Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > अभिधर्मामृत

अभिधर्मामृत

प्रथमो बिन्दुः

Parallel Romanized Version: 
  • Prathamo binduḥ [1]

 भदन्तघोषकप्रणीतम्

 

अभिधर्मामृतशास्त्रम्

 

प्रथमो बिन्दुः

दानं शीलं च

 

१। कतमद् दानं। स्वस्वामिकानां धनवस्तूनां वितरणं दानं। तत् त्रिविधहेतो र्भवति। आत्महेतोः परहेतोः परात्महेतोश्च। चैत्यमंदिराणां बुद्धप्रत्येकबुद्धार्हतां चोपस्थानमात्महेतोः। सत्त्वेभ्यो दानं परहेतोः। जनेभ्यो दानं परात्महेतोः॥

 

२। चित्तक्षेत्रवस्तुकुशलैः कुशलफलप्राप्तिः। कतमच्चित्तकुशलं। परिशुद्धा श्रद्धा पूजा च॥ कतमत् क्षेत्रकुशलं। महापुण्याः दुःखिताः महापुण्याश्च दुःखिताश्च। के महापुण्याः। बुद्धा बोधिसत्त्वाः प्रत्येकबुद्धा अर्हन्तोऽनागामिनः सकृदागामिनः स्रोत आपन्नाश्च। के दुःखिताः। तिर्यंचो वृद्धा रोगिणो बधिरा अन्धा मूकास्तथाविधा अन्ये च दुःखिताः। के महापुण्याश्च दुःखिताश्च। बुद्धा बोधिसत्त्वाः प्रत्येकबुद्धा अर्हन्तोऽनागामिनः सकृदागामिनः स्रोत आपन्नाश्च (यदा)वृद्धा रोगिणो बधिरा अन्धा मूका दुःखिताः। महापुण्यक्षेत्रे गौरवचित्तेन महाफलप्राप्तिः। दुःखितक्षेत्रे करुणाचित्तेन महाफलप्राप्तिः। महापुण्ये दुःखिते च क्षेत्रे गौरवकरुणाचित्तेन महाफलप्राप्तिः। इति कुशलं पुण्यक्षेत्रं। कतमद् वस्तुकुशलं। अप्राणातिपातेनादत्तादानेन बलापहारविरत्याऽबन्धनेनाताडनेनावंचनेनासंभिन्नप्रलापेन (अर्जिततया)परिशुद्धं यथाकालं (यत्किंचिद्)अल्पं बहु दीयमानं वस्तुकुशलं॥

 

३। श्रद्धा कतमा। आमुष्मिके फले यथा निर्वाणे ज्ञानमचलैकचित्तमुच्यते परिशुद्धा श्रद्धा॥ कतमा पूजा। मात्सर्येणाभिध्यया च विविक्तात्मनो जनमाननमुच्यते परिशुद्धा पूजा। यदिदमुपस्थानं वंदनं स्वहस्तेन दानमित्येव माद्य च्यते पूजा॥ कतमः क्षेत्रविभंगः। कुशलचर्याशीलग्रहणध्यानप्रज्ञाविमोक्षेषु सत्सु भवति पुण्यानां फलानां प्राप्तिरिति क्षेत्रविभंगः॥

 

४। भयत्राणं (हि दानं)। हेतुप्रत्ययविभागाद्दुःखप्राप्तिः। (दान)प्रस्थितचित्तस्य पूजया दानेन सत्फलप्राप्तिः। बुद्धाय दानेन दानसमकालमेव सर्वपुण्यप्राप्तिः। संघाय दानेन (संघेन)अनुमतेनोपभुक्तेनाखिलपुण्यप्राप्तिः। नानुमतेन नोपभुक्त न नाखिलपुण्यप्राप्तिः। धर्माय पूजया महाफलप्राप्तिः। शैक्षाणां चतुराणां प्रज्ञावतां पूजा धर्मायोच्यते पूजा। धर्मदानेन समृद्धिलाभः। (स्व)परिगृहीत वस्तु दानेन सुखबलायुष्यादिशुभप्राप्तिः। क्लेशानां क्षयेण विजयेन महाफलप्राप्तिः। तिर्यग्भ्यो दानस्य शतजन्मानि यावत्फलप्राप्तिः। पापेभ्यो दानस्य सहस्रजन्मानि यावत्फलप्राप्तिः। पुण्येभ्यो दानस्य शतसहस्रजन्मानि यावत्फलप्राप्तिः। वीतरागपुद्गलेभ्यो दानस्य कोटिशतसहस्रजन्मानि यावत्फलप्राप्तिः। बुद्धेभ्यो दानस्य यावन्निर्वाणं फलप्राप्तिः॥

 

५। षड् दानान्तरायाः। प्रथमो मानेन दानं। द्वितीयो यशसे दानं। तृतीयो बलाय दानं। चतुर्थोऽनिच्छया दानं। पंचमो निमित्तेन दानं। षष्ठः फलाय दानं संघान्निर्धार्य दानं॥

 

६। कतमच्छीलं। द्विविधः संवरः। कुशलसंवरोऽकुशलसंवरश्च। कतमोऽकुशलसंवरः। प्राणातिपातः अदत्तादानं काममिथ्याचारश्चेति त्रीणि कायदुश्चरितानि नाम। पैशुन्यं पारुष्यं मृषावादः संभिन्नप्रलापश्चेति चत्वारि वाग्दुश्चरितानि नाम। अभिध्या व्यापादः मिथ्यादृष्टिश्चेति त्रीणि मनोदुश्चरितानि नाम॥

 

७। (कतमः प्राणातिपातः।)अस्ति जीवो ज्ञायते यदयं जीवस्तस्य प्राणापहारो नाम प्राणातिपातः। (कतमददत्तादानं।)अस्ति परायत्तं वस्तु ज्ञायते यदिदं परायत्तं वस्तु तस्य स्तेयं नामादत्तादानं। (कतमः काममिथ्याचारः।)अस्ति परदारा ज्ञायते यदियं परदारास्तां रागान्मार्गेणामार्गेण वा समापद्यतेऽस्त्यात्मनो दारास्ताममार्गेण मैथुनाय सेवते तदेतादृशः काममिथ्याचारो नाम॥

 

८। (कतमो मृषावादः।)यदि ज्ञातं न ज्ञातमिति वदति। अज्ञातं ज्ञातमिति वदति। संदिग्धमसंदिग्धमिति वदति। असंदिग्धं संदिग्धमिति वदति। तदेतादृशो मृषावादो नाम। (कतमत्पैशुन्यं।)यदि सत्यभूतं यथाकामं भंक्त्वा प्रयोजनवशाद्वदति तदेतादृशं पैशुन्यं नाम। (कतमत्पारुष्यं।)क्लिष्टेन चित्तेन परेषामहृद्यं वदति तदेतादृशं पारुष्यं नाम। (कतमः संभिन्नप्रलापः।)कालविवेकं विना वदत्यपार्थं तदेतादृशः संभिन्नप्रलापो नाम॥

 

९। (कतमाभिध्या।)परेषां धनवस्तुजातं मदीयं भवत्वित्यभिध्यायति तदेतादृश्यभिध्या नाम। (कतमो व्यापादः।)अपरान् दृष्ट्वा न प्रसीदति दुःखाबाधां प्रयोक्तुकामो भवति तदेतादृशो व्यापादो नाम। (कतमा मिथ्यादृष्टिः।)मिथ्यादृष्टिर्द्विविधा। सद्वस्तुन्यसदुक्तिर्विपरीतं दर्शनश्रुतं च। कतमा सदवस्तुन्यसदुक्तिः। नास्तिं पापं नास्ति पुण्यविपाकः। नास्त्ययं लोको नास्ति परलोकः। न स्तो मातापितरौ। न सन्ति बुद्धाः प्रत्येकबुद्धा अर्हन्तोऽन्ये च मार्गप्रतिपन्नाः। तदेतादृशी नाम सद्वस्तुन्यसदुक्तिः। कतमद्विपरीतं दर्शनश्रुतं। विधिकृते कुशलाकुशले। न कर्माण्युपादाय फलविपाकः। इत्येतादृशं विपरीतं दर्शनश्रुतं। इत्येवमेषा मिथ्यादृष्टिः। इति त्रिविधान्यकुशलकर्माणि॥

 

१०। अनुशोचतस्त्रिविधानां दुश्चरितानामुच्छेदोऽनाचरणं नाम त्रिविधानि कुशलकर्माणि। त्रिविधदुश्चरितप्रहाणं त्रिविधकुशल(कर्म)चरणं नाम ध्रुवशीलसमादानं। दानेन शीलेन ध्यानभावनया च लभ्यान्येव त्रीणि फलानि धनं देवलोकोपपत्तिर्मोक्षश्च॥

 

११। अस्मिन् लोके त्रिंशद्विधं पुण्यक्षेत्रं। माता पिता वृद्धो रोगो सत्पुरुषो वीतरागपुद्गलः सास्रवाः सप्त पुद्गलाश्चत्वारो मार्गप्रतिपन्नाश्चत्वारः फलप्रतिपन्नाः प्रत्येकबुद्धा बुद्धा बोधिसत्त्वा भिक्षुसंघोऽध्वगाः क्षुत्तृट्श्रमातुराश्च॥

 

[इत्यभिधर्मामृतशास्त्रे दानशीलनिर्देशो नाम प्रथमो बिन्दुः॥]

द्वितीयो बिन्दुः

Parallel Romanized Version: 
  • Dvitīyo binduḥ [2]

 

द्वितीयो बिन्दुः

 

लोकधातवो गतयश्च

 

१। त्रयो धातवः। कामधातुः रूपधातुः अरूपधातुः॥ त्रिषु धातुषु सन्ति पंचविधा गतयः। नरकगतिः तिर्यग्गतिः प्रेतगतिः मनुष्यगतिः देवगतिः॥ अन्तराभवगतिश्चापि॥

 

२। कतमे नरकाः। महानरका अष्टविधाः। प्रथमः संजीवः। द्वितीयः कालसूत्रं। तृतीयः संघातः। चतुर्थो रौरवः। पंचमो महारौरवः। षष्ठस्तपनः। सप्तमः प्रतापनः। अष्टमोऽवीचिः॥ प्रतिमहानरकं भवंति षोडशभूमयः। ते ह्युपनरकाः॥ कतमे तिर्यंचः। अपदाः द्विपदाः चतुष्पदाः बहुपदाः जलचराः स्थलचराः खेचराः॥ कतमा प्रेतगतिः। विविधकाया॥ कामधातावकुशलगतिस्त्रिधा। घोरा मध्यमा अधमा। घोरविपाका नरकाः मध्यमविपाकास्तिर्यंचः अधमविपाकाः प्रेताः॥

 

३। कतमा मनुष्यगतिः। चतुर्विधा मनुष्याः। पूर्वविदेहमनुष्याः। अपरगोदानीयमनुष्याः। जंबूद्वीपमनुष्याः। उत्तरकुरुमनुष्याः। इति कामधातौ चतुर्विधा कुशलकर्मविपाकोपपत्तिः॥ कतमा देवगतिः। कामधातौ षोढा। चातुर्महाराजिकदेवा इत्येका। त्रयस्त्रिंशद्देवा इति द्वितीया। यामदेवा इति तृतीया। तुषितदेवा इति चतुर्थी। निर्माणरतिदेवा इति पंचमी। परनिर्मितवशवर्तिदेवा इति षष्ठी। इति कामधातौ पोढा कुशलकर्मविपाकोपपत्तिः॥

 

४। रूपधातौ सप्तदशभूमयः। ब्रह्मकायिक-ब्रह्मपुरोहित-महाब्रह्माणः। परित्ताभाऽप्रमाणाभाऽऽभास्वराः। परित्तशुभाऽप्रमाणशुभ-शुभकृत्स्नाः। अनभ्रकपुण्यप्रसव-वृहत्फलाऽवृहाऽतपसुदृश-सुदर्शनाऽकनिष्ठाः॥ चत्वारि ध्यानानि त्रिविधान्युत्तममध्यमहीनफलविपाकानि॥ द्वादशायतनोत्पादः॥ चत्वारि ध्यानानि सास्रवानास्रवमिश्रविपाकानि॥ पंचशुद्धाधिवासार्यपुद्गलोपपत्तिस्त्र्यायतना॥ आर्यपुद्गलपृथग्जनानां बृहत्फले सहोत्पादः॥ पृथग्जनानामासंज्ञिकसमाधिलाभेनासंज्ञिकदेवलोकोपपत्तिः॥

 

५। अरूपधातावाकाशानन्त्यायतनं विज्ञानानन्त्यायतनमाकिंचन्यायतनं नैव संज्ञानासंज्ञायतनं (चेति चत्त्वारि भवन्त्यायतनानि)। यथाक्रममरूपसमाधिलाभादरूपायतनेषूपपत्तिः। यथासमाधिबलं जन्मायतनलाभः। इति देवगतिः॥

 

६। कामानां भवत्यादानमुपभोगः संग्रह इतिहेतोरुच्यते कामधातुः। कामाभावाद्र पभावाच्चोच्यते रूपधातुः। अरूपधातुश्चतुःस्कन्ध इति (रूपाभावाद्)उच्यतेऽरूपधातुः॥

 

७। पंचाशन्मानुपवर्षाणि चातुर्महाराजिकदेवानामहोरात्रं भवति। एवं त्रिंशद्दिनान्येको मासो द्वादशमासा एकं वर्षं। दिव्यानि पंचवर्षशतानि चातुर्महाराजिकदेवानामायुः। तदेतद्गणनया मानुपाणि नवतिवर्षशतसहस्राणि॥ एतत्संजीवनरकस्याहोरात्रं। एवं त्रिंशद्दिनान्येको मासो द्वादशमासा एकं वर्षं। पंचवर्षशतानि संजीवनरकस्यायुः॥

 

८। पुनः खलु मानुपवर्पशतं त्रयस्त्रिंशद्देवानामहोरात्रं। एवं त्रिंशद्दिनान्येको मासो द्वादशमासा एकं वर्षं। दिव्यं वर्षसहस्रं त्रयस्त्रिंशद्देवानामायुः। तदेतद्गणनया मानुषाणां तिस्रो वर्षकोटयः षष्टिवर्षशतसहस्राणि॥ एतत्कालसूत्रनरकस्याहोरात्रं। एवं त्रिंशद्दिनान्येको मासः। द्वादशमासा एकं वर्षं। वर्षाणां सहस्रं कालसूत्रनरकस्यायुः॥

 

९। पुनः खलु द्व मानुषवर्षशते यामदेवानामहोरात्रं। एवं त्रिंशद् दिनान्येको मासः। द्वादशमासा एकं वर्षं। द्वे दिव्यवर्षसहस्रे यामदेवानामायुः। तदेतद् गणनया मानुषाणां चतुर्दशवर्षकोटयश्चत्वारिंशद्वर्षशतसहस्राणि॥ एतत्संघातनरकस्याहोरात्रं। एवं त्रिंशद् दिनान्येको मासः। द्वादशमासा एकं वर्षं। द्वे वर्षसहस्रे संघातनरकस्यायुः॥

 

१०। पुनः खलु चत्वारि मानुषवर्षशतानि तुषितदेवानामहोरात्रं। एवं त्रिंशद् दिनान्येको मासः। द्वादशमासा एकं वर्षं। चत्वारि दिव्यवर्षसहस्राणि तुषितदेवानामायुः। तदेतद् गणनया मानुषाणां सप्तपंचाशद् वर्षकोटयः षष्टिवर्षसहस्राणि॥ एतद् रौरवनरकस्याहोरात्रम्। एवं त्रिंशद् दिनान्येको मासः। द्वादशमासा एकं वर्षं। चत्वारि वर्षसहस्राणि रौरवनरकस्यायुः॥

 

११। पुनः खल्वष्टौ मानुपवर्षशतानि निर्माणरतिदेवानामहोरात्रं। एवं त्रिंशद् दिनान्येको मासः। द्वादशमासा एकं वर्षं। अष्टौ दिव्यवर्षसहस्राणि निर्माणरतिदेवानामायुः। तदेतद् गणनया मानुषाणां त्रिंशदधिकद्वे वर्षकोटिशते चत्वारिंशद् वर्षशतसहस्राणि॥ एतद् महारौरवनरकस्याहोरात्रं। एवं त्रिंशद् दिनान्येको मासः। द्वादशमासा एकं वर्षं। अष्टौ वर्षसहस्राणि महारौरवनरकस्यायुः॥

 

१२। पुनः खलु मानुषाणां वर्षसहस्रं षट् च वर्षशतानि परनिर्मितवशवर्तिदेवानामहोरात्रं। एवं त्रिंशद् दिनान्येको मासः। द्वादशमासा एकं वर्षं। षोडशदिव्यवर्षसहस्राणि परनिर्मितवशवर्तिदेवानामायुः। तदेतद् गणनया एकविंशत्यधिकनववर्षकोटिशतानि षष्टि च वर्षशतसह्राणि॥ एतत् तपननरकस्याहोरात्रं। एवं त्रिंशद् दिनान्येको मासः। द्वादशमासा एकं वर्षं। षोडश वर्षसहस्राणि तपननरकस्यायुः॥

 

१३। प्रतापननरकस्यायुः कल्पार्धं। अवीचि नरकस्यायुः पूर्णः कल्पः॥ तिरश्चामायुर्निमेषमारभ्य दिनार्घं दिनं मासो वर्षं दश वर्षाणि वर्षाणां शतं सहस्रं शतसहस्रं कोटिर्यावत् कल्पः॥ दुर्गतानां प्रेतानामायु र्यावत् सप्ततिवर्षसहस्राणि॥

 

१४। जंबूद्वीपे मनुष्याणामायुः (कल्पादौ)असंख्येयवर्षाणि वा (कल्पान्ते)दश वर्षाणि वा। अद्यत्वे पुनरायुर्वर्षशतं प्रायशः। अपरगोदानीयजनानामायुः सार्द्धद्वे वर्षशते। पूर्वविदेहजनानामायुः पंचवर्षशतानि। उत्तरकुरुजनानामायुरन्यूनानतिरिक्तं वर्षसहस्रं। अन्यत्र सत्त्वानामायुषो वृद्धिह्रासौ। इति कामधातुसत्त्वानामायुः॥

 

१५। कतमद्र पधातावायुः। ब्रह्मकायिकानां देवानामर्धकल्पः। ब्रह्मपुरोहितानां देवानां कल्पः। महाब्रह्मणां देवानां सार्धकल्पः। इति प्रथमध्यान (भूमिषु)आयुः॥ परित्ताभानां देवानामायु र्द्वौ कल्पौ। अप्रमाणाभानां देवानामायुश्चत्वारः कल्पाः।  आभास्वराणां देवानामायुरष्टौ कल्पाः। इति द्वितीयध्यान (भूमिषु)आयुः॥ परित्तशुभानां देवानामायुः षोडशकल्पाः। अप्रमाणशुभानां देवानामायुर्द्वात्रिंशत्कल्पाः। शुभकृत्स्नानामायुश्चतुःषष्टिकल्पाः। इति तृतीयध्यान(भूमिषु)आयुः॥ अनभ्रकाणां देवानामायुः कल्पसपादशतं। पुण्यप्रसवानां देवानामायुः सार्धद्वे कल्पशते। वृहत्फलानां देवानामायुः पंच कल्पशतानि। अवृहाणां देवानामायुः कल्पसहस्रं। अतपानां देवानामायुः द्वे कल्पसहस्रे। सुदृशानां देवानामायुश्चत्वारि कल्पसहस्राणि। सुदर्शनानां देवानामायुरष्टौ कल्पसहस्राणि। अकनिष्ठानां देवानामायुः षोडश कल्पसहस्राणि। इति (रूपधातौ)चतुर्ध्यान(भूमीनां)आयुः॥

 

१६। आकाशानन्त्यायतन आयु र्विंशतिः कल्पसहस्राणि। विज्ञानानन्त्यायतन आयुश्चत्वारिंशत् कल्पसहस्राणि। आकिंचन्यायतन आयुः षष्टिः कल्प सहस्राणि। नैवसंज्ञानासंज्ञायतन आयुरशीतिः कल्पसहस्राणि। इत्यरूपधातावायुः॥ एवम् (इदं)त्रिधातुसत्त्वानामायुः॥

 

[इत्यभिधर्मामृतशास्त्रे लोकधातुगतिनिर्देशो नाम द्वितीयो बिन्दुः॥]

तृतीयो बिन्दुः

Parallel Romanized Version: 
  • Tṛtīyo binduḥ [3]

 

तृतीयो बिन्दुः

 

स्थित्याहारभवाः

 

१। चतस्रो विज्ञानस्थितयः। कतमाश्चतस्रः। रूप (विज्ञानस्थितिः)वेदना (विज्ञानस्थितिः)संज्ञा (विज्ञानस्थितिः)संस्कार(विज्ञानस्थितिश्च)। कामधातौ रूपधातौ च भूयो रूपालम्बना विज्ञानस्थितिः। आकाशानन्त्यायतने विज्ञानानन्त्यायतने च भूयो वेदनालम्बना विज्ञानस्थितिः। आकिंचन्यायतने भूयः संज्ञालम्बना विज्ञानस्थितिः। नैव संज्ञानासंज्ञायतने भूयः संस्कारालम्बना विज्ञानस्थितिः॥

 

२। सत्त्वस्थितिवृद्धिहेतव आहाराश्चतुर्विधाः। आहाराश्चत्वारः कतमे। कवलीकार आहारः प्रथमः। स्पर्शाहारो द्वितीयः। मनःसंचेतनिकाहारस्तृतीयः। विज्ञानाहारश्चतुर्थः॥

 

३। कवलीकाराहारस्य त्रिषु गंधरसस्पर्शायतनेषु संग्रहः। कस्माद्रूपायतने न संग्रहः। यस्माच्चक्षुर्दर्शनाहारेण सत्त्वनिकायस्य महाभूतानां नोपचयस्तस्मात्॥

 

४। कवलीकाराहारो द्विविधः। खरो मृदुश्च। कतमः खरः। सर्वो हि भक्तापूपादिः। कतमो मृदुः। पेयं सुरभिकायानुविलेपनादि॥

 

५। कतमः स्पर्शाहारः। चक्षुः स्पर्शाहारः श्रोत्र घ्राण जिह्वा कायस्पर्शाहारः। सास्रवमनःस्पर्शाहारश्च। (त इमे)सन्तानानुच्छेदेन परेऽपि लोके प्रवर्तन्ते॥

 

६। पक्षिणां हंसादीनां भूयः स्पर्शाहारः। जलकीटाण्डजमत्स्यादीनां भूयो मनःसंचेतनिकाहारः। नैवसंज्ञानासंज्ञायतनान्तराभवसत्त्वानां भूयो विज्ञानाहारः॥

 

७। कामधातौ भूयः कवलोकाराहारः। (अन्ये)त्रय आहारा भूयसा रूपारूपधात्वोः॥

 

८। आद्यः कवलीकाराहारः खरः। स्पर्शाहारो मृदुः। मनःसंचेतनिकाहारो मृदुतरः। विज्ञानाहारो मृदुतमः॥

 

९। चतुर्विधाः सत्त्वाः। अंडजा जरायुजाः संस्वेदजा औपपादुकाः। नरका देवा अन्तराभवाश्चेति सर्व औपपादुकाः। प्रेतानामसुराणां च द्विविधं जन्म जरायुजमौपपादुकं च। अन्येषां सत्त्वानां चतुर्विध जन्म॥ औपपादुकाः सत्त्वा युगपल्लभन्ते षडिन्द्रियाणि। अन्यासु तिसृषूपपत्तिषु कायेन्द्रियजीवेन्द्रिययोः प्रथमं लाभः। अन्येषामिन्द्रियाणां क्रमेण लाभः॥

 

१०। चत्वारो भवाः। उपपत्तिभवः। मृत्युभवः। मूलभवः। अन्तराभवः॥

 

११। मृत्युपपत्त्योरन्तरे (वर्तमानाः)सूक्ष्माः पंचस्कन्धा अन्तराभवो नाम। अन्तराभव उपपत्तिभवश्च तुल्यमुद्रावर्णौ तथाहि पिता पुत्रश्च॥

 

१२। अरूपधातुं विहायान्यधातुसत्त्वा लभन्तेऽन्तराभवं॥ अरूपधातुसत्त्वाश्च्यवन्तः कामधातावुत्पत्स्यमाना लभन्तेऽन्तराभवं॥ तथा ह्यनागामिभवेऽन्तराभवः। अन्यासूपपत्तिष्वप्येवमन्तराभवोपपत्तिभवौ॥

 

[इत्यभिधर्मामृतशास्त्रे स्थित्याहारभवनिर्देशो नाम तृतीयो बिन्दुः॥]

चतुर्था बिन्दुः

Parallel Romanized Version: 
  • Caturthā binduḥ [4]

 

चतुर्था बिन्दुः

 

कर्म

 

१। संक्लिष्टे चित्ते क्लेशानालम्ब्य भवति संक्लिष्टकर्मोत्पादः। संक्लिष्ट कर्मणि सत्यनुभूयते संक्लिष्टो विपाकः॥ कतमत् संक्लिष्टं कर्म। भवति (संक्लिष्टकर्मणां)त्रिकैर्विभागः॥ (तथाहि)। कायकर्म। वाक्कर्म। मनः कर्म॥ कुशलकर्म। अकुशलकर्म। अव्याकृतकर्म॥ शैक्षकर्म। अशैक्षकर्म। नशैक्षनाशैक्षकर्म॥ सत्यदर्शनहेयकर्म॥ भावनाहेयकर्म। अहेयकर्म॥

 

२। (विपाकः कतमः)। ऐहिकविपाकः (=दृष्टधर्मविपाकः)। जातिविपाकः(=उपपद्यवेदनीयविपाकः)। सांपरायिकविपाकः(=अपरपर्यायवेदनीयविपाकः )। सुखविपाकः। दुःखविपाकः। असुखादुःखविपाकः। कृष्णविपाकः। शुक्लविपाकः। संक्लिष्ट(=कृष्णशुक्ल)विपाकः॥

 

३। अकृष्णाशुक्लाविपाकं कर्मक्षयकर्म। नियतवेद्यविपाकं कर्म। अनियतवेद्यविपाकं कर्म॥

 

४। कतमत् कायकर्म। कायचेष्टा कायव्यापारः॥ कतमद् वाक्कर्म। वाक्चेष्टा वाग्व्यापारः॥ कतमन्मनः कर्म। मनश्चेष्टा मनश्चेतना॥ कतमत् कुशलकर्म। कुशलकायव्यापारः। कुशलवाग्व्यापारः। कुशला मानसी चेतना॥ कतमद् अकुशलकर्म। अकुशलकायव्यापारः। अकुशलवाग्व्यापारः। अकुशला मानसी चेतना॥ कतमद् अव्याकृतकर्म। अव्याकृता कायचेष्टा। अव्याकृता वाक्चेष्टा। अव्याकृता मानसी चेतना॥ कतमत् शैक्षकर्म। शैक्षस्य कायाविज्ञप्तिः। शैक्षस्य वागविज्ञप्तिः। शैक्षस्य मानसी चेतना॥ कतमद् अशैक्षकर्म। अशैक्षस्य कायाविज्ञप्तिः। अशैक्षस्य वागविज्ञप्तिः। अशैक्षस्य मानसी चेतना॥ कतमन्नशैक्षनाशैक्षकर्म। सास्रवा कायचेष्टा वाक्चेष्टा मानसी चेतना॥ कतमत् सत्यदर्शनहेयकर्म। श्रद्धानुसारिणो धर्मानुसारिणः क्षान्तिदृष्ट्या हेया अष्टाशीतिरनुशयाश्चित्तसंप्रयुक्ताः॥ कतमद् भावनाहेयकर्म। श्रद्धाविमोक्षदर्शनोपलब्धभावनया हेया दशानुशयाश्चित्तसंप्रयुक्ताः। क्लिष्टे कायवाक्कर्मणी। कुशलसास्रवकर्म। अव्याकृतकर्म॥ कतमदहेयकर्म। सर्वमनास्रवं कर्म॥

 

५। कतम ऐहिकविपाकः। कुशलाकुशलानां कृतकमणां य इहलोके (फल-)लाभो न परलोके॥ कतमो जातिविपाकः। कुशलाकुशलकर्मानुसारं प्रेत्य प्रथमायां जातौ यो विपाकलाभो न तदन्यजातौ॥ कतमः सांपरायिकविपाकः। कुशलाकुशलकर्मानुसारं प्रेत्य द्वितीय (=प्रथमेतर)जातौ यो (विपाक-)लाभः। तृतीयचतुर्थ्यादिषु च जातिषु यो विपाकलाभः॥ कतमः सुखविपाकः। कामावचरकुशलकर्मणा यावत्तृतीयध्यानं रूपावचरकुशलकर्मणा च वेदनीयः सुखो विपाकः॥ कतमो दुःखविपाकः। अकुशलकर्मणा वेदनीयो विपाकः॥ कतमोऽदुःखासुखविपाकः। चतुर्थध्यानसास्रवकुशलकर्मणा अरूपावचरसास्रवकुशलकर्मणा च (वेदनीयो विपाकः)॥ कतमः कृष्णकृष्णविपाकः। अकुशलकर्मणा कृष्णकृष्णविपाकः॥ कतमः शुक्लशुक्लविपाकः। सास्रवकुशलकर्मणा शुक्लशुक्लविपाकः॥ कतमः संक्लिष्टविपाकः (=मिश्रविपाकः)। कामावचरकुशलाकुशलसंक्लिष्ट-(=मिश्र)कर्मणा वेदनीयः संक्लिष्टः(=मिश्रः)विपाकः॥

 

६। कतमदकृष्णाशुक्लाविपाकं कर्म। त्रैधातुकानामास्रवाणां परिक्षयकाले कर्मणां क्षये (निमित्तं)आनन्तर्यमार्गसंगृहीतं (कर्म)अनास्रवा च भावना॥ कतमद् नियतविपाकं कर्म। पंचानन्तर्यकर्माणि भवन्ति नियताकुशलविपाकानि। (तानि)दृष्टधर्मविपाकानि जातिविपाकानि अपरपर्यायवेदनीयविपाकानि वा भवन्ति॥ सति हेतुप्रत्यये सति च पुद्गले नियतवेदनीयो भवति विपाकः। असति हेतुप्रत्यये असति च पुद्गले न भवति नियतवेदनीयो विपाकः। सर्वसास्रवकर्मणां हेतुकृतानां परिपाके भवति विपाकलाभः। अहेतुकृतानामपरिपाके न भवति विपाकलाभः॥

 

७। त्रिविधानि कर्माणि। कायकर्म (द्विधा)विज्ञप्तिरविज्ञप्तिश्च। वाक्कर्म (द्विधा)विज्ञप्तिरविज्ञप्तिश्च। मनः कर्म विज्ञप्तिर् (एव)॥

 

८। कतमद् विज्ञप्तिकर्म। कायवागमनःकृतं (कर्म)। कतमदविज्ञप्तिकर्म। कायवाक्कृतं (कर्म)॥ (पूर्वचित्त)पर्यवसाने जायमाने चित्तान्तरेऽपरिच्युतं तिष्ठत्यविज्ञप्तिरूपं। कुशलाकुशलचित्तजं भवत्यविज्ञप्तिरूपं नत्वव्याकृतचित्तजं। तत्कस्य हेतोः। अव्याकृत चित्तस्यातिदुर्बलत्वात्॥

 

९। अव्याकृतभावो द्विविधः। सनिवृतः अनिवृतश्च। संयोजनावृतः सनिवृतः। अनावृतोऽनिवृतः॥

 

१०। कतमे सनिवृताव्याकृता धर्माः। कामधातौ सत्कायदृष्टिः अन्तग्राहदृष्टिः तत्संप्रयुक्ता अविद्यासहभुवो धर्माः। रूपारूप्यधात्वोः सर्वसंयोजनानि रूपधातुकायवाक्कर्माणि। इति सनिवृताव्याकृता धर्माः॥

 

११। कतमे अनिवृताव्याकृताधर्माः। आसनं शयनं स्थानं चंक्रमणं शिल्पं विपाकधर्माः नैर्माणिकचित्तं आकाशं अज्ञानं प्रत्ययोच्छेदः। इत्यनिवृताव्याकृता धर्माः॥

 

१२। अविज्ञप्तिस्त्रिविधा। अनास्रवा प्रथमा। समाधिसह (-जाता)द्वितीया। शीलसंवरस्तृतीया॥ कतमदनास्रवशीलं। सम्यग्वाक् सम्यक्कर्मान्तः सम्यगाजीवः॥ कतमत्समाधिसह(जातं)शीलं। ध्यानलाभः कामाकुशलधर्मपरित्यागः॥ कतमः शीलसंवरः। शीलसमादानकाले सास्रवकुशलकायवाक्कर्मावाप्तिः॥ कतमस्त्रिविधसंवरलाभः। सर्वमार्गानास्रवसंवरसिद्धिः सर्वसमाधिसह(भू)संवरसिद्धिः समादत्तशीलस्य कामधातुपुद्गलस्य शीलसंवरसिद्धिः॥

 

१३। गृहीतसंवरस्य पुद्गलस्य प्रथम ज्ञप्तिकरणसमये प्रत्युत्पन्नाविज्ञप्तिशीलसिद्धिः। यावदन्तं न परिहीयते तावदस्य अतीताविज्ञप्ति सिद्धिः। ध्यानाप्तपुद्गलस्य सर्वातीतानागतप्रत्युत्पन्नध्यानसंवर(जाविज्ञप्ति)सिद्धिः। अनास्रवसंवरस्यानागतसर्वाविज्ञप्तिसिद्धिः। मार्गापन्नस्य प्रत्युत्पन्नाविज्ञप्तिसिद्धिः। यावदन्तं न परिहीयते तावत्स पुद्गलोऽतीतसंवर(जाविज्ञप्ति)मान् भवति॥

 

१४। गुरुपापकं कुर्वतः प्राप्तिरकुशलस्य अकुशलविज्ञप्त्यविज्ञप्त्योः। अगुरुपापके प्राप्तिरकुशलाया विज्ञप्तेर्नत्वविज्ञप्तेः। अकुशलचित्तनिरोधे न प्राप्तिर्विज्ञप्त्यविज्ञप्त्योः। असंवरपुद्गलस्य प्रत्युत्पन्नाकुशलाविज्ञप्तिप्राप्तिः। यावदन्तं न परिहीयते तावदस्यातीताकुशलाविज्ञप्तिप्राप्तिः। गुरुकुशलं कुर्वतो विज्ञप्त्यविज्ञप्तिप्राप्तिः। अगुरुकुशले विज्ञप्तिप्राप्तिर्न त्वविज्ञप्तिप्राप्तिः। कुशलचित्तनिरोधे विज्ञप्त्यविज्ञप्त्यप्राप्तिः। मध्यमपुद्गलस्य कृते गुरुकुशलेऽकुशले च कुशलाकुशलविज्ञप्त्यविज्ञप्तिप्राप्तिः। अगुरुकुशलाकुशलं कुर्वतोऽस्य प्राप्तिर्विज्ञप्तेर्नत्वविज्ञप्तेः। कुशलाकुशलचित्तनिरोधे न प्राप्तिर्विज्ञप्त्यविज्ञप्त्योः॥

 

१५। रूपधातुकुशलचित्तलाभे ध्यानसंवरसिद्धिः। प्रत्युदावृत्तचित्तस्य न भवति ध्यानसंवरसिद्धिः। रूपधातु कुशलचित्तेषु संवरचित्तसंप्रयोगः विना चक्षुर्विज्ञानं श्रोत्र (विज्ञानं)कायविज्ञानं श्रुतमयीप्रज्ञां च्युतिकालिकचित्तं च॥

 

१६। षड्भूमिकानास्रवचित्तबलेनानास्रवसंवरसिद्धिः। कतमाः षड्भूमयः। असमापत्तिध्यानभूमिः प्रथमध्यानं मध्यमध्यानं द्वितीयध्यानं तृतीयध्यानं चतुर्थध्यानं च। षड्भूमिप्रत्युदावृत्तचित्तस्य नानास्रवसंवरसिद्धिः॥

 

१७। द्वाभ्यां वस्तुभ्यामनास्रवसंवरात् परिहाणिर्भवति। प्रत्युदावृत्तेश्च (षड्भूमिभ्यः)संप्राप्तेश्च मार्गफलस्य॥ द्वाभ्यां वस्तुभ्यां परिहीयते ध्यानसंवरात्। प्रत्युदावर्तनाच्च जीवितोपरमाच्च॥ त्रिभिर्वस्तुभिः परिहीणो भवति शीलसंवरात्। (तत्र)प्रथमं (वस्तु)शीलभंगः। द्वितीयं शीलपरित्यागः। तृतीयमकुशलमिथ्या (दृष्ट्य्)उत्पादः॥ धर्मनिरोधकाले भवति शीलसंवरच्युतिरिति केचिदाहुः। न भवति च्युतिरित्याहुरपरे। वस्तुतस्तु न च्युति (रिति नः सिद्धान्तः)॥ चत्वारि वस्तूनि यैरसंवरात् परिहाणिः। प्रथमं शीलसमादानं। द्वितीयं पुनरकरणं। तृतीयमेकचित्तेन तृष्णोपरमः। चतुर्थं कुशलरूप (धातुगतध्यान)मार्गप्राप्तिः। कथं परिहाणिः (कुशलसंवरात्)। भवति चेत्कुशलमूलोच्छेदः। उपरमश्चेदायुषः। अवशेषश्चेत् क्लिष्टचैतसिकधर्माणाम्॥

 

१८। क्लेशोच्छेदकाले उच्छेदस्य भवति पंचविधं फलं। प्रथमं विपाकफलं। द्वितीयमाश्रयफलं। तृतीयमधिपतिफलं। चतुर्थं कायबलफलं। पंचमं विमोक्षफलं॥ कुशलानां सास्रवानां धर्माणां चत्वारि वा फलानि भवन्ति पंच वा फलानि। प्रभवन्ति क्लेशोच्छेदायेति पंच फलानि। न प्रभवन्ति क्लेशोच्छेदायेति चत्वारि फलानि विना विमोक्षफलं॥ अकुशलधर्माणां भवन्ति चत्वारि फलानि। स्थापयित्वा विमोक्षफलं। अनास्रवधर्माणां चत्वारि वा फलानि भवन्ति त्रीणि वा फलानि। क्लेशोच्छेदे तु चत्वारि फलानि विहाय विपाकफलं। क्लशोच्छेदाभावे तु त्रीण्येव फलानि व्यपहाय विपाकफलं विमोक्षफलं च॥ अव्याकृतधर्माणां त्रीणि फलानि विपाकफलं वर्जयित्वा विमोक्षफलं च॥

 

१९। कतमद्विपाकफलं। अकुशलधर्मेण कुशलसास्रवधर्मेण च (यत्)प्राप्यते (तद्)विपाकफलं। कतमदाश्रयफलं। कुशलाकुशलाव्याकृतधर्माणां नित्याचरणाभिवृद्धहिताद्यावत्प्राप्तिरित्याश्रयफलं। कतमदधिपतिफलं। कुशलानां वा अथाकुशलानां वा सहवेदनीयानां या भवत्युत्कृष्टतमा (कुशला वा अकुशला वा)वेदनीयता सोच्यतेऽधिपतिफलं। कतमत्कायबलफलं। कायव्यापारकृतकर्मादिकमुच्यते कायबलफलं। कतमद्विमोक्षफलं। ज्ञानेन क्लेशनिरोध उच्यते विमोक्षफलम्॥

 

२०। कुशलमूलमकुशलमूलमव्याकृतमूलं चेति मूलं त्रिविधं॥ कुशलमूलम् अलोभः अद्वेषः अमोहश्च। इति त्रिविधं कुशलमूलं॥ अकुशलमूलं लोभः द्वेषः मोहश्च॥ चतुर्विधमव्याकृतमूलं। अव्याकृतं रागः। अव्याकृताऽविद्या। अव्याकृता दृष्टिः। अव्याकृतो मानः॥

 

२१। त्रिविधा धर्माः। कुशलधर्माः। अकुशलधर्माः। अव्याकृतधर्माश्च॥ कतमे कुशलधर्माः। कुशलानि कायवाक्कर्माणि। कुशलं चित्तं। (कुशलाः)चित्तसंप्रयुक्ता धर्माः चित्तविप्रयुक्ताश्च संस्काराः। प्रतिसंख्यानिरोधः। इति कुशलधर्माः॥ कतमेऽकुशला धर्माः। अकुशलानि कायवाक्कर्माणि। अकुशलं चित्तं। (अकुशलाः)चित्तसंप्रयुक्ता धर्माः चित्तविप्रयुक्ताश्च संस्काराः। इत्युकुशलधर्माः॥ कतमेऽव्याकृतधर्माः। अव्याकृतानि कायवाक्कर्माणि। अव्याकृतं चित्तं। (अव्याकृताः)चित्तसंप्रयुक्ता धर्माः चित्तविप्रयुक्ताश्च संस्काराः। अप्रतिसंख्यानिरोधः। इत्यव्याकृतधर्माः॥

 

२२। मद्यपानविरतिः। दानं। वेदना। गुरुकारः। इत्येवमादि। इति कुशलकायवाक्कर्मसंग्रहः॥ मद्यपानं। ताडनं। मदमानः। (अ)गुरुकारः। इत्येवमादि। इत्यकुशलकायवाक्कर्मसंग्रहः॥ इति दशकर्म पथाः॥

 

२३। असंगृहीतानि कामधातुकायवाक्कर्माणि कामधातुचतुर्महाभूतकृतानि॥ एवं रूपधातु (कायवाक्कर्माणि)॥ अनास्रवाणि कायवाक्कर्माणि कतमच्चतुर्महाभूतकृतानि। षड्भूय्याश्रयाणि तद्भूमिचतुर्महाभूतवृतानि। आरूप्यधातूपपत्तावेवं मूलाधिगानि अनास्रवाणि कायवाक्कर्माण्यपि तद्भूमिचतुर्महाभूतकृतानि॥

 

२४। त्रिधा जीवितोपरमः (=मरणम्)। आयुःक्षयेण न पुण्यक्षयेण। पुण्यक्षयेण नायुःक्षयेण। पुण्यक्षयेण आयुःक्षयेण च॥

 

[इत्यभिधर्मामृतशास्त्रे कर्मनिर्देशो नाम चतुर्थो बिन्दुः॥]

पंचमो बिन्दुः

Parallel Romanized Version: 
  • Paṁcamo binduḥ [5]

 

पंचमो बिन्दुः

 

स्कन्धाः धातवः आयतनानि च

 

१। सर्वसास्रवधर्माश्चतुर्वस्तुहेयाः। कतमेभ्यश्चतु (र्वस्तुभ्यः)। अनित्यतः। अनात्मतः। दुःखतः। अशुचितश्च॥ क्लेशा ह्यास्रवाः। तत्कस्य हेतोः। सर्वोपपत्तिदेशाभिगमने चित्तस्य नैरन्तर्येण स्रवत्वेन संसारपतनहेतुत्वादुच्यन्ते आस्रवाः॥ त्रिषु धातुष्वष्टोत्तरशतं क्लेशाः। अष्टानवतिबन्धनानि। दश संयोजनानि। इतीमे क्लेशाः कुतः स्थानात्प्रभवन्ति। उच्यते। सास्रवधर्मेभ्यः। अपि चोच्यन्ते उपादानस्कन्धा इति क्लेशस्थानमिति च। ततोऽत्र द्विविधाः पंचस्कन्धाः सास्रवा अनास्रवाश्च। उपादानस्कन्धाः सर्वे सास्रवाः॥

 

२। कतमो रूपस्कन्धः। सर्वं चतुमहाभूतकृतं द्वादशायतनेषु व्यपहाय मन आयतनं सर्वाण्यन्यान्यायतनानि धर्मायतनसंगृहीतमविज्ञप्तिरूपं चेति रूपस्कन्धः॥ रूपस्कन्धो द्विविधः। सनिदर्शनोऽनिदर्शनश्च। कतमः सनिदर्शनः। एकमायतनं। रूपायतनं। कतमोऽनिदर्शनः। नवायतनानि धर्मायतनसंगृहीतमविज्ञप्तिरूपं च॥ रूपं पुनस्त्रिविधं। सनिदर्शनं सप्रतिघं। अनिदर्शनं सप्रतिघं च। रूपायतनं सनिदर्शनं सप्रतिघं। अन्यानि नवायतनान्यनिदर्शनानि सप्रतिघानि। धर्मायतनमविज्ञप्तिरूपं चानिदर्शने अप्रतिघे॥ इति रूपस्कन्धः॥

 

३। कतमो वेदनास्कन्धः। वेदनाऽनुभवः षड्विधस्पर्शजः॥ द्विविधा वेदना। कायवेदना मनोवेदना च॥ त्रिविधा वेदना। दुःखा वेदना सुखावेदना अदुःखासुखावेदना च॥ चतुर्विधा वेदना। कायव्याकृता अव्याकृता मनोव्याकृता अव्याकृता च॥ पंचविधा वेदना। पंच वेदनेन्द्रियाणि। (सुखं दुःखं सौमनस्यं दौर्मनस्यमुपेक्षा च)॥ षोढा वेदना। चक्षुःसंस्पर्शजा वेदना श्रोत्र घ्राण जिह्वा काय मनःसंस्पर्शजा वेदना च॥ अष्टादशविधा वेदना। चक्षुराद्याः (षड्वेदनाः)ससुखसौमनस्याः (सदुःखदौर्मनस्याः)सोपेक्षाश्च॥ षट्त्रिंशद्विधा वेदना। अष्टादशविधा वेदना कुशला अकुशलाच॥ अष्टोत्तरशतविधा वेदना। अतीतानागतप्रत्युपन्नैः प्रविभक्ताः षट्त्रिंशत्॥ प्रतिसत्त्वं क्षणे क्षणे समुद्यन्त्यसंख्येया वेदनाः॥ इति वेदनास्कन्धः॥

 

४। कतमः संज्ञास्कन्धः। चित्तं विविधं प्रतीत्य सर्वधर्माः संज्ञा। सा त्रिविधा। परित्ता। महती। (तदितरा च)। असंख्येयभेदभिन्नबाह्यायतनसंग्रहप्रत्ययेन संज्ञायते इति संज्ञास्कन्धः॥

 

५। कतमः संस्कारस्कन्धः। संस्कृतधर्मेषु संस्काराः संस्कुर्वन्ति विविधान् धर्मानिति संस्कारस्कन्धः॥ स द्विविधः। चित्तसंप्रयुक्तः चित्तविप्रयुक्तश्च॥ कतमश्चित्तसंप्रयुक्तः। चेतना स्पर्शः स्मृतिरित्यादयो धर्मा इति चित्तसंप्रयुक्तः॥ कतमश्चित्तविप्रयुक्तः। प्राप्तिरासंज्ञिकं निरोधसमापत्तिरित्यादिश्चित्तविप्रयुक्तः॥ इति संस्कारस्कन्धः॥

 

६। कतमो विज्ञानस्कंधः। नीलपीतलोहितादीन्धर्मान् विविनक्ति विज्ञानं। विज्ञानं हि षड्विधं। चक्षुर्विज्ञानं श्रोत्र घ्राण जिह्वा काय मनोविज्ञानं च। कतमच्चक्षुर्विज्ञानं। चक्षुरिन्द्रियाश्रया रूपप्रज्ञप्तिरुच्यते चक्षुर्विज्ञानं। एवं श्रोत्रघ्राणजिह्वाकायेन्द्रियाश्रयाः शब्दगन्धरसस्प्रष्टव्यप्रज्ञप्तयः श्रोत्रघ्राणजिह्वाकायविज्ञानानि। मन‍इन्द्रियाश्रया धर्मप्रज्ञप्तिरुच्यते मनोविज्ञानं॥ इति विज्ञानस्कन्धः॥

 

७। द्वादशायतनानि। चक्षुरायतनं श्रोत्र घ्राण जिह्वा काय मन आयतनं। इत्याध्यात्मिकानि षडायतनानि। रूप शब्द गन्ध रस स्प्रष्टव्य धर्मायतनं। इति बाह्यानि षडायतनानि॥ अपि च चक्षुर्विज्ञानाद् यावन्मनोविज्ञानं (इति षड्विज्ञानानि द्वादशायतनेः सह)संभूय अष्टादश (धर्मा भवन्ति अष्टादश धातवः)॥

 

८। उपादाय चत्वारि महाभूतानि (रूप-)प्रसादकृतं रूपविज्ञानप्रत्यय उच्यते चक्षुः। एवं चत्वारि महाभूतानि उपादाय (रूप)प्रसादकृताः शब्दगन्धरसस्प्रष्टव्यविज्ञानप्रत्ययाः उच्यन्ते श्रोत्रघ्राणजिह्वाकायाः॥

 

९। सर्वस्य चक्षुर्विज्ञानस्य विषयो रूपं द्वादशविधं। दीर्घं। ह्रस्वं। आलोकः। अन्धकारः। नीलं। पीतं। लोहितं। अवदातं। स्थूलसूक्ष्मरूपं। नभोरूपं। कायविज्ञप्तिरूपं (=संस्थानरूपं)॥ सर्वस्य श्रोत्रविज्ञानस्य विषयः शब्दः। सत्त्वसंख्यातः शब्दः असत्त्वसंख्यातः शब्दश्च॥ सर्वस्य घ्राणविज्ञानस्य विषयो गन्धः। सुरभिरसुरभिश्चेत्यादिर्गन्धः॥ सर्वस्य जिह्वाविज्ञानस्य विषयो रसः। कषायाम्ललवणतिक्तमधुरादिस्त्रयःषष्टिविधो रसः॥ सर्वस्य कायविज्ञानस्य विषयः स्प्रष्टव्यं। श्लक्ष्णलघुगुरुखरमृदुशीतोष्णवुभुक्षापिपासाचतुर्महाभूतादिः॥ सर्वमनोविज्ञानस्य विषयो धर्मः। तथाहि सर्वधर्माः॥

 

१०। पंच विज्ञानानि न शक्नुवन्ति विवेक्तं। मनोविज्ञानं शक्नोति विवेक्तं। चित्तं मनो विज्ञानमित्यनर्थान्तरं। निरुक्तावेवान्तरम्॥

 

११। इन्द्रियविषयविज्ञानसंनिपातजः स्पर्शः। स्पर्शसहजा वेदनाद्याः। दश महाभूमिकाः दशक्लेशमहाभूमिकाः दश परित्तक्लेशभूमिकाः - इत्येते धर्मा एकचित्तजा एकालंबना एकक्षया एकोत्पादा एकनिरोधाः। तथाहि। प्रदीपप्रकाशोष्माण एकोत्पादा एकाश्रया एकनिरोधाः॥

 

१२। अष्टादशसु कति कुशलाः कत्यकुशलाः कत्यव्याकृताः। अष्टावव्याकृताः। दश व्याख्यास्यामः। रूपं शब्दः सप्तविज्ञानानि धर्मश्च (इति दश धातवः)कुशला अकुशला अव्याकृताश्च।

 

१३। कतमत् कुशलरूपं। कुशल कायविज्ञप्तिः। कतमदकुशलरूपं। अकुशला कायविज्ञप्तिः। कतमदव्याकृतं रूपं। पयित्वा कुशलाकुशलकायविज्ञप्ती सर्वमन्यद्रूपमव्याकृतं॥ एवं गोचरः शब्दः॥

 

१४। चक्षुर्विज्ञानं भवति कुशलमकुशलमव्याकृतं। कतमत्कुशलं। कुशलचित्तसंप्रयुक्तं चक्षुर्विज्ञानं। कतमदकुशलं। अकुशलचित्तसंप्रयुक्तं चक्षुर्विज्ञानं। कतमदव्याकृतं। अव्याकृतचित्तसंप्रयुक्तं चक्षुर्विज्ञानं॥ एवं श्रोत्र घ्राणजिह्वाकायमनोविज्ञानानि मनश्च॥

 

१५। धर्मः कुशलो वा भवत्यकुशलो वा ऽव्याकृतो वा। कतमः कुशलः। कुशलकायवाक्कर्माणि कुशलाः वेदनासंज्ञासंस्कारस्कन्धाः प्रतिसंख्यानिरोधश्च। कतमोऽकुशलः। अकुशलकायवाक्कर्माणि अकुशला वेदनासंज्ञासंस्कारस्कन्धाः॥ कतमोऽव्याकृतः। अव्याकृतवेदनासंज्ञासंस्कारस्कन्धाः आकाशानान्त्यायतनम् अप्रतिसंख्यानिरोधश्च॥

 

१६। अष्टादशसु कति सास्रवाः कत्यनास्रवाः। पंचदश सास्रवाः॥ त्रीन् व्यख्यास्यामः॥

 

१७। कतमे त्रयः। मनः। धर्मः। मनोविज्ञानं च। सास्रवचित्तसंप्रयुक्तं मनः सास्रवं। अनास्रवचित्तसंप्रयुक्तं मनोऽनास्रवं॥ मनोविज्ञानमपि तथा॥

 

१८। सास्रवकायवाक्कर्माणि सास्रवा वेदनासंज्ञासंस्कारस्कन्धा इति सास्रवो धर्मः। अनास्रवकायवाक्कर्माणि अनास्रवा वेदनासंज्ञासंस्कारस्कन्धा असंस्कृतधर्माश्चेत्यनास्रवो धर्मः॥

 

१९। अष्टादशसु कति कामधातुप्रतिसंयुक्ताः। कति रूपधातुप्रतिसंयुक्ताः। कत्यारूप्यधातुप्रतिसंयुक्ताः। कत्यप्रतिसंयुक्ताः। चत्वारः कामधातुप्रतिसंयुक्ताः। गन्धः। रसः। घ्राणविज्ञानं। जिह्वाविज्ञानं। कवलीकाराहारस्थानत्वात्॥ चतुर्दश व्याख्यास्यामः॥ चक्षुः कामधातुप्रतिसंयुक्तं। कतमत्कामधातुप्रतिसंयुक्तं। कामधातुप्रतिसंयुक्तचतुर्महाभूतकृतं॥ एवं श्रोत्रघ्राणजिह्वाकायरूपशब्दस्प्रष्टव्यानि कामधातुप्रतिसंयुक्तानि कामधातुप्रतिसंयुक्तचतुर्महाभूतकृतानि॥

 

२०। कतमे रूपधातुप्रतिसंयुक्ताः। चक्षुः रूपधातुप्रतिसंयुक्तं रूपधातुप्रतिसंयुक्तचतुर्महाभूतकृतं॥ एवं श्रोत्रघ्राणजिह्वाकायरूपशब्दस्प्रष्टव्यानि रूपधातुप्रतिसंयुक्तानि रूपधातुप्रतिसंयुक्तचतुर्महाभूतकृतानि॥

 

२१। चक्षुर्विज्ञानं कामधातुप्रतिसंयुक्तं। कतमत्कामधातुप्रतिसंयुक्तं। कामधातुचित्तसंयुक्तं चक्षुर्विज्ञानं॥ श्रोत्रकायविज्ञाने अपि तथा॥ कतमद्रूपधातु प्रतिसंयुक्तं। रूपधातुचित्तसंप्रयुक्तं चक्षुर्विज्ञानं॥ श्रोत्रकाय्(अविज्ञाने)अपि तथा॥

 

२२। मनः कामधातुप्रतिसंयुक्तं। रूपारूप्यधातुप्रतिसंयुक्तं। अप्रतिसंयुक्तं वा भवति। कतमत्कामधातुप्रतिसंयुक्तं। कामधातुचित्तसंप्रयुक्तं मनः। कतमद्रूपधातुप्रतिसंयुक्तं। रूपधातुचित्तसंप्रयुक्तं मनः। कतमदारूप्यधातुप्रतिसंयुक्तं। आरूप्यधातुचित्तसंप्रयुक्तं मनः। कतमदप्रतिसंयुक्तं। अनास्रवचित्तसंप्रयुक्तं मनः। मनोविज्ञानमपि तथा॥

 

२३। धर्मः कामधातुप्रतिसंयुक्तः। रूपारूप्यधातुप्रतिसंयुक्तः। अप्रतिसंयुक्तो वा भवति। (कतमः कामधातुप्रतिसंयुक्तः)। कामधातुप्रतिसंयुक्तकायवाक्कर्माणि (कामधातुप्रतिसंयुक्ताः)वेदनासंज्ञासंस्कारस्कन्धाश्चेति कामधातुप्रतिसंयुक्तो धर्मः॥ कतमो रूपधातुप्रतिसंयुक्तो (धर्मः)। रूपधातुप्रतिसंयुक्तकायवाक्कर्माणि (रूपधातुप्रतिसंयुक्ताः)वेदनासंज्ञासंस्कारस्कन्धाश्चेति रूपधातुप्रतिसंयुक्तो धर्मः॥ कतम आरूप्यधातुप्रतिसंयुक्तः। आरूप्यधातु (प्रतिसंयुक्त)- वेदनासंज्ञासंस्कारस्कन्धाः - इत्यारूप्यधातुप्रतिसंयुक्तो धर्मः॥ कतमोऽप्रतिसंयुक्तः। अनास्रवकायवाक्कर्माणि अनास्रवा वेदनासंज्ञासंस्कारस्कन्धाः - इत्यप्रतिसंयुक्तो धर्मः॥

 

२४। अष्टादशसु कत्यध्यात्मायतनसंगृहीतानि। कति बाह्यायतनसंगृहीतानि॥ द्वादशाध्यात्मायतनसंगृहीतानि। चक्षुः श्रोत्रं घ्राणं जिह्वा कायः मनः चक्षुर्विज्ञानं श्रोत्र घ्राण जिह्वा काय मनोविज्ञानं॥ षड् बाह्यायतनसंगृहीतानि। रूपं शब्दः गन्धः रसः स्प्रष्टव्यं धर्माः॥

 

२५। (अष्टादशसु)कति सवितर्काः सविचाराः। कति सवितर्का अविचाराः। कत्यवितर्का अविचाराः॥ दश अवितर्का अविचाराः। पंचेन्द्रियाणि पंच विषयाश्च॥ पंच विज्ञानानि सवितर्क(स)विचाराणि॥ त्रीन् व्याख्यास्यामः॥ मनः सवितर्कं सविचारं वा सवितर्कमविचारं वा अवितर्कमविचारं वा। कतमत्सवितर्कं सविचारं। कामधातु (-चित्तं)आदिध्यान (-चित्तं)भवति सवितर्कं सविचारं। मध्यमध्यान (चित्तं)भवति सवितर्कमविचारं। चरमभूमिकं भवत्यवितर्कमविचारं॥ मनोबिज्ञानमपि तथा॥ कायवाक्कर्माणि सर्वे विप्रयुक्ताः संस्काराः असंस्कृतं चेत्येते धर्मा अवितर्का अविचाराः। अन्येऽवशिष्टा मनोवत्॥

 

२६। (अष्टादशसु)कति सालंबनाः। कत्यनालंबनाः॥ सप्त चित्तानि सालंबनानि। तत्कस्य हेतोः। स्वविषयालंबनत्वात्॥ दश अनालंबनाः। पंचेन्द्रियाणि पंच विषयाश्च॥ धर्मं व्याख्यास्यामः॥ कायवाक्कर्माणि सर्वे चित्तविप्रयुक्ताः संस्काराः असंस्कृतं चेति अनालंबना धर्माः। तदन्ये सालंबनाः॥

 

२७। अष्टादशसु कत्युपात्ताः। कति निरनुपात्ताः॥ नव (उपत्तानुपात्तभेदेन द्विविधाः)। इन्द्रियेण सह प्रत्युत्पन्ना उपात्ताः। चित्तचैतसिकधर्माणां सहभावात्। अतीता अनागता निरनुपात्ताः। चित्तचैतसिकधर्माणामसहभावात्॥ शब्द सप्तविज्ञानानि धर्मश्चेति नव अनुपात्ताः। चित्तचैतसिकधर्माणामसहभावात्॥

 

२८। अष्टादशसु कति संस्कृताः। कत्यसंस्कृताः॥ सप्तदश संस्कृताः। धर्मा व्याख्यास्यमानाः संस्कृता व भवन्ति। असंकृता वा॥ कतमे संस्कृताः। कायवाक्कर्माणि वेदनासंज्ञासंस्कारस्कन्धा इति संस्कृत(धर्माः)॥ प्रतिसंख्यानिरोधः अप्रतिसंख्यानिरोधः आकाशं चेत्यसंस्कृत (धर्माः)॥

 

[इत्यभिधर्मामृतशास्त्रे स्कन्धायतनधातुनिर्देशो नाम पंचमो बिन्दुः॥]

षष्ठो बिन्दुः

 

षष्ठो बिन्दुः

 

संस्काराः

 

१। सर्वसंस्कृतधर्माः उत्पादवलहीना अन्यप्रत्ययबलेन सहोत्पद्यन्ते। चतुर्लक्षणा हि सर्वधर्माः। (कतमानि चत्वारि लक्षणानि)। जातिः स्थितिः जरा अनित्यता॥

 

२। चतुर्लक्षणा श्चेदन्यलक्षणा अपि भवितव्याः। सन्ति पुनर् (अन्यानि)चत्वारि (अनु-)लक्षणानि। तेषु लक्षणेषु अन्यचतुर्लक्षणानां सहोत्पादः। (कतमानि तानि)। जातिजातिः स्थितिस्थितिः जराजरा अनित्यताऽनित्यता॥ यद्येवमनवस्था (-प्रसंगः)। (न)। विपरिवर्तमानाः (संस्कृतधर्माः)स्वलक्षणा (एव)भवन्ति॥

 

३। सर्वसंस्कारधर्मा द्विविधाः। चित्तसंप्रयुक्ता श्चित्तविप्रयुक्ताः॥ कतमे चित्तसंप्रयुक्ताः। वेदना संज्ञा चेतना स्पर्शः मनस्कारः छन्दः अधिमुक्तिः श्रद्धा वीर्यं स्मृतिः समाधिः मतिः वितर्कः विचारः मिथ्यासंस्कारः(=मिथ्याकृत्यं =मिथ्याकर्म)अमिथ्या संस्कारः (=अमिथ्याकृत्यं =सम्यक्कर्म)कुशलमूलं अकुशलमूलं अव्याकृतमूलं सर्वक्लेशबन्धनसंयोजनानि सर्वप्रज्ञा - इत्येवं विविधाश्चित्तसंप्रयुक्ता धर्मा उच्यन्ते चित्तसंप्रयुक्तसंस्काराः॥

 

४। कतमे चित्तविप्रयुक्ताः संस्काराः। प्राप्तिः जातिः स्थितिः जरा अनित्यता असंज्ञिसमापत्तिः निरोधसमापत्तिः आसंज्ञिकायतनं विविधा देशप्राप्तिः वस्तुप्राप्तिः आयतनप्राप्तिः नामकायः पदकायः व्यंजनकायः पृथग्जनत्वम् इत्येवं विविधा धर्मा श्चित्तविप्रयुक्ताः संस्काराः॥

 

५। (चत्वारः प्रत्ययाः)। हेतुप्रत्ययः समन्तरप्रत्ययः आलंबनप्रत्ययः अधिपतिप्रत्ययः। चतुर्भ्यः प्रत्ययेभ्यः सर्वसंस्कृतधर्माणामुत्पादः॥

 

६। कतमो हेतुप्रत्ययः। पंच हेतवः। संप्रयुक्तक(हेतुः)सहभू सभाग सर्वत्रग विपाकहेतु रितिहेतुप्रत्ययः॥ कतमः समनन्तरप्रत्ययः। सर्वधर्मेषु चित्तचैतसिका धर्मा निरुद्धा धर्मा उत्पन्ना भवन्ति समनन्तरप्रत्ययाः॥ कतम आलंबनप्रत्ययः। क्षणालंबनो हि चित्तचैतसिकधर्मोत्पादः। इत्यालंबनप्रत्ययः॥ कतमोऽधिपतिप्रत्ययः। सर्वाणि सहस्रशो वस्तूनि परस्परमव्याबाधकानि। इत्यधिपतिप्रत्ययः॥

 

७। षड् हेतवः। संप्रयुक्तकहेतुः सहभू सभाग सर्वत्रग विपाक कारणहेतुः॥ कतमः संप्रयुक्तकहेतुः। चित्तं सर्वचैतसिकधर्महेतुः सर्वचैतसिकं धर्मा श्चित्तहेतवः। इति संप्रयुक्तकहेतुः॥ कतमः सहभूहेतुः। सर्वधर्मा अन्योन्यसहायाः। चित्तं सर्वचैतसिकधर्महेतुः। सर्वचैतसिकधर्मा श्चित्तहेतवः। सहोत्पादानि चत्वारि महाभूतानि सहभूहेतुकानि। (चतुर्महाभूत)कृतं रूपं (सहभूहेतुकं)। चित्तसंप्रयुक्ताः संस्काराः चित्तचैत्तधर्माः चित्तविप्रयुक्ताः संस्काराः (सहभू-)हेतुकाः॥ कतमः सभागहेतुः। पूर्वजातं कुशलं पच्चाज्जातस्य कुशलस्य (सभागहेतुः)। पूर्वजातमकुशलं पश्चाज्जातस्याकुशलस्य (सभागहेतुः)। पूर्वजातमव्याकृतं पश्चाज्जातस्याव्याकृतस्य (सभागहेतुः)॥ कतमः सर्वत्रगहेतुः। सत्कायदृष्टिः आत्मविकल्पो नित्य आत्मेति सर्वोपादानस्कन्धेषु अस्ति नित्य आत्मा अस्ति सुखं अस्ति शुचिता - एवमादि। इति सर्वक्लेशोत्पादः॥ कतमो विपाकहेतुः। कुशला जातिः सुखो विपाकः। अकुशला जातिः दुःखो विपाकः॥ कतमः कारणहेतुः। सर्वधर्मा अन्योन्यमप्रतिघातका न च स्थापका न च स्थितिकाः (प्रत्युत क्षणं क्षणं विपरिवर्तमाना भवन्ति कारणहेतवः)॥

 

८। विपाकचित्तरूप भवन्ति पंच हेतवः विना सर्वत्रगहेतुं। एवं चैत्ताः सर्वक्लेशाः पंचहेतुका व्यपहाय विपाकहेतुं। विपाकजरूपस्य विप्रयुक्तसंस्काराणां भवन्ति चत्वारो हेतवः। स्थापयित्वा संप्रयुक्तहेतु सर्वत्रगहेतुं। क्लिष्टरूपस्य विप्रयुक्तसंस्काराणां चत्वारो हेतवः अन्तरेण संप्रयुक्तकहेतुं विपाकहेतुं। अन्येऽवशिष्टा श्चित्तचैतसिकधर्मा श्चतुर्हेतुकाः विना विपाकहेतुं सर्वत्रगहेतुं। अवशिष्टानामपरेषां चित्तविप्रयुक्तसंस्काराणां द्वौ हेतु त्रयो वा हेतवः विना संप्रयुक्तसर्वत्रग-विपाकहेतून् सभागापूर्वहेत्योग्न्यतरं विना वा। अनास्रवचित्तसंप्रयुक्तानां धर्माणां भवन्ति त्रयो हेतवः। विहाय सभागहेतु विपाकहेतुं सर्वत्रगहेतुं। अनास्रवचित्तस्य तच्चित्तजरूपस्य तच्चितविप्रयुक्तसंस्काराणां द्वौ हेतु सहभूहेतुः कारणहेश्चतु॥

 

९। चित्तचैतसिकधर्माणां चतुभ्यः प्रत्ययेभ्य उत्पादः। आसंज्ञिकसमापत्तेर्निरोधसमापत्तेश्च त्रिभ्यः प्रत्ययेभ्य उत्पादोऽन्तरेणालंबनप्रत्ययेन। चित्तविप्रयुक्तसंस्काराणां सर्वरूपिधर्माणां च द्वाभ्यां प्रत्ययाभ्यामुत्पादः विना समनन्तरप्रत्ययमालंबनप्रत्ययं च। न हि कस्यचिद्धर्मस्य (केवलात्)एकस्मात् प्रत्ययाद् उत्पादः। अन्यधर्मबलाद् (हि भवति)उत्पादः॥

 

१०। एको धर्मः त्रिकसंनिपातजः स्पर्शः। (तेन)सह जायते वेदना॥ संज्ञा चेतना मनस्कारः छन्दः अधिमुक्तिः श्रद्धा वीर्यं स्मृतिः समाधिः प्रज्ञा उपेक्षा च चित्तसहोत्थानाः सह चित्तेन संसिद्ध्यन्ते। इत्येते धर्माः (सर्व)चित्तसाधारणाः॥

 

११। त्रिधर्मसंनिपातजः स्पर्शः। कायचित्तानुभवो वेदना। विज्ञान विशेषालंबना संज्ञा। (मानसं)कर्म चेतना। चित्ताविस्मरणं मनस्कारः। कर्तुकाम्यता च्छन्दः। चित्तानावरणमधिमुक्तिः। (श्रद्धानं)श्रद्धा। विविधकृत्योद्योगो वीर्यम्। प्रत्ययदृढतयाऽविस्मरणं स्मृतिः। चित्तस्याचांचल्यं समाधिः। धर्मविवेकः प्रज्ञा। मनसोऽनासंग उपेक्षा। (सा हि)वस्तुप्रत्ययोत्थाना भवति॥

 

१२। चित्तधर्मसंप्रयोगेण भवति सर्वधर्मसिद्धिः। वेदना संज्ञा स्पर्शः चेतना मनस्कारः छन्दः अधिमुक्तिः स्मृतिः समाधिः प्रज्ञा-इत्येते दश महाभूमिका धर्माः। तत्कस्य हेतोः। सर्वचित्तसहोत्पादात्॥

 

१३। कतमः संप्रयोगः। एकालंबने संस्करणं नोपचयो नापचय इति संप्रयोगः॥

 

१४। दश क्लेशमहाभूमिकाः सर्वाकुशलचित्तसहजाः - आश्रद्ध्यं कौसीद्यं मुषितस्मृतिता चित्तविक्षेपः मोहः मिथ्यामनस्कारः मिथ्याधिमुक्तिः औद्धत्यं अविद्या मिथ्यासंस्कारः (=मिथ्याकृत्यं =मिथ्याकर्म )॥

 

१५। कतमदाश्रद्ध्यं। चितस्य धर्मेऽनवतारः॥ कतमत् कौसीद्यं। कृत्येषु चित्तपरिश्रान्तिः॥ कतमा मुषितस्मृतिता। विस्मरणं॥ कतमश्चित्तविक्षेपः। चित्तस्यैकाग्रताऽभावः॥ कतमो मोहः। वस्तुष्वनवबोधः॥ कतमो मिथ्यामनस्कारः। मार्गस्यास्मरणं॥ कतमा मिथ्याधिमुक्तिः। विपर्यासापरित्यागः॥ कतमदौद्धत्यं। चित्तास्थैर्यं॥ कतमा अविद्या। त्रैधातुकमज्ञानं॥ कतमो मिथ्यासंस्कारः (=मिथ्याकृत्यं =मिथ्या कर्म )। कुशलधर्मेष्वनवस्थितिः॥

 

१६। दश परित्तक्लेशभूमिकाः। द्वेषः उपनाहः म्रक्षः प्रदाशः माया शाठ्यं मात्सर्यं ईर्ष्यां मानः महामानः॥

 

१७। कतमो द्वेषः। क्रोधेन चित्तचलता॥ कतम उपनाहः। मनसो विषक्ता (=वैरानुबन्धिनी)स्थितिः॥ कतमो म्रक्षः। पापवस्तुगोपनं॥ कतमः प्रदाशः। अधर्मवस्तुग्रहणे त्वरा न च परित्यागः॥ कतमा माया कायवचनाभ्यां जनवंचनं॥ कतमत् शाठ्यं। चेतसः कुटिलाग्रहः॥ कतमद् मात्सर्यं। चित्तस्य स्नेहभयाद् (दानकर्मणि)अप्रवृत्तिः॥ कतमा ईर्ष्या। परसंपद्दर्शनादसहिष्णुता॥ कतमो मानः। अधमेष्वात्मोत्कर्षः। उत्कृष्टेष्वात्मसमता॥ कतमो महामानः । समेषु महानहमिति। महत्सु ज्येष्ठोऽहमिति॥ एता दश क्लेशभूमयो मनोविज्ञानसंप्रयुक्ता न तु पंचविज्ञान (-संप्रयुक्ताः)भवन्तीति परित्तभूमयः॥

 

१८। एतेषु सप्त क्लेशाः कामधातुप्रतिसंयुक्ताः। शाठ्यं कामधातु (-प्रतिसंयुक्तं)ब्रह्मलोक (-प्रतिसंयुक्तं)च। मानमहामानौ त्रिधातुप्रतिसंयुक्तौ॥

 

१९। दश कुशलमहाभूमिकाः। अलोभः अद्वेषः श्रद्धा प्रश्रब्धिः अप्रमादः वीर्यं उपेक्षा अविहिंसा ह्रीः अपत्रपा॥

 

२०। कतमोऽलोभः। स्वपरकायसंपत्तावरागोऽस्वार्थश्च॥ कतमोऽद्वेषः। सत्त्वपक्षासत्त्वपक्षयोरव्यापादचित्तोत्पादः॥ कतमा श्रद्धा। ज्ञाते यथाभूतवस्तुनि चित्तसंप्रसादः॥ कतमा प्रश्रब्धिः। चित्तकुशलता दौष्ठुल्य- (=गुरुत्व =स्त्यानमिद्ध)परित्यागेन (चित्तस्य)लघुभूतता शीतीभूतता॥ कतमोऽप्रमादः। चित्तस्य कुशलधर्मप्रतिसंयोगः॥ कतमद् वीर्यं। कुशलधर्मोत्साहः॥ कतमा उपेक्षा। सर्वधर्मेष्वप्रतिष्ठा॥ कतमा अविहिंसा। सर्वसत्त्वेषु कायवाग्मनोभिरनपकारः॥ कतमा ह्रीः। आत्मकृतपापकृत्ये लज्जा॥ कतमा अपत्रपा। लोकेषु अकरणीयकरणे (लज्जना)अपत्रपा॥ इत्येते दशधर्माः सर्वकुशलचित्तसंप्रयुक्ता भवन्तीत्युच्यन्ते महाभूमिकाः॥

 

२१। त्रीण्यायतनानि। रागायतनं अरागायतनं रागारागायतनं च॥ रागायतने मैथुनकामः मात्सर्यं लोभः तृष्णा - इत्येवमादिक्लेशानामुत्पादः। अरागायतने द्वेषकलहेर्ष्यादीनां क्लेशानामुत्पादः। रागारागायतनेऽविद्यामाहमदमानादयः क्लेशा उत्पद्यन्ते॥

 

२२। सर्वसंयोजनक्लेशानां त्रिषु विषेषु संग्रहः। तत्कस्य हेतोः। तेषां त्रयाणामकुशलमूलत्वात्। सर्वसंयोजनक्लेशानां त्रिभिरेतैर्विषैरुत्पादः। एतानि छिन्दन्ति त्रीणि कुशलमूलानि क्लेशाय विक्षेपाय प्रभवन्ति त्रैधातुकानां सत्त्वानामिति त्रिविष - संग्रहः॥

 

[इत्यभिधर्मामृतशास्त्रे संस्कारनिर्देशो नाम षष्ठो बिन्दुः॥]

सप्तमो बिन्दुः

Parallel Romanized Version: 
  • Saptamo binduḥ [6]

 

सप्तमो बिन्दुः

 

प्रतीत्यसमुत्पादः

 

१। द्वादश प्रत्ययाः। अविद्या संस्काराः विज्ञानं नामरूपं षडायतनं स्पर्शः वेदना तृष्णा उपादानं भवः जातिः जरामरणं॥

 

२। एते द्वादश प्रत्यया स्त्रिविधा भवन्ति। क्लेशः कर्म दुःखं च॥ क्लेश स्त्रिविधः। अविद्या तृष्णा उपादानं च॥ द्विविधं कर्म। संस्काराः भवश्च॥ सप्तविधं दुःखं। विज्ञानं नामरूपं षडायतनं स्पर्शः वेदना जातिर्जरामरणं च॥ द्वौ (प्रत्ययौ)अतीतसंगृहीतौ। द्वौ (प्रत्ययौ)अनागतसंगृहीतौ। अष्टौ (प्रत्ययाः)प्रत्युत्पन्नसंगृहीताः॥

 

३। क्लेश कर्महेतुः। कर्म दुःखहेतुः। दुःखं क्लेशहेतुः। क्लेशः क्लेशहेतुः। क्लेशः कर्महेतुः। कर्म दुःखहेतुः। दुःखं दुःखहेतुः। इत्येवं क्रमेणोत्पादः॥

 

४। अतीताविद्यासहकृतसर्वक्लेशसंप्रयुक्ता भवत्यविद्या॥ एतां प्रतीत्य क्रियते कर्म। कर्मकरणाद् भवति लोकफलं। इत्युच्यते संस्कारः॥ एतान् संस्कारान् प्रतीत्य संक्लिष्टं चित्तं लभते कायेन्द्रियविज्ञानानि। तथाहि। वत्सः विजानाति मातरं। इति विज्ञानं॥ एतद्विज्ञानसहजाश्चत्वारोऽरूपिस्कंधाः (तत्-)संतानजं चापि रूपम् - इति नामरूपं॥ चक्षुरादीन्द्रियगोचराश्रयं भवति षडायतनं॥ इन्द्रियविषयविज्ञानानां संनिपाताद् भवति स्पर्शः॥ स्पर्शाज्जायते वेदना - इति वेदना॥ वेदनासंगेन भवति तृष्णा॥ तृष्णायाः क्लेशेणोद्यम इत्युपादानं॥ उद्यमेन करोति कर्मेति भवः॥ अनागतफलमुच्यते जातिः॥ जातिरुत्पादयति दुःखमपरिमेयमिति जरामरणं॥

 

५। पुनः खलु न जानात्यविद्या चत्वारि सत्यानि। अध्यात्मबहिर्धा धर्मान् अतीतानागतप्रत्युत्पन्नबुद्धधर्मान् सर्वहेतुप्रत्ययान् एवंभूतान् विविधान् सत्यधर्मान् न जानातीत्युच्यतेऽविद्या॥

 

६। मूढः पुद्गल श्चरति त्रिविधां चर्यां। शुभचर्यां अशुभचर्यां अक्षोभ्यचर्यां॥ कतमा शुभाचर्या। यया प्राप्यते कुशलफलं॥ कतमा अशुभचर्या। यया प्राप्यतेऽकुशलफलं॥ कतमा अक्षोभ्यचर्या। रूपारूपधातूपपत्तिः॥

 

७। पुनः खलु दानं शीलं ध्यानं (नाम शुभचर्या)॥ दानं कतमत्। दानं द्विविधं। प्रथममामिषदानं द्वितीयं धर्मदानं॥ पंचविधं शीलग्रहणं। गृह्णाति चेच् छीलं यावदन्तं। व्यवदानयत्यकुशलचित्तमलम्। सर्वदा स्मृतः,संप्रजन्यः,न गवेषयन्ति लोकफलम्॥ ध्यानं (नाम)अशुचिभावना आनापानादिस्मृतिः सर्वसास्रवकुशलसमाधिधर्माः॥ इति शुभचर्या॥

 

८। अशुभचर्या (पुनः)कतमा। त्रीण्यकुशलमूलानि दशकुशलकर्मपथादयो विविधानि पापानीत्युच्यतेऽशुभचर्या॥

 

अक्षोभ्याचर्या (पुनः)कतमा। प्रथमध्यानाद् यावत् नैव संज्ञानासंज्ञा(यतन)समाधिरित्युच्यतेऽक्षोभ्यचर्या॥

 

९। त्रैहेतुकसास्रवविज्ञानमुपादाय प्रथमाद् यावत् सप्तमं भवम् - इत्युच्यते विज्ञानं। विज्ञानाद् भवति नामरूपं। वेदनासंज्ञासंस्कारविज्ञानस्कंधा इति नाम। चत्वारि महाभूतानि तत्कृतं रूपं चेति रूपं। नामरूपाज्जायते षडायतनं। षडायतनाज्जायते स्पर्शः। स्पर्शः षड्विधः कायोत्थप्रतिघ-मानसोत्थाधिवचन (-भेदेन)द्विप्रकारः। षड्विज्ञानविकल्पहेतोः षड्विधः स्पर्शः॥

अष्टमो बिन्दुः

Parallel Romanized Version: 
  • Aṣṭamo binduḥ [7]

 

अष्टमो बिन्दुः

 

परिशुद्धेन्द्रियाणि

 

१। रागद्वेषमोहैश्चित्तसंप्रयोगो नाम क्लेशः स उच्यते संयोजनं। (तत्-)परिहातुकामस्य (त्रिविधं भवति प्रहाणं)। विष्कंभण(-प्रहाणं)। (तदंग-)प्रहाणं। प्रज्ञया समुच्छेद (-प्रहाणं)च॥ विष्कंभण (-प्रहाणं)कतमत्। अप्राप्तेऽनास्रवचित्ते शीलग्रहणभावनभ्यां स्थापयति रागद्वेषमोहान् चित्तं भवत्यनुपादानमिति विष्कंभण (प्रहाणं)॥ (तदंग)प्रहाणं कतमत्। प्राप्य ध्यानसमाधिं परित्यजति कामदुश्चरितमकुशलधर्मांश्चेति (तदंग)प्रहाणं॥ प्रज्ञया समुच्छेदप्रहाणं कतमत्। प्रबुद्धमते दुःखमालंब्य भावयतः (क्लेश)समुच्छेद इति (प्रज्ञया)समुच्छेद(प्रहाणं)। यथा विष्कंभण(काले)यथा वा (तदंग)प्रहाणकले (चित्तस्य)विशुद्धिर्नापि वा विशुद्धिः (न तथा समुच्छेदप्रहाणकाले)। अनास्रवप्रज्ञया प्रहाणं तु विशुद्धिरेव॥

 

२। द्वाविंशतिरिन्द्रियाणि। (तत्र)बाह्यायतनानि (षोडश)। पुरुषेन्द्रियं स्त्री जीवित दुःख सुख दौर्मनस्य सौमनस्य उपेक्षा श्रद्धा स्मृति समाधि प्रज्ञा आज्ञास्यामि आज्ञा आज्ञातावीन्द्रियं। अध्यात्मिकानि षडिन्द्रियाणि यथा पूर्वमुक्तानि॥ पुंलक्षणं पुरुषविज्ञानमिति पुरुषेन्द्रियं। स्त्रीलक्षणं स्त्रीविज्ञानमिति स्त्रीन्द्रियं। त्रैधातुकजीवनलक्षणमिति जीवितेन्द्रियं। पंच विज्ञानसंयुक्ता सुखा वेदनेति सुखेन्द्रियं। पंचविज्ञानसंप्रयुक्ता दुःखा वेदनेति दुःखन्द्रियं। मनोविज्ञानसंप्रयुक्ता सुखा वेदनेति सौमनस्येन्द्रियं। मनोविज्ञानसंप्रयुक्ता दुःखा वेदनेति दौर्मनस्येन्द्रियं। षड्विज्ञानसंप्रयुक्ता अदुःखाऽसुखा वेदनेत्युपेक्षेन्द्रियं। सर्वकुशलधर्मेषु श्रद्धानमिति श्रद्धेन्द्रियं। एवं वीर्य-स्मृति-समाधि-प्रज्ञेन्द्रियाणि। दृढश्रद्धादृढधर्ममार्गसंग्राहकाणि अनास्रवाणि नवेन्द्रियाणीत्याज्ञास्यामीन्द्रियं। श्रद्धाविमोक्षदर्शनमार्गसंग्राहकाणि अनास्रवाणि नवेन्द्रियाणीत्याज्ञेन्द्रियं। अशैक्षमार्गसंग्राहकाणि अनास्रवनवेन्द्रियाणि आज्ञातावीन्द्रियं॥

 

३। इन्द्रियार्थः कतमः। बलवत्त्वं पटुत्वं चेति इन्द्रियार्थः। षडुपलब्धिपुरुषस्त्रीजीवितेन्द्रियाणि नव लोकधातौ बलवन्ति पटूनि च। पंच वेदनेन्द्रियाणि (सुखं सौमनस्यं दुःखं दौर्मनस्यमुपेक्षा चेति)क्लेशोत्पादे बलवन्ति पटूनि च। श्रद्धादिपंचेन्द्रियाणि कुशलधर्मेषु बलवन्ति पटूनि च। त्रीण्यनास्रवाणीन्द्रियाणि (आज्ञास्यामि-आज्ञा-आज्ञातावी चेति)मार्गप्राप्तिहेतुत्वान्मार्गे बलवन्ति पटूनि च। सर्वेन्द्रियाणां पृथक्पृथक् स्वं बलं भवति पाटवं च॥

 

४। द्वाविंशतीन्द्रियेषु कति कामधातुप्रतिसंयुक्तानि कति रूपारूप्यधातुप्रतिसंयुक्तानि कत्यप्रतिसंयुक्तानि॥ चत्वारीन्द्रियाणि कामधातु प्रतिसंयुक्तानि। पुरुषस्त्रीदुःखदौर्मनस्येन्द्रियाणि॥ पंचेन्द्रियाणि कामरूपधातुप्रतिसंयुक्तानि। चक्षुःश्रोत्रघ्राणजिह्वाकायेन्द्रियाणि॥ सास्रवे सुखसौमनस्येन्द्रिये कामरूपधातुप्रतिसंयुक्ते॥ सास्रवाणि उपेक्षामनोजीवितेन्द्रियाणि श्रद्धादीनि च पंचेन्द्रियाणि सकलत्रिधातुप्रतिसंयुक्तानि। अनास्रवाणि मन इन्द्रियमुपेक्षेन्द्रियं सुखसौमनस्येन्द्रिये श्रद्धादीनि पंचेन्द्रियाणि अप्रतिसंयुक्तानि। एतानि नवेन्द्रियाणि त्रिभिरनास्रवेन्द्रियैः आज्ञास्यामीन्द्रियाज्ञेन्द्रियाज्ञातावीन्द्रियैः सहाधिष्ठानानि॥

 

५। द्वाविंशतीन्द्रियेषु कत्युपात्तानि कत्यनुपात्तानि। सुखादिपंचेन्द्रियाणि श्रद्धादिपंचेन्द्रियाणि मन इन्द्रियं त्रीण्यनास्रवेन्द्रियाणि च भवन्त्यनुपात्तानि। अवशिष्टान्यन्यानीन्द्रियाणि भवन्ति उपात्तानि वा अनुपात्तानि वा॥

 

६। द्वाविंशतीन्द्रियेषु कति कुशलानि कत्यकुशलानि कत्यव्याकृतानि। अष्टाविन्द्रियाणि कुशलानि श्रद्धादीनि पंच त्रीणि चानास्रवाणि। अष्टावव्याकृतानि चक्षुरादिपंचेन्द्रियाणि पुरुषस्त्रीजीवितेन्द्रियाणि च। षष्ठं (मन इन्द्रियं)विवेक्ष्यमाणं। मन इन्द्रियं सुखादीनि पंच वेदनेन्द्रियाणि भवन्ति कुशलानि वा अकुशलानि वा अव्याकृतानि वा॥

 

७। द्वाविंशतीन्द्रियेषु कति सास्रवाणि कत्यनास्रवाणि। श्रद्धादीनि पंच सुखं सौमनस्यमुपेक्षा मनश्च भवन्ति सास्रवाणि वा अनास्रवाणि वा। पश्चिमानि त्रीण्येकधानास्रवाण्येव। दशेन्द्रियाणि सास्रवाणि चक्षुः श्रोत्रं घ्राणं जिह्वा कायः पुरुषः स्त्री जीवितं दौर्मनस्यं दुःखं चेति॥

 

८। त्रियोनिजातिः प्रतिलभते द्वे इन्द्रिये कायेन्द्रियं जीवितेन्द्रियं च। औपपादुकजातेः षट् सप्त अष्टौ वा (इन्द्रियाणि। तथाहि।)अलिंगानां षट्। एकलिंगानां सप्त। द्विलिंगानामष्टौ चक्षुरादीनि पंच जीवितस्त्रीपुरुषेन्द्रियाणि च। अवशिष्टानामिन्द्रियाणां क्रमेण प्रतिलाभः। रूपधातौ प्रथमं षडिन्द्रियाणां प्रतिलाभः पंचानां वेदनेन्द्रियाणां जीवितेन्द्रियस्य च। अरूपधातौ प्रथमं केवलस्य जीवितेन्द्रियस्य प्रतिलाभः॥ कामधातौ अव्याकृतचित्तस्य (पुद्गलस्य)क्रममृत्यौ (इन्द्रियाणि निरुध्यन्ते)चत्वारि। अष्टौ वा। नव वा। दश वा॥ अकुशलचित्तस्य मृत्यौ नव। त्रयोदश वा। चतुर्दश वा। पंचदश वा॥

 

९। द्वाविंशतीन्द्रियेषु कति सत्यदर्शनहेयानि कति भावनाहेयानि कत्यहेयानि। चत्वारि इन्द्रियाणि सत्यदर्शनहेयानि वा भावनाहेयानि वा अहेयानि वा (कतमानि चत्वारि।)मनःसुखसौमनस्योपेक्षेन्द्रियाणि। दौर्मनस्येन्द्रियं सत्यदर्शनहेयं वा भावनाहेयं वा। श्रद्धादीनि पंचेन्द्रियाणि भावनाहेयानि वा अहेयानि वा। त्रीण्यनास्रवेन्द्रियाणि अहेयानि। अवशिष्टानीन्द्रियाणि भावनाहेयानि॥

 

[इत्यभिधर्मामृतशास्त्रे परिशुद्धेन्द्रियनिर्देशो नामाष्टमो बिन्दुः॥]

नवमो बिन्दुः

Parallel Romanized Version: 
  • Navamo binduḥ [8]

 

नवमो बिन्दुः

 

अनुशयाः

 

१। अष्टानवतिरनुशयाः द्विधा प्रहीयन्ते। सत्यदर्शनेन प्रहीयन्ते भावनया च प्रहीयन्ते। अष्टाविंशतिर्दुःखदर्शनेन प्रहीयन्ते। एकोनविंशतिः समुदयदर्शनेन प्रहीयन्ते। एकोनविंशतिर्निरोधदर्शनेन प्रहीयन्ते। द्वाविंशतिर्मार्गदर्शनेन प्रहीयन्ते। दश भावनया प्रहीयन्ते॥

 

२। कामधातुप्रतिसंयुक्ताः दुःखदर्शनेन प्रहीयन्ते दश अनुशयाः। समुदयदर्शनेन प्रहीयन्ते सप्त अनुशयाः। निरोधदर्शनेन प्रहीयन्ते सप्त अनुशयाः। मार्गदशनेन प्रहीयन्ते अष्टौ अनुशयाः। भावनया प्रहीयन्ते चत्वारः अनुशयाः। इति षट्त्रिंशत्कामधातुप्रतिसंयुक्ताः॥

 

३। प्रतिघवर्जिता अन्येऽनुशयाः रूपारूप्यधात्वोः पृथक्पृथग् हेयाः एकत्रिंशत्॥

 

४। संक्षेपाद् वस्तुतो दशानुशयाः। सत्कायदृष्टिः अन्तग्राहदृष्टिः मिथ्यादृष्टिः दृष्टिपरामर्शः शीलव्रतपरामर्शः विचिकित्सा प्रतिघः मानः अविद्या॥

 

५। सत्कायदृष्टिः कतमा। पंचस्कन्धेषु विकल्पयत्यात्मानमित्येवं दृष्टिरुच्यते सत्कायदृष्टिः। लोकस्यास्ति अन्तः नास्ति अन्तः - इत्येवं दृष्टिरुच्यते अन्तग्राहदृष्टिः।

 

नास्ति चतुःसत्यानि हेतुप्रत्ययाः फलविपाक इत्येवं दृष्टिरुच्यते मिथ्यादृष्टिः। सास्रवधर्मेषु विकल्पयति सततमग्रताम् इत्येवं दृष्टिरुच्यते दृष्टिपरामर्शः। अशुचिहेतुप्रत्ययेषु गवेषयति परिशुद्धमार्गमित्येवं दृष्टिरुच्यते शीलव्रतपरामर्शः॥

 

६। अप्राप्तमार्गस्य मूढचित्तस्य यदनवबोधः 'अस्ति-नास्ति''भवति-नभवति'- इति विचिकित्सा। मूढचित्तस्य सर्वधर्मेषु कामासंगो रागः। मूढचित्तेऽनिष्टमागतं प्रति चित्तक्रोधेन संक्षोभः प्रतिघः। अहं महानिति चित्तस्योन्नतिर्मानः। सर्वधर्माः सत्यलक्षणा इत्यज्ञानम् अविद्या॥

 

७। एतानि संयोजनानि कामधातौ दुःखसत्येन (हेयानि)सर्वाणि। समुदयसत्येन सप्त। निरोधसत्येनापि तथा। मार्गसत्येनाष्टौ। (इति)सर्वाणि संयोजनानि सत्यदर्शहेयानि॥

 

८। कामधातौ चत्वारि भावनाहेयानि। रूपारूप्यधातोः षड् भावनाहेयानि। रागो द्वेषः मानोऽविद्या च पंचाकारहेयाः। विचिकित्सा मिथ्यादृष्टिः दृष्टिपरामर्शश्च चतुःसत्यहेयाः। सत्कायदृष्ट्यन्तग्राहदृष्टी दुःखसत्यहेये। शीलव्रतपरामर्शः दुःखसत्यमार्गसत्यहेयः॥

 

९। कामधातौ दुःखसत्यहेयानि षड् पंच वा संयोजनानि। समुदयसत्यहेयानि त्रीणि द्वे वा संयोजने॥

 

१०। अविद्या द्विविद्या दुःखसत्यहेया॥

 

११। अविद्या सर्वत्रगा वा भवति असर्वत्रगा वा। सवत्रगा कतमा। षट्संयोजनसंप्रयुक्ता आवेणिकी चाविद्योच्यते सर्वत्रगा। असर्वत्रगा कतमा। त्रिसंयोजनसंप्रयुक्ता अविद्या उच्यते असर्वत्रगा॥ एवं समुदये त्रिसंयोजनसंप्रयुक्ता आवेणिकी चाविद्या उच्यते सर्वत्रगा॥

 

१२। शिष्टान्यन्यानि संयोजनानि न सर्वत्रगाणि (एव)। सर्वसंयोजनेषु रागद्वेषमानेतराणि सर्वत्रगाणि। तत्कस्य हेतोः। तेषां पंचालंबन(हेय)त्वात्। सर्वत्रगेषु संयोजनेषु द्वे दृष्टी तत्संप्रयुक्ता चाविद्या स्वधातौ सर्वत्रगाः नान्यधातौ। रूपधातावप्येवं। आरूप्यधातौ सर्वत्रगाणि संयोजनानि स्वधातौ सर्वत्रगाणि। शिष्टसर्वत्रगसंयोजनानि स्वधातौ सर्वत्रगाण्यपि परधातुगोचराणि भवन्ति। अविद्या सर्वसंयोजनसंप्रयुक्ता हेतुः आवेणिकी चाविद्या॥

 

१३। त्रिषु धातुषु निरोधसत्यमार्गसत्याभ्यां प्रहेयाः (अनुशयाः)मिथ्या दृष्टिः विचिकित्सा अविद्या चेति अष्टादशसंयोजनानि अनास्रवगोचराणि। अन्यानि सास्रवगोचराणि। सर्वसास्रवगोचराणि संयोजनानि तत्संप्रयुक्ता चाविद्या सास्रवगोचराणि। शिष्टानि (संयोजनानि तत्संप्रयुक्ता च)अविद्या अनास्रवगोचराणि॥

 

१४। सर्वाणि त्रिधातुसंयोजनानि उपेक्षेन्द्रियसंप्रयुक्तानि। ब्रह्मलोकाभास्वरलोकेषु सर्वसंयोजनानि उपेक्षेन्द्रियेण संप्रयुक्तानि सौमनस्येन्द्रियेण च। शुभकृत्स्नलोके सर्वसंयोजनानि उपेक्षेन्द्रियेण सुखेन्द्रियेण च संप्रयुक्तानि। कामधातुप्रतिसंयुक्ते मिथ्यादृष्टिरविद्या च त्रिभिरिन्द्रियैः संप्रयुक्ते सौमनस्येन्द्रियेण दौर्मनस्येन्द्रियेण उपेक्षेन्द्रियेण च। विचिकित्सा द्वाभ्यामिन्द्रियाभ्यां संप्रयुक्ता दौर्मनस्येन्द्रियेण उपेक्षेन्द्रियेण च। प्रतिघः त्रिभिरिन्द्रियैः संप्रयुक्तः दौर्मनस्येन्द्रियेण दुःखेन्द्रियेण उपेक्षेन्द्रियेण च। शिष्टानि कामधातौ सत्यदर्शनहेयानि (संयोजनानि)द्वाभ्यामिन्द्रियाभ्यां संप्रयुक्तानि सौमनस्येन्द्रियेण उपेक्षेन्द्रियेण च॥

 

१५। कामधातौ भावनाहेयानि षड्विज्ञानसंप्रयुक्तानि भवन्ति स्थापयित्वा मानं मनोविज्ञानसंप्रयुक्तं। सर्वाणि सत्यदर्शनहेयानि मनोविज्ञानसंप्रयुक्तानि॥

 

१६। दशोपक्लेशा उच्यन्ते बन्धनानि। क्रोधः। म्रक्षः। स्त्यानं। मिद्धं। औद्धत्यं। कौकृत्यं। मात्सर्यं। ईर्ष्या। आह्रीक्यं। अनपत्राप्यं॥

 

१७। क्रोधः कतमः। चित्तदोषो भृशं क्षोभः। म्रक्षः कतमः। भयं लोकः पश्येत् श्रृणुयाद् (वेति)॥ स्त्यानं कतमत्। चित्तलीनता चित्तगुरुता कायगुरुता। (इदं भवति)सर्वसंयोजनसंप्रयुक्तं॥ मिद्धं कतमत्। मनसो निद्रायोगे बहिर्धा (वृत्तिः)तन्द्रयानीश्वरता। (इदं भवति)कामधातुप्रतिसंयुक्तं मनोविज्ञानसंप्रयुक्तं॥ औद्धत्यं कतमत्। चित्तमकुशलमविश्रान्तं। (इदं भवति)सर्वसंयोजनसंप्रयुक्तं॥ कौकृत्यं कतमत्। कृतकुशलाकुशलयोरनुशोचनं। (इदं भवति)दौमनस्येन्द्रियेण संप्रयुक्तं॥ मात्सर्यं कतमत्। प्रेम्णातिशयेन चित्तकार्पण्यं॥ ईर्ष्या कतमा। परं सद्वस्तुलाभिनं दृष्ट्वा अप्रसादः दुःखस्य प्रापयितुकामता॥ एते द्वे (ईर्ष्यामात्सर्य-)बन्धने कामधातुप्रतिसंयुक्ते भावनाहेये॥ आह्रीक्यं कतमत्। दुष्कृते नात्मनि लज्जा॥ अनपत्राप्यं कतमत्। दुष्कृते न परतो लज्जा॥ एते सर्वाकुशलधर्मसंप्रयुक्ते॥

 

१८। त्रीणि बन्धनानि। रागो द्वेषोमोहश्च। (कामधातौ)षड्विज्ञानसंप्रयुक्तानि। रूपधातौ द्वे। रागो मोहश्च। चतुर्विज्ञानसंप्रयुक्ते। अवशिष्टं बन्धनं मनोविज्ञानसंप्रयुक्तं॥

 

१९। युगपदानन्तर्यमार्गेण संयोजनप्रहाणकृताभिसमयकाले गुरुकृताभिसमयेन प्रहाणात् कामधातुसंयोजनानां त्रिविधक्षयपरिज्ञालाभः॥

 

२०। कामधातौ दुःखसत्यसमुदयसत्यप्रहेयानां (क्लेशानां प्रहाणं)प्रथमा क्षयपरिज्ञा। निरोधसत्यप्रहेयानां द्वितीया क्षयपरिज्ञा। मार्गसत्यप्रहेयानां तृतीया क्षयपरिज्ञा। (एवं)रूपारूप्यधात्वोः चतुःसत्यप्रहेयानां संयोजनानां प्रहाणे तिस्रः क्षयपरिज्ञाः। कामधातौ पंचावरभागीयानां संयोजनानां प्रहाणं सप्तमी क्षयपरिज्ञा। रूपधातौ भावनाहेयानां (क्लेशानां प्रहाणं)अष्टमी क्षयपरिज्ञा। सर्वक्लेशसंयोजनानां प्रहाणं नवमी परिज्ञा। संयोजनानामशेषतः परिक्षयः परिज्ञा॥

 

२१। अस्त्येवं संयोजनानि चित्तविप्रयुक्तानि पर्यवतिष्ठन्ते चित्तसंप्रयुक्तानि (च)। नास्त्येवं। सर्वाणि चित्तसंप्रयुक्तान्येव (पर्यवतिष्ठन्ते)। तत्कस्य हेतोः। समुत्थितेषु संयोजनक्लेशेषु कुशलधर्माणां भवति नाशः। दर्शनेन (निरुद्धेषु)संयोजनेषु कुशलधर्माणां भवत्युत्पाद स्तस्माद् ज्ञातव्यं सर्वाणि संयोजनानि चित्तसंप्रयुक्तानि (पर्यवतिष्ठन्ते इति)॥

 

२२। सर्वाण्येतानि संयोजनानि द्विवस्तुहेयानि ध्यानसंप्रयुक्तचित्त न प्रज्ञासंप्रयुक्तचित्तेन च। ध्यानप्रहाणं कतमत्। आद्यश्चित्तोपशमः। प्रज्ञाप्रहाणं कतमत्। धर्मविचयः। समाध्यवतार एकाग्रचित्तता। सर्वधर्मा अनित्याः समा इति विपश्यनया भावना प्रज्ञा। ध्यानप्रज्ञासहचरभावनया विमोक्षप्राप्तिः॥

 

२३। त्रिकालं कुशलवीर्येण ध्यानकालानुरक्षिणा यदा चित्तं मृदुर्भवति विलीनं तदा भावनीयं वीर्यं। यदा चित्तं समं तदा एकाग्रचित्तेन भावनीयं कुशलं। यदा न विलीनं नापि समं तदोभयवस्तुनि विश्रमयितव्या चित्तगतिः॥

 

२४। तथाहि। सुवर्णकारः सुवर्णमादायाग्नौ मूपया कदाचिद्धमति। कदाचिदादाय जलं सिंचति। कदाचिद्विश्रमयति। तत्कस्य हेतोः। यदि सर्वदा धमेत् सुवर्णं द्रवेत्। यदि सर्वदा सिंचेत् शीतलं सन्न तपेत्। यदि सर्वदा विश्रमयेत् न परिपाकं गच्छेत्। ध्याननिष्ठोऽप्येवम्। मूपया धमनं यथा वार्यं। जलसेको यथा ध्यानं। विश्रम यथा उपेक्षा। तत्कस्य हेतोः। सर्वदा वीर्येण चित्तं समं भवति। सर्वदा समाधिना चित्तनुपशान्तं भवति। सर्वदोपेक्षया सर्वचित्तानुपादानं भवति। तेन कदाचिदातापेन वीर्यवान् कदाचिदेकाग्रं समाहितः कदाचिच्चोपेक्षमाणो (विहरति)एवं (विहरतः)चित्तं शान्तं समं सर्वसंयोजनेषु लभते विमोक्षम्॥

 

[इत्यभिधर्मामृतशास्त्रेऽनुशयनिर्देशो नाम नवमो विन्दुः॥]

दशमो बिन्दुः

Parallel Romanized Version: 
  • Daśamo binduḥ [9]

 

दशमो बिन्दुः

 

अनास्रवपुद्गलाः

 

१। ध्यानविधिषु पौर्विको भवति चित्तस्यैकायतनप्रतिसंयोगः। शीर्षे वा ललाटे वा भ्रुवोरन्तरे वा नासाग्रे वा हृदये वा चित्तमेकाश्रयनिष्ठं विधेयं। गच्छन्ती स्मृतिः प्रत्यानेया एकायतने प्रत्यवस्थाप्या। यथा वानरः ग्रीवायां बद्धास्तंभेन विनिबद्धः परितः स्तंभं चरन्नपि न लभते गन्तुं गत्वा पुनरन्ततस्तिष्ठति। इदं चित्तं तथा। गच्छदप्येवं चित्तं धर्मविनिबद्धं न पुनर्गच्छति। गत्वा पुनरन्ततस्तिष्ठति॥

 

२। क्रमेण प्रत्यवेक्षते कायं वेदनां चित्तं धर्मान् इत्यवतरन् धर्ममनःस्थितौ सुविनीतैकाग्रचित्तस्य पारमार्थिकप्रज्ञाधिगमः। प्रत्यवेक्षते सर्वे संस्काराः सत्यलक्षणाः सोत्पादनिरोधा इत्यनित्याः। विपन्निचय इति दुःखाः। अन्तरपुद्गला इति शून्याः। अवशा इत्यनात्मनः। ततो लभते ऊष्मधर्मं चित्तोत्थापितं। यथा मथनात्काष्ठेष्वनलोत्पाद स्तथा बुद्धधर्मेषु परिशुद्धकुशलमूलश्रद्धोत्पादः॥

 

३। चतुर्भिः प्रत्ययैः पश्यति षोडशाकारान्। चतुर्भिकारैः पश्यति दुःखसत्यं। हेतुप्रत्ययोत्पन्नमध्रुवमित्यनित्यं। अनित्यबलं नश्वरमिति दुःखं। अपुद्गलमिति शून्यं। अवशमित्यनात्मकं। चतुर्भिराकारैः पश्यति समुदयसत्यं। सदृशफलोत्पाद इति हेतुः। जातिमरणाविच्छेद इति समुदयः। अनिरोध इति प्रभवः। असदृशान्वय इति प्रत्ययः। चतुर्भिराकारैः पश्यति निरोधसत्यं। सर्वदुःखविघात इति निरोधः। सर्वसंयोजनाग्निविरह इति शान्तः। सर्वधर्मातिगम इति प्रणीतः। सर्वधर्मातिक्रम इति निःसरणं। चतुर्भिकारैः पश्यति मार्गसत्यं। निर्वाणप्रापक इति मार्गः। अविपर्यस्त इति न्यायः। आर्यपुद्गलाचरित इति प्रतिपत्तिः। लोकक्लेशहापक इति नैर्याणिकः। पश्यन् षोडशाकारकुशलधर्मान् नित्यमातापी विहरति वीर्यवानित्यूष्मधर्मः॥

 

४। एतस्मादूष्मतः कुशलमूलं संप्रवृद्धमुच्यते मूर्धा कुशलमूलं। श्रद्दधाति त्रिरत्नं श्रद्दधाति पंचोपादानस्कंधा अनित्या दुःखा शून्या अनात्मन इत्येवं प्रतीत्य चतुःसत्यषोडशाकारानूष्मधर्मोत्तरत्वादुच्यते मूर्धा उद्वृद्ध इति।

 

५। सत्यक्षांतिमनुगतो मूर्धा नाम क्षान्तिकुशलमूलं। त्रिविध एष (मूर्धा)। अधिमात्रः। मध्यः। मृदुश्च॥

 

६। चतुःसत्यविपश्यनामुपादाय पश्यति षोडशाकारान् सत्यमनुसरन् संप्रवर्धयति कुशलमूलमित्युच्यते लौकिकाग्रधर्म इति। एकाग्रचित्तकाले चित्तचैतसिकधर्मा उच्यन्ते लौकिकाग्रकुशलमूलमिति। कश्चिदाह। लौकिकाग्रधर्मो हि श्रद्धादीनि पंचेन्द्रियाणि। परमार्थतस्तु एकाग्रचित्तकाले चित्तचैतसिका धर्मा लौकिकाग्रकुशलमूलमिति॥

 

७। निर्वाणद्वारोद्घाटनप्रतिबल इति पृथग्जनधर्मेष्वग्रः प्रतीत्य प्रथमसत्यदर्शनं चतुराकारं अनित्यं दुःखं शून्यं अनात्मकं। तत्कस्य हेतोः। प्रथममनास्रवचित्तं प्रतीत्य भवति दुःखसत्यं। लौकिकाग्रधर्मोऽप्येवं॥

 

८। षड्ध्यानभूमयः। असमापत्ति (=आनागम्य)ध्यानं अन्तरध्यानं (रूप-)ध्यानचतुष्टयं क्षान्तिः (कुशलमूलं)मूर्धा (कुशलमूलं)ऊष्मा कुशलमूलं च॥

 

९। षड्मूमिषु लौकिकाग्रधर्मा क्रमेण जायतेऽनास्रवपुद्गलः - इत्युच्यते दुःखधर्मक्षान्तिः। अदृष्टपूर्वस्य प्रथमदर्शने क्षमत्वादुच्यते क्षान्तिः। एषा आदिक्षान्तिरुच्यते आनन्तर्यमार्गः। क्रमेण दुःखधर्मज्ञानं जायते सत्यतो ज्ञायते दुःखलक्षणं। दुःखधर्मज्ञानं विमोक्षमार्गः॥

 

१०। एते द्वे चित्ते कामधातुप्रतिसंयुक्तदुःखालंबने। आनन्तर्यमार्गोऽन्वयक्षान्तिः विमुक्तिमार्गोऽन्वय(क्षान्ति)ज्ञानं चेति द्वे चित्ते रूपारूप्यधातुप्रतिसंयुक्तदुःखालंबने। निरोधमार्गसत्यान्यप्येवं॥ एतत्सम्यग्धर्मदर्शनम्॥

 

११। षोडशपरिशुद्धचित्तेभ्यः पंचदशचित्तेषु तीक्ष्णेन्द्रिय उच्यते धर्मानुसारी। मृद्विन्द्रिय उच्यते श्रद्धानुसारी। एतौ द्वौ पुद्गलौ अपरिक्षीणे कामधातुसंयोजने प्रथमफलप्रतिपन्नकौ। षड्विधकामधातुसंयोजनप्रहाणे द्वितीयफलप्रतिपन्नकौ। नवविधसंयोजनप्रहाणे तु तृतीयफलप्रतिपन्नकौ॥ फलप्रतिपन्नको (नाम)छन्दोपलब्धपंचदशचित्त(क्षण)चारी पुद्गलः फलान्तश्चारी पुद्गलश्च॥ एतौ द्वौ धर्मानुसारिश्रद्धानुसारिपुद्गलौ प्राप्तषोडशचित्तक्षणौ फलस्थौ भवतः॥

 

१२। एतौ द्वौ पुद्गलौ पूर्वमप्रहीणसंयोजनौ परिपूर्ण षोडशचित्तक्षणौ स्रोतआपन्नौ। प्रहीणेषु षड्विधसंयोजनेषु परिपूर्णषोडशचित्तक्षणौ सकृदागामिनौ। प्रहीणेषु नवविधसंयोजनेषु अनागामिनौ प्राप्ततृतीयफलौ॥

 

१३। अष्टाशीतिसंयोजनप्रहाणे पुद्गलः अनास्रवशीलकुशलमूलसिद्ध इत्युच्यते स्रोतआपन्नः। तीक्ष्णेन्द्रिय प्राप्तफलो नाम दृष्टिप्राप्तः। मृद्विद्रियः प्राप्तफलो नाम श्रद्धाधिमुक्तः। एतौ द्वौ पुद्गलौ कामधातुप्रतिसंयुक्तभावनाहेयसंयोजनानामप्रहाणे सप्तकृद्भवपरमौ। प्रहीण त्रिविध(भावनाहेयसंयोजनः)कुलंकुलो नाम त्रिजातिमरणः। अष्टांगिकमार्गजलस्रोतसि निर्वाणाभिमुखे मध्यचारीति स्रोतआपन्नः।

 

१४। प्रहीणषड्विधसंयोजन उच्यते सकृदागामी। प्रहीणाष्टविधसंयोजन उच्यते एकवीचिः। कामदेवलोकाद् मनुष्येषूपपद्य ततः परिनिर्वातीत्युच्यते एकवीचिश्च सकृदागामी च॥

 

१५। पंचानागामिनः। अन्तरापरिनिर्वायी उपपद्यपरिनिर्वायी साभिसंस्कारपरिनिर्वायी अनभिसंस्कारपरिनिर्वायी ऊर्ध्वंस्रोताः। अकनिष्ठगो (भवति)अनागामी। अपि च रूपारूप्यधातूपपन्नो (भवति)अनागामी। रूपारूप्यधातुदुःखप्रहाणात् (तत् एव)लभते परिनिर्वाणं न चोपपद्यतेऽधोलोके इत्युच्यतेऽनागामी॥

 

१६। कामधातौ संयोजनानि नवविधानि। रूपारूप्यधात्वोरपि तथा। एतानि सर्वाणि संयोजनानि द्वाभ्यां मार्गाभ्यां हेयानि। आनन्तर्यमार्गेण च विमुक्तिमार्गेण च। पूर्वमानन्तर्येण हानं विमोक्षेण निष्पादनं। तथाहि। विषनागस्य नालिकायां (पूर्वं)ग्रहणं ततो मुखपिधानं॥

 

१७। (मार्गो द्विविधः)। लौकिकमार्गः लोकोत्तरमार्गश्च। लोकोत्तरमार्गेण प्रहीयन्ते कामधातुरूपारूप्यधातुप्रतिसंयुक्तसर्वसंयोजनानि। लौकिकमार्गेणापि हातुं शक्यन्ते ऊर्ध्वधातुप्रतिसंयुक्तानि संयोजनानि॥

 

१८। अष्टभूमिषु वैराग्याल्लभते निरोधसमापत्तिमित्युच्यते कायसाक्षी अनागामी। विमुक्तश्चेदर्हद्धर्ममिव निर्वाणं कायेन स्पृशति पंचावरभागीयानां संयोजनानां प्रहाणे प्राप्नोत्यनागामित्वं। पंचोर्ध्वभागीयानां संयोजनानां प्रहाणे प्राप्नोत्यर्हत्त्वं॥

 

१९। एतद्रूपारूप्यधात्वोः संयोजनबन्धनानां निरवशेषहानमुच्यते चित्तसमता वज्रोपमसमाधिः। क्रमेण क्षयज्ञानं जायते॥

 

२०॥ एतस्मिन् काले अर्हत्फलं भवत्यनुत्तरं। अपि सर्वराग्यानन्तर्यमार्गं पश्चिमशैक्षचित्तं। इति वज्रोपमसमाधिक्रमेण प्रथममशैक्षस्य क्षयज्ञानं जायते प्रहीणा मे जातिः प्राप्तं मयार्हत्वं क्षीणा मे सर्वसंयोजनक्लेशोपक्लेशाः। इत्युच्यते अर्हन्। सर्वदेवमनुष्येषु पूजार्ह इत्युच्यते अर्हन्॥

 

२१। अशंक्षो नवविधः। परिहाणिधर्मा अपरिहाणिधर्मा चेतनाधर्मा अनुरक्षणधर्मा स्थितधर्मा प्रतिवेधनधर्मा अकोप्यधर्मा प्रज्ञाविमुक्तः सर्वविमुक्तः॥ परिहाणिधर्मा कतमः। मृदुप्रज्ञः मृदुवीर्यः पंचसु परिहाणिपूत्तप्तः जहाति मार्गफलमित्युच्यते परिहाणिधर्मा॥ अपरिहाणिधर्मा कतमः। अधिमात्रप्रज्ञः अधिमात्रवीर्यः पंचसु परिहाणिप्वनुत्तप्तः न जहाति मार्गफलमित्युच्यते अपरिहाणिधर्मा॥ चेतनाधर्मा कतमः मृदुप्रज्ञः मृदुवीर्यः सोद्योगं पश्यति कायमशुचिदूपितं भावयति स्वयं कायनिरोधमिति चेतनधर्मा॥ अनुरक्षणधर्मा कतमः। मृदुप्रज्ञः मृदुवीर्यः स्वयमनुरक्षति कायमिति अनुरक्षणधर्मा॥ स्थितधर्मा कतमः। मध्यप्रज्ञः मध्यवीर्यः मध्यमप्रतिपदायामुत्तप्तः नोपचयापचयवानिति स्थितधर्मा॥ प्रतिवेधन धर्मा कतमः। मृद्वधिमात्रप्रज्ञः अधिमात्रवीर्यः लब्धुं शक्नोत्यक्षोभ्यकुशलमिति प्रतिवेधनधर्मा॥ अकोप्यधर्मा कतमः। अधिमात्रेन्द्रियः अधिमात्राधिमात्रवीर्यः आदितः प्राप्नोत्यक्षोभ्यकुशलमिति अकोप्यधर्मा॥ प्रज्ञाविमुक्तः कतमः। अप्राप्तनिरोधसमापत्तिः प्रज्ञाविमुक्तः॥ सर्वविमुक्तः कतमः। प्राप्तनिरोधसमापत्तिः सर्वविमुक्तः॥

 

२२। श्रद्धानुसारिणः पंचविधा अर्हन्तः कालविमुक्ता नाम। एतेषामर्हतां द्विविधं ज्ञानं भवति क्षयज्ञानं अशैक्षं सत्यदर्शनं। धर्मानुसारी एकविधोऽर्हन् भवत्यधिमात्रेन्द्रियः। स एवोच्यतेऽकालविमुक्तः। अस्यार्हतस्त्रिविधं ज्ञानं भवति क्षयज्ञानं अनुत्पादज्ञानं अशैक्षं सत्यदर्शनं च। अष्टावर्हन्तः कालविमुक्तिप्रियाः भवन्ति अकोप्यधर्माणः॥

 

२३। संसिद्धः श्रद्धानुसारी सत्यदर्शनमार्गपंचदशचित्तक्षणेषु अनास्रवनवेन्द्रियो नाम आज्ञास्यामीन्द्रियः। षोडशचित्तक्षणे लब्धार्हत्फलोऽनास्रवनवेन्द्रियो नाम आज्ञेन्द्रियः। नवेन्द्रियः अशैक्षधर्मा नाम आज्ञातावीन्द्रियः॥

 

२४। फलप्राप्तिकाले नास्ति मार्गप्राप्तिः। मार्गे प्रहीणसंयोजनस्य द्विविधं निष्पद्यते (फलं)संस्कृतमसंस्कृतं च। महाफलप्राप्तिकाले सर्वतः क्षीयते मूलं द्वैतं प्राप्नोत्येकामेव सिद्धिं। नवविधाः (अर्हन्तः)प्रहीणसंयोजनानिवृतधर्माणः नवमे चित्तक्षणे प्राप्नुवन्ति सर्वक्षयं। प्रतिवेधनधर्मा अर्हन् लभतेऽक्षोभ्यकुशलं नान्यः। श्रद्धाधिमुक्तः शैक्षः अधिमात्रेन्द्रियः उच्यते दृष्टिप्राप्तो नान्यः। सत्यदर्शनमार्गे प्रतिभिन्नानि संयोजनानि प्रतिभिन्नाश्चानास्रवा धर्माः। तस्मात्पर्यायेण सत्यदर्शनं भवति न युगपत्। आनन्तर्यमार्गदर्शनबलेन फलप्राप्तिः। इति ह द्विविधं फलं संस्कृतफलमसंस्कृत फलं च॥

 

[इत्यभिधर्मामृतशास्त्रे ऽनास्रवपुद्गलनिर्देशो नाम दशमो बिन्दुः॥]

एकादशो बिन्दुः

Parallel Romanized Version: 
  • Ekādaśo binduḥ [10]

 

एकादशो बिन्दुः

 

ज्ञानम्

 

१। दश ज्ञानानि। धर्मज्ञानं अन्वयज्ञानं संवृतज्ञानं परिचित्तज्ञानं दुःखज्ञानं समुदयज्ञानं निरोधज्ञानं मार्गज्ञानं क्षयज्ञानं अनुत्पादज्ञानं च॥

 

२। धर्मज्ञानं कतमत्। कामधातुप्रतिसंयुक्तसर्वसंस्कारदुःखेऽनास्रवज्ञानं। कामधातुप्रतिसंयुक्तसर्वसंस्कारसमुदयेऽनास्रवज्ञानं। कामधातुप्रतिसंयुक्तसर्वसंस्कारनिरोधेऽनास्रवज्ञानं। कामधातुप्रतिसंयुक्तसर्वसंस्काराणां मार्गहेयत्वाद् मार्गेऽनास्रवज्ञानं धर्मभूमौ चानास्रवज्ञानमित्युच्यते धर्मज्ञानं॥

 

३। अन्वयज्ञानं कतमत्। रूपारूप्यधातुप्रतिसंयुक्तसर्वसंस्कारदुःखेऽनास्रवज्ञानं। रूपारूप्यधातुप्रतिसंयुक्तसर्वसंस्कारसमुदयेऽनास्रवज्ञानं। रूपारूप्यधातुप्रतिसंयुक्तसर्वसंस्कारनिरोधेऽनास्रवज्ञानं। रूपारूप्यधातुप्रतिसंयुक्तसर्वसंस्काराणां मार्गहेयत्वाद् मार्गे अनास्रवज्ञानं अन्वयज्ञाने अन्वयज्ञानभूमौ चानास्रवज्ञानमित्युच्यते अन्वयज्ञानं॥

 

४। संवृतज्ञानं कतमत्। सर्वा सास्रवा प्रज्ञा कुशला वा अकुशला वा अव्याकृता वेत्युच्यते संवृतज्ञानं॥

 

५। परचित्तज्ञानं कतमत्। ध्याने भावनाबलेनावाप्नोति कामधातौ परस्य चित्तचैतसिकधर्माणां ज्ञानमित्युच्यते परचित्तज्ञानं॥

 

६। दुःखज्ञानं कतमत्। पंचोपादानस्कंधेषु अनित्यदुःखशून्यानात्मकं ज्ञानदर्शनमुच्यते दुःखज्ञानं॥

 

७। समुदयज्ञानं कतमत्। पंचोपादानस्कंधाः प्रतीत्यसमुत्पन्ना इत्यनास्रवं ज्ञानदर्शनमुच्यते समुदयज्ञानं॥

 

८। निरोधज्ञानं कतमत्। निरोधः सम्यक् प्रणीतः निःसरणमित्यनास्रवं ज्ञानदर्शनमुच्यते निरोधज्ञानं॥

 

९। मार्गज्ञानं कतमत्। अष्टांगिक आर्यमार्गः प्रतिपत्तव्यो निःसरणायेत्यनास्रवं ज्ञानदर्शनमुच्यते मार्गज्ञानं॥

 

१०। क्षयज्ञानं कतमत्। पश्यति दुःखं जहाति समुदयं साक्षात्करोति निरोधं भावयति मार्गमिति चतुर्षु धर्मेषु अनास्रवं ज्ञानदर्शनमुच्यते क्षयज्ञानं॥

 

११। अनुत्पादज्ञानं कतमत्। मया दृष्टं दुःखं न पुनर्द्रष्टव्यं। मम प्रहीणः समुदयः न पुनः प्रहातव्यः। साक्षात्कृतो निरोधो न पुनः साक्षात्कर्तव्यः। भावितो मार्गो न पुनर्भावयितव्यः। इति चतुर्षु धर्मेषु अनास्रवं ज्ञानदर्शनमुच्यतेऽनुत्पादज्ञानं॥

 

१२। एतेषु दशज्ञानेषु द्वे ज्ञाने षोडशाकारे धर्मज्ञानमन्वयज्ञानं च। ऊष्ममूर्धक्षान्तिधर्मेषु संवृतज्ञानं षोडशाकारं। लौकिकाग्रधर्मेषु संवृतज्ञानं चतुराकारं मार्गज्ञानवत्। सास्रवं परचित्तज्ञानमनाकारं। दुःखज्ञानं चतुराकारं। समुदयज्ञानं चतुराकारं। निरोधज्ञानं चतुराकारं। मार्गज्ञानं चतुराकारं। क्षयज्ञानमनुत्पादज्ञानं च प्रत्येकं चतुर्दशाकारं स्थापयित्वा शून्यमनात्मकं चाकारं॥

 

१३। असमापत्तिमध्यमध्यानभूम्योः भवन्ति नव ज्ञानानि स्थापयित्वा परचित्तज्ञानं। शिष्टेषु चतुर्षु ध्यानेषु दश ज्ञानानि। आरूप्यसमापत्तावष्टौ ज्ञानानि स्थापयित्वा धर्मज्ञानं परचित्तज्ञानं च। प्रथमेऽनास्रवचित्ते संपद्यमाने एकं (ज्ञानं)भवति संवृतज्ञानं। द्वितीयेऽनास्रवचित्ते संपद्यमाने त्रीणि ज्ञानानि संवृतज्ञानं धर्मज्ञानं दुःखज्ञानं च। तृतीयमनास्रवचित्तमतिक्रम्य चतुर्थेऽनास्रवचित्ते संपद्यमाने चत्वारि ज्ञानानि संवृतज्ञानं धर्मज्ञानं दुःखज्ञानं अन्वयज्ञानं च। पंचममनास्रवचित्तमतिक्रम्य षष्ठेऽनास्रवचित्ते संपद्यमाने पंच ज्ञानानि संवृतज्ञानं धर्मज्ञानं दुःखज्ञानं अन्वयज्ञानं समुदयज्ञानं च। सप्तममनास्रवचित्तमतिक्रम्य अष्टमं चाप्यनास्रवचित्तमतिक्रम्य नवमेऽनास्रव चित्ते संपद्यमाने षड्ज्ञानानि संवृतज्ञानं धर्मज्ञानं दुःखज्ञानं अन्वयज्ञानं समुदयज्ञानं निरोधज्ञानं च। दशमं चैकादशं चानास्रवचित्तमतिक्रम्य द्वादशेऽनास्रवचित्ते संपद्यमाने सप्तज्ञानानि संवृतज्ञानं धर्मज्ञानं दुःखज्ञानं अन्वयज्ञानं समुदयज्ञानं निरोधज्ञानं मार्गज्ञानं च। व्यपगते रागे विज्ञायते परचित्तज्ञानं॥

 

१४। द्विविधा भावना। प्रतिलंभभावना निषेवणभावना च। पूर्वमप्राप्तपुण्यस्याधुना प्राप्तस्योच्यते प्रतिलंभभावना। पूर्वं प्राप्तपुण्यस्य सांप्रतं तत्रस्थस्योच्यते निषेवणभावना॥ सत्यदर्शनमार्गे या प्रत्युत्पन्नाध्वभावना सा ह्यनागताध्वभावना। एवं सर्वक्षान्तिप्रत्युत्पन्नभावनापि [अनागताध्वभावना भवति]॥

 

१५। दुःखान्वयज्ञाने समुदयान्वयज्ञाने निरोधान्वयज्ञाने चेति त्रिषु अन्वयज्ञानेषु संवृतज्ञानभावना भवति। मार्गान्वयज्ञाने षण्णां सप्तानां वा ज्ञानानां भावना। न चेद्वैराग्यं षड्ज्ञानभावना। अस्ति चेद्वैराग्यं सप्तज्ञानभावना। परचित्तज्ञानमतिक्राम्यति स्रोतआपन्नफलं। सप्तदशे चित्तक्षणे सप्तज्ञानभावना स्थापयित्वा क्षयज्ञानमनुत्पादज्ञानं परचित्तज्ञानं च। सप्तदशे चित्तक्षणे श्रद्धाविमुक्तानामधिमात्रेन्द्रियप्राप्तिकाले आनन्तर्यविमोक्षमार्गयोः षड्ज्ञानभावना स्थापयित्वा परचित्तज्ञानं संवृतज्ञानं क्षयज्ञानं अनुत्पादज्ञानं च। प्राप्तानागामिफलस्य विमुक्तिमार्गेऽष्टज्ञानभावना स्थापयित्वा क्षयज्ञानं अनुत्पादज्ञानं च। अस्यानन्तर्यमार्गे सप्तज्ञानभावना स्थापयित्वा परचित्तज्ञानं क्षयज्ञानं अनुत्पादज्ञानं च। नैवसंज्ञानासंज्ञायतनवैराग्यलाभकालेऽष्टसु विमुक्तिमार्गेषु सप्तज्ञानभावना स्थापयित्वा संवृतज्ञानं क्षयज्ञानं अनुत्पादज्ञानं च। नवमे आनन्तर्यमार्गे षड्ज्ञानभावना स्थापयित्वा संवृतज्ञानं परचित्तज्ञानं क्षयज्ञानं अनुत्पादज्ञानं च॥

 

१६। आद्याशैक्षचित्ते सास्रवानास्रवसर्वकुशलमूलभावना। आद्यमशैक्षचित्तं दुःखान्वयज्ञानसंप्रयुक्तं। कश्चिदाह। समुदयान्वयज्ञानसंप्रयुक्तमिति। तत्कस्य हेतोः। (यस्मात्)नैवसंज्ञानासंज्ञायतनं जातिप्रत्ययसंप्रयुक्तं॥

 

१७। आद्यमशैक्षचित्तं दृष्ट्वा सत्यं गवेषयत्यष्टौ क्षान्तीरित्युच्यते दर्शनं न तु ज्ञानं। क्षयज्ञानमनुत्पादज्ञानं च न दर्शनं। शिष्टाऽनास्रवा प्रज्ञा प्रज्ञापि  दर्शनमपि ज्ञानमपि। वर्जयित्वा मनोविज्ञानसंप्रयुक्तां कुशलां सास्रवां प्रज्ञां पंच मिथ्यादृष्टीश्च शिष्टा सास्रवा प्रज्ञा ज्ञानमपि प्रज्ञापि न तु दर्शनं॥

 

१८। धर्मज्ञानं नवज्ञानालंबनं स्थापयित्वान्वयज्ञानं। अन्वयज्ञानं नवज्ञानालंबनं स्थापयित्वा धर्मज्ञानं। मार्गज्ञानं नवज्ञानालंबनं स्थापयित्वा संवृतज्ञानं। दुःखज्ञानं समुदयज्ञानं च सर्वसास्रवधर्मालंबने। दशज्ञानालंबनानि शिष्टानि ज्ञानानि संवृतज्ञानं परचित्तज्ञानं क्षयज्ञानमनुत्पादज्ञानं च॥

 

१९। निरोधधर्मज्ञानं मार्गधर्मज्ञानं चेति द्विविधं ज्ञानं भवति त्रिधातुसंयोजननिरोधाय॥

 

२०। षडभिज्ञाः। (तत्र)चतंसृष्वभिज्ञासु (एकमेव)संवृतज्ञानं। कायाभिज्ञायां श्रोत्राभिज्ञायां चक्षुरभिज्ञायां पूर्वनिवासाभिज्ञायां च पंच ज्ञानानि धर्मज्ञानं अन्वयज्ञानं मार्गज्ञानं संवृतज्ञानं परचित्तज्ञानं चेति। आस्रवक्षयाभिज्ञायामनास्रवाणि नव ज्ञानानि स्थापयित्वा संवृतज्ञानं॥

 

२१। चतुर्षु स्मृत्युपस्थानेषु कायस्मृत्युपस्थानेऽष्टौ ज्ञानानि स्थापयित्वा परचित्तज्ञानं क्षयज्ञानं च। वेदनास्मृत्युपस्थाने चित्तस्मृत्युपस्थाने च नव ज्ञानानि स्थापयित्वा क्षयज्ञानं। धर्मस्मृत्युपस्थाने दश ज्ञानानि॥

 

२२। चतस्रः प्रतिसंविदः। धर्मप्रतिसंवित् निरुक्तप्रतिसंवित् प्रतिभानप्रतिसंवित् अर्थप्रतिसंवित्। एकैकस्यां दशज्ञानानि॥

 

२३। प्रणिधिज्ञाने सप्तज्ञानानि। स्थापयित्वा परचित्तज्ञानं क्षयज्ञानं अनुत्पादज्ञानं च॥

 

२४। दश बलानि। (तत्र)प्रथमबले दशज्ञानानि। द्वितीयबले तृतीयबले चतुर्थबले पंचमबले षष्ठबले च नव ज्ञानानि स्थापयित्वा क्षयज्ञानं। सप्तमे बले दशज्ञानानि। अष्टमे बले नवमे बले च एकमेव संवृतज्ञानं। दशमे बले नवज्ञानानि स्थापयित्वा संवृतज्ञानं॥

 

२५। प्रथमे वैशारद्ये दशज्ञानानि। द्वितीये वैशारद्ये नव ज्ञानानि स्थापयित्वान्वयज्ञानं। तृतीये वैशारद्येऽष्टौ ज्ञानानि स्थापयित्वा मार्गज्ञानं क्षयज्ञानं च। चतुर्थे वैशारद्येऽष्टौ ज्ञानानि स्थापयित्वा दुःखज्ञानं समुदयज्ञानं च॥

 

[इत्याभिधर्मामृतशास्त्रे ज्ञाननिर्देशो नामैकादशो बिन्दुः॥]

द्वादशो बिन्दुः

Parallel Romanized Version: 
  • Dvādaśo binduḥ [11]

 

द्वादशो बिन्दुः

 

ध्यानम्

 

१। अधिगतध्यानसमापत्त रैकाग्रचित्तस्य विविक्तं भवति चित्तं परिशुद्धा च भवति प्रज्ञा। यथा निवातस्थो दीपो भास्वरो भवति परिशुद्धश्च॥

 

२। ध्यानानि कति। अष्टौ ध्यानानि। चत्वारि (रूप-)ध्यानानि। चत्वार्यारूप्यध्यानानि॥ चत्वारि ध्यानानि (रूपधातौ)प्रथमध्यानं द्वितीयध्यानं तृतीयध्यानं चतुर्थध्यानं च। एतेषु ध्यानेषु त्रीणि ध्यानानि सास्वादसंप्रसादनानास्रवाणि॥ तृष्णासंप्रयोगो नामास्वादः। कुशलसास्रवसमाधिर्नाम संप्रसादनं॥ अक्लेशो नामानास्रवः॥ भवाग्रे ध्यानं द्विविधं। सास्वादं ससंप्रसादनं च। न (तत्र)अनास्रवध्यानकुशलधर्मः॥

 

३। शून्ये प्रविविक्ते प्रदेशे निषद्यायां वा स्थाने वा शयने वा गमने वा चंक्रमणे वा समाहितेन मनसा तीक्ष्णया प्रज्ञया गंभीरा श्रद्धा (जनयितव्या)। एवं भवति चित्तस्य ध्यानेऽवतारः। ध्यानसंप्रयुक्ताः श्रद्धावीर्यस्मृतिप्रज्ञासमाधयो भवन्ति। एतेभ्यः कुशलधर्मेभ्यः प्रथमध्यानाधिगमो भवति। विविच्य कामैर्विविच्याकुशलधर्मैः सविचारं सवितर्कं कामविवेकजं प्रतीसुखं प्राप्नोतीत्युच्यते प्रथमं ध्यानं॥ बहिर्धायतनेष्वासंगः तथाहि कामछन्दो व्यापादः स्त्यानमिद्धमौद्धत्यकौकृत्यं विचिकित्सा। एतानि पंच नीवरणान्युच्यन्तेऽकुशलधर्माः। द्विविधानामध्यात्मिकबाह्यानामकुशलधर्माणां प्रहाणमुच्यते विवेकः। आलंबने चेतःप्रवृत्तिरुच्यते वितर्कः। चित्तस्योद्गृहीतसंस्कारानुचिन्तनमुच्यते विचारः। अकुशलधर्मप्रहाणबलप्राप्तः समाधिरुच्यते कामविवेकः। मनोजातं सौमनस्यमुच्यते प्रीतिः। कायचित्तयोरविक्षेप उच्यते सुखं। चित्तस्यालांबनयोग उच्यते समाधिः। एतैः प्रथमध्यानस्य पंचांगैर्विविक्तो भवति रागो महादुःखः पापोऽसुखः समुन्मज्जति बलं। एवं श्रद्धादीन्भावयतश्चित्ते कुशलचित्तधर्मोत्पादः। इति प्रथमध्यानमार्गप्राप्तिः॥ एष त्रिभिर्वेदनेन्द्रियैः संप्रयुक्तो भवति प्रीतिसुखोपेक्षेन्द्रियैः। सुखेन्द्रियं त्रिभिर्विज्ञानैः संप्रयुक्तं भवति चक्षुःश्रोत्रकायविज्ञानैः। प्रीतीन्द्रियं मनोविज्ञानसंप्रयुक्तं भवति। उपेक्षेन्द्रियं चतुर्विज्ञानसंप्रयुक्तं भवति। प्रथमध्यानिकाः नानाकायनानासंज्ञिनो नानाकायैकसंज्ञिनो भवन्ति। प्रथमध्याने चत्वारि विज्ञानानि भवन्ति। चक्षुःश्रोत्रकायमनो (विज्ञानानि)। इति प्रथमं ध्यानं॥

 

४। वितर्कविचारोपशमात् अध्यात्मं संप्रसादनः एकाग्रसमाहितः अवितर्कोऽविचारः समाधिरुपजायते प्रीतिसुखसंप्रयुक्तः। इति द्वितीयं ध्यानं। वितर्कविचारौ उक्तपूर्वौ। तयोः प्रहाणमुच्यते उपशमः। सर्वभूमिषु श्रद्धा व्यपगतमलोच्यतेऽध्यात्मं संप्रसादनं। मनोविज्ञानस्यालंबनयोगेनाबर्हिमुखतोच्यते एकाग्रसमाधिः। प्रीतिसुखांगे उक्तपूर्वे। इदं (द्वितीयध्यानं)द्वाभ्यामिन्द्रियाभ्यां संप्रयुक्तं भवति प्रीतीन्द्रियेणोपेक्षेन्द्रियेण च। (एतद्धयानिकाः)भवन्ति नानाकायैकसंज्ञिनः प्रीतिसंप्रयुक्ताः। मौलभूमयो भवन्त्युपेक्षेन्द्रियसंप्रयुक्ताः। क्षपयित्वा वितर्कविचारमलं क्षपयित्वा पुण्यवासनां स एष मार्गो द्वितीयध्यानोन्मुखः॥

 

५। प्रीत्या विरागाद् उपेक्षको विहरति प्रतिसंवेदयति कायेन सुखं भवत्यनास्रवः पुद्गलः स उच्यते उपेक्षकः स्मृतिमान् सुखविहारी तृतीयं ध्यानमवतीर्णः। प्रीतिविरागो यथोक्तपूर्वः। उपेक्षाचित्तस्योपेक्षासुखे इति द्विधा वेदना। सुखमक्लिष्टं। तदेतत्सुखं कायेनानुभूयते साक्षात्क्रियते। एतत्सुखं दुरधिगमो भूतधर्म इत्यनास्रवमुच्यते सुखं। अत्राप्युपेक्षाश्रद्धादिसर्वकुशलधर्मभावना। इत्येष मार्गो भवति तृतीयध्यानोन्मुखः। पश्यन् प्रीतिमकुशलां निष्प्रीतिकं सुखं साक्षात्कुर्वन् ध्यायति। स्थापयित्वा (अन्यांगान्यत्र)सुखमुपेक्षा स्मृतिः संप्रज्ञानं समाधिश्चेति पंचांगानि भवन्ति यथोक्तपूर्वाणि। इति तृतीय ध्यानं॥

 

६। सुखस्य प्रहाणात् पूर्वमेव दुःखस्य प्रहाणात् सौमनस्यदौर्मनस्ययोरस्तंगमादुपेक्षास्मृतिपरिशुद्धमुपसंपादयति चतुर्थं ध्यानं। श्रद्धादिसर्वकुशलधर्माणाम् (अत्रापि भावना)। अपि च पश्यन् सुखदुःखदोपमदुःखासुखो भवति सुप्रतिष्ठितः। इत्येष मार्गोऽवतरति चतुर्थध्यानं। (अत्र भवन्ति)चत्वार्यंगानि उपेक्षा स्मृतिः संप्रज्ञानं समाधिश्चेति।

 

७। सर्वध्यानांगानि भवन्ति कुशलानि। असमापत्तिध्यानभूमिः सवितर्का भवति सविचारा। मध्यमध्यानभूमिरवितर्का भवति सविचारा। एते द्वे ध्यानभूमी उपेक्षेन्द्रियसंप्रयुक्ते। असमापत्तिध्यानभूमिर्द्विविधा संप्रसादनानास्रवाऽनास्वादा चेति। चत्वारि ध्यानानि त्रिविधानि सास्वादानि संप्रसादनानि अनास्रवाणि च। इति ध्यानधर्माः॥

 

८। रूपसंज्ञानां समतिक्रमात् पश्यत्यनन्तमवकाशमित्याकाशानन्त्यायतनसमापत्तिमवतरति आकाशानन्त्यायतनसुप्रतिष्ठितः साक्षात्कुर्वन्निमं मार्गमुपसंपादयति आकाशानन्त्यातनसमाधिं। अनन्तं विज्ञानमिति भावयन् विज्ञानानन्त्यायतनमवतीर्य पश्यन्नाकाशानन्त्यायतनदोषं विज्ञानानन्त्यायतनसुप्रतिष्ठितः साक्षात्कुर्वन्निमं मार्गमुपसंपादयति विज्ञानानन्त्यायतनसमाधिं। विज्ञाननन्त्यायतनगतिर्दुःखेति भावयति आकिंचन्यायतनगतिमवतरत्याकिंचन्यायतनसमापत्तिं पश्यन् विज्ञानानन्त्यायतनदोषमाकिंचन्यायतनसुप्रतिष्ठितः  साक्षात्कुर्वन्निमं मार्गमुपसंपादयत्याकिंचन्यायतनसमाधिं। संज्ञायतनं रोग इति असंज्ञायतनं मोह इत्येवं भावयन् नैवसंज्ञानासंज्ञायतनसमापत्तिमवतीर्य पश्यन्नाकिंचन्यायतनदोषं नैवसंज्ञानासंज्ञायतनसुप्रतिष्ठितः साक्षात्कुर्वन्निमं मार्गमुपसंपादयति नैवसंज्ञानासंज्ञायतनसमाधिमिति नैव संज्ञानासंज्ञायतन ध्यानं॥

 

९। निर्वाणगामिनी प्रतिपद् द्विविधा। प्रथमा कायाशुच्यनुपश्यना द्वितीया आनपानस्मृतिः। कायस्मृत्युपस्थाने प्रथमद्वितीयविमोक्षौ। चतुर्षु अभिभ्वायतनेषु अशुचिधर्माः। समाहितः संख्यात्यानापानं एकं द्वे यावत् दश क्षणान् आनापानप्रवेशनिर्गममवष्टभ्य यथा द्वारपालकः पश्यति सर्वधर्मा उदयव्यया इति। द्वयो लक्षणयोः स्वलक्षणं षड्भेदभिन्नं। पश्यति कायः अनित्यः दुःखः शून्यः अनात्मकः - इति पश्यन्नेवं सर्वधर्मान् लोकसंत्रस्तः पर्यायेण प्रहाय मलं भावयन् कुशलधर्मान् निर्वाणाभिमुखो भवति॥

 

१०। असमापत्तिध्यानभूमिः मध्यमध्यानभूमिः चतुर्ध्यानभूमयः तिस्र आरूप्यध्यानभूमयश्चेति द्विविधाः। सास्रवा अनास्रवाश्च। भवाग्रः सर्वोऽपि सास्रवः॥

 

११। दशसंज्ञाः। अनित्य(संज्ञा)दुःख दुःखानात्मक आहारानुपश्यना सर्वलोकेऽसुख अशुचि मरण प्रहाण विराग निरोधसंज्ञा॥ भावयति सर्वसंस्कारा अनित्या इत्यनित्यसंज्ञा। भावयति जात्यादिदुःखपरिपूर्णोऽयं लोक इति दुःखसंज्ञा। भावयत्यध्यात्मं बहिर्धा (सर्वं)अनित्यं दुःखं शून्यमनात्मकमिति दुःखानात्मसंज्ञा। भावयति महता कृछ्रेणोपलब्ध आहारोऽभ्यवह्रियमाणोऽशुचिर्भवतीत्याहारानुपश्यनासंज्ञा। भावयति जातिजरारोगमरणादिभयैः विविधक्लेशैः परिपूर्णोऽयं लोकः सर्व इत्यसुखसंज्ञा। स्वकायाभ्यन्तरे भूततोऽनुपश्यनोच्यतेऽशुचिसंज्ञा। भावयति सर्वा जातिर्नियतमरणेति मरणसंज्ञा। भावयत्यनित्येविरागितामिति विरागसंज्ञा। भावयति पंचोपादानस्कंधानामपुनर्भवे निरोधे स्थापने संपरित्यागे निर्वाणमिति निरोधसंज्ञा। एता दश संज्ञा नित्यं भावयता भवति दुःखनिरोधप्राप्तिः॥

 

[इत्यभिधर्मामृतशास्त्र ध्याननिर्देशो नाम द्वादशो बिन्दुः॥]

त्रयोदशो बिन्दुः

Parallel Romanized Version: 
  • Trayodaśo binduḥ [12]

 

त्रयोदशो बिन्दुः

 

संकीर्णसमाधयः

 

१। समाधिः अप्रमाणानि अभिज्ञाः कृत्स्नायतनानि अभिभ्वायतनानि विमोक्षाश्(चेति)ध्यानानि॥

 

२। समाधिस्त्रिविधः। शून्यतासमाधिः अप्रणिहितसमाधिः अनिमित्तसमाधिः। चित्तस्यानास्रवालंबनप्रतिसंयुक्तत्वादुच्यते समाधिः। समाहितः पश्यति पंचोपादानस्कंधाः शून्याः अनात्मानः अनात्मीया इति। इत्युच्यते शून्यतासमाधिः। समाधिमिममवतीर्णो न प्रणिदधाति रागद्वेषमोहान् पुनरुत्पत्तिमत इत्यप्रणिहितसमाधिः। (यः)समाधिर्वीतदशनिमित्तधर्मालंबनः (सोऽनिमित्त समाधिः)। दश निमित्तानि कतमानि। रूपादयः पंच विषयाः पुरुषः स्त्री जातिर्जराऽनित्यता। इत्यनिमित्तसमाधिः। शून्यतासमाधिर्द्वयाकारः। शून्याकारः अनात्माकारः। अप्रणिहितसमाधिर्दशाकारः। अनित्यदुःखाकारः समुदयमार्गाकारश्च। अनिमित्तसमाधिर्निरोधचतुराकारः॥

 

३। अप्रमाणानि चत्वारि। मैत्री करुणा मुदिता उपेक्षा॥ स्वाधिगतस्याभीष्टवस्तुनः सर्वसत्त्वेभ्यो दानाय चित्तोपस्थापनं। तदिदं चित्तं त्रिविधं भवति। आद्यं स्वजनेभ्यो मध्यमं परेभ्यश्चरमं शत्रुतस्कारादिभ्यः (यद्दानायचित्तं)। समाहितो भावयति सर्वे त्रिधातुसत्त्वाः वयं शात्र्वाद्याश्च न भिन्ना इति। विजहात्यान्तरिकद्वेषमिति मैत्री नामाप्रमाणं वेदनासंज्ञासंस्कारविज्ञानसंप्रयुक्तं सम्यग्वाचः सम्यक्कर्मान्तस्योत्थापकमपि न सर्वसंस्कारसंप्रयुक्तमिति मैत्र्यप्रमाणं॥ समाहितो भावयति त्रिधातुसत्त्वा विविधकायचित्तदुःखभाज इति (तान्)उद्धर्तुकाम एवं भावयन् (तेषां)वाह्यक्लेशान् व्यपनेतुं प्रतिबलो भवतीति करुणा नामाप्रमाणं वेदनासंज्ञासंस्कारविज्ञानसंप्रयुक्तं सम्यग्वाचः सम्यक्कर्मान्तस्योत्थापकमपि न सर्व संस्कारसंप्रयुक्तमिति करुणाप्रमाणं॥ समाहितो भावयति (अहो)मुदितास्त्रिधातुसत्वाः। इति प्राप्तसुखसौमनस्यो दुःखदौर्मनस्यापनयनप्रतिबलो भवतीति मुदिता नामाप्रमाणं वेदनासंज्ञासंस्कारविज्ञानसंप्रयुक्तंसम्यग्वाचः सम्यक्कर्मान्तस्योत्थापकमपि न सर्वसंस्कारसंप्रयुक्तमिति मुदिताप्रमाणं॥ समाहितो भावयति त्रिधातुसत्त्वाः सुखदुःखमोदौदासीन्यभाज इति रागद्वेषापनयनाय प्रतिबलो भवतीत्युपेक्षानामाप्रमाणं वेदनसंज्ञासंस्कारविज्ञानसंप्रयुक्तं सम्यग्वाचः सम्यक्कर्मान्तस्योत्थापकमपि न सर्वसंस्कारसंप्रयुक्तं॥

 

४। षडभिज्ञाः। ऋद्धिपादः दिव्यचक्षुः दिव्यश्रोत्रं पूर्वनिवासविज्ञानं परचित्तज्ञानं आस्रवक्षयज्ञानं च। विहाय षष्ठीमभिज्ञामितराः पृथग्जना अपि प्राप्नुवन्ति॥ ऋद्धिपादाभिज्ञा कतमा। एषा त्रिविधा। प्रथमा उत्पतनकर्म। द्वितीया निर्माणं। तृतीया आर्यपुद्गलाभिज्ञा॥ (तत्र)भवति त्रिविधमुत्पतनकर्म। प्रथमं स्वकायेन गमनं। तथाहि। पक्षिणामुत्पतनं। द्वितीयं भूमेरेतस्या अकस्मादन्तर्हितस्य देशान्तरगमनं। तृतीयं चेतोबलवशिता। यथा बाहुसमिञ्जितप्रसारणं। एषा सर्वबुद्धाभिज्ञा नान्यतीर्थिकानां॥ नित्यं पश्यति कायं शून्यं शिक्षते लघूत्थानमित्येतेन मार्गेण (उत्पतनरूपां)ऋद्धि पादाऽभिज्ञामुपैति। प्रतिबलो भवितुं महान्। प्रतिबलो भवितुं क्षुद्रः। प्रतिबलः प्रभूतं कर्तुमल्पं। प्रतिबलोऽल्पं कर्तुं प्रभूतं। प्रतिबलः परिवर्तयितुं विविधवस्तूनि। इति निर्माणर्द्ध्यभिज्ञा। पृथग्जनानां निर्माणं भवति सप्तदिनानि यावत् अनतिक्रम्य सप्तदिनानि निरुद्ध्यति। बुद्धानां बुद्धात्मजानां वशे वर्तते निर्माणं निर्माणकालश्च। पश्यन् लोकं शुचिमशुचिमिवाशुचिं शुचिमिव विहाय शुच्यशुच्यनुस्मृतिमुपेक्षास्मृतिचित्तो भवतीत्यार्यपुद्गलाभिज्ञा। एतास्त्रिविधा अभिज्ञाश्चतुर्णामृद्धिपादानां बलेन जायन्ते। (अपरे)सर्वरूपालंबनाः क्रमेण प्राप्नुवन्ति लघूत्थानं बुद्धास्तु युगपत्प्रात्नुवन्ति॥ दिव्यचक्षुरभिज्ञा स्वचक्षुर्निष्ठा भवति। रूपधातुचतुर्महाभूतपरिशुद्धिजो भवति दिव्यचक्षुर्लाभः। स्वभूम्यामधोभूम्यां च स्पष्टं पश्यति (यद्भवति)दूरे (यच्च भवति)अन्तिके पश्यति सर्वं सूक्ष्मरूपं सूर्याचन्द्रमसौ तारा अग्निं मणिमित्येष मार्गो (येन)दिव्यचक्षुरभिज्ञालाभः॥ दिव्यश्रोत्राभिज्ञा स्वश्रोत्रनिष्ठा। रूपधातुचतुर्महाभूतपरिशुद्धिजो भवति दिव्यश्रोत्रलाभः। श्रृणोति विजानाति बुद्ध्यति च विविधान् दिव्यान् मानुषान् नारकान् प्रेततिर्यग्जान् शब्दानित्येष मार्गो (येन)दिव्यश्रोत्राभिज्ञालाभः॥ पूर्वनिवासविज्ञानाभिज्ञा। स्मरति पूर्वलोकवृत्तं यस्मादगतो यस्मिंश्च देशे समुत्पन्नः - इत्येष मार्गो (येन)पूर्वनिवासाभिज्ञामुपैति॥ परचित्तज्ञानाभिज्ञा। नित्यमनुस्मरति परेषां क्लिष्टचित्तं परेषां पर्यवदातचित्तं सर्वं जानाति स्वचित्तोत्पादनिरोधं प्रतिबलो भवति विविच्य परिज्ञातुमित्येष मार्गो (येन)परचित्ताभिज्ञामुपैति॥ त्रैधातुकास्रवाणां सर्वस्या आत्म(दृष्टः)निरोधेनैवं जानाति पंचोपादनस्कन्धाः अनित्याः इत्येवमादि। इत्यनुस्मरत एतेन मार्गेण आस्रवक्षयाभिज्ञालाभः॥

 

५। पूर्वनिवासाभिज्ञा दिव्यचक्षुः आस्रवक्षयश्चेति तिस्रो विद्याः। पूर्वनिवासाभिज्ञा संसारक्रमहेतुप्रत्ययान् वेत्तीत्युच्यते विद्या। दिव्यश्रोत्राभिज्ञा यथाकृतकर्मफलप्राप्ते हेतुप्रत्ययान् वेत्तीत्युच्यते विद्या। (आस्रवक्षयाभिज्ञा)कामधातुरूपारूपधात्वाश्रयक्षयं आत्म(दृष्टि)क्षयं सर्वास्रव(क्षयं वेत्तीति)उच्यते विद्या॥

 

६। दश कृत्स्नायतनानि। मनसि करोति कृत्स्नां पृथिवीं नान्यत् मनसि करोति। इति पृथिवीकृत्स्नायतनं। यावद् विज्ञानकृत्स्नायतनमप्येमेव॥

 

७। अष्टौ विमोक्षाः। अध्यात्मं रूपसंज्ञी बहिर्धा पश्यति रूपाणि। अध्यात्ममरूपसंज्ञी बहिर्धा पश्यति रूपाणि। शुभं विमोक्षं साक्षात्करोति। चत्वार्यरूपध्यानानि। निरोधसमापत्तिश्च। इत्यष्टौ विमोक्षाः॥ आलंबनंपश्यन् परिवर्तयति चित्तं प्राप्नोति विमुक्तिमिति विमोक्षः। पश्यत्यध्यात्मरूपमशुचि,पश्यति च बहिर्धारूपं (न तथा)इति प्रथमो विमोक्षः। न पश्यत्यध्यात्मरूपं,पश्यति बहिर्धारूपमशुचि - इति द्वितीयो विमोक्षः। विभज्य पश्यत्यध्यात्मंबहिर्धा च रूपं सर्वं शुचिरूपमिति तृतीयो विमोक्षः। चत्वार्यरूपध्यानानि चत्वारो विमोक्षाः। निरोधः (अष्टमो)विमोक्षः॥

 

८। अध्यात्मं रूपसंज्ञी बहिर्धा पश्यति रूपाणि परित्तानि सुवर्णानि दुर्वर्णानि। इत्यालंबनमभिभूय जानाति पश्यतीति प्रथममभिभ्वायतनं। अध्यात्मं रूपसंज्ञी बहिर्धा पश्यति रूपाणि अप्रमाणानि सुवर्णानि दुर्वर्णानि। इत्यालंबनमभिभूमय जानाति पश्यतीति द्वितीयमभिभ्वायतनं। अध्यात्ममरूपसंज्ञी बहिर्धा पश्यति रूपाणि परित्तानि सुवर्णानि दुर्वर्णानि। इत्यालंबनमभिभूमय जानाति पश्यतीति तृतीयमभिभ्वायतनं। अध्यात्ममरूपसंज्ञी बहिर्धापश्यति रूपाणि अप्रमाणानि सुवर्णानि दुर्वर्णानि। इत्यालंबनमभिभूय जानाति पश्यतीति चतुर्थममभिभ्वायतनं। अध्यात्ममरूपसंज्ञी बहिर्धा पश्यति रूपाणि नीलानि। इत्यालंबनमभिभूय जानाति पश्यतीति पंचममभिभ्वायतनं। पीत-लोहिता-ऽवदातान्यप्येवं॥

 

९। (अप्रमाणायतनान्यष्टौ)। अध्यात्ममनभिभूतरूपसंज्ञी बहिर्धा शुद्धानि परित्तानि रूपाणि पश्यतीति प्रथममप्रमाणायतनं द्वितीयं। अध्यात्ममभिभूतरूपसंज्ञी बहिर्धा शुद्धानि परित्तानि रूपाणि पश्यतीति तृतीयमप्रमाणायतनं। चतुर्थम्। (एवम्)अन्यानि नील-पीत-लोहिता-ऽवदातानि द्रष्टव्यानि चत्वारि॥ अभिभवत्यालंबनं परिशुद्धमित्युच्यतेऽभिभ्वायतनं। सम्यग्‍रूपाकारवैशिष्ट्यनिर्मलत्वाद्विमोचयतीत्यभिभ्वायतनस्य नामान्तरं त्रयो विमोक्षाः। चत्वार्यभिभ्वायतनानि अष्टौ कृत्स्नायतनानि शुभविमोक्षसंगृहीतानि॥

 

१०। दश ज्ञानान्युक्तपूर्वाणि। मैत्री करुणा मुदिता चेति तिस्रः पंचाभिज्ञाश्च मौलेषु चतुर्षु ध्यानेषु विद्यन्ते। षड्भूमिषु धर्मज्ञानं विद्यते असमापत्तिध्यानेषु मध्यमध्यानेषु मौलचतुर्ध्यानेषु। मुदिता प्रथमा द्वितीया च विमुक्तिः आद्यानि चत्वार्यभिभ्वायतनानि प्रथमध्याने द्वितीयध्याने च विद्यन्ते। अपराण्यभिभ्वायतनानि शुभविमोक्षश्च अष्टौ कृत्स्नायतनानि च चतुर्थध्याने विद्यन्ते। अपरौ विमोक्षौ द्वे कृत्स्नायतने च स्वनामसंगृहीतानि। निरोधविमोक्षो भवाग्रसंगृहीतः। त्रयः समाधयः सप्तज्ञानानि अनास्रवाभिज्ञा च नवभूमिसंगृहीतानि। स्थापयित्वा भवाग्रेऽन्वयज्ञानं॥

 

११। दशभूमिष्वरूपधातोस्त्रयो विमोक्षाः सास्रवा वा भवन्ति। अनास्रवा वा। अन्य(धातुकाः)त्रयो विमोक्षाः अष्टावभिभ्वायतनानि दश कृत्स्नायतनानि सास्रवाणि। भवाग्रे सर्वं सास्रवं मन्दं न तीक्ष्णमिति स (भवाग्रः)सास्रवः। निरोधसमापत्तौ न प्रज्ञेति सा सास्रवा। पंचाभिज्ञासु बाहुल्येनाव्याकृतचित्तं। चतुरप्रमाणानि सत्त्वालंबनतया सास्रवाणि॥

 

१२। कामरागस्यापरिक्षये त्रैधातुकसंयोजनानि भवन्ति। परीक्षीणे कामरागे भवन्ति रूपारूप्यधातुसंयोजनानि। रूप(धातु)रागक्षये भवन्त्यारूप्यधातुसंयोजनानि। अरूपधातुरागक्षये न भवन्ति त्रैधातुकानि संयोजनानि॥ कामधातुरागक्षये परिशुद्धस्यानास्रवस्य प्रथमध्यानस्य सिद्धिः। एवं सर्वासु भूमिषु आर्यपुद्गलस्यानास्रवत्वसिद्धिः॥ आर्यपुद्गल ऊर्ध्वाधोभूमिको भवन्यनास्रवः। पंचाभिज्ञाचतुरप्रमाणवतो न भवन्त्यधोभूमिसंयोजनमलानि॥ लौकिकमार्गमाश्रित्त्य असमापत्तिध्यानभूमिको जहात्यधोभूमिरागं। एवं सर्वभूमिकः॥ अनास्रवमार्गमाश्रित्य मौलध्यानभूमिकः स्वभूमिकमूर्ध्वभूमिकं चापि जहाति रागं। एवं सर्वभूमिकः॥ तेन पृथग्जनो भवाग्रे न रागप्रहाणप्रतिबलो भवति। ऊष्मधर्मा मूर्धधर्मा क्षान्तिधर्मा लौकिकाग्रधर्मा (हि)प्रहीणरागपुद्गलः॥

 

१३। सास्रवध्यानभावनाया द्वावध्वानौ प्रत्युत्पन्नोऽनागतश्च। सत्यदर्शनमार्गे दुःखसमुदयनिरोधान्वयज्ञाने प्रत्युत्पन्नाध्वभावनयाऽनास्रवं ज्ञानं। अनागतं द्विविधं सास्रवमनास्रवं ज्ञानं। अवशिष्टचित्तान्तरे प्रत्युत्पन्नमनास्रवं अनागतमनास्रवं॥ बुद्धात्मजो जहाति चेत्कामरागं आश्रयति चासमापत्तिध्यानभूमिं प्रत्युत्पन्नाध्वनि भावयति सास्रवमार्गं अनागते भावयति सास्रवानास्रवमार्गे नवमविमोक्षमार्गे प्रत्युत्पन्ने भावयति सास्रवमार्गं अनागते भावयति सास्रवानास्रवं॥ प्रथमध्यानिकः भावितानास्रवासमापत्तिध्यानिकः आस्रयति चेद् असमापत्तिध्यानं प्रत्युत्पन्ने भावयत्यनास्रवमार्गं अनागते भावयति सास्रवानास्रवमार्गं नवमविमोक्षमार्गे प्रत्युत्पन्नाध्वनि भावयत्यनास्रवमार्गं अनागते भावयति सास्रवानानास्रवमार्गं॥ प्रथमध्यानिको बुद्धात्मजो जहाति चेत्प्रथमध्यानरागं आश्रयति असमापत्ति (=अनागम्य)द्वितीयध्यानभूमिं प्रत्युत्पन्नाध्वनि भावयति सास्रवमार्गं अनागते भावयति सास्रवानास्रवमार्गं नवमविमोक्षमार्गे प्रत्युत्पन्नाध्वनि भावयति सास्रवमार्गं अनागते भावयति अनास्रवं॥

 

१४। त्रिभूमिकप्रथमध्यानिको भावयंश्च शुद्धं (=शुभं)अनास्रवं द्वितीयध्यानं जहाति चेत् प्रथमध्यानरागं (तर्हि)आश्रित्यानास्रवमार्गं द्वितीयध्यानमुपसंपादयति। स्वभूमौ भावयत्यनास्रवं अन्यभूमौ भावयति सास्रवानास्रवमार्गं। नवमविमोक्षमार्गे प्रत्युत्पन्नाध्वनि भावयत्यनास्रवमार्गं अनागते भावयत्यनास्रवं। त्रिभूमिकप्रथमध्याने शुद्धे (=शुभे)ऽनास्रवे द्वितीयध्याने च यावत् आकिंचन्यायतने रागप्रहाणमप्येवमेव॥

 

१५। भवाग्रे रागप्रहाणकाले भावयति सर्वानास्रवध्यानानि नवमविमोक्षमार्गे प्रत्युपन्नाध्वनि भावयत्यनास्रवमार्गं अनागते भावयत्यनास्रवं भावयति च त्रिधातुप्रतिसंयुक्तकुशलमूलानि त्रयोविंशतिविधान् समाधीन् सास्वादानष्टौ शुद्धानष्टौ अनास्रवान् सप्त (चेति)॥ 

 

१६। सर्वानास्रवसप्तभूमयोऽनास्रवस्वभावहेतुकाः। स्वभूमिरनास्रवा। अनास्रवा स्वभूमिस्त्रिविधहेतुका संप्रयुक्तकहेतुका सहभूहेतुका स्वभावहेतुका। प्रथमः सास्वादसमाधिः प्रथमसास्वादसमाधिहेतुकः नान्यहेतुकः। प्रथमोऽनास्रवसमाधिः क्रमेण जनयति षड्विधान् समाधीन्। (तद्यथा)। द्विविधं प्रथमं ध्यानं शुद्धं (=शुभं )अनास्रवं च। एवं द्वितीयध्यानं तृतीयध्यानं च॥

 

१७। अनास्रवं द्वितीयध्यानं क्रमेण जनयत्यष्टौ भूमीः। स्वभूमि र्द्विधा। ऊर्ध्वभूमि श्चतुर्धा। अधो भूमि र्द्विधा (चेति)॥ अनास्रवं तृतीयध्यानं चतुर्थध्यानं आकाशानन्त्यायतनसमाधिश्च क्रमेण जनयन्ति दश भूमीः। ऊर्ध्वभूमयश्चतस्रः। अधोभूमयश्चतस्रः। स्वभूमी द्वे॥ अनास्रवं विज्ञानानन्त्यायतनं क्रमेण जनयति नव भूमीः। ऊर्ध्वभूमयस्तिस्रः। अधोभूमयश्चतस्रः। स्वभूमी द्वे॥ अनास्रवः आकिंचन्यायतनसमाधिः क्रमेण जनयति सप्तभूमीः। ऊर्ध्वभूमिरेका। अधोभूमयश्चतस्रः। स्वभूमी द्वे॥ शुद्ध (=शुभ)ध्यानान्यपि तथा॥

 

१८। आस्वादः क्रमेण जायते द्विविधः स्वभूमिकः आस्वादः अथोऽपि शुद्धः (=शुभः)। एवं सर्वभूमयः सर्वसमापत्तयश्च शुद्धाः(=शुभाः)अनास्रवाः सर्वालंबनाः सर्वधर्मालंबनाः। आस्वादः स्वभूमिकः स्वभूमिकास्वादालंबनः अथोऽपि शुद्धालंबनः। आस्वादो न भवितव्योऽनास्रवालंबनः शुद्धः (=शुभः)। अनास्रवः आरूप्यसमाधिः न सास्रवभूम्यालंबनः। सास्वादः आरूप्यसमाधिः स्वभूम्यास्वादालंबनः शुद्ध शुभालंबनश्च नानास्रवालंबनः॥

 

१९। चत्वार्यप्रमाणानि अष्टौ अभिभ्वायतनानि त्रयो विमोक्षाः अष्टौ कृत्स्नायतनानि (चेति)धर्माः सर्वे कामधात्वालंबनाः। पंचाभिज्ञाः कामरूपधात्वालंबनाः॥

 

२०। सर्वाधिवासनाध्यानेषु अनास्रवध्यानमधिवासयति सास्रवध्यानं। चतुर्थध्यानिकः पुद्गलः प्रथममधिवासयति चतुर्थध्यानं ततोऽधिवासयत्यधराणि त्रीणि ध्यानानि। प्राप्नोति पंचशुद्धाधिवासफलं। अक्षोभ्यधर्माऽर्हन् प्राप्नोति सर्वध्यानसमाधीन्। स प्रतिबलो लब्धुमग्रध्यानं प्रतिबलो धर्तुमायुः प्रतिबलो हातुमायुः प्रणिधिज्ञानः चित्तेन यथाकाममखिलं जानात्यतीतागतप्रत्युत्पन्नसर्वधर्मान् भूयो जानात्यनागतधर्मान्॥

 

२१। चतस्रः प्रतिसंविदः। धर्मप्रतिसंवित् निरुक्तिप्रतिसंवित् प्रतिभानप्रतिसंवित् अर्थप्रतिसंवित्॥ परचित्ते नोद्भावयति द्वेषमित्यकोप्यं चतुर्ध्यानेषु संगृहीतं कामधातुनापि च (संगृह्यते)॥ धर्मप्रतिसंवित् निरुक्तिप्रतिसंविच्च कामधातुसंगृहीते ब्रह्मलोकेष्वपि (संगृह्येते)। अन्ये द्वे प्रतिसंविदौ नवभूमिसंगृहीते॥

 

२२। कामधातौ चतुर्षु (रूपधातु)ध्यानेषु चतुर्ष्वारूप्येषु शुद्धस्य (=शुभस्य )ध्यानस्य द्विवारं लाभः। रागप्रहाणकाले (लाभः)जन्मकाले लाभः। सास्वादध्यानस्य द्विवारं लाभः। व्युत्थानकाले लाभः जन्मकाले लाभः। अनास्रवं ध्यानं द्विःकृत्वो लभ्यते। व्युत्थानकाले लभ्यते। रागप्रहाण(काले)लभ्यते। नवभूमिसंगृहीतमनास्रवं संयोजनप्रहाणाय समर्थं॥

 

२३। निर्माणचित्तानि चतुर्दश। रूपधातौ दश चित्तानि। कामधातौ चत्वारि चित्तानि। प्रथमध्याने द्वे निर्माणचित्ते। प्रथमध्यानिकमेकं कामधातुकं चैकं। द्वितीयध्याने त्रीणि निर्माणचित्तानि। द्वितीयध्यानिकमेकं प्रथमध्यानिकमेकं कामधातुकमेकं। तृतीयध्याने चत्वारि निर्माणचित्तानि। तृतीयध्यानिकमेकं द्वितीयध्यानिकमेकं प्रथमध्यानिकमेकं कामधातुकमेकं। चतुर्थध्याने पंच (निर्माणचित्तानि)। (चतुर्थध्यानिकमेकं तृतीयध्यानिकमेकं द्वितीयध्यानिकमेकं प्रथमध्यानिकमेकं कामधातुकमेकं)॥

 

२४। कतमद्धयानं परिपूरितं (=सिद्धं)भवति। (यदा)फलभूतमधोभूमिकं निर्माणचित्तं निष्पादयति त्रिध्यानभूमिकां स्थितिं ब्रह्मलोकविज्ञानं (चास्य)पुरतो वर्तते समर्थो (भवति)द्रष्टुं श्रोतुं तदा परिपूरितं भवति (ध्यानं)। अथ (यदा)निरोधस्तदाऽपरिपूरितं (=असिद्धं)भवति।

 

[इत्यभिधर्मामृतशास्त्रे संकीर्णसमाधिनिर्देशो नाम त्रयोदशो बिन्दुः॥]

चतुर्दशो बिन्दुः

Parallel Romanized Version: 
  • Caturdaśo binduḥ [13]

 

चतुर्दशो बिन्दुः

 

बोधिपाक्षिकधर्माः

 

१। स्मृत्युपस्थानानि सम्यक्प्रहाणानि ऋद्धिपादा इन्द्रियाणि बलानि बोध्यंगानि (अष्टांगिक आर्य-)मार्गश्चेति सप्त धर्मा निर्वाणोपगाः। तत्र सप्त बोध्यंगान्यनास्रवाणि। षड् विभाज्याः। (ते)सास्रवा वा अनास्रवा वा। अपर आह। सप्त बोध्यंगानि अष्टांगिकः (आर्य-)मार्गश्चेति साकल्येन अनास्रवाणि। अन्ये शिष्टाः (द्विधा)विभाज्याः॥

 

२। चत्वारि स्मृत्युपस्थानानि। चतुर्विधानि (अपि)सर्वभूमिध्यानेषु संगृहीतानि भवन्ति। नित्यं स्मृतिरक्षिणी प्रज्ञोच्यते स्मृत्युपस्थानं। त्रिधा कायस्मृतौ भाविता प्रज्ञोच्यते कायस्मृत्युपस्थानं। एवं वेदना-चित्त-धर्मस्मृत्युपस्थानानि। इति चत्वारि स्मृत्युपस्थानानि॥

 

३। किमुपादाय नोच्यन्ते त्रीणि स्मृत्युपस्थानानि। पंच वा स्मृत्युपस्थानानि। यस्माच्चतुरो विपर्यासान् भिन्दन्ति तस्माच्चत्वार्येवोच्यन्ते स्मृत्युपस्थानानि (न न्यूनाधिकानि)॥

 

४। कायस्मृत्युपस्थानं कतमत्। यस्मात् शुचिसंज्ञाविपर्यासं व्यन्तीकरोति तस्मात् कायसत्यलक्षणं प्रत्यवेक्षते (यदिदं)षट्त्रिंशदशुचयः। तथाहि। मृते कृमिजन्म पूतिगन्धः अस्थिकानां स्थितिरित्यादि। एवं पश्यन् कायं शुचिसंज्ञाविपर्यासं क्षपयति॥

 

५। वेदनास्मृत्युपस्थानं कतमत्। पश्यति सर्वासां वेदनानां उत्पादं स्थितिं निरोधं दुःखतां। सुखायां वेदनायां रागसंयोजनं दुःखायां वेदनायां द्वेष (=प्रतिघ)संयोजनं अदुःखासुखायां वेदनायामविद्यासंयोजनं। पश्यति (सर्वमिदं)अनित्यं दुःखं शून्यं अनात्मकं। इति वेदनास्मृत्युपस्थानं॥

 

६। चित्तस्मृत्युपस्थानं कतमत्। पश्यति क्लिष्टं चित्तं अक्लिष्टं चित्तं समाहितं चित्तं असमाहितं चित्तं। पश्यत्यनित्यादिकं। इति चित्तस्मृत्युपस्थानं॥

 

७। धर्मस्मृत्युपस्थानं कतमत्। पश्यत्यध्यात्मधर्मान्। पश्यति बहिर्धाधर्मान्। पश्यत्यध्यात्मबहिर्धाधर्मान्। पश्यति योऽतीतो धर्मो यश्चागतः। पश्यति संयोजनानि कति हीनानि कत्यहीनानि। पश्यति दुःखं (यद्)अनित्यं। पश्यति समुदयहेतून्। पश्यति निरोधं। इति धर्मस्मृत्युपस्थानं॥

 

८। चत्वारि सम्यक्प्रहाणानि कतमानि। उत्पन्नानामकुशलानां धर्माणां प्रहाणाय च्छन्दं जनयति व्यायामच्छंदो वीर्यमारभते चित्तं प्रगृह्णाति कुशलधर्मस्थितये। अनुत्पन्नानामकुशलानां धर्माणां अनुत्पादाय वीर्यमारभते चितं प्रगृह्णाति कुशलधर्मस्थितये। अनुत्पन्नानां कुशलानां धर्माणामुत्पादाय च्छन्दं जनयति वीर्यमारभते कुशलधर्मस्थितये। उत्पन्नानां कुशलधर्माणां स्मृतये स्थितये असंप्रमोषाय भूयोभावाय वैपुल्याय (च्छन्दं जनयति)वीर्यमारभते कुशलधर्मस्थितये॥

 

९। चत्वारः ऋद्धिपादाः कतमे। छंदसमाधिः वीर्यसमाधिः चित्तसमाधिः मीमांसासमाधिः। एतेभ्यः सर्वपुण्यगुणप्राप्तिरित्युच्यन्ते ऋद्धिपादाः। छन्दसमाधिप्रहाणसंस्कारसमन्वागतः प्रथम ऋद्धिपादः। इच्छाकरणादुच्यते च्छन्दः। चित्तं न विक्षिप्तं भवतीत्युच्यते समाधिः। छन्दः वीर्यं स्मृतिः प्रज्ञा प्रीतिः प्रस्रब्धिः - इत्येते सर्वसंस्काराः छन्दसमाधिसहगताः। एवं वीर्यचित्तमीमांसाच्छंदाधिमात्रच्छन्दतः समाधिलाभ इत्युच्यते च्छन्दसमाधिः। एवं वीर्यचित्तमीमांसा (समाधयः)। इति चत्वारः ऋद्धिपादाः॥

 

१०। श्रद्धा वीर्यं स्मृतिः समाधिः प्रज्ञा चेत्युच्यन्ते पंचेन्द्रियाणि। चतुर्षु (=त्रिषु रत्नेषु शीले च )अक्षोभ्यश्रद्धेषु या श्रद्धा सोच्यते श्रद्धेन्द्रियं। चतुर्षु सम्यक्प्रहाणेषु वीर्यमुच्यते वीर्येन्द्रियं। चतुर्षु स्मृत्युपस्थानेषु स्मृत्यसंप्रमोष उच्यते स्मृतीन्द्रियं। चतुर्षु ध्यानेषु समाधिरुच्यते समाधीन्द्रियं। चतुःसत्येषु प्रज्ञोच्यते प्रज्ञेन्द्रियं। इन्द्रियं (इन्दतेः)दक्षत्वात् क्षिप्रत्वात् अग्रियत्वात्। इतीन्द्रियार्थः॥

 

११। श्रद्धादीनि पंच बलानि। पापकाकुशलधर्मैरपरिक्षेयमिति बलं। परित्तानि भवन्तीन्द्रियाणि महान्ति भवन्ति बलानि॥

 

१२। स्मृतिः धर्मविचयः वीर्यं प्रीतिः प्रस्रब्धिः समाधिः उपेक्षा चेति सप्त बोध्यंगानि। स्मृतिः कतमा। स्मरति संस्कृति धर्माः सोत्पादनिरोधा विविधदोषाः। निर्वाणं प्रणीततरं। इत्युच्यते स्मृतिः संबोध्यंगं। तत्र विविच्य (=विभज्य )भावयतीति धर्मविजयः संबोध्यंगं। तत्र भावयन् वीर्यमारभते इति वीर्यं संबोध्यंगं। तत्र प्राप्तं कुशलधर्मरसं साक्षात्कुर्वन् तृप्यतीति प्रीतिः संबोध्यंगं। तत्र भावयतः कायचित्तयोः लघुता मृदुता विश्रमः समाध्यनुवृत्तिरित्युच्यते प्रस्रब्धिः संबोध्यंगं। तत्र आलंबनस्थितिकं चित्तं,न भवति विक्षिप्तमिति समाधिः संबोध्यंगं। तत्राहितं चित्तं विरमति न स्मरति न च च्छन्दं जनयति - इत्युपेक्षासंबोध्यंगं। विविधप्रज्ञाभिः (=संबोध्यंगरूपाभिः)ध्यानसमापत्तिबलप्राप्तिः। सर्वक्लेशहानिः। इति सप्तानां संबोध्यंगानां फलं॥

 

१३। सम्यग्दृष्टिः सम्यक्संकल्पः सम्यग्वाक् सम्यक्कर्म सम्यगाजीवः सम्यग्व्यायामः सम्यक्स्मृतिः सम्यक्समाधिः। इत्यष्टांगिकः आर्यमार्गः। चतुःसत्येषु सत्यतो धीरुच्यते सम्यग्दर्शनं। तत्र कुशलेन अद्वेषेण अक्लेशेन (चेति)त्रिप्रकारेण विपश्यनोच्यते सम्यक्संकल्पः। चतुर्विधमिथ्यावाक्प्रहाणमुच्यते सम्यग्वाक्। त्रिविधमिथ्याकर्मप्रहाणमुच्यते सम्यक्कर्म। अकुशलमिथ्याजीवप्रहाणमुच्यते सम्यगाजीवः। तत्र भावयन् वीर्यमारभते इति सम्यग्व्यायामः। तत्र भावयतः स्मृत्यसंप्रमोष उच्यते सम्यक्स्मृतिः। तत्र समाहिता स्थितिरुच्यते सम्यक्समाधिः। इत्यष्टांगिको निर्वाणगामी मार्गः॥

 

१४। श्रद्धा वीर्यं स्मृतिः समाधिः प्रज्ञा प्रीतिः प्रस्रब्धिः उपेक्षा संकल्पः शीलं। इति दशधर्माणाम् (एव)सप्तत्रिंशद्विभागाः। (तद्यथा)। श्रद्धा धर्म उच्यते श्रद्धेन्द्रियं श्रद्धा बलं। वीर्यमुच्यते वीर्येन्द्रियं वीर्यबलं चतुःसम्यक्प्रहाणानि वीर्यसंबोध्यंगं (मार्गागं)सम्यग्व्यायामः। (स्मृतिरुच्यते)स्मृतीन्द्रियं स्मृतिबलं स्मृतिसंबोध्यंगं (मार्गागं)सम्यक्स्मृतिः। प्रीतिः प्रीतिसंबोध्यंगं। प्रज्ञा प्रज्ञेन्द्रियं प्रज्ञाबलं चतुःस्मृत्युपस्थानानि धर्मविचयसंबोध्यंगं सम्यग्दृष्टिः। प्रस्रब्धिः प्रस्रब्धिबोध्यंगं। समाधिः समाधीन्द्रियं समाधिबलं चत्वारः ऋद्धिपादाः समाधिसंबोध्यंगं (मार्गागं)सम्यक्समाधिः। उपेक्षा उपेक्षासंबोध्यंगं। संकल्पः (मार्गागं)सम्यक्संकल्पः। शीलं सम्यग्वाक् सम्यक्कर्म सम्यगाजीवः॥ सम्यग्‍हेतुप्रत्ययैश्चतुर्विधप्रज्ञोपस्थितिरुच्यते स्मृत्युपस्थानं। सम्यग्वीर्यमुच्यते सम्यक्प्रहाणं। आलंबने समाहिता स्थितिरविक्षेप उच्यते चत्वारः ऋद्धिपादा इति। मृद्विन्द्रियपुद्गलस्य चित्त जातानि (श्रद्धादीनि)उच्यते पंचेन्द्रियाणि। अधिमात्रेन्द्रियपुद्गलस्य चित्ते जातानि (श्रद्धादीनि)उच्यंते पंच बलानि। सत्यदर्शनमार्गे (सम्यग्दृष्ट्यादिः)उच्यते अष्टांगिकः आर्यमार्गः। भावनामार्गे (स्मृत्यादीनि)उच्यंते सप्त बोध्यंगानि॥ दशभिरेतेः पूर्वोक्तेः धर्मैः सप्तत्रिंशद् (बोधि)पाक्षिकाणां संग्रहः॥

 

१५। असमापत्तिध्यानभूमौ षट्त्रिंशद् वर्जयित्वा प्रीतिसंबोध्यंगं। द्वितीयध्यानभ्मावपि षट्त्रिंशद् वर्जयित्वा सम्यक्संकल्पं। तृतीयध्यानचतुर्थध्यानमध्यमध्यानेषु च पंचत्रिंशद् वर्जयित्वा प्रीतिसंबोध्यंगं सम्यक्संकल्पं। प्रथमध्याने सप्तत्रिंशत्। त्रिषु शून्य (=आरूप्य)समापत्तिषु द्वात्रिंशद् वर्जयित्वा प्रीतिसंबोध्यंगं सम्यक्संकल्पं सम्यग्वाचं सम्यक्कर्म सम्यगाजीवं। भवाग्रे द्वाविंशतिरंगानि वर्जयित्वा सप्त बोध्यंगानि अष्टौ मार्गांगानि। कामधातावपि द्वाविंशतिः वर्जयित्वा सप्तबोध्यंगानि अष्टौ मार्गांगानि॥

 

[इत्यभिधर्मामृतशास्त्रे बोधिपाक्षिकधर्मनिर्देशो नाम चतुर्दशो विन्दुः॥]

पंचदशो बिन्दुः

Parallel Romanized Version: 
  • Paṁcadaśo binduḥ [14]

 

पंचदशो बिन्दुः

 

चत्वारि सत्यानि

 

१। चत्वारि (आर्य-)सत्यानि। दुःखसत्यं समुदय निरोध मार्गसत्यं॥ दुःखसत्यं कतमत्। एकविधं क्लेशलक्षणं दुःखं। द्विविधं कायदुःखं चित्तदुःखं। त्रिविधं दुःखदुःखं विपरिणामदुःखं संस्कारानित्यतादुःखं। कायिकमध्यात्मदुःखं बहिर्धादुःखं मानसिकमध्यात्मदुःखं बहिर्धादुःखं। पंचविधं पंचोपादानस्कंधाः दुःखं। षड्विधं त्रिधातु (=कामरूपारूप्य )दुःखं त्रिविष (=रागद्वेषमोह)दुःखं। सप्तविधं सप्तविज्ञानस्थितिदुःखं। अष्टविधं दुःखं (तद्यथा)जातिःजरा व्याधिः मरणं अप्रियसंयोगः प्रियविप्रयोगः यत्पर्येषमाणो न लभते तत् सर्वं विविधं (=पंचोपादानस्कंधरूपं)दुःखं। इति दुःखसत्यं॥ (समुदय सत्यं कतमत्)। विविधदुःखहेतवः पंचोपादानस्कंधाः। इति समुदय सत्यं। निरोधसत्यं कतमत्। दुःखसमुदयानामशेषतो निरोधे निरोधालंबना प्रज्ञोच्यते निरोधसत्यं॥ (मार्गसत्यं कतमत्)। आर्याष्टांगिकमार्गभावनोच्यते मार्गसत्यं॥

 

२। चतुःसत्यक्रमो हानाधिगमतो ज्ञातव्यः। स्वयं भावयतः सत्यलक्षणं सत्यतः फलप्राप्तिः भावयितुः पुद्गलस्य न वंचनेत्युच्यते सत्यं। स्थूलावबोधतः क्रमः। औदरिकं दुःखसत्यं सहजं बुध्यते इति प्रथमं दुःखसत्यं। दुःखावबोधाद् दुःखहेतोरनुमानं। ततः समुदेति तत्रोत्पद्यत इति समुदयसत्यं द्वितीयं। अस्य दुःखसत्यस्य यत्रायतने निरोधस्तत्र प्राप्तिर्विमोक्षभावनाया निर्वाणे। इति निरोधसत्यं तृतीयं। एतस्य निरोधसत्यस्य प्राप्तिः कतमा। भावयतः आर्याष्टांगिकमार्गं प्रहीणे संयोजने निरोधसत्यप्राप्तिः। इति मार्गसत्यं चतुर्थं॥

 

३। पंचोपादानस्कंधा नाम फलकाले दुःखसत्यं। हेतुकाले पंचोपादानस्कंधा नाम समुदयसत्यमथो दुःख सत्यमपि। तथाहि। पुरुषः पुत्रोऽपि नाम पितापि॥

 

४। समुदयसत्यं भूयःसंयोजनं। संयोजनानि कतमानि। नव संयोजनानि। रागसंयोजनं प्रतिघ मान अविद्या दृष्टि परामर्श मात्सर्य ईर्ष्यासंयोजनं। त्रैधातुको रागः रागसंयोजनं। सत्त्वेषु चित्तस्य प्रकोपो दोषश्चंडता नाम प्रतिघसंयोजनं। सप्तविधो मानो मानसंयोजनं। त्रिधातुप्रतिसंयुक्तः संमोहोऽविद्यासंयोजनं। त्रिविधा दृष्टिः [सत्काय-अन्तग्राह-मिथ्यादृष्टित्रयं]दृष्टिसंयोजनं। द्वे दृष्टी [दृष्टिपरामर्शशीलव्रतपरामर्शद्वयं]परामर्शसंयोजनं। चतुःसत्येष्वनिश्चयो विचिकित्सा संयोजनं। चित्तस्य कृपणता स्नेहादनुत्सर्गो मात्सर्यंसंयोजनं। द्वेषेण परेष्वसूया ईर्ष्यासंयोजनं॥

 

५। निरोधसत्यं द्विविधं। सास्रवः (=सोपादिः)संयोजनक्षयो (नाम)निरोधः प्रथमविधः। अनास्रवः(=निरुपादिः)प्रतिपदा (निरोधगामिन्या)संयोजनक्षयो (नाम)निरोधो द्वितीयविधः॥

 

६। विविधाः परिशुद्धधर्माः। तद्यथा। चतस्रः प्रतिसंविदः। धर्मः निरुक्तिः प्रतिभानं अर्थः। सर्वेषु नामपदेषु सत्यलक्षणतो ज्ञानं धर्मप्रतिसंवित्। सर्ववचनेषु शास्त्रेषु प्रज्ञोच्यते निरुक्ति प्रतिसंवित्। सर्वधर्मेषु सत्यलक्षणतो ज्ञानं प्रतिभानप्रतिसंवित्। सर्वा प्रज्ञा वचनं ध्यानं अभिज्ञाः ज्ञानं नाम अर्थप्रतिसंवित्॥

 

७। स्रोत आपन्नस्य चतस्रोऽक्षयाः श्रद्धाः। बुद्धेऽक्षया श्रद्धा धर्मेऽक्षया श्रद्धा संघेऽक्षया श्रद्धा परिशुद्धशीलेऽक्षया श्रद्धा। अर्हत्फलसंगृहीतेषु सर्वाशैक्षधर्मेषु विविधेषु बुद्धाधिमात्रपुण्यगुणेषु अनास्रवा श्रद्धोच्यते बुद्धऽक्षया श्रद्धा। निर्वाणेऽनास्रवे च अनास्रवसत्ये च शैक्षाशैक्षधर्मेषु च बोधिसत्त्वसत्यपुण्यगुणेषु च अनास्रवा श्रद्धा परिशुद्धोच्यते धर्मेऽक्षया श्रद्धा। अनास्रवमार्गफलप्राप्तौ श्रद्धा चतुर्षु पुरुषयुगेषु अष्टपुरुषपुद्गलेषु सर्वपुण्यगुणेषु बुद्धश्रावकसंघेषु। अश्रद्धान्यतीर्थिकेषु। इत्युच्यते संघेऽक्षया श्रद्धा। अविज्ञप्त्यनास्रवशीलयोरनास्रवा श्रद्धोच्यते शीलेऽक्षया श्रद्धा। परिशुद्धसत्यप्रज्ञासहगता श्रद्धा तस्मादविजेयेत्यनास्रवशीलं। तस्मादेव अक्षया श्रद्धा। इति चतस्रोऽक्षयाः श्रद्धाः॥

 

८। चत्वारि वस्तूनि भवन्ति समाधिं भावयतः। समाधिं भावयतो दृष्टे धर्मे सुखविहारलाभः। समाधिं भावयतो ज्ञानदर्शनलाभः। समाधिं भावयतो भवति प्रज्ञाविवेकः। समाधिं भावयतः आस्रवाणां निरोधस्य लाभः सर्वस्य च कुशलस्य। प्रथमे ध्याने दृष्टसुखविहारस्य च्युत्युत्पादज्ञानाभिज्ञायाः लाभः। इत्युच्यते ज्ञानदर्शनं। उपायेन पर्येषयते पुण्यगुणान् कामधातावविज्ञप्तिशीलं श्रुतचिन्ताभावनानुशंसान् सर्वरूपारूप्यधातुधर्मान् सर्वान् अनास्रवान् संस्कृतान् धर्मान् इत्युच्यते प्रज्ञाविवेकः। वज्रोपम चतुर्थध्यानेन चरमशैक्षचित्तसहसंप्रयुक्तेन आस्रवनिरोधः। इत्युच्यते भावितः समाधिः। आस्रवाणां निरोधलाभश्चतुर्थध्यानसंगृहीतः॥

 

९। चतस्रः प्रतिपदः। दुःखाप्रतिपद्धंधाभिज्ञा दुःखाप्रतिपत्क्षिप्राभिज्ञा सुखाप्रतिद्धंधाभिज्ञा सुखाप्रतिपत्क्षिप्राभिज्ञा। श्रद्धानुसारिणोऽनास्रवधर्मणो मृद्विन्द्रियस्य दुःखाप्रतिपद्धंधाभिज्ञा। धर्मानुसारिणोऽनास्रवधर्मणोऽधिमात्रेन्द्रियस्य दुःखाप्रतित्क्षिप्राभिज्ञा। मौलचतुर्ध्यानेष्वधिमात्रेन्द्रियस्य मृद्विन्द्रियस्य च धर्माभिधा सुखाप्रतिपत्। तत्र को हेतुः। शमथविपश्यनामार्गः समः (तत्र)इति हेतुः। अन्यभूमिषु शमथविपश्यनयोरुच्चावचत्वाद् दुःखा (प्रतिपद्)। द्वयोः स्थानयो रसमापत्यनन्तरध्यानयोः शमथमार्गोऽल्पीयान् विपश्यनामार्गो भूयान्। आरूप्यधातौ विपश्यनामार्गोऽल्पीयान् शमथमार्गो भूयान्। इति दुःखाधिगमत्वाद् दुःखा प्रतिपत्॥

 

१०। सप्त विज्ञानस्थितयः। कामधातौ सर्वदेवमनुष्याः रूपधातौ स्थापयित्वा प्रथमोपपन्नदेवान् ब्रह्मकायिका देवाः नानाकायनानासंज्ञाः।१। ब्रह्मलोकोपपन्नाः नानाकायैकसंज्ञाः।२। द्वितीयध्यानोपपन्नदेवाः एककायनानासंज्ञाः।३। तृतीयध्यानोपपन्नदेवाः एककायैकसंज्ञाः।४। आकाशानन्त्यायतनोपपन्नदेवाः।५। विज्ञानानन्त्यायतनोपपन्नदेवाः।६। आकिंचन्यायतनोपपन्नदेवाः।७। इति सप्तविज्ञानस्थितयः॥

 

११। दुर्गतौ दुःखा वेदना निहन्ति विज्ञानमिति न षड्विज्ञानस्थितिः। चतुर्थध्यानेऽसंज्ञिसमापत्तौ (च)विज्ञानस्य निहतत्वाद् नैवास्ति षड्विज्ञान स्थितिप्राप्तिः॥

 

१२। नव सत्त्वावासाः। एताः सप्तविज्ञानस्थितयः असंज्ञिसत्त्वाः नैवसंज्ञानासंज्ञायतनं चेति नव सत्त्वावासाः। एतेष्वावासेषु (सत्त्वानां)स्थितत्वात्॥

 

१३। वस्त्राच्छादन-पेयखाद्य-शयनासन (संतोषेण)प्रीत्या (च)क्लेशक्षयो भावनालंबनबलेन मार्गप्राप्तिः। इत्युच्यंते चत्वार्यार्यबीजानि। प्रणीते वा हीने वा वस्त्राच्छादने पेयखाद्ये शयनासने संतोष इति त्रीण्यार्यबीजानि। अर्जने (दुःखं)रक्षणे (दुःखं)क्षये दुःखं। त्रिभिरतेर्दुःखैः कुशलमार्गहानिः। निराहारस्य प्राणिनो न स्थितिः। इत्यधिगन्तव्यः संतोषः। [(ततः)]त्रिदुःखक्षयः।]वैराग्यचित्ते सुखप्रीतिलाभः। इति चतुर्थं (आर्यबीजं)॥

 

१४। अष्टोत्तरशतं वेदनाः चक्षुश्रोत्रघ्राणजिह्वाकायमनःस्पर्शैर्जायन्ते। इत्युच्यंते षट् स्पर्शाः। (ताः स्पर्शजा वेदनाः)भवन्ति त्रिविधाः। चक्षुषा रूपदर्शने सौमनस्यं दौर्मनस्यं उपेक्षा यावत् मनसा धर्मस्मरणे सौमनस्यं दौर्मनस्यं उपेक्षा। तत्र (एकैका)कुशला (वा भवति)अकुशला (वा)। (एवं)कुशला अष्टादश अकुशला अष्टादश। इति षट्त्रिंशत् (पुनः)त्रिधा भिन्ना भवन्त्यष्टोत्तरशतं। (तथाहि।)षट्त्रिंशदतीताः षट्त्रिंशदनागताः षट्त्रिंशत् प्रत्युत्पन्नाः॥ पंच विज्ञानानि न शक्नुवन्ति विवेक्तं तस्मान्न तेषु सौमनस्यं (वा भवति)दौर्मनस्यं (वा)॥

 

१५। चित्तसंस्कारे चैतसिकधर्मसंतानस्य सततमविच्छिन्नं चिन्तनं नाम स्मृतिः। चिंतनहेतुप्रत्यया अनुसरन्ति तान् धर्मान् इति हेतोरावृत्ता भवति चिन्ता। विज्ञानस्मृतिबलं दृढं भवति। इति नातीतधर्मप्रमोषः॥

 

१६। सुप्तः पुरुषः चित्तचैतसिकधर्मान् प्रतीत्य स्वप्नं पश्यति। अहेतुकमप्रत्ययं चापि पश्यति स्वप्नं। एष स्वप्नोऽतीताध्वको वा भवति अनागताध्वको वा। चेत् स्वप्ने जातशृंगपुरुषदर्शनं तर्हि (जागरस्य)पूर्वं गोशृंगदर्शनं ततो मनुष्यस्य किमुपादाय न शृंगोत्पाद इति भृशं चिन्तनं तत एवं स्मरतः प्रसुप्तस्य भवति जातशृंगपुरुषदर्शनं॥

 

१७। चित्तविक्षेपश्चित्तभ्रान्तिरुच्यते संमोहः। ग्लाने शरीरे भवति संमोहः। भूतावेशेन भवति संमोहः। पूर्वजन्मप्रत्ययेन भवति संमोहः॥

 

१८। त्रयः स्कंधाः। शीलस्कंधः। समाधिस्कंधः। प्रज्ञास्कंधः॥ शीलस्कंधः कतमः। कामधातौ विज्ञप्ति (शीलं)अविज्ञप्तिशीलं। रूपधातावविज्ञप्तिशीलं॥ समाधिस्कंधः कतमः। चतुर्दश समाधिभावना॥ प्रज्ञास्कन्धः कतमः। त्रिविधा प्रज्ञा। श्रुतमयी चिन्तामयी भावनामयी। कामधातौ द्विविधा श्रुतमयी भावनामयी। आरूप्यधातावेकधा भावनामयी॥

 

१९। द्विविधः संवरः। प्रथम इन्द्रियसंवरः द्वितीयः शीलसंवरः। इन्द्रियसंवरः कतमः। नोपगन्तुं प्राप्य चिन्तयति मातृग्रामं। अग्रजानुजातनुजासंज्ञया पश्यन् स्त्रियं न चिन्तयति न स्त्रीन्द्रियसंज्ञास्मृतिं जनयति यतो भवन्ति भूयःक्लेशाः। प्रत्यवेक्षते कायचित्तविवेकं। इतीन्द्रियसंवरः॥ (शीलसंवरः कतमः।)परिहरति रागं विविधानकुशलान् धर्मान्। अक्लिष्टोऽनापत्तिकचित्तः पूर्णं परिहरति सप्त रागान्। इति शीलसंवरः॥

 

२०। क्लेशः अकुशलकर्म अकुशलकर्मविपाकः। इति त्रीण्यावरणानि। (पंच)आनन्तर्यकर्माणि अत्यन्तगुरुक्लेशेभ्यस्त्रिदुर्गतिविपाकेभ्यो भवन्ति। त्रिषु वस्तुषु चेदेकमपि वस्तु न भवत्यार्यधर्मलाभः। इत्युच्यते आवरणं॥

 

२१। अकुशलवितर्कविचारस्त्रिविधः। रागो द्वेषो मोहः। एते निघ्नन्ति त्रिविधं कुशलवितर्कविचारं अरागं अद्वेषं अमोहं। त्रिविधो व्याधिः। रागो द्वषो मोहः। एषां त्रिविधव्याधीनां त्रिविधं भैषज्यं काये अशुच्यनुपश्यना सत्वेषु मैत्रीभावना द्वादशांगः प्रतीत्यसमुत्पादः। इति त्रिविधं भैषज्यं॥

 

२२। कायभावना शीलभावना चित्तभावना प्रज्ञाभावना। एते धर्माः सर्वान् (एव)अकुशलविपाकान् न प्रतिलभते। लभते वाऽल्पतरविपाकं। प्रत्युत्पन्नेऽध्वनि वा अनागतेऽध्वनि वा लभते विपाकं। कायभावना कतमा। विविधं पश्यत्यनित्यादिकं। शीलभावना कतमा। गृहीत्वा शीलं नापत्तिको भवति सततमनुरक्षति। चित्तभावना कतमा। अकुशलवितर्कपरिहारेण भावयति कुशलवितर्कान्। प्रज्ञाभावना कतमा। विविधं विविनक्ति कुशलधर्मान् वर्धयति प्रज्ञां॥

 

२३। कुशलचारी पुद्गलः क्षिप्रं लभते सुगतिं। अकुशलचारी क्षिप्रं लभते दुर्गतिं। कुशलो वा पुद्गलः पतति दुर्गतौ। अकुशलो वा पुद्गलो जायते सुगतौ। पूर्वजन्मप्रबलहेतुप्रत्ययैः विपाकशेषस्यापरिसमाप्तौ च्युतिकाले चरमचित्तस्य कुशलाकुशलहेतोः कुशलोऽपि पतति दुर्गतौ अकुशलोऽपि जायते सुगतौ॥

 

[इत्यभिधर्मामृतशास्त्रे चतुःसत्यनिर्देशो नाम पंचदशो बिन्दुः॥]

षोडशो बिन्दुः

Parallel Romanized Version: 
  • Ṣoḍaśo binduḥ [15]

 

षोडशो बिन्दुः

 

मिश्रकसंग्रहः

 

१। चत्वारि श्रामण्यफलानि षड् धर्माः पंचस्कंधाः प्रतिसंख्यानिरोधः। इति चतुःफलविभागः॥

 

२। अहंत्फलं नवभूमिसंगृहीतं वर्जयित्वा भवाग्रं। तृतीयफलं षड्भूमिसंगृहीतं वर्जयित्वा चतुर आरूप्यान् धर्मज्ञानाभावात्। स्रोतआपन्नसकृदागामिनावसमापत्तिध्यानभूमिसंगृहीतौ अवीतकायरागपुद्गलौ॥

 

३। चत्वारो विपर्यासाः। अनित्ये नित्यसंज्ञा - इति चित्तविपर्यासः संज्ञाविपर्यासः दृष्टिविपर्यासः। दुःखे सुखसंज्ञा। अशुचौ शुचिसंज्ञा। अनात्मन्यात्मसंज्ञा - इति चित्तविपर्यासः संज्ञाविपर्यासः दृष्टिविपर्यासः॥

 

४। सर्वेषां विपर्यासानां दुःखसत्यदर्शनेन प्रहाणं। तत्कस्य हेतोः। यस्मात् (सर्व-)संस्कारान् प्रतीत्य दुःखस्थानं तिसृभिर्दृष्टिभिः संगृहीतं कायविपर्यासदृष्टया (=सत्कायदृष्टया)अन्तग्राहदृष्टया दृष्टिपरामर्शन। सर्वा द्वाषष्ठिदृष्टयः पंचमिथ्यादृष्टिसंगृहीताः॥

 

५। पंचस्कंधेषु असद्भूतात्मसु सत्यात्मदृष्टिः सत्कायदृष्टिः। शाश्वतोच्छेदमाश्रित्य हेतुप्रत्ययफलविपकानामज्ञानमन्तग्राहदृष्टिः। न सत्य न सत्यधर्माः नायं लोको न परो लोकः न निर्वाणं न च चतुःसत्यानि - इति मिथ्या दृष्टिः। अपरमार्थमभूतमसुखमशुचिं पश्यति सुखं शुचिं। तथाहि। छिन्नतगेः स्थाणौ स्थिते रात्रौ दूराद् दर्शने पुरुष इति। इति दृष्टिपरामर्शः। अहेतौ हेतु दृष्टिः अमार्गे मार्गदृष्टिः - इति शीलव्रतपरामर्शः॥

 

६। सत्कायदृष्टिर्दुःखसत्यहेया पंचस्कंधेष्वात्मविकल्पनात्। शाश्वतोच्छेदसंज्ञा दुःखसत्यहेया प्रत्युत्पन्नपंचस्कंधालंबनात्। मिथ्यादृष्टिर्दुःखसत्यदुःखदर्शनहेया। एवं समुदयनिरोधमार्गसत्यसमुदयनिरोधमार्गदर्शनहेयो दृष्टिपरामर्शः। दुःखसत्ये चेत् सुखशुच्यादिविकल्पना दुःखदर्शनहेया। एवं समुदयनिरोधमार्गसत्येषु सुखशुच्यादिविकल्पना चेत् समुदयनिरोधमार्गदर्शनहेया। शीलव्रतपरामर्शः अमार्गे निर्वाणपर्येषणं अहेतौ हेतुदर्शनं। शीलव्रतपरामर्शो दुःखदर्शनमार्गदर्शनहेयः॥

 

७। षड्भावनाः। प्राप्तिभावना संस्कारभावना प्रहाणभावना विवर्जनभावना विवेकभावना संवरभावना। प्राप्तिभावना कतमा। अप्राप्तकुशलधर्मपुण्यगुणानां प्राप्तिः प्राप्तौ च सर्वान्यपुण्यगुणानामपि प्राप्तिः। संस्कारभावना कतमा। प्राप्तसर्वपुण्यगुणानां प्रत्युत्पन्नाध्वसंस्कारः। प्रहाणभावना कतमा। कुशलधर्मैः सर्वसंयोजनप्रहाणं। विवर्जनभावना कतमा। प्रहेया अकुशलधर्माः। विवेकभावना कतमा। विविच्य कायसत्यलक्षणदर्शनं। संवरभावना कतमा। षडिन्द्रियाणि समलानि यस्माद् विषयमालंव्य पराभवन्ति॥

 

८। पंचेन्द्रियाणि। (दौर्मनस्यं सौमनस्यं सुखं दुःखं उपेक्षा)। दौर्मनस्येन्द्रियस्य प्रथमध्याने निरोधः। अखिलस्य दुःखेन्द्रियस्य द्वितीयध्याने निरोधः। अखिलस्य सौमनस्येन्द्रियस्य तृतीयध्याने निरोधः। अखिलस्य सुखेन्द्रियस्य चतुर्थध्याने निरोधः। अखिलस्य उपेक्षेन्द्रियस्य असंज्ञिसमापत्तौ निरोधः॥

 

९। त्रयः साकल्येन धातवः। प्रहाणधातुः वैराग्यधातुः निरोधधातुः। जहाति रागसंयोजनं सर्वानन्यक्लेशानिति प्रहाणधातुः। रागसंयोजनप्रहाणमुच्यते वैराग्यधातुः। सर्वान्यधर्मप्रहाणं नाम निरोध धातुः॥

 

१०। रागनिरोधे प्राप्नोति चित्तविमोक्षं। मोहनिरोधे प्राप्नोति प्रज्ञाविमोक्षं॥

 

११। रागोऽप्रतिसंयुक्तेऽध्यात्मबहिर्धायतने प्रतिसंयोजयितुं प्रभुः। तथाहि। युगं प्रतिसंयोजयितुं वृषभौ। तस्मात् रागारागविषयेषु रागद्वेषासंप्रयुक्तं भवति उपेक्षाचित्तं॥

 

१२। दश धर्माः। कामधातुः रूपधातुः आरूप्यधातुः अनास्रवः संप्रयुक्तः विप्रयुक्तः कुशलः अकुशलः अव्याकृतः असंस्कृतः। इति दश धर्माः॥

 

१३। पंच धर्मा धर्माज्ञानालंबनाः। कतमे पंच। कामधातुप्रतिसंयुक्ताः संप्रयुक्त-विप्रयुक्तधर्माः। अनास्रवाः संप्रयुक्त-विप्रयुक्तधर्माः। कुशलाः असंस्कृतधर्माश्चेति पंच धर्माः॥

 

१४। अन्वयज्ञानालंबनाः सप्त धर्माः। कतमे सप्त। कामधातुप्रतिसंयुक्ताः संप्रयुक्तविप्रयुक्तधर्माः। आरूप्यधातुप्रतिसंयुक्ताः संप्रयुक्तविप्रयुक्तधर्माः। अनास्रवाः संप्रयुक्तविप्रयुक्तधर्माः। कुशलाः असंस्कृतधर्माश्च॥

 

१५। परचित्तज्ञानालंबनास्त्रयो धर्माः। कामधातु प्रतिसंयुक्ताः संप्रयुक्तधर्माः। रुपधातुप्रतिसंयुक्ताः संप्रयुक्तधर्माः। अनास्रवाः संप्रयुक्तधर्माः॥

 

१६। संवृतज्ञानालंबना दश धर्माः। कामधातुप्रतिसंयुक्ताः संप्रयुक्तविप्रयुक्तधर्माः। रूपधातुप्रतिसंयुक्ताः संप्रयुक्तविप्रयुक्तधर्माः। आरूप्यधातुप्रतिसंयुक्ताः संप्रयुक्तविप्रयुक्तधर्माः। अनास्रवाः संप्रयुक्तविप्रयुक्तधर्माः। कुशलाः असंस्कृतधर्माः। अव्याकृताः असंस्कृतधर्माश्च॥

 

१७। दुःखज्ञानं समुदयज्ञानं प्रत्येकं षड्धर्मालंबनं। त्रिधातुप्रतिसंयुक्ताः संप्रयुक्तविप्रयुक्त धर्माः। इति षड् धर्माः। निरोधज्ञानमेकधर्मालंबनं। कुशलाः संस्कृतधर्माः (इति स एको धर्मः)। मार्गज्ञानं द्विधर्मालंबनं। अनास्रवाः संप्रयुक्तविप्रयुक्त धर्माः॥

 

१८। क्षयज्ञानमनुत्पादज्ञानं च नवधर्मालंबने। वर्जयित्वा ऽव्याकृतानसंस्कृतधर्मान्॥

 

१९। स्वभूमिकः क्लेशः स्वभूमिकसंयोजनानुसंयोजितानि सर्वत्रगाणि संयोजनानि स्वभूमौ परभूमौ सर्वत्रगाणि। प्रत्येकमन्यत् संयोजनं स्वभूमिक संयोजनानुसंयोजितं॥

 

२०। द्विविधा धर्माः। संप्रयुक्ता विप्रयुक्ताश्च। संप्रयुक्ता धर्माकतमे। सर्वचित्तचैतसिका धर्माः। कतमे विप्रयुक्ता धर्माः। प्राप्त्यादयः सप्तदश धर्माः। प्राप्तिः।१। आसंज्ञिकसमापत्तिः।२। निरोधसमापत्तिः।३। असंज्ञि आयतनं।४। जीवितेन्द्रियं।५। निकायसभागता।६। स्थानप्राप्तिः।७। वस्तुप्राप्तिः।८। आयतनप्राप्तिः।९। जातिः।१०। जरा।११। स्थितिः।१२। अनित्यता।१३। नामकायः।१४। पदकायः।१५। व्यंजनकायः।१६। पृथग्जनत्वं।१७। सर्वधर्मप्राप्तिकाले चित्तविप्रयुक्तधर्माणां सहप्राप्तिरित्युच्यते प्राप्तिः। जन्ममरणनिर्विण्णस्य निर्वाणसंज्ञस्य चतुर्थध्यानबले भूयोऽल्पशशूचित्तचैतसिकधर्मनिरोधः उच्यते आसंज्ञिकसमापत्तिः। प्रयत्नस्वेदपरिनिर्विण्णस्य विश्रामसंज्ञस्य नैवसंज्ञानासंज्ञायनसमापत्तिबले भूयोल्पशश्चित्तचैत्तसिकधर्मनिरोधः उच्यते निरोधसमापत्तिः। असंज्ञिदेवलोकोपपन्नस्य चित्तचैतसिकधर्माः अकिंचित्कराः उच्छिन्नाः - इत्यसंज्ञि आयतनं। चतुर्महाभूतेन्द्रियादीनां संतानोऽनुच्छिन्न उच्यते जीवितेन्द्रियं। विविधजन्मस्थानेषु सत्त्वानां जातिकायचित्तवचनानि सदृशानि भवन्तीत्युच्यते सत्त्वानां निकायसभागता। देशान्तरप्राप्तिरुच्यते स्थानप्राप्तिः। सर्वसंस्कृतसंमिश्रवस्तूनि वस्तुप्राप्तिः। सर्वाणि अध्यात्मबहिर्धायतनानि आयतनप्राप्तिः। सर्वसंस्कारोदयो जातिः। संस्कारपरिपाको जरा। संस्कारानिरोधः स्थितिः। संस्कारनिरोधोऽनित्यता। सार्थकाक्षराणि नामकायः। पदसमुच्चयेन वस्त्वभिधानं (=वाक्यं)पदकायः। विपुलसमुच्चयः (=वर्णसमाम्नायः)व्यंजनकायः। आर्यानास्रवमार्गाप्राप्तिः पृथग्जनत्वं। इति सप्तदश।

 

२१। चित्तविप्रयुक्तधर्मेषु कतिकुशलाः कत्यकुशलाः कत्यव्याकृताः। द्वौ कुशलौ सप्ताव्याकृताः अष्टौ विवेचनीयाः। आसंज्ञिकसमापत्तिर्निरोधसमापत्तिश्च कुशलौ। असंज्ञि आयतनं निकायसभागता नामकायः पदकायः व्यंजनकायः जीवितेन्द्रियं पृथग्जनत्वं च अव्याकृताः। प्राप्तिः जातिः जरा स्थितिः अनित्यता च कुशलेषु कुशलाः अकुशलेष्वकुशलाः अव्याकृतेष्वव्याकृताः। स्थानप्राप्तिः वस्तुप्राप्तिः आयतनप्राप्तिश्च कुशलाकुशलाव्याकृताः॥

 

२२। कति कामधातुप्रतिसंयुक्ताः कति रूपधातुप्रतिसंयुक्ताः कत्यरूपधातुप्रतिसंयुक्ताः। त्रयः कामधातुप्रतिसंयुक्ताः। द्वौ रूपधातुप्रतिसंयुक्तौ। एकोऽरूपधातुप्रतिसंयुक्तः। एकादश विवेचनीयाः कामधातुप्रतिसंयुक्ता वा रूपधातुप्रतिसंयुक्ता वा अरूपधातुप्रतिसंयुक्ता वेति। नामकायपदकायव्यंजनकायाः कामधातुप्रतिसंयुक्ताः। असंज्ञिसमापत्त्यसंज्ञ्यायतने रूपधातुप्रतिसंयुक्ते। निरोधसमापत्तिररूपधातुप्रतिसंयुक्ता। प्राप्तिः जीवितेन्द्रियं निकायसभागता स्थानप्राप्तिः वस्तुप्राप्तिः आयतनप्राप्तिः पृथग्जनत्वं च त्रिधातुप्रतिसंयुक्तानि। जातिः जरा स्थितिः अनित्यता च कामधातुप्रतिसंयुक्तेषु धर्मेषु कामधातुप्रतिसंयुक्ताः रूपधातु प्रतिसंयुक्तेषु धर्मेषु रूपधातुप्रतिसंयुक्ताः। अरूपधातुप्रतिसंयुक्तेषु धर्मेषु अरूपधातुप्रतिसंयुक्ताः। अप्रतिसंयुक्तेषु धर्मेषु अप्रतिसंयुक्ताः॥

 

२३। तत्र कति सास्रवाः कत्यनास्रवाः। त्रयोदश सास्रवाः। चत्वारो विवेचनीयाः। जातिः जरा स्थितिः अनित्यता च सास्रवेषु सास्रवाः अनास्रवेषु अनास्रवाः। प्रथमानास्रवचित्तप्राप्तिकाले जहाति पृथग्जनत्वं। धात्वन्तरोपपत्तिकालेऽपि पृथग्जनत्वं प्रहाय (तत्रैव पुनः)धात्वन्तरे लभते पृथग्जनत्वं। वैराग्यकाले नवमविमोक्षमार्गे (पृथग्जनत्व-)प्रहाणं॥

 

२४। त्रयः असंस्कृताः। प्रतिसंख्यानिरोधः अप्रतिसंख्यानिरोधः आकाशं। प्रतिसंख्यानिरोधः कतमः। सास्रवानास्रवप्रज्ञाबलेन सर्वसंयोजनप्रहाणे विमोक्ष प्राप्तिरुच्यते प्रतिसंख्यानिरोधः। अप्रतिसंख्यानिरोधः कतमः। अनागतस्य हेतुभिरुत्पाद्यस्यानुत्पत्तिरप्रतिसंख्यानिरोधः। आकाशं कतमत्। अरूपायतनं अप्रतिघातः दर्शनानर्हतोच्यते आकाशं॥

 

२५। सभागहेतुः। संप्रयुक्तहेतुः। सहभूहेतुः। पूर्वोत्पन्नस्वसदृशहेतुः अजातपश्चाज्जातसर्वधर्माणां कारणहेतुः। एवं सर्वत्रगहेतुरपि समनन्तरप्रत्ययः। सत्त्वेषु विपाकहेतुः सर्वे संस्कृतधर्माः॥

 

२६। संस्कृतधर्मफलमपि निर्वाणफलं। को हेतुः। यतः सर्वसंस्कृतधर्मान् हि प्रतीत्य निर्वाणमार्गफलोत्पत्तिः॥

 

२७। संप्रयुक्तकधर्मा एकस्मिन्नालंबने युगपत्कारित्राः। परलक्षणास्वलक्षणेषु चित्तचैतसिका धर्माः स्थानदेशरहिताः। को हेतुः। आलंबनस्य सर्वत्रगत्वात्॥

 

२८। मार्गोत्पत्तिकाले संयोजनानि निरुध्यमानानीति जायमानमार्गेण विमुक्तिमार्गप्राप्तिः। मार्गानिरोधकाले निरुध्यमानेनान्तर्यमार्गेण छिन्नेषु संयोजनेषु जायमानायां विमुक्तौ विमुक्तिप्राप्तिः॥

 

२९। त्रिविधो रागः। कामरागः भवरागः विभवरागः। सर्ववस्तुपर्येषणमुच्यते कामरागः। प्राप्तौ कार्पण्यमुच्यते भवरागः। उच्छेदं पश्यत उच्छेदपर्येषणं विभवरागः॥

 

३०। भावनया प्रहाणाय सप्तत्रिंशत् पक्षाः (=बोधिपाक्षिका धर्माः)॥

 

३१। सम्यक्संकल्पसम्यग्वाक्सम्यक्कर्मसम्यगाजीवप्रस्रब्ध्युपेक्षाः स्थापयित्वा अन्ये भवंति इंद्रियधर्माः। चतुःस्मृत्युपस्थानेषु एकैकस्य भवति पुरतः प्रत्युपस्थितिः। तत्र को हेतुः। विभज्य सर्वधर्मालंवनत्वात्॥

 

३२। सर्वे धर्माः परसंप्रयुक्ता आत्मविप्रयुक्ताः॥

 

३३। सालंबनधर्मेषु संयोजनानि हेयानीति भवप्रहाणमशेषप्रहाणं। अशेषप्रहाणं कतमत्। प्राप्तदुःखज्ञानस्य अप्राप्तसमुदयज्ञानस्य समुदय सत्येन (क्लेशानां)प्रहाणं दुःखसत्येन (क्लेशानां)प्रहाणं॥

 

३४। त्रिसत्यालंबनेषु द्विविधाक्षयश्रद्धाप्राप्तिः। दुःखसत्यसमुदयसत्यनिरोधसत्येषु धर्मशीलाक्षया श्रद्धा। मार्गसत्ये चतुर्विधाक्षयश्रद्धाप्राप्तिः॥

 

३५। सर्वचैतसिकधर्माः चित्तसंस्कारा (=चेतना)ऽनुवर्तिनः। एकालंबनत्वात्। एवमविज्ञप्तिशीलं जातिः स्थितिः जरा च चित्तसंस्कारानुवर्तिकाः॥

 

३६। सर्वे सास्रवा धर्माः प्रहातव्याः। कस्य हेतोः। यतः पापास्ते समलाः॥

 

३७। सर्वे सास्रवानास्रवा धर्मा ज्ञातव्याः। तत्कस्य हेतोः। प्रज्ञालंबना हि सर्वधर्माः (इति हेतोः)। (तत्र)अतीतानागता धर्मा दूरे। कस्मात्। अकारित्रात्। प्रत्युत्पन्ना धर्मा अन्तिके। कस्मात्। सकारित्रात्। असंस्कृता अपि अन्तिके। कस्मात्। शीघ्रं प्राप्यत्वात्। सर्वसास्रवा धर्मा दृष्टिस्थानीयाः पंचदृष्ट्यालंबनत्वात्॥

 

३८। भूयोऽल्पशः प्राप्तिः (=सिद्धिः)भवत्येकोनविंशतीन्द्रियाणामक्षयाणां। अस्ति द्वे इन्द्रिये (अन्ये)अपि दृष्टसत्यपुद्गलस्याक्षये इन्द्रिये अपरिहीणरागे। इत्येकोनविंशतिरिन्द्रियाणि। अंततोऽष्टाविन्द्रियाणि छिन्दन्ति कुशलमूलानि। क्रमेणायुःक्षये परिशिष्यते कायेन्द्रियं। पुनः खल्वरूपधातु पृथग्जनस्यापि (तथा)॥

 

३९। स्पर्शः इन्द्रियविषयविज्ञनानां त्रिकसंनिपाताद् भवति। स पंचविधः। सप्रतिघः विकल्पबहुलः विद्या अविद्या नविद्यानाविद्या। पंचविज्ञानसंप्रयुक्तत्वात् सप्रतिघः। मनोविज्ञानसंप्रयुक्तत्वाद्विकल्पबहुलः। क्लिष्टः स्पर्शोऽविद्या। अनास्रवः स्पर्शो विद्या। अक्लिष्टः सास्रवः स्पर्शो न विद्यानाविद्या॥

 

४०। द्वाभ्यां मार्गाभ्यां फलप्राप्तिः। प्रथमः संयोजनप्रहाण (-मार्गः)। द्वितीयो विमुक्तिप्राप्ति (-मार्गः)। अर्हद्विपाकचित्तः परिनिर्वाति। सर्वधर्मपरित्यागात्॥

 

४१। चत्वारो भवाः। जातिभवः मरणभवः मूलभवः अन्तराभवः। आद्योपपत्तौ पंचस्कंधप्राप्ति र्जातिभवः। च्युतिकालिकाः पंचस्कंधा मरणभवः। जातिमरणयोरन्तरै तदतिरिक्तपंचस्कंधेषु मूलभवः। च्युतेरनन्तरं सर्वगतिप्रापकाः पंचस्कंधाः अन्तराभवः॥

 

४२। दुःखसमुदयसत्यक्षांतिज्ञानालंबनो धर्मः सर्व उच्यते निर्वेदः। निर्वेदवस्त्वालंबनत्वात्। चर्तुषु सत्येषु क्षान्तिज्ञानं विरागो रागनिरोधात्॥

 

४३। त्रयः आस्रवाः। कामः भवः अविद्या। कामधातावविद्यां विहायान्यक्लेशाः कामास्रवः। रूपारूप्यधात्वोः विहायाविद्यामन्यक्लेशाः भवास्रवः। त्रिधातुप्रतिसंयुक्तः संमोहोऽविद्यास्रवः॥

 

४४। सर्वास्रवाणां निरोधकाले सर्वदुःखनिरोधप्राप्तिः सर्वप्रज्ञामृतरसप्राप्तिः॥

 

[इत्यभिधर्मामृतशास्त्रे मिश्रकसंग्रहनिर्देशो नाम षोडशो बिन्दुः॥]

 

॥  आर्यमार्गप्राप्तस्य घोषकाभिधानस्य कृतिः॥

 

॥ अभिधर्मामृतशास्त्रं [परिनिष्ठितम्]॥

  • देवनागरी
  • शास्त्रपिटक
  • अभिधर्म

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/8278

Links:
[1] http://dsbc.uwest.edu/prathamo-bindu%E1%B8%A5
[2] http://dsbc.uwest.edu/dvit%C4%AByo-bindu%E1%B8%A5
[3] http://dsbc.uwest.edu/t%E1%B9%9Bt%C4%AByo-bindu%E1%B8%A5
[4] http://dsbc.uwest.edu/caturth%C4%81-bindu%E1%B8%A5
[5] http://dsbc.uwest.edu/pa%E1%B9%81camo-bindu%E1%B8%A5
[6] http://dsbc.uwest.edu/saptamo-bindu%E1%B8%A5
[7] http://dsbc.uwest.edu/a%E1%B9%A3%E1%B9%ADamo-bindu%E1%B8%A5
[8] http://dsbc.uwest.edu/navamo-bindu%E1%B8%A5
[9] http://dsbc.uwest.edu/da%C5%9Bamo-bindu%E1%B8%A5
[10] http://dsbc.uwest.edu/ek%C4%81da%C5%9Bo-bindu%E1%B8%A5
[11] http://dsbc.uwest.edu/dv%C4%81da%C5%9Bo-bindu%E1%B8%A5
[12] http://dsbc.uwest.edu/trayoda%C5%9Bo-bindu%E1%B8%A5
[13] http://dsbc.uwest.edu/caturda%C5%9Bo-bindu%E1%B8%A5
[14] http://dsbc.uwest.edu/pa%E1%B9%81cada%C5%9Bo-bindu%E1%B8%A5
[15] http://dsbc.uwest.edu/%E1%B9%A3o%E1%B8%8Da%C5%9Bo-bindu%E1%B8%A5