The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
sattvadhātuparimokṣaṇaṁ tṛtīyaṁ prakaraṇam |
atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–kadā bhagavannāgacchati avalokiteśvaro bodhisattvo mahāsattvaḥ ? bhagavānāha–eṣa kulaputra avīcīmahānarakānniṣkramya pretanagaraṁ praviṣṭaḥ | tatrānekāni pretaśatasahasrāṇi purastāddhāvanti sma dagdhasthūṇākṛtibhirasthiyantravaducchritaiḥ parvatodarasaṁnibhaiḥ sūcīcchidropamamukhaiḥ | yadāvalokiteśvaro bodhisattvo mahāsattvaḥ pretanagaramupasaṁkrāmati, tadā sa pretanagaraḥ śītībhāvamanugacchati, sā ca vajrāśanirvyupaśamitā, sa ca dvārapālapurūṣa udbaddhabhiṇḍipālaḥ kālakūṭavyagrahasto lohitākṣaḥ | satatamasyānubhāvena maitracittaṁ saṁbhāvayati–na ca me īdṛśena karmabhūminā kṛtyam ||
athāryāvalokiteśvaro bodhisattvo mahāsattvastaṁ ca sattvanikāyaṁ dṛṣṭvā mahākaruṇācittamutpādya daśabhyo hastāṅgulībhyo daśa vaitaraṇīrniṣkrāmayati | daśabhyaḥ pādāṅgulībhyo daśa vaitaraṇīrniṣkrāmayati | atikaruṇābhibhūtacetasā avalokiteśvarasya bodhisattvasya mahāsattvasya teṣāṁ sattvānāmantike sarvaromakūpebhyo'ṣṭāṅgavāriparipūrṇā mahānadyo niṣkrāmanti | yadā ca te pretasattvāstadudakamāsvādayanti, tadā te vipulakaṇṭhā bhavanti, paripūrṇagātrāśca bhavanti | tena caite divyarasarasāgropetenāhāreṇa saṁtarpitāśca bhavanti | tadā mānuṣikīṁ cetanāmupādāyaiva sāṁsārikīṁ cintāṁ vicintayanti–aho bata te jāmbudvīpakā manuṣyāḥ sukhitāḥ, ye śītalāṁ chāyāṁ parisevanti | sukhitāste jāmbudvīpakā manuṣyā ye mātāpitarau satataṁ parigrahamupasthānaṁ kurvanti | sukhitāste satpuruṣā ye kalyāṇamitraṁ satatasamitamanveṣayanti, parigrahaṁ paripālayanti | te satpurūṣāḥ sacetanā ye mahāyānaṁ satatasamitamavagāhayanti | te satpuruṣā ye āryāstān gomārgāya vāsamupavasanti | te satpurūṣā ye dharmadaṇḍikāmākoṭayanti | te satpuruṣāḥ ye truṭitasphuṭitān vihārān pratisaṁskāraṁ kurvanti, pratiṣṭhāpayanti | te satpuruṣā ye pūrvikāni stūpabimbāni truṭitasphuṭitāni viśīrṇabhūtāni pratisaṁskāraṁ kurvanti | te satpuruṣā ye dharmabhāṇakāṁllekhakān dhārakān vācakān sūtrarājasya śrāvakān satatasamitaṁ parisevanti copatiṣṭhanti ca | te satpurūṣā ye tathāgataprātihāryāṇi vividhāni ca tathāgatacaṁkramaṇāni dharmasarāṇi ca paśyanti | te satpurūṣā ye pratyekabuddhacaṁkramaṇāni paśyanti | te satpuruṣā ye'rhaccaṁkramaṇāni paśyanti | te satpuruṣā ye bodhisattvavikurvitāni caṁkramaṇāni paśyanti | ityevaṁ te pretaviṣayaṁ śarīramanuvicintya mānasānāṁ kāmānāmabhāvopapattiṁ prati parityajanti | tadā tasya sakāśāt 'kāraṇḍavyūha'mahāyānasūtraratna rājaśabdo niścarati | tadā teṣāṁ viṁśatiśikhara samudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā sarve te sukhāvatyāṁ lokadhātāvupapannāḥ ākāṅkṣitamukhā nāma bodhisattvā upapannāḥ | athāvalokiteśvaro yadā te sattvadhātavaḥ parimokṣitāḥ suparimuktāśca, yadā te sarvasattvā bodhisattvabhūmāvupapannāḥ, tadā tataḥ pretanagarātpunarapi niṣkrāmati ||
iti sattvadhātuparimokṣaṇaṁ nāma tṛtīyaṁ prakaraṇam ||
Links:
[1] http://dsbc.uwest.edu/node/4335