Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > मञ्जुश्रीस्तोत्रम्

मञ्जुश्रीस्तोत्रम्

Parallel Romanized Version: 
  • Mañjuśrīstotram [1]

मञ्जुश्रीस्तोत्रम्

श्रीमञ्जुनाथकमलासनरत्नमौलि-

र्विद्याधिपो भुवनमण्डलचक्रवर्ती।

ध्यानाधिपोचितविराजितसौम्यरूपो

वन्दामहे सुरनरासुरवन्दितार्यम्॥ १॥

बालाकृतिः कुवलयोज्ज्वललोलहस्तः

केयूरहारमणिकुण्डलघृष्टगण्डः।

खादंश्च षोडशरदं सुकुमाररूपं

वन्दामहे सुरवरार्चितमञ्जुघोषम्॥ २॥

रोमाग्रकूपविवरे परिवर्तमानं

विश्वप्रपञ्चकरणं सुगतात्मजस्य।

त्रैविद्यमन्त्र तव नाथ गुणार्णवेण

सूक्ष्माय बुद्धतनयाय नमोऽस्तु तस्मै॥ ३॥

गम्भीरधर्मनयमार्गसुखप्रतिष्ठं

ज्ञानोदधिं निखिलसत्त्वकृतार्थकारम्।

प्रज्ञानिधानगुणसागरमप्रमेयं

मञ्जुश्रियं जिनसुतं सततं नमामि॥ ४॥

विदितसकलतत्त्वः क्षिप्तसन्तापसत्त्व-

स्त्रिभुवन उपकारी सर्वदुःखापहारी।

मदनमथनवीरश्चारुरूपः सुचीर-

स्त्रिभुवनजनतोषः पातु मां मञ्जुघोषः॥ ५॥

बालेन्दुरुचिराभासं वराभरणभूषितम्।

प्रज्ञाब्जामलपत्राक्षं वन्दे मञ्जुश्रियं सदा॥ ६॥

पात्रं वामकरे यस्य भ्रमन्नञ्जलिसंनिभम्।

नाम्ना ते सर्वतो लक्ष्मीर्मञ्जुघोषं नमाम्यहम्॥ ७॥

खड्गपुस्तकहस्ताय चन्द्रमण्डलवर्तिने।

अज्ञानध्वान्तसूर्याय मञ्जुघोषाय ते नमः॥ ८॥

ज्ञानोत्तरप्रभाकेतुं प्रणिधानमतिं तथा।

शान्तेन्द्रियं मञ्जुघोषं भक्तितः प्रणमाम्यहम्॥ ९॥

श्री मञ्जुश्रीस्तवस्तोत्रं समाप्तम्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/3894

Links:
[1] http://dsbc.uwest.edu/node/3698