Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > ४ बोधिचित्ताप्रमादो नाम चतुर्थः परिच्छेदः

४ बोधिचित्ताप्रमादो नाम चतुर्थः परिच्छेदः

Parallel Romanized Version: 
  • 4 bodhicittāpramādo nāma caturthaḥ paricchedaḥ [1]

४ बोधिचित्ताप्रमादो नाम चतुर्थः परिच्छेदः।

एवं गृहीत्वा सुदृढं बोधिचित्तं जिनात्मजः।

शिक्षानतिक्रमे यत्नं कुर्यान्नित्यमतन्द्रितः॥१॥

सहसा यत्समारब्धं सम्यग् यदविचारितम्।

तत्र कुर्यान्न वेत्येवं प्रतिज्ञायापि युज्यते॥२॥

विचारितं तु यद्बुद्धैर्महाप्राज्ञैश्च तत्सुतैः।

मयापि च यथाशक्ति तत्र किं परिलम्ब्यते॥३॥

यदि चैवं प्रतिज्ञाय साधयेयं न कर्मणा।

एतां सर्वां विसंवाद्य का गतिर्मे भविष्यति॥४॥

मनसा चिन्तयित्वापि यो न दद्यात्पुनर्नरः।

स प्रेतो भवतीत्युक्तमल्पमात्रेऽपि वस्तुनि॥५॥

किमुतानुत्तरं सौख्यमुच्चैरुद्धुष्य भावतः।

जगत्सर्वं विसंवाद्य का गतिर्मे भविष्यति॥६॥

वेत्ति सर्वज्ञ एवैतामचिन्त्यां कर्मणो गतिम्।

यद्बोधिचित्तत्यागेऽपि मोचयत्येवं तां नरान्॥७॥

बोधिसत्त्वस्य तेनैवं सर्वापत्तिर्गरीयसी।

यस्मादापद्यमानोऽसौ सर्वसत्त्वार्थहानिकृत्॥८॥

योऽप्यन्यः क्षणमप्यस्य पुण्यविघ्नं करिष्यति।

तस्य दुर्गतिपर्यन्तो नास्ति सत्त्वार्थघातिनः॥९॥

एकस्यापि हि सत्त्वस्य हितं हत्वा हतो भवेत्।

अशेषाकाशपर्यन्तवासिनां किमु देहिनाम्॥१०॥

एवमापत्तिबलतो बोधिचित्तबलेन च।

दोलायमानः संसारे भूमिप्राप्तौ चिरायते॥११॥

तस्माद्यथाप्रतिज्ञातं साधनीयं मयादरात्।

नाद्य चेत्क्रियते यत्नस्तलेनास्मि तलं गतः॥१२॥

अप्रमेया गता बुद्धाः सर्वसत्त्वगवेषकाः।

नैषामहं स्वदोषेण चिकित्सागोचरं गतः॥१३॥

अद्यापि चेत्तथैव स्यां यथैवाहं पुनः पुनः।

दुर्गतिव्याधिमरणच्छेदभेदाद्यवाप्नुयाम्॥१४॥

कदा तथागतोत्पादं श्रद्धां मानुष्यमेव च।

कुशलाभ्यासयोग्यत्वमेवं लप्स्येऽतिदुर्लभम्॥१५॥

आरोग्यं दिवसं चेदं सभक्तं निरुपद्रवम्।

आयुःक्षणं विसंवादि कायोपाचितकोपमः॥१६॥

न हीदृशैर्मच्चरितैर्मानुष्यं लभ्यते पुनः।

अलभ्यमाने मानुष्ये पापमेव कुतः शुभम्॥१७॥

यदा कुशलयोग्योऽपि कुशलं न करोम्यहम्।

अपायदुःखैः संमूढः किं करिष्याम्यहं तदा॥१८॥

अकुर्वतश्च कुशलं पापं चाप्युपचिन्वतः।

हतः सुगतिशब्दोऽपि कल्पकोटिशतैरपि॥१९॥

अत एवाह भगवान्-मानुष्यमतिदुर्लभम्।

महार्णवयुगच्छिद्रकूर्मग्रीवार्पणोपमम्॥२०॥

एकक्षणकृतात् पापादवीचौ कल्पमास्यते।

अनादिकालोपचितात् पापात् का सुगतौ कथा॥२१॥

न च तन्मात्रमेवासौ वेदयित्वा विमुच्यते।

तस्मात्तद्वेदयन्नेव पापमन्यत् प्रसूयते॥२२॥

नातः परा वञ्चनास्ति न च मोहोऽस्त्यतः परः।

यदीदृशं क्षणं प्राप्य नाभ्यस्तं कुशलं मया॥२३॥

यदि चैवं विमृष्यामि पुनः सीदामि मोहितः।

शोचिष्यामि चिरं भूयो यमदूतैः प्रचोदितः॥२४॥

चिरं धक्ष्यति मे कायं नारकाग्निः सुदुःसहः।

पश्चात्तापानलश्चित्तं चिरं धक्ष्यत्यशिक्षितम्॥२५॥

कथंचिदपि संप्राप्तो हितभूमिं सुदुर्लभाम्।

जानन्नपि च नीयेऽहं तानेव नरकान् पुनः॥२६॥

अत्र मे चेतना नास्ति मन्त्रैरिव विमोहितः।

न जाने केन मुह्यामि कोऽत्रान्तर्मम तिष्ठति॥२७॥

हस्तपादादिरहितास्तृष्णाद्वेषादिशत्रवः।

न शूरा न च ते प्राज्ञाः कथं दासीकृतोऽस्मि तैः॥२८॥

मच्चित्तावस्थिता एव घ्नन्ति मामेव सुस्थिताः।

तत्राप्यहं न कुप्यामि धिगस्थानसहिष्णुताम्॥२९॥

सर्वे देवा मनुष्याश्च यदि स्युर्मम शत्रवः।

तेऽपि नावीचिकं वह्निं समुदानयितुं क्षमाः॥३०॥

मेरोरपि यदासङ्गान्न भस्माप्युपलभ्यते।

क्षणात् क्षिपन्ति मां तत्र बलिनः क्लेशशत्रवः॥३१॥

न हि सर्वान्यशत्रूणां दीर्घमायुरपीदृशम्।

अनाद्यन्तं महादीर्घं यन्मम क्लेशवैरिणाम्॥३२॥

सर्वे हिताय कल्पन्ते आनुकूल्येन सेविताः।

सेव्यमानास्त्वमी क्लेशाः सुतरां दुःखकारकाः॥३३॥

इति संततदीर्घवैरिषु व्यसनौघप्रसवैकहेतुषु।

हृदये निवसत्सु निर्भयं मम संसाररतिः कथं भवेत्॥३४॥

भवचारकपालका इमे नरकादिष्वपि वध्यघातकाः।

मतिवेश्मनि लोभपञ्जरे यदि तिष्ठन्ति कुतः सुखं मम॥३५॥

तस्मान्न तावदहमत्र धुरं क्षिपामि

यावन्न शत्रव इमे निहताः समक्षम्।

स्वल्पेऽपि तावदपकारिणि बद्धरोषा

मानोन्नतास्तमनिहत्य न यान्ति निद्राम्॥३६॥

प्रकृतिमरणदुःखितान्धकारान्। रणशिरसि प्रसभं निहन्तुमुग्राः।

अगणितशरशक्तिघातदुःखा न विमुखतामुपयान्त्यसाधयित्वा॥३७॥

किमुत सततसर्वदुःखहेतून् प्रकृतिरिपूनुपहन्तुमुद्यतस्य।

भवति मम विषाददैन्यमद्य व्यसनशतैरपि केन हेतुना वै॥३८॥

अकारणेनैव रिपुक्षतानि गात्रेष्वलंकारवदुद्वहन्ति।

महार्थसिद्ध्यै तु समुद्यतस्य दुःखानि कस्मान्मम बाधकानि॥३९॥

स्वजीविकामात्रनिबद्धचित्ताः कैवर्तचण्डालकृषीवलाद्याः।

शीतातपादिव्यसनं सहन्ते जगद्धितार्थं न कथं सहेऽहम्॥४०॥

दशदिग्व्योमपर्यन्तजगत्क्लेशविमोक्षणे।

प्रतिज्ञाय मदात्मापि न क्लेशेभ्यो विमोचितः॥४१॥

आत्मप्रमाणमज्ञात्वा ब्रुवन्नुन्मत्तकस्तदा।

अनिवर्ती भविष्यामि तस्मात्क्लेशवधे सदा॥४२॥

अत्र ग्रही भविष्यामि बद्धवैरश्च विग्रही।

अन्यत्र तद्विधात्क्लेशात् क्लेशघातानुबन्धिनः॥४३॥

गलन्त्वन्त्राणि मे कामं शिरः पततु नाम मे।

न त्वेवावनतिं यामि सर्वथा क्लेशवैरिणाम्॥४४॥

निर्वासितस्यापि तु नाम शत्रोर्देशान्तरे स्थानपरिग्रहः स्यात्।

यतः पुनः संभृतशक्तिरेति न क्लेशशत्रोर्गतिरीदृशी तु॥४५॥

क्वासौ यायान्मन्मनःस्थो निरस्तः

स्थित्वा यस्मिन् मद्वधार्थं यतेत।

नोद्योगो मे केवलं मन्दबुद्धेः

क्लेशाः प्रज्ञादृष्टिसाध्या वराकाः॥४६॥

न क्लेशा विषयेषु नेन्द्रियगणे नाप्यन्तराले स्थिता

नातोऽन्यत्र कुह स्थिताः पुनरमी मथ्नन्ति कृत्स्नं जगत्।

मायैवेयमतो विमुञ्च हृदयं त्रासं भजस्वोद्यमं

प्रज्ञार्थं किमकाण्ड एव नरकेष्वात्मानमाबाधसे॥४७॥

एवं विनिश्चित्य करोमि यत्नं

यथोक्तशिक्षाप्रतिपत्तिहेतोः।

वैद्योपदेशाच्चलतः कुतोऽस्ति

भैषज्यसाध्यस्य निरामयत्वम्॥४८॥

इति बोधिचित्ताप्रमादश्चतुर्थः परिच्छेदः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4810

Links:
[1] http://dsbc.uwest.edu/node/4800