Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > bhogapuṇyarakṣā saptamaḥ paricchedaḥ

bhogapuṇyarakṣā saptamaḥ paricchedaḥ

Parallel Devanagari Version: 
भोगपुण्यरक्षा सप्तमः परिच्छेदः [1]
Editor: 
Vaidya, P. L.

bhogapuṇyarakṣā saptamaḥ paricchedaḥ |

evaṁ tāvadātmabhāvarakṣā veditavyā | bhogarakṣā tu vaktavyā | tatra -

sukṛtārambhiṇā bhāvyaṁ mātrajñena ca sarvataḥ |

iti śikṣāpadādasya bhogarakṣā na duṣkarā ||14||

ugraparipṛcchāyāṁ hi śikṣāpadamuktam-susamīkṣitakarmakāritā sukṛtakarmakāritā ca | tena bhogānāṁ durnyāsā pratyavekṣā | avajñāpratiṣedhaḥ siddho bhavati | śamathaprastāvena ca mātrajñatā yuktijñatā coktā | tenedaṁ siddhaṁ bhavati- yadidaṁ alpādhamabhogenāpi kāryasiddhau satyāṁ svayamanyairvā bahūttamabhoganāśanopekṣā na kāryeti ||

ata eva ugraparipṛcchāyāmuktam- putrabhāryādāsīdāsakarmakarapauruṣeyāṇāṁ samyakparibhogeneti ||

tathā svaparabodhipakṣaśrutādyantarāyakarau tyāgātyāgau na kāryau | adhikasattvārthaśaktestulyaśaktervā bodhisattvasya adhikatulyakuśalāntarāyakarau tyāgātyāgau na kāryāviti siddhaṁ bhavatīti ||

idaṁ ca saṁdhāya bodhisattvaprātimokṣe'bhihitam- yastu khalu punaḥ śāriputra abhiniṣkrāntagṛhāvāso bodhisattvo bodhyaṅgairabhiyuktaḥ tena kathaṁ dānaṁ dātavyam | kataraṁ dānaṁ dātavyam | kiyadrūpaṁ dānaṁ dātavyam | pe | dharmadāyakena bhavitavyaṁ dharmadānapatinā | yaśca śāriputra gṛhī bodhisattvo gaṅgānadīvālikāsamāni buddhakṣetrāṇi saptaratnapratipūrṇāni kṛtvā tathāgatebhyo'rhadbhayaḥ samyaksaṁbuddhebhyo dānaṁ dadyād, yaśca śāriputra pravrajyāparyāpanno bodhisatva ekāṁ catuṣpadikāṁ gāthāṁ prakāśayet, ayameva tato bahutaraṁ puṇyaṁ prasavati | na śāriputra tathāgatena pravrajitasyāmiṣadānamanujñātam | pe | yasya khalu punaḥ śāriputra pātrāgataḥ pātraparyāpanno lābho bhaveddhārmiko dharmalabdhaḥ, tena sādhāraṇa bhojinā bhavitavyaṁ sārdha sabrahmacāribhiḥ | sacetpunaḥ kaścidevāgatya pātraṁ vā cīvaraṁ va yāceta, tasyātiriktaṁ bhavedbuddhānujñātāttricīvarāt | yathāparityaktaṁ dātavyam | sacetpunastasyonaṁ cīvaraṁ bhavedyanniśritya brahmacaryavāsaḥ, tanna parityaktavyam | tatkasya hetoḥ? avisarjanīyaṁ tricīvaramuktaṁ tathāgatena | sacetpunaḥ śāriputra bodhisattvaḥ tricīvaraṁ parityajya yācanakaguruko bhavet, na tenālpecchatā āsevitā bhavet | yastu khalu punaḥ śāriputra abhiniṣkrāntagṛhāvāso bodhisattvaḥ, tena dharma āsevitavyaḥ | tatra tenābhiyuktena bhavitavyamiti ||

anyathā hyekasaṁgrahārthaṁ mahataḥ sattvarāśestasya ca sattvasya bodhisattvāśayaparikarmāntarāyānmahato'rthasya hāniḥ kṛtā syāt | ata evodārakuśalapakṣavivarjanatā apakṣāla ityucyate | evaṁ tāvattyāgapratiṣedhaḥ | atyāgapratiṣedho'pi yathā- āryasāgaramatisutre mahāyānāntarāyeṣu bahulābhatā pajyate | yo'yaṁ vidhirātmanyuktaḥ, so'nyasminnāpi bodhisattve pratipādyaḥ iti kuto gamyate? āryograparipṛcchāyāṁ deśitatvāt | parakṛtyakāritaḥ svakāryaparityāga iti ||

tathā āryavimalakīrtinirdeśe'pyuktam- saṁsārabhayamītena kiṁ pratisartavyam? āha-saṁsārabhayabhītena mañjuśrīrbodhisattvena buddhamāhātmyaṁ pratisartavyam | āha-buddhamāhātmye sthātukāmena kunna sthātavyam? āha- buddhamāhātmye sthātukāmena sarvasattvasamatāyāṁ sthātavyam | āha-sarvasattvasamatāyāṁ sthātukāmena kutra sthātavyam? āha - sarvasattvasamatāyāṁ sthātukāmena sarvasattvapramokṣāya sthātavyamiti ||

tathā ca dharmasaṁgītau sārthavāho bodhisattva āha- yo bhagavan bodhisattvaḥ sarvasattvānāṁ prathamataraṁ bodhimicchati, nātmanaḥ | yāvadiyaṁ bhagavan dharmasaṁgītiriti ||

utsargādeva cāsya svārthābhāvaḥ siddhaḥ | kiṁ tu sattvārthahānibhayādayogye sattve svabhāraṁ nāropayati | yatra tu sattvārthahāniṁ na paśyati, tatra svayaṁ kṛtamanyena vā jagaddhitamācaritamiti ko viśeṣaḥ? yadayamaparabodhisattvakuśalasiddhaye na svakuśalamutsṛjati | atha svadurgatiduḥkhādbibheti, dvitīyasyāpi tadeva duḥkham | atha tadduḥkhena me bādhā nāstītyupekṣate, yathoktaiḥ sūtraiḥ sāpattiko bhavati ||

yathā ca ratnakūṭasūtre- catvāra ime kāśyapa bodhisattvapratirūpakā ityārabhyoktam-ātmasukhārthiko bhavati na sarvasattvaduḥkhāpanayanārthika iti || tasmādugraparipṛcchāvidhinā pūrvavadātmā garhaṇīyaḥ | eṣā tu bodhisattvaśikṣā yathā āryanirārambheṇa dharmasaṁgītisūtre nirdiṣṭā-kathaṁ kulaputrāḥ pratipattisthitā veditavyāḥ? āha-yadā sattveṣu na vipratipadyante | āha-kathaṁ sattveṣu na vipratipadyante? āha-yanmaitrīṁ ca mahākaruṇāṁ ca na tyajanti | subhūtirāha-katamā bodhisattvānāṁ mahāmaitrī? āha-yatkāyajīvitaṁ ca sarvakuśalamūlaṁ ca sarvasattvānāṁ niryātayanti, na ca pratikāraṁ kāṅkṣanti | āha- katamā bodhisattvānāṁ mahākaruṇā yatpūrvataraṁ sattvānāṁ bodhimicchanti nātmana iti ||

atraiva cāha-mahākaruṇāmūlāḥ sarvabodhisattvaśikṣā iti || avaśyaṁ ca bhagavatedaṁ na nivāraṇīyam | anyatarabodhisattvārthe nārthitvādavaśyaṁ tūpadiśatīti niścīyate | yena dāturmahādakṣiṇīye mahārthadānānmahāpuṇyasāgaravistaro dṛśyate | anyathā tu kevalameva vighātino maraṇaṁ syāt ||

yatta praśāntaviniścayaprātihāryasūtre deśitam- ya eṣa te mahārāja varṣaśatasahastreṇa parivyayo'tra praviṣṭaḥ, sa sarvaḥ piṇḍīkṛtyaikasya bhikṣoryātrā bhavedevaṁ pratyekaṁ sarvabhikṣūṇām | yaścoddeśasvādhyāyābhiyukto bodhisattvaḥ sagauravo dharmakāmaḥ śraddhādeyamāhāraṁ parigṛhyaivaṁ cittamutpādayet-anenāhaṁ dharmaparyeṣṭimāpatsya iti | asya kuśalasyaiṣa deyadharmaparityāgaḥ śatatamīmapi kalāṁ nopaitīti, tadgṛhasukhapariśuddhimadhikṛtyoktam | na tu pūrvoktavidhinā kaściddoṣaḥ ||

uktā samāsato bhogarakṣā | puṇyarakṣā vācyā | tatra-

svārthavipākavaitṛṣṇyācchumaṁ saṁrakṣitaṁ bhavet |

yathoktaṁ nārāyaṇaparipṛcchāyām- sa nātmahetoḥ śīlaṁ rakṣati, na svargahetoḥ, na śakratvahetoḥ, na bhogahetoḥ, naiśvaryahetoḥ, na rūpahetorna varṇahetorna yaśohetoḥ | peyālaṁ | na nirayabhayabhītaḥ śīlaṁ rakṣati | peyālaṁ | evaṁ na tiryagyonibhayabhītaḥ śīlaṁ rakṣati | anyatra buddhanetrīpratiṣṭhāpanāya śīlaṁ rakṣati | yāvatsarvasattvahitasukhayogakṣemārthikaḥ śīlaṁ rakṣati || sa evaṁrūpeṇa śīlaskandhena samanvāgato bodhisattvo daśabhidharmairna hīyate | katamairdaśabhiḥ? yaduta na cakravartirājyātparihīyate || tatra ca bhavatyapramatto bodhipratikāṅkṣī buddhadarśanamabhikāṅkṣate | evaṁ brahmatvādruddhadarśanāmedyapratilambhāddharmaśravaṇānna parihīyate | yāvadyathāśrutapratipattisaṁpādanāya bodhisattvasaṁvarasamādānānna parihīyate | anācchedyapratibhānātsarvakuśaladharmaprārthanadhyānānna parihīyate || evaṁ śīlaskandhapratiṣṭhito bodhisattvo mahāsatvaḥ sadā namaskṛto bhavati devaiḥ | sadā praśaṁsito bhavati nāgaiḥ | sadā namaskṛto bhavati yakṣaiḥ | sadā pūjito bhavati gandharvaiḥ | sadāpacāyitaśca bhavati nāgendrāsurendraiḥ | sadā sumānitaśca bhavati brāhmaṇakṣatriyaśreṣṭhigṛhapatibhiḥ | sadābhigamanīyaśca bhavati paṇḍitaiḥ | sadā samanvāhṛtaśca bhavati buddhaiḥ | śāstṛsaṁmataśca bhavati sadevakasya lokasya | anukampakaśca bhavati sarvasattvānām || pe || catastro gatīrna gacchati | katamāścatastraḥ? yadutākṣaṇagatiṁ na gacchatyanyatra sattvaparipākāt | buddhaśūnyabuddhakṣetraṁ na gacchati | mithyādṛṣṭikulopapattiṁ na gacchati | sarvadurgatigatiṁ na gacchati ||

evaṁ pūrvotsṛṣṭasyāpi puṇyasya kleśavaśātpunarupādīyamānasya rakṣā kāryā | puṇyadānādapi yatpuṇyaṁ tato'pi na vipākaḥ prārthanīyo'nyatra parārthāt | kiṁ ca puṇyaṁ rakṣitukāmaḥ-

paścāttāpaṁ na kurvīta

yathoktamugraparipṛcchāyām | datvā ca na vipratisāracittamutpādayitavyamiti ||

pṛṣṭhadaurbalyāddaurbalyam | vipratisārāt pāpavatpuṇyasyāpi kṣayaḥ syādityabhiprāyaḥ ||

na ca kṛtvā prakāśayet || 15||

anekaparyāyeṇa hi bhagavatā pracchannakalyāṇatā vivṛtapāpatā varṇitā | tatra vivṛtasya kṣayo gamyate | pāpasya daurmanasyenaiva puṇyasya saumanasyena | anāpattiḥ sattvārthaṁ nirāmiṣacittasya prakāśayataḥ ||

yathā ratnmeghe vaidyadṛṣṭāntenātmotkarṣo nirdoṣa uktaḥ | punaḥ puṇyarakṣākāmaḥ-

lābhasatkārabhītaḥ syādunnatiṁ varjayetsadā |

bodhisattvaḥ prasannaḥ syāddharme vimatimutsṛjet || 16||

idaṁ ca ratnakūṭe'bhihitam-caturbhiḥ kāśyapa dharmaiḥ samanvāgatasya bodhisattvasyotpannotpannāḥ kuśalā dharmāḥ parihīyante | yaiḥ[caturbhirmuktāḥ] na vardhante kuśalairdharmaiḥ || katamaiścaturbhiḥ? yadutābhimānikasya lokāyatamantraparyeṣṭayā | lābhasatkārādhyavasitasya kulapratyavalokanena | bodhisattvavidveṣābhyākhyānena | aśrutānāmanirdiṣṭānāṁ ca sūtrāntānāṁ pratikṣepeṇeti ||

āryasarvāstivādināṁ ca [ vinaye] paṭhayate- paśyadhvaṁ bhikṣava etaṁ bhikṣuṁ keśanakhastūpe sarvāṅgena praṇipatya cittamabhiprasādayantam? evaṁ bhadanta anena bhikṣavo bhikṣuṇā yāvatī bhūmirākrāntā adho'śītiyojanasahastrāṇi yāvatkāñcanacakram | atrāntare yāvantyo vālikāstāvantyanena bhikṣuṇā cakravartirājyasahastrāṇi paribhoktavyāni | yāvadathāyuṣmānupāliryena bhagavān tenāñjaliṁ praṇamya bhagavantamidamavocat- yaduktaṁ bhagavatā asya bhikṣorevaṁ mahānti kuśalamūlāni | kutremāni bhagavan kuśalamūlāni tanutvaṁ parikṣayaṁ paryādānaṁ gacchanti? nāhamupāle evaṁ kṣatiṁ copahatiṁ ca samanupaśyāmi | yathā sabrahmacārī sabrahmacāriṇo'ntike duṣṭacittamutpādayati, atropāle imāni mahānti kuśalamūlāni tanutvaṁ parikṣayaṁ paryādānaṁ gacchanti | tasmāttarhyupāle evaṁ śikṣitavyaṁ yaddagdhasthūṇāyāmapi cittaṁ na pradūṣayiṣyāmaḥ prāgeva savijñānake kāya iti ||

āryamañjuśrīvikrīḍitasūtre'pyāha-pratighaḥ pratigha iti kalpaśatopacitaṁ kuśalamūlaṁ pratihanti, tenocyate pratigha iti ||

āryagaṇḍavyūhasūtre ca samantasattvaparitrāṇyojaḥśriyā rātridevatayā pūrvāvadānaṁ kathayantyā abhihitam- te tenānyonyāvamanyanāsamuditenākuśalamūlenāyuḥpramāṇādapi parihīyante sma | varṇādapi balādapi[ saukhyādapi ] parihīyante smeti || atra ca na kadācidunnatiḥ kāryeti pradarśanārthaṁ sadetyucyate ||

lābhasatkārastu kadācidabhyupagamyate'pi | yathoktaṁ āryaratnameghe- iha kulaputra bodhisattvaḥ sumerumātramapi ratnarāśiṁ labhamānaḥ pratigṛhṇāti, pratyavaramapi vastu pratilabhamānaḥ | tatkasya hetoḥ? tasyaivaṁ bhavati-ete sattvā matsariṇo lubdhā lobhābhibhūtāḥ | taddhetoḥ tatpratyayaṁ tannidānaṁ mahāvāriskandhāvaṣṭabdhā iva saṁsārasāgare unmajjanimajjanaṁ kurvanti | tadeṣāṁ bhaviṣyati dīrgharātramarthāya hitāya sukhāya | sarvaṁ pratigṛhya na svīkaroti | na lobhacittamutpādayati anyatra sarvasattvasādhāraṇāṁ buddhadharmasaṁgheṣu kārāṁ karoti | yathā duḥkhitānāṁ ca sarvasattvānāmupajīvyaṁ karoti | taṁ ca dānapatiṁ samuttejayati saṁpraharṣayatīti ||

tathā atraivoktam-tena ca dānena nonnato bhavatīti ||

punaratraivāha- yadi punarasya taddhetostatpratyayaṁ tannidānaṁ kīrtiśabdaśloko bhavati, tatra nonnāmajāto bhavati, na mānajāto na madajātaḥ | evaṁ cāsya bhavati- nacireṇa kālena yasya cāyaṁ kīrtiślokaśabdaḥ samutthāpito yaśca kīrtiśabdaślokaḥ, trayamapyetatsarveṇa sarva na bhaviṣyati | tatra kaḥ paṇḍitajātīyo'nityeṣu na ca sthiteṣu dharmeṣvadhruvepvanāśvāsikeṣvanunayacittamutpādayedunnato bhavenmānadarpito vā? evaṁ hi bodhisattvo lābhasatkārakīrtiśabdaślokeṣu sūpasthitasmṛtirviharatīti ||

punarāha- caṇḍālakumāropamāśca loke viharanti nīcanīcena manasā | mānamadadarpādhigatāśca bhavanti paiśunyasaṁjñāyāḥ satatasamitaṁ pratyupasthitatvāditi ||

punarapyuktam- iha kulaputra abhiniṣkrāntagṛhavāsaḥ pravrajito bodhisattvo mṛtakasadṛśo'haṁ mitrāmātyajñātisālohitānāmiti nihatamāno bhavati | vairūpyaṁ me'bhyudgatam, vivarṇāni ca me vāsāṁsi prāvṛtāni, anyaśca me ākalpaḥ saṁvṛtta iti nihatamāno bhavati | muṇḍaḥ pātrapāṇiḥ kulātkulamupasaṁkramāmi bhikṣāhetorbhikṣānidānamiti nihatamāno bhavati | nīcanīcena cittana caṇḍālakumārasaddaśena piṇḍāya carāmīti nihatamāno bhavati | paiṇḍiliko'smi saṁvṛttaḥ , parapratibaddhā ca me jīviketi nihatamāno bhavati | avadhūtamavajñātaṁ pratigṛhṇāmīti nihatamāno bhavati | ārādhanīyā me ācāryagurudakṣīṇīyā iti nihatamāno bhavati | saṁtoṣaṇīyā me sabrahmacāriṇo yaduta tena tenācāragocarasamudācāreṇeti nihatamāno bhavati | apratilabdhān buddhadharmān pratipatsya iti nihatamāno bhavati | kruddhānāṁ vyāpannacittānāṁ sattvānāṁ madhye kṣāntibahulo vihariṣyāmīti nihatamāno bhavatīti ||

āryasāgaramatisūtre'pyuktam-sa kāyapariśuddhaśca bhavati | lakṣaṇasamalaṁkṛtagātraḥ mṛdutaruṇahastapādaḥ suvibhaktapuṇyaniṣyandagātro'hīnendriyaḥ sarvāṅgapratyaṅgaparipūrṇaḥ | na ca rūpamadamatto bhavati, na kāyamaṇḍanayogānuyuktaḥ | sa kiyaddhīnānāmapi sattvānāṁ rūpavikalānāmapyavanamati praṇamati dharmagrāhyatāmupādāyeti ||

punaratraivoktam-syādyathāpi nāma bhagavan mahāsāgaraḥ pratisaṁtiṣṭhate, tadā nimne pṛthivīpradeśe saṁtiṣṭhate | tasya nimnatvādalpakṛcchreṇa sarvanadyaśca sarvaprastravaṇāni ca prapatanti | evameva bhagavan nirmānasya gurudakṣiṇīyagauravasya bodhisattvasyālpakṛcchreṇa tāni gambhīrāṇi dharmasukhāni śrotrendriyasyābhāsamāgacchanti | smṛtau cāvatiṣṭhante | tasmāttarhi bhagavan yo bodhisattvo mānonnato bhavati mānastabdhaḥ, na ca gurudakṣiṇīyebhyo'vanamati na praṇamati, veditavyaṁ bhagavan mārāṅkuśāviddho batāyaṁ bodhisattva iti ||

āryalokottaraparivarte coktam-daśemāni bho jinaputra bodhisattvānāṁ mārakarmāṇi | katamāni daśa? yadidaṁ gurudakṣīṇīyācāryamātāpitṛśramaṇabrāhmaṇasamyaggatasamyakpratipanneṣvagauravatā mārakarma || dharmabhāṇakānāṁ viśiṣṭadharmādhigatānāmudāradharmadeśakānāṁ mahāyānasamārūḍhānāṁ nirvāṇapathavidhijñānāṁ dhāraṇīsūtrāntarājapratilabdhānāṁ nāvanamati | garvitastabdhaśca bhavati | dharmabhāṇake na gauravamutpādayati, na śuśrūṣāṁ na citrīkāraṁ karoti | mārakarmadharmaśravaṇasāṁkathye ca niṣaṇṇaḥ udāradharmavege samutpanne dharmabhāṇakasya sādhukāraṁ na prayacchati mā kaścidasmin praśaṁsatīti mārakarma || abhimānaṁ cotpādyātmānaṁ pratigṛhṇāti | parāṁśca na gṛhṇāti | ātmajñatāṁ ca nāvatarati | cittanidhyaptiṁ notpādayati | mārakarma || adhimānaṁ cotpādyājānannabudhyamāno varṇārhāṇāṁ pudgalānāṁ varṇaṁ praticchādayati | avarṇaṁ bhāṣate | na ca parasya guṇavarṇenāttamanā bhavati | mārakarma || jānāti ca - ayaṁ dharmo'yaṁ vinayo bhūtamidaṁ buddhavacanamiti | pudgalavidveṣeṇa dharmavidveṣaṁ karoti | saddharmaṁ pratikṣipati | anyāṁśca vigrāhayati | mārakarma || uccamānasaṁ prārthayate | parihāradharme na mārgayati | paropasthānaṁ so'bhiyāti | abhinandati | vṛddhasthavirāṇāṁ ciracaritabrahmacaryāṇāṁ na pratyupatiṣṭhate, na ca pratyudgacchati | mārakarma || bhṛkuṭīmukhaḥ khalu punarbhavati, na smitamukhaḥ | na khilamadhuravacanaḥ | sadā kaṭhinacittaśchidrānveṣī | avatāraprekṣī | mārakarma || abhimānaṁ ca patitvā paṇḍitānnopasaṁkrāmati | na sevate | na bhajate | na paryupāste | na paripraśnayati | na paripṛcchati- kiṁ kuśalaṁ kimakuśalaṁ kiṁ karaṇīyaṁ kiṁ kṛtaṁ dīrgharātramarthāya hitāya sukhāya bhavati, kiṁ vā akṛtaṁ dīrgharātramanarthāyāhitāyāsukhāya bhavatīti | sa jaḍaḥ sa jaḍataro bhavati | mohavyūho mānagrāhī | aniḥsaraṇadarśī | mārakarma || sa mānābhibhūto buddhotpādaṁ virāgayati | pūrvakuśalamūlaṁ kṣapayati | navaṁ notthāpayati | anirdeśaṁ nirdiśati | vigrahamārabhate, vivādabahulaśca bhavati | sa evaṁdharmavihārī sthānametadvidyate yasmin mithyā mahāprapātaṁ patet | atha ca punarbodhicittabalādhīnādaiścaryaṁ pratilabhate | sa kalpaśatasahastreṣu buddhotpādaṁ nāsādayati, kutaḥ punardharmaśravaṇam | idaṁ daśamaṁ mārakarma || imāni bho jinaputra daśa mārakarmāṇiyāni parivarjya bodhisattvā daśa jñānakarmāṇi pratilabhate | atraiva ca jñānakarmasu pacyate | nirmānatā sarvasattvedhviti ||

āryarāṣṭrapālasūtre'pyuktam-

apāyabhūmiṁ gatimakṣaṇeṣu

daridratāṁ nīcakulopapattim |

jātyandhyadaurbalyamathālpasthāmatāṁ

gṛhṇanti te mānavaśena mūḍhāḥ ||iti||

dharmasaṁgītisūtre'pyuktam- sattvakṣetraṁ bodhisattvasya buddhakṣetraṁ yataśca buddhakṣetrādbuddhadharmāṇāṁ lābhāgamo bhavati | nārhāmi tasmin vipratipattum | evaṁ cāsya bhavati-sarvaṁ sucaritaṁ duścaritaṁ ca sattvānniśritya pravartate | duścaritāśrayāccāpāyāḥ pravartante, sucaritāśrayāddevamanuṣyā iti ||

ata eva ratnolkādhāraṇyāmapyuktam- iha bho jinaputrāḥ prathamacittotpādiko bodhisattvaḥ ādita eva sarvasattvānāmantike daśaprakāraṁ cittamutpādayati | katamaddaśaprakāram? tadyathā- hitacittatāṁ sukhacittatāṁ dāyācittatāṁ snigdhacittatāṁ priyacittatāṁ anugrahacittatāṁ ārakṣācittatāṁ samacittatāṁ ācāryacittatāṁ śāstṛcittatām | idaṁ daśaprakāraṁ cittamutpādayatīti ||

śraddhābalādhānāvatāramudrāsūtre'pyuktam- sarvasattvānāṁ śiṣyatvābhyupagame sthito'smi | parāṁśca sarvasattvaśiṣyatvābhyupagame pratisṭhāpayiṣyāmītyāśvāsaṁ pratilabhate | peyālaṁ | sarvasattveṣvavanamanapraṇamanatāyāṁ pratiṣṭhito'smīti pūrvavat ||

tatrāvanamanapraṇamanatāyāṁ sarvasattveṣu nirmānatā ||

tathā āryavimalakīrtinirdeśe pariśuddhabuddhakṣetropapattaye sarvasattveṣu śāstṛpremoktam | lokaprasādānurakṣārtha tvāsanapādaprakhyālanakarma kurvatāpi cetasā strīṣu vā akṣaṇaprāpteṣu vā vinipatiteṣu bodhisattvena premagauravābhyāsaḥ kāryaḥ ||

uktaṁ hi gaṇḍavyūhe- tasya samanantaraniṣaṇṇasya tasmin mahāsiṁhāsane sarvaḥ sa janakāyo'bhimukhaḥ prāñjalisthito'bhūt tameva rājānaṁ namasyamānaḥ | peyālaṁ | sa khalu sarvadharmanirnādacchatramaṇḍalanirghoṣo rājā teṣāṁ yācanakānāṁ sahadarśanenāttamanaskataro rājñānena ca trisāhastracakravartirājyapratilābhenāsīmāprāptakalpaparyavasānena(?) yāvat śuddhāvāsadevaśāntivimokṣamukhavihāreṇāparyantakalpāvasānena | tadyathā kulaputra puruṣasyaikāntatṛṣṇācaritasya mātāpitṛbhrātṛbhaginīmitrāmātyajñātisālohitaputraduhitṛbhāryācirakālaviyuktasyāṭavīkāntāravipraṇaṣṭasya taddarśanakāmasya teṣāṁ samavadhānena mahatī prītiradhyavasānamutpatet taddarśanāvitṛptatayā | evameva kulaputra rājñaḥ sarvadharmanirnādacchatramaṇḍala nirghoṣasya teṣāṁ yācanakānāṁ sahadarśanena mahāprītivegāḥ saṁjātāḥ | cittatuṣṭisukhamavakrāntam, mahāṁścittodagratāvegaḥ prādurbhūto yāvatteṣu sarvayācanakeṣu ekaputrakasaṁjñā mātāpitṛsaṁjñā dakṣiṇīyasaṁjñā kalyāṇamitrasaṁjñā varṇasaṁjñā durlabhasaṁjñā duṣkarakārakasaṁjñā bahukarasaṁjñā paramopakārisaṁjñā bodhimārgopastambhasaṁjñā ācāryaśāstṛsaṁjñotpadyeteti ||

evamanyagatabhāve sattvānāmagratogamanopasthānādiprasaṅge sarvotsargaṁ smaret-eṣāmevāyamātmīyaḥ kāyaḥ | yatheṣṭamatra vartantām | pṛthivīśodhanopalepanādiṣviva svasukhārthamiti | athavā svāmyaprasādabhīteneva tatprasādārthineva tadājñāsaṁpādanā manasikartavyā | bhagavato'pyupasthānaṁ kurvato'nyagatyabhāvāt bhikṣuṇā glānenāṅgīkṛtam ||

yathoktaṁ bhikṣuprakīrṇake-bhagavānāha- mā bhāya bhikṣu mā bhāya bhikṣu | ahaṁ te bhikṣu upasthāsye | āhara bhikṣu cīvarāṇi yāvatte dhovāmi | evamukte āyuṣmānānando bhagavantametadavocat- mā bhagavānetasya glānasyāśucimrakṣitāni cīvarāṇi dhovatu | ahaṁ bhagavan dhoviṣyam | bhagavānāha- tena hyānanda tvametasya bhikṣusya cīvarāṇi dhova | tathāgato udakamāsiñciṣyati | atha khalvāyuṣmānānando tasya glānasya bhikṣusya cīcarāṇi dhovati | bhagavānudakamāsiñcati || peyālaṁ || atha khalvāyuṣmānānandastaṁ glānaṁ bhikṣuṁ sādhu ca suṣṭhu cānuparigṛhya bahirdhā haritvā snāpayet | bhagavānudakamāsiñcatīti || āha ca-

yānārādhya mahatvaṁ virādhya kaṣṭāṁ vipattimāpnoti |

prāṇaparityāgairapi teṣāṁ nanu toṣaṇaṁ nyāyyam ||

ete te vai sattvāḥ prasādya yān siddhimāgatā bahavaḥ |

siddhikṣetraṁ nānyat sattvebhyo vidyate jagati |

ete cintāmaṇayo bhadraghaṭā ghenavaśca kāmadughāḥ |

guruvacca devateva ca tasmādārādhanīyāste ||

kiṁ ca niśchadmabandhūnāmaprameyopakāriṇām |

sattvārādhanamutsṛjya niṣkṛtiḥ kā parā bhavet ||

śirasā dhārayāptāsa purā nātho yathepsitam |

jaṭāsvadhyuṣitān sattvān bhūtvā yatnena niścalaḥ ||

bhindanti dehaṁ praviśantyavīcīṁ yeṣāṁ kṛte tatra kṛte kṛtaṁ syāt ||

mahāpakāriṣvapi tena sarvaṁ kalyāṇamevācaraṇīyameṣu ||

svayaṁ mama svāmina eva tāvadyadarthamātmanyapi nirvyapekṣā |

ahaṁ kathaṁ svāmiṣu teṣu teṣu karomi mānaṁ na tu dāsabhāvam ||

yeṣāṁ sukhe yānti mudaṁ munīndrāḥ yeṣāṁ vyathāyāṁ praviśanti manyum |

tattoṣaṇātsarvamunīndratuṣṭistatrāpakāre'pakṛtaṁ munīnām ||

ādīptakāyasya yathā samantānna sarvakāmairapi saumanasyam |

sattvavyathāyāmapi tadvadeva na prītyupāyo'sti mahākṛpāṇām ||

tasmānmayā yajjanaduḥkhanena duḥkhaṁ kṛtaṁ sarvamahādayānām |

tadadya pāpaṁ pratideśayāmi yatkheditāste munayaḥ kṣamantām ||

ārādhanāyāśca tathāgatānāṁ sarvātmanā dāsyamupaimi loke |

kurvantu me mūrdhni padaṁ janaughā nighnantu vā tuṣyatu lokanāthaḥ ||

ātmīkṛtaṁ sarvamidaṁ jagattaiḥ kṛpātmabhirnaiva hi saṁśayo'tra |

dṛśyanta ete nanu satvarūpāḥ ta eva nāthāḥ kimanādaro'tra ||

tathāgatārādhanametadeva svārthasya saṁsādhanametadeva |

lokasya duḥkhāpahametadeva tasmānmamāstu vratametadeva ||

yathaiko rājapuruṣaḥ pramathnāti mahājanam |

vikaroti na śakroti dīrghadarśī mahājanaḥ ||

yasmānnaiva sa ekākī tasya rājabalaṁ balam |

tathā na durbalaṁ kaṁcidaparāddhaṁ vimānayet ||

yasmānnarakapālaśca kṛpāvantaśca tadbalam |

tasmādārādhayetsattvān bhṛtyaścaṇḍanṛpaṁ yathā ||

kupitaḥ kiṁ nṛpaḥ kuryādyena syānnarakavyathā |

yatsattvadaurmanasyena kṛtena hyanubhūyate ||

tuṣṭaḥ kiṁ nṛptirdadyādyadbaddhatvasamaṁ bhavet |

yatsattvasaumanasyena kṛtena hyanubhūyate ||

āstāṁ bhaviṣyadbuddhatvaṁ sattvārādhanasaṁbhavam |

ihaiva saubhāgyayaśaḥ sausthityaṁ kiṁ na paśyasi ||

prāsādikatvamārogyaṁ prāmodyaṁ cirajīvitam |

cakravartisukhaṁ sphītaṁ kṣamī prāpnoti saṁsaran ||

maitrāśayaśca yatpūjyaḥ sattvamāhātmyameva tat ||

buddhaprasādādyatpuṇya buddhamāhātmyameva tat ||

ata eva hi candrapradīpasūtre maitrībhāvaphalamudbhāvitam-

yāvanti pūjā bahuvidha aprameyāḥ

kṣetraṁ śateṣū niyuta ca bimbareṣu |

tāṁ pūja kṛtvā atuliyanāyakānāṁ

saṁkhyākalāpī na bhavati maitracitte ||

tasmādevaṁvigheṣu mahādakṣiṇīyeṣunnatiṁ varjayetsadā | eṣā connatirayoniśomanaskārāt saṁbhavatīti ||

tasyānavatāre yatnaḥ kāryaḥ | yathoktaṁ ratnameghe-kathaṁ ca kulaputra bodhisattvo'yoniśomanaskārāpagato bhavati? iha bodhisattva ekākī rahogataḥ pravivekasthito naivaṁ cittamutpādayatiahaṁ asaṁkīrṇavihārī | ahaṁ vivekasthitaḥ | ahaṁ pratipannastāthāgate dharmavinaye | ye tvanye śramaṇā vā brāhmaṇā vā, sarve te saṁkīrṇavihāriṇaḥ saṁsargabahulā uddhurāstāthāgatāddharmavinayāt ||

evaṁ hi bodhisattvo'yoniśomanaskārāpagato bhavati ||

punaratraivoktam-iha bodhisattvo vīryamārabhamāṇo na tanmahadvīryamāsvādayati | na ca tena vīryeṇātmānamutkarṣayati | na parān paṁsayati | tasyaivaṁ bhavati- ko hi nāma saprajñajātīyaḥ svakarmābhiyuktaḥ parāṁścodayet || evaṁ hi bodhisattvo'nunnatavīryo bhavati || eṣa tu puṇyarakṣāyāḥ saṁkṣepo yadbodhipariṇāmanā ||

tathā hyuktamāryākṣayamatisūtre- na hi bodhipariṇāmitasya kuśalamūlasyāntarā kaścitparikṣayo yāvadbodhimaṇḍaniṣadanāt | tadyathāpi nāma bhadanta śāradvatīputra mahāsamudrapatitasyodakabindornāntarāsti kṣayo yāvanna kalpaparyavasānaḥ |iti||

iti śikṣāsamuccaye bhogapuṇyarakṣā saptamaḥ paricchedaḥ ||

Publisher: 
The Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning
Place of Publication: 
Darbhanga
Year: 
1960
Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5363

Links:
[1] http://dsbc.uwest.edu/node/5382