Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > dvāviṁśatitamaṁ prakaraṇam

dvāviṁśatitamaṁ prakaraṇam

Parallel Devanagari Version: 
द्वाविंशतितमं प्रकरणम् [1]

tathāgataparīkṣā dvāviṁśatitamaṁ prakaraṇam | atrāha - vidyata eva bhavasaṁtatiḥ, tathāgatasadbhāvāt | iha hi bhagavatā mahākaruṇopāya prajñādvayadhāriṇā sakalatraidhātukāśeṣasattvajātyādiduḥkhavyupaśamaikamanasā tribhiḥ kalpāsaṁkhyeyaiḥ saptabhirvā nairantaryakrameṇodyacchatā taistairniratiśayairativicitraiḥ puṇyakriyāprārambhaiḥ sakalajagaddhitodayaikakriyālakṣaṇaiḥ priyaikaputrādapyadhikataraniravaśeṣajagadanugrahatatpareṇa mahākaruṇāparavaśena tatratatropapattyāyatane kṣitisalilajvalanapavanasādhāraṇabhaiṣajyamahāmahīruhavajjanānāṁ svecchāta upabhogyatāmātmānamupagamayatā mahākālena sārvajñaṁ sarvākāraparicchedi padamadhigatam | sa evamadhigatasarvajñajñāno bhagavān yathā dharmāṇāṁ tattvaṁ vyavasthitaṁ tathaiva aśeṣato gatatvād buddhatvāt tathāgata ityucyate | yadi bhavasaṁtatirna syāt, tadā tathāgato'pi na syāt | na hi ekena janmanā śakyaṁ tathāgatatvamanuprāptum | tasmādvidyata eva bhavasaṁtatiḥ, tathāgatasadbhāvāditi | ucyate | bhavadīyameva hi idamatimahadajñānaṁ bhavasaṁtānasya avicchedavartitāṁ ca atidīrghakālaṁ ca gamayati, yasya nāma bhavataḥ atimahadajñānadhanāndhakārameva vicitrairupapattiśaraccandrajñānālokairvidhvasyamānamapi aticiratarakālābhyāsavāsanā vistarābhivṛddhamadyāpi na vidhvasyate na nivartate | yadi hi tathāgato nāma kaścit syāt svabhāvataḥ, tadā tasya mahatā kālenābhiniṣpatterbhavasaṁtatiḥ syāt | na ca tathāgato nāma kaścid bhāvasvabhāvata upalabhyate | kevalaṁ tu bhavānavidyātimiropahatamatinayanatayā dvicandrakeśamaśakādivanmithyā tathāgataṁ nāma svabhāvata upalabhate | yathā ca tathāgato nāsti svabhāvataḥ, tathā pratipādayannāha - skandhā na nānyaḥ skandhebhyo nāsmin skandhā na teṣu saḥ | tathāgataḥ skandhavānna katamo'tra tathāgataḥ ||1|| yadi hi tathāgato nāma kaścit padārtho'malo niṣprapañcaḥ syāt, sa skandhasvabhāvo vā bhavet, rūpavedanāsaṁjñāsaṁskāravijñānākhyaskandhapañcakasvabhāvo vā bhavet | yadi vā śīlasamādhiprajñāvimuktivimuktijñānadarśanākhyapañcaskandhasvabhāvaḥ, tadvayatirikto vā bhavet | pūrvakā eva pañca skandhāḥ sattvaprajñaptinimittatvādiha vicāre parigṛhyante nottare, avyāpakatvādeṣāṁ pūrvakairantarbhāvita tvāditi || yadi vā pañcaskandhavyatirikto bhavet, tatra tathāgate vā skandhāḥ syuḥ, skandheṣu vā sa bhavet, tathāgato vā skandhavān bhavet dhanavāniva devadattaḥ? sarvathā ca vicāryamāṇo na saṁbhavati | kathaṁ kṛtvā? tatra tāvat skandhā eva na tathāgataḥ | kiṁ kāraṇam? uktaṁ hi - yadindhanaṁ sa cedagnirekatvaṁ kartṛkarmaṇoḥ | bhavediti, tadihāpi yojyam, sa buddho yo hyupādānamekatvaṁ kartṛkarmaṇoḥ | bhavediti | tathā - ātmā skandhā yadi bhavedudayavyayabhāgbhavet | ityuktam, tadihāpi yojyam, buddhaḥ skandhā yadi bhavedudayavyayabhāgbhavet | iti | evaṁ tāvat skandhā na tathāgataḥ || idānīṁ nānyaḥ skandhebhyastathāgata iti | kiṁ kāraṇam? uktaṁ hi - anyaścedindhanādagnirindhanādaṣyṛte bhavet | tathā - paratra nirapekṣatvādapradīpanahetukaḥ | punarārambhavaiyarthyamevaṁ cākarmakaḥ sati || iti , tathā ihāpi yojyam, buddho'nyaścedupādānādupādānaṁ vinā bhavet | tathā- paratra nirapekṣatvādanupādānahetukaḥ | punarārambhavaiyarthyamevaṁ cākarmakaḥ sati || tathā - skandhebhyo'nyo yadi bhavedbhavedaskandhalakṣaṇaḥ |iti | anyatvābhāvācca skandhādīnāṁ tathāgatasya ca, tathāgate skandhā nopapadyante || nāpi skandheṣu tathāgata iti upapadyate | uktaṁ caitanmadhyamakāvatāre pakṣadvayavyākhyānam - skandheṣvātmā vidyate naiva cāmī santi skandhā ātmanītīha yasmāt | satyanyatve syādiyaṁ kalpanā vai taccānyatvaṁ nāstyataḥ kalpanaiṣā || skandhavānapi tathāgato yathā na bhavati, tathā tatraivoktam - iṣṭo nātmā rūpavānnāsti yasmā - dātmā vattvārthopayogo hi nātaḥ | bhede gomān rūpavānaṣyabhede tattvānyatve'rūpato nātmanaḥ staḥ || tattvānyatvapakṣe eva tu pañcāpi pakṣā antargatā vastutaḥ | satkāyadṛṣṭipravṛttyapekṣayā tu pañca pakṣāḥ samupavarṇyante ācāryeṇeti vijñeyam | yaścaivaṁ skandheṣu pañcadhā vicāryamāṇo nāsti tathāgataḥ, sa kenānyena ātmanā bhaviṣyatīti, sarvathā na saṁbhavatyeva tathāgata iti bhāvasvabhāvādapaśyanta ācāryapādāḥ prāhuḥ - katamo'tra tathāgata iti | nāstyeva sa kaścit sakalatrailokyavastuvipaścidbhāvasvabhāva ityabhiprāyaḥ | tathāgatābhāvācca bhavasaṁtatirapi dravyasaṁtatirnāstīti siddham ||1|| atraike vadanti - naiva hi skandhāstathāgata iti brūmaḥ, yathoktadoṣaprasaṅgāt | nāpi skandhavyatiriktaḥ | nāpi tathāgate anāsravān skandhān varṇayāmaḥ, himavati parvate iva tarukhaṇḍam | nāpi skandheṣu, tarukhaṇḍe eva siṁham | nāpi skandhavantaṁ varṇayāmaḥ, lakṣaṇavantamiva cakravartinam, ekatvānyatvānabhyupagamādeva | kiṁ tarhi skandhānamalānupādāya tattvānyatvādyavācyaṁ tathāgataṁ vyavasthāpayāmaḥ | tasmānnāyaṁ vidhirasmākaṁ bādhaka iti | atrocyate - buddhaḥ skandhānupādāya yadi nāsti svabhāvataḥ | svabhāvataśca yo nāsti kutaḥ sa parabhāvataḥ ||2|| yadi hi buddho bhagavānamalān skandhānupādāya tattvānyatvenāvaktavyaḥ prajñapyate, na tarhi svabhāvataḥ so'stīti vyaktamāpadyate, pratibimbavadupādāya prajñapyamānatvāt | yaśca idānīṁ svabhāvato nāsti ātmīyena svarūpeṇa, sa kathamavidyamānaḥ svabhāvataḥ skandhānupādāya parabhāvato bhaviṣyatīti? na hi avidyamāno vandhyātanayaḥ parabhāvamapekṣya bhavatīti yujyate ||2|| atha syāt - yathaiva hi pratibimbakaṁ svabhāvato'saṁvidyamānamapi parabhāvaṁ mukhādarśādikamapekṣya bhavati, evaṁ ca tathāgato'pi svabhāvato'saṁvidyamānaḥ anāsravān pañca skandhānupādāya parabhāvato bhaviṣyatīti, evamapi - pratītya parabhāvaṁ yaḥ so'nātmetyupapadyate | yaścānātmā sa ca kathaṁ bhaviṣyati tathāgataḥ ||3|| yadi pratibimbavat parabhāvaṁ pratītya tathāgataḥ iṣyate, evaṁ sati pratibimbavadeva sa tathāgato'nātmetyupapadyate | na tu svabhāvata iti yujyate | ātmaśabdo'yaṁ svabhāvaśabdaparyāyaḥ | yaśca anātmā niḥsvabhāvaḥ pratibimbavadeva, sa kathaṁ tathāgataḥ svabhāvarūpato bhaviṣyati? aviparītamārgagato na bhaviṣyatītyabhiprāyaḥ ||3|| kiṁ cānyat - iha yadi tathāgatasya kaścit svabhāvaḥ syāt, tadā tatsvabhāvāpekṣayā skandhasvabhāvaḥ parabhāva iti syāt, taṁ ca parabhāvaṁ pratītya tathāgataḥ syāt | yadā tu tathāgatasya svabhāva eva nāsti , tadā kutaḥ skandhānāṁ paratvaṁ syāditi pratipādayannāha - yadi nāsti svabhāvaśca parabhāvaḥ kathaṁ bhavet | yadā caivaṁ svabhāvaparabhāvau na staḥ, tadā svabhāvaparabhāvābhyāmṛte kaḥ sa tathāgataḥ ||4|| padārtho hi bhavan svabhāvo bhavet, parabhāvo vā | tābhyāṁ tu vinā ko'sau aparaḥ padārtho'sti, yastathāgata iti vyavasthāpyate? tasmānnāsti svabhāvatastathāgata iti ||4|| kiṁ cānyat - skandhān yadyanupādāya bhavetkaścittathāgataḥ | sa idānīṁmupādadyādupādāya tato bhavet ||5|| yadi manyase - skandhebhyastattvānyatvena avaktavyastathāgataḥ skandhānupādāya prajñapyate iti, tat kadā yujyate? yadi skandhānanupādāya agṛhītvā pūrvaṁ kaścittathāgato nāma bhavet, sa skandhānupādadyāt | vyatirikta eva hi pūrvasiddho dhanād devadatto dhanasyopādānaṁ kurute, tadvadetān skandhānanupādāya yadi kaścit tathāgataḥ syāt, sa idānīṁ skandhānupādadyāt, tataśca tān skandhānupādāya tato bhavet ||5|| vicāryamāṇastu sarvathā - skandhāṁścāpyanupādāya nāsti kaścittathāgataḥ | nirhetukatvaprasaṅgāt | yaśca nāstyanupādāya sa upādāsyate katham ||6|| avidyamānatvādityabhiprāyaḥ | yadā caivaṁ na kiṁcidapyupādatte, tadā skandhānupādāya tathāgato nāma bhaviṣyatīti nopapadyate ||6|| yadā caivaṁ tathāgataḥ upādānātpūrvamavidyamānatvāt na kiṁcidupādatte, tadā tadupādānasyāpi kenacidapi anupādīyamānasya upādānatvaṁ na saṁbhavatyeveti pratipādayannāha - na bhavatyanupādattamupādānaṁ ca kiṁcana | yadā caivamupādānaṁ kenacidapyanupādīyamānatvādupādānaṁ na bhavatīti, tadā upādānābhāvādupādātāpi kaścinnāstīti pratipādayannāha - na cāsti nirupādānaḥ kathaṁcana tathāgataḥ ||7|| iti ||7|| tadevaṁ yathopapāditanyāyena - tattvānyatvena yo nāsti mṛgyamāṇaśca pañcadhā | upādānena sa kathaṁ prajñapyeta tathāgataḥ ||8|| yo hi tathāgato vicāryamāṇo mṛgyamāṇaḥ tattvenaskandhebhya ekatvena nāsti, anyatvena skandhebhyaḥ pṛthaktvena ca yo nāsti, evaṁ tattvānyatvāsatvādādhārādheyatadvatpakṣapañcaprakārairmṛgyamāṇo yo nāsti , sa kathamatyanto'saṁvidyamānastathāgataḥ upādānena śakyaḥ prajñapayitum? ityato'pi nāsti tathāgato nāma svabhāvataḥ ||8|| na kevalamanena vicāreṇa tathāgata eva nāsti, yadapīdamupādānaṁ tatsvabhāvatvānna vidyate | yadapi idamupādānaṁ rūpavedanāsaṁjñāsaṁskāravijñānākhyaṁ skandhapañcakam, tadapi svabhāvena na vidyate, pratītyasamutpannatvāt, skandhaparīkṣāyāṁ ca vistareṇa pratiṣiddhatvāt || athāpi syāt - yadyapi svabhāvataḥ upādānaṁ nāsti, tathāpi hetupratyayātmakāt parabhāvā dbhaviṣyatīti, tadāpi nopapadyate iti pratipādayannāha - svabhāvataśca yannāsti kutastatparabhāvataḥ ||9|| na hi bandhyāsūnuḥ svabhāvato'saṁvidyamānaḥ śakyaḥ parabhāvena prajñapayitumiti | ataḥ upādānamapi nāsti || athavā - yadapīdamupādānaṁ tatsvabhāvānna vidyate | upādātṛsāpekṣatvādupādātṛnirapekṣasya ca upādānatvābhāvānnāsti svabhāvasiddhamupādānam | atha yadyapi upādātṛnirapekṣamupādānaṁ svabhāvasiddhaṁ na saṁbhavati, evaṁ tadupādātrapekṣameva bhavatviti | ucyate | evamapi - svabhāvataśca yannāsti kutastatparabhāvataḥ || svabhāvato yadupādānaṁ na siddham, tadavidyamānasvabhāvaṁ kathamupādātuḥ parabhāvato bhaviṣyatīti | tasmādupādānamapi nāstīti ||9|| idānīṁ yathāprasādhitamevārthamupadarśayannāha - evaṁ śūnyamupādānamupādātā ca sarvaśaḥ | sarveṇa prakāreṇa vicāryamāṇaṁ śūnyamupādānaṁ niḥsvabhāvam, upādātā ca śūnyaḥ svabhāvarahitaḥ | tenedānīmupādānena - prajñapyate ca śūnyena kathaṁ śūnyastathāgataḥ ||10|| naiva tatsaṁbhavati yadavidyamānena avidyamānasya tathāgatasya prajñaptiḥ syāditi | tasmāt skandhānupādāya tathāgataḥ prajñapyate iti nopapadyate || atrāhuḥ - aho vata hatā pratyāśā asmākam, ye hi nāma vayaṁ svavikalpavikalpitā tikaṭhinakudarśanamālutālatājālāvabaddheṣu nirvāṇapuragāmyaviparītamārgagamanaparibhraṣṭeṣu anatikrāntasaṁsārāṭavīkāntāradurgeṣu kaṇabhakṣākṣapādadigambarajaimininaiyāyikaprabhṛtiṣu tīrthakareṣu aviparīta svargāpavargamārgopadeśābhimāniṣu spṛhāṁ parityajya niravaśeṣānyatīrthyamatāndhakāropaghātakaṁ svargāpavargānugāmyaviparītamārgasaṁprakāśakaṁ saddharmadeśanātipaṭutarakiraṇavyāptāśeṣāśāmukhaṁ vividhavineya janamatikamalakuṅmalavibodhanatatparaṁ yathāvadavasthitapadārthatattvārthabhājanānāmamalaikacakṣurbhūtaṁ sakala jagaccharaṇyabhūtamadvitīyaṁ daśabalavaiśāradyāveṇikabuddhadharmāmalamaṇḍalaṁ mahāyānamahānayasārathivaraṁ sapta bodhyaṅgottuṅgaturaṁgapadātiyojitaṁ sakalatribhuvanajanajātijarāmaraṇasaṁsārakāntārasariducchoṣaṇatatparaṁ caturasamamārārātisamaraśarasaṁpātavijayinaṁ sakalajagadasadgrāharāhugrahavigrahodgrahanirāsinaṁ tathāgata savitāramajñānadhanagahanāndhakāranirākaraṇāya mokṣārthino'tuttarasamyaksaṁbodhyarthinaḥ śaraṇaṁ pratipannāḥ, tasya ca tvayā - evaṁ śūnyamupādānamupādātā ca sarvaśaḥ | prajñapyate ca śūnyena kathaṁ śūnyastathāgataḥ || ityādinā svabhāvato'sattvaṁ vruvatā bhavatā hatā asmākaṁ mokṣapratyāśā anuttarasamyaksaṁbodhyāgamā bhilāṣaḥ iti | tadalaṁ bhavatā tathāgatamahādityapracchādakena ākālikadhanadhanāvalīvisaraṇena jagadandha kāropameneti | ucyate | asmākameva hatā pratyāśā bhavadvidheṣvabudhajaneṣu ye hi nāma bhavantaḥ mokṣakāmatayā anyatīrthyamatāni parityajya bhagavantaṁ tathāgatamapi aviparītaṁ paramaśāstāraṁ pratipadya paramagambhīra manuttaraṁ sarvatīrthyavādāsādhāraṇaṁ nairātmyasiṁhanādamasahamānāḥ kuraṅgamā iva svādhimuktidaridratayā vividhakudṛṣṭivyālamālākulaṁ viparyastajanānuyātaṁ tameva mahāghorasaṁsārāṭavīkāntāracārakānugamārgamavagāhante | na hi tathāgatāḥ kadācidapyātmanaḥ skandhānāṁ vā astitvaṁ prajñapayanti | yathoktaṁ bhagavatyām - buddho'pyāyuṣman subhūte māyopamaḥ svapnopamaḥ | buddhadharmā apyāyuṣman subhūte māyopamāḥ svapnopamāḥ ||iti || tathā- dharma svabhāvatu śūnya vivikto bodhi svabhāvatu śūnya viviktā | yo hi caretsa pi śūnyasvabhāvo jñānavato na tu bālajanasya ||iti | na ca vayaṁ sarvathaiva niṣprapañcānāṁ tathāgatānāṁ nāstitvaṁ brūmaḥ, yadasmākaṁ tadapavādakṛto doṣaḥ syāt ||10|| api ca | niḥsvabhāvaṁ hi tathāgataṁ vyācakṣāṇena aviparītārthābhidhitsunā yogināṁ satā sarvathā - śūnyamiti na vaktavyamaśūnyamiti vā bhavet | ubhayaṁ nobhayaṁ ceti sarvametanna vaktavyamasmābhiḥ | kiṁ tu anukte yathāvadavasthitaṁ svabhāvaṁ pratipattā pratipattuṁ na samartha ityato vayamapi āropato vyavahārasatye eva sthitvā vyavahārārthaṁ vineyajanānurodhena śūnyamityapi brūmaḥ, aśūnyamityapi, śūnyāśūnyamityapi, naiva śūnyaṁ nāśūnyamityapi brūmaḥ | ata evāha prajñaptyarthaṁ tu kathyate ||11|| iti | yathoktaṁ bhagavatā - śūnyāḥ sarvadharmā niḥsvabhāvayogena | nirnimittāḥ sarvadharmā nirnimittatāmupādāya | apraṇihitāḥ sarvadharmā apraṇidhānayogena | prakṛtiprabhāsvarāḥ sarvadharmāḥ prajñāpāramitāpariśuddhayā | iti || anyatra aśūnyamuktam - atītaṁ cedbhikṣavo rūpaṁ nābhaviṣyanna śrutavānāryaśrāvako'tītaṁ rūpamabhyanandiṣyat | yasmāttarhi bhikṣavaḥ asti atītaṁ rūpam, tasmādāryaśrāvakaḥ śrutavānatītaṁ rūpamabhinandatīti | anāgataṁ cedbhikṣavaḥ -ityādi | evaṁ yāvat atītaṁ cedbhikṣavo vijñānaṁ nābhaviṣyat - ityādi pūrvavat || tathā sautrāntikamate atītānāgataṁ śūnyam, anyadaśūnyam | viprayuktā vijñaptiḥ śūnyā | vijñānavāde'pi kalpitasvabhāvasya śūnyatvam, apratītyasamutpannatvāt, taimirikadvicandrādi darśanavat | na śūnyaṁ nāpi cāśūnyaṁ tasmātsarvaṁ vidhīyate | [tathā] sattvādasattvācca madhyamā pratipacca sā ||iti|| yena tvabhiprāyeṇa śūnyatvādikamupadiśyate, sa ātmaparīkṣāto boddhavyaḥ | yathoktaṁ sūtre - māyopamaṁ jagadidaṁ bhavatā naṭaraṅgasvapnasadṛśaṁ vihitam | nātmā na sattva na ca jīvagatī dharmā marīcidakacandrasamāḥ || śūnyaṁ ca śāntamanupādamayaṁ avijānadeva jagadudbhramatī | teṣāmupāyanayayuktiśatai - ravatārayasyapi kṛpālutayā || rāgādibhiśca bahurogaśataiḥ saṁtrāsitaṁ sakalamīkṣi jagat | vaidyopamo vicarase'pratimo parimocayaṁ sugata sattvaśatān || rathacakravad bhramati sarvajagat tiryakṣu pretanirayeṣu gatāḥ | mūḍhā adeśika anāthagatāḥ teṣāṁ pradarśayasi mārgavaram ||iti | sarvāstvetāḥ kalpanā niṣprapañce tathāgate na saṁbhavanti ||11|| na ca kevalaṁ śūnyatvādikameva catuṣṭayaṁ tathāgate na saṁbhavati, api ca - śāśvatāśāśvatādyā kutaḥ śānte catuṣṭayam | antānantādi cāpyatra kuntaḥ śānte catuṣṭayam ||12|| iha caturdaśa avyākṛtavastūni bhagavatā nirdiṣṭāni | tadyathā - śāśvato lokaḥ, aśāśvato lokaḥ, śāśvataśca aśāśvataśca lokaḥ, naiva śāśvato nāśāśvataśca lokaḥ, iti catuṣṭayam | antavān lokaḥ, anantavān lokaḥ, antavāṁśca anantavāṁśca lokaḥ, naiva antavān na anantavāṁśca lokaḥ, iti dvitīyam | bhavati tathāgataḥ paraṁ maraṇāt, na bhavati tathāgataḥ paraṁ maraṇāt, bhavati ca na bhavati ca tathāgataḥ paraṁ maraṇāt, naiva bhavati na na bhavati ca tathāgataḥ paraṁ maraṇāt, iti tṛtīyam | sa jīvastaccharīram, anyo jīvo'nyaccharīram, iti | tānyetāni caturdaśa vastūni avyākṛtatvādavyākṛtavastūni ityucyante | tatra yathopavarṇitena nyāyena yathā śūnyatvādikaṁ catuṣṭayaṁ prakṛtyā śānte niḥsvabhāve tathāgate na saṁbhavati, evaṁ śāśvatāśāśvatādika mapi catuṣṭayamatra na saṁbhavati | asaṁbhavādeva ca catuṣṭayaṁ vandhyāputrasya śyāmagauratvādivat na vyākṛtaṁ bhagavatā lokasya | yathā ca etaccatuṣṭayaṁ tathāgate na saṁbhavati, evamantānantādikamapi śānte tathāgate na saṁbhavati ||12|| idānīṁ bhavati tathāgataḥ paraṁ maraṇāt ityādikasyāpi kalpanācatuṣṭayasya pravṛttyasaṁbhava mudbhāvayannāha - yena grāho gṛhītastu ghano'stīti tathāgataḥ | nāstīti sa vikalpayannirvṛtasyāpi kalpayet ||13|| yena hi ghanataro mahatābhiniveśena asti tathāgataḥ iti grāho gṛhītaḥ, parikalpa utpāditaḥ, saḥ niyataṁ parinirvṛte tathāgate, na bhavati tathāgataḥ paraṁ maraṇāt, maraṇāduttarakālaṁ na bhavati, ucchinnastathāgataḥ, na saṁvidyate, iti parikalpayet | tasya evaṁ vikalpayataḥ syād dṛṣṭikṛtam ||13|| yasya tu na kasyāṁcidapyavasthāyāṁ svabhāvaśūnyatvāt tathāgatasya astitvanāstitvam, tasya pakṣe - svabhāvataśca śūnye'smiṁścintā naivopapadyate | paraṁ nirodhādbhavati buddho na bhavatīti vā ||14|| ākāśe citrarūpakalpanāvadeṣā kalpanā nāstītyabhiprāyaḥ ||14|| tadevaṁ prakṛtiśānte niḥsvabhāve tathāgate sarvaprapañcātīte mandabuddhitayā śāśvatāśāśvatā dikayā nityānityāstināstiśūnyāśūnyasarvajñāsarvajñādikayā kalpanayā - prapañcayanti ye buddhaṁ prapañcātītamavyayam | te prapañcahatāḥ sarve na paśyanti tathāgatam ||15|| vastunibandhanā hi prapañcāḥ syuḥ, avastukaśca tathāgataḥ | kutaḥ prapañcānāṁ pravṛttisaṁbhava iti ? ataḥ prapañcātītastathāgataḥ | anutpādasvabhāvāvācca svabhāvāntarāgamanādavyayaḥ | tamitthaṁvidhaṁ tathāgataṁ svotprekṣitamithyāparikalpamalamalinamānasatayā vividhairabhūtaiḥ parikalpaviśeṣaiḥ ye buddhaṁ bhagavantaṁ prapañcayanti, te svakaireva prapañcairhatāḥ santaḥ tathāgataguṇasamṛddheratyantaparokṣavartino bhavanti | tataśca śavabhūtāḥ etasmin pravacane na paśyanti tathāgataṁ jātyandhā ivādityam | ata evāha bhagavān - ye māṁ rūpeṇa adrākṣurye māṁ ghoṣeṇa anvayuḥ | mithyāprahāṇaprasṛtā na māṁ drakṣyanti te janāḥ || dharmato buddhā draṣṭavyā dharmakāyā hi nāyakāḥ | dharmatā cāpyavijñeyā na sā śakyā vijānitum || iti ||15|| tadatra tathāgataparīkṣāyāṁ sattvalokaḥ sakalaḥ sasurāsuranarādiḥ parīkṣitaḥ | yathā cāyaṁ sattvaloko niḥsvabhāvaḥ, tathā bhājanalokasyāpi vāyumaṇḍalāderakaniṣṭhavitānabhavanaparyantasya naiḥsvābhāvyamudbhāvayannāha - tathāgato yatsvabhāvastatsvabhāvamidaṁ jagat | idaṁ jagaditi ayaṁ bhājanaloka ityarthaḥ | kiṁsvabhāvastathāgataḥ punarityāha - tathāgato niḥsvabhāvo niḥsvabhāvamidaṁ jagat ||16|| iti | yathā ca jagato naiḥsvābhāvyam, tathā pratyayaparīkṣādibhiḥ pratipāditam | ata evoktaṁ sūtre - anupādadharmaḥ satataṁ tathāgataḥ sarve ca dharmāḥ sugatena sādṛśāḥ | nimittagrāheṇa tu bālabuddhayaḥ asatsu dharmeṣu caranti loke || tathāgato hi pratibimbabhūtaḥ kuśalasya dharmasya anāsravasya | naivātra tathatā na tathāgato'sti bimbaṁ ca saṁdṛśyati sarva loke ||iti | uktaṁ ca bhagavatyāṁ prajñāpāramitāyām - atha khalu te devaputrāḥ āyuṣmantaṁ subhūtiṁ sthavirametadavocan - kiṁ punarāryasubhūte māyopamāste sattvāḥ, na te māyā? evamukte āyuṣmān subhūtistān devaputrānetadavocat -māyo- pamāste devaputrāḥ sattvāḥ, svapnopamāste devaputrāḥ sattvāḥ | iti hi māyā ca sattvāśca advayameta dadvaidhīkāram | iti hi svapnaśca sattvāśca advayametadadvaidhīkāram |sarvadharmā api devaputrā māyopamāḥ svapnopamāḥ | strotaāpanno'pi māyopamaḥ svapnopamaḥ | strotaāpattiphalamapi māyopamaṁ svapnopamam | evaṁ sakṛdāgāmyapi sakṛdāgāmiphalamapi | anāgāmyapi anāgāmiphalamapi | arhannapi māyopamaḥ svapnopamaḥ | arhattvaphalamapi māyopamaṁ svapnopamam | pratyekabuddho'pi māyopamaḥ svapnopamaḥ | pratyeka buddhatvamapi māyopamaṁ svapnopamam | samyaksaṁbuddho'pi māyopamaḥ svapnopamaḥ iti | samyaksaṁbuddhatvamapi māyopamaṁ svapnopamamiti vadāmi | | atha khalu devaputrā āyuṣmantaṁ subhūtimetadavocan - samyaksaṁbuddho'pi māyopamaḥ svapnopama iti , samyaksaṁbuddhatvamapi māyopamaṁ svapnopamamiti āryasubhūte vadasi? subhūtirāha - nirvāṇamapi devaputrā māyopamaṁ svapnopamamiti vadāmi, kiṁ punaranyaṁ dharmam? devaputrā āhuḥ - nirvāṇamapyāryasubhūte māyopamaṁ svapnopamamiti vadasi? subhūtirāha - yadyapi devaputrā nirvāṇādapyanyaḥ kaściddharmo viśiṣṭataraḥ syāt, tamapyahaṁ māyopamaṁ svapnopamamiti vadeyam | iti hi māyā ca nirvāṇaṁ ca advayametadadvaidhīkāramiti || ityācāryacandrakīrtipādoparacitāyāṁ prasannapadāyāṁ madhyamakavṛttau tathāgataparīkṣā nāma dvāviṁśatitamaṁ prakaraṇam ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6080

Links:
[1] http://dsbc.uwest.edu/node/6107