Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > कालपरीक्षा एकोनविंशतितमं प्रकरणम्

कालपरीक्षा एकोनविंशतितमं प्रकरणम्

Parallel Romanized Version: 
  • Kālaparīkṣā ekonaviṁśatitamaṁ prakaraṇam [1]

१९

कालपरीक्षा एकोनविंशतितमं प्रकरणम्।

प्रत्युत्पन्नोऽनागतश्च यद्यतीतमपेक्ष्य हि।

प्रत्युत्पन्नोऽनागतश्च कालेऽतीते भविष्यतः॥१॥

प्रत्युत्पन्नोऽनागतश्च न स्तस्तत्र पुनर्यदि।

प्रत्युत्पन्नोऽनागतश्च स्यातां कथमपेक्ष्य तम्॥२॥

अनपेक्ष्य पुनः सिद्धिर्नातीतं विद्यते तयोः।

प्रत्युत्पन्नोऽनागतश्च तस्मात्कालो न विद्यते॥३॥

एतेनैवावशिष्टौ द्वौ क्रमेण परिवर्तकौ।

उत्तमाधममध्यादीनेकत्वादींश्च लक्षयेत्॥४॥

नास्थितो गृह्यते कालः स्थितः कालो न विद्यते।

यो गृह्येतागृहीतश्च कालः प्रज्ञप्यते कथम्॥५॥

भावं प्रतीत्य कालश्चेत्कालो भावादृते कुतः।

न च कश्चन भावोऽस्ति कुतः कालो भविष्यति॥६॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4964

Links:
[1] http://dsbc.uwest.edu/node/4937