The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
34 dānādhikaraṇamahāyānasūtram|
evaṁ mayā śrutam| ekasmin samaye bhagavāñchrāvastyāṁ viharati jetavane'nāthapiṇḍadasyārāme mahatā bhikṣusaṁghena sārdham| tatra (bhagavān) bhikṣūnāmantrayate sma-saptatriṁśatā bhikṣava ākāraiḥ paṇḍito dānaṁ dadāti| kāle dānaṁ dadāti tathāgatānujñātam| kalpitaṁ dānaṁ dadāti trivastupariśuddham| satkṛtya dāna dadāti sarvadoṣavikṣepavigamārtham| svahastena dānaṁ dadātyasārātkāyātsārasaṁgrahārtham| skandhaṁ dānaṁ dadāti mahātyāgabhogavipākapratilābhasaṁvartanīyam| varṇasaṁpannaṁ dānaṁ dadāti prāsādikavipākaprativaṁvartanīyam| gandhasaṁpannaṁ dānaṁ dadāti gandhavipākapratilābhasaṁvartanīyam| rasasaṁpannaṁ dānaṁ dadāti rasarasāgravyañjanavipākapratilābhasaṁvartanīyam| praṇītaṁ dāna dadāti praṇītabhogavipākapratilābhasaṁvartanīyam| vipulaṁ dānaṁ dadāti vipulabhogavipākapratilābhasaṁvartanīyam| annadānaṁ dadāti kṣuttarṣavicchedavipākapratilābhasaṁvartanīyam| pānadānaṁ dadāti sarvatra jātiṣu tṛḍvicchedavipākapratilābhasaṁvartanīyam| vastradānaṁ dadāti praṇītavastrabhogavipākapratilābhasaṁvartanīyam| pratiśrayaṁ dānaṁ dadāti harmyakūṭāgāraprāsādabhavanavimānodyānārāmaviśeṣavipākapratilābhasaṁvartanīyam| śayyādānaṁ dadātyuccakulabhogāvipākapratilābhasaṁvartanīyam| yānaṁ dānaṁ dadāti ṛddhipādavipākapratilābhasaṁvartanīyam| bhaiṣajyadānaṁ dadāti ajarāmaraṇaviśokasaṁkliṣṭanirodhanivāṇavipākapratilābhasaṁvartanīyam| dharmadānaṁ dadāti jātismarapratilābhasaṁvartanīyam| puṣpadānaṁ dadāti bodhyaṅgapuṣpavipākapratilābhasaṁvartanīyam| mālyadānaṁ dadāti rāgadveṣamohaviśuddhavipākapratilābhasaṁvartanīyam| gandhadānaṁ dadāti divyagandhasukhopapattivipākapratilābhasaṁvartanīyam| dhūpadānaṁ dadāti saṁkleśadaurgandhaprahāṇavipākapratilābhasaṁvartanīyam| chatradānaṁ dadāti dharmaiśvaryādhipatyavipākapratilābhasaṁvartanīyam| ghaṇṭādānaṁ dadāti manojñasvaravipākapratilābhasaṁvartanīyam| vādyadānaṁ dadāti brahmasvaranirghoṣavipākapratilābhasaṁvartanīyam| paṭṭadānaṁ dadāti devamanuṣyābhiṣekapaṭṭabandhavipākapratilābhasaṁvartanīyam| tathāgatacaityeṣu tathāgatabimbeṣu ca sugandhodakasnānaṁ dānaṁ dadāti dvātriṁśanmahāpuruṣalakṣaṇāśītyanuvyañjanavipākapratilābhasaṁvartanīyam| sūtradānaṁ dadāti sarvatra jātiṣūtpasyatā grāhyakuleṣūpapadya samantaprāsādikavipākapratilābhasaṁvartanīyam| pañcasāradānaṁ dadāti sarvatra jātiṣu mahābalavipākapratilābhasaṁvartanīyam| mairyātmakadānaṁ dadāti vyāpādaprahāṇavipākapratilābhasaṁvartanīyam| karuṇāśritadānaṁ dadāti mahāsukhavipākapratilābhasaṁvartanīyam| muditāśritadānaṁ dadāti sarvathā muditānandavipākapratilābhasaṁvartanīyam| upekṣāśritaṁ dānaṁ dadāti aratiprahāṇavipākapratilābhasaṁvartanīyam| vicitropacitraṁ dāna dadāti| nānābahuvidhavicitropabhogavipākapratilābhasaṁvartanīyam| sarvārthaparityāgaṁ dānaṁ dadāti anuttarasamyaksaṁbodhivipākapratilābhasaṁvartanīyam| ebhirbhikṣavaḥ saptatriṁśatprakāraiḥ paṇḍito dānaṁ dadāti||
idamavocadbhagavān| āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
iti śrīdivyāvadāne dānādhikaraṇamahāyānasūtraṁ samāptam||
Links:
[1] http://dsbc.uwest.edu/node/5466