṇam|

manobhilaṣitaṁ sarvaṁ labhantāṁ hitasaṁhitam||20||

bhītāśca nirbhayāḥ santu śokārtāḥ prītilābhinaḥ|

udvignāśca nirudvegā dhṛtimanto bhavantu ca||21||

ārogyaṁ rogiṇāmastu mucyantāṁ sarvabandhanāt|

durbalā balinaḥ santu snigdhacittāḥ parasparam||22||

sarvā diśaḥ śivāḥ santu sarveṣāṁ pathivartinām|

yena kāryeṇa gacchanti tadupāyena sidhyatu||23||

nauyānayātrārūḍhāśca santu siddhamanorathāḥ|

kṣemeṇa kūlamāsādya ramantāṁ saha bandhubhiḥ||24||

kāntāronmārgapatitā labhantāṁ sārthasaṁgatim|

aśrameṇa ca gacchantu cauravyāghrādinirbhayāḥ||25||

suptamattapramattānāṁ vyādhyāraṇyādisaṁkaṭe|

anāthābālavṛddhānāṁ rakṣāṁ kurvantu devatāḥ||26||

sarvākṣaṇavinirmuktāḥ śraddhāprajñākṛpānvitāḥ|

ākārācārasaṁpannāḥ santu jātismarāḥ sadā||27||

bhavantvakṣayakośāśca yāvadgaganagañjavat|

nirdvandvā nirupāyāsāḥ santu svādhīnavṛttayaḥ||28||

alpaujasaśca ye sattvāste bhavantu mahaujasaḥ|

bhavantu rūpasaṁpannā ye virūpāstapasvinaḥ||29||

yāḥ kāścana striyo loke puruṣatvaṁ vrajantu tāḥ|

prāpnuvantūccatāṁ nīcā hatamānā bhavantu ca||30||

anena mama puṇyena sarvasattvā aśeṣataḥ|

viramya sarvapāpebhyaḥ kurvantu kuśalaṁ sadā||31||

bodhicittāvirahitā bodhicaryāparāyaṇāḥ|

buddhaiḥ parigṛhītāśca mārakarmavivarjitāḥ||32||

aprameyāyuṣaścaiva sarvasattvā bhavantu te|

nityaṁ jīvantu sukhitā mṛtyuśabdo'pi naśyatu||33||

ramyāḥ kalpadrumodyānairdiśaḥ sarvā bhavantu ca|

buddhabuddhātmajākīrṇā dharmadhvanimanoharaiḥ||34||

śarkarādivyapetā ca samā pāṇitalopamā|

mṛdvī ca vaiḍūryamayī bhūmiḥ sarvatra tiṣṭhatu||35||

bodhisattvamahāparṣanmaṇḍalāni samantataḥ|

niṣīdantu svaśobhābhirmaṇḍayantu mahītalam||36||

pakṣibhyaḥ sarvavṛkṣebhyo raśmibhyo gaganādapi|

dharmadhvaniraviśrāmaṁ śrūyatāṁ sarvadehibhiḥ||37||

buddhabuddhasutairnityaṁ labhantāṁ te samāgamam|

pūjāmeghairanantaiśca pūjayantu jagadgurum||38||

devo varṣatu kālena sasyasaṁpattirastu ca|

sphīto bhavatu lokaśca rājā bhavatu dhārmikaḥ||39||

śaktā bhavantu cauṣadhyo mantrāḥ sidhyantu jāpinām|

bhavantu karuṇāviṣṭā ḍākinīrākṣasādayaḥ||40||

mā kaścidduḥkhitaḥ sattvo mā pāpī mā ca rogitaḥ|

mā hīnaḥ paribhūto vā mā bhūtkaścicca durmanāḥ||41||

pāṭhasvādhyāyakalilā vihārāḥ santu susthitāḥ|

nityaṁ syātsaṁghasāmagrī saṁghakāryaṁ ca sidhyatu||42||

vivekalābhinaḥ santuḥ śikṣākāmāśca bhikṣavaḥ|

karmaṇyacittā dhyāyantu sarvavikṣepavarjitāḥ||43||

lābhinyaḥ santu bhikṣuṇyaḥ kalahāyāsavarjitāḥ|

bhavantvakhaṇḍaśīlāśca sarve pravrajitāstathā||44||

duḥśīlāḥ santu saṁvignāḥ pāpakṣayaratāḥ sadā|

sugaterlābhinaḥ santu tatra cākhaṇḍitavratāḥ||45||

paṇḍitāḥ saṁskṛtāḥ santu lābhinaḥ paiṇḍapātikāḥ|

bhavantu śuddhasaṁtānāḥ sarvadikkhyātakīrtayaḥ||46||

abhuktvāpāyikaṁ duḥkhaṁ vinā duṣkaracaryayā|

divyenaikena kāyena jagadbuddhatvamāpnuyāt||47||

pūjyantāṁ sarvasaṁbuddhāḥ sarvasattvairanekadhā|

acintyabauddhasaukhyena sukhinaḥ santu bhūyasā||48||

sidhyantu bodhisattvānāṁ jagadarthaṁ manorathāḥ|

yaccintayanti te nāthāstatsattvānāṁ samṛdhyatu||49||

pratyekabuddhāḥ sukhino bhavantu śrāvakāstathā|

devāsuranarairnityaṁ pūjyamānāḥ sagauravaiḥ||50||

jātismaratvaṁ pravrajyāmahaṁ ca prāpnuyāṁ sadā|

yāvatpramuditābhūmiṁ mañjughoṣaparigrahāt||51||

yena tenāsanenāhaṁ yāpayeyaṁ balānvitaḥ|

vivekavāsasāmagrīṁ prāpnuyāṁ sarvajātiṣu||52||

yadā ca draṣṭukāmaḥ syāṁ praṣṭukāmaśca kiṁcana|

tameva nāthaṁ paśyeyaṁ mañjunāthamavighnataḥ||53||

daśadigvyomaparyantasarvasattvārthasādhane|

yathā carati mañjuśrīḥ saiva caryā bhavenmama||54||

ākāśasya sthitiryāvadyāvacca jagataḥ sthitiḥ|

tāvanmama sthitirbhūyājjagadduḥkhāni nighnataḥ||55||

yatkiṁcijjagato duḥkhaṁ tatsarvaṁ mayi pacyatām|

bodhisattvaśubhaiḥ sarvairjagatsukhitamastu ca||56||

jagadduḥkhaikabhaiṣajyaṁ sarvasaṁpatsukhākaram|

lābhasatkārasahitaṁ ciraṁ tiṣṭhatu śāsanam||57||

mañjughoṣaṁ namasyāmi yatprasādānmatiḥ śubhe|

kalyāṇamitraṁ vande'haṁ yatprasādācca vardhate||58||

||bodhicaryāvatāre pariṇāmanāparicchedo daśamaḥ||

||samāpto'yaṁ bodhicaryāvatāraḥ| kṛtirācāryaśāntidevasya||

Publisher: 
The Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning
Place of Publication: 
Darbhanga
Year: 
1960
Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4806

Links:
[1] http://dsbc.uwest.edu/node/4816