Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 33 sukhavargaḥ

33 sukhavargaḥ

Parallel Devanagari Version: 
३३. सुखवर्गः [1]
Editor: 
Caube,Vijayasankar

(33) sukhavargaḥ

sukhasvarūpanirūpaṇam

anuttareṣu saukhyeṣu dhyānopātteṣu ye ratāḥ |

teṣāṁ sukhaṁ yathāvat syāt nirvāṇapuradarśakam ||1||

navena sukhaduḥkhena purāṇamabhihanyate |

devasyaitannavenaiva purāṇamabhihanyate ||2||

dhū(ma) miśraṁ yathā kāṣṭhaṁ vi(ṣṭhā) miśraṁ yathodanam |

tathā sukhamidaṁ sarvamasvatvaṁ nāvagamyate ||3||

nirvāṇapuragāmināṁ sukham

tat sukhaṁ yad vitṛṣṇānāmekāntasukhacāriṇām |

nirmohiṇāmarāgāṇāṁ nirvāṇapuragāminām ||4||

teṣāṁ vimalamādyantaṁ saukhyānāmapi tat sukham |

yeṣāṁ tṛṣṇānugā cāśā sarvathā naiva cetasi ||5||

saṅgṛhītasya cittasya nirātmasya ca sarvataḥ |

kāryākāryeṣu mūḍhasya sukhaṁ nityamupasthitam ||6||

kaḥ śreṣṭhaḥ sukhī?

sā bahirnihatā yena nandisaṁsārahetukī |

sa dhīraḥ pāragaḥ śreṣṭhaḥ sukhī nirvāṇamāśritaḥ ||7||

naitat sukhena tṛṣṇānāṁ yad rāgadveṣasaṁyutam |

yatra rāgādinirmuktaṁ tat sukhaṁ nirmalaṁ matam ||8||

kutra tṛṣṇā na bādhate?

devaloke samāsādya yaḥ suro nāvamanyate |

sa sukhāt sukhatāṁ yāti yatra tṛṣṇā na bādhate ||9||

tadantyasukhi śreyo yatra mṛtyurna vidyate |

mṛtyupāśairna baddhasya na sukhaṁ vidyate kvacit |

yat sukhaṁ kāmajanakaṁ na tat saukhyaṁ satāṁ matam ||10||

yatra kāmavinirmuktastatsukhāt sukhamuttamam |

yat sukhaṁ janayet śreyaḥ (payomiśraṁ) yathodanam ||11||

yatra tṛṣṇāvinirmuktiḥ payomiśraṁ yathodanam |

yathā padmavane gṛddhā yānti(te) kravyabhakṣiṇaḥ ||12||

evaṁ śānteṣvaraṇyeṣu na bhāntyaśubhacāriṇaḥ |

kvacicchāntaṁ vanaṁ ramyaṁ kvacid devāḥ pramādinaḥ ||13||

kaḥ paramaṁ sukhaṁ prāpnoti?

viparītaṁ na sadṛśaṁ bhānoḥ śītā yathā prabhā |

gatatṛṣṇasya yat saukhyaṁ muktaduḥkhasya tāyinaḥ ||14||

tasyāntareṇa saukhyasya sukhametanna gaṇyate |

dhyāyinastvapramattasya muktapāpasya sarvadā ||15||

tat sukhaṁ tat paraṁ saukhyaṁ nedaṁ tṛṣṇāvidāṁ matam |

munisevyaṁ vanamidaṁ sevitaṁ ca subhāṣitaiḥ ||16||

nārhā (yūyaṁ) rāgagaṇaṁ sevituṁ bho surottamāḥ |

yadetad bhavatāṁ saukhyametanna khalu śāśvatam ||17||

tat sukhaṁ paramaṁ śāntaṁ vītatṛṣṇai niṣevyate |

niḥsevitaṁ vanamidaṁ ye gatāḥ paramaṁ padam ||18||

yat prāpya sarvaduḥkhasyacchedo bhavati sarvathā |

brahmacaryādanirmuṣṭāḥ śīlālāpena vañcitāḥ ||19||

bhikṣūṇāṁ vane vāsa eva sukhāvahaḥ

nārhanti sevituṁ ramyaṁ vanaṁ śāntaṁ subhāṣitam |

śāntaṁ ca bhāvitaṁ (caiva) ramate śubhagocare ||20||

na rāgacāriṇāṁ cittaṁ ramate vanagocare |

na rāgavyākulaṁ cittaṁ vaneṣu labhate dhṛtim ||21||

kaḥ puruṣottamaḥ?

śravyā'mūḍhā matiryasya nityaṁ tribhuvanaṁ kare |

sa ratiṁ labhate śāntiṁ vane puruṣasattamaḥ ||22||

sukhāya vanaṁ sevyam

sa kalparāgakuṭilo nityaṁ rāgādibhirvṛtaḥ |

sa śāntiṁ naiva labhate vane śānte sukhāvahe ||23||

yeṣāṁ tu manasā nityaṁ vane dhyānaniyoginām |

vanaṁ teṣāṁ sadāramyaṁ na tu rāgagaveṣiṇām ||24||

vaneṣu bhāvitaṁ cittaṁ nagareṣu na kupyate |

tasmād vanaṁ sadā sevyaṁ nagaraṁ naiva śasyate ||25||

vikṣipyate hi nagare nṛṇāṁ rāgādibhirvṛtaḥ |

vikṣipta mohakuṭilaṁ vanaṁ bhūyaḥ prasīdati ||26||

tasmād vanaṁ paraṁ śāntaṁ yogināmālayaṁ mahat |

saṁsevyaṁ vītamanasā yasya tad vītakalmaṣam ||27||

ratiṁ mā kṛthā

praśāntendriyacittasya yā ratiryogino hṛdi |

nāsau śaktiḥ sahasrasya (mānavānāṁ) bhaviṣyati ||28||

yā dhyāyino ratirdṛṣṭā vyavadānāya sarvadā |

na yāmeṣvapi sā dṛṣṭā nityaṁ rāgānurāgiṇī ||29||

ratiryā kāmavaśagā sā nityaṁ duḥkhasambhavā |

yā tu kleśavaśāt prītiḥ (sā prītiḥ) śāśvatā nahi ||30||

kaḥ śreyaspadaṁ prāpnoti?

śreyo vaneṣu caritaṁ tattaduccaritaṁ nṛbhiḥ |

yasmāt tat pratibaddhaṁ hi śreyasāṁ padamucyate ||31||

susambhṛtena dharmeṇa rakṣiteneva cetasā |

sudṛṣṭaṁ labhate sthānaṁ yatra doṣo na vidyate ||32||

yaḥ kṣiptamanasā nityaṁ na ca dharmaparāyaṇaḥ |

teṣāṁ vṛthā sukhamidaṁ gacchati na nivartate ||33||

tattvajñā duḥkhaṁ na paśyanti

ye tu tattvavido dhīrāḥ paśyanti jagataḥ sthitim |

anityaduḥkhaśūnyānāṁ teṣāṁ duḥkhaṁ na vidyate ||34||

sukhadharmasya caraṇaṁ jñānasya ca niṣevaṇam |

ahiṁsā satyavacanaṁ tadapyekāntataḥ sthitam ||35||

kaḥ svarga yāti?

ekadharmavyatītā ye ye'dharmaparivañcakāḥ |

tristhānalakṣaṇāviṣṭāste janāḥ svargagāminaḥ ||36||

sukhasya svarūpam

udayavyayadharmāṇāmanityaṁ karmajaṁ hi tat |

tat sukhaṁ sāstravaṁ nityaṁ na bhūtaṁ na bhaviṣyati ||37||

tat sukhaṁ tadvitṛṣṇasya nīrāgasya hi dehinaḥ |

muktirbhavati doṣasya pārasthasya hi tāpinaḥ ||38||

tat kiñcit sāsravaṁ saukhyaṁ tat sarva kṣaṇikaṁ matam |

rāgabandhād vinirmuktaṁ tat sarva niścalaṁ sukham ||39||

ye na kṣipanti duḥkhena sukhe yeṣāṁ na saṅgatiḥ |

te duḥkhasukhanirmuktā nirvāṇasukhagāminaḥ ||40||

anupāyena ye mūḍhāḥ prārthayanti sukhaṁ sadā |

bālukābhiryathā tailaṁ yallabhyaṁ nityameva tat ||41||

na cetasā naraḥ prājño manorathaśatairapi |

śakro'pi tat sukhaṁ kartu yathā karma kṛtaṁ mahat ||42||

sukhāya dharmamācaret

sasukhaṁ yasya tu manaḥ saddharmānucaro bhavet |

duḥkhairmuktyabhilāṣo'yaṁ sa dharme kurute matim ||43||

nāhetukaṁ sukhaṁ dṛṣṭaṁ duḥkhaṁ vā trividhātmakam |

sukhe duḥkhe pṛthagbhāve tasmānnu sukṛta caret ||44||

nedaṁ saukhyaṁ sadā śastamadhruvaṁ vipralopi ca |

tṛṣṇāviṣeṇa sammiśraṁ viṣamiśraṁ yathodanam ||45||

tat saukhyaṁ (hi)satāṁ śastaṁ yatra mṛtyurna vidyate |

na ca priyeṇa viśleṣo nāpriyeṇa samāgamaḥ ||46||

kīdṛśaṁ sukhaṁ duḥkhajanakam ?

yadetat strīmayaṁ saukhyametad duḥkhāya kalpyate |

tadbījavartakā dṛṣṭā narakeṣūpapattaye ||47||

yat sukhaṁ duḥkhajanakaṁ kathaṁ tat sukhamiṣyate?

duḥkhād duḥkhataraṁ jñeyaṁ pariṇāmavaśena tat ||48||

yadetad bhujyate saukhyametat kālena naśyati |

sūryastāstaṅgatasyaivaṁ raśmayaḥ saha cāriṇaḥ ||49||

vikṛtiṁ yasya (ca ) manaḥ sukhaduḥkhairna gacchati |

sa dhīmān suraloke ca gatvānyallabhate sukham ||50||

bhuktaṁ sukhaṁ purāṇaṁ tu hīnakarma karoti ca |

purāṇaṁ sukṛtaṁ śīrṇa mṛtyukāle na budhyate ||51||

sarva sukhamanityaṁ bhavati

yadidaṁ dṛśyate saukhyaṁ manovākkāmajaṁbhṛśam |

anityaṁ tad vināśatvamacireṇa bhaviṣyati ||52||

phenabudbudasaṅkāśaṁ marīcyudakasannibham |

cañcalormi sukhaṁ sarva vinipāto bhavārṇave ||53||

niṣpratīkāraviṣamaḥ sarvabhūtabhayāvahaḥ |

cakravātapravego (vai) mṛtyurājaiṣa dhāvati ||54||

nāśayitvā sukhaṁ sarva nāśayitvā ca jīvitam |

karmasaṅkalpavāhyeṣu lokamanyatra neṣyati ||55||

yadatīva sukhaṁ nṛṇāṁ taddhi saukhyāya kalpyate |

yannaiṣyati sukhaṁ kiñcit taddhi naiva vigaṇyate ||56||

vartamānaṁ tu yat saukhyaṁ tṛṣṇāviṣavivarjitam |

sarva hyanātmajaṁ duḥkhamanityaṁ saṁskṛtaṁ balam ||57||

laukikaṁ sukhaṁ na sukham

yad sukhaṁ triṣu lokeṣu na śastaṁ tattvadarśibhiḥ |

tena matvā kathaṁ devā bhavanti vigatajvarāḥ? ||58||

aviṣṭovatakālo'yaṁ bhairavo yāti sattvaram |

yo bhokṣyate surān sarvān śuṣkendhanamivānalaḥ ||59||

atiyāti sukhaṁ sarva kriyatāṁ śraiyasaṁ manaḥ |

mā paścāt saṁbhavo yoge mṛtyukālo bhaviṣyati ||60||

sukhamasthiraṁ bhavati

janmāntarasahasreṣu yad muktaṁ karmajaṁ sukham |

taraṅgasannibhaḥ kvāyaṁ(jānīyād) bāliśo'sthiram ||61||

kaḥ sukhena prasīdati?

na sukhaistṛpyate bālastathā kāṣṭhairyathā'nalaḥ |

tasmānna (sukha) saktasya sukhaṁ bhavati naiṣṭhikam ||62||

viṣasya doṣamuktasya kāmadoṣānudarśinaḥ |

dhyāyinaścāpramatasya tat sukhaṁ yadanāvilam ||63||

sukhī bhavati tat prāpya na sukhaṁ bhavajanmanaḥ |

bandhamiśraṁ viṣaṁ yadvad dharmasaukhyodayastathā ||64||

kāmavirahitaḥ sukhamaśnuvate

tasmāt tatsukhasaktānāṁ nityaṁ kāmagaveṣiṇām |

bhavantyanekasaukhyā(ni)tasmāt kāmo na jāyate ||65||

jñānenaivendriyāṇi svagocare nivartante

nendriyāṇāṁ jayaḥ śakyaḥ karttu viṣayagocare |

jñānena hi nivartante indriyāṇi svagocare ||66||

bālā eva gatipañcake bhramanti

duḥkhe sukhābhisaṁsaktā nityaṁ bālā (haya)medhasaḥ |

viparyayā paribhrāntā bhramanti gatipañcake ||67||

kutra sukhaṁ duḥkhasadṛśaṁ bhavati ?

yadatyantasukhaṁ dṛṣṭaṁ tat sukhaṁ satyamucyate |

yatra duḥkhaṁ vipākaṁ syāt tat sukhaṁ duḥkhameva tat ||68||

pāpasyākaraṇameva sukham

anyāgatasya duḥkhasya pratighātayate budhaḥ |

pāpasya hetujaṁ duḥkhaṁ pāpasyākaraṇaṁ sukham ||69||

||iti sukhavargo trayastriṁśaḥ ||

Publisher: 
Sampurnanda Sanskrit University
Place of Publication: 
Varanasi
Year: 
1993
Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5935

Links:
[1] http://dsbc.uwest.edu/node/5971