The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
||4||
kṣaṇabhaṅgasiddhiḥ ||
|'nvayātmikā ||
|ṁamastārāyai ||
ākṣiptavyatirekā yā vyāptiranvayarūpiṇī |
sādharmyavati dṛṣṭānte sattvahetorihocyate ||
yat sat tat kṣaṇikam | yathā ghaṭaḥ | santaśvāmī vivādāspadībhūtā padarthā iti |
hetoḥ parokṣārthapratipādakatvaṁ hetvābhāsatvaśaṅkānirākaraṇamantareṇa na śakyate pratipādayitum | hetvābhāsāśca aśiddhaviruddhānaikāntikaprabhedena trividhāḥ |
tatra na tāvadayamasiddho hetuḥ | yadi nāma darśane darśane nānāprakāraṁ sattvalakṣaṇamuktamāste, arthakriyākārittvaṁ, sattāsamavāyaḥ, svarūpasattvam, utpādavyayadhrauvyayogitvaṁ, pramāṇaviṣayattvaṁ tadupalambhakapramāṇagocaratvaṁ, vyapadeśaviṣayatvamityādi, tathāpi kimanenāprastutenedānīmeva niṣṭaṅkitena | yadeva hi pramāṇato nirūpyamāṇaṁ kadārthānāṁ sattvamupapannaṁ bhaviṣyati tadeva vayamapi svīkariṣyāmaḥ | kevalaṁ tadetadarthakriyākāritvaṁ sarvajanaprasiddhamāste tat khalvatra sattvaśabdenābhisandhāya sādhanatvenopāttam | tacca yathāyogaṁ pratyakṣānumānapramāṇaprasiddhasadbhāveṣu bhāveṣu pakṣikṛteṣu pratyakṣādinā pramāṇena pratītamiti na svarūpeṇāśrayadvāreṇa bāsiddhisaṁbhāvanāpi ||
nāpi viruddhatā,sapakṣīkṛte ghaṭe sadbhāvāt | nanu kathamasya sapakṣatvam, pakṣavadatrāpi kṣaṇabhaṅgāsiddheḥ | na hyasya pratyakṣataḥ kṣaṇabhaṅgasiddhiḥ, tathātvenāniścayāt | nāpi sattvānumānataḥ,punarnidarśanāntarāpekṣāyāmanavasthānaprasaṅgāt | na cānyadanumānamasti | saṁbhave vā tenaiva pakṣe'pi kṣaṇabhaṅgasiddheralaṁ sattvānumāneneti cet |
ucyate | anumānāntarameva prasaṅgaprasaṅgaviparyayātmakaṁ ghaṭasya kṣaṇabhaṅgaprasādhakaṁ pramāṇāntaramasti | tathā hi ghaṭo vartamānakṣaṇe tāvadekāmarthakriyāṁ karoti | atītānāgatakṣaṇayorapi ki tāmevārthakriyāṁ kuryāt, anyāṁ vā, na vā kāmapi kriyāmiti trayaḥ pakṣāḥ ||
nātra prathamaḥ pakṣo yuktaḥ, kṛtasya karaṇāyogāt |
atha dvitīyo'bhyupagamyate, tadidamatra vicāryatām | yadā ghaṭo vartamānakṣaṇabhāvi kāryaṁ karoti tadā kimatītānāgatakṣaṇabhāvinyapi kārye śakto'śakto vā | yadi śaktastadā vartamānakṣaṇabhāvikāryavadatītānāgatakṣaṇabhāvyapi kāryaṁ tadaiva kuryāt | tatrāpi śaktatvāt | śaktasya ca kṣepāyogāt | anyathā varttamānakṣaṇabhāvino'pi kāryasyākaraṇaprasaṅgāt | pūrvāparakālayorapi śaktatvenāviśeṣāt | samarthasya ca sahakāryapekṣāyā ayogāt | athāśaktaḥ, tadaikatra kārye śaktāśaktatvaviruddhadharmādhyāsāt kṣaṇavidhvaṁso ghaṭasya durvāraprasaraḥ syāt |
nāpi tṛtīyaḥ pakṣaḥ saṅgacchate, śaktasvabhāvānuvṛttereva | yadā hi śaktasya padārthasya vilambo'pyasahyastadā dūrotsāritamakaraṇam | anyathā vārtamānikasyāpi kāryasyākaraṇaṁ syādityuktam |
tasmād yad yadā yajjananavyavahārapātraṁ tattadā tat kuryāt | akurvacca na jananavyavahārabhājanam | tadevamekatra kārye samarthetarasvabhāvatayā pratikṣaṇaṁ bhedād ghaṭasya sapakṣatvamakṣatam ||
atra prayogaḥ | yad yadā yajjananavyavahārayogyaṁ tat tadā tajjanayatyeva | yathā antyā kāraṇasāmagrī svakāryam |
atītānāgatakṣaṇabhāvikāryajananavyavahārayogyaścāyaṁ ghaṭo vartamānakṣaṇabhāvikāryakaraṇakāle sakalakriyātikramakāle'pīti svabhāvahetuprasaṅgaḥ | asya ca dvitīyādikṣaṇabhāvikāryakaraṇavyavahāragocaratvasya prasaṅgasādhanasya vārtamānikakāryakaraṇakāle sakalakriyātikramakāle ca ghaṭe dharmiṇi parābhyupagamamātrataḥ siddhatvādasiddhistāvadasaṁbhavinī |
nāpi viruddhatā, sapakṣe'ntyakāraṇasāmagryāṁ sadbhāvasaṁbhavāt |
nanvayaṁ sādhāraṇānaikāntiko hetuḥ | sākṣādajanake'pi kuśūlādyavasthitavījādau vipakṣe samarthavyavahāragocaratvasya sādhanasya darśanāditi cet | na | dvividho hi samarthavyavahāraḥ - pāramārthika aupacārikaśca | tatra yatpāramārthikaṁ jananaprayuktaṁ jananavyavahāragocaratvaṁ tadiha sādhanatvenopāttam | tasya ca kuśūlādyavasthitabījādau kāraṇakāraṇatvādaupacārikajananavyavahāraviṣayabhūte saṁbhavābhāvāt kutaḥ sādhāraṇānaikāntikatā |
na cāsya sandigdhavyatirekitā, viparyaye bādhakapramāṇasadbhāvāt | tathā hīdaṁ jananavyavahāragocaratvaṁ niyataviṣayatvena vyāptamiti sarvajanānubhavaprasiddham | na cedaṁ nirnimittam, deśakālasvabhāvaniyamābhāvaprasaṅgāt | na ca jananādanyannimittamupalabhyate, tadanvayavyatirekānuvidhānadarśanāt |
yadi ca jananamantareṇāpi jananavyavahāragocaratvaṁ syāt tadā sarvasya sarvatra jananavyavahāra ityaniyamaḥ syāt | niyataścāyaṁ pratītaḥ | tato jananābhāve vipakṣe niyataviṣayatvasya vyāpakasya nivṛttau nivartamānaṁ jananavyavahāragocaratvaṁ janana eva viśrāmyatīti vyāptisiddheranavadyo hetuḥ | na caiṣa ghaṭo varttamānakāryakaraṇakṣaṇe sakalakriyātikramaṇe cātītānāgatakṣaṇabhāvi kārya janayati | tato na jananavyavahārayogyaḥ, sarvaḥ prasaṅgaḥ prasaṅgaviparyayaniṣṭha iti nyāyāt ||
atrāpi prayogaḥ | yad yadā yanna karoti na tattadā tatra samarthavyavahārayogyam | yathā śālyaṅkuramakurvan kodravaḥ śālyaṅkure | na karoti caiṣā ghaṭo vartamānakṣaṇabhāvikāryakaraṇakāle sakalakriyātikramakāle cātītānāgatakṣaṇabhāvi kāryamitivyāpakānupalabdhirbhinatti samarthakṣaṇādasamarthakṣaṇam ||
atrāpyasiddhirnāsti, vartamānakṣaṇabhāvikāryakaraṇakāle sakalakriyātikramakāle cātītānāgatakṣaṇabhāvikāryakaraṇasyāyogāt |
nāpi virodhaḥ, sapakṣe bhāvāt |
na cānaikāntikatā, pūrvoktena nyāyena samarthavyavahāragocaratvajanakatvayorvidhibhūtayoḥ sarvopasaṁhāravatyā vyāpteḥ prasādhanāt ||
yat punaratroktam, yad yadā yanna karoti na tattadā tatra samarthamityatra kaḥ karotyarthaḥ | kiṁ kāraṇatvam | uta kāryotpādānuguṇasahakārisākalyam | ahosvit kāryāvyabhicāraḥ | kāryasaṁbandho veti | tatra kāraṇatvameva karotyarthaḥ | tataḥ pakṣāntarabhāvino doṣā anabhyupagamapratihatāḥ |
na cātra pakṣe kāraṇatvasāmarthyayoḥ paryāyatvena vyāpakānupalambhasya sādhyāviśiṣṭatvamabhidhātumucitam, samarthavyavahāragocaratvābhāvasya sādhyatvāt | kāraṇatvasamarthavyavahāragocaratvayośca vṛkṣaśiṁśapayoriva vyāvṛttibhedo'stītyanavasara evaivaṁvidhasya kṣudrapralāpasya |
tadevaṁ prasaṅgaprasaṅgaviparyayahetudvayabalato ghaṭe dṛṣṭānte kṣaṇabhaṅgaḥ siddhaḥ | tat kathaṁ sattvādanyadanumānaṁ dṛṣṭānte kṣaṇabhaṅgasādhakaṁ nāstītyucyate | na caivaṁ sattvahetorvaiyarthyam, dṛṣṭāntamātra eva prasaṅgaprasaṅgaviparyayābhyāṁ kṣaṇabhaṅgaprasādhanāt ||
nanvābhyāmeva pakṣe'pi kṣaṇabhaṅgasiddhirastviti cet | astu, ko doṣaḥ | yo hi pratipattā prativastu yad yadā yajjananavyavahārayogyaṁ tattadā tajjanayati ityādikamupanyasitumanalasastasya tata eva kṣaṇabhaṅgasiddhiḥ | yastu prativastu tannyāyopanyāsaprayāsabhīruḥ sa khalvekatra dharmiṇi yad yadā yajjananavyavahārayogyaṁ tattadā tajjanayati ityādinyāyena sattvamātramasthairyavyāptamavadhārya sattvādevānyatra kṣaṇikatvamavagacchatīti, kathamapramato vaiyarthyamasyācakṣīta | tadevamekakāryakāriṇo ghaṭasya dvitīyādikṣaṇa bhāvikāryāpekṣayā samarthetarasvabhāvaviruddhadharmādhyāsād bheda eveti kṣaṇabhaṅgitayā sapakṣatāmāvahati ghaṭe sattvaheturupalabhyamāno na viruddhaḥ |
na cāyamanaikāntikaḥ, atraiva sādharmyavati dṛṣṭānte sarvopasaṁhāravatyā vyāpteḥ prasādhanāt | nanu viparyayabādhakapramāṇabalād vyāptisiddhiḥ | tasya copanyāsavārtāpi nāsti | tatkathaṁ vyāptiḥ prasādhiteti cet | tadetat taralabuddhivilasitam | tathā hi uktametad vartamānakṣaṇabhāvikāryakaraṇakāle'tītānāgatakṣaṇabhāvikārye'pi ghaṭasya śaktisaṁbhave tadānīmeva tatkaraṇam | akaraṇe ca śaktāśaktasvabhāvatayā pratikṣaṇaṁ bheda iti kṣaṇikatvena vyāptaiva sā arthakriyāśaktiḥ ||
nanvevamanvayamātramastu | vipakṣāt punarekāntena vyāvṛttiriti kuto labhyata iti cet | vyāptisiddhereva | vyatirekasandehe vyāptisiddhireva kathamiti cet | na | dvividhā hi vyāptisiddhiḥ | anvayarūpā ca kartṛdharmaḥ sādhanadharmavati dharmiṇi sādhyadharmasyāvaśyambhāvo yaḥ, vyatirekarūpā ca karmadharmaḥ sādhyābhāve sādhanasyāvaśyambhāvoyaḥ | enayoścaikatarapratītirniyamena dvitīyapratītimākṣipati | anyathaikasyā evāsiddheḥ | tasmād yathā viparyaye bādhakapramāṇabalāt niyamavati vyatireke siddhe'nvayaviṣayaḥ saṁśayaḥ pūrvaṁ sthito'pi paścāt parigalati tato'nvayaprasādhanārthaṁ na pṛthak sādhanamucyate tathā prasaṅgatadviparyayahetudvayabalato niyamavatyanvaye siddhe vyatirekaviṣaye pūrvaṁ sthito'pi sandehaḥ paścāt parigalatyeva |
na ca vyatirekaprasādhakamanyat pramāṇaṁ vaktavyam | tataśca sādhyābhāve sādhanasyaikāntiko vyatirekaḥ | sādhane sati sādhyasyāvaśyamanvayo veti na kaścidarthabhedaḥ | tadevaṁ viparyayabādhakapramāṇamantareṇāpi prasaṅgaprasaṅgaviparyayahetudvayabalādanvayarūpavyāptisiddho sattvahetoranaikāntikatvasyābhāvādataḥ sādhanāt kṣaṇabhaṅgasiddhiranavadyeti ||
nanu ca sādhanamidamasiddham | na hi kāraṇabuddhyā kārya gṛhyate, tasya bhāvitvāt | na ca kāryabuddhyākāraṇam, tasyātītatvāt | na ca vartamānagrāhiṇā jñānenātītānāgatayorgrahaṇam, atiprasaṅgāt | na ca pūrvāparayoḥ kālayorekaḥ pratisandhātā asti, kṣaṇabhaṅgabhaṅgaprasaṅgāt | kāraṇābhāve tu kāryābhāvapratītiḥ svasaṁvedanavādino manorathasyāpyaviṣayaḥ | nanu ca pūrvottarakālayoḥ saṁvitto, tābhyāṁ vāsanā, tayā ca hetūphalāvasāyo vikalpa iti cet tadayuktam |
sa hi vikalpo gṛhītānusandhāyako'tadrūpasamāropako vā | na prathamaḥ pakṣaḥ | ekasya pratisandhāturabhāve pūrvāparagrahaṇayorayogāt | vikalpavāsanāyā evābhāvāt | nāpi dvitīyaḥ | marīcikāyāmapi jalavijñānasya prāmāṇyaprasaṅgāt | tadevamanvayavyatirekayorapratipatterarthakriyālakṣaṇaṁ sattvamasiddhamiti ||
kiṁ ca prakārāntarādapīdaṁ sādhanamasiddham | tathā hi bījādīnāṁ sāmarthyaṁ bījādijñānāt tatkāryādaṅkurādervā niścetavyam | kāryatvaṁ ca vastutvasiddhau sidhyati | vastutvaṁ ca kāryāntarāt | kāryāntarasyāpi kāryatvaṁ vastutvasiddhau | tadvastutvaṁ ca tadaparakāryāntarādityanavasthā |
athānavasthābhayāt paryante kāryāntaraṁ nāpekṣate, tadā tenaiva pūrveṣāmasattvaprasaṅgānnaikasyāpyarthasāmarthya sidhyati |
nanu kāryatvasattvayorbhinnavyāvṛttikatvāt sattāsiddhāvapi kāryatvasiddhau kā kṣatiriti cet | tadasaṅgatam | satyapi kāryatvasattvayorvyāvṛttibhede sattāsiddho kutaḥ kāryatvasiddhiḥ | kāryatvaṁ hyabhūtvābhāvitvam | bhavanaṁ ca sattā | sattā ca saugatānāṁ sāmarthyameva | tataśca sāmarthyasandehe bhavatītyeva vaktumaśakyam | kathamabhūtvābhāvitvaṁ kāryatvaṁ setsyati | apekṣitaparavyāpāratvaṁ kāryatvamityapi nāsato dharmaḥ | sattvaṁ ca sāmarthyam | tacca sandigdhamiti kutaḥ kāryatvasiddhiḥ | tadasiddhau pūrvasya sāmarthyaṁ na sidhyatīti sandigdhāsiddho hetuḥ ||
tathā viruddho'pyayam | tathā hi kṣaṇikatve sati na tāvadajātasyānanvayaniruddhasya vā kāryārambhakatvaṁ saṁbhavati| na ca niṣpannasya tāvān kṣaṇo'sti yamupādāya kasmaicit kāryāya vyāpāryeti | ataḥ kṣaṇikapakṣa evārthakriyānupapatterviruddhatā | atha vā vikalpena yadupanīyate tat sarvamavastu | tataśca yastvātmake kṣaṇikatve sādhye'vastūpasthāpayannanumānavikalpo viruddhaḥ | yadvā sarvasyaiva hetoḥ kṣaṇikatve sādhye viruddhatvaṁ deśakālāntarānanugame sādhyasādhanabhāvābhāvāt | anugame ca nānākālamekamakṣaṇikaṁ kṣaṇikatvena virudhyata iti ||
anaikāntiko'pyayam, sattvasthairyayorvirodhābhāvāditi |
atrocyate | yattāvaduktaṁ sāmarthyaṁ na pratīyata iti, tat kiṁ sarvathaiva na pratīyate, kṣaṇabhaṅgapakṣe vā |
prathamapakṣe sakalakārakajñāpakahetucakrocchedānmukhaspandanamātrasyāpyakaraṇaprasaṅgaḥ | anyathā yenaiva vacanena sāmarthyaṁ nāstīti pratipādyate tasyaiva tatpratipādanasāmarthyamavyāhatamāyātam | tasmāt paramapuruṣārthasamīhayā vastutattvanirūpaṇapravṛttasya śaktisvīkārapūrvikaiva pravṛttiḥ | tadasvīkāre tu na kaścit kvacit pravarteteti nirīhaṁ jagajjāyeta |
atha dvitīyaḥ pakṣaḥ | tadāsti tāvat sāmarthyapratītiḥ | sā ca kṣaṇikatve yadi nopapadyate tadā viruddhaṁ vaktumucitam | asiddhamiti tu nyāyabhūṣaṇīyaḥ pāpo vilāpaḥ | na ca satyapi kṣaṇikatve sāmarthyapratītivyāghātaḥ | tathā hi kāraṇagrāhijñānopādeyabhūtena kāryagrāhiṇā jñānena tadarpitasaṁskāragarbheṇa asya bhāve asya bhāva ityanvayaniścayo janyate | tathā kāraṇāpekṣayā bhūtalakaivalyagrāhijñānopādeyabhūtena kāryāpekṣayā bhūtalakaivalyagrāhiṇā jñānena tadarpitasaṁskāragarbheṇa asyābhāve asyābhāva iti vyatirekaniścayo janyate | yadāhurguravaḥ -
ekāvasāyasamanantarajātamanya-
vijñānamanvayavimarśamupādadhāti |
evaṁ tadekavirahānubhavodbhavānya-
vyāvṛttidhīḥ prathayati vyatirekabuddhim ||
evaṁ sati gṛhītānusandhāyaka evāyaṁ vikalpaḥ, upādānopādeyabhūtakramipratyakṣadvayagṛhītānusandhānāt | yadāhālaṅkāraḥ-
yadi nāmaikamadhyakṣaṁ na pūrvāparavittimat |
adhyakṣadvayasadbhāve prākparāvedanaṁ katham || iti ||
nāpi dvitīyo'siddhaprabhedaḥ | sāmarthyaṁ hi sattvamiti saugatānāṁ sthitireṣā | na caitatprasādhanārthamasmākamidānīmeva prārambhaḥ | kiṁ tu yatra pramāṇapratītebījādau vastubhūte dharmiṇi pramāṇapratītaṁ sāmarthyaṁ tatra kṣaṇabhaṅgaprasādhanāya | tataścāṅkurādīnāṁ kāryādarśanādāhatya sāmarthyasandehe'pi paṭupratyakṣaprasiddhamasatparāvṛttaṁ sanmātratvamavāryameva | anyathāṅkurādau sattāmātrānabhyupagame pratidarśanaṁ lakṣaṇabhedapraṇayanāyogāt | sarvatra sadvyavahārābhāvaprasaṅgācca | tasmācchāstrīyasattvalakṣaṇasandehe'pi paṭupratyakṣabalāvalambitavastubhāve'ṅkurādau kāryatvamupalabhyamānaṁ bījādeḥ sāmarthyamupasthāpayatīti nāsiddhidoṣāvakāśaḥ ||
nāpi kṣaṇikatve sāmarthyakṣatiḥ, yato viruddhatā syāt | kṣaṇikatvaniyataprāgbhāvitvalakṣaṇakāraṇatvayorvirodhābhāvāt kṣaṇamātrasthāyino'pi sāmarthyasaṁbhavāditi nādimo virodhaḥ | nāpi dvitīyo virodhaprabhedaḥ | avastuno vastuno vā svākārasya grāhyatvepi adhyavaseyavastvapekṣayaiva sarvatra prāmāṇyapratipādanād vastusvabhāvasyaiva kṣaṇikatvasya siddhiriti kva virodhaḥ |
yacca gṛhyate yaccādhyavasīyate te dve apyanyanivṛttī na vastunī, svalakṣaṇāvagāhitve'bhilāpasaṁsargānupapatteriti cet | na | adhyavasāyasvarūpāparijñānāt | agṛhīte'pi vastuni mānasyādipravṛttikārakatvaṁ vikalpasyādhyavasāyitvam | apratibhāse'pi pravṛttiviṣayīkṛtatvamadhyavaseyatvam | etaccādhyavaseyatvaṁ svalakṣaṇasyaiva yujyate, nānyasya | arthakriyārthitvādarthipravṛtteḥ | evaṁ cādhyavasāye svalakṣaṇasyāsphuraṇameva | na ca tasyāsphuraṇai'pi sarvatrāviśeṣeṇa pravṛttyākṣepaprasaṅgaḥ, pratiniyatasāmagrīprasūtāt, pratiniyatasvākārāt, pratiniyataśaktiyogāt, pratiniyataevātadrūpaparāvṛtte'pratīte'pi pravṛttisāmarthyadarśanāt, yathā sarvasyāsattve'pi bījādaṅkurasyaivotpattiḥ, dṛṣṭasya niyatahetuphalabhāvasya pratikṣeptumaśakyatvāt | paraṁ bāhyenārthena sati pratibandhe prāmāṇyam | anyathā tvaprāmāṇyamiti viśeṣaḥ ||
tathā tṛtīyo'pi pakṣaḥ prayāsaphalaḥ | nānākālasyaikasya vastuno vastuto'saṁbhave'pi sarvadeśakālavartinoratadrūpaparāvṛttayoreva sādhyasādhanayoḥ pratyakṣeṇa vyāptigrahaṇāt | dvividho hi pratyakṣasya viṣayaḥ grāhyo'dhyavaseyaśca | sakalātadrūpaparāvṛttaṁ vastumātraṁ sākṣādasphuraṇāt pratyakṣasya grāhyo viṣayo mā bhūt, tadekadeśagrahaṇe tu tanmātrayorvyāptiniścāyakavikalpajananādadhyavaseyo viṣayo bhavatyeva | kṣaṇagrahaṇe santānaniścayavat | rūpamātragrahaṇe rūparasagandhasparśātmakaghaṭaniścayavacca | anyathā sarvānumānocchedaprasaṅgāt ||
tathā hi vyāptigrahaḥ sāmānyayoḥ, viśeṣayoḥ, sāmānyaviśiṣṭasvalakṣaṇayoḥ svalakṣaṇa viśiṣṭasāmānyayorveti vikalpāḥ |
nādyo vikalpaḥ, sāmānyasya bādhyatvāt | abādhyatve'pyadṛśyatvāt | dṛśyatve'pi puruṣārthānupayogitayā tasyānumeyatvāyogāt | nāpyanumitāt sāmānyād viśeṣānumānam | sāmānyasarvasvalakṣaṇayorvakṣyamāṇanyāyena pratibandhapratipatterayogāt |
nāpi dvitīyaḥ, viśeṣasyānanugāmitvāt |
antime tu vikalpadvaye sāmānyādhāratayā dṛṣṭa eva viśeṣaḥ sāmānyasya viśeṣyo viśeṣaṇaṁ vā karttavyaḥ | adṛṣṭa eva vā deśakālāntaravartī | yadvā dṛṣṭādṛṣṭātmako deśakālāntarvarttyatadrūpaparāvṛttaḥ sarvo viśeṣaḥ |
na prathamaḥ pakṣo'nanugāmitvāt | nāpi dvitīyaḥ, adṛṣṭatvāt | na ca tṛtīyaḥ, prastutaikaviśeṣadarśane'pi deśakālāntaravartināṁ viśeṣāṇāmadarśanāt |
atha teṣāṁ sarveṣāmeva viśeṣāṇāṁ sadṛśatvāt, sadṛśasāmagrīprasūtatvāt, sadṛśakāryakāritvāditi pratyāsattyā ekaviśeṣagrāhakaṁ pratyakṣamatadrūpaparāvṛttamātre niścayaṁ janayadatadrūpaparāvṛttaviśeṣamātrasya vyavasthāpakam | yathaikasāmagrīpratibaddharūpamātragrāhakaṁ pratyakṣaṁṁ ghaṭe niścayaṁ janayad ghaṭagrāhakaṁ vyavasthāpyate | anyathā ghaṭo'pi ghaṭasantāno'pi pratyakṣato na sidhyate, sarvātmanā grahaṇābhāvāt | tadekadeśagrahaṇaṁ tvatadrūpaparāvṛtte'pyaviśiṣṭam | yadyevamanenaiva krameṇa sarvasya viśeṣasya viśeṣaṇaviśeṣyabhāvavat vyāptipratipattirapyastu | tat kimarthaṁ nānākālamekamakṣaṇikamabhyupagantavyaṁ yena kṣaṇikatva sādhanasya viruddhatvaṁ syāditi na kaścidvirodha prabhedaprasaṅgaḥ ||
na cāyamanaikāntiko'pi hetuḥ, pūrvoktakrameṇa sādharmyadṛṣṭānte prasaṅgaviparyayahetubhyāmanvayarūpavyāpteḥ prasādhanāt | nanu yadi prasaṅgaviparyayahetudvayabalato ghaṭedṛṣṭānte kṣaṇabhaṅgaḥ sidhyet tadā sattvasya niyamena kṣaṇikatvena vyāptisiddheranaikāntikatvaṁ nasyāditi yuktam | kevalamidamevāsambhavi | tathā hi śakto'pi ghaṭaḥ kramikasahakāryapekṣayā kramikāryaṁ kariṣyati |
na caitad vaktavyam | samartho'rthaḥ svarūpeṇa karoti | svarūpaṁ ca sarvadāstītyanupakāriṇī sahakāriṇyapekṣā na yujyata iti | satyapi svarūpeṇa kārakatve sāmarthyābhāvāt kathaṁ karotu | sahakārisākalyaṁ hi sāmarthyam | tadvaikalyaṁ cāsāmarthyam | na ca tayorāvirbhāvatirobhāvābhyāṁ tadvataḥ kācit kṣatiḥ, tasya tābhyāmanyatvāt | tasmādarthaḥ samartho'pi syāt, na ca karotīti sandigdhavyatirekaḥ prasaṅgahetuḥ ||
atrocyate | bhavatu tāvat sahakārisākalyameva sāmarthyam | tathāpi so'pi tāvad bhāvaḥ svarūpeṇa kārakaḥ | tasya ca yādṛśaścaramakṣaṇe'kṣepakriyādharmā svabhāvastādṛśa eva cet prathamakṣaṇe tadā tadāpi prasahya kurvāṇo brahmaṇāpyanivāryaḥ | na ca so'pyakṣepakriyādharmā svabhāvaḥ sākalye sati jāto bhāvād bhinna evābhidhātuṁ śakyaḥ, bhāvasyākartṛtvaprasaṅgāt | evaṁ yāvad dharmāntaraparikalpastāvattāvadudāsīno bhāvaḥ | tasmād yadrūpamādāya svarūpeṇāpi janayatītyucyate tasya prāgapi bhāve kathamajaniḥ kadācit | akṣepakriyāpratyanīkasvabhāvasya vā prācyasya paścādanuvṛttau kathaṁ kadācidapi kāryasaṁbhavaḥ ||
nanu yadi sa evaikaḥ kartā syād yuktametat | kiṁ tu sāmagrī janikā | tataḥ sahakāryantaravirahavelāyāṁ balīyaso'pi na kāryaprasava iti kimatra viruddham| na hi bhāvaḥ svarūpeṇa karotīti svarūpeṇaiva karoti, sahakārisahitādeva tataḥ kāryotpattidarśanāt | tasmād vyāptivat kāryakāraṇabhāvo'pyekatrānyayogavyavacchedenānyatrāyogavyacchedenāvaboddhavyaḥ, tathaiva laukikaparīkṣakāṇāṁ saṁpratipatteriti ||
atrocyate | yadā militāḥ santaḥ kāryaṁ kurvate tadaikārthakaraṇalakṣaṇaṁ sahakāritvameṣāmastu, ko niṣeddhā | militaireva tu tat kāryaṁ karttavyamiti kuto labhyate | pūrvāparayoarekasvabhāvatvād bhāvasya sarvadā jananājananayoranyataraniyamaprasaṅgasya durvāratvāt | tasmāt sāmagrī janikā, naikaṁ janakamiti sthiravādināṁ manorathasyāpyaviṣayaḥ |
dṛśyate tāvadidamiti cet | dṛśyatām | kiṁ tu pūrvasthitādeva sāmagrīmadhyapraviṣṭād bhāvāt kāryotpattiranyasmādeva vā viśiṣṭād bhāvādutpannāditi vivādapadam | tatra prāgapi saṁbhave sarvadaiva kāryotpattirna vā kadācidapīti virodhamasamādhāya cakṣuṣī nimīlya tata eva kāryotpattidarśanāditi sādhyānuvādamātrapravṛttaḥ kṛpāmarhatīti |
na ca pratyabhijñādibalādekatvasiddhiḥ | tat pauruṣasya lūnapunarjātakeśanakhādāvapyupalambhato nirdalanāt | lakṣaṇabhedasya ca darśayitumaśakyatvāt | sthirasiddhadūṣaṇe cāsmābhiḥ prapañcato nirastatvāt | tasmāt sākṣāt kāryakāraṇabhāvāpekṣayobhayatrāpyanyayogavyavacchedaḥ | vyāptau tu sākṣāt paramparayā kāraṇamātrāpekṣayā kāraṇe vyāpake'yogavyavacchedaḥ | kārye vyāpye'nyayogavyavacchedaḥ | tathā tadatatsvabhāve vyāpake'yogavyavacchedaḥ | tatsvabhāve ca vyāpye'nyayogavyavacchedaḥ | vikalpārūḍharūpāpekṣayā vyāptau dvividhamavadhāraṇam |
nanu yadi pūrvāparakālayorekasvabhāvo bhāvaḥ sarvadā janakatvenājanakatvena vā vyāpta upalabdhaḥ syāt, tadāyaṁ prasaṅgaḥ saṁgacchate | na ca kṣaṇabhaṅgavādinā pūrvāparakālayorekaḥ kaścidupalabdha iti cet | tadetadatigrāmyam | tathā hi pūrvāparakālayorekasvabhāvatve satītyasyāyamarthaḥ | parakālabhāvī janako yaḥ svabhāvo bhāvasya sa eva yadi pūrvakālabhāvī, pūrvakālabhāvī vā yo'janakaḥ svabhāvaḥ sa eva yadi parakālabhāvī tadopalabdhameva jananamajananaṁ vā syāt | tathā ca sati siddhayoreva svabhāvayorekatvārope siddhameva jananamajananaṁ vāsajyata iti |
nanu kāryameva sahakāriṇamamekṣate, na tu kāryotpattihetuḥ | yasmād dvividhaṁ sāmarthyaṁ nijamāgantukaṁ na sahakāryantaram, tato'kṣaṇikasyāpi kramavat sahakārinānātvādapi kramavat kāryanānātvopapatteraśakyaṁ bhāvānāṁ pratikṣaṇamanyānyatvamupapādayitumiti cet | ucyate | bhavatu tāvannijāgantukabhedena dvividhaṁ sāmarthyam | tathāpi yat prātisvikaṁ vastusvalakṣaṇamarthakriyādharmakamavaśya mabhyupagantavyam, tat kiṁ prāgapi paścādeva veti vikalpya yaddūṣaṇamudīritaṁ tatra kimuktamaneneti na pratīmaḥ| yattu kāryeṇaiva sahakāriṇo'pekṣyanta ityupaskṛtaṁ tadapi nirupayogam | yadi hi kāryameva svajanmani svatantraṁ syād yuktametat | kevalamevaṁ sati sahakārisākalyasāmarthyakalpanamaphalam | svatantrādeva hi kāryaṁ kādācitkaṁ bhaviṣyati | tathā ca sati santo hetavaḥ sarvathā'samarthāḥ | asadetat kāryaṁ svatantramiti viśuddhā buddhiḥ |
atha kāryasyaivāyamaparādho yadidaṁ samarthe kāraṇe satyapi kadācinnopapadyata iti cet | na tattarhi tatkāryaṁ svātantryāt | yadbhāṣyam
sarvāvasthāsamāne'pi kāraṇe yadyakāryatā |
svatantraṁ kāryamevaṁ syānna tatkāryaṁ tathā sati ||
atha na tadbhāve bhavatīti tatkāryamucyate | kiṁtu tadabhāve na bhavatyeveti, vyatirekaprādhānyāditi cet | na | yadi hi svayaṁ bhavan bhāvayedeva hetuḥ svakāryam, tadā tadabhāvaprayukto'syābhāva iti pratītiḥ syāt | no ced yathā kāraṇe satyapi kārya svātantryānna bhavati, tathā tadabhāve'pi svātantryādeva na bhūtamiti śaṅkā kena nivāryeta | yad bhāṣyam
tadbhāve'pi na bhāvaścedabhāve'bhāvitā kutaḥ |
tadabhāvaprayukto'sya so'bhāva iti tat kutaḥ |
tasmād yathaiva tadabhāve niyamena na bhavati tathaiva tadbhāve niyamena bhavedeva | abhavacca na tatkāraṇatāmātmanaḥ kṣamate |
yaccoktaṁ prathamakāryotpādanakāle hi uttarakāryotpādanasvabhāvaḥ, ataḥ prathamakāla evāśeṣāṇi kāryāṇi kuryāditi | tadidaṁ mātā me bandhyetyādivat svavacanavirodhādayuktam | yo hi uttarakāryajananasvabhāvaḥ sa kathamādau kāryaṁ kuryāt | na tarhi tatkāryakaraṇasvabhāvaḥ | na hi nīlotpādanasvabhāvaḥ pītādikamapi karotīti |
atrocyate | sthirasvabhāvatve hi bhāvasyottarakālamevedaṁ kāryaṁ na pūrvakālamiti kuta etat | tadabhāvācca kāraṇamapyutarakāryakaraṇasvabhāvamityapi kutaḥ | kiṁ kurmaḥ | uttarakālameva tasya janmeti cet | astu sthiratve tadanupapadyamānamasthiratāmādiśatu |
sthiratve'pyeṣa eva svabhāvastasya yaduttarakṣaṇa eva karotīti cet | hatedānīṁ pramāṇapratyāśā | dhūmādatrāgnirityatrāpi svabhāva evāsya yadidānīmatra niragnirapi dhūma iti vaktuṁ śakyatvāt | tasmāt pramāṇaprasiddhe svabhāvālambanam | na tu svabhāvāvalambanena pramāṇavyālopaḥ | tasmād yadi kāraṇasyottarakāryakārakatvamabhyupagamya kāryasya prathamakṣaṇabhāvitvamāsajyate, syāt svavacanavirodhaḥ | yadā tu kāraṇasya sthiratve kāryasyottarakālatvamevāsaṅgatamataḥ kāraṇasyāpyuttarakāryajanakatvaṁ vastuto'sambhavi tadā prasaṅgasādhanamidam | jananavyavahāragocaratvaṁ hi jananena vyāptamiti prasādhitam | uttarakāryajananavyavahāragocaratvaṁ ca tvadabhyupagamāt prathamakāryakaraṇakāla eva ghaṭe dharmiṇi siddham | atastanmātrānubandhina uttarābhimatasta karyasya prathame kṣaṇe'saṁbhavā deva prasaṅgaḥ kriyate | na hi nīlakārake'pi pītakārakatvārope pītasaṁbhavaprasaṅgaḥ svavacanavirodho nāma | tadevaṁ śaktaḥ sahakāryanapekṣitatvād jananena vyāptaḥ | ajanaryaśca śaktāśaktatvaviruddhadharmādhyāsād bhinna eva ||
nanu bhavatu prasaṅgaviparyayabalādekakāryaṁ prati śaktāśaktatvalakṣaṇaviruddhadharmādhyāsaḥ | tathāpi na tato bhedaḥ sidhyati | tathā hi bījamaṅkurādikaṁkurvad yadi yenaiva svabhāvenāṅkurādikaṁ karoti tenaiva kṣityādikaṁ tadā kṣityādīnāmapyaṅkurasvābhāvyāpattiḥ | nānāsvabhāvatvena tu kārakatve svabhāvānāmanyonyābhāvāvyabhicāritvādekatra bhāvābhavau parasparaviruddhau syātāmityekamapi bījaṁ bhidyeta | evaṁ pradīpo'pi tailakṣayavarttidāhādikam | tathā pūrvarūpamapyuttararūparasagandhādikamanaikaiḥ svabhāvaiḥ parikalitaṁ karoti | teṣāṁ ca svabhāvānāmanyo'nyābhāvāvyabhicārādviruddhānāṁ yoge pradīpādikaṁ bhidyeta | na ca bhidyate |
tanna viruddhadharmādhyāso bhedakaḥ | tathā bījasyāṅkuraṁ prati kārakatvaṁ gardabhādikaṁ pratyakārakatvamiti kārakatvākārakatve api viruddho dharmau | na ca tadyoge'pi bījabhedaḥ | tadevamekatra bīje pradīpe rūpe ca vipakṣe paridṛśyamānaḥ śaktāśaktatvādirviruddhadharmādhyāso na ghaṭāderbhedaka iti |
atra brūmaḥ | bhavatu tāvad bījādīnāmanekakāryakāritvāddharmabhūtānekasvabhāvabhedaḥ, tathāpi kaḥ prastāvo viruddhadharmādhyāsasya | svabhāvānāṁ hyanyonyābhāvāvyabhicāre bhedaḥ prāptāvasaro na virodhaḥ | virodhastu yadvidhāne yanniṣedho yanniṣedhe ca yadvidhānaṁ tayorekatra dharmiṇi parasparaparihārasthitatayā syāt | tadatraikaḥ svabhāvaḥ svābhāvena viruddho yukto bhāvābhāvavat | na tu svabhāvāntareṇa ghaṭatvavastutvavat | evamaṅkurādikāritvaṁ tadakāritvena viruddhaṁ na punarvastvantarakāritvena | pratyakṣavyāpāraścātra yathā nānādharmairadhyāsitaṁ bhāvamabhinnaṁ vyavasthāpayati tathā tatkāryakāriṇaṁ kāryāntarākāriṇaṁ ca | tad yadi pratiyogitvābhāvādanyonyābhāvāvyabhiocāriṇāvapi svabhāvāvaviruddhau tatkārakatvānyākārakatve vāviṣayabhedādaviruddhe tat kimāyātamekakāryaṁ prati śaktāśaktatvayoḥ parasparapratiyoginorviruddhayordharmayīḥ | etayorapi punaravirodhe virodho nāma dattajalāñjaliḥ ||
bhavatu tarhyekakāryāpekṣayaiva sāmarthyāsāmarthyayorvirodhaḥ | kevalaṁ yathā tadeva kāryaṁ prati kvaciddeśe śaktirdeśāntare cāśaktiriti deśabhedādaviruddhe śaktyaśaktī tathaikatraiva kāryakālabhedādapyaviruddhe | yathā pūrvaṁ niṣkriyaḥ sphaṭikaḥ sa eva paścāt sakriya iti cet | ucyate | na hi vayaṁ paribhāṣāmātrādekatra kārye deśabhedādaviruddhe śaktyaśaktī brūmaḥ, kiṁ tu virodhābhāvāt | taddeśakāryakāritvaṁ hi taddeśakāryākāritvena viruddham | na punardeśāntare tatkāryākāritvenānyakāryakāritvena vā ||
yadyevaṁ tatkālakāryakāritvaṁ tatkālakāryākāritvena viruddham | na punaḥ kālāntare tatkāryākāritvenānyakāryakāritvena vā | tatkathaṁ kālabhede'pi virodha iti cet | ucyate | dvayorhi dharmayorekatra dharmiṇyanavasthitiniyamaḥ parasparaparihārasthitilakṣaṇo virodhaḥ | sa ca sākṣātparasparapratyanīkatayā bhāvābhāvavad vā bhavet, ekasya vā niyamena pramāṇāntareṇa bādhanānnityatvasattvavad vā bhavediti na kaścidarthabhedaḥ | tadatraikadharmiṇi tatkālatat kāryakāritvādhāre kālāntare tatkāryākāritvasyānyakāryakāritvasya vā niyamena pramāṇāntareṇa bādhanādvirodhaḥ | tathā hio yatraiva dharmiṇi tatkālakāryakāritvamupalabdhaṁ na tatraiva kālāntare tatkāryākāritvamanyakāryakāritvaṁ vā brahmaṇāpyupasaṁhartuṁ śakyate, yenānayoravirodhaḥ syāt | kṣaṇāntare kathitaprasaṅgaviparyayahetubhyāmavaśyaṁbhāvena dharmibhedaprasādhanāt ||
na ca pratyabhijñānādekatvasiddhiḥ, tatpauruṣasya nirmūlitatvāt | ata eva vajro'pi pakṣakukṣau nikṣiptaḥ | kathamasau sphaṭiko barākaḥ kālabhedenābhedaprasādhanāya dṛṣṭāntībhavitumarhati | na caivaṁ samānakālakāryāṇāṁ deśabhede'pi dharmibhedo yukto bhedaprasādhakapramāṇābhāvāt | indriyapratyakṣeṇa nirastavibhramāśaṅkenābhedaprasādhanācceti na kālabhede'pi śaktyaśaktyorvirodhaḥ svasamayamātrādapahastayituṁ śakyaḥ, samayapramāṇayorapravṛtteriti ||
tasmāt sarvatra viruddhadharmādhyāsasiddhireva bhedasiddhiḥ | vipratipannaṁ prati tu viruddhadharmādhyāsād bhedavyavahāraḥ sādhyate ||
nanu tathāpi sattvamidamanaikāntikamevāsādhāraṇatvāt sandigdhavyatirekitvād vā | yathā hīdaṁ kramākramanivṛttāvakṣaṇikānnivṛttaṁ tathā sāpekṣatvānapekṣatvayorekatvānekatvayorapi vyāpakayornivṛttau kṣaṇikādapi | tathā hi upasarpaṇapratyayena devadattakarapallavādinā sahacaro bījakṣaṇaḥ pūrvasmādeva puñjāt samartho jāto'napekṣa ādyātiśayasya janaka iṣyate | tatra ca samānakuśūlajanmasu bahuṣu bījasantāneṣu kasmāt kiñcideva bījaṁ paramparayā'ṅkurotpādānuguṇamupajanayati vījakṣaṇaṁ nānye bījakṣaṇā bhinnasantānāntaḥ pātinaḥ | na hi upasarpaṇapratyayāt prāgeva teṣāṁ samānāsamānasantānavartināṁ bījakṣaṇānāṁ kaścit paramparātiśayaḥ | athopasarpaṇapratyayāt prāṅ na tatsantānavartino'pi janayanti, paramparayāpyaṅkurotpādānuguṇaṁ bījakṣaṇaṁ bījamātrajananāt teṣām | kasyacideva bījakṣaṇasyopasarpaṇa pratyayasahabhuva ādyātiśayotpādaḥ | hanta tarhi tadabhāve satyutpanno'pi na janayedeva | tathā ca kevalānāṁ vyabhicārasaṁbhavādādyātiśayotpādakamaṅkuraṁ vā pratikṣityādīnāṁ parasparāpekṣāṇāmevotpādakatvamakāmenāpi svīkarttavyam | ato na tāvadanapekṣā kṣaṇikasya sambhavinī | nāpyapekṣā yujyate, samasamayakṣaṇayoḥ savyetaragoviṣāṇayorivopakāryopakārakabhāvāyogāt iti nāsiddhaḥ prathamo vyāpakābhāvaḥ | api cāntyo bījakṣaṇo'napekṣāṅkurādikaṁ kurvan yadi yenaiva rūpeṇāṅkuraṁ karoti tenaiva kṣityādikaṁ tadā kṣityādīnāmapyaṅkurasvābhāvyāpattirabhinnakāraṇatvāditi na tāvadekatvasaṁbhavaḥ ||
nanu rūpāntareṇa karoti | tathā hi bījasyāṅkuraṁ pratyupādānatvam | kṣityādikaṁ tu prati sahakāritvam | yadyevaṁ sahakāritvopādānatve kimekaṁ tattvaṁ nānā vā | ekaṁ cet kathaṁ rūpāntareṇa janakam | nānātve tvanayorbījādbhedo'bhedo vā | bhede kathaṁ bījasya janakatvaṁ tābhyāmevāṅkurādīnāmutpatteḥ | abhede vā kathaṁ bījasya na nānātvaṁ bhinnatādātmyāt, etayorvaikatvamekatādātmyāt |
yadyucyeta kṣityādau janayitavye tadupādānaṁ pūrvameva kṣityādibījasya rūpāntaramiti | na tarhi bījaṁ tadanapekṣaṁ kṣityādīnāṁ janakam | tadanapekṣatve teṣāmaṅkurādbhedānupapatteḥ | na cānupakārakāṇyapekṣanta iti tvayaivoktam | na ca kṣaṇasyopakārasaṁbhavo'nyatra jananāt, tasyābhedyatvādityanekatvamapi nāstīti dvitīyo'pi vyāpakābhāvo nāsiddhaḥ | tasmādasādhāraṇānaikāntikatvaṁ gandhavattvavaditi |
yadi manyetānupakārakā api bhavanti sahakāriṇo'pekṣaṇīyāśca kāryeṇānuvihitabhāvābhāvācca sahakaraṇācca |
nanvanena krameṇākṣaṇiko'pi bhāvo'nupakārakānapi sahakāriṇaḥ kramavataḥ kramavatkāryeṇānukṛtānvayavyatirekānapekṣiṣyate | kariṣyate ca kramavatsahakārivaśaḥ krameṇa kāryāṇīti vyāpakānupalabdherasiddheḥ sandigdhavyatirekamanaikāntikaṁ sattvaṁ kṣaṇikatva siddhāviti |
atra brūmaḥ | kīdṛśaṁ punarapekṣārthamādāya kṣaṇike sāpekṣānapekṣatvanivṛttirucyate | kiṁ sahakāriṇamapekṣata iti sahakāriṇāsyopakāraḥ karttavyaḥ | atha pūrvāvasthitasyaiva bījādeḥ sahakāriṇā saha saṁbhūyakaraṇam | yadvā pūrvāvasthitasyetyanapekṣyamilitāvasthasya karaṇamātramapekṣārthaḥ | atra prathamapakṣasyāsaṁbhavādanapekṣaiva kṣaṇikasya, kathamubhayavyāvṛttiḥ | yadyanapekṣaḥ kimityupasarpaṇapratyayābhāve'pi na karoti | karotyeva yadi syāt | svayamasaṁbhavī tu kathaṁ karotu | atha tadvā tādṛgvā'sīditi na kaścidviśeṣaḥ |
tatastādṛksvabhāvasaṁbhave'yakaraṇaṁ sahakāriṇi nirapekṣatāṁ na kṣamata iti cet | asaṁbaddhametat, varṇasaṁsthānasāmye'pyakartṛṁstatsvabhāvatāyā virahāt | sa cādyātiśayajanakatvalakṣaṇaḥ svabhāvaviśeṣo na samānāsamānasantānavartiṣu bījakṣaṇeṣu sarveṣveva saṁbhavī | kiṁ tu keṣucideva karmakarakarapallavasahacareṣu |
nanvekatra kṣetre niṣpattilavanādipūrvakamānīyaikatra kuśūle kṣiptāni sarvāṇyeva bījāni sādhāraṇarūpāṇyeva pratīyante | tat kutastyo'yamekabījasaṁbhavī viśeṣo'nyeṣāmiti cet | ucyate | kāraṇaṁ khalu sarvatra kārye dvividham- dṛṣṭamadṛṣṭaṁ ceti sarvāstikaprasiddhametat | tataḥ pratyakṣaparokṣasahakāriapratyayasākalyamasarvavidā pratyakṣato na śakyaṁ pratipattum | tato bhavedapi kāraṇasāmagrīśaktibhedāttādṛśaḥ svabhāvabhedaḥ keṣāñcideva bījakṣaṇānāṁ yena ta eva bījakṣaṇā ādyātiśayamaṅkuraṁ vā paramparayā janayeyuḥ | nānye ca bījakṣaṇāḥ |
nanu yeṣūpasarpaṇapratyayasahacareṣu svakāraṇaśaktibhedādādyātiśayajanakatvalakṣaṇo viśeṣaḥ saṁbhāvyate sa tatrāvaśyamastīti kuto labhyamiti cet | aṅkurotpādādanumitādādyātiśayalakṣaṇāt kāryāditi brūmaḥ | kāraṇānupalabdhestarhi tadabhāva eva bhaviṣyatīti cet | na | dṛśyādṛśyasamudāyasya kāraṇasyādarśane'pyabhāvāsiddheḥ kāraṇānupalabdheḥ sandigdhāsiddhatvāt | tadayamarthaḥ
pāṇisparśavataḥ kṣaṇasya na bhidā bhinnānyakālakṣaṇād
bhedo veti matadvaye mitibalaṁ yasyāstvasau jitvaraḥ |
tatraikasya balaṁ nimittavirahaḥ kāryāṅgamanyasya vā
sāmagrī tu na sarvathekṣaṇasahā kāryaṁ tu mānānugam || iti ||
tadevaṁ nopakāro'pekṣārtha ityanapekṣaiva kṣaṇikasya sahakāriṣu nobhayavyāvṛtiḥ ||
atha saṁbhūyakaraṇamapekṣārthaḥ, tadā yadi pūrvasthitasyeti viśeṣaṇāpekṣā tadā kṣaṇikasya naivaṁ kadācidityanapekṣaivākṣīṇā |
atha pūrvasthitasyetyanapekṣya militāvasthitasyaiva karaṇamapekṣārthastadā sāpekṣataiva, nānapekṣā | tathā ca nobhayavyāvṛttirityasiddhaḥ prathamo vyāpakānupalambhaḥ | tathaikatvānekatvayorapi vyāpakayoḥ kṣaṇikād vyāvṛttirasiddhā | tattadvyāvṛttibhedamāśrityopādānatvādikālpanikasvabhāvabhede'pi paramārthata ekenaiva svarūpeṇānekakāryaniṣpādanādubhayavyāvṛtterabhāvāt |
yacca bījasyaikenaiva svabhāvena kārakatve kṣityādīnāmaṅkurasvābhāvyāpattiranyathā kāraṇābhede'pi kāryabhede'pi kāryasyāhetukatvaprasaṅgādityuktam tadasaṅgatam | kāraṇaikatvasya kāryabhedasya ca paṭunendriyapratyakṣeṇa prasādhanāt | ekakāraṇajanyatvaikatvayorvyāpteḥ pratihatatvāt | prasaṅgasyānupadatvāt |
yacca kāraṇābhede kāryābheda ityuktaṁ tatra sāmagrīsvarūpaṁ kāraṇamabhipretam | sāmagrīsajātīyatve na kāryavijātīyatetyarthaḥ | na punaḥ sāmagrīmadhyagatenaikenānekaṁ kāryaṁ na kartavyaṁ nāma, ekasmādanekotpatteḥ pratyakṣasiddhatvāt | na caivaṁ pratyabhijñānāt kālabhede'pyabhedasiddhirityuktaprāyam | na cendriyapratyakṣaṁ bhinnadeśaṁ sapratighaṁ dṛśyamarthadvayamekamevopalambhayatīti kvacidupalabdham yena tatrāpi bhede śaṅkā syāt | śaṅkāyāṁ vā paṭupratyakṣasyāpyapalāpe sarvapramāṇocchedaprasaṅgāditi |
nāpi sattvahetoḥ sandigdhavyatirekitvam, kṣityāderdravyāntarasya bījasvabhāvatvenāsmābhirasvīkṛtatvāt | anupakāriṇyapekṣāyāḥ pratyākhyātatvāt vyāpakānupalambhasyāsiddhatvāyogāt |
tadetau dvāvapi vyāpakānupalambhāvasiddhau na kṣaṇikāt sattvaṁ nivartayata iti nāyamasādhāraṇo hetuḥ ||
api ca vidyamāno bhāvaḥ sādhyetarayoraniścitānvayavyatireko gandhavattādivadasādhāraṇo yuktaḥ | prakṛtavyāpakānupalambhācca sarvathā'rthakriyaivāsatī ubhābhyāṁ vādibhyāmubhayasmādvinivartitatvena nirāśrayatvāt |
tat kathamasādhāraṇānaikāntiko bhaviṣyatītyalaṁ pralāpini nirbandhena |
tadevaṁ śaktasya kṣepāyogāt samarthavyavahāragocaratvaṁ jananena vyāptamiti prasaṅgaviparyayayoḥ satve hetorapi nānaikāntikatvam | ataḥ kṣaṇabhaṅgasiddhiritisthitam ||
iti sādharmyadṛṣṭānte'nvayarūpavyāptyā
kṣaṇabhaṅgasiddhiḥ samāptā ||
kṛtiriyaṁ mahāpaṇḍitaratnakīrtipādānāmiti ||
Links:
[1] http://dsbc.uwest.edu/node/5082