The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
(34) mitravargaḥ
kaḥ pāpānnivārayati?
tanmitraṁ mitramityuktaṁ yanmitraṁ sāmparāyikam |
nivartayati yaḥ pāpād vyasanāccāpi rakṣati ||1||
praveśayati yannityaṁ taddhitaṁ sāmparāyikam |
mitraṁ bhavati tannṛṇāṁ na mitraṁ pāpakārakam ||2||
saṁsargajā doṣaguṇā bhavanti
apūtiḥ pūtisaṁśleṣāt pūtirevopajāyate |
na pūtiḥ pūtasaṁśleṣamapūtiṁ karttumarhati ||3||
yādṛśena (hi) saṁśleṣaṁ kurute puruṣaḥ sadā |
taddoṣāt sadṛśo dṛṣṭaḥ śubho vā yadi vā'śubhaḥ ||4||
na śubhaṁ duḥkhakārakam
śubhārthī puruṣaḥ sarvānaśubhānnaiva sevate |
tenāsau duḥkhamāpnoti na śubhaṁ duḥkhakāraṇam ||5||
guṇadoṣayorlakṣaṇam
saṁśleṣajā guṇāḥ dṛṣṭā doṣāḥ saṁśleṣajātayaḥ |
lakṣaṇaṁ guṇadoṣāṇāmidamuktaṁ svabhāvajam ||6||
yaśasā yujyate yo hi nityaṁ sādhusamāgamāt |
asādhu'saṅgamācchrīghraṁ prayāti puruṣādhamaḥ ||7||
satsaṅgatiphalam
etat sāraṁ sadā kārya yadasādhuvivarjanam |
sādhubhiśca sadā vāso duṣṭāṇāṁ ca vivarjanam ||8||
doṣān samuddhareddhīmān guṇavṛddhiṁ samācaret |
(sādhu) mitraṁ prakurvīta kausīdyavimukho bhavet ||9||
na māninaṁ kusīdaṁ vā nityaṁ sarvānuśaṅkinam |
liptapāpamatikrūraṁ mitraṁ kuryānna paṇḍitaḥ ||10||
udyuktaṁ mṛdujātīyaṁ dharmiṣṭhaṁ doṣavarjitam |
samyagdṛṣṭiracapalaṁ mitraṁ seveta paṇḍitaḥ ||11||
na pāpakaṁ bhavenmitraṁ bhaveduttamapauruṣaḥ |
uttamaṁ bhajamānasya na doṣebhyo bhayaṁ bhavet ||12||
kaḥ laghutāṁ yāti?
rūpaiśvaryakulādīni bhidyante (yasya) dehinaḥ |
bhayapradaṁ taṁ mātaṅgaḥ prayāntaṁ naiva paśyati ||13||
udvṛttaḥ puruṣo nityaṁ pramādākulitendriyaḥ |
laghutāṁ yāti loke'smin pretyapāpeṣu pacyate ||14||
rūpaiśvaryamadārthā ye te narāḥ pāpakāriṇaḥ |
teṣāṁ na suśamaṁ (karma) pretyapāpeṣu pacyate ||15||
rūpaiśvaryakulārthā ye na te tattvasya bhāginaḥ |
atattvabuddhayo bālā na taranti bhavārṇavam ||16||
jñānaśīlādiyutaṁ kulaṁ śreṣṭham
etatkulaṁ ye vibhavā yaccānyat sukhamiṣyate |
sarvāṇyetānyanityāni tasmātteṣu na viśramet ||17||
na jñānaśīlanirmuktaṁ kuśalaṁ yānti paṇḍitāḥ |
yeṣāṁ jñānaṁ ca śīlaṁ ca te kule mahati sthitāḥ ||18||
carituṁ cāmalaṁ śīlaṁ śīlameva mahādbhutam |
mahākulaprasūtāste (paṇḍitāḥ) vaśamāninaḥ ||19||
dānaśīlatapodhyānasatyaiśvaryaparākramaiḥ |
saṁyuktā ye kulīnāste ye na dharmavivarjitāḥ ||20||
naiśvaryajñānahīnasya na kulaṁ nāpi saṅgatiḥ |
tasmātkulaṁ jñānamayaṁ jñānahīnaṁ na tat kulam ||21||
||iti mitravargaścatustriṁśaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5972