The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
trayodaśaḥ sargaḥ
śīla evaṁ indriya-saṁyama
atha saṁrādhito nandaḥ śraddhāṁ prati maharṣiṇā|
pariṣikto'mṛteneva yuyuje parayā mudā||1||
kṛtārthamiva taṁ mene saṁbuddhaḥ śraddhayā tayā|
mene prāptamiva śreyaḥ sa ca buddhena saṁskṛtaḥ||2||
ślakṣṇena vacasā kāṁścit kāṁścit paruṣayā girā|
kāṁścidābhyāmupāyābhyāṁ sa vininye vināyakaḥ||3||
pāṁsubhyaḥ kāñcanaṁ jātaṁ viśuddhaṁ nirmalaṁ śuci|
sthitaṁ pāṁsuṣvapi yathā pāṁsudoṣairna lipyate||4||
padmaparṇaṁ yathā caiva jale jātaṁ jale sthitam|
upariṣṭādadhastādvā na jalenopalipyate||5||
tadvalloke munirjāto lokasyānugrahaṁ caran|
kṛtitvānnirmalatvācca lokadharmairna lipyate||6||
śleṣaṁ tyāgaṁ priyaṁ rūkṣaṁ kathāṁ ca dhyānameva ca|
mantukāle cikitsārthaṁ cakre nātmānuvṛttaye||7||
ataśca sandadhe kāyaṁ mahākaruṇayā tayā|
mocayeyaṁ kathaṁ duḥkhāt sattvānītyanukampakaḥ||8||
atha saṁharṣaṇānnandaṁ viditvā bhājanīkṛtam|
abravīd bruvatāṁ śreṣṭhaḥ kramajñaḥ śreyasāṁ kramam||9||
ataḥ prabhṛti bhūyastvaṁ średdhendriyapuraḥsaraḥ|
amṛtasyāptaye saumya vṛttaṁ rakṣitumarhasi||10||
prayogaḥ kāyavacasoḥ śuddho bhavati te yathā|
uttāno vivṛto gupto'navacchidrastathā kuru||11||
uttāno bhāvakaraṇād vivṛtaścāpyagūhanāt|
gupto rakṣaṇatātparyādacchidraścānavadyataḥ||12||
śarīravacasoḥ śuddhau saptāṁge cāpi karmaṇi|
ājīvasamudācāraṁ śaucāt saṁskartumarhasi||13||
doṣāṇāṁ kuhanādīnāṁ pañcānāmaniṣevaṇāt|
tyāgācca jyotiṣādīnāṁ caturṇāṁ vṛttighātinām||14||
prāṇidhānyadhanādīnāṁ varjyānāmapratigrahāt|
bhaikṣāṅgānāṁ nisṛṣṭānāṁ niyatānāṁ pratigrahāt||15||
parituṣṭaḥ śucirmañjuścaukṣayā jīvasaṁpadā|
kuryā duḥkhapratīkāraṁ yāvadeva vimuktaye||16||
karmaṇo hi yathādṛṣṭāt kāyavākprabhavādapi|
ājīvaḥ pṛthagevokto duḥśodhatvādayaṁ mayā||17||
gṛhasthena hi duḥśodhā dṛṣṭirvividhadṛṣṭinā|
ājīvo bhikṣuṇā caiva pareṣvāyattavṛttinā||18||
etāvacchīlamityuktamācāro'yaṁ samāsataḥ|
asya nāśena naiva syāt pravrajyā na gṛhasthatā||19||
tasmāccāritrasampanno brahmacaryamidaṁ cara|
aṇumātreṣvadyeṣu bhayadarśī dṛḍhavrataḥ||20||
śīlamāsthāya vartante sarvā hi śreyasi kriyāḥ|
sthānādyānīva kāryāṇi pratiṣṭhāya vasundharām||21||
mokṣasyopaniṣat saumya vairāgyamiti gṛhyatām|
vairāgyasyāpi saṁvedaḥ saṁvido jñānadarśanam||22||
jñānasyopaniṣaccaiva samādhirupadhāryatām|
samādherapyupaniṣat sukhaṁ śārīramānasam||23||
praśrabdhiḥ kāyamanasaḥ sukhasyopaniṣat parā|
praśrabdherapyupaniṣat prītirapyavagamyatām||24||
tathā prīterupaniṣat prāmodyaṁ paramaṁ matam|
prāmodyasyāpyahṛllekhaḥ kukṛteṣvakṛteṣu vā||25||
ahṛllekhasya manasaḥ śīlaṁ tūpaniṣacchuci|
ataḥ śīlaṁ nayatyagryamiti śīlaṁ viśodhaya||26||
śīlanācchīlamityuktaṁ śīlanaṁ sevanādapi|
sevanaṁ tannideśācca nideśaśca tadāśrayāt||27||
śīlaṁ hi śaraṇaṁ saubhya kāntāra iva daiśikaḥ|
pitraṁ bandhuśca rakṣā ca dhanaṁ ca balameva ca||28||
yataḥ śīlamataḥ saumya śīlaṁ saṁskartumarhasi|
etatsthānamathānye [nanyaṁ] ca mokṣārambheṣu yoginām||29||
tataḥ smṛtimadhiṣṭhāya capalāni svabhāvataḥ|
indriyāṇīndriyārthebhyo nivārayitumarhasi||30||
bhetavyaṁ na tathā śatrornāgnernāherna cāśaneḥ|
indriyebhyo yathā svebhyastairajasraṁ hi hanyate||31||
dviṣadbhiḥ śatrubhiḥ kaścit kadācit pīḍyate na vā|
indriyairbādhyate sarvaḥ sarvatra ca sadaiva ca||32||
na ca prayāti narakaṁ śatruprabhṛtibhirhataḥ|
kṛṣyate tatra nighnastu capalairindriyairhataḥ||33||
hanyamānasya tairduḥkhaṁ hārdaṁ bhavati vā na vā|
indriyairbādhyamānasya hārdaṁ śārīrameva ca||34||
saṁkalpaviṣadigdhā hi pañcendriyamayāḥ śarāḥ|
cintāpuṅkhā ratiphalā viṣayākāśagocarāḥ||35||
manuṣyahariṇān ghnanti kāmavyādheritā hṛdi|
vihanyante yadi na te tataḥ patanti taiḥ kṣatāḥ||36||
niyamājirasaṁsthena dhairyakārmukadhāriṇā|
nipatanto nivāryāste mahatā smṛtivarmaṇā||37||
indriyāṇāmupaśamādarīṇāṁ nigrahādiva|
sukhaṁ svapiti vāste vā yatra tatra gatoddhavaḥ||38||
teṣāṁ hi satataṁ loke viṣayānabhikāṅkṣatām|
saṁvinnaivāsti kārpaṇyācchunāmāśāvatāmiva||39||
viṣayairindriyagrāmo na tṛptimadhigacchati|
ajasraṁ pūryamāṇo'pi samudraḥ salilairiva||40||
avaśyaṁ gocare sve sve vartitavyamihendriyaiḥ|
nimittaṁ tatra na grāhyamanuvyañjanameva ca||41||
ālokya cakṣuṣā rūpaṁ dhātumātre vyavasthitaḥ|
strī veti puruṣo veti na kalpayitumarhasi||42||
sacet strīpuruṣagrāhaḥ kvacid vidyeta kaścan|
śubhataḥ keśadantādīnnānuprasthātumarhasi||43||
nāpaneyaṁ tataḥ kiṁcit prakṣepyaṁ nāpi kiñcana|
draṣṭavyaṁ bhūtato bhūtaṁ yādṛśaṁ ca yathā ca yat||44||
evaṁ te paśyatastattvaṁ śaśvadindriyagocaram|
bhaviṣyati padasthānaṁ nābhidhyādaurmanasyayoḥ||45||
abhidhyā priyarūpeṇa hanti kāmātmakaṁ jagat|
arirmitramukheneva priyavākkaluṣāśayaḥ||46||
daurmanasyābhidhānastu pratigho viṣayāśritaḥ|
mohādyenānuvṛtena paratreha ca hanyate||47||
anurodhavirodhābhyāṁ śitoṣṇābhyāmivārditaḥ|
śarma nāpnoti na śreyaścalendriyamato jagat||48||
nendriyaṁ viṣaye tāvat pravṛttamapi sajjate|
yāvanna manasastatra parikalpaḥ pravartate||49||
indhane sati vāyau ca yathā jvalati pāvakaḥ|
viṣayāt parikalpācca kleśāgnirjāyate tathā||50||
abhūtaparikalpena viṣayasya hi vadhyate|
tameva viṣayaṁ paśyan bhūtataḥ parimucyate||51||
dṛṣṭvaikaṁ rūpamanyo hi rajyate'nyaḥ praduṣyati|
kaścid bhavati madhyasthastatraivānyo ghṛṇāyate||52||
ato na viṣayo heturbandhāya na vimuktaye|
parikalpaviśeṣeṇa saṁgo bhavati vā na vā||53||
kāryaḥ paramayatnena tasmādindriyasaṁvaraḥ|
indriyāṇi hyagutpāni duḥkhāya ca bhavāya ca||54||
kāmabhogabhogavadbhirātmadṛṣṭidṛṣṭibhiḥ pramādanaikamūrddhabhiḥ praharṣalolajivhakaiḥ|
indriyoragairmanobilaśrayaiḥ spṛhāviṣaiḥ śamāgadādṛte na dṛṣṭamasti yaccikitset||55||
tasmādeṣāmakuśalakarāṇāmarīṇāṁ cakṣurghrāṇaśravaṇarasanasparśanānām|
sarvāvasthaṁ bhava viniyamādapramatto māsminnarthe kṣaṇamapi kṛthāstvaṁ pramādam||56||
saundarananda mahākāvye "śīla evaṁ indriya-saṁyama" nāma trayodaśa sarga samāpta|
trayodaśaḥ sargaḥ
śīla evaṁ indriya-saṁyama
atha saṁrādhito nandaḥ śraddhāṁ prati maharṣiṇā|
pariṣikto'mṛteneva yuyuje parayā mudā||1||
kṛtārthamiva taṁ mene saṁbuddhaḥ śraddhayā tayā|
mene prāptamiva śreyaḥ sa ca buddhena saṁskṛtaḥ||2||
ślakṣṇena vacasā kāṁścit kāṁścit paruṣayā girā|
kāṁścidābhyāmupāyābhyāṁ sa vininye vināyakaḥ||3||
pāṁsubhyaḥ kāñcanaṁ jātaṁ viśuddhaṁ nirmalaṁ śuci|
sthitaṁ pāṁsuṣvapi yathā pāṁsudoṣairna lipyate||4||
padmaparṇaṁ yathā caiva jale jātaṁ jale sthitam|
upariṣṭādadhastādvā na jalenopalipyate||5||
tadvalloke munirjāto lokasyānugrahaṁ caran|
kṛtitvānnirmalatvācca lokadharmairna lipyate||6||
śleṣaṁ tyāgaṁ priyaṁ rūkṣaṁ kathāṁ ca dhyānameva ca|
mantukāle cikitsārthaṁ cakre nātmānuvṛttaye||7||
ataśca sandadhe kāyaṁ mahākaruṇayā tayā|
mocayeyaṁ kathaṁ duḥkhāt sattvānītyanukampakaḥ||8||
atha saṁharṣaṇānnandaṁ viditvā bhājanīkṛtam|
abravīd bruvatāṁ śreṣṭhaḥ kramajñaḥ śreyasāṁ kramam||9||
ataḥ prabhṛti bhūyastvaṁ średdhendriyapuraḥsaraḥ|
amṛtasyāptaye saumya vṛttaṁ rakṣitumarhasi||10||
prayogaḥ kāyavacasoḥ śuddho bhavati te yathā|
uttāno vivṛto gupto'navacchidrastathā kuru||11||
uttāno bhāvakaraṇād vivṛtaścāpyagūhanāt|
gupto rakṣaṇatātparyādacchidraścānavadyataḥ||12||
śarīravacasoḥ śuddhau saptāṁge cāpi karmaṇi|
ājīvasamudācāraṁ śaucāt saṁskartumarhasi||13||
doṣāṇāṁ kuhanādīnāṁ pañcānāmaniṣevaṇāt|
tyāgācca jyotiṣādīnāṁ caturṇāṁ vṛttighātinām||14||
prāṇidhānyadhanādīnāṁ varjyānāmapratigrahāt|
bhaikṣāṅgānāṁ nisṛṣṭānāṁ niyatānāṁ pratigrahāt||15||
parituṣṭaḥ śucirmañjuścaukṣayā jīvasaṁpadā|
kuryā duḥkhapratīkāraṁ yāvadeva vimuktaye||16||
karmaṇo hi yathādṛṣṭāt kāyavākprabhavādapi|
ājīvaḥ pṛthagevokto duḥśodhatvādayaṁ mayā||17||
gṛhasthena hi duḥśodhā dṛṣṭirvividhadṛṣṭinā|
ājīvo bhikṣuṇā caiva pareṣvāyattavṛttinā||18||
etāvacchīlamityuktamācāro'yaṁ samāsataḥ|
asya nāśena naiva syāt pravrajyā na gṛhasthatā||19||
tasmāccāritrasampanno brahmacaryamidaṁ cara|
aṇumātreṣvadyeṣu bhayadarśī dṛḍhavrataḥ||20||
śīlamāsthāya vartante sarvā hi śreyasi kriyāḥ|
sthānādyānīva kāryāṇi pratiṣṭhāya vasundharām||21||
mokṣasyopaniṣat saumya vairāgyamiti gṛhyatām|
vairāgyasyāpi saṁvedaḥ saṁvido jñānadarśanam||22||
jñānasyopaniṣaccaiva samādhirupadhāryatām|
samādherapyupaniṣat sukhaṁ śārīramānasam||23||
praśrabdhiḥ kāyamanasaḥ sukhasyopaniṣat parā|
praśrabdherapyupaniṣat prītirapyavagamyatām||24||
tathā prīterupaniṣat prāmodyaṁ paramaṁ matam|
prāmodyasyāpyahṛllekhaḥ kukṛteṣvakṛteṣu vā||25||
ahṛllekhasya manasaḥ śīlaṁ tūpaniṣacchuci|
ataḥ śīlaṁ nayatyagryamiti śīlaṁ viśodhaya||26||
śīlanācchīlamityuktaṁ śīlanaṁ sevanādapi|
sevanaṁ tannideśācca nideśaśca tadāśrayāt||27||
śīlaṁ hi śaraṇaṁ saubhya kāntāra iva daiśikaḥ|
pitraṁ bandhuśca rakṣā ca dhanaṁ ca balameva ca||28||
yataḥ śīlamataḥ saumya śīlaṁ saṁskartumarhasi|
etatsthānamathānye [nanyaṁ] ca mokṣārambheṣu yoginām||29||
tataḥ smṛtimadhiṣṭhāya capalāni svabhāvataḥ|
indriyāṇīndriyārthebhyo nivārayitumarhasi||30||
bhetavyaṁ na tathā śatrornāgnernāherna cāśaneḥ|
indriyebhyo yathā svebhyastairajasraṁ hi hanyate||31||
dviṣadbhiḥ śatrubhiḥ kaścit kadācit pīḍyate na vā|
indriyairbādhyate sarvaḥ sarvatra ca sadaiva ca||32||
na ca prayāti narakaṁ śatruprabhṛtibhirhataḥ|
kṛṣyate tatra nighnastu capalairindriyairhataḥ||33||
hanyamānasya tairduḥkhaṁ hārdaṁ bhavati vā na vā|
indriyairbādhyamānasya hārdaṁ śārīrameva ca||34||
saṁkalpaviṣadigdhā hi pañcendriyamayāḥ śarāḥ|
cintāpuṅkhā ratiphalā viṣayākāśagocarāḥ||35||
manuṣyahariṇān ghnanti kāmavyādheritā hṛdi|
vihanyante yadi na te tataḥ patanti taiḥ kṣatāḥ||36||
niyamājirasaṁsthena dhairyakārmukadhāriṇā|
nipatanto nivāryāste mahatā smṛtivarmaṇā||37||
indriyāṇāmupaśamādarīṇāṁ nigrahādiva|
sukhaṁ svapiti vāste vā yatra tatra gatoddhavaḥ||38||
teṣāṁ hi satataṁ loke viṣayānabhikāṅkṣatām|
saṁvinnaivāsti kārpaṇyācchunāmāśāvatāmiva||39||
viṣayairindriyagrāmo na tṛptimadhigacchati|
ajasraṁ pūryamāṇo'pi samudraḥ salilairiva||40||
avaśyaṁ gocare sve sve vartitavyamihendriyaiḥ|
nimittaṁ tatra na grāhyamanuvyañjanameva ca||41||
ālokya cakṣuṣā rūpaṁ dhātumātre vyavasthitaḥ|
strī veti puruṣo veti na kalpayitumarhasi||42||
sacet strīpuruṣagrāhaḥ kvacid vidyeta kaścan|
śubhataḥ keśadantādīnnānuprasthātumarhasi||43||
nāpaneyaṁ tataḥ kiṁcit prakṣepyaṁ nāpi kiñcana|
draṣṭavyaṁ bhūtato bhūtaṁ yādṛśaṁ ca yathā ca yat||44||
evaṁ te paśyatastattvaṁ śaśvadindriyagocaram|
bhaviṣyati padasthānaṁ nābhidhyādaurmanasyayoḥ||45||
abhidhyā priyarūpeṇa hanti kāmātmakaṁ jagat|
arirmitramukheneva priyavākkaluṣāśayaḥ||46||
daurmanasyābhidhānastu pratigho viṣayāśritaḥ|
mohādyenānuvṛtena paratreha ca hanyate||47||
anurodhavirodhābhyāṁ śitoṣṇābhyāmivārditaḥ|
śarma nāpnoti na śreyaścalendriyamato jagat||48||
nendriyaṁ viṣaye tāvat pravṛttamapi sajjate|
yāvanna manasastatra parikalpaḥ pravartate||49||
indhane sati vāyau ca yathā jvalati pāvakaḥ|
viṣayāt parikalpācca kleśāgnirjāyate tathā||50||
abhūtaparikalpena viṣayasya hi vadhyate|
tameva viṣayaṁ paśyan bhūtataḥ parimucyate||51||
dṛṣṭvaikaṁ rūpamanyo hi rajyate'nyaḥ praduṣyati|
kaścid bhavati madhyasthastatraivānyo ghṛṇāyate||52||
ato na viṣayo heturbandhāya na vimuktaye|
parikalpaviśeṣeṇa saṁgo bhavati vā na vā||53||
kāryaḥ paramayatnena tasmādindriyasaṁvaraḥ|
indriyāṇi hyagutpāni duḥkhāya ca bhavāya ca||54||
kāmabhogabhogavadbhirātmadṛṣṭidṛṣṭibhiḥ pramādanaikamūrddhabhiḥ praharṣalolajivhakaiḥ|
indriyoragairmanobilaśrayaiḥ spṛhāviṣaiḥ śamāgadādṛte na dṛṣṭamasti yaccikitset||55||
tasmādeṣāmakuśalakarāṇāmarīṇāṁ cakṣurghrāṇaśravaṇarasanasparśanānām|
sarvāvasthaṁ bhava viniyamādapramatto māsminnarthe kṣaṇamapi kṛthāstvaṁ pramādam||56||
saundarananda mahākāvye "śīla evaṁ indriya-saṁyama" nāma trayodaśa sarga samāpta|
Links:
[1] http://dsbc.uwest.edu/node/5529