The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
27 śrīṇākoṭīviṁśāvadānam |
sa ko'pi sattvasya vivekabandhoḥ
puṇyopasannasya mahān prabhāvaḥ |
nāpaiti yaḥ kāyaśateṣu puṁsaḥ
kastūrikāmoda ivāṁśukasya || 1 ||
jine sarvajagajjantusaṁtāpakaruṇāhrade |
pure rājagṛhe veṇuvanāntaravihāriṇi ||2 ||
śrīmānabhūdbhūmipatiścampāyāṁ potalābhidhaḥ |
jahāra dhanadarpāndhyaṁ dhanena dhanadasya yaḥ || 3 ||
ajāyata sutastasya manorathaśatānvitaḥ |
dhanānāmīpsitāvāptya sukhasakhyo vibhūtayaḥ || 4 ||
śravaṇarkṣeṇa jātasya sa sūnostasya janmani |
prītyā dadau daridrasya koṭīnāṁ viṁśatiṁ tadā || 5 ||
sa śroṇakoṭiviṁśākhyaḥ śiśuḥ khyātastadābhavat |
vibhavaḥ sukṛtenaiva yena vaṁśo vibhūṣitaḥ || 6 ||
prāptavidyaḥ sa sarvārthaiḥ saha vṛddhimupāgataḥ |
cakāra sukhaviśrāntiṁ vyavahāradharaḥ pituḥ || 7 ||
sa kadācitprabhāpuñjamiav sūyasya maṇḍalāt |
avatīrṇaṁ puraprātaṁ maudgalyāyanamabravīt || 8 ||
ko bhavānarkasaṁkāśaḥ prakāśitadigantaraḥ |
tridaśeśaḥ śaśāṅko vā devo vā draviṇeśvaraḥ || 9 ||
sa taṁ babhāṣe na suraḥ śiṣyo bhagavatastvaham |
buddhasya vibudhādhīśavandyamānaguṇaśriyaḥ || 10 ||
svacchaṁ tasya prayacchantaṁ piṇḍapātaṁ mahāmuneḥ |
sattvaśuddhodayāvāptaṁ bhogyaṁ bhagavataḥ priyam || 11 ||
iti śroṇasya bhagavannāmnā śravaṇagāminā |
ravibhakrasya jātyāpi romāñcaḥ samajāyataḥ || 12 ||
prāgjanmavāsanāyuktaḥ svabhāvo yasya yaḥ sthitaḥ |
sa tasyodīraṇenāpi sphuṭa eva vibhāvyate || 13 ||
sa tasmai viṁśatisthālībhāgaṁ nākajanocitam |
prahiṇodbhaktisaṁsaktaśraddhāyuktena cetasā || 14 ||
tatastaṁ preṣitaṁ tena bhagavān bhaktisaṁsadā |
anugrahāgrahavyagraḥ samagraṁ svayamagrahīt || 15 ||
asminnavasare bhaktyā sthālībhāgaṁ nṛpocitam |
samādāya svayaṁ rājā bimbisāraḥ samāyayau || 16 ||
śroṇaprahītabhogānāmāmodaṁ tatra pārthivaḥ |
āghrāya śakraprahitaṁ sarvaṁ divyamamanyata || 17 ||
pātraśeṣaṁ bhagavatā dattamāsvādya bhūpatiḥ |
śroṇena preṣitaṁ śrutvā tadanu vismayaṁ yayau || 18 ||
bhagavantaṁ praṇamyātha rājadhānīṁ nareśvaraḥ |
praviśyācintayatsphītāṁ divyāṁ śroṇasya saṁpadam || 19 ||
gacchāmi taṁ svayaṁ gatvā draṣṭavyo'sau amhāyaśāḥ |
iti niścitya sacivaiḥ sa yātrārambhamādiśat || 20 ||
potalaḥ kṣitipaṁ jñātvā svayamāgamanodyatam |
nītijñaṁ putramekāṇte śroṇakoṭimabhāṣata || 21 ||
putra tvām draṣṭumāyāti varṇāśramagururnṛpaḥ |
ityeṣa bhṛśamutkarṣaḥ sadoṣaḥ pratibhāti me || 22 ||
kṣitīśā lakṣatāṁ yātaṁpakṣapātodyatā iva |
avilambitamāghnanti śarā iva guṇacyutāḥ || 23 ||
bhṛtyānāmapi vidveṣyo bhavatyatiśayonnatiḥ |
abhimānaikasārāṇāṁ kiṁ punaḥ pṛthivībhūjām || 24 ||
rūpe vayasi saubhāgye prabhāve vibhave śrute |
svasutasyāpi saṁgharṣānnotkarṣaṁ sahate janaḥ || 25 ||
jane dveṣamaye putra guṇamācchādya jīvyate |
ācchāditaguṇaḥ padmaḥ priyastīkṣṇarucerapi || 26 ||
uddhataḥ kasya na dveṣyaḥ praṇataḥ kasya na priyaḥ |
drumaṁ pātayati stabdhaṁ namtraṁ rakṣati mārutaḥ || 27 ||
sa cābhigamyo bhūpālastvāṁ yadi svayameṣyati |
tadeṣaṁ darpamohaste śreyase na bahviṣyati || 28 ||
tasmāditaḥ svayaṁ gatvā praṇamyaṁ praṇama prabhum |
nakṣatrarāśisadṛśaṁ datvā hāramupāyanam || 29 ||
pituḥ śrutveti vacanaṁ śroṇakoṭirhahīpatim |
prayayau nāvamāruhya draṣṭuṁ ratnavibhūṣitaḥ || 30 ||
sa rājadhānīmāsādya prāpya dṛṣṭvā ca bhūpatim |
dadau hāraṁ parṇamyāsmai harṣahāsamiva śriyaḥ || 31 ||
taṁ dṛṣṭvā svayamāyātaṁ nṛpatiḥ snigdhayā dṛśā |
hemaromāṅkacaraṇaṁ vismayādityabhāṣata ||32 ||
aho puṇyamaheśākhyaḥ ko'pi tvaṁ sattvabāmdhavaḥ |
yasya saṁdarśanenaiva manovṛttiḥ prasīdati || 33 ||
guṇebhyaḥ paramaiśvaryamaiśvaryātsukhamuttamam |
sukhebhyaḥ paramārogyamārogyātsādhusaṁgamaḥ || 34 ||
api dṛṣṭastvayā sādho bhagavān veṇukānane |
tatpādapadmayugalaṁ draṣṭumarhasi me mataḥ || 35 ||
ityukte kṣitināthena saujanyātpakṣapātinā |
taṁ śroṇakoṭīviṁśo'pi praṇayātpratyabhāṣata || 36||
asmādatulyakalyāṇātprasādāddevadeva te |
adhunā yogyatāyātā bhagavaddarśane mama || 37 ||
ityukte tena sahitaḥ pratasthau sthitikovidaḥ |
bhaktyā tathāgataṁ draṣṭuṁ padbhyāmeva mahīpatiḥ || 38 ||
aspṛṣṭapādasya bhuvā śruṇasyājanmavāsarāt |
mahārhavastraiḥ prasthāne bhṛtyairācchāditā mahī || 39 ||
bhagavadbhaktivinayādgauravācca sa bhūpateḥ |
vastrāṇyavārayadbhṛtyairavācca iva kṣitau || 40 ||
vāriteṣvatha vastreṣu divyavastrairvṛtā mahī |
aprayatnopakaraṇāḥ saṁpadaḥ puṇyaśālinām || 41 ||
nivārya dinyavastrāṇi bhūmau tenārpite pade |
vicacālācalā pṛthvī saśailavanasāgarā || 42 ||
tataḥ sa bhūmipatinā saha prāpya jināśramam |
bhagavantaṁ vilokyāsya vidadhe pādavandanam || 43 ||
upaviṣṭasya tasyāgre hṛṣṭasyālokanāmṛtaiḥ |
cakre śamavivekasya bhagavānabhiṣecanam || 44 ||
āśayānuśayaṁ dhātuṁ prakṛtiṁ ca vicārya saḥ |
satyasaṁdarśanāyāsya vidaśe dharmadeśanām || 45 ||
satkāyadṛṣṭiśailo'sya tayā viṁśatiśṛṅgavān |
jñānavajreṇa nirbhinnaḥ srotaḥprāptipadaspṛśaḥ || 46 ||
pravrajyāyāṁ tatastasya jātāyāṁ sahasā svayam |
bhagavantaṁ praṇamyātha vismitaḥ prayayau nṛpaḥ || 47 ||
tīvravrate'pi śroṇasya kadācitsamajāyata |
vāsanāśeṣasaṁskārādbandhabhogasukhasmṛtiḥ || 48 ||
sa tamāhūya bhagavān vilakṣaṁ prāha sasmitaḥ |
ko'yaṁ parivitarkaste pratisaṁlīnacetasaḥ || 49 ||
viśliṣṭātyantakṛṣṭā vā tantrī bahvati visvarā |
samā mādhuryamāyāti tasmātsāmyaṁ samāśrayet || 50 ||
ityādeśādbhagavataḥ sarvasāmyamupāgataḥ |
sa prāpa vimalajñānaṁ paścāttāpavivarjitaḥ || 51 ||
tasya tāmadbhutāṁ siddhiṁ vilokya pṛthuvismayāḥ |
papracchurbhikṣavaḥ sarve bhagavantaṁsa cābhyadhāt || 52 ||
śroṇasya śrūyatām śreyaḥkarma janmāntarārhitam |
na hyapuṇyānubhāvānāṁ bhavantyadbhutasaṁpadaḥ || 53 ||
vipaśvī bhagavān samyaksaṁbuddhaḥ sugataḥ purā |
purīṁ bandhumatīṁ nāma janacārikayā yayau ||54 ||
tatra bhaktyā sukṛtibhirbhaktāyopanimantritaḥ |
vāreṇa pratyahaṁ gehaṁ yayau teṣāṁ sahānugaḥ || 55 ||
tato daridraḥsaṁprāptavāro brāhmaṇadārakaḥ |
indrasomābhidhaścakre yatnāt yadyogyabhojanam || 56 ||
sa prayatnena mahatā bhojyaṁ bhaktipavitritam |
āchādya vastrairvasudhāṁ prahvastasmai nyavedayat || 57 ||
tadbhogapraṇidhānena jātaḥ so'yaṁ mahādhanaḥ |
sauvarṇaromacaraṇaḥ śroṇakoṭī suropamaḥ || 58 ||
na vastrarahitā bhūmiḥ spṛṣṭānena kadācana |
kampastaccaraṇasparśādata evābhavadbhuvaḥ || 59 ||
iti sugatavacaḥ sudhāavdātaṁ
daśanamayūkhamivonmiṣatsvabhāvam |
praṇihitahṛdayaḥ paraṁ nipīya
sthirakuśalāya babhūva bhikṣusaṁghaḥ || 60 ||
iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṁ
śroṇakoṭīviṁśāvadānaṁ saptaviṁśaḥ pallavaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5881