Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 1 rāvaṇādhyeṣaṇāparivartaḥ prathamaḥ

1 rāvaṇādhyeṣaṇāparivartaḥ prathamaḥ

Parallel Devanagari Version: 
१ रावणाध्येषणापरिवर्तः प्रथमः [1]

|| saddharmalaṅkāvatārasūtram ||

om namo ratnatrayāya | om namaḥ sarvabuddhabodhisattvebhyaḥ ||

1 rāvaṇādhyeṣaṇāparivartaḥ prathamaḥ |

evaṁ mayā śrutam | ekasmin samaye bhagavāṁllaṅkāpure samudramalayaśikhare viharati sma nānāratnagotrapuṣpapratimaṇḍite mahatā bhikṣusaṁghena sārdhaṁ mahatā ca bodhisattvagaṇena nānābuddhakṣetrasaṁnipatitairbodhisattvairmahāsattvaiḥ anekasamādhivaśitābalābhijñāvikrīḍitairmahāmatibodhisattvapūrvaṁgamaiḥ sarvabuddhapāṇyabhiṣekābhiṣiktaiḥ svacittadṛśyagocaraparijñānārthakuśalairnānāsattvacittacaritrarūpanayavinayadhāribhiḥ pañcadharmasvabhāvavijñānanairātmyādvayagatiṁgataiḥ ||

tena khalu punaḥ samayena bhagavān sāgaranāgarājabhavanāt saptāhenottīrṇa'bhūt | anekaśakrabrahmanāgakanyākoṭibhiḥ pratyudgamyamāno laṅkāmalayamavalokya smitamakarot-pūrvakairapi tathāgatairarhadbhiḥ samyaksaṁbuddhairasmiṁllaṅkāpurīmalayaśikhare svapratyātmāryajñānatarkadṛṣṭitīrthyaśrāvakapratyekabuddhāryaviṣaye tadbhāvito dharmo deśitaḥ | yannvahamapi atraiva rāvaṇaṁ yakṣādhipatimadhikṛtya etadevodbhāvayan dharmaṁ deśayeyam ||

aśrauṣīdrāvaṇo rākṣasādhipatistathāgatādhiṣṭhānāt-bhagavān kila sāgaranāgarājabhavanāduttīrya anekaśakrabrahmanāgakanyākoṭibhiḥ parivṛtaḥ puraskṛtaḥ samudrataraṁgānavalokya ālayavijñānodadhipravṛttivijñānapavanaviṣaye preritāṁstebhyaḥ saṁnipatitebhyaścittānyavalokya tasminneva sthitaḥ udānamudānayati sma-yannvahaṁ gatvā bhagavantamadhyeṣya laṅkāṁ praveśayeyam | tanme syāddīrgharātramarthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca ||

atha rāvaṇo rākṣasādhipatiḥ saparivāraḥ pauṣpakaṁ vimānamadhiruhya yena bhagavāṁstenopajagāma | upetya vimānādavatīrya saparivāro bhagavantaṁ triṣkṛtvaḥ pradakṣiṇīkṛtya tūryatālāvacaraiḥ pravādyadbhirindranīlamayena daṇḍena vaiḍūryamusāra(galva)pratyuptāṁ vīṇāṁ priyaṅgupāṇḍunā anardhyeṇa vastreṇa pārśvāvalambitāṁ kṛtvā ṣaḍjarṣabhagāndhāradhaivataniṣādamadhyamakaiśikagītasvaragrāmamūrchanādiyuktenānusārya salīlaṁ vīṇāmanupraviśya gāthābhigītairanugāyati sma -

cittasvabhāvanayadharmavidhiṁ nairātmyaṁ dṛṣṭivigataṁ hyamalam |

pratyātmavedyagatisūcanakaṁ deśehi nāyaka iha dharmanayam || 1 ||

śubhadharmasaṁcitatanuṁ sugataṁ nirmāṇanirmitapradarśanakam |

pratyātmavedyagatidharmarataṁ laṅkāṁ hi gantu samayo'dya mune || 2 ||

laṅkāmimāṁ pūrvajinādhyuṣitāṁ putraiśca teṣāṁ bahurūpadharaiḥ |

deśehi nātha iha dharmavaraṁ śroṣyanti yakṣa bahurūpadharāḥ || 3 ||

atha rāvaṇo laṅkādhipatiḥ toṭakavṛttenānugāyya punarapi gāthābhigītenānugāyati sma -

saptarātreṇa bhagavān sāgarānmakarālayāt |

sāgarendrasya bhavanāt samuttīrya taṭe sthitaḥ || 4 ||

sthitamātrasya buddhasya rāvaṇo hyapsaraiḥ saha |

yakṣaiśca nānāvividhaiḥ śukasāraṇapaṇḍitaiḥ || 5 ||

ṛddhyā gatvā tamadhvānaṁ yatra tiṣṭhati nāyakaḥ |

avatīrya pauṣpakādyānādvandya pūjya tathāgatam |

nāma saṁśrāvayaṁstasmai jinendreṇa adhiṣṭhitaḥ || 6 ||

rāvaṇo'haṁ daśagrīvo rākṣasendra ihāgataḥ |

anugṛhṇāhi me laṅkāṁ ye cāsmin puravāsinaḥ || 7 ||

pūrvairapi hi saṁbuddhaiḥ pratyātmagatigocaram |

śikhare ratnakhacite puramadhye prakāśitam || 8 ||

bhagavānapi tatraiva śikhare ratnamaṇḍite |

deśetu dharma virajaṁ jinaputraiḥ parīvṛtaḥ |

śrotukāmā vayaṁ cādya ye ca laṅkānivāsinaḥ || 9 ||

deśanānayanirmuktaṁ pratyātmagatigocaram |

laṅkāvatārasūtraṁ vai pūrvabuddhānuvarṇitam || 10 ||

smarāmi pūrvakairbuddhairjinaputrapuraskṛtaiḥ |

sūtrametannigadyate bhagavānapi bhāṣatām || 11 ||

bhaviṣyantyanāgate kāle buddhā buddhasutāśca ye |

etameva nayaṁ divyaṁ śikhare ratnabhūṣite |

deśayiṣyanti yakṣāṇāmanukampāya nāyakāḥ || 12 ||

divyalaṅkāpurīramyāṁ nānāratnairvibhūṣitām |

prāgbhāraiḥ śītalaiḥ ramyai ratnajālavitānakaiḥ || 13 ||

rāgadoṣavinirmuktāḥ pratyātmagaticintakāḥ |

santyatra bhagavan yakṣāḥ pūrvabuddhaiḥ kṛtārthinaḥ |

mahāyānanaye śraddhā niviṣṭānyonyayojakāḥ || 14 ||

yakṣiṇyo yakṣaputrāśca mahāyānabubhutsavaḥ |

āyātu bhagavān śāstā laṅkāmalayaparvatam || 15 ||

kumbhakarṇapuroigāśca rākṣasāḥ puravāsinaḥ |

śroṣyanti pratyātmagatiṁ mahāyānaparāyaṇāḥ || 16 ||

kṛtādhikārā buddheṣu kariṣyantyadhunā ca vai |

anukampārthaṁ mahyaṁ vai yāhi laṅkāṁ sutaiḥ saha || 17 ||

gṛhamapsaravargāśca hārāṇi vividhāni ca |

ramyāṁ cāśokavanikāṁ pratigṛhṇa mahāmune || 18 ||

ājñākaro'haṁ buddhānāṁ ye ca teṣāṁ jinātmajāḥ |

nāsti tadyanna deyaṁ me anukampa mahāmune || 19 ||

tasya tadvacanaṁ śrutvā uvāca tribhaveśvaraḥ |

atītairapi yakṣendra nāyakai ratnaparvate || 20 ||

pratyātmadharmo nirdiṣṭaḥ tvaṁ caivāpyanukampitaḥ |

anāgatāśca vakṣyanti girau ratnavibhūṣite || 21 ||

yogināṁ nilayo hyeṣa dṛṣṭadharmavihāriṇām |

anukampyo'si yakṣendra sugatānāṁ mamāpi ca || 22 ||

adhivāsya bhagavāṁstūṣṇīṁ śamabuddhyā vyavasthitaḥ |

ārūḍhaḥ puṣpake yāne rāvaṇenopanāmite || 23 ||

tatraiva rāvaṇo'nye ca jinaputrā viśāradāḥ |

apsarairhāsyalāsādyaiḥ pūjyamānāḥ purīṁ gatāḥ || 24 ||

tatra gatvā purīṁ ramyāṁ punaḥ pūjāṁ pralabdhavān |

rāvaṇādyairyakṣavargairyakṣiṇībhiśca pūjitaḥ |

yakṣaputrairyakṣakanyābhī ratnajālaiśca pūjitaḥ || 25 ||

rāvaṇenāpi buddhasya hārā ratnavibhūṣitāḥ |

jinasya jinaputrāṇāmuttamāṅgeṣu sthāpitāḥ || 26 ||

pragṛhya pūjāṁ bhagavān jinaputraiśca paṇḍitaiḥ |

dharmaṁ vibhāvayāmāsa pratyātmagatigocaram || 27 ||

rāvaṇo yakṣavargāśca saṁpūjya vadatāṁ varam |

mahāmatiṁ pūjayanti adhyeṣanti punaḥ punaḥ |

tvaṁ praṣṭā sarvabuddhānāṁ pratyātmagatigocaram || 28 ||

ahaṁ hi śrotā yakṣāśca jinaputrāśca sanniha |

adhyeṣayāmi tvāṁ yakṣā jinaputrāśca paṇḍitāḥ || 29 ||

vādināṁ tvaṁ mahāvādī yogināṁ yogavāhakaḥ |

adhyeṣayāmi tvāṁ bhaktyā nayaṁ pṛccha viśārada || 30 ||

tīrthyadoṣairvinirmuktaṁ pratyekajinaśrāvakaiḥ |

pratyātmadharmatāśuddhaṁ buddhabhūmiprabhāvakam || 31 ||

nirmāya bhagavāṁstatra śikharān ratnabhūṣitān |

anyāni caiva divyāni ratnakoṭīralaṁkṛtāḥ || 32 ||

ekaikasmin girivare ātmabhāvaṁ vidarśayan |

tatraiva rāvaṇo yakṣa ekaikasmin vyavasthitaḥ || 33 ||

atra tāḥ parṣadaḥ sarvā ekaikasmin hi dṛśyate |

sarvakṣetrāṇi tatraiva ye ca teṣu vināyakāḥ || 34 ||

rākṣasendraśca tatraiva ye ca laṅkānivāsinaḥ |

tatpratispardhinī laṅkā jinena abhinirmitā |

anyāścāśokavanikā vanaśobhāśca tatra yāḥ || 35 ||

ekaikasmin girau nātho mahāmatipracoditaḥ |

dharmaṁ dideśa yakṣāya pratyātmagatisūcakam |

dideśa nikhilaṁ sūtraṁ śatasāhasrikaṁ girau || 36 ||

śāstā ca jinaputrāśca tatraivāntarhitāstataḥ |

adrākṣīdrāvaṇo yakṣa ātmabhāvaṁ gṛhe sthitam || 37 ||

cinteti kimidaṁ ko'yaṁ deśitaṁ kena vā śrutam |

kiṁ dṛṣṭaṁ kena vā dṛṣṭaṁ nagaro vā kva saugataḥ || 38 ||

tāni kṣetrāṇi te buddhā ratnaśobhāḥ kva saugatāḥ |

svapno'yamatha vā māyā nagaraṁ gandharvaśabditam || 39 ||

timiro mṛgatṛṣṇā vā svapno vandhyāprasūyatam |

alātacakradhūmo vā yadahaṁ dṛṣṭavāniha || 40 ||

atha vā dharmatā hyeṣā dharmāṇāṁ cittagocare |

na ca bālāvabudhyante mohitā viśvakalpanaiḥ || 41 ||

na draṣṭā na ca draṣṭavyaṁ na vācyo nāpi vācakaḥ |

anyatra hi vikalpo'yaṁ buddhadharmākṛtisthitiḥ |

ye paśyanti yathādṛṣṭaṁ na te paśyanti nāyakam || 42 ||

apravṛttivikalpaśca yadā buddhaṁ na paśyati |

apravṛttibhave buddhaḥ saṁbuddho yadi paśyati || 43 ||

samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṁcoditasya sarvaśāstravidagdhabuddheryathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṁgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṁtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathāgatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddhergaganādadhyātmavedyaśabdamaśrauṣīt-sādhu sādhu laṅkādhipate, sādhu khalu punastvaṁ laṅkādhipate | evaṁ śikṣitavyaṁ yoginā yathā tvaṁ śikṣase | evaṁ ca tathāgatā draṣṭavyāḥ dharmāśca, yathā tvayā dṛṣṭāḥ | anyathā dṛśyamāne ucchedamāśrayaḥ | cittamanomanovijñānavigatena tvayā sarvadharmā vibhāvayitavyāḥ | antaścāriṇā na bāhyārthadṛṣṭyabhiniviṣṭena | na ca tvayā śrāvakapratyekabuddhatīrthādhigamapadārthagocarapatitadṛṣṭisamādhinā bhavitavyam | nākhyāyiketihāsaratena bhavitavyam | na svabhāvadṛṣṭinā, na rājādhipatyamadapatitena, ṣaḍdhyānādidhyāyinā | eṣa laṅkādhipate abhisamayo mahāyogināṁ parapravādamathanānāmakuśaladṛṣṭidālanānāmātmadṛṣṭivyāvartanakuśalānāṁ sūkṣmamabhivijñānaparāvṛttikuśalānāṁ jinaputrāṇāṁ mahāyānacaritānām | tathāgatasvapratyātmabhūmipraveśādhigamāya tvayā yogaḥ karaṇīyaḥ | evaṁ kriyamāṇe bhūyo'pyuttarottaraviśodhako'yaṁ laṅkādhipate mārgo yastvayā parigṛhītaḥ samādhikauśalasamāpattyā | na ca śrāvakapratyekabuddhatīrthyānupraveśasukhagocaro yathā bālatīrthayogayogibhiḥ kalpyate ātmagrāhadṛśyalakṣaṇābhiniviṣṭairbhūtaguṇadravyānucāribhiravidyāpratyayadṛṣṭyabhiniveśābhiniviṣṭaiḥ śūnyatotpādavikṣiptairvikalpābhiniviṣṭairlakṣyalakṣaṇapatitāśayaiḥ | viśvarūpagatiprāpako'yaṁ laṅkādhipate svapratyātmagatibodhako'yaṁ mahāyānādhigamaḥ | viśeṣabhavopapattipratilambhāya ca pravartate | paṭalakośavividhavijñānataraṁgavyāvartako'yaṁ laṅkādhipate mahāyānayogapraveśo na tīrthyayogāśrayapatanam | tīrthyayogo hi laṅkādhipate tīrthyānāmātmābhiniveśātpravartate | vijñānasvabhāvadvayārthānāmabhiniveśadarśanādasaumyayogastīrthakarāṇām | tatsādhu laṅkādhipate etamevārthamanuvicintayeḥ | yathā vicintitavāṁstathāgatadarśanāt | etadeva tathāgatadarśanam ||

atha tasminnantare rāvaṇasyaitadabhavat-yannvahaṁ punarapi bhagavantaṁ sarvayogavaśavartinaṁ tīrthyayogavyāvartakaṁ pratyātmagatigocarodbhāvakaṁ nairmitanairmāṇikavyapetamadhigamabuddhiryadyogināṁ yogābhisamayakāle samādhimukhe samāptānāmadhigamo bhavati | tasya ca adhigamādyogināṁ yogaśabdo nipātyate adhigamaneneti | tadahaṁ kāruṇikaṁ kleśendhanavikalpakṣayakaraṁ taṁ jinaputraiḥ parivṛtaṁ sarvasattvacittāśayānupraviṣṭaṁ sarvagataṁ sarvajñaṁ kriyālakṣaṇavinivṛttaṁ tayaivamṛddhyā paśyeyam, taddarśanānnādhigatamadhigaccheyam, adhigataṁ ca me nirvikalpācāraḥ sukhasamādhisamāpattivihārastathāgatagatibhūmiprāpako vivṛddhiṁ yāyāt ||

atha bhagavāṁstasyāṁ velāyāṁ laṅkādhipateranutpattikadharmakṣāntyadhigataṁ viditvā tayaiva śobhayā daśagrīvasyānukampayā punarapyātmānaṁ śikhare subahuratnakhacite ratnajālavitate darśayati sma | adrākṣīddaśagrīvo laṅkādhipatiḥ punarapi dṛṣṭānubhūtāṁ śobhāṁ śikhare tathāgatamarhantaṁ samyaksaṁbuddhaṁ dvātriṁśadvaralakṣaṇavibhūṣitatanum | svātmabhāvaṁ caikekasmin girau tathāgatānāṁ purataḥ samyaksaṁbuddhānāṁ mahāmatinā sārdhaṁ tathāgatapratyātmagatigocarakathāṁ prakurvantaṁ yakṣaiḥ parivṛtaṁ tāṁ deśanāpāṭhakathāṁ kathayantam | te ca kṣetrāḥ sanāyakāḥ ||

atha bhagavān punarapi tasyāṁ velāyāṁ parṣadamavalokya buddhyā na māṁsacakṣuṣā siṁharājavadvijṛmbhya mahāhāsamahasat | ūrṇākośācca raśmiṁ niścāryamāṇaḥ pārśvorukaṭikāyācca śrīvatsātsarvaromakūpebhyo yugāntāgniriva dīpyamānaḥ tejasendradhanurudayabhāskaropamena prabhāmaṇḍalena dedīpyamānaḥ śakrabrahmalokapālairgaganatale nirīkṣyamāṇaḥ sumeruśṛṅgapratispardhini śikhare niṣaṇṇo mahāhāsamahasat | atha tasyā bodhisattvaparṣadaḥ teṣāṁ ca śakrabrahmādīnāmetadabhavat-ko nu khalvatra hetuḥ, ka ḥ pratyayo yadbhagavān sarvadharmavaśavartī mahāhāsaṁ smitapūrvakaṁ hasati ? raśmīṁśca svavigrahebhyo niścārayati ? niścārya tūṣṇīmabhavat svapratyātmāryajñānagocarasamādhimukhe patitāśayo'vismitaḥ siṁhāvalokanatayā diśo'valokya rāvaṇasyaiva yogagatipracāramanuvicintayamānaḥ ||

atha khalu mahāmatirbodhisattvo mahāsattvaḥ pūrvamevādhyeṣito rāvaṇasyānukampāmupādāya tasyā bodhisattvaparṣadaścittāśayavicāramājñāya anāgatāṁ janatāṁ cāvalokya deśanāpāṭhābhiratānāṁ sattvānāṁ cittavibhramo bhaviṣyatīti yathārutārthābhiniviṣṭānāṁ sarvaśrāvakapratyekabuddhatīrthyayogabalābhiniviṣṭānāṁ tathāgatā api bhagavanto vinivṛttavijñānaviṣayā mahāhāsaṁ hasanti | teṣāṁ kautūhalavinivṛttyarthaṁ bhagavantaṁ paripṛcchati sma-kaḥ khalvatra hetuḥ, kaḥ pratyayaḥ smitasya pravṛttaye ? bhagavānāha-sādhu sādhu mahāmate, sādhu khalu punastvaṁ mahāmate, lokasvabhāvamavalokya kudṛṣṭipatitānāṁ ca lokānāṁ traikālyacittāvabodhāya māṁ praṣṭumārabdhaḥ | evaṁ paṇḍitaiḥ paripṛcchanajātīyairbhavitavyaṁ svaparobhayārtham | eṣa mahāmate rāvaṇo laṅkādhipatiḥ pūrvakānapi tathāgatānarhataḥ samyaksaṁbuddhān praśnadvayaṁ pṛṣṭavān | māmapyetarhi praṣṭukāmo yadanālīḍhaṁ sarvaśrāvakapratyekabuddhatīrthyayogayogināṁ praśnadvayaprabhedagatilakṣaṇaṁ vibhāvayitum | ya eṣa praṣṭukāmo daśagrīvo'nāgatānapi jinān prakṣyati ||

jānanneva bhagavāllaṅkādhiupatimetadavocat-pṛccha tvaṁ laṅkādhipate | kṛtaste tathāgatenāvakāśaḥ | mā vilamba pracalitamaulin | yadyadevākāṅkṣasi, ahaṁ te tasta tasyaiva praśnasyavyākaraṇena cittamārādhayiṣyāmi | yathā tvaṁ parāvṛttavikalpāśraye bhūmivipakṣakauśalena pravicayabuddhyā vicārayamāṇaḥ pratyātmanayalakṣaṇasamādhisukhavihāraṁ samādhibuddhaiḥ parigṛhītaḥ śamathasukhavyavasthitaḥ śrāvakapratyekabuddhasamādhipakṣānatikramya acalāsādhumatīdharmameghābhūmivyavasthito dharmanairātmyayathātathākuśalo mahāratnapadmavimāne samādhijinābhiṣekatāṁ pratilapsyase | tadanurūpaiḥ padmaiḥ svakāyavicitrādhiṣṭhānādhiṣṭhitaistaiḥ padmaiḥ svakāyaṁ niṣaṇṇaṁ drakṣyasi, anyonyavakramukhanirīkṣaṇaṁ ca kariṣyasi | evamacintyo'sau viṣayaḥ yadekenābhinirhārakauśalenābhinirhṛtaścaryābhūmau sthitaḥ | upāyakauśalaparigrahābhinirhārābhinirhṛte tamacintyaviṣayamanuprāpsyasi, bahurūpavikāratāṁ ca tathāgatabhūmim | yadadṛṣṭapūrvaṁ śrāvakapratyekabuddhatīrthyabrahmendropendrādibhistaṁ prāpsyasi ||

atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmādraśmivimalaprabhādratnapadmasadṛśādratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanacchatradhvajapatākāhārārdhahārakirīṭamukuṭairanyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣairviśiṣṭaistūryatālāvacarairdevanāgayakṣarākṣasagandharvakinnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ, tānabhinirmāya bhagavantaṁ bodhisattvāṁśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṁ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṁkṛtau ratnaśikhare niṣasāda | niṣadya upacārātsmitapūrvaṁ bhagavatā kṛtāvakāśo bhagavanta praśnadvayaṁ pṛcchati sma-pṛṣṭā mayā pūrvakāstathāgatā arhantaḥ samyaksaṁbuddhāḥ | taiścāpi visarjitam | bhagavantamapyetarhi pṛcchāmi | deśanāpāṭhe cāyaṁ buddhaistvayā cāvaśyamanuvarṇitaṁ bhaviṣyati | nirmitanirmāṇabhāṣitamidaṁ bhagavan dharmadvayam | na maunaistathāgatairbhāṣitam | maunā hi bhagavaṁstathāgatāḥ samādhisukhagocaramevodbhāvayanti | na ca gocaraṁ vikalpayanti | taṁ deśayanti | tatsādhu me bhagavān svayameva dharmavaśavartī dharmadvayaṁ tathāgato'rhan samyaksaṁbuddho deśayatu | śroṣyantīme jinaputrā ahaṁ ca ||

bhagavānāha-brūhi laṅkādhipate dharmadvayam | rākṣasendra āha-kirīṭāṅgadahāravajrasūtrāvabaddhābharaṇanuśobhāśobhita, dharmā eva prahātavyāḥ prāgevādharmāḥ | tatkathaṁ bhagavan dharmadvayaṁ prahāṇaṁ bhavati? ke cādharmā dharmāḥ ? kathaṁ sati dvitvaṁ prahāṇadharmāṇāṁ vikalpalakṣaṇapatitānāṁ vikalpasvabhāvābhāvānāmabhautikabhautikānāmālayavijñānāparijñānādaviśeṣalakṣaṇānāṁ keśoṇḍukasvabhāvāvasthitānāmaśuddhakṣayajñānaviṣayiṇām | tatkathaṁ teṣāṁ prahāṇamevaṁbhāvinām ?

bhagavānāha-nanu laṅkādhipate, dṛṣṭo ghaṭādīnāṁ bhedanātmakānāṁ vināśadharmiṇāṁ bālavikalpagocaraiḥ prativibhāgaḥ | evamihāpi kiṁ na gṛhyate ? asti dharmādharmayoḥ prativibhāgo bālaprativikalpamupādāya, na tvāryajñānādhigamaṁ prati darśanena | tiṣṭhantu tāvallaṅkādhipate ghaṭādayo bhāvā vicitralakṣaṇapatitā bālānāṁ na tvāryāṇām | ekasvābhāvikānāmekajvālodbhavaprajvālitānāṁ gṛhabhavanodyānaprāsādapratiṣṭhāpitānāṁ dṛṣṭaḥ prativibhāgaḥ indhanavaśāddīrghahrasvaprabhālpamahāviśeṣāśca | evamihāpi kiṁ na gṛhyate ? asti dharmādharmayoḥ prativibhāgaḥ | na kevalamagnijvālāyā ekasaṁtānapatitāyā dṛṣṭo'rciṣaśca prativibhāgaḥ | ekabījaprasūtānāṁ yatsaṁtānānāmapi laṅkādhipate nālāṅkuragaṇḍaparvapatrapalāśapuṣpaphalaśākhāviśeṣāḥ | evaṁ sarvadharmaprarohadharmiṇāṁ bāhyānāmādhyātmikānāmapyavidyāniryātānāṁ skandhadhātvāyatanopagānāṁ sarvadharmāṇāṁ traidhātukopapannānāṁ dṛṣṭasukhasaṁsthānāmabhilāpyagativiśeṣāḥ | vijñānānāmekalakṣaṇānāṁ viṣayābhigrahaṇapravṛttānāṁ dṛṣṭo hīnotkṛṣṭamadhyamaviśeṣo vyavadānāvyavadānataśca kuśalākuśalataśca | na kevalameṣāṁ laṅkādhipate dharmāṇāṁ prativibhāgaviśeṣaḥ, yogināmapi yogamabhyasyatāṁ yogamārge pratyātmagatilakṣaṇaviśeṣo dṛṣṭaḥ | kimaṅga punardharmādharmayoḥ prativikalpapravṛttayorviśeṣo na bhavati ? bhavatyeva ||

asti laṅkādhipate dharmādharmayoḥ prativibhāgo vikalpalakṣaṇatvāt | tatra laṅkādhipate dharmāḥ katame ? yaduta ete tīrthyaśrāvakapratyekabuddhabālavikalpakalpitāḥ | kāraṇato guṇadravyapūrvakā dharmā ityupadiśyante, te prahātavyāḥ | na lakṣaṇataḥ prativikalpayitavyāḥ | svacittadṛśyadharmatābhiniveśānna santi ghaṭādayo dharmā bālaparikalpitā alabdhaśarīrāḥ | evaṁ vidarśanayā prativipaśyataḥ prahīṇā bhavanti ||

tatra adharmāḥ katame ? ye'labdhātmakā lakṣaṇavikalpāpracārā dharmā ahetukāḥ teṣāmapravṛttirdṛṣṭā bhūtābhūtataḥ | atha dharmasya prahāṇaṁ bhavati | punarapyalabdhātmakā dharmāḥ katame ? yaduta śaśakharoṣṭravājiviṣāṇavandhyāputraprabhṛtayo dharmāḥ | alabdhātmakatvānna lakṣaṇataḥ kalpyāḥ | te'nyatra saṁvyavahārārthā abhidhīyante, nābhiniveśato yathā ghaṭādayaḥ | yathā te praheyā agrahaṇato vijñānena, tathā vikalpabhāvā api praheyāḥ | ato dharmādharmayoḥ prahāṇaṁ bhavati | yaduktavānasi laṅkādhipate dharmādharmāḥ kathaṁ praheyā iti, tadetaduktam ||

yadapyuktavānasi laṅkādhipate-pūrvakā api tathāgatā arhantaḥ samyaksaṁbuddhā mayā pṛṣṭāḥ, taiśca visarjitaṁ pūrvam | iti laṅkādhipate vikalpasyaitadadhivacanam | atīto'pyevaṁ vikalpyate atītaḥ | evamanāgato'dhunāpi dharmatayā | nirvikalpāstathāgatāḥ sarvavikalpaprapañcātītāḥ | na yathā rūpasvabhāvo vikalpyate | anyatrājñānādhigamataḥ sukhārthaṁ vibhāvyate | prajñayā animittacāriṇaḥ | ato jñānātmakāstathāgatā jñānaśarīrāḥ | na kalpante na kalpyante | kena na kalpante ? manasā ātmato jīvataḥ pudgalataḥ | kathaṁ na vikalpante ? manovijñānena viṣayārthahetukena yathā rūpalakṣaṇasaṁsthānākārataśca | ato vikalpāvikalpāgatena bhavitavyam ||

api ca laṅkādhipate bhittikhacitavigrahasamaḥ sattvapracāraḥ | niśceṣṭo laṅkādhipate lokasaṁniveśaḥ karmakriyārahito'sattvātsarvadharmāṇām | na cātra kaścicchṛṇoti śrūyate vā | nirmitapratimo hi laṅkādhipate lokasaṁniveśaḥ | na ca tīrthyabālayogino vibhāvayanti | ya evaṁ paśyati laṅkādhipate, sa samyakpaśyati | anyathā paśyanto vikalpe carantīti | svavikalpā dvidhā gṛhṇanti | tadyathā darpaṇāntargataṁ svabimbapratibimbaṁ jale vā svāṅgacchāyā vā jyotsnādīpapradīpite vā gṛhe vā aṅgacchāyā pratiśrutkāni | atha svavikalpagrahaṇaṁ pratigṛhya dharmādharmaṁ prativikalpayanti | na ca dharmādharmayoḥ prahāṇena caranti | vikalpayanti puṣṇanti, na praśamaṁ pratilabhante | ekāgrasyaitadadhivacanam-tathāgatagarbhasvapratyātmāryajñānagocarasyaitatpraveśo yatsamādhiḥ paramo jāyata iti ||

rāvaṇādhyeṣaṇāparivarto nāma prathamaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4101

Links:
[1] http://dsbc.uwest.edu/node/4111