The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
CHAPTER 20
RATNA-GUHYA-MUDRA-MANDALA-VIDHI-VISTARA
atha bhagavān punarapi sarvatathāgatābhiṣekadhāraṇīsamayasaṁbhavaratnādhiṣṭhānaṁ nāma samādhiṁ samāpadyemāṁ svamudrāmabhāṣat oṁ vajraratnastūpe hūṁ||
atha vajrapāṇirmahābodhisatva imāṁ svakulasaṁbhavāṁ mudrāmabhāṣat oṁ vajrābhiṣekamāle abhiṣiñca samaye hūṁ||
atha vajragarbho bodhisatvo mahāsatva imāṁ svamudrāmabhāṣat oṁ vajraratnābhiṣeke hūṁ||
atha vajranetro bodhisatvo mahāsatva imāṁ svamudrāmabhāṣat oṁ vajradharmābhiṣiñca māṁ||
atha vajraviśvo bodhisatvo mahāsatva imāṁ svamudrāmabhāṣat oṁ sarvābhiṣekapūjāsamaye hūṁ||
Delineation of the mandala
atha bhagavānāryākāśagarbho bodhisatvo mahāsatva idaṁ svakulasamayamudrāmaṇḍalamabhāṣat|
athātaḥ saṁpravakṣyāmi mudrāmaṇḍalamuttamaṁ|
vajradhātupratīkāśaṁ ratnaguhyamiti smṛtaṁ||1||
mahāmaṇḍalayogana sūtrayetsarvamaṇḍalaṁ|
tasya madhye yathānyāyaṁ buddhamudrāṁ samālikhet||2||
paryaṅkasthaṁ maṇiṁ pūrva vajradhātoḥ puro likhet|
maṇimālāṁ maṇīṁ padme maṇiṁ maṇiparīvṛttaṁ||
tatrāsāṁ mudrā bhavanti|
oṁ traḥ||
oṁ maṇisamaye hūṁ||
oṁ maṇiratnābhiṣekamāle hūṁ||
oṁ maṇiratnapadmi hūṁ||
oṁ maṇiratnavṛṣṭisamaye hūṁ||
vajravegena niṣkramya sarvasiddhestu maṇḍale|
vajraratnasya madhye tu mahāratnamaṇiṁ likhet||1||
tasya pārśvaṣu sarveṣu svamudrāmaṇisaṁyutā|
yathāvadanupūrveṇa ratnācāryaḥ samālikhet||2||
tatrāsāṁ mudrā bhavanti|
oṁ sarvārthasiddhiprade mahāvajraratnasamaya maṇi sarvārthān me sādhaya dhāraṇī hū||
oṁ maṇiratnākarṣe hūṁ||
oṁ maṇiratnasamayāṅkuśyākarṣaya maṇikulaṁ jaḥ||
oṁ maṇirāgasamaye hūṁ||
oṁ maṇisārthi hūṁ||
vajravegena cākramya dvitīyaṁ maṇḍalaṁ tathā|
tatra madhye maṇiṁ lekhyaṁ netradvikasamandhitan||1||
tasyāstu sarvapārśveṣu yathāvadanapūrvaśaḥ|
maṇicinhasamopetāḥ svamudrāstu samālikhet||2||
tatrāsāṁ mudrā bhavanti||
oṁ vajramaṇiratnanetrānaya vaśīkuru sarvārthasaṁpadaḥ śīghraṁ dṛṣṭyāṅkuśī hūṁ||
oṁ vajramaṇiratnamāle'bhiṣiñca hūṁ||
oṁ maṇiratnasūrye jvālaya sarva mahātejini hūṁ||
oṁ maṇicandradhvajāgri hūṁ||
oṁ maṇihāse hasa hūṁ||
vajravegena cākramya maṇipadmaṁ samālikhet|
tasya pārśveṣu sarveṣu yathāvadanupūrvaśaḥ||1||
tatrāsāṁ mudrāṁ bhavanti|
oṁ maṇisamādhipadmini hūṁ||
oṁ maṇiratnatyāgasamaye hūṁ||
oṁ maṇisamayakośe hūṁ||
oṁ maṇisamayacakre hūṁ||
oṁ maṇibhāṣāgri hūṁ||
vajravegena cākramya caturthaṁ maṇḍalottamaṁ|
tatrasthaṁ ratnavṛṣṭyā tu vajraṁ ratnasamandhitaṁ||1||
saṁlikheta yathāvattu karmamudrāparivṛtaṁ|
maṇicinhaprayogaistu yathāvadanupūrvaśaḥ||2||
athāsāṁ mudrā bhavanti|
oṁ ratnavṛṣṭi sādhaya mahāmaṇi hūṁ||
oṁ mahāpūjāsamaye nṛtya aḥ||
oṁ maṇiratnasamayarakṣe haṁ||
oṁ vajramaṇiratna draṁṣṭrākarāle hara hara hūṁ||
oṁ maṇisamayamuṣṭi hūṁ||
Initiation into the mandala
athātra maṇiguhyamaṇḍale yathāvatkarma kṛtvā, śiṣyāṁ praveya, brūyāt| “na tvayā kasyacidayaṁ nayo vaktavyaḥ| mā te mahādāri dyamakālakriyā narakapatanaṁ syād”, ityuktvā svamaṇisamayajñānānyutpādayet|
Mudra
vajraratnaṁ nabhe likhya vajraratnasamādhinā|
ātmanastu lalāṭe vai sthāpya rājā bhaveddhruvaṁ||1||
vajraratnaṁ samālikhya samayāgrīntu bandhayet|
sthāpyābhiṣekasthāneṣu rājyatvaṁ bhavate dhruvaṁ||2||
vajraratnaṁ samālikhya vajraratnasamādhinā|
tajjñānaratnaṁ saṁsthāpya bhavedrājā svayaṁkṛtaḥ||3||
vajraratnaṁ nabhe likhya karmamudrāṁ tu bandhayet|
svasthāne tatpratiṣṭhāpya bhavedrājā svayaṁ kṛta|| iti||4||
tatraiṣāṁ hṛdayāni bhavanti|
mahāvajraratnābhiṣiñca māṁ||
samayaratnābhiṣiñca māṁ||
dharmaratnābhiṣiñca māṁ||
karmaratnābhiṣiñca mām||
vajraratnaṁ tu hṛdaye mahāmudrāṁ tu bhāvayet|
bhāvayannabhiṣekaṁ tu prāpnoti paramādbhutaṁ||1||
vajraratnaṁ lalāṭe tu bhāvayaṁ susamāhitaḥ|
badhvā vai ratnavajrāntu bhavedrājā tu sarvataḥ||2||
vajraratnaṁ tu jivhāyāṁ vajraratnasamādhinā|
bhāvayannabhiṣekaṁ prāpnuyāddharmarājyatāṁ||3||
vajraratnaṁ svamuṣṇīṣe bhāvayaṁ susamāhitaḥ|
badhvā vai karmamudrāṁ tu bhavedrājā sukarmakṛd|| iti||4||
athāsāṁ hṛdayāni bhavanti|
oṁ vajraratnahṛdayābhiṣiñca hoḥ||
oṁ vajraratnābhiṣeka traḥ||
oṁ vajraratnajñānābhiṣiñca vaṁ||
oṁ vajraratnoṣṇīṣādhītiṣṭhasva māṁ||
paṭādiṣu samālikhya vajraratnaṁ svamātmanā|
bhāvayaṁstu mahāmudrāṁ mahārājā bhavetsa tu||1||
paṭādiṣu samālikhya [vajraratna] manuttaraṁ|
bhāvayetsatvavajrāṁ tu samayānāṁ bhavetpatiḥ||12||
paṭādiṣu samālikhya vajraratnaṁ svamātmanā|
bhāvayaṁ dhyānamudrāṁ tu bhave[ddharmapatirdhruvaṁ]||13||
paṭādiṣu samālikhya vajraratnamanuttaraṁ|
bhāvayetkarmamudrāṁ tu bhavetkarmādhipaḥ svayam|| iti|| ||4||
tatraiṣāṁ hṛdayāni bhavanti|
vajraratna [bimbādhitiṣṭha]||
vajraratnabimba pratiṣṭha||
vajraratnabimbāviśa||
vajraratnabimba kuru||
sauvarṇa vātha raupyaṁ vajraratnaṁ tu bhāvayet|
anyaratnamayaṁ vāpi hṛdi bhāvyābhiṣicyate||1||
sauvarṇamanyaratnaṁ vā vajraratnaṁ tvanuttaraṁ|
sthāpya bhūyo lalāṭe tu bhavedrājā mahādhanaḥ||2||
sauvarṇamanyaratnaṁ vā vajraratnantu bhāvayet|
svamukhe caiva prakṣipya bhavedvācāṁ patistu saḥ||3||
sauvarṇamanyaratnaṁ vā vajraratnantu bhāvayet|
uṣṇīṣe bhāvayaṁ bhūyo sarvakarmapatirbhaved|| iti||4||
tatraiṣāṁ hṛdayāni bhavanti|
oṁ vajraratnahṛdayābharaṇa hūṁ||
oṁ vajraratnābhiṣeka mahārthaprada||
oṁ vajraratnavācaspate||
oṁ vajraratnamahākarmapate||
tato maṇikulasamayamudrārahasyajñānaṁ śikṣayet|
mahāvajramaṇiṁ badhvā tanmaṇiṁ strībhage tathā|
praveśya tu mahāmudrāṁ bhāvayan siddhimāpnute||1||
samayāgryā maṇiṁ badhvā strībhage samayagryayā|
bandhayā tu bhavetsiddhirabhiṣekeṣu sarvataḥ||2||
mahāvajramaṇiṁ badhvā dharmamudrāṁ tu bhāvayan|
tanmaṇiṁ strībhage vidhvā bhavetsiddhiranuttarā||3||
karmamudrāmaṇiṁ vidhvā strībhage karmamudrayā|
bandhayā tu bhavetsiddhiḥ sarvakarmasvanuttaram|| iti||4||
tatrāsāṁ hṛdayāni bhavanti|
oṁ mahāsiddhiḥ||
oṁ samayābhiṣekasiddhiḥ||
oṁ dharmasiddhiḥ||
oṁ karmasiddhiḥ||
athātra maṇḍale mahāmudrābandho bhavati|
ratnavajrāṅkurāṁ badhvā madhyānāmāntimāṅgulī|
prasāritāstu saṁdhāya mūrdhni sthāpyāgrasiddhidā||1||
vajrabandhaṁ samādhāya granthitāgryā yuyorṇagā|
dvayaṅguṣṭhānāmikā vajrā parivartyābhiṣekadā||2||
vajraratnaprayogeṇa sā eva parivartitā|
tarjanyagramukhā saṅgādabhiṣekandadāti sā||3||
sā evāṅguṣṭhajyeṣṭhābhyāṁ dharmavajraprayogataḥ|
badhvā lalāṭagā caiva mahādharmābhiṣekadā||4||
karmavajrāṁ samādhāya lalāṭe parivartya vai|
sarvābhiṣekamālāṁ tu sthāpayannabhiṣiñcati||5||
ratnasaṁbhavamudrāṁ tu samayāṁ vajradhātujāṁ|
badhvā ratnapratiṣṭhāṁ tu lalāṭe tvabhiṣicyate||6||
aṅguṣṭhā bandhaparyaṅkā tarjanīdvayasandhitā|
maṇimukhāgryayoḥ kuryānmahāvajramaṇiṁ labhet||7||
vajrabandhaṁ samādhāya maṇimuṣṭiṁ prasārayet|
maṇistu madhyamābhyāṁ tu maṇimālābhiṣekadā||8||
vajrabandhaṁ samādhāya madhyamā maṇiyojitā|
dvyagrānāmavikāsā tu padmaṅkṛtvā tuṁ sidhyati||9||
madhyamābhyāṁ maṇiṁ badhvā sarvāṅgulyaḥ samucchitāḥ|
bhāvayaṁstu maṇīneva bhavet suparivāravān||10||
vajraratnaṁ samādhāya [madhyamāṅ]guṣṭhayogataḥ|
samānāmakaniṣṭhā tu jivhā mukhe maṇipradā||11||
sā eva tarjanī vajrā tatsthā eva tathāṅku śī|
tarjanyā tarjanī karṣā [tābhyantuṣṭipradāyi]kā||12||
madhyamābhyāṁ maṇiṁ badhvā dryagrasaṁkocasaṁsthitā|
badhvānāmāṅgulimukhānaṅguṣṭhadvayacchāditā||13||
sā eva sūryāvartā tu mūrdhni bāhuprasāritā|
maṇiṁ dhvajāgrakeyūrā hāsayogena yojitā||14||
vajrabandhaṁ samādhāya jyeṣṭhānāmamukhocchitā|
tābhiḥ padmaṁ tu saṁbhāvya madhyamāmyāṁ maṇīkṛtā||15||
sā evāntyapradānā tu vajrakośaprayojitā|
vajracakraprayogā tu sā eva mukhatoddhṛtā||16||
vajraratnāṅku rāṁ badhvā sarvāṅgulyaḥ prasārayet|
tāṁ tu mūrdhni pratiṣṭhāpya ratnavṛṣṭistu varṣayet||17||
sā eva cakrayogā tu hṛdi ratnadvidhīkṛtā|
maṇigrahāgradaṁṣṭrā tu muṣṭirmadhyamasandhite||ti||18||
tataḥ samayamudrājñānaṁ śikṣayet|
etā eva mahāmudrāḥ saṁpuṭīkṛtya bandhayet|
guhyaguhyāḥ samāsena siddhindadyuścaturguṇam|| iti||
yathāvad vajraguhye tu sarvakālaṁ na bandhayet|
ataḥ paraṁ pravakṣyāmi dharbhamudrāḥ samāsata|| iti||
traiḥ graiḥ haiḥ saiḥ gryaḥ kha dvyaiḥ haiḥ
dhraiḥ dhyaiḥ kraiḥ vaiḥ krayaiḥ rai yyaḥ maiḥ|
guhyaguhyāgramuṣṭistu dvidhīkṛtya sarvakarmikā|| iti||
sarvatathāgatakarmasamayāt mahākalparājād ratnaguhyamudrāmaṇḍalavidhivistaraḥ samāptaḥ||
Links:
[1] http://dsbc.uwest.edu/node/5600