Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > avakīrṇakusumaparivarto nāmāṣṭāviṁśatitamaḥ

avakīrṇakusumaparivarto nāmāṣṭāviṁśatitamaḥ

Parallel Devanagari Version: 
अवकीर्णकुसुमपरिवर्तो नामाष्टाविंशतितमः [1]

XXVIII

avakīrṇakusumaparivarto nāmāṣṭāviṁśatitamaḥ|

māyopamasāraparivartābhyāṁ darśanaheyā vikalpā uktāḥ| darśanamārgādeśca prajñāpāramitāvihārasyāvaśyakaṁ bodhiprāpakatvamuktam| tatastasya tathābhāve kāraṇatrayamanena parivartena prathamaṁ vakṣyati paścādvodhilakṣaṇam| ataḥ kāraṇatrayamadhikṛtya śāstram-

[142] bodhau saṁdarśanā'nyeṣāṁ taddhetośca parīndanā|

tatprāptyanantaro hetuḥ puṇyabāhulyalakṣaṇaḥ||5-17||

tasyā bodheryathoktāt prajñāpāramitāvihārādavaśyaṁ prāptiḥ 'tatprāptiḥ'| tasyā 'anantaro' 'vinābhāvī 'hetuḥ' jñāpakastrividha uktaḥ sūtre| 'bodhau sandarśanā' vyākaraṇaṁ yad 'anyeṣāṁ' sa prathamo hetuḥ| bhāvināṁ bodhihetorāryānandāya 'parīndanā' dvītīyo hetuḥ| 'puṇyābāhulyalakṣaṇaḥ' tṛtīyaḥ| ataḥ sūtram|| atha khalvityādi avakīrṇakusumanāmāno vyākartavyāḥ| tato devaiḥ puṣpamānītaṁ vyākartavyairavakīrṇaṁ tato raśmīnāṁ niścārapraveśau| ānandapṛṣṭena bhagavatā teṣāṁ vyākaraṇam| tatteṣāṁ vyākaraṇamanyasminviśiṣṭe lokadhātāvitilakṣyate lokadhātoranirdeśāt| āyuḥsaddharmaśitikālayoścayatatvāt| tadanu tasmāttarhītyādinā upasaṁhāro vihartavyāntaḥ| iti prakṛtena vihāreṇa bodhiprāpteḥ prathamaṁ kāraṇam||

tato ye hītyādinā samyaksambuddhānāmityetadantena prajñāpāramitācāriṇāṁ guṇānāha| tato ye caināmityādinā veditavyāntena yepyenāṁ śrutvā na pratikṣipanti teṣāṁ guṇamāha| atra pratikrośaṇaṁ mānasī nindā| prativahanaṁ manasā tyāgaḥ| pratikopanaṁ tasmai kopaḥ| pratisaṁharaṇaṁ guptau sthāpanam| pratiṣedhanaṁ niḥsāratākhyāpanam| pratikṣepo'sabhdūtabādhakābhidhānam| tadavyavasāyaḥ saptamaḥ| tataḥ kiñcāpītyādinā caritavatetyetadantena hīnayānāpatane kāraṇadvayamāha| praṇidhānādināvisaṁvāditāṁ kṛtajñatāṁ ceti| tadevaṁ ye hi kecidityādinā vistareṇopodghātaṁ kṛtvā tasmāttarhītyādinā parīndanāmāha| parīndanā samarpaṇā saivānubandhinī anuparīndanā| akṣarasannipātāditi| akṣarasannipāto vyañjanakāyaḥ| tamadhikṛtyeti lyap lope pañcamī| kimarthamityāha| udgrahaṇāyetyādi| kathaṁ parīndanetyata āha| yatheyaṁ nāntarddhīyeteti| yatheyamantarhitā na syāttathā tvayā karaṇīyamityarthaḥ| ata ūrdhvaṁ sa cedityādinā āhāriketyetadantena dvitīyamupodghātaṁ kṛtvā tasmāttarhītyādinā dvitīyā parīndanā| atra punareveti paścāt| nāśayeriti hārayeḥ| śīghramananuśa(sa)raṇāt utsṛje| smartumaśakyatvāt vismareḥ| aparāddhaḥ kṛtāparādhaḥ| ārādhanamārāgaṇaṁ ca toṣaṇam| mātā bījadhā[ra]nā(ṇā)t| jananī bījapṛṣṭeḥ| janayitrī utpādanāt| tata urdhvaṁ udgrahītavyeyamityādinā tādṛśī prajñāpāramitā sadevakasya lokasya śāstetyetadantenopoddhātaṁ kṛtvā tasmāttarhītyādinā'nuśā nītyetadantena tṛtīyā parīndanā|

atra suniruktā supaṭhitā dharmakāyateti prajñāpāramitaiva dharmaḥ kāya eṣāṁ tattaditi vakṣyamāṇena kartavyādinā sambadhyate| tatra kartavyamupasthānādi dātavyaṁ puṣpādi samanvāhartavyaṁ deśanādi| kalyāṇata iti puṇyakāmatayā| sparśavihārata iti tenaiva sukhībhāvāt| guṇavattayeti kalyāṇādinā| bhāṣeye(yami)ti vadeyam| kalpaṁ vā yāvattato vā upari yadi vistara iṣṭaḥ syāt| kintarhi saṁkṣepeṇānanda bhāṣaye(bhāṣe)| yādṛśa ityādi| tato yopi kaścidityādinā samyaksambodhirityetadantenopodghātaṁ kṛtvā caturthī parindanāmāha| tamāttarhītyādinā nāntardhīyetyetadantena| caturthakamiti vaktavye dvitīyakamityuktam| u(anu)ktānāmuktasāmānyenaikīkaraṇāt| paridadāmi parindāmi samarpayāmītyeko'rthaḥ| evaṁ caturākārā parindanā dvitīyaṁ kāraṇam||

tata eṣā hyānandetyādinopādghātaṁ kṛtvā sa cet tvamityādi naitatsthānaṁ vidyata iti yāvat| atra adhvaparyantaḥ kṣaṇaḥ| viṁśaṁ kṣaṇaśataṁ tatkṣaṇaḥ| tatkṣaṇāḥ ṣaṣṭirlavaḥ| lavāstriṁśanmuhūrtaḥ| nālikā ghaṭikā| iti puṇyabahutvaṁ tṛtīyaṁ kāraṇam||

tato'tha khalu bhagavānityādinā akṣobhyasya bhagavataḥ sabuddhakṣetrasya sapariṣadaḥ sandarśanamantardhāyanaṁ ca dṛṣṭāntaḥ| atra sāgaropamatvamativistīrṇatvāt| gambhīratvaṁ dhyānasampadā| akṣobhyatvaṁ prajñāsampadā| dārṣṭāntike yojayitumāha| evamānanda sarvadharmā ityādi| sarvadharmā hītyādinā yuktimāha| na kāryasamarthā iti pratijñāntaram| nirīhakā hītyādinā yuktimāha| evaṁ caranta ityādinā'nuśaṁsāmāha| mahābodhiśabdāt prāk| asaṅgatāmiti nirupala[mbha]tām| apratihatajñānatāṁ vā| pramāṇaṁ vaipulyaniyamaḥ| kṣayaḥ kālaniyamaḥ| paryantaḥ saṁkhyāniyamaḥ| pramāṇabaddheti pramāṇaparicchinnā| aprameyatvādityanupalambhāt| kṣayo'pacayaḥ| parikṣayo'bhāvaḥ| ākāśākṣayatvāditi ākāśavadakṣayatvāt| kuta ityāha sarvadharmānutpādata iti| anutpannā sarvadharmāḥ| atasteṣāmanupalambhalakṣaṇā prajñāpāramitāpyākāśavadakṣayeti| abhinirhartavyeti pratyakṣīkartavyā| rūpādīnāmakṣayatveneti teṣāmanutpādataḥ| evamavidyādīnām| iyaṁ seti yā skandhādīnāmavidyādīnāṁ cākṣayatvena| antadvayamutpattivināśau madhyamutpannasya sthitiḥ| āveṇiko'nyairasādhāraṇaḥ| na ca kiñciddharmamiti skandhaiḥ saṁgṛhītam| kutaḥ ? pratītyotpādadarśanāt| nityamityanādinidhanam| dhruvamiti sthiram| śāśvatamityanidhanam| kārakaṁ vedakaṁ veti| īhaturgṛhītuścābhāvāt| ita uttaro granthaḥ subodhaḥ samyaksambodhariti yāvat| iyatā kṣayānutpādajñānalakṣaṇā bodhirucyate| atra śāstram-

[143] kṣayānutpādayorjñāne malānāṁ bodhirucyate|

kṣayābhāvādanutpādātte hi jñeye yathākramam||5-18||

malāḥ kleśavikalpāḥ| teṣāṁ 'kṣayānutpādayoḥ' ye 'jñāne' sā bodhiḥ| 'te' ca jñāne teṣāṁ 'kṣayābhāvādanutpādācca yathākramaṁ' veditavye| kṣayasyātyantamasattayā jñānaṁ kṣayajñānam| anutpādasyo(syānu)tpattikatvena jñānamanutpādajñānamiti bhāvaḥ| atha bodherlakṣaṇāntarasambhavepi kimarthamidaṁ lakṣaṇamuktam ? darśanamārgeṇa kṣīṇānāṁ vikalpānāmakṣayato'nutpādataśca vyavalokanārtham| tadevāha-

[144] prakṛtāvaniruddhāyāṁ darśanākhyena vartmanā|

vikalpajātaṁ kiṁ kṣīṇaṁ kiṁ vā'nutpattimāgatam||5-19||

vikalpānāṁ prakṛtistathatā| na kadācittasyāḥ kṣaya utpādo vā| jātireva 'jātaṁ' prakāraḥ| tato na kaścidvikalpaprakāro darśanamārgeṇa kṣīṇa utpādaṁ vā tyājita iti||

anye tvāhuḥ-

"kṣayajñānaṁ tu satyeṣu parijñātādiniścayaḥ|

na punarjñeyamityādiranutpādagatirmatā||" iti||

te hi śasyante- santi skandhāḥ santi catvāri satyāni| tatra saṁkṣepataḥ kleśaduḥkhayoḥ kṣayaḥ punaranutpādaśca prāpyate| tatoḥ prāptayorye jñāne te kṣayānutpādajñāne| prādhānyena tathāgatānāṁ tu jñeyāvaraṇamapi kṣīyate teṣāmakliṣṭasyāpyajñānasya kṣayāditi| tannirāsāya śāstram-

[145] sattā ca nāma dharmāṇāṁ jñeye cāvaraṇakṣayaḥ|

kathyate yatparaiḥ śāsturatra vismīyate mayā||5-20||

[146] nāpaneyamataḥ kiñcit prakṣeptavyaṁ na kiñcana|

draṣṭavyaṁ bhūtato bhūtaṁ bhūtadarśī vimucyate||5-21||

'nāma' śabdo'marṣe| 'atra vismīyate mayā' iti vipakṣapratipakṣayorayogāditi bhāvaḥ| 'ataḥ' kāraṇāt 'nāpaneyaṁ kiñcit' pudgalasya dharmāṇāṁ ca svayamabhāvāt| 'prakṣeptavyaṁ na kiñcanaṁ' pudgaladharmanairātmyayoranādinidhanatvāt| kiṁ tarhi ? tadubhayaṁ 'bhūtaṁ' bhūtatvena 'draṣṭavyam'| yato bhūtaṁ pudgalanairātmyaṁ dṛṣṭvā kleśāvaraṇādvimucyate| bhūtaṁ dharmanairātmyaṁ dṛṣṭvā jñeyāvaraṇād 'vimucyate'| tasmādabhūtānāṁ pudgaladharmāṇāṁ dṛṣṭirvipakṣaḥ| teṣāṁ nairātmyadarśanaṁ pratipakṣaḥ| ubhayostu nairātmyayorbhūtatvaṁ mahārathaiḥ kṣuṇṇam| tata iha nocyate||

tasmāttarhītyādi| kṣayānutpādalakṣaṇā bodhisatasyā avaśyalabhyatā kāraṇatrayaṁ ca prasaṅgādāgatam| prākṛtaṁ tu māyopamasāraparivarte nirdiṣṭaṁ darśanaheyānāṁ vikalpānāṁ prahāṇam| ato yasmāddarśanamārgeṇa darśanaheyānāṁ vikalpānāṁ prahāṇaṁ tasmāddhetoḥ| tarhīti darśanakāle prajñāpāramitāyāṁ darśanamārgātmikāyāṁ caritavyam||

tatkasya hetoriti| hetumukhena darśanamārgasya lakṣaṇapraśnaḥ| prajñāpāramitāyāmiti| atratye darśanamārge dhyānapāramitetyatra cārtho gamyate| tenānuktasamuccayaḥ| prajñāpāramitā ceti| kuta ityāha| prajñāpāramitāyāṁ hītyādi| bhāvanāparipūriṁ ṣaṭpāramitā gacchantīti sambandhaḥ| sarvā iti pratyekaṁ samagrāḥ satyaḥ| ekaikayā ṣaṇṇāmapi saṁgrahāditi bhāvaḥ| ataśca ṣaḍeva pāramitāṣaṭkā darśanamārgaḥ| saṁkṣiptā ceyaṁ bhagavatī| ato lakṣaṇamātramasyāmuktam| yathā tvekaikayā sarvasaṁgrahastadvistareṇa mahatyorbhagavatyoruktam| atra śāstram-

[147] ekaikasyaiva dānādau teṣāṁ yaḥ saṁgraho mithaḥ|

sa ekakṣaṇikaḥ kṣāntisaṁgṛhīto'tra dṛkpatha||5-22||

ekaikameva ekaikaśaḥ svārtha śas| tasya bhāva ekaikasya| avyayatvāddhi lopaḥ| tena 'ekaikasyaiva dānādau' iti dānādiṣu| 'teṣāṁ' dānādīnāṁ 'mithaḥ' anyonyaṁ 'yaḥ saṅgrahaḥ'| so'smin mūrdhābhisamaye darśanamārgaḥ| sa ca 'ekakṣaṇīkaḥ' na tu ṣoḍaśakṣaṇāḥ(ṇaḥ)| sa ca kṣāntyā 'saṁgṛhītaḥ' na punaraṣṭābhiḥ kṣāntibhiraṣṭābhirjñānaiḥ| iti mūrdhābhisamaye darśanamārgaḥ||

tato bhāvanāmārgaḥ| tamāha| sarvāṇi cetyādinā| upāyau ca kauśalyaṁ ceti upatyakauśalyāni| tatra niśrayatvādupāyau siṁhavijṛmbhitāvaskandhakau samādhī| kauśalyaṁ pratītyasamutpādasyānulomaṁ ca vyavalokanam- "avidyāpratyayāḥ saṁskārāḥ saṁskārapratyayaṁ vijñānaṁ yāvajjātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ sambhavantītyanulomam| avidyānirodhātsaṁskāranirodhaḥ| saṁskāranirodhādvijñānanirodho yāvajjātinirodhājjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante" iti pratilomam|

tatra siṁhavijṛmbhitaḥ samādhiḥ| tadyathā-"prathamaṁ dhyānaṁ samāpadyate| dvitīyaṁ tṛtīyaṁ caturtham| ākāśānantyāyatanaṁ vijñānānantyāyatanaṁ ākiñcanyāyatanaṁ naivasaṁjñānāsaṁjñāyatanaṁ nirodhasamāpattiṁ ca samāpadyate| nirodhasamāpattervyutthito naivasaṁjñānasaṁjñāyatanaṁ samāpadyate| tata ākiñcanyāyatanaṁ vijñānānantyāyatanaṁ ākāśānantyāyatanaṁ caturthaṁ dhyānaṁ tṛtīyaṁ dvitīyaṁ prathamaṁ dhyānaṁ samāpadyata" iti|

avaskandakasamādhiḥ| tadyathā-"prathamaṁ dhyānaṁ samāpadyate dvitīyaṁ tṛtīyaṁ caturtham| ākāśānantyāyatanaṁ vijñānānantyāyatanaṁ ākiñcanyāyatanaṁ naivasaṁjñānāsaṁjñāyatanaṁ nirodhasamāpattiṁ ca| tato vyutthāya prathamaṁ dhyānam| tato nirodham| tato dvitiyaṁ dhyānam| tato nirodham| tatastṛtīyaṁ dhyānam| tato nirodham| tataścaturtha dhyānam| tato nirodham| tata ākāśānantyāyatanam| tato nirodham| tato vijñānānantyāyatanam| tato nirodham| tata ākiñcanyāyatanam| tato nirodham| naivasaṁjñānāsaṁjñāyatanam| tato nirodham| tato'samāhitacitte patati| tato nirodhaṁ samāpadyate| tato'samāhite citte tiṣṭhati| tato naivasaṁjñānāsaṁjñāyatanam| tato'samāhite| tata ākiñcanyāyatanam| tato'samāhite| tato vijñānānantyāyatanam| tato'samāhite| tata ākāśānantyāyatanam| tato'samāhite| tataścaturthaṁ dhyānam| tato'samāhite| tatastṛtīyam| tato'samāhite| tato dvitīyam| tato'samāhite| tataḥ prathamam| tato'samāhite citte tiṣṭhati" iti|

tatra prathamāyāṁ gatau nava sthānāni| dvitīyāyāṁ saptadaśa| āgamane'ṣṭādaśa| atra śāstram-

[148] samādhiṁ [sa] samāpadyaḥ tataḥ siṁhavijṛmbhitam|

anulomaṁ vilomaṁ ca pratītyotpādamīkṣate||5-23||

[149] kāmāptamavadhīkṛtya vijñānamasamāhitam|

sanirodhāḥ samāpattīrgatvā''gamya na va dvidhā||5-24||

[150] ekadvitricatuṣpañcapaṭsaptāṣṭavyatikramāt|

avaskandasamāpattirānirodhamatulyagā||5-25||

siṁhavijṛmbhito yathā sūtrameva| avaskandastu gahanam| tena tasya lakṣaṇamāha| 'avaskandasamāpattiḥ' bhavati| kathamityāha| 'nava samāpattīrdvidhā gatvā' paścād 'āgamya'| ādau kathaṁ gatvetyata āha 'ānirodham' iti| nirodhasamāpattimante kṛtvā| itarā aṣṭau krameṇa prāgityarthaḥ| punaḥ kathaṁ gatvetyata āha 'ekadvitricatuṣpañcaṣaṭsaptāṣṭavyatikramāt'| 'sanirodhāḥ' kṛtvā| kāḥ ? itarā aṣṭau 'samāpattīḥ'| kāmāvacaraṁ ca 'asamāhitaṁ' cittaṁ 'avadhīkṛtya'| ante gantavyaṁ kṛtvetyarthaḥ| paścāt kathamāgatyetyata āha 'atulyagā' iti| atulyagā satī| asamāhitādasamāhitaḥ| samāhitācca samāhitamagacchantītyarthaḥ| ihāpi 'kāmāptamavadhīkṛtya vijñānamasamāhitaṁ' iti sambadhyate| teneyasamāhitāccittātprabhṛtyāgacchati| antepyasamāhita eva citte gatvā tiṣṭhati| iti mūrdhābhisamaye bhāvanāmārgaḥ||

sarvāṇi copāyakauśalyāni paripūriṁ gacchantītyuktam| kathaṁ ca teṣāṁ bhāvanāparipūribhavet| yadi bhāvanāheyāścatvāro vikalpanavakāḥ kṣīyeran| teṣāṁ ca pratipakṣā eva mahatyorbhagavatyoḥ paṭhyante| te tu sāmarthyādgamyante| vayamapi tameva pāṭhamabhisaṁkṣipya tān vakṣyāmaḥ| tatrādyaṁ vikalpanavakamadhikṛtya śāstram-

[151] saṁkṣepe vistare buddhaiḥ sānāthyenāparigrahe|

traikālike guṇābhāve śreyasastrividhe pathi||5-26||

[152] eko grāhyavikalpo'yaṁ prayogākāragocaraḥ|

'ekaḥ' iti prathamaḥ| 'prayogākāragocaraḥ' iti prajñāpāramitāprayogaviśeṣaḥ viṣayaḥ| 'vistare' 'saṁkṣepe' ceti paṭhitavyam| vṛttānurodhāt tvanyathā paṭhitam| vistare sammoho vistaravikalpaḥ| tasya pratipakṣaḥ| bahuṣu sthāneṣu bodhisattvena śikṣitavyaṁ dānādiṣu yāvadvaleṣu vaiśāradyeṣviti||

saṁkṣepe sammohaḥ saṁkṣepavikalpaḥ| tasya pratipakṣaḥ na ca kvacan śikṣitavyamiti| bahunāmapi teṣāṁ na ca kvacaneti śūnyataikarasatvāt| sambuddhaiḥ'sānāthyena' yaḥ parigrahaḥ| tadabhāve vikalpaḥ kalpanā| tasya pratipakṣaḥ| yaḥ prajñāpāramitāyāṁ śikṣitvā dānapāramitāṁ yāvatsarvākārajñatāmanuprāpsyati| tenaivaṁ jñātavyaṁ-daśadiksarvabuddhaiḥ sānāthyenāhaṁ parigṛhītaḥ svasyāṁ mātari teṣāṁ kṛtajñatayeti||

'guṇābhāvo' 'nuśaṁsābhāvaḥ| prayogadarśanabhāvānākālabhāvitatvāt 'traikālikaḥ'| tasmiṁstrayo vikalpāstrisraḥ kalpanāḥ| teṣāṁ pratipakṣāḥ| anuśaṁsān vistareṇoktvā yathāha-'itīme'nuśaṁsāḥ prajñāpāramitāyāṁ carataḥ prajñāpāramitāmabhinirharataḥ prajñāpāramitāṁ bhāvayataḥ|" iti yathākramaṁ prayogadarśanabhāvanāmārgakālikaguṇābhāve trayo vikalpāḥ|

'śreyasaḥ pathi' iti nirvāṇamārge| prayogādibhedāt trividhā sammohāstrayo vikalpāḥ| teṣāṁ pratipakṣā yathākramaṁ-"rūpavedanādīnāṁ śāntavaśikatucchāsārakatayā tasyāṁ caritavyam| ākāśaśūnyatābhinirhāratayā'bhinirhartavyā| ākāśaśūnyatā bhāvanayeyaṁ bhāvayitavyā" iti| iti trayaḥ prayogādibodhimārgasaṁmohavikalpāḥ||

ityukto navavidhaḥ prathamo grāhyavikalpaḥ||

dvitīyaṁ vikalpanavakamadhikṛtya śāstram-

dvitīyaścittacaittānāṁ pravṛttiviṣayo mataḥ||5-27||

[153] anutpādastu cittasya bodhimaṇḍāmanaskriyā|

hīnayānamanaskārau sambodheramanaskṛtiḥ||5-28||

[154] bhāvane'bhāvane caiva tadviparyaya eva ca|

ayathārthaśca vijñeyo vikalpo bhāvanāpathe||5-29||

dvitīyo grāhyavikalpaścittacaittānāṁ yā pravṛttistadviṣayaḥ| kiyacciraṁ carannasyāṁ cīrṇo bhavatīti praśnaḥ| uttaram| prathamacittotpādamupādāyeti cittotpādavikalpaḥ||

yāvabdodhimaṇḍala manasikaroti| kathamiyaṁ caritavyā'bhinirhartavyā bhāvayitavyeti| ābodhimaṇḍā manasikāravikalpaḥ||

hīnayānamanasikārāṇāṁ cāvakāśaṁ na dadātīti hīnayānayormanasikāravikalpau||

sarvākārajñatā mānasikārāvipraṇāśa eva cāsyāṁ caryā| tathā caritavyaṁ yathā cittacaitasikā na pravartanta iti saṁbodhyamanasikāravikalpaḥ||

kiṁ bhāvayan sarvākārajñatāmanuprāpsyati neti bhāvanāvikalpaḥ||

abhāvayaṁstāmanuprāpsyati neti [a]bhāvanāvikalpaḥ||

neti bhāvayannābhāvayannanuprāpsyati| neti naiva bhāvanānābhāvanāvikalpaḥ||

tatkathaṁ tāmanuprāpsyati yathā tathatā bhūtakoṭīrdharmadhāturityayathātvavikalpaḥ||

iti dvitīyo grāhyavikalpaḥ||

tṛtīyaṁ vikalpanavakamadhikṛtya śāstram-

[155] grāhakaḥ prathamo jñeyaḥ sattvaprajñaptigocaraḥ|

dharmaprajñaptyaśūnyatve śaktipravicayātmakaḥ||5-30||

[156] kṛtena vastuno yānatritaye ca sa kīrtitaḥ|

dakṣiṇāyā aśuddhau ca caryāyāśca vikopane||5-31||

aprajñapanīyāḥ sattvāḥ anupalambhāditi sattvaprajñaptivikalpaḥ||

aprajñapanīyāḥ sarvadharmā iti dharmaprajñaptivikalpaḥ||

alakṣaṇaśūnyān sarvadharmān paśyatītyaśūnyatvavikalpaḥ||

dharmāśca dharmānupalambhaśca yaścābhyāṁ carati sopi nopalabhyata iti śaktivikalpaḥ||

dharmāṇāṁ pravicayaḥ kartavyaḥ| sa cānupalambhayogeneti pravicayātmako vikalpaḥ||

na ca vastunaḥ kṛte so'syāṁ carati| yato'kṛtāvikṛtānabhisaṁskṛtā sarvadharmā iti vastūddeśavikalpaḥ||

yadyapyakṛtāvikṛtānabhisaṁskṛtāḥ sarvadharmāstathāpi yathā kaścittathāgatanirmito'bhisaṁbudhya dharmacakraṁ pravartya tribhiryānaiḥ sattvān parimocayati lokavyavahāreṇa na paramārthena tathaiva ca tathāgatopīti yānatrayavikalpaḥ||

yadyapi tathāgato nirmitānna viśiṣyate tathāpi dakṣiṇā'pariśuddhiḥ| yathā hi tathāgate pratiṣṭhāpitā dakṣiṇā ānirupadhiśeṣānnirvāṇānna kṣīyate tathāḥ nirmitepi| tathā tathāgatāyākāśe puṣpāṇi kṣipatastathā namo buddhāyeti bruvato manasi kurvato vā saṁjñāṁ ca pramāṇīkṛtya yā hi dharmatā tathāgatasya saiva vinirmitasyāpīti dakṣiṇā'pariśuddhivikalpaḥ||

caryā pāramitādiḥ| tasyā vikopanaṁ bhedanam| kutaḥ ? dharmatātaḥ| dānapāramitāyā yāvat prajñāpāramitāyā vā| evaṁ yāvatsarvadharmāṇāṁ dharmateti| kathaṁ tarhi bhagavatā dharmā vikopitāḥ ? nāmanirmitā hi te dharmā nirdiṣṭā dharmāṇāṁ sūcanāya| kathaṁ paro'vatarediti| na tu dharmāṇāṁ dharmatā vikopiteti caryāvikopanavikalpaḥ||

caturthaṁ vikalpanavakamadhikṛtya śāstram

[157] sattvaprajñaptitaddhetuviṣayo navadhā'paraḥ|

bhāvanāmārgasambaddho vipakṣastadvighātataḥ||5-32||

[158] sarvajñatānāṁ tisṛṇāṁ yathāsvaṁ trividhā'bṛttau|

śāntimārge tathatādisamprayogaviyogayoḥ||5-33||

[159] asamatve ca duḥkhādau kleśānāṁ prakṛtāvapi|

dvayābhāve ca sammohe vikalpaḥ paścimo mataḥ||5-34||

yairākārairliṅgairnimittairdharmāḥ sūcyante tāni tathāgatenānubuddhāni| tenocyate tathāgatasya sarvākārajñateti sarvākārajñatāsammohavikalpaḥ||

yau ca śrāvakapratyekabuddhamārgau ye ca bodhimārgāste sarve bodhisattvena paripūrayitavyāḥ| taiśca mārgakaraṇīyaṁ kartavyam| na ca bhūtakoṭiḥ sākṣātkartavyā'paripūrya praṇidhānamaparimucya sattvānapariśodhya buddhakṣetraṁ tenocyate bodhisattvasya mārgajñateti mārgajñatāsammohavikalpaḥ||

etāvadeva sarvaṁ yadādhyātmikabāhyā dharmāḥ| te ca śrāvakapratyekabuddhānāṁ sarvajñateti sarvajñatāsammohavikalpaḥ||

sarvadharmāṇāṁ pāraṁ nirvāṇaṁ gatā sarvārthā vā gatā'nayeti prajñāpāramitā| sarvadharmāṇāṁ vā pāraṁ paramo'rtho'bhinnaṁ tattvaṁ so'syāṁ tathāgatairduṣṭaḥ| api cāsyāṁ tathatā bhūtakoṭirdharmadhāturantargatastenocyate prajñāpāramiteti śāntimārgasammohavikalpaḥ||

neyaṁ tathatādibhiḥ saṁyuktā na visaṁyuktā| tathāhīyamarūpā'nidarśanā'pratighā, ekalakṣaṇā yadutālakṣaṇātvāditi tathatādisaṁyogaviyogavikalpaḥ||

neyaṁ kaiścidācchettuṁ(?) śakyate| tasmādasādhāraṇīkṛtya samatvasammohavikalpaḥ||

asyāṁ caratā duḥkhasamudayanirodhamārgādyartheṣu caritavyamiti duḥkhādisammohavikalpaḥ||

rāgādayo nārtho nānartha iti prakṛtisammohavikalpaḥ||

yathā na dvayo nādvayo dharma upalabhyate tathā nadvayaṁ nādvayaṁ dharmamanuprāpnotīti dvayābhāvasammohavikalpaḥ||

ityuktāḥ ṣaṭtriṁśabhdāvanāheyāḥ vikalpāḥ||

evaṁ tāvabhdavatu doṣāṇāṁ kṣayo guṇānāṁ punaḥ kathamudaya ityata āha-

[160] āsāṁ kṣaye satītīnāṁ cirāyocchvasitā iva|

sarvākārajagatsaukhyasādhanā guṇasampadaḥ||5-35||

[161] sarvāḥ sarvābhisāreṇa nikāmaphalaśālinam|

bhajante taṁ mahāsattvaṁ mahodadhimivāpagāḥ||5-36||

prakṛtisiddhā guṇāḥ kevalamākrāntā [a]guṇairāśān cireṇa| doṣakṣayāt praśatā (? prakaṭā ?) i(e)va taṁ bodhisattvaṁ bhajante sarvadoṣaprahāṇaśālinam| 'abhisāraḥ' saṁdohaḥ| śeṣaṁ gatārtham||

tasyetyādi vivarjayiṣyatīni yāvat| iti bhāvanāmārgasyānuśaṁsaḥ||

ānantaryasamādhirvaktavyaḥ| tamadhikṛtya śāstram-

[162] trisāhasrajanaṁ śiṣyakhaḍgādhigasampadi|

bodhisattvasya ca nyāme pratiṣṭhāpya śubhopamāḥ||5-37||

[163] kṛtvā puṇyabahutvena buddhatvāpteranantaraḥ|

ānantaryasamādhiḥ sa sarvākārajñatā ca tat||5-38||

antarayituṁ śakto'ntaryaḥ| na tathā anantaryaḥ svārtha'ṇ| ānantaryaḥ samādhiḥ sa uktaḥ sūtre| kathamānantaryaḥ ? yathā 'buddhatvāpteranantaraḥ'| avyavahitau hetuḥ kathamuktaḥ ? 'puṇyabahutvena'| tadapi kathamuktam ? śubhaṁ puṇyaṁ tadevopamā| tāṁ kṛtvā| kathaṁ tacchubham ? trisāhasrajanaṁ trisāhasralokadhātavīryā(yā)n sattvān 'pratiṣṭhāpya'| kva ? 'śiṣyakhaḍgādhigamasampadi bodhisattvaniyāme ca| ' śiṣyāḥ śrāvakāḥ khaḍgāḥ pratyekabuddhāsteṣām| arthādgamyate bodhisattvasya ca prāṅniyāmāvakrānteradhigamasampattau bodhisattvaniyāme ca| kva punarevamuktaṁ puṇyabahutvam ? mahatyorbhagavatyo| asyāṁ kathamuktam ? aupalambhikabodhisattvoyāṁ (ttvasya) gaṁgānadīvālukopamakalpakṛtāddānamayātpuṇyādenaṁ samādhimantaśo'cchaṭāsaṁghātamātramapi samāpadyamānasya bahutarapuṇyatvena| etatkārikāyāṁ kathamuktam ? vināpi tena cārthagateścakārasyānuktasamuccayārthatvāt| 'sarvākārajñatā ca tat' iti| tacca buddhatvaṁ sarvākārajñatālakṣaṇam||

[164] ālambanamabhāvosyāḥ (sya) smṛtiścādhipatirmataḥ|

ākāraḥ śāntatā cā [tra]

ānantaryasamādheḥ 'ālambanamabhāvaḥ' sarvadharmāṇāṁ smṛtiradhipatipratyayaḥ| 'ākāraḥ śāntatā' sarvadharmākārāstagamaḥ| 'atra' sarvākārajñatāyām-

jalpājalpipravādinām||5-39||

vādināṁ jalpaiśca jalpaiśca prahṛtya yuddhaṁ vṛttaṁ 'jalpājalpi'| yathā daṇḍādaṇḍi| ataḥ sūtram| sarvopāyakauśalyāni parigrahītukāmenetyādi| upeyata ityupāyaḥ sarvākārajñatā| tasmiṁ kauśalyāni vipratipattīnāmapohanāni| tāni labdhukāmena prajñāpāramitāyāmiti| ānantaryasamādhilakṣaṇāyām| caritavyaṁ prayogato nirhārataśca| nirhṛtya bhāvayitavyā| bhāvitāyāṁ tasyāmanantarameva sarvākārajñatālābhe sarvavipratipattīnāṁ kṣayāditi bhāvaḥ| abhinirharatīti yathālambanaṁ yathādhipati yathākāraṁ ca saṁmukhīkaroti| abhinirhartavyā iti svarasavāhinaḥ kartavyāḥ| atyayeneti| atyayo'vadhiḥ| abhavyaścetyādinā tathāgatasamanvāhṛtasyānuśaṁsamāha nantvānantaryasamādhisamāpannasya| na hi tasya bhūyo durgatiḥ sugatirvā| anantarameva bodhiprāptaiḥ| śeṣaṁ sugamamāparivartasamāpteḥ|

vipratipattīradhikṛtya śāstram-

[165] ālambanopapattau ca tatsvabhāvāvadhāraṇe|

sarvākārajñatājñāne paramārthe sasaṁvṛtau||5-40||

[166] prayoge triṣu ratneṣu sopāye samaye muneḥ|

viparyāse samārge ca pratipakṣavipakṣayoḥ||5-41||

[167] lakṣaṇe bhāvanāyāṁ ca matā vipratipattayaḥ|

sarvākārajñatādhārāḥ ṣoḍhā daśa ca vādinām||5-42||

'ṣoḍhā daśa' ceti ṣaṭdaśa ca ṣoḍaśetyarthaḥ| kutaḥ ṣoḍaśa ? yatastāḥ ṣoḍaśasvartheṣu ālambanopapattyādiṣu| kathaṁ tarhi 'sarvākārajñatādhārāḥ' ālambanādistāsāṁ viṣayaḥ ? viṣayasambandhāttu sarvākārajñatāyāṁ viṣayatvopacāraḥ| tadyathā rājaputre'parāddho rājanyaparāddho bhavati| vipratipattayopi prāyeṇa pratipakṣapāṭhādunnetavyāḥ|

tatrādyā vipratipattiḥ| yadi sarvākārajñatāyā abhāva ālambanaṁ sa tarhi katamaḥ ? yadi dharmāṇāṁ parikalpitaḥ svabhāvastadevaṁ bhrāntiḥ syādvālavijñānavat| atha paratantraḥ sa kathamabhāvaḥ ? atra parihāraḥ| yasya svabhāvo nāsti so'bhāvaḥ| nāsti sāṁyogikaḥ svabhāvo dharmāṇāṁ svayamabhāvāt| api ca tathatā svabhāvo dharmāṇāṁ sā cābhāva ityālambanopapattau vipratipattiḥ||

yadyabhāvāḥ sarvadharmāḥ kenopāyakauśalyenādikarmiko dānādiṣu carati ? deyadāyakadānādīnāmabhāvasvabhāvāvadhāraṇameva tasyopāyakauśalyamiti tatsvabhāvāvadhāraṇe vipratipattiḥ||

dṛṣṭasatyasya tarhi kimupāyakauśalyam ? sa āryeṇa cakṣuṣā dharmān vyavalokayan bhāvamapi paratantraṁ svabhāvaṁ nopalabhate| saṁyogikena svabhāvena parikalpitena vā tasyāpyabhāvāt| kiṁ punarabhāvaṁ parikalpitaṁ svabhāvaṁ, tasyātyantamasattvāt| sa dānādau caran deyadāyakadānādīn pratyekamabhāva iti saṁjānīte| bhāvābhāvānupalambhe kathamabhāvaṁ saṁjānīte ? saṁvṛtyā na tu paramārthena| iha dānādayaḥ sarve mārgaprakārāḥ sarvākārāḥ| teṣu jñātā(to) bhāvābhāvānupalambhaḥ| tato jñānaṁ koṭiṣvabhāvasaṁjñeti sarvākārajñatājñāne vipratipattiḥ||

yā saṁvṛtiḥ sa eva paramārthaḥ| eta ekaiva tayostathatā| api tu skandheṣu bhāvasaṁjñināṁ tatparihārārthamabhāva iti saṁvṛtyā nirdiśyate'bhāvasaṁjñināṁ bhāva iti| paramārthato na bhāva upalabhyate nāpyabhāva iti satyadvaye vipratipattiḥ||

prayogaścaryā| kathaṁ caryā ? śūnyāḥ sarvadharmā iti| sarvāsu ca śūnyatāsu dānādau ca sarva trakoṭitrayānupalambheneti prayoge vipratipattiḥ||

buddha iti karmaṇi niṣṭhā| tato jñātaḥ sarvo buddhaḥ syāt| atha buddhavāniti buddhaḥ kena kartari ktaḥ ? sarvaśca cetano buddhaḥ syāt| atrottaram| bhūtārtha iti buddhaḥ| bhūtā nya(ya)sya dharmā abhisaṁbuddhā iti vā| bhūto asyārthaḥ pratividdha iti vā| abhisaṁbuddhā yathāvat sarvadharmā asyeti vā| caturṣvapi pakṣeṣu bahuvrīhau kṛte nairuktavidhiḥ kartavyaḥ| bhūtārtha ityartho jñeyaḥ| tatsambandhādvodhaḥ| samāsārthaḥ-bhūtamevārtho yasya bodhasya sa buddhaḥ| anyeṣāmavaśyaṁ kvacidbhrānteḥ| bhūtārthaḥ kathaṁ buddhaḥ ? bhūtasya bubhdāvo arthasya sattvaṁ iti bhāvaḥ| bhūtā asya dharmā abhisambuddhā iti bhūtāḥ| bhūtairarthaiḥ puruṣasya sambandho jñānakṛta eva| iha tu prakarṣagaterabhisambodhaḥ kṛta iti pradarśanārthamabhisambuddhagrahaṇam| asyeti samāsārthaḥ| samāsastu dvayoreva padayoḥ| tatra bhutaśabdasya bubhdāvo dhramasya dvitīyākṣaralopaḥ| bhūto'syārthaḥ pratividdha iti| pratividdhaḥ pratyakṣārthaḥ| tripado bahuvrīhiḥ| ddhaśabdātpūrvasya śabdasya curādeśaḥ| abhisambuddhā yathāvatsarvadharmā asyeti| matibuddhipūjārthebhyaśceti vartamāne ktaḥ| ktasya ca vartamāna iti kartari ṣaṣṭhi| atrādyasya padasya buśabdaḥ| atha dvitīyasya takāraḥ| tṛtīyasya dhaśabda iti buddharatne vipratipattiḥ||

atha dharmaratnaṁ katamat ? bodhiḥ| sarvadharmotkṛṣṭatvāt| tatra yadi dharmatā dharmātpṛthageva gaṇyate, 'dvayamidaṁ dharmadharmatāsaṁgrahāt' iti vacanāt, tadā tāthāgataṁ jñānaṁ bodhiḥ| iṇajādibhya iti budherbhāva iṇa| atha dharmatāpi dharmādharmaprakṛtitvāt| tadāsyaiva dharmaratnaṁ bhūtakoṭitvāt tattvaśikharatvādityarthaḥ| tadā ca karmaṇi budheriṇa| ubhayathāpi buddhistāthāgate jñāne pravartate prakarṣagateḥ| tatra dharmatāpakṣamadhikṛtyāha| "bodhiḥ śūnyatā tathatā bhūtakoṭirdharmatā dharmadhātuḥ" iti| tatra śūnyatā lakṣaṇataḥ| tathatā nirvikāratvāt| bhūtakoṭistattvaśikharatvāt| dharmatā dharmaprakṛtitvāt| dharmadhāturāryadharmāṇāṁ hetutvāt| punarāha| "nāmadheyamātrametat bodhiriti" iti| itiśabdo bhinnakramaḥ| nāmadheyamātrametaditi yo'rthaḥ so'rtho bodhirityarthaḥ| nāmadheyānāmarthaśūnyatā bodhiriti yāvat| punarāha| "abhedārtho bodhyarthaḥ" iti| sarvajñajñānatathatāmātraprakhyānāt| jñānapakṣamadhikṛtyāha| "bodhistathatā'vitathatā'nanyatathatā'nanyathābhāvo bodheḥ" iti| tatra bodhestathateti bodhasya tathatā| tathaiva bodharūpeṇaiva bhāvo nālīkena rūpeṇa| avitathatetyabhrāntatā| ananyatathateti bodhādanyo'līkastasya tathatā bodharūpatā| asatā tena rūpeṇa bodhasyaiva prakhyānāt| tadviraho'nanyatathatā| ananyathībhāva iti| bodhasya prakṛtiḥ svenātmanā prakāśaḥ| tasyānyathībhāvo'līkenātmanā prakāśaḥ| tadviraho'nanyathībhāvaḥ| sarvavibhramaviveko jñānasya bodhirityarthaḥ| punarāha| "nāmanimittamātrametadvodhiriti" iti| itiśabdo bhinnakramaḥ| nāmanimittamātrametaditi yo bodhaḥ sā bodhirityarthaḥ| prayoga eṣa bodherbodhiṁ sūcayati| na tvayaṁ bodhiravikalpatvāttasyāḥ| tatra nāmetyarūpiṇaḥ skandhāḥ| teṣāmalīko'rthasadṛśa ākāro nimittam| punarāha| "buddhānāṁ bodhastasmadvodhiḥ" iti| prakarṣagateriti bhāvaḥ| punarāha "buddhairabhisambuddhā tasmādvodhiḥ" iti| arthaḥ pradhānamasminvacane na śabdaḥ| buddhānāmadhigatastasmādvodhirityarthaḥ| ṣaṣṭhīsamāse kṛte pūrvapadasya bobhāvaḥ| uttarapadasya dhiśabdaḥ śeṣaḥ| umāśabdavanniyoga iti dharmaratne vipratipattiḥ||

saṁhatatvāt saṁghaḥ| abhedyo'cchedya ityarthaḥ| kasmādabhedyaḥ| kena vā| samyaksambodherabhedyaḥ| sadevakena samārakena lokena hīnabodherāhārakairdharmairakuśalaiśceti saṁgharatne vipratipattiḥ||

'sopāye samaye muneḥ iti kārikāpāṭhe upāyakauśalamupāya uktaḥ| viṣayeṇa viṣayiṇo nirdeśāt| abhisamayaḥ samayaḥ ityuktaḥ| ayo bodhaḥ| sa(saṁ)śabdaḥ saṁmukhārthaḥ| mithyājñānamajñānameveti bhāvaḥ| muneriti bhāvapradhānam| buddhatvasyetyarthaḥ| upāyakauśalyaṁ bodherabhisamayaṁ ceti samudāyārthaḥ| "avirahitasarvajñatācitto dānādiṣu carati koṭītrayānupalambhena| na ca dānādīnāṁ vipākamātmani spṛhayati| kintu sarvasattvaparimocanāya samyaksambodhau pariṇāmayati" ityādikamupāyakauśalyaṁ vistareṇetyupāyakauśalye vipratipattiḥ||

astyabhisamayo niḥprapañcetyatra na bhāvo nābhāva ityabhisamaye vipratipattiḥ||

sūtre prapañcaśabdaḥ paṭhyate| śāstre viparyāsaśabdaḥ| ubhayorekārthatvāt| rūpaṁ nityamanityaṁ rūpaṁ sukhaṁ duḥkhaṁ rūpamātmānātmetyādayo viparyāsasyātibahavaḥ| saṁkṣepato yāvānvikalpaḥ sa sarvaḥ prapañcaḥ| aprapañcānna prapañcayatīti pratipakṣaḥ| aprapañco dharmadhāturnirvikalpatvāt| tanna prapañcayatīti na vikalpayatīti viparyāse vipratipattiḥ||

iha bodhisattvena durgatimārgā jñātavyāḥ sahetuphalaistebhyaśca sattvā nivārayitavyāḥ| evaṁ narakinannaragaruḍagandharvādimārgāḥ| evaṁ cāturmahārājikānāṁ trāyastriṁśānāṁ yāvannaivasaṁjñānāsaṁjñāyatanānām| evaṁ śrotaāpannamārgo yāvadarhanmārgaḥ pratyekabuddhamārgo bodhisattvamārgo buddhamārgaśca jñātavyaḥ sahetuḥ saphalaḥ| ye ca yasmin pale vyavasthāpanīyāstāṁsteṣu vyavasthāpayati yāvabudddhatve| svayaṁ tu hīnayānabhūmīḥ sarvā (rva ?) jñānena cātikramya bodhisattvayānamavakrāmatīti mārge vipratipattiḥ||

iha sarva evāryapudgalāḥ kleśopakleśaiḥ kāmarūpārūpyadhātubhirbodhipakṣaiḥ pāramitādibhistatphalaiśca sarvāryadharmerna saṁyuktvā na visaṁyuktvā arūpiṇo'nidarśanā ekalakṣaṇā yadutālakṣaṇāḥ| ya evaṁ na jānanti tān prati saṁvṛsyā nirdiśyate bodhipakṣā dharmā bodherāhārakā bodhyāvaraṇānāmapahārakā iti vipakṣapratipakṣayorvipratipattiḥ||

vistareṇa bhagavatā dharmāṇāṁ lakṣaṇaṁ deśitaṁ sattvānāmavatāraṇāya saṁvṛtyā paramārthatastena lakṣaṇe śikṣitavyaṁ nālakṣaṇe| yataḥ sthita evaiṣa nityaṁ lakṣaṇadhāturiti lakṣaṇe vipratipattiḥ||

yadyalakṣaṇāḥ pāramitādayo dharmāḥ kathamalakṣaṇānāṁ teṣāṁ bhāvanā bhavati ? "nāsti subhūte'bhāvasvabhāveṣu dharmeṣu bhāvasaṁjñinaḥ prajñāpāramitā bhāvanāviparyāsāt| api tu sarvāsāṁ dharmasaṁjñānāṁ bhāvanāvibhāvane prajñāpāramitā| evaṁ yāvannāsti bhāvasaṁjñino dānapāramitā bhāvanā| eṣohamasmai idaṁ dadāmītyevaṁ saṁjñinaḥ|" evaṁ bodhipakṣādiṣu vaktavyam| dṛṣṭasatyāstu dharmāṇāṁ kevalamabhāvasvabhāvatāṁ bhāvayanti na bhāvasaṁjñayā nānyabhāvasaṁjñayā| saṁjñā hi prapañcaḥ prajñāpāramitā tu niḥprapañceti bhāvanāyāṁ vipratipattiḥ|

avakīrṇakusumanāmāno bodhisattvā iha parivarte bodhau vyākṛtāḥ| atastairupalakṣitaḥ parivartastatparivartaḥ||

āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṁ ratnākaraśāntiviracitāyāmaṣṭaviṁśatitamaḥ parivartaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5320

Links:
[1] http://dsbc.uwest.edu/node/5352