Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > Pañcamaḥ sargaḥ

Pañcamaḥ sargaḥ

Parallel Devanagari Version: 
पञ्चमः सर्गः [1]

pañcamaḥ sargaḥ

nanda-dīkṣā

athāvatīryāśvarathadvipebhyaḥ śākyā yathāsvarddhigṛhītaveṣāḥ|

mahāpaṇebhyo vyavahāriṇaśca mahāmunau bhaktivaśāt praṇemuḥ||1||

kecit praṇamyānuyayurmuhūrttaṁ kecit praṇamyārthavaśena jagmuḥ|

kecit svakeṣvāvasatheṣu tasthuḥ kṛtvāñjalīn vīkṣaṇatatparākṣāḥ||2||

buddhastatastatra narendramārge sroto mahadbhaktimato janasya|

jagāma duḥkhena vigāhamāno jalāgame strota ivāpagāyāḥ||3||

atho mahadbhiḥ pati saṁpatadbhiḥ saṁpūjyamānāya tathāgatāya|

karttuṁ praṇāmaṁ na śaśāka nandastenābhireme tu gurormahimnā||4||

svaṁ cāvasaṅgaṁ pathi nirmumukṣurbhaktiṁ janasyānyamateśva rakṣan|

nandaṁ ca gehābhimukhaṁ jighṛkṣan mārgaṁ tato'nyaṁ sugataḥ prapede||5||

tato viviktaṁ ca viviktacetāḥ sanmārgavin mārgamabhipratasthe|

gatvāgrataścāgryatamāya tasmai nāndīvimuktāya nanāma nandaḥ||6||

śanairvrajanneva sa gauraveṇa paṭāvṛtāṁso vinatārdhakāyaḥ|

adhonibaddhāñjalirūrdhvanetraḥ sagadgadaṁ vākyamidaṁ babhāṣe||7||

prāsādasaṁstho bhagavantamantaḥpraviṣṭamaśrauṣamanugrahāya|

atastvarāvānahamabhyupeto gṛhasya kakṣyāmahato'bhyasūyan||8||

tatsādhu sāhupriya mattpriyārtham tatrāstu bhikṣūttama bhaikṣakālaḥ|

asau hi madhyaṁ nabhaso yiyāsuḥ kālaṁ pratismārayatīva sūryaḥ||9||

ityevamuktaḥ praṇatena tena snehābhimānonmukhalocanena|

tādṛṅ nimittaṁ sugataścakāra nāhārakṛtyaṁ sa yathā viveda||10||

tataḥ sa kṛtvā munaye praṇāmaṁ gṛhaprayāṇāya matiṁ cakāra|

anugrahārthaṁ sugatastu tasmai pātraṁ dadau puraṣkarapatranetraḥ||11||

tataḥ sa loke dadataḥ phalārthaṁ pātrasya tasyāpratimasya pātram|

jagrāha cāpagrahaṇakṣamābhyāṁ padmopamābhyāṁ prayataḥ karābhyām||12||

parāṅmukhantvanyamanaskamārād vijñāya nandaḥ sugataṁ gatāstham|

hastasthapātro'pi gṛhaṁ yiyāsuḥ sasāra mārgānmunimīkṣamāṇaḥ||13||

bhāryānurāgeṇa yadā gṛhaṁ sa pātraṁ gṛhītvā'pi yiyāsureva|

vimohayāmāsa munistatastaṁ rathyāmukhasyāvaraṇena tasya||14||

nirmokṣabījaṁ hi dadarśa tasya jñānaṁ mṛdu kleśarajaśca tīvram|

kleśānukūlaṁ viṣayātmakaṁ ca nandaṁ yatastaṁ munirācakarṣa||15||

saṁkleśapakṣo dvividhaśca dṛṣṭastathā dvikalpo vyavadānapakṣaḥ|

ātmāśrayo hetubalādhikasya bāhyāśrayaḥ pratyayagauravasya||16||

ayatnato hetubalādhikastu nirmucyate ghaṭṭitamātra eva|

yatnena tu pratyayaneyabuddhirvimokṣamāpnoti parāśrayeṇa||17||

nandaḥ sa ca pratyayaneyacetā yaṁ śiśriye tanmayatāmavāpa|

yasmādimaṁ tatra cakāra yannaṁ taṁ snehapaṅkān munirujjihīrṣan||18||

nandastu duḥkhena viceṣṭamānaḥ śanairagatyā gurumanvagacchat|

bhāryāmukhaṁ vīkṣaṇalolanetraṁ vicintayannārdraviśeṣakaṁ tat||19||

tato munistaṁ priyamālyahāraṁ vasantamāsena kṛtābhihāram|

nināya bhagnapramadāvihāraṁ vidyāvihārābhimataṁ vihāram||20||

dīnaṁ mahākāruṇikastatastaṁ dṛṣṭvā muhūrta karuṇāyamānaḥ|

kareṇa cakrāṅkatalena mūrdhni pasparśa caivedamuvāca cainam||21||

yāvanna hiṁsraḥ samupaiti kālaḥ śamāya tāvat kuru saumya buddhim|

sarvāsvavasthāsviha vartamānaṁ sarvābhisāreṇa nihanti mṛtyuḥ||22||

sādhāraṇāt svapnanibhādasārāllolaṁ manaḥ kāmasukhānniyaccha|

havyairivāgneḥ pavaneritasya lokasya kāmairna hi tṛptirasti||23||

śraddhādhanaṁ śreṣṭhatamaṁ dhanebhyaḥ prajñārasasṛptikaro rasebhyaḥ|

pradhānamadhyātmasukhaṁ sukhebhyo'vidyāratirduḥkhatamāratibhyaḥ||24||

hitasya vaktā pravaraḥ suhṛdbhyo dharmāya khedo guṇavān śramebhyaḥ|

jñānāya kṛtyaṁ paramaṁ kriyābhyaḥ kimindriyāṇāmupagamya dāsyam||25||

tanniścitaṁ bhīlkamaśugviyuktaṁ pareṣvanāyattamahāryamanyaiḥ|

nityaṁ śivaṁ śāntisukhaṁ vṛṇīṣva kimindriyārthārthamanarthamūḍhvā ||26||

jarāsamā nāstyamṛjā prajānāṁ vyādheḥ samo nāsti jagatyanarthaḥ|

mṛtyoḥ samaṁ nāsti bhayaṁ pṛthivyāmetattrayaṁ khalvavaśena sevyam||27||

snehena kaścinna samo'sti pāśaḥ sroto na tṛṣṇāsamamasti hāri|

rāgāgninā nāsti samastathāgnistaccet trayaṁ nāsti sukhaṁ ca te'sti ||28||

avaśyabhāvī priyaviprayogastasmāñca śoko niyataṁ niṣevyaḥ|

śokena conmādamupeyivāṁso rājarṣayo'nye'pyavaśā vicelu||29||

prajñāmayaṁ varma badhāna tasmānno kṣāntinighnasya hi śokabāṇāḥ|

mahacca dagdhuṁ bhavakakṣajālaṁ saṁghukṣayālpāgnimivātmatejaḥ||30||

yathauṣadhairhastagataiḥ savidyo na daśyate kaścana pannagena|

tathānapekṣo jitalokamoho na daśyate śokabhujaṁgamena||31||

āsthāya yogaṁ parigamya tattvaṁ na trāsamāgacchati mṛtyukāle|

ābaddhavarmā sudhanuḥ kṛtāsro jigīṣayā śūra ivāhavasthaḥ||32||

ityevamuktaḥ sa tathāgatena sarveṣu bhūteṣvanukampakena|

dhṛṣṭaṁ girāntarhṛdayena sīdaṁstatheti nandaḥ sugataṁ babhāṣe||33||

atha pramādācca tamujjihīrṣan matvāgamasyaiva ca pātrabhūtam|

prabrājayānanda śamāya nandamityabravīnmaitramanā maharṣiḥ||34||

nandaṁ tato'ntarmanasā rudantamehīti vaidehamunirjagāda|

śanaistatastaṁ samupetya nando na pravrajiṣyāmyahamityuvāca||35||

śrutvātha nandasya manīṣitaṁ tad buddhāya vaidehamuniḥ śaśaṁsa|

saṁśrutya tasmādapi tasya bhāvaṁ mahāmunirnandamuvāca bhūyaḥ||36||

mayyagraje pravrajite'jitātman bhrātṛṣvanupravrajiteṣu cāsmān|

jñātīṁśca dṛṣṭvā vratino gṛhasthān saṁvinna kiṁ te'sti na vāsti cetaḥ||37||

rājarṣayaste viditā na nūnaṁ vanāni ye śiśriyire hasantaḥ|

niṣṭhīvya kāmānupaśāntikāmāḥ kāmeṣu naivaṁ kṛpaṇeṣu saktāḥ||38||

bhūyaḥ samālokya gṛheṣu doṣān niśāmya tattyāgakṛtaṁ ca śarma|

naivāsti moktuṁ matirālayaṁ te deśaṁ mumūrṣoriva sopasargam||39||

saṁsārakāntāraparāyaṇasya śive kathaṁ te pathi nārurukṣā|

āropyamāṇasya tameva mārgaṁ bhraṣṭasya sārthādiva sārthikasya||40||

yaḥ sarvato veśmani dahyamāne śayīta mohānna tato vyapeyāt|

kālāgninā vyādhijarāśikhena loke pradīpte sa bhavet pramattaḥ||41||

praṇīyamānaśca yathā vadhāya matto hasecca pralapecca vadhyaḥ|

mṛtyau tathā tiṣṭhati pāśahaste śocyaḥ pramādyan viparitacetāḥ||42||

yadā narendrāśca kuṭumbinaśca vihāya bandhūṁśca parigrahāṁśca|

yayuśca yāsyanti ca yānti caiva priyeṣvanityeṣu kuto'nurodhaḥ||43||

kiñcinna paśyāmi ratasya yatra tadanyabhāvena bhavenna duḥkham|

tasmāt kvacinna kṣamate prasaktiryadi kṣamastadvigamānna śokaḥ||44||

tatsaumya lolaṁ parigamya lokaṁ māyopamaṁ citramivendrajālam|

priyābhidhānaṁ tyaja mohajālaṁ chettuṁ matiste yadi duḥkhajālam||45||

varaṁ hitodarkamāniṣṭamannaṁ na svādu yat syādahitānubaddham|

yasmādahaṁ tvāṁ viniyojayāmi śive śucau vartmani vipriye'pi||46||

bālasya dhātrī vinigṛhya loṣṭhaṁ yathoddharatyāsyapuṭapraviṣṭam|

tathojjihīrṣuḥ khalu rāgaśalyaṁ tattvāmavocaṁ paruṣaṁ hitāya||47||

aniṣṭamapyauṣadhamāturāya dadāti vaidyaśca yathā nigṛhya|

tadvanmayoktaṁ pratikūlametattubhyaṁ hitodarkamanugrahāya||48||

tadyāvadeva kṣaṇasaṁnipāto na mṛtyurāgacchati yāvadeva|

yāvadvayo yogavidhau samarthaṁ buddhiṁ kuru śreyasi tāvadeva||49||

ityevamuktaḥ sa vināyakena hitaiṣiṇā kāruṇikena nandaḥ|

kartāsmi sarvaṁ bhagavan vacaste tathā yathājñāpayasītyuvāca||50||

ādāya vaidehamunistatastaṁ nināya saṁśliṣya viceṣṭamānam|

vyayojayaccāśrupariplutākṣaṁ keśaśriyaṁ chatranibhasya mūrdhnaḥ||51||

atho nataṁ tasya mukhaṁ sabāṣpaṁ pravāsyamāneṣu śiroruheṣu|

vakrāgranālaṁ nalinaṁ taḍāge varṣodakaklinnamivābabhāse||52||

nandastatastarukaṣāyaviraktavāsāścintāvaśo navagṛhīta iva dvipendraḥ|

pūrṇaḥ śaśī bahulapakṣagataḥ kṣapānte bālātapena pariṣikta ivāvabhāse||53||

saundarananda kāvye "nanda-dīkṣā" nāma pañcama sarga samāpta|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5503

Links:
[1] http://dsbc.uwest.edu/node/5521