Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > aṣṭamaḥ sargaḥ

aṣṭamaḥ sargaḥ

Parallel Devanagari Version: 
अष्टमः सर्गः [1]

aṣṭamaḥ sargaḥ

sūryāstakālavarṇanam

tatrāntare bimbamamandarāgaṁ papāta bhānodiśi paścimāyām|
ākāśakośād galitasya nīlād ākṛṣṭalīlaṁ maṇidarpaṇasya||1||

ākāśasindhoraparāhṇakarṇadhārādhipaḥ saṁhṛtaraśmijālaḥ|
prakṣepaṇībhiḥ sphaṭikātmikābhirdigantatīraṁ taraṇiṁ nināya||2||

aśokapuṣpastabakābhitāmramastācale maṇḍalamuṣṇabhānoḥ|
babhāra sindhormathane viṣaktapravālavallīvalasya śobhām||3||

bhāsvānabhīpsuḥ parālokayātrāṁ padmākareṣu pratibimbalakṣāt|
āpracchanārthaṁ priyabāndhavānāmambhojinīnāmiva sampraviṣṭaḥ||4||

krameṇa madhyaṁ caramāmburāśeḥ prābhākaraṁ bimbamalañcakāra|
harinmaṇiśyāmamivācyutasya vakṣaḥsthalaṁ kaustubhanāma ratnam||5||

āvartavegādaparamburāśerāvṛttabimbaṁ haridaśvabimbam|
bhūyo'pi cakrabhramamunmṛjārthamāropitaṁ viśvasṛjeva reje||6||

mayā vinābdhiḥ pralayaprasaṅgaṁ velā kadācinna vilaṅghiteti|
satyaṁ cakāreva tadaṅgahastairādāya taptāruṇalohakūṭam||7||

dināvasānena parīkṣakeṇa mandapradīptidyumaṇirmahārhaḥ|
aurvāgninā tejayituṁ kilāntarudanvaṅgārabhare nirastaḥ||8||

astaṅgate bhartari bhṛṅgamālāmaṅgalyasūtraṁ divasāntadhātrī|
ambhojinīnāmapasaurabhāṇāmapākarodamburuhopakaṇṭhāt||9||

viśleṣaduḥkhādiva tigmabhānoḥ saṅkocabhājāṁ nalinīvadhūnām|
śokāgnidhūmālirivojjajṛmbhe bhṛṅgāvalī paṅkaruhānanemyaḥ||10||

saurabhyalobhāt savidhe carantī bhṛṅgāvalī padmavaneṣu reje|
viyoginībhirnalinīvadhūbhirvyāpāritodvandhanavāgureva||11||

vihāya bhāsvān nalinīṁ sarāgāmastaṅgato'bhūnmama bālyamitram|
ityātiyogādiva cakravākastyaktvā priyāṁ dīnataraṁ rarāsa||12||

pratāyamānā prathametarasmin kāṣṭhāntarāle kanati sma sandhyā|
divāniśānyo'nyanipīḍanena jājvalyamānā jvalanaprabheva||13||

astaṅgataṁ bhāskaramambaraśrīrālokya śokātiśayākuleva|
nakṣatramuktākṣavaṭaṁ dadhānā sandhyātapaṁ cīvaramālalambe||14||

rudrākṣamālāvalayojjvalāni tapodhanānāṁ karapallavāni|
sandhyāpraṇāmāya sabhṛṅgacakraiḥ saṅkocamāpuḥ saha padmaṣaṇḍaiḥ||15||

ākāśanīlotpalabhṛṅgabhaṅgirāśāvadhūnīlapaṭottarīyam|
viśvambharābhūmigṛhapraveśo'pyajṛmbhatāndhaṅkaraṇī tamisrā||16||

niṣyandamānairiva candrakāntairnirvāpitānāṁ tapanopalānām|
samīoiraṇotthā iva dhūmasārthāstamobharāstarurantarikṣam||17||

pradoṣavedhāḥ pravarasya tārāpraśastivarṇān likhituṁ himāṁśoḥ|
payodavīthīphalakaṁ tamisramaṣīprakārairmalinīcakāra||18||

śarvasya sandhyādhṛtatāṇḍavasya kaṇṭhaprabhāpuñja ivāndhakāraḥ|
jvaliṣyatāmoṣadhipādapānāṁ kiñcāvṛṇod dhūma ivāntarikṣam||19||

āvavrurākāśamatiprabhūtā āśāntaparyastatamaḥ samūhā|
kūlaṅkaṣāḥ prāvṛṣi vārirāśiṁ kalindaputryā iva vāripūrāḥ||20||

vibhāvarīcampakakarṇapūrā babhāsire veśmasu dīpalekhā|
palāyamānasya raveḥ paṭiṣṭhairbandīkṛtā bhāsa ivāndhakāraiḥ||21||

jijñāsamānāstimirapravṛttimarkasya cārā iva sañcarantaḥ|
sandhyākṛśānoriva viṣphuliṅgāstamomaṇīnāṁ vyarucan nikāyāḥ||22||

niśāndhakāraprakarāmbuvāhaniṣṭhyūtadhārākarakābhirāmaiḥ|
tārāgaṇairdanturamantarikṣaṁ kāntiṁ dadhau kairavakānanasya||23||

niraṁkuśānāṁ timiradvipānāṁ śuṇḍāvikīrṇairiva śīkaraughaiḥ|
uddāmaśobhairnikarairuḍūnāṁ tārāpathaḥ śarkarilo babhūva||24||

tamālanīlaṁ tagarāvadātaistārāgaṇairdanturamantarikṣam|
agastyapītasya jahāra sindhorākīrṇamuktānikarasya śobhām||25||

samudragarbhāntaramāśrayantaṁ tamo'pahaṁ candramasaṁ tanūjam|
samudvahantī śatamantukāṣṭhā śanairmukhe pāṇḍaratāmayāsīt||26||

cakāśire candramasaḥ samutthāḥ samudragūḍhasya mayūkhamālāḥ|
pītpā pravāhaṁ timibhiḥ sarandhraiḥ śirobhirūrdhvaprahitā ivāpa||27||

ardhoditaḥ śītakarasya bimbaḥ kiñcit samāviṣkṛtalāñchanaśrīḥ|
śṛṅgārayonestrijagajjigīṣorviṣāṅkito bāṇa ivārdhacandraḥ||28||

tamālanīlasya samudraviṣṇostārādhibhūmaṇḍalapuṇḍarīkam|
āvartanābhīvivarādudasthādālakṣyacihnabhramarābhirāmam||29||

samujjihānaṁ lavaṇābdhimadhyāt tārāpatermaṇḍalamuttaraṅgāt|
uvāha tasmādabhimathyamānādunmajjadairāvatakumbhalīlām||30||

udyacchamānastuhināṁśumālī yataḥ pravālāruṇamaṇḍalo'bhūt|
tadvāḍavenārṇamūṣikāyāmāvarjitairāhita eva ratnaiḥ||31||

sadhairyamādāya taṭeṣu pādaṁ pūrvādrimārohati rājasiṁhe|
bhūtā iva dhvāntamataṅgajendrā mahībhṛtāṁ gahvaramāśrayante||32||

astādriśṛṅgaskhalitāgrapādaḥ papāta bhāsvānaparāmburāśau|
itīva bhītaḥ kaṭakān kareṇa spṛṣṭvāruroha prathamādriminduḥ||33||

navodayālohitamindubimbaṁ vididyute pārvaṇamambarānte|
sāyāhnamudrādhikṛtena dhātudraveṇa saṁnyastamivaikacihnam||34||

vibhāvarīśaḥ karapallavena bhṛṅgāvalīmaṅgalasūtramālām|
kusudvatīnāṁ kumudopakaṇṭhe saṁyojayāmāsa sakautukānām||35||

ākarṇya gānaṁ madhupāṅganānāṁ karṇāmṛtaṁ pīta ivāmṛtāṁśuḥ|
dideśa tābhyo makarandagarbhamāmudritaṁ kairavakośajātam||36||

patyuḥ karasparśapariślathasya tamisrakeśasya niśāṅganāyāḥ|
navaprasūnairiva viprakīrṇairnakṣatrajālaiḥ śuśubhe nabhaḥśrīḥ||37||

vipakvatārādhipabimbaśaṅkhavimuktamuktāphaladantureva|
vyomāpagāśīkararājiteva vididyute tārakitā nabhaḥśrīḥ||38||

ākāśaśayyātalamaśnuvāne sudhākare bhartari sānurāge|
śyāmāṅganāyāstimirāntarīyamākāśamadhyādapayātamāsīt||39||

patiḥ paśunāmiva kālakūṭaṁ patiṁ nadīnāmiva kumbhayoniḥ|
ādāya candraḥ karapallavena gāḍhāndhakāraṁ kavalīcakāra||40||

viyogaduḥkhādiva pāṇḍarāṅgīṁ vilambamānabhramarālakāntām|
kumudvatīmāsavapuṣpadigdhāmāśvāsayāmāsa kareṇa candraḥ||41||

velājaleṣu maṇidarpaṇavibhrameṣu cchāyāgatena śaśalāñchanamaṇḍalena|
vārākaro varuṇabhūpatinā maṇīnāmekākaro racitamudra ivāśaśaṅka||42||

antaḥ parisphuritabālatamālakāntirālakṣyate sma rajanīkaramaṇḍalaśrīḥ|
āsṛkvabhāgavivṛtānanasaiṁhikeyadaṁṣṭrākarālagaraladravamudriteva||43||

bimbaṁ pradarśitakuraṅgakalaṅkarekhaṁ vyaktaṁ babhau kumudinīkuladaivatasya|
āvartamaṇḍalamivācalasārvabhaumakanyākalindatanayāmilanopajātam||44||

antaḥsphuranmṛgakalaṅkamabhaṁgurābhamatyarthameva śuśubhe dvijarājabimbam|
tāṭaṅkacakramiva dantamayaṁ tamisrāvāmabhruvo marakatāṅkitamadhyadeśam||45||

antarmalīmasamabhādamṛtāṁśubimbamambhodavātamalinodaradarpaṇābham|
kaṇṭhaprabhaprasarakarburitāntarālaṁ bhikṣākapālamiva kiñca kapālapāṇeḥ||46||

spaṣṭe pradoṣasamaye narapālasūnustvaṣṭrā samāracitamaṅgalamaṇḍanaśrīḥ|
vārāṅganābhirabhito maṇidīpikābhirāsevitaḥ svabhavanaṁ punarājagāma||47||

iti buddhaghoṣaviracite padyacūḍāmaṇināmni mahākāvye aṣṭamaḥ sargaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5542

Links:
[1] http://dsbc.uwest.edu/node/5552