The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
pañcamo vargaḥ|
guḍaśāleti 41|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho rājagṛhe viharati veṇuvane kalandakanivāpe|| yadā bhagavatā 'nuttarā samyaksaṁbodhirabhisaṁbuddhā tadāyuṣmadyāṁ śāliputramaudgalyāyanābhyāmiyaṁ pratijñā kṛtā na tāvatpiṇḍakaṁ paribhokṣyāvahe yāvannarakatiryakpretebhya ekasattvamapi na mocayāva iti| tatastāvāyuṣmattau kālena kālaṁ kadācinnarakacārikāṁ carataḥ kadācittiryakpretacārikāṁ carataḥ| tau tatra sattvānāṁ vividhayātanābhyāhatānāmasatpralāpaṁ dṛṣṭvā tānāgatya catasṛṇāṁ parṣadāmārocayataḥ te 'pi śrutvā saṁvegamāpadyatte| tatastau tadadhiṣṭhānaṁ tathāvidhāṁ dharmadeśanāṁ kuruto yayāneke sattvā viśeṣamadhigacchatti dharmaśravaṇakathāyāśca bhājanībhavatti||
yāvadapareṇa samayenāyuṣmānmahāmaudgalyāyanaḥ pretacārikāṁ carannadrākṣītpretaṁ parvatakūṭaprakhyaṁ samudrasadṛśakukṣiṁ sūcīchidropamamukhaṁ svakeśasaṁchannamādīptaṁ samyakprajvalitamekajvālībhūtaṁ dhmāyattamārtasvaraṁ krandattaṁ duḥkhāṁ tīvrāṁ kharāṁ kaṭukāmamanāpāṁ vedanāmanubhavattaṁ yena yenoccāraprasrāvabhūmistena tenānvāhiṇḍamānaṁ tadapi kṛcchreṇāsādayattam|| tataḥ sthaviraḥ pretaṁ papraccha| kiṁ te bhoḥ karma kṛtaṁ yenaivaṁvidhāṁ duḥkhāṁ tīvrāṁ kharāṁ kaṭukāmamanāpāṁ vedanāṁ vedayasa iti|| preta āha| āditye hi samudrate na dīpena prayojanam| bhagavattametamarthaṁ paripṛccha sa te asmākīnāṁ karmaplotiṁ vyākariṣyatīti|| athāyuṣmānmahāmaudgalyāyanoyena bhagavāṁstenopasaṁkrāttaḥ||
tena khalu samayena bhagavānpratisaṁlayanādyutthāya catasṛṇāṁ parṣadāṁ madhuramadhuraṁ dharmaṁ deśayati kṣaudraṁ madhvivāneḍakamanekaśatā ca parṣadbhagavataḥ sakāśānmadhuramadhuraṁ dharmaṁ śṛṇotyanijyamānairindriyaiḥ| tato buddhā bhagavattaḥ pūrvālāpina<ḥ priyālāpina> ehītisvāgatavādinaḥ smitapūrvaṅgamāśca| tatra bhagavānāyuṣmattaṁ mahāmaudgalyāyanamidamavocat| ehi maudgalyāyana svāgataṁ te kutastvametarhyāgacchasīti|| maudgalyāyana āha| āgacchāmyahaṁ bhadatta pretacārikāyāstatrāhaṁ pretamadrākṣaṁ sūcīchidropamamukhaṁ parvatopamakukṣiṁ svakeśasaṁchannaṁ durgandhaṁ paramadurgandham| āha ca|
viśuṣkakaṇṭhoṣṭhapuṭaḥ suduḥkhitaḥ pravṛddhaśailopamacañcitāśrayaḥ|
svakeśasaṁchannamukho digambaraḥ susūkṣmasūcīsadṛśānanaḥ kṛśaḥ||
nagnaḥ svakeśasaṁchanno sthiyattravaducchritaḥ|
kapālapāṇirghoraśca krandansamabhidhāvati||
bubhukṣayā pipāsayā klātto vyasanapīḍitaḥ|
ārtasvaraṁ krandamāno duḥkhāṁ vedati vedanām||
kiṁ tena prakṛtaṁ pāpaṁ martyaloke sudāruṇamiti||
bhagavānāha| pāpakārī maudgalyāyana sa preta icchasi tasya karmaplotiṁ śrotum|| evaṁ bhadatta|| tena hi maudgalyāyana śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye|
bhūtapūrvaṁ maudgalyāyana rājagṛhe nagare 'nyataraḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tasya pañcamātrāṇīkṣuśālaśatāni yatra cekṣuḥ pīḍyate| asati ca buddhānāmutpāde pratyekabuddhā loka utpadyatte hīnānukampakāḥ prāttaśayanāsanabhaktā ekadakṣiṇīyā lokasya|| yāvadanyatamaḥ pratyekabuddho hīnadīnānukampī prāttaśayanāsanasevī sa pūrvāhne nivāsya pātracīvaramādāya rājagṛhaṁ piṇḍāya prāvikṣat| sa ca bhadattaḥ kṣayavyādhinā spṛṣṭaḥ| tasya vaidyenekṣurasa upadiṣṭaḥ| sa śreṣṭhisakāśaṁ yatnaśālāmupasaṁkrāttaḥ śreṣṭhinā ca sa pratyekabuddho dṛṣṭaḥ kāyaprāsādikaścittaprāsādikaśca| dṛṣṭvā śreṣṭhinā uktaḥ| kenāryasya prayojanamiti|| pratyekabuddhaḥ kathayati| gṛhapate ikṣuraseneti|| tatastena gṛhapatinā bhṛtakapuruṣasyājñā dattā āryasyekṣurasaṁ prayaccheti| sa ca gṛhapatiḥ kenacideva karaṇīyena bahiryānāya saṁprasthitaḥ|| atha tasya puruṣasya parakīye dravye mātsaryamutpannaṁ yadyahamasya rasaṁ dāsye punarapyeṣa āgamiṣyatīti| tenāniṣṭagatitrayaprapātanamreṇa sarvābhimatagatidvayanirākariṣṇunā 'tyattadūrāpagatenāryadharmebhyaḥ pāpaṁ cittamutpādya sa pratyeka buddha uktaḥ| āha re bhikṣo pātraṁ dehirasaṁ te dāsyāmīti|| asamanvāhṛtyārhacchrāvakapratyekabuddhānāṁ jñānadarśanaṁ na pravartata iti| hīnadīnānukampitayā bhṛtyapuruṣo 'yamasyānugrahaḥ kartavya iti tatpātramupanāmitam|| tato 'sau durācāro nirghṛṇahṛdayastadgṛhītvā pratiguptaṁ pradeśaṁ gattvā prasrāveṇa pūrayitvā uparīkṣurasenācchādya tasmai pratyekabuddhāyānupradadau| tena saṁlakṣitam| sa cittayati bahvanena tapasvinā pāpaṁ kṛtamiti| sa tadekātte chorayitvā prakrāttaḥ||
bhagavānāha| kiṁ manyase maudgalyāyana yo 'sau tena kālena tena samayena bhṛtakapuruṣa āsīdayaṁ sa pretaḥ| tasya karmaṇo vipākena saṁsāre 'nattaṁ duḥkhamanubhūtavānidānīmapi pretabhūtaḥ prakṛṣṭataraṁ duḥkhamanubhavati| tasmāttarhi te maudgalyāyana mātsaryaprahāṇāya vyāyattavyaṁ yathā evaṁvidhā doṣā na syurye pretasya| iti hi maudgalyāyana ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi te maudgalyāyana ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ te maudgalyāyana śikṣitavyam||
idamavocadbhagavānāttamanā āyuṣmānmahāmaudgalyāyano 'nye ca devāsuragaruḍādayo bhagavato bhāṣitamabhyanandan||
Links:
[1] http://dsbc.uwest.edu/node/5747