Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 1. śrītriratna bhajanānuśaṁsāvadānam

1. śrītriratna bhajanānuśaṁsāvadānam

Parallel Devanagari Version: 
१. श्रीत्रिरत्न भजनानुशंसावदानम् [1]

guṇakāraṇḍavyūha sūtram

1. śrītriratna bhajanānuśaṁsāvadānam

om namaḥ śrīratnatrayāyaḥ namaḥ sarvabuddhabodhisattvebhyaḥ||

yaṁ śrīghano mahābuddhaḥ sarvalokādhipo jinaḥ|

taṁ nāthaṁ śaraṇaṁ gatvā vakṣye lokeśasatkathām||

yā śrī bhagavatī devī sarvadharmādhipeśvarī|

tasyā bhaktiprasādena vakṣyāmi bodhisādhanam||

yena saṁpālitaṁ sarvaṁ traidhātukamidaṁ jagat|

tasya lokeśvarasyāhaṁ vakṣye sarvārthasādhanam|

tadyathābhūnmahāsattvo jinaśrīrāja ātmavit|

triratnaśaraṇaṁ gatvā yatirarhan jinātmajaḥ||

ekasmin samaye so'rhad bodhimaṇḍe jināśrame|

bodhicaryāvratam dhṛtvā jagaddhitve samāśrayat||

tadā tatra mahābhijño jayaśrīryatirātmavit|

saddharmaṁ samupādeṣṭuṁ sabhāsane samāśrayat||

taṁ dṛṣṭvā śrāvakāḥ sarve bhikṣavo brahmacāriṇaḥ|

tatsaddharmāmṛtaṁ pātumupetya samupāśrayan||

tathānye bodhisattvāśca saṁbodhivratasādhinaḥ|

subhāṣitāmṛtaṁ pātuṁ tatsabhāṁ samupāśrayan||

bhikṣuṇyaścelakāścaivamupāsakā upāsikāḥ|

vratino'pi mahāsattvāḥ sambuddhabhakticārikāḥ||

2

brāhmaṇāḥ kṣatriyāścāpi rājāno mantriṇo janāḥ|

amātyāḥ śreṣṭhinaḥ paurāḥ sārthavāhā mahājanāḥ||

tathā jānapadā grāmyāḥ pārvatikāśca nairgamāḥ|

tathānye daiśikā lokāḥ saddharmaguṇavāṁchinaḥ||

sarve te samupāgatya tamarhantaṁ jayaśriyam|

yathākramaṁ samabhyarcya praṇatvā samupāśritāḥ||

tatsaddharmāmṛtaṁ pātuṁ kṛtāṁjalipuṭā mudā|

śāstāraṁ taṁ samālokya parivṛtya niṣedire||

tadā so'rhanmahāsattvo bodhisattvo jinātmajaḥ|

jinaśrīrājannālokya sarvāṁllokān sabhāśrītān||

triratnaguṇamāhātmyaṁ śrotuṁ samabhilāṣiṇaḥ|

samutthāyāsanāttasya jayaśriyaḥ puro'grataḥ||

udvahannuttarāsaṁgaṁ jānubhūmitalāśritaḥ|

pādābjaṁ sāṁjalirnatvā prārthayadevamādarāt||

bhadanta śrotumichāmi triratnotpattisatkathām|

tadbhagavān samupādiśya sambodhayatu māṁ guro||

iti saṁprārthite tena jinaśrīguṇasaṁbhṛtā|

jayaśrīḥ sumatiḥ śāstā sabhā vīkṣyaivamādiśat||

sādhu śṛṇu samādhāya jinaśrīrāja sanmate|

triratnasya samutpattisatkathāguṇavistaram||

yathā me guruṇādiṣṭaṁ jinakalpena yoginā|

upaguptena lokānāṁ hitārthe vakṣyate mayā||

tadyathābhūnmahārājaścakravartīṁ narādhipaḥ|

aśoko nāma rājendraḥ sarvalokahitārthabhṛt||

ekadā sa mahārājaḥ saddharmaguṇalālasaḥ|

triratnaguṇamāhātmyaṁ śrotumaicchajjagaddhite||

tataḥ sa bhūpatī rājā samantrijanapaurikaḥ|

pūjopahāramādāya sa saṁvādya mahotsavaiḥ||

3

vihāre kukkuṭārāme prayayau saṁpramoditaḥ|

tataḥ prāptaḥ sa rājendra praviśya saṁprasāditaḥ||

upaguptaṁ mahābhijñaṁ saṁdadarśa sasāṁghikam|

tamarhantaṁ samālokya natvā sa sāṁjalirmudā||

sahasā samupāgatya yathāvidhi samarcayet|

tataḥ pradakṣiṇīkṛtvā pravatvā caraṇāmbuje||

sāṁjalistasya saddharma śrotuṁ puraḥ samāśrayat|

tataḥ sarve'pi logakāśca yathākramamupāgatāḥ||

tamarhantaṁ yatiṁ natvā parivṛtya samāśrayan|

tadāśokaḥ sa rājendro dṛṣṭvā sabhāśritān janān||

utthāya svāsanācchāstuḥ purataḥ samupāśritaḥ|

udvahannuttarāsaṁgaṁ jānubhyāṁ bhuvi saṁsthitaḥ||

sāṁjalistaṁ yatiṁ natvā prārthayedevamādarāt|

bhadanta śrotumichāmi triratnotpattisatkathām||

kiṁ triratnamiti khyātam tatsamādeṣṭumarhasi|

iti saṁprārthite rājñā so'rhan jinātmajaḥ sudhīḥ||

upagupto narendraṁ taṁ samālokyaivamādiśat||

sādhu śṛṇu mahārāja samādhāya jagaddhite||

yathā me guruṇādiṣṭaṁ tathā te vakṣyate mayā|

tadyathādisamudbhūto dharmadhātusvarupakaḥ||

paṁcabuddhāṁśasaṁjāto jagadīśastathāgataḥ|

mahābuddho jagannātho jagacchāstā maheśvaraḥ||

dharmarājo munīndro'rhanvairocanasamādhidhṛk|

sarvajñaḥ sadguṇādhāraḥ sarvavidyādhipo jinaḥ||

samantabhadrarupāṁgaḥ sugataḥ śrīsukhākaraḥ|

ṣaḍabhijño mahāvīro vajrasattvavināyakaḥ||

māradarpatamohantā saṁbodhijñānabhāskaraḥ|

eṣa sa bhagavāṁlloke buddharatna iti smṛtaḥ||

4

ye caitaccharaṇaṁ gatvā boddhisattvā jagaddhite|

bodhicaryāvrataṁ dhṛtvā caranto bhadracārikān||

jitvā māragaṇān sarvānarhanto nirmalāśayāḥ|

samyaksaṁbodhimāsādya saṁbuddhapadamāgatāḥ||

te'pi sarve jagannāthāstathāgatā munīśvarāḥ|

bhagavanto mahābhijñā buddharatnā iti smṛtāḥ|

yā śrī bhagavatī devī prajñā sarvaguṇāśrayā|

jananī sarvabuddhānāṁ saṁbodhijñānabhāskarī||

māradarpatamohantrī saddharmaguṇadāyinī|

sarvavidyādharī lakṣmī sarvasattvaśubhaṁkarī ||

eṣaḥ saddharmasambhartā dharmaratna iti smṛtaḥ ||

ye cānye'pi mahāyānasūtrādayaḥ subhāṣitāḥ |

deśitāḥ sugataiste'pi dharmaratna iti smṛtaḥ |

yaśca saddharmasaṁbhirtā bodhisattvo jagatprabhuḥ |

mahāsattvo jagannāthaḥ sarvadharmādhipeśvaraḥ ||

duṣṭakleśatamohantā saṁbodhigiṇabhāskaraḥ |

viśvarupo mahābhijñaḥ sarvasattvahitārthabhṛt ||

sarvalokādhipaḥ śrīmān dharmarājo jinātmajaḥ |

eṣa lokeśvaraḥ śāstā saṁgharatna iti smṛtaḥ ||

ye cānye'pi mahāsattvā bodhisattvā jitendriyāḥ|

arhanto nirmalātmānaḥ saṁbodhijñānasādhinaḥ||

bhadracaryāsamācārāścaturbrahmavihāriṇaḥ|

saṁbuddhasāṁghikāste'pi saṁgharatnāḥ smṛtā jinaiḥ||

ye teṣāṁ śaraṇaṁ gatvā bhaktiśraddhāsamāhitāḥ|

bhajanti sarvadā nityaṁ smṛtvāpi ca divāniśam||

te bhavanti mahāsattvā bodhisattvā guṇākarāḥ|

sacchrīsaṁpatsamāpannāḥ sarvasattvahitotsavāḥ||

bodhicaryāvrataṁ dṛtvā kṛtvā loke śubhaṁ sadā|

sukhānyeva sadāa bhuktvāa prānte yāanti sukhāvatīm||

5

ityevaṁ saṁgharatnasya bhajanaṁ puṇyamuttamam|

matvā taccharaṇaṁ gatvā bhajantyetadguṇārthinaḥ||

etatpuṇyaviśuddhātmā kadāpyeti na durgatim|

sarvadā sadgatiṣveva jāto dharmādhipo bhavet||

ye cāpi dharmaratnasya pragatvā śaraṇaṁ sadā|

bhajanti śraddhayā bhaktyā śrutvāpyetatsubhāṣitam||

te'pi santo mahāsattvā bodhisattvā guṇāśrayāḥ|

saṁbodhiśrīsukhādhārāḥ sarvasattvaśubhāratāḥ||

saṁbodhicārikāṁ dhṛtvā kṛtvā sattvahitaṁ sadā|

satsukhānyeva bhuktvānte saṁyānti sugatālayam||

ityevaṁ dharmaratnasya bhajanārthaṁ varaṁ vṛṣam|

vijñāya śaraṇaṁ gatvā bhajantvetacchubhārthinaḥ||

etaddharmaviśuddhātmā durgatiṁ naiva yāti saḥ|

sadgatiṣveva saṁjāto prāonte yāti jinālayam||

iti vijñāya ye martyāḥ saddharmasukhavāṁchinaḥ|

triratnaśaraṇaṁ gatvā bhajantu te sadā bhave||

etatpuṇyānubhāvena pariśuddhāśayā narāḥ|

saṁbodhicittamāsādya caranti bodhisaṁvaram||

bodhicaryāṁ carantaste pūrya pāramitāḥ kramāt||

caturmārān vinirjitya niḥkleśā vimalāśayāḥ|

arhantaṁ prāpya saṁbodhiṁ saṁbuddhapadamāpnuyuḥ||

iti vijñāya yo martyaḥ saṁbuddhapadamicchati|

sa ādau śaraṇaṁ gatvā sadguroḥ samupāśrayet||

ārādhya sadguruṁ bhaktyā santoṣya saṁprasādayan|

tadupadeśamāsādya tīrtha snātvā vrataṁ caret||

vratānāṁ poṣadhaṁ śreṣṭhaṁ samākhyātaṁ munīśvaraiḥ|

etatpuṇyānubhāvena saṁprāpnoti bodhimuttamām||

atītā api saṁbuddhā etatpuṇyānubhāvataḥ|

jitvā mārān samāsādya saṁbodhimabhavan jināḥ|

6

ye caitarhi sthitāḥ sarve te'pyetatpuṇyabhāvataḥ|

arhantaṁ prāpya saṁbodhiṁ bhavanti sugatāḥ khalu||

ye cāpyanāgatāḥ sarve bodhisattvā vratopamāḥ|

te'pyetatpuṇyapākena bhaviṣyanti munīśvarāḥ||

evamanyetatpuṇyapākena bhaviṣyanti munīśvarāḥ||

evamanye'pi sattvāśca ye ye'pyetadvrataṁcarāḥ|

te te sarve mahāsattvā bhaveyurbodhibhāginaḥ||

śrīmantaḥ sadguṇādhārā niḥkleśā vijitendriyāḥ|

sarvasattvahitodyuktāścaturbrahmavihāriṇaḥ||

durgatiṁ te na gacchanti kadāpi hi bhavālaye||

sadāpi sadgatāveva saṁjātāḥ satsukhānvitāḥ|

bodhisattvāḥ sudhīmantaḥsaddharmaguṇasādhinaḥ||

krameṇa bodhisaṁbhāraṁ pūrayitvā samāhitāḥ|

trividhāṁ bodhimāsādha nirvṛtipadamāpnuyuḥ||

iti vijñāna ye martyā nirvṛtipadakāṁkṣiṇaḥ|

te etad vratamādhāya saṁcaranto yathāvithi|||

etatpuṇyaviśuddhā hi naiva gacchanti durgatim|

sadā sadgatisaṁjātāḥ prānte yayuḥ sunirvṛtim||

evaṁ me guruṇādiṣṭaṁ munīndraideśitaṁ yathā|

tathāhaṁ te mayā rājan gaditaṁ saṁpradhyatām||

tvamapyevaṁ sadā rājan durgatiṁ na yadīcchasi||

sadā sadgatisaṁjāto nirvṛtiṁ hi yadīcchasi||

carasvaitadvrataṁ rājan poṣadhākhyaṁ yathāvidhi|

etatpuṇyaviśuddhātmā nūnaṁ yāyāḥ sunirvṛtim||

iti tenārhatā śāyā samādiṣṭaṁ niśamya saḥ|

aśoko nṛpatī rājā tadvrataṁ dhartumaicchata||

tataḥ sa nṛpatī rājā kṛtāṁjalirupāśritaḥ|

upaguptaṁ tamarhantaṁ natvaivaṁ prārthayanmudā||

bhavante bhavatādiṣṭaṁ śrutvā me rocate manaḥ|

tathāhaṁ saṁcariṣyedaṁ poṣadhaṁ vratamuttamam||

7

tadvidhānaṁ samākhyāhi tatphalaṁ ca viśeṣataḥ|

triratnabhajanotpannaṁ puṇyafalaṁ ca vistaram||

iti saṁprārthite rājñā sa śāstārhanyatiḥ sudhiḥ|

aśokaṁ taṁ mahārājaṁ samālokyaivamādiśat||

sādhu śṛṇu mahārāja yadicchasi samāhitaḥ|

yathā me guruṇākhyātaṁ tathā te saṁpravakṣyate||

tadyāthāyaṁ prasannātmā vrataṁ caritumicchati|

sa ādau prātarutthāya tīrtha snātvā yathāvidhi||

śuddhakyāvṛtaḥ śuddhacitto brahmavihārikaḥ|

aṣṭāṁgavidhisaṁyuktaṁ poṣadhaṁ vratamādadhat||

śrīmadamopāśasya lokeśvarasya maṇḍalam|

sagaṇaṁ vartayedraṁgaiḥ paṁcabhiḥ pariśobhitam||

yathāvidhi pratiṣṭhāpya śuciśīlaḥ samāhitaḥ|

tathaiva madyamāṁsādyā rasunādyā vivarjayet||

ādau guruṁ samabhyarcya yathāvidhi praṇāmayet|

tatayiratnamabhyarcya praṇameccharaṇaṁ gataḥ||

tataścāmoghapāśākhyaṁ lokeśvaraṁ jagatprabhum||

nidhyāya manasāvāhya datvā pādyārghamādarāt||

saṁsthāpya maṇḍale tatra sagaṇaṁ saṁpramoditaḥ|

yathāvithi samārādhya śraddhābhaktisamanvitaḥ||

dhūpairgandhaiḥ supuṣpaiśca dīpaiḥ paṁcāmṛtāśanaiḥ|

sarvairdravyaiḥ saratnaiśca samabhyarcyābhitoṣayet||

japastotrādibhiḥ stutvā kṛtvā naikapradakṣiṇām|

aṣṭāṁgaiḥ sāṁjalirnatvā prārthayedbhadrasaṁvaram||

tataśca sāṁjaliḥ sthitvā kuryāt svapāpadeśanām|

puṇyānumodanāṁ cāpi suciraṁ cāpi saṁsthitim|

evaṁ sa suprasannātmā saṁprārthya bodhisaṁvaram|

tataḥ kṣamārthanāṁ kṛtvā tanmaṇḍalaṁ visarjayet||

8

tato'hneḥ tṛtīye yāme paṁcāmṛtādibhojanam|

nirāmiṣaṁ yathākāmaṁ bhuktvā caret samāhitaḥ||

evaṁ tadvratasaṁpūrṇaṁ kṛtvā saṁpālayan mudā|

sarvasattvahitaṁ kṛtvā caretsaṁbodhimānasaḥ||

eatatpuṇyaviśuddhātmā niḥkleśaḥ sa jitendriyaḥ|

bodhisattvo mahāsattvaḥ svaparātmahitārthabhṛt||

śrīmān sadguṇasaṁvāso bodhicaryāvrataṁ dadhat|

sadā sadgatisaṁjāto bhuktvā bhoyaṁ yathepsitam||

trividhāṁ bodhimāsādya prānte yāyāt sunirvṛtim||

evamevadvratodbhūtaṁ puṇyafalaṁ mahattaram|

pramātuṁ śakyate naiva sarvairapi munīśvaraiḥ||

tatpūjākṛtapuṇyānāṁ viśeṣaṁ phalamucyate|

tacchṛṇuṣva mahārāja samādhāya sucetasā||

ye puṇyakāmā manujāyiratnaṁ samīkṣya harṣāccharaṇaṁ prayānti|

te dharmaraktāḥ śubhalakṣmīmantaḥ sambodhicaryābhiratā bhavanti||

paṁcāmṛtaiḥ paṁcasugandhitoyairye snāpayanti pramudā triratnam|

mandākinīdivyasugandhitoye snātvā sukhaṁ te divi saṁramante||

ye ca triratneṣu sugandhidhūpaṁ pradhupayanti pratimodayantaḥ|

te śuddhacitāḥ śucigandhitāṁgā ratnopamāḥ śrīīguṇitā bhavanti||

ye paṁcagandhairanupayanti triratnadehe pariśuddhacittāḥ|

te ratnavantaḥ kṣitipādhirājā bhavanti sarvārthahitārthakāmāḥ||

ye dūṣyapaṭṭādivarāmbarāṇi triratnanathāya mudārpayanti|

kauśeyaratnābharaṇāvṛtāṁgā dharmādhipāste sudhiyo bhavanti||

ye ca triratnam sthalajaiḥ supuṣpairjalodbhavaiścāpi samarcayanti|

te divyalakṣmīsukhabhogyavantaḥ śrīsiddhimantaḥ subhagā bhavanti||

triratnabimbavare puṣpamālā ye dharmakāmā avalambayanti|

te devarājā varalakṣmīmantaḥ saṁbodhikāmāḥ subhagā bhavanti||

sarvāṇi puṣpāṇi sugandhimanti triratnabimbe prakiranti ye ca|

devādhipāḥ svargagatā bhavanti mahīgatāste kṣitipādhirājāḥ||

9

ye dīpamālāṁ racayanti ye ca ratnatrayāgre hatamohajālāḥ|

te kāntarupā guṇaratnavanto bhavanti bhūpārcitapādapadmāḥ||

prakurvate ye ca pradīpadānaṁ ratnatrayāgre ghṛtatailadīptam|

te śuddhanetrāḥ prabalā guṇāḍhyā devādhirājāḥ kṣitipādhipāśca||

bhojyaṁ praṇītaṁ surasaṁ suvarṇaṁ ratnatrayāya pratipādayanti|

ye bhaktiyuktā divi te bhavanti surādhipā bhūtapayaśca dhīrāḥ||

pānaṁ narā ye'mṛtasadguṇāḍhyaṁ ratnatrayāya pratipādayanti|

te bhūrājā nīrujo baliṣṭhā bhavanti svarge tridiśādhipāśca||

śākāni mūlāni falāni ye ca ratnatrayāya pratipādayanti|

yatheṣṭabhogyaṁ satataṁ prabhuktvā gacchanti tatte sugatālaye ca||

ye ca triratnāya samarpayanti supathyabhaiṣajyagaṇāni bhaktyā|

śrīīsamṛddhāḥ kṣitipādhināthā bhuktvā sukhaṁ yānti jinālayaṁ te||

tāmbūlapūgādirasāyanāni ye ca triratnāya samarpayanti|

divyāṁgasaundaryagunābhirāmā bhavanti te śrīguṇinaḥ surāśca||

vitānamuccairvitanoti yaśca ratnatraye sarvanṛpābhivandyaḥ|

viśālavaṁśo guṇavān sudhīro mahānubhāvaprathito bhavet saḥ||

dhvajān vicitrānavaropayanti ye ca triratnālaya utsavārtham|

te śrīsamṛddhāḥ suguṇābhirāmā bhavanti nāthā divi bhūtale ca||

śrīmatpatākā avalambayanti ratnatraye ye rasābhiyuktāḥ|

lakṣmīśvarāste jitaduṣṭasaṁghā bhavantyadhīśā divi bhūtale ca||

chatrāṇi sauvarṇamayāni ye ca kauśeyadūṣṭai racitāni vā ca|

suśuddharaṁgairmayanaiśca puṣpai ratnatraye ye'bhyavaropayanti||

te bhūparājā varasiddhimanto lakṣmīśvarāḥ sarvahitārthakāyāḥ|

saddharmakāmā guṇaratnapūrnā vandyā bhavanti pravararddhimantaḥ||

saṁgītivādyairmurujādibhiśca mukuṁdaḍhakkāprānavānakaiśca|

maḍ mṛdaṁgapaṭahādibhiśca manojñaghoṣaiḥ śroticittaramyaiḥ||

sa dundubhiḍiṇḍamajharjharaiśca praṇādibhirmardanavādanaiśca|

tathānyakairmaṁgalaśabdavādyai ratnatraye ye racayanti pūjām||

10

tathā ca vīṇādimanojñanādairvaśaiḥ surāvairapi kāharaiśca|

bherībhiruccaiḥ parivādinībhi ratnatrayaṁ yesurasā bhajanti||

tauryatrikairbhadrasughoṣaśaṁkhaiḥ śṛṁgādibhiścāpi manojñanādaiḥ|

nṛtyādibhiścāpi pramodayanto ratnatrayaṁ ye surasā bhajanti||

te divyaśrotrāḥ sumanojñaśabdāḥ sarvārthasampatyaparipūrṇakośāḥ|

saddharmmapuṇyānuguṇābhiraktāḥ sukhāni bhuktvā pracaranti svarge||

kṣipanti lājākṣatapuṣpakāṇi ratnatraye ye pariharṣamāṇāḥ|

na durgatiṁ te satataṁ vrajanti svarge prayātāḥ subhagā ramante||

sudhāturatnāni sadakṣiṇāni ratnatraye ye ca samarpayanti|

sulabdhakāmārthasukhābhirāmāḥ pūrṇendriyāste sudhiyo bhavanti||

pradakṣiṇāni pravidhāya bhaktyā bhajanti ye cāpi mudā triratnam|

te śuddhakāyāḥ pratilabdhasaukhyā bhavanti devā manujādhipāśca||

ye ca triratnam stutibhirbhajanti gadyatmikaiḥ padyamayaiśca śuddhaiḥ|

vāgīśvarāste susamṛddhakoṣā bhavanti nāthā divi bhūtale ca||

ye ca triratnaṁ śaraṇaṁ prayātā aṣṭābhiragaiḥ pranamanti bhktyā|

bhavanti te śrīguṇavarṇapūrṇāḥ saddharmakāmāḥ nṛpatīśvarāśca||

ye cāpi nityaṁ manasā vicitya bhajanti bhaktyā śaraṇaṁ prayātāḥ|

te pāpanirmuktaviśuddhakāyāḥ saddharmakāmāḥ durgatiṁ vrajanti||

ye ca triratnaṁ manasā vicintya tannāma nityaṁ samudīrayanti|

te śuddhacittā vimalātmakāśca saṁbuddhadharmābhiratā bhavanti||

ye ca triratnāni sudūrato'pi dṛṭvā prasannāḥ praṇamanti bhaktyā|

te cāpi saddharmaguṇābhilāṣāḥ śuddhatrikāyāḥ subhagā bhavanti||

ityetadādīni mahattarāṇi puṇyāani śrīsadguṇāsādhanāni|

triratnapūjābhajanodbhavāni matvā bhajantu triguṇātmakaṁ tam||

ākhyātametatsugataiśca sarveḥ triratnasevābhajanodbhavaṁ tat|

puṇyaṁ mahattasya samaṁ kvacinna sarvatra lokeṣvapi satyemeva||

evam mahatpuṇyamudāramagram baddhaprameyaṁ gaṇanānabhijñam|

matvā triratnaṁ śaraṇaṁ prayāto rājan yadi boddhimicchasi||

11

ye ye triratnaṁ śaraṇaṁ prayātā bhajanti satkṛtya sadā prasannāḥ|

te sarva evaṁ triguṇābhirāmā saddharmakāmāḥ sugatātmajāḥ syuḥ||

datvā sadārthibhya udāradānaṁ saṁbodhikāmāḥ suvṛṣe careyuḥ|

krameṇa sambodhivrataṁ caranto bodhiṁ samāsādya jinā bhaveyuḥ|

tataḥ sasaṁghāyijagaddhitārthaṁ vijñāya sudharmamupādiśantaḥ|

samāpya sarvaṁ triṣu bauddhakāryaṁ saṁyayurante parinirvṛtiṁ te||

evam hi vijñāya yadīcchasi tvaṁ nirvṛtisaukhyamadhigantumevam|

sadā triratnaṁ śaraṇaṁ prayātaḥ śraddhāprasannaḥ satataṁ bhajasva||

mā ninda rājannavamanyamoho traidhātunāthaṁ śubhadaṁ triratnam|

anindanīyaṁ hi jagatpradhānaṁ saddharmarājaṁ bhajanīyameva||

ye cāpyadhikṣipya madābhimānā duṣṭa kuleṣvepri vihatātmadhairyāḥ|

ālokya nindanti sadā prasannāḥ trilokabhadrārthapradaṁ triratnam||

te sarva eno'bhiratāḥ pramattāḥ saddharmanindābhiratāḥ praduṣṭāḥ|

naṣṭāḥ paradrohamadābhimānāḥ sattvavighātābhiratā bhaveyuḥ||

tataśca te taduritābhiṣaktā mahatsu pāpeṣvapi nirviśaṁkāḥ|

sarvāṇi dharmārthasubhāṣitāni śrutvā prasannāḥ paribhāṣayeyuḥ||

evaṁ sughorāṇi bahūni kṛtvā pāpāni nityaṁ samudācarantaḥ|

bhūyo'tipāpeṣvapi te caranto duḥkhāni bhuktvā niraye vrajeyuḥ||

gatvāpi te'pāyanimagnadehāḥ kṣudhāgnisandagdhavimohitāśca|

bhuktvāpyamedhyāni tṛṣābhitaptāḥ pītvāpi mūtrāṇi ca naiva tuṣṭāḥ||

jighatsitāste'tipipāsitāśca kleśāgnisaṁtaptavimohitāśca|

tīvrātiduḥkhārtāviluptadhairyā bhramanta eno'bhiratā vaseyuḥ||

naivāpi tasyāpi vimuktimārgaṁ labheyureno'bhinibandhyamānāḥ|

sadāpi tatraiva vaseyurevaṁ tīvravyathākrāntavimotāste||

ye cāpi lobhena balena cāpi dravyaṁ triratnasya dhanāśanādi|

hatvā muṣitvāpyapahatya vāpi prabhuṁjate kleśavilutadhairyāḥ||

te duṣṭasattvā duratābhiraktā kṛtvaiva ghorāṇyapi pātakāni|

prabhuṁjamānāḥ suciraṁ suduḥkhaṁ kṛcchreṇa mṛtvā narakaṁ vrajetuḥ||

12

tatrāpi te kleśaviluptadhairyāḥ kṣudhātitṛṣṇāgnipratāpitāṁgāḥ|

purīṣamūtrādiprabhuṁjamānā bhramanta evaṁ niraye vaseyuḥ||

kālāntare te pratilabdhadhairyāḥ svaduṣkṛtaṁ karma vibhāvayantaḥ|

smṛtvā triratnaṁ manasānutaptā dhyātvā prasannāḥ praṇatiṁ vidadhyuḥ||

tatastadenaḥparimuktadehāḥ samutthitānnarakāt kadācit|

mānuṣyajātiṁ samāpnuvanto dīnā daridrā kṛpaṇā bhaveyuḥ||

tatrāpi te duṣṭajānusaktāāḥ saddharmanindāduritānuraktāḥ|

bhūyo'pi pāpāni mahānti kṛtvā vrajeyurevaṁ narakeṣu bhūyaḥ||

bhramanta evaṁ bahudhā bhave te duḥkhāni bhuktvā saciraṁ rujārtāḥ|

kiṁcitsukhaṁ naiva labheyurenonibandhacitā narake vasante||

evaṁ triratneṣvapakārajātaṁ pāpaṁ sughoraṁ kathitaṁ munīndraiḥ|

matveti rājannapakāramatra ratnatraye mā vidadhātu kiṁcit||

bhaktvā prasannaḥ śaraṇaṁ prayātayiratnameva satataṁ bhajasva|

etadvipākena sadā śubhāni kṛtvā prayāyāḥ sugatālayaṁ te||

ityevaṁ tatsamādiṣṭaṁ śrutvāśokaḥ sa bhūpatiḥ|

tamarhantaṁ guruṁ natvā sāṁjalirevamabravīt||

bhadanta bhavatādiṣṭaṁ śrutvā me rocate manaḥ|

tathā taccharaṇaṁ gatvā bhajāmi sarvadāpyaham||

sadāpyasya triratnasya vrataṁ cāpi samādarāt|

dhartumicchāmyahaṁ śāstastatsamādeṣṭumarhati||

kasmin māse caredetad vrataṁ kasminstithāvapi|

etat samyaktamādiśya prabodhayatu māṁ bhavān||

iti bijñāpitaṁ rājñā śrutvā so'rhanmahāmatiḥ|

upagupto narendraṁ taṁ samālokyaivamādiśat||

sādhu śṛṇu mahārāja yadyetad vratamicchasi|

tathāhaṁ te pravakṣyāmi yathā me guruṇoditam||

tadyathā sarvamāseṣu caret paṁcasu parvasu|

śuklāṣṭamyāṁ viśeṣena pūrṇamāsyāṁ jagurjināḥ||

13

māseṣu śrovaṇe śreṣṭhaṁ kārtike ca viśeṣataḥ|

kṛtakarmaivipākatvaṁ baddhasaṁkhyaṁ mahattaram||

iti matvā mahārāja yāvajjīvaṁ samāhitaḥ|

triratnaṁ śaraṇaṁ gatvā vratametatsadā cara||

etatpuṇyamahodāraṁ saṁbodhijñānadāyakam|

akṣayaṁ hyanupamaṁ ceti sarvabuddhairnigadyate||

iti tenārhatādiṣṭaṁ śrutvā rājā sa moditaḥ|

tadupadeśamāsādhya tad vrataṁ kartumaicchata||

tataṁ sa nṛpati rājā sabharyātmajabāndhavaḥ|

yathāvidhi samādhāya cacāraitad vrataṁ sadā||

tannṛpādeśamādhāya sarve mantrijanā api|

bhṛtyāḥ sainyagaṇāścāpi paurā grāmyā dvijādayaḥ||

sarvalokāstathā bhaktyā triratnaśaraṇaṁ gatāḥ|

satkāraiḥ śraddhayābhyarcya prābhajan sarvadā mudā||

tadā tatra sadābhadraḥ mahotsāhaṁ samantataḥ|

prāvartata nirupātametaddharmānabhāvataḥ||

evaṁ me guruṇākhyātaṁ śrutaṁ mayā tathocyate|

anumodya bhavanto'pi carataitad vrataṁ sadā||

etatpuṇyaviśuddhā hi pariśuddhatrimaṇḍalāḥ|

arhanto nirmalātmānaḥ saṁbodhiṁ samavāpnuyuḥ||

iti teena samākhyātaṁ jayaśriyā sudhīmatā|

śrutvā te śrāvakāḥ sarve prābhyanandan prabodhitāḥ||

tadārabhya prasannātmā jinaśrīrāja unmanāḥ|

triratnaśaraṇaṁ gatvā cacāraitad vrataṁ sadā||

tatsaṁghā yatayaścāpi caturbrahmavihāriṇaḥ|

triratnabhajanaṁ kṛtvā vratametat sadācaran||

tataste vratinaḥ sarve pariśuddhatrimaṇḍalāḥ|

arhanto nirmalātmāno babhūvurbodhibhāginaḥ||

ye cāpīdaṁ triratnaṁ prathitaguṇagaṇaṁ śrāvayantīha lokān|

śraddhābhaktiprasannāḥ pramuditamanasā ye ca śṛṇvanti martyāḥ||

te sarve bodhisattvā sakalaguṇabhṛtaḥ śrīsamṛddhāḥ sudhirāḥ|

bhaktvā saukhyaṁ sadānte daśabalabhuvane saṁprayātā rameyuḥ||

bhuktvā saukhyaṁ sadānte daśabalabhuvane saṁprayātā rameyuḥ||

||iti śrītriratnabhajanānuśaṁsāvadānaṁ prathamo'dyāyaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4173

Links:
[1] http://dsbc.uwest.edu/node/4193