Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > dūta iti 57

dūta iti 57

Parallel Devanagari Version: 
दूत इति ५७ [1]

dūta iti 57|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho rājagṛhe varṣā upagato veṇuvane kalandakanivāpe|| athānāthapiṇḍado gṛhapatiryena rājā prasenajitkauśalastenopasaṁkrāttaḥ| upasaṁkramya rājānaṁ prasenajitaṁ jayenāyuṣā ca vardhayitvā vijñāpayati| yatkhalu deva jānīyāściradṛṣṭo 'smābhirbhagavānparitṛṣitāḥ smo bhagavato darśanāyecchāmo vayaṁ bhagavattaṁ draṣṭumiti|| tato rājā 'nāthapiṇḍadaṁ gṛhapatimuvāca| kaccitte gṛhapate śrutaṁ kutra bhagavānetarhi varṣā upagata iti|| anāthapiṇḍada uvāca| śrutaṁ me deva bhagavānnājagṛhe varṣā upagata iti||

tato rājñā prasenajitā kauśalenānāthapiṇḍadādyaiśca paurajānapadāmātyairanyatamaḥ puruṣo dūtyenāhūyoktaḥ| ehi tvaṁ bho puruṣa yena bhagavāṁstenopasaṁkrāma upasaṁkramyā 'smākaṁ vacanena bhagavataḥ pādau śirasā vandasvālpābādhatāṁ ca pṛcchālpātaṅkaṁ ca laghūtthānatāṁ ca yātrāñca balañca sukhaṁ cānavadyatāṁ ca sparśavihāratāṁ ca evaṁ ca vada rājā bhadatta kauśalaḥ śrāvastīnivāsinaśca paurā ākāṅkṣatti bhagavato darśanamevaṁ cāhuściradṛṣṭo 'smābhirbhagavānparitṛṣitāḥ smo bhagavato darśanāyecchāmo vayaṁ bhagavattaṁ draṣṭuṁ sādhu bhagavāñchrāvastīmāgacchedanukampāmupādāyeti|| evaṁ deveti sa puruṣo rājñaḥ prasenajitaḥ kauśalasya sāmātyapaurajānapadasya pratiśrutya śrāvastīto 'nupūrveṇa cañcūryamāṇo rājagṛhaṁ nagaramanuprāptaḥ| tataḥ pūrvaṁ rājagṛhaṁ nagaramavalokya yena bhagavāṁstenopasaṁkrāttaḥ| upasaṁkramya bhagavataḥ pādau śirasā vanditvaikātte niṣaṇaḥ| sa puruṣo bhagavattamidamavocat| rājā bhadatta prasenajitkauśalaḥ śrāvastīnivāsinaśca paurā bhagavataḥ pādau śirasā vanditvālpābādhatāṁ pṛcchattyalpātaṅkatāṁ ca laghūtthānatāṁ ca yātrāṁ ca balañca sukhañcānavadyatāṁ ca sparśavihāratāṁ caivaṁ cāhuściradṛṣṭo 'smābhirbhagavānparitṛṣitāḥ smo bhagavato darśanāyecchāmo vayaṁ bhagavattaṁ draṣṭuṁ sādhu bhagavāñchrāvastīmāgacchedanukampāmupādāyeti|| bhagavānāha| sacenme bhoḥ puruṣa rājā bimbisāro 'nujñāsyati gamiṣyāmīti|| tataḥ sa dūto rājānaṁ bimbisāramanujñāpya bhagavattamidamavocat| anujñāto 'si bhagavannājñā bimbisāreṇa yasyedānīṁ bhagavānkālaṁ manyata iti| adhivāsayati bhagavāṁstasya puruṣasya tūṣṇībhāvena||

atha bhagavāṁstrayāṇāṁ vārṣikāṇāṁ māsānāmatyayātkṛtacīvaro niṣṭhitacīvaraḥ samādāya pātracīvaraṁ mahatā parivāreṇa śrāvastyabhimukho 'bhijagāma| dūto 'pi rathābhinūḍhaḥ saṁprasthitaḥ|| athāsau dadarśaṁ buddhaṁ bhagavattaṁ padyāṁ saṁprasthitam| tato rathādavatīrya yena bhagavāṁstenāñjaliṁ praṇamya bhagavattamidamavocat| pratigṛhyatāṁ bhagavannasmākīno ratho 'nukampāmupādāyeti|| bhagavānāha|

ṛddhipādarathenāhaṁ samyagvyāyāmavartinā|

vicarāmi mahīṁ kṛtsnāmakṣataḥ kleśakaṇṭakairiti||

dūtaḥ prāha| yadyapi bhagavānṛddhipādayānayāyī tathāpi tu kriyatāṁ mamānugrahārthamanukampeti|| atha bhagavāndūtasyānugrahārthamṛdyā rathasyopari sthitaḥ| tato bhagavānnathābhinūḍhaḥ śrāvastīmanuprāpto dūtena ca rājñe niveditam|| atha rājā sāmātyaḥ sapaurajānapado bhagavattaṁ pratyudgataḥ tatraiva ca jetavane rātriṁvāsamupagato dharmaśravaṇāya|| sa ca dūto 'lpāyuṣko dharmaṁ śrutvā tasyāmeva rātrau kālagataḥ| sa kālaṁ kṛtvā praṇīteṣu deveṣu trayastriṁśeṣūpapannaḥ||

dharmatā khalu devaputrasya vā devakanyāyā vāciropasaṁpannasya trīṇi cittānyutpadyatte kutaścyutaḥ kutropapannaḥ kena karmaṇeti| sa paśyati manuṣyebhyuścyataḥ praṇīteṣu deveṣu trayastriṁśeṣūpapanno bhagavato 'ttike cittamabhiprasādyeti|| atha dūtapūrviṇo devaputrasyaitadabhavat| na mama pratinūpaṁ syādyadahaṁ paryuṣitaparivāso bhagavattaṁ darśanāyopasaṁkrāmeyaṁ yannvahamaparyuṣitaparivāsa eva bhagavattaṁ darśanāyopasaṁkrāmeyamiti|| atha dūtapūrvī devaputraścalavimalakuṇḍaladharo hārārdhahāravirājitagātro maṇiratnavicitracūḍaḥ kuṅkumatamālapatraspṛkkādisaṁsṛṣṭagātrastasyāmeva rātrau divyāmutpalapadmakumudapuṇḍarīkamandārakāṇāṁ puṣpāṇāmutsaṅgaṁ pūrayitvā sarvaṁ jetavanamudāreṇāvabhāsenāvabhāsya bhagavattaṁ puṣpairavakīrya bhagavataḥ purastānniṣaṇo dharmaśravaṇāya|| atha bhagavāndūtapūrviṇo devaputrasyāśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśīṁ caturāryasatyasaṁprativedhikīṁ dharmadeśanāṁ kṛtavānyāṁ śrutvā dūtapūrviṇā devaputreṇa viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotaāpattiphalaṁ sākṣātkṛtam| sa dṛṣṭasatyastrirudānamudānayati| idamasmākaṁ bhadatta na mātrā kṛtaṁ na pitrā na rājñā na devatābhirneṣṭena svajanabandhuvargeṇa na pūrvapretairna śramaṇabrāhmaṇairyadbhagavatāsmākaṁ kṛtam|| ucchoṣitā rudhirāśrusamudrā laṅghitā asthiparvatāḥ pihitānyapāyadvārāṇi vivṛtāni svargamokṣadvārāṇi pratiṣṭhāpitāḥ smo devamanuṣyeṣu| āha ca|

tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣayuktaḥ|

apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaśca mayopalabdhaḥ||

tvadāśrayāccāptamapetadoṣaṁ mayādya śuddhaṁ suviśuddha cakṣuḥ|

prāptaṁ ca śāttaṁ padamāryakāttaṁ tīrṇaśca duḥkhārṇavapāramasmi||

naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya|

bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanam||

avanamya tataḥ pralambahāraścaraṇau dvāvabhivandya jātaharṣaḥ|

parigamya ca dakṣiṇaṁ jitāriṁ suralokābhimukho divaṁ jagāma||

atha dūtapūrvī devaputro vaṇigiva labdhalābhaḥ sasyasaṁpanna iva karṣakaḥ śūra iva vijitasaṁgrāmaḥ sarvarogaparimukta ivāturo yayā hi vibhūtyā bhagavatsakāśamāgatastayaiva vibhūtyā svabhavanaṁ gataḥ||

tato rājā prasenajidupariprāsādatalagatastamudāramavabhāsaṁ dṛṣṭvā prabhātāyāṁ rajanyāṁ bhagavattaṁ papraccha| kiṁ bhagavannimāṁ rātriṁ bhagavattaṁ darśanāya brahmā sahāmpatiḥ śakro devendraścatvāro lokapālā upasaṁkrāttāḥ|| bhagavānāha| na mahārāja brahmā sahāmpatirna śakro devendro nāpi catvāro lokapālā māṁ darśanāyopasaṁkrāttā api tu tāvako dūtaḥ sa mamāttike cittamabhiprasādya kālagataḥ praṇīteṣu deveṣu trayastriṁśeṣūpapannaḥ| sa imāṁ rātriṁ matsakāśamāgatastasya mayā dharmo deśitaḥ sa dṛṣṭasatyaḥ svabhavanaṁ gata iti|| tato rājā vismayajātaḥ kathayati| aho buddho 'ho dharmo 'ho saṅgho yatra nāma parīttaṁ karma kṛtvā mahānvipāka iti|| atha rājā prasenajitkauśalo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvotthāyāsanātprakrāttaḥ||

tatra bhagavānbhikṣūnāmantrayate sma| tisra imā bhikṣavo 'graprajñaptayaḥ| katamāstisraḥ| buddhe 'graprajñaptirdharme saṅghe 'graprajñaptiḥ| katamā| ye kecitsattvā apadā vā dvipadā vā bahupadā vā nūpiṇo vā 'nūpiṇo vā saṁjñino vā 'saṁjñino vā naivasaṁjñino nāsaṁjñinastathāgato 'rhansaṁbuddhasteṣāmagra ākhyātaḥ| ye kecidbuddhe 'bhiprasannā agre te 'bhiprasannāḥ| teṣāmagre 'bhiprasannānāmagra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṁ manuṣyeṣu vā manuṣyabhūtānām| iyamucyate buddhe 'graprajñaptiḥ| dharme 'graprajñaptiḥ katamā| keciddharmāḥ saṁskṛtā vā 'saṁskṛtā vā virāgo dharmasteṣāmagra ākhyātaḥ| ye keciddharme 'bhiprasannā agre te 'bhiprasannāḥ| teṣāmagre 'bhiprasannānāmagra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṁ manuṣyeṣu vā manuṣyabhūtānām| iyamucyate dharme 'graprajñaptiḥ| saṅghe 'graprajñaptiḥ katamā| ye kecitsaṅghā vā gaṇā pūgā vā parṣado vā tathāgataśrāvakasaṅghasteṣāmagra ākhyātaḥ ye kecitsaṅghe 'bhiprasannā agre te 'bhiprasannāḥ| teṣāmagre 'bhiprasannānāmagra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṁ manuṣyeṣu vā manuṣyabhūtānām| iyamucyate saṅghe 'graprajñaptiḥ||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5663

Links:
[1] http://dsbc.uwest.edu/node/5763