The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
cittotpādapaṭalam
iha bodhisattvasya prathamaścittotpādaḥ sarvabodhisattvasamyakpraṇidhānānāmādyaṁ samyakpraṇidhānaṁ tadanyasamyakpraṇidhānasaṁgrāhakam| tasmāt sa āditaḥ samyakpraṇidhānasvabhāvaḥ| sa khalu bodhisattvo bodhāya cittaṁ praṇidadhadevaṁ cittamabhisaṁskaroti vācañca bhāṣate| aho batāhamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ sarvasattvānāñcārthakaraḥ syāmatyantaniṣṭhe nirvāṇe pratiṣṭhāpayeyaṁ tathāgatajñāne ca| sa evamātmanaśca bodhiṁ sattvārthañca prārthayamānaścittamutpādayati| tasmātsa cittotpādaḥ prārthanākāraḥ| tāṁ khalu bodhiṁ sattvārthañcālamvya sa cittotpādaḥ prārthayate nānālambya| tasmātsa cittotpādo bodhyālambanaḥ sattvārthālambanaśca| sa ca cittotpādaḥ sarvabodhipakṣyakuśalamūlasaṁgrahāya pūrvaṅgamatvātkuśalaḥ paramakauśalyaguṇayuktaḥ bhadraḥ paramabhadraḥ kalyāṇaḥ paramakalyāṇaḥ sarvasattvādhiṣṭhānakāyavāṅmanoduścaritavairodhikaḥ| yāni ca kānicittadanyāni laukikalokottareṣvartheṣu kuśalāni samyakpraṇidhānāni teṣāṁ sarveṣāmagrya metatsamyakpraṇidhānaṁ niruttaraṁ yaduta bodhisattvasya prathamaścittotpādaḥ| evamayaṁ prathamaścittotpādaḥ svabhāvato'pi veditavyaḥ| ākārato'pyālambanato'pi guṇato'pyutkarṣato'ti pañcalakṣaṇo veditavyaḥ|
tasya ca bodhicittasya sahotpādādevāvatīrṇe bhavati bodhisattvo'nuttare bodhimahāyāne| bodhisattvo bodhisattva iti ca saṁkhyāṁ gacchati yaduta saṁketavyavahāranayena | tasmātsa cittotpādaḥ avatārasaṁgṛhītaḥ| utpādya ca bodhisattvastaccittaṁ krameṇānuttarāṁ samyaksaṁbodhimadhigacchati nānutpādya| tasmādanuttarāyāḥ samyaksaṁbodheḥ sa cittotpādo mūlam| duḥkhiteṣu ca sattveṣu sa kāruṇiko bodhisattvaḥ paritrāṇābhiprāyastaccittamutpādayati| tasmātsa cittautpādaḥ karuṇāniṣyandaḥ| tañca cittotpādaṁ niśritya pratiṣṭhāya bodhisattvo bodhipakṣyeṣu dharmeṣu sattvārtha kriyāyāñca bodhisattvaśikṣāyāṁ prayujyate| tasmātsa cittotpādo bodhisattvaśikṣāyāḥ sanniśrayaḥ| evamasau prathamaścittotpādaḥ saṁgrahato'pi mūlato'pi niṣyandato'pi sanniśrayato'pi veditavyaḥ|
sa ca bodhisattvasya prathamacittotpādaḥ samāsena dvividhaḥ| nairyāṇikaścānairyāṇikaśca| tatra nairyāṇiko ya utpanno'tyantamanuvartate na punarvyāvartate| anairyāṇikaḥ punarya utpanno nātyantamanuvartate punareva vyāvartate| tasya ca cittotpādasya vyāvṛttirapi dvividhā| ātyantikī cānātyantikī ca| tatrātyantikī yatsakṛdvyāvṛttaṁ cittaṁ na punarutpadyate bodhāya| anātyantikī punaḥ yadvyāvṛttaṁ cittaṁ punaḥ punarutpadyate bodhāya|
tasya khalu cittasyotpādaḥ caturbhiḥ pratyayaiścaturbhirhetubhiścaturbhirbalairveditavyaḥ| catvāraḥ pratyayāḥ katame| iha kulaputro vā kuladruhitā vā tathāgatasya vā bodhisattvasya vā acintyamatyadbhutaṁ prātihāryaṁ prabhāvaṁ paśyati saṁpratyayitasya vā'ntikācchṛṇoti| tasya dṛṣṭvā vā śrutvā vā evaṁ bhavati| mahānubhāvā bateyaṁ bodhiryasyāṁ sthitasya vā pratipannasya vā'yamevarūpaḥ prabhā[vaḥ] idamevaṁrūpaṁ prātihāryaṁ dṛśyate ca śrūyate ca sa tadeva prabhāvadarśanaṁ śravaṇaṁ vādhipatiṁ kṛtvā mahābodhyadhimukto mahābodhau cittamutpādayati| ayaṁ prathamaḥ pratyayaścittasyotpattaye| sa na haiva prabhāvaṁ paśyati vā śṛṇoti vā aparitvanuttarāṁ bodhimārabhya saddharmaṁ śṛṇoti bodhisattvapiṭakaṁ deśyamānaṁ śrutvā ca punarabhiprasīdati| abhiprasannaśca saddharmaśravaṇamadhipatiṁ kṛtvā tathāgatajñānādhimuktaḥ tathāgatajñānapratilambhāya cittamutpādayati| ayaṁ dvitīyaḥ pratyayaścittasyotpattaye| sa na haiva dharma śṛṇotyapi tu bodhisattvaḥ saddharmāntardhānimāmukhāmupagatāṁ paśyati| dṛṣṭvā ca punarasyaivaṁ bhavati aprameyāṇāṁ bata sattvānāṁ duḥkhāpagamāya bodhisattvasaddharmasthitiḥ saṁvartate| yannvahaṁ bodhisattva-saddharmacirasthitaye cittamutpādayeyaṁ yaduta eṣāmeva sattvānāṁ duḥkhāpakarṣaṇāya| [sa] saddharmadhāraṇamevādhipatiṁ kṛtvā tathāgatajñānādhimuktastathāgatajñānapratilambhāya cittamutpādayati| ayaṁ tṛtīyaḥ pratyayaścittasyotpattaye| sa na haiva saddharmāntardhāniṁ pratyupasthitāṁ paśyati apitvantayuge'ntakāle pratyavarāntayugikān sattvāśrayān paśyati yaduta daśabhirupakleśairupakliṣṭān| tadyathā mohabahulānāhrīkyānapatrāpyabahulānīrṣyāmātsaryabahulān duḥkhabahulān dauṣṭhulyabahulān kleśabahulān duścaritabahulān pramādabahulān kausīdyabahulān āśraddhyabahulāṁśca| dṛṣṭvā ca punarasyaivaṁ bhavati| mahān batāyaṁ kaṣāyakālaḥ pratyupasthitaḥ| asminnevamupakliṣṭe kāle na sulabho nihīnaḥ śrāvakapratyekabodhāvapi tāvaccittotpādaḥ prāgevānuttarāyāṁ samyaksaṁbodhau| yannvahamapi tāvaccittamutpādayeyam apyeva [nāma ] mamānuśikṣamāṇā anye'pyutpādayeyuriti| so'ntakāle cittotpādadurlabhatāmadhipatiṁ kṛtvā mahābodhāvadhimukto mahābodhau cittamutpādayati| ayaṁ caturthaḥ pratyayaścittasyotpattaye|
catvāro hetavaḥ katame| gotrasaṁpadvodhisattvasya prathamo hetuścittasyotpattaye| buddhabodhisattvakalyāṇamitraparigraho dvitīyo hetuścittasyotpattaye| sattveṣu kāruṇyaṁ bodhisattvasya tṛtīyo hetuścittasyotpattaye| saṁsāraduḥkhād duṣkaracaryāduḥkhādapi dīrghakālikādvicitrāttīvrānnirantarādabhīrutā caturtho hetuścittasyotpattaye|
tatra gotrasaṁpadvodhisattvasya dharmatāpratilabdhaiva veditavyā|
caturbhirākārairbodhisattvasya mitrasaṁpadveditavyā| iha bodhisattvasya mitramādita evājaḍaṁ bhavatyadhandhajātīyaṁ paṇḍitaṁ vilakṣaṇaṁ na ca kudṛṣṭipatitam| iyaṁ prathamā mitrasaṁpat| na cainaṁ pramāde viniyojayati| na pramādasthānamasyopasaṁharati| iyaṁ dvitīyā mitrasaṁpat| na cainaṁ duścirite viniyojayati na duścaritasthānamasyopasaṁharati| iyaṁ tṛtīyā mitrasaṁpat| na cainamutkṛṣṭatarebhyaḥ śraddhācchandasamādānavīryopāyaguṇebhyo vicchandayitvā nihīnatareṣu śraddhācchandasamādānavīryopāyaguṇeṣu samādāpayati| tadyathā mahāyānādvicchandayitvā śrāvakayāne vā pratyekabuddhayāne vā bhāvanāmayād vicchandayitvā cintāmaye cintāmayādvicchandayitvā śrutamaye śrutamayādvicchandayitvā vaiyāvṛttyakarmaṇi śīlamayād vicchandayitvā dānamaye ityevaṁbhāgīyebhya utkṛṣṭatarebhyo guṇebhyo na vicchandayitvā evaṁbhāgīyeṣu nihīnatareṣu guṇeṣu samādāpayati| iyaṁ caturthī mitrasaṁpat|
caturbhirākārai rbodhisattvaḥ karuṇābahulo bhavati sattveṣu| santi te lokadhātavo yeṣu duḥkhaṁ nopalabhyate daśasu dikṣvanantāparyanteṣu lokadhātuṣu| sa ca bodhisattvaḥ saduḥkhe loka dhātau pratyājāto bhavati yatra duḥkhamupalabhyate nāduḥkhe| parañcānyatamena duḥkhena spṛṣṭamupadrutamabhibhūtaṁ paśyati| ātmanā cā'nyatamena duḥkhena spṛṣṭo bhavatyupadruto'bhibhūtaḥ| punaśca paramātmānaṁ vā tadubhayaṁ vā dīrghakālikena vicitreṇa tīvreṇa nirantareṇa duḥkhena spṛṣṭamupadrutamabhibhūtaṁ paśyati| iti tasya bodhisattvasya svagotrasanniśrayeṇa prakṛtibhadratayā ebhiścaturbhirālambanairadhiṣṭhānaiḥ karuṇāmṛdumadhyādhimātrā pravarvate anyatrābhyāsataḥ||
caturbhiḥ kāraṇairbodhisattvaḥ sattveṣu karuṇāṁ saṁpuraskṛtya saṁsāraduḥkhāddīrghakālikādvicitrāttīvrānnirantarādapi na bibheti nottrasyati prāgeva nihīnāt| prakṛtyā sāttviko bhavati dhṛtimān balavān| idaṁ prathamaṁ kāraṇam| paṇḍito bhavati samyagupanidhyānaśīlaḥ pratisaṁkhyānabalikaḥ| idaṁ dvitīyaṁ kāraṇam| anuttarāyāṁ samyaksaṁbodhāvadhimātrayā'dhimuktyā samanvāgato bhavati| idaṁ tṛtīyaṁ kāraṇam| sattveṣu cādhimātrayā karuṇayā samanvāgato bhavati idaṁ caturtha kāraṇam|
catvāribalāni katamāni| adhyātmabalaṁ parabalaṁ hetubalaṁ prayogabalañca| tatra svaśaktipatitā yā ruciranuttarāyāṁ samyaksaṁbodhau idamucyate bodhisattvasyādhyātmabalaṁ cittasyotpattaye| paraśaktisamutpāditā tu ruciranuttarāyāṁ samyaksaṁbodhau bodhisattvasya parabalam ityucyate cittasyotpattaye| pūrvako bodhisattvasya mahāyānapratisaṁyuktakuśaladharmābhyāsa etarhi buddhabodhisattvasandarśana mātrakeṇa tadvarṇaśravaṇamātrakeṇa vā āśu cittasyottpattaye prāgeva saddharmaśravaṇena vā prabhāvadarśanena vā hetubalam ityucyate cittasyottpattaye| dṛṣṭadhārmiko bodhisattvasya satpuruṣasaṁsevā-saddharmaśravaṇacintādiko dirghakālikaḥ kuśaladharmābhyāsaḥ prayogabalam ityucyate cittasyotpattaye|
tatra bodhisattvasya samastavyastāṁścaturaḥ pratyayāṁścaturo hetūnāgamya sacedadhyātmabalena hetubalena ca samastābhyāṁ dvābhyāṁ balābhyāṁ taccittamutpadyate| evantad dṛḍhaṁñca sārañca niścalaṁ cotpadyate| parabalaprayogabalābhyāṁ tu taccittamadṛḍhodayaṁ veditavyam|
catvāri bodhisattvasya cittavyāvṛttikāraṇāni| katamāni catvāri| na gotrasaṁpanno bhavati| pāpamitraparigṛhīto bhavati| sattveṣu mandakaruṇo bhavati| saṁsāraduḥkhācca dīrghakālikādvicitrāttīvrānnirantarād bhīrurbhavati atyartha bibhetyuttasyati saṁtrāsamāpadyate| caturṇāṁ cittotpattihetūnāṁ viparyayeṇa catvāryetāni cittavyāvṛttikāraṇāni vistareṇa pūrvavadveditavyāni|
dvāvimau dṛḍhaprathamacittotpādikasya bodhisattvasya lokāsādhāraṇāvāścaryādbhūtau dharmau| katamau dvau| sarvasattvāṁśca kaḍatrabhāvena parigṛhṇāti| na ca punaḥ kaḍatraparigrahadoṣeṇa lipyate| tatrāyaṁ kaḍatraparigrahadoṣaḥ| kaḍatrasyānugrahopaghātābhyāṁ kliṣṭānurodhavirodhau| tau ca bodhisattvasya na vidyete| dvāvimau dṛḍhaprathamacittotpādikasya bodhisattvasya sattveṣu kalyāṇādhyāśayau pravartete| hitādhyāśayaśca sukhādhyāśayaśca| tatra hitādhyāśayo yā akuśalāt sthānād vyutthāpya kuśale sthāne pratiṣṭhāpanakāmatā sukhādhyāśayo yā vighātināmanāthānāmapratiśaraṇānāṁ sattvānāṁ kliṣṭavarjitānugrāhakavastūṣasaṁharaṇakāmatā|
dvāvimau dṛḍhaprathamacittotpādikasya bodhisattvasya prayogau| adhyāśayaprayogaḥ pratipattiprayogaśca| tatrādhyāśayaprayogo yā tasyaiva hitasukhādhyāśayasya pratidivasamanubṛṁhaṇā| pratipattiprayogaḥ pratidivasamātmanaśca buddhadharmaparipākaprayogaḥ sattvānāñca yathāśakti yathāvalamadhyāśayaprayogameva niśritya hitasukhopasaṁhāraprayogaḥ|
dve ime dṛḍhaprathamacittotpādikasya bodhisattvasya mahatī kuśaladharmāyadvāre| svārthaprayogaścānuttarāyāḥ samyaksaṁbodheḥ samudāgamāya| parārthaprayogaśca sarvasattvānāṁ sarvaduḥkhanirmokṣāya| yathā dve āyadvāre evaṁ dvau mahāntau kuśaladharmasannicayau dvāvaprameyau kuśaladharmaskandhau| peyālam|
dve ime prathamacittotpādikasya bodhisattvasya prathamaṁ cittotpādamupādāya bodhāya kuśalaparigrahavaiśeṣye tadanyaṁ kuśalaparigrahamupanidhāya| hetuvaiśeṣyaṁ phalavaiśeṣyañca| sa khalu bodhisattvasya kuśalaparigraho'nuttanurāyāḥ samyaksaṁbodherhetuḥ sā ca tasya phalam| na tadanyaḥ sarvaśrāvakapratyekabuddhakuśalaparigrahaḥ prāgeva tadanyeṣāṁ sattvānām| tasmādvodhisattvānāṁ kuśalaparigrahastadanyasmātsarvakuśalaparigrahāddhetubhāvataḥ phalataśca prativiśiṣṭaḥ|
dvāvimau dṛḍhaprathamacittotpādikasya bodhisattvasya cittotpādānuśaṁsau| sahacittotpādācca sarvasattvānāṁ dakṣiṇīyabhūto bhavati gurubhūtaḥ puṇyakṣetraṁ pitṛkalpaḥ prajānāmavyābādhyasya ca puṇyasya parigrahaṁ karoti| tatredamavyābādhyaṁ puṇyam| yena samanvāgato bodhisattvaścakravarti-dviguṇonārakṣeṇārakṣito bhavati| yasminnārakṣe sadā pratyupasthite na śaknuvanti suptamattapramattasyāpi vyāḍā vā yakṣā vā amanuṣyā vā naivāsikā vā viheṭhāṁ kartum| parivṛttajanmā punarayaṁ bodhisattvastena puṇyaparigraheṇālpābādho bhavatyarogajātīyaḥ| na ca dīrgheṇa khareṇa vā ābādhena spṛśyate| sattvārtheṣu ca sattvakaraṇīyeṣvasya vyāyacchamānasya kāyena vācā dharmañca deśayataḥ nātyarthaṁ kāyaḥ krāmyati na smṛtiḥ pramuṣyate na cittamupahanyate| prakṛtyaiva tāvadgotrastho bodhisattvo mandadauṣṭhulyo bhavati| utpādita cittastu bhūyasyā mātrayā mandatara dauṣṭhulyo bhavati yaduta kāyadauṣṭhulyena cittadauṣṭhulyena ca| asiddhānyapi ca tadanya hastagatāni sattvānāmītyupadravopasargasaṁśamakāni mantrapadāni vidyāpadāni taddhastagatāni sidhyanti| kaḥ punarvādaḥ siddhāni| adhikena ca kṣāntisauratyena samanvāgato bhavati| parata-upatāpasahaḥ aparopatāpī ca| pareṇāpi ca paramupatāpyamānamupalabhyātyartha bādhyate| krodherṣyāśāṭhyamrakṣādayaścāsyopakleśāhatavegā mandāyamānāḥ kadācitsamudācarantyāśu ca vigacchanti| yatra ca grāmakṣetre prativasati tasmin bhayabhairavadurbhikṣadoṣā amanuṣyakṛtāścopadravā anutpannāśca notpadyante utpannāśca vyupaśāmyanti| sa cetpunaḥ sa prathamacittotpādiko bodhisattvaḥ ekadā narakeṣvapāyabhūmāvupapadyate sa bhūyasyā mātrayā āśutaraṁ ca mucyate narakebhyaḥ| tanutarāñca duḥkhāṁ vedanāṁ vedayate bhṛśatarañca saṁvegamutpādayati teṣāñca sattvānāmantike karuṇācittatāmavyābādhya puṇyaparigrahahetoḥ| ityevaṁbhāgīyān bahūnanuśaṁsānavyābādhya puṇyaparigrahātprathamacittotpādiko bodhisattvaḥ pratyanubhavati|
bodhisattvabhūmāvādhāre yogasthāne dvitīyaṁ cittotpādapaṭalaṁ [samāptama]||
Links:
[1] http://dsbc.uwest.edu/node/5042