Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > abhiniṣkramaṇo nāma pañcamaḥ sargaḥ

abhiniṣkramaṇo nāma pañcamaḥ sargaḥ

Parallel Devanagari Version: 
अभिनिष्क्रमणो नाम पञ्चमः सर्गः [1]

CANTO V

sa tathā viṣayairvilobhyamānaḥ|

paramārhairapi śākyarājasūnuḥ|

na jagāma dhṛtiṁ na śarma lebhe

hṛdaye siṁha ivātidigdhaviddhaḥ||1||

atha mantisutaiḥ kṣamaiḥ kadāci-

tsakhibhiścitrakathaiḥ kṛtānuyātraḥ|

vanabhūmididṛkṣayā śamepsu-

rnaradevānumato bahiḥ pratasthe||2||

navarukmakhalīnakiṅkiṇīkaṁ

pracalaccāramaracāruhemabhāṇḍam|

abhiruhya sa kanthakaṁ sadaśvaṁ

prayayau ketumiva drumābjaketuḥ||3||

sa vikṛṣṭatarāṁ vanāntabhūmiṁ

vanalobhācca yayau mahīguṇācca|

salilormivikārasīramārgāṁ

vasudhāṁ caiva dadarśa kṛṣyamāṇām||4||

halabhinnavikīrṇaśaṣpadarbhā

hatasūkṣmakrimikīṭajantukīrṇām|

samavekṣya rasāṁ tathāvidhāṁ tāṁ

svajanasyeva vadhe bhṛśaṁ śuśoca||5||

kṛṣataḥ puruṣāṁśca vīkṣamāṇaḥ

pavanārkāśurajovibhinnavarṇān|

vahanaklamaviklavāṁśca dhuryān

paramāryaḥ paramāṁ kṛpāṁ cakāra||6||

avatīrya tatasturaṅgapṛṣṭhā-

cchanakairgā vyacaracchucā parītaḥ|

jagato jananavyayaṁ vicinvan

kṛpaṇaṁ khalvidamityuvāca cārtaḥ||7||

manasā ca viviktatāmabhīpsuḥ

suhṛdastānanuyāyino nivārya|

abhitaścalacāruparṇavatyā

vijane mūlamupeyivān sa jambvāḥ||8||

niṣasāda sa yatra śaucavatyāṁ

bhuvi vaidūryanikāśaśādvalāyām|

jagataḥ prabhavavyayau vicinva-

nmanasaśca sthitimārgamālalambe||9||

samavāptamanaḥsthitiśca sadyo

viṣayecchādibhirādhibhiśca muktaḥ|

savitarkavicāramāpa śāntaṁ

prathamaṁ dhyānamanāsravaprakāram||10||

adhigamya tato vivekajaṁ tu

paramaprītisukhaṁ manaḥsamādhim|

idameva tataḥ paraṁ pradadhyau

manasā lokagatiṁ niśāmya samyak||11||

kṛpaṇaṁ bata yajjanaḥ svayaṁ sa-

nnavaśo vyādhijarāvināśadharmā|

jarayārditamāturaṁ mṛtaṁ vā

paramajño vijugupsate madāndhaḥ||12||

iha cedahamīdṛśaḥ svayaṁ sa-

nvijugupseya paraṁ tathāsvabhāvam|

na bhavetsadṛśaṁ hi tatkṣamaṁ vā

paramaṁ dharmamimaṁ vijānato me||13||

iti tasya vipaśyato yathāva-

jjagato vyādhijarāvipattidoṣān|

balayauvanajīvitapravṛtto

vijagāmātmagato madaḥ kṣaṇena||14||

na jaharṣa na cāpi cānutepe

vicikitsāṁ na yayau na tandrinidre|

na ca kāmaguṇeṣu saṁrarañje

na vididveṣa paraṁ na cāvamene||15||

iti buddhiriyaṁ ca nīrajaskā

vavṛdhe tasya mahātmano viśuddhā|

puruṣairaparairadṛśyamānaḥ

puruṣaścopasasarpa bhikṣuveṣaḥ||16||

naradevasutastamabhyapṛccha-

dvada ko'sīti śaśaṁsa so'tha tasmai|

narapuṁgava janmamṛtyubhītaḥ

śramaṇaḥ pravrajito'smi mokṣahetoḥ||17||

jagati kṣayadharmake mumukṣa-

rmṛgaye'haṁ śivamakṣayaṁ padaṁ tat|

svajane'nyajane ca tulyabuddhi-

rviṣayebhyo vinivṛttarāgadoṣaḥ||18||

nivasan kvacideva vṛkṣamūle

vijane vāyatane girau vane vā|

vicarāmyaparigraho nirāśaḥ

paramārthāya yathopapannabhaikṣaḥ||19||

iti paśyata eva rājasūno-

ridamuktvā sa nabhaḥ samutpapāta|

sa hi tadvapuranyabuddhadarśī

smṛtaye tasya sameyivāndivaukāḥ||20||

gaganaṁ khagavadgate ca tasmi-

nṛvaraḥ saṁjahṛṣe visismiye ca|

upalabhya tataśca dharmasaṁjñā-

mabhiniryāṇavidhau matiṁ cakāra||21||

tata indrasamo jitendriyāśvaḥ

pravivikṣuḥ puramaśvamāruroha|

parivārajanaṁ tvavekṣamāṇa-

stata evābhimataṁ vanaṁ na bheje||22||

sa jarāmaraṇakṣayaṁ cikīrṣu-

rvanavāsāya matiṁ smṛtau nidhāya|

praviveśa punaḥ puraṁ na kāmā-

dvanabhūmeriva maṇḍalaṁ dvipendraḥ||23||

sukhitā bata nirvṛtā ca sā strī

patirīdṛkṣa ihāyatākṣa yasyāḥ|

iti taṁ samudīkṣya rājakanyā

praviśantaṁ pathi sāñjalirjagāda||24||

atha ghoṣamimaṁ mahābhraghoṣaḥ

pariśuśrāva śamaṁ paraṁ ca lebhe|

śrutavānsa hi nirvṛteti śabdaṁ

parinirvāṇavidhau matiṁ cakāra||25||

atha kāñcanaśailaśṛṅgavarṣmā

gajamegharṣabhabāhunisvanākṣaḥ|

kṣayamakṣayadharmajātarāgaḥ

śaśisiṁhānanavikramaḥ prapede||26||

mṛgarājagatistato'bhyagaccha-

nnṛpatiṁ mantrigaṇairupāsyamānam|

samitau marutāmiva jvalantaṁ

maghavantaṁ tridive sanatkumāraḥ||27||

praṇipatya ca sāñjalirbabhāṣe

diśa mahyaṁ naradeva sādhvanujñām|

parivivrajiṣāmi mokṣaheto-

rniyato hyasya janasya viprayogaḥ||28||

iti tasya vaco niśamya rājā

kariṇevābhihato drumaścacāla|

kamalapratime'ñjalau gṛhītvā

vacanaṁ cedamuvāca bāṣpakaṇṭhaḥ||29||

pratisaṁhara tāt buddhimetāṁ

na hi kālastava dharmasaṁśrayasya|

vayasi prathame matau calāyāṁ

bahudoṣāṁ hi vadanti dharmacaryām||30||

viṣayeṣu kutūhalendriyasya

vratakhedeṣvasamarthīniścayasya|

taruṇasya manaścalatyaraṇyā-

danabhijñaśca viśeṣato viveke||31||

mama tu priyadharma dharmakāla-

stvayi lakṣmīmavasṛjya lakṣmabhūte|

sthiravikrama vikrameṇa dharma-

stava hitvā tu guruṁ bhavedadharmaḥ||32||

tadimaṁ vyavasāyamutsṛja tvaṁ

bhava tāvannirato gṛhasthadharme|

puruṣasya vayaḥsukhāni bhuktvā

ramaṇīyo hi tapovanapraveśaḥ||33||

iti vākyamidaṁ niśamya rājñaḥ

kalaviṅkasvara uttaraṁ babhāṣe|

yadi me pratibhūtaścaturṣu rājan

bhavasi tvaṁ na tapovanaṁ śrayiṣye||34||

na bhavenmaraṇāya jīvitaṁ me

viharetsvāsthyamidaṁ ca me na rogaḥ|

na ca yauvanamākṣipejjarā me

na ca saṁpattimimāṁ haredvipattiḥ||35||

iti durlabhamarthamūcivāṁsaṁ

tanayaṁ vākyamuvāca śākyarājaḥ|

tyaja buddhimimāmatipravṛttā-

mavahāsyo'timanoratho'kramaśca||36||

atha merugururguruṁ babhāṣe

yadi nāsti krama eṣa nāsmi vāryaḥ|

śaraṇājjvalanena dahyamānā-

nna hi niścikramiṣuḥ kṣamaṁ grahītum||37||

jagataśca yadā dhruvo viyogo

nanu dharmāya varaṁ svayaviyogaḥ|

avaśaṁ nanu viprayojayenmā-

makṛtasvārthamatṛptameva mṛtyuḥ||38||

iti bhūmipatirniśamya tasya

vyavasāyaṁ tanayasya nirmumukṣoḥ|

abhidhāya na yāsyatīti bhūyo

vidadhe rakṣaṇamuttamāṁśca kāmān||39||

sacivaistu nidarśito yathāvad

bahumānātpraṇayācca śāstrapūrvam|

guruṇā ca nivārito'śrupātaiḥ

praviveśāvasathaṁ tataḥ sa śocan||40||

calakuṇḍalacumbitānanābhi-

rghananiśvāsavikampitastanībhiḥ|

vanitābhiradhīralocanābhi-

mṛrgaśāvābhirivābhyudīkṣyamāṇaḥ||41||

sa hi kāñcanaparvatāvadāto

hṛdayenmādakaro varāṅganānām|

śravaṇāṅgavilocanātmabhāvā-

nvacanasparśavapurguṇairjahāra||42||

vigate divase tato vimānaṁ

vapuṣā sūrya iva pradīpyamānaḥ|

timiraṁ vijighāṁsurātmabhāsā

ravirudyanniva merumāruroha||43||

kanakojjvaladīptadīpavṛkṣaṁ

varakālāgurudhūpapūrṇagarbham|

adhiruhya sa vajrabhakticitraṁ

pravaraṁ kāñcanamāsanaṁ siṣeve||44||

tata uttamamuttamāṅganāstaṁ

niśi tūryairupatasthurindrakalpam|

himavacchirasīva candragaure

draviṇendrātmajamapsarogaṇaughāḥ||45||

paramairapi divyatūryakalpaiḥ

sa tu tairnaiva ratiṁ yayau na harṣam|

paramārthasukhāya tasya sādho-

rabhiniścikramiṣā yato na reme||46||

atha tatra suraistapovariṣṭhai-

rakaniṣṭhairvyavasāyamasya buddhvā|

yugapatpramadājanasya nidrā

vihitāsīdvikṛtāśca gātraceṣṭāḥ||47||

abhavacchayitā hi tatra kāci-

dviniveśya pracale kare kapolam|

dayitāmapi rukmapattracitrāṁ

kupitevāṅkagatāṁ vihāya vīṇām||48||

vibabhau karalagnaveṇuranyā

stanavisrastasitāṁśukā śayānā|

ṛjuṣaṭpadapaṅktijuṣṭapadmā

jalaphenaprahasattaṭā nadīva||49||

navapuṣkaragarbhakomalābhyāṁ

tapanīyojjvalasaṁgatāṅgadābhyām|

svapiti sma tathāparā bhujābhyāṁ

parirabhya priyavanmṛdaṅgameva||50||

navahāṭakabhūṣaṇāstathānyā

vasanaṁ pītamanuttamaṁ vasānāḥ|

avaśā ghananidrayā nipetu-

rgajabhagnā iva karṇikāraśākhāḥ||51||

avalambya gavākṣapārśvamanyā

śayitā cāpavibhugnagātrayaṣṭiḥ|

virarāja vilambicāruhārā

racitā toraṇāśālabhañjikeva||52||

maṇikuṇḍaladaṣṭapattralekhaṁ

mukhapadmaṁ vinataṁ tathāparasyāḥ|

śatapattramivārdhavakranāḍaṁ

sthitakāraṇḍavaghaṭṭitaṁ cakāśe||53||

aparāḥ śayitā yathopaviṣṭāḥ

stanabhārairavanamyamānagātrāḥ|

upaguhya parasparaṁ vireju-

rbhujapāśaistapanīyaparihāryaiḥ||54||

mahatī parivādinī ca kāci-

dvanitāliṅgya sakhīmiva prasuptā|

vijughūrṇa calatsuvarṇasūtrā

vadanenākulakarṇikojjvalena||55||

paṇavaṁ yuvatirbhujāṁsadeśā-

davavisraṁsitacārūpāśamanyā|

savilāsaratāntatāntamūrvo-

rvivare kāntamivābhinīya śiśye||56||

aparā babhūvurnimīlitākṣyo

vipulākṣyo'pi śubhabhruvo'pi satyaḥ|

pratisaṁkucitāravindakośāḥ

savitaryastamite yathā nalinyaḥ||57||

śithilākulamūrdhajā tathānyā

jaghanasrastavibhūṣaṇāṁśukāntā|

aśayiṣṭa vikīrṇakaṇṭhasūtrā

gajabhagnā pratiyātanāṅganeva||58||

aparāstvavaśā hriyā viyuktā

dhṛtimatyo'pi vapurguṇairupetāḥ|

viniśaśvasurulbaṇaṁ śayānā

vikṛtāḥ kṣiptabhūjā jajṛmbhire ca||59||

vyapaviddhavibhūṣaṇasrajo'nyā

visṛtāgranthanavāsaso visaṁjñāḥ|

animīlitaśuklaniścalākṣyo

na virejuḥ śayitā gatāsukalpāḥ||60||

vivṛtāsyapuṭā vivṛddhagātrī

prapatadvaktrajalā prakāśaguhyā|

aparā madaghūrṇiteva śiśye

na babhāse vikṛtaṁ vapuḥ pupoṣa||61||

iti sattvakulānvayānurūpaṁ

vividhaṁ sa pramadājanaḥ śayānaḥ|

sarasaḥ sadṛśaṁ babhāra rūpaṁ

pavanāvarjitarugnapuṣkarasya||62||

samavekṣya tathā tathā śayānā

vikṛtāstā yuvatīradhīraceṣṭāḥ|

guṇavadvapuṣo'pi valgubhāṣā

nṛpasūnuḥ sa vigarhayāṁbabhūva||63||

aśucirvikṛtaśca jīvaloke

vanitānāmayamīdṛśaḥ svabhāvaḥ|

vasanābharaṇaistu vañcyamānaḥ

puruṣaḥ strīviṣayeṣu rāgameti||64||

vimṛśedyadi yoṣitāṁ manuṣyaḥ

prakṛtiṁ svapnavikāramīdṛśaṁ ca|

dhruvamatra na vardhayetpramādaṁ

guṇasaṁkalpahatastu rāgameti||65||

iti tasya tadantaraṁ viditvā

niśi niścikramiṣā samudbabhūva|

avagamya manastato'sya devai-

rbhavanadvāramapāvṛtaṁ babhūva||66||

atha so'vatatāra harmyapṛṣṭhā-

dyuvatīstāḥ śayitā vigarhamāṇaḥ|

avatīrya tataśca nirviśaṅko

gṛhakakṣyāṁ prathamāṁ vinirjagāma||67||

turagāvacaraṁ sa bodhayitvā

javinaṁ chandakamitthamityuvāca|

hayamānaya kanthakaṁ tvarāvā-

namṛtaṁ prāptumito'dya me yiyāsā||68||

hṛdi yā mama tuṣṭiradya jātā

vyavasāyaśca yathā matau niviṣṭaḥ|

vijane'pi ca nāthavānivāsmi

dhruvamartho'bhimukhaḥ sameta iṣṭaḥ||69||

hriyameva ca saṁnatiṁ ca hitvā

śayitā matpramukhe yathā yuvatyaḥ|

vivṛte ca yathā svayaṁ kapāṭe

niyataṁ yātumato mamādya kālaḥ||70||

pratigṛhya tataḥ sa bharturājñāṁ

viditārtho'pi narendraśāsanasya|

manasīva pareṇa codyamāna-

sturagasyānayane matiṁ cakāra||71||

atha hemakhalīnapūrṇavaktraṁ

laghuśayyāstaraṇonapūrṇavaktraṁ

laghuśayyāstaraṇopagūḍhapṛṣṭham|

balasattvajavānvayopapannaṁ

sa varāśvaṁ tamupānināya bhartre||72||

pratatrikapucchamūlapārṣṇi

nibhṛtahṛsvatanūjapucchakarṇam|

vinatonnatapṛṣṭhakukṣipārśva

vipulaprothalalāṭakaṭyuraskam||73||

upaguhya sa taṁ viśālavakṣāḥ

kamalābhena ca sāntvayan kareṇa|

madhurākṣarayā girā śaśāsa

dhvajinīmadhyamiva praveṣṭukāmaḥ||74||

bahuśaḥ kila śatravo nirastāḥ

samare tvāmadhiruhya pārthivena|

ahamapyamṛtaṁ padaṁ yathāva-

tturagaśreṣṭha labheya tatkuruṣva||75||

sulabhāḥ khalu saṁyuge sahāyā

viṣayāvāptasukhe dhanārjane vā|

puruṣasya tu durlabhāḥ sahāyāḥ

patitasyāpadi dharmasaṁśraye vā||76||

iha caiva bhavanti ye sahāyaḥ

kaluṣe karmaṇi dharmasaṁśraye vā|

avagacchait me yathāntarātmā

niyataṁ te'pi janāstadaṁśabhājaḥ||77||

tadidaṁ parigamya dharmayuktaṁ

mama niryāṇamito jagaddhitāya|

turagottama vegavikramābhyāṁ

prayatasvātmahite jagaddhite ca||78||

iti suhṛdamivānuśiṣya kṛtye

turagavaraṁ nṛvaro vanaṁ yiyāsuḥ|

sitamasitagatidyutirvapuṣmān

raviriva śāradamabhramāruroha||79||

atha sa pariharanniśīthacaṇḍaṁ

parijanabodhakaraṁ dhvanīṁ sadaśvaḥ|

vigatahanuravaḥ praśāntaheṣa-

ścakitavimuktapadakramo jagāma||80||

kanakavalayabhūṣitaprakoṣṭhaiḥ

kamalanibhaiḥ kamalāniva pravidhya|

avanatatanavastato'sya yakṣā-

ścakitagatairdīdhare khurān karāgraiḥ||81||

guruparighakapāṭasaṁvṛtā yā

na sukhamapi dviradairapāvriyante|

vrajati nṛpasute gatasvanāstāḥ

svayamabhavanvivṛtāḥ puraḥ pratolyaḥ||82||

pitaramabhimukhaṁ sutaṁ ca bālaṁ

janamanuraktamanuttamāṁ ca lakṣmīm|

kṛtamatirapahāya nirvyapekṣaḥ

pitṛnagarātsa tato vinirjagāma||83||

atha sa vimalapaṅkajāyatākṣaḥ

puramavalokya nanāda siṁhanādam|

jananamaraṇayoradṛṣṭapāro

na puramahaṁ kapilāvhayaṁ praveṣṭā||84||

iti vacanamidaṁ niśamya tasya

draviṇapateḥ pariṣadgaṇā nananduḥ|

pramuditamanasaśca devasaṅghā

vyavasitapāraṇamāśaśaṁsire'smai||85||

hutavahavapuṣoḥ divaukaso'nye

vyavasitamasya suduṣkaraṁ viditvā|

akṛṣata tuhine pathi prakāśaṁ

ghanavivaraprasṛtā ivendupādāḥ||86||

harituragaturaṅgavatturaṅgaḥ

sa tu vicaranmanasīva codyamānaḥ|

aruṇaparuṣatāramantarikṣaṁ

sa ca subahūni jagāma yojanāni||87||

iti buddhacarite mahākāvye'bhiniṣkramaṇo

nāma pañcamaḥ sargaḥ||5||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5475

Links:
[1] http://dsbc.uwest.edu/node/5489