Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > caturthaḥ

caturthaḥ

Parallel Devanagari Version: 
चतुर्थः [1]

4

50. śakro jinena paripṛcchitu praśnamāhu

saci gaṅgavālikasamā siya buddhakṣetrāḥ|

jinadhātu sarvi paripūrita cūḍibaddhā

imameva prajñavarapāramitāhu gṛhṇe||1||

51. kiṁ kāraṇaṁ na mi śarīri agauravatvaṁ

api tū khu prajñaparibhāvita pūjayanti|

yatha rājaniśrita naro labhi sarvi pūjāṁ

tatha prajñapāramitaniśrita buddhadhātuḥ||2||

52. maṇiratna sarvi guṇayukta anarghaprāpto

yasmiṁ karaṇḍaki bhave sa namasyanīyaḥ|

tasyāpi uddhṛta spṛhanti karaṇḍakasmiṁ

tasyaiva te guṇa mahāratanasya bhonti||3||

53. emeva prajñavarapāramitāguṇāni

yannirvṛte'pi jinadhātu labhanti pūjām|

tasmā hu tān jinaguṇā(n) parighettukāmo

so prajñapāramita gṛhṇatu eṣa mokṣo||4||

54. pūrvaṁgamā bhavatu dānu dadantu prajñā

śīle ca kṣānti tatha vīrya tathaiva dhyāne|

parigrāhikā kuśaladharmaavipraṇāśe

ekā ca sā api nidarśayi sarvadharmān|| 5||

55. yatha jambudvīpi bahuvṛkṣasahasrakoṭī

nānāprakāra vividhāśca anekarūpāḥ|

na vi chāyanānatu bhaveta viśeṣatāpi

anyatra chāyagatasaṁkhya prabhāṣamāṇā||6||

56. emeva pañca imi pāramitā jinānāṁ

prajñāya pāramita nāmatayā bhavanti|

sarvajñatāya pariṇāmayamāṇa sarve

ṣaḍapīha ekanayamarchati bodhināmā||7||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ guṇaparikīrtanaparivarto nāma caturthaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4424

Links:
[1] http://dsbc.uwest.edu/node/4456