Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > epilogue

epilogue

Parallel Devanagari Version: 
Epilogue [1]

VI (EPILOGUE)

yathāhaṁ kulaputra buddhacakṣuṣā paśyāmi daśasu dikṣu buddhakṣetraparamāṇurajaḥsamān buddhān bhagavataḥ parinirvṛtān, ye mayā prathamamanuttarāyāṁ samyaksaṁbodhau samādāpitā niveśitāḥ pratiṣṭhāpitāḥ, ye mayā dānapāramitāyāṁ prathamaṁ samādāpitā yāvatprajñāpāramitāyāṁ samādāpitā niveśitāḥ pratiṣṭhāpitāḥ| evamevaitarhi pūrvasyāṁ diśi aprameyāsaṁkhyeyāste buddhā bhagavantaḥ pravartitadhārmikadharmacakrāḥ tiṣṭhanto yāpayanto dharmaṁ deśayanto'drakṣaṁ, ye mayā prathamamanuttarāyāṁ samyaksaṁbodhau cittamutpāditā niveśitāḥ pratiṣṭhāpitāḥ| evaṁ yāvatṣaṭsu pāramitāṣu vaktavyaṁ, evaṁ dakṣiṇapaścimottaraheṣṭimopariṣu dikṣu vaktavyaṁ|

paśyāmyahaṁ kulaputra purime digbhāge ito buddhakṣetrādekanavatibuddhakṣetraśatasahasrāṇyatikramya saṁpuṣpite lokadhātau vimalatejaguṇarājo nāma tathāgatastiṣṭhati dhriyate yāpayati dharmaṁ ca deśayati| mayā sa bhagavān pūrvaṁ prathamamanuttarāyāṁ samyaksaṁbodhau cittamutpāditaḥ samādāpito niveśitaḥ pratiṣṭhāpitaḥ; mayā dānapāramitāyāṁ yāvatprajñāpāramitāyāṁ prathamaṁ samādāpitāḥ, peyālaṁ| purimāyāṁ diśi abhiratye buddhakṣetre akṣobhyo nāma tathāgato, jambūnade buddhakṣetre sūryagarbho nāma tathāgataḥ, ratīśvare buddhakṣetre ratīśvaraghoṣajyotirnāma tathāgataḥ, sūryapratiṣṭhite buddhakṣetre jñānabhāskaro nāma tathāgataḥ, jayavaiśraye buddhakṣetre nāganinardito nāma tathāgataḥ, saṁjīvane buddhakṣetre vajrakīrtirnāma tathāgataḥ, svaraje buddhakṣetre vyāghraraśmirnāma tathāgataḥ, aratīye buddhakṣetre sūryagarbho nāma tathāgataḥ, vairaprabhe buddhakṣetre kīrtiśvararājo nāma tathāgataḥ, meruprabhe buddhakṣetre acintyarājo nāma tathāgataḥ, saṁvare buddhakṣetre jyotiśrīrnāma tathāgataḥ, kusumaprabhe buddhakṣetre prabhāketurnāma tathāgataḥ, kṣamottare buddhakṣetre merusvarasandarśanamerurnāma tathāgataḥ, dharaṇāvatyāṁ buddhakṣetre jñānabimbo nāma tathāgataḥ, kusumavicitre buddhakṣetre vimalanetro nāma tathāgataḥ| etāṁ pūrvaṁgamāṁ kṛtvā kulaputra purimāyāṁ diśyaprameyāsaṁkhyeyān buddhān bhagavatastiṣṭhato yāpayato dharmaṁ deśayato buddhacakṣuṣā paśyāmi| ye'nutpāditabodhicittāḥ pūrve'nuttarāyāṁ samyaksaṁbodhau samādāpitā mayā ca prathamaṁ dānapāramitāyāṁ yāvatprajñāpāramitāyāṁ samādāpitāḥ pratiṣṭhāpitā, mayā ca prathamaṁ tiṣṭhatāṁ yāpayatāṁ buddhānāṁ bhagavatāṁ sakāśamupanītā yatra taiḥ sarvaprathamaṁ vyākaraṇaṁ pratilabdhaṁ anuttarāyāṁ samyaksaṁbodhau"||

atha tasyāṁ velāyāṁ saṁpuṣpitāyāṁ lokadhātau tasya vimalaguṇatejarājasya tathāgatasyāsanaṁ prakaṁpitaṁ| ye tatra bodhisattvāste tasya vimalaguṇatejarājasya tathāgatasyāsanaṁ prakaṁpitaṁ dṛṣṭvā tameva tathāgataṁ pṛṣṭavantaḥ| "ko bhadanta bhagavan hetuḥ kaḥ pratyayo yadi idamadṛṣṭapūrvaṁ bhagavata āsanaṁ prakaṁpitam[?"]iti| sa tathāgatastānavocat - "asti kulaputrāḥ paścime digbhāge ito buddhakṣetrādekonanavatibuddhakṣetrānatikramya tatra sahā nāma lokadhātustatra śākyamunirnāma tathāgatastiṣṭhati dhriyate yāpayati| sa etarhi caturṇāṁ parṣadāṁ pūrvayogamārabhya dharmaṁ deśayati| tena tathāgatena pūrvaṁ bodhisattvabhūtenānuttarāyāṁ samyaksaṁbodhau samādapitāḥ, yena me prathamamanuttarāyāṁ samyaksaṁbodhau cittamutpannaṁ; tena tathāgatenāhaṁ prathamaṁ dānapāramitāyāṁ samādāpito niveśitaḥ pratiṣṭhāpito yāvatprajñāpāramitāyāṁ; tena tathāgatena pūrvabodhisattvacaryāṁ caratāhaṁ prathamaṁ tiṣṭhatāṁ yāpayatāṁ buddhānāṁ bhagavatāṁ sakāśamupanīto, yatra me prathamaṁ vyākaraṇaṁ pratilabdhamanuttarāyāṁ samyaksaṁbodhau| sa ca me śākyamunistathāgataḥ kalyāṇamitraḥ sahe lokadhātau tiṣṭhati yāpayati, sa evaṁ caturṇāṁ parṣadāṁ imaṁ pūrvayogamārabhya dharmaṁ deśayati| tena tathāgatādhiṣṭhānena mamāsanaṁ kaṁpate| ko yuṣmākaṁ kulaputrotsahate madvacanāt sahaṁ buddhakṣetraṁ gantuṁ śākyamunestathāgatasyārogyakauśalyaṁ paripṛcchanāya?"| tataste bodhisattvā vimalaguṇatejarājānaṁ tathāgatamāhur[| "]ya iha bhadanta bhagavan saṁpuṣpite buddhakṣetre ṛddhimantaḥ sarvabodhisattvaguṇapāramitāprāptāste'dya pūrvāhnasamaye mahāntamavabhāsaṁ dṛṣṭvānyasmādbuddhakṣetrādvikurvyābhyāgatastenāyaṁ muhūrtaṁ pṛthivīcālaḥ puṣpavṛṣṭiśca"| te ca bodhisattvā āhuḥ| "vayamapi bhadanta bhagavan gamiṣyāmastaṁ sahaṁ buddhakṣetraṁ taṁ śākyamuniṁ vandanāya paryupasanāya taṁ ca sarvajñatākāradhāraṇīmukhapraveśaṁ dharmaparyāyaṁ śravaṇāya"|

te bahubodhisattvaśatasahasrāḥ svenarddhyanubhāvena tato buddhakṣetrātsaṁprasthitāḥ| te nāvagacchanti kva gantavyaṁ| te'pyāhuḥ| "tāmapi vayaṁ bhadanta bhagavan diśaṁ na jānīmo yatra sahā lokadhātuḥ śākyamunestathāgatasya buddhakṣetraṁ"| tataḥ sa vimalaguṇatejarājastathāgato bāhuṁ prasārya pañcabhyo'ṅgulibhyo vividhānyarciṁṣi pramumoca| tatastārciṣa ekonanavatibuddhakṣetrasahasrāṇyavabhāsitavān, yāvaccemaṁ sahaṁ buddhakṣetramavabhāsitavān| yataste bodhisattvāḥ paśyanti sarvāvadimaṁ sahaṁ buddhakṣetraṁ sphuṭaṁ bodhisattvairgaganatale ca devanāgayakṣāsuraiḥ sphuṭaṁ| dṛṣṭvā ca punaste bodhisattvāstaṁ vimalaguṇatejarājānaṁ tathāgatamevamāhuḥ| "paśyāmo vayaṁ bhadanta bhagavan sahaṁ buddhakṣetraṁ sarvāvantaṁ sphuṭaṁ, nāsti tatrāvakāśo'ntaśo daṇḍanikṣepaṇamātramapi yanna sphuṭaṁ bodhisattvaiḥ| paśyāmaḥ śākyamunistathāgato'smān nirīkṣate dharmaṁ ca deśayati"| sa ca vimalaguṇatejarājastathāgatasteṣāṁ bodhisattvānāmevamāha - "samantacakṣuḥ kulaputrāḥ śākyamunistathāgato| ye kecit kulaputrāḥ sahe lokadhātau sattvā bhūmisthitā vā antarīkṣasthitā vā tataścaikaikaḥ sattva evaṁ saṁjānāti, "maṁ śākyamunistathāgataḥ sarvacetasā nirīkṣate mamaikamārabhya dharmaṁ deśayati"| sarvavarṇaṁśca sa kulaputra śākyamunistathāgato dharmaṁ deśayati ekavarṇasthānaṁ| ye ca tatra kulaputra sattvā brāhmabhaktāste śākyamuniṁ tathāgataṁ brahmāṇaṁ samanupaśyanti, mahābrahmapativyāhāreṇa dharmaṁ śṛṇvanti; yāvad ye mārabhaktikā, ye sūryabhaktikā, ye candrabhaktikā, ye vaiśravaṇabhaktikā, ye virūḍhakabhaktikā, ye virūpākṣabhaktikā, ye dhṛtarāṣṭrabhaktikā, ye maheśvarabhaktikāste sattvā maheśvararūpavarṇasaṁsthānavacanavyāhāreṇa śākyamuniṁ tathāgataṁ paśyanti dharmaṁ ca śṛṇvanti| yāvaccaturaśītistatra sattvānāṁ varṇasaṁsthānabhaktirūpavyāhārasahasrāṇi te tathā caiva śākyamuniṁ tathāgataṁ paśyanti dharmaṁ ca śṛṇvanti"|

tasyāṁ ca parṣadi rahagarjito nāma bodhisattvo dvitīyaśca jyotiraśmirnāma bodhisattvaḥ| atha vimalaguṇatejarājastathāgatastān bodhisattvān āmantrayati sma| "gacchatha yūyaṁ kulaputrāḥ sahe lokadhātau śākyamuniṁ tathāgataṁ madvacanādārogyakauśalyaṁ sukhasparśavihāratāṁ paripṛcchatha"| te bodhisattvā āhuḥ| "sarvāvantaṁ bhadanta bhagavan sahaṁ buddhakṣetraṁ sakṣitigaganaṁ bodhisattvaiḥ sphuṭaṁ samanupaśyāmaḥ| na cātraikasattvasyāpyavakāśo'sti kṣitau gagane vā yatra vayaṁ pratitiṣṭhemaḥ"| sa ca vimalaguṇatejarājastathāgata āha - "mā kulaputrā evaṁ vadatha, "nāsti sahe buddhakṣetre'vakāśaḥ"| vistīrṇāvakāśaḥ sa śākyamunistathāgato'cintyairbuddhaguṇaiḥ, pūrvapraṇidhānena vistīrṇā tathāgatasya kṛpāśāsanāvatārapraveśā, triśaraṇagamanaṁ, triyānadharmadeśanāmārabhya dharmaṁ deśayati, trividhaṁ ca śikṣāsaṁvaraṁ deśayati, trīṇi ca vimokṣadvārāṇyupadarśayati, tribhyo'pāyebhyaḥ sattvānuddharati, tisṛṣu ca śiveṣu patheṣu pratiṣṭhāpayati|

ekasmiṁ samaye kulaputra śākyamunistathāgato'cirābhisaṁbuddho vaineyasattvāvekṣayā madhye śailaparvate indrākṣasya yakṣasya bhavane sālaguhāyāṁ viharati, saptāhamekaparyaṅkenātināmayati, vimuktiprītisukhaṁ pratisaṁvedayati| sarvāvatī ca sā sālaguhā tathāgatakāyena sphuṭā, nāsti tatrāvakāśo'ntaśaścaturaṅgulapramāṇaṁ yattathāgatakāyena na sphuṭaṁ| tasya ca saptāhasyātyayena daśabhir diśābhirdvādaśanayutā bodhisattvānāṁ tatra sahe lokadhātau yastasya parvatasyābhimukhaṁ sthitvā śākyamunestathāgatasya vandanāya paryupāsanāya dharmaśravaṇāya| sa ca kulaputra śākyamunistathāgatastatra parśadi ridhyabhisaṁskāramabhisaṁskṛtavān; sā ca sālaguhā evaṁ vistīrṇā caivaṁ vipulā ca prādurbhūtā, yadā te dvādaśanayutā bodhisattvānāṁ tatra sālaguhāyāṁ praviṣṭā vistīrṇāvakāśaṁ paśyanti sma| ekaikaśca bodhisattvastatra tathāgatasya vividhabodhisattvavikurvaṇena pūjāṁ kṛtvā, ekaiko bodhisattvastatra saptaratnamayāsanaṁ nirmitavān yatropaviṣṭā dharmaṁ śṛṇvanti sma| evaṁ vistīrṇāvakāśaḥ kulaputra sa śākyamunistathāgataḥ| te ca bodhisattvāstasya śākyamunestathāgatasya sakāśāddharmaṁ śrutvā śākyamunestathāgatasya pādau śirasā vanditvā triṣkṛtvaḥ pradakṣiṇīkṛtya svakasvakeṣu buddhakṣetreṣu saṁprasthitāḥ| aciraprakāntānāṁ ca teṣāṁ bodhisattvānāṁ sālaguhā yathā paurvāṇāṁ saṁsthitā|

tatra caturdvīpikāyāṁ kauśiko nāma śakra āyuḥparīkṣīṇastiryagyonyupapattibhayabhītaḥ, sa caturaśītibhistrayastriṁśaddevasahasraiḥ sārdhaṁ yena sālaguhā yena ca bhagavāṁstenopasaṁkrāmati| upasaṁkramya sāmantake indrākṣasya sālaguhābhavane sthitaḥ, tasya bhagavato'nubhāvena etadabhavat| "yannūnaṁ vayaṁ pañcaśikhaṁ gandharvaputramadhyeṣemaḥ| sa ca pañcaśikho madhureṇa svareṇa bhagavantamabhimukhaṁ staviṣyati, tadā bhagavān dhyānasamādhibhyo vyutthāsyati"| tataḥ śakraḥ pañcaśikhaṁ gandharvaputramadhīṣṭhavān| atha pañcaśikho vīṇāṁ manojñena gītavāditena bhagavato'nubhāvena pañcabhiḥ stavaśatairbhagavato varṇamabhāṣata| yadā ca kulaputra pañcaśikha ārabdho bhagavato'bhistavanāya tataḥ sa śākyamunirbhagavān sughoṣavairocanaketuṁ nāma samādhiṁ samāpannastena samādhinā ye sahe lokadhātau maharddhikayakṣarākṣasā vāsurā vā garuḍā vā kinnarā vā mahoragā vā gandharvā vā sarve kāmāvacarā devā sarve rūpāvacarā devaputrāstatra sannipātā babhūvurye ca svarabhaktikāste svaraṁ śrutvā prasīdanti, ye varṇayaśobhaktikāste bhagavato varṇaṁ śrutvā tasya bhagavataḥ sakāśe tīvrapremaprasādagurugauravacitrīkārajātāḥ prasīdanti, ye veṇuvādyabhaktikāste veṇuvādyaṁ śrutvā prasīdanti| tataḥ śākyamunirbhagavāṁstataḥ samādhervyutthāya sālaguhāyā dvāraṁ darśāpayāmāsa| śakraścopasaṁkrānto bhagavantaṁ pṛṣṭavān| "bhagavaṁ kutropaviśāmaḥ?"| sa śākyamunistathāgata uvāca - "niṣīdadhvaṁ yakṣā yāvattasthuḥ samāgatāḥ"| tataḥ sālaguhā evaṁ vistīrṇā saṁsthitā yathā dvādaśagaṅgānadīvālikāsamā yakṣāstatra guhāyāṁ praviṣṭā, niṣaṇṇāyāśca tasyāḥ parṣadaḥ sa śākyamunistathāgatastathārūpāṁ dharmadeśanāṁ kṛtavāṁ; yathā ye tasmin parṣadi śrāvakayānikā niṣaṇṇāste śrāvakayānakathāṁ śṛṇvanti, navanavatikoṭyastatra śrotāpattiphalaṁ prāptāḥ; ye ca tatra parṣadi anuttarasamyaksaṁbuddhayānikāste śuddhāṁ mahāyānakathāṁ śṛṇvanti; tatra ca pañcaśikhagandharvapūrvaṁgamā aṣṭādaśanayutā avaivartikāḥ saṁsthitā anuttarāyāṁ samyaksaṁbodhau; yaiśca tatrānutpāditaṁ triṣu yāneṣu cittaṁ, tatra kaścidanuttarāyāṁ samyaksaṁbodhau cittamutpāditaṁ, keścittatra pratyekabuddhayāne cittamutpāditaṁ, kaścicchrāvakayāne cittamutpāditaṁ; sa ca tatra kauśikaḥ śakro bhayātparimukto, varṣasahasraṁ cāyurvivṛddhaṁ, avaivartikaścānuttarāyāṁ samyaksaṁbodhau babhūva| tadevaṁ vistīrṇāvakāśaḥ kulaputra sa śākyamunistathāgataḥ|

evaṁ vistīrṇaṁ cāsya tathāgatasya svaramaṇḍalaṁ| na śakyaṁ kenacittasya tathāgatasya svaramaṇḍalasya paryantamudgṛhītuṁ vā gaṇāyituṁ vā| vistīrṇaṁ tasya tathāgatasyopāyakauśalyaṁ sattvaparipākaśca: na śakyaṁ tasya tathāgatasyopāyakauśalyaṁ paryantamudgṛhītuṁ| vistīrṇakāyaśca kulaputra tathāgato; na śākyaṁ kenacittasya mūrdhānamavalokayituṁ, kāyasya vā paryantamadhigantuṁ| yāvantaśca sattvā etarhi tatra sahe buddhakṣetre sannipatitā yadi te sattvāḥ śākyamunestathāgatasya kukṣau praviśeyuste sarve tatra vicareyuste ca sattvāstasya tathāgatasyaikaromamukhe praviśeyuḥ niṣkrameyuśca; te ekaromamukhāttasya tathāgatasya na śaktāḥ paryantamudgṛhītuṁ ūnatvaṁ vā pūrṇatvaṁ vāntaśo divyenāpi cakṣuṣā| tadevaṁ vistīrṇakāyaḥ sa śākyamunistathāgataḥ|

punaraparaṁ kulaputra vistīrṇabuddhakṣetraḥ sa śākyamunistathāgato| yāvantaśca daśasu dikṣu gaṅgānadīvālikasamā buddhakṣetrā evaṁ paripūrṇā bhaveyuḥ sattvaistadyathāpi nāmaitarhi sahaṁ buddhakṣetraṁ sarve te sattvā etarhi sahe buddhakṣetre viśeyuḥ sarve te tatra vicareyuḥ| tatkasmāddhetos[?|] tathaiva tasya tathāgatasya pūrvaṁ prathamacittotpādenānuttarāyāṁ samyaksaṁbodhau praṇidhānaṁ babhūva| tiṣṭhatu kulaputraikaṁ gaṅgānadīvālikāsamā lokadhātavaḥ, sacetkulaputra yāvaddaśasu dikṣu sahasraṁ gaṅgānadīvālikāsamā buddhakṣetrā evaṁ vistīrṇāḥ tadyathaitarhi sahabuddhakṣetraṁ paripūrṇaṁ sattvaiḥ te sarve etarhi sahe lokadhātau praviśeyuste sarve tatra vicareyurevaṁrūpaṁ tasya tathāgatasya pūrvaṁ prathamacittotpāditānuttarajñānapratilābhāya praṇidhānaṁ babhūva| evaṁ vistīrṇabuddhakṣetraḥ sa kulaputra śākyamunistathāgataḥ| ebhiścaturdharmairviśiṣṭataraḥ sa śākyamunistathāgato yathāvadgṛhṇīta yūyaṁ kulaputrā imāṁ candrarocavimalāṁ puṣpāṁ, gacchatha paścimāṁ diśaṁ yathā svayaṁ dṛṣṭvā sahaṁ buddhakṣetraṁ, mama vacanena taṁ śākyamuniṁ tathāgataṁ ārogyakauśalyaṁ pṛcchata"|

sa ca vimalaguṇatejarājastathāgataścandrarocavimalāṁ puṣpāṁ gṛhītvā raharājasya bodhisattvasya jyotiraśmeśca bodhisattvasya datvāha - "gacchata kulaputrau mamarddhibalādhānena sahāṁ lokadhātuṁ"| tatra ca viṁśatiḥ prāṇisahasrāṇyāhur[| "]vayamapi bhadanta bhagavan gacchemaḥ tathāgatānubhāvena sahaṁ lokadhātuṁ tasya śākyamunestathāgatasya darśanāye vandanāya paryupāsanāya"| vimalaguṇatejarājastathāgata āha - "gacchata kulaputrā yathābhiprāyāḥ"| tau ca dvau bodhisattvau raharājaśca jyotiraśmiśca sārdhaṁ viṁśatibhirbodhisattvasahasraistasya vimalaguṇatejarājasya tathāgatasya riddhibalena tataḥ saṁpuṣpitāyā lokadhātoḥ saṁprasthitā ekacittakṣaṇenedaṁ sahaṁ buddhakṣetramanuprāptā gṛdhrakūṭe parvate pratyasthātaḥ| te yena bhagavāṁ śākyamunistathāgatastenāñjaliṁ praṇamyāhuḥ| "asti bhagavan purastime digbhāge ekonanavatibuddhakṣetrasahasrāṇyatikramya tatra saṁpuṣpito nāma lokadhātuḥ, tatra vimalaguṇatejarājo nāma tathāgataḥ| sa ca punastathāgato bodhisattvagaṇaparivārastathāgatasya guṇavarṇakīrtayamāna evamāha - "śākyamunirnāma tathāgataḥ sahe buddhakṣetre tiṣṭhati yāpayati| tena ca tathāgatena pūrvaṁ bodhisattvabhūtena bodhisattvacārikāṁ caramāṇenāhaṁ sarvaprathamamanuttarāyāṁ samyaksaṁbodhau samādāpito niveśitaḥ pratiṣṭhāpitastasya ca vacanena mayānuttarāyāṁ samyaksaṁbodhau cittamutpāditaṁ tena tathāgatenāhaṁ prathamaṁ dānapāramitāyāṁ niveśito, yāvatpūrvoktaṁ| evamebhiścaturbhirdharmairviśiṣṭataraḥ sa śākyamunistathāgato| yathā teneme candrarocavimalā puṣpāḥ preṣitā ārogyakauśalyaṁ ca pṛcchati"|

evamabhiratyā buddhakṣetrādakṣobhyasya tathāgatasyāsanaṁ kaṁpati| ye ca tatra bodhisattvāḥ sannipattitaste cāpi dṛṣṭvākṣobhyasya tathāgatasyāsanaṁ kaṁpitaṁ paripṛcchanti sma| peyālaṁ yathā pūrvoktaṁ| sarveṣāṁ evaṁ vaktavyaṁ| tena ca samayenāprameyāsaṁkhyeyāḥ purimāyāṁ diśi tathāgatadūtā bodhisattvā imaṁ sahaṁ buddhakṣetraṁ sahacandrarocavimalaiḥ puṣpaiḥ saṁprāptāḥ śākyamunestathāgatasya paripṛcchanāya pūjanāya vandanāya paryupāsanāya dharmaśravaṇāya ca|

samanantaraparivāsito bhagavataḥ purimāyāṁ diśi buddhakṣetranāma parikīrtanaṁ buddhānāṁ bhagavatāṁ, dakṣiṇāṁ diśaṁ punarbhagavānārabdhaḥ parikīrtayituṁ| "paśyāmyahaṁ kulaputra dakṣiṇasyāṁ diśīto buddhakṣetrādekagaṅgānadīvālikāsamāni buddhakṣetrāṇyatikramya tatra sarvaśokāpagato nāma lokadhātustatrāśokaśrīrnāma tathāgatastiṣṭhati dhriyati yāpayati| mayā sa bhagavān sarvaprathamaṁ pūrvaṁ bodhisattvacārikāṁ caramāṇenānuttarāyāṁ samyaksaṁbodhau samādāpito, yāvadyathā pūrvoktaṁ| jaṁbūprabhe buddhakṣetre dharmeśvaravinardirnāma tathāgataḥ, merupratiṣṭhite buddhakṣetre gatīśvarasālendro nāma tathāgataḥ, guṇendraniryūhe buddhakṣetre siṁhavijṛmbhitarājā nāma tathāgataḥ, maṇimūlavyūhe buddhakṣetre nārāyaṇavijitagarbho nāma tathāgataḥ, muktāprabhasaṁcaye buddhakṣetre ratnaguṇavijṛmbhitasaṁcayo nāma tathāgataḥ, devasome buddhakṣetre jyotigarbho nāma tathāgataḥ, candanamūle buddhakṣetre nakṣatravidhānakīrtirnāma tathāgataḥ, viśiṣṭagandhe buddhakṣetre puṇyabalasālarājā nāma tathāgataḥ, suvidite buddhakṣetre manojñaghoṣasvaravinardito nāma tathāgataḥ, duraṇye buddhakṣetre sālajayabindurājā nāma tathāgataḥ, nardaścoce buddhakṣetre tejeśvaraprabhāso nāma tathāgataḥ, abhigarjite buddhakṣetre sumanojñasvaranirghoṣe nāma tathāgataḥ, ratnavisabhe buddhakṣetre ratnatalanāgendro nāma tathāgataḥ, palāmaratnavṛkṣaratne buddhakṣetre dharmameghanirghoṣeśvarasaumyo nāma tathāgataḥ, peyālaṁ yathā pūrvoktaṁ| evamaprameyāsaṁkhyeyānāṁ buddhānāṁ bhagavatāṁ dakṣiṇasyāṁ diśyāsanāni kaṁpanti| sarve te buddhā bhagantaḥ śākyamunestathāgatasya varṇaṁ yaśaḥ kīrtimudīrayanti| yāvattena samayenāprameyāsaṁkhyeyā dakṣiṇasyāṁ diśi tathāgatadūtā bodhisattvāḥ sahacandrarocavimalaiḥ puṣpairimaṁ sahaṁ buddhakṣetramanuprāptāḥ śākyamunestathāgatasya pṛcchanāya yāvaddharmaśravaṇāya"|

punaśca bhagavān āha - "paśyāmyahaṁ kulaputra paścimāyāṁ diśīto buddhakṣetrāt saptānavatibuddhakṣetranayutaśatasahasrāṇyatikramya tatropaśāntamatirnāma buddhakṣetrastatra ratnagirirnāma tathāgataḥ tiṣṭhati dhriyati yāpayati dharmaṁ ca deśayati| mayā sa bhagavān pūrvaṁ bodhisattvabhūtena bodhisattvacaryāṁ caramāṇena sarvaprathamamanuttarāyāṁ samyaksaṁbodhau samādāpito, yāvadyathā pūrvoktaṁ| buddhakṣetrāṇāṁ peyālaṁ, vararaśmikośo nāma tathāgataḥ, svarajñakośo nāma tathāgataḥ, haritālakīrtiḥ, samantagarbhaḥ, brahmakusumaḥ, karadharavikramaḥ, dharmaveśapradīpaḥ, asamantaramerusvaravighuṣṭarājaḥ, brahmendraghoṣaḥ, yathā pūrvoktaṁ| evamaprameyāsaṁkhyeyānāṁ paścimāyāṁ buddhānāṁ bhagavatāṁ yeṣāṁ śākyamuninā tathāgatena nāmāni parikīrtitāni teṣāmāsanāni kaṁpanti| yāvattena samayenāprameyāsaṁkhyeyāḥ paścimāyāṁ diśi buddhadūtā bodhisattvāḥ sahacandrarocavimalaiḥ puṣpairimaṁ sahaṁ buddhakṣetramanuprāptā yāvanniṣaṇṇā dharmaśravaṇāya| peyālaṁ, evamuttarā digvaktavyā, evamuparimāyāmevamadhaḥ, evaṁ pūrvadakṣiṇā, evaṁ dakṣiṇapaścimā, evaṁ paścimottarā, evamuttarapūrvā"|

punaḥ śākyamunirbhagavānāha - "paśyāmyahaṁ kulaputrottarapūrvāyāṁ diśīto buddhakṣetrādaṣṭānavatibuddhakṣetrakoṭīnayutaśatasahasrāṇyatikramya tatra vijayaṁ nāma buddhakṣetraṁ, vigatasaṁtāpobhavavaiśravaṇasālarājo nāma tathāgataḥ| mayā sa tathāgataḥ pūrvaṁ bodhisattvabhūtena bodhisattvacaryāṁ caramāṇena sarvaprathamamanuttarāyāṁ samyaksaṁbodhau samādāpito, yāvatṣaṭsu pāramitāsu; yāvanmayā sarvaprathamaṁ tiṣṭhatāṁ yāpayatāṁ buddhānāṁ bhagavatāṁ sakāśamupanīto, yatra tena vyākaraṇaṁ pratilabdhamanuttarāyāṁ samyaksaṁbodhau; yadā nāma parikīrtitaṁ tadāsanaṁ kaṁpitāṁ; yāvaccaturaśītisattvānāṁ varṇabhaktisaṁsthānarūpavyāhārasahasrāṇi tathā śākyamuniṁ tathāgataṁ paśyanti dharmaṁ ca śṛṇvanti|

tatra ca parṣadi dvau bodhisattvau, ekaḥ vigopaśikharo nāma dvitīyaḥ saṁrocanabuddho nāma; sa ca vigatasaṁtāpodbhavavaiśravaṇasālarājo nāma tathāgatastau dvau bodhisattvavāmantrayitvaivamāha - "gacchata yūyaṁ kulaputrau sahe buddhakṣetre, madvacanācchākyamunestathāgatasyārogyakaśalyaṁ sukhasparśavihāratāṁ paripṛcchata"| tāvāhatuḥ| "sarvāvantaṁ bhadanta bhagavannāvāṁ sahaṁ buddhakṣetraṁ sakṣitigaganaṁ samanupaśyāmaḥ| na ca tatraikasattvasyāpyavakāśo'sti kṣitau vā gagane vā yatrāvāṁ pratiṣṭhevahi"| sa ca tathāgata āha - "mā kulaputraivaṁ vadata, "nāsti sahe buddhakṣetre'vakāśaḥ"| tatkasmāddhetor[?|]vistīrṇāvakāśaḥ kulaputrau sa śākyamunistathāgato'cintyairbuddhaguṇaiḥ, pūrvapraṇidhānena vistīrṇā tasya tathāgatasya kṛpāśāsanāvatārapraveśā, triśaraṇagamanaṁ, tribhiryānairdharmaṁ deśayati, trividhaṁ śikṣāsaṁvaraṁ deśayati, trīṇi vimokṣadvārāṇi prakāśayati, tribhyaścāpāyebhyaḥ sattvānuddharati, triṣu ca śivapatheṣu sattvān pratiṣṭhāpayati|

ekasmin samaye kulaputra sa śākyamunistathāgato'cirābhisaṁbuddho vaineyasattvāvekṣayā viṣamaśailendraparvatamadhye indrākṣasya yakṣasya bhavane sālaguhāyāṁ viharati sma, saptāhamekaparyaṅkenātināmayati sma, vimuktiprītisukhasaṁvedī| sarvāvatī ca sā sālaguhā sphuṭā tathāgatakāyena, nāsti tatrāvakāśo'ntaśaścaturaṅgulapramāṇaṁ yanna tathāgatakāyena sphuṭaṁ| tasya ca saptāhasyātyayena daśabhyo digbhyaḥ dvādaśanayutā bodhisattvānāṁ mahāsattvānāṁ sahe lokadhātau saṁprāptāstasya śākyamunestathāgatasya vandanāya| yāvadimaiścaturbhirdharmairviśiṣṭataraḥ sa śākyamunistathāgato yathānye tathāgatā|

gṛhṇīdhvaṁ yūyaṁ kulaputrā imāṁ candrarocavimalāṁ puṣpāṁ; gṛhītvā gacchata dakṣiṇapaścimāṁ diśaṁ, yathā svayaṁ dṛṣṭvā taṁ sahaṁ buddhakṣetraṁ; mama vacanāttasya śākyamunestathāgatasyārogyakauśalyaṁ pṛcchata"| sa ca vigatasaṁtāpodbhavavaiśravaṇasālarājastathāgataḥ candrarocavimalān puṣpāṁ gṛhītvā vigopaśikharasya bodhisattvasya dadāti saṁrocanabuddhasya ca bodhisattvasya mahāsattvasya, evaṁ cāha - "gacchata kulaputrau mamarddhibalādhānena sahaṁ buddhakṣetraṁ"| tatra viṁśatiprāṇasahasrāṇyāhuḥ| "vayamapi bhagavan gamiṣyāmastathāgatasyānubhāvena sahaṁ buddhakṣetraṁ śākyamuniṁ tathāgataṁ darśanāya vandanāya paryupāsanāya"| tathāgata āha - "gacchata kulaputrā yathābhiprāyāḥ"| tatastau dvau bodhisattvau sārdhaṁ viṁśatibhirbodhisattvasahasraistasya tathāgatasya riddhyanubhāvena tato virajādbuddhakṣetrātsaṁprasthitāḥ, ekakṣaṇeneha buddhakṣetre'nuprāptā gṛdhrakūṭe parvate pratyasthuḥ| ekāntasthitāśca yena śākyamunistathāgatastenāñjaliṁ praṇamyāhuḥ| "asti bhadanta bhagavannuttarapūrvāyāṁ diśi, yathā pūrvoktaṁ| tena tathāgateneme candrarocavimalāḥ puṣpāḥ preṣitā, bhagavataścārogyakauśalyaṁ pṛcchati"| evaṁ mārabhavanavidhvaṁsanasya tathāgatasyāsanaṁ kaṁpitaṁ| ye ca tatra bodhisattvāḥ sannipatitāste cāpi dṛṣṭvā taṁ mārabhavanavidhvaṁsanaṁ tathāgatasyāsanaṁ kaṁpitaṁ tathāgataṁ paripṛcchanti, yāvadyathā pūrvoktaṁ| evaṁ sālendrarājā vikramaraśmiḥ padmottaraḥ candano merurājaḥ sāgaraḥ sārajyotirjñānavikramastathāgataḥ| yāvattena ca samayenāprameyāsaṁkhyeyā uttarapurimāyāṁ diśi tathāgatāste bodhisattvāḥ sahacandrarocavimalapuṣpairiha sahe buddhakṣetre saṁprāptāḥ śākyamunestathāgatasya pṛcchanāya pūjanāya vandanāya dharmaśravaṇāya||

tāvadeva śākyamunistathāgata ṛddhyanubhāvena sarveṣāṁ sattvānāṁ ye sahe buddhakṣetre sannipatitāsteṣāṁ ekaikasya sattvasya yojanapramāṇamātramātmabhāvaḥ saṁsthitaḥ; sarvāvantaṁ ca sahaṁ buddhakṣetraṁ evaṁrūpaiḥ sattvaiḥ sphuṭaṁ, na kaścidbuddhakṣetre kṣitau vā gagane vāvakāśo yaḥ sattvairasphuṭo'ntaśo'ñjanaśalākāpradeśamātramapi yaḥ sattvebhyo na sphuṭo'bhūt| sarve ca te sattvāḥ śūnyamākāśaṁ paśyanti, na ca parasparaṁ paśyanti; na caiṣāṁ parvatasumerucakravāḍamahācakravāḍaparvatāścakṣuṣa ābhāsamāgacchanti, na lokāntarikā divyā vimānā ūrddhaṁ yāvadadho kāñcanacakraṁ tatorddhaṁ pṛthivī cakṣuṣo nābhāsamāgacchanti, sthāpayitvā tathāgataṁ śākyamuniṁ| te tathāgataṁ paśyanti| tatra ca bhagavān ākāśasphuraṇaṁ dharmāvacchedapraśrabdhisamādhiṁ samāpanno| yataste candrarocavimalāḥ puṣpāḥ sarvaromamukhesu bhagavataḥ praviśanti| sarve ca te sattvāḥ paśyanti sahe lokadhātāvantargatā vigatāḥ sarvasattvānāṁ cittacaitasikeṣu manasikārarūpasaṁdarśanatāḥ, te caiva bhagavato romamukhe nirīkṣante sma| tatra codyānamadrākṣuḥ, nānāratnavṛkṣaṁ nānāpatraṁ nānāpuṣpaṁ nānāphalākīrṇāṁ nānāvastraṁ nānācchatradhvajapatākākeyūramuktikāhārālaṅkṛtāṁstāṁ vṛkṣāṁ paśyanti, tadyathāpi nāma sukhāvatyāṁ lokadhātāvudyānāṁ| sarveṣāṁ ca teṣāṁ sattvānāmetadabhavat| "gacchāmo vayametadudyānaṁ darśanāya"| sarve ca te sattvā ye sahe lokadhātāvantargatāḥ, sthāpayitvā nairayikāṁ yāmalaukikāṁ tairyagyonikāṁ ārūpyāvacarāṁ, sarve pariśiṣṭāḥ sattvāstasya tathāgatasya romamukhebhyastathāgataśarīre praviṣṭāḥ| atha bhagavāṁstāmṛddhiṁ pratiprasrambhayitvā vyutthitaḥ| tataste sattvā anyonyaṁ dṛṣṭvāhuḥ| "kutra śākyamunistathāgataḥ?| maitreyo bodhisattva āha - "saṁprajānaṁ tataḥ sattvāḥ samanvāharata sarve vayaṁ tathāgatasya kukṣau sannipatitāḥ"| tataste sattvāḥ sāntarabāhiraṁ tathāgatakāyaṁ dṛṣṭvā svayaṁ pratyakṣībhūtā "yathā vayaṁ tathāgatasya kukṣāvantargatāḥ sannipatitāśca", teṣāmetadabhavat| "kuto vayaṁ tathāgatasya kukṣau praviṣṭāḥ, kenāsmin praveśitāḥ?"| tato maitreyaḥ sarvāvatī parṣadaṁ svareṇa vijñapayannuvāca - "śṛṇvantu bhavantastathāgatasyaivamṛddhivikurvaṇaprātihāryaṁ yadasmākaṁ hitakaraḥ śāstā dharmaṁ deśayati tadyuṣmābhiḥ sarvacetasā samanvāhartavyāḥ"| tataḥ sarvāvatī parṣatprāñjalībhūtāḥ|

bhagavāṁśca sarvasukhacaryādharmaṁ deśayati sma| tatra katarā sarvasukhacaryā?| yaduta saṁsārapaṅkāduttāraṇaṁ āryāṣṭāṅgamārge'vatāraṇaṁ sarvajñatā svayaṁbhūjñānaparipūrṇatā| tatra daśaprakārā dhyānaniveśacittotpādapariṇāmanatā, yaduta sarvasattvebhyo mahākaruṇācittādhiṣṭhānaṁ, hitavastusaṁjananatā, atīrṇasattvottāraṇatayā mahānāvasamudānanatā, amuktamocanatāsannāhaṁ asantaviparyāsaparimocanatayā, mahāsiṁhanādānutrāsanasannāha nairātmyadharmapratyavekṣaṇatayā, sarvalokadhātugamanasannāha māyāsvapnapratibhāsopamasarvadharmāvabudhyanatayā, sarvalokadhātvavabhāsanālaṅkaraṇasannāhaḥ śīlaskandhādhiṣṭhānapariśuddhyā, daśatathāgatabalapariniṣpādanasannāhaḥ sarvapāramitāparipūryā, caturvaiśāradyapratilābhasannāhaṁ yathāvāditathākāritayā, yāvadaṣṭādaśāveṇikabuddhadharmaniravaśeṣapratilābhasannāhaṁ, bodhisattvānāṁ yathāśrutadharmapratipattiraprapañcanatā ceyaṁ daśaprakārā niveśadharmamukhacaryā| alakṣaṇāmukhaparijñāgaticaryāyā sarvadharmanairātmyamanasikāracittānutpādānirodhāsamayamavaivartikabhūmiryatra saṁvartavivartānucchedamaśāśvatamavikṣiptaṁ| imasya khalu punardharmaparyāyasya bhāṣyamāṇasyāśītikoṭīgaṅgānadīvālikāsamāḥ sattvāstathāgatasya kukṣigatā avaivartikā abhūvannanuttarāyāṁ samyaksaṁbodhau; gaṇanātikrāntāśca tatra bodhisattvā mahāsattvā ye nānāvidhadhāraṇīkṣāntipratilabdhā abhūn| sarve ca punastathāgataśarīrādromamukhebhyo niṣkrāntā āścaryaprāptā, bhagavataḥ pādau śirasā vanditvā, daśadiśaḥ prakāntāḥ, svakasvakeṣu buddhakṣetreṣu gatāstathāgatasya svaramaṇḍalakāyapramāṇajñapanārthaṁ|

tatra ye bodhisattvāḥ purimāṁ diśaṁ gacchanti aprameyāsaṁkhyeyāḥ, purimāyāṁ diśi yadbuddhakṣetrānatikrāmanti na ca śākyamunestathāgatasya svaramaṇḍalaṁ pratihanyate, evaṁ ca tatra svaraṁ śṛṇvanti vicitrapadārthavyañjanāḥ, tadyathā śākyamunestathāgatasya purato niṣaṇṇairdharmaḥ śrutaḥ, evamevāsya dharmaṁ śṛṇvanti| api ca tatrāpi śākyamunestathāgatasya kāyasyonatvaṁ vā pūrṇatvaṁ vā na prajñāyate, śākyamunestathāgatasya kāyaḥ sphuṭo dṛśyate bodhisattvaiḥ śrāvakaiścāprameyāsaṁkhyeyā bodhisattvāḥ śrāvakāścaikaromamukhe śākyamunestathāgatasya praviśanto niṣkrāmantaśca saṁdṛśyante| evaṁ dvitīye romamukhe, yāvatsarvaromamukhebhyaḥ praviśanto niṣkrāmantaśca saṁdṛśyante, yāvaccaivaṁ daśasu dikṣu vaktavyaṁ|

sarvāvatī ca sā parṣā yāvadbhagavataḥ kāyāntargatāḥ sā bhagavataḥ kāyaromamukhebhyo niṣkramya bhagavataḥ pādau śirasā vanditvā bhagavantaṁ triṣpradakṣiṇī kṛtvā bhagavato'bhimukhaṁ pratyavasthādbhagavantameva vicitrārthapadavyañjanarutavyāhāraiḥ stavamānāḥ| atha tāvaccaiva kāmāvacarā rūpāvacarāśca devaputrā vicitrāṁ ca gandhamālyavilepanavṛṣṭiṁ pravarṣitā, divyāni ca tūryāṇi pravāditavanto, divyāni ca chatradhvajapatākāvastraduṣyābharaṇāni bhagavataḥ pūjāyodyuktāḥ||

tatra vaiśāradyasamuddhāraṇirnāma bodhisattvo yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat - "kiṁ nāmāyaṁ bhadanta bhagavan mahāvyākaraṇaṁ sūtrāntaḥ?"| bhagavān āha - "sarvajñatākāradhāraṇīmukhapraveśo nāma, bahubuddhakaṁ nāma, bahusannipātaṁ nāma, bodhisattvavyākaraṇaṁ nāma, vaiśāradyamārgottāraṇaṁ nāma, samādhānakalpāvataraṇo nāma, buddhakṣetrasandarśano nāma, sāgaropamo nāma, gaṇanātikrānto nāma, karuṇāpūṇḍarīko nāma"|

punarapyāha - "kiyantaṁ bhadanta bhagavan kulaputro vā kuladuhitā vā puṇyaskandhaṁ prasaviṣyati, ya imaṁ dharmaparyāyaṁ śroṣyati udgṛhīṣyati dhārayiṣyati vācayiṣyati pareṣāṁ ca vistareṇa saṁprakāśayiṣyati likhiṣyati likhāpayiṣyati antaśa ekagāthāmapi?"| āha - "pūrvaṁ ca mayoktamiha puṇyaskandhaṁ; saṁkṣepeṇedānīṁ kathayisyāmi| yaḥ kaścidimaṁ dharmaparyāyaṁ śroṣyati udgṛhīṣyati dhārayiṣyati vācayiṣyati parebhyaśca vistareṇa saṁprakāśayiṣyati antaśa ekagāthāmapi, yaśca punaḥ paścimāyāṁ pañcāśatyāmantaśo likhitvā dhārayiṣyati, sa bahutaraṁ puṇyaskandhaṁ prasaviṣyati, na tvevaṁ ṣoḍaśamahākalpān ṣaṭpāramitācaramāṇasya bodhisattvasya puṇyaskandhaḥ| tatkasmāddhetoḥ?| sadevakasya lokasya samārakasya sabrahmakasya saśravaṇabrāhmaṇikāyāḥ prajāyāḥ sayakṣanāgagandharvakumbhāṇḍapretapiśācakinnarāsurāṇāṁ duṣṭacittānāṁ prasādanaḥ, sarvarogāṇāṁ praśamanaḥ, sarvakalikalahavigrahavivādavyupaśamanaḥ, sarvavātākālamaraṇarogapraśamanaḥ, sarvadurbhikṣapraśamanakaraḥ, kṣemakaraṇīyaḥ, subhikṣakaraḥ, ārogyasāmagrīkaraḥ, bhītānāmabhayasukhakaraḥ, kleśavyupaśamanakaraḥ, kuśalamūlavivṛddhikaraḥ, apāyaduḥkhapramocanakarastribhiryānairmārgasandarśanakaraḥ, samādhidhāraṇīkṣāntipratilābhakaraḥ, sarvasattvānāmupajīvakaro, vajrāsananiṣīdanakaraḥ, caturmāradharṣaṇakaro, bodhipakṣābhisaṁbudhyanakaro, dharmacakrapravartanakaraḥ, āryasaptadhanavirahitānāṁ sattvānāṁ bodhipakṣasamṛddhikaraḥ, bahuparivāraḥ; abhayapuranagarapraveśakaraṇārthaṁ mayā dharmaparyāyo bhāṣitaḥ"|

"kasya haste imaṁ dharmaparyāyaṁ parindāmi?| ko mamemaṁ dharmaparyāyaṁ paścimāyāṁ pañcāśatyāṁ rakṣiṣyati, adharmabhūmiṣṭhānāṁ sattvānāṁ bhinnaśīlānāṁ ca bhikṣūṇāṁ karṇapuṭe prakāśayiṣyati, adharmarāgaraktānāṁ viṣamalobhābhibhūtānāṁ mithyādharmaparicitānāṁ aparipakvacittāṁ saṁvejayiṣyati?"| sarvāvatī ca sā parṣā bhagavataścetasā cittamājñāya; tatra parṣadi merupuṇyo nāma yakṣariṣirniṣaṇṇaḥ| atha maitreyo bodhisattvo mahāsattvastaṁ merupuṇyaṁ yakṣariṣiṁ gṛhītvā bhagavataḥ sakāśamupanītavān| bhagavān āha - "udgṛhṇa tvaṁ maharṣa imaṁ dharmaparyāyaṁ, yāvatpaścimāyāṁ pañcāśatyāṁ deśāntaragatānāmavaivartikānāṁ bodhisattvānāṁ karṇapuṭeṣu prakāśasva| adya cāvaivartikacittaṁ saṁjanayasvā-" hai- "vaṁ bhadanta bhagavaṁścaturaśītimahākalpā atikrāmantā yanmayā bhadanta bhagavan pūrvaṁ praṇidhānena yakṣariṣitvālabdhyānuttarāyāṁ samyaksaṁbodhau bodhicārikāṁ caramāṇo gaṇanātikrāntāḥ sattvā mayā caturṣu brāhmavihāreṣu pratiṣṭhāpitāḥ, avaivartikabhūmau ca pratiṣṭhāpitāḥ| ahaṁ ca sattvānāṁ svayameva paripācayāmi yāvatpaścimāyāṁ pañcāśatyāṁ ya imaṁ dharmaparyāyaṁ udgṛhīṣyati, yāvadya itaścatuṣpadikāmapi gāthāṁ dhārayiṣyati"||

idamavocadbhagavān āttamanāḥ sarvāvatī parṣat sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandanniti||

iti śrīkaruṇāpuṇḍarīkaṁ nāma mahāyānasūtraṁ samāptaṁ||

śubham astu||

ye dharmā hetuprabhavā hetu teṣāṁ tathāgataḥ|

hevadatteṣāṁ ca yo nirodha evaṁ vādi mahāśramaṇaṁ||

śubhamastu sarvadāt||

śubhaṁ|| śubhaṁ|| śubhaṁ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4022

Links:
[1] http://dsbc.uwest.edu/node/4028