Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > viṁśatikākārikā

viṁśatikākārikā

Parallel Devanagari Version: 
विंशतिकाकारिका [1]

|| namaḥ sarvabuddhabodhisattvebhyaḥ ||

viṁśatikākārikā

vijñaptimātramevaitadasadarthāvabhāsanāt|

yathā taimirikasyāsatkeśacandrādidarśanam||1||

yadi vijñaptiranarthā niyamo deśakālayoḥ |

santānasyāniyamaśca yuktā kṛtyakriyā na ca||2||

deśādiuniyamaḥ siddhaḥ svapnavat pretavat punaḥ|

santānāniyamaḥ sarvaiḥ pūyanadyādidarśane||3||

svapnopaghātavat kṛtyakriyā narakavat punaḥ|

sarvaṁ narakapālādidarśane taiśca bādhane||4||

tiraścāṁ sambhavaḥ svarge yathā na narake tathā|

na pretānāṁ yatastajjaṁ duḥkhaṁ nānubhavanti te||5||

yadi tatkarmabhistatra bhūtānāṁ sambhavastathā|

iṣyate pariṇāmaśca kiṁ vijñānasya neṣyate||6||

karmaṇo vāsanā'nyatra phalamanyatra kalpyate|

tatraiva neṣyate yatra vāsanā kiṁ nu kāraṇam||7||

rūpādyāyatanāstitvaṁ tadvineyajanaṁ prati|

abhiprāyavaśāduktamupapādukasattvavat||8||

yataḥ svabījād vijñaptiryadābhāsā pravartate|

dvividhāyatanatvena te tasyā munirabravīt||9||

tathā pudgalanairātmyapraveśo hi hyanyathā punaḥ|

deśanā dharmanairātmyapraveśaḥ kalpitātmanā||10||

na tadekaṁ na cānekaṁ viṣayaḥ paramāṇuśaḥ|

na ca te saṁhatā yasmāt paramāṇurna sidhyati||11||

ṣaṭkena yugapadyogāt paramāṇoḥ ṣaḍaṁśatā|

ṣaṇṇāṁ samānadeśatvāt piṇḍaḥ syādaṇumātrakaḥ||12||

paramāṇorasaṁyoge tatsaṅghāte'sti kasya saḥ|

na cānavayavatvena tatsaṁyogo na sidhyati||13||

digbhāgabhedo yasyāsti tasyaikatvaṁ na yujyate|

chāyāvṛtī kathaṁ vā'nyo na piṇḍaścenna tasya te||14||

ekatve na krameṇetiryugapanna grahāgrahau|

vicchinnānekavṛttiśca sūkṣmānīkṣā ca no bhavet||15||

pratyakṣabuddhiḥ svapnādau yathā sā ca yadā tadā|

na so'rtho dṛśyate tasya pratyakṣatvaṁ kathaṁ matam||16||

uktaṁ yathā tadābhāsā vijñaptiḥ smaraṇaṁ tataḥ|

svapne dṛgviṣayābhāvaṁ nāprabuddho'vagacchati||17||

anyonyādhipatitvena vijñaptiniyamo mithaḥ|

middhenopahataṁ cittaṁ svapne tenāsamaṁ phalam||18||

maraṇaṁ paravijñaptiviśeṣād vikriyā yathā|

smṛtilopādikā'nyeṣāṁ piśācādimanovaśāt||19||

kathaṁ vā daṇḍakāraṇyaśūnyatvamṛṣikopataḥ|

manodaṇḍo mahāvadyaḥ kathaṁ vā tena sidhyati||20||

paracittavidāṁ jñānamayathārthaṁ kathaṁ yathā|

svacittajñānamajñānād yathā buddhasya gocaraḥ||21||

vijñaptimātratāsiddhiḥ svaśaktisadṛśī mayā|

kṛteyaṁ sarvathā sā tu na cintyā buddhagocaraḥ||22||

|| viṁśatikākārikāḥ samāptāḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/vi%E1%B9%81%C5%9Batik%C4%81k%C4%81rik%C4%81

Links:
[1] http://dsbc.uwest.edu/node/3820