Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > maṅgalaṣoḍaśastutiḥ

maṅgalaṣoḍaśastutiḥ

Bibliography
Title: 
Bauddha Stotra Samgrah [1]
Editor: 
Pandey, Janardan Shastri
Publisher: 
Motilal Banarsidass
Place of Publication: 
Varanasi
Year: 
1994

maṅgalaṣoḍaśastutiḥ

Parallel Devanagari Version: 
मङ्गलषोडशस्तुतिः [2]

maṅgalaṣoḍaśastutiḥ

om namaḥ samantabhadrāya

yena puṇyāṭavīsthenāneke śāsanavartinaḥ |

divodāsādayo bhūpāḥ sa no rakṣatu mārajit || 1 ||

lokānāṁ grahabaddhānāṁ rakṣārthaṁ puṇyakānane |

grahānadamayad yo vai sa no rakṣatu tadbhayāt || 2 ||

kāśyapādyān maharṣīṁstān ānandādyāṁśca brāhmaṇān |

prāvrājayat sumuktyarthaṁ sa no rakṣatu muktidaḥ || 3 ||

sauvarṇadhānyadānena dīnaṁ vipramapālayat |

durbhikṣabhayato nityaṁ sa no rakṣatu śākyarāṭ || 4 ||

yo maitrakanyako bhūtvā mātṛdrohiṇamatyagāt |

cakraṁ dūrīkṛtaṁ yena sa no rakṣatu mātṛvān || 5 ||

supriyo badaradvīpayātrāptamaṇivṛṣṭibhiḥ |

kāśīyān prākarodāḍhyān sa no rakṣatu kāñcanaiḥ || 6 ||

bhūtvā yaḥ sudhano nāma nidhānaṁ samadarśayat |

dāridrayaduḥkhato nityaṁ sa no rakṣatu sarvavit || 7 ||

kuṣṭhādirogaharaṇe rājagṛhamupāviśat |

tattadrogabhayānnityaṁ sa no rakṣatu dharmarāṭ || 8 ||

yaḥ kuśo bhūpatirbhūtvā'ṣṭamīmāhātmyamuttamam |

prakāśayannije dehe sa no rakṣatu dharmavit || 9 ||

saudāsaṁ satyavacasā kāśyāmasthāpayannṛpān |

bandhanānmocayāmāsa sa no rakṣatu sarvavit || 10 ||

gopān rarakṣa yo devyāḥ prabhāvaṁ saṁprakāśayan |

vahnidāhāribhayataḥ sa no rakṣatu bhītihā || 11 ||

yo'ndhībhūtāṁ mātaraṁ svāṁ cūḍāratnaṁ jale vyadhāt |

divyanetrān janān kṛtvā sa no rakṣatu netradaḥ || 12 ||

virūpaṁ prākarot putraṁ chāyāsīnaṁ susundaram |

sarvalakṣaṇasampannaṁ sa no rakṣatu sarvadaḥ || 13 ||

sakalānandanāmānaṁ rājye yaḥ prābhyaṣecayat |

santatisthitikurvāṇaḥ sa no rakṣatu sthairyakṛt || 14 ||

viṣadaṁ bhrātaraṁ yaścākṣamad bhikṣun viṣāśinaḥ |

rarakṣa dhāraṇīvijñaḥ sa no rakṣatu nirviṣaḥ || 15 ||

śrīsvayaṁbhudarśanāya naipālīyān prayāsitum |

kapilān prasthito yo'sau sa no rakṣatu santatam || 16 ||

bhadrakalpāvadānoddhṛtā śākyasiṁhasya

maṅgalaṣoḍaśastutiḥ samāptā |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • śāstrapiṭaka
  • stotra
  • svayambhū

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6262

Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3892