Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > ṣaḍabhijñastotram

ṣaḍabhijñastotram

Bibliography
Title: 
Bauddha Stotra Samgrah [1]
Editor: 
Pandey, Janardan Shastri
Publisher: 
Motilal Banarsidass
Place of Publication: 
Varanasi
Year: 
1994

ṣaḍabhijñastotram

Parallel Devanagari Version: 
षडभिज्ञस्तोत्रम् [2]

ṣaḍabhijñastotram

rūpalakṣaṇasaṁpūrṇo hīnoccasamasevanaḥ |

sandarśaya sadā dānaṁ namaste dānapāraga || 1 ||

śabdalakṣaṇasaṁpūrṇaḥ suśobho guṇasāgaraḥ |

saṁśrāvaya sadā śīlaṁ namaste śīlapāraga || 2 ||

gandhalakṣaṇasaṁpūrṇo divyaprāṇo vināyakaḥ |

saṁprāpaya jina kṣāntiṁ namaste kṣāntipāraga || 3 ||

rasalakṣaṇasaṁpūrṇaḥ sujihvo dharmadeśakaḥ |

bhāṣasva saugataṁ dharmaṁ namaste vīryapāragaḥ || 4 ||

sparśalakṣaṇasaṁpūrṇaḥ aniruddho nirīhakaḥ |

saṁsparśaya jina dhyānaṁ namaste dhyānapāraga || 5 ||

dharmalakṣaṇasaṁpūrṇaḥ sattveṣu samacintakaḥ |

prajñopāyamahāprāpta namaste buddhipāraga || 6 ||

ṣaḍabhijñastavaṁ yo'yaṁ trisandhyaṁ bhaktimān paṭhet |

saṁsārabandhanaṁ hitvā sa yāti paramāṁ gatim || 7 ||

śrīmahābuddhabhaṭṭārakasya ṣaḍabhijñastotraṁ samāptam |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • śāstrapiṭaka
  • stotra
  • sarvatathāgata

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6283

Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3931