The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
6. prajñāpāramitāsamāsaḥ
puṇyāni dānaprabhṛtīnyamūni
prajñāsanāthānyadhikaṁ vibhānti|
hiraṇmayānīva vibhūṣaṇāni
pratyuptaratnadyutibhāsvarāṇi || 1 ||
kriyāsu sāmarthyaguṇaṁ hi teṣāṁ
prajñaiva vistāriṇamādadhāti|
svārthapravṛttau viśadakramāṇāṁ
yathā manaḥsaṁtatirindriyāṇāṁ || 2 ||
kriyāsvayogyāni śarīrayantrāṇyā-
yurviyuktāni yathā na bhānti|
tathaiva kāryāṇi na bhānti loke
prajñāviyogena jadīkṛtāni || 3 ||
śraddhādikānāmapi cendriyāṇāṁ
prajñāgraṇī buddhirivendriyāṇām|
guṇāguṇān vetti hi tatsanāthaḥ
kleśakṣaye naipuṇametyataśca || 4 ||
prajñāviyogāt phalalālasānāṁ
naiva svatodānaviśuddhirasti|
tyāgaṁ parārthaṁ hi vadanti dānaṁ
śeṣastu vṛddhyārthamiva prayogaḥ || 5 ||
prajñāsamunmīlitacakṣuṣastu
dattvā svamāṁsānyapi bodhisattvāḥ|
naivonnatiṁ nāvanatiṁ prayānti
bhaiṣajyavṛkṣā iva nirviklapāḥ || 6 ||
evaṁ sa bhūmiṁ prathamāmupaiti
lokottarasyārthavidhipratiṣṭhām|
akrodhanaḥ prītisamṛddhacetā
dānairmahadbhirjagadarthacetāḥ || 7 ||
prāyeṇa yasyāṁ balacakravartī
bhavatyasaṁhāryamatiśca bodheḥ|
prajñāguṇādeśitasatpatho'tha
karmeṇa bhūmiṁ vimalāmupaiti || 8 ||
yasyāṁ prakṛtyaiva viśuddhaśīlaśca-
turmahādvīpapatiḥ sa bhūtvā|
narendracūḍāmaṇisatkṛtājñaḥ
sūryārhatāmeti yathā munīndraḥ || 9 ||
tataḥ paraṁ kāmiṣu daivateṣu
loke'pi ca dvitrisahasrasaṁkhye|
aiśvaryamāpnoti tataḥ paraṁ ca
bhūmiṁ viśodhya prabhavāṁ prabhāyāḥ || 10 ||
śīlasya śuddhiḥ kuta eva tasya
yaḥ prajñayā nāpahṛtāndhakāraḥ|
prāyeṇa śīlāni hi tadviyogād
āmarṣadoṣaiḥ kaluṣīkriyante || 11 ||
nātmārthamapyasti tu yasya śīlaṁ
prājñasya tasyāsti kathaṁ parārtham|
yo dṛṣṭadoṣo bhavabandhanānāṁ
lokān samastāṁstata ujjihīrṣuḥ || 12 ||
prajñāvipakṣairhṛdi soparāge
kṣamāguṇaḥ kena dhṛtiṁ labheta|
guṇāguṇāavekṣaṇakātarākṣe
khyāto guṇairvīrā iva kṣitīśe || 13 ||
prajñānvitānāṁ tu parāpakārāḥ
kṣamāguṇāḥ sthairyakarā bhavanti|
bhadrātmakānāmiva vāraṇānāṁ
karamāśrayā naikavidhā viṣeṣāḥ || 14 ||
niṣkevalaṁ vīryamapi śramāya
prajñāsanāthasya tu tasya kārye|
anuttaraḥ siddhiguṇo'bhyudeti
hartā tadutthasya pariśramasya || 15 ||
yasmāt paraṁ sūkṣamataraṁ na kiṁ cid
yannaipuṇānāṁ paramaḥ prakarṣaḥ|
yatkāmadoṣādibhirāvṛtānāṁ
manaḥpathaṁ naiva kadā cideti || 16 ||
tad dhyānamekāntasukhābhirāmaṁ
kathaṁ pravekṣyantyastāṁ manāṁsi|
sthūlāni doṣopacayairmahadbhiḥ
prajñotpathaṁ nyāyamivāśritānī || 17 ||
prajñānirudyogamaterhi dṛṣṭirnā-
yāti śuddhiṁ tadṛte na śīlam|
samyakasmādhis tadṛte na labhyo
duḥkhakṣayastadvirahāttathaiva || 18 ||
prājñastu doṣādbhayamīkṣamāṇaḥ
sukhānubaddhaṁ ca sukhaṁ guṇebhyaḥ|
vihāya doṣāñjagadarthakāmo
guṇābhirāmeṇa pathā prayāti || 19 ||
samudyatastena samādhimetya
prāpnoti vākkāyamanoviśuddhīḥ|
ato'navadyena balena yuktaḥ
pravartate lokahitodayeṣu || 20 ||
dānena cābhīpsitabhūyasaiva
priyairadīnairvacanāmṛtaiśca|
naiṣkāraṇorjasvalayā ca vṛttyā
parārthacaryāsu samaṁ samantāt || 21 ||
sāmānyamartheṣu ca darśayitvā
premṇā vaśīkṛtya manāṁsi teṣām|
karoti nirvāṇasukhe pratiṣṭhāṁ
prajñāguṇāvyāhatadharmacakraḥ || 22 ||
prajñādyarogaiśca balairamībhira-
dhyāsitaṁ nābhyupayātumīsā|
ajīvikādurgatimṛtyunindā-
śāradyadoṣāśrayaṇī bhayārtiḥ || 23 ||
bhayāni sarvāṇi hi doṣajāni
prajñā na doṣaiḥ sahavāsameti|
śaradvyapoḍhābhragavākṣapakṣā
bhā bhāskarasyeva tamaḥpratānaiḥ || 24 ||
sahasraraśmerudaye'pi yāni
tamāṁsi rundhanti jagadgatāni|
nāmaikaśeṣāṇi karoti tāni
prajñāprabhāyāḥ prasaraprabhāvaḥ || 25 ||
na tatra bhūyaḥ karaṇīyam asti
yatra prabhā sā balatāmupaiti|
yugāntakālānalasaṁhṛte hi
loke na dagdhavyakathāḥ prathante || 26 ||
jyotīṁṣi sarvāṇyapi saṁhitāni
prajñāprabhāṁ nālamathopayātum|
atastayā nāsti parātivṛddhirga-
rīyasī vāparihāṇijātiḥ || 27 ||
saṁpūrṇatāṁ yāti sukhena śikṣā
śīlāya cittapraśamāya caiva|
prajñābhiyuktasya yatastato'syāṁ
sarvābhisāreṇa parākrameta || 28 ||
yā skandhadhātvāyatanapravṛttau
satyāśrayā pratyayitā parīkṣā|
kālatraye'pyeṣa samāsayuktyā
prajñāvadātairviṣayapraveśaḥ || 29 ||
kīrtiṁ vitanvanti jinātmajānāṁ
prajñāvadātāścaritapradeśāḥ|
guṇadvīṣāmapyatiduṣkuhāṇāṁ
romāñcitā vismayapāratantryāt || 30 ||
prajñābalaṁ dīptataraprabhāvaṁ
nālaṁ prasoḍhuṁ sabalo'pi māraḥ|
prajñāṁśavo vibhramayānti cakṣurna
draṣṭum īśo hi yataḥ sa eva || 31 ||
kandarpanārācanipātasāhī
prajñāmayaṁ varma vitatya citte|
vyūḍhāni rūpaprabhṛtīnyanekānyeko-
'pi nirbhīrabhibhūya yāti || 32 ||
adhīrasātmyaṁ bhayaviklavaṁ vā
mūḍhocitaṁ śokaparigrahaṁ vā|
svalpātmacitteṣvavagāḍhamūlaṁ
roṣoparāgaṁ parijihmitaṁ vā || 33 ||
dīneṣu kārpaṇyamalīmasatvaṁ
kṛtāspadaṁ rāgiṣu cāpalaṁ vā|
tejovihīneṣvalasatvasattvaṁ
samuddhateṣvapraśamātmakatvam || 34 ||
tāṁstāṁśca līnānapi doṣaleśān
pṛthagvidhiṣvāśrayagahvareṣu|
samudbhavantyeva parākaroti
prajñā pratijñeva jagaddhitārthā || 35 ||
niveśya doṣakṣayadhīrasaumyāṁ
bhavasya tasyopari dṛṣṭilakṣmīm|
svayaṁ munīndrairabhiṣicyate yat
prahlādinā vyākaraṇāmṛtena || 36 ||
ūrṇāprabhābhiśca mahāmunīnāṁ
niśīthacandradyutihāsinībhiḥ|
yadājyadhārābhirivādhvaragnirvi-
bhāti mūrdhanyabhiṣicyamānaḥ || 37 ||
avāpya yasmān muniyauvarājyaṁ
samaṁ samantād visṛtātmabhāvaḥ|
lokasya duḥkhaṁ praśamatyayatnād
rajo mahāmegha iva pravṛṣṭaḥ || 38 ||
prajñāprabhāvopanataḥ sa sarvaḥ
prabhāvisāraḥ sugatātmajānām|
ko vismayo vātra sutapriyāyā
mātuḥ samīyādyadiyaṁ vibhūtiḥ || 39 ||
daśaprakāro'pi yadā munīnāṁ
tadāśrayādeva balaprakarṣaḥ|
udetyasādhāraṇasundaraśca
śeṣo'pyasaṁkhyo guṇaratnarāśiḥ || 40 ||
śāstrāṇi cakṣuḥpratimāni loke
nidhānabhūtāṁśca kalāviśeṣān|
mantrān paritrāṇakṛto vicitrān
dharmavyavasthāśca pṛthagviśeṣāḥ || 41 ||
paryāyacitraṁ ca vimokṣamārgaṁ
tattacca lokasya hitopapādi|
yadbodhisattvāḥ pravidarśayanti
prajñāprabhāvābhyudayaḥ sa sarvaḥ || 42 ||
divyapratispardhibhirindriyārthai-
rnarendrabhāve'pi hi bodhisattvāḥ|
na yadvirūpāṁ prakṛtiṁ vrajanti
prajñā guṇāmātyasanāthatā sā || 43 ||
paropakāraikarasā ca maitrī
rāgoparāgaprativarjitā ca|
parasya duḥkheṣu parā dayā ca
na śokabhārālasatāṁ gatā ca || 44 ||
anuddhātatvaṁ mudite'pi citte
tamonirārambhamupekṣitaṁ ca|
te te guṇā<ś>cābhyadhikaṁ vibhānti
prajñāniruddhapratipakṣamārgāḥ || 45 ||
ko nāma lokasya parārthasādhurduḥkhai-
kahetūni tamāṁsi hanyāt|
avyāhatā jñānaśayāśayeṣu
prajñā na cet syādatisūryādīptiḥ || 46 ||
tatprāptaye śrutam aśītivikalpacitraṁ
saṁceyam āśrayasahaṁ gurumabhyupetya|
dvātriṁśatā tadadhigamya vivardhayeta
samyaṅmanaḥ samavadhānakṛtairviśeṣaiḥ || 47 ||
alpaśruto'ndha iva vetti na bhāvanāyā
mārgaṁ vicintayati kāni ca tadvihīnaḥ|
tasmācchrutaṁ prati yateta tadāśrayā hi
prajñā samudbhavati cintanabhāvanābhyām || 48 ||
praśnairavigrahamukhaiśca kathāviśeṣairmī-
māṁsayārthagativīkṣaṇayā svayaṁ ca|
prajñāvivṛddhimabhitaḥ prayateta nityaṁ
dhyānena tadguṇavivṛddhikareṇa caiva || 49 ||
prajñābhyupāyavidhireṣa samāsatastu
dhyānaṁ tadarthaniyataḥ śrutivistaraśca|
tābhyāṁ samudbhavati hi prabhavo guṇānāṁ
prajñāprabhāsamudayo'gnirivāraṇībhyāṁ || 50 ||
vidvajjanācaritamārgasamāśrayācca
saṁmohahetugahanāni vivarjayeta|
tairāvṛto na hi vibhātyudayasthito'pi
toyāvalambijaladāntaritaḥ śaśīva || 51 ||
ālasyajṛmbhitamatitvam asatsahāyā
nidrānivṛttiraviniścayaśīlatā ca|
jñāne muneriva kutūhalitānivṛttirmithyā-
bhimānaparisaṁkucitāśca pṛcchāḥ || 52 ||
dainyena cātmaparitāpasamudbhavena
vidvajjanābhigamanādarakātaratvam|
mithyāvikalpapaṭutā vitathā ca dṛṣṭirmohāya
tatpraśamanāya tu tadvipakṣāḥ || 53 ||
skandheṣu sāyatanadhātuṣu satyayuktyo
hetudbhaveṣu śucayānavinirṇaye ca|
dharmeṣu kauśalamaśeṣata eva yacca
prajñāprayogaviṣayo'ṣṭavikalpa eṣaḥ || 54 ||
niḥsāraphenanicayairaviśeṣi rūpaṁ
tisro'pi budbudalavā iva vedanāśca|
saṁjñāpi kāmaguṇaviprasṛtān satṛṣṇān
bālān mṛgāniva vilobhayate marīciḥ || 55 ||
saṁskārajātirapi tulyaguṇā kadalyā
vijñānato'pi na ca yuktatarāsti māyā|
yanniśrayādbhramati naikavikalpaceṣṭaṁ
bhūtābhibhūtakuṇapapratimaṁ śarīram || 56 ||
nātmā tadīyamapi cātra na kiṁ cid asti
saṁghāta eṣa vividhāśūcisaṁnidhānaḥ|
bālān pralambhayata eva ca sattvasaṁjñā
svacchandaceṣṭa iva yantravidhau suyukte || 57 ||
ātmā na cakṣurapi ca kṣaṇabhaṅguratvāt
tadvan na cakṣuṣi na cātra yathaiva cakṣuḥ|
ādhyātmikāyatanaśeṣam aśeṣam evam
ātmīyavastuviṣayo'pi ca tadvivekī || 58 ||
bāhyeṣu dhātuṣu śarīrasamāśritānāṁ
nālpo'pi lakṣaṇavirodhakṛto'sti bhedaḥ|
vijñānadhāturapi ca kṣaṇikaḥ sa nātmā
tasmātparo'pi ca nabhaḥkusumaiḥ samānaḥ || 59 ||
ityetadudbhavati kevalameva duḥkhaṁ
tṛṣṇāvimūḍhamanaso vigmāttu tasyāḥ|
śāntiḥ parā bhavati tarṣaharastu mārgaḥ
śīlaṁ samādhipariśuddhatayā ca dṛṣṭiḥ || 60 ||
tattatpratītya bhavatīti viśuddha-
dṛṣṭirnāstyasti veti samupaiti sa naiva kiṁ cit|
māyāmayaṁ jagadidaṁ pratibhāti tasya
tasmāt sukhādiṣu bhavatyavikāradhīraḥ || 61 ||
āsīdbhaviṣyati ca yat tad apīdṛgeva
kaḥ saṁbhavo yadasukhaṁ na bhaved bhavebhyaḥ|
evaṁ vyatītaviṣayeṣvapi vītarāgo
naivābhinandati bhavāṁśca bhaviṣyato'pi || 62 ||
ākārabhedaparuṣe puruṣo'parādhī
ko nāma gūḍhanakharasphuṭadṛṣṭicihne|
tatpraiṣyavṛttikapaṭānyanucintya rajyed
viśvāsameva ca yathocitamatra yāyāt || 63 ||
evaṁ vimuktamatirapyanukampakastu
kleśāntaraṁ jagadanāthamavekṣamāṇaḥ|
hīneṣu niṣpraṇayabuddhirudārabhāvān
nirvātumicchati na buddhaguṇānalabdhvā || 64 ||
lokārthasādhanavidhāvasamartharūpaṁ
yānadvayaṁ samavādhūya sa pūrvameva|
kāruṇyadeśitapatho munirājayānam
ātasthivān parahitaikarasasvabhāvam || 65 ||
hīnociteṣu na matirnamati praṇītā
saṁtiṣṭhate mahati nāmahatī kadā cit|
saṁsyandate śucibhireva śucisvabhāvaṁ
tulyaistathānyadapi śāsvata eṣa yogaḥ || 66 ||
svapnopamāni vigaṇayya sukhāsukhāni
saṁmohadoṣakṛpaṇāṁ janatāṁ ca teṣu|
ātmārtha eva gurutāṁ katham asya yāyād
vyāpārabhāramavadhūya parārtharamyam || 67 ||
yaḥ sarvalokahitakāraṇasarvaceṣṭastya-
ktvātmadṛṣṭiviṣayaṁ vitathābhimānam|
sarvatra śāntamatiradvayamārgacārī
so'tyadbhutaścaritanirvṛta eva loke || 68 ||
prajñāviśuddhikaramuttamayānametat
sarvajñatā tadudayā hi mahāmunīnām|
lokasya yā nayanatāmiva saṁprayāti
dīptāṁśumaṇḍalatalotpatitā prabheva || 69 ||
saṁsāradoṣabharanirmathito'pi naiva
prajñāvivecanatayā parikhīdyate yaḥ|
nātmābhikhedapariviklavatāṁ sa yāti
yānasya buddhaguṇasaṁjananasya loke || 70 ||
paśyanti cābhutamayaṁ sugataprabhāvaṁ
romāñcakañcukitasarvaśarīradeśāḥ|
tadgāminaṁ pariharanti ca yānamārgaṁ
kiṁ nāma kāraṇamṛte śaṭhaceṣṭitebhyaḥ || 71 ||
ko nāma mārakalinānabhibhūtacetāḥ
saṁbuddhadharmaguṇaratnanidhānabhūtam|
sarvajñayānamapayānam anarthapaṅkād
ākroṣṭumarhati na cejjagato'sya vairam || 72 ||
lokārthasādhanapare jinarājavaṁśe
prajñānimīlitanayeṣu pariskhalatsu|
cittaṁ narasya karuṇāmṛdu kasya na syāt
tanmohadoṣaśamanāya dṛḍhaṁ ca vīryam || 73 ||
prajñāyā janayati yaḥ parāṁ viśuddhiṁ
nirmokṣaḥ kathamiva tasya dūrataḥ syāt|
naivāsmātparataramasti śīlam anyat
tattasmād bhajata vimokṣakāṅkṣiṇo hi || 74 ||
|| prajñāpāramitāsa[māsa]ścāyaṁ pāramitāsamāsaḥ ||
viśuddhamaunīndramanastaḍāga-
prasūtasūtrāntasaroruhebhyaḥ|
ādāya śurabhramareṇa samyag
madhūrjitaṁ pāramitāsamāse ||
Links:
[1] http://dsbc.uwest.edu/node/4852