The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
kāśikavastram 19
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāṇāṁ saśrāvakasaṅgho rājagṛhe viharati veṇuvane karandakanivāye|| yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṁdarśanārthaṁ buddhapūjāsaṁvartanārthaṁ gṛhavistarasaṁdarśanārthaṁ buddhotpādabahumānasaṁjananārthaṁ ca bhagavānsaśrāvakasaṅgho rājakule bhaktenopanimantritaḥ māgadhakānāṁ ca paurāṇāmājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṁ ca rājagṛhaṁ nagaramapagatapāṣāṇāśarkarakaṭhallaṁ vyavasthāpayitavyaṁ nānāpuṣpāvakīrṇamucchritadhvajapatākaṁ yāvacca veṇuvanaṁ yāvacca rājagṛhamatrāttarā sarvo mārgo vicitrairvastrairācchādayitavya iti|| amātyaiśca sarvamanuṣṭhitam|| tato rājā bimbisāraḥ svayameva bhagavato mūrdhri śataśalākaṁ chatraṁ dhārayati pariśeṣāḥ paurā bhikṣusahasrasya||
atha bhagavāndātto dāttaparivāraḥ śāttaḥ śāttaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṁha iva daṁṣṭrigaṇaparivṛto haṁsa iva haṁsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vinūḍha iva kumbhāṇḍagaṇaparivṛto vinūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāttairindriyairasaṁkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmaiḥ parivṛto bhagavāṁstatpuraṁ praviśati||
yadā ca bhagavatā indrakīle pādo nyastaḥ tadeyaṁ mahāpṛthivī ṣaḍvikāraṁ prakampitā|| bhagavataḥ purapraveśe evaṁnūpāṇyadbhutāni bhavattyanyāni ca tadyathā saṁkṣiptāni viśālībhavatti hastinaḥ krośatti aśvāśca heṣatte ṛṣabhā nardatti gṛhagatāni vividhavādyabhāṇḍāni svayaṁ nadatti andhāścakṣūṁṣi pratilabhatte badhirāḥ śrotraṁ mūkāḥ pravyāharaṇāsamarthā bhavatti pariśiṣṭendriyavikalā indriyāṇi pūrṇāni pratilabhatte madyamadākṣiptā vimadībhavatti viṣapītā nirviṣībhavatti anyonyavairiṇo maitrīṁ pratilabhatte gurviṇya svastinā prajāyatte bandhanabaddhā vimucyatte adhanā dhanāni pratilabhatte ātarikṣāśca devāsuragaruḍakinnaramahoragā divyaṁ puṣpamutsṛjatti||
atha bhagavānevaṁvidhayā vibhūtyā rājakulaṁ praveṣṭumārabdho rājā ca bimbisāraḥ svayameva bahirddhāraśālastho gośīrṣacandanodakena pādyaṁ gṛhītvā bhagavataḥ pādau bhikṣusaṅghasya ca prakṣālayati| sukhopaniṣaṇaṁ buddhapramukhaṁ bhikṣusaṅghaṁ viditvā śatarasenāhāreṇa pratipādayāmāsa bhuktavattaṁ kāśikavastrairācchāditavān| taddaitukaṁ cāvarjitā māgadhakāḥ paurāḥ||
tato bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kutremāni bhagavatā kuśalamūlāni kṛtāni yato bhagavata evaṁvidhā pūjā bhikṣusaṅghasya ceti|| bhagavānāha|| tathāgatenaivaitāni bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| mayaitāni karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani kṣemaṅkaro nāma samyaksaṁbuddho loka udapādi tathāgato 'rhansamyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa janapadacārikāṁ carannanyatamāṁ rājadhānīmanuprāptaḥ| aśrauṣīdrājā kṣatriyo mūrdhnābhiṣiktaḥ kṣemaṅkaraḥ samyaksaṁbuddho janapadacārikāṁ carannasmākaṁ rājadhānīmanuprāpta iti śrutvā ca mahatyā rājardyā mahatā rājānubhāvena samanvāgato yena bhagavānkṣemaṅkaraḥ samyaksaṁbuddhastenopasaṁkrāttaḥ| upasaṁkramya kṣemaṅkarasya samyaksaṁbuddhasya pādau śirasā vanditvaikātte niṣaṇaḥ| ekātte niṣaṇaṁ rājānaṁ kṣatriyaṁ mūrdhnābhiṣiktaṁ kṣemaṅkaraḥ samyaksaṁbuddho bodhikarakairdharmaiḥ samādāpayati|| atha sa rājā labdhaprasādaḥ kṣemaṅkaraṁ samyaksaṁbuddhaṁ rājakule nimantrya śatarasenāhāreṇa pratipādayāmāsa śatasāhasreṇa ca vastreṇācchādayāmāsa parinirvṛtasya ca samattayojanaṁ stūpaṁ kāritavānkrośamuccatvena||
kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūvāhaṁ saḥ| yanmayā kṣemaṅkarasya samyaksaṁbuddhasyaivaṁvidhā pūjā kṛtā tena mayā saṁsāre 'nattaṁ sukhamanubhūtamidānīṁ tenaiva hetunā rājñā bimbisāreṇāpi tathāgatasya me evaṁvidhā pūjā kṛtā| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yacchāstāraṁ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṁ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Links:
[1] http://dsbc.uwest.edu/node/5725