Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 35 rājāvavādavargaḥ

35 rājāvavādavargaḥ

Parallel Devanagari Version: 
३५. राजाववादवर्गः [1]

(35) rājāvavādavargaḥ

dhārmiko rājā svarga yāti

bhuvaṁ parijano paśyan dharmacārī jitendriyaḥ |

sa rājā dhārmiko dhīmān svargalokopapattaye ||1||

kaḥ lobhanirmukto rājā?

niyataṁ yaḥ karaṁ kāle dharmeṇa paribhujyate |

sa rājā lobhanirmukto yāmānāmadhipo bhavet ||2||

rājñaḥ svarūpam

kṣamāvān priyavākyo yaḥ krodhaharṣādidhārakaḥ |

sa mahīṁ pālayettvenāṁ loke hi śreṣṭhatāṁ gataḥ ||3||

apakṣapātinaḥ śraddhā mitreṇa ca (vi)hanyate |

sa rājanyasabhājetā devalokāya kalpyate ||4||

baddhadarśī mahātmā yo gurupūjaka eva ca |

alolo yo dṛḍhamatirdevānāmantikaṁ vrajet ||5||

pūrve yat pitṛbhirdattaṁ devānupadiśanti ca |

na ca hiṁsati bhūtāni sa deveṣūpapadyate ||6||

dānaśīle sadā dakṣo dharmavādī jitendriyaḥ |

sa matvāryāṁ mahīṁ kṛtsnāṁ devalokaṁ mahīyate ||7||

nādhārmikaṁ dhārayati dhārmikeṣu ca rakṣati |

sa dharmaśīlasaṁśuddho devānāmantikaṁ vrajet ||8||

na strīṇāṁ vaśago rājā sādhūnāṁ ca vaset sadā |

sa nirmalamatirdhīraḥ suralokopapattaye ||9||

na sarvasya vacogrāhī priyaḥ sādhujanasya tu |

so'mṛtastattvadarśīvā nākṛṣṭa iva rohati ||10||

ko yāmānāmadhipo?

yo dharmalobhamāyāti draviṇaṁ naiva lapsyate |

sa lobhamalanirmukto yāmānāmadhipo bhavet ||11||

na mithyādarśanenāpi strītvadarśanatatparaḥ |

sa śuddha eva vimalo yāmānāmadhipo bhavet ||12||

kaḥ rājā devapriyo bhavati?

prājñaḥ śīle sadāyukto dānenābhīkṣṇatāṁ gataḥ |

pravijitya mahīṁ kṛtsnāṁ pretya devapriyo bhavet ||13||

priyasya tu bhaved vākyaṁ stotrotsavakaraṁ param |

āhlādayitvā vasudhāmante devopapattaye ||14||

avisaṁvādakaṁ vākyaṁ yasya merurivācalam |

satyasopānamāruhya devānāmantike gataḥ ||15||

hrāsa-vṛddhī ca bhūtānāmakasmāt kurute hi yaḥ |

sa rājā vai paro devairdevaloke ca tiṣṭhati ||16||

manuṣyāntaratattvajño yo vetti hi balābalam |

sa dhī-balābhyāṁ saṁyukto yāmānāmadhipo bhavet ||17||

traidhātukapadaṁ yacca ratnatrayamihocyate |

yastat pūjayate rājā sa deveṣūpajāyate ||18||

kālaṁ niyatadarśī yaḥ prajānāṁ ca hite rataḥ |

sarvato bhadrakāntāro devānāmadhipaḥ smṛtaḥ ||19||

nindāmalavinirmuktaḥ saṅgadoṣavivarjitaḥ |

jñānagocarasampūjyo niyataṁ deva eva saḥ ||20||

kaḥ svarga yāti ?

kausīdyadoṣarahito nityaṁ dṛḍhaparākramaḥ |

nāśayitvā sa doṣaughān pretya svargeṣu jāyate ||21||

sanmitraiḥ parivārito rājā devādhipo bhavati

hitāni yasya mitrāṇi karmakartṛṇi nityaśaḥ |

sa mitraiḥ samparivṛto nṛpo devādhipo bhavet ||22||

nānuseveta durvṛttān vākkṣepeṇa ca varjitaḥ |

sa sadyo viṣanirmuktaḥ surāṇāmadhipo bhavet ||23||

krodhaharṣavighātāya na ca pāpeṣu rakṣyate |

sa pāpapaṅkanidhautaḥ suralokādhipaḥ sadā ||24||

na śaktaḥ pānabhojyeṣu saṁsaktastu śubhe sadā |

sa śuddhadharmasandarśī vibudho'dhikatāṁ vrajet ||25||

kaḥ padamuttamaṁ prāpnoti?

sucintitaṁ cintayati (yo) dharmeṣu ca vartate |

dharmodayena dṛṣṭena yathā yāti triviṣṭapam ||26||

saṁsārād dīrghasūtrād yastvaritaṁ dharmamācaret |

sa dīrghasūtranirmuktaḥ prayāti padamuttamam ||27||

dharmeṇa prajāpālakaḥ svargasukhaṁ yāti

dharmeṇaiva prajā nityaṁ prapālayati (yo) nṛpaḥ |

sa dhārmikaḥ praśastātmā suraloke mahīyate ||28||

daśeme kuśalā dharmā ihoktāstattvadarśinā |

yaste prakurute dharmān sa surādhipatāṁ vrajet ||29||

hetupratyayasandarśī mārgāmārgau tathaiva ca |

sa dṛṣṭimalanirmukto vibudho'dhikatāṁ gataḥ ||30||

kīdṛśairguṇayutaiḥ rājā devānāmadhipo bhavati

yo devatāṁ pūjayati yathā cāhni mahīpatiḥ |

sa devapūjito bhūyo devānāmadhipo bhavet ||31||

anāvilena manasā prasannaścādhidārakaḥ |

svasvadāraiśca santuṣṭo devānāmadhipo bhavet ||32||

kaḥ śīlavān?

hīyate yo na viṣayaiḥ sarvabālāpahāribhiḥ |

sa śīlavān divaṁ yāti nityaṁ śīlena rakṣitaḥ ||33||

avidyāvarjakān nityaṁ sevate yaḥ sudhārmikān |

saddharmacintakaḥ saukhyaṁ kalpate sura(saṁ)sadi ||34||

(vyāpāraiḥ svasthacitto yaḥ ) pārṣadālāpahāribhiḥ |

sa śīlavān divaṁ yāti nityaṁ śīlena rakṣitaḥ ||35||

saddharmī rājā eva vasudhādhipatiḥ

sadvyāpārāddharmamimaṁ pālayan vasudhādhipaḥ |

praśāsti ca mahīṁ kṛtsnāṁ yāmānāmadhipo bhavet ||36||

satkarmaniratasya rājño bhṛtyo'pi śobhate

satkarmanirato bhṛtyo nṛpe sadguṇaśālini |

jano nirmalatāṁ yāti śaraccandra ivāmbare ||37||

kaḥ rājā devatulyo bhavati?

hetulakṣyavidhijñā ye aviruddhāḥ parasparam |

samyaksvāmyarthakarttāraḥ devānāṁ vaśamāgatāḥ ||38||

||iti rājāvavādavargaḥ pañcatriṁśaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5937

Links:
[1] http://dsbc.uwest.edu/node/5973