The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
पञ्चदशोऽधिकारः
उद्दानम
उपायसहितकर्मविभागे चत्वारः श्लोकाः।
अधिमुक्तेर्बहुलता धर्मपर्येष्टिदेशने।
प्रतिपत्तिस्तथा सम्यगववादानुशासनं॥१॥
यथा प्रतिष्ठा वनदेहिपर्वतप्रवाहिनीनां पृथिवी समन्ततः।
तथैव दानादिशुभस्य सर्वतो बुधेषु कर्म त्रिविधं निरुच्यते॥२॥
सुदुष्करैः कर्मभिरुद्यतात्मानां विचित्ररूपैर्बहुकल्पनिर्गतैः।
न कायवाक् चित्तमयस्य कर्मणो जिनात्मजानां भवतीह संनतिः॥३॥
यथा विषाच्छस्त्रमहाशनाद्[ने] रिपोर्निवारयेदात्महितः स्वमाश्रयं।
निहिनयानद्विविधाज्जिनात्मजो निवारयेत्कर्म तथा त्रयात्मकं॥४॥
न कर्मिणः कर्म न कर्मणः क्रियां सदाविकल्पः समुदीक्षते त्रिधा।
ततो ऽस्य तत्कर्म विशुद्धिपारगं भवत्यनन्तं तदुपायसंग्रहात्॥५॥
॥ महायानसूत्रालंकारे उपायसहितकर्माधिकारः पञ्चदशः॥
Links:
[1] http://dsbc.uwest.edu/node/4987