The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
27 nigamaparivartaḥ saptaviṁśaḥ|
atha khalu devaputrā yaistathāgato'dhīṣṭo'bhūdasya dharmaparyāyasya saṁprakāśanāya saha maheśvaranandasunandacandanamahitaśāntapraśāntavinīteśvarapramukhā aṣṭādaśaḥ śuddhāvāsakāyikā devaputrasahasrāṇi ye tathāgatasya dharmacakrapravartane'pi saṁnipatitā abhūvan| tatra bhagavāṁstān maheśvaradevaputrapramukhān śuddhāvāsakāyikān devaputrānāmantrayate sma-ayaṁ sa mārṣā lalitavistaro nāma dharmaparyāyasūtrānto mahāvaipulyabodhisattvavikrīḍitaḥ buddhaviṣaye lalitapraveśa ātmopanāyikastathāgatena bhāṣitaḥ| taṁ yūyamudgṛhṇīdhvaṁ dhārayata vācayata ca| evamiyaṁ dharmanetrī vaistārikī bhaviṣyati| bodhisattvayānikāśca pudgalā imaṁ dharmaparyāyaṁ śrutvā dṛḍhataraṁ vīryamālapsyante| anuttarāyāṁ samyaksaṁbodhāvudārādhimuktikāśca sattvā mahādharmavarṣavegaṁ saṁjānayiṣyanti| mārapakṣaśca nigṛhīto bhaviṣyati| sarvaparapravādinaścāvatāraṁ na lapsyante| yuṣmākaṁ ca taddharmadeśanādhyeṣaṇā kuśalamūlaṁ mahārthikaṁ bhaviṣyati mahāphalaṁ mahānuśaṁsam||
yaḥ kaścinmārṣā asya lalitavistarasya dharmaparyāyasyāñjaliṁ saṁpragṛhītaṁ kariṣyati, so'ṣṭāvutkṛṣṭān dharmān pratilapsyate| katamānaṣṭau? tadyathā-utkṛṣṭa rūpaṁ pratilapsyate| utkṛṣṭabalaṁ pratilapsyate| utkṛṣṭaparivāraṁ pratilapsyate| utkṛṣṭapratibhānaṁ pratilapsyate| utkṛṣṭanaiṣkramyaṁ pratilapsyate| utkṛṣṭacittapariśuddhiṁ pratilapsyate| utkṛṣṭasamādhipadaṁ pratilapsyate| utkṛṣṭaprajñāvabhāsaṁ pratilapsyate| imānyaṣṭāvutkṛṣṭān dharmān pratilapsyate||
yaḥ kaścinmārṣā imaṁ lalitavistaraṁ dharmaparyāyaṁ bhāṣitukāmasya dharmabhāṇakasya dharmāsanaṁ prajñāpayiṣyati, tasyāṣṭāvāsanapratilambhāḥ pratikāṅkṣitavyāḥ sahaprajñapte āsane| katame'ṣṭau? tadyathā-śreṣṭhyāsanapratilambhaḥ| gṛhapatyāsanapratilambhaḥ| cakravartyāsanapratilambhaḥ| lokapālāsanapratilambhaḥ| śakrāsanapratilambhaḥ| vaśavartyāsanapratilambhaḥ| brahmāsanapratilambhaḥ| bodhimaṇḍavarāgragatasya bodhisattvabhūtasyāpratyudāvartyanihatamārapratyarthikasiṁhāsanapratilambhaḥ| anuttarāsamyaksaṁbodhimabhisaṁbuddhasya ato'nuttaradharmacakrapravartanāsanapratilambhaśca pratikāṅkṣitavyaḥ| ime'ṣṭāvāsanapratilambhāḥ pratikāṅkṣitavyāḥ||
ya kaścinmārṣā imaṁ lalitavistaraṁ dharmaparyāyaṁ bhāṣamāṇāya sādhukāraṁ dāsyati, so'ṣṭau vākpariśuddhīḥ pratilapsyate| katamā aṣṭau? tadyathā-yathāvāditathākāritāṁ satyānuparivartivākkarmapariśuddhyā| ādeyavacanatāṁ parṣadabhibhavanatayā| grāhyavacanatāṁ anuddhuratayā| ślakṣṇamadhuravacanatāṁ apāruṣyasattvasaṁgrahaṇatayā| kalaviṅkarutasvaratāṁ kāyacittodbilyakaraṇatayā| taduktavacanatāṁ sarvasattvairanabhibhavanatayā| brahmasvaratāṁ sarvasvarābhibhavanatayā| siṁhaghoṣābhigarjitasvaratāṁ sarvaparapravādibhiranabhibhavanatayā| buddhasvaratāṁ sarvasattvendriyaparitoṣaṇatayā| imā aṣṭau vākkarmapariśuddhīḥ pratilapsyate||
yaḥ kaścinmārṣā imaṁ lalitavistaraṁ dharmaparyāyaṁ pustakalikhitaṁ kṛtvā dhārayiṣyati satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati, amātsaryacittatayā caturdiśamasya dharmaparyāyasya varṇanāṁ bhāṣiṣyate varṇanāṁ coccārayiṣyati-āgacchatemaṁ dharmaparyāyaṁ likhitaṁ dhārayata vācayata cintayata svādhyāyateti, so aṣṭau mahānidhānāni pratilapsyate| katamānyaṣṭau mahānidhānāni? yaduta smṛtinidhānaṁ asaṁmoṣaṇatayā| matinidhānaṁ buddhiprabhedanatayā| gatinidhānaṁ sarvasūtrāntārthagatyanurāgatayā| dhāraṇīnidhānaṁ sarvaśrutādhāraṇatayā| pratibhānanidhānaṁ pratilabhate sarvasattvasubhāṣitasaṁbhāṣaṇatayā| dharmanidhānaṁ pratilabhate saddharmapratilakṣaṇatayā| bodhicittanidhānaṁ triratnavaṁśānupacchedanatayā| pratipattinidhānaṁ cānutpattikadharmakṣāntipratilambhatayā| imānyaṣṭau nidhānāni pratilapsyate||
yaḥ kaścinmārṣā imaṁ lalitavistaraṁ dharmaparyāyaṁ supravartitaṁ kṛtvā dhārayiṣyati, so'ṣṭau saṁbhārān paripurayiṣyati| katamānaṣṭau? tadyathā-yaduta dānasaṁbhāraṁ paripūrayiṣyati amātsaryacittatayā| śīlasaṁbhāraṁ paripūrayiṣyati sarvakalyāṇābhiprāyaparipūraṇatayā| śrutasaṁbhāraṁ paripūrayiṣyati asaṅgaprajñāsamudānayanatayā| śamathasaṁbhāraṁ paripūrayiṣyati sarvasamādhisamāpattyāmukhīkaraṇatayā| vidarśanāsaṁbhāraṁ paripūrayiṣyati traividyavidyāpratipūryā| puṇyasaṁbhāraṁ paripūrayiṣyati lakṣaṇānuvyañjanabuddhakṣetrālaṁkāraviśuddhyā| jñānasaṁbhāraṁ paripūrayiṣyati sarvasattvayathādhimuktisaṁtoṣaṇatayā| mahākaruṇā saṁbhāraṁ paripūrayiṣyati sarvasattvaparipācanāparikhedatayā| imānaṣṭau saṁbhārān paripūrayiṣyati||
yaḥ kaścinmārṣā imaṁ lalitavistaraṁ dharmaparyāyaṁ parebhyaśca vistareṇa saṁprakāśayiṣyati, evaṁcitto yaduta kathamamī sattvā eṣāmevarūpāṇāṁ dharmāṇāṁ lābhino bhaveyuriti, sa tena kuśalamūlenāṣṭau mahāpuṇyatāḥ pratilapsyate| katamā aṣṭau? tadyathā-rājā bhavati cakravartī, iyaṁ prathamā mahāpuṇyatā| caturmahārājakāyikānāṁ devānāmādhipatyaṁ kārayiṣyati, iyaṁ dvitīyā mahāpuṇyatā| śakro bhaviṣyati devendraḥ iyaṁ tṛtīyā mahāpuṇyatā| suyāmo bhaviṣyati devaputraḥ, iyaṁ caturthī mahāpuṇyatā saṁtuṣito bhaviṣyati, iyaṁ pañcamī mahāpuṇyatā| sunirmito bhaviṣyati, iyaṁ ṣaṣṭhī mahāpuṇyatā| vaśavartī bhaviṣyati devarājaḥ, iyaṁ saptamī mahāpuṇyatā| brahmā bhaviṣyati mahābrahmā, iyaṁ aṣṭamī mahāpuṇyatā| ante ca tathāgato bhaviṣyati arhan samyaksaṁbuddhaḥ sarvākuśaladharmaprahīnaḥ sarvakuśaladharmasamanvāgataḥ| imā aṣṭau mahāpuṇyatāḥ pratilapsyate||
yaḥ kaścinmārṣā imaṁ lalitavistaraṁ dharmaparyāyaṁ bhāṣyamāṇamavahitaśrotaḥ śroṣyati, so'ṣṭau cittanirmalatāḥ pratilapsyate| katamā aṣṭau? tadyathā-yaduta maitrīṁ pratilapsyate sarvadoṣanirghātāya| karuṇāṁ pratilapsyate sarvavihiṁsotsargāya| muditāṁ pratilapsyate sarvāratyapakarṣaṇatāyai| upekṣāṁ pratilapsyate anunayapratighotsargāya| catvāri dhyānāni pratilapsyate sarvarūpadhātuvaśavartitāyai| catasra ārūpyasamāpattīḥ pratilapsyate cittavaśavartitāyai| pañcābhijñāḥ pratilapsyate anyabuddhakṣetragamanatāyai| sarvavāsanānusaṁdhisamuddhāraṁ pratilapsyate śūraṁgamasamādhipratilambhāya| imā aṣṭau cittanirmalatāḥ pratilapsyate||
yasmiṁśca mārṣā grāme vā nagare vā nigame vā janapade vā janapadapradeśe vā caṁkrame vā vihāre vā ayaṁ lalitavistaro dharmaparyāyaḥ pracariṣyati, tatrāṣṭau bhayāni na prabhaviṣyanti sthāpayitvā pūrvakarmavipākam| katamānyaṣṭau? tadyathā-yaduta rājasaṁkṣobhabhayaṁ na bhaviṣyati| caurasaṁkṣobhabhayaṁ na bhaviṣyati| vyālasaṁkṣobhabhayaṁ na bhaviṣyati| durbhikṣakāntārasaṁkṣobhabhayaṁ na bhaviṣyati| anyonyakalahavivādavigrahasaṁkṣobhabhayaṁ na bhaviṣyati| devasaṁkṣobhabhayaṁ na bhaviṣyati| nāgasaṁkṣobhabhayaṁ na bhaviṣyati| yakṣasaṁkṣobhabhayaṁ na bhaviṣyati| sarvopadravasaṁkṣobhabhayaṁ na bhaviṣyati| imāni mārṣāstatrāṣṭau bhayāni na bhaviṣyanti (sthāpayitvā pūrvakarmavipākam)||
saṁkṣepānmārṣā yadi tathāgataḥ kalpasthitikenāyuṣpramāṇena rātriṁdivamadhiṣṭhamāno'sya dharmaparyāyasya varṇaṁ bhāṣate, naivāsya dharmaparyāyasya varṇaparyanto bhavenna ca tathāgatapratibhānasya kṣayo bhavet| api tu khalu punarmārṣā yathaiva tathāgatasya śīlasamādhiprajñāvimuktijñānadarśanamapramāṇamaparyantam, evameva mārṣā ya imaṁ dharmaparyāyamudgrahīṣyati dhārayiṣyati vācayiṣyati likhiṣyati lekhayiṣyati paryavāpsyati pravartayiṣyati, parṣanmadhye ca vistareṇa saṁprakāśayiṣyati-anena cittena kathamamī sattvā evamudārasya dharmasya lābhinaḥ syuriti, teṣāmapi nāsti puṇyaparyantaḥ||
tataḥ khalu bhagavānāyuṣmantaṁ mahākāśyapamāmantrayate sma āyuṣmantaṁ cānandaṁ maitreyaṁ ca bodhisattvaṁ mahāsattvam-imāmahaṁ mārṣā asaṁkhyeyakalpakoṭinayutaśatasahasrasamudānītāmanuttarāṁ samyaksaṁbodhiṁ yuṣmākaṁ haste paridāmyanuparindāmi paramayā parindanayā, svayaṁ caivamimaṁ dharmaparyāyaṁ dhārayata, parebhyaśca vistareṇa saṁprakāśayata||
ityuktvā ca bhagavānasyaiva dharmaparyāyasya bhūyasyā mātrayānuparindanārthaṁ tasyāṁ velāyāmimāṁ gāthāmabhāṣata—
sattvā dṛṣṭā ye mayā buddhadṛṣṭyā
syuste'rhantaḥ śariputreṇa tulyāḥ|
tāṁścetkaścitpūjayetkalpakoṭī
tulyāṁ gaṅgāvālikābhiyathaiva||1||
pratyekabuddhāya tu yaśca pūjāṁ
kuyādahorātramapi prahṛṣṭaḥ|
mālyaiḥ prakāraiśca tathāparaiśca
tasmādayaṁ puṇyakṛto viśiṣyate||2||
syuḥ sarvasattvā yadi pratyayairjinā
tāṁ pūjayetkaścidihāpramattaḥ|
puṣpaiśca gandhaiśca vilepanaiśca
kalpānanekāṁ satataṁ hi tatparam||3||
ekasya yaścaiva tathāgatasya
kuryātpraṇāmaṁ api caikaśo'pi|
prasannācitto'tha vadennamo'rhate
tasmādidaṁ śreṣṭhataraṁ ca puṇyam||4||
buddhā bhaveyuryadi sarvasattvā
tāṁ pūjayedyaśca yathaiva pūrvam|
divyaiśca puṣpairatha mānurṣairvaraiḥ
kalpānanekāṁ bahubhiḥ prakāraiḥ||5||
yaścaiva saddharmavilopakātle
tyaktvā svakāye ca tathaiva jīvitam|
vadyādahorātramidaṁ hi sūtraṁ
viśiṣyate puṇyamidaṁ hi tasmāt||6||
yasyepsitaṁ pūjayituṁ vināyakāṁ
pratyekabuddhāṁśca tathaiva śrāvakāṁ|
dṛḍhaṁ samutpādya sa bodhicitta
idaṁ sadā sūtravaraṁ dadhātu||7||
rājā hyayaṁ sarvasubhāṣitānāṁ
yo'bhyudgataḥ sarvatathāgatānām|
gṛhe sthitastasya tathāgataḥ sadā
tiṣṭhedidaṁ yatra hi sūtraratnam||8||
pratibhāṁ sa prāpnoti śubhāmanantāṁ
ekaṁ padaṁ vakṣyati kalpakoṭī|
na vyañjanā bhraśyati nāpi cārthā
dadyācca yaḥ sūtramida parebhyaḥ||9||
anuttaro'sau naranāyakānāṁ
sattvo na kaścitsadṛśo'sya vidyate|
bhavetsamudreṇa samaśca so'kṣayaḥ
śrutvā hi yo dharmamimaṁ prapadyate||10||iti||
idamavocadbhagavānāttamanāḥ| te maheśvaradevaputrapūrvaṁgamāḥ śuddhāvāsakāyikā devaputrā maitreyapūrvaṁgamāśca sarvabodhisattvā mahāsattvā mahākāśyapapūrvaṁgamāśca sarvamahāśrāvakāḥ sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandan||iti||
|| iti śrīlalitavistare nigamaparivarto nāma saptaviṁśatitamo'dhyāyaḥ||
samāptaṁ cedaṁ sarvabodhisattvacaryāprasthānam||
|| śrīlalitavistaro nāma mahāyānasūtraṁ ratnarājaṁ parisamāptam||
* * * * *
ye dharma hetuprabhavā hetuṁ teṣāṁ tathāgato hyavadat|
teṣāṁ ca yo nirodha evaṁ vādī mahāśramaṇaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4100