Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 9 viśvantara-jātakam

9 viśvantara-jātakam

Parallel Devanagari Version: 
९ विश्वन्तर-जातकम् [1]

9. viśvantara-jātakam

na bodhisattvacaritaṁ sukhamanumoditumapyalpasattvaiḥ prāgevācaritum| tadyathānuśrūyate-

sātmībhūtendriyajayaḥ parākramanayavinayasaṁpadā samadhigatavijayaśrīrvṛddhopāsananiyamāt trayyānvīkṣikyorupalabdhārthatattvaḥ svadharmakarmānuraktābhiranudvignasukhocitābhiranuraktābhiḥ prakṛtibhiḥ prakāśyamānadaṇḍanītiśobhaḥ samyakpravṛttavārttāvidhiḥ saṁjayo nāma śibīnāṁ rājā babhūva|

guṇodayairyasya nibaddhabhāvā kulāṅganevāsa narādhipaśrīḥ|

atarkaṇīyānyamahīpatīnāṁ siṁhābhigupteva guhā mṛgāṇām||1||

tapassu vidyāsu kalāsu caiva kṛtaśramā yasya sadābhyupetāḥ|

viśeṣayuktaṁ bahumānamīyuḥ pūjābhirāviṣkriyamāṇasārāḥ||2||

tasya rājñaḥ pratipattyanantaraṁ prathitaguṇagaṇanirantaro viśvaṁtaro nāma putro yuvarājo babhūva| [ayameva bhagavāñchākyamunistena samayena|]

yuvāpi vṛddhopaśamābhirāmastejasvyapi kṣāntisukhasvabhāvaḥ|

vidvānapi jñānamadānabhijñaḥ śriyā samṛddho'pyavalepaśūnyaḥ||3||

dṛṣṭaprayāmāsu ca dikṣu tasya vyāpte ca lokatritaye yaśobhiḥ|

babhūva naivānyayaśolavānāṁ prasartumutsāha ivāvakāśaḥ||4||

amṛṣyamāṇaḥ sa jagadgatānāṁ duḥkhodayānāṁ prasṛtāvalepam|

dāneṣuvarṣī karuṇorucāpastairyuddhasaṁrambhamivājagāma||5||

sa pratyahamabhigatamarthijanamabhilaṣitādhikairakliṣṭairarthavisargaiḥ priyavacanopacāramanoharairatīva prahlādayāmāsa| parvadivaseṣu ca poṣadhaniyamapraśamavibhūṣaṇaḥ śiraḥsnātaḥ śuklakṣaumavāsā himagiriśikharasaṁnikāśaṁ madalekhābhyalaṁkṛtamukhaṁ lakṣaṇavinayajavasattvasaṁpannaṁ gandhahastinaṁ samājñātamaupavāhyaṁ dviradavaramabhiruhya samantato nagarasyābhiniviṣṭānyarthijananipānabhūtāni svāni sattrāgārāṇi pratyavekṣate sma| tathā ca prītiviśeṣamabhijagāma|

na hi tāṁ kurute prītiṁ bibhūtirbhavanāśritā|

saṁkramyamāṇārthijane saiva dānapriyasya yām||6||

atha kadācittasyaivaṁvidhaṁ dānaprasaṅgaṁ pramuditahṛdayairarthibhiḥ samantato vikīryamāṇamupalabhyānyatamo bhūmyanantarastasya rājā śakyamayamabhisaṁdhātuṁ dānānurāgavaśagatvāditi pratarkya dviradavarāpaharaṇārthaṁ brāhmaṇāṁstatra praṇidadhe| atha te brāhmaṇā viśvaṁtarasya svāni sattrāgārāṇi pratyavekṣamāṇasya pramodādadhikataranayanavadanaśobhasya jayāśīrvādamukharāḥ samucchritābhiprasāritadakṣiṇāgrapāṇayaḥ purastāt samatiṣṭhanta| sa tato vinigṛhya dviradavaramupacārapuraḥsaramabhigamanaprayojanamenān paryapṛcchadājñāpyatāṁ kenārtha iti| brāhmaṇā ūcuḥ-

amuṣya tava nāgasya gatilīlāvilambinaḥ|

guṇairarthitvamāyātā dānaśauryācca te vayam||7||

kailāsaśikharābhasya pradānādasya dantinaḥ|

kuruṣva tāvallokānāṁ vismayaikarasaṁ manaḥ||8||

ityukte bodhisattvaḥ prītyā samāpūryamāṇahṛdayaścintāmāpede| cirasya khalūdārapraṇayasumukhamarthijanaṁ paśyāmi| kaḥ punarartha evaṁvidhena dviradapatinaiṣāṁ brāhmaṇānām ? vyaktamayaṁ lobherṣyādveṣaparyākulamanasaḥ kasyāpi rājñaḥ kārpaṇyaprayogaḥ|

āśāvighātadīnatvaṁ tanmā bhūttasya bhūpateḥ|

anādṛtya yaśodharmau yo'smaddhita ivodyataḥ||9||

iti viniścitya sa mahātmā tvaritamavatīrya dviradavarāt pratigṛhyatāmiti samudyatakāñcanabhṛṅgārasteṣāṁ purastādavatasthe|

tataḥ sa vidvānapi rājaśāstramarthānuvṛttyā gatadharmamārgam|

dharmānurāgeṇa dadau gajendraṁ nītivyalīkena na saṁcakampe||10||

taṁ hemajālarucirābharaṇaṁ gajendraṁ

vidyutpinaddhamiva śāradamabhrarāśim|

dattvā parāṁ mudamavāpa narendrasūnuḥ

saṁcukṣubhe ca nagaraṁ nayapakṣapātāt||11||

atha dviradapatipradānaśravaṇāt samudīrṇakrodhasaṁrambhāḥ śibayo brāhmaṇavṛddhā mantriṇo yodhāḥ pauramukhyāśca kolāhalamupajanayantaḥ saṁjayaṁ rājānamabhigamya sasaṁbhramāmarṣasaṁrambhāt pariśithilopacārayantraṇamūcuḥ-kimiyaṁ deva rājyaśrīrvilupyamānaivamupekṣyate ? nārhati devaḥ svarājyopaplavamevamabhivardhamānamupekṣitum| kimetaditi ca sāvegamuktā rājñā punarevamūcuḥ-kasmād devo na jānīte !

niṣevya mattabhramaropagītaṁ yasyānanaṁ dānasugandhi vāyuḥ|

madāvalepaṁ paravāraṇānāmāyāsaduḥkhena vinā pramārṣṭi||12||

yattejasākrāntabalaprabhāvāḥ saṁsuptadarpā iva vidviṣaste|

viśvaṁtareṇaiṣa gajaḥ sa datto rūpī jayaste hriyate'nyadeśam||13||

gāvaḥ suvarṇaṁ vasanāni bhojyamiti dvijebhyo nṛpa deyarūpam|

yasmiñjayaśrīrniyatā dvipendre deyaḥ sa nāmetyatidānaśauryam||14||

nayotpathenainamiti vrajantaṁ kathaṁ samanveṣyati rājalakṣmīḥ|

nopekṣaṇaṁ deva tavātra yuktaṁ purāyamānandayati dviṣaste||15||

tacchrutvā sa rājā putrapriyatvāt kiṁcittāneva pratyaprītamanāḥ kāryānurodhāt sāvegavadevamityuktvā samanuneṣyañchibīnuvāca-jāne dānaprasaṅgavyasanitāṁ nītikramānapekṣāṁ viśvaṁtarasya na caiṣa kramo rājyadhuri saṁniyuktasya| dattaṁ tvanena svaṁ hastinaṁ vāntakalpaṁ kaḥ pratyāhariṣyati ? api tu tathāhameva kariṣye yathā dāne mātrāṁ jñāsyati viśvaṁtaraḥ| tadalamatra vaḥ saṁrambheṇeti| śibaya ūcuḥ-na khalu mahārāja paribhāṣāmātrasādhyo'sminnarthe viśvaṁtara iti| saṁjaya uvāca-atha kimanyadatra mayā śakyaṁ kartum?

doṣapravṛttervimukhasya yasya guṇaprasaṅgā vyasanīkriyante|

bandho vadho vātmasutasya tasya kiṁ niṣkrayaḥ syād dviradasya tasya||16||

tadalamatra vaḥ saṁrambheṇa| nivārayiṣyāmyahamato viśvantaramiti|

atha śibayaḥ samudīrṇamanyavo rājānamūcuḥ-

ko vā vadhaṁ bandhanatāḍanaṁ vā sutasya te rocayate narendra|

dharmātmakastveṣa na rājyabhārakṣobhasya soḍhā karuṇāmṛdutvāt||17||

siṁhāsanaṁ tejasi labdhaśabdāstrivargasevānipuṇā bhajante|

dharmānurāgānnayanirvyapekṣastapovanādhyāsanayogya eṣaḥ||18||

phalanti kāmaṁ vasudhādhipānāṁ durnītidoṣāstadupāśriteṣu|

sahyāsta eṣāṁ tu tathāpi dṛṣṭā mūloparodhānna tu pārthivānām||19||

kimatra vā vahvabhidhāya niścayastvayaṁ śibīnāṁ tvadabhūtyamarṣiṇām|

prayātu vaṅkaṁ tapaso'bhivṛddhaye nṛpātmajaḥ siddhaniṣevitaṁ girim||20||

atha sa rājā snehapraṇayavisrambhavaśādanayāpāyadarśinā hitodyatena tena janena pariniṣṭhuramityabhidhīyamānaḥ prakṛtikopād vrīḍāvanatavadanaḥ putraviyogacintāparigatahṛdayaḥ sāyāsamabhiniśvasya śibīnuvāca-yadyeṣa bhavatāṁ nirbandhastadekamapyahorātramasya mṛṣyatām| prabhātāyāṁ rajanyāmabhipretaṁ vo'nuṣṭhātā viśvantara iti|

evamastviti ca pratigṛhītānunayaḥ śibibhiḥ sa rājā kṣattāramuvāca-gacchemaṁ vṛttāntaṁ viśvantarāya nivedayeti| sa tatheti pratiśrutya śokāśrupariṣiktavadano viśvantaraṁ svabhavanagatamupetya śokaduḥkhāvegāt sasvaraṁ rudan pādayorasya nyapatat| api kuśalaṁ rājakulasyeti ca sasaṁbhramaṁ viśvantareṇānuyuktaḥ samavasīdannaviśadapadākṣaramenamuvāca-kuśalaṁ rājakulasyeti| atha kasmādevamadhīro'sīti ca punaranuyukto viśvantareṇa kṣattā bāṣpavegoparudhyamānagadgadakaṇṭhaḥ śvāsaviskhalitalulitākṣaraṁ śanairityuvāca-

sāntvagarbhāmanādṛtya nṛpājñāmapyadakṣiṇāḥ|

rāṣṭrātpravrājayanti tvāṁ kupitāḥ śibayo nṛpa||21||

viśvantara uvāca-māṁ śibayaḥ pravrājayanti kupitā iti kaḥ saṁbandhaḥ?

rame na vinayonmārge dveṣmi cāhaṁ pramāditām|

kutra me śibayaḥ kruddhā yanna paśyāmi duṣkṛtam||22||

kṣattovāca-atyudāratāyām|

alobhaśubhrā tvayi tuṣṭirāsīllobhākulā yācakamānaseṣu|

datte tvayā mānada vāraṇendre dhairyāṇi kopastvaharacchibīnām||23||

ityatītāḥ svamaryādāṁ rabhasāḥ śibayastvayi|

yena pravrājitā yānti pathā tena kila vraja||24||

atha bodhisattvaḥ kṛpābhyāsarūḍhāṁ yācanakajanavatsalatāṁ dhairyātiśayasaṁpadaṁ ca svāmudbhāvayannuvāca-capalasvabhāvāḥ khalu śibayo'nabhijñā iva cāsmatsvabhāvasya|

dravyeṣu bāhyeṣu ka eva vādo dadyāmahaṁ sve nayane śiro vā|

imaṁ hi lokārthamahaṁ bibharmi samucchrayaṁ kimvatha vastravāhyam||25||

yasya svagātrairapi yāvakānāṁ vacāṁsi saṁpūjayituṁ manīṣā|

bhayānna dadyātsa iti pratarkaḥ prakāśanā bāliśacāpalasya||26||

kāmaṁ māṁ śibayaḥ sarve ghnantu pravrājayantu vā|

na tvevāhaṁ na dāsyāmi gacchāmyeṣa tapovanam||27||

atha bodhisattvo vipriyaśravaṇaviklavamukhīṁ patnīmuvāca-śruto'trabhavatyā śibīnāṁ niścayaḥ ? madryuvāca-śruto'yaṁ deva| viśvantara uvāca-

tadyadasti dhanaṁ kiṁcidasmatto'dhigataṁ tvayā|

nidhehi tadanindyākṣi yacca te paitrikaṁ dhanam||28||

madryuvāca-kutraitaddeva nidadhāmīti ? viśvantara uvāca-

śīlavadbhyaḥ sadā dadyā dānaṁ satkāraśībharam|

tathā hi nihitaṁ dravyamahāryamanugāmi ca||29||

priyaṁ śvaśurayoḥ kuryāḥ putrayoḥ paripālanam|

dharmamevāpramādaṁ ca śokaṁ madvirahāttu mā||30||

tacchrutvā madrī saṁtaptahṛdayāpi bharturadhṛtiparihārārthamanādṛtya śokadainyamityuvāca-

naiṣa dharmo mahārāja yadyāyā vanamekakaḥ|

tenāhamapi yāsyāmi yena kṣatriya yāsyasi||31||

tvadaṅgaparivartinyā mṛtyurutsava eva me|

mṛtyorduḥkhataraṁ tatsyājjīveyaṁ yattvayā vinā||32||

naiva ca khalu me deva vanavāso duḥkha iti pratibhāti| tathā hi-

nirdurjanānyanupabhuktasarittarūṇi

nānāvihaṁgavirutāni mṛgākulāni|

vaiḍūryakuṭṭimamanoharaśādvalāni

krīḍāvanādhikasukhāni tapovanāni||33||

api ca deva !

alaṁkṛtāvimau paśyankumārau mālabhāriṇau|

krīḍantau vanagulmeṣu na rājyasya smariṣyasi||34||

ṛtuprayatnaracitā vanaśobhā navā navāḥ|

vane tvāṁ ramayiṣyanti saritkuñjāśca sodakāḥ||35||

citraṁ virutavāditraṁ pakṣiṇāṁ ratikāṅkṣiṇām|

madācāryopadiṣṭāni nṛttāni ca śikhaṇḍinām||36||

mādhuryānavagītaṁ ca gītaṁ madhupayoṣitām|

vaneṣu kṛtasaṁgītaṁ harṣayiṣyati te manaḥ||37||

āstīryamāṇāni ca śarvarīṣu jyotsnādukūlena śilātalāni|

saṁvāhamāno vanamārutaśca labdhādhivāsaḥ kusumadrumebhyaḥ||38||

calopalapraskhalitodakānāṁ kalā virāvāśca saridvadhūnām|

vibhūṣaṇānāmiva saṁninādāḥ pramodayiṣyanti vane manaste||39||

ityanunīyamānaḥ sa dayitayā vanaprayāṇaparyuṁtsukamatirarthijanāpekṣayā mahāpradānaṁ dātumupacakrame|

athemāṁ viśvantarapravrājanapravṛttimupalabhya rājakule tumula ākrandaśabdaḥ prādurabhūta| śokaduḥkhāvegānmūrcchāparīta ivārthijano mattonmatta iva ca tattadbahuvidhaṁ vilalāpa|

chāyātaroḥ svāduphalapradasya cchedārthamāgūrṇaparaśvadhānām|

dhātrī na lajjāṁ yadupaiti bhūmirvyaktaṁ tadasyā hatacetanatvam||40||

śītāmalasvādujalaṁ nipānaṁ bibhitsatāmasti na cenniṣeddhā|

vyarthābhidhānā bata lokapālā viproṣitā vā śrutimātrakaṁ vā||41||

adharmo bata jāgarti dharmaḥ supto'thavā mṛtaḥ|

yatra viśvantaro rājā svasmādrājyānnirasyate||42||

ko'narthapaṭusāmarthyo yācñānūrjitavṛttiṣu|

asmāsvanaparādheṣu vadhābhyudyamaniṣṭhuraḥ||43||

atha bodhisattvo naikaśatasahasrasaṁkhyaṁ maṇikanakarajataparipūrṇakośaṁ vividhadhanadhānyanicayavanti kośakoṣṭhāgārāṇi dāsīdāsayānavāhanavasanaparicchadādi ca sarvamarthibhyo yathārhamatisṛjya, śokaduḥkhābhibhūtadhairyayormātāpitroścaraṇāvabhipraṇamya saputradāraḥ syandanavaramabhiruhya puṇyāhaghoṣeṇaiva mahato janakāyasyākranditaśabdena puravarānniragacchat| anurāgavaśagamanuyāyinaṁ ca janaṁ śokāśrupariklinnavadanaṁ prayatnādvinivartya svayameva rathapragrahān pratigṛhya yena vaṅkaḥ parvatastena prāyāt| vyatītya cāviklavamatirudyānavanaruciramālinaṁ puravaropacāramanupūrveṇa praviralacchāyadrumaṁ vicchidyamānajanasaṁpātaṁ pravicaritamṛgagaṇasaṁbādhadigālokaṁ cīrīvirāvonnāditamaraṇyaṁ pratyapadyata| athainaṁ yadṛcchayābhigatā brāhmaṇā rathavāhāṁsturagānayācanta|

sa vartamāno'dhvani naikayojane sahāyahīno'pi kalatravānapi|

pradānaharṣādanapekṣitāyatirdadau dvijebhyaścaturasturaṁgamān||44||

atha bodhisattvasya svayameva rathadhuryatāmupagantukāmasya gāḍhataraṁ parikaramabhisaṁyacchamānasya rohitamṛgarūpiṇaścatvāro yakṣakumārāḥ suvinītā iva sadaśvāḥ svayameva rathayugaṁ skandhapradeśaiḥ pratyapadyanta| tāṁstu dṛṣṭvā harṣavismayaviśālatarākṣīṁ madrīṁ bodhisattva uvāca-

tapodhanādhyāsanasatkṛtānāṁ paśya prabhāvātiśayaṁ vanānām|

yatraivamabhyāgatavatsalatvaṁ saṁrūḍhamūlaṁ mṛgapuṁgaveṣu||45||

madryuvāca-

tavaivāhamimaṁ manye prabhāvamatimānuṣam|

rūḍho'pi hi guṇābhyāsaḥ sarvatra na samaḥ satām||46||

toyeṣu tārāpratibimbaśobhā viśeṣyate yatkumudaprahāsaiḥ|

kautūhalābhiprasṛtā ivendorhetutvamatrāgrakarāḥ prayānti||47||

iti tayoranyonyānukūlyātparasparaṁ priyaṁ vadatoradhvānaṁ gacchatorathāparo brāhmaṇaḥ samabhigamya bodhisattvaṁ rathavaramayācata|

tataḥ svasukhaniḥsaṅgo yācakapriyabāndhavaḥ|

pūrayāmāsa viprasya sa rathena manoratham||48||

atha bodhisattvaḥ prītamanā rathādavatārya svajanānniryātya rathavaraṁ brāhmaṇāya jālinaṁ kumāramaṅkenādāya padbhyāmevādhvānaṁ pratyapadyata| avimanaskaiva ca madrī kṛṣṇājināṁ kumārīmaṅkenādāya pṛṣṭhato'nvagacchadenam|

nimantrayāmāsuriva drumāstaṁ hṛdyaiḥ phalairānamitāgraśākhāḥ|

puṇyānubhāvādabhivīkṣamāṇāḥ śiṣyā vinītā iva ca praṇemuḥ||49||

haṁsāṁsavikṣobhitapaṅkajāni kiñjalkareṇusphuṭapiñjarāṇi|

prādurbabhūvuśca sarāṁsi tasya tatraiva yatrābhicakāṅkṣa vāri||50||

vitānaśobhāṁ dadhire payodāḥ sukhaḥ sugandhiḥ pravavau nabhasvān|

pariśramakleśamamṛṣyamāṇā yakṣāśca saṁcikṣipurasya mārgam||51||

iti bodhisattva udyānagata iva pādacāravinodanasukhamanubhavanmārgaparikhedarasamanāsvādya saputradāraḥ prānta eva tu vaṅkaparvatamapaśyat| tatra ca puṣpaphalapallavālaṁkṛtasnigdhavividharucirataruvaranicitaṁ madamuditavihaṁgabahuvidharutavinadaṁ pravṛttanṛttabarhigaṇopaśobhitaṁ pravicaritanaikamṛgakulaṁ kṛtaparikaramiva vimalanīlasalilayā saritā kusumarajo'ruṇasukhapavanaṁ tapovanaṁ vanacarakādeśitamārgaḥ praviśya viśvakarmaṇā śakrasaṁdeśāt svayamabhinirmitāṁ manojñadarśanāṁ sarvartusukhāṁ tatra praviviktāṁ parṇaśālāmadhyāvasat|

tasminvane dayitayā paricaryamāṇaḥ

śṛṇvannayatnamadhurāṁśca sutapralāpān|

udyānasaṁstha iva vismṛtarājyacintaḥ

saṁvatsarārdhamadhikaṁ sa tapaścacāra||52||

atha kadācinmūlaphalārthaṁ gatāyāṁ rājaputryāṁ putrayoḥ paripālananimittamāśramapadamaśūnyaṁ kurvāṇe rājaputre mārgareṇuparuṣīkṛtacaraṇaprajaṅghaḥ pariśramakṣāmanayanavadano daṇḍakāṣṭhāvabaddhaskandhāvasaktakamaṇḍalurbrāhmaṇaḥ patnyāḥ paricārakānayanārthaṁ samarpitadṛḍhasaṁdeśastaṁ deśamupajagāma| atha bodhisattvaścirasyārthijanaṁ dṛṣṭvā'bhigataṁ manaḥpraharṣāt samupajāyamānanayanavadanaprasādaḥ pratyudgamya svāgatādipriyavacanapuraḥsaraṁ praveśya cainamāśramapadaṁ kṛtātithisatkāramāgamanaprayojanamapṛcchat| atha sa brāhmaṇo bhāryānurāgādutsāritadhairyalajjaḥ pratigrahamātrasajjo niyatamarthamīdṛśamuvāca-

āloko bhavati yataḥ samaśca mārgo

loko'yaṁ vrajati tato na durgameṇa|

prāyo'smiñjagati tu matsarāndhakāre-

ṇānye na praṇayapadāni me vahanti||53||

pradānaśauryoditayā yaśaḥśriyā gataṁ ca gantavyamaśeṣatastava|

ato'smi yācñāśramamabhyupeyivānprayaccha tanme paricārakau sutau||54||

ityukte bodhisattvo mahāsattvaḥ

dānaprītau kṛtābhyāsaḥ pratyākhyātumaśikṣitaḥ|

dadāmītyavadad dhṛṣṭaṁ dayitau tanayāvapi||55||

svastyastu| tatkimidānīmāsyata iti ca brāhmaṇenābhihitaḥ sa mahāsattvaḥ pradānakathāśravaṇotpatitaviṣādaviplutākṣayoḥ sutayoḥ snehāvegādavalambamānahṛdayo bodhisattva uvāca-

dattāvetau mayā tubhyaṁ kiṁ tu mātānayorgatā|

vanaṁ mūlaphalasyārthe sāyamadyāgamiṣyati||56||

tayā dṛṣṭāvupāghrātau mālināvabhyalaṁkṛtau|

ihaikarātraṁ viśramya śvo netāsi sutau mama||57||

brāhmaṇa uvāca-alamanenātrabhavato nirbandhena|

gauṇametaddhi nārīṇāṁ nāma vāmā iti sthitam|

syāccaiva dānavighnaste tena vāsaṁ na rocaye||58||

bodhisattva uvāca-alaṁ dānavighnaśaṅkayā| sahadharmacāriṇī mama sā| yathā vātrabhavate rocate| api ca mahābrāhmaṇa,

sukumāratayā bālyātparicaryāsvakauśalāt|

kīdṛśīṁ nāma kuryātāṁ dāsaprītimimau tava||59||

dṛṣṭvā tvitthaṁgatāvetau śibirājaḥ pitāmahaḥ|

addhā dadyādyadiṣṭaṁ te dhanaṁ niṣkrayametayoḥ||60||

yatastadviṣayaṁ sādhu tvamimau netumarhasi|

evaṁ hyarthena mahatā dharmeṇa ca sameṣyasi||61||

(brāhmaṇa uvāca)-na śakṣyāmyahamāśīviṣadurāsadaṁ vipriyopāyanena rājānamabhigantum|

ācchindyānmadimau rājā daṇḍaṁ vā praṇayenmayi|

yato neṣyāmyahamimau brāhmaṇyāḥ paricārakau||62||

atha bodhisattvo yatheṣṭamidānīmitvaparisamāptārthamuktvā sānunayamanuśiṣya tanayau paricaryānukūlye pratigrahārthamabhiprasārite brāhmaṇasya pāṇau kamaṇḍalumāvarjayāmāsa|

tasya yatnānurodhena papātāmbu kamaṇḍaloḥ|

padmapatrābhitāmrābhyāṁ netrābhyāṁ svayameva tu||63||

atha sa brāhyaṇo lābhātiharṣāt saṁbhramākulitamatirbodhisattvatanayāpaharaṇatvarayā saṁkṣiptapadamāśīrvacanamuktvā nirgamyatāmityājñākarkaśena vacasā kumārāvāśramapadānniṣkrāmayitumārebhe| atha kumārau viyogaduḥkhātibhāravyathitahṛdayau pitaramabhipraṇamya bāṣpoparudhyamānanayanāvūcatuḥ-

ambā ca tāta niṣkrāntā tvaṁ ca nau dātumicchasi|

yāvattāmapi paśyāvastato dāsyati nau bhavān||64||

atha sa brāhmaṇaḥ purā mātānayorāgacchati, asya vā putrasnehāt paścāttāpaḥ saṁbhavatīti vicintya padmakalāpamivānayorhastānābadhya latayā saṁtarjayanviceṣṭamānau pitaraṁ prati vyāvartitavadanau prakṛtisukumārau kumārau pracakarṣa|

atha kṛṣṇājinā kumāryapūrvaduḥkhopanipātāt sasvaraṁ rudatī pitaramuvāca-

ayaṁ māṁ brāhmaṇastāta latayā hanti nirdayaḥ|

na cāyaṁ brāhmaṇo vyaktaṁ dhārmikā brāhmaṇāḥ kila||65||

yakṣo'yaṁ brāhmaṇacchadmā nūnaṁ harati khāditum|

nīyamānau piśācena tāta kiṁ nāvupekṣase||66||

atha jālī kumāro mātaramanuśocayannuvāca-

naivedaṁ me tathā duḥkhaṁ yadayaṁ hanti māṁ dvijaḥ|

nāpaśyamambāṁ yattvadya tadvidārayatīva mām||67||

rodiṣyati ciraṁ nūnamambā śūnye tapovane|

putraśokena kṛpaṇā hataśāveva cātakī||68||

asmadarthe samāhṛtya vanānmūlaphalaṁ bahu|

bhaviṣyati kathaṁ nvambā dṛṣṭvā śūnyaṁ tapovanam||69||

ime nāvaśvakāstāta hastikā rathakāśca ye|

ato'rdhaṁ deyamambāyai śokaṁ tena vineṣyati||70||

vandyāsmadvacanādambā vāryā śokācca sarvathā|

durlabhaṁ hi punastāta tava tasyāśca darśanam||71||

ehi kṛṣṇe mariṣyāvaḥ ko nvartho jīvitena nau|

dattāvāvāṁ narendreṇa brāhmaṇāya dhanaiṣiṇe||72||

ityuktvā jagmatuḥ| atha bodhisattvastenātikaruṇena tanayapralāpenākampitamatirapi ka idānīṁ dattvānutāpaṁ kariṣyatīti niṣpratīkāreṇa śokāgninā vinirdahyamānahṛdayo viṣavegamūrcchāparigata iva samuparudhyamānacetāstatraiva niṣasāda| śītalānilavyajanapratilabdhasaṁjñaśca niṣkūjamivāśramapadaṁ tanayaśūnyamabhivīkṣya bāṣpagadgadasaṁniruddhakaṇṭha ityātmagatamuvāca-

putrābhidhāne hṛdaye samakṣaṁ praharanmama|

nāśaṅkata kathaṁ nāma dhigalajjo bata dvijaḥ||73||

pattikāvanupānatkau saukumāryātklamāsahau|

yāsyataḥ kathamadhvānaṁ tasya ca preṣyatāṁ gato||74||

mārgaśramaparimlānau ko'dya viśrāmayiṣyati|

kṣuttarṣaduḥkhābhihatau yāciṣyete kametya vā||75||

mama tāvadidaṁ duḥkhaṁ dhīratāṁ kartumicchataḥ|

kā tvavasthā mama tayoḥ sutayoḥ sukhavṛddhayoḥ||76||

aho putraviyogāgnirnirdahatyeva me manaḥ|

satāṁ tu dharmaṁ saṁsmṛtya ko'nutāpaṁ kariṣyati||77||

atha madrī vipriyopanipātaśaṁsibhiraniṣṭernimittairupajanitavaimanasyā mūlaphalānyādāya kṣiprataramāgantukāmāpi vyālamṛgoparudhyamānamārgā ciratareṇāśramapadamupajagāma| ucitāyāṁ ca pratyudgamanabhūmāvākrīḍāsthāne ca tanayāvapaśyantī bhṛśataramarativaśamagāt|

anīpsitāśaṅkitajātasaṁbhramā tataḥ sutānveṣaṇacañcalekṣaṇā|

prasaktamāhvānamasaṁparigrahaṁ tayorviditvā vyalapacchucāturā||78||

samājavadyatpratibhāti me purā sutapralāpapratināditaṁ vanam|

adarśanādadya tayostadeva me prayāti kāntāramivāśaraṇyatām||79||

kiṁ nu khalu tau kumārau-

krīḍāprasaṅgaśramajātanidrau suptau nu naṣṭau gahane vane vā|

cirānmadabhyāgamanādatuṣṭau syātāṁ kvacid bālatayā nilīnau||80||

ruvanti kasmācca na pakṣiṇo'pyamī samākulāstadvadhasākṣiṇo yadi|

taraṁgabhaṅgairavinītakopayā hṛtau nu kiṁ nimnagayātivegayā||81||

apīdānīṁ me vitathā mithyāvikalpā bhaveyuḥ| api rājaputrāya saputrāya svasti syāt| apyaniṣṭanivedināṁ nimittānāṁ maccharīra eva vipāko bhavet| kiṁ nu khalvidamanimittāpavṛttapraharṣamaratitamisrayāvacchādyamānaṁ vidravatīva hṛdayam| visrasyanta iva me gātrāṇi| vyākulā iva digvibhāgāḥ| bhramatīva cedaṁ paridhvastalakṣmīkaṁ vanamiti| athānupraviśyāśramapadamekānte nikṣipya mūlaphalaṁ yathopacārapuraḥsaraṁ bhartāramabhigamya kva dārakāviti papraccha| atha bodhisattvo jānānaḥ snehadurbalatāṁ mātṛhṛdayasya durnivadyatvācca vipriyasya naināṁ kiṁcidvaktuṁ śaśāka|

janasya hi priyārhasya vipriyākhyānavahninā|

upetya manasastāpaḥ saghṛṇena suduṣkaraḥ||82||

atha madrī vyaktamakuśalaṁ me putrayoḥ, yadayamevaṁ tūpṇīṁbhūtaḥ śokadainyānuvṛttyaivetyavadhārya samantataḥ kṣiptacitteva vilokyāśramapadaṁ tanayāvapaśyantī sabāṣpagadgadaṁ punaruvāca-

dārakau ca na paśyāmi tvaṁ ca māṁ nābhibhāṣase|

hatā khalvahaṁ kṛpaṇā vipriyaṁ hi na kathyate||83||

ityuktvā śokāgninā parigatahṛdayā chinnamūleva latā nipapāta| patantīmeva caināṁ parigṛhya bodhisattvastṛṇaśayanamānīya śītābhiradbhiḥ pariṣicya pratyāgataprāṇāṁ samāśvāsayannuvāca-

sahasaiva na te madri duḥkhamākhyātavānaham|

na hi saṁbhāvyate dhairyaṁ manasi snehadurbale||84||

jarādāridryaduḥkhārto brāhmaṇo māmupāgamat|

tasmai dattau mayā putrau samāśvasihi mā śucaḥ||85||

māṁ paśya madri mā putrau paridevīśca devi mā|

putraśokasaśalye me prahārṣīriva mā hṛdi||86||

yācitena kathaṁ śakyaṁ na dātumapi jīvitam|

anumodasva tad bhadre putradānamidaṁ mama||87||

tacchrutvā madrī putravināśaśaṅkāvyathitahṛdayā putrayorjīvitapravṛttiśravaṇāt pratanūbhūtaśokaklamā bharturadhṛtiparihārārthaṁ pramṛjya nayane savismayamudīkṣamāṇā bhartāramuvāca-āścaryam ! kiṁ bahunā !

nūnaṁ vismayavaktavyacetaso'pi divaukasaḥ|

yadityalabdhaprasarastava cetasi matsaraḥ||88||

tathā hi dikṣu prasṛtapratisvanaiḥ samantato daivatadundubhisvanaiḥ|

prasaktavispaṣṭapadākṣaraṁ nabhastavaiva kīrtigrathanādarādabhūt||89||

prakampiśailendrapayodharā dharā madādivābhūdabhivṛddhavepathuḥ|

divaḥ patadbhiḥ kusumaiśca kāñcanaiḥ savidyududyotamivābhavannabhaḥ||90||

tadalaṁ śokadainyena dattvā cittaṁ prasādaya|

nipānabhūto lokānāṁ dātaiva ca punarbhava||91||

atha śakro devendraḥ kṣititalacalanādākampite vividharatnaprabhodbhāsini sumerau parvatarāje kimidamiti samutpannavimarśo vismayotphullanayanebhyo lokapālebhyaḥ pṛthivīkampakāraṇaṁ viśvantaraputradānamupalabhya praharṣavismayāghūrṇitamanāḥ prabhātāyāṁ tasyāṁ rajanyāṁ brāhmaṇarūpī viśvantaramarthivadabhyagacchat| kṛtātithisatkāraśca bodhisattvena kenārtha ityupanimantrito bhāryāmenamayācata-

mahāhradeṣvambha ivopaśoṣaṁ na dānadharmaḥ samupaiti satsu|

yāce tatastvāṁ surasannibhā yā bhāryāmimāmahaṁsi tatpradātum||92||

avimanā eva tu bodhisattvastathetyasmai pratiśuśrāva|

tataḥ sa vāmena kareṇa madrīmādāya savyena kamaṇḍaluṁ ca|

nyapātayattasya jalaṁ karāgre manobhuvaścetasi śokavahnim||93||

cukopa madrī na tu no ruroda viveda sā tasya hi taṁ svabhāvam|

apūrvaduḥkhātibharāturā tu taṁ prekṣamāṇā likhiteva tasthau||94||

tad dṛṣṭvā paramavismayākrāntahṛdayaḥ śakro devānāmindrastaṁ mahāsattvamabhiṣṭuvannuvāca-

aho vikṛṣṭāntaratā sadasaddharmayoryathā|

śraddhātumapi karmedaṁ kā śaktirakṛtātmanām||95||

avītarāgeṇa satā putradāramatipriyam|

niḥsaṅgamiti dātavyaṁ kā nāmeyamudāttatā||96||

asaṁśayaṁ tvadguṇaraktasaṁkathaiḥ prakīryamāṇeṣu yaśassu dikṣu te|

tirobhaviṣyantyaparā yaśaḥśriyaḥ pataṁgatejassu yathānyadīptayaḥ||97||

tasya te'bhyanumodante karmedamatimānuṣam|

yakṣagandharvabhujagāstridaśāśca savāsavāḥ||98||

ityuktvā śakraḥ svameva vapurabhijvaladāsthāya śakro'hamasmīti ca nivedyātmānaṁ bodhisattvamuvāca-

tubhyameva prayacchāmi madrīṁ bhāryāmimāmaham|

vyatītya na hi śītāṁśuṁ candrikā sthātumarhati||99||

tanmā cintāṁ putrayorviprayogādrājyabhraṁśānmā ca saṁtāpamāgāḥ|

sārdhaṁ tābhyāmabhyupetaḥ pitā te kartā rājyaṁ tvatsanāthaṁ sanātham||100||

ityuktvā śakrastatraivāntardadhe| śakrānubhāvācca sa brāhmaṇo bodhisattvatanayau śibiviṣayameva saṁprāpayāmāsa| atha śibayaḥ saṁjayaśca śibirājastadatikaruṇamatiduṣkaraṁ ca bodhisattvasya karma śrutvā samākleditahṛdayā brāhmaṇahastānniṣkrīya bodhisattvatanayau prasādyānīya ca viśvantaraṁ rājya eva pratiṣṭhāpayāmāsuḥ|

tadevamatyadbhutā bodhisattvacaryeti tadunmukheṣu sattvaviśeṣeṣu nāvajñā pratīghāto vā karaṇīyaḥ| tathāgatavarṇe satkṛtya dharmaśravaṇe copaneyam|

iti viśvantara-jātakaṁ navamam|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5233

Links:
[1] http://dsbc.uwest.edu/node/5267