Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > ṣaṇmukhī dhāraṇī

ṣaṇmukhī dhāraṇī

Bibliography
Title: 
Journal of Indian and Buddhist studies ( Ṣaṇmukhī Dhāraṇī) [1]
Editor: 
Katsumi Mimaki
Publisher: 
Journal of Indian and Buddhist studies
Place of Publication: 
Tokyo
Year: 
1977
Volume: 
XXV-2

ṣaṇmukhī dhāraṇī

Parallel Devanagari Version: 
षण्मुखी धारणी [2]

ṣaṇmukhī-dhāraṇī

oṁ namo buddhāya|| evaṁ mayā śrutam ekasmin samaye bhagavān śuddhāvāsopari-gaganatala-pratiṣṭhite sapta-ratna pravibha kta-vicitra-ratna-vyūhe mahā-maṇḍalamāḍe viharati sma|| asaṁ-khyeyena bodhi sa[t]tva-gaṇena sār(d)dhaṁ|| tatra khalu bhagavān bodhisa[t]tvān āmantrayate sma|| udgṛhṇīdhavaṁ yūyaṁ kulaputrā imāṁ ṣaṇmukhī-nāma-dhāraṇīṁ sarva-jagad-dhitārthaṁ|| tad-yatheyaṁ|| [1]

saṁsāre saṁsarato yo me kaścid duḥkhā nubhavaḥ sa mā bhūt sa rva samatā'pratisaṁvidita- lakṣa ṇaḥ| [2]

yaś ca me kaścil laukika-sampatti-sukhānubhavaḥ sa bhavatu sarva-sa[t]tva-sādhāraṇa-pa ribhogaḥ| [3]

yac ca me kiñcit pāpa-karm[ā]kuśala-mūlaṁ karmāvaraṇaṁ tan mā bhūd
apratideśanā nutta rayā pratideśanayā| [4]

yāni ca me māra-karmāṇi tāni mā bhūvann aparijñātāny anuttarayā parijñayā|[5]

yac ca me kiñcit pāramitopasaṁhi taṁ kuśala-mūlaṁ laukika-lokottaraṁ vā tad bhavatu sarva-sa[t]tvānām anuttara-jñānaṁ| [6]

yā ca me vimuktiḥ sā bhavatu sarva-sa[t]tva-vimokṣāya| mā ca me bhūt saṁsāre nirvāṇe prati-ṣṭhitatā|| tad-yathā|| oṁ kṣame kṣame| kṣānte kṣānte| dame dame| dānte dānte| bhadre bhadre|subhadre subhadre| candre candre| sucandre sucandre|
candra-kiraṇe| candra-va ti| tejo-vati| dhana-vati|dharma-vati|| brahma-vati| sarva-kleśa-viśodhani| sarvā-rtha-sādhani| sarvānartha-praśamani| paramārtha-sādhani|kāya-viśodhani| vā g-viśodhani| manaḥ-saṁśodhani svāhā|| yaḥ kaścit kulapu tro vā kuladuhitā vā imāṁ ṣaṇmukhī-nāma-dhāraṇīṁ triṣ-kṛtvā rātres triṣ-kṛtvā divasya cānuvar (t) tayiṣyati sa sarva-karmāṇi kṣepayitvā kṣīpram
anu ttarāṁ samyak-sambodhim abhisambhotsyate||

||idam avoc d bha gavān ātta-manās te ca bodhisa[t]tvā mahāsa[t]tvā bhagavato bhāṣitam abhyanandann iti||

|| ārya-ṣaṇmukhī-nāma-dhāraṇi samāptā||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • sūtrapiṭaka
  • dhāraṇī

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/7489

Links:
[1] http://dsbc.uwest.edu/node/7733
[2] http://dsbc.uwest.edu/node/5988