Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 12 utsāhaparivartaḥ

12 utsāhaparivartaḥ

Parallel Devanagari Version: 
१२ उत्साहपरिवर्तः [1]

12 utsāhaparivartaḥ|

atha khalu bhaiṣajyarājo bodhisattvo mahāsattvo mahāpratibhānaśca bodhisattvo mahāsattvo viṁśatibodhisattvaśatasahasraparivāro bhagavataḥ saṁmukhamimāṁ vācamabhāṣetām-alpotsuko bhagavān bhavatvasminnarthe| vayamimaṁ bhagavan dharmaparyāyaṁ tathāgatasya parinirvṛtasya sattvānāṁ deśayiṣyāmaḥ saṁprakāśayiṣyāmaḥ| kiṁcāpi bhagavan śaṭhakāḥ sattvāstasmin kāle bhaviṣyanti, parīttakuśalamūlā adhimānikā lābhasatkārasaṁniśritā akuśalamūlapratipannā durdamā adhimuktivirahitā anadhimuktibahulāḥ, api tu khalu punarvayaṁ bhagavan kṣāntibalamupadarśayitvā tasmin kāle idaṁ sūtramuddekṣyāmo dhārayiṣyāmo deśayiṣyāmo likhiṣyāmaḥ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ| kāyajīvitaṁ ca vayaṁ bhagavan utsṛjya idaṁ sūtraṁ prakāśayiṣyāmaḥ| alpotsuko bhagavān bhavatviti||

atha khalu tasyāṁ parṣadi śaikṣāśaikṣāṇāṁ bhikṣūṇāṁ pañcamātrāṇi bhikṣuśatāni bhagavanta metadūcuḥ-vayamapi bhagavan utsahāmahe imaṁ dharmaparyāyaṁ saṁprakāśayitum, api tu khalu punarbhagavan anyāsu lokadhātuṣviti| atha khalu yāvantaste bhagavataḥ śrāvakāḥ śaikṣāśaikṣā bhagavatā vyākṛtā anuttarāyāṁ samyaksaṁbodhau, aṣṭau bhikṣusahasrāṇi, sarvāṇi tāni yena bhagavāṁstenāñjaliṁ praṇamayya bhagavantametadūcuḥ-alpotsuko bhagavān bhavatu| vayamapīmaṁ dharmaparyāyaṁ saṁprakāśayiṣyāmastathāgatasya parinirvṛtasya paścime kāle paścime samaye api tvanyāsu lokadhātuṣu| tatkasya hetoḥ? asyāṁ bhagavan sahāyāṁ lokadhātau adhimānikāḥ sattvā alpakuśalamūlā nityaṁ vyāpannacittāḥ śaṭhā vaṅkajātīyāḥ||

atha khalu mahāprajāpatī gautamī bhagavato mātṛbhaginī ṣaḍbhirbhikṣuṇīsahasraiḥ sārdhaṁ śaikṣāśaikṣābhirbhikṣuṇībhiḥ utthāyāsanād yena bhagavāṁstenāñjaliṁ praṇamayya bhagavantamullokayantī sthitābhūt| atha khalu bhagavāṁstasyāṁ velāyāṁ mahāprajāpatīṁ gautamīmāmantrayāmāsa-kiṁ tvaṁ gautami durmanasvinī sthitā tathāgataṁ vyavalokayasi? nāhaṁ parikīrtitā vyākṛtā ca anuttarāyāṁ samyaksaṁbodhau| api tu khalu punargautami sarvaparṣadvayākaraṇena vyākṛtāsi| api tu khalu punastvaṁ gautami ita upādāya aṣṭātriṁśatāṁ buddhakoṭīniyutaśatasahasrāṇāmantike satkāraṁ gurukāraṁ mānanāṁ pūjanāmarcanāmapacāyanāṁ kṛtvā bodhisattvā mahāsattvo dharmabhāṇako bhaviṣyasi| imānyapi ṣaḍ bhikṣuṇīsahasrāṇi śaikṣāśaikṣāṇāṁ bhikṣuṇīnāṁ tvayaiva sārdhaṁ teṣāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmantike bodhisattvā dharmabhāṇakā bhaviṣyanti| tataḥ pareṇa paratareṇa bodhisattvacaryāṁ paripūrya sarvasattvapriyadarśano nāma tathāgato'rhan samyaksaṁbuddho loke bhaviṣyasi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| sa ca gautami sarvasattvapriyadarśanastathāgato'rhan samyaksaṁbuddhastāni ṣaḍ bodhisattvasahasrāṇi paraṁparāvyākaraṇena vyākariṣyatyanuttarāyāṁ samyaksaṁbodhau||

atha khalu rāhulamāturyaśodharāyā bhikṣuṇyā etadabhavat-na me bhagavatā nāmadheyaṁ parikīrtitam| atha khalu bhagavān yaśodharāyā bhikṣuṇyāścetasaiva cetaḥparivitarkamājñāya yaśodharāṁ bhikṣuṇīmetadavocat-ārocayāmi te yaśodhare, prativedayāmi te| tvamapi daśānāṁ buddhakoṭīsahasrāṇāmantike satkāraṁ gurukāraṁ mānanāṁ pūjanāmarcanāmapacāyanāṁ kṛtvā bodhisattvo dharmabhāṇako bhaviṣyasi| bodhisattvacaryāṁ ca anupūrveṇa paripūrya raśmiśatasahasraparipūrṇadhvajo nāma tathāgato'rhan samyaksaṁbuddho loke bhaviṣyasi vidhācaraṇasaṁpannaḥ sugatolokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān bhadrāyāṁ lokadhātau| aparimitaṁ ca tasya bhagavato raśmiśatasahasraparipūrṇadhvajasya tathāgatasyārhataḥ samyaksaṁbuddhasyāyuṣpramāṇaṁ bhaviṣyati||

atha khalu mahāprajāpatī gautamī bhikṣuṇī ṣaḍbhikṣuṇīsahasraparivārā yaśodharā ca bhikṣuṇī caturbhikṣuṇīsahasraparivārā bhagavato'ntikāt svakaṁ vyākaraṇaṁ śrutvā anuttarāyāṁ samyaksaṁbodhau āścaryaprāptā adbhutaprāptāśca tasyāṁ velāyāmimāṁ gāthāmabhāṣanta—

bhagavan vinetāsi vināyako'si

śāstāsi lokasya sadevakasya|

āśvāsadātā naradevapūjito

vayaṁ pi saṁtoṣita adya nātha||1||

atha khalu tā bhikṣuṇyaḥ imāṁ gāthāṁ bhāṣitvā bhagavantametadūcuḥ-vayamapi bhagavan samutsahāmahe imaṁ dharmaparyāyaṁ saṁprakāśayituṁ paścime kāle paścime samaye, api tvanyāsu lokadhātuṣviti||

atha khalu bhagavān yena tānyaśītibodhisattvakoṭīnayutaśatasahasrāṇi dhāraṇīpratilabdhānāṁ bodhisattvānāmavaivartikadharmacakrapravartakānāṁ tenāvalokayāmāsa| atha khalu te bodhisattvā mahāsattvāḥ samanantarāvalokitā bhagavatā utthāyāsanebhyo yena bhagavāṁstenāñjaliṁ praṇāmyaivaṁ cintayāmāsuḥ-asmākaṁ bhagavān adhyeṣati asya dharmaparyāyasya saṁprakāśanatāyai| te khalvevamanuvicintya saṁprakampitāḥ parasparamūcuḥ-kathaṁ vayaṁ kulaputrāḥ kariṣyāmo yad bhagavānadhyeṣati asya dharmaparyāyasyānāgate'dhvani saṁprakāśanatāyai? atha khalu te kulaputrā bhagavato gauraveṇa ātmanaśca purvacaryāpraṇidhānena bhagavato'bhimukhaṁ siṁhanādaṁ nadante sma-vayaṁ bhagavan anāgate'dhvani imaṁ dharmaparyāyaṁ tathāgate parinirvṛte daśasu dikṣu gatvā sarvasattvāllekhayiṣyāmaḥ pāṭhayiṣyāmaścintāpayiṣyāmaḥ prakāśayiṣyāmo bhagavata evānubhāvena| bhagavāṁśca asmākamanyalokadhātusthito rakṣāvaraṇaguptiṁ kariṣyati||

atha khalu te bodhisattvā mahāsattvāḥ samasaṁgītyā bhagavantamābhirgāthābhiradhyabhāṣanta—

alpotsukastvaṁ bhagavan bhavasva

vayaṁ tadā te parinirvṛtasya|

svaṁ paścime kāli subhairavasmin

prakāśayiṣyāmida sūtramuttamam||2||

ākrośāṁstarjanāṁścaiva daṇḍa-udgūraṇāni ca|

bālānāṁ saṁsahiṣyāmo'dhivāsiṣyāma nāyaka||3||

durbuddhinaśca vaṅkāśca śaṭhā bālādhimāninaḥ|

aprāpte prāptasaṁjñī ca ghore kālasmi paścime||4||

araṇyavṛttakāścaiva kanthāṁ prāvariyāṇa ca|

saṁlekhavṛtticāri sma evaṁ vakṣyanti durmatī||5||

raseṣu gṛddha saktāśca gṛhīṇāṁ dharma deśayī|

satkṛtāśca bhaviṣyanti ṣaḍabhijñā yathā tathā||6||

raudracittāśca duṣṭāśca gṛhavittavicintakāḥ|

araṇyaguptiṁ praviśitvā asmākaṁ parivādakāḥ||7||

asmākaṁ caiva vakṣyanti lābhasatkāraniśritāḥ|

tīrthikā batime bhikṣū svāni kāvyāni deśayuḥ||8||

svayaṁ sūtrāṇi granthitvā lābhasatkārahetavaḥ|

parṣāya madhye bhāṣante asmākamanukuṭṭakāḥ||9||

rājeṣu rājaputreṣu rājāmātyeṣu vā tathā|

viprāṇāṁ gṛhapatīnāṁ ca anyeṣāṁ cāpi bhikṣuṇām||10||

vakṣyantyavarṇamasmākaṁ tīrthyavādaṁ ca kārayī|

sarvaṁ vayaṁ kṣamiṣyāmo gauraveṇa maharṣiṇām||11||

ye cāsmān kutsayiṣyanti tasmin kālasmi durmatī|

ime buddhā bhaviṣyanti kṣamiṣyāmatha sarvaśaḥ||12||

kalpasaṁkṣobhamīṣmasmin dāruṇasmi mahābhaye|

yakṣarūpā bahu bhikṣū asmākaṁ paribhāṣakāḥ||13||

gauraveṇeha lokendre utsahāma suduṣkaram|

kṣāntīya kakṣyāṁ bandhitvā sūtrametaṁ prakāśaye||14||

anarthikāḥ sma kāyena jīvitena ca nāyaka|

arthikāśca sma bodhīya tava nikṣepadhārakāḥ||15||

bhagavāneva jānīte yādṛśāḥ pāpabhikṣavaḥ|

paścime kāli bheṣyanti saṁdhābhāṣyamajānakāḥ||16||

bhṛkuṭī sarva soḍhavyā aprajñaptiḥ punaḥ punaḥ|

niṣkāsanaṁ vihārebhyo bandhakuṭṭī bahūvidhā||17||

ājñaptiṁ lokanāthasya smarantā kāli paścime|

bhāṣiṣyāma idaṁ sūtraṁ parṣanmadhye viśāradāḥ ||18||

nagareṣvatha grāmeṣu ye bheṣyanti ihārthikāḥ|

gatvā gatvāsya dāsyāmo nikṣepaṁ tava nāyaka||19||

preṣaṇaṁ tava lokendra kariṣyāmo mahāmune|

alpotsuko bhava tvaṁ hi śāntiprāpto sunirvṛtaḥ||20||

sarve ca lokapradyotā āgatā ye diśo daśa|

satyāṁ vācaṁ prabhāṣāmo adhimuktiṁ vijānasi||21||

ityāryasaddharmapuṇḍarīke dharmaparyāye utsāhaparivarto nāma dvādaśamaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4266

Links:
[1] http://dsbc.uwest.edu/node/4293