The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
ṣoḍaśaḥ sargaḥ
āryasatya
evaṁ manodhāraṇayā krameṇa vyapohya kiñcit samupohya kiñcit|
dhyānāni catvāryadhigamya yogī prāpnotyabhijñā niyamena pañca||1||
ṛddhipravekaṁ ca bahuprakāraṁ parasya cetaścaritāvabodham|
atītajanmasmaraṇaṁ ca dīrghaṁ divye viśuddhe śruticakṣuṣī ca||2||
ataḥ paraṁ tattvaparikṣaṇena mano dadhātyāsravasaṁkṣayāya|
tato hi duḥkhaprabhṛtīni samyak catvāri satyāni padānyavaiti||3||
bādhātmakaṁ duḥkhamidaṁ prasaktaṁ duḥkhasya hetuḥ prabhavātmako'yam|
duḥkhakṣayo niḥsaraṇātmako'yaṁ trāṇātmako'yaṁ praśamāya mārgaḥ||4||
ityāryasatyānyavabudhya buddhyā catvāri samyak pratividhya caiva|
sarvāsravān bhāvanayābhibhūya na jāyate śāntimavāpya bhūyaḥ||5||
abodhato hyaprativedhataśca tattvātmakasyāsya catuṣṭasya|
bhavād bhavaṁ yāti na śantimeti saṁsāradolāmadhiruhya lokaḥ||6||
tasmājjarādervyasanasya mūlaṁ samāsato duḥkhamavaihi janma|
sarvauṣadhīnāmiva bhūrbhavāya sarvāpadāṁ kṣetramidaṁ hi janma||7||
yajjanmarūpasya hi sendriyasya duḥkhasya tannaikavidhasya janma|
yaḥ saṁbhavaścāsya samucchrayasya mṛtyośca rogasya ca saṁbhavaḥ saḥ||8||
sadvāpyasadvā viṣamiśramannaṁ yathā vināśāya na dhāraṇāya|
loke tathā tiryaguparyadho vā duḥkhāya sarvaṁ na sukhāya janma||9||
jarādayo naikavidhāḥ prajānāṁ satyāṁ pravṛttau prabhavantyanarthāḥ|
pravātsu ghoreṣvapi māruteṣu na hyaprasūtāstaravaścalanti||10||
ākāśayoniḥ pavano yathā hi yathā śamīgarbhaśayo hutāśaḥ|
āpo yathāntarvasudhāśayāśca duḥkhaṁ tathā cittaśarīrayoniḥ||11||
apāṁ dravatvaṁ kaṭhinatvamurvyā vāyoścalatvaṁ dhruvamauṣṇyamagneḥ|
yathā svabhāvo hi tathā svabhāvo duḥkhaṁ śarīrasya ca cetasaśca||12||
kāye sati vyādhijarādi duḥkhaṁ kṣuttarṣavarṣoṣṇahimādi caiva|
rūpāśrite cetasi sānubandhe śokāratikrodhabhayādi duḥkham||13||
pratyakṣamālokya ca janmaduḥkhaṁ duḥkhaṁ tathātītamapīti viddhi|
yathā ca tadduḥkhamidaṁ ca duḥkhaṁ duḥkhaṁ tathānāgatamapyavehi||14||
bījasvabhāvo hi yatheha dṛṣṭo bhūto'pi bhavyo'pi tathānumeyaḥ|
pratyakṣataśca jvalano yathoṣṇo bhūto'pi bhavyo'pi tathoṣṇa eva||15||
tannāmarūpasya guṇānurūpaṁ yatraiva nirvṛttirudāravṛtta|
tatraiva duḥkhaṁ na hi tadvimuktaṁ duḥkhaṁ bhaviṣyatyabhavad bhaved vā||16||
pravṛttiduḥkhasya ca tasya loke tṛṣṇādayo doṣagaṇā nimittam|
naiveśvaro na prakṛtirnaṁ kālo nāpo svabhāvo na vidhiryadṛcchā||17||
jñātavyametena ca kāraṇena lokasya doṣebhya iti pravṛttiḥ|
yasmānmriyante sarajastamaskā na jāyate vītarajastamaskaḥ||18||
icchāviśeṣe sati tatra tatra yānāsanāderbhavati prayogaḥ|
yasmādatastarṣavaśāttathaiva janma prajānāmiti veditavyam||19||
sattvānyabhiṣvaṅgavaśāni dṛṣṭvā svajātiṣu prītiparāṇyatīva|
abhyāsayogādupapāditāni taireva doṣairiti tāni viddhi||20||
krodhapraharṣādibhirāśrayāṇāmutpadyate ceha yathā viśeṣaḥ|
tathaiva janmasvapi naikarūpo nirvartate kleśakṛto viśeṣaḥ||21||
doṣādhike janmani tīvradoṣa utpadyate rāgiṇi tīvrarāgaḥ|
mohādhike mohabalādhikaśca tadalpadoṣe ca tadalpadoṣaḥ||22||
phalaṁ hi yādṛk samavaiti sākṣāt tadāgamād bījamavaityatītam|
avetya bījaprakṛtiṁ ca sākṣādanāgataṁ tatphalamabhyupaiti||23||
doṣakṣayo jātiṣu yāsu yasya vairāgyatastāsu na jāyate saḥ|
doṣāśayastiṣṭhati yasya yatra tasyopapattirvivaśasya tatra||24||
tajjanmano naikavidhasya saumya tṛṣṇādayo hetava ityavetya|
tāṁśchindhi duḥkhād yadi nirmumukṣā kāryakṣayaḥ kāraṇasaṁkṣayāddhi||25||
duḥkhakṣayo hetuparikṣayācca śāntaṁ śivaṁ sākṣikuruṣva dharmaṁ|
tṛṣṇāvirāgaṁ layanaṁ nirodhaṁ sanātanaṁ trāṇamahāryamāryam||26||
yasminna jātirna jarā na mṛtyurna vyādhayo nāpriyasaṁprayogaḥ|
necchāvipanna priyaviprayogaḥ kṣemaṁ padaṁ naiṣṭhikamacyutaṁ tat||27||
dīpo yathā nirvṛtimabhyupeto naivāvaniṁ gacchati nāntarikṣam|
diśaṁ na kāṁcid vidiśaṁ na kāṁcit snehakṣayāt kevalameti śāntim||28||
evaṁ kṛtī nirvṛtimabhyupeto naivāvaniṁ gacchati nāntarikṣam|
diśaṁ na kāṁcid vidiśaṁ na kāṁcit kleśakṣayāt kevalameti śāntim||29||
asyābhyupāyo'dhigamāya mārgaḥ prajñātrikalpaḥ praśamadvikalpaḥ|
sa bhāvanīyo vidhivad budhena śīle śucau tripramukhe sthitena||30||
vākkarma samyak sahākāyakarma yathāvadājīvanayaśca śuddhaḥ|
idaṁ trayaṁ vṛttavidhau pravṛttaṁ śīlāśrayaṁ karmaparigrahāya||31||
satyeṣu duḥkhādiṣu dṛṣṭirāryā samyagvitarkaśca parākramaśca|
idaṁ trayaṁ jñānavidhau pravṛttaṁ prajñāśrayaṁ kleśaparikṣayāya||32||
nyāyena satyādhigamāya yuktā samyak smṛtiḥ samyagatho samādhiḥ|
idaṁ dvayaṁ yogavidhau pravṛttaṁ śamāśrayaṁ cittaparigrahāya||33||
kleśāṁkurānna pratanoti śīlaṁ bījāṅkurān kāla ivātivṛttaḥ|
śucau hi śīle puruṣasya doṣā manaḥ salajjā iva dharṣayanti||34||
kleśāṁstu viṣkambhayate samādhirvegānivādrirmahato nadīnām|
sthite samādhau hi na dharṣayanti doṣā bhujaṁgā iva mantrabaddhāḥ||35||
prajñā tvaśeṣeṇa nihanti doṣāṁstīradrumān prāvṛṣi nimnageva|
dagdhā yayā na prabhavanti doṣā vajrāgninevānusṛtena vṛkṣāḥ||36||
triskandhametaṁ pravigāhya mārgaṁ praspaṣṭamaṣṭāṅgamahāryamāryam|
duḥkhasya hetūn prajahāti doṣān prāpnoti cātyantaśivaṁ padaṁ tat||37||
asyopacāre dhṛtirārjavaṁ ca hrīrapramādaḥ praviviktatā ca|
alpecchatā tuṣṭirasaṁgatā ca lokapravṛttāvaratiḥ kṣamā ca||38||
yāthātmyato vindati yo hi duḥkhaṁ tasyodbhavaṁ tasya ca yo nirodham|
āryeṇa mārgeṇa sa śāntimeti kalyāṇamitraiḥ saha vartamānaḥ||39||
yo vyādhito vyādhimavaiti samyag vyādhernidānaṁ ca tadauṣadhaṁ ca|
ārogyamāpnoti hi so'cireṇa mitrairabhijñairupacaryamāṇaḥ||40||
tadvyādhisaṁjñāṁ kuru duḥkhasatye doṣeṣvapi vyādhinidānasaṁjñām|
ārogyaṁjñāṁ ca nirodhasatye bhaiṣajyasaṁjñāmapi mārgasatye||41||
tasmāt pravṛttiṁparigaccha duḥkhaṁ pravartakānapyavagaccha doṣān|
nivṛttimāgaccha ca tannirodhaṁ nivartakaṁ cāpyavagaccha mārgam||42||
śirasyatho vāsasi saṁpradīpte satyāvabodhāya mativicāryā|
dagdhaṁ jagat satyanayaṁ hyadṛṣṭvā pradahyate saṁprati dhakṣyate ca||43||
yadaiva yaḥ paśyati nāmarūpaṁ kṣayīti taddarśanamasya samyak|
samyak ca nirvedamupaiti paśyan nandīkṣayācca kṣayameti rāgaḥ||44||
tayośca nandīrajasoḥ kṣayeṇa samyagvimuktaṁ pravadāmi cetaḥ|
samyagvimuktirmanasaśca tābhyāṁ na cāsya bhūyaḥ karaṇīyamasti||45||
yathāsvabhāvena hi nāmarūpaṁ taddhetumevāstagamaṁ ca tasya|
vijānataḥ pasyata eva cāhaṁ bravīmi samyak kṣayamāsravāṇām||46||
tasmāt paraṁ saumya vidhāya vīryaṁ śīghraṁ ghaṭasvāstravasaṁkṣayāya|
duḥkhānanityāṁśca nirātmakāṁśca dhātūn viśeṣeṇa parīkṣamāṇaḥ||47||
dhātūn hi ṣaḍ bhūsalilānalādīn sāmānyataḥ svena ca lakṣaṇena|
avaiti yo nānyamavaiti tebhyaḥ so'tyantikaṁ mokṣamavaiti tebhyaḥ||48||
kleśaprahāṇāya ca niścitena kālo'bhyupāyasśca parīkṣitavyaḥ|
yogo'pyakāle hyanupāyataśca bhavatyanarthāya na tadguṇāya||49||
ajātavatsāṁ yadi gāṁ duhīta naivāpnuyāt kṣīramakāladohī|
kāle'pi vā syānna payo labheta mohena śṛṅgād yadi gāṁ duhīta||50||
ārdrācca kāṣṭhājjvalanābhikāmo naiva prayatnādapi vahnimṛcchet|
kāṣṭhācca śuṣkādapi pātanena naivāgnimāpnotyanupāyapūrvam||51||
taddeśakālau vidhivat parīkṣya yogasya mātrāmapi cābhyupāyam|
balābale cātmani saṁpradhārya kāryaḥ prayatno na tu tadviruddhaḥ||52||
pragrāhakaṁ yattu nimittamuktamuddhanyamāne hṛdi tanna sevyam|
evaṁ hi cittaṁ praśama na yāti pravāyunā vahniriveryamāṇaḥ||53||
śamāya yat syānniyataṁ nimittaṁ jātoddhave cetasi tasya kālaḥ|
evaṁ hi cittaṁ praśamaṁ niyacchet pradīpyamāno'gnirivodakena||54||
śamāvahaṁ yanniyataṁ nimittaṁ sevyaṁ na taccetasi līyamāne|
evaṁ hi bhūyo layameti cittamanīryamāṇo'gnirivālpasāraḥ||55||
pragrāhakaṁ yanniyataṁ nimittaṁ layaṁ gate cetasi tasya kālaḥ|
kriyāsamarthaṁ hi manastathā syānmandāyamāno'gnirivendhanena||56||
aupekṣikaṁ nāpi nimittamiṣṭaṁ layaṁ gate cetasi soddhave vā|
evaṁ hi tīvraṁ janayedanarthamupekṣito vyādhirivāturasya||57||
yatsyādupekṣāniyataṁ nimittaṁ sāmyaṁ gate cetasi tasya kālaḥ|
evaṁ hi kṛtyāya bhavetprayogo ratho vidheyāśva iva prayātaḥ||58||
rāgoddhavavyākulite'pi citte maitropasaṁhāravidhirna kāryaḥ|
rāgātmako muhyati maitrayā hi snehaṁ kaphakṣobha ivopayujya||59||
rāgoddhate cetasi dhairyametya niṣevitavyaṁ tvaśubhaṁ nimittam|
rāgātmako hyevamupaiti śarma kaphātmako rūkṣamivopayujya||60||
vyāpādadoṣeṇa manasyudīrṇe na sevitavyaṁ tvaśubhaṁ nimittam|
dveṣātmakasya hyaśubhā vadhāya pittātmanastīkṣṇa ivopacāraḥ||61||
vyāpādadoṣakṣubhite tu citte sevyā svapakṣopanayena maitrī|
dveṣātmano hi praśamāya maitrī pittātmanaḥ śīta ivopacāraḥ||62||
mohānubaddhe manasaḥ pracāre maitrāśubhā vaiva bhavatyayogaḥ|
tābhyāṁ hi saṁmohamupaiti bhūyo vāyvātmako rūkṣamivopanīya||63||
mohātmikāyāṁ manasaḥ pravṛttau sevyastvidampratyayatāvihāraḥ|
mūḍhe manasyeṣa hi śāntimārgo vāyvātmake snigdha ivopacāraḥ||64||
ulkāmukhasthaṁ hi yathā suvarṇaṁ suvarṇakāro dhamatīha kāle|
kāle pariprokṣayate jalena krameṇa kāle samupekṣate ca||65||
dahet suvarṇaṁ hi dhamannakāle jale kṣipan saṁśameyedakāle|
na cāpi samyak paripākamenaṁ nayedakāle samupekṣamāṇaḥ||66||
saṁpragrahasya praśamasya caiva tathaiva kāle samupekṣaṇasya|
samyaṅ nimittaṁ manasā tvavekṣyaṁ nāśo hi yatno'pyanupāyapūrvaḥ||67||
ityevamanyāyanivartanaṁ ca nyāyaṁ ca tasmai sugato babhāṣe|
bhūyaśca tattaccaritaṁ viditvā vitarkahānāya viodhīnuvāca||68||
yathā bhiṣak pittakaphānilānāṁ ya eva kopaṁ samupaiti doṣaḥ|
śamāya tasyaiva vidhiṁ vidhatte vyadhatta doṣeṣu tathaiva buddhaḥ||69||
ekena kalpena sacenna hanyāt svabhyastabhāvādasubhān vitarkān|
tato dvitīyaṁ kramāmarabheta na tveva heyo guṇavān prayogaḥ||70||
anādikālopacitātmakatvād balīyasaḥ kleśagaṇasya caiva|
samyak prayogasya ca duṣkaratvācchettuṁ na śakyāḥ sahasā hi doṣāḥ||71||
aṇvyā yathāṇyā vipulāṇiranyā nirvāhyate tadviduṣā nareṇa|
tadvattadevākuśalaṁ nimittaṁ kṣipennimittāntarasevanena||72||
tathāpyathādhyātmanavagrahatvānnaivopaśāmyedaśubho vitarkaḥ|
heyaḥ sa taddoṣaparīkṣaṇena saśvāpado mārga ivādhvagena||73||
yathā kṣudhārto'pi viśeṣa pṛktaṁ jijīviṣurnecchati bhoktumannam|
tathaiva doṣāvahamityavetya jahāti vidvānaśubhaṁ nimittam||74||
na doṣataḥ paśyati yo hi doṣaṁ kastaṁ tato vārayituṁ samarthaḥ|
guṇaṁ guṇe paśyati yaśca yatra sa vāryamāṇo'pi tataḥ prayāti||75||
vyapatrapante hi kulaprasūtā manaḥpracārairaśubhaiḥ pravṛtaiḥ|
kaṇṭhe manasvīva yuvā vapuṣmānacākṣuṣairaprayatairviṣaktaiḥ||76||
nirdhūyamānāstvatha leśato'pi tiṣṭheyurevākuśalā vitarkāḥ|
kāryāntarairadhyayanakriyādyaiḥ sevyo vidhirvismaraṇāya teṣām||77||
svaptavyamapyeva vicakṣaṇena kāyaklamo vāpi niṣevitavyaḥ|
na tveva saṁcintyamasannimittaṁ yatrāvasaktasya bhavedanarthaḥ||78||
yathā hi bhīto niśi taskarebhyo dvāraṁ priyebhyo'pi na dātumicchet|
prājñastathā saṁharati prayogaṁ samaṁ śubhasyāpyaśubhasya doṣaiḥ||79||
evaṁ prakārairapi yadyupāyairnivāryamāṇā na parāṅmukhāḥ syuḥ|
tato yathāśthūlanivarhaṇena suvarṇadoṣā iva te praheyāḥ||80||
drutaprayāṇaprabhṛtīṁśca tīkṣṇāt kāmaprayogāt parikhidyamānaḥ|
yathā naraḥ saṁśrayate tathaiva prājñena doṣeṣvapi vartitavyam||81||
te cedalabdhapratipakṣabhāvā naivopaśāmyeyurasadvitarkāḥ|
muhūrtamapyaprativadhyamānā gṛhe bhujaṁgā iva nādhivāsyāḥ||82||
dante'pi dantaṁ praṇidhāya kāmaṁ tālvagramutpīḍya ca jivhayāpi|
cittena cittaṁ parigṛhya cāpi kāryaḥ prayatno na tu te'nuvṛttāḥ||83||
kimatra citraṁ yadi vītamoho vanaṁ gataḥ svasthamanā na muhyet|
ākṣipyamāṇo hṛdi tannimittairna kṣobhyate yaḥ sa kṛtī sa dhīraḥ||84||
tadāryasatyādhigamāya pūrvaṁ viṁśodhayānena nayena mārgam|
yātrāgataḥ śatruvinigrahārthaṁ rājeva lakṣmīmajitāṁ jigīṣan||85||
etānyaraṇyānyabhitaḥ śivāni yogānukūlānyajaneritāni|
kāyasya kṛtvā pravivekamātraṁ kleśaprahāṇāya bhajasva mārgam||86||
kauṇḍinyanandakṛmilāniruddhāstiṣyopasenau vimalo'tha rādhaḥ|
bāṣpottarau dhautakimoharājau kātyāyanadravyapilindavatsāḥ||87||
bhaddālibhadrāyaṇasarpadāsasubhūtigodattasujātavatsāḥ|
saṁgrāmajid bhadrajidaśvajicca śroṇaśca śoṇaśca ca koṭikarṇaḥ||88||
kṣemājito nandakanandamātāvupālivāgīśayaśoyaśodāḥ|
mahāvhayo valkalirāṣṭrapālau sudarśanasvāgatamedhikāśca||89||
sa kapphinaḥ kāśyapa auruvilvo mahāmahākāśyapatiṣyanandāḥ|
pūrṇaśca pūrṇaśca sa pūrṇakaśca śonāparāntaśca sa pūrṇa eva||90||
śāradvatīputrasubāhucundāḥ kondeyakāpyabhṛgukuṇṭhadhānāḥ|
saśaivalau revatakauṣṭhilau ca maudgalyagotraśca gavāṁpatiśca||91||
yaṁ vikramaṁ yogavidhāvakurvaṁstameva śīghraṁ vidhivat kuruṣva|
tataḥ padaṁ prāpsyasi tairavāptaṁ sukhāvṛtaistvaṁ niyataṁ yaśaśca||92||
dravyaṁ yathā syat kaṭukaṁ rasena taccopayuktaṁ madhuraṁ vipāke|
tathaiva vīryaṁ kaṭukaṁ śrameṇa tasyārtha siddhyai madhuro vipākaḥ||93||
vīryaṁ paraṁ kāryakṛtau hi mūlaṁ vīryādṛte kācana nāsti siddhiḥ|
udeti vīryādiha sarvasaṁpannirvīryatā cet sakalaśca pāpmā||94||
alabdhasyālābho niyatamupalabdhasya vigama-
stathaivātmāvajñā kṛpaṇamadhikebhyaḥ paribhavaḥ|
tamo nistejastvaṁ śrutiniyamatuṣṭivyuparamo
nṛṇāṁ nirvīryāṇāṁ bhavati vinipātaśca bhavati||95||
nayaṁ śrutvā śakto yadayamabhivṛddhiṁ na labhate
paraṁ dharmaṁ jñātvā yadupari nivāsaṁ na labhate|
gṛhaṁ tyaktvā muktau yadayamupaśāntiṁ na labhate|
nimittaṁ kausīdyaṁ bhavati puruṣasyātra na ripuḥ||96||
anikṣiptotsāho yadi khanati gāṁ vāri labhate|
prasaktaṁ vyāmathnan jvalanamaraṇibhyāṁ janayati|
prayuktā yoge tu dhruvamupalabhante śramaphalaṁ
drutaṁ nityaṁ yāntyo girimapi hi bhindanti saritaḥ||97||
kṛṣṭvā gāṁ paripālya ca śramaśatairaśnoti sasyaśriyaṁ
yatnena pravigāhya sāgarajalaṁ ratnaśriyā krīḍati|
śatrūṇāmavadhūya vīryamiṣubhirbhuṅkte narendraśriyaṁ
tadvīryaṁ kuru śāntaye viniyataṁ vīrye hi sarvarddhayaḥ||98||
saundarananda mahākāvye "āryasatya" nāma ṣoḍaśa sarga samāpta|
Links:
[1] http://dsbc.uwest.edu/node/5532