The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
śākyasiṁhastotram
brahmaṇā kṛtam
namaḥ śākyendrāya |
namo'stu lokādhipa śākyarāja saddharmapaṅkeruhabhāskarāya |
kleśārivargābhihatāya tubhyaṁ saṁbodhidīpairhatamohajāla || 1 ||
brahmarṣirājarṣisurarṣisaṅghaiḥ prāptuṁ na yacchakyamanekaratnaiḥ |
prāptaṁ tvayā jñānamanantadharmaṁ yenākariṣyaḥ sakalasya haityam || 2 ||
pravartitaṁ yena sudharmacakraṁ yasmin mahī sodadhiśailarājā |
ānanditeva calitā hyajasraṁ namo'stu tubhyaṁ tribhavādhipāya || 3 ||
yasmiṁśca vātāstriguṇena yuktā vavurnabhasto nipatanti vastrāḥ(rṣāḥ) |
vicitrapuṣpāṇi sugandhi vāri namo'stu tubhyaṁ jagadekanātha || 4 ||
ananyajeyo namucirvariṣṭhaiḥ sainyairvṛtaḥ koṭiśatapramāṇaiḥ |
jitaṁ tvayaikena nirāyudhena namo'stu tubhyaṁ balavartanāya || 5 ||
yena trilokīṁ pratipālituṁ tanmāyāsukajjājvalayan(?) prajātam |
svabhāvato janmajarāntakāriṇe namo'stu tubhyaṁ jagadekanātha || 6 ||
traidhātulokeṣu vikāsituṁ tāṁ saṁbodhicaryāmapavargasetum |
tuṣitāyuto janma cakāra martye namo'stu tubhyaṁ varabodhirāja || 7 ||
samyak pratijñāṁ pratikṛtya yena saṁpreṣyate mokṣapure janaughaḥ |
tadarthamāyāsi ca martyaloke namo'stu tubhyaṁ sumahatpratijña || 8 ||
yaścāṣṭakaṁ brahmakṛtaṁ supuṇyaṁ paṭhiṣyati śākyavarāgrataḥ sthaḥ |
duḥkhaṁ mahāpāpabhayaṁ ca hitvā śrīśrīghane yāsyati pattane mudā || 9 ||
brahmaṇā kṛtaṁ śrīśākyasiṁhastotraṁ samāptam |
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3921