The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
ādibuddhadvādaśakastotram
om nama ādibuddhāya
namaste buddharūpāya dharmarūpāya te namaḥ|
namaste saṁgharūpāya pañcabuddhātmane namaḥ|| 1||
pṛthvīrūpāyābrūpāya tejorūpāya te namaḥ|
namaste vāyurūpāyākāśarūpāya te namaḥ|| 2||
brahmaṇe sattvarūpāya rajorūpāya viṣṇave|
tamorūpamaheśāya jñānarūpāya te namaḥ|| 3||
prajñopāyātmarūpāya guhyarūpāya te namaḥ|
digrūpalokapālāya viśvarūpāya te namaḥ|| 4||
cakṣūrūpāya karṇāya ghrāṇarūpāya jihvake|
kāyarūpāya śrīdharmarūpāya manase namaḥ|| 5||
namaste rūparūpāya rasarūpāya te namaḥ|
gandharūpa-śabdarūpa-sparśarūpāya te namaḥ|| 6||
dharmarūpadhārakāya ṣaḍindriyātmane namaḥ|
māṁsāsthimedamajjānāṁ saṁghātarūpiṇe namaḥ|| 7||
rūpāya jaṅgamānāṁ te sthāvarāṇāṁ ca murtaye|
tiraścāṁ moharūpāya rūpāyāścaryamūrtaye|| 8||
sṛṣṭikartre janmarūpa kālarūpāya mṛtyave|
bhavyāya vṛddharūpāya bālāya te namo namaḥ|| 9||
prāṇāpānasamānodānavyānamūrtaye namaḥ|
varṇāpavarṇarūpāya bhoktre tanmūrtaye namaḥ|| 10||
dinarūpāya sūryāya candrāya rātrirūpiṇe|
tithirūpāya nakṣatrayogavārādimurtaye|| 11||
bāhyābhyantararūpāya laukikāya namonamaḥ|
nairvāṇāya namastubhyaṁ bahurūpāya te namaḥ|| 12||
ādibuddhadvādaśakaṁ puṇyaṁ prātaḥ paṭhiṣyati|
yadicchati labhennūnaṁ manujo nityaniścayaḥ|| 13||
śrīmañjuśrīkṛtamādibuddhadvādaśakastotraṁ samāptam|
Links:
[1] http://dsbc.uwest.edu/node/3846