Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > षष्ठो निःश्वासः

षष्ठो निःश्वासः

Parallel Romanized Version: 
  • Ṣaṣṭho niḥśvāsaḥ [1]

प्रथमे संकीर्णस्कन्धे

षष्ठो निःश्वासः

लक्षणम्

उद्देशः

द्वि त्रिलक्षणसामान्यविशेषो जरामरणानित्यताबलं।

त्रिलक्षणमेकक्षणम् इति वर्गविवक्षितं॥

१. (१) द्विलक्षणसामान्यविशेषः

रूपिणां धर्माणां जातिस्थितिजराऽनित्यता वक्तव्याः किं रूपिण्यः किम् अरूपिण्यः। प्रतिवचनं। वक्तव्या अरूपिण्यः। अरूपिणां धर्माणां जातिस्थितिजराऽनित्यता वक्तव्याः किम् अरूपिण्यः किं रूपिण्यः। प्रतिवचनं। वक्तव्या अरूपिण्यः॥

सनिदर्शनानां धर्माणां जातिस्थितिजराऽनित्यता वक्तव्याः किं सनिदर्शनाः किम् अनिदर्शनाः। प्रतिवचनं। वक्तव्या अनिदर्शनाः। अनिदर्शनानां धर्माणां जातिस्थितिजराऽनित्यता वक्तव्याः किम् अनिदर्शनाः किं सनिदर्शनाः। प्रतिवचनं। वक्तव्या अनिदर्शनाः॥

सप्रतिघानां धर्माणां जातिस्थितिजराऽनित्यता वक्तव्याः किं सप्रतिघाः किम् अप्रतिघाः। प्रतिवचनं। वक्तव्या अप्रतिघाः। अप्रतिघानां धर्माणां जातिस्थितिजराऽनित्यता वक्तव्याः किम् अप्रतिघाः किं सप्रतिघाः। प्रतिवचनं। वक्तव्या अप्रतिघाः॥

सास्रवाणां धर्माणां जातिस्थितिजराऽनित्यता वक्तव्याः किं सास्रवाः किम् अनास्रवाः। प्रतिवचनं। वक्तव्याः सास्रवाः। अनास्रवाणां धर्माणां जातिस्थितिजराऽनित्यता वक्तव्याः किम् अनास्रवाः किं सास्रवाः। प्रतिवचनं। वक्तव्या अनास्रवाः॥

संस्कृतानां धर्माणां जातिस्थितिजराऽनित्यताः वक्तव्याः किं संस्कृताः किम् असंस्कृताः। प्रतिवचनं। वक्तव्याः संस्कृताः। असंस्कृतानां धर्माणां जातिस्थितिजराऽनित्यता वक्तव्याः किम् असंस्कृताः किं संस्कृताः। प्रतिवचनं। वक्तव्या असंस्कृतधर्माणां न सन्ति जातिस्थितिजराऽनित्यताः॥

१. (२) त्रिलक्षणसामान्यविशेषः

अतीतानां धर्माणां जातिस्थितिजराऽनित्यता वक्तव्याः किम् अतीताः किम् अनागताः किं प्रत्युत्पन्नाः। प्रतिवचनं। वक्तव्या अतीताः। अनागतानां धर्माणां जातिस्थितिजराऽनित्यता वक्तव्याः किम् अनागताः किम् अतीतप्रत्युत्पन्नाः। प्रतिवचनं। वक्तव्या अनागताः। प्रत्युत्पन्नानां धर्माणां जातिस्थितिजराऽनित्यता वक्तव्याः किं प्रत्युत्पन्नाः किम् अतीतानागताः। प्रतिवचनं। वक्तव्याः प्रत्युत्पन्नाः॥

कुशलानां धर्माणां जातिस्थितिजराऽनित्यता वक्तव्याः किं कुशलाः किम् अकुशलाः किम् अव्याकृताः। प्रतिवचनं। वक्तव्याः कुशलाः। अकुशलानां धर्माणां जातिस्थितिजराऽनित्यता वक्तव्याः किम् अकुशलाः किं कुशलाव्याकृताः। प्रतिवचनं। वक्तव्या अकुशलाः। अव्याकृतानां धर्माणां जातिस्थितिजरानित्यता वक्तव्याः किम् अव्याकृताः किं कुशलाकुशलाः। प्रतिवचनं। वक्तव्या अव्याकृताः॥

कामधातुप्रतिसंयुक्तानां धर्माणां जातिस्थितिजराऽनित्यता वक्तव्याः किं कामधातुप्रतिसंयुक्ताः किं रूपधातुप्रतिसंयुक्ताः किम् आरूप्यधातुप्रतिसंयुक्ताः। प्रतिवचनं। वक्तव्याः कामधातुप्रतिसंयुक्ताः। रूपधातुप्रतिसंयुक्तानां धर्माणां जातिस्थितिजराऽनित्यता वक्तव्याः किं रूपधातुप्रतिसंयुक्ताः किं कामारूप्यधातुप्रतिसंयुक्ताः। प्रतिवचनं। वक्तव्या रूपधातुप्रतिसंयुक्ताः। आरूप्यधातुप्रतिसंयुक्तानां धर्माणां जातिस्थितिजराऽनित्यता वक्तव्याः किम् आरूप्यधातुप्रतिसंयुक्ताः किं कामरूपधातुप्रतिसंयुक्ताः। वक्तव्या आरूप्यधातुप्रतिसंयुक्ताः॥

शैक्षधर्माणां जातिस्थितिजराऽनित्यता वक्तव्याः किं शैक्षाः किम् अशैक्षाः किं नशैक्षनाशैक्षाः। प्रतिवचनं। वक्तव्याः शैक्षाः। अशैक्षधर्माणां जातिस्थितिजराऽनित्यता वक्तव्याः किम् अशैक्षाः किं शैक्ष-नशैक्षनाशैक्षाः। प्रतिवचनं। वक्तव्या अशैक्षाः। नशैक्षनाशैक्षधर्माणां जातिस्थितिजराःनित्यता वक्तव्याः किं नशैक्षनाशैक्षाः किं शैक्षाशैक्षाः। प्रतिवचनं। वक्तव्या नशैक्षनाशैक्षाः॥

दर्शनहेयधर्माणां जातिस्थितिजराऽनित्यता वक्तव्याः किं दर्शनहेयाः किं भावनाहेयाः किम् अहेयाः। प्रतिवचनं। वक्तव्या दर्शनहेयाः। भावनाहेयधर्माणां जातिस्थितिजराऽनित्यता वक्तव्याः किं भावनाहेयाः किं दर्शनहेयाहेयाः। प्रतिवचनं। वक्तव्या भावनाहेयाः। अहेयधर्माणां जातिस्थितिजराःनित्यता वक्तव्याः किम् अहेयाः किं दर्शनभावनाहेयाः। प्रतिवचनं। वक्तव्या अहेयाः॥०॥ [द्वित्रिलक्षणसामान्यविशेषनिर्देशः परिनिष्ठितः]॥०॥

२. जरामरणानित्यताबलं

जरा कतमा। प्रतिवचनं। सर्वसंस्काराणां वैमुख्यं परिपाकलक्षणमिति जरा। मरणं कतमत्। प्रतिवचनं। तेषां तेषां सत्त्वानां तत्तत्सत्त्वनिकायसभागाद् निवृत्तिश्च्युतिरायुरूष्मणो विगमो जीवितेन्द्रियनिरोधः सर्वस्कन्धनिरासः कायस्य भेद इति मरणं। अनित्यता कतमा। प्रतिवचनं। सर्वसंस्काराणां विकिरणं क्षयो भंगो विलयो नाशो निवृत्तिः। इत्यनित्यता॥

मरणानित्यतयोः को भेदः। प्रतिवचनं। सर्वं मरणम् अनित्यं। अस्त्यनित्यं न मरणं। तद्यथा। स्थापयित्वा मरणम् अन्यसंस्कारनिरोधः॥

कर्मबलं बलवद् आहोस्विद् अनित्यता बलवती। प्रतिवचनं। कर्मबलं बलवद् नत्वनित्यताबलं। कश्चिदाह। अनित्यताबलं बलवद् न कर्मबलं। तत्कस्यहेतोः। यस्मात् कर्माप्यनित्यं॥ अत्रार्थे कर्मबलं बलवद् नत्वनित्यताबलं। तत्कस्य हेतोः। यस्मात् कर्म त्र्यध्वसंस्कारनिरोधाय प्रतिबलं। अनित्यता केवलं प्रत्युत्पन्नसंस्काराणां निरोधिका॥०॥ [जरामरणानित्यताबलनिर्देशः परिनिष्ठितः]॥०॥

३. त्रिलक्षणमेकक्षणं

यथाह भगवान्-संति त्रीणि संस्कृतस्य संस्कृतलक्षणानि। [एकस्मिन् क्षणे] संस्कृतस्योत्पादोऽपि प्रज्ञायते। निरोधोऽपि [प्रज्ञायते]। स्थित्यन्यथात्वमपि प्रज्ञायते॥ एकस्मिन् क्षणे उत्पादः कतमः। प्रतिवचनं। जातिः। निराधः कतमः। प्रतिवचनं। अनित्यता। स्थित्यन्यथात्वं कतमत्। प्रतिवचनं। जरा॥०॥ [त्रिलक्षणैकक्षणनिर्देशः परिनिष्ठितः]॥०॥

इति ज्ञानप्रस्थानस्य प्रथमे संकीर्णस्कंधे लक्षणं नाम षष्ठो निःश्वासः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5218

Links:
[1] http://dsbc.uwest.edu/node/5206