The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
ādhāraniṣṭhāyogasthānam
upapattipaṭalam
samāsato bodhisattvānāṁ pañcavidhā upapattiḥ sarvatraṁ sarvavihāreṣu ca sarveṣāñca bodhisattvānāmanavadyā parvasattvahitasukhāya| īti-saṁśamanī tatsabhāgānuvartanī mahattvopapattirādhipatyopapattiścaramā copapattiḥ|
tatreti-saṁśamanī upapattiḥ katamā| iha bodhisattvo durbhikṣeṣu kṛcchreṣu mahākāntāreṣu kāleṣu praṇidhāya sattvānāmalpakṛcchreṇa yātrānimittaṁ mahāmatsyādiyoniṣūpapadyate| vipuleṣvātmabhāveṣu yatropapannaḥ kṛtsnaṁ jagatsvamāṁsena santarpayati| vyādhibahuleṣu ca sattveṣu praṇidhāya siddhavidyādhara-mahāvaidyātmabhāvaṁ parigṛhṇāti teṣāṁ vyādhīnāṁ praśamāya| bhṛśa -paracakropadraveṣu ca sattveṣu balavān bhūmipatirbhavati dharmeṇa śamenopāyakauśalyena paracakropadravapraśamanārthaṁ paraspara-viruddheṣu ca sattveṣvādeyavacano bhavati sandhikriyāyai vairāśayaprahāṇāya ca| daṇḍabandhanacitrapīḍāpravṛtteṣu ca prajānāṁ rājasu teṣāmeva sattvopadravāṇāṁ prahāṇāya tadrūpeṣu rājakuleṣūpapadyate| rājā ca dhārmiko bhavati sattvānukampaḥ| ye ca sattvā mithyādṛṣṭayaśca pāpakāriṇaśca kasmiṁściddevāyatane'dhimuktāḥ teṣāmanukampayā mithyādṛṣṭiduściritaprahāṇāya tasmindevāyatane upapadyate| praṇidhānavaśitābalābhyāñca iyamupapattiranukampā-pūrvikā aprameyā veditavyā vistaranirdeśatastāsu tāsu vicitrāsu yoniṣu tiryagyonyupapanneṣu sattveṣu samāsa-nirdeśastvayamāśayaḥ|
tatsabhāgānuvartinī upapattiḥ katamā| iha bodhisattvaḥ praṇidhāya vā vaśitāprāptito vā vicitreṣu tiryagyonyupapanneṣu sattveṣu devanāgayakṣāsurādiṣu cānyonyadrugdha viruddheṣu tathā mithyādṛṣṭikeṣu brāhmaṇeṣu tathā duścaritacāriṣu tat ājīveṣu tadabhirateṣu tathākāmeṣvatyarthādhyavasiteṣu kāmādhimukteṣu [sattveṣu] teṣāṁ sattvānāṁ sabhā [gatā] yāmupapadyate prāmukhyena tasya doṣasya vinivartanārtham| sa pramukho bhūtvā yatte sattvāḥ samudācaranti tadasā na samudācaranti| yatte na samudācaranti kuśalaṁ tadasau samudācarati| kuśalasamudācārāya caiṣāṁ dharmaṁ deśayati| te tayā [ca] dharmadeśanayā [tayā] ca visabhāgasamudācāratayā tebhyo doṣebhyastenopāyakauśalyena vinivartante| iyamapyupapattiprameyā pūrvavadveditavyā|
tatra mahattvopapattiḥ katamā| iha bodhisattvaḥ prakṛtyaivaupapadyamānaḥ sarvalokaprativiśiṣṭamāyurvarṇakulaiśvaryādi-vipākamabhinirvartayati| tena ca vipākena yathoktaṁ svaparārthapaṭale karma karoti| sāpyupapattirbodhisattvasyāprameyā tāsu tāsu yoniṣu veditavyā|
tatra katamā bodhisattvasyādhipatyopapattiḥ| yā bodhisattvasya prathamaṁ pramuditavihāramupādāya yāvaddaśamādvihārādupapattirvarṇitā sā'syādhipattyopapattirityucyate| jambūdvīpeśvaratvamupādāya yāvanmaheśvaratvādakaniṣṭhānatikramya sarvopapattyāyatanapraviṣṭaṁ yatra
paramavihāraprāptā eva bodhisattvā upapadyante| teṣāṁ hi tat karmādhipatyena nirvṛttam|
tatra caramā bodhisattvopapattiḥ katamā| yasyāmupapattau paripūrṇabodhisambhārī bodhisattvaḥ purohitakule vā rājakule vā upapadyānuttarāñca samyaksaṁbodhimabhisaṁbudhyate| sarvañca buddhakārya karoti| iyamupapattiścaramā paścimametyucyate| ye kecid bodhisattvā atītānāgatapratyutpanneṣvadhvasu śubhāsu bhadrāsu kalyāṇāsu upapattiṣūpapannā upapatsyante upapadyante ca sarve te āsveva pañcasu| nāta uttari nāto bhūyaḥ sthāpayitvā bālabhūmyupapattīḥ| tathā hi vijñairbodhisattvaiḥ upapattaya etāḥ pañcābhipretāḥ| tāḥ khalvetā upapattayo mahābodhiphalāḥ| yā āśritya bodhisattvāḥ kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbudhyante|
iti bodhisattvabhūmāvādhāre niṣṭhe yogasthāne prathamamapapattipaṭalam|
Links:
[1] http://dsbc.uwest.edu/node/5063