Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > pañcaviṁśatimaḥ

pañcaviṁśatimaḥ

Parallel Devanagari Version: 
पञ्चविंशतिमः [1]

CHAPTER 25

SARVA-KALPA-GUHYOTTARA-TANTRA-VIDHI-VISTARA

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatadharmottamasiddhitantramudājahāra| tatredaṁ tathāgatadharmottamasiddhitantraṁ
buddhadharmasamādhiṁ tu bhāvayan susamāhitaḥ|
buddhānusmṛtiyogena siddhimāpnotyuttamām||

ityāha bhagavāṁstathāgataḥ|
tatredaṁ tathāgatakuladharmottamasiddhitantraṁ|
sarvasatvasamādhisthaḥ bhāvayan susamāhitaḥ|
rāgānusmṛtiyogena prāpnuyāt siddhimuttamām||

ityāha bhagavān sarvatathāgatasamādhiḥ||
tatredaṁ vajrakuladharmottamasiddhitantraṁ|
trilokavijayākāraṁ bhāvayan puratastathā|
vajrapāṇibalo bhūtvā trilokavijayī bhaved||

ityāha bhagavān vajrasatvaḥ||
tatredaṁ padmakuladharmottamasiddhitantraṁ|
jagadvinayadharmaṁ tu bhāvayan puratasta[thā|]
sarvākāravaropetaṁ vinayaṁ prakaroti sa||

ityāha bhagavān vajradharmaḥ||
tatredaṁ maṇikuladharmottamasiddhitantraṁ|
sarvārthasiddhirā[kāraṁ bhāvayan puratastathā|
sarvākāravaropetamarthasaṁpatsa lapsyate-||

tyāha bhagavān vajrapāṇiḥ||
sarvakuladharmottamasiddhividhivistaratantraṁ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatadharmasamayasiddhitantramudājahāra| tatredaṁ tathāgatadharmasamayasiddhitantraṁ|
buddhā[nusmṛ]timāṁ bhūtvā vajra vajra iti brūvan|
sūkṣmavajraprayogeṇa buddhasiddhimavāpnute-||

tyāha bhagavān buddhaḥ||
tatredaṁ tathāgatakuladharmasamayasiddhitantraṁ|
vajrasatvasamādhintu bhāvayan sūkṣmavajrataḥ|
vajrasatvatvamāpnoti vajrasatvamudāharanna||

ityāha bhagavān vajrasatvaḥ||
tatredaṁ vajrakuladharmasamayasiddhitantraṁ|
trilokavijayākāran saṁsmaran puratastathā|
huṁ huṁ huṁ humiti procya siddhimāpnotyanuttarām||

ityāha bhagavān vajrahuṁkāraḥ|
tatredaṁ padmakuladharmasamayasiddhitantraṁ|
jagadvinayarūpaṁ tu bhāvayan sūkṣmavajrataḥ|
śudhya śudhya iti procya uttamāṁ siddhimāpnute-||

tyāha bhagavān vajradharmaḥ|
tatredaṁ maṇikuladharmasamayasiddhitantraṁ|
sarvārthasiddhirūpaṁ tu bhāvayan sūkṣmavajrataḥ|
sidhya sidhya iti procya arthasiddhiḥ parā bhaved||

ityāha bhagavān maṇidharmaḥ||
sarvakuladharmasamayasiddhividhivistaratantraṁ||

atha vajrāpāṇirmahābodhisatvaḥ sarvatathāgatasaddharmajñānasiddhitantramudājahāra| tatredaṁ sarvatathāgatasaddharmajñānasiddhitantra|
anakṣaraṁ tu saddharmaṁ samādhijñānasaṁbhavaṁ|
akārastena dharmāṇāmanutpāda iti smṛtaḥ||1||
anena mudrāprayogeṇa bhāvayan prajñayā tataḥ|
sarvākṣaramayaṁ jñānaṁ sidhyate saugataṁ kṣaṇād||2||

ityāha bhagavān āryamañjuśrīsarvatathāgataḥ||
tatredaṁ tathāgatakulasaddharmajñānasiddhitantraṁ|
sarvatathāgataṁ tatvamidaṁ sūtraṁ tu śraddadhan|
dhārayan vācayan śrāddhaḥ siddhimāpnotyanuttarām||

ityāha bhagavān vajrasatvaḥ|
tatredaṁ vajrakulasaddharmajñānasiddhitantraṁ|
pāpasatvahitārthāya buddhājñākaraṇāya ca|
duṣṭānāṁ vinayārthāya māraṇena tu sidhyatī-||

tyāha bhagavān vajrakulaḥ||
tatredaṁ padmakulasaddharmajñānasiddhitantraṁ|
svabhāvaśuddhimāgamya paramārthamiti smṛtaṁ|
bhāvayannidamādyaṁ tu dharmeṇāśu prasidhyatī-||

tyāha bhagavānavalokiteśvaraḥ||
tatredaṁ maṇikulasaddharmajñānasiddhitantraṁ|
sarvasatvārthadānaṁ ca sarvāśāparipūraye|
imaṁ maṇikule dharma bhāvayannāśu sidhyatī-||

tyāha bhagavān dharmaratnaḥ||
sarvakulasaddharmajñānasiddhividhivistaratantraṁ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatasamādhikarmasiddhitantramudājahāra| tatredaṁ tathāgatasamādhikarmasiddhitantraṁ|
samādhikarma buddhānāṁ buddhabodhiprasādhakaṁ|
idaṁ bhāvayamānastu parāṁ siddhimavāpnuyād||

ityāha bhagavān buddhaḥ||
tatredaṁ [tathāgata] kulasamādhikarmasiddhitantraṁ||
vajrasatvasamādhīnāmuttamaṁ karmabhūri ca|
sarvasatvakaraṁ viśvamiti bhāvena sidhyatī-||

tyāha bhagavān vajraḥ||
tatredaṁ vajrakulasamādhikarmasiddhitantraṁ|
pāpaśuddhinimittaṁ hi sarvapāpapradāmakaṁ|
māraṇaṁ sarvasatvānāṁ śraddadhānāttu sidhyatī-||

tyāha bhagavān vajrī||
tatredaṁ padmakulasamādhikarmasiddhitantraṁ|
sarvapāpaviśuddhātmā sarvaśuddhyā karoti saḥ|
sarvakāryāṇi karmeyamiti bhāvena sidhyati||

ityāha bhagavān padmaḥ||
tatredaṁ maṇikulasamādhikarmasiddhitantraḥ|
sarvāśināṁ daridrāṇāṁ sarvāśāḥ paripūrayan|
sarvārthasiddhiḥ sarvātmā sidhyate nātra saṁśaya||

ityāha bhagavān ratnadhvajaḥ||
sarvakulasamādhikarmasiddhividhivistaratantraḥ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatasūkṣmajñānasiddhitantramudājahāra| tatredaṁ tathāgatasūkṣmajñānasiddhitantraṁ bhavati|
sūkṣmavajravidhiṁ śāśvat yojayaṁ sarvabhāvataḥ|
sarvākāravaropetāṁ pañcābhijñāmavāpnuyād||

ityāha bhagavān buddhaḥ||
tatredaṁ sarvatathāgatakulasūkṣmajñānasiddhitantraṁ|
nānācāryasya nānyasya nāśiṣyasyāsutasya vā|
purataḥ prakāśayenmudrāḥ siddhirāsāṁ suguhyata||

ityāha bhagavān vajradharaḥ|
tatredaṁ vajrakulasūkṣmajñānasiddhitantraṁ|
sūkṣmavajraprayogeṇa nāsā huṁ-kārayogataḥ|
vajrakrodhasamādhisthaḥ sarvakāryāṇi sādhayed||

ityāha bhagavān vajraḥ||
tatredaṁ padmakulasūkṣmajñānasiddhitantraṁ|
vajradṛṣṭiṁ samādhāya sūkṣmavajraprayogataḥ|
mahāpadmasamādhisthaḥ rāgasiddhimavāpnuyād||

ityāha bhagavān padmarāgaḥ||
tatredaṁ maṇikulasūkṣmajñānasiddhitantraṁ|
dīptadṛṣṭiḥ susūkṣmā tu vajraratnasamādhinā|
sūkṣmavajraprayogeṇa sarvārthākarṣo bhaved||

ityāha bhagavān vajrapāṇiḥ|
sarvakulasūkṣmajñānasiddhitantraṁ|| ||

atha vajrapāṇīrmahābodhisatvaḥ sarvatathāgatacakṣurjñānasiddhitantramudājahāra| tatredaṁ tathāgatacakṣurjñānasiddhitantraṁ|
yadā mudrā samādhirvā sādhanāyopayujyati|
tadā khe dhātavaḥ śubhrāstārakākārāḥ sa paśyati||1||
tadā jānīta matimāṁ buddhacakṣuridaṁ mama|
tataḥ prabhṛti buddhānāṁ sarvakalpāni sādhayed||2||

ityāha bhagavān buddhaḥ||
tatredaṁ tathāgatakulacakṣurjñānasiddhitantraṁ|
yāvanto bhāvā vidyante sthāvarā jaṁgamāstathā|
teṣāṁ pratibimbāni paśyati khe pradhāvataḥ||1||
āgacchaṁ gacchato vai vajracakṣurviśuddhitāṁ|
jānanvai pūjayā siddhimāpnotyanuttarām||2||

ityāha bhagavān vajrasatvaḥ||
tatredaṁ vajrakulacakṣurjñānasiddhitantraṁ|
savyāpasavyavartibhyo khe taḥ paśyati cakṣuṣā|
ākāśadhātavaḥ śīghraṁ bhramanto aṁbhrasannibhāḥ||1||
tāṁ dṛṣṭvā na hi bibhyeta mudrāstā vajrasaṁbhavāḥ|
teṣāṁ grahaṇato mudrāḥ sidhyante mudracakṣuṣā||2||

ityāha bhagavān vajraḥ||
tatredaṁ padmakula cakṣurjñānasiddhitantraṁ|
śvetāṁ raktāṁ sitāṁ pitāṁ yadā paśyanti maṇḍalān|
tadābhi[prāyaṁ vai] yānti sidhyante vajracakṣuṣā||2||

ityāha bhagavānavalokiteśvaraḥ|
tatredaṁ maṇikulacakṣurjñānasiddhitantraṁ|
ākāśe ratnasaṁkāśā hiraṇyādiṣu sādṛśāḥ|
yadā tu paśyate khe tu khacakṣuḥ sidhyate sade-|

tyāha bhagavān vajragarbhaḥ|
sarvakulacakṣurjñānasiddhividhivistaratantraṁ|| ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatakarmottamasiddhitantramudājahāra| tatredaṁ tathāgatakarmottamasiddhitantraṁ|
karmamaṇḍalayogena pūjayaṁ sarvanāyakān|
rāgasaukhyavipākārthaṁ buddhasiddhimavāpnuyād||

ityāha bhagavān buddhaḥ||
tatredaṁ tathāgatakulakarmottamasiddhitantraṁ|
guhyapūjāṁ prakurvāṇo rāgo'hamiti bhāvayan|
prāpnuyāduttamāṁ siddhiṁ vajrarāgasamadyutim||

ityāha bhagavān kāmaḥ||
tatredaṁ vajrakulakarmottamasiddhitantraṁ|
guhyapūjāṁ prakurvāṇo krodho'hamiti bhāvayan|
prāpnuyāduttamāṁ siddhiṁ trilokavijayopamām||

ityāha bhagavān vajrapāṇiḥ||
tatredaṁ padmakulakarmottamasiddhitantraṁ|
antargatena manasā kāmaśuddhiṁ tu bhāvayan|
svare'to bindubhirbuddhāṁ pūjayaṁ siddhimāpnuyād||

ityāha bhagavānavalokiteśvaraḥ||
tatredaṁ maṇikulakarmottamasiddhitantraṁ|
vajragarvā samādhāya namedāśayakampitaiḥ|
praṇāmaparamo nityamabhiṣekāṁ samāpnuyād||

ityāha bhagavān vajrābhiṣekaratnaḥ||
sarvakulakarmottamasiddhividhividhivistaratantraḥ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatakarmasamayaguhyasiddhitantramudājahāra| tatrāyaṁ tathāgatakarmasamayaguhyasiddhitantraḥ|
kāmādyāḥ sarvasaukhyā me sadaiva hṛdaye sthitāḥ|
aho satvārthānāmavirāgo yatra deśyate||1||
ayaṁ hi karmasamayastathāgatasamādhinā|
bhāvayaṁ pūjayed buddhāmuttamāṁ siddhimāpnuyād||2||

ityāha bhagavān buddhaḥ||
tatrāyaṁ tathāgatakulakarmasamayaguhyasiddhitantraḥ|
samantabhadraḥ kāmo'haṁ sarvasatvasukhapradaḥ|
vajrasatvasamādhisthaḥ pūjayaṁ siddhimāpnuyād||

ityāha bhagavān kāmaḥ||
tatrāyaṁ vajrakulakarmasamayaguhyasiddhitantraḥ|
samantabhadraḥ krodho'haṁ sarvasatvahitaṁkaraḥ|
vajrahuṁkārayogena pūjayaṁ siddhimāpnuyād||

ityāha bhagavān vajrapāṇiḥ||
tatrāyaṁ padmakulakarmasamayaguhyasiddhitantraḥ|
samantabhadro rāgo'haṁ sarvasaukhyapradaḥ svayaṁ|
jagadvinayarūpasthaḥ pūjayaṁ siddhimāpnuyād||

ityāha bhagavān padmarāgaḥ||
tatrāyaṁ maṇikulakarmasamayaguhyasiddhitantraḥ|
samantabhadro rājāhaṁ sarvasatva[mahārthadaḥ|
sarvārthasiddhirūpeṇa] pūjayaṁ siddhimāpnuyād||

ityāha bhagavān sarvārthasiddhiḥ||
sarvakulakarmasamayaguhyasiddhividhivistaratantraṁ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatakarmadharmatottamasiddhitantramudājahāra| tatrāyaṁ tathāgatakarmadharmatottamasiddhitantraḥ|

dakṣiṇāgryābhimukhataḥ kavacaṁ svasamādhinā|
nibadhyoṣṇīṣasaṁsthā tu rakṣātyantaṁ bhaviṣyatī-||

tyāha bhagavān buddhaḥ||
tatrāyaṁ tathāgatakulakarmadharmottamasiddhitantraḥ|
saṁlikhya tu bhagākāraṁ kuḍye meḍhraṁ samucchritaṁ|
yāṁ striyaṁ cintayan mṛduṁ kuryātsāsya vaśībhaved||

ityāha bhagavānāryavajrapāṇiḥ||
tatrāyaṁ vajrakulakarmadharmottamasiddhitantraḥ|
bhūmau yakṣamukhaṁ likhya tasyāgryāṅgu lito nakhaṁ|
nihatya cakṣurdeśe tu samākarṣetstriyo varāḥ||

ityāha bhagavān vajrasatvaḥ||
tatrāyaṁ padmakulakarmadharmottamasiddhitantraḥ|
padmaṁ gṛhya karābhyāṁ tu nirīkṣya rāgaśuddhitāṁ|
vajradṛṣṭyā tu sa strīṇāṁ rāgayedabhitastathe-||

tyāha bhagavān vajradharaḥ||
tatrāyaṁ maṇikulakarmadharmottamasiddhitantraḥ|
vajraratnasamādhistho maṇiṁ gṛhya [dvi]pāṇinā|
ratnahuṁkārayogena mārayetsarvayoṣitaḥ||

ityāha bhagavān vajrahuṁkāraḥ||
sarvakulakarmadharmottamasiddhividhivistaratnatraḥ|| ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatakarmakāryasiddhitantramudājahāra| tatrāyaṁ tathāgatakarmakāryasiddhitantraḥ|
pūjākarmavidhiṁ yojya yadyat kāryaṁ tu cintayet|
tattad vijñāpya mudrāṁ tu sādhayeta vicakṣaṇaḥ||

ityāha bhagavān vajradhātuḥ||
tatrāyaṁ tathāgatakulakarmakāryasiddhitantraḥ|
guhyapūjāvidhiṁ yojya vajrasatvasamādhinā|
yatkāryaṁ vadate tattu śīghraṁ siddhimavāpnuyād||

ityāha bhagavān vajradharaḥ||
tatrāyaṁ vajrakulakarmakāryasiddhitantraḥ|
kulaguhyamahāpūjāṁ kṛtvā krodhasamādhinā|
yatkiñciccintayetprājñaḥ sa śīghraṁ siddhimeṣyatī-||

tyāha bhagavān vajrakrodhaḥ|
tatrāya padmakulakarmakāryasiddhitantraḥ|
kṛtvā tu manasīṁ pūjāṁ lokeśvarasamādhinā|
yatkāryaṁ cintayetprājñaḥ tatsarvaṁ śīghramāpnuyād||

ityāha bhagavān padmadharaḥ||
tatrāyaṁ maṇikulakarmakāryasiddhitantraḥ|
kṛtvā dhūpādibhiḥ pūjāṁ vajragarbhasamādhinā|
yatkāryaṁ cintayetprājñaḥ tatsarvaṁ sidhyati kṣaṇād||

ityāha bhagavān vajragarbhaḥ||
sarvakula[karmakārya]siddhividhivistaratantraṁ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatamudrābhāvanā[dhiṣṭhānayoga siddhitantramudājahāra|] tatrāyaṁ tathāgatādhiṣṭhānayogasiddhitantro bhavati|
sūkṣmavajraprayogeṇa buddhayogasamāhitaḥ|
uttamāsi[ddhimāpnuyād] buddhamudrāprasādhaka||

ityāha bhagavān vajrapāṇistathāgataḥ||
tatrāyaṁ tathāgatakulasatvādhiṣṭhānayogasiddhitantraḥ|
satvo hi [sarvātmabhāvaḥ kāye']pyātmani saṁsthitaḥ|
ityadhiṣṭhāya satvo'hamahaṁkāreṇa bhāvayan||

sidhyatītyāha bhagavān sarvatathāgatamahāyānābhisamaya[vajrasatvaḥ||
tatrāyaṁ va]jrakulavajrādhiṣṭhāna[yogasiddhitantraḥ|]
yathā satvastathā mudrā yathā mudrāstathā hyahaṁ|
anena bhāvayogena sarvamudrāḥ su[sādhayed||

ityāha bhagavān vajradharaḥ||
tatrāyaṁ padmakuladharmā]dhiṣṭhānayogasiddhitantraḥ|
dharmamudrāprayogeṇa sūkṣmavajreṇa bhāvanā|
vāṅmudrāṇāṁ [tu tatsarvaṁ mahāsatvasya samādhi||

ityāha bhagavānāryāvalokiteśvaraḥ||]
tatrāyaṁ maṇikulakarmādhiṣṭhānayogasiddhitantraḥ|
sarvabuddhābhiṣekāṇi [pajāsamayasiddhayaḥ|
bhagavāniti bhāvayan vajrakarmāṇi sādhayed||

ityāha bhagavān] vajrakarma||
sarvakulamudrābhāva [nāsiddhitantraṁ|| ||

atha] bhagavan[sarvatathāgatāḥ] punaḥ samājamāgamya, bhagavate sarvatathāgatacakravartine vajrapāṇaye mahābodhisatvāya sādhukārāṇyadaduḥ|
sādhu te vajrasatvāya [vajraratnā]ya sādhu te|
[vajradharmāya te sādhu sādhu te] vajrakarmaṇe||
subhāṣitamidaṁ sūtraṁ vajrayānamanuttaraṁ|
sarvatathāgataṁ guhyaṁ mahāyānābhisaṁ[graham|| iti||]

sarvatathāgatatatvasaṁgrahāt sarvakalpaguhyottaratantravidhivistaraḥ parisamāptaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5579

Links:
[1] http://dsbc.uwest.edu/node/5605