The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
(ārya)tārāstutiḥ
ācārya candradāsakṛtā
namastārāyai
sukhadacakracārucūḍāmaṇiruciramarīcisaṁcaya-
pracuraśikhāpracāraparicumbitacarcitacaraṇacandrake|
jagati carācare'pi sācīkṛtacakitakṛpālulocane
stutivacanopacāramucitācaratiṁ racayāmi devi te|| 1||
nakharakaṭhorakoṭikuṭṭitakarikaṭataṭapāṭanotkaṭāḥ
pravikaṭarudhirapaṭalapaṭapālitā aṭavīviluṇṭhakāḥ|
vikaṭasaṭāṭṭahāsaghaṭitāvaṭataṭaghaṭānodbhaṭāstvajjuṣi
jhaṭiti yānti saṭinaḥ kuṇṭhādapi kuṇṭhaśaktitām|| 2||
malinamahākapolatalavigalitamadajalamalanavihvalāḥ
skhaladalijālabahalakolāhalalitavilāsalāsinaḥ|
vicalitakarṇatālapavanāhatalalitavilepadhūlayaḥ
pathi na gajāścalanti kulaśailatulāstava lā(nā)malālitāḥ|| 3||
mārutaghātajātarabhasocchaladanalaśikhākadambaka-
pratihatapurapurandhrihāhāravatvaritadigantabhairavaḥ|
uddhatadhūmradhūmadhūlidhutabaddhaghanāndhakārakaṁ
tvannatinītigatireti śamaṁ bahuśo hutāśanaḥ|| 4||
calitalatāvitānakuṭilodgamadurgamagahanavartinaḥ
sapadi puro narasya tāreti manāgapi nāmadhāriṇaḥ|
sphītaphaṇaughaghoraphūtkāraparisphuratānalasphuṭa-
sphuraduruvisphuliṅgavisphāriṇi phaṇini viṣaṁ vinaśyati|| 5||
kṣaṇakṛtakopakampakarakarṣitakharakaravālanirmala-
vyatikarakarakaravālavikarālamahābalabhujārgalaḥ|
prasthitapathikanikaṭakaṭavighaṭanapaṭuratiniṣṭhurāśayo
bhagavati bhaktivantumupasarpati tava na vane'pi taskaraḥ|| 6||
yo'pi narendravīrahuṅkārakacagrahanigraho
grahagrasta iva rajjuhiñjīravajarjaritāṅgapañjaraḥ|
pratipadakhanakhanāyamānamukharīkṛtakharakharaśṛṅkhalāvali-
stvaccaraṇāravindamabhivandya sa nandati muktabandhanaḥ|| 7||
kalakalakalilalolakallolajalollalatkālikānilā-
sphālitavipulabahalavelākulakūlatamālapallavāt|
sarabhasamakaranikarakharanakharasudustarato'pi sāgarāt
tāriṇi taralatārataratārakamāturametya rakṣasi|| 8||
sūkṣmavirāvasārasaraghotkaranirbharaghoraghargharaghrāṇā
ghṛṇāṅaghripāṇyasravisrīkṛtakvathitaśarīrapañjarā|
yatkṣaṇamahāprasādāveśatvatpraṇatā tāriṇi kāmarūpiṇā
tatkṣaṇalabdhalolakiraṇamaṇikuṇḍalamaṇḍitagaṇḍamaṇḍalā|| 9||
yūkavikīrṇaśīrṇapaṭakarpaṭakaṭitaṭaveṣṭanodbhaṭaḥ
saṁkaṭapeṭṭapūramātrārjanaparapurapiṇḍatarkaṇaḥ|
yadi tava nāmakaṁ hṛdi karoti hi rākṣasaikakaḥ
prauḍhavadhūvidhūtacāmīkarakhacitavicitracāmaram|| 10||
śrīcandradāsaviracitā''ryatārāstutiḥ samāptā|
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/%E0%A4%86%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%A4%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%81%E0%A4%A4%E0%A4%BF%E0%A4%83