Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > prathamo'dhikāraḥ

prathamo'dhikāraḥ

Parallel Devanagari Version: 
प्रथमोऽधिकारः [1]
Author: 
Asanga
Editor: 
Bagchi, S.

Mahāyānasūtrālaṁkāraḥ (kārikā only)

||om||

namaḥ sarvabuddhabodhisatvebhyaḥ

prathamo'dhikāraḥ

arthajño'rthavibhāvanāṁ prakurute vācā padaiścāmalai-

rduḥkhasyottaraṇāya duḥkhitajane kāruṇyatastanmayaḥ|

dharmasyottamayānadeśitavidheḥ satveṣu tadgāmiṣu

śliṣṭāmarthagatiṁ niruttaragataṁ pañcātmikāṁ darśayan||1||

ghaṭitamiva suvarṇaṁ vārijaṁ vā vibuddhaṁ

sukṛtamiva subhojyaṁ bhujyamānaṁ kṣudhārtaiḥ|

vidita iva sulekho ratnapeṭeva muktā

vivṛta iha sa dharmaḥ prītimagryāṁ dadhāti||2||

yathā bimbaṁ bhūṣāprakṛtiguṇavaddarpaṇagataṁ

viśiṣṭaṁ prāmodyaṁ janayati nṛṇāṁ darśanavaśāt|

tathā dharmaḥ sūktaprakṛtiguṇayukto'pi satataṁ

vibhaktārthastuṣṭiṁ janayati viśiṣṭāmiha satām||3||

āghrāyamāṇakaṭukaṁ svādurasaṁ yathauṣadhaṁ tadvat|

dharma[rmo] dvayavyavasthā[stho] vyañjanato'rtho na ca[rthataśca] jñeyaḥ||4||

rājeva durārādho dharmo'yaṁ vipulagāḍhagambhīraḥ|

ārādhitaśca tadvadvaraguṇadhanadāyako bhavati||5||

ratnaṁ jātyamanarthaṁ[rghaṁ]yathā 'parīkṣakajanaṁ na toṣayati|

dharmastathāyamabudhaṁ viparyayātteṣayati tadvat||6||

ādāvavyākaraṇātsamapravṛtteragocarātsiddheḥ|

bhāvābhāve 'bhāvātpratipakṣatvādrutānyatvāt||7||

pratyakṣacakṣuṣo buddhāḥ śāsanasya ca rakṣakāḥ|

adhmamanyanāvṛtajñānā upekṣāto na yujyate ||8||

vaikalyato virodhādanupāyatvāttthāpyanupadeśāt|

na śrāvakayānamidaṁ bhavati mahāyānadharmākhyam||9||

āśayasyopadeśasya prayogasya virodhataḥ|

upastambhasya kālasya yat hīnaṁ hīnameva tat||10||

svake 'vatārātsvasyaiva vinaye darśanādapi|

audāryādapi gāmbhīryādaviruddhaiva dharmatā||11||

niśrito 'niyato 'vyāpī sāṁvṛtaḥ khedavānapi|

bālāśrayo matastarkastasyāto viṣayo na tat||12||

audāryādapi gāmbhīryātparipāko 'vikalpanā|

deśanā'to dvayasyāsmin sa copāyo niruttare||13||

tadasthānatrāso bhavati jagatāṁ dāhakaraṇo

mahā'puṇyaskandhaprasavakaraṇāddīrdhasamayam|

agotro 'sanmitro 'kṛtamatirapūrvā'citaśubha-

srasatyasmin dharme patati mahato 'rthādgata iha||14||

tadanyānyā[nyasyā?]bhāvātparamagahanatvādanugamāt

vicitrasyākhyānād dhruvakathanayogādbahumukhāt|

yathākhyānaṁ nārthādbhagavati ca bhāvātigahanāt

na dharme 'smiṁsrāso bhavati viduṣāṁ yonivicayāt||15||

śrutaṁ niśrityādau prabhavati manaskāra iha yo

manaskārājñānaṁ prabhavati ca tatvārthaviṣayam|

tato dharmaprāptiḥ prabhavati ca tasminmatirato

yadā pratyātmaṁ sā kathamasati tasminvyavasitiḥ||16||

ahaṁ na boddhā na gabhīraboddhā buddhau gabhīraṁ kimatarkagamyam|

kasmād gabhīrārthavidāṁ na mokṣa ityetaduttrāsapadaṁ na yuktam||17||

hīnādhimuktaḥ sunihīnadhāto-

rhī naiḥ sahāyaiḥ parivāritasya|

audāryagāmbhīryasudeśite'smin

dharme'dhimuktiryadi nāsti siddham||18||

śrutānusāreṇa hi buddhimattaṁ

labdhvā'śrute yaḥ prakarotyavajñām|

śrute vicitre sati cāprameye

śiṣṭe kuto niścayameti mūḍhaḥ||19||

yathārute 'rthe parikalpyamāne

svapratyayo hānimupaiti buddheḥ|

svākhyātatāṁ ca kṣipati kṣatiṁ ca

prāpnoti dharme pratighāvatīva[pratighātameva]||20||

manaḥ pradoṣaḥ prakṛtipraduṣṭo-

['yathārute cāpi]hyayuktarūpaḥ|

prāgeva saṁdehagatasya dharme

tasmādupekṣaiva varaṁ hyadoṣā||21||

|| mahāyānasūtrālaṁkāre mahāyānasiddhyadhikāraḥ prathamaḥ||

Publisher: 
The Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning
Place of Publication: 
Darbhanga
Year: 
1970
Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4973

Links:
[1] http://dsbc.uwest.edu/node/4993