The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
prajñāpāramitopadeśaśāstre
ācaryaharibhadrakṛtā
abhisamayālaṅkāravṛttiḥ sphuṭārthā
sarvākārajñatādhikāraḥ prathamaḥ
namaḥ sarvabuddhabodhisattvebhyaḥ
maṁgalācaraṇam
prajñāpāramitāyai yasyāstadalaṅkārakārikāṇām|
sarvālaṅkaraṇārthaṁ kriyate vyākhyā namastasyai||1||
jagadāsaṅgasaṅgena tvāryāsaṅgena tāyinā|
ākarṇyājitanāthāttanmahāśāstraṁ vyabhajyata||2||
jagaddhitaparo bandhuḥ vasubandhuḥ svakāśayam |
cāntarjñeyaṁ samāśritya tadvyākhyāmakarottataḥ ||3||
āryāntargaṇitaḥ khyāto vimuktiriti tatkṛtām|
akṛtāmiva tāṁ draṣṭvā cakre'nyāṁ madhyayā dhiyā ||4||
tato vimuktisenena śāstrāṇyaprāpya sarvaśaḥ|
śraddhābhūmisthitenāpi vyākhyātā svamanīṣayā||5||
evaṁ vidvadvaraiḥ prokte kiñcannaiyūnyamīkṣyate|
asmin sarvaṁ susampannaṁ mahadāścaryakārakam||6||
ayaṁ sudurlabhaḥ panthāḥ gambhīraśca yathārthakaḥ |
suvimṛśyaśca vidvadbhiḥ prāpto buddhānukampayā||7||
sarvathā mama nāstyeva gocaro'pyahamutsahe |
puṇyavidhyanukūlatvāt svaparopacikīrṣayā || 8 ||
āryamaitreyaḥ sadācārānuvṛttimātmanaḥ prakhyāpayan svapratisaṁvijjñānena prajñāpāramitāviṣayakaḥ prasāda eva sarvaśreyaḥ prāptipradhānaheturityavadhṛtya paraṁ niratiśayānantaguṇaratnākarabhagavatyāṁ pravartayituṁ prasādotpādanāya tāvadādau yathāguṇābhidhānapuraḥsuraṁ jananīṁ namaskurvannāha -
yā sarvajñatayā nayatyupaśamaṁ śāntaiṣiṇaḥ śrāvakān
yā mārgajñatayā jagaddhitakṛtāṁ lokārthasampādikā|
sarvākāramidaṁ vadanti munayo viśvaṁ yayā saṁgatā-
stasyai śrāvakabodhisattvagaṇino buddhasya mātre namaḥ ||1 ||
anayā kārikayā asyāḥ atiśayamāhātmyavattvam amihitam| tacchrutvā tāvacchraddhānusāriṇaḥ asyāṁ niḥsaṁśayamacireṇa śraddhāmutpādayanti| dharmānusāriṇo'pi ekānekasvabhāvaviyuktatvādityādipramāṇena anutpannavastumārgākāraparijñānakārikārthalakṣaṇajananyāṁ bādhām adṛṣṭvā trisarvajñatāsvarūpatrayātmikā buddhādinirmātrī prajñāpāramitāvaśyameva sambhavinītyavadhṛtya tasyāṁ prasādamutpādayanti| tasyāṁ prasādena tadguṇābhilāṣiṇaḥ ubhayavidhā api pudgalāḥ tattadāśritapravacanadhāraṇādyarthaṁ sarvathā atyantamādriyante| tataḥ śrutamayādijñānotpādakrameṇa suśreyo'dhigatāḥbhavanti| ata eva bhagavatyāṁ pradāsa eva sarvaśreyo'dhigamahetuḥ|
tatra tisṛbhiḥ sarvajñatābhiraṣṭāvarthāḥ saṅgṛhītā bhavanti| tābhiśca vakṣamāṇavidhinā sarvārthāḥ sampatsyanta iti manasi nidhāya trisarvajñatābhiḥ prajñāpāramitāṁ stauti| śrāvakaḥ, tatpakṣanikṣiptaḥ kiñcidvimokṣādhikaḥ ekakrama nirdiṣṭaḥ pratyekabuddhaśca nirvāṇabhilāṣiṇau, tayo anutpannasarvavastujñatayā sopadhinirupadhilakṣaṇadvividhanirvāṇaprāpikā yā, yāvatsaṁsāraṁ jagaddhitakṛtāṁ bodhisattvānāmanutpannasarvamārgajñatayā sarvalokārthasampādikā yā, anutpannasarvākārajñatayā yayā saṅgatāḥ saṁyatakāyāḥ pradhānayogīśvarā buddhāḥ sarvathā caritapratipakṣasarvadharmacakrān pravartayanti| tasyai śrāvakādiparivṛtabuddhānāmutpāyitryai mātre namaḥ| evaṁ namaskārastutipūvakeṇābhisamayālaṅkāraśāstreṇa vastu-pratipakṣākāreṣu kasmiṁścidekasmin (pakṣe) saṁgṛhīte, prathamapakṣe tāvattadarthapariśramavaiyarthyam| tathā hi na hi tadasti iha prajñāpāramitāyāṁ vastujātaṁ yanna lakṣaṇaśāstreṣu uktapūrvam| dvitīye vyavadānavastu (mātra) saṅgrahāt sāṁkleśikavastvasaṁgrahācca na jñāyate kasyāyaṁ pratipakṣa iti| tṛtīte nirvastukākāramātrasaṁgrahādarthādhigamaśūnyādiha kiñcidapi noktamiti vyartha eva (śāstraracanāyāsaḥ) iti nāpare śaṅkiṣyante kim iti cet ? tannaḥ, yato hi yathākramaṁ śrāvaka-pratyekabuddha-bodhisattvānuttarabuddhānāṁ trisarvajñatāyāṁ samastābhisamayānāṁ saṁgrahaṇena pakṣatrayasyāpi saṁgṛhītatvāt|
yathā madhyamajinajananyāṁ-" subhūte ! śrāvakapratyekabuddhayoḥ sarvajñatā, bodhisattvānāṁ mārgajñatā, tathāgatārhatsamyaksambuddhānāṁ sarvākārajñatā| bhagavan kimarthaṁ sarvajñatā śrāvaka-pratyeka buddhayoḥ ? subhūte ! sarve hi yāvanto bāhyābhyantaradharmāḥ, tāvata eva śrāvakapratyekabuddhā jānanti, na tu mārgeṇa, nāpi sarvākāreṇa, ataḥ sarvajñatā śrāvaka-pratyeka-buddhayoriti| bhagavan, kimarthaṁ mārgajñatā bodhisattvānām ? subhūte ! bodhisattvaiḥ, yaṁ śrāvakasya mārgaḥ, yāḥ pratyekabuddhasya mārgaḥ, yo buddhasya mārgaḥ sarve mārgā utpādyante jñāyante ca | te'pi paripūryante, teṣāṁ mārgāṇāṁ kriyāpi kriyate | na yāvat praṇidhānaparisamāptiḥ, sattvaparipākaḥ, buddhakṣetrapariśuddhirvā kriyate, na tāvatteṣāṁ samyagbhūtāntasākṣātkāraḥ, ataḥ mārgajñatā bodhisattvānām| bhagavan, kimarthaṁ sarvākārajñatā tathāgatasyārhataḥ samyaksambuddhasya ? subhūte, yena ākāreṇa, yena liṅgena, yena nimittena prakhyātā dharmāḥ, tamākāraṁ talliṅgaṁ tannimittaṁ tathāgatā avagacchanti, ataḥ tathāgatasya arhataḥ samyaksambuddhasya sarvākārajñateti |" evaṁ saṁkṣiptāyāmapi (jinajananyāṁ)-"śrāvakabhūmāvapi śikṣitukāmenāpi" ityādikamāha| vistṛtāyāmapi vistareṇābhihitam |
tatra sarvajñatā hi rūpādidharmānityatādyadhiṣṭhānā ātmamohaprahāṇaphalā; mārgajñatā sarvayānaniryāṇā tattvāsākṣātkārādhiṣṭhānā asaṁgṛhītasattvasaṁgrahādiphalāḥ; sarvākārajñatā sarvadharmānutpādādhiṣṭhānā ākāśadhātuparyantāvicchinnasattvārthaphalā bhūtāntādhigamavāsanāpratisandhiprahāṇātmikā |
itthamabhisamayālaṅkāre sarvavastupratipakṣākārasaṁgrahaṇenāśeṣābhisamayanirdeśaḥ kṛta itīdamupapadyate |
granthārambhaprayojanam
mandadhījanānāṁ tu vistṛtamadhmasaṁkṣiptāsu bhagavatīṣu (saṁkṣiptamadhyavistṛta) rucisampannasattvahitecchayā karuṇāmayena tattajjinajananyāṁ sakalaprajñāpāramitārthāṣṭābhisamayakramo deśita eva, bhagavata āryājitajinasya tannidarśane kiṁ prayojanamitiśaṅkānirākaraṇārthasandehotpādanena pravṛttyaṅgaṁ svīyaśāstrābhidheya-prayojanaprayojanaprayojanāntarbhūtasambandhāṁśca pradarśayannāha -
sarvākārajñatāmārgaṁḥ śāsitrā yo'tra deśitaḥ|
dhīmanto vīkṣiṣīraṁstamanālīḍhaṁ parairiti ||2||
smṛtau cādhāya sūtrārthaṁ dharmacaryāṁ daśātmikām |
sukhena pratipatsīrannityārambhaprayojanam ||3||
iti| sarvākārajñataiva hi buddhatvamārga iti sarveṣāmabhisamayānāmupalakṣaṇatvāttasyāmeva tātparyam| triprātihāryaiḥ sakalajanānuśāsakena bhagavatā jinajananītraye yo'bhidheyo deśitaḥ, sa abhidhānābhidheyopāyopeyapratipattirūpeṇa sambaddhaḥ, bāhyetaravītarāgādibhiḥ sarvadharmanairātmyānabhyastaiḥ śrutamayādiprajñākrameṇānālīḍha iti suvyavasthāpite vāsanāsambhūtasmṛtijñāne bodhicittadānapratipattyācāramaṣṭābhisamayātmakamaśeṣaprajñāpāramitāsūtrārthaṁ samyagādhāya sarvatragadharmadhātvadhigamalakṣaṇapramuditabhūmyādyadhigamakrameṇa sarvākāraṁ sākṣātkuryāditi prayojanaprayojanāya vineyā abhilaṣitaprajñāpāramitārthabodhicittapratipattyādilakṣaṇāni sukhena pratipatsīranniti śāstrārambhaprayojanam ||
prajñāpāramitāyāḥ kāyikavyavasthāpanam
evaṁ sambandhādīn vyāhṛtya vineyānāṁ sukhena pratipattaye supravibhaktasyāpi śāstrārthasya asaṁlulitatvena vyākhyānasaukaryamavalokya pañcadaśabhiḥ kārikābhiḥ samāsavyāsanirdeśena prajñāpāramitāyāḥ kāyikavyavasthāpanamāha -
prajñāpāramitāṣṭābhiḥ padārthaiḥ samudīritā |
sarvākārajñatā mārgajñatā sarvajñatā tataḥ ||4||
sarvākārābhisambodho mūrdhaprāpto'nupūrvikaḥ |
ekakṣaṇābhisambodho dharmakāyaśca te'ṣṭadhā ||5||
cittotpādo'vavādaśca nirvedhāṅgaṁ caturvidham |
ādhāraḥ pratipatteśca dharmadhātusvabhāvakaḥ||6||
ālambanaṁ samuddeśaḥ sannāhaprasthitikriye |
sambhārāśca saniryāṇāḥ sarvākārajñatā muneḥ ||7||
śyāmīkaraṇatādīni śiṣyakhaḍgapathau ca yau |
mahānuśaṁso dṛṅmārga aihikāmutrikairguṇaiḥ||8||
kāritramadhimuktiśca stutastobhitaśaṁsitāḥ|
pariṇāme'numode ca manaskārāvanuttamau||9||
nirhāraḥ śuddhiratyantamityayaṁ bhāvanāpathaḥ |
vijñānāṁ bodhisattvānāmiti mārgajñatoditā ||10||
prajñayā na bhave sthānaṁ kṛpayā na śame sthitiḥ |
anupāyena dūratvapāyenāvidūratā ||11||
vipakṣapratipakṣau ca prayogaḥ samatāsya ca |
dṛṅmārgaḥ śrāvakādīnāmiti sarvajñateṣyate ||12 ||
ākārāḥ saprayogāśca guṇā doṣāḥ salakṣaṇāḥ |
mokṣanirvedhabhāgīye śaikṣo'vaivartiko gaṇaḥ ||13||
samatābhavaśāntyośca kṣetraśuddhiranuttarā |
sarvākārābhisambodha eṣa sopāyakauśalaḥ ||14 ||
liṅgaṁ tasya vivṛddhiśca nirūḍhiścittasaṁsthitiḥ|
caturdhā ca vikalpasya pratipakṣaścaturvidhaḥ ||15 ||
pratyekaṁ darśanākhye ca bhāvanākhye ca vartmani|
ānantaryasamādhiśca saha vipratipattibhiḥ ||16 ||
mūrdhābhisamayastredhā daśadhā cānupūrvikaḥ |
ekakṣaṇābhisambodho lakṣaṇena caturvidhaḥ ||17||
svābhāvikaḥ sasāṁbhogo nairyāṇiko'parastathā|
dharmakāyaḥ sakāritraścaturdhā samudīritaḥ ||18 ||
iti| tatra prathamakārikādvayena aṣṭavastūnāṁ saṁgrahāt samāsanirdeśaḥ, tataḥ trayodaśakārikābhiḥ tasyaivārthaṁ saṁgṛhya vistareṇa vyākhyānaṁ bhavati| itthaṁ saṁkṣepavistarābhyāṁ bhāṣitatvena subhāṣitam| piṇḍārthakārikāṇāmeva śāstrapraṇetrā 'cittotpādaḥ parārthāya' -ityādivakṣyamāṇasakalaśāstreṇa vyākhyāsyamānatvāt tadvyākhyānenaiva vyākhyānaṁ sañcintya vīpsābhayena nātraitā vyākhyātāḥ |
sarvākārajñatā
1 cittotpādaḥ
itthaṁ sakalapiṇḍārtha nirdiśya bodhiṁ prāptukāmairbodhisattvaiḥ phalabhūtatvāt sarvākārajñatādhigantavyetyādau sarvākārajñatāsaṁgrahakārikāṁ vyākhyātukāmaḥ sālambanaṁ cittotpādasvarūpamāha-
cittotpādaḥ parārthāya samyaksambodhikāmatā |
buddho bhūtvā yathābhavyatayā parārthaṁ prati yatnaṁ kuryāmiti parārthāya samyaksambodhyadhikāmatālakṣaṇaḥ praṇidhiprasthānasvabhāvo dvividhaścittotpādaḥ| samyaksambodhikāmatā ca tatprārthanā kuśalo dharmacchandaścaitasikaḥ| viśiṣṭaviṣayapratibhāsamutpadyamānaṁ cittaṁ "cittotpādaḥ" iti kathaṁ sa (caitasikaḥ) cittotpādo bhavet ? satyametat| kintu kuśaladharmacchandalakṣaṇāyāṁ prārthanāyāṁ satyāṁ bodhicittamutpadyata iti kāraṇenātra kāryaṁ nirdiṣṭamevaṁ prārthayituḥ bodhisattvasya sarve kuśalā dharmā vṛddhiṁ yāntīti jñāpanāya copacāraḥ samāśrita ityadoṣaḥ| anyaprakāreṇa praṇidhānaṁ prārthanā vā samyaksambodhikāmatā tatsahacaritacittotpādaḥ prārthanayātidiśyate| evañca praṇidhānasahagataṁ taccittamutpadyata iti jñāpanāya vā ||
keyaṁ samyak-saṁbodhiḥ ? kaśca parārtho yatkāmatātmako yadarthaścittotpāda iti cet ? ucyate -
samāsavyāsataḥ sā ca yathāsūtraṁ sa cocyate ||19 ||
tisṛṣvapi jinajananīṣu prajñāpāramitāyāṁ dānādau ca deyadāyakapratigrāhakādyanupalabdhiḥ pratipattavyeti jñāpanārthakena; yathābhavyasarvasattvān nirvāṇe, matsariṇaśca dānādau pratiṣṭhāpayitukāmenāsyāṁ prajñāpāramitāyāṁ pratipattavyamitipradarśanapareṇa vacanena (vākyena) sūtrārthāviruddhena samāsavyāsataḥ parārthā samyaksambodhiḥ nirdiṣṭā| itthaṁ 'cittotpādaḥ parārthāya samyaksambodhikāmatā' jñātavyā| sarvākaragranthatātparyārthanirdeśāvasare sarvaṁ kathitaṁ tathāpi bahuvaktavyamāśaṅkya na (atra pradhānataḥ) samullikhitam |
evaṁ sālambanaṁ cittotpādasvarūpamabhidhāyedānīṁ tasya dvāviṁśatiprabhedān dvābhyāmantaraślokābhyāmāha-
bhūhemacandrajvalanairnidhiratnākarārṇavaiḥ |
vajrācalauṣadhīmitraiścintāmaṇyarkagītibhiḥ ||20||
nṛpagañjamahāmārgayānaprasravaṇodakaiḥ|
ānandoktinadīmaighairdvāviṁśatividhaḥ sa ca ||21||
chanda-āśaya-adhyāśaya-prayoga-dāna-śīla-kṣānti-vīrya-dhyāna-prajñā-upāya-kauśala-praṇidhāna-bala-
jñāna-abhijñā-puṇyajñāna-bodhipakṣānukūladharma-karuṇāvipaśyanā-dhāraṇīpratibhāna-dharmotsava-
ekayāna-dharmakāyaiḥ sahagataḥ (cittotpādaḥ) yathākramaṁ pṛthivī-kalyāṇasuvarṇa-śuklapakṣavanacandra-
jvalana-mahānidhāna-ratnākara-mahārṇava-vajraparvatarāja-bhaiṣajya-kalyāṇamitra-cintāmaṇi-āditya-
dharmamadhurasaṁgīti-mahārāja-koṣṭhāgāra-mahāmārga-yāna prasravaṇodaka-ānandokti-nadīdhārā-
meghaiḥ-sadṛśaḥ; sarvaśukladharmapratiṣṭhābhūtatvāt, bodhiparyāntāvikāritvāt, sakalaśukladharmavivṛddhigamanāt, trisarvajñatāvaraṇendhanadāhakatvāt, sarvasattvasaṁtarpaṇāt, guṇaratnānāmāśrayabhāvāt, sarvāniṣṭopanipātairakṣobhyatvāt, saṁpratyayadārḍhyenābhedyatvāt, ālambanavikṣepeṇāniṣkampyatvāt, kleśajñeyāvaraṇavyādhipraśamanāt, sarvāvasthāsu sattvārthāparityāgāt, yathāpraṇidhānaṁ phalasamṛddheḥ, vineyajanasya paripācanāt, vineyāvarjana karadharmadeśakatvāt, avyāhataprabhāvatvena parārthānuṣṭhānāt, bahupuṇyajñānasaṁbhārakośasthānatvāt, sarvāryayātānuyātatvāt, saṁsāranirvāṇānyatarāpātena sukhasaṁvāhanāt, śrutāśrutadharmadhāraṇādakṣayatvāt, mokṣakāmānāṁ vineyānāṁ priyaśrāvaṇāt, asaṁbhinna-ḥ parakāryakriyātvāt, tuṣitabhavanavāsādisandarśanayogyatvāt yathāsaṁkhyaṁ bhavati| ityevaṁ 'bhūhemacandrajvalanaitira' tyādibhiḥ dvāviṁśatiścittotpādā vyākhyātāḥ |
tatra prathamāstrayo mṛdumadhyādhimātratayādikarmikabhūmisaṅgṛhītāḥ| tataḥ ekaḥ prathamabhūmipraveśamārgasaṅgṛhītaḥ| tadantaraṁ daśa pramuditādidaśabhūmisaṅgṛhītā darśanabhāvanāmārgagocarāḥ| tataḥ pañca viśeṣamārgasaṅgṛhītāḥ| tadantaraṁ trayaṁ cittotpādāḥ prayogamaulapṛṣṭhadvāreṇa buddhabhūmisaṅgṛhītāḥ| iti cittotpādabhedaḥ ādikarmikabhūmimārabhya yāvad buddhabhūmi saṅgṛhītaḥ |
2 - avavādaḥ
prasaṅgāgata (cittotpāda) - bhedamabhidhāya utpāditaprathamādibodhicittāya yathākālaṁ bodhisattvāya prārthitārthabodhicittotpādāya tadākṣiptadharmasiddhaye prāptaguṇaparirakṣaṇenābhivṛddhaye copadeśo'vavāda ityata āha-
pratipattau ca satyeṣu buddharatnādiṣu triṣu |
asaktāvapariśrāntau pratipatsamparigrahe ||22||
cakṣuḥṣu pañcasu jñeyaḥ ṣaḍsvabhijñāguṇeṣu ca |
dṛṅmārge bhāvanākhye cetyavavādo daśātmakaḥ||23||
yathoktaprabhedabodhicittapratipattau saṁvṛtiparamārthasatyānatikrameṇa śrāvakādyasādhāraṇatayā'nupalambhayogena vartanamiti śikṣaṇaṁ pratipattyavavādaḥ|
duḥkhe phalabhūtarūpādiśūnyatāprajñāpāramitayostathatārūpatvādaikātmyamiti| samudaye śūnyatāhetubhūtarūpādyoravyatiriktatvena rūpādirna samudayanirodhasaṁkleśavyavadānadharmī iti| nirodhe śūnyatāyāmutpādanirodhasaṁkleśavyavadānahānivṛddhyādirahitāyānna rūpaṁ yāvannāvidyotpādo nāvidyānirodho na buddho bodhiriti| mārge dānādipāramitābhirātmano'dhyātmaśūnyatādīnāṁ bahirdhāśūnyatādibhiḥ pūrvāntāparāntayośca parasparaṁ na yuktāyuktatvena pratipattirityupadeśaḥ satyāvavādaḥ |
buddhe buddhabodhyorekatvalakṣaṇatvena buddhakaradharmalakṣaṇasarvākārajñatāyā anupalambhe rūpādyayojanenālambyālambakasamatājñānamiti| dharme trisarvajñatāsaṁgṛhītasamastavastupratipakṣākārasaṅgrahaiḥ sarvadharmāṇāṁ saṅgṛhītānāṁ niḥsvabhāvateti| saṁghe buddharatnāntargatatvenārhadvarjyeṣu phalasthapratipannakabhedena saptasu mahāpuruṣeṣu pratyekabuddhena sahāṣṭāsu mṛdvindriyādibhedena viṁśatisaṁkhyāvacchinneṣyāryāvaivarttikabodhisattvaśaikṣeṣvanutpādatayā pravṛttirityupadeśo ratnatrayāvavādaḥ |
ārabdhavīryatayā yathoktārthānuṣṭhānaṁ prati kāyādisukhallikatvena kasyacidabhiniveśaḥ syādityasaktau kāyādīnāmasvabhāvatayā deśanāvavādaḥ |
ciratarakālābhyāsenāpi samīhitārthāniṣpattāvuttrasanajātīyasya parikhedaḥ syādityapariśrāntau rūpāderyāvat samyaksambodheramananatayā deśanāvavādaḥ |
daśadigavasthitabuddhādibhyaḥ pratyarthaṁ mārgopadeśe gṛhyamāṇe cittāvalīnatā syāditi pratipatsamparigrahe dharmāṇāṁ prakṛtyajātatvena śikṣaṇamavavādaḥ |
māṁsavaipākikadivyaprajñādharmabuddhacakṣuṣāṁ yathāsaṁkhyaṁ pratiniyatavastusarvasattvacyutyupapattisarvadharmāvikalpānāṁ sarvāryapudgalādhigamasarvākārasarvadharmābhisambodhaviṣayāṇāṁ tathatayaikatvena pratipattiriti śikṣaṇaṁ pañcacakṣuravavādaḥ |
ṛddhidivyaśrotraparacittajñānapūrvanivāsānusmṛtyabhisaṁskārikadivyacakṣurāsravakṣayajñānābhijñānāṁ pṛthivīkampanādisarvalokadhātusthasūkṣmataraśabdaśravaṇasarāgādiparacittaparijñānasvapara-pūrvānekajātyanusmaraṇasarvarūpadarśanakleśajñeyāvaraṇaprahāṇakāritrāṇāmādiśāntatvenāvabodha iti deśanā ṣaḍabhijñāvavādaḥ |
catuḥsatyasaṅgṛhītaṣoḍaśakṣaṇasvabhāvaṁ darśanamārgaṁ dharmānvayajñānakṣāntijñānātmakaṁ sarvadharmaniḥsvabhāvabodhena māyākāra iva sarvatrānabhiniviṣṭamūrtistatprahātavyavastupratipakṣatvena yogī vibhāvayatīti deśanā darśanamārgāvavādaḥ |
saṁskṛtāsaṁskṛtayorekarūpatvena parasparamaśakyavyatirekaprajñaptivad yathoktadarśanamārgasaṁmukhīkṛtavastvavyatirekālambanād darśanabhāvanayorapṛthagbhāva iti na lākṣaṇikaṁ bhāvanāmārgavyavasthānam, atha ca sa tatprahātavyavastupratipakṣatvena vibhāvyate pratītyasamutpādadharmatayeti deśanā bhāvanāmārgāvavāda ityevaṁ bodhicittatadākṣitpadharmasvabhāvaprajñāpāramitāyāṁ yā pratipattiranupalambhākārā, tasyā yadālambanaṁ catvāryasatyāni, ya āśrayastrīṇi śaraṇāni, yo viśeṣagamanaheturasaktiḥ, yo'vyāvṛttigamanahetupariśrāntiḥ, yo'nanyayānagamanahetuḥ pratipatsaṁparigrahaḥ, yo'parapratyagāmitvahetuḥ pañca cakṣūṁṣiḥ, yaḥ sarvākārajñatāparipūrihetuḥ ṣaḍabhijñāḥ, yau niṣṭhāhetū darśanabhāvanāmārgau, tatsarvamavavādaprakaraṇe nirdiṣṭametāvataiva sarvo'rthaḥ sampanna iti daśavidho'vavādaḥ |
saṁgharatnādhikāre tatsubodhāya dvau antaraślokau ityāha -
mṛdutīkṣṇendriyai śraddhādṛṣṭiprāptau kulaṅkulau |
ekavīcyantarotpadya kārākārākaniṣṭhagāḥ ||24||
plutāstrayo bhavasyāgraparamo rūparāgahā |
dṛṣṭadharmaśamaḥ kāyasākṣī khaḍgaśca viṁśatiḥ ||25||
vakṣyamāṇamārgajñatāsaṅgṛhītaṣoḍaśakṣaṇadarśanamārgam āśritya śraddhādharmānusāribhedena prathamaphalapratipannako dvividhaḥ| tataḥ srota āpannaḥ| tato devamanuṣyakulaṁkulatvena sa evānyo dvividhaḥ | tato dvitīyaphalapratipannako mṛdutīkṣṇendriya evaikaḥ śraddhādṛṣṭiprāptaḥ| tataḥ sakṛdāgāmī| tataḥ sa ekavīciko'paraḥ | tataṁ tṛtīyaphalapratipannakaḥ pūrvavacchaddhādṛṣṭiprāptaḥ | tataḥ anāgāmī antarābhave upapadya, abhisaṁskāre anabhisaṁskāre ca parinirvāyīti caturdhā| tataṁ evākaniṣṭhagaḥ plutārdhaplutasarvasthānacyutatvenordhvāvakrāntāparastrividhaḥ| tataḥ sa eva bhavāgragastu rūpavītarāgo dṛṣṭadharmaśamaḥ kāyasākṣīti aparo dvividhaḥ | tato'rhattvaphalapratipannakaḥ | tataḥ pratyekabuddha iti viṁśatiḥ|
3-nirvedhāṅgam
labdhāvavādasyaivamādikarmikasya nirvedhāṅgabhavanamiti nirvedhāṅgamāha -
ālambanata ākārāddhetutvātsamparigrahāt|
caturvikalpasaṁyogaṁ yathāsvaṁ bhajatāṁ satām||26||
śrāvakebhyaḥ sakhaḍgebhyo bodhisattvasya tāyinaḥ |
mṛdumadhyādhimātrāṇāmūṣmādīnāṁ viśiṣṭatā ||27||
bodhisattvānāṁ śrutādiprakarṣaprāptamokṣabhāgīyaśraddhādilakṣaṇakuśalamūlādūrdhvaṁ catuḥsatyaprativedhānukūlāni ca caturnirvedhabhāgīyāni laukikabhāvanāmayāni ūṣmaprāpta iti kuśalamūlam, tato mūrdhaprāptaḥ, tataḥ kṣāntiprāptaḥ, tato'gradharma iti mṛdvādikrameṇa utpādo'thavā bodhisattvasambaddhamṛdvindriyādipudgalabhedena vakṣyamāṇamṛdumadhyādhimātrālambanaviśiṣṭavastvātmakacatuḥsatyālambanadharmadarśana-pratipakṣatvenānabhiniveśādyākāraviśeṣāt yānatrayādhigamahetutvaviśeṣādupāyakauśalakalyāṇamitralakṣaṇasamparigrahād darśanabhāvanāmārgābhyāṁ prahātavyā grāhyagrāhakacaturvikalpāḥ vakṣamāṇanayasambandhenotpannāḥ śrāvakādīnāmūṣmādibhyo viśiṣṭāḥ| teṣāmūṣmādikuśalamūlaṁ nyāye rūpaṇādilakṣaṇavastvātmakacatuḥsatyālambanamātmadarśanapratipakṣatvenānityādyākārapratipannaṁ svayānādhigamahetubhūtaṁ samparigraharahitaṁ, caturvidho vikalpo'saṁsṛṣṭo bhavatīti vyavasthāpanāt| bodhisattvānāṁ nirvedhabhāgīyāni upāyakauśalabalena kvacit hetunā, kvacit phalena, kvacit svarūpatayā, kvacid dharmatākāreṇa yathābhavyatayā catuḥsatyavastvālambanamiti veditavyam| saṁkṣiptavyākhyāmātraṁ vaktukāmena na prapañcitam | yata idameva vyavasthāpanaṁ hyato'nyayānamāśritya kutrāpi dūṣaṇaṁ nābhidhātavyam |
ālambanākārayoḥ kā viśeṣatā ityata ālambanākārau saptamiḥ antaraślokairāha -
ālambanamanityādi satyādhāraṁ tadākṛtiḥ |
niṣedho'bhiniveśāderheturyānatrayāptaye || 28 ||
rūpādyāyavyayau viṣṭhāsthitī prajñaptyavācyate |
tatra mṛduna anityādiṣoḍaśākāraṁ duḥkhādicatuḥsatyādhāramālambanam| duḥkhādisatyābhiniveśālambanādīnāṁ niṣedhaḥ tadākṛtiḥ | yānatrayādhigamaprāptaye hetubhāvaḥ sarveṣāmevoṣmādīnāṁ veditavyaḥ |
adhimuktinā tattvamanaskāreṇa ca yathāsaṁkhyaṁ rūpādīnāṁ pratipatteḥ niṣedhasya cānupalambhanaṁ na samanudarśanamiti madhyasyālambanam |
sarvanāmadheyābhāvena prabandhavisadṛśaprabandhasadṛśapravṛttilakṣaṇayorabhāva ityākṛtiḥ |
rūpamārabhya yāvadbuddha iti sarvadharmasāṅketiko vyāvahārikadharma ityadhimātrasyālambanam | kuśalādidharmatā na kenacid vacanīyā ityākṛtiḥ | ityālambanākāravannirvikalpajñānāgneḥ pūrvarūpatvādūṣmagataṁ trividham |
rūpādāvasthitisteṣāṁ tadbhāvenāsvabhāvatā || 29 ||
tayormithaḥsvabhāvatvaṁ tadanityādyasaṁsthitiḥ |
tāsāṁ tadbhāvaśūnyatvaṁ mithaḥ svābhāvyametayoḥ ||30||
anudgraho yo dharmāṇāṁ tannimittāsamīkṣaṇam |
parīkṣaṇañca prajñāyāḥ sarvaṁsyānupalambhataḥ ||31||
iti| atra svabhāvaśūnyatayā rūpādīnāṁ rūpādisvabhāvenāpagatasvabhāvatā, tataḥ rūpādyasthānamiti mṛduna ālambanam |
paramārthena rūpādisarvadharmaśūnyatayoḥ parasparamekaṁ rūpamiti śūnyatāyāmanityatvādīnāmabhāvena rūpādau na nityānityādibhiḥ sthānamityākāraḥ |
dharmadhāturūpatayānityādiśūnyatānāṁ svaniḥsvabhāvatvādanityādiśūnyatānāṁ parasparamaikātmyamiti madhyasyālambanam | yaṁ svabhāvapratiṣedhenāsvīkāro rūpādīnāṁ sa ākāra iti |
svabhāvābhāvatayaiva nīlādinimittādarśanaṁ rūpādīnāmiti adhimātrasyālambanam | samyagdharmapravicayatvena prajñāyāḥ sarvavastuno'nupalambhatayā nirūpaṇamityākāraḥ | ityālambanākāravaccalakuśalamūlamūrdhatvānmūrdhagataṁ trividham |
rūpāderasvabhāvatvaṁ tadabhāvasvabhāvatā |
tadajātiraniryāṇaṁ śuddhistadanimittatā ||32 ||
tannimittānadhiṣṭhānānadhimuktirasaṁjñatāṁ |
iti| atra śūnyatā rūpalakṣyalakṣaṇayorekatvenāsvabhāvo rūpādīnāmiti mṛduna ālambanam | ālambakajanaṁ prati abhāvasvabhāvatā rūpādīnāmityākāraḥ |
prakṛtyasvabhāvatvena rūpādīnāmanutpādānirodhāviti(madhyasya) ālambanam | sarvadharmasvarūpāvabodhena kāyādīnāṁ sarvākāraviśuddhirityākāraḥ |
svasāmānyalakṣaṇānupapattyā sarvadharmāṇāmanimittatvamiti adhimātrasyālambanam | prakṛtyaiva rūpādinimittānāmāśrayarahitatvenādhimokṣamanaskārānadhimokṣatattvamanaskārāparijñānamiti ākāraḥ | ityālambanākāravadapāyābhāvenādhimātradharmakṣamaṇāt kṣāntigataṁ trividham |
samādhistasya kāritraṁ vyākṛtirmananākṣayaḥ ||33||
mithastrikasya svābhāvyaṁ samādheravikalpanā |
iti nirvedhabhāgīyaṁ mṛdumadhyādhimātrataḥ ||34||
iti| atra sarvadharmāṇāmanutpādasya vīraṁgamādīnāñca samādhirbhāvanīya iti mṛduna ālambanam | svapraṇidhānapuṇyajñānadharmadhātubalenānābhogātsarvalokadhātuṣu yathābhavyatayā samādhervyāpāraḥ pravartata ityākāraḥ |
dharmataiṣā samyakpratipannasamādheryogino buddhairvyākaraṇaṁ kriyata iti madhyasyālambanam | sarvavikalpānupapattyā viditasamādhisvarūpasya bodhisattvasyāhaṁ samāhitaṁ ityādijñānaṁ na sambhavatītyākāraḥ |
dharmatayā samādhibodhisattvaprajñāpāramitārthatrayasya parasparamekaṁ rūpamityadhimātrasyālambanam | sarvadharmāvidyamānatvena samādheravikalpanaṁ paramopāya ityākāraḥ | ityālambanākāravallaukikasarvadharmāgratvādagradharmākhyaṁ trividham |
ālambanamanityādi satyādhāramatiricya ālambanaviśiṣṭākārayoḥ dharmadharmyabhidhāne satyapi ālambanaviśiṣṭākārayoḥ dharmābhidhānena sarvatra ucyamāne ṛte viśiṣṭāntaraparihārāparihārau nānayoḥ kaścit prativiśeṣa iti nyāyāt| athavā kārikācchandānurodhena bhinnābhidhāne'pi abhiniveśādiniṣedhayuktayoḥ tattvataḥ vidhānapratiṣedharahitatvād duḥkhādisatyāntargatamevālambanamākāraśca kriyete | tathaivāparatrāpi boddhavyam |
caturvikalpasaṁyogasya sphuṭārthāvabodhāya dvau antaraślokau āha-
dvaividhyaṁ grāhyakalpasya vastutatpratipakṣataḥ |
moharāśyādibhedena pratyekaṁ navadhā tu saḥ ||35||
iti| sāṁkleśikavastvadhiṣṭhānatvena pratipakṣādhiṣṭhānatvena ca prakāradvaye'vidyāvyavadānaskandhādiprabhedā navadhā |
dravyaprajñaptyadhiṣṭhāno dvividho grāhako mataḥ |
svatantrātmādirūpeṇa skandhādyāśrayatastathā ||36||
iti| atra pudgaladravyasatpuruṣaprajñaptisadupalambhatvena dvividho grāhakavikalpo'pi| svatantrātmaskandhādyupalambhena pratyekaṁ navaprakāro bhavati |
tatrāyameva saṁkṣepārthaḥ - saṁkleśavastvadhiṣṭhānāḥ (yathā) -avidyā-rūpādi-skandha-nāmarūpābhiniveśa-antadvayasakti-saṁkleśavyavadānājñāna-āryamārgāpratiṣṭhāna-upalambha-ātmādi-viśuddhyutpādādigrāhyavikalpāḥ|
pratipakṣādhiṣṭhānā-rāśi-āyadvāra-gotra-utpāda-śūnyatā-pāramitārtha-darśana-bhāvanā-aśaikṣamārgāśceti grāhyavikalpāḥ |
pudgaladravyasadadhiṣṭhānāḥ - svatantrātma-eka-kāraṇa-draṣṭādyātma-saṁkleśa-vairāgya-darśana-bhāvanā- kṛtārthādhārāśceti grāhakavikalpāḥ |
prajñaptisatpuruṣādhiṣṭhānāḥ- skandha-āyatana- dhātu - pratītyasamutpāda -vyavadāna- darśana- bhāvanā -viśeṣa- aśaikṣamārgāśceti grāhakavikalpāḥ |
ityevaṁ caturvikalpāścaturnivedhabhāgīyairyathākramaṁ saṁyuktā bhavanti |
sambaddhakārikānusāram uktapūrve'pi samparigrahe tadbalena yathoktaviśeṣo bhavatīti darśanāya tadanantaramantaraślokaḥ -
cittānavalīnatvādi naiḥsvābhāvyādideśakaḥ |
tadvipakṣaparityāgaḥ sarvathā samparigrahaḥ |37||
cittānabalīnatvānuttrāsādinopāyakauśalyena yathāśayaṁ mātsaryādivipakṣadharmaviyuktaḥ samastavastunairātmyādideśakaḥ kalyāṇamitramiti samparigrahaḥ |
4-pratipatterādhāraḥ
pratipattimato yathoktanirvedhabhāgīyamanyadapi darśanamārgādikamiti pratipatterādhāramāha-
ṣoḍhādhigamadharmasya pratipakṣaprahāṇayoḥ |
tayoḥ paryupayogasya prajñāyāḥ kṛpayā saha ||38||
śiṣyāsādhāraṇatvasya parārthānukramasya ca |
jñānasyāyatnavṛtteśca pratiṣṭhā gotramucyate ||39||
tatrādau tāvaccaturvidhalaukikanirvedhabhāgīyānāmutpādādhāraḥ | tato lokottaradarśanabhāvanāmārgayoḥ | tatastadutpattibalena cauraniṣkāsanakapāṭapidhānavat samakālaṁ samastapratipakṣotpādavipakṣanirodhayoḥ | tatastadanupalabdhyā tadutpādanirodhayuktavikalpāpagamasya | tataṁ pūrvapraṇidhānadānādyupāyakauśalyabalena saṁsāranirvāṇāpratiṣṭhānayoḥ prajñākaruṇayoḥ | tatastadutpattyā śrāvakādyasādhāraṇadharmasya| tato yathāśayamavatāraṇādyabhisandhidvāreṇa yānatrayapratiṣṭhāpanalakṣaṇaparārthānukramasya | tato yāvadāsaṁsāraṁ nirnimittānābhogaparārthajñānasya cādhāraḥ | ayamevānukramaḥ | anenaiva sarva puruṣārthāḥ sampadyante |
pratipattidharmāvasthāntarabhedena trayodaśavidho bodhisattvo yathoktadharmādhāro dharmadhātusvabhāva eva gotramiti nirdiṣṭam |
yadi dharmadhātorevāryadharmādhigamāya hetutvāttadātmako bodhisattvaḥ prakṛtisthamanuttarabuddhadharmāṇāṁ gotram, tadā tatsāmānyavartitvād 'na bodhisattva eveti' mandabuddhi puruṣaṁ pratyāśaṁkya antaraślokamāha-
dharmadhātorasambhedād gotrabhedo na yujyate |
yathā śrāvakayānādyadhigamakrameṇālambeta tathāryadharmādhigamāya dharmadhātorhetubhāvena vyavasthāpanād gotratvena vyapadeśa ityapi samādhiḥ dṛśyate, tathāpi saukaryāt laukikadṛṣṭāntenāpi samādhyantaramāha -
ādheyadharmabhedāttu tadbhedaḥ parigīyate ||40||
yathaikamṛddravyābhinirvṛttaikatejaḥparipakvādhāraghaṭāderādheyakṣaudraśarkarādibhājanatvena bhedastadbad yānatrayasaṅgṛhītādhigantavyādheyadharmanānātvenādhāranānātvaṁ nirdiṣṭamiti |
5- ālambanam
yathoktapratipattyādhārasya kimālambanamityāha -
ālambanaṁ sarvadharmāste punaḥ kuśalādayaḥ |
laukikādhigamākhyāśca ye ca lokottarā matāḥ || 41 ||
sāsravānasravā dharmāḥ saṁskṛtāsaṁskṛtāśca ye |
śiṣyasādhāraṇā dharmā ye cāsādhāraṇā muneḥ ||42||
tatrādau tāvat sāmānyena (sarvadharmāḥ) kuśalākuśalāvyākṛtāḥ yathākramaṁ śrāmaṇyatāprāṇātipātādyavyākṛtakāyakarmādayaḥ | tatasteṣāmeva laukikādidvividhasyāvaśiṣṭāścattvāro bhedāḥ, yathāsaṁkhyaṁ bālapṛthagjanasambaddhāḥ pañca skandhāḥ, sarvāryajanasaṁgṛhītāni catvāri dhyānāni, ātmadarśanāpratipakṣatvena pañcopādānaskandhāḥ | taddarśanapratipakṣatvena catvāri smṛtyupasthānāni| hetupratyayādhīnāḥ kāmādidhātavaḥ | kāraṇānapekṣāḥ tathatā | sarvāryajanasantānaprabhavāni caturdhyānāni | samyaksambuddhasantānodayadharmīṇi daśabalāni ityevamadhigamānukrameṇa sarvadharmā yathāvadālambyanta ityālambanamekādaśavidham |
samuddeśaḥ
tādṛśālambanapratipatteḥ kaḥ samuddeśa iti samuddeśamāha-
sarvasattvāgratā cittaprahāṇādhigamatraye |
tribhirmahattvairuddeśo vijñeyo'yaṁ svayambhuvām||43||
sarvathā sarvākārajñatāparijñānena bhaviṣyadbuddhabodhisattvānāṁ sarvasattva (rāśi)-akhilasattva (nikāya) -agratācittamahattvaṁ prahāṇamahattvamadhigamamahattvañcādhikṛtya pratipattau pravṛttatvānmahattvānmahattvatrayayuktatvācca trividhaḥ samuddeśo jñātavyaḥ |
7-sannāhapratipattiḥ
ityevaṁ pratipattyādhārādīn abhidhāya kiñca tatsvarūpamiti cet? sā trisarvajñatāviṣaye sāmānyena śukladharmādhiṣṭhānā, sarvākārābhisambodhādau caturvidhe'bhisamaye pratyabhisamayaṁ ṣaṭpāramitādhiṣṭhānā ca kriyā paripattiḥ| evaṁ yathāvat prayogadarśanabhāvanāviśeṣamārgasvabhāvānāṁ pratipattilakṣaṇānāṁ sannāhaprasthānasambhāraniryāṇānāṁ madhye vīryarūpatayā sannāhapratipattiṁ prathamāmāha-
dānādau ṣaḍvidhe teṣāṁ pratyekaṁ saṁgraheṇa yā |
sannāhapratipattiḥ ṣā ṣaḍbhiḥ ṣaṭkairyathoditā ||44||
iti| dharmadānādidāne śrāvakādimanaskāraparivarjanam, sarvajanāpriyavāditvakṣāntiḥ, chandajananam, yānāntarāvyavakīrṇaikāgratānuttarasamyaksambodhipariṇāmanā yathākramaṁ deyādyanupalambhasannāhatvena kriyante| tathaiva śīlasya rakṣaṇam, kṣānteḥ sampādanam, vīryasya prārambhaḥ, dhyānasya ārādhanam, prajñāyā bhāvanā ityevaṁ dānādiṣaṭpāramitāsu pratyekaṁ dānādau saṁgṛhītāsu ṣaḍbhiḥ ṣaṭkaiḥ ṣaṭtriṁśadvidyā bhavanti dānādisādharmyācca ṣaṭ sannāhapratipattayo bhavanti |
8-prasthānapratipattiḥ
kṛtasannāhasyaivaṁ prasthānamiti prasthānapratipattiṁ dvitīyāmāha -
dhyānārūpyeṣu dānādau mārgai maitryādikeṣu ca |
gatopalambhayoge ca trimaṇḍalaviśuddhiṣu ||45||
uddeśe ṣaṭsvabhijñāsu sarvākārajñatānaye |
prasthānapratipajjñeyā mahāyānādhirohiṇo ||46 ||
dhyānārūpyasamāpatti-dānādiṣaṭpāramitā-darśanabhāvanāśaikṣaviśeṣamārga-caturapramāṇa- anupalambhayoga-sarvavastutrimaṇḍalaviśuddhi-uddeśa-ṣaḍabhijñā-sarvākārajñatāsu samyagvyavasthitilakṣaṇā hi samastamahāyānadharmākramaṇasvabhāvā prasthānapratipattiḥ navadhā |
9-sambhārapratipattiḥ
kṛtaprasthānasyaivaṁ sambhāra iti sambhārapratipattiṁ tṛtīyāmāha-
dayā dānādhikaṁ ṣaṭkaṁ śamathaḥ savidarśanaṁ |
yuganaddhaśca yo mārgaṁ upāye yacca kauśalam ||47||
jñānaṁ puṇyaṁ mārgaśca dhāraṇī bhūmayo daśa |
pratipakṣaśca vijñeyaḥ sambhārapratipatkramaḥ ||48||
mahākaruṇa-dāna-śīla-vīrya-dhyāna-prajñā-śamatha-vidarśanā-yuganaddhamārga- upāyakauśala- jñāna- puṇya- darśanādimārga- vacanādidhāraṇī- bhūmi- pratipakṣāṇāmanupalambhena saṁvṛtisatyānatikrameṇa samastamahāyānārthapratipatterebhiḥ karuṇādibhiḥ samyak-pratipatsvābhāvyāt mahābodhigrahaṇāt mahākaruṇādisambhārā iti saptadaśa sambhārapratipattayaḥ | tatra jñānasambhāraḥ ādhyātmika-bāhya- tadubhaya-śūnyatā-mahat- paramārtha- saṁskṛta- asaṁskṛta- atītānanta- anavarāgra- anavakāra- prakṛti-sarvadharma- lakṣaṇa-anupalambha- abhāvasvabhāva- bhāva- abhāva- svabhāva- parabhāvaśūnyatānāṁ bhedena viṁśatidhā |
ādhyātmikatvabāhyatvobhayaśūnyatvatastathā |
diṅnirvāṇārthataścaiva saṁskṛtāsaṁskṛtatvataḥ ||1||
atyantānavarāgratvānavakārākṛtātvataḥ |
sarvadharmatvalakṣmatvābhyatītāditvataḥ punaḥ ||2||
sāṁyogikatvabhāvatvākāśaśūnyasvabhāvataḥ |
svasvabhāvaviyuktatvād viṁśatiḥ śūnyatā matāḥ ||3||
bhūmisambhāreṇa daśabhūbhaya iti pariṣkriyamāṇānāṁ dharmāṇāṁ saṁdarśanāya trayoviṁśatirantaraślokā kathyante-
1. pramuditā bhūmiḥ
labhyate prathamā bhūmirdaśadhā parikarmaṇā|
āśayo hitavastutvaṁ sattveṣu samacittatā ||49 ||
tyāgaḥ sevā ca mitrāṇāṁ saddharmālambanaiṣaṇā |
sadā naiṣkramyacittatvaṁ buddhakāyagatā spṛhā || 50 ||
dharmasya deśanā satyaṁ daśamaṁ vākyamiṣyate |
jñeyañca parikarmaiṣāṁ svabhāvānupalambhataḥ ||51||
iti| yathāvat sarvavastuṣu akauṭilyāśayaḥ, sva-paraprayojane hitatvam, sarvasattveṣu samacittatā, sarvasvaparityāgaḥ, kalyāṇamitrārāgaṇam, yānatrayasaṅgṛhīta saddharmālambanaparyeṣṭiḥ, gṛhavāsānabhiratiḥ, anuttarabuddhakāyagatā spṛhā, saddharmaprakāśanam, satyavāditetyevamebhirdaśabhirlakṣaṇadharmaiḥ sarvathotpadyamānattvāt parikarmabhiḥ kāraṇaviśeṣaiḥ svabhāvānupalambhatayā kṛtaviśeṣalakṣaṇaparikarmabhireva prathamā pramuditā bhūmiḥ prāpyate |
2- vimalā bhūmiḥ
śīlaṁ kṛtajñatā kṣānti pramodyaṁ mahatī kṛpā |
gauravaṁ guruśuśrūṣā vīryaṁ dānādike'ṣṭamam ||52||
iti kuśaladharma-sattvārthakriyā-saṁvaraśīlāni, parakṛtopakārasya avismaraṇam (avipraṇāśanam), parakṛtāpakārādau kṣāntiḥ, kuśaladharmasyārādhane'vipratisāraḥ, sarvajaneṣu maitrī, upādhyāyādiṣu praṇamanam, kalyāṇamitranirdiṣṭadharmasādhanā, dānādiṣaṭpāramitāsu paryeṣṭirityevaṁ kṛtaparikarmaviśeṣeṇāṣṭaprakāradharmeṇa dvitīyā vimalā bhūmiradhigamyate |
3. prabhākarī bhūmiḥ
atṛptatā śrute dānaṁ dharmasya ca nirāmiṣam |
buddhakṣetrasya saṁśuddhiḥ saṁsārāparikheditā ||53 ||
hrīrapatrāpyamityetat pañcadhā mananātmakam |
iti| saddharmaśravaṇe tṛpterajñānam, lābhādinirapekṣacittena saddharmaprakāśanam, svabuddhakṣetrāśrayāśritasaṁśodhanam, upakṛtasattvavaiparītyādidarśanena na parikhedāpattiḥ, svaparāpekṣayā akuśaladharmākaraṇamityevaṁ pañcadhā parikarmaṇā pūrvavat kṛtānavabudhyamānasvabhāvaparikarmaṇā tṛtīyā prabhākarī bhūmiravabudhyate |
4. arciṣmatī bhūmiḥ
vanāśā'lpecchatā tuṣṭirdhūtasaṁlekhasevanam ||54||
śikṣāyā aparityāgaḥ kāmānāṁ vijugupsanam |
nirvitsarvāstisantyāgo'navalīnānapekṣate||55||
iti| araṇyāvāsaḥ, aprāptalābheṣu anabhilāṣaḥ, prāptalābheṣvanadhikābhyarthanā, bhikṣādidhautaguṇasaṁvaraṇam, gṛhītaśikṣāṇāṁ prāṇādibhyo'pi aparityajanam, kāmaguṇeṣu doṣopalambhadarśanena nindanam, vineyānusāreṇa nirvāṇe pravaṇatvam, sarvasvaparityāgaḥ, kuśalasādhane cittāsaṁkocaḥ, sarvavastvanapekṣaṇamityevaṁ pūrvavaddaśaprakāreṇa caturthī arciṣmatī bhūmirabhirūhyate |
5. sudurjayā bhūmiḥ
saṁstavaṁ kulamātsaryaṁ sthānaṁ saṅgaṇikāvaham |
ātmotkarṣaparāvajñe karmamārgān daśāśubhān ||56||
mānaṁ stambhaṁ viparyāsaṁ vimatiṁ kleśamarṣaṇam |
vivarjayan samāpnoti daśaitān pañcamīṁ bhuvam||57||
iti| lābhādyarthaṁ gṛhipravrajitādibhiḥ saṁvāsaḥ, śrāddhakulānupadarśanam, janākīrṇanagarādi, svapraśaṁsanaparanindane, daśākuśalakarmapathāḥ, śrutādyabhimānaḥ, parāpraṇamanam, kuśalākuśalaviparītābhīniveśaḥ, mithyādṛṣṭyādikumatiḥ, sarvarāgādisarvakleśābhimukhīkaraṇaṁ cetyevaṁlakṣaṇān daśadharmān vivarjayan arthādākṣiptaviparyayadharmeṇa daśaprakāraparikarmaṇā pūrvavat pañcamī sudurjayā bhūmirākramyate |
6. abhimukhī bhūmiḥ
dānaśīlakṣamāvīryadhyānaprajñāprapūraṇāt |
śiṣyakhaḍgaspṛhātrāsacetasāṁ parivarjakaḥ ||58||
yācito'navalīnaśca sarvatyāge'pyadurmanāḥ |
kṛśo'pi nārthināṁ kṣeptā ṣaṣṭhīṁ bhūmiṁ samaśnute ||59||
dānādiṣaṭpāramitāparipūraṇena śrāvakapratyekabuddhābhilāṣasya svabhāvānupalambhotttrāsasya ca yācakajanaprārthanāsaṁkocasya svarasapravṛttasarvārthatyāgadaurmanasyasya dāridryādarthijanapratikṣepacittasya ca varjanenetyevaṁ dvādaśabhiḥ parikarmabhiḥ pūrvavat ṣaṣṭhī abhimukhī bhūmirājñāyate |
7. dūraṅgamā bhūmiḥ
ātmasattvagraho jīvapudgalocchedaśāśvataḥ |
nimittahetvoḥ skandheṣu dhātuṣvāyataneṣu ca ||60||
traidhātuke pratiṣṭhānaṁ saktirālīnacittatā |
ratnatritayaśīleṣu taddṛṣṭyabhiniveśitā ||61||
śūnyatāyāṁ vivādaśca tadvirodhaśca viṁśatiḥ|
kalaṅkā yasya vicchinnāḥ saptamīmetyasau bhuvam ||62||
iti| ātmasattvajīvapudgalocchedaśāśvatanimittahetuskandhadhātvāyatanatraidhātukādhiṣṭhāna-saktyālīnacittabuddhadharmasaṁghaśīladṛṣṭyabhiniveśaśūnyatāvivādavirodhodbhāvanāgrahotsṛṣṭayaścetyevaṁ viṁśatiprakārakalaṅkāpagamādākṣiptaviparyayadharmeṇa viṁśatiprakāreṇa parikarmadharmeṇa pūrvavat saptamī dūraṅgamā bhūmiḥ samīyate |
arthākṣiptadharmatānirdeśāyāha-
trivimokṣamukhajñānaṁ trimaṇḍalaviśuddhatā |
karuṇāmananā dharmasamataikanayajñatā ||63||
anutpādakṣamājñānaṁ dharmāṇāmekadheraṇā|
kalpanāyāḥ samuddhātaḥ saṁjñādṛkkleśavarjanam||64||
śamathasya ca nidhyaptiḥ kauśalañca vidarśane|
cittasya dāntatā jñānaṁ sarvatrāpratighāti ca ||65||
sakterabhūmiryatrecchaṁ kṣetrāntaragatiḥ samam |
sarvatra svātmabhāvasya darśanañceti viṁśatiḥ|| 66||
śūnyatā'nimittāpraṇihitavimokṣamukhasamyagjñānam, daśakuśalakarmapatheṣu vadhavadhyaghātakānupalambhādi, sarvasattvālambanakaruṇā, vastvanupalambhaḥ, sarvadharmasamatāvabodhaḥ, mahāyānaikayānāvabodhaḥ, anutpādaparijñānam, gambhīradharmanidhyānakṣāntyavagamaḥ, sarvajñeyānāṁ mahāyānopāyamukhena prakāśanam, sarvakalpanocchedaḥ, nimittodgrahaṇavikalpābhāvasatkāyādipañcadṛṣṭisantyāgaḥ, rāgādikleśavarjanāni, śamathabhāvanā, prajñākauśalyam, cittopaśamaḥ, rūpādyapratighātajñānam, abhiniveśāsthānam, yatheṣṭasamakālabuddhakṣetragamanam, vineyānurūpaṁ sarvatra svakāyaprakāśanamiti viṁśatiprakāreṇānena parikarmadharmeṇāpi pūrvavat saptamī bhūmiḥ samīyate |
8. acalā bhūmiḥ
sarvasattvamanojñānamabhijñākrīḍanaṁ śubhā |
buddhakṣetrasya niṣpattirbuddhasevāparīkṣaṇe ||67||
akṣajñānaṁ jinakṣetraśuddhirmāyopamā sthitiḥ |
sañcintya ca bhavādānamidaṁ karmāṣṭaghoditam||68||
iti| yathāvatsarvasattvacittacaritajñānam, lokadhātau ṛddhyabhijñābhiḥ krīḍanam, ādhārabuddhakṣetrasuvarṇādibhāvapariṇāmaḥ, sarvākāradharmaparīkṣaṇena buddharāgaṇam, divyacakṣuṣo niṣpattiḥ, ādheyabuddhakṣetrasattvapariśodhanam, sarvatra māyopamatāvasthānam, sarvasattvārthadarśanāda buddhipūrvakajanmagrahaṇañcetyevamaṣṭaprakāradharmeṇa parikarmaṇā pūrvavadaṣṭamī acalā bhūmiranubhūyate |
9. sādhumatī bhūmiḥ
praṇidhānānyanantāni devādīnāṁ rūtajñatā |
nadīva pratibhānānāṁ garbhāvakrāntiruttamā ||69||
kulajātyośca gotrasya parivārasya janmanaḥ |
naiṣkramyabodhivṛkṣāṇāṁ guṇapūre svasampadaḥ ||70||
iti| anantapraṇidhānam, devādisarvasattvarutajñānam, nadyupamitākṣayapratibhānam, sarvajanapraśastagarbhāvakramaṇam, rājādisthānam, ādityādyanvayaḥ, mātrādisusambandhajñātiḥ, svavidheyaparivāraḥ, śakrādyabhinanditotpādaḥ, buddhādisañcodananiṣkramaṇam, cintāmaṇisadṛśāśvatthavṛkṣādiḥ, buddhabuddhadharmasvabhāvaguṇaparipūraṇañcetyevaṁ sampattilakṣaṇairdvādaśabhiḥ parikarmabhiḥ pūrvavatkṛtaparikarmaviśeṣairnavamī sādhumatī bhūmiḥ sākṣātkriyate|
10. dharmameghā bhūmiḥ
hetubhūmitvena tatparikarmāṇyevaṁ nirdiśya phalabhūmitvena pṛthak tānyanabhidhāya saṅgrahaṇena daśamabhūmilakṣaṇamāha-
navabhūmīratikramya buddhabhūmau pratiṣṭhate |
yena jñānena sā jñeyā daśamī bodhisattvabhūḥ||71||
iti| śrāvakādigotra-prathamaphalapratipannaka-srota-āpanna-sakṛdāgāmi-anāgāmi-arhatāmiti ṣaṇṇāṁ nayatrayavyavasthāpanābhiprāyeṇa śeṣasaṅgṛhītāpannakatrayasya pratyekabuddhasya ca yathākramaṁ gotra-aṣṭamaka-darśana-tanu-vītarāga-kṛtavikalpa-śrāvaka- pratyekabuddhabhūmayaḥ, bodhisattvānāṁ yathoktā navavidhetyevaṁ navabhūmīratikramya daśamyāṁ punaḥ bhūmau bodhisattvo buddha eva vaktavyo na tu samyaksambuddha iti vacanāt buddhabhūmau yena praṇidhānajñānenāvatiṣṭhate sā eva daśamī bodhisattvabhūmiḥ jñeyā |
(pratipakṣasambhāraḥ)
pratipakṣasambhārārthaṁ antaraślokamāha-
pratipakṣo'ṣṭadhā jñeyo darśanābhyāsamārgayoḥ|
grāhyagrāhakavikalpānāmaṣṭānāmupaśāntaye ||72||
iti| sāṁkleśikavastumātrapratipakṣādhiṣṭhānagrāhyavikalpadvayasya dravyapudgalaprajñaptipuruṣādhiṣṭhānagrāhakavikalpadvayasya ca darśanamārgabhāvanāmārgayoḥ prahāṇād grāhyagrāhakāṣṭavikalpopaśāntaye satyadvayamāśritya sākṣātkaraṇīyā vipakṣabhedena mārgadvayāvasthāyāmeva aṣṭavidhāḥ pratipakṣāḥ |
10. niryāṇapratipatiḥ
sambhṛtasambhārasyaivaṁ niryāṇamiti niryāṇapratipattiṁ caturthīṁmāha-
uddeśe samatāyāñca sattvārthe yatnavarjane |
atyantāya ca niryāṇaṁ niryāṇaṁ prāptilakṣaṇam ||73||
sarvākārajñatāyāñca niryāṇaṁ mārgagocaram|
niryāṇapratipajjñeyā seyamaṣṭavidhātmikā||74||
iti| yathokta uddeśaḥ , sarvadharmasamatā, sattvārthakaraṇam, animittasarvakriyākāritvenānābhogaḥ, śāśvatocchedarahitāvasthāviśeṣaḥ, triyānasarvārthaprāptiḥ, yathoktasarvākārajñatā tadviśiṣṭamārga ityevaṁ niryātavyavastuṣu prativiśiṣṭānyadharmābhāvena sarvānupalambhatayā ebhiraṣṭābhirniryāṇapratipattiḥ aṣṭadhā bhavati |
iti abhisamayālaṅkāre nāma prajñāpāramitāśāstre prathamādhikāravṛttiḥ |
Links:
[1] http://dsbc.uwest.edu/node/4825