Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > caturdaśo'dhikāraḥ

caturdaśo'dhikāraḥ

Parallel Devanagari Version: 
चतुर्दशोऽधिकारः [1]
Author: 
Asanga
Editor: 
Bagchi, S.

caturdaśo'dhikāraḥ

avavādānuśāsanīvibhāge ślokā ekapañcāśat|

kalpāsaṁkhyeyaniryāto hyadhimuktiṁ vivardhayan|

saṁpūrṇaḥ kuśalairdharmaiḥ sāgaro vāribhiryathā||1||

tathā saṁbhṛtasaṁbhāro hyādiśuddhau jinātmajaḥ|

suvijñaḥ kalpa[lya]cittaśca bhāvanāyāṁ prayujyate||2||

dharmasrotasi buddhebhyo 'vavādaṁ labhate tadā|

vipulaṁ śamathajñānavaipulyagamanāya hi||3||

tataḥ sūtrādike dharme so'dvayārthavibhāvake|

sūtrādināmni bandhīyāccittaṁ prathamato yatiḥ||4||

tataḥ padaprabhedeṣu vicaredanupūrvaśaḥ|

vicārayettadarthāṁśca pratyātmayoniśaśca saḥ||5||

avadhṛtya ca tānarthāndharme saṁkalayetpunaḥ|

tataḥ kuryātsamāśāstiṁ tadarthādhigamāya saḥ||6||

eṣeta pratyavekṣeta manojalpaiḥ prabandhataḥ|

nirjalpaikarasaiścāpi manaskārairvicārayet||7||

jñeyaḥ śamathamārgo 'sya dharmanāya ca piṇḍitaṁ|

jñeyo vipaśyanāmārgastadarthānāṁ vicāraṇā||8||

yuganaddhaśca vijñeyo mārgastatpiṇḍitaṁ punaḥ|

līnaṁ cittasya gṛhṇīyāduddhataṁ śamayetpunaḥ||9||

śa[sa]maprāptamupekṣeta tasminnālambane punaḥ|

sātatyenātha satkṛtya sarvasminyojayetpunaḥ||10||

nibadhyālambane cittaṁ tatpravedhaṁ[vāhaṁ] na vikṣipet|

avagamyāśu vikṣepaṁ tasmin pratiharetpunaḥ||11||

pratyātmaṁ saṁkṣipeccittamuparyupari buddhimān|

tataścara [da]mayeccittaṁ samādhau guṇadarśanāt||12||

aratiṁ śamayettasminvikṣepadoṣadarśanāt|

abhidhyādaurmanasyādīnvyutthitān śamayettathā||13||

tataśca sābhisaṁskārāṁ citte svarasavāhitāṁ|

labhetānabhisaṁskārān[rāṁ] tadabhyāsātpunaryatiḥ||14||

tataḥ sa tanukāṁ labdhvā praśrabdhiṁ kāyacetasoḥ|

vijñeyaḥ samanaskāraḥ punastān [stāṁ] sa vivardhayan||15||

vṛddhidūraṁgamatvena maurlī sa labhate sthitiṁ|

tāṁ śodhayannabhijñārthameti karmaṇyatāṁ parāṁ||16||

dhyāne 'bhijñābhinirhārāllokadhātūnsa gacchati|

pūjārthamaprameyāṇāṁ buddhāyāṁ śravaṇāya ca||17||

aprameyānupāsyāsau buddhānkalpairameyagaiḥ|

karmaṇyatāṁ parāmeti cetasastadupāsanāt||18||

tato 'nuśaṁsān labhate pañca śuddhaiḥ sa pūrvagān|

viśuddhibhājanatvaṁ ca tato yāni niruttaraṁ||19||

kṛtsnādausvalpa[dauṣṭhulya] kāyo hi dravate 'sya pratikṣaṇaṁ|

āpūryate ca praśrabdhyā kāyacittaṁ samantataḥ||20||

aparicchinnamābhāsaṁ dharmāṇāṁ vetti sarvataḥ|

akalpitāni saṁśuddhau nimittāni prapaśyati||21||

prapūrau ca viśuddhau ca dharmakāyasya sarvathā|

karoti satataṁ dhīmānevaṁ hetuparigrahaṁ||22||

tataścāsau tathābhūto bodhisattvaḥ samāhitaḥ|

manojalpādvinirmuktān sarvārthānna prapaśyati||23||

dharma[rmā]lokasya vṛdhdyarthaṁ vīryamārabhate dṛḍhaṁ|

dharmālokavivṛdhdyā ca cittamātre 'vatiṣṭhate||24||

sarvārthapratibhāsatvaṁ tataścitte prapaśyati|

prahīno grāhyani[vi]kṣepastadā tasya bhavatyasau||25||

tato grāhakavikṣepaḥ kevalo 'syāvaśiṣyate|

ānantaryasamādhiṁ ca spṛśatyāśu tadā punaḥ||26||

yato grāhakavikṣepo hīyate tadanantaraṁ|

jñeyānyuṣmagatādīni etāni hi yathākramaṁ||27||

dvayagrāhavisaṁyuktaṁ lokottaramanuttaraṁ|

nirvikalpaṁ malāpetaṁ jñānaṁ sa labhate punaḥ||28||

sāsyāśrayaparāvṛttiḥ prathamā bhūmiriṣyate|

ameyaiścāsya sā kalpaiḥ suviśuddhiṁ nigacchati||29||

dharmadhātośca samatāṁ pratividhya punastadā|

sarvasatveṣu labhate sadātmasamacittatāṁ||30||

nirātmatāyāṁ duḥkhārthe kṛtye niḥpratikarmaṇi|

satveṣu samacitto 'sau yathānye 'pi jinātmajāḥ||31||

traidhātukātmasaṁskārānabhūtaparikalpataḥ|

jñānena suviśuddhena advayārthena paśyati||32||

tadabhāvasya bhāvaṁ ca vimuktaṁ dṛṣṭihāyibhiḥ|

labdhvā darśanamārgo hi tadā tena nirūcyate||33||

abhāvaśūnyatāṁ jñātvā tathābhāvasya śūnyatāṁ|

prakṛtyā śūnyatāṁ jñātvā śūnyajña iti kathyate||34||

animittapadaṁ jñeyaṁ vikalpānāṁ ca saṁkṣayaḥ|

abhūtaparikalpaśca tadapraṇihitasya hi||35||

tena darśanamārgeṇa saha lābhaḥ sadā mataḥ|

sarveṣāṁ bodhipakṣāṇāṁ vicitrāṇāṁ jinātmaje||36||

saṁskāramātraṁ jagadetya buddhyā nirātmakaṁ duḥkhivirūḍhimātraṁ|

vihāya yānarthamayātmadṛṣṭiḥ mahātmadṛṣṭiṁ śrayate mahārthāṁ||37||

vinātmadṛṣṭyā ya ihātmadṛṣṭirvināpi duḥkhena suduḥkhitaśca|

sarvārthakartā na ca kārakāṅkṣī yathātmanaḥ svātmahitāni kṛtvā||38||

yo muktacittaḥ parayā vimuktyā baddhaśca gāḍhāyatabandhanena|

duḥkhasya paryantamapaśyamānaḥ prayujyate caiva karoti caiva||39||

svaṁ duḥkhamudvoḍhumihāsamartho lokaḥ kutaḥ piṇḍitamanyaduḥkhaṁ|

janmaikamālokayate[gataṁ] tvacinto viparyayāttasya tu bodhisattvaḥ||40||

yatprema yā vatsalatā prayogaḥ satveṣvakhedaśca jinātmajānāṁ|

āścaryametatparamaṁ bhaveṣu na caiva satvātmasamānabhāvāt||41||

tato'sau bhāvanāmārge pariśiṣṭāsu bhūmiṣu|

jñānasya dvividhasyeha bhāvanāyai prayujyate||42||

nivirkalpaṁ ca tajjñānaṁ buddhadharmaviśodhakaṁ|

anyadyathāvyavasthānaṁ satvānāṁ paripācakaṁ||43||

bhāvanāyāśca niryāṇaṁ dvayasaṁkhyeyasamāptitaḥ|

paścimāṁ bhāvanāmetya bodhisatvau 'bhiṣiktakaḥ||44||

vajropamaṁ samādhānaṁ vikalpābhedyametya ca|

niṣṭhāśrayaparāvṛttiṁ sarvāvaraṇanirmalāṁ||45||

sarvākārajñatāṁ caiva labhate 'nuttaraṁ padaṁ|

yatrasthaḥ sarvasatvānāṁ hitāya pratipadyate||46||

kathaṁ tathā durlabhadarśane munau bhavenmahārthaṁ na hi nityadarśanaṁ|

bhṛśaṁ samāpyāyitacetasaḥ sadā prasādavegairasamaśravodbhavaiḥ||47||

a[pra]codyamānaḥ satataṁ ca saṁmukhaṁ tathāgatairdharmasu[mu]khe vyavasthitaḥ|

nigṛhya keśeṣviva doṣagahvarāt nikṛṣya bodhau sa balānniveśyate||48||

sa sarvalokaṁ suviśuddhadarśanairakalpabodhairabhibhūya sarvathā|

mahāndhakāraṁ vidhamayya bhāsate jaganmahāditya ivātyudārataḥ||49||

buddhāḥ samyakpraśaṁsāṁ vidadhati satataṁ svārthasamyakprayukte,

nindāmīrṣyāprayukte sthitivicayapare cāntarāyānukūlān|

dharmān sarvaprakārānvidhivadiha jinā darśayantyagrasatve,

yān varjyāsevya yoge bhavati vipulatā saugate śāsane'smim||50||

iti satataśubhācayaprapūrṇaḥ suvipulametya sa cetasaḥ samādhiṁ|

munisatatamahāvavādalabdho bhavati guṇārṇavapārago 'grasatvaḥ||51||

|| mahāyānasūtrālaṁkāre avavādānuśāsanyadhikāraścaturdaśaḥ||

Publisher: 
The Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning
Place of Publication: 
Darbhanga
Year: 
1970
Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4986

Links:
[1] http://dsbc.uwest.edu/node/5006