Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > atha pañcaviṁśatitamaḥ paṭalavisaraḥ

atha pañcaviṁśatitamaḥ paṭalavisaraḥ

Parallel Devanagari Version: 
अथ पञ्चविंशतितमः पटलविसरः [1]

atha pañcaviṁśatitamaḥ paṭalavisaraḥ |

atha bhagavān śākyamuniḥ punarapi grahanakṣatratārakajyotiṣagaṇānāmantrayate sma | + + + + śṛṇvantu bhavantaḥ sarve | anatikramaṇīyo'yaṁ kalparājā mañjuśriyaḥ kumārabhūtasya mantratantrābhiṣekamaṇḍalavidhāna nica japahomaniyamavidyāsādhanapravṛttānāmasmiṁ kalpavare vidyādharāṇāṁ tithinakṣatracaritagaṇitāmabhijñānāṁ nakṣatra bhavadbhiḥ vighnaṁ kartavyam | pravṛttānāṁ śāsane'smin sarvaiśca devasaṅghaiḥ tatra rakṣā kāryā | sarve ca duṣṭasattvāni niṣeddhavyāni, roddhavyāni, śāsayitavyāni, sarve sarvaṁ na ghātayitavyāni, vyavasthāsu ca sthāpayitavyāni śāsane'smin daśabalānām ||

atha bhagavāṁ śākyamuniḥ sarvatathāgatoṣṇīṣābhyunnataṁ nāma samādhiṁ samāpadyate sma sarvaduṣṭanivāraṇārtthaṁ sarvasattvānām| samanantarasamāpannasya bhagavataḥ śākyamuneḥ sarve ca te tathāgatāḥ daśadiglokadhātuvyavasthitā bhagavantaṁ śākyamuniḥ tathāgataṁ śuddhāvāsabhavanasyaṁ vyalokyopasaṅkramante | upasaṅkramya acintyabuddhasvakādhiṣṭhānena bhagavantaṁ śākyamuniṁ tathāgatamāmantrayate sma ||

bhāṣa bhāṣa bho mahāvīra ! lokānāṁ ca hitodayam |

pravṛtte sarvamantrāṇāṁ samantratantra yathāvidhi ||

bhāṣitaḥ sarvabuddhaistu vidyārājā maharddhikaḥ |

ekākṣaraḥ pravaro hyagro naṣṭe kāle kalau yuge ||

pravaraḥ sarvamantrāṇāṁ sarvabuddhaistu bhāṣitam |

uṣṇīṣarājā mahāvīryaḥ sarvabhūtanivāraṇam ||

niṣeddhā grahanakṣatrāṁ mātarāṁ duṣṭacetasām |

vighnāḥ sarve tathā loke ye cānye duṣṭacetasā ||

anugrahārtthaṁ tu sattvānāṁ jāpināṁ ca sukhodayām |

sakale'smin śāsane hyagraḥ cakravartirmaharddhikaḥ ||

uṣṇīṣarājā mahāvīryaḥ sarvasmiṁ parameśvaraḥ |

bhāṣa tvaṁ kālametasya yasyedānīṁ tathāgataḥ ! ||

evamuktāstu te buddhāstūṣṇīmbhāvā hyavasthitā |

atha teṣāṁ buddhānāṁ sannipātā sarvaṁ trisāhasramahāsāhasro lokadhātavaḥ sarvasattvānāṁ ca lokabhājanāni ekajvālībhūtāni, na ca ekasattvānāṁ pīḍā abhūt | buddhādhiṣṭhānena mahāntaścāvabhāsāḥ sandṛśyante sma ||

atha bhagavāṁ śākyamuniḥ sarvaṁ taṁ śuddhāvāsabhavanamavalokya, tāṁśca bodhisattvānmahāsattvān tatrasthitāni ca devaputrāṁ sarvaśrāvakapratyekabuddhāṁśca bhagavataḥ mahāparṣatsannipātānāmantrayate sma ||

samanvāharantu buddhā ! bhagavantaḥ ! sarvapratyekabuddhāryaśrāvakāḥ kalpamekākṣarasya vidyācakravartinaḥ sarvatathāgatoṣṇīṣāṇāṁ uparyuparivartamānasyāpratihataśāsanasyāparimitabalaparākramasya bhagavataḥ uṣṇīṣarājacakravartinaḥ punarapi kalpaṁ bhāṣe'ham asmiṁ kāle kalau yuge ||

atha bhagavato duratikramaśāsanasya trailokyaguroḥ sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragasatkṛtasya sarvakarmārthasādhakasya mantre vakṣye punarapi kalau yuge kāle śāsanāntarddhānakāle samaye śāsanārakṣako bhagavāṁ uṣṇīṣacakravartī bhaviṣyati | siddhiṁ ca yāsyate | sarvakālaṁ sarvabuddhānāṁ ca śāsanāntarddhānakālasamaye buddho'yaṁ bhagavāṁ sattvārthaṁ kariṣyati | ārakṣako'yaṁ bhagavāṁ sarvatathāgatadharmakośasaṁsṛṣṭaḥ | śṛṇvantu bhavanto devagaṇāḥ! sarvasattvāśca | bhrūm ||

eṣa bhagavāṁ sarvajñaḥ buddhairmantrarūpeṇa vyavasthitaḥ |

mahākāruṇikaḥ śāstā viceruḥ sarvadehinām ||

mantrāṇāmadhipatiḥ śrīmāṁ khyātā uṣṇīṣasammataḥ |

karuṇādha samāgamya sthito'yameṣamakṣaraḥ ||

sa dharmadhātuṁ niḥsṛtya sthito'yaṁ viśvarūpiṇaḥ |

yathā hi buddhānāṁ śarīrā pravṛttā dhātavo jane ||

sāmiṣā lokapūjyāste nirāmiṣāḥ ṣu viśeṣataḥ |

saddharmadhātavaḥ proktā nirāmiṣā lokahetavaḥ ||

sāmiṣā kalevare proktā jinendrāṇāṁ maharddhikā |

vividhā dhātavaḥ proktāḥ municandrā nirāśravāḥ ||

sāmiṣā nirāmiṣāścaiva prasṛtā lokahetavaḥ |

dharmadhātuṁ sanmiśraṁ sattvānāṁ karuṇāvaśāt ||

tiṣṭhate mantrarupeṇa lokanāthaṁ prabhaṅkara |

sa viśvarūpī sarvajñaḥ dṛśyate ha mahītale ||

sarvārthasādhako mantraḥ sarvabuddhaistu bhāṣitaḥ |

eṣa saṁkṣepato mantraḥ japto'yaṁ vidhinā svayam ||

karoti sarvakarmaṁ vai īpsitāṁ saphalāṁ sadā |

asya kalpaṁ samāsena punaḥ kāle pracakṣyate ||

yugānte munivare loke astaṁ yāte tathāgate |

kalpasiddhistadā kāle mantrasiddhirudāhṛtā ||

atha bhagavataścakravartinastathāgatoṣṇīṣasya parakarmaprayogavidhvaṁsanakarasyājitaṁjayasya sarvamantrādhipateḥ sarvabuddhabodhisattvānunītasyoṣṇīṣacakravartinaḥ saṁkṣepataḥ kalpamekākṣarasya pravartitapūrvaṁ vistarataḥ ||

ādau tāvat yasmiṁ sthāne'yaṁ japyate, tasmiṁ sthāne pathe yojanābhyantareṇa sarvaduṣṭagrahāḥ prapalāyanti, sarvamantrāḥ siddhā api na prabhavanti, sarvadevāḥ sānnidhyaṁ tyajanti, anyatra sādhakasyecchayānyeṣāṁ laukikalokottarāṇāṁ sādhakānāṁ siddhimapaharati, paraprayogamantrāṁ chinnabhinnautkīlanatāṁ mocayati ||

svayaṁ vidyācchedaṁ karttukāmaḥ kuśānāṁ haritānāṁ muṣṭiṁ gṛhītvā, aṣṭaśatābhimantritaṁ kṛtvā, śastreṇacchindyāt tā vidyāmuddiśya, sā chinnā bhavati | anena pratikṛtiṁ kṛtvā, hṛdaye kīlakena tāḍayet | kīlitā bhavate | saptajaptena sūtreṇa kusumbharaktena granthiṁ kuryāt | baddhā bhavati | śarāveṇāṣṭaśatajaptena pithayed, ruddhā bhavati | śastreṇa hṛdayaṁ dvidhā kuryād, bhinnā bhavati | rājikābhirviṣarudhiraraktābhiḥ rañjayecchiṣṭitā bhavati | karavīralatayā āhanet, pīḍitā bhavati | sarvavidyābhicārukamicchayā karoti | sarvatra pūrtikaṁ karma muktākṣīreṇa snāpayitvā, homaṁ kuryācchāntiḥ | ghṛtahomena sarveṣāṁ śāntirāpyāyanaṁ kṛtaṁ bhavati | muṣṭibandhena sarvamantrāṁ stambhayati, manasā mokṣayati, mantra sādhayitukāmastamanenaivoparuddhya sādhayedanyakalpaṁ sādhayitumicchati, tamanenaiva sādhayet | siddhyati | anenaiva mantreṇāvāhanaṁ bhavati | punaranenaiva visarjanaṁ bhavati | anenaiva yasya rakṣā kriyate, so'pyadṛśyo bhavati | yo mantro na siddhyati, pratyādeśaṁ vā na dadāti, anenaiva saha japet | śīghraṁ siddhyati, pratyādeśaṁ vā dadāti | yadi na siddhyati, pratyādeśaṁ prayacchati | so mṛyate ||

dadhimadhughṛtāktānāṁ tilānāmaṣṭaśataṁ juhuyāt trisandhyaṁ saptāhaṁ yaṁ mantramuddiśya, so'sya vaśo bhavati | yaducyate tat karmaṁ karoti | pratyādeśaṁ vā prayacchāmi devā vaśīkarttukāmaḥ devadārusamidhānāmaṣṭasahasraṁ juhuyāt, saptarātreṇa vaśyo bhavati | nāgāṁ vaśikarttukāmaḥ trimadhuraṁ juhuyāt | vaśyā bhavanti | yakṣāṁ vaśīkarttukāmo dadhibhaktaṁ juhuyād vaśyā bhavanti | yakṣiṇī vaśīkarttukāmena dadhibhaktaṁ juhuyāt | sarvagandhairgandharvaṁ vaśīkaroti | aśokapriyaṅgusamidbhiḥ kusumairvā yakṣiṇīnāgināgagrahāṇāṁ rājikābhiḥ rājānasiddhārthakaiḥ brahmāṇaṁ puṣpahomena, veśyaṁ dadhikṣīraghṛtena, śūdraṁ tuṣapāṁsubhiḥ, striyāṁ lavaṇahomena, raṇḍāṁ māṣajambūlikāhomena, kanyāṁ lājāhomena, sarvān ghṛītatailahomena vaśyāṁ karoti sarvatra trisandhyaṁ saptarātram | ityuktvā tūṣṇīmbhūto jinottamaḥ |

devasaṅghāṁ tadā mantre saptamo munipuṅgavaḥ |

prahasya lokadharmajñaḥ mukto'sau gatadhīstadā ||

muniḥ śreṣṭhastadā jyeṣṭhaṁ tadālapet |

mañjughoṣaṁ tadā vavre bodhisattvaṁ maharddhikam ||

eṣa kalpo mayā proktaḥ ekadeśo hi cakriṇe |

vistīrṇa yasya nāthasya devadevasya dhīmataḥ ||

kalpairyasya pramāṇaṁ tu na śakyaṁ bhāṣituṁ jinaiḥ |

saṁkṣepeṇa pravakṣye te māṇuṣāṇāṁ hitodayā ||

evamukte tadā śrīmāṁ mañjughoṣo maharddhikaḥ |

addhyeṣayati taṁ buddhaṁ śuddhāvāsopari sthitam ||

bhāṣa bhāṣa mahāvīra ! sambuddha ! dvipadottama ! |

naṣṭe kāle yugānte vai mānuṣāṇāṁ sukhodayam ||

kathamasya mahātejā mahāvīrasya mantrarāṭ |

paṭasiddhiḥ pradṛśyete kṣipraṁ paṭavidhiḥ kathamiti ||

āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṁsakā-

nmahāyānavaipulyasūtrāt tryaviṁśatitamaḥ

ekākṣaracakravarttyudbhavapaṭalavisaraḥ

parisamāpta iti ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4621

Links:
[1] http://dsbc.uwest.edu/node/4676