Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > madhyamakaśāstrastutiḥ

madhyamakaśāstrastutiḥ

Bibliography
Title: 
Bauddha Stotra Samgrah [1]
Editor: 
Pandey, Janardan Shastri
Publisher: 
Motilal Banarsidass
Place of Publication: 
Varanasi
Year: 
1994

madhyamakaśāstrastutiḥ

Parallel Devanagari Version: 
मध्यमकशास्त्रस्तुतिः [2]

madhyamakaśāstrastutiḥ

ācārya-candrakīrtikṛtā

yadbuddhairiha śāsanaṁ navavidhaṁ sūtrādi saṁkīrtitaṁ

lokānāṁ caritānurodhanipuṇaṁ satyadvayāpāśrayam |

tasmin rāganirākṛtau nahi kathā dveṣakṣaye jāyate

dveṣasyāpi nirākṛtau nahi kathā rāgakṣaye jāyate || 1 ||

mānāderapi yat kṣayāya vacanaṁ nānyaṁ malaṁ hanti tat

tasmādvayāpitaraṁ na tatra ca punastāstā mahārthāḥ kathāḥ |

mā mohasya parikṣayāya tu kathā kleśānaśeṣānasau

hanyānmohasamāśritā hi sakalāḥ kleśā jinairbhāṣitāḥ || 2 ||

mohasyāsya parikṣayāya ca yato dṛṣṭāḥ pratītyādaya-

stattvaṁ tat pratipacca saiva sugataiḥ saṁkīrtitā madhyamā |

kāyo dharmamayo muneḥ sa ca yataḥ sā śūnyatetyucyate

buddhānāṁ hṛdayaṁ sa cāpi mahatī vidyeti saṁkīrtyate || 3 ||

yasmātsarvaguṇākaro'yamudito buddhairatastatkathā

śāstre madhyamake'tha vistaratarā mukhyātmanā varṇitā |

kāruṇyadrutacetasā pravacanaṁ buddhvā yathāvasthitaṁ

buddhānāṁ tanayena tena sudhiyā nāgārjunenādarāt || 4||

gambhīraṁ jinaśāsanaṁ na hi jano yo vetti tatsaṁvide

maunīndrād vacasaḥ pṛthaṅnigadituṁ vāñchanti tattvaṁ ca ye |

anye ye'pi kubuddhayaḥ pravacanaṁ vyācakṣate cānyathā

teṣāṁ cāpi nirākṛtau kṛtamidaṁ śāstraṁ hatāntardvayam || 5 ||

spaṣṭaṁ rāhulabhadrapādasahito nāgārjuno tanmataṁ

devenāpyanugamyamānavacanaḥ kālaṁ ciraṁ diṣṭavān |

tacchāstrapravivekaniścitadhiyastīrthyān vijityākhilāṁ-

stacchiṣyā api śāsanaṁ munivarasyādiṣṭavantaściram || 6 ||

āyātāya śiro'rthiṁne karuṇayā protkṛtya dattvā śiraḥ

saṁyāte tu sukhāvatīṁ jinasute nāgārjune tatkṛtāḥ |

granthāḥ śiṣyagaṇāśca te'pi bahunā kālena nāśaṁ gatāḥ

tattvārke'stamite'dhunā na hi mataṁ spaṣṭaṁ tadasti kvacit || 7 ||

utprekṣā racitārthamātranipuṇe duraṁgate satpathād

unmatte'tha nipīya tarkamadirāṁ loke'dhunā bhūyasā |

sarvajñoditatattvabodharahite bauddhe mate vyākule

dhanyo'sau kṣaṇamapyapāsya vimatiṁ yaḥ śūnyatāṁ gāhate || 8 ||

bhītyā vastunibandhanoparacitairyaḥ śāstrapāśairvṛta-

ścittvotplutya ca yāti vastuparikhāṁ caiko mṛgo'sau mahān |

taṁ pratyadya na cintayā mama guṇaścaikastu yo nādhunā

taṁ pratyeva tadanyaśāstramathanī vṛttiḥ kṛteyaṁ mayā || 9 ||

dṛṣṭvā sūtrasamuccayaṁ parikathāṁ ratnāvalīṁ saṁstutī-

rabhyasyāticiraṁ ca śāstragaditāstāḥ kārikā yatnataḥ |

yuktyākhyāmatha ṣaṣṭikāṁ saviḍalāṁ tāṁ śūnyatāsaptatiṁ

yā cāsāvatha vigrahasya racitā vyāvartinī tāmapi || 10 ||

dṛṣṭvā tacchatakādikaṁ bahuvidhaṁ sūtraṁ gabhīraṁ tathā

vṛttiṁ cāpyatha buddhapālitakṛtāṁ sūkṣmāṁ ca yadbhāvinā |

pāramparyasamāgataṁ pravicayāccāsāditaṁ yanmayā

piṇḍīkṛtya tadetadunnatadhiyāṁ tuṣṭau samāveditam || 11 ||

cintāmaṇḍala eṣa tarkamathanaḥ sākṣādihāvasthitān

arthān samyaganākulān paṭudhiyāṁ vāgāṁśubhirbhāsayan |

vṛttiṁ spaṣṭatarāmimāṁ ca vidadhaccandro'dhunā kīrtimān

lokānāmudito nihanti vimatīḥ sāndrāndhakāraiḥ saha || 12 ||

kṛtvā vṛttimimāmanākulapadāṁ satprakriyāmādarāt

śrāddhānāṁ sudhiyāṁ na niścayavidhau yuktyāgamāpāśrayām |

yatpuṇyaṁ mama śūnyateva vipulaṁ tenaiva loko'khila-

styaktvā dṛṣṭigaṇaṁ prayātu padavīṁ sarvaprapañcacchidām || 13 ||

śāstāraṁ praṇipatya gautamamahaṁ taddharmatāvasthitān

sambuddhān sakalaṁ jinātmajagaṇaṁ dharmaṁ ca tairbhāṣitam |

cakṣurbhūtamanantabuddhavacanasyālocane dehinām

yo'muṁ madhyamakaṁ cakāra kṛpayā nāgārjunastaṁ name || 14 ||

śrī candrakīrtikṛtā madhyamakaśāstrastutiḥ samāptā ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • śāstrapiṭaka
  • stotra
  • madhyamaka

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6254

Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3884