Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 3 anityatāparivarto nāma tṛtīyaḥ

3 anityatāparivarto nāma tṛtīyaḥ

Parallel Devanagari Version: 
३ अनित्यतापरिवर्तो नाम तृतीयः [1]

3 anityatāparivarto nāma tṛtīyaḥ |

atha khalu bhagavān punarapi mahāmatiṁ bodhisattvaṁ mahāsattvametadavocat-manomayakāyagatiprabhedanayalakṣaṇaṁ mahāmate upadekṣyāmi | tacchṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye'haṁ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṁstasyaitadavocat-triprakāro mahāmate kāyo manomayaḥ | katamastriprakāraḥ? yaduta samādhisukhasamāpattimanomayo dharmasvabhāvāvabodhamanomayo nikāyasahajasaṁskārakriyāmanomayaśca | prathamottarottarabhūmilakṣaṇaparijñānādadhigacchanti yoginaḥ | tatra katamo mahāmate samādhisukhasamāpattimanomayaḥ kāyaḥ ? yaduta tricaturthapañcamyāṁ bhūmau svacittavividhavivekavihāreṇacittodadhipravṛttitaraṁgavijñānalakṣaṇasukhasamāpattimanaso'pravṛttiḥ svacittadṛśyaviṣayābhāvābhāvaparijñānānmanaso manomayaḥ kāya ityucyate | tatra dharmasvabhāvāvabodhamanomayaḥ kāyaḥ katamaḥ ? yaduta aṣṭamyāṁ bhūmau māyādidharmanirābhāsapravicayāvabodhena cittāśrayaparāvṛttasya māyopamasamādhipratilambhādanyeṣāṁ ca samādhimukhānāṁ pratilambhādanekalakṣaṇavaśitābhijñākusumitaṁ manojavasadṛśaṁ māyāsvapnabimbaprakhyamabhautikaṁ bhūtabhautikasadṛśaṁ sarvarūpaviciatrāṅgasamuditaṁ sarvabuddhakṣetraparṣanmaṇḍalānugataṁ kāyaṁ dharmasvabhāvagatiṁgatatvānmanomaya ityucyate | tatra nikāyasahajasaṁskārakriyāmanomayaḥ kāyaḥ katamaḥ ? yaduta sarvabuddhadharmapratyātmādhigamasukhalakṣaṇāvabodhānnikāyasahajasaṁskārakriyāmanomaya ityucyate | atra te mahāmate kāyatrayalakṣaṇapravicayāvabodhe yogaḥ karaṇīyaḥ ||

tatredamucyate -

na me yānaṁ mahāyānaṁ na ghoṣo na ca akṣarāḥ |

na satyā na vimokṣā vai na nirābhāsagocaram || 1 ||

kiṁ tu yānaṁ mahāyānaṁ samādhivaśavartitā |

kāyo manomayaścitro vaśitāpuṣpamaṇḍitaḥ || 2 ||

atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-pañcānantaryāṇi bhagavatā nirdiṣṭāni | katamāni tāni bhagavan pañcānantaryāṇi yānyadhyāpadya kulaputro vā kuladuhitā vā avīciko bhavati ? bhagavānāha-tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye'haṁ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavānetadavocat-tatra mahāmate pañcānantaryāṇi katamāni ? yaduta mātṛpitrarhadvadhasaṁghabhedāstathāgatakāye duṣṭacittarudhirotpādaśca ||

tatra mahāmate mātā katamā sattvānām ? yaduta tṛṣṇā paunarbhavikī nandīrāgasahagatā mātṛtvenottiṣṭhate | avidyā pitṛtvenāyatanagrāmasyotpattaye | anayorubhayormātāpitroratyantamūlopacchedānmātṛpitṛvadho bhavati | tatra anuśayānāmariprakhyāṇāṁ mūṣikāviṣavatprakopadharmiṇāmatyantasamuddhātādarhadvadho bhavati | tatra saṁdhabhedaḥ katamaḥ ? yaduta bhinnānyonyalakṣaṇasya skandhasaṁghātasyātyantamūlopaghātātsaṁghabheda ityucyate | svasāmānyabāhyasvacittadṛśyamātrāvabodhakānāṁ mahāmate aṣṭānāṁ vijñānakāyānāṁ vimokṣatrayānāsravaduṣṭavikalpenātyantopaghātādvijñānabuddhasya duṣṭacittarudhirotpādanādānantaryakārītyucyate | etāni mahāmate ādhyātmikāni pañcānantaryāṇi yānyadhyāpadya kulaputro vā kuladuhitā vā ānantaryakārī bhavatyabhisamitadharmaḥ ||

punaraparaṁ mahāmate bāhyāni te ānantaryāṇyupadekṣyāmi, yairupadiṣṭaistvaṁ ca anye ca bodhisattvā anāgate'dhvani saṁmohaṁ na gamiṣyanti | tatra katamāni tāni ? yaduta yāni deśanāpāṭhe'nusaṁvarṇitānyānantaryāṇi, yānyadhyāpadya tisṝṇāṁ vimuktīnāmanyatarānyatarasyāṁ nābhisametā bhavanti anyatra nirmitādhiṣṭhānābhisamayāt | nirmitādhiṣṭhānaśrāvako hi mahāmate bodhisattvādhiṣṭhānena vā tathāgatādhiṣṭhānena vā | yasya kasyacidanyasyānantaryakāriṇaḥ kaukṛtyaṁ tasya kaukṛtyadṛṣṭivinivartanārthaṁ nikṣiptadhurasya kaukṛtyadṛṣṭyabhāvārtham | punarapi protsāhanāṁ kariṣyata iti kṛtvā nirmitādhiṣṭhānābhisamayaḥ pradarśyate mayā | nāstyekāntena mahāmate ānantaryakāriṇo'bhisamayaḥ anyatra svacittadṛśyabhāvanāmātratāvabodhāddehabhogapratiṣṭhāgativikalpātmātmīyagrāhaviviktadarśanātkadā-citkarhicitkalyāṇamitramāsādya anyagatisaṁdhau svavikalpadoṣairvimucyate ||

tatredamucyate -

tṛṣṇā hi mātā ityuktā avidyā ca pitā tathā |

viṣayāvabodhādvijñānaṁ buddha ityupadiśyate || 3 ||

arhanto hyanuśayāḥ pañca saṁghāḥ skandhakadambakaḥ |

nirantarāntaracchedātkarmasyānantaraṁ bhavet || 4 ||

punarapi mahāmatirāha-deśayatu me bhagavān buddhānāṁ bhagavatāṁ kathaṁ bhagavan buddhānāṁ buddhatā bhavati ? bhagavānāha-dharmapudgalanairātmyāvabodhānmahāmate āvaraṇadvayaparijñānāvabodhācca cyutidvayādhigamātkleśadvayaprahāṇācca mahāmate buddhānāṁ bhagavatāṁ buddhatā bhavati | eteṣāmeva mahāmate dharmāṇāmadhigamācchrāvakapratyekabuddhasaṁbuddhatā bhavati | ata etasmānmahāmate ekayānaṁ deśayāmi ||

tatredamucyate -

nairātmyasya dvayaṁ kleśāstathaivāvaraṇadvayam |

acintyapariṇāminyāścyuterlābhāttathāgataḥ || 5 ||

atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-kiṁ saṁdhāya bhagavatā parṣanmadhyagatena vāgbhāṣitā-ahameva sarvabuddhā ye'tītā jātakopapattivaicitryaṁ ca | ahameva ca tena kālena tena samayena rājā māṁdhātā | gajaḥ śuka indro vyāsaḥ sunetraḥ, ityevamādyāni bhagavatā jātakaśatasahasrāṇyupadiṣṭāni ? bhagavānāha-caturvidhāṁ samatāṁ saṁghāya mahāmate tathāgatā arhantaḥ samyaksaṁbuddhāḥ parṣanmadhyagatā vācaṁ niścārayanti yaduta ahameva tena kālena tena samayena krakucchandaḥ kanakamuniḥ kāśyapaścābhavam | katamāṁ caturvidhasamatāṁ saṁdhāya ? yaduta akṣarasamatāṁ vāksamatāṁ dharmasamatāṁ kāyasamatāṁ ca | imāṁ mahāmate caturvidhāṁ samatāṁ saṁghāya tathāgatā arhantaḥ samyaksaṁbuddhāḥ parṣanmadhyagatā vācaṁ niścārayanti | tatra mahāmate katamā akṣarasamatā ? yaduta yairakṣarairmama nāma buddha iti, tairevākṣaraisteṣāṁ buddhānāṁ bhagavatāṁ tānyakṣarāṇi mahāmate nirviśiṣṭānyakṣarāṇyakṣarasvabhāvatvena | iyaṁ mahāmate akṣarasamatā | tatra mahāmate katamā vāksamatā tathāgatānāmarhatā samyaksaṁbuddhānām ? yaduta mamāpi catuṣṣaṣṭyākāro brahmasvararutaghoṣavāgvikalpaḥ pravartate, teṣāmapi mahāmate tathāgatānāmarhatāṁ samyaksaṁbuddhānāmevameva catuṣṣaṣṭyākāro brahmasvararutaghoṣo vāgvikalpaḥ pravartate'nūnānadhikā nirviśiṣṭāḥ kalaviṅkabrahmasvararutaghoṣasvabhāvena | tatra katamā kāyasamatā ? yaduta ahaṁ ca te ca tathāgatā arhantaḥ samyaksaṁbuddhā dharmakāyena ca rūpalakṣaṇānuvyañjanakāyena ca samā nirviśiṣṭā anyatra vaineyavaśamupādāya | tatra tatra sattvagativiśeṣeṇa tathāgatā rūpavaicitryamādarśayanti | tatra dharmasamatā mahāmate katamā ? yaduta te ca ahaṁ ca saptatriṁśatāṁ bodhipakṣyāṇāṁ dharmāṇāmadhigantāraḥ | imāṁ mahāmate caturvidhāṁ samatāṁ saṁdhāya tathāgatā arhantaḥ samyaksaṁbuddhāḥ parṣanmadhyagatā vācaṁ niścārayanti ||

tatredamucyate -

kāśyapaḥ krakuchandaśca konākamunirapyaham |

bhāṣāmi jinaputrāṇāṁ samatāyāṁ samudgataḥ || 6 ||

punarapi mahāmatirāha-yadidamuktaṁ bhagavatā-yāṁ ca rātriṁ tathāgato'bhisaṁbuddho yāṁ ca rātriṁ parinirvāsyati, atrāntare ekamapyakṣaraṁ tathāgatena nodāhṛtam, na pravyāhariṣyati, avacanaṁ buddhavacanamiti, tatkimidaṁ saṁdhāyoktaṁ tathāgatenārhatā samyaksaṁbuddhena avacanaṁ buddhavacanamiti ? bhagavānāha-dharmadvayaṁ mahāmate saṁdhāya mayaitaduktam | katamaddharmadvayam ? yaduta pratyātmadharmatāṁ ca saṁdhāya paurāṇasthitidharmatāṁ ca | idaṁ mahāmate dharmadvayaṁ saṁdhāyedamuktaṁ mayā | tatra svapratyātmadharmatānusaṁdhiḥ katamaḥ ? yattaistathāgatairadhigataṁ tanmayāpyadhigatamanūnamanadhikaṁ svapratyātmagatigocaraṁ vāgvikalparahitamakṣaragatidvayavinirmuktam | tatra paurāṇasthitidharmatā katamā ? yaduta paurāṇamidaṁ mahāmate dharmatāvanme hiraṇyarajatamuktākaravanmahāmate dharmadhātusthititā-utpādādvā tathāgatānāmanutpādādvā tathāgatānāṁ sthitaivaiṣāṁ dharmāṇāṁ dharmatā dharmasthititā dharmaniyāmatā | paurāṇanagarapathavanmahāmate | tadyathā mahāmate kaścideva puruṣo'ṭavyāṁ paryaṭan paurāṇaṁ nagaramanupaśyedavikalapathapraveśam | sa taṁ nagaramanupraviśet | tatra praviśya pratiniviśya nagaraṁ nagarakriyāsukhamanubhavet | tatkiṁ manyase mahāmate api nu tena puruṣeṇa sa panthā utpādito yena pathā taṁ nagaramanupraviṣṭo nagaravaicitryaṁ ca (anubhūtam) ? āha-no bhagavan | bhagavānāha-evameva mahāmate yanmayā taiśca tathāgatairadhigatam-sthitaivaiṣā dharmatā dharmasthititā dharmaniyāmatā tathatā bhūtatā satyatā | ata etasmātkāraṇānmahāmate mayedamuktam-yāṁ ca rātriṁ tathāgato'bhisaṁbuddho yāṁ ca rātriṁ parinirvāsyati, atrāntare ekamapyakṣaraṁ tathāgatena nodāhṛtaṁ nodāhariṣyati ||

tatredamucyate -

yasyāṁ ca rātryāṁ dhigamo yasyāṁ ca parinirvṛtaḥ |

etasminnantare nāsti mayā kiṁcitprakāśitam || 7 ||

pratyātmadharmasthititāṁ saṁdhāya kathitaṁ mayā |

taiśca buddhairmayā caiva na ca kiṁcidviśeṣitam || 8 ||

atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantamadhyeṣate sma-deśayatu me bhagavānnāstyastitvalakṣaṇaṁ sarvadharmāṇāṁ yathā ahaṁ ca anye ca bodhisattvā mahāsattvā nāstyastitvavarjitāḥ kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeran | bhagavānāha-tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye'haṁ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavānetadavocat-dvayaniśrito'yaṁ mahāmate loko yaduta astitvaniśritaśca nāstitvaniśritaśca | bhāvābhāvacchandadṛṣṭipatitaśca aniḥśaraṇe niḥśaraṇabuddhiḥ | tatra mahāmate kathamastitvaniśrito lokaḥ ? yaduta vidyamānairhetupratyayairloka utpadyate nāvidyamānaiḥ, vidyamānaṁ cotpadyamānamutpadyate nāvidyamānam | sa caivaṁ bruvan mahāmate bhāvānāmastitvahetupratyayānāṁ lokasya ca hetvastivādī bhavati | tatra mahāmate kathaṁ nāstitvaniśrito bhavati ? yaduta rāgadveṣamohābhyupagamaṁ kṛtvā punarapi rāgadveṣamohabhāvābhāvaṁ vikalpayati | yaśca mahāmate bhāvānāmastitvaṁ nābhyupaiti bhāvalakṣaṇaviviktatvāt, yaśca buddhaśrāvakapratyekabuddhānāṁ rāgadveṣamohānnābhyupaiti bhāvalakṣaṇavinirmuktatvādvidyante neti | katamo'tra mahāmate vaināśiko bhavati ? mahāmatirāha-ya eṣa bhagavan abhyupagamya rāgadveṣamohān na punarabhyupaiti | bhagavānāha-sādhu sādhu mahāmate, sādhu khalu punastvaṁ mahāmate, yastvamevaṁ prabhāṣitaḥ | kevalaṁ mahāmate na rāgadveṣamohabhāvābhāvādvaināśiko bhavati | buddhaśrāvakapratyekabuddhavaināśiko'pi bhavati | tatkasya hetoḥ ? yaduta adhyātmabahirdhānupalabdhitvācca kleśānām | na hi mahāmate rāgadveṣamohā adhyātmabahirdhopalabhyante'śarīratvāt | anabhyupagamatvācca mahāmate rāgadveṣamohābhāvānāṁ buddhaśrāvakapratyekabuddhavaināśiko bhavati | prakṛtivimuktāste buddhaśrāvakapratyekabuddhā bandhyabandhahetvabhāvāt | bandhye sati mahāmate bandho bhavati bandhahetuśca | evamapi bruvan mahāmate vaināśiko bhavati | idaṁ mahāmate nāstyastitvasya lakṣaṇam | idaṁ ca mahāmate saṁdhāyoktaṁ mayā-varaṁ khalu sumerumātrā pudgaladṛṣṭirna tveva nāstyastitvābhimānikasya śūnyatādṛṣṭiḥ | nāstyastitvābhimāniko hi mahāmate vaināśiko bhavati | svasāmānyalakṣaṇadṛṣṭipatitāśayaḥ svacittadṛśyamātrābhāvānna pratijānan, apratijñānādbāhyabhāvānnityadarśanātkṣaṇaparaṁparābhedabhinnāni skandhadhātvāyatanāni saṁtatiprabandhena vinivṛtya vinivartanta iti kalpākṣararahitāni prativikalpayan punarapi vaināśiko bhavati ||

tatredamucyate -

astināstītyubhāvantau yāvaccittasya gocaraḥ |

gocareṇa niruddhena samyakcittaṁ nirudhyate || 9 ||

viṣaye grahaṇābhāvānnirodho na ca nāsti ca |

vidyate tathatāvastu āryāṇāṁ gocaro yathā || 10 ||

abhūtvā yasya utpādo bhūtvā vāpi vinaśyati |

pratyayaiḥ sadasaccāpi na te me śāsane sthitāḥ || 11 ||

na tīrthakairna buddhaiśca na mayā na ca kenacit |

pratyayaiḥ sādhyate'stitvaṁ kathaṁ nāsti bhaviṣyati || 12 ||

kena prasādhitāstitvaṁ pratyayairyasya nāstitā |

utpādavādadurdṛṣṭyā nāstyastīti vikalpyate || 13 ||

yasya notpadyate kiṁcinna ca kiṁcinnirudhyate |

tasyāstināsti nopaiti viviktaṁ paśyato jagat || 14 ||

atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantamadhyeṣate-deśayatu me bhagavān, deśayatu me sugataḥ, deśayatu me tathāgato'rhan samyaksaṁbuddho vadatāṁ variṣṭhaḥ siddhāntanayalakṣaṇam, yena siddhāntanayalakṣaṇena suprativibhāgaviddhena ahaṁ ca anye ca bodhisattvā mahāsattvāḥ siddhāntanayalakṣaṇagatiṁgatāḥ kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyante, aparapraṇeyāśca bhaviṣyanti sarvatārkikatīrthakarāṇām | bhagavānāha-tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye'haṁ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṁstasyaitadavocat-dvividhaṁ mahāmate siddhāntanayalakṣaṇaṁ sarvaśrāvakapratyekabuddhabodhisattvānāṁ yaduta siddhāntanayaśca deśanānayaśca | tatra siddhāntanayo mahāmate yaduta pratyātmādhigamaviśeṣalakṣaṇaṁ vāgvikalpākṣararahitamanāsravadhātugatiprāpakaṁ pratyātmagatibhūmigatisvalakṣaṇaṁ sarvatarkatīrthyamāravarjitam | vinihatya ca tāṁstīrthyamārān pratyātmagatirvirājate | etanmahāmate siddhāntanayalakṣaṇam | tatra deśanānayaḥ katamaḥ ? yaduta navāṅgaśāsanavicitropadeśo'nyānanyasadasatpakṣavarjitaḥ upāyakuśalavidhipūrvakaḥ sattveṣu darśanāvatāraḥ | yadyenādhimucyate tattasya deśayet | etanmahāmate deśanānayalakṣaṇam | atra mahāmate tvayā anyaiśca bodhisattvairmahāsattvairyogaḥ karaṇīyaḥ ||

tatredamucyate -

siddhāntaśca nayaścāpi pratyātmaśāsanaṁ ca vai |

ye paśyanti vibhāgajñā na te tarkavaśaṁ gatāḥ || 15 ||

na bhāvo vidyate satyaṁ yathā bālairvikalpyate |

abhāvena tu vai mokṣaṁ kathaṁ necchanti tārkikāḥ || 16 ||

utpādabhaṅgasaṁbaddhaṁ saṁskṛtaṁ pratipaśyataḥ |

dṛṣṭidvayaṁ prapuṣṇanti na paśyanti viparyayāt || 17 ||

ekameva bhavetsatyaṁ nirvāṇaṁ manavarjitam |

kadalīskandhamāyābhaṁ lokaṁ paśyedvikalpitam || 18 ||

rāgo na vidyate dveṣo mohaścāpi na pudgalaḥ |

tṛṣṇāyā hyuditāḥ skandhā vidyante svapnasādṛśāḥ || 19 ||

atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantamadhyeṣate sma-deśayatu me bhagavān, deśayatu me sugataḥ abhūtaparikalpasya lakṣaṇam | kathaṁ kiṁ kena kasya bhagavan abhūtaparikalpaḥ pravartamānaḥ pravartate ? abhūtaparikalpo'bhūtaparikalpa iti bhagavannucyate | katamasyaitadbhagavan dharmasyādhivacanaṁ yaduta abhūtaparikalpa iti ? kiṁ vā prativikalpayan abhūtaparikalpo bhavati ? bhagavānāha-sādhu sādhu mahāmate | sādhu khalu punastvaṁ mahāmate, yattvametamarthamadhyeṣitavyaṁ manyase | bahujanahitāya tvaṁ mahāmate pratipanno bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca | tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye'haṁ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṁstasyaitadavocat-arthavividhavaicitryābhūtaparikalpābhiniveśānmahāmate vikalpaḥ pravartamānaḥ pravartate | nṛṇāṁ grāhyagrāhakābhiniveśābhiniviṣṭānāṁ ca mahāmate svacittadṛśyamātrānavadhāritamatīnāṁ ca sadasaddṛṣṭipakṣapatitānāṁ ca mahāmate tīrthakaradṛṣṭiprativikalpavāsanāpratipuṣṭānāṁ bāhyavicitrārthopalambhābhiniveśāccittacaittakalāpo vikalpasaṁśabditaḥ pravartamānaḥ pravartate ātmātmīyābhiniveśāt | mahāmatirāhatadyadi bhagavannarthavividhavaicitryābhūtaparikalpābhiniveśānnṛṇāṁ vikalpaḥ pravartamānaḥ pravartate sadasaddṛṣṭipakṣapatitānāṁ grāhyagrāhakatīrthakaradṛṣṭiprativikalpapuṣṭānāṁ bāhyavicitrārthopalambhābhiniveśāccittacaittakalāpo vikalpasaṁśabditaḥ svacittadṛśyamātrānavabodhātsantāsantavicitrabhāvābhiniveśātpravartamānaḥ pravartate | tadyathaiva bhagavan bāhyārthavicitralakṣaṇaḥ sadasatpakṣapatitalakṣaṇo bhāvābhāvavivikto dṛṣṭilakṣaṇavinivṛttaḥ, tathaiva bhagavan paramārthapramāṇendriyāvayavadṛṣṭāntahetulakṣaṇavinivṛttaḥ | tatkathaṁ bhagavannekatra vicitravikalpo'bhūtārthavicitrabhāvābhiniveśaṁ prativikalpayan pravartate, na punaḥ paramārthalakṣaṇābhiniveśaṁ prativikalpayan pravartate vikalpaḥ ? nanu bhagavan viṣamahetuvādastava prasajyate ekatra pravartate ekatra neti bruvataḥ, sadasatpakṣāśrayābhiniveśaśca abhūtaprativikalpadṛṣṭipravṛttiṁ bruvato vividhamāyāṅgapuruṣavaicitryānniṣpannaikarūpavatprativikalpayan vikalpena lakṣaṇavaicitryabhāvābhāvaṁ ca vikalpasya vinivṛtterlokāyatikadṛṣṭyāśayapatitaśca | bhagavānāha-na hi mahāmate vikalpaḥ pravartate nivartate vā | tatkasya hetoḥ ? yaduta sadasato vikalpasyāpravṛttitvādbāhyadṛśyabhāvābhāvātsvacittadṛśyamātrāvabodhānmahāmate vikalpo na pravartate na nivartate | anyatra mahāmate bālānāṁ svacittavaicitryavikalpakalpitatvāt | kriyāpravṛttipūrvako vikalpo vaicitryabhāvalakṣaṇābhiniveśātpravartata iti vadāmi | kathaṁ khalu mahāmate bālapṛthagjanāḥ svavikalpacittamātrāvabodhādātmātmīyābhivinivṛttadṛṣṭayaḥ kāryakāraṇapratyayavinivṛttadoṣāḥ svacittamātrāvabodhātparāvṛttacittāśrayāḥ sarvāsu bhūmiṣu kṛtavidyāstathāgatasvapratyātmagatigocaraṁ pañcadharmasvabhāvavastudṛṣṭivikalpavinivṛttiṁ pratilabheran ? ata etasmātkāraṇānmahāmate idamucyate mayā-vikalpo'bhūtārthavaicitryādabhiniveśātpravartate, svavikalpavaicitryārthayathābhūtārthaparijñānādvimucyata iti ||

tatredamucyate -

kāraṇaiḥ pratyayaiścāpi yeṣāṁ lokaḥ pravartate |

cātuṣkoṭikayā yuktā na te mannayakovidāḥ || 20 ||

asanna jāyate loko na sanna sadasan kvacit |

pratyayaiḥ kāraṇaiścāpi yathā bālairvikalpyate || 21 ||

na sannāsanna sadasadyadā lokaṁ prapaśyati |

tadā vyāvartate cittaṁ nairātmyaṁ cādhigacchati || 22 ||

anutpannāḥ sarvabhāvā yasmātpratyayasaṁbhavāḥ |

kāryaṁ hi pratyayāḥ sarve na kāryājjāyate bhavaḥ || 23 ||

kāryānna jāyate kāryaṁ dvitvaṁ kārye prasajyate |

na ca dvitvaprasaṅgena kāryādbhāvopalabhyate || 24 ||

ālambālambyavigataṁ yadā paśyati saṁskṛtam |

niścitaṁ cittamātraṁ hi cittamātraṁ vadāmyaham || 25 ||

mātrā svabhāvasaṁsthānaṁ pratyayairbhāvavarjitam |

niṣṭhābhāvaḥ paraṁ brahma etāṁ mātrāṁ vadāmyaham || 26 ||

prajñaptisatyato hyātmā dravyasanna hi vidyate |

skandhānāṁ skandhatā tadvatprajñaptyā na tu dravyataḥ || 27 ||

caturvidhā vai samatā lakṣaṇaṁ hetubhāvajam |

nairātmyasamatā caiva caturthaṁ yogayoginām || 28 ||

vyāvṛttiḥ sarvadṛṣṭīnāṁ kalpyakalpanavarjitā |

anupalambho hyajātiśca cittamātraṁ vadāmyaham || 29 ||

na bhāvaṁ nāpi cābhāvaṁ bhāvābhāvavivarjitam |

tathatā cittavinirmuktaṁ cittamātraṁ vadāmyaham || 30 ||

tathatāśūnyatākoṭi nirvāṇaṁ dharmadhātukam |

kāyaṁ manomayaṁ citraṁ cittamātraṁ vadāmyaham || 31 ||

vikalpavāsanābaddhaṁ vicitraṁ cittasaṁbhavam |

bahirākhyāyate nṛṇāṁ cittamātraṁ hi laukikam || 32 ||

dṛśyaṁ na vidyate bāhyaṁ cittaṁ citraṁ hi dṛśyate |

dehabhogapratiṣṭhānaṁ cittamātraṁ vadāmyaham || 33 ||

atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantametadavocat-yatpunaretaduktaṁ bhagavatā-yathārutārthagrahaṇaṁ na kartavyaṁ bodhisattvena mahāsattvena anyaiśceti | kathaṁ na bhagavan bodhisattvo mahāsattvo yathārutārthagrāhī na bhavati ? kiṁ ca rutam ? ko'rthaḥ ? bhagavānāha-tena hi mahāmate śṛṇu, sādhu ca suṣṭhu na ca manasi kuru | bhāṣiṣye'haṁ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṁstasyaitadavocat-tatra rutaṁ mahāmate katamat ? yaduta vāgakṣarasaṁyogavikalpo dantahanutālujihvauṣṭhapuṭaviniḥsṛtaparasparajalpo vikalpavāsanāhetuko rutamityucyate | tatra arthaḥ punarmahāmate katamaḥ ? yaduta śrutacintābhāvanāmayyā prajñayā eko rahogato nirvāṇapuragāmimārgaḥ svabuddhyā vāsanāśrayaparāvṛttipūrvakaḥ svapratyātmagatigocarabhūmisthānāntaraviśeṣārthalakṣaṇagatiṁ pravicārayan bodhisattvo mahāsattvo'rthakuśalo bhavati ||

punaraparaṁ mahāmate rūtārthakuśalo bodhisattvo mahāsattvo rutamarthādanyannānyaditi samanupaśyati, arthaṁ ca rutāt | yadi ca punarmahāmate artho rutādanyaḥ syāt, arutārthābhivyaktihetukaḥ syāt | sa cārtho rutenānupraviśyate pradīpeneva dhanam | tadyathā mahāmate kaścideva puruṣaḥ pradīpaṁ gṛhītvā dhanamavalokayet-idaṁ me dhanamevaṁvidhamasmin pradeśe iti | evameva mahāmate vāgvikalparutapradīpena bodhisattvā mahāsattvā vāgvikalparahitāḥ svapratyātmāryagatimanupraviśanti ||

punaraparaṁ mahāmate aniruddhā anutpannāḥ prakṛtiparinirvṛtāstriyānamekayānaṁ ca pañcacittasvabhāvādiṣu yathārutārthābhiniveśaṁ pratītya abhiniveśataḥ samāropāpavādadṛṣṭipatito bhavati | anyathā vyavasthitānanyathā prativikalpayan māyāvaicitryadarśanavikalpanavat | tadyathā mahāmate anyathā hi māyāvaicitryaṁ draṣṭavyamanyathā pratikalpyate bālairna tvāryaiḥ ||

tatredamucyate -

yathārutaṁ vikalpitvā samāropenti dharmatām |

te ca vai tatsamāropātpatanti narakālaye || 34 ||

na hyātmā vidyate skandhaiḥ skandhāścaiva hi nātmani |

na te yathā vikalpyante na ca te vai na santi ca || 35 ||

astitvaṁ sarvabhāvānāṁ yathā bālairvikalpyate |

yadi te bhavedyathādṛṣṭāḥ sarve syustattvadarśinaḥ || 36 ||

abhāvātsarvadharmāṇāṁ saṁkleśo nāsti śuddhitaḥ |

na te tathā yathā dṛṣṭā na ca te vai na santi ca || 37 ||

punaraparaṁ mahāmate jñānavijñānalakṣaṇaṁ te upadekṣyāmi, yena jñānavijñānalakṣaṇena suprativibhāgaviddhena tvaṁ ca anye ca bodhisattvā mahāsattvā jñānavijñānalakṣaṇagatiṁgatāḥ kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyante | tatra mahāmate triprakāraṁ jñānaṁ laukikaṁ lokottaraṁ ca lokottaratamaṁ ca | tatrotpannapradhvaṁsi vijñānam | anutpannapradhvaṁsi jñānam | punaraparaṁ mahāmate nimittānimittapatitaṁ vijñānaṁ nāstyastivaicitryalakṣaṇahetukaṁ ca | nimittānimittavyatikrāntalakṣaṇaṁ jñānam | punaraparaṁ mahāmate upacayalakṣaṇaṁ vijñānam | apacayalakṣaṇaṁ jñānam | tatra trividhaṁ jñānaṁ svasāmānyalakṣaṇāvadhārakaṁ ca utpādavyayāvadhārakaṁ ca anutpādānirodhāvadhārakaṁ ca | tatra laukikaṁ jñānaṁ sadasatpakṣābhiniviṣṭānāṁ sarvatīrthakarabālapṛthagjanānāṁ ca | tatra lokottaraṁ jñānaṁ sarvaśrāvakapratyekabuddhānāṁ ca svasāmānyalakṣaṇapatitāśayābhiniviṣṭānām | tatra lokottaratamaṁ jñānaṁ buddhabodhisattvānāṁ nirābhāsadharmapravicayādanirodhānutpādadarśanātsadasatpakṣavigataṁ tathāgatabhūminairātmyādhigamātpravartate ||

punaraparaṁ mahāmate asaṅgalakṣaṇaṁ jñānam, viṣayavaicitryasaṅgalakṣaṇaṁ ca vijñānam | punaraparaṁ mahāmate trisaṅgakṣayotpādayogalakṣaṇaṁ vijñānamasaṅgasvabhāvalakṣaṇaṁ jñānam | punaraparaṁ mahāmate aprāptilakṣaṇaṁ jñānaṁ svapratyātmāryajñānagatigocaramapraveśānirgamatvādudakacandravajjale ||

tatredamucyate -

cittena cīyate karma jñānena ca vidhīyate |

prajñayā ca nirābhāsaṁ prabhāvaṁ cādhigacchati || 38 ||

cittaṁ viṣayasaṁbaddhaṁ jñānaṁ tarke pravartate |

nirābhāse viśeṣe ca prajñā vai saṁpravartate || 39 ||

cittaṁ manaśca vijñānaṁ saṁjñāvaikalpavarjitāḥ |

vikalpadharmatāṁ prāptāḥ śrāvakā na jinātmajāḥ || 40 ||

śānte kṣāntiviśeṣe vai jñānaṁ tāthāgataṁ śubham |

saṁjāyate viśeṣārthaṁ samudācāravarjitam || 41 ||

prajñā hi trividhā mahyaṁ āryā yena prabhāvitā |

lakṣaṇaṁ kalpyate yena yaśca bhāvān vṛṇoti ca || 42 ||

yānadvayavisaṁyuktā prajñā hyabhāvavarjitā |

sadbhāvābhiniveśena śrāvakāṇāṁ pravartate |

cittamātrāvatāreṇa prajñā tāthāgatī matā || 43 ||

punaraparaṁ mahāmate navavidhā pariṇāmavādināṁ tīrthakarāṇāṁ pariṇāmadṛṣṭirbhavati yaduta saṁsthānapariṇāmo lakṣaṇapariṇāmo hetupariṇāmo yuktipariṇāmo dṛṣṭipariṇāma utpādapariṇāmo bhāvapariṇāmaḥ pratyayābhivyaktipariṇāmaḥ kriyābhivyaktipariṇāmaḥ | etā mahāmate nava pariṇāmadṛṣṭayaḥ, yāḥ saṁdhāya sarvatīrthakarāḥ sadasatpakṣotpādapariṇāmavādino bhavanti||

tatra mahāmate saṁsthānapariṇāmo yaduta saṁsthānasyānyathābhāvadarśanāt, suvarṇasya bhūṣaṇavikṛtivaicitryadarśanavat | tadyathā mahāmate suvarṇaṁ kaṭakarucakasvastyādipariṇāmena pariṇāmyamānaṁ vicitrasaṁsthānapariṇataṁ dṛśyate | na suvarṇaṁ bhāvataḥ pariṇamati | evameva mahāmate sarvabhāvānāṁ pariṇāmaḥ kaiścittīrthakarairvikalpyate anyaiśca kāraṇataḥ | na ca te tathā, na cānyathā parikalpamupādāya | evaṁ sarvapariṇāmabhedo draṣṭavyo dadhikṣīramadyaphalapākavat | tadyathā mahāmate evaṁ dadhikṣīramadyaphalādīnāmekaikasya pariṇāmo vikalpasya pariṇāmo vikalpyate tīrthakaraiḥ, na cātra kaścitpariṇamati sadasatoḥ svacittadṛśyabāhyabhāvābhāvāt, evameva mahāmate bālapṛthagjanānāṁ svacittavikalpabhāvanāpravṛttirdraṣṭavyā | nātra mahāmate kaściddharmaḥ pravartate vā nivartate vā, māyāsvapnapravṛttarūpadarśanavat | tadyathā mahāmate svapne pravṛttinivṛttī upalabhyete vandhyāputramṛtajanmavat ||

tatredamucyate -

pariṇāmaṁ kālasaṁsthānaṁ bhūtabhāvendriyeṣu ca |

antarābhavasaṁgrāhyo ye kalpenti na te budhāḥ || 44 ||

na pratītyasamutpannaṁ lokaṁ kalpenti vai jināḥ |

kiṁ tu pratyaya evedaṁ lokaṁ gandharvasaṁnibham || 45 ||

atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantaṁ sarvadharmasaṁdhyarthaparimocanārthamadhyeṣate sma-deśayatu me bhagavān, deśayatu me tathāgato'rhan samyaksaṁbuddhaḥ sarvadharmāṇāṁ saṁdhyasaṁdhilakṣaṇam, yena saṁdhyasaṁdhilakṣaṇena suprativibhāgābhividdhena ahaṁ ca anye ca bodhisattvā mahāsattvāḥ sarvasaṁdhyasaṁdhyupāyakuśalā yathārutārthābhiniveśasaṁdhau na prapateyuḥ | sarvadharmāṇāṁ saṁdhyasaṁdhikauśalena vāgakṣaraprativikalpanaṁ ca vinihatya buddhyā sarvabuddhakṣetraparṣaccāriṇo balavaśitābhijñādhāraṇīmudrāsumudritā vicitrairnirmāṇakiraṇairdaśaniṣṭhāpāde sunibaddhabuddhayo'nābhogacandrasūryamaṇimahābhūtacaryāgatisamāḥ sarvabhūmiṣu svavikalpalakṣaṇavinivṛttadṛṣṭayaḥ svapnamāyādisarvadharmānudarśanādbuddhabhūmyāśrayānupraviṣṭāḥ sarvasattvadhātuṁ yathārhattvadharmadeśanayā ākṛṣya svapnamāyādisarvadharmasadasatpakṣavarjite bhaṅgotpādavikalparahite rutānyathāparyāyavṛttyāśrayatayā pratiṣṭhāpayeyuḥ | bhagavānāha-sādhu sādhu mahāmate | tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye'haṁ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṁstasyaitadavocat-aparimito mahāmate sarvadharmāṇāṁ yathārutārthābhiniveśasaṁdhiḥ, lakṣaṇābhiniveśasaṁdhiḥ, pratyayābhiniveśasaṁdhiḥ, bhāvābhāvābhiniveśasaṁdhiḥ, utpādānutpādavikalpābhiniveśasaṁdhiḥ, nirodhānirodhābhiniveśaprativikalpasaṁdhiḥ, yānāyānābhiniveśaprativikalpasaṁdhiḥ, saṁskṛtāsaṁskṛtaprativikalpābhiniveśasaṁdhiḥ, bhūmyabhūmisvalakṣaṇavikalpābhiniveśasaṁdhiḥ, svavikalpābhisamayavikalpasaṁdhiḥ, sadasatpakṣatīrthyāśrayaprativikalpasaṁdhiḥ, triyānaikayānābhisamayavikalpasaṁdhiḥ | ete cānye ca mahāmate bālapṛthagjanānāṁ svavikalpasaṁdhayaḥ, yāṁ saṁdhiṁ saṁdhāya bālapṛthagjanāḥ prativikalpayamānāḥ kauśeyakrimaya iva svavikalpadṛṣṭisaṁdhisūtreṇa ātmānaṁ parāṁśca svavikalpadṛṣṭisaṁdhisūtrarocanatayā pariveṣṭayanti bhāvābhāvasaṁdhilakṣaṇābhiniveśābhiniviṣṭāḥ | na cātra mahāmate kaścitsaṁdhirna saṁdhilakṣaṇaṁ viviktadarśanātsarvadharmāṇām | vikalpasyāpravṛttatvānmahāmate bodhisattvo mahāsattvaḥ sarvadharmeṣu viviktadarśī viharati ||

punaraparaṁ mahāmate bāhyabhāvābhāvasvacittadṛśyalakṣaṇāvabodhānnirābhāsacittamātrānusāritvātsadasatoḥ sarvabhāvavikalpasaṁdhiviviktadarśanānna saṁdhirnāsaṁdhilakṣaṇaṁ sarvadharmāṇām | nātra kaścinmahāmate badhyate na ca mucyate, anyatra vitathapatitayā buddhyā bandhamokṣau prajñāyete | tatkasya hetoḥ ? yaduta sadasatoḥ saṁdhyanupalabdhitvātsarvadharmāṇām ||

punaraparaṁ mahāmate trayaḥ saṁdhayo bālānāṁ pṛthagjanānāṁ yaduta rāgo dveṣo mohaśca | tṛṣṇā ca paunarbhavikī nandīrāgasahagatā yāṁ saṁdhāya gatisaṁdhayaḥ prajāyante | tatra saṁdhisaṁdhānaṁ sattvānāṁ gatipañcakaṁ saṁdhervyucchedānmahāmate nasaṁdhirnāsaṁdhilakṣaṇaṁ prajñāyate | punaraparaṁ mahāmate trisaṁgatipratyayakriyāyogābhiniveśāya saṁdhiḥ | vijñānānāṁ nairantaryātpravṛttiyogenābhiniveśato bhavasaṁdhirbhavati | trisaṁgatipratyayavyāvṛttervijñānānāṁ vimokṣatrayānudarśanātsarvasaṁdhayo na pravartante ||

tatredamucyate -

abhūtaparikalpo hi saṁdhilakṣaṇamucyate |

tasya bhūtaparijñānātsaṁdhijālaṁ prasīdati || 46 ||

bhāvajñānarutagrāhātkauśeyakrimayo yathā |

badhyante svavikalpena bālāḥ saṁdhyavipaścitaḥ || 47 ||

punarapi mahāmatirāha-yatpunaretaduktaṁ bhagavatā-yena yena vikalpena ye ye bhāvā vikalpyante, na hi sa teṣāṁ svabhāvo bhavati | parikalpita evāsau | tadyadi bhagavan parikalpita evāsau na bhāvasvabhāvalakṣaṇāvadhāraṇam, nanu te bhagavan evaṁ bruvataḥ saṁkleśavyavadānābhāvaḥ prasajyate parikalpitasvabhāvabhāvitatvātsarvadharmāṇām | bhagavānāha-evametanmahāmate yathā vadasi | na mahāmate yathā bālapṛthagjanairbhāvasvabhāvo vikalpyate, tathā bhavati | parikalpita evāsau mahāmate, na bhāvasvabhāvalakṣaṇāvadhāraṇam | kiṁ tu yathā mahāmate āryairbhāvasvabhāvo'vadhāryate āryeṇa jñānena āryeṇa darśanena āryeṇa prajñāacakṣuṣā tathā bhāvasvabhāvo bhavati ||

mahāmatirāha-tadyadi bhagavan yathā āryairāryeṇa jñānena āryeṇa darśanena āryeṇa prajñācakṣuṣā na divyamāṁsacakṣuṣā bhāvasvabhāvo'vadhāryate tathā bhavati, na tu yathā bālapṛthagjanairvikalpyate bhāvasvabhāvaḥ, tatkathaṁ bhagavan bālapṛthagjanānāṁ vikalpavyāvṛttirbhaviṣyati āryabhāvavastvanavabodhāt ? na ca te bhagavan viparyastāḥ nāviparyastāḥ | tatkasya hetoḥ ? yaduta āryavastusvabhāvānavabodhātsadasatorlakṣaṇasya vṛttidarśanāt | āryairapi bhagavan yathā vastu vikalpyate, na tathā bhavati svalakṣaṇaviṣayāgocaratvāt | sa teṣāmapi bhagavan bhāvasvabhāvalakṣaṇaḥ parikalpitasvabhāva eva khyāyate hetvahetuvyapadeśāt | yaduta bhāvasvalakṣaṇadṛṣṭipatitatvādanyeṣāṁ gocaro bhavati na yathā teṣām | ityevamanavasthā prasajyate bhagavan bhāvasvabhāvalakṣaṇānavabodhāt | na ca bhagavan parikalpitasvabhāvahetuko bhāvasvabhāvalakṣaṇaḥ | sa ca kathaṁ parikalpena prativikalpyamāno na tathā bhaviṣyati yathā parikalpyate ? anyadeva bhagavan prativikalpasya lakṣaṇam, anyadeva svabhāvalakṣaṇam | visadṛśahetuke ca bhagavan vikalpasvabhāvalakṣaṇe | te ca parasparaṁ parikalpyamāne bālapṛthagjanairna tathā bhaviṣyataḥ | kiṁ tu sattvānāṁ vikalpavyāvṛttyarthamidamucyate | yathā prativikalpena vikalpyante tathā na vidyante ||

kimidaṁ bhagavan sattvānāṁ tvayā nāstyastitvadṛṣṭiṁ vinivārya vastusvabhāvābhiniveśena āryajñānagocaraviṣayābhiniveśānnāstitvadṛṣṭiḥ punarnipātyate, viviktadharmopadeśābhāvaśca kriyate āryajñānasvabhāvavastudeśanayā ? bhagavānāha-na mayā mahāmate viviktadharmopadeśābhāvaḥ kriyate, na cāstitvadṛṣṭirnipātyate āryavastusvabhāvanirdeśena | kiṁ tu utrāsapadavivarjanārthaṁ sattvānāṁ mahāmate mayā anādikālabhāvasvabhāvalakṣaṇābhiniviṣṭānāmāryajñānavastusvabhāvābhiniveśalakṣaṇadṛṣṭyā viviktadharmopadeśaḥ kriyate | na mayā mahāmate bhāvasvabhāvopadeśaḥ kriyate | kiṁ tu mahāmate svayamevādhigatayāthātathyaviviktadharmavihāriṇo bhaviṣyanti | bhrānternirnimittadarśanāt svacittadṛśyamātramavatīrya bāhyadṛśyabhāvābhāvavinivṛttadṛṣṭayo vimokṣatrayādhigatayāthātathyaviviktadharmavihāriṇo bhaviṣyanti | bhrānternirnimittadṛṣṭayo vimokṣatrayādhigatayāthātathyamudrāsumudritā bhāvasvabhāveṣu pratyātmādhigatayā buddhyā pratyakṣavihāriṇo bhaviṣyanti nāstyastitvavastudṛṣṭivivarjitāḥ ||

punaraparaṁ mahāmate anutpannāḥ sarvadharmā iti bodhisattvena mahāsattvena pratijñā na karaṇīyā | tatkasya hetoḥ ? pratijñāyāḥ sarvasvabhāvabhāvitvāttaddhetupravṛttilakṣaṇatvācca | anutpannān sarvadharmān pratijñāya pratibruvan mahāmate bodhisattvo mahāsattvaḥ pratijñāyā hīyate | yā pratijñā-anutpannāḥ sarvadharmā iti, sāsya pratijñā hīyate, pratijñāyāstadapekṣotpattitvāt | atha sāpi pratijñā anutpannā sarvadharmābhyantarādanutpannalakṣaṇānutpattitvātpratijñāyāḥ, anutpannāḥ sarvadharmā iti sa vādaḥ prahīyate | pratijñāvayavakāraṇena sadasato'nutpattiḥ pratijñāyāḥ | sā hi mahāmate pratijñā sarvabhāvābhyantarā sadasatoranutpattilakṣaṇāt | yadi mahāmate tayā pratijñayā anutpannayā anutpannāḥ sarvabhāvā iti pratijñāṁ kurvanti, evamapi pratijñāhāniḥ prasajyate | pratijñāyāḥ sadasatoranutpattibhāvalakṣaṇatvātpratijñā na karaṇīyā | anutpannasvabhāvalakṣaṇā hi mahāmate teṣāṁ pratijñā bhavati | ataste mahāmate pratijñā na karaṇīyā | bahudoṣaduṣṭatvādavayavānāṁ parasparahetuvilakṣaṇakṛtakatvācca avayavānāṁ pratijñā na karaṇīyā-yaduta anutpannāḥ sarvadharmāḥ | evaṁ śūnyā asvabhāvāḥ sarvadharmā iti mahāmate bodhisattvena mahāsattvena pratijñā na karaṇīyā | kiṁ tu mahāmate bodhisattvena mahāsattvena māyāsvapnavatsarvabhāvopadeśaḥ karaṇīyo dṛśyādṛśyalakṣaṇatvāt | dṛṣṭibuddhimohanatvācca sarvadharmāṇāṁ māyāsvapnavadbhāvopadeśaḥ karaṇīyo'nyatra bālānāmutrāsapadavivarjanatayā | bālāḥ pṛthagjanā hi mahāmate | nāstyastitvadṛṣṭipatitānāṁ teṣāmutrāsaḥ syānmā iti | utrāsyamānā mahāmate dūrībhavanti mahāyānāt ||

tatredamucyate -

na svabhāvo na vijñaptirna vastu na ca ālayaḥ |

bālairvikalpitā hyete śavabhūtaiḥ kutārkikaiḥ || 48 ||

anutpannāḥ sarvadharmāḥ sarvatīrthyaprasiddhaye |

na hi kasyacidutpannā bhāvā vai pratyayānvitāḥ || 49 ||

anutpannāḥ sarvadharmāḥ prajñayā na vikalpayet |

taddhetumattvāttatsiddherbuddhisteṣāṁ prahīyate || 50 ||

keśoṇḍukaṁ yathā mithyā gṛhyate taimirairjanaiḥ |

tathā bhāvavikalpo'yaṁ mithyā bālairvikalpyate || 51 ||

prajñaptimātrātribhavaṁ nāsti vastusvabhāvataḥ |

prajñaptivastubhāvena kalpayiṣyanti tārkikāḥ || 52 ||

nimittaṁ vastu vijñaptiṁ manovispanditaṁ ca tat |

atikramya tu putrā me nirvikalpāścaranti te || 53 ||

ajale ca jalagrāho mṛgatṛṣṇā yathā nabhe |

dṛśyaṁ tathā hi bālānāmāryāṇāṁ ca viśeṣataḥ || 54 ||

āryāṇāṁ darśanaṁ śuddhaṁ vimokṣatrayasaṁbhavam |

utpādabhaṅganirmuktaṁ nirābhāsapracāriṇām || 55 ||

nirābhāso hi bhāvānāmabhāve nāsti yoginām |

bhāvābhāvasamatvena āryāṇāṁ jāyate phalam |

kathaṁ hyabhāvo bhāvānāṁ kurute samatāṁ katham || 56 ||

yadā cittaṁ na jānāti bāhyamādhyātmikaṁ calam |

tadā tu kurute nāśaṁ samatācittadarśanam || 57 ||

punarapi mahāmatirāha-yatpunaridamuktaṁ bhagavatā-yadā tvālambyamarthaṁ nopalabhate jñānaṁ tadā vijñaptimātravyavasthānaṁ bhavati | vijñaptergrāhyābhāvādgrāhakasyāpyagrahaṇaṁ bhavati | tadagrahaṇānna pravartate jñānaṁ vikalpasaṁśabditam | tatkiṁ punarbhagavan bhāvānāṁ svasāmānyalakṣaṇānanyavaicitryānavabodhānnopalabhate jñānam ? atha svasāmānyalakṣaṇavaicitryabhāvasvabhāvābhibhavānnopalabhate jñānam | atha kuḍyakaṭavapraprākārabhūjalapavanāgnivyavahitātidūrasāmīpyānnopalabhate jñānaṁ jñeyam | atha bālāndhavṛddhayogādindriyāṇāṁ jñeyārthaṁ nopalabhate jñānam | tadyadi bhagavan svasāmānyalakṣaṇānanyavaicitryānavabodhānnopalabhate jñānam, na tarhi bhagavan jñānaṁ vaktavyam | ajñānametadbhagavan yadvidyamānamarthaṁ nopalabhate | atha svasāmānyalakṣaṇavaicitryabhāvasvabhāvābhibhavānnopalabhate jñānam, tadajñānameva bhagavan na jñānam | jñeye sati bhagavan jñānaṁ pravartate nābhāvāt | tadyogācca jñeyasya jñānamityucyate | atha kuḍyakaṭavapraprākārabhūjalapavanāgnivyavahitātidūrasāmīpyānnopalabhate bālavṛddhāndhayogavadvaikalyādindriyāṇāṁ jñānaṁ nopalabhate | tadyadevaṁ nopalabhate, na tadbhagavan jñānam | ajñānameva tadvidyamānamarthaṁ buddhivaikalyāt ||

bhagavānāha-na hi tanmahāmate evamajñānaṁ bhavati | jñānameva tanmahāmate, nājñānam | na caitatsaṁdhāyoktaṁ mayā-yadā tvālambyamarthaṁ nopalabhate jñānaṁ tadā vijñaptimātravyavasthānaṁ bhavatīti | kiṁ tu svacittadṛśyamātrāvabodhātsadasatorbāhyabhāvābhāvājjñānamapyarthaṁ nopalabhate | tadanupalambhājjñānajñeyayorapravṛttiḥ | vimokṣatrayānugamājjñānasyāpyanupalabdhiḥ | na ca tārkikā anādikālabhāvābhāvaprapañcavāsitamataya evaṁ prajānanti | te cāprajānanto bāhyadravyasaṁsthānalakṣaṇabhāvābhāvaṁ kṛtvā vikalpasyāpravṛttiṁ cittamātratāṁ nirdekṣyanti | ātmātmīyalakṣaṇagrāhābhiniveśābhiniviṣṭāḥ svacittadṛśyamātrānavabodhājjñānaṁ jñeyaṁ prativikalpayanti | te ca jñānajñeyaprativikalpanayā bāhyabhāvābhāvapravicayānupalabdherucchedadṛṣṭimāśrayante ||

tatredamucyate -

vidyamānaṁ hi ālambyaṁ yadi jñānaṁ na paśyati |

ajñānaṁ taddhi na jñānaṁ tārkikāṇāmayaṁ nayaḥ || 58 ||

ananyalakṣaṇābhāvājjñānaṁ yadi na paśyati |

vyavadhānadūrasāmīpyaṁ mithyājñānaṁ taducyate || 59 ||

bālavṛddhāndhayogācca jñānaṁ yadi na jāyate |

vidyamānaṁ hi tajjñeyaṁ mithyājñānaṁ taducyate || 60 ||

punaraparaṁ mahāmate bālapṛthagjanā anādikālaprapañcadauṣṭhulyasvaprativikalpanā nāṭake nṛtyantaḥ svasiddhāntanayadeśanāyāmakuśalāḥ svacittadṛśyabāhyabhāvalakṣaṇābhiniviṣṭā upāyadeśanāpāṭhamabhiniviśante, na svasiddhāntanayaṁ cātuṣkoṭikanayaviśuddhaṁ prativibhāvayanti | mahāmatirāha-evametadbhagavan yathā vadasi | deśayatu me bhagavān deśanāsiddhāntanayalakṣaṇaṁ yena ahaṁ ca anye ca bodhisattvā mahāsattvā anāgate'dhvani deśanāsiddhāntanayakuśalā na vipralabhyeran kutārkikaistīrthakaraśrāvakapratyekabuddhayānikaiḥ | bhagavānāha-yena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye'haṁ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṁstasyaitadavocat-dviprakāro mahāmate atītānāgatapratyutpannānāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ dharmanayo yaduta deśanānayaśca siddhāntapratyavasthānanayaśca | tatra deśanāpāṭhanayo mahāmate yaduta vicitrasaṁbhārasūtropadeśaḥ | yathācittādhimuktikatayā deśayanti sattvebhyaḥ | tatra siddhāntanayaḥ punarmahāmate katamaḥ ? yena yoginaḥ svacittadṛśyavikalpavyāvṛttiṁ kurvanti yaduta ekatvānyatvobhayatvānubhayatvapakṣāpatanatācittamanomanovijñānātītaṁ svapratyātmāryagatigocaraṁ hetuyuktidṛṣṭilakṣaṇavinivṛttamanālīḍhaṁ sarvakutārkikaistīrthakaraśrāvakapratyekabuddhayānikairnāstyastitvāntadvayapatitaiḥ, tamahaṁ siddhānta iti vadāmi | etanmahāmate siddhāntanayadeśanālakṣaṇaṁ yatra tvayā ca anyaiśca bodhisattvairmahāsattvairyogaḥ karaṇīyaḥ ||

tatredamucyate -

nayo hi dvividho mahyaṁ siddhānto deśanā ca vai |

deśemi yā bālānāṁ siddhāntaṁ yogināmaham || 61 ||

atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-uktametadbhagavaṁstathāgatenārhatā samyaksaṁbuddhena ekasmin kāle ekasmin samaye yathā lokāyatiko vicitramantrapratibhāno na sevitavyo na bhaktavyo na paryupāsitavyaḥ, yaṁ ca sevamānasya lokāmiṣasaṁgraho bhavati na dharmasaṁgraha iti | kiṁ kāraṇaṁ punarbhagavatedamuktaṁ lokāyatiko vicitramantrapratibhānaḥ, yaṁ ca sevamānasya lokāmiṣasaṁgraho bhavati na dharmasaṁgrahaḥ ? bhagavānāha-vicitramantrapratibhāno mahāmate lokāyatiko vicitrairhetupadavyañjanairbālān vyāmohayati na yuktiyuktaṁ nārthopasaṁhitam | atha yāvadeva yatkiṁcidbālapralāpaṁ deśayati | etena mahāmate kāraṇena lokāyatiko vicitramantrapratibhāna ityucyate | akṣaravaicitryasauṣṭhavena bālānākarṣati, na tattvanayapraveśena praviśati | svayaṁ sarvadharmānavabodhādantadvayapatitayā dṛṣṭyā bālān vyāmohayati, svātmānaṁ ca kṣiṇoti | gatisaṁdhyapramuktatvātsvacittadṛśyamātrānavabodhādbāhyabhāvasvabhāvābhiniveśādvikalpasya vyāvṛttirna bhavati | ata etasmātkāraṇānmahāmate lokāyatiko vicitramantrapratibhāno'parimukta eva jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsādibhyo vicitraiḥ padavyañjanairhetudṛṣṭāntopasaṁhārairbālān vyāmohayati ||

indro'pi mahāmate anekaśāstravidagdhabuddhiḥ svaśabdaśāstrapraṇetā | tacchiṣyeṇa nāgaveśarūpadhāriṇā svarge indasabhāyāṁ pratijñāṁ kṛtvā tava vā sahasrāro ratho bhajyatāṁ mama vā ekaikanāgabhāvasya phaṇācchedo bhavatviti | sahadharmeṇa ca nāgaveśadhāriṇā lokāyatikaśiṣyeṇa devānāmindraṁ vijitya sahasrāraṁ rathaṁ bhaṅktvā punarapīmaṁ lokamāgataḥ | evamidaṁ mahāmate lokāyatikavicitrahetudṛṣṭāntopanibaddhaṁ yena tiryañco'pyadhītya devāsuralokaṁ vicitrapadavyañjanairvyāmohayati | āyavyayadṛṣṭābhiniveśenābhiniveśayati kimaṅga punarmānuṣān | ata etasmātkāraṇānmahāmate lokāyatikaḥ parivarjitavyo duḥkhajanmahetuvāhakatvāt, na sevitavyo na bhajitavyo na paryupāsitavyaḥ | śarīrabuddhiviṣayopalabdhimātraṁ hi mahāmate lokāyatikairdeśyate vicitraiḥ padavyañjanaiḥ | śatasahasraṁ mahāmate lokāyatam | kiṁ tu paścime loke paścimāyāṁ pañcāśatyāṁ bhinnasaṁhitaṁ bhaviṣyati kutarkahetudṛṣṭipraṇītatvāt | bhinnasaṁhitaṁ bhaviṣyatyaśiṣyaparigrahāt | evadeva mahāmate lokāyataṁ bhinnasaṁhitaṁ vicitrahetūpanibaddhaṁ tīrthakarairdeśyate svakāraṇābhiniveśābhiniviṣṭaiḥ, na svanayaḥ | na ca mahāmate kasyacittīrthakarasya svaśāstranayaḥ | anyatra lokāyatameva anekairākāraiḥ kāraṇamukhaśatasahasrairdeśayanti | na svanayaṁ ca na prajānanti mohohāllokāyatamidamiti ||

mahāmatirāha-yadi bhagavan sarvatīrthakarā lokāyatameva vicitraiḥ padavyañjanairdṛṣṭāntopasaṁhārairdeśayanti, na svanayaṁ svakāraṇābhiniveśābhiniviṣṭāḥ, atha kiṁ bhagavānapi lokāyatameva deśayati āgatāgatānāṁ nānādeśasaṁnipatitānāṁ devāsuramanuṣyāṇāṁ vicitraiḥ padavyañjanaiḥ, na svamataṁ sarvatīrthyamatopadeśābhyantaratvāt ? bhagavānāha-nāhaṁ mahāmate lokāyataṁ deśayāmi na cāyavyayam | kiṁ tu mahāmate anāyavyayaṁ deśayāmi | tatra āyo nāma mahāmate utpādarāśiḥ samūhāgamādutpadyate | tatra vyayo nāma mahāmate vināśaḥ | anāyavyaya ityanutpādasyaitadadhivacanam | nāhaṁ mahāmate sarvatīrthakaravikalpābhyantaraṁ deśayāmi | tatkasya hetoḥ ? yaduta bāhyabhāvābhāvādanabhiniveśātsvacittadṛśyamātrāvasthānāddidhāvṛttino'pravṛttervikalpasya | nimittagocarābhāvātsvacittadṛśyamātrāvabodhanātsvacittadṛśyavikalpo na pravartate | apravṛttivikalpasyānimittaśūnyatāpraṇihitavimokṣatrayāvatārānmukta ityucyate ||

abhijānāmyahaṁ mahāmate anyatarasmin pṛthivīpradeśe viharāmi | atha yenāhaṁ tena lokāyatiko brāhmaṇa upasaṁkrāntaḥ | upasaṁkramya akṛtāvakāśa eva māmevamāha-sarvaṁ bho gautama kṛtakam | tasyāhaṁ mahāmate evamāha-sarvaṁ bho brāhmaṇa yadi kṛtakam, idaṁ prathamaṁ lokāyatam | sarvaṁ bho gautama akṛtakam | yadi brāhmaṇa sarvamakṛtakam , idaṁ dvitīyaṁ lokāyatam | evaṁ sarvamanityaṁ sarvaṁ nityaṁ sarvamutpādyaṁ sarvamanutpādyam | idaṁ brāhmaṇa ṣaṣṭhaṁ lokāyatam | punarapi mahāmate māmevamāha brāhmaṇo lokāyatikaḥ-sarvaṁ bho gautama ekatvaṁ sarvamanyatvaṁ sarvamubhayatvaṁ sarvamanubhayatvaṁ sarvaṁ kāraṇādhīnaṁ vicitrahetūipapattidarśanāt | idamapi brāhmaṇa ekādaśaṁ lokāyatam | punarapi bho gautama sarvamavyākṛtaṁ sarvaṁ vyākṛtam, astyātmā nāstyātmā, astyayaṁ loko nāstyayaṁ lokaḥ,asti paro loko nāsti paro lokaḥ, nāstyasti ca paro lokaḥ, asti mokṣo nāsti mokṣaḥ, sarvaṁ kṣaṇikaṁ sarvamakṣaṇikam, ākāśamapratisaṁkhyānirodho nirvāṇaṁ bho gautama kṛtakamakṛtakam, astyantarābhavo nāstyantarābhava iti | tasyaitaduktaṁ mahāmate mahā-yadi bho brāhmaṇa evam, idamapi brāhmaṇa lokāyatameva bhavatīti, na madīyam | tvadīyametadbrāhmaṇa lokāyatam | ahaṁ bho brāhmaṇa anādikālaprapañcavikalpavāsanādauṣṭhulyahetukaṁ tribhavaṁ varṇayāmi | svacittadṛśyamātrānavabodhādbrāhmaṇa vikalpaḥ pravartate na bāhyabhāvopalambhāt | yathā tīrthakarāṇāmātmendriyārthasaṁnikarṣātrayāṇāṁ na tathā mama | ahaṁ bhe brāhmaṇa na hetuvādī nāhetuvādī anyatra vikalpameva grāhyagrāhakabhāvena prajñāpya pratītyasamutpādaṁ deśayāmi | na ca tvādṛśā anye vā budhyante ātmagrāhapatitayā saṁtatyā | nirvāṇākāśanirodhānāṁ mahāmate tattvameva nopalabhyate saṁkhyāyām, kutaḥ punaḥ kṛtakatvam ||
punarapi mahāmate lokāyatiko brāhmaṇa evamāha-ajñānatṛṣṇākarmahetukamidaṁ bho gautama tribhavam, athāhetukam ? dvayamapyetadbrāhmaṇa lokāyatam | svasāmānyalakṣaṇapatitā bho gautama sarvabhāvāḥ | idamapi brāhmaṇa lokāyatameva bhavati | yāvadbrāhmaṇa manovispanditaṁ bāhyārthābhiniveśavikalpasya tāvallokāyatam ||

punaraparaṁ mahāmate lokāyatiko brāhmaṇo māmetadavocat-asti bho gautama kiṁcidyanna lokāyatam ? madīyameva bho gautama sarvatīrthakaraiḥ prasiddhaṁ vicitraiḥ padavyañjanairhetudṛṣṭāntopasaṁhārairdeśyate | asti bho brāhmaṇa yanna tvadīyaṁ na ca na prasiddhaṁ deśyate na ca na vicitraiḥ padavyañjanairna ca nārthopasaṁhitameva | kiṁ tadalokāyataṁ yanna prasiddhaṁ deśyate ca ? asti ca bho brāhmaṇa alokāyataṁ yatra sarvatīrthakarāṇāṁ tava ca buddhirna gāhate bāhyabhāvādasadbhūtavikalpaprapañcābhiniviṣṭānām | yaduta vikalpasyāpravṛttiḥ sadasataḥ svacittadṛśyamātrāvabodhādvikalpo na pravartate | bāhyaviṣayagrahaṇābhāvādvikalpaḥ svasthāne'vatiṣṭhate dṛśyate | tenedamalokāyataṁ madīyaṁ na ca tvadīyam | svasthāne'vatiṣṭhata iti na pravartata ityarthaḥ | anutpattivikalpasyāpravṛttirityucyate | evamidaṁ bho brāhmaṇa yanna lokāyatam | saṁkṣepato brāhmaṇa yatra vijñānasyāgatirgatiścyutirupapattiḥ prārthanābhiniveśābhiṣvaṅgo darśanaṁ dṛṣṭiḥ sthānaṁ parāmṛṣṭirvicitralakṣaṇābhiniveśaḥ saṁgatiḥ sattvānāṁ tṛṣṇāyāḥ kāraṇābhiniveśaśca | etadbho brāhmaṇa tvadīyaṁ lokāyataṁ na madīyam | evamahaṁ mahāmate pṛṣṭo lokāyatikena brāhmaṇenāgatya | sa ca mayaivaṁ visarjitastūṣṇībhāvena prakrāntaḥ ||

atha khalu kṛṣṇapakṣiko nāgarājo brāhmaṇarūpeṇāgatya bhagavantametadavocat-tena hi gautama paraloka eva na saṁvidyate | tena hi māṇava kutastvamāgataḥ ? ihāhaṁ gautama śvetadvīpādāgataḥ | sa eva brāhmaṇa paro lokaḥ | atha māṇavo niṣpratibhāno nigṛhīto'ntarhito'pṛṣṭvaiva māṁ svanayapratyavasthānakathāṁ cintayan śākyaputro mannayabahirdhā varāko'pravṛttilakṣaṇahetuvādī svavikalpadṛśyalakṣaṇāvabodhādvikalpasyāpravṛttiṁ varṇayati | tvaṁ caitarhi mahāmate māṁ pṛcchasi-kiṁ kāraṇaṁ lokāyatikavicitramantrapratibhānaṁ sevyamānasyāmiṣasaṁgraho bhavati na dharmasaṁgraha iti | mahāmatirāha-atha dharmāmiṣamiti bhagavan kaḥ padārthaḥ ? bhagavānāha-sādhu sādhu mahāmate | padārthadvayaṁ prati mīmāṁsā pravṛttā anāgatāṁ janatāṁ samālokya | tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye'haṁ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt ||

bhagavāṁstasyaitadavocat-tatra āmiṣaṁ mahāmate katamat ? yaduta āmiṣamāmṛśamākarṣaṇaṁ nirmṛṣaṁ parāmṛṣṭiḥ svādo bāhyaviṣayābhiniveśo'ntadvayapraveśaḥ | kudṛṣṭyā punaḥ skandhaprādurbhāvo jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsapravṛttistṛṣṇāyāḥ paunarbhavikyā ādiṁ kṛtvā | āmiṣamidamityucyate mayā ca anyaiśca buddhairbhagavadbhiḥ | eṣa mahāmate āmiṣasaṁgraho na dharmasaṁgraho yaṁ lokāyatikaṁ sevamāno labhate lokāyatam ||

tatra mahāmate dharmasaṁgrahaḥ katamaḥ ? yaduta svacittadharmanairātmyadvayāva-

bodhāddharmapudgalanairātmyalakṣaṇadarśanādvikalpasyāpravṛttiḥ, bhūmyuttaroparijñānāccittamanomanovijñānavyāvṛttiḥ, sarvabuddhajñānābhiṣekagatiḥ anadhiṣṭhāpadaparigrahaḥ sarvadharmānābhogavaśavartitā dharma ityucyate, sarvadṛṣṭiprapañcavikalpabhāvāntadvayāpatanatayā | prāyeṇa hi mahāmate tīrthakaravādo bālānantadvaye pātayati na tu viduṣām, yaduta ucchede ca śāśvate ca | ahetuvādaparigrahācchāśvatadṛṣṭirbhavati, kāraṇavināśahetvabhāvāducchedadṛṣṭirbhavati | kiṁ tu utpādasthitibhaṅgadarśanāddharma ityevaṁ vadāmi | eṣa mahāmate dharmāmiṣanirṇayaḥ, yatra tvayā anyaiśca bodhisattvairmahāsattvaiḥ śikṣitavyam ||

tatredamucyate -

saṁgrahaiśca dametsattvān śīlena ca vaśīkaret |

prajñayā nāśayeddṛṣṭiṁ vimokṣaiśca vivardhayet || 62 ||

lokāyatamidaṁ sarvaṁ yattīrthyairdeśyate mṛṣā |

kāryakāraṇasaddṛṣṭyā svasiddhānto na vidyate || 63 ||

ahamekaḥ svasiddhāntaṁ kāryakāraṇavarjitam |

deśemi śiṣyavargasya lokāyatavivarjitam || 64 ||

cittamātraṁ na dṛśyo'sti dvidhā cittaṁ hi dṛśyate |

grāhyagrāhakabhāvena śāśvatocchedavarjitam || 65 ||

yāvatpravartate cittaṁ tāvallokāyataṁ bhavet |

apravṛttirvikalpasya svacittaṁ paśyate jagat || 66 ||

āyaṁ kāryārthanirvṛttiṁ vyayaṁ kāryasya darśanam |

āyavyayaparijñānādvikalpo na pravartate || 67 ||

nityamanityaṁ kṛtakamakṛtakaṁ parāparam |

evamādyāni sarvāṇi lokāyatanayaṁ bhavet || 68 ||

atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-nirvāṇaṁ nirvāṇamiti bhagavannucyate | kasyaitadadhivacanaṁ yaduta nirvāṇamiti yatsarvatīrthakarairvikalpyate ? bhagavānāha-tena hi mahāmate śṛṇu, sādhu va suṣṭhu ca manasikuru | bhāṣiṣye'haṁ te | yathā tīrthakarā nirvāṇaṁ vikalpayanti, na ca bhavati teṣāṁ vikalpānurupaṁ nirvāṇam | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṁstasyaitadavocat-tatra kecittāvanmahāmate tīrthakarāḥ skandhadhātvāyatananirodhādviṣayavairāgyānnivaidharmyādarśanāccittacaittakalāpo na pravartate | atītānāgatapratyutpannaviṣayānanusmaraṇāddīpabījānalavadupādānoparamādapravṛttirvikalpasyeti varṇayanti | atasteṣāṁ tatra nirvāṇabuddhirbhavati | na ca mahāmate vināśadṛṣṭyā nirvāyate ||

anye punardeśāntarasthānagamanaṁ mokṣa iti varṇayanti viṣayavikalpoparamādiṣu pavanavat | anye punarvarṇayanti tīrthakarāḥ buddhiboddhavyadarśanavināśānmokṣa iti | anye vikalpasyāpravṛtternityānityadarśanānmokṣaṁ kalpayanti | anye punarvarṇayanti vividhanimittavikalpo duḥkhajanmavāhaka iti svacittadṛśyamātrākuśalāḥ | nimittabhayabhītā nimittadarśanātsukhābhilāṣanimitte nirvāṇabuddhayo bhavanti | anye punaradhyātmabāhyānāṁ sarvadharmāṇāṁ svasāmānyalakṣaṇāvabodhādavināśato'tītānāgatapratyutpannabhāvāstitayā nirvāṇaṁ kalpayanti | anye punarātmasattvajīvapoṣapuruṣapudgalasarvadharmāvināśataśca nirvāṇaṁ kalpayati | anye punarmahāmate tīrthakarā durvidagdhabuddhayaḥ prakṛtipuruṣāntaradarśanādguṇapariṇāmakartṛtvācca nirvāṇaṁ kalpayanti | anye puṇyāpuṇyaparikṣayāt | anye kleśakṣayājjñānena ca | anye īśvarasvatantrakartṛtvadarśanājjagato nirvāṇaṁ kalpayanti | anye anyonyapravṛtto'yaṁ saṁbhavo jagata iti na kāraṇataḥ | sa ca kāraṇābhiniveśa eva, na cāvabudhyante mohāt, tadanavabodhānnirvāṇaṁ kalpayanti | anye punarmahāmate tīrthakarāḥ satyamārgādhigamānnirvāṇaṁ kalpayanti | anye guṇaguṇinorabhisaṁbaddhādekatvānyatvobhayatvānubhayatvadarśanānnirvāṇabuddhayo bhavanti| anye svabhāvataḥ pravṛttito mayūravaicitryavividharatnākarakaṇṭakataikṣṇyavadbhāvānāṁ svabhāvaṁ dṛṣṭvā nirvāṇaṁ vikalpayanti | anye punarmahāmate pañcaviṁśatitattvāvabodhāt, anye prajāpālena ṣāḍguṇyopadeśagrahaṇānnirvāṇaṁ kalpayanti | anye kālakartṛdarśanātkālāyattā lokapravṛttiriti tadavabodhānnirvāṇaṁ kalpayanti | anye punarmahāmate bhavena, anye'bhavena, anye bhavābhavaparijñayā, anye bhavanirvāṇāviśeṣadarśanena nirvāṇaṁ kalpayanti | anye punarmahāmate varṇayanti sarvajñasiṁhanādanādino yathā svacittadṛśyamātrāvabodhādbāhyabhāvābhāvānabhiniveśāccātuṣkoṭikarahitād yathābhūtāvasthānadarśanātsvacittadṛśyavikalpasyāntadvayāpatanatayā grāhyagrāhakānupalabdheḥ sarvapramāṇāgrahaṇāpravṛttidarśanāttattvasya vyāmohakatvādagrahaṇaṁ tattvasya, tadvyudāsātsvapratyātmāryadharmādhigamānnairātmyadvayāvabodhātkleśadvayavinivṛtterāvaraṇa-dvayaviśuddhatvādbhūmyuttarottaratathāgatabhūmimāyādiviśvasamādhicittamanomanovijñānavyāvṛtternirvāṇaṁ kalpayanti | evamanyānyapi yāni tārkikaiḥ kutīrthyapraṇītāni tānyayuktiyuktāni vidvadbhiḥ parivarjitāni | sarve'pyete mahāmate antadvayapatitayā saṁtatyā nirvāṇaṁ kalpayanti | evamādibhirvikalpairmahāmate sarvatīrthakarairnirvāṇaṁ parikalpyate | na cātra kaścitpravartate vā nivartate vā | ekaikasya mahāmate tīrthakarasya nirvāṇaṁ tatsvaśāstramatibuddhyā parīkṣyamāṇaṁ vyabhicarati | tathā na tiṣṭhate yathā tairvikalpyate | manasa āgatigativispandanānnāsti kasyacinnirvāṇam | atra tvayā mahāmate śikṣitvā anyaiśca bodhisattvairmahāsattvaiḥ sarvatīrthakaranirvāṇadṛṣṭirvyāvartanīyā ||

tatredamucyate-

nirvāṇadṛṣṭayastīrthyā vikalpenti pṛthakpṛthak |

kalpanāmātramevaiṣāṁ mokṣopāyo na vidyate || 69 ||

bandhyabandhananirmuktā upāyaiśca vivarjitāḥ |

tīrthyā mokṣaṁ vikalpenti na ca mokṣo hi vidyate || 70 ||

anekabhedabhinno hi tīrthyānāṁ dṛśyate nayaḥ |

atasteṣāṁ na mokṣo'sti kasmānmūḍhairvikalpyate || 71 ||

kāryakāraṇadurduṣṭyā tīrthyāḥ sarve vimohitāḥ |

atasteṣāṁ na mokṣo'sti sadasatpakṣavādinām || 72 ||

jalpaprapañcābhiratā hi bālā-

stattve na kurvanti matiṁ viśālām |

jalpo hi traidhātukaduḥkhayoni-

stattvaṁ hi duḥkhasya vināśahetuḥ || 73 ||

yathā hi darpaṇe rūpaṁ dṛśyate na ca vidyate |

vāsanādarpaṇe cittaṁ dvidhā dṛśyati bāliśaiḥ || 74 ||

cittadṛśyāparijñānādvikalpo jāyate dvidhā |

cittadṛśyaparijñānādvikalpo na pravartate || 75 ||

cittameva bhaveccitraṁ lakṣyalakṣaṇavarjitam |

dṛśyākāraṁ na dṛśyo'sti yathā bālairvikalpyate || 76 ||

vikalpamātraṁ tribhavaṁ bāhyamarthaṁ na vidyate |

vikalpaṁ dṛśyate citraṁ na ca bālairvibhāvyate || 77 ||

sūtre sūtre vikalpoktaṁ saṁjñānāmāntareṇa ca |

abhidhānavinirmuktamabhidheyaṁ na lakṣyate || 78 ||

atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantametadavocat-deśayatu me bhagavāṁstathāgato'rhan samyaksaṁbuddhaḥ svabuddhabuddhatām, yena ahaṁ ca anye ca bodhisattvā mahāsattvāstathāgatasvakuśalāḥ svamātmānaṁ parāṁścāvabodhayeyuḥ | bhagavānāha-tena hi mahāmate tvameva paripṛccha | yathā te kṣamate, tathā visarjayiṣyāmi | mahāmatirāha-kiṁ punarbhagavan tathāgato'rhan samyaksaṁbuddho'kṛtakaḥ kṛtakaḥ kāryaṁ kāraṇaṁ lakṣyaṁ lakṣaṇamabhidhānamabhidheyaṁ buddhirboddhavyaḥ, evamādyaiḥ padaniruktaiḥ kiṁ bhagavānanyo'nanyaḥ ?

bhagavānāha-na mahāmate tathāgato'rhan samyaksaṁbuddha evamādyaiḥ padaniruktairakṛtako na kṛtakaṁ na kāryaṁ na kāraṇam | tatkasya hetoḥ ? yaduta ubhayadoṣaprasaṅgāt | yadi hi mahāmate tathāgataḥ kṛtakaḥ syāt, anityatvaṁ syāt | anityatvātsarvaṁ hi kāryaṁ tathāgataḥ syāt | aniṣṭaṁ caitanmama ca anyeṣāṁ ca tathāgatānām | athākṛtakaḥ syāt, alabdhātmakatvātsamudāgatasaṁbhāravaiyarthyaṁ syāt, śaśaviṣāṇavadvandhyāputratulyaśca syādakṛtakatvāt | yacca mahāmate na kāryaṁ na kāraṇaṁ tanna sannāsat | yacca na sannāsat, taccātuṣkoṭikabāhyam | cātuṣkoṭikaṁ ca mahāmate lokavyavahāraḥ | yacca cātuṣkoṭikabāhyaṁ tadvāgmātraṁ prasajyate vandhyāputravat | vandhyāputro hi mahāmate vāgmātraṁ na cātuṣkoṭikapatitaḥ | apatitatvādapramāṇaṁ viduṣām | evaṁ sarvatathāgatapadārthā vidvadbhiḥ pratyavagantavyāḥ | yadapyuktaṁ mayā nirātmānaḥ sarvadharmā iti, tasyāpyarthaṁ niboddhavyaṁ mahāmate | nirātmabhāvo mahāmate nairātmyam | svātmanā sarvadharmā vidyante na parātmanā gośvavat | tadyathā mahāmate na gobhāvo'śvātmako na cāśvabhāvo gavātmakaḥ, na sannāsat, na ca tau svalakṣaṇato na, vidyete eva tau svalakṣaṇataḥ, evameva mahāmate sarvadharmā na ca svalakṣaṇena na saṁvidyante | vidyanta eva | tena ca bālapṛthagjanairnirātmārthatā avabudhyate vikalpamupādāya, na tvavikalpam | evaṁ śūnyānutpādāsvābhāvyaṁ sarvadharmaṇāṁ pratyavagantavyam | evaṁ skandhebhyo nānyo nānanyastathāgataḥ | yadyananyaḥ skandhebhyaḥ syāt, anityaḥ syāt kṛtatvātskandhānām | athānyaḥ syāt, dvaye satyanyathā bhavati goviṣāṇavat ||

tatra sādṛśyadarśanādananyatvaṁ hrasvadīrghadarśanādanyatvaṁ sarvabhāvānām | dakṣiṇaṁ hi mahāmate goviṣāṇaṁ vāmasyānyadbhavati, vāmamapi dakṣiṇasya | evaṁ hrasvadīrghatvayoḥ parasparataḥ | evaṁ varṇavaicitryataśca | ataścāparasparato'nyaḥ | na cānyastathāgataḥ skandhadhātvāyanebhyaḥ | evaṁ vimokṣāttathāgato nānyo nānanyaḥ | tathāgata eva mokṣaśabdena deśyate | yadi anyaḥ syānmokṣāttathāgataḥ, rūpalakṣaṇayuktaḥ syāt | rūpalakṣaṇayuktatvādanityaḥ syāt | athānanyaḥ syāt, prāptilakṣaṇavibhāgo na syādyoginām | dṛṣṭaśca mahāmate vibhāgo yogibhiḥ | ato nānyo nānanyaḥ | evaṁ jñānaṁ jñeyānnānyannānanyat | yaddhi mahāmate na nityaṁ nānityaṁ na kāryaṁ na kāraṇaṁ na saṁskṛtaṁ nāsaṁskṛtaṁ na buddhirna boddhavyaṁ na lakṣyaṁ na lakṣaṇaṁ na skandhā na skandhebhyo'nyat nābhidheyaṁ nābhidhānaṁ naikatvānyatvobhayatvānubhayatvasaṁbaddham, tatsarvapramāṇavinivṛttam | yatsarvapramāṇavinivṛttaṁ tadvāṅbhātraṁ saṁpadyate | yadvāṅbhātraṁ tadanutpannam | yadanutpannaṁ tadaniruddham | yadaniruddhaṁ tadākāśasamam | ākāśaṁ ca mahāmate na kāryaṁ na kāraṇam | yacca na kāryaṁ na kāraṇaṁ tannirālambyam | yannirālambyaṁ tatsarvaprapañcātītam | yatsarvaprapañcātītaṁ sa tathāgataḥ | etaddhi mahāmate samyaksaṁbuddhatvam | eṣā sā buddhabuddhatā sarvapramāṇendriyavinivṛttā ||

tatredamucyate -

pramāṇendriyanirmuktaṁ na kāryaṁ nāpi kāraṇam |

buddhiboddhavyarahitaṁ lakṣyalakṣaṇavarjitam || 79 ||

skandhān pratītya saṁbuddho na dṛṣṭaḥ kenacitkvacit |

yo na dṛṣṭaḥ kvacitkenacitkathaṁ tasya vibhāvanā || 80 ||

na kṛtako nākṛtako na kāryaṁ nāpi kāraṇam |

na ca skandhā na cāskandhā na cāpyanyatra saṁkarāt || 81 ||

na hi yo yena bhāvena kalpyamāno na dṛśyate |

na taṁ nāstyeva gantavyaṁ dharmāṇāmeva dharmatā || 82 ||

astitvapūrvakaṁ nāsti asti nāstitvapūrvakam |

ato nāsti na gantavyamastitvaṁ na ca kalpayet || 83 ||

ātmanairātmyasaṁmūḍhāddhoṣamātrāvalambinaḥ |

antadvayanimagnāste naṣṭā nāśenti bāliśān || 84 ||

sarvadoṣavinirmuktaṁ yadā paśyanti mannayam |

tadā samyakprapaśyanti na te dūṣenti nāyakān || 85 ||

atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-deśayatu me bhagavān, deśayatu sugataḥ, yaddeśanāpāṭhe bhagavatā anirodhānutpādagrahaṇaṁ kṛtam | uktaṁ ca tvayā yathā tathāgatasyaitadadhivacanamanirodhānutpāda iti | tatkimayaṁ bhagavan abhāvo'nirodhānutpādaḥ, uta tathāgatasyaitatparyāyāntaram ? yadbhagavānevamāha-aniruddhā anutpannāśca bhagavatā sarvadharmā deśyante sadasatpakṣādarśanāt | yadyanutpannāḥ sarvadharmā iti bhagavan dharmagrahaṇaṁ na prāpnoti, ajātatvātsarvadharmāṇām | atha paryāyāntarametatkasyaciddharmasya, taducyatāṁ bhagavan | bhagavānāha-tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye'haṁ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṁstasyaitadavocat-na hi mahāmate abhāvastathāgato na ca sarvadharmāṇāmanirodhānutpādagrahaṇam | na pratyayo'pekṣitavyo na ca nirarthakamanutpādagrahaṇaṁ kriyate mayā | kiṁ tu mahāmate manomayadharmakāyasya tathāgatasyaitadadhivacanaṁ yatra sarvatīrthakaraśrāvakapratyekabuddhasaptabhūmipratiṣṭhitānāṁ ca bodhisattvānāmaviṣayaḥ | so'nutpādastathāgatasya | etanmahāmate paryāyavacanam | tadyathā mahāmate indraḥ śakraḥ puraṁdaraḥ, hasyaḥ karaḥ pāṇiḥ, tanurdehaṁ śarīram, pṛthivī bhūmirvasuṁdharā, khamākāśaṁ gaganam | ityevamādyānāṁ bhāvānāmekaikasya bhāvasya bahavaḥ paryāyavācakāḥ śabdā bhavanti vikalpitāḥ | na caiṣāṁ nāmabahutvādbhāvabahutvaṁ vikalpyate | na ca svabhāvo na bhavati | evaṁ mahāmate ahamapi sahāyāṁ lokadhātau tribhirnāmāsaṁkhyeyaśatasahasrairbālānāṁ śravaṇāvabhāsamāgacchāmi | taiścābhilapanti mām, na ca prajānanti tathāgatasyaite nāmaparyāyā iti | tatra kecinmahāmate tathāgatamiti māṁ saṁprajānanti | kecitsvayaṁbhuvamiti | nāyakaṁ vināyakaṁ pariṇāyakaṁ buddhamṛṣiṁ vṛṣabhaṁ brahmāṇaṁ viṣṇumīśvaraṁ pradhānaṁ kapilaṁ bhūtāntamariṣṭaneminaṁ somaṁ bhāskaraṁ rāmaṁ vyāsaṁ śukamindraṁ baliṁ varuṇamiti caike saṁjānanti | apare anirodhānutpādaṁ śūnyatāṁ tathatāṁ satyatāṁ bhūtatāṁ bhūtakoṭiṁ dharmadhātuṁ nirvāṇaṁ nityaṁ samatāmadvayamanirodhamanimittaṁ pratyayaṁ buddhahetūpadeśaṁ vimokṣaṁ mārgasatyāni sarvajñaṁ jinaṁ manomayamiti caike saṁjānanti | evamādibhirmahāmate paripūrṇaṁ tribhirnāmāsaṁkhyeyaśatasahasrairanūnairanadhikairihānyeṣu ca lokadhātuṣu māṁ janāḥ saṁjānante udakacandra ivāpraviṣṭanirgatam | na ca bālā avabudhyante dvayāntapatitayā saṁtatyā | atha ca satkurvanti gurukurvanti mānayanti pūjayanti ca māṁ padārthaniruktyakuśalā abhinnasaṁjñāḥ, na svanayaṁ prajānantiṁ deśanārutapāṭhābhiniviṣṭāḥ | anirodhānutpādamabhāvaṁ kalpayiṣyanti na ca tathāgatanāmapadaparyāyāntaramindraśakrapuraṁdaraṁ na svanayapratyavasthānapāṭhamadhimokṣanti, yathārutārthapāṭhānusāritvātsarvadharmāṇām | evaṁ ca mahāmate vakṣyanti te mohapuruṣāḥ-yathāruta evārthaḥ, ananyo'rtho rutāditi | tatkasya hetoḥ ? yaduta arthasyāśarīratvādrutādanyo'rtho na bhavati | kiṁ tu rutamevārtha iti rutasvabhāvāparijñānādavidagdhabuddhayaḥ | na tvevaṁ jñāsyanti mahāmate yathā rutamutpannapradhvaṁsi, artho'nutpannapradhvaṁsī | rutaṁ mahāmate akṣarapatitam, artho'nakṣarapatitaḥ | bhāvābhāvavivarjitatvādajanmāśarīram | na ca mahāmate tathāgatā akṣarapatitaṁ dharmaṁ deśayanti | akṣarāṇāṁ sadasato'nupalabdheḥ | anyatra akṣarapatitāśayaḥ punarmahāmate yo'kṣarapatitaṁ dharmaṁ deśayati, sa ca pralapati, nirakṣaratvāddharmasya | ata etasmātkāraṇānmahāmate uktaṁ deśanāpāṭhe mayā anyaiśca buddhabodhisattvaiḥ yathaikamapyakṣaraṁ tathāgatā nodāharanti na pratyāharantīti | tatkasya hetoḥ ? yaduta anakṣaratvāddharmāṇām | na ca nārthopasaṁhitamudāharanti | udāharantyeva vikalpamupādāya | anupādānānmahāmate sarvadharmāṇāṁ śāsanalopaḥ syāt | śāsanānāṁ lopācca buddhapratyekabuddhaśrāvakabodhisattvānāmabhāvaḥ syāt | tadabhāvātkiṁ kasya deśyeta ? ata etasmātkāraṇānmahāmate bodhisattvena mahāsattvena deśanāpāṭharutānabhiniviṣṭena bhavitavyam | sa vyabhicārī mahāmate deśanāpāṭhaḥ | sattvāśayapravṛttatvānnānādhimuktikānāṁ sattvānāṁ dharmadeśanā kriyate cittamanomanovijñānavyāvṛttyarthaṁ mayā anyaiśca tathāgatairarhadbhiḥ samyaksaṁbuddhaiḥ, na svapratyātmāryajñānādhigamapratyavasthānāt sarvadharmanirābhāasasvacittadṛśyamātrāvabodhāddvidhāvikalpasya vyāvṛttitaḥ | arthapratiśaraṇena mahāmate bodhisattvena mahāsattvena bhavitavyaṁ na vyañjanapratiśaraṇena | vyañjanānusārī mahāmate kulaputro vā kuladuhitā vā svātmānaṁ ca nāśayati, parārthāṁśca nāvabodhayati | kudṛṣṭipatitayā saṁtatyā svapakṣaṁ vibhrāmyate kutīrthakaiḥ sarvadharmabhūmisvalakṣaṇākuśalaiḥ padaniruktyanabhijñaiḥ ||

atha sarvadharmabhūmisvalakṣaṇakuśalā bhavanti padaparyāyaniruktigatiṁgatā bhāvārthayuktikuśalāḥ | tataḥ svātmānaṁ ca samyaganimittasukhena prīṇayanti, parāṁśca samyaṅmahāyāne pratiṣṭhāpayanti | mahāyāne ca mahāmate samyakparigṛhyamāṇe buddhaśrāvakapratyekabuddhabodhisattvānāṁ parigrahaḥ kṛto bhavati | buddhabodhisattvaśrāvakapratyekabuddhaparigrahātsarvasattvaparigrahaḥ kṛto bhavati | sarvasattvaparigrahātsaddharmaparigrahaḥ kṛto bhavati | saddharmaparigrahācca mahāmate buddhavaṁśasyānupacchedaḥ kṛto bhavati | buddhavaṁśasyānupacchedādāyatanaviśeṣapratilambhāḥ prajñāyante | atasteṣu viśiṣṭāyatanapratilambheṣu bodhisattvā mahāsattvā upapattiṁ parigṛhya mahāyāne pratiṣṭhāpanatayā daśavaśitāvicitrarūpaveśadhāriṇo bhūtvā sattvaviśeṣānuśayalakṣaṇagatibhūtāstathātvāya dharmaṁ deśayanti ||

tatra tathātvamananyathātvaṁ tattvam | anāyūhāniryūhalakṣaṇaṁ sarvaprapañcopaśamaṁ tattvamityucyate | tena na mahāmate kulaputreṇa vā kuladuhitrā vā yathārutārthābhiniveśakuśalena bhavitavyam | nirakṣaratvāttattvasya | na cāṅguliprekṣakeṇa bhavitavyam | tadyathā mahāmate aṅgulyā kaścitkasyacitkiṁcidādarśayet | sa cāṅgulyagrameva pratiseradvīkṣitum | evameva mahāmate bālajātīyā iva bālapṛthagjanavargā yathārutāṅgulyagrābhiniveśābhiniviṣṭā eva kālaṁ kariṣyanti, na yathārutāṅgulyagrārthaṁ hitvā paramārthamāgamiṣyanti | tadyathā mahāmate annaṁ bhojyaṁ bālānāṁ ca kaścidanabhisaṁskṛtaṁ paribhoktum | atha kaścidanabhisaṁskṛtaṁ paribhuñjīta, sa unmatta iti vikalpyeta anupūrvasaṁskārānavabodhādannasya, evameva mahāmate anutpādo'nirodho nānabhisaṁskṛtaḥ śobhate | avaśyamevātrābhisaṁskāreṇa bhavitavyam, na cātmānamaṅgulyagragrahaṇārthadarśanavat | ata etena kāraṇena mahāmate arthābhiyogaḥ karaṇīyaḥ | artho mahāmate vivikto nirvāṇahetuḥ | rutaṁ vikalpasaṁbaddhaṁ saṁsārāvāhakam | arthaśca mahāmate bahuśrutānāṁ sakāśāllabhyate | bāhuśrutyaṁ ca nāma mahāmate yaduta arthakauśalyaṁ na rutakauśalyam | tatrārthakauśalyaṁ yatsarvatīrthakaravādāsaṁsṛṣṭaṁ darśanam | yathā svayaṁ ca na patati parāṁśca na pātayati | evaṁ satyarthe mahāmate bāhuśrutyaṁ bhavati | tasmādarthakāmena te sevanīyāḥ | ato viparītā ye yathārutārthābhiniviṣṭāste varjanīyāstattvānveṣiṇā ||

punaraparaṁ mahāmatirbuddhādhiṣṭhānādhiṣṭhita evamāha-na bhagavatā anirodhānutpādadarśanena kiṁcidviśiṣyate | tatkasya hetoḥ ? sarvatīrthakarāṇāmapi bhagavan kāraṇānyanutpannānyaniruddhāni | tavāpi bhagavan ākāśamapratisaṁkhyānirodho nirvāṇadhātuścānirodho'nutpannaḥ | tīrthakarā api bhagavan kāraṇapratyayahetukīṁ jagata utpattiṁ varṇayanti | bhagavānapi ajñānatṛṣṇākarmavikalpapratyayebhyo jagata utpattiṁ varṇayati | tasyaiva kāraṇasya saṁjñāntaraviśeṣamutpādya pratyayā iti | evaṁ bāhyaiḥ pratyayairbāhyānām | te ca tvaṁ ca bhāvānāmutpattaye | ato nirviśiṣṭo'yaṁ bhagavan vādastīrthakaravādena bhavati | aṇupradhāneśvaraprajāpatiprabhṛtayo navadravyasahitā aniruddhā anutpannāḥ | tavāpi bhagavan sarvabhāvā anutpannāniruddhāḥ sadasato'nupalabdheḥ | bhūtāvināśācca svalakṣaṇaṁ notpadyate, na nirudhyate | yāṁ tāṁ gatiṁ gatvā bhūto bhūtasvabhāvaṁ na vijahāti | bhūtavikalpavikāro'yaṁ bhagavan sarvatīrthakarairvikalpyate tvayā ca | ata etena kāraṇena aviśiṣṭo'yaṁ vādaḥ | viśeṣo vātra vaktavyo yena tathāgatavādo viśeṣyate, na sarvatīrthakaravādaḥ | aviśiṣyamāṇe bhagavan svavāde tīrthakarāṇāmapi buddhaprasaṅgaḥ syādanirodhānutpādahetutvāt | asthānamanavakāśaṁ coktaṁ bhagavatā yadekatra lokadhātau bahavastathāgatā utpadyeranniti | prāptaṁ caitattathāgatabahutvaṁ sadasatkāryaparigrahāccāviśiṣyamāṇe svavāde ||

bhagavānāha-na mama mahāmate anirodhānutpādastīrthakarānutpādānirodhavādena tulyo nāpyutpādānityavādena | tatkasya hetoḥ ? tīrthakarāṇāṁ hi mahāmate bhāvasvabhāvo vidyata evānutpannāvikaralakṣaṇaprāptaḥ | na tvevaṁ mama sadasatpakṣapatitaḥ | mama tu mahāmate sadasatpakṣavigata utpādabhaṅgavirahito na bhāvo nābhāavaḥ, māyāsvarūpavaicitryadarśanavannābhāvaḥ | kathaṁ na bhāvaḥ ? yaduta rūpasvabhāvalakṣaṇagrahaṇābhāvāddṛśyādṛśyato grahaṇāgrahaṇataḥ | ata etasmātkāraṇātsarvabhāvā na bhāvā nābhāvāḥ | kiṁ tu svacittadṛśyamātrāvabodhādvikalpasyāpravṛtteḥ svastho loko niṣkriyaḥ | bālāḥ kriyāvantaṁ kalpayanti, na tvāryāḥ | abhūtārthavikalpārthavibhram eṣa mahāmate gandharvanagaramāyāpuruṣavat | tadyathā mahāmate kaścidgandharvanagare bālajātīyo māyāpuruṣasattvasārthavaicitryaṁ praviaśantaṁ vā nirgacchantaṁ vā kalpayet-amī praviṣṭā amī nirgatāḥ | na ca tatra kaścitpraviṣṭo vā nirgato vā | atha yāvadeva vikalpavibhramabhāva eṣaḥ, teṣāmevameva mahāmate utpādānutpādavibhrama eṣa bālānām | na cātra kaścitsaṁskṛto'saṁskṛto vā māyāpuruṣotpattivat | na ca māyāpuruṣa utpadyate vā nirudhyate vā bhāvābhāvākiṁcitkaratvāt | evameva sarvadharmā bhaṅgotpādavarjitāḥ | anyatra vitathapatitayā saṁjñayā bālā utpādanirodhaṁ kalpayanti na tvāryāḥ | tatra vitathamiti mahāmate na tathā yathā bhāvasvabhāvaḥ kalpyate | nāpyanyathā | anyathā kalpyamāne sarvabhāvasvabhāvābhiniveśa eva syāt | na viviktadarśanāviviktadarśanādvikalpasya vyāvṛttireva na syāt | ata etasmātkāraṇānmahāmate animittadarśanameva śreyo na nimittadarśanam | nimittaṁ punarjanmahetutvādaśreyaḥ | animittamiti mahāmate vikalpasyāpravṛttiranutpādo nirvāṇamiti vadāmi | tatra nirvāṇamiti mahāmate yathābhūtārthasthānadarśanaṁ vikalpacittacaittakalāpasya parāvṛttipūrvakam | tathāgatasvapratyātmāryajñānādhigamaṁ nirvāṇamiti vadāmi ||

tatredamucyate-

utpādavinivṛttyarthamanutpādaprasādhakam |

ahetuvādaṁ deśemi na ca bālairvibhāvyate || 86 ||

anutpannamidaṁ sarvaṁ na ca bhāvā na santi ca |

gandharvasvapnamāyākhyā bhāvā vidyantyahetukāḥ || 87 ||

anutpannasvabhāvāśca śūnyāḥ kena vadāhi me |

samavāyādvinirmukto buddhyā bhāvo na gṛhyate |

tasmācchūnyamanutpannaṁ niḥsvabhāvaṁ vadāmyaham || 88 ||

samavāyastathaikaikaṁ dṛśyābhāvānna vidyate |

na tīrthyadṛṣṭyapralayātsamavāyo na vidyate || 89 ||

svapna keśoṇḍukaṁ māyā gandharvaṁ mṛgatṛṣṇikā |

ahetukāni dṛśyante tathā lokavicitratā || 90 ||

nigṛhyāhetuvādena anutpādaṁ prasādhayet |

anutpāde prasādhyante mama netrī na naśyati |

ahetuvāde deśyante tīrthyānāṁ jāyate bhayam || 91 ||

kathaṁ kena kutaḥ kutra saṁbhavo'hetuko bhavet |

nāhetuko na hetubhyo yadā paśyanti saṁskṛtam |

tadā vyāvartate dṛṣṭirvibhaṅgotpādavādinī || 92 ||

kimabhāvo hyanutpāda uta pratyayavīkṣaṇam |

atha bhāvasya nāmedaṁ nirarthaṁ vā bravīhi me || 93 ||

na cābhāvo hyanutpādo na ca pratyayavīkṣaṇam |

na ca bhāvasya nāmedaṁ na ca nāma nirarthakam || 94 ||

yatra śrāvakapratyekabuddhānāṁ tīrthyānāṁ ca agocaraḥ |

saptabhūmigatānāṁ ca tadanutpādalakṣaṇam || 95 ||

hetupratyayavyāvṛttiṁ kāraṇasya nirodhanam |

cittamātravyavasthānamanutpādaṁ vadāmyaham || 96 ||

ahetuvṛttirbhāvānāṁ kalpyakalpanavarjitam |

sadasatpakṣanirmuktamanutpādaṁ vadāmyaham || 97 ||

cittaṁ dṛśyavinirmuktaṁ svabhāvadvayavarjitam |

āśrayasya parāvṛttimanutpādaṁ vadāmyaham || 98 ||

na bāhyabhāvaṁ nābhāvaṁ nāpi cittaparigrahaḥ |

svapnaṁ keśoṇḍukaṁ māyā gandharvaṁ mṛgatṛṣṇikā |

sarvadṛṣṭiprahāṇaṁ ca tadanutpādalakṣaṇam || 99 ||

evaṁ śūnyāsvabhāvādyān padān sarvān vibhāvayet |

na jātu śūnyayā śūnyā kiṁ tvanutpādaśūnyayā || 100 ||

kalāpaḥ pratyayānāṁ ca pravartate nivartate |

kalāpācca pṛthagbhūtaṁ na jātaṁ na nirudhyate || 101 ||

bhāvo na vidyate'nyo'nyaḥ kalāpācca pṛthak kvacit |

ekatvena pṛthaktvena yathā tīrthyairvikalpyate || 102 ||

asanna jāyate bhāvo nāsanna sadasatkvacit |

anyatra hi kalāpo'yaṁ pravartate nivartate || 103 ||

saṁketamātramevedamanyonyāpekṣasaṁkalā |

anyamarthaṁ na caivāsti pṛthakpratyayasaṁkalāt || 104 ||

janyābhāvādanutpādaṁ tīrthyadoṣavivarjitam |

deśemi saṁkalāmātraṁ na ca bālairvibhāvyate || 105 ||

yasya janyo bhavedbhāvaḥ saṁkalāyāḥ pṛthak kvacit |

ahetuvādī vijñeyaḥ saṁkalāyā vināśakaḥ || 106 ||

pradīpo dravyajātīnāṁ vyañjakaḥ saṁkalā bhavet |

yasya bhāvo bhavetkaścitsaṁkalāyāḥ pṛthak kvacit || 107 ||

asvabhāvā hyanutpannāḥ prakṛtyā gaganopamāḥ |

saṁkalāyāḥ pṛthagbhūtā ye dharmāḥ kalpitābudhaiḥ || 108 ||

anyamanyamanutpādamāryāṇāṁ prāptidharmatā |

yasya jātinamutpādaṁ tadanutpāde kṣāntiḥ syāt || 109 ||

yadā sarvamimaṁ lokaṁ saṁkalāmeva paśyati |

saṁkalāmātramevedaṁ tadā cittaṁ samādhyate || 110 ||

ajñānatṛṣṇākarmādiḥ saṁkalādhyātmiko bhavet |

khejamṛdbhāṇḍacakrādi bījabhūtādi bāhiram || 111 ||

parato yasya vai bhāvaḥ pratyayairjāyate kvacit |

na saṁkalāmātramevedaṁ na te yuktyāgame sthitāḥ || 112 ||

yadi janyo na bhāvo'sti syādbuddhiḥ kasya pratyayāt |

anyonyajanakā hyete tenaite pratyayāḥ smṛtāḥ || 113 ||

uṣṇadravacalakaṭhinā dharmā bālairvikalpitāḥ |

kalāpo'yaṁ na dharmo'sti ato vai niḥsvabhāvatā || 114 ||

vaidyā yathāturavaśātkriyābhedaṁ prakurvate |

na tu śāstrasya bhedo'sti doṣabhedāttu bhidyate || 115 ||

tathāhaṁ sattvasaṁtānaṁ kleśadoṣaiḥ sadūṣitaiḥ |

indriyāṇāṁ balaṁ jñātvā nayaṁ deśemi prāṇinām || 116 ||

na kleśendriyabhedena śāsanaṁ bhidyate mama |

ekameva bhavedyānaṁ mārgamaṣṭāṅgikaṁ śivam || 117 ||

atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-anityatā anityateti bhagavan sarvatīrthakarairvikalpyate | tvayā ca sarvadeśanāpāṭhe deśyate-anityā bata saṁskārā utpādavyayadharmiṇa iti | tatkimiyaṁ bhagavaṁstathyā mithyeti ? katiprakārā bhagavan anityatā ? bhagavānāha-aṣṭaprakārā hi mahāmate sarvatīrthakarairanityatā kalpyate, na tu mayā | katamāṣṭaprakārā ? tatra kecittāvanmahāmate āhuḥ-prārambhavinivṛttiranityateti | prārambho nāma mahāmate utpādo'nutpādo'nityatā | anye saṁsthānavinivṛttimanityatāṁ varṇayanti | anye rūpamevānityamiti | anye rūpasya vikārāntaramanityatām | nairantaryaprabandhena svarasabhaṅgabhedaṁ sarvadharmāṇāṁ kṣīradadhipariṇāmavikārāntaravadadṛṣṭanaṣṭā sarvabhāveṣu pravartate na nityateti | anye punarbhāvamanityatāṁ kalpayanti | anye bhāvābhāvamanityatāṁ kalpayanti | anye anutpādānityatāṁ sarvadharmāṇāmanityatāyāśca tadantargatatvāt | tatra mahāmate bhāvābhāvānityatā nāma yaduta bhūtabhautikasvalakṣaṇavināśānupalabdhirapravṛttirbhūtasvabhāvasya | tatra anutpādānityatā nāma yaduta nityamanityaṁ sadasatorapravṛttiḥ sarvadharmāṇāmadarśanaṁ paramāṇupravicayādadarśanam | anutpādasyaitadadhivacanaṁ notpādasya | etaddhi mahāmate anutpādānityatāyā lakṣaṇaṁ yasyānavabodhātsarvatīrthakarā utpādānityatāvāde prapatanti ||

punaraparaṁ mahāmate yasya bhāvo nityatā, tasya svamativikalpenaiva nityatā nānityatā bhāvaḥ | tatkasya hetoḥ ? yaduta svayamavināśitvādanityatāyāḥ | iha mahāmate sarvabhāvānāmabhāvo'nityatāyāḥ kāryam | na cānityatāmantareṇa sarvabhāvābhāva upalabhyate daṇḍaśilāmudgarānyatarabhedyabhedakavat | anyonyāviśeṣadarśanaṁ dṛṣṭam | ato'nityatā kāraṇaṁ sarvabhāvābhāvaḥ kāryam | na ca kāryakāraṇayorviśeṣo'sti iyamanityatā idaṁ kāryamiti | aviśeṣātkāryakāraṇayornityāḥ sarvabhāvā ahetukatvādbhāavasya | sarvabhāvābhāvo hi mahāmate ahetukaḥ | na ca bālapṛthagjanā avabudhyante | na ca kāraṇaṁ visadṛśaṁ kāryaṁ janayati | atha janayet, teṣāmanityatā sarvabhāvānāṁ visadṛśaṁ kāryaṁ syāt, kāryakāraṇavibhāgo na syāt | dṛṣṭaśca kāryakāraṇavibhāgasteṣām | yadi vā anityatā abhāvaḥ syāt, kriyāhetubhāvalakṣaṇapatitaśca syāt, ekabhāvena vā parisamāptaḥ syātsaervabhāveṣu | kriyāhetubhāvalakṣaṇapatitatvācca svayamevānityatā nityā syāt, anityatvādayaḥ sarvabhāvā nityāḥ syurnityā eva bhaveyuḥ ||

atha sarvabhāvāntargatā anityatā, tena tryadhvapatitā syāt | tatra yadatītaṁ rūpaṁ tattena saha vinaṣṭam | anāgatamapi notpannam | rūpānutpattitayā vartamānenāpi rūpeṇa sahābhinnalakṣaṇam | rūpaṁ ca bhūtānāṁ saṁniveśaviśeṣaḥ | bhūtānāṁ bhautikasvabhāvo na vinaśyate anyānanyavivarjitatvāt | sarvatīrthakarāṇāmavināśātsarvabhūtānāṁ sarvaṁ tribhavaṁ bhūtabhautikaṁ yatrotpādasthitivikāraḥ prajñapyate | kimanyadanityaṁ bhūtabhautikavinirmuktaṁ yasyānityatā kalpyate tīrthakaraiḥ ? bhūtāni ca na pravartante na nivartante svabhāvalakṣaṇābhiniveśāt ||

tatra prārambhavinivṛttirnāma anityatā-na punarbhūtāni bhūtāntaramārabhante parasparavilakṣaṇasvalakṣaṇānna viśeṣaḥ prārabhyate | tadaviśeṣātteṣāmapunarārambhāddvidhāyogādanārambhasyānityatābuddhayo bhavanti ||

tatra saṁsthānavinivṛttirnāma anityatā-yaduta na bhūtabhautikaṁ vinaśyati ā pralayāt | pralayo nāma mahāmate ā paramāṇoḥ pravicayaparīkṣā vināśo bhūtabhautikasya saṁsthānasyānyathābhūtadarśanāddīrghahrasvānulabdhiḥ | na paramāṇubhūteṣu vināśādbhūtānāṁ saṁsthānavinivṛttidarśanātsāṁkhyavāde prapatanti ||

tatra saṁsthānānityatā nāma-yaduta yasya rūpamevānityaṁ tasya saṁsthānasyānityatā na bhūtānām | atha bhūtānāmanityatā syāt, lokasaṁvyavahārābhāvaḥ syāt | lokasaṁvyavahārābhāvāllokāyatikadṛṣṭipatitaḥ syāt, vāgmātratvātsarvabhāvānām | na punaḥ svalakṣaṇotpattidarśanāt ||

tatra vikārānityatā nāma-yaduta rūpasyānyathābhūtadarśanaṁ na bhūtānāṁ suvarṇasaṁsthānabhūṣaṇavikāradarśanavat | na suvarṇaṁ bhāvādvinaśyati kiṁ tu bhūṣaṇasaṁsthānavināśo bhavati ||

ye cānye vikārapatitāḥ, evamādyādibhiḥ prakāraistīrthakarairanityatādṛṣṭirvikalpyate | bhūtāni hi dahyamānānyagninā svalakṣaṇatvānna dahyante | anyonyataḥ svalakṣaṇavigamānmahābhūtabhautikabhāvocchedaḥ syāt ||

mama tu mahāmate na nityā nānityā | tatkasya hetoḥ ? yaduta bāhyabhāvānabhyupagamātribhavacittamātropadeśādvicitralakṣaṇānupadeśānna pravartate na nivartate mahābhūtasaṁniveśaviśeṣaḥ | na bhūtabhautikatvādvikalpasya dvidhā pravartate grāhyagrāhakālakṣaṇatā | vikalpasya pravṛttidvayaparijñānādbāhyabhāvābhāvadṛṣṭivigamātsvacittamātrāvabodhādvikalpo vikalpābhisaṁskāreṇa pravartate nānabhisaṁskurvataḥ | cittavikalpabhāvābhāvavigamāllaukikalokottaratamānāṁ sarvadharmāṇāṁ na nityatā nānityatā | svacittadṛśyamātrānavabodhātkudṛṣṭyāntadvayapatitayā saṁtatyā sarvatīrthakaraiḥ svavikalpānavabodhātkathāpuruṣairasiddhapūrvairanityatā kalpyate | trividhaṁ ca mahāmate sarvatīrthakaralauikikalokottaratamānāṁ sarvadharmāṇāṁ lakṣaṇaṁ vāgvikalpaviniḥsṛtānām | na ca bālapṛthagjanā avabudhyante ||

tatredamucyate-

prārambhavinivṛttiṁ ca saṁsthānasyānyathātvatām |

bhāvamanityatāṁ rūpaṁ tīrthyāḥ kalpenti mohitāḥ || 118 ||

bhāvānāṁ nāsti vai nāśaṁ bhūtā bhūtātmanā sthitāḥ |

nānādṛṣṭinimagnāste tīrthyāḥ kalpenti nityatām || 119 ||

kasyacinna hi tīrthyasya vināśo na ca saṁbhavaḥ |

bhūtā bhūtātmanā nityāḥ kasya kalpentyanityatām || 120 ||

cittamātramidaṁ sarvaṁ dvidhā cittaṁ pravartate |

grāhyagrāhakabhāvena ātmātmīyaṁ na vidyate || 121 ||

brahmādisthānaparyantaṁ cittamātraṁ vadāmyaham |

cittamātravinirmuktaṁ brahmādirnopalabhyate || 122 ||

iti laṅkāvatāre mahāyānasūtre anityatāparivartastṛtīyaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4103

Links:
[1] http://dsbc.uwest.edu/node/4113