The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
18
150. gambhīra rupa api vedana cetanā ca
vijñāna saṁjña prakṛtī animittaśāntā|
kāṇḍena gādha yatha sāgari eṣamāṇo
prajñāya skandha vimṛṣitva alabdhagādhā||1||
151. yo bodhisattva imu budhyati eva dharmāṁ
gambhīrayānaparamārthanirupalepān|
yasmin na skandha na pi āyatanaṁ na dhātu
kiṁ vā svapuṇyasamudāgamu kiṁci tasya||2||
152. yatha rāgadharmacaritaḥ puruṣaḥ striyāye
saṁketa kṛtva alabhantu vivartayeyā|
yāvanti cittacaritā divasena tasya
tāvanta kalpa anubudhyati bodhisattvo||3||
153. yo bodhisattva bahukalpasahasrakoṭayo
dānaṁ dadeyu vimalaṁ tatha śīla rakṣe|
yaścaiva prajñavarapāramitāprayukto
dharmaṁ bhaṇeya kala puṇya na dānaśīle||4||
154. yo bodhisattva varaprajña vibhāvayanto
tata utthito kathayi dharma nirupalepam|
taṁ cāpi nāmayi jagārthanidāna bodhau
nāsti triloka śubha tena samaṁ bhaveyā||5||
155. taṁ caiva puṇya puna khyāyati riktameva
tatha śūnya tuccha vaśikaṁ ca asārakaṁ ca|
evaṁ carantu caratī sugatāna prajñāṁ
caramāṇu puṇyu parigṛhṇati aprameyam||6||
156. abhilāpamātra ima jānati sarvadharmāṁ
buddhena deśita prayukta prakāśitāṁśca|
kalpāna koṭinayutāṁ bahu bhāṣamāṇo
na ca kṣīyate na ca vivardhati dharmadhātuḥ||7||
157. ye cāpi pañca imi pāramitā jinānā-
mete'pi dharma parikīrtita nāmamātrāḥ|
pariṇāmayāti na ca manyati bodhisattvo
na ca hīyate spṛśati uttamabuddhabodhim||8||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ śūnyatāparivarto nāmāṣṭādaśamaḥ
Links:
[1] http://dsbc.uwest.edu/node/4470