Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 23 viśvaṁtarāvadānam

23 viśvaṁtarāvadānam

Parallel Devanagari Version: 
२३.विश्वंतरावदानम् [1]

23 viśvaṁtarāvadānam |

cintārantādadhkarucayaḥ sarvalokeṣvanindyā

vandyāste'nyaiḥ puruṣamaṇayaḥ ke'pyapūrvaprabhāvāḥ |

yeṣāṁ naiva priyamapi paraṁ putradārādi datvā

sattvārthānām bhavati vadanamlānatā dainyadūtī ||1 ||

bhagavān bhikṣubhiḥ pṛṣṭaḥ purā śākyapure jinaḥ |

jagāda pūrvavṛttāntaṁ devadattakathāntare ||2 ||

purī babhūva viśvākhyā viśvāsavasatiḥ śriyaḥ |

viśvopakārasaktasyasukṝtasyeva janmabhūḥ || 3 ||

saṁjayākhyo'bhavat tasyāmamitratimirāṁśumān |

netrānandasudhāsūtirvicitracarito nṛpaḥ || 4 ||

tasya viśvaṁtaro nāma vadānyastanayo'bhavat |

apūrvatyāginā yena hṛtaṁ kalpatayoryaśaḥ || 5 ||

īrṣyāvirahitāstulyaṁ vidagdhena prsādhitāḥ |

satyena bhāratī yena dānena śrīḥ śrutena dhīḥ || 6 ||

adyāpi yasya dikkāntākarṇābharaṇatām gatam |

vibhāti ketakīgarbhapalāśaviśadaṁ yaśah || 7 ||

sa kadāciddadau divyaratnālakāramarthine |

athaṁ vijayasāmrājyamanorathaharaṁ tviṣā ||8||

datte rathavare tasmin vismayenākhilo janaḥ |

babhūvākrāṇtahṛdayaścintayā ca nareśvaraḥ || 9 ||

mahāmātyānathāhūya harṣahīno mahīpatiḥ |

uvācopacitodvegacintākrāntamanorathah || 10 ||

datto rathaḥ kumāreṇa sa jaitraḥ śatrumardanaḥ |

yatprabhāvārjitā seyaṁ mahārathavarūthinī ||11 ||

lakṣmī sukhaniṣaṇṇā me yātā niścalatām tayā |

rathe sauryapathe tasmin jayakuznje ca kuñjare || 12 ||

iti rājavacaḥ śrutvā tamabhāṣanta mantriṇaḥ |

rājan doṣastavaivāyaṁ vātsalyena pramādyataḥ || 13 ||

dharmaḥ kasya na harṣāya dānaṁ kasya na saṁmatam |

kiṁ tu mūlahatādvṛkṣānnivartante palārthinaḥ || 14 ||

vikrītaḥ paradeśe ca rathastena dvijanmanā |

ityuktvā mantriṇaḥ sarve śalyaviddhā ivābhavan || 15 ||

atha kālena saṁprāpte vasante madanotsave |

vipāke sukṛtasyeva hṛdayānandadāyini || 16 ||

svayaṁgrahopajīvyasya madhormadhukarārthinaḥ |

lokaḥ puṣpavanairyāto yaśobhiriva śubhratām || 17 ||

aśokaṁ lokasacchāyamupakārodyataṁ drumam |

madhu vidhūtaṁ saṁnaddhe kalikālaṁ kṛtaṁ jagat || 18 ||

rājaputraḥ samāruhya kuñjaraṁ rājavardhanam |

yayau phullān vane druṣṭumarthikalpatarustarūn || 19 ||

vrajantaṁ prati sāmantaprayuktātaṁ dvijāḥ pathiḥ |

babhāṣire samabhyetya svastivādapuraḥsarāḥ || 20 ||

cintāmaṇirgīyase tvaṁ ślāghyo jagati jaṅgamaḥ |

yasya saṁdarśanenārthī gāḍhamāliṅgyate śriyā || 21||

dvāveva viśrutotkarṣavideṣau bhadrajanmani |

dānārdrahastastvaṁ loke gajaścāyaṁ sthironnatiḥ || 22 ||

asmabhyaṁ sukṛtpdāra kuñjaro'yaṁ pradīyatām |

tvadanyena vadānyena dātumeṣa na śakyate || 23 ||

ityarthitastaiḥ sotsāhaḥ sa tebhyastu dadau dvipam |

sajīvamiva sāmrājyaṁ saśaṅkhadhvajacāmaram ||24||

datvā bodhipradhānena śuddhadhīḥ |

ratharatnaṁ dvipendraṁ ca so'bhūdānandanirbharaḥ || 25||

śrutvaiva nṛpatirdattaṁ viśrutaṁ jayakuznjaram |

rakṣāprakārarahitāṁ rājalakṣmīmamanyata || 26 ||

sa rājyabhraṁśabhītena kupitena mahībhujā |

niṣkāsitaḥ kumāro'tha pratasthe praṇipatya tam || 27 ||

mādrīdayitayā sārdhaṁ jālinaṁ nāma dārakam |

kṛṣṇābhidhāṁ tathā kanyāmādāya sa yayau vanam || 28 ||

vane'pi śeṣa ṁ sa dadau vāhanādikamarthine |

samaṁ hi mahatāṁ sattvaṁ saṁpatsu ca vipatsu ca || 29 ||

mādyrāṁ kadācidyātāyāṁ puṣpamūlaphalāptaye |

brāhmaṇaḥkaścidabhyetya rājaputramabhāṣata ||30 ||

paricārakāhīnāya caturau bālakāvimau |

dehi mahyaṁ mahāsattvaṁ sarvado hyasi viśrutaḥ || 31 ||

śrutvaitadavicāryaiva dārakau dayitau param |

datvā sa tasmai sahasā sehe tadvirahavyathām || 32 ||

dhanaputrakalatrādi loke kasya navallabham |

dānādanyadvadānyānāṁ na dayāvatām || 33||

atha mādrī samabhyetya bālakau bālavatsalā |

apaśyantī puraḥ patyuḥ patitāpannamūrcchitā || 34 ||

sā labdhasaṁjñā dīptena vyāptā śokakṛśānunā |

śiśupradānavṛttāntaṁ śrutvaivābhūtpalāpinī || 35 ||

tasyāścetasi duḥkhāgnirapatyasnehaduḥsahaḥ |

priyapremānusṛtyaiva prayayau puṭapākatām || 36 ||

atrāṇtare samabhyetya viprarūpaḥ sureśvaraḥ |

bhṛtyārthī dayitām patnīṁ rājaputramayācata || 37 ||

yācitastena sahasā śucaṁ jāyāviyogajām |

dhiyā saṁstabhya sattvābdhiḥ sa tasmai vitatāra tām || 38 ||

sadyaḥ pradānataralāṁ saṁtrastāṁ hariṇīmiva |

so'vadaddayitāmantaḥ kalayan bodhivāsanām || 39 ||

samāśvāsihi kalyāṇi na śokaṁ kartukarhasi |

svapnapraṇayakalpo'yamasatyaḥ priyasaṁgamaḥ || 40 ||

śuśrūṣayā dvijasyāsya dharme te ramatām matiḥ |

vilolalokayātrāyāṁ dharmaḥ sthirasuhṛt satām || 41 ||

dṛṣṭvā sarve svajanasujanā bāndhavāścānubhūtāh

nyastā kaṇṭhe kṣaṇaparimalamlāyinī mitrālā |

dāre putre kṣapitamaniśaṁ yauvanaṁ jīvitaṁ ca

prāpto nāptaśtiraparicayaḥ ko'pi dharmādṛte'nyaḥ || 42 ||

ityuktvā vallabhāṁ lobhaparityāgāduvāha saḥ |

dyutiṁ vadanapadmena dhairyavṛttiṁ ca cetasā || 43 ||

viyogaśokavikalāṁ mādrīṁ dṛṣṭvā kṛpākulaḥ |

nijarūpaṁ samādhāya śacīpatiruvāc atām || 44 ||

viṣādaṁ mā kṛthāh putri devo'haṁ tridaśeśvaraḥ |

arthibhyastvā dadātyeṣa tasmādasi mayarthitā || 45 ||

adhunā saiva patyustvaṁ nyāsībhūtā mayārpitā |

taṁ dadātyeṣa nānyasmau dīyate katham || 46 ||

kariṣyāmi tavāvaśyaṁ dārakābhyāṁ samāgamam |

ityudīrya sahasrākṣaḥ sahasāṇtaradhīyataḥ || 47 ||

atha tau dārakau vipraḥ samādāyārthalipsayā |

viśvāmitrapuraṁ gatvā lobhādvokretumudyatah ||48 ||

viśyāmitraḥ parijñāya rājaputrasya dārakau |

jagrāha mahatārthena bāṣpasaṁruddhalocanaḥ || 49 ||

kālena tridivaṁ yāte viśvāmitramahīpatau |

bheje viśvaṁtaro rājyaṁ paurāmātyagaṇārthitaḥ || 50 ||

rājye viraktasya tasya dānavyasaninaḥ param |

sattvena vardhamānarddhirna kaścid yācako'bhavat || 51 ||

tadvittapūrṇavibhavo brāhmaṇaḥ so'pi jambukah |

kṛtaghnaḥ svaprabhāvānme saṁpadityabhyadhājjanam || 52 ||

viśvaṁtaraḥ sa evāham devadattaḥ sa ca dvijaḥ |

uktveti cakre bhagavān bhikṣūṇāṁ dānadeśanām || 53 ||

ālambanaṁ śvabhraśatāvapāte

ghorāndhakāre suciraprakāśaḥ |

āśvāsanaṁ duḥsahaduḥkhakāle

dānam narāṇāṁ paralokabandhuḥ || 54 ||

iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṁ

viśvaṁtarāvadānam nām atrayoviṁśaḥ pallavaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5829

Links:
[1] http://dsbc.uwest.edu/node/5877