The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
athaikatriṁśaḥ paṭalavisaraḥ |
atha khalu bhagavāṁ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṁ kumārabhūtamāmantrayate sma | śṛṇu mañjuśrīḥ kumārapūrvanirdiṣṭaṁ padaṁ sattvāviṣṭānāṁ caritaṁ śubhāśubhaṁ nimittaṁ ca vakṣye ||
atha khalu mañjuśrīḥ kumārabhūtaḥ utthāyāsanād bhagavataścaraṇayornipatya murdhnimañjaliṁ kṛtvā bhagavantametadavocat | tat sādhu bhagavāṁ vadatu sattvānāṁ parasattvadehasaṅkrāntānāmāryadivya etisiddhagandharvayakṣarākṣasapiśācamahoragaprabhṛtīnāṁ vicitrakarmakṛtaśarīrāṇāṁ vicitragatiniśritānāṁ vividhākārānekacihnānāṁ manuṣyāmanuṣyabhūtānāṁ cittacaritāni samayo bhagavāṁ samayaḥ sugataḥ | yasyedānī kālaṁ manyase | evamukto mañjuśriyaḥ kumārabhūto tūṣṇīmbhāvena svake āsane tasthuḥ adhyeṣya jinavaraṁ lokanāyakaṁ jinasattamaṁ gautamamiti ||
atha bhagavāṁ śākyamuniḥ sattvānāṁ cittacaritanimittajñāna cihnaṁ kālaṁ ca bhāṣate sma ||
paradehagataḥ sattvaḥ ākṛṣṭo mantrayuktibhiḥ |
kecidāhāralobhena gṛhṇante mānuṣaṁ bhuvi ||
apare kruddhacittā vai pūrvavairātra cāpare |
gṛhṇante mānuṣāṁ loke bhūtalesmiṁ sudāruṇāḥ ||
vītarāgā tathā nityaṁ kāruṇyāt samayā punaḥ |
avatāraṁ martyaloke'smiṁ gṛhṇate mānuṣāṁ śubhām ||
praśastāṁ śubhamavyaṅgāṁ narāṇāṁ varṇasādhikām |
udayantaṁ tathā bhāno teṣāmāveśamucyate ||
avatārāsteṣu kāle'smiṁ bhānorastamane niśā |
rātryāṁ ca prathame yāme sitapakṣeṣu dṛśyate ||
praśastā śubhakarmāṇāṁ ye narā dhārmikāḥ sadā |
śucidakṣasamāyuktā avatārasteṣu dṛśyate ||
āviṣṭāstu tato martyā vītarāgairmaharddhikaiḥ |
śucideśe jane cavai śubhe nakṣatratārake |
praśaste divase vāre śaklapakṣe śubhe'hani ||
śuklagrahasaṁyukte tithau pūrṇasamāyute |
paripūrṇe tathā candre avatāraṁ teṣu dṛśyate ||
avatīrṇasya bhave cihnaḥ vītarāgasya maharddhike |
ākāśe tālamātraṁ tu pṛthivyāmutplutya tiṣṭhate ||
paryaṅkopaviṣṭo'sau dṛśyate niyatāśraye |
nānādivyamatulyādyā brāhmārkarṇasukhāstathā ||
vadate'sau mahāsattvo yatrāsau pīḍadhiyosthitaḥ |
uṣṇīṣamudrairākṛṣṭaḥ patate'sau mahītale ||
mahīmaspṛśyatastiṣṭhedarghaṁ dadyāttu tatkṣaṇāt |
jātīkusumasanmiśraṁ śvetacandanakuṅkumam ||
misṛtaṁ udakaṁ dadyādarghaṁ pādyaṁ tu tatkṣaṇam |
praṇipatya mahīṁ mantrī adhyeṣye hitakāmyayā ||
adhyeṣṭo hi saḥ sattvo vītamatsaracetasaḥ |
vācaṁ prabhāṣate divyāṁ anelāṁ karṇasukhāṁstathā ||
yathepsaṁ tu tataḥ pṛcche mantrajñe hi viśāradaḥ |
na bhetavyaṁ tatra kāle tu mañjughoṣaṁ tu saṁsmaret ||
mudrāṁ pañcaśikhāṁ baddhvā anyaṁ voṣṇīṣasambhavam |
diśābandhaṁ tataḥ kṛtvā dityūrdhvamadha eva tu ||
tato'sau sarvavṛttāntamadhyāntaṁ ca pravakṣyate |
ādimadhyaṁ tathā kālaṁ bhūtaṁ tathyamanāgatam ||
vartamānaṁ yathābhūtaṁ ācaṣṭe'sau mahādyutiḥ |
animiṣākṣāstathā stabdhaḥ prekṣate'sau bhītavidviṣaḥ ||
yastenoditā vācā satyaṁ taṁ nānyathā bhavet |
siddhisādhyaṁ tathā dravyaṁ yoniṁ sa nicayaṁ gatim ||
pratyekabodhimarhatvaṁ mahābodhiṁ niyataṁ ca tat |
buddhatvagotraniyataṁ + + + + + + + ++ + + + + ||
agotraṁ caiva kālaṁ vai bhavyasattvamaharddhikam |
sarvaṁ so kathaye satyaṁ samayenābhilakṣitaḥ ||
lakṣaṇamātraṁ kathed yogī nānyakālamudīkṣayet |
etatkṣaṇena yat kiñcit prārthaye saumanasātmanā ||
tat sarvaṁ labhate kṣipraṁ mantrasiddhiśca kevalā |
prāpnuyāt sarvasampattiṁ yatheṣṭāṁ cābhikāṁkṣitam ||
visarjya mantrī tat kṣipramarghaṁ datvā tu sammatām |
pātrasaṁrakṣaṇāṁ kuryād vidhidṛṣṭena karmaṇāṁ ||
patitaṁ dehamatvā vai śayānaṁ caiva mahītale |
uṣṇīṣamudrayā yuktaṁ mantraṁ caiva jinocitam ||
tenaiva rakṣāṁ kurvīta mudrāpañcaśikhena vā |
svasthadehastadā sattva ucchiṣṭena mahītale ||
sarvamāviṣṭasattvānāṁ rakṣā eṣā prakalpitā |
aśaktā duṣṭasattvā vai hiṁsituṁ pātraniśrite ||
rakṣā ca mahatī hyeṣā jantūnāṁ pātrasambhavām ||
vācā tasya madhyasthā madhyadeśe prakīrtitā ||
devayoniṁ samāsṛtya akaniṣṭhādyāśca rūpiṇām |
ete'nye tāni cihnāni dṛśyante rūpasambhavām ||
kāmadhātveśvarā ye tu kāmināṁścaiva divaukasām |
tato hīnā gatiścihnā vācā caiva samādhurā ||
tato bhūniṣpannā vimānasthā sadivaukasām |
vācā kāśipurīṁ teṣāṁ yakṣāṇāṁ ca samāgadhim ||
aṅgadeśāṁ tathā vācā mahoragāṇāṁ prakīrttitā |
pūrvīṁ vācā bhavet teṣāṁ garuḍānāṁ mahaujasām ||
tathā vaṅge samā jātā yā vācā tu pravarttate |
kinnarāṇāṁ tathā vācā sā vācā parikalpitā ||
yauddhrī vācā bhavennityaṁ siddhavidyā sakhaḍgiṇām |
vidyādharāṇāṁ tu sā vācā + + + + + + + + + + + + + ||
ṛṣīṇāṁ tu kāmarūpī tu vācā viśvarūpiṇām |
pañcābhijñaṁ tu sā vācā ṛṣīṇāṁ parikalpitā ||
yā tu sāmā taṭī vācā yā ca vācā harikelikā |
avyaktāṁ sphuṭāṁ caiva ḍakārapariniśritā ||
lakārabahulā yā vācā paiśācīvācamucyate |
karmaraṅgākhyadvīpeṣu nāḍikesaramudbhave ||
dvīpavāruṣake caiva nagnavālisamudbhave |
yavadvīpivā sattveṣu tadanyadvīpasamudbhavā ||
vācā rakārabahulā tu vācā asphuṭatāṁ gatā |
avyaktā niṣṭhurā caiva sakrodhāṁ pretayoniṣu ||
dakṣiṇāpathikā vācā andhrakarṇāṭadrāviḍā |
kosalāḍavisattveṣu saihale dvīpamudbhavā ||
ḍakāre rephasaṁyuktā sā vācā rākṣasī smṛtā |
tadanyadvīpavāstavyaiḥ mānuṣyaiścāpi bhāṣitam ||
sa eṣa vacanamityuktvā mātarāṇāṁ mahaujasām |
pāścamī vāca nirdiṣṭā vaidiśīścāpi mālavī ||
vatsamatsārṇavī vācā śūrasenī vikalpitā |
daśārṇavī cāpi pārvatyā śrīkaṇṭhī cāpi gaurjarī ||
vācā nirdiṣṭā ādityādyāṁ grahottamām |
tadanyāṁ grahamukhyāṁ tu pāriyātrī vikalpitā ||
arbude sahmadeśe ca malaye parvatavāsinām |
khaṣadroṇyāṁ tu sambhūte jane vācā tu yādṛśī ||
tādṛśī vāca nirdiṣṭā kūṣmāṇḍādhiyonijam |
śaraṣasa sambhūtā yaralāvakamudbhavā ||
ghakāraprathitā yā vācā dānavānāṁ vinirdiśet |
kaśmīre deśasamudbhūtā kāviśe ca janālaye ||
sarve kulodbhūtā vajrapāṇikulodbhitā |
teṣāṁ mantramukhyānāṁ sarveṣāṁ vācamiṣyate ||
tathābjamadhyadeśasthā kulayonisamāsṛtā |
vācā gaticihnāśca dṛśyante abjasambhavā ||
pūrvanirdiṣṭamevaṁ syāt jinamantrā vikalpitā |
vītarāgāṁ tu ye cihnā te cihnā jinasambhavā ||
yatra deśe bhaved vācā tatrasthā gaticeṣṭitā |
tadeva nirdiśet sattvaṁ taccihnaṁ tu sarvataḥ ||
himādreḥ kukṣisaṁviṣṭā gaṅgātīre tu cottare |
yakṣagandharvaṛṣayo jane vācā pradṛśyate ||
vindhyakukṣyadrisambhūtā gaṅgātīre tu dakṣiṇe |
śrīparvate tathā śaile sambhūtā ye ca jantavaḥ ||
rākṣasostārakapretā vikṛtā mātarāstathā |
ghorarūpā mahāvighnā grahāścaiva sudāruṇām ||
paraprāṇaharā lubdhā tajjanodvācasambhavā |
tatra deśe tu ye cihnā taddeśe gaticeṣṭitā ||
tadvācavācino duṣṭā āviṣṭānāṁ viceṣṭhitam |
ete cānye ca bahavo tacceṣṭāgaticeṣṭinaḥ ||
vicitrākārarūpāśca vividhākāracihnitā |
vividhasattvamukhyānāṁ vividhāyonimiṣyate ||
etadāviṣṭacihnaṁ tu lakṣaṇaṁ gaticihnitam |
sarveṣāṁ tu prakurvīta mānuṣāṇāṁ sukhāvaham ||
rakṣārthaṁ prayoktavyā kumāro viśvasambhavaḥ |
ṣaḍakṣareṇaiva kurvīta mantreṇaiva jāpinaḥ ||
mahāmudrāsamāyuktaṁ + + + + + + + + + ++ |
pañcacīrāsu vinyastaḥ mahārakṣo kṛtā bhaviṣyati ||
āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṁsakāt
mahāyānavaipulyasūtrāt ekūnatriṁśatimaḥ āvi-
ṣṭaceṣṭavidhiparivartapaṭavisaraḥ
parisamāptaḥ iti ||
Links:
[1] http://dsbc.uwest.edu/node/4682