Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > tejaguṇarājaparivartaḥ

tejaguṇarājaparivartaḥ

Parallel Devanagari Version: 
तेजगुणराजपरिवर्तः [1]

tejaguṇarājaparivartaḥ ||

tatra bhagavān punarapi candraprabhaṁ kumārabhūtamāmantrayate sma-tasmāttarhi kumāra divyāni cakravartirājyaiśvaryasukhānyapahāya pravrajiṣyāmītyevaṁ tvayā kumāra sadā śikṣitavyam | pravrajitena kumāra dhūtaguṇasaṁlekhapratiṣṭhitena vivekacāriṇā kṣāntisauratyasaṁpannena bhavitavyam | sadā ca ārabdhavīryeṇa te kumāra ādīptaśiraścailopamena ayaṁ sarvadharmasvabhāvasamatāvipañcitaḥ samādhiḥ śrotavya udgrahītavyaḥ paryavāptavyaḥ pravartayitavyo dhārayitavyo vācayitavyaḥ uddeṣṭavyaḥ svādhyātavyo'raṇābhāvanayā bhāvayitavyo bahulīkartavyaḥ, parebhyaśca vistareṇa saṁprakāśayitavyaḥ | khaṅgaviṣāṇabhūtena advitīyena ca te kumāra araṇyaniṣeviṇā sadā bhavitavyam | ātmaparityāgenāpi te kumāra sarvasattvānāmarthaḥ sadā karaṇīya iti ||

atha khalu bhagavāṁstasyā velāyāmetamevārthamudbhāvayaṁścandraprabhasya kumārabhūtasyemaṁ pūrvayogakathāparivartaṁ gāthābhigītena vistareṇa saṁprakāśayati sma-

smaramī atīta bahukalpaśatā

yada āsi nāyaku anantayaśāḥ |

naradevanāgagaṇapūjaniyo

nāmena tejaguṇi rāja jino || 1 ||

daśa bhikṣukoṭi ṣaḍabhijñaruhāḥ

pratisaṁvidāna vaśipāragatāḥ |

dhūtavṛtta saṁlekhita śāntamanāḥ

iti tasya tena samayena gaṇāḥ || 2 ||

ṣaṭsaptatī nagara koṭiśatāḥ

pañcāśayojanapramāṇa samāḥ |

ratanāna saptana viśiṣṭavarā

iha jambudvīpi tada kāli abhūt || 3 ||

tada kāli te puravarā sakalāḥ

pratimaṇḍitā bahu udyānaśataiḥ |

udyāna sarvi ghanameghanibhāḥ

phalapuṣpamaṇḍita tarunicitāḥ || 4 ||

phalavṛkṣajāti vividhā rucirāḥ

lakucāmrajambupanasairnicitāḥ |

karṇikāracampakapunnāgaśataiḥ

pratimaṇḍitāsta udyānavarāḥ || 5 ||

nyagrodha sarvi dvijasaṁgharutāḥ

kalaviṅkakokilamayūraśataiḥ |

śukajīvaṁjīvakakuṇālarutā

bahupakṣisaṁgharuta kāli tadā || 6 ||

dhṛtarāṣṭrarājahaṁsopanibhā

bhṛṅgakuṇālā varaghoṣarutāḥ |

citrāṅgaraktamahāvarṇaprabhāḥ

sumanojñaśabda madhurā muditāḥ || 7 ||

iti pakṣi samāgata kāli tadā

kalaviṅkamayūravihaṅgarutaiḥ |

parapuṣṭa śārika vicitra dvijā

bahupakṣighoṣaruta nānavidhāḥ || 8 ||

tehi niṣevita udyānaśatā

mucilindavārṣika aśokaśataiḥ |

atimuktakātha javapuṣpapatraiḥ

padmotpalaiḥ kumudapuṇḍarikaiḥ || 9 ||

padumaiḥ sahasraśatapatracitā

imi puṣpa puṣkariṇiśobhakarāḥ |

pratimaṇḍitāḥ surabhigandhavarāḥ

śobhanti puṣkariṇiyo rucirāḥ || 10 ||

tahi kāli rāja iha jambudhvaje

dṛḍhadattu āsi manujādhipatiḥ |

putrāṇa tasya abhu pañcaśatāḥ

prāsādikāḥ paramadarśanikāḥ || 11 ||

tahi kāli rājyu śivu kṣema abhūt

anupadrutaṁ suramaṇīya śivam |

ayu jambudvīpa kusumairnicito

nirviṁśeṣa devabhavanehi samam || 12 ||

tahi kāli so daśabalo anidho

jinu bhāṣate imu samādhivaram |

svapnopamā bhavagatī sakalā

na va kaści jāyati na co mriyate || 13 ||

na sattva labhyati na jīvu naro

imi dharma phenakadalīsadṛśāḥ |

māyopamā gaganavidyusamā

dakacandrasaṁnibha marīcisamāḥ || 14 ||

na ca asmi loki mṛtu kaści naro

paraloki saṁkramati gacchati vā |

na ca karma naśyati kadāci kṛtaṁ

phalameti kṛṣṇa śubha saṁsarato || 15 ||

na ca śāśvataṁ na ca ucchedu puno

na ca karmasaṁcayu na cāpi sthitiḥ |

na ca so'pi kṛtva punaraspṛśatī

na ca anyu kṛtva puna vedayate || 16 ||

na ca saṁkramo na ca punāgamanaṁ

na ca sarvamasti na ca nāsti punaḥ |

na ca dṛṣṭisthānu gatiśuddhiriho

na ca sattvacaru na praśāntagatī || 17 ||

anupādu śāntu animittapadaṁ

sugatāna gocaru jināna guṇāḥ |

bala dhāraṇī daśabalāna balaṁ

buddhāniyaṁ vṛṣabhitā paramā || 18 ||

varaśukladharma guṇasaṁnicayo

guṇajñānadhāraṇibalaṁ paramam |

ṛddhivikurvaṇāvidhiḥ paramā

varapañcābhijñā pratilābhanayaḥ || 19 ||

na ca sa prajānatīha svabhāvu kvaci

agatāgatī nipuṇadharmagatī |

na ca dharmadhātu vrajatīha kvaci

evaṁ gatī agati dharmagatī || 20 ||

na ca ghoṣasaṁcayu svabhāvagatī

gatiyo svabhāvu na kahiṁci sthitaḥ |

asthitā aniśritā svabhāvagatī

jinagocaro viraju śāntapadam || 21 ||

śāntapraśānta upaśāntagatī

na ca sā gatī kvacana saṁsthihatī |

bhāvu svabhāvu nugatāḥ satataṁ

nipuṇaṁ sudurdṛśu padaṁ acalam || 22 ||

na ca sā calā hi svayameva sthitā

asthitā anāgata svabhāvu sthitā |

na ca śakya bhāṣitu svabhāvu sthitī

śūnyā ca sā acalu dharmasthitī || 23 ||

ghoṣaśca ukta na ca ghoṣagatī

ghoṣasvabhāvagati dharmagatī |

na ca ghoṣasaṁcayu sthitī ca kvaci

evaṁsvabhāvu gati dharmagatī || 24 ||

gatiśabda uktu na ca sattvagatī

dharmasvabhāva nipuṇārthagatī |

ghoṣo'pi coktu na ca sattvagatī

na ca ghoṣu labhyati na sattvagatiḥ || 25 ||

na ca ananta nānta na ca madhyagatiḥ

naivāsti nāsti na ca deśagatī |

jñātā ca yādṛśa svabhāvagatī

iya deśanā jinavarāṇa samā || 26 ||

virajaṁ viśuddhi paramārthapadaṁ

śānta praśānta arajaṁ virajam |

na ca kalpa manyana praśāntapadaṁ

jinu bhāṣate paramakāruṇiko || 27 ||

na pi cāsti akṣarapracāra iho

vipulā gatirvipulā arthagatī |

buddhehi sevita jinehi stutā

avabhāsa dharmanaya sūkṣmagatī || 28 ||

dharmanidhāna virajaṁ vipulaṁ

yatra sthitā apratimā sugatā |

deśenti dharmaratanaṁ virajaṁ

paramārthaśūnya nipuṇārthagatī || 29 ||

aśrauṣi rāja dṛḍhadattu tadā

dvipadendra bhāṣati samādhimimam |

so'śītikoṭinayutehi tadā

upasaṁkramī tada jinu kāruṇikam || 30 ||

balavantu gauravu janetva jine

vanditva pādu manujādhipatiḥ |

purataḥ sthito daśabalasya tadā

kṛtāñjalirdaśanakhaḥ pramuditaḥ || 31 ||

tasyo viditva pariśuddha carīṁ

jina indriyeṣu vaśi pāragataḥ |

adhumuktikovidu naraḥ pravaro

imu tasya deśayi samādhivaram || 32 ||

yada tena rājña paramārtha śruto

utpanna prīti ariyā vipulā |

ujjhitva dvīpa sakalāṁścaturo

vijahitva kāma abhiniṣkrami so || 33 ||

yada rāja pravraji jahitva mahīṁ

bodhāya arthiku bhaviṣyajinaḥ |

sarve manuṣya iha jambudhvaje

vijahitva kāmaratī pravrajitā || 34 ||

vipulo gaṇo daśabalasya tadā

bahu bhikṣu bhikṣuṇi prayuktamanāḥ |

akṛṣṭā anupta tada oṣadhayo

prādurbhūtā marutparicarāḥ || 35 ||

kāṣāya tricīvara prādurbhūtā

samacchinna susīvita te'nupamāḥ |

amalā virajāśca suvarṇacittā

buddhasya guṇocita puṇyabalāḥ || 36 ||

paśyo kumāra sa hi rājavaro

vijahitva sarva mahi pravrajitaḥ |

bheṣyanti sattva kṣayakāli bahu

aparīttabhogā na tyajanti gṛhān || 37 ||

tāḍana bandhana kudaṇḍa bahu

ākrośa tarjanamaniṣṭadukham |

sahiṣyanti rājakula pīḍa bahu

suparīttabhoga na ca bhaktu gṛhe || 38 ||

aparītta āyu na ca asti dhanaṁ

sumahān pramādu na ca puṇyabalam |

na ca śilpasthānakuśalā abudhā

dāridriyaṁ ca na ca vittu gṛhe || 39 ||

paradāragṛddha aviśuddhamanā

īrṣyālukāḥ paramasāhasikāḥ |

saṁkliṣṭadharma na ca vṛttu sthitā

vakṣyanti buddha bhaviṣyām vayam || 40 ||

utkocavañcanaka sāhasikā

ahamāḍhyu dharma dhanadāsmi jage |

upaghātakāḥ kuhaka naikṛtikā

vakṣyanti buddha bhaviṣyāma vayam || 41 ||

vadhabandhupadravi parasya ratāḥ

duḥśīla dāruṇa praduṣṭamanāḥ |

akṛtajña bhedaka vihiṁsasthitā

vakṣyanti haṁ te bhaṇa bodhicarim || 42 ||

yasyaiva tena śruta bodhicarī

tasyaiva madhyi pratighaṁ janayī |

śrutvā ca budhaṁ skhalitamekapadaṁ

tasyaiva bhāṣati avarṇaśatān || 43 ||

tadimāṁ kumāra mama śrutva giraṁ

mā tehi saṁstavu karohi tadā |

supināntare'pi aviśvasta siyā

yadi icchase spṛśitu bodhicarīm || 44 ||

dhūtavṛtta saṁlikhita naikaguṇān

parikīrtayantu bahukalpaśatān |

bhaṇatī guṇānna ca guṇeṣu sthito

na sa budhyate paramabodhigirām || 45 ||

bhavathā sadāpi akhilā madhurā

sada śuddhaśīla suprasannamanāḥ |

pariśuddhaśīla bhavathā satataṁ

nacireṇa lapsyatha samādhivaram || 46 ||

na karotha māna na janetha khilaṁ

pariśuddhamānasa sadā bhavathā |

mada māna mrakṣa vijahitva tataḥ

pratilapsyathā imu samādhivaram || 47 ||

guṇato anusmari jinaṁ satataṁ

varakāñcanacchaviprabhāsakaram |

gaganaṁ ca rātriya nakṣatrasphuṭaṁ

tatha kāyu lakṣaṇasphuṭo munino || 48 ||

dhvajacchatravitānapatākavarāṁ

cūrṇānulepanaṁ gṛhītva bahūn |

pūjāṁ karotha sugatasya sadā

nacireṇa lapsyatha samādhivaram || 49 ||

vara gandhamālyakusumā rucirāṁ

vāditra tūrya pragṛhīta bahu |

jinastūpi pūja prakarotha sadā

nacireṇa lapsyatha samādhivaram || 50 ||

paṇavaiḥ sughoṣakamṛdaṅgaśataiḥ

paṭahairvipañcivaraveṇuravaiḥ |

madhurasvarairviṁvidhavādyagaṇaiḥ

pūjetha nāyaku prasannamanāḥ || 51 ||

kāretha buddhapratimāṁ rucirāṁ

ratanāmayīṁ suparikarmakṛtām |

prāsādikāṁ paramasudarśanīyāṁ

nacireṇa lapsyatha samādhivaram || 52 ||

vanaṣaṇḍa sevatha vivikta sadā

vijahitva grāmanagareṣu ratim |

advitīya khaṅgasama bhotha sadā

nacireṇa lapsyatha samādhivaram || 53 ||

ahu dharmasvāmi mama yūyu sutā

anuśikṣathā mama samādhicarim |

ahu so abhūṣi diśatā suviśruto

dṛḍhadattu nāma manujādhipatiḥ || 54 ||

maya buddha pūjita ananta pure

maya śīlu rakṣitu viśuddhamanāḥ |

maya gauravaṁ daśabaleṣu kṛtaṁ

imu śāntameṣata samādhivaram || 55 ||

maya putra dāra parityakta pure

śirahastapādanayanāgravarāḥ |

na ca līnacittata kadāci kṛtā

imu śāntameṣata samādhivaram || 56 ||

dhanadhānya dāsa bahudāsiśatā

ratanā prabhūta parityakta mayā |

saṁtarpitā pi bahuyācanakā

imu śāntameṣata samādhivaram || 57 ||

maya mukti sphāṭika suvarṇa bahu

vaidūrya śaṅkha śila tyakta pure |

maṇi śuddharūpiya pravāla ghanā

imu śāntameṣata samādhivaram || 58 ||

maya tyakta ābharaṇa nānavidhā

varamuktahāra tatha sīhanukāḥ |

ratanāna jālika viśiṣṭa pṛthu

imu śāntameṣata samādhivaram || 59 ||

maya vastrakoṭya paramā sukhumāḥ

pariśuddha kāśikadukūlavarāḥ |

bahuhemacitra parityakta pare

imu śāntameṣata samādhivaram || 60 ||

maya hasti aśva ratha nānavidhāḥ

parityakta svapriyasuto mahilāḥ |

na ca daurmanasyata kadāci kṛtā

imu śāntameṣata samādhivaram || 61 ||

maya dṛṣṭva pūrvi sudaridra narāḥ

paryeṣṭiduḥkhita ca kṛcchragatāḥ |

maya te dhanena adaridra kṛtāḥ

imu śāntameṣata samādhivaram || 62 ||

hastī rathāśvarathakā nayutāḥ

pracchannaratanamaṇijālacitāḥ |

dattā mayā yācanakāna purā

imu śāntameṣata samādhivaram || 63 ||

udyāna koṭinayutā bahavaḥ

samalaṁkaritva maya datta purā |

harṣetva mānasu janitva kṛpāṁ

imu śāntameṣata samādhivaram || 64 ||

grāmātha rāṣṭranagarā nigamāḥ

samalaṁkaritva maya datta purā |

datvā ca prītimanubhomi sadā

imu śāntameṣata samādhivaram || 65 ||

ratanāna rāśaya sumerusamā-

statha cīvarābharaṇakāśca bahu |

ye datta pūrvi maya yācanake

imu śāntameṣata samādhivaram || 66 ||

sudaridra sattva kṛta āḍhya mayā

parikṛcchraprāpta paritrāta bahu |

bahuduḥkhapadruta sukhī mi kṛtā

imu śāntameṣata samādhivaram || 67 ||

yada āsi īścaru mahīya ahaṁ

dukhitāṁ ca paśyami bahuṁ janatām |

utsṛṣṭa teṣu maya rājyamabhūt

kṛpa saṁjanetva sukhito ca yathā || 68 ||

ye me kumāra kṛta āścariyā

kṛta duṣkarāṇi bahu kalpaśatā |

na ca te maya kṣapaṇa śakya siyā

kalpāna koṭinayutā bhaṇataḥ || 69 ||

unmattacittabhūmi gacchi narā |

aśraddadhanta sugatasya carim |

kṛta ye mi duṣkara tadāścariyā

imu śāntameṣata samādhivaram || 70 ||

ārocayāmi ca kumāra idaṁ

śraddadhanta me avitathaṁ vacanam |

na hi vāca bhāṣati mṛṣāṁ sugataḥ

sada satyavādi jinu kāruṇikaḥ || 71 ||

anye ime'pi ca prakāra bahū

caratā śodhita ya kalpaśatāḥ |

kathamahaṁ labhitvimu samādhivaraṁ

moceya sattvaniyutāṁ dukhitām || 72 ||

yasmin kṣaṇe ayu samādhi mayā

pratilabdha bhūta mahājñānapathaḥ |

so'haṁ labhitvimu samādhivaraṁ

paśyāmi buddhanayutān subahūn || 73 ||

ṛddhī ananta pratilabdha mayā

sa vikurvamāṇu vraji kṣetraśatān |

gatvā ca pṛcchi ahu kāruṇikān

praśnāna koṭiniyutāna bahum || 74 ||

yaścaiva bhāṣi mama te sugatā

praśnāna koṭiniyutāna tadā |

gṛhṇitva sarvamahu dhārayamī

na ca bhraśyate ekapadaṁ pi mamā || 75 ||

taṁ co śruṇitva ahu bhūtanayaṁ

praśnāna koṭinayutāna bahum |

deśitva taṁ viraja śāntapadaṁ

sthāpemi sattva bahu jñānapathe || 76 ||

asmin samādhiya sthihitva mayā

śikṣitva bhūtanaya kalpaśatān |

bahusattvakoṭinayutāni purā

ye sthāpitā viraji mārgavare || 77 ||

yehī na dṛṣṭa purimā sugatā

bhāṣantakā imu nayaṁ virajam |

tehī na śakyamiha śraddadhituṁ

paramārthaśūnyata samādhivaram || 78 ||

ye śrāddha paṇḍita vidhijña narā

gambhīrabhūtanayalabdhanayāḥ |

te nā trasanti na ca saṁtrasiṣū

śrutvā ca bhonti sada āttamanāḥ || 79 ||

te te dharenti varabodhi samā

te te hi putra anujāta mamā |

te te hyudumbarakusumasamā-

steṣārtha haṁ caritu kalpaśatān || 80 ||

na pi tasya asti vinipātabhayaṁ

aṣṭākṣaṇā vigata tasya sadā |

drakṣyanti buddhanayutān subahūn

imu yaḥ samādhi naru dhārayatī || 81 ||

yatha maitrako jinu anantayaśāḥ

sattvāna bheṣyi bahu arthakaraḥ |

tatha vyākaromyahamanantamatiṁ

hastasmi yasya susamādhivaram || 82 ||

smṛtimān sa bhoti matimān

jñānodgataḥ śrutidharo bhavati |

pratibhānu tasya bhavati vipulaṁ

imu yaḥ samādhi naru dhārayatī || 83 ||

devānāṁ ca sa bhavati pūjaniyo

marutāṁ ca sada namasyanīyaḥ |

abhirakṣitaḥ satata devagaṇaiḥ

imu yaḥ samādhi naru dhārayati || 84 ||

na ca so'gnimadhye mriyate na jale

na ca tasya śastra kramate na viṣam |

na ca vairiṇāṁ gamaniyo bhavatī

imu yaḥ samādhi naru dhārayatī || 85 ||

vanakandare vasatu tasya sadā

marutā karonti vara pāricarim |

upasthāyakāśca bahu yakṣaśatā

imu yaḥ samādhi naru dhārayatī || 86 ||

jñānena sāgarasamo bhavatī

na sajjate guṇa bhaṇantu muneḥ |

bhūtāṁśca buddhaguṇa kīrtayate

imu yaḥ samādhi naru dhārayatī || 87 ||

nānto na cāsya paryantu śrute

na pramāṇu labhyati yathā gagane |

jñānolkadhāri timiraṁ harati

imu yaḥ samādhi naru dhārayatī || 88 ||

snigdhaṁ suyukta sada muñca girāṁ

parṣatsu bhāṣati supremaṇiyām |

siṁho yathā sa vinadaṁ bhaṇatī

imu yaḥ samādhi naru dhārayatī || 89 ||

vaidyo bhiṣaku samu so bhavatī

gati lenu trāṇa śaraṇaṁ bahūnām |

ālokabhūtu jagi so bhavati

imu yaḥ samādhi naru dhārayatī || 90 ||

na ca tasya maithuni mano ramate

śamathe rataḥ spṛśati dhyānasukham |

śāntāṁ sa bhāṣati praśānta giram

imu yaḥ samādhi naru dhārayatī || 91 ||

na ca tasya mānasu nimittarataṁ

sarve vibhāvita nimitta pṛthu |

satataṁ samāhitu vidū bhavatī

imu yaḥ samādhi naru dhārayatī || 92 ||

cakṣuśca so labhati aprākṛtakaṁ

yeno sa paśyati anantajinān |

so'nantacakṣurbhavati vṛṣabho

imu yaḥ samādhi naru dhārayatī || 93 ||

krauñcasvaro madhurayuktagiro

kalaviṅkadundubhisvaro bhavatī |

saṁgītiyuktasvaru mañjugiro

imu yaḥ samādhi naru dhārayatī || 94 ||

meghābhigarjitasvaro bhavatī

haṁsasvaro ravati mañjugiraḥ |

pañcasvarāṅgaśatayuktasvaro

imu yaḥ samādhi naru dhārayatī || 95 ||

bahukalpakoṭinayutā vividhā

madhurasvarāṅgasuprayuktasvarāḥ |

acintiyā sa gira niścaratī

imu yaḥ samādhi naru dhārayatī || 96 ||

na ca bhojane bhavati gṛdhnumanā

na pātracīvararato bhavatī |

alpecchu saṁtuṣṭa susaṁlikhito

imu yaḥ samādhi naru dhārayatī || 97 ||

na ca ātma utkarṣaku so bhavatī

na parasya bhāṣati avarṇu kvacit |

dhyāne rataḥ sukhumacittu sadā

imu yaḥ samādhi naru dhārayatī || 98 ||

ātmānuprekṣī satataṁ bhavatī

na parasya skhalitemeṣati ca |

aviruddhu sarvi jagi so bhavatī

imu yaḥ samādhi naru dhārayatī || 99 ||

akiliṣṭacittu pariśuddhacarī

aśaṭho avañcaku sadā bhavatī |

sadamārdavaḥ sada vimokṣarato

imu yaḥ samādhi naru dhārayatī || 100 ||

tyāgādhimukta satataṁ bhavatī

mātsaryacittu na ca tasya ratam |

śīlenupetu satataṁ bhavatī

imu yaḥ samādhi naru dhārayatī || 101 ||

abhirūpa darśaniyu premaṇiyo

varakāñcanacchavi prabhāsakaraḥ |

dvātriṁśallakṣaṇadharo bhavatī

imu yaḥ samādhi naru dhārayatī || 102 ||

prāsādikaśca sada so bhavatī

abhilakṣito bahujanasya priyo |

prekṣanta tṛpti na labhanti narā

imu yaḥ samādhi naru dhārayatī || 103 ||

devāsya nāga tatha yakṣagaṇā-

stuṣṭā udagrāḥ sada āttamanāḥ |

bhāṣanti varṇa praviśitva kulā-

nimu yaḥ samādhi naru dhārayatī || 104 ||

brahmā ca śakra vaśavarti vahu

upasthānu tasya prakaronti sadā |

na ca tasya unnata mano bhavatī |

imu yaḥ samādhi naru dhārayatī || 105 ||

na ca tasya durgatibhayaṁ bhavatī

na pi cākṣaṇā na vinipātabhayam |

parimuktu sarvavinipātabhayā-

dimu yaḥ samādhi naru dhārayatī || 106 ||

na ca tasya kāṅkṣa vimatirbhavatī

vara buddhadharma śruṇiyā nipuṇān |

gambhīrajñānānugato bhavatī

imu yaḥ samādhi naru dhārayatī || 107 ||

yaṁ yaṁ pi dharmaṁ śruṇatī sukhumaṁ

sarvatra bhoti vaśi pāragataḥ |

balavantu hetunipuṇo bhavatī

imu yaḥ samādhi naru dhārayatī || 108 ||

evaṁ prabhāṣita jinena girā

ahu tena bhomi paricīrṇa sadā |

labhate ca dhāraṇi viśiṣṭa varā-

mimu yaḥ samādhi naru dhārayatī || 109 ||

kālakriyāṁ ca sa karoti yadā

amitābhu tasya purataḥ sthihatī |

bhikṣugaṇena saha kāruṇiko

imu yaḥ samādhi naru dhārayatī || 110 ||

lābhī ca dhāraṇiya so bhavatī

dharmanidhāna vaśipāragataḥ |

pratibhānavānanācchedyagiro

ya imaṁ samādhi naru dhārayatī || 111 ||

yenaiva so vrajati dharmadharo

ālokabhūta bhavatī jagataḥ |

sipraśāntacara suviśuddhamanā

imu yaḥ samādhi naru dhārayatī || 112 ||

vara dharmakośa vividhaṁ nipuṇaṁ

so dharmakāya vaśi pāragataḥ |

so saṁśayaṁ chinatti sarvajage

imu yaḥ samādhi naru dhārayatī || 113 ||

sarve'pi sattva siya kāruṇikā

bhagavān bhavāntakaraṇe sugataḥ |

tān satkareyyā bahu kalpaśatān

yatha gaṅgavāluka tathottari vā || 114 ||

yaścaiva paści kṣayakāli imaṁ

śrutvā samādhimiha kaści naraḥ |

anumodamīti bhaṇataikagiraṁ

kala puṇyaskandha na sa pūrva bhavet || 115 ||

yasyo kumāra iya śāntagatī

paramārthaśūnyata samādhivaro |

prāvartu bhoti tatha pustagataḥ

so dharmabhāṇaku sthitaḥ sumatiḥ || 116 ||

iti śrīsamādhirāje tejaguṇarājaparivarto nāmonatriṁśatitamaḥ || 29 ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4735

Links:
[1] http://dsbc.uwest.edu/node/4775