Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > pīṭhastavaḥ

pīṭhastavaḥ

Parallel Devanagari Version: 
पीठस्तवः [1]

pīṭhastavaḥ

1

brahmāṇī tattvarūpā vividhaghanaravā ghoracaṇḍī ca raudrī

kaumārī kīrtikāmā pibati madhumadaṁ vaiṣṇavī gāyamānā |

vārāhī vādayantī paṭutarapaṭahān nṛtyamānā tathaindrī

cāmuṇḍā cāpi lakṣmīrharagaṇasahitā mātaro vaḥ punantu || 1 ||

2

gaṇapatiṁ ca herambaṁ vighnarājaṁ vināyakam |

devaputraṁ mahāvīryaṁ mahābalaparākramam || 2 ||

mahodaraṁ mahākāyamekadantaṁ gajānanam |

śvetavarṇaṁ mahādīptiṁ trinetraṁ gaṇanāyakam || 3 ||

akṣamālā (ca) varadaṁ dakṣiṇakarasaṁsthitam |

paraśurmuṇḍapātraṁ ca vāmahastavidhāraṇam || 4 ||

nānāpuṣparataṁ devaṁ nānāgandhāvalepanam |

nāgayajñopavītāṅgaṁ nānāvighnavināśanam || 5 ||

devāsuramanuṣyaiśca siddhagandharvakinnaraiḥ |

pūjitaṁ vighnahantāraṁ mūṣakāṭaṁ namāmyaham || 6 ||

3

brahmāṇī brahmasāvitrī brahmatattvavivedinī |

caturbhujā caturvaktrā caturdevaparāyaṇā || 7 ||

caturdeśe ciraṁ vyāpī caturyugopakāriṇī |

haṁsayuktavimānasthā saumyarūpā pitāmahī || 8 ||

pustakaṁ puṣpamālāṁ ca varadābhayadhāriṇī |

pītapuṣparatā devī pītāṅgā pītasannibhā || 9 ||

pītopahārasaṁyuktā pītagandhānulepinī |

udumbaradrumasthā ca prayāgakṣetravāsinī || 10 ||

pūrvapīṭhe sthitā nityaṁ brahmaśaktirnamo'stu te |

4

māheśvarī mahādevī mohamāyāniraṁja(kṛṁta) nī || 11 ||

mahāvṛṣasamārūḍhā mahāhuṁkāranādinī |

hemamukta(ktā)nibhadehā kapālaśaśiśekharā || 12 ||

trilocanā triśulī ca akṣasūtrakamaṇḍalū |

nānālaṅkārasarvāṅgī dakṣiṇena varapradā || 13 ||

sṛṣṭisthitivināśānāṁ sarvathāpīśvareśvarī |

śvetapuṣparatā devī śvetagandhānulepinī || 14 ||

śvetavastraparīdhānā mudrābharaṇabhūṣitā |

vārāṇasyāṁ mahākṣetre tāra(la)vṛkṣanivāsinī || 15 ||

uttare saṁsthitā pīṭhe māheśvarī namo'stu te |

5

bālabhāve mahāraudrī kaumārī raktalocanī || 16 ||

raktavarṇadharā devī sindūrārūṇavigrahā |

caturbhujā śaktisūtrasiddhapātradharā śubhā || 17 ||

kaumārī paramā śaktirmayūravaravāhinī |

raktavastraparīdhānā raktamāṁsāvasāyinī || 18 ||

kolāpuramahākṣetre vaṭavṛkṣanivāsinī |

agnipīṭhasthitā nityaṁ kaumārī te namo namaḥ || 19 ||

6

vaiṣṇavī viṣṇumāyā ca daityadurdāntanāśinī |

haritaśyāmavarṇāṅgī garuḍopari saṁsthitā || 20 ||

śaṅkhacakragadāhastā caturbāhuvibhūṣitā |

raktajvālā mahākrīḍā nānābharaṇabhūṣitā || 21 ||

haritapuṣpagandhā ca haritavastradhāriṇī |

aṭṭahāse mahākṣetre kadambavṛkṣavāsinī || 22 |

svarge martye ca pātāle sthitirūpeṇa saṁsthitā |

tiṣṭhantī pīṭhanairṝtye nārāyaṇī namo'stu te || 23 ||

7

vārāhī ghoraraktāṅgī raktakeśī mahodarī |

daṁṣṭrāvādinī gambhīrā raktanetrā trilocanī || 24 ||

kapālamālikā mālā vicitrapuṣpaśobhitā |

mahāśūkasamārūḍhā jvalitāgnisamaprabhā || 25 ||

aṅkuśakartikādaṇḍahāḍābharaṇabhūṣitā |

trinetrā jvalitadehā ca duṣṭadarpavināśinī || 26 ||

jayantīkṣetrasaṁsthānā nimbavṛkṣasamāśritā |

yāmyapīṭhe sthitā nityaṁ kolarūpī namo'stu te || 27 ||

8

śakreśvarī sahasrākṣo kuṅkumāruṇavigrahā |

sureśvarī devadevī sarvālaṅkārabhūṣitā || 28 ||

caturbhujā viśālākṣī chatraghaṇṭāvidhāraṇī |

mahāvajradharā devī sthitā cairāvate gaje || 29 ||

nānāpuṣparatā devī nānāratnavibhūṣiṇī |

nānāgandhaviliptāṅgī nānāvastravirājinī || 30 ||

cīra(na)kṣetre mahākṣetre karañjavṛkṣasaṁsthitā |

nāgapīṭhasthitā nityaṁ śakreśvari namo'stu te || 31 ||

9

cāmuṇḍā caṇḍikā caṇḍī pracaṇḍasurasundarī |

caṇḍāṭṭahāsā caṇḍākṣī pracaṇḍacaṇḍanāśinī || 32 ||

daṁṣṭrākarālā raktāṅgī kapilakeśī mahodarī |

kṛṣā(pā)ṇī bhīṣaṇī raudrī jihvālalanabhīṣaṇā || 33 ||

mahāpretāsanārūḍhā bhujāṣṭakasuśobhinī |

asicarmayutā hastaiḥ ḍamarukhaṭvāṅgadhāriṇī || 34 ||

kartikapālahastā ca varadābhayabhūṣitā |

hāḍālaṅkārasarvāṅgī aripratyasudā priyā || 35 ||

sahasrasūryasaṁkāśā ropakūpaṁ prati prati |

jvālāmālākulā dehe (sūrya)koṭisamaprabhā || 36 ||

bhūtavetālaḍākinyaḥ parivārāśca rākṣasāḥ |

ekamakṣamahākṣetre aśvatthavṛkṣavāsinī |

pīṭhe marutasaṁsthāne cāmuṇḍāyai namo'stu te || 37 ||

10

mahālakṣmīrmahādevī bhogāḍhyā guṇasundarī |

vaidūryapādukārūḍhā siṁhāsanasthitā sudhīḥ || 38 ||

caturbhujā viśālākṣī khaḍgakheṭakadhāriṇo |

pātrabindudharā devī hārdhayuk(hārārdhayuga)kuṇḍalī || 39 ||

ratnakhacitasarvāṅgī cūḍāmaṇivibhūṣitā |

vicitrapuṣparatnā ca vastragandhānulepanā || 40 ||

trailokyavyāpinī devī sarvasthā sacarācarā |

siddhagandharvanamitā vidyādharasurārcitā || 41 ||

devīkoṭamahākṣetre plakṣasaṁsthā varā balā |

īśānapīṭhasaṁsthānā mahālakṣmīḥ namo'stu te || 42 ||

11

jananī sarbabuddhānāṁ sarvasantoṣakāriṇī |

tvameva sarvarūpā ca tvameva viśvarūpiṇī || 43 ||

bhairavaṁ bhīṣaṇaṁ raudraṁ ghoragambhorarūpiṇam |

nirañjananibhaṁ dehaṁ sarvakāmamahotsavam || 44 ||

nānābhujasamākīrṇā nānāvastradharā śubhā |

babhrurardhaśirorūhā dāvāgnisamatejasā || 45 ||

trilocanā mahātejā agnisūryasamaprabhā |

triśūlaṁ muṇḍaṁ khaṭvāṅgaṁ ḍamaruṁ tarjanīṁ dhvajam || 46 ||

12

prajñāṁ tatpustakaṁ caiva khaḍgacarmadharā śubhā |

pāśāṅkuśadharaṁ devaṁ vajrasūcīmahādharam || 47 ||

kapālakartikaṁ cakraṁ gajacarmāvaguṇṭhitam |

daṁṣṭrākarālavadanaṁ vyāghracarmakaṭīvṛtam || 48 ||

sālaṅkāreṇa sarvāṅgaṁ narāsthipuṣpaśobhitam |

śīrṣamālādharā devī kāpālikoṭaraṁ śubham || 49 ||

cūḍāmaṇiṁ mahātejaṁ kapālaṁ candrabhūṣitam |

mahāpretāsanaṁ nityaṁ nīyamānā sadā priyā || 50 ||

13

sahasrasūryasaṁkāśā chatrabindusamanvitā |

catuṣpīṭhasthitā nityam aṣṭakṣetranivāsinī || 51 ||

aṣṭamūrtisthitā devī aṣṭakayoginīpriyā |

bhadrapīṭhe sthitā nityaṁ bhadrakālīsamāvṛtā || 52 ||

14

bhadrakāraṇakartā tvaṁ vīrabhadra namo'stu te |

asitāṅgo ruruścaiva caṇḍo'tha krodhabhairavaḥ || 53 ||

unmattabhairavaścaiva kapālī bhīṣaṇastathā |

saṁhārabhairavaścāṣṭabhairavāya namo'stu te || 54 ||

15

svasthānā svādhikārā ca svasvarūpā svavīrakā |

svasvacchavṛkṣatānaṁ na divyākṣaṁ caiva bhūmigāḥ || 55 ||

daśadikkṣetrapālaṁ ca kṣetrāṇi ca caturdaśa |

pañcāśakṣetrapālaṁ ca kṣetrapāla namo'stu te || 56 ||

16

nāthanātha mahānātha ādinātha mahāmate |

śrīnātha siddhanātha mīnanātha namo'stu te || 57 ||

kṣetranātha pīṭhanātha dvīpanātha mahātmane |

pretanātha bhūtanātha baḍhanātha namo'stu te || 58 ||

trināthaṁ navanāthaṁ ca ṣoḍaśanāthamuttamam |

saptaviṁśatipañcāśacaturaśīti namo'stu te || 59 ||

sarveṣāṁ nāthasiddhānāṁ mataṁ cakṣustvamavyayam |

potasadma tathā vīrastataḥ sarva namo'stu te || 60 ||

17

ekavāraṁ dvivāraṁ ca trivāraṁ yaḥ paṭhennaraḥ |

śatamāvartayed yena prāpnoti phalamuttamam || 61 ||

nāśayecchokacintādi nāśayed vighnamaṇḍalam |

nāśeyed rogakalahān nāśayed duḥkhaduṣkaram || 62 ||

nāśayed bhayadāridrayaṁ nāśayed ripujaṁ bhayam |

nāśayedagnicaurādi nāśayed rājakopajam || 63 ||

nāśayed vigrahaṁ ghoraṁ parakṛtābhicārakam |

nāśayed dveṣarāgādi nāśayet sarvapātakam || 64 ||

āyurārogyamaiśvaryadhanadhānyapravardhanam |

dharmārthakāmamokṣāṇāṁ yaśaḥsaubhāgyavardhanam || 65 ||

ṛddhiṁ siddhiṁ śriyaṁ lakṣmīṁ vidyāṁ jñānaṁ sutādi ca |

buddhiṁ prajāṁ sumitrāṇi vardhayecca dine dine || 66 ||

nākāle maraṇaṁ caiva utpātaṁ nāśayet sadā |

sarve rogāḥ praśāmyanti dīrghamāyuravāpyate || 67 ||

śrīpīṭhastavastotraṁ samāptam |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/3709

Links:
[1] http://dsbc.uwest.edu/node/3874