The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
सप्तबुद्धस्तोत्रम्
उत्पन्नो वन्धुमत्यां नृपतिवरकुले यो विपश्यीतिनाम्ना
यस्याशीतिसहस्राण्यमरनरगुरोरायुरासीद् गतानाम्।
येन प्राप्तं जिनत्वं दशबलबलिना पोतलावृक्षमूले
तं वन्दे ज्ञानवारि प्रणमितसकलं क्लेशवह्निं जिनेन्द्रम्॥ १॥
वंशे पृथ्वीश्वराणां महति पुरवरे यः प्रजातोऽरूणाक्षो
वर्षाणामायुरासीत् सकलगुणनिधेर्यस्य सप्तायुतानाम्।
संप्राप्ता येन बोधिः परहितपटुना पुण्डरीकस्य मूले
तं वन्दे ज्ञानराशिं शिखिनमृषिवरं प्राप्तसंसारपारम्॥ २॥
यो जातो नोपमायां सुप्रथितयशसामन्वये पार्थिवाना-
मायुः षष्टिसहस्रादभवदुरुमतेर्यस्य संवत्सराणाम्।
जित्वा क्लेशानशेषानमृतमधिगतं येन शालस्य मूले
तं वन्दे धर्मराजं भुवनहितकरं विश्वभूनामधेयम्॥ ३॥
क्षेमावत्यां प्रजातो मनुजपतिसमे यो वशी विप्रवंशे
आयुर्वर्षायुतानि प्रवरगुणनिधेरष्टचत्वारि चैव।
जैनेन्द्रं येन लब्धं त्रिभववधकरं ज्ञानखड्गेश्वरेण
वन्देऽहं सिंहकायं सुगतमनुपमं ककुप्छन्दं मुनीन्द्रम्॥ ४॥
शोभावत्यां द्विजानां नरपतिमहिते योऽन्वये संप्रसूत-
स्तस्यामायुः सहस्राण्यतिशयवपुषस्त्रिंशदेवं बभूव।
बुद्धत्वं येन रत्नाचलवरगुरुणौदुम्बरे प्राप्तमासीद्
तं वन्दे शासितारं कनकमुनिमृषिं ध्वस्तमोहान्धकारम्॥ ५॥
वाराणस्यां कृषीशक्षितिपतिमहिते विप्रवंशेऽभिजातो
यस्यामायुः सहस्राण्यतिशयमहितं विंशतिर्वत्सराणाम्।
येन न्यग्रोधमूले त्रिभवजलनिधिः पोषितो दिव्यगत्या
तं वन्दे वन्दनीयं मुनिवरमनघं काश्यपं लोकनाथम्॥ ६॥
यो जातः श्रीविशाले कपिलपुरवरे शाक्यराजेन्द्रवंशे
यस्यासीदायुरेकंशतमिह शरदां सर्वलोकैकबन्धोः।
निर्गत्याश्वत्थमूले नमुचिमपि सताऽनुत्तरा येन बोधि-
स्तं वन्दे शाक्यसिंहं सुरनरनमितं बुद्धमादित्यबन्धुम्॥ ७॥
जातिं विप्रेतिवंशे नृपवरमहिते केतुमत्यां गृहीत्वा
बुद्धत्वं येन लब्धमतिगुणनिधिना नागवृक्षस्य मूले।
अष्टावब्दायुतानि क्षपितभगवतो भावि यस्याग्रमायु-
र्वन्दे मैत्रेयनाथं तुषितपुरवरे भाविनं लोकनाथम्॥ ८॥
स्तुत्वा वै सप्तबुद्धान् सकलमुपगतान् सप्तसप्तार्कभासो
मैत्रेयं च स्तुवन् वै तुषितपुरगतं भाविनं लोकनाथम्।
यत्पुण्यं संप्रसूतं शुभगतिफलदं देहिनामेव सर्वं
छित्वा संक्लेशपाशान् मुनय इव चरन् निर्वृतिं स प्रयातु॥ ९॥
श्रीसप्तबुद्धस्तोत्रं समाप्तम्।
Links:
[1] http://dsbc.uwest.edu/node/3719