Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 6 abhimukhī nāma ṣaṣṭhī bhūmiḥ

6 abhimukhī nāma ṣaṣṭhī bhūmiḥ

Parallel Devanagari Version: 
६ अभिमुखी नाम षष्ठी भूमिः [1]

6 abhimukhī nāma ṣaṣṭhī bhūmiḥ |

vajragarmo bodhisattva āha - yo'yaṁ bhavanto jinaputrā bodhisattvaḥ pañcamyāṁ bodhisattvabhūmau suparipūrṇamārgaḥ ṣaṣṭhīṁ bodhisattvabhūmimavatarati | sa daśabhirdharmasamatābhiravatarati | katamābhirdaśabhiḥ? yaduta sarvadharmānimittasamatayā ca sarvadharmālakṣaṇasamatayā ca sarvadharmānutpādasamatayā ca sarvadharmājātatayā ca sarvadharmaviviktasamatayā ca sarvadharmādiviśuddhisamatayā ca sarvadharmaniṣprapañcasamatayā ca sarvadharmānāvyūhānirvyūhasamatayā ca sarvadharmamāyāsvapnapratibhāsapratiśrutkodakacandrapratibimbanirmāṇasamatayā ca sarvadharmabhāvābhāvādvayasamatayā ca | ābhirdaśabhirdharmasamatābhiravatarati ||

sa evaṁsvabhāvān sarvadharmān pratyavakṣemāṇo'nusṛjan anulomayan avilomayan śraddadhan abhiyan pratiyan avikalpayan anusaran vyavalokayan pratipadyamānaḥ ṣaṣṭhīmabhimukhīṁ bodhisattvabhūmimanuprāpnoti tīkṣṇayā ānulomikyā kṣāntyā | na ca tāvadanutpattikadharmakṣāntimukhamanuprāpnoti ||

sa evaṁsvabhāvān sarvadharmānanugacchan bhūyasyā mātrayā mahākaruṇāpūrvaṁgamatvena mahākaruṇādhipateyatayā mahākaruṇāparipūrṇārthaṁ lokasya saṁbhavaṁ ca vibhavaṁ ca vyavalokayate | tasya lokasya saṁbhavaṁ ca vibhavaṁ ca vyavalokayata evaṁ bhavati - yāvatyo lokasamudācāropapattayaḥ sarvāḥ, tā ātmābhiniveśato bhavanti | ātmābhiniveśavigamato na bhavanti lokasamudācāropapattaya iti | tasyaivaṁ bhavati - tena khalu punarime bālabuddhya ātmābhiniviṣṭā ajñānatimirāvṛtā bhāvābhāvābhilāṣiṇo'yoniśomanasikāraprasṛtā vipathaprayātā mithyānucāriṇaḥ puṇyāpuṇyāneñjyānabhisaṁskārānupacinvanti | teṣāṁ taiḥ saṁskārairavaropitaṁ cittabījaṁ sāsravaṁ sopādānamāyatyāṁ jātijarāmaraṇapunarbhavābhinirvṛttisaṁbhavopagataṁ bhavati | karmakṣetrālayamavidyāndhakāraṁ tṛṣṇāsnehamasmimānapariṣyandanataḥ | dṛṣṭikṛtajālapravṛddhyā ca nāmarūpāṅkuraḥ prādurbhavati | prādurbhūto vivardhate | vivṛddhe nāmarūpe pañcānāmindriyāṇāṁ pravṛttirbhavati | pravṛttānāmindriyāṇāmanyonya(saṁ)nipātataḥ sparśaḥ | sparśasya saṁnipātato vedanā prādurbhavati | vedanāyāstata uttare'bhinandanā bhavati | tṛṣṇābhinandanata upādānaṁ vivardhate | upādāne vivṛddhe bhavaḥ saṁbhavati | bhave saṁbhūte skandhapañcakamunmajjati | unmagnaṁ skandhapañcakaṁ gatipañcake'nupūrvaṁ mlāyati | mlānaṁ vigacchati | mlānavigamājjvaraparidāhaḥ | jvaraparidāhanidānāḥ sarvaśokaparidevaduḥkhadaurmanasyopāyāsāḥ samudāgacchanti | teṣāṁ na kaścitsamudānetā | svabhāvānābhogābhyāṁ ca vigacchanti | na caiṣāṁ kaścidvigamayitā | evaṁ bodhisattvo'nulomākāraṁ pratītyasamutpādaṁ pratyavekṣate ||

tasyaivaṁ bhavati - satyeṣvanabhijñānaṁ paramārthato'vidyā | avidyāprakṛtasya karmaṇo vipākaḥ saṁskārāḥ | saṁskārasaṁniśritaṁ prathamaṁ cittaṁ vijñānam | vijñānasahajāścatvāra upādānaskandhā nāmarūpam | nāmarūpavivṛddhiḥ ṣaḍāyatanam | indriyaviṣayavijñāgatrayasamavadhānaṁ sāsravaṁ sparśaḥ | sparśasahajā vedanā | vedanādhyavasānaṁ tṛṣṇā | tṛṣṇāvivṛddhirupādānam | upādānaprasṛtaṁ sāsravaṁ karma bhavaḥ | karmaniṣyando jātiḥ skandhonmajjanam | skandhaparipāko jarā | jīrṇasya skandhabhedo maraṇam | mriyamāṇasya vigacchataḥ saṁmūḍhasya sābhiṣvaṅgasya hṛdayasaṁtāpaḥ śokaḥ | śokasamutthitā vākpralāpāḥ paridevaḥ | pañcendriyanipāto duḥkham | manodṛṣṭinipāto daurmanasyam | duḥkhadaurmanasyabahulatvasaṁbhūtā upāyāsāḥ | evamayaṁ kevalo duḥkhaskandho duḥkhavṛkṣo'bhinirvartate kārakavedakavirahita iti ||

tasyaivaṁ bhavati - kārakābhiniveśataḥ kriyāḥ prajñāyante | yatra kārako nāsti, kriyāpi tatra paramārthato nopalabhyate | tasyaivaṁ bhavati - cittamātramidaṁ yadidaṁ traidhātukam | yānyapīmāni dvādaśa bhavāṅgāni tathāgatena prabhedaśo vyākhyātāni, api sarvāṇyeva tāni cittasamāśritāni | tatkasya hetoḥ? yasmin vastuni hi rāgasaṁyuktaṁ cittamutpadyate tadvijñānam | vastusaṁskāre'smimoho'vidyā | avidyācittasahajaṁ nāmarūpam | nāmarūpavivṛddhiḥ ṣaḍāyatanam | ṣaḍāyatanabhāgīyaḥ sparśaḥ | sparśasahajā vedanā | vedayato'vitṛptistṛṣṇā | tṛṣṇārtasya saṁgraho'parityāga upādānam | eṣāṁ bhavāṅgānāṁ saṁbhavo bhavaḥ | bhavonmajjanaṁ jātiḥ | jātiparipāko jarā | jarāpagamo maraṇamiti ||

tatra avidyā dvividhakāryapratyupasthānā bhavati | ālambanataḥ sattvān saṁmohayati, hetuṁ ca dadāti saṁskārābhinirvṛttaye | saṁskārā api dvividhakāryapratyupasthānā bhavanti | anāgatavipākābhinirvṛtti ca kurvanti, hetuṁ ca dadati vijñānābhinirvṛttaye | vijñānamapi dvividhakāryapratyupasthānaṁ bhavati | bhavapratisaṁdhiṁ ca karoti, hetuṁ ca dadāti nāmarūpābhinirvṛttaye | nāmarūpamapi dvividhakāryapratyupasthānaṁ bhavati | anyonyopastambhanaṁ ca karoti, hetuṁ ca dadāti ṣaḍāyatanābhinirvṛttaye |

ṣaḍāyatanamapi dvividhakāryapratyupasthānaṁ bhavati | svaviṣayavibhaktitāṁ cādarśayati, hetuṁ ca dadāti sparśābhinirvṛttaye | sparśo'pi dvividhakāryapratyupasthāno bhavati | ālambanasparśanaṁ ca karoti, hetuṁ ca dadāti vedanābhinirvṛttaye | vedanāpi dvividhakāryapratyupasthānā bhavati | iṣṭāniṣṭobhayavimuktānubhavanaṁ ca karoti, hetuṁ ca dadāti tṛṣṇābhinirvṛttaye | tṛṣṇāpi dvividhakāryapratyupasthānā bhavati | saṁrajanīyavastusaṁrāgaṁ ca karoti, hetuṁ ca dadātyupādānābhinirvṛttaye | upādānamapi dvividhakāryapratyupasthānaṁ bhavati | saṁkleśabandhanaṁ ca karoti, hetuṁ ca dadāti bhavābhinirvṛttaye |

bhavo'pi dvividhakāryapratyupasthāno bhavati | anyabhavagatipratyadhiṣṭhānaṁ ca karoti, hetuṁ ca dadāti jātyabhinirvṛttaye | jātirapi dvividhakāryapratyupasthānā bhavati | skandhonmajjanaṁ ca karoti, hetuṁ ca dadāti jarābhiniṁvṛttaye | jarāpi dvividhakāryapratyupasthānā bhavati | indriyapariṇāmaṁ ca karoti, hetuṁ ca dadāti maraṇasamavadhānābhinirvṛttaye | maraṇamapi dvividhakāryapratyupasthānaṁ bhavati - saṁskāravidhvaṁsanaṁ ca karoti, aparijñānānucchedaṁ ceti ||

tatra avidyāpratyayāḥ saṁskārā ityavidyāpratyayatā saṁskārāṇāmanucchedo'nupastambhaśca | saṁskārapratyayaṁ vijñānamiti saṁskārapratyayatā vijñānānāmanucchedo'nupastambhaśca | peyālaṁ...jātipratyayatā jarāmaraṇasyānucchedo'nupastambhaśca | avidyānirodhātsaṁskāranirodha ityavidyāpratyayatābhāvātsaṁskārāṇāṁ vyupaśamo'nupastambhaśca | peyālaṁ...jātipratyayatābhāvājjarāmaraṇasya vyupaśamo'nupastambhaśca ||

tatra avidyā tṛṣṇopādānaṁ ca kleśavartmano'vyavacchedaḥ | saṁskārā bhavaśca karmavartmano'vyavacchedaḥ | pariśeṣaṁ duḥkhavartmano'vyavacchedaḥ | pravibhāgataḥ pūrvāntāparāntanirodhavartmano vyavacchedaḥ | evameva trivartma nirātmakamātmātmīyarahitaṁ saṁbhavati ca asaṁbhavayogena, vibhavati ca avibhavayogena svabhāvato naḍakalāpasadṛśam ||

api tu khalu punaryaducyate - avidyāpratyayāḥ saṁskārā ityeṣā paurvāntikyapekṣā | vijñānaṁ yāvadvedanetyeṣā pratyutpannāpekṣā| tṛṣṇa yāvadbhava ityeṣā aparāntikyapekṣā | ata urdhvamasya pravṛttiriti | avidyānirodhātsaṁskāranirodha ityapekṣāvyavaccheda eṣaḥ ||

api tu khalu punastriduḥkhatā dvādaśa bhavāṅgānyupādāya| tatra avidyā saṁskārā yāvatṣaḍāyatanamityeṣā saṁskāraduḥkhatā| sparśo vedanā caiṣā duḥkhaduḥkhatā| pariśeṣāṇi bhavāṅgānyeṣā pariṇāmaduḥkhatā| avidyānirodhātsaṁskāranirodha iti triduḥkhatāvyavaccheda eṣaḥ ||

avidyāpratyayāḥ saṁskārā iti hetupratyayaprabhavatvaṁ saṁskārāṇām | evaṁ pariśeṣāṇām | avidyānirodhātsaṁskāranirodha ityabhāvaḥ saṁskārāṇām | evaṁ pariśeṣāṇām ||

avidyāpratyāḥ saṁskārā ityutpādavinibandha eṣaḥ| evaṁ pariśeṣāṇām| avidyānirodhātsaṁskāranirodha iti vyayavinibandha eṣaḥ| evaṁ pariśeṣāṇām ||

avidyāpratyayāḥ saṁskārā iti bhāvānulomaparīkṣā| evaṁ pariśeṣāṇām | avidyānirodhātsaṁskāranirodha iti kṣayavyayāvinivandha eṣaḥ | evaṁ pariśeṣāṇām ||

sa evaṁ dvādaśākāraṁ pratītyasamutpādaṁ pratyavekṣate'nulomapratilomaṁ yaduta bhavāṅgānusaṁdhitaśca ekacittasamavasaraṇataśca svakarmāsaṁbhedataśca avinirbhāgataśca trivartmānuvartanataśca pūrvāntapratyutpannāparāntāvekṣaṇataśca triduḥkhatāsamudayataśca hetupratyayaprabhavataśca utpādavyayavinibandhanataśca abhāvākṣayatāpratyavekṣaṇataśca ||

tasyaivaṁ dvādaśākāraṁ pratītyasamutpādaṁ pratyavekṣamāṇasya nirātmato niḥsattvato nirjīvato niṣpudgalataḥ kārakavedakarahitato'svāmikato hetupratyayādhīnataḥ svabhāvaśūnyato viviktato'svabhāvataśca prakṛtyā pratyavekṣamāṇasya śūnyatāvimokṣamukhamājātaṁ bhavati ||

tasyaivaṁ bhavāṅgānāṁ svabhāvanirodhātyantavimokṣapratyupasthānato na kiṁciddharmanimittamutpadyate | ato'sya ānimittavimokṣamukhamājātaṁ bhavati ||

tasyaivaṁ śūnyatānimittamavatīrṇasya na kaścidabhilāṣa utpadyate anyatra mahākaruṇāpūrvakātsattvaparipācanāt | evamasya apraṇihitavimokṣamukhamājātaṁ bhavati ||

ya imāni trīṇi vimokṣamukhāni bhāvayan ātmaparasaṁjñāpagato kārakavedakasaṁjñāpagato bhāvābhāvasaṁjñāpagato bhūyasyā mātrayā mahākaruṇāpuraskṛtaḥ prayujyate'pariniṣpannānāṁ bodhyaṅgānāṁ pariniṣpattaye, tasyaivaṁ bhavati - saṁyogātsaṁskṛtaṁ pravartate | visaṁyogānna pravartate | sāmagryā saṁskṛtaṁ pravartate | visāmagryā na pravartate | hanta vayamevaṁ bahudoṣaduṣṭaṁ saṁskṛtaṁ viditvā asya saṁyogasya asyāḥ sāmagryā vyavacchedaṁ kariṣyāmaḥ, na cātyantopaśamaṁ sarvasaṁskārāṇāmavirāgayiṣyāmaḥ sattvaparipācanatāyai ||

evamasya bhavanto jinaputrāḥ saṁskāragataṁ bahudoṣaduṣṭaṁ svabhāvarahitamanutpannāniruddhaṁ prakṛtyā pratyavekṣamāṇasya mahākaruṇābhinirhārataśca sattvakāryānutsargataśca saṅgajñānābhimukho nāma prajñāpāramitāvihāro'bhimukhībhavatyavabhāsayogena | sa evaṁ jñānasamanvāgataḥ prajñāpāramitāvihārāvabhāsito bodhyaṅgāhārakāṁśca pratyayānupasaṁharati | na ca saṁskṛtasaṁvāsena saṁvasati | svabhāvopaśamaṁ ca saṁskārāṇāṁ pratyavekṣate | na ca tatrāvatiṣṭhate bodhyaṅgāparityaktatvāt ||

tasya asyāmabhimukhyāṁ bodhisattvabhūmau sthitasya bodhisattvasya avatāraśūnyatā ca nāma samādhirājāyate | svabhāvaśūnyatā...paramārthaśūnyatā...paramaśūnyatā...mahāśūnyatā...saṁprayogaśūnyatā...abhinirhāraśūnyatā yathāvadavikalpaśūnyatā sāpekṣaśūnyatā vinirbhāgāvinirbhāgaśūnyatā nāma samādhirājāyate | tasyaivaṁpramukhāni daśa śūnyatāsamādhimukhaśatasahasrāṇyāmukhībhavanti | evamānimittasamādhimukhaśataśahasrāṇi apraṇihitasamādhimukhaśatasahasrāṇyāmukhībhavanti | tasya bhūyasyā mātrayā asyāmabhimukhyāṁ bodhisattvabhūmau sthitasya bodhisattvasyabhedyāśayatā ca paripūryate | niyatāśayatā...kalyāṇāśayatā...gambhīrāśayatā...apratyudāvartyāśayatā...apratiprastrabdhāśayatā...-vimalāśayatā...anantāśayatā...jñānābhilāṣāśayatā...upāyaprajñāsaṁprayogāśayatā ca paripūryate ||

tasyaite daśa bodhisattvāśayāḥ svanugatā bhavanti tathāgatabodhau | apratyudāvartanīyavīryaśca bhavati sarvaparapravādibhiḥ | samavasṛtaśca bhavati jñānabhūmau | vinivṛttaśca bhavati śrāvakapratyekabuddhabhūmibhyaḥ | ekāntikaśca bhavati buddhajñānābhimukhatāyām | asaṁhāryaśca bhavati sarvamārakleśasamudācāraiḥ | supratiṣṭhitaśca bhavati bodhisattvajñānālokatāyām | suparibhāvitaśca bhavati śūnyatānimittāpraṇihitadharmasamudācāraiḥ | saṁprayuktaśca bhavatyupāyaprajñāvicāraiḥ| vyavakīrṇaśca bhavati bodhipākṣikadharmābhinirhāraiḥ| tasya asyāmabhimukhyāṁ bodhisattvabhūmau sthitasya prajñāpāramitāvihāro'tiriktatara ājāto bhavati, tīkṣṇā cānulomikī tṛtīyā kṣāntireṣāṁ dharmāṇāṁ yathāvadanulomatayā na vilomatayā ||

tasya asyāmabhimukhyāṁ bodhisattvabhūmau sthitasya bodhisattvasya yathāvatsamāpattiprajñājñānālokatayā prayujyate, pratipattitaścādhārayati | sa bhūyasyā mātrayā tathāgatadharmakośaprāpto bhavati | tasya asyāmabhimukhyāṁ bodhisattvabhūmau sthitasya anekān kalpāṁstāni kuśalamūlāni bhūyasyā mātrayā uttaptaprabhāsvaratarāṇi bhavanti | anekāni kalpaśatāni....| tāni kuśalamūlāni bhūyasyā mātrayottaptaprabhāsvaratarāṇi bhavanti | tadyathāpi nāma bhavanto jinaputrāstadeva jātarūpaṁ vaiḍūryaparisṛṣṭaṁ bhūyasyā mātrayottaptaprabhāsvarataraṁ bhavati, evameva bhavanto jinaputrā bodhisattvasya asyāmabhimukhyāṁ bodhisattvabhūmau sthitasya tāni kuśalamūlānyupāyaprajñājñānavicāritāni bhūyasyā mātrayottaptaprabhāsvaratarāṇi bhavanti, bhūyo bhūyaśca praśamāsaṁhāryatāṁ gacchanti | tadyathāpi nāma bhavanto jinaputrāścandrābhā sattvāśrayāṁśca prahlādayati asaṁhāryā ca bhavati catasṛbhirvātamaṇḍalībhiḥ, evameva bhavanto jinaputra bodhisattvasya asyāmabhimukhyāṁ bodhisattvabhūmau sthitasya tāni kuśalamūlānyanekeṣāṁ sattvakoṭinayutaśatasahasrāṇāṁ kleśajvālāḥ praśamayanti, prahlādayanti, asaṁhāryāṇi ca bhavanti caturbhirmārāvacaraiḥ | tasya daśabhyaḥ pāramitābhyaḥ prajñāpāramitā atiriktatamā bhavati, na ca pariśeṣā na samudāgacchati yathābalaṁ yathābhajamānam | iyaṁ bhavanto jinaputrā bodhisattvasya abhimukhī nāma ṣaṣṭhī bodhisattvabhūmiḥ samāsanirdeśataḥ, yasyāṁ pratiṣṭhito bodhisattvo bhūyastvena sunirmito bhavati devarājaṁ kṛtī prabhuḥ sattvānāmabhimānapratiprasrabdhaye kuśalaḥ sattvānyābhimānikadharmebhyo vinivartayitum | asaṁhāryaśca bhavati sarvaśrāvakaparipṛcchāyāṁ kuśalaḥ sattvān pratītyasamutpāde'vatārayitum | yacca kiṁcit.... ||

abhimukhī nāma ṣaṣṭī bhūmiḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4000

Links:
[1] http://dsbc.uwest.edu/node/3978