The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
āryakātyāyanīputrapraṇītaṁ
jñānaprasthānam
nāmābhidharmaśāstram
[śuān cuāṅkṛtacīnabhāṣāntarāt saṁskṛte śāṁtibhikṣuṇā pratyanūditam]
prathame saṁkīrṇaskaṁdhe
prathamo niḥśvāsaḥ
laukikāgradharmaḥ
uddeśaḥ
laukikāgradharmaḥ sapta dve mūrdhā ūṣmā 'thakāyadṛk|
daśaikaṁ dvaggrahahāne itivargavivakṣitaṁ||
1. laukikāgradharmaḥ
(1) laukikāgradharmalakṣaṇaṁ
laukikāgradharmaḥ katamaḥ| prativacanaṁ| cittacaitasikadharmāḥ samanantarāḥ samyaktvanyāmam adhakrāntā laukikāgradharma iti| apara āha| paṁcendriyāṇi samanantarāṇi samyaktvanyāmamacakrāntāni laukikāgradharma iti| atrārthe tu cittacaitasikadharmāḥ samanantarāḥ samyaktvanyāmamavakrāntā laukikāgradharma iti||
(2) laukikāgradharmanirvacanaṁ
kasmādabhidhīyate laukikāgradharma iti| prativacanaṁ| cittacaitasikadharmā ete bhavantyanyeṣu laukikeṣu dharmeṣu varāḥ prakṛṣṭā jyeṣṭhāḥ pradhānā uttarāḥ paramā ityabhādhīyate laukikāgradharma iti| punaḥ khalvevamete cittacaitasikadharmāḥ samanantarā vihāya pṛthagjanatvaṁ prāpnuvantyāryatvaṁ vihāya mithyātvaṁ prāpnuvanti samyaktvaṁ pratibalāśca samyaktvanyāmāvakrāntaye ityabhidhānaṁ laukikāgradharma iti||
(3) laukikāgradharme dhātupratisaṁyogaḥ
laukikāgradharmo vaktavyaḥ kiṁ kāmadhātupratisaṁyukto rūpadhātupratisaṁyukta ārūpyadhātupratisaṁyukta iti| prativacanaṁ| vaktavyo rūpadhātupratisaṁyuktaḥ|| kimupādāyāyaṁ dharmo na vaktavyaḥ kāmadhātupratisaṁyuktaḥ| prativacanaṁ| na kāmadhātumārgeṇa śakyaṁ nīvaraṇaprahāṇaṁ paryavasthānābhibhavaḥ kāmadhātukaparyavasthānāpunarudbhāvanaṁ| rūpadhātumārgeṇa tu śakyaṁ nīvaraṇaprahāṇaṁ paryavasthānābhibhavaḥ kāmadhātukaparyavasthānāpunarudbhāvanaṁ| yadi kāmadhātumārgeṇa śakyaṁ syāt nīvaraṇaprahāṇaṁ paryavasthānābhibhavaḥ kāmadhātukaparyavasthānāpunarudbhāvanaṁ| evaṁ tarhi laukikāgradharmo vaktavyaḥ kāmadhātupratisaṁyuktaḥ| paraṁ na kāmadhātumārgeṇa śakyaṁ nīvaraṇaprahāṇaṁ paryavasthānābhibhavaḥ kāmadhātukaparyavasthānāpunarudbhāvanaṁ| rūpadhātumārgeṇa tu śakyaṁ nīvaraṇaprahāṇaṁ paryavasthānābhibhavaḥ kāmadhātuparyavasthānāpunarudbhāvanaṁ| tasmāl laukikāgradharmo na vaktavyaḥ kāmadhātupratisaṁyuktaḥ|| kimupādāyāyaṁ dharmo na vaktavya ārūpyadhātu pratisaṁyuktaḥ| prativacanaṁ samyaktvavyāmāvakrāntasya prathamo'bhisamayaḥ kāmadhātukaṁ duḥkhaṁ duḥkhamiti| paścāt sahābhisamayo rūpārūpyadhātukaṁ duḥkhaṁ duḥkhamiti| āryamārgodaye prathamaṁ kāmadhātuvastuvivekaḥ paścād rūpārūpyadhātuvastusahavivekaḥ| yadi samyaktvanyāmāvakrāntasya bhavet prathamo'bhisamaya ārūpyadhātukaṁ duḥkhaṁ duḥkhamiti| paścāt sahābhisamayaḥ kāmarūpadhātukaṁ duḥkhaṁ duḥkhamiti| āryamārgodaye bhavetprathamamārūpyadhātuvastuvivekaḥ| paścāt kāmarūpadhātuvastusahavivekaḥ| evaṁ tarhi laukikāgradharmo vaktavya ārūpyadhātupratisaṁyuktaḥ| paraṁ samyaktvanyāmāvakrāntasya prathamo'bhisamayaḥ kāmadhātukaṁ duḥkhaṁ duḥkhamiti| paścāt sahābhisamayo rūpārūpyadhātukaṁ duḥkhaṁ duḥkhamiti| āryamārgodaye prathamaṁ kāmadhātavastuvivekaḥ| paścād rūpārūpyadhātuvastusahavivekaḥ| tasmāl laukikāgradharmo na vaktavya ārūpyadhātupratisaṁyuktaḥ|| punaḥ khalu| ārūpyasamādhimavatīrṇasya rūpasaṁjñāvyapagamaḥ| na virahitarūpasaṁjñaḥ pratibalo vijñātuṁ kāmadhātuṁ| yaddharmapratyayād duḥkhadharmajñānakṣāntyudayo bhavati taddharmapratyādudayati laukikāgradharmaḥ||
(4) laukikāgradharme vitarkavicārasvabhāvaḥ
laukikāgradharmo vaktavyaḥ kiṁ savitarkasavicāro 'vitarkasavicāro 'vitarkāvicāraḥ| prativacanaṁ| vaktavyaḥ savitarkasavicāro vā| avitarkasavicāro vā| avitarkāvicāro vā| savitarkasavicāraḥ katamaḥ| prativacanaṁ| savitarkasavicārasamādhimāśritasya samyaktvanyāmāvakrāntau tatprāpto laukikāgradharmaḥ| avitarkasavicāraḥ katamaḥ| prativacanaṁ| avitarkasavicārasamādhimāśritasya samyaktvanyāmāvakrāntau tatprāpto laukikāgradharmaḥ| avitarkāvicāraḥ katamaḥ| prativacanaṁ| avitarkāvicārasamādhimāśritasya samyaktvanyāmāvakrāntau tatprāpto laukikāgradharmaḥ||
(5) laukikāgradharma indriyasaṁprayogaḥ
laukikāgradharmo vaktavyaḥ kiṁ sukhendriyasaṁprayuktaḥ saumanasyendriyasaṁprayukta upekṣendriyasaṁprayuktaḥ| prativacanaṁ| vaktavyaḥ sukhendriyasaṁprayukto vā| saumanasyendriyasaṁprayukto vā| upekṣindriyasaṁprayukto vā| sukhendriyasaṁprayuktaḥ katamaḥ| prativacanaṁ| tṛtīyadhyānamāśritasya samyaktvanyāmāvakrāntau tatprāpto laukikāgradharmaḥ| saumanasyendriyasaṁprayuktaḥ katamaḥ| prativacanaṁ| prathamadvitīyadhyāne āśritasya samyaktvanyāmāvakrāntau tatprāpto laukikāgradharmaḥ| upekṣendriyasaṁprayuktaḥ katamaḥ| prativacanaṁ| anāgamyacaturthadhyāne āśritasya samyaktvanyāmāvakrāntau tatprāpto laukikāgradharmaḥ||
(6) laukikāgradharmasyaikacittavattvaṁ
laukikāgradharmo vaktavyaḥ kimekacitto vahucittaḥ| prativacanaṁ| vaktavya ekacittaḥ| kasmānnāyaṁ dharmo bahucittaḥ| prativacanaṁ| etebhyaścittacaitasikadharmebhyaḥ samanantarebhyo netarasya laukikacittasyotthāpanam utthāpanaṁ kevalasya lokottaracittasyaiva| utthitā ceditaralaukikacittatā bhavati hīnāya samāya praṇītāya| hīno bhavati cedu apratibalo bhavitavyaḥ samyaktvanyāmāvakrāmāya| kasya hetoḥ| na parihīnena mārgeṇa bhavyaḥ samyaktvanyāmāvakrama iti| samo bhavati cet tathāpyapratibalaḥ samyaktvanyāmāvakramāya| kasya hetoḥ| pūrvam evaṁjātīyena mārgeṇābhavyaḥ samyaktvanyāmāvakrama iti| praṇīto bhavati cet paurviko na bhavitavyo laukikāgradharmaḥ| para eṣa laukikāgradharmaḥ||
(7) laukikāgradharmasyāvivartanīyatā
laukikāgradharmo vaktavyaḥ kiṁ vivartanīyo'vivartanīyaḥ| prativacanaṁ| vaktavyo 'vivartanīyaḥ| kasmādayaṁ dharmo niyatamavivartanīyaḥ| prativacanaṁ| laukikāgradharmaḥ satyānusārī satyābhimukhaḥ satyanirvedhāṁśikaḥ| anyonyāntare nāvakāśo'sadṛśacittotpādasya yena nāryasatyābhisamayanirvedhaḥ| tathā hi| balavān puruṣo nadīpāraṁ gacchan darīpāraṁ gacchan parvatapāraṁ gacchan prapātapāraṁ gacchan nāntare śaktaḥ pratinivartayitumātmānaṁ pratigantaṁ mūlasthānaṁ gantuṁ vā sthānāntaraṁ| prathamaṁ prasthito 'dhimātrakāyavyāpāro gantavyamanāsādya na bhavati virantumarhaḥ| laukikāgradharmo'pi punastathā| satyānusārī satyābhimukhaḥ satyanirvedhāṁśikaḥ| anyonyāntare nāvakāśo 'sadṛśacittotpādasya yena nāryasatyābhisamayanirvedhaḥ| tathā hi| santi jaṁbūdvīpe paṁca mahānadyaḥ| gaṁgā nāma prathamā| yamunā nāma dvitīyā| sarayū nāma tṛtīyā| aciravatī nāma caturthī| mahī nāma paṁcamī| yathā paṁca nadyo mahāsamudrānusāriṇyo mahāsamudrābhimukhyo mahāsamudranirvedhāṁśikā antare na śaktāḥ pratinivartitum udgamasthānaṁ prati sroto vāhayintuṁ gantuṁ vā sthānāntaraṁ| dhruvaṁ tā mahāsamudramavatartuṁ pratibalā vahanti| laukikāgradharmo'pi punastathā| satyānusārī satyābhimukhaḥ satyanirvedhāṁśikaḥ| anyonyāntare nāvakāśo 'sadṛśacittotpādasya yena nāryasatyābhisamayanirvedhaḥ| punaḥ khalu| laukikāgradharmo duḥkhadharmajñānakṣānterbhavati samanantarapratyayaḥ| na kaścid dharmaḥ kṣipraṁ punarāvartamānaścittam atikrāmyan tadānīṁ pratibalaḥ kartum antarāyam āryasatyābhisamayanirvedhasya| tasmādeṣa dharmo dhruvamavivartanīyaḥ||0|| [laukikāgradharmanirdeśaḥ pariniṣṭhitaḥ] ||0||
2. mūrdhā
(1) mūrdhalakṣaṇaṁ
mūrdhā katamaḥ| prativacanaṁ| buddhadharmasaṁgheṣvalpapramāṇaśraddhotpādaḥ| yathā pārāyaṇamāṇavakam avocad bhagavān-
buddhe dharme'tha saṁghe cetprasādo'lpo'pi jāyate|
mūrdhadharmaṁ gato nāma vijñātavyaḥ sa māṇava||
(2) mūrdhapātalakṣaṇaṁ
mūrdhapātaḥ katamaḥ| prativacanaṁ| yathaikatyaḥ satpuruṣamupagamya saddharmaṁ śrutvā yoniśo manaskāreṇa śraddadhāti buddhaṁ bodhidharmān kuśaladeśakaṁ saṁghaṁ| saccāritro bhāvayati-rūpamanityaṁ vedanāsaṁjñāsaṁskāravijñānānyanityāni| supratiṣṭhitaṁ duḥkhasatyaṁ supratiṣṭhitāni samudayanirodhamārgasatyāni| tataḥ kālāntare nopagacchati satpuruṣaṁ| na śṛṇoti saddharmaṁ| ayoniśo manaskāreṇa prāptalaukikaśraddhāto bhavati parihīṇo bhagno nivṛtto naṣṭa iti mūrdhapāto nāma| yathā pārāyaṇamāṇavakamavocad bhagavān-
evaṁ tridhamato yadi parihīyeta pūruṣaḥ|
vadāmi murdhapatitaṁ jña yaṁ nāma tathāvidhaṁ||0||
[mūrdhanirdeśaḥ pariniṣṭhitaḥ]||0||
3. ūṣmā
ūṣmā katamaḥ| prativacanaṁ| saddharmavinaye 'lpaśraddhāsamādānaṁ| yathā bhagavānuddiśyāśvajitpunarvasū bhikṣū avocat| etau moghapuruṣau mama saddharmeṇa vigatau vinayena ca| tathā hi| mahāpṛthivī dūramākāśād gatā| etau moghapuruṣau mama saddharmavinaye nālpāṁśato 'pyūṣmīkṛtau||0|| [ūṣmanirdeśaḥ pariniṣṭhitaḥ]||0||
4. satkāyadṛṣṭiḥ
viṁśatikoṭiṣu satkāyadṛṣṭiṣu katyātmadṛṣṭayaḥ katyātmīyadṛṣṭayaḥ| prativacanaṁ| paṁcātmadṛṣṭayaḥ| tadyathā samanupaśyati| rūpamātmā| vedanā| saṁjñā| saṁskārāḥ| vijñānamātmā|| paṁcadaśātmīya dṛṣṭayaḥ| tadyathā samanupaśyati| rūpavānātmā| rūpamātmīyaṁ| rūpe ātmā| vedanā| saṁjñā| saṁskāra| vijñānavānātmā| vedanā| saṁjñā| saṁskārāḥ| vijñānam ātmīyaṁ| vedanāyāṁ| saṁjñāyāṁ saṁskāreṣu| vijñāne ātmā||0|| [satkāyadṛṣṭinidaśaḥ pariniṣṭhitaḥ]||0||
5. dṛṣṭisaṁgraho dṛṣṭiprahāṇaṁ ca
(1) nityadṛṣṭiḥ
yadanitye nityadṛṣṭiḥ| paṁcasu dṛṣṭiṣu katamayā dṛṣṭayā saṁgrāhyā| katamena darśanena heyā| prativacanaṁ| antagrāhadṛṣṭiśāśvatadṛṣṭisaṁgrāhyā| duḥkhadarśanaheyā||
(2) anityadṛṣṭiḥ
yannitye 'nityadṛṣṭiḥ| paṁcasu dṛṣṭiṣu katamayā dṛṣṭayā saṁgrāhyā| katamena darśanena heyā| prativacanaṁ| mithyādṛṣṭisaṁgrāhyā| nirodhadarśanaheyā||
(3) sukhadṛṣṭiḥ
yad duḥkhe sukhadṛṣṭiḥ| paṁcasu dṛṣṭiṣu katamayā dṛṣṭyā saṁgrāhyā| katamena darśanena heyā| prativacanaṁ| hīnadharmāṇāṁ praṇītatayā grāhakeṇa dṛṣṭiparāmarśena saṁgrāhyā| duḥkhadarśanaheyā||
(4) duḥkhadṛṣṭiḥ
yat sukhe duḥkhadṛṣṭiḥ| paṁcasu dṛṣṭiṣu katamayā dṛṣṭyā saṁgrāhyā| katamena darśanena heyā| prativacanaṁ| mithyādṛṣṭisaṁgrāhyā| nirodhadarśanaheyā||
(5) śucidṛṣṭiḥ
yadaśucau śucidṛṣṭiḥ| paṁcasu dṛṣṭiṣu katamayā dṛṣṭyā saṁgrāhyā| katamena darśanena heyā| prativacanaṁ| hānadharmāṇāṁ praṇītatayā grāhakeṇa dṛṣṭiparāmarśena saṁgrāhyā| duḥkhadarśanaheyā||
(6) aśucidṛṣṭiḥ
yac chucāvaśucidṛṣṭiḥ| paṁcasu dṛṣṭiṣu katamayā dṛṣṭyā saṁgrāhyā| katamena darśanena heyā| prativacanaṁ| mithyādṛṣṭisaṁgrāhyā| asyā dvau bhedau| yadyucyate nirodha'śūciḥ| nirodhadarśanaheyā| yadyucyate mārgo'śuciḥ| mārgadarśanaheyā||
(7) ātmadṛṣṭiḥ
yadanātmanyātmadṛṣṭiḥ| paṁcasu dṛṣṭiṣu katamayā dṛṣṭyā saṁgrāhyā| katamena darśanena heyā| prativacanaṁ satkāyadṛṣṭisaṁgrāhyā| duḥkhadarśanaheyā||
(8) hetudṛṣṭiḥ
yadahetau hetudṛṣṭiḥ| paṁcasu dṛṣṭiṣu katamayā dṛṣṭyā saṁgrāhyā| katamena darśanena heyā| prativacanaṁ| ahetau hetupratipādakena śīlavrataparāmarśena saṁgrāhyā| duḥkhadarśanaheyā||
(9) ahetudṛṣṭiḥ
yad hetāvahetudṛṣṭiḥ| paṁcasu dṛṣṭiṣu katamayā dṛṣṭyā saṁgrāhyā| katamena darśanena heyā| prativacanaṁ| mithyādṛṣṭisaṁgrāhyā| nirodhadarśanaheyā||
(10) abhāvadṛṣṭiḥ
yadu bhāve 'bhāvadṛṣṭiḥ| paṁcasu dṛṣṭiṣu katamayā dṛṣṭyā saṁgrāhyā| katamena darśanena heyā| prativacanaṁ| mithyādṛṣṭisaṁgrāhyā| asyāścatvāro bhedāḥ| yadyu cyate na duḥkhaṁ| duḥkhadarśanaheyā| yadyucyate na samudayaḥ| samudaya darśanahayā| yadyucyate na nirodhaḥ| nirodhadarśanahayā| yadya cyate na mārgaḥ| mārgadarśanaheyā||
(11) bhāvadṛṣṭiḥ
yadabhāve bhāvadṛṣṭiḥ| paṁcasu dṛṣṭiṣu katamayā dṛṣṭyā saṁgrāhyā| katamena darśanena heyā| prativacanaṁ| eṣā na dṛṣṭiḥ| mithyājñānametat||0|| [dṛṣṭisaṁgrahaprahāṇanirdeśaḥ pariniṣṭhitaḥ]||0||
iti jñānaprasthānasya prathame saṁkīrṇaskandhe laukikāgradharmo nāma prathamo niḥśvāsaḥ||
Links:
[1] http://dsbc.uwest.edu/node/5213