Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > दशभूमीश्वरो नाम महायानसूत्ररत्न‍राजस्तोत्रम्

दशभूमीश्वरो नाम महायानसूत्ररत्न‍राजस्तोत्रम्

Parallel Romanized Version: 
  • Daśabhūmīśvaro nāma mahāyānasūtraratnarājastotram [1]

दशभूमीश्वरो नाम

महायानसूत्ररत्न‍राजस्तोत्रम्

शमदमनिरतानां शान्तदान्ताशयानां

खगपथसदृशानामन्तरीक्षसमानाम्।

खिलमलविधुतनां मार्गज्ञानस्थितानां

शृणुत वरविशेषं बोधिसत्त्वांश्च श्रेष्ठान्॥ १॥

कुशलसतसहस्रं संचितं कल्पकोटया

सुबुद्धशतसहस्रं पूजयित्वा गृहीतम्।

प्रत्येकजिनवरान्वै पूजयित्वा त्वनन्तान्

सकलजगहिताय जायते बोधिचित्तम्॥ २॥

उत तपतपितानां क्षान्तिपारंगतानां

हृतश्रितचरितानां पुण्यज्ञानोद्गतानाम्।

विपुलगतिमतीनां पुण्यज्ञानाशयानां

दशबलसमतुल्यं जायते बोधिचित्तम्॥ ३॥

प्रमुदितसुमतीनां दानधर्मे रतानां

सकलजगहितार्थं नित्यमेवोद्यतानाम्।

जिनगुणनिरतानां सत्त्वरक्षाव्रतानां

त्रिभुवनहितकर्तृ जायते बोधिचित्तम्॥ ४॥

अकुशलविरतानां शुद्धमार्गे स्थितानां

व्रतनियमरतानां शान्तसौम्येन्द्रियाणाम्।

जिनशरणगतानां बोधिचर्याशयानां

त्रिभुवनहितसाध्यं जायते बोधिचित्तम्॥ ५॥

अनुगतकुशलानां क्षान्तिस्वारस्यभाजां

विदितगुणरसानां त्यक्तमानोत्सवानाम्।

निहितशुभमतीनां दानसौम्याशयानां

सकलहितविधानं जायते बोधिचित्तम्॥ ६॥

प्रचलति शुभकार्ये धीरवीर्याः सहाया

निखिलजनहितार्थं प्रोद्यते मानसिंहः।

अविरतगुणसाध्या निर्जितक्लेशसंधा

झटिति मनसि तेषां जायते बोधिचित्तम्॥ ७॥

सुसमवहितचित्ता ध्वस्तमोहान्धकारा

विगलितमदमाना त्यक्तसंक्लिष्टमार्गाः।

समसुखनिरता ये त्यक्तसंसारसंगा

झटिति मनसि तेषां जायते बोधिचित्तम्॥ ८॥

विमलखसमचित्ता ज्ञानविज्ञानविज्ञा

निहतनमुचिमारा वान्तक्लेशाभिमानाः।

जिनपदशरणस्था लब्धतत्त्वार्थकाये

सपदि मनसि तेषां जायते बोधिचित्तम्॥ ९॥

त्रिभुवनशिवसाध्योपायविज्ञानधीराः

करिबलपरिहारोपायविदृद्धिमन्तः।

सुगतगुणसमीहा ये च पुण्यानुरागा

सपदि मनसि तेषां जायते बोधिचित्तम्॥ १०॥

त्रिभुवनहितकामा बोधिसंभारपूर्त्यै

प्रणिहितमनसा ये दुष्करेऽपि चरन्ति।

अविरतशुभकर्म प्रोद्यतां बोधिसत्त्वाः

सपदि मनसि तेषां जायते बोधिचित्तम्॥ ११॥

दशबलगुणकामा बोधिचर्यानुरक्ता

विजितकरिबलौघास्त्यक्तमानानुषङ्गाः।

अनुगतशुभमार्गा लब्धधर्मार्थकामा

झटिति मनसि तेषां जायते बोधिचित्तम्॥ १२॥

इति गणितगुणांशा बोधिचर्याश्चरन्तु

जिनपदप्रणिधाना सत्समृद्धिं लभन्तु।

त्रिभुवनपरिशुद्धा बोधिचित्तं लभन्तु

त्रिशरणपरिशुद्धा बोधिसत्त्वा भवन्तु॥ १३॥

दशपारमिताः पूर्य दशभूमीश्वरो भवेत्।

भूयोऽपि कथ्यते ह्येतच्छृणुतैवं समासतः॥ १४॥

बोधिचित्तं यदासाद्य संप्रदानं करोति यः।

तदा प्रमुदितां प्राप्तो जम्बूद्वीपेश्वरो भवेत्॥ १५॥

तत्रस्थः पालयेत् सत्त्वान् यथेच्छप्रतिपादनैः।

स्वयं दाने प्रतिष्ठित्वा परांश्चापि नियोजयेत्॥ १६॥

सर्वान् बोधौ प्रतिष्ठाप्य संपूर्णदानपारगः।

एतत्कर्मानुभावेन संवरं समुपाचरेत्॥ १७॥

सम्पच्छीलं समाधाय संवरं कुशली भवेत्।

ततः स विमलां प्राप्तश्चातुर्द्वीपेश्वरो भवेत्॥ १८॥

तत्रस्थः पालयेत् सत्त्वानकुशलं निवारयेत्।

स्वयं शीले प्रतिष्ठित्वा परांश्चापि नियोजयेत्॥ १९॥

सर्वान् बोधौ प्रतिष्ठाप्य सम्पूर्णकुशली भवेत्।

एतद्धर्मविपाकेन क्षान्तिव्रतमुपाश्रयेत्॥ २०॥

सम्यक् क्षान्तिव्रतं धृत्वा क्षान्तिभृत् कुशली भवेत्।

ततः प्राभाकरीं प्राप्तस्त्रयस्त्रिंशाधिपो भवेत्॥ २१॥

तत्रस्थः पालयेत् सत्वान् क्लेशमार्गनिवारणैः।

स्वयं क्षान्तिव्रते स्थित्वा परांश्चापि नियोजयेत्॥ २२॥

सत्त्वान् बोधौ प्रतिष्ठाप्य शान्तिपारंगतो भवेत्।

एतत्पुण्यविपाकेन वीर्यबलमुपाश्रयेत्॥ २३॥

सम्यग् वीर्यं समाधाय वीर्यभृत्कुशली भवेत्।

ततश्चार्चिष्मतीं प्राप्य सुधामाधिपतिर्भवेत्॥ २४॥

तत्रस्थः पालयन् सर्वान् कुदृष्टीः संनिवारयेत्।

सम्यग्दृष्टौ प्रतिष्ठाय बोधयित्वा प्रयत्नतः॥ २५॥

स्वयं ध्यानव्रते स्थित्वा परांश्चापि नियोजयेत्।

सर्वान् बोधौ प्रतिष्ठाप्य ध्यानपारंगतो भवेत्॥ २६॥

एतत्पुण्यविपाकेन ध्यानपारं समारभेत्।

सर्वक्लेशान् विनिर्जित्य समाधिसुस्थितो भवेत्॥ २७॥

सम्यग्ध्यानं समाधाय समाधिकुशली भवेत्।

ततः सुदुर्जयां प्राप्तः स तुषिताधिपो भवेत्॥ २८॥

तत्रस्थः पालयेत्सत्त्वांस्तीर्थ्यमार्गनिवारणैः।

सत्त्वधर्मं प्रतिष्ठाप्य बोधयित्वा प्रयत्नतः॥ २९॥

स्वयं ध्यानव्रते स्थित्वा परांश्चापि नियोजयेत्।

सर्वान् बोधौ प्रतिष्ठाप्य ध्यानपारंगतो भवेत्॥ ३०॥

एतत्पुण्यविपाकेन प्रज्ञाव्रतमुपाश्रयेत्।

सर्वान्मारान् विनिर्जित्य प्रज्ञाभिज्ञासमृद्धिमान्॥ ३१॥

सम्यक् प्रज्ञां समाधाय स्वाभिज्ञाकुशली भवेत्।

ततश्चाभिमुखीं प्राप्तः सुनिर्मिताधिपो भवेत्॥ ३२॥

तत्रस्थः पालयेत् सत्त्वानभिमाननिवारणैः।

शून्यतां सुप्रतिष्ठाप्य बोधयित्वा प्रयत्नतः॥ ३३॥

स्वयं प्रज्ञाव्रते स्थित्वा परांश्चापि नियोजयेत्।

सर्वान् बोधौ प्रतिष्ठाप्य प्रज्ञापारंगतो भवेत्॥ ३४॥

एतत्पुण्यविपाकैश्च समुपायव्रतं चरेत्।

सर्वदुष्टान् विनिर्जित्य सद्धर्मकुशली सुधीः॥ ३५॥

समुपायविधानेन सत्त्वान् बोधौ नियोजयेत्।

ततो दूरङ्गमां प्राप्तो वशवर्तीश्वरो भवेत्॥ ३६॥

तत्रस्थः पालयेत्सत्त्वानभिसमयबोधनैः।

बोधिसत्त्वनियामेषु प्रतिष्ठाय प्रबोधयेत्॥ ३७॥

तत्रोपाये स्वयं स्थित्वा परांश्चापि नियोजयेत्।

सर्वान् बोधौ प्रतिष्ठाप्य उपायपारगो भवेत्॥ ३८॥

एतत्पुण्यानुभावश्च सुप्रणिधीनुपाश्रयेत्।

मिथ्यादृष्टिं विनिर्जित्य सम्यग्दृष्टिः कृतो बुधैः॥ ३९॥

सुप्रतिष्ठितचित्तेन सम्यग्बोधौ प्रतिष्ठितः।

ततश्चाप्यचलां प्राप्तो बुद्धया साहस्रिकाधिपः॥ ४०॥

तत्रस्थः पालयेत्सत्त्वान् त्रिपानं संपिबेत् शनैः।

लोकधातौ परिज्ञाने प्रतिष्ठाप्य प्रबोधयेत्॥ ४१॥

सुप्रणिधौ स्वयं स्थित्वा परांश्चापि नियोजयेन्।

सर्वान् बोधौ प्रतिष्ठाप्य प्राणिषु पारगो भवेत्॥ ४२॥

एतत्पुण्यानुसारैश्च बलव्रतमुपाश्रयेत्।

सर्वदुष्टान् विनिर्जित्य सम्बोधिकृतनिश्चयः॥ ४३॥

सम्यग्यत्नसमुत्साहैः सर्वतीर्थ्यान् विनिर्जयेत्।

ततः साधुमतीं प्राप्तो महाब्रह्मा भवेत् कृती॥ ४४॥

तत्रस्थः पालयन् सत्त्वान् बुद्धयानोपदेशनैः।

सत्त्वासमपरिज्ञाने सम्यग्बोधौ प्रबोधयेत्॥ ४५॥

स्वयं बले प्रतिष्ठित्वा परांश्चापि नियोजयेत्।

सर्वान् बोधौ प्रतिष्ठाप्य बलपारंगतो भवेत्॥ ४६॥

एतत्पुण्यविपाकैश्च ज्ञानव्रतमुपाश्रयेत्।

चतुर्मारान् विनिर्जित्य बोधिसत्त्वगुणाकरः॥ ४७॥

सम्यग्ज्ञानं समाधाय सद्धर्मकुशलो भवेत्।

धर्ममेघां ततः प्राप्तो महेश्वरो भवेत् कृती॥ ४८॥

तत्रस्थः पालयन् सर्वान् सर्वाकारानुबोधनैः।

सर्वाकारवरे ज्ञाने प्रतिष्ठाप्य प्रबोधयेत्॥ ४९॥

स्वयं ज्ञाने प्रतिष्ठित्वा परांश्चापि नियोजयेत्।

सर्वान् बोधौ प्रतिष्ठाप्य ज्ञानपारंगतो भवेत्॥ ५०॥

एतत्पुण्यानुभावैश्च दशभूमीश्वरो जिनः।

सर्वाकारगुणाधारः सर्वज्ञो धर्मलाभवित्॥ ५१॥

इति मत्वा भुवभिश्च सम्बुद्धपदलब्धये।

दशपारमितारूपे चरितव्यं समाहितैः॥ ५२॥

तथा बोधिं शिवां प्राप्य चतुर्मारान् विनिर्जयेत्।

सर्वान् बोधौ प्रतिष्ठाप्य निर्वृतिं समवाप्स्यथ॥ ५३॥

एतज्ज्ञात्वा परिच्छायां चरध्वं बोधिशासने।

निर्विध्नं बोधिमासाद्य लभध्वं सौगतं पदम्॥ ५४॥

एतास्ता खल्वाह जिनपुत्रो दशबोधिसत्त्वभूमयः समासतो निर्दिष्टाः सर्वाकारवरोपेताः सर्वज्ञानानुगता द्रष्टव्याः। तस्यां वेलायामयं त्रिसाहस्रलोकधातुषड्‍विकारं प्राकम्पत विविधानि च पुण्यानि वियत्तो न्यपतन्। दिव्यमानुषकाणि च भूतानि संप्रवादितान्यभूवन्, अनुमोदनांशगेन च यावदकनिष्ठभुवनं विज्ञप्तमभूत्॥

श्रीबोधिसत्त्वचर्याप्रस्थानाद् दशभूमीश्वरो नाम

महायानसूत्ररत्न‍राजस्तोत्रं समाप्तम्।

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/3863

Links:
[1] http://dsbc.uwest.edu/node/3673