Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > ānupūrvikādhikāraḥ ṣaṣṭhaḥ

ānupūrvikādhikāraḥ ṣaṣṭhaḥ

Parallel Devanagari Version: 
आनुपूर्विकाधिकारः षष्ठः [1]

ānupūrvikādhikāraḥ ṣaṣṭhaḥ

prāptamūrdhā'bhisamayo vyastasamastatvena adhigatānarthān anupurvīkṛtya sthirīkaraṇāya vibhāvayatītyanupūrvābhisamayamāha-

dānena prajñayā yāvad buddhādau smṛtibhiśca sā |

dharmābhāvasvabhāvenetyanupūrvakriyā matā ||1||

iti| trimaṇḍalaviśuddhiprabhāvitadānādiṣaṭpāramitāsarvākāraparipūraṇena prajñāpāramitāntargatapāramitācatuṣṭayatvāt samyag daśabhūminiṣpādakena smṛtyupasthānādinā saptabodhyaṅgākāreṇa āryāṣṭāṅgamārgatayā ca paramārthataḥ asmaraṇalakṣaṇena trividhabuddhānusmaraṇena yathākramaṁ nirvedhabhāgīyadarśanabhāvanāmārgadyotakena tathaiva kuśalākuśalāvyākṛtadharmānusmaraṇena pūrvavad āryāvaivartikabodhisattvasaṁghasmaraṇena tathaiva śīlatyāgadevatānusmaraṇena rūpādisarvadharmābhāve svabhāvāvabuddhena ca yo'dhigamaḥ sānupūrvakriyeṣyata iheti |

iti abhisamayālaṅkāre nāma prajñāpāramitopadeśaśāstre ṣaṣṭhādhikāravṛttiḥ |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4822

Links:
[1] http://dsbc.uwest.edu/node/4830