The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
16 bimbisāropasaṁkramaṇaparivartaḥ ṣoḍaśaḥ|
evaṁ khalu bhikṣavaśchandako bodhisattvādhisthānena rājñaḥ śuddhodanasya gopāyāḥ śākyakanyāyāśca sarvasya cāntaḥpurasya sarvasya ca śākyagaṇasya śokavinodakathāmakārṣīt||
iti hi bhikṣavo bodhisattvo lubdhakarūpāya devaputrāya kāśikāni vastrāṇi dattvā tasya sakāśātkāṣāyāni vastrāṇi gṛhītvā svayameva pravajyāṁ lokānuvartanāmupādāya sattvānukampāyai sattvaparipācanārtham||
atha bodhisattvo yenaiva śākyā brāhmaṇyā āśramastenopasaṁkrāmat| sā bodhisattvaṁ vāsena bhaktena copanimantrayate sma| tato bodhisattvaḥ padmāyā brāhmaṇyā āśramaṁ gacchati sma| tayāpi bodhisattvo vāsena bhaktena copanimantrito'bhūt||
tato raivatasya brahmarṣerāśramamagamat| asāvapi bodhisattvaṁ tathaivopanimantrayate sma| tathaiva rājako'pi datṛmadaṇḍikaputro bodhisattvamupanimantrayate sma||
iti hi bhikṣavo bodhisattvo'nupūrveṇa vaiśālīṁ mahānagarīmanuprāpto'bhut||
tena khalu punaḥ samayenārāḍaḥ kālāpo vaiśālīmupanisṛtya prativasati sma mahatā śrāvakasaṁghena sārdhaṁ tribhiḥ śiṣyaśataiḥ| sa śiṣyebhya ākiṁcanyāyatanasahavratāyai dharmaṁ deśayati sma| sa bodhisattvaṁ dūrata evāgacchantaṁ dṛṣṭvā āścaryaprāptaḥ śiṣyānāmantrayate sma-paśyata paśyata bho rūpamasyeti| te'bruvan-evaṁ hyetatpaśyāmaḥ| enamativismayanīyam||
tato'haṁ bhikṣavo yenārāḍaḥ kālāpastenopasaṁkramyārāḍa kālāpametadavocat-careyamahaṁ bho ārāḍe kālāpe brahmacaryam| so'vocat-cara bho gautama tathārūpeṇa dharmākhyāne yasmin śrāddhaḥ kulaputro'lpakṛcchreṇājñāmārādhayati||
tasya me bhikṣava etadabhūt-asti me chando'sti vīryamasti smṛtirasti samādhirasti prajñā, yannvahameko'pramatta ātāpī vyapakṛṣṭo vihareyaṁ tasyaiva dharmasya prāptaye sākṣātkriyāyai||
atha khalvahaṁ bhikṣavo eko'pramatta ātāpī vyapakṛṣṭo viharannalpakṛcchreṇaivaṁ taṁ dharmamadhyavagacchan sākṣādakārṣam||
atha khalvahaṁ bhikṣavo yenārāḍaḥ kālāpastenopasaṁkramyaitadavocat-etāvadbho tvayā ārāḍa dharmo'dhigataḥ sākṣātkṛtaḥ? so'vocat-evametadbho gautama| tamahamavocat-mayāpi bho eṣa dharmaḥ sākṣātkṛto'dhigataḥ| so'vocat-tena hi bho gautama yadahaṁ dharma jānāmi, bhavānapi taṁ jānāti, yaṁ bhavān jānāti, ahamapi taṁ jānāmi| tena hyāvāmubhāvapīmaṁ śiṣyagaṇaṁ pariharāvaḥ||
iti hi bhikṣava ārāḍaḥ kālāpaḥ paramayā pūjayā māṁ pūjayati sma| antevāsiṣu ca māṁ samānārthatayā sthāpayati sma||
tasya me bhikṣava etadabhūt-ayaṁ khalvārāḍasya dharmo na nairyāṇiko na niryāti, tatkatarasya samyagduḥkhakṣayāya? yannvahamata uttari paryeṣamāṇaścareyam||
atha khalvahaṁ bhikṣavo yathābhirāmaṁ vaiśālyāṁ vihṛtya magadheṣu ca prakrānto'bhūt| so'haṁ magadheṣu caryāṁ caran yena māgadhakānāṁ rājagṛhaṁ nagaraṁ tadanusṛto yena ca pāṇḍavaḥ parvatarājastenopasaṁkrānto'bhūvam| tatrāhaṁ pāṇḍave parvatarājapārśve vyāhārṣamekākyadvitīyo'sahāyo'nekairdevakoṭinayutaśatasahasraiḥ saṁrakṣitaḥ||
tato'haṁ kalyameva saṁnivāsya pātracīvaramādāya tapodadvāreṇa rājagṛhaṁ mahānagaraṁ piṇḍāya prāvikṣat prāsādikenābhikrāntena pratikrāntena vyavalokitena saṁmiñjitena prasāritena prāsādikena saṁghāṭīpaṭapātracīvaradhāraṇenāvikṣiptairindriyairabahirgatena mānasena nirmitavattailapātradharavadyugamātraṁ paśyan| tatra māṁ rājagṛhakā manuṣyā dṛṣṭvā vismitā abhūvan-kiṁ svidayaṁ brahmā bhaviṣyati śakro devānāmindra āhosvidvaiśravaṇo āhosvitkiṁcidgiridaivatam||
tatredamucyate—
atha vimaladharo hyanantatejo
svayamiha pravrajiyāna bodhisattvaḥ|
śāntamanu dānta īryavanto
viharati pāṇḍavaśailarājapārśve||1||
rajani vigatu jñātva bodhisattvaḥ
paramasudarśaniyaṁ nivāsayitvā|
pātra pratigṛhīya nīcamāno
praviśati rājagṛhaṁ sapiṇḍapātram||2||
kanakamiva sudhātujātarūpaṁ
kavacitu lakṣaṇatriṁśatā dvibhiśca|
naragaṇa tatha nāri prekṣamāṇo
na ca bhavate kvaci tṛpti darśanena||3||
vīthi racita ratnavastradhāryai
avaśiriyā janu yāti pṛṣṭhato'sya|
ko nu ayu adṛṣṭapūrvasattvo
yasya prabhāya puraṁ vibhāti sarvam||4||
upari sthihiya nāriṇāṁ sahasrā
tathariva dvāri tathaiva vātayāne|
rathya bharita gehi śūnya kṛtvā
naravaru prekṣiṣu te ananyakarmāḥ||5||
na ca bhuyu krayavikrayaṁ karontī
na ca puna sauṇḍa pibanti madyapānam|
na ca gṛhi na ca vīthiye ramante
puruṣavarasya nirīkṣamāṇa rūpam||6||
puruṣa tvaritu gacchi rājagehaṁ
avaciṣu rāja sa bimbisāra tuṣṭo|
deva parama tubhya labdha lābhā
svayamiha brahma pure carāti piṇḍam||7||
keci avaci śakra devarājo
apari bhaṇanti suyāma devaputraḥ|
tatha api saṁtuṣitaṁ va nirmitaśca
apari bhaṇanti sunirmiteṣu devaḥ||8||
keci puna bhaṇanti candrasūryau
tathapi ca rāhu baliśca vemacitrī|
keci puna bhaṇanti vācamevaṁ
ayu so pāṇḍavaśailarājavāsī||9||
vacanamimu śruṇitva pārthivo'sau
paramaudagramanā sthito gavākṣe|
prekṣati varasattva bodhisattvaṁ
jvalatu śirīya sudhātukāñcanaṁ vā||10||
piṇḍa dadiya rāja bimbisāraḥ
puruṣamavocannirīkṣa kva prayātī|
dṛṣṭva girivaraṁ sa gacchamāno
avaciṣu deva gataḥ sa śailapārśvam||11||
rajani vigatu jñātva bimbisāro
mahata janaiḥ parivārito narendraḥ|
upagami pāṇḍavaśailarājamūle
śiriya jvalantu tamadṛśāti śailam||12||
dharaṇi vrajitu yāni oruhitvā
paramasugaurava prekṣi bodhisattvam|
meruriva yathā hyakampamāno
nyasiya tṛṇāni niṣaṇṇa sostikena||13||
śirasi caraṇi vandayitva rājā
vividhakathāṁ samudāharitva vocat|
dadami tava upārdhu sarvarājyād
rama iha kāmaguṇairahaṁ ca piṇḍam||14||
prabhaṇati giri bodhisattva ślakṣṇaṁ
dharaṇipate ciramāyu pālayasva|
ahamapi pravijahya rājyamiṣṭaṁ
pravrajito nirapekṣi śāntihetoḥ||15||
daharu taruṇayauvanairupetaḥ
śubhatanuvarṇanibho'si vegaprāptaḥ|
vipula dhana pratīccha nārisaṁghaṁ
iha mama rājyi vasāhi bhuṅkṣva kāmāṁ||16||
paramapramudito'smi daśanātte
avaciṣu sa māgadharāja bodhisattvam|
bhavahi mama sahāyu sarvarājyaṁ
ahu tava dāsyi prabhūta bhuṅkṣva kāmāṁ||17||
mā ca puna vane vasāhi śūnye
ma bhuyu tṛṇeṣu vasāhi bhūmivāsam|
paramasukumāru tubhya kāyo
iha mama rājyi vasāhi bhuṅkṣva kāmāṁ||18||
prabhaṇati giri bodhisattva ślakṣṇaṁ
akuṭila premaṇiyā hitānukampī|
svasti dharaṇipāla te'stu nityaṁ
na ca ahu kāmaguṇebhirarthiko'smi||19||
kāma viṣasamā anantadoṣā
narakaprapātana pretatiryagyonau|
vidubhi vigarhita cāpyanārya kāmā
jahita mayā yathā pakvakheṭapiṇḍam||20||
kāma drumaphalā yathā patantī
yathamiva abhrabalāhakā vrajanti|
adhruva capalagāmi mārutaṁ vā
vikiraṇa sarvaśubhasya vañcanīyā||21||
kāma alabhamāna dahyayante
tatha api labdha na tṛpti vindayantī|
yada puna avaśasya bhakṣayante
tada mahaduḥkha janenti ghora kāmāḥ||22||
kāma dharaṇipāla ye ca divyā
tatha api mānuṣa kāma ye praṇītā|
eku naru labheta sarvakāmāṁ
na ca so tṛpti labheta bhūyu eṣan||23||
ye tu dharaṇipāla śāntadāntā
ārya anāśrava dharmapūrṇasaṁjñā|
prajñaviduṣa tṛpta te sutṛptā
na ca puna kāmaguṇeṣu kāci tṛptiḥ||24||
kāma dharaṇipāla sevamānā
purima na vidyati koṭi saṁskṛtasya|
lavaṇajala yathā hi nārū pītvā
bhuyu tṛṣa vardhati kāma sevamāne||25||
api ca dharaṇipāla paśya kāyaṁ
adhruvamasāraku duḥkhayantrametat|
navabhi vraṇamukhaiḥ sadā sravantaṁ
na mama narādhipa kāmachandarāgaḥ||26||
ahamapi vipulāṁ vijahya kāmāṁ
tathapi ca istrisahasra darśanīyāṁ|
anabhiratu bhaveṣu nirgato'haṁ
paramaśivāṁ varabodhi prāptukāmaḥ||27||
rājā āha—
katama diśi kuto gato'si bhikṣo
kva ca tava janma kva te pitā kva mātā|
kṣatriya atha brāhmaṇo'tha rājā
parikatha bhikṣu yadī na bhārasaṁjñā||28||
bodhisattva āha—
śratu ti dharaṇipāla śākiyānāṁ
kapilapuraṁ paramaṁ suṛddhisphītam|
pitu mama śuddhodaneti nāmnā
tanu ahu pravrajito guṇābhilāṣī||29||
rājā āha—
sādhu tava sudṛṣṭadarśanaṁ te
yanu tava janma vayaṁ pi tasya śiṣyāḥ|
api ca mama kṣamasva āśayenā
yamapi nimantritu kāmavītarāgo||30||
yadi tvaya anuprāptu bhoti bodhiḥ
tada mama seti bhoti dharmasvāmim|
api ca mama purā sulabdha lābhā
mama vijite vasasīha yatsvayaṁbho||31||
punarapi caraṇāni vandayitvā
kṛtva pradakṣiṇu gauraveṇa rājā|
svakajanaparivārito narendraḥ
punarapi rājagṛhaṁ anupraviṣṭaḥ||32||
magadhapuri praveśi lokanātho
vihariya śāntamanā yathābhiprāyam|
arthu kariya devamānuṣāṇāṁ
upagami tīru nirañjanā narendraḥ||33||
|| iti śrīlalitavistare bimbisāropasaṁkramaṇaparivarto nāma ṣoḍaśamo'dhyāyaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4089