The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
atha dvāviṁśaḥ paṭalavisaraḥ |
atha bhagavān śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṁ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ ! tvadīye mūlakalpapaṭalavisare sarvabhūtarutanimittajñānaparivarttanirdeśaṁ nāma | taṁ bhāṣiṣye'ham | yaṁ jñātvā sarvamantracaryāniyogayuktāḥ sarvasattvā sarvamantrāṇāṁ kālākālaṁ jñāsyanate | taṁ śṛṇu | sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye'ham ||
atha mañjuśrīḥ kumārabhūto utthāyāsanādekāṁśamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavataḥ śākyamuneḥ siṁhāsanaṁ tenāñjalimupanāmya trirapi pradakṣiṇīkṛtya bhagavataḥ pādau śirasā vanditvā bhagavantametadavocat | tat sādhu bhagavāṁ nirdiśatu | taṁ bhūtarutajñānanirdeśaṁ sarvasattvānāmarthāya | tad bhaviṣyati sarvamantracaryānupraviṣṭānāṁ sarvakālaniyamopakaraṇaṁ siddhinimittaye | yasyedānīṁ bhagavāṁ kālaṁ manyase ||
atha khalu bhagavāṁ śākyamuniḥ mañjuśriyasya kumārabhūtasya sādhukāramadāt | sādhu sādhu mañjuśrīḥ ! yastvaṁ tathāgatametamarthaṁ paripraśnitavyaṁ manyase | tena hi mañjuśrīḥ ! śṛṇuṣva nirdekṣyāmi ||
evamukte mañjuśrīrbhagavataścaraṇayornipatyotthāya niṣaṇṇo'bhūddharmaśravaṇāya ||
atha bhagavāṁ sarvāvatīṁ parṣadamavalokya sarvabhūtarutapracodanī nāma samādhiṁ samāpadyate sma | samanantarasamāpannasya bhagavataḥ ye kecit sattvānantāparyanteṣu lokadhātuṣu sthitā sarve te buddharaśmyāvabhāsitā sarvāṁśca tāṁ buddhāṁ bhagavatāṁ śirasā praṇamya anantāparyantalokadhātusthitāṁ abhyarcayena bhagavataḥ śākyamuneḥ śuddhāvāsabhavanoparisthitaṁ siṁhāsanaṁ tenopajagmuḥ | yena ca sahā lokadhātuḥ tena ca pratyaṣṭhāt | tatra ca sthitā sarvabhūtagaṇā buddhānubhāvena svakaṁ svakaṁ rutaṁ vidarśayantaḥ bhagavataḥ pādamūlasamīpopagatā dharmaśravaṇāya | bhagavantaṁ praṇamya mabhyarcya ca yathāsthāneṣu ca sanniṣaṇṇā abhūvaṁ dharmaśravaṇāya ||
atha bhagavān śākyamuniḥ śākyasiṁho śākyarājādhitanayaḥ teṣāṁ sarvasattvānāṁ dhārmyā kathāyā sandarśayati samuttejayati sampraharṣayati teṣāṁ sarvabhūtasureśvarāṇāṁ tathā tathā dharmadeśanā kṛtavāṁ yathā taiḥ sarvaiḥ kaiścidanuttarāyāṁ samyaksaṁbodhaucityānyutpāditāni | kaiścit pratyekāyāṁ voko kaiścicchrāvakatve kaiścitkaiścit satyāni dṛṣṭvāni kaiścidarhatvaṁ sākṣātkṛtaṁ kaiścid daśakuśale karmapathe sthitvā praṇidhānaṁ kṛtam | anantāṁ buddhāṁ bhagavataḥ anantāṁ kalpakoṭīṣvajopasthānaglānapratyayabhaiṣajyapradānaṁ cīvarapiṇḍapātaśayanāsanapariṣkāraṁ pradadyāpa iti niyatā ca bhaviṣyāmo buddhabodheriti ||
atha bhagavāṁ śākyamuniḥ teṣāṁ sattvānāmāśayaṁ jñātvā mantraṁ bhāṣate sma sarvabhūtarutābhijñā nāma | yaṁ sādhayitvā sarvabodhisattvāḥ sarvasattvāśca rutaṁ vijāneyuḥ ekakṣaṇena sarveṣāṁ sarvasattvānāṁ yathāgocaramasthitānām | katamaṁ ca tat ||
namaḥ samantabuddhānāmapratihataśāsanānāṁ samantāparyantāvasthitānāṁ mahākāruṇikānām | om namaḥ sarvavide svāhā ||
kalpamasya bhavati | ādau tāvanmahāraṇyaṁ gatvā kṣīrayāvakāhāraḥ mūlaphalaśākāhāro vā akṣaralakṣaṁ japet | triḥkālasnāyinā valkalavāsasā pūrvavat sarvaṁ vidhinā kartavyam | yathā mantratantreṣu tathāgatakulodbhaveṣu | tataḥ pūrvasevāṁ kṛtvā akṣaralakṣasyānte tatraiva sādhanamārabhet | vināpi paṭena | agnikuṇḍaṁ kṛtvā dvihastapramāṇaṁ caturhastavistīrṇaṁ samantāccaturaśraṁ sarvapuṣpaphalairarghyaṁ datvā prāṅmukhaḥ kuśaviṇḍakopaviṣṭaḥ navamagnimutpādya kṣīravṛkṣakāṣṭhairagniṁ prajvālya śrīphalaphalānāṁ dadhimadhughṛtāktānāmaṣṭasahasraṁ juhuyāt | trisandhyaṁ divasānyekaviṁśati ||
tato pūrvāyāṁ diśi mahāvabhāsaṁ kṛtvā buddho bhagavānāgacchati | tato sādhake mūrdhni parāmṛśati | aparāmṛṣṭe sādhake tatkṣaṇādeva bhagavato vācā niścarate - siddhastvaṁ gaccha yatheṣṭam, iti kṛtvāntarddhīyate ||
tataḥprabhṛti sādhakaḥ pañcābhijño bhavati mahāprabhāvadivyamūrttiḥ bodhisattvācāraḥ dviraṣṭavarṣākṛtiḥ yatheṣṭagatiḥ sarvabhūtarutajñaḥ, ekakṣaṇamātreṇa sarvabhūtānāṁ rutaṁ vijānīte prabhavaśca bhavati yatheṣṭagāmī | pañcavarṣasahasrāṇi jīvate | avaivarttiko bhavati bodhisattvaḥ | viṁśatibhiḥ sādhanapraveśairniyataṁ sidhyatīti nātra vicikitsā kāryā prasādhitasyāpi na mantraṁ japatā pūrvamāditaścaiva madhye caiva nibodhatām ||
rutajñānaṁ prabhāvaṁ ca svabhāvaṁ caiva kīrtyate |
madhye āditaścaiva ante caiva divaukasām ||
bhāṣitaṁ kathyate loke madhyadeśe ca kīrtitā |
māgadhā maṅgadeśeṣu kāśipuryā narottamā ||
vṛjikosalamadhyeṣu nareṣveva yathāvaca |
tathā te devarāṭ sarve mantrāṁ vavre svabhāvataḥ ||
tridaśo madhyadeśe ca vatsa paśya daśārṇavā |
amante yathā vācā tathā deśeṣu jāyate ||
tridaśeṣveva sarvatra tathā vāṇīmudāhṛtā |
yāmā devamukhyāśca nirmāṇaśca sanirmitā ||
tadā vācakṛtāṁ vācā madhyadeśārthacāriṇī |
tathārupiṇa sarve vai akaniṣṭhāśca maharddhikā ||
sarve te suraḥ śreṣṭhā rūpadhātusamāśṛtā |
dhyānāhāragatā saumyā kadācidvācāmabhāṣire ||
brāhmīśvaramatelā ca kalaviṅgarutasvanā |
madhurākṣaranirghoṣā mattakokilanisvanā ||
yadyadārtthā bhaved vācā dhīragambhīrasaṁyutā |
tathā sarvato vakrā dṛṣṭyā caiva supūjitā ||
bhavante te sadā devā madhyadeśe savācakā |
madhurākṣarasampannāḥ snigdhagambhīranādinaḥ ||
meghagarjanā teṣāṁ vācaiṣā tāṁ tu lakṣayet |
madhyadeśā yathā martyā avantyeṣveva pūjitā ||
vācā śabdasampannā tathā jñeyāṁ sureśvarām |
arūpiṇāṁ kṛto vācā asaṁjñāyatanasambhavām ||
abhāvādāśrayāt teṣāṁ na vācāṁ jagmire surāḥ |
adhaḥ śreṣṭhāḥ surāḥ sarve madhyadeśeṣu vācakā ||
madhyadeśārtthacihnānāṁ vācaiṣā sampravartate |
atha devāmatha bhūmyā vai yakṣāścaiva maharddhikāḥ ||
devayonisamāviṣṭā bahusattvagaṇāstathā |
karoṭapāṇayo devā sadā matāśca vīṇakāḥ ||
catvāro'pi mahārājā caturyonisamāśritā |
tridaśā devamukhyāstu śakreṇa saha samāśritā ||
suyāmāmatha sarvatra ūrdhvaṁ jāpi surūpiṇaḥ |
sarvadevagaṇā śreṣṭhā vācā hyeṣā tu kīrtyate ||
madhyadeśe yathā martyā hīnotkṛṣṭamadhyamām |
tathā devavatī vācā hīnotkṛṣṭamadhyamām ||
vācā tṛvidhā jñeyā hīnotkṛṣṭamadhyamā |
trividhāt karmato jñeyā hīnotkṛṣṭamadhyamā ||
tathā devālaye vāṇī madhuraṁ cāpi sūktajitā |
rutaṁ mataṁ tathā jñeyaṁ karmeṣveva niyojayet ||
asurāṇāṁ bhaved vācā gauḍapauṇḍrodbhavā sadā |
yathā gauḍajanaśreṣṭhaṁ rutaṁ śabdavibhūṣitam ||
tathā daityagaṇā śreṣṭhaṁ rutaṁ cāpi niyojayet |
teṣāṁ paryaṭantānāṁ samantānāṁ ca purojavām ||
yakṣarākṣasapretānāṁ nāgāṁścāpi sapūtanām |
sarveṣāmasurapakṣāṇā vaṅgasāmataṭāśrayāt ||
harikele kalaśamukhye ca carmaraṅge hyaśeṣataḥ |
sarveṣāṁ janapadāaṁ vā tathā teṣāṁ tu kalpayet ||
triprakārā yathoddiṣṭā teṣāṁ naiva viyojayet |
devānāṁ ca tathā nityaṁ purogānāṁ parikīrtayet ||
pretayakṣagaṇādhyakṣā skandamātarakinnarā |
nāgāṁścaiva sadā kāle yathā vācā nibodhatām ||
lāḍodreṣu tathā sindhau yathā muttarato tathā |
janeṣveva hi sarvatra tāṁ tu teṣāṁ niyojayet ||
nāgānāṁ ca yathā lāḍī vācā hyuktā manīṣiṇī |
yakṣāṇāṁ tu tathā vācā uttarāṁ diśi ye narāḥ ||
garuḍānāṁ yathā hyedre kinnarāṇāṁ tu kīrtyate |
nepāle sarvato vācā yathā sā tāṁ nibodhatām ||
pūtanānāṁ tathā nāryā vindhyakukṣinivāsinām |
vindhyajātā manuṣyāṇāṁ mlecchānāṁ ca yā vācā ||
pūtanānāṁ tu sā jñeyā vācaiṣāṁ parikīrtitā |
rākṣasānāṁ yathā vācā tāṁ vavre surottamā ||
sasṛjyadakṣiṇā deśā andhralāṭeṣu kīrtitā |
draviḍānāṁ tu sarveṣāṁ ḍakārabahulā sadā ||
tāṁ tu vācā samālakṣye rākṣaseṣveva niyojayet |
triḥprakārā tathā jñeyā rākṣasānāṁ kulayonayaḥ ||
triḥprakāraiva vācaiṣā tridhā caiva niyojayet |
sarvato trividhā jñeyā deśabhāṣāśca te tridhā ||
triḥprakāraṁ tathā karma trideśaṁ caiva yojayet |
trividhaḥ sarvato jñeyaḥ trividhaṁ karma rutaṁ smṛtam ||
samaṁ sarvaiṣu tatraiva vidhātānyaṁ niyojayet |
nānābhūtagaṇā proktā nānābhūtalavāsinaḥ ||
nānā ca bahubhāṣajñā nānāśāstravibhūṣitā |
mānuṣā mānuṣāṁ vidyā nānāvācavibhāṣitām ||
nānāśāstramatā jñeyā nānāmantrārthaśālinaḥ |
nānākarmasamoddeśā nānāsiddhistu mucyate ||
āviṣṭānāṁ yadā martyā pātrasthānasamāgatā |
teṣāṁ ca vidhiyuktena mantraiścāpi suyojitā ||
āgatā bhūtale devāṁ vācanaiva vibhāvayet |
liṅgamarthaṁ tathā pātraṁ devaṁ caiva niyojayet ||
śreyasā śreyase caiva āveśānāṁ tu lakṣayet |
nānādeśasamācārā nānābhāṣasamodayā ||
nānākarmārthasaṁyogā nānāliṅgaistu lakṣayet |
madhyadeśābahiryeṣāṁ vācā bhavati cañcalā ||
te tu vyaktaṁ narā jñeyā mlecchabhāṣāratā hi te |
ye krūrā rākṣasā ghorā raudrakarmāntacāriṇaḥ ||
ḍakārabahulā vācā lakārāvyakta mārṣo |
dakṣiṇātyā yathā vācā cañcalā bhavati ninditā ||
tathā ca rākṣasastveṣu vācaiṣā parikīrttitā |
bahudhā rutayā jyeṣṭhā āviṣṭānāṁ tu trijāparām ||
ākṛṣṭā mantribhiḥ kṣipraṁ svayaṁ vā iha māgatā |
bahudhā gṛhṇanti sattvānāṁ mātarā sagrahā surā ||
garuḍā yakṣagandharvā kinnarā + + + + + |
piśācā coragarākṣasānāṁ yakṣapūtanām ||
ābiṣṭānāṁ tathā liṅgā kathyamānā nibodhatām |
mlecchabhāṣiṇa kravyādā piśācāvyaktalāpinām ||
lakārabahulā vācā ḍakārāntāstu pūtanā |
teṣāṁ nerdhvagatā dṛṣṭi karmeṣveteṣu yojitā ||
mātsaryā krūrasattvānāṁ mṛṣāvādādasuce ratā |
teṣā nordhvaṁ gatā dṛṣṭi ardho dṛk nordhvagatā hi te ||
mātarāṇāṁ tathā vācā śubhārthopasaṁhitā |
grahāṇāṁ kumāramukhyānāṁ vācā bhavati kevalā ||
śubhāṅgasampadā vācā bālabhāvyarthayojitā |
prabhāvasarvataḥ śreyāṁ sarvataśca divaukasām ||
garuḍānāṁ tathā vācā āviṣṭānāṁ tu lakṣayet |
gakārasamatā jñeyā mlecchabhāṣeva lakṣyate ||
avyaktaṁ sphuṭābhāsaṁ kīrtiyuktaṁ śubhodayam |
suparṇine pāyavadityeṣā viṣadarpavināraṇī ||
nānāgatayo hyeṣāṁ nānābhūtasamāgamām |
nānāvarṇato jñeyāṁ nānāliṅgaistu lakṣayet ||
śubhākaramabhākara mabhāsantaṁ bhakṣayo nāgarāṭ pade |
vāsukīprabhṛtayo nāgā dhārmikā vasudhātale ||
kṣipravācā samāyuktāśca vasanto uragādhipā |
svena svena tu kāyena yo liṅgena tu lakṣayet ||
tena tena tu liṅgena taṁ taṁ sattvaṁ vinirdiśet |
kaśmalā kathitā sarve adho dṛṣṭigatā hi te ||
nānāliṅgināṁ jñeyā nānāsattvanikāyatām |
nānākāyagataiḥ karmaiḥ nānākāyaṁ nibodhatām ||
evaṁprakārāhyanekā bahuliṅgābhibhāṣiṇā |
nānābuddhikṛtaiḥ karmaiḥ nānāyonisamāśritaiḥ ||
āviṣṭānāṁ bhuvi martyānāṁ kathitā liṅgāni vai sadā |
surāṇāmasurāṇāṁ ca yathā vācārthaliṅginī ||
tathaiva tad yojayet kṣipraṁ bhūmirmānuṣatāṁ gatāḥ |
devānāṁ tadā vidyāt suprasannena cetasā ||
nirīkṣante tathā cordhvaṁ diśāṁ caiva samantataḥ |
aviklavā manasaudvilyā hṛṣṭā rūpasamanvitā ||
śuddhākṣā animiṣākṣāśca snigdhā ca snigdhavakrayaḥ |
prasannaglatyā tathā sarve suraśreṣṭhā nu lakṣayet ||
paryaṅkopahitā jñeyā niṣaṇṇā bhūtale śucau |
kecidambaraṁ niḥsṛtya niṣaṇṇā khecarā pare ||
brahmādyā kathitā devā dhyānaprītisamāhitāḥ |
tadūrdhvaṁ śreyasāṁ sthāne rūpiṇā bahurūpiṇā ||
ākṛṣṭā mantribhirmantraiḥ mantrajānāṁ saniśritā |
teṣāṁ rūpadharā kāntiḥ āśrayā te parivartaye ||
dhyānaprītisamāpannāḥ īṣismitamukhā sadā |
śuddhākṣā viśālākṣā buhurūpasamāśritā ||
vamantyo tadā kāntyā śriyā rūpasamanvitā |
prarajñānavido devā teṣāṁ taṁ nibodhayet ||
paryaṅkopariviṣṭā vai dhyāyantā ṛṣivat sadā |
tadāveśaṁ vidurbuddhyā iṣṭamarthaprasādhakam ||
śreyasā sarvamantrāṇāṁ hitāyaivopayojayet |
kathitaṁ sarvamevaṁ tu nibodhata sureśvarāḥ ||
ṛṣiṇā kathitā hyete saṁyatā te ṛṣavasthitā |
āviṣṭānāṁ tadā liṅgā ṛṣīṇāṁ kathitā mayā ||
ūrdhvadṛṣṭigatā devā ūrdhvapādātha kaśmalā |
vikṛtā raudrarūpāśca ūrdhvakeśāstu rākṣasāḥ ||
mātarāṇāṁ tadevaṁ tu keṣāṁ ceva tu dṛśyate |
kravyādā nagnakā tiṣṭhe sacelā niścelatāṁ gatā ||
ūrdhvapādā vikṛtākhyā ūrdhvakeśā grahā pare |
vicerūrmedinīṁ kṛtsnāṁ samantāt saritātaṭām ||
ekavṛkṣā śmaśānāṁ ca ekaliṅgā pulinodbhavām |
devāvasatharathyāsu vindhyakukṣiśiloccayām ||
himādre sānumāṁścaiva mlecchataskaramandirām |
tatrasthā vikṛtarūpāstu mantrākṛṣṭāśca māgatā ||
gṛhṇanti prāṇināṁ kṣipraṁ śaucācāraparāṅmukhām |
sarvamedinīṁ gacched bhayādāhāramohitām ||
gṛhṇanti bahudhā loke bahuvyādhisamāśritām |
nānāvikṛtarūpāste nānāveṣadharā parā ||
gṛhṇanti prāṇināṁ kṣipraṁ mṛtakaṁ mūtrasuptakām |
teṣāṁ ca kathitaṁ liṅgaṁ caritaṁ tu vibhāvitam ||
vācamālakṣitaṁ pūrvaṁ kathitaṁ tu mahītale |
āviṣṭānāṁ tathā cihnaṁ mānuṣeṣveva lakṣitam ||
sthiraprakārāḥ sarvatra suraśreṣṭhā nibodhatā |
āviṣṭānāṁ tathā liṅgā kathitā bhūtale nṛṇām ||
snigdhaṁ prekṣate nityaṁ animiṣaścāpi dṛṣṭitaḥ |
mānuṣe sattvasaṅkliṣṭe suraśreṣṭhe tu mahītale ||
vavre vasudharāṁ vācāṁ śabdasaṅghārthabhūṣitām |
yukte śreyase dharme mānuṣye vāśrathogato ||
suraśreṣṭho gato mukhyo jñeyo sarvārthasādhako |
cintitaṁ jāpine tena gatabuddhidivālaye ||
tat sarvaṁ bodhayet kṣipraṁ mantriṇe cintitaṁ tu yat |
etat samyagākhyātamāveśaṁ bhuvi daivatam ||
asaṁjñino'pi sadā mantrairākṛṣyante tu bhūtale |
nabhāṣa madhuraṁ vācaṁ na yajño satvarā surāḥ ||
niḥśreṣṭhā vivaśā caiva sthitā te maunamāśritāḥ |
na vācā kiñcanasteṣāṁ na cittā nāpi mānitā ||
tasmāt taṁ na cākṛṣye taṁ jāpī parivartayet |
asādhyaṁ nāpi tatteṣāṁ mantrāṇāṁ jinasaudbhavām ||
nākṛṣyaṁ vidyate kiñcid duṣkaraṁ teṣāṁ japtamantrārthatāpinām |
ākṛṣyante tathā āryā āryairmantraistu yuktitāḥ ||
āryāṇāṁ yāni cihnāni khaḍgiśrāvakasambhavām |
bodhisattvā mahātmāni daśabhūmisamāśritā ||
ākṛṣyante tathā mantraiḥ samayaiścāpi subhūṣitāḥ |
mahādūtyaistathoṣṇīṣairmunirvarṇasuyojitaiḥ ||
buddhaputraistu dhīmadbhirabjaketukuloditaiḥ |
kuliśāhvairmantramukhyaistu krodharājamaharddhikaiḥ ||
nānye mantrarāṭ śaktā laukikā ye maharddhikā |
nāpi samayavitteṣāṁ na cotkṛṣṭo mantramīśvaraḥ ||
varṇituṁ gaṇayituṁ gantuṁ taṁ sthānaṁ yatra te sadā |
samayā sañcālyate teṣāṁ hetuḥ karmasamāhitām ||
nanu cākṛṣyate teṣāṁ hetuṁ karmasamāhitam |
tantraṁ cākṛṣyate teṣāṁ samaye buddhabhāṣitaiḥ | |
tasmāt taṁ na cālaye yatnā na vṛthāmarthena yojayet |
maharddhikā te mahātmāno daśabhūmisamāśritām ||
aśaktā sarvamantrā vai gantuṁ yatra te tadā |
tathāgatānāṁ tathā mājñā saṁsmṛtyāmarapūjitā ||
āgaccheyu tadā sarve mantrajaptārthamantravit |
ākṛṣṭānāṁ bhavelliṅgā mānuṣyokāyamānuṣām ||
dhīrataḥ snigdhavarṇaśca gambhīrārthasudeśakaḥ|
dhīro gambhīratāṁ yāto alpabāṣpo bhavet tadā ||
asvinnamanasotkṛṣṭo pṛṣṭaśca mantravit |
svamudro bandhayāmāsa suvidiśe caiva nabhastale ||
parasattvavido hyagro dharmatattvārthadeśakaḥ |
nītiḥ prītisukhāviṣṭo kṛpāviṣṭasya cetasā ||
mahotsāho dṛḍhārambho buddhadharmārthadeśakaḥ |
muhūrttaṁ kṣaṇamātraṁ vā praviśenmānuṣāśrayam ||
bahurūpo surūpaśca ūrdhvaṁ tiṣṭhe nabhastalam |
buddhadharmagatā dṛṣṭiḥ saṁghe caiva sagauravā ||
kṣaṇamātraṁ tadā tiṣṭhenmānuṣīṁ tanumāśṛtā |
satyasandho mahātmāno jitakrodho tridoṣahā ||
prathamaṁ tāvato vidyā paścāccaiva niyojitā |
mānuṣaistadā kṛṣṭā punarmuktāśca yatheṣṭagāḥ ||
stabdho niścalākṣaśca sitavarṇastathaiva ca |
aṅgaketustadāviṣṭo dhīragambhīrasuśvaraḥ ||
suprasanno mahākāyo tiṣṭhate ca mahītale |
paryaṅkamāsanāviṣṭo kṛpāviṣṭo'tha cetasā ||
sa mudrā padmaropeto mahāsattvo samāviśe |
avalokito muniḥ śreṣṭho bodhisattvo maharddhiko ||
svecchayā āgato lokāṁ sattvavatsalakāraṇo |
abhayāgrā kāraṇo + + + + + + + + + ||
abhayāgrā karopetau ūrdhvadṛṣṭisamasthitau |
sādhakaṁ paśyate dṛṣṭyā karuṇāviṣṭacetasā ||
īṣismitamukhā devā kecid bhrūlatabhūṣito |
mahāsattvo mahātmāno sattvānāṁ hitakārakaḥ ||
prasannā sarvata mūrttyā taṁ vidyādavalokitum |
krūraḥ vajradharo mukhyo bodhisattvo maharddhikaḥ ||
āviṣṭo krūriṇo sarvo raktāntāyatalocanā |
indīvaratviṣākāra īṣat kāye tu lakṣayet ||
parāmṛśyantaṁ tadā vajraṁ mudrāṁ vadhnāti mātmanām |
tuṣṭo varado martyāṁ bhogāṁ dāpayate sadā ||
mahātmā kṛṣṇavarṇo vai īṣi dṛśyati tatkṣaṇāt |
snigdhaṁ gambhīramukto'sau vācāṁ bhāṣate tadā ||
nṛṇāṁ kimarthametaṁ vo karmavaraṁ dāsyāma vo bhuve |
amoghaṁ darśanamityāhurvajriṇe'bjijine jine ||
varadā saprabhā mantrā phalaṁ dadyustadā tadā |
jinerāgamanaṁ tatra nirmāṇo bhuvi mānuṣām ||
samayāt kathitā hyete varṇāścaiva vibodhitā |
tathāgatādāśrayāddhi vā phalehetusamudbhavā ||
nirmāṇā kathyate bimbaṁ na bimbaṁ nirmāṇamāśṛtam |
bimbanirmāṇayo yadvat pratibimba na vidyate ||
padmakiñjalkavarṇo'sau hemavarṇa mahādyutiḥ |
nirbhinnarocanābhāso kuṅkumārābhividviṣaḥ ||
udyantamivārka vai karṇikārasamaprabhaḥ |
tādṛśaṁ vidyate bimbe buddhabimbasamāsṛte ||
brāhmaśca ravanirghoṣo kalaviṅkarutadhvaniḥ |
śreyasaḥ sarvabhūtānāṁ yuktiyogānniyujyate ||
tādṛśaṁ lakṣaṇaṁ dṛṣṭvā buddhamityāhu jantavaḥ |
tadgotrā ca vidhisteṣāṁ vajrābjakulayo tadā ||
laukikānāṁ tu mantrāṇāṁ mantranāthaṁ tu yojayet |
yat pūrvaṁ kathitaṁ sarvaṁ bahuprastāvabhūṣitam ||
taṁ niyuñjya tadā mantrī mantreṣveva ca sarvataḥ |
ṛṣīṇāmekasaṁsthānaṁ garuḍānāṁ ca nibodhitam ||
svaliṅgā vācayā caiva taṁ niyuñjyatha mantriṇām |
bahuliṅgā tadā caiṣā svaliṅgā caiva sādhaye ||
svamudrāmudritā hyete itarā vyantarā smṛtāḥ |
kathitaṁ sarvamāveśaṁ svamukhaṁ duḥkhadaṁ parām ||
eṣa kālakramo yoge āveśe caiva yojayet |
mahāprabhāvairmudraistu mantraiścāpi nivārayet ||
niyuñjyāt sarvato mantrī japtamātrāṁ ca cetarām |
anyathāmācerad yastu itarairmantribhiḥ sadā ||
parirakṣya tadā pātraṁ mantraiścāpi maharddhikaiḥ |
dūtidūtagaṇaiścāpi ceṭaceṭigaṇaiḥ sadā ||
itarāṁ laukikāṁ devāṁ āhvaye caiva maharddhikām |
yakṣarāḍ vividhā sarvāṁ yakṣiṇyaśca maharddhikam |
āhvayet tatkṣaṇānmantrī manasaḥ yadyapīpsitam |
anyamantrā na cāhveyā nānye devagaṇā sadā ||
svayamevāgatā ye tu samaye tāṁ niyojayet |
sarve sampadakā hyete mantrā sarvārthasādhakāḥ ||
taṁ tasmā netarāṁ karmaṁ āveśāṁ cāpi varjayet |
ākṛṣṭā maharddhikā devā divyā āryāśca bhūmijā |
alpakārye'tha yuñjānā samayabhraṁśo'tha jāyate ||
takṣakaḥ prekṣate stabdhaṁ vāśukiścāpi nṛtyate |
karkoṭakaśca mahānāgo mucilindayaśaśvinaḥ ||
śaṅkhapāladurlakṣo nṛtyante uragādhipā |
śaṅkhapālo'tha śaṅkhaśca maṇināgo'tha kṛṣṇilaḥ ||
sāgarā bhramate kṣipraṁ patate ca muhurmuhuḥ |
sarpavanniḥśvasante te viṣadarpasamucchritāḥ ||
vividhā nāgavare hyete antāntā teṣu nibodhatām |
kecid bhāvayato hṛṣṭo kecit tiṣṭhanti niścalam ||
kecit pate + + kṣipraṁ svasthāṅgā ūrdhvamūrddhajā |
patanti vividhākāraṁ plutaṁ cāpi karoti vai ||
anantā bhramate kṣipraṁ padmavaccale jale |
anantā nāgayonyāstu saṅkhyātā liṅgaveṣayo ||
pūrvavat kathitā vācā daṣṭāviṣṭamahoditam |
mocayet kuliśāhvena mantreṇa krodharājena yuktimāṁśca ||
mantreṇaiva kuaryāntaṁ teṣāṁ mantreṇa yojayet |
mantrāstu parṇinā ye'tra nirdiṣṭā viṣanāśakā ||
te tu mantrā sadā yojyā daṣṭāviṣṭeṣu sarvataḥ |
śeṣā vighnā tathā kuryā grahamātarayojitā ||
tenaiva kārayet karmaṁ grahamātarapūtanām |
asaṅkhyā lakṣaṇā hyete daṣṭāviṣṭeṣu jantuṣu ||
taireva laukikairmantraistattat karma niyojayet |
aśeṣaṁ kathitaṁ hyetaṁ daṣṭaviṣṭaṁ va lakṣaṇam ||
adhunā bodhayiṣyāmi tiryagbhāṣāṁ samānuṣām |
nārakānāṁ tu bhāṣāṁ vā kathyamānāṁ nibodhatām ||
yadā pakṣigaṇā sarve sannipatya samantataḥ |
grāmavāsaṁ tadā cakruḥ madhyāhne janamālaye ||
tadā te kathaye vācāṁ rephaṁyuktāṁ sabhairavām |
krakaḥ kakāramityāhuḥ kākā ye krūrabhāṣiṇo |
kathayanti bhayaṁ tatra kṣudhā caiva ca darśayet |
mayūrā kokilāścaiva sannipatya prage tadā ||
krūrāṁ darśayed vācāṁ bhayaṁ tatra nivedayet |
bubhukṣāṁ kathayāmāsa āhāraṁ caiva yojayet ||
sadāhaṁ sarvakāyātā grāmasthāneṣu dṛśyate |
tadā te kathayantyete tāṁ vācāṁ bhayabhairavām ||
ṣaṇmāsāṁ naśyate deśe grāmyaktāṁ bhojanottamām |
teṣāṁ kṣīrasamaṁ deyaṁ toyaṁ caiva sukhodayam ||
śārikāśukamukhyāṁstu kapotā haritāstathā |
cakravākā bhāsasvakīkā sarve āgatya mīlaye ||
grāmamadhyagatā hyete yadā kurvanti mālayam |
tadā te kathayantyevaṁ mahādurbhikṣakāraṇam ||
anāvṛṣṭiṁ tathā vyādhiṁ bahurogasamāgamam |
lūtā visphoṭakāścaiva mahātaskaratāśrayām ||
avagacchantu bhavanto vai ṣaḍbhirmāsairbhaviṣyate |
yadā sarvapakṣigaṇā krūraṁ cakraturbhṛśadāruṇam ||
rodamāne tadā sarve sattvānāṁ ca niveditā |
yathāsthitā yathākālaṁ tadaivattatra yojayet ||
dakārabahulaṁ vācaṁ manuṣyabhāṣiṇo yadā |
āgatya grāmavāse'smiṁ kathayanti yathā hi tam ||
rātrau svastyayanaṁ kṛtvā tasmād deśādapakramet |
madhurākṣarasaṁyuktaṁ yadā nedu sapakṣijā ||
tasmāt subhikṣamārogyamevaṁ cāhurnivedayaet |
yadā dakṣiṇato gacche mṛgā gacchetha magratam ||
siddhiṁ ca nirdiśante tāḥ mṛgāścaiva supuṣkalām |
śvānajambūkanityasthāḥ te mṛtyuṁ darśayanti te ||
na gacchet tatra medhāvī jambūkaiśca nivāritaḥ |
praviśet svālayaṁ kṣipraṁ kathayāmāsa te tadā ||
atikrūrā ninedustāḥ agrataścāpi pradhāvayet |
gaccheta tatkṣaṇānmantrī yadicchet siddhimātmanaḥ ||
vāmato dakṣiṇaṁ gacchejjambūko yadi gacchataḥ |
siddhiyātraṁ vijānīyājjambūkena niveditām ||
cāṣā ca pakṣiṇā sarve mṛgāścaiva sajambukā |
hariṇā śaśakāścaiva vividhā tiryajātayāḥ ||
pradakṣiṇaṁ ca yadā cakrurmahāsiddhiṁ supuṣkalām |
kathayāmāsa te sarvaṁ gaccha pūjyo bhaviṣyasi ||
sarvamaśobhanā hyete uragā śvāpadādayo |
mārge yadi dṛśyate sthānagacchet kutra vā kvacit ||
sarve te kathayantyevaṁ nāsti siddhinivartatām |
gacchatāṁ svakamāvāsaṁ svastho tiṣṭhati sve gṛhe ||
na gacchet tatra mantrajño uragaistu niveditam |
yadi gacchet tadā kālaṁ udvego mṛtyu vā bhavet ||
nānātiryagatā prāṇā jalāvāsā sthalecarā |
sthāvarā jaṅgamāścaiva kathayanti śubhāśubham ||
viparītairbhayaṁ vidyāt svasthaiḥ svasthatāṁ gatāḥ |
kecit tiryagatā divyāḥ mānuṣā bhāṣiṇo tadā ||
yo'yaṁ nivedaye vācāṁ taṁ tathaiva niyojayet |
svaliṅgaiḥ sadā svāsthyaṁ krūraiścāpi subhairavam ||
tat tathaivāvadhāraṇārtthaṁ buddhiṁ dadyātha mantravit |
liṅgāvanekadhāṁ lakṣye nānāyonisamāśritām ||
mānuṣāṇāṁ tathā vācā yuktā madhyārtthabhāṣiṇau |
madhyadeśe tu yā vācā śabdapadārtthāvabhāṣitā ||
sa mānuṣī vācamityāhuḥ tato'nyaṁ mlecchavācinī |
vāṇī sarvatato jñeyā madhyadeśe nibodhitā ||
madhurākṣarasaṁyuktā hṛdyā karṇasukhāvahā |
anelā mānasodbhūtā avikṣiptārtthabhāṣiṇī ||
sa jñeyā mānuṣī vācā rutaṁ caiva svabhāvataḥ |
tato'nye sarvato'nartthā sā vācā mlecchavarṇinī ||
kathitaṁ mānuṣaṁ vānyaṁ paśūnāṁ tāvadihocyate |
siṁho'pi deśamākramya gacchet puravaraṁ sadā ||
bhṛśaṁ tatra haret kṣipraṁ taruṁ tasya sudāruṇam |
rudyate paśurājā vai karuṇaṁ dīna nivedayet ||
mahad bhayaṁ tadā vidyāt sarvadeśopasaṁplavam |
mahāpure yadā rāvaṁ paśurājñeti śrūyate ||
paścime mahad bhayaṁ vidyāt dakṣiṇe śāntikāmatām |
pūrveṇa tu bhaveccakra pararāṣṭrāgamaṁ viduḥ ||
uttareṇa bhaved ghorā ativṛṣṭyāhu saṁplavam |
vidikṣeṣveva sarvatra bhayaṁ caiva nivedayet ||
rāvairdvistribhirjñeyaṁ tribhirdikṣu mahad bhayam |
kṣemadakṣiṇato sarva siṁhenaiva niveditam ||
catvāro matha pañcā vā sapta ṣaṣṭha nibodhitā |
aṣṭāt pareṇamityāhuḥ niḥphalaṁ caiva niyojayet ||
dakṣiṇāvasthitā śreyā adha ūrdhvartthasampadā |
kṣemaṁ + kasāmīpye devāyatanacatvare ||
sadārāvaṁ tadā varjyaṁ tasmād deśādapakramet |
yathā siṁhe tathā sarvaṁ sarvaprāṇiṣu yojayet ||
śarabhaiḥ śārdūlākhyairvai yathā tata sarva nibodhatām |
abhāvā mānuṣāvāsaṁ hiṁsaḥ śarabhayā sadā ||
kintu prāsādikaṁ jñānaṁ katthyate tāṁ surottamām |
kroṣṭukeṣu ca sarvatra tāṁ tathaiva niyojayet ||
pūrvapaścimato bhāge yadā hastī ruded bhṛśam |
tasmānmahad bhayaṁ vidyāt tatra deśeṣu jantunām ||
śmaśānā vāyasāścaiva urdhvatuṇḍā rudanti vai |
tatra vidyānmahodvegaṁ vāyasaiśca niveditam ||
prasthito mantriṇe kālaṁ yadyadeśābhikāṁkṣiṇam |
gacchato vāmataḥ kāko bhṛśaṁ rauti sudāruṇam ||
na gacchet tatra medhāvī vāyasena niveditam |
rauti dakṣiṇato śreyaṁ agratastu nivārayet ||
na gacchet tatra mantrajño gacchan mṛtyuvaśo bhavet |
gomayaṁ bhakṣayet pakṣī yadā rauti sukhodayam ||
mṛṣṭānnabhojanaṁ vidyā golābhaṁ caiva nirdiśet |
mandirārūḍhanityastho yadā rauti sa vāyasaḥ |
ardharātre tathā kāle gṛhabhedaṁ samādiśet |
dhānyapuñjadharārūḍho yadā rauti sa vāyasaḥ ||
suśubhaṁ kūjate kṣipraṁ madhuraṁ cāpi bhāṣitam |
acirāt taṁ phalaṁ vidyā bahudhānyadhanāgamam ||
gṛhadvāraṁ yadā paśyaṁ vāyaso ravato bhṛśam |
tatra rātrau bhavet tasya śastrasampāta cauribhiḥ ||
kṣīravṛkṣe yadā śreṣṭho kaṇṭake kalahapriyaḥ |
hastiskandhasamārūḍhaṁ aśvapṛṣṭhe ca śobhanam ||
bhogināṁ mastake rājyaṁ padmapuṣpeṣu sampadā |
nānāvividhasampatyo madhurākṣarakūjitā ||
sarvatoliṅgamartthānāṁ tat pūrvaṁ kathitaṁ hitam |
+ + + kūjanaṁ krūraṁ samaṁ sarveṣu yojayet ||
śivāya sarvato jñeyā dakṣiṇena phalapradā |
tat sarvaṁ siṁhato jñeyaṁ śivānnu sarvadā ||
krūrā aśobhanārāvā dīnā mṛtyuparāyaṇā |
sarvato sukhaniṣpattiṁ phalaṁ sasyasamudbhavam ||
sarve śivagaṇā proktā śāyamprāte ca śobhanā |
ekāraveti yadyetā dakṣiṇāṁ diśamāśritā ||
śivā śivatamā proktā dvitīyā rāve tu kīrtyate |
tṛtīye rāve tathā jñeyā rājñe artthāvahā bhavet ||
caturtthe tu mahālābhaṁ pañcame putradā smṛtā |
ṣaṣṭhe ca dhananiṣpattiḥ saptame na bhave śubhā ||
aṣṭamaṁ niḥphalaṁ vidyā tadūrdhvaṁ bhayapīḍitā |
evaṁ karoti śivā tatra asaṅkhyeyā te'pyaniṣṭadā ||
paścimena śivā jñeyā paracakrabhayaṁ tadā |
dvitīye durbhikṣakāntāre krūrarāvā yadā bhavet ||
tṛtīye arthanāśaṁ tu caturthe prāṇarodhinam |
pañcame kathite rāve amātyānāṁ vyādhipīḍakāḥ ||
ṣaṣṭhe corāgamaṁ vidyā sarvatastu śivā tu sā |
saptameva mahāvyādhiṁ aṣṭame cāpi ninditā ||
tadurdhvaṁ bhayabhīrārttā kṣudhitā vā prabhāṣate |
utareṇa tu yo rāvo śivāyāḥ śrūyate sadā ||
mahāghoratamaṁ vyādhiṁ tatra sthāne vinirdiśet |
dvitīye krūrarāve tu duḥkhadā sā bhavet tadā ||
tṛtīye arthanāśaṁ tu caturtthe agnisambhavam |
pañcamena mahāvṛṣṭiṁ ṣaṣṭhe rājāparuddhyate ||
saptamena mahāyuddhaṁ śastrasampātamādiśet |
aṣṭame niḥphalaṁ vidyā tadūrdhvaṁ yaḥ kiñci roditi ||
pūrveṇa ca yadā rauti śivā yāme tu mantime |
tadā rājāgamaṁ vidyā dvitīyārāve tu preṣiṇām ||
tṛtīyaṁ rājato mṛtyuḥ baddho vā yadi śrūyate |
caturthe corato duḥkhaṁ pañcame prāṇarodhikam ||
ṣaṣṭhe ca bhavate vyādhiḥ saptame agnito bhayam |
aṣṭame niḥphalaṁ vidyā śeṣaṁ pūrvavat sadā ||
yadā dakṣiṇapūrveṇa vidiśe vyāhare śivā |
prathamena bhavet saukhyaṁ dvitīye sarvato janām ||
tṛtīye dhananiḥpattiścaturthe sasyasampadā |
pañcame subhikṣanirdiṣṭaṁ ṣaṣṭhe kṣemaṁ samādiśe ||
saptame sarvato jñeyamaṣṭame niḥphalaṁ sadā |
yadā dakṣiṇabhāgena paścimāmadhyato sadā ||
nirdiśe ca dhruvā jñeyā śivā krūratamā smṛtā |
prathamena bhavenmṛtyuḥ hanyate brāhmaṇā dvike ||
tṛtīye kṣatriyaṁ hanyā caturthe vaiśyamityāhuḥ |
+ + + pañcame śūdrayonayaḥ ||
ṣaṣṭhe mlecchināṁ hanti saptame taskarā tadā |
aṣṭame niḥphalaṁ vidyā atiduḥkhaṁ krūrarāviṇām ||
asaṅkhyeyānāṁ tu dṛśyate |
uttarāpaścimābhāge yadā tīvraṁ virauti sā ||
atikṣipraṁ mahāvyādhiḥ rājñe vā vyādhimādiśet |
dvitīyena hanyate hastī rājño mukhyo gajottamam ||
tṛtīyena bhavenmṛtyuḥ mādiṣṭaḥ tatra vai |
caturthena bhavenmṛtyuḥ mukhyānāṁ ca dhaneśvarām ||
pañcame dhananāśaṁ tu ṣaṣṭhe vyādhi sambhavet |
saptamena bhave duḥkhaṁ sarvato ca bhayāvaham ||
aṣṭame niḥphalaṁ vidyā pūrvaṁ vai sarvato tadā |
uttare pūrvayormadhye vidikṣu caiva lakṣayet ||
atikrūrā yadā kṣipraṁ śivā vyāharate tadā |
uttare pūrvato madhye vidikṣuścaiva lakṣayet ||
atikrūrā yadā kṣipraṁ śivā vyāharate tadā |
mṛtyunā hanyate jantuḥ pauramukhyo dhaneśvaraḥ ||
dvitīyena hanenmantrī tṛtīye gajamādiśe |
caturthe vividhayonyāstu mlecchataskarajīvinaḥ ||
caturthena bhaved vyādhiḥ sarveṣāṁ ca tadā jane |
pañcame hanyate putro amātyo vā nṛpaterdhruvam ||
ṣaṣṭhe mṛtyumādiṣṭā mahādevyā tu narādhipe |
saptamena haned rāṣṭraṁ muktaṁ cāpi vinirdiśet ||
aṣṭame niḥphalaṁ vidyā pūrvavat kathitā sadā |
ataḥ ūrdhvaṁ tathā rāvo śivānāṁ ca bhave yadā ||
amānuṣaṁ taṁ vidurmartyo mahopadravakārakam |
apakramya tato gacche mantrairvā rakṣamādiśet ||
mahāprabhāvairvikhyātairjinābjakulayodbhavaiḥ |
homakarmāṇi kurvīta śāntiṁ tatra samādiśet ||
evaṁprakārā hyanekāni bahubhāṣyā paśuyonayaḥ |
nānāpakṣigaṇāṁścāpi rutaṁ caiva nibodhaye ||
bahudhā tiryagatā keciccāpasumūrttijā |
kecid vikṛtarūpāstu raudrā sattvaviheṭhakā ||
kecit prāṇāparodhikāṁ sattvāṁ hiṇḍyante'tha mahītale |
asṛkpānaratāḥ kecid anvāhiṇḍanti medinī ||
kecid rudhiragandhena bhramante medinītalam |
vividhā mātarā hyete grahamukhyāstu bāliśā ||
kumārakumārikārūpāḥ grahāḥ proktāḥ vividhā parā |
bhramante medinīṁ kṛtsnāṁ kṣaṇamātreṇa sarvataḥ ||
sahasraṁ yojanaṁ kecid vāyuvad bhramatāparāḥ |
paśuveṣakṛtā kecid dṛṣṭyā naṣṭā ca jantuṣu ||
vividhaṁ karoti sarve te sarvatra vasudhātale |
mṛtapūtakasattveṣu supta upahate tathā ||
gṛhṇate mānuṣāṁ kecit balimālyārthakāraṇāt |
sarveṣāṁ mānuṣāṁ loke kramante kecinnabhastalāt ||
sarvākāravido jñeyā bahurūpā vikāriṇaḥ |
śubhā aśubharāvāśca jñeyā liṅgaistu sarvataḥ ||
śubhāśubhaphalaṁ sarvaṁ vikṛtaṁ sukṛtaṁ tathā |
āgamairbahuvidhairjñeyā lokatattvārthacihnitaiḥ ||
ṛṣibhirjinasutaiścaiva khaḍgibhirjinavaraiḥ sadā |
śrāvakairmaharddhikaiḥ sarvaṁ nānāyonisamāśritam ||
grahairgrahavaraiḥ khyātaiḥ prakṛṣṭairlokacihnitaiḥ |
jñeyaṁ śāstrato tattvaṁ āgamādhigamāpi vā ||
nānāliṅgavidhānena gatiyonivibhāvataḥ |
jñeyaṁ śubhāśubhaṁ sarvaṁ krūraiḥ saumyaiśca liṅgibhiḥ ||
chatraṁ śitaṁ patākaṁ ca matsaṁ māṁsaṁ ca sārdrayoḥ |
utkṣiptā ca medīnī padmayantra gomayaṁ tadā ||
dadhi puṣpaṁ phalaṁ caiva striyaṁ vāmbarabhūṣitām |
śuklavastraṁ tathā jñeyaṁ dvijaṁ śreyārthabhāṣiṇam ||
vṛṣaṁ gajaṁ tathā jñeyaṁ aśvaṁ cāmarabhūṣitam |
pradīpaṁ bhājane nyastaṁ pūrṇadhānyaphalodayam ||
devadvijapratimāṁ vā pūjyamānā sadā nṛpaiḥ |
abhiṣekārtthayuktaṁ vā nṛpabimbātha mantriṇām ||
śaṅkhasvanaṁ bherīṁśca paṭahaṁ cāpi sudundubhim |
ghaṇṭāśabdaṁ prahṛṣṭaṁ ca jayaśabdaṁ praghoṣitam ||
mānuṣyodīritāṁ vācāṁ jayasiddhiphalapradam |
etā nimittā māvedya iṣṭāṁ caiva niveditām ||
sarvasampatkaraṁ kṣemaṁ iṣṭaṁ caiva supūjitam |
sarvāṁ prāpnuyādartthāṁ saphalāṁ manasodbhavām ||
mantrajāpaṁ tato gacchet siddhyartthī siddhimādiśet |
sarveṣāṁ sarvasattvānāṁ prasthitānāṁ tu nirdiśet ||
yo'yaṁ devatādhyakṣa iṣṭo gotrajo paro |
ādhyeṣṭyo bhavennityaṁ taṁ liṅgī paśyato phalam ||
vividhākāracihnāstu devāḥ proktāstu sarvadā |
talliṅginā tathā proktā vividhā veṣacihnayaḥ ||
yo yamiṣṭataraṁ paśyet so tasyaiva phalodayam |
vācāṁ bahuvidhāṁ vavre yadā te mānuṣā bhuvi ||
kathayanti śubhāṁ vācāṁ anyonyālāpamāsṛtāḥ |
pareṣāṁ ca yadā vavre viśvastāśca samantataḥ ||
evaṁ ca vācire mūcuḥ śubhaṁ śreyaṁ japaṁ sadā |
kṣemamārogyasarvaṁ vai svastiśāntisukhodayaḥ ||
dhaninaḥ devato mukhya suro dharmarājāstathā |
sarvato bhāskaraścaiva chatradhvajapatākayoḥ ||
buddhadharmatadā saṅghaṁ mantraṁ tāramitiḥ sadā |
kumāraṁ kāñcanaṁ śubhraṁ agniskandhaṁ mahotsavam ||
jinaṁ padma tathā vajraṁ lokeśaṁ bodhimuttamam |
bodhisattvā tathā lokāṁ brahmaścaiva surottamām ||
bahuprakārā hyanekāni praśastāṁ śādhuvarṇitām |
śuśrāva śabdāṁ yathā gantā sarvāsāṁ prāpnuyā hi sau ||
tato'nye lokavidviṣṭaṁ sa śabdaṁ cāpi ninditam |
praśastā śakunayo hyetā prasthitānāṁ jape ratām ||
sarveṣāṁ ca mayaṁ yogo udyogārtthasasampadām |
tato'nya ninditaṁ sarva na lebhe kāyitaṁ phalam ||
praśastaiva sarvato gacche apraśastaiśca na vrajet |
praṇamya sarvato buddhāṁstrayaṁ kṛtvā pradakṣiṇam ||
svamantraṁ mantranāthaṁ ca mātāpitrau tha duḥkarām |
praṇamya sarvato gacche śivaṁ tatra vinirdiśet ||
ācaryagurumukhyānāmupādhyāyaṁ caiva yatnataḥ |
praśastadhārmakathika praśastaṁ caiva vrate ratam ||
yathārhaṁ tadābhyarcya iṣṭadevamanehitam |
snātabhukto'tha viśvastaḥ pratyūṣe vā jitendriyaḥ ||
śaucācārarato mantrī gacchet sarvato diśām |
yathāśāphalasaṁyogaṁ prāpnuyāt sarvato śubhām ||
śāntisvastyayanaṁ caiva āyurārogyavarddhanam |
śrīsampat kathitāmagryā yatheṣṭaṁ manasepsitam ||
iti mahāyānavaipulyasūtrād bodhisattvapiṭakāvataṁsakādāryamañjuśrīmūlakalpād viṁśatimaḥ sarvabhūtarutajñānanimittaśakunanirdeśaparivartapaṭalavisaraḥ parisamāptamiti ||
śubhaṁ bhūyāt |
Links:
[1] http://dsbc.uwest.edu/node/4673