The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
nārāyaṇaparipṛcchā āryamahāmāyāvijayavāhinī nāma dhāraṇī
namaḥ sarvabuddhabodhisattvebhyaḥ
evaṁ mayā śrutamekasminsamaye bhagavān svarṇaśṛṅge parvatāgre vaiśravaṇasya gṛhe viharati sma| tatra devanāgayakṣagandharvāsuragaruḍakinnaramahoragavidyādharāpsaraḥprabhṛtibhirbahubhiḥ stutaṁ dharmālokamukhaṁ nāma dharmaparyāyaṁ deśayati sma| athāsurairnigṛhīto vinirdhūtaḥ parājitastejohīno nārāyaṇo yena bhagavāṁstenopasaṅkrāmadupasaṅkramya bhagavataḥ pādau śirasā'bhivandyaikānte sthitaḥ||1||
ekānte sthitaśca nārāyaṇa evaṁ prārthayāñcake| tadevaṁ deśayatu bhagavān sarvajñaḥ sarvadarśī sarvasattvānukampakastaṁ dharmaparyāyaṁ yamete devanāgayakṣarākṣasādayo manuṣyā vā dhārayamāṇāḥ saṁgrāme mahāśūlapātebhyo vā sarvopadravebhyo vā sarvavitarkavicārebhyo vā vijayino bhaviṣyanni||2||
bhagavānāha] asi māyādharastvaṁ nārāyaṇa| māyāvāṁstvaṁ mahāvalo'si| anekamāyājālena sattvān vañcayasi| [kimiha bhayāt] saṁgrāmavijayapraśnaṁ paripṛcchasi||3||
nārāyaṇa evamāha| iha bhagavan kāmāsurendreṇāsuramāyājito'ham| mṛtā devāḥ kecitpalāyitāḥ kecidvidhvaṁsitāḥ| tato deśaya bhagavan taṁ dharmaparyāyaṁ yadete sattvā saṁgrāmavijayino bhaviṣyanti| asurā parājayisyante hīyamānadarpāśca parā bhaviṣyanti||4||
bhagavānāha| bhūtapūrvaṁ nārāyaṇātīte'dhvani magadhe rohitaparvate ratnaśrīrnāma rājā babhūva| tena kālena tena samayena sarveśvaro nāma tathāgataḥ arhansamyak sambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ devamanuṣyāṇāṁ śāstā bhagavān buddhaḥ sambabhūva||5||
tasya bhagavataḥ sarveśvarasya sakāśād mayā imāni mahāmāyāvijayavāhinī nāma vidyāmantrapadāni sugṛhītāni dhāritāti ca paṭhitāni avagatāni anumoditāni parasya ca vistareṇa samprakāśitāni| asyā dhāraṇyāḥ prabhāveṇa nārāyaṇa na jātu aribhayaṁ na akuśalabhayaṁ na corabhayaṁ vā bhavet| varṣaśatasahasrāṇi ca rājyaṁ dharmeṇa kṛtvā paśvātsaukhyena nagarānnagarāntaraṁ pramodavanayātrāmiva dhāraṇyāḥ prabhāveṇa gataḥ| janmāntare māndhātā nāma bodhisattvaścakravartī rājā babhūva| [saptaratnasamanvāgataśca | bhuvanatritayānteṣvājñāṁ pracāritavāna| pūrvaṁ dānapāramitāniṣpannatayā sarvasattvebhyo hitāya sukhāya ca yathābhilaṣitaṁ dhanaṁ vavarṣa| sarvasattvasukhakaraḥ sarvahitakaśca babhūva| tadyathā nārāyaṇāsyā dhāraṇyāḥ prabhāveṇānekakalpaśatasahasradānapāramitayā paripūriṁ cakāra| ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragavidyādharamanuṣyāmanuṣyā yathādiśaṁ tiṣṭhanti na ca vaimukhyaṁ kurvanti|] sa catuḥṣaṣṭikalpasahasrāṇi pūrvaṁ yāpayitvā paścādekasmin janmani garuḍabhayānmuktaḥ saṁsthito nāgendra iva anuttaraḥ samyak sambuddho buddho hi lokānuttaro'rhan devagururbabhūva||6||
tena nārāyaṇa gṛhāṇatvaṁ mahāmāyāvijayavāhinīṁ nāma dhāraṇīmantrapadāṇi| tadyathā namo'stvadhvānugatapratiṣṭhitebhyaḥ sarvabuddhabodhisattvebhyaḥ| sarvamudrāmantrapadebhyaḥ| om māye mahāmāye mahāmāyādhāraṇi iyaṁ sā mahāmāyāmantreṇa mahāmāyārūpeṇa| bhrama bhrama sattvānāñca ye virūdhakaṁ cintayanti sarvaduṣṭasattvāstān bhrāmaya bhrāmaya mohaya mohaya mūrcchāpaya mūrcchāpaya māraya māraya vidhvaṁsaya vidhvaṁsaya| mara mara mahāmāye alalalale mahāmāyājālasahasramukhi sahasraśire sahasramuje jvalitanetre sarvatathāgatahṛdayagarbhe asidhanuparaśupāśatomarakanayaśaktinṛmuṇḍihaste mudgaracakrahaste ehyehi bhagavati sarvatathāgatasatyena devarṣigaṇasatyena mahāmāyāvijayavāhinī smara smara sarvatathāgatajñānarūpeṇa gaccha gaccha sarvāvaraṇakṣayaṅkari parasainyavidrāviṇi mohaya mohaya mama sarvasattvānāñca sarvaduṣṭān| rakṣa rakṣa māṁ sarvasattvāṁśca yakṣabhayopadravebhyaḥ svāhā| om mahāmāyādhāraṇīye svāhā| om mahāmaṇḍalādhiṣṭhite svāhā| om vajradharavanditapūjitaye svāhā| om padmapāṇipriyāya svāhā| om sarvadevanamaskṛte svāhā| om mātṛgaṇavanditapūjitāyai svāhā| om jaye svāhā| [om vijaye svāhā| om svāhā| om avidhite svāhā| om aparājite svāhā| om mohanīye svāhā| om stambhanāye svāhā| om jambhanīye svāhā| om jayantiye svāhā| om bhramaṇīye svāhā| om bhramaṇīye svāhā| om sarvāsuradamanīye svāhā| om mahākālavanditapūjitāyai svāhā| om kāmarūpiṇīye svāhā| om māyārākṣasīye svāhā| om rara svāhā| om rū rū hūṁ hūṁ phaṭ he he jaye māyā bhagavati mahāmāyāvijayavāhinī gṛhāṇa| śīghramāvilambasva mama sarvasattvānāṁca sarvakāryaṁ kuru kuru hūṁ hūṁ phaṭ phaṭ svāhā||7||
nārāyaṇa gṛhītvā tvamevaṁ mahāmāyāvijayavāhinīṁ nāma guhyamantrapadāni paṭhitvā ca parasya vistareṇa upadiśa| nārāyaṇa atha tasmin samparāye senayorubhayormadhye pañcasu sthāneṣu etaddhāraṇīcakraṁ rathapratikṛtau yuñjyāt| nārāyaṇa ubhayormadhye parasenāgre tasmin rathamadhye mahāmāyāvijayavāhiṇīṁ nāma vidyārājñīṁ anekaśatasahasrarūpāṁ anekaśatasahasrabhujāṁ trinetrāṁ lohitakṛṣṇavarṇāṁ dīptaiścaturvaktraiḥ parasenāṁ bhakṣayantīmiva cintayet| svayameva cakravartyākāraṁ kṛtvā madhyānhe dhāraṇīṁ kuṅkumena likhitvā rājā parasya ca senāṁ svabhāvena māyāsadṛśena cchādayan vividhena sāreṇa vijayī bhaviṣyati| nārāyaṇa ariyodhāḥ nirjitāḥ parājitāḥ kecit murcchitā bhūtale patantīti vadāmi| nārāyaṇa evaṁ patitāśca daśākuśalakarmabhiḥ mārgocchedād hriyante| teṣāṁ ca jīvitaṁ pratihataphalaṁ na bhavati| nārāyaṇa īdṛśaḥ prabhāvaḥ praśastāyā dhāraṇyāḥ| nārāyaṇa apica kasyacidetāni dhāraṇīmantrapadāni vā śuddhyāśuddhyā yogyāni| upavāsenānupavāsena vā yogyāni bhavanti| pratidinaṁ trivāramuccārayet| tenaiva kṛtamapi pañcānantaryapāparāśiṁ kṣapayitvā prāptapuṇyarāśirjātismaro bhavati| sarvasattveṣu sarvavyāpidhanopabhogī kuśaladharmabhirato'kuśalaviparītapātakeṣu na bhavati|] yaśca punarnārāyaṇā imāṁ [yogyāṁ] dhāraṇīṁ dhārayamāṇaḥ kulaputro vā kuladuhitā vā bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā rājā vā rājaputro vā brāhmaṇo vā mṛtaḥ kālagataḥ saddharmabhāṇako vā dagdho bhasmībhūto vā punaśca puruṣo vā strī vā kācit spṛśet sa eva niyato jātismaro bhaviṣyati| [tato] bodhisattvasaṁvarīyo nārāyanaḥ aho [āścaryamiti] kṛtvā śaṅkhacakragadāpuṣpamālyayuktaḥ [utthāyāsanāt] bhagavantaṁ triḥpradakṣiṇīkṛtya praṇamya prahasitavadano bhūtvā bhagavantaṁ gāthayā stauti sma|
aho hyasuradevānāṁ lokānāṁ jyeṣṭhaṁ śreṣṭho hyanuttarīkaḥ|
śivaḥ śānto'thāgrāhya lokātīto namo'stu te||
abhāvaḥ sarvadharmāṇāṁ bhūtadharmaprakāśakaḥ|
dharmādharmavimuktaustau dharma satya namo'stu te||8||
atha nārāyaṇaḥ bhagavantaṁ praṇamya tvaṁ [mama vibhuḥ] bhagavanniti kṛtvā prakānto'bhūt| idamavocad bhagavānāttamanāḥ te ca devanāgayakṣagandharvāsuragaruḍakinnaramahoraga[vidyādharā]psarādayaḥ sā ca sarvāvatī parṣat sadevamānuṣāsueragaruḍagandharvaśca loko bhagavato bhāṣitamabhyanandanniti||9||
nārāyaṇaparipṛcchā āryamahāmāyāvijayavāhinī nāma dhāraṇī samāptā||
Links:
[1] http://dsbc.uwest.edu/node/7681
[2] http://dsbc.uwest.edu/node/3954