Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 20 kanakavarṇāvadānam

20 kanakavarṇāvadānam

Parallel Devanagari Version: 
२० कनकवर्णावदानम् [1]

20 kanakavarṇāvadānam |

evaṁ mayā śrutam | ekasmin samaye bhagavān śrāvastyāṁ viharati sma jetavane'nāthapiṇḍadasyārāme mahatā bhikṣusaṁghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ | satkṛto bhagavān gurukṛto mānitaḥ pūjito bhikṣubhirbhikṣuṇībhirupāsakairupāsikābhī rājabhī rājamātrairnānātīrthikaśramaṇabrāhmaṇacarakaparivrājakairdevairnāgairyakṣairasurairgarūḍairgandharvaiḥ kinnarairmahoragaiḥ | lābhī bhagavān prabhūtānāṁ praṇītānāṁ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ divyānāṁ mānuṣāṇāṁ ca | taiśca bhagavānanupaliptaḥ padmamiva vāriṇā | bhagavataścāyamevaṁrūpo digvidikṣu udārakalyāṇakīrtiśabdaśloko'bhyudgataḥ-ityapi sa bhagavāṁstathāgato'rhan samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān | sa imaṁ sadevakaṁ lokaṁ samārakaṁ sabrahmakaṁ saśramaṇabrāhmaṇīṁ prajāṁ sadevamānuṣīṁ dṛṣṭa eva dharme svayamabhijñāya sākṣātkṛtvopasaṁpadya pravedayate | sa dharmaṁ deśayati ādau kalyāṇaṁ madhye kalyāṇaṁ paryavasāne kalyāṇam | svarthaṁ suvyañjanaṁ kevalaṁ paripūrṇaṁ pariśuddhaṁ paryavadātaṁ brahmacaryaṁ saṁprakāśayati | tatra bhagavān bhikṣūnāmantrayate sma-sacedbhikṣavaḥ sattvā jānīyurdānasya phalaṁ dānasaṁvibhāgasya ca phalavipākaṁ yathāhaṁ jānāmi dānasya phalaṁ dānasaṁvibhāgasya ca phalavipākam, apīdānīṁ yo'sau apaścimaḥ kavalaścarama ālopaḥ, tato'pyadatvā asaṁvibhajya na paribhuñjīran, sacellabheran dakṣiṇīyaṁ pratigrāhakam | na caiṣāmutpannaṁ mātsaryaṁ cittaṁ paryādāya tiṣṭhet | yasmāt tarhi bhikṣavaḥ sattvā na jānante dānasya phalaṁ dānasaṁvibhāgasya ca phalavipākaṁ yathāhaṁ jānāmi dānasya phalaṁ dānasaṁvibhāgasya ca phalavipākam, tasmāddhetoradattvā asaṁvibhajya paribhujyante āgṛhītena cetasā | utpannaṁ caiṣā mātsaryaṁ cittaṁ paryādāya tiṣṭhati | tatkasya hetoḥ ?

bhūtapūrvaṁ bhikṣavo'tīte'dhvani rājābhūt kanakavarṇo nāma abhirūpo darśanīyaḥ prāsādikaḥ paramayā suvarṇapuṣkalatayā samanvāgataḥ | rājā bhikṣavaḥ kanakavarṇa āḍhyo mahādhano mahābhogaḥ | prabhūtasattvasvāpateyaḥ prabhūtavittopakaraṇaḥ prabhūtadhanadhānyahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālarajatajātarūpaḥ prabhūtahastyaśvagaveḍakaḥ paripūrṇakośakoṣṭhāgāraḥ | rājñaḥ kanakavarṇasya khalu bhikṣavaḥ kanakāvatī nāma rājadhānī babhūva pūrveṇa paścimena ca dvādaśa yojayānyāyāmena, dakṣiṇenottareṇa ca sapta yojanāni ca vistāreṇa | ṛddhā ca sphītā ca kṣemā ca subhikṣā ca ākīrṇabahujanamanuṣyā ca ramaṇīyā ca | rājñaḥ kanakavarṇasyāśītirnagarasahasrāṇyabhūvan | aṣṭādaśa kulakoṭī ṛddhāni sphītāni kṣemāṇi subhikṣāṇyākīrṇabahujanamanuṣyāṇi | saptapañcāśadgrāmakoṭya ṛddhāḥ sphītāḥ kṣemāḥ subhikṣā ramaṇīyā mahājanākīrṇamanuṣyāḥ | ṣaṣṭiḥ karvaṭasahasrāṇyabhūvan ṛddhāni sphītāni kṣemāṇi subhikṣāṇyākīrṇabahujanamanuṣyāṇi | rājñaḥ kanakavarṇasyāṣṭādaśāmātyasahasrāṇyabhūvan | viṁśatistrīsahasrāṇyantaḥpuramabhūt | rājā bhikṣavaḥ kanakavarṇo dhārmiko babhūva | dharmeṇa rājyaṁ kārayati |

athāpareṇa samayena rājñaḥ kanakavarṇasya ekākino rahogatasya pratisaṁlīnasya evaṁ cetasi cetaḥparivitarkamudapādi -yannvahaṁ sarvavaṇijo'śulkānagulmān muñceyam | sarvajāmbudvīpakān manuṣyānakārānagulmān muñceyamiti | atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyānāmantrayate-adyāgreṇa vo grāmaṇyaḥ sarvavaṇijo'śulkān muñcāmi, sarvajāmbudvīpakān manuṣyānakārānaśulkān muñcāmi | tasyānenopāyena bahūni varṣāṇi rājyaṁ kārayato'pareṇa samayena nakṣatraṁ viṣamībhūtam, dvādaśa varṣāṇi devo na varṣati | atha brāhmaṇā lakṣaṇajñā naimittikā bhūmyantarikṣamantrakuśalā nakṣatraśukragrahacariteṣu tat saṁlakṣayitvā yena rājā kanakavarṇaḥ, tenopasaṁkrāntāḥ | upasaṁkramya rājānaṁ kanakavarṇamidamavocan -yatkhalu devo jānīyāt-nakṣatraṁ viṣamībhūtam, dvādaśa varṣāṇi devo na varṣiṣyati | atha rājā kanakavarṇa idamevaṁrūpaṁ nirghoṣaṁ śrutvā aśrūṇi pravartayati-aho bata me jāmbudvīpakā manuṣyāḥ, aho bata me jambudvīpaḥ ṛddhaḥ sphītaḥ kṣemaḥ subhikṣo ramaṇīyo bahujanākīrṇamanuṣyo nacirādeva śūnyo bhaviṣyati rahitamanuṣyaḥ | atha rājñaḥ kanakavarṇasya muhūrtaṁ śocitvā etadabhavat-ya ime āḍhyā mahādhanā mahābhogāḥ, te śakṣyanti yāpayitum | ya ime daridrā alpadhanā alpānnapānabhogāḥ, te kathaṁ yāpayiṣyanti ? tasyaitadabhavat-yannvahaṁ jambudvīpādannādyaṁ saṁhareyam, sarvajāmbudvīpān sattvān gaṇayeyam | atha gaṇayitvā māpayeyam, māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekaṁ koṣṭhāgāraṁ kārayeyam | ekaṁ koṣṭhāgāraṁ kārayitvā sarvajāmbudvīpakānāṁ manuṣyāṇāṁ samaṁ bhaktaṁ pratyarpayeyamiti | atha kanakavarṇo rājā gaṇakamahāmātrāmātyadauvārikapāriṣadyānāmantrayate-gacchata yūyaṁ grāmaṇyaḥ, sarvajambudvīpādannādyaṁ saṁhṛtya gaṇayata, gaṇayitvā māpayata, māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekaṁ koṣṭhāgāraṁ sthāpayata | paraṁ deveti gaṇakamahāmātrāmātyadauvārikapāriṣadyā rājñaḥ kanakavarṇasya pratiśrutya sarvajambudvīpādannādyaṁ gaṇayanti, gaṇayitvā māpayanti, māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekasmin koṣṭhāgāre sthāpayanti | ekasmin koṣṭhāgāre sthāpayitvā yena rājā kanakavarṇaḥ, tenopasaṁkrāntāḥ | upasaṁkramya rājānaṁ kanakavarṇamidamavocan-yat khalu deva jānīyāḥ-sarvagrāmanagaranigamakarvaṭarājadhānīṣvannādyaṁ saṁhṛtam, saṁhṛtya gaṇitam, gaṇayitvā māpitam, māpayitvā sarvagrāmanagaranigamarājadhānīṣvekasmin koṣṭhāgāre sthāpitaṁ yasyedānīṁ devaḥ kālaṁ manyate | atha rājā kanakavarṇaḥ saṁkhyāgaṇakalipikapauruṣeyānāmantrayitvā etadavocat-gacchata yūyaṁ grāmaṇyaḥ, sarvajāmbudvīpakān manuṣyān gaṇayata, gaṇayitvā grāmaṇyaḥ sarvajāmbudvīpakānāṁ manuṣyāṇāṁ samaṁ bhaktaṁ prayacchata | paraṁ deveti saṁkhyāgaṇakalipikapauruṣeyā rājñaḥ kanakavarṇasya pratiśrutya sarvajāmbudvīpakān manuṣyān gaṇayanti, saṁgaṇya rājānaṁ kanakavarṇamādau kṛtvā sarvajāmbudvīpakānāṁ manuṣyāṇāṁ samaṁ bhaktaṁ prajñapayanti | te yāpayantyekādaśavarṣāṇi, dvādaśavarṣaṁ na yāpayanti | nirgato dvādaśasya varṣasyaiko māso yāvadbahavaḥ strīpuruṣadārakadārikā jighatsitāḥ pipāsitāḥ kālaṁ kurvanti | tena khalu punaḥ samayena sarvajambudvīpādannādyaṁ parikṣīṇamanyatra rājñaḥ kanakavarṇasyaikā mānikā bhaktasyāvaśiṣṭā ||

tena khalu samayena anyatamaścatvāriṁśatkalpasaṁprasthito bodhisattva imāṁ sahālokadhātumanuprāpto babhūva | adrākṣīd bodhisattvo'nyatarasmin vanaṣaṇḍe putraṁ mātrā sārdhaṁ vipratipadyamānam | dṛṣṭvā ca punarasyaitadabhavat-kliśyanti bateme sattvāḥ, saṁkliśyanti bateme sattvāḥ, yatra hi nāma asyāmeva nava māsān kukṣau uṣitvā, asyā eva stanau pītvā, atraiva kālaṁ kariṣyati iti | alaṁ me īdṛśaiḥ sattvairadhārmikairadharmarāgaraktairmithyādṛṣṭakairviṣamalobhābhibhūtairamātṛrajñaiśrāmaṇyaraibrāhmaṇyairakule jyeṣṭhāpacāyakaiḥ | ka utsahata īdṛśānāṁ sattvānāmarthāya bodhisattvacaryāṁ caritum ? yannvahaṁ svake kārye pratipadyeyam | atha bodhisattvo yenānyataradvṛkṣamūlaṁ tenopasaṁkrāntaḥ | upasaṁkramya tasmin vṛkṣamūle niṣaṇṇaḥ | paryaṅkamābhujya ṛjukāyaṁ praṇidhāya pratimukhaṁ smṛtimupasthāpya pañcasūpādānaskandheṣūdayavyayānudarśī viharati yadutedaṁ rūpam, ayaṁ rūpasamudayaḥ, ayaṁ rūpasyāstaṁgamaḥ, iyaṁ vedanā, iyaṁ saṁjñā, ime saṁskārāḥ, idaṁ vijñānam, ayaṁ vijñānasamudayaḥ, ayaṁ vijñānasyāstaṁgama iti | sa evaṁ pañcasūpādānaskandheṣūdayavyayānudarśī viharannacirādeva yatkiṁcit samudayadharmakaṁ tat sarvaṁ nirodhadharmakamiti viditvā tatraiva pratyekāṁ bodhimadhigatavān | atha bhagavān pratyekabuddho yathāprāptānavalokya tasyāṁ velāyāṁ gāthāṁ bhāṣate-

saṁsevamānasya bhavanti snehāḥ

snehānvayaṁ saṁbhavatīha duḥkham |

ādīnavaṁ snehagataṁ viditvā

ekaścaret khaṅgaviṣāṇakalpaḥ ||1|| iti ||

atha tasya bhagavataḥ pratyekabuddhasyaitadabhavat-bahūnāṁ me sattvānāmarthāya duṣkarāṇi cīrṇāni, na ca kasyacit sattvasya hitaṁ kṛtam | kamadyāhamanukampeyam, kasyāhamadya piṇḍapātamāhṛtya paribhuñcīya ? atha bhagavān pratyekabuddho divyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa sarvāvantamimaṁ jambudvīpaṁ samantādanuvilokayannadrākṣīt sa bhagavān pratyekabuddhaḥ sarvajambudvīpādannādyaṁ parikṣīṇam, anyatra rājñaḥ kanakavarṇasyaikā mānikā bhaktasyāvaśiṣṭā | tasyaitadabhavat-yannvahaṁ rājānaṁ kanakavarṇamanukampeyam | yannvahaṁ rājñaḥ kanakavarṇasya niveśanāt piṇḍapātamapahṛtya paribhuñjīya | atha bhagavān pratyekabuddhastata eva ṛddhyā vihāyasamabhyudgamya dṛśyatā kāyena śakuniriva ṛddhyā yena kanakāvatī rājadhānī tenopasaṁkrāntaḥ | tena khalu samayena rājā kanakavarṇa upariprāsādatalagato'bhut pañcamātrairamātyasahasraiḥ parivṛtaḥ | adrākṣīdanyatamo mahāmātrastaṁ bhagavantaṁ pratyekabuddhaṁ dūrata evāgacchantam | dṛṣṭvā ca punarmahāmātrānāmantrayate-paśyata paśyata grāmaṇyaḥ | dūrata eva lohitapakṣaḥ śakunta ihāgacchati | dvitīyo mahāmātra evamāha-naiṣa grāmaṇyo lohitapakṣaḥ śakuntaḥ, rākṣasa eva ojohāra ihāgacchati | eṣo'smākaṁ bhakṣayiṣyati | atha rājā kanakavarṇa ubhābhyāṁ pāṇibhyāṁ mukhaṁ saṁparimārjya mahāmātrānāmantrayate-naiṣa grāmaṇyo lohitapakṣaḥ śakuntaḥ, na ca rākṣasa ojohāraḥ | ṛṣireṣo'smākamanukampayehāgacchati | atha sa bhagavān pratyekabuddho rājñaḥ kanakavarṇasya prāsāde pratyaṣṭhāt ||

atha rājā kanakavarṇastaṁ bhagavantaṁ pratyekabuddhamutthāyāsanāt pratyudgamya pādau śirasā vanditvā prajñapta evāsane niṣīdayati | atha rājā kanakavarṇastaṁ bhagavantaṁ pratyekabuddhamidamavocat-kimartham ṛṣe ihābhyāgamanam ? bhojanārthaṁ mahārāja | evamukte rājā kanakavarṇaḥ prārodīt | aśrūṇi pravartayannevamāha-aho me dāridyram, aho dāridyram, yatra hi nāma jambudvīpaiścaryādhipatyaṁ kārayitvā ekasyāpi ṛṣerasamarthaḥ piṇḍapātaṁ pratipādayitum | atha yā kanakāvatyāṁ rājadhānyāmadhyuṣitā devatā, sā rājñaḥ kanakavarṇasya purastādgāthāṁ bhāṣate -

kiṁ duḥkhaṁ dāridyraṁ kiṁ duḥkhataraṁ tadeva dāridyram |

maraṇasamaṁ dāridyram ||2||

atha rājā kanakavarṇaḥ koṣṭhāgārikaṁ puruṣamāmantrayate-asti bhoḥ puruṣa, mama niveśane kiṁcidbhaktam, yadahamasya ṛṣeḥ pradāsyāmi ? sa evamāha-yat khalu deva jānīyāḥ-sarvajambudvīpādannādyaṁ parikṣīṇam, anyatra devasyaikā mānikā bhaktasyāvaśiṣṭā | atha rājñaḥ kanakavarṇasyaitadabhavat-sacet paribhuñje, jīviṣye | atha na paribhokṣye, mariṣye | tasyaitadabhavat-yadi paribhokṣye, yadi vā na paribhokṣye, avaśyaṁ mayā kālaḥ kartavyaḥ | alaṁ me jīvitena | kathaṁ nāmehedṛśa ṛṣiḥ śīlavān kalyāṇadharmā mama niveśane'dya yathādhautena pātreṇa nirgamiṣyati ? atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyān saṁnipātyaiovamavocat-anumodata yūyaṁ grāmaṇyaḥ, ayaṁ rājñaḥ kanakavarṇasyāpaścima odanātisargaḥ | anena kuśalamūlena sarvajāmbudvīpakānāṁ manuṣyāṇāṁ dāridyrasamucchedaḥ syāt | atha rājā kanakavarṇastasya maharṣestat pātraṁ gṛhītvā ekāṁ mānikāṁ bhaktasya pātre prakṣipya ubhābhyāṁ pāṇibhyāṁ pātraṁ gṛhītvā jānubhyāṁ nipatya tasya bhagavataḥ pratyekabuddhasya dakṣiṇe pāṇau pātraṁ pratiṣṭhāpayati | dharmatā punarbhagavatāṁ pratyekabuddhānāṁ kāyikī dharmadeśanā na vācikī | atha bhagavān pratyekabuddho rājñaḥ kanakavarṇasyāntikāt piṇḍapātramādāya tata eva ṛddhyā uparivihāyasā prakrāntaḥ | atha rājā kanakavarṇaḥ prāñjalirbhūtvā tāvadanimiṣaṁ prekṣamāṇo'sthāt, yāvaccakṣuṣpathādatikrānta iti | atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyānāmantrayate-gacchata grāmaṇyaḥ svakasvakāni niveśanāni | mā ihaiva prāsāde jighatsāpipāsābhyāṁ sarva eva kālaṁ kariṣyatha | ta evamāhuḥ-yadā devasya śrīsaubhāgyasaṁpadāsīt, tadā vayaṁ devena sārdhaṁ krīḍatā ramatā kathaṁ punarvayamidānīṁ devaṁ paścime kāle paścime samaye parityakṣyāma iti | atha rājā kanakavarṇaḥ prārodīt | aśrūṇi pravartayati | aśrūṇi saṁparimārjya gaṇakamahāmātrāmātyadauvārikapāriṣadyānidamavocat-gacchata grāmaṇyo yathāsvakasvakāni niveśanāni | mā ihaiva prāsāde jighatsāpipāsābhyāṁ sarva eva kālaṁ kariṣyatha | evamuktā gaṇakamahāmātrāmātyadauvārikapāriṣadyāḥ prarudanto'śrūṇi pravartayanto'śrūṇi saṁparimārjya yena rājā kanakavarṇastenopasaṁkrāntāḥ | upasaṁkramya rājñaḥ kanakavarṇasya pādau śirasā vanditvā añjaliṁ kṛtvā rājñaḥ kanakavarṇasyaitadūcuḥ-kṣantavyaṁ te yadasmābhiḥ kiṁcidaparāddham | adyāsmākaṁ devasyāpaścimaṁ darśanam ||

tadyathā tena bhagavatā pratyekabuddhena sa piṇḍapātraḥ paribhuktaḥ, atha tasminneva kṣaṇe samantāccatasṛṣu dikṣu catvāryabhrapaṭalāni vyutthitāni, śītalāśca vāyavo vātumārabdhāḥ, ye jambūdvīpādaśuciṁ vyapanayanti, meghāśca pravarṣayantaḥ pāṁśūn śamayanti | atha tasminneva divase dvitīye'rdhabhāge vividhasya khādanīyabhojanīyasya varṣaṁ pravarṣati | idamevaṁrūpaṁ bhojanamodanasaktavaḥ kulmāṣamatsyamāṁsam, idamevaṁrūpaṁ khādanīyaṁ mūlakhādanīyaṁ skandhakhādanīyaṁ patrakhādanīyaṁ puṣpakhādanīyaṁ phalakhādanīyaṁ tilakhādanīyaṁ khaṇḍaśarkaraguḍakhādanīyaṁ piṣṭakhādanīyam | atha rājā kanakavarṇo hṛṣṭatuṣṭaḥ udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto gaṇakamahāmātrāmātyadauvārikapārṣadyānāmantrayate-paśyatha yūyaṁ grāmaṇyaḥ, adyaiva tasyaikapiṇḍapātadānasyāṅkuraḥ prādurbhūtaḥ | phalamanyadbhaviṣyati ||

atha dvitīye divase saptāhaṁ dhānyavarṣaṁ pravarṣanti, tadyathā-tilataṇḍulā mudgamāṣā yavā godhūmamasūrāḥ śālayaḥ | saptāhaṁ sarpivarṣaṁ pravarṣanti, saptāhaṁ karpāsavarṣaṁ pravarṣanti, saptāhaṁ nānāvidhadūṣyavarṣaṁ pravarṣanti, saptāhaṁ saptaratnānāṁ varṣaṁ pravarṣanti, suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya lohitamukteraśmagarbhasya musāragalvasya | sarvamasya rājñaḥ kanakavarṇasyānubhāvena jāmbudvīpakānāṁ manuṣyāṇāṁ dāridyrasamucchedo babhūva ||

syāt khalu bhikṣavo yuṣmākaṁ kāṅkṣā vimatirvā anyaḥ sa tena kālena tena samayena rājā kanakavarṇo babhūva | na khalvevaṁ draṣṭavyam | ahaṁ sa tena kālena tena samayena rājā kanakavarṇo babhūva | tadanena bhikṣavaḥ paryāyeṇa veditavyam | sacedbhikṣavaḥ sattvā jānīyurdānasya phalaṁ dānasaṁvibhāgasya ca phalavipākam-apīdānīṁ yo'sau apaścimakaḥ kavalaścarama ālopaḥ, tato'pyadattvā asaṁvibhajya na paribhuñjīran, sacellabheran dakṣiṇīyaṁ pratigrāhakam | na caiṣāmutpannaṁ mātsaryaṁ cittaṁ paryādāya tiṣṭhati | yasmāt tarhi bhikṣavaḥ sattvā na jānate dānasya phalaṁ dānasaṁvibhāgasya ca phalavipākam-yathā ahaṁ jāne dānasya phalaṁ dānasaṁvibhāgasya ca phalavipākam, tasmātte'dattvā asaṁvibhajya paribhuñjate āgṛhītena cetasā, utpannaṁ caiṣāṁ mātsaryaṁ cittaṁ paryādāya tiṣṭhati |

na naśyate pūrvakṛtaṁ śubhāśubhaṁ

na naśyate sevanaṁ paṇḍitānām |

na naśyate āryajaneṣu bhāṣitaṁ

kṛtaṁ kṛtajñeṣu na jātu naśyati || 3||

sukṛtaṁ śobhanaṁ karma duṣkṛtaṁ vāpyaśobhanam |

asti caitasya vipāko avaśyaṁ dāsyate phalam ||4||

idamavocadbhagavān | āttamanasaste bhikṣavo bhikṣuṇyupāsakopāsikādevanāgayakṣagandharvāsuragaruḍakinnaramahoragādayaḥ sarvāvatī ca parṣadbhagavato bhāṣitamabhyanandan ||

iti śrīdivyāvadāne kanakavarṇāvadānaṁ viṁśatimam ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5414

Links:
[1] http://dsbc.uwest.edu/node/5452