Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 15 devaparivartaḥ pañcadaśaḥ

15 devaparivartaḥ pañcadaśaḥ

Parallel Devanagari Version: 
१५ देवपरिवर्तः पञ्चदशः [1]

15 devaparivartaḥ pañcadaśaḥ|

atha khalvāyuṣmān subhūtirbhagavantametadavocat-ādikarmikeṇa bhagavan bodhisattvena mahāsattvena kathaṁ prajñāpāramitāyāṁ sthātavyaṁ kathaṁ śikṣitavyam? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-iha subhūte ādikarmikeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṁ śikṣitukāmena kalyāṇamitrāṇi sevitavyāni bhaktavyāni paryupāsitavyāni| yānyenaṁ prajñāpāramitāyāmavavadiṣyanti anuśāsiṣyanti, yāni cāsmai prajñāpāramitāyā arthamupadekṣyanti, tānyeva cāsya subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi veditavyāni| evaṁ cāsmai prajñāpāramitāyā arthamupadekṣyanti-ehi tvaṁ kulaputra dānapāramitāyāṁ yojamāpadyasva, evaṁ śīlapāramitāyāṁ kṣāntipāramitāyāṁ vīryapāramitāyāṁ dhyānapāramitāyāṁ prajñāpāramitāyāṁ yogamāpadyasva| yadyadeva tvaṁ kulaputra dānaṁ dadāsi, tatsarvamanuttarāyāṁ samyaksaṁbodhau pariṇāmaya| mā ca tvaṁ kulaputra anuttarāṁ samyaksaṁbodhiṁ rūpataḥ parāmṛkṣaḥ, evaṁ mā vedanāto mā saṁjñāto mā saṁskārebhyaḥ| mā ca tvaṁ kulaputra anuttarāṁ samyaksaṁbodhiṁ vijñānataḥ parāmṛkṣaḥ| tatkasya hetoḥ? aparāmṛṣṭā hi kulaputra sarvajñatā| evaṁ yadyadeva tvaṁ kulaputra śīlaṁ rakṣasi..........peyālaṁ..............yadyadeva tvaṁ kulaputra kṣāntyā saṁpādayasi, yadyadeva tvaṁ kulaputra vīryamārabhase, yadyadeva tvaṁ kulaputra dhyānaṁ samāpadyase, yadyadeva tvaṁ kulaputra prajñāyāṁ parijayaṁ karoṣi, tatsarvamanuttarāyāṁ samyaksaṁbodhau pariṇāmaya| mā ca tvaṁ kulaputra anuttarāṁ samyaksaṁbodhiṁ rūpataḥ parāmṛkṣaḥ| evaṁ mā vedanāto mā saṁjñāto mā saṁskārebhyaḥ| mā ca tvaṁ kulaputra anuttarāṁ samyaksaṁbodhiṁ vijñānataḥ parāmṛkṣaḥ| tatkasya hetoḥ? aparāmṛṣṭā hi kulaputra sarvajñatā| mā ca tvaṁ kulaputra śrāvakabhūmau vā pratyekabuddhabhūmau vā spṛhāṁ kārṣīriti| evaṁ hi subhūte ādikarmiko bodhisattvo mahāsattvo'nupūrveṇa kalyāṇamitraiḥ prajñāpāramitāyāmavatārayitavyaḥ||

subhūtirāha-duṣkarakārakā bhagavan bodhisattvāḥ mahāsattvāḥ, ye'nuttarāṁ samyaksaṁbodhimabhisaṁboddhuṁ saṁprasthitāḥ| evaṁrūpaṁ dānamāgamya, evaṁrūpaṁ śīlam, evaṁrūpāṁ kṣāntim, evaṁrūpaṁ vīryam, evaṁrūpaṁ dhyānam, evaṁrūpāṁ prajñāmāgamya svādhīne'pi parinirvāṇe necchanti parinirvātum| api tu paramaduḥkhitaṁ sattvadhātumabhisamīkṣya anuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmāḥ saṁsārānnotrasyanti| evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evametatsubhūte, evametat| duṣkarakārakāḥ subhūte bodhisattvā mahāsattvāḥ ye lokahitāya saṁprasthitāḥ, lokasukhāya lokānukampāyai saṁprasthitāḥ, lokasya trāṇaṁ bhaviṣyāmaḥ, lokasya śaraṇaṁ bhaviṣyāmaḥ, lokasya layanaṁ bhaviṣyāmaḥ, lokasya parāyaṇaṁ bhaviṣyāmaḥ, lokasya dvīpāṁ bhaviṣyāmaḥ, lokasyālokā bhaviṣyāmaḥ, lokasya pariṇāyakā bhaviṣyāma, anuttarāṁ samyaksaṁbodhimabhisaṁbudhya lokasya gatirbhaviṣyāmaḥ, ityevaṁrūpamanuttarāyāṁ samyaksaṁbodhau vīryamārabhante| kathaṁ ca subhūte bodhisattvā mahāsattvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ santo lokasya trāṇaṁ bhavanti? yāni tāni subhūte saṁsārāvacarāṇi duḥkhāni lokasya, tata enaṁ trāyante, teṣāṁ duḥkhānāṁ prahāṇāya vyāyacchante, vīryamārabhante| evaṁ hi subhūte bodhisattvā mahāsattvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ santo lokasya trāṇaṁ bhavanti| kathaṁ ca subhūte bodhisattvā mahāsattvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhā santo lokasya śaraṇaṁ bhavanti? ye subhūte sattvā jātidharmiṇo jarādharmiṇo vyādhidharmiṇo maraṇadharmiṇaḥ śokaparidevaduḥkhadaurmanasyopāyāsadharmiṇaḥ sattvāḥ tān sarvān jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ parimocayanti| evaṁ hi subhūte bodhisattvā mahāsattvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ santo lokasya śaraṇaṁ bhavanti|

kathaṁ ca subhūte bodhisattvā mahāsattvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ santo lokasya layanaṁ bhavanti? yatsubhūte tathāgatā arhantaḥ samyaksaṁbuddhāḥ sattvebhyo'śleṣāya dharmaṁ deśayanti| evaṁ hi subhūte bodhisattvā mahāsattvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ santo lokasya layanaṁ bhavanati| subhūtirāha-kathaṁ bhagavan aśleṣo bhavati? bhagavānāha-yaḥ subhūte rūpasyāsaṁbandhaḥ, sa rūpasyāśleṣaḥ| yo rūpasyāśleṣaḥ, sa rūpasyāsaṁbandhaḥ| yo rūpasyāsaṁbandhaḥ, sa rūpasyānutpādo'nirodhaḥ| yo rūpasyānutpādo'nirodhaḥ, sa rūpasyāśleṣaḥ| yo rūpasyāśleṣaḥ, ayaṁ rūpasyāsaṁbandhaḥ, ayaṁ rūpasyāśleṣaḥ| evaṁ vedanāyāḥ saṁjñāyāḥ saṁskārāṇām| yaḥ subhūte vijñānasyāsaṁbandhaḥ, sa vijñānasyāśleṣaḥ| yo vijñānasyāśleṣaḥ, sa vijñānasyāsaṁbandhaḥ| yo vijñānasyāsaṁbandhaḥ, sa vijñānasyānutpādo'nirodhaḥ| yo vijñānasyānutpādo'nirodhaḥ, sa vijñānasyāśleṣaḥ| yo vijñānasyāśleṣaḥ ayaṁ vijñānasyāsaṁbandhaḥ, ayaṁ vijñānasyāśleṣaḥ| evaṁ hi subhūte sarvadharmā asaṁśliṣṭā asaṁbaddhā iti jñānadarśanādaśleṣo bhavati| evaṁ hi subhūte bodhisattvā mahāsattvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ santo lokasya layanaṁ bhavanti| kathaṁ ca subhūte bodhisattvā mahāsattvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ santo lokasya parāyaṇaṁ bhavanti? yatsubhūte rūpasya pāraṁ na tadrūpam| yathā ca subhūte pāraṁ tathā rūpam| evaṁ vedanā saṁjñā saṁskārāḥ| yatsubhūte vijñānasya pāraṁ na tadvijñānam| yathā ca subhūte pāraṁ tathā vijñānam| yathā ca subhūte rūpam, evaṁ vedanā saṁjñā saṁskārāḥ| vijñānaṁ pāraṁ tathā sarvadharmāḥ| subhūtirāha-yadi bhagavan yathā rūpam, evaṁ vedanā saṁjñā saṁskārāḥ vijñānaṁ pāraṁ tathā sarvadharmāḥ, nanu bhagavan bodhisattvairmahāsattvairabhisaṁbuddhā evaṁ bhavanti sarvadharmāḥ| tatkasya hetoḥ? na hyatra bhagavan kaścidvikalpaḥ| bhagavānāha-evametatsubhūte, evametat| yattatpāraṁ na tatra kaścidvikalpaḥ| avikalpatvātsubhūte bodhisattvairmahāsatvairabhisaṁbuddhā eva bhavanti sarvadharmāḥ| idamapi subhūte paramaduṣkaraṁ bodhisattvānāṁ mahāsattvānām, ya evaṁ ca sarvadharmānupanidhyāyanti, na ca sākṣātkurvanti, na cāvalīyante-evamasmābhirete dharmā abhisaṁboddhavyāḥ, evaṁ ca anuttarāṁ samyaksaṁbodhimabhisaṁbudhya enān dharmān deśayiṣyāmaḥ prakāśayiṣyāma ityupanidhyāyanti| evaṁ hi subhūte bodhisattvā mahāsattvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ santo lokasya parāyaṇaṁ bhavanti| kathaṁ ca subhūte bodhisattvā mahāsattvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ santo lokasya dvīpā bhavanti? tadyathāpi nāma subhūte ye pradeśā udakaparicchinnā bhavanti nadīṣu vā mahodadhiṣu vā, te ucyante dvīpā iti|

evameva subhūte pūrvāntāparāntaparicchinnaṁ rūpam| evaṁ vedanā saṁjñā saṁskārāḥ| evameva subhūte pūrvāntāparāntaparicchinnaṁ vijñānam| etena subhūte paricchedena sarvadharmāḥ pūrvāntāparāntaparicchinnāḥ| yaśca subhūte sarvadharmāṇāṁ paricchedaḥ, etacchāntam, etatpraṇītam, etatparinirvāṇam, etadyathāvat, etadaviparītam| evaṁ khalu subhūte bodhisattvā mahāsattvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ santo lokasya dvīpā bhavanti| kathaṁ ca subhūte bodhisattvā mahāsattvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhā santo lokasya ālokā bhavanti? iha subhūte bodhisattvā mahāsattvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ santo dīrgharātramavidyāṇḍakośapaṭalaparyavanaddhānāṁ sattvānāṁ tamobhibhūtānāṁ prajñayā avabhāsayantaḥ sarvājñānatamondhakāraṁ vidhunvanti| evaṁ khalu subhūte bodhisattvā mahāsattvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ santo lokasya ālokā bhavanti| kathaṁ ca subhūte bodhisattvā mahāsattvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ santo lokasya pariṇāyakā bhavanti? iha subhūte bodhisattvā mahāsattvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ santo rūpasya prakṛtyanutpādānirodhāya dharmaṁ deśayanti| evaṁ vedanāyāḥ saṁjñāyāḥ saṁskārāṇām| vijñānasya prakṛtyanutpādānirodhāya dharmaṁ deśayanti| pṛthagjanadharmāṇāmapi prakṛtyanutpādānirodhāya dharmaṁ deśayanti| śrāvakadharmāṇāmapi prakṛtyanutpādānirodhāya dharmaṁ deśayanti| pratyekabuddhadharmāṇāmapi prakṛtyanutpādānirodhāya dharmaṁ deśayanti| bodhisattvadharmāṇāmapi prakṛtyanutpādānirodhāya dharmaṁ deśayanti| buddhadharmāṇāmapi prakṛtyanutpādānirodhāya dharmaṁ deśayanti| sarvadharmāṇāmapi prakṛtyanutpādānirodhāya dharmaṁ deśayanti| evaṁ khalu subhūte bodhisattvā mahāsattvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ santo lokasya pariṇāyakā bhavanti| kathaṁ ca subhūte bodhisattvā mahāsattvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ santo lokasya gatirbhagavanti? iha subhūte bodhisattvā mahāsattvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ santo lokasya ākāśagatikaṁ rupamiti dharmaṁ deśayanti| evaṁ vedanā saṁjñā saṁskārāḥ| ākāśagatikaṁ vijñānamiti dharmaṁ deśayanti| evameva subhūte sarvadharmā ākāśagatikā anāgatikā agatikā ākāśasamāḥ| yathā ākāśamanāgatamagatamakṛtamavikṛtamanabhisaṁskṛtamasthitamasaṁsthitamavyavasthitamanutpannamaniruddham, evameva subhūte sarvadharmā anāgatā āgatā ākṛtā avikṛtā anabhisaṁskṛtā asthitā asaṁsthitā avyavasthitā anutpannā aniruddhā ākāśakalpatvādavikalpāḥ| tatkasya hetoḥ? yā subhūte rūpasya śūnyatā, na sā āgacchati vā gacchati vā| evaṁ vedanāyāḥ saṁjñāyāḥ saṁskārāṇām| yā subhūte vijñānasya śūnyatā, na sā āgacchati vā gacchati vā| evameva subhūte yā sarvadharmāṇāṁ śūnyatā, na sā āgacchati vā gacchati vā| tatkasya hetoḥ? śūnyatāgatikā hi subhūte sarvadharmāḥ| te tāṁ gatiṁ na vyativartante| ānimittagatikā hi subhūte sarvadharmāḥ| te tāṁ gatiṁ na vyativartante| apraṇihitagatikā hi subhūte sarvadharmāḥ| te tāṁ gatiṁ na vyativartante| anabhisaṁskāragatikā hi subhūte sarvadharmāḥ| te tāṁ gatiṁ na vyativartante| anutpādagatikā hi subhūte sarvadharmāḥ|

te tāṁ gatiṁ na vyativartante| ajātigatikā hi subhūte sarvadharmāḥ| te tāṁ gatiṁ na vyativartante| abhāvagatikā hi subhūte sarvadharmāḥ| te tāṁ gatiṁ na vyativartante| svapnagatikā hi subhūte sarvadharmāḥ| te tāṁ gatiṁ na vyativartante| ātmagatikā hi subhūte sarvadharmāḥ| te tāṁ gatiṁ na vyativartante| aparyantagatikā hi subhūte sarvadharmāḥ| te tāṁ gatiṁ na vyativartante| śāntagatikā hi subhūte sarvadharmāḥ| te tāṁ gatiṁ na vyativartante| nirvāṇagatikā hi subhūte sarvadharmāḥ| te tāṁ gatiṁ na vyativartante| apratyuddhāragatikā hi subhūte sarvadharmāḥ| te tāṁ gatiṁ na vyativartante| anāgatikā hi subhūte sarvadharmāḥ| te tāṁ gatiṁ na vyativartante| agatikā hi subhūte sarvadharmāḥ| te tāṁ gatiṁ na vyativartante| acalagatikā hi subhūte sarvadharmāḥ| te tāṁ gatiṁ na vyativartante| rūpagatikā hi subhūte sarvadharmāḥ| te tāṁ gatiṁ na vyativartante| evaṁ vedanā saṁjñā saṁskārāḥ| vijñānagatikā hi subhūte sarvadharmāḥ| te tāṁ gatiṁ na vyativartante| arhatpratyekabuddhatvānuttarasamyaksaṁbodhigatikā hi subhūte sarvadharmāḥ| te tāṁ gatiṁ na vyativartante| ataśca bodhisattvā mahāsattvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhā santa ākāśagatikāḥ sarvadharmā iti dharmaṁ deśayanti| evaṁ khalu subhūte bodhisattvā mahāsattvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ santo lokasya gatirbhavanti||

subhūtirāha-ke bhagavan imāṁ gambhīrāṁ prajñāpāramitāmājñāsyanti? bhagavānāha-ye subhūte caritāvino bodhisattvā mahāsattvā bhaviṣyanti paurvakāṇāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmantike paripakvakuśalamūlāḥ, te subhūte bodhisattvā veditavyāḥ ye imāṁ gambhīrāṁ prajñāpāramitāmājñāsyanti| subhūtirāha-kiṁsvabhāvā bhagavaṁste bodhisattvā mahāsattvā bhaviṣyanti, ye imāṁ gambhīrāṁ prajñāpāramitāmājñāsyanti? bhagavānāha-vainayikaviviktasvabhāvaste subhūte bodhisattvā mahāsattvā bhaviṣyanti, ya imāṁ gambhīrāṁ prajñāpāramitāmājñāsyanti||

subhūtirāha-kiṁ bhagavan evaṁgatikā eva te bodhisattvā mahāsattvā bhaviṣyanti? enāmeva gatimabhisaṁbudhya sattvānāmenāmeva gatiṁ deśayiṣyanti? evaṁ te sattvānāṁ gatirbhaviṣyanti? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evametatsubhūte, evametat| evaṁgatikā eva te subhūte bodhisattvā mahāsattvā bhaviṣyanti| enāmeva gatimabhisaṁbudhya sattvānām enāmeva gatiṁ deśayiṣyanti| evaṁ te sattvānāṁ gatirbhaviṣyanti| evaṁ hi subhūte bodhisattvā mahāsattvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ santo'prameyāṇāmasaṁkhyeyānāṁ sattvānāṁ gatirbhaviṣyanti||

subhūtirāha- duṣkarakārako bhagavan bodhisattvo mahāsattvo yenāyaṁ saṁnāhaḥ saṁnaddhaḥ aprameyānasaṁkhyeyān sattvān parinirvāpayiṣyāmīti| evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evametatsubhūte, evametat| duṣkarakārakaḥ sa subhūte bodhisattvo mahāsattvo yenāyaṁ saṁnāhaḥ saṁnaddhaḥ-aprameyānasaṁkhyeyān sattvān parinirvāpayiṣyāmīti| sa khalu punarayaṁ subhūte saṁnāho bodhisattvasya mahāsattvasya mahāsaṁnāhasaṁnaddhasya na rūpasaṁbaddho na rūpasyārthāya saṁbaddhaḥ| evaṁ vedanā saṁjñā saṁskārāḥ| na vijñānasaṁbaddho na vijñānasyārthāya saṁbaddhaḥ| na śrāvakabhūmisaṁbaddho na śrāvakabhūmerarthāya saṁbaddhaḥ| na pratyekabuddhabhūmisaṁbaddho na pratyeka[buddha] bhūmerarthāya saṁbaddhaḥ| nāpi buddhabhūmisaṁbaddho nāpi buddhabhūmerarthāya saṁbaddhaḥ| tatkasya hetoḥ? sarvadharmāsaṁnaddho batāyaṁ subhūte saṁnāho bodhisattvasya mahāsattvasya mahāsaṁnāhasaṁnaddhasya||

subhūtirāha-asya bhagavan bodhisattvasya mahāsattvasya evaṁ mahāsaṁnāhasaṁnaddhasya evaṁ gambhīrārāyāṁ prajñāpāramitāyāṁ caratastrīṇi sthānāni na pratikāṅkṣitavyāni| katamāni trīṇi? yaduta śrāvakabhūmirvā pratyekabuddhabhūmirvā buddhabhūmirvā| evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-katamaṁ tvaṁ subhūte arthavaśaṁ saṁpaśyannevaṁ vadasi-asya bodhisattvasya mahāsattvasya evaṁmahāsaṁnāhasaṁnaddhasya evaṁ gambhīrāyāṁ prajñāpāramitāyāṁ caratastrīṇi sthānāni na pratikāṅkṣitavyāni| katamāni trīṇi? yaduta śrāvakabhūmirvā pratyekabuddhabhūmirvā buddhabhūmirveti? asthānaṁ subhūte hyetadanavakāśo'sya bodhisattvasya mahāsattvasya evaṁmahāsaṁnāhasaṁnaddhasya evaṁ gambhīrāyāṁ prajñāpāramitāyāṁ carataḥ śrāvakabhūmirvā pratyekabuddhabhūmirvā| api tu buddhabhūmirevāsya pratikāṅkṣitavyā yenāyaṁ sarvasattvānāṁ kṛtaśaḥ saṁnāhaḥ saṁnaddhaḥ||

subhūtirāha-gambhīrā bhagavan prajñāpāramitā| sā na kenacidbhāvayitavyā| tāṁ hi na kaścidbhāvitavān, nāpi kaścidbhāvayati, nāpi kaścidbhāvayiṣyati, nāpiṁ kiṁcidbhāvayitavyam, na kvacidbhāvayitavyam| tatkasya hetoḥ? na hi bhagavan prajñāpāramitāyāṁ na kaściddharmaḥ pariniṣpannaḥ| ākāśabhāvanaiṣā bhagavan yaduta prajñāpāramitābhāvanā| sarvadharmabhāvanaiṣā bhagavan yaduta prajñāpāramitābhāvanā| asaṅgabhāvanaiṣā bhagavan yaduta prajñāpāramitābhāvanā| anantabhāvanaiṣā bhagavan yaduta prajñāpāramitābhāvanā| asadbhāvanaiṣā bhagavan yaduta prajñāpāramitābhāvanā| aparigrahabhāvanaiṣā bhagavan yaduta prajñāpāramitābhāvanā||

evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evametatsubhūte, evametat| ato hi subhūte gambhīrāyāḥ prajñāpāramitāyā vihāreṇa viharan bodhisattvo mahāsattvo'vinivartanīya upaparīkṣitavyo'nuttarāyāḥ samyaksaṁbodheḥ-kaccitsubhūte bodhisattvo mahāsattvo'syāṁ gambhīrāyāṁ prajñāpāramitāyāṁ nābhiniveśaṁ karoti| kaccitparabhaṇitāni paramantritāni nābhiniviśate| kaccidbodhisattvo mahāsattvo na parasya śraddhayā gacchati| kaccitsubhūte bodhisattvo mahāsattvo'syāṁ gambhīrāyāṁ prajñāpāramitāyāṁ bhāṣyamāṇāyāṁ nāvalīyate na saṁlīyate na vipṛṣṭhībhavati notrasyati na saṁtrasyati na saṁtrāsamāpadyate, na kāṅkṣati na vicikitsati na dhandhāyate avagāhate'dhimucyate'bhinandati prajñāpāramitāyā darśanaṁ śravaṇaṁ ca| veditavyamidaṁ subhūte pūrvānte'pyanena prajñāpāramitā paripṛṣṭā| tatkasya hetoḥ? tathā hi subhūte gambhīrāyāṁ prajñāpāramitāyāṁ bhāṣyamāṇāyāṁ notrasyati na saṁtrasyati na saṁtrāsamāpadyate||

subhūtirāha-yo bhagavan bodhisattvo mahāsattvo gambhīrāyāṁ prajñāpāramitāyāṁ bhāṣyamāṇāyāṁ notrasyati na saṁtrasyati na saṁtrāsamāpadyate, katamena bhagavan ākāreṇa tena prajñāpāramitā vyavacāritā bhavati? bhagavānāha-sarvajñatānimnayā subhūte saṁtatyā tena bodhisattvena mahāsattvena prajñāpāramitā vyavacāritā bhavati| subhūtirāha-kathaṁ bhagavan sarvajñatānimnā saṁtatirvyavacāritā bhavati? bhagavānāha-ākāśanimnayā subhūte saṁtatyā ākāśapravaṇayā ākāśaprāgbhārayā subhūte saṁtatyā sarvajñatānimnā saṁtatirvyavacāritā bhavati| yā khalu punaḥ subhūte sarvajñatānimnayā saṁtatyā vyavacāraṇā, iyaṁ sā subhūte vyavacāraṇā| tatkasya hetoḥ? aprameyā hi subhūte sarvajñatā, apramāṇā hi subhūte sarvajñatā| yatsubhūte aprameyamapramāṇam, na tadrūpaṁ na vedanā na saṁjñā na saṁskārā na vijñānaṁ na prāptirnābhisamayo nādhigamo na mārgo na mārgaphalaṁ na jñānaṁ na vijñānaṁ notpattirna vināśo notpādo na vyayo na nirodho na bhāvanā na vibhāvanā, nāpi kenacitkṛtaṁ nāpi kutaścidāgataṁ nāpi kvacid gacchati nāpi kvaciddeśe nāpi kvacitpradeśe sthitam, api tu aprameyapramāṇamityevaṁ saṁkhyāṁ gacchati| ākāśāprameyatayā sarvajñatāprameyatā| yā ca aprameyatā, na sā śakyā kenacidabhisaṁboddhum| na rūpeṇa na vedanayā na saṁjñayā na saṁskārairna vijñānena na dānapāramitayā na śīlapāramitayā na kṣāntipāramitayā na vīryapāramitayā na dhyānapāramitayā na prajñāpāramitayā śakyā abhisaṁboddhum| tatkasya hetoḥ? rūpameva hi subhūte sarvajñatā| evaṁ vedanaiva saṁjñaiva saṁskārā eva| vijñānameva hi subhūte sarvajñatā| dānapāramitaiva hi subhūte sarvajñatā| śīlapāramitaiva kṣāntipāramitaiva vīryapāramitaiva dhyānapāramitaiva prajñāpāramitaiva hi subhūte sarvajñatā||

atha khalu śakro devānāmindraḥ sārdhaṁ kāmāvacarairdevaputrairbrahmāpi sahāpatiḥ sārdhaṁ rūpāvacarairdevaputrairyena bhagavāṁstenopasaṁkrāntaḥ| upasaṁkramya bhagavataḥ pādau śirasābhivandya bhagavantaṁ triḥ pradakṣiṇīkṛtya ekānte tasthau| ekānte sthitaśca śakro devendraḥ kāmāvacarairdevaputraiḥ sārdhaṁ brahmāpi sahāpatiḥ rūpāvacarairdevaputraiḥ sārdhaṁ bhagavantametadavocat-gambhīrā bhagavan prajñāpāramitā| duravagāhā bhagavan prajñāpāramitā| durdṛśā bhagavan prajñāpāramitā| duranubodhā bhagavan prajñāpāramitā| idamapyarthavaśaṁ saṁpaśyatastathāgatasyārhataḥ samyaksaṁbuddhasya anuttarāṁ samyaksaṁbodhimabhisaṁbuddhamātrasya bodhimaṇḍe niṣaṇṇasya alpotsukatāyāṁ cittamavanataṁ na dharmadeśanāyām||

evamukte bhagavān śakraṁ devānāmindraṁ kāmāvacarāṁśca devaputrān brahmāṇaṁ ca sahāpatiṁ rūpāvacarāṁśca devaputrānāmantrayate sma-evametaddevaputrāḥ, evametat| gambhīrā bateyaṁ devaputrāḥ prajñāpāramitā| duravagohayaṁ devaputrāḥ prajñāpāramitā| durdṛśeyaṁ devaputrāḥ prajñāpāramitā| duranubodheyaṁ devaputrāḥ prajñāpāramitā| idamapyarthavaśaṁ saṁpaśyatastathāgatasyārhataḥ samyaksaṁbuddhasya anuttarāṁ samyaksaṁbodhimabhisaṁbuddhamātrasya bodhimaṇḍe niṣaṇṇasya alpotsukatāyāṁ cittamavanataṁ na dharmadeśanāyām-gambhīro batāyaṁ mayā dharmo'bhisaṁbuddha iti, yatra na kaścidabhisaṁbuddho na kaścidabhisaṁbhotsyate na kaścidabhisaṁbudhyate| iyaṁ sā dharmasya gambhīratā| ākāśagambhīratayā gambhīro'yaṁ dharmaḥ| ātmagambhīratayā gambhīro'yaṁ dharmaḥ| sarvadharmānāgamanatayā gambhīro'yaṁ dharmaḥ| sarvadharmāgamanatayā gambhīro'yaṁ dharmo mayābhisaṁbuddha iti||

evamukte śakro devānāmindraḥ kāmāvacarāśca devaputrāḥ brahmāpi sahāpatiḥ rūpāvacarāśca devaputrā bhagavantametadavocan-āścaryaṁ bhagavan, adbhutaṁ sugata| sarvalokavipratyanīko'yaṁ dharmo deśyate| anugrahāya ca bhagavan dharmāṇāmayaṁ dharmo deśyate| udgrahe ca lokaścaratīti||

āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāṁ devaparivarto nāma pañcadaśaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4371

Links:
[1] http://dsbc.uwest.edu/node/4403