The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
sāṁkathyaviniścayo nāma pañcamaḥ samuccayaḥ
saptavidhasāṁkathyaviniścaye'rthaviniścayaḥ svabhāvārthādīn ṣaḍarthānārabhya veditavyaḥ | tatra -
svabhāva strayaḥ svabhāvāḥ parikalpitaḥ paratantraḥ pariniṣpannaśca ||
hetvarthastrayo hetavaḥ | utpattihetustathā hetusamanantarālaṁbanādhipatipratyayāḥ, tataḥ sarvasaṁskṛtanirvartanāt | pravṛttihetustadyathā'vidyāpratyayāḥ saṁskārā yāvatsamudayo nirodhaśca bhavatītyetayā''nupūrvyā saṁkleśavyavadānapravṛtteḥ | siddhihetuḥ pratyakṣopalambhānupalambhasamākhyānasaṁgṛhītaḥ, tena sādhyasyāpratītasyārthasya sādhanāt ||
phalārthaḥ pañca phalāni | vipākaphalaṁ tadyathā''layavijñānam | niṣpandaphalaṁ tadyathā pūrvotpannānāṁ kuśalādīnāṁ dharmāṇāṁ tatsāntānikā uttara kuśalādayo dharmāḥ | adhipatiphalaṁ tadyathā sarvasattvasādhāraṇaṁ karmādhipatyena bhājanalokaḥ | puruṣakāraphalaṁ tadyathā sasyādayaḥ visaṁyogaphalaṁ tadyathā''ryamārgeṇānuśayasamudghātaḥ ||
karmārthaḥ pūrvavaddraṣṭavyastadyathā karmasaṁkleśanirdeśe ||
yogārthaḥ pañca yogāḥ sāmūhiko yogasta dyathā gṛhakāṣṭheṣṭakādīnām | ānubandhiko yogastadyathā[nu]śayādihetuḥ, tathāhi tasmin satyasamudācaradbhirapi kleśādibhiryukta ityucyate | sāmbandhiko yogastadyathā svajanma nāṁ parasparam | āvasthiko yogastadyathā'nugrahādyāḥ saṁtāna vyavasthāḥ, tathāhi tāsu vartamānaḥ sukhena yukto yāvadduḥkhāsukhena yukta ityucyate | vaikāriko yoga āgantukopakleśādika saṁmukhībhāvaḥ, tathāhi tasmin sati rāgādibhiḥ śraddhādibhiśca yukta ityucyate ||
vṛttyarthaḥ pañca vṛttayaḥ | lakṣaṇavṛttiḥ saṁskṛtasya trīṇi lakṣaṇānyutpādādīni, taiḥ prakārairvartanāt | avasthānavṛtirādheyasyādhāre vyavasthānam | viparyāsavṛttiḥ sāṁkleśikānāṁ dharmāṇāmayathābhūtaṁ vartanāt | aviparyāsavṛttirvyāvadānikānāṁ dharmāṇām | prabhedavṛttiḥ sarvasaṁskārāṇāmatītānāgatapratyutpannā dhyātmikabāhyādiprakārairvartanāt ||
vyākhyāviniścayo yena sūtrāntānāmartha nirdiśati | sa punaḥ parijñeyavastvādīnāṁ ṣaṣṇāmarthānāṁ pratisūtraṁ yathāsaṁbhavaṁ pratipādanāt | tatra parijñeyaṁ vastu skandhādi | parijñeyo'rtho'nityatādi | parijño paniṣacchīlendriyaguptadvāratādi | parijñā bodhipakṣyā dharmāḥ | parijñāphalaṁ vimuktiḥ | tatpravedanā vimuktijñānadarśanamiti ||
api khalu caturdaśa mukhāni vyākhyāyāḥ ||
vyākhyā saṁgrahamukhaṁ yatra sūtrasyotpattiprayojanaṁ padārtho'nusandhirabhiprāyaścodyaparihāraśca varṇyate ||
vastusaṁgrahamukhaṁ yatra sūtramukhaṁ śikṣāryasatyavastvādiṣu pratipādyate | tadyathā sarvapāpasyākaraṇamiti gāthā tistraḥ śikṣā[ma]dhikṛtyetyevamādi ||
aṅgopāṅgamukhaṁ yatraikena padenoddeśaḥ śeṣairnirdeśa iti pradarśyate | tadyathā dvādaśakṣaraṇasaṁnipātadeśanāyāmātmasampatparasampadityanayordvayoryathākramaṁ pañcabhiḥ pañcabhiruttaraiḥ padairnideśa iti ||
uttarottara nirhāramukhaṁ yatrottarasyottarasyābhinirharaṇāśrayatvādette dharmā evaṁ deśitā iti pradarśyate | tadyathā pañcendriyāṇi | tathāhi śraddadhāno vīryamārabhate, ārabdhavīryasya smṛtirupatiṣṭhate, upasthitasmṛteścitaṁ samādhīyate, samāhitacitto yathābhūtaṁ prajānātīti ||
pratikṣepamukhaṁ yatredamāra bhyedaṁ pratikṣipyata iti pradarśyate | tadyathā vāsyaupamyasūtre āsravakṣayamārabhya catvāraḥ pudgalāḥ pratikṣipyante | ito bāhyaka ihadhārmikaḥ śrutacintāmātrasaṁtuṣṭaḥ bhāvanāyāṁ paritasyamāno 'paripūrṇasaṁbhāraśca | jānataścāhaṁ bhikṣavaḥ paśyataścāstravāṇāṁ kṣayaṁ vadāmītyevamādinā sūtrakhaṇḍenādyaḥ pudgalaḥ pratikṣiptaḥ | bhāvanāyogamanuyuktasyetyevamādinā dvitīyaḥ | vāsyau pamyadṛṣṭāntena tṛtīyaḥ | nau dṛṣṭāntena caturtha iti ||
akṣarapaṇimamukhaṁ yatrānyasminnarthe prasiddhānyakṣarāṇyanyasmin pariṇāmyante | tadyathā'śraddhaścākṛtajñaśceti gāthāyām |
nāśānāśamukhaṁ tatra praṇāho'praṇāśastadubhayopāyastadubhayaprabhedaśca pradarśyate | tadyathā sujātasūtre praṇāśo bāhyādhyātmikopadhyavasānam | tatra bāhya upadhirgṛhakala trādilakṣaṇaḥ, ādhyātmikaḥ pañcopādānaskandha lakṣaṇaḥ | apraṇāśastadubhayādhyavasānavigamaḥ | praṇāśopāyo'pravrajanaṁ pravrajitasya cāsravakṣayaṁ prati pramādaḥ | viparyayādapraṇāśopāyo draṣṭavyaḥ | tatro bhayato vatāyaṁ sujātaḥ kulaputraḥ śobhate yacca keśaśmaśrūṇyavahārya yāvat pravrajito yaccāstravāṇāṁ kṣayādyāvatprajānāmītyanenāpraṇāśata dupāyāpadeśena tadviparītalakṣaṇa praṇāśatadupāyau sūcitau bhavataḥ | apraṇāśaprabhedo gāthānugītena darśitaḥ - " śobhate vata bhikṣurayamupaśānto nirāśrava" iti | tadevaṁ pravrajanamāsravakṣayaśca paridīpitaḥ | sa punarāsravakṣayaḥ -
vītarāgo visaṁyukto hyanupādāya nirvṛtaḥ |
dhārayatyanti maṁ dehaṁ jitvā mārasya vāhinīm ||
ityanena laukikamārgavairāgyataḥ, lokottareṇa mārgeṇāvarabhāgīyasaṁyojanaprahāṇataḥ, ūrdhvabhāgīyasaṁyojanaprahāṇataḥ, ādhyātmikopadhiprahāṇataśca paridīpitaḥ | hetuphalakṣayādhikārāccāyaṁ nirdeśo draṣṭavyaḥ | etadviparyayeṇa praṇāśaprabhedaḥ sūcito draṣṭavyaḥ iti ||
pudgalavyavasthānamukha yatreyataḥ pudgalānadhikṛtyedaṁ bhāṣitamiti pradarśyate | tadyathā audakopame sūtre dvividhau pudgalau tricatuḥprabhedāna dhikṛtya bhāṣitam - pṛthagjanaṁ dṛṣṭasatyaṁ ca | pṛthagjanastribhedaḥ - aśuklo'lpaśuklaḥ bahuśukla śca | dṛṣṭasatyaścatuḥprabhedaḥ - catvāraḥ pratipannakāḥ, catvāraḥ phalasthāḥ, trayaḥ śekṣāḥ, eko'śaikṣaḥ ||
prabhedavyavasthānamukhaṁ yatra catuṣkoṭikadibhiḥ praśnairartho varṇyate | tadyathā'nityasūtre - yaḥ sadidaṁ samanupaśyati sarvo'sau rūpaṁ samanupaśyati, yo vā rūpaṁ samanupaśyati sarvaḥ sa sadidaṁ samanupaśyatīti catuṣkoṭikaḥ | prathamā koṭirvedanārdīścaturaḥ skandhānnityaśucisukhātmaviparyāsairasamāropya parijñeya prahātavyāṁśca samanupaśyataḥ | dvitīyā koṭī rūpaṁ nityaśucisukhātmaviparyāsaiḥ samāropyāparijñeyāprahātavyaṁ ca samanupaśyataḥ | tṛtīyā koṭī rūpaṁ nityaśucisukhātma viparyāsairasamāropya parijñeyaprahātavyāṁśca samanupaśyataḥ caturthīkoṭirvedanādīṁścaturaḥ skandhānnityaśucisukhātmaviparyāsaiḥ samāropyāparijñeyāprahātavyaṁ ca samanupaśyataḥ | yathā rūpe catuṣkoṭika evaṁ vedanādau sarvatra vistareṇa draṣṭavyam | yāvadyasya kṛtaṁ karaṇīyaṁ sarvaḥ sa nāparamasmādbhavaṁ prajānāti, yāvannāparamasmādbhavaṁ prajānāti sarvasya tasya kṛtaṁ karaṇīyam | āha catuṣkoṭikam | prathamā koṭiryāvajjīvaṁ sucaritacāriṇaḥ pṛthagjanasya | dvitīyocchedadṛṣṭayādīnām | tṛtīyā aśaikṣasya | caturthī tānākārān sthāpayitvā ||
nayamukhaṁ yatra ṣaḍbhirnayairartho varṇyate - tattvārthanayena prāptinayena deśanānayenāntadva yavivarjanānayenāci ntyanayenābhiprāyanayena ca | eṣāṁ ca ṣaṇṇāṁ nayānāṁ pūrvakāstrayo nayā uttaraistribhirnayairyathākramamanugantavyāḥ | tadyathā''svādanasūtre - asti bhikṣavaḥ rūpe āsvāda ityevamādinā'pavādāntaṁ samāropāntaṁ ca varjayitvā tattvārthanayo'bhidyotitaḥ | astyāsvāda ādīnavo niḥsaraṇamityanenāpa vādānto varjitaḥ, rūpe yāvadvijñāna ityanena samāropāntaḥ, skandha mātre saṁkleśo vyavadānaṁ cānātmanīti pradarśayatā yāvaccāhaṁ bhikṣavaḥ yāvadanuttarāṁ samyaksaṁbodhimabhisaṁbuddho'smītyadhyajñāsiṣa mityanena prāptinayo'cintyanayena paridīpitaḥ, pratyātmavedanīyādhigamasūcanāt | sarvamevedaṁ sūtraṁ deśanānayaḥ | sa cābhi prāye ṇānugantavyaḥ | sa parijñeyaṁ vastu, parijñeyamartham, parijñām, parijñāphalam, tatpravedanāṁ cābhipretyedaṁ sūtraṁ bhāṣitamiti | tatra parijñeyaṁ vastu rūpādikam | parijñeyo'rtha āsvādādikaḥ, tena prakāreṇa tasya rūpādikasya vastunaḥ parijñānāt | parijñaiṣāṁ pañcānāmupādānaskandhānāmevaṁ tri parivartena yathābhūtaparijñānam | parijñāphalamasmāt sadevakāllokādyāvat sadevamānuṣāyāḥ prajñāyā vimuktiryāvadvipramuktiḥ | tatpravedanā'nuttarāṁ samyaksaṁbodhimabhisaṁbuddho'smītyadhya jñāsiṣamiti ||
parijñādimukhaṁ yatra tattvalakṣaṇamāramya parijñālakṣaṇena, prahāṇalakṣaṇena, sākṣātkriyālakṣaṇena, eṣāmeva tattvalakṣaṇādīnāṁ prakārabhedalakṣaṇena, āśrayāśritasaṁvandhalakṣaṇena, parijñādīnāmāntarāyikadharmalakṣaṇena, āmulomikadharmalakṣaṇena, aparijñādiṣu cādīnavānuśaṁsālakṣaṇena cārtho nirdiśyate | tadyathā'traivāsvādanasūtre | tatra tattvalakṣaṇamupādānaskandhasaṁgṛhītaduḥkhasatyam | parijñālakṣaṇaṁ tasyaivāsvādādinā yathābhūtaṁ, parijñānam | prahāṇalakṣaṇaṁ sākṣātkriyālakṣaṇaṁ ca sarvasmāllokādvimuktiḥ, āvaraṇaprahāṇe nāśrayaparivṛttisākṣātkaraṇāt bhāvanālakṣaṇaṁ viparyāsāpagatena cetasā bahulavihāraḥ | prakārabhedalakṣaṇam -- tattvalakṣaṇasya pañcadhā bhedo rūpaṁ yāvadvijñānamiti | parijñālakṣaṇasya tridhā bheda āsvādaṁ cāsvādayato yāvanniḥsaraṇaṁ ca niḥsarato yathābhūtaṁ prajānāti | prahāṇalakṣaṇasya sākṣātkriyālakṣaṇasya dvidhā bhedaḥ kleśavimuktirduḥkhavimuktiśca | tatra sadevakāllokādyāvatsadeva mānuṣāyāḥ prajāyā vimuktiḥ kleśebhyo vimokṣādata eva tadviśeṣa ṇārthamāha niḥsṛta iti | tadyathā hyanyatra sūtre - niḥsaraṇaṁ katamadbhayaḥ | chandarāgavinayaḥ chandarāgaprahāṇaṁ chanda rāgasamatikrama ityuktam | evamanāgataduḥkhābhinirvartaka kleśavisaṁyoge sati duḥkhādapi vipramukto bhavatīti viśeṣaṇārthamāha - visaṁyukto vipramukta iti | bhāvanālakṣaṇasya dvidhā bhedo darśanamārgo bhāvanāmārgaśca | tatra viparyāsāpagatena cetaseti darśanamārga darśayati, bahulaṁ vyahārṣamityanena bhāvanāmārgam | āśrayāśritasaṁbandhalakṣaṇaṁ tatvalakṣaṇādīnāmuttarottarāṇāmāśrayatvasūcanāt | parijñādīnāmāntarāyika lakṣaṇamevaṁ triparivartena yathābhūtamaparijñānam | anulomikalakṣaṇaṁ yathāvyavasthānameṣāmeva rūpādīnāmāsvādādito vicāraṇā | aparijñānā dīnavalakṣaṇamavimuktiryāvadanuttarāyāḥ samyaksaṁbodherasaṁbodhaḥ | viparyayādanuśaṁsalakṣaṇaṁ veditavyamiti ||
balābalamukhaṁ yatraike na padenānucyamānenāyamartho na gamitaḥ syāditi pratyekaṁ sarveṣāṁ padānāṁ sāmarthya pradarśyate | tadyathā pratītyotpādasūtre 'smin satīdaṁ bhavatyasyotpādādidamutpadyate, yadutāvidyā pratyayāḥ saṁskārā ityevamādi, eṣāṁ ca padānāṁ pratyekaṁ sāmarthya pūrvavadveditavya yathā pratītyasamutpādasya lakṣaṇanirdeśe ||
pratyāhāramukhaṁ yatra sūtrasyaikaṁ padaṁ gṛhītvā vistareṇārthaḥ pratinirdiśyate | tadyathā ṣaḍbhirdharmaiḥ samanvāgato bhikṣurhimava ntamapi parvatarājaṁ mukhavāyunā cālayet, kaḥ punarvādaḥ savāsanāyā avidyā[yā]ḥ | katamaiḥ ṣaḍbhiḥ | iha bhikṣavo bhikṣuścittasyotpādakuśalo bhavati iha bhikṣurviviktaṁ kāmai ryāvaccaturthadhyānamupasaṁpadya viharati | evaṁ hi bhikṣuścittasyotpādakuśalo bhavati | kathaṁ ca bhikṣuścittasya sthitikuśalo bhavati | iha bhikṣurāsevanānvayādyaddhā nabhāgīyaṁ dhyānaṁ tat sthitibhāgīyaṁ karoti | evaṁ bhikṣuḥ sthitikuśalo bhavati | kathaṁ ca bhikṣurvyutthānakuśalo bhavati iha bhikṣurāsevanānvayādya tsthitibhāgīyaṁ dhyānaṁ tadviśeṣabhāgīyaṁ karoti | evaṁ hi bhikṣurvyutthānakuśalo bhavati | kathaṁ ca bhikṣurāyakuśalo bhavati | iha bhikṣuranutpannānāṁ kuśalānāṁ dharmāṇāmiti vistareṇa dve samyakprahāṇe | evaṁ hi bhikṣurāyakuśalo bhavati | kathaṁ ca bhikṣurapāyakuśalo bhavati | iha hi bhikṣurutpannānāṁ pāpakā nāmakuśalānāmiti vistareṇa dve samyakprahāṇe | evaṁ hi bhikṣurapāyakuśalo bhavati | kathaṁ hi bhikṣurupāyakuśalo bhavati | iha hi bhikṣuśchandasamādhipradhāna saṁskārasamanvāgatamṛddhipādaṁ bhāvayatīti vistareṇa catvāra ṛddhipādāḥ | evaṁ hi bhikṣurupāyakuśalo bhavatīti ||
abhinirhāramukhaṁ yatra pratipadaṁ catuṣkādibhirnirdiśyate | teṣvapi catuṣkādiṣvekaikaṁ padamaparaiścatuṣkādibhiraparyanto hi nirhāro veditavyaḥ | tadyathā buddhākṣepasūtre - catvāra ime bodhisattvānāṁ bodhipariśodha kā dharmāḥ - śūnyatāḥ bhāvanā, sarvasattveṣvapratihatacittatā, bodhisattvānāṁ nityaṁ hitopasaṁharaṇatā, nirāmiṣeṇa cittena dharmadānasaṁprakāśanatā ceti | catuṣkaḥ svārtha paramārtha cārabhya bodhipariśodhanāya caturvipakṣapratipakṣeṇa veditavyaḥ | catvāro vipakṣāḥ - samāpattyāsvādanā, vyāpādaḥ, mānaḥ, tṛṣṇā ca lābhasatkāre ||
aparaḥ paryāyaḥ - prathamena dharmeṇa kleśaprahāṇapratipakṣaḥ | śeṣairhīnayānaparivarjanā paridīpitāstribhiḥ kāraṇaiḥ bodhicittena sarvasattvopādānataḥ, avatīrṇaparipācanataḥ, anavatīrṇāvatā raṇataśca ||
aparaḥ paryāyaḥ - prathamena jñānasaṁbhārastribhiḥ puṇyasaṁbhāraḥ paridīpitaḥ, upādānaparipācanāvatāraṇaiḥ, pratyekaṁ puṇyaviśeṣaprasavanataḥ ||
punardvābhyāṁ kāraṇābhyāmāśa yataśca maitracittatayā, pratipattitaścādhigamāgamopadeśābhyām |
caturbhirdharmaiḥ samanvāgatā bodhisattvāḥ śūnyatāṁ bhāvayanti - adhyātmaṁ cittāvikaṁpanatayādhimuktipravicayabalādhānatayā, sarvadharmāṇāṁ yathātmyaprativedhataḥ, sarvāvaraṇavimokṣataśca | yadāśritya yathā ca bhāvayanti tadetena paridīpitam | kimāśritya | dhyānapāramitām | kathaṁ bhāvayanti | pṛthagjanamārgeṇa śrutacintābalādhānataḥ śaikṣamārgeṇāśaikṣamārgeṇa ca ||
catubhirdharmaiḥ samanvāgatā bodhisattvāḥ sarvasattve ṣvapratihatacittā bhavanti maitrībhāvanayā, pratipatyavikopanatayā, nimittāvikalpanatayā, khedasahiṣṇutayā ca | atrāpi yadāśritya yathā cāpratihatacitā bhavanti tatparidīpitaṁ bhavati | kimāśritya | paurvajanmikīṁ maitrībhāvanām | kathamapratihatacittā bhavanti | mithyāpratipattisthiteṣu svacitāvikopanataḥ, apakāriṣvapakāranimittāvikalpanataḥ, parahitārtha vyāyāmāparikhedataśca ||
caturbhirdharmaiḥ samanvāgatā bodhisattvā bodhisattvānāṁ nityaṁ hitamupasaṁharanti - ātmanaḥ paritulanatayā, samyagavavādapravartanatayā, saurabhyasukhasaṁvāsana tayā, pūjālābhasatkāraparicaryopasaṁharaṇatayā ca | atrāpi yadāśritya yathā copasaṁharati tatparidīpitam | kimāśritya | nihatamānatām | kathamupasaṁharati | yathoktaṁ tribhiḥ prakārairhīnasamaśiṣṭānāṁ bodhisattvānāṁ yathākramam ||
caturbhirdharmaiḥ samanvāgatā bodhisattvā nirāmiṣeṇa cittena dharmadānaṁ saṁprakāśayanti - antarāyasukhaprativedha tayā, mohalayāpanayanakauśalyatayā, nāthakaradharmārāmatayā ca | atrāpi yadāśritya | yathā ca saṁprakāśayanti tatparidīpitam | kimāśritya | lābhasatkārasyāntarāyakaratvaprativeghatām | kathaṁ saṁprakāśayanti | saṁdarśanato mūḍhānām, sa mādāpanataḥ samuttejana taśca pramādasaṅgānātmaparibhavena vā līnānām, saṁpraharṣaṇataḥ samyakpratipannānām, prakṛtyaiva ca dharmārāmatayā | prathamasyānyacatuṣkaḥ padaprabhedādibhirnirhāro veditavyaḥ ||
prabhidyasaṁdarśana[vi]niścayo yathānirdiṣṭeṣu skandhādiṣu dharmeṣu yathāyogamekāvacārakādīni | tatra -
ekāvacārako nāma praśno yenaikaṁ dharma pariśiṣṭaiḥ saha pratyekaṁ praśnayitvā tamapahāya dvitīyaṁ tenānyaiśca saha praśnayatyevamekaikasyaiva sarvān praśnayati | tadyathā yaścakṣurāyatanena samanvāgato rūpāyatanenāpi saḥ, yo vā rūpāyatanena cakṣurāyatanenāpi sa iti pūrvapādakaḥ | yaścakṣurāyatanena samanvāgataḥ śrotrāyatanenāpi sa ityatra catuṣkoṭikam | evaṁ yāvanmanaāyatanenāpi sa ityatra yathā yogaṁ yojayitavyam | dharmāyatanenāpi sa ityatra pūrvapādakaḥ | yo rūpāyatanena samanvāgataścakṣurāyatanenāpi saḥ, yo vā cakṣurāyatanena rūpāyatanenāpi sa iti paścātpādakaḥ | yo rūpāyatanena samanvāgataḥ śrotrāyatanenāpi sa ityatra cāpi paścātpādakaḥ | evaṁ yāvaddharmāyatanena yathāyogaṁ yojayitavyam | yaḥ śrotrāyatanena samanvāgataścakṣurāyatanenāpi sa ityatra catuṣkoṭikam | evaṁ yāvaddhamayi tanenā[pi] yojyam | evamekaṁkāmarṣeṇānukramaśaḥ sarvāṇyāyatanāni parasparaṁ yojayitavyāni |
pūrvapādakaṁ dvayordharmayoḥ kathaṁcideva dharmamārabhya parasparaṁ pṛṣṭayoḥ pūrvadharmamadhiṣṭhāya yadvayākriyate | tadyathā yajjñānaṁ jñeyamapi tadyadvā jñeyaṁ jñānamapi taditi | pūrvapādakam - yattāvajjñānaṁ jñeyamapi taditi | syājjñeyaṁ na jñānam, tadanye dharmā iti ||
paścātpādakaṁ tathaiva dvayordharmayoḥ parasparaṁ pṛṣṭayoryatpaścimamadhiṣṭhāya vyākriyate | tadyathā yadgrāhyaṁ grāhakamapi tadyadvā grāhakaṁ grāhyamapi taditi | paścātpādakam - yattāvadgrāhakaṁ grāhyamapi tat | syādgrāhyaṁ na grāhakam, rūpādayaḥ pañca viṣayā dharmāyatanaṁ ca saṁprayuktakavarjyam ||
dvikoṭikaṁ yatra dve koṭī vyākriyete tadanyāsaṁbhavāt tadyathā skandhasya vyavasthānaṁ dhātuvyavasthānaṁ ca nigamayyocyate - yā skandhasaṁkhyā dhātusaṁkhyāpi sā, yā vā dhātusaṁkhyā skandhasaṁkhyāpi seti | dvikoṭikam - syāt skandhasaṁkhyā na dhātusaṁkhyā, rūpaskandho vijñānaskandhaścaḥ | tathāhi naiko dhāturasti yaḥ sakalarūpaskandhalakṣaṇo vā syāt sakalavijñānaskandhalakṣaṇo vā | dhātusaṁkhyā na skandha saṁkhyāḥ, dharmadhāturiti ||
trikoṭikai yatra tistra eva koṭayo vyākriyante | tadyathā yā skandha saṁkhyā ''yatanasaṁkhyāpi sā, yā vā''yatanasaṁkhyā skandhasaṁkhyāpi se ti | trikoṭikam - syāt skandhasaṁkhyā nāyatanasaṁkhyā, rūpaskandhaḥ | syādāyatanasaṁkhyā na skandhasaṁkhyā, dharmāyatanam | syāt skandhasaṁkhyāyatanasaṁkhyā ca vijñānaskandho manaāyatanaṁ ca | anubhayasaṁkhyāyāḥ skandhāyataneṣvasaṁbhava eveti ||
catuṣkoṭikaṁ yatra catastro'pi koṭayo vyākriyante | tadyathā yaścakṣurindriyeṇa samanvāgataḥ śrotrendriyeṇāpi saḥ, yo vā śrotrendriyeṇa samanvāgataścakṣurindriyeṇāpi sa iti | catuṣkoṭikam - prathamā koṭirutpannāvihīnacakṣurbadhiraḥ | dvitīyotpannāvihīnaśrotro'ndhaḥ | tṛtīyotpannāvihīnacakṣuḥśrotraḥ | caturthī tānākārān sthāpayitvā ||
oṁkāritaṁ yatra praśne vyākaraṇamomiti kriyate evametadityabhyupagamyata ityarthaḥ | tadyathā ye'nityāḥ sarve te saṁskārāḥ, ye vā saṁskārāḥ sarve te'nityā iti pṛṣṭena omiti vyākartavyam ||
prātikṣepikaṁ yatra neti pratikṣipyate | tadyathā skandhavinirmuktāḥ saṁskārāḥ katibhiḥ satyaiḥ saṁgṛhītā iti | prātikṣepikam - na santi skandha vinirmuktāḥ saṁskārā iti ||
saṁpraśnaviniścayaḥ - aṣṭākāraḥ kāpadeśastadyathā ko nopalabhate | prajñāpāramitālābhī bodhisattvaḥ | kiṁ nopalabhate | grāhyalakṣaṇaṁ grāhakalakṣaṇaṁ ca | kena nopalabhate | prajñāpāramitayā | kasmai nipalabhate | sarvasattvaparitrāṇārthamanuttarāyai samyaksaṁbodhaye | kuto nopalabhate | buddhotpādārāgaṇataḥ saddharmaśravaṇato yoniśomanaskārato dharmānudharmapratipattitaśca | kasya nopalabhate | sarvadharmāṇām | kutra nopalabhate | adhimukticaryābhūmau yāvaddaśamyāṁ bodhisattva bhūmau | kativighaścānupalambhaḥ | ekādaśavidhaḥ - utpannaviruddhaḥ, anutpannaḥ, saṁmukhībhūtaḥ, hetuvalotpannaḥ, mitravalotpannaḥ, sarvadharmānupalambhaḥ , śūnyatānupalambhaḥ, sāsmimānaḥ, nirasmimānaḥ, asaṁbhṛtasaṁbhārasya, [saṁbhṛtasaṁbhārasya] ca | ete cānupalambhā yat kiṁcidatītānāgatapratyutpannaṁ yāvadyadvā dūre yadvā'ntika ityetadanukramānusāreṇa draṣṭavyāḥ ||
yathā kāpadeśa evaṁ yāpadeśaḥ | yo nopalabhate yadyena yasmai yato yasya yatra nopalabhate yāvadvividha ścānupalambha iti ||
api khalu catvāro viniścayamārgā dūṣakādayaḥ | tatra dūṣakaḥ durākhyātasya parapakṣasyāsādhurayamiti pratiṣedhakaḥ | sādhakaḥ svākhyātasya svapakṣasya sādhurayamiti pratiṣṭhāpakaḥ | chedakaḥ pareṣāmutpannotpanneṣu saṁśayeṣu niścayadāyakaḥ | bodhakasteṣvartheṣu samūḍhānāṁ tadarthavyutpādakaḥ ||
kṛtyānuṣṭhānaviniścayo laukikānāmanyonyaṁ jīvikopāyādisamarthanaprayojanam | avatāraviniścayastrayāṇāṁ yānānāṁ katamasminyāne'vatareyamavatārayeyaṁ ceti vicāraṇā | adhimuktiviniścayaḥ śrutamayyā prajñayā yathādeśanaṁ saṁpratyayaḥ | yuktiviniścayaḥ cintāmayyā prajñayā paurvāparyeṇābhiprāyaparitulanam | sāṁkathyaviniścayo yathāśrutacintitānāṁ praśna pratipraśnakriyāyogenānyonyaṁ dharmasaṁbhogaḥ | prativedhaviniścayo darśanamārgastena satyaprativedhāt | viśuddhiviniścayo bhāvanāmārgastenāvaśeṣa kleśa viśoghanāt | abhinirhāraviniścayo viśeṣamārgastena vaiśeṣikaguṇābhinirhārāt | padaprabhedaviniścayo dvikatrikacatuṣkādiprakārābhinirhāramukhenā paryantā dharmadeśanā | anābhogābhogamātrasarvārthasiddhiviniścayastathāgataṁ jñānam, vinā pūrvābhogena sarveṣvartheṣvābho gasahakālamasaṁ gāpratihatajñāna darśanapravṛtteḥ ||
vādavini ścayo vādavādādhikaraṇādiṣu kauśalyam ||
tatra
sarva vacanaṁ vādaḥ | prakāraśo loke vādaḥ pravādaḥ | viruddhayorvādo vivādaḥ | apavādo garhito vādaḥ | anukūlo vādo'nuvādaḥ sāṁkathyaviniścayaḥ | avagamāya vādo'vavādaḥ ||
[vādādhikaraṇam] atra vādaḥ kriyata iti kṛtvā | rājakulaṁ yatra rājā svayaṁ saṁnihitaḥ yuktakulaṁ yatra rājñā'dhiyuktāḥ sabhā vaṇik sabhādi | prāmāṇikāḥ sahāyakāḥ yeṣāṁ vacanaṁ vādiprativādinau na saṁśayataḥ | dharmārthakuśalāśca śramaṇabrāhmaṇā ye teṣu śāstreṣu granthataścārthataśca vyutpannabuddhayaḥ ||
vādādhiṣṭhānaṁ yadadhiṣṭhāya vādaḥ kriyate tadyathā sādhyaṁ sādhanaṁ ca ||
tatra svabhāvaḥ sādhya ātmasvabhāvo dharmasvabhāvaśca nāstīti vāstīti vā ||
viśeṣaḥ sādhya ātmaviśeṣo dharmaviśeṣaśca sarvagato na sarvagato nityānityo rūpyarūpītyevamādibhiḥ prakāraiḥ ||
pratijñā sādhyasya svarucitārthasya parasaṁprāpaṇavijñāpanā | sādhyagrahaṇaṁ yadi na kriyeta siddhasyāpi svapakṣasya pareṣāṁ deśanā pratijñā prasajyeta | svarucitārthagrahaṇaṁ na kriyeta parapakṣasyāpi sādhyasya vacanaṁ pratijñā prasajyeta | paragrahaṇaṁ na kriyeta ekākino'pi tadvacanaṁ pratijñā prasajyeta | saṁprāpaṇagrahaṇaṁ na kriyeta kāyenāpi tadarthābhinayanaṁ pratijñā prasajyeta | vijñāpanāgrahaṇaṁ na kriyetā'vijñāte'pi tadarthe śrotṛbhiḥ pratijñā prasajyeta | yathokte tu vyavasthāne sarva ete doṣā na bhavanti, tasmādevamasyā vyavasthānaṁ veditavyam |
hetustasminneva sādhye'pratītasyārthasya saṁpratyayanimittaṁ pratyakṣopalaṁbhānupalaṁbhasamākhyānama | saṁpratyayanimittārtha iha hetvartha iti darśayati | tathāhi pratyakṣā nupalaṁbhādupalaṁbhādvetyanena samākhyānena tasmin sādhye'pratītasyārthasya saṁpratyaya utpadyate | tena tatsamākhyātaṁ tanni mittatvāddheturityucyate | pratyakṣopalaṁbhānupalaṁbhau punaḥ svabhāvaṁ liṅgaṁ cādhikṛtya veditavyau ||
dṛṣṭānto dṛṣṭenāntenādṛṣṭasyāntasya samīkaraṇasamākhyānam, pratītena bhāgenāpratītasya bhāgasya pratyāyanāya samākhyānamityarthaḥ ||
upanayaḥ śiṣṭatajjātīyataddharmopagamāya naya tvasamākhyānam | yathā sādhyo'rthastribhiravayavaiḥ sādhitastathā śiṣṭānāmapi tajjātīyānāṁ sādhyānāṁ sādhitārthadharmopagamāya nayatvena samākhyānaṁ yuktyā'tideśa upanayaḥ ||
nigamanaṁ niṣṭhāgamanasamākhyānam | yasmādevaṁ yuktyā sūpapannaṁ tasmāditthamevedamityetannigamanaṁ veditavyam ||
eṣāṁ pratijñādīnāmidamudāharaṇamātraṁ pradarśyate || tadyathā
nairātmyavādinastadrūpe'dhikaraṇe saprativādike nāstyātmeti vacanaṁ pratijñā ||
skandhavijñaptau caturvidhadoṣopalaṁbhāditi hetuḥ | sa hyātmā prajñapyamānaḥ skandhalakṣaṇo vā prajñapyeta, skandheṣu vā, anyatra vā skandhebhyaḥ, askandhako vā | tadyadi skandhalakṣaṇastenāsvatantrāḥ skandhāḥ pratītyasamutpannā udagavyayadharmāṇa stallakṣaṇa ātmā nopapadyata iti doṣaḥ | atha skandheṣu tenānityaskandhāśrita ātmā'nityaḥ prāpnotīti doṣaḥ | athānyatra skandhebhyastena nirdehaka ātmā niṣprayojana iti doṣaḥ | athāskandhakastena prakṛtyaiva muktasya kevalino mokṣārthaprayatnavaiyarthyamiti doṣaḥ ||
vartamāne'tītaprajñaptivaditi dṛṣṭāntaḥ | taddhayatītaṁ vidyamānalakṣaṇatvena prajñapyamānaṁ vartamānalakṣaṇaṁ vā prajñapyeta, vartamāne vā anyatra vā vartamānāt vartamānanirapekṣaṁ vā | tadyadi vartamānalakṣaṇaṁ tena vartamānamutpannāniruddhatallakṣaṇamatītamutpannā niruddhātmakamiti doṣaḥ | atha vartamāne tenāniruddhe niruddhātmakasya saṁbandho na yujyata iti doṣaḥ | athānyatra vartamānāttena vartamānaṁ hitvā na kiṁcittadvastūpalabhyate yatra tatprajñapyata iti doṣaḥ | atha vartamānanirapekṣaṁ tenāsaṁskṛtamapyatītaṁ prāpnotīti doṣaḥ | taccātītaṁ bhraṣṭalakṣaṇatvāllakṣaṇato nāstīti siddham | ato'nena vartamānaprajñaptau caturdoṣeṇa siddhenā siddha ātmā nāstīti skandhaprajñaptau caturvidhadoṣopalaṁbhāt prasādhyate nāstīti ||
evamātmaviparyāsaṁ pratiṣidhyaitayaiva yuktayā nityādayo'pi na santītyatideśa upanayaḥ ||
yasmādetadevaṁ tasmādanityāḥ pañca skandhāḥ yāvadanātmāna iti nigamanamiti ||
pratyakṣaṁ svasatprakāśābhrānto'rthaḥ | tatra svo'rtha stadyathā cakṣuṣo rūpam | sadgrahaṇaṁ ghaṭādidravyāṇāṁ loke pratyakṣasaṁmatānāṁ pratyakṣatvavyudāsārtha prajñaptimātratvāt | prakāśagrahaṇamāvṛtatvādibhiranupalabdhikāraṇairanābhāsagata viṣayavyudāsārtham | abhrāntagrahaṇamalātacakramāyāmarīcikādivyudāsārthamiti ||
anumānaṁ pratyakṣaśiṣṭasaṁpratyayaḥ | pratyakṣādyadanyacchiṣṭamapratyakṣaṁ niyamena tatsahavarti prasiddhaṁ draṣṭuḥ pūrva tasya tatpratyakṣamīkṣamāṇasya tadanyasmin śiṣṭasaṁpratyaya utpadyate tenāpyatra bhavitavyametat sahavartineti tatpratyakṣapūrvakamanumānam | tadyathā dhūmaṁ paśyato'gnāviti ||
āptāgamastadubhayāviruddhopadeśaḥ | yatropadeśe tatpratyakṣamanumānaṁ ca sarvathā na virudhyete na vyabhicarataḥ sa āptāgamaḥ saṁpratyayitvāt ||
vādālaṁkāro yena yukto vādī vādaṁ kurvāṇo'tyartha śobhate | sa punaḥ svaparasamayajñatādiḥ | tatra svaparasamayajñatā svasiddhāntaṁ parasiddhāntaṁ cārabhya granthataścārthataśca paurvāparyeṇa nirantaraṁ vyutpattiparipākaḥ | vākkaraṇasaṁpat śabdavādino vakṣyamāṇakathādoṣaviparyayeṇānākulādivāditā | vaiśāradyamanekodāhārābhiniviṣṭavidvajjanasamā varte'pi bruvato nirāsthatā gatavyathatā | sthairya prativādino vacanāvasānamāgamayyātvaramāṇabhāṣitā | dākṣiṇyaṁ prakṛtibhadratā prāśnikaprativādicittānuvartitā ||
vādanigraho yena vādī nigṛhīta ityucyate | sa punaḥ kathātyāgādibhiḥ | tatra kathātyāgo'sādhu mama sādhu tavetyevamādibhiḥ prakāraiḥ svaparavādadoṣaguṇābhyupagamaḥ | kathāsādo'nyenānyapratisaraṇādibhiḥ vikṣepa ityarthaḥ | yathoktaṁ sūtre - āyuṣmāṁścundikastīrthikaiḥ saha vādaṁ kurvannavajānitvā pratijānāti pratijānitvā'vajānātīti | kathādoṣa ākulā divacanam | tatra ākulaṁ yadadhikāramutsṛjya vicitrakathāpratānanam | saṁrabdhaṁ yatkopoddhavaṁ dravo ddhavam | agamakaṁ yaddharmato'rthataśca parṣadvādibhyāmagṛhītam | amitaṁ yadadhikaṁ punaruktārtha jñātārtha ca | anarthamanarthayuktam, tatpañcākāraṁ draṣṭavyam | nirarthakam, apārthakam, yuktibhinnam, sādhyasamam, jāticchalopasaṁhitam, arthānupalabdhito'saṁbaddhārthato 'naikānti[ka]taḥ sādhanasyāpi sādhyato'yoniśo'sabhyasarvavādānugamataśca | akālayuktavacanaṁ yatpūrvakaṁ vaktavyaṁpaścādabhihitam, paścādvaktavyaṁ pūrvamabhihitam |
asthiraṁ yatpratijñāyāvajñātamavajñāya pratijñātamatitvaramāṇayā vācā hi tūrṇaparāmṛṣṭaḥ | [a] pradīptavacanaṁ yacchandalakṣaṇasamatikrāntamapratyanubhāṣyottaravihittam, saṁskṛtenārabhya prākṛtenāvasitam, prākṛtenārabhya saṁskṛtena paryavasitaṁ ca | aprabaddhaṁ yadantarādhiṣṭhitavicchinnaṁ vākpratibhānamiti ||
vāda niḥsaraṇaṁ yena vādānniḥsarati, akaraṇena vā guṇadoṣau vicārya vādasya nigrahasthānānāsādanāt, karaṇena vā nirvahanāditi | tatra prativādinyabhājanatā'kuśalātsthānādvyutthāpya kuśale sthāne pratiṣṭhāpayitumaśakyatā | parṣado vaiguṇyamasabhyābhiniviṣṭapakṣapātitādinā | ātmano'kauśalyaṁ vāde yāvadvādālaṅkāre 'vyutpattiḥ viparyayātprativādibhājanatādīni veditavyāni ||
vāde bahukarā dharmā ye vāde'vaśyamupayujyante |
tadyathā svaparasamayajñatā vāde bahukaro dharmo yena sarvatra kathā vastuni vādaṁ karoti | śeṣaṁ sugamam ||
kuśalapakṣaprayuktenetyuktvā pratipattisārakeṇeti vacanamāśayaviśuddhijñāpanārtha na lābhasatkārādinimittaṁ śrutādikuśalapakṣe prayuktenetyarthaḥ | sattvasaṁgrāhakeṇeti śrāvakādiviśeṣaṇārtha parahitapratipattipradhānenetyarthaḥ | evaṁ ca svahitaparahitapratipannaḥ kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbudhyata ityayameṣāṁ padānāmanusaṁdhirveditavyaḥ | avigṛhyāpi tāvadvāde kriyamāṇe prakṛtigambhīratvānmahāyānadharmasya durlabhā''jñā prāgeva vigṛhya | yaiśca saha vigṛhya vādaḥ kriyate te'pi pratipattāro nājñābhiprāyāḥ pratibruvanti kiṁtarhyupālambhābhiprāyāḥ | yeṣvapi prāśnikeṣu sa vādaḥ kriyate te vā'sabhyā avyutpannā vā bhavantyabhiniviṣṭā vā | sarvo'pi ca vādā prāyeṇa ṣaḍbhirdoṣairyukto bhavati | tathāhi vādaṁ kurvāṇaḥ kadācidatirabhasenāsatpakṣamapi parigṛhyābhiniveśena chalajātinigrahasthānānyapi prayukte | vacanaparyavasānamanigamayyāpyakālena vaktumārabhate | samyagapyuktāṁ prativādinaḥ kathāmapapātayati paṁsayatītyarthaḥ | paruṣamapi bruvate, yena prativādyādayaḥ cittaṁ pradūṣayanti | svayaṁ ca teṣu cittaṁ pradūṣayatītyebhiḥ ṣaḍbhirdoṣai ryukto bhavati ||
upaśāntasya ca durlabho vādaḥ | sati cānupaśame durlabhaṁ paracittānurakṣaṇaṁ svacittānurakṣaṇaṁ ca yena pare prasādaṁ labheran vimuktyāyatanayogena svacittaṁ samādhīyate | prāyeṇa vāde kathamahaṁ jayeyaṁ pare parājīyerannityevaṁ cittaṁ samudācarati | sati ca tasmin paridāhaduḥkhasaṁkleśaḥ | tasminsatyasparśavihāraḥ | tato nirantarakuśalapakṣaprayogāsāmarthyāttato viśeṣādhigamaṁ pratyaprāptiparihāṇiriti ||
mātaraṁ pitaraṁ hatvā ityasyāṁ gāthāyāṁ loke yadatyarthamavadyaṁ pātaka tadabhidhāyīnyakṣarāṇyetāni viṁśuddhau pariṇāmitāni | kiṁ ca loke'tyarthamavadyaṁ saṁmatam | gurujanaghāto mahājanaghātaśca | sa punargurujano dvividhaḥ pratiniyato loka[sādhāraṇaśca] | lokasādhāraṇo'pi punadvividhaḥ - paripālako dakṣiṇīyaśca | tatra pratiniyato gurujano mātā pitā ca, pālako rājā, dakṣiṇīyaḥ śrotriyabrāhmaṇāḥ, teṣāṁ śuddhatarasamatatvāt | tadeṣāṁ sarveṣāṁ ghāto gurujanaghāta ityucyate | mahājanaghāto rāṣṭrasya sānucarasya ghātaḥ | anucarāḥ punaḥ gavāśvamahiṣo ṣṭrādayo veditavyāḥ ||
kathaṁ punaretā nyakṣarāṇi viśuddhau pariṇāmyante | mātrādighātavacanasya tṛṣṇādiprahāṇapariṇāmanā dyathākramaṁ tṛṣṇām, karmabhavam , sopādānaṁ vijñānam, dṛṣṭiśīlavrataparāmarśadvayam, ṣaḍāyatanaṁ ca sagocaramadhikṛtya mātrādayo draṣṭavyāḥ, tatsādharmyāt | tatra tṛṣṇā nirvṛtti hetuḥ | karmabhava utpattihetuḥ | sa ca bhāvanābījāghānayogena pitṛbhūto draṣṭavyaḥ | ābhyāṁ hetubhyāṁ sopādānaṁ vijñānaṁ pravartate | tasyaivaṁ pravartamānasya satyapi mokṣābhilāṣe mokṣaprāptivighnakarāvanupāyāgraśuddhipratyāyakau parāmarśau | śrotriyasādharmyamanayoretadeva veditavyaṁ yadutāgraśuddhayabhiniveśaḥ | tasyaiva punarvijñānasyāśrayālaṁbanabhāvena ṣaḍāyatanaṁ sagācaraṁ veditavyamiti ||
aśrāddhaścākṛtajñaścetyasyāṁ gāthāyāṁ hīnārthābhidhāyīnyakṣarāṇyuttamārtha paridīpitāni | hīno loke caturvidhaḥ - manaskarmahīnaḥ kāyakarmahīno vākkarmahīna upabhogahīnaśca | manaskarmahīnaḥ punardvividhaḥ kuśalapravṛttivailomyena cāśrāddhaḥ, paralokādyasaṁpratyayena dānādiṣvaprayogāt | akuśalapravṛttyānukūlyena cākṛtajñaḥ, yatropakārānapekṣitvena mātṛvadhādiduścarite nirmaryādatvāt | kāyakarmahīnaścauraḥ saṁdhicchedakaḥ atyarthagarhitajīvitatvāt | vākkarmahīno mṛṣāvādādi pradhānaḥ, tadrūpasya sabhādiṣu praveśābhāvāt | upabhogahī naḥ śvā kā kaḥ preto vetyevamādikaḥ, charditabhakṣaṇāditi ||
kathaṁ punaretā nyakṣarāṇyuttamārthe pariṇāmyante | aśrāddhādivacanānā marhati pariṇāmanāt | tatrāśrāddho vimuktijñānadarśanayogena svapratyayatvāt | akṛtajño'saṁskṛtanirmāṇajñānāt | saṁdhicchettā punarbhavapratisaṁdhihetukleśaprahāṇāt | hatāvakāśa āyatyāṁ sarvagatiṣu duḥkhānabhinirvartanāt | vāntāśo dṛṣṭe dharme upakaraṇabalena kāyaṁ saṁdhā rayato'pi bhogajīvitāśābhāvāditi ||
yathā coktam - asāre sāramataya iti | asyā gāthāyāḥ pūrvavadarthanirdeśo draṣṭavyaḥ | śarīraṁ punarasyāḥ samādhi niśritya bodhisattvā darśanabhāvanāmārgābhyāṁ mahābodhiṁ spṛśantīti ||
mātsaryadharmatāmanuvṛṁhayatīti savāsanamātsaryānuśayaprahāṇena tattathatāśrayaparivṛttisākṣātkaraṇāt | dānena ca parikhidyate, dīrghakālaṁ dānanimittaṁ paramaduṣkaraśramābhyupagamāt | yācanakaṁ ca dveṣṭi, svayaṁ grāhābhirucitatayā yācanakaprātikūlyāt | na kiṁcit kadāciddadāti, sarvasya vastunaḥ sarvadā dānāt | dūre ca bhavati dānasya, āsādyadānā diparivarjanāt ||
tatra parameṇa brahmacaryeṇa samanvāgata iti loko ttareṇa mārgeṇetyarthaḥ | nānyatra maithunānmaithunasya niḥsaraṇaṁ paryeṣata iti tasyaiva yathābhūta parijñānena tatprahāṇāt | yathābhūtaparijñānaṁ punarasya tathatā pratibedhādveditavyam | maithunaprahāṇenopekṣako bhavati, abrahmacaryaprahāṇopekṣaṇāt | utpannaṁ ca maithunarāgamadhivāsayati, kāmarāgasyādhyātmamutpannasya bahiḥpravāsanāt | maithunapratipakṣeṇa ca dharmeṇottrasyati tatpratipakṣeṇa mārgeṇa sarvasattvottaraṇāya vyavasyatīti kṛtvā | abhīkṣṇaṁ ca dvayadvayaṁ samāpadyate saṁkleśavyavada nadvayena phalahetubhedena catuḥsatyātmakena [śamathavipaśyanādvayena] punaḥpunalaukikalokottaramārgadvayaṁ samāpadyata iti kṛtvā ||
kimupādāyedaṁ śāstramabhidharmasamuccaya iti nāma labhate | niruktinyāyena | sametyoccayatāmupādāya tattvamabhisametyādhigamya bodhisattvaṁḥ saṁkalanādityarthaḥ | samantāduccayatāmupādāyābhidharmasūtrataḥ sarvacintāsthānasaṁgrahādityarthaḥ | samyaguccayatvāyāyatanatāṁ copādāyetyaviparītenopāyena yāvadbuddhatvaprāpaṇādityarthaḥ || ityabhidharmasamuccaye bhāṣyataḥ sāṁkathyaviniścayo nāma pañcamaḥ samuccayaḥ samāptaḥ ||
likhāpitamidaṁ paṇḍitavaidya śrīamaracandreṇa jagadbuddhatvasaṁpada iti ||
Links:
[1] http://dsbc.uwest.edu/node/5144