The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
athāṣṭacatvāriṁśaḥ paṭalavisaraḥ |
atha khalu vijayā nāma devī tatraiva parṣadi sannipatitā sanniṣaṇṇābhūvam | sa svakaṁ maṇḍalopacaryā sādhanavidhiṁ bhāṣayati sma ||
ādau tāvad vivikte deśe pracchanne rahasi pañcaraṅgikacūrṇena śuklakṛṣṇapītaraktaharitaiḥ cūrṇaiḥ pañcamyā śubhe sitakṛṣṇayoḥ pakṣe caturthyā vā maṇḍalamālikhet | caturhastapramāṇaṁ samantāccaturasraṁ catuḥkoṇaṁ catustoraṇabhūṣitam | samantānmaṇḍalamadhye mahodadhi samālikhet caturmudrālaṅkṛtam | madhye sārthavāhaśca mudrāmaṇḍalākāraṁ induvarṇābhaṁ pūrvottare koṇe jayā mudrā ardhacandrākārasitaṁ dakṣiṇapūrvakoṇe vijayā mudrā tṛkoṇākāraṁ pītanirbhāsaṁ, paścimadakṣiṇakoṇe ajitāyā mudraṁ bandhākāraṁ raktāvabhāsaṁ uttarapaścimakoṇe aparājitāyā mudraṁ vajrākāraṁ kṛṣṇanirbhāsaṁ sarvataśca mudrāṇāṁ jvālāmālinaḥ karttavyāḥ ||
pūrvavacaukṣasamācāreṇa bhūtvā catuḥkoṇa catvāraḥ pūrṇakalaśāḥ sthāpayitavyāḥ āmrapallavapracchāditamukhāḥ sarvavrīhiratnaparipūrṇagarbhāḥ | madhye tu sārthavāhasya tumbureḥ pañcamaṁ kalaśaṁ tathaivāmrapallavapracchāditamukhaṁ pratyagravastrāvakuṇṭhitāśca kāryāḥ | tacca tathaiva balinivedyapuṣpādayo yathā mudrāstathaiva kāryā | tadvarṇaśca pūṣpadhūpagandhādayaḥ tat sarvaṁ tathaiva kāryam | caturdiśaṁ ca baliḥ kṣeptavyā | ardharātre madhyāhne cābhicāruke pratyūṣe pauṣṭike aparāhne śāntikamastaṁ gate vā savitari karmatrayaṁ cāpi yathākālopadiṣṭamaṇḍalahomajapasādhaneṣu prayoktavyam ||
śucino dakṣaśīlāścaṁ strīpuruṣādayaḥ avyathitāśca praveśayitavyāḥ saradārikāśca guhyamantradhāriṇo ādau praveśayitavyāḥ | prāṅmukhaṁ sthāpayitvā vijayāyā mūlamantreṇodakamabhimantrya saptābhimantritaṁ kṛtvā sarveṣāmabhyaṣiñcet | sakṛdahorātroṣitānāṁ śucivastraprāvṛtānāmaṣṭau prabhṛti yāvadekaṁ prāṅmukhaṁ paścāddvāreṇa praveśayet pratyagramukhapracchāditāṁ kṛtvā ekaikaṁ vijayāyā mudraṁ baddhvā añjaliṁ kṛtvā pītapuṣpa datvā kṣipāpayet | vijayāyā mantraṁ kṛtvā mukhamutsādya maṇḍalaṁ darśāpayet | pradakṣiṇaṁ ca kārāpayet | sarveṣāṁ mudrāṁ darśayet | tato'nupūrvataḥ sarve praveśayitavyā yāvadaṣṭāviti ||
pūrvaṁ tāvad devīnāmāhvānanamantreṇa bhrātṛsahitānāṁ mūlamantreṇa yathocittaiḥ puṣpairāvāhayet | pūrvaṁ paścād dhūpaṁ datvā yathocitaṁ namaskāraṁ kṛtvā yatrotsahate śiṣyaḥ strīpuruṣadārakadārikā vā sa tasmiṁ maṇḍale bahirabhiṣecayitavyaḥ rājavat sarvopakaraṇaiḥ yathābhirucitairvā mantraṁ maṇḍalācāryasya tuṣṭiryena vā tuṣyeta tayābhiṣecayet | abhiṣicya ca eka vā trayo vā abhiṣecanīyaḥ āryābhiṣekeṇa | ekaṁ ca vaktavyam | śṛṇu kulaputrakuladuhiturvā labdhābhiṣekastvamanujñātaḥ sarvadevatābhiśca sabhrātṛsahitaiśca svamantratantreṣu yatheṣṭaṁ maṇḍalamālikhya svamantrāṇāṁ vidhiniyamacaryākalpavistarāṁ dadasveti vaktavyaḥ | tadanye vidyābhiṣekeṇābhiṣecayitavyā | dvitrayo vā janāḥ | śeṣāstu svamantracaryāyāḥ śikṣāpayitvā visarjayitavyā ||
tato maṇḍalācāryeṇa candanodakenābhyukṣya arghaṁ dattvā svamantreṇaiva dhūpapuṣpādibhiḥ devatāṁ visarjayitavyā | sarvaṁ copakaraṇaṁ ātmanā grahetavyam | gṛhya ca svaṁ pratyaṁśaṁ tritīyabhāgaṁ sarvamanāthebhyo dātavyam | śeṣamudake plāvayitavyam | taṁ pṛthivīpradeśaṁ suliptaṁ kṛtvā suśobhitaṁ vigatarajaskaṁ yatheṣṭayo gantavyam | yathā svamantracaryāsu ca tathā śikṣāpayitavyāḥ | sarve śiṣyāḥ pracchanne rahasi vigatajanasampāte svadevatāmudrāṁśca bandhāpayitavyāḥ | taireva mantraiḥ pūrvanirdiṣṭairmantraiḥ suviśeṣataḥ sarvamantrā siddhiṁ gacchantīti ||
āśu siddhikriyāyuktimantrāṇāṁ ca viśeṣataḥ |
jayākhye maṇḍale hyuktaṁ pūrvanirdiṣṭahetubhiḥ ||
tatkarmavidhinirdiṣṭaḥ vijayākhye maṇḍale śubhe |
dvitīyaṁ maṇḍalamityāhuḥ nirdiṣṭaṁ tattvārthamantribhiḥ ||
vijayā nāmato jñeyā sarvakarmārthasādhikā |
īpsitāṁ sādhayedarthāṁ sarvamantreṣu mantravit ||
pūrvaṁ japto mantrastu sarvakarmeṣu mānavī |
tatyātmadevatā rakṣā vijayāyā tu kīrtyate ||
parābhavaśca vighnānāṁ ārambhaśca phalonmukhaḥ |
maṇḍale vijayākhye tu dvitīye sarvārthasādhane ||
darśanānmuñcate puṁsaḥ sarvakalviṣamāyataiḥ |
japād yogācca mantrajñaḥ pāpaśuddhiśca jāyate ||
parābhavaścānyeṣāṁ mantrāṇāṁ tu bhūtale |
paripakṣagatāṁ deṣāṁ svaduṣṭāduṣṭayonijām ||
nāśaye tatkṣaṇānmantrī vijayākhye maṇḍalāvṛtīḥ |
sarvakarmikamityāhuḥ vaśyākarṣaṇabhūtikam ||
saphalaṁ karmajaṁ loke puṣṭiśāntyarthasādhakam |
sarvārthasādhako hyeṣa maṇḍalodadhisambhavo ||
vijayākhye bahumataḥ puṇyaḥ praśastaḥ somapūjito |
nityaṁ nityatamo puṇyo maṅgalo maghanāśanaḥ ||
surūpo rūpamantaśca dhanyaḥ sarvārthasādhakaḥ |
likhanānmantribhiḥ kṣipraṁ ūrdhvagāmarthasādhakamitiditi ||
ajitādevamityāhuḥ prasannā buddhaśāsane |
maṇḍalaṁ trayameka vai kathitaṁ lokapūjitam ||
pūrvaṁ riṣivarairmukhyaiḥ kathitaṁ lokacihnitaiḥ |
adhunā ca pravakṣye'haṁ ajitākhyaṁ maṇḍalam ||
yadva tat yathaiva niyojayet |
kintu varṇavaraṁ raktaṁ raktaiścāpi cūrṇakaiḥ ||
tathaiva balipuṣpādyāṁ gandhadhūpādibhiḥ kramaiḥ |
sarvaraktamayaṁ bāhyamasṛggrastāṅgaśobhanam ||
tathaiva mudrāṁ sarvatraṁ bhīmāṁ caiva viyojayet |
balihomakriyāyuktiḥ raktaiścāpi niyojayet ||
kalaśāścaiva raktābhāṁ raktavastrāṁśca dāpayat |
tathaiva mukhaveṣṭaṁ vā raktacchatraṁ tathaiva ca ||
āsanaṁ śayanaṁ yānaṁ raktaṁ caiva samālabhet |
tathaiva raktamantrāṇāṁ strīpuṁsārthakāraṇam ||
rāgārthaṁ āvṛte mantrāṁ rāgiṇasyaiva yujyate |
nānyamantreṣu mantrajño matiṁ kāretha kattṛṇām ||
buddhimantaḥ sadāyogī mantrajño mantramīrayet |
kāmārthaṁ sampadaṁ prāptā vaśyākarṣaṇahetukam ||
prāpnuyāt sampadāṁ sarvāṁ ajitākhye maṇḍale'dbhutām |
sarvabhūtavaśārthāya maṇḍalaṁ bhuvi mucyate ||
kathitaṁ mantribhirnityaṁ cittavikṣepakāraṇāt |
ākṛṣya mahojaṁ karma vaśyā bhautikaceṣṭitam ||
vikṣiptacitto martyo vai āviṣṭāviralekṣitām |
dāsabhūtaṁ samāyātaṁ sarvajñāsampratīcchakam ||
vivaśaṁ vaśamāyātaṁ kiṅkarānuvaśavartinam |
tādṛśaṁ mānuṣaṁ dṛṣṭvā punareva sampramokṣayet ||
striyaṁ vā yadi vā puṁsaṁ dārakaṁ vātha dārikām |
bhūyo'pi mūlamantreṇa ajitenaiva mokṣayet ||
pūrvanirdiṣṭakarmaiśca vidhiyuktairmahītale |
ālikhenmaṇḍalaṁ dhīmāṁ sarvadaiva prayojayet ||
saphalaṁ karma nirdiṣṭaṁ samantraṁ mantrakarmaṇi |
pūrvamanyaprayogaistu sādhayed vidhimuttamām ||
sādhyamānā hi siddhyante sarve māheśvarā gaṇāḥ |
vidhānajñāpato rūpaṁ mudraṁ mantrārthatantratā ||
kriyāyogapramāṇaṁ tu kathyamānātivistarā |
etat pramāṇato jñeyaṁ maṇḍale'smin nibodhatām ||
hastā ca daṣṭasaptā vā ṣaṭpañcacaturastathā ||
dvihastahastamātraṁ vā vṛtā maṇḍalamudbhavet ||
jyeṣṭhamaṣṭastathā hastaṁ sapta ṣaṭ pañca madhyamāḥ |
caturhastadvihastaṁ vā hastamātraṁ tu kanyasam ||
jyeṣṭhe śāntikaṁ kuryā tathā madhye tu pauṣṭikam |
ābhicārukamantreṣu kuryāt kanyasamaṇḍale ||
vaśyārthaṁ sarvabhūtānāṁ nityaṁ jambhanamohane |
kuryāt sarvakarmāṇi jāpī mantrarataḥ sadā ||
ajitākhyaṁ maṇḍala nirdiṣṭaṁ sarvagrahavimokṣaṇam |
yatra bhūtāḥ piśācāśca grahamātarapūtanāḥ ||
dṛṣṭamātrā vaśamāyānti nityaṁ jambhitamohitāḥ |
darśanānmaṇḍale nityaṁ kṣipraṁ gacchanti vaśyatāmiti ||
aparājitā tu devyā vai praṇamya jinavarātmajam |
vajrakaṁ guhyakendraṁ tu mañjughoṣaṁ subhūṣaṇam ||
sarvāṁ buddhasutāṁścaiva mahaujasām |
sabhrātṛpañcamāṁ devīmimāṁ vācamudīrayet ||
ahamapyevaṁvidhaṁ kāryaṁ maṇḍalārtheti yuktijam |
vavre ca śubhasaṅgītaṁ yukyarthākṣarasaṁsṛṣṭireṣa pra ||
mahāprabhāvaṁ mahaujaskaṁ durdāntadamakaṁ matam |
sakṛṣṇaṁ kṛṣṇavarṇābhaṁ kālarātrisamaprabham ||
yamadūtākhyavarṇābhaṁ |
sākṣāt vivasvataṁ ghoraṁ paraprāṇaharaṁ bhayam ||
yathāvat pūrvanirdiṣṭaṁ devīnāṁ tu maṇḍale |
tathaiva tat kuryāt sarvaṁ varjayitvā tu varṇato ||
śmaśāne nityamālekhyaṁ pure dakṣiṇataḥ sadā |
sadhūme jvālāmālīḍhe asthikaṅkālaveṣṭite ||
madhyasthe savasṛje deśe tatrasthe tu mahītale |
śmaśānabhasmanā lekhyaṁ kṛṣṇavarṇe tu bhūtale ||
yathaivaṁ pūrvanirdiṣṭaṁ mantrairarcavidhikramam |
tat sarvaṁ kṣiprato mantrī sarvaṁ caiva niyojayet ||
svamantraṁ mantranāthaṁ ca tumburuṁ sārthavāhakam |
mahodadhisamāvṛtām ||
ajitāyāmāśu nirdiṣṭā vijayā khaḍgapāṇinī |
dhanurhastāṁ sadā devī jayā tāmabhinirdiśet ||
vicitrapraharaṇā hyetā vicitrābharaṇabhūṣitā |
vicitragatisattvākhyā vicitrā veṣaceṣṭitā ||
ālikhya maṇḍale hyatra kṛṣṇavarṇā tu bhūtale |
paraprāṇaharaṁ hyetat maṇḍalaṁ bhuvi ceṣṭitam ||
vividhārthakriyā mantrā karmamudbhavā |
tat sarvaṁ pūrvavat kṛtvā paścāt karma samārabhet ||
japahomakṣayā mantrā maṇḍalāṁścaiva darśanam |
praveśaṁ maṇḍale hyasmin tatpūrvaṁ vidhimudbhavaiḥ ||
eṣa saṁkṣepato hyuktaḥ kathyamāno'tivistaram |
maṇḍalaṁ devimukhyāyāḥ kanyasāyā tu kīrttitam ||
aparājitākhyanāmataḥ jñeyo maṇḍalaṁ bhuvi viśrutam |
ajitaṁ sarvataḥ pūrvaṁ rākṣaseśvarakinnaraiḥ ||
bhūtairdaityamukhyaistu yamamātarasagrahaiḥ |
kūṣmāṇḍe vyantaraiścāpi piśitāśaiḥ sapūtanaiḥ ||
tantre tu sarvato mantraiḥ kravyādaistu sakaśmalaiḥ |
asurādhyakṣaiḥ mahāghoraiḥ sarvabhūtamahodayairiti ||
atha tumburuḥ sārthavāho vaisvaṁ maṇḍalamabhāṣayam |
tumburākhyaṁ vāmato martyāṁ vajradhṛk taṁ nibodhatām ||
pūrvanirdiṣṭamityāhuḥ punareva mahītale |
praṇamya vajriṇaṁ mūrdhnā imāṁ vācamuśikṣire ||
sarvaṁ pūrvanirdiṣṭaṁ maṇḍalaṁ caturodayam |
prathamaṁ sarvakarmāntaṁ dvitīyaṁ tu ihocyate ||
vyatimiśraṁ tathā yuktyā anupūrvamihāgatam |
maṇḍalaṁ caturākhyaṁ tu sarvabhūtaprasādhakam ||
śūnyaveśma tathā nityaṁ śūnyadevakule sadā |
pracchanne rahasi visrabdhe svagṛhe vāvavarake'pi ca ||
vicitrairaṅganepathyai vicitraiścārupūrṇakaiḥ |
pañcaraṅgikacūrṇaistu vividhairvā phalodbhavaiḥ ||
śālitaṇḍulapiṣṭaistu vicitrairaṅgamujjvalaiḥ |
śuklacūrṇaistathā yuktaiḥ candanāgarudhūpitaiḥ ||
vimiśraiścandanacūrṇaistu kuṅkumāgaruyojitaiḥ |
karpūrakastūrikāsiktaiḥ priyaṅgukeśarādibhiḥ ||
spṛkkāsīrasamāyuktaiḥ kṛṣṇāgarusudhūpitaiḥ |
cūrṇairvividhagandhairvā nityaṁ maṇḍalamālikhet ||
triḥsnāyī japahomī ca tricelaparivartinaḥ |
vyatimiśrayakṣe tathā mantrī sitāsitasucihnite ||
yatheṣṭaṁ tithinakṣatre nitya maṇḍalamālikhet |
caturhastapramāṇaṁ vai yathoktaṁ vidhipūrvake ||
tat sarvamālikhed dhīmāṁ mantraṁ yatnāddhi cetasā |
catuḥkoṇaṁ caturdvāraṁ catustoraṇasaṁyutam ||
madhye saripatirnityaṁ maṇḍale'smiṁ samālikhet |
madhyasthaṁ padmamārūḍhaṁ dharmacakrānuvartinam ||
śākyasiṁhaṁ mahāvīraṁ mantrī buddhaṁ samālikhet |
śeṣaṁ mudravaraiḥ kṣipraṁ svabhrātṛsahapañcamam ||
ālikhet sarvato mantrī catuḥkoṇe tu sarvataḥ |
jyeṣṭhāt padmavare tasthau adhastād buddhasyāmbudheḥ ||
tumbure mudramālekhyaṁ sitavarṇo'tha sarvataḥ |
sarve śuklavarṇābhā kundenduśaśiprabhā ||
kumudākārasaṅkāśā sarvavastusuśuklakā |
pūrvanirdiṣṭayogena devīnāṁ tu vidhānavit ||
tat sarvaṁ kuryānmantrī sarvakarmārthasādhanamiti |
yathaiva maṇḍalaṁ sarvapaṭe smita prayojayet ||
trividhaṁ paṭanirdiṣṭaṁ maṇḍale'smiṁ yathāvidhi |
śeṣaṁ yatheṣṭavat kuryāt paṭamaṇḍale bhūtale ||
ālekhyaṁ mantratantre'smiṁ yathāvihite mate |
phalake paṭṭake vāpi yathākāṣṭhasamudbhavaiḥ ||
ālekhyāḥ devatāḥ sarve sabhrātṛsahapañcamāḥ |
yathaiva maṇḍale sarvaṁ tat sarvaṁ ālikhet paṭe ||
ambare vāpi nirdiṣṭaṁ yathocitasamudbhave |
nirdiṣṭaṁ paṭamantrajñaiḥ pratimānāṁ tu kīrtyate ||
candanaṁ malayamityāhu rāgaṁ cāpi sakesaram |
punnāgaṁ caiva mantrajñaiḥ nityaṁ pratimāsu yojayet ||
piyālaṁ padmakaṁ vindyāt rodhrakāṣṭhaṁ mahītale |
saralaṁ devadāruṁ ca kāśmīraṁ caiva saghaṇṭakam ||
kuṭajārjunajambūkaṁ priyaṅguṣṭhomakodbhavam |
raktacandanakāṣṭhaṁ tu viśeṣāt paṭamucyate ||
plakṣodumbarakāṣṭhaṁ ca sahakāraṁ viśeṣataḥ |
puṇḍarīkaṁ sasarjaṁ vai sinduvāraṁ siddhodbhavam ||
vakulaṁ tilakaṁ caiva kāṣṭhaṁ saptacchadaṁ tathā |
vividhā vṛkṣajātīnāṁ puṁsastrīnapuṁsakām ||
sarveṣāṁ grahaṇaṁ kāṣṭhe mūlagaṇḍe tatordhvagam |
śākhāsu sarvato grāhyā madhukastiktakāṣṭhayo ||
picumandaṁ tathā kāṣṭhe'riṣṭe bhūtatarau tathā |
putrañjīvakakāṣṭheṣu nityaṁ caivābhicāruke ||
aśvatthe śāntikaṁ vindyāt kāṣṭhe cāpi mahītale |
pauṣṭyarthaṁ kāṣṭhamityuktaṁ aśokaṁ śīrṣameva vā ||
sarvakarmāṇi sarvatra sarvakāṣṭheṣu yojayet |
mūlakāṣṭhena pratimāgrā mūlanakṣatrayojitā ||
tatastambhakṛte kāṣṭhe jyeṣṭhanakṣatra yojayet |
tataḥ śākhākṛtaṁ kāṣṭhaṁ sarvanakṣatra yojayet ||
tatordhvanakṣatrarevatyā induvāreṇa kārayet |
mūla ādityavāre vai stambhaḥ śukrādyamīkṣyate ||
sarvavāraistathā mukhyaiḥ sarvagrahagaṇādṛte |
mūle rasātalaṁ gacchet āsuriṁ tanumāviśet ||
tatastambhakṛtaiḥ kāṣṭhaiḥ gāṇḍaiścāpi samudbhavaiḥ |
vaśyākarṣaṇabhūtānāṁ jambhastambhaamohanām ||
kuryādābhicāraṁ vai teṣu pratimā samāviśet |
tato|rdhvaṁ nabhastalaṁ gacchedūrdhvakāṣṭhasamudbhavaiḥ ||
pratimāṁ devya samāyukte surayānasamāśrayām |
śākhāsu sarvato gacchedantardhānasukhodayām ||
diśāṁ ca sarvato mantrī yatheṣṭaṁ vā karma samārabhet |
kāṣṭhāḥ sarve tu nirdiṣṭāḥ pratimālakṣaṇamiṣyate ||
nauyāna ca samārūḍhā devyākārasubhūṣitāḥ |
kumāryākāracihnastu pañcacīrakamūrdhajāḥ ||
tathaiva karavinyastau maṇḍale'smi hi bodhitāḥ |
tumburuḥ sārthavāho vai karṇadhāro mahādyutiḥ ||
karavālakaranyasto vāhamanto'tha savyake |
tiryagnāvagatā mantrā tryaṅguladvyaṅgulodbhavā ||
dīrghaśo vitastimātraṁ vā nāvaṁ caiva sukārayet |
susṛṣṭaṁ śvetasaṅkāśaṁ śaṅkhendudhavalasannibham ||
jayā kārayed dhīmān tumburuṁ ca viśeṣataḥ |
vijayāṁ pītanirbhāsāmajitāṁ caiva suraktikām ||
aparājitā kṛṣṇavarṇā vai śuklāṁ caiva anāmikām |
prasannāṁ tumburumūrttyā jayāṁ caiva vinirdiśet ||
īṣidbhrukuṭino devyā vijayā cāparājitā |
ajitā saumyaveśā tu kartavya tha sarvataḥ ||
aṅguṣṭhaparvamātraṁ vā kanyasāṅgulimātratā |
savāḥ pramāṇaveṣākhyā kathitā sarvamantriṇaiḥ ||
dantī bhogagadā khyātā sauvarṇapārthivodbhavāḥ |
pṛthivyāmadhipatyorvā kuryāmetāṁ suśobhanām ||
raupyaṁ tāmramayīṁ vāpi pratimā khyātā vaśāvahā |
ākarṣaṇaṁ ca bhūtānāṁ kāṁsī hyuktā mahītale ||
trapusīsakalohaiśca pratimā hyuktābhicāruke |
samārai ratnaviśeṣaiśca pravālasphaṭikasambhavaiḥ ||
kuryāt pratimāṁ saumyāṁ āśu siddhililupsubhiḥ |
kapālāsthimayaiḥ pratimaiḥ karma kaśmalajodbhavam ||
śṛṅgaiḥ vividhamukhyādyaiḥ yathānyastārthalābhinām |
siddhyante sarvamantrā vai kṣudramantrāśca bhūtale ||
yathāsambhavato lābhā yathāprāptārthasambhavā |
siddhyante sarvataḥ kṛtvā pratimābhiśca yojitā | iti ||
atha tumburuḥ sārthavāhaḥ sarveṣāṁ sādhanavidhānaṁ samācakṣate sāmānyataḥ | dantamayīṁ pratimāṁ kṛtvā devīnāṁ kanyasāṅgulipramāṇāmatigupte pradeśe āhūya mūlamantraiḥ vāmahastena dhūpaṁ datvā jayāyā mūlamantraṁ japet | aṣṭasahasramaṣṭaśataṁ vā japaṁ kṛtvā yanmanīṣitaṁ tat sarvaṁ svapne kathayati | trisandhyaṁ saptadivasāni japaḥ kartavyaḥ | yathepsitaṁ tat sarvaṁ sampādayante | vaśyākarṣaṇagrahavimokṣaṇādīni sarvāṇi kṣudrakarmāṇi kurvanti | yatheṣṭaṁ vā sattvavaśīkaraṇe uttamasādhanādiṣu karmāṇi nimittāni darśayati | jātīkusumairdevīnāṁ pratimāṁ tāḍayet | rājā vaśyo bhavati | jātīkalikaiḥ devīnāṁ pratimāṁ tāḍayet | aṣṭaśatavārāṁ pañcakalikābhiḥ trisandhyaṁ saptaṁ divasāni | yāmicchati rājakanyāṁ mahādhanopetāṁ varāṅgarūpiṇīṁ tāṁ labhate | jātīpuṣpaiḥ pañcabhiḥ kusumaiḥ pratimā ekaikā āhantavyā trisandhyaṁ saptadivasāni aṣṭaśati | yāmicchati varāṅganāṁ tāṁ labhate | tāmeva pratimāmādāya mūrdhani dhārayet | keśāvṛtaṁ kṛtvā bhartā cāsya dāsatvenopatiṣṭhati | ūrumadhye saṁnyaset | paramasaubhāgyaṁ labhate | gṛhītvādhvānaṁ vajret | corairna muṣyate | parabalaṁ dṛṣṭvā stambhayati | saṅgrāmamavataret | śastrairna hanyate | ariṁ mohayati | parasainyaṁ hasttyaśvarathaparyaṭatīṁ stambhayati | añjanamabhimantryākṣīṇāṁ japet | yaṁ prekṣati so'sya dāsabhūto bhavati | gorocanāmabhimantrya ātmavaktre tilakaṁ kṛtvā yaṁ prekṣati so'sya vaśo bhavati | yāvat tilakāstiṣṭhate | tāvanmaithune'vyavacchinnarato bhavati ||
evaṁ vastradhūpagandhamālyapuṣpopakaraṇaviśeṣāṁśca yajñopavītadaṇḍakamaṇḍalukāṣṭhopānahāśayanayānāsanabhojanādiṣu sarvopakaraṇaviśeṣāṁ saptābhimantritāṁ kṛtvā ātmanā parairvā kārāpayet | sarvasattvā vaśyābhavanti kiṅkarānuvarttinaḥ | māṣajambulikāṁ saptābhimantritāṁ kṛtvā pracchanne sthāne devīnāmagrataḥ agnauḥ aṣṭasahasraṁ juhuyāt trisandhyaṁ sapta divasāni sarve raṇḍāḥ sarve ḍākinyaḥ sarve bhūtagrahāḥ sarve ca kaśmalāḥ vaśā bhavanti | kiṅkarānuvartino yojanaśatagamanāgamane ca gomūtreṇa piṣṭvā pūrvāhe piṇḍārakabandakaṁ āmrabandakaṁ ca gṛhya sahasrasampāditaṁ kṛtvā pādaṁ lepayet | divyodakena jyeṣṭhodakena vā sarvakarmasu yojya sarvapūjiteṣu ca kalpeṣu paramantravidhānenāpi | kintvaya viśeṣaḥ | yatra maṇḍale sārthavāhasya tumbururbhagavāṁ dharmasvāmī buddhaḥ sarvasattvānāmagraḥ śākyamunirabhilikhitaḥ tasmiṁ maṇḍale dṛṣṭasamayasya karmāṇi kartavyāni | āśu sarvakarmāṇi siddhyantīti | daśasahasrāṇi pūrvasevājāpaḥ kārya iti ||
jayā svakalpaṁ bhāṣate | marakatendranīlapadmarāgasphaṭikādibhiḥ pravālāṅkurāśmavaidūryaratnaviśeṣaiḥ suvarṇarūpyamayairvā pratimāṁ kṛtvā devīnāṁ kanyasāṅgulapramāṇā yavaphalamātraṁ vā muktāphalaṁ vā pratimāṁ kṛtvā nauyānasamārūḍhā caturbhaginīnāṁ sabhrātṛsahitānāmantaśaḥ pratimāṁ kṛtvā pūrvavad yathābharaṇapraharaṇaviśeṣāṇāṁ devīnāṁ śucau deśe candanakuṅkumakarpūrodakābhyaṣikte taireva maṇḍalaṁ kṛtvā atigupte sthāne mārgaśīrṣamāse kārttikapūrṇamāsyāṁ vā anye vā sitapakṣe prātihārakakusumāgame anye vā śukle'hani praśaste tithau candrabhārgavavāre rohiṇīrevatyanurādhājyeṣṭhanakṣatrā bhikṣāhāreṇa udakasaktavāhāreṇa vā haviḥ phalabhakṣaṇe vā mocāmraphalasanālikeraiḥ pūrvaṁ jayāyāḥ akṣaralakṣaṁ japet | japtā kṛtapuraścaraṇaḥ tathāgatabimbodayamaṇḍalaṁ tumbururdṛṣṭvā kṛtarakṣaḥ śuklāmbaradharaḥ sragvī mālatīkusumāvabaddhaśiraskaḥ ahorātroṣito bhūtvā sādhanamāviśet | pūrvavadarghaṁ kṛtvā jātīkusumaughaṁ mahākṛpāpiṇḍītagaranāgakesarapunnāgairvā eteṣāmanyatamena navairvā mahatīṁ pūjāṁ kṛtvā mālatīkusumānāṁ pañca pañca gṛhītvā devīnāṁ tāḍayet | sabhrātṛsahitānāṁ lakṣatrayeṇa | ṣaḍbhiḥ māsaiḥ vidyādharo bhavati | kṣaṇena brahmalokamapi gacchati | divyarūpī yatheṣṭagatirantarakalpaṁ jīvati | anyakalpavidhānenāpi sarvalaukikaiḥ mantraiḥ siddhyatīti ||
ajitā svakalpaṁ bhāṣate caiva mantriṇī | ubhāvapyetau mahādevyau svamantrayonijau sarvakarmāṇi kurvanti pūrvavat | kintu eteṣāmayaṁ viśeṣaḥ | vijayāyāḥ pītapuṣpaiḥ ajitāyāḥ raktapuṣpaiḥ tadvarṇaiścopakaraṇaviśaiṣaiḥ sarvakarmāṇi sādhayet | vijayāpyevamāhuḥ | pratimā pītaraktā kāryā | pūrvavat tathāgatamaṇḍalaṁ kṛtvā tumburoḥ sārthavāhasya ajitāyāstāmramayī raktacandanamayīṁ vā mama kalpe tu rūpyarāgamayī pītanirbhāsaḥ gorocanakuṅkumāktā ca kāryā | tathaiva sarvaṁ pūrvanirdiṣṭam | ubhau parasparataḥ devyāvevamāhuḥ | vijayā ajitā ca | yathābhilaṣitamanasepsitaṁ sarvakarmāṇi sādhaya iti ||
aparājitā evamāha | ahamapi kalpaṁ bhāṣe | yanmayoditaṁ maṇḍale'smiṁ sarvaṁ tathaiva kartavyaṁ svamantreṇaiva | śmaśa nāṅgāreṇa śmaśānabhasmenā vā devīnāṁ pratimāṁ likhya kṛṣṇapuṣpairabhyarcya śatrornāmaṁ gṛhya japet guhye pradeśe śmaśāne vā | tatkṣaṇānmṛyate | unmattako vā bhavati | apasmāreṇa vā gṛhyati | gotrotsādanaṁ vā karoti | sādhakasyecchayā tatraiva śmaśāne mahāmāṁsaṁ juhuyāt | arīn nāśayati stambhayati śoṣayati mahārākṣasena gṛhṇāpayati gotrotsādaṁ vā karoti sādhakasyecchayā | sarvaviṣayajanapadaṁ mahāmāryopasargeṇa gṛhṇāpayati punaḥ svasthīkaroti | evaṁ sarvakarmāṇi krūrāṇi paraprāṇaharāṇi sadyopaghātāni | kṛṣṇapakṣe caturdaśīnabamyaṣṭamīṣaṣṭhīcaturthyādibhistithau kāryāṇi | ādityāṅgārakaśanaiścaravārairahobhiḥ sarvakarmāṇi siddhyanti | ayatnenaiva śmaśānāṅgāraṁ gṛhya caṇḍālakapāle nāmamālikhet pratibimbaṁ vā striyaḥ puruṣasya vā likhet | tatkṣaṇādeva sandhyanti | bhage'ṅguliṁ datvā ca pratibimbe kapālasthe tatkṣaṇād dahyamānā strī āgacchati yojanaśatādapi | kapālaṁ gṛhya japad adṛśyo bhavati | kajjalaṁ gṛhyaṁ akṣīṇyañjayet | madanāgninā dahyamānā strī āgacchati | sarvakarmāṇi kartavyānīti ||
evamuktā devyo bhagavantaṁ yācayanti sma | tad vadatu bhagavāṁ dharmasvāmī buddho svamantraṁ ca | yā cāsmākamanukampārthaṁ sarvasattvānāṁ ca hitāya sukhāya svamantracaryāt ||
atha bhagavāṁ tathāgataḥ śākyādhirājatanayaḥ tāṁ kanyāṁmīṣadavalokya bhrātṛsahitāmimāṁ vācamudīrayanti sma | na yūyaṁ kanyakā bhrātṛpañcamā tathāgatasya guṇamahātmyaṁ mantracaryāprabhāvaṁ śrotuṁ caryāṁ vā pratipadyetum | ko'nya sadevake saśramaṇabrāhmaṇikāyāṁ pūjāyāṁ śrotuṁ caryāṁ vā pratipadyetum | varjayitvā utpāditabodhicittānāṁ daśabhūmipratiṣṭhiteśvarāṇāṁ bodhisattvānāṁ sarvamantracaryānirhārasamanupraveśasarvatathāgatajñānamāyāprativiśiṣṭamūrdhvajaḥ ko'nyaṁ śaktaḥ śrotuṁ jñātuṁ vā nirdeśaṁ mantracaryāsamanupraveśamācakṣituṁ sarvasattvānāṁ ca prakāśayitum | varjayitvā tathāgatānāmarhatāṁ samyak sambuddhānāṁ tatpratipannānāṁ ca sattvānāmutpāditavodhicittānām | na yūyaṁ kanyakāḥ ! śakyatha | tena hi bodhicittamutpādayadhvam | sarvasattvānāmantike maitracittā hitacittā bhavatheti ||
evamuktvā tāḥ kanyakāḥ tṛśaraṇaparigṛhītāḥ utpāditabodhicittāśca niṣaṇṇā dharmaśravaṇāya tūṣṇīmbhūtā iti ||
āryamañjuśrīmūlakalpāt bodhisattvapiṭakāvataṁsakāt mahāyānavaipulyasūtrāt ṣaṭcatvāriṁśatimaḥ paṭalavisarād dvitīyasādhanopayikamaṇḍalapraveśānuvidhiścatuḥkumāryapaṭalavisaraḥ parisamāptamiti |
Links:
[1] http://dsbc.uwest.edu/node/4699