The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
V dāna-parivarto nāma pañcamaḥ
sa ca punaḥ kulaputra mahākāruṇiko bodhisattvo mahāsattvo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau śirasā vanditvā ratnagarbhasya tathāgatasya purato niṣasāda ratnagarbhaṁ tathāgataṁ paripṛcchat - "samādhānamukhanirdeśasaṁbhāraviśuddhimukho dharmaparyāyo bodhisattvānāṁ mārgo bhagavatā nirdiṣṭaḥ; kiyatā bhadanta bhagavan samādhānamukhanirdeśasaṁbhāraviśuddhimukho dharmaparyāyo bodhisattvānāṁ mārgo bhagavatā nirdiṣṭaḥ?; kiyatā bhadanta bhagavan samādhānamukhanirdeśasaṁbhāraviśuddhimukho dharmaparyāyaḥ paripūrṇo bhavati?; kiyadrūpeṇa vā bhadanta bhagavan saṁbhāreṇa samanvāgataḥ kulaputro vā kuladuhitā vā dṛḍhapratiṣṭhito bhavati?; kiyadrūpeṇa samādhānamukhanirdeśanālaṅkṛto bhavati?" sa bhoḥ punaḥ kulaputra ratnagarbhastathāgato'rhan samyaksaṁbuddho mahākāruṇikaṁ bodhisattvametadavocat - "sādhu sādhu mahākāruṇika bhadrakaḥ praśnaḥ kalyāṇaṁ te pratibhānaṁ| bhūyasyā mātrayā tvaṁ mahākāruṇikāprameyāsaṁkhyeyānāṁ bodhisattvānāṁ mahāsattvānāṁ hitakaro bahukaraścotpanno, yatra hi nāma tvaṁ mahākāruṇika tathāgatamidamevaṁrūpaṁ praśnaṁ paripraṣṭavyaṁ manyase| tena hi mahākāruṇika śṛṇu sādhu ca suṣṭhu ca manasikuru ca|
mahāyānasaṁprasthitānāṁ kulaputrāṇāṁ asti mahākāruṇika śūraṁgamo nāma samādhiryatra samādhau sthito bodhisattvaḥ sarvasamādhiṣvanupraviṣṭo bhavati| asti ratnamudro nāma samādhiryena sarvasamādhayo mudritā bhavanti| asti siṁhavikrīḍito nāma samādhiryatra sthitaḥ sarvasamādhibhirvikrīḍati| sucandro nāma samādhiḥ sarvasamādhīnavabhāsayati| candradhvajaketuḥ samādhiḥ sarvasamādhīnāṁ dhvajaṁ dhārayati| sarvadharmodgataḥ samādhiḥ sarvasamādhayo'ntargacchanti| vilokitamudro nāma samādhiḥ sarvasamādhīnāṁ murdhānaṁ vyavalokayati| dharmadhātuvigatasamādhau sthito bodhisattvaḥ sarvadharmadhātuviniścayāya gacchati| niyatadhvajaketau samādhau sthitaḥ sarvasamādhīnāṁ dhvajaṁ dhārayati| vajre samādhau sthitaḥ sarvasamādhīnnirbhinatti| dharmapraveśamudre samādhau sthitaḥ sarvadharmān mudrayati| samādhirājasupratiṣṭhitena samādhinā sarvasamādhiṣu rājatvena pratiṣṭhito bhavati| raśmimuktena samādhinā sarvasamādhiṣu raśmayo'vasaranti| balavīryeṇa samādhinā sarvasamādhiṣu balavīryatāṁ kārayati| samudgatena samādhinā sarvasamādhiṣūdgacchati| niruktinirdeśena samādhinā sarvasamādhivacanapraveśāṁ praviśati| adhivacanapraveśena samādhinā sarvasamādhīnāṁ nāmadheyānyanupraviśati| digvilokena samādhinā sarvasamādhīnavalokayati| sarvadharmaprabhedena samādhinā sarvadharmaprabhedatāmanupraviśati| dhāraṇīmudreṇa samādhinā sarvasamādhīnāṁ mudrān dhārayati| sarvadharmaviviktena samādhinā sarvasamādhiṣu vivekadharmatāmanupraviśati| asaṁpramoṣeṇa samādhinā sarvasamādhayo na muṣyanti| sarvadharmācalena samādhinā sarvasamādhiṣvacalatāyai saṁtiṣṭhate| sarvadharmasamavasaraṇasāgaramudre samādhau sarvasamādhayaḥ saṁgrahaṁ samavasaraṇaṁ gacchanti| sarvadharmāmanyane samādhau sarvasamādhaya udayavyayāmanyanatāṁ gacchanti| ākāśaspharaṇena samādhinā sarvasamādhaya ākāśe sphuranti| sarvadharmācchedanena samādhinā sarvasamādhayo'nupacchedaṁ gacchanti| vajramaṇḍalena samādhinā sarvasamādhīnāṁ maṇḍalaṁ dhārayati| sarvadharmaikarasena samādhinā sarvasamādhīnāṁ rasaṁ dhārayati| raṇaṁ jahena samādhinā sarvopakaraṇakleśāṁ jahāti| sarvadharmānutpādena samādhinā sarvadharmānutpādānirodhaṁ darśayati| vairocanena samādhinā sarvasamādhīn bhāvayati tapati virocati| sarvadharmānirodhena samādhinā sarvasamādhīn vibhajati| animiṣeṇa samādhinā sarvasamādhayo na kadācit samādhidharmā eṣante| aniketena samādhinā sarvasamādhiṣu na kadācid dharmasthitiṁ samanupaśyati| gaganakalpena samādhinā sarvasamādhīn gaganasvabhāvāsāratvāya samanupaśyati| niścittena samādhinā sarvasamādhiṣu cittacaitasikā dharmāḥ prahīyante| rūpāparyantena samādhinā rūpamavabhāsayati| vimalapradīpena samādhinā sarvasamādhīnāṁ pradīpaṁ karoti| sarvadharmāparyantena samādhinā sarvasamādhiṣvaparyantajñānaṁ darśayati| vidyudunmiṣeṇa samādhinā sarvasamādhiṣvaparyantaṁ jñānaṁ darśayati| sarvaprabhaṁkareṇa samādhinā sarvasamādhiṣu prabhaṁkaramukhamupadarśayati| dhātuparyantena samādhinā sarvasamādhīnaparyantavijñāpanāyopadarśayati| samādhiśuddhasāreṇa samādhinā śūnyatāṁ samādhidharmeṣvanuprāpnoti| merucitreṇa samādhinā sarvadharmeṣu ṛktatāṁ saṁdarśayati| vimalaprabhena samādhinā sarvasamādhīnāṁ malamapakarṣayati| sarvadharmāsaṁprabhedena samādhinā sarvasamādhīnāṁ vyupakṛṣṭatāṁ saṁdarśayati| ratikareṇa samādhinā sarvasamādhiṣu ratiṁ pratilabhate| sarvadharmasvabhāvavikrīḍitena samādhinā sarvasamādhiṣu rūpānupalabdhiṁ darśayati| vidyudvikaraṇena samādhinā sarvasamādhiṣvalakṣaṇatvaṁ darśayati| sarvadharmānikṣepavirajena samādhinā sarvasamādhīnāṁ virajaṁ jñānamupadarśayati| akṣayavatena samādhinā sarvasamādhīnāṁ na kṣayaṁ nākṣayaṁ darśayati| sarvadharmācintyaśuddhena samādhinā sarvadharmāṁ pratibhāsopamāṁ darśayati| tejovatā samādhinā sarvasamādhiṣu jñānaṁ jvālayati| kṣayāpagatena samādhinā sarvasamādhīnakṣayānupagatāṁ darśayati| aniñjitena samādhinā sarvadharmeṣu neñjati na vepati na prapañcayati| vivardhanena samādhinā sarvasamādhisamāpattiṣu vivardhamānāṁ jñeyaṁ samanupaśyati| sūryapradīpena samādhinā sarvasamādhiṣu raśmimukhānyavakirati| candravimalena samādhinā sarvasamādhiṣvālokaṁ karoti| śuddhapratibhāsena samādhinā sarvasamādhiṣu catasraḥ pratisaṁvidāḥ pratilabhate| kārākāreṇa samādhinā kāravihārakriyāṁ karoti jñānaketuṁ samanupaśyati| vajropamena samādhinā sarvadharmānnirvedhīkaroti yasya vedhamapi na samanupaśyati| cittasthitena samādhinā cittaṁ na calati na vedhati na pratibhāsati na vighātamāpadyate, na cāsyaivaṁ bhavati "cittametad" iti| samantālokena samādhinā sarvasamādhiṣvālokaṁ samanupaśyati| supratiṣṭhitena samādhinā sarvasamādhiṣu supratiṣṭhitatve pratiṣṭhati| ratnakūṭena samādhinā sarvasamādhiṣu ratnakūṭa iva saṁdṛśyate| varadharmamudreṇa samādhinā sarvasamādhayo mudritā bhavanti, dharmasamatayā na kaṁciddharmaṁ samatānirmuktaṁ samanupaśyati| ratiṁ jahena samādhinā sarvadharmeṣu ratiṁ jahāti| dharmolkena samādhinā sarvadharmeṣvasamārakṛtāṁ pratilabhate| akṣarāpagatena samādhinā sarvadharmeṣvekākṣaramapi nopalabhate| ālaṁbanacchedena samādhinā sarvālaṁbanāṁ vyupacchinatti| avikāreṇa samādhinā sarvadharmāṇāṁ vikāraṁ nopalabhate| prakṛtiviśuddhena samādhinā sarvadharmāṇāmupakāraṁ nopalabhate| aniketacareṇa samādhinā sarvadharmeṣu niketaṁ nopalabhate| timirāpagatena samādhinā sarvasamādhicaraṇaṁ na samanupaśyati, tamoviṣayaṁ samatikrāmati| sarvaguṇasaṁcayagatena samādhinā sarvadharmeṣu sannicayaṁ jahāti| sthitaniścittena samādhinā sarvadharmeṣu cittamiti nopalabhate| bodhyaṅgagatena samādhinā sarvadharmāṁ budhyati| smṛtivikaraṇena samādhinā sarvadharmeṣvasaṁkhyeyapratibhānaṁ pratilabhate| tatkarajñānaviśuddhena samādhinā sarvadharmeṣvasamāsamatāṁ pratilabhate| jñānaketusamādhinā sarvatraidhātukamatikrāmati| jñānopacchedasamādhinā sarvadharmavyavacchedaṁ samanupaśyati| jñānavikaraṇena samādhinā sarvadharmavikaraṇatāmanuprāpnoti| niradhiṣṭhānena samādhinā sarvadharmāmanāśrayabhūtāṁ samanupaśyati| ekavyūhena samādhinā na kaṁciddharmadvayaṁ samanupaśyati| ākāranirhāravatā samādhinā sarvadharmāṇāṁ anākāranirhāraṁ samanupaśyati| sarvādhikārasarvabhavatalavikaraṇena samādhinā sarvadharmeṣu nirvedhajñānaṁ praviśati, yasyānupraveśānna kaṁcit pratilabhate| saṅketarutapraveśena samādhinā sarvarutasaṅketeṣvanupraviśati| ghoṣavāgbhirakṣaravimuktena samādhinā sarvadharmeṣvakṣaravimuktiṁ samanupaśyati| jñānolkāmatā samādhinā sarvasamādhiṣu tena bhāsati tapati virocati| varajñānalakṣaṇavijṛṁbhitena samādhinā sarvadharmeṣvapariśuddhaṁ lakṣaṇaṁ darśayati| anabhijñālakṣaṇavatena samādhinā sarvadharmeṣvanabhilakṣaṇārthaṁ samanupaśyati| sarvākāravaropatena samādhinā sarvadharmasamādhiṣu sarvākāravaropeto bhavati| sarvaduḥkhasujahena samādhinā sarvadharmeṣvaniśriyaṁ samanupaśyati| akṣayakāraṇena samādhinā sarvadharmeṣvakṣayaṁ na samanupaśyati| dhāraṇapadena samādhinā sarvasamādhīṁ sarvadharmāṁśca dhārayati, samyaktvamithyātvaṁ na samanupaśyati| nirodhavidhapraśamena samādhinā sarvadharmānurodhavirodhāṁ na samanupaśyati| vimalaprabhāsena samādhinā sarvasamādhiṣu saṁskṛtavimalaṁ na samanupaśyati| sārānugatena samādhinā sarvadharmeṣvasāraṁ nopalabhate| pūrṇacandravimalena samādhinā sarvasamādhiṣu guṇaparipūrṇo bhavati| mahāvyūhena samādhinā sarvasamādhiṣu mahāvyūhasamanvāgato bhavati| sarvalokaprabhedena samādhinā sarvadharmeṣu jñānenāvabhāsayati| samādhisamatāvirocanena samādhinā sarvasamādhiṣvekāgratāṁ pratilabhate| araṇena samādhinā sarvadharmeṣu na raṇati| anilaniketena samādhinā sarvadharmeṣvālayaṁ na karoti| tathāsthitanīścittena samādhinā sarvadharmeṣu tathatā na vinivartate| kāyakalisaṁpramathanena samādhinā sarvadharmeṣu satkāyaṁ nopalabhate| vākkalividhvaṁsanagaganapratilabdhena samādhinā bodhisattvaḥ sarvadharmeṣu vākkarma nopalabhate| ākāśasaṁgagativimuktinirupalepasamādhisthito bodhisattvaḥ sarvadharmeṣvākāśasaṁgatāmanuprāpnoti| ayaṁ samādhimukho mahāyānasaṁprasthitānāṁ bodhisattvānāṁ nirveśaḥ|
tatra katamo bodhisattvānāṁ mahāsattvānāṁ saṁbhāraviśuddhimukhasaṁgraho dharmaparyāyaḥ? dānasaṁbhāro bodhisattvānāṁ sattvaparipācanatayā saṁvartate| śīlasaṁbhāro bodhisattvānāṁ praṇidhānapūryā saṁvartate| kṣāntisaṁbhāro bodhisattvānāṁ lakṣaṇānuvyañjanaparipūryā saṁvartate| vīryasaṁbhāro bodhisattvānāṁ sarvakāryaparipūryā saṁvartate| dhyānasaṁbhāro bodhisattvānāmājāneyacittatayā saṁvartate| prajñāsaṁbhāro bodhisattvānāṁ sarvakleśaparijñayā saṁvartate| śrutasaṁbhāro bodhisattvānāmasaṅgapratibhānatayā saṁvartate| puṇyasaṁbhāro bodhisattvānāṁ sarvasattvopajīvyatayā saṁvartate| jñānasaṁbhāro bodhisattvānāmasaṅgajñānatayā saṁvartate| śamathasaṁbhāro bodhisattvānāṁ karmaṇyacittatayā saṁvartate| vipaśyanāsaṁbhāro bodhisattvānāṁ vigatakathaṁkathayā saṁvartate| maitrīsaṁbhāro bodhisattvānāmapratihatacittatayā saṁvartate| karuṇāsaṁbhāro bodhisattvānāṁ paripākākhedatāyai saṁvartate| muditāsaṁbhāro bodhisattvānāṁ dharmārāmaratiramaṇatāyai saṁvartate| upekṣāsaṁbhāro bodhisattvānāmanunayapratighaprahāṇāya saṁvartate| dharmaśravaṇasaṁbhāro bodhisattvānāṁ vivaraṇaprahāṇāya saṁvartate| niṣkramaṇasaṁbhāro bodhisattvānāṁ sarvaparigrahotsargāya saṁvartate| araṇyavāsasaṁbhāro bodhisattvānāṁ kṛtakarmāvipraṇāśatayā saṁvartate| smṛtisaṁbhāro bodhisattvānāṁ dhāraṇīpratilābhatayā saṁvartate| matisaṁbhāro bodhisattvānāṁ buddhiprabhedanatayā saṁvartate| gatisaṁbhāro bodhisattvānāmarthagatyanubudhyanatayā saṁvartate| smṛtyupasthānasaṁbhāro bodhisattvānāṁ kāyavedanācittadharmānubudhyanatayā saṁvartate| samyakprahāṇasaṁbhāro bodhisattvānāṁ sarvākuśaladharmaprahāṇatāyai saṁvartate, sarvakuśaladharmabhāvanāya ca| ṛddhipādasaṁbhāro bodhisattvānāṁ kāyacittalaghutvatayā saṁvartate| indriyasaṁbhāro bodhisattvānāṁ sarvasattvendriyaparipūryā saṁvartate| balasaṁbhāro bodhisattvānāṁ sarvakleśānavamardanatayā saṁvartate| bodhyaṅgasaṁbhāro bodhisattvānāṁ dharmasvabhāvānubudhyanatayā saṁvartate| mārgasaṁbhāro bodhisattvānāṁ sarvakumārgasamatikramatāya saṁvartate| satyasaṁbhāro bodhisattvānāmakuśaladharmāpasaraṇasvargopapattipratilābhāya saṁvartate| pratisaṁvitsaṁbhāro bodhisattvānāṁ sarvasattvasaṁśayacchedanatayā saṁvartate| pratisaraṇasaṁbhāro bodhisattvānāmaparādhīnajñānatayā saṁvartate| kalyāṇamitrasaṁbhāro bodhisattvānāṁ sarvaguṇāya dvāratayā saṁvartate| āśayasaṁbhāro bodhisattvānāṁ sarvalokāvisaṁvādanatayā saṁvartate| prayogasaṁbhāro bodhisattvānāṁ sarvasaṁbhārottaraṇatayā saṁvartate| adhyāśayasaṁbhāro bodhisattvānāṁ viśeṣagāmitayā saṁvartate| pratisaṁlānasaṁbhāro bodhisattvānāṁ yathāśrutadharmapratipatyā saṁvartate| saṅgrahavastusaṁbhāro bodhisattvānāṁ sattvaparipācanatayā saṁvartate| saddharmaparigrahasaṁbhāro bodhisattvānāṁ triratnavaṁśānupacchedanatayā saṁvartate| pariṇāmanāvidhijñakauśalyasaṁbhāro bodhisattvānāṁ buddhakṣetrapariśuddhyā saṁvartate| upāyakauśalyasaṁbhāro bodhisattvānāṁ sarvajñajñānaparipūryā saṁvartate| ayaṁ kulaputra bodhisattvānāṁ saṁbhāraviśuddhimukhasaṅgraho dharmaparyāyaḥ"|
punarapi kulaputra ratnagarbhastathāgato mahābodhisattvaparṣadaṁ vyavalokya mahākāruṇikaṁ bodhisattvaṁ mahāsattvamāmantrayitvāha - "tatra mahākāruṇikā kiyadrūpeṇa vaiśāradyālaṅkāreṇālaṅkṛto bodhisattvo mahāsattvaḥ kṣāntiṁ paripūrayati? paramārthadarśino bodhisattvasya mahāsattvasyāmoghavyāyāmaparigrahacittaḥ sarvatraidhātuke yo'parigrahacittaḥ sarvasattvebhyaḥ sa ucyate mahāvaiśāradyaśramaṇadharmo yasyākāśapāṇisamacittaṁ sarvadharmeṣu| ayaṁ mahākāruṇika bodhisattvasya vaiśāradyālaṅkāraḥ|
kathaṁ ca punaḥ kṣāntyā paripūrirbhavati? aṇurapi tatra dharmannopalabhate yadanubudhyeya pratibuddhyeyurvā avipākadharmānadhimucyate; yaduta maitryā caiva nairātmyaṁ ca, karuṇā ca niḥsattvatā ca, muditā ca nirjīvitā copekṣā ca niṣpudgalatā ca, dānaṁ ca dāntacittatā ca, śīlaṁ ca śāntacittatā ca, kṣāntiśca kṣamācittatā ca, vīryaṁ ca vivekacittatā ca, dhyānaṁ ca nidhyapticittatā ca, prajñā cāpyudāracittatā ca, smṛtyupasthānatā ca smṛtyamanasikāracittatā ca, samyakprahāṇaṁ cānutpādanirodhacittatā ca, ṛddhipādāścāpramāṇacittatā ca, śraddhā cāsaṅgacittatā ca, smṛtiśca svayaṁbhūcittatā ca, samādhiśca samāpadyanucittatā ca, prajñendriyaṁ cātīndriyacittatā ca, balaṁ cānavamardacittatā ca, bodhyaṅgaśca buddhiprabhedanacittatā ca, mārgaśca bhāvanācittatā ca, śamathaścopaśamacittatā ca, vipaśyanā cāsaṁmohacittatā ca, āryasatyabhāvanā cātyantaparijñābhāvanācittatā ca, buddhamanasikāraścāsvakāracittatā ca, dharmamanasikāraśca dharmadhātusamacittatā ca, saṅghamanasikāraścāpratiṣṭhitacittatā ca, sattvaparipācanaścādiviśuddhicittatā ca, saddharmaparigrahaśca dharmadhātvasaṁbhedacittatā ca, kṣetrapariśuddhiścākāśasamacittatā ca, lakṣaṇaparipūriścālakṣaṇacittatā ca, kṣāntipratilābhaścānupalambhacittatā ca, avaivartikabhūmiśca saṁvartānivartacittatā ca, bodhimaṇḍālaṅkāracittaṁ ca traidhātukamaṇḍalacittatā ca, māranigrahacittaṁ ca sarvasattvebhyaḥ sarvasattvānugrahacittatā ca, bodhiśca sarvadharmasamatā ca bodhicittatā ca, dharmacakrapravartanaṁ ca sarvadharmāpravartanacittatā ca, mahāparinirvāṇasaṁdarśanaṁ ca saṁsārasvabhāvacittatā ca"||
asmin dharmaparyāye bhāṣyamāṇe catuḥṣaṣṭīnāṁ bodhisattvaśatasahasrāṇāṁ ye daśabhyo digbhyo gṛdhrakūṭe parvate śākyamunestathāgatasyāntike pūrvayogasamādhānamukhanirdeśaṁ saṁbhāraviśuddhimukhadharmaparyāyaṁ śravaṇārthamāgatāstairanutpattikebhyo dharmebhyaḥ kṣāntiḥ pratilabdhāḥ| śākyamunistathāgata āha - "asya khalu punaḥ kulaputra dharmaparyāyasya ratnagarbhasya tathāgatasyārhataḥ samyaksaṁbuddhasya bhāṣamāṇasyāṣṭacatvāriṁśatīnāṁ gaṅgānadīvālikāsamānāṁ bodhisattvānāṁ mahāsattvānāmanutpattikadharmakṣāntipratilābho'bhūt| cāturdvīpikalokadhātuparamāṇurajaḥsamairbodhisattvairmahāsattvairavaivartikabhūmiḥ pratilabdho babhūva| gaṅgānadīvālikāsamānāṁ bodhisattvānāṁ mahāsattvānāmasya samādhānamukhanirdeśasya saṁbhāraviśuddhimukhadharmaparyāyasya sakalaparipūrṇaṁ viśuddhajñānādhigamo babhūva"||
sa ca kulaputra mahākāruṇiko bodhisattvo mahāsattvastena prāmodyaprasādena viṁśativarṣasadṛśaḥ kumārabhūtaḥ saṁvṛtto, ratnagarbhasya tathāgatasya pṛṣṭhataḥ samanubaddho'sthāt| sa ca kulaputra rājāmṛtaśuddhaḥ sārdhaṁ putrasahasreṇāśītibhiśca koṭṭarājasahasrairanyaiśca dvānavatibhiḥ prāṇakoṭibhiḥ sārdhaṁ niṣkramya pravrajitaḥ śīlaśrutasamādhisauratyairabhiyogakṛtavān|
sa ca kulaputra mahākāruṇiko bodhisattvo mahāsattvo'nupūrveṇa caturaśītidharmaskandhasahasrāṇi ratnagarbhasya tathāgatasya sakāśācchrāvakayānakathāṁ paṭhitavān paryavāptavāṁśca; navatidharmaskandhasahasrāṇi pratyekabuddhayānakathāmuddiṣṭavāṁ paṭhitavān paryavāptavān; tataḥ śatasahasramanuttaramahāyānakathāyāṁ tathā kāyasmṛtyupasthānakathāyāmuddiṣṭavān paṭhitavān paryavāptavāṁśca, śatasahasraṁ vedanāsmṛtyupasthānakathāyāṁ, śatasahasraṁ cittasmṛtyupasthānakathāyāṁ, śatasahasraṁ dharmasmṛtyupasthānakathāyāmuddiṣṭā paṭhitā paryavāptāśca; śatasahasraṁ dhātuskandhakathāṁ, śatasahasramāyatanaskandhakathāṁ, śatasahasraṁ rāgasaṁyojanaprahāṇaskandhakathāṁ, śatasahasraṁ dveṣasaṁyojanaprahāṇaskandhakathāṁ, śatasahasraṁ mohaprahāṇapratītyasamutpādaskandhakathāṁ, śatasahasraṁ samādhivimokṣaskandhakathāṁ, śatasahasraṁ balavaiśāradyāveṇikabuddhadharmaskandhakathāmuddiṣṭavān paṭhitavān paryavāptavāṁśca| yāvaddaśadharmaskandhaśatasahasraṁ ratnagarbhasya tathāgatasya sakāśādudgṛhītavān paryavāptavāṁśca|
yāvadapareṇa kālasamayena ratnagarbhastathāgato'rhan samyaksaṁbuddho'nupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ| sa ca kulaputra mahākāruṇiko bodhisattvaḥ nānāvidhāprameyāsaṁkhyeyā vādyapuṣpacūrṇāmālyagandhavilepanacchatradhvajapatākāratnaiḥ pūjāṁ kṛtavān, nānāgandhaiśca snāpanaṁ kṛtavān, śarīrapratiṣṭhāpanaṁ ca saptaratnamayaṁ stūpaṁ kṛtavān pañcayojanamuccatvenārdhayojanaṁ vistāreṇa| tataḥ saptadivasānyaprameyāsaṁkhyeyā
vādyapuṣpamālyagandhavilepanacchatradhvajapatākāratnaiśca pūjāṁ kṛtvā, punarapi tatrāprameyāsaṁkhyeyāstriṣu yāneṣu samādāpitā niveśitāḥ pratiṣṭhāpitāḥ| sa teṣāṁ saptānāṁ divasānāmatyayena caturaśītibhiḥ prāṇasahasraiḥ sārdhaṁ niṣkramya keśaśmaśrūṇyavatārya kāṣāyāni vastrāṇyācchādya samyageva śraddhayāgārādanāgarikāṁ pravrajya ratnagarbhasya tathāgatasya parinirvṛtasya śāsanaṁ jvālitavān; daśavarṣasahasrāṇi saddharmadhārako babhūva| tatra cāprameyāsaṁkhyeyāṁ sattvāṁstribhiryānaiḥ samādāpayāmāsa niveśayāmāsa pratiṣṭhāpayāmāsa, triśaraṇagamane ca pratiṣṭhāpayāmāsa, upāsakasaṁvare ca śrāmaṇerasaṁvare upasaṁpadāyāṁ bhikṣubhāve brahmacaryavāsasaṁvare niveśitāḥ pratiṣṭhāpitāḥ| sa bahūni prāṇakoṭīnayutaśatasahasrāṇi abhijñarddhikauśalye ca niyojayitvā sauratyabrahmacaryavāse niyojayitvā śatrubhūteṣu ca skandhesu parijñāyāṁ niyojayitvā śūnyagrāmāyatanaparijñāyāṁ niyojayitvā pratītyasamutpannāḥ sarvadharmāḥ saṁskṛtajñānaparijñāyāṁ niyojayitvā pratibhāsopamān marīcyupamān dakacandropamān sarvadharmān
darśayitvānutpādānirodhāpratisaṁdhinirodhaśāntapraśāntopaśāntaparamapraṇītanirodhanirvāṇaparijñānaṁ darśayitvā āryāṣṭāṅge mārge pratiṣṭhāpayitvā kālaṁ kṛtavān| evameva ca te sattvāstasya mahākāruṇikasya mahāśramaṇasya śarīreṣu śarīrapūjāṁ kṛtavanto, yathā rājñaścakravartinaḥ śarīreṣu śarīrapūjā kriyate| evameva tasmin samaye te sattvā mahākāruṇikasya mahāśramaṇasya śarīreṣu śarīrapūjāṁ kṛtavanto| yasmiṁśca divase mahākāruṇiko mahāśramaṇaḥ kālagatastasmin divase ratnagarbhasya tathāgatasya saddharmo'ntarhitastaiśca bodhisattvairmahāsattvaiḥ praṇidhānavaśenānyatra lokadhātuṣūpapattiḥ parigṛhītāḥ; kecit praṇidhānavaśena tuṣitabhavana upapannāḥ, kecin manusyeṣu kecinnāgeṣu kecidasureṣu kecit praṇidhānena vividhāsu tiryagyoniṣūpapannāḥ||
kālagataśca kulaputra mahākāruṇiko mahāśramaṇaḥ praṇidhānavaśena dakṣiṇāyāṁ diśāyāmito buddhakṣetrāddaśabuddhakṣetrāṇyatikramya tatra saṁkarṣaṇo nāma lokadhāturaśītivarṣāyuṣkāśca tatra manuṣyā akuśalamūlasamavadhānā raudrā lohitapāṇayaḥ pāpaniviṣṭā adayāpannaḥ sarvasattveṣu amātṛjñā apitṛjñā aparalokabhayādarśinaḥ| praṇidhānavaśena mahākāruṇiko mahāśramaṇastatra saṁkarṣaṇe buddhakṣetre caṇḍālakula upapanno'bhūt| sa cātīvadīrghaśarīro'bhūdatīvabalavān atīvavegavān atīvasmṛtimān atīvapratibhānavān atīvajavasamanvāgato'bhūt| sa dṛḍhena balavegena sattvān saṁgṛhītvāha - "yadi yūyaṁ bho sattvā adattādānāt prativiramata, kāmamithyācārādyāvan mithyādṛṣṭyāḥ prativiramata, tadahaṁ yuṣmākaṁ jīvitaṁ prayacchāmi jīvitopakaraṇāni ca dāsyāmi| atha ca punarna prativiramata, ahaṁ jīvitādvyaparopayitvā prakramiṣyāmi"| tataste sattvā añjaliṁ pragṛhyāhuḥ| "vayamidānīn tava nāthasya vacanenādyāgreṇa yāvajjīvamadattādānādyāvan mithyādṛṣṭyāḥ prativiramāmaḥ"| sa balacaṇḍālo gatvā rājño vā rājabhaṭṭānāṁ vā nivedayati|"jīvitopakaraṇena me prayojanamannena vā pānena vā khādyena vā bhojyena vā peyavastraśayyāgandhahiraṇyasuvarṇamaṇimuktavaiḍūryaśaṅkhaśilāpravāḍarajatajātarūpeṇa vā prabhūtāni jīvitopakaraṇāni dadata mama"| sa balacaṇḍālaḥ sattvān yāvajjīvaṁ daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayāmāsa| tataste manuṣyāḥ pañcavarṣaśatāyuṣkā babhūvuḥ| yaśca tatra rājā sa kālagataḥ tatastai rājāmātyaiḥ sa balacaṇḍālo rājābhiṣekenābhiṣicya rājye pratiṣṭhāpitaḥ puṇyabalo nāma saṁskṛtaḥ|
atha kulaputra rājā puṇyabalo na cireṇaiva taṁ viṣayamanuśāsitavān, dṛḍhavīryaparākrameṇa dvitīyaṁ viṣayaṁ samanuśāsitavān| yāvad rājā puṇyabalo na cireṇa sarvajambūdvīpe rājā balacakravartī babhūva| yadā ca rājñā puṇyabalena sarvajambūdvīpe rājatvaṁ pratigṛhītaṁ tataḥ paścāt sattvāḥ prāṇātipātaviramaṇe samādāpitā niveśitāḥ pratiṣṭhāpitāḥ| evamadattādānādyāvan mithyādṛṣṭivairamaṇye samādāpitāḥ samyagdṛṣṭyāṁ pratiṣṭhāpitā, yathābhiprāyāḥ sattvāstriṣu yāneṣu samādāpitā niveśitāḥ pratiṣṭhāpitāḥ| atha rājā puṇyabalaḥ sarvajambūdvīpikāṁ sattvāṁ daśakuśaleṣu karmapatheṣu pratiṣṭhāpayitvā triṣu yāneṣu saṁniyojya sarvajambūdvīpe ghoṣamanuśrāvayamāsa| "ye kecid yācanakā annārthikā yāvad ratnārthikā vā te sarva āgacchantu| ahaṁ sarvadānāni dāsyāmi"| tato'pareṇa kālasamayena sarvajambūdvīpikāḥ sattvā āgatvā rājānaṁ puṇyabalaṁ yācitavantaḥ; rājāpi puṇyabalastānyārabhya vividhāni dānāni dattavān|
tatra pāṁśughoṣo nāmājīviko rājānaṁ puṇyabalamupasaṁkramyāha| "yadi tvaṁ mahārāja vividhaṁ mahādānaparityāgaṁ parityajasi, anuttarāṁ samyaksaṁbodhimākāṅkṣasi| yadi tvaṁ mahārāja mamāśāṁ paripūrayiṣyasi, bhaviṣyasi tvaṁ mahārāja lokapradīpo jina" iti| rājāha - "kena te'rthaḥ"| pāṁśughoṣa ājīvika āha - "ahaṁ mahārāja vidyādharatvamicchāmi mahāsurasaṁgrāmapramardanakalpaṁ sādhayituṁ| tenāhaṁ tava purataḥ sthitvā vijñāpayāmi jīvataḥ puruṣasya carmaṇā prayojanaṁ cakṣuṣā ca prayojanaṁ"| atha kulaputra rājā puṇyabala evaṁ cintayati| "pratilabdhammayā balacakravartirājatvaṁ| gaṇanātikrāntaśca sattvā daśakuśaleṣu karmapatheṣu pratiṣṭhāpitāstriṣu ca yāneṣu niyojitā, aprameyaṁ ca me dānaṁ dattaṁ| ayaṁ ca me kalyāṇamitro'sārāt kāyāt sāramādadāmi"| sa rājāha - "tuṣṭo bhava dadāmi te imaṁ prākṛtamāṁsacakṣustenāhaṁ labheyānuttaraṁ dharmacakṣuḥ| dadāmi te imaṁ svakaṁ carma prasannacittena, tena cāhaṁ lapsye'nuttarāṁ samyaksaṁbodhiṁ"| atha kulaputra rājā puṇyabalo dakṣiṇena hastenobhau netrāvutpādyājīvikasya datvā rudhiramrakṣitena mukhenāha| "śṛṇvantu me iha devayakṣamaharddhikā ye kecinnarā ye'surā ye ca bhūtā ihāgatāḥ khecarā bhūmau sthitā ye narā, bodhāya mayā dānaṁ nāmitaṁ śubhaṁ prāpsye'haṁ śāntaṁ padaṁ, sattvāṁstārayeyaṁ, ghorāt saṁsārārṇavāt pāre'nuttare nirvāṇe śive sthāpayeyaṁ"| punarāha - "yadyahamanuttarāṁ samyaksaṁbodhiṁ prāpnuyāṁ, tāvacciraṁ mama jīvitendriyaṁ mā nirudhyeta mā ca me smṛtirnaśyeta mā ca me vipratisāro bhaved, yāvacciramasyājīvikasya sā vidyā na siddhā bhavet"| āha - "gṛhṇāhi carma"| sa ca kulaputra pāṁśughoṣājīvikastīkṣṇaṁ śastraṁ gṛhītvā rājño dhriyataḥ kāyaccarmamapanetvā carma gṛhītvā vidyāṁ sādhayitvā, tathā saptadivasāni rājñaḥ puṇyabalasya jīvitendriyaṁ na niruddhaṁ, na ca smṛtiḥ pramuṣṭā, na ca tāṁ duḥkhāṁ vedanāṁ vedayati, na cāsyaikakṣaṇaṁ api vipratisāro jātaḥ|
tatkiṁ manyadhve kulaputrānyaḥ sa tena kālena tena samayena mahākāruṇiko nāma babhūva, na cānyo draṣṭavyo'haṁ sa tena kālena tena samayena mahākāruṇiko nāma babhūva ratnagarbhasya tathāgatasya pitā| ayaṁ me prathamacittotpādo'bhūtanuttarāyāṁ samyaksaṁbodhau| prathamacittotpādena ca me gaṇānātikrāntāḥ sattvāḥ samādāpitā anuttarāyāṁ samyaksaṁbodhau| ayaṁ me prathamaḥ śūrabhāvaḥ śūrakāryaṁ ca| so'haṁ praṇidhānavaśena tataścyavitvā saṁkarṣaṇe buddhakṣetra upapannaścaṇḍālakule dvitīyaḥ śūrabhāvaḥ śūrakāryaṁ ca| tadā me caṇḍālavaṁśe sthitvā sattvāṁ kuśale niyojya svabalaparākrameṇa yāvadbalacakravartitvaṁ prāptaṁ, sarvajaṁbūdvīpe ca kalikaluṣakalahāḥ praśamitā, āyuśca vardhāpitāḥ| ayaṁ ca me prathama ātmaparityāgaḥ, yadā ca me svanetrāḥ parityaktāḥ svacarmaparityāgaśca| so'haṁ tataścyutastatraiva saṁkarṣaṇe kṣetre dvitīye dvīpe praṇidhānavaśena caṇḍālakula upapannaḥ| peyālaṁ, tatra ca mayaivaṁrūpeṇa dṛḍhavīryaparākrameṇa sattvānniyojayitvā kuśaleṣu karmeṣu, yāvadbalacakravartitvaṁ me prāptaṁ| tatra ca kalikaluṣakalahavairavigrahāḥ praśamitā, āyuśca vardhāpitaṁ| tatra ca svaśarīrāt jihvā karṇau ca parityaktau, yāvat sarvan tatsaṁkarṣaṇaṁ mahāsāhasraṁ buddhakṣetraṁ sarvadvīpeṣvevaṁ puruṣakāraṁ kṛtaṁ| praṇidhānadṛḍhavīryaparākrameṇānuprabandhena praṇidhānavaśena gaṅgānadīvālikāsameṣu pañcakaṣāyeṣu buddhakṣetreṣu evaṁrūpaṁ mahāpuruṣakāraṁ kṛtaṁ, sattvāśca kuśaleṣu niyojitāḥ, triṣu ca yāneṣu samādāpitāḥ, kalikaluṣakalaharaṇavigrahāḥ śamitāḥ| ityarthaṁ kulaputrānyeṣāṁ buddhānāṁ bhagavatāṁ buddhakṣetraṁ pariśuddhaṁ| yadā te buddhā bhagavantaḥ pūrve'nuttarāṁ samyaksaṁbodhicaryāṁ caramāṇā na parāmāpattyā codayanti, na ca parasya bhayaṁ darśayanti, na śrāvakapratyekabuddhayāne sattvāṁ samādāpayanti| ityarthaṁ teṣāṁ buddhānāṁ bhagavatāṁ paripūrṇābhiprāyāṇāṁ pariśuddhaṁ buddhakṣetraṁ bhavati| na ca tatra buddhakṣetre āpattināma, na śikṣāgrahaṇasya, na ca paruṣavacanaṁ śrūyate, na cākuśalaśabdaḥ; anyatra dharmaśabdena tadbuddhakṣetramapagatāmanāpaśabdena sphuṭaṁ bhavati| tatra ca sattvā yathākāmakaraṇīyā bhavanti, na ca tatra śrāvakapratyekabuddhayānasya nāma prajñaptiprādurbhāvo'sti| yadā ca mayā gaṅgānadīvālikāsameṣu mahākalpeṣu gaṅgānadīvālikāsameṣu śūnyeṣu pañcakaṣāyeṣu buddhakṣetreṣu paruṣavacanabhayena sattvāḥ prāṇātipātavairamaṇye samādāpitā yāvattriṣu yāneṣu samādāpitā niveśitāḥ pratiṣṭhāpitāḥ| tena karmāvaśeṣeṇa ma etarhyevaṁ parikliṣṭaṁ buddhakṣetraṁ akuśalaśabdenāpūritaṁ akuśalamūlasamavadhānagataiḥ sattvaiḥ paripūrṇaṁ, tribhiśca yānairdharmaṁ deśayāmi| yathā ca me pūrvaṁ praṇidhānaṁ kṛtaṁ tathārūpaṁ buddhakṣetraṁ parigṛhītaṁ| yādṛśāśca me sattvā vaineyāḥ parigṛhītāstadṛśenaiva balavīryodyogena bodhicārikāḥ cīrṇāḥ, yādṛśaṁ caiva bījaṁ prakṣiptaṁ tādṛśaṁ buddhakṣetraṁ pratilabdhaṁ| yathārūpaṁ mayā praṇidhānaṁ kṛtaṁ|
saṁkṣiptena te kulaputra dānapāramitāṁ kathayiṣyāmi yathā mayā bodhisattvacārikāṁ caramāṇena dānaparityāgaḥ parityaktaḥ, na kenacit pūrvaṁ bodhisattvenaivaṁrūpaḥ dānaparityāgaḥ parityaktaḥ, na ca punaḥ kaścidbodhisattvo bhaviṣyati ya evaṁrūpaṁ dānaparityāgaṁ bodhicārikāṁ caramāṇaḥ parityajati, yathā mayā bodhisattvacārikāṁ caramāṇena dānaṁ parityaktaṁ, anyatrāṣṭau satpuruṣāḥ| dharaṇidatto nāma satpuruṣo babhūva, dakṣiṇāyāṁ diśāyāṁ sarvaghoṣāyāṁ lokadhātāvanuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ saṁkaramardārcirnāma tathāgato varṣaśatāyuṣkāyāṁ prajāyāṁ dharmaṁ deśayati| sa saptame divase parinirvāsyati| evaṁ vīryasaṁcodano nāma babhūva bodhisattvaḥ, yaḥ purimāyāṁ diśāyāmajayavatyāṁ lokadhātāvanuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ, varṣaśatāyuṣkāyāṁ prajāyāṁ buddhakāryaṁ kṛtavān gaṅgānadīvālikāsamā kalpātikrāntāḥ| yadā sa tathāgato'nuttaraparinirvāṇena parinirvṛtaḥ, adyāpi tasya mahākāruṇikasya śarīrāṇi śūnyeṣu buddhakṣetreṣu pañcakaṣāyeṣu buddhakāryaṁ kurvanti| evaṁ ca vadanti sārakusumito bodhisattvo dṛḍhavīryasamādhāno balavegaparityāgena bodhisattvacārikāṁ carati| daśagaṅgānadīvālikāsamairmahākalpairatikrāntaiḥ paścāt sa tatrottarāyāṁ diśāyāṁ sahetusaṁkarṣaṇo nāma bhaviṣyati pañcakaṣāye buddhakṣetre tatrāsau satpuruṣo'nuttarāṁ samyaksaṁbodhimabhisaṁbhotsyati, sahetukṛṣṇavidhvaṁsanarājo nāma bhaviṣyati tathāgato'rhan samyaksaṁbuddho yāvad buddho bhagavān| prajñārciḥsaṁkopitadaṣṭo nāma bodhisattvaḥ satpuruṣa ekasya mahākalpasyātyayena paścimāyāṁ diśi bhairavatī nāma lokadhāturbhaviṣyati pañcakaṣāye varṣaśatāyuṣkāyāṁ prajāyāmanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate, sūryagarbhārcivimalendro nāma bhaviṣyati tathāgato'rhan samyaksaṁbuddho bhagavān| ayaṁ punaḥ saṁrocano gaṇanātikrāntaiḥ kalpairnirdiṣṭitairuparimasyāṁ diśi kṣāravarcanikuñjitāyāṁ lokadhātau pañcakaṣāye tīvrakaluṣasaṁkṣobhaṇe kalpe'sau saṁrocanaḥ pūrvapraṇidhānena pañcāśadvarṣāyuṣkāyāṁ prajāyāṁ tatra kṣāravarcanikuñjite buddhakṣetre'nuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate, acintyarocano nāma tathāgato bhaviṣyati yāvad buddho bhagavān| sa pūrvapraṇidhānena daśavarṣāni sakalaṁ buddhakāryaṁ kṛtvā parinirvāsyati| tatraiva divase tasya tathāgatasya saddharmo'ntardhāsyati, daśavarṣāṇi punastaṁ buddhakṣetraṁ śūnyaṁ bhaviṣyati| tataḥ paścādasau prahasitabāhurbodhisattvastatra ca kṣāravarcanikuñjite buddhakṣetre'nuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate, vairocanadharmo nāma bhaviṣyati tathāgato'rhan samyaksaṁbuddho| so'pi daśavarṣāṇi sakalaṁ buddhakāryaṁ kṛtvānupadhiśeṣe nirvāṇadhātau parinirvāsyati| tasya ca parinirvṛtasya pūrvapraṇidhānena saptavarṣāṇi saddharmaḥ sthāsyati| atra dvau satpuruṣau labdhapūrvavyākaraṇau labdhāsvādāvanuttarāyāṁ samyaksaṁbodhau bhagavataḥ purataḥ pādau śirasā vanditvā prītisaumanasyaprāmodyena saptatālamātrapramāṇamuparyantarīkṣe'bhyudgamya prāñjalībhūtau sthitvā bhagavantamekasvareṇa gāthābhiradhyabhāṣatāṁ|
"virocase buddha yathaiva sūrya
abhyudgato merurimasmiṁ loke|
viśuddhacakṣurvirajā vināyakā
ālokabhūtā sugatā namo'stu te||
bahūni kalpāna ti vīryabhāvitā
paryeṣamāṇena ti agrabodhi|
bahujinā pūjitā pūrve ye tvayā
na caiva te vyākarṣīmatitanāyakāḥ||
prahīṇarāgā parimuktacittā
kṛtaṁ ti kāryamiha sarvaloke|
praṇaṣṭamārgāṇa deśesi dharmaṁ
sattvāṁśca uttārayase bhavārṇavāt||
vayaṁ pi pravrajya svayaṁbhūśāsane
yā prātimokṣa jina śikṣa deśitā|
vayaṁ pi śikṣitva samāhitendriyā
tavaiva āsanna sadā bhavemaḥ||
aniśritā jīvitakarmakāmā
śāstāramājñāya śruṇitva dharmaṁ|
āsvāda lapsyāmyabhisekabhūmi
jino'bhivyākārṣī idameva arthaṁ"||
bhagavānāha - "tau ca kulaputra dvau anutpāditabodhicittau; imau ca saṁrocanaḥ prahasitabāhuḥ, te catvāro dharaṇidatto vīryasaṁcodanaḥ sārakusumitaḥ prajñārciḥsaṁkopitadaṣṭaḥ, ime ṣaṭsatpuruṣā mayā prathamaṁ bodhāya samādāpitāstāṁ śṛṇu|
bhūtapūrvaṁ kulaputrātīte'dhvanyasaṁkhyeyairapramāṇaiḥ kalpairatikrāntaiḥ, yadāsīttena kālena tena samayenedaṁ buddhakṣetramarajamerujugupsitaṁ nāmābhut, tadāhaṁ mahākalpe vartamāne varṣaśatāyuṣkāyāṁ prajāyāṁ gandhapadmasya tathāgatasya śāsane saddharmapratirūpake vartamāne'haṁ ca kulaputra tena kālena durdhano nāma babhūva balacakravartī jambūdvīpavijayī sahasraṁ putrāṇāṁ babhūva| tānapyahamanuttarāyāṁ samyaksaṁbodhau samādāpitavān| te'pyapareṇa samayena niṣkramya gandhapadmasya tathāgatasya śāsane pravrajitāste ca bhūyasyā mātrayā gandhapadmasya tathāgatasya śāsanaṁ jvālitavantaḥ, sthāpayitvā ṣaṭputrāṁ ye na pravrajitā na cecchanti bodhicittamutpādayituṁ| ahaṁ ca punaḥ punarvijñāpayāmi| "ko yuṣmākamabhiprāyo yadyūyaṁ bodhicittaṁ notpādayatha, na ca pravrajatha?"| te āhuḥ| "na vayaṁ pravrajāmaḥ| tatkasmāddhetoḥ?, yaḥ kṣayāntakāle saddharmapratirūpake vartamāne pravrajito'śaktaḥ sakalaṁ śīlaskandhamārādhayituṁ, sa ca saptadhanavirahito bhavati, magnaḥ saṁsārapaṅke, punaśca sa devamanuṣyaśrīḥ kadācillabhati, nityaṁ triṣvapāyeṣu paribhramati, buddhaśikṣāyāṁ na samādāya vartate| ityarthaṁ vayaṁ na parivrajāmaḥ"| tānahaṁ punaḥ pṛṣṭavān| "kiṁ punaryūyaṁ bodhau cittaṁ notpādayatha?"| ta āhur["]yadyasmākaṁ sarvaṁ jambūdvīpaṁ dadyādevaṁ vayaṁ anuttarāyāṁ samyaksaṁbodhau cittamutpādayemaḥ"|
tadahaṁ kulaputra śrutvā paramaprītamanā evaṁ cintayāmi| "mayā sarvaṁ jambudvīpakā manuṣyastriśaraṇagamane pratiṣṭhāpitā, āryāṣṭāṅge upoṣadhavāse samādāpitāstriṣu ca yāneṣu samādāpitā| yannūnamahamimaṁ jambudvīpaṁ ṣaḍbhāgaṁ kṛtvā ṣaṇṇāṁ putrāṇāṁ dadyāṁ; datvā cānuttarāyāṁ samyaksaṁbodhau samādāpayeyaṁ| ahaṁ ca niṣkramya pravrajeyaṁ"| evaṁ sarvaṁ jambūdvīpaṁ ṣaḍbhāgaṁ kṛtvā putrāṇāṁ dattaṁ| ahaṁ ca niṣkramya pravrajitaste ca ṣajjambūdvīparājānaḥ parasparaviruddhāḥ kalahabhaṇḍanavigraharogaparacakrasaṁkṣobhavividamāpannāḥ| yataḥ sarvajambūdvīpe durbhikṣaṁ saṁvṛttaṁ, śaṣpāni na saṁpadyante, varṣaṁ na pravarṣati, vṛkṣebhyaśca patrapuṣpaphalāni na niṣpadyante, oṣadhitṛṇāni ca na saṁpadyante, mṛgapakṣiṇo'pi kṣuttṛṣṇāprajvālitagātrā vihanyante| tadāhamevaṁ cintayāmi| "mayā caitarhi ātmaparityāgaḥ kartavyaḥ, sattvāḥ svamānsarudhireṇa saṁtarpayitavyās[|"]tato'ham āśramaṁ parityajya madhyameṣu janapadeṣu gatvā dagapālaṁ parvatamabhiruhya praṇidhānamakarot|
"yathā tyajāmi svaśarīrajīvitaṁ
kāruṇyahetorna ca svargahetorarthāya
lokasya sadevakasya bhaved
ihāparvatamātramucchrayaṁ||
yathā tyajāmi priyarūpasaṁpadaṁ
na śakrabrahmāṇa na mārakāraṇāt|
arthaṁ karo bheṣyasi devaloke
bhaveyaṁ mahyaṁ bahumānsaśoṇitaṁ||
śṛṇvantu nāgā naradevayakṣā
ye devatā śailagirau nivāsiṇaḥ|
kṛpā mamotpannaya sattvahetoḥ
tarpaṣya sattvāṁ svakamāṁsaśoṇitaiḥ"||
yadā ca mayā kṛtaṁ praṇidhānaṁ, kṣubhitāstrayo lokāḥ, kaṁpitā dharaṇī, calito meruḥ, rudanti devagaṇāstato'hamātmānaṁ dagapālātparvatātpātayāmāsa| praṇidhānavaśena mama parvatapramāṇamātmabhāvaḥ saṁvṛttaḥ, yojanaśataṁ vistāreṇa yojanamuccatvena; yāvan manuṣyamṛgapakṣiṇaḥ ārabdhā mānsarudhiraṁ bhakṣayituṁ| mama ca kulaputra sa kāyaḥ sattvaiḥ paribhujyamānaḥ pratidinaṁ vardhate, yojanaśatasahasraṁ vistāreṇa saṁvṛttaḥ yojanasahasramuccatvena| sarvatra mānuṣaśirāḥ prādurbhūtāḥ sakeśakarṇanayanānāsauṣṭhadāntāḥ sajihvā anekamukhaśatasahasrāḥ prādurbhūtāḥ| te ca mukhā manuṣyaśabdena ghoṣayanti| "bhoḥ sattvā bho gṛhṇatha yenārthaṁ, mānsaṁ paribhuñjatha, rudhiraṁ pivatha, nayanāṁ gṛhṇatha, karṇanāsāṁ keśauṣṭhadantajihvāṁ gṛhṇatha| yasyārthaṁ yenārthaṁ yāvadarthaṁ saṁtarpitaśarīrāḥ paripurṇābhiprāyā anuttarāyāṁ samyaksaṁbodhau cittamutpādayatha, śrāvakayānena vā pratyekabuddhayānena vā| ayaṁ yuṣmākamupabhogaparibhogo na kṣīyate, na ca yuṣmākaṁ śraddhādeyaṁ bhaviṣyati, mā vaḥ kṣiprameva jīvitakṣayo bhavatu"| ye ca tatra vijñāḥ sattvāste kecicchrāvakayāne cittamutpādayanti, kecit pratyekabuddhayāne, kecidanuttarāyāṁ samyaksaṁbodhau cittamutpādayanti, kecit punardevamanuṣyopapattau cittānyutpādayanti; mānsaṁ bhakṣayanti, rudhiraṁ pivanti, kecinnayanāni gṛhṇanti, kecit karṇau, kecinnāsāṁ, kecidoṣṭhau, keciddāntāṁ gṛhṇanti; gṛhitvā prakramanti; praṇidhānavaśena cānyonyaṁ prādurbhavati, mānsaṁ na cāpacayaṁ bhavati, na parikṣayaṁ gacchati| yāvaddaśavarṣasahasrāṇi sarvajambūdvīpakā manuṣyā yakṣamṛgapakṣiṇo'pi svaśarīreṇa saṁtarpayāmāsa| taiśca daśabhirvarṣasahasrairgaṅgānadīvālikāsamāni mayā netrāṇi parityaktāni, catuḥsamudrodakapramāṇaṁ mayā rudhiraṁ parityaktaṁ, sumerusahasrapramāṇaṁ mayā mānsaṁ parityaktaṁ, cakravāḍaparvatapramāṇā mayā jihvā parityaktā, yugandharamerupramāṇā mayā karṇāḥ parityaktāḥ, vipulāsumerupramāṇā mayā nāsāḥ parityaktāḥ, imaṁ gṛdhrakūṭaparvatapramāṇā mayā dāntāḥ parityaktāḥ, kṛtsnaṁ sahaṁ buddhakṣetraṁ prajñāpanapramāṇaṁ me tatra svacarma parityaktaṁ|
paśya kulaputra daśavarṣasahasrāṇi evamaprameyāsaṁkhyeyāparimāṇāḥ svaśarīraparityāgāḥ parityaktā ekajīvitena; evamaprameyāsaṁkhyeyāparimāṇāḥ sattvāḥ saṁtarpitāḥ; ekacittakṣaṇamapi me vipratisāro notpannaḥ| evaṁ ca me tatra praṇidhānaṁ kṛtaṁ| yadyahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ, iyaṁ me āśā paripūryatu, yathā mayaikadvīpe svaśarīreṇa sarvasattvāḥ saṁtarpitāḥ, evameva gaṅgānadīvālikāsamā varṣasahasrā asminnarajamerujugupsite buddhakṣetre sarvadvīpeṣvevaṁrūpo mamātmabhāvaḥ prādurabhavat, yathaikadvīpe daśavarṣasahasrāṇi evaṁ sarvadvīpeṣu sattvāṁ svamānsarudhiracarmanayanakarṇanāsauṣṭhajihvākeśaiḥ saṁtarpayitvā triṣu yāneṣu samādāpayeyaṁ, manuṣyāṁ yakṣarākṣasāṁ sarvatiryagyonikān ye kecin mānsarudhirabhojanāhārāḥ pṛthagyakṣā yāvadantaśaḥ yāmalaukikāḥ tāṁścāhaṁ saṁtarpayeyaṁ| yathā cāhamekasmin buddhakṣetre svaśarīreṇa sarvasattvāṁ saṁtarpayeyaṁ| evameva samantaddaśasu dikṣu gaṅgānadīvālikāsameṣu buddhakṣetreṣu svamānsarudhiracarmanayanāṁ yāvajjihvābhirevaṁrūpeṇātmabhāvena gaṅgānadīvālikāsamān mahākalpān teṣu teṣu buddhakṣetreṣu svakāyajīvitena sattvāṁ saṁtarpayeyaṁ, evaṁrūpamātmabhāvaṁ pratilabhya| visaṁvāditā me buddhā bhagavanto bhaveyurye daśasu dikṣvanyeṣu buddhakṣetreṣu pravartitadharmacakrāḥ tiṣṭhanti yāpayanti dharmaṁ ca deśayanti, māhamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ, mā cāhaṁ saṁsāre saṁsaramāṇo buddhaśabdaṁ śṛṇuyāṁ mā ca dharmaśabdaṁ mā saṅghaśabdaṁ mā pāramitāśabdaṁ mā mārabalaparāśayaśabdaṁ mā vaiśāradyaśabdaṁ yāvat kuśalaśabdamapi saṁsāre mā śṛṇuyāṁ, nityaṁ cāvīcau narake saṁbhaveyaṁ; yadi me evaṁrūpaḥ svaśarīraparityāgaḥ sattvasaṁtarpaṇārthe na saṁpadyata, naivaṁrūpaṁ ca me praṇidhānaṁ paripūri syādyathā me āśā cintitā| ye'pi cemasmiṁ buddhakṣetre sarvatra dvīpeṣvekaikasmiṁ dvīpa evaṁrūpā ātmabhāvāḥ parityaktāḥ sattvāṁśca mānsarudhireṇa saṁtarpitā, evaṁ daśasu dikṣu gaṅgānadīvālikāsameṣvanyeṣu buddhakṣetreṣu sattvā evaṁrūpeṇātmabhāvena svamānsarudhireṇa santarpitāḥ| paśya kulaputra tathāgatasya dānapāramitā ātmabhāvaparityāgaṁ ya mayānuprabandhena tatkālaṁ netrāḥ parityaktāḥ teṣāṁ punarayaṁ jambūdvīpe yāvattrāyastriṁśaddevaparyantapramāṇe rāśirbhavet| ayaṁ kulaputra tathāgatasya saṁkṣiptena ātmaparityāgadānapāramitā|
punaraparaṁ kulaputra tataḥ paścādaprameyānāṁ kalpānāmatyayena ayaṁ buddhakṣetraścandravidyuto nāma babhūva; tamapi pañcakaṣāyaṁ babhūva| ahaṁ cāsmiṁ jambudvīpe rājā babhūva pradīpapradyoto nāma balavāṁścakravartī| evaṁ ca mayā sarvajaṁbūdvīpakāḥ sattvāḥ kuśaleṣu niyojitā, yathā pūrvoktaṁ| paścādahamudyānabhūmiṁ niryātaḥ svabhūmidarśanāya; tatra cāhaṁ puruṣamadrākṣaṁ, paścādbāhuṁ gāḍhabandhanaṁ badhyamānaṁ dṛṣṭvā mayāmātyāḥ pṛṣṭāḥ| "kim anena puruṣeṇa kṛtaṁ?"| amātyā māṁ pratyūcur[| "]ayaṁ puruṣo devasya sāparādhiko; yadetasya puruṣasya saṁvatsare śaṣpaṁ dhānyaṁ cotpadyate tato devasya ṣaṭkāṁśo deyaḥ, yathānye kuṭumbino dadantyāyadvāraṁ ye devasya nagaragrāmajanapadakarvaṭeṣu prativasanti karmāntena jīvikāṁ kalpayanti; taṁ caiṣa puruṣo na dadāti"| tānahametadavocaṁ - "utsṛjata etaṁ puruṣaṁ| mā kasyacidbalāddhanadhānyaṁ gṛhṇīta"| te kathayanti| "deva na kaścit suprasannacitto dadāti, yaddevasya divasedivase'nnapānabhojanaparibhogo devīnāṁ devasya cāntaḥpuradevasya putrāṇāṁ duhitṛṇāṁ upabhogaparibhogaḥ sarvaṁ tatparaḥ sakāśāduddhriyate| na ca kaścit prasannaḥ prayacchati"| taccāhaṁ paramadurmanāścintayāmi| "kasyāhamimaṁ sarvaṁ jambūdvīpaṁ rājyaiśvaryaṁ dadyāṁ?"| mama pañcaputraśatāni babhūvustāṁśca bodhau samādāpayitvā, imaṁ jambūdvīpaṁ pañcabhāgaśatāni kṛtvā putrāṇāṁ pradattaṁ| ahaṁ ca tapovanaṁ gatvā riṣipravrajyena brahmacaryaṁ cacāra; vanakhaṇḍe uḍumbaramūle dakṣiṇasya mahāsamudrasya nātidūre navamūlaphalāhāro viharāmi dhyāyī anupūrveṇa pañcābhijñaḥ saṁvṛttaḥ|
tena khalu punaḥ samayena pañcaśatā jambūdvīpakānāṁ vāṇijānāṁ mahāsamudramavatīrṇāstaistataḥ prabhūto ratnaskandha āsāditaḥ| tatra ca candro nāma sārthavāhaḥ tena bhāgyavatā vijñapuruṣeṇa cintāmaṇiḥ samāsāditaḥ| sa tato ratnadvīpādvipulaṁ ratnadhanaskandhaṁ taṁ ca cintāmaṇiṁ gṛhītvā saṁprasthitaḥ, tataḥ kṣubhitaḥ samudro nāgā ākulā rudanti devatā yāstatra nivāsinyastatra cāśvasto nāma riṣirbodhisattvaḥ pūrvapraṇidhānena tatropapannaḥ; tena mahāsattvena sa sārthaḥ svastinā kṣemeṇa ca mahāsamudrāduttāritastasya ca sārthavāhasyānyataro duṣṭarākṣasaḥ pratyarthiko'vatāraprekṣī vivaragaveṣī pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhaḥ| tena saptadivasāni paramakaluṣā vātavṛṣṭiravasṛtā; yataste vaṇijaḥ praṇaṣṭamārgā paramabhītāduccasvareṇa krandanti rudanti paridevanti, devatāmāyācanti śivavaruṇāṁ yāvan mātāpitaramākrandanti priyaputrāṁ| yāvadaśroṣīdahaṁ divyena śrotreṇa yāvattatrāgatvā vaṇijaḥ samāśvāsitāḥ, "samāgato'haṁ; mā bhāyatha; ahaṁ yuṣmākaṁ mārgāmupadarśayiṣyāmi, yāvajjambūdvīpaṁ svastinā kṣemeṇa ca prāpsyatha"| tadāhaṁ paṭṭaṁ tailena mrakṣayitvā svahastaṁ veṣṭya agninā prajvālya satyavacanamakarot - "yadi mayā ṣaṭtriṁśadvarṣā caturbhirbrāhmairvihārairvanakhaṇḍanivāsināṁ sattvānāmarthāya hitāya navamūlaphalāhāreṇa caturaśītīnāṁ nāgayakṣasahasrāṇāṁ cittasantatiḥ paripācitā avaivartikāśca sthāpitā anuttarāyāṁ samyaksaṁbodhau| tena satyena satyavacanena kuśalamūlaparipākena jvalatu me hastaṁ; labhantu mārgaṁ vaṇijaḥ svastinā kṣemeṇa jambūdvīpaṁ prāpayantu"| yāvat saptarātridivasāḥ svahastaṁ jvālitavān, te vaṇijo jambūdvīpe sthāpitāstatra mayā praṇidhānaṁ kṛtaṁ : yadā jambūdvīpaṁ ratnaparihīṇaṁ bhavet, tad yadāhamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ, tadā iyaṁ me āśā paripūryatu, sārthavāho bhaveyaṁ jambudvīpe saptavārāṁ cintāmaṇimānayitvā vividhaṁ ratnavarṣaṁ abhipravarṣayeyaṁ; yāvat sarvadvīpeṣvasmin buddhakṣetre evameva daśasu dikṣu gaṅgānadīvālikāsameṣu śūnyeṣu buddhakṣetreṣu pañcakaṣāyeṣu ratnaṁ pravarṣayeyaṁ, yāvatpūrvoktaṁ| evaṁ ca me āśā paripūrṇā gaṅgānadīvālikāsamānāṁ mahākalpānāmantareṇa sārthavāho'bhūvan, gaṅgānadīvālikāsameṣu śūnyeṣu pañcakaṣāyeṣu buddhakṣetreṣu ratnāni pravarṣitāni; ekaikadvīpe saptavārāṁ vividhaṁ ratnavarṣaṁ pravarṣitaṁ| evamaprameyāsaṁkhyeyāḥ sattvā ratnaiḥ paripurṇābhiprāyāḥ kṛtāstriṣu ca yāneṣu niyojitāḥ| paśya kulaputra tathāgatasya ratnaparityāgalakṣaṇaṁ vipākakuśalamūlaṁ|
punaraparaṁ kulaputrāprameyāṇāṁ kalpānāmatyayenāntareṇāyaṁ buddhakṣetrastimiraṁ nāmābhūt; saṁtoṣaṇe kalpe vartamāne pañcakaṣāye pañcavarṣasahasrikāyāṁ prajāyāṁ praṇidhānenāhamasmin jambūdvīpe sūryamālagandho nāma brāhmaṇo'bhūvan vedapāṭhakaḥ| tatkālaṁ ca sattvā bhūyasā śāśvatadṛṣṭayo'bhūvan savairaparākramāḥ sakalahādhiṣṭhānāḥ| teṣāṁ cāhaṁ mahābalavegaparākrameṇa sattvānāṁ śatrubhūtaṁ skandhaprayogena dharmaṁ deśayāmi, śūnyagrāmāyatanapratyavekṣaṇāpratyayasamanubaddhaṁ sotpādavyayaṁ ānāpānasmṛtimanaskāraṁ darśayāmi| te'nuttarāyāṁ samyaksaṁbodhau cittotpādanakuśalamūlapariṇāmanābhiyojitāḥ, svayameva cāhaṁ pañcābhijñaḥ saṁvṛttaḥ; tena ca samayenāprameyāsaṁkhyeyāḥ sattvā mamāvavādānuśāsanena pañcābhijñāḥ saṁvṛttāḥ| evamaprameyāsaṁkhyeyāḥ sattvāḥ kalahavigrahavairānavasṛjya vanakhaṇḍamāśṛtya vanakhaṇḍe mūlaphalāhārā dhyāyantaścaturbhirbrāhmairvihārai rātridivasamatināmitavantaḥ| tataḥ kṣīyamāṇe kalpe yadā tairdakṣiṇīyaiḥ kṛtsnaṁ jambūdvīpaṁ sphuṭamabhūt| te ca kalikalaharaṇavairavigrahavivādāḥ praśāntāḥ, akālavātavarṣāḥ praśamitāḥ, praṇītā ojavatīpṛthivīsaṁniśritāḥ śaṣpā babhūvuḥ| kevalaṁ vividharogopahatā babhūvuḥ kalpadoṣeṇa|
tadāhamevaṁ cintayāmi, "yadyahaṁ sattvānāṁ vyādhiṁ na śaktaḥ śamayituṁ"| tasya mamaitadabhavad, "yannūnamahaṁ śakraṁ mahābrāhmaṇaṁ lokapālānanye ca devarṣayo vā nāgarṣayo vā śakrarṣayo vā manuṣyarṣayaśca sannipātayeyaṁ, bhaiṣajyopakaraṇaśāstraṁ sattvānāṁ hitārthamupadarśayeyaṁ| tadāhamṛddhyā gatvā śakrabrahmāṇalokapāladevarṣīṇāṁ nāgarṣīṇāṁ śakrarṣīṇāṁ manuṣyarṣīṇāṁ ārocayeyaṁ| ekaviḍapatirnāma parvataḥ, tatra saṁnipātayitvā viḍacarakamūrdhani nāma sthānaṁ bhūtasaṁnivāraṇapratiśaraṇaṁ rakṣāvātapittaśleṣmasaṁprasādanaśāstraṁ nirdeśayeyaṁ"| peyālaṁ, aprameyāsaṁkhyeyānāṁ sattvānāṁ vyādhipraśamanaṁ kṛtaṁ| tatra mahāpraṇidhānaṁ kṛtaṁ yathā mayaikadivase'prameyāsaṁkhyeyānāṁ sattvānāṁ prajñāvabhāsaḥ kṛtaḥ, triṣu ca yāneṣu niyojitā, apāyapathāḥ pithitāḥ, svargapathapratiṣṭhāpitā, vividhāśca vyādhayaḥ praśamitāḥ parimocittāśca| evamaprameyānāmasaṁkhyeyānāṁ sattvānāṁ prajñāloko dattaḥ, saukhye'vasthāpitāḥ| tadanena kulaputra kuśalamūlavipākena iyaṁ me praṇidhānāśā paripūrṇāḥ| yadā ca mayaikadivase'prameyānāmasaṁkhyeyānāṁ sattvānāmapāyapathā nirodhitāḥ, svargapathe ca pratiṣṭhāpitā, glānapratyayopakaraṇārthaṁ devarṣiyakṣasaṅghāḥ sannipātitāḥ sattvānāmarthāya viḍacarakamūrdhani devaloke prakāśite sattvānāmārogyakauśalyamevameva timire buddhakṣetre sarvadvīpeṣu caivaṁrūpaḥ puruṣakāraḥ kṛtaḥ, sattvāśca svargapathe pratiṣṭhāpitā, devanāgayakṣamanuṣyā ṛṣayaḥ sannipātitā yaissattvānāmarthāya vividhā vidyāsthānāḥ prakāśitāḥ| yathena timire buddhakṣetre evameva daśasu dikṣu gaṅgānadīvālikāsameṣu pañcakaṣāyeṣu buddhakṣetreṣvevaṁrūpaḥ puruṣakāraḥ kṛtaḥ, sattvāśca triṣu yāneṣu niyojitāḥ, svargapathe ca pratiṣṭhāpitā, vividhāśca vidyāsthānā loke prakāśitāḥ, sattvā vyādhitaḥ parimocitā, anuttarā ca me kulaputraivaṁrūpā āśā paripūrṇāḥ| api tatra timire buddhakṣetre sarvadvīpeṣvevaṁrūpaḥ puruṣakāraḥ kṛto yathā praṇidhānaṁ kṛtaṁ| apyanuttareṇa jñānena daśasu dikṣu gaṅgānadīvālikāsameṣu śūnyeṣu pañcakaṣāyeṣu buddhakṣetreṣvaikaikasmin buddhakṣetre sarvadvīpeṣvevaṁrūpaḥ puruṣakāraḥ kṛto, yathā me pūrvapraṇidhānaṁ kṛtaṁ| paśya kulaputra prajñāviśeṣaṁ bodhicaryāyāṁ, ayaṁ ca tathāgatasya trayāṇāṁ sucaritānāṁ kuśalamūlabījaṁ|
tathā pratyavarakālasamaye'saṁkhyeyaiḥ kalpairadhikatarairantareṇedaṁ buddhakṣetraṁ vicitadoṣaṁ nāmābhūt, saṁśrayase mahākalpe vartamāne tadapi pañcakaṣāyaṁ| purimāyāṁ diśyanupañcāśāyāṁ cāturdvīpikāyāṁ vaḍaṁ nāma jambūdvīpamabhūt| tatrāpyahaṁ sattvaparipācanārthamupapannaḥ, caturdvīpeśvaraḥ cakravartī rājā ambaro nāma babhūva| tatra ca mayā sattvā daśasu kuśaleṣu karmapatheṣu samādāpitā niveśitāḥ pratiṣṭhāpitāstriṣu yāneṣu samādāpitā niveśitāḥ pratiṣṭhāpitāḥ| sarvaṁdadaśca babhūva sarvatradāyī| tatra ca me yācanakā āgatvā vividhāni ratnāni yācanti, tadyathā hiraṇyasuvarṇaṁ yāvaccendranīlamahānīlajyotīrasadakaprasādakāni yācanakānāṁ tāvatprabhūtāni ratnāni labhyante| tadāhamamātyāṁ pṛṣṭavān| "kuta eṣāṁ ratnānāṁ prādurbhāvaḥ?"| ta āhuḥ| "nāgarājāno nidhīrnidarśayanti, nidhīnāṁ loke prādurbhāvādratnānāṁ prādurbhāvo bhavati| na kevalaṁ tāttakā nirdeśayanti yāttakā devasya yācanakāḥ"| tadāhaṁ praṇidhānamakarot| "yadyahaṁ pañcakaṣāye loke vartamāne tīvrakleśāraṇe kaliyuge vartamāne varṣaśatāyuṣkāyāṁ prajāyāṁ anuttarāṁ samyaksaṁbodhimabhisaṁbuddhyeyaṁ| tadiyaṁ me āśā paripūryatu, yadahamasmin buddhakṣetre nidhidarśako nāma nāgarājā bhaveyaṁ| sarvatra cāsmiṁ vijitaghoṣe buddhakṣetre sarvadvīpeṣu ca ekaikasmin dvīpe saptajanmāni parigṛhṇīyāṁ| ekaikasmiṁśca janmani nidhikoṭīnayutaśatasahasrāṇi darśayeyaṁ prayaccheyaṁ ca nānāratnaparipūrṇāni: tadyathā hiraṇyasuvarṇaṁ yāvadindranīlamahānīlajyotīrasadakaprasādāśca| ekaikaśca nidhiyojanasahasrāṇi gatvā vistareṇa paripūrṇamapi ratnaṁ sattvānāṁ nidarśayeyaṁ prayacchayeyaṁ ca, yadasmiṁ buddhakṣetre evaṁrūpaṁ śūrabhāvaṁ kuryāṁ| evameva daśasu dikṣu gaṅgānadīvālikāsameṣu buddhakṣetreṣu pañcakaṣāyeṣu lokadhātuṣu ekaikasmin kṣetre sarvatra dvīpe saptajanmāni pratigṛhṇīyāṁ", yāvadyathā pūrvoktaṁ|
yadā ca me kulaputraivaṁrūpaṁ praṇidhānaṁ kṛtaṁ tadā gaganatale devakoṭīnayutaśatasahasrairantarīkṣāt puṣpavṛṣṭiḥ pravarṣitā sādhukāraścānupradattaḥ| "sādhu sādhu sarvaṁdada, ṛdhiṣyati te evaṁrūpā āśā yathā te praṇidhānaṁ kṛtaṁ"| aśroṣīn mahājanakāyaḥ rājño'mbarasya devairgaganatalagataiḥ sarvaṁdada iti nāma kṛtaṁ, śrutvā caiṣametadabhavat| "yannūnaṁ vayaṁ duṣkaraparityāgaṁ dānaṁ yācemaḥ| yadi parityakṣyati tadā sarvaṁdada iti nāma bhaviṣyati"| tataste sarvā ārabdhā rājño'mbarasyāntaḥpurikāṁ yācituṁ, devīmagramahiṣīṁ putraduhitṝṇāṁ yācituṁ; tadā rājāmbaraḥ prayacchati prasannacittasteṣāṁ etadabhavat| "na cedaṁ duṣkaraṁ yo bhāryāṁ parityajati| yannūnaṁ vayaṁ rājño'mbarasyāṅgapratyaṅgāni yācamaḥ| tadyadi dāsyati sarvaṁdado bhaviṣyati, atha na dāsyati na sarvaṁdado bhaviṣyati"|
tatastasyāgrataḥ tatra jyotīraso nāma māṇavako rājño'mbarasyāgrataḥ sthitvā, "sarvaṁdada rājyaṁ dadasve" -ti prārthitavān| śrutvā ca rājñāmbareṇa paramaprītimanasā svayameva brāhmaṇaṁ snāpayitvā paṭṭaṁ badhvā rājābhiṣekenābhiṣicya rājatve pratiṣṭhāpayitvā sarvaṁ jambūdvīpaṁ niryātayitvā, praṇidhānamakarod| "ahaṁ sarvajambūdvīpaparityāgenānuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ| yadīyaṁ me āśā paripūryati, yo'yaṁ mamaitarhi sarvajambūdvīpe rājā pratiṣṭhāpito vartatvasya jambūdvīpe ājñā, dīrghāyuṣca bhavatu, rājā cakravartī cirasthāyī| yadā cāhamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ, yadā yuvarājatvena vyākuryāmanuttarāyāṁ samyaksaṁbodhau"| roco nāma brāhmaṇastena me ubhau pādau yācitau, tasya mayā svayameva prasannacittena tīkṣṇaṁ śastraṁ gṛhītvā svapādau chitvā pradattau, praṇidhānaṁ cākarot| "labheyāhamanuttarāṁ śīlapādāṁ"| tatra drāṣṭāvo nāma brāhmaṇastena me ubhe netre yācite, tasya ca mayā ubhe netre utpādya datte, peyālaṁ, anuttaraṁ pañcacakṣuḥ pratilabhāya praṇidhānaṁ kṛtavān| na cireṇa saracchighoṣo nāma brāhmaṇastena me ubhau karṇau yācitau, svayameva tasya mayā karṇau chitvā dattau, anuttaraśrotāpratilābhāya ca praṇidhānaṁ kṛtaṁ| saṁjīvanaśca nāmājīviko'bhūt, tena me puruṣanimittaṁ puruṣendriyaṁ yācitaṁ, svayameva ca mayā chitvā dattaḥ, anuttaravastiguhyatālakṣaṇapratilābhāya ca praṇidhānaṁ kṛtaṁ| apareṇa ca me māṁsarudhiraṁ yācitaṁ, svayameva ca mayā dattaṁ, suvarṇavarṇatālakṣaṇapratilābhāya ca me praṇidhānaṁ kṛtaṁ| aparaśca kṣīraso nāma parivrājakastena ca me ubhau hastau yācitau, svayameva ca mayā dakṣiṇena hastena vāmaṁ hastaṁ chitvā dakṣiṇaṁ chedāpayitvā datto, anuttaraśraddhāhastapratilābhāya ca praṇidhānaṁ kṛtaṁ| yadā cāṅgapratyaṅgāni chinnāni tadā ca mayā rudhiramrakṣitena kāyena praṇidhānaṁ kṛtaṁ| "yadi me'nena parityāgenānuttarāyāṁ samyaksaṁbodhau āśā paripūryeta, avaśyamahamasya kāyasya pratigrāhakaṁ pratilabheyaṁ"|
te'pyakṛpakā anāryā akṛtajñāḥ sattvāḥ koṭṭarājāno'mātyāścāhuḥ| "ayaṁ durbuddhiralpamedhāḥ sarvāṅgavikartitaḥ sarvarājyaiśvaryaparibhraṣṭaḥ| kiṁ bhūyo'nena mānsapeśinā prayojanaṁ?"| te māṁ gṛhītvā bahirnagaraśmaśānabhūmau choritvā prakāntāḥ| tatra daṁśamaśakā āgatvā rudhiraṁ pibanti, kurkuraśṛgālagṛdhrā āgatvā mānsaṁ bhakṣayanti| tatra cāhaṁ prasannacittaḥ praṇidhānamakarot| "yadā ca mayā sarvarājyaiśvaryaṁ parityaktaṁ, sarvaśarīraṁ caivāṅgapratyaṅgāni parityajatā, ekakṣaṇamapi na vipratisārikṛtaṁ cittaṁ, na ca me roṣa utpāditastena me āśā paripūryatu, ayaṁ me kāyo mānsaparvataḥ saṁtiṣṭhatāṁ, ye kecit sattvā mānsāhārā rudhirapānāste māṁsaṁ bhakṣayantu rudhiraṁ pibeyantu| yāvacca me sattvā māṁsaṁ bhakṣayeyū rudhiraṁ ca pibeyustāvan me praṇidhānavaśena śarīraṁ vardhatu, anupūrveṇa yāvadyojanaśatasahasramuccatvena kāyaḥ saṁvardhatu pañcayojanasahasraṁ vistāreṇa| tatra mayā varṣasahasraṁ svamānsarudhireṇa sattvāḥ saṁtarpitā; yāvabhyaśca mayā jihvāḥ parityaktā yā mṛgapakṣibhiḥ paribhaktāḥ praṇidhānavaśena cānyonyāḥ prādurbhūtāḥ teṣāṁ ayaṁ gṛdhrakūṭaparvatapramāṇo rāśiḥ syānnityaṁ cānuttarāprabhūtājihvatālakṣaṇapratilābhāya me praṇidhānaṁ kṛtaṁ|
tatrāhaṁ cyutvā rūḍhavaḍe jambūdvīpe pūrvapraṇidhānena nāgeṣūpapanno nidhisaṁdarśano nāma nāgarājā babhūva| yāmeva rātriṁ nāgeṣūpapannastāmeva rātriṁ nidhikoṭīnayutaśatasahasrāṇi nidhānānāṁ saṁdarśitāni svayameva ghoṣaṁ cārayāmi| "bhoḥ sattvā asmin pradeśe nidhiḥ prādurbhūtaḥ, nānāratnaparipūrṇastadyathā hiraṇyasuvarṇaḥ yāvaddakaprasādakaṁ| yūyaṁ gṛhṇadhvaṁ| gṛhītvā bhoḥ sattvā daśakuśalān karmapathān samādāya vartadhvaṁ, anuttarāyāṁ ca samyaksaṁbodhau cittamutpādayata, śrāvakayānena vā pratyekabuddhayānena vā cittamutpādayatha| gacchatha gṛhṇatha ratnāni yāvadarthaṁ"| tatra ca rūḍhavaḍe jambūdvīpe saptanāgajanmaparivartena saptasaptavarṣakoṭīnayutaśatasahasreṣvaprameyāsaṁkhyeyā nidhayo nirdarśitāśca pradattāśca| evaṁ ca tatrāprameyāsaṁkhyeyāḥ sattvāstribhiryānairniveśitā, daśasu kuśaleṣu karmapathesu niveśitā, nānāvidhaiśca ratnaiḥ saṁtarpitā, anuttaradvātriṁśallakṣaṇapratilābhāya praṇidhānaṁ kṛtaṁ| evaṁ dvitīye dvīpe saptabhirnāgajanmaparivartairevaṁrūpaṁ puruṣakāraṁ kṛtavān| evaṁ tritīye yāvatsarvatra vijitadoṣāyāṁ lokadhātau sarveṣu dvīpeṣu evaṁrūpaḥ puruṣakāraḥ kṛtaḥ| evameva daśasu dikṣu gaṅgānadīvālikāsamesu śūnyeṣu pañcakaṣāyeṣu buddhakṣetreṣu, ekaikasmin dvīpe evaṁrūpāḥ saptanāgajanmaparivarteṣu mayā yāvat saptasaptavarṣakoṭīnayutaśatasahasrairevamaprameyāsaṁkhyeyā nidhayaḥ sattvānāṁ pradattā, yāvadyathā pūrvoktaṁ| paśya kulaputra tathāgatasya bodhicārikāṁ, yathā tathāgatastīvreṇa balavīryeṇa dvātriṁśallakṣaṇaparyeṣaṇabodhicaryāṁ cīrṇavān, yathātra pūrve na ye bodhisattvā evaṁrūpāṁ tīvrabalavīryeṇa bodhicārikāṁ cīrṇavantaḥ, na kaścidetarhi, na ca punaḥ kaścit paścādbhaviṣyati bodhisattvo ya evaṁ tīvreṇodyogabalavegenānuttarāyāṁ samyaksaṁbodhau cārikāṁ caret, sthāpayitvā tānaṣṭau yathā pūrvoktaṁ|
tadā cāsaṁkhyeyānāṁ kalpānāmatyayena pratyavarakālasamayenedaṁ buddhakṣetraṁ pravāḍodupānirnāma babhūva| śūnye pañcakaṣāye utpale mahākalpe vartamāne'syāṁ cāturdvīpikāyāmahaṁ śakro'bhūvan savirocano nāma| apaśyamahamasmin jambūdvīpe sattvānāmakuśalaparyeṣṭicaryāṁ; dṛṣṭvā cāhaṁ paramabhīṣaṇakaṁ yakṣarūpamātmānamabhinirmāyāsmiṁ jambūdvīpe'vatīrya manuṣyāṇāṁ purataḥ pratyasthāṁ| te ca māṁ dṛṣṭvā bhītā māṁ pṛcchanti| "kena te prayojanaṁ?, vayaṁ te taddāsyāmaḥ"| mayoktaṁ| "āhāreṇa me prayojanaṁ" ta āhuḥ| "kīdṛśasta āhāraḥ?"| mayoktaṁ| "manuṣyān mārayitvā bhakṣayāmi| tāṁścāhaṁ na khādayāmi ye manuṣyā yāvajjīvaṁ prāṇātipātādviratā, yāvan mithyādṛṣṭyāḥ prativiratā, anuttarāyāṁ samyaksaṁbodhau cittamutpādayanti pratyekabuddhayānena vā śrāvakayānena vā cittānyutpādayanti tānapyahaṁ na khādayāmi"| tatra ca me sattvā nirmitakāḥ paribhūktāyāṁ dṛṣṭvā te sattvā bhayena yāvajjīvaṁ prāṇātipātātprativiratā adattādānādyāvan mithyādṛṣṭeḥ prativiratāḥ| kaiścidanuttarāyāṁ samyaksaṁbodhau cittamutpāditaṁ, kaiścit pratyekabuddhayāne kaiścicchrāvakayāne cittamutpāditaṁ| sarve cāturdvīpikāḥ sattvā daśasu kuśaleṣu karmapatheṣu triṣu ca yāneṣu pratiṣṭhāpitāstatra mayā praṇidhānaṁ kṛtaṁ| "yadi me'nuttarāyāṁ samyaksaṁbodhau āśā paripūryeta, tadidaṁ me praṇidhānaparipūrṇaṁ bhavet, yathā ca me cāturdvīpikāḥ sattvāḥ kuśale mārge niyojitā| evameva sarvatrāsmiṁ buddhakṣetre sarvacāturdvīpikeṣu sattvāḥ evaṁrūpeṇa bhayena māṁ paśyeyuḥ, daśasu caiva kuśaleṣu karmapatheṣu pratiṣṭhāpayeyaṁ, triṣu ca yāneṣu niyojayeyaṁ| evameva samantāddaśasu dikṣu śūnyeṣu pañcakaṣāyeṣu buddhakṣetreṣu sattvāṁ daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayeyaṁ, triṣu ca yāneṣu niyojayeyaṁ"| evameva me kulaputra āśā praṇidhiśca paripūrṇaḥ sarvatra pravāḍodupānāyāṁ lokadhātau manuṣyā yakṣarūpeṇa vinītāḥ kuśaleṣu dharmeṣu| evameva daśasu dikṣu gaṅgānadīvālikāsameṣu śūnyeṣu pañcakaṣāyeṣu buddhakṣetreṣu yakṣarūpeṇa mayā manuṣyāḥ kuśalamārgacaryāyāṁ pratiṣṭhāpitāḥ| yathā ca mayā bahavaḥ sattvā bhayāt kuśalacaryāyāṁ pratiṣṭhāpitāḥ; tena karmāvaśeṣeṇa mamaitarhi bodhivṛkṣamūle vajrāsane niṣaṇṇasya bodhimabhisaṁbodhukāmasya māraḥ pāpīyāṁ mahāsainyenopasaṁkrānto bodhau vyākṣepakaraṇārthaṁ| ayaṁ me kulaputra saṁkṣiptena dānapāramitā; bodhicaryāṁ caramāṇasya labdhā cāhaṁ gaṁbhīrāṁ kṣāntiṁ gaṁbhīrāṁ dhāraṇīṁ gaṁbhīrāṁ samādhiṁ pañcalaukikābhijñāḥ pratilabdhāḥ; evaṁrūpaṁ mahāpuruṣakāraṁ kṛtavān| evamaprameyāsaṁkhyeyāḥ sattvā anuttarāyāṁ samyaksaṁbodhau samādāpitā niveśitāḥ pratiṣṭhāpitāḥ| evamaprameyāsaṁkhyeyāḥ sattvāḥ pratyekabuddhayāne, evamaprameyāsaṁkhyeyāḥ sattvāḥ śrāvakayāne samādāpitā niveśitāḥ pratiṣṭhāpitāḥ| sthāpayitvā yāvanto mayā bodhisattvacaryāyāṁ caramāṇena, buddhakṣetraparamāṇurajaḥsamā me buddhā bhagavantaḥ paryupāsitāḥ, ekaikasya buddhasyāntike sāgarodakabindupramāṇā mayā guṇāḥ parigṛhītāḥ, gaṇanātikrāntānāṁ pratyekabuddhānāṁ mayā pūja kṛtā, gaṇanātikrāntānāṁ tathāgataśrāvakānāṁ pūjā kṛtā, evaṁ mātāpitṝṇāṁ pañcābhijñānāmṛṣīṇāṁ pūjā kṛtā| mayā ca kṛpayā pūrvaṁ bodhisattvacaryāṁ caramāṇena svamāṁsarudhireṇa sattvāḥ saṁtarpitā, idānīmapi dharmeṇa saṁtarpitāḥ||
iti śrīkaruṇāpuṇḍarīke mahāyānasūtre dānaparivarto nāma pañcamaḥ || 5 ||
Links:
[1] http://dsbc.uwest.edu/node/4027