The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
20 āmrapālyavadānam |
dvijihvasaṅge kathamasti vṛtti-
ranekamukhye kathamasti saukhyam |
karmāntabandhe'sti kathaṁ svaśaktiḥ
prajñāprakarṣe kathamastyapāyaḥ || 1||
mithilāyāṁ videheṣu jalasattvābhidho nṛpaḥ |
abhūd bhujabhujaṅgasya viśrāntapṛthivībharaḥ || 2 ||
khaṇḍo nāma mahāmātyastasyākhaṇḍalasaṁpadaḥ |
babhūvāśeṣaṣāṅguṇyaparijñānabṛhaspatiḥ || 3 ||
nītijñagauravāttasya nṛpe vyaktaṁ nalokini |
sadābhavanmukhaprekṣī sarvaḥ kāryavaśājjanaḥ || 4 ||
gatānugatikatvena pravāhapraṇayī bharaḥ |
vardhate vāryamāṇasya svajanasya jalasya ca || 5 ||
sarvaṁ tanmayamālokya janaṁ mātsaryamūrcchitāḥ |
mantriṇaḥ saṁhatāstasya vinipātamacintayan || 6 ||
te praviśyāśramam rāġyastāṁ tasya prabahviṣṇūtām |
muhuḥ śaṅkāspadaṁ kṛtvā śaśaṁsurbhedakovidāḥ || 7 ||
tadgirā śaṅkito rājā tasya vaimukhyamāyayau |
abalābālabhūpālā varṇapratyayāḥ param || 8 ||
aśaṅkyādapi śaṅkante śaṅkādoṣe'pyaśaṅkitāḥ |
aviśeṣajñacapalā bhūpālāḥ kākaśaṅkinaḥ || 9 ||
prabhorviraktiliṅgāni vilokyāmātyapuṁgavaḥ |
svasutau gopasiṁhākhyau saśaṅkaḥ svairamabravīt ||10 ||
dhūrtairme vītaviśvāsaḥ piśunairnṛpatiḥ kṛtaḥ |
pratyayaṁ naiti hdidaye vidāryāpi pradarśite || 11 ||
viraktaḥ sthagitālāpadarśanaśravaṇaḥ prabhuḥ |
śepha iva vṛddhasya yātaḥ śithilatāṁ mama ||12||
piśunodbhūtabhedasya premṇaḥ saṁdhirna vidyate |
na maṇiḥ śliṣyāti punaḥ pāṣāṇaśakalīkṛtaḥ || 13||
dvijihṇakuṭilakrāntaḥ prabhuścandanapādapaḥ |
na yātyarthakriyākārī guṇavānapi sevyatām | 14 ||
kathaṁ nṛpanidhānārthī kuśalaṁ bhajate naraḥ |
ghoradveṣaviṣāviṣṭadvijihvāghātavihvalaḥ || 15 ||
tasmādvrajāmaḥ saṁtyajya dveṣadoṣeṇa bhūpateḥ |
śaṅkāśalyamaye vṛtte me'smin deśe sthitena kim || 16 ||
dakṣā rakṣākṣamāḥ śūrāḥ prabhutārthāḥ susaṁhatāḥ |
santaḥ santi viśālāyāṁ vāsastatra mamepsitaḥ || 17 ||
iti bruvāṇaḥ putrābhyāṁ tathetyuktaḥ sa sānugaḥ |
udyānagatimānena prayayau saparicchadaḥ || 18 ||
prayāṇaṁ nṛpatirjñātvā nivartanasamudyataḥ |
yatnenāpi na taṁ prāpa notsṛṣṭaṁ labhyate punaḥ || 19 ||
mūrkhāḥ satsu kṛtāvajñā vimuhyante kṣaṇena taiḥ |
yāti teṣāṁ tu sarvatra ko'pi nārthī kṛtārthatām || 20 ||
dhīmānamātyaḥ prāpto'tha kṛṣṭo vaiśālikairguṇaiḥ |
pūjitaḥ praṇayācāraiḥ saṁghamukhye pade sthitaḥ || 21 ||
tadbuddhivibhavāptaśrīḥ so'tha tatpramukho gaṇaḥ |
kadācidanayāllekhe na parābahvapātratām || 22 ||
atha kālena siṁhasya mantrisūnoḥ kanīyasaḥ |
ajāyata sutā kāntā cailā nāma guṇocitā || 23 ||
dvitīyā copacailākhyā sutā jātāsya sundarī |
nanmanyeva tayoḥ prāha nimittajño vicakṣaṇaḥ || 24||
cailāyāstanayo bhāvī pitṛhantā mahīpatiḥ |
guṇavānupacailāyāḥ pūrṇalakṣahṇavāniti || 25 |
jyeṣṭho mantrisutaḥ śauryādgopaḥ prauḍhamadoddhataḥ |
udyānamardanakṣepairgaṇānāṁ dveṣyatām yayau || 26 ||
tatpiturgauravāttasmai sānujāya vimanyavaḥ |
viśālaśālatāmante jīrṇodyānadvayaṁ daduḥ || 27 ||
sugatapratimāṁ cakre tatraikaḥ sukṛtocitām |
vihāraṁ vaibhavodāraṁ bhuvanābharaṇaṁ paraḥ || 28 ||
atha pitrā balotsiktaḥ sutaḥ pratyantamaṇḍale |
gaṇakopabhayādgopaḥ karmāntopārjane dhṛtaḥ || 29 ||
kālena tridivaṁ yāte tasmin mantrivare gaṇaiḥ |
kanīyasastu sādhutvāt siṁhastasya pade dhṛtaḥ ||30 ||
gopaḥ piturasaṁprāpya padaṁ gaṇavimānitaḥ |
taddeśavāsavirasaḥ parihāramacintayat ||31 ||
vāstavya kaṇṭakākīrṇe vyāghrāghrāte varaṁ vane |
anekasvāmisaṁbhinnajane na tu viśṛṅkhale || 32 ||
nānāmatakriyālāpaḥ kathamārādhyate gaṇaḥ |
samīhitaṁ yadekasya datanyasmai na rocate || 33||
itmānī sa saṁcintya gatvā rājagṛhaṁ puram |
bimbisāraṁ narapatiṁ guṇaśriyamaśiśriyat || 34||
sa tena mānitaḥ prītyā tasya viśrambhabhūrabhūt |
cirarucyeva tatkālamābhāti guṇasaṁgatiḥ || 35 ||
rājño'tha bimbisārasya vallabhā pañcatāṁ yayau |
tadviyogāgnisaṁtaptaṁ taṁ vicintya sa buddhimān || 36 ||
upacailāṁ sutāṁ bhrātustadvivāhocitā vadhūm |
gūḍhacārī tadādeśāt vaiśālakapurīṁ yaya || 37 ||
kanyā gaṇopabhogyauva na kasmaicitpradīyate |
iti vaiśālikaiḥ pūrvaṁ svadeśe niyamaḥ kṛtaḥ || 38 ||
tatpure dvārarakṣāyai yakṣasthānāvalambinī |
parapraveśe kurute śabdaṁ ghaṇṭī paṭīyasī || 39 ||
sa praviśya tato bhrāturgūḍhamudyānacāriṇīm |
upacailāṁ samāhatuṁ gataścailāmavāptavān || 40 ||
yātastaṁ rathamāruhya ghaṇṭāśabdādabhidryutam |
sa hatvā vīrapuruṣānavāpa nṛpateḥ puram || 41 ||
tamūce devakanyeyaṁ prātā vimanasātmanā |
pitṛhantā suto hyāsyā nimittajñena sūcitaḥ || 42 ||
tasmādeṣā narapatermahiṣī na tavocitā |
tvayi jīvati jīvanti prajānāṁ sarvasaṁpadaḥ || 43 ||
ityuktastena tāṁ dṛṣṭvā tyuktaṁ naiva śaśāka saḥ |
niruddhaḥ karmaṇā hyeva tanmukhālekhyalekhayā || 44 ||
so'vadat kka kadā dṛṣṭa putreṇa nihataḥ pitā |
svayaṁ mayābhiṣektavyaḥ suto yady bhaviṣyati || 45 ||
ityuktvā nṛpatiḥ kanyāṁ pariṇīyābhavatsukhī |
kṛtakarmorminirmāṇe prabhavanti na buddhayaḥ || 46 ||
bhoginastasya kālena tasyām sūnurajāyata |
jyotiṣkacarite yasya vṛttamuktaṁ pitṛdruhaḥ || 47 ||
tapovanamṛgādhānamṛgayāvyasane vane |
evaṁvidho hyabhūttasya muniśāpaḥ sutākṛtiḥ || 48 ||
atrāntare mahānnāma vaiśālikagaṇāgraṇīḥ |
kanyāmāmravanātprāpa kadalīskandhanirgatām || 49 ||
sā tasya bhavane kāntā vardhamānā śanaiḥ śanaiḥ |
vidadhe vipulāṁ prītiṁ dānacintāṁ ac cetasi || 50 ||
praṇayādāmrapālīti bandhubhiḥ sā kṛtābhidhāḥ |
sūnuhīnamina tyaktvā bālyaṁ yauvanamādade || 51 ||
tadvivāhodyatasyātha na sehe tatpiturgaṇaḥ |
gaṇopabhogyā kanyeti samayasya vyatikramam || 52 ||
pitaraṁ duḥkhasaṁtaptaṁ sametyātha jagād sā |
bhavāmi gaṇabhogyaiva kiṁ tveṣa samayo yadi || 53 ||
ekasyopari nānyasya praveśaḥ svapade sthitiḥ |
paṇaḥ kārṣāpaṇaśataiḥ pañcabhiḥ pratyahaṁ mama || 54 ||
saptāhenaiva vicayaḥ karyo veśmani nānyadā |
ityasmin samaye va dhyaḥ sarvaścaiva vyatikramī || 55 ||
iti tatsamayaṁ jñātvā tatpiturvacasā gaṇaḥ |
akārod bāḍhamityuktvā dṛḍhaniścayamādarāt || 56 ||
tataḥ saratnabhavane varābharaṇabhūṣite |
hemaharmyasamārūḍhā dideśa dinacandrikām || 57 ||
tataḥ paṇīkṛtaḥ kāmī yo yastāṁ samupāyayau |
tasya tasyābhavat tasyāḥ prabhāveṇaujasaḥ kṣayaḥ || 58 ||
draṣṭumeva na śekuste kiṁ punaḥ spraṣṭumākulāḥ |
bhujaṅgabhogasaṁruddhāṁ tāṁ candanalatāmiva || 59 ||
tataḥ sā sundarī bheje yauvanasyāpi yauvanam |
guruṇā stanabhāreṇa madhyabhaṅgabhayapradam || 60 ||
smarasaṁbhogarahitaṁ tattasyā rūpamadbhutam |
śvabhrahemalatāpuṣpamiva niṣphalatāṁ yayau || 61 ||
kautukāśāvinodāya nānādeśāntarāgataiḥ |
akāri citrakārairbhūpālapratikṛtirgṛhe || 62 ||
vidhāya citralikhitān sā krameṇa nareśvarān |
dadarśa bimbirāsaya rūpaṁ ratipateciva || 63 ||
tamālokyaiva sahasā samudbhūtamanobhavā |
sa yena likhitastatra taṁ papraccha kutūhalāt || 64 ||
ko'yaṁ sakhe prītilatāmādhavo vasudhāpatiḥ |
prīṇāti locane yasya sudhāparicitā ruciḥ || 65 ||
dhanyā kā nāma bhūbharturasya praṇayabhāgiṇī |
lakṣyaṁ saubhagyajaṁ garvamurvaśyāḥ saṁhṛtaṁ yayā ||66||
iti pṛṣṭatayā svairaṁ tāmūce citrakovidaḥ|
bhūpatirbimbasāro'yaṁ sāraṁ sukṛtasaṁpadām || 67 ||
śuaryarūpatulārohe devāḥ ke nākanāyakāḥ |
śaṅke karoti naivāsya manmatho vā manoratham || 68 ||
ityukte tena sā tasthau bhūpālanyastalocanā |
sahasaivābhilāṣeṇa navīnābhimukhīkṛtā || 69 ||
atrāntare bimbisāraḥ svairaveśmani nijane |
kathānte gopamavadat kiṁcitsmitasitādharaḥ || 70 ||
śrūyatāṁ yanmama sakhe kiṁcinmanasi vartate |
niryantramitrasvacchandavādaḥ ko'pi sudhārasaḥ || 71 ||
vaiśālikaurvarārohā gaṇaiḥ sādhāraṇikṛtā |
rambhorūḥ śrūyate kāntā rambhāgarbhasamudbhavā || 72 ||
tatprabhāvavinaṣṭāśaistejasvipraṇayocitā |
sā tairna dūṣitādyāpi mātaṅgairiva padminī || 73 ||
śravaṇādeva sānandamaparyuṣitakautukam |
na karoti manaḥ kasya tatstrīratnamayonijam || 74 ||
abhilāṣi manastasyāṁ śrotāya jātaṁme saha cakṣuṣā |
tadguṇaśrutidhanyāya śrotrāya spṛhayāmyaham || 75 ||
ityukte bhūmipatinā gopastaṁ prayabhāṣata |
bhujaṅgagaṇasaṁruddhaḥ sa rājan mānmatho nidhiḥ || 76 ||
atyalpaskhalitaṁ prāpya duḥsahāpātadurgamaḥ |
eṣa te viṣamaḥ panthā darśito viṣameṣuṇā || 77 ||
labhate sā na nirgantuṁ na yuktaṁ gamanaṁ ca te |
kimasmin viratopāye vadāmyubhayasaṁśaye || 78 ||
ityuktastena nṛpatirnotkaṇṭhāgrāhamatyajat |
vidvāṁso'pyucitām nītiṁ na smaranti smarāturāḥ || 79 ||
vaiśālikapurīṁ yāto gopena sahito'tha saḥ |
praviveśānyaveśena mandiraṁ hariṇīdṛśaḥ || 80 ||
sā citradarśanenaiva dṛṣṭvā paricitaṁ dṛśoḥ |
naranāthaṁ savailakṣyalakṣaṇaṁ kṣitimaikṣata ||81 ||
lajjāniruttare tasyāḥ kampavyatikare param |
raṇantī rasanā cakre svāgataṁ nṛpaterivaḥ || 82 ||
vilokya dhanyatāmānī tatra citre nijaṁ vapuḥ |
tāṁ lāvaṇyanadīṁ rājā nayanāñjalinā papau || 83 ||
lajjāveśena sundaryāmābhijātyena bhūpatau |
ābaddhamainayoḥ kṣipraṁ gopastāṁ sasmito'vadat || 84 ||
ayaṁ te citralikhitākāradhyānāvadhānataḥ |
vyaktaṁ bhakṣiviśeṣena devaḥ pratyakṣatāṁ gataḥ || 85 ||
tvayāyaṁ likhitaścitre tvamanena tu cetasi |
na jāne yuvayoḥ ko nu prayātaḥ premadūtatām || 86 ||
ityādibhiḥ kathābandhaiḥ parīpūrṇapramodayoḥ |
yadyadeva smarādiṣṭam tattadāsvādatām gatam || 87 ||
ghaṇṭāravākule loke rājā pracchannakāmukah |
saptarātramanālokye tasthau tadbhavane rahaḥ || 88 ||
lateva puṣpitā kāle tasmādgarbhamavāpya sā |
cakre viditavṛttāntaṁ taṁ lajjāvanatā śanaiḥ || 89 ||
āsanne viśmavicaye datvāsmai nṛpatiryayau |
bhāviputraparijñānapratyayādaṅgulīyakam || 90 ||
yāte bhāsvadvapiṣu nṛpatau saṁmate locanānāṁ
sadyaḥ prodyadvirahatimirākrāntimīrākrāntimīlanmukhābjā |
sābhūtsāyaṁtanatanutarāpāravātābhibhūtā
śokocchvāsavyatikaravatī hāsahīnā niśeva || 91 ||
kapolaṁ pāṇipadmena saṁkalpena mahīpatim |
navaṁ tānavamaṅgena vahantī nimimīla sā || 92 ||
tataḥ kālena kalyāṇī pratibimbopamaṁ pituḥ |
ajījanatsā natayaṁ vinayaṁ sādhudhīriva || 93 ||
vardhamāne śanaistasmin kāle bimba ivaindave |
bimbisārasya putro'yamiti lokeṣu paprathe || 94 ||
apavādaparaistaistaistaṁ pratyanucittairyadā |
bādhante śiśavaḥ krīḍāprasaṅge'marṣasaṁyatāḥ || 95 ||
tataḥ sā preṣayāmāsa putraṁ vidyārjanocitam |
vaṇiksārthena mahatā sāṅgulīyaṁ pituḥ padam || 96 ||
bimbisāro'pi saṁprāpya sadṛśākāramātmajam |
harṣadṛptaḥ pariṣvajya cakre tasya parigraham || 97 ||
vṛttāṇte viśrute tasminnāmrapālyāh sakautukaiḥ |
bhikṣubhirbhagavān pṛṣṭastatkathāmavadajjinaḥ || 98 ||
pure rājagṛhe rājavallabhodyānakānane |
babhūva mālatī nāma pūrvamudyānapālikā || 99 ||
sā kadācit prasādārdraṁ puraḥ prāptaṁ yadṛcchayā |
pratyekabuddhaṁ rājaṣiṁ cūtapuṇpaipūjayat || 100 ||
ayonijā nṛpasyāhaṁ patnī syāmiti tatra sā |
praṇidhānaṁ puraścakre tasya cittaprasādinī || 101 ||
puṇyapuṣpaphalabhogaśālinī
saiva divyatanurāmrapālikā |
ityudāracaritā niśamya te
bhikṣavaḥ sapadi vismayaṁ yayuḥ || 102 ||
iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṁ
āmrapālyavadānaṁ nāma viṁśatitamaḥ pallavaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5874