The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
13. vārāṇasī kṛmi kīṭoddhāraṇa prakaraṇa
atha gaganagaṁjo'sau bodhisattvaḥ kṛtāṁjaliḥ|
viśvabhuvaṁ munīndraṁ ca praṇatvaivamavocata||
bhagavan sa mahāsattvo lokeśvaro jinātmajaḥ|
nādyāpiha samāyāti kadāgacchettadādiśa||
146
iti tenoditaṁ śrutvā viśvabhūḥ sa munīśvaraḥ|
gaganagaṁjamālokya taṁ punarevamabravīt||
tataḥ saṁprasthitaścāsau lokeśvaro vilokayan|
vārāṇasyāṁ samuddhartuṁ sattvān samabhigatcchati||
dṛṣṭvā sa prāṇino'nekānasaṁkhyeyān suduḥkhitān|
saviṇmūtramṛdālagnāṁstiṣṭhatyevaṁ vicintayan||
hā pāpaṁ kathametāni saviṇmutrāśrītānyaham|
kṛmyasaṁkhyasahastrāṇi proddhareyaṁ prabodhayan||
tatra sa cintayan matvā sattvān kṛpayā saṁvilokayan|
bhramararupamādhāya bharmate tadupācaran||
namo buddhāya dharmāya saṁghāyeti praṇoditam|
madhuraśabdamuccārya bhramate sa viyaccaran||
taṁ khe bhramantamālokya sarve te prāṇakā api|
tatkalārāvamākarṇya cintayanyevamutsukāḥ||
aho'yaṁ sukhavān pakṣī bhramate khe'tiyathecchayā|
kimanena kṛtaṁ puṇyaṁ carate sukham||
kimasmābhiḥ kṛtaṁ pāpaṁ yenāmedhyāśritā vayam|
iti vicintya te sarve kṛmayastatsukhecchitāḥ||
tadviṇvamanuśrutvā saṁtiṣṭhante tadunmukhāḥ||
tathā te kṛmayaḥ sarve tannāmasmṛtibhāvitāḥ|
tattriratnanamaskāraṁ dhṛtvā tiṣṭhanti cetasā||
tathā caivaṁ samuccārya triratnanāma cetasā|
smṛtvā kṛtvā namaskaraṁ tiṣṭhanti trimaṇermudā||
etatpuṇyaviliptāste sarve saṁjātapakṣakāḥ|
tata uḍḍīya gaṁgāyāṁ nipatantastyajantyasūn||
tataste vimalātmānaḥ saṁprayātāḥ sukhāvatīm|
sarve sugandhamukhā nāma bodhisattvā bhavantyapi||
te tatrāmitabhāsasya pītvā dharmāmṛtaṁ sadā|
trividhāṁ bodhimāsādya nirvṛpadamāpnuyuḥ||
147
evamasau mahāsattvo lokeśvaraḥ kṛmīnapi|
prayatnena samuddhṛtya preṣayati sukhāvatīm||
tathā tasya jagacchāstuḥ puṇyaskandhaṁ mahattaram|
aprameyamasaṁkhyeyamityākhyātaṁ munīśvaraiḥ||
ye cāsya lokanāthasya śraddhayā śaraṇe sthitāḥ|
dhyātvā smṛtvā samuccārya nāma bhajanti sarvadā||
sadā te sadgatau jātā durgatau na kadācana|
saddharmaśrīsukhāpannāḥ saṁprayāyuḥ sukhāvatīm||
tatrāmitāabhanāthasya pītvā dharmāmṛtaṁ sadā|
trividhāṁ bodhimāsādya saṁprāpsyanti jinālayam||
iti matvā sadā bhadrasaukhyamicchanti ye bhave|
te'sya trailokanāthasya bhajantu śaraṇe sthitāḥ||
ityādiṣṭaṁ munīndreṇa viśvabhuvā niśamya te|
sarve samāśritā lokāḥ prābhyanandan prabodhitāḥ||
||iti vārāṇasīkṛmikīṭoddhāraṇaprakaraṇaṁ samāptam||
Links:
[1] http://dsbc.uwest.edu/node/4205