Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 16 tathatāparivartaḥ ṣoḍaśaḥ

16 tathatāparivartaḥ ṣoḍaśaḥ

Parallel Devanagari Version: 
१६ तथतापरिवर्तः षोडशः [1]

16 tathatāparivartaḥ ṣoḍaśaḥ|

atha khalvāyuṣmān subhūtirbhagavantametadavocat-sarvadharmānupalambho batāyaṁ bhagavan dharmo deśyate| nāyaṁ bhagavan dharmaḥ kvacitpratihanyate| apratihatalakṣaṇo batāyaṁ bhagavan dharmaḥ ākāśasamatayā sarvapadānupalabdhitaḥ| apratimalakṣaṇo batāyāṁ bhagavan dharmo'dvitīyatvāt| apratilakṣaṇo batāyaṁ bhagavan dharmo niṣpratyarthikatvāt| apado batāyaṁ bhagavan dharmo'nabhinirvṛttatvāt| anutpādo batāyaṁ bhagavan dharmaḥ sarvopapatyanupapattitvāt| apatho batāyaṁ bhagavan dharmaḥ sarvapathānupalabdhitvāt||

atha khalu devānāmindro brahmā sahāpatiste ca kāmāvacarā rūpāvacarāśca devaputrā bhagavantametadavocan-anujāto batāyaṁ bhagavan bhagavataḥ śrāvaka āryasubhūtiḥ sthaviraḥ| tatkasya hetoḥ? tathā hi bhagavan yaṁ yameva ayamāryasubhūtiḥ sthaviro dharmaṁ deśayati, taṁ tameva dharmaṁ śūnyatāmārabhya deśayati||

atha khalvāyuṣmān subhūtiḥ śakraṁ devānāmindraṁ brahmāṇaṁ ca sahāpatiṁ tāṁśca kāmāvacarān rūpāvacarāṁśca devaputrānāmantrayate sma-yaddevaputrā evaṁ vadatha-anujāto'yaṁ subhūtiḥ sthavirastathāgatasyeti| ajātatvātsubhūtiḥ sthaviro'nujātastathāgatasya| anujātastathatāṁ subhūtiḥ sthavirastathāgatasya| yathā tathāgatatathatā anāgatā agatā, evaṁ hi subhūtitathatā anāgatā agatā| evaṁ hi subhūtiḥ sthavirastathāgatatathatāmanujātaḥ| ādita eva subhūtiḥ sthavirastathāgatatathatāmanujātaḥ| tatkasya hetoḥ? yā hi tathāgatatathatā, sā sarvadharmatathatā| yā sarvadharmatathatā, sā tathāgatatathatā| yā ca tathāgatatathatā, yā ca sarvadharmatathatā, saiva subhūteḥ sthavirasya tathatā| tāṁ tathatāmanujātaḥ subhūtiḥ sthaviraḥ| ato'nujātastathāgatasya| sāpi ca tathatā atathatā| tāṁ tathatāmanujātaḥ| evaṁ hi subhūtiḥ sthavirastathāgatamanujātaḥ| tathāgatasya yā sā tathatāyāḥ sthititā, tayā sthititayā subhūtiḥ sthavirastathāgatamanujātaḥ|

yathā tathāgatatathatā avikārā nirvikārā, avikalpā nirvikalpā, evaṁ hi subhūtitathatā avikārā nirvikārā, avikalpā nirvikalpā| evaṁ hi subhūtiḥ sthavirastayā tathatayā avikāro nirvikāro'vikalpo nirvikalpastathāgatasyānujātaḥ| yathā ca tathāgatatathatā avikārā nirvikārā avikalpā nirvikalpā, na kvacitpratihanyate, evaṁ sarvadharmatathatā avikārā nirvikārā avikalpā nirvikalpā, na kvacitpratihanyate| tatkasya hetoḥ? yā ca tathāgatatathatā, yā ca sarvadharmatathatā, ekaivaiṣā tathatā advayādvaidhīkārā advayatathatā| na kvacittathatā, na kutaścittathatā, na kasyacittathatā| yataḥ sā na kasyacittathatā, tataḥ sā tathatā advayādvaidhīkārā advayatathatā| evaṁ hi subhūtiḥ sthaviro'nujātastathāgatasyākṛtatathatayā| yā ca akṛtatathatā, na sā kadācinna tathatā| yataśca sā na kadācinna tathatā, tataḥ sā tathatā advayādvaidhīkārā advayatathatā| evaṁ hi subhūtiḥ sthaviro'nujātastathāgatam| yathā tathāgatatathatā sarvatra sarvadharmeṣvavikalpā nirvikalpā, evaṁ subhūtitathatā sarvatra sarvadharmeṣvavikalpā nirvikalpā| evameva ca tathāgatatathatayābhinirmitaḥ subhūtiśceti dvayamapyaluptametadabhinnaṁ bhedakānupalabdhitaḥ| evaṁ hi subhūtiḥ sthavirastathāgatamanujātaḥ| yathā tathāgatatathatā nānyatra sarvadharmatathatāyāḥ, evaṁ hi subhūtitathatā nānyatra sarvadharmatathatāyāḥ| yā nānyatra sarvadharmatathatāyāḥ, na sā kasyacinna tathatā| saiva sā tathatā sarvadharmatathatā| tāṁ tathatāṁ subhūtiḥ sthaviro'nanyatathatānugamenopagataḥ| na cātra kaścinna kvacidanugatimupagataḥ| evaṁ hi subhūtiḥ sthavirastathāgatamanujātaḥ| yathā tathāgatatathatā nātītā na anāgatā na pratyutpannā, evaṁ sarvadharmatathatā nātītā nānāgatā na pratyutpannā|

evaṁ hi subhūtiḥ sthavirastāṁ tathatāmanujātastathāgatamanujāta ityucyate| tathāgatatathatayāpi hyanugatastathatāṁ tathāgatatathatayā atītatathatāmanugataḥ| atītatathatayā tathāgatatathatāmanugataḥ| tathāgatatathatayā anāgatatathatāmanugataḥ| anāgatatathatayā tathāgatatathatāmanugataḥ| tathāgatatathatayā pratyutpannatathatāmanugataḥ| pratyutpannatathatayā tathāgatatathatāmanugataḥ| tathāgatatathatayā atītānāgatapratyutpannatathatāmanugataḥ| atītānāgatapratyutpannatathatayā tathāgatatathatāmanugataḥ| iti hi subhūtitathatā ca atītānāgatapratyutpannatathatā ca tathāgatatathatā ca advayametadadvaidhīkāram| evaṁ sarvadharmatathatā ca subhūtitathatā ca advayametadadvaidhīkāram| yaiva ca bhagavato bodhisattvabhūtasya tathatā, saiva bhagavato'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhasya tathatā| iyaṁ sā tathatā, yayā tathatayā bodhisattvo mahāsattvo'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ san tathāgata iti nāmadheyaṁ labhate| asyāṁ khalu punastathātagatathatāyāṁ nirdiśyamānāyāmiyaṁ mahāpṛthivī tasyāṁ velāyāṁ ṣaḍvikāramaṣṭādaśamahānimittamakampat, prākampat, saṁprākampat, acalat prācalat saṁprācalat, avedhat prāvedhat saṁprāvedhat, araṇat prāraṇat saṁprāraṇat, akṣubhyat prākṣubhyat saṁprākṣubhyat, agarjat prāgarjat saṁprāgarjat tathāgatasyaivānuttarāṁ samyaksaṁbodhimabhisaṁbudhyamānasyeti| punaraparaṁ subhūtiḥ sthavirastān devaputrānāmantrayate sma-evaṁ hi devaputrāḥ subhūtiḥ sthavirastathāgatamanujātaḥ||

punaraparaṁ subhūtiḥ sthaviro na rūpamanujāto na vedanāṁ na saṁjñāṁ na saṁskārān na vijñānamanujāto na srotaāpattiphalamanujāto na sakṛdāgāmiphalaṁ na anāgāmiphalaṁ na arhattvaphalamanujāto na pratyekabuddhatvamanujāto na buddhatvamanujātaḥ| tatkasya hetoḥ? tathā hi te dharmā na saṁvidyante nopalabhyante yairanujāyeta, ye cānujāyeran| evaṁ hi subhūtiḥ sthavirastathāgatamanujātaḥ||

atha khalvāyuṣmān śāriputro bhagavantametadavocat-gambhīracaryeyaṁ bhagavan yaduta tathatā| evamukte bhagavānāyuṣmantaṁ śāriputrametadavocat-evametacchāriputra, evametat| gambhīracaryeyaṁ śāriputra yaduta yathatā| asmin khalu punastathatānirdeśe nirdiśyamāne trayāṇāṁ bhikṣuśatānāmanupādāyāsravebhyaścittāni vimuktāni, pañcānāṁ ca bhikṣuṇīśatānāṁ virajo vigatamalaṁ dharmeṣu dharmacakṣurviśuddham, pañcabhiśca devaputrasahasraiḥ pūrvaparikarmakṛtairanutpattikeṣu dharmeṣu kṣāntiḥ pratilabdhā, ṣaṣṭeśca bodhisattvānāmanupādāyāsravebhyaścittāni vimuktāni||

atha khalvāyuṣmān śāriputrasteṣāṁ bodhisattvānāmanupādāyāsravebhyaścittāni vimuktāni viditvā bhagavantametadavocat-ko bhagavan hetuḥ kaḥ pratyayo yadeteṣāṁ bodhisattvānāmanupādāyāsravebhyaścittāni vimuktāni? bhagavānāha-etaiḥ śāriputra bodhisattvaiḥ pañcabuddhaśatāni paryupāsitāni, sarvatra ca dānaṁ dattaṁ śīlaṁ rakṣityaṁ kṣāntyā saṁpāditaṁ vīryamārabdhaṁ dhyānānyutpāditāni| te khalu punarime prajñāpāramitayā aparigṛhītā upāyakauśalyena ca virahitā abhūvan| kiṁcāpi śāriputra eteṣāṁ bodhisattvānāmasti mārgaḥ śūnyatā vā ānimittacaryā vā apraṇihitamanasikāratā vā, atha ca punaretairupāyakauśalyavikalatvādbhūtakoṭiḥ sākṣātkṛtā, śrāvakabhūmau nirjātāḥ, na buddhabhūmau| tadyathāpi nāma śāriputra pakṣiṇaḥ śakuneryojanaśatiko vā dviyojanaśatiko vā triyojanaśatiko vā caturyojanaśatiko vā pañcayojanaśatiko vā ātmabhāvo bhavet| sa trāyastriṁśeṣu deveṣu vartamāno jambūdvīpamāgantavyaṁ manyeta| sa khalu punaḥ śāriputra pakṣī śakunirajātapakṣo vā bhavet, śīrṇapakṣo vā bhavet, chinnapakṣo vā bhavet| sa trāyastriṁśato devanikāyādātmānamutsṛjet-iha jambūdvīpe pratiṣṭhāsyāmīti manyeta| atha tasya pakṣiṇaḥ śakunestataḥ patataḥ ākāśe antarīkṣe sthitasya antarā cittasyaivaṁ bhavet-aho batāhaṁ punareva trāyastriṁśeṣu deveṣu pratiṣṭheyamiti| tatkiṁ manyase śāriputra api nu sa pakṣī śakuniḥ pratibalaḥ punareva trāyastriṁśeṣu deveṣu pratiṣṭhātum? āyuṣmān śāriputra āha-no hīdaṁ bhagavan| bhagavānāha-sacetpunarevaṁ cintayet-aho batāhamakṛto'nupahato jambūdvīpe pratiṣṭheyamiti| tatkiṁ manyase śāriputra api nu sa pakṣī śakunirakṛto'nupahato jambūdvīpe pratiṣṭhet? śāriputra āha-no hīdaṁ bhagavan| kṛtaśca sa bhagavan upahataśca bhavejjambūdvīpe ca patitaḥ san maraṇaṁ vā nigacchet maraṇamātrakaṁ vā duḥkham| tatkasya hetoḥ? evaṁ hyetadbhagavan bhavati-yadasya mahāṁścātmabhāvo bhavati, pakṣau cāsya na bhavataḥ, uccācca prapatati||

evamukte bhagavānāyuṣmantaṁ śāriputrametadavocat-evametacchāriputra, evametat| kiṁ cāpi śāriputra bodhisattvo mahāsattvo'nuttarāyāṁ samyaksaṁbodhau cittānyutpādya gaṅgānadīvālukopamān kalpāṁstiṣṭhan dānaṁ dadyāt, śīlaṁ rakṣet, kṣāntyā saṁpādayet, vīryamārabheta, dhyānāni, samāpadyeta, mahaccāsya prasthānaṁ bhavet, mahāṁścāsya cittotpādo bhavedanuttarāṁ samyaksaṁbodhimabhisaṁboddhum| sacedayaṁ prajñāpāramitayā aparigṛhīta upāyakauśalyena ca virahito bhavet, evaṁ śrāvakabhūmiṁ vā pratyekabuddhabhūmiṁ vā patati||

punaraparaṁ śāriputra bodhisattvo mahāsattvo'tītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ tacchīlaṁ taṁ samādhiṁ tāṁ prajñāṁ tāṁ vimuktiṁ tadvimuktijñānadarśanaṁ samanvāharati, ādhārayati nimittayogena, na sa tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ śīlaṁ na jānāti na paśyati| na samādhiṁ na prajñāṁ na vimuktiṁ na vimuktijñānadarśanaṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ jānāti, na paśyati| so'jānannapaśyan śūnyatāyāḥ śabdaṁ śṛṇoti| sa taṁ śabdaṁ nimittīkaroti| taṁ śabdaṁ nimittīkṛtya anuttarāyāṁ samyaksaṁbodhau pariṇāmayitumicchati| tato veditavyametat-sthāsyatyayaṁ śrāvakabhūmau vā pratyekabuddhabhūmau veti| tatkasya hetoḥ? evaṁ hyetacchāriputra bhavati-yatprajñāpāramitayā aparigṛhītaḥ upāyakauśalyena ca virahito bhavati||

śāriputra āha-yathāhaṁ bhagavan bhagavato bhāṣitasyārthamājānāmi-yo bodhisattvaḥ prajñāpāramitayā aparigṛhītaḥ upāyakauśalyena ca virahitaḥ, kiṁcāpi sa bahunāpi puṇyasaṁbhāreṇa yuktaḥ kalyāṇamitravirahitaśca bhavati, saṁśayastasyānuttarāṁ samyaksaṁbodhiṁ prāptum| tasmāttarhi bhagavan bodhisattvena mahāsattvena anuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmena prajñāpāramitā bhāvayitavyā, upāyakuśalena ca bhavitavyam| evamukte bhagavānāyuṣmantaṁ śāriputrametadavocat-evametacchāriputra, evametat| yaḥ śāriputra bodhisattvaḥ prajñāpāramitayā aparigṛhītaḥ, upāyakauśalyena ca virahitaḥ, kiṁcāpi sa bahunā puṇyasaṁbhāreṇa yuktaḥ kalyāṇamitravirahitaśca bhavati, saṁśayastasyānuttarāṁ samyaksaṁbodhiṁ prāptum| tasmāttarhi śāriputra bodhisattvena mahāsattvena anuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmena prajñāpāramitā bhāvayitavyā, upāyakuśalena ca bhavitavyam||

atha khalu śakro devānāmindraḥ sārdhaṁ kāmāvacarairdevaputraiḥ, brahmāpi sahāpatiḥ rūpāvacarairdevaputraiḥ sārdhaṁ bhagavantametadavocat-gambhīrā bhagavan prajñāpāramitā, durabhisaṁbhavā bhagavan anuttarā samyaksaṁbodhiḥ| paramadurabhisaṁbhavā bhagavan anuttarā samyaksaṁbodhirabhisaṁboddhum| atha khalu bhagavāṁstān śakradevendrapramukhān kāmāvacarān devaputrān sahāpatimahābrahmapramukhān rūpāvacarāṁśca devaputrānāmantrayate sma-evametaddevaputrāḥ, evametat| gambhīreyaṁ devaputrāḥ prajñāpāramitā| durabhisaṁbhavā anuttarā samyaksaṁbodhiḥ| paramadurabhisaṁbhavā anuttarā samyaksaṁbodhirabhisaṁboddhuṁ duṣprajñairhīnavīryairhīnādhimuktikairanupāyakuśalaiḥ pāpamitrasaṁsevibhiḥ||

atha khalvāyuṣmān subhūtirbhagavantametadavocat-yadbhagavānevamāha-durabhisaṁbhavā anuttarā samyaksaṁbodhiḥ| paramadurabhisaṁbhavā anuttarā samyaksaṁbodhirabhisaṁboddhumiti, kathaṁ bhagavan durabhisaṁbhavā anuttarā samyaksaṁbodhiḥ? paramadurabhisaṁbhavā anuttarā samyaksaṁbodhirabhisaṁboddhum, yatra na kaścidabhisaṁbudhyate? tatkasya hetoḥ? śūnyatvādbhagavan sarvadharmāṇām| na sa kaściddharmaḥ saṁvidyate yo dharmaḥ śakyo'bhisaṁboddhum| tathā hi bhagavan sarvadharmāḥ śūnyāḥ| yasyāpi bhagavan dharmasya prahāṇāya dharmo deśyate, so'pi dharmo na saṁvidyate| evaṁ yaścābhisaṁbudhyeta anuttarāṁ samyaksaṁbodhim, yaccābhisaṁboddhavyam, yaśca jānīyāt, yacca jñātavyam, sarva ete dharmāḥ śūnyāḥ| anenāpi bhagavan paryāyeṇa mamaivaṁ bhavati-svabhisaṁbhavā anuttarā samyaksaṁbodhirabhisaṁboddhuṁ na durabhisaṁbhaveti| evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-asaṁbhavatvātsubhūte durabhisaṁbhavā anuttarā samyaksaṁbodhiḥ| asadbhūtatvātsubhūte durabhisaṁbhavā anuttarā samyaksaṁbodhiḥ| avikalpatvātsubhūte durabhisaṁbhavā anuttarā samyaksaṁbodhiḥ| aviṭhapitvātsubhūte durabhisaṁbhavā anuttarā samyaksaṁbodhiḥ| paramadurabhisaṁbhavā anuttarā samyaksaṁbodhirabhisaṁboddhum||

atha khalvāyuṣmān śāriputra āyuṣmantaṁ subhūtimetadavocat-śūnyamityanenāpyāyuṣman subhūte paryāyeṇa durabhisaṁbhavā anuttarā samyaksaṁbodhiḥ| paramadurabhisaṁbhavā anuttarā samyaksaṁbodhirabhisaṁboddhum| tatkasya hetoḥ? na hyāyuṣman subhūte ākāśasyaivaṁ bhavati-ahamanuttarāṁ samyaksaṁbodhimabhisaṁbhotsye iti| evaṁ ca āyuṣman subhūte ime dharmā abhisaṁboddhavyāḥ| tatkasya hetoḥ? ākāśasamā hyāyuṣman subhūte sarvadharmāḥ| yadi cāyuṣman subhūte svabhisaṁbhavā bhavedanuttarā samyaksaṁbodhiḥ, na tvevaṁ gaṅgānadīvālukopamā bodhisattvā vivarterannanuttarāyāḥ samyaksaṁbodheḥ| yasmāttarhyāyuṣman subhūte gaṅgānadīvālukopamā bodhisattvā vivartante'nuttarayāḥ samyaksaṁbodheḥ, tasmādāyuṣman subhūte evaṁ vijñāyate-durabhisaṁbhavā anuttarā samyaksaṁbodhiḥ| paramadubhisaṁbhavā anuttarā samyaksaṁbodhirabhisaṁboddhumiti||

evamukte āyuṣman subhūtirāyuṣmantaṁ śāriputrametadavocat-kiṁ punarāyuṣman śāriputra rūpaṁ vivartate anuttarāyāḥ samyaksaṁbodheḥ? śāriputra āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṁ punarāyuṣman śāriputra anyatra rūpātsa dharmaḥ, yo vivartate'nuttarāyāḥ samyaksaṁbodheḥ? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṁ punarāyuṣman śāriputra vedanā saṁjñā saṁskārā vijñānaṁ vivartate'nuttarāyāḥ samyaksaṁbodheḥ? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṁ punarāyuṣman śāriputra anyatra vedanāyāḥ saṁjñāyāḥ saṁskārebhyo'nyatra vijñānāt sa dharmaḥ, yo vivartate'nuttarāyāḥ samyaksaṁbodheḥ? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṁ punarāyuṣman śāriputra yā rūpatathatā, sā vivartate'nuttarāyāḥ samyaksaṁbodheḥ? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṁ punarāyuṣman śāriputra yā vedanātathatā saṁjñātathatā saṁskāratathatā, yā vijñānatathatā, sā vivartate'nuttarāyāḥ samyaksaṁbodheḥ? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṁ punarāyuṣman śāriputra anyatra rūpatathatāyāḥ sa dharmaḥ, yo vivartate'nuttarāyāḥ samyaksaṁbodheḥ? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṁ punarāyuṣman śāriputra anyatra vedanātathatāyāḥ saṁjñātathatāyāḥ saṁskāratathatāyāḥ, anyatra vijñānatathatāyāḥ sa dharmaḥ, yo vivartate'nuttarāyāḥ samyaksaṁbodheḥ? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṁ punarāyuṣman śāriputra rūpamabhisaṁbudhyate anuttarāṁ samyaksaṁbodhim? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṁ punarāyuṣman śāriputra vedanā saṁjñā saṁskārā vijñānamabhisaṁbudhyate anuttarāṁ samyaksaṁbodhim? āha-no hīdamāyuṣman subhūte|

subhūtirāha-kiṁ punarāyuṣman śāriputra anyatra rūpātsa dharmaḥ, yo'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyate? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṁ punarāyuṣman śāriputra anyatra vedanāyāḥ saṁjñāyāḥ saṁskārebhyaḥ, anyatra vijñānātsa dharmaḥ, yo'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyate? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṁ punarāyuṣman śāriputra rūpatathatā anuttarāṁ saṁbodhimabhisaṁbudhyate? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṁ punarāyuṣman śāriputra vedanātathatā saṁjñātathatā saṁskāratathatā vijñānatathatā anuttarāṁ samyaksaṁbodhimabhisaṁbudhyate? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṁ punarāyuṣman śāriputra anyatra rūpatathatāyāḥ sa dharmaḥ, yo'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyate? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṁ punarāyuṣman śāriputra anyatra vedanātathatāyāḥ saṁjñātathatāyāḥ saṁskāratathatāyāḥ, anyatra vijñānatathatāyāḥ sa dharmaḥ, yo'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyate? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṁ punarāyuṣman śāriputra rūpaṁ boddhavyamanuttarāyāṁ samyaksaṁbodhau? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṁ punarāyuṣman śāriputra vedanā saṁjñā saṁskārā vijñānaṁ boddhavyamanuttarāyāṁ samyaksaṁbodhau? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṁ punarāyuṣman śāriputra anyatra rūpātsa dharmaḥ, yo boddhavyo'nuttarāyāṁ samyaksaṁbodhau? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṁ punarāyuṣman śāriputra anyatra vedanāyāḥ saṁjñāyāḥ saṁskārebhyaḥ, anyatra vijñānātsa dharmaḥ yo boddhavyo'nuttarāyāṁ samyaksaṁbodhau ? āha-no hīdamāyuṣman subhūte | subhūtirāha-kiṁ punarāyuṣman śāriputra rūpatathatā boddhavyā anuttarāyāṁ samyaksaṁbodhau? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṁ punarāyuṣman śāriputra vedanātathatā saṁjñātathatā saṁskāratathatā vijñānatathatā boddhavyā anuttarāyāṁ samyaksaṁbodhau? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṁ punarāyuṣman śāriputra anyatra rūpatathatāyāḥ sa dharmaḥ, yo boddhavyo'nuttarāyāṁ samyaksaṁbodhau? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṁ punarāyuṣman śāriputra anyatra vedanātathatāyāḥ saṁjñātathatāyāḥ saṁskāratathatāyāḥ, anyatra vijñānatathatāyāḥ sa dharmaḥ, yo boddhavyo'nuttarāyāṁ samyaksaṁbodhau? āha-no hīdamāyuṣman subhūte| subhūtirāha-takiṁ manyase āyuṣman śāriputra tathatā vivartate anuttarāyāḥ samyaksaṁbodheḥ? āha-no hīdamāyuṣman subhūte|

subhūtirāha-tatkiṁ manyase āyuṣman śāriputra tathatāyāṁ sa dharmaḥ, yo vivartate anuttarāyāḥ samyaksaṁbodheḥ? āha-no hīdamāyuṣman subhūte| subhūtirāha-tatkatamaḥ punarāyuṣman śāriputra sa dharmo yo vivartate anuttarāyāḥ samyaksaṁbodheḥ? yastasyāmeva dharmatāyāṁ sthitaḥ sarvadharmāsthānayogena? katamo vā punaḥ sa śāriputra dharmo yā tathatā? kaccidvā punarāyuṣman śāriputra tathatā vivartiṣyate? āha-no hīdamāyuṣman subhūte| subhūtirāha-evamāyuṣman śāriputra satyataḥ sthitito'nupalabhyamānānāṁ sarvadharmāṇāṁ katamaḥ sa dharmaḥ, yo vivartiṣyate anuttarayāḥ samyaksaṁbodheḥ? evamukte āyuṣmān śāriputra āyuṣmantaṁ subhūtimetadavocat-yayā dharmanayajātyā āyuṣmān subhūtiḥ sthaviro nirdiśati, tayā na sa kaściddharmo yo vivartate'nuttarāyāḥ samyaksaṁbodheḥ| ye ca khalu punarime āyuṣman subhūte trayo bodhisattvayānikāḥ pudgalāstathāgatenākhyātāḥ, eṣāṁ trayāṇāṁ vyavasthānaṁ na bhavati| ekameva hi yānaṁ bhavati yaduta buddhayānaṁ bodhisattvayānaṁ yathā āyuṣmataḥ subhūternirdeśaḥ||

atha khalvāyuṣmān pūrṇo maitrāyaṇīputra āyuṣmantaṁ śāriputrametadavocat-kiṁ punarāyuṣman śāriputra āyuṣmān subhūtiḥ sthaviraḥ ekamapi bodhisattvaṁ nābhyupagacchati śrāvakayānikaṁ vā pratyekabuddhayānikaṁ vā mahāyānikaṁ vā| praṣṭavyastāvadayamāyuṣmān subhūtiḥ sthaviraḥ| atha khalvāyuṣmān śāriputra āyuṣmantaṁ subhūtimetadavocat-kiṁ punastvamāyuṣman subhūte ekamapi bodhisattvaṁ nābhyupagacchasi śrāvakayānikaṁ vā pratyekabuddhayānikaṁ vā mahāyānikaṁ vā? subhūtirāha-kiṁ punarāyuṣman śāriputra yā tathatāyāstathatā, tatra tathatāyāmekamapi bodhisattvaṁ samanupaśyasi śrāvakayānikaṁ vā pratyekabuddhayānikaṁ vā mahāyānikaṁ vā? śāriputra āha-na hyetadāyuṣman subhūte| tathatāpi tāvat tribhirākārairnopalabhyate, prāgeva bodhisattvaḥ| subhūtirāha-kiṁ punarāyuṣman śāriputra tathatā ekenāpyākāreṇopalabhyate? āha-na hyetadāyuṣman subhūte| subhūtirāha-kaccitpunastvamāyuṣman śāriputra tathatāyāmekamapi bodhisattvadharmaṁ samanupaśyasi? āha-na hyetadāyuṣman subhūte| subhūtirāha- evamāyuṣman śāriputra satyataḥ sthititastasya bodhisattvadharmasyānupalabhyamānasya kutastavaivaṁ bhavati-ayaṁ śrāvakayānikaḥ, ayaṁ pratyekabuddhayānikaḥ, ayaṁ mahāyānika iti? evameteṣāmāyuṣman śāriputra bodhisattvānāṁ tathatāyāṁ pravibhāvyamānānāmaviśeṣatāṁ nirviśeṣatāṁ nirnānākaraṇatāṁ śrutvā yasya bodhisattvasya mahāsattvasya cittaṁ nāvalīyate na saṁlīyate na pṛṣṭhībhavati, veditavyametat-niryāsyatyayaṁ bodhisattvo mahāsattvo bodhyā iti||

atha khalu bhagavānāyuṣmantaṁ subhūtimetadavocat-sādhu sādhu subhūte| evametatsubhūte, evametat| pratibhāti te subhūte yathāpi nāma tathāgatānubhāvena buddhādhiṣṭhānenedaṁ vadasi| evameteṣāṁ bodhisattvānāṁ tathatāyāṁ pravibhāvyamānānāmaviśeṣatāṁ nirviśeṣatāṁ nirnānākaraṇatāṁ śrutvā yasya bodhisattvasya mahāsattvasya cittaṁ nāvalīyate na saṁlīyate na pṛṣṭhībhavati, veditavyametat-niryāsyatyayaṁ bodhisattvo mahāsattvo bodhyā iti| atha khalvāyuṣmān śāriputro bhagavantametadavocat-katamayā bhagavan bodhyā niryāsyatyayaṁ bodhisattvo mahāsattvaḥ? bhagavānāha-anuttarayā śāriputra samyaksaṁbodhyā niryāsyatyayaṁ bodhisattvo mahāsattvaḥ||

atha khalvāyuṣmān subhūtirbhagavantametadavocat-anuttarāyāṁ bhagavan samyaksaṁbodhau niryātukāmena bodhisattvena mahāsattvena kathaṁ sthātavyaṁ kathaṁ śikṣitavyam? bhagavānāha-anuttarāyāṁ subhūte samyaksaṁbodhau niryātukāmena bodhisattvena mahāsattvena sarvasattveṣu samaṁ sthātavyam| sarvasattveṣu samaṁ cittamutpādayitavyam| na viṣamacittena pare ālambitavyāḥ| maitracittena pare ālambitavyāḥ| hitacittena pare ālambitavyāḥ| kalyāṇacittena pare ālambitavyāḥ| nihatamānacittena pare ālambitavyāḥ| apratihatacittena pare ālambitavyāḥ| avirhisācittena pare ālambitavyāḥ| aviheṭhanācittena pare ālambitavyāḥ| sarvasattveṣu mātṛsaṁjñāmupasthāya pitṛsaṁjñāṁ putrasaṁjñāṁ duhitṛsaṁjñāṁ copasthāpya pare ālambitavyāḥ| evaṁ hi subhūte bodhisattvena mahāsattvena anuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmena sarvasattvānāmantike sthātavyam, evaṁ śikṣitavyam-sarvasattvānāmahaṁ nātha iti| svayaṁ ca sarvapāpanivṛttau sthātavyam| dānaṁ dātavyaṁ śīlaṁ rakṣitavyaṁ kṣāntyā saṁpādayitavyaṁ vīryamārabdhavyaṁ dhyānaṁ samāpattavyaṁ prajñāyāṁ parijayaḥ kartavyaṁ, anulomapratilomapratītyasamutpādo vyavalokayitavyaḥ, anyeṣāmapi tatra samādāpakena tadvarṇavādinā tatsamanujñena ca bhavitavyam| evaṁ satyeṣu yāvadbodhisattvanyāmāvakrāntau sattvaparipācane ca sthitvā anyeṣāmapi tatra samādāpakena tadvarṇavādinā tatsamanujñena ca bhavitavyam| tasyaivaṁ spṛhayata evaṁ śikṣamāṇasya anāvaraṇaṁ rūpaṁ yāvaddharmasthitiranāvaraṇā bhaviṣyatīti||

āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāṁ tathatāparivarto nāma ṣoḍaśaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4372

Links:
[1] http://dsbc.uwest.edu/node/4404