Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 17 nirbedhapañcaka

17 nirbedhapañcaka

Parallel Devanagari Version: 
१७ निर्बेधपञ्चक [1]

 

17 | nirbedhapañcaka |

 

buddhaṁ buddhaṁ jagat śuddhaṁ dvandvabodhe na bandhanāḥ |

ādiśuddho mahābuddhaḥ kiṁ buddhaṁ buddhaśāsane ||1||

 

idaṁ nivṛttapratipakṣatattvaphalavikalpasya |

sahajaṁ nivṛttapratipakṣatattvaphalavikalpasya |

sahajaṁ nirbedhabhājaḥ svābhāvikaṁ vacaḥ(?)||2||

 

jñānamanāvilaṁ śūnyamanābhogakṛpātmakam |

pratītya jāyate tacca svabhāvābhāvavarjjitam ||3||

 

anena nirbedhapratirūpamākhyāti -

dharmmāṇāṁ śūnyatā vāyuḥ kṛpā vāyurgarīyasī |

vāyuḥ sambarasāmarthyaṁ vāyuśuddhā ca sambṛtiḥ ||4||

 

anena nirbharasahajodbhāramudgīrati -

hā kiṁ brūmaḥ kathaṁ brūmo brūmo vā kka nu te janāḥ |

vaddhā vṛttirbhaved yeṣāmanābhogārthaḥ śālinī ||5||

 

etena karuṇayā'pratiṣṭhitanirvvacanāya dharmmagambhīranayādhimuktikapuruṣadurllabhatāmāvedayati |

 

sakarmmasūtrabījāddhi marmmacchedi phalaṁ mama |

.............yo mayā hiṁsro...........pyevaṁ sahite ||6||

 

anena svakarmmasūtragrathitopahatamatisakalasattvaparigrahaṁ kurvvāṇo bodhisattvānāṁ hṛdayamācaṣṭe |

 

|ṁirbedhapañcakaṁ samāptam ||

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/17-nirbedhapa%C3%B1caka

Links:
[1] http://dsbc.uwest.edu/%E0%A5%A7%E0%A5%AD-%E0%A4%A8%E0%A4%BF%E0%A4%B0%E0%A5%8D%E0%A4%AC%E0%A5%87%E0%A4%A7%E0%A4%AA%E0%A4%9E%E0%A5%8D%E0%A4%9A%E0%A4%95