Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > bhāvanākramo dvitīyaḥ

bhāvanākramo dvitīyaḥ

Parallel Devanagari Version: 
भावनाक्रमो द्वितीयः [1]

bhāvanākramo dvitīyaḥ

namo mañjuśriye kumārabhūtāya|

mahāyānasūtranayānupraviśyamānānāṁ bhāvanākramaḥ saṁkṣepataḥ kathyate|

iha atīśighraṁ sarvajñatāprāptukāmena prekṣāvatā tatprāpaka-hetu-pratyayebhyo'bhiyogaḥ karaṇīyaḥ|

itthamiyaṁ sarvajñatā tu hetuṁ vinā bhavituṁ na yujyate, sarvasyāpi sarvadā sarvajñatābhāvaprasaṅgatvāt| nirapekṣabhāve tu kutrāpi pratigho na syād, yato hi sarve'pi sarvajñā eva na bhavanti| kiṁ tarhi kasyacit kadācit kiñcinmātraṁmūtatvāt sarvaṁ hi vastu hetusāpekṣameva| sarvajñatā'pi kutracit kadācit kiñcit saṁbhāvyate| sarvasminnapi kāle nāsti, sarvasmin sthāne nāsti, sarvamapi nāsti, tasmāt sā tu niyatameva hetupratyayasāpekṣā| taddhetupratyayeṣvapi abhrāntā avikalāśca sevitavyāḥ| bhrantahetvanuṣṭhāne tu atidīrghakālenāpi na iṣṭaphala-prāptiḥ| yathā-śṛṅgāt payodohavat| sakalahetusevanaṁ vinā'pi na phalotpādaḥ| bījādiṣu kasyacidapi abhāve aṅkurādiphalānutpādāt| tasmāt tatphalakāmenābhrāntasakalaṁ hetupratyayaṁ sevanīyam|

ke hetupratyayāḥ sarvajñatāphalasya iti? ucyate, mādṛśo jātyandhasadṛśastān darśayituṁ na śaknoti, tathāpi bhagavataivābhisaṁbuddhaya vineyajanebhyo yathoktaṁ tathaiva mayā bhagavadvacanenaiva kathyate| bhagavāṁstan avocat-"guhyādhipate! tat sarvajñajñānaṁ karuṇāmūlaṁ bodhicittahetukam upāyaparyavasānam" iti| tasmāt sarvajñatāmadhigantukāmaiḥ karuṇā-bodhicittopāyeṣu eteṣu triṣu śikṣitavyam|

karuṇayā preryamāṇā bodhisattvāḥ sarvasattvābhyuddhāraṇartham avaśyaṁ pratijñāsyanti| ataḥ svātmadṛṣṭiṁ nirākṛtya atiduṣkarāvichinna-dīrghakāla-sādhītapuṇyajñānasambhāreṣu ādareṇa pravṛttiḥ| tatra praviśya paripūrṇa puṇyajñānasambhāram avaśyaṁ sādhayati| sambhārāpariniṣpattau sarvajñatā karatalagatavad bhaviṣyati| tarhi sarvajñatāmūlaṁ tu karuṇāyā eva bhūtatvāt sā tu prathamatarameva bhavanīyā| āryadharmasaṁgītisūtre-"na bhagavan bodhisattvena atibahuṣu dharmeṣu śikṣitavyam| eko dharmo bhagavan bodhisattvena svārādhitaḥ supratibiddhaḥ kartavyaḥ| tasya sarvabuddhadharmāḥ karatalagatā bhavanti| katama ekadharmaḥ ? yaduta mahākaruṇā|" iti|

mahākaruṇāparigṛhītatvād bhagavanto buddhāḥ sakalasvārthasampattilābhe'pi sattvadhātuparyavasānaparyantaṁ tiṣṭhanti| śrāvakavad atiśānte'pi nirvāṇanagare na praviśantiṁ| sattvān avalokya tacchāntanirvāṇanagaraṁ prajvaladayogṛhavad dūraṁ tyaktatvād bhagavatām apratiṣṭhitanirvāṇahetustu sā mahākaruṇā eva|

atra sa karuṇābhāvanākramaḥ prathamapraveśādārabhya abhidhātavyaḥ| saṁprati upekṣābhāvanayā sarvasattveṣu anurāgaṁ dveṣaṁ ca nirasya samācittatā prathamaṁ niṣpādayitavyā|

sarve sattvāḥ sukhaṁ kāmayante, duḥkhaṁ tu na kāmayante| anādimati ca saṁsāre na kaścit sattvo yo nābhūt śataśo me bandhuriti paricintaya-taścātra ko viśeṣaḥ syāt ? tarhi kasmiṁścid anurāgaḥ kasmiṁścicca dveṣo bhavet, tasmān mayā sarveṣu sattveṣu cittasamataiva kāryā iti| evaṁ manasikāreṇa madhyasthapakṣata ārabhya mitre śatrau cacittasamatāmeva bhāvayet| tataḥ sarvasattveṣu cittasamatāṁ sādhayitvā maitrīṁ bhāvayet| maitrījalena cittasaṁtānaṁ siṁcayitvā vidyamānasuvarṇabhūmivat kṛtvā karuṇābījavapane sukhena atisuvistāro bhaviṣyati| tataścittasaṁtānaṁ maitryā vāsayitvā karuṇāṁ bhāvayet|

sā ca karuṇā sarvapīḍitasattvaduḥkhāvagamecchākārā'sti| lokatrayasya sarvasattvānāṁ trividhaduḥkhatayā yathāyogam atyantaduḥkhitatvāt tadartha sarvasattveṣu sā bhāvanīyā| tathā ca ye tāvannākārakāste vividhacirantanadīrghakālikadāhādi-dukheḥṣu nimagnā eva bhāvato varṇitāḥ| tathā pretā api prāyo duḥsahatīvrakṣuttṛṣuduḥkhāgnyabhisaṁśoṣitamūrtayo bahuduḥkhamanubhavanti iti varṇitāḥ| tiryañco'pi parasparabhakṣaṇakrodhavadhahiṁsādibhiranekavidhaṁ duḥkhamanubhavanto dṛśyanta eva| manuṣyā api kāmaparyeṣaṇākārpaṇyād anyo'nyadrohopadhātakṛtaṁ priyaviprayogāpriyasaṁyogaṁ dāridrayādyutpannam aprameyaṁ duḥkhamanubhavanto dṛśyanto|

ye rāgādinānā-saṁkleśaparyaveṣṭitacittāḥ, ye ca vividhakudṛṣṭigahananimagnāste sarve'pi duḥkhahetutvāt prapatasthā iva atiduḥkhitā eva| devā api sarvavipariṇāmaduḥkhaduḥkhitā eva| devā api ye kāmavacarāste'pi nityacyavanapatanādibhayaśkopahatāḥ kathaṁ sukhitā nāma ? saṁskāradu khaṁ tu karmakleśalakṣaṇaṁ hetuparatantrasvabhāvaṁ pratikṣaṇabhaṅgurasvabhāvalakṣaṇaṁ ca sakalajagati vyāptam| tasmāt sakalameva jagad duḥkhāgnijvālāntarapraviṣṭam avetya yathā mama duḥkham apriyam anyeṣāmapi tādṛśam iti cintayatā| aho bata ! duḥkhitā mamaite priyasattvāstu kathaṁ tadduḥkhamuktāḥ syuriti svātmaduḥkhavat kṛtvā tannivāraṇecchākārayā karuṇayā samādhyavasthāyāṁ sarvacaryāsu vāpi sarvadā sarvasattvān bhāvayet| prathamaṁ tāvad mitrapakṣeṣu anubhūtapūrvoktavividhaduḥkheṣu anupaśyatā bhāvanīyā|

tataḥ sattvasamatayāviśeṣamapaśyatā 'sarve sattvāstu me bandhubhūtā eva' iti paricintayatā madhyamapakṣeṣu bhavanīyā| yadā tatra mitrapakṣeṣviva sā karuṇā tulyā pravṛttā bhavati tadā daśasu dikṣu sarvasattveṣu bhāvayet| yadā duḥkhitapriyaśiśoḥ mātṛvat svātmano'tipriyaṁ duḥkhata uddaraṇecchākārā svarasavāhinīṁ sarvasattveṣu samapravṛttā kṛpā bhavati tadā sā niṣpannā bhavati, mahākaruṇāvyapadeśaṁ ca labhate|

prathamaṁ tāvad mitrapakṣe kṛtā maitrībhāvanā sukhasaṁyogecchākārā bhavati, kramaśaḥ vyasteṣu śatruṣu cāpi bhāvanīyā| tathā'bhyastā ca sā karuṇā kramaśaḥ sakalasattvābhyuddharaṇecchāṁ svarasena eva utpādayati|

ato mūlakaruṇāṁ bhāvayitvā bodhicittaṁ bhāvayet| tad bodhicittaṁ tu dvividham-saṁvṛtaṁ paramārtha ca| tatra saṁvṛtaṁ tu karuṇayā sakalasattvābhyuddharaṇaṁ pratijñāya 'jagaddhitāya buddho bhaveyam' iti, anuttarasamyaksambodhicchākāraḥ prathamaścittotpādaḥ| tathāpi śīlaparivartapradarśita-vidhivad bodhisattvaḥ saṁvarasthitānyavidvatsu cittamutpādayet|

tathā saṁvṛtabodhicittamutpādya paramārthabodhicittotpādārthaṁ prayatitavyam| tacca paramārthagocaram, vimalam, acalam, nirvātapradīpapravāhavanniṣkampam| tatsiddhistu satataṁ satkṛtya dīrghakālaṁ śamathavipaśyanāyogabhāvanākaraṇād bhaviṣyati| āryasaṁdhinirmocane yathā "maitreya ! śrāvakāṇāṁ bodhisattvānāṁ tathāgatānāṁ vā ye'pi sarve'pi laukikalokottarakuśaladharmāḥ śamathavipaśyanāphalā veditavyā iti|" taddvayoḥ sarvasamādhisaṁgṛhītatvāt sarvayogibhiḥ sadā avaśyaṁ śamathavipaśyane sevanīye| tatraiva āryasaṁdhinirmocane bhagavatā uktam, tadyathā-"mayā śrāvakāṇāṁ bodhisattvānāṁ tathāgatānāṁ vividhasamādhayo darśitāḥ, te sarve śamathavipaśyanāsaṁgṛhītā veditavyāḥ" iti|

kevalaṁ śamathamātrabhāvanayā na yoginām āvaraṇaprahāṇam, kleśavikrāntimātrameva tāvat| prajñālokābhāve'nuśayahānyasaṁbhavād anuśayasaṁhāro na bhaviṣyati| tasmāt tatraiva āryasaṁdhinirmocane uktam "dhyānena hi kleśānāṁ vikrāntiḥ| prajñayā tu anuśayaṁ saṁpratihanti iti"|

āryasamādhirājasūtre'pi-

kiṁ cāpi bhāveyya samādhiloke

na co vibhāveyya sa ātmasaṁjñām|

punaḥ prakupyanti kileśu tasya

yathodrakasyeha samādhibhāvanā|

nairātmyadharmān yadi pratyavekṣate

tān pratyavekṣya yadi bhāvayet|

sa hetu nirvāṇaphalasya prāptaye

yo anyaheturna sa bhoti śāntaye|| iti uktam|

bodhisattvapiṭake'pi-"ye bodhisattvapiṭakasya etaddharmaparyāyāśravaṇe, āryavinayadharmaśravaṇaṁ ca vinā samādhimātreṇa saṁtoṣagrahaṇe tu ahaṁkāravaśād abhimāne patitāḥ janmajarārogamaraṇaśokaparidevanāduḥkhadaurmanasyakopāparimuktāḥ| ṣaḍgatisaṁsārāparimuktāḥ duḥkhaskandhato'pi aparimuktāḥ| tān saṁdhāya tathāgatena evam uktam-parasmād anukūlaśrotā tu jarāmaraṇamukto bhaviṣyati" iti|

tasmāt sakalāvaraṇaṁ vihāya viśuddhajñānodbhavakāmena śamathe sthitvā prajñā bhāvanīyā| evam āryaratnakūṭe'pi bhāṣitam-

śīlaṁ pratiṣṭhāya samādhilābhaḥ

samādhilābhācca hi prajñābhāvanā|

prajñāyā jñānaṁ bhavati viśuddhaṁ

viśuddhajñānasya hi śīlasampat||iti|

āryamahāyānaśraddhābhāvanāsūtre'pi uktam-"kulaputra ! prajñāyām anupasthitau bodhisattvānāṁ mahāyānaśraddhā mahāyāne kathamapi utpatsyate (iti) ahaṁ na vakṣyāmi| kulaputra ! anena paryāyeṇāpi evaṁ bodhisattvānāṁ yā kācid mahāyānaśraddhā mahāyāne utpatsyate sā sarvā tu avikṣiptacittena dharmārthasaṁcintanāt samutpannā veditavyā|"

śamathaṁ vinā vipaśyanāmātreṇa yogicittaṁ viṣayeṣu vikṣipyate, vāyumadhyasthitapradīpavacca sthiraṁ na bhavati| ato jñānāloko'tisphuṭo na bhavati| tasmād ubhayaṁ samaṁ sevitavyam| ataḥ āryamahāparinirvāṇasūtre'pi uktam- "śrāvakaistu tathāgatagotraṁ na dṛśyate| samādheradhikatvāt prajñāyāśca alpatvāt bodhisattvāstu paśyanti, kintu asphuṭam, prajñātirekāt samādheścālpatvāt| tathāgatastu sarvam avalokayati śamathavipaśyanāsamānayuktatvād " iti| śamathabalena ca vāyunā akṣobhyapradīpavad vikalpavāyubhiścittaṁ na kampate| vipaśyanayā tu sakalakudṛṣṭimalaprahāṇatvād anyairabhedyā| candrapradīpasutre yathā-

akampiyaḥ śamathabalena bhoti śailopamo bhoti vipaśyanāya|

ityuktam| ataḥ ubhayena yogakaraṇaṁ sthitam|

tatra ādau saṁprati tena yoginā sukhaṁ śīghraṁ ca śamatha-vipaśyanāsiddhaye śamathavipaśyanāsambhāraḥ sevanīyaḥ| tatra śamathasaṁbhāraḥ katamaḥ? anukūladeśavāsaḥ, alpecchatā, santuṣṭiḥ, kriyābāhulyaparihāraḥ, śīlaviśuddhiḥ icchādivikalpaparityāgaśca|

tatra pañcaguṇayukto hi deśo'nukūlo jñātavyaḥ| vastrabhojanādeḥ akṛcchreṇa prāptitvāt sulabdhaḥ, durjanaśatrvādyanavasthitatvāt susthānam, nīrogabhūmitvāt subhūmiḥ, mitraśīlavatsamadṛṣṭitvāt sanmitram, divā bahujanāpūritatvād rātrau alpaśabdatvācca syuyuktam| alpecchatā katamā ? cībarāderautkṛṣṭamasya ādhikyasya vā anadhyavasanam| saṁtuṣṭiḥ katamā ? abaramātracivarāḍilābhena yaḥ sadā santoṣaḥ| kriyābāhulyaparihāraḥ katamaḥ ? krayavikrayādiduṣkarmaparihāraḥ, gṛhastha-pravrajitānyatamātisaṁstutipariharaḥ, oṣadhinirmāṇanakṣatragaṇānādiparihāraśca|

śīlaviśuddhiḥ katamā ? saṁvaradvaye'pi prakṛti-pratikṣepasāvadyaśikṣāpadābhaṅgatā, pramādabhaṅge'pi śīghrātiśīghraṁ paścāttāpena yathādharmācaraṇam| śrāvakasaṁvare pārājikapratividhāne'yogyaṁ kathanaṁ yadasti tasminnapi paścāttāpaḥ, paścācca akaraṇa-manasikāraḥ| yaccittena yatkarmaṁ kṛtam, taccitte niḥsvabhāvatāpratisaṁkhyānad sarvadharmaniḥsvabhāvatābhāvanātvāt tatchīlaviśuddhireva vaktavyā| tattu āryājātaśatrukaukṛtyavinodanād avaboddhavyam| tasmāt kaukṛtyābhāvaṁ kṛtvā bhāvanāyām abhiyogaḥ karttavyaḥ|

kāmeṣvapi iha janmāntare ca bhāvino vividhadoṣān manasikṛtya teṣu vikalpaḥ pariharttavyaḥ| etāvatā saṁsārabhāvaḥ priyo'priyo vāpi tatsarvaṁ tu vināśadharmi asthiraṁ ca| niścayena tatsarvasmin mayi ca aciraṁ viyoge bhāve sati mama tasmin katham adhyavasitādirbhaved iti bhāvanayā sarve vikalpāḥ pariharttavyāḥ|

vipaśyanā-sambhāraḥ katamaḥ? satpuruṣāśrayaḥ, bahuśrutaparyeṣaṇā, yoniśomanasikāraśca| tatra kīdṛśaṁ satpuruṣam āśrayed iti cet-yo bahuśrutaḥ prasannavāk, kāruṇiko nirvitsahaśca| tatra bahuśrutaparyeṣṭiḥ katamā ? yat sādaraṁ bhagavaddvādaśāṅgadharmapravacananeyārthanītārthātiśravaṇam| ittham āryasaṁdhinirmocane-"yatheccham āryākhyānāśravaṇaṁ hi vipaśyanāvighnaḥ" iti uktam| tatraiva "vipaśyanā ca śravaṇamananābhyāmutpannaviśuddhadṛṣṭihetorūtpadyate|" ityuktam| āryānārāyaṇaparipṛcchāyām api-"śrutimati prajñāpradurbhavati| prajñāvataḥ kleśāḥ praśāmyanti|" ityuktam|

yoniśomanasikāraḥ katamaḥ ? yasya nītārthasūtraneyārthasūtrādisunirṇayastādṛśe bodhisattve niḥśaṅke sati bhāvanāyām aikāntikaniścayo bhaviṣyati| anyathā saṁśayāndolitayānasthitastu śṛṅgāṭakamadhyagatamanuṣyavat kutrāpi aikāntikaniścayo na bhaviṣyati|

yoginā tu sadā matsyamāṁsādi parihṛtya apratikūlaṁ bhojanaṁ niyatamātrakaṁ bhoktavyam| tathā tena sāñcitasakalaśamathavipaśyanāsambhāreṇabodhisattvena bhāvanāyāṁ praveṣṭavyam|

tatra prathamaṁ tāvad yogī bhāvanākāle sarvam itikaraṇīyaṁ parisamāpyaṁ kṛtamūtrapurīṣaḥ kaṇṭakasvarādirahite mano'nūkūle pradeśe sthitvā mayā sarvasattvā bodhimaṇḍe niṣpādayitavyā iti viniścayan, sakalajagadabhyuddharaṇāśayo mahākaruṇām āmukhīkṛtya daśadigavasthitān sarvabuddhabhodhisattvān pañcāṅgena praṇipatyāgrato buddhabodhisattvan paṭādau sthāpayitvā anyatra vā yathāvat tebhyaśca yathāruci pūjāstavanaṁ kṛtvā svapāpaṁ pradeśya, sakalasya jagataḥ puṇyam anumodya, mṛdutarasukhāsane vairocanabhaṭṭārakabaddhaparyaṅkena ardhaparyaṅkena vā niṣpādya nātyunmūīlite nātinimīlite nāsikāgravinyaste cakṣuṣī kṛtvā, nātinamraṁ nātistabdham ṛjukāyaṁ praṇidhāyāntarmukhāvarjitasmṛtirupaviśet| tataḥ skandhau samau sthāpayet| śiro nonnatam nāvanataṁ eka-pārśve niścalaṁ sthāpayitavyam| kiṁ tarhi nābhipraguṇā nāsikā sthāpayitavyā| dantoṣṭhaṁ mṛdu sthāpanīyam| jivhā coparidantamūle sthāpanīyā| āśvāspraśvāsāstu na saśabdā nāpi sthūlā nāpi tvaritāḥ karaṇīyāḥ| kiṁ tvasaṁlakṣyamāṇā mandaṁ mandamanābhogena yathā praviśeyurnirgaccheyurvā tathā karaṇiyam|

tatra prathamaṁ tāvat śamatho nispādayitavyaḥ, bāhyaviṣayavikṣepaśānteḥ āntarālambane satataṁ svarasavāhi prītiprasrabdhivaccitta eva sthitistu śamatha iti ucyate| tasyaiva śamathasyālambanakāle yastattva-vicāraḥ sā vipaśyanā| āryaratnameghe yathā-"śamathaścittaikāgratā| vipaśyanā bhūtapratyavekṣeti" uktam|

āryasaṁdhinirmocane'pi-"bhagavan kathaṁ śamathaparigaveṣaṇaṁ vipaśyanākauśalaṁ cāsti ? ucyate| maitreya ! mayā dharmopacāro vyavasthāpitaḥ| tadyathā-ye sūtrageyavyākaraṇa-gāthā-udāna-nidāna-avadāna-itivṛttaka-jātaka-vaipulya-adbhūtadharma-upadeśa-vargāḥ bodhisattvebhya ākhyātāste bodhisattvaiḥ saṁśrutya saṁdhārya, pāṭhamabhyasya, manasā samparīkṣya, dṛṣṭyā supratividdhaya sa ekākī viviktasthaḥ, antaḥ pratisaṁlīnaḥ, yathāsucintitān tāneva dharmān manasikṛtya, yena cittena manasikārastaccitābhyantaraṁ satataṁ manasikāreṇa manasikāraḥ| tathā praviśya tatra bahuśaḥ sthitaḥ tasyāṁ kāyaprasrabdhicittaprasrabdhisambhavaśca yo'sti sa tu śamatha iti| tarhi bodhisattvaḥ śamathaparigaveṣaṇaṁ karoti| tena kāyaprasrabdhiḥ, cittaprasrabdhiśca| te prāpya tatraiva sthitaḥ, cittavikṣepaṁ vihāya yathā cintitadharmaḥ teṣāmeva abhyantare samādhigocarapratibimbaṁ pratyavekṣate, adhimucyate, tādṛk samādhigocarapratibimbam, tajjñeyarthe vivicyate pravivecanaṁ parikalpanaṁ paryavekṣaṇaṁ kṣāntiḥ, kāmo viśiṣṭaivbhāgo darśanam, adhigamaśca yo'sti, sā tu vipaśyanā iti, tathā ca bodhisattvavipaśyanā kauśalam ityuktam|"

tatra śamathābhinirhārakāmo yogī prathamaṁ tāvat sūtrageyādisakalapravacanaṁ tu tathatāparāyaṇam, tathatāpragbhāram, tathatāpravaṇama iti sarvaṁ saṁgrāhya tatra cittam upasthāpayet| etāvatā kiyadākāreṇa sarvadharmasaṁgrahabhute skandhādau tatra cittam upasthāpayet| etāvatā yathādṛṣṭa-yathāśrutabuddhapratimāyāṁ cittaṁ sthāpitavyam| āryasamādhirāje yathā-

suvarṇavarṇena samucchrayeṇa

samantaprāsādiku lokanāthaḥ|

yasyātra ālambani cittu vartate

samāhitaḥ socyati bodhisattva||iti uktam|

tathā yatra icchālambanaṁ tasmin cittaṁ sthāpayitvā tatraiva uparyupari satataṁ cittaṁ sthāpayet| tatra upasthāpya cittam īdṛśamevaṁ parīkṣeta| 'kim ālambanaṁ sugṛṇhāti līyate vā athavā bāhyaviṣayavyasekād vikṣipyate’ iti parīkṣitavyam| tatra yadi styānamiddhābhibhavād cittaṁ līnaṁ vā layābhiśaṅkā darśane tatkāle pramodya vastuni buddhapratimādau vā alokasaṁjñāmanasikaraḥ kartavyaḥ| atha layam upaśāmya yathāpi tatraiva ālambane cittālambanam atisphuṭadarśanaṁ bhavati tathā karaṇiyam|

yadā tu jātyandhavad andhakārapraviṣṭapuruṣavad vā vinimīlitākṣavad vā cittam ālambanaṁ atisphuṭaraṁ na paśyati tadā līnaṁ veditavyam| yadā bāhyarūpādau teṣāṁ guṇakalpanayā dhāvanena, anyamanasikāreṇa vā pūrvānubhūtaviṣayecchayā cittauddhatyaṁ vā auddhatyaśaṅkādarśanaṁ vā tadā sarve saṁskārā anityā duḥkhādimanosaṁvegavastu manasi karttavyam| tataḥ vikṣepaśāntiṁ kṛtvā smṛtisamprajanyarajjunā manonāgaḥ tadālambanastambhe eva bandhitavyaḥ| yadā layauddhatye na bhavataḥ tadālambena cittapraśamavahitāṁ paśyet, tadā ābhogaśithilikaraṇād upekṣayā tatkāle yāvadicchaṁ tiṣṭhet| itthaṁ bhāvitaśamathasya taccharīrasya cittasya ca praśrabdhirbhaviṣyati| yathecchālambane cittaṁ svavaśe bhaviṣyati| tadā śamatho niṣpanno veditavyaḥ|

tataḥ śamathaṁ niṣpādya vipaśyanāṁ bhāvayet| īdṛśaṁ ca mantavyam bhagavataḥ sarvavacanaṁ tu subhaṣitam, sākṣāt paramparayā vā tattvapratyakṣavyañajanaṁ tattvaparāyaṇameva ca| tattvajñāne ālokobhdavāt tamonirāsavat sarvadṛṣṭijālaviyogo bhaviṣyati| śamathamātreṇa jñānaśuddhirna bhaviṣyati, āvaraṇa-tamonirāsaścāpi na bhaviṣyati| prajñayā ca tattvasamyagbhāvanāyāṁ jñānaviśuddhirbhaviṣyati| prajñayā eva tattvamavagamyate prajñayaiva āvaraṇaṁ samyak prahīyate| tasmānmayā śamathe sthitvā prajñayā tattvaṁ paryeṣitavyam| śamathamātreṇa saṁtoṣo na karaṇīya iti vicāraṇīyam|

kīdṛśaṁ ca tattvam iti cet ? yat paramārthataḥ sarvavastupudgala dharmātmaśūnyam, tatprajñāparimitayā adhigamyate na cānyathā| āryasaṁdhinirmocane yathoktam "bhagavan ! kayā pāramitayā bodhisattvaḥ dharmaniḥsvabhāvatāṁ gṛṇhīyāt ? avalokiteśvara ! prajñāpāramitayā gṛhyate |" iti| tasmāt śamathe sthitvā prajñāṁ bhāvayet|

tatraivaṁ yogī vicārayet, 'pudgalaḥ na skandhadhātvāyatanavyatirikta upalabhyate| na cāpi pudgalaḥ skandhādisvabhavaḥ| te skandhādayastu anityāḥ, anekasvabhāvatvāt pudgalasya ca nityaikarūpeṇa parairupakalpitatvāt| nāpi tattvānyatvābhyām anabhilāpyapudgalasya vastutvaṁ yuktam| vastusataḥ prakārāntarābhāvāt| tasmāt tadyathā bhrama eva ayaṁ lokasya yadutāhaṁ memeti vicāritavyam|

dharmanairātmyamapi evaṁ bhavanīyam| dharma iti saṁkṣepataḥ pañcaskandho dvādaśāyatanam, aṣṭādaśadhātavaśca| tatra ye ca skandhāyatanadhāturūpiṇaḥ, na te paramārthataḥ cittākāravyatiriktāḥ| tatparamāṇuśo vibhāge paramāṇavo'pi bhāgaśaḥ svabhāvatāpratyavekṣamāṇāḥ svabhāvaniścayagrahaṇābhāvāt| tasmād anādikālikavitatharūpādyabhiniveśavaśāt svapnopalabhyamānarūpādipratibhāsavad bālānāṁ cittameva bahiḥ vicchinnamiva rūpādipratibhāsaṁ khyāti| paramārthatastatra rūpādistu na cittākāravyatirikta iti vicārayet| tad evaṁ traidhātukamidaṁ tu cittamātramiti cintayet| sa evaṁ cittameva sakaladharmaprajñaptiṁ niścitya tatra pratyavekṣya ca sarvadharmāṇāṁ svabhāvaḥ pratyavekṣito bhavatīti cittasvabhāvamapi pratyavekṣate| sa evaṁ vicārayati|

cittamapi paramārthaḥ satyaṁ bhavitum na yujyate| yadā hi alīkasvabhāvarūpādyākaropagrahaṇe cittameva citrākāraṁ pratibhāsate, tadā satyatvaṁ kutra bhavet| yathā rūpādī alīkaṁ tathā cittamapi tadavyatiriktatvād alīkameva| yathā citrākāratayā rūpādayo naikānekasvabhāvāḥ tathā cittamapi tadavyatirekeṇa anikānekasvabhāvam| tasmāt māyādisvabhāvopamameva cittam|

yathā cittamevaṁ sarvadharmā api māyāsvabhāvasadṛśā eva iti vicārayet| tena tathā prajñayā cittasvabhāve pratyevekṣamāṇe paramārthataḥ cittam abhyantare'pi nopalabhate, bāhye'pi nopalabhate, anubhayo'pi nopalabhate, atītacittamapi nopalabhate, anāgatamapi nopalabhate, pratyutpannamapi nopalabhate| nāpi cittamutpādyamānaṁ kuto'pyāgacchati, nāpi nirudhyamānaṁ kvacidapi gacchati| cittaṁ tu agrāhyam anirdeśyam, arūpam ca| anirdeśyam agrahyam arūpam ca yadasti tasya svabhāvaḥ kīdṛśaḥ ? tathā āryaratnakūṭe yathoktam-"kāśyapa ! cittaṁ tu parigaveṣyamāṇaṁ na labhyate| yanna labdhaṁ tanna ālambyate yacca nālambyate| tannātītam, nānāgatam, na ca pratyutpannam|" iti vistaraḥ| tad evaṁ parīkṣyamāṇe cittasya ādiṁ na samanupasyati, antaṁ na samanupaśyati madhyaṁ na samanupaśyati|

yathā ca cittam anantamadhyaṁ tathā sarvadharmānapi anantamadhyam avagacchet| tena tadevaṁ cittam anantamadhyam avagamya kimapi cittasvabhāvaṁ nopalabhate| yadapi cittaṁ parīkṣyate tadapi śūnyaṁ pratividhyati| tatpratividhyamāne cittaviṭhapanāsvabhāvaṁ rūpādisvabhāvamapi na samanupaśyati| tena tathā prajñayā sarvadharmasvabhāvasya asamanudarśanatvād rūpaṁ nityam anityaṁ vā, śūnyam aśūnyaṁ vā, sāsravam anāsravaṁ vā, utpannam anutpannaṁ vā, bhāvo'bhāvo vetī na vikalpayati| yathā rūpaṁ na vikalpayati tathā vedanāsaṁjñāsaṁskāravijñāneṣvapi na vikalpayati| asiddhe dharmiṇi tasya viśeṣaṇānāmapi asiddhatvāt, tatra kathaṁ vikalpayet| tad evaṁ prajñayā parīkṣyamāṇo yadā yoginā kasyacid vastunaḥ svabhāvaparamārthaniścayo na gṛhyate, tadā nirvikalpasamādhau praviśati| sarvadharmaniḥsvabhāvatā api avagamyate|

yaḥ prajñayā vastusvabhāvaṁ pratyavekṣya na bhāvayan, manasikāraparihāramātraṁ bhāvayati, tasya vikalpaḥ kadāpi na nivartate, na ca niḥsvabhāvatāvabodho'pi bhaviṣyati, prajñālokābhāvāt| evaṁ samyakpratyavekṣaṇāt samyagyathāvajjñānāgnibhāve'raṇimanthanāgnivat kalpanāvṛkṣo dahyate iti bhagavatā uktam|

tathā uktam āryaratnameghe-"sa evam apakṣālakuśalaḥ sarvaprapañcavigamāya śūnyatābhāvanāya yogamāpadyate| sa śūnyatābhāvanabahulo yeṣu yeṣu sthāneṣu cittaṁ prasarati, cittamabhiramate, tāni tāni sthānāni svabhāvataḥ parigaveṣamāṇaḥ śūnyaṁ pratividhyati| yat cittaṁ tadapi parīkṣamāṇaḥ śūnyaṁ pratividhyati, yenāpi cittena parīkṣate tad api svabhāvataḥ śūnyaṁ parigaveṣyamāṇaṁ pratividhyati| sa evam upaparīkṣamāṇo nirnimittatāyāṁ yogamāpadyate|" iti bhavati| anena tu paryavekṣaṇapūrvagāmitāyāḥ nirnimittatāpraveśaṁ darśayati| manasikāraparihāramātram, prajñayā vastusvabhāvatāṁ ca avicārya, avikalpatāpraveśam asaṁbhāvya, atisphuṭataraṁ darśayati| tathā tayā prajñayā rūpādivastusvabhāvaṁ samyag yathāvat parīkṣya dhyāyati, rūpādau sthitvā dhyānaṁ na karoti| ihalokaparalokayormadhye sthitvā dhyānaṁ na karoti, tadrūpādyanupalambhāt| tasmād apratiṣṭhitadhyāna iti ucyate|

prajñayā skalavastusvabhāvatāṁ prativīkṣya yasmād anupalambhaṁ dhyāyati-tasmāt prajñottaradhyāyī iti ucyate| āryagaganagañja-āryaratnacūḍādiṣu yathā nirdiṣṭam|

sa evaṁ pudgaladharmanairātmyamayaṁ tattvamavatīrṇaḥ, aparasya parīkṣaṇīyasya darśanīyasya ca abhāvād uparatam, vitarka-vicāra-anabhilāpyaikarasena manasā svarasavāhinā anabhisaṁskāratastattvameva sphuṭataraṁ bhāvayan tiṣṭhet| tatra ca sthitaścittasaṁtānaṁ na vikṣipet| yadāntarā rāgādīnāṁ cittaṁ bahirdhā vikṣapet tadā vikṣepaṁ viditvā śighram aśubhabhāvanādivikṣepam upaśamya śīghraṁ tathatāyāṁ cittam uparyupari praveśayet| yadā tu tatrānabhirataṁ cittaṁ paśyet, tadā samādherguṇadarśanād abhiratiṁ tatra bhāvayet| vikṣepe ca doṣadarśanād aratiṁ praśamayet| atha styānamiddhābhibhavād yadā sphuṭapracāratayā līnaṁ cittaṁ paśyet, layābhiśaṅkitaṁ vā tadā pūrvavat pramodyavastu manasikāreṇa śīghraṁ layamupaśamayet| punaḥ tad eva tattvālambanam atidṛḍhataraṁ gṛṇhīyāt| yadi tadā pūrvahasitaramitānyanusmṛtya cittamantarā samṛddhataṁ paśyed auddhatyābhiśaṅkitaṁ vā tadā anityatādisaṁvegavastumanasikārād vikṣepaṁ śamayet| tataḥ punastatraiva tattve cittānabhisaṁskāravāhitāyāṁ yatnaṁ kurvīta|

atha yadā layauddhatyābhyāṁ viviktatayā samapravṛttaṁ svarasavāhisphuṭataraṁ tatraiva tattve cittaṁ utpādayate, tadā bhogaśithilīkaraṇād upekṣaṇiyam| yadi samapravṛtte citte sati ābhogaḥ kriyate, tadā cittaṁ vikṣepyate| līne'pi citte sati, yadyābhogo na kriyate, tadā atilīnatvād vipaśyanārahitaṁ, cittaṁ ca jātyandhavad bhaviṣyati| tasmāccitte līne sati bhogaṁ kuvīta| samapravṛtte sati bhogaṁ na kurvīta| yadā ca vipaśyanāṁ bhāveyat prajñātiriktatarā bhavet, tadā śamathasyālpatvāt pravātasthita-pradīpavat pracalatvāccittasya na sphuṭaraṁ tattvadarśanaṁ bhavet| atastadā śamathau bhāvayitavyaḥ| śamathasyābhyadhikye'pi prajñā bhāvayitavyā|

yadā ubhayaṁ samapravṛttaṁ tadā anabhisaṁskāreṇaiva tāvat sthātavyaṁ yāvat kāyacittapīḍā na bhavet| satyāṁ kāyādipīḍāyāṁ tadantarā sakalameva lokaṁ māyāmarīcisvapnajalacandropamapratibhāsavad dṛṣṭvā īdṛśaṁ cintanīyam| amī sattvāstu evaṁ vidhadharmagāmbhiryānavabodhatayā saṁsāre saṁkliṣṭāḥ| tato'haṁ kariṣyāmi tāṁstāṁ dharmatām avabodhayeyuḥ, tathā kariṣyāmi' iti cintayan mahākaruṇāṁ bodhicittābhimukhīṁ kurvita| tato viśramya punarapi tathaiva sarvadharmanirābhāsaṁ samādhimavataret| citte'tikhede sati, tathaiva viśramet| ayaṁ tu śamathavipaśyanāyuganaddhapravṛttimārgaḥ savikalpanirvikalpapratibimbam ālambate|

evaṁ yogī anena krameṇa ghaṭikām ardhapraharam ekapraharaṁ vā yāvatkālecchāparyantaṁ tattvaṁ bhāvayan tiṣṭhet| idaṁ tvarthapravicayadhyānam āryalaṅkāvatāre nirdiṣṭam| tata icchayā samādherutthātuṁ paryaṅkam abhittvaivam anuvicintayet, amī dharmāḥ sarve paramārthataḥ niḥsvabhāvāḥ santo'pi saṁvṛtau vyavasthitā eva| tathā'sati karmaphalasambandhādayaḥ kathaṁ vyavasthitāḥ syuḥ ? bhagavatā coktam-

"bhāvā vidyanti saṁvṛtyā paramārthe na bhāvakāḥ|" ityuktam|

amī bālabuddhayo niḥsvabhāvavastuṣu bhāvādisamāropeṇa viparyastabuddhayo bhavanti| cirakālaṁ saṁsāracakre paribhramanti, tato'haṁ kariṣyāmi anuttarapuṇyajñānasambhāraṁ paripūrya, tataḥ sarvajñapadaṁ prāpya tān dharmatām avabodhayeyam| evaṁ vicintayet| atha śanaiḥ paryaṅkaṁ bhittvā daśadigvyavasthitān sarvabuddhobodhisattvān praṇipatya tebhyaśca pūjāstotropahāraṁ kṛtvāryabhadracaryādimahāpraṇidhānaṁ praṇidadhīta| tataḥ śūnyatākaruṇāgarbhasakaladānādipuṇyasaṁbhāropārjane'bhiyogaḥ karaṇīyaḥ|

tathā ca sati taddhyānasarvākāravaropetaśunyatābhinirhāraḥ syāt| āryaratnacūḍe yathoktam-"sa maitrīvarmasaṁnaddho mahākaruṇāsthāne sthitvā sarvākāravaropetaśūnyatābhinirhāradhyānaṁ karoti| tatra sarvākāravaropetaśūnyatā katamā ? yā dānānapagati-śīlānapagati-kṣāntyanapagati-vīryānapagati-dhyānānapagati-prajñanāpagati-upāyānapagatītyādivistaroktiriti|" bodhisattvastu sarvasattvaparipākaṁ kurvīta| kṣetrakāyabahuparivārādisaṁpattiprādurbhāvopāyadānādikuśalaṁ cāvaśyaṁ seveta|

asati ca tathā buddhānām kṣetrādisaṁpattiryoktā sā kasya phalaṁ syāt| tasmāt sarvākāravaropetaṁ tatsarvajñajñānaṁ tu dānādyupāyena paripūryamāṇatvād bhagavān tat sarvajñajñānam upāyena paryantagatam ityavocat| tasmād bodhisattvena dānādyupāyo'pi sevitavyo na tu śūnyatā eva| āryasarvadharmavaipulye "yo'yaṁ maitreya ! ṣaṭpāramitāsamudāgamo bidhisattvānāṁ sambodhāya taṁ te mohapuruṣā evaṁ vakṣyanti, prajñāpāramitāyām evaṁ bodhisattvena śikṣitavyam, kiṁ śeṣābhiḥ pāramitābhiriti ucyante| te'nyāḥ pāramitā dūṣayitavyā maṁsyante| tat kiṁ manyase ajita! duṣprajñaḥ sa kāśirājo'bhūd yena kapotārthena śyenāya svamāṁsāni dattāni ? maitreya āha, no hīdaṁ bhagavan| bhagavān āha-yāni mayā maitreya ! bodhisattvacaryāṁ caratā ṣaṭpāramitā-pratisaṁyuktāni kuśalamūlānyupacitāni, apakṛtaṁ nu taiḥ kuśalamūlaiḥ ? maitreya āha no hīdaṁ bhagavan| bhagavān āha-tvaṁ tāvad ajita ! ṣaṣṭikalpāna dānāpāramitāyāṁ samudāgataḥ, ṣaṣṭikalpān śīlapāramitāyaṁ ṣaṣṭikalpān kṣāntipāramitāyāṁ ṣaṣṭikalpān viryapāramitāyāṁ ṣaṣṭikalpān dhyānapāramitāyāṁ ṣaṣṭikalpān prajñāpāramitāyāṁ samudāgataḥ| tat te mohapuruṣā evaṁ vakṣyanti| ekanayenaiva bodhiryaduta śūnyatānayeneti te caryāpariśuddhā bhavantītyādi|"

upāyarahite sati bodhisattvaḥ prajñayā eva tu śrāvakavat buddhakāryāṇi kartuṁ na śaknoti| upāyasanāthaśca samartho bhavati| āryaratnakūṭe yathoktam-"tadyathā kāśyapa ! amātyasaṁgṛhītā rājānaḥ sarvakāryāṇi kurvanti, evameva upāyakauśalyasaṁgṛhītā bodhisattvasya prajñā sarvabuddhakāryāṇi karoti|" iti| bodhisattvānāṁ mārgadṛṣṭerapyanyā tīrthikānāṁ śrāvakāṇāṁ ca mārgadṛṣṭirapyanyā| evaṁ tīrthikamārgadṛṣṭistu ātmādau viparyāsayuktatvāt sarveṇa sarvaḥ prajñārahito mārgaḥ| tasmāt te muktiṁ na prāpnuvanti|

śrāvakāṇāṁ tu mahākaruṇārahitatvād upāyāyukatā| tasmāt te ekāntanirvāṇaparāyaṇāḥ bhavanti| bodhisattvamārgastu prajñopāyayukto manyate| tasmāt te apratiṣṭhitanirvāṇaparāyaṇā bhavanti| bodhisattvānāṁ mārgastu prajñopāyayukto manyate| tasmāt te apratisṭhitanirvāṇaṁ prāpnuvanti| prajñābalena tu saṁsāre na patati, upāyabalena ca nirvāṇe na patati|

tasmād āryagayāśīrṣe-"dvāvimau bodhisattvānāṁ saṁkṣiptau mārgau| katamau dvau-yaduta prajñā copāyaśca| " ityākhyātam| āryaśrīparamādye'pi uktam- "prajñāpāramitā tu 'mātā' asti, upāyakauśalyaṁ ca 'pitā' asti|" āryavimalakīrtinirdeśasūtre'pi-"bodhisattvānāṁ kiṁ bandhanam ? kā ca muktiḥ ? anupāyena bhavagatiparigraho hi bodhisattvasya bandhanam| upāyena bhavagatigamanaṁ muktiḥ| prajñārahitabhāvagatiparigraho bodhisattvasya bandhanam| prajñayā bhavagatigamanaṁ tu muktiḥ| upāyena aparigṛhītā prajñā hi bandhanam| upāyena parigṛhitā prajñā muktiḥ| prajñayāparigṛhītopāyo bandhanam| prajñayā gṛhītopāyaḥ muktiḥ iti" vistarena uktam|

bodhisattvasya prajñāmātrasevanaṁ tu śrāvakeṣṭanirvāṇapatitatvād bandhanavad bhaviṣyati| apratiṣṭhitanirvāṇena muktirna bhaviṣyati| tasmādupāyarahitā prajñā tu bodhisattvānāṁ bandhanamityucyate| tasmād vāyupīḍitena agnisevanavad bodhisattvena viparyāsavāyumātraprahāṇatvāt sopyāprajñayā śūnyatā sevitavyā, na tu śrāvakavat sākṣātkaraṇīyā| yathā āryadaśadharmasūtre coktam-"kulaputra ! tadyathā yathā kaścinmanuṣyaḥ agniparicaryāṁ karoti, sa tadagnisatkāraṁ karoti, guruṁ karoti, kintu so'yamiti mayā so'gniḥ satkṛtya, gurūkṛtya mānitaśca iti kṛte'pi eṣa dvābhyāṁ hastābhyāṁ parigṛhītavya iti na cintayati| tat kasmāditi cet tannidhānne mayi kāyikaduḥkhaṁ cittadaurmanasyaṁ vā sambhāvyate iti cintanāt| tathaiva ca bodhisattve'pi nirvāṇāśayo'pyasti, nirvāṇa-pratyakṣaṁ na karoti| tat kasya hetoriti cet ? tannidhānād ahaṁ bodhiṁ nirvarteyam iti cintanād" iti|

kevalam upāyamātrasevane'pi bodhisattvaḥ pṛthagjanabhūmeranuttīrṇatvād atyavabaddha eva bhaviṣyati| tasmāt prajñāsahitamupāyaṁ seveta| evaṁ mantraparigṛhītaviṣavad bodhisattvakleśe'pi prajñāparigrahabalena bhāvite sati amṛtikatā| punaḥ svabhāvena abhyudayaphalaṁ dānādi yadasti tatra kimuta vaktavyam| āryaratnakuṭe coktaṁ yathā- "tadyathā'pi nāma kāśyapa ! mantrauṣadhaparigṛhītaṁ viṣaṁ na vinipātayati evameva bodhisattvānām kleśaḥ prajñāparigṛhitatvād api na śaknoti vinipātayitum iti|"

tasmād yena kāraṇena bodhisattva upāyabalena saṁsāramanutsṛjati tasmād nirvāṇe na patati| yasmāt prajñābalena sakalālambanaṁ prahīyate tasmāt saṁsāre na patati, tasmād apratiṣṭhitanirvāṇabuddhatvaṁ prāpyate| tasmād āryagaganagañje'pi uktam-"tatprajñānena hi sarvakleśāḥ parivarjyante| upāyajñānena hi sarvasattvā na parityajyante|" iti| āryasaṁdhinirmocane'pi-"ekāntasattvārthavimukhasya ekāntasaṁskārābhisaṁskāravimukhasya nānuttarā samyaksaṁbodhiruktā mayeti|" tasmād buddhatvaprātukāmena prajñopāyau ubhau sevitavyau|

tatra lokottaraprajñābhāvanāvasare, atisamāhitāvasare vā dānādyupāyasevanāsambhāvanāyāmapi tatra prayogatatpṛṣṭhalabdhaprajñayoḥ yo'pi bhavati, tadā upāyasevanaṁ bhavatyeva| tasmāt prajñāpāyau yugapat pravartete| punaraparaṁ bodhisattvānām ayaṁ hi prajñopāyayuganaddhavāhi mārgaḥ sarvasattvāvalokitamahākaruṇayā parigṛhītatvāt lokottaramārgaḥ sevyate, utthānopāyakāle'pi māyākāravad aviparyastameva dānādi sevyate| āryākṣayamatinirdeśe'pi yathoktam-"tatra ko hi bodhisattvopāyaḥ ? kaśca prajñābhinirhāra iti ? yataḥ samādhāne sattvāvalokitamahākaruṇāvalambane cittopasthāpanā sa eva upāyaḥ | yataḥ śāntipraśāntisamāpattiḥ sā tu tatprajñā " iti vistaraḥ| māradamanaparicchede'pi uktam-"punaraparaṁ bodhisattvānāṁ samutkarṣikaprayogastu prajñājñānena abhiyogaṁ karoti| upayajñānena sarvakuśaladharmasaṁgraho'pi prayujyate| prajñājñānena nairātmya-asattva-ajīva-apoṣa-apudgaleṣu ca prayujyate| upāyajñānena yaḥ sarvasattvaparipāko'pi prayojyaḥ" iti vistaraḥ| āryadharmasaṁgītisūtre'pi-

māyākāro yathā kaścinnirmitaṁ mokṣamudyataḥ|

na cāsya nirmite saṅgo jñātapūrvo yato'sya saḥ||

tribhavaṁ nirmitaprakhyaṁ jñātvā sambodhipāragaḥ|

saṁnahyate jagaddhetorjñātapūrva jagat tathā||iti|

bodhisattvanām prajñopāyavidhireva sādhyamadhikṛtya tatprayogasaṁsāre sthito'pi asti, āśayanirvāṇe sthito'pi syād ityuktam|

tādṛśyāṁ śūnyatāmahākaruṇāgarbhānuttarasamyaksaṁbuddhau pariṇatadānādyupāyabhāvanāṁ kṛtvā, paramārthabodhicittotpādārtha pūrvavat nityaṁ kāle kāle śamathavipaśyanāprayogo yathāśakti bhāvanīyaḥ| āryagocarapariśuddhisūtre-sarvāvasthāsu sattvārthakāribodhisattvānāmanuśaṁsā yathā nirdiṣṭā tathā saṁnihitasmṛtyā sarvadā upāayakauśalaṁ bhāvitavyam|

tādṛkkaruṇopāyabodhicittabhāvakaḥ sa iha janmani avaśyaṁ viśiṣṭo bhavati| tasmāt svapne nityaṁ buddhabodhisattvadarśanaṁ bhaviṣyati| susvapnāntarāṇyapi dṛśyante| devā api anumodanād rakṣāṁ kariṣyanti| pratikṣaṇamapi vipulapuṇyajñānasambhārasaṁcayo bhaviṣyati| kleśāvaraṇadauṣṭhulyamapi kṣīṇaṁ bhaviṣyati| sarvadaiva sukhasaumanasyamadhikaṁ bhaviṣyati| bahujanapriyo bhaviṣyati| śarīre'pi rogagrasto na bhaviṣyati| paramacittakarmaṇyatāpi prāptā bhaviṣyati| tasmād abhijñatādiviśiṣṭaguṇaprāptiḥ|

atha ṛddhibalena anantalokadhātūn gatvā bhagavato buddhān pūjayati| tebhyaḥ dharmo'pi śrūyate| maraṇasamaye'pi avaśyameva buddhabodhisattvadarśanaṁ bhaviṣyati| janmāntare'pi buddhabodhisattvānapagatadeśaviśiṣṭagṛhe cāpi janma bhaviṣyati| tasmād anāyāsapuṇyajñānasambhāraḥ paripūrayiṣyate| mahābhogo bahuparivāraśca bhaviṣyati| tīkṣṇaprajñayā bahujanaparipākamapi kariṣyanti| sarvajātiṣu jātismaraṇaṁ bhaviṣyati| tādṛśī aparimitānuśaṁsā sūtrāntareṣu saṁbhūtā avagantavyā|

tena tādṛkkaruṇopāyabodhicittāni ca nityam ādareṇa ciraṁbhavitāni kramaśaḥ cittasaṁtāne atipariśuddhakṣaṇotpādena paripākabhūtatvād araṇimanthanāgnivat samyagarthabhāvanāprakarṣaparyantaṁ gamanaṁ bhūtvā lokottarajñānasakalavikalpajālāpagamanaṁ niṣprapañcadharmadhātuprasphuṭāvagati, nirmalaniścalanirvātasthitapradīpavat niścalapramāṇabhūtaḥ, sarvadharmanairātmyasvabhāvaḥ tattvasākṣātkārī, darśanamārgasaṁgṛhītaḥ paramārthabodhicittasvabhāva utpadyate| tadutpādād vastuparyantatālambane praviṣṭaḥ| tathāgatagotre utpadyate, bodhisattvānapakṣālapravṛttiḥ, lokasarvagatinivṛttiḥ, bodhisattvadharmatādharmadhātvavabodhasthitiḥ, prāptabodhisattvaprathamabhūmiḥ ityanuśaṁsā tadvistaraḥ daśabhūmyādiṣu avagantavyaḥ| idaṁ tathatālambanadhyānam āryalaṅkāvatāre nirdiṣṭam| idaṁ tu bodhisattvānām niṣprapañcanirvikalpatāyāmeva praviśati|

adhimuktibhūmau tu adhimuktivaśāt pravṛttirvyavasthāpitā na tu abhisaṁskāreṇa| tajjñānaprādurbhāve tu sākṣāt praveśaḥ| tathā prathamabhūmipraveśaḥ tadanantaraṁ bhāvanāmārge lokottareṇa tatpṛṣṭhalabdhajñānena dvābhyāṁ ca prajñopāyabhāvanākrameṇa bhāvanāpraheyasaṁcitāvaraṇasya sūkṣmasūkṣmataravyavadānād uttarottaraviśiṣṭaguṇaprāptaye adhobhūmipariśodhanena tathāgatajñānaparyantaṁ praviśya, sarvajñatāsāgaram avatīrya, kāryapariniṣpattyālambanamapi prāpnoti| evaṁ krameṇa eva cittasaṁtānapariśuddhiḥ āryalaṅkāvatāre'pi uktā| āryasaṁdhinirvocane'pi yathoktam-"krameṇottarottarabhūmisu suvarṇavat cittaṁ vyavadāya, anuttarasaṁyaksaṁbodhiparyantam abhisaṁbudhyati" iti|

sarvajñatāsāgarapraveśe sati cintamaṇivat sakalasattvopajīviguṇaskandhayuktaḥ pūrvapraṇīdhānaphalasatkṛtaḥ, mahākaruṇāsvabhāvabhūtaḥ, anābhoganānopayayuktaḥ, aparimitanirmāṇairaśeṣajagatsarvārthākaraḥ kṛtaḥ| aśeṣaguṇasaṁpattiprakarṣaparyantabhutaḥ, savāsanādoṣaṁ sakalamalaṁ nirākṛtya, sattvadhātvantaparyantavihārī, iti prekṣāvān bhagavati buddhe sakalaguṇākare śraddhām utpādya tadguṇapariniṣpattyarthaṁ svayaṁ sarvān prayatnān kuryāt| tasmād bhagavatā evamuktam-"tadetat sarvajñajñānaṁ karuṇāmūlaṁ bodhicittahetukam upāyaparyavasānam" iti|

dūrīkṛterṣyādimalā hi santo guṇairatṛptāḥ salilairivābdhiḥ|

vivecya gṛṇhanti subhāṣitāni haṁsāḥ payo yatpayāṁsi prahṛṣṭāḥ||

pakṣapātākulaṁ tasmād dūrīkṛtaṁ mano budhaiḥ|

sarvameva grahītavyaṁ bālādapi subhāṣitam||

prakāśya yat prāpi mayā śubham asamapaddhitam|

puṇyamastu janastena prāpto madhyamapaddhitam||

ācāryakamalaśīlena madhye nibaddho bhāvanākramaḥ samāptaḥ|

bharatīyopādhyāyena prajñāvarmaṇā mahālokacakṣuṣā vandyajñānasenena

cānūdya sunirṇitaḥ|

bhāvanākramaḥ dvītīyaḥ samāptaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4836

Links:
[1] http://dsbc.uwest.edu/node/4839