Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > (Ārya)tārāsragdharāstotram

(Ārya)tārāsragdharāstotram

Bibliography
Title: 
Bauddha Stotra Samgrah [1]
Editor: 
Pandey, Janardan Shastri
Publisher: 
Motilal Banarsidass
Place of Publication: 
Varanasi
Year: 
1994

(ārya)tārāsragdharāstotram

Parallel Devanagari Version: 
(आर्य)तारास्रग्धरास्तोत्रम् [2]

(ārya)tārāsragdharāstotram

ācārya sarvajñamitraviracitam

namastārāyai

bālārkālokatāmrapravarasuraśiraścārucūḍāmaṇiśrī-

sampatsaṁparkarāgānaticiraracitālaktakavyakta bhaktī|

bhaktyā pādau tavārye karapuṭamukuṭāṭopabhugnottamāṅga-

stāriṇyāpaccharaṇye navanutikusumasragbhirabhyarcayāmi|| 1||

durlaṅdhye duḥkhavahnau vinipatitatanurdurbhagaḥ kāṁdiśīkaḥ

kiṁ kiṁ mūḍhaḥ karomītyasakṛdapi kṛtārambhavaiyarthyakhinnaḥ|

śrutvā bhūyaḥ parebhyaḥ kṣatanayana iva vyomni candrārkalakṣmī-

mālokāśānibaddhaḥ paragatigamanastvāṁ śraye pāpahantrīm|| 2||

sarvasmin sattvamārge nanu tava karuṇā nirviśeṣaṁ pravṛttā

tanmadhye tadgraheṇa grahaṇamupagataṁ mādṛśasyāpyavaśyam|

sāmarthyaṁ ca dvitīyaṁ sakalajagadaghadhvāntatigmāṁśubimbaṁ

duḥkhyevāhaṁ tathāpi pratapati dhigaho duṣkṛtaṁ durvidagdham|| 3||

dhigdhiṅ māṁ mandabhāgyaṁ divasakararucāpyapraṇūtāndhakāraṁ

tṛṣyantaṁ kūlakacche himaśakalaśilāśītale haimavatyāḥ|

ratnadvīpapratolyā vipulamaṇiguhāgehagarbhe daridraṁ

nāthīkṛtyāpyanāthaṁ bhagavati bhavatīṁ sarvalokaikadhātrīm|| 4||

mātāpi stanyahetorviruvati tanaye khedamāyāti putre

krodhaṁ dhatte pitāpi pratidivasamasatprārthanāsu prayuktaḥ|

tvaṁ tu trailokyavāñchāvipulaphalamahākalpavṛkṣāgravallī

sarvebhyo'bhyarthitārthān visṛjasi na ca te vikriyā jātu kācit|| 5||

yo yaḥ klaiśaughavahnijvalitatanurahaṁ tāriṇī tasya tasye-

tyātmopajñaṁ pratijñāṁ kuru mayi saphalāṁ duḥkhapātālamagne|

vardhante yāvadete paruṣaparibhavāḥ prāṇināṁ dukhavegāḥ

samyaksaṁbuddhayāne praṇidhidhṛtadhiyāṁ tāvadevānukampā|| 6||

ityuccairurdhvavāhau nadati nutipadavyājamākrandanādaṁ

nārhatyanyo'pyupekṣāṁ janani janayituṁ kiṁ punaryādṛśī tvam|

tvattaḥ paśyan pareṣāmabhimatavibhavaprārthanāḥ prāptakāmā

dahye sahyena bhūyastaramaratibhuvā santatāntarjvareṇa|| 7||

pāpī yadyasmi kasmāttvayi mama mahatī barddhate bhaktireṣā

śrutyā smṛtyā ca nāmnāpyapaharasi haṭhātpāpamekā tvameva|

tyaktavyāpārabhārā tadasi mayi kathaṁ kathyatāṁ tathyakathye

pathyaṁ glāne mariṣyatyapi vipulakṛpaḥ kiṁ bhiṣag rorudhīti|| 8||

māyāmātsaryamānaprabhṛtibhiradhamaistulyakālakramācca

svairdoṣairvāhyamāno maṭhakarabha ivānekasādhāraṇāṁśaḥ|

yuṣmatpādābjapūjāṁ na kṣaṇamapi labhe yattadarthe viśeṣā-

deṣā kārpaṇyadīnākṣarapadaracanā syānmamāvandhyakāmā|| 9||

kalpāntodbhrāntavātabhramitajalacalallolakallolahelā-

saṁkṣobhotkṣiptavelātaṭavikaṭacaṭatsphoṭamoṭṭāṭṭahāsāt|

majjadbhirbhinnanaukaiḥ sakaruṇaruditākrandaniṣpandamandaiḥ

svacchandaṁ devi sadyastvadabhinutiparaistīramuttīryate'bdheḥ|| 10||

dhūmabhrāntābhragarbhodbhavagaganagṛhotsaṅgariṅgatsphuliṅga-

sphūrjajjvālākarālajvalanajavaviśadveśmaviśrāntaśayyāḥ|

tvayyābaddhapraṇāmāñjalipuṭamukuṭā gadgadodgītayācñāḥ

prodyadvidyudvilāsojjvalajaladajavairādhriyante kṣaṇena|| 11||

dānāmbhaḥpūryamāṇobhayakaṭakaṭakālambirolambamālā-

hūṅkārāhūyamānapratigajajanitadveṣavahnerdvipasya|

dantāntottuṅgadolātalatulitatanustvāmanusmṛtya mṛtyuṁ

pratyācaṣṭe prahṛṣṭaḥ pṛthuśikharaśiraḥkoṭikoṭṭopaviṣṭaḥ|| 12||

prauḍhaprāsaprahāraprahatanaraśiraḥśūlavallyutsavāyāṁ

śūnyāṭavyāṁ karāgragrahavilasadasispheṭakasphītadarpān|

dasyūn dāsye niyuṅkte sabhṛkuṭikuṭilabhrūkaṭākṣekṣitākṣāṁ-

ścintālekhanyakhinnasphuṭalikhitapadaṁ nāmadhāma śriyāṁ te|| 13||

vajrakūraprahāraprakharanakhamukhotkhātamattebhakumbha-

ścyotatsāndrāsradhautasphūṭavikaṭasaṭāsaṅkaṭaskandhasandhiḥ|

krudhyannāpitsurārādupari mṛgaripustīkṣṇadaṁṣṭrotkaṭāsya-

strasyannāvṛtya yāti tvaducitaracitastotradigdhārthavācaḥ|| 14||

dhūmāvartāndhakārākṛtivikṛtaphaṇisphāraphūtkārapūra-

vyāpāravyāptavaktrasphuradururasanārajjukonāśapāśaiḥ|

pāpātsambhūya bhūyastavaguṇagaṇanātatparastvatparātmā

dhatte mattālimālāvalayakuvalasragavibhūṣāṁ vibhūtim|| 15||

bhartṛbhrūbhedabhītodbhaṭakaṭakabhaṭākṛṣṭaduḥśliṣṭakeśa-

ścañcadvācāṭaceṭotkaṭaraṭitakaṭugranthipāśopagūḍhaḥ|

kṣuttṛṭkṣāmopakaṇṭhastyajati sa sapadi vyāpadaṁ tāṁ durantāṁ

yo yāyādāryatārācaraṇaśaraṇatāṁ snigdhabandhūjjhito'pi|| 16||

māyānirmāṇakarmakramakṛtavikṛtānekanepathyamithyā-

rūpārambhānurūpapraharaṇakiraṇāḍambaroḍḍāmarāṇi|

tvattantroddhāryamantrasmṛtihṛtaduritasyāvahantyapradhṛṣyāṁ

pretaprotāntratantrīnicayaviracitasrañji rakṣāṁsi rakṣām|| 17||

garjajjīmūtamūrtitrimadamadanadībaddhadhārāndhakāre

vidhuddyotāyamānapraharaṇakiraṇe niṣpatadbāṇavarṣe|

ruddhaḥ saṅgrāmakāle prabalabhujabalairvidviṣadbhirdviṣadbhi-

stvaddattotsāhapuṣṭiḥ prasabhamarimahīmekavīraḥ pinaṣṭi|| 18||

pāpācārānubandhoddhṛtagadavigalatpūtipūyāsravisra-

tvaṅmāṁsāsaktanāḍīmukhakuharagalajjantujagdhakṣatāṅgāḥ|

yuṣmatpādopasevāgadavaraguṭikābhyāsabhaktiprasaktā

jāyante jātarūpapratinidhivapuṣaḥ puṇḍarīkāyatākṣāḥ|| 19||

viśrāntaṁ śrautapātre gurubhirupahṛtaṁ yasya nāmnāyabhaikṣyaṁ

vidvadgoṣṭhīṣu yaśca śrutadhanavirahānmūkatāmabhyupetaḥ|

sarvālaṅkārabhūṣāvibhavasamuditaṁ prāpya vāgīśvaratvaṁ

so'pi tvadbhaktiśaktyā harati nṛpasabhe vādisiṁhāsanāni|| 20||

bhūśayyādhūlidhūmraḥ sphuṭitakaṭitaṭīkarpaṭoddyotitāṅgo

yūkāyūṁṣi prapiṁṣan parapuṭapurataḥ karpare tarpaṇārthī|

tvāmārādhyādhyavasyan varayuvativahaccāmarasmeracārvī-

mūrvī dhatte madāndhadvipadaśanaghanāmuddhṛttaikātapatrām|| 21||

sevākarmāntaśilpapraṇayavinimayopāyaparyāyakhinnāḥ

prāgjanmopāttapuṇyopacitaśubhaphalaṁ vittamaprāpnuvantaḥ|

daivātikrāmaṇīṁ tvāṁ kṛpaṇajanajananyarthamabhyarthya bhūme-

rbhūyo nirvāntacāmīkaranikaranidhīn nirdhanāḥ prāpnuvanti|| 22||

vṛtticchede vilakṣaḥ kṣatanivasanayā bhāryayā bhartsyamāno

dūrādātmambharitvāt svajanasutasuhṛdbandhubhirvarjyamānaḥ|

tvayyāvedya svaduḥkhaṁ turagakhuramukhotkhātasīmnāṁ gṛhāṇā-

mīṣṭe svāntaḥpurastrīvalayajhaṇajhaṇājātanidrāprabodhaḥ|| 23||

caṅkraddikcakracumbisphuradurukiraṇā lakṣaṇālaṅkṛtā strī-

ṣaṭdanto dantimukhyaḥ śikhigalakaruciśyāmaromā varāśvaḥ|

bhāsvadbhāsvanmayūkho maṇiramalaguṇaḥ koṣabhṛt svarṇakoṣaḥ

senānīrvīrasainyo bhavati bhagavati tvatprasādāṁśaleśāt|| 24||

svacchandaṁ candanāmbhaḥsurabhimaṇiśilādattasaṅketakāntaḥ

kāntākrīḍānurāgādabhinavaracitā''tithyatathyopacāraḥ|

tvadvidyālabdhasiddhirmalayamadhuvanaṁ yāti vidyādharendraḥ

khaṅgāṁśuśyāmapīnonnatabhujaparighaprollasatpārihāryaḥ|| 25||

hārākrāntastanāntāḥ śravaṇakuvalayasparddhamānā''yatākṣyo

mandārodāraveṇītaruṇaparimalāmodamādyaddvirephāḥ|

kāñcīnādānubandhoddhatataracaraṇodāramañjīratūryā-

stvannāthān prārthayante smaramadamuditāḥ sādarā devakanyāḥ|| 26||

ratnacchannāntavāpīkanakakamalinīvajrakiñjalkamālā-

munmajjatpārijātadrumamadhupavadhūddhūtadhūlīvitānām|

vīṇāveṇupravīṇāmarapuraramaṇīdattamādhuryatūryāṁ

kṛtvā yuṣmatsaparyāmanubhavati ciraṁ nandanodyānayātrām|| 27||

karpūrailālavaṅgatvagagurunaladakṣodagandhodakāyāṁ|

kāntākandarpadarpotkaṭakucakuharāvartaviśrāntavīcyām|

mandākinyāmamandacchaṭasalilasaritkrīḍayā sundarībhiḥ

krīḍanti tvadgatāntaḥkaraṇapariṇatottaptapuṇyaprabhāvāḥ|| 28||

gīrvāṇagrāmaṇībhirvinayabharanamanmaulibhirvanditājñaḥ

svargotsaṅge'dhirūḍhaḥ surakariṇi jhaṇadbhūṣaṇodbhāsitāṅge|

śacyā dordāmadolāviralavalayitoddāmaromāñcamūrtiḥ

pūtastvaddṛṣṭipātairavati suramahīṁ hīrabhinnaprakoṣṭhaḥ|| 29||

cūḍāratnāvataṁsāsanagatasugatavyomalakṣmīvitānaṁ

prodyadbālārkakoṭīpaṭutarakiraṇāpūryamāṇatrilokam|

prauḍhālīḍhaikapādakramabharavinamadbrahmarudrendraviṣṇuṁ

tvadrūpaṁ bhāvyamānaṁ bhavati bhavabhayacchittye janmabhājām|| 30||

paśyantyeke sakopaṁ praharaṇakiraṇodgīrṇadordaṇḍakhaṇḍa-

vyāptavyomāntarālaṁ valayaphaṇiphaṇādāruṇāhāryacaryam|

dviṣṭavyatrāsihāsoḍḍamaraḍamarukoḍḍāmarāsphālavelā-

vetālottālatālapramadamadamahākelikolāhalogram|| 31||

kecittvekaikaromodgamagatagaganābhogabhūbhūtalastha-

svasthabrahmendrarudraprabhṛtinaramarutsiddhagandharvanāgam|

dikcakrākrāmidhāmasthitasugataśatānāntanirmāṇacittaṁ

citraṁ trailokyavandayaṁ sthiracararacitāśeṣabhāvasvabhāvam|| 32||

lākṣāsindūrarāgāruṇatarakiraṇādityalauhityameke

śrīmatsāndrendranīlopaladalitadalakṣodanīlaṁ tathānye|

kṣīrābdhikṣubdhadugdhādhikataradhavalaṁ kāñcanābhaṁ ca kecit

tvadrūpaṁ viśvarūpaṁ sphaṭikavadupadhāyuktibhedād vibhinnam|| 33||

sārvajñajñānadīpaprakaṭitasakalajñeyatattvaikasākṣī

sākṣādvetti tvadīyāṁ guṇagaṇagaṇanāṁ sarvavit tatsuto vā|

yastu vyādāya vaktraṁ valibhujaraṭitaṁ mādṛśo rāraṭīti

vyāpat sā tīvraduḥkhajvarajanitarujaścetaso hāsyahetuḥ|| 34||

yanme vijñāpyamānaṁ prathamataramadastvaṁ viśeṣeṇa vettrī

tadvayāhārātirekaśramavidhirabudhasvāntasantoṣahetuḥ|

kintu snigdhasya bandhorviṣamiva purato duḥkhamudgīrya vācāṁ

jñātārthasyāpi duḥkhī hṛdayalaghutayā svasthatāṁ vindatīva|| 35||

kalyāṇānandasindhuprakaṭaśaśikale śītalāṁ dehi dṛṣṭiṁ

puṣṭiṁ jñānopadeśaiḥ kuru dhanakaruṇe dhvaṁsaya dhvāntamantaḥ|

tvatstotrāmbhaḥpavitrīkṛtamanasi mayi śreyasaḥ sthānamekaṁ

dṛṣṭaṁ yasmādamoghaṁ jagati tavaguṇastotramātraṁ prajānām|| 36||

saṁstutya tvadguṇaughāvayavamaniyateyattamāptaṁ mayā yat

puṇyaṁ puṇyārdravāñchāphalamadhurarasāsvādamāmuktibhogyam|

lokastenāryalokeśvaracaraṇatalasvastikasvasticihnā-

mahnāyāyaṁ prayāyāt sugatasutamahīṁ tāṁ sukhāvatyupākhyām|| 37||

śrī sarvajñamitraviracitamāryatārāsragdharāstotraṁ samāptam|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • śāstrapiṭaka
  • stotra
  • āryatārā

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6222

Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3850