The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
32 parīndanāparivarto dvātriṁśattamaḥ |
sahapratilabdhānāṁ ca subhūte ṣaṣṭyāḥ samādhimukhaśatasahasrāṇāṁ sadāprarudito bodhisattvo mahāsattvaḥ pūrvasyāṁ diśi, dakṣiṇasyāṁ paścimāyāmuttarasyāṁ diśi, vidikṣu adha ūrdhvaṁ ca diśi daśasu dikṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu gaṅgānadīvālukopamān buddhān bhagavataḥ paśyati sma bhikṣusaṁghaparivṛtān bodhisattvaguṇapuraskṛtān etaireva nayairebhireva nāmabhiretairevākṣarairimāmeva prajñāpāramitāṁ bhāṣamāṇān| tadyathāpi nāma ahametarhi asminneva trisāhasramahāsāhasre lokadhātau dharmaṁ deśayāmi bhikṣusaṁghaparivṛto bodhisattvagaṇapuraskṛtaḥ, ebhireva nayairebhireva nāmabhirebhirevākṣarairimāmeva prajñāpāramitāṁ bhāṣe| so'cintyena bāhuśrutyena śrutasāgaratayā ca samanvāgato'bhūt, sarvāsu ca jātiṣu na jātu buddhavirahito'bhūt| yatra yatra buddhā bhagavantaḥ saṁmukhībhūtā bhavanti, tatra tatropapadyate sma | avirahitaśca bhavati sma buddhairbhagavadbhiḥ, antataḥ svapnāntaragato'pi| sarve ca anena akṣaṇā vivarjitāḥ, kṣaṇasaṁpaccārāgitā ||
tatra khalu punarbhagavānāyuṣmantamānandamāmantrayate sma-tadanenāpi te ānanda paryāyeṇa evaṁ veditavyam-ityapīyaṁ prajñāpāramitā bodhisattvānāṁ mahāsattvānāṁ sarvajñajñānasyāhāriketi| tasmāttarhi ānanda bodhisattvairmahāsattvaiḥ sarvajñajñānaṁ pratilabdhukāmairasyāṁ prajñāpāramitāyāṁ caritavyam| iyaṁ prajñāpāramitā śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyopadeṣṭavyoddeṣṭavyā svādhyātavyā likhitavyā | tathāgatādhiṣṭhānena mahāpustake pravyaktapravyaktairakṣaraiḥ sulikhitāṁ kṛtvā satkartavyā gurukartavyā mānayitavyā pūjayitavyā arcayitavyā apacāyitavyā puṣpairdhūpairgandhairmālyairvilepanaiścūrṇaiścīvarairvādyairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ, samantācca dīpamālābhiḥ, bahuvidhābhiśca pūjābhiḥ| iyamasmākamantikādānanda anuśāsanī| tatkasya hetoḥ ? atra hi prajñāpāramitāyāṁ sarvajñajñānapariniṣpattirbhaviṣyati| tatkiṁ manyase ānanda śāstā te tathāgataḥ ? ānanda āha-śāstā me bhagavan, śāstā me sugata| evamukte bhagavānāyuṣmantamānandametadavocat-śāstā te ānanda tathāgataḥ| paricarito'smyānanda tvayā maitreṇa kāyakarmaṇā manaāpena, maitreṇa vākkarmaṇā manaāpena, maitreṇa manaḥkarmaṇā manaāpena| tasmāttarhi ānanda yathaiva tvayā mamaitarhi tiṣṭhato dhriyamāṇasya yāpayato'smin samucchraye prema ca prasādaśca gauravaṁ ca kṛtam, tathaiva tvayā ānanda mamātyayādasyāṁ prajñāpāramitāyāṁ kartavyam| dvirapi trirapi te ānanda parīndāmi anuparīndāmi enāṁ prajñāpāramitām, yatheyaṁ nāntardhīyeta, yathā nāsyāṁ tvamanyaḥ puruṣaḥ syāḥ| yāvadānanda iyaṁ prajñāpāramitā loke pracariṣyati, tāvattathāgatastiṣṭhatīti veditavyam| tāvattathāgato dharmaṁ deśayatīti veditavyam| avirahitāste ānanda sattvā buddhadarśanena dharmaśravaṇena saṁghopasthānena ca veditavyam| tathāgatāntikāvacarāste ānanda sattvā veditavyāḥ, ya enāṁ prajñāpāramita śroṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyantyarcayiṣyantyapacāyiṣyanti puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ, samantācca dīpamālābhiḥ, bahuvidhābhiśca pūjābhiriti ||
idamavocadbhagavān āttamanāḥ| te ca maitreyapramukhā bodhisattvā mahāsattvāḥ āyuṣmāṁśca subhūtirāyuṣmāṁśca śāriputraḥ āyuṣmāṁścānandaḥ śakraśca devānāmindraḥ sadevamānuṣāsuragaruḍagandharvaśca loko bhagavato bhāṣitamabhyanandanniti ||
āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāṁ parīndanāparivarto nāma dvātriṁśattamaḥ ||
samāptā ceyaṁ bhagavatyā āryāṣṭasāhasrikāyāḥ prajñāpāramitā sarvatathāgatajananī bodhisattvapratyekajinaśrāvakāṇāṁ mātā, dharmamudrā dharmolkā dharmanābhirdharmabherī dharmanetrī dharmaratnanidhānam akṣayo dharmaḥ acintyādbhutadarśananakṣatramālā sadevamānuṣāsuragandharvalokavanditā sarvasukhaheturiti || prajñāpāramitāṁ samyagudgṛhya paryavāpya ca dhārayitvā pravartya enāṁ viharantu sadārthina iti ||
ye dharmā hetuprabhāvā hetusteṣāṁ tathāgato hyavadat |
teṣāṁ ca yo nirodha evaṁvādī mahāśramaṇaḥ ||
deyadharmo'yaṁ pravaramahāyānayāyinyāḥ paramopāsikasaurājrasutalakṣmīdharasya| yadatra puṇyaṁ tadbhavatvācāryopādhyāyamātāpitṛpūrvaṁgamaṁ kṛtvā sakalasattvarāśeranuttarajñānāvāptaye iti ||
Links:
[1] http://dsbc.uwest.edu/node/4420