The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
daśamo vargaḥ
tathātādharmamukhaṁ
1 | kulaputreṇa kuladuhitrā vā caratā ṣaṭ pāramitā gaveṣayatā'nuttarāṁ samyaksaṁbodhiṁ prahātavyāḥ sapta dharmāḥ | katame sapta | prathamaṁ prajahātyakalpāṇamitrāṇi | akalyāṇamitrāṇi śikṣayanti parihartamanuttarāṁ śraddhāmudāttaṁ saṁkalpamanuttamaṁ vīryaṁ samuccetuṁ ca saṁkliṣṭācārān | dvitīyaṁ prajahāti strīrūpaṁ kāmarāgaṁ pṛthagjanairvivikto bhavatyasahacaraḥ | tṛtīyaṁ paśyannātmānamābhāsaṁ prajahātyasadgrāhaṁ snehabahumānānurāgāṁściraṁ sthāsyatīti | caturthaṁ prajahāti dveṣapratidhamauddhatyaṁ mānamīrṣvāmasūyāṁ yato jayate kalahaḥ pratihanyate kuśalacittam | pañcamaṁ prajahāti pramādaṁ madamānaṁ kausīdyaṁ svakaṁ parittakuśalaṁ ca yenāvajānāti parān | ṣaṣṭhaṁ prajahāti tairthikāgamaṁ kāvyāni na cābuddhabhāṣitāni praśaṁsati | saptamaṁ nopagacchati mithyādṭaṣṭimasamyagdṭaṣṭim | evamime saptadharmāḥ prahātavyāḥ | uktaṁ bhagavatā na paśyāmi tathānyāndharmānya āvṛṇvanti buddhamārgaṁ yatheme saptadharmāḥ| ataeva bodhisattvena prahātavyāḥ ||
2 | aciramanuttarāṁ sambodhimabhisamboddhukāmenācaritavyāḥ saptadharmāḥ | ke sapta | prathamaṁbodhisattvenopagantavyāni kalpāṇa mitrāṇi | kalpāṇamitrāṇi buddhā bodhisattvāśca | śrāvakā api bodhisattvaṁ gambhīradharmakośe pāramitāsu saṁpratiṣṭhāpayanto bhavanti bodhisattvasya kalpāṇamitrāṇi | dvitīyaṁ bodhisattvenopacaritavyāḥ pravrajitā āraṇyakadharmāśca | mātṛgrāmaḥ prahātavyaḥ kāmarāgaśca | vivikttena bhavitavyaṁ pṛthagjanairasahacareṇa | tṛtīyaṁ bodhisattvena draṣṭavyaḥ kāyo malabhūmivadaśucisaṁśrayaḥ kevalaṁ vātaśleṣmapittalohitakamarāgārho dine dine maraṇonmukho'nādarabuddhyā parihartavyaḥ sotsāhaṁ bhāvayitavyo mārgaḥ | caturthaṁ bodhisattvena nityaṁ caritavyā śāntiḥ kṣāntirgurukaraṇīyā mṛdutāca | śikṣayitavyāḥ kṣāntau sthāpayitavyāśca janāḥ | paṁcamaṁ bodhisattvenācaritavyaṁ vīryamutpādayitavyā hrīrapatrapā ca pūjayitavya upādhyāyaḥ karuṇāyitavyā dīnā duḥkhitāndṭaṣṭrā svakāyena parigrahītavyaṁ tadduḥkham | ṣaṣṭhaṁ bodhisattvenabhāvayitavyaṁ vipulaṁ mahāyānabodhisattvapiṭakaṁ grahītavyā dhārayitavyā vācayitavyā dharmmā buddhānuśaṁsitāḥ | saptamaṁ bodhisattvenopagantavyaṁ bhāvayitavyaṁ paramārthasatyam | tathāhi | bhūtalakṣaṇamekalakṣaṇamalakṣaṇam bodhisattvaścetkāmayate śīghramabhisambodhimabhyupagantavyā evamime sapta dharmāḥ |
3 | punaḥ khalu puruṣaḥ prāptihetorutpādayati ced bodhicittamaprameyamasaṁkhyeyaṁ kalpaṁ saṁgṛhṇati maitrīṁkaruṇāṁ muditāmupekṣāṁ dānaṁ śīlaṁ kṣāntiṁ vīryaṁ dhyānaṁ prajñām | jñātavyaṁ na sa puruṣaḥ prajñahāti jātimaraṇam | na ca gacchati bodhim | tatkasya hetoḥ | [bodhi-] cittaprāptirapyasti prāptidṭaṣṭiḥ skandhadhātvāyatanadṭaṣṭirātmadṭaṣṭiḥ pudgaladṭasṭiḥ sattvadṭaṣṭi jīrvadṭaṣṭi maitrīkaruṇāmuditopokṣādānaśīlakṣāntivīryadhyānaprajñādidṭaṣṭiḥ | saṁkṣepata ucyate | buddhadharmasaṁghadṭaṣṭirnirvāṇadṭaṣṭirevaṁ yatkiñcatprāptavyadṭaṣṭiḥ sarvameṣa āsaṅga | cittāsaṁga evocyate mithyādṭaṣṭiḥ | kasmāt | puruṣā mithyādṭaṣṭayaścakavatparivartante trighātau sadaiva parihīyante vimukteḥ | ayamepa āsaṁgaḥ | na caivaṁ kadāpi nirmucyate| na cāpnuvantyayanuttarāṁ samyaksambodhim ||
4 | puruṣaścedutpādayati bodhicittaṁ draṣṭavyaṁ cittaṁ śūnyalakṣaṇam | kicittaṁ kathaṁ ca śūnyalakṣaṇam | cittaṁ nāma manovijñānamevaṁ vijñānaskandho mana āyatanaṁ mano dhātuḥ | cittaṁ śūnyalakṣaṇaṁ na cittaṁ cittalakṣaṇaṁ na ca kartṛ| kasmāt | yā cittalakṣaṇaśūnyatā sā na ca kartrī na ca kārayitrī | yadi kaścitkarttaiva nāsti na tarhi kartṛlakṣaṇam | yadi bodhisattvo jānātyevaṁ dharmānsarvadharmeṣvanāsakto bhavati | anāsaktiheto rna jānātikuśalākuśalafalavipāka iti ācaritāyāṁ maintryāṁ jānāti nāstyātmā | acaritāyāṁ karuṇāyāṁ na sattvāḥ | ācaritāyāṁ muditāyāṁ na jīvaḥ | ācaritāyāmupekṣāyāṁ na pudgalaḥ | ācarannapi dānaṁ na paśyati dānavastu | ācarannapi śīlaṁ na paśyati cittaviśuddhim | ācarannapi kṣāntiṁ na paśyati sattvān | ācarannapi vīryaṁ na jahāti rāgacitam | ācarannapi dhyānaṁ parityajati nākuśalacittam | bhāvayato'pi prajñāṁ na ca kācicittabhāvanā | sarvalaṁbanā sarvaprajñā na cāsaṅgo'sya prajñāyām | na ca prajñāvāptirna ca prajñā dṭaṣṭiḥ | ya ācaratyevamācarati prajñāṁ | na catasyācaritaṁ bhavati kiṁcita na cāpi nācaritaṁ bhavati kiṁcit | antaḥ pariśuddho'pi sa vinetuṁ sattvanācarati ṣaṭ pāramitāḥ | ya acaratyevaṁ bhāvayati cittaṁ kṣaṇamavaropitakuśalasyāpi tasya puṇyafalavipāko'prameyo'paryantaḥ | asaṁkhyeyaiḥ kalpakoṭiśatasahasrairapi na tasyāntaḥ | avāpnoti so'nāyāsenānuttarāṁ samyaksambodhim ||
( iti bodhicittotpādasūtraśāstretathatādharmamukhaṁ nāma daśamo vargaḥ || )
Links:
[1] http://dsbc.uwest.edu/node/6050