The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
āryarāṣṭrapālaparipṛcchā nāma mahāyānasūtraṁ
namaḥ sarvabuddhabodhisattvāryaśrāvakapratyekabuddhebhyaḥ ||
nidānaparivartaḥ prathamaḥ |
evaṁ mayā śrutam | ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatābhikṣusaṁghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ pañcabhiśca bodhisattvasahasraiḥ, sarvairasaṅgapratibhānaiḥ kṣāntipratilabdhairnihatamārapratyarthikaiḥ sarvabuddhadharmātyāsannībhūtairekahātipratibaddhairdharaṇīpratilabdhaiḥ samādhipratilabdhairanantapratibhānapratilabdhairasaṅgavaiśāradyapratirṛddhivaśitāparamapāramiprāptairyā
vatsarvaguṇavarṇaparyādattaiḥ | tadyathā-samantabhadreṇa ca nāma bodhisattvena mahāsattvena, samantanetreṇa ca bodhisattvena mahāsattvena, samantāvalokitena ca samantaraśminā ca samantaprabheṇa ca uttaramatinā ca vardhamānamatinā ca anantamatinā ca vipulamatinā ca akṣayamatinā ca dharaṇīdhareṇa ca jagatīṁdhareṇa ca jayamatinā ca viśeṣamatinā ca dhāraṇīśvararājena ca bodhisattvena mahāsattvena | mañjuśrīpramukhaiśca ṣaṣṭibhiranupamacittaiḥ bhadrapālapūrvaṁgamaiśca ṣoḍaśabhiḥsatpuruṣaiḥ bramhaṇā ca sahāṁpatinā śakreṇa ca devānāmindreṇa caturbhiśca lokapālaiḥ susīmena ca devaputreṇa susthitamatinā ca devaputreṇa sarvaiśca devendrairnāgendaiḥ kinnarendrairgandharvendrairyakṣendrairasurendrairgaruḍendraiḥ sarvairanekajātiśatasahasraparivāraistatraiva parṣadi saṁnipatitaiḥ saṁniṣaṇṇaiḥ ||
atha khalu bhagavān śrīgarbhasiṁhāsane saṁniṣaṇṇo merurivābhyudgataḥ sarvaparṣanmaṇḍalāt, sūrya iva sarvalokamavabhāsayan, candra iva sarvajagadavabhāsayan, bramheva praśāntavihārī, śakra iva durāsadakāyaḥ, cakravartīva saptabodhyaṅgaratnasamanvāgataḥ, siṁha ivānātmaśūnyasarvadharmavādī, agniskandha iva sarvajagadavabhāsakaraḥ, sarvadevaprabhāsamaṇiratnasamuccayamaṇirājavaddedīpyamānaḥ, sarvaṁ trisāhasramahāsāhasraṁ lokadhātumābhayā sphuritvā bramhasvararutaravitena sarvasattvavijñāpanānugatena ghoṣeṇāśuviniścitārthaḥ sarvadharmaparamapāramiprāptaḥ parṣadgato dharmaṁ deśayati sma ādau kalyāṇaṁ madhye kalyāṇaṁ paryavasāne kalyāṇam, svarthaṁsuvyañjanaṁ kevalaṁ paripūrṇaṁ pariśuddhaṁ paryavadātaṁ bramhacaryaṁ saṁprakāśayati sma ||
atha khalu prāmodyarājo nāma bodhisattvo mahāsattvastasyāmeva parṣadi saṁnipatito'bhūt saṁniṣaṇṇaḥ | sa bhagavantaṁ siṁhāsanasthaṁ sūryasahasrātirekayā prabhayā sarvaparṣanmaṇḍalaṁ jihmīkurvantamatīva virocamānaṁ dṛṣṭvā hṛṣṭatuṣṭaḥ prasādāvarjirahṛdaya utthāyāsanātkṛtakarapuṭo bhagavantamābhirgāthābhirabhyaṣṭāvīt-
abhibhūya jino jagadetān devagaṇāsurakinnaranāgān |
śrāvakabuddhasutān merutejā bhāsati hemagiriḥ sa yathaiva || 1 ||
merurivāmarasaṁghanivāsaḥ sāgaramadhyagato'pi virājan |
kṛpasāgaramadhyagato'sau muñcati raśmisahasraśatāni || 2 ||
bramhavihāragataḥ sa ca bramha bramhapurastha ivābhirarāja |
dhyānavimokṣasamādhivihārī bhāsati sarvajage varasattvaḥ || 3 ||
śakra iva tridaśeṣu virājan devatamadhyagataḥ pṛthutejāḥ |
bhāsati sarvajage munirājā lakṣaṇacitrita jñānaguṇāḍhyaḥ || 4 ||
dvīpacaturnṛpatirhyavabhāsī śobhati lokamimaṁ tvanubhāsan |
āryapathe ca neyojayamānaḥ śobhati eṣa kṛpāśayabuddhiḥ || 5 ||
agnimaṇiprabhadhyāmakaro'sau bhāsati khe pratiyanniva sūryaḥ |
sūryasahasraviśiṣṭaprabhāso bhāsati buddharavirjagatīha || 6 ||
candra ivāmala bhāti niśīthe bhāsati sarvajageṣu viśuddhaḥ |
pūrṇaśaśāṅkanibhaṁ jinavaktraṁ sarvaprabhāmabhibhūya vibhāti || 7 ||
parvatamūrdhani agniryathaiva rātripraśānta prabhāsati sattvān |
mohatamo nikhitaṁ vinihatya bhāsati jñānaprabhāsu maharṣiḥ || 8 ||
parvatakandaradhīraninādī trāsayatīha mṛgān bhuvi siṁhaḥ |
śūnyanirātmaninādi narendraḥ bhāsayate hi tathāparatīrthyān || 9 ||
sanmaṇirāja ivojjvalatejā bhāsati sarvamaṇīnabhibhūya |
kāñcanavarṇanibho jinakāyo bhāsati sarvajagatyabhibhūya || 10 ||
na ca te'sti samaḥ kvaci loke uttari nāpi ca vidyati sattvaḥ |
puṇyatu jñānatu vīryaupāyaiḥ sarvaguṇaiśca samo na tavāsti || 11 ||
bhāsayate hi jagannaravīro dṛṣṭu mayā guṇasāgara nāthaḥ |
gauravajātavivardhitaprītiḥ pādatale patito'smi jināya || 12 ||
stutya mayā rūpasāgarabuddhiṁ sarvaguṇākara lokapradīpam |
puṇyamupārjitamatra tena sarvajagatspṛśatāṁ varabodhim || 13 ||
atha khalu prāmodyarājo bodhisattvo mahāsattvo bhagavantamābhirgāthābhirabhiṣṭutya kṛtāñjalipuṭo'nimiṣābhyāṁ nayanābhyāṁ tathāgatakāyamavalokayan dharmadhātumeva vicārayamāṇo gambhīraṁ duravagāhaṁ durdṛśaṁ duranubodhamatarkyaṁ tarkāpagataṁ śāntaṁ sūkṣmaṁ cānupraviśan, acintyaṁ buddhagocaramanuvicārayamāṇaḥ, sarvadharmaprasṛtaṁ tathāgatajñānamanucintayamānaḥ, asamasamaṁ buddhaviṣayaṁ saṁpaśyamānaḥ, acintyaṁ tathāgatopāyaviṣayagocaramavataran, dahrmadhātunayasvabhāvāvatāratāṁ ca buddhānāṁ bhagavatāmavakalpayamānaḥ, anālayagaganagocarā hi buddhā bhagavanta iti saṁpaśyan, bhūtakoṭyakoṭisvabhāvāvatāraṁ sarvadharmāṇāmityadhimucyamānaḥ, anāvaraṇaṁ ca buddhavimokṣamabhilaṣamāṇaḥ, dhruvaṁ śivaṁ śāśvataṁ ca buddhānāṁ bhagavatāṁ kāyamityavataramāṇaḥ, sarvabuddhakṣetraprasarānugatāṁ sarvasattvābhimukhatā ca tathāgatakāyasyāvataran, aparāntakalpakoṭibhirapi nāsti buddhānāṁ bhagavatāṁ guṇaparyantaṁ ityanusmaran, prāmodyarājo bodhisattvo mahāsattvastūṣṇīvyavasthito'bhūt dharmadhātumeva vicārayamāṇaḥ ||
tena khalu punaḥ samayena āyuṣmān rāṣṭrapālaḥ śrāvastyāṁ traimāsyaṁ varṣamupagataḥ | traimāsyātyayena kṛtacīvaro niṣṭhitacīvaraḥ sa pātracīvaramādāya bhikṣusaṁghena sārdhaṁ navakairādikarmikairacirapravrajitairanupūrveṇa janapadacārikāṁ caran yena rājagṛhaṁ mahānagaraṁ yena ca gṛdhrakūṭaḥ parvatarājastenopasaṁkrāntaḥ ||
atha khalvāyuṣmān rāṣṭrapālo yena bhagavāṁstenopasaṁkrāmat | upasaṁkramya bhagavataḥ pādau śirasābhivandya bhagavantaṁ triḥ pradakṣiṇikṛtyaikānte'tiṣṭhat | ekāntasthitaścāyuṣmān rāṣṭrapālaḥ kṛtāñjalipuṭo bhagavantamābhirgāthābhirabhyaṣṭavīt-
vandamo naravaraṁ prabhaṁkaraṁ vandamo gaganatulyamānasam || 14 ||
kīrtayanti tava varṇa nāyakāḥ kṣetrakoṭiprasarātsamantataḥ |
śrutva buddhasuta enti harṣitāḥ pūjanāya guṇasāgaraṁ munim || 15 ||
pūja kṛtva sugatānurūpato dharma śrutva virajaṁ mahāmuneḥ |
yānti kṣetra svaka hṛṣṭamānasā varṇamāla tava tāṁ prabhāṣataḥ || 16 ||
kalpakoṭinayutānacintiyān sattvakāraṇamacāracārikām |
no ca asti tava khinna mānasaṁ eṣamāṇa varabodhimuttamām || 17 ||
dānaśīlacarito'si nāyakā kṣāntivīrya api dhyānaśikṣitaḥ |
prajñupāya sada pāramiṁ gatā tena vandasi mahāvināyakam || 18 ||
ṛddhipādavarabhijñakovidam indriyairbalavimokṣaśikṣitam |
sarvasattvacarite gatiṁ gataṁ vandamo asamajñānapāragam || 19 ||
cittadhāra jagataḥ prajānase yā cariryatha ca karmasaṁbhavaḥ |
yena vā nayamukhena mucyate taṁ ca vetsi bhagavannarottamā || 20 ||
rāgadveṣa jahi mohasaṁbhavaṁ yena sattva trirapāyagāminaḥ |
yena yānti sugatiṁ ca karmaṇā jānase sukṛtaduṣkṛtaṁ jage || 21 ||
ye jagaddhitakarā atītakāḥ sāṁprataṁ ca naradevapūjitāḥ |
ye anāgata guṇāgrapāragāstāṁ ca sarvasugatān prajānase || 22 ||
kṣetraśuddhirapi cāpi saṁbhavo bodhisattvagaṇāḥ śrāvakāstathā |
yāvadāyuratha vā maharṣiṇāṁ sarvathā hyakhilato vijānasi || 23 ||
nirvṛtau ca sthiti dharma yādṛśī yādṛśī ca jinadhātupūjanā |
dharmakośadhara tatra yādṛśā tān prajānasi narottamākhilān || 24 ||
jñāna daśabalasya viditaṁ hyanāvṛtaṁ vartate satatamadhvasu triṣu |
sarvadharmanayayuktamānasā jñānasāgara jinā namo'stu te || 25 ||
nāsti te samasamaḥ kutottaro lakṣaṇaiśca pratimaṇḍitāśrayaḥ |
tārakābhiriva khaṁ vicitritaṁ vandamo munivaraṁ narottamam || 26 ||
rūpamapyasamakaṁ manoramaṁ jimha kurvati jagatsadevakam |
bramha śakra akaniṣṭhadevatā agratastava na te virājite || 27 ||
kāñcanācala ivāsi nirmalaḥ snigdha keśa mṛdu dakṣiṇotthitā |
merurāja iva uṣṇiṣodgato bhāsate vipulapuṇyasaṁbhavaḥ || 28 ||
raśmikoṭiniyutān pramuñcato rājatorṇa tava ca bhruvostaṭe |
netra utpalanibhaṁ manoramaṁ yena vīkṣyasi jagatkṛpāśayaḥ || 29 ||
pūrṇacandra iva nirmale nabhe bhāsate tava mukhaṁ vināyaka |
tṛpyate na hi nirīkṣako jano vandamo suvadanaṁ narottamam || 30 ||
haṁsabarhimṛgarājavikramā mattavāraṇavilambagāminaḥ |
kampayan vrajasi medinītalaṁ vandamo daśabalaṁ dṛḍhavratam || 31 ||
dīrghavṛttarucirā karāṅgulī śuddhatāmra nakhajālacitritam |
utthitaḥ spṛśati jānumaṇḍale vandamo kanakavarṇasaṁnibham || 32 ||
citrayan vrajasi midinītalaṁ cakrajālacitapādavikramaiḥ |
pādaraśmiparipācitāścyutā devalokamupayānti mānavāḥ || 33 ||
dharmarāja dhanasaptadāyakā dharmadānapati dāntamānasā |
śāsamānu jaga dharmacaryayā dharmasvāmi praṇamāmi nāyakam || 34 ||
maitra varma smṛti khaḍgamuttamaṁ śīla cāpamiṣu prajñupāyataḥ |
yena kleśaripavo vighātitāṁ jātimṛtyubhavatṛṣṇavardhakāḥ || 35 ||
tīrṇa tārayasi sattvakoṭiyo mukta mocayasi bandhanājjagat |
mārga darśayasi kṣema nirjvaraṁ yena yānti sugatāḥ śivaṁ padam || 36 ||
yatra jātimaraṇā na vidyate viprayoga na ca duḥkhasaṁbhavaḥ |
taṁ śivaṁ padavaraṁ hyasaṁskṛtaṁ deśitāsi karuṇāmupetya hi || 37 ||
stutya lokapravaraṁ mahāmuniṁ sarvadharmavaśipāragaṁ jinam |
puṇyamatra yadupārjitaṁ mayā tena bodhimabhibudhyatāṁ jagat || 38 ||
atha khalvāyuṣmān rāṣṭrapālo bhagavantamābhirgāthābhirabhiṣṭutya kṛtāñjalipuṭa utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavecat-pṛccheyamahaṁ bhagavantaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ kaṁcideva pradeśam, sacenme bhagavānavakāśaṁ kuryātpṛṣṭaḥ praśnavyākaraṇāya | evamukte bhagavānāyuṣmāntaṁ rāṣṭrapālametadavocat-pṛccha tvaṁ rāṣṭrapāla yadyadevākāṅkṣasi | ahaṁ te tasyaiva praśnasya pṛṣṭasya vyākaraṇena cittamārādhayiṣyāmi ||
evamukte āyuṣmān rāṣṭrapālo bhagavantametadavocat-katamairbhagavan dharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ sattvadharmaguṇaviśeṣatāmanuprāpnoti, aparādhīnajñānatāṁ ca pratilabhate, āśuprajñatāṁ cānuprāpnoti, viniścayapratibhānatāṁ ca pratilabhate, ālokatāṁ ca pratilabhate, sarvajñatāpraveśaṁ sattvaparipākaṁ vimatiprahāṇaṁ kāṅkṣaprahāṇaṁ sarvajñatāviniścayaṁ pratilabhate, sattvāvatārakauśalyaṁ yathā vāditathākāritāṁ ca bhūtasaṁdhāyavacanaṁ sattvakauśalyatāṁ ca, buddhānusmṛtipratilābhaṁ sarvapraśnaparipṛcchanatāṁ ca, sarvadharmadhāraṇatāṁ ca kṣipraṁ ca sarvajñatā manuprāpnoti ? atha khalvāyuṣmān rāṣṭrapālastasyāṁ velāyāmimā gāthā abhāṣata-
bodhisattvacaryā suniścitā tattvato bhavati yo'sya saṁbhavaḥ |
jñāgasāgarakathāviniścayaṁ bhāṣatāṁ mama jino narottamā || 39 ||
uttaptacāmikaravigrahopamā agrasattvavara puṇyasaṁcayā |
tvaṁ hi trāṇa layanaṁ parāyaṇa agracaryamamalaṁ vadādya me || 40 ||
jñānalotu(pu ?) bhavate kṣayaḥ kathaṁ dhāraṇī amṛta bodhi udgatam |
prajñāsāgara kathaṁ viśudhyate yena chindati jane'sya saṁśayam || 41 ||
saṁsaran subahukalpakoṭiyaḥ khedabuddhi na ca jātu jāyate |
vīkṣya lokamapi duḥkhapīḍitaṁ teṣamarthakuśalaṁ niṣevate || 42 ||
kṣetraśuddhiparivārasaṁpadaṁ āyuragryamatha kṣetrasaṁpadam |
sattvakāraṇakathā niruttarā bodhicaryamamalāṁ prakāśaya || 43 ||
mārabhañjana kudṛṣṭiśodhanā tṛṣṇaśoṣaṇa vimuktisparśanā |
dharmanetri rayina pramuhyata sattvaratna nigadottamāṁ carim || 44 ||
rūpa bhoga pratibhānasaṁpadaṁ snigdhavākparṣadaśca toṣaṇī |
meghavatsugata tarpayañjagat deśayasyapi ca buddhagocaram || 45 ||
mañjughoṣa kalaviṅkususvarā kumatipraṇāśanā |
dharmakāma parṣatsamāgatā tarpayāmṛtarasena tāṁ prabho || 46 ||
asti chanda pravarāgrabodhaye dharmachanda vihito na yujyate |
deśanāsamaya eṣa nāyakā kāla eṣa vararatnaśrāvaṇe || 47 ||
bodhikāṅkṣu mama vidyate mune āśayaṁ mama jina prajānase |
prārthayāmi na jinasya heṭhanāṁ sādhu uttamacariṁ prakāśaya || 48 ||
evamukte bhagavānāyuṣmāntaṁ rāṣṭrapālametadavocat-sādhu sādhu rāṣṭrapāla | sādhu sādhu punastvaṁ rāṣṭrapāla yastvaṁ tathāgatametamarthaṁ paripraṣṭavyaṁ manyase |bahujanahitāya tvaṁ rāṣṭrapāla pratipanno bahujanasukhāya arthāya hitāya devānāṁ ca manuṣyāṇāṁ ca, etarhi cānāgatānāṁ ca bodhisattvānāṁ mahāsattvānāṁ saṁparigrahāya | tena hi rāṣṭrapāla śṝṇu, sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye | sādhu bhagavannityāyuṣmān rāṣṭrapālo bhagavataḥ pratyaśroṣīt | bhagavāṁstasyaitadavocat-
caturbhī rāṣṭrapāla dharmaiḥ samanvāgato bodhisattvo mahāsattva etāṁ pariśuddhiṁ pratilabhate | katamaiścaturbhiḥ ? yaduta ārāgādhyāśayapratipattyā sarvasattvasamacittatayā śūnyatābhāvanatayā yathāvāditathākāritayā | ebhī rāṣṭrapāla catirbhirdharmaiḥ samanvāgato bodhisattvo mahāsattva etāṁ pariśuddhiṁ pratilabhate | iyamatra dharmatā ||
tatredamucyate -
āśayena hi sadābhiyuktakā bodhimārga avivartyamānasāḥ |
no ca śāṭhya na khilaṁ na māyatā teṣu vidyati anantajñāninām || 49 ||
dṛṣṭva sattva dukhitānanāyakān jātivyādhijaramṛtyumarditān |
tāraṇārtha bhavato * * jagat dharmanāva samudānayanti te || 50 ||
sarvasattvasamacitta sūratā ekaputrakavadīkṣate jagat |
sarvametadapi mocayāmyaham evamāśaya tathāgrapudgalāḥ || 51 ||
śūnyatāsu satataṁ gatiṁ gata naiva cātma na ca sattva vidyate |
svapnamāyasadṛśaṁ hi saṁskṛtam atra bāla abudho vimohitā || 52 ||
vācayā yatha vadanti te budhāstatra caiva pratipattiyā sthitāḥ |
dānta śānta sada doṣavarjitā bodhisattvamārganiratā jinātmajāḥ || 53 ||
catvāra ime rāṣṭrapāla bodhisattvānāmāśvāsapratilābhā dharmāḥ | katame catvāraḥ ? dhāraṇī pratilābhaḥ kalyāṇamitrapratilābhaḥ gambhīradharmakṣāntipratilābhaḥ pariśuddhaśīlasamācāratā | ime rāṣṭrapāla catvāri bodhisattvānāmāśvāsapratilābhā dharmāḥ | iyamatra dharmatā ||
tatredamucyate -
lābhino bhavanti dhāraṇīṣu te sadā mahāyaśā
dhārayanti yena dharma śreṣṭha sarvabuddhabhāṣitam |
na ca praṇāśayanti jātu bhūyu vardhate rati
asaṅgameva teṣu jñāna sarvadharmapāragāḥ || 54 ||
kalyāṇamitramāpnuvanti bodhi aṅgavardhakā
deśayanti śreṣṭha mārga tasya yena yānti nāyakāḥ |
na kvacicca te bhavanti pāpamitrasevakā
dūrato vivarjayanti te'gnivacca dāhanātmakān || 55 ||
gambhīra dharma śrutva dhīra śūnyatopasaṁhitaṁ
na cātmasattvajīvadṛṣṭi teṣu bhonti sarvaśaḥ |
acchidraśīla te bhavanti śāntadāntamānasā
anuttare ca buddhaśīli sa tva tāṁ niyojayet || 56 ||
catvāra ime rāṣṭrapāla bodhisattvānāṁ saṁsāraprāptānāṁ prītikaraṇā dharmāḥ | katame catvāraḥ ? buddhadarśanaṁ rāṣṭrapāla bodhisattvānāṁ prītikaraṇo dharmaḥ | anulomadharmaśravaṇaṁ rāṣṭrapāla bodhisattvānāṁ prītikaraṇo dharmaḥ | sarvasvaparityāgaḥ | anupalambhadharmakṣāntiḥ | ime rāṣṭrapāla bodhisattvānāṁ saṁsāraprāptānāṁ catvāraḥ prītikaraṇā dharmāḥ | iyamatra dharmatā ||
tatredamucyate -
paśyanti te narottamaṁ saṁbuddhaṁ sarvajātiṣu
sarvaloka bhāsayanta tejasā samantataḥ |
pūjayaṁstathā narendrarāja premagauravasthitā
varāgrabodhimeṣamāṇa sattvamokṣakāraṇāt || 57 ||
śṛṇoti dharma nāyakāna śāntamānulomikam
āśayena śrutva dhīra yoniśaḥ prayujyate |
anopalambhadharma śrutva kāṅkṣa nāsya jāyate
niḥsattva iti sattvadharma nātra ātma vidyate || 58 ||
sarvasvaparityāgi so bhaveta ityamagraho
prahṛṣṭacitta dṛṣṭva caiva yācakamupāgatam |
grāmarāṣṭramedinīṁ ca putra dāra jīvitaṁ
saṁtyajanti sarva nāsya jāyate ca cittaiñjanā || 59 ||
caturṣu rāṣṭrapāla dharmeṣu bodhisattvenānapekṣeṇa bhavitavyam | katameṣu caturṣu ? gṛhavāsādrāṣṭrapāla bodhisattvenānapekṣeṇa bhavitavyam | pravrajitvā rāṣṭrapāla bodhisattvena lābhasatkārādanapekṣeṇa bhavitavyam | kulasaṁstavādrāṣṭrapāla bodhisattvenānapekṣeṇa bhavitavyam | kāyajīvitādrāṣṭrapāla bodhisattvenānapekṣeṇa bhavitavyam | eṣu caturṣu rāṣṭrapāla dharmeṣu bodhisattvenānapekṣeṇa bhavitavyam | iyamatra dharmatā ||
tatredamucyate -
tyaktvā gehamanantadoṣagahanaṁ cintānapekṣā sadā
te'raṇye ratimāpnuvanti guṇinaḥ śāntendriyāḥ sūratāḥ |
na strīsaṁstavu naiva cāpi purusaisteṣāṁ kvacidvidyate
ekākī viharanti khaḍgavimalāḥ śuddāśayā nirmalāḥ || 60 ||
lābhairnāpi ca teṣu harṣita mano līyantyalārbhairna ca
alpecchā itaretarairabhiratā māyākuhāvarjitāḥ |
sattvārthāya ca vīryayuktamanaso dāne dame'vasthitā
dhyāne vīryaguṇe ca pāramigatāḥ saṁbuddhajñānārthinaḥ || 61 ||
kāye cāpyanapekṣya jīvita tathā tyaktvā priyān bāndhavām
yujyante sada bodhimārga sudṛḍhā vajropamādhyāśayāḥ |
kāyaśchidyati khaṇḍaśaśca na bhavetteṣāṁ ca citteñjanā
bhūyo vīryamihārabhanti sudṛḍhaṁ sarvajñatākāṅkṣiṇaḥ || 62 ||
catvāra ime rāṣṭrapāla bodhisattvānāmananutāpakaraṇā dharmāḥ | katame catvāraḥ ? śīlākhaṇḍanatā rāṣṭrapāla bodhisattvānāmananutāpakaraṇo dharmaḥ, araṇyavāsākutsyajanatā, catuṇāmāryavaṁśānāmanuvartanatā, bāhuśrutyapratilābho rāṣṭrapāla bodhisattvānāmananutāpakaraṇo dharmaḥ | ime rāṣṭrapāla catvāro bodhisattvānāmananutāpakaraṇā dharmāḥ | iyamatra dharmatā ||
tatredamucyate -
rakṣanti śīlamamalaṁ maṇiratnatulyaṁ
na ca teṣu bhoti anuśīla susaṁyato vā |
tatreva śīli sada sattva niyojayanti |
ākāṅkṣamāṇamimamuttamabuddhaśīlam || 63 ||
śūnye ca te hi nivasanti śubhe araṇye
naivātmasaṁjña bhavate'pi na jīvasaṁjñā |
tṛṇakāṣṭhakothasama paśayati sattvarūpaṁ
strī neha nāsti ca pumānna ca ātmanīyam || 64 ||
caturāryavaṁśaniratā akuhā āśāṭhyā
adhyāśayena ca prayujyati so'pramattaḥ|
kurvanti ca śrutiguṇeṣu sadābhiyogaṁ
saṁprārthayan sugatajñānamahānubhāvam || 65 ||
bhavacārake jagadavekṣya idaṁ hyanāthaṁ
jātījarāmaraṇaśokahataṁ rujārtam |
samudānayitva pravarāṁ śivadharmanāvaṁ
saṁtārayanti janatāṁ bhavasāgaraughāt || 66 ||
na trāṇamanya śaraṇaṁ hi parāyaṇaṁ vā
lokasya saṁskṛtagatau bhramato'sti kaścit |
mayi sarva eva parimocayitavya sattvā
ityarthameva praṇidhirmama agrabodhau || 67 ||
catasra imā rāṣṭrapāla ājāneyagatayo bodhisattvenānugantavyāḥ | katamāścatasraḥ ? sugatipratilābhaḥ, sa ca buddhotpādasamavadhānatayā | guruśuśrūṣaṇā, sā ca nirāmiṣasevanatayā | prāntaśayyāsanābhiratiḥ, sā ca lābhasatkārānapekṣatayā | pratibhānapratilābhaḥ, sa ca gambhīradharmakṣantisamanvāgatatayā | imā rāṣṭrapāla catasra ājāneyagatayo'nugantavyāḥ | iyamatra dharmatā ||
tatredamucyate -
vanakandareṣu satataṁ nivasanti dhīrā
lābhena te sada anarthika bhonti nityam |
pratibhānavān sada bhavanti asaṅgabuddhī
gambhīradharmakuśalā vigataprapañcāḥ || 68 ||
śuśrūṣakāḥ sada bhavanti guruṣu nityaṁ
yatha te vadanti hi tathaiva ca te prayuktāḥ |
ārāgayanti sugatān bahāvo'prameyān
kurvanti pūja vipulāṁ jinajñānahetoḥ ||69 ||
śreṣṭhā gatirbhavati cāpi mahāśayānāṁ
deveṣu caiva manujeṣu ca mūrdhnaprāptāḥ |
sambodhimārga sada sattva samādayanti
saṁyojayanti kuśaleṣu daśasvathāpi || 70 ||
śrutvā ca buddhaguṇa te ca bhavanti tuṣṭā
āsanna te tu nacirādbhavitā hi mahyam |
saṁbudhyate'pi ca śivāṁ virajāgrabodhiṁ
mociṣya sattvaniyutāni anantaduḥkhāt || 71 ||
catvāra ime rāṣṭrapāla bodhisattvānāṁ bodhicaryāpariśodhakā dharmāḥ | katame catvāraḥ ? apratihatavijñānavirahitasya bodhisattvacaryā, kuhanalapananiṣpeṣaṇaparivarjitasyāraṇyavāsaḥ, sarvasvaparityāgino vipākāpratikāṅkṣatā, rātriṁdivaṁ dharmakāmatā dharmabhāṇakānāṁ ca skhalitāgaveṣaṇatā | ime rāṣṭrapāla bodhisattvānāṁ catvāro bodhisattvacaryāpariśodhakā dharmāḥ ||
atha khalu bhagavaṁstasyāṁ vilāyāmimā gāthā abhāṣata -
na khila mala na cāpi roṣacittaṁ
na ca punareṣati kasyacit sadoṣam |
aśaṭha akuha niṣprapañcacitto
bhavati anuttarabodhimīpsamānaḥ || 72 ||
gṛhamativiṣamaṁ ca śokamūlaṁ
kujanasamāgamayonimasya dūram |
tyajati tadanapekṣya pravrajitvā
girigahane vicaranti mokṣakāmāḥ || 73 ||
araṇya vividha sevamāno
bhavati aniśrita sarvajñātralābhe |
kāya api ca jīvite'napekṣo
viharati siṁha ivottrasan jitārim || 74 ||
bhavati ca itaretareṇa tuṣṭaḥ
śakunisamaḥ sada saṁcayaṁ vihāya |
na ca bhavati niketu sarvaloke
jñāna gaveṣati nitya bodhimārge || 75 ||
eka viharati yathaiva khaḍgo
na ca puna sa trasate yathaiva siṁhaḥ |
na ca bhuvi viśvasate mṛgeva trasto
na ca punarunnamate sa pūjanena || 76 ||
jagadidamabhivīkṣya ca prapāte
prapatitamudyate pramokṣahetoḥ |
ahamapi jagato'sya trāṇabhūto
yadi kuśaleṣu careyamapramattaḥ || 77 ||
sumadhuravacanaḥ smitābhilāṣī
akaluṣacitta priyāpriyeṣu nityam |
viharati na ca sajjate'nilo vā
naravaracaryāmimābhīpsamānaḥ || 78 ||
śūnyatamadhimuktamānimittaṁ
vicarati saṁskṛta sarvamāyabhūtam |
śamadamanirato viśālabuddhiḥ
amṛtarasena ca sarvadā sa tuṣṭaḥ || 79 ||
prativadasi yathā (vasapathā ?) ca bodhimārge
sa tu pariśodhayate sadāśayaṁ ca |
dhāraṇīpratilābhameṣamāṇaḥ
sahati ca duḥkha satāṁ guṇābhikāṅkṣī || 80 ||
imu carimabhivīkṣya bodhisattvo
yo bhavate'rthiku śo bhaveta tuṣṭaḥ |
ya iha bhavati bodhaye asakto
janayati doṣaśatāni so'lpabuddhiḥ || 81 ||
catvāra ime rāṣṭrapāla bodhisattvānāṁ prapātāḥ | katame catvāraḥ ? agauravatā rāṣṭrapāla bodhisattvānāṁ prapātaḥ | akṛtajñatā śāṭhyasevanatā rāṣṭrapāla bodhisattvānāṁ prapātaḥ | lābhasatkārādhyavasānaṁ rāṣṭrapāla bodhisattvānāṁ prapātaḥ | kuhanalapanatayā lābhasatkāraniṣpādanaṁ rāṣṭrapāla bodhisattvānāṁ prapātaḥ | ime rāṣṭrapāla bodhisattvānāṁ catvāraḥ prapātāḥ ||
atha khalu bhagavāṁstasyā velāyāmimā gāthā abhāṣata -
nityamagaurava te hi bhavanti āryaguruṣvapi mātṛpitṛṣu |
akṛtajña śaṭhāśca bhavanti nityamasaṁyatacāriṇa mūḍhāḥ || 82 ||
adhyavasānaparāḥ sada lābhe te kuhaśāṭhyāprayogaratāśca |
kaścidapīha samo mama nāsti vakṣyati śīlaguṇeṣu kathaṁcit || 83 ||
te ca parasparameva ca dviṣṭā chidragaveṣaṇanityaprayuktāḥ |
kṛṣikarmavaṇijyaratāśca śravaṇā (śramaṇā) hi sudūrata teṣām || 84 ||
evamasaṁyata paścimakāle bhikṣava śīlaguṇeṣu sudūre |
te'ntara hāpayiṣyanti madharmaṁ (maddharmaṁ ?) bhaṇḍanavigraha īrṣyavaśena || 85 ||
bodhipathādapi nitya sudūre āryadhanādapi te ca sudūre |
mokṣapathaṁ ca vihāya praṇītaṁ pañcasu te gatiṣu bhamiṣyanti || 86 ||
catvāra ime rāṣṭrapāla bodhisattvānāṁ bodhiparipanthakārakā dharmāḥ | katame catvāraḥ ? aśraddadhānatā rāṣṭrapāla bodhisattvānāṁ bodhiparipanthakārako dharmaḥ | kausīdyaṁ rāṣṭrapāla bodhisattvānāṁ bodhiparipanthakārako dharmaḥ | māno rāṣṭrapāla bodhisattvānāṁ bodhiparipanthakārako dharmaḥ | parapūjerṣyāmātsaryacittaṁ rāṣṭrapāla bodhisattvānāṁ bodhiparipanthakārako dharmaḥ | ime rāṣṭrapāla bodhisattvānāṁ catvāro bodhiparipanthakārakā dharmāḥ ||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata -
aśraddhāḥ kusīdāḥ sada mūḍhacittā
abhimāninaste'pi sadā ca krodhanā |
kṣamiṇaśca dṛṣṭvā sada bhikṣu yuktaṁ dāsyanti daṇḍaṁ vrajato vihārāt || 87 ||
parasya pūjārthamiherṣya jātā
avasthānu cittasya ca teṣu nāsti |
avatāraprekṣī skhalitāṁ gaveṣī
ko'syāparādho'stiha codayiṣye || 88 ||
dūre itaste mama śāsanasya
guṇadveṣiṇaste hi apāyanimnāḥ |
tyaktvā jinasyāpi ca śāsanaṁ te
yāsyantyapāyaṁ jvalitaṁ pracaṇḍam || 89 ||
śrutvā ca teṣāmiha pāpacaryām
adharmayuktāṁ ca gatiṁ sudāruṇām |
yujyadhva nityaṁ sada bodhimārge
mā tapsyathā durgatiṣūpapannāḥ || 90 ||
bahukalpakoṭībhi kadāci buddho
utpadyate lokahito maharṣiḥ |
labdho'dhunā sa pravaraḥ kṣaṇo'dya
tyaja pramādaṁ yadi mokṣakāmaḥ || 91 ||
catvāra ime rāṣṭrapāla pudgalā bodhisattvena na sevitavyāḥ | katame catvāraḥ ? pāpamitraṁ rāṣṭrapāla pudgalo bodhisattvena na sevitavyaḥ | upalambhadṛṣṭiko rāṣṭrapāla pudgalo bodhisattvena na sevitavyaḥ | saddharmapratikṣepakaḥ pudgalo rāṣṭrapāla bodhisattvena na sevitavyaḥ |āmiṣalolupaḥ pudgalo rāṣṭrapāla bodhisattvena na sevitavyaḥ | ime rāṣṭrapāla catvāraḥ pudgalā bodhisattvena na sevitavyāḥ ||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata -
ye pāpamitrāṇi vivarjayanti kalpāṇamitrāṇi sadā bhajanti |
vardhanti te bodhipatheṣu nityaṁ yatha śuklapakṣe divi candramaṇḍalam || 92 ||
upalambhadṛṣṭyāṁ ca sadā niviṣṭā ātme niviṣṭāstatha jīvapoṣe |
viṣakumbhavatte sada varjayanti ye buddhajñānena bhavanti arthikāḥ || 93 ||
kṣipanti ye dharma narottamānāṁ śāntaṁ virāgamamṛtānukūlam |
tān varjayenmīḍhaghaṭāṁ yathaiva ya icchate budhyitumagrabodhim || 94 ||
adhyoṣitā āmiṣa pātracīvare kulasaṁstave caiva sadābhiyuktāḥ |
kurvīta sārdhaṁ na hi teṣu saṁstavaṁ tān varjayedagnikhadhāṁ (khadāṁ) yathaiva || 95 ||
yasyepsitaṁ dharṣayituṁ hi māraṁ pravartituṁ cakravaraṁ hyanuttaram |
sattvārthamevaṁ vipulaṁ ca kartuṁ varjyāśca tenāpi ca pāpamitrāḥ || 96 ||
vivarjayitvā ca priyāpriyāṇi lābhaṁ yaśo bhaṇḍanamānamīrṣyām |
eṣeta nityaṁ sada buddhajñānaṁ ya icchate budhyitumagrabodhim || 97 ||
catvāra ime rāṣṭrapāla bodhisattvānāṁ duḥkhavipākā dharmāḥ | katame catvāraḥ ? jñānenābhimanyanatā rāṣṭrapāla bodhisattvānāṁ duḥkhavipāko dharmaḥ | īrṣyāmātsaryacittaṁ rāṣṭrapāla bodhisattvānāṁ duḥkhavipāko dharmāḥ | anadhimuktī rāṣṭrapāla bodhisattvānāṁ duḥkhavipāko dharmaḥ | apariśuddhajñānakṣāntisaṁbhogaparyeṣṭī rāṣṭrapāla bodhisattvānāṁ duḥkhavipāko dharmaḥ | ime rāṣṭrapāla bodhisattvānāṁ duḥkhavipākā dharmāḥ ||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata-
dharmadharā bhuvi ye tu bhavanti pūjita sarvajageṣu bhavanti |
avamanyati tāni ājñaḥ (?) tena sa vindati duḥkhamanantam || 98 ||
viṣameṇa sa deśati bhogen chandaruciḥ sada jñāni aśuddhe |
mānonnata yaśca hi nityaṁ namate guruāryajaneṣu || 99 ||
adhimukti na vidyati buddhe dharmagaṇe ca na tasyadhimuktiḥ |
śikṣa dhuteṣu na tasyadhimuktiḥ pāpamatestrirapāyamukhasya || 100 ||
sa itaścyuto hi manujeṣu karmavaśādabudho hi vimūḍhaḥ |
narakeṣvatha tiryaggatiṣu pretagatiṣu ca vandati duḥkham | 101 ||
yasya matirbhuvi lokapradīpo duḥkhakṣayāntakaro naravīraḥ |
tena apāyapathaṁ pravihāya bodhipathaḥ satataṁ hi niṣevyaḥ || 102 ||
catvārīmāni rāṣṭrapāla bodhisattvānāṁ bandhanāni | katamāni catvāri ? parāvamanyanatā bodhisattvānāṁ bandhanam | laukikenopāyena bhāvanatāprayoganimittasaṁjñā bodhisattvānāṁ bandhanam | anigṛhītacittasya jñānavirahitasya pramādasevanatā rāṣṭrapāla bodhisattvasya bandhanam | pratibaddhacittasya kulasaṁstavo rāṣṭrapāla bodhisattvasya bandhanam |imāni rāṣṭrapāla bodhisattvānāṁ catvāri bandhanāni ||
atha khalu bhagavaṁstasyāṁ velāyāmimā gāthā abhāṣata -
avamanyati nitya parasya bhāvayate sada laukikadhyānam |
badhyati tebhi sa dṛṣṭiśatebhiḥ paṅki gajo yatha durbalakāyaḥ || 103 ||
kulasaṁstavabandhanayukto yastu pramatta sadā grahacittaḥ |
jñānavivarjita mūḍhamatiśca badhyati ebhi ayuktacarībhiḥ || 104 |
yo hyata icchati duḥkhabhayebhyo jātijarāmaraṇādivimokṣam |
so avamanyana manyana tyaktvā yujyati bodhipathe satataṁ ca || 105 ||
duḥkhamananta sahitvamaśeṣaṁ sarvasukhādanapekṣi bhavitvā |
tyaktva priyāpriyajñātramaśeṣaṁ buddha bhavanti vikalmaṣa dhīrāḥ || 106 ||
ṣaṭsu prayujyata bhūmiguṇeṣu balendriyajñāne |
sarvaguṇaiśca sadā samupetā buddha bhavejjarapañjaramuktaḥ || 107 ||
kalpa acintiya pūrva carantaḥ sattvahitāya caran varabodhau |
dānadame niyame'pi ca nityaṁ susthita āsi tyajitva ca jñātīn || 108 ||
prāntavane sada nitya rato'haṁ śoṣita āśrayu bodhinidānam |
na ca saṁsṛtu vīryaṁ kadācideṣata jñāna mahāpuruṣāṇām || 109 ||
bhavacārake jagati dṛṣṭvā pañcagatibhramabhrāmita sattvān |
kṛtva kṛpāṁ vipulāmiha pūrve ārjita bodhi balājjagadarthe || 110 ||
duhitṛsvasutāḥ priyabhāryāḥ tyakta purā dhanadhānya prabhūtāḥ |
jīvita iṣṭa mahī susamṛddhā eṣata bodhivarāṁ bahukalpān || 111 ||
phalapuṣpajalāḍhya suramya āsi vane muni kṣāntirato'ham |
chinna karau caraṇau kalirājñā naiva mano'pi tadā mama duṣṭam || 112 ||
vanakandari śyāmaku nāma āsi munirbharato gurujīrṇo |
dṛḍhabāṇahatena nṛpeṇa naiva manaṁ paridūṣitamāsīt || 113 ||
śailataṭādanapekṣya śarīraṁ protsṛjataśca subhāṣitahetoḥ |
kāye na ca me na ca jīve bodhinimittamavekṣya babhūva || 114 ||
vyāghrisutānapi jīvitahetostyajya tanuṁ paritarpita vyāghrī |
gagane'bhyanadan surasaṁghāḥ sādhu mahāpuruṣa sthiravīrya || 115 ||
atidānarataśca yadāsīt māṇava pūrvabhaveṣu caraṁśca |
śoṣitu ratnanidāna samudraḥ prāpya maṇiṁ sukhitāḥ kṛta sattvāḥ || 116 ||
sutasoma mahīpatirāsīt viśrutakīrti caraṁśca yadāham |
vadhyagataṁ kṛtakṛtyanayairme rājaśataṁ parimocitamāśu || 117 ||
duḥkhita vīkṣya naraṁ ca daridraṁ tyakta mayā priyameva śarīram |
prāpya dhanaṁ sa kṛtaśca mayāḍhyaḥ sarvadadena nṛpeṇa satā me || 118 ||
śaraṇāgata vīkṣya kapotaṁ svaṁ piśitaṁ vinikṛtya śarīrāt |
dattamapi svatanurna bhayārtastyakta ihāpi nṛpeṇa satā me || 119 ||
kṛtsnamupārjitamāpya bhiṣagbhirbhaiṣajamapratimaṁ mama pūrvam |
jīvita tyajya parasya dadau taṁ kesarirāja babhūva yadāham || 120 ||
caratā ca purā jagadarthe madri pativrata tyakta saputrā |
duhitāpyanapekṣyadasaṁgha āsi nṛpātmajo yada sudaṁṣṭraḥ || 121 ||
varṣasahasra mayā paripūrṇā marṣita duṣkarāścaturaśīti |
uttaptavīryu yada āsīt arthadhanaśriyo'pi ca purā me || 122 ||
jinadhātustūpapurato me jvalita āśrayaḥ paramabhaktyā |
pūjā kṛtā daśabalānām āsi nṛpātmaji vimalatejāḥ || 123 ||
raudrākṣa eva ca ruṣitvā yācitavān sa cāpi mama śīrṣam |
dattaṁ nikṛtya ca mayā tad rāja yadā ca candraprabha āsīt || 124 ||
sarvatra grāmanagareṣu vīthimukheṣu bhaiṣajamudāram |
sattvārtha sthāpit mayā te puṇyasamo babhūva ca yadāham || 125 ||
srīṇām sahasramabhirūpāḥ kāñcanamuktibhūṣitaśarīrāḥ |
tyaktāṁ pūrvabhaveṣu caratā me āsi yadā śubho nṛpati pūrve || 126 ||
puṣpairvarairapi ca gandhaiḥ kāñcanamuktikāpravara śrīmān |
tyaktaśca me makuṭa pūrva āsi nṛpo yadā ratanacūḍaḥ || 127 ||
mṛdutūlapicūpamasūkṣmau komalapadmapatrasukumārau |
tyaktau karau sacaraṇau me pūrva nṛpeṇa dhṛtimatā ca || 128 ||
vinigṛhya rākṣasiśatāni nirghṛṇadāruṇaprabalacaṇḍā |
kṛta mānuṣā badaradvīpe siṁhala sārthavāha yada āsīt || 129 ||
kāmeṣu mṛrcchitamanā me bāli sa rākṣasī pramadasaṁjñā |
pañcaśatāni vaṇijānāṁ mokṣita te yadā bhave sunetraḥ || 130 ||
catvāri koṭi pramadānām apsaratulyarūpiṇāṁ vihāya |
pravrajya nirgatu jinasya śāsane puṇyaraśmi yada āsīt || 131 ||
mayi tyaktamaṅguli udārā sattvahitārthameva caratā me |
jālārcitā vimalaśuddhā kāñcanavarṇa pārthiva yada āsīt || 132 ||
śubha nīlapadmasamavarṇā netra manoramā hṛdayakāntā |
tyaktā mayā ca jagadarthe utpalanetre pārthiva yadāsīt || 133 ||
priyaviprayogahata dṛṣṭvā strī ca pranaṣṭarūpamativeṣā |
parimocitā karuṇayā me keśava vaidyarāja yada āsīt || 134 ||
vyādhyāturaṁ ca naramīkṣya svaṁ rudhiraṁ pradattamapi me'bhūt |
nirvyādhitaḥ sa ca kṛto me prāgbhava sarvadarśi yadabhūvam || 135 ||
hivā svamasthi ca śarīrād vyādhikṛśasya majja mayā dattam |
na ca sattva tyakta maya jātu āsi nṛpo yadā kusuma nāma || 136 ||
sarvasvakośamapi tyaktva jīvita tyakta me priya manāpam |
naru mokṣito vyasanaprāpta āsi nṛpo'rthasiddhi yada pūrvam || 137 ||
cakrāṅkitaṁ kamalatulyaṁ paṇiyugaṁ pradamattamanapekṣam |
nṛpa āśuketu yada āsīd bodhimabhīpsamāna jagadarthe || 138 ||
nṛpa sarvadarśi yada āsīt kāruṇiko janārthahitakāmaḥ |
tyaktā mayā caturo'pi ca dvīpāḥ sphītanarairvranarīśataiśca || 139 ||
mṛdu komalaṁ vikalagauraṁ ūru tacchittva hṝṣṭamuditāyā |
dattaṁ svamāṁsa rudhiraṁ me jñānavatī yadāsi nṛpaputrī || 140 ||
kanakābhapīnasukumāraṁ tyakta stanadvayaṁ hṝdayakāntam |
strī prekṣya me kṣudhatṛṣārtaṁ sā rūpya (pa ?) vatīti vanitā yadābhūt || 141 ||
varabhūṣaṇānapi suramyān ratnamanekavastrarathayānān |
saṁtyakta dustyajamanekaṁ viśrutaśrīnṛpeṇa ca mayābhūt || 142 ||
rājñaḥ suto tu vikṛtajñaḥ tārita sāgarādyada kṛtajñaḥ |
ratnārtha netra mama tena uddhṛta naiva me ruṣita cittam || 143 ||
mā bhūtpipīlikavadho me tyakta varāśrayo'pi canapekṣya |
na ca citta kampita tadā me tyakta pūrvabhaveṣu godha yada āsīt || 144 ||
upasthānagauravarato'haṁ vṛddhacarīṣu nitya rata āsīt |
na ca mānavānapi ca stabdha āsi kapiṁjalo vicaramāṇaḥ || 145 ||
śaraṇāgatasya ca mayārthe tyakta samucchrayaḥ kṛpa janitvā |
na ca tyakta vānaragatena vyādhanaraḥ śarābhinihatena || 146 ||
gajavaśagatena śoṣito me tanurapi vṛddhaguruṁ jagatsmaritvā |
suruciramaśanaṁ mayā na bhuktaṁ mokṣita ātma gajā yadā tadāsīt || 147 ||
ṛkṣapatirabhūva śailadurge himahata sapta dināni rakṣito me |
puruṣa vadhaku tena me prayukto na ca pratighāta kṛtaśca me tadāsmin || 148 ||
āsi gajo himakundanikāśo bodhivarāśrita buddhaguṇārthī |
sa viṣeṇa śareṇa ca viddho daṁṣṭravarāṁstyajamāna na dviṣṭaḥ || 149 ||
vanagocari khaṇḍakadvīpe tittiripotaka maitravihārī |
sahadarśanena śamito'gniṁ devagaṇā kusumāni kṣipanti || 150 ||
gaṅgataraṅgajalairhiyamāṇaḥ tārita me yada āsi mṛgatve |
vadhakā mama tenapanītā naiva mano mama tatra praduṣṭam || 151 ||
tārita pañcaśataṁ vaṇijānāṁ sāgaramadhyagatāśca anāthāḥ |
taiśca hataḥ kṣudhitaiśca tadāhaṁ kacchapayonigato'pi ca maitraḥ || 152 ||
bodhicariṁ caramāṇahu pūrvaṁ matsya babhūva yadā jalacarī |
tyakta mayāśraya sattvahitāya bhakṣita prāṇisahasraśatebhiḥ || 153 ||
vyādhiśatābhihataṁ jagadīkṣya samucchraya kṛtvā |
sattva kṛtāḥ sukhitā nirujāśca prāṇaku saumya tadā ca yadāsīt || 154 ||
siṁha babhūva yadā mṛgarājā sthāmabalānvita kāruṇikaśca |
viddha śareṇa na dūṣita cittaṁ maitri tadā vadhake'pi tadā me || 155 ||
śaṅkhatuṣāranibho hayarājā āsi purā ca samudrataṭe'ham |
rākṣasimadhyagatā vaṇijo me tārita kṛtva kṛpāṁ karuṇāṁ ca || 156 ||
bodhicariṁ caramāṇa janārthe āsi kuṇāla ahaṁ yada pakṣī |
varjita kāmaguṇā bahudoṣā no ca vaśaṁ pramadāna gato'ham || 157 ||
āsi śaśo vanagulmanivāsī śāsatī taṁ sukṛte śaśavargam |
munirāśramavāsi kṣudhārtastasya kṛtena mayāśrayu tyaktaḥ || 158 ||
āsi śuko drumapuṣpaphalāḍhyo śuṣkadrumo na ca me sa hi tyaktaḥ |
dṛṣṭa kṛtajña tadā mama śakrastaṁ kṛtavāṁstaru patraphalāḍhyam || 159 ||
vānarasaṁghamupadruta dṝṣṭvā nāganṛpeṇa vivarjītadeśam |
rājabhayāttu vimokṣita te me vānararāja ahaṁ yada āsīt || 160 ||
śuka bhūta purā guruhetoḥ śāli haraṁśca nareṇa gṛhītaḥ |
kiṁ nu śukā harase mama śāli nāśayate'pi ca pakṣi maśasyam ( matsasyam) || 161 ||
śuka so'bravīdbhadra śṛṇuṣva caurya harāmi na te ahu śālim |
jīrṇagurudvayapoṣaṇahetoḥ śāli harāmi kṛpārtha tu teṣām || 162 ||
bīja prakīrṇa yadā prathamaṁ te bhāga dadāmi sarvajanasya |
tacca giraṁ vadato mama śrutvā tenāpi caurya bhavenna kadācit || 163 ||
sādhu śukā hara śāli yatheṣṭaṁ durlabha mānuṣa yasyimu bhaktiḥ |
mānuṣa tvaṁ maya tīryagatehā sādhu damaḥ śama saṁyama tubhyam || 164 ||
ityevamāni caritāni pūrva caranta duṣkara kṛtāni |
na ca me manasi tatra bhavi kheda eṣata uttamāṁ viraja bodhim || 165 ||
ādhyātmikaṁ hyatha ca bāhyaṁ nāsti hi vastu yanmayā na dattam |
śīle ca kṣānti tatha vīrya dhyāna upāya prajña carito'ham || 166 ||
māṁsaṁ tvacaṁ tathapi ca majja śoṇitameva datta svaśarīrāt |
prānte guhāsu ca yadā me śoṣita āśrayo'pi caratā me || 167 ||
dhutayāna deśita jinebhiḥ yatra prayujyato jina bhavanti |
tatra dhute satataṁ ca prayukto āsi caranta pure ahu nityam || 168 ||
etādṛśā vrata udārā ye ca niṣevitā caratā me |
śrutvā ca teṣamimāścaryamekapade na bhaviṣyati chandaḥ || 169 ||
hāsyu bhaviṣyati ima śruṇitvā śāsanametadeva ca taḍānīm |
āhāramaithunaparāste middhasadābhibhūta śatakāṅkṣāḥ || 170 ||
dharmadviṣaḥ sada anāryāḥ śāsanadūṣakā guṇavihīnāḥ |
śrutvā ca dharmamima śāntaṁ naiṣa jinokta ityabhivadanti || 171 ||
ācāryo me śrutasamudro āsi bahuśrutaḥ kathikaśreṣṭhaḥ |
tenāpi caiṣa pratiṣiddho buddhavaco hi naiṣa tu kathaṁcit || 172 ||
parato'pyabhūdapi ca vṛddhaḥ tasya guruḥ sa śāmitaguṇaughaḥ |
tenāpi naiṣa hi gṛhīto mātra prayujyatha vitathametat || 173 ||
yatrātma nāsti na ca jīvo deśita pudgalo'pi na kathaṁcit |
vyarthaḥ śramo'tra ghaṭate yaḥ śīlaprayoga saṁvarakriyā ca || 174 ||
yadyasti caiva mahāyānaṁ nātra hi ātma sattva manujo vā |
vyarthaḥ śramo'tra hi kṛto me yatra na cātmasattvaupalabdhiḥ || 175 ||
kavitāni haiva svamatāni pāpamataiḥ kutīrthikamataiśca |
bhāṣeta no jina kadācit vācamimāṁ hi bhikṣuparibhāṣām || 176 ||
hrīrapatrāpaśīlacaritāśca dhvāṅkṣa pragambha uddhatapracaṇḍāḥ |
bhavitā hi bhikṣava mameha śāsani īrṣyamānamadadagdhāḥ || 177 ||
vidhyanta hasta tathā pādāṁścīvarakarṇakā nidhunantaḥ |
kāṣāyakaṇṭha vicarantā grāmakuleṣu madyamadamattāḥ || 178 ||
buddhasya te dhvaja gṛhītvā sevakarā gṛhasthajanatāyām |
lekhaṁ vahanti satataṁ te śāsanadaṁ vihāya guṇarāśim | 179 ||
gogardabhāśvapaśudānātsaṁbhavate hi dāsya pi teṣām |
kṛṣikarmavāṇijyaprayogā yuktamanāśca te'niśamāryāḥ || 180 ||
naiṣāmanāryamapi vācyaṁ naiva ca kiṁcidasti yadakāryam |
staupika sāṁghikaṁ hyapi ca vittaṁ paugdalikaṁ ca yacca samameṣām || 181 ||
bhikṣuṇa vīkṣya ca guṇāḍhyaṁ teṣvapi cāpyavarṇa kathayanti |
duḥśīla vañcaka praviśya kuhāste strī ca vināśayanti hi sughorāḥ || 182 ||
gṛddho gṛhīṇa tathā kāmairyādṛśe pravrajitva te gṛddhāḥ |
bhāryāṁ sutā duhitaraśca teṣu bhaviṣya gṛhisamānam ||| 183 ||
yatraiva satkṛta kule te cīvarapiṇḍapātaparibhogaiḥ |
tasyaiva dāraparigṛddhā kleśavaśānugāḥ sada anāryāḥ || 184 ||
kāmā ime khalu na sevyāḥ pātana tiryakpretanirayeṣu |
vakṣyanti te sada gṛhīṇāṁ te ca svayamadānta anupaśāntāḥ || 185 ||
svayameva te yatha adāntāḥ śiṣyagaṇo'pi teṣa na sudāntaḥ |
āhāramaithunakathāyāṁ rātridivāni teṣu gamiṣyanti || 186 ||
sevārthameva na guṇārthaṁ te khalu saṁgrahaṁ dadati teṣām |
śiṣyagaṇaiḥ svakaiḥ parivṛto'haṁ pūja jane sadātra cala sidhya || 187 ||
kathayanti te'pi ca janasya saṁgraha eṣa me karuṇayaiṣām |
upasthāma prārthayāmi tebhya śiṣyagaṇebhya eva na kadācit || 188 ||
rogābhibhūta bahu tatra kuṣṭhilāścitragātrasuvirūpāḥ |
pravrajiṣyanti narakeṣu āgatā āgatā sada anāryāḥ || 189 ||
uddeśasaṁvaravihīnā bhikṣuguṇeṣu te sada viyuktāḥ |
gṛhiṇo na te'pi vna ca bhikṣū varjita te yathā śmaśāna iva dāruḥ || 190 ||
śikṣāsu cādara na teṣāṁ syānna ca prātimokṣavinaye vā |
uddāmagāḥ svavaśagāste aṅkuśamuktakā iva gajendrāḥ || 191 ||
vanavāsināmapi hi teṣāṁ grāmagataṁ bhaviṣyati hi cittam |
kleśāgninā prapatitānāṁ cittamavasthitaṁ hi na ca teṣām || 192 ||
vismṛtya buddhaguṇa sarvān śikṣadhutāṁśca te'pi ca upāyāna |
madamānadarpaparipūrṇāṁ te prapatanti dāruṇavīcīm || 193 ||
rājakathāratāśca satataṁ te corakathābhikīrtanaratāśca |
jñātiniṣevane ca niratāste cintayamāna rātriṁdivasāni || 194 ||
dhyānaṁ tathādhyayanaṁ tyaktvā nitya vihārakarmaṇi niyuktāḥ |
āvāsagṛdhrakuṭīkāste ca adāntaśiṣyaparivārāḥ || 195 ||
na ca karmiko hyahaṁ vihāre ātmana hetureṣa hi kṛto me |
ye bhikṣavo mamānukūlāsteṣvavakāśamasti hi vihāre || 196 ||
ye śīlavanta guṇavanto dharmadharā janārthamabhiyuktāṁ |
damasaṁyame satatayuktāḥ saṁgraha teṣu te na kurute ca || 197 ||
layanaṁ mamaitaduddiṣṭaṁ sārdhavihāriṇo'pi ca mamedam |
saṁmodikasya ca mamedaṁ gaccha na te'sti vāsa iha kaścit || 198 ||
śayyāsanaṁ nikhila dattaṁ bhikṣavaḥ sthāpitā iha prabhūtāḥ |
na ca lābhasaṁbhava ihāsti kiṁ paribhokṣyase'tra vraja bhikṣo || 199 ||
śayyāsanoddiśana teṣāṁ naiva bhaviṣyate'pi ca kadācit |
gṛhisaṁcayāśca bhavitāraste ca prabhūtabhāṇḍaparivārāḥ || 200 ||
nirbhartsitā pi ca samantātte hi mamaurasāścarimakāle |
vacanaṁ na caite mam hi smṛtvā prāntavane tadābhinivasanti || 201 ||
hā śāsanaṁ jinavarasya nāśamupekṣya hi nacireṇa |
lābhābhibhūta guṇadviṣṭā bhikṣavaḥ prādurbhūta bahu yatra || 202 ||
paribhūtakāśca satataṁ te paścimakāli śīlaguṇayuktāḥ |
te cāpyaraṇyavanavāsī grāma vihāya rāṣṭranagarāṇi || 203 ||
sada satkṛtā guṇavihīnā bhedaka sūcakāḥ kalahakāmāḥ |
te śāstṛsaṁmata janasya te ca bhaviṣyanti mānamadadagdhāḥ || 204 ||
ima śāsanaṁ guṇanidhānaṁ sarvaguṇākāraṁ paramaramyam |
nāśaṁ prayāsyati mameha śīlavipattirirṣyamadadoṣaiḥ || 205 ||
ratnākaro yatha viluptaḥ sthāsyati padminīva pariśuṣkā |
yūpa vararatnamayaṁ bhagnaṁ naśyati śāsanaṁ carimakāle || 206 ||
pretādṛśaścarimakāle dharmavilopa vartato sughoraḥ |
te cāpi bhikṣava adāntā nāśayitāraḥ śāsanaṁ mamedam || 207 ||
ma caryasevaniratānāṁ dūrata saṁgatiḥ kvacana teṣām |
pretagatirnrake'pi ca vāsaḥ tiryagatiśca ito hi cyutānām || 208 ||
anubhūya tīvrakaṭukāni duḥkhamananta varṣaśatamanekaiḥ |
labdhvā sa mānuṣabhavaṁ vā jāyati duḥkhitaḥ satata śocyaḥ || 209 ||
andho'tha vā badhira kāṇo jāyati citragātra suvirūpā |
bībhatsarūpabhayadarśī pāpacarīmimāṁ satata sevī || 210 ||
viśrambhate'sya na ca kaścit śraddadhate'sya cāpi na ca vākyam |
nirbharstito bhavati nityaṁ yo'bhiniṣevate viṣamacaryām || 211 ||
te rogaduḥkhaśatataptāstāḍita loṣṭakāṣṭhapraharebhiḥ |
kṣuttṛṣṇa yena paritaptāste ca bhavanti sadā suparibhūtāḥ || 212 ||
duḥkhā ananta iti jñātvā dūra pāpacaryaṁ vijahitvā |
sevetha sādhucari nityaṁ mā bhavitānutāpa iha paścāt || 213 ||
yasya priyo bhavati buddho āryagaṇaśca śikṣa dhutadharmāḥ |
abhiyujyathā satatamevaṁ tyaktva ca jñātralābhayaśakīrti || 214 ||
māyopamaṁ hi (bhi ?) durametatsvapnasamaṁ ca saṁskṛtamavīkṣyam |
nacirādbhaviṣyati viyogaḥ sarvapriyairna nityamiha kaścit || 215 ||
udyujyatāṁ ghaṭata nityaṁ pāramitāsu bhūmiṣu baleṣu |
mā jātu saṁśayata vīryaṁ yāvanna budhyathā pravarabodhim ||216 ||
nidānaparivartaḥ prathamaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/4031