The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
lokanāthastotram
kalpādike bhavasi ko hi mamāgabhāva
sarvasvasāra karuṇāmaya viśvamūrte |
kāryādike praṇamatīti samantakaṁ tvāṁ
śrīlokanātha tava pādayugaṁ name'ham || 1 ||
ākṛṣṇakena rajasā vinivartamāna-
ścāyāsi saumya sakalaḥ prativāsare ca |
hemasvarūparathakena samujjvalena
śrīlokanātha tava pādayugaṁ name'ham || 2 ||
brahmā tvameva hi sa viprakulaprasiddho
viṣṇuśca vaiṣṇavamate varadharmaketuḥ |
sarvajñako'si vimate prabhavo'vyayaśca
śrīlokanātha tava pādayugaṁ name'ham || 3 ||
bauddhānvaye bhavasi vajrakasūryarūpo
yogeśvaro hi śubhayogakamārgakeṣu |
gaṅgādharo bhavabhayasya vināśakāri
śrīlokanātha tava pādayugaṁ name'ham || 4 ||
kāruṇyabhāvahṛdayaḥ sahajaḥ saroci-
rvicchinnakalmaṣacayo guṇasāgaraśca |
cintāmaṇistvamasi lokaguruḥ kṛpeśa
śrīlokanātha tava pādayugaṁ name'ham || 5 ||
bandhūkavarṇa bahurūpa viśālanetra
sarvaprasūtikṛtaniṣkṛtikaḥ sudanta |
tvaṁ padmapāṇi vimalottama mitrarūpaḥ
śrīlokanātha tava pādayugaṁ name'ham || 6 ||
tava bahulacaritraṁ kaḥ samartho'sti vaktuṁ
tadapi mukharabhāvaiḥ stūyase tvaṁ mayātra |
yadapi padamaśuddhaṁ sarvametat kṣamasva
stutiriti kusumasrak bhaktimātrārcanaṁ syāt || 7 ||
śrīmadāryāvalokiteśvarabhaṭṭārakasya stotraṁ samāptam |
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3901