Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > dharmapāla iti 33

dharmapāla iti 33

Parallel Devanagari Version: 
धर्मपाल इति ३३ [1]

dharmapāla iti 33|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho rājagṛhe viharati veṇuvane kalandakanivāpe|| yadā devadattena mohapuruṣeṇa bhagavato vadhārthena dhaṇapālako hastināga utsṛṣṭa viṣacūrṇena cāvakīrṇo vadhakapuruṣāścotsṛṣṭāḥ sa bhagavato dīrgharātraṁ vadhakaḥ pratyarthikaḥ pratyamitro bhagavāṁścāsya maitracitto hitacitto 'nukampācittena ca pratyupasthitaḥ|| tadā bhikṣavo bhagavattaṁ papracchuḥ| paśya bhagavanyāvadayaṁ devadatto bhagavato vadhāyodyato bhagavāṁścāsya maitracitto hitacitto 'nukampācittena pratyupasthita iti||

bhagavānāha| kimatra bhikṣava āścarya yadidānīṁ tathāgato vigatarāgo vigaradveṣo vigatamohaḥ parimukto jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ sarvajñaḥ sarvākārajñaḥ sarvajñānajñeyavaśiprāpto yattu mayātīte 'dhvani sarāgeṇa sadveṣeṇa samohena daharakavayasyavasthitena vadhāya parākrāttasyāsyāttike naivaṁ cittaṁ dūṣitaṁ tacchṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣijye 'ham||

bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani vārāṇasyāṁ nagaryā brahmadatto nāma rājā rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ cākīrṇabahujanamanuṣyaṁ ca praśāttakalikalahaḍimbaḍamaraṁ taskararogāpagataṁ śālīkṣugomahiṣīsaṁpannamakhilamakaṇṭhakamekaputramiva rājyaṁ pālayati| sa ca rājā śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ sarvapradaḥ sarvaparityāgī niḥsaṅgaparityāgī ca mahati tyāge vartate| tasya ca rājño durmatirnāma devī caṇḍā roṣaṇī sāhasikā ekaputraśca dharmapālo nāmnā tasyā eva durmatyāḥ sakāśājjātaḥ| sa ca dharmapālo dayāvān śrāddho bhadraḥkalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ sarveṣāṁ ca vārāṇaseyānāṁ brāhmaṇagṛhapatīnāmiṣṭaḥ kāttaḥ priyo manāpo darśanena| sa copādhyāpasakāśaṁ gatvā dārakaiḥ saha lipiṁ paṭhati||

yāvadrājāpareṇa samayena vasattakālasamaye saṁpuṣpiteṣu pādapeṣu haṁsakrauñcamayūraśukaśārikākokilajīvañjīvakanirghoṣite vanaṣaṇḍe devyā sahāttaḥpuraparivṛta udyānabhūmiṁ nirgataḥ| tatra ca rājña udyāne 'ttaḥpurajanena saha krīḍata īrṣyāroṣaparītā dūrmatirdevī kupitā rājñā cāsyā ardhaṁ pītakaṁ varjitam| tayā kupitayā rājñaḥ saṁdeśo visarjitaḥ putrasyāhaṁ rudhiraṁ pibeyaṁ yadyahaṁ tavārdhaṁ pītakaṁ pibeyamiti|| kāmānkhalu pratisevamānasya nāsti kiñcitpāpakaṁ karmākaraṇīyamiti|| tato rājā brahmadatto dhārmiko 'pi sankāmarāgaparyavasānavigamādattaḥpurajanena sāttvyamāno 'pi krodhāgninā prajvalitaḥ||

tatastena saṁpravṛddhakrodhenājñā dattā gatchata dharmapālasya galaṁ chittvā rudhiraṁ pāyayataināmiti||

tato dārakaśālāvasthito dharmapālaḥ kumāraḥ śrutvā rodituṁ pravṛtta evaṁ cāha| dhik sattvasabhāgatāṁ saṁsāre yatra nāma krodhavaśādaṅganiḥsṛtamapi sutaṁ parityajattīti| tato dharmapālaḥ sarvālaṅkāravibhūṣitaḥ pituḥ pādayornipatya kathayati| sādhu tāta prasīda niraparādhaṁ mā māṁ parityākṣīḥ iṣṭāśca sarveṣāṁ pitṝṇāṁ putrā iti|| rājā kathayati| putraka yadi te mātā kṣamate ahamapi kṣame iti|| tato dharmapālaḥ prarudanmātuḥ sakāśamupasaṁkrāttaḥ pādayornipatya kṛtakarapuṭa uvāca| amba kṣamasva mā māṁ jīvitādyaparopayeti|| sā evaṁ karuṇadīnavilambitairakṣarairucyamānā na kṣamate|| tato vadhyaghātaistīkṣṇena śastreṇa dharmapālasya kumārasya galaṁ chittvā durmatirdevī rudhiraṁ pāyitā na ca durmatyā vipratisāro jñātaḥ dharmapālo 'pi kumāro mātāpitṛvadhyaghāteṣu cittaṁ prasādya kālagataḥ||

bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena dharmapālo nāma kumāro babhūvāhaṁ saḥ sā durmatirdevī eṣa devadattaḥ| tadāpi me vadhakahastagatenāsya maitraṁ cittamutpāditamidānīmapyahamasya badhāyodyatasya maitracitto hitacitto 'nukampācittaḥ| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yatsarvasattveṣu maitraṁ cittaṁ bhāvayiṣyāma ityevaṁ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5639

Links:
[1] http://dsbc.uwest.edu/node/5739