The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
22 kalyāṇamitraparivarto dvāviṁśatitamaḥ|
atha khalu bhagavān punarapyāyuṣmantaṁ subhūtimāmantrayate sma-iha subhūte bodhisattvena mahāsattvena adhyāśayasaṁprasthitena anuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmena ādita evaṁ kalyāṇamitrāṇi sevitavyāni bhaktavyāni paryupāsitavyāni| subhūtirāha-katamāni tāni punarbhagavan bodhisattvasya mahāsattvasya kalyāṇamitrāṇi veditavyāni, yāni bodhisattvena mahāsattvena adhyāśayasaṁprasthitena anuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmena ādita eva kalyāṇamitrāṇi sevitavyāni bhaktavyāni paryupāsitavyāni? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-buddhā eva subhūte bhagavantaḥ, ye ca te'vinivartanīyā bodhisattvā mahāsattvā bodhisattvacaryākuśalāḥ, ya enaṁ pāramitāsvavavadanti anuśāsati, ye'smai prajñāpāramitāṁ deśayantyupadiśanti| imāni tāni subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi veditavyāni|
prajñāpāramitaiva subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṁ veditavyam| sarvā eva ca subhūte ṣaṭ pāramitā bodhisattvasya mahāsattvasya kalyāṇamitrāṇi veditavyāni| ṣaḍeva pāramitāḥ śāstā, ṣaṭ pāramitā mārgaḥ, ṣaṭ pāramitā ālokaḥ, ṣaṭ pāramitā ulkā, ṣaṭ pāramitāḥ avabhāsaḥ, ṣaṭ pāramitāstrāṇam, ṣaṭ pāramitāḥ śaraṇam, ṣaṭ pāramitā layanam, ṣaṭ pāramitāḥ parāyaṇam, ṣaṭ pāramitāḥ dvīpaḥ, ṣaṭ pāramitā mātā, ṣaṭ pāramitāḥ pitā, ṣaṭ pāramitā jñānāya bodhāya anuttarāyai samyaksaṁbodhaye saṁvartante| tatkasya hetoḥ? atra hi subhūte prajñāpāramitā pariniṣṭhitā bhavati yaduta ṣaṭpāramitāsu| ye'pi te subhūte atīte'dhvani tathāgatā arhantaḥ samyaksaṁbuddhā anuttarāṁ samyaksaṁbodhimabhisaṁbudhya parinirvṛtāḥ, teṣāmapi buddhānāṁ bhagavatāmitonirjātaiva sarvajñatā, yaduta ṣaḍbhyaḥ pāramitābhyaḥ| ye'pi te subhūte bhaviṣyantyanāgate'dhvani tathāgatā arhantaḥ samyaksaṁbuddhā anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyante, teṣāmapi buddhānāṁ bhagavatāmitonirjātaiva sarvajñatā, yaduta ṣaḍbhyaḥ pāramitābhyaḥ| ye'pi te subhūte aprameyeṣvasaṁkhyeyeṣvaparimāṇeṣvacintyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṁbuddhā etarhyanuttarāṁ samyaksaṁbodhimabhisaṁbuddhāstiṣṭhanti, dhriyante, yāpayanti, dharmaṁ ca deśayanti, teṣāmapi buddhānāṁ bhagavatāmitonirjātaiva sarvajñatā, yaduta ṣaḍbhyaḥ pāramitābhyaḥ|
ahamapi subhūte tathāgato'rhan samyaksaṁbuddha etarhyanuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ| mamāpi hi subhūte itonirjātaiva sarvajñatā, yaduta ṣaḍbhyaḥ pāramitābhyaḥ| tatkasya hetoḥ? āsu hi subhūte ṣaṭsu pāramitāsu saptatriṁśadbodhipakṣā dharmā antargatāḥ, catvāro brahmavihārāḥ, catvāpi saṁgrahavastūni| yāvāṁśca kaścidbuddhadharmo buddhajñānaṁ svayaṁbhūjñānamacintyajñānamatulyajñānamaprameyajñānamasaṁkhyeyajñānamasamajñānamasamasamajñānaṁ sarvajñajñānam, sarvaṁ tat ṣaṭsu pāramitāsvantargatam| tasmāttarhi subhūte bodhisattvasya mahāsattvasya ṣaṭ pāramitā eva kalyāṇamitrāṇi veditavyāni, ṣaḍeva pāramitāḥ śāstā, ṣaṭ pāramitā mārgaḥ, ṣaṭ pāramitā ālokaḥ, ṣaṭ pāramitā ulkā, ṣaṭ pāramitā avabhāsaḥ, ṣaṭ pāramitāstrāṇam, ṣaṭ pāramitāḥ śaraṇam, ṣaṭ pāramitā layanam, ṣaṭ pāramitāḥ parāyaṇam, ṣaṭ pāramitā dvīpaḥ, ṣaṭ pāramitā mātā, ṣaṭ pāramitāḥ pitā, ṣaṭ pāramitā jñānāya bodhāya sarvajñatāyai anuttarasamyaksaṁbodhiprāptaye saṁvartante| sarvasattvānāmapratyupakāriṇāmapi upakāribhūto bhavati, yadā bodhisattvo mahāsattvaḥ ṣaṭpāramitāsu śikṣate|
āsu khalu punaḥ subhūte ṣaṭsu pāramitāsu śikṣitukāmena bodhisattvena mahāsattvena iyameva prajñāpāramitā śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyā upadeṣṭavyā uddeṣṭavyā svādhyātavyā, arthataśca dharmataśca nayataścopaparīkṣitavyā upanidhyātavyā paripraṣṭavyā paripraśnayitavyā| tatkasya hetoḥ? eṣā hi prajñāpāramitā ṣaṇṇāṁ pāramitānāṁ pūrvaṁgamā nāyikā pariṇāyikā saṁdarśikā avadarśikā janayitrī dhatrī| tatkasya hetoḥ? prajñāpāramitāvirahitā hi pañca pāramitā na prajñāyante, nāpi pāramitānāmadheyaṁ labhante| tasmāttarhi subhūte aparapraṇeyatāṁ gantukāmena bodhisattvena mahāsattvena aparapraṇeyatāyāṁ sthātukāmena ihaiva prajñāpāramitāyāṁ śikṣitavyam||
subhūtirāha-kiṁlakṣaṇā bhagavan prajñāpāramitā? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-asaṅgalakṣaṇā subhūte prajñāpāramitā| subhūtirāha-syādbhagavan paryāyo yena paryāyeṇa yenaivāsaṅgalakṣaṇena prajñāpāramitā saṁvidyate, tenaiva asaṅgalakṣaṇena sarvadharmāḥ saṁvidyeran? bhagavānāha-evametatsubhūte, evametat| syātsubhūte paryāyo yena paryāyeṇa yenaiva asaṅgalakṣaṇena prajñāpāramitā saṁvidyate, tenaiva asaṅgalakṣaṇena sarvadharmāḥ saṁvidyante| tatkasya hetoḥ? sarvadharmā hi subhūte viviktāḥ| sarvadharmā hi subhūte śūnyāḥ| tasmāttarhi subhūte yenaiva asaṅgalakṣaṇena prajñāpāramitā viviktā śūnyā, tenaiva asaṅgalakṣaṇena sarvadharmā viviktāḥ śūnyāḥ| subhūtirāha-yadi bhagavan sarvadharmā viviktāḥ, sarvadharmāḥ śūnyāḥ, kathaṁ bhagavan sattvānāṁ saṁkleśaḥ prajñāyate, kathaṁ bhagavan sattvānāṁ vyavadānaṁ prajñāyate? na ca bhagavan viviktaṁ saṁkliśyate, na bhagavan viviktaṁ vyavadāyati| na ca bhagavan śūnyaṁ saṁkliśyate, na ca bhagavan śūnyaṁ vyavadāyati| na ca bhagavan viviktaṁ vā śūnyaṁ vā anuttarāṁ samyaksaṁbodhimabhisaṁbudhyate| anyatrāpi bhagavan śūnyatāyāḥ sarvadharmo nopalabhyate, yo'nuttarāṁ samyaksaṁbodhimabhisaṁbuddho vā, abhisaṁbhotsyate vā, abhisaṁbudhyate vā| kathaṁ vā vayaṁ bhagavan asya bhāṣitasyārthamājānīmaḥ? deśayatu bhagavan, deśayatu sugata| evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-tatkiṁ manyase dīrgharātraṁ sattvā ahaṁkāre mamakāre caranti? subhūtirāha-evametadbhagavan, evametatsugata|
dīrgharātraṁ sattvā ahaṁkāre mamakāre caranti| bhagavānāha-tatkiṁ manyase subhūte api nu ahaṁkāramamakārau śūnyau? subhūtirāha-śūnyau bhagavan, śūnyau sugata| bhagavānāha-tatkiṁ manyase subhūte ahaṁkāreṇa mamakāreṇa ca sattvāḥ saṁsāre saṁsaranti? subhūtirāha-evametadbhagavan, evametatsugata| ahaṁkāreṇa mamakāreṇa ca sattvāḥ saṁsāre saṁsaranti| bhagavānāha-evaṁ khalu subhūte sattvānāṁ saṁkleśaḥ prajñāyate| yathā sattvānāmudgraho'bhiniveśaḥ, tathā saṁkleśaḥ| na cātra kaścitsaṁkliśyate| yathā ca subhūte anudgaho'nabhiniveśaḥ, tathā nāhaṁkāramamakārau prajñāyete| evaṁ khalu subhūte sarvasattvānāṁ vyavadānaṁ prajñāyate| yathā sattvānāmanudgraho'nabhiniveśaḥ, tathā vyavadānam| na cātra kaścidvyavadāyati| evaṁ khalu subhūte caran bodhisattvo mahāsattvaścarati prajñāpāramitāyām| evaṁ khalu subhūte sarvadharmeṣu vivikteṣu sarvadharmeṣu śūnyeṣu sattvānāṁ saṁkleśo vyavadānaṁ ca prajñāyate| subhūtirāha-āścaryaṁ bhagavan yāvadyadidaṁ sarvadharmeṣu vivikteṣu sarvadharmeṣu śūnyeṣu sattvānāṁ saṁkleśo vyavadānaṁ ca prajñāyate| evaṁ ca bhagavaṁścaran bodhisattvo mahāsattvaścarati prajñāpāramitāyām| evaṁ hi caran bodhisattvo mahāsattvo na rūpe carati, na vedanāyāṁ na saṁjñāyāṁ na saṁskāreṣu, na vijñāne carati| evaṁ caran bhagavan bodhisattvo mahāsattvo'navamardanīyo bhavati sadevamānuṣāsureṇa lokena| evaṁ caran bhagavan bodhisattvo mahāsattvaḥ sarveṣāṁ śrāvakayānikānāṁ pratyekabuddhayānikānāṁ ca pudgalānāṁ caryāmabhibhavati, anabhibhūtaṁ ca sthānaṁ pratilabhate| tatkasya hetoḥ? anabhibhūtaṁ hi bhagavan buddhatvaṁ tathāgatatvaṁ svayaṁbhūtvaṁ sarvajñatvam| anenāpi bhagavan manasikāreṇa prajñāpāramitāpratisaṁyuktena vihāreṇa viharan bodhisattvo mahāsattvo rātriṁdinānyatināmayet, āsannaḥ syādanuttarāyāḥ samyaksaṁbodheḥ, kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁbudhyeta|
evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evametatsubhūte, evametat| evaṁ caran subhūte bodhisattvo mahāsattvaścarati prajñāpāramitāyām| evaṁ hi caran subhūte bodhisattvo mahāsattvo na rūpe carati, na vedanāyāṁ na saṁjñāyāṁ na saṁskāreṣu, na vijñāne carati| evaṁ caran subhūte bodhisattvo mahāsattvo'navamardanīyo bhavati sadevamānuṣāsureṇa lokena| evaṁ caran subhūte bodhisattvo mahāsattvaḥ sarveṣāṁ śrāvakayānikānāṁ pratyekabuddhayānikānāṁ ca pudgalānāṁ caryāmabhibhavati, anabhibhūtaṁ ca sthānaṁ pratilabhate| tatkasya hetoḥ? anabhibhūtaṁ hi subhūte buddhatvaṁ tathāgatatvaṁ svayaṁbhūtvaṁ sarvajñatvam| anenāpi subhūte manasikāreṇa prajñāpāramitāpratisaṁyuktena vihāreṇa viharan bodhisattvo mahāsattvo rātriṁdinānyatināmayet, āsannaḥ syādanuttarāyāḥ samyaksaṁbodheḥ, kṣipraṁ ca anuttarāṁ samyaksaṁbodhimabhisaṁbudhyeta||
sacetkhalu punaḥ subhūte ye jambūdvīpe sattvāḥ, te sarve'pūrvācaramaṁ mānuṣyakamātmabhāvaṁ pratilabheran, mānuṣyakamātmabhāvaṁ pratilabhya anuttarāyāṁ samyaksaṁbodhau cittamutpādayeran, anuttarāyāṁ samyaksaṁbodhau cittamutpādya yāvajjīvaṁ tiṣṭheyuḥ, yāvajjīvaṁ tiṣṭhanto yāvajjīvaṁ sarvatathāgatān satkuryurgurukuryurmānayeyuḥ pūjayeyurarcayeyurapacāyeyuḥ, evaṁ sarvasattvebhyo'pi dānaṁ dadyuḥ, tacca dānamanuttarāyāṁ samyaksaṁbodhau pariṇāmayeyuḥ| tatkiṁ manyase subhūte api nu te bodhisattvā mahāsattvāstatonidānaṁ bahu puṇyaṁ prasaveyuḥ? subhūtirāha-bahu bhagavan, bahu sugata| bhagavānāha-ataḥ khalu punaḥ subhūte sa kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavati, yo bodhisattvo mahāsattvo'ntataḥ ekadivasamapi prajñāpāramitāpratisaṁyuktairmanasikārairviharati| tatkasya hetoḥ? yathā yathā hi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāpratisaṁyuktairmanasikārai rātriṁdivaṁ viharati, tathā tathā sarvasattvānāṁ dakṣiṇīyatāṁ gacchati| tatkasya hetoḥ? tathā hi subhūte nāsti tadanyeṣāṁ sattvānāṁ tādṛśaṁ maitrīsahagataṁ cittam, yathā tasya bodhisattvasya mahāsattvasya, sthāpayitvā buddhān bhagavataḥ| tatkasya hetoḥ? apratipudgalā hi subhūte tathāgatāḥ| nirupamā hi subhūte tathāgatāḥ| acintyadharmasamanvāgatā hi subhūte tathāgatā arhantaḥ samyaksaṁbuddhāḥ||
kathaṁ ca subhūte sa kulaputro vā kuladuhitā vā tāvattatpuṇyamabhinirharati? tādṛśyā subhūte prajñayā samanvāgataḥ sa bodhisattvo mahāsattvo bhavati, yādṛśyā prajñayā samanvāgato vadhyagatāniva sarvasattvān paśyati| tena tasyāṁ velāyāṁ mahākaruṇāparigṛhīto bhavati| sa divyena cakṣuṣā vyavalokayan aprameyānasaṁkhyeyānaparimeyānaparimāṇān sattvānānantaryakarmasamanvāgatān paśyati, akṣaṇaprāptāṁśca vihanyamānāṁśca dṛṣṭijālapraticchannāṁśca mārgamapratilabhamānān| aparāṁśca kṣaṇaprāptān paśyati, kṣaṇāṁśca virāgayataḥ paśyati| tasya tasyāṁ velāyāṁ mahān saṁvega utpadyate| te cāsya sarvasattvāstayā mahāmaitryā tayā ca mahākaruṇayā sphāritvā manasikṛtā bhavanti-ahameteṣāṁ sarveṣāṁ sattvānāṁ nātho bhaviṣyāmi, ahamenān sarvasattvān sarvaduḥkhebhyo mocayiṣyāmīti|
na ca tena vā anyena vā nimittena sārdhaṁ saṁvasati| ayamapi subhūte bodhisattvasya mahāsattvasya mahān prajñāloko'nuttarāṁ samyaksaṁbodhimabhisaṁboddhum| anena hi subhūte vihāreṇa viharanto bodhisattvā mahāsattvāḥ sarvalokasya dakṣiṇīyatāṁ parigṛhṇanti, na ca vivartante'nuttarāyāḥ samyaksaṁbodheḥ| yeṣāṁ ca dāyakānāṁ dānapatīnāṁ ca paribhuñjate cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārān, asyāṁ prajñāpāramitāyāṁ sūpasthitacittāḥ, teṣāṁ dāyakānāṁ dānapatīnāṁ ca dānadakṣiṇāṁ viśodhayanti| sarvajñatā caiṣāmāsannībhavati| tasmāttarhi subhūte bodhisattvena mahāsattvena amoghaṁ rāṣṭraṁ piṇḍaṁ paribhoktukāmena sarvasattvānāṁ mārgamupadeṣṭukāmena vipulamavabhāsaṁ kartukāmena saṁsāragatān sattvān saṁsārātparimocayitukāmena sarvasattvānāṁ cakṣurviśodhayitukāmena anena prajñāpāramitāpratisaṁyuktena manasikāreṇa vihartavyam|
sacedanena manasikāreṇa vihartumicchati, tena prajñāpāramitāpratisaṁyuktā manasikārāḥ samanvāhartavyāḥ| tatkasya hetoḥ? yo hyenān samanvāhartavyān maṁsyate, sa evāsya manasikāro bhaviṣyati| tato'nyeṣāṁ manasikārāṇāṁ prajñāpāramitāvirahitānāmavakāśo na dātavyaḥ| tathā ca kartavyaṁ yathāyaṁ prajñāpāramitāpratisaṁyuktairmanasikārai rātriṁdivāni kṣapayet| tadyathāpi nāma subhūte kenacideva puruṣeṇa maṇiratnajñāne vartamānena maṇiratnajātijñena apratilabdhapūrvaṁ mahāmaṇiratnaṁ pratilabdhaṁ bhavet| sa tanmahāmaṇiratnaṁ pratilabhya mahatodāreṇa prītiprāmodyena samanvāgato bhavet| tasya tanmahāmaṇiratnaṁ punareva praṇaśyet| sa tatonidānaṁ mahatā duḥkhadaurmanasyena saṁyujyeta| tasya satatasamitaṁ tanmahāmaṇiratnaṁ prati saṁyuktā eva manasikārāḥ pravarteran-aho batāhaṁ tena mahāmaṇiratnena viprayukta iti hi sa puruṣastasya mahāmaṇiratnasya na vismaret yāvat tadvā anyadvā tadguṇaṁ tajjātikaṁ tena mahāmaṇiratnaṁ pratilabdhaṁ bhavet| evameva subhūte bodhisattvena mahāsattvena prajñāpāramitāmahāmaṇiratnaparibhraṣṭena mahāmaṇiratnaparibhraṣṭeneva mahāmaṇiratnena ratnasaṁjñinā prajñāpāramitāmanasikārāviprayuktena prajñāpāramitāmanasikārāvirahitasarvajñatācittena tāvadanveṣṭavyā, yāvatsā vā anyā vā pratilabdhā bhavati| tāvattena prajñāpāramitāmahāmaṇiratnapratilambhapratisaṁyuktairmanasikāraiḥ sarvajñatāmahāmaṇiratnapratilambhapratisaṁyuktairmanasikārairavirahitena bhavitavyam||
subhūtirāha-yatpunarbhagavan sarvadharmāḥ sarvamanasikārāḥ svabhāvena virahitāḥ śūnyā uktā bhagavatā, tatkathaṁ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāpratisaṁyuktairmanasikāraiḥ sarvajñatāpratisaṁyuktairmanasikārairavirahito bhavati? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-sacetsubhūte bodhisattvo mahāsattva evaṁ manasi karoti-sarvadharmāḥ svabhāvena viviktāḥ, sarvadharmāḥ svabhāvena śūnyā iti, evametanmanasi kurvan prajñāpāramitāpratisaṁyuktairmanasikāraiḥ sarvajñatāpratisaṁyuktairmanasikārairavirahito bhavati| tatkasya hetoḥ? prajñāpāramitā hi subhūte śūnyā| sā naiva vivardhate, na ca parihīyate| subhūtirāha-sacedbhagavan prajñāpāramitā śūnyā, sā naiva vivardhate na ca parihīyate, kathaṁ bhagavan bodhisattvo mahāsattvo'vivardhamānayā prajñāpāramitayā bodhaye samudāgacchati, kathaṁ ca anuttarāṁ samyaksaṁbodhimabhisaṁbudhyate? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-na khalu punaḥ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṁ caran vivardhate vā parihīyate vā| yathaiva subhūte prajñāpāramitā śūnyā, sā naiva vivardhate na ca parihīyate, evameva subhūte bodhisattvo mahāsattvaḥ śūnyaḥ| sa naiva vivardhate, na ca parihīyate| yataḥ subhūte yathaiva prajñāpāramitā śūnyā, sā naiva vivardhate na ca parihīyate, evameva subhūte bodhisattvo mahāsattvaḥ śūnyaḥ| sa naiva vivardhate, na ca parihīyate| tato bodhisattvo mahāsattvo bodhaye samudāgacchati, evaṁ ca anuttarāṁ samyaksaṁbodhimabhisaṁbudhyate| sacetsubhūte bodhisattvo mahāsattvaḥ evaṁ bhāṣyamāṇe notrasyati na saṁtrasyati na saṁtrāsamāpadyate na saṁsīdati, veditavyametatsubhūte caratyayaṁ bodhisattvo mahāsattvaḥ prajñāpāramitāyāmiti||
subhūtirāha-kiṁ punarbhagavan prajñāpāramitā carati prajñāpāramitāyām? bhagavānāhano hīdaṁ subhūte| āha-kiṁ punarbhagavan yā prajñāpāramitāyāḥ śūnyatā, sā carati prajñāpāramitāyām? bhagavānāha-no hīdaṁ subhūte| āha-kiṁ punarbhagavan anyatra prajñāpāramitāśūnyatāyāḥ sa kaściddharma upalabhyate, yaścarati prajñāpāramitāyām? bhagavānāha-no hīdaṁ subhūte| āha-kiṁ punarbhagavan śūnyatā carati prajñāpāramitāyām? bhagavānāha-no hīdaṁ subhūte| āha-kiṁ punarbhagavan śūnyatāyāṁ sa kaściddharma upalabhyate yaścarati prajñāpāramitāyām? bhagavānāha-no hīdaṁ subhūte| āha-kiṁ punarbhagavan śūnyatā carati śūnyatāyām? bhagavānāha-no hīdaṁ subhūte| āha-kiṁ punarbhagavan rūpaṁ carati prajñāpāramitāyām? bhagavānāha-no hīdaṁ subhūte| āha-kiṁ punarbhagavan vedanā saṁjñā saṁskārāḥ, kiṁ punarbhagavan vijñānaṁ carati prajñāpāramitāyām? bhagavānāha-no hīdaṁ subhūte| āha-kiṁ punarbhagavan anyatra rūpātsa dharmaḥ kaścidupalabhyate, yaścarati prajñāpāramitāyām? bhagavānāha-no hīdaṁ subhūte| āha-kiṁ punarbhagavan anyatra vedanāyāḥ saṁjñāyāḥ saṁskārebhyaḥ, anyatra vijñānātsa dharmaḥ kaścidupalabhyate, yaścarati prajñāpāramitāyām? bhagavānāha-no hīdaṁ subhūte| subhūtirāha-kathaṁ punarbhagavan bodhisattvo mahāsattvaścarati prajñāpāramitāyām? evamukte-bhagavānāyuṣmantaṁ subhūtimetadavocat-kiṁ punaḥ subhūte samanupaśyasi tvaṁ taṁ dharmaṁ yaścarati prajñāpāramitāyām? subhūtirāha-no hīdaṁ bhagavan| bhagavānāha-samanupaśyasi tvaṁ subhūte tāṁ prajñāpāramitāṁ yatra prajñāpāramitāyāṁ bodhisattvo mahāsattvaścarati? āha-no hīdaṁ bhagavan| bhagavānāha-tatkiṁ manyase subhūte yo dharmo'nupalambhaḥ, taṁ dharmaṁ samanupaśyasi? api nu sa eva dharma utpanno vā utpatsyate vā utpadyate vā, niruddho vā nirotsyate vā nirudhyate vā? āha-no hīdaṁ bhagavan| bhagavānāha-evaṁ khalu subhūte bodhisattvasya mahāsattvasya anutpattikeṣu dharmeṣu kṣāntirevaṁrūpā bhavati| evaṁrūpayā ca subhūte kṣāntyā samanvāgato bodhisattvo mahāsattvo vyākriyate'nuttarāyāṁ samyaksaṁbodhau| iyaṁ subhūte tathāgatasya vaiśāradyapratipad yāṁ pratipadyamāno bodhisattvo mahāsattvaḥ evaṁ caran evaṁ ghaṭamānaḥ evaṁ vyāyacchamāno'nuttaraṁ buddhajñānaṁ sarvajñajñānaṁ mahāsārthavāhajñānaṁ nānuprāpsyatīti naitatsthānaṁ vidyate||
subhūtirāha-yā bhagavan sarvadharmāṇāmanutpattikadharmatā, sā vyākriyate'nuttarāyāṁ samyaksaṁbodhau? bhagavānāha-no hīdaṁ subhūte| subhūtirāha-kathamasyedānīṁ bhagavan dharmasya vyākaraṇaṁ bhavatyanuttarāyāṁ samyaksaṁbodhau? bhagavānāha-kiṁ punaḥ subhūte samanupaśyasi tvaṁ taṁ dharmaṁ yasya dharmasya vyākaraṇaṁ bhavatyanuttarāyāṁ samyaksaṁbodhau? subhūtirāha-no hīdaṁ bhagavan| nāhaṁ bhagavaṁstaṁ dharmaṁ samanupaśyāmi yo dharmo vyākṛto vyākariṣyate vyākriyate vā anuttarāyāṁ samyaksaṁbodhau| tamapyahaṁ bhagavan dharmaṁ na samanupaśyāmi, yo dharmo'bhisaṁbudhyate, yo dharmo'bhisaṁboddhavyaḥ, yena vā dharmeṇābhisaṁbudhyate| tatkasya hetoḥ? sarvadharmeṣu bhagavan anupalabhyamāneṣu na me evaṁ bhavati-ayaṁ dharmo'bhisaṁbudhyate, ayaṁ dharmo'bhisaṁboddhavyaḥ, anena vā dharmeṇābhisaṁbudhyate iti||
āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāṁ kalyāṇamitraparivarto nāma dvāviṁśatitamaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4410