Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > aṣṭamo'dhikāraḥ

aṣṭamo'dhikāraḥ

Parallel Devanagari Version: 
अष्टमोऽधिकारः [1]
Author: 
Asanga
Editor: 
Bagchi, S.

aṣṭamo'dhikāraḥ

bodhisattvaparipāke saṁgrahaḥ ślokaḥ|

rūciḥ prasādaḥ praśamo 'nukampanā

kṣamātha medhā prabalatvameva ca|

ahāryatāṅgaiḥ samupetatā bhṛśaṁ

jinātmaje tatparipākalakṣaṇam||1||

sumitratāditrayamugravīryatā parārdhaniṣṭhottamadharmasaṁgrahaḥ|

kṛpālusaddharmamahāparigrahe mataṁ hi samyakparipākalakṣaṇam||2||

guṇajñatāthāśusamādhilābhitā

phalānubhūtirmanaso'dhyabheda[dya?]tā|

jinātmaje śāstari saṁprapattaye

mataṁ hi samyakparipākalakṣaṇam||3||

susaṁvṛttiḥ kliṣṭavitarkavarjanā

nirantarāyo'tha śubhābhirāmatā|

jīnātmaje kleśavinodanāyatan-

mataṁ hi samyakparipākalakṣaṇam||4||

kṛpā prakṛtyā paraduḥkhadarśanaṁ

nihīnacittasya ca saṁpravarjanam|

viśeṣagatvaṁ jagadagrajanmatā

parānukampāparipākalakṣaṇam||5||

dhṛtiḥ prakṛtyā pratisaṁkhyabhāvanā

sudaḥkhaśītādyadhivāsanā sadā|

viśeṣagāmitvaśubhābhirāmatā

mataṁ kṣamāyāḥ paripākalakṣaṇam||6||

vipākaśuddhiḥ śravaṇādyamoṣatā

praviṣṭatā sūktadurūktayostathā|

smṛtermahābuddhayudaye ca yogyatā

sumedhatāyāḥ paripākalakṣaṇam||7||

śubhadvayena dvayadhātupuṣṭatā phalodaye cāśrayayogyatā parā|

manorathāptirjagadagrabhūtatā balopalambhe paripākalakṣaṇam||8||

sudharmatāyuktivicāraṇāśayo

viśeṣalābhaḥ parapakṣadūṣaṇam|

punaḥ sadā māranirantarāyatā

ahāryatāyāḥ paripākalakṣaṇam||9||

śubhācayo 'thāśrayayatnayogyatā

vivekatodagraśubhābhirāmatā|

jinātmaje hyaṅgasamanvaye puna-

rmataṁ hi samyakparipākalakṣaṇam||10||

iti navavidhavastupācitātmā

paraparipācanayogyatāmupetaḥ|

śubha[dharma]mayasatatapravardhitātmā

bhavati sadā jagato 'grabandhubhūtaḥ||11||

vraṇe'pi bhojye paripāka iṣyate yathaiva tatsrāvaṇabhogayogyatā|

tathāśraye'smindvayapakṣaśāntatā[tāṁ]tathopabhogatvasuśāntapakṣatā

[muśantipakvatām]||12||

vipācanoktā paripācanā tathā

prapācanā cāpyanupācanāparā|

supācanā[cā]pyadhipācanā matā

nipācanotpācananā ca dehiṣu ||13||

hitāśayeneha yathā jinātmajo

vyavasthitaḥ sarvajagadvipācayan|

tathā na mātā na pitā na bandhavaḥ

suteṣu bandhuṣvapi suvyavasthitāḥ||14||

tathājano nātmani vatsalo mataḥ

kuto'pi susnigdhaparāśraye jane|

yathā kṛpātmā parasatvavatsalo

hite sukhe caiva niyojanātmataḥ||15||

na bodhisattvasya śarīrabhogayoḥ pareṣvadeyaṁ punarasti sarvathā|

anugraheṇa dvividhena pācayan paraṁ samairdānaguṇairna tṛpyate||16||

sadāprakṛtyādhyavihiṁsakaḥ svayaṁ

rato'pramatto'tra paraṁ niveśayan|

paraṁparānugrahakṛt dvidhā pare

vipākaniṣyandaguṇena pācakaḥ||17||

pare'pakāriṇyupakāribuddhimān

pramarṣayannugramapi vyatikramam|

upāyacittairapakāramarṣaṇaiḥ

śubhe samādāpayate'pakāriṇaḥ||18||

punaḥ sa yatnaṁ paramaṁ samāśrito

na khidyate kalpasahasrakoṭibhiḥ|

jinātmajaḥ sa[ttva]gaṇaṁ prapācayan

paraikacittasya śubhasya kāraṇāt||19||

vaśitvamāgamya manasyanuttaraṁ

paraṁ samāvarjayate'tra śāsane|

nihatya sarvāmavamānakāmatāṁ

śubhena saṁvardhayate ca taṁ punaḥ||20||

sa tatvabhāvārthanaye suniścitaḥ karoti satvānsuvinīta saṁśayān|

tataśca te tajjinaśāsanādarād vivardhayante svaparaṁ guṇaiḥ śubhaiḥ||21||

iti sugatigatau śubhatraye vā jagadakhilaṁ kṛpayā sa bodhisattvaḥ|

tanuparamavimadhyamaprakārairvinayati lokasamānabhāvagatyā||22||

|| mahāyānasūtrālaṁkāre paripākādhikāro'ṣṭamaḥ||

Publisher: 
The Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning
Place of Publication: 
Darbhanga
Year: 
1970
Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4980

Links:
[1] http://dsbc.uwest.edu/node/5000