The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
pañcadaśaḥ-sargaḥ
vitarka-prahāṇa
yatra tatra vivikte tu baddhvā paryaṅkamuttamam|
ṛjuṁ kāyaṁ samādhāya smṛtyābhimukhayānvitaḥ||1||
nāsāgre vā lalāṭe vā bhruvorantara eva vā|
kurvīthāścapalaṁ cittamālambanaparāyaṇam||2||
sacet kāmavitarkastvāṁ dharṣayenmānaso jvaraḥ|
kṣeptavyo nādhivāsyaḥ sa vastre reṇurivāgataḥ||3||
yadyapi pratisaṁkhyānāt kāmānutsṛṣṭavānasi|
tamāṁsīva prakāśena pratipakṣeṇa tāñjahi||4||
tiṣṭhatyanuśayasteṣāṁ channo'gniriva bhasmanā|
sa te bhāvanayā saumya praśāmyo'gnirivāmbunā||5||
te hi tasmāt pravartante bhūyo vījādivāṅkurāḥ|
tasya nāśena te na syurbījanāśādivāṅkurāḥ||6||
arjanādīni kāmebhyo dṛṣṭvā duḥkhāni kāminām|
tasmāttānmūlataśchindhi mitrasaṁjñānarīniva||7||
anityā moṣadharmāṇo riktā vyasanahetavaḥ|
bahusādhāraṇāḥ kāmā varhyā hyāśīviṣā iva||8||
ye mṛgyamāṇā duḥkhāya rakṣyamāṇā na śāntaye|
bhraṣṭāḥ śokāya mahate prāptāśca na vitṛptaye||9||
tṛptiṁ vittaprakarṣeṇa svargāvāptyā kṛtārthatām|
kāmebhyaśca sukhotpattiṁ yaḥ paśyati sa naśyati||10||
calānapariniṣpannānasārānanavasthitān|
parikalpasukhān kāmānna tānsmartumihārhasi||11||
vyāpādo vā vihiṁsā vā kṣobhayed yadi te manaḥ|
prasādyaṁ tadvipakṣeṇa maṇinevākulaṁ jalam||12||
pratipakṣastayorjñeyo maitrī kāruṇyameva ca|
virodho hi tayornityaṁ prakāśatamasoriva||13||
nivṛttaṁ yasya dauḥśīlyaṁ vyāpādaśca pravartate|
hanti pāṁsubhirātmānaṁ sa snāta iva vāraṇaḥ||14||
duḥkhitebhyo hi martyebhyo vyādhimṛtyujarādibhiḥ|
āryaḥ ko duḥkhamaparaṁ saghṛṇo dhātumarhati||15||
duṣṭena ceha manasā bādhyate vā paro na vā|
sadyastu dahyate tāvat svaṁ mano duṣṭacetasaḥ||16||
tasmāt sarveṣu bhūteṣu maitrīṁ kāruṇyameva ca|
na vyāpādaṁ vihiṁsāṁ vā vikalpayitumarhasi||17||
yadyadeva prasaktaṁ hi vitarkayati mānavaḥ|
abhyāsāttena tenāsya natirbhavati cetasaḥ||18||
tasmādakuśalaṁ tyaktvā kuśalaṁ dhyātumarhasi|
yatte syādiha cārthāya paramārthasya cāptaye||19||
saṁvardhante hyakuśalā vitarkāḥ saṁbhṛtā hṛdi|
anarthajanakāstulyamātmanaśca parasya ca||20||
śreyaso vighnakaraṇād bhavantyātmavipattaye|
pātrībhāvopaghātāttu parabhaktivipattaye||21||
manaḥkarmasvavikṣepamapi cābhyastumarhasi|
na tvevākuśalaṁ saumya vitarkayitumarhasi||22||
yā vikāmopabhogāya cintā manasi vartate|
na ca taṁ guṇamāpnoti bandhanāya ca kalpate||23||
sattvānāmupaghātāya parikleśāya cātmanaḥ|
mohaṁ vrajati kāluṣyaṁ narakāya ca vartate||24||
tad vitarkairakuśalairnātmānaṁ hantumarhasi|
suśastraṁ ratnavikṛtaṁ mṛddhato gāṁ khananniva||25||
anabhijño yathā jātyaṁ dahedaguru kāṣṭhavat|
anyāyena manuṣyatvamupahanyādidaṁ tathā||26||
tyaktvā ratnaṁ yathā loṣṭaṁ ratnadvīpācca saṁharet|
tyaktvā naiḥśreyasaṁ dharmaṁ cintayedaśubhaṁ tathā||27||
himavantaṁ yathā gatvā viṣaṁ bhuñjīta nauṣadham|
manuṣyatvaṁ tathā prāpya pāpaṁ seveta no śubham||28||
tad buddhavā pratipakṣeṇa vitarkaṁ kṣeptumarhasi|
sūkṣmeṇa pratikīlena kīlaṁ dārvantarādiva||29||
vṛddhyavṛddhyoratha bhaveccintā jñātijanaṁ prati|
svabhāvo jīvalokasya parīkṣyastannivṛttaye||30||
saṁsāre kṛṣyamāṇānāṁ sattvānāṁ svena karmaṇā|
ko janaḥ svajanaḥ ko vā mohāt sakto jane janaḥ||31||
atīte'dhvani saṁvṛttaḥ svajano hi janastava|
aprāpte cādhvani janaḥ svajanaste bhaviṣyati||32||
vihagānāṁ yathā sāyaṁ tatra tatra samāgamaḥ|
jātau jātau tathāśleṣo janasya svajanasya ca||33||
pratiśrayaṁ bahuvidhaṁ saṁśrayanti yathādhvagāḥ|
pratiyānti punastyaktvā tadvajjñātisamāgamaḥ||34||
loke prakṛtibhinne'sminna kaścit kasyacit priyaḥ|
kāryakāraṇasambaddhaṁ vālukāmuṣṭivajjagat||35||
bibharti hi sutaṁ mātā dhārayiṣyati māmiti|
mātaraṁ bhajate putro garbheṇādhatta māmiti||36||
anukūlaṁ pravartante jñātiṣu jñātayo yadā|
tadā snehaṁ prakurvanti riputvaṁ tu viparyayāt||37||
ahito dṛśyate jñātirajñātirdṛśyate hitaḥ|
snehaṁ kāryāntarāllokāśchinatti ca karoti ca||38||
svayameva yathālikhya rajyeccitrakaraḥ striyam|
tathā kṛtvā svayaṁ snehaṁ saṁgameti jane janaḥ||39||
yo'bhavad bāndhavajanaḥ paraloke priyastava|
sa te karmathaṁ kurute tvaṁ vā tasmai karoṣi kam||40||
tasmājjñātivitarkeṇa mano nāveṣṭumarhasi|
vyavasthā nāsti saṁsāre svajanasya janasya ca||41||
asau kṣemo janapadaḥ subhikṣo'sāvasau śivaḥ|
ityevamatha jāyeta vitarkastava kaścana||42||
praheyaḥ sa tvayā saumya nādhivāsyaḥ kathaṁcana|
viditvā sarvamādīptaṁ taistairdoṣāgnibhirjagat||43||
ṛtucakranivartācca kṣutpipāsāklamādapi|
sarvatra niyataṁ duḥkhaṁ na kvacid vidyate śivam||44||
kvacicchītaṁ kvacid dharmaḥ kvacid rogo bhayaṁ kvacit|
bādhate'bhyadhikaṁ lokaṁ tasmādaśaraṇaṁ jagat||45||
jarā vyādhiśca mṛtyuśca lokasyāsya mahad bhayam|
nāsti deśaḥ sa yatrāsya tad bhayaṁ nopapadyate||46||
yatra gacchati kāyo'yaṁ duḥkhaṁ tatrānugacchati|
nāsti kācid gatirloke gato yatra na bādhyate||47||
ramaṇīyo'pi deśaḥ san subhikṣaḥ kṣema eva ca|
kudeśa iti vijñeyo yatra kleśairvidahyate||48||
lokasyābhyāhatasyāsya duḥkhaiḥ śārīramānasaiḥ|
kṣemaḥ kaścinna deśo'sti svastho yatra gato bhavet||49||
duḥkhaṁ sarvatra sarvasya vartate sarvadā yadā|
chandarāgamataḥ saumya lokacitreṣu mā kṛthāḥ||50||
yadā tasmānnivṛttaste chandarāgo bhaviṣyati|
jīvalokaṁ tadā sarvamādīptamiva maṁsyase||51||
atha kaścid vitarkaste bhavedamaraṇāśrayaḥ|
yatnena sa vihantavyo vyādhirātmagato yathā||52||
muhūrtamapi viśrambhaḥ kāryoṁ na khalu jīvite|
nilīna iva hi vyāghraḥ kālo viśvastaghātakaḥ||53||
balastho'haṁ yuvā veti na te bhavitumarhati|
mṛtyuḥ sarvāsvasthāsu hanti nāvekṣate vayaḥ||54||
kṣetrabhūtamanarthānāṁ śarīraṁ parikarṣataḥ|
svāsthyāśā jīvitāśā vā na dṛṣṭārthasya jāyate||55||
nirvṛttaḥ ko bhavet kāyaṁ mahābhūtāśrayaṁ vahan|
parasparaviruddhānāmahīnāmiva bhājanam||56||
praśvasityayamanvakṣaṁ yaducchvasiti mānavaḥ|
avagaccha tadāścaryamaviśvāsyaṁ hi jīvitam||57||
idamāścaryamaparaṁ yatsuptaḥ pratibudhyate|
svapityutthāya vā bhūyo bahvamitrā hi dehinaḥ||58||
garbhāt prabhṛti yo lokaṁ jighāṁsuranugacchati|
kastasmin viśvasenmṛtyāvudyatāsāvarāviva||59||
prasūtaḥ puruṣo loke śrutavān balavānapi|
na jayatyantakaṁ kaścinnājayannāpi jeṣyati||60||
sāmnā dānena bhedena daṇḍena niyamena vā|
prāpto hi rabhaso mṛtyuḥ pratihantuṁ na śakyate||61||
tasmānnāyuṣi viśvāsaṁ cañcale kartumarhasi|
nityaṁ harati kālo hi sthāviryaṁ na pratīkṣate||62||
niḥsāraṁ paśyato lokaṁ toyabudbuddurbalam|
kasyāmaravitarko hi syādanunmattacetasaḥ||63||
tasmādeṣāṁ vitarkāṇāṁ prahāṇārthaṁ samāsataḥ|
ānāpānasmṛtiṁ saumya viṣayīkartumarhasi||64||
ityanena prayogeṇa kāle sevitumarhasi|
pratipakṣān vitarkāṇāṁ gadānāmagadāniva||65||
suvarṇahetorapi pāṁsudhāvakau vihāya pāṁsūn bṛhato yathāditaḥ|
jahāti sūkṣmānapi tadviśuddhaye viśodhya hemāvayavān niyacchati||66||
vimokṣahetorapi yuktamānaso vihāya doṣān bṛhatastathāditaḥ|
jahāti sūkṣmānapi tadviśuddhaye viśodhya dharmāvayavān niyacchati||67||
krameṇādbhiḥ śuddhaṁ kanakamiha pāṁsuvyavahitaṁ
yathāgnau karmāraḥ pacati bhṛśamāvartayati ca|
tathā yogācāro nipuṇamiha doṣavyavahitaṁ
viśodhya kleśebhyaḥ śamayati manaḥ saṁkṣipati ca||68||
yathā ca svacchandādupanayati karmāśrayasukhaṁ
suvarṇaṁ karmāro bahuvidhamalaṅkāravidhiṣu|
manaḥśuddho bhikṣurvaśagatamabhijñāsvapi tathā
yathecchaṁ yatrecchaṁ śamayati manaḥ prerayati ca||69||
saundarananda mahākāvye "vitarka-prahāṇa" nāma pañcadaśa sarga samāpta|
Links:
[1] http://dsbc.uwest.edu/node/5531