The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
17. kumbha-jātakam
anekadoṣopasṛṣṭamatikaṣṭaṁ madyapānamiti sādhavaḥ paramapyasmādvārayanti prāgevātmānamiti| tadyathānuśrūyate-
bodhisattvaḥ kila karuṇātiśayaparibhāvitamatiḥ parahitasukhopapādanaparaḥ puṇyāṁ pratipadamudbhāvayandānadamasaṁyamādibhiḥ kadācicchakrā devānāmindro babhūva| sa prakarṣiṇāmapi divyānāṁ viṣayasukhānāṁ nikāmalābhī sannapi karuṇāvaśagatvānnaiva lokārthacaryāsamudyogaśithilaṁ manaścakāra|
prāyeṇa lakṣmīmadiropayogājjāgarti naivātmahite'pi lokaḥ|
surendralakṣmyāpi tu nirmado'sāvabhūtparārtheṣvapi jāgarūkaḥ||1||
anekatīvravyasanātureṣu sattveṣu bandhuṣviva jātahārdaḥ|
dhairyātsvabhāvajñatayāśritaśca nāsau visasmāra parārthacaryām||2||
atha kadācitsa mahātmā manuṣyalokamavalokayannanukampāsamāvarjitena maitrasnigdhena svabhāvamahatā cakṣuṣā dadarśa sarvamitraṁ nāma rājānamakalyāṇamitrasaṁparkadoṣāt sapaurajānapadaṁ madyapānaprasaṅgābhimukham| tatra cāsyādoṣadarśitāmavekṣya mahādoṣatāṁ ca madyapānasya sa mahātmā mahatyā karuṇayā samāpīḍyamānahṛdayaścintāmāpede| kaṣṭā bateyamāpadāpatitā lokasya|
pramukhasvādu pānaṁ hi doṣadarśanaviklavān|
śreyaso'paharatyeva ramaṇīyamivāpatham||3||
tatkimatra prāptakālaṁ syāt ? bhavatu dṛṣṭam|
pradhānabhūtasya viceṣṭitāni jano'nukartuṁ niyatasvabhāvaḥ|
ityatra rājaiva cikitsanīyaḥ śubhāśubhaṁ tatprabhavaṁ hi loke||4||
iti viniścitya sa mahāsattvastaptakāñcanavarṇamāparuṣodgrathitajaṭāviṭapadharaṁ valkalājinasaṁvītamojasvi brāhmaṁ vapurabhinirmāya surāpūrṇaṁ ca vāmapārśvasthaṁ nātibṛhantaṁ kumbhaṁ sarvamitrasya rājñaḥ pariṣadi saṁniṣaṇṇasya prastāvopanatāsu pravṛttāsu surāsavaśīdhumaireyamadhukathāsu purato'ntarikṣe prādurabhūt| vismayabahumānāvarjitena ca prāñjalinā tena janenābhyutthāya pratyarcyamānaḥ sajala iva jaladharo gambhīramabhi dannuccairuvāca-
puṣpamālāhasatkaṇṭhamimaṁ bharitamākaṇṭham|
avataṁsakṛtākumbhaṁ kretumicchati kaḥ kumbham||5||
savalayamiva puṣpamālayā pravitatayānilakampalīlayā|
kisalayaracanāsamutkaṭaṁ ghaṭamimamicchati kaḥ krayeṇa vaḥ||6||
athainaṁ sa rājā vismayāvarjitakautūhalaḥ sabahumānamīkṣamāṇaḥ kṛtāñjaliruvāca-
dīptyā navārka iva cārutayā śaśīva
saṁlakṣyase ca vapuṣānyatamo munīnām|
tadvaktumarhasi yathā vidito'si loke
saṁbhāvanā hi guṇatastvayi no vicitrā||7||
śakra uvāca-
paścādapi jñāsyasi yo'hamasmi ghaṭaṁ tvidaṁ kretumito ghaṭasva|
na ced bhayaṁ te paralokaduḥkhādihaiva tīvravyasanāgamādvā||8||
rājovāca-apūrvaḥ khalvayamatrabhavataḥ paśya vikrayārambhaḥ|
guṇasaṁvarṇanaṁ nāma doṣāṇāṁ ca nigūhanam|
prasiddha iti lokasya paṇyānāṁ vikrayakramaḥ||9||
yukto vānṛtabhīrūṇāṁ tvadvidhānāmayaṁ vidhiḥ|
na hi kṛcchre'pi saṁtyaktuṁ satyamicchanti sādhavaḥ||10||
tadācakṣva mahābhāga pūrṇaḥ kasya ghaṭo nvayam|
kiṁ vā vinimaye prāpyamasmattastvādṛśairapi||11||
śakra uvāca-śrūyatāṁ mahārāja !
nāyaṁ toyadavicyutasya payasaḥ pūrṇo na tīrthāmbhasaḥ
kaiñjalkasya sugandhino na madhunaḥ sarpirviśeṣasya vā|
na kṣīrasya vijṛmbhamāṇakumudavyabhrendupādacchaveḥ
pūrṇaḥ pāpamayasya yasya tu ghaṭastasya prabhāvaṁ śṛṇu||12||
yatpītvā madadoṣavihvalatayā svatantraścaran
deśeṣvaprapateṣvapi prapatito mandaprabhāvasmṛtiḥ|
bhakṣyābhakṣyavicāraṇāvirahitastattatsamāsvādayet
tatsaṁpūrṇamimaṁ gataṁ krayapathaṁ krīṇīta kumbhādhamam||13||
anīśaḥ sve citte vicarati yayā saṁhṛtamati-
rdviṣāṁ hāsāyāmaṁ samupajanayangauriva jaḍaḥ|
sadomadhye nṛtyetsvamukhapaṭahenāpi ca yayā
krayārhā seyaṁ vaḥ śubhavirahitā kumbhanihitā||14||
pītvocitāmapi jahāti yayātmalajjāṁ
nirgranthavadvasanasaṁyamakhedamuktaḥ|
dhīraṁ caretpathiṣu paurajanākuleṣu
sā paśyatāmupagatā nihitātra kumbhe||15||
yatpītvā vamathusamudgatānnaliptā
niḥśaṅkaiḥ śvabhiravalihyamānavaktrāḥ|
niḥsaṁjñā nṛpatipathiṣvapi svapanti
prakṣiptaṁ krayasubhagaṁ tadatra kumbhe||16||
upayujya yanmadabalādabalā vinibandhayedapi tarau pitarau|
gaṇayecca sā dhanapatiṁ na patiṁ tadidaṁ ghaṭe vinihitaṁ nihitam||17||
yāṁ pītavanto madaluptasaṁjñā vṛṣṇyandhakā vismṛtabandhubhāvāḥ|
parasparaṁ niṣpipiṣurgadābhirunmādanī sā nihiteha kumbhe||18||
yatra prasaktāni kulāni neśurlakṣmīniketānyuditoditāni|
ucchedanī vittavatāṁ kulānāṁ seyaṁ ghaṭe krayyatayādhirūḍhā||19||
aniyataruditasthitavihasitavā-
gjaḍagurunayano grahavaśaga iva|
paribhavabhavanaṁ bhavati ca niyataṁ
yadupahatamatistadidamiha ghaṭe||20||
pravayaso'pi yadākulacetanāḥ svahitamārgasamāśrayakātarāḥ|
bahu vadantyasamīkṣitaniścayaṁ krayapathena gataṁ tadidaṁ ghaṭe||21||
yasyā doṣātpūrvadevāḥ pramattā lakṣmīmoṣaṁ devarājādavāpya|
trāṇāpekṣāstoyarāśau mamajjustasyāḥ pūrṇaṁ kumbhametaṁ vṛṇīta||22||
brūyādasatyamapi satyamiva pratītaḥ
kuryādakāryamapi kāryamiva prahṛṣṭaḥ|
yasyā guṇena sadasatsadasacca vidyā-
cchāpasya mūrtiriva sā nihiteha kumbhe||23||
unmādavidyāṁ vyasanapratiṣṭhāṁ sākṣādalakṣmīṁ jananīmaghānām|
advaitasiddhāṁ kalipaddhatiṁ tāṁ krīṇīta ghorāṁ manasastamistrām||24||
parimuṣitamatiryayā nihanyādapi pitaraṁ jananīmanāgasaṁ vā|
avigaṇitasukhāyatiryatiṁ vā krayavidhinā nṛpa tāmito gṛhāṇa||25||
evaṁvidhaṁ madyamidaṁ narendra sureti loke prathitaṁ surābha|
na pakṣapāto'sti guṇeṣu yasya sa kretumudyogamidaṁ karotu||26||
niṣevya yadduścaritaprasaktāḥ patanti bhīmānnarakaprapātān|
tiryaggatiṁ pretadaridratāṁ ca ko nāma taddraṣṭumapivyavasyet||27||
laghurapi ca vipāko madyapānasya yaḥ syā-
nmanujagatigatānāṁ śīladṛṣṭīḥ sa hanti|
jvalitadahanaraudre yena bhūyo'pyavīcau
nivasati pitṛloke hīnatiryakṣu caiva||28||
śīlaṁ nimīlayati hanti yaśaḥ prasahya
lajjāṁ nirasyati matiṁ malinīkaroti|
yannāma pītamupahanti guṇāṁśca tāṁstāṁ-
statpātumarhasi kathaṁ nṛpa madyamadya||29||
atha sā rājā taistasya hṛdayagrāhakairhetumadbhirvacobhiravagamitamadyapānadoṣo madyaprasaṅgādapavṛttābhilāṣaḥ śakramityuvāca-
snigdhaḥ pitā vinayabhaktiguṇād gururvā
yadvaktumarhati nayānayavinmunirvā|
tāvattvayā svabhihitaṁ hitakāmyayā me
tatkarmaṇā vidhivadarcayituṁ yatiṣye||30||
idaṁ ca tāvatsubhāṣitapratipūjanamarhati no'trabhavān pratigrahītum|
dadāmi te grāmavarāṁśca pañca dāsīśataṁ pañca gavāṁ śatāni|
sadaśvayuktāṁśca rathāndaśemānhitasya vaktā hi gururmamāsi||31||
yadvā mayānyatkaraṇīyaṁ tatsaṁdeśādarhatyatrabhavānbhūyo'pi māmanugrahītum| śakra uvāca-
artho'sti na grāmavarādinā me surādhipaṁ māmabhigaccha rājan|
saṁpūjanīyastu hitasya vaktā vākpragraheṇa pratipanmayena||32||
ayaṁ hi panthā yaśasaḥ śriyaśca paratra saukhyasya ca tasya tasya|
apāsya tasmānmadirāprasaṅgaṁ dharmāśrayānmadviṣayaṁ bhajasva||33||
ityuktvā śakrastatraivāntardadhe| sa ca rājā sapaurajānapado madyapānādvirarāma|
tadevamanekadoṣopasṛṣṭamatikaṣṭaṁ madyapānamiti sādhavaḥ paramasmādvārayanti prāgevātmānamiti| evaṁ lokahitaḥ pūrvajanmasvapi sa bhagavāniti tathāgatavarṇe'pi vācyam|
iti kumbha-jātakaṁ saptadaśam|
Links:
[1] http://dsbc.uwest.edu/node/5275