Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 21 mahāprabhaḥ

21 mahāprabhaḥ

Parallel Devanagari Version: 
२१ महाप्रभः [1]

21 mahāprabhaḥ|

atha khalu sudhanaḥ śreṣṭhidārakastāṁ jñānamāyāmanusmaran, taṁ māyāgataṁ bodhisattvavimokṣamupanidhyāyan, tāṁ māyāgatadharmatāṁ pratyavekṣamāṇaḥ, tāṁ karmamāyāsamatāṁ pratividhyan, tāṁ dharmamāyāsamatāmanuvicintayan, tāṁ dharmaparipākanirmāṇasamatāmanugacchan, tamacintyaṁ jñānasaṁbhavālokamanusaran, tamanantapraṇidhimāyāgatanirhāramabhinirharan, tāmasaṅgacaryānirmāṇadharmatāṁ viśodhayan, taṁ tryadhvamāyāgatalakṣaṇaṁ pravicinvan, anupūrveṇa janapadena janapadaṁ paripṛcchan parigaveṣamāṇo'nuvilokayan, sarvadigvidikpathanimnasthalasamaviṣamajalājalapathaparvatagirikandaragrāmanagaranigamajanapadarāṣṭra-

rājadhānīṣvaparikhinnacitto'viśrāntaśarīro nikhilagaveṣī yena suprabhasya mahānagarasyopavicārastenopasaṁkramya paryapṛcchat-kva sa mahāprabho rājeti| tasya mahājanakāya upadarśayati-etatkulaputra suprabhaṁ mahānagaraṁ yatra mahāprabho rājā prativasati||

atha khalu sudhanaḥ śreṣṭhidārako yena suprabhaṁ mahānagaraṁ tenopasaṁkramyādrākṣīt suprabhaṁ mahānagaram| dṛṣṭvā ca punastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāta evamanucintayāmāsa-kutra kalyāṇamitraḥ prativasati? adya taṁ drakṣyāmi kalyāṇamitram| tataṁ śroṣyāmi bodhisattvacaryāṁ bodhisattvaniryāṇamukhamacintyāṁ bodhisattvadharmatām acintyān bodhisattvaguṇagocarān acintyāṁ bodhisattvavṛṣabhitām acintyāṁ bodhisattvasamādhivihāritām acintyaṁ bodhisattvavimokṣavikrīḍitam acintyāṁ bodhisattvamahārambhanistāraṇaviśuddhim| evaṁ cintāmanasikāraprayukto yena suprabhaṁ mahānagaraṁ tenopajagāma| upetya suprabhaṁ mahānagaramavalokayāmāsa vicitradarśanīyaṁ saptānāṁ ratnānāṁ suvarṇasya rūpasya vaiḍūryasya sphaṭikasya lohitamukteraśmagarbhasya musāragalvasya ca, saptabhī ratnaparikhābhiḥ samantādanuparikṣiptaṁ gambhīrābhijātodakābhiḥ suvarṇavālikāsaṁstīrṇatalābhirdivyotpalapadmakumudapuṇḍarīkasaṁchannābhiḥ kālānusāricandanakardamakaluṣodakābhiḥ, saptaratnamayatālapaṅktibhiḥ samantādanuparikṣiptam, saptabhirvajraratnaprākāraiḥ samantato'nuparikṣiptam, yaduta siṁhakāntavajraprākāreṇa aparājitavajraprākāreṇa nirvedhavīryavajraprākāreṇa duryodhanavīryavajraprākāreṇa asaṅgavajradṛḍhaprākāreṇa vajrāṁśujālagarbhaprākāreṇa virajovarṇavyūhaprākāreṇa anuparikṣiptam| sarve ca vajraratnamahāprākārā asaṁkhyeyamaṇiratnapratyarpitā jāmbūnadakanakakṣoḍakaruciradantamālāracitā rajatamaṇiruciradantamālāracitā vaiḍūryamaṇiruciradantamālāracitāḥ sphaṭikamaṇiruciradantamālāracitā vidrumamaṇiruciradantamālāracitā lohitamuktāruciradantamālāracitāḥ sāgaragarbhamuktāmaṇiruciradantamālāracitāḥ| tasya ca mahānagarasya daśayojanāntarāṇyaṣṭau dvārāṇi vicitrāṇi darśanīyāni saptānāṁ ratnānām| tacca mahānagaraṁ vipulaṁ vistīrṇaṁ nānāṣṭāṅgasuvibhaktaṁ nīlavaiḍūryamayyāṁ pṛthivyāṁ pratiṣṭhāpitam| tasmiṁśca mahānagare daśa rathyākoṭyaḥ| ekaikasyāśca rathyāyā ubhayapārśvasaṁniviṣṭāni nānāratnamayāni anekavividharatnavyūhapratimaṇḍitāni ucchritaratnacchatradhvajapatākāvaijayantīni sarvopakaraṇasamṛddhāni anekasattvaniyutādhyuṣitāni mahāgṛhaśatasahasrāṇi||

tacca mahānagaramasaṁkhyeyasuvarṇamaṇiratnaprāsādopaśobhitaṁ vaiḍūryamaṇijālasaṁchāditācintyaratnavyūhāsaṁkhyeyajāmbūnadakanakakūṭāgāraṁ lohitamuktājālasaṁchāditācintyaratnavyūhāsaṁkhyeyarūpyakūṭāgāraṁ vicitraratnakośamaṇijālasaṁchāditācintyaratnavyūhāsaṁkhyeyavaiḍūryakūṭāgāraṁ vipulagarbhamaṇirājasaṁchāditācintyaratnavyūhāsaṁkhyeyasphaṭikakūṭāgāram ādityagarbhamaṇirājasaṁchāditācintyaratnavyūhāsaṁkhyeyajagadrocanāmaṇiratnakūṭāgāraṁ śrīraśmimaṇirājasaṁchāditācintyaratnavyūhāsaṁkhyeyendranīlaratnakūṭāgāraṁ jyotīraśmimaṇirājasaṁchāditācintyaratnavyūhāsaṁkhyeyajagatsāgaramaṇirājakūṭāgāraṁ aparājitadhvajamaṇirājajālasaṁchāditācintyaratnavyūhāsaṁkhyeyavajrakūṭāgāraṁ divyamāndāravakusumajālasaṁchāditācintyavyūhāsaṁkhyeyakālānusāricandanakūṭāgāraṁ vividhadivyakusumajālasaṁchāditācintyaratnavyūhāsaṁkhyeyātulagandharājakūṭāgāramanekaratnakhoṭakapratimaṇḍitaṁ saptaratnavedikāparivṛtaṁ ratnatālapaṅktiparikṣiptam| sarve ca te ratnakhoṭakā ratnajālāścānyonyaratnasūtravinibaddhāḥ| sarvāṇi tāni ratnasūtrāṇi suvarṇaghaṇṭāmālopaśobhitāni| sarvāśca tāḥ suvarṇaghaṇṭāmālā vicitraratnadāmakalāpopanibaddhāḥ| sarve ca te ratnasūtradāmakalāpā ratnakiṅkiṇījālābhipralambitāḥ| sarvaṁ ca taṁ mahānagaramasaṁkhyeyamaṇiratnajālasaṁchannamasaṁkhyeyaratnakiṅkiṇījālasaṁchannama-saṁkhyeyadivyagandhajālasaṁchannamasaṁkhyeyadivyavicitrapuṣpajālasaṁcchannamasaṁkhyeyaratna-bimbajālasaṁchannamasaṁkhyeyavajravitānasaṁchannamasaṁkhyeyaratnavitānasaṁchannamasaṁkhyeya-

ratnacchatravitānasaṁcchannam asaṁkhyeyaratnakūṭāgāravitānasaṁchannam asaṁkhyeyaratnavastravitānasaṁcchannam asaṁkhyeyaratnapuṣpamālāvitānasaṁcchannamutsṛjananānāratnadhvajapatākam||

tasya ca suprabhasya mahānagarasya madhye rājño mahāprabhasya gṛhaṁ māpitamabhūt| samantāccaturyojanaṁ parikṣepeṇa saptaratnamayaṁ saptabhirnānāratnamayībhirvedikābhiḥ parivṛtaṁ saptabhī ratnakiṅkiṇījālaiḥ manojñamadhuranirghoṣaiḥ samantādanuracitaṁ saptaratnamayībhiḥ saptatālapaṅktibhiranuparikṣiptamacintyanānāratnamayakūṭāgāravyūhaśatasahasrasamalaṁkṛtaṁ divyotpalapadmakumudapuṇḍarīkasaṁchāditasalilābhiraṣṭāṅgopetavāriparipūrṇābhiḥ suvarṇavālikāsaṁstīrṇatalābhiḥ sarvaratnapuṣpaphalavṛkṣapratimaṇḍitābhiḥ caturdikṣu suvibhaktaratneṣṭakānicitasopānābhiranekaratnamayībhiḥ puṣkariṇībhirupaśobhitaṁ divyamadhuramanojñanānāśakunigaṇakūjitamamarapatibhavanapratispardhi| madhye cāsya jagadrocanamaṇiratnakūṭāgāraḥ saṁsthitaḥ, citro darśanīyo'saṁkhyeyamaṇiratnācintyavyūhavirājito rājñā mahāprabheṇa saddharmagañjaḥ sthāpitaḥ||

atha khalu sudhanaḥ śreṣṭhidārako ratnaparikhāsvananunītacitto ratnaprākāreṣvavismayamāno ratnatālapaṅktiṣvarajyamāno ratnaghaṇṭākiṅkiṇījālaghoṣamanāsvādayan divyavādyarutasaṁgītimadhuranirghoṣeṣvasaktacittaḥ nānāvicitraratnavimānakūṭāgāraparibhogānamanasikurvan pramuditeṣu naranārīgaṇeṣu dharmārāmaratirato rūpaśabdagandharasasparśarativiviktacetā dharmanidhyaptiparamo yathābhigatasattvakalyāṇamitranirantaraparipṛcchanatayā anupūrveṇa yena nagaraśṛṅgāṭakaṁ tenopajagāma| upetya samantādanuvilokayan adrākṣīnmahāprabhaṁ rājānaṁ madhye nagaraśṛṅgāṭakasya caityagṛhasya nātidūre mahāvyūhe bhadrāsane nīlavaiḍūryamaṇiratnapāde śvetavaiḍūryamaye siṁhapratiṣṭhite jāmbūnadasuvarṇasūtraśvetajāle divyātirekavicitraratnavastrasuprajñaptopacāre asaṁkhyeyaratnabimbaracitālaṁkāre acintyamaṇiratnavyūhajālasaṁchādite divyaratnanānābhaktivicitrajāmbūnadakanakapaṭṭavitānavitate cintārājamaṇiratnapadmagarbhe mahādharmāsane paryaṅkena niṣaṇṇam| dvātriṁśanmahāpuruṣalakṣaṇālaṁkṛtaśarīram| vicitrāśītyanuvyañjanopaśobhitagātram| kanakaparvatamiva nānāratnavinyāsavirājitam| ādityamaṇḍalamiva dīptatejasam| pūrṇacandramaṇḍalamiva saumyadarśanam| brahmāṇamiva brahmaparṣadivirocamānam| sāgaramiva gambhīradharmānantaguṇaratnanicayam| mahāmeghamiva varṣasvabhāvanirghoṣam| gaganamiva dharmanayajyotirgaṇapratimaṇḍitam| sumerumiva cāturvarṇasattvasāgaracittapratibhāsaprāptam| ratnadvīpamiva vividhajñānaratnākīrṇatalam| purataścāsya anekān suvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajataratnarāśīn, nānāratnadivyavastraratnarāśīn, vividhadivyaratnābharaṇarāśīn, nānābhakṣyabhojyarāśīn, vividharasāgraviśeṣanicayān, nānāvyūhaviṣayasthāpitānapaśyat| anekāni ca divyaratharatnakoṭīśatasahasrāṇi, anekāni divyatūryakoṭīśatasahasrāṇi, anekāni divyagandhaprākārakoṭīśatasahasrāṇi, anekān glānapratyayabhaiṣajyapariṣkārān, anekān sarvopakaraṇaviśeṣarāśīn, kalpikānanavadyān yathābhiprāyasattvaparibhogāya| anekāni ca gośatasahasrāṇi suvarṇaśṛṅgakhurāṇi kaṁsadohāni daridrāṇāṁ sattvānāṁ saṁgrahāya sthāpitānyapaśyat| anekāni ca kanyākoṭīniyutaśatasahasrāṇi abhirūpāṇi prāsādikāni darśanīyāni sarvābharaṇavibhūṣitāni divyāmbaradharāṇi divyoragasāracandanānuliptagātrāṇi catuḥṣaṣṭikalāvidhijñāni sarvakāmacaryopacārakuśalāni sthāpitānyapaśyat| yathā cāsya puratastathā sarvarathyācatvaraśṛṅgāṭakadvāravīthimukheṣu ekaikasyāṁ rathyāyāmubhayorantaryorviṁśativyomakakoṭīḥ sarvopakaraṇaparipūrṇaiḥ sthāpitā yaduta sattvasaṁgrahāya sattvaparigrahāya sattvaprītisaṁjananāya sattvaprāmodyotpādanāya sattvamanaḥsaṁprasādanāya sattvacittaprahlādanāya sattvakleśavyupaśamāya sarvadharmasvabhāvārthasaṁniyojanāya sattvasarvajñatāsamānārthokaraṇāya sattvaparadrohacittavinivartanāya sarvakāyavāgduścaritavinivartanāya sattvadṛṣṭiśalyasamuddharaṇāya sattvakarmapathapariśuddhaye||

atha khalu sudhanaḥ śreṣṭhidārako mahāprabhasya rājñaḥ sarvaśarīreṇa praṇipatya mahāprabhaṁ rājānamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryo bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryaḥ-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| āha-ahaṁ kulaputra mahāmaitrīdhvajāṁ bodhisattvacaryāṁ pariśodhayāmi, paripūrayāmi| eṣā ca me kulaputra mahāmaitrīdhvajā bodhisattvacaryā anekeṣāṁ buddhaśatānāmanekeṣāṁ buddhasahasrāṇāmanekeṣāṁ buddhakoṭīniyutaśatasahasrāṇāṁ yāvadanabhilāpyānabhilāpyānāṁ buddhānāṁ bhagavatāmantikāt paripṛṣṭā paripraśnīkṛtā viśodhitā vyūhitā vilokitā vicāritā anugaveṣitā paryanviṣṭā vicitritā vipulīkṛtā| so'haṁ kulaputra asyāṁ mahāmaitrīdhvajāyāṁ bodhisattvacaryāyāṁ sthitvā dharmeṇa rājyamanuśāsāmi| dharmeṇa lokamanugṛhṇāmi| dharmeṇa lokamanuvicarāmi| dharmeṇa sattvān praṇayāmi| dharmeṇa sattveṣu pratipadye| dharmamaṇḍale sattvānāvartayāmi| dharmanayaṁ sattvānāmupasaṁharāmi| dharmeṇa sattvān paribhāvayāmi| dharmapratipattau sattvān niyojayāmi| dharmasvabhāvanidhyaptau sattvān pratiṣṭhāpayāmi| maitracittatāyāṁ mahāmaitryādhipatye maitrībale hitacittatāyāṁ sukhacittatāyāṁ dayācittatāyāmanugrahacittatāyāṁ sattvānugrahacittatāyāṁ sattvaparigrahānutsargacittatāyāṁ sarvaduḥkhavinivartanapraṇidhyanupacchedacittatāyāmatyantasukhapratiṣṭhāpanasamudācārān pratiprasrabdhaye sattvān pratiṣṭhāpayāmi| āśrayaṁ caiṣāṁ prahlādayāmi| prasrabdhisukhasaṁjananatayā cittalatāṁ caiṣāṁ vyāvartayāmi| saṁsāraratiprasaṅgāccittasaṁtatiṁ caiṣāṁ pariṇāmayāmi| dharmārāmaratyāṁ viśodhayāmi| sarvākuśaladharmebhyaḥ pariśodhayāmi| sarvākuśaladharmebhyo vinivartayāmi| saṁsārasrotasa āvartayāmi| dharmadhātunayasamudreṣu cittāvidyāṁ caiṣāṁ nirdahāmi sarvabhavagatyupapattivyavacchedāya| cittārciṣāśayaṁ caiṣāṁ saṁjanayāmi sarvajñatāphalapratilābhāya| cittasāgaraṁ caiṣāṁ prasādayāmi asaṁhāryaśraddhābalasaṁjananāya| evamāhaṁ kulaputra maitrīdhvajāyāṁ bodhisattvacaryāyāṁ sthitvā dharmeṇa lokamanuśāsāmi| na khalu kulaputra madvijitavāsinaḥ sattvā mamāntikādbhayaṁ trāsaṁ chambhitatvaṁ romaharṣaṇaṁ vā nirgacchanti| ye ca kulaputra daridrāḥ sattvā vividhopakaraṇavikalā māmupasaṁkrāmanti annārthino vā pānārthino vā vastrārthino vā yāvat sarvārthino vā, tānahaṁ pūrvaparicitāneva vivṛtān rājakośān gṛhṇīdhvamityapyanujānāmi yasyārthe yūyaṁ pāpakaṁ karma ārabhetha prāṇivadhaṁ vā adattādānaṁ vā kāmamithyācāraṁ vā mṛṣāvādaṁ vā paiśunyaṁ vā pāruṣyaṁ vā saṁbhinnapralāpaṁ vā abhidhyāṁ vā vyāpādaṁ vā mithyādṛṣṭiṁ vā tadanyāni vā vividhāni dṛṣṭikṛtānyabhiniviśetha| ataḥ tasmāt suprabhānmahānagarānnagaradvārebhyo vīthirathyāmukhacatvaraśṛṅgāṭakebhyo yo yenārthī sa taṁ gṛhṇātu, pūrvadattameva yattanmayeti| ye khalu punaḥ kulaputra suprabhamahānagarābhyantaranivāsinaḥ sattvāḥ, sarve te bodhisattvā mahāyānasaṁprasthitāḥ| teṣāṁ yathāśayapariśuddhyā idaṁ suprabhaṁ mahānagaramābhāsamāgacchati, yaduta keṣāṁcit parīttaṁ keṣāṁcidvipulaṁ keṣācinmṛttikātalaṁ keṣācidvaiḍūryamaṇiratnasaṁstṛtatalaṁ keṣācinmṛttikāprākāraṁ keṣāṁcidaparājitavastradhvajavastraratnamahāprākāraparikṣiptaṁ keṣāṁcidākīrṇaśarkarakaṭhallamutkūlanikūlaṁ śvabhraprapātabahulam, keṣāṁcidanekamahāmaṇiratnasaṁstṛtatalaṁ kṛtopacāraṁ samapāṇitalajātam, keṣāṁcidasaṁkhyeyaratnabhavanavimānaprāsādakūṭāgāraharmyatalaniryūhagavākṣajālārdhacandrasiṁha-pañjaramaṇivicitradarśanīyamābhāsamāgacchati| bahirnagaranivāsināmapi śuddhāśayānāṁ kṛtakuśalamūlānāṁ paryupāsitabahubuddhotpādānāṁ sarvajñatābhimukhānāṁ sarvajñatāpratiśaraṇānāṁ ratnamayamābhāsamāgacchati| ye mayā pūrvaṁ bodhisattvacaryāyāṁ caratā caturbhiḥ saṁgrahavastubhiḥ saṁgṛhītāḥ, madanyeṣāṁ mṛṇmayābhāsamāgacchati| yadā ca kulaputra madvijatavāsinaḥ sattvā deśapradeśeṣu grāmanagaranigamarāṣṭrarājadhānīṣu pañcakaṣāye loke kālasvabhāvasaṁkṣobhitān daśākuśalānāṁ karmapathānapyācaritumicchanti, tadāhaṁ teṣāmanugrahāya mahāmaitrīpūrvaṁgamaṁ lokendriyāvartaṁ nāma bodhisattvasamādhiṁ samāpadye| samanantarasamāpannasya ca me kulaputra imaṁ samādhim, atha teṣāṁ sattvānāṁ tāni bhayāni te upasargāḥ tāni vairāṇi te vigrahavivādāḥ te cittasaṁkṣobhāḥ tāni vihiṁsācittāni praśamanti vyupaśamanti nivartante nirudhyante tadyathāpi tadasyaiva mahāmaitrīpūrvaṁgamasya lokendriyāvartasya bodhisattvasamādhidharmatāpratilābhena| api tu kulaputra, āgamaya muhūrtaṁ yāvat pratyakṣībhaviṣyasi||

atha khalu mahāprabho rājā tasyāṁ velāyāṁ mahāmaitrīpūrvaṁgamaṁ lokendriyāvartaṁ bodhisattvasamādhiṁ samāpannaḥ| samanantarasamāpannasya ca rājño mahāprabhasya imaṁ mahāmaitrīpūrvaṅgamaṁ lokendriyāvartaṁ bodhisattvasamādhim, atha tāvadeva suprabhaṁ mahānagaraṁ sadeśapradeśaṁ sagrāmanagaranigamajanapadarāṣṭrarājadhānīparivāraṁ ṣaḍvikāraṁ prakampitam| tasya pracalataste'pi ratnaprākārā ratnaprāsādā ratnagarbhāṇi ratnagṛhāṇi, ratnabhavanāni ratnavimānāni ratnakūṭāgārāṇi ratnaniryūhā ratnaharmyāṇi ratnagavākṣāḥ ratnavedikāḥ ratnatoraṇāni ratnārdhacandrā ratnasiṁhapañcarāṇi ratnakhoṭakāni ratnabimbāni ratnavitānāni ratnasūtrakiṅkiṇījālāni ratnaghaṇṭāḥ ratnadhvajāḥ ratnapatākāḥ ratnatālāḥ saṁpracalitāḥ saṁpragarjitāḥ saṁghaṭṭitāḥ| te ca saṁghadṛmānā valgu manojñaṁ śravaṇīyaṁ śabdamanuravanto yena rājā mahāprabhaḥ, tenāvanamanti sma, praṇamanti sma| ye ca te suprabhasya mahānagarābhyantaravāsinaḥ, sarve te prītiprāmodyaparisphuṭacetaso yena mahāprabho rājā tenābhimukhāḥ sarvaśarīreṇa praṇamanti sma| ye cāsya vijitavāsinaḥ sattvāḥ sarvagrāmanagaranigamajanapadarāṣṭrarājadhānīṣu, te'pi sarve prahlāditakāyacittāḥ prītiprāmodyajātāḥ yena rājā mahāprabhastenābhimukhāḥ praṇemuḥ| ye ca tiryagyonigatāḥ sattvāḥ, te'pi sarve anyonyamaitracittā hitacittā yena rājā mahāprabhastenābhipraṇatāḥ| yāni ca parvataśikharāṇi tadanye cāpyunnatāḥ pṛthivīpradeśāḥ, te'pi sarve yena rājā mahāprabhastenābhinatāḥ| ye ca puṣpavṛkṣāḥ phalavṛkṣāḥ patravṛkṣā bījagrāmabhūtagrāmaśasyatṛṇagulmauṣadhivanaspatayo vā, te'pi sarve yena mahāprabho rājā tenābhinatāḥ| yāni cāsya vijite sarvotsasarohradataḍāgaprasravaṇanadīpuṣkariṇyudapānāni, tānyapi sarvāṇi yena rājā mahāprabhastenābhimukhaṁ vegaṁ prāmuñcan||

daśa ca nāgarājasahasrāṇi mahākālāgarudhūpapaṭalagandhodakameghairvicitravidyullatājvālāvabhāsitairabhigarjadbhiḥ sūkṣmābhirgandhodakadhārābhiścaturdiśamabhiprāvarṣan| daśa ca devaputrasahasrāṇi śakrasuyāmasaṁtuṣitasunirmitavaśavartidevarājapramukhāni antarikṣe gatāni, divyatūryameghakoṭīniyutaśatasahasrasaṁpravāditodārapramuktanirghoṣālaṁkāram, asaṁkhyeyāpsarogaṇadivyasaṁgītimeghanirnādamanojñamadhuranirghoṣālaṁkāram, asaṁkhyeyadivyavicitraratnapuṣpameghapravarṣaṇālaṁkāram, asaṁkhyeyanānāvarṇadivyagandhapravarṣaṇālaṁkāram, asaṁkhyeyadivyaratnavicitramālyameghapravarṣaṇālaṁkāram, asaṁkhyeyanānāvarṇadivyacūrṇameghapravarṣaṇālaṁkāram, asaṁkhyeyadivyaratnavicitrābharaṇameghapravarṣaṇālaṁkāram, asaṁkhyeyadivyaratnavastravicitravimalasūkṣmanānāvarṇameghapravarṣaṇālaṁkāram, asaṁkhyeyadivyaratnanānāvicitracchatrameghapravarṣaṇālaṁkāram, asaṁkhyeyadivyasiṁhakāntaratnadhvajameghapravarṣaṇālaṁkāram, asaṁkhyeyadivyaratnaprabhājvālojjvalitaratnapatākāmeghapravarṣaṇālaṁkāraṁ gaganatalamadhyatiṣṭhan mahāprabhasya rājñaḥ pūjākarmaṇe| airāvaṇaśca mahānāgarājā sarvaṁ gaganatalamasaṁkhyeyadivyanānāratnapadmameghasaṁchannamadhyatiṣṭhadasaṁkhyeyadivyamaṇiratnahārābhipralambitam, asaṁkhyeyadivyaratnapaṭṭadāmakalāpābhipralambitam, asaṁkhyeyadivyaratnavicitramālāguṇābhipralambitālaṁkāram, asaṁkhyeyadivyaratnavicitrābharaṇamālābhipralambitālaṁkāram, asaṁkhyeyadivyavicitraratnakusumadāmābhipralambitālaṁkāram, asaṁkhyeyanānāvarṇadivyagandharājasarvadikspharaṇagandhameghasaṁchāditālaṁkāram, asaṁkhyeyadivyaratnavastranānāvarṇameghapravarṣaṇālaṁkāram, asaṁkhyeyadivyadhūpabimbapaṭalameghapravarṣaṇālaṁkāram, asaṁkhyeyadivyanānāvarṇacūrṇameghasūkṣmapravarṣaṇālaṁkāram, asaṁkhyeyāpsarogaṇadivyatūryasaṁgītimadhuramanojñanirghoṣasaṁprayuktastutimeghasaṁchāditābhipravarṣaṇālaṁkāraṁ sarvagaganatalamadhyatiṣṭhat acintyanāgendravṛṣabhitāvikurvitaprabhāvena| asaṁkhyeyāni ca rākṣasendraśatasahasrāṇi jaladharanivāsīni cāturdvīpikalokadhātvadhiṣṭhānadharaṇitalanivāsīni ca māṁsarudhirabhakṣāṇi jalacaramṛgapaśupakṣigavāśvagajagardabhanaranārīgaṇojohārīṇi praduṣṭamanaḥsaṁkalpāni nityaṁ jagadviheṭhāvihiṁsāpratipannāni sarvāṇi paramamaitrahitacittāni suprasannamukhavarṇāni sarvajagadavihiṁsāviheṭhāparamāṇi paralokasāpekṣāṇi kṛtāñjalipuṭāni paramaprīticittāni yena rājā mahāprabhastenābhipraṇatānyabhūvan, atulyaṁ ca kāyikacaitasikamudāraṁ sukhaṁ pratyanubhavanti sma| anekāni ca yakṣakumbhāṇḍapiśācabhūtādhipatiśatasahasrāṇi paramamaitrahitacittāni suprasannamukhavarṇāni sarvajagadavihiṁsāviheṭhāparamāṇi paralokasāpekṣāṇi kṛtāñjalipuṭāni paramaprīticittāni yena rājā mahāprabhaḥ, tenābhipraṇatānyabhūvan, atulyaṁ ca kāyikacaitasikamudāraṁ sukhaṁ pratyanubhavanti sma| evaṁ sarvāvatyāṁ cāturdvīpikāyāṁ lokadhātau sarvasattvānāṁ sarvabhayopadravopasargavairavigrahavivādāścittasaṁkṣobhāvihiṁsācittāni praśāmyanti vyupaśāmyanti vinivartante nirudhyante pratyudāvartante| yathā cāturdvīpikāyāṁ lokadhātau, evaṁ sarvasyāṁ trisāhasramahāsāhasrāyāṁ lokadhātau yāvaddaśasu dikṣu daśalokadhātukoṭīniyutaśatasahasreṣu sarvasattvānāṁ sarvabhayopadravopasargavairavigrahavivādāścittasaṁkṣobhāḥ pāpavihiṁsācittāni praśāntānyabhūvan| vyupaśāntāni vinivṛttāni niruddhāni pratyudāvartānyabhūvan, yaduta mahāmaitrīpūrvaṁgamasya lokendriyāvartasya bodhisattvasamādherdharmatāpratilambhena||

atha khalu mahāprabho rājā tasmātsamādhervyūtthāya sudhanaṁ śreṣṭhidārakametadavocat-etamahaṁ kulaputra, mahāmaitrīdhvajaṁ bodhisattvacaryājñānālokamukhaṁ prajānāmi| kiṁ mayā śakyaṁ bodhisattvānāṁ mahāmaitryapramāṇacchatrāṇāṁ sarvalokadhātusukhāśayaspharaṇatayā, sarvajagatparivārāṇāmabhinnaparivāratayā, sarvajagatparitrāṇaprasṛtānāṁ hinotkṛṣṭamadhyamasamaprayogatayā, dharaṇisamamaitracittānāṁ sarvajagatsaṁdhāraṇapratipannatayā, pūrṇacandramaṇḍalasamānānāṁ sarvajagatsamaprasṛtapuṇyajñānaraśmīnāmādityamaṇḍalasamānānāṁ sarvajñeyajñānālokāvabhāsanatayā, mahāpradīpakalpānāṁ sarvasattvacittagahanāndhakāravidhamanatayā, udakaprasādakamaṇiratnasadṛśānāṁ sarvasattvacittasaromāyāśāṭyakāluṣyāpanayanatayā, cintārājamaṇiratnasadṛśānāṁ sarvajagadabhiprāyapraṇidhiparipūraṇatayā, mahāmārutasadṛśānāṁ sarvajagatsamādhisamāpattibhavanasarvajñatāmahāpuraparisaṁsthāpanatayā caryāṁ jñātuṁ guṇān vā vaktum, puṇyaparvato vā tulayitum, guṇajyotirgaṇagaganaṁ vā avalokayitum, mahāpraṇidhivāyumaṇḍalaṁ vā paricchettum, dharmasamatābalaṁ vā pramātum, mahāyānavyūhavarṇān vā paridīpayitum, samantabhadracaryānayaviśeṣān vā vaktum, mahābodhisattvasamādhibhāvanādvāraṁ vā vivaritum, mahākaruṇāmeghān vā saṁvarṇayitum||

gaccha kulaputra, iyamihaiva dakṣiṇāpathe sthirā nāma rājadhānī| tatra acalā nāmopāsikā prativasati| tāmupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||

atha khalu sudhanaḥ śreṣṭhidārako mahāprabhasya rājñaḥ pādau śirasābhivandya mahāprabhaṁ rājānamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya mahāprabhasya rājño'ntikāt prakrāntaḥ||19||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4505

Links:
[1] http://dsbc.uwest.edu/node/4560