Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 30 hasti-jātakam

30 hasti-jātakam

Parallel Devanagari Version: 
३० हस्ति-जातकम् [1]

30. hasti-jātakam

parahitodarkaṁ duḥkhamapi sādhavo lābhamiva bahu manyante| tadyathānuśrūyate-

bodhisattvaḥ kila anyatamasmin nāgavane puṣpaphalapallavālakṣitaśikharairalaṁkṛta iva tatra taruvarataruṇairvividhavīruttarutṛṇapihitabhūmibhāge vanarāmaṇīyakanibaddhahṛdayairanutkaṇṭhitamadhyāsyamāna iva parvatasthalairāśrayabhūte vanacarāṇāṁ gambhīravipulasalilāśayasanāthe mahatā nirvṛkṣakṣupasalilena kāntāreṇa samantatastiraskṛtajanānte mahākāya ekacaro hastī babhūva|

sa tatra taruparṇena bisena salilena ca|

abhireme tapasvīva saṁtoṣeṇa śamena ca||1||

atha kadācitsa mahāsattvastasya vanasya paryante vicaran yatastatkāntāraṁ tato janaśabdamupaśuśrāva| tasya cintā prādurabhūt-kiṁ nu khalvidam? na tāvadanena pradeśena kaściddeśāntaragāmī mārgo'sti| evaṁ mahatkāntāraṁ ca vyatītya mṛgayāpi na yujyate prāgeva mahāsamārambhaparikhedamasmatsayūthyagrahaṇam|

vyaktaṁ tvete paribhraṣṭā mārgādvā mūḍhadaiśikā|

nirvāsitā vā kruddhena rājñā svenānayena vā||2||

tathā hyamanojasko naṣṭaharṣoddhavadravaḥ|

kevalārtibalaḥ śabdaḥ śrūyate rudatāmiva||3||

tajjñāsyāmi tāvadenamiti sa mahāsattvaḥ karuṇayā samākṛṣyamāṇo yataḥ sa jananirghoṣo babhūva tataḥ prasasāra| viṣpaṣṭataravilāpaṁ ca viṣādadainyavirasaṁ tamākranditaśabdamupaśṛṇvan kāruṇyaparyutsukamanāḥ sa mahātmā drutataraṁ tato'bhyagacchat| nirgamya ca tasmādvanagahanānnirvṛkṣakṣupatvāttasya deśasya dūra evāvalokayan dadarśa saptamātrāṇi puruṣaśatāni kṣuttarṣapariśramamandāni tadvanamabhimukhāni prārthayamānāni| te'pi ca puruṣāstaṁ mahāsattvaṁ dadṛśurjaṅgamamiva himagiriśikharaṁ hīnārapuñjamiva śaradvalāhakamiva pavanabalāvarjitamabhimukhamāyāntam| dṛṣṭvā ca viṣādadainyaparītā hantedānīṁ naṣṭā vayamiti bhayagrastamanaso'pi kṣuttarṣapariśramavihatotsāhā nāpayānaprayatnaparā babhūvuḥ|

te viṣādaparītatvātkṣuttarṣaśramavihvalāḥ|

nāpayānasamudyogaṁ bhaye'pi pratipedire||4||

atha bodhisattvo bhītānavetyaitān-mā bhaiṣṭa, bhaiṣṭa na vo bhayamasti matta iti samucchritena snigdhābhitāmrapṛthupuṣkareṇa kareṇa samāśvāsayannabhigamya karuṇāyamāṇaḥ papraccha-ke'trabhavantaḥ ? kena cemāṁ daśāmanuprāptāḥ stha ?

rajaḥsūryāṁśusaṁparkādvivarṇākṛtayaḥ kṛśāḥ|

śokaklamārtāḥ ke yūyamiha cābhigatāḥ kutaḥ||5||

atha te puruṣāstasya tena mānuṣeṇābhivyāhāreṇābhayapradānābhivyañjakena cābhyupapattisaumukhyena pratyāgatahṛdayāḥ samabhipraṇamyainamūcuḥ-

kopotpātānileneha kṣiptāḥ kṣitipatervayam|

paśyatāṁ śokadīnānāṁ bandhūnāṁ dviradādhipa||6||

asti no bhāgyaśeṣastu lakṣmībhimukhī dhruvam|

suhṛdvandhuviśiṣṭena yad dṛṣṭā bhavatā vayam||7||

nistīrṇāmāpadaṁ cemāṁ vidmastvaddarśanotsavāt|

svapne'pi tvadvidhaṁ dṛṣṭvā ko hi nāpadamuttaret||8||

athainān sa dviradavara uvāca-atha kiyanto'trabhavanta iti ? manuṣyā ūcuḥ-

sahasrametadvasudhādhipena tyaktaṁ nṛṇāmatra manojñagātra|

adṛṣṭaduḥkhā bahavastatastu kṣuttarṣaśokābhibhavādvinaṣṭāḥ||9||

etāni tu syurdviradapradhāna saptāvaśeṣāṇi nṛṇāṁ śatāni|

nimajjatāṁ mṛtyumukhe tu yeṣāṁ mūrtastvamāśvāsa ivābhyupetaḥ||10||

tacchrutvā tasya mahāsattvasya kāruṇyaparicayādaśrūṇi prāvartanta| samanuśocaṁścainānniyatamīdṛśaṁ kiṁ ciduvāca-kaṣṭaṁ bhoḥ |

ghṛṇāvimuktā bata nirvyapatrapā nṛpasya buddhiḥ paralokanirvyathā|

aho taḍiccañcalayā nṛpaśriyā hṛtendriyāṇāṁ svahitānavekṣitā||11||

avaiti manye na sa mṛtyumagrataḥ śṛṇoti pāpasya na vā durantatām|

aho batānāthatamā narāḍhipā vimarśamāndyādvacanakṣamā na ye||12||

dehasyaikasya nāmarthe rogabhūtasya nāśinaḥ|

idaṁ sattveṣu nairghṛṇyaṁ dhigaho bata mūḍhatām||13||

atha tasya dviradapatestān puruṣān karuṇāsnigdhamavekṣamāṇasya cintā prādurabhūt evamamī kṣuttarṣaśramapīḍitāḥ paridurbalaśarīrā nirudakamapracchāyamanekayojanāyānaṁ kāntāramapathyādanāḥ kathaṁ vyatiyāsyanti ? nāgavane'pi ca kiṁ tadasti yenaiṣāmekāhamapi tāvadaparikleśena vārtā syāt ? śakyeyuḥ punarete madīyāni māṁsāni pātheyatāmupanīya dṛtibhiriva ca mamāntraiḥ salilamādāya kāntārametannistarituṁ nānyathā|

karomi tadidaṁ dehaṁ bahurogaśatālayam|

eṣāṁ duḥkhaparītānāmāpaduttaraṇaplavam||14||

svargamokṣasukhaprāptisamarthaṁ janma mānuṣam|

durlabhaṁ ca tadeteṣāṁ maivaṁ vilayamāgamat||15||

svagocarastasya mamābhyupetā dharmeṇa ceme'tithayo bhavanti|

āpadgatā bandhuvivarjitāśca mayā viśeṣeṇa yato'nukampyāḥ||16||

cirasya tāvadvahurogabhājanaṁ sadāturatvādvividhaśramāśrayaḥ|

śarīrasaṁjño'yamanarthavistaraḥ parārthakṛtye viniyogameṣyati||17||

athainamanye kṣuttarṣaśramadharmaduḥkhāturaśarīrāḥ kṛtāñjalayaḥ sāśrunayanāḥ samabhipraṇamyārtatayā hastasaṁjñābhiḥ pānīyamayācanta|

tvaṁ no bandhurabandhūnāṁ tvaṁ gatiḥ śaraṇaṁ ca naḥ|

yathā vetsi mahābhāga tathā nastrātumarhasi||18||

ityenamanye sakaruṇamūcuḥ| apare tvenaṁ dhīrataramanasaḥ salilapradeśaṁ kāntāradurgottāraṇāya ca mārgaṁ papracchuḥ-

jalāśayaḥ śītajalā saridvā yadyatra vā nairjharamasti toyam|

chāyādrumaḥ śādvalamaṇḍalaṁ vā tannod vipānāmadhipa pracakṣva||19||

kāntāraṁ śakyametacca nistartuṁ manyase yataḥ|

anukampāṁ puraskṛtya tāṁ diśaṁ sādhu nirdiśa||20||

saṁbahulāni hi dinānyatra naḥ kāntāre paribhramatām| tadarhasi naḥ svāminnistārayitumiti|

atha sa mahātmā taiḥ karuṇaiḥ prayācitaisteṣāṁ bhṛśataramākleditahṛdayo yatastatkāntāraṁ śakyaṁ nistartu babhūva, tata esāṁ parvatasthalaṁ saṁdarśayannabhyucchritena bhujagavarabhogapīvareṇa kareṇovāca-asya parvatasthalasyādhastātpadmotpalālaṁkṛtavimalasalilamasti mahatsaraḥ| tadanena mārgeṇa gacchata| tatna ca vyapanītagharmatarṣaklamāstasyaiva nātīdūre'smātparvatasthalātpatitasya hastinaḥ śarīraṁ drakṣyatha| tasya māṁsāni pātheyatāmānīya dṛtibhiriva tasyāntraiḥ salilamupagṛhyānayaiva diśā yātavyam| evamalpakṛcchreṇa kāntāramidaṁ vyatiyāsyatha| iti sa mahātmā tān puruṣān samāśvāsanapūrvakaṁ tataḥ prasthāpya tato drutataramanyena mārgeṇa tadgiriśikharamāruhya tasya janakāyasya nistāraṇāpekṣayā svaśarīraṁ tato mumukṣurniyatamiti praṇidhimupabṛṁhayāmāsa-

nāyaṁ prayatnaḥ sugatiṁ mamāptuṁ naikātapatrāṁ manujendralakṣmīm|

sukhaprakarṣaikarasāṁ na ca dyāṁ brāhmīṁ śriyaṁ naiva na mokṣasaukhyam||11||

yatvasti puṇyaṁ mama kiṁcidevaṁ kāntāramagnaṁ janamujjihīrṣoḥ|

saṁsārakāntāragatasya tena lokasya nistārayitā bhaveyam||22||

iti viniścitya sa mahātmā pramodādagaṇitaprapātaniṣpeṣamaraṇaduḥkhaṁ svaśarīraṁ tasmād giritaṭādyathoddeśaṁ mumoca-

reje tataḥ sa nipatañcharadīva meghaḥ

paryastabimba iva cāstagireḥ śaśāṅkaḥ|

tārkṣyasya pakṣapavanograjavāpaviddhaṁ

śṛṇgaṁ gireriva ca tasya himottarīyam||23||

ākampayannatha dharāṁ dharaṇīdharāṁśca

mārasya ca prabhumadādhyuṣitaṁ ca cetaḥ|

nirghātapiṇḍitaravaṁ nipapāta bhūmā-

vāvarjayan vanalatā vanadevatāśca||24||

asaṁśayaṁ tadvanasaṁśrayāstadā manassu visphāritavismayāḥ surāḥ|

vicikṣipurvyomni mudottanūruhāḥ samucchritaikāṅgulipallavān bhujān||25||

sugandhibhiścandanacūrṇarañjitaiḥ prasaktamanye kusumairavākiran|

atāntavaiḥ kāñcanabhaktirājitaistamuttarīyairapare vibhūṣaṇaiḥ||26||

stavaiḥ prasādagrathitaistathāpare samudyataiścāñjalipadmakuḍmalaiḥ|

śirobhirāvarjitacārumaulibhirnamaskiryābhiśca tamabhyapūjayan||27||

sugandhinā puṣparajovikarṣaṇāttaraṁgamālāracanena vāyunā|

tamavyajan kecidathāmbare'pare vitānamasyopadadhurghanairghanaiḥ||28||

tamarcituṁ bhaktivaśena kecana vyarāsayan dyāṁ suradundubhisvanaiḥ|

akālajaiḥ puṣpaphalaiḥ sapallavairvyabhūṣayaṁstatra tarūnathāpare||29||

diśaḥ saratkāntimayīṁ dadhuḥ śriyaṁ raveḥ karāḥ prāṁśutarā ivābhavan|

mudābhigantuṁ tamivāsa cārṇavaḥ kutūhalotkampitavīcivibhramaḥ||30||

atha te puruṣāḥ krameṇa tatsaraḥ samupetya tasmin vinītadharmatarṣaklamā yathākathitaṁ tena mahātmanā tadavidūre hastiśarīraṁ naciramṛtaṁ dadṛśuḥ| teṣāṁ buddhirabhavat-aho yathāyaṁ sadṛśastasya dviradapaterhastī|

bhrātā nu tasyaiṣa mahādvipasya syād bāndhavo vānyatamaḥ suto vā|

tasyaiva khalvasya sitādriśobhaṁ saṁcūrṇitasyāpi vibhāti rūpam||31||

kumudaśrīrivaikasya jyotsnā puñjīkṛteva ca|

chāyeva khalu tasyeyamādarśatalasaṁśritā||32||

atha tatraikeṣāṁ nipuṇataramanupaśyatāṁ buddhirabhavat-yathā paśyāmaḥ sa eva khalvayaṁ digvāreṇendrapratispardhirūpātiśayaḥ kuñjaravara āpadgatānāmabandhusuhṛdāmasmākaṁ nistāraṇāpekṣayā giritaṭādasmānnipatita iti|

yaḥ sa nirghatavadabhūtkampayanniva medinīm|

vyaktamasyaiva patataḥ sa cāsmābhirdhvaniḥ śrutaḥ||33||

etadvapuḥ khalu tadeva mṛṇālagauraṁ

candraṁśuśuklatanujaṁ tanubinducitram|

kūrmopamāḥ sitanakhāścaraṇāsta ete

vaṁśaḥ sa eva ca dhanurmadhurānato'yam||34||

tadeva cedaṁ madarājirājitaṁ sugandhivāyvāyatapīṇamānanam|

samunnataṁ śrimadanarpitāṅkaśaṁ śirastadetacca bṛhacchirodharam||35||

viṣāṇayugmaṁ tadidaṁ madhuprabhaṁ sadarpacihnaṁ taṭareṇunāruṇam|

ādeśayan mārgamimaṁ ca yenaḥ sa eṣa dīrghāṅgalipuṣkaraḥ karaḥ||36||

āścaryamatyadbhutarūpaṁ bata khalvidam|

adṛṣṭapūrvānvayaśīlabhaktiṣu kṣateṣu bhāgyairapariśruteṣvapi|

suhṛttvamasmāsu batedamīdṛśaṁ suhṛtsu vā bandhuṣu vāsya kīdṛśam|| 37||

sarvathā namo'stvasmai mahābhāgāya|

āpatparītān bhayaśokadīnānasmadvidhānabhyupapadyamānaḥ|

ko'pyeṣa manye dviradāvabhāsaḥ siṣatsatāmudvahatīva vṛttam||38||

kva śikṣito'sāvatibhadratāmimāmupāsitaḥ ko nvamunā gururvane|

na rūpaśobhā ramate vinā guṇairjano yadityāha tadetadīkṣyate||39||

aho svabhāvātiśayasya saṁpadā vidarśitānena yathārhabhadratā|

himādriśobhena mṛto'pi khalvayaṁ kṛtātmatuṣṭirhasatīva varṣmaṇā||40||

tatka idānīmasya snigdhabāndhavasuhṛtprativiśiṣṭavātsalyasyaivamabhyupapattisumukhasya svaiḥ prāṇairapyasmadarthamupakartumabhipravṛttasyāṭisādhuvṛttasya māṁsamupabhoktuṁ śakṣyati ? yuktaṁ tvasmābhiḥ pūjāvidhipūrvakamagnisatkāreṇāsyānṛṇyamupagantumiti| atha tān bandhuvyasan eva śokānuvṛttipravaṇahṛdayān sāśrunayanān gadgadāyamānakaṇṭhānavekṣya kāryāntaramavekṣamāṇā dhīrataramanasa ūcuranye-na khalvevamasmābhirayaṁ dviradavaraḥ saṁpūjitaḥ satkṛto vā syāt| abhiprāyasaṁpādanena tvayamasmābhiryuktaḥ pūjayitumiti paśyāmaḥ|

āsmannistāraṇāpekṣī sa hyasaṁstutabāndhavaḥ|

śarīraṁ tyaktavānevamiṣṭamiṣṭatarātithiḥ||41||

abhiprāyamatastvasya yuktaṁ samanuvartitum|

anyathā hi bhavedvyartho nanu tasyāyamudyamaḥ||42||

snehādudyatamātithyaṁ sarvasvaṁ tena khalvidam|

apratigrahaṇādvyarthāṁ kuryātko nvasya satkriyām||43||

guroriva yatastaya vacasaḥ saṁpratigrahāt|

satkriyāṁ kartumarhāmaḥ kṣemamātmana eva ca||44||

nistīrya cedaṁ vyasanaṁ samagraiḥ pratyekaśo vā punarasya pūjā|

kariṣyate nāgavarasya sarvaṁ bandhoratītasya yathaiva kṛtyam||45||

atha te puruṣāḥ kāntāranistāraṇāpekṣayā tasya dviradapaterabhiprāyamanusmarantastadvacanamapratikṣipya tasya mahāsattvasya māṁsānyādāya dṛtibhiriva ca tadantraiḥ salilaṁ tatpradarśitayā diśā svasti tasmātkāntārādviniryayuḥ|

tadevaṁ parihitodarkaṁ duḥkhamapi sādhavo lābhamiva bahu manyante, iti sādhu janapraśaṁsāyāṁ vācyam| tathāgatavarṇe'pi, satkṛtya dharmaśravaṇe ca bhadraprakṛtiniṣpādanavarṇe'pi vācyam-evaṁ bhadrā prakṛtirabhyastā janmāntareṣvanuvartata iti| tyāgaparicayaguṇanidarśane'pi vācyam-evaṁ dravyatyāgaparicayādātmasnehaparityāgamapyakṛcchreṇa karotīti| yaccoktaṁ bhagavata parinirvāṇasamaye samupasthiteṣu divyakusumavāditrādiṣu-na khalu punarānanda etāvatā tathāgataḥ satkṛto bhavatīti, taccaivaṁ nidarśayitavyam| evamabhiprāyasaṁpādanātpūjā kṛtā bhavati na gandhamālyādyabhihāreṇeti|

||iti hasti-jātakaṁ triṁśattamam||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5254

Links:
[1] http://dsbc.uwest.edu/node/5288