The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
20. śreṣṭhi-jātakam
abhūtaguṇasaṁbhāvanā pratodasaṁcodaneva bhavati sādhūnāmiti guṇasaṁpādane prayatitavyam| tadyathānuśrūyate-
bodhisattvaḥ kila śrutakulavinayamahānakṣudranipuṇamatiraviṣamavyavahāraratiranekaśāstrābhyāsādālakṣitavacanasauṣṭhabaḥ karuṇānuvṛttyā samantato visyandamānadhanasamṛddhirmahāpradānairmahādhanatvād gṛhapatiratnasaṁmato'nyatamasya rājñaḥ śreṣṭhī babhūva|
sa prakṛtyaiva dharmātmā śrutādiguṇabhūṣaṇaḥ|
abhūtprāyeṇa lokasya bahumānaikabhājanam||1||
atha kadācittasminmahāsattve rājakulamabhigate kenacideva karaṇīyena tasya śvaśrūrduhitaramavalokayituṁ tadgṛhamabhijagāma| kṛtābhyāgamanasatkārā ca saṁkathāprastāvāgataṁ svāṁ duhitaraṁ bodhisattvabhāryāṁ rahasi kuśalaparipraśnapūrvakaṁ paryapṛcchatkaccittvāṁ tāta bhartā nāvamanyate| kaccidvā vetti paricaryāguṇam| na vā duḥkhaśīlatayā prabādhata iti| sā vrīḍāvanatavadanā lajjā'pragalbhaṁ śanakairuvāca-yādṛśo'yaṁ śīlaguṇasamudācāreṇa, pravrajito'pi durlabhaḥ ka idānīṁ tādṛśaḥ| atha sā tasyā mātā jaropahataśrutismṛtitvāllajjāsaṁkucitākṣaraṁ tanayayā tadvacanamabhidhīyamānaṁ na samyagupadhārayāmāta| pravrajitasaṁkīrtanāttu pravrajito me jāmāteti niścayamupajagāma| sā sasvaramabhiruditā svāṁ duhitaramanuśocantī duḥkhāvegavaśātparidevanaparā babhūva| kīdṛśastasya śīlaguṇasamudācāro ya evamanuraktaṁ svaṁ janamapahāya pravrajitaḥ ? kiṁ vā tasya pravrajyayā ?
taruṇasya vapuṣmataḥ sataḥ sukumārasya sukhocitātmanaḥ|
kṣitipābhimatasya tasya vai vanavāse praṇatā matiḥ katham||2||
svajanādanavāpya vipriyaṁ jarayā vopahṛtāṁ virūpatām|
kathamekapade rujaṁ vinā vibhavodgāri gṛhaṁ sa muktavān||3||
vinayābharaṇena dhīmatā priyadharmeṇa parānukampinā|
kathamabhyupapannamīdṛśaṁ svajane niṣkaruṇatvacāpalam||4||
śramaṇadvijamitrasaṁśritānsvajanaṁ dīnajanaṁ ca mānayan|
śuciśīladhanaḥ kimāpnuyānna sa geheṣu vane yadīpsati||5||
aparādhavivarjitāṁ tyajannanukūlāṁ sahadharmacāriṇīm|
yatidharmaparaḥ sa nekṣate kimimaṁ dharmapathavyatikramam||6||
dhigaho bata daivadurnayādyadi bhaktaṁ janamevamujjhatām|
na ghṛṇāpathameti mānasaṁ yadi vā dharmalavo'pi sidhyati||7||
atha sā bodhisattvasya patnī tena mātuḥ karuṇenākṛtakena paridevitena patipravrajyābhisaṁbandhena strīsvabhāvād vyathitahṛdayā sasaṁbhramā viṣādaviklavamukhī śokaduḥkhābhinipātasaṁkṣobhādvismṛtakathāprastāvasaṁbandhā pravrajito me bharteti madvyavasthāpanārthamambā gṛhamidamabhigatā vipriyaśravaṇāditi niścayamupetya saparidevitaṁ sasvaraṁ rudatī mohamupajagāma bālā| tadupaśrutya gṛhajanaḥ parijanavargaśca śokaduḥkhāvegādākrandanaṁ cakāra| tacchrutvā prātiveśyamitrasvajanabandhuvargaḥ saṁśritajano brāhmaṇagṛhapatayaśca tasya gṛhapateranurāgavaśānugāḥ prāyaśaśca paurāstadgṛhamabhijagmuḥ|
prāyeṇa lokasya babhūva yasmāttulyakramo'sau sukhaduḥkhayoge|
ato'sya loko'pyanuśikṣayeva tulyakramo'bhūtsukhaduḥkhayoge||8||
atha bodhisattvo rājakulāt svabhavanasamīpamupagataḥ sākrandaśabdaṁ svabhavanamavetya mahataśca janakāyasya saṁnipātaṁ svaṁ puruṣamanvādideśa jñāyatāṁ kimetaditi| sa taṁ vṛttāntamupalabhya samupetyāsmai nivedayāmāsa-
utsṛjya bhavanaṁ sphītamāryaḥ pravrajitaḥ kila|
iti śrutvā kuto'pyeṣa snehādevaṁgato janaḥ||9||
atha sa mahāsattvaḥ prakṛtyā śuddhāśayaḥ pratyādiṣṭa iva tena vacasā samupajātavrīḍasaṁvegaścintāmāpede | bhadrā bata mayi janasya saṁbhāvanā|
ślāghanīyāmavāpyaitāṁ guṇasaṁbhāvanāṁ janāt|
gṛhābhimukha eva syāṁ yadi kiṁ mama pauruṣam||10||
syāddoṣabhaktiḥ prathitā mayaivaṁ guṇeṣvavajñāvirasā ca vṛttiḥ|
yāyāmataḥ sādhujane laghutvaṁ ki jīvitaṁ syācca tathāvidhasya||11||
saṁbhāvanāmasya janasya tasmātkriyāguṇena pratipūjayāmi|
asatparikleśamayaṁ vimuñcaṁstapovanapremaguṇena geham||12||
iti vicintya sa mahātmā tata eva pratinivṛtya rājñaḥ pratihārayāmāsa-śreṣṭhī punardraṣṭumicchati devamiti| kṛtābhyanujñaśca praviśya yathopacāraṁ rājasamīpamupajagāma| kimidamiti ca rājñā paryanuyukto'bravīt-icchāmi pravrajitum, tadabhyanujñātumarhati māṁ deva iti|
athainaṁ sa rājā sasaṁbhramāvegaḥ snehādityuvāca-
mayi sthite bandhusuhṛdviśiṣṭe tvaṁ kena duḥkhena vanaṁ prayāsi|
yannāpahartuṁ prabhutā mama syāddhanena nītyā balasaṁpadā vā||13||
artho dhanairyadi gṛhāṇa dhanāni mattaḥ
pīḍā kutaścidatha tāṁ pratiṣedhayāmi|
māṁ yācamānamiti bandhujanaṁ ca hitvā
kiṁ vā tvamanyadabhivīkṣya vanaṁ prayāsi||14||
iti sa mahātmā sasnehabahumānamabhihito rājñā sānunayamenamuvāca-
pīḍā kutastvadbhujasaṁśritānāṁ dhanodayāvekṣaṇadīnatā vā|
ato na duḥkhena vanaṁ prayāmi yamarthamuddiśya tu taṁ nibodha||15||
dīkṣāmupāśrita iti prathito'smi deva
śokāśrudurdinamukhena mahājanena|
icchāmi tena vijaneṣu vaneṣu vastuṁ
śraddheyatāmupagato'smi guṇābhipattau||16||
rājovāca-nārhati bhavāñjanapravādamātrakeṇāsmān parityaktum| na hi bhavadvidhānāṁ janapravādasaṁpādanābhirādhyā guṇavibhūtistadasaṁpādanavirādhyā vā|
svecchāvikalpagrathitāśca tāstā niraṅkuśā lokakathā bhramanti|
kurvīta yastā hṛdaye'pi tāvatsyātso'pahāsyaḥ kimuta prapattā||17||
bodhisattva uvāca-mā maivaṁ mahārāja| na hi kalyāṇo janapravādo nānuvidheyaḥ| paśyatu devaḥ,
kalyāṇadharmeti yadā narendra saṁbhāvanāmeti manuṣyadharmā|
tasyā na hīyeta naraḥ sadharmā hriyāpi tāvaddhuramudvahettām||18||
saṁbhāvanāyāṁ guṇabhāvanāyāṁ saṁdṛśyamāno hi yathā tathā vā|
viśeṣato bhāti yaśaḥprasiddhyā syāttvanyathā śuṣka ivodapānaḥ||19||
guṇapravādairayathārthavṛddhairvimarśapātākulitaiḥ patadbhiḥ|
vicūrṇitā kīrtitanurnarāṇāṁ duḥkhena śaknoti punaḥ prasartum||20||
tadvarjanīyānparivarjayantaṁ parigrahānvigrahahetubhūtān|
krodhocchiraskāniva kṛṣṇasarpānyukto'si māṁ deva na saṁniṣeddhum||21||
snehena bhaktijñatayā ca kāmaṁ yukto vidhirbhṛtyajane tavāyam|
vittena tu pravrajitasya kiṁ me parigrahakleśaparigraheṇa||22||
ityanunīya sa mahātmā taṁ rājānaṁ kṛtābhyanujñastena tata eva vanāya pratasthe| athainaṁ suhṛdo jñātayaḥ saṁśritāścābhigamya śokāśrupariplutanayanāḥ pādayoḥ saṁpariṣvajya nivārayitumīṣuḥ| kecidañjalipragrahapuraḥsaraṁ mārgamasyāvṛtya samavātiṣṭhanta| sapariṣvaṅgasaṁgatānunayamapare gṛhābhimukhamenaṁ netumīṣuḥ| yatkiñcanakāritākṣepakarkaśākṣaramanye praṇayādenamūcuḥ| mitrasvajanāpekṣākāruṇyapradarśanamapare'sya pracakruḥ| gṛhāśrama eva puṇyatama ityevamanye śrutiyuktisaṁgrathitaṁ grāhayitumīhāṁ cakrire| tapovanavāsaduḥkhatāsaṁkīrtanaiḥ kāryaśeṣaparisamāptyā yācñayā paralokaphalasaṁdehakathābhistaistaiśca vārttāviśeṣairnivartayitumenaṁ vyāyacchanta| tasya tān pravrajyāśrayavimukhān vanagamananivāraṇadhīramukhān nayanajalārdramukhān suhṛdo'bhivīkṣya vyaktamiti cintā babhūva-
suhṛtpratijñaiḥ suhṛdi pramatte nyāyyaṁ hitaṁ rūkṣamapi prayoktum|
rūḍhaḥ satāmeṣa hi dharmamārgaḥ prāgeva rūcyaṁ ca hitaṁ ca yatsyāt||23||
vanād gṛhaṁ śreya idaṁ tvamīṣāṁ svastheṣu citteṣu kathaṁ nu ruḍham|
yannirviśaṅkā vanasaṁśrāyānmāṁ pāpaprasaṅgādiva vārayanti||24||
mṛto mariṣyannapi vā manuṣyaścyutaśca dharmāditi roditavyam|
kayā nu buddhyā vanavāsakāmaṁ māmeva jīvantamamī rudanti||25||
madviprayogastvatha śokaheturmayā samaṁ kiṁ na vane vasanti|
gehāni cetkāntatarāṇi mattaḥ ko nvādaro bāṣpaparivyayena||26||
atha tvidānīṁ svajanānurāgaḥ karoti naiṣāṁ tapase'bhyanujñām|
sāmarthyamāsītkathamasya naiva byūḍheṣvanīkeṣvapi tatra tatra||27||
dṛṣṭāvadāno vyasanodayeṣu bāṣpodgamānmūrta ivopalabdha|
saṁrūḍhamūlo'pi suhṛtsvabhāvaḥ śāṭhyaṁ prayātyatra vinānuvṛttyā||28||
nivāraṇārthāni sagadgadāni vākyāni sāśrūṇi ca locanāni|
praṇāmalolāni śirāṁsi caiṣāṁ mānaṁ samānasya yathā karoti||29||
snehastathaivārhati kartumeṣāṁ ślādhyāmanupravrajane'pi buddhim|
mā bhūnnaṭānāmiva vṛttametad vrīḍākaraṁ sajjanamānasānām||30||
dvitrāṇi mitrāṇi bhavantyavaśyamāpadgatasyāpi sunirguṇasya|
sahāya eko'pyatidurlabhastu guṇoditasyāpi vanaprayāṇe||31||
ye me haranti sma puraḥsaratvaṁ raṇeṣu mattadvipasaṁkaṭeṣu|
nānuvrajantyadya vanāya te māṁ kiṁsvitsa evāsmi ta eva ceme||32||
smarāmi naiṣāṁ viguṇaṁ prayātuṁ snehasya yatsaṁkṣayakāraṇaṁ syāt|
suhṛjjanasyaivamiyaṁ sthitirme kaccidbhavetsvastinimittato'smāt||33||
mamaiva vā nirguṁṇabhāva eṣa nānuvrajantyadya vanāya yanmām|
guṇāvabaddhāni hi mānasāni kasyāsti viśleṣayituṁ prabhutvam||34||
ye vā prakāśānapi gehadoṣānguṇānna paśyanti tapovane vā|
nimīlitajñānavilocanāṁstānkimanyathāhaṁ paritarkayāmi||35||
paratra caiveha ca duḥkhahetūnkāmānvihātuṁ na samutsahante|
tapovanaṁ tadviparītamete tyajanti māṁ cādya dhigastu moham||36||
yairvipralabdhāḥ suhṛdo mamaite na yānti śāntiṁ nikhilāśca lokāḥ|
tapovanopārjitasatprabhāvastāneva doṣānprasabhaṁ nihanmi||37||
iti sa parigaṇayya niścitātmā praṇayamayāni suhṛdviceṣṭitāni|
anunayamadhurākṣarairvacobhirviśadamapāsya tapovanaṁ jagāma||38||
tadevamabhūtaguṇasaṁbhāvanā pratodasaṁcodaneva bhavati sādhūnāmiti guṇasaṁpādane prayatitavyam| yato bhikṣurityupāsaka iti guṇataḥ saṁbhāvyamānena sādhunā tadbhāvasādhubhirguṇairabhyalaṁkartavya evātmā| evaṁ durlabhā dharmapratipattisahāyā ityevamapyunneyam|
||iti śreṣṭhi-jātakaṁ viṁśatitamam||
Links:
[1] http://dsbc.uwest.edu/node/5278