Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > lokātītastavaḥ

lokātītastavaḥ

Parallel Devanagari Version: 
लोकातीतस्तवः [1]

lokātītastavaḥ

lokātīta namastubhyaṁ viviktajñānavedine |

yastvaṁ jagaddhitāyaiva khinnaḥ karuṇayā ciram || 1 ||

skandhamātravinirmukto na sattvo'stīti tena tam |

sattvārthaṁ ca parikhedamagamastvaṁ mahāmune || 2 ||

te'pi skandhāstvayā dhīman dhīmadbhayaḥ saṁprakāśitāḥ |

māyāmarīcigandharvanagarasvapnasannibhāḥ || 3||

hetutaḥ saṁbhavo yeṣāṁ tadabhāvānna santi ye |

kathaṁ nāma na tatspaṣṭaṁ pratibimbasamāgatāḥ || 4 ||

bhūtānyacakṣurgrāhyāṇi tanmayaṁ cākṣuṣaṁ katham |

rūpaṁ tvayaivaṁ bruvatā rūpagrāho nivāritaḥ || 5 ||

vedanīyaṁ vinā nāsti vedanā'to nirātmikā |

tacca vedyaṁ svabhāvena nāstītyabhimataṁ tava || 6 ||

saṁjñārthayorananyatve mukhaṁ dahyeta vahninā |

anyatve'dhigamābhāvastvayokto bhūtavādinā || 7 ||

kartā svatantraḥ karmā'pi tvayoktaṁ vyavahārataḥ |

parasparāpekṣikī tu siddhiste'bhimatā'nayoḥ || 8 ||

na kartā'sti na bhoktā'sti puṇyāpuṇyaṁ pratītyajam |

yatpratītya na tajjātaṁ proktaṁ vācaspate tvayā || 9 ||

ajñāpyamānaṁ na jñeyaṁ vijñānaṁ tadvinā na ca |

tasmāt svabhāvato na sto jñānajñeye tvamūcivān || 10 ||

lakṣyāllakṣaṇamanyaccet syāttallakṣyamalakṣaṇam |

tayorabhāvo'nanyatve vispaṣṭaṁ kathitaṁ tvayā || 11 ||

lakṣyalakṣaṇanirmuktaṁ vāgudāhāravarjitam |

śāntaṁ jagadidaṁ dṛṣṭaṁ bhavatā jñānacakṣuṣā || 12 ||

na sannutpadyate bhāvo nāpyasan sadasanna ca |

na svato nāpi parato na dvābhyāṁ jāyate katham || 13 ||

na sataḥ sthitiyuktasya vināśa upapadyate |

nāsato'śvaviṣāṇena samasya samatā katham || 14 ||

bhāvānnārthāntaraṁ nāśo nāpyanarthāntaraṁ matam |

arthāntare bhavennityo nāpyanarthāntare bhavet || 15 ||

ekatve nahi bhāvasya vināśa upapadyate |

pṛthaktvena hi bhāvasya vināśa upapadyate || 16 ||

vinaṣṭāt kāraṇāttāvat kāryotpattirna yujyate |

na vā'vinaṣṭāt svapnena tulyotpattirmatā tava || 17 ||

niruddhādvā'niruddhādvā bījādaṅkurasaṁbhavaḥ |

māyotpādavadutpādaḥ sarva eva tvayocyate || 18 ||

atastvayā jagadidaṁ parikalpasamudbhavam |

parijñātamasadbhūtamanutpannaṁ na naśyati || 19 ||

nityasya saṁsṛtirnāsti naivānityasya saṁsṛtiḥ |

svapnavat saṁsṛtiḥ proktā tvayā tattvavidāṁvara || 20 ||

svayaṁ kṛtaṁ parakṛtaṁ dvābhyāṁ kṛtamahetukam |

tārkikairiṣyate duḥkhaṁ tvayātūktaṁ pratītyajam || 21 ||

yaḥ pratītyasamutpādaḥ śūnyatā saiva te matā |

bhāvaḥ svatantro nāstīti siṁhanādastavātulaḥ || 22 ||

sarvasaṅkalpahānāya śūnyatāmṛtadeśanā |

yasya tasyāmapi grāhastvayā'sāvavasāditaḥ || 23 ||

nirīhāvaśikāḥ śūnyā māyāvat pratyayodbhavāḥ |

sarvadharmāstvayā nātha niḥsvabhāvāḥ prakāśitāḥ || 24 ||

na tvayotpāditaṁ kiñcinna kiñcicca nirodhitam |

yathā pūrvaṁ tathā paścāt tathatāṁ buddhavānasi || 25 ||

āryairniṣevitāmetāmanāgamya hi bhāvanām |

animittasya vijñānaṁ bhavatīha kathaṁcana || 26 ||

animittamanāgamya mokṣo nāsti tvamuktavān |

atastvayā mahāyāne tat sākalyena darśitam || 27 ||

yadavāptaṁ mayā puṇyaṁ stutvā tvāṁ stutibhājanam |

nimittabandhanāpetaṁ bhūyāt tenākhilaṁ jagat || 28 ||

śrīlokātītastavaḥ samāptaḥ |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/3685

Links:
[1] http://dsbc.uwest.edu/node/3902