The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
8
karmakārakaparīkṣā aṣṭamaṁ prakaraṇam|
sadbhūtaḥ kārakaḥ karma sadbhūtaṁ na karotyayam|
kārako nāpyasadbhūtaḥ karmāsadbhūtamīhate||1||
sadbhūtasya kriyā nāsti karma ca syādakartṛkam|
sadbhūtasya kriyā nāsti kartā ca syādakarmakaḥ||2||
karoti yadyasadbhūto'sadbhūtaṁ karma kārakaḥ|
ahetukaṁ bhavetkarma kartā cāhetuko bhavet||3||
hetāvasati kāryaṁ ca kāraṇaṁ ca na vidyate|
tadabhāve kriyā kartā karaṇaṁ ca na vidyate||4||
dharmādharmau na vidyete kriyādīnāmasaṁbhave|
dharme cāsatyadharme ca phalaṁ tajjaṁ na vidyate||5||
phale'sati na mokṣāya na svargāyopapadyate|
mārgaḥ sarvakriyāṇāṁ ca nairarthakyaṁ prasajyate||6||
kārakaḥ sadasadbhūtaḥ sadasatkurute na tat|
parasparaviruddhaṁ hi saccāsaccaikataḥ kutaḥ||7||
satā ca kriyate nāsannāsatā kriyate ca sat|
kartrā sarve prasajyante doṣāstatra ta eva hi||8||
nāsadbhūtaṁ na sadbhūtaḥ sadasadbhūtameva vā|
karoti kārakaḥ karma pūrvoktaireva hetubhiḥ||9||
nāsadbhūto'pi sadbhūtaṁ sadasadbhūtameva vā|
karoti kārakaḥ karma purvoktaireva hetubhiḥ||10||
karoti sadasadbhūto na sannāsacca kārakaḥ|
karma tattu vijānīyātpūrvoktaireva hetubhiḥ||11||
pratītya kārakaḥ karma taṁ pratītya ca kārakam|
karma pravartate, nānyatpaśyāmaḥ siddhikāraṇam||12||
evaṁ vidyādupādānaṁ vyutsargāditi karmaṇaḥ|
kartuśca karmakartṛbhyāṁ śeṣān bhāvān vibhāvayet||13||
Links:
[1] http://dsbc.uwest.edu/node/4953