The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
3 maitreyāvadānam |
yadā rājñā māgadhena ajātaśatruṇā vaidehīputreṇa naukramo mātāpitrormāpitastadā vaiśālakairlicchavibhirbhagavato'rthe naukramo māpitaḥ | nāgāḥ saṁlakṣayanti- vayaṁ vinipatitaśarīrā yannu vayaṁ phaṇasaṁkrameṇa bhagavantaṁ nadī(dīṁ)gaṅgāmuttārayema iti| taiḥ phaṇasaṁkramo māpitaḥ | tatra bhagavān bhikṣūnāmantrayate sma - rājagṛhāt śrāvastīṁ gantuṁ yo yuṣmākaṁ bhikṣava utsahate rājño māgadhasyājātaśatrorvaidehīputrasya nausaṁkrameṇa nadīgaṅgāmuttartum, sa tena taratu, yo vā bhikṣavo vaiśālakānāṁ licchavīnāṁ nausaṁkrameṇa, so'pi tenottaratu | ahamapi āyuṣmatā ānandena bhikṣuṇā sārdhaṁ nāgānāṁ phaṇasaṁkrameṇa nadīṁ gaṅgāmuttariṣyāmi | tatra kecit rājño māgadhasyājātaśatrorvaidehīputrasya nausaṁkrameṇottīrṇāḥ, kecit vaiśālikānāṁ licchavīnāṁ nausaṁkrameṇa | bhagavānapi āyuṣmatā ānandena sārdhaṁ nāgānāṁ phaṇasaṁkrameṇottīrṇaḥ | athānyatamopāsakastasyāṁ velāyāṁ gāthāṁ bhāṣate-
ye tarantyarṇavaṁ saraḥ setuṁ kṛtvā visṛjya palvalāni |
kolaṁ hi janāḥ prabandhitā uttīrṇā medhāvino janāḥ ||1||
uttīrṇo bhagavān buddho brāhmaṇastiṣṭhati sthale |
bhikṣavo'tra parisnānti kolaṁ badhnanti śrāvakāḥ || 2||
kiṁ kuryādudapānena āpaścet sarvato yadi |
chittveha mūlaṁ tṛṣṇāyāḥ kasya paryeṣaṇāṁ caret ||3|| iti ||
adrākṣīdbhagavānanyatamasmin bhūbhāge unnatonnataṁ pṛthivīpradeśam | dṛṣṭvā ca punarāyuṣmantamāmantrayate-icchasi tvamānanda yo'sau yūpa ūrdhvaṁ vyāmasahasraṁ tiryak ṣoḍaśapravedho nānāratnavicitro divyaḥ sarvasauvarṇo rājñā mahāpraṇādena dānāni dattvā puṇyāni kṛtvā nadyāṁ gaṅgāyāmāplāvitaḥ, taṁ draṣṭum ? etasya bhagavan kālaḥ, etasya sugatasamayaḥ, yo'yaṁ bhagavān yūpamucchrāpayet, bhikṣavaḥ paśyeyuḥ | tato bhagavatā cakrasvastikanandyāvartena jālāvanaddhenānekapuṇyaśatanirjātena bhītānāmāśvāsanakareṇa pṛthivī parāmṛṣṭā | nāgāḥ saṁlakṣayanti-kimarthaṁ bhagavatā pṛthivī parāmṛṣṭeti ? yāvat paśyanti yūpaṁ draṣṭukāmāḥ | tatastairucchrāpitaḥ | bhikṣavo yūpaṁ draṣṭumārabdhāḥ | āyuṣmānapi bhaddālī alpotsukaḥ pāṁsukūlaṁ sīvyati | tatra bhagavān bhikṣūnāmantrayate sma- ārohapariṇāhaṁ nimittaṁ bhikṣavo yūpasya gṛhṇīta, antardhāsyatīti | antarhitaḥ | bhikṣavo buddhaṁ bhagavantaṁ papracchuḥ- paśya bhadanta bhikṣavo yūpaṁ paśyanti | āyuṣmānapi bhaddālī alpotsukaḥ pāṁsukūlaṁ sīvyati | kiṁ tāvat vītarāgatvādāhosvit paryupāsitapūrvatvāt ? tadyadi tāvad vītarāgatvāt, santyanye'pi vītarāgāḥ | atha paryupāsitapūrvatvāt, kutra kena paryupāsitamiti | bhagavānāha-api bhikṣavo vītarāgatvādapi paryupāsitapūrvatvāt | kutrānena paryupāsitam ?
bhūtapūrvaṁ bhikṣavo rājābhūt praṇādo nāma śakrasya devendrasya vayasyakaḥ| so'putraḥ putrābhinandī kare kapolaṁ dattvā cintāparo vyavasthitaḥ-anekadhanasamudito'hamaputraśca | mamātyayād rājavaṁśasamucchedo bhaviṣyatīti | tataḥ śakreṇa dṛṣṭaḥ pṛṣṭaśca- mārṣa, kasmāt tvaṁ kare kapolaṁ dattvā cintāparastiṣṭhasīti ? sa kathayati-kauśika, anekadhanasamudito'hamaputraśca | mamātyayād rājavaṁśasyocchedo bhaviṣyati | śakraḥ kathayati-mārṣa, mā tvaṁ cintāparastiṣṭha | yadi kaścit cyavanadharmā devaputro bhaviṣyati, tatte putratve samādāpayiṣyāmīti | dharmatā khalu cyavanadharmaṇo devaputrasya pañca pūrvanimittāni prādurbhavanti-akliṣṭāni vāsāṁsi saṁkliśyanti, amlānāni mālyāni mlāyante, daurgandhaṁ mukhānniścarati, ubhābhyāṁ kakṣābhyāṁ svedaḥ pragharati, sve cāsane dhṛtiṁ na labhate| yāvadanyatamasya devaputrasya pañca pūrvanimittāni prādurbhūtāni| sa śakreṇa devendreṇoktaḥ - mārṣa, praṇādasya rājño'gramahiṣyāḥ kukṣau pratisaṁdhiṁ gṛhāṇeti| sa kathayati-pramādasthānaṁ kauśika| bahukilbiṣakāriṇo hi kauśika rājānaḥ| mā adharmeṇa rājyaṁ kṛtvā narakaparāyaṇo bhaviṣyāmīti | śakraḥ kathayati - mārṣa, ahaṁ te smārayiṣyāmi| pramattāḥ kauśika devā ratibahulāḥ| evametanmārṣa| tathāpi tvahaṁ bhavantaṁ smārayāmi| tena praṇādasya rājño'gramahiṣyāḥ kukṣau pratisaṁghirgṛhītā | yasminneva divase pratisaṁdhirgṛhītā, tasmin divase mahājanakāyena praṇādo muktaḥ | sā aṣṭānāṁ vā navānāṁ vā māsānāmatyayāt prasūtā | dārako jāto'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ saṁgatabhrūstuṅganāsaḥ | tasya jñātayaḥ saṁgamya samāgamya nāmadheyaṁ vyavasthāpayanti - kiṁ bhavatu dārakasya nāmeti | jñātaya ūcuḥ - yasminneva divase'yaṁ dārako mātuḥ kukṣimavakrāntaḥ, tasminneva divase mahājanakāyena nādo muktaḥ | yasminneva divase jātastasminneva divase mahājanakāyena nādo muktaḥ | tasmāt bhavatu dārakasya mahāpraṇāda iti nāma | tasya mahāpraṇāda iti nāmadheyaṁ vyavasthāpitam | mahāpraṇādo dārako'ṣṭābhyo dhātrībhyo'nupradatto dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ krīḍanikābhyām| so'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣaiḥ | āśu vardhate hradasthamiva paṅkajam | yadā mahān saṁvṛttastadā lipyāmupanyastaḥ | saṁkhyāyāṁ gaṇanāyāṁ mudrāyāmuddhāre nyāse nikṣepe vastuparīkṣāyāṁ dāruparīkṣāyāṁ ratnaparīkṣāyāṁ hastiparīkṣāyāmaśvaparīkṣāyāṁ kumāraparīkṣāyāṁ kumārīparīkṣāyām | so'ṣṭāsu parīkṣāsūddhaṭṭako vācakaḥ paṭupracāraḥ paṇḍitaḥ saṁvṛttaḥ | sa yāni tāni rājñāṁ kṣatriyāṇāṁ mūrdhnābhiṣiktānāṁ janapadaiśvaryasthāmavīryamanuprāptānāṁ mahāntaṁ pṛthivīmaṇḍalamabhinirjityādhyāsatāṁ pṛthag bhavanti śilpasthānakarmasthānāni, tadyathā- hastiśikṣāyāmaśvapṛṣṭhe rathe śare dhanuṣi prayāṇe niryāṇe'ṅkuśagrahe pāśagrahe tomaragrahe yaṣṭibandhe muṣṭibandhe padabandhe śikhābandhe dūravedhe marmavedhe'kṣuṇṇavedhe dṛḍhaprahāritāyāṁ pañcasu sthāneṣu kṛtāvī saṁvṛttaḥ ||
dharmatā khalu na tāvat putrasya nāma prajñāyate yāvat tāto jīvati | apareṇa samayena praṇādo rājā kālagataḥ | mahāpraṇādo rājye pratiṣṭhitaḥ | sa yāvattāvad dharmeṇa rājyaṁ kārayitvā adharmeṇa rājyaṁ kārayituṁ pravṛttaḥ | tataḥ śakreṇa devendreṇoktaḥ-mārṣa, mayā tvaṁ praṇādasya rājñaḥ putratve samādāpitaḥ | mā adharmeṇa rājyaṁ kāraya, mā narakaparāyaṇo bhaviṣyasīti | sa yāvattāvad dharmeṇa rājyaṁ kārayitvā punarapi adharmeṇa rājyaṁ kārayituṁ pravṛttaḥ | dvirapi śakreṇoktaḥ -mārṣa, mayā tvaṁ praṇādasya rājñaḥ putratve samādāpitaḥ | mā adharmeṇa rājyaṁ kāraya, mā narakaparāyaṇo bhaviṣyasīti | sa kathayati- kauśika, vayaṁ rājānaḥ pramattā iti ratibahulāḥ kṣaṇād vismarāmaḥ | kiṁcittvamasmākaṁ cihnaṁ sthāpaya, yaṁ dṛṣṭvā dānāni dāsyāmaḥ, puṇyāni kārayiṣyāma iti | na ca śakyate vinā nimittena puṇyaṁ kartum | tataḥ śakreṇa devendreṇa viśvakarmaṇo devaputrasyājñā dattā- gaccha tvaṁ viśvakarman rājño mahāpraṇādasya niveśane | divyaṁ maṇḍalavāṭaṁ nirmiṇu, yūpaṁ cocchrāpaya | ūrdhvaṁ vyāmasahasreṇa tiryak ṣoḍaśapravedhaṁ nānāratnavicitraṁ sarvasauvarṇamiti | tato viśvakarmaṇā devaputreṇa mahāpraṇādasya rājño niveśane divyo maṇḍalavāṭo nirmito yūpaścocchritaḥ| ūrdhvaṁ vyāmasahasraṁ nānāratnavicitro divyaḥ sarvasauvarṇaḥ | tato mahāpraṇādena rājñā dānaśālā māpitā | tasya mātulo'śoko nāma yūpasya paricārako vyavasthitaḥ| tato yūpadarśanodyuktaḥ sarva eva jambudvīpanivāsī janakāya āgatya bhuktvā yūpaṁ paśyati, svakarmānuṣṭhānaṁ na karoti | tataḥ kṛṣikarmāntāḥ samucchinnāḥ | rājñaḥ karapratyāyā nottiṣṭhante | amātyaiḥ stokāḥ karapratyāyā upanītāḥ | mahāpraṇādo rājā pṛcchati- bhavantaḥ , kasmāt stokāḥ karapratyāyā upanītāḥ ? deva, jambudvīpanivāsī janakāya āgatya bhuktvā yūpaṁ paśyati, svakarmānuṣṭhānaṁ na karoti | kṛṣikarmāntāḥ samucchinnāḥ | rājñaḥ karapratyāyā nottiṣṭhanta iti | rājā kathayati- samucchidyatāṁ dānaśāleti | taiḥ samucchinnā | tato'pyasau janakāyaḥ svapathyadanamādāya bhukvā yūpaṁ nirīkṣamāṇastiṣṭhati, svakarmānuṣṭhānaṁ na karoti | kṛṣikarmāntāḥ samucchinnāḥ | tathāpi karapratyāyā nottiṣṭhante | rājā pṛcchati - bhavantaḥ, dānaśālāḥ samucchinnāḥ | idānīṁ karapratyāyā nottiṣṭhanta iti | amātyāḥ kathayanti- deva, janakāyaḥ svapathyadanamādāya bhuktvā yūpaṁ nirīkṣamāṇastiṣṭhati, svakarmānuṣṭhānaṁ na karoti | kṛṣikarmāntāḥ samucchinnāḥ, yataḥ karapratyāyā nottiṣṭhante | tato rājñā mahāpraṇādena dānāni dattvā puṇyāni kṛtvā sa yūpo nadyāṁ gaṅgāyāmāplāvitaḥ | kiṁ manyadhve bhikṣavo yo'sau rājño mahāpraṇādasyāśoko nāma mātulaḥ, eṣa evāsau bhaddālī bhikṣuḥ | tatrānena paryupāsitapūrvaḥ ||
kutra bhadanta asau yūpo vilayaṁ gamiṣyati ? bhaviṣyanti bhikṣavo'nāgate'dhvani aśītivarṣasahasrāyuṣo manuṣyāḥ | aśītivarṣasahasrāyuṣāṁ manuṣyāṇāṁ śaṅkho nāma rājā bhaviṣyati saṁyamanī cakravartīṁ caturantavijetā dhārmiko dharmarājā saptaratnasamanvāgataḥ| tasyemānyevaṁ rūpāṇi sapta ratnāni bhaviṣyanti | tadyathā-cakraratnaṁ hastiratnamaśvaratnaṁ maṇiratnaṁ strīratnaṁ gṛhapatiratnaṁ pariṇāyakaratnameva saptamam| pūrṇaṁ cāsya bhaviṣyati sahasraṁ putrāṇāṁ śūrāṇāṁ vīrāṇāṁ varāṅgarūpiṇāṁ parasainyapramardakānām | sa imāmeva samudraparyantāṁ pṛthivīmakhilāmakaṇṭakāmanutpīḍāmadaṇḍenāśastreṇa dharmeṇa samayena abhinirjityādhyāvasiṣyati | śaṅkhasya rājño brahmāyurnāma brāhmaṇaḥ purohito bhaviṣyati | tasya brahmavatī nāma patnī bhaviṣyati | sā maitreyāṁśena sphuritvā putraṁ janayiṣyati maitreyaṁ nāma | brahmāyurmāṇavo'śītimāṇavakaśatāni brāhmaṇakān mantrān vācayiṣyati | sa tān māṇavakān maitreyāya anupradāsyati | maitreyo māṇavo'śītimāṇavakasahasrāṇi brāhmaṇakān mantrān vācayiṣyati | atha catvāro mahārājāścaturmahānidhisthāḥ-
piṅgalaśca kaliṅgeṣu mithilāyāṁ ca pāṇḍukaḥ |
elāpatraśca gāndhāre śaṅkho vārāṇasīpure ||4||
enaṁ ca yūpamādāya śaṅkhasya rājña upanāmayiṣyanti | śaṅkho'pi rājā brahmāyuṣe brāhmaṇāyānupradāsyati | brahmāyurapi brāhmaṇo maitreyāya māṇavāyānupradāsyati | maitreyo'pi māṇavasteṣāṁ māṇavakānāmanupradāsyati | tataste māṇavakāstaṁ yūpaṁ khaṇḍaṁ khaṇḍaṁ chittvā bhājayiṣyanti | tato maitreyo māṇavakastasya yūpasyānityatāṁ dṛṣṭvā tenaiva saṁvegena vanaṁ saṁśrayiṣyati | yasminneva divase vanaṁ saṁśrayiṣyati, tasminneva divase maitreyāṁśena sphuritvā anuttaraṁ jñānamadhigamiṣyati | tasya maitreyaḥ samyaksaṁbuddha iti saṁjñā bhaviṣyati | yasminneva divase maitreyaḥ samyaksaṁbuddho'nuttarajñānamadhigamiṣyati, tasminneva divase śaṅkhasya rājñaḥ saptaratnānyantardhāsyante | śaṅkho'pi rājā aśītikoṭṭarājasahasraparivāro maitreyaṁ samyaksaṁbuddhaṁ pravrajitamanupravrajiṣyati | yadapyasya strīratnaṁ viśākhā nāma, sāpi aśītistrīsahasraparivārā maitreyaṁ samyaksaṁbuddhaṁ pravrajitamanupravrajiṣyati | tato maitreyaḥ samyaksaṁbuddho'śītibhikṣukoṭiparivāro yena gurupādakaḥ parvatastenopasaṁkramiṣyati, yatra kāśyapasya bhikṣorasthisaṁghāto'vikopitastiṣṭhati| gurupādakaparvato maitreyāya samyaksaṁbuddhāya vivaramanupradāsyati | yato maitreyaḥ samyaksaṁbuddhaḥ kāśyapasya bhikṣoravikopitamasthisaṁghātaṁ dakṣiṇena pāṇinā gṛhītvā vāme pāṇau pratiṣṭhāpya evaṁ śrāvakāṇāṁ dharmaṁ deśayiṣyati-yo'sau bhikṣavo varṣaśatāyuṣi prajāyāṁ śākyamunirnāma śāstā loka utpannastasyāyaṁ śrāvakaḥ kāśyapo nāmnā alpecchānāṁ saṁtuṣṭānāṁ dhūtaguṇavādināmagro nirdiṣṭaḥ | śākyamuneḥ parinirvṛtasyānena śāsanasaṁgītiḥ kṛtā iti | te dṛṣṭvā saṁvegamāpatsyante-kathamidānīmīdṛśenātmabhāvenedṛśā guṇagaṇā adhigatā iti | te tenaiva saṁvegenārhattvaṁ sākṣātkariṣyanti | ṣaṇṇavatikoṭyo'rhatāṁ bhaviṣyanti dhūtaguṇasākṣātkṛtāḥ | yaṁ ca saṁvegamāpatsyante, tatrāsau yūpo vilayaṁ gamiṣyati ||
ko bhadanta hetuḥ kaḥ pratyayo dvayo ratnayoryugapalloke prādurbhāvāya ? bhagavānāha-praṇidhānavaśāt | kutra bhagavan praṇidhānaṁ kṛtam?
bhūtapūrvaṁ bhikṣavo'tīte'dhvani madhyadeśe vāsavo nāma rājā rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ ca ākīrṇabahujanamanuṣyaṁ ca | tasya sadāpuṣpaphalā vṛkṣāḥ | devaḥ kālena kālaṁ samyagvāridhārāmanuprayacchati | atīva śasyasaṁpattirbhavati | uttarāpathe dhanasaṁmato nāma rājā rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ ca ākīrṇabahujanamanuṣyaṁ ca | tasyāpi sadāpuṣpaphalā vṛkṣāḥ | devaḥ kālena kālaṁ samyagvāridhārāmanuprayacchatīti | atīva śasyasaṁpattirbhavati | yāvadapareṇa samayena vāsavasya rājñaḥ putro jāto ratnapratyuptayā śikhayā | tasya vistareṇa jātimahaṁ kṛtvā ratnaśikhīti nāmadheyaṁ vyavasthāpitam | so'pareṇa samayena jīrṇāturamṛtaṁsaṁdarśanādudvigno vanaṁ saṁśritaḥ | yasminneva divase vanaṁ saṁśritastasminneva divase'nuttaraṁ jñānamadhigatam | tasya ratnaśikhī samyaksaṁbuddha iti saṁjñodapādi | athāpareṇa samayena dhanasaṁmato rājā upariprāsādatalagato'mātyagaṇaparivṛtastiṣṭhati | so'mātyānāmantrayate-bhavantaḥ, kasyacidanyasyāpi rājño rājyamevamṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ ca ākīrṇabahujanamanuṣyaṁ ca | sadāpuṣpaphalā vṛkṣāḥ | devaḥ kālena kālaṁ samyagvāridhārāmanuprayacchatīti | atīva śasyasaṁpattirbhavati yathā asmākamiti ? madhyadeśād vaṇijaḥ paṇyamādāyottarāpathaṁ gatāḥ | te kathayanti-asti deva madhyadeśe vāsavo nāma rājā iti | sahaśravaṇādeva dhanasaṁmatasya rājño'marṣa utpannaḥ | sa saṁjātāmarṣo'mātyānāmantrayate-saṁnāhayantu bhavantaścaturaṅgaṁ balakāyam | rāṣṭrāpamardanamasya kariṣyāma iti | tato dhanasaṁmato rājā caturaṅgaṁ balakāyaṁ saṁnāhya hastikāyamaśvakāyaṁ rathakāyaṁ pattikāyaṁ madhyadeśamāgatya gaṅgāyā dakṣiṇe kūle'vasthitaḥ | aśrauṣīdvāsavo rājā-dhanasaṁmato rājā caturaṅgaṁ balakāyaṁ saṁnāhya hastikāyamaśvakāyaṁ rathakāyaṁ pattikāyaṁ madhyadeśamāgatya gaṅgāyā dakṣiṇe kūle'vasthita iti | śrutvā ca punaḥ so'pi caturaṅgaṁ balakāyaṁ saṁnāhya hastikāyamaśvakāyaṁ rathakāyaṁ pattikāyaṁ gaṅgāyā uttare kūle'vasthitaḥ | atha ratnaśikhī samyaksaṁbuddhastayorvinayakālaṁ jñātvā nadyā gaṅgāyāstīre rātriṁ vāsamupagataḥ | tato ratnaśikhinā samyaksaṁbuddhena laukikaṁ cittamutpāditam | dharmatā khalu yadā buddhā bhagavanto laukikaṁ cittamutpādayanti, tasmin samaye śakrabrahmādayo devā bhagavataścetasā cittamājānanti | atha śakrabrahmādayo devā yena ratnaśikhī samyaksaṁbuddhastenopasaṁkrāntāḥ | upasaṁkramya ratnaśikhinaḥ samyaksaṁbuddhasya pādau śirasā vanditvaikānte niṣaṇṇāḥ | teṣāṁ varṇānubhāvena mahānudārāvabhāsaḥ saṁvṛttaḥ| dhanasaṁmatena rājñā dṛṣṭaḥ | dṛṣṭvā ca punaramātyān pṛcchati-kimayaṁ bhavanto vāsavasya rājño vijite mahānudārāvabhāsaḥ ? te kathayanti-deva, vāsavasya rājño vijite ratnaśikhī nāma samyaksaṁbuddhaḥ utpannaḥ | tasya śakrabrahmādayo devā darśanāyopasaṁkramanti | tenaivodārāvabhāsaḥ saṁvṛttaḥ | maharddhiko'sau mahānubhāvaḥ | tasyāyamanubhāva iti | dhanasaṁmato rājā kathayati- bhavantaḥ , yasya vijite īdṛśaṁ dvipādakaṁ puṇyakṣetramutpannam, yaṁ śakrabrahmādayo'pi devā darśanāyopasaṁkrāmanti, tasyāhaṁ kīdṛśamanarthaṁ kariṣyāmi ? tena tasya dūto'nupreṣitaḥ | vayasya, āgaccha | na te'haṁ kiṁcit kariṣyāmi iti | puṇyamaheśākhyastvam, yasya vijite dvipādakaṁ puṇyakṣetraṁ ratnaśikhī samyaksaṁbuddho'yam | śakrabrahmādayo devā darśanāyopasaṁkrāmanti | kiṁ tu kaṇṭhāśleṣaṁ te datvā gamiṣyāmi| evamāvayoḥ parasparaṁ cittasaumanasyaṁ bhavatīti | vāsavo rājā viśvāsaṁ na gacchati | sa yena ratnaśikhī samyaksaṁbuddhastenopasaṁkrāntaḥ | upasaṁkramya ratnaśikhīnaḥ samyaksaṁbuddhasya pādau śirasā banditvā ekānte niṣaṇṇaḥ | ekāntaniṣaṇṇo vāsavo rājā ratnaśikhinaṁ samyaksaṁbuddhamidamavocat-mama bhadanta dhanasaṁmatena rājñā saṁdiṣṭam- priyavayasya āgaccha, na te'haṁ kiṁcit kariṣyāmi | kaṇṭhā kaṇṭhāśleṣaṁ śleṣaṁ datvā gamiṣyāmi | evamāvayoḥ parasparaṁ cittasaumanasyaṁ bhavatīti | tatra mayā kathaṁ pratipattavyam ? ratnaśikhī samyaksaṁbuddhaḥ kathayati-gaccha mahārāja, śobhanaṁ bhaviṣyati | bhagavan, kiṁ mayā tasya pādayornipatitavyam ? mahārāja, balaśreṣṭhā hi rājānaḥ | nipatitavyam | atha vāsavo rājā ratnaśikhinaḥ samyaksaṁbuddhasya pādau śirasā vanditvā utthāyāsanāt prakrāntaḥ | yena dhanasaṁmato rājā tenopasaṁkrāntaḥ | upasaṁkramya dhanasaṁmatasya rājñaḥ pādayornipatitaḥ | tato dhanasaṁmatena rājñā kaṇṭhe śleṣaṁ dattvā viśvāsamutpādya preṣitaḥ ||
atha vāsavo rājā yena ratnaśikhī samyaksaṁbuddhastenopasaṁkrāntaḥ | upasaṁkramya ratnaśikhinaḥ samyaksaṁbuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ | ekāntaniṣaṇṇo vāsavo rājā ratnaśikhinaṁ samyaksaṁbuddhamidamavocat- kasya bhadanta sarve rājānaḥ pādayornipatanti ? rājño mahārāja cakravartinaḥ | atha vāsavo rājā utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā yena ratnaśikhī tathāgataḥ samyaksaṁbuddhastenāñjaliṁ praṇamya ratnaśikhinaṁ samyaksaṁbuddhamidamavocat-adhivāsayatu me bhagavān śvo'ntargṛhe bhakrena sārdhaṁ bhikṣusaṁghena | atha vāsavo rājā tāmeva rātriṁ śuci praṇītaṁ khādanīyaṁ bhojanīyaṁ samudānīya kālyamevotthāya āsanāni prajñāpya udakamaṇīn pratiṣṭhāpya ratnaśikhinaḥ samyaksaṁbuddhasya dūtena kālamārocayati-samayo bhadanta, sajjaṁ bhaktam, yasyedānīṁ bhagavān kālaṁ manyate iti | atha ratnaśikhī samyaksaṁbuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣusaṁghaparivṛto bhikṣusaṁghapuraskṛto yena rājño vāsavasya bhaktābhisārastenopasaṁkrāntaḥ | upasaṁkramya purastādbhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ | atha rājā vāsavo ratnaśikhinaṁ samyaksaṁbuddhaṁ sukhopaniṣaṇṇaṁ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṁ saṁtarpayati saṁpravārayati | anekaparyāyeṇa śucinā khādanīyena bhojanīyena svahastaṁ saṁtarpya saṁpravārya bhagavantaṁ ratnaśikhinaṁ samyaksaṁbuddhaṁ bhuktavantaṁ viditvā dhautahastamapanītapātraṁ pādayornipatya praṇidhānaṁ kartumārabdhaḥ-anenāhaṁ bhadanta kuśalamūlena rājā syāṁ cakravartīti | tatsamanantaraṁ ca śaṅkha āpūritaḥ | tato ratnaśikhī samyaksaṁbuddho vāsavaṁ rājānamidamavocat- bhaviṣyasi mahārāja aśītivarṣasahasrāyuṣi prajāyāṁ śaṅkho nāma rājā cakravartīti | tata uccaśabdo mahāśabdo jātaḥ | dhanasaṁmato rājā kolāhalaśabdaṁ śrutvā amātyān pṛcchatikimeṣa bhavanto vāsavasya rājño vijite kolāhalaśabdaḥ śrūyate iti ? tairāgamya niveditam- deva, ratnaśikhinā samyaksaṁbuddhena vāsavo rājā cakravartirājye vyākṛta iti janakāyo hṛṣṭatuṣṭapramuditaḥ | tena kolāhalaśabdo jāta iti | atha dhanasaṁmato rājā yena ratnaśikhī samyaksaṁbuddhastenopasaṁkrāntaḥ | upasaṁkramya ratnaśikhinaḥ samyaksaṁbuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ | ekāntaniṣaṇṇo dhanasaṁmato rājā ratnaśikhinaṁ samyaksaṁbuddhamidamavocat-kasya bhadanta sarve cakravartinaḥ pādayornipatanti ? tathāgatasya mahārāja arhataḥ samyaksaṁbuddhasya | atha dhanasaṁmato rājā utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā yena ratnaśikhī samyaksaṁbuddhastenāñjaliṁ praṇamya ratnaśikhinaṁ samyaksaṁbuddhamidamavocat-adhivāsayatu me bhagavān śvo'ntargṛhe bhaktena sārdhaṁ bhikṣusaṁghena | adhivāsayati ratnaśikhī samyaksaṁbuddho dhanasaṁmatasya rājño'pi tūṣṇībhāvena | atha dhanasaṁmato rājā ratnaśikhinaḥ samyaksaṁbuddhasya tūṣṇībhāvenādhivāsanaṁ viditvā ratnaśikhinaḥ samyaksaṁbuddhasya pādau śirasā vanditvā ratnaśikhinaḥ samyaksaṁbuddhasyāntikāt prakrāntaḥ ||
atha dhanasaṁmato rājā tāmeva rātriṁ śuci praṇītaṁ khādanīyaṁ bhojanīyaṁ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya ratnaśikhinaḥ samyaksaṁbuddhasya dūtena kālamārocayati - samayo bhadanta, sajjaṁ bhaktam, yasyedānīṁ bhagavān kālaṁ manyate iti | atha ratnaśikhī samyaksaṁbuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṁghapuraskṛto yena dhanasaṁmatasya rājño bhaktābhisārastenopasaṁkrāntaḥ | upasaṁkramya purastādbhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ | atha dhanasaṁmato rājā sukhopaniṣaṇṇaṁ ratnaśikhinaṁ samyaksaṁbuddhaṁ tatpramukhaṁ bhikṣusaṁghaṁ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastena saṁtarpayatio saṁpravārayati| anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastena saṁtarpya saṁpravārya ratnaśikhinaṁ samyaksaṁbuddhaṁ bhuktavantaṁ viditvā dhautahastamapanītapātraṁ pādayornipatya sarvamimaṁ lokaṁ maitreṇāṁśena sphuritvā praṇidhānaṁ kartumārabdhaḥ - anenāhaṁ kuśalamūlena śāstā loke bhaveyaṁ tathāgato'rhan samyaksaṁbuddha iti | ratnaśikhī samyaksaṁbuddhaḥ kathayati- bhaviṣyasi tvaṁ mahārāja aśītivarṣasahasrāyuṣi prajāyāṁ maitreyo nāma tathāgato'rhan samyaksaṁbuddha iti | tatpraṇidhānavaśād dvayo ratnayorloke prādurbhāvo bhaviṣyati ||
idamavocadbhagavān | āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan ||
iti śrīdivyāvadāne maitreyāvadānaṁ tṛtīyam ||
Links:
[1] http://dsbc.uwest.edu/node/5435