The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
mahāvidyopadeśo nāma pañcamaṁ prakaraṇam |
atha padmottamastathāgato'rhan samyaksaṁbuddho avalokiteśvarametadavocat–dadasva me kulaputra ṣaḍakṣarīṁ mahāvidyāṁ rājñīm, yenāhamanekasattvakoṭīniyutaśatasahasrāṇi duḥkhātparimocayeyam | yathā te kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁbudhyante ||
athe avalokiteśvaro bodhisattvo mahāsattvaḥ padmottamasya tathāgatasyārhataḥ samyaksaṁbuddhasyemāṁ ṣaḍakṣarīṁ mahāvidyāmanuprayacchati–
|| * || + || 0 || + || om maṇipadme hūṁ || + || 0 || + || * ||
yasmin kāle iyaṁ ṣaḍakṣarī mahāvidyā anupradattā, tadā catvāro dvīpāḥ, sadevabhavanaparyantāḥ kadalīpatreva saṁcalitāḥ, kṣubdhāścatvāro mahāsamudrāḥ sarvavighnavināyakāḥ | niṣpalāyante yakṣarākṣasakumbhāṇḍā mahākālamātṛgaṇasahitāḥ ||
atha padmottamena tathāgatena bhujaṁgasadṛśaṁ bāhuṁ prasārya avalokiteśvarasya śatasahasramūlyaṁ muktāhāram, tena gṛhītvā amitābhasya tathāgatasyārhataḥ samyaksaṁbuddhasyopanāmitam| tena gṛhītvā tasya padmottamasya tathāgatasyārhataḥ samyaksaṁbuddhasyopanāmitam| atha padmottamastathāgato'rhan samyaksaṁbuddha imāṁ ṣaḍakṣarīṁ mahāvidyāṁ gṛhītvā yena patrottamo nāma lokadhātustenopasaṁkrāntaḥ| evaṁ kulaputra mayā bhūtapūrvaṁ padmottamasya tathāgatasyārhataḥ samyaksaṁbuddhasva sakāśācchrutam ||
atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat-kathaṁ bhagavan labheyaṁ ṣaḍakṣarīṁ mahāvidyā rājñīṁ prāptayogasya ? yathā hi bhagavannamṛtasya labdhāsvādāstṛptiṁ na labhante, evamahaṁ bhagavan ṣaḍakṣarimahāvidyāśrutamātreṇa tṛptiṁ na labhāma | puṇyavantaste sattvā ya imāṁ ṣaḍakṣarīṁ mahāvidyāṁ japanti śṛṇvanti cintayanti adhyāśayena dhārayanti ||
bhagavānāha–kulaputra, yaścemāṁ ṣaḍakṣarīṁ mahāvidyāṁ likhāpayet, tena caturaśītidharmaskandhasahasrāṇi likhāpitāni bhavanti | paramāṇurajopamānāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ divyasauvarṇaratnamayān stūpān kārayet, kārayitvā ekadine dhātvāvaropaṇaṁ kuryāt| yaśca teṣāṁ phalavipākaḥ, sa ṣaḍakṣarimahāvidyāyā ekasyākṣarasya phalavipākaḥ | acintyo'guṇānāṁ supratiṣṭhito mokṣaḥ | yaḥ kulaputro vā kuladuhitā vā imāḥ ṣaḍakṣarīṁ mahāvidyāṁ japet, sa imān samādhīn pratilabhate| tadyathā–maṇidharo nāma samādhiḥ, narakatiryaksaṁśodhanaṁ nāma samādhiḥ, vajrakavaco nāma samādhiḥ, supratiṣṭhitacaraṇo nāma samādhiḥ, sarvopāyakauśalyapraveśano nāma samādhiḥ, vikiriṇo nāma samādhiḥ, sarvabuddhakṣetrasaṁdarśano nāma samādhiḥ, sarvadharmapraveśano nāma samādhiḥ, dhyānālaṁkāro nāma samādhiḥ dharmarathābhirūḍho nāma samādhiḥ, rāgadveṣamohaparimokṣaṇo nāma samādhiḥ, anantavatso nāma samādhiḥ, ṣaṭpāramitānirdeśo nāma samādhiḥ, mahāmerudharo nāma samādhiḥ, sarvabhavottāraṇo nāma samādhiḥ, sarvatathāgatavyavalokano nāma samādhiḥ, supratiṣṭhitāsano nāma samādhiḥ | evaṁpramukhānāmaṣṭottarasamādhiśataṁ pratilabhate, ya imāṁ ṣaḍakṣarīṁ mahāvidyāṁ dhārayati ||
iti ṣaḍakṣarimahāvidyopadeśo nāma pañcamaṁ prakaraṇam ||
Links:
[1] http://dsbc.uwest.edu/node/4353