Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > ṣoḍaśamaḥ

ṣoḍaśamaḥ

Parallel Devanagari Version: 
षोडशमः [1]

CHAPTER 16

SAKALA-JAGAD-VINAYA-MAHA-MANDALA-VIDHI-VISTARA

Hymn of 108 names of Avalokitesvara
atha sarvatathāgatāḥ punaḥ samājamāgamya, [tameva vajradharaṁ] bhagavantaṁ sarvadharmeśvaramavalokiteśvaramanena nāmāṣṭaśatenādhyeṣitavantaḥ|

padmasatva mahāpadma lokeśvara maheśvara|
avalokiteśa dhīrāgrya vajradharma namo'stu te||1||
dharmarāja mahāśuddha satvarāja mahāmate|
padmātmaka mahāpadma padmanātha namo'stu te||2||
padmo[dbhava] supadmābha padmaśuddha suśodhaka|
vajrapadma supadmāṅga padmapadma namo'stu te||3||
mahāviśva mahāloka mahākārya mahopama|
mahādhīra mahāvīra mahāśaure namo'stu te||4||
satvāśaya mahāyāna mahāyoga pitāmaha|
śambhu śaṅkara śuddhārtha buddhapadma namo'stu te||5||
dharmatatvārtha saddharma śuddhadharma sudharmakṛt|
mahādharma sudharmāgrya dharmacakra namo'stu te||6||
buddhasatva susatvāgrya dharmasatva susatvadhṛk|
satvottama susatvajña satvasatva namo'stu te||7||
avalokiteśa nāthāgrya mahānātha vilokita|
ālokaloka lokārtha lokanātha namo'stu te||8||
lokākṣarākṣaramahā akṣarāgryākṣaropama|
akṣarākṣara sarvākṣa cakrākṣara namo'stu te||9||
padmahasta mahāhasta samāśvāsaka dāyaka|
buddhadharma mahābuddha buddhātmaka namo'stu te||10||
buddharūpa mahārūpa vajrarūpa surūpavit|
dharmāloka sutejāgrya lokāloka namo'stu te||11||
padmaśrīnātha nāthāgra dharmaśrīnātha nāthavān|
brahmanātha mahābrahma brahmaputra namo'stu te||12||
dīpa dīpāgrya dī[pogra dīpā]loka sudīpaka|
dīpanātha mahādīpa buddhadīpa namo'stu te||13||
buddhābhiṣikta buddhāgrya buddhaputra mahābudha|
buddhābhiṣeka mūrdhāgrya buddhabuddha [namo'stu] te||14||
buddhacakṣormahācakṣordharmacakṣormahekṣaṇa|
samādhijñāna sarvasva vajranetra namo'stu te||15||
yaivaṁ sarvātmanā gauṇaṁ nāmnāmaṣṭaśataṁ tava|
bhāvayetstunuyād vāpi lokaiśvaryamavāpnuyāt||16||
adhyeṣayāma tvāṁ vīra prakāśaya mahāmune|
svakaṁ tu kulamutpādya dharmamaṇḍalamuttamam||17|| iti||

athāryāvalokiteśvaro bodhisatvo mahāsatvaḥ sarvatathāgatādhyeṣaṇavacanamupaśrutya, yena bhagavāṁcchākyamunistathāgataḥ tenābhimukhaṁ sthitvā, tadvajrapadmaṁ svahṛdi pratiṣṭhāpyedamudānamudānayāmāsa|

aho hi paramaṁ śuddhaṁ vajrapadmamidaṁ mama|
pitāhamasya ca suto'dhitiṣṭha kulaṁ tvidam|| iti||

Emanation of the deities from samadhi
atha bhagavān vairocanastathāgataḥ sarvatathāgatavajradharmasamayasaṁbhavādhiṣṭhānapadmannāma samādhiṁ samāpadyedaṁ sarvatathāgatadharmasamayaṁ nāma sarvatathāgatahṛdayaṁ svahṛdayānniścacāra hrīḥ||

athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ padmākārā anekavarṇarūpaliṅgeryapathā raśmayo viniḥsṛtya, sarvalokadhātuṣu rāgādīni viśuddhadharmatājñānāni saṁśodhya, punarapyāgatyāryāvalokiteśvarasya hṛdaye praviṣṭā iti||

atha bhagavān sarvatathāgatadharmasamayannāma svavidyottamamabhāṣat oṁ vajrapadmottama hrīḥ||
atha vajrapāṇirmahābodhisatva idaṁ svavidyottamamabhāṣat oṁ vajra huṁ phaṭ||
atha vajragarbho bodhisatva idaṁ svavidyottamamabhāṣat oṁ vajraratnottama traḥ||
atha vajranetro bodhisatva idaṁ svavidyottamamabhāṣat oṁ vajravidyottama hrīḥ||
atha vajraviśvo bodhisatva idaṁ svavidyottamamabhāṣat oṁ vajraviśvottama aḥ||

atha khalvavalokiteśvaro bodhisatvo mahāsatvaḥ sarvarūpasaṁdarśanaṁ nāma samādhiṁ samāpadyedaṁ sarvajagadvinayasamayannāma svahṛdayamabhāṣat oṁ huṁ hrīḥ hoḥ||

athāsmin bhāṣitamātre āryāvalokiteśvarahṛdayāt sa eva bhagavāṁ vajradharaḥ āryāvalokiteśvararūpadhāriṇaḥ padmapratiṣṭhāḥ padmamudrācinhadhārivicitravarṇarūpaveṣālaṅkārāḥ tathāgatādisarvasatvamūrtidhārā mahābodhisatvavigrahā bhūtvā viniḥsṛtya, sarvalokadhātuṣu sarvasatvānāṁ yathā vaineyatayā svarūpāṇi sandarśyāśeṣānavaśeṣasatvadhātuvinayaṁ kṛtvā, punarapyāgatya, vajradhātumahāmaṇḍalayogena bhagavataḥ śākyamunestathāgatasya sarvataścandramaṇḍalāśritā bhūtvedamudānamudānayiṁsuḥ|

aho hi sarvabuddhānāmupāyaḥ karuṇātmanāṁ|
yatra hyu pāyavinayād devā api bhavanti hi||

Delineation of the mandala
atha bhagavānavalokiteśvaro bodhisatvo mahāsatvaḥ svakulamutpādya, sarvatathāgatebhya sarvasatvābhayārthaprāptyuttamasiddhivajradharmatājñānābhijñāvāptiphalahetorniryā[tya, sarvajaga]dvinayaṁ nāma mahāmaṇḍalamabhāṣat|

athātaḥ saṁpravakṣyāmi mahāmaṇḍalamuttamam|
vajradhātupratīkāśaṁ jagadvinayaṁ saṁjñitaṁ||1||
catu[raśraṁ] caturdvāraṁ catustoraṇaśobhitaṁ|
catuḥsūtrasamāyuktaṁ paṭṭasragdāmabhūṣitaṁ||2||
sarvamaṇḍalakoṇeṣu dvāraniryūhasandhiṣu|
khacitaṁ vajraratnaistu sūtrayedbāhyamaṇḍalaṁ||3||
tasyābhyantarataḥ sūtraṁ caturaśraṁ parikṣipet|
dvitīyaṁ dvārakoṇaṁ tu padmākāraṁ prakalpayet||4||
aṣṭastambhaprayogeṇa padmamaṣṭadalaṁ likhet|
tasya kesaramadhye tu buddhabimbanniveśayet||5||

tatredaṁ buddhapraveśahṛdayaṁ bhavati buddha hūṁ||
buddhasya sarvato lekhyāḥ padmamadhye pratiṣṭhā|
vajraṁ ratnaṁ tathā padmaṁ viśvapadmaṁ tathaiva ca||

tatraiṣāṁ hṛdayāni bhavanti|
oṁ||
huḥ||
dhīḥ||
kṛḥ||

vajravegena niṣkramya jagadvinayamaṇḍalaṁ|
tatra lokeśvaraḥ kāryaḥ sarvarūpānsamutsṛjan||1||
tasya pārśveṣu sarveṣu vajragarvādiyogataḥ|
buddhādayo mahāsatvāṁ padmacinhadharāṁ likhet||2||

tatraiṣāṁ hṛdayāni bhavanti|
āḥ||
oṁ tathāgatadharma hūṁ|
oṁ vajrapadmāṅkuśa kośadhara vajrasatva hūṁ phaṭ||
oṁ māraya māraya padmakusumāyudhadharāmoghaśara hoḥ||
oṁ padmasaṁbhava padmahasta sādhu hūṁ|

vajravegena cākramya dvitīyaṁ maṇḍalantathā|
tatra madhye samālekhyaṁ jaṭāmadhye tathāgataṁ||1||
tasya pārśveṣu sarveṣu bhṛkuṭyādiprayogataḥ|
padmacinhadharā lekhya yathāvadanupūrvaśaḥ||2||

tatraiṣāṁ hṛdayāni bhavanti|
hūṁ||
oṁ padmabhṛkuṭi traḥ||
oṁ padmasūrya jvala hūṁ||
oṁ padmamaṇi ketudhara candra pralhādayāvalokiteśvara dehi me sarvārthān śīghraṁ samaya hūṁ||
oṁ padmāṭṭahāsaikadaśamukha haḥ haḥ haḥ haḥ hūṁ||

vajravegena cākramya tṛtīyaṁ maṇḍalantathā|
samāpannaṁ mahāsatvaṁ likhet padmapratiṣṭhitam||1||
tasya pārśveṣu sarveṣu yathāvadanupūrvaśaḥ|
padmālokādiyogena mahāsatvān nirveśayet||2||

tatraiṣāṁ hṛdayāni bhavanti|
dha||
oṁ tārā padmavalokaya māṁ samayasatva hūṁ||
oṁ padmakumāra padmaśaktidhara khaṅgena cchinda cchinda hūṁ phaṭ||
oṁ padma nīlakaṇṭha śaṁkhacakragadāpadmapāṇi vyāghracarmanivasan kṛṣṇasarpakṛtayajñopavītājinacarmavāmaskandhottarīya nārāyaṇa[rūpadha]ra trinetra muṁcāṭṭahāsaṁ praveśaya samayān dehi me siddhimavalokiteśvara hūṁ||

oṁ brahma padmasaṁbhava japa japa padmabhāṣa hūṁ||
vajravegena cākramya caturthamaṇḍalaṁ tathā|
tatra padmaṁ caturvaktraṁ padmaśūladharaṁ likhet||1||
tasya pārśveṣu sarveṣu vajranṛtyādiyogataḥ|
padmacinhadharā lekhyā mahāsatvā yathāvidhi||2||

tatraiṣāṁ hṛdayāni bhavanti|
trīḥ||
oṁ padmanaṭṭeśvara naṭṭa naṭṭa pūjaya sarvatathāgatān vajrakarmasamayākarṣaya praveśaya bandhayāveśaya sarvakarmasiddhiṁ me prayacchāvalokiteśvara hūṁ||
oṁ abhayaṁdadāvalokiteśvara rakṣa bandha padmakavacaṁ samaya haṁ||
oṁ mahāpracaṇḍa viśvarūpa vikaṭapadmadaṁṣṭrākarāla bhīṣaṇavaktra trāsaya sarvān padmayakṣa khāda khāda dhik dhik dhik dhik||
oṁ padmamuṣṭi samaya[stva] bandha hūṁ phaṭ||

vajravegena cākramya sarvakoṇeṣu saṁlikhet|
vajralāsyādiyogena padmalāsyādidevatāḥ||

tatraitā mudrā bhavanti|
oṁ padmalāsye rāgaya mahādevi rāgapūjāsamaye hūṁ||
oṁ padmamāle'bhiṣiñcābhiṣekapūjāsamaye hūṁ||
oṁ padmagīte gāda gītapūjāsamaye hūṁ||
oṁ padmanṛtye nṛtya sarvapūjāpravartanasamaye hūṁ||

vajravegena niḥkramya bāhyamaṇḍalasannidhau|
catasraḥ padmadhūpādyāḥ pūjādevyaḥ samālikhet||

tatraitāḥ pūjāmudrā bhavanti|
oṁ padmadhūpapūjāsamaye pralhādaya padmakūladayite mahāgaṇi padmarati hūṁ||
oṁ padmapuṣpapūjāsamaye padmavāsini mahāśriye padmakulapratīhāri sarvārthān sādhaya hūṁ||
oṁ padmadīpūjāsamaye padmakulasundari mahādūtyāloka saṁjanaya padmasarasvati hūṁ||
oṁ padmagandhapūjāsamaye mahāpadmakulaceṭi kuru sarvakarmāṇi me padmasiddhi hūṁ||

tato gaṇādayaḥ sarve padmadvāracatuṣṭaye|
samālekhyā yathāvattu teṣāṁ ca hṛdayārthata|| iti||

tatreṣāṁ hṛdayāni bhavanti|
oṁ hayagrīva mahāpadmāṅkuśākarṣaya śīghraṁ sarvapadmakulasamayān padmāṅkuśadhara hūṁ jjaḥ||
oṁ amoghapadmapāśa krodhākarṣaya praveśaya mahāpaśupatiyamavarūṇakuberabrahmaveṣadhara padmakula samayān hūṁ hūṁ||
oṁ padmasphoṭa bandha sarvapadmakulasamayān śīghraṁ hūṁ vaṁ||
oṁ ṣaḍmukha sanatkumāraveṣadhara padmaghaṇṭayāveśaya sarvapadmakulasamayān sarvamudrāṁ bandhaya sarvasiddhayo me prayaccha padmāveśa aḥ aḥ aḥ aḥ aḥ||

Initiation into the mandala
athātra sarvajagadvinayapadmamaṇḍalavidhivistaro bhavati|
tatrādita eva padmācāryo vajrapadmasamayamudrāṁ badhvā yathāvatpraviśya, vajradhātumahāmaṇḍalayogena karma kuryādimairhṛdayaiḥ oṁ padmasphoṭādhitiṣṭha aḥ||

tatastathaivājñāmājya, tathaiva samayamudrayā svayamabhiṣicya, padmavigrahaṁ gṛhya, svapadmanāmoccārya, padmāṅkuśādibhiśca karma kṛtvā, tatastābhireva dharmamudrābhirmahāsatvāṁ sādhayet| tatastathaiva siddhiriti||

tataḥ padmaśiṣyān praveśayet| tatrāditaḥ padmaśiṣyāya śapathahṛdayaṁ dadyāt| “padmasatvaḥ svayante'dya iti kartavyam”|

tato[ājñāpa]yāt| “na kasyacittvayedaṁ guhyavidhivistaramākhyeyaṁ; mā te narakapatanaṁ bhavet, viṣamāparihāreṇa ca kālakriye” ti||

tataḥ samaya[mudrāṁ bandhaye]d anena hṛdayena oṁ vajrapadmasamayastvaṁ||
tataḥ śvetavastrottarīyaḥ śvetaraktakena mukhaṁ vadhvā praveśayedanena hṛdayena oṁ padmasamaya hūṁ||
tato yathāvatkarma kṛtvā, padmavigrahaṁ pāṇau dātavyaṁ oṁ padmahasta vajradharmatāṁ pālaya|| tena vaktavyaṁ “kīdṛśīmā vajradharmate-”ti| tato vaktavyaṁ|

yathā raktamidaṁ padmaṁ gotradoṣairna lipyate|
bhāvayet sarvaśuddhiṁ tu tathā pāpairna lipyate||

iyamatra dharmatā||

Mudra
tataḥ padmakulamudrājñānaṁ śikṣayet|
padmaṁ tu hṛdaye likhye padmabhāvanayā hṛdi|
padmaśriyaṁ vaśīkuryāt kiṁ punaḥ strījano'varaḥ||1||
buddhabimbaṁ lalāṭe tu likhyābhīkṣṇaṁ tu bhāvayet|
tayā bhāvanayā śīghramabhiṣekamavāpnute||2||
buddhabimbaṁ mukhe vidhvājivhāyāṁ tu prabhāvayet|
svayaṁ sarasvatī devī mukhe tiṣṭhatyabhīkṣṇaśaḥ||3||
padmamuṣṇīṣamadhye tu sthāpayitvā samāhitaḥ|
bhāvayan padmamuṣṇīṣe khegāmī sa vaśannayed|| iti||4||

tatraitāni hṛdayāni bhavanti|
padmaśriyaṁ vaśamānaya hoḥ||
padmābhiṣekaṁ prayaccha vam||
padmasarasvatī śodhaya hūṁ||
padmordhvagān vaśīkuru jjaḥ||

imāni padmakulamudrājñānāni||
kuḍye vāpyatha vākāśe bhāvayan padmamuttamaṁ|
anayā sarvasatvānāṁ vaśikaraṇamuttamam||1||
ākāśe vānyadeśe vā bhāvayan padmamuttamaṁ|
yadā paśyet tadā gṛhṇed rucyānadṛśyatāṁ vrajet||2||
kuḍye vāpyatha vākāśe viśvapadmaṁ samādhayet|
paśyaṁ gṛṇhedyathā taṁ tu viśvarūpī tadā bhavet||3||
ākāśe vānyadeśe vā vajrapadmaṁ tu bhāvayet|
taṁ tu gṛhṇaṁ kṣaṇāccaiva padmavidyādharo bhavet||4||

tatraiṣāṁ hṛdayāni bhavanti|
oṁ sarvajagadvaśitā jñānapadmāviśa aḥ||
oṁ jñānapadma tiṣṭhādṛśyaṁ kuru vaṁ||
oṁ samādhi viśvapadma tiṣṭha vaiśvarūpyaṁ darśaya bhagavan ḍhaḥ|
oṁ samādhi vajrapadma tiṣṭhottiṣṭha śīghraṁ hrīḥ||

lokeśvaraṁ samālikhya maṇḍalādiṣu sarvataḥ|
purastasya samākarṣet hayagrīvāgryamudrayā||1||
lokeśvaraṁ samālikhya maṇḍalādiṣu tasya vai|
amoghapāśamudrayā vaśīkuryājjagatsa tu||2||
lokeśvaraṁ samālikhya maṇḍalādiṣu sarvataḥ|
purastasya bandhanīyāt padmasphoṭāgramudrayā||3||
lokeśvaraṁ samālikhya maṇḍalādiṣu tasya vai|
purataḥ padmaghaṇṭayā sarvāveśanamuttamam|| iti||4||

tatraiṣāṁ hṛdayāni bhavanti|
oṁ padamāṅkuśākarṣaya sarvamahāsatvān hūṁ jaḥ||
oṁ amoghapāśa krodha hūṁ hoḥ||
oṁ padmasphoṭa vaṁ||
oṁ padmaghaṇṭāveśaya sarvaṁ aḥ||

catuḥpadmamukhaṁ satvaṁ bhāvayetsvayamātmanā|
svamātmānantataḥ siddho bahurūpī bhavetkṣaṇāt||1||
bhāvayan padmapadmantu svamātmānantathātmanā|
vajradharmasamādhisthaḥ prāpnoti padmamakṣaraṁ||2||
lokeśvarajaṭāmadhye bhāvayan svayamātmanā|
buddhabimbaṁ svamātmānamamitāyusamo bhavet||3||
bhāvayan svayam[ātmanā viśva]rūpasamādhinā|
viśvarūpasamādhistho lokeśvarasamo bhavet|| iti||4||

tatraiṣāṁ hṛdayāni bhavanti|
padmaviśva||
dharmakāyapadma||
buddhābhiṣe[ka||
lokeśva]ra||

tato mahāmaṇḍalasarvamudrājñānaṁ śikṣayet|
tatra praveśaṁ tāvan mahāmudrājñānaṁ bhavati|

candramaṇḍalamadhyasthāṁ yathā lekhyānusārataḥ|
padma[prati]ṣṭhāṁ satvānsvaṁ bhāvayetsvayamātmane||ti||

athāsāṁ karma bhavati||
badhvā buddhamahāmudrāmamitāyusamo bhavet|
vajrapadmaṁ samādhāya lokeśvara[samo] bhavet||1||
buddhābhiṣekāṁ badhvā vai sugataiḥ so'bhiṣicyate|
padmapadmā samādhiṁ tu dadyād viśvā suviśvatāṁ||2||
vaiśvarūpyaṁ vaineyāṁstu buddha ratnābhiṣekadā|
padmasatvi samādhintu padmakrodheśvarīṁ śriyaṁ||3||
vajralokeśvarī siddhimuttamāṁ padmarāgiṇī|
buddheśvarī tu buddhatvaṁ vajrapadmā susiddhidā||4||
kāmeśvarī surāgitvaṁ dadyāttuṣṭintu sādhutā|
bhṛkuṭiḥ krodhaśamanī padmasūryā sutejadā||5||
padmacandrā mahākāntiṁ dadyād hāsā suhāsatāṁ|
tārayā cottarā siddhiḥ saubhogyaṁ padmakhaṅgayā||6||
nīlakaṇṭhā mahākarṣā siddhiṁ paṇḍaravāsinī|
padmanarteśvarī siddhimabhayā abhayandadā||7||
pracaṇḍā duṣṭadamanī padmamuṣṭiḥ susādhikā|
lāsyā ratiṁ dhanaṁ mālā sarvaṁ gītā sukhaṁ nṛtyā||8||
dhūpā lhādaṁ śubhaṁ puṣpādīpā dṛṣṭiṁ gandha sugandhatāṁ||9||
hayagrīvā samā[karṣaṇā]moghā tu vaśaṅkarī|
padmasphoṭā mahābandhā sarvāveśā tu ghaṇṭike-||10||ti||

tataḥ padmakulasamayamudrājñānaṁ bhavati|
vajrabandhaṁ samādhāya samāṅguṣṭhāntyasandhānāt|
mudreyaṁ dharmasamayā buddhadharmapradāyikā||1||
vajrabandhaṁ samādhāya samāgryānāmamadhyamā|
buddhavidyottamasyeyaṁ mudrā buddhatvadāyikā||2||
vajrabandhaṁ samādhāya madhyamā vajrasaṁyutā|
vajravidyottamasyeyaṁ mudrā vajratvadāyikā||3||
sā eva maṇimadhyā tu vajraratnapradāyikā|
madhyakuḍmalayogena padmasiddhipradāyikā||4||
vajrāñjalintu sandhāya vajrakarmakarī bhavet|
dharmavajrāṁ samādhāya samayaḥ sidhyate kṣaṇāt||5||
vajrabandhaṁ samāgrantu buddhasiddhipradāyikā|
ataḥ paraṁ pravakṣyāmi satvamudrā viśeṣataḥ||6||
vajrāñjaliṁ samādhāya samamadhyotthitā tathā|
kaniṣṭhāṅguṣṭhavikacā viśvapadmeti kīrtitā||7||
sā evāṅguṣṭhaparyaṅkā kuñcitāgrāgryavigrahā|
madhyavajrajaṭā mūrdhni jaṭābuddheti kīrtitā||8||
vajrabandhaṁ dṛḍhīkṛtya samāṅguṣṭhamadhastanaṁ|
tarjanīdvayasaṁkocā samudgatā samādhitaḥ||9||
samāñjaliṁ samādhāya tarjanī vajrapīḍitā|
vikasitāṅguṣṭhamukhayormudrāmogheśvarasya tu||10||
vajrabandhaṁ dṛḍhīkṛtya samuttānaṁ tu bandhayet|
samāṅguṣṭhakṛtā padme padmabuddheti kīrtitā||11||
aṅguṣṭhavajrāgrābhyāmaṅkuśaṁ khaḍgameva ca|
antyadvayavikāsā ca madhyānāmāgrakuḍmalā||12||
samāñjaliṁ samādhāya valitāṅguṣṭhakuñcitā|
tarjanyā tarjanīṅgṛhyākarṣayet padmavāṇayā||13||
samāñjalintathottānāṁ bandhayetsādhumudrayā|
sādhukārāṁ [pradadāti] sādhupadmeti kīrtitā||14||
samāñjaliṁ dṛḍhīkṛtya kuñcitāgryā mukhasthitā|
kaniṣṭhābhyāṁ tu vikacā padmabhṛkuṭirucyate||15||
vajrabandhaṁ dṛḍhīkṛtya hṛda[ye tu] prasārayet|
padmasūryeti vikhyātā sarvāṅgu lisumaṇḍalā||16||
samāñjaliṁ dṛḍhīkṛtya tarjanībhyāṁ maṇīkṛtā|
padmaratnadhvajāgrī tu mūrdhni bāhuprasāritā||17||
vajrabandhaṁ śiromūrdhni prasāryāgramukhaiḥ saha|
svamukhenāṭṭahāsena ekādaśamukhī bhavet||18||
samādhipadmāṁ sandhāya samāṅguṣṭhasamutthitā|
padmatārasya mudremaṁ sarvasiddhipradāyikā||19||
padmatārasya mudrā tu padma yogāgryabandhanāt|
padmakhaḍgasya mudreyaṁ khaḍgākāraniyojanāt||20||
kuḍmalāntyamahāpadmāstaccāṅguṣṭhagadā tathā|
kuñcitāgryamahāśaṅkhā vajrabandhena cakritā||21||
vajrāñjaliṁ dṛḍhīkṛtya dakṣiṇauṁkāraveṣṭitā|
vāmagryāṅguṣṭhajāpā tu sarvāgravikacāmbujā||22||
vajrāṅguliṁ samādhāya vāmadakṣiṇatastathā|
nṛtyaṁ salīlavalitā mūrdhnisthā nṛtyapadminī||23||
vajrāñjaliṁ dṛḍhīikṛtya sarvāgrakavacā tathā|
parivartya tu padmena hṛdi sthāpya dṛḍhaṁkarī||24||
vajrāñjaliṁ dṛḍhīkṛtya guhyayakṣaprayogataḥ|
prasāritāñjalipuṭā mukhasthā padmayakṣiṇī||25||
vajramuṣṭiṁ dvidhīkṛtya kuñcayitvā tu madhyame|
svāṅguṣṭhapṛṣṭhanihite padmamuṣṭirudāhṛtā||26||
vajradhātuprayogeṇa vajrāñjalisamutthitā|
sarvapūjāgryadevīnāṁ samayāgryastu bandhayet||27||
vajrabandhaṁ dṛḍhīkṛtya sandhayettarjanīdvayaṁ|
saṁkocātpurataḥ sandhet hayagrīveti kīrtitā||28||
padmāñjaliṁ samādhāya tarjanīgranthibandhanā|
amoghapāśamudreyaṁ tarjanyaṅguṣṭhaśaṅkalā||29||
padmāñjaliṁ samādhāya vajrāveśaprayogataḥ|
aṅguṣṭhābhyāṁ tu saṁpīḍya kaniṣṭhānāmikāntarāv||30|| iti||

atha padmakuladharmamudrājñānaṁ bhavati|
hrī| grī| prī| hī| śrī| sī| dī| hīḥ|
gī| dhī| krī| vī| vi| rī | ṣṭrī| aḥ|
padmamuṣṭiṁ dvidhīkṛtya karmamudrāḥ samādhayed|| iti||

sarvatathāgatadharmasamayān mahākalparājāt sakalajagadvinayamahāmaṇḍalavidhivistaraḥ samāptaḥ||

PADMA-GUHYA-MUDRA-MANDALA-VIDHI-VISTARA

Emanation of deities from samadhi
atha bhagavān punarapi sarvatathāgatadharmadhāraṇīsamayasaṁbhavamudrādhiṣṭhānapadmannāma samādhiṁ samāpadyemāṁ svavidyottamāmabhāṣat oṁ sarvatathāgatadharmasamaye hūṁ||

atha vajrapāṇirmahābodhisatvaḥ imāṁ svakulasaṁbhavāṁ vidyottamāmabhāṣat oṁ vajrasamaye hūṁ||
atha vajragarbho bodhisatva mahāsatva imāṁ svavidyottamāmabhāṣat oṁ maṇiratnasamaye hūṁ||
atha vajranetro bodhisatva imāṁ svavidyottamāmabhāṣat oṁ padmasamaye hūṁ||
atha vajraviśvo bodhisatva imāṁ svavidyottamāmabhāṣat oṁ karmasamaye hūṁ||
atha bhagavānāryāvalokiteśvaro bodhisatva idaṁ svakulasamayamudrāmaṇḍalamabhāṣat||

athātaḥ saṁpravakṣyāmi mudrāmaṇḍa[lānuttaraṁ|]
vajradhātupratīkāśaṁ padmaguhyamiti smṛtaṁ||1||
mahāmaṇḍalayogena sūtrayetsarvamaṇḍalaṁ|
tasya madhye supadme vai vajradhātvīśvarīṁ likhet||2||
[tasya] sarvapārśveṣu samayāgryo yathopari|
dharmavajryādayo lekhyāḥ svavidyābhiḥ samandhitāḥ||3||

tatrāsāṁ mudrā bhavanti|
oṁ sarva-tathāgata dharmeśvari hūṁ||
oṁ dharma samaye vajra-padmini hūṁ|
oṁ buddhābhiṣeka ratna samaye hūṁ||
oṁ tārā samaye hūṁ||
oṁ viśvamukhe hūṁ||

vajravegena niṣkramya viśvarūpāgryamaṇḍalaṁ|
tatra madhye likhetpadmaṁ padmaistu parivāritaṁ||1||
tasya pārśveṣu sarveṣu padmamudrā pratiṣṭhitāḥ|
padmacinhaḥ samālekhyāḥ svamudrāḥ sugatātmanāṁ||2||

tatrāsāṁ mudrā bhavanti|
hrīḥ||
oṁ padmatathāgate||
oṁ samantabhadra padmavajrāṅkuśakośadhāriṇi hūṁ||
oṁ padmarati|
oṁ padmatuṣṭi||

vajravegena cākramya dvitīye maṇḍale tathā|
buddhābhiṣekā samālekhyā jaṭāmadhye mahāmbujaṁ||1||
tasya pārśveṣu sarveṣu yathāvadanupūrvaśaḥ|
padmacinhasamopetāḥ samayāgryo niveśayet||2||

tatrāsāṁ hṛdayāni bhavanti|
śrīḥ||
oṁ bhṛkuṭi taṭi vetaṭi padme hūṁ||
oṁ padmajvāle hūṁ||
oṁ somini padme hūṁ||
oṁ padmahāsini ekādaśavaktre diri diri īṭṭe vaṭṭe cale pracale kusumadhare ili praviśa siddhiṁ me prayaccha hūṁ||

vajravegena cākramya tṛtīyaṁ maṇḍalaṁ tathā|
tatra madhye supadme tu padmamudrāṁ niveśayet||1||
tathaiva sarvapārśveṣu yathāvadanupūrvaśaḥ|
padmacinhasamopetāḥ padmasaṁsthāstu saṁlikhet||2||

tatrāsāṁ mudrā bhavanti|
dhīḥ||
oṁ tāre tuttāre hūṁ||
oṁ dhī hūṁ||
oṁ padmacakragadādhāriṇi nīlakaṇṭhe sidhya sidhya huṁ||]
oṁ paṇḍaravāsiniṁ padmasaṁbhave vada vada hūṁ||

vajravegena cākramya catuṣṭhe maṇḍalottame|
padmamadhye likhetpadmaṁ jvālamālākulaprabhaṁ||1||
tasya pārśveṣu sarveṣu yathāvadanupūrvaśaḥ|
padmacinhāḥ samālekhyāḥ padmamadhyapratiṣṭhitāḥ||2||

tatrāsāṁ mudrā bhavanti|
strīḥ||
oṁ padmanarteśvari pūjaya sarvatathāgatān naṭṭa naṭṭa hūṁ|
oṁ abhaye padmakavacabandhe rakṣa māṁ hūṁ haṁ||
oṁ mahāpracaṇḍi padmayakṣiṇi viśvarūpadhāriṇi bhīṣāpaya sarvaduṣṭān khāda khād huṁ phaṭ||
oṁ padmamuṣṭi aḥ muḥ||

vajravegena cākramya buddhapūjāḥ samālikhet|
padmāṅkuśyādayo mudrāḥ padmacinhaḥ samāsataḥ|| iti||

athāsāṁ mudrā bhavanti|
oṁ padmaratipūje hoḥ||
oṁ padmābhiṣekapūje raṭ||
oṁ padmagītapūje gīḥ||
oṁ padmanṛtyapūje kṛṭ||
oṁ dhūpapadmini huṁ||
oṁ padmapuṣpi hūṁ||
oṁ padmakulasundari dharmāloke pūjaya hūṁ||
oṁ padmagandhe hūṁ||

pūjādevyaḥ|
oṁ padmāṅkuśyākarṣaya mahāpadmakulān hayagrīvasamaye huṁ jaḥ||
oṁ amoghapāśakrodhasamaye praviśa praveśaya sarvasamayān hūṁ||
oṁ padmaśaṅkale vaṁ||
oṁ padmaghaṇṭādhāri śīghramāveśaya samayān ṣaṇmukhi aḥ||

athātra mudrāmaṇḍale ākarṣaṇādividhivistaraṁ kṛtvā, padmaśiṣyān yathāvat [praveśya,] evaṁvaden “na tvayā kasyacid vaktavyaṁ yadatra guhyaṁ, mā te narakapatanaṁ bhavet, duḥkhāni cātrajanmani-” ti|

tataḥ samāveśyaivaṁ vadet| “[te cakṣuḥpathe] kīdṛśo'vabhāsaḥ ? tadyathā vadati tathā siddhir” iti| “tadyadi śvetālokaṁ paśyet tasyottamasiddhijñānaṁ śikṣayet| atha pītaṁ paśyet tasyārthotpattijñānaṁ śikṣayet| atha raktaṁ paśyet tato'nurāgaṇajñānaṁ śikṣayet| atha kṛṣṇaṁ paśyet tato'bhicārakajñānaṁ śikṣayet| atha vicitraṁ paśyet tataḥ sarvasiddhijñānaṁ śikṣayed” iti jñātvā, yathāvanmukhabandhaṁ muktvā, yathābhājanatayā jñānānyutpādayet| mudrājñānaṁ ca śikṣayet|

evaṁ vajradhātvādiṣvapi sarvamaṇḍaleṣu yathābhājanatayā mudrājñānāni śikṣayediṁyaṁ parīkṣā||

Four Jnana
athottamasiddhiniṣpattijñānaṁ bhavati|
lokeśvaramahāsatvaṁ viśvarūpaṁ svamātmanā|
bhāvayaṁstu mahāmudrāmagryāṁ siddhimavāpnuyāt||1||
buddhābhiṣekasamayāṁ dṛḍhīkṛtvā samāhitaḥ|
bhāvayaṁstu svamātmānamagryāṁ siddhimavāpnute||2||
padmapadmamahāsatvaṁ bhāvayet svayamātmanā|
ātmānamuttamāṁ siddhiṁ prāpnoti susamāhitaḥ||3||
amogheśvaramayīṅkarmamudrāṁ svayambhuvaḥ|
sādhayan vidhivacchīghramagryāṁ siddhimavāpnuyād||4|| iti||

athaiṣāṁ hṛdayāni bhavanti|
oṁ padmasatvo'haṁ sidhya hoḥ||
oṁ buddhābhiṣeko'haṁ sidhya māṁ||
oṁ dharmasamādhirahaṁ sidhya hoḥ||
oṁ amogheśvaro'haṁ sidhya māṁ||

tato'rthaniṣpattijñānaṁ bhavati|
hiraṇyaṁ tu mukhe vidhvā bhāvayetsvayamātmanā|
viśveśvaramahāmudrāmekaṁ bhūyātsahasraśaḥ||1||
suvarṇatolakaṁ gṛhya samayāgryā mahādṛḍhaṁ|
bhāva[yan sva]yamātmānameko bhūyātsahasraśaḥ||2||
muktāphalaṁ mukhe vidhvā bhāvayetsvayamātmanā|
lokeśvaraṁ svamātmānameko bhūyātsahasraśaḥ||3||
sarvaratnāni saṁgṛhya pāṇibhyāṁ karmamudrayā|
bhāvayan svayamātmānameko bhūyātsahasraśa|| iti||4||

tatraiṣāṁ hṛdayāni bhavanti|
oṁ padmahiraṇyaprada huṁ jjaḥ||
oṁ padmasuvarṇaprada huṁ jjaḥ||
oṁ padmamuktāprada huṁ jjaḥ||
oṁ padmasarvaratnaprada huṁ jjaḥ||

athānurāgaṇajñānaṁ bhavati|
viśveśvaramahāmudrāṁ bhāvayan svayamātmanā|
padmaṁ gṛhya puraḥ sthāti yasya so'syānurajyati||1||
raktapadmaṁ dṛḍhaṁ gṛhya mahāsamayamudrayā|
bhāvayan svayamātmānaṁ rāgayetsarvayoṣitaḥ||2||
bhāvayetsvayamātmānaṁ padmaṁ guhya yathā tathā|
nirīkṣed vajradṛṣṭyā vai sarvalokaṁ sa rāgayet||3||
karmamudrāprayogeṇa padmaṁ gṛhya yathāvidhi|
karābhyāṁ bhrāmayan tantu rāgayet sarvayoṣita|| iti||4||

tatraiṣāṁ hṛdayāni bhavanti|
oṁ viśveśvara mahāpadma hoḥ||
oṁ samayapadma hoḥ||
oṁ yogapadma hoḥ||
oṁ karmapadma hoḥ||

athābhicārajñānaṁ bhavati|
viśveśvaramahāmudrāṁ bhāvayan ātmanā|
cchindedyasya puraḥpadmaṁ tasya mṛtyuḥ kṣaṇādbhavet||1||
padmaṁ gṛhya dṛḍhaṁ samyak samayāgryā tayaiva hi|
sphoṭayet tantu sudṛḍhaṁ yasya nāmnā sa naśyati||2||
samādhimudrāṁ sandhāya padmaṁ guhya yathā tathā|
yasya nāmnā tu padmaṁ vai cchindetsa tu vinaśyati||3||
karmamudrāprayogeṇa padmaṁ gṛhya yathāvidhi|
sphoṭayedyasya saṁkruddhaḥ sphuṭettasya tu jīvitam|| iti||4||

tatraiṣāṁ hṛdayāni bhavanti|
oṁ mahāpadma ccheda māraya hoḥ phaṭ||
oṁ samayapadma sphoṭa nāśaya raṭ phaṭ||
oṁ dharmapadma ccheda vināśaya dhṛṭ phaṭ||
oṁ karmapadma sphoṭa sphoṭaya jīvitamasya kṛṭ phaṭ||

Mudra
tato dharmasamayarahasyamudrājñānaṁ bhavati|
padmaṁ tu yoṣitāṁ cintya vajrantasyopari svayaṁ|
rāmayan vajrapadmāgryā samāpattyā tu sidhyati||1||
padmaṁ tu yoṣitāṁ cintya buddhantasyopari svayaṁ|
rāmayan buddhamukuṭāṁ bhāvayan so'sya sidhyati||2||
padmaṁ tu yoṣitāṁ cintya padmaṁ tasyopari svayaṁ|
rāmayan padmapadmāgrī śuddhāṁ siddhimavāpnute||3||
padmaṁ tu yoṣitāṁ cintya viśvantasyopari svayaṁ|
rāmayan viśvapadyāgrī viśvāṁ siddhimavāpnuyād|| iti||4||

tatraiṣāṁ hṛdayāni bhavanti|
oṁ vajrapadma saṁyoga sādhaya hrīḥ||
oṁ buddhamukuṭa saṁyoga sādhaya śrīḥ||
oṁ padma-padma saṁyoga sādhaya dhīḥ||
oṁ viśvapadma saṁyoga sādhaya strīḥ||

tato yathāvat padmakulaguhyamahāmudrājñānaṁ bhavati|
kuḍmalāñjaliragrasya vajrakrodhāṅgulī dvike|
dvayagrā maṇistathā padmaṁ vajrabandhantathaiva||1||
vajrabandhāṁ samānīya samamadhyāṅkuro sthito|
tarjanyānāmasaṁkocā mudrā śākyamunerdṛḍhā||2||
dharmavajrā hṛdisthā tu parivartya lalāṭagā|
samādhiyogā cotsaṅge parivartya tu mūrdhagā||3||
vajradhātvīśvarīmbadhvā caityaṁ padmaprayogataḥ|
saṁdhayenmadhyamābhyāṁ tu buddhapadmeti kīrtitā||4||
sā evāṅguṣṭhavajrā tu dvyagrakhaḍgāṅkuśī tathā|
padvajradharasyaitā guhyamudrāḥ prakīrtitāḥ||5||
sā evāṅguṣṭhamuktā tu tarjanyā tarjanīgrahā|
valitā suratiḥ proktā sādhukāryā tathaiva ca||6||
vajrabandhaṁ dṛḍhīkṛtya samāṅguṣṭhapraveśitā|
kuñcitāgryamukhasthā tu bhṛkuṭyāṁ madhyapadminī||7||
sā eva hṛdaye caiva sūryamaṇḍaladarśikā|
dhvajabandhena sā eva śiraḥpṛṣṭhe prasāritā||8||
vajrabandhaṁ dṛḍhīkṛtya kuñcitāgryāgravigrahā|
tathaiva padmakhaḍgā tu padmayogāgryasandhanāt||9||
vajrabandhaṁ dṛḍhikṛtya vāmāṅguṣṭhapraveśanāt|
śaṅkhamaṅguṣṭhadaṇḍotthāṅgulyagrotthāntyapadminī||10||
sā eva sarvasaṁkocā kaniṣṭhā padmasaṁyutā|
akṣamālāgragaṇanī dakṣiṇāṅguṣṭhayogataḥ||11||
vajrabandhaṁ dṛḍhīkṛtya kaniṣṭhā padmasaṁyutā|
samāgryā padmanetrā tu pranartan parivartitā||12||
vajrabandhaṁ dṛḍhīkṛtya kaniṣṭhā padmasaṁyutā|
kuñcitā[gryaṁ pīḍayantu] dvayaṅguṣṭhakavacīkṛte-||ti||13||
sā evāṅguṣṭhadaṁṣṭrā tu samāṅguṣṭhapraveśitā|
ataḥ paraṁ pravakṣyāmi samayāgryo niruttarāḥ||14||
vajrabandhantale kṛtvā tarjanīpadmasandhitā|
aṅguṣṭhā bandhaparyaṅkā guhyaviśveśvarī smṛtā||15||
tathaiva vajrabandhena kaniṣṭhā madhyasandhitā|
aṅguṣṭhamukhayorvajran paṭṭamadhye tathāgataṁ||16||
tathaiva vajrabandhe tu padmamaṅguṣṭhasandhitaṁ|
kṛtvā tu mukhatoddhāntaṁ sthitotsaṅge samādhinā||17||
tathaiva vajrabandhe tu mukhataḥ samasandhitā|
sarvāṅgulyā dṛḍhīkṛtya tarjanī vajrasaṁyutā||18||
tathaiva vajrabandhe tu tarjanī padmasandhitā|
aṅguṣṭhā bandhaparyaṅkā madhyasaṁkocavigrahā||19||
tathaiva vajrabandhe tu vajramaṅguṣṭhasandhitā|
khaḍgāṅkuśī tathagrābhyāṁ kaniṣṭhā padmasaṁyutā||20||
tathaiva valitāṁ kṛtvā tarjanyaṅguṣṭhasaṁgrahāṁ|
utthitān tarjanīṁ vāmāṁ karṣayet sudṛḍhantathā||21||
sā eva tu samīkṛtvā tarjanyaṅguṣṭhayogataḥ|
sādhukārapradātrī tu padmatuṣṭermahātmanaḥ||22||
tathaiva vajrabandhaṁ tu sarvāgramukhasandhitaṁ|
dvayaṅguṣṭhamukhapīḍantu samāgryā sanniveśitaṁ||23||
sā eva hṛdi sūryā tu mūrdhni padmadhvajīkṛtā|
parivartya ca hāsā tu sthitā padmāṭṭahāsinī||24||
vajravandhantale kṛtvā dharmavajrāgrayogataḥ|
kaniṣṭhāṅga ṣṭhasandhī tu tārāyāḥ samayo hyayaṁ||25||
tathaiva vajrabandhe tu jyeṣṭhābhyāṁ khaḍgapadminī|
talacakrā tathaiveha jāpadātrī tathaiva ca||26||
tathaiva vajrabandhā tu khaṭakadvayamokṣitā|
punaśca hṛdaye bandhe guhyarakṣeti kīrtitā||27||
tathaiva vajrabandhe tu kaniṣṭhā padmasaṁyutā|
tarjanī dṛḍhasaṁkocā vikacāṅguṣṭhadaṁṣṭriṇī||28||
sā eva muṣṭiyogena dvayaṅguṣṭhamukhapīḍitā|
padmaguhyamahāmuṣṭi samayāgrī prakīrtitā||29||
sarvāsāmeva cānyāsāṁ padmalāsyādisaṁjñināṁ|
vajrabandhaṁ tale kṛtvābandhastādṛśa eva hī-||30||ti||

tataḥ padmakulaguhyadharmamudrā bhavanti|
hrāḥ| grā| prā| hā| sra| sā| daḥ| haḥ|
gā| dhā| krā| vā| va| rā| ṣṭra| maḥ|

karmamudrāḥ samāsena muṣṭireva dvidhīkṛte-||ti||

sarvatathāgatadharmasamayān mahākalparājāt padmaguhyamudrāmaṇḍalavidhivistaraḥ parisamāptaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5570

Links:
[1] http://dsbc.uwest.edu/node/5596