The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
(13) karmavargaḥ
śubhāśubhakarmaṇāṁ phalabhogaḥ
śubhānāmaśubhānāṁ ca karmaṇāṁ phalaniścayaḥ |
bhujyate sukṛtaṁ sarva karmabaddhā hi dehinaḥ ||1||
(yadaṅgī)kriyate karma tatkṛdbhiranubhūyate |
cittamānena mūḍhena tṛṣṇānagaravāsinā ||2||
svayameva phalaṁ bhuṅkte
sahāyairbahubhiḥ sārdha kurute karma duṣkṛtam |
ekākī karmaṇastasya phalaṁ bhuṅkte bhave bhave ||3||
karmaṇāmavisaṁyogaḥ sarvaiḥ svajanabāndhavaiḥ |
śubhāśubhaṁ paraṁ loke gacchantamanugacchati ||4||
yatra prayānti puṇyāni gandhastatrānudhāvati |
tathā śubhāśubhaṁ karma gacchantamanugacchati |
svakarmaphaladāyādā prāṇena karmayojinaḥ ||5||
sukṛtaiḥ suralokaṁ gacchanti
sukṛtaiḥ suralokeṣu duṣkṛtaiśca tathāpyadhaḥ |
yadduḥkhaṁ karmaphalajaṁ jāyate kaṭukodayam ||6||
tasyopamānamasuraṁ triṣu dhātuṣu jāyate |
tridoṣajaṁ tricittotthaṁ triṣu dhātuṣu pacyate ||7||
tasya karmavipākasya triṣu dhātuṣu lakṣyate |
hetupratyayasāmagrīsamutthaṁ ca prameva tat ||8||
anyakṛtakarmaṇaḥ phalaṁ nānyo bhuṅkte
na hyanyena kṛtaṁ pāpamanyena paripacyate |
sukarmaphaladāyādaḥ prāṇināṁ sarva eva hi ||9||
pūrvoktānāṁ trividhānāṁ svasya kṛta eva vipāko bhavati
karmaṇastrividhasyāsya na cāpyanyasya pacyate |
catvāriṁśadvipākasya ghoraṁ bhavati ceṣṭitam ||10||
karmaphalavarṇanam
ekaḥ karoti karmāṇi ekaśca phalamaśnute |
ekastarati durgāṇi sahāyo jāyate'paraḥ ||11||
jalāpekṣī jano yastu kurute karma duṣkṛtam |
na jano janaśatānāṁ bhuṅkte hi vyañjanaṁ (kvacit) ||12||
na hyanyena kṛtaṁ karma saṅkrāmatyaparasya tat |
na manye'nādinidhanamasmiṁlloke na cāparaiḥ ||13||
duḥkhāsvādaṁ sukhodbhūtaṁ yena duścaritaṁ kṛtam |
tena carati saṁsāre prerite karmavāyunā ||14||
kasya dharmo vardhate?
anapekṣitatattvasya vyākulīkṛtacetasaḥ |
vardhate sakalo (dharmaḥ) dharmāvṛtamanoharaḥ ||15||
ke narakaṁ gacchanti?
manasā vañcitāḥ sattvā manasā vipramohitāḥ |
gacchanti narakaṁ pāpāstamastamaparāyaṇāḥ ||16||
tamovṛte hi saṁsāre durlabhaṁ buddhaśāsanam |
duḥkhād duḥkhataraṁ yānti yebhyaḥ dharmo na rocate ||17||
anādimati saṁsāre karmajālāvṛtā prajā |
jāyate bhriyate cai(va) svakarmaphalahetunā ||18||
jāyante narake devā nārakeyāstathāvidhāḥ |
manuṣyāḥ pretaviṣaye narakaṁ vā prayānti hi ||19||
sukarmaṇaiva sukham
anyonyaprabhavaṁ dṛṣṭaṁ duḥkhaṁ vā yadi vā sukham |
kleśadharmodbhave janmanyaparādikṛtaṁ ca tat ||20||
asaṅkhyeyakṛtaṁ karma saṁsāre prāṇibhiḥ sadā |
tatra śakyaṁ budhairgantuṁ varjayitvā tathāgataiḥ ||21||
nādharmasya phalaṁ sādhu viparītaṁ na pacyate |
hetoḥ sadṛśatā dṛṣṭā jalasya vividhasya vai ||22||
sādṛśyasya hetuphalaṁ viparītaṁ na jātu hi |
saṁskṛtānāmarūpāṇāṁ hetuḥ pratyayasambhavaḥ ||23||
sahetukaṁ sarva karmaphalam
nāhetukaṁ phalaṁ dṛṣṭaṁ narake tu viśeṣataḥ |
hetusaṅghātasaṁsaktaṁ narakeṣu vipacyate ||24||
kṛtoparatagāḍhānāṁ niyataṁ pāpagāminām |
karmaṇā phalasambandho narakeṣu vipacyate ||25||
deśānāṁ prati kālaṁ tu yat karma (vi)nivartate |
tasya neṣṭaṁ phalaṁ dṛṣṭaṁ tattvamārgavidarśakaiḥ ||26||
udāharaṇapradarśanapūrvakaṁ phalasya karmādhīnatvameveti
dīpādhīnā prabhā yadvat karmādhīnaṁ phalaṁ tathā |
anyo'nyaphalasambhūtaḥ saṁskṛtaḥ sarva eva hi ||27||
pratītyasamutpādasamarthanam
anyonyahetukā dṛṣṭā hyanyonyavaśavartinaḥ |
sādṛśyasyānubandhena dṛśyante tattvadarśakaiḥ ||28||
nāhetuphalasandhānamīśvarādibhirāsthitam |
bhavanti saṁskṛtā dharmā deśitāstattvadarśibhiḥ ||29||
anādimatisaṁsāre hetupratyayasambhave |
sādṛśyaṁ karmaṇā dṛṣṭaṁ viparītaṁ na kalpyate ||30||
buddhasya svarūpam
tatstheṣu karmavaśagāḥ prāṇinaḥ karmahetujāḥ |
sa karmaphalatattvajño (buddha) ityabhidhīyate ||31||
keṣāṁ śāntiḥ na vidyate?
mārgāmārgaviruddhā ye mūḍhā buddhasya śāsane |
(na) teṣāṁ vidyate śāntirādityasya tamo yathā ||32||
karmāyattaṁ sukham
karmāyattaṁ sukhaṁ dṛṣṭaṁ sukhāyattaṁ manastathā |
mano'vaboddhayā(ste)dharmā ye vyutpattivicāriṇaḥ ||33||
sucaritasya karmaṇaḥ phalam
anityāḥ sarvasaṁskārā jalabud budasannibhāḥ |
tasmāt sucaritaṁ karma loke martya paratra ca ||34||
dṛṣṭaṁ karmaphalaṁ loke dṛṣṭā eva vicitratā |
yaḥ pramādaparaḥ puṁsāstasyātmā dhruvamapriyaḥ ||35||
karmarajjvātidṛḍhayā duṣpramokṣasugāḍhayā |
baddhā bālā na gacchanti nirvāṇapuramuttamam ||36||
||iti karmavargastrayodaśaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5951