The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
3. kulmāṣapiṇḍī-jātakam
cittaprasādodgataṁ pātrātiśayapratipāditaṁ ca nālpakaṁ nāma dānamasti vipākamahattvāt| tadyathānuśrūyate-
bodhisattvabhūtaḥ kilāyaṁ bhagavānkośalādhipatirbabhūva| tasyotsāhamantraprabhū [tvaśaktisampatprabhṛtīnāṁ prakarṣiṇāmapi rājaguṇānāṁ vibhūtimatiśiśye daivasampadguṇaśobhā|
guṇāstasyādhikaṁ rejurdaivasamapadvibhūṣaṇāḥ|
kiraṇā iva candrasya śaradunmīlitaśriyaḥ||1||
tatyāja dṛptānapi tasya śatrūn rakteva reme tadapāśriteṣu|
ityāsa tasyānyanarādhipeṣu kopaprasādānuvidhāyinī śrīḥ||2||
dharmātmakatvānna ca nāma tasya paropatāpāśivamāsa cetaḥ|
bhṛtyānurāgastu tathā jajṛmbhe dviṣatsu lakṣmīrna yathāsya reme||3||
so'nantarātītāṁ svajātimanusasmāra| tadanusmaraṇācca samupajātasaṁvego viśeṣavattaraṁ śramaṇabrāhmaṇakṛpaṇavanīpakebhyaḥ sukhahetunidānaṁ dānamadācchīlasaṁvaramanavarataṁ pupoṣa poṣadhaniyamaṁ ca parvadivaseṣu samādade| abhīkṣṇaṁ ca rājā parṣadi svasmiṁścāntaḥpure puṇyaprabhāvodbhāvanāllokaṁ śreyasi niyoktukāmaḥ pratītahṛdayo gāthādvayamiti niyatārthaṁ babhāṣe-
na sugataparicaryā vidyate svalpikāpi
pratanuphalavibhūtiryacchrutaṁ kevalaṁ prāk|
tadidamalavaṇāyāḥ śuṣkarūkṣārūṇāyāḥ
phalavibhavamahattvaṁ paśya kulmāṣapiṇḍyāḥ||4||
rathaturagavicitraṁ mattanāgendranīlaṁ
balamakṛśamidaṁ me medinī kevalā ca|
bahu dhanamanuraktā śrīrudārāśca dārāḥ
phalasamudayaśobhāṁ paśya kulmāṣapiṇḍyāḥ||5||
tamamātyā brāhmaṇavṛddhāḥ pauramukhyāśca kautūhalādhūrṇitamanaso'pi na prasahante sma paryanuyoktuṁ kimabhisamīkṣya mahārājo gāthādvayamidamabhīkṣṇaṁ bhāṣata iti| atha tasya rājño vāgnityatvādavyāhatatarapraṇayaprasarā devī samutpannakautūhalā saṁkathāprastāvāgataṁ parṣadi paryapṛcchadenam|
niyatamiti narendra bhāṣase hṛdayagatāṁ mudamudgiranniva|
bhavati mama kutūhalākulaṁ hṛdayamidaṁ kathitena tena te||6||
tadarhati śrotumayaṁ jano yadi pracakṣva tatkiṁ nviti bhāṣase nṛpa|
rahasyamevaṁ ca na kīrtyate kvacitprakāśamasmācca mayāpi pṛcchyate||7||
atha sa rājā prītyabhisnigdhayā dṛṣṭyā samabhivīkṣya devīṁ smitapravikasitavadana uvāca-
avibhāvya nimittārthaṁ śrutvodgāramimaṁ mama|
na kevalaṁ tavaivātra kautūhalacalaṁ manaḥ||8||
samantamapyetadamātyamaṇḍalaṁ kutūhalāghūrṇitalolamānasam|
puraṁ ca sāntaḥpuramatra tena me niśamyatāṁ yena mayaivamucyate||9||
suptaprabuddha iva jātimanusmarāmi
yasyāmihaiva nagare bhṛtako'hamāsam|
śīlānvito'pi dhanamātrasamucchritebhyaḥ
karmābhirādhanasamarjitadīnavṛttiḥ||10||
so'haṁ bhṛtiṁ paribhavaśramadainyaśālāṁ
trāṇāśayātsvayamavṛttibhayādvivikṣuḥ|
bhikṣārthinaśca caturaḥ śramaṇānapaśyaṁ
vaśyendriyānanugatāniva bhikṣulakṣmyā||11||
tebhyaḥ prasādamṛdunā manasā praṇamya
kulmāṣamātrakamadāṁ prayataḥ svagehe|
tasyāṅkarodaya ivaiṣa yadanyarāja-
cūḍāprabhāścaraṇareṇuṣu me niṣaktāḥ||12||
tadetadabhisandhāya mayaivaṁ devi kathyate|
puṇyena ca labhe tṛptimarhatāṁ darśanena ca||13||
atha sā devī praharṣavismayaviśālākṣī sabahumānamudīkṣamāṇā rājānamityuvāca| upapannarūpaḥ puṇyānāmayamevaṁvidho vipākābhyudayaviśeṣaḥ| puṇyaphalapratyakṣiṇaśca mahārājasya yadayaṁ puṇyeṣvādaraḥ| tadevameva pāpapravṛttivimukhaḥ piteva prajānāṁ samyakparipālanasumukhaḥ puṇyagaṇārjanābhimukhaḥ|
yaśaḥśriyā dānasamṛddhayā jvalanpratiṣṭhitājñaḥ pratirājamūrdhasu|
samīraṇākuñcitasāgarāmvarāṁ ciraṁ mahīṁ dharmanayena pālaya||14||
rājovāca-kiṁ hyetaddevi na syāt?
so'haṁ tameva punarāśrayituṁ yatiṣye
śreyaḥpathaṁ samabhilakṣitaramyacihnam|
lokaḥ praditsati hi dānaphalaṁ niśamya
dāsyāmyahaṁ kimiti nātmagataṁ niśamya||15||
atha sa rājā devīṁ devīmiva śriyā jvalantīmabhisnigdhamavekṣya śrīsampattihetukutūhalahṛdayaḥ punaruvāca-
candralekheva tārāṇāṁ strīṇāṁ madhye virājase|
akṛthāḥ kiṁ nu kalyāṇi! karmātimadhurodayam||16||
devyuvāca-asti deva kiñcidahamapi pūrvajanmavṛttiṁ samanusmarāmīti| kathaya kathayedānīmiti ca sādaraṁ rājñā paryanuyuktovāca-
bālye'nubhūtamiva tatsamanusmarāmi
dāsī satī yadahamuddhṛtabhaktamekam|
kṣīṇāsravāya munaye vinayena dattvā
supteva tatra samavāpamiha prabodham||17||
etatsmarāmi kuśalaṁ naradeva ! yena
tvannāthatāmupagatāsmi samaṁ pṛthivyā|
kṣīṇāsraveṣu na kṛtaṁ tanu nāma kiñci-
dityuktavānasi yathaiva munistathaiva||18||
atha sa rājā puṇyaphalapradarśanātpuṇyeṣu samutpāditabahumānāmabhiprasannamanasaṁ parṣadaṁ vismayaikāgrāmavetya niyatamīdṛśaṁ kiñcitsamanuśaśāsa-
alpasyāpi śubhasya vistaramimaṁ dṛṣṭvā vipākaśriyaḥ
syātko nāma na dānaśīlavidhinā puṇyakriyātatparaḥ|
naiva draṣṭumapi kṣamaḥ sa puruṣaḥ paryāptavitto'pi san
yaḥ kārpaṇyatamisrayāvṛtamatirnāpnoti dānairyaśaḥ||19||
tyaktavyaṁ vivaśena yanna ca tathā kasmaicidarthāya yat
tannyāyena dhanaṁ tyajanyadi guṇaṁ kañcitsamudbhāvayet|
ko'sau tatra bhajeta matsarapathaṁ jānanguṇānāṁ rasaṁ
prītyādyā vividhāśca kīrtyanusṛtā dānapratiṣṭhāguṇāḥ||20||
dānaṁ nāma mahānidhānamanugaṁ caurādyasādhāraṇaṁ
dānaṁ matsaralobhadoṣarajasaḥ prakṣālanaṁ cetasaḥ|
saṁsārādhvapariśramāpanayanaṁ dānaṁ sukhaṁ vāhanaṁ
dānaṁ naikasukhopadhānasumukhaṁ sanmitramātyantikam||21||
vibhavasamudayaṁ vā dīptamājñāguṇaṁ vā
tridaśapuranivāsaṁ rūpaśobhāguṇaṁ vā|
yadabhilaṣati sarvaṁ tatsamāpnoti dānā-
diti parigaṇitārthaḥ ko na dānāni dadyāt||22||
sārādānaṁ dānamāhurdhanānāmaiśvaryāṇāṁ dānamāhurnidānam|
dānaṁ śrīmatsajjanatvāvadānaṁ bālyaprajñaiḥ pāṁsudānaṁ sudānam||23||
atha sā parṣattasya rājñastadgrāhakaṁ vacanaṁ sabahumānamabhinandya pradānādipratipattyabhimukhī babhūva|
tadevaṁ cittaprasādodgataṁ pātrātiśayapratipāditaṁ ca nālpakaṁ nāma dānamasti vipākamahattvāditi prasannacittenānuttare puṇyakṣetra āryasaṁghe dānaṁ dadatā parā prītirutpādayitavyā| adūre mamāpyevaṁvidhā ato viśiṣṭatarāśca sampattaya iti|
iti kulmāṣapiṇḍī-jātakaṁ tṛtīyam|
Links:
[1] http://dsbc.uwest.edu/node/5261