The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
२९
२५१. चतुर्भी च ध्यान विहरन्ति महानुभावा
न च आलयो न पि च निश्रयु कुर्वयाति।
अपि खो पुनाश्रयु इमे चतुध्यान साङ्गा
भेष्यन्ति बोधिवरउत्तमप्रापणाय॥१॥
२५२. ध्याने स्थितोऽत्र भवती वरप्रज्ञलाभी
आरूप्यरूपि च समाधि चतस्र श्रेष्ठा।
उपकारिभूत इमि ध्यान वराग्रबोधौ
न पुनास्रवक्षति स शिक्षति बोधिसत्त्वो॥२॥
२५३. आश्चर्यमद्भुतमिदं गुणसंचयानां
ध्याने समाधि विहरन्ति निमित्त नास्ति।
तत्र स्थितान यदि भज्यति आत्मभावो
पुन कामधातु उपपद्यति यथाभिप्राया॥३॥
२५४. यथ जम्बुद्वीपक मनुष्य अलब्धपूर्वा
दिवि देवउत्तमपुरा अनुप्रापुणेया।
पश्यित्व ते विषय तत्र परिगृहीता
पुनरागमेय न च निश्रयु तत्र कुर्यात्॥४॥
२५५. एमेव ते गुणधरा वरबोधिसत्त्वा
ध्याने समाधि विहरित्व प्रयुक्तयोगी।
पुन कामधातुस्थित भोन्ति अनोपलिप्ता
पद्मेव वारिणि अनिश्रित बालधर्मे॥५॥
२५६. अन्यत्र सत्त्वपरिपाचन क्षेत्रशोधी
परिपूरणार्थ इमि पारमिता महात्मा।
आरूप्यधातुउपपत्ति न प्रार्थयन्ती
यत्रेह बोधिगुणपारमितान हानि॥६॥
२५७. यथ कश्चिदेव पुरुषो रतनं निधानं
लब्ध्वा तु तत्र स्पृहबुद्धि न संजनेय्या।
एकाकि सो पुन गृहीत्व परस्मि काले
गृह्णित्व गेह प्रविशित्व न भोति लुब्धो॥७॥
२५८. एमेव ध्यान चतुरेव समाधि शान्तां
लब्ध्वान प्रीति सुखदां विदु बोधिसत्त्वाः।
अवसृज्य ध्यानसुखप्रीतिसमाधिलाभं
पुन कामधातु प्रविशन्ति जगानुकम्पी॥८॥
२५९. यदि बोधिसत्त्व विहराति समाधिध्याने
रहप्रत्ययानि स्पृहबुद्धि न संजनेय्या।
असमाहितो भवति उद्धतक्षिप्तचित्तो
परिहीनबुद्धिगुण नाविक भिन्ननावो॥९॥
२६०. किंचापि रूपमपि शब्द तथैव गन्धो
रस स्पर्श कामगुण पञ्चभि युक्त भोगी।
रहप्रत्ययान विगतोऽनन्तबोधिसत्त्वो
सततं समाहितु प्रजानयितव्य शूरो॥१०॥
२६१. परसत्त्वपुद्गलनिदान विशुद्धसत्त्वा
विचरन्ति वीर्यबलपारमिताभियुक्ताः।
यथ कुम्भदासि अवशावश भर्तिकस्य
तथ सर्वसत्त्ववशतामुपयान्ति धीराः॥११॥
२६२. न च स्वामिकस्य प्रतिवाक्यु ददाति दासी
आक्रुष्ट चापि अथवा सद ताडिता वा।
एकान्तत्रस्तमनसा स भयाभिभूता
मामेव सो अनु वधिष्यति कारणेन॥१२॥
२६३. एमेव बोधिवरप्रस्थितु बोधिसत्त्वो
तिष्ठेय सर्वजगती यथ प्रेष्यभूतो।
अनु बोधिआगमु गुणान च पारिपूरी
तृण अग्नि काष्ठप्रभवो दहते तमेव॥१३॥
२६४. अवसृज्य आत्म सुगतां परसत्त्वकार्ये
अभियुक्त रात्रिदिव निष्प्रतिकाङ्क्षचित्तो।
मातेव एकसुतके परिचार्यमाणो
अध्याशये न परिखिन्न उपस्थिहेति॥१४॥
भगवत्यां रत्नगुणसंचयगाथायामनुगमपरिवर्तो नामैकूनत्रिंशतिमः॥
Links:
[1] http://dsbc.uwest.edu/node/4449