The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
31
279. śīlena udgata bhavanti samādhikāṅkṣī
sthita gocare daśabalāna akhaṇḍaśīlāḥ|
yāvanti saṁvarakriya anuvartayanti
tāṁ sarvasattvahita bodhayi nāmayanti||1||
280. saci pratyayānarahabodhi spṛhāṁ janeti
[duḥśīla bhoti] viduṣāṁ tatha chidracārī |
atha bodhi uttamaśivāṁ pariṇāmayanti
sthitu śīlapāramita kāmaguṇebhi yukto||2||
281. yo dharma bodhiguṇaāgamu sūratānāṁ
so śīlaarthu guṇadharmasamanvitānām|
yo dharma bodhiguṇahāni hitaṁkarāṇāṁ
duḥśīlatā ayu prakāśitu nāyakena||3||
282. yadi pañca kāmaguṇa bhuñjati bodhisattvo
buddhaṁ ca dharma śaraṇāgatu āryasaṁgham|
sarvajñatā ca manasī bhaviṣyāmi buddho
sthitu śīlapāramita vedayitavya vijño||4||
283. yadi kalpakoṭi daśabhī kuśalaiḥ pathebhi-
ścaramāṇu pratyayarahatvaspṛhāṁ janeti|
tada khaṇḍaśīlu bhavate api chidraśīlo
pārājiko gurutaro ayu cittupādo||5||
284. rakṣantu śīla pariṇāmayi agrabodhiṁ
na ca tena manyati na ātmana karṣayethā|
ahusaṁjñatā ca parivarjita sattvasaṁjñā
sthitu śīlapāramiti vucyati bodhisattvo||6||
285. yadi bodhisattva caramāṇu jināna mārge
imi śīlavānimi duśīla karoti sattvān|
nānātvasaṁjñaprasṛto paramaṁ duśīlo
api chidraśīlu na tu so pariśuddhaśīlo||7||
286. yasyo na asti ahasaṁjña na sattvasaṁjñā
saṁjñāvirāgu kutu tasya asaṁvaro'sti|
yasyo na saṁvari asaṁvari manyanāsti
ayu śīlasaṁvaru prakāśitu nāyakena||8||
287. yo evaśīlasamanvāgatu niṣprapañco
anapekṣako bhavati sarvapriyāpriyeṣu|
śirahastapāda tyajamāna adīnacitto
sarvāstityāgi bhavate satataṁ alīno||9||
288. jñātvā ca dharmaprakṛtīṁ vaśikā nirātmyaṁ
ātmāna māṁsa tyajamānu adīnacitto|
prāgeva vastu tada bāhira nātyajeyā
asthānameta yadi matsari so kareyā||10||
289. ahasaṁjñatastu mamatā bhavate ca rāgo
kutu tyāgabuddhi bhaviṣyati sā muhānām|
mātsarya preta bhavate upapadyayātī
athavā manuṣya tada bhoti daridrarūpo||11||
290. tada bodhisattva imi jñātva daridrasattvān
dānādhimukta bhavatī sada muktatyāgī |
catvāri dvīpi samalaṁkṛtu kheṭatulyaṁ
dattvā udagra bhavate na hi dvīpalabdho||12||
291. dānaṁ daditva vidu paṇḍitu bodhisattvo
yāvanti sattva tribhave samanvāharitvā|
sarveṣu teṣu bhavate ayu dattadānaṁ
taṁ cāgrabodhi pariṇāmayate jagārtham||13||
292. na ca vastuniśrayu karoti daditva dānaṁ
vidu pāku naiva pratikāṅkṣati so kadācit|
evaṁ tyajitva bhavate vidu sarvatyāgī
alpaṁ tyajitva labhate bahu aprameyam||14||
293. yāvanta sattva tribhave nikhilena asti
te sarvi dāna dadayanti anantakalpān|
buddhānuloki vidu nārhatipratyayānāṁ
yāvanti śrāvakaguṇān parikalpa sthāne||15||
294. yaśco upāyakuśalo vidu bodhisattvo
teṣāṁ sa puṇyakriyavastvanumodayitvā|
sattvārtha agravarabodhayi nāmayeyā
abhibhoti sarvajagatī pariṇāmayukto||16||
295. kācasya vā maṇina rāśi siyā mahanto
vaiḍūryaratna abhibhoti sa sarva eko|
emeva sarvajagatī pṛthu dānaskandho
abhibhoti sarvapariṇāmaku bodhisattvo||17||
296. yadi bodhisattva dadamāna jagasya dānaṁ
mamatāṁ na tatra karayenna ca vastuprema|
tatu vardhate kuśalamūla mahānubhāvo
candro va tatra prabhamaṇḍalu śuklapakṣe||18||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ dharmodgataparivarto nāmaikatriṁśatimaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4483