The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
11 aśokavarṇāvadānam |
evaṁ mayā śrutam | ekasmin samaye bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairasurairyakṣairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṁgho vaiśālyāṁ viharati sma markaṭahradatīre kūṭāgāraśālāyām | tena khalu samayena vaiśālikā licchavaya idamevaṁrūpaṁ kriyākāramakārṣuḥ-pañcadaśyāṁ bhavantaḥ pakṣasya aṣṭamyāṁ caturdaśyāṁ ca prāṇino hantavyāḥ yatkāraṇameyurmanuṣyā māṁsamanveṣanta iti | tena khalu samayena anyatamo goghātako mahāntaṁ vṛṣabhamādāya nagarānniṣkramati praghātayitum | tamenaṁ mahājanakāyaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddho māṁsārthī kathayati- śīghramenaṁ vṛṣaṁ ghātaya, vayaṁ māṁsenārthina iti | sa kathayati - evaṁ kariṣyāmi, kiṁ tu muhūrtamudīkṣadhvamiti | tato vṛṣa īdṛśamanāryaṁ vaco duruktaṁ śrutvā bhītastrastaḥ saṁvigna āhṛṣṭaromakūpa itaścāmutaśca saṁbhrānto nirīkṣate, cintayati ca-ko māṁ kṛcchrasaṁkaṭasaṁbādhaprāptamatrāṇamaśaraṇamiṣṭena jīvitenācchādayediti | sa caivaṁ vihvalavadanastrāṇānveṣī tiṣṭhati | bhagavāṁśca pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṁghapuraskṛto vaiśālīṁ piṇḍāya prāviśat | athāsau dadarśa buddhaṁ bhagavantaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṁkṛtamaśītyānuvyañjanairvirājitagātraṁ vyāmaprabhālaṁkṛtaṁ sūryasahasrātirekaprabhaṁ mahāpuruṣalakṣaṇaiḥ samalaṁkṛtamaśītyānuvyañjanairvirājitagātraṁ vyāmaprabhālaṁkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samantato bhadrakam | sahadarśanaiścāsya bhagavato'ntike cittamabhiprasannam | prasannacittaśca saṁlakṣayati-prāsādiko'yaṁ sattvaviśeṣaḥ | śakṣyatyeṣo mama prāṇaparitrāṇaṁ kartum | yannvahamenamupasaṁkrameyamiti | atha sa vṛṣo bhagavatyavekṣāvān pratibaddhacittaḥ eṣo me śaraṇamiti sahasraiva tāni dṛḍhāni varatrakāṇi bandhanāni chittvā pradhāvan yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramyobhābhyāṁ jānubhyāṁ bhagavataḥ pādayornipatya pādau jihvayā nileḍhumārabdhaḥ | sa cāsya raudrakarmā goghātakaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddha eva śastravyagrahastaḥ | tato bhagavāṁstaṁ raudrakarmāṇaṁ goghātakamidamavocat -kuruṣva tvaṁ bhoḥ puruṣa anena govṛṣabheṇa sārdhaṁ sātmyam | jīvitenācchādayeti | sa kathayati- nāhaṁ bhadanta prabhavāmyenaṁ jīvitenācchādayitum | tatkasya hetoḥ ? mayā eṣa bahunā mūlyena krītaḥ | putradāraṁ ca me bahu poṣitavyamiti | bhagavānāha-yadi mūlyaṁ dīyate, pratimuñcasīti ? | sa kathayati-pratimokṣyāmi bhagavanniti | atha bhagavāṁllaukikacittamutpādayati-aho bata śakro devendrastrīṇi kārṣāpaṇasahasrāṇyādāyāgacchediti | sahacittotpādādbhagavataḥ śakro devendraḥ kārṣāpaṇasahasratrayamādāya bhagavataḥ purastādasthāt | atha bhagavān śakraṁ devendramidamavocat-anuprayaccha kauśika asya goghātakasya triguṇaṁ mūlyam | adācchakro devendrastasya goghātakasya kārṣāpaṇatrayasarasraṁ vṛṣamūlyam | atha goghātakaḥ kārṣāpaṇasahasratrayaṁ vṛṣamūlyaṁ gṛhītvā hṛṣṭastuṣṭaḥ pramudito bhagavataḥ pādau śirasā vanditvā taṁ govṛṣaṁ bandhanānmuktvā prakrāntaḥ | śakro devendro bhagavataḥ pādau śirasā vanditvā tatraivāntarhitaḥ ||
atha govṛṣo gatapratyāgataprāṇo bhūyasyā mātrayā bhagavatyabhiprasanno bhagavantaṁ triḥ pradakṣiṇīkṛtya pṛṣṭhataḥ pṛṣṭhataḥ samanubaddho bhagavato mukhaṁ vyavalokayamāno'sthāt | atha bhagavān smitamakārṣīt | dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṁ prāviṣkurvanti, tasmin samaye nīlapītalohitāvadātāḥ puṣpaparāgapadmarāgavajravaidūryamusāragalvārkalohitakādakṣiṇāvartaśaṅkhaśilāpravālajātarūparajatavarṇā arciṣo mukhānniścārya kāścidadhastādgacchanti, kāścidupariṣṭādgacchanti | yā adhastādgacchanti, tāḥ saṁjīvaṁ kālasūtraṁ rauravaṁ mahārauravaṁ tapanaṁ pratāpanamavīcimarbudaṁ nirarbudamaṭaṭaṁ hahavaṁ huhuvamutpalaṁ padmaṁ mahāpadmaparyantān narakān gatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatanti, ye śītanarakāsteṣūṣṇībhūtvā nipatanti | tena teṣāṁ sattvānāṁ kāraṇāviśeṣāḥ pratiprasrabhyante | teṣāmevaṁ bhavati- kiṁ nu vayaṁ bhavanta itaścyutāḥ, āhosvidanyatropapannā iti | teṣāṁ prasādasaṁjananārthaṁ bhagavān nirmitaṁ visarjayati | teṣāṁ nirmitaṁ dṛṣṭvā evaṁ bhavati - na hyeva vayaṁ bhavanta itaścyutāḥ, nāpyanyatropapannā iti| api tvayamapūrvadarśanaḥ sattvaḥ, asyānubhāvenāsmākaṁ kāraṇāviśeṣāḥ pratiprasrabdhā iti | te nirmite cittamabhiprasādya tannarakavedanīyaṁ karma kṣapayitvā devamanuṣyeṣu pratisaṁdhiṁ gṛhṇanti yatra satyānāṁ bhājanabhūtā bhavanti | yā upariṣṭādgacchanti, tāścāturmahārājakāyikān devāṁstrāyastriṁśān yāmāṁstuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhān śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānabṛhānatapān sudṛśān sudarśanānakaniṣṭhaparyantān devān gatvā anityaṁ duḥkhaṁ śūnyamanātmetyuddhoṣayanti | gāthādvayaṁ bhāṣante-
ārabhadhvaṁ niṣkrāmata yujyadhvaṁ buddhaśāsane |
dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ ||1||
yo hyasmin dharmavinaye apramattaścariṣyati |
prahāya jātisaṁsāraṁ duḥkhasyāntaṁ kariṣyati ||2|| iti |
atha tā arciṣastrisāhasramahāsāhasraṁ lokadhātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti | tadyadi bhagavānatītaṁ karma vyākartukāmo bhavati, bhagavataḥ pṛṣṭhato'ntardhīyante | anāgataṁ vyākartukāmo bhavati, purastādantardhīyante | narakopapattiṁ vyākartukāmo bhavati, pādatale'ntardhīyante | tiryagupapattiṁ vyākartukāmo bhavati, pārṣṇyāmantardhīyante | pretopapattiṁ vyākartukāmo bhavati, pādāṅguṣṭhe'ntardhīyante | manuṣyopapattiṁ vyākartukāmo bhavati, jānunorantardhīyante | balacakravartirājyaṁ vyākartukāmo bhavati, vāme karatale'ntardhīyante | cakravartirājyaṁ vyākartukāmo bhavati, dakṣiṇe karatale'ntardhīyante | devopapattiṁ vyākartukāmo bhavati, nābhyāmantardhīyante | śrāvakabodhiṁ vyākartukāmo bhavati, āsye'ntardhīyante | pratyekāṁ bodhiṁ vyākartukāmo bhavati, ūrṇāyāmantardhīyante | anuttarāṁ samyaksaṁbodhiṁ vyākartukāmo bhavati, uṣṇīṣe'ntardhīyante | atha tā arciṣo bhagavantaṁ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyāmantarhitāḥ ||
athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṁ papraccha-
nānāvidho raṅgasahasracitro
vaktrāntarānniṣkasitaḥ kalāpaḥ |
avabhāsitā yena diśaḥ samantā-
ddivākareṇodayatā yathaiva ||3||
gāthāṁ ca bhāṣate-
vigatodbhavā dainyamadaprahīṇā
buddhā jagatyuttamahetubhūtāḥ |
nākāraṇaṁ śaṅkhamṛṇālagauraṁ
smitamupadarśayanti jinā jitārayaḥ ||4||
tatkālaṁ svayamadhigamya dhīra buddhyā
śrotṝṇāṁ śramaṇa jinendra kāṅkṣitānām |
dhīrābhirmunivṛṣa vāgbhiruttamābhi-
rutpannaṁ vyapanaya saṁśayaṁ śubhābhiḥ ||5||
nākasmāllavaṇajalādrirājadhairyāḥ
saṁbuddhāḥ smitamupadarśayanti nāthāḥ |
yasyārthe smitamupadarśayanti dhīrā-
staṁ śrotuṁ samabhilaṣanti te janaughāḥ ||6|| iti ||
bhagavānāha -evametadānanda, evametat | nāhetvapratyayamānanda tathāgatā arhantaḥ samyaksaṁbuddhāḥ smitaṁ prāviṣkurvanti | dṛṣṭaste ānanda ayaṁ govṛṣaḥ ? dṛṣṭo bhadanta | eṣa ānanda govṛṣastathāgatasyāntike prasannacittaḥ saptame divase kālaṁ kṛtvā cāturmahārājikeṣu deveṣūpapatsyate | vaiśravaṇasya mahārājasya putro bhaviṣyati | tataścyutvā trāyastriṁśeṣu deveṣūpapatsyate | śakrasya devendrasya putro bhaviṣyati | tataścyutvā yāmeṣu deveṣūpapatsyate | yāmasya devasya putro bhaviṣyati | tataścyutvā tuṣiteṣu deveṣūpapatsyate | sa tuṣitasya devasya putro bhaviṣyati | tataścyutvā nirmāṇaratiṣu deveṣūpapatsyate | sunirmitasya devaputrasya putro bhaviṣyati| tataścyutvā paranirmitavaśavartiṣu deveṣūpapatsyate| vaśavartino devaputrasya putro bhaviṣyati | tadanayā saṁtatyā navanavatikalpasahasrāṇi vinipātaṁ na gamiṣyati | tataḥ kāmāvacareṣu deveṣu divyaṁ sukhamanubhūya paścime bhave paścime nikete samucchraye paścime ātmabhāvapratilambhe manuṣyatvaṁ pratilabhya rājā bhaviṣyati aśokavarṇo nāma cakravartī caturarṇavāntavijetā dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ| tasyemānyevaṁrūpāṇi sapta ratnāni bhaviṣyanti | tadyathā-cakraratnaṁ hastiratnamaśvaratnaṁ maṇiratnaṁ strīratnaṁ gṛhapatiratnaṁ pariṇāyakaratnameva saptamam | pūrṇaṁ cāsya bhaviṣyati sahasraṁ putrāṇāṁ śūrāṇāṁ vīrāṇāṁ varāṅgarūpiṇā parasainyapramardakānām | sa imāmeva samudraparyantāṁ mahāpṛthivīmakhilāmakaṇṭakāmanutpīḍāmadaṇḍenāśastreṇa dharmyeṇa samayenābhinirjitya adhyāvatsyati | so'pareṇa samayena dānāni datvā cakravartirājyamapahāya keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi ...samyageva śraddhayā agārādanagārikāṁ pravrajya pratyekāṁ bodhiṁ sākṣātkariṣyati, aśokavarṇo nāma pratyekabuddho bhaviṣyati | athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṁ papraccha-kiṁ bhadanta anena govṛṣeṇa karma kṛtaṁ yena tiryagyonāvupapannaḥ, kiṁ karma kṛtaṁ yena divyamānuṣasukhamanubhūya pratyekāṁ bodhimadhigamiṣyati ? bhagavānāha - anenaiva ānanda govṛṣeṇa karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyaṁbhāvīni | govṛṣeṇa karmāṇi kṛtānyupacitāni | ko'nyaḥ pratyanubhaviṣyati ? na hyānanda karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāśubhāni ca |
na praṇaśyanti karmāṇi api kalpaśatairapi |
sāmagrīṁ prāpya kālaṁ ca phalanti khalu dehinām ||7||
bhūtapūrvamānanda atīte'dhvani ekanavate kalpe vipaśyī nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān | sa bandhumatīṁ rājadhānīmupaniśritya viharati, anyatamasmin vanaṣaṇḍe | tasya nātidūre ṣaṣṭibhikṣavaḥ prativasantyāraṇyakāḥ piṇḍapātikāḥ | sarve ca vītarāgā vigatadveṣā vigatamohā yāvat pañcamātrāṇi dhūrtakaśatāni tena tenāhiṇḍyamānāni taṁ pradeśamanuprāptāni | teṣāmetadabhavat-ete hi pravrajitā mahātmānaḥ īdṛśeṣu sthāneṣvabhiramante | yadyeṣāṁ jīvitopacchedaṁ na kariṣyāmaḥ, na bhūya etasmin pradeśe svasthairvihartavyaṁ bhaviṣyati | yadyapyete mahātmānaḥ sarvasattvahitodayapravṛttā na pareṣāmārocayiṣyanti, tathāpyeṣāṁ pradhānapuruṣā upasaṁkramiṣyanti | te'smākaṁ rājñaḥ samarpayiṣyanti | tatrāsmābhiścārakāvaruddhairmartavyaṁ bhaviṣyati | kathamatra pratipattavyamiti ? ekastatraiva nirghṛṇahṛdayastyaktaparalokaḥ | sa kathayati-aghātayitvā etān kutaḥ kṣema iti ? taiste jīvitādvyaparopitāḥ | te caitatkarma kṛtvā pāpakamakuśalamekanavatikalpānapāyeṣūpapannāḥ | yadbhūyasā tu narakeṣu tiryagyonau upapannāśca santo nityaṁ śastreṇa praghātitāḥ | tatra yo'sau caurasteṣāṁ samādāpakaḥ, sa evāyaṁ govṛṣaḥ | tasya karmaṇo vipākena iyantaṁ kālaṁ na kadācit sugatau upapannaḥ | yatpunaridānīṁ mamāntike cittaṁ prasāditam , tasya karmaṇo vipākena divyaṁ mānuṣaṁ sukhamanubhūya pratyekāṁ bodhimadhigamiṣyati | evaṁ hi ānanda tathāgatānāṁ cittaprasādo'pyacintyavipākaḥ, kiṁ punaḥ praṇidhānam | tasmāttarhi ānanda evaṁ śikṣitavyaṁ yatstokastokaṁ muhūrtamuhūrtamantato'cchaṭāsaṁghātamātramapi tathāgatamākārataḥ samanusmariṣyāmītyevaṁ te ānanda śikṣitavyam |
athāyuṣmān ānando bhagavato bhāṣitamabhyānandyānumodya bhikṣūṇāṁ purastādgāthā bhāṣate-
aho nāthasya kāruṇyaṁ sarvajñasya hitaiṣiṇaḥ |
sukṛtenaiva vātsalyaṁ yasyedṛśamahādbhutam || 8 ||
āpanno hi paraṁ kṛcchraṁ govṛṣo yena mocitaḥ |
vyākṛtaśca bhave divye pratyekaśca jino hyasau || 9 || iti ||
idamavocadbhagavān | āttamanasaste bhikṣavo bhāṣitamabhyanandan |
iti śrīdivyāvadāne'śokavarṇāvadānamekādaśamam ||
Links:
[1] http://dsbc.uwest.edu/node/5443