Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > arāḍadarśano nāma dvādaśaḥ sargaḥ

arāḍadarśano nāma dvādaśaḥ sargaḥ

Parallel Devanagari Version: 
अराडदर्शनो नाम द्वादशः सर्गः [1]

CANTO XII

tataḥ śamavihārasya

munerikṣvākucandramāḥ|

arāḍasyāśramaṁ bheje

vapuṣā pūrayanniva||1||

sa kālāmasagotreṇa

tenālokyaiva dūrataḥ|

uccaiḥ svāgatamityuktaḥ

samīpamupajagmivān||2||

tāvubhau nyāyataḥ pṛṣṭvā

dhātusāmyaṁ parasparam|

dāravyormedhyayorvṛṣyoḥ

śucau deśe niṣedatuḥ||3||

tamāsīnaṁ nṛpasutaṁ

so'bravīnmunisattamaḥ|

bahumānaviśālābhyāṁ

darśanābhyāṁ pibanniva||4||

viditaṁ me yathā saumya

niṣkrānto bhavanādasi|

chittvā snehamayaṁ pāśaṁ

pāśaṁ dṛpta iva dvipaḥ||5||

sarvathā dhṛtimaccaiva

prājñaṁ caiva manastava|

yastvaṁ prāptaḥ śriyaṁ tyaktvā

latāṁ viṣaphalāmiva||6||

nāścarya jīrṇavayaso

yajjagmuḥ pārthivā vanam|

apatyebhyaḥ śriyaṁ dattvā

bhuktocchiṣṭāmiva srajam||7||

idaṁ me matamāścaryaṁ

nave vayasi yadbhavān|

abhuktvaiva śriyaṁ prāptaḥ

sthito viṣayagocare||8||

tadvijñātumimaṁ dharma

paramaṁ bhājanaṁ bhavān|

jñānaplamavadhiṣṭhāya

śīghraṁ duḥkhārṇavaṁ tara||9||

śiṣye yadyapi vijñāte

śāstraṁ kālena varṇyate|

gāmbhīryādvyavasāyācca

na parīkṣyo bhavānmama||10||

iti vākyamarāḍasya

vijñāya sa nararṣabhaḥ|

babhūva paramaprītaḥ

provācottarameva ca||11||

viraktasyāpi yadidaṁ

saumukhyaṁ bhavataḥ param|

akṛtārtho'pyanenāsmi

kṛtārtha iva saṁprati||12||

didṛkṣuriva hi jyoti-

ryiyāsuriva daiśikam|

tvaddarśanamahaṁ manye

titīrṣuriva ca plavam||13||

tasmādarhasi tadvaktuṁ

vaktavyaṁ yadi manyase|

jarāmaraṇarogebhyo

yathāyaṁ parimucyate||14||

ityarāḍaḥ kumārasya

māhātmyādeva coditaḥ|

saṁkṣiptaṁ kathayāṁcakre

svasya śāstrasya niścayam||15||

śrūyatāmayamasmākaṁ

siddhāntaḥ śṛṇvatāṁ vara|

yathā bhavati saṁsāro

yathā caiva nivartate||16||

prakṛtiśca vikāraśca

janma mṛtyurjareva ca|

tattāvatsattvamituktaṁ

sthirasattva parehi tat||17||

tatra tu prakṛtiṁ nāma

viddhiṁ prakṛtikovida|

pañca bhūtānyahaṁkāraṁ

buddhimavyaktameva ca||18||

vikāra iti budhyasva

viṣayānindriyāṇi ca|

pāṇipādaṁ ca vādaṁ ca

pāyūpasthaṁ tathā manaḥ||19||

asya kṣetrasya vijñānā-

tkṣetrajña iti saṁjñi ca|

kṣetrajña iti cātmānaṁ

kathayantyātmacintakāḥ||20||

saśiṣyaḥ kapilaśceha

pratibuddha iti smṛtiḥ|

saputro'pratibuddhastu

prajāpatirihocyate||21||

jāyate jīryate caiva

bādhyate mriyate ca yat|

tadvyaktamiti vijñeya-

mavyaktaṁ tu viparyayāt||22||

ajñānaṁ karma tṛṣṇā ca

jñeyāḥ saṁsārahetavaḥ|

sthito'smiṁstritaye jantu-

statsattvaṁ nātivartate||23||

vipratyayādahaṁkārā-

tsaṁdehādabhisaṁplavāt|

aviśeṣānupāyābhyāṁ

saṅgādabhyavapātataḥ||24||

tatra vipratyayo nāma

viparītaṁ pravartate|

anyathā kurute kāryaṁ

mantavyaṁ manyate'nyathā||25||

bravīmyahamahaṁ vedmi

gacchāmyahamahaṁ sthitaḥ|

itīhaivamahaṁkāra-

stvanahaṁkāra vartate||26||

yastu bhāvānasaṁdigdhā-

nekībhāvena paśyati|

mṛtpiṇḍavadasaṁdeha

saṁdehaḥ sa ihocyate||27||

ya evāhaṁ sa evedaṁ

mano buddhiśca karma ca|

yaścaivaiṣa gaṇaḥ so'ha-

miti yaḥ so'bhisaṁplavaḥ||28||

aviśeṣaṁ viśeṣajña

pratibuddhāprabuddhayoḥ|

prakṛtīnāṁ ca yo veda

so'viśeṣa iti smṛtaḥ||29||

namaskāravaṣaṭkārau

prokṣaṇābhyukṣaṇādayaḥ|

anupāya iti prājñai-

rupāyajña praveditaḥ||30||

sajjate yena durmedhā

manovāgbuddhikarmabhiḥ|

viṣayeṣvanabhiṣvaṅga

so'bhiṣvaṅga iti smṛtaḥ||31||

mamedamahamasyeti

yadduḥkhamabhimanyate|

vijñeyo'bhyavapātaḥ sa

saṁsāre yena pātyate||32||

ityavidyāṁ hi vidvānsa

pañcaparvā samīhate|

tamo mohaṁ mahāmohaṁ

tāmisradvayameva ca||33||

tatrālasyaṁ tamo viddhi

mohaṁ mṛtyuṁ ca janma ca|

mahāmohastvasaṁmoha

kāma ityeva gamyatām||34||

yasmādatra ca bhūtāni

pramuhyanti mahāntyapi|

tasmādeṣa mahābāho

mahāmoha iti smṛtaḥ||35||

tāmisramiti cākrodha

krodhamevādhikurvate|

viṣādaṁ cāndhatāmisra-

maviṣāda pracakṣate||36||

anayāvidyayā bālaḥ

saṁyuktaḥ pañcaparvayā|

saṁsāre duḥkhabhūyiṣṭhe

janmasvabhiniṣicyate||37||

draṣṭā śrotā ca mantā ca

kāryakaraṇameva ca|

ahamityevamāgamya

saṁsāre parivartate||38||

ihaibhirhetubhirdhīman

janmastrotaḥ pravartate|

hetvabhāvātphalābhāva

iti vijñātumarhasi||39||

tatra samyaṅmatirvidyā-

nmokṣakāma catuṣṭayam|

pratibuddhāprabuddhau ca

vyaktamavyaktameva ca||40||

yathāvadetadvijñāya

kṣetrajño hi catuṣṭayam|

ājavaṁjavatāṁ hitvā

prāpnoti padamakṣaram||41||

ityartha brāhmaṇā loke

paramabrahmavādinaḥ|

brahmacarya carantīha

brāhmaṇānvāsayanti ca||42||

iti vākyamidaṁ śrutvā

munestasya nṛpātmajaḥ|

abhyupāyaṁ ca papraccha

padameva ca naiṣṭhikam||43||

brahmacaryamidaṁ caryaṁ

yathā yāvacca yatra ca|

dharmasyāsya ca paryantaṁ

bhavānvyākhyātumarhati||44||

ityarāḍo yathāśāstraṁ

vispaṣṭārtha samāsataḥ|

tamevānyena kalpena

dharmamasmai vyabhāṣata||45||

ayamādau gṛhānmuktvā

bhaikṣākaṁ liṅgamāśritaḥ|

samudācāravistīrṇa

śīlamādāya vartate||46||

saṁtoṣaṁ paramāsthāya

yena tena yatastataḥ|

viviktaṁ sevate vāsaṁ

nirdvandvaḥ śāstravitkṛtī||47||

tato rāgādbhayaṁ dṛṣṭvā

vairāgyācca paraṁ śivam|

nigṛhṇannindriyagrāmaṁ

yatate manasaḥ śame||48||

atho viviktaṁ kāmebhyo

vyāpādādibhya eva ca|

vivekajamavāpnoti

pūrvadhyānaṁ vitarkavat||49||

tacca dhyānasukhaṁ prāpya

tattadeva vitarkayān|

apūrvasukhalābhena

hriyate bāliśo janaḥ||50||

śamenaivaṁvidhenāyaṁ

kāmadveṣavigarhiṇā|

brahmalokamavāpnoti

paritoṣeṇa vañcitaḥ||51||

jñātvā vidvānvitarkāstu

manaḥsaṁkṣobhakārakān|

tadviyuktamavāpnoti

dhyānaṁ prītisukhānvitam||52||

hriyamāṇastayā prītyā

yo viśeṣaṁ na paśyati|

sthānaṁ bhāsvaramāpnoti

deveṣvābhāsvareṣu saḥ||53||

yastu prītisukhāttasmā-

dvivecayati mānasam|

tṛtīyaṁ labhate dhyānaṁ

sukhaṁ prītivivarjitam||54||

yastu tasminsukhe magno

na viśeṣāya yatnavān|

śubhakṛtsnaiḥ sa sāmānyaṁ

sukhaṁ prāpnoti daivataiḥ||55||

tādṛśaṁ sukhāmāsādya

yo na rajyatyupekṣakaḥ

caturtha dhyānamāpnoti

sukhaduḥkhavivarjitam||56||

tatra kecidvyavasyanti

mokṣa ityabhimāninaḥ|

sukhaduḥkhaparityāgā-

davyāpārācca cetasaḥ||57||

asya dhyānasya tu phalaṁ

samaṁ devairbṛhatphalaiḥ|

kathayanti bṛhatkālaṁ

bṛhatprajñāparīkṣakāḥ||58||

samādhervyutthitastasmād

dṛṣtvā doṣāṁścharīriṇām|

jñānamārohati prājñaḥ

śarīravinivṛttaye||59||

tatastaddhyānamutsṛjya

viśeṣe kṛtaniścayaḥ|

kāmebhya iva sa prājño

rūpādapi virajyate||60||

śarīre khāni yānyasmi-

ntānyādau parikalpayan|

ghaneṣvapi tato dravye-

ṣvākāśamadhimucyate||61||

ākāśagatamātmānaṁ

saṁkṣipya tvaparo budhaḥ|

tadevānantataḥ paśya-

nviśeṣamadhigacchati||62||

adhyātmakuśalastvanyo

nivartyātmānamātmanā|

kiṁcinnāstīti saṁpaśya-

nnākiṁcanya iti smṛtaḥ||63||

tato muñjādiṣīkeva

śakuniḥ pañjarādiva|

kṣetrajño niḥsṛto dehā-

nmukta ityabhidhīyate||64||

etattatparamaṁ brahma

nirliṅga dhruvamakṣaram|

yanmokṣa iti tattvajñāḥ

kathayanti manīṣiṇaḥ||65||

ityupāyaṁśca mokṣaśca

mayā saṁdarśitastava|

yadi jñātaṁ yadi ruci-

ryathāvatpratipadyatām||66||

jaigīṣavyo'tha janako

vṛddhaścaiva parāśaraḥ|

imaṁ panthānamāsādya

muktā hyanye ca mokṣiṇaḥ||67||

iti tasya sa tadvākyaṁ

gṛhītvā tu vicārya ca|

pūrvahetubalaprāptaḥ

pratyuttaramuvāca ha||68||

śrutaṁ jñānamidaṁ sūkṣmaṁ

parataḥ parataḥ śivam|

kṣetrajñasyāparityāgā-

davaimyetadanaiṣṭhikam||69||

vikāraprakṛtibhyo hi

kṣetrajñaṁ muktamapyaham|

manye prasavadharmāṇaṁ

bījadharmāṇameva ca||70||

viśuddho yadyapi hyātmā

nirmukta iti kalpyate|

bhūyaḥ pratyayasadbhāvā-

damuktaḥ sa bhaviṣyati||71||

ṛtubhūmyambuvirahā-

dyathā bījaṁ na rohati|

rohati pratyayaistaistai-

stadvatso'pi mato mama||72||

yatkarmājñānatṛṣṇānāṁ

tyāgānmokṣaśca kalpyate|

atyantastatparityāgaḥ

satyātmani na vidyate||73||

hitvā hitvā trayamidaṁ

viśeṣastūpalabhyate|

ātmanastu sthitiryatra

tatra sūkṣmamidaṁ trayam||74||

sūkṣmatvāccaiva doṣāṇā-

mavyāpārācca cetasaḥ|

dīrghatvādāyuṣaścaiva

mokṣastu parikalpyate||75||

ahaṁkāraparityāgo

yaścaiṣa parikalpyate|

satyātmani parityāgo

nāhaṁkārasya vidyate||76||

saṁkhyādibhiramuktaśca

nirguṇo na bhavatyayam|

tasmādasati nairguṇye

nāsya mokṣo'bhidhīyate||77||

guṇino hi guṇānāṁ ca

vyatireko na vidyate|

rūpoṣṇābhyāṁ virahito

na hyagnirupalabhyate||78||

prāgdehānna bhaveddehī

prāgguṇebhyastathā guṇī|

tasmādādau vimuktaḥ san

śarīrī badhyate punaḥ||79||

kṣetrajño viśarīraśca

jño vā syādajña eva vā|

yadi jño jñeyamasyāsti

jñeye sati na mucyate||80||

athājña iti siddho vaḥ

kalpitena kimātmanā|

vināpi hyātmanājñānaṁ

prasiddhaṁ kāṣṭhakuḍyavat||81||

parataḥ paratastyāgo

yasmāttu guṇavān smṛtaḥ|

tasmātsarvaparityāgā-

nmanye kṛtsnāṁ kṛtārthatām||82||

iti dharmamarāḍasya

viditvā na tutoṣa saḥ|

akṛtsnamiti vijñāya

tataḥ pratijagāma ha||83||

viśeṣamatha śuśrūṣu-

rudrakasyāśramaṁ yayau|

ātmagrāhācca tasyāpi

jagṛhe na sa darśanam||84||

saṁjñāsaṁjñitvayordoṣaṁ

jñātvā hi munirudrakaḥ|

ākiṁcanyātparaṁ lebhe-

'saṁjñāsaṁjñātmikāṁ gatim||85||

yasmāccālambane sūkṣme

saṁjñāsaṁjñe tataḥ param|

nāsaṁjñī naiva saṁjñīti

tasmāttatragataspṛhaḥ||86||

yataśca buddhistatraiva

sthitānyatrāpracāriṇī|

sūkṣmāpaṭvī tatastatra

nāsaṁjñitvaṁ na saṁjñitā||87||

yasmācca tadapi prāpya

punarāvartate jagat|

bodhisattvaḥ paraṁ prepsu-

stasmādudrakamatyajat||88||

tato hitvāśramaṁ tasya

śreyo'rthī kṛtaniścayaḥ|

bheje gayasya rājarṣe-

rnagarīsaṁjñamāśramam||89||

atha nairañjanātīre

śucau śuciparākramaḥ|

cakāra vāsamekānta-

vihārābhiratirmuniḥ||90||

āgatān tatra tatpūrva

pañcendriyavaśoddhatān|

tapaḥpravṛttān vratino

bhikṣūn pañca niraikṣata||91||

te copatastthurdṛṣṭvātra

bhikṣavastaṁ mumukṣavaḥ|

puṇyārjitadhanārogya-

mindriyārthā iveśvaram||92||

saṁpūjyamānastaiḥ pravhai-

rvinayādanuvartibhiḥ|

tadvaśasthāyibhiḥ śiṣyai-

rlolairmana ivendriyaiḥ||93||

mṛtyujanmāntakaraṇe

syādupāyo'yamityatha|

duṣkarāṇi samārebhe

tapāṁsyanaśanena saḥ||94||

upavāsavidhīnnaikān

kurvannaradurācarān|

varṣāṇi ṣaṭ śamaprepsu-

rakarotkārśyamātmanaḥ||95||

annakāleṣu caikaikaiḥ

sa kolatilataṇḍulaiḥ|

apārapārasaṁsāra-

pāraṁ prepsurapārayat||96||

dehādapacayastena

tapasā tasya yaḥ kṛtaḥ|

sa evopacayo bhūya-

stejasāsya kṛto'bhavat||97||

kṛśo'pyakṛśakīrtiśrī-

rlhādaṁ cakre'nyacakṣuṣām|

kumudānāmiva śara-

cchuklapakṣādicandramāḥ||98||

tvagasthiśeṣo niḥśeṣai-

rmedaḥpiśitaśoṇitaiḥ|

kṣīṇo'pyakṣīṇagāmbhīryaḥ

samudra iva sa vyabhāt||99||

atha kaṣṭatapaḥspaṣṭa-

vyarthakliṣṭatanurmuniḥ|

bhavabhīrurimāṁ cakre

buddhiṁ buddhatvakāṅkṣayā||100||

nāyaṁ dharmo virāgāya

na bodhāya na muktaye|

jambumūle mayā prāpto

yastadā sa vidhirdhruvaḥ||101||

na cāsau durbalenāptuṁ

śakyamityāgatādaraḥ|

śarīrabalavṛddhyartha-

midaṁ bhūyo'nvacintayat||102||

kṣutpipāsāśramaklāntaḥ

śramādasvasthamānasaḥ|

prāpnuyānmanasāvāpyaṁ

phalaṁ kathamanirvṛtaḥ||103||

nirvṛtiḥ prāpyate samyak

satatendriyatarpaṇāt|

saṁtarpitendriyatayā

manaḥsvāsthyamavāpyate ||104||

svasthaprasannamanasaḥ

samādhirupapadyate|

samādhiyuktacittasya

dhyānayogaḥ pravartate||105||

dhyānapravartanāddharmāḥ

prāpyante yairavāpyate|

durlabhaṁ śāntamajaraṁ

paraṁ tadamṛtaṁ padam||106||

tasmādāhāramūlo'ya-

mupāya itiniścayaḥ|

āhārakaraṇe dhīraḥ

kṛtvāmitamatirmatim||107||

snāto nairañjanātīrā-

duttatāra śanaiḥ kṛśaḥ|

bhaktyāvanataśākhāgrai-

rdattahastastaṭadrumaiḥ||108||

atha gopādhipasutā

daivatairabhicoditā|

udbhutahṛdayānandā

tatra nandabalāgamat||109||

sitaśaṅkhojjvalabhujā

nīlakambalavāsinī|

saphenamālānīlāmbu-

ryamuneva saridvarā||110||

sā śraddhāvardhitaprīti-

rvikasallocanotpalā|

śirasā praṇipatyainaṁ

grāhayāmāsa pāyasam||111||

kṛtvā tadupabhogena

prāptajanmaphalāṁ sa tām|

bodhiprāptau samartho'bhū-

tsaṁtarpitaṣaḍindriyaḥ||112||

paryāptāpyānamūrtiśca

sārdha svayaśasā muniḥ|

kāntidhairye babhāraikaḥ

śaśāṅkārṇavayordvayoḥ||113||

āvṛtta iti vijñāya

taṁ jahuḥ pañca bhikṣavaḥ|

manīṣiṇamivātmānaṁ

nirmuktaṁ pañca dhātavaḥ||114||

vyavasāyadvitīyo'tha

śādvalāstīrṇabhūtalam|

so'śvatthamūlaṁ prayayau

bodhāya kṛtaniścayaḥ||115||

tatastadānīṁ gajarājavikramaḥ

padasvanenānupamena bodhitaḥ|

mahāmunerāgatabodhiniścayo

jagāda kālo bhujagottamaḥ stutim||116||

yathā mune tvaccaraṇāvapīḍitā

muhurmuhurniṣṭanatīva medinī|

yathā ca te rājati sūryavatprabhā

dhrūvaṁ tvamiṣṭaṁ phalamadya bhokṣyase||117||

yathā bhramantyo divi cāṣapaṅktayaḥ

pradakṣiṇaṁ tvāṁ kamalākṣa kurvate|

yathā ca saumyā divi vānti vāyava-

stvamadya buddho niyataṁ bhaviṣyasi||118||

tato bhujaṅgapravareṇa saṁstuta-

stṛṇānyupādāya śucīni lāvakāt|

kṛtapratijño niṣasāda bodhaye

mahātarormūlamupāśritaḥ śuceḥ||119||

tataḥ sa paryaṅkamakampyamuttamaṁ

babandha suptoragabhogapiṇḍitam|

bhinadmi tāvadbhuvi naitadāsanaṁ

na yāmi yāvatkutakṛtyatāmiti||120||

tato yayurmadamatulāṁ divaukaso

vavāśire na mṛgagaṇā na pakṣiṇaḥ|

na sasvanurvanataravo'nilāhatāḥ

kṛtāsane bhagavati niścitātmani||121||

iti buddhacarite mahākāvye'rāḍadarśano

nāma dvādaśaḥ sargaḥ||12||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5482

Links:
[1] http://dsbc.uwest.edu/node/5496