Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 7. adhomukha sattvoddhāraṇa prakaraṇam

7. adhomukha sattvoddhāraṇa prakaraṇam

Parallel Devanagari Version: 
७. अधोमुख सत्त्वोद्धारण प्रकरणम् [1]

7. adhomukha sattvoddhāraṇa prakaraṇam

athāsau bhagavāṁcchāstā śrīghanastrijagadguruḥ|

viṣkambhinaṁ mahāsattvaṁ saṁpaśyaṁścaivamabravīt||

bhūyo'pi kulaputrāsya lokeśasya mahadguṇam|

śrutaṁ mayā tathā vakṣye tacchṛṇuta samādarāt||

tadyathābhut purā śāstā tathāgato munīśvaraḥ|

sarvajño'rhanmahābhijño dharmarājo vināyakaḥ||

sarvadharmādhipo nāthaḥ sarvavidyādhipeśvaraḥ|

viśvabhūrnām saṁbuddho bhagavān sugato jinaḥ||

tadāhaṁ kulaputrāsaṁ kṣāntivādīti viśrutaḥ|

maharṣistāpaso dhīmān saṁyamī vijitendriyaḥ||

giriguhāṁ samāśritya saṁbodhidharmasādhakaḥ|

vyaharan sattvahitaṁ kṛtvā caturbrahmavihārikaḥ||

tadāpyasya jagacchāsturlokeśasya mahattaram|

guṇaprabhāvamākhyātaṁ viśvabhuvā śrutaṁ mayā||

74

tadyathāsau jagacchāstā viśvarbhūbhagavān jinaḥ|

tadvanopāśrame ramye vijahāra sasāṁghikaḥ||

tadā sa bhagavāṁstatra sarvalokasabhāśritaḥ|

saddharmaṁ samupādiśya sattvān bodhau vyanodayan||

yadaikasamaye tatra bhagavān sa munīśvaraḥ|

āryadharmamupādeṣṭuṁ sabhāsane samāśrayat||

tadā tatra mahān raśmiravabhāsya samantataḥ|

sarvatra maṁgalaṁ kṛtvāhlādayantī samāsarat||

tadraśmisaṁparispṛṣṭāḥ sarvasattvāḥ sukhānvitāḥ|

tadadbhutaṁ samālokya vismayaṁ samupāyayuḥ||

tadā gaganagaṁjākhyo bodhisattvo mahāmatiḥ|

sarvāṁstān vismayāpannān lokān paśyan samutthitaḥ||

udvahannuttarāsaṁgaṁ sāṁjaliḥ purato'grataḥ|

viśvabhuvaṁ munīndraṁ taṁ natvaivaṁ paryapṛcchata||

bhagavan puṇyaprabhākāntiḥ kasya heyaṁ samāgatā|

yayā spṛṣṭā ime lokā mahatsukhasamanvitāḥ||

vismitāstatsamālokya bhagavantaṁ munīśvaram|

taddhetuṁ śrotumicchantaḥ sarve tasthuḥ samāhitāḥ||

tedaṣāṁ hadayāntaḥsthaṁ mahadadbhutakautukam|

vinoditumimaṁ hetuṁ kasyeti tadupādiśa||

iti tenoditaṁ śrutvā viśvabhūḥ sa munīśvaraḥ|

vilokya taṁ mahāsattvaṁ gaganagaṁjamabravīt||

śṛṇu tvaṁ kulaputrātra yadidaṁ kāntirāgatā|

tadahaṁ saṁpravakṣyāmi śrutvedamanumodata||

yā kāṁcanamayīḥ bhūmirjambudvipe'tra vidyate|

tasyāmadhomukhāḥ satvā nivasantyapramoyikāḥ||

tān sarvān pāpino duṣṭān paśyan sa sugatātmajaḥ|

lokeśvaraḥ samaddharttuṁ sukhāvatyā ihāgataḥ||

75

teṣāṁ pāpaviśodhārthaṁ puṇyaraśmiṁ samutsṛjan|

bhāsayan sa jagallokāṁstatra yāti kṛpānidhiḥ||

tatprabhāparisaṁspṛṣṭāḥ sarve te satsukhānvitāḥ|

kimetaditi saṁvikṣya tiṣṭhanti vismitāśayāḥ||

tadā tatra sa lokeśa ṛṣirupeṇa bhāsayan|

sarvānadhomukhān sattvānupaiti tān vilokayan|

tamṛṣiṁ saṁprabhāsantaṁ samāyātaṁ vilokya te||

sarve'pyadhomukhāḥ sattvāḥ samupāyānti saṁmukham|

tatra sarve'pi te sattvāḥ praṇatvā taṁ muniṁ mudā||

śraddhāsane pratiṣṭhāpya prārthayantyevamādarāt|

maharṣe yadihāyāsi tadasmadbhāgyayogataḥ||

tadbhavān kṛpayāsmākaṁ daivamākhyātumarhati|

kiṁ karma pātakaṁ ghoramasmābhiḥ prakṛtaṁ purā||

yenāsmo'dhomukhā sarve vayaṁ jātā ihedṛśāḥ||

iti taiḥ prārthitaṁ śrutvā sa maharṣirvilokya tān|

sarvānadhomukhān sattvān samādiśati bodhayan||

śṛṇuśvaṁ yatpurā karma yuṣmābhiḥ prakṛtaṁ yathā|

tatsamupadiśāmyatra śrutvā tatparibudhyatām||

yattrirantaṁ pratikṣipya maderṣyāmānagarvitāḥ|

adṛśyamiti bhāṣanto carannadhomukhāḥ purā||

tenaitaddaivayogena yūyaṁ sarve'pyadhomukhāḥ|

duḥkhāni vividhānyatra bhuktvā vasatha sāmpratam||

tadatra śraddhayā yūyaṁ triratnaśaraṇaṁ gatāḥ|

dhyātvā smṛtvā samuccārya nāmāpi bhajatādarāt||

poṣadhaṁ ca vrataṁ dhṛtvā caturbrahmavihāriṇaḥ|

svaparātmahitaṁ kṛtvā saṁcaradhvaṁ sadā śubhe||

tataḥ saṁbodhicittena dhṛtvā bodhivrataṁ sadā|

triratnabhajanotsāhaiḥ saṁcaradhvaṁ jagaddhite||

76

tato yūyaṁ vikalmaṣāḥ pariśuddhatrimaṇḍalāḥ|

niḥkleśā bodhimāsādya nirvṛtisukhamāpsyatha||

iti tena samādiṣṭaṁ śrutvā sarve'pi te mudā|

tasya pādau punarnatvā puraḥsthitvaivamabruvan||

nātho'si tvaṁ jagalloke saddharmasukhasaṁbharaḥ|

āśvāsaya tadasmākamandhānāṁ pāpacāriṇām||

tamo'bhibhūtadṛṣṭīnāṁ praṇaṣṭapathacāriṇam|

anāthānāmamitrāṇāṁ dīnānāṁ mūḍhacetasām||

trāṇaśaraṇyaśūnyānāṁ mandānāṁ duḥkhabhāginām|

dharmadīpaṁ samujjvālya darśaya nirvṛteḥ pathaḥ||

datvā satsukhasampattirnnātho bhava śubhārthabhṛt|

datvā puṇyārjanopāyaṁ sanmitro bhava sanmatiḥ||

durgatitaraṇopāyaṁ pradatvā bhavasadgatiḥ|

sadgatigamanopāyaṁ datvā śāstvā gururbhava||

nirvārya pāpasaṁgebhyastrātā kleśāpaho bhava|

durvṛttikleśasaṁtāpaṁ hatvā bhavaśaraṇyakaḥ||

saddharmasādhanotsāhaṁ datvā bhava vināyakaḥ|

sadguṇasukhasaṁpattīrdatvā bhava suhatprabhuḥ||

saddharmaṁ samupādiśya cārayāsmān susaṁvare|

vimuktisādhanopāyaṁ datvā preṣaya nirvṛtim||

dhanyāste sukhitā yete satataṁ śaraṇe sthitvā|

smṛtvā nāma samuccārya dhyātvā bhajanti sarvadā||

īdṛgduḥkhaṁ na te kvāpi yāsyanti bhavacāraṇe|

yādṛgvayamidaṁ duḥkhamanubhāvāmahe sadā||

te sadbhāgyā mahāsattvā ye sadā te upasthitāḥ|

ādimadhyāntakalyāṇaṁ dharmaṁ śrutvā caranti vai||

vayamapi tathā sarve sadā te śaraṇe sthitāḥ|

dharmaṁ śrutvā sukalyāṇamicchāmaścarituṁ vratam||

77

tatprasīda maharṣe tvamasmākaṁ sadgururbhava|

saddharmaṁ samupādiśya cārayāsmān susaṁvare||

iti taiḥ prārthitaṁ śrutvā sa maharṣiḥ prasāditān|

tān sarvāna samupāmantrya samālokyaivamādiśat||

śṛṇudhvaṁ sādaraṁ yūyaṁ sadā bhagraṁ yadīcchatha|

hitārthaṁ vaḥ pravakṣyāmi saddharmabodhisādhanam||

ityādiśya sa kāraṇḍavyūhasūtraṁ subhāṣitam|

uccārya śrāvayan bodhicaryāyāṁ yojayatyapi||

tataste pureṣāḥ sarve saddharmasādhanodyatāḥ|

triratnabhajanaṁ kṛtvā saṁcarante susaṁvare||

tataste vimalātmānaḥ pariśuddhatrimaṇḍalāḥ|

bodhicaryāvrataṁ dhṝtvā saṁcarante jagaddhite||

sarve'pi te mahāsattvā bodhisattvā maharddhikāḥ|

paramasukhābhartāro bhavantyapyanivartinaḥ||

evaṁ sa trijagannātha ṛṣirupeṇa bodhayan|

sarvānstāna bodhicaryāyāṁ niyujya cārayatyapi||

evaṁ tān bodhimārge'sau maharṣiḥ sarvānniyujya ca|

tato'ntarhita ākāśe yāti vahnirivojjvalan||

tamākāśagataṁ dṛṣṭvā sarve te'pyativismitāḥ|

praṇatvā cānuśaṁsataḥ saṁcarante samādarāt||

tasya lokeśvarasyeyaṁ puṇyakāntiḥ śubhā prabhoḥ|

avabhāsya jagallokamihāpi saṁprasāritā||

evaṁ sa trijagannātho lokeśvaro jinātmajaḥ|

sarvasattvahitaṁ kṛtvā pracaranti samantataḥ||

tena tasya mahatpuṇyaskandhaṁ bahusamuttamam|

aprameyamasaṁkhyeyaṁ ityādiṣṭaṁ munīśvaraiḥ||

evaṁ vijñāya sarve'sya lokeśasya sadādarāt|

smṝtvā dhyātvā samuccārya nāmāpi bhaktumarhatha||

78

ye tasya śaraṇaṁ gatvā smṛtvā dhyātvāpi sarvadā|

nāmāpi ca samuccārya bhajanti śraddhayā mudā||

durgatiṁ te na gacchanti saṁjātāssadgatau sadā|

dharmaśrīguṇasaṁpattirbhuktvā yānti sukhāvatīm||

ityādiṣṭaṁ munīndreṇa viśvabhuvā niśamya te|

sarve sabhāśritā lokāḥ prābhyanandan prabodhitāḥ||

ityevaṁ lokanāthasya puṇyaprabhāvamuttamam|

viśvabhuvā munīndreṇa samādiṣṭaṁ mayā śrutam||

evaṁ sukṛtamāhātmyaṁ lokeśvarasya sadguroḥ|

vijñāya śaraṇaṁ gatvā bhajantu bodhivāṁchina||

ye tasya śaraṇaṁ gatvā bhajanti śraddhayā sadā|

saddharmaguṇasaukhyaṁ bhuktvā yāyuḥ sukhāvatīm||

tatra gatvāmitābhasya saddharmāmṛtamuttamam||

pītvā saṁbodhimāsādya prānte yāyuḥ sunirvṛtim||

ityādiṣṭaṁ munīndreṇa śrīghanena niśamya te|

sarve sabhāśritā lokāḥ prābhyanandan prabodhitāḥ||

|| ityadhomukhasattvoddharaprakaraṇam||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4179

Links:
[1] http://dsbc.uwest.edu/node/4199