Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > चतुर्थो निःश्वासः

चतुर्थो निःश्वासः

Parallel Romanized Version: 
  • Caturtho niḥśvāsaḥ [1]

द्वितीये संयोजनस्कन्धे

चतुर्थो निःश्वासः

दश द्वाराणि

उद्देशः

द्वाचत्वारिंशदनुशयितं द्वे आलंबने समनन्तरं स[वितर्कादि]।

इन्द्रिय[संप्रयोगः] भवत्यभवती परिज्ञा साक्षात्कारः-

इति वर्गविवक्षितं॥

१. द्वाचत्वारिंशदनुशयितं

(१) द्वाचत्वारिंशन्मातृकोद्देशः

[१] द्वाविंशतिरिन्द्रियाणि।

[२] अष्टादशधातवः।

[३] द्वादश आयतनानि।

[४] पंच स्कंधाः।

]५] पंच उपादानस्कंधाः।

[६] षड् धातवः।

[७] रूपिणो ऽरूपिणो धर्माः।

[८] सनिदर्शना अनिदर्शना धर्माः।

[९] सप्रतिघा अप्रतिघा धर्माः।

[१०] सास्रवा अनास्रवा धर्माः।

[११] संस्कृता असंस्कृता धर्माः।

[१२] अतीता अनागताः प्रत्युत्पन्ना धर्माः।

[१३] कुशला अकुशला अव्याकृता धर्माः।

[१४] कामधातु रूपधातु आरूप्यधातुप्रतिसंयुक्ता धर्माः।

[१५] शैक्षा अशैक्षा नशैक्षनाशैक्षा धर्माः।

[१६] दर्शनहेया भावनाहेया अहेया धर्माः।

[१७] चत्वारि सत्यानि।

[१८] चत्वारि ध्यानानि।

[१९] चत्वारि अप्रमाणानि।

[२०] चत्वार आरूप्याः।

[२१] अष्टौ विमोक्षाः।

[२२] अष्टौ अभिभ्वायतनानि।

[२३] दशकृत्स्नायतनानि।

[२४] अष्टौ ज्ञानानि।

[२५] त्रयः समाधयः।

[२६] त्रिविधाः समाधयः।

[२७] त्रीणि संयोजनानि।

[२८] त्रीणि अकुशलमूलानि।

[२९] त्रय आस्रवाः।

[३०] चत्वार ओघाः।

[३१] चत्वारो योगाः।

[३२] चत्वारि उपादानानि।

[३३] चत्वारः कायग्रन्थाः।

[३४] पंच नीवरणानि।

[३५] पंच संयोजनानि।

[३६] पंच अवरभागीयसंयोजनानि।

[३७] पंच ऊर्ध्वभागीयसंयोजनानि।

[३८] पंच दृष्टयः।

[३९] षट् तृष्णाकायाः।

[४०] सप्त अनुशयाः।

[४१] नव संयोजनानि।

[४२] अष्टानवतिरनुशयाः॥

(२) अनुशयसंबन्धेन निर्देशः

चक्षुरिन्द्रियं यावद् आरूप्यधातुकभावनाहेयो ऽविद्यनुशयः। एकैकम् अष्टानवत्यनुशयेषु कतिभिरनुशैरनुशयितं। प्रतिवचनं। चक्षुरिन्द्रियं कामधातुकैः सर्वत्रगैः, भावनाहेयैश्च, अनुशयैरनुशयितं। श्रोत्रघ्राणजिह्वाकायेन्द्रियाण्यपि तथा॥

स्त्रीन्द्रियं कामधातुकैः सर्वत्रगैः, भावनाहेयैश्च, अनुशयैरनुशयितं। पुरुषदुःखेन्द्रिये अपि तथा॥

जीवितेन्द्रियं त्रैधातुकेः सर्वत्रगैः, भावनाहेयैश्च, अनुशयैरनुशयितं। श्रद्धादीनि पंच इन्द्रियाण्यपि तथा॥

मन इन्द्रियं सवैर् अनुशयैरनुशयितं। उपेक्षेन्द्रियमपि तथा॥

सुखेन्द्रियं रूपधातुकैः सर्वैः, कामधातुकैः सर्वत्रगैः, भावनाहेयैश्च, अनुशयैरनुशयितं॥

सौमनस्येन्द्रियं रूपधातुकैः सर्वैः, अनास्रवालंबनां विचिकित्सां तत्संप्रयुक्तामविद्यां च वर्जयित्वा, सर्वैरन्यैः कामधातुकैः अनुशयैरनुशयितं॥

दौर्मनस्येन्द्रियं कामधातुकैः सर्वैर् अनुशयैरनुशयितं॥

त्रीणि अनास्रवेन्द्रियाणि च अनुशयैरनुशयितानि॥

चक्षुः श्रोत्रघ्राणजिह्वाकाय-रूपशब्दस्पर्श-चक्षुःश्रोत्रकायविज्ञानःघातवः कांअरूपधातुकैः सर्वत्रगैः, भावनाहेयैश्च, अनुशयैरनुशयिताः। चक्षुःश्रोत्रघ्राणजिह्वाकायरूपशब्दस्पर्शायतनानि, रूपस्कन्धः, रूपोपादानस्कन्धः, पौर्विकाः पंच धातवः, रूपिणः सनिदर्शनाः सप्रतिघा धर्मा अपि तथा॥

गन्ध रसजिह्वाघ्राणविज्ञानधातवः कामधातुकैः सर्वत्रगैः, भावनाहेयैश्च, अनुशयैरनुशयिताः। गन्धरसायतने अपि तथा॥

मनोधर्ममनोविज्ञानधातवः सवैर् अनुशयैरनुशयिताः। मनोधर्मायतने, पश्चिमाश् चत्वारः स्कन्धाः, पश्चिमाश् चत्वार उपादानस्कन्धाः, विज्ञानधातुः, अरूपिणो ऽनिदर्शना अप्रतिघाः सास्रवःसंस्कृतः धर्माः, अतीता अनागताः प्रत्युत्पन्ना नशैक्षनाशैक्षधर्मा अपि तथा॥

अनास्रवा असंस्कृता धर्मा नानुशयैरनुशयिताः। शैक्षाः, अशैक्षाः, अहेयाश्च धर्मा अपि तथा॥

कुशलाः, भावनाहेयाश्च धर्मास् त्रैधातुकैः सर्वत्रगैः, भावनाहेयैश्च, अनुशयैरनुशयिताः॥

अकुशलाः, कामधातुप्रतिसंयुक्ताश्च धर्माः कामधातुकैः सर्वैर् अनुशयैरनुशयिताः॥

अव्याकृता धर्मा रूपारूप्यधातुकैः सर्वैः, कामधातुकैर् द्विवर्गीयैः, समुदयदर्शनहेयैश्च सर्वत्रगैः, अनुशयैरनुशयिताः॥

रूपधातुप्रतिसंयुक्ता धर्मा रूपधातुकैः सर्वैर् अनुशयैरनुशयिताः॥

आरूप्यधातुप्रतिसंयुक्ता धर्मा आरूप्यधातुकैः सर्वैर् अनुशयैरनुशयिताः॥

दर्शनहेया धर्माः सर्वैर् दर्शनहेयैर् अनुशयैरनुशयिताः॥

दुःखसमुदयसत्ये सर्वैर् अनुशयैरनुशयिते॥

निरोधमार्गसत्ये नानुशयैरनुशयिते। धर्मान्वयदुःखसमुदयनिरोधमार्गज्ञानानि त्रयः समाधयश्चापि तथा॥

चत्वारि ध्यानानि। रूपधातकैः सर्वैर् अनुशयैरनुशयितानि॥

चत्वारि अप्रमाणानि रूपधातुकैः सर्वत्रगैः, भावनाहेयैश्च, अनुशयैरनुशयितानि। पौर्विकास्त्रयो विमोक्षाः, अष्टौ अभिभ्वायतनानि, पौर्विकाणि अष्टौ कृत्स्नायतनानि, परचित्तज्ञानं चापि तथा॥

चत्वार आरूप्या आरूप्यधातुकैः सर्वैर् अनुशयैरनुशयिताः॥

पश्चिमाः पंच विमोक्षाः, पश्चिमे द्वे कृत्स्नायतने च आरूप्यधातुकैः सर्वत्रगैः, भावनाहेयैश्च, अनुशयैरनुशयितानि॥

संवृतिज्ञानं, वर्जयित्वा अनास्रवलंबनां दृष्टिं, सर्वैरन्यैरनुशयैरनुशयितं॥

त्रिविधसमाधयस् त्रैधातुकैः सर्वत्रगैः, भावनाहेयैश्च, अनुशयैरनुशयिताः॥

सत्कायदृष्टिसंयोजनं दुःखदर्शनहेयैः सर्वैः, समुदयदर्शनहेयैश्च सर्वत्रगैः, अनुशयैरनुशयितं। सत्कायदृष्ट्यवरभागीयसंयोजनं सत्कायदृष्ट्यन्तग्राहदृष्टी चापि तथा॥

शीलव्रतपरामर्शसंयोजनं दुःखदर्शनहेयैः सर्वैः, समुदयदर्शनहेयैश्च सर्वत्रगः, मार्गदर्शनहेयैः सास्रवालंबनैः, अनुशयैरनुशयितं। शीलव्रतोपादानं, शीलव्रतपरामर्शकायग्रन्थः, शीलव्रतपरामर्शावरभागीयसंयोजनं चापि तथा॥

विचिकित्सासंयोजनं दर्शनहेयैः सास्रवालंबनैः, विचिकित्सासंप्रयुक्तया अनास्रवालंबनया अविद्यया च, अनुशयैरनुशयितं। विचिकित्सावरभागीयसंयोजनं, विचिकित्सानुशयः, विचिकित्सासंयोजनं चापि तथा॥

लोभद्वेषाकुशलमूले कामधातुकैः सास्रवालंबनैर् अनुशयैरनुशयिते। पौर्विकौ द्वौ कायग्रन्थौ, पौर्विके द्वे नीवरणे, प्रतिघसंयोजनं, पौर्विके द्वे अवरभागीयसंयोजने, पौर्विकौ द्वावनुशयौ, [नवसंयोजनेषु] प्रतिघसंयोजनं चापि तथा॥

मोहाकुशलमूलं कामधातुकैः, वर्जयित्वा अनास्रवालंबनामविद्याम्, सर्वैर् अन्यैर् अनुशयैरनुशयितं॥

कामास्रवः कामधातुकैः सर्वैर् अनुशयैरनुशयितः। ओघयोगोपादानानां कामः, स्त्यानमिद्धौद्धत्यनीवरणे चापि तथा॥

भवास्रवो रूपारूप्यधातुकैः सर्वैर् अनुशयैरनुशयितः। ओघयोगयोर् भवः, आत्मवादोपादानं चापि तथा॥

अविद्यास्रवो वर्जयित्वा अनास्रवलंबनाम् अविद्यां सर्वैर् अन्यैर् अनुशयैरनुशयितः। ओघयोगयोर् अविद्या, अविद्यानुशयः, अविद्यासंयोजनं चापि तथा॥

ओघयोगयोर् दृष्टिर् दर्शनहेयैः सास्रवालंबनैः, दृष्टिसंप्रयुक्तया अनास्रवालंबनया अविद्यया च, अनुशयैरनुशयिता। दृष्टिपरामर्शः, मिथ्यादृष्टिः, दृष्ट्यनुशयः, दृष्टिसंयोजनं चापि तथा॥

इदंसत्याभिनिवेशकायग्रन्थो दर्शनहेयैः सास्रवालंबनैर् अनुशयैरनुशयितः। दृष्टिपरामर्शः, परामर्शसंयोजनं चापि तथा॥

कौकृत्यनीवरणं कामधातुकैः सर्वत्रगैः, भावनाहेयैश्च, अनुशयैरनुशयितं। [पंचसंयोजनेषु] ईर्ष्यामात्सर्यसंयोजने, घ्राणजिह्वासंस्पर्शजतृष्णाकायौ, [नवसंयोजनेषु] ईर्ष्यामात्सर्यसंयोजने चापि तथा॥

विचिकित्सानीवरणं कामधातुकैर् दर्शनहेयैः सास्रवालंबनैः, विचिकित्सासंप्रयुक्तया च अनास्रवालंबनया अविद्यया, अनुशयैरनुशयितं॥

रागमानसंयोजने त्रैधातुकैः सास्रवालंबनैर् अनुशयैरनुशयिते। मनःसंस्पर्शजतृष्णाकायः, मानानुशयः, तृष्णामानसंयोजने चापि तथा॥

रूपरागो रूपधातुकैः सर्वत्रगैः भावनाहेयैश्च, अनुशयैरनुशयितः॥

आरूप्यराग आरूप्यधातुकैः सर्वत्रगैः, भावनाहेयैश्च, अनुशयैरनुशयितः॥

पश्चिमानि त्रीणि ऊर्ध्वभागीयसंयोजनानि रूपारूप्यधातुकैः सर्वत्रगैः, भावनाहेयैश्च, अनुशयैरनुशयितानि॥

चक्षुःश्रोत्रकायसंस्पर्शजतृष्णाकायाः कामरूपधातुकैः सर्वत्रगैः, भावनाहेयैश्च, अनुशयैरनुशयिताः॥

भवरागानुशयो रूपारूप्यधातुकै सास्रवालंबनैर् अनुशयैरनुशयितः॥

कामधातुकदुःखदर्शनहेयानुशयाः कामधातुकैर् दुःखदर्शनहेयैः सर्वैः, समुदयदर्शनहेयैश्च सर्वत्रगैः, अनुशयैरनुशयिताः॥

कामधातुकसमुदयदर्शनहेयानुशयाः कामधातुकैः समुदयदर्शनहेयै सर्वैः, दुःखदर्शनहेयैश्च सर्वत्रगैः, अनुशयैरनुशयिताः॥

कामधातुकनिरोधदर्शनहेयानुशयाः कामधातुकैर् निरोधदर्शनहेयैर् वर्जयित्वा अनास्रवालंबनाम् आवेणिकीम् अविद्यां सर्वैरन्यैः, सर्वत्रगैश्च, अनुशयैरनुशयिताः॥

कामधातुकमार्गदर्शनहेयानुशयाः कामधातुकैर् मार्गदर्शनहेयैर् वर्जयित्वा अनास्रवालंबनाम् आवेणिकीम् अविद्यां सर्वैरन्येः, सर्वत्रगैश्च, अनुशयैरनुशयिताः॥

कामधातुकभावनाहेयानुशयाः कामधातुकैर् भावनाहेयैः सर्वैः, सर्वत्रगैश्च, अनुशयैरनुशयिताः॥

रूपारूप्यधातुकानां पंचवर्गीयानुशयानां विस्तरनिर्देशो ऽपि तथा। विशेषः स्वधातुनिर्देश्यः॥०॥ [द्वाचत्वारिंशदनुशयितनिर्देशः परिनिष्ठितः]॥०॥

२-३ द्वे आलंबने

तत्तदालंबन-तत्तदालंबनालंबनविज्ञानयोरनुशयानुशयितत्वं

चक्षुरिन्द्रिय-यावद्-आरूप्यधातुकाविद्यानुशयालंबनविज्ञानं, आलंबनालंबनविज्ञानं च। एकैकमष्टानवत्यनुशयेषु कतिभिरनुशयैरनुशयितं। प्रतिवचनं। चक्षुरिन्द्रियालंबनविज्ञानं कामरूपधातुकैस् त्रिवर्गीयैः। आरूप्यधातुकैः सर्वत्रगैः। भावनाहेयैश्च। आलंबनालंबनविज्ञानं त्रैधातुकैश् चतुर्वर्गीयैः। श्रोत्रघ्राणजिह्वाकायेन्द्रियाण्यपि तथा॥

स्त्रीन्द्रियालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। रूपधातुकैः सर्वत्रगैः। भावनाहेयैश्च। आलंबनालंबनविज्ञानं कामधातुकैश् चतुर्वर्गीयैः। रूपधातुकैस् त्रिवर्गीयैः। आरूप्यधातुकैः सर्वत्रगैः। भावनाहेयैश्च। पुरुषदुःखेन्द्रिये अपि तथा॥

जीवितेन्द्रियालंबनविज्ञानं त्रैधातुकैस् त्रिवर्गीयैः। आलंबनालंबनविज्ञानं त्रैधातुकैश् चतुर्वर्गीयैः॥

मन इन्द्रियालंबनविज्ञानम्, आलंबनालंबनविज्ञानं [च], संस्कृतालंबनैः। उपेक्षेन्द्रियमपि तथा॥

सुखेन्द्रियालंबनविज्ञानं कामधातुकैश् चतुर्वर्गीयैः। रूपधातुकैः संस्कृतालंबनैः। आरूपधातुकैर् द्विवर्गीयैः। सर्वत्रगैश्च। आलंबनालंवनविज्ञानं कामारूप्यधातुकैश् चतुर्वर्गीयैः। रूपधातुकैः संस्कृतालंबनैः॥

सौमनस्येन्द्रियालंबनविज्ञानं कामरूपधातुकैः संस्कृतालंबनैः। आरूप्यधातुकैर् द्विवर्गीयैः। सर्वत्रगैश्च। आलंबनालंबनविज्ञानं कामरूपधातुकैः संस्कृतालंबनः। आरूप्यधातुकैश् चतुर्वर्गीयैः॥

दौर्मनस्येन्द्रियालंबनविज्ञानं कामधातुकैः सास्रवालंबनैः। रूपधातुकैः सर्वत्रगैः। भावनाहेयैश्च। आलंबनालंबनविज्ञानं कामधातुकैः संस्कृतालंबनैः। रूपधातुकैस् त्रिवर्गीयैः। आरूप्यधातुकैः सर्वत्रगैः। भावनाहेयैश्च॥

श्रद्धादिपंचेन्द्रियालंबनविज्ञानम्, आलंबनालंबनविज्ञानं [च] त्रैधातुकैश् चतुवर्गीयैः॥

त्र्यनास्रवेन्द्रियालंबनविज्ञानं त्रैधातुकैर् द्विवर्गीयैः। सर्वत्रगैश्च। आलंबनालंबनविज्ञानं त्रैधातुकैश् चतुर्वर्गीयैः॥

चक्षुःश्रोत्रघ्राणजिह्वाकायरूपशब्दस्पर्शधात्वालंबनविज्ञानं कामरूपधातुकैस् त्रिवर्गीयैः। आरूप्यधातुकैः सर्वत्रगैः। भावनाहेयैश्च। आलंबनालंबनविज्ञानं त्रैधातुकैश् चतुर्वर्गीयैः। चक्षुश्रोत्रघ्राणजिह्वाकायरूपशब्दस्पर्शायतनानि, रूपोपादानस्कन्धः, पौर्विकाः पंच धातवः, सनिदर्शनाः सप्रतिघा धर्मा अपि तथा॥

गन्धरसघ्राणजिह्वाविज्ञानधात्वालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। रूपधातुकैः सर्वत्रगैः। भावनाहेयैश्च। आलंबनालंबनविज्ञानं कामधातुकैश् चतुर्वगीयैः। रूपधातुकैस् त्रिवर्गीयैः। आरूप्यधातुकैः सर्वत्रगैः। भावनाहेयैश्च। गन्धरसायतने अपि तथा॥

चक्षुःश्रोत्रकायविज्ञानघात्वालंबनविज्ञानं कामरूपधातुकैस् त्रिवर्गीयैः। आलंबनालंबनविज्ञानं कामरूपधातुकैश् चतुर्वर्गीयैः। आरूप्यधातुकैर् द्विवर्गीयैः। सर्वत्रगैश्च॥

मनोधातुमनोविज्ञानधात्वालंबनविज्ञानम्, आलंबनालंबनविज्ञानं [च]संस्कृतालंबनैः। मन आतयनं, पश्चिमाश् चत्वारः स्कन्धाः, संस्कृतधर्माः, अतीतानागतप्रत्युत्पन्न धर्मा अपि तथा॥

धर्मधात्वालंबनविज्ञानं त्रैधातुकैः सर्वैः। आलंबनालंबनविज्ञानं संस्कृतालंबनैः। धर्मायतनम् अरूपिणो ऽनिदर्शना अप्रतिघाः कुशला धर्मा अपि तथा॥

रूपस्कंधालंबनविज्ञानं कामरूपधातुकैश् चतुर्वर्गीयैः। आरूप्यधातुकैर् द्विवर्गीयैः। सर्वत्रगैश्च। आलंबनालंबनविज्ञानं त्रैधातुकैश् चतुर्वर्गीयैः। रूपिणो धर्मा अपि तथा॥

पश्चिमचतुरुपादानस्कंधालंबनविज्ञानं सास्रवालंबनैः। आलंबनालंबनविज्ञानं संस्कृतालंबनैः। विज्ञानधातुः सास्रवधर्मा दर्शनहेयधर्मा अपि तथा॥

अनास्रवधर्मालंबनविज्ञानं त्रैधातुकैस्त्रिवर्गीयैः। सर्वत्रगैश्च। आलंबनालंबनविज्ञानं संस्कृतालंबनैः। अहेयधर्मा अपि तथा॥

असंस्कृतधर्मालंबनविज्ञानं त्रैधातुकैर् द्विवर्गीयैः। सर्वत्रगैश्च। आलंबनालंबनविज्ञानं संस्कृतालंबनैः॥

अकुशलधर्मालंबनविज्ञानं कामधातुकैः सास्रवालंबनैः। रूपधातुकैः सर्वत्रगैः। भावनाहेयैश्च। आलंबनालंबनविज्ञानं कामधातुकैःः संस्कृतालंबनैः। रूपधातुकैस् त्रिवर्गीयैः। आरूप्यधातुकैः सर्वत्रगैः। भावनाहेयैश्च। कामधातुप्रतिसंयुक्तधर्मा अपि तथा॥

अव्याकृतधर्मालंबनविज्ञानं कामधातुकैस् त्रीवर्गीयैः। रूपारूप्यधातुकैः संस्कृतालंबनैः। आलंबनालंबनविज्ञानं कामधातुकैश चतुर्वर्गीयैः। रूपारूप्यधातुकैः संस्कृतालंबनैः॥

रूपधातुप्रतिसंयुक्तधर्मालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। रूपधातुकैः सास्रवालंबनैः। आरूप्यधातुकैः सर्वत्रगैः। भावनाहेयैश्च। आलंबनालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। रूपधातुकैः संस्कृतालंबनैः। आरूप्यधातुकैश चतुर्वर्गीयैः॥

आरूप्यधातुप्रतिसंयुक्तधर्मालंबनविज्ञानं कामरूपधातुकैस् त्रिवर्गीयैः। आरूप्यधातुकैः सास्रवालंबनैः। आलंबनालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। रूपधातुकैश् चतुर्वर्गीयैः। आरूप्यधातुकैः संस्कृतालंबनैः॥

शैक्षाशैक्षधर्मालंबनविज्ञानं त्रैधातुकैर् द्विवर्गीयैः। सर्वत्रगैश्च। आलंबनालंबनविज्ञानं त्रैधातकैश् चतुर्वर्गीयैः॥

नशैक्षनाशैक्षधर्मालंबनविज्ञानं त्रैधातुकैश् चतुर्वर्गीयैः। मार्गदर्शनहेयैः सास्रवालंबनैश्च। आलंबनालंबनविज्ञानं संस्कृतालंबनैः॥

भावनाहेयधर्मालंबनविज्ञानं त्रैधातुकैस् त्रिवर्गीयैः। आलंबनालंबनविज्ञानं त्रैधातुकैश् चतुर्वर्गीयैः॥

दुःखसमुदयसत्यालंबनविज्ञानं सास्रवालंबनैः। आलंबनालंबनविज्ञानं संस्कृतालंबनैः। संवृतिज्ञानमपि तथा॥

निरोधसत्यालंबनविज्ञानं त्रैधातुकैर् द्विवर्गीयैः। सर्वत्रगैश्च। आलंबनालंबनविज्ञानं संस्कृतालंबनैः॥

मार्गसत्यालंबनविज्ञानं त्रैधातुकैर् द्विवर्गीयैः। सर्वत्रगैश्च। आलंबनालंबनविज्ञानं त्रैधातुकैश् चतुर्वर्गीयैः। दुःखसमुदयनिरोधमार्गज्ञानानि त्रयः समाधयश्चापि तथा॥

चतुर्ध्यानालंबनविज्ञानं कामधातुकैश् चतुवर्गीयैः। रूपधातुकैः संस्कृतालंबनैः। आरूप्यधातुकैर् द्विवर्गीयैः। सर्वत्रगैश्च। आलंबनालंबनविज्ञानं कामारूप्यधातुकैश् चतुर्वर्गीयैः। रूपधातुकैः संस्कृतालंबनैः॥

मैत्रीकरूणोपेक्षाऽप्रमाणालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। आरूप्यधातुकैः सर्वत्रगैः। भावनाहेयैश्च। आलंबनालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। रूपारूप्यधातुकैश् चतुर्वर्गीयैः। शुभविमोक्षः, पश्चिमानि चत्वारि अभिभ्वायतनानि, अष्टौ पौर्विकाणि कृत्स्नायतनानि चापि तथा॥

मुदिताऽप्रमाणालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। आलंबनालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयेः। रूपधातुकैश् चतुर्वर्गीयैः। आरूप्यधातुकैर्, द्विवर्गीयैः। सर्वत्रगैश्च। आद्यौ द्वौ विमोक्षौ, पौर्विकाणि चत्वारि अभिभ्वायतनानि चापि तथा॥

पौर्विकत्र्यारूप्यालंबनविज्ञानम् आलंबनालंबनविज्ञानं [च] कामधातुकैस् त्रिवर्गीयैः। रूपधातुकैश् चतुर्वर्गीयैः। आरूप्यधातुकैः संस्कृतालंबनैः॥

नैवसंज्ञानासंज्ञायतनालंबनविज्ञानं कामरूपधातुकैस् त्रिवर्गीयैः। आरूप्यधातुकैः सास्रवालंबनैः। आलंबनालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। रूपधातुकैश् चतुर्वर्गीयैः। आरूप्यधातुकैः संस्कृतालंबनैः॥

आकाशविज्ञानानन्त्यायतनाकिंचन्यायतनविमोक्षालंबनविज्ञानम् आलंबनालंबनविज्ञानं [च] कामधातुकैस् त्रिवर्गीयैः। रूपारूप्यधातुकैश् चतुर्वर्गीयैः॥

पश्चिमयोर् द्वयोर् विमोक्षयोः पश्चिमयोर् द्वयोः कृत्स्नायतनयोश्च, आलंबनविज्ञानं त्रैधातुकैस् त्रिवर्गीयैः। आलंबनालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। रूपारूप्यधातुकैश् चतुर्वर्गीयैः॥

धर्मज्ञानालंबनविज्ञानं कामधातुकैर् द्विवर्गीयैः। सर्वत्रगैश्च। रूपधातुकैः सर्वत्रगैः। भावनाहेयैश्च। आलंबनालंबनविज्ञानं। कामधातुकैश् चतुर्वर्गीयैः। रूपधातुकैस् त्रिवर्गीयैः। आरूप्यधातुकैः सर्वत्रगैः। भावनाहेयैश्च॥

अन्वयज्ञानालंबनविज्ञानं रूपारूप्यधातुकैर् द्विवर्गीयैः। सर्वत्रगैश्च। कामधातुकैः सर्वत्रगैः। भावनाहेयैश्च। आलंबनालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। रूपारूप्यधातुकैश् चतुर्वर्गीयैः॥

परचित्तज्ञानालंबनविज्ञानं कामरूपधातुकैश् चतुर्वर्गीयैः। आरूप्यधातुकैर् द्विवर्गीयैः। सर्वत्रगैश्च। आलंबनालंबनविज्ञानं त्रैधातुकैश् चतुर्वर्गीयैः॥

त्रिविधसमाध्यालंबनविज्ञानं त्रैधातुकैस् त्रिवर्गीयैः। आलंबनालंबनविज्ञानं त्रैधातुकैश् चतुर्वर्गीयैः॥

सत्कायदृष्टिसंयोजनालंबनविज्ञानं त्रैधातुकैस् त्रिवर्गीयैः। आलंबनालंबनविज्ञानं त्रैधातुकैश् चतुर्वर्गीयैः। सत्कायदृष्ट्यवरभागीयसंयोजनं, सत्कायदृष्ट्यन्तग्राहदृष्टी अपि तथा॥

शीलव्रतपरामर्शसंयोजनालंबनविज्ञानं त्रैधातुकैस् त्रिवर्गीयैः। मार्गदर्शनहेयैश्च सास्रवालंबनैः। आलंबनालंबनविज्ञानं त्रैधातुकैश्चतुर्वर्गीयैः। शीलव्रतपरामर्शः, शीलव्रतपरामर्शकायग्रन्थः, शीलव्रतपरामर्शावरभागीयसंयोजनं, शीलव्रतोपादानं चापि तथा॥

विचिकित्सासंयोजनालंबनविज्ञानं सास्रवालंबनैः। आलंबनालंबनविज्ञानं संस्कृतालंबनैः। आस्रवौघयोगानाम् अविद्या, दृष्ट्युपादानं, इदंसत्याभिनिवेशकायग्रन्थः रागमानसंयोजने, विचिकित्सावरभागीयसंयोजनं, मिथ्यादृष्टिः, दृष्टिपरामर्शः, मनःसंस्पर्शजतृष्णाकायः, मानाविद्यादृष्टिविचिकित्सानुशयाः, तृष्णामानाविद्यादृष्टिपरामर्शविचिकित्सासंयोजनानि चापि तथा॥

त्रयाणाम् अकुशलेन्द्रियाणां, कामास्रवस्य च, आलंबनविज्ञानं कामधातुकैः सास्रवालंबनैः। रूपधातुकैः सर्वत्रगैः। भावनाहेयैश्च। आलंबनालंबनविज्ञानं कामधातुकैः संस्कृतालंबनैः। रूपधातुकैस् त्रिवर्गीयैः। आरूप्यधातुकैः सर्वत्रगैः। भावनाहेयैश्च। ओघयोगोपादानानां कामः, पौर्विकौ द्वौ कायग्रन्थौ कौकृत्यं वर्जयित्वा अन्यानि नीवरणानि, प्रतिघसंयोजनं, पौर्विके द्वे अवरभागीयसंयोजने, कामरागप्रतिघानुशयौ, प्रतिघसंयोजनं चापि तथा॥

भवास्रवालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। रूपारूप्यधातुकैः सास्रवालंबनैः। आलंबनालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। रूपारूप्यधातुकैः संस्कृतालंबनैः। आस्रवौघयोगानां भवः, आत्मवादोपादानं, भवरागानुशयश् चापि तथा॥

कौकृत्यनीवरणालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। रूपधातुकैः सर्वत्रगैः। भावनाहेयैश्च। आलंबनालंबनविज्ञानं कामधातुकैश् चतुर्वर्गीयैः। रूपधातुकैस् त्रिवर्गीयैः। आरूप्यधातुकैः सर्वत्रगैः। भावनाहेयैश्च। [पंचसंयोजनानाम्] ईर्ष्यामात्सर्यसंयोजने, घ्राणजिह्वासंस्पर्शजतृष्णाकायौ, [नवसंयोजनानाम्] ईर्ष्यामात्सर्यसंयोजने चापि तथा॥

रूपरागोर्ध्वभागीयसंयोजनालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। आरूप्यधातुकैः सर्वत्रगैः। भावनाहेयैश्च। आलंबनालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। रूपारूप्यधातुकैश् चतुर्वर्गीयैः॥

पश्चिमचतुरूर्ध्वभागीयसंयोजनालंबनविज्ञानं त्रैधातुकैस् त्रिवर्गीयैः। आलंबनालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। रूपारूप्यधातुकैश् चतुर्वर्गीयैः॥

चक्षुःश्रोत्रकायसंस्पर्शजतृष्णाकायालंबनविज्ञानं कामरूपधातुकैस् त्रिवर्गीयैः। आलंबनालंबनविज्ञानं कामरूपधातुकैश् चतुर्वर्गीयैः। आरूप्यधातुकैः सर्वत्रगैः। भावनाहेयैश्च॥

कामधातुकानां दुःखसमुदयदर्शनेन भावनया च हेयानामनुशयानाम् आलंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। रूपधातुकैः सर्वत्रगैः। भावनाहेयैश्च। आलंबनालंबनविज्ञानं कामधातुकैश् चतुर्वर्गीयैः। रूपधातुकैस् त्रिवर्गीयैः। आरूप्यधातुकैः सर्वत्रगैः। भावनाहेयैश्च॥

कामधातुकनिरोधदर्शनहेयानुशयालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। निरोधदर्शनहेयैश्च सास्रवालंबनैः। रूपधातुकैः सर्वत्रगैः। भावनाहेयैश्च। आलंबनालंबनविज्ञानं कामधातुकैः संस्कृतालंबनैः। रूपधातुकैस् त्रिवर्गीयैः। आरूप्यधातुकैः सर्वत्रगैः। भावनाहेयैश्च॥

कामधातुकमार्गदर्शनहेयानुशयालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। मार्गदर्शनहेयैश्च सास्रवालंबनैः। रूपधातुकैः सर्वत्रगैः। भावनाहेयैश्च। आलंबनालंबनविज्ञानं कामधातुकैश चतुर्वर्गीयैः। रूपधातुकैस् त्रिवर्गीयैः। आरूप्यधातुकैः सर्वत्रगैः। भावनाहेयैश्च॥

रूपधातुकानां दुःखसमुदयदर्शनेन भावनया च हेयानाम् अनुशयानाम् आलंबनविज्ञानं कामरूपधातुकैस् त्रिवर्गीयैः। आरूप्यधातुकैः सर्वत्रगैः। भावनाहेयैश्च। आलंबनालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। रूपारूप्यधातुकैश् चतुर्वर्गीयैः॥

रूपधातुकनिरोधदर्शनहेयानुशयालंबनविज्ञानं कामरूपधातुकैस् त्रिवर्गीयैः। रूपधातुकैश्च निरोधदर्शनहेयैः सास्रवालंबनैः। आरूप्यधातुकैः सर्वत्रगैः। भावनाहेयैश्च। आलंबनालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। रूपधातुकैः संस्कृतालंबनैः। आरूप्यधातुकैश् चतुर्वर्गीयैः॥

रूपधातुकमार्गदर्शनहेयानुशयालंबनविज्ञानं कामरूपधातुकैस् त्रिवर्गीयैः। रूपधातुकैश्च मार्गदर्शनहेयैः सास्रवालंबनैः। आरूप्यधातुकैः सर्वत्रगैः। भावनाहेयैश्च। आलंबनालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। रूपारूप्यधातुकैश् चतुर्वर्गीयैः॥

आरूप्यधातुकानां दुःखसमुदयदर्शनेन भावनया च हेयानाम् अनुशयानाम् अलंबनविज्ञानं त्रैधातुकैस् त्रिवर्गीयैः। आलंबनालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। रूपारूप्यधातुकैश् चतुर्वर्गीयैः॥

आरूप्यधातुकनिरोधदर्शनहेयानुशयालंबनविज्ञानं त्रैधातुकैस् त्रिवर्गीयैः। आरूप्यधातुकैश्च निरोधदर्शनहेयैः सास्रवालंबनैः। आलंबनालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। रूपधातुकैश् चतुर्वर्गीयैः। आरूप्यधातुकैः संस्कृतालंबनैः॥

आरूप्यधातुकमार्गदर्शनहेयानुशयालंबनविज्ञानं त्रैधातुकैस् त्रिवर्गीयैः। आरूप्यधातुकैश्च मार्गदर्शनहेयैः सास्रवालंबनैः। आलंबनालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। रूपारूप्यधातुकैश्चतुर्वर्गीयैः॥०॥ [द्‍व्यालंबननिदशः परिनिष्ठितः]॥०॥

४. समनन्तर [चित्तोत्पादः]

मन इन्द्रियं यावद् आरूप्यधातुकभावनाहेयाविद्यानुशयः। एकैकं त्रैधातुकपंचदशवर्गीयेषु चित्तेषु समनन्तरं जनयति कति चित्तानि। प्रतिवचनं। मन इन्द्रियं समनन्तरं जनयति पंचदश चित्तानि। उपेक्षेन्द्रियं श्रद्धादीनि पंचेन्द्रियाणि चापि तथा॥

सुखेन्द्रियं समनन्तरं जनयत्येकादशचित्तानि॥

दुःखेन्द्रियं समनन्तरं जनयति पंच चित्तानि। दौर्मनस्येन्द्रियमपि तथा॥

सौमनस्येन्द्रियं समनन्तरं जनयति दश चित्तानि॥

अनाज्ञातमाज्ञास्यामीन्द्रियं समनन्तरं न जनयति चित्तं॥

आज्ञा-ऽऽज्ञातावीन्द्रिये समनन्तरं जनयतस्त्रीणि चित्तानि॥

चक्षुःश्रोत्रकायविज्ञानधातवः समनन्तरं जनयन्ति दश चित्तानि॥

घ्राणजिह्वाविज्ञानधातू समनन्तरं जनयतः पंच चित्तानि। अकुशलधर्मा अपि तथा॥

मनो-धर्म-मनोविज्ञानधातवः समनन्तरं जनयन्ति पंचदश चित्तानि। मनो-धर्मायतने, पश्चिमाश चत्वारः स्कन्धाः, पश्चिमाश् चत्वार उपादानस्कन्धाः, विज्ञानधातुः, अरूपिणो ऽनिदर्शना अप्रतिघाः सास्रवाः संस्कृता धर्माः, प्रत्युत्पन्नाः कुशला अव्याकृतास् त्रिधातुप्रतिसंयुक्ता नशैक्षनाशैक्षा दर्शनभावनाहेया धर्माश् चापि तथा॥

अनास्रवधर्माः समनन्तरं जनयन्ति त्रीणि चित्तानि। शैक्षा अशैक्षा अहेया धर्माश् चापि तथा॥

अतीतधर्माः समनन्तरं जनयन्ति द्वे चित्ते॥

अनागतधर्मा न जनयन्ति चित्तं॥

दुःखसमुदयसत्ये समनन्तरं जनयतः पंचदश चित्तानि। चत्वारि ध्यानानि, चत्वार आरूप्या, संवृतिज्ञानं चापि तथा॥

मार्गसत्यं समनन्तरं जनयति त्रीणि चित्तानि। दुःखसमुदयनिरोधमार्गान्वयज्ञानानि, त्रयः समधयश् चापि तथा॥

चत्वारि अप्रमाणानि समनन्तरं जनयन्ति षट् चित्तानि। प्रथमद्वितीयचतुर्थपंचमविमोक्षाः, पौर्विकाणि चत्वारि अभिभ्वायतनानि परचित्तज्ञानं चापि तथा॥

तृतीयषष्ठसप्तमविमोक्षाः समनन्तरं जनयन्ति पंच चित्तानि। पश्चिमानि चत्वारि अभिभ्वायतनानि, दश कृत्स्नायतनानि चापि तथा॥

अष्टमविमोक्षो न जनयति चित्तं॥

धर्मज्ञानं समनन्तरं जनयति द्व चित्ते॥

त्रीणि संयोजनानि समनन्तरं जनयन्ति पंचदश चित्तानि। भवाविद्यास्रवौ, ओघयोगयोर्, भवो दृष्टिर् अविद्या च, पश्चिमानि त्रीण्युपादानानि, पश्चिमौ द्वौ कायग्रन्थौ, रागमानसंयोजने, पश्चिमानि त्रीणि अवरभागीय संयोजनानि, पश्चिमानि चत्वारि ऊर्ध्वभागीयसंयोजनानि, पंच दृष्टयः, मनःसंस्पर्शजतृष्णाकायः, पश्चिमाः पंचानुशयाः, तृष्णादिषट्संयोजनानि चापि तथा॥

त्रीण्यकुशलेन्द्रियाणि कामास्रवश्च समनन्तरं जनयन्ति पंच चित्तानि। ओघयोगोपादानानां कामः, पौर्विकौ द्वौ कायग्रन्थौ, पंच नीवरणानि, प्रतिघेर्ष्यामात्सर्यसंयोजनानि, पौर्विके द्वे अवरभागीयसंयोजने, घ्राणजिह्वासंस्पर्शजतृष्णाकायौ, कामरागप्रतिघानुशयौ, प्रतिघेर्ष्यामात्सर्यसंयोजनानि चापि तथा॥

रूपारूप्यरागोर्ध्वभागीयसंयोजने समनन्तरं जनयतो द्वे चित्ते॥

पश्चिमानि त्रीणि ऊर्ध्वभागीयसंयोजनानि समनन्तरं जनयन्ति त्रीणि चित्तानि॥

चक्षुःश्रोत्रकायसंस्पर्शजतृष्णाकायाः समनन्तरं जनयन्ति दश चित्तानि॥

कामधातुकाः षट्त्रिशद् अनुशयाः समनन्तरं जनयन्ति पंच चित्तानि॥

रूपधातुका एकत्रिंशद् अनुशयाः समनन्तरं जनयन्ति दश चित्तानि॥

आरूप्यधातुका एकत्रिंशद् अनुशयाः समनन्तरं जनयन्ति पंचदश चित्तानि॥०॥ [समनन्तर(चित्तोत्पाद)निर्देशः परिनिष्ठितः]॥०॥

५. स [वितर्कतादि]

चक्षुरिन्द्रियं यावद् आरूप्यधातुकभावनाहेयाविद्यानुशयः। एकैकम् उपचितानुशयं वक्तव्यं किं सवितर्कसविचारं, किम् अवितर्कसविचारं, किम् अवितर्काविचारं। प्रतिवचनं। वक्तव्यं चक्षुरिन्द्रियम् उपचितानुशयं त्रिसमर्पितं। श्रोत्रघ्राणजिह्वाकायजीवितमनःसुखसौमनस्यश्रद्धादिपंचकेन्द्रियाणि चापि उपचितानुशयानि तथा॥

स्त्रीन्द्रियम् उपचितानुशयं सवितर्कसविचारं। पुरुषदुःखदौर्मनस्येन्द्रियाणि चापि उपचितानुशयानि तथा॥

चक्षुःश्रोत्रघ्राणजिह्वाकायरूपशब्दस्प्रष्टव्यमनोधर्ममनोविज्ञानधातुव उपचितानुशयास् त्रिसमर्पिताः। चक्षुश्रोत्रघ्राणजिह्वाकायरूपशब्दस्प्रष्टव्यमनोधर्मायतनानि, पंच स्कन्धाः, पंचोपादानस्कंधाः, षड्धातवः, रूपिणो ऽरूपिणः सनिदर्शना अनिदर्शनाः सप्रतिघा अप्रतिघाः सास्रवाः संस्कृता धर्माः, अतीतानागतप्रत्युत्पन्नाः कुशलाव्याकृताः रूपधातुप्रतिसंयुक्ता नशैक्षनाशैक्षा दर्शनभावनाहेया धर्माश्चापि उपचितानुशयास् तथा॥

गन्धरसघ्राणजिह्वाविज्ञानधातव उपचितानुशयाः सवितर्कसविचाराः। गन्धरसायतने, अकुशलाः कामधातुप्रतिसंयुक्ता धर्माश्चापि उपचितानुशयास् तथा॥

चक्षुःश्रोत्रकायविज्ञानधातव उपचितानुशयाः सवितर्कसविचारा वा, अवितर्कसविचारा वा॥

आरूप्यधातुप्रतिसंयुक्ता धर्मा उपचितानुशया अवितर्काविचाराः॥

दुःखसमुदयसत्ये उपचितानुशये त्रिसमर्पिते। चत्वारि अप्रमाणानि, आद्यौ द्वौ विमोक्षौ, पौर्विकाणि चत्वारि अभिभ्वायतनानि, परचित्तसंवृत्तिज्ञाने, त्रिविधसमाधयश्चापि उपचितानुशयानि तथा॥

प्रथमध्यानमुपचितानुशयं सवितर्कसविचारं वा, अवितर्कसविचारं वा॥

पश्चिमानि त्रीणि ध्यानानि उपचितानुशयानि अवितर्काविचाराणि। चत्वार आरूप्याः, पश्चिमाः षड् विमोक्षाः, पश्चिमानि चत्वारि अभिभ्वायतनानि, दशकृत्स्नायततानि चापि उपचितानुशयानि तथा॥

त्रीणि संयोजनानि उपचितानुशयानि त्रिसमर्पितानि। भवाविद्या स्रवौ, ओघयोगोपानानानां पश्चिमानि त्रीणि, पश्चिमौ द्वौ कायग्रन्थौ, रागमानसंयोजने, पश्चिमानि त्रीणि अघोभागीयसंयोजनानि, वर्जयित्वारूप्यरागम् अन्यानि चत्वारि ऊर्ध्वभागीयसंयोजनानि, पंच दृष्टयः, षष्ठस्तृष्णाकायः, पश्चिमाः पंचानुशयाः, तृष्णादिषट्संयोजनानि चापि उपचितानुशयानि तथा॥

त्रीण्यकुशलेन्द्रियाणि उपचितानुशयानि सवितर्कसविचाराणि। ओघयोगोपादानानां कामः, पौर्विकौ द्वौ कायग्रन्थौ, पंच नीवरणानि, प्रतिघेर्ष्यामात्सर्यसंयोजनानि, पौर्विके द्वे अवरभागीयसंयोजने, घ्राणजिह्वासंस्पर्शजतृष्णाकायौ, आद्यौ द्वावनुशयौ, प्रतिघेर्ष्यामात्सर्यसंयोजनानि चापि उपचितानुशयानि तथा॥

आरूप्यराग उपचितानुशयो ऽवितर्को ऽविचारः॥

चक्षुश्रोत्रकायसंस्पर्शजतृष्णाकाया उपचितानुशयाः सवितर्कसविचारा वा, अवितर्कसविचारा वा॥

कामधातुकाः षट्‍त्रिंशदनुशया उपचितानुशयाः सवितर्कसविचाराः॥

रूपधातुका एकत्रिंशदनुशया उपचितानुशयास् त्रिसमर्पिताः॥

आरूप्यधातुका एकत्रिंशदनुशया उपचितानुशया अवितर्काविचाराः॥०॥ [सवितर्कतादिनिर्देशः परिनिष्ठितः]॥०॥

६. इन्द्रिय[संप्रयोगः]

चक्षुरिन्द्रियं यावद् आरूप्यधातुकभावनाहेयाविद्यानुशयः। एकैकम् अनुशयानुशयितं वक्तव्यं संप्रयुक्तं किं सुखेन्द्रियेण, किं दुःखेन्द्रियेण, किं सौमनस्येन्द्रियेण, किं दौर्मनस्येन्द्रियेण, किम् उपेक्षेन्द्रियेण। प्रतिवचनं। वक्तव्यं चक्षुरिन्द्रियम् अनुशयानुशयितं चतुर्भिरिन्द्रियैः संप्रयुक्तं वर्जयित्वा दुःखेन्द्रियं। श्रोत्रघ्राणजिह्वाकायजीवितसुखोपेक्षाश्रद्धादिपंचकेन्द्रियाणि चापि अनुशयानुशयितानि तथा॥

स्त्रीन्द्रियम् अनुशयानुशयितं त्रिभिरिन्द्रियैः संप्रयुक्तं वर्जयित्वा सुखदुःखेन्द्रिये। पुरुषसौमनस्यदोर्मस्येन्द्रियाणि चापि अनुशयानुशयितानि तथा॥

मन इन्द्रियम् अनुशयानुशयितं पंचभिरिन्द्रियैः संप्रयुक्तं॥

दुःखेन्द्रियम् अनुशयानुशयितं चतुर्भिरिन्द्रियैः संप्रयुक्तं वर्जयित्वा सुखेन्द्रियं॥

चक्षुश्रोत्रघ्राणजिह्वाकायमनोविज्ञानधातवो ऽनुशयानुशयिताश् चतुर्भिरिन्द्रियैः संप्रयुक्ताः, वर्जयित्वा दुःखेन्द्रियं। चक्षुश्रोत्रघ्राणजिह्वाकायायतनदर्शनहेयधर्माश्चापि अनुशयानुशयितास् तथा॥

रूपशब्दगन्धरसस्प्रष्टव्यचक्षुःश्रोत्रघ्राणजिह्वाकायविज्ञानमनोधर्मधातवो ऽनुशयानुशयिताः पंचभिरिन्द्रियैः संप्रयुक्ताः। रूपशब्दगन्धरसस्प्रष्टव्यमनोधर्मायतनानि, पंच स्कंधाः, पंचोपादानस्कंधाः, षड् धातवः, रूपिणो, रूपिणः सनिदर्शना अनिदर्शनाः सप्रतिघा अप्रतिघाः सास्रवाः संस्कृता धर्माः, अतीतानागतप्रत्युत्पन्नाः कुशलाकुशलाव्याकृताः कामधातुप्रतिसंयुक्ता नशैक्षनाशैक्षा भावनाहेया धर्माश्चापि अनुशयानुशयितास् तथा॥

रूपधातुप्रतिसंयुक्तधर्मा अनुशयानुशयितास् त्रिभिरिन्द्रियैः प्रतिसंयुक्ताः। वर्जयित्वा दुःखदौर्मनस्येन्द्रिये॥

आरूप्यधातुप्रतिसंयुक्ताधर्मा अनुशयानुशयिता उपेक्षेन्द्रियसंप्रयुक्ताः॥

दुःखसमुदयसत्ये अनुशयानुशायिते पंचेन्द्रियसंप्रयुक्ते। संवृतिज्ञानं चापि अनुशतानुशयितं तथा॥

प्रथमं ध्यानम् अनुशयानुशयितं त्रिभिरिन्द्रियैः संप्रयुक्तं वर्जयित्वा दुःखदौर्मनस्येन्द्रिये। मैत्रीकरूणोपेक्षाप्रमाणानि, परचित्तज्ञानं चापि अनुशयानुशयितानि तथा॥

द्वितीयं ध्यानम् अनुशयानुशयितं सौमनस्योपेक्षेन्द्रियाभ्यां संप्रयुक्तं। मुदिताऽप्रमाणं, आद्यौ द्वौ विमोक्षौ, पौर्विकाणि चत्वारि अभिभ्वायतनानि चापि अनुशयानुशयितानि तथा॥

तृतीयं ध्यानम् अनुशयानुशयितं सुखोपेक्षेन्द्रियाभ्यां संप्रयुक्तं॥

चतुर्थं ध्यानम् अनुशयानुशयितम् उपेक्षेन्द्रियेण संप्रयुक्तं। चत्वार आरूप्याः, पश्चिमाः षड् विमोक्षाः, पश्चिमानि चत्वारि अभिभ्वायतनानि, दश कृत्स्नायतनानि चापि अनुशयानुशयितानि तथा॥

त्रिविधसमाधयो ऽनुशतानुशयिताश् चतुर्भिरिन्द्रियैः संप्रयुक्ताः, वर्जयित्वोपेक्षेन्द्रियं॥

त्रीणि संयोजनानि अनुशयानुशयितानि चतुर्भिरिन्द्रियैः संप्रयुक्ता वर्जयित्वा दुःखेन्द्रियं। लोभाकुशलमूलं, ओघयोगोपादानानां दृष्टिः, शीलव्रतोपादानं, अभिध्याशीलव्रतपरामर्शेदंसत्याभिनिवेशकायग्रन्थाः, कामच्छन्दनीवरणं, रागमानसंयोजने, कामरागसत्कायदृष्टिशीलव्रतपरामर्शविचिकित्सावरभागीयसंयोजनानि, पंच दृष्टयः, षट् तृष्णाकायाः, कामरागमानदृष्टिविचिकित्सानुशयाः तृष्णा-मान-दृष्टिपरामर्शसंयोजनानि चापि अनुशयानुशयितानि तथा॥

द्वेषाकुशलमूलम् अनुशयानुशयितं चतुर्भिरिन्द्रियैः संप्रयुक्तं वर्जयित्वा दुःखेन्द्रियं। व्यापादकायग्रन्थः व्यापादनीवरणं, [पंचसंयोजनेषु] प्रतिघसंयोजनं, प्रतिघानुशयः, [नवसंयोजनेषु] प्रतिघसंयोघसंयोजनं चापि अनुशयानुशयितानि तथा॥

मोहाकुशलमूलन् अनुशयानुशयितं पंचेन्द्रियसंप्रयुक्तं। आस्रवौघयोगानां कामाविद्ये, कामोपादानं, स्त्यानौद्धत्यनीवरणे, अविद्यानुशयश्चापि अनुशयानुशयितानि तथा॥

भवास्रवो ऽनुशयानुशयितस् त्रिभिरिन्द्रियैः संप्रयुक्तः, वर्जयित्वा दुःखदौर्मनस्येन्द्रिये। ओघयोगयोर् भवः, आत्मवादोपादानं, रूपरागौद्धत्यमानाविद्योर्ध्वभागीयसंयोजनानि, भवरागानुशयश्च अनुशयानुशयितानि तथा॥

मिद्धकौकृत्यविचिकित्सानीवरणानि अनुशयानुशयितानि त्रिभिरिन्द्रियैः संप्रयुक्तानि वर्जयित्वा सुखदुःखेन्द्रिये। [पंचसंयोजनेषु] ईर्ष्यामात्सर्यसंयोजने, [नवसंयोजनेषु] ईर्ष्यामात्सर्यसंयोजने चापि अनुशयानुशयितानि तथा॥

आरूप्यरागो ऽनुशयानुशयित उपेक्षेन्द्रियसंप्रयुक्तः॥

कामधातुका दर्शनहेयाः सर्वे, भावनाहेयश्च मानानुशयो ऽनुशयानुशयितास त्रिभिरिन्द्रियैः संप्रयुक्ता वर्जयित्वा सुखदुःखेन्द्रिये॥

कामधातुको भावनाहेयो रागानुशयो ऽनुशयानुशयितश् चतुर्भिरिन्द्रियैः संप्रयुक्तः, वर्जयित्वा दुःखन्द्रियं॥

कामधातुको भावनाहेयः प्रतिघानुशयो ऽनुशयानुशयिश् चतुर्भिरिन्द्रियैः संप्रयुक्तः, वर्जयित्वा सुखेन्द्रियं॥

कामधातुको भावनाहेयो ऽविद्यानुशयो ऽनुशयानुशयितः पंचभिरिन्द्रियैः संप्रयुक्तः॥

रूपधातुका एकत्रिंशद् अनुशया अनुशयानुशयितास् त्रिभिरिन्द्रियैः संप्रयुक्ता वर्जयित्वा दुःखदौर्मनस्येन्द्रिये॥

आरूप्यधातुका एकत्रिंशदनुशया अनुशयानुशयिता उपेक्षेन्द्रियसंप्रयुक्ताः॥०॥ [इन्द्रियसंप्रयोगनिर्देशः परिनिष्ठितः]॥०॥
७-८. भवत्यभवती

चक्षुरिन्द्रियं यावद् आरूप्यधातुकभावनाहेयाविद्यानुशयः। कस्य भवन्ति कस्य न भवन्ति। प्रतिवचनं। चक्षुरिन्द्रियं रूपधातुकस्य, प्राप्ताविनष्टं चेत् कामधातुकस्य च भवति। आरूप्यधातुकस्य, अप्राप्तविनष्टं चेत् कामधातुकस्य च न भवति। श्रोत्रघ्राणजिह्वेन्द्रियाण्यपि तथा॥

कायेन्द्रियं कामरूपधातुकस्य भवति। आरूप्यधातुकस्य न भवति॥

स्त्रीपुरुषेन्द्रिये प्राप्ताविनष्टे चेत् कामधातुकस्य भवतः। रूपारूप्यधातुकस्य, अप्राप्तविनष्टे चेत् कामधातुकस्य च न भवतः॥

जीवितमन‍उपेक्षेन्द्रियाणि सर्वसत्त्वानां संभवन्ति॥

सुखेन्द्रियं शुभकृत्स्नाद् अधरस्य, आर्यस्य चोर्ध्वजातस्य भवति। पृथग्जनस्योर्ध्वजातस्य न भवति॥

दुःखेन्द्रियं कामधातुकस्य भवति। रूपारूप्यधातुकस्य न भवति॥

सौमनस्येन्द्रियम् आभास्वराद् अधरस्य, आर्यस्य चोर्ध्वजातस्य भवति। पृथग्जनस्य ऊर्ध्वजातस्य न भवति॥

दौर्मनस्येन्द्रियम् अवीतकामरागस्य भवति। वीतकामरागस्य न भवति॥

श्रद्धादीनि पंचेन्द्रियाणि अप्रहीणकुशलमूलस्य भवन्ति। प्रहीणकुशलमूलस्य न भवन्ति॥

त्रीण्यनास्रवेन्द्रियाणि प्राप्याप्रणाशवतो भवन्ति। अप्राप्ति-प्रणाशवतो न भवन्ति॥

चक्षुःश्रोत्रघ्राणजिह्वाधातवो रूपधातुकस्य, प्राप्ताविनष्टाश् चेत् कामधातुकस्य भवन्ति। आरूप्यधातुकस्य, अप्राप्तविनष्टाश् चेत् कामधातुकस्य च न भवन्ति। चक्षुःश्रोत्रघ्राणजिह्वायतनान्यपि तथा॥

कायरूपशब्दस्प्रष्टव्यधातवः कामरूपधातुकस्य भवन्ति। आरूप्यधातुकस्य न भवन्ति। कायरूपशब्दस्प्रष्टव्यायतनानि, रूपोपादानस्कंधः, पौर्विकाः पच धातवः, सनिदर्शनाः सप्रतिघा धर्माः, कामरूपधातुप्रतिसंयुक्तधर्माश् चापि तथा॥

गन्धरसघ्राणजिह्वाविज्ञानधातवः कामधातुकस्य भवन्ति। रूपारूप्यधातुकस्य न भवन्ति। गन्धरसायतने अपि तथा॥

चक्षुःश्रोत्रकायविज्ञानधातवो ब्रह्मलोकाद् अधरस्य, ऊर्ध्वजातस्य च त्रिध्यानप्रत्युत्पन्नाभिमुखस्य भवन्ति। अप्रत्युत्पन्नाभिमुखस्य, आरूप्यधातुकस्य च न भवन्ति॥

मनोधर्ममनोविज्ञानधातवः सर्वसत्त्वानां संभवन्ति। मनोधर्मायतने, पश्चिमाश् चत्वारः स्कन्धाश् चत्वार उपादानस्कंधाः, विज्ञानधातुः, अरूपिणो ऽनिदर्शना अप्रतिघाः सास्रवानास्रवाः संस्कृतासंस्कृता धर्माः, अतीतानागतप्रत्युत्पन्ना अव्याकृता आरूप्यधातुप्रतिसंयुक्ता नशैक्षनाशैक्षा भावनाहेया अहेया धर्माश्चापि तथा॥

रूपस्कंधः कामरूपधातुकस्य, आरूप्यधातुकस्य चार्यस्य भवति। आरूप्यधातुकस्य पृथग्जनस्य न भवति। रूपिणो धर्मा अपि तथा॥

कुशला धर्मा अप्रहीणकुशलमूलस्य भवन्ति। प्रहीणकुशलमूलस्य न भवन्ति॥

अकुशला धर्मा अवीतकामरागस्य भवन्ति। वीतकामरागस्य न भवन्ति॥

शैक्षाशैक्षधर्माः प्राप्याप्रणाशवतो भवन्ति। अप्राप्ति-प्रणाशवतो न भवन्ति॥

दर्शनहेयधर्मा अनुत्पन्नमार्गान्वज्ञानस्य भवन्ति। उत्पन्नस्य न भवन्ति॥

दुःखसमुदयसत्ये सर्वेषां सत्त्वानां संभवन्ति। नैवसंज्ञानासंज्ञायतनं संवृतिज्ञानं चापि तथा॥

निरोधसत्यं प्राप्याप्रणाशवतो भवति। अप्राप्ति-प्रणाशवतो न भवति। चत्वारि अप्रमाणानि, अष्टौ विमोक्षाः, अष्टावभिभ्वायतनानि, दश कृत्स्नायतनानि, परचित्तज्ञानं चापि तथा॥

मार्गसत्यं प्राप्तिवतो भवति। अप्राप्तिवतो न भवति। धर्मान्वयदुःखसमुदयनिरोधमार्गज्ञानानि, त्रयः समाधयः त्रिविधसमाधयश्चापि तथा॥

प्रथमध्यानं ब्रह्मलोकाद् अधरस्य, आर्यस्य चोर्ध्वजातस्य भवति। पृथग्जनस्य ऊर्ध्वजातस्य न भवति॥

द्वितीयध्यानम् आभास्वराद् अधरस्य, आर्यस्य चोर्ध्वजातस्य भवति। पृथग्जनस्य ऊर्ध्वजातस्य न भवति॥

तृतीयध्यानं शुभकृत्स्नाद् अधरस्य, आर्यस्य चोर्ध्वजातस्य भवति। पृथग्जनस्य ऊर्ध्वजातस्य न भवति॥

चतुर्थध्यानं वृहत्फलाद् अधरस्य, आर्यस्य चोर्ध्वजातस्य भवति। पृथग्जनस्य ऊर्ध्वजातस्य न भवति।

आकाशानन्त्यायतनम् आकाशानन्त्यायतनाद् अधरस्य, आर्यस्य चोर्ध्वजातस्य भवति। पृथग्जनस्य ऊर्ध्वजातस्य न भवति॥

विज्ञानानन्त्यायतनं विज्ञानानन्त्यायतनाद् अधरस्य, आर्यस्य चोर्ध्वजातस्य भवति। पृथग्जनस्य ऊर्ध्वजातस्य न भवति॥

आकिंचन्यायतनम् आकिंचन्यायतनाद् अधरस्य, आर्यस्य चोर्ध्वजातस्य भवति। पृथग्जनस्य ऊर्ध्वजातस्य न भवति॥

सत्कायदृष्टिसंयोजनम् अनुत्पन्नदुःखान्वयज्ञानस्य भवति। उत्पन्नस्य तु न भवति। सत्कायदृष्ट्यवरभागीयसंयोजनं, सत्कायदृष्टिः, अन्तग्राहदृष्टिश्चापि तथा॥

शीलव्रतपरामर्शविचिकित्सासंयोजने अनुत्पन्नमार्गान्वयज्ञानस्य भवतः। उत्पन्नस्य तु न भवतः। ओघयोगोपादानां दृष्टिः, शीलव्रतोपादानं, पश्चिमौ द्वौ कायग्रन्थौ, विचिकित्साशीलव्रतपरामर्शावरभागीयसंयोजने, पश्चिमास् तिस्रो दृष्टयः, दृष्टिविचिकित्सानुशयौ, दृष्टि-परामर्श-विचिकित्सासंयोजनानि चापि तथा॥

त्रीण्यकुशलमूलानि अवीतकामरागस्य भवन्ति। वीतकामरागस्य न भवन्ति। आस्रवौघयोगोपादानानां कामः, पौर्विकौ द्वौ कायग्रन्थौ, पौर्विकाणि चत्वारि नीवरणानि, [पंचसंयोजनानां] प्रतिघेर्ष्यामात्सर्यसंयोजनानि, पौर्विके द्वे अवरभागीयसंयोजने, घ्राणजिह्वासंस्पर्शजतृष्णाकायौ, कामरागप्रतिघानुशयौ, [नवसंयोजनानां] प्रतिघेर्ष्यमात्सर्यसंयोजनानि चापि तथा॥

भवाविद्यास्रवौ अप्रहीणारूप्यरागस्य भवतः। प्रहीणारूप्यरागस्य न भवतः। ओघयोगयोर् भवाविद्ये, आत्मवादोपादानं, रागमानसंयोजने, पश्चिमानि चत्वारि अवरभागीयसंयोजनानि, मनःसंस्पर्शजतृष्णाकायः, भवरागमानाविद्यानुशयाः, तृष्णामानाविद्यासंयोजनानि चापि तथा॥

विचिकित्सानीवरणम् अप्रहीणकामरागस्य पृथग्जनस्य, अप्रहीणकामरागस्य आर्यस्य, अनुत्पन्नधर्मज्ञानस्य च भवति। प्रहीणकामरागस्य आर्यस्य, उत्पन्नधर्मज्ञानस्य च न भवति॥

रूपरागोर्ध्वभागीयसंयोजनम् अप्रहीणरूपरागस्य भवति। प्रहीणरूपरागस्य न भवति॥

चक्षुःश्रोत्रकायसंस्पर्शजतृष्णाकाया अप्रहीणब्रह्मलोकरागस्य भवन्ति। प्रहीणब्रह्मलोकरागस्य न भवन्ति॥

कामधातुकदुःखदर्शनहेयानुशया अप्रहीणकामरागस्य पृथग्जनस्य, अप्रहीणकामरागस्य आर्यस्य अनुत्पन्नदुःखधर्मज्ञानस्य च भवन्ति। प्रहीणकामरागयोर् आर्यपृथग्जनयोः, अप्रहीणकामरागस्य आर्यस्य, उत्पन्नधर्मज्ञानस्य च न भवन्ति॥

कामधातुकसमुदयदर्शनहेयानुशया अप्रहीणकामरागस्य पृथग्जनस्य, अप्रहीणकामरागस्य आर्यस्य, अनुत्पन्नसमुदयधर्मज्ञानस्य च भवन्ति। प्रहीणकामरागयोर् आर्यपृथग्जनयोः, अप्रहीणकामरागस्य आर्यस्य, उत्पन्नसमुदयधर्मज्ञानस्य च न भवन्ति॥

कामधातुकनिरोधदर्शनहेयानुशया अप्रहीणकामरागस्य पृथग्जनस्य, अप्रहीणकामरागस्य आर्यस्य, अनुत्पन्ननिरोधधर्मज्ञानस्य च भवन्ति। प्रहीणकामरागयोरार्यपृथग्जनयोः, अप्रहीणकामरागस्य आर्यस्य, उत्पन्ननिरोधधर्मज्ञानस्य च न भवन्ति॥

कामधातुकमार्गदर्शनहेयानुशया अप्रहीणकामरागस्य पृथग्जनस्य, अप्रहीणकामरागस्य आर्यस्य, अनुत्पन्नमार्गधर्मज्ञानस्य च भवन्ति। प्रहीणकामरागयोर् आर्यपृथग्जनयोः, अप्रहीणकामरागस्य आर्यस्य, उत्पन्नमार्गधर्मज्ञानस्य न भवन्ति॥

कामधातुकभावनाहेयानुशया अप्रहीणकामरागस्य भवन्ति। प्रहीणकामरागस्य न भवन्ति॥

रूपधातुकदुःखदर्शनहेयानुशया अप्रहीणरूपरागस्य पृथग्जनस्य, अप्रहीणरूपरागस्य आर्यस्य, अनुत्पन्नदुःखान्वयज्ञानस्य च भवन्ति। प्रहीणरूपरागयोर् आर्यपृथग्जनयोः, अप्रहीणरूपरागस्य आर्यस्य उत्पन्नदुःखान्वयज्ञानस्य च न भवन्ति॥

रूपधातुकसमुदयदर्शनहेयानुशया अप्रहीणरूपरागस्य पृथग्जनस्य, अप्रहीणरूपरागस्य आर्यस्य, अनुत्पन्नसमुदयान्वयज्ञानस्य च भवन्ति। प्रहीणरूपरागयोर् आर्यपृथग्जनयोः, अप्रहीणरूपरागस्य आर्यस्य उत्पन्नसमुदयान्वयज्ञानस्य च न भवन्ति॥

रूपधातुकनिरोधदर्शनहेयानुशया अप्रहीणरूपरागस्य पृथग्जनस्य, अप्रहीणरूपरागस्य आर्यस्य, अनुत्पन्ननिरोधान्वयज्ञानस्य च भवन्ति। प्रहीणरूपरागयोर् आर्यपृथग्जनयोः, अप्रहीणरूपरागस्य आर्यस्य उत्पन्ननिरोधान्वयज्ञानस्य च न भवन्ति॥

रूपधातुकमार्गदर्शनहेयानुशया अप्रहीणरूपरागस्य पृथग्जनस्य, अप्रहीणरूपरागस्य आर्यस्य अनुत्पन्नमार्गान्वयज्ञानस्य च भवन्ति। प्रहीणरूपरागयोर् आर्यपृथग्जनयोः, अप्रहीणरूपरागस्य आर्यस्य उत्पन्नमार्गान्वयज्ञानस्य च न भवन्ति॥

रूपधातुकभावनाहेयानुशया अप्रहीणरूपरागस्य भवन्ति। प्रहीणरूपरागस्य न भवन्ति॥

आरूप्यधातुकदुःखदर्शनहेयानुशया अनुत्पन्नदुःखान्वयज्ञानस्य भवन्ति। उत्पन्नस्य न भवन्ति॥

आरूप्यधातुकसमुदयदर्शनहेयानुशया अनुत्पन्नसमुदयान्वयज्ञानस्य भवन्ति। उत्पन्नस्य न भवन्ति॥

आरूप्यधातुकनिरोधदर्शनहेयानुशया अनुत्पन्ननिरोधान्वयज्ञानस्य भवन्ति। उत्पन्नस्य न भवन्ति॥

आरूप्यधातुकमार्गदर्शनहेयानुशया अनुत्पन्नमार्गान्वयज्ञानस्य भवन्ति। उत्पन्नस्य न भवन्ति।

आरूप्यधातुकभावनाहेयानुशया अप्रहीणारूप्यरागस्य भवन्ति। प्रहीणारूप्यरागस्य न भवन्ति॥०॥ [भवत्यभवत्योर्निर्देशः परिनिष्ठितः]॥०॥

९. परिज्ञा

चक्षुरिन्द्रियं यावद् आरूप्यधातुकभावनाहेयाविद्यानुशयः। एकैकस्य परिज्ञाप्राप्तिकाले ऽष्टानवत्यनुशयेषु कतीनां लभ्यते परिज्ञा, नवसंयोजनेषु कतीनां लभ्यते प्रहाणं। प्रतिवचनं। चक्षुरिन्द्रियपरिज्ञाप्राप्तिकाले रूपतृष्णाप्रहाणं। पृथग्जनस्य एकत्रिंशदनुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं। आर्यस्य त्रयाणामनुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं। श्रोत्रघ्राणजिह्वाकायेन्द्रियाण्यपि तथा॥

स्त्रीपुरुषेन्द्रियपरिज्ञाप्राप्तिकाले कामतृष्णाप्रहाणं। पृथग्जनस्य षट्‍त्रिंशदनुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं। आर्यस्य चतुर्णामनुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं। दुःखदौर्मनस्येन्द्रिये अपि तथा॥

जीवितेन्द्रियपरिज्ञाप्राप्तिकाले आरूप्यतृष्णाप्रहाणं। त्रयाणाम् अनुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं। मन‍उपेक्षाश्रद्धादीन्द्रियाण्यपि तथा॥

सुखेन्द्रियपरिज्ञाप्राप्तिकाले शुभकृत्स्नतृष्णाप्रहाणं। केवलं सुखेन्द्रियपरिज्ञा लभ्यते, न संयोजनप्रहाणं॥

सौमनस्येन्द्रियपरिज्ञाप्राप्तिकाले आभास्वररागप्रहाणं। केवलं सौमनस्येन्द्रियपरिज्ञा लभ्यते, न संयोजनप्रहाणं॥

चक्षुःश्रोत्रघ्राणजिह्वाकायरूपशब्दस्प्रष्टव्यधातुपरिज्ञाप्राप्तिकाले रूपतृष्णाप्रहाणं। पृथग्जनस्य एकत्रिंशदनुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं। आर्यस्य त्रयाणाम् अनुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं। चक्षुःश्रोत्रघ्राणजिह्वाकायरूपशब्दस्प्रष्टव्यायतनानि, रूपस्कन्धः, रूपोपादानस्कंधः, पौर्विकाः पंच धातवः, रूपिणः सनिदर्शनाः सप्रतिघा धर्माः, रूपधातुप्रतिसंयुक्तधर्माश् चापि तथा॥

गन्धरसघ्राणजिह्वाविज्ञानधातुपरिज्ञाप्राप्तिकाले कामतृष्णाप्रहाणं। पृथग्जनस्य षट्‍त्रिंशदनुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं। आर्यस्य चतुर्णाम् अनुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं। गन्धरसायतने, अकुशलाः कामधातुप्रतिसंयुक्ता धर्माश्चापि तथा॥

चक्षुःश्रोत्रकायविज्ञानधातुपरिज्ञाप्राप्तिकाले ब्रह्मलोकतृष्णाप्रहाणं। केवलं चक्षुःश्रोत्रकायविज्ञानधातुपरिज्ञा लभ्यते, न संयोजनप्रहाणं॥

मनोधर्ममनोविज्ञानधातुपरिज्ञाप्राप्तिकाले आरूप्यतृष्णाप्रहाणं। त्रयाणाम् अनुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं। मनोधर्मायतने, पश्चिमाश् चत्वारः स्कन्धाः, चत्वार उपादानस्कंधाः, विज्ञानधातुः, अरूपिणो ऽनिदर्शना अप्रतिघाः सास्रवाः संस्कृता धर्माः, अतीतानागतप्रत्युत्पन्नाः कुशलाव्याकृता आरूप्यधातुप्रतिसंयुक्ता नशैक्षनाशैक्षा भावनाहेया धर्माश्चापि तथा॥

दर्शनहेयधर्मपरिज्ञाप्राप्तिकाले अप्रहीणरूपतृष्णस्य प्रत्युत्पन्नाभिमुखमार्गान्वयज्ञानस्य चतुर्दशानुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं। प्रहीणरूपतृष्णस्य प्रत्युत्पन्नाभिमुखमार्गान्वयज्ञानस्य सप्तानुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं॥

दुःखसमुदयसत्यपरिज्ञाप्राप्तिकाले आरूप्यतृष्णाप्रहाणं। त्रयाणाम् अनुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं। नैवसंज्ञानासंज्ञायतनं, पश्चिमौ द्वौ विमोक्षौ, त्रिविधसमधयश्चापि तथा॥

प्रथमध्यानपरिज्ञाप्राप्तिकाले ब्रह्मलोकतृष्णाप्रहाणं। केवलं प्रथमध्यानपरिज्ञा लभ्यते, न संयोजनप्रहाणं॥

द्वितीयध्यानपरिज्ञाप्राप्तिकाले आभास्वरतृष्णाप्रहाणं। केवलं द्वितीयध्यानपरिज्ञा लभ्यते, न संयोजनप्रहाणं। मुदिताप्रमाणम्, आद्यौ द्वौ विमौक्षौ, पौर्विकाणि चत्वार्यभिभ्वायतनान्यपि तथा॥

तृतीयध्यानपरिज्ञाप्राप्तिकाले शुभकृत्स्नतृष्णाप्रहाणं। केवलं तृतीयध्यानपरिज्ञा लभ्यते, न संयोजनप्रहाणं॥

चतुर्थध्यानपरिज्ञाप्राप्तिकाले रूपतृष्णाप्रहाणं। पृथग्जनस्य एकत्रिंशदनुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं। आर्यस्य त्रयाणाम् अनुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं। त्रीण्यप्रमाणानि, शुभविमोक्षः, पश्चिमानि चत्वार्यभिभ्वायतनानि, अष्टौ कृत्स्नायतनानि, परचित्तज्ञानं चापि तथा॥

आकाशानन्त्यायतनपरिज्ञाप्राप्तिकाले आकाशानन्त्यायतनतृष्णाप्रहाणं। केवलमाकाशानन्त्यायतनपरिज्ञा लभ्यते, न संयोजनप्रहाणं। आकाशानन्त्यायतनविमोक्षकृत्स्नायतने अपि तथा॥

विज्ञानानन्त्यायतनपरिज्ञाप्राप्तिकाले विज्ञानानन्त्यायतनतृष्णाप्रहाणं। केवलं विज्ञानानन्त्यायतनपरिज्ञा लभ्यते, न संयोजनप्रहाणं। विज्ञानानन्त्यायतनविमोक्षकृत्स्नायतने अपि तथा॥

आकिंचन्यायतनपरिज्ञाप्राप्तिकाले आकिंचन्यायतनतृष्णाप्रहाणं। केवलम् आकिंचन्यायनपरिज्ञा लभ्यते, न संयोजनप्रहाणं। आकिंचन्यायतनविमोक्षो ऽपि तथा॥

सत्कायदृष्टिसंयोजनपरिज्ञाप्राप्तिकाले प्रत्युत्पन्नाभिमुखदुःखान्वयज्ञानस्य, अप्रहीणे रूपरागे, अष्टानवत्यनुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं। प्रहीणे रूपरागे, नवानुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं। सत्कायदृष्ट्यवरभागीयसंयोजनं, सत्कायदृष्ट्यन्तग्राहदृष्टी चापि तथा॥

शीलव्रतपरामर्शसंयोजनपरिज्ञाप्राप्तिकाले प्रत्युत्पन्नाभिमुखमार्गान्वयज्ञानस्य, अप्रहीणे रूपरागे, चतुर्दशानुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं। प्रहीणे रूपरागे सप्तानुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं। ओघयोगोपादानानां दृष्टिः, शीलव्रतोपादानं, पश्चिमौ द्वौ कायग्रन्थौ, पश्चिमे द्वे अवरभागीयसंयोजने, पश्चिमास् तिस्रो दृष्टयः, दृष्टिविचिकित्सानुशयौ, दृष्टिपरामर्श-विचिकित्सासंयोजनानि चापि तथा॥

त्रयाणाम् अकुशलमूलानां कामास्रवस्य च परिज्ञाप्राप्तिकाले कामतृष्णाप्रहाणं। पृथग्जनस्य षट्‍त्रिंशदनुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं। आर्यस्य चतुर्णामनुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं। ओघयोगोपादानानां कामः, पौर्विकौ द्वौ कायग्रन्थौ, पौर्विकाणि चत्वारि नीवरणानि, [पंचसंयोजनेषु] प्रतिघेर्ष्यामात्सर्यसंयोजनानि, पौर्विके द्वे अवरभागीयसंयोजने, घ्राणजिह्वासंस्पर्शजतृष्णाकायौ, कामरागप्रतिघानुशयौ, [नवसंयोजनेषु] प्रतिघेर्ष्यामात्सर्यसंयोजनानि चापि तथा॥

भवास्रवाविद्यास्रवपरिज्ञाप्राप्तिकाले आरूप्यतृष्णाप्रहाणं। त्रयाणाम् अनुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं। ओघयोगेषु भवाविद्य आत्मवादोपादानं, रागमानसंयोजने, पश्चिमानि चत्वारि ऊर्ध्वभागीयसंयोजनानि मनःसंस्पर्शजतृष्णाकायः, भवरागमानाविद्यानुशयाः, तृष्णामानाविद्यासंयोजनानि चापि तथा॥

विचिकित्सानीवरणपरिज्ञाप्राप्तिकाले पृथग्जनस्य कामतृष्णाप्रहाणं। षट्‍त्रिंशदनुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं। आर्यस्य मार्गधर्मज्ञाने प्रत्युत्पन्नाभिमुखे ऽष्टानुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं॥

रूपरागपरिज्ञाप्राप्तिकाले रूपतृष्णाप्रहाणं। पृथग्जनस्य एकत्रिंशदनुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं। आर्यस्य त्रयाणाम् अनुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं॥

चक्षुःश्रोत्रकायसंस्पर्शजतृष्णाकायपरिज्ञाप्राप्तिकाले ब्रह्मलोकतृष्णाप्रहाणं। केवलं त्रयाणां तृष्णाकायानां परिज्ञा लभ्यते, न संयोजनप्रहाणं॥

कामधातुकदुःखदर्शनहेयानुशयानां परिज्ञाप्राप्तिकाले पृथग्जनस्य कामतृष्णाप्रहाणे षट्‍त्रिंशदनुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं। आर्यस्य दुःखधर्मज्ञाने प्रत्युत्पन्नाभिमुखे दशानुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं॥

कामधातुकसमुदयदर्शनहेयानुशयानां परिज्ञाप्राप्तिकाले पृथग्जनस्य कामतृष्णाप्रहाणे षट्‍त्रिंशदनुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं। आर्यस्य समुदयधर्मज्ञाने प्रत्युत्पन्नाभिमुखे सप्तानुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं॥

कामधातुकनिरोधदर्शनहेयानुशयानां परिज्ञाप्राप्तिकाले पृथग्जनस्य कामतृष्णाप्रहाणे षट्‍त्रिंशदनुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं। आर्यस्य निरोधधर्मज्ञाने प्रत्युत्पन्नाभिमुखे सप्तानुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं॥

कामधातुकमार्गदर्शनहेयानुशयानां परिज्ञाप्राप्तिकाले पृथग्जनस्य कामतृष्णाप्रहाणे षट्‍त्रिंशदनुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं। आर्यस्य मार्गधर्मज्ञाने प्रत्युत्पन्नाभिमुखे ऽष्टानुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं॥

कामधातुकभावनाहेयानुशयानां परिज्ञाप्राप्तिकाले कामतृष्णाप्रहाणं पृथग्जनस्य षट्‍त्रिंशदनुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं। आर्यस्य चतुर्णामनुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं॥

रूपधातुकदुःखदर्शनहेयानुशयानां परिज्ञाप्राप्तिकाले पृथग्जनस्य रूपतृष्णाप्रहाणे एकत्रिंशदनुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं। आर्यस्य दुःखान्वयज्ञाने प्रत्युत्पन्नाभिमुखे ऽष्टादशानुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं॥

रूपधातुकसमुदयदर्शनहेयानुशयानां परिज्ञाप्राप्तिकाले पृथग्जनस्य रूपतृष्णाप्रहाणे एकत्रिंशदनुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं। आर्यस्य समुदयान्वयज्ञाने प्रत्युत्पन्नाभिमुखे द्वादशानुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं॥

रूपधातुकनिरोधदर्शनहेयानुशयानां परिज्ञाप्राप्तिकाले पृथग्जनस्य रूपतृष्णाप्रहाणे एकत्रिंशदनुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं। आर्यस्यनिरोधान्वयज्ञाने प्रत्युत्पन्नाभिमुखे द्वादशानुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं॥

रूपधातुकमार्गदर्शनहेयानुशयानां परिज्ञाप्राप्तिकाले पृथग्जनस्य रूपतृष्णाप्रहाणे एकत्रिंशदनुशयानां लभ्यते परिज्ञा न संयोजनप्रहाणं। आर्यस्य मार्गान्वयज्ञाने प्रत्युत्पन्नाभिमुखे चतुर्णामनुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं॥

रूपधातुकभावनाहेयानुशयानां परिज्ञाप्राप्तिकाले रूपतृष्णाप्रहाणे। पृथग्जनस्य एकत्रिंशदनुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं। आर्यस्य त्रयाणाम् अनुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं॥

आरूप्यधातुकदुःखदर्शनहेयानुशयानां परिज्ञाप्राप्तिकाले दुःखान्वयज्ञाने प्रत्युत्पन्नाभिमुखे ऽप्रहीणरूपरागस्य अष्टादशानुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं। प्रहीणरूपरागस्य नवानुशयानां लभ्यते परिज्ञा न संयोजनप्रहाणं॥

आरूप्यधातुकसमुदयदर्शनहेयानुशयानां परिज्ञाप्राप्तिकाले समुदयान्वयज्ञाने प्रत्युत्पन्नाभिमुखे ऽप्रहीणरूपरागस्य द्वादशानुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं। प्रहीणरूपरागस्य षडनुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं॥

आरूप्यधातुकनिरोधदर्शनहेयानुशयानां परिज्ञाप्राप्तिकाले निरोधान्वयज्ञाने प्रत्युत्पन्नाभिमुखे ऽप्रहीणरूपरागस्य द्वादशानुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं। प्रहीणरूपरागस्य षडनुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं॥

आरूप्यधातुकमार्गदर्शनहेयानुशयानां परिज्ञाप्राप्तिकाले मार्गान्वयज्ञाने प्रत्युत्पन्नाभिमुखे ऽप्रहीणरूपरागस्य चतुर्दशानुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं। प्रहीणरूपरागस्य सप्तानुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं॥

आरूप्यधातुकभावनाहेयानुशयानां परिज्ञाप्राप्तिकाले आरूप्यतृष्णाप्रहाणं। त्रयाणाम् अनुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं॥०॥ [परिज्ञानिर्देशः परिनिष्ठितः]॥०॥

१०. साक्षात्कारः

चक्षुरिन्द्रियं यावद् आरूप्यधातुकभावनाहेयाविद्यानुशयः। एकैकस्य निरोधसाक्षात्कारकाले ऽष्टानवत्यनुशयेषु कतीनां निरोधसाक्षात्कारः। नवसंयोजनेषु कतीनां संयोजनानां प्रहाणं। प्रतिवचनं। चक्षुरिन्द्रियनिरोधसाक्षात्कारकाले रूपतृष्णाप्रहाणं। पृथग्जनस्य एकत्रिंशदनुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। आर्यस्य त्रयाणाम् अनुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं। श्रोत्रघ्राणजिह्वाकायेन्द्रियाण्यपि तथा॥

स्त्रीपुरुषेन्द्रियनिरोधसाक्षात्कारकाले कामतृष्णाप्रहाणं। पृथग्जनस्य षट्‍त्रिंशदनुशयानां साक्षात्कारः, त्रयाणां संयोजनानां प्रहाणं। आर्यस्य प्राप्तानागामिफलस्य द्वानवत्यनुशयानां निरोधसाक्षात्कारः, षण्णां संयोजनानां प्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं। दुःखदौर्मनस्येन्द्रिये अपि तथा॥

जीवितेन्द्रियनिरोधसाक्षात्कारकाले प्राप्तार्हत्फलस्य अष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं। मन‍उपेक्षाश्रद्धादिपंचकेन्द्रियाण्यपि तथा॥

सुखेन्द्रियनिरोधसाक्षात्कारकाले शुभकृत्स्नतृष्णाप्रहाणं। केवलं सुखेन्द्रियनिरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं॥

सौमनस्येन्द्रियनिरोधसाक्षात्कारकाले आभास्वरतृष्णाप्रहाणं। केवलं सौमनस्येन्द्रियनिरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं॥

चक्षुःश्रोत्रघ्राणजिह्वाकायरूपशब्दस्प्रष्टव्यधातुनिरोधसाक्षात्कारकाले रूपतृष्णाप्रहाणं। पृथग्जनस्य एकत्रिंशदनुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। आर्यस्य त्रयाणामनुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं। चक्षुःश्रोत्रघ्राणजिह्वाकायरूपशब्दस्प्रष्टव्यायतनानि, रूपस्कंधः, रूपोपादानस्कंधः, पौर्विकाः पंच धातवः, रूपिणः सनिदर्शनाः सप्रतिघा धर्माः, रूपधातुप्रतिसंयुक्तधर्माश्चापि तथा॥

गन्धरसघ्राणजिह्वाविज्ञानधातुनिरोधसाक्षात्कारकाले कामतृष्णाप्रहाणं। पृथग्जनस्य षट्‍त्रिंशदनुशयानां निरोधसाक्षात्कारः, त्रयाणां संयोजनानां प्रहाणं। आर्यस्य प्राप्तानागामिफलस्य द्वानवत्यनुशयानां निरोधसाक्षात्कारः, षट्संयोजनानां प्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं। गन्धरसायतने, अकुशलाः, कामधातुप्रतिसंयुक्ता धर्माश्चापि तथा॥

चक्षुःश्रोत्रकायविज्ञानधातुनिरोधसाक्षात्कारकाले ब्रह्मलोकतृष्णाप्रहाणं। केवलं त्रयाणां विज्ञानधातूनां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं॥

मनोधर्ममनोविज्ञानधातुनिरोधसाक्षात्कारकाले प्राप्तार्हत्फलस्य अष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं। मनोधर्मायतने, पश्चिमाश चत्वारः स्कन्धाश् चत्वार उपादानस्कंधाः, विज्ञानधातुः, अरूपिणो ऽनिदर्शना अप्रतिघाः सास्रवाः संस्कृता धर्माः, अतीतानागतप्रत्युत्पन्नाः कुशलाव्याकृता आरूप्यधातुप्रतिसंयुक्ता नशैक्षनाशैक्षा भावनाहेया धर्माश्चापि तथा॥

दर्शनहेयधर्मनिरोधसाक्षात्कारकाले प्राप्तस्रोतआपत्तिफलस्य अष्टाशीत्यनुशयानां निरोधसाक्षात्कारः, त्रयाणां संयोजनानां प्रहाणं। यावत्। सकृदागामिफलस्यापि तथा। यावत्। अनागामिफलस्य द्वानवत्यनुशयानां निरोधसाक्षात्कारः, षट्संयोजनानां प्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं॥

दुःखसमुदयसत्यनिरोधसाक्षात्कारकाले प्राप्तार्हत्फलस्य अष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं। नैवसंज्ञानासंज्ञायतनं, पश्चिमौ द्वौ विमोक्षौ, संवृतिज्ञानं त्रिविधसमाधयश्चापि तथा॥

प्रथमध्याननिरोधसाक्षात्कारकाले ब्रह्मलोकतृष्णाप्रहाणं। केवलं प्रथमध्याननिरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनाना प्रहाणं॥

द्वितीयध्याननिरोधसाक्षात्कारकाले आभास्वरतृष्णाप्रहाणं। केवलं द्वितीयध्याननिरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं। मुदिताप्रमाणम्, आद्यौ द्वौ विमोक्षौ, पौर्विकाणि चत्वारि अभिभ्वायतनानि चापि तथा॥

तृतीयध्याननिरोधसाक्षात्कारकाले शुभकृत्स्नतृष्णाप्रहाणं। केवलं तृतीयध्यानसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं।

चतुर्थध्याननिरोधसाक्षात्कारकाले रूपतृष्णाप्रहाणं। पृथग्जनस्य एकत्रिंशदनुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। आर्यस्य त्रयाणाम् अनुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं। त्रीण्यप्रमाणानि, शुभविमोक्षः, पश्चिमानि चत्वारि अभिम्वायतनानि, पौर्विकाणि अष्टौ कृत्स्नायतनानि, परचित्तज्ञानं चापि तथा॥

आकाशानन्त्यायतननिरोधसाक्षात्कारकाले आकाशानन्त्यायतनतृष्णाप्रहाणं। केवलं तन्निरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं। आकाशानन्त्यायतनविमोक्षकृत्स्नायतने अपि तथा॥

विज्ञानानन्त्यायतननिरोधसाक्षात्कारकाले विज्ञानानन्त्यायतनतृष्णाप्रहाणं। केवलं तन्निरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं। विज्ञानानन्त्यायतनविमोक्षकृत्स्नायतने अपि तथा।

आकिंचन्यायतननिरोधसाक्षात्कारकाले आकिंचन्त्यायतनतृष्णाप्रहाणं। केवलं तन्निरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं। आकिंचन्यायतनविमोक्षो ऽपि तथा॥

सत्कायदृष्टिसंयोजननिरोधसाक्षात्कारकाले प्रत्युत्पन्नाभिमुखदुःखान्वयज्ञानस्य अष्टादशानुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। स्त्रोतआपत्तिफलस्याष्टाशीत्यनुशयानां निरोधसाक्षात्कारः, त्रयाणां संयोजनानां प्रहाणं। यावत्। सकृदागामिफलस्यापि तथा। यावत्। अनागामिफलस्य द्वानवत्यनुशयानां निरोधसाक्षात्कारः, षट्संयोजनानां प्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं। सत्कायदृष्ट्यवरभागीयसंयोजनं, सत्कायदृष्ट्यन्तग्राहदृष्टी चापि तथा॥

शीलव्रतपरामर्शविचिकित्सासंयोजननिरोधसाक्षात्कारकाले प्राप्तस्रोतआपत्तिफलस्य अष्टाशीत्यनुशयानां निरोधसाक्षात्कारः। त्रयाणां संयोजनानां प्रहाणं। यावत्। सकृदागामिफलस्यापि तथा। यावत्। अनागामिफलकाले द्वानवत्यनुशयानां निरोधसाक्षात्कारः, षट्संयोजनानां प्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं। ओघयोगोपादानानां दृष्टिः, शीलव्रतोपादानं, पश्चिमौ द्वौ कायग्रन्थौ, शीलव्रत परामर्शविचिकित्सावरभागीयसंयोजने, पश्चिमाश् तिस्रो दृष्टयः, दृष्टिविचिकित्सानुशयौ, दृष्टि-परामर्शविचिकित्सासंयोजनानि चापि तथा॥

त्रयाणाम् अकुशलमूलानां कामास्रवस्य च निरोधसाक्षात्कारकाले पृथग्जनस्य कामतृष्णाप्रहाणे षट्‍त्रिंशदनुशयानां निरोधसाक्षात्कारः, त्रयाणां संयोजनानां प्रहाणं। आर्यस्य प्राप्तानागामिफलस्य द्वानवत्यनुशयानां निरोधसाक्षात्कारः, षट्संयोजनानां प्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं। ओघयोगोपादानानां कामः, पौर्विकौ द्वौ कायग्रन्थौ, पौर्विकाणि चत्वारि नीवरणानि, [पंचसंयोजनेषु] प्रतिघेर्ष्यामात्सर्यसंयोजनानि, पौर्विके द्वे अवरभागीयसंयोजने, घ्राणजिह्वासंस्पर्शजतृष्णाकायौ, कामरागप्रतिघानुशयौ, [नवसंयोजनेषु] प्रतिघेर्ष्यामात्सर्यसंयोजनानि चापि तथा॥

भवास्रवाविद्यास्रवनिरोधसाक्षात्कारकाले प्राप्तार्हत्फलस्य अष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं। ओघयोगानां भवाविद्ये, आत्मवादोपादानं, रागमानसंयोजने, पश्चिमानि चत्वारि ऊर्ध्वभागीयसंयोजनानि, मनःसंस्पर्शजतृष्णाकायः, भवरागमानाविद्यानुशयाः, तृष्णामानाविद्यासंयोजनानि चापि तथा॥

विचिकित्सानीवरणनिरोधसाक्षात्कारकाले पृथग्जनस्य कामतृष्णाप्रहाणे षट्‍त्रिंशदनुशयानां निरोधसाक्षात्कारः, त्रयाणां संयोजनानां प्रहाणं। आर्यस्य मार्गधर्मज्ञाने प्रत्युत्पन्नाभिमुखे ऽष्टानुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। स्रोतआपत्तिफलस्य अष्टाशीत्यनुशयानां निरोधसाक्षात्कारः, त्रयाणां संयोजनानां प्रहाणं। यावत्। सकृदागामिफलस्यापि तथा। यावत्। अनागामिफलस्य द्वानवत्यनुशयानां निरोधसाक्षात्कारः, षट्संयोजनानां प्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं॥

रूपरागनिरोधसाक्षात्कारकाले रूपतृष्णाप्रहाणं। पृथग्जनस्य एकत्रिंशदनुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। आर्यस्य त्रयाणाम् अनुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं॥

चक्षुःश्रोत्रकायसंस्पर्शजतृष्णाकायानां निरोधसाक्षात्कारकाले ब्रह्मलोकतृष्णाप्रहाणं। केवलं त्रयाणां तृष्णाकायानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं॥

कामधातुकदुःखदर्शनहेयानुशयानां निरोधसाक्षात्कारकाले पृथग्जनस्य कामतृष्णाप्रहाणे षट्‍त्रिंशदनुशयानां निरोधसाक्षात्कारः, त्रयाणां संयोजनानां प्रहाणं। आर्यस्य दुःखधर्मज्ञाने प्रत्युत्पन्नाभिमुखे दशानुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। स्रोतआपत्तिफलस्य अष्टाशीत्यनुशयानां निरोधसाक्षात्कारः, त्रयाणां संयोजनानां प्रहाणं। यावत्। सकृदागामिफलस्यापि तथा। यावत्। अनागामिफलस्य द्वानवत्यनुशयानां निरोधसाक्षात्कारः, षट्संयोजनानां प्रहाणं। यावत्। अर्हत्फलस्य अष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं॥

कामधातुकसमुदयदर्शनहेयानुशयानां निरोधसाक्षात्कारकाले पृथग्जनस्य कामतृष्णाप्रहाणे षट्‍त्रिंशदनुशयानां निरोधसाक्षात्कारः, त्रयाणां संयोजनानां प्रहाणं। आर्यस्य समुदयधर्म ज्ञाने प्रत्युत्पन्नाभिमुखे सप्तानुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। स्रोतआपत्तिफलस्य अष्टाशीत्यनुशयानां निरोधसाक्षात्कारः, त्रयाणां संयोजनानां प्रहाणं। यावत्। सकृदागामिफलस्यापि तथा। यावत्। अनागामिफलस्य द्वानवत्यनुशयानां निरोधसाक्षात्कारः, षट्संयोजनानां प्रहाणं। यावत्। अर्हत्फलस्य अष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं॥

कामधातुकनिरोधदर्शनहेयानुशयानां निरोधसाक्षात्कारकाले पृथग्जनस्य कामतृष्णाप्रहाणे षट्‍त्रिंशदनुशयानां निरोधसाक्षात्कारः, त्रयाणां संयोजनानां प्रहाणं। आर्यस्य निरोधधर्मज्ञाने प्रत्युत्पन्नाभिमुखे सप्तानुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। स्रोतआपत्तिफलस्य अष्टाशीत्यनुशयानां निरोधसाक्षात्कारः, त्रयाणां संयोजनानां प्रहाणं। यावत्। सकृदागामिफलस्यापि तथा। यावत्। अनागामिफलस्य द्वानवत्यनुशयानां निरोधसाक्षात्कारः, षट्संयोजनानां प्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं॥

कामधातुकमार्गदर्शनहेयानुशयानां निरोधसाक्षात्कारकाले पृथग्जनस्य कामतृष्णाप्रहाणे षट्‍त्रिंशदनुशयानां निरोधसाक्षात्कारः, त्रयाणां संयोजनानां प्रहाणं। आर्यस्य मार्गधर्मज्ञाने प्रत्युत्पन्नाभिमुखे ऽष्टानुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। स्रोतआपत्तिफलस्य अष्टाशीत्यनुशयानां निरोधसाक्षात्कारः, त्रयाणां संयोजनानां प्रहाणं। यावत्। सकृदागामिफलस्यापि तथा। यावत्। अनागामिफलस्य द्वानवत्यनुशयानां निरोधसाक्षात्कारः, षट्संयोजनानां प्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं॥

कामधातुकभावनाहेयानुशयानां निरोधसाक्षात्कारकाले पृथग्जनस्य कामतृष्णाप्रहाणे षट्‍त्रिंशदनुशयानां निरोधसाक्षात्कारः, त्रयाणां संयोजनानां प्रहाणं। आर्यस्य प्राप्तानागामिफलस्य द्वानवत्यनुशयानां निरोधसाक्षात्कारः, षट्संयोजनानां प्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं॥

रूपधातुकदुःखदर्शनहेयानुशयानां निरोधसाक्षात्कारकाले पृथग्जनस्य रूपतृष्णाप्रहाणे एकत्रिंशदनुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। आर्यस्य दुःखान्वयज्ञाने प्रत्युत्पन्नाभिमुखे ऽष्टादशानुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। स्रोतआपत्तिफलस्याष्टाशीत्यनुशयानां निरोधसाक्षात्कारः, त्रयाणां संयोजनानां प्रहाणं। यावत्। सकृदागामिफलस्यापि तथा। यावत्। अनागामिफलस्य द्वानवत्यनुशयानां निरोधसाक्षात्कारः, षट्संयोजनानां प्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं॥

रूपधातुकसमुदयदर्शनहेयानुशयानां निरोधसाक्षात्कारकाले पृथग्जनस्य रूपतृष्णाप्रहाणे एकत्रिंशदनुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। आर्यस्य समुदयान्वयज्ञाने प्रत्युत्पन्नाभिमुखे द्वादशानुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। स्रोतआपत्तिफलस्य अष्टाशीत्यनुशयानां निरोधसाक्षात्कारः, त्रयाणां संयोजनानां प्रहाणं। यावत्। सकृदागामिफलस्यापि तथा। यावत्। अनागामिफलस्य द्वानवत्यनुशयानां निरोधसाक्षात्कारः, षट्संयोजनानां प्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशंयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं॥

रूपधातुकनिरोधदर्शनहेयानुशयानां निरोधसाक्षात्कारकाले पृथग्जनस्य रूपतृष्णाप्रहाणे एकत्रिंशदनुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। आर्यस्य निरोधान्वयज्ञाने प्रत्युत्पन्नाभिमुखे द्वादशानुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। स्रोतआपत्तिफलस्य अष्टाशीत्यनुशयानां निरोधसाक्षात्कारः, त्रयाणां संयोजनानां प्रहाणं। यावत्। सकृदागामिफलस्यापि तथा। यावत्। अनागामिफलस्य द्वानवत्यनुशयानां निरोधसाक्षात्कारः, षट्संयोजनानां प्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं॥

रूपधातुकमार्गदर्शनहेयानुशयानां निरोधसाक्षात्कारकाले पृथग्जनस्य रूपतृष्णाप्रहाणे एकत्रिंशदनुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। आर्यस्य प्राप्तस्रोतआपत्तिफलस्य अष्टाशीत्यनुशयानां निरोधसाक्षात्कारः, त्रयाणां संयोजनानां प्रहाणं। यावत्। सकृदागामिफलस्यापि तथा। यावत्। अनागामिफलस्य द्वानवत्यनुशयानां निरोधसाक्षात्कारः, षट्संयोजनानां प्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं॥

रूपधातुकभावनाहेयानुशयानां निरोधसाक्षात्कारकाले रूपतृष्णाप्रहाणं। पृथग्जनस्य एकत्रिंशदनुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। आर्यस्य त्रयाणाम् अनुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। अर्हतोऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं॥

आरूप्यधातुकदुःखदर्शनहेयानुशयानां निरोधसाक्षात्कारकाले दुःखान्वयज्ञाने प्रत्युत्पन्नाभिमुखे ऽष्टादशानुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। स्रोतआपत्तिफलस्य अष्टाशीत्यनुशयानां निरोधसाक्षात्कारः, त्रयाणां संयोजनानां प्रहाणं। यावत्। सकृदागामिफलस्यापि तथा। यावत्। अनागामिफलस्य द्वानवत्यनुशयानां निरोधसाक्षात्कारः, षट्संयोजनानां प्रहाणं। यावत्। अर्हत्फलस्य॥

आरूप्यधातुकसमुदयदर्शनहेयानुशयानां निरोधसाक्षात्कारकाले समुदयान्वयज्ञाने प्रत्युत्पन्नाभिमुखे द्वादशानुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। स्रोतआपत्तिफलस्य अष्टाशीत्यनुशयानां निरोधसाक्षात्कारः, त्रयाणां संयोजनानां प्रहाणं। यावत्। सकृदागामिफलस्यापि तथा। यावत्। अनागामिफलस्य द्वानवत्यनुशयानां निरोधसाक्षात्कारः, षट्संयोजनानां प्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं॥

आरूप्यधातुकनिरोधदर्शनहेयानुशयानां निरोधसाक्षात्कारकाले निरोधान्वयज्ञाने प्रत्युत्पन्नाभिमुखे द्वादशानुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। स्रोतआपत्तिफलस्य अष्टाशीत्यनुशयानां निरोधसाक्षात्कारः, त्रयाणां संयोजनानां प्रहाणं। यावत्। सकृदागामिफलस्यापि तथा। यावत्। अनागामिफलस्य द्वानवत्यनुशयानां निरोधसाक्षात्कारः, षट्संयोजनानां प्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं॥

आरूप्यधातुकमार्गदर्शनहेयानुशयानां निरोधसाक्षात्कारकाले प्राप्तस्रोतआपत्तिफलस्य अष्टाशीत्यनुशयानां निरोधसाक्षात्कारः, त्रयाणां संयोजनानां प्रहाणं। यावत्। सकृदागामिफलस्यापि तथा। यावत्। अनागामिफलस्य द्वानवत्यनुशयानां निरोधसाक्षात्कारः, षट्संयोजनानां प्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं॥

आरूप्यधातुकभावनाहेयानुशयानां निरोधसाक्षात्कारकाले प्राप्तार्हत्फलस्य अष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं॥०॥ [साक्षात्कारनिर्देशः परिनिष्ठितः]॥०॥

इति ज्ञानप्रस्थानस्य द्वितीये संयोजनस्कंधे दश द्वाराणि नाम चतुर्थो निःश्वासः॥

आर्यकात्यायनीपुत्रप्रणीते ज्ञानप्रस्थाननामाभिधर्मशास्त्रे

शुआन्-चुआङ्कृतचीनभाषान्तरात् संस्कृते शांतिभिक्षुणा प्रत्यनूदिते

द्वितीयः संयोजनस्कंधः

परिनिष्ठितः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5224

Links:
[1] http://dsbc.uwest.edu/node/5212