Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > dvādaśo'dhikāraḥ

dvādaśo'dhikāraḥ

Parallel Devanagari Version: 
द्वादशोऽधिकारः [1]
Author: 
Asanga
Editor: 
Bagchi, S.

dvādaśo'dhikāraḥ

dharmadeśanāyāṁ mātsaryapratiṣedhe ślokaḥ|

prāṇānbhogāṁśca dhīrāḥ pramuditamanasaḥ kṛcchralabdhānasārān|

satvebhyo duḥkhitebhyaḥ satatamavasṛjantyuccadānaprakāraiḥ|

prāgevodāradharmaṁ hitakaramasakṛtsarvathaiva prajānāṁ

kṛcchre naivopalabdhaṁ bhṛśamavasṛjatāṁ vṛddhigaṁ cāvyayaṁ ca||1||

dharmo naiva ca deśito bhagavatā pratyātmayavedyo yata

ākṛṣṭā janatā ca yukta[yukti]vihitairdharmaiḥ svarkī dharmatāṁ

svaśāntyāsyapuṭe viśuddhivipule sādhāraṇe 'thākṣaye

lāleneva kṛpātmabhistvajagaraprakhyaiḥ samāpāditā||2||

tasmānnaiva nirarthikā bhavati sā yā bhāvanā yogināṁ

tasmānnaiva nirarthikā bhavati sā yā deśanā saugatī|

dṛṣṭo'rthaḥ śrutamātrakādyadi bhavet syādbhāvanāpārthikā

aśrutvā yadi bhāvanāmanuviśet syāddeśanāpārthikā||3||

āgamato adhigamato vibhutvato deśanāgrasatvānāṁ|

mukhato rūpātsarvā[rvataā]kāśāduccaraṇatā'pi............||4||

viṣadā saṁdehajahā ādeyā tatvadarśikā dvividhā|

saṁpannadeśaneyaṁ vijñeyaṁ[yā] bodhisattvānāṁ||5||

madhurā madavyapetā na ca khinnā deśanāgrasatvānāṁ|

sphuṭacitrayuktagamikā nirāmiṣā sarvagā caiva||6||

adīnā madhurā sūktā pratītā viṣadā tathā [vāgjinātmaje]|

[yathārhā nirābhiṣā ca parimitākṣayā tathā]||7||

uddeśānnirdeśāttathaiva yānānulomanāt ślākṣṇyāt|

prātītyadyāthārhānnairyāṇyādānukūlyatvāt||8||

vyañjanasaṁpaccaiṣā vijñeyā sarvathāgrasattvānāṁ|

ṣaṣṭyaṅgī sācintyā ghoṣo 'nantastu sugatānāṁ||9||

vācā padaiḥ suyuktairanudeśavibhāgasaṁśayacchedaiḥ|

bahulīkārānugatā hyuddhaṭitavipañcitajñeṣu||10||

śuddhā trimaṇḍalena hiteyaṁ deśanā hi buddhānāṁ|

doṣairvivarjitā punaraṣṭabhireṣaiva vijñeyā||11||

kauśīdyamanavabodho hyavakāśasyākṛtirhyanītatvam|

saṁdehasyācchedastadvigamasyādṛḍhīkaraṇam||12||

khedo'tha matsaritvaṁ doṣā hyete matā kathāyāṁ hi|

tadabhāvādbuddhānāṁ nirūttarā deśanā bhavati||13||

kalyāṇo dharmo'yaṁ hetutvādbhaktituṣṭibuddhīnāṁ|

dvividhārthaḥ sugrāhyaścaturguṇabrahmacaryavadaḥ||14||

parairasādhāraṇayogakevalaṁ tridhātukakleśavihānipūrakam|

svabhāvaśuddhaṁ malaśuddhitaśca taccaturguṇabrahmavicaryamiṣyate|| 15||

avatāraṇasaṁdhiśca saṁdhirlakṣaṇato 'paraḥ|

pratipakṣābhisaṁdhiśca saṁdhiḥ pariṇatāvapi||16||

śrāvakeṣu svabhāveṣu doṣāṇāṁ vinaye tathā|

abhidhānasya gāmbhīrye saṁdhireṣa caturvidhaḥ||17||

asāre sāramatayo viparyāse ca susthitāḥ|

kleśena ca susaṁkliṣṭā labhante bodhimuktamāṁ|| iti||

samatā 'rthāntare jñeyastathā kālāntare punaḥ|

pudgalasyāśaye caiva abhiprāyaścaturvidhaḥ||18||

buddhe dharme 'vajñā kauśīdyaṁ tuṣṭiralpamātreṇa|

rāge māne caritaṁ kaukṛtaṁ cāniyatabhedaḥ||19||

sattvānāmāvaraṇaṁ tatpratipakṣo 'grayānasaṁbhāṣā|

sarvāntarāyadoṣaprahāṇameṣāṁ tato bhavati||20||

yo granthato 'rthato vā gāthādvayadhāraṇe prayujyeta|

sa hi daśavidhamanuśaṁsaṁ labhate satvottamo dhīmān||21||

kṛtsnāṁ ca dhātupuṣṭiṁ prāmodyaṁ cottamaṁ maraṇakāle|

janma ca yathābhikāmaṁ jātismaratāṁ ca sarvatra||22||

buddhaiśca samavadhānaṁ tebhyaḥ śravaṇaṁ tathāgrayānasya|

adhimuktiṁ saha buddhyā dvayamukhatāmāśubodhiṁ ca||23||

iti suga[ma]tirakhedavān kṛpāluḥ prathitayaśāḥ suvidhijñatāmupetaḥ|

bhavati sukathiko hi bodhisattvastapati jane kathitairyathaiva sūryaḥ||24||

|| mahāyānasūtrālaṁkāre deśanādhikāro dvādaśaḥ||

Publisher: 
The Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning
Place of Publication: 
Darbhanga
Year: 
1970
Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4984

Links:
[1] http://dsbc.uwest.edu/node/5004