The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
24. mahākapi-jātakam
nātmaduḥkhena tathā santaḥ saṁtapyante yathāpakāriṇāṁ kuśalapakṣahānyā| tadyathānuśrūyate-
bodhisattvaḥ kila śrīmati himavatpārśve vividhadhāturuciracitrāṅgarāge nīlakauśeyaprāvārakṛtottarāsaṅga iva vanagahanalakṣmyā prayatnaracitairivānekavarṇasaṁsthānavikalpairvaiṣamyabhakticitrairvibhūṣitataṭāntadeśe pravisṛtanaikaprasravaṇajale gambhīrakandarāntaraprapātasaṁkule paṭutaramadhukaranināde manojñamārutopavījyamānavicitrapuṣpaphalapādape vidyādharākrīḍabhute mahākāyaḥ kapirekacaro babhuva| tadavasthamapi cainamapariluptadharmasaṁjñaṁ kṛtajñamakṣudrasvabhāvaṁ dhṛtyā mahatyā samanvitamanurāgavaśādiva karuṇā naiva mumoca|
sakānanā sādrivarā sasāgarā gatā vināśaṁ śataśo vasuṁdharā|
yugāntakāle salilānalānilairna bodhisattvasya mahākṛpālutā||1||
atha sa mahātmā tāpasa iva vanaruparṇaphalamātravṛttiranukampamānastena tena vidhinā gocarapatitān prāṇinastamaraṇyapradeśamadhyavasati sma|
athānyatamaḥ puruṣo gāṁ pranaṣṭāmanveṣituṁ kṛtodyogaḥ samantato'nuvicaran mārgāpranaṣṭo digbhāgasaṁmūḍhamatiḥ paribhramaṁstaṁ deśamupajagāma| sa kṣutpipāsādharmaśramaparimlānatanurdaurmanasyavahninā cāntaḥpradīpyamāno viṣādātibhārādivānyatamasmin vṛkṣamūle niṣaṇṇo dadarśa paripākavaśādvicyutāni paripiñjarāṇi katicittindukīphalāni| sa tānyāsvādya kṣutparikṣāmatayā paramasvādūni manyamānastatprabhavānveṣaṇaṁ pratyabhivṛddhotsāhaḥ samantato'nuvilokayan dadarśa prapātataṭāntavirūḍhaṁ paripakkaphalānamitapiñjarāgraśākhaṁ tindukīvṛkṣam| sa tatphalatṛṣṇayākṛṣyamāṇastaṁ giritaṭamadhiruhya tasya tindukīvṛkṣasya phaliniṁ śākhāṁ prapātābhinatāmadhyāruroha phalalobhena cāsyāḥ prāntamupajagāma|
śākhātha sā tasya mahīruhasya bhārātiyogānnamitā kṛśatvāt|
paraśvadheneva nikṛttamūlā saśabdabhaṅgaṁ sahasā papāta||2||
sa tayā sārdhaṁ mahati giridurge samantataḥ śailabhittiparikṣipte kūpa iva nyapatat| parṇasaṁcayaguṇāttvasya gāmbhīryācca salilasya na kiṁcidaṅgamabhajyata| sa tasmāduttīrya salilātsamantataḥ parisarpanna kutaściduttaraṇamārgaṁ dadarśa| sa nispratīkāraṁ martavyamiha mayā nacirāditi visrasyamānajīvitāśaḥ śokāśrupariṣiktadīnavadanastrīvreṇa daurmanasyaśalyena pratudyamānaḥ kātarahṛdayastattadārtivaśād vilalāp|
kāntāre durge'smijanasaṁpātarahite nipatitaṁ mām|
yatnādapi parimṛgayan mṛtyoranyaḥ ka iva paśyet||3||
bandhujanamitravarjitamekanipānīkṛtaṁ maśakasaṁghaiḥ|
avapātānanamagnaṁ mṛgamiva ko'bhyuddhariṣyati mām||4||
udyānakānanavimānasaridvicitraṁ
tārāvikīrṇamaṇiratnavirājitābhram|
tāmisrapakṣarajanīva ghanāndhakārā
kaṣṭaṁ jaganmama tiraskurute'ntarātriḥ||5||
iti sa puruṣastattadvilapaṁstena salilena taiśca sahanipatitaistindukaphalairvartayamānaḥ katiciddināni tatrāvasat|
atha sa mahākapirāhārahetostadvanamanuvicarannāhūyamān iva mārutākampitābhistasya tindukīvṛkṣasyāgraśākhābhistaṁ pradeśamabhijagāma| abhiruhya cainaṁ tatprapātamavalokayan dadarśa taṁ puruṣaṁ kṣutparikṣāmanayanavadanaṁ paripāṇḍukṛśadīnagātraṁ paryutsukaṁ tatra viceṣṭamānam| sa tasya paridyūnatayā samāvajitānukampo mahākapirnikṣiptāhāravyāpārastaṁ puruṣaṁ pratataṁ bikṣamāṇo mānuṣīṁ vācamuvāca-
mānuṣāṇāmagamye'smin prapāte parivartase|
vaktumahaṁsi tatsādhu ko bhavāhina vā kutaḥ||6||
atha sa puruṣastaṁ mahākapimārtatayā samabhipraṇamyodvīkṣamāṇaḥ sāñjaliruvāca-
mānuṣo'smi mahābhāga pranaṣṭo vicaran vane|
phalārthī pādapādasmādimāmāpadamāgamam||7||
tatsuhṛdvandhuhīnasya prāptasya vyasanaṁ mahat|
nātha vānarayūthānāṁ mamāpi śaraṇaṁ bhava||8||
tacchrattvā sa mahāsattvaḥ parāṁ karuṇāmupajagāma|
āpadgato bandhusuhṛdvihīnaḥ kṛtāñjalirdīnamudīkṣamāṇaḥ|
karoti śatrūnapi sānukampānākampayatyeva tu sānukampān||9||
athainaṁ bodhisattvaḥ karuṇāyamāṇastatkāladurlabhena snigdhena vacasā samāśvāsayāmāsa-
prapātasaṁkṣiptaparākramo'hamabāndhavo veti kṛthāḥ śucaṁ mā|
yadvandhukṛtyaṁ tava kiṁcidatra kartāsmi tatsarvamalaṁ bhayena||10||
iti sa mahāsattvastaṁ puruṣamāśvāsya tataścāsmai tindukānyaparāṇi ca phalāni samupahṛtya taduddharaṇayogyayā puruṣabhāragurvyā śilayānyatra yogyāṁ cakāra| tataścātmano balapramāṇamavagamya śakto'hamenametasmātprapātādurddhartumiti niścitamatiravatīrya prapātaṁ karuṇayā paricodyamānastaṁ puruṣamuvāca-
ehi pṛṣṭhaṁ mamāruhya sulagno'stu bhavān mayi|
yāvadabhyuddharāmi tvāṁ svadehātsārameva ca||11||
asārasya śarīrasya sāro hyeṣa mataḥ satām|
yatpareṣāṁ hitārtheṣu sādhanīkriyate budhaiḥ||12||
sa tatheti pratiśrutyābhipraṇasya cainamadhyāruroha|
athābhirūḍhaḥ sa nareṇa tena bharātiyogena vihanyamānaḥ|
sattvaprakarṣādaviprannadhairyaḥ pareṇa duḥkhena tamujjahāra||13||
uddhṛtya cainaṁ paramapratītaḥ khedātparivyākulakhelagāmī|
śilātalaṁ toyadharābhinīlaṁ viśrāmahetoḥ śayanīcakāra||14||
atha bodhisattvaḥ śuddhasvabhāvatayā kṛtopakāratvācca tasmātpuruṣādapāyanirāśaṅko visrambhādenamuvāca-
avyāhatavyālamṛgapraveśe vanapradeśe'tra samantamārge|
khedaprasuptaṁ sahasā nihanti kaścitpurā māṁ svahitodayaṁ ca||15||
yato bhavān dikṣuṁ vikīrṇacakṣuḥ karotu rakṣāṁ mama cātmanaśca|
dṛḍhaṁ śrameṇāsmi parītamūrtistatsvaptumicchāmi muhūrtamātram||16||
atha sa mithyāvinayapragalbhaḥ-svapitu bhavān yathākāmaṁ sukhaprabodhāya, sthito'haṁ tvatsaṁrakṣaṇāyetyasmai pratiśuśrāva| atha sa puruṣastasmin mahāsattve śramabalānnidrāvaśamupagate cintāmaśivāmāpede-
mūlaiḥ prayatnātiśayādhigamyairvanyairyadṛcchādhigataiḥ phalairvā|
evaṁ parikṣīṇatanoḥ kathaṁ syādyātrāpi tāvatkuta eva puṣṭiḥ||17||
idaṁ ca kāntāramasupratāraṁ kathaṁ tariṣyāmi balena hīnaḥ|
paryāptarūpaṁ tvidamasya māṁsaṁ kāntāradurgottaraṇāya me syāt||18||
kṛtopakāro'pi ca bhakṣya eva nisargayogaḥ sa hi tādṛśo'sya|
āpatprasiddhaśca kilaiṣa dharmaḥ pātheyatāmityupaneya eṣaḥ||19||
yāvacca visrambhasukhaprasuptastāvanmayā śakyamayaṁ nihantum|
imaṁ hi yuddhābhimukhaṁ sametya siṁho'pi saṁbhāvyaparājayaḥ syāt||20||
tannāyaṁ vilambituṁ me kāla iti viniścitya sa durātmā lobhadoṣavyāmohitamatirakṛtajño vipannadharmasaṁjñaḥ pranaṣṭakāruṇyasaumyasvabhāvaḥ paridurbalo'pyakāryātirāgānmahatīṁ śilāmudyamya tasya mahākapeḥ śirasi mumoca|
śilātha sā durbalavihvalena kāryātirāgāttvaritena tena|
atyantanidropagamāya muktā nidrāpravāsāya kaperbabhūva||21||
sarvātmanā sā na samāsasāda mūrdhānamasmānna vinispipeṣa|
koṭyekadeśena tu taṁ rujantī śīlā tale sāśanivatpapāta||22||
śīlābhighātādavabhinnamūrdhā vegādavaplutya ca bodhisattvaḥ|
kenāhato'smīti dadarśa nānyaṁ tameva tu hrītamukhaṁ dadarśa||23||
vailakṣyapītaprabhamapragalbhaṁ viṣādadainyātparibhinnavarṇam|
trāsodayādāgatakaṅṭhaśoṣaṁ svedārdramudvīkṣitumapyaśaktam||24||
atha sa mahākapirasyaiva tatkarmeti niscitamatiḥ svamabhighātaduḥkhamacintayitvā tena tasyātmahitanirapekṣeṇātikaṣṭena karmaṇā samupajātasaṁvegakāruṇyaḥ parityattakrodhasaṁrambhadoṣaḥ sabāspayanayanastaṁ puruṣamavekṣya samanuśocannuvāca-
mānuṣeṇa satā bhadra tvayedaṁ kṛtamīdṛśam|
kathaṁ nāma vyavasitaṁ prārabdhaṁ kathameva vā||25||
madabhidrohasaṁrabdhaṁ tvaṁ nāmāpatitaṁ param|
vinivāraṇaśauṭīravikramo roddhumarhasi||26||
duṣkaraṁ kṛtavānasmītyabhūnmānonnatirmama|
tvayāpaviddhā sā duramatiduṣkarakāriṇā||27||
paralokādivānīto mṛtyorvaktrāntarādiva|
prapātāduddhṛto'nyasmādanyatra patito hyasi||28||
dhigaho bata durvṛttamajñānamatidāruṇam|
yatpātayati duḥkheṣu sukhāśākṛpaṇaṁ jagat||29||
pātito durgatāvātmā kṣiptaḥ śokānalo mayi|
nimīlitā yaśolakṣmīrguṇamaitrī virodhitā||30||
gatvā dhigvādalakṣatvaṁ hatā viśvasanīyatā|
kā nu khalvarthanispattirevamākāṅkṣitā tvayā||31||
dunoti māṁ naiva tathā tviyaṁ rujā
yathaitadevātra manaḥ kṣiṇoti mām|
gato'smi pāpe tava yannimittatāṁ
na cāhamenastadapohituṁ prabhuḥ||32||
saṁdṛśyamānavapureva tu pārśvato māṁ
tatsādhvanuvraja dṛḍhaṁ hyasi śaṅkanīyaḥ|
yāvadbahupratibhayādgahanāditastvāṁ
grāmāntapaddhatimanupratipādayāmi||33||
ekākinaṁ kṣāmaśarīrakaṁ tvāṁ mārganabhijñaṁ hi vane bhramantam|
kaścitsamāsādya purā karoti tvatpīḍaṇādvyarthapariśramaṁ mām||34||
iti sa mahātmā taṁ puruṣamanuśocañjanāntamānīya pratipādya cainaṁ tanmārgaṁ punaruvāca-
prāpto janāntamasi kānta vanāntametat
kāntāradurgabhayamutsṛja gaccha sādhu|
pāpaṁ ca karma parivarjayituṁ yatethā
duḥkho hi tasya niyamena vipākakālaḥ||35||
iti sa mahākapistaṁ puruṣamanukampayā śiṣyamivānuśiṣya tameva vanapradeśaṁ pratijagāma|
atha sa puruṣastadatikasṭaṁ pāpaṁ kṛtvā paścāttāpavahninā saṁpradīpyamānacetāmahatā kuṣṭhavyādhinā rūpāntaramupanītaḥ kilāsacitracchaviḥ prabhidyamānavraṇavisravārdragātraḥ paramadurgandhaśarīraḥ sadyaḥ samapadyata| sa yaṁ yaṁ deśamabhijagāma tatastata evainamatibībhatsavikṛtataradarśanaṁ mānuṣa ityaśraddheyarūpaṁ bhinnadīnasvaramabhivīkṣya puruṣāḥ sākṣadayaṁ pāṣmeti manyamānāḥ samudyataloṣṭadaṇḍā nirbhartsanaparuṣavacasaḥ pravāsayāmāsuḥ| athainamanyatamo rājā mṛgayāmanuvicaran pretamivāraṇye paribhramantaṁ prakṣīṇamalinavasanaṁ nātipracchannakaupīnamatidurdaśanamabhivīkṣya sasādhvasakautūhalaḥ papraccha-
virūpitatanuḥ kuṣṭhaiḥ kilāsaśabalacchaviḥ|
pāṇḍuḥ kṛśatanurdīno rajorūkṣaśiroruhaḥ||36||
kastvaṁ pretaḥ piśāco vā mūrtaḥ pāṣmātha pūtanaḥ|
anekarogasaṁghātaḥ katamo vāsi yakṣmaṇām||37||
sa taṁ dīnena kaṇṭhena samabhipraṇamannuvāca-mānuso'smi mahārāja, nāmānuṣa iti| tatkathamimāmavasthāmanuprāpto'sīti ca paryanuyukto rājñā tadasmai svaṁ duścaritamāviṣkṛtyovāca-
mitradrohasya tasyedaṁ puṣpaṁ tāvadupasthitam|
ataḥ kaṣṭhataraṁ vyaktaṁ phalamanyadbhaviṣyati||38||
tasmānmitreṣvabhidrohaṁ śatruvad draṣṭumarhasi|
bhāvasnigdhamavekṣasva bhāvasnigdhaṁ suhṛjjanam||39||
mitreṣvamitracaritaṁ parigṛhya vṛtta-
mevaṁbidhāṁ samupayānti daśāmihaiva|
lobhādidoṣamalinīkṛtamānasānāṁ
mitradruhāṁ gatirataḥ parato'numeyā||40||
vātsalyasaumyahṛdayastu suhṛtsu kīrtiṁ
viśvāsabhāvamupakārasukhaṁ ca tebhyaḥ|
prāpnoti saṁnatiguṇaṁ manasaḥ praharṣaṁ
durdharṣatāṁ ca pirubhistridaśālayaṁ ca||41||
imaṁ viditvā nṛpa mitrapakṣe prabhāvasiddhī sadasatpravṛttyoḥ|
bhajasva mārga sujanābhipannaṁ tena prayātamanuyāti bhūtiḥ||42||
tadevaṁ nātmaduḥkhena tathā santaḥ saṁtapyante yathāpakāriṇāṁ kuśalapakṣahānyā| iti tathāgatamāhātmye vācyam| satkṛtya dharmaśravaṇe kṣāntikathāyāṁ mitrānabhidrohe pāpakarmādinavapradarśane ceti|
iti mahākapi-jātakaṁ catuviṁśatitamam|
Links:
[1] http://dsbc.uwest.edu/node/5282