Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > अवदानशतकम्

अवदानशतकम्

पूर्णभद्र इति १

Parallel Romanized Version: 
  • Pūrṇabhadra iti 1 [1]

अवदानशतकम्

प्रथमो वर्गः॥

नमः श्रीसर्वज्ञाय॥

पूर्णभद्र इति १॥

बुद्धो भगवान्सत्कृतो [गुरुकृतो] मानितः पूजितो[राजभी] राजमात्रैर्घनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्पक्षैर्मुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान्ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो राजगृहमुपनिश्रित्य विहरति वेणुघने कलन्दकनिवाये। तत्र भगवतो ऽचिराभिसंबुद्धबोधेर्यशसा च सर्वलोक आपूर्णः। अथ दक्षिणागिरिषु जनपदे संपूर्णो नाम ब्राह्मणमहाशालः प्रतिवसति आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। स च श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रज्ञावत्सलस्त्यागरुचिः प्रदानरुचिः प्रदानाभिरतः महति त्यागे वर्तते।

यावदसौ सर्वपाषण्डिकं यज्ञामारब्धो यष्टुं यत्रानेकानि तीर्थिकशतसहस्राणि गुञ्जते स्म। यदा भगवता राजा बिम्बिसारः सपरिवारो विनीतस्तस्य च विनयाब्दहूनि प्राणिशतसहस्राणि विनयमुपगतानि तदा राजगृहात्पूर्णस्य ज्ञातयो ऽभ्यागत्य पूर्णस्य पुरस्ताब्दुद्धस्य वर्णं भाषयितुं प्रवृत्ता धर्मस्य सङ्गस्य च। अथ पूर्णो ब्राह्मणमहाशालो भगवतो गुणसंकीर्तनं प्रतिश्रुत्य महात्तं प्रसादं प्रतिलब्धवान्॥ ततः शरणमभिरुह्य राजगृहाभिमुखः स्थित्वा उभौ जानुमण्डले पृथिव्यां प्रतिष्ठाप्य पुष्पाणि क्षिपन्धूपमुदकञ्च भगवत्तमायाचितुं प्रवृत्तः। आगच्छतु भगवान्यज्ञं मे अनुभवितुं यज्ञावाटमिति। अथ तानि पुष्पाणि बुद्धानां बुद्धानुभावेन देवतानां च देवतानुभावेनोपरि भगवतः पुष्पमण्डपं क्षिप्त्वा तस्थुः। धूपो ऽभ्रकूटवडुदकं वैडूर्यशलाकवत्॥

अथायुष्मानानन्दः कृतकरपुटो भगवत्तं पप्रच्छ कुत इदं भदत्त निमन्त्रणमायातमिति। भगवानाह। दक्षिणागिरिष्वानन्द जनपदे संपूर्णो नाम ब्राह्मणमहाशालः प्रतिवसति। तत्रास्माभिर्गत्तव्यं सज्जीभवत्तु भिक्षव इति॥ भगवान्भिक्षुसहस्रपरिवृतो दक्षिणागिरिषु जनपदे चारिकां चरित्वा पूर्णस्य ब्राह्मणमहाशालस्य यज्ञवाटसमीपे स्थित्वा चित्तामापेदे। यन्न्वहं पूर्णब्राह्मणमृद्धिप्रातिहार्येणावर्जयेयमिति॥ अथ भगवांस्तं भिक्षुसहस्रमत्तर्धास्य एकः पात्रकरकव्यग्रहस्तः पूर्णसमीपे स्थितः। अथ पूर्णो ब्राह्मणमहाशालो भगवत्तं ददर्श द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकम्। दष्ट्वा च पुनस्त्वरितत्वरितं भगवतः समीपमुपसंक्रम्य भगवत्तमुवाच स्वागतं भगवन्निषीदतु भगवान्क्रियतां-----ममानुग्रहार्थमिति। भगवानाह। यदि ते परित्यक्तं दीयतामस्मिन्पात्र इति। अथ पूर्णो ब्राह्मणमहाशालः पञ्चमाणवक्रशतपरिवृतो भगवतो विविधभक्ष्यभोज्यखाद्यलेह्यपेय्यचोष्यादिभिराहारैरारब्धः पात्रं परिपूरयितुम्। भगवानपि स्वकात्पात्राद्भिक्षुपात्रेष्वाहारं संक्रमयति। यदा भगवतो विदितं पूर्णानि भिक्षुसहस्रस्य पात्राणीति तदा स्वपात्रं पूर्णमादर्शितम्। ततो भिक्षुसहस्रं पूर्णपात्रमर्धचन्द्राकारेण दर्शितवान्। देवताभिरप्याकाशस्थाभिः शब्दमुदीरितं पूर्णानि भगवतो भिक्षुसहस्रस्य च पात्राणीति॥

ततः प्रातिहार्यदर्शनात्पूर्णः प्रसादजातो मूलनिकृत्त इव द्रुमो हृष्टतुष्टप्रमुदित उदयप्रीतिसौमनस्यजातो भगवतः पादयोर्निपत्य प्रणिधिं कर्तुमारब्धः। अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन चान्धे लोके अनायके अपरिणायके बुद्धो भूयासमतीर्णानां सत्त्वानां तारयिता अमुक्तानां मोचयिता अनाश्वस्तानामाश्वासयिता अपरिनिर्वृतानां परिनिर्वापयितेति॥

अथ भगवान्पूर्णस्य ब्राह्मणमहाशालस्य हेतुपरम्परां कर्मपरम्परां च ज्ञात्वा स्मितं प्राविरकार्षीत्। धर्मता खलु पस्मिन्समये बुद्धा भगवत्तः स्मितं प्राविष्कुर्वति तस्मिन्समये नीलपीतलोहितावदाता अर्चिषोमुखान्निश्चार्य काश्चिदधस्ताग्दच्छत्ति काश्चिदुपरिष्ठाग्दच्छत्ति। या अधस्ताग्दच्छत्ति ताः संजीवं कालसूत्रं संघातं रौरवं [महारौरवं] तपनं प्रतापनमवीचिमर्बुदं निरर्बुदमटटं हहवं हुहुवमुत्पलं पद्मं महापद्मं नरकान्गत्वा ये उष्णानरकास्तेषु शीतिभूता निपतत्ति ये शीतनरकास्तेषूंष्णीभूता निपतत्ति। तेन तेषां सत्त्वानां कारणाविशेषाः प्रतिप्रस्रभ्यत्ते। तेषामेवं भवति। किं नु वयं भवत्त इतश्च्युता आहो स्विदन्यत्रोपपन्ना इति। तेषां प्रसादसंजननार्थं भगवान्निर्मितं [विसर्जयति। तेषां निर्मितं] दृष्ट्वैवं भवति। न हेव वयं भवत्त इतश्च्युता नाप्यन्यत्रोपपन्ना अपि त्वयमपूर्वदर्शनः सत्त्वोऽस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति। ते निर्मिते चित्तमभिप्रासाद्य तन्नरकवेदनीयं कर्म क्ष[प]यित्वा देवमनुष्येषु प्रतिसन्धि गृण्हत्ति यत्र सत्यानां भाजनभूता भवति। या उपरिष्ठाग्दच्छत्ति ताश्चातुर्महाराजिकांस्त्रयस्त्रिंशान्यामांस्तुषितान्निर्माणरतीन्परनिर्मितवशवर्तिनो ब्रह्मकायिकान्ब्रह्मपुरोहितान्महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान्परीत्तशुभानप्रमाणशुभाञ्छुभकृत्स्नाननभ्रकान्पुण्यप्रसवान्बृहत्फलानबृहानतपान्सुदृशान्मुदर्शनानकनिष्ठान्देवान्गत्वा ऽनित्यं दुःखं शून्यमनात्मेत्युद्दोषयति गाथाद्वयं च भाषते।

आरभध्वं निष्क्रामतं युज्यध्वं बुद्धशासने।

धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥

यो ह्यस्मिन्धर्मविनये अप्रमत्तश्चरिष्यति।

प्रहाय जातिसंसारं दुःखस्यात्तं करिष्यति। इति॥

अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्द्य भगवत्तमेव पृष्ठतः पृष्ठतः समनुगच्छत्ति। तद्यदि भगवानतीतं कर्म व्याकर्तुकामो भवति भगवतः पृष्ठतोऽत्तर्धीयत्ते। अनागतं व्याकर्तुकामो भवति पुरस्तादत्तर्धीयत्ते। नरकोपपत्तिं व्याकर्तुकामो भवति पादतले ऽत्तधीर्यत्ते। तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्या[म]त्तर्धीयत्ते। प्रेतोपपत्तिं व्याकर्तुकामो भवति पादाङ्गुष्ठे ऽत्तधीर्यत्ते। मनुष्योपपत्तिं व्याकर्तुकामो भवति जानुनो[र]त्तधीर्यत्ते। बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करतले ऽत्तधीर्यत्ते। चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करतले ऽत्तर्धीयत्ते। देवोपपत्तिं व्याकर्तुकामो भवति नाभ्यामत्तर्धीयत्ते। श्रावकबोधि व्याकर्तुकामो भवति आस्ये ऽत्तर्धीयत्ते। प्रत्येकबोधिं व्याकर्तुकामो भवति ऊर्णायामत्तधीर्यत्ते। अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति उष्णीषे ऽत्तधीर्यत्ते॥

अथ ता अर्चिषो भगवत्तं त्रिः प्रदक्षिणीकृत्य भगवत उष्णीषे ऽत्तर्हिताः। अथायुष्मानानन्दः कृतकरपुटो भगवत्तं पप्रच्छ।

नानाविधो रङ्गसहस्रचित्रो वक्तात्तरान्निष्कसितः कलापः।

अवभासिता येन दिशः समत्ताद्दिवाकरेणोदयता यथैव॥

गाथाश्च भाषते।

विगतोद्धवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः।

नाकारणां शङ्खमृणालगौरं स्मितमुपदर्शयत्ति जिना जितारयः॥

तत्कालं स्वयमधिगम्य वीर बुद्ध्या

श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानां।

धीराभिर्मुनिवृष वाग्भिरुत्तमभिरु-

त्पन्नं व्यपनय संशयं शुभाभिः॥

नाकस्माल्लवणजलाग्दिराजधैर्याः

संबुद्धाः स्मितमुपदर्शयत्ति नाथाः।

यस्यार्थे स्मितमुपदर्शयत्ति धीराः

तं श्रोतुं समभिलषत्ति ते जनौघा इति॥

भगवानाह। एवमेतदानन्दैवमेतत्। नाहेत्वप्रत्ययमानन्द तथागता अर्हत्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वत्ति। एष आनन्द पूर्णो ब्राह्मणमहाशालो ऽनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च त्रिकल्पासंख्येयसमुदानीतां बोधिं समुदानीय महाकरुणापरिभाविताः षट् पारमिताः परिपूर्य पूर्णभद्रो नाम सम्यक्संबुद्धो भविष्यति दशभिर्बलैश्चतुर्भिर्वैशारद्यैस्त्रिभिरावेणिकैः स्मृत्युपस्थानैर्महाकरुणया च। अयमस्य देयधर्मो यो ममात्तिके चित्तप्रसाद इति॥ यदा भगवता पूर्णो ब्राह्मणमहाशालो ऽनुत्तरां[यां] सम्यक्संबोधौ व्याकृतः तदा पूर्णेन भगवान्सश्रावकसङ्घस्त्रैमास्यं यज्ञवाटे भोजितो भूयश्चानेन चित्राणि कुशलमूलानि समवरोपितानि॥

तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यच्छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्याम इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

यशोमतीति २

Parallel Romanized Version: 
  • Yaśomatīti 2 [2]

यशोमतीति २॥

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिस्सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो वैशालीमुपनिश्रित्य विहरति मर्कटह्रदतीरे कूटागारशालायाम्। अथ पूर्वाह्ने निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसङ्घपुरस्कृतो वैशालीं पिण्डाय प्राविक्षत्। सावदानीं वैशालीं पिण्डाय चरित्वा येन सिंहस्य सेनापतेर्निवेशनं तेनोपसंक्रात्त उपसंक्रम्य प्रज्ञप्त एवासने निषणः॥ अथ सिंहस्य सेनापतेः स्नुषा यशोमती नाम अभिनूपा दर्शनीया प्रासादिका। सा भगवतो विचित्रलक्षणोज्ज्वलकायं दृष्ट्वात्यर्थ प्रसादं लब्धवती। सा श्व<शु>रं पप्रच्छास्ति कश्चिदुपायो येनाहमप्येवंगुणयुक्ता स्यामिति। अथ सिंहस्य सेनापतेरेतदभवत्। उदाराधिमुक्ता बतेयं दारिका यदि पुनरियं प्रत्ययमासादयेत्कुर्पादनुत्तरायां सम्यक्संबोधौ प्रणिधानमिति विदित्वोक्तवान्। दारिके यति हेतुं समादाय वर्तिष्यसि त्वमप्येवंविधा भविष्यसि यादृशो भगवानिति॥

ततः सिंहेन सेनापतिना यशोमत्याः प्रसादाभिवृड्यर्थ प्रभूतं हिरण्यसुवर्ण रत्नानि च दत्तानि। ततो यशोमत्या दारिकया भगवान्सश्रावकसङ्घः श्वोऽत्तर्गृहे भक्तेनोपनिमन्त्रित्तोऽधिवासितं च भगवता तस्या अनुग्रहार्थम्॥ अथ यशोमती दारिका सुवर्णमयानि पुष्पाणि कारयित्वा नूप्यमयाणि रत्नमयानि प्रभूतगन्धमाल्यविलेपनसंग्रहं कृत्वा शतरसमाहारं सज्जीकृत्य भगवतो दूतेन कालमारोचयति। समयो भदत्त सज्जं भक्तं यस्येदानीं भगवान्कालं मन्यत इति॥ अथ भगवान्भिक्षुगणपरिवृत्तो भिक्षुसङ्घपुरस्कृतो येन सिंहस्य सेनापतेर्निवेशनं तेनोपसंक्रात्त उपसंक्रम्य पुरस्तादिक्षुसङ्घस्य प्रज्ञप्त एवासने निषणः। अथ यशोमती दारिका सुखोपनिषणं बुद्धप्रमुखं भिक्षुसङ्घं विदित्वा शतरसेनाहारेण स्वहस्तं संतर्प्य पुष्पाणि भगवति क्षेप्तुमारब्धा। अथ तानि पुष्पाणि उपरि भ<ग>वतो रत्नकूटागारो रत्नच्छत्रं रत्नमण्डप इवावस्थितं यन्न शक्यं सुशिक्षितेन कर्मकारे<ण कर्मा> त्तेवासिना वा कर्तुं यथापि तद्बुद्धानां बुद्धानुभावेन देवतानां च देवतानुभावेन॥ अथ यशोमती दारिका तदत्यद्भुतं देवमनुऽयावर्जनकरं प्रातिहार्य दृष्ट्वा मूलनिकृत्त इव द्रुमः सर्वशरीरेण भगवतः पादयोर्निपत्य प्रणिधानं कर्तुमारब्धा। अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन चान्धे लोके अनायके अपरिणायके बुद्धो भूयासमतीर्णानां सत्त्वानां तारपिता अमुक्तानां मोचयिता अनाश्वस्तानामाश्वासयिता अपरिनिर्वृतानां परिनिर्वापयितेति॥

अथ भगवान्यशोमत्या दारिकाया हेतुपरम्परां कर्मपरम्परां च ज्ञात्वा स्मितं प्राविष्कार्षीत्। धर्मता खंलु यस्मिन्समये बुद्धा भगवतः स्मितं प्राविष्कुर्वत्ति तस्मिन्समये नीलपीतलोहितावदाता अर्चिषो मुखान्निश्चार्य काश्चिदधस्ताद्गच्छत्ति काश्चिडुपरिष्टाद्गच्छत्ति। या अधस्ताद्गच्छत्ति ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनमवीचिमर्बुदं निरर्बुदमटटं हहवं हुहुवमुत्पलं पद्म महापद्मं नरकान्गत्वा ये उष्णनरकास्तेषु शीतीभूता निपतत्ति ये शीतनरकास्तेषूष्णीभूता निपतत्ति। तेन तेषां सत्त्वानां कारणाविशेषाः प्रतिप्रस्रभ्यत्ते। तेषामेवं भवति। किं नु वयं भवत्त इतश्च्युता आहो स्विदन्यत्रोपपन्ना इति। तेषां प्रसादसंजननार्थ भगवान्निर्मितं विसर्जयति। तेषां निर्मितं दृष्ट्वैवं भवति। न ह्येव वयं भवत्त इतश्च्युता नाप्यन्यत्रोपपन्ना अपि त्वयमपूर्वदर्शनः सत्त्वोऽस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति। ते निर्मिते चित्तमभिप्रसाद्य तन्नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णत्ति यत्र सत्यानां भाजनभूता भवत्ति। या उपरिष्टाद्गच्छत्ति ताश्चातुर्महाराजिकांस्त्रयस्त्रिंशान्यामांस्तुषितान्निर्माणरतीन्परनिर्मितवशवर्तिनो ब्रह्मकायिकान्ब्रह्मपुरोहितान्महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान्परीत्तशुभानप्रमाणशुभाञ्छुभकृत्स्नाननभ्रकान्पुण्यप्रसवान्बृहत्फलानवृहानतपान्सुदृशान्सुदर्शनानकनिष्ठान्देवान्गत्वा अनित्यं दुःखं शून्यमनात्मेत्युद्घोषयत्ति गाथाद्वयं च भाषत्ते।

आरभध्वं निष्क्रामत पुज्यध्वं बुद्धशासने।

धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥

यो ह्यस्मिन्धर्मविनये अप्रमत्तश्चरिष्यति।

प्रहाप जातिसंसारं दुःखस्यात्तं करिष्यति। इति॥

अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्डा भगवत्तमेव पृष्ठतः पृष्ठत समनुगच्छत्ति। तद्यदि भगवानतीतं कर्म व्याकर्तुकामो भवति भगवतः पृष्ठतोऽत्तधीर्यत्ते। अनागतं व्याकर्तुकामो भवति पुरस्तादत्तधीर्यत्ते। नरकोपपत्तिं व्याकर्तुकामो भवति पादतलेऽत्तधीर्यते। तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्यामत्तधीर्यत्ते। प्रेतोपपत्तिं व्याकर्तुकामो भवति पादाङ्गुष्ठेऽत्तधीर्यत्ते। मनुष्योपपत्तिं व्याकर्तुकामो भवति जानुनोरत्तर्धीयत्ते। बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करतलेऽत्तधीर्यत्ते। चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करतलेऽत्तर्धीयत्ते। देवोपपत्तिं व्याकर्तुकामो भवति नाभ्यामत्तर्धीयत्ते। श्रावकबोधिं व्याकर्तुकामो भवति आस्येऽत्तर्धीयत्ते। प्रत्येकबोधिं व्याकर्तुकामो भवति ऊर्णायामत्तधीर्यत्ते। अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति उष्णीषेऽत्तधीर्यत्ते॥

अथ ता अर्चोषो भगवतं त्रिः प्रदक्षिणीकृत्य भगवत उष्णीषेऽत्तर्हिताः। अथायुष्मानानन्दः कृतकरपुटो भगवतं पप्रच्छ।

नानाविधो रङ्गसहस्रचित्रो वक्तात्तरान्निष्कसितः कलापः।

अवभासिता येन दिशः समत्ताद्दिवाकरेणोदयता यथैव॥

गाथाश्च भाषते।

विगतोद्धवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः।

नाकारणं शङ्खमृणालगौरं स्मितमुपदर्शयत्ति जिना जितारयः॥

तत्कालं स्वयमधिगम्य वीर बुध्या

श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानां।

धीराभिर्मुनिवृष वाग्भिरुत्तमाभि-

रुत्पन्नं व्यपनय संशयं शुभाभिः॥

नाकस्माल्लवणजलाद्रिराजधैर्याः

संबुद्धाः स्मितमुपदर्शयत्ति नाथाः।

यस्यार्थे स्मितमुपदर्शयत्ति धीराः

तं श्रोतुं समभिलषत्ति ते जनौघा इति॥

भगवानाह। एवमेतदानन्दैवमेतत्। नाहेत्वप्रत्ययमानन्द तथागता अर्हतः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वत्ति। पश्यस्यानन्दानया यशोमत्या दारिकया ममैवंविधं सत्कारं कृतम्॥ एवं भदत्त॥ एषानन्द यशोमती दारिका अनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च त्रिकल्पासंख्येयसमुदानीतां बोधिं समुदानीय महाकरुणापरिभाविताः षट् पारमिताः परिपूर्य रत्नमतिर्नाम सम्यक्संबुद्धो भविष्यति दशभिर्बलैश्चतुर्भिर्वैशारद्यैस्त्रिभिरावेणिकैः स्मृत्युपस्थानैर्महाकरुणया च। अयमस्या देयधर्मो यो ममात्तिके चित्तस्याभिप्रसाद इति॥ इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

कुसीद इति ३

Parallel Romanized Version: 
  • Kusīda iti 3 [3]

कुसीद इति ३॥

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागपक्षगन्धर्वासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्का<रा>णां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। श्रावस्त्यामन्यतमः श्रेष्ठी प्रतिवसति आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतो न पुत्रो न डुहिता। स करे कपोलं दत्त्वा चित्तापरो व्यवस्थितः। अनेकधनसमुदितं मे गृहं न मे पुत्रो न डुहिता। ममात्ययात्सर्वस्वापतेपमपुत्रकमिति कृत्वा राजविधेयं भविष्यतीति। स श्रमणब्राह्मणनैमित्तिकसुहृत्संबन्धिबान्धवैरुच्यते देवतापाचनं कुरुष्वेति॥ अस्ति चैष लोके प्रवादो यदायाचनहेतोः पुत्रा जायत्ते दुहितरश्चेति। तच्च नैवम्। यद्येवमभविष्यदेकैकस्य पुत्रसहस्रमभविष्यत्तद्यथा राज्ञश्चक्रवर्तिनः। अपि तु त्रयाणां स्थानानां संमुखीभावात्पुत्रा जायत्ते दुहितरश्च। कतमेषां त्रयाणाम्। मातापितरौ रक्तौ भवतः संनिपतितौ माता कल्या भवति ऋतुमती गन्धर्वश्च प्रत्युपस्थितो भवति। एषां त्रयाणां स्थानानां संमुखीभावात्पुत्रा जायत्ते दुहितरश्च। तथा ह्यसौ श्रमणब्राह्मणनैमित्तिकसुहृत्संबन्धिबान्धवविप्रलब्धो ऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरशक्रब्रह्मादीनन्यांश्च देवताविशेषानायाचते स्म। तद्यथारामदेवता वनदेवताश्चवरदेवताः शृङ्गाटकदेवता बलिप्रतिग्राहिका देवताः सहजाः सहधार्मिका नित्यानुबन्धा अपि देवता आयाचते स्म। स चैवमायाचनपरस्तिष्ठत्यन्यतमश्च सत्त्वोऽन्यतमस्मात्सत्त्वनिकायाच्च्युत्वा तस्य प्रजापत्याः कुक्षिमवक्रात्तः॥ पञ्चावेणिका धर्मा एकत्ये पण्डितजातीये मातृग्रामे। कतमे पञ्च। रक्तं पुरुषं जानाति विरक्तं पुरुषं जानाति। कालं जानाति ऋतुं जानाति। गर्भभवक्रात्तं जानाति। यस्य सकाशाद्गर्भोऽवक्रामति तं जानाति। दारकं जानाति दारिकां जानाति। सचेद्दारको भवति दक्षिणं कुक्षिं निश्रित्य तिष्ठति सचेद्दारिका भवति वामं कुक्षिं निश्रित्य तिष्ठति॥ सा आत्तमनात्तमनाः स्वामिन आरोचयति। दिष्ठ्यार्यपुत्र वर्धसे आपन्नसत्त्वास्मि संवृत्ता यथा च मे दक्षिणं कुक्षिं निश्रित्य तिष्ठति नियतं दारको भविष्यतीति। सोप्यात्तमनात्तमनाः पूर्वकायमत्युन्नमय्य दक्षिणं बाहुमभिप्रसार्य उदानमुदानपत्यप्येवाहं चिरकालाभिलषितं पुत्रमुखं पश्येयं जातो मे स्यान्नावजातः कृत्यानि मे कुर्वी<त> भृतः प्रतिबिभृपाद्दापाद्यं प्रतिपद्येत कुलवंशो मे चिरस्थितिकः स्यादस्माकं चाप्यतीतकालगतानामल्पं वा प्रभूतं वा दानानि दत्वा कृत्यानि कृत्वा <स्माकं नाम्ना> दक्षिणामादेक्ष्यत इदं तयोर्यत्रतत्रोपपन्नयोर्गच्छतो<र>नुगच्छत्विति॥ आपन्नमत्वां चैनां विदित्वोपरिप्रासादतलगतामयत्नितां धारयति। शीतेशीतोपकरणैरुष्णे उष्णोपकरणैर्वैद्यप्रज्ञप्तैराहारैर्नातितिक्तैर्नात्यम्लैर्नातिलवणैर्नातिमधुरैर्नातिकटुकैर्नातिकषायैस्तिक्ताम्ललवणमधुर-कटुककषायविवर्जितैराहारैर्हारार्धहारविभूषितगात्रीमप्सरसमिव नन्दनवनविचारिणीं मञ्चान्मञ्चं पीठात्पीठमनवतरत्तीमधरिमां भूमिम्। न चास्याः किञ्चिदमनोज्ञशब्दश्रवणं यावदेव गर्भस्यपरिपाकाय॥ साष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। दारको जातः अभिनूपो दर्शनीयः प्रासादिको जन्मनि चास्यतत्कुलं नन्दितम्। तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवतु दारकस्य नामेति। ज्ञातय ऊचुः। यस्मादस्य जन्मनि सर्वकुलं नन्दितं तस्माद्भवतु दारकस्य नन्द इति नामेति। तस्य नन्द इति नाम व्यवस्थापितम्॥ नन्दो दारकोऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्। सोऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेन<न्यैश्च>ओत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्॥

यदा महान्संवृत्तः पञ्चवर्षः षड्वर्षो वा तदा कुसीदः संवृत्तः परमकुसीदो नेच्छति शयनासनादप्युत्थातुम्। तेन तीक्ष्णनिशितबुद्धितयात्तर्गृहस्थेनैव शास्त्राण्यधीतानि॥ अथ श्रेष्ठिन एतदभवत्। योऽपि मे कदाचित्कर्हिचेद्देवताराधनया पुत्रो जातः सोऽपि कुसीदः परमकुसीदः शयनासनादपि नोत्तिष्ठते तत्किं ममानेनेदग्जातीयेन पुत्रेण यो नाम स्वस्थशरीरो भूत्वा पशुरिव संतिष्ठतीति॥ स च श्रेष्ठी पूरणा<भि>प्रसन्नः। तेन षट् तीर्थिकाः शास्तारः स्वगृहमाहूता अपि नामायं दारकस्तेषां दर्शनाद्गौरवजातः शयनासनादपि तावदुत्तिष्ठेत्। अथ कुसीदो दारकस्तांश्छास्तॄन्दृष्ट्वा चक्षुःसंप्रेक्षणामपि न कृतवान् कः पुनर्वाद उत्थास्यति वा अभिवादयिष्यति वा आसनेन वा उपनिमन्त्रयिष्यति॥ अथ स गृहपतिस्तामेवावस्थां दृष्ट्वा सुष्ठुतरामुत्कण्ठितः करे कपोलं दत्त्वा चित्तापरो व्यवस्थितः॥

अत्रात्तरे नास्ति किञ्चिद्बुद्धानां भगवतामज्ञातमदृष्टमविदितमविज्ञातम्। धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तकानामेकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुऋद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रात्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाघानामष्टाङ्गमार्गदेशिकानां नवानुपूर्वविहारसमापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्रीरात्रेस्त्रिर्दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते। को हीयते को वर्धते कः कृच्छ्रप्राप्तः <कः संकटप्राप्तः>कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः कोऽपायनिम्नः कोऽपायप्रवणः कोऽपायप्राग्भारः कमहमपायाडुद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयं। कस्य कामपङ्कनिमग्रस्य हस्तोद्धारमनुप्रदद्यां कमार्यधनविरहितमार्यधनैश्वयोधिपत्ये प्रतिष्ठापयेयं। कस्याज्ञानतिमिरपटलपर्यवनद्धनेत्रस्य ज्ञानाञ्जनशलाकया चक्षुर्विशोधयामि। कस्यानवरोपितानि कुशलमूलान्यवरोपयेयं कस्यावरोपितानि परिपाचयेयं कस्य परिपक्कानि विमोचयेयम्। आह च।

अप्येवातिक्रमेद्वेलां सागरो मकरालयः।

न तु वैनेयवत्सानां बुद्धो वेलामतिक्रमेत्॥

पश्यति भगवानयं दारकः कुसीदो मद्दर्शनाद्दीर्यमारप्स्यते यावदनुत्तरायां सम्यक्संबोधौ चित्तं परिणामयिष्यतीति॥ ततो भगवता तीर्थ्यानां मददर्पच्छित्त्यर्थं दारकस्य च कुशलमूलसंजननार्थं सूर्यसहस्रातिरेकप्रभाः कनकवर्णमरीचय उत्सृष्टाः यैस्तद्गृहं समत्तादवभासितं कल्पसहस्रपरिभाविताश्च मैत्र्यंशव उत्सृष्टाः यैरस्य स्पृष्टमात्रं शरीरं प्रह्लादितम्। स इतश्चामुतश्च प्रेक्षितुमारब्धः कस्य प्रभावान्मम शरीरं प्रह्लादितमिति। <ततो> भगवान्भिक्षुगणपरिवृतस्तद्गृहं प्रविवेश। ददर्श कुसीदो बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकम्। दृष्ट्वा च पुनः परं प्रसादमापन्नः सहसा स्वयमेवोत्थाय भगवतोऽर्थे आसनं प्रज्ञपयत्येत्रं चाह। एतु भगवान्स्वागतं भगवतो निषीदतु भगवान्प्रज्ञप्त एवासन इति। अथास्य मातापितरावत्तर्जनश्चादृष्टपूर्वप्रभावं दृष्ट्वा परमं विस्मयमापन्नाः॥

ततः कुसीदो दारको हर्षविकसिताभ्यां नयनाभ्यां भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषणो धर्मश्रवणाय। तस्मै भगवता अनेकप्रकारं कौसीद्यस्यावर्णो भाषितो वीर्या<र>म्भस्य चानुशंसश्चन्दनमयीं चास्य यष्टिमनुप्रयच्छति इमां दारक यष्टिमाकोटयेति। स तामाकोटयितुमारब्धः॥ अथासौ यष्टिराकोटयमाना मनोज्ञशब्दश्रवणं करोति विविधानि च रत्ननिधानानि पश्यति। तस्यैतदभवत्। महान्बतायं वीर्यारम्भे विशेषो यन्न्वहं भूयस्या मात्रया वीर्यमारभेयेति॥ स श्रावस्त्यां घण्ठावघोषणं सार्थवाहमात्मानमुद्घोष्य षड्वारान्महासमुद्रमवतीर्णः। ततः सिद्धपानपात्रेण महारत्नसंग्रहं कृत्वा भगवानत्तर्निवेशने सश्रावकसङ्घो भोजितोऽनुत्तरायां च सम्यक्संबोधौ प्रणिधानं कृतम्॥

अथ भगवान्कुसीदस्य दारकस्य हेतुपरंपरां कर्मपरंपरां च ज्ञात्वा स्मितं प्राविरकार्षीत्। धर्मता खलु यस्मिन्समये बुद्धा भगवत्तः स्मितं प्राविष्कुर्वत्ति तस्मिन्समये नीलपीतलोहितावदाता अर्चिषो मुखान्निश्चार्य काश्चिदधस्ताद्गच्छत्ति काश्चिडुपरिष्टाद्गच्छत्ति। या अधस्ताद्गच्छत्ति ताः संजीवं कालसूत्रं संघाते रौरवं महारौरवं तपनं प्रतापनमवीचिमर्बुदं नि<र>र्बुदमटटं हहवं हुहुवमुत्पलं पद्मं महापद्मं नरकान्गत्वा ये उष्णानरकस्तेषु शीतीभूता निपतत्ति ये शीतनरकास्तेषूष्णीभूता निपतत्ति। तेन तेषां सत्त्वानां कारणाविशेषाः प्रतिप्रस्रभ्यत्ते। तेषामेवं भवति। किं नु वयं भवत्त इतश्च्युता आहो स्विदन्यत्रोपपन्ना इति। तेषां प्रसादसंजननार्थ भगवान्निर्मितं विसर्जयति। तेषां निर्मितं दृष्ट्वैवं भवति। न ह्येव वयं भवत्त इतश्च्युता नाप्यन्यत्रोपपन्ना अपि त्वयमपूर्वदर्शनः सत्त्वोऽस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति। ते निर्मिते चित्तमभिप्रसाद्य तन्नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णत्ति यत्र सत्यानां भाजनभूता भवत्ति। या उपरिष्ठाद्गच्छत्ति ताश्चातुर्महाराजिकांस्त्रयस्त्रिंशान्यामांस्तुषितान्निर्माणरतीन्परनिर्मितवशवर्तिनो ब्रह्मकायिकान्ब्रह्मपुरोहितान्महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान्परीत्तशुभानप्रमाणशुभाञ्छुभकृत्स्नाननभ्रकान्पुण्यप्रसवान्बृहत्फलानबृहानतपान्सुदशान्सुदर्शनानकनिष्ठान्देवान्गत्वा अनित्यं दुःखं शून्यमनात्मेत्युद्घोषयत्ति गाथाद्वयं च भाषत्ते।

आरभध्वं निष्क्रामत युऽयध्वं बुद्धशासने।

धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥

यो ह्यस्मिन्धर्माविनये अप्रमत्तश्चरिष्यति।

प्रहाय जातिसंसारं दुःखस्यात्तं करिष्यतीति॥

अथ ता अर्चिषस्त्रिसाहस्र<महासाहस्रं> लोकधातुमन्वाहिण्ड्य भगवत्तमेव पृष्ठतः पृष्ठतः समनुगच्छत्ति। तद्यदि भगवानतीतं कर्म व्याकर्तुकामो भवति भगवतः पृष्ठतोऽत्तधीर्यत्ते। अनागतं व्याकर्तुकामो भवति पुरस्तादत्तधीर्यत्ते। नरकोपपत्तिं व्याकर्तुकामो भवति पादतले ऽत्तर्धीयत्ते। तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्यामत्तर्धीयत्ते। प्रेतोपपत्तिं व्याकर्तुकामो भवति पादाङ्गुष्ठे ऽत्तर्धीयत्ते। मनुष्योपपत्तिं व्याकर्तुकामो भवति ज्ञानुनो<र>त्तर्धोयत्ते। बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करतलेऽत्तर्धीयत्ते। चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करतलेऽत्तर्धीयत्ते। देवोपपत्तिं व्याकर्तुकामो भवति नाभ्यामत्तर्धीयत्ते। श्रावकबोधिं व्याकर्तुकामो भवति आस्येऽत्तर्धीयत्ते। प्रत्येकबोधिं व्याकर्तुकामो भवति ऊर्णायामत्तर्धीयत्ते। अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति उष्णीषेऽत्तर्धीयत्ते॥

अथ ता अर्चिषो भगवत्तं त्रिः प्रदक्षिणीकृत्य भगवत उष्णीषेऽत्तर्हिताः। अथायुष्मानानन्दः कृतकरपुटो भगवत्तं पप्रच्छ।

नानाविधो रङ्गसहस्रचित्रो वक्तात्तरान्निष्कसितः कलापः।

अवभासिता येन दिशः समत्ताद्दिवाकरेणोदयता यथैव॥

गाथाश्च भाषते।

विगतोद्धवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः।

नाकारणं शङ्खमृणालगौरं स्मितमुपदर्शयत्ति जिना जितारयः॥

तत्कालं स्वयमधिगम्य वीर बुध्या

श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानां।

धीराभिर्मुनिवृष वाग्भिरुत्तमाभिरु-

त्पन्नं व्यपनय संशयं शुभाभिः॥

नाकस्माल्लवणजलाग्दिराजधैर्याः

संबुद्धाः स्मितमुपदर्शयत्ति नाथाः।

यस्यार्थे स्मितमुपदर्शयत्ति धीराः

तं श्रोतुं समभिलषत्ति ते जनौघा इति॥

भगवानाह। एवमेतदानन्दैवमेतत्। नाहेत्वप्रत्ययमानन्द तथागता अर्हत्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वत्ति। पश्यस्यानन्दानेन कुसीदेन दारकेण ममैवंविधं सत्कारं कृतम्॥ एवं भदत्त॥ एष आनन्द कुसीदो दारकोऽनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च त्रिकल्पासंख्येयसमुदानीतां बोधिं समुदानीय महाकरुणापरिभाविताः षट् पारमिताः परिपूर्य अतिबलवीर्यपराक्रमो नाम सम्यक्संबुद्धो लोके भविष्यति दशभिर्बलैश्चतुर्भिर्वैशारद्यैस्त्रिभिरावेणिकैः स्मृत्युपस्थानैर्महाकरुणया च। अयमस्य देयधर्मो यो ममात्तिके चित्तप्रसाद इति॥

इदमवोचद्भगवानात्तमनसस्ते च भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

सार्थवाह इति ४

Parallel Romanized Version: 
  • Sārthavāha iti 4 [4]

सार्थवाह इति॥४॥

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिस्सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागपक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवनेऽनाथपिण्डदस्यारामे। श्रावस्त्यामन्यतमो महासार्थवाहो महासमुद्राद्रग्रयानपात्र आगतः। स द्विरपि त्रिरपि स्वदेवतायाचनं कृत्वा महासमुद्रमवतीर्णो भग्नयानपात्र एवागतः॥ ततो ऽस्य महान्खेद उत्पन्नः। स इमां चित्तामापेदे। को मे उपायः स्याद्येन धनार्जनं कुर्यामिति। तस्यैतदभवत्। अयं बुद्धो भगवान्सर्वदेवप्रतिविशिष्टतर आत्महितपरहितप्रतिपन्नः कारुणिको महाधर्मकामः प्रजावत्सलः। यन्न्वहमिदानीमस्य नाम्ना पुनरपि महासमुद्रमवतरेयं सिद्वयानपात्रस्त्वागच्छे<यं चे> दुपार्धेन धनेनास्य पूजां कुर्यामिति॥

स एवं कृतव्यवसायः पुनरपि महासमुद्रमवतीर्णो बुद्धानुभावेन च रत्नद्वीपं संप्राप्य महारत्नसंग्रहं कृत्वा कुशलस्वस्तिना स्वगृहमनुप्राप्तः॥ स मार्गश्रमं प्रतिविनोद्य भाण्डं प्रत्यवेक्षितुमारब्धः। तस्य नानाविचित्राणि रत्नाति दृष्ट्वा महांल्लाभोत्पन्नः। चित्तयति च। मया ईदृशानां रत्नानां श्रमणस्य गौतमस्य उपार्धं दातव्यं भविष्यति। यन्न्वहमेतानि स्वस्याः पत्न्या आयसेन कार्षापणद्वयेन विक्रीय भगवतो गन्धं दद्यामिति। स कार्षापणद्वयेनागरु क्रीत्वा जेतवनं गतः। ततो ऽपत्रपमाणनूपो द्वारकोष्ठके स्थित्वागरुं धूपितवान्॥

अथ भगवातद्रूपमृद्व्यभिसंस्कारमभिसंस्कृतवान्येन स धूप उपरि विहायसमभ्युद्रम्य सर्वां च श्रावस्तीं स्फुरित्वा महदभ्रकूटवदवस्थितः। तस्य तदत्यद्भुतं देवमनुष्यावर्जनकरं प्रातिहार्यं दृष्ट्वा महान्प्रसाद उत्पन्नः। स स्वचित्तं परिभाषितवान्। नैतन्मम प्रतिनूयं स्याद्यदहं भगवत्तं रत्नैर्नाभ्यर्चयेयमिति॥ अथ तेन सार्थवाहेन भगवान्सश्रावकसङ्घो ऽत्तर्निवेशने भक्तेनोपनिमन्त्रितः। ततः प्रणीतेनाहारेण संतर्प्य महारत्नैरवकीर्णः। ततस्तानि रत्नानि उपरि विहायसमभ्युद्गम्य मूर्ध्नि भगवतो रत्नकूटागारो रत्नच्छत्रं रत्नमण्डपश्चावस्थितः यन्न शक्यं सुशिक्षितेन कर्मकारेण कर्मात्तेवासिना वा कर्तु यथापि तद्बुद्धस्य बुद्धानुभावेन देवतानाञ्च देवतानुभावेन॥

अथ सार्थवाहो द्विगुणजातप्रसादस्तत्प्रातिहार्यदर्शनान्मूलनिकृत्त इव द्रुमो भगवतः पादयोर्निपत्य प्रणिधानं कर्तुमारब्धः। अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन चान्धे लोके अनायके अपरिणायके बुद्धो भूयासमतीर्णानां सत्त्वानां तारयिता अमुक्तानां मोचयिता अनाश्वस्तानामाश्वासयिता अपरिनिर्वृतानां परिनिर्वापयितेति॥

अथ भगवांस्तस्य सार्थवाहस्य हेतुपरम्परां कर्मपरम्परां च ज्ञात्वा स्मितं प्राविष्कार्षीत्। धर्मता खलु यस्मिन्समये बुद्धा भगवत्तः स्मितं प्राविष्कुर्वत्ति तस्मिन्समये नीलपीतलोहितावदाता <अ>र्चिषो मुखान्निश्चार्य काश्चिदधस्ताद्गच्छत्ति काश्चिदुपरिष्ठाद्गच्छत्ति। या अधस्ताद्गच्छत्ति ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनमवीचिमर्बुदं नि<र>र्बुदमटटं हहवं हुहुवमुत्पलं पद्मं महापद्मं नरकान्गत्वा ये उष्णानरकास्तेषु शीतीभूता निपतत्ति ये शीतनरकास्तेषूष्णीभूता निपतत्ति। तेन तेषां सत्त्वानां कारणाविशेषाः प्रतिप्रस्रभ्यत्ते। तेषामेवं भवति। किं नु वयं भवत्त इतश्च्युता आहो स्विदन्यत्रोपपन्ना इति। तेषां प्रसादसंजननार्थं भगवान्निर्मितं विसर्जयति। तेषां निर्मितं दृष्ट्वैवं भवति। न ह्येव वयं भवत्त इतश्च्युता नाप्यन्यत्रोपपन्ना अपि त्वयमपूर्वदर्शनः सत्त्वो ऽस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति। ते निर्मिते चित्तमभिप्रसाद्य तन्नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णत्ति यत्र सत्यानां भाजनभूता भवत्ति। <या> उपरिष्ठाद्गच्छत्ति ताश्चातुर्महाराजिकांस्त्रायस्त्रिंशान्यामांस्तुषितान्निर्माणरतीन्परनिर्मितवशवर्तिनो ब्रह्मकायिकान्ब्रह्मपुरोहितान्महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान्परीत्तशुभानप्रमाणशुभाञ्छुमकृत्स्नाननभ्रकान्पुण्यप्रसवान्बृहत्फलानबृहानतपान्सुदृशान्सुदर्शनानकनिष्ठान्देवान्गत्वा अनित्यं दुःखं शून्यमनात्मेत्युद्घोषयत्ति गाथाद्वयं च भाषत्ते।

आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने।

धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥

यो ह्यस्मिन्धर्मविनये अप्रमत्तश्चरिष्यति।

प्रहाय जातिसंसारं दुःखस्यातं करिष्यति इति॥

अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्ड्य भगवत्तमेव पृष्ठतः पृष्ठतः समनुगच्छत्ति। तद्यदि भगवानतीतं कर्म व्याकर्तुकामो भवति भगवतः पृष्ठतोऽत्तर्धीयत्ते। अनागतं व्याकर्तुकामो भवति पुरस्तादत्तर्धीयत्ते। नरकोपपत्तिं व्याकर्तुकामो भवति पादतलेऽत्तर्धीयत्ते। तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्यामत्तर्धीयत्ते। प्रेतोपपत्तिं व्याकर्तुकामो भवति पादाङ्गुष्ठे ऽत्तर्धीयत्ते। मनुष्योपपत्तिं व्याकर्तुकामो भवतिजानुनो<र>त्तर्धीयत्ते। बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करतले ऽत्तर्धीयत्ते। चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करतले ऽत्तर्धीयत्ते। देवोपपत्तिं व्याकर्तुकामो भवति नाभ्यामत्तर्धीयत्ते। श्रावकबोधिं व्याकर्तुकामो भवति आस्ये ऽत्तर्धीयत्ते। प्रत्येकबोधिं व्याकर्तुकामो भवति ऊर्णायामत्तर्धीयत्ते। अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति उष्णीषे ऽत्तर्धीयत्ते॥

अथ ता अर्चिषो भगवत्तं त्रिः प्रदक्षिणीकृत्य भगवत उष्णीषे ऽत्तर्हिताः। अथायुष्मानानन्दः कृतकरपुटो भगवत्तं पप्रच्छ।

नानाविधो रङ्गसहस्रचित्रो वक्त्रात्तरान्निष्कसितः कलापः।

अवभासिता येन दिशः समत्ताद्दिवाकरेणोदयता यथैव॥

गाथाश्च भाषते।

विगतोद्घवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः।

नाकारणं शङ्खमृणालगौरं स्मितमुपदर्शयत्ति जिना जितारयः॥

तत्कालं स्वयमधिगम्य वीर बुद्ध्या

श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानां।

धीराभिर्मुनिवृष वाग्भिरुत्तमाभि-

रुत्पन्नं व्यप<न>य संशयं शुभाभिः॥

नाकस्माल्लवणजलाद्गिराजधैर्याः

संबुद्धाः स्मितमुपदर्शयत्ति नाथाः।

यस्यार्थे स्मितमुपदर्शयत्ति धीराः

तं श्रोतुं समभिलषत्ति ते जनौघा इति॥

भगवानाह। एवमेतदानन्दैवमेतत्। नाहेत्वप्रत्ययमानन्द तथागता अर्हत्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वत्ति। पश्यस्यानन्दानेन सार्थवाहेन ममैवंविधं सत्कारं कृतम्॥ एवं भदत्त॥ एष सार्थवाहो ऽनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च त्रिकल्पासंख्येपसमुदानीतां बोधिं समुदानीय महाकरुणापरिभाविताः षट् पारमिताः परिपूर्य रत्नोत्तमो नाम सम्यक्संबुद्धो भविष्यति दशभिर्बलैश्चतुर्भिर्वैशारद्यैस्त्रिभिरावेणिकैः स्मृत्युपस्थानैर्महाकरुणया च। अयमस्य देयधर्मो यो ममात्तिके चित्तस्याभिप्रसादः॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

सोम इति ५

Parallel Romanized Version: 
  • Soma iti 5 [5]

सोम इति ५॥

lost

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

वडिक इति ६

Parallel Romanized Version: 
  • Vaḍika iti 6 [6]

वडिक इति ६॥

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। श्रावस्त्यामन्यतमो गृहपतिः श्रेष्ठी प्रतिवसति आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः गृहपतेः पत्नी आपन्नसत्त्वा संवृत्ता। सा नवानां मासानामत्ययात्प्रसूता। दारको जातो अभिनूपो दर्शनीयः प्रासादिकः॥ तस्य जातौ जातिमहं कृत्वा वडिक इति नामधेयं कृतवान्पिता। वडिको दारको ऽष्टाभ्यो धात्रीभ्यो दत्तः। अंसधात्रीभ्यां क्षीरधात्रीभ्यां मलधात्रीभ्यां क्रीडनिका<भ्यां> धात्रीभ्याम्। सोऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेन<आन्यैश्च>ओत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्। यदा महान्संवृत्तः पञ्चवर्षो षड्वर्षो वा तदा गुरौ भक्तिं कृत्वा सर्वशास्त्राणि अधीतानि। तीक्ष्णबुद्धितया शीघ्रं सर्वशास्त्रस्य पारं गतः॥

तदनत्तरं तस्य वडिकस्य किञ्चित्पूर्वजन्मकृतकर्मविपाकेन शरीरे कायिकं दुःखं पतितम्। इति दुःखी भूतश्चित्तापरः स्थितः। किं पापं कृतं मया<प>दिदं कायिकं दुःखं मम शरीरे जातम्॥ तस्य पितापि पुत्रस्येदं कायिकं दुःखभावं दृष्ट्वा महडुद्विग्नः पुत्रात्ययशङ्कया दीनमानसः शोकाश्रुव्याप्तवदनस्त्वरितं वैद्यमाहूय तस्य पुत्रस्य रोगं दर्शयति। को रोगः केन हेतुना मम पुत्रस्य देहे जात इति। ततः स वैद्यस्तस्य रोगचिह्नं दृष्ट्वा चिकित्सां कर्तुमारब्धः॥ तथापि तस्य रोगशत्तिर्न भवति पुनर्वृद्धिर्भवति॥ पिता पुत्रस्य रोगं बृद्धं जातं दृष्ट्वा अवश्यं पुत्रो मरिष्यति यद्वैद्येनापि चास्य रोगस्य चिकित्सितुं न शक्यत इति मूर्च्छया भूमौ पतितः॥ तं दृष्ट्वा भूयोऽपि पुत्रस्य चित्ता जाता भूयो ऽपि चित्तया मानसी व्यथा जाता॥ स दारको रोगो भूतो ऽशक्यो ऽपि वदितुं कथञ्चित्पितरं वभाषे। मा तात साहसं। धैर्यमवलम्ब्योत्तिष्ठ ममात्यपाशङ्कया मा भूस्त्वमपि मादृशः। मम नाम्ना देवानां पूजां कुरु दानं देहि ततो मम स्वस्था भविष्यति॥ स गृहपतिरिति पुत्रस्य वच आकर्ण्य सर्वदेवेभ्यः पूजां कृतवान्सर्वब्राह्मणतीर्थिकपरिव्राजकेभ्यो दानं दत्तवान्। तथापि तस्य रोगशत्तिर्न भवति॥ तदा तस्य महान्मानसो दुःखोऽभूत्। सर्वदेवेषु पूजा कृता दानो ऽपि दत्तः पित्रा मम तथापि स्वस्था न भवति॥ ततस्तथागतगुणा<न>नुस्मृत्य बुद्धं नमस्कारं कर्तुमारब्धः॥

अत्रात्तरे नास्ति किञ्चिद्बुद्धानां भगवतामज्ञातमदृष्टमविदितमविज्ञातम्। धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तानामेकारक्षाणां शमथविपश्य<ना>विहारिणां त्रिदमथवस्तुकुशलानां चतुरोधोत्तीर्णानां चतुरृद्धिपादचरणतलमुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रात्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुमुमाढ्यानामष्टाङ्गमार्गदेशिकानां नवानुपूर्वविहारसमापत्तिकुशलानां <दशबलबलिनां> दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस्त्रिर्दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते। को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः कमहमपायाडुद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयं कस्य कामपङ्कनिमग्रस्य हस्तोद्धारमनुप्रदद्यां कमार्यधनविरहितमार्यधनैश्चर्याधिपत्ये प्रतिष्ठापयेयं कस्यानवरोपितानि कुशलमूलान्यवरोपयेयं कस्यावरोपितानि परिपाचयेयं कस्य परिपक्कानि विमोचयेयम्। आह च।

अप्येवातिक्रमेद्वेलां सागरो मकरालयः।

न तु वैनेयवत्सानां बुद्धो वेलामतिक्रमेत्॥

ततो भगवता वडिकस्य गृहपतेः पुत्रस्य तामवस्थां दृष्ट्वा सूर्यसहस्रातिरेकप्रभाः कनकवर्णा मरोचयः सृष्टाः यैस्तद्गृहं समत्तादवभासितं कल्पसहस्रपरिभाविताश्च मैत्र्यंशव उत्सृष्टाः यैरस्य स्पृष्टमात्रं शरीरं प्रह्लादितम्। ततो भगवांस्तस्य द्वारकोष्ठकमनुप्राप्तः। दौवारिकपुरुषेणास्य निवेदितं भगवान्द्वारे तिष्ठतीति॥ अय वडिकः श्रेष्ठिपुत्रो लब्धप्रसादो ऽधिगतसमाश्वास आह। प्रविशतु भगवान् स्वागतं भगवते आकाङ्क्षामि भगवतो दर्शनमिति॥ अथ भगवान्प्रविश्य प्रज्ञप्त एवासने निषणः। निषद्य भगवान्वडिकमुवाच। किं ते वडिक वाधत इति॥ वडिक उवाच॥ कायिकञ्च मे दुःखं चेतसिकं चेति॥ ततो ऽस्य भगवता सर्वसत्त्वेषु मैत्र्युपदिष्टा अयं ते चेतसिकस्य प्रतिपक्ष इति। लौकिकं च चित्तमुत्पादयामास। अहो बत शक्रो देवेन्द्रो गन्धमादनात्पर्वतात्क्षीरिकामोषधीमानयेदिति॥ सहचित्तोत्पादाद्भगवतः शक्रो देवेन्द्रो गन्धमादनात्पर्वतात्क्षीरिकामोषधीमानीय भगवते दत्तवान्भगवता च स्वपाणिना गृहीत्वा वडिकाय दत्ता इयत्ते कायिकस्य दुःखस्य परिदाहशमनीति॥

स कायिकं प्रस्रब्धिसुखं लब्धा भगवतो ऽत्तिके चित्तं प्रसादयामास प्रसन्नचित्तश्च राज्ञः प्रसेनजितो निवेद्य भगवत्तं सश्रावकसङ्घं भोजयित्वा शतसहस्रेण वस्त्रेणाच्छाद्य सर्वपुष्पमाल्यैरभ्यर्चितवान्॥ ततश्चेतनां पुष्णाति स्म प्रणिधिं <च> चकार। अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन यथैवाहं भगवता अनुत्तरेण वैद्यराजेन चिकित्सित एवमहमप्यनागते ऽध्वनि अन्धे लोके अनायके अपरिणायके बुद्धो भूयासमतीर्णानां सत्त्वानां तारयिता अमुक्तानां मोचयिता अनाश्वस्तानामाश्वासयिता अपरिनिर्वृतानां परिनिर्वापयितेति॥

अथ भगवान्वडिकस्य धातुपरम्परां कर्मपरम्परां च ज्ञात्वा स्मितं प्राविरकार्षीत्॥ धर्मता खलु यस्मिन्समये बुद्धा भगवत्तः स्मितं प्राविष्कुर्वत्ति तस्मिन्समये नीलपीतलोहितावदाता अर्चिषोमुखान्निश्चार्य काश्चिदधस्ताद्गच्छत्ति काश्चिदुपरिष्ठाद्गच्छत्ति। या अधस्ताद्गच्छति ताः संजीवं कालसूत्रं <संघातं> रौरवं महारौरवं तपनं प्रतापनमवीचिमर्बुदं निरर्बुदमटटं हहवं हुहुवमुत्पलं पद्मं महापद्मं नरकान्गत्वा ये उष्णनरकास्तेषु शीतीभूता निपतत्ति ये शीतनरकास्तेषूष्णीभूता निपतत्ति। तेन तेषां सत्त्वानां कारणाविशेषाः प्रतिप्रस्रभ्यत्ते। तेषामेवं भवति। किं नु वयं भवत्त इतश्च्युता आहो स्विदन्यत्रोपपन्ना इति। तेषां प्रसादसंजननार्थं भगवान्निर्मितं विसर्जयति। तेषां निर्मितं दृष्ट्वैवं भवति। न ह्येव वयं भवत्त इतश्च्युता नाप्यन्यत्रोपपन्ना अपि त्वयमपूर्वदर्शनः सत्त्वो ऽस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रभ्यत्ते। ते निर्मित्ते चित्तमभिप्रसाद्य तन्नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गह्णत्ति यत्र सत्यानां भाजनभूता भवत्ति। या उपरिष्ठाद्गच्छति ताश्चातुर्महाराजिकांस्रयस्त्रिंशान्यामांस्तुषितान्निर्माणरतीन्परनिर्मितवशवर्तिनो ब्रह्मकायिकान्ब्रह्मपुरोहितान्महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान्परीत्तशुभानप्रमाणशुभाञ्छुभकृत्स्नाननभ्रकान्पुण्यप्रसवान्बृहत्फलानवृहानतपान्सुदृशान्सुदर्शनानकनिष्ठान्देवान्गत्वा अनित्यं दुःखं शून्यमनात्मेत्युद्घोषयत्ति गाथाद्वयं च भाषत्ते।

आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने।

धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥

यो ह्यस्मिन्धर्मविनये अप्रमत्तश्चरिष्यति।

प्रहाय जातिसंसारं दुःखस्यात्तं करिष्यत्ति॥

अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्ड्य भगवत्तमंव पृष्ठतः पृष्ठतः समनुगच्छत्ति। तद्यदि भगवानतीतं कर्म व्याकर्तुकामो भवति भगवतः पृष्ठतो ऽत्तर्धीयत्ते। अनागतं व्याकर्तुकामो भवति पुरस्तादत्तर्धीयत्ते। नरकोपपत्तिं व्याकर्तुकामो भवति पादतले ऽत्तर्धीयत्ते। तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्यामत्तर्धीयत्ते। प्रेतोपपत्तिं व्याकर्तुकामो भवति पादाङ्गुष्ठे ऽत्तर्धीयत्ते। मनुष्योपपत्तिं व्याकर्तुकामो भवति जानुनो<र>त्तर्धीयत्ते। बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करतले ऽत्तर्धीयत्ते। चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करतले ऽत्तर्धीयत्ते। देवोपपत्तिं व्याकर्तुकामो भवति नाभ्यामत्तर्धीयत्ते। श्रावकबोधिं व्याकर्तुकामो भवति आस्ये ऽत्तर्धीयत्ते। प्रत्येकबोधिं व्याकर्तुकामो भवति ऊर्णायामत्तर्धीयत्ते। अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति उष्णीषे ऽत्तर्धीयत्ते॥

अथ ता अर्चिषो भगवत्तं त्रिः प्रदक्षिणीकृत्य भगवत उष्णीषे ऽत्तर्हिताः। अथायुष्मानानन्दः कृतकरपुटो भगवत्तं पप्रच्छ।

नानाविधो रङ्गसहस्रचित्रो वक्तात्तरान्निष्कसितः कलापः।

अवभासिता येन दिशः समत्ताद्दिवाकरेणोदयता यथैव॥

गाथाश्च भाषते।

विगतोद्धवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः।

नाकारणं शङ्खमृणालगौरं स्मितमुपदर्शयत्ति जिना जितारयः॥

तत्कालं स्वयमधिगम्य धीर बुद्ध्या

श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानां।

धीराभिर्मुनिवृष वाग्भिरुत्तमाभि-

रुत्पन्नं व्यपनय संशयं शुभाभिः॥

नाकस्मालावणजलाद्रिराजधैर्याः

संबुद्धाः स्मितमुपदर्शयत्ति नाथाः।

यस्यार्थे स्मितमुपदर्शयत्ति धीराः

तं श्रोतुं समभिलषत्ति ते जनौघा इति॥

भगवानाह। एवमेतदानन्दैवमेतत्। नाहेत्वप्रत्ययमानन्द तथागता अर्हत्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वत्ति। पश्यस्यानेन वडिकेन गृहपतिपुत्रेण ममैवंविधं सत्कारं कृतम्॥ एवं भदत्त॥ एष आनन्द वडिको गृहपतिपुत्रो ऽनेन कुशलमूलेन चित्तोत्पोदन देयधर्मपरित्यागेन च त्रिकल्पासंख्येयसमुदानीतां बोधिं समुदानीय महाकरुणापरिभाविताः षट् पारमिताः परिपूर्य शाक्यमुनिर्नाम सम्यक्संबुद्धो भविष्यति दशभिर्बलैश्चतुर्भिर्वैशारद्यैस्त्रिभिरावेणिकैः स्मृत्युपस्थानैर्महाकरुणया च। अयमस्यदेयधर्मो यो ममात्तिके चित्तप्रसाद इति॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

पद्म इति ७

Parallel Romanized Version: 
  • Padma iti 7 [7]

पद्म इति ७॥

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभो राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति स्म जेतवने ऽनाथपिण्डदस्यारामे॥ यदा भगवाँल्लोके नोत्पन्न आसीत्तदा राजा प्रसेनजित्तीर्थिकदेवतार्चनं कृतवान्पुष्पधूपगन्धमाल्यविलेपनैः। यदा तु भगवाँल्लोके उत्पन्नो राजा च प्रसनेजिद्दहरसूत्रोदाहरणेन विनीतो भगवच्छासने श्रद्धां प्रतिलब्धवांस्तदा प्रीतिसौमनस्यजातस्त्रिर्भगवत्तमुपसंक्रम्य दीपधूपगन्धमाल्यविलेपनैरभ्यर्चयति॥

अथान्यतम आरामिको नवं पद्ममादाय राज्ञः प्रसेनजितो ऽर्थं श्रावस्तीं प्रविशति तीर्थिकोपासकेन च दृष्टः <पृष्ट>श्च। किमिदं पद्मं विक्रीणीषे॥ स कथयत्यामेति॥ स क्रेतुकामो यावदनाथपिण्डदो गृहपतिस्तं प्रदेशमनुप्राप्तः। तेन तस्माद्द्विगुणेन मूल्येन वर्धितम्। ततः परस्परं वर्धमानौ यावच्छतसहस्रं वर्धित<तव>त्तौ। अथारामिकस्यैतदभवत्। अयमनाथपिण्डदो गृहपतिरचञ्चलः स्थिरसत्त्वो नूनमत्र कारणेन भवितव्यमिति। तेन संशयजातेन स तीर्थिकाभिप्रसन्नः पुरुषः पृष्टः कस्यार्थे भवानेवं वर्धत इति। स आह। अहं भगवतो नारायणस्यार्थे इति॥ अनाथपिण्डदाह। अहं भगवतो बुद्धस्यार्थे इति॥ आरामिक आह। क एष बुद्धो नामेति॥ ततो ऽनाथपिण्डदेन विस्तरेणास्य बुद्धगुणा आख्याताः॥ तत आरामिको ऽनाथपिण्डदमाह। गृहपते ऽहं स्वयमेव तं भगवत्तमभ्यर्चयिष्य इति॥

ततो ऽनाथपिण्डदो गृहपतिरारामिकमादाय येन भगवांस्तेनोपसंक्रात्तः। ददर्शारामिको बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैस्समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं सनत्ततो भद्रकम्। सहदर्शनाच्चारामिकेण तत्पद्मं भगवति क्षिप्तम्। ततः क्षिप्तमात्रं शकटचक्रप्रमाणं भूत्वा उपरि भगवतः स्थितम्॥

अथ सारामिकस्तत्प्रातिहार्य दृष्ट्वा मूलनिकृत्त इव द्रुमो भगवतः पादयोर्निपत्य कृतकरपुटश्चेतनां पुष्णाति प्रणिधिं च कर्तुमारब्धः। अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन चान्धे लोके <अनायके> अपरिणायके बुद्धो भूयासमतीर्णानां सत्त्वानां तारयिता अमुक्तानां मोचयिता अनाश्वस्तानामाश्वासयिता अपरिनिर्वृतानां परिनिर्वापयितेति॥

अथ भगवांस्तस्यारामिकस्य हेतुपरम्परां कर्मपरम्परां च ज्ञात्वा स्मितं प्राविरकार्षीत्। धर्मता खलु यस्मिन्समये बुद्धा भगवत्तः स्मितं प्राविष्कुर्वत्ति तस्मिन्समये नीलपीतलोहितावदाता अर्चिषो मुखान्निश्चार्य काश्चिदधस्ताद्गच्छति काश्चिदुपरिष्टाद्गच्छत्ति। या अधस्ताद्गच्छति ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनमवीचिमर्बुदं नि<र>र्बुदमटटं हहवं हुहुवमुत्पलं पद्म महापद्मं नरकान्गत्वा ये उष्णनरकास्तेषु शीतीभूता निपतत्ति ये शीतनरकास्तेषूष्णीभूता निपतत्ति। तेन तेषां सत्त्वानां कारणाविशेषाः प्रतिप्रस्रभ्यत्ते। तेषामेवं भवति। किं नु वयं भवत्त इतश्च्युता आहो स्विदन्यत्रोपपन्ना इति। तेषां प्रसादसंजननार्थं भगवान्निर्मितं विसर्जयति। तेषां निर्मितं दृष्ट्वैवं भवति। न ह्येव वयं भवत्त इतश्च्युता नाप्यन्यत्रोपपन्ना अपि त्वयमपूर्वदर्शनः सत्त्वो ऽस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति। ते निर्मिते चित्तमभिप्रसाद्य तन्नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णत्ति यत्र सत्यानां भाजनभूता भवत्ति। या उपरिष्ठाद्गच्छति ताश्चातुर्महाराजिकांस्त्रयस्त्रिंशान्यामांस्तुषितान्निमाणरतीन्परनिर्मितवशवर्तिनो ब्रह्मकायिकान्ब्रह्मपुरोहितान्महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान्परीत्तशुभानप्रमाणशुभाञ्छुभकृत्स्नाननभ्रकान्पुण्यप्रसवान्बृहत्फलानबृहानतपान्सुद्दशान्सुदर्शनानकनिष्ठान्देवान्गत्वा अनित्यं दुःखं शून्यमनात्मेत्युद्घोषयत्ति गाथाद्वयं च भाषत्ते।

आरभध्वं निष्क्रामत पुज्यध्वं बुद्धशासने।

धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥

यो ह्यस्मिन्धर्मविनये अप्रमत्तश्चरिष्यति।

प्रहाय जातिसंसारं दुःखस्यात्तं करिष्यति इति॥

अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्ड्य भगवत्तमेव पृष्ठतः पृष्ठतः समनुगच्छत्ति। तद्यदि भगवानतीतं कर्म व्याकर्तुकामो भवति भगवतः पृष्ठतो ऽत्तर्धीयत्ते। अनागतं व्याकर्तुकामो भवति पुरस्तादत्तर्धीयत्ते। नरकोपपत्तिं व्याकर्तुकामो भवति पादतले ऽत्तर्धीयत्ते। तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्यामत्तर्धीयत्ते। प्रेतोपपत्तिं व्याकर्तुकामो भवति पादाङ्गुष्ठे ऽत्तर्धीयत्ते। मनुष्योपपत्तिं व्याकर्तुकामो भवति जानुनो<र>त्तर्धीयत्ते। बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करतले ऽत्तर्धीयत्ते। चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करतले ऽत्तर्धीयत्ते। देवोपपत्तिं व्याकर्तुकामो भवति नाभ्यामत्तर्धीयत्ते। श्रावकबोधिं व्याकर्तुकामो भवति आस्ये ऽत्तर्धीयत्ते। प्रत्येकबोधिं व्याकर्तुकामो भवति ऊर्णायामत्तर्धीयत्ते। अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति उष्णीषे ऽत्तर्धीयत्ते॥

अथ ता अर्चिषो भगवत्तं त्रिः प्रदक्षिणीकृत्य भगवत उष्णीषे ऽत्तर्हिताः। अथायुष्मानानन्दः कृतकरपुटो भगवत्तं पप्रच्छ।

नानाविधो रङ्गसहस्रचित्रो वक्तात्तरान्निष्कसितः कलापः।

अवभासिता येन दिशः समत्ताद्दिवाकरेणोदयता यथैव॥

गाथाश्च भाषते।

विगतोद्धवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः।

नाकारणं शङ्खमृणालगौरं स्मितमुपदर्शयत्ति जिना जितारयः॥

तत्कालं स्वयमधिगम्य वीर बुद्ध्या

श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानां।

धीराभिर्मुनिवृष वाग्भिरू<त्तमाभि-

रु>त्पन्नं व्यपनय संशयं शुभाभिः॥

नाकस्माल्लवणजलाद्गिराजधैर्याः

संबुद्धाः स्मितमुपदर्शयत्ति नाथाः।

यस्यार्थे स्मितमुपदर्शयत्ति धीराः

तं श्रोतुं समभिलषत्ति ते जनौघा इति॥

भगवानाह। एवमेतदानन्दैवमेतत्। नाहेत्वप्रत्ययमानन्द तथागता अर्हत्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वत्ति। पश्यसि त्वमानन्दानेनारामिकेण प्रसादजातेन ममैवंविधां पूजां कृताम्॥ एवं भदत्त॥ एष आरामिको ऽनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च त्रिकल्पासंख्येयसमुदानीतां बोधिं समुदानीय महाकरुणापरिभाविताः षट् पारमिताः परिपूर्य पद्मोत्तमो नाम सम्यक्संबुद्धो भविष्यति दशभिर्बलैश्चतुर्भिर्वैशारद्यैस्त्रिभिरावेणिकैः स्मृत्युपस्थानैर्महाकरुणया च। अयमस्य देयधर्मो यो ममात्तिके चित्तप्रसाद इति॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

पञ्चाल इति ८

Parallel Romanized Version: 
  • Pañcāla iti 8 [8]

पञ्चाल इति ८

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति स्म जेतवने ऽनाथपिण्डदस्यारामे॥ तेन खलु समयेनोत्तरपञ्चालराजो दक्षिणपञ्चालराजेन सह प्रतिविरुद्धो बभूव। *******************

अथ राजा प्रसेनजित्कौशल्यो येन भगवांस्तेनोपसंक्रात्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकात्ते निषणः। एकात्ते निषणो राजा प्रसेनजित्कौशल्यो भगवत्तमिदमवोचत्। भगवान्नाम भदत्तानुत्तरो धर्मराजो व्यसनगतानां सत्त्वानां परित्राता अन्योन्यवैरिणां वैरप्रशमयिता। अयञ्चोत्तरपञ्चालो राजा दक्षिणपञ्चालराजेन सह प्रतिविरुद्धस्तौ परस्परमेव महाजनविप्रघातं कु<रु>तः। तयोर्भगवान्दीर्घरात्रानुगतस्य वैरस्योपशमं कुर्यादनुकम्पामुपादायेति। अधिवासयति भगवान्नाज्ञः प्रसेनजितः कौशल्यस्य तूष्णीभावेन॥ अथ राजा प्रसेनजित्कौशल्यो भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवतः पादौ शिरसा वन्दित्वोत्थायासनात्प्रक्रान्तः॥

अथ भगवांस्तस्या एव रात्रेरत्ययात्पूर्वान्हे निवास्य पात्रचीवरमादाय येन वाराणसी काशीनां नगरं तेन चारिकां प्रक्रान्तः। अनुपूर्वेण चारिकां चरन्वाराणसीमनुप्राप्तो वाराणस्यां विहरति ऋषिपतने मृगदावे॥ यावत्तयोर्विदितं भगवानस्मद्विजितमनुप्राप्त इति॥ यावद्भगवता ऋद्धिबलेन चतुरङ्गबलकायं निर्मायोत्तरपञ्चालराजस्त्रासितः। स भीत एकरथमभिरुह्य भगवत्सकाशमुपसंक्रान्तः॥ तस्य भगवता वैरप्रशमाय धर्मो देशितः। स तं धर्मं श्रुत्वा भगवत्सकाशे प्रव्रजितः। तेन युज्यमानेन घटमानेन व्यायच्छमानेन सर्वल्क्तेशप्रहाणादर्हत्त्वं साक्षात्कृतम्॥

दक्षिणपञ्चालराजेनापि भगवान्सश्रावकसङ्घस्त्रैमास्यं शतरसेनाहारेणोपनिमन्त्रितः शतसाहस्रेण च वस्त्रेणाच्छादितः प्रणिधानं कृतम्। अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन चान्धे लोके अनायके अपरिणायके बुद्धो भूयासमतीर्णानां सत्त्वानां तारयिता अमुक्तानां मोचयिता अनाश्चस्तानामाश्वासयिता अपरिनिर्वृतानां परिनिर्वापयितेति॥

अथ भगवान्दक्षिणपञ्चालराजस्य हेतुपरम्परां कर्मपरम्परां च ज्ञात्वा स्मितं प्राविरकार्षीत्। धर्मता खलु यस्मिन्समये बुद्धा भगवतः स्मितं प्राविष्कुर्वत्ति तस्मिन्समये नीलपीतलोहितावदाता अर्चिषो मुखान्निश्चार्य काश्चिदधस्ताद्गच्छत्ति काश्चिदुपरिष्ठाद्गच्छत्ति। या अधस्ताद्गच्छत्ति ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनमवीचिमर्बुदं निरर्बुदमटटं हहवं हुहुवमुत्पलं पद्मं महापद्मं नरकान्गत्वा ये उष्णनरकास्तेषु शीतीभूता निपतत्ति ये शीतनरकास्तेषूष्णीभूता निपतत्ति। तेन तेषां सत्त्वानां कारणाविशेषाः प्रतिप्रस्रभ्यत्ते। तेषामेवं भवति। किं नु वयं भवत्त इतश्च्युता आहो स्विदन्यत्रोपपन्ना इति। तेषां प्रसादसंजननार्थं भगवान्निर्मितं विसर्जयति। तेषां निर्मितं दृष्ट्वा च एवं भवति। न ह्येव वयं भवत्त इतश्च्युता नाप्यन्यत्रोपपन्ना अपि त्वयमपूर्वदर्शनः सत्त्वो ऽस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति। ते निर्मिते चित्तमभिप्रसाद्य तन्नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धि गृह्णत्ति यत्र सत्यानां भाजनभूता भवत्ति। या उपरिष्ठाद्गच्छत्ति ताश्चातर्मुहाराजिकांस्त्रायस्त्रिशान्यामांस्तुषितान्निर्माणरतीन्यरनिर्मितवशवर्तिनो ब्रह्मकायिकान्ब्रह्मपुरोहितान्महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान्परोत्तशुभानप्रमाणशुभाञ्छुभकृत्स्नाननभ्रकान्पुण्यप्रसवान्बृहत्फलानबृहानतपान्सुद्दशान्सुदर्शनानकनिष्ठान्देवान्गत्वा अनित्यं दुःखं शून्यमनात्मेत्युद्घोषयत्ति गाथाद्वयं च भाषत्ते।

आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने।

धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥

यो ह्यस्मिन्धर्मविनये अप्रमत्तश्चरिष्यति।

प्रहाय जातिसंसारं दुःखस्यात्तं करिष्यति॥

अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्ड्य भगवत्तमेव पृष्ठतः पृष्ठतः समनुगच्छति। तद्यदि भगवानतीतं कर्म व्याकर्तुकामो भवति भगवतः पृष्ठतो ऽत्तर्धीयत्ते। अनागतं व्याकर्तुकामो भवति पुरस्तादत्तर्धीयत्ते। नरकोपपत्तिं व्याकर्तुकामो भवति पादतले ऽत्तर्धीयत्ते। तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्यामत्तर्धीयत्ते। प्रेतोपपत्तिं व्याकर्तुकामो भवति पादाङ्गुष्ठे ऽत्तर्धीयते। मनुष्योपपत्तिं व्याकर्तुकामो भवति जानुनो<र>त्तर्धीयत्ते। बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करे ऽत्तर्धीयत्ते। चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करे ऽत्तर्धीयत्ते। देवोपपत्तिं व्याकर्तुकामो भवति नाभ्यामत्तर्धीयत्ते। श्रावकबोधिं व्याकर्तुकामो भवति आस्ये ऽत्तर्धीयत्ते। प्रत्येकबोधिं व्याकर्तुकामो भवति ऊर्णायामत्तर्धीयत्ते। अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति उष्णीषे ऽत्तर्धीयत्ते॥

अथ ता अर्चिषो भगवत्तं त्रिः प्रदक्षिणीकृत्य भगवत उष्णीषे ऽत्तर्हिताः। अथायुष्मानानन्दः कृतकरपुटो भगवत्तं पप्रच्छ।

नानाविधो रङ्गसहस्रचित्रो वक्त्रात्तरान्निष्कसितः कलापः।

अवभासिता येन दिशः समत्ताद्दिवाकरेणोदयता यथैव॥

गाथाश्च भाषते।

विगतोद्धवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः।

नाकारणं शङ्खमृणालगौरं स्मितमुपदर्शयति जिना जितारयः॥

तत्कालं स्वयमधिगम्य वीर बुद्ध्या

श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानां।

धीराभिर्मुनिवृष वाग्भिरुत्तमाभि-

रुत्पन्नं व्यपनय संशयं शुभाभिः॥

नाकस्माल्लवणजलाद्रिराजधैर्याः

संबुद्धाः स्मितमुपदर्शयत्ति नाथाः।

यस्यार्थे स्मितमुपदर्शयत्ति धीराः

तं श्रोतुं समभिलषत्ति ते जनौघा इति॥

भगवानाह। एवमेतदानन्दैवमेतत्। नाहेत्वप्रत्ययमानन्द तथागता अर्हत्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वत्ति। पश्यस्यानन्दानेन दक्षिणपञ्चालराजेन ममैवं<विधं सत्कारं कृतम्॥ एवं> भदत्त। एषानन्द पञ्चालराजो ऽनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च त्रिकल्पासंख्येयसमुदानीतां बोधिं समुदानीय महाकरुणापरिभाविताः षट् पारमिताः परिपूर्य विजयो नाम सम्यक्संबुद्धो भविष्यति दशभिर्बलैश्चतुर्भिर्वैशारद्यैस्त्रिभिरावेणिकैः स्मृत्युपस्थानैर्महाकरुणया च। अयमस्य देयधर्मो यो ममात्तिके चित्तप्रसादः॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

धूप इति ९

Parallel Romanized Version: 
  • Dhūpa iti 9 [9]

धूप इति ९

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे॥ तेन खलु समयेन श्रावस्त्यां द्वौ श्रेष्ठिनौ। तावन्योन्यं प्रतिविरुद्धौ बभूवतुः ताभ्यामेकः पूरणे ऽभिप्रसन्नो द्वितीयो बुद्धे भगवति॥ ततस्तयोः परस्परं कथाः संकथ्य विनिश्चये वर्तमाने पूरणोपासक आह। बुद्धात्पूरणो विशिष्टतर इति॥ बुद्धोपासक आह। भगवान्सम्यक्संबुद्धो विशिष्टतर इति॥ ततस्ताभ्यां सर्वस्वापहरणे बन्धनिक्षेप<ः कृ>तः॥

यावद्राज्ञः प्रसेनजितः श्रुतम्। तेनामात्यानामाज्ञा दत्ता। तयोर्मोमांसा कर्तव्येति॥ ततस्तैरमात्यैस्सर्वविजिते घण्ठावघोषणं कारितं सप्तमे दिवसे बुद्धतीर्थिकोपासकयोर्मीमांसा भविष्यति ये चाद्भुतानि द्रष्टुकामास्ते आगच्छत्त्विति॥ ततः सप्तमे दिवसे विस्तीर्णावकाशे पृथिवीप्रदेशे ऽनेकेषु प्राणिशतसहस्रेषु संनिपतितेषु गगणतले चानेकेषु देवतासहस्रेषु संनिपतितेषु गोमयमण्डलके क्लृप्ते सर्वगन्धमाल्येषूपहृतेषु पूर्वतरं तीर्थिकोपासकेन सत्योपपाचनं कृतम्। येन सत्येन पूरणप्रभृतयः षट् शास्तारो लोके श्रेष्ठा अनेन सत्येनेमानि पुष्पाण्यपं च धूप इदं च पानीयं तानुपगच्छत्विति॥ एवं प्रव्याहृतमात्रे तानि पुष्पाणि भूमौ पतितान्यग्निर्निर्वृत्तः पानीयं पृथिव्यामस्तं परिक्षयं पर्यादानं गतम्॥ ततो महाजनकायेन किलकिलाप्रक्ष्वेडोच्चैर्नादो मुक्तः। यमभिवीक्ष्य तीर्थ्योपासकस्तूष्णीभूतो मग्दुभूतः स्रस्तस्कन्धो ऽधोमुखो निष्प्रतिभानः प्रध्यानपरमः करे कपोलं दत्त्वा चित्तापरो व्यवस्थितः॥

ततो भगवच्छ्रावकेण हर्षोत्कण्ठजातेन प्रसादविकसिताभ्यां नयनाभ्यामेकांसमुत्तरासङ्गं कृत्वा दक्षिणजानुमण्डलं पृथिव्यां प्रतिष्ठाप्य सत्योपयाचनं कृतम्। येन सत्येन भगवान्सर्वसत्त्वानामय्यो ऽनेन सत्येनेमानि पुष्पाणि धूप उदकं भगवतमुपगच्छत्विति। एवं प्रव्याहृतमात्रे तानि पुष्पाणि हंसपङ्क्तिरिवाकाशे जेतवनाभिमुखं संप्रस्थितानि धूपो ऽभ्रकूटवडुदकं वैडूर्यशलाकवत्॥ अथ स महाजनकायस्तत्प्रातिहार्यं दृष्ट्वा किलकिलाप्रक्ष्वेडोच्चैःशब्दं कुर्वंस्तेषां संप्रस्थितानां पृष्ठतः पृष्ठतः समनुबद्धः॥

ततस्तानि पुष्पाणि भगवत उपरि स्थितानि धूप उदकं चाग्रतः॥ ततः स महाजनकायो लब्धप्रसादो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषणो धर्मश्रवणाय। तेषां भगवानिदं सूत्रं भाषते स्म॥

तिस्र इमा ब्राह्मणगृहपतयो ऽग्रप्रज्ञप्तयः। कतमास्तिस्रः। बुद्धे अयप्रज्ञप्तिर्धर्मे सङ्घे अग्रप्रज्ञप्तिः॥ <बुद्धे अयप्रज्ञप्तिः> कतमा। ये केचिद्ब्राह्मणगृहपतयः सत्त्वा अपदा वा द्विपदा वा बहुपदा वा नूपिणो वा ऽनूपिणो वा संज्ञिनो वा ऽसंज्ञिनो वा नै<व>संज्ञिनो नासंज्ञिनस्तथागतो ऽर्हन्सम्यक्संबुद्धस्तेषामग्र आख्यातः। ये केचिब्दुद्धे ऽभिप्रसन्ना अग्रे ते ऽभिप्रसन्नाः। तेषामग्रे ऽभिप्रसन्नानामग्र एव विपाकः प्रतिकाङ्क्षितव्यो देवेषु वा देवभूतानां मनुष्येषु वा मनुष्यभूतानाम्। इयमुच्यते ब्राह्मणगृहपतयो बुद्धे अग्रप्रज्ञप्तिः॥ धर्मे अग्रप्रज्ञप्तिः कतमा। ये केचिद्धर्माः संस्कृता वा असंस्कृता वा विरागो धर्मस्तेषामग्र आख्यातः। ये केचिद्धर्मे ऽभिप्रसन्ना अग्रे ते ऽभिप्रसन्नाः। तेषामग्रे ऽभिप्रसन्नानामग्र एव विपाकः प्रतिकाङ्क्षितव्यो देवेषु वा देवभूतानां मनुष्येषु वा मनुष्यभूतानाम्। इयमुच्यते ब्राह्मणगृहपतयो धर्मे अयप्रज्ञप्तिः॥ सङ्घेषु अग्रप्रज्ञप्तिः कतमा। ये केचित्सङ्घा वा गणा वा पूगा वा परिषदो वा तथागतश्रावकसङ्घस्तेषामग्र आख्यातः। ये केचित्सङ्घे ऽभिप्रसन्ना अग्रे ते ऽभिप्रसन्नाः। तेषामग्रे ऽभिप्रसन्नानामग्र एव विपाकः प्रतिकाङ्क्षितव्यो देवेषु देवभूतानां <मनुष्येषु मनुष्यभूतानाम्>। इयमुच्यते ब्राह्मणगृहपतयः सङ्घे अग्रप्रज्ञप्तिः॥

अस्मिन्खलु धर्मपर्याये भाष्यमाणे तेषां ब्राह्मणगृहपतीनां कैश्चिद्बुद्धधर्मसङ्घेषु प्रसादः प्रतिलब्धः कैश्चिच्छरणगमनशिक्षापदानि गृहीतानि कैश्चित्प्रव्रज्य <इद>मेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहन्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतं तेन च तीर्थ्योपासकेन तथागतात्तिके प्रसादः प्रतिलब्धः। ततो मूलनिकृत्त इव द्रुमः पादयोर्निपत्य प्रणिधानं कर्तुमारब्धः। अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन चान्धे लोके अनायके अपरिणायके बुद्धो भूयासमतीर्णानां सत्त्वानां तारयिता अमुक्तानां मोचयिता अनाश्वस्तानामाश्वासयिता अपरिनिर्वृतानां परिनिर्वापयितेति॥

अथ भगवांस्तस्य तीर्थिकोपासकस्य हेतुपरम्परां कर्मपरम्परां च ज्ञात्वा स्मितं प्राविरकार्षीत्। धर्मता खलु यस्मिन्समये बुद्धा भगवत्तः स्मितं प्राविष्कुर्वत्ति तस्मिन्समये नीलपीतलोहितावदाता अर्चिषो मुखान्निश्चार्य काश्चिदधस्ताद्गच्छत्ति काश्चिडुपरिष्ठाद्गच्छत्ति। या अधस्ताद्गच्छत्ति ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनमवीचिमर्बुदं निरर्बुदमटटं हहवं हुहुवमुत्पलं पद्मं महापद्मं नरकान्गत्वा ये उष्णनरकास्तेषु शीतीभूता निपतत्ति ये शीतनरकास्तेषूष्णीभूता निपतत्ति। तेन तेषां सत्त्वानां कारणाविशेषाः प्रतिप्रस्रभ्यत्ते। तेषामेवं भवति। किं नु वयं भवत्त इतश्च्युता आहो स्विदन्यत्रोपपन्ना इति। तेषां प्रसादसंजननार्थं भगवान्निर्मितं विसर्जयति। तेषां निर्मितं दृष्ट्वैवं भवति। न ह्येव वयं भवत्त इतश्च्युता नाप्यन्यत्रोपपन्ना अपि त्वयमपूर्वदर्शनः सत्त्वो ऽस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति। ते निर्मिते चित्तमभिप्रसाद्य तन्नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णत्ति यत्र सत्यानां भाजनभूता भवति। या उपरिष्ठाद्गच्छत्ति ताश्चातुर्महाराजिकांस्रयस्त्रिंशान्यामांस्तुषितान्निर्माणरतीन्परनिर्मितवशवर्तिनो ब्रह्मकायिकान्ब्रह्मपुरोहितान्महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान्परीत्तशुभानप्रमाणशुभाञ्छुभकृत्स्नाननभ्रकान्पुण्यप्रसवान्बृहत्फलानबृहानतपान्सुदृशान्सुदर्शनानकनिष्ठान्देवान्गत्वा अनित्यं दुःखं शून्यमनात्मेत्युद्घोषयत्ति गाथाद्वयं च भाषत्ते।

आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने।

धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥

यो ह्यस्मिन्धर्मविनये अप्रमत्तश्चरिष्यति।

प्रहाय जातिसंसारं दुःखस्यात्तं करिष्यति इति॥

अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्ड्य भगवत्तमेव पृष्ठतः पृष्ठतः समनुगच्छत्ति। तद्यदि भगवानतीतं कर्म व्याकर्तुकामो भवति भगवतः पृष्ठतो ऽत्तर्धीयत्ते। अनागतं व्याकर्तुकामो भवति पुरस्तादत्तर्धीयत्ते। नरकोपपत्तिं व्याकर्तुकामो भवति पादतले ऽत्तर्धीयत्ते। तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्यामत्तर्धीयत्ते। प्रेतोपपत्तिं व्याकर्तुकामो भवति पादाङ्गुष्ठे ऽतर्धीयत्ते। मनुष्योपपत्तिं व्याकर्तुकामो भवति जानुनोरत्तर्धीयत्ते। बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करतले ऽत्तर्धीयत्ते। चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करतले ऽत्तर्धीयत्ते। देवोपपत्तिं व्याकर्तुकामो भवति नाभ्यामत्तर्धीयत्ते। श्रावकबोधिं व्याकर्तुकामो भवति आस्ये ऽत्तर्धीयत्ते। प्रत्येकबोधिं व्याकर्तुकामो भवति ऊर्णायामत्तर्धीयत्ते। अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति उष्णीषे ऽत्तर्धीयत्ते॥

अथ ता अर्चिषो भगवत्तं त्रिः प्रदक्षिणीकृत्य भगवत उष्णीषे ऽत्तर्हिताः। अथायुष्मानानन्दः कृतकरपुटो भगवत्तं पप्रच्छ।

नानाविधो रङ्गसहस्रचित्रो वक्तात्तरान्निष्कसितः कलापः।

अवभासिता येन दिशः समत्ताद्दिवाकरेणोदयता यथैव॥

गाथाश्च भाषते।

विगतोद्धवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः।

नाकारणं शङ्खमृणालगौरं स्मितमुपदर्शयत्ति जिना जितारयः॥

तत्कालं स्वयमधिगम्य वीर बुद्ध्या

श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानां।

धीराभिर्मुनिवृष बाग्भिरुत्तमाभि-

रुत्पन्नं व्यपनय संशयं शुभाभिः॥

नाकस्माल्लवणजलाग्दिराजधैर्याः

संबुद्धाः स्मितमुपदर्शयत्ति नाथाः।

यस्यार्थे स्मितमुपदर्शयत्ति धीराः

तं श्रोतुं समभिलषत्ति ते जनौघा इति॥

भगवानाह। एवमेतदानन्दैवमेतत्। नाहेत्वप्रत्ययमानन्द तथागता अर्हत्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वत्ति। पश्यसि त्वमानन्दानेन तीर्थिकोपासकेन ममैवंविधं सत्कारं कृतम्॥ एवं भदत्त॥ एष आनन्द तीर्थोपासको ऽनेन कुशलमूलेन चित्तोत्पादेन च त्रिकल्पासंख्येयसमुदानीतां बोधिं समुदानीय महाकरुणापरिभाविताः षट् पारमिताः परिपूर्य अचलो नाम सम्यक्संबुद्धो भविष्यति दशभिर्बलैश्चतुर्भिर्वैशारद्यैस्त्रिभिरावेणिकैः स्मृत्युपस्थानैर्महाकरुणया च। अयमस्य देयधर्मो यो ममात्तिके चित्तप्रसाद इति॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

राजेति १०

Parallel Romanized Version: 
  • Rājeti 10 [10]

राजेति १०

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे॥ तेन खलु समयेन राजा प्रसेनजित्कौशलो राजा चाजातशत्रुरुभावप्येतौ परस्परं विरुद्धौ बभूवतुः॥ अथ राजा ऽजातशत्रुश्चतुरङ्गबलकायं संनह्य हस्तिकायमश्वकायं रथकायं पत्तिकायं राजानं प्रसेनजितं कौशलमभिनिर्यातो युद्धाय॥

अश्रौषीद्राजा प्रसेनजित्कौशलो राजा अजातशत्रुश्चतुरङ्गबलकायं संनह्य हस्तिकायमश्वकायं रथकायं पत्तिकायं च * * * * <अभिनिर्यातो युद्धायेति श्रुत्वा च चतुरङ्गबलकायं संनह्य हस्तिकायमश्वकायं रथकायं पत्तिकायं> राजानमजातशत्रुं प्रत्यभिनिर्यातो युद्धाय॥ अथ राज्ञा ऽजातशत्रुणा राज्ञः प्रसेनजितः कौशलस्य सर्वो हस्तिकायः पर्यस्तो ऽश्वकायो रथकायः पत्तिकायः पर्यस्तः। राजा प्रसेनजित्कौशलो जितो भीतो भग्रः पराजितः परापृष्ठीकृत एकरथेन श्रावस्तीं प्रविष्टः। एवं यावत्रिरपि॥

अथ राजा प्रसेनजित्कौशलः शोकागारं प्रविश्यकरे कपोलं दत्त्वा चित्तापरो व्यवस्थितः। तत्र च श्रावस्त्यामन्यतमः श्रेष्ठी आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तेन श्रुतं यथा राजा प्रसेनजित्कौशलो जितो भग्नः परापृष्ठीकृत एकरथेनेह प्रविष्ट इति श्रुत्वा च पुनर्येन राजा प्रसेनजित्कौशलस्तेनोपसंक्रात्त उपसंक्रम्य राजा<नं> प्रसेनजितं कौशलं जयेनायुषा च वर्धयित्वोवाच। किमर्थं देव शोकः क्रियते ऽहं देवस्य तावत्सुवर्णमनुप्रयच्छामि येन देवः पुनरपि यथेष्टप्रचारणं करिष्यतीति। तेन तस्य महान्सुवर्णराशिः कृतो यत्रोपविष्टः पुरुष उत्थितं पुरुषं न पश्यति उत्थितो वा उपविष्टम्॥

अथ राज्ञा प्रसेनजित्कौशल्येन स्वविषये चरपुरुषाः समत्तत उत्सृष्टाः शृणुत जनप्रवादानिति। यावज्जेतवने द्वौ मल्लावन्योन्यं संजल्पं कुरुतः। अस्ति केसरी नाम संग्रामः तत्र ये कातराः पुरुषास्ते संग्रामशिरसि स्थाप्यत्ते ये मध्यास्ते मध्ये ये उत्कृष्टाः शूरपुरुषास्ते पृष्ठत इति॥ ततस्ते राज्ञे इति वेदितवत्तः श्रुत्वा <च> राजा प्रसेनजित्कौशलस्तथा चतुरङ्गबलकायं संनाह्य हस्तिकायमश्वकायं रथकायं पत्तिकायं च राजानमजातशत्रुभिनिर्यातो युद्धाय॥ ततो राजा प्रसेनजिता कौशलेन राज्ञो ऽजातशत्रोर्वैदेहीपुत्रस्य सर्वो हस्तिकायः पर्यस्तो ऽश्वकायो रथकायः पत्तिकायः पर्यस्तो राजानमप्यजातशत्रुं वैदेहीपुत्रं जितं भीतभग्नपराजितं परापृष्ठीकृतं जीवग्राहं गृहीत्वा एकरथे ऽभिरोप्य येन भगवांस्तेनोपसंक्रात्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकात्ते निषीदत्ति। एकात्तनिषण्णो राजा प्रसेनजित्कौशलो भगवत्तमित्यवोचत्। अयं हि भदत्त राजा अजातशत्रुदीर्घरात्रमवैरस्य मे वैरी अमपत्रस्य सपत्नो न चेच्छाम्येनं जीविताद्यपरोपयितुं यस्माद्वयस्यपुत्रो ऽयं भवति मुञ्चाम्येनमिति॥ मुञ्च महाराजेत्युक्त्वा भगवांस्तस्यां वेलायां गाथां भाषते।

जयो वैरं प्रसवति दुःखं शेते पराजितः।

<उपशात्तः> सुखं शेते हित्वा जयपराजयम्॥

अथ राज्ञः प्रसेनजितः कौश<ल>स्यैतदभवत्। यन्मया राज्यं प्रतिलब्धं तदस्य श्रेष्ठिनः प्रसादात्। यन्न्वहमेनं वरेण प्रवारयेयमिति॥ अथ राजा प्रसेनजित्कौशलस्तं श्रेष्ठिनं वरेण प्रवारयति॥ स कथयति। आकाङ्क्षामि वरं सप्ताहं मे यथाभिरुचितं राज्यमनुप्रयच्छतेति॥ ततो राजा सर्वविजिते घण्ठावघोषणं कारितं दत्तं मे श्रेष्ठिने सप्ताहमेकं राज्यमिति॥ यावत्तेन श्रेष्ठिना बुद्धप्रमुखो भिक्षुसङ्घस्सप्ताहं भक्तेनोपनिमन्त्रितः राजा च प्रसेनजित्सपरिवारः यावत्तश्च काशिकोशलेषु जनकायाः प्रतिवसत्ति तेषां दूतसंप्रेषणं कृतम्। सप्ताहं यूयं सकला यथेष्टचारिणः सुखस्पर्शं विहरत किंचिदागत्य बुद्धं शरणं गच्छत धर्मं च भिक्षुसङ्घं च मामकञ्च भोजनं भुञ्जानास्तथागतं पर्युपासध्वमिति॥ तेन सप्ताहं भगवान्सश्रावकसङ्घो महता सत्कारेणा सत्कृतः बहूनि च प्राणिशतसहस्राणि कुशले नियोजितानि॥ सप्ताहस्यात्ययेन भगवतः पादयोर्निपत्य चेतनां पुष्णाति प्रणिधिं <च> चकार। अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन चान्धे लोके अनायके अपरिणायके बुद्धो भूपासमतीर्णानां सत्त्वानां तारयिता अमुक्तानां मोचयिता अनाश्वस्तानामाश्वासयिता अपरिनिर्वृतानां परिनिर्वापयितेति॥

अथ भगवांस्तस्य श्रेष्ठिनो हेतुपरम्परां कर्मपरम्परां च ज्ञात्वा स्मितं प्राविरकार्षीत्। धर्मता खलु यस्मिन्समये बुद्धा भगवत्तः स्मितं प्राविष्कुर्वत्ति तस्मिन्समये नीलपीतलोहितावदाता अर्चिषो मुखान्निश्चार्य काश्चिदधस्ताद्गच्छति काश्चिदुपरिष्ठाद्गच्छत्ति। या अधस्ताद्गच्छत्ति ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनमवीचिमर्बुदं नि <र>र्बुदमटटं हहवं हुहुवमुत्पलं पद्मं महापद्मं नरकान्गत्वा ये उष्णनरकास्तेषु शीतिभूत्वा निपतत्ति ये शीतनरकास्तेषूष्णीभूत्वा निपतत्ति। तेन तेषां सत्त्वानां कारणाविशेषाः प्रतिप्रस्रभ्यत्ते। तेषामेवं भवति। किं नु वयं भवत्त इतश्च्युता आहो स्विदन्यत्रोपपन्ना इति। तेषां प्रसादसंजननार्थं भगवान्निर्मितं विसर्जयति। तेषां निर्मितं दृष्ट्वैवं भवति। न ह्येव वयं भवत्त इतश्च्युता नाप्य<न्य>त्रोपपन्ना अपि त्वयमपूर्वदर्शनः सत्त्वो ऽस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति। ते निर्मित्ते चित्तमभिप्रसाद्य तन्नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णत्ति यत्र सत्यानां भाजनभूता भवत्ति। या उपरिष्ठाद्गच्छति ताश्चातुर्महाराजिकांस्रयस्त्रिंशान्यामांस्तुषितानिर्माणरतीन्परनिर्मितवशवर्तिनो ब्रह्मकायिकान्ब्रह्मपुरोहितान्महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान्परीत्तशुभानप्रमाणशुभाञ्छुभकृत्स्नाननभ्रकान्पुण्यप्रसवान्बृहत्फलानबृहानतपान्सुदृशान्सुदर्शनानकनिष्ठान्देवान्गत्वा अनित्यं दुःखं शून्यमनात्मेत्युद्घोषयत्ति गाथाद्वयं च भाषत्ते।

आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने।

धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥

यो ह्यस्मिन्धर्मविनये अप्रमत्तश्चरिष्यति।

प्रहाय जातिसंसारं दुःखस्यातं करिष्यति इति॥

अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्ड्य भगवत्तमेव पृष्ठतः पृष्ठतः समनुगच्छत्ति। तद्यदि भगवानतीतं कर्म व्याकर्तुकामो भवति भगवतः पृष्ठतो ऽत्तर्धीयत्ते। अनागतं व्याकर्तुकामो भवति पुरस्तादत्तर्धीयत्ते। नरकोपपत्तिं व्याकर्तुकामो भवति पादतले ऽत्तर्धीयत्ते। तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्यामत्तर्धीयत्ते। प्रेतोपपत्तिं व्याकर्तुकामो भवति पादाङ्गुष्ठे ऽत्तर्धीयत्ते। मनुष्योपपत्तिं व्याकर्तुकामो भवति जानुनो<र>त्तर्धीयत्ते। बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करतले ऽत्तर्धीयत्ते। चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करतले ऽत्तर्धीयत्ते। देवोपपत्तिं व्याकर्तुकामो भवति नाभ्यामत्तर्धीयत्ते। श्रावकबोधिं व्याकर्तुकामो भवति आस्ये ऽत्तर्धीयत्ते। प्रत्येकबोधिं व्याकर्तुकामो भवति ऊर्णायामत्तर्धीयत्ते। अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति उष्णीषे ऽत्तर्धीयत्ते॥

अथ ता अर्चिषो भगवत्तं त्रिः प्रदक्षिणीकृत्य भगवत उष्णीषे ऽत्तर्हिताः। अथायुष्मानानन्दः कृतकरपुटो भगवत्तं पप्रच्छ।

नानाविधो रङ्गसहस्रचित्रो वक्तात्तरान्निष्कसितः कलापः।

अवभासिता येन दिशः समत्ताद्दिवाकरेणोदयता यथैव॥

गाथाश्च भाषते।

विगतोद्ववा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः।

नाकारणं शङ्खमृणालगौरं स्मितमुपदर्शयत्ति जिना जितारयः॥

तत्कालं स्वयमधिगम्य वीर बुद्ध्या

श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानां।

धीराभिर्मुनिवृष वाग्भिरु<त्तमाभि>-

रुत्पन्नं व्यपनय संशयं शुभाभिः॥

नाकस्माल्लवणजलाद्रिराजधैर्याः

संबुद्धाः स्मितमुपदर्शयत्ति नाथाः।

यस्यार्थे स्मितमुपदर्शयत्ति धीराः

तं श्रोतुं समभिलषत्ति ते जनौघा इति॥

भगवानाह। एवमेतदानन्दैवमेतत्। नाहेत्वप्रत्ययमानन्द तथागता अर्हत्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वत्ति। पश्यसि त्वमानन्दानेन श्रेष्ठिना तथागतस्य सश्रावकसङ्घस्यैवंविधं सत्कारं कृतं महाजनकायं च कुशले नियुक्तम्॥ एवं भदत्त॥ एषानन्द श्रेष्ठी अनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च त्रिकल्पासंख्येयसमुदानीतां बोधिं समुदानीय महाकरुणापरिभाविताः षट् पारमिताः परिपूर्याभयप्रदो नाम सम्यक्संबुद्धो भविष्यति दशभिर्बलैश्चतुर्भिर्वैशारद्यैस्त्रिभिरावेणिकैः स्मृत्युपस्थानैर्महाकरुणया च। अयमस्य देयधर्मो यो ममात्तिके चित्तप्रसाद इति॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

नाविका इति ११

Parallel Romanized Version: 
  • Nāvikā iti 11 [11]

द्वितीयो वर्गः

नाविका इति ११

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्धवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति नद्या अजिरवत्या अधस्तान्नाविकग्रामे॥ अथ ते नाविका येन भगवांस्तेनोपसंक्रात्ता उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकात्ते न्यषीदन्। एकात्तनिषणांस्तान्नाविकान्भगवान्धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति। अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्॥ अथ ते नाविका उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवत्तमूचुः। अधिवासयतु भगवानस्माकं नद्या अजिरावत्यास्तीरे श्वो भक्तेन सार्धं भिक्षुसङ्घेन नौसंक्रमेणोत्तारयिष्याम इति। अधिवासयति भगवान्नाविका<नां>तूष्णीभावेन॥

अथ नाविका नद्या अजिरवत्यास्तीरमपगतपाषाणशर्करकठलं <व्य>वस्था<पया>मासुरुच्छ्रितच्छत्रध्वजपताकं नानापुष्पावकीर्णं गन्धघटिकाधूपितम्। प्रणीतमाहारं कृतवत्तः प्रभूतञ्च पुष्पसंग्रहं कृत्वा नौसंक्रमं पुष्पमण्डपैरलङ्कारयामासुः। भगवतश्च दूतेन कालमारोचयामासुः। समयो भदत्त सज्जं भक्तं यस्येदानीं भगवान्कालं मन्यत इति॥ अथ भगवान्भिक्षुणापरिवृतो भिक्षुसङ्घपुरस्कृतो येन नाविकग्रामकस्तेनोपसंक्रात्त उपसंक्रम्य पुरस्ताद्भिक्षुसङ्घस्य प्रज्ञप्त एवासने न्यषीदत्॥ अथ ते नाविकाः सुखोपनिषणं बुद्धप्रमुखं भिक्षुसङ्घं विदित्वा शुचिना प्रणीतेन खादनीयेन भोजनीयेन स्वहस्तं संतर्पयत्ति <संप्रवारयत्ति>। अनेकपर्यायेण शुचिना प्रणीतेन खादनीयेन भोजनीयेन स्वहस्तं संतर्प्य संप्रवार्प भगवत्तं भुक्तवत्तं विदित्वा धौतहस्तमपनीतपात्रं नीचतराण्यासनानि गृहीत्वा भगवतः पुरस्तान्निषण्णा धर्मश्रवणाय॥ अथ भगवांस्तेषां नाविकानामाशयानुशयं धातुं प्रकृतिञ्च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्यां श्रुत्वानेकैर्नाविकैः स्रोतआपत्तिफलानि प्राप्तानि कैश्चित्सकृदागामिफलानि कैश्चिदनागामिफलानि कैश्चित्प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतं कैश्चिच्छ्रावकबोधौ चित्तान्युत्पादितानि कैश्चित्प्रत्येकबोधौ कैश्चिदनुत्तरायां सम्यक्संबोधौ। सर्वा च सा पर्षद्बुद्दनिम्ना धर्मप्रवणा सङ्घप्राग्भारा व्यवस्थिता॥ ततस्तैर्नाविकैर्भगवान्महता सत्कारेण नौसंक्रमेणोत्तारितः सार्धे भिक्षुसङ्घेन॥

भिक्षवो बुद्धपूजादर्शनादावर्जितमनसो बुद्धं भगवत्तं पप्रच्छुः। कुत्रेमानि भगवतः कुशलमूलानि कृतानीति॥ भगवानाह। तथागतेनैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि येन तथागतस्यैवंविधा पूजा। इच्छथ भिक्षवः श्रोतुम्॥ एवं भदत्त॥ तेन हि भिक्षवः शृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि भागीरथो नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन्सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स द्वाषष्टार्हत्सहस्रपरिवृतो जनपदचारिकां चरन्गङ्गातीरमनुप्राप्तः॥ तस्मिन्समये ऽन्यतरः सार्थवाहो ऽनेकशतपरिवारो नद्यां गङ्गायां सार्थमुत्तारयति तस्मिंश्च प्रदेशे महत्तस्करभयम्॥ अथ ददर्श सार्थवाहो भागीरथं सम्यक्संबुद्धं द्वाषष्टार्हत्सहस्रपरिवृतं दृष्ट्वा च पुनः चित्तं प्रसादयामास प्रसन्नचित्तश्च भगवत्तमामन्त्रितवान्। तत्प्रथमतरमेव भगवत्तं तारयिष्यामीति॥ अधिवासयति भागीरथः सम्यक्संबुद्धः सार्थवाहस्य तूष्णीभावेन॥ ततस्तेन सार्थवाहेन भागीरथः सम्यक्संबुद्धो द्वाषष्टार्हत्सहस्रपरिवृतो महत्या विभूत्या नौसंक्रमेणोत्तारितः प्रणीतेन चाहारेण संतर्प्यानुत्तरायां सम्यक्संबोधौ प्रणिधानं कृतम्॥

भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तने समयेन सार्थवाहो बभूवाहं सः। मया स भागीरथः सम्यक्संबुद्धो द्वाषष्टार्हत्सहस्रपरिवृतो नौसंक्रमेणोत्तारितः प्रणीतेनाहारेण संतर्पितः प्रणिधानं च कृतम्। तस्य मे कर्मणो विपाकेनानत्तसंसारे महत्सुखमनुभूतमिदानीमप्यनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्यैवंविधा पूजा। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यच्छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्याम इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

स्तम्भ इति १२

Parallel Romanized Version: 
  • Stambha iti 12 [12]

स्तम्भ इति १२

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रययभैषज्यपरिष्काराणां सश्रावकसङ्घः कौरव्येषु जनपदचारिकां चरन्कौरव्यं नगरमनुप्राप्तः। स च कौरव्यो जनकायो बुद्धवैनेय उदारचित्तः प्रदानरुचिश्च॥ ततो भगवत एतदभवत्। यन्न्वहं शक्रं देवेन्द्रं मरुद्रणपरिवृतमाह्वयेयं यद्दर्शनादेषां कुशलमूलविवृद्धिः स्यादिति। ततो भगवांल्लौकिकं चित्तमुत्पादयति। अहो बत शक्रो देवेन्द्रो मरुद्रणसहायो गोशीर्षचन्दनमयं स्तम्भमादाय गच्छेदिति॥ सहचित्तोत्पादाच्छक्रो देवेन्द्रो मरुद्रणपरिवृत आगतो यत्र विश्वकर्मा चत्वारश्च महाराजा अनेकदेवनागयक्षकुम्भाण्डपरिवृता गोशीर्षचन्दनस्तम्भमादाय। हाहाकारकिलकिलाप्रक्ष्वेडोच्चैर्नादं कुर्वाणा भगवतो ऽर्थे गोशीर्षचन्दनमयं प्रासादमभिसंस्कृतवत्तः॥ ततस्तस्मिन्प्रासादे शक्रेण देवेन्द्रेण भगवान्सश्रावकसङ्घो दिव्येनाहारेण दिव्येन शयनासनेन दिव्यैर्गन्धमाल्यपुष्पैः सत्कृतो गुरुकृतो मानितः पूजितः॥

अथ कौरव्यो जनकायस्तां दिव्यां विभूषिकां दृष्ट्वा परं विस्मयमापन्न इमां चित्तामापेदे। नूनं बुद्धो भगवांल्लोके ऽय्यो यत्तु नाम सेन्द्रैर्देवैः पूज्यत इत्यावर्जितमना भगवत्तमुपसंक्रात्तः। भगवतः पादाभिवन्दनं कृत्वैकात्ते न्यषीदत्। एकात्तनिषणः कौरव्यो जनकायस्तस्मिन्प्रासादे ऽत्यर्थं प्रसादमुत्पादयति॥

ततो भगवांस्तत्प्रासादमत्तर्धाप्य अनित्यताप्रतिसंयुक्तां तादृशीं धर्मदेशनां कृतवान्यां श्रुत्वानेकैः कौरव्यनिवासिभिर्मनुष्यैः स्त्रोतस्रापत्तिफलान्यनुप्राप्तानि कैश्चित्सकृदागामिफलानि कैश्चिदनागामिफलानि कैश्चित्प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतं कैश्चिच्छ्रावकबोधौ चित्तान्युत्पादितानि कैश्चित्प्रत्येकायां बोधौ कैश्चिदनुत्तरायां सम्यक्संबोधौ। सर्वा च सा पर्षद्बुद्धनिम्ना धर्मप्रवणा सङ्घप्राग्भारा व्यवस्थापिता॥

ततस्ते भिक्षवो भगवतो दिव्यपूजादर्शनादावर्जितमनसो बुद्धं भगवत्तं पप्रच्छुः। कुत्रेमानि भगवता कुशलमूलानि कृतानीति॥ भगवानाह॥ तथागतेनैव भिक्षवः पूर्वमन्यासु जातिषु <कर्माणि> कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि येन तथागतस्यैवंविधा पूजा। इच्छथ भिक्षवः श्रोतुम्॥ एवं भदत्त॥ तेन हि भिक्षवः शृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि ब्रह्मा नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन्सम्यक्संबुद्धो विधावरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। अथ ब्रह्मा सम्यक्संबुद्धो द्वाषष्टार्हत्सहस्रपरिवृतो जनपदचारिकां चरन्नन्यतमां राजधानीमनुप्राप्तः॥ अश्रौषीद्राजा क्षत्रियो मूर्ध्नाभिषिक्तो ब्रह्मा सम्यक्संबुद्धो द्वाषष्टार्हत्सहस्रपरिवृतो जनपदचारिकां चरन्नस्माकं विजितमनुप्राप्त इति। श्रुत्वा च पुनर्महत्या राजर्द्या महता राजानुभावेन येन भगवान्ब्रह्मा सम्यक्संबुद्धस्तेनोपसंक्रात्त उपसंक्रम्य ब्रह्मणः सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वैकात्तेन्यषीदत्। एकात्तनिषणं राजानं क्षत्रियं मूर्ध्नाभिषिक्तं भगवान्बोधिकरकैर्धर्मैः समादापयति॥ अथ स राजा लब्धप्रसाद उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवत्तमिदमवोचत्। अधिवासयतु मे भगवानस्यां राजधान्यां त्रैमास्यवासायाहं भगवत्तं सश्रावकसङ्घमुपस्थास्यामि चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैरिति॥ अधिवासयति ब्रह्मा सम्यक्संबुद्धो राज्ञस्तूष्णीभावने॥ अथ स राजा मूर्ध्राभिषिक्तो भगवतो ऽर्थे गोशीर्षचन्दनमयं प्रासादं कारयामास। स तं विचित्रैर्वस्त्रालङ्कारैरलङ्कृतं नानापुष्पावकीर्णं गन्धघटिकाधूपितं भगवतः सश्रावकसङ्घस्य निर्यात्य त्रैमास्यं प्रणीतेनाहारेण संतर्प्य विविधैर्वस्तविशेषैराच्छाद्यानुत्तरायां सम्यक्संबोधौ प्रणिधिं चकार॥

भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन राजा क्षत्रियो मूर्ध्नाभिषिक्तो बभूवाहं सः। यन्मया ब्रह्मणः सम्यक्संबुद्धस्यैवंविधा पूजा कृता तस्य मे कर्मणो विपाकेनानत्तसंसारे महत्सुखमनुभूतमिदानीमप्यनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्यैवंविधा पूजा। तस्मात्तर्हि भिक्षव एवं <शिक्षितव्यं यच्छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्याम इत्येवं वो भिक्षव> शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

स्न्नात्रमिति १३

Parallel Romanized Version: 
  • Snnātramiti 13 [13]

स्न्नात्रमिति १३

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे॥ तेन खलु समयेन श्रावस्त्यां पञ्चमात्राणि वणिक्‌शतानि कात्तारमार्गप्रतिपन्नानि। ते मार्गात्परिभ्रष्टा वालुकास्थलमनुप्राप्ताः। ते धर्मश्रमपरिपीडिताः क्षीणपथ्यदनाश्च मध्याह्नसमये तीक्ष्णकररश्मिसंतापिता जलोद्धृता इव मत्स्याः पृथिव्यामावर्तत्ते दुःखां तीव्रां खरां कटुकाममनापां वेदनां वेदयमानास्तानि देवतासहस्राण्यायाचत्ते तद्यथा शिववरूणकुबेरवासवादीनि। न चैनान्कश्चित्परित्रातुं समर्थः॥

तत्र चान्यतर उपासको बुद्धशासनाभिज्ञः स तान्वणिज आह। भवत्तो बुद्धं शरणं गच्छत्त्विति॥ तत एकरवेण सर्व एव बुद्धं शरणं गताः॥

अत्रात्तरे नास्ति किञ्चिब्दुद्धानां भगवतामज्ञातमदृष्टविदितमविज्ञातम्। धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तानामेकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रात्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानामष्टाङ्गमार्गदेशिकानां नवानुपूर्वसमापत्तिकुशलानां दश<बल>बलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस्त्रिर्दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते। को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संवाघप्राप्तः <कः> कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः कमहमपायादुद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयं कस्य कामपङ्कनिमग्नस्य हस्तोद्धारमनुप्रदद्यां कमार्यधनविरहितमार्यधनैश्वर्याधिपत्ये प्रतिष्ठापयेयं कस्यानवरोपितानि कुशलमूलान्यवरोपयेयं कस्यावरोपितानि परिपाचयेयं कस्य परिपक्कानि विमोचयेयम्। आह च।

अप्येवातिक्रमेद्वेलां सागरो मकरालयः।

न तु वैनेयवत्सानां बुद्धो वेलामतिक्रमेत्॥

यावत्पश्यति भगवान्संबहुलान्वणिजो व्यसनसंकटसंबाधप्राप्तान्॥ ततश्चक्षुःसंप्रेषणमात्रेण जेतवने ऽत्तर्हितो भिक्षुगणपरिवृतस्तं प्रदेशमनुप्राप्तः॥ ददशुस्ते वणिजो भगवत्तं सभिक्षुसङ्घं दृष्ट्वा <च> उच्चैर्नादं मुक्तवत्तः॥ ततो भगवता लौकिकं चित्तमुत्पादितम्। अहो बत शक्रो देवेन्द्रो माहेन्द्रं वर्षमुत्सृजतु शीतलाश्च वायवो वात्त्विति। सहचितोत्पादादाद्भगवतः शक्रेण माहेन्द्रं वर्षमुत्सृष्टं शीतलाश्च वायवः प्रेषिता यत स्ते<षां> वणिजां तृषा विगता दाहश्च प्रशात्तः॥ ततस्तैर्वणिग्भिः संज्ञा प्रतिलब्धा भगवता चैषां मार्ग आख्यातो येन श्रावस्तीमनुप्राप्ताः॥

ते मार्गश्रमं प्रतिविनोद्य ततो <भग>वत्सकाशमुपसंक्रात्ताः। तेषां भगवता तादृशी चतुरार्यसत्य<सं>प्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा कैश्चित्स्रोतआपत्तिफलमधिगतं कैश्चित्सकृदागामिफलं कैश्चिदनागामिफलं कैश्चित्प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतं कैश्चिच्छ्रावकबोधौ चित्तान्युत्पादितानि कैश्चित्प्रत्येकायां बोधौ कैश्चिदनुत्तरायां सम्यक्संबोधौ। यद्दूयसा <च> सा पर्षद्बुद्धनिम्ना धर्मप्रवणा सङ्घप्राग्भारा व्यवस्थिता॥

भिक्षवः संशयजातास्सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। आश्चर्ये भगवन्यावदिमे वणिजो भगवता कात्तारमार्गात्परित्राताः सहचित्तोत्पादाच्च माहेन्द्रवर्षे वृष्टं शीतलाश्च वायवः प्रवाता इति॥ भगवानाह। तथागतेनैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्यपान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि। मयैतानि कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि अपि <कल्प>शतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि चन्दनो नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन्सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। अथ चन्दनः सम्यक्संबुद्धो जनपदचारिकां चरन्नन्यतमां राजधानीमनुप्राप्तः॥ अथ राजा क्षत्रियो मुर्ध्नाभिषिक्तो येन चन्दनः सम्यक्संबुद्धस्तेनोपसंक्रात्तः। उपसंक्रम्य चन्दनस्य सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वैकात्ते न्यषीदत्। एकात्ते निषणं राजानं क्षत्रियं मूर्ध्राभिषिक्तं चन्दनः सम्यक्संबुद्धो बोधिकरकैर्धर्मैः समादापयति। अथ राजा क्षत्रियो मूर्ध्राभिषिक्त उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन चन्दनः सम्यक्संबुद्धस्तेनाञ्जलिं प्रणम्य चन्दनं सम्यक्संबुद्धमिदमवोचत्। अधिवासयतु मे भगवानस्यां राजधान्यां त्रैमास्यवासाय सार्धं भिक्षुसङ्घेनेति। अधिवासयति चन्दनः सम्यक्संबुद्धो राज्ञस्तूष्णीभावेन॥ तत्र च समये महती अनावृष्टिः प्रादुर्भूता यया नद्युदपानान्यल्पसलिलानि संवृत्तानि पुष्पफलवियुक्ताश्च पादपाः॥ ततो राजा चन्दनं सम्यक्संबुद्धमध्येषितुं प्रवृत्तः। भगवन्नस्मिन्नगरमध्ये पुष्किरिणीं गन्धोदकपरिपूर्णां कारयिष्यामि यत्र भगवान्सश्रावकसङ्घः स्नास्यति। अप्येव नाम भगवतः स्नानादस्मिन्मे विजिते देवो वर्षेदिति। अधिवासयति भगवांश्चन्दनः सम्यक्संबुद्धो राज्ञस्तूष्णीभावेन॥

ततो राज्ञा क्षत्रियेण मूर्ध्राभिषिक्तेनामात्येभ्य आज्ञा दत्ता गन्धोदकं सज्जीकुर्वत्तु भवत्तो रत्नमयांश्च कुम्भान्ये<न> वयं भगवत्तं सश्रावकसङ्घं स्न्नापयिष्याम इति॥ ततो राज्ञा अमात्यगणपरिवृतेन तन्नगरमपगतपाषाणशर्करकठल्लं व्यवस्थापितमुच्छ्रितध्वजपताकं नानापुष्पावकीर्णं गन्धोदकपरिषिक्तं विचित्रधूपधूपितं पुष्किरिणी चास्य कारिता॥ ततो भगवांश्चन्दनः सम्यक्संबुद्धः सर्वानुग्रहार्थमेकचीवरकः पुष्किरिण्यां स्थितः। ततो राज्ञामात्यगणपरिवृतेन चन्दनः सम्यक्संबुद्धः सश्रावकसङ्घो नानागन्धपरिभावितेनोदकेन स्नापितः। सहस्नानादेव चन्दनस्य सम्यक्संबुद्धस्य शक्रेण देवेन्द्रेण तथाविधं माहेन्द्रं वर्षमुत्सृष्टं येन सर्वसस्यानि निष्पन्नानि तद्दैतुकञ्च महाजनकायेन बुद्धे भगवति श्रद्धा प्रतिलब्धा अनेके च गन्धस्तूपाः प्रतिष्ठापिताः। ये च तत्र चन्दनं सम्यक्संबुद्धं शरणं गताः <स>र्वे ते परिनिर्वृता अहमेकस्तेषामवशिष्टः। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यच्छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्याम इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

ईतिरिति १४

Parallel Romanized Version: 
  • Ītiriti 14 [14]

ईतिरिति १४

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो राजगृहमुपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे॥ तस्मिंश्च समये नाडकन्थायां महाजनमरको बभूव। ततो जनकायो रोगैः पीडितस्तानि तानि देवतासहस्राण्यायाचते शिववरुणकुबेरवासवादीनि न चास्य सा ईतिरुपशमं गच्छति॥ अथान्यतम उपासको नाडकन्थायां प्रतिवसति। स नाडकन्थेयान्ब्राह्मणगृहपतीनिदमवोचत्। एत यूयं बुद्धं शरणं गच्छत तञ्च भगवत्तमायाचध्वमिहागमनायाप्येव भगवता स्वल्पकृच्छ्रेणास्या ईतेर्व्युपशमः स्यादिति॥ अथ नाडकन्थेया ब्राह्मणगृहपतयो भगवत्तमायाचितुं प्रवृत्ताः। आगच्छतु भगवानस्माद्यसनसंकटान्मोच<ना>येति॥

अत्रात्तरे नास्ति किञ्चिब्दुद्धानां भगवतामज्ञातमदृष्टमविदितविज्ञातम्। धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तानामेकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रात्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानामष्टाङ्गमार्गदेशिकानां नवानुपूर्वसमापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिवि<शि>ष्टानां त्री रात्रेस्त्रिर्दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते। को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः <कः> कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः कमहमपायाडुद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयं कस्य कामपङ्कनिमग्नस्य हस्तोद्धारमनुप्रदद्यां कमार्यधनविरहितमार्यधनैश्चर्याधिपत्ये प्रतिष्ठापयेयं कस्यानवरोपितानि कुशलमूलान्यवरोपयेयं कस्यावरोपितानि परिपाचयेयं कस्य परिपक्कानि विमोचयेयम्। आह च।

अप्येवातिक्रमेद्वेलां सागरो मकरालयः।

न तु वैनेयवत्सानां बुद्धो वेलामतिक्रमेत्॥

अथ भगवान्पूर्वाह्ने निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसङ्घपुरस्कृतो नाडकन्थामनुप्राप्तः। ततो भगवता तन्नगरं सर्वे हृदिमैत्र्या स्फुटं यतो मरकाः प्रक्रात्ताः ईति<श्च> व्युपशात्ता। ततस्तेषां ब्राह्मणगृहपतीनां बुद्धदर्शनान्महाप्रसाद उत्पन्नः प्रसादजातैश्च भगवान्सश्राव<क>सङ्घः चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः संप्रवारितः। ततस्तेभ्यो भगवता तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वानेकैर्ब्राह्मणगृहपतिभिः स्त्रोतआपत्तिफलमनुप्राप्तमपरैः सकृदागामिफलमपरैरनागामिफलमपरैः प्रव्रज्य सर्वक्लेशप्रहाणदर्हत्त्वं साक्षात्कृतं सर्वं च तन्नगरं बुद्धनिम्नं धर्मप्रवणं सङ्घप्राग्भारं संवृत्तम्॥

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवतं पप्रच्छुः। आश्चर्यं भदत्त यावदिमे सत्त्वा भगवतः प्रसादाद्यसनगताः सत्तो व्यसनात्परिमुक्ता इति॥ भगवानाह। तथागतेनैवैतानि भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। मयैव तानि कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि चन्द्रो नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन्सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। अथ चन्द्रः सम्यक्संबुद्धो जनपदचारिकां चरन्नन्यतमां राजधानीमनुप्राप्तः॥ अश्रौषीद्राजा क्षत्रियो मूर्ध्राभिषिक्तश्चन्द्रः सम्यक्संबुद्धो ऽस्माकं विजितमनुप्राप्त इति श्रुत्वा च पुनर्महत्या राजर्द्या महता राजानुभावेन समन्वागतो येन चन्द्रः सम्यक्संबुद्धस्तेनोपसंक्रात्तः। उपसंक्रम्य चन्द्रस्य सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वैकात्ते न्यषीदत्। एकात्तनिषणं राजानं क्षत्रियं मूर्ध्राभिषिक्तं चन्द्रस्सम्यक्संबुद्धो बोधिकरकैर्धर्मैः समादापयति॥ अथ राजा क्षत्रियो मूर्ध्राभिषिक्तो लब्धप्रसाद उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन चन्द्रः सम्यक्संबुद्धस्तेनाञ्जलिं प्रणम्य चन्द्रं सम्यक्संबुद्धमिदमवोचत्। अधिवासयतु मे भगवानिह वासं त्रैमास्यं सार्धं भिक्षुसङ्घेन। अहं भगवत्तमुपस्थास्यामि चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैरिति। अधिवासयति चन्द्रः सम्यक्संबुद्धो राज्ञस्तूष्णीभावेन॥ तस्य च राज्ञो नगरे तेन समयेन महाजनमरको बभूव ईतिश्च येन स महाजनकायो ऽतीव संतप्यते॥ ततो राज्ञा व्याधिप्रशमनार्थं चन्द्रः सम्यक्संबुद्धो ऽधीष्टः। साधु भगवन्क्रियतामस्या ईतेरुपशमोपाय इति॥ ततो भगवांश्चन्द्रः सम्यक्संबुद्धो राजानमुवाच। गच्छमहाराजेमां संघाटीं ध्वजाग्रे बद्ध्वा महता सत्कारेण स्वे विजिते पर्याटयास्याश्च महात्तमुत्सवं कुरु सर्वञ्च महाजनकायं बुद्धानुस्मृतौ समादापयेति ते स्वस्तिर्भविष्यतीति॥ ततो राज्ञा यथानुशिष्टं सर्वं तथैव च कृतं तद्धेतु तत्प्रत्ययञ्च सर्वा ईतयः प्रशात्ताः। ततः स जनकायो लब्धप्रसादो राजामात्यपौराश्च बुद्धं शरणं गता धर्म सङ्घं<च> शरणं गताः॥

भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन राजा बभूवाहं सः। मयासौ चन्द्रस्य सम्यक्संबुद्धस्य महती पूजा कृता। तस्य मे कर्मणो विपाकेन देवमनुष्यसंप्रापकं संसारे महत्सुखमनुभूतमिदानीमपि तद्धैतुक्येव विभूतिर्येन यच्चित्तयामि यत्प्रार्थये तत्तथैव सर्वं समृध्यति। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यच्छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्याम इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

प्रातिहार्यमिति १५

Parallel Romanized Version: 
  • Prātihāryamiti 15 [15]

प्रातिहार्यमिति १५

बुद्ध भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो राजगृहमुपनिश्रित्य विहरति स्म वेणुवने कलन्दकनिवापे॥ यदा राज्ञा अजातशत्रुणा देवदत्तविग्राहितेन पिता धार्मिको धर्मराजो जीविताद्यपरोपितः स्वयमेव च राज्ये प्रतिष्ठितः तदा ये अश्राद्धास्ते बलवतो जाताः श्राद्धास्तु दुर्बलाः संवृत्ताः॥ यावदन्यतमो वृद्धामात्यो ऽश्राद्धो भगवच्छासनविद्वेषी। स ब्राह्मणेभ्यो यज्ञमा<र>ब्धो यष्टुम्। तत्रानेकानि ब्राह्मणशतसहस्राणि संनिपतितानि। तैः क्रियाकारः कृतः न केनचिच्छ्रमणगौतमं दर्शनायोयसंक्रमितव्यम्॥ अथ ते ब्राह्मणाः कृतावयः समग्राः संमोदमाना वीथीमध्ये वेदोक्तेन विधिना शक्रमायाचितुं प्रवृत्ता एह्येह्यहल्याजार॥

अत्रात्तरे नास्ति किञ्चिब्दुद्धानां भगवतामज्ञातमदृष्टमविदितमविज्ञातम्। धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तानामेकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तु<षु> दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रात्तानां षड्ङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानामष्टाङ्गमार्गदेशिकानां नवानुपूर्वसमापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्ति<प्रति>विशिष्टानां त्री रात्रेस्त्रिर्दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते। को हीयते को वर्धते कः कृच्छ्रप्राप्तः <कः संकटप्राप्तः> कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः कमहमपापाडुद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयं कस्य कामपङ्कनिमग्नस्य हस्तोद्धारमनुप्रदद्यां कमार्यधनविरहितमार्यधनैश्वर्याधिपत्ये प्रतिष्ठापयेयं कस्यानवरोपितानि कुशलमूलान्यवरोपयेयं कस्यावरोपितानि परिपाचयेयं कस्य परिपक्कानि विमोचयेयम्। आह च।

अप्येवातिक्रमेद्वेलां सागरो मकरालयः।

न तु वैनेयवत्सानां बुद्धो वेलामतिक्रमेत्॥

पश्यति भगवान्। इमे ब्राह्मणाः पूर्वावरोपितकुशलमूलागृहीतमोक्षमार्गाः स्वहितैषिणो ऽभिमुखा निर्वाणे बहिर्मुखाः संसारादकल्याणमित्रसंसर्गादिदानीं मच्छासनं विद्विषत्ति यन्न्वहमेषां विनयहेतोरौत्सुक्यमापद्येयेति॥ अथ भगवाञ्छक्रवेषमभिनिर्माय तं यज्ञवाटं दिव्येनावभासेनावभास्यावतरितुमारब्धः। ततस्ते ब्राह्मणा हृष्टतुष्टप्रमुदिता उदयप्रीतिसौमनस्यजाता एकसमूहेनोक्त<वत्त>ः। एह्येहि भगवन्स्वागतं भगवत इति। ततो भगवाञ्छक्रवेषधारी प्रज्ञप्त एवासने निषणः॥ एष शब्दो राजगृहे नगरे समत्ततो विसृतः यज्ञे शक्रो देवेन्द्रो ऽवतीर्ण इति यं श्रुत्वानेकानि प्राणिशतसहस्राणि संनिपतितानि॥ ततो भगवानावर्जिता ब्राह्मणा <इति> विदित्वा शक्रवेषमत्तर्धाप्य बुद्धवेषेणैव स्थित्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्यां श्रुत्वा षष्ट्या ब्राह्मणसहस्त्रैर्विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोत‍आपत्तिफलं साक्षात्कृतमनेकैश्च प्राणिशतसहस्रैर्भगवति श्रद्धा प्रतिलब्धा॥

ततो भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। आश्चर्यं भदत्त यावदेभिर्ब्राह्मणैर्भगवत्तमा<ग>म्य सत्यदर्शनं कृतमनेकैश्च प्राणिशतसहस्रैर्महान्प्रसादो ऽधिगत इति॥ भगवानाह। तथागतेनैतानि भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य्घवत्प्रत्युपस्थितान्यवश्यंभावीनि। मयैतानि कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि इन्द्रदमनो नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन्सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। <स>जनपदचारिकां चरन्नन्यतमां राजधानीमनुप्राप्तः। सा राजधानी तीर्थिकावष्टब्धा॥ अश्रौषीदन्यतमो राजा क्षत्रियो मूर्ध्राभिषिक्त इन्द्रदमनः सम्यक्संबुद्धो ऽस्माकं विजितमनुप्राप्त इति श्रुत्वा च पुनर्महत्या राजर्द्या महता राजानुभावेन समन्वागतो येनेन्द्रमनस्सम्यक्संबुद्धस्तेनोपसंक्रात्तः। उपसंक्रम्य भगवत इन्द्रदमनस्य सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वैकात्ते निषणः। एकात्ते निषणं राजानं क्षत्रियं मूर्ध्राभिषिक्तमिन्द्रदमनः सम्यक्संबुद्धो बोधिसत्त्वकरकैर्धर्मैः समादापयति। अथ स राजा लब्धप्रसाद उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येनेन्द्रदमनस्सम्यकसंबुद्धस्तेनाञ्जलिं प्रणम्य इन्द्रदमनं सम्यक्संबुद्धमिदमवोचत्। अधिवासयतु मे भगवांस्त्रैमास्यवासाय। अहं भगवतमुपस्थास्यामि चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैरिति॥ भगवानाह। अस्ति ते महाराज विजिते कश्चिद्विहारो यत्रागत्तुका गमिकाश्च भिक्षवो वासं कल्पयिष्यत्तीति॥ राजोवाच। नास्ति भगवन्किं तर्हि तिष्ठतु भगवानाहं विहारं कारयिष्यामि यत्रागत्तुका गमिकाश्च भिक्षवो वासं कल्पयिष्यत्तीति॥ ततो राजा तथागतस्यार्थे विहारः कारित आविद्वप्राकारतोरणो गवाक्षनिर्यूहजालार्धचन्द्रवेदिकाप्रतिमण्डित आस्तरणोपेतो जलाधारसंपूर्णस्तरुगणपरिवृतो नानापुष्पफलोपेतः कृत्वा च भगवतः सश्रावकसङ्घस्य निर्यातितो ऽधीष्टश्च भगवान्महाप्रातिहार्यं प्रति॥ ततो भगवता इन्द्रदमनेन सम्यक्संबुद्धेन राज्ञो ऽध्येषया महाप्रातिहार्यं विदर्शितं बुद्धावतंसकविक्रीडितं यद्दर्शनाद्राजा सामात्यनैगमजानपदः सर्वे च नागराः सुप्रसन्नाः शासने संरक्ततराः संवृत्ताः॥

किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालने तेन समयेन राजा बभूवाहं सः। मया सा इन्द्रदमनस्य सम्यक्संबुद्धस्यैवंविधा पूजा कृता। तस्य मे कर्मणो विपाकेन संसारे ऽनत्तं सुखमनुभूतमिदानीं मे तथागतस्य सत इयं शासनशोभा। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यच्छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्याम इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

पञ्चवार्षिकमिति १६

Parallel Romanized Version: 
  • Pañcavārṣikamiti 16 [16]

पञ्चवार्षिकमिति १६

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो राजगृहमुपनिश्रित्य विहरति स्म वेणुवने क<ल>न्दकनिवापे॥ यदा देवदत्तेन <मोह>पुरुषेण भगवच्छासने ऽनर्थसहस्राणि कृतानि न च शकितं भगवतो रोमेञ्जनमपि कर्तुं तदा राजानमजातशत्रुमामन्त्रितवान्। क्रियतां राजगृहे क्रियाकारो न केनचिच्छ्रमणस्य गौतमस्योपसंक्रमितव्यं पिण्डकेन वा प्रतिपादयितव्य एवमयमलब्धलाभो ऽलब्धसंमानो नियतमन्यदेशं संक्रात्तिं करिष्यतीति॥ राज्ञा तथा कारितम्॥ तत्र ये उपासका दृष्टसत्यास्ते रोदितुं प्रवृत्ताः। हा कष्टमनाथीभूतं राजगृहनगरं यत्र हि नामोडुम्बरपुष्पडुर्लभप्राडुर्भावं बुद्धं भगवत्तमासाद्य तस्य न शक्यते संग्रहः कर्तुमिति॥ एष शब्दः श्रुतिपरम्परया भिक्षुभिः श्रुतस्तत आयुष्मतानन्देन यथाश्रुतं भगवतो निवेदितः॥ भगवानाह। अल्पोत्सुकस्त्वमानन्द भव तथागता एवात्र कालज्ञाः। अपि तु यावच्छासनं मे तावच्छ्रावकाणामुपकरणवैकल्यं न भविष्यति प्रागेवेदानीमिति॥

अत्रात्तरे शक्रस्य देवानामिन्द्रस्याधस्ताज्जानदर्शनं प्रवर्तते। स पश्यति भगवच्छासनस्यैवंविधां विकृतिम्। सहदर्शनादेव दायकदानपतीनामुत्साहसंजनननार्थं बुद्धोत्पादस्य माहात्म्य संजन नार्थमजातशत्रोर्देवदत्तस्य च मददर्पच्छित्त्यर्थमात्मनश्च प्रसाद संजनार्थ सकलं राजगृहमुदारेणावभासेनावभास्योच्चैःशब्दमुदाहरितवान्। एषो ऽहमद्याग्रेण भगवत्तं सश्रावकसङ्घं दिव्यैश्चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैरुपस्थास्यामि। इत्युक्त्वा येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकात्ते स्थितः। अथ शक्रो देवेन्द्रो भगवत्तमिदमवोचत्। अधिवासयतु मे भगवानस्मिन्नेव राजगृहे नगरे ऽहं भगवत्तमुपस्थास्यामि दिव्यैश्चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैरिति॥ भगवानाह। अलं कौशिक कृतमेतद्यावदेव चित्तमभिप्रसन्नं बहवो हि लोके पुण्यकामा इति॥ शक्रः प्राह। अधिवासयतु मे भगवान्पञ्च वर्षाणि तथागतस्यार्थे पञ्चवार्षिकं करिष्यामीति॥ भगवानाह। अलं कौशिक कृतमेतद्यावच्चित्तमभिप्रसन्नं बहवो हि लोके पुण्यकामा इति॥ शक्रः प्राह। अधिवासयतु मे भगवान्पञ्च दिवसानिति॥ ततो भगवान्स्वपुण्यबलप्रत्यक्षीकरणार्थ शक्रस्य च देवेन्द्रस्यानुग्रहार्थमनागतपञ्चवार्षिकप्रबन्धहेतोश्चाधिवासितवांस्तूष्णीभावेन॥

अथ शक्रो देवेन्द्रो भगवतस्तूष्णीभावेनाधिवासनां विदित्वा। तद्देणुवनं वैजयत्तं प्रासादं प्रदर्शितवान्दिव्यानि चासनानि दिव्याः पुष्किरिणीर्दिव्यञ्च भोजनम्॥ अथ भगवान्प्रज्ञप्त एवासने निषणः। ततः शक्रो देवेन्द्रः सुखोपनिषणं बुद्धप्रमुखं भिक्षुसङ्घं विदित्वानेकदेवतासहस्रपरिवृतः स्वहस्तं संतर्पयति संप्रवारयति। अनेकपर्यायेण स्वहस्तं संतर्प्य संप्रवार्य भगवत्तं भुक्तवत्तं विदित्वा धौतहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा भगवतः पुरस्तान्निषणो धर्मश्रवणाय। ततो भगवांश्छक्रं देवेन्द्रं सपरिवारं धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति॥ पश्यति च राजा ऽजातशत्रुरुपरिप्रासादतलगतः सन्भगवतो वेणुवने एवंविधां पूजां दृष्ट्वा च पुनर्विप्रतिसारजातो महात्तं प्रसादं प्रवेदितवान्। राजगृहनिवासिनश्च पौरा धर्मवेगप्राप्ता राजानमुपसंक्रम्यैवमूचुः। मुष्यत्ते देव महाराज राजगृहनिवासिनः पौरा पत्र नाम देवाः प्रमत्ताः सत्तः प्रसादविहारिणो दिव्यान्विषयानपहाय भगवत्तं पूजयत्ति। साधु देव उद्घाट्यतां क्रियाकार इति॥

ततो राज्ञा ऽजातशत्रुणा क्रियाकारमुद्घाट्य राजगृहे नगरे घण्ठावघोषणां कारितं क्रियतां भगवतः सत्कारो यथासुखमिति॥ ततो राजगृहनिवासिनः पौराः सपरिवारा हृष्टतुष्टप्रमुदिता उदग्रप्रीतिसौमनस्यजाताः पुष्पगन्धमाल्यान्यादाप भगवत्तं दर्शनायोपसंक्रात्ताः। ततो देवैर्मनुष्यैश्च भगवतो महान्सत्कारः कृतः भगवता न तदधिष्ठानं देवमनुष्याणां तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वानेकैर्देवमनुष्यैः सत्यदर्शनं कृतम्॥

भिक्षवो भगवतः पूजां दृष्ट्वा संशयजाता भगवत्तं पप्रच्छुः। आश्चर्यं भदत्त यद्भगवतः शासने एवंविध उत्सव इति॥ भगवानाह। तथागतेनैवैतानि भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। मयैतानि कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ पच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि रत्नशैलो नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन्सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स जनपदचारिकां चरन्नन्यतमां राजधानीमनुप्राप्तः। तस्यां च राजधान्यां धर्मबुद्धिर्नाम राजा राज्यं कारयति तस्यां च राजधान्यां महती ईतिः॥ ततस्तेन राज्ञा ईतिप्रशमनहेतोर्भगवान्सश्रावकसङ्घस्त्रैमास्ये भक्तेनोपनिमन्त्रितः॥ त्रयाणां मासानामत्ययेन सा ईतिः प्रशात्ता॥ ततो राज्ञा नागरैश्चावर्जितमानसैस्तथागतस्य सश्रावकसङ्घस्य पञ्चवार्षिक कृतम्॥ आह च।

राजभूतेन आनन्द रत्नशैलो महाद्युतिः।

अधीष्टः शात्तिकामेन अकार्षीत्पञ्चवार्षिकमिति॥

किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन राजा बभूवाहं सः। यन्मया रत्नशैलस्य तथागतस्य पञ्चवार्षिकं कृतं तेन मे संसारे महत्सुखमनुभूतं तद्दैतुकश्चेदानीं तथागतस्यैवंविधः सत्कारः परिनिर्वृतस्य च मे शासने अनेकानि पञ्चवार्षिकशतानि भविष्यत्ति। तस्मातर्हि भिक्षव एवं शिक्षितव्यं यच्छास्तारं सत्करिष्यामो गरुकरिष्यामो मानयिष्यामः पूजयिष्यामः शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्याम इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

स्तुतिरिति १७

Parallel Romanized Version: 
  • Stutiriti 17 [17]

स्तुतिरिति १७

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। तेन खलु समयेन श्रावस्त्यां पञ्चमात्राणि गान्धर्विकशतानि गोष्ठिकानां प्रतिवसत्ति॥ तत्र च काले सुप्रियो नाम गान्धर्विकराजो ऽभ्यागतः। तस्यैवंविधा शक्तिः। एकस्यां तन्त्र्यां सप्त स्वरानादर्शयत्येकविंशितिं मूर्च्छनाः॥ स षण्महानगराण्यपटुकान्युद्घोषयमाणः श्रावास्तीमनुप्राप्तः। श्रावस्तीनिवासिभिश्च गान्धर्विकै रात्रे निवेदितम्॥ राजाह। अल्पोत्सुका भवत्तु भवत्तो वयमत्र कालज्ञा भविष्याम इति॥

अथ सुप्रियस्य गान्धर्विकराजस्यैतदभवत्। एवमनुश्रूयते राजा प्रसेनजिद्गान्धर्वे ऽतीव कुशलः। यन्न्वहमनेन सह वादमारोचयेयमिति॥ ततः सुप्रियो गान्धर्विकराजो येन राजा प्रसेनजित्कौशलस्तेनोपसंक्रान्तः। उपसंक्रम्य राजानं प्रसेनजितं कौशलमिदमवोचत्। श्रुतं मे राजन्यथा त्वं गान्धर्वकुशल इति यदि ते अगुरु मीमांसस्वेति॥ ततो राज्ञा प्रसेनजिता तस्य विक्षेपः कृत उक्तश्च साधो अस्ति मे गुरुर्जेतवने स्थितो ऽनुत्तरो गान्धर्विकराज एहि तत्समीपं यास्याम इति॥ अथ राजा प्रसेनजित्कौशलः पञ्चमात्रैर्गान्धर्विकशतैः परिवृतः सुप्रियेण गान्धर्विकराजेनानेकैश्च प्राणिशतसहस्रैर्जेतवनं गतः॥

अत्रात्तरे नास्ति किञ्चिब्दुद्धानां भगवतामज्ञातमदृष्टमविदितनविज्ञातम्। धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तानामेकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रात्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानामष्टाङ्गमार्गदेशिकानां नवानुपूर्वविहारसमायत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशमां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस्त्रिर्दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते। को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः कमहमपायाडुद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयं कस्य कामपङ्कनिमग्नस्य हस्तोद्दारमनुप्रदद्यां कमार्यधनविरहितमार्यधनैश्वर्याधिपत्ये प्रतिष्ठापयेयं कस्यानवरोपितानि कुशलमूलान्यवरोपयेयं कस्यावरोपितानि परिपाचयेयं कस्य परिपक्कानि विमोचयेयम्। आह च।

अप्येवातिक्रमेद्वेलां सागरो मकरालयः।

न तु बैनेयवत्सानां बुद्धो वेलामतिक्रमेत्॥

ततो भगवान्वैनेयजनानुग्रहार्थं लौकिकं चित्तमुत्पादितवा<न्। अ>हो बत पञ्चशिखो गन्धर्वपुत्रः सप्तगन्धर्वसहस्रपरिवृतो वैडूर्यदण्डां वीणामादाय मत्सकाशमुपसंक्रामेदिति। सहचित्तोत्पादात्पञ्चशिखो गन्धर्वपुत्रः सप्तगन्धर्वसहस्रपरिवृतो भगवत्तं यथावदभ्यर्च्य भगवतो वैडूर्यदण्डां वीणामुपनयति स्म॥ ततः सुप्रियो गन्धर्वराजो भगवतः पुरस्ताद्दीणामनुश्रावितुमारब्धो यत एकस्यां तन्त्र्यां सप्त स्वराण्येकविंशतिं मूर्छनाश्च दर्शयितुमारब्धो यच्छ्रवणाद्राजा प्रसेनजिदन्यतमश्च महाजनकायः परं विस्मयमापन्नः॥ ततो भगवानपि वैडूर्यदण्डां वीणामाश्रावितवान् यत एकैकस्यां तन्त्र्यामनेके स्वरविशेषा मूर्छनाश्च बहुप्रकारा दर्शिताः ते च शून्याकारेणैव। इदञ्च शरीरं वीणावदादर्शितवान्स्वरानिन्द्रियवन्मूर्च्छनाश्चित्तधातुव<द्य>च्छ्रवणादावर्जितः सुप्रियो गान्धर्वराजो वीणां गन्धकुट्यां निर्यात्य भगवत्सकाशे प्रव्रजितः॥ तेन युज्यमानेन घटमानेन व्यायच्छमानेनेदमेव पञ्चगण्डकं संसारचक्रं <चला>चलं विदित्वा सर्वसंस्कारगतोः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासिचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः॥

तत आवर्जिता देवनागयक्षासुरगरुडकिन्नरमहोरगा भगवच्छासने रक्षावरणगुप्तिं कर्तुमारब्धाः। पञ्चानामपि गान्धर्विकशतानां प्रीतिसौमनस्यजातानामेतदभवत्। वयं नीचे कर्मणि वर्तामहे कृच्छ्रवृत्तयश्च यन्नु वयं राजानं विज्ञाप्य भगवत्तं सश्रावकसङ्घं नगरप्रवेशेनोपनिमन्त्रयेमहीति॥ यावत्तैर्गान्धर्विकैर्लब्धानुज्ञैर्भगवान्सश्रावकसङ्घो नगरप्रवेशेनोपनिमन्त्रितः। अधिवासितं च भगवता तेषां गान्धर्विकाणां तूष्णीभावेन॥ ततस्तैर्गान्धर्विकै राजामात्यपौरजानपदसहायैः सर्वा श्रावस्ती नगरी अपगतपाषाणशर्करकठल्ला गन्धोदकपरिषिक्ता नानापुष्पावकीर्णा विचित्रधूपधूपिता पुष्पवितानमण्डिता ते च गान्धर्विकाः स्वयमेव वीणामादाय मृदङ्गवेणुपणवादिविशेषैरुपस्थानं चक्रुः प्रणीतेन चाहारेण भगवत्तं सश्रावकसङ्घं संतर्पयामासुः॥

ततो भगवान्स्मितमकार्षीत्॥ धर्मता खलु यस्मिन्समये बुद्धा भगवत्तः स्मितं प्राविष्कुर्वत्ति तस्मिन्समये नीलपीतलोहितावदाता अर्चिषो मुखान्निश्चार्य काश्चिदधस्ताद्गच्छति काश्चिदुपरिष्ठाद्गच्छति। या अधस्ताद्गच्छत्ति ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनमवीचिमर्बुदं निरर्बुदमटटं हहवं हुहुवमुत्पलं पद्मं महापद्मं नरकान्गत्वा ये उष्णनरकास्तेषु शीतीभूता निपतत्ति ये शीतनरकास्तेषूष्णीभूता निपतत्ति। तेन तेषां सत्त्वानां कारणाविशेषाः प्रतिप्रस्रभ्यत्ते। तेषामेवं भवति। किं नु वयं भवत्त इतश्च्युता आहो स्विदन्यत्रोपपन्ना इति। तेषां प्रसादसंजननार्थं भगवान्निर्मितं विसर्जयति। तेषां निर्मितं दृष्ट्वैवं भवति। न ह्येव वयं भवत्त इतश्च्युता नाप्यन्यत्रोपपन्ना अपि त्वयमपूर्वदर्शनः सत्त्वो ऽस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति। ते निर्मिते चित्तमभिप्रसाद्य तन्नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णत्ति यत्र सत्यानां भाजनभूता भवत्ति। या उपरिष्ठाद्गच्छति ताश्चातुर्महाराजिकांस्त्रयस्त्रिंशान्यामांस्तुषितान्निर्माणरतीन्परनिर्मितवशवर्तिनो ब्रह्मकायिकान्ब्रह्मपुरोहितान्महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान्परीत्तशुभानप्रमाणशुभाञ्छुभकृत्स्नाननभ्रकान्पुण्यप्रसवान्वृहत्फलानवृहानतपान्सुदृशान्सुदर्शनानकनिष्ठान्देवान्गत्वा अनित्यं दुःखं शून्यमनात्मेत्युद्घोषयत्ति गाथाद्वयं च भाषत्ते।

आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने।

धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥

यो ह्यस्मिन्धर्मविनये अप्रमत्तश्चरिष्यति।

प्रहाय जातिसंसारं दुःखस्यात्तं करिष्यति॥

अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्ड्य भगवत्तमेव पृष्ठतः पृष्ठतः समनुगच्छत्ति। तद्यदि भगवानतीतं कर्म व्याकर्तुकामो भवति भगवतः पृष्ठतो ऽतर्धीयत्ते। अनागतं व्याकर्तुकामो भवति पुरस्तादत्तर्धीयत्ते। नरकोपपत्तिं व्याकर्तुकामो भवति पादतले ऽत्तर्धीयत्ते। तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्यामत्तर्धीयत्ते। प्रेतोपपत्तिं व्याकर्तुकामो भवति पादाङ्गुष्ठे ऽत्तर्धीयत्ते। मनुष्योपपत्तिं व्याकर्तुकामो भवति जानुनो<र>त्तर्धीयत्ते। बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करतले ऽत्तर्धीयत्ते। चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करतले ऽत्तर्धीयत्ते। देवोपपत्तिं व्याकर्तुकामो भवति नाभ्यामत्तर्धीयत्ते। श्रावकबोधिं व्याकर्तुकामो भवति आस्ये ऽत्तर्धीयत्ते। प्रत्येकां बोधिं व्याकर्तुकामो भवति ऊर्णायामत्तर्धीयत्ते। अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति उष्णीषे ऽत्तर्धीयत्ते॥

अथ ता अर्चिषो भगवत्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायामत्तर्हिताः। अथायुष्मानानन्दः कृतकरपुटो भगवत्तं पप्रच्छ।

नानाविधो रङ्गसहस्रचित्रो वक्तात्तरान्निष्कसितः कलापः।

अवभासिता येन दिशः समत्ताद्दिवाकरेणोदयता यथैव॥

गाथाश्च भाषते।

विगतोद्धवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः।

नाकारणं शङ्खमृणालगौरं स्मितमुपदर्शयत्ति जिना जितारयः॥

तत्कालं स्वयमधिगम्य वीर बुद्या

श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानां।

धीराभिर्मुनिवृष वाग्भिरुत्तमाभि-

रुत्पन्नं व्यपनय संशयं शुभाभिः॥

नाकस्माल्लवणजलाद्रिराजधैर्याः

संबुद्धाः स्मितमुपदर्शयत्ति नाथाः।

यस्यार्थे स्मितमुपदर्शयत्ति धीराः

तं श्रोतुं समभिलषत्ति ते जनौघा इति॥

भगवानाह। एवमेतदानन्दैवमेतत्। नाहेत्वप्रत्ययमानन्द तथागता अर्हत्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वत्ति। पश्यस्यानन्दैभिर्गान्धर्विकैर्ममैवंविधं सत्कारं कृतम्॥ एवं भदत्तः॥ एते आनन्द गान्धर्विका अनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन चायथाकालानुगतानां प्रत्येकां बोधिं समु<दा>नीयानागते ऽध्वनि वर्णस्वरा नाम प्रत्येकबुद्धा भविष्यत्ति हीनदीनानुकम्पकाः प्रात्तशयनासनभक्ता एकदक्षिणीया लोकस्य। अयमेषां देयधर्मो यो ममात्तिके चित्तप्रसाद इति॥

भिक्षवः संशयजाताः सर्वसंशयानां छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त भगवता कुशलमूलानि कृतानि येषामयमनुभाव इति॥ भगवानाह। तथागतेनैवैतानि भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि। मयैतानि कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि प्रबोधनो नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन्सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स जनपदचारिकां चरन्नन्यतमां राजधानीमनुप्राप्तः। अथ राज्ञ उद्यानं सर्वकुशलसंपन्नं बभूव॥ अथ स भगवांस्तडुद्यानं प्रविश्य राजानुग्रहार्थनमन्यतमद्वृक्षमुपश्रित्य निषणः। ततः संस्तरं प्रज्ञप्य तेजोधातुं समापन्नः॥ अथ राजा क्षत्रियो मूर्ध्राभिषिक्तः स्त्रीमयेन तूर्येण वाद्यमानेनोद्यानं प्रविष्टः। अथ स राजा तडुद्यानमनुविचरन्ददर्श भगवत्तं प्रबोधनं सम्यक्संबुद्धं प्रासादिकं प्रसादनीयं शात्तमानसं परमेणचित्तदमव्युपशमेन समन्वागतं सुवर्णयूयमिव श्रिया ज्वलत्तं। दृष्ट्वा च पुनः प्रसादजातः स राजा सात्तःपुरो<वि>विधेन वाद्येन वाद्यमानेन भगवत्तं ततः समाधेः प्रबोधयामास प्रणीतेन चाहारेण प्रतिपादितवाननुत्तरायाञ्च सम्यक्संबोधौ प्रणिधानं कृतवान्॥

किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन राजा बभूवाहं सः। यन्मया प्रबोधनस्य सम्यक्संबुद्धस्य पूजा कृता तेनैव हेतुना इदानीं मम गान्धर्विकैरेवंविधः सत्कारः कृतः। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यच्छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्याम इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

वरद इति १८

Parallel Romanized Version: 
  • Varada iti 18 [18]

वरद इति १८

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो<महा>पुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्ड<द>स्यारामे। अथ श्रावस्त्यामन्यतमः पारदारिको मलिने कर्मणि वर्तते। स राजपुरुषैर्गृहीत्वा राज्ञ उपनामितः। ततो राजा ऽपराधिक इति कृत्वा वध्य उत्सृष्टः॥ स राजपुरुषैर्नीलाम्बरवसनैरुद्यतशस्त्रैः करवीरमालाबद्धकण्ठे<गु>णो रथ्यावीथीचत्वरशृङ्गाटकेष्वनुश्राव्यमाणो दक्षिणेन नगरद्वारेणापनीयते॥

अत्रात्तरे नास्ति किञ्चिब्दुद्धानां भगवतामज्ञातमदृष्टमविदितमविज्ञातम्। धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तानामेकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रात्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानामष्टाङ्गमार्गदेशिकानां नवानुपूर्वसमापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस्त्रिर्दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते। को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः कमहमपायाडुद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयं कस्य कामपङ्कनिमग्रस्य हस्तोद्धारमनुप्रदद्यां कमार्यधनविरहितमार्यधनैश्चर्याधिपत्ये प्रतिष्ठापयेयं कस्यानवरोपितानि कुशलमूलान्यवरोपयेयं कस्यावरोपितानि परिपाचयेयं <कस्य परिपक्कानि विमोचयेयम् >। आह च।

अप्येवातिक्रमेद्वेलां सागरो मकरालयः।

न तु वैनेयवत्सानां बुद्धो वेलामतिक्रमेत्॥

अथ भगवान्पूर्वाह्ने निवास्य पात्रचीवरमादाय श्रावस्तीं पिण्डाय प्राविक्षत्॥ ददर्श स पुरुषो बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्यानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकम्। दृष्ट्वा च पुनर्भगवतः पादयोर्निपत्य भगवत्तमिदमवोचत्। वरार्हो ऽस्मि भगवन्निष्टं मे जीवितं प्रयच्छेति॥ ततो भगवानायुष्मत्तमानन्दमामन्त्रयते। गच्छानन्द राजानं प्रसेनजितं वद अनुप्रयच्छ मे एतं पुरुषं प्रव्राजयामीति॥ अथायुष्मानानन्दो येन राजा प्रसेनजित्कौशलस्तेनोपसंक्रात्तः। उपसंक्रम्य राजानं प्रसेनजितं कौशलं भगवद्वचनेनोवाच। अनुजानीहि भगवानेतं पुरुषं प्रव्राजयतीति॥ भव्यनूप इति विदित्वा राज्ञा प्रसेनजित्कौशलेनानुज्ञातः॥ स भगवता प्रव्राजित उपसंपादितश्च॥ तेन युज्यमानेन घटमानेन व्यायच्छमानेनेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासी चन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः।

भिक्षवः संशयजाताः सर्वसंशयानां छेत्तारं बुद्धं <भगवत्तं> पप्रच्छुः। आश्चर्यं भदत्त यद्भगवता सर्वं चित्तितमात्रं समृध्यतीति॥ भगवानाह। तथागतेनैवैतानि भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। मयैतानि कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्व भिक्षवो ऽतीते ऽध्वनि इन्द्रध्वजो नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन्सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स जनपदचारिकां चरन्नन्यतमां राजधानीमनुप्राप्तः। तस्यां राजधान्यां ब्राह्मणो वेदवेदाङ्गपारगो राज्ञो ऽग्रासनिकः॥ अथेन्द्रध्वजः सम्यक्संबुद्धः पूर्वाह्ने निवास्य पात्रचीवरमादाय तां राजधानीं पिण्डाय प्राविक्षत्। अद्राक्षीत्सब्राह्मण इन्द्रध्वजं सम्यक्संबुद्धं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्यानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकम्। दृष्ट्वा च पुनर्मूलनिकृत्त इव द्रुमो भगवतः पादयोर्निपत्योवाच। वरार्हो ऽस्मि सुगत निषो दत्तु भगवानग्रासन इति॥ अथ भगवानिन्द्रध्वजः सम्यक्संबुद्धस्तस्यानुग्रहार्थमग्रासने निषणः। <अग्रासने निषण> श्चेन्द्रध्वजः सम्यक्संबुद्धस्तेन ब्राह्मणेन पदशतेन स्तुतः प्रणीतेन चाहारेण प्रतिपादितो ऽनुत्तरापाञ्च सम्यक्संबोधौ प्रणिधानं कृतम्॥ तद्धैतुकं यावदावर्जिता राजामात्यपौराः॥

तत्किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन ब्राह्मणो बभूवाहं सः। यन्मे इन्द्रध्वजस्य तथागतस्य पूजा कृता तद्धैतुकं [च] मे संसारे ऽनत्तं सुखमनुभूतमपि यच्चित्तयामि यत्प्रार्थये तत्सर्वं समृध्यति। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यच्छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्याम इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

काशिकवस्त्रम् १९

Parallel Romanized Version: 
  • Kāśikavastram 19 [19]

काशिकवस्त्रम् १९

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्का<रा>णां सश्रावकसङ्घो राजगृहे विहरति वेणुवने करन्दकनिवाये॥ यदा राज्ञा बिम्बिसारेणानेकप्राणिशतसहस्रपरिवारेण सत्यानि दृष्टानि तदा तेन कृतप्रत्युपकारसंदर्शनार्थं बुद्धपूजासंवर्तनार्थं गृहविस्तरसंदर्शनार्थं बुद्धोत्पादबहुमानसंजननार्थं च भगवान्सश्रावकसङ्घो राजकुले भक्तेनोपनिमन्त्रितः मागधकानां च पौराणामाज्ञा दत्ता भगवतो नगरप्रवेशे पुष्पगन्धमाल्यविलेपनैः पूजा कर्तव्या सर्वं च राजगृहं नगरमपगतपाषाणाशर्करकठल्लं व्यवस्थापयितव्यं नानापुष्पावकीर्णमुच्छ्रितध्वजपताकं यावच्च वेणुवनं यावच्च राजगृहमत्रात्तरा सर्वो मार्गो विचित्रैर्वस्त्रैराच्छादयितव्य इति॥ अमात्यैश्च सर्वमनुष्ठितम्॥ ततो राजा बिम्बिसारः स्वयमेव भगवतो मूर्ध्रि शतशलाकं छत्रं धारयति परिशेषाः पौरा भिक्षुसहस्रस्य॥

अथ भगवान्दात्तो दात्तपरिवारः शात्तः शात्तपरिवारो मुक्तो मुक्तपरिवार आश्वस्त आश्वस्तपरिवारो विनीतो विनीतपरिवारो ऽर्हन्नर्हत्परिवारो वीतरागो वीतरागपरिवारः प्रासादिकः प्रासादिकपरिवारो वृषभ इव गोगणपरिवृतो गज इव कलभगणपरिवृतः सिंह इव दंष्ट्रिगणपरिवृतो हंस इव हंसगणपरिवृतः सुपर्णीव पक्षिगणपरिवृतो विप्र इव शिष्यगणपरिवृतः स्वश्व इव तुरग<गण>परिवृतः शूर इव योधगणपरिवृतो देशिक इवाधगगणपरिवृतः सार्थवाह इव वणिग्गणपरिवृतः श्रेष्ठीव पौरगणपरिवृतः कोट्टराज इव मन्त्रिगणपरिवृतश्चक्रवर्तीव पुत्रसहस्रपरिवृतश्चन्द्र इव नक्षत्रगणपरिवृतः सूर्य इव रश्मिसहस्रपरिवृतो धृतराष्ट्र इव गन्धर्वगणपरिवृतो विनूढ इव कुम्भाण्डगणपरिवृतो विनूपाक्ष इव नागगणपरिवृतो धनद इव यक्षगणपरिवृतो वेमचित्रीवासुरगणपरिवृतः शक्र इव त्रिदशगणपरिवृतो ब्रह्मा इव ब्रह्मकायिकपरिवृतः स्तिमित इव जलनिधिः सजल इव जलधरो विमद इव गजपतिः सुदात्तैरिन्द्रियैरसंक्षोभितेर्यापथप्रचारो ऽनेकैरावेणिकैर्बुद्धधर्मैः परिवृतो भगवांस्तत्पुरं प्रविशति॥

यदा च भगवता इन्द्रकीले पादो न्यस्तः तदेयं महापृथिवी षड्विकारं प्रकम्पिता॥ भगवतः पुरप्रवेशे एवंनूपाण्यद्भुतानि भवत्त्यन्यानि च तद्यथा संक्षिप्तानि विशालीभवत्ति हस्तिनः क्रोशत्ति अश्वाश्च हेषत्ते ऋषभा नर्दत्ति गृहगतानि विविधवाद्यभाण्डानि स्वयं नदत्ति अन्धाश्चक्षूंषि प्रतिलभत्ते बधिराः श्रोत्रं मूकाः प्रव्याहरणासमर्था भवत्ति परिशिष्टेन्द्रियविकला इन्द्रियाणि <परि>पूर्णानि प्रतिलभत्ते मद्यमदाक्षिप्ता विमदीभवत्ति विषपीता निर्विषीभवत्ति अन्योन्यवैरिणो मैत्रीं प्रतिलभत्ते गुर्विण्य स्वस्तिना प्रजायत्ते बन्धनबद्धा विमुच्यत्ते अधना धनानि प्रतिलभत्ते आतरिक्षाश्च देवासुरगरुडकिन्नरमहोरगा दिव्यं पुष्पमुत्सृजत्ति॥

अथ भगवानेवंविधया विभूत्या राजकुलं प्रवेष्टुमारब्धो राजा च बिम्बिसारः स्वयमेव बहिर्द्धारशालस्थो गोशीर्षचन्दनोदकेन पाद्यं गृहीत्वा भगवतः पादौ भिक्षुसङ्घस्य च प्रक्षालयति। सुखोपनिषणं बुद्धप्रमुखं भिक्षुसङ्घं विदित्वा शतरसेनाहारेण प्रतिपादयामास भुक्तवत्तं काशिकवस्त्रैराच्छादितवान्। तद्दैतुकं चावर्जिता मागधकाः पौराः॥

ततो भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कुत्रेमानि भगवता कुशलमूलानि कृतानि यतो भगवत एवंविधा पूजा भिक्षुसङ्घस्य चेति॥ भगवानाह॥ तथागतेनैवैतानि भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। मयैतानि कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि क्षेमङ्करो नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन्सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स जनपदचारिकां चरन्नन्यतमां राजधानीमनुप्राप्तः। अश्रौषीद्राजा क्षत्रियो मूर्ध्नाभिषिक्तः क्षेमङ्करः सम्यक्संबुद्धो जनपदचारिकां चरन्नस्माकं राजधानीमनुप्राप्त इति श्रुत्वा च महत्या राजर्द्या महता राजानुभावेन समन्वागतो येन भगवान्क्षेमङ्करः सम्यक्संबुद्धस्तेनोपसंक्रात्तः। उपसंक्रम्य क्षेमङ्करस्य सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वैकात्ते निषणः। एकात्ते निषणं राजानं क्षत्रियं मूर्ध्नाभिषिक्तं क्षेमङ्करः सम्यक्संबुद्धो बोधिकरकैर्धर्मैः समादापयति॥ अथ स राजा लब्धप्रसादः क्षेमङ्करं सम्यक्संबुद्धं राजकुले निमन्त्र्य शतरसेनाहारेण प्रतिपादयामास शतसाहस्रेण च वस्त्रेणाच्छादयामास परिनिर्वृतस्य च समत्तयोजनं स्तूपं कारितवान्क्रोशमुच्चत्वेन॥

किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन राजा बभूवाहं सः। यन्मया क्षेमङ्करस्य सम्यक्संबुद्धस्यैवंविधा पूजा कृता तेन मया संसारे ऽनत्तं सुखमनुभूतमिदानीं तेनैव हेतुना राज्ञा बिम्बिसारेणापि तथागतस्य मे एवंविधा पूजा कृता। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यच्छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्याम इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

दिव्यभोजनम् २०

Parallel Romanized Version: 
  • Divyabhojanam 20 [20]

दिव्यभोजनम् २०

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां <स>श्रावकसङ्घो राजगृहे विहरति वेणुवने कलन्दकनिवापे। तत्रान्यतरः श्रेष्ठी आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवण<धन>प्रतिस्पर्धी तीर्थ्याभिप्रसन्नश्च। स आयुष्मता महामौग्दल्यायनेनावर्जितः शासने चावतारितो भगवत्यत्यर्थमभिप्रसन्नः। स च गृहपतिरुदाराधिमुक्तः। तेनायुष्मान्महामौद्गल्यायन उक्तः। सहायो मे भव इच्छामि भगवतः पूजां कर्तुमिति। अधिवासयत्यायुष्मान्महामौद्गल्यायनस्तस्य गृहपतेस्तूष्णीभावेन॥ अथायुष्मान्महामौद्गल्यायनस्तं गृहपतिमादाय येन भगवांस्तेनोपसंक्रात्त उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकात्ते निषणः। एकात्तनिषण आयुष्मान्महामौद्गल्यायनो भगवत्तमिदमवोचत्। अयं भदत्त गृहपतिराकाङ्क्षति भगवत्तं सश्रावकसङ्घं भोजयितुं तदस्य भगवानधिवासयेदनुकम्पामुपादायेति। अधिवासयति भगवांस्तस्य गृहपतेस्तूष्णीभावेन॥ अथ स गृहपतिर्भगवतस्तूष्णीभावेनाधिवासनां विदित्वा शतरसमाहारं समुदानपति पुष्पगन्धमाल्यविलेपनानि च। आयुष्मतापि महामौद्गल्यायनेन शक्रो देवेन्द्रो ऽधीष्टः क्रियतामस्य गृहपतेरुपसंहार इति॥ ततः शक्रेण देवेन्द्रेण वेणुवनं नन्दनवनमभिनिर्मितमैरावणसुप्रतिष्ठितसदृशानि च नागसहस्रा<णि> *********************************************** वालव्यजनेन वीजयत्ति सुप्रियपञ्चशिखतुम्बुरुप्रभृतीनि चानेकानि गन्धर्वसहस्राण्युपनीतानि ये विचित्रैर्वाद्यविशेषैर्वाद्यं कुर्वत्ति दिव्यञ्चसुधाभोजनम्॥ ततः स गृहपतिर्दिव्यमानुषैरुपकरणैर्भगवत्तमुपस्थाय सर्वाङ्गेन भगवतः पादयोर्निपत्य प्रणिधानं कर्तुमारब्धो ऽनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन चान्धे लोके अनायके अपरिणायके बुद्धो भूयासमतीर्णानां सत्त्वानां तारयिता अमुक्तानां मोचयिता अनाश्वस्तानामाश्वासयिता अपरिनिर्वृतानां परिनिर्वापयितेति।

अथ भगवांस्तस्य गृहपतेर्हेतुपरम्परां कर्मपरम्पराञ्च ज्ञात्वा स्मितं प्राविःकार्षीत्॥ धर्मता खलु यस्मिन्समये बुद्धा भगवत्तः स्मितं प्राविष्कुर्वत्ति तस्मिन्समये नीलपीतलोहितावदाता अर्चिषो मुखान्निश्चार्य काश्चिदधस्ताद्गच्छति काश्चिदुपरिष्ठाद्गच्छत्ति। या अधस्ताद्गच्छत्ति ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनमवीचिमर्बुदं निरर्बुदमटटं हहवं हुहुवमुत्पलं पद्मं महापद्मं नरकान्गत्वा ये उष्णनरकास्तेषु शीतीभूता निपतत्ति ये शीतनरकास्तेषूष्णीभूता निपतत्ति। तेन तेषां सत्त्वानां कारणाविशेषाः प्रतिप्रस्रभ्यत्ते। तेषामेवं भवति। किं नु वयं भवत्त इतश्च्युता आहो स्विदन्यत्रोपपन्ना इति। तेषां प्रसादसंजननार्थं भगवान्निर्मितं विसर्जयति। तेषां निर्मितं दृष्ट्वैवं भवति। न ह्येव वयं भवत्त इतश्च्युता नाप्यन्यत्रोपपन्ना अपि त्वयमपूर्वदर्शनः सत्त्वो ऽस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति। ते निर्मिते चित्तमभिप्रसाद्य तन्नरकवेदनीयं क<र्म>क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णत्ति यत्र सत्यानां भाजनभूता भवत्ति। या उपरिष्ठाद्गच्छति ताश्चातुर्महाराजिकांस्त्रायस्त्रिंशान्यामांस्तुषितान्निर्माणरतीन्परनिर्मितवशवर्तिनो ब्रह्मकायिकान्ब्रह्मपुरोहितान्महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान्परीत्तशुभानप्रमाणशुभाञ्छुभकृत्स्नाननभ्रकान्पुण्यप्रसवान्बृहत्फलान<बृहान>तपान्सुदृशान्सुदर्शनानकनिष्ठान्देवान्गत्वा अनित्यं दुःखं शून्यमनात्मेत्युद्घोषयत्ति गाथाद्वयं च भाषत्ते।

आरभघ्वं निष्क्रामत युज्यध्वं बुद्धशासने।

धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥

यो ह्यस्मिन्धर्मविनये अप्रमत्तश्चरिष्यति।

प्रहाय जातिसंसारं दुःखस्यात्तं करिष्यत्ति॥

अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्ड्य भगवत्तमेव पृष्ठतः <पृष्ठतः> समनुगच्छत्ति। तद्यदि भगवानतीतं कर्म व्याकर्तुकामो भवति भगवतः पृष्ठतो ऽत्तर्धीयत्ते। अनागतं व्याकर्तुकामो भवति पुरस्तादत्तर्धीयत्ते। नरकोपपत्तिं व्याकर्तुकामो भवति पादतले ऽत्तर्धीयत्ते। तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्यामत्तर्धीयत्ते। प्रेतोपपत्तिं व्याकर्तुकामो भवति पादाङ्गुष्ठे ऽत्तर्धीयत्ते। मनुष्योपपत्तिं व्याकर्तुकामो भवति जानुनो<र>त्तर्धीयत्ते। बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करतले ऽत्तर्धीयत्ते। चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करतले ऽत्तर्धीयत्ते। देवोपपत्तिं व्याकर्तुकामो भवति नाभ्यामत्तर्धीयत्ते। श्रावकबोधिं व्याकर्तुकामो भवति आस्ये ऽत्तर्धीयत्ते। प्रत्येकां बोधिं व्याकर्तुकामो भवति ऊर्णायामत्तर्धीयत्ते। अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति उष्णीषे ऽत्तर्धीयत्ते॥

अथ ता अर्चिषो भगवत्तं त्रिः प्रदक्षिणीकृत्य भगवत उष्णीषे ऽत्तर्हिताः। अथायुष्मानानन्दः कृतकरपुटो भगवतं पप्रच्छ।

नानाविधो रङ्गसहस्रचित्रो वक्तात्तरान्निष्क्रसितः कलापः।

अवभासिता येन दिशः समत्ताद्दिवाकरेणोदयता यथैव॥

गाथाश्च भाषते।

विगतोद्धवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः।

नाकारणं शङ्खमृणालगौरं स्मितमुपदर्शयत्ति जिना जितारयः॥

तत्कालं स्वयमधिगत्य वीर बुद्ध्या

श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानां।

धीराभिर्मुनिवृष वाग्भिरुत्तमाभि-

रुत्पन्नं व्यपनय संशयं शुभाभिः॥

नाकस्माल्लवणजलाद्रिराजधैर्याः

संबुद्धाः स्मितमुपदर्शयत्ति नाथाः।

यस्यार्थे स्मितमुपदर्शयत्ति धीराः

तं श्रोतुं समभिलषत्ति ते जनौघा इति॥

भगवानाह। एवमेतदानन्दैवमेतत्। नाहेत्वप्रत्ययमानन्द तथागता अर्हत्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वत्ति। पश्यस्यानन्दानेन गृहपतिना ममैवंविधं सत्कारं कृतम्॥ एवं भदत्त॥ एषानन्द गृहपतिरनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च त्रिकल्पासंख्येयसमुदानीतां बोधिं समुदानीय महाकरुणापरिभाविताः षट् पारमिताः परिपूर्य दिव्यान्नदो नाम सम्यक्संबुद्धो भविष्यति दशभिर्बलैश्चतुर्भिर्वैशारद्यैस्त्रिभिरावेणिकैः स्मृत्युपस्थानैर्महाकरुणया च। अयमस्य देयधर्मो यो ममात्तिके चित्तप्रसादः॥ एतच्च प्रकरणं राजा बिम्बिसारो मागधकाश्च परिचारकाः श्रुत्वा परं विस्मयमापन्नाः॥

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। पश्य भगवन्यावदनेन गृहपतिना भगवान्सश्रावकसङ्घो दिव्यमानुषीभिरृद्धिभिरभ्यर्चित इति॥ भगवानाह। तथागतेनैवैतानि भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि। मयैतानि कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि वाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि पूर्णो नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन्सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। अथ पूर्णः सम्यक्संबुद्धो जनपदचारिकां चरन्नन्यतमां राजधानीमनुप्राप्तः॥ अश्रौषीद्राजा क्षत्रियो मूर्ध्राभिषिक्तः पूर्णः सम्यक्संबुद्धो जनपदचारिकां चरन्नस्माकं राजधानीमनुप्राप्त इति श्रुत्वा च पुनर्महत्या राजर्द्या महता राजानुभावेन समन्वागतो येन पूर्णः सम्यक्संबुद्धस्तेनोपसंक्रात्तः। उपसंक्रम्य पूर्णस्य सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वैकात्ते निषणः। एकात्ते निषणं राजानं क्षत्रियं मूर्ध्राभिषिक्तं पूर्णः सम्यक्संबुद्धो बोधिकरकैर्धर्मैः समादापपति॥ अथ राजा क्षत्रियो मूर्ध्राभिषिक्तः पुर्णं सम्यक्संबुद्ध सश्रावकसङ्घं त्रैमास्यं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैरुपनिमन्त्रितवान्। अधिवासितं च पूर्णेन सम्यक्संबुद्धेन राजस्तूष्णीभावेन। अथ राजा क्षत्रियो मूर्ध्राभिषिक्तः पूर्णस्य सम्यक्संबुद्धस्य तूष्णीभावेनाधिवासनां विदित्वा त्रैमास्यं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैरुपस्थाय भगवतो रत्नमयप्रतिमां कारयित्वा बुद्धहर्षं कारितवान्यत्रानेकैः प्राणिशतसहस्रैर्महाप्रसादो लब्धः। तद्धेतु तत्प्रत्ययं च ते परिनिर्वृताः॥

किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन राजा बभूवाहं सः। यन्मया पूर्णस्य सम्यक्संबुद्धस्य तादृशी पूजा कृता तेन मे संसारे ऽनत्तं मुखमनुभूतं तेनैव च हेतुना तथागतस्य च मे श्रेष्ठिना शक्रेण च ईदृशी पूजा कृता। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यच्छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्याम इत्येवं <वो> भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते च भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

चन्दन इति २१

Parallel Romanized Version: 
  • Candana iti 21 [21]

तृतीयो वर्गः॥

चन्दन इति २१॥

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो मगधेषु जनपदेषु चारिकां चरन्गङ्गातीरमनुप्राप्तः। तेन खलु पुनः समयेन गङ्गातीरस्य नातिदूरे स्तूपमवकरणं वातातपाभ्यां परिशीर्णं भिक्षुभिर्दृष्ट्वा भगवान्पृष्टः। कस्य भगवन्नयं स्तूप इति॥ भगवानाह। चन्दनो नाम प्रत्येकबुद्धो बभूव। तस्येति॥ भिक्षव ऊचुः। कुतो भगवंश्चन्दनस्य प्रत्येकबुद्धस्योत्पत्तिर्नामाभिनिर्वृत्तिश्चेति॥ भगवानाह। इच्छथ यूयं भिक्षवः श्रोतुं यथा चन्दनस्य प्रत्येकबुद्धस्योत्पत्तिर्नामाभिनिर्वृत्तिश्च। एवं भदत्त॥ तेन हि भिक्षवः शृणु<त>साधु च सुष्ठु च मनसि कुरु<त> भाषिष्ये॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च प्रशात्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नं धार्मिको धर्मराजो धर्मेण राज्यं कारयति॥ सो ऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरशक्रब्रह्मदीनन्यांश्च देवताविशेषानायाचते। तद्यथारामदेवता वनदेवताश्चत्वरदेवताः शृङ्गाटकदेवता बलिप्रतिग्राहिका देवताः सहजाः सहधार्मिका नित्यानुबद्धा अपि देवता आयाचते। अस्ति चैष लोके प्रवादो यदायाचनहेतोः पुत्रा जायत्ते दुहितरश्चेति। तच्च नैवम्। यद्येवमभविष्यदेकैकस्य पुत्रसहस्रमभविष्यत्तद्यथा राजश्चक्रवर्तिनः। अपि तु त्रयाणां स्थानानां संमुखीभावात्पुत्रा जायत्ते दुहितरश्च <। कतमेषां त्रयाणाम्। मातापितरौ रक्तौ भवतः संनिपतितौ माता कल्या भवति ऋतुमती गन्धर्वश्च प्रत्युपस्थितो भवति। एषां त्रयाणां स्थानानां संमुखीभावात्पुत्रा जायत्ते दुहीतरश्च>॥ स चैवमायाचनपरस्तिष्ठति तस्य चोद्याने महापद्मिनी। तत्र पद्ममतिप्रमाणं जातम्। तद्दिवसे दिवसे वर्धते न तु फुल्लति॥ तत आरामिकेण राज्ञेनिवेदितम्। राज्ञा उक्तः परीक्ष्यतामेतत्पद्ममिति॥ यावदपरेण समयेन सूर्योदये तत्पद्मं विकसितं तस्य च पद्मस्य कर्णिकायां दारकः पर्यङ्क बद्ध्‍वावस्थितः अभिनूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश्छत्राकारशिराः प्रलम्बबाहुर्विस्तीर्णललाट उच्चघोषः संगतभ्रूस्तुङ्गनासः द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतो ऽशीत्यानुव्यञ्जनैर्विराजितगात्रः। तस्य मुखात्पद्मगन्धो वाति शरीराच्च चन्दनगन्धः॥ तत आरामिकेण राज्ञे निवेदितम्। ततो राजा सामात्यः सात्तःपुरश्च तदुद्यानं गतः। सहदर्शनात्तेन दारकेण राजा संभाषित एहि तात अहं ते ऽपुत्रस्य पुत्र इति। ततो राजा हृष्टतुष्ष्टप्रमुदित उवाच एवमेव पुत्र यथा वदसीति॥ ततो राजा पद्मिनीमवगाह्य तं दारकं पद्मकर्णिकायां गृहीत्वा पाणितले स्थापितवान्॥ यत्र य<त्र> स दारकः पादौ स्थापयति तत्र <तत्र> पद्मानि प्रादुर्भवत्ति। ततस्तस्य चन्दन इति नाम कृतम्॥

यदा चन्दनो दारको ऽनुपूर्वेण महान्संवृत्तः तदा नागरै राजा विज्ञप्तः। इहास्माकं देव नगरपर्व प्रत्युपस्थितं तदर्हति देवश्चन्दनं कुमारमुत्स्रष्टुमस्माभिः सह पर्वानुभविष्यति पद्मैश्च सर्वमधिष्ठानमलङ्करिष्यतीति॥ राजाह। एवमस्त्विति॥ ततश्चन्दनः सर्वालङ्कारविभूषितो ऽमात्यपुत्रपरिवृतो विविधैर्वाद्यैर्वाद्यमानै राजकुलाद्बहिरुपयाति नगरपर्व प्रत्यनुभवितुम्। तत्र तस्य गच्छतः पदविन्यासे पदविन्यासे पद्मानि प्रादुर्भवत्ति दर्शनीयानि मनोरमाणि च। तान्यर्करप्रिमभिः स्पृष्टमात्राणि म्लायत्ति शुष्यन्ति॥

अथ तस्य शुद्धसत्त्वस्य कल्याणाशयस्य पूर्वबुद्धावरोपितुकुशलमूलस्य तद्दर्शनाद्योनिशो मनसिकार उत्पन्नः। यथेमानि पद्मानि उत्पन्नमात्राणि शोभत्ते ऽर्करश्मिपरितापितानि म्लायत्ति शुष्यत्ति एवमेतदपि शरीरमिति॥ तस्यैवं चित्तयतस्तुलयत उपपरीक्षमाणस्य सप्तत्रिंशद्बोधिपक्ष्यधर्मा अभिमुखीभूताः। तेन तस्यैव जनकायस्य मध्ये स्थितेन प्रत्येकबोधिः साक्षात्कृता॥ यावच्छुध्हावासकायिकैर्देवैस्तस्मै काषायाण्युपनामितानि। तानि च प्रावृत्य गगनतलमुत्पतितो विचित्राणि च प्रातिहार्याणि कर्तु प्रवृत्तो यद्दर्शनाद्राज्ञामात्यनैगमसहायेन महान्प्रसादः प्रतिलब्धो विचित्राणि च कुशलमूलान्यवरोपितानि॥

भगवानाह। अतश्चन्दनस्य प्रत्येकबुद्धस्योत्पत्तिर्नामाभिनिर्वृत्तिश्चेति॥ भिक्षवो भगवत्तं पप्रच्छु। कानि भदत्त चन्दनेन प्रत्येकबुद्धेन कर्माणि कृतानि येनास्य शरीरं सुगन्धि तीक्ष्णेन्द्रियश्चेति॥ भगवानाह। काश्यपे भगवति प्रव्रजितो बभूव तत्रानेन केशनखस्तूपे गन्धावसेकः कृतः पुष्पाणि चावरोपितानि प्रत्येकबोधौ चानेन मार्गो भावितः। <तस्मात्तर्हि भिक्षव> एवं शिक्षितव्यं यच्छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्याम इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

पद्म इति २२

Parallel Romanized Version: 
  • Padma iti 22 [22]

पद्म इति २२॥

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिस्सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरितिदेवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे॥ आचरितमेतन्मध्यदेशे यदारामिकाः पद्मान्यादाय वीथीं गत्वा विक्रीणते॥ अथ भगवान्पूर्वाह्ने निवास्य पात्रचीवरमादाय श्रावस्तीं पिण्डाय प्राविक्षत्। अन्यतमा च स्त्री दारकं स्वभुजाभ्यामादाय वीथीमवतीर्णा। ददर्श च स दारको बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकम्। दृष्ट्वा च पुनः प्रसादजातः सहसा बाहुमभिप्रसार्यारामिकसकाशात्पद्मं गृहीत्वा भगवतो मूर्ध्नि प्रक्षिप्त<वान्>। ततस्तत्पद्मं शकटचक्रमात्रं भूत्वोपरि विहायसि स्थितं भगवत्तं च गच्छत्तमनु गच्छति तिष्ठतं तिष्ठति॥ ततो भगवता पद्मरागसदृशा प्रभा उत्सृष्टा यया सकला श्रावस्ती अवभासिता तद्धैतुकं च राजामात्यपौरा आवर्जिताः॥

ततो भगवता स्मितमुपदर्शितम्। धर्मता खलु यस्मिन्समये बुद्धा भगवत्तः स्मितं आविष्कुर्वत्ति तस्मिन्समये नीलपीतलोहितावदाता अर्चिषो मुखान्निश्चार्य काश्चिदधस्ताद्गच्छत्ति<काश्चिडुपरिष्ठाद्गच्छत्ति>। या अधस्ताद्गच्छत्ति ताः संजीवं कालसूत्रं संघातं रौरवं <महारौरवं> तपनं प्रतापनमवीचिमर्बुदं निरर्बुदमटटं हहवं हुहुवमुत्पलं पद्मं महापद्मं नरकान्गत्वा ये उष्णनरकास्तेषु शीतीभूता निपतत्ति ये शीतनरकास्तेषूष्णीभूता निपतत्ति। तेन तेषां सत्त्वाना कारणाविशेषाः प्रतिप्रस्रभ्यत्ते। तेषामेवं भवति। किं नु वयं भवत्त इतश्च्युता आहो स्विदन्यत्रोपपन्ना इति। तेषां प्रसादसंजननार्थं भगवान्निर्मितं विसर्जयति। तेषां निर्मितं दृष्ट्वैवं भवति। न ह्येव वयं भवत्त इतश्च्युता नाप्यन्यत्रोपपन्ना अपि त्वयमपूर्वदर्शनः सत्त्वो ऽस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति। ते निर्मिते चित्तमभिप्रसाद्य तन्नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णत्ति यत्र सत्यानां भाजनभूता भवत्ति। या उपरिष्ठाद्गच्छत्ति ताश्चातुर्महाराजिकांस्त्रयस्त्रिंशान्यामांस्तुषितान्निर्माणरतीन्परनिर्मितवशवर्तिनो ब्रह्मकायिकान्ब्रह्मपुरोहितान्महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान्पतीत्तशुभानप्रमाणशुभाञ्छुभकृत्स्नाननभ्रकान्पुण्यप्रसवान्बृहत्फलानबृहानतपान्सुदृशान्सुदर्शनानकनिष्ठान्देवान्गत्वा अनित्यं दुःखं शून्यमनात्मेत्युद्घोषयत्ति गाथाद्वयं च भाषत्ते।

आरभध्वं निष्क्रामत पुज्यध्वं बुद्धशासने।

धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥

यो ह्यस्मिन्धर्मविनये अप्रमत्तश्चरिष्यति।

प्रहाय जातिसंसारं दुःखस्यात्तं करिष्यति॥

अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्ड्य भगवत्तमेव पृष्ठतः पृष्ठतः समनुगच्छत्ति। तद्यदि भगवानतीतं कर्म व्याकर्तुकामो भवति भगवतः पृष्ठतो ऽत्तर्धीयत्ते। अनागतं व्याकर्तुकामो भवति पुरस्तादत्तर्धीयत्ते। नरकोपपत्तिं व्याकर्तुकामो भवति पादतले ऽत्तर्धीयत्ते। तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्यामत्तर्धीयत्ते। प्रेतोपपत्तिं व्याकर्तुकामो भवति पादाङ्गुष्ठे ऽत्तर्धीयत्ते। मनुष्योपपत्तिं व्याकर्तुकामो भवति जानुनो<र>त्तर्धीयत्ते। बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करतले ऽत्तर्धीयत्ते। चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करतले ऽत्तर्धीयत्ते। देवोपपत्तिं व्याकर्तुकामो भवति नाभ्यामत्तर्धीयत्ते। श्रावकबोधिं व्याकर्तुकामो भवति आस्ये ऽत्तर्धीयत्ते। प्रत्येकां बोधिं व्याकर्तुकामो भवति ऊर्णायामत्तर्धीयत्ते। अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति उष्णीषे ऽत्तर्धीयत्ते॥

अथ ता अर्चिषो भगवत्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायामर्हिताः। अथायुष्मानानन्दः कृतकरपुटो भगवत्तं पप्रच्छ।

नानाविधो रङ्गसहस्रचित्रो वक्तात्तरान्निष्कसितः कलापः।

अवभासिता येन दिशः समत्ताद्दिवाकरेणोदयता यथैव॥

गाथाश्च भाषते।

विगतोद्धवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः।

नाकारणं शङ्खमृणालगौरं स्मितमुपदर्शयत्ति जिना जितारयः॥

तत्कालं स्वयमधिगम्य धीर बुद्ध्या

श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानां।

धीराभिर्मुनिवृष वाग्भिरुत्तमाभि-

रुत्पन्नं व्यपनय संशयं शुभाभिः॥

नाकस्माल्लवणजलादिराजधैर्याः

संबुद्धाः स्मितमुपदर्शयत्ति नाथाः।

यस्यार्थे स्मितमुपदर्शयत्ति धीराः

तं श्रोतुं समभिलषत्ति ते जनौघा इति॥

भगवानाह। एवमेतदानन्दैवमेतत्। नाहेत्वप्रत्ययमानन्द तथागता अर्हत्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वत्ति। पश्यस्यानन्दानेन दारकेण प्रसादजातेन तथागतस्य पद्मं क्षिप्तम्॥ एवं भदत्त॥ एषानन्द दारको ऽनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च पञ्चदश कल्पान्विनिपातं न गमिष्यति दिव्यमानुषसुखमनुभूय पद्मोत्तरो नाम प्रत्येकबुद्धो भविष्यति। अयमस्य देयधर्मो यो ममात्तिके चित्तप्रसादः। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यद्बुद्धप्रत्येकबुद्धश्रावकेषु कारान्करिष्याम इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

चक्रमिति २३

Parallel Romanized Version: 
  • Cakramiti 23 [23]

चक्रमिति २३।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो राजगृहे विहरति वेणुवने कलन्दकनिवापे॥ राजगृहे ऽन्यतमः सार्थवाहो महासमुद्रमवतीर्णः। तस्य भार्या यौवनवती। सा स्वामिनो ऽर्थे उत्कण्ठति परितप्य<ति> न चास्या भर्ता आगच्छति॥ तया नारायणस्य प्रणिपत्य प्रतिज्ञातं यदि मे भर्ता शीघ्रमागच्छति अहं ते सौवर्णचक्रं प्रदास्यामीति॥ ततस्तस्याः स्वामी स्वस्तिक्षेमाभ्यां महासमुद्रादाशु प्रत्यागतः। तया सौवर्णचक्रं कारित्तम्॥ सा दासीगणपरिवृता चक्रमादाय गन्धधूपपुष्पं च देवकुलं संप्रस्थिता॥

अत्रात्तरे नास्ति किञ्चिब्दुद्धानां भगवतामज्ञातमदृष्टमविदितमविज्ञातम्। धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तानामेकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलमुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रात्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानामष्टाङ्गमार्गदेशिकानां नवानुपूर्वसमापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस्त्रिर्दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते। को हीयते <को> वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः कमहमपायाडुद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयं कस्य कामपङ्कनिमग्रस्य हस्तोद्धारमनुप्रदद्यां कमार्यधनविरहितमार्यधनैश्वर्याधिपत्ये प्रतिष्ठापयेयं कस्यानवरोपितानि कुशलमूलान्यवरोपयेयं कस्यावरोपितानि परिपाचयेयं कस्य परिपव्कानि विमोचयेयम्। आह च।

अप्येवातिक्रमेद्वेलां सागरो मकरालयः।

न तु वैनेयवत्सानां बुद्धो वेलामतिक्रमेत्॥

पश्यति भगवानियं दारिका मद्दर्शनात्प्रत्येकबोधेः कुशलमूलान्यवरोपयिष्यतीति॥ ततः पूर्वाह्ने निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसङ्घपुरस्कृतो राजगृहं पिण्डाय प्राविक्षत्॥ अथासौ दारिका ददर्श बुद्धं भगवत्तं द्वात्रिंशता महापुरुषुलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकम्। सहदर्शनाच्च लब्धप्रसादा भगवति सौवर्णचक्रं क्षेप्तुमारब्धा। ततश्चेटिकया वार्यते नायं नारायण इति। सा वार्यमाणापि तीव्रप्रसादावर्जितमानसा बुद्धस्य भगवत उपरि सौवर्णचक्रं निक्षिप्य गन्धमाल्यं च दत्तवती॥

ततो भगवता स्मितं विदर्शितम्। धर्मता खलु यस्मिन्समये बुद्धा भगवत्तः स्मितं प्राविष्कुर्वत्ति तस्मिन्समये नीलपीतलोहितावदाता अर्चिषो मुखान्निश्चार्य काश्चिदधस्ताद्गच्छति काश्चिडुपरिष्ठाद्गच्छत्ति। या अधस्ताद्गच्छत्ति ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनमवीचिमर्बुदं निरर्बुदमटटं हहवं हुहुवमुत्पलं पद्मं महापद्मं नरकान्गत्वा ये उष्णनरकास्तेषु शीतीभूता निपतत्ति ये शीतनरकास्तेषूष्णीभूता निपतत्ति। तेन तेषां सत्त्वानां कारणाविशेषाः प्रतिप्रस्रभ्यत्ते। तेषामेवं भवति। किं नु वयं भवत्त इतश्च्युता आहो स्विदन्यत्रोपपन्ना इति। तेषां प्रसादसंजननार्थं भगवान्निर्मितं विसर्जयति। तेषां तं निर्मितं दृष्ट्वैवं भवति। न ह्येव वयं भवत्त इतश्च्युता नाप्यन्यत्रोपपन्ना अपि त्वयमपूर्वदर्शनः सत्त्वो ऽस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति। ते निर्मिते चित्तमभिप्रसाद्य तन्नरकवेदनीयं यत्कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णत्ति यत्र सत्यानां भाजनभूता भवत्ति। या उपरिष्ठाद्गच्छत्ति ताश्चातुर्महाराजिकांस्त्रयस्त्रिंशान्यामांस्तुषितान्निर्माणरतीन्परनिर्मितवशवर्तिनो ब्रह्मकायिकान्ब्रह्मपुरोहितान्महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान्परीत्तशुभानप्रमाणशुभाञ्छुभकृत्स्नाननभ्रकान्पुण्यप्रसवान्बृहत्फलानबृहानतपान्सुदृशान्सुदर्शनानकनिष्ठान्देवान्गत्वा अनित्यं दुःखं शून्यमनात्मेत्युद्घोषयत्ति गाथाद्वयं च भाषत्ते।

आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने।

धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥

यो ह्यस्मिन्धर्मविनये अप्रमत्तश्चरिष्यति।

प्रहाय जातिसंसारं दुःखस्यात्तं करिष्यति॥

अथ ता अर्चिषस्त्रिसाहस्र<महासाहस्रं> लोकधातुमन्वाहिण्ड्य भगवत्तमेव पृष्ठतः पृष्ठतः समनुगच्छत्ति। तद्यदि भगवानतीतं कर्म व्याकर्तुकामो भवति भगवतः पृष्ठतो ऽत्तर्धीयत्ते। अनागतं व्याकर्तुकामो भवति पुरस्तादत्तर्धीयत्ते। नरकोपपत्तिं व्याकर्तुकामो भवति पादतले ऽत्तर्धीयत्ते। तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्यामत्तर्धीयत्ते। प्रेतोपपत्तिं व्याकर्तुकामो भवति पादाङ्गुष्ठे ऽत्तर्धीयत्ते। मनुष्योपपत्तिं व्याकर्तुकामो भवति जानुनो<र>त्तर्धीयत्ते। बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करतले ऽत्तर्धीयत्ते। चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करतले ऽत्तर्धीयत्ते। देवोपपत्तिं व्याकर्तुकामो भवति नाभ्यामत्तर्धीयत्ते। श्रावकबोधिं व्याकर्तुकामो भवति आस्ये ऽत्तर्धीयत्ते। प्रत्येकां बोधिं व्याकर्तुकामो भवति ऊर्णायामत्तर्धीयत्ते। अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति उष्णीषे ऽत्तर्धीयत्ते॥

अथ ता अर्चिषो भगवत्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायामत्तर्हिताः। अथायुष्मानानन्दः कृतकरपुटो भगवत्तं पप्रच्छ।

नानाविधो रङ्गसहस्रचित्रो वक्तात्तरान्निष्कसितः कलापः।

अवभासिता येन दिशः समत्ताद्दिवाकरेणोदयता यथैव॥

गाथाश्च भाषते।

विगतोद्धवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः।

नाकारणं शङ्खमृणालगौरं स्मितमुपदर्शयत्ति जिना जितारयः॥

तत्कालं स्वयमधिगम्य वीर बुद्ध्या

श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानां।

धीराभिर्मुनिवृष वाग्भिरुत्तमाभि-

रुत्पन्नं व्यपनय संशयं शुभाभिः॥

नाकस्माल्लवणजलाद्रिराजधैर्याः

संबुद्धा स्मितमुपदर्शयत्ति नाथाः।

यस्यार्थे स्मितमुपदर्शयत्ति धीराः

तं श्रोतुं समभिलषत्ति ते जनौघा इति॥

भगवानाह। एवमेतदानन्दैवमेतत्। नाहेत्वप्रत्ययमानन्द तथागता अर्हत्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वत्ति। पश्यस्यानन्दानया दारिकया तथागतस्य सौवर्णचक्रं क्षिप्तम्॥ एवं भदत्त॥ एषानन्द दारिकानेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च पञ्चदश कल्पान्विनिपातं न गमिष्यति दिव्यं मानुषं सुखमनुभूय <च> चक्रात्तरो नाम प्रत्येकबुद्धो भविष्यति। अयमस्य देयधर्मो यो ममात्तिके चित्तप्रसाद इति। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यद्बुद्धप्रत्येकबुद्धश्रावकेषु कारान्करिष्याम इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते च भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

दशशिरा इति २४

Parallel Romanized Version: 
  • Daśaśirā iti 24 [24]

दशशिरा इति २४।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चित्तो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो मगधेषु जनपदचारिकां चरन्गङ्गातीरमनुप्राप्तः सार्धं भिक्षुसङ्घेन। अद्राक्षुस्ते भिक्षवो दूरत एव पुराणस्तूपं वातातपवर्षैरवरुग्णं प्ररुग्णं दृष्ट्वा च पुनर्भगवत्तं पप्रच्छुः कस्यैष भदत्त स्तूप इति॥ भगवानाह। दशशिरसः प्रत्येकबुद्धस्येति॥ भिक्षव ऊचुः। कुतो भदत्त दशशिरसः प्रत्येकबुद्धस्योत्पत्तिर्नामाभिनिर्वृतिश्चेति॥ भगवानाह। इच्छथ यूयं भिक्षवः श्रोतुमिति॥ त ऊचुरेवं भदत्तेति॥ तेन हि भिक्षवः शृणु<त>साधु च सुष्ठु च मनसि कुरुत भाषिष्ये॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च प्रशात्तकलिकलहडिम्बडमरं तस्कररोगाप<ग>तं शालीक्षुगोमहिषीसंपन्नं धार्मिको धर्मराजो धर्मस्थितो धर्मेण राज्यं कारयति। स च राजा ऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरशक्रब्रह्मदीनन्यांश्च देवताविशेषानायाचते। तद्यथा आरामदेवता वनदेवताश्चत्वरदेवताः शृङ्गाटकदेवता बलिप्रतिग्राहिका देवताः सहजाः सहधार्मिका नित्यानुबद्धा अपि देवता आयाचते॥ स चैवमायाचनपरस्तिष्ठति। तस्य चोद्याने महती पद्मिनी उत्पलकुमुदपद्मपुण्डरीकसंछन्नाहंसचक्रवाककारण्डवादिशकुनोपशोभिता नलिनी। तत्र पद्ममतिप्रमाणमकण्टकं सहसोत्पन्नम्। तद्दिवसे दिवसे वर्धते न तु फुल्लति। तत आरामिकेण राजे निवेदितम्। राजा उक्तः परिरक्ष्यतामेतत्पद्ममिति॥ यावदपरेण समयेन सूर्योदये तत्पद्मं विकसितम्। तस्य पद्म<स्य> कर्णिकायां दारकः पर्यङ्कं बद्ध्‍वावस्थितः अभिनूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश्छत्राकारशिराः प्रलम्बबाहुर्विस्तीर्णललाट उच्चघोणः संगतभूस्तुङ्गनामः द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतो ऽशीत्यानुव्यञ्जनैर्विराजितगात्रः। तं दृष्ट्वारामिकेण राजे निवेदितम्॥ श्रुत्वा राजा सामात्यः सात्तःपुरश्च तडुद्यानं गतः। ददर्श राजा पद्मकर्णिकायां तथा विभ्राजमानं दृष्ट्वा च पुनर्हृष्टतुष्टप्रमुदित उदग्रप्रीतिसौमनस्यजातः पद्मिनीमवगाह्य तं गृहीत्वा महता सत्कारेण स्वगृहमानीय श्रमणब्राह्मणनैमित्तिकानां निवेद्य त्रीणि सप्तकान्येकविंशति दिवसान्जातस्य जातिमहं कृत्वा दशशिरा इति नामधेयं कृतवान्॥

दशशिरा दारकः अष्टाभ्यो धात्रीभ्यो दत्तो <द्वाभ्या>मंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्। सो ऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तैरुपकरणविशेषैराशुवर्धते हृदस्थमिव पङ्कजम्॥ स च कुमारः श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः। स पश्यति पितरं राजधर्मे स्थितं सावद्यमवद्यानि कर्माणि कुर्वाणम्। दृष्ट्वा च कुमारः संविग्नः पितरं विज्ञापयामास अनुजानीहि मां तात प्रव्रजिष्यामि स्वाख्याते धर्मविनय इति। यावत्पित्रानुज्ञातः केशश्मश्रु अवतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजितः॥ तेन विनोपदेशेन सप्तत्रिंशद्बोधिपक्षान्धर्मानामुखीकृत्य प्रत्येका बोधिः साक्षात्कृता। स गगनतलमुत्पत्य पितुः सकाशे विचित्राणि प्रातिहार्याणि चकार॥ ततो राजा त्रैमास्यं पिण्डकेनोपनिमन्त्रितः॥ स शरीरभारोद्वहनपरिखिन्नो विचित्राणि प्रातिहार्याणिदर्शयित्वा इन्धनक्षयादिवाग्निर्निवृत्तिमुपजगाम॥ तस्यैष स्तूप इति॥

अथ भिक्षवः संशयजातः सर्वसंशयच्छेतारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त दशशिरसा कर्माणि कृतानि येन मातुः कुक्षौ नोपपन्नः पद्म उपपन्न इति॥ भगवानाह॥ दशशिरसैव भिक्षवः कर्माणि कृतान्युपचितानि <लब्धसंभाराणि> परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि। दशशिरसा कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वमतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन्सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुस्याणां बुद्धो भगवान्। स बधुमतों राजधानीमुपनिश्रित्य विहरति॥ अथ विपश्यी सम्यक्संबुद्धः पूर्वाह्ने निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसङ्घपुरस्कृतो बन्धुमतीं राजधानीं पिण्डाय प्राविक्षत् अन्यतरश्च सार्थवाहः पद्ममादाय वीथीं प्रतिपन्नः। अथासौ पश्यति विपश्यिनं सम्यक्संबुद्धं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्यानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकम्। सहदर्शनाद्भगवत उपरि तत्पद्मं चिक्षेप। तत्क्षिप्तमात्रं भगवत उपरि शकटचक्रमात्रं भूत्वा भगवत्तं गच्छत्तमनुगच्छत्ति तिष्ठत्तमनुतिष्ठति। यावद्विपश्यिना सम्यक्संबुद्धेन स सार्थवाहः प्रत्येकबोधौ व्याकृतः॥ ततो हृष्टतुष्टप्रमुदितमनाः स्वगृहमागतः प्रजापतो चास्य तेन कालेन प्रजायमाना सस्वरं क्रन्दितवती। तेन परिचारिका पृष्ठा किमिदमिति। तया समाख्यातम्। ततः सार्थवाहः संविग्नः प्रणिधानं कर्तुमारब्धो मा कदाचित्संसारे मातुः कुक्षातुपपद्येयमिति॥

भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन सार्थवाहो बभूवायं स दशशिराः प्रत्येकबुद्धः। तेन कुशलमूलेनैकविंशति कल्यान्न कदाचिन्मातुः कुक्षावुपपन्नः पश्चिमे चास्य भवे इयं विभूतिः। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यद्बुद्धप्रत्येकबुद्धार्यश्रावकेषु कारान्करिष्याम इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

सूक्ष्मत्वगिति २५

Parallel Romanized Version: 
  • Sūkṣmatvagiti 25 [25]

सूक्ष्मत्वगिति २५।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे॥ तेन खलु पुनः समयेन श्रावस्त्यामन्यतमः श्रेष्ठी आढ्यो महाधनो महाभोगः प्रभूतवित्तोपकरणः प्रभूतसत्त्वस्वापतेयः प्रभूतमित्रामात्यज्ञातिसालोहितः। स च गृहपतिः श्राद्धो भद्रः कल्याणाशय आत्महित<परहित>प्रतिपन्नः कारुणि<को> महात्मा धर्मकामः॥ तस्यैतदभवत्। इमे भोगा जलचन्द्रस्वभावा मरीचिसदृशा अनित्या अध्रुवा अनाश्वासिका विपरिणामधर्माणः पञ्चभिरुग्रदण्डैः साधारणाः। यन्न्वहमसारेभ्यो भोगेभ्यः सारमादद्यामिति॥ तेन भगवान्सश्रावकसङ्घो भक्तेनोपनिमन्त्रितः। गृहं चापगतपाषाणशर्करकठल्यं व्यवस्थापितं चन्दनवारिपरिषिक्तं विचित्रगन्धघटिकासुरभिधूपधूपितं नानापुष्पाभिकीर्णं पुष्पासनानि प्रज्ञप्तानि। ततः सुस्वादशीतरसपानानि भक्ष्यभोज्यानि च सज्जीकृत्य भगवतो दूतेन कालमारोचयति। समयो भदत्त सज्जं भक्तं यस्येदानीं भगवान्कालं मन्यत इति॥ ततो भगवान्पूर्वाह्ने निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसङ्घपुरस्कृतो येन तस्य गृहपते<र्निवेशनं> तेनोपसंक्रात्तः। उपसंक्रम्य पुरस्ताद्भिक्षुसङ्घस्य प्रज्ञप्त एवासने निषणः। अथ स गृहपतिः सुखोपविष्टं बुद्धप्रमुखं भिक्षुसङ्घं विदित्वा शुचिना प्रणीतेनाहारेण स्वहस्तं संतर्पयति संप्रवारयति।<स्वहस्तं> संतर्प्य संप्रवार्य भगवत्तं <भुक्तवत्तं> विदित्वा धौतहस्तमपनीतपात्रं नीचतरासनं गृहीत्वा भगवतः पुरस्तान्निषणो धर्मश्रवणाय। अथ भगवांस्तं गृहपतिं धर्म्यया कथया संदर्शयति समादापयति <समुत्तेजयति>। अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य तूष्णींभूतः। अथ स गृहपतिर्लब्धप्रसादः पादयोर्निपत्य चेतनां पुष्णाति॥

ततो भगवान्स्मितं विदर्शित<वा>न्। धर्मता खलु यस्मिन्समये बुद्धा भगवत्तः स्मितं प्राविष्कुर्वत्ति तस्मिन्समये नीलपीतलोहितावदाता अर्चिषो मुखान्निश्चार्य काश्चिदधस्ताद्गच्छत्ति काश्चिडुपरिष्ठाद्गच्छत्ति। या अधस्ताद्गच्छत्ति ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनमवीचिमर्बुदं निरर्बुदमटटं हहवं हुहुवमुत्पलं पद्मं महापद्मं नरकान्गत्वा ये उष्णनरकास्तेषु शीतीभूता निपतत्ति ये शीतनरकास्तेषूष्णीभूता निपतत्ति। तेन तेषां सत्त्वानां कारणाविशेषाः प्रतिप्रस्रभ्यत्ते। तेषामेवं भवति। किं नु वयं भवत्त इतश्च्युता आहो स्विदन्यत्रोपपन्ना इति। तेषां सत्त्वानां प्रसादसंजननार्थं भगवान्निर्मितं विसर्जयति। तेषां निर्मित्तं दृष्ट्वैवं भवति। न ह्येव वयं भवत्त इतश्च्युता नाप्यन्यत्रोपपन्ना अपि त्वयमपूर्वदर्शनः सत्त्वो ऽस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति। ते निर्मिते चित्तमभिप्रसाद्य तन्नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णत्ति यत्र सत्यानां भाजनभूता भवत्ति। या उपरिष्ठाद्गच्छत्ति ताश्चातुर्महाराजिकांस्त्रयस्त्रिंशान्यामांस्तुषितान्निर्माणरतीन्परनिर्मितवशवर्तिनो ब्रह्मकायिकान्ब्रह्मपुरोहितान्महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान्परीत्तशुभानप्रमाणशुभाञ्छुभकृत्स्नाननभ्रकान्पुण्यप्रसवान्बृहत्फलानबृहानतपान्सुदृशान्सुदर्शनानकनिष्ठान्देवान्गत्वा अनित्यं दुःखं <शून्य>मनात्मेत्युद्घोषयत्ति गाथाद्वयं च भाषत्ते।

आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने।

धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥

यो ह्यस्मिन्धर्मविनये अप्रमत्तश्चरिष्यति।

प्रहाय जातिसंसारं दुःखस्यात्तं करिष्यति॥

अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्ड्य भगवत्तमेव पृष्ठतः पृष्ठतः समनुगच्छत्ति। तद्यदि भगवानतीतं कर्म व्याकर्तुकामो भवति भगवतः पृष्ठतो ऽत्तर्धीयत्ते। अनागतं व्याकर्तुकामो भवति पुरस्तादत्तर्धीयत्ते। नरकोपपत्तिं व्याकर्तुकामो भवति पादतले ऽत्तर्धीयत्ते। तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्यामत्तर्धीयत्ते। प्रेतोपपत्तिं व्याकर्तुकामो भवति पादाङ्गुष्ठे ऽत्तर्धीयत्ते। मनुष्योपपत्तिं व्याकर्तुकामो भवति जानुनो<र>त्तर्धीयत्ते। बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करतले ऽत्तर्धीयत्ते। चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करतले ऽत्तर्धीयत्ते। देवोपपत्तिं व्याकर्तुकामो भवति नाभ्यामत्तर्धीयत्ते। श्रावकबोधिं व्याकर्तुकामो भवति आस्ये ऽत्तर्धीयत्ते। प्रत्येकां बोधिं व्याकर्तुकामो भवति ऊर्णायामत्तर्धीयत्ते। अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति उष्णीषे ऽत्तर्धीयत्ते॥

अथ ता अर्चिषो भगवतं त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायामत्तर्हिताः। अथायुष्मानानन्दः कृतकरपुटो भगवत्तं पप्रच्छ।

नानाबिधो रङ्गसहस्रचित्रो वक्तात्तरान्निष्कसितः कलापः।

अवभासिता येन दिशः समत्ताद्दिवाकरेणोदयता यथैव॥

गाथाश्च भाषते।

विगतोद्धवा दैन्यमदप्रहीणा बुद्ध जगत्युत्तमहेतुभूताः।

नाकारणं शङ्खमृणालगौरं स्मितमुपदर्शयत्ति जिना जितारयः॥

तत्कालं स्वयमधिगम्य वीर बुद्ध्या

श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानां।

धीराभिर्मुनिवृष वाग्भिरुत्तमाभि-

रुत्पन्नं व्यपनय संशयं शुभाभिः॥

नाकस्माल्लवणजलाद्रिराजधैर्याः

संबुद्धाः स्मितमुपदर्शयत्ति नाथाः।

यस्यार्थे स्मितमुपदर्शयत्ति धीराः

तं श्रोतुं समभिलषत्ति ते जनौघा इति॥

भगवानाह। एवमेतदानन्दैवमेतत्। नाहेत्वप्रत्ययमानन्द तथागता अर्हत्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वत्ति। पश्यस्यानन्दानेन श्रेष्ठिना ममैवंविधं सत्कारं कृतम्॥ एवं भदत्त॥ एषानन्द श्रेष्ठी अनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च सूक्ष्मत्वगिति नाम प्रत्येकबुद्धो भविष्यति। अयमस्य देयधर्मो यो ममात्तिके चित्तप्रसाद इति। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यद्बद्बुप्रत्येकबुद्धार्यश्रावकेषु कारान्करिष्याम इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो <भगवत्तो> भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

शीतप्रभ इति २६

Parallel Romanized Version: 
  • Śītaprabha iti 26 [26]

शीतप्रभ इति २६।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैधनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोगाभ्यर्चितो बुद्धो भगवान् ज्ञातो <महा>पुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे॥ श्रावस्त्यामन्यतमो गृहपतिराढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। स च श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः॥ तस्यैतदभवत्। इमे भोगा जलचन्द्रस्वभावा गजकर्णसदृशा अनित्या अध्रुवा अनाश्वासिका विपरिणामधर्माणः पञ्चभिरुग्रदण्डैः साधारणाः। यन्न्वहमसारेभ्यो भोग्रेभ्यः सारमादद्यामिति॥ तेन ग्रीष्मकाले वर्तमाने भगवान्सश्रावकसङ्घो भक्तेनोपनिमन्त्रितः। गृहं चापगतपाषाणशर्करकठल्लं व्यवस्थापितं चन्दनवारिपरिषिक्तं विचित्रगन्धघटिकासुरभिधूपधूपितं नानापुष्पाभिकीर्णं पुष्पासनानि प्रज्ञप्तानि। ततः शीतरसानि पानकानि भक्ष्यभोज्यानि च सज्जीकृत्य भगवतो दूतेन कालमारोचयति। समयो भदत्त सज्जं भक्तं यस्येदानीं भगवान्कालं मन्यत इति॥ ततो भगवान्पूर्वाह्ने निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसङ्घपुरस्कृतो येन तस्य गृहपतेर्निवेशनं तेनोपसंक्रात्तः। उपसक्रम्य पुरस्ताद्भिक्षुसङ्घस्य प्रज्ञप्त एवासने निषणः। अथ स गृहपतिः सुखोपनिषणं बुद्धप्रमुखं भिक्षुसङ्घं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्पयति संप्रवारयति। अनेकपर्यायेण शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्प्य <सं>प्रवार्य भगवत्तं <मुक्तवत्तं> विदित्वा धौतहस्तमपनीतपात्रं नीचतरासनं गृहीत्वा भगवतः पुरस्तान्निषणो धर्मश्रवणाय। अथ भगवांस्तं गृहपतिं धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति। अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णींभूतः॥ अथ स गृहपतिर्लब्धप्रसादः पादयोर्निपत्य चेतनां पुष्णाति॥

ततो भगवता स्मितं विदर्शितम्। धर्मता खलु यस्मिन्समये बुद्धा भगवत्तः स्मितं प्राविष्कुर्वत्ति तस्मिन्समये नीलपीतलोहितावदाता अर्चिषो मुखान्निश्चार्य काश्चिदधस्ताद्गच्छत्ति काश्चिडुपरिष्ठाद्गच्छत्ति। या अधस्ताद्गच्छत्ति ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनमवीचिमर्बुदं निरर्बुदमटटं हहवं हुहुवमुत्पलं पद्मं महापद्मं नरकान्गत्वा ये उष्णनरकास्तेषु शीतीभूता निपतत्ति ये शीतनरकास्तेषूष्णीभूता निपतत्ति। तेन तेषां सत्त्वानां कारणाविशेषाः प्रतिप्रस्रभ्यत्ते। तेषामेवं भवति। किं नु वयं भवत्त इतश्च्युता आहो स्विदन्यत्रोपपन्ना इति। तेषां प्रसादसंजननार्थं भगवान्निर्मितं विसर्जयति। तेषां निर्मितं दृष्ट्वैवं भवति। न ह्येव वयं भवत्त इतश्च्युता नाप्यन्यत्रोपपन्ना अपि त्वयमपूर्वदर्शनः सत्त्वो ऽस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति। ते निर्मिते चित्तमभिप्रसाद्य तन्नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णत्ति यत्र सत्यानां भाजनभूता भवत्ति। या उपरिष्ठाद्गच्छत्ति ताश्चातुर्महाराजिकांस्त्रयस्त्रिंशान्यामांस्तुषितान्निर्माणरतीन्परनिर्मितवशवर्तिनो ब्रह्मकायिकान्ब्रह्मपुरोहितान्महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान्परीत्तशुभानप्रमाणशुभाञ्छुभकृत्स्नाननभ्रकान्पुण्यप्रसवान्वृहत्फलानबृहानतपान्सुदृशान्सुदर्शनानकनिष्ठान्देवान्गत्वा ऽनित्यं दुःखं शून्यमनात्मेत्युद्घोषयत्ति गाथाद्वयं च भाषत्ते।

आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने।

धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥

यो ह्यस्मिन्धर्मविनये अप्रमत्तश्चरिष्यति।

प्रहाय जातिसंसारं दुःखस्यात्तं करिष्यति॥

अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्ड्य भगवत्तमेव पृष्ठतः <पृष्ठतः> समनुगच्छत्ति। तद्यदि भगवानतीतं कर्म व्याकर्तुकामो भवति भगवतः पृष्ठतो ऽत्तर्धीयत्ते। अनागतं व्याकर्तुकामो भवति पुरस्तादत्तर्धीयत्ते। नरकोपपत्तिं व्याकर्तुकामो भवति पादतले ऽत्तर्धीयत्ते। तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्यामत्तर्धीयत्ते। प्रेतोपपत्तिं व्याकर्तुकामो भवति पादाङ्गुष्ठे ऽत्तर्धीयत्ते। मनुष्योपपत्तिं व्याकर्तुकामो भवति जानुनो<र>त्तर्धीयत्ते। बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करतले ऽत्तर्धीयत्ते। चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करतले ऽत्तर्धीयत्ते। देवोपपत्तिं व्याकर्तुकामो भवति नाभ्यामत्तर्धीयत्ते। श्रावकबोधिं व्याकर्तुकामो भवति आस्ये ऽत्तर्धीयत्ते। प्रत्येकां बोधिं व्याकर्तुकामो भवति ऊर्णायामत्तर्धीयत्ते। अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति उष्णीषे ऽत्तर्धीयत्ते॥

अथ ता अर्चिषो भगवत्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायामत्तर्हिताः। अथायुष्मानानन्दः कृतकरपुटो भगवत्तं पप्रच्छ।

नानाबिधो रङ्गसहस्रचित्रो वक्तात्तरान्निष्कसितः कलापः।

अवभासिता येन दिशः समत्ताद्दिवाकरेणोदयता यथैव॥

गाथाश्च भाषते।

विगतोद्ववा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः।

नाकारणं शङ्खमृणालगौरं स्मितमुपदर्शयत्ति जिना जितारयः॥

तत्कालं स्वयमधिगम्य वीर बुद्ध्या।

श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानां।

धीराभिर्मुनिवृष वाग्भिरुत्तमाभि-

रुत्पन्नं व्यपनय संशयं शुभाभिः॥

नाकस्माल्लवणजलाद्रिराजधैर्याः

संबुद्धाः स्मितमुपदर्शयत्ति नाथाः।

यस्यार्थे स्मितमुपदर्शयत्ति धीराः

तं श्रोतुं समभिलषत्ति ते जनौघा इति॥

भगवानाह। एवमेतदानन्दैवमेतत्। नाहेत्वप्रत्ययमानन्द तथागता अर्हत्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वत्ति। पश्यस्यानन्दानेन गृहपतिना ममैवंविधं सत्कारं कृतम्॥ एवं भदत्त॥ एषानन्द गृहपतिरनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन व शीतप्रभो नाम प्रत्येकबुद्धो भविष्यति। अयमस्य देयधर्मो यो ममात्तिके चित्तप्रसाद इति। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यद्बुद्धप्रत्येकबुद्धार्यश्रावकेषु कारान्करिष्याम इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते च भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

नावकि इति २७

Parallel Romanized Version: 
  • Nāvaki iti 27 [27]

नावकि इति २७।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिस्सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवन् <ज्ञातो> महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो मगधेषु जनपदचारिकां चरन्गङ्गातीरमनुप्राप्तः॥ अथ भगवान्भिक्षुगणपरिवृतो भिक्षुसङ्घपुरस्कृतो येन नाविकास्तेनोपसंक्रात्तः। उपसंक्रम्य नाविकानिदमवोचत्। उत्तारयतु भवत्तो मामिमां नदीमिति॥ नाविका ऊचुः। तरपण्यं प्रयच्छेति॥ ततो भगवांस्तान्नाविकानिदमवोचत्। अहमपि भवत्तो नाविकः पूर्वमासं मया हि रागनदीपतितो नन्दस्तारितः द्वेषार्णवपतितो ऽङ्गुलिमालः मानार्णवपतितो मानस्तब्धो माणवः मोहार्णवपतित उरुविल्वकाश्यपस्तारितः न च मे तरपण्यं याचिता इति॥ तथाप्युच्यमाना च प्रतिपाद्यत्ते तारयितुम्॥

अन्यतमेन नाविकेन भगवतो ऽष्टाङ्गोपेतं स्वरं श्रुत्वा तां च नूपसंपदं दृष्ट्वा प्रसादजातेनोक्तम्। अहं भगवत्तं सश्रावकसङ्घमुत्तारयिष्यामीति॥ ततो भिक्षवो नावमभिनूढा भगवानृध्याग्रत एव तस्य नाविकस्यापारिमात्तीरात्पारिमे तीरे स्थितः॥ ततः स नाविकस्तदृद्धिप्रातिहार्यं दृष्ट्वा आवर्जितमनाः पादयोर्निपतितः। तस्मै भगवता तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा तेन नाविकेन विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं प्राप्तम्। स दृष्टसत्यस्त्रिरुदानमुदानयति। इदमस्माकं भदत्त न मात्रा कृतं न पित्रा न राज्ञा न देवताभिर्नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर्न श्रमणब्राह्मणैर्यद्भगवतास्माकं कृतम्। उच्छोषिता रुधिराश्रुसमुद्रालङ्घिता अस्थिपर्वताः पिहितान्यपायद्वाराणि विवृतानि स्वर्गमोक्षद्वाराणि प्रतिष्ठापिताः स्मो देवमनुष्येषु। आह च।

तवानुभावात्पिहितः सुधोरो ह्यपायमार्गो बहुदोषयुक्तः।

अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश्च मयोपलब्धः॥

त्वदाश्चयाच्चाप्तमपेतदोषं मयाद्य शुद्धं सुविशुद्ध चक्षुः।

प्राप्तं च शात्तं पदमार्यकात्तं तीर्णश्च दुःखार्णवपारमस्मि॥

नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामय।

भगसहस्रसुडुर्लभदर्शन सफलमद्य मुने तव दर्शनमिति॥

द्वितीयस्य नाविकस्य महान्विप्रतिसार उत्पन्नः। तेन भगवतः पादयोर्निपत्यात्ययो देशितो भगवांश्च सश्रावकसङ्घः पिण्डकेन प्रतिपादितः॥

भगवता स्मितं विदर्शितम्। धर्मता खलु यस्मिन्समये बुद्धा भगवत्तः स्मितं प्राविष्कुर्वत्ति तस्मिन्समये नीलपीतलोहितावदाता अर्चिषो मुखान्निश्चार्य काश्चिदधस्ताद्गच्छत्ति काश्चिडुपरिष्ठाद्गच्छत्ति। या अधस्ताद्गच्छत्ति ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनमवीचिमर्बुदं निरर्बुदमटट हहवं हुहुवमुत्पलं पद्मं महापद्मं नरकान्गत्वा ये उष्णनरकास्तेषु शीतीभूत्वा निपतत्ति ये शीतनरकास्तेषूष्णीभूत्वा निपतत्ति। तेन तेषां सत्त्वानां कारणाविशेषाः प्रतिप्रस्रभ्यत्ते। तेषामेवं भवति। किं नु वयं भवत्त इतश्च्युता आहो स्विदन्यत्रोपपन्ना इति। तेषां प्रसादसंजननार्थं भगवान्निर्मितं विसर्जयति। तेषां निर्मितं दृष्ट्वैवं भवति। न ह्येव वयं भवत्त इतश्च्युता नाप्यन्यत्रोपपन्ना अपि त्वयमपूर्वदर्शनः सत्त्वो ऽस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति। ते निर्मिते चित्तमभिप्रसाद्य तन्नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णत्ति यत्र सत्यानां भाजनभूता भवत्ति। या उपरिष्ठाद्गच्छत्ति ताश्चातुर्महाराजिकांस्त्रयस्त्रिंशान्यामांस्तुषितान्निर्माणरतीन्परनिर्मितवशवर्तिनो ब्रह्मकायिकान्ब्रह्मपुरोहितान्महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान्परीत्तशुभानप्रमाणशुभाञ्छुभकृत्स्नाननभ्रकान्पुण्यप्रसवान्बृहत्फलानबृहानतपान्सुदृशान्सुदर्शनानकनिष्ठान्देवान्गत्वा अनित्यं दुःखं शून्यमनात्मेत्युद्घोषयत्ति गाथाद्वयं च भाषत्ते।

आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने।

धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥

यो ह्यस्मिन्धर्मविनये अप्रमत्तश्चरिष्यति।

प्रहाय जातिसंसारं दुःखस्यात्तं करिष्यति॥

अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्ड्य भगवत्तमेव पृष्ठतः <पृष्ठतः> समनुगच्छत्ति। तद्यदि भगवानतीतं कर्म व्याकर्तुकामो भवति भगवतः पृष्ठतो ऽत्तर्धीयत्ते। अनागतं व्याकर्तुकामो भवति पुरस्तादत्तर्धीयत्ते। नरकोपपत्तिं व्याकर्तुकामो भवति पादतले ऽत्तर्धीयत्ते। तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्यामत्तर्धीयत्ते। प्रेतोपपत्तिं व्याकर्तुकामो भवति पादाङ्गुष्ठे ऽत्तर्धीयत्ते। मनुष्योपपत्तिं व्याकर्तुकामो भवति जानुनो <र>त्तर्धीयत्ते। बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करतले ऽत्तर्धीयत्ते। चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करतले ऽत्तर्धीयत्ते। देवोपपत्तिं व्याकर्तुकामो भवति नाभ्यामत्तर्धीयत्ते। श्रावकबोधिं व्याकर्तुकामो भवति आस्ये ऽत्तर्धीयत्ते। प्रत्येकां बोधिं व्याकर्तुकामो भवति ऊर्णायामत्तर्धीयत्ते। अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति उष्णीषे ऽत्तर्धीयत्ते॥

अथ ता अर्चिषो भगवत्तं त्रिः प्रदक्षिणीकृत्य भगवत उष्णीषे ऽत्तर्हिताः। अथायुष्मानानन्दः कृतकरपुटो भगवत्तं पप्रच्छ।

नानाविधो रङ्गसहस्रचित्रो वक्तात्तरान्निष्कसितः कलापः।

अवभासिता येन दिशः समत्ताद्दिवाकरेणोदयता यथैव॥

गाथाश्च भाषते।

विगतोद्ववा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः।

नाकारणं शङ्खमृणालगौरं स्मितमुपदर्शयत्ति जिना जितारयः॥

तत्कालं स्वयमधिगम्य वीर बुद्ध्या।

श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानां।

धीराभिर्मुनिवृष वाग्भिरुत्तमाभि -

रुत्पन्नं व्यपनय संशयं शुभाभिः॥

नाकस्माल्लवणजलाद्रिराजधैर्याः

संबुद्धाः स्मितमुपदर्शयत्ति नाथाः।

यस्यार्थे स्मितमुपदर्शयत्ति धीराः

तं श्रोतुं समभिलषत्ति ते जनौघा इति॥

भगवानाह। एवमेतदानन्दैवमेतत्। नाहेत्वप्रत्ययमानन्द तथागता अर्हत्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वत्ति। पश्यस्यानन्दानेन नाविकेन ममात्तिके चित्तं प्रसादितम्॥ एवं भदत्तः॥ एषानन्द नाविको ऽनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन चानागते ऽध्वनि संसारोत्तरणो नाम प्रत्येकबुद्धो भविष्यति। अयमस्य देयधर्मो यो ममात्तिके चित्तप्रसाद इति। तस्मातर्हि भिक्षव एवं शिक्षितव्यं यद्बुद्धप्रत्येकबुद्धश्रावकेषु कारान्करिष्याम इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

गन्धमादन इति २८

Parallel Romanized Version: 
  • Gandhamādana iti 28 [28]

गन्धमादन इति २८।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिस्सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो राजगृहमुपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे॥ आचरितमेतन्मध्यदेशे भूयसा मध्यदेशनिवासिनो जानपदा विचित्रैरनुलेपनैर्गात्रमुलिम्पत्ति॥ यावदन्यतमो गृहपतिपुत्रः। तस्य दारिका <श्राद्धा> भद्रा कल्याणाशया लोहितचन्दनं पिनष्टि भगवांश्च पूर्वाह्ने निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसङ्घपुरस्कृतो राजगृहं पिण्डाय प्राविक्षत्॥ अद्राक्षीत्सा दारिका बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकं दृष्ट्वा च दारिकाया महान्प्रसाद उत्पन्नः॥ ततो लब्धप्रसादाया एतदभवत्। किं ममानेनैवंविधेन जीवितेन याहमीदृशं क्षेत्रमासाध्य न शक्नोमि दारिद्यदोषाद्भगवतः कारान्कर्तुमिति॥

ततस्तया स्वजीवितमगणयित्वा उभौ पाणी लोहितचन्दनेन प्रलिप्य भगवतः पादयोरङ्गदे कृते भगवता च ऋद्या सकलं राजगृहनगरं चन्दनगन्धेनापूरितम्॥ ततो दारिका तत्प्रातिहार्यं दृष्ट्वा प्रसन्नचित्ता भगवतः पादयोर्निपत्य चेतनां पुष्णाति। अनेन कुशलमूलेन प्रत्येकां बोधिं साक्षात्कुर्यामिति॥

ततो भगवता स्मितं विदर्शितम्। धर्मता खलु यस्मिन्समये बुद्धा भगवत्तः स्मितं प्राविष्कुर्वत्ति तस्मिन्समये नीलपीतलोहितावदाता अर्चिषो मुखान्निश्चार्य काश्चिदधस्ताद्गच्छत्ति काश्चिडुपरिष्ठाद्गच्छत्ति। या अधस्ताद्गच्छत्ति ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनमवीचिमर्बुदं निरर्बुदमटटं हहवं हुहुवमुत्पलं पद्मं महापद्मं नरकान्गत्वा ये उष्णनरकास्तेषु शीतीभूत्वा निपतत्ति ये शीतनरकास्तेषूष्णीभूत्वा निपतत्ति। तेन तेषां सत्त्वानां कारणाविशेषाः प्रतिप्रस्रभ्यत्ते। तेषामेवं भवति। किं नु वयं भवत्त इतश्च्युता आहो स्विदन्यत्रोपपन्ना इति। तेषां प्रसादसंजननार्थं भगवान्निर्मितं विसर्जयति। तेषां निर्मितं दृष्ट्वैवं भवति। न ह्येव वयं भवत्त इतश्च्युता नाप्य<न्य>त्रोपपन्ना अपि त्वयमपूर्वदर्शनः सत्त्वो ऽस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति। ते निर्मिते चित्तमभिप्रसाद्य तन्नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णत्ति यत्र सत्यानां भाजनभूता भवत्ति। या उपरिष्ठाद्गच्छत्ति ताश्चातुर्महाराजिकांस्त्रयस्त्रिंशान्यामांस्तुषितान्निर्माणरतीन्परनिर्मितवशवर्तिनो ब्रह्मकायिकान्ब्रह्मपुरोहितान्महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान्परीत्तशुभानप्रमाणशुभाञ्छुभकृत्स्नाननभ्रकान्पुण्यप्रसवान्बृहत्फलानबृहानतपान्सुदृशान्सुदर्शनानकनिष्ठान्देवान्गत्वा अनित्यं दुःखं शून्यमनात्मेत्युद्घोषयत्ति गाथाद्वयं च भाषत्ते।

आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने।

धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥

यो ह्यस्मिन्धर्मविनये अप्रमत्तश्चरिष्यति।

प्रहाय जातिसंसारं दुःखस्यात्तं करिष्यति॥

अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्ड्य भगवत्तमेव पृष्ठतः पृष्ठतः समनुगच्छत्ति। तद्यदि भगवानतीतं कर्म व्याकर्तुकामो भवति भगवतः पृष्ठतो ऽत्तर्धीयत्ते। अनागतं व्याकर्तुकामो भवति पुरस्तादत्तर्धीयत्ते। नरकोपपत्तिं व्याकर्तुकामो भवति पादतले ऽत्तर्धीयत्ते। तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्यामत्तर्धीयत्ते। प्रेतोपपत्तिं व्याकर्तुकामो भवति पादाङ्गुष्ठे ऽत्तर्धीयत्ते। मनुष्योपपत्तिं व्याकर्तुकामो भवति जानुनो <र>त्तर्धीयत्ते। बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करतले ऽत्तर्धीयत्ते। चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करतले ऽत्तर्धीयत्ते। देवोपपत्तिं व्याकर्तुकामो भवति नाभ्यामत्तर्धीयत्ते। श्रावकबोधिं व्याकर्तुकामो भवति आस्ये ऽत्तर्धीयत्ते। प्रत्येकां बोधिं व्याकर्तुकामो भवति उर्णायामत्तर्धीयत्ते। अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति उष्णीषे ऽत्तर्धीयत्ते॥

अथ ता अर्चिषो भगवत्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायामत्तर्हिताः। अथायुष्मानानन्दः कृतकरपुटो भगवत्तं पप्रच्छ।

नानाविधो रङ्गसहस्रचित्रो वक्तात्तरान्निष्कसितः कलापः।

अवभासिता येन दिशः समत्ताद्दिवाकरेणोदयता यथैव॥

गाथाश्च भाषते।

विगतोद्दवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः।

नाकारणं शङ्खमृणालगौरं स्मितमुपदर्शयत्ति जिना जितारयः॥

तत्कालं स्वयमधिगम्य वीर बुद्ध्या

श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानां।

धीराभिर्मुनिवृष वाग्भिरुत्तमाभि-

रुत्पन्नं व्यपनय संशयं शुभाभिः॥

नाकस्माल्लवणजलाद्रिराजधैर्याः

संबुद्धाः स्मितमुपदर्शयत्ति नाथाः।

यस्यार्थे स्मितमुपदर्शयत्ति धीराः

तं श्रोतुं समभिलषत्ति ते जनौघा इति॥

भगवानाह। एवमेतदानन्दैवमेतत्। नाहेत्वप्रत्ययमानन्द तथागता अर्हत्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वत्ति। पश्यस्यानन्दानया दारिकया ममैवंविधं सत्कारं कृतम्॥ एवं भदत्तः॥ एषानन्द दारिकानेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च गन्धमादनो नाम प्रत्येकबुद्धो भविष्यति। अयमस्या देयधर्मो यो ममात्तिके चित्तप्रसादः। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यद्बुद्धप्रत्येकबुद्धार्यश्रावकेषु कारान्करिष्याम इत्येवं यो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

निर्मल इति २९

Parallel Romanized Version: 
  • Nirmala iti 29 [29]

निर्मल इति २९।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैमहोरगैरिति देवमनुष्यासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे॥ श्रावस्त्यामन्यतम आरामिकः। स दत्तकाष्ठमादाय श्रावस्तीं प्रविशति नैमित्तिकश्च द्वारे ऽवस्थितः। स कथयति। य एतद्दत्तधावनं भक्षयिष्यति स शतरसं भोजनं भक्षयिष्यति॥ तद्वचनमारामिकेण श्रुतं श्रुत्वा चैवं चित्तयामास। कस्मायेतद्दत्तधावनं दद्यां येन मे महान्संमानः स्यादिति॥ तस्यैतदभवत्। अयं बुद्धो भगवान्सचराचरे लोके जङ्गमं पुण्यक्षेत्रमबन्ध्यमहाफलं च। यन्न्वहमिदं बुद्धाय भगवते दद्यामिति॥

अथ स आरामिको दत्तकाष्ठमादाय येन भगवांस्तेनोपसंक्रात्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकात्ते ऽस्थात्। एकात्तस्थितः स आरामिको भगवत्तमिदमवोचत्। इदं भगवन्दत्तकाष्ठं प्रतिगृह्यतां ममात्तिकादनुकम्पामुपादायेति॥ अथ भगवानारामिकस्यानुग्रहार्थं गजभुजसदृशं सुवर्णवर्णं बाहुमभिप्रसार्य गृहीतवान्गृहीत्वा <भक्षितवान्भक्षयित्वा> चैनमारामिकस्याग्रतो विसर्जितवान्। विसर्ज्य तद्दत्तकाष्ठं पृथिव्यां <निखातवान्>। निखातमात्रेमव च तच्छाखापत्रपुष्पफलसमृद्धो महान्यग्रोधः परिमण्डलस्तत्रैव क्षणे निर्वृत्तो यस्य च्छायायां निषद्य भगवतानेकेषां देवमनुष्याणां धर्मो देशितः॥ ततो ऽनाथपिण्डदेन गृहपतिना भगवान्शतरसेनाहारेण प्रतिपादितः॥

अथ स आरामिको भगवडुपस्थानात्प्रतिहार्याच्चावर्जितमना मूलनिकृत्त इव द्रुमः पादयोर्निपत्य प्रणिधानं कर्तुमारब्धः। अनेनाहं कुशलमूलेन प्रत्येकां बोधिं साक्षात्कुर्यामिति॥

ततो भगवता स्मितं विदर्शितम्। धर्मता खलु यस्मिन्समये बुद्धा भगवत्तः स्मितं प्राविष्कुर्वत्ति तस्मिन्समये नीलपीतलोहितावदाता अर्चिषो मुखान्निश्चार्य काश्चिदधस्ताद्गच्छत्ति काश्चिडुपरिष्ठाद्गच्छत्ति। या अधस्ताद्गच्छत्ति ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनमवीचिमर्बुदं निरर्बुदमटटं हहवं हुहुवमुत्पलं पद्मं महापद्मं नरकान्गत्वा ये उष्णनरकास्तेषु शीतीभूत्वा निपतत्ति ये शीतनरकास्तेषूष्णीभूत्वा निपतत्ति। तेन तेषां सत्त्वानां कारणाविशेषाः प्रतिप्रस्रभ्यत्ते। तेषामेवं भवति। किं नु वयं भवत्त इतश्च्युता आहो स्विदन्यत्रोपपन्ना इति। तेषां प्रसादसंजननार्थं भगवान्निर्मितं विसर्जयति। तेषां निर्मितं दृष्ट्वैवं भवति। न ह्येव वयं भवत्त इतश्च्युता नाप्यन्यत्रोपपन्ना अपि त्वयमपूर्वदर्शनः सत्त्वो ऽस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति। ते निर्मित्ते चित्तमभिप्रसाद्य तन्नरकवेदनीयं कर्म क्षययित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णत्ति यत्र सत्यानां भाजनभूता भवत्ति। या उपरिष्ठाद्गच्छत्ति ताश्चातुर्महाराजिकांस्त्रयस्त्रिंशान्यामांस्तुषितान्निर्माणरतीन्परनिर्मितवशवर्तिनो ब्रह्मकायिकान्ब्रह्मपुरोहितान्महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान्परीत्तशुभानप्रमाणशुभाञ्छुभकृत्स्नाननभ्रकान्पुण्यप्रसवान्बृहत्फलानबृहानतपान्सुदृशान्सुदर्शनानकनिष्ठान्देवान्गत्वा अनित्यं दुःखं शून्यमनात्मेत्युद्घोषयत्ति गाथाद्वयं च भाषत्ते।

आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने।

धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥

यो ह्यस्मिन्धर्मविनये अप्रमत्तश्चरिष्यति।

प्रहाय जातिसंसारं दुःखस्यात्तं करिष्यति॥

अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्ड्य भगवत्तमेव पृष्ठतः पृष्ठतः समनुगच्छत्ति। तद्यदि भगवानतीतं कर्म व्याकर्तुकामो भवति भगवतः पृष्ठतो ऽत्तर्धीयत्ते। अनागतं व्याकर्तुकामो भवति पुरस्तादत्तर्धीयत्ते। नरकोपपत्तिं व्याकर्तुकामो भवति पादतले ऽत्तर्धीयत्ते। तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्यामत्तर्धीयत्ते। प्रेतोपपत्तिं व्याकर्तुकामो भवति पादाङ्गुष्ठे ऽत्तर्धीयत्ते। मनुष्योपपत्तिं व्याकर्तुकामो भवति जानुनो<र>त्तर्धीयत्ते। बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करतले ऽत्तर्धीयत्ते। चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करतले ऽत्तर्धीयत्ते। देवोपपत्तिं व्याकर्तुकामो भवति नाभ्यामत्तर्धीयत्ते। श्रावकबोधिं व्याकर्तुकामो भवति आस्ये ऽत्तर्धीयत्ते। प्रत्येकां बोधिं व्याकर्तुकामो भवति ऊर्णायामत्तर्धीयत्ते। अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति ऊष्णीषे ऽत्तर्धीयत्ते॥

अथ ता अर्चिषो भगवत्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायामत्तर्हिताः। अथायुष्मानानन्दः कृतकरपुटो भगवत्तं पप्रच्छ।

नानाविधो रङ्गसहस्रचित्रो वक्तात्तरान्निष्कसितः कलापः।

अवभासिता येन दिशः समत्ताद्दिवाकरेणोदयता यथैव॥

गाथाश्च भाषते।

विगतोद्धवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः।

नाकारणं शङ्खमृणालगौरं स्मितमुपदर्शयत्ति जिना जितारयः॥

तत्कालं स्वयमधिगम्य वीर बुद्ध्या

श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानां।

धीराभिर्मुनिवृष वाग्भिरुत्तमाभि-

रुत्पन्नं व्यपनय संशयं शुभाभिः॥

नाकस्माल्लवणजलाद्रिराजधैर्याः

संबुद्धाः स्मितमुपदर्शयत्ति नाथाः।

यस्यार्थे स्मितमुपदर्शयत्ति धीराः

तं श्रोतुं समभिलषत्ति ते जनौघा इति॥

भगवानाह। एवमेतदानन्दैवमेतत्। नाहेत्वप्रत्ययमानन्द तथागता अर्हत्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वत्ति। पश्यस्यानन्दानेनारामिकेण ममैवंविधं सत्कारं कृतम्॥ एवं भदत्त॥ एषानन्दारामिको ऽनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च त्रयोदश कल्पान्विनिपातं न गमिष्यति पश्चिमे भवे पश्चिमे निकेते पश्चिमे समुच्छ्रये पश्चिमे आत्मभावप्रतिलम्भे निर्मलो नाम प्रत्येकबुद्धो भविष्यति। अयमस्य देयधर्मो यो ममात्तिके चित्तप्रसाद इति। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यच्छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्याम इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

वल्गुस्वरा इति ३०

Parallel Romanized Version: 
  • Valgusvarā iti 30 [30]

वल्गुस्वरा इति ३०।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे॥ अथ भगवान्पूर्वाह्ने निवास्य पात्रचीवरमादाय श्रावस्तीं पिण्डाय प्राविक्षत्। संबहुलाश्च गोष्ठिका मद्यमदाक्षिप्ता वीणामृदङ्गपणवैर्विविधैर्वाद्यै<र्वाद्य>मानैर्नृत्यत्तो गायत्त उत्पलपद्मपुण्डरीकवार्षिकादिभिरुदारपुष्पैरासक्तकण्ठेगुणा विशिष्टाम्बरवसना बहिः श्रावस्त्या निर्गच्छत्ति भगवांश्च श्रावस्त्यां पिण्डाय प्राविक्षत्॥ ददृशुस्ते गोष्ठिका बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्त्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकं सहदर्शनाच्चतेषां यो ऽसौ मद्य<मद>ः स प्रतिविगतः॥ ततो विगतमद्यमदाः प्रसादावर्जितमनसो नृत्यगीतवाद्यैर्भगवत उपस्थानं चक्रुर्नीलपद्मानि चोपरि भगवतो <निचिक्षिपुः।> निक्षिप्तानि चोपरि भगवतो नीलकूटागारो नीलच्छत्रं नीलमण्डप इवावस्थितानि तानि च भगवत्तं गच्छत्तमनुगच्छत्ति तिष्ठत्तमनुतिष्ठत्ति। भगवता च नीलप्रभा उत्सृष्टा यया श्रावस्ती इन्द्रनीलमणिसदृशप्रभावस्थिता॥

अथ ते गोष्ठिका लब्धप्रसादा चेतनां पुष्णात्ति। अनेन वयं कुशलमूलेन प्रत्येकां बोधिं साक्षात्कुर्यामेति॥

ततो भगवता स्मितं विदर्शितम्। धर्मता खलु यस्मिन्समये बुद्धा भगवत्तः स्मितं प्राविष्कुर्वत्ति तस्मिन्समये नीलपीतलोहितावदाता अर्चिषो मुखान्निश्चार्य काश्चिदधस्ताद्गच्छत्ति काशिदुपरिष्ठाद्गच्छति। या अधस्ताद्गच्छत्ति ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनमवीचिमर्बुदं निरर्बुदमटटं हहवं हुहुवमुत्पलं पद्मं महापद्मं नरकान्गत्वा ये उष्णनरकास्तेषु शीतीभूत्वा निपतत्ति ये शीतनरकास्तेषूष्णीभूत्वा निपतत्ति। तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यत्ते। तेषामेवं भवति। किं नु वयं भवत्त इतश्च्युता आहो स्विदन्यत्रोपपन्ना इति। तेषां प्रसादसंजननार्थ भगवान्निर्मितं विसर्जयति। तेषां निर्मितं दृष्ट्वैवं भवति। न ह्येव वयं भवत्त इतश्च्युता नाप्यन्यत्रोपपन्ना अपि त्व<य>मपूर्वदर्शनः सत्त्वो ऽस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति। ते निर्मिते चित्तमभिप्रसाद्य तन्नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णत्ति यत्र सत्यानां भाजनभूता भवत्ति। या उपरिष्ठाद्गच्छत्ति ताश्चातुर्महाराजिकांस्त्रयस्त्रिंशान्यामांस्तुषितान्निर्माणरतीन्परनिर्मितवशवर्तिनो ब्रह्मकायिकान्ब्रह्मपुरोहितान्महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान्परीत्तशुभानप्रमाणशुभाञ्छुभकृत्स्नाननभ्रकान्पुण्यप्रसवान्वृहत्फलानबृहानतपान्सुदृशान्सुदर्शनानकनिष्ठान्देवान्गत्वा अनित्यं दुःखं शून्यमनात्मेत्युद्घोषयत्ति गाथाद्वयं च भाषत्ते।

आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने।

धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥

यो ह्यस्मिन्धर्मविनये अप्रमत्तश्चरिष्यति।

प्रहाय जातिसंसारं दुःखस्यात्तं करिष्यति॥

अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्ड्य भगवत्तमेव पृष्ठतः पृष्ठतः समनुगच्छत्ति। तद्यदि भगवानतीतं कर्म व्याकर्तुकामो भवति भगवतः पृष्ठतो ऽत्तर्धीयत्ते। अनागतं व्याकर्तुकामो भवति पुरस्तादत्तर्धीयत्ते। नरकोपपत्तिं व्याकर्तुकामो भवति पादतले ऽत्तर्धीयत्ते। तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्यामत्तर्धीयत्ते। प्रेतोपपत्तिं व्याकर्तुकामो भवति पादाङ्गुष्ठे ऽत्तर्धीयत्ते। मनुष्योपपत्तिं व्याकर्तुकामो भवति जानुनो<र>त्तर्धीयत्ते। बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करतले ऽत्तर्धीयत्ते। चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करतले ऽत्तर्धीयत्ते। देवोपपत्तिं व्याकर्तुकामो भवति नाभ्यामत्तर्धीयत्ते। श्रावकबोधिं व्याकर्तुकामो भवति आस्ये ऽत्तर्धीयत्ते। प्रत्येकां बोधिं व्याकर्तुकामो भवति ऊर्णायामत्तर्धीयत्ते। अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति उष्णीषे ऽत्तर्धीयत्ते॥

अथ ता अर्चिषो भगवत्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायामत्तर्हिताः। अथायुष्मानानन्दः कृतकरपुटो भगवत्तं पप्रच्छ।

नानाविधो रङ्गसहस्रचित्रो वक्तात्तरान्निष्कसितः कलापः।

अवभासिता येन दिशः समत्ताद्दिवाकरेणोदयता यथैव॥

गाथाश्च भाषते।

विगतोद्दवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः।

नाकारणं शङ्खमृणालगौरं स्मितमुपदर्शयत्ति जिना जितारयः॥

तत्कालं स्वयमधिगम्य वीर बुद्ध्या

श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानां।

धीराभिर्मुनिवृष वाग्भिरुत्तमाभि-

रुत्पन्नं व्यपनय संशयं शुभाभिः॥

नाकस्माल्लवणजलाद्रिराजधैर्याः

<संबुद्धाः> स्मितमुपदर्शयत्ति नाथाः।

यस्यार्थे स्मितमुपदर्शयत्ति धीराः

तं श्रोतुं समभिलषत्ति ते जनौघा इति॥

भगवानाह। एवमेतदानन्दैवमेतत्। नाहेत्वप्रत्ययमानन्द तथागता अर्हत्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वत्ति। पश्यस्यानन्द एभिर्गोष्ठिकैर्ममैवंविधं सत्कारं कृतम्। एवं भदत्त॥ एते आनन्द गोष्ठिका अनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च विंशत्यत्तरकल्पान्विनिपातं न गमिष्यत्ति पश्चिमे भवे पश्चिमे निकेते पश्चिमे समुच्छ्रये पश्चिमे आत्मभावप्रतिलम्भे वल्गुस्वरा नाम प्रत्येकबुद्धा भविष्यत्ति। अयमेषां देयधर्मो यो ममात्तिके चित्तप्रसाद इति। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यद्बुद्धप्रत्येकबुद्धार्यश्रावकेषु कारान्करिष्याम इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

अनाथपिण्डद इति ३९

Parallel Romanized Version: 
  • Anāthapiṇḍada iti 39 [31]

अनाथपिण्डद इति ३९।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिस्सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। अथ भगवान्पूर्वान्हे निवास्य पात्रचीवरमादाय श्रावस्त्यां पिण्डाय प्राविक्षत्। यावदनुपूर्वेण चञ्चूर्यमाणो राजमार्गमवतीर्णः। तत्र च राजमार्गे ऽन्यतमो ब्राह्मणो ऽभ्यागतः। अथासौ ददर्श बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्यानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकम्। दृष्ट्वा च पुनः सुचिरं निरीक्ष्य पृथिव्यां लेखां निकृष्य भगवत्तमुवाच। भो गौतम न तावद्दुत्ते लेखा लङ्घयितव्या यावन्मे यञ्च पुराणशतानि नानुप्रयच्छसीति॥ ततो भगवान्कर्मणामविप्रणाशसंदर्शनार्थमदत्तादानवैरमण्यार्थं च इन्द्रकील इव तस्मिन्प्रदेशे स्थितः॥

एष च शब्दः श्रावस्त्यां समत्ततो विसृतः यथा किल भगवान्नाजमार्गे ऽन्यतमेन ब्राह्मणेन पञ्चानां पुराणशतानामर्थे विधारित इति। ततो राजा प्रसेनजित्कौशलः सहश्रवणदेवामात्यगणपरिवृतो येन भगवांस्तेनोपसंक्रात्तः। उपसंक्रम्य भगवत्तमिदमवोचत्। गच्छतु भगवानहं प्रदास्यामीति॥ भगवानाह। न महाराज त्वयैतानि दातव्यान्यपि त्वन्येनैतानि दातव्यानीति॥ तथा विशाखा मृगारमाता रिषिदत्तपुराणौ स्थपती शक्रब्रह्मादयो देवा वैश्रवणप्रभृतयश्चत्वारो लोकपाला हिरण्यसुवर्णमुपादाय भगवत्तमुपसृप्ताः। तानपि भगवानुवाच न भवद्भिरेतानि दातव्यानीति॥ यावदनाथपिण्डदेन गृहपतिना श्रुतम्। स हिरण्यसुवर्णस्य हेलां पूरयित्वा उपरि पञ्च पुराणशतानि दत्त्वा भगवत्तमुपगतो भगवन्निदं प्रतिगृह्यतामिति॥ भगवानाह। गृहपते त्वया एतानि दातव्यानि दीयतां ब्राह्मणायेति॥ ततो ऽनाथपिण्डदेन गृहपतिना सा सुवर्णहेला ब्राह्मणाय दत्ता॥

भिक्षवः संशयजाताः सराजिका च पर्षत्सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। पश्य भगवन्यावदनेन ब्राह्मणेन भगवान्विधारितो ऽनाथपिण्डदेन च कार्षापणा दत्ताः कुतश्च प्रभृति भगवानस्मै धारयत इति॥ भगवानाह। इच्छथ यूयं भिक्षवः श्रोतुम्॥ एवं भदत्त॥ तेन हि भिक्षवः शृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये। [तथागतेनैतानि भिक्षवः पूर्वमन्यासु जातिषु अवश्यंभावीनि कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः बाह्ये पृथिवीधातौ नाब्धातौ न तेजोधातौ न वायुधातौ अपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥]

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति। ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च प्रशात्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नमखिलमकण्ठकमेकपुत्रकमिव राज्यं पालयति॥ तस्य ज्येष्ठः कुमारो युवराजः। सो ऽपरेण समयेन वसत्तकालसमये संपुष्पितेषु पादपेषु हंसक्रौञ्चमयूरशूक्रशारिकाकोकिलजीवञ्जीविकनिर्घोषिते वनषण्डे ऽमात्यपुत्रपरिवृतः क्रीडति रमते। वयस्यो ऽमात्यपुत्रः वयस्यः। सो ऽपरेण पुरुषेण सार्धमक्षैः क्रीडितवान्। ततो ऽमात्यपुत्रस्तेन पुरुषेण पञ्च पुराणशतानि निर्जितः। राजपुत्रश्चास्य प्रतिभूरवस्थितः।* * * * * * *

* * * *तेन मे संसारे ऽनत्तं भोगव्यमनमनुभूतमिदानीमप्यभिसंबुद्धबोधिरनेन बाधितः। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीयो ऽदत्तदानस्य च प्रहाणाय व्यापत्तव्यं यथा एवंविधा दोषास्तस्य। एवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

उत्तर इति ४६

Parallel Romanized Version: 
  • Uttara iti 46 [32]

उत्तर इति ४६।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः श्रेष्ठिभिः पौरैस्सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो राजगृहमुपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे। राजगृहे ऽन्यतरः श्रेष्ठी आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः कालात्तरेण पत्नी आपन्नसत्त्वा संवृत्ता। साष्टानां वा नवानां <वा> मासानामत्ययात्प्रसूता। दारको जातः। तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवतु दारकस्य नामेति। ज्ञातय ऊचुः। यस्मादुत्तरे नक्षत्रे जातस्तस्माद्भवतूतर इति नाम॥ उत्तरो दारक उन्नीतो वर्धितो महान्संवृत्तः। पिता चास्य कालगत उत्तरश्च गृहे स्वामी संवृत्तः॥ तेनापण स्थापितः क्रीणाति विक्रीणीते क्रयविक्रयेण जीविकां कल्पयति॥ स दिवसानुदिवसं भगवत्सकाशमुपसंक्रामति। तस्य भगव<त्सं>दर्शनात्सद्धर्मश्रवणाच्च भगवच्छासने प्रसादो जातः। तस्य प्रव्रज्याचित्तमुत्पन्नम्॥ स मातरं विज्ञापयामास अम्बानुजानीहि मां भगवच्छासनेषु प्रव्रजिष्यामीति। ततो माता कथयति। पुत्र त्वमेकपुत्रको यावदहं जीवामि तावन्न प्रव्रजितव्यं मृतायां मयि यथाकरणीयं करिष्यसीति॥ स चोत्तरो यत्किञ्चिदुपार्जयति तत्सर्वं मात्रे ऽनुप्रयच्छत्यनेनाम्ब श्रमणब्राह्मणकृपणवनीपकान्प्रतिपादयस्वेति। सा चास्य माता लुब्धा कुटुकुञ्चिका मत्सरिणी आगृहीतपरिष्कारा तान्कार्षापणान्गोपायित्वा ये श्रमण ब्राह्मणाः पिण्डार्थिनस्तद्गृहं प्रविशत्ति तान्परिभाषते प्रेतोपपन्ना इव यूयं नित्यं परगृहेभ्यो भैक्षमटथेति। सा च पुत्रं विसंवादपत्यहमद्य इयतां भिक्षूणां भोजनं प्रयच्छामीति॥

यावदसौ कालं कृत्वा प्रेतेषूपपन्ना उत्तरश्च मातृवियोगाद्दानानि दत्त्वा पुण्यानि कृत्वा भगवच्छासने प्रव्रजितः॥ तेन युज्यमानेन घटमानेन व्यायच्छमानेनेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः॥

स गङ्गातीरे पर्णकुटिं कृत्वा ध्यायति। सा चास्य माता प्रेतलोकोपपन्ना नग्नादग्धस्थूणासदृशी स्वकेशरोमसंछन्ना सूचीछिद्रोपममुखी पर्वतोपमकुक्षिरादीप्ता संप्रज्वलिता एकज्वालीभूतार्तस्वरं क्रन्दत्तो आयुष्मत्तमुत्तरमुपसंक्रात्ता। यावदायुष्मता उत्तरेण सा प्रेती दृष्टा पृष्टा च का त्वमेवंविधेति॥ प्रेती आह।

अहं ते जननी स्निग्धा यया जातो ऽसि पुत्रक।

अन्नपानवियुक्तेषु प्रेतेषु समुपागता॥

पञ्चविंशति वर्षाणि यतः कालगता ह्यहम्।

नाभिजानामि पानीयं कुतो भक्तस्य दर्शनम्॥

सफलान्वृक्षान्गच्छामि निष्फला भवत्ति ते पूर्णानि सरांसि गच्छामि तानि शुष्काणि सत्ति॥ सुखं भदत्तस्य हि वृक्षमूलं भजते शीतलभाजन। कृपां जनयित्वा कृपणायै मह्यं ददस्व तोयं तृषार्तितायै॥ तत उत्तरो मातरमुवाच। अम्ब ननु पुरा त्वं <म>या मनुष्यभूता दानानि दापिता पुण्यानि कारितेति॥ प्रेती आह। न मया पुत्रक मात्सर्याभिभूतया दानानि <दत्तानि> पुण्यानि वा कृतानि सर्वं तदर्थजातं पापचित्तया अग्निखदायां निखातम्। तदिदानीं पुत्रक ज्ञातिगृहं गत्वा छन्दनभिक्षं कृत्वा मम नाम्ना बुद्धप्रमुखं भिक्षुसङ्घं भोजय दक्षिणामादेशय देशनां च कारय। एवं प्रेतयोनेर्मम मोक्षः स्यादिति॥ उत्तर आह। एवमस्त्वम्ब किं तु त्वया बुद्धात्ते स्थातव्यमिति॥ प्रेती आह। पुत्रका ऽपत्रपे नग्ना ह्रियान्वितेति॥ उत्तर आह। अम्ब यदा पापं करोषि तदा नापत्रपिता इदानीं किमर्थं फलकाले व्यपत्रपस इति॥ प्रेती आह। एवं भवत्वागमिष्यामीति॥

तत उत्तरेण ज्ञातिगृहेभ्यश्छन्दनभिक्षणं कृत्वा बुद्धप्रमुखो भिक्षुसङ्घः श्वो भक्तेनोपनिमन्त्रितो गण्डीकाले च बुद्धप्रमुखो भिक्षुसङ्घः संनिपतितः सा च प्रेती बुद्धात्ते स्थिता। प्रेतीदिदृक्षुकाण्यनेकानि प्राणिशतसहस्राणि संनिपतितानि। ते तां प्रेतीं विकृताश्रयां दृष्ट्वा परं संवेगमुपगता भगवतो ऽत्तिके चित्तं प्रसादयामासुः॥ तत आयुष्मानुत्तरो बुद्धप्रमुखं भिक्षुसङ्घं प्रणीतेनाहारेण संतर्प्य प्रेत्या नाम्ना दक्षिणादेशनां कारयामास। भगवांश्च पञ्चाङ्गोपेतेन स्वरेण स्वयमेव दक्षिणादेशनामादिशति।

इतो दानाद्वि यत्पुण्यं तत्प्रेतीमनुगच्छतु।

उत्तिष्ठतां क्षिप्रमियं प्रेतलोकात्सुदारुणादिति॥

यावद्भगवता तदधिष्ठानं तस्याः प्रेत्या महतश्च जनकायस्य तथाविधा धर्मदेशना कृता यां श्रुत्वानेकप्राणिशतसहस्रैः सत्यदर्शनं कृतं सा च प्रसन्नचित्ता कालगता प्रेतमहर्द्धिकेषूपपन्ना॥ आयुष्मतोत्तरेण समन्वाहृता प्रेतमहर्द्धिकेषूपपन्ना। तत आयुष्मता उत्तरेणोक्तम्। अम्बास्ति ते शक्तिः क्रियतां दानोत्सर्ग इति॥ प्रेतमहर्द्धिकोवाच। पुत्र न शक्ष्यामि नास्ति मे दाने ऽभिलाष इति॥ तत आयुष्मानुत्तरः प्रेतमहर्द्धिकामुवाच।

अद्यापि ते तिष्ठति तच्छरीरं विवृद्धनिर्मांसत्वगस्थिचर्मं

लोभान्धकारावृतलोचनाया निवर्तितं यत्त्वया प्रेतलोक इति॥

यावदायुष्मता उत्तरेण सुबहु परिभाष्यैका यमली लब्धा। ततः सा सङ्घाय दत्ता। येन च भिक्षुणा सङ्घमध्यात्सा यमली क्रीता तेन मानवके स्थापिता॥ ततस्तया प्रेत्या रात्रावुपागत्यापहृता॥ ततस्तेन भिक्षुणा ऽयुष्मत उत्तराय निवेदितम्। उत्तरेण गत्वा प्रेतीं परिभाष्य पुनरप्यानीय दत्ता॥ एवं यावत्त्रिरपि तस्य भिक्षोः सकाशादपहृता आयुष्मता चोत्तरेणानीय दत्ता। भिक्षुणा च सा पाटयित्वा चातुर्दिशाय भिक्षुसङ्घाय विलेपनिकायां सीविता। ततस्तया न पुनरपहृता॥

अत एवं मात्सर्यं सत्त्वानां विडम्बनकरं दृष्ट्वा मात्सर्यप्रहाणाय ध्यायितव्यम्। तथा एवंविधा दोषा न स्युर्यथा तस्याः प्रेत्या इति॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो ऽन्ये च देवासुरगरुडकिन्नरमहोरगादयो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

उपोषध इति ५९

Parallel Romanized Version: 
  • Upoṣadha iti 59 [33]

उपोषध इति ५९।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिस्सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। तेन खलु पुनः समयेन देवानां त्रयस्त्रिंशानामुपोषधो नाम देवपुत्रो ऽसकृदसकृद्भगवत्सकाशमुपसंक्रामति धर्मश्रवणाय॥ यावदपरेण समयेन उपोषधो नाम देवपुत्रः पञ्चशतपरिवारो येन भगवांस्तेनोपसंक्रात्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकात्ते निषणो धर्मश्रवणाय॥ अथ भगवानुपोषधस्य देवपुत्रस्याशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्यां श्रुत्वोपोषधेन देवपुत्रेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्॥ स दृष्टसत्यस्त्रिरुदानमुदानयति। इदमस्माकं भदत्त न मात्रा कृतं न पित्रा न राज्ञा न देवताभिर्नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर्न श्रमणब्राह्मणैर्यद्भगवतास्माकं कृतम्। उच्छोषिता रुधिराश्रुसमुद्रा लङ्घिता अस्थिपर्वताः पिहितान्यपायद्वाराणि विवृतानि स्वर्गमोक्षद्वाराणि प्रतिष्ठापिताः स्मो देवमनुष्येषु। आह च।

तवानुभावात्पिहितः सुघोरो ह्यपायमार्गो बहुदोषयुक्तः।

अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश्च मयोपलब्धः॥

त्वदाश्रयाच्चाप्तमपेतदोषं मयाद्य शुद्धं सुविशुद्ध चक्षुः।

प्राप्तं च शात्तं पदमार्यकात्तं तीर्णश्च दुःखार्णवपारमस्मि॥

नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामय।

भवसहस्रसुदुर्लभदर्शन सफलमद्य मुने तव दर्शनम्॥

अवनम्य ततः प्रलम्बहारश्चरणौ द्वावभिवन्द्य जातहर्षः।

परिगम्य च दक्षिणं जितारिं सुरलोकाभिमुखो दिवं जगाम॥

ततो भिक्षवः पूर्वरात्रापररात्रं जागरिकायोगमनुयुक्ता विहरत्ति। तैर्दृष्टो भगवतो ऽत्तिके उदारो ऽवभासः। यं दृष्ट्वा संविग्ना भगवत्तं पप्रच्छुः। किं भदत्त इमां रात्रिं भगवत्तं दर्शनाय ब्रह्मा सहाम्पतिः शक्रो देवेन्द्रश्चत्वारो लोकपाला उपसंक्रात्ताः। भगवानाह। न भिक्षवो ब्रह्मा सहाम्पतिर्न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रात्ता अपि तु देवेषु त्रयस्त्रिंशेषूपोषधो नाम देवपुत्रः पञ्चशतपरिवारो मां दर्शनायोपसंक्रात्तस्तस्य मया धर्मो देशितो दृष्टसत्यश्च स स्वभवनं गत इति॥ भिक्षवस्संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कुतो भदत्त उपोषधस्य देवपुत्रस्योत्पत्तिर्नामाभिनिर्वृत्तिश्चेति॥ भगवानाह। इच्छथ यूयं भिक्षवः श्रोतुम्॥ एवं भदत्त॥ तेन हि भिक्षवः शृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अस्मिन्नेव भद्रकल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स वाराणसीं नगरीमुप<नि>श्रित्य विहरति ऋषिपतने मृगदावे॥ यावदपरेण समयेन कृकी राजा भगवत्तं दर्शनायोपसंक्रामति पर्युपासनाय। यावद्द्वौ ब्राह्मणौ ऋषिपतनं गतौ केनचित्करणीयेन। ताभ्यां राजा दृष्टो महत्या राजऋद्या महता राजानुभावेन। तयो राज्याभिलाषो जातः। ताभ्यामन्यतम उपासकः पृष्टः। भो बुद्धोपासक किं कर्म कृत्वा यच्चित्तयति यत्प्रार्थयते तदस्य सर्वं समृध्यतीति॥ उपासकेनोक्तम्। यः परिशुद्धमष्टाङ्गसमन्वागतमुपवासमुपवसति यच्चित्तयति यत्प्रार्थयते त<द>स्य सर्वं समृध्यतीति॥ ततस्तौ ब्राह्मणौ आषाढस्य गृहपतेस्सकाशादष्टाङ्गसमन्वागतमुपवासमु<पलभ्यो>पोषितौ। तदैकेन परिशुद्धो रक्षितः। स कालं कृत्वा राज्ञः कृकेः पुत्रत्वमभ्युपग<तः>। तस्य सुजात इति नामधेयं व्यवस्थापितम्। स पितुरत्ययाद्राज्ये प्रतिष्ठापितः॥

द्वितीयेनोपवासः खण्डितः। स कालं कृत्वा नागेषूपपन्नः। तस्योपरि दिवसे <दिवसे सप्तकृत्वस्>तप्तवालुका निपतति यया सो ऽस्थिशेषः क्रियते॥ तस्यैतदभवत्। कस्येदं कर्मणः फलं कस्यायं कर्मणः फलविपाको येनाहमीदृशं दुःखमुनभवामीति। स पश्यत्यष्टाङ्गसमन्वागतं मे उपवासं समादाय शिक्षाशैथिल्यं कृतं येनाहमीदृशं महद्दुःखं प्रत्यनुभवामि येन पुनः समादाय रक्षितं तेन राज्यं प्रतिलब्धमिति। तस्यैतदभवत्। यन्न्वहमिदानीमपि तावदष्टाङ्गसमन्वागतमुपवासमुपवसेयमप्येव नाम नागयोनेर्मोक्षः स्यादिति॥ ततो नागवर्णमत्तर्धाप्य ब्राह्मणवर्णमात्मानमभिनिर्माय राज्ञः सकाशमुपसंक्रात्तः। उपसंक्रम्य जयेनायुषा च वर्धयित्वोवाच। अष्टाङ्गसमन्वागतेन मे महाराज उपवासे<न>प्रयोजनम्। तदर्हति देवो ऽष्टाङ्गसमन्वागतमुपवासं पर्येषितुम्। अथ न पर्येषसे नियतं देवस्य सप्तधा मूर्धानं स्फालयामि। इत्युक्ता तत्रैवात्तर्हितः॥ ततो राजा भीतस्त्रस्तसंविग्र आहृष्टरोमकूपो हिरण्यपिटकं ध्वजाग्रे बध्वा सर्वविजिते घण्टावघोषणं कारयामास। यो मे ऽष्टाङ्गसमन्वागतमुपवासं देशयिष्यति तस्यैतं हिरण्यपिटकं दास्यामि महता सत्कारेण सत्करिष्यामीति॥ यावदन्यतमा वृद्धा स्त्री पलगण्डदुहिता। तया राज्ञः स्तम्भो दर्शितः। अत्र मे स्तम्भे पिता असकृद्गन्धधूपपुष्पार्चनं कृतवान् तमुत्पाट्य प्रत्यवेक्षस्वेति॥ ततो राज्ञा पौरुषेयाणामाज्ञा दत्ता अयं स्तम्भ उत्पाट्यतामिति। ततो राजपुरुषै स्तम्भ उत्पाटितः। तस्याधस्तात्सुवर्णपत्त्राभिलिखितो ऽष्टाङ्गसमन्वागत उपवासो लब्धः स<ह> पञ्च चोपासकशिक्षापदानि सप्तत्रिंशच्च बोधिपक्ष्या धर्माः॥ ततो राज्ञा तस्य नागस्याष्टाङ्गसमन्वागत उपवासो लिखित्वा दत्त ऋषिपतननिवासिभिश्च द्वादशभिरृषिसहस्रैः सप्तत्रिंशद्बोधिपक्ष्या धर्माः प्रत्यक्षीकृताः। स च नागो ऽष्टाङ्गसमन्वागतमुपवासमुपोष्य स्थलमुद्गम्योत्सृष्टकायो ऽवस्थितः। सो ऽनाहारतां प्रतिपन्नः कालं कृत्वा पञ्चशतपरिवारः प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्नः। अतो भिक्षव उपोषधस्योत्पत्तिर्नामाभिनिर्वृत्तिश्चेति॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

औपपादुक इति ८६

Parallel Romanized Version: 
  • Aupapāduka iti 86 [34]

औपपादुक इति ८६।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां देवेषु त्रयस्त्रिंशेषु वर्षा उपगतः पाण्डुकम्बलशिलायां पारिजातस्य कोविदारस्य नातिदूरे मातुर्जनित्र्या धर्मं देशयत्यन्येषां च देवानाम्। तेन खलु समयेनायुष्मान्महामौद्गल्यायनः श्रावस्त्यां वर्षा उपगतो जेतवने ऽनाथपिण्डदस्यारामे। अथ चतस्रः पर्षदो येनायुष्मान्महामौद्गल्यायनस्तेनोपसंक्रात्ता महामौद्गल्यायनपादौ शिरसा वन्दित्वा एकात्ते निषणाः। चतस्रः पर्षद आयुष्मान्महामौद्गल्यायनो धर्मकथया संदर्शयति <समादापयति> समुत्तेजयति संप्रहर्षयति। अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्। अथ चतस्रः पर्षद उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येनायुष्मान्महामौद्गल्यायनस्तेनाञ्जलिं प्रणमय्यायुष्मत्तं महामौद्गल्यायनमिदमवोचन्। कच्चित्ते भदत्त महामौद्गल्यायन श्रुतं कुत्र भगवानेतर्हि वर्षा उपगत इति॥

महामौद्गल्यायन आह। श्रुतं मे भवत्तो भगवान्देवेषु त्रयस्त्रिंशेषु वर्षा उपगतः पाण्डुकम्बलशिलायां पारिजातस्य कोविदारस्य नातिदूरे मातुर्जनित्र्या धर्मं देशयत्यन्येषां च देवानां त्रयस्त्रिंशा<ना>मिति॥ अथ चतस्रः पर्षद आयुष्मतो महामौद्गल्यायनस्य भाषितमभिनन्द्यानुमोद्य पादौ शिरसा वन्दित्वोत्थायासनेभ्यः प्रक्रात्ताः॥

अथ चतस्रः पर्षदस्त्रयाणां वार्षिकाणामत्ययाद्येनायुष्मान्महामौद्गल्यायनस्तेनोपसंक्रात्ताः। उपसंक्रम्यायुष्मतो महामौद्गल्यायनस्य पादौ शिरसा वन्दित्वा एकात्ते निषण्णाः। चतस्रः पर्षद आयुष्मान्महामौद्गल्यायनो धर्म्यया कथया संप्रदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति। अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्। अथ चतस्रः पर्षद उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येनायुष्मान्महामौद्गल्यायनस्तेनाञ्जलिं प्रणमय्यायुष्मत्तं महामौद्गल्यायनमिदमवोचन्। यत्खलु भदत्तमहामौद्गल्यायनो जानायाच्चिरदृष्टो ऽस्माभिर्भगवान्परितृषिताः स्मो वयं भगवतो दर्शनेन इछामो वयं भगवत्तं द्रष्टुम्। सचेद्भदत्तमहामौद्गल्यायनस्यागुरु साधु भदत्तमहामौद्गल्यायनो येन भगवांस्तेनोपसंक्रामेत्। उपसंक्रम्यास्माकं वचनेन भगवतः पादौ शिरसा वन्दस्वाल्पाबाधतां च पृच्छाल्पातङ्कतां च लघूत्थानतां च यात्रां च बलं च सुखं चानवद्यतां च <स्पर्शविहारतां च> एवं च वद। जम्बूद्वीपे भदत्त चनस्रः पर्षद आकाङ्क्षत्ति भगवतो दर्शनमेवं चाहुः। नास्ति खलु भदत्त जम्बूद्वीपकानां मनुष्याणां तद्रूपा ऋद्धिर्वा अनुभावो <वा> येन जम्बूद्वीपका मनुष्या देवांस्त्रयस्त्रिंशानभिरोहेयुर्भगवत्तं दर्शनायोपसंक्रमणाय पर्युपासनाय। अस्ति खलु देवानां त्रयस्त्रिंशानां तद्रूपा ऋद्धिश्चानुभावश्च येन देवास्त्रयस्त्रिंशा जम्बूद्वीपमवतरेयुर्भगवत्तं दर्शनायोपसंक्रमणाय पर्युपासनाय। साधु भगवान्देवेभ्यस्त्रयस्त्रिंशेभ्यो जम्बूद्वीपमवतरेदनुकम्पामुपादायेति॥ अधिवासयत्यायुष्मान्महामौद्गल्यायनश्चतसृणां पर्षदां तूष्णीभावेन। अथ चतस्रः पर्षद आयुष्मतो महामौद्गल्यायनस्य तूष्णीभावेनाधिवासनां विदित्वा आयुष्मतो महामौद्गल्यायनस्य पादौ शिरसा वन्दित्वोत्थायासनेभ्यः प्रक्रात्ताः॥

अथायुष्मान्महामौद्गल्यायनो ऽचिरप्रक्रात्ताश्चतस्रः पर्षदो विदित्वा तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते तद्यथा बलवान्पुरुषः संकुञ्चितं वा बाहुं प्रसारयेत्प्रसारितं वा संकुञ्चयेदेवमेवायुष्मान्महामौद्गल्यायनः श्रावस्त्यामत्तर्हितो देवेषु त्रयस्त्रिंशेषु प्रत्यष्ठात्पाण्डुकम्बलशिलायां पारिजातस्य कोविदारस्य नातिदूरे॥ तेन खलु समयेन भगवान<नेकशताया देवपर्षदो धर्म देशयति। अद्राक्षीच्च महामौद्गल्यायनो भगवत्तम> नेकशताया देवपर्षदः पुरस्तान्निषणं धर्मं देशयत्तं दृष्ट्वा च पुनः स्मितं प्राविरकार्षीत्। इहापि भगवानाकीर्णो विहरति तद्यथा जम्बूद्वीपे चतसृभिः पर्षद्भिरिति॥ अथ भगवानायुष्मतो महामौद्गल्यायनस्य चेतसा चित्तमाज्ञायायुष्मत्तं महामौद्गल्यायनमिदमवोचत्। न खलु मौद्गल्यायन स्वैरत्वमे<षां> अपि तु यदा मे एवं भवति आगच्छत्त्विति तदा आगच्छत्ति यदा मे एवं भवति गच्छत्त्विति तदा गच्छत्ति। इति मे चेतसा चित्तमाज्ञाय आगच्छत्ति च गच्छत्ति च॥

अथायुष्मान्महामौद्गल्यायनो येन भगवांस्तेनोपसंक्रात्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकात्ते निषणः। <एकात्तनिषण> आयुष्मान्मौद्गल्यायनः सर्वां देवपर्षदमवलोक्य भगवत्तमिदमवोचत्। विचित्रा बतेयं देवपर्षत्संनिषण्णा संनिपतिता। सत्त्यस्यां देवपर्षदि देवता या बुद्धे ऽवेत्य प्रसादेन समन्वागताः कायस्य भेदादिहोपपन्नाः। सत्ति धर्मे सत्ति सङ्घे सत्ति आर्यकात्तैः शीलैः समन्वागताः कायस्य भेदादिहोपपन्नाः॥ अथ भगवानायुष्मतो महामौद्गल्यायनस्य भाषितमनुवर्णयन्नायुष्मत्तं महामौद्गल्यायनमिदमवोचत्। एवमेतन्मौद्गल्यायन एवमेवमेतत्। विचित्रा बतेयं देवपर्षत्संनिषणा संनिपतिता। सत्त्य स्यां देवता या बुद्धे ऽवेत्य प्रसादेन समन्वागताः कायस्य भेदादिहोपपन्नाः। सत्ति धर्मे सत्ति सङ्घे सत्ति आर्यकात्तैः शीलैः समन्वागताः कायस्य भेदादिहोपपन्नाः॥

अथ शक्रो देवानामिन्द्रो भगवत आयुष्मतश्च महामौद्गल्यायनस्य भाषितमनुवर्णयन्नायुष्मत्तं महामौद्गल्यायनमिदमवोचत्। एवमेतद्भदत्तमहामौद्गल्यायन एवमेतत्। विचित्रा बतेयं देवपर्षत्संनिषण्णा संनिपतिता। सत्त्यस्यां देवपर्षदि देवता या बुद्धे ऽवेत्य प्रसादेन समन्वागताः कायस्य भेदादिहोपपन्नाः। सत्ति धर्मे सत्ति सङ्घे सत्त्यार्यकात्तैः शीलैः समन्वागताः कायस्य भेदादिहोपपन्नाः॥

अथान्यतमो देवपुत्रो भगवत आयुष्मतश्च महामौद्गल्यायनस्य शक्रस्य <च> देवानामिन्द्रस्य भाषितमनुवर्णयन्नायुष्मत्तं महामौद्गल्यायनमिदमवोचत्। एवमेतद्भदत्तमहामौद्गल्यायन एवमेतत्। विचित्रा बतेयं देवपर्षत्संनिषण्णा संनिपतिता। सत्त्यस्यां देवपर्षदि देवता या बुद्धे ऽवेत्य प्रसादेन समन्वागताः कायस्य भेदादिहोपपन्नाः। सत्ति धर्मे सत्ति सङ्घे। * * * * वयमार्यकात्तैः शीलैः समन्वागताः कायस्य भेदादिहोपपन्ना इति॥

तत्रानेकानि देव<ताश>तानि अनेकानि देवतासहस्राण्यनेकानि देवताशतसहस्राणि भगवतः पुरस्तात्प्रत्येकं प्रत्येकं स्रोतापत्तिफलं साक्षात्कृत्य तत्रैवात्तर्हितानि॥

अथायुष्मान्महामौद्गल्यायनः प्रविविक्तां देवपर्षदं विदित्वा एकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणमय्य भगवत्तमिदमवोचत्। जम्बूद्वीपे भदत्त चतस्रः पर्षदो भगवतः पादौ शिरसा वन्दत्ते अल्पाबाधतां च पृच्छत्त्यल्पातङ्कतां च लघूत्थानतां च यात्रां च बलं च सुखं चानवद्यतां च स्पर्शविहारतां च॥ भगवानाह। सुखिनो मौद्गल्यायन भवत्तु जम्बूद्वीपे चतस्रः पर्षदस्त्वं च॥ महामौद्गल्यायन आह। जम्बूद्वीपे भदत्त चतस्रः पर्षद आकाङ्क्षत्ति भगवतो दर्शनमेवं चाहुः। नास्ति भदत्त जाम्बूद्वीपकानां मनुष्याणां तद्रूपा ऋद्धिर्वा अनुभावो वा येन जाम्बूद्वीपका मनुष्या देवांस्त्रयस्त्रिंशानभिरोहेयुर्भगवत्तं दर्शनायोपसंक्रमितुं पर्युपासनाय। अस्ति तु भदत्त देवानां त्रयस्त्रिंशानां तद्रूपा ऋद्धिश्चानुभावश्च येन देवास्त्रयस्त्रिंशा जम्बूद्वीपमवतरेयुर्भगवत्तं दर्शनायोपसंक्रमितुं पर्युपासनाय। साधु भगवान्देवेभ्यस्त्रयस्त्रिंशेभ्यो ऽवतरेदनुकम्पामुपादाय॥ भगवानाह। तेन हि त्वं गच्छ मौद्गल्यायन जम्बूद्वीपं गत्वा <च> चतसृणां पर्षदामारोचय। अवतरिष्यति भवत्तो भगवानितस्सप्तमे दिवसे देवेभ्यस्त्रयस्त्रिंशेभ्यो जम्बूद्वीपं सांकाश्ये नगरे आपज्जुरे दावे उदम्बरमूल इति॥

अथायुष्मान्महामौद्गल्यायनो भगवतः प्रतिश्रुत्य पादौ शिरसा वन्दित्वा तद्रूपं समाधिं संपन्नो यथा समाहिते चित्ते तद्यथा बलवान्पुरुषः संकुञ्चितं बाहुं प्रसारये<त्प्रसारितं वा संकुञ्चये>देवमेवायुष्मान्महामौद्गल्यायनो देवेषु त्रयस्त्रिंशेष्वत्तर्हितो जम्बूद्वीपे प्रत्यष्ठात्॥ अथायुष्मान्महामौद्गल्यायनो जम्बूद्वीपमागत्य चतसृणां पर्षदामारोचयति। अवतरिष्यति भवत्तो भगवानितः सप्तमे दिवसे देवेभ्यस्त्रयस्त्रिंशेभ्यो जम्बूद्वीपं सांकाश्ये नगरे आपज्जुरे दावे उदुम्बरमूल इति॥

अवतीर्णो भगवांस्ततः सप्तमे दिवसे देवेभ्यस्त्रयस्त्रिंशेभ्यः सांकाश्ये नगरे आपज्जुरे दावे उदुम्बरमूले। यदा भगवान्सांकाश्यं नगरमवतीर्णस्तदानेकानि प्राणिशतसहस्राणि भगवतो दर्शनाय संनिपतितानि॥ तत्रोपपादुको भिक्षुः प्रादुर्भूतः। तेन भगवान्सश्रावकसङ्घस्ते च देवासुरगरुडकिन्नरमहोरगा भक्तेनोपनिमन्त्रिताः॥ यावद्गण्डीदेशनाकाले सहचित्तोत्पादाद्दिव्यान्यासनान्युदारपटाच्छादितानि प्रादुर्भूतानि दिव्यानि च भक्ष्यभोज्यानि। तत उपपादुकेन भगवान्दिव्येनाहारेण संतर्पितस्ते च देवासुरगरुडकिन्नरमहोरगाः सम्यगुपस्थिताः। ततो ऽस्य भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी धर्मदेशना कृता यां श्रुत्वोपपादुकेन भिक्षुणा इदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः।

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त उपपादुकेन कर्माणि कृतानि येनोपपादुकः संवृत्तः स<ह>चित्तोत्पादाच्चास्य यच्चित्तयति यत्प्रार्थयते तत्सर्वं समृध्यतीति॥ भगवानाह। उपपादुकेनैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि। उपपादुकेनैव कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि अपि कल्पशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्येकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन्सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स बन्धुमतीं राजधानीमुपनिश्रित्य विहरति। यावदन्य<त>रस्मिन्ग्रामके ऽरण्यायतने पञ्च भिक्षवो वर्षा उपगताः। तत्रैकेन भिक्षुणा चतुर्णा भिक्षूणां वैयावृत्यं कृतम्। तैर्युज्यमानैर्घटमानैर्व्यायच्छमानैः सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। पञ्चमेन पादयोर्निपत्य प्रणिधानं कृतम्। यथैभिर्मामागम्यार्हत्त्वं साक्षात्कृतमनेन मे कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च प्रव्रजितस्य उपकरणविशेषैरवैकल्यं स्यादिति॥

<किं मन्यध्वे भिक्षवः। यो ऽसौ तेन कालेन तेन समयेन वैयावृत्यं कृतवानयं स उपपादुक इति॥ भिक्षव ऊचुः।> किं कर्म कृतं येनोपपादुकः संवृत्तः॥ भगवानाह। भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि <अस्मिन्नेव भद्रके कल्पे> विंशतिसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन्सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। <स> वाराणसीं नगरीमुपनिश्रित्य विहरति ऋषिपतने मृगदावे। तत्रान्यतरः श्रेष्ठी। तस्य भार्या प्रसवकाले दुःखवेदनाभिभूता आर्तस्वरा क्रन्दति। स तं शब्दं श्रुत्वा परं संवेगमापन्नः। स शोकागारं प्रविश्य करे कपोलं दत्त्वा चित्तापरो व्यवस्थितः। तस्य बुद्धिरुत्पन्ना। यन्न्वहं भगवच्छासने प्रव्रज्य प्रणिधानं कुर्या येन न कदाचिद्गर्भशय्यां प्रत्यनुभवामीति॥ स तेनैव संवेगेन भगवतः काश्यपस्य प्रवचने प्रव्रजितः। तेन प्रणिधानं कृतम्। अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च यत्र यत्र जायेय तत्र तत्रोपपादुको भवेयं मा कदाचिद्गर्भशय्यां प्रत्यनुभवेयमिति॥

किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन सार्थवाह आसीदयं स उपपादुकः। यत्प्रणिधानं कृतं तेनोपपादुकः संवृत्तः। यत्तत्रानेनेन्द्रियाणि परिपाचितानि तेनेदानीमर्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो <भगवतो> भाषितमभ्यनन्दन्।

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

कचङ्गलेति ७८

Parallel Romanized Version: 
  • Kacaṅgaleti 78 [35]

कचङ्गलेति ७८।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः कचङ्गलायां विहरति काचङ्गलीये वनषण्डे। तस्यां कचङ्गलायां कचङ्गला नाम वृद्धा। सा घटमादायोदकार्थिनी कूपमुपसृप्ता॥ तत्र भगवानायुष्मत्तमानन्दमामन्त्रयते। गच्छानन्द एतस्यां वृद्धायां कथय भगवांस्तृषितः पानीयमनुप्रयच्छस्वेति। सा आनन्देनोक्ता कथयति। अहं स्वयमेवानेष्यामीति॥ यावत्कचङ्गला पानीयघटं पूरयित्वा भगवतः सकाशं गता। ददर्श कचङ्गला बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकम्। सहदर्शनादस्याः पुत्रस्नेह <ःस>मुत्पन्नः स्तनाभ्यां क्षीरधाराः प्रस्रुताः। सा ऊर्ध्वबाहूः पुत्र पुत्रेति भगवत्तं परिष्वक्तुमारब्धा। भिक्षवस्तां वारयत्ति॥ भगवानाह। मा यूयं भिक्षव इमां बृद्धां वारयत। तत्कस्य हेतोः।

पञ्च जन्मशतान्येषा मम माता आसीन्निरत्तरम्।

इयं मे पुत्रस्नेहेन गात्रेषु समश्लिक्षत॥

सचेदेषा निवार्येत मम गात्रेषु श्लेषणात्।

इदानीं रुधिरं ह्युष्णं कण्ठादस्याः स्रवेत्क्षणात्॥

कृतज्ञतामनुस्मृत्य दृष्ट्वेमां पुत्रलालसाम्।

कारुण्याद्गात्रसंश्लेषं ददामि अनुकम्पया॥

यावदसौ पुत्रस्नेहं विनोद्य भगवतः पुरस्तान्निषणा धर्मश्रवणाय। भगवता चास्या आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा कचङ्गलया विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्॥ सा दृष्टसत्या गाथा भाषते।

यत्कर्तव्यं <हि>पुत्रेण मातुर्दुष्करकारिणा।

तत्कृतं भवता मह्यं चित्तं मोक्षपरायणम्॥

दुर्गतिभ्यः समुद्धृत्य स्वर्गे मोक्षे च ते अहम्।

स्थापिता सर्वयत्नेन विशेषः सुमहान्कृतः॥

यावदसौ स्वामिनमनुज्ञाप्य भगवच्छासने प्रव्रजिता। तया युज्यमानया घटमानया व्यायच्छमानया इदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हत्ती संवृत्ता त्रैधातुकवीतरागा समलोष्टकाञ्चनाकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखा सेन्द्रोपेन्द्राणां देवानां पूज्या मान्याभिवाद्या च संवृत्ता॥ यदा भगवान्भिक्षुणीनां संक्षेपेणोद्दिश्य प्रतिसंलयनाय प्रविशति तदा कचङ्गला भिक्षुणीनां व्याकरोति॥ तत्र भगवान्भिक्षूनामन्त्रयते स्म। एषाग्रा मे भिक्षवो भिक्षुणीनां मम श्राविकाणां सूत्रात्तविभागकर्त्रीणां यदुत कचङ्गला भिक्षुणीति॥

भिक्षवः संशयजाताः सर्वसंश<य>च्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। किं भदत्त कचङ्गलया कर्म कृतं येन वृद्धा प्रव्रजिता किं कर्म कृतं येन भगवान्पश्चिमगर्भवासे न धारितः प्रव्रज्य चार्हत्त्वं साक्षात्कृतं सूत्रात्तविभागकर्त्रीणां चाग्रा निर्दिष्टा इति॥ भगवानाह। कचङ्गलयैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। कचङ्गलया कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतने<षु> कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि बोधिसत्त्वचर्यायां वर्तमानस्यैषा मे पञ्च जन्मशतानि माता आसीन्निरत्तरं यदाहं प्रव्रजितुमिच्छामि तदा मामेषा वारयति। तस्य कर्मणो विपाकेन वृद्धा प्रव्रजिता। दानं ददतो मे दानात्तरायो ऽनया कृतः। तेन दरिद्रा संवृत्ता। किं त्वनया नैवंविधानि महेशाख्यसंवर्तनीयानि कर्माणि कृतानि यथा महामाया <कृत>वती। तेनाहमनया पश्चिमे न धारितः॥ भूयः काश्यपे भगवति प्रव्रजिता आसीत्। तत्रानया शैक्षाशैक्षा भिक्षुण्यो दासीवादेन समुदाचीर्णाः। तेन दासी संवृत्ता। यत्तत्रानया पठितं स्वाध्यायितं स्कन्धकौशलं प्रतीत्यसमुत्पादकौशलं स्थानास्थानकौशलं च कृतं तेनेदानीमर्हत्त्वं साक्षात्कृतं सूत्रात्तविभागकर्त्रीणां चाग्रतायां निर्दिष्टा। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

कप्फिण इति ८८

Parallel Romanized Version: 
  • Kapphiṇa iti 88 [36]

कप्फिण इति ८८।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति स्म जेतवने ऽनाथपिण्डदस्यारामे। तेन खलु समयेन दक्षिणापथे कल्पो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च प्रशात्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नं प्रियमिवैकपुत्रकं राज्यं पालयति। सो ऽपरेण समयेन देव्या सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातो ऽभिनूपो दर्शनीयः प्रासादिकः सर्वाङ्गप्रत्यङ्गोपेतः। तस्य जातौ जातिमहं कृत्वा कप्फिण इति नामधेयं व्यवस्थापितम्। कप्फिणो दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्। सो ऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्। यस्मिन्नेव दिवसे कप्फिणः कुमारो जातस्तस्मिन्नेव दिवसे अष्टादशानाममात्यसहस्राणां पुत्रा जाताः सर्वे महानग्नाः। तेषां प्रतिनूपाणि नामानि व्यवस्थापितानि॥

यद्राजा कल्पः कालधर्मेण संयुक्तस्तस्यात्ययात्कप्फिणः कुमारो राज्ये प्रतिष्ठितः तानि चाष्टादशामात्य<पुत्र>सहस्राणि सर्वाण्यमात्यत्वे नियुक्तानि॥ अथापरेण समयेन राजा महाकप्फिणो ऽष्टादशामात्यसहस्रपरिवृतो मृगवधाय निर्गतः। पुरस्तात्पृष्ठतश्च सर्वबलौघमवलोक्यामात्यानामन्त्रयते। अस्ति भवत्तः कस्यचिदेवंनूपो बलौधस्तद्यथा ममैवैतर्हीति॥ ततः प्रियवादिभिरमात्यैरभिहितम्। देव नान्यस्य कस्यचिदिति॥ अथ मध्यदेशाद्वणिजो दक्षिणापथं गताः। तै राज्ञो महाकप्फिणस्य प्राभृतमुपनीतम्। राज्ञा उक्ता भो वणिजः कस्तत्र राजेति॥ वणिजः कथयत्ति। देव केचिद्देशा गणाधीनाः केचिद्राजाधीना इति॥ यावद्राज्ञा महाकप्फिणेन श्रावस्त्यादिषु षट्सु महानगरेषु दूतसंप्रेषणं कृतम्। यद्युत्थिता भवथ नोपवेष्टव्यं शीघ्रमागत्तव्यमन्यथा व उत्तमेन दण्डेन समनुशासिष्यामीति॥ एतद्वचनमुपश्रुत्य षण्महानगरवासिनो राजानो भीतास्त्रस्ताः संविग्ना आहृष्टरोमकूपाः संगम्य समागम्य एकसमूहेन श्रावस्तीमनुप्राप्ताः। ततो भगवत्सकाशं गताः। तैस्स वृत्तात्तो भगवतो विस्तरेण निवेदितः। भगवता ते समाश्वासिता उक्ताश्च स दूतो मत्सकाशमानेतव्य इति॥ ततस्तैर्दूतस्य निवेदितम्। अस्त्यस्माकं राजाधिराजस्तं तावत्पश्येति॥

ततो भगवता दूतागमनमवेत्य जेतवनं चतूरत्नमयं निर्मितं देवानामिव सुदर्शनं नगरम्। अत्र चत्वारो महाराजानो दौवारिकाः स्थापिता ऐरावतसदृशा हस्तिनो बालाहकसदृशा अश्वा नन्दीघोषसदृशा रथा व्याडयक्षसदृशा मनुष्याः स्वयं च भगवता चक्रवर्तिवेषो निर्मितः सप्ततालोद्गतं च सिंहासनं यत्र भगवान्निषणः। ततो दूतस्तथाविधां शोभां दृष्ट्वा परं विस्मयमापन्नः॥ ततो भगवता लेखं लेखयित्वा स दूतो ऽभिहितः। कप्फिणो मद्वचनाद्वक्तव्यो लेखवाचनसमकालमेव यद्युत्थितो भवसि नोपवेष्टव्यं शीघ्रमागत्तव्यम्। अथवा नागच्छसि अहमेव महता बलौधेन सार्धमागमिष्यामीति॥ ततो दूतेन गत्वा राज्ञो महाकप्फिणस्य लेखं वाचिकं च यत्संदिष्टं तत्सर्वं निवेदितम्॥

ततः कप्फिणो राजा अष्टादशामात्यगणसहस्रपरिवृतो ऽनुपूर्वेण चञ्चूर्यमाणः श्रावस्तीमनुप्राप्तः। प्रातिसीमाश्च राजानो राजानं महाकप्फिणं प्रत्युद्गताः। तैर्महासत्कारेण नगरं प्रवेशितः। मार्गश्रमं प्रतिविनोद्य भगवतो निवेदितवत्तः॥ ततो भगवता तस्यागमनमवेत्य जेतवनं चतूरत्नमयं निर्मितं देवानामिव सुदर्शनं नगरं यत्र चत्वारो महाराजानो दौवारिका स्थापिता ऐरावतसदृशा हस्तिनो बालाहकसदृशा अश्वा नन्दीघोषसदृशा रथा व्याडयक्षसदृशा मनुष्याः स्वयं च भगवता चक्रवर्तिवेषो निर्मितस्सप्ततालोद्गतं च सिंहासनं सर्वं तथैव निर्मितम्। ततो राजा महाकप्फिणो जेतवनं प्रविष्टः। सहदर्शनादस्य यो नूपे नूपमद ऐश्वर्य ऐश्वर्यमदः स प्रतिविगतः। बलदर्पो ऽद्यापि प्रतिबाधत एव॥ ततो भगवता लौकिकं चित्तमुत्पादितम्। अहो बत शक्रो देवेन्द्र ऐन्द्रं धनुरादायागच्छत्विति। सहचित्तोत्पादाद्भगवतः शक्रो देवेन्द्रः सारथिवेषेण ऐन्द्रं धुनुरुपनामयति। भगवता महाकप्फिणास्योपनामितम्। तच्च राजा महाकप्फिण उत्क्रष्टुमपि न शक्नोति कुतः पुनरारोपयिष्यति॥ ततो भगवता सप्तायोभेर्यो निर्मिताः स्वयं च तद्वनुरर्धचन्द्राकारेणारोप्य शरः क्षिप्तो येन <ताः> सप्तायोभेर्यश्छिद्रीकृताः। ततः शब्दो निर्गतः।

आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने।

धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥

यो ह्यस्मिन्धर्मविनये अप्रमत्तश्चरिष्यति।

प्रहाय जातिसंसारं दुःखस्यात्तं करिष्यति॥

स च शब्दो यावदकनिष्ठान्देवान्गतः॥ ततो राज्ञः कप्फिणस्य यो ऽभूद्बलमदः स प्रतिविगतः। तस्य बुद्धिरुत्पन्ना किमिदमिति॥ ततो भगवान्‍राज्ञो महाकप्फिणस्य चित्तप्रकारमुपलक्ष्य राजवेषमत्तर्धाप्य इदं सूत्रमारब्धवान्॥

दशबलसमन्वागतो भिक्षवस्तथागतो ऽर्हन्सम्यक्संबुद्धश्च<तु>र्वैशारद्यविशारद उदारमार्षभं स्थानं प्रतिजानीते ब्रह्मचर्यं प्रवर्तयति पर्षदि सम्यक्सिंहनादं नदति। यदुतास्मिन्सतीदं भवत्यस्योत्पा<दा>दिदमुत्पद्यते। यदुता ऽविद्याप्रत्ययाः संस्काराः। संस्कारप्रत्ययं विज्ञानम्। विज्ञानप्रत्ययं नामनूपम्। नामनूपप्रत्ययं षडायतनम्। षडायतनप्रत्ययः स्पर्शः। स्पर्शप्रत्यया वेदना। वेदनाप्रत्यया तृष्णा। तृष्णाप्रत्ययमुपादानम्। उपादानप्रत्ययो भवः। भवप्रत्यया जातिः। जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः संभवत्ति। एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति॥ यदुतास्मिन्नसतीदं न भवति अस्य निरोधादिदं निरुध्यते। यदुताविद्यानिरोधात्संस्कारनिरोधः। संस्कारनिरोधाद्विज्ञाननिरोधः। विज्ञाननिरोधान्नामनूपनिरोधः। नामनूपनिरोधात्षडायतननिरोधः। षडायतननिरोधात्स्पर्शनिरोधः। स्पर्शनिरोधाद्वेदनानिरोधः। वेदनानिरोधात्तृष्णानिरोधः। तृष्णानिरोधादुपादाननिरोधः। उपादाननिरोधाद्भवनिरोधः। भवनिरोधाज्जातिनिरोधः। जातिनिरोधाज्जरामरणशोकपरिदेवदुःखदौर्मनस्योपाया<सा> निरुध्यत्ते। एवमस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति॥ स्वाख्यातो मे भिक्षवो धर्म उत्तानो विवृतश्छिन्नप्लोतिको यावद्देवमनुष्येभ्यः सम्यक्सुप्रकाशितः। एवं स्वाख्याते मे धर्म उत्ताने विवृते छिन्नप्लोतिके यावद्देवमनुष्येभ्यः सम्यक्सुप्रकाशिते यावदलमेव भिक्षवः श्रद्धाप्रव्रजितेन कुलपुत्रेण अलं योगाय अलमप्रमादाय अलं शास्तुः शासने योगमापत्तुं कामं त्वक्स्नाय्वस्थ्यवतिष्ठतां परिशुष्यतु शरीरान्मांसशोणितम्। अथ च पुनर्यत्तदारब्धवीर्येण प्राप्तव्यं स्थामवता वीर्यवतोत्साहिना दृढपराक्रमेणानिक्षिप्तधुरेण कुशलेषु धर्मेषु तद्वहना<द>नुप्राप्ता न वीर्यस्य स्रंसनं भविष्यति॥ तत्कस्य हेतोः। दुःखं हि कुसीदो विहरति व्यवकीर्णः पापकैरकुशलैर्धर्मैः सांक्लेशिकैः पौनर्भविकैः सज्वरैर्दुःखविपाकैरायत्यां जातिजरामरणीयैर्महतश्चार्थस्य परिहाणिर्भवति। आरब्धवीर्यस्तु सुखं विहरत्यव्यवकीर्णः पापकैरकुशलैर्धर्मैः सांक्लेशिकैः पौनर्भविकैः सज्वरैर्दुःखविपाकैरायत्यां जातिजरामरणीयैर्महतश्चार्थस्य पारिपूरिर्भवति॥ मण्डपेयमिदं प्रवचनं यदुत शास्ता च संमुखीभूतो धर्मश्च देश्यत औपशमिकः पारिनिर्वाणिकः संबोधिगामी सुगतप्रवेदितः। तस्मात्तर्हि भिक्षव आत्मार्थं च समनुपश्यद्भिः परार्थं चोभयार्थं चेदं प्रतिसंशिक्षितव्यम्। कच्चिन्नः प्रव्रज्या अमोघा भविष्यति सफला सुखोदया सुखविपाका येषां च परिभोक्ष्यामहे चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारांस्तेषां च ते काराः कृताः कच्चिदत्यर्थमहाफला भविष्यत्ति महानुशंसा महाद्युतयो महावैस्तारा इत्येवं वो भिक्षवः शिक्षितव्यम्॥

अस्मिन्खलु धर्मपर्याये भाष्यमाणे राज्ञा महाकप्फिणेन अष्टादशामात्यगणसहस्रपरिवारेण विंशतिशिखरसुमद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्। ततो दृष्टसत्यो भगवच्छासने प्रव्रजितः। तेन युज्यमानेन घटमाने <न व्यायच्छमाने>नेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः।

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त कप्फिणेन कर्माणि कृतानि येनाभिनूपो दर्शनीयः प्रासादिको ऽष्टादशामात्यगणसहस्रपरिवारो महानग्नबलः प्रव्रज्य चार्हत्त्वं साक्षात्कृतमिति॥ भगवानाह। कप्फिणेनैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि। कप्फिणेन कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्येकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स बन्धुमतीं राजधानीमुपनिश्रित्य विहरति बन्धुमतीयके दावे॥ यावदन्यतमेन सार्थवाहेन महासमुद्रात्प्रभूतानि रत्नान्यानीतानि। विपश्यी सम्यक्संबुद्धः सश्रावकसङ्घस्त्रैमास्यं भक्तेनोपनिमन्त्त्रितः विहारं च कारयित्वा चातुर्दिशाय भिक्षुसङ्घाय निर्यातित<वान्॥

किं मन्यध्वे भिक्षवो> यो ऽसौ सार्थवाह एष एवासौ कप्फिणो राजा तेन कालेन तेन समयेन। यदनेन विपश्यी सम्यक्संबुद्धः सश्रावकसङ्घस्त्रैमास्यं स्वात्तर्गृहे भक्तेनोपनिमन्त्रितः विहारं च कारयित्वा चातुर्दिशाय भिक्षुसङ्घाय निर्यातिता* * * * *॥ अपराण्यपि भिक्षवः कप्फिणेन कर्माणि कृतान्युपचितानि। भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां महानगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च प्रशात्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नं धार्मिको धर्मराजो धर्मेण राज्यं कारयति। सो ऽपरेण समयेन संप्राप्ते वसत्तकालसमये संपुष्पिते<षु>पादपेषु हंसक्रौञ्चमयूरशुकशारिकाकोकिलजीवञ्जीवकनिर्घोषिते वनषण्डे अष्टादशामात्यगणसहस्रपरिवृत उद्यानं निर्गतः। तेन तत्रोद्याने ग्लानः प्रत्येकबुद्धो दृष्टः। स तेन सांप्रेयभोजनेन त्रैमास्यमुपस्थितः परिनिर्वृतस्य च शरीरस्तूपं कारयित्वा अमात्यगणसहायेन तैलाभिषेको दत्तः। तेन सपरिवारो महानग्नबलाधानेन संवृत्तः॥ भूयः काश्यपे भगवति प्रव्रजितो बभूव। तत्रानेनेन्द्रियपरिपाकः कृतः। तेनेदानीमर्हत्त्वं साक्षात्कृतम्। इति <हि>भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षाव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

कवड इति ३२

Parallel Romanized Version: 
  • Kavaḍa iti 32 [37]

कवड इति ३२।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिस्सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे॥ तत्र भगवान्भिक्षूनामन्त्रयते स्म। सचेद्भिक्षवः सत्त्वा जानीयुर्दानस्य फलं दान<सं>विभागस्य च फलविपाकं यथाहं जानामि दानस्य फलं दानसंविभागस्य च फलविपापाकमपीदानीं यो ऽसावपश्चिमकः कवडश्चरम आलोपः ततो ऽपि नादत्त्वा ऽसंविभज्य परिभुञ्जीत सचेल्लभेत दक्षिणीयं प्रतिग्राहकं न चैषामुत्पन्नं मात्सर्यं चित्तं पर्यादाय तिष्ठेत्। यस्मात्तर्हि सत्त्वा न जानत्ति दानस्य फलं दानसंविभागस्य च फलविपाकं यथाहं जानामि दानस्य फलं दानसंविभागस्य च फलविपाकं तस्मात्ते अदत्त्वा ऽसंविभज्य परिभुञ्जते आगृहीतेन चेतसा उत्पन्नं चैषां मात्सर्यं चित्तं पर्यादाय तिष्ठति॥

इदमवोचद्भगवानिदमुक्त्वा सुगतो ह्यथापरमेतदुवाच शास्ता।

एवं हि सत्त्वा जानीयुर्यथा प्रोक्तं महर्षिणा।

विपाकः संविभागस्य यथा भवति महार्थिकः॥

नादत्त्वा परिभुञ्जीरन्न स्युर्मत्सरिणस्तथा।

न चैषामाग्रहे चित्तमुत्पद्येत कदाचन॥

यस्मात्तु न प्रजानत्ति बाला मोहतमोवृताः।

तस्मात्तु भुञ्जते<सत्त्वा> आगृहीतेन चेतसा।

उत्पन्नं चैषां मात्सर्यं चित्तं पर्यादाय तिष्ठति॥

यदा भगवता एतत्सूत्रं भाषितं तदा भिक्षवः संशयजाताः सर्वशंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। आश्चर्यं भदत्त यद्भगवान्दानस्य वर्णं भाषते दानसंविभागस्य च फलविपाकमिति॥ भगवानाह। किमत्र भिक्षव आश्चर्यं यत्तथागतो दानस्य वर्ण भाषते दानसंविभागस्य च फलविपाकमिति। यन्मयातीते ऽध्वनि याचनकहेतोर्मुखद्वारगतः स्वकवडः परित्यक्तस्तच्छृणुत साधु च सुष्ठु च मनसि कुरु<त> भाषिष्ये ऽहम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च प्रशात्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नमखिलमकण्ठकमेकपुत्रमिव राज्यं कारयति। स राजा श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वप्रदः सर्वपरित्यागी निःसङ्गपरित्यागी च महति त्यागे वर्तते॥ यावदपरेण समयेन महद्दुर्भिक्षं प्रादुर्भूतं दुर्भिक्षात्तरकल्पसदृशम्। ततस्ते जनकाया दुर्भिक्षाकालभयभीताः क्षुत्क्षामकण्ठकपोलाः प्रेताश्रयसदृशाः संगम्य समागम्यैकसमूहेन राजानमुपसृत्य जयेनायुषा च वर्धयित्वोचुः। देव परित्रायस्व अस्मानस्माद्दुर्भिक्षभयात् प्रयच्छ जीवितमिति॥ ततो राजा कोष्ठागारिकं पुरुषमामन्त्रितवान्। अस्ति भो पुरुष कोष्ठागारे अन्नपानं यदस्माकं स्यादेषां च जनकायानाम्। इति श्रुत्वा कोष्ठागारिक आह। परिगण्य देव सस्यान्याख्यास्यामीति॥ ततो गणितकुशलैर्गणानां कृत्वा सर्वेषां विषयनिवासिनां दिवसे दिवसे एककवडो राज्ञो द्वौ कवडावियत्तं कालं भविष्यतीति समाख्यातम्॥ ततो राजा जनकायानाहूयोक्तवान्। तेन हि भवत्तो दिवसानुदिवसमागत्य राजकुले कवडमभ्यवहृत्य गच्छतेति॥ ततस्ते प्रतिदिवसमागत्य प्रत्येकमेकैकं कवडमभ्यवहृत्य यथेष्टं गच्छत्ति॥

अथान्यतमो ब्राह्मणस्तस्यां गणनायां नासीत्। परेभ्यश्च श्रुत्वा राजानमुवाच देव जनपदगतेन मे श्रुता गणना दीयतां ममापि कवड इति॥ ततो राजा स्वकात्कवडद्वयादेकं ब्राह्मणाय दत्तवानेकं कवडं जनसामान्यमभ्यवहर्तुं प्रवृत्तः॥

शक्रस्य देवेन्द्रस्याधस्ताज्ज्ञानदर्शनं प्रवर्तते। तस्यैतदभवत्। अतिदुष्करं बत वाराणसेयो राजा करोति यन्न्वहमेनं मीमांसेयेति॥ अथ शक्रो देवेन्द्रो ब्राह्मणवेषमात्मानमभिनिर्माय भोजनकाले राजानमुपसृप्तः जयेनायुषा च वर्धयित्वोवाच। बुभुक्षितो ऽहं कुरुष्व स्वकवडेनानुग्रहमिति। ततो राजा स्वजीवितपरित्यागं व्यवसाय कारुण्यात्स्वकवडं ब्राह्मणाय दत्त्वानाहारतां प्रतिपन्नः। यावत्षङ्भक्तच्छेदा अनेनोपक्रमेण कृताः। तं च महाजनकायं भुञ्जानं दृष्ट्वा परां प्रीतिमापेदे॥ अथ शक्रो देवेन्द्रस्तं राज्ञो ऽतिदुष्करं व्यवसायं दृष्ट्वा ब्राह्मणवेषमत्तर्धाप्य स्वेन नूपेण स्थित्वा राजानं संवर्धयामास। साधु साधु महाराज आवर्जिता वयं भवतानेन दुष्करेण व्यवसायेन सनाथश्चायं जनकाय ईदृशेन प्रजापालकेन। न दुष्यतां तव विजिते सर्वबीजानि वाप्यत्तामहं सप्तमे दिवसे तथाविधं माहेन्द्रं वर्षमुत्स्रक्ष्यामि येन सर्वसस्यानि निष्पत्स्यत्त इति॥ राजा तथा कारितं शक्रेणापि तथाविधं माहेन्द्रं वर्षमुत्सृष्टं येन दुर्भिक्षं विनिवर्तितं सुभिक्षं प्रादुर्भूतम्॥

भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन ब्रह्मदत्तो नाम राजा बभूवाहं सः। मया तान्येवंविधे दुर्भिक्षे वर्तमाने स्वजीवितपरित्यागादेवंविधानि दानानि दत्तानि। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यद्दानानि दास्यामः पुण्यानि करिष्याम इत्येवं वो भिक्षव<ः शिक्षितव्यम्॥ >

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

काशिकसुन्दरीति ७६

Parallel Romanized Version: 
  • Kāśikasundarīti 76 [38]

काशिकसुन्दरीति ७६।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिस्सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो वाराणस्यां विहरति ऋषिपतने मृगदावे। वाराणस्यां नगर्यां राजा ब्रह्मदत्तो राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च प्रशात्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नं प्रियमिवैकपुत्रकं राज्यं पालयति॥ यावदसौ राजा देव्या सह क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः कालात्तरेण देवी आपन्नसत्त्वा संवृत्ता। साष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। दारिका जाता अभिनूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्यङ्गोपेता॥ तस्या जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवतु दारिकाया नामेति। ज्ञातय ऊचुः। यस्मादियं काशिराजस्य दुहिता सुनूपा च तस्माद्भवतु दारिकायाः काशिसुन्दरीति नामेति। काशिसुन्दरी दारिका अष्टाभ्यो धात्रीभ्यो दत्ता द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्। साष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्॥

यदा काशिसुन्दरी दारिका क्रमेण महती संवृत्ता तदा प्रातिसीमैः षड्भी राजभी राज्ञो ब्रह्मदत्तस्य दूतसंप्रेषणं कृतम्। श्रुतमस्माभिर्यथा तव दुहिता जातेति तदर्हस्यस्माकं पुत्राणामन्यतरस्मै अनुप्रदातुमिति॥ ततो राजा शोकागारं प्रविश्य करे कपोलं दत्त्वा चित्तापरो व्यवस्थितश्चित्तयति। यद्येकस्मै दास्यामि अपरेण मे सह विरोधो भविष्यतीति॥ काशिसुन्दरी दारिका सर्वालङ्कारविभूषिता पितुः सकाशमुपसंक्रात्ता। तया पिता शोकार्तो दृष्टः पृष्टश्च तात किमर्थं शोकः क्रियत इति। पित्रास्या यथाभूतं समाख्यातम्॥ ततः काशिसुन्दरी पितरमुवाच। क्रियतां तात प्रातिसीमानां राज्ञां दूतसंप्रेषणं सप्तमे दिवसे काशिसुन्दरी दारिका स्वयंवरमवतरिष्यति येन वो यत्करणीयं स तत्करोत्विति॥ यावत्सप्तमे दिवसे षट् प्रातिसीमा राजानस्संनिपतिताः। काशिसुन्दर्यपिरथमभिरुह्य काषायं ध्वजमुच्छ्राप्य बुद्धपटं हस्तेन गृहीत्वा राजसभां गत्वोवाच। शृण्वत्तु भवत्तः प्रातिसीमा राजानो नाहं भवतां नूपयौवनकुलभोगैश्वर्यं तुलयामि अपि तु नाहं कामैरर्थिनी य एष एव मे भगवान्बुद्धः पटे लिखितस्तस्याहं श्राविका अस्य शासने प्रव्रजिष्यामीति॥

यावदृषिपतनं गत्वा भगवतः पादाभिवन्दनं कृत्वा भगवत्तमिदमवोचत्। लभेयाहं भदत्त स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावं चरेयमहं भगवतो ऽत्तिके ब्रह्मचर्यमिति। ततो भगवता महाप्रजापत्यां संन्यस्ता। ततस्तया प्रव्राजिता उपसंपादिता च॥ तया युज्यमानया घटमानया व्यायच्छमानया इदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वसंनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हत्ती संवृत्ता त्रैधातुकवीतरागा समलोष्टकाञ्चनाकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखा सेन्द्रोपेन्द्राणां देवानां पूज्या मान्याभिवाद्या च संवृत्ता॥ ततस्ते राजपुत्रास्तस्या नूपयौवनशोभां समनुस्मृत्य रागमदमत्ताः प्रव्रजितामपि प्रार्थयितुं प्रवृत्ताः। सा तैः प्रार्थ्यमाना विततपक्ष इव हंसराजो गगणतलमभ्युद्गम्य विचित्राणि प्रातिहार्याणि विदर्शयितुमारब्धा। आशु पृथग्जनस्य ऋद्धिरावर्जनकरी। ततस्ते राजपुत्रा अत्यद्भुतं देवमनुष्यावर्जनकरं प्रातिहार्यं दृष्ट्वा आहृष्टरोमकूपाः पादयोर्निपत्य क्षमापयितुमारब्धाः। मर्षय भगिनि यथैते त्वया धर्माः साक्षात्कृता अस्थानमेतद्यत्त्वं कामान्परिभुञ्जीथा इति। ततः काशिकासुन्दरी गगणतलादवतीर्य जनकायस्य पुरस्तात्स्थित्वा तथाविधां धर्मदेशनां कृतवती<यां>श्रुत्वानेकैः प्राणिशतसहस्रैर्महान्विशेषो ऽधिगतः॥

ततो भिक्षवस्संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त काशिसुन्दर्या कर्माणि कृतानि येनैवमभिनूपा दर्शनीया प्रासादिका प्रव्रज्य चार्हत्त्वं साक्षात्कृतमिति॥ भगवानाह। काशिसुन्दर्यैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि। काशिसुन्दर्या कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्यस्मिन्नेव भद्रके कल्पे त्रिंशद्वर्षसहस्रायुषि प्रजायां कनकमुनिर्नाम तथागतो ऽर्हन्सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्।* * * * *। यावत्तत्रान्यतरा राजदुहिता श्राद्धा भद्रा कल्याणाशया आत्महितपरहितप्रतिपन्ना। तया विहारं कारयित्वा सर्वोपकरणैः परिपूर्य भगवते <स>श्रावकसङ्घाय प्रतिपादितः कनकमुनौ च सम्यक्संबुद्धे प्रव्रज्य दश वर्षसहस्राणि मैत्री भाविता॥

किं मन्यध्वे भिक्षवो या सा राजदुहिता इयं सा काशिसुन्दरी दारिका। यदनया विहारः प्रतिपादितस्तेनाभिनूपा दर्शनीया प्रासादिका संवृत्ता। यत्कनकमुनौ भगवति प्रव्रज्य दश वर्षसहस्राणि मैत्री भाविता तेनेदानीमर्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

कुवलयेति ७५

Parallel Romanized Version: 
  • Kuvalayeti 75 [39]

कुवलयेति ७५।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो राजगृहमुपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे। तेन खलु समये <न> राजगृहे नगरे गिरिवल्गुसमागमो नाम पर्व प्रत्युपस्थितम्। तत्र सर्वेभ्यः षड्भ्यो महानगरेभ्यो जनकायस्संनिपतति॥ यावद्दक्षिणापथान्नटाचार्य आगतः। तस्य दुहिता कुवलया नामाभिनूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्यङ्गोपेता।

सा नूपयौवनारोग्यमदमत्ता। यदा रङ्गमध्यमवतरति तदा सर्वप्रेक्षकैः सोत्कण्ठैरुद्वीक्ष्यते ये चाप्रतिसंख्यानबहुलास्तेषां मनांस्याकर्षति॥ तत्र यदा पर्व प्रत्युपस्थितं भवति तदा पूरणप्रभृतयः <स>पर्षत्का उपसंक्रामत्ति॥ ततः कुवलया दारिका जनकायमुवाच। अस्ति भवत्तो राजगृहे नगरे कश्चिन्मनुष्यभूतो यो मे नूपेण समो विशिष्टतरो वेति॥ जनकायेनोक्ता। अस्ति श्रमणो गौतमः सपरिवार इति॥ कुवलयोवाच। किमसौ मनुष्यभूतो ऽथदेव इति॥ मनुष्यभूतः स तु सर्वज्ञ इति॥

ततस्तद्वचनमुपश्रुत्य कुवलया सर्वालङ्कारभूषिता भगवत्सकाशमुपसंक्रात्ता। उपसंक्रम्य भगवतः पुरस्तात्स्थित्वा नृत्यति गायति वादयते स्त्रीलिङ्गानि स्त्रीचिह्नानि स्त्रीनिमित्तानि चोपदर्शयति। ये सरागा भिक्षवस्ते तया संभ्रामिताः॥ ततो भगवान्‍रागबहुलानां भिक्षूणां विनयनार्थं कुवलयायाश्च नूपयौवनमदापनयनार्थं तद्रूपानृद्यभिसंस्कारानभिसंस्कृतवान्येन कुवलया जीर्णा बृद्धा पलितशिरस्का खण्डदत्ता कुब्जगोपानसीवक्रा निर्मिता। तत्कालसमनत्तरमेव कुवलयाया आत्मानं बीभत्समभिवीक्ष्य यो ऽसौ नूपयौवनमदः स प्रतिविगतः रागबहुलाश्च भिक्षवः संविग्नाः॥ ततः कुवलया अपगतमदा भगवतः पादौ शिरसा वन्दित्वा भगवत्तं विज्ञापितवती। साधु मे भगवांस्तथा धर्मं देशयतु यथाहमस्मात्पूतिकडेवरादल्पकृच्छ्रेण परिमुच्येयेति॥ अथ भगवान्कुवलयायास्तेषां चावीतरागाणां भिक्षूणामाशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तथाविधां धर्मदेशनां कृतवान्यां श्रुत्वा कैश्चिद्विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेणं भित्त्वा स्रोतापत्तिफलं साक्षात्कृतं कैश्चित्सकृदागामिफलं कैश्चिदनागामिफलं कैश्चित्प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतं कुवलयापि लब्धप्रसादा भगवत्सकाशे प्रव्रजिता॥ तया युज्यमानया घटमानया व्यायच्छमानया इदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हत्ती संवृत्ता त्रैधातुकवीतरागा समलोष्टकाञ्चना आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखा सेन्द्रोपेन्द्राणां देवानां पूज्या मान्याभिवाद्या च संवृत्ता। तैरपि नटैस्तेन संवेगेन सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्॥

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। आश्चर्यं भदत्त यद्भगवता कुवलया नटदारिका नूपयौवनमदमत्ता जरया संवेज्य यावदत्यत्तनिष्ठे निर्वाणे प्रतिष्ठापिता इति॥ भगवानाह। किमत्र भिक्षव आश्चर्यं यदिदानीं मया विगतरागेण विगतद्वेषेण विगतमोहेन परिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः सर्वज्ञेन सर्वाकारज्ञेन सर्वज्ञज्ञानज्ञेयवशिप्राप्तेन कुवलया दारिका नूपयौवनमदमत्ता जरया संवेज्य यावदत्यत्तनिष्ठे निर्वाणे प्रतिष्ठापिता। यत्तु मयातीते ऽध्वनि सरागे<ण>सद्वेषेण समोहेनापरिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः कुवलया दारिका संवेज्य पञ्चसु व्रतप्रदेशेषु प्रतिष्ठापिता तच्छृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च प्रशात्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नं प्रियमिवैकपुत्रकं राज्यं कारयति। यावदसौ राजा देव्या सह क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः कालात्तरेण देवी आपन्नसत्त्वा संवृत्ता। साष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। दारको जातो ऽभिनूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश्छत्राकारशिराः प्रलम्बबाहुर्विस्तीर्णललाट उच्चघोषणः संगतभ्रूस्तूङ्गनासस्सर्वाङ्गप्रत्यङ्गोपेतः॥ तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवतु दारकस्य नामेति। ज्ञातय ऊचुः। यस्मादस्य पिता काशिराजो ऽयं चाभिनूपो दर्शनीयः प्रासादिकस्तस्माद्भवतु दारकस्य काशिसुन्दर इति नाम॥ काशिसुन्दरो दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्। सो ऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्॥ यदा महान्संवृत्तस्तदा यौवराज्ये ऽभिषिक्तः॥ सो ऽनेकदोषदुष्टमनर्थमूलं राजत्वं विदित्वा ऋषिषु प्रव्रजितः। स च हिमवत्कन्दरे प्रतिवसति फलमूलाम्बुभक्तो ऽजिनवल्कलधारी अग्निहोत्रिकः॥ यावदपरेण समयेन फलानाम<र्थम>न्यतरं पर्वतकन्दरमुनप्रवृत्तः॥ यावत्तत्र किन्नरदारिका ऋषिकुमारं दृष्ट्वा संरक्ता नृत्यति गायति वादयति स्त्रीचिह्नानि स्त्रीनिमित्तानि स्त्रीविक्रीडितान्युपदर्शयति॥ यावत्काशिसुन्दरेण ऋषिणा तस्या दारिकाया धर्मदेशना दत्ता। जीर्णासि भगिनि प्रथमस्ते स्वरो मधुरः स्निग्धश्च पश्चिमस्ते जर्जरीभूत इति। ततस्तेन तस्या धर्मदेशना कृता यां श्रुत्वा किन्नरकन्याया यो ऽभूद्रूपमदः स प्रतिविगतः। तया प्रसादजातया प्रणिधानं कृतम्। यस्मिन्समये ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्येथास्तदा ते ऽहं श्राविका स्यामिति॥

भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन ऋषिकुमारो बभूवाहं सः। किन्नरकन्या इयमेव कुवलया। भिक्षवो बुद्धं भगवत्तं पृच्छत्ति। कानि भदत्त कुवलयया कर्माणि कृतानि येनाभिनूपा दर्शनीया प्रासादिका संवृत्ता कानि कर्माणि कृतानि येनार्हत्त्वं साक्षात्कृतमिति॥ भगवानाह। कुवलययैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि। कुवल<य>या कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि चत्वारिंशद्वर्षसहस्रायुषि प्रजायां क्रकुच्छन्दो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स शोभावतीं राजधानीमुपनिश्रित्य विहरति॥ यावद्दक्षिणापथादन्यतरो नटाचार्य आगतः। तत्र शोभेन राज्ञा भगवतः सकाशात्सत्यदर्शनं कृत्वा नटाचार्याणामाज्ञा दत्ता बौद्धं नाटकं मम पुरस्तान्नाटयितव्यमिति। तैराज्ञा शिरसि प्रतिगृहीता एवं भदत्तेति॥ ततः सर्वनटैर्बौद्धं नाटकं विचार्य मुनिनिर्जितं कृतम्। यावद्राज्ञो ऽमात्यगणपरिवृ<तस्य पुर>तो नटा नाटयितुमारब्धाः। तत्र नटाचार्यः स्वयमेव बुद्धवेषेणावतीर्णः परिशिष्टा नटा भिक्षुवेषेण। ततो राज्ञा हृष्टतुष्टप्रमुदितेन नटाचार्यप्रमुखो नटगणो महता धनस्कन्धेनाच्छादितः॥ ततस्ते भगवच्छासने लब्धप्रसादा दानप्रदानानि दत्त्वा सम्यक्प्रणिधानं चक्रुः। अनेन वयं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च अनागतान्बुद्धानारागयेम मा विरागयेमेति॥

किं मन्यध्वे भिक्षवो ये ते नटा इमे ते कुवलयाप्रमुखा यदेभिस्तत्र प्रणिधानं कृतं तेनेदानीमर्हत्त्वं साक्षात्कृतम। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

कृष्णासर्प इति ५१

Parallel Romanized Version: 
  • Kṛṣṇāsarpa iti 51 [40]

षष्ठो वर्गः।

कृष्णासर्प इति ५१।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो राजगृहमुपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे। राजगृहे नगरद्वारे ऽन्यतरो गृहपतिराढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। स च मत्सरी कुटुकुञ्चक आगृहीतपरिष्कारः काकायापि बलिं न प्रदातुं व्यवस्यति। स श्रमणब्राह्मणवनीपकान्दृष्ट्वा चित्तं प्रदूषयति स्वके चोद्याने महान्हिरण्यसुवर्णस्य राशिः स्थापितः॥ स तत्र गृद्धो ऽध्यवसितः कालगतः॥

स कालं कृत्वा तस्यैवोपरि आशीविष उत्पन्नो महान्कृष्णासर्पो दृष्टिविषः। अथ ये तदुद्यानं जनकायाः प्रविशत्ति तान्प्रेक्षितमात्रेण जीविताद्यपरोपयति। एष च शब्दो राजगृहे नगरे समत्ततो विसृतः ये अमुकमुद्यानं प्रविशत्ति सर्वे ते निधनमुपयात्तीति। जनकायेन च राज्ञे बिम्बिसाराय निवेदितम्॥ अथ राज्ञो बिम्बिसारस्यैतदभवत्। कस्तं शक्यति विनेतुमन्यत्र बुद्धाद्भगवत इति॥

अथ राजा बिम्बिसारो महाजनकायपरिवृतो येन भगवांस्तेनोपसंक्रात्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकात्ते निषणः। एकात्तनिषणं राजानं बिम्बिसारं भगवान्धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति। अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्। अथ राजा बिम्बिसार उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवत्तमिदमवोचत्। इह भगवन्नाजगृहे नगरे ऽमुष्मिन्नुद्याने महानाशीविषः कृष्णसर्पो दृष्टिविषः प्रतिवसति महाजनविप्रघातं करोति साधु भगवांस्तं विनयेदनुकम्पामुपादायेति। अधिवासयति भगवान्नाज्ञो बिम्बिसारस्य तूष्णीभावेन। अथ राजा बिम्बिसारो भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवतः पादौ शिरसा वन्दित्वोत्थायासनात्प्रक्रात्तः॥

अथ भगवांस्तस्या एव रात्रेरत्ययात्पूर्वाह्ने निवास्य पात्रचीवरमादाय येन तदुद्यानं तेनोपसंक्रात्तः। उपसंक्रम्य भगवता सूर्यसहस्रातिरेकप्रभाः कनकवर्णा मरीचय उत्सृष्टा यैस्तदुद्यानं सर्वमवभासितं कल्पसहस्रपरिभाविताश्च मैत्र्यंशव उत्सृष्टा यैरस्य स्पृष्टमात्रं शरीरं प्रह्लादितम्॥ अथ स आशीविष इतश्चामुतश्च प्रेक्षितुमारब्धः कस्य प्रभावान्मम शरीरं प्रह्लादितमिति। अथासौ ददर्श बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकं सहदर्शनाच्चानेन भगवतो ऽत्तिके चित्तं प्रसादितं प्रसन्नचित्तस्य च भगवता तन्मय्या गत्यास्तन्मय्या योन्या धर्मो देशितः। भद्रमुख त्वयैवैतद्रव्यमुपार्जितं येन त्वमाशीविषगतिमुषपादितः साधु ममात्तिके चित्तं प्रसादयास्माच्च निधानाच्चित्तं विरागय मा हैवेतः कालं कृत्वा नरकेषूपपत्स्यस इति। यदास्य भगवता जातिः स्मारिता तदा रोदितुं प्रवृत्तः॥ अथ भगवांस्तस्यां वेलायां गाथे भाषते।

इदानीं किं करिष्यामि तिर्यग्योनिगतस्य ते।

अक्षणप्रतिपन्नस्य किं रोदिषि निरर्थकम्॥

साधु प्रसाद्यतां चित्तं महाकारुणिके जिने।

तिर्यग्योनिं विराग्येह ततः स्वर्गं गमिष्यसीति॥

यावद्भगवता पात्रे प्रक्षिप्य वेणुवनं नीतः॥ अत्रात्तरे राज्ञा मागधेन जनकायेन च श्रुतं यथासावाशीविषो भगवता विनीत इति॥

अथासावाशीविषः स्वाश्रयं जुगुप्समानो ऽनाहारतां प्रतिपन्नः। भगवतो ऽत्तिके चित्तं प्रसाद्य कालगतः प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्नः॥ धर्मता खलु देवपुत्रस्य वा देवकन्याया वाचिरोपसंपन्नस्य त्रीणि चित्तान्युत्पद्यत्ते कुतश्च्युतः कुत्रोपपन्नः केन कर्मणेति। पश्यत्याशीविषेभ्यश्च्युतः प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्नो भगवतो ऽत्तिके चित्तं प्रसाद्येति। अथाशीविषपूर्वकस्य देवपुत्रस्यैतदभवत्। न मम प्रतिनूपं स्याद्यदहं पर्युषितपरिवासो भगवत्तं दर्शनायोपसंक्रामेयं यन्न्वहमपर्युषितपरिवास एव भगवत्तं दर्शनायोपसंक्रामेयमिति। अथाशीविषपूर्वको देवपुत्रश्चलविमलकुण्डलधरो हारार्धहारविराजितगात्रो मणिरत्नचित्रचूडः कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्रस्तस्यामेव रात्रौ दिव्यानामुत्पलपद्मकुमुदपुण्डरीकमन्दारकाणां पुष्पाणामुत्सङ्गं पूरयित्वा सर्ववेणुवनं कलन्दकनिवापमुदारेणावभासेनावभास्य भगवत्तं पुष्पैरवकीर्य भगवतः पुरस्तान्निषणो धर्मश्रवणाय। अथ भगवानाशीविषपूर्वकस्य देवपुत्रस्याशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्यां श्रुत्वाशीविषपूर्वकेण देवपुत्रेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्त्रोतआपत्तिफलं प्राप्तम्। स दृष्टसत्यस्त्रिरुदानमुदानयति। इदमस्माकं भदत्त न मात्रा कृतं न पित्रा न राज्ञा न देवताभिर्नेष्टेन स्वजनबन्धुवर्गेण न पर्वूप्रेतैर्न श्रमणब्राह्मणैर्यद्भगवतास्माकं कृतम्। उच्छोषिता रुधिराश्रुसमुद्रा लङ्घिता अस्थिपर्वताः पिहितान्यपायद्वाराणि विवृतानि स्वर्गमोक्षद्वाराणि प्रतिष्ठापिताः स्मो देवमनुष्येषु। आह च।

तवानुभावात्पिहितः सुघोरो ह्यपायमार्गो बहुदोषयुक्तः।

अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश्च मयोपलब्धः॥

त्वदाश्रयाच्चाप्तमपेतदोषं मयाद्य शुद्धं सुविशुद्ध चक्षुः।

प्राप्तं च शात्तं पदमार्यकात्तं तीर्णश्च दुःखार्णवपारमस्मि॥

नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामय।

भवसहस्रसुदुर्लभदर्शन सफलमद्य मुने तव दर्शनमिति॥

अवनम्य ततः प्रलम्बहारः चरणौ द्वावभिवन्द्य जातहर्षः।

परिगम्य च दक्षिणं जितारिं सुरलोकाभिमुखो दिवं जगाम॥

अथाशीविषपूर्वको देवपुत्रो वणिगिव लब्धलाभः संपन्नसस्य इव कर्षकः शूर इव विजितसंग्रामः सर्वरोगपरिमुक्त इवातुरो यया विभूत्या भगवत्सकाशमुपगतस्तयैव विभूत्या तस्यामेव रात्रौ राज्ञो बिम्बिसारस्य सकाशमुपसंक्रम्य सर्वं राजकुलमुदारेणावभासेनावभास्य राजानं प्रबोध्य एतदुवाच। महाराज उत्तिष्ठ २ किं स्वपिषीति॥ अथ राजा प्रबुद्धः पश्यति तमुदारमवभासं तं च देवपुत्रम्। दृष्ट्वा प्रीतमनास्तं पप्रच्छ कस्त्वमिति॥ स कथयत्यहं स दृष्टाशीविषो भगवता तत्रोद्याने विनीतः कालं कृत्वा प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्नः भगवत्तञ्च मे पर्युपास्य सत्यदर्शनं कृतम्। स इदानीं प्रबोधयामि। गत्वा तदुद्यानममुकस्मात्प्रदेशान्महानिधानमुत्पाट्य मम नाम्ना भगवत्तं सश्रावकसङ्घं भोजय दक्षिणादेशनां च कारयेति। अधिवासयति राजा बिम्बिसारो देवपुत्रस्य तूष्णीभावेन। अथाशीविषपूर्वको देवपुत्रो राज्ञस्तूष्णीभावेनाधिवासनां विदित्वा तत्रैवात्तर्हितः॥

अथ स राजा बिम्बिसारस्तस्यामेव रात्रौ मागधानां पौरजानपदानां निवेद्य तदुद्यानं गत्वा निधानमुत्पाट्य भगवत्तं सश्रावकसङ्घं त्रैमास्यं भोजयित्वा भगवत्तं पप्रच्छ। कानि भगवन्नाशीविषपूर्वकेण देवपुत्रेण कर्माणि कृतानि येनाशीविषेषूपपन्नः कानि कर्माणि कृतानि येन देवेषूपपन्नः सत्यदर्शनञ्च कृतमिति॥ भगवानाह। यत्तेनातिमात्रो लोभ उत्पादितः श्रमणब्राह्मणवनीपकानां चात्तिके चित्तं प्रदूषितं तेनाशीविषेषूपपन्नः। यन्ममात्तिके चित्तं प्रसादितं तेन देवेषूपपन्नः। काश्यपे च सम्यक्संबुद्धे उपासकभूतेन शरणगमनशिक्षापदग्रहणं कृतं तेन सत्यदर्शनं कृतमिति। तस्मात्तर्हि महाराज मात्सर्यप्रहाणाय व्यायत्तव्यमेते दोषा न भविष्यत्ति ये आशीविषस्य एष एव गुणगणो भविष्यति यस्तस्यैव देवपुत्रस्येत्येवं ते महाराज शिक्षितव्यम्॥ अथ राजा बिम्बिसारो भगवतो भाषितमानन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वोत्थायासनात्प्रक्रात्तः॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो ऽन्ये च देवासुरगरुडकिन्नरमहोरगादयो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

क्षेमेति ७९

Parallel Romanized Version: 
  • Kṣemeti 79 [41]

क्षेमेति ७९।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। तेन खलु समयेन राजा प्रसेनजित्कौशलो राजा च ब्रह्मदत्त उभावप्येतौ परस्परविरुद्धौ॥ यावद्राजा प्रसेनजित्कौशलः स्वविषयपर्यत्तं गत्वा काष्ठवाटं बद्ध्वावस्थितो राजा ब्रह्मदत्तश्च <च>तुरङ्गबलकायं संनाह्य हस्तिकायमश्वकायं रथकायं पत्तिकायं नद्याः कूले काष्ठवाटं बद्ध्वावस्थितः॥ यावद्राज्ञा प्रसेनजित्कौशलेन तत्रैवाग्रमहीषी नीता। स तया सार्ध क्रीडति रमते परिचारयति। ब्रह्मदत्तो ऽपि देव्या सह क्रीडति रमते परिचारयति। येनैकदिवस एव राज्ञः प्रसेनजित्कौशलस्य दुहिता जाता ब्रह्मदत्तस्य पुत्रः॥ यावदुभयोरपि राज्ञोः स्कन्धावारे* * * * * * * * * * * * * * * * * * * * * <ब्रह्मदत्तस्य स्कन्धावारे> प्रवर्तते येनायमेवंविध उत्सव इति। तैराख्यातं राज्ञो ब्रह्मदत्तस्य पुत्रो जात इति। ब्रह्मदत्तेनापि तथैव पृष्टम्। कथयत्ति राज्ञः प्रसेनजितो दुहिता जातेति॥ ततो राज्ञां ब्रह्मदत्तेन राज्ञः प्रसेनजितो दूतसंप्रेषणं कृतम्। श्रुतं मया यथा तव दुहिता जातेति दिष्ट्या वर्धसे अस्माकमपि पुत्रो जातः किं तु दीयतामेषा दारिका मम पुत्राय एवं कृते सांबन्धिके यावज्जीवं वैरोत्सर्गः कृतो भविष्यतीति। राज्ञा प्रसेनजिता प्रतिज्ञातमेवं भवत्विति॥ ततस्ताभ्यां परस्परं प्रीतौ कृतायां क्षेमे जाते राज्ञा ब्रह्मदत्तेन दारकस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थापितं क्षेमंकर इति राज्ञा प्रसेनजिता कौशलेन दारिकाया जाताया जातिमहं कृत्वा क्षेमेति नामधेयं कृतम्। तावुभावप्युन्नीतौ वर्धितौ। यावत्क्रमेण महात्तौ <संवृत्तौ>॥

अथ स दारको दारिकाया हारार्धहारमालांवध्नन् कण्ठेमणीन्प्रेषयति यदासौ दारिका महती संवृत्ता। तया ते पृष्टाः कुत एतानि प्राभृतान्यागच्छत्ति। प्रेष्यैर्विस्तरेण स वृत्तात्त आवेदितः। श्रुत्वा च पितरं विज्ञापयामास। तात नाहं कामैरर्थिनी भगवच्छासने प्रव्रजिष्यामि अनुजानीहि मां तातेति॥ राजा कथयति। नैतद्दारिके शक्यं मया कर्तुं यस्मात्तव जन्मनि मम क्षेमं जातमिति॥ ततो राज्ञा प्रसेनजिता कौशलेन राज्ञो ब्रह्मदत्तस्य दूतसंप्रेषणं कृतम्। एषा मे दारिका प्रव्रजितुमिच्छति आगत्यैनां गृहाणेति। यावद्राज्ञा ब्रह्मदत्तेन दिवसः प्रतिगृहीतः सप्तमे ऽहनि आगच्छामीति यत्ते कृत्यं वा करणीयं वा तत्कुरुष्वेति॥ एष वृत्तात्तः क्षेमया दारिकया श्रुतः सप्तमे दिवसे विवाहो भविष्यतीति। ततः क्षेमा भीता त्रस्ता संविग्रा आहृष्टरोमकूपा शरणपृष्ठमभिरुह्य जेतवनाभिमुखी बुद्धं भगवत्तमायाचितुं प्रवृत्ता। आह च।

कृपकरुणविहारो ध्यायमानो महर्षिः

प्रशमदमविधिज्ञः पापहः शात्तचित्तः।

मम विधिवदपायान्मोचय त्वं हि नाथः

शरणमुपगताहं लोकनाथं ह्यनाथा॥

अत्रात्तरे नास्ति किञ्चिद्बुद्धानां भगवतामज्ञातमदृष्टमविदितमविज्ञातम्। धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तानामेकारक्षाणामेकवीराणामद्वितीयानामद्वयवादिनां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोधोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रात्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाद्यानामष्टाङ्गमार्गदेशिकानां नवानुपूर्वसमापत्तिकुशलानां दशदिक्समापूर्णयशसां दशशतवशवर्तिविशिष्टानां त्रीरात्रेस्त्रिर्दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते। को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः कमहमपायादुद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयं कस्यानवरोपितानि कुशलमूलान्यवरोपयेयं कस्यावरोपितानि परिपाचयेयं कस्य परिपक्कानि विमोचयेयम्। आह च।

अप्येवातिक्रमेद्वेलां सागरो मकरालयः।

न तु वैनेयवत्सानां बुद्धो वेलामतिक्रमेत्॥

अथ भगवान्क्षेमाया विनयकालमवेक्ष्य ऋद्या उपसंक्रात्तः। उपसंक्रम्य तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा क्षेमया अनागामिफलं प्राप्तमभिज्ञानिर्हारश्च। अथ क्षेमा अतिक्रात्तकामधातौ लब्धप्रतिष्ठा* * * *॥

यावत्सप्तमे दिवसे विवाहकाले संप्राप्ते प्रत्युपस्थिते राजकुमारे अनेकजनशतसहाये वेदीमध्यगतायां ब्राह्मणेन पुरोहितेन लाजा घृतसर्पिषानुप्रदत्ताः। ततो दारकदारिकाहस्तसंश्लेषणे क्रियमाणे क्षेमा पश्यतामनेकेषां प्राणिशतसहस्राणां विततपक्ष इव हंसराजो गगनतलमभिरुह्य विचित्राणि प्रातिहार्याणि विदर्शयितुमारब्धा॥ ततो राजा प्रसेनजित्कौशलो राजा च ब्रह्मदत्तः क्षेमङ्करश्च राजकुमारो ऽन्ये च कुतूहलाभ्यागताः सत्त्वा विस्मयमुपगताः पादयोर्निपत्य विज्ञापयितुमारब्धाः। मर्षय भगिनि य एते त्वया धर्माः साक्षात्कृता अस्थानमेतद्यत्त्वं कामान्परिभुञ्जीथा इति॥ अथ क्षेमा गगनतलादवतीर्य जनकायस्य पुरः स्थित्वा तथाविधां धर्मदेशनां कृतवती यां श्रुत्वानेकैः प्राणिशतसहस्रैस्सत्यदर्शनं कृतम्॥ ततः क्षेमा दारिका पितरमनुज्ञाप्य भगवत्सकाशमुपसंक्रात्ता भगवता च महाप्रजापत्याः संन्यस्ता। ततस्तया प्रव्राजिता उपसंपादिता च। तया युज्यमानया घटमानया व्यायच्छमानया इदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हत्ती संवृत्ता त्रैधातुकवीतरागा समलोष्टकाञ्चनाकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखा सेन्द्रोपेन्द्राणां देवानां पूज्या मान्याभिवाद्या च संवृत्ता। तत्र भगवान्भिक्षूनामन्त्रयते स्म। एषा ऽग्रा मे भिक्षवो भिक्षुणीनां मम श्राविकाणां महाप्राज्ञानां महाप्रतिभानां यदुत क्षेमा भिक्षुणी॥

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त क्षेमया कर्माणि कृतानि येन महाप्राज्ञानां महाप्रतिभानामग्रा निर्दिष्टा॥ भगवानाह। क्षेमयैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि। क्षेमया कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्यस्मिन्नेव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स वाराणसीं नगरीमुपनिश्रित्य विहरति ऋषिपतने मृगदावे। यावत्तत्रान्यतरा श्रेष्ठिदुहिता भगवतः काश्यपस्य शासने प्रव्रजिता। तया भगवतः काश्यपस्य शासने दानप्रदानानि दत्तानि द्वादश वर्षसहस्राणि च ब्रह्मचर्यवासः परिपालितो न च कश्चिद्गुणगणो ऽधिगतो यस्यास्तूपाध्यायिकायाः सकाशे प्रव्रजिता आसीत्सा भगवता काश्यपेन प्रज्ञावती<नामग्रा> निर्दिष्टा। ततस्तया प्रणिधानं कृतम्। यथैषा उपाध्यायिका प्रज्ञावतीनामग्रा निर्दिष्टा एवमहमप्यनागते ऽध्वनि यो ऽसौ भगवता काश्यपेन उत्तरो नाम माणवो व्याकृतो भविष्यसि त्वं मानववर्षशतायुषि प्रजायां शाक्यमुनिर्नाम तथागतो ऽर्हन्सम्यक्‌संबुद्ध इति तस्याहं शासने प्रव्रजित्वा प्रज्ञावतीनामग्रा भवेयमिति॥

भगवानाह। किं मन्यध्वे भिक्षवो यासौ तेन कालेन तेन समयेन श्रेष्ठिदुहिता इयं सा क्षेमा भिक्षुणी। यत्तया दानानि प्रदत्तानि तेनाढ्ये कुले प्रत्याजाता। यत्तया द्वादश वर्षसहस्राणि व्रह्मचर्यवासः परिपालितस्तेनेदानीमर्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

गङ्गिक इति ९८

Parallel Romanized Version: 
  • Gaṅgika iti 98 [42]

गङ्गिक इति ९८।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो वाराणसीं नगरीमुपनिश्रित्य विहरति। ऋषिपतने मृगदावे। वाराणस्यामन्यतमो गृहपतिराढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतो न पुत्रो न दुहिता। स करे कपोलं दत्त्वा चित्तापरो व्यवस्थितः। अनेकधनसमुदितं मे गृहं न मे पुत्रो न दुहिता। ममात्ययात्सर्वस्वापतेयमपुत्रकमिति कृत्वा राजविधेयं भविष्यतीति। स श्रमणब्राह्मणनैमित्तिकसुहृत्संबन्धिबान्धवैरुच्यते देवताराधनं कुरुष्वेति। सो ऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरशक्रब्रह्मादीनन्यांश्च देवताविशेषानायाचते। तद्यथारामदेवताश्चत्वरदेवताः शृङ्गाटकदेवताः सहजाः सहधार्मिका नित्यानुबद्धा अपि देवता आयाचते स्म। अस्ति चैष लोके प्रवादो यदायाचनहेतोः पुत्रा जायत्ते दुहितरश्चेति। तच्च नैवम्। यद्येवमभविष्यदेकैकस्य पुत्रसहस्रमभविष्यत्तद्यथा राज्ञश्चक्रवर्तिनः। अपि तु त्रयाणां स्थानानां संमुखीभावात्पुत्रा जायत्ते दुहितरश्च। कतमेषां त्रयाणाम्। मातापितरौ रक्तौ भवतः संनिपतितौ माता च कल्या भवति ऋतुमती गन्धर्वश्च प्रत्युपस्थितो भवति। एषां त्रयाणां स्थानानां संमुखीभावात्पुत्रा जायत्ते दुहितरश्चेति॥

स चैवमायाचनपरस्तिष्ठत्यन्यतमश्च सत्त्वो ऽन्यतमस्मात्सत्त्वनिकायाच्च्युत्वा तस्य प्रजापत्याः कुक्षिमवक्रात्तः। पञ्चावेणिका धर्मा एकत्ये पण्डितजातीये मातृग्रामे। कतमे पञ्च। रक्तं पुरुषं जानाति विरक्तं जानाति। कालं जानाति ऋतुं जानाति। गर्भभवक्रात्तं जानाति। यस्य सकाशाद्गर्भो ऽवक्रामति तं जानाति। दारकं जानाति दारिकां जानाति। सचेद्दारको भवति दक्षिणं कुक्षिं निश्रित्य तिष्ठति सचेद्दारिका भवति वामं कुक्षिं निश्रित्य तिष्ठति॥ सा आत्तमना<त्तमनाः> स्वामिन आरोचयति। दिष्टार्यपुत्र वर्धसे आपन्नसत्त्वास्मि संवृत्ता यथा च मे दक्षिणं कुक्षिं निश्रित्य तिष्ठति नियतं दारको भविष्यतीति। सो ऽप्यात्तमनात्तमनाः पूर्वकायमत्युन्नमय्य दक्षिणं बाहुमभिप्रसार्यीदानमुदानपत्यप्येवाहं चिरकालाभिलषितं पुत्रमुखं पश्येयं जातो मे स्यान्नावजातः कृत्यानि मे कुर्वीत भृतः प्रति<बि>भृयाद्दायाद्यं <प्रतिपद्ये>त कुलवंशो मे चिरस्थितिकः स्यादस्माकं चाप्यतीतकालगतानामल्पं वा प्रभूतं वा दानानि दत्त्वा पुण्यानि कृत्वा मम नाम्ना दक्षिणामादेक्ष्यते। इदं तयोर्यत्रतत्रोपपन्नयोर्गच्छतोरनुगच्छत्विति। आपन्नसत्त्वां चैनां विदित्वा उपरिप्रासादतलगतामयत्त्रितां धारयति शीते शीतोपकरणैरुष्णे उष्णोपकरणैर्वैद्यप्रज्ञप्तैराहारै<र्नातितिक्तैर्नात्यम्लैर्नातिलवणैर्नातिमधुरैर्नातिकटुकैर्नातिकषायैस्तिक्ताम्ललवणमधुर-कटुककषायविवर्जितैराहारै>र्हारार्धहारविभूषितगात्रीमप्सरसमिव नन्दनवनविचारिणीं मञ्चान्मञ्चं पीठात्पीठमनवतरत्तीमधरां भूमिम्। न चास्याः किञ्चिदमनोज्ञशब्दश्रवणं यावदेव गर्भस्य परिपाकाय॥ सा अष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। दारको जातो अभिनूपो दर्शनीयः प्रासादिकः सर्वाङ्गप्रत्यङ्गोपेतः॥ तस्य जातौ जातिमहं कृत्वा गङ्गिक इति नाम कृतम्॥ गङ्गिको दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्। सो ऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्॥

स च निर्भेदभागीयैः कुशलमूलैः समन्वागतो गृहावासे नाभिरमते। स मातापितरौ पादयोर्निपत्य विज्ञापयति। अम्ब तात अनुजानीतं मां भगवच्छासने प्रव्रजिष्यामीति। ततो ऽस्य मातापितरावेकपुत्रक इति कृत्वा नानुजानीतः॥ ततो गङ्गिकस्य बुद्धिरुत्पन्ना। दुर्लभो मनुष्यप्रतिलाभो दुर्लभश्च तथागतप्रादुर्भावस्तथेन्द्रियसंपदपि दुर्लभा को मे उपायो भवेद्यदहं भगवच्छासने प्रव्रजेयमिति॥ तस्यैतदभवत्। यन्न्वहं प्रणिधानं कृत्वा आ<त्मानमा>त्मना जीविताद्यपरोपयेयं यथा मनुष्यत्वमासाद्य लघु लघ्वेव प्रव्रजेयमिति। तेनैवं विचित्त्य विषं भक्षितं न च कालं करोति अग्रौ पतितः पर्वतादात्मानमुत्सृष्टवान् नद्यां चारकायां पतितस्तत्रापि कालं न करोति॥ तस्य बुद्धिरुत्पन्ना। क उपायः स्याद्येन कालं कुर्यामिति। तस्यैतदभवत्। सर्वथायं राजा अजातशत्रुश्चण्डो रभसः कर्कशः साहसिकश्च। यन्न्वहमस्य गृहे रात्रौ संधि छिन्द्यामिति॥ स राजगृहं नगरं गत्वा रात्रौ संप्राप्तायां भग्ने चक्षुष्पथे संधिमारब्धश्छेत्तुम्। ततो रक्षिभिर्जीवग्राहं गृहीत्वा राज्ञो ऽजातशत्रोरुपनीतः। अयं देव चौरो दुष्टो ऽपकारी च यो राजकुले रात्रौ संधिं छिन्दतीति॥ ततो राज्ञापराधिक इति कृत्वा वध्य उत्सृष्टः। ततो वध्यधातैर्नीलाम्बरवसनैः करवीरमालासक्तकण्ठेगुण उद्यतशस्त्रपाणिभी रथ्यावीथीचत्वरशृङ्गाटकेषु श्रावणामुखेष्वनुश्राव्य दक्षिणेन नगरद्वारेण निष्कास्य शीतवनं श्मशानं नीयते॥ स नीयमानस्तान्वध्यघातानाह। शीघ्रं शीघ्रं भवत्तो गच्छत्तु मा कदाचिद्राज्ञश्चित्तस्यान्यथात्वं स्यादिति॥ ततो वध्यधातैरेषा प्रवृत्ती राज्ञो निवेदिता। ततो राज्ञा प्रतिनिवर्त्य पृष्टः। को हेतुर्य<त्त्व>मिष्टं जीवितं परित्यक्तुमिच्छसीति। तेन स वृत्तात्तो विस्तरेण राज्ञे समाख्यातः॥ ततो राजा अजातशत्रुः कदम्बपुष्पवदाहृष्टरोमकूपः साश्रुकण्ठो रुदन्मुख उदानमुदानयति। अहो सुपरिपक्कास्य बुद्धिसंततिः स्ववगतः संसारदोषः सुप्रतिलब्धा श्रद्धासंपत् यत्र नामायं प्रव्रज्याहेतोरिदमिष्टं जीवितं परित्यक्तुं व्यवसितः॥ ततो राज्ञा समाश्वास्योक्तः। पुत्रक अहं प्रभुस्ते जीवितस्य गच्छेदानीं भगवच्छासने प्रव्रजेति। स राज्ञोत्सृष्टो भगवच्छासने प्रव्रजितः॥ तेन युज्यमानेन घटमानेन व्यायच्छमानेनेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः॥

तत्र भगवान्भिक्षूनामन्त्रयते स्म। एषो ऽग्रो मे भिक्षवो भिक्षूणां मम श्रावकाणां श्रद्धाप्रव्रजितानां यदुत गङ्गिको वाराणसेयः श्रेष्ठिपुत्र इति॥

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त गङ्गिकेन कर्माणि कृतानि येषां विपाकान्नाग्निः काये ऽवकाशति न विषं न च शस्त्रं नोदकेन कालं करोति अर्हत्त्वं चानेन प्राप्तम्॥ भगवानाह। गङ्गिकेनैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। गङ्गिकेन कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यामन्यतमः श्मशानमोषको मातङ्गः। यावत्तेन पान्थान्हत्वा भाण्डमासादितम्। ततस्तस्य पृष्ठतस्तस्कराः प्रधाविताः। या<व>दन्यतमस्मिन् श्मशाने प्रत्येकबुद्धो निरोधसमापत्तिं समापन्नः। ततो ऽसौ श्मशानमोषको मातङ्गस्तस्य पुरस्ताद्भाण्डमपसृज्य तत्रैव निलीनः। ततस्ते तस्कराः प्रत्येकबुद्धं दृष्ट्वास्यारब्धाः क्षेप्तुं शस्त्रमग्निं च न चास्य चीवरकर्णकमपि शक्रुवत्ति चालयितुं यस्मादसौ निरोधसमाधिं समापन्नः॥ यदा ते तस्कराः श्रात्ताः प्रक्रात्तास्तदा स प्रत्येकबुद्धः क्रमेण समाधिव्युत्थितः। ततस्तेन श्मशानमोषकेण मातङ्गेन तं प्रत्येकबुद्धं पिण्डकेन प्रतिपाद्य प्रणिधानं कृतम्। अहमप्येवंविधानां गुणानां लाभी स्यां यथा चायमपरोपक्रम एवमहमपि यत्र यत्र जायेय तत्र तत्रापरो<प>क्रमः स्यां प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति॥

भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन श्मशानमोषको मातङ्गो ऽयं स गङ्गिकः। भूयः काश्यपे भगवति प्रव्रजितो बभूव। तत्रानेन ब्रह्मचर्यवासः परिपालितः। तेनेदानीमर्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानां कर्मणामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

गुडशालेति ४१

Parallel Romanized Version: 
  • Guḍaśāleti 41 [43]

पञ्चमो वर्गः।

गुडशालेति ४१।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो राजगृहे विहरति वेणुवने कलन्दकनिवापे॥ यदा भगवता ऽनुत्तरा सम्यक्संबोधिरभिसंबुद्धा तदायुष्मद्यां शालिपुत्रमौद्गल्यायनाभ्यामियं प्रतिज्ञा कृता न तावत्पिण्डकं परिभोक्ष्यावहे यावन्नरकतिर्यक्प्रेतेभ्य एकसत्त्वमपि न मोचयाव इति। ततस्तावायुष्मत्तौ कालेन कालं कदाचिन्नरकचारिकां चरतः कदाचित्तिर्यक्प्रेतचारिकां चरतः। तौ तत्र सत्त्वानां विविधयातनाभ्याहतानामसत्प्रलापं दृष्ट्वा तानागत्य चतसृणां पर्षदामारोचयतः ते ऽपि श्रुत्वा संवेगमापद्यत्ते। ततस्तौ तदधिष्ठानं तथाविधां धर्मदेशनां कुरुतो ययानेके सत्त्वा विशेषमधिगच्छत्ति धर्मश्रवणकथायाश्च भाजनीभवत्ति॥

यावदपरेण समयेनायुष्मान्महामौद्गल्यायनः प्रेतचारिकां चरन्नद्राक्षीत्प्रेतं पर्वतकूटप्रख्यं समुद्रसदृशकुक्षिं सूचीछिद्रोपममुखं स्वकेशसंछन्नमादीप्तं सम्यक्प्रज्वलितमेकज्वालीभूतं ध्मायत्तमार्तस्वरं क्रन्दत्तं दुःखां तीव्रां खरां कटुकाममनापां वेदनामनुभवत्तं येन येनोच्चारप्रस्रावभूमिस्तेन तेनान्वाहिण्डमानं तदपि कृच्छ्रेणासादयत्तम्॥ ततः स्थविरः प्रेतं पप्रच्छ। किं ते भोः कर्म कृतं येनैवंविधां दुःखां तीव्रां खरां कटुकाममनापां वेदनां वेदयस इति॥ प्रेत आह। आदित्ये हि समुद्रते न दीपेन प्रयोजनम्। भगवत्तमेतमर्थं परिपृच्छ स ते अस्माकीनां कर्मप्लोतिं व्याकरिष्यतीति॥ अथायुष्मान्महामौद्गल्यायनोयेन भगवांस्तेनोपसंक्रात्तः॥

तेन खलु समयेन भगवान्प्रतिसंलयनाद्युत्थाय चतसृणां पर्षदां मधुरमधुरं धर्मं देशयति क्षौद्रं मध्विवानेडकमनेकशता च पर्षद्भगवतः सकाशान्मधुरमधुरं धर्मं शृणोत्यनिज्यमानैरिन्द्रियैः। ततो बुद्धा भगवत्तः पूर्वालापिन<ः प्रियालापिन> एहीतिस्वागतवादिनः स्मितपूर्वङ्गमाश्च। तत्र भगवानायुष्मत्तं महामौद्गल्यायनमिदमवोचत्। एहि मौद्गल्यायन स्वागतं ते कुतस्त्वमेतर्ह्यागच्छसीति॥ मौद्गल्यायन आह। आगच्छाम्यहं भदत्त प्रेतचारिकायास्तत्राहं प्रेतमद्राक्षं सूचीछिद्रोपममुखं पर्वतोपमकुक्षिं स्वकेशसंछन्नं दुर्गन्धं परमदुर्गन्धम्। आह च।

विशुष्ककण्ठोष्ठपुटः सुदुःखितः प्रवृद्धशैलोपमचञ्चिताश्रयः।

स्वकेशसंछन्नमुखो दिगम्बरः सुसूक्ष्मसूचीसदृशाननः कृशः॥

नग्नः स्वकेशसंछन्नो <अ>स्थियत्त्रवदुच्छ्रितः।

कपालपाणिर्घोरश्च क्रन्दन्समभिधावति॥

बुभुक्षया पिपासया क्लात्तो व्यसनपीडितः।

आर्तस्वरं क्रन्दमानो दुःखां वेदति वेदनाम्॥

किं तेन प्रकृतं पापं मर्त्यलोके सुदारुणमिति॥

भगवानाह। पापकारी मौद्गल्यायन स प्रेत इच्छसि तस्य कर्मप्लोतिं श्रोतुम्॥ एवं भदत्त॥ तेन हि मौद्गल्यायन शृणु साधु च सुष्ठु च मनसि कुरु भाषिष्ये।

भूतपूर्वं मौद्गल्यायन राजगृहे नगरे ऽन्यतरः श्रेष्ठी आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तस्य पञ्चमात्राणीक्षुशालशतानि यत्र चेक्षुः पीड्यते। असति च बुद्धानामुत्पादे प्रत्येकबुद्धा लोक उत्पद्यत्ते ही<नदी>नानुकम्पकाः प्रात्तशयनासनभक्ता एकदक्षिणीया लोकस्य॥ यावदन्यतमः प्रत्येकबुद्धो हीनदीनानुकम्पी प्रात्तशयनासनसेवी स पूर्वाह्ने निवास्य पात्रचीवरमादाय राजगृहं पिण्डाय प्राविक्षत्। स च भदत्तः क्षयव्याधिना स्पृष्टः। तस्य वैद्येनेक्षुरस उपदिष्टः। स श्रेष्ठिसकाशं यत्नशालामुपसंक्रात्तः श्रेष्ठिना च स प्रत्येकबुद्धो दृष्टः कायप्रासादिकश्चित्तप्रासादिकश्च। दृष्ट्वा श्रेष्ठिना उक्तः। केनार्यस्य प्रयोजनमिति॥ प्रत्येकबुद्धः कथयति। गृहपते इक्षुरसेनेति॥ ततस्तेन गृहपतिना भृतकपुरुषस्याज्ञा दत्ता आर्यस्येक्षुरसं प्रयच्छेति। स च गृहपतिः केनचिदेव करणीयेन बहिर्यानाय संप्रस्थितः॥ अथ तस्य पुरुषस्य परकीये द्रव्ये मात्सर्यमुत्पन्नं यद्यहमस्य रसं दास्ये पुनरप्येष आगमिष्यतीति। तेनानिष्टगतित्रयप्रपातनम्रेण सर्वाभिमतगतिद्वयनिराकरिष्णुना ऽत्यत्तदूरापगतेनार्यधर्मेभ्यः पापं चित्तमुत्पाद्य स प्रत्येक बुद्ध उक्तः। आह रे भिक्षो पात्रं देहिरसं ते दास्यामीति॥ असमन्वाहृत्यार्हच्छ्रावकप्रत्येकबुद्धानां ज्ञानदर्शनं न प्रवर्तत इति। हीनदीनानुकम्पितया भृत्यपुरुषो ऽयमस्यानुग्रहः कर्तव्य इति तत्पात्रमुपनामितम्॥ ततो ऽसौ दुराचारो निर्घृणहृदयस्तद्गृहीत्वा प्रतिगुप्तं प्रदेशं गत्त्वा प्रस्रावेण पूरयित्वा उपरीक्षुरसेनाच्छाद्य तस्मै प्रत्येकबुद्धायानुप्रददौ। तेन संलक्षितम्। स चित्तयति बह्वनेन तपस्विना पापं कृतमिति। स तदेकात्ते छोरयित्वा प्रक्रात्तः॥

भगवानाह। किं मन्यसे मौद्गल्यायन यो ऽसौ तेन कालेन तेन समयेन भृतकपुरुष आसीदयं स प्रेतः। तस्य कर्मणो विपाकेन संसारे ऽनत्तं दुःखमनुभूतवानिदानीमपि प्रेतभूतः प्रकृष्टतरं दुःखमनुभवति। तस्मात्तर्हि ते मौद्गल्यायन मात्सर्यप्रहाणाय व्यायत्तव्यं यथा एवंविधा दोषा न स्युर्ये प्रेतस्य। इति हि मौद्गल्यायन एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि ते मौद्गल्यायन एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं ते मौद्गल्यायन शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमना आयुष्मान्महामौद्गल्यायनो ऽन्ये च देवासुरगरुडादयो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

गुप्तिक इति ९६

Parallel Romanized Version: 
  • Guptika iti 96 [44]

गुप्तिक इति ९६।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे॥ यदा भगवता स्तवकर्णिकनिमन्त्रितेन सौपारके नगरे महाजनविनेयाकर्षणं कृतं तदा सर्वः सौपारकनिवासी जनकायो बुद्धनिम्नो धर्मप्रवणः सङ्घप्राग्भारो व्यवस्थितः। सौपारके नगरे ऽन्यतमो गृहपतिराढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता। साष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। दारको जातः। जातमात्रस्य सर्वशरीरं पिटकैः स्फुटं संवृत्तम्। यदा ते पिटकाः स्फुटितास्तदा एकघनो मांसपिण्डः संस्थितः पूयशोणितं चास्य शरीरात्प्रघरन्महद्दौर्गन्धं जनयति॥ ततो ऽस्य पिता ऐश्वर्यबलाधानेन द्रव्यमन्त्त्रौषधिपरिचारकसमेतः स्वयमेवा<र>ब्धश्चिकित्सां कर्तुं न चासौ व्याधिरुपशमं गच्छति कर्मबलाधानप्राप्तत्वात्। स स्वशरीरं तथा विक्षतमपत्राप्य परिगृहीतं वस्त्रैर्गोपायति। तस्य गुप्तिक इति नाम कृतम्॥ यावद्गुप्तिको दारको महान्संवृत्तस्तस्य वयस्यकाः सहजातकाः श्रावस्त्याः सौपारकनगरमनुप्राप्ताः। ततस्तैः पितुरस्य कथ्यते। तात यद्येष श्रावस्तीं नीयते शक्येतास्माद्याधेः परिमोचयितुं यस्मात्तत्र सत्ति वैद्यभैषजादयः सुलभा इति॥

ततः पित्रा तद्वचनमुपश्रुत्य प्रभूतानि रत्नानि परिचारकांश्च दत्त्वा श्रावस्तीमनुप्रेषितः। सो ऽनुपूर्वेण वयस्यकसहायः श्रावस्तीमनुप्राप्तः। तत्राप्यस्य कर्मजो व्याधिः सत्यपि वैद्यद्रव्यौषधिपरिचारकबाहुल्ये न शक्यते चिकित्सितुम्॥ यावदसावपरेण समयेन जेतवनं निर्गतः। अथासौ ददर्श बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकं सहदर्शनाच्चानेन भगवतो ऽत्तिके चित्तं प्रसादितम्। प्रसादजातो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषण्णो धर्मश्रवणाय। तस्मै भगवताशयानुशयं धातुं प्रकृतिं च ज्ञात्वा पञ्चोपादानस्कन्धा रोगतो गण्डतः शल्यतो ऽधतो ऽनित्यतो दुःखतः शून्यतो ऽनात्मतश्च देशिताः। स संस्कारानित्यतां विदित्वा भगवच्छासने प्रव्रजितः। तेन युज्यमानेन घटमानेन व्यायच्छमानेनेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभ<लोभ>सत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः। ते ऽप्यस्य सहजातकास्तेनैव संवेगेन प्रव्रजिताः॥

ते येनायुष्मान्गुप्तिकस्तेनोपसंक्रात्ताः। उपसंक्रम्यायुष्मत्तं गुप्तिकमिदमवोचन्। किमायुष्मन्गुप्तिक प्रलोपधर्म किं वा अत्र लोके ऽप्रलोपधर्म॥ <नूप>मायुष्मत्तः प्रलोपधर्म तस्य निरोधान्निर्वाणमप्रलोपधर्म। वेदना संज्ञा संस्कारा विज्ञानमायुष्मत्तः प्रलोपधर्म तस्य निरोधान्निर्वाणमप्रलोपधर्म। किं मन्यध्वे आयुष्मत्तः। नूपं नित्यं वा अनित्यं वा॥ अनित्यमिदमायुष्मन्गुप्तिक॥ यत्पुनरनित्यं दुःखं वा तन्न वा दुःखम्॥ दुःखमिदमायुष्मन्गुप्तिक॥ यत्पुनरनित्यं दुःखं विपरिणामधर्म सत्यमपि तच्छ्रुतवानार्यश्रावक आत्मत उपगच्छेदेतन्मम एषो ऽहमस्मि एष मे आत्मेत्येवमेतत्॥ नो आयुष्मन्गुप्तिक॥ किं मन्यध्वे आयुष्मत्तः। वेदना संज्ञा संस्कारा विज्ञानं नित्यं वा अनित्यं वा॥ अनित्यमिदमायुष्मन्गुप्तिक॥ यत्पुनरनित्यं दुःखम्॥ दुःखमिदमायुष्मन्गुप्तिक॥ यत्पुनरनित्यं दुःखं विपरिणामधर्म अपि तच्छ्रुतवानार्यश्रावक आत्मत उपगच्छेदेतन्मम एषो ऽहमस्म्येष मे आत्मेति। नो आयुष्मन्गुप्तिक॥ तस्मात्तर्ह्यायुष्मत्तो यत्किञ्चिद्रूपमतीतानागतप्रत्युत्पन्नमाध्यात्मिकं <वा> बाह्यं वा औदारिकं वा सूक्ष्मं वा हीनं वा प्रणीतं वा यद्वा दूरे यद्वात्तिके तत्सर्वं नैतन्मम नैषो ऽहमस्मि नैष मे आत्मेत्येवमेतद्यथाभूतं सम्यक्प्रज्ञया द्रष्टव्यम्॥ या काचिद्वेदना संज्ञा संस्कारा यत्किञ्चिद्विज्ञानमतीतानागतप्रत्युत्पन्नमाध्यात्मिकं वा बाह्यं वा औदारिकं वा सूक्ष्मं वा हीनं वा प्रणीतं वा यद्वा दूरे यद्वात्तिके तत्सर्वं नैतन्मम नैषो ऽहमस्मि नैष मे आत्मेत्येवमेतद्यथाभूतं सम्यक्प्रज्ञया द्रष्टव्यम्। एवंदर्शी आयुष्मत्तः श्रुतवानार्यश्रावको नूपादपि निर्विद्यते वेदनायाः संज्ञायाः संस्कारेभ्यो विज्ञानादपि निर्विणो विरज्यते विरक्तो विमुच्यते। विमुक्तमेवं ज्ञानदर्शनं भवति क्षीणा मे जातिरुषितं ब्रह्मचर्यं कृतं करणीयं नापर<म>स्माद्भवं प्रजानामीति॥

अस्मिन्खलु धर्मपर्याये भाष्यमाणे तेषां सहजातकानां विरजो विगतमलं धर्मेषु धर्मचक्षुरुत्पन्नम्॥ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त गुप्तिकेन कर्माणि कृतानि येनास्य शरीरमेवं बीभत्सव्याधिबहुलं दुर्गन्धं संवृत्तं किं कर्म कृतं येन तीक्ष्णनिशितबुद्धिः संवृत्तः प्रव्रज्य चार्हत्त्वं साक्षात्कृतमिति॥ भगवानाह। गुप्तिकेनैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। गुप्तिकेन कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तजोधोतौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यामन्यतमः श्रेष्ठी। स द्वितीयश्रेष्ठिना सार्धं विरुद्धः॥ ततस्तेन राजा प्रभूतं धनं दत्त्वा विज्ञापितः। देव अयं श्रेष्ठी <अ>पराधिकः क्रियतामस्य दण्डनिग्रह इति॥ ततो<रा>ज्ञा तस्यैवानुज्ञातः। तेनासौ स्वगृहमानीय लताभिस्ताडितः। ततो रुधिरावसिक्तशरीरस्य प्रभूतं तीक्ष्णं च विषचूर्णं दत्त्वोप्तं येनास्य तच्छरीरमेकधनं मांसपिण्डवदवस्थितम्॥ ततस्तस्य श्रेष्ठिनो वयस्यकैः श्रुतं यथा तेनैवंविधं कर्म कृतमिति। ततस्तैः समेतैर्भूत्वा * * यैरुपकरणविशेषैस्तस्माद्याधेः परिमोचितः॥ ततो ऽसौ तेनैव च संवेगेन गृहान्निष्क्रम्य प्रव्रजितः। तेना<ना>चार्यकेण सप्तत्रिंशद्बोधिपक्ष्यान्धर्मान्भावयित्वा प्रत्येका बोधिः साक्षात्कृता॥ ततो ऽस्य चित्तमुत्पन्नं बह्वनेन श्रेष्ठिना मत्संतापादपुण्यं प्रसूतम् यन्न्वहमेनं गत्वा संवेजयेयमिति॥ ततस्तस्याग्रतो गत्वा उपरि विहायसमभ्युद्गम्य विचित्राणि प्रतिहार्याणि विदर्शयितुमारब्धः। आशु पृथग्जनानामृद्धिरावर्जनकरी। स मूलनिकृत्त इव द्रुमः पादयोर्निपत्य कृतकरपुटो भगवत्तं विज्ञापयति। अवतरावतर महादक्षिणीय कृतापराधो ऽहं तवात्तिके त्वामेव निश्रित्य पुनः प्रत्युपस्थास्यामीति। तेनासौ प्रत्येकबुद्धः क्षमापयित्वा पिण्डकेन प्रतिपाद्य पटेनाच्छादितः <प्रणिधानं च कृतम्>। यन्मया क्रोधाभिभूतेन तवापराधः कृतः मा अस्य कर्मणो विपाकं प्रत्यनुभवेयम्। यन्मया सत्कारः कृतो ऽनेनैवंविधानां गुणानां लाभी स्यां प्रतिविशिष्टतरं चातः शास्तारमारागयेयमिति॥

भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन श्रेष्ठी आसीदयं स गुप्तिकः। तस्य कर्मणः प्रभावात्पञ्च जन्मशतानि कशाभिस्ताड्यमानः कालं कृतवान्। तेनैव हेतुना अयमेवंविध आश्रय आसादितः। भूयः काश्यपे भगवति सहजातकैर्वयस्यकैस्सार्धं प्रव्रजित आसीत्। तत्रैभिर्ब्रह्मचर्यवासः परिपालितः। तेनेदानीमर्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

चन्द्र इति ५२

Parallel Romanized Version: 
  • Candra iti 52 [45]

चन्द्र इति ५२

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। श्रावस्त्यामन्यतमः कर्षको ब्राह्मणः। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता। साष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। दारको जातो ऽभिनूपो दर्शनीयः प्रासादिकः सर्वजनमनोनयनप्रह्लादनकरः। तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवतु दारकस्य नामेति। ज्ञातय ऊचुः। यस्मादस्य जातौ सर्वलोकानां नयनप्रह्लादनं तस्माद्भवतु अस्य दारकस्य चन्द्र इति नामेति। स च तेन ब्राह्मणेन कृच्छ्रेण लब्धो न चास्यान्यः पुत्रो न दुहिता॥

स उन्नीतो वर्धितो महान्संवृत्तः। स सर्वलोकप्रह्लादनकरत्वाद्बाह्मणगृहपतिभिः कृत्स्नं नगरमन्वाहिण्ड्यत इति स ब्राह्मणस्तस्मिन्भूयस्या मात्रया ऽध्यवसितो नित्यमेव क्रमस्थानशय्यासु संरक्षणपरो ऽवतिष्ठते॥ तस्य च ब्राह्मणस्यानाथपिण्डदसमीपे गृहम्। अथ स ब्राह्मणदारको ऽनाथपिण्डदसंसर्गाज्जेतवनं गत्वा बुद्धवचनं शृणोति। तेन भगवच्छासने प्रसादः प्रतिलब्धः॥ स चाल्पायुष्कः कालं कृत्वा प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्नः॥

धर्मता खलु देवपुत्रस्य वा देवकन्याया वाचिरोपपन्नस्य त्रीणि चित्तान्युत्पद्यत्ते कुतश्च्युतः कुत्रोपपन्नश्च केन कर्मणेति। पश्यति मनुष्येभ्यश्च्युतः प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्नो भगवतो ऽत्तिके चित्तमभिप्रसाद्येति। अथ ब्राह्मणपूर्विणो देवपुत्रस्यैतदभवत्। न मम प्रतिनूपं स्याद्यदहं पर्युषितपरिवासो भगवत्तं दर्शनायोपसंक्रामेयं यन्न्वहमपर्युषितपरिवास एव भगवत्तं दर्शनायोपसंक्रामेयमिति। अथ ब्राह्मणपूर्वको देवपुत्रश्चलविमलकुण्डलधरो हारार्धहारविराजितगात्रो मणिरत्नविचित्रचूडः कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्रस्तस्यामेव रात्रौ दिव्यानामुत्पलकुमुदपुण्डरीकमन्दारकाणां पुष्पाणामुत्सङ्गं पूरयित्वा सर्वजेतवनमुदारेणावभासेनावभास्य भगवत्तं पुष्पैरवकीर्य भगवतः पुरस्तान्निषणो धर्मश्रवणाय। अथ भगवान्ब्राह्मणपूर्वकस्य देवपुत्रस्याशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्यां श्रुत्वा ब्राह्मणपूर्वकेण देवपुत्रेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतआपत्तिफलं प्राप्तम्। स दृष्टसत्यस्त्रिरुदानमुदानयति। इदमस्माकं भदत्त न मात्रा कृतं न पित्रा न राज्ञा न देवताभिर्नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर्न श्रमणब्राह्मणैर्यद्भगवतास्माकं कृतम्। उच्छोषिता रुधिराश्रुसमुद्रा लङ्घिता अस्थिपर्वताः पिहितान्यपायद्वाराणि विवृतानि स्वर्गमोक्षद्वाराणि प्रतिष्ठापिताः स्मो देवमनुष्येषु। आह च।

तवानुभावात्पिहितः सुघोरो ह्यपायमार्गो बहुदोषयुक्तः।

अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश्च मयोपलब्धः॥

त्वदाश्रयाच्चाप्तमपेतदोषं मयाद्य शुद्धं सुविशुद्ध चक्षुः।

प्राप्तं च शात्तं पदमार्यकात्तं तीर्णश्च दुःखार्णवपारमस्मि॥

नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामय।

भवसहस्रसुदुर्लभदर्शन सफलमद्य मुने तव दर्शनमिति॥

अवनम्य ततः प्रलम्बहारश्चरणौ द्वावभिवन्द्य जातहर्षः।

परिगम्य च दक्षिणं जितारिं सुरलोकाभिमुखो दिवं जगाम॥

अथ ब्राह्मणपूर्वको देवपुत्रो वणिगिव लब्धलाभः सस्यसंपन्न इव कर्षकः शूर इव जितसंग्रामः सर्वरोगपरिमुक्त इवातुरो यया हि विभूत्या भगवत्सकाशमागतस्तयैव विभूत्या स्वभवनं गतः॥

भिक्षवः पूर्वरात्रापररात्रं जागरिकायोगमनुयुक्ता विहरत्ति। तैर्दृष्टो भगवतो ऽत्तिके उदारो ऽवभासः। यं दृष्ट्वा संदिग्धा भगवत्तं पप्रच्छुः। किं भगवन्नस्यां रात्र्यां भगवत्तं दर्शनाय ब्रह्मा सहाम्पतिः शक्रो देवेन्द्रश्चत्वारो लोकपाला उपसंक्रात्ताः॥ भगवानाह। न भिक्षवो ब्रह्मा सहाम्पतिर्न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रात्ता अपि यो ऽसावेकपुत्रको ऽस्य ब्राह्मणस्य पुत्रो ऽल्पायुष्कः कालगतः <स>ममात्तिके चित्तमभिप्रसाद्य प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्नः। सो ऽस्यां रात्रौ मत्सकाशमुपसंक्रात्तस्तस्य मया धर्मो देशितो दृष्टसत्यश्च स्वभवनं गतः॥

अत्र चात्तरे स ब्राह्मणस्तमेकपुत्रकमिष्टं कात्तं प्रियं मनापं क्षात्तमप्रतिकूलं श्मशाने निर्हृत्योत्सङ्गे कृत्वा करुणकरुणं विलपन्कथयति हा पुत्रक हा एकपुत्रकेति। ज्ञातयः सुबह्वपि शोकविनोदनं कुर्वाणा न शक्रुवत्त्युत्थापयितुम्। स काककुररश्वसृगालगृध्रपरिवृतः प्रकीर्णकेशीभिः स्त्रीभिरनुगतो महाजनकायेन चोद्वीक्ष्यमाणस्तिष्ठति॥ ततो ऽस्य पुत्रो देवभूतः पितरं परिदेवमानं दृष्ट्वा कारुण्यादाकम्पितहृदयः पितुः शोकविनोदनार्थमृषिवेषधारिणमात्मानमभिनिर्माय श्मशानसमीपे पञ्चतपावस्थितः॥ अथ स ब्राह्मणस्तमृषिं पप्रच्छ। भो महर्षे अनेन तपसा किं प्रार्थयस इति॥ ऋषिराह। राज्यं प्रार्थये सौवर्णश्च मे रथः स्यान्नानारत्नविचित्रः सूर्यचन्द्रमसौ रथचक्रे स्यातां चत्वारश्च लोकपालाः पुरस्तान्नयेयुः सो ऽहं तं रथमभिरुह्येमां महापृथिवीमन्वाहिण्डेयेति॥ ब्राह्मणः कथयति।

यदि वर्षशतं पूर्ण तपिष्यसि निरत्तरम्।

न लप्स्यसे ऽपि तत्स्थानं परमतपसापि हीति॥

ऋषिः कथयति। त्वं च पु<नर>नेन मृतकुणपेनाशुचिना परमदुर्गन्धेन शवेन काष्ठभूतेन किं प्रार्थयस इति॥ ब्राह्मणः प्राह। प्रियो मे एकपुत्रकः कालगतस्तं प्रार्थय इति॥ ऋषिराह।

यदि वर्षशतं पूर्णं रोदिष्यसि निरत्तरम्।

न लप्स्यसे ऽपि तं पुत्रं रुदितेन हि किं तवेति॥

ततस्तस्य ब्राह्मणस्य भूतमृषिवचनमवगत्य प्रसादो जातः प्रसादजातश्चाह। कस्त्वमिति॥ तत ऋषिस्तं वेषमत्तर्धाप्य स्ववेषेण स्थित्वा पितरमाह। अहं ते स एकपुत्रको भगवतो ऽत्तिके चित्तं प्रसाद्य कालगतः प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्नस्तव शोकविनोदनार्थमिहागत एहि त्वं तात बुद्धं भगवत्तं शरणं गच्छ अप्येव त्वमपि संसारसमतिक्रामं कुर्या इति॥

अथ स ब्राह्मणो मृतशरीरमपहाय येन भगवांस्तेनोपसंक्रात्तः। उपसंक्रम्य भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषणो धर्मश्रवणाय। तस्मै भगवता चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा तेन ब्राह्मणेन विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोत आपत्तिफलं प्राप्तम्। स लब्धोदयो लब्धलाभो भगवतः पादौशिरसा वन्दित्वा भगवत्तं त्रिः प्रदक्षिणीकृत्य प्रक्रात्तः॥

ततो भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। पश्य भगवन्यावदनेन देवपुत्रेणायं पिता शोकं विनोद्य सत्यदर्शने प्रतिष्ठापित इति॥ भगवानाह। किमत्र भिक्षव आश्चर्यं यदनेनैतर्हि दृष्टसत्येन पिता परित्रातः। यत्त्वनेनातीते ऽध्वनि पृथग्जनेन सता यावत्त्रिरपि पिता जीविताद्यवरोप्यमाणः परित्रातः तच्छृणु<त साधु च> सुष्ठु च मनसि कुरुत भाषिष्ये।

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यामन्यतमः पारदारिकः। तस्य पुत्रो भद्रः कल्याणाशयो ऽतीव लोकस्याभिमतः॥ यावदस्य पित्रा चौर्यं कृतम्। ततो राज्ञा वध्यतामित्याज्ञप्तम्। ततः पुत्रेण यावत्रिरपि राजानं विज्ञाप्य इष्टेन जीवितेनाच्छादितः॥

भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन पारदारिक आसीदयं स ब्राह्मणः पारदारिकपुत्रो ऽयमेव ब्राह्मणदारकः॥

भिक्षव ऊचुः। किं कर्म कृतं येन पितापुत्राभ्यां सत्यदर्शनं कृतमिति॥ भगवानाह। काश्यपे सम्यक्संबुद्धे उपासकभूताभ्यां शरणगमनशिक्षापदग्रहणं कृतं तेनेदानीं सत्यदर्शनं कृतम्। तस्मात्तर्हि भिक्षवस्सर्वसंस्कारा अनित्याः सर्वधर्मा अनात्मानः शात्तं निर्वाणमिति निर्वाणे यत्नः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो ऽन्ये च देवासुरकिन्नरगरुडमहोरगादयो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

जात्यन्ध इति ४७

Parallel Romanized Version: 
  • Jātyandha iti 47 [46]

जात्यन्ध इति ४७।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे॥ अथायुष्मान्नन्दकः पूर्वाह्ने निवास्य पात्रचीवरमादाय श्रावस्तीं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपातप्रतिक्रात्तः पात्रचीवरं प्रतिसमर्प्य प्रेतचारिकां चरति स्म॥ अद्राक्षीदायुष्मान्नन्दकः प्रेतीं दग्धस्थूणासदृशीं जात्यन्धां स्वकेशरोमसंछन्नां सूचीछिद्रोपममुखीं पर्वतोपमकुक्षिं दुर्गन्धां श्मशानसदृशीं काकैर्गृध्रैः श्वभिः सृगालैश्चाभिद्रुतां ये ऽस्याः समत्तत उत्पाट्योत्पाट्य मांसं भक्षयत्ति। सा मर्मवेदनाभ्याहता आर्तस्वरं क्रन्दति दुःखां तीव्रां खरां कटुकाममनापां वेदनां वेदयत्ती॥ आयुष्मान्नन्दकः संविग्नः पृच्छति। किं त्वया भगिनि प्रकृतं पापं येनैवंविधं दुःखमनुभवसीति॥ प्रेती आह। आदित्ये हि समुद्गते न दीपेन प्रयोजनम्। भगवत्तमेतमर्थं पृच्छ स ते अस्माकीनां कर्मप्लोतिं व्याकरिष्यति यां श्रुत्वान्ये ऽपीह सत्त्वाः पापात्प्रतिविरंस्यत्तीति॥ अथायुष्मान्नन्दको येन भगवांस्तेनोपसंक्रात्तः॥

तेन खलु पुनः समयेन भगवान्प्रतिसंलयनाद्युत्थाय चतसृणां पर्षदां मधुरमधुरं धर्मं देशयति क्षौद्रं मध्विवानेडकमनेकशता च पर्षद्भगवतः सकाशान्मधुरमधुरं धर्मं शृणोत्यनिज्यमानैरिन्द्रियैः। ततो बुद्धा भगवत्तः पूर्वालापिन एहीतिस्वागतवादिनः स्मितपूर्वङ्गमाश्च। तत्र भगवानायुष्मत्तं नन्दकमिदमवोचत्। एहि नन्दक स्वागतं ते कुतस्त्वं नन्दक एतर्ह्यागच्छसीति॥ नन्दक आह। आगच्छाम्यहं भदत्त प्रेतचारिकायास्तत्राहं प्रेतीमद्राक्षं दग्धस्थूणासदृशीं स्वकेशरोमसंछन्नां सूचीछिद्रोपममुखीं पर्वतोपमकुक्षिं दुर्गन्धां श्मशानसदृशीं काकैर्गृध्रैः श्वभिः सृगालैश्चाभिद्रुतां ये ऽस्याः समत्तत उत्पाट्योत्पाट्य मांसं भक्षयत्ति। सा मर्मवेदनाभ्याहता आर्तस्वरं क्रन्दति दुःखां तीव्रां खरां कटुकाममनायां वेदनां वेदयते। आह च।

विशुष्ककण्ठोष्ठपुटा सुदुःखिता प्रवृद्धशैलोपमचञ्चिताश्रया।

स्वकेशसंछन्नमुखी दिगम्बरा सुसूक्ष्मसूचीसदृशानना कृशा॥

नग्ना स्वकेशसंछन्ना अस्थियत्त्रवदुच्छ्रिता।

कपालपाणिनी घोरा क्रन्दत्ती परिधावते॥

बुभुक्षया पिपासया क्लात्ता व्यसनपीडिता।

आर्तस्वरं क्रन्दमाना दुःखां विन्दति वेदनाम्।

किं तया प्रकृतं पापं मर्त्यलोके सुदारुणम्।

येन एवंविधं दुःखमनुभवति भयानकमिति॥

भगवानाह। पापकारिणी नन्दक सा प्रेती इच्छसि तस्याः कर्मप्लोतिं श्रोतुम्॥ एवं भदत्त॥ तेन हि नन्दक शृणु साधु च सुष्ठु च मनसि कुरु भाषिष्ये।

भूतपूर्वं नन्दकास्मिन्नेव भद्रकल्पे विंशतिसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो <लोक> उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां <च> बुद्धो भगवान्। स वाराणसीं नगरीमुपनिश्रित्य विहरति ऋषिपतने मृगदावे॥ वाराणस्यामन्यतमा श्रेष्ठिदुहिता। सा धर्माभिलाषिणी। यावदसौ धर्मं श्रुत्वा संसारदोषदर्शिनी निर्वाणे गुणदर्शिनी संवृत्ता। सा मातापितरावनुज्ञाप्य भगवच्छासने प्रव्रजिता॥ तस्या अर्थं ज्ञातिभिर्भिक्षुणीवर्षकः कारितः। सा तत्र शैक्षाशैक्षीभिर्भिक्षुणीभिः सार्धं प्रतिवसति। यावत्तया प्रमादाच्छिक्षाशैथिल्यं कृतम्॥ ततो भिक्षुणीभिर्दुःशीलेति निष्कासिता॥ ततस्तया दानपतिगृहेभ्यः प्रवृत्तकानि छन्दकानि* * * * शैक्षाशैक्षीणां चावर्णो भाषितः भिक्षवश्च ये शीलवत्तस्तान्दृष्ट्वा नयने निमीलितवती॥

किं मन्यसे नन्दक या सा श्रेष्ठिदुहिता इयं सा प्रेती। यत्तया वर्षके मात्सर्यं कृतं तेन प्रेतेषूपपन्ना। यत्तया नैत्यकसमुच्छेदः कृतस्तेन काकैर्गृध्रैः कुर्कुरैश्चाभिद्रुता। यत्तया शैक्षाशैक्षीणां भिक्षुणीनामवर्णो भाषितः तेन दौर्गन्ध्यमासादितम्। यत्तया शीलवतो भिक्षून्दृष्ट्वा नयने निमोलिते तेन जात्यन्धा संवृत्ता॥ इति हि नन्दक एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि ते नन्दक एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं ते नन्दक शिक्षितव्यम्॥

अस्मिन्खलु धर्मपर्याये भाष्यमाणे दशभिः प्राणिशतसहस्रैः सत्यदर्शनं कृतम्॥ तत्र भगवान्भिक्षूनामन्त्रयते स्म। इमे चान्ये च आदीनवा मात्सर्ये वाग्दुश्चरिते चेति ज्ञात्वा मात्सर्यस्य वाग्दुश्चरितस्य च प्रहाणाय व्यायत्तव्यमित्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो ऽन्ये च देवासुरगरुडकिन्नरमहोरगादयो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

जाम्बाल इति ५०

Parallel Romanized Version: 
  • Jāmbāla iti 50 [47]

जाम्बाल इति ५०।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्य<क्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागय>क्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो वैशालीमुपनिश्रित्य विहरति मर्कटह्रदतीरे कूटागारशालायाम्। तेन खलु समयेन वैशाल्यामन्यतरस्यां नगरपरिखायां पञ्च प्रेतशतानि प्रतिवसत्ति वात्ताशान्युज्किताशानि खेटमूत्रोपजीवीनि यूयशोणितविष्ठाहाराणि घोराणि प्रकृतिदुःखितानि च। आह च।

वात्ताशा उज्किताशाश्च खेटमूत्रोपजीविनः।

यूयशोणितविष्ठाशा घोराः प्रकृतिदुःखिता इति॥

तस्यां च वैशाल्यामन्यतरो ब्राह्मणः। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता दौर्गन्धं चास्याः काये संवृत्तम्। ततस्तेन ब्राह्मणेन नैमित्तिका आहूय पृष्टाः। ते कथयत्ति यो ऽयमुदरस्थो दारकस्तस्यायं प्रभाव इति॥ यावदसौ नवानां मासानामत्ययात्प्रसूता। दारको जातो दुर्वर्णो दुर्दर्शनो अवकोटिमको ऽमेध्यम्रक्षितगात्रो दुर्गन्धश्च। तथाप्यसौ स्नेहपाशानुबद्धाभ्यां परमबीभत्सो ऽपि मातापितृभ्यां संवर्धितः॥ सो ऽमेध्यस्थानेष्वेवाभिरमते संकारकूटे जम्बाले केशाँल्लुञ्चति अमेध्यं मुखे प्रक्षिपति। तस्य बालो जाम्बाल इति संज्ञा संवृत्ता॥

यावदसावितश्चामुतश्च परिभ्रमन्पूरणेन काश्यपेन दृष्टः। तस्यैतदभवत्। यादृशेषु स्थानेष्वयमभिरमते नूनमयं सिद्धपुरुषो यन्न्वहमेनं प्रव्राजयेयमिति॥ स तेन प्रव्राजितो नग्नः पर्यटति सत्क्रियासु च वर्तते। ततस्तेन पर्यटता वैशालीपरिखायां पञ्च प्रेतशतानि दृष्टानि। स पूर्वकर्मविपाकसंबन्धात्तां नगरपरिखामवतीर्य तैः सार्धं संगम्य समागम्य संमोदते सखित्वं चाभ्युपगतः॥ यावदपरेण समयेन जाम्बालो दारकः क्कचित्प्रयोजनेन व्याक्षिप्तो वैशालीं प्रविष्टः भगवांश्च तां नगरपरिखामनुप्राप्तः। ददृशुस्ते प्रेता बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्यानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकं सहदर्शनाच्च भगवतः पादयोर्निपतिता भगवता उक्ताः किं भवतां बाधत इति॥ ते ऊचुः पिपासिताः स्मो भगवन्निति॥ ततो भगवता पञ्चभ्यो ऽङ्गुलिभ्यो ऽष्टाङ्गोपेतस्य पानीयस्य पञ्च धारा उत्सृष्टा येन तानि पञ्च प्रेतशतानि संतर्पितानि। ततस्ते भगवतो ऽत्तिके चित्तं प्रसाद्य कालगताः प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्नाः॥

धर्मता खलु देवपुत्रस्य वा देवकन्यकाया वाचिरोपपन्नस्य त्रीणि चित्तान्युत्पद्यत्ते कुतश्च्युतः कुत्रोपपन्नः केन कर्मणेति। ते पश्यत्ति प्रेतेभ्यश्च्युताः प्रणीतेषु <देवेषु> त्रयस्त्रिंशेषूपपन्ना भगवतो ऽत्तिके चित्तमभिप्रसाद्येति॥ अथ प्रेतपूर्विणां देवपुत्राणामेतदभवत्। नास्माकं प्रतिनूपं स्याद्यद्वयं पर्युषितपरिवासा भगवत्तं दर्शनायोपसंक्रामेम यन्नुवयमपर्युषितपरिवासा एव भगवत्तं दर्शनायोपसंक्रामे<मे>ति॥ अथ प्रेतपूर्विणो देवपुत्राश्चलविमलकुण्डलधरा हारार्धहारविराजितगात्रा मणिरत्नविचित्रमौलयः कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्रास्तस्यामेव रात्रौ दिव्यानामुत्पलपद्मकुमुदपुण्डरीकमन्दारकाणां पुष्पाणामुत्सङ्गं पूरयित्वा सर्वां कूटागारशालामुदारेणावभासेनावभास्य भगवत्तं पुष्पैरवकीर्य भगवतः पुरस्तान्निषणा धर्मश्रवणाय। अथ भगवान्प्रेतपूर्विणां देवपुत्राणामाशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्यां श्रुत्वा पञ्चभिर्देवपुत्रशतैर्विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतआपत्तिफलमनुप्राप्तम्॥ ते दृष्टसत्या लब्धलाभा इव वणिजः संपन्नसस्या इव कर्षकाः शूरा इव विजितसंग्रामाः सर्वरोगपरिमुक्ता इवातुरा यया विभूत्या भगवत्सकाशमागतास्तयैव विभूत्या भगवत्तं त्रिः प्रदक्षिणीकृत्य स्वभवनं गताः॥

अथ जाम्बालो नगरपरिखामागतस्तान्प्रेतान्नाद्राक्षीत्। ततः समन्वेषितुमारब्धः। स च तान्परिमार्गमाणः खेदमापन्नो न च तानासादयति॥

अत्रात्तरे नास्ति किञ्चिद्बुद्धानां भगवतामज्ञातमदृष्टमविंदितमविज्ञातम्। धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तानामेकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रात्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानामष्टाङ्गमार्गदेशिकानां नवानुपूर्वविहारसमापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतबशवर्तिप्रतिविशिष्टानां त्री रात्रेस्त्रिर्दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते। को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः कमहमपायादुद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयं कस्य कामपङ्कनिमग्नस्य हस्तोद्धारमनुप्रदद्यां कमार्यधनविरहितमार्यधनैश्चर्याधिपत्ये प्रतिष्ठापयेयं कस्यानवरोपितानि कुशलमूलान्यवरोपयेयं कस्यावरोपितानि परिपाचयेयं कस्य परिपक्कानि विमो<च>येयम्। आह च।

अप्येवातिक्रमेद्वेलां सागरो मकरालयः।

न तु वैनेयवत्सानां बुद्धो वेलामतिक्रमेत्॥

ततो भगवाञ्जाम्बालस्य कुलपुत्रस्यानुग्रहार्थं पूर्वाह्ने निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसङ्घपुरस्कृतो वैशालीं पिण्डाय प्राविक्षत्। यावदनुपूर्वेण पिण्डपातमटन्वीथोमवतीर्णः जाम्बालश्च इतस्ततो ऽन्वाहिण्डमानो भगवतो ऽग्रतः स्थितः। अथ ददर्श बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्यानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकं सहदर्शनाच्चानेन भगवतो ऽत्तिके चित्तं प्रसादितम्। स प्रसादजातो भगवतः पादयोर्निपत्य कृतकरपुट उवाच। यदि भगवन्मादृशानां सत्त्वानामस्मिन्धर्मविनये प्रव्रज्यास्ति लभेयं स्वाख्याते धर्मविनये प्रव्रज्यामिति। ततो भगवान् महाकरुणापरिगतहृदयः सत्त्वानामाशयानुशयज्ञस्तं भव्यनूपं विदित्वा गजभुजसदृशं सुवर्णवर्णबाहुमभिप्रसार्येदमवोचत्। एहि भिक्षो चर ब्रह्मचर्यम्। इत्युक्तमात्रे भगवता सप्ताहावरोपितैरिव केशैर्द्वादशवर्षोपसंपन्नस्येव भिक्षोरीर्यापथेन पात्रकरकव्यग्रहस्तो ऽवस्थितः। आह च।

एहीति चोक्तः स तथागतेन मुण्डश्च साङ्घाटिपरीतदेहः।

सद्यः प्रशात्तेन्द्रिय एव तस्थावेवं स्थितो बुद्धमनोरथेन।

ततो ऽस्य भगवता मनसिकारो दत्तः॥ तेन युज्यमानेन घटमानेन व्यायच्छमानेनेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः। सो ऽर्हत्त्वप्राप्तो ऽपि लूहेनाभिरमते॥ तत्र भगवान्भिक्षूनामन्त्रयते स्म। एषो ऽग्रो मे भिक्षवो भिक्षूणां मम श्रावकाणां लूहाधिमुक्तानां यदुत जाम्बालो भिक्षुरिति॥

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। किं भदत्त जाम्बालेन स्थविरेण कर्म कृतं येनैवंविधं दुःखमनुभवतीति॥ भगवानाह। जाम्बालेनैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। जाम्बालेनैव कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि अपि कल्पश तैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्।

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अस्मिन्नेव भद्रकल्पे चत्वारिंशद्वर्षसहस्रायुषि प्रजायां क्रकुच्छन्दो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स शोभावतीं राजधानीमुपनिश्रित्य विहरति। तस्यां च राजधान्यामन्यतमेन गृहपतिना विहारः कारितो यत्र नानादिग्देशवासिनो भिक्षव आगत्तव्यं गत्तव्यं वस्तव्यं च मन्यत्ते। तस्मिंश्च विहारे पृथग्जनो भिक्षुर्नैवासिकः स चातीवावासमत्सरी आगत्तुकान्भिक्षून्दृष्ट्वा ऽभिषज्यते कुप्यति व्यापद्यते मद्रुः प्रतितिष्ठति कोपं संजनयति। ये तु तस्माद्विहाराद्भिक्षवः प्रक्रामत्ति तान्दृष्ट्वा प्रीतिप्रामोद्यबहलः प्रत्युद्गम्याभाषते च॥ यावदपरेण समयेन जनपदादर्हद्भिक्षुरागतः। स च विहारस्वाम्यनागामी। तेनासावीर्यापथेन संलक्षितो ऽर्हन्निति। ततः प्रसादजातेन श्वो भक्तेन जेत्ताकस्नात्रेण चोपनिमन्त्रितः सार्धं भिक्षुसङ्घेन। स चावासिको भिक्षुस्तत्र नासीत्॥ यावद्वितीये दिवसे जेत्ताकस्नात्रे प्रतिपादिते भक्ते सज्जीकृते आवासिको भिक्षुरागतः। सो ऽपि जेत्ताकस्नात्रं प्रविष्टः पश्यति विहारस्वामिनमेकशाटकनिवसितमागत्तुकस्य भिक्षोः परिकर्म कुर्वाणम्। ततो ऽस्य मात्सर्यमुत्पन्नम्। तेन प्रदुष्टचित्तेन खरं वाक्कर्म निश्चारितम्। वरं खलु ते भिक्षो ऽमेध्येन शरीरमुपलिप्तं न त्वेवंविधस्य दानपतेः सकाशादुपस्थानं स्वीकृतमिति। ततस्तेनार्हता तूष्णीभावेनाधिवासितं मा हैवायं तपस्वी गाढतरस्य कर्मणो भागी भविष्यतीति॥ यावत्सामग्रीदेशकाले संप्राप्ते नैवासिकेन भिक्षुणा श्रुतमर्हतो ऽत्तिके त्वया चित्तं प्रदूषितमिति श्रुत्वा चास्य विप्रतिसारो जातः। ततो ऽर्हतो भिक्षोः पादयोर्निपत्याह। क्षमस्वार्य यन्मया त्वयि परुषा वाग्निश्चारितेति। ततो ऽर्हस्तस्य प्रसादाभिवृद्यर्थं गगनतलमभ्युद्गम्य विचित्राणि प्रातिहार्याणि विदर्शयितुमारब्धः। ततो ऽस्य भूयसा विप्रतिसारः समुत्पन्नः। तेन तस्य पुरस्तात्तत्कर्मात्येयनादेशितं प्रकाशितमुत्तानीकृतं च न चानेन शकितं नैष्ठिकं ज्ञानमुत्पादयितुम्॥ यावन्मरणकालसमये प्रणिधिं कर्तुमारब्धः। यन्मया ऽर्हतो ऽत्तिके चित्तं प्रदूषितं खरं च वाक्कर्म निश्चारितं मा अस्य कर्मणो विपाकं प्रतिसंवेदयेयं यत्तु मया पठितं स्वाध्यायितं दानप्रदानानि दत्तानि सङ्घस्य चोपस्थानं कृतं तस्य कर्मणो विपाकेनानागतान्सम्यक्संबुद्धानारागयेयं मा विरागयेयमिति॥

किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेनावासिको भिक्षुरयमेवासौ जाम्बालः। यदनेनार्हतो ऽत्तिके खरं वाक्कर्म निश्चारितमस्य कर्मणो विपाकेनानत्तं संसारे दुःखमनुभूतं तेनैव च कर्मावशेषेण एतर्हि पश्चिमे भवे एवं दुर्गन्धः परमदुर्गन्धो ऽमेध्यावस्करस्थाननिवासाभिप्रायः संवृत्तः। यत्पुनरनेन तत्र पठितं स्वाध्यायितं स्कन्धकौशलं धातुकौशलमायतनकौशलं प्रतीत्यसमुत्पादकौशलं स्थानास्थानकौशलं च कृतं तेन मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यन्मात्सर्यप्रहाणाय व्यायत्तव्यम्। तत्कस्य हेतोः। एते दोषा न भविष्यत्ति ये जाम्बालस्य पृथग्जनभूतस्य एष एव गुणगणो भविष्यति यो ऽसौ <तस्यै>वार्हत्त्वप्राप्तस्येत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो ऽन्ये च देवासुरगरुडकिन्नरमहोरगादयो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

त्रिपिट इति ८४

Parallel Romanized Version: 
  • Tripiṭa iti 84 [48]

त्रिपिट इति ८४।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। तेन खलु समयेन श्रावस्त्यां राजा प्रसेनजित्कौशलो राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं चाकीर्णबहुजनमनुष्यं च प्रशात्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नं प्रियमिवैकपुत्रकं राज्यं पालयति। यावदसौ देव्या सह क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता। साष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। दारको जातः काषायवस्त्रं प्रावृत्य श्रमणवेषधारी जातिस्मरश्च। स जातमात्रः पृच्छति किं भगवानिहैव श्रावस्त्यां शारिपुत्रमौद्गल्यायनकाश्यपानन्दप्रभृतयो वा महाश्रावका इति। ततो ऽस्य माता विस्मयहर्षपूर्णा कथयति। पुत्रक भगवानिहैव श्रावस्त्यां महाश्रावकाश्चेति॥ यावदेषो ऽर्थो राज्ञः प्रसेनजितो निवेदितः। <पुत्रस्ते जातः> काषायवस्त्रं प्रावृत्य श्रमणवेषधारी जातिस्मरश्च। स भगवतो महाश्रावकाणां च प्रवृत्तिमन्वेषत इति॥ ततो राज्ञा प्रसेनजिता तस्यानुग्रहार्थं भगवान्सश्रावकसङ्घो भक्तेनोपनिमन्त्रितः॥ अथ भगवान्भिक्षुगणपरिवृतो भिक्षुसङ्घपुरस्कृतो येन राज्ञः प्रसेनजितो भक्ताभिसारस्तेनोपसंक्रात्त उपसंक्रम्य पुरस्ताद्भिक्षुसङ्घस्य प्रज्ञप्त एवासने निषणः। ततो राजा प्रसेनजित्कौशलः पुत्रमुत्सङ्घे कृत्वा भगवतो दर्शयति। अयं मे भगवन्पुत्रो जातमात्र एव भगवत्तं स्मरति महाश्रावकांश्चेति॥ ततो भगवांस्तं कुमारमामन्त्रयते। आरोग्यं ते त्रिपिटेति॥ स कथयति। वन्दे तथागतमर्हत्तं सम्यक्सबुद्धमिति॥ ततो राजा प्रसेनजित्परं विस्मयमापन्नः॥

यदा सप्तवर्षो जातस्तदा भगवच्छासने प्रव्रजितस्तैरेव काषायैः प्रावृतः॥ तेन युज्यमानेन घटमानेन व्यायच्छमानेनेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः॥

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त त्रिपिटेन कर्माणि कृतानि येन काषायवस्त्रप्रावृतो जातः श्रमणवेषधारी जातिस्मरः प्रव्रज्य चार्हत्त्वं साक्षात्कृतमिति॥ भगवानाह। त्रिपिटेनैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। त्रिपिटेन कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अस्मिन्नेव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स वाराणसीं नगरीमुपनिश्रित्य विहरति ऋषिपतने मृगदावे॥ यावद्राज्ञः कृकिणः पुत्र ऋषिपतनं गतः। अथासौ ददर्श बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकं सहदर्शनाच्चास्य प्रसादो जातः। स प्रसादजातो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषणो धर्मश्रवणाय। तस्य भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं संसारवैराग्यिकी धर्मदेशना कृता यां श्रुत्वा संसारे दोषदर्शी निर्वाणे गुणदर्शी भूत्वा राजानं विज्ञापयामास। अनुजानीहि मां तात भगवच्छासने प्रव्रजिष्यामीति॥ राजोवाच। न शक्यमेतन्मया कर्तुं यस्मात्ते युवराजाभिषेको नचिरेण भविष्यतीति॥ कुमारः कथयति। अलं मे राज्येन बहुदोषदुष्टधर्मसंपन्नेनावश्यमेवाहं भगवच्छासने प्रव्रजिष्यामीति॥ स पित्रा नानुज्ञातः। तेनैको भक्तच्छेदः कृतः। द्वौ त्रयो वा यावत्षड्भक्तच्छेदाः कृताः॥ ततो ऽस्य वयस्यकै राजा विज्ञप्तः। देव अनुजानीहि कुमारं प्रव्रजितुं मा हैव कालं करिष्यतीति॥ ततो राज्ञा पुत्रः प्रतिज्ञां कारितस्तावत्ते ऽस्माकं दर्शनं न देयं यावत्त्रयः पिटका अधीता इति॥ यावदसौ पितरमनुज्ञाप्य भगवच्छासने प्रव्रजितः॥

तेन युज्यमानेन घटमानेन व्यायच्छमानेन नचिरेण त्रयः पिटका अधीताः। युक्तमुक्तप्रतिभानी धार्मकथिकः संवृत्तः॥ तस्यैतदभवत्। यन्न्वहं पूर्विकां प्रतिज्ञां निर्यातयेयमिति। स पितुः सकाशं गतः। स पृष्टश्च किं पुत्रास्ति किञ्चिदधीतमिति॥ तेनोक्तं त्रयःपिटका इति॥ ततस्तेन पितुस्तादृशी धर्मदेशना कृता यां श्रुत्वा राजा आत्तमनाः संवृत्तः। ततः प्रसादजातः कथयति। पुत्र केन ते प्रयोजनमिति॥ तेनोक्तम्। इच्छाम्यहं भगवत्तं सश्रावकसङ्घमुपनिमत्त्र्य षड्भिः परिष्कारैराच्छादयितुमिति॥ राजा कथयति। यथेष्टं कुरुष्व विस्तीर्णं राजकुलमिति॥ ततस्त्रिपिटेन भगवान्विंशतिसहस्रपरिवारः प्रणीतेनाहारेण संतर्पित एकैकश्च भिक्षुः षड्भिः परिष्कारैराच्छादितः॥ ततः पादयोर्निपत्य प्रणिधानं कृतम्। यन्मया इदानीं कृच्छ्रेण प्रव्रज्या प्रतिलब्धा तथागते च <स>श्रावकसङ्घे काराः कृता अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च यत्र यत्र जायेय तत्र तत्र काषायवस्त्रप्रावृत एव श्रमणवेषधारी जातिस्मरश्च स्यामिति॥

भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन कृकिणः पुत्रो ऽयं त्रिपिटः। तेनैव हेतुना आढ्ये राजकुले पुत्रो जातो ऽभिनूपो दर्शनीयः प्रासादिको जातिस्मरश्च संवृत्तः। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

दीर्घनख इति ९९

Parallel Romanized Version: 
  • Dīrghanakha iti 99 [49]

दीर्घनख इति ९९।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो राजगृहमुपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे। तेन खलु समयेन नालदग्रामके तिष्यो नाम ब्राह्मणः। तेन शारी नाम दारिका माठरसकाशाल्लब्धा॥ यदा शारिपुत्रः शारीकुक्षिमवक्रात्तस्तदा भ्रात्रा सह<दीर्घनखेन विवादं> कुर्वत्ती निग्रहस्थानं प्रापयति। * * * * * * * * * * * *॥ ततो दीर्घनखेन दक्षिणापथं गत्वा बहूनि शास्त्राण्यधीतानि॥

यावत्क्रमेण शारिपुत्रो जातः। तेन द्विरष्टवर्षेणैन्द्रं व्याकरणमधीतं सर्ववादिनश्च निगृहीताः। सो ऽनुपूर्वेण भगवतः शासने प्रव्रजितः॥ यावद्दीर्घनखेन प्रव्राजकेन श्रुतम्। भागिनेयेन ते सर्वे तीर्थकरा निगृहीताः। इदानीं श्रमणगौतमस्य शिष्यत्वमभ्युपगत इति। श्रुत्वा चास्य महती परिभवसंज्ञा उत्पन्ना सर्वशास्त्रेषु चास्य अनैष्ठिकसंज्ञा उत्पन्ना। ततः क्रमशो राजगृहमनुप्राप्तः॥

तस्मिंश्च समये भगवान्प्रतिसंलयनाद्युत्थाय चतसृणां पर्षदां मधुरमधुरं धर्मं देशयति क्षौद्रं मध्विवानेडकं शारिपुत्रो ऽपि भगवतः पुरस्तात्स्थितो ऽभूद्यजनं गृहीत्वा भगवत्तं वीजयन्। अथ <ददर्श> दीर्घनखपरिव्राजको भगवत्तमर्धचन्द्राकारेणोपविष्टं धर्मं देशयत्तं शारिपुत्रं <च> व्यजनव्यग्रहस्तं भगवत्तं वीजयमानम्। दृष्ट्वा च पुनर्भगवत्तमिदमवोचत्। सर्वं मे भो गौतम न क्षमत इति॥ भगवानाह। एषापि ते अग्निवैश्यायन दृष्टिर्न क्षमते येयं दृष्टिः सर्वं मे न क्षमत इति॥ एषापि मे भो गौतम दृष्टिर्न क्षमते ये यं मे दृष्टिः सर्वं मे न क्षमत इति॥ अपि तु ते अग्निवैश्यायन एवं जानतो ऽस्याश्च दृष्टेः प्रहाणं भविष्यति प्रतिनिसर्गो वात्तीभावः अन्यस्याश्च दृष्टेरप्रतिसंधिरनुपादानमप्रादुर्भावः॥ अपि मे भो गौतम एवं जानत एवं पश्यतो ऽस्याश्च दृष्टेः प्रहाणं भविष्यति प्रतिनिसर्गो वात्तीभावः अन्यस्याश्च दृष्टेरप्रितसंधिरनुपादान<म>प्रादुर्भावः॥ बहुजनेन ते अग्निवैश्यायन <न> संस्यदिष्यति। * * * * * * * * * * * * इम उच्यत्ते तनुभ्यस्तनुतराः। लोके त्रय इमे अग्निवैश्यायन दृष्टिसंनिश्रयाः॥ कतमे त्रयः॥ इहाग्निवैश्यायन एक एवंदृष्टिर्भवत्येवंवादी सर्वं <मे> क्षमत इति। पुनरपरमिहैक एवंदृष्टिर्भवत्येवंवादी सर्वं मे न क्षमत इति। पुनरपरमेक एवंदृष्टिर्भवत्येवंवादी एकं मे क्षमते एकं न मे क्षमत इति। तत्राग्निवैश्यायन येयं दृष्टिः सर्वं मे क्षमत इति इयं दृष्टिः संरागाय संवर्तते नासंरागाय संद्वेषाय नासंद्वेषाय संमोहाय नासंमोहाय संयोगाय नासंयोगाय <सं>क्लेश<आय न>व्यवदानाय <संचयाय ना>पचयाय अभिनन्दनायोपादानाय अध्यवसानाय संवर्तते। तत्राग्निवैश्यायन येयं दृष्टिः सर्वं मे न क्षमत इति इयं दृष्टिरसंरागाय संवर्तते न संरागाय असंद्वेषाय <न संद्वेषाय> असंमोहाय <न संमोहाय> विसंयोगाय न संयोगाय व्यवदानाय न संक्लेशाय असंचयाय <न संचयाय> अ<न>भिनन्दनायानुपादानाय अनध्यवसानाय संवर्तते। तत्र येयं दृष्टिरेकं मे क्षमते एकं मे न क्षमत इति यत्तावदस्य क्षमते तत्संरागाय संद्वेषाय संमोहाय संयोगाय संक्लेशाय न व्यवदानाय नापचयाय अभिनन्दनायोपादानाय अध्यवसानाय संवर्तते यदस्य न क्षमते तदसंरागाय संवर्तते न सं<रा>गाय असंद्वेषाय न संद्वेषाय असंमोहाय न संमोहाय असंयोगाय न संयोगाय व्यवदानाय न संक्लेशाय अपचयाय न संचयाय अनभिनन्दनायानुपादानाय अनध्यवसानाय संवर्तते॥।

तत्र श्रुतवानार्यश्रावक इदं प्रतिसंशिक्षते। अहं चैवंदृष्टिः स्यामेवंवादी सर्वं मे क्षमते द्वाभ्यां मे सार्धं स्याद्विग्रहः स्याद्विवादः यश्च एवंदृष्टिरेवंवादी सर्वं मे न क्षमत इति यश्च एवंदृष्टिरेवंवादो एकं मे क्षमते एकं मे न क्षमत इति। विग्रहे सति विवादो विवादे सति विहिंसा। इति स तां सविग्रहां सविवादां सविहिंसां च समनुपश्यन्निमां च दृष्टिं प्रतिनिसृजत्यन्यां च दृष्टिं नोपादत्ते। एवमस्याश्च दृष्टेः प्रहाणं भवति प्रतिनिसर्गो वात्तीभावः अन्यस्याश्च दृष्टेरप्रतिसंधिरनुपादानमप्रादुर्भावः॥

<तत्र श्रुतवानार्यश्रावक इदं प्रतिसंशिक्षते। अहं चेदेवंदृष्टिः स्यामेवंवादी सर्वं मे न क्षमत इति द्वाभ्यां मे सार्धं स्याद्विग्रहः स्याद्विवादः यश्च एवंदृष्टिरेवंवादी सर्वं मे क्षमत इति यश्च एवंदृष्टिरेवंवादी एकं मे क्षमते एकं मे न क्षमत इति। विग्रहे सति विवादो विवादे सति विहिंसा। इति स तां सविग्रहां सविवादां सविहिंसां च समनुपश्यन्निमां च दृष्टिं प्रतिनिसृजत्यन्यां च दृष्टिं नोपादत्ते। एवमस्याश्च दृष्टेः प्रहाणं भवति प्रतिनिसर्गो वात्तीभावः अन्यस्याश्च दृष्टेरप्रतिसंधिरनुपादानमप्रादुर्भावः॥>

तत्र श्रुतवानार्यश्रावक इदं प्रतिसंशिक्षते। अहं चेदेवंदृष्टिः स्यामेवंवादी एकं मे क्षमते एकं मे न क्षमत इति द्वाभ्यां मे सार्धं स्याद्विग्रहः स्याद्विवादः यश्चै<वंदृष्टिरेवंवादी सर्वं मे क्षमत इति यश्च एवंदृष्टिरे>वंवादी सर्वं मे न क्षमते इति। विग्रहे सति विवादो विवादे सति विहिंसा। इति स तां सविग्रहां सविवादां सविहिंसां च समनुपश्यन्निमां च दृष्टिं प्रतिनिसृ<ज>त्यन्यां च दृष्टिं नोपादत्ते। एवमस्याश्च दृष्टेः प्रहाणं भवति प्रतिनिसर्गो वात्तीभावः अन्यस्याश्च दृष्टेरप्रतिसंधिरनुपादानमप्रादुर्भावः॥

अयं खल्वग्निवैश्यायन कायो नूपी औदारिकश्चातुर्महाभूतिक <इति> आर्यश्रावकेण अभीक्ष्णमुदयव्ययानुदर्शिना विहर्तव्यं विरागानुदर्शिना प्रतिनिसर्गानुदर्शिना विहर्तव्यम्। यत्रार्यश्रावकस्य अभीक्ष्णमुदयव्ययानुदर्शिनो विहरतः यो ऽस्य भवति काये कायच्छन्दः कायस्नेहः कायप्रेमा कायालयः कायविषक्तिः कायाध्यवसानं तच्चास्य चित्तं न पर्यादाय तिष्ठति॥

तिस्र इमा अग्निवैश्यायन वेदनाः। कतमास्तिस्रः। सुखा दुःखा अदुःखासुखा च। यस्मिन्समये श्रुतवानार्यश्रावकः सुखां वेदनां वेदयते द्वे अस्य वेदने तस्मिन्समये निरुद्धे भवतो दुःखा च अदुःखासुखा च। सुखामेव च तस्मिन्समये आर्यश्रावको वेदनां वेदयते। सुखापि च वेदना अनित्या निरोधधर्मिणी। यस्मिन्समये आर्यश्रावको दुःखां वेदनां वेदयते द्वे अस्य वेदने तस्मिन्समये निरुद्धे भवतः सुखा अदुःखासुखा च। दुःखामेव <च> तस्मिन्समये आर्यश्रावको वेदनां वेदयते। दुःखापि वेदना अनित्या निरोधधर्मिणी। यस्मिन्समये आर्यश्रावको अदुःखासुखां वेदनां वेदयते द्वे अस्य वेदने तस्मिन्समये निरुद्धे भवतः सुखा दुःखा च। अदुःखासुखामेव च तस्मिन्समये आर्यश्रावको वेदनां वेदयते। अदुःखासुखापि वेदना अनित्या निरोधधर्मिणी। तस्यैवं भवति। इमा वेदनाः किंनिदानाः किंसमुदयाः किंजातीयाः किंप्रभावा इति। इमा वेदना स्पर्शनिदानाः स्पर्शसमुदया स्पर्शजातीया स्पर्शप्रभावाः। तस्य स्पर्शस्य समुदयात्तास्ता वेदनाः समुदयत्ते तस्य स्पर्शस्य निरोधात्तास्ता वेदना निरुध्यत्ते व्युपशाम्यत्ति शोतीभवत्त्यस्तंगच्छत्ति। स यां काञ्चिद्वेदनां वेदय<ते> सुखां वा दुःखां वा अदुःखासुखां वा तासां वेदनानां समुदयं चास्तंगमं चास्वादं चादीनवं च निःसरणं च यथाभूतं प्रजानामीति तस्य वेद<ना>नां समुदयं चास्तंगमं चास्वादं चादीनवञ्च निःसरणं <च>यथाभूतं प्रजानत उत्पन्नासु वेदनास्वनित्यतानुदर्शी विहरति व्ययानुदर्शी विरागानुदर्शी निरोधानुदर्शी प्रतिसर्गानुदर्शी। स कायपर्यत्तिकां वेदनां वेदयमानः कायपर्यत्तिकां वेदनां <वेद>य इति यथाभूतं प्रजानाति। जीवितपर्यत्तिकां वेदनां वेदयमानो जीवितपर्यत्तिकां वेदनां वेदय इति यथाभूतं प्रजानाति। भेदाच्च कायस्योर्द्ध्व जीवितपर्यादानादिहैवास्य सर्वाणि वेदनानि अपरिशेषं निरुध्यत्ते अपरिशेषमस्तं परिक्षयं पर्यादानं गच्छत्ति। तस्यैवं भवति। सुखामपि वेदनां वेदयतो भेदः कायस्य भविष्यति एष एवात्तो दुःखस्य। दुःखामप्यदुःखासुखामपि वेदनां वेदयतो भेदः कायस्य भविष्यति एष एवात्तो दुःखस्य। स सुखामपि वेदनां वेदयते विसंयुक्तो वेदयते न संयुक्तः। दुःखामपि अदुःखासुखामपि वेदनां वेदयते विसंयुक्तो वेदयते न संयुक्तः। केन विसंयुक्तः। विसंयुक्तो रागेण द्वेषेण मोहेन विसंयुक्तो जातिजरामरणशोकपरिदेवदुःखदौर्मनस्योपायासैः विसंयुक्तो दुःखादिति वदामि॥

तेन खलु समयेनायुष्माञ्छारिपुत्रो ऽर्धमासोपसंपन्नो भगवतः पृष्ठतः स्थितो ऽभूद्य जनं गृहीत्वा भगवत्तं वीजयम्। अथायुष्मतः शारिपुत्रस्यैतदभवत्। भगवांस्तेषां धर्माणां प्रहाणमेव वर्णयति विरागमेव निरोधमेव प्रतिनिःसर्गमेव वर्णयति। यन्न्वहं तेषां तेषां धर्माणां प्रहाणानुदर्शी विहरेयं विरागानुदर्शी निरोधानुदर्शी विहरेयं प्रतिनिःसर्गानुदर्शी विहरेयमिति॥ अथायुष्मतः शारिपुत्रस्यैषां धर्माणामनित्यतानुदर्शिनो विहरतो व्यपानुदर्शिनो विरागानुदर्शिनो निरोधानुदर्शिनः प्रतिनिःसर्गानुदर्शिनो विहरतः अनुपादायास्रवेभ्यश्चित्तं विमुक्तं दीर्घनखस्य च परिव्राजकस्य विरजो विगतमलं धर्मेषु धर्मचक्षुरुत्पन्नम्॥

अथ दीर्घनखः परिव्राजको दृष्टधर्मा प्राप्तधर्मा विदितधर्मा पर्यवगाढधर्मा तीर्णकाङ्क्षस्तीर्णविचिकित्सो ऽपरप्रत्ययो ऽनन्यनेयः शास्त्रशासने धर्मेषु वैशारद्यप्राप्त उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणामय्य भगवत्तमिदमवोचत्। लभेयाहं भदत्त स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावं चरेयमहं भगवतो ऽत्तिके ब्रह्मचर्यम्॥ लब्धवान्दीर्घनखपरिव्राजकः स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावम्। एवं प्रव्रजितः स आयुष्मानेको व्यपकृष्टो ऽप्रमत्त आतापी प्रहितात्मा व्यहार्षीत्। एको व्यपकृष्टो ऽप्रमत्त आतापी प्रहितात्मा विहरन्यदर्थं कुलपुत्राः केशश्मश्र्ववतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजत्ति तदनुत्तरं ब्रह्मचर्यपर्यवसानं दृष्ट एव धर्मे स्वयमभिज्ञया साक्षात्कृत्वा प्रतिपद्य प्रवेदयते। क्षीणा मे जातिरुषितं ब्रह्मचर्यं कृतं करणीयं नापरमस्माद्भवं प्रजानामीति। आज्ञातवान्स आयुष्मानर्हन्बभूव सुविमुक्तचित्तः॥ तत्र भगवान्भिक्षूनामन्त्त्रयते स्म। एषो ऽग्रो मे भिक्षवो भिक्षूणां मम श्रावकाणां प्रतिसंवित्प्राप्तानां यदुत कोष्ठिलो भिक्षुरिति॥

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त महाकोष्ठिलेन कर्माणि कृतान्युपचितानि येन महावादी संवृत्तः प्रव्रज्य चार्हत्त्वं साक्षात्कृतमिति॥ भगवानाह। कोष्ठिलेनैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। कोष्ठिलेन कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां पञ्चमात्राणि तस्करशतानि सेनापतिप्रमुखाणि चौर्येण संप्रस्थितानि। यावत्ते चञ्चूर्यमाणा अन्यतमं खदिरवणमनुप्राप्ताः। यावत्सेनापतिनाभिहिताः। पश्यत यूयं कमलायताक्षः कश्चिदपरकीयो मनुष्यः संविद्यते येन वयं यक्षबलिं दत्त्वा प्रक्रामेमेति॥ तत्र च खदिरवने प्रत्येकबुद्धः प्रतिवसति। ततस्तैस्तस्करैः पर्यटद्भिर्दृष्ट्वा सेनापतिसकाशं नीतः। ततश्चौरसेनापतिना वध्यतामयमित्याज्ञा दत्ता। ततो ऽसौ प्रत्येकबुद्धस्तेषामनुग्रहार्थं विततपक्ष इव हंसराजः खगपथमभ्युद्गम्य विचित्राणि प्रातिहार्याणि विदर्शयितुमारब्धः। ततः सेनापतिर्मूलनिकृत्त इव द्रुमः पादयोर्निपत्यात्ययं देशितवान्। पिण्डकेन प्रतिपाद्य प्रणिधानं कृतवान्। अहमप्येवंविधानां गुणानां लाभी स्यां प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति॥

भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन चौरसेनापतिरयमेवासौ कोष्ठिलः। भूयः काश्यपे भगवति प्रव्रजितो बभूव। तत्रानेन दश वर्षसहस्राणि ब्रह्मचर्यवासः परिपालितः। तेनेदानीमर्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

दुन्दुभिस्वर इति ६७

Parallel Romanized Version: 
  • Dundubhisvara iti 67 [50]

दुन्दुभिस्वर इति ६७।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः कपिलवस्तुनि विहरति न्यग्रोधारामे। कपिलवस्तुन्यन्यतमः शाक्य आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातो ऽभिनूपो दर्शनीयः प्रासादिको महेशाख्यः कलविङ्कमनोज्ञभाषी दुन्दुभिस्वरनिर्घोषः॥ तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवतु दारकस्य नामेति। ज्ञातय ऊचुः। यस्मादयं दारको दुन्दुभिस्वरस्तस्मादस्य भवतु <दुन्दुभिस्वर इति नामेति>॥ दुन्दुभिस्वरो दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्। सो ऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्। स च श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलस्त्यागरुचिः प्रदानरुचिर्महति त्यागे वर्तते॥

यावदपरेण समयेन दुन्दुभिस्वरो दारको न्यग्रोधारामं गतः। अथासौ ददर्श बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकं सहदर्शनाच्चानेन भगवतो ऽत्तिके चित्तं प्रसादितं प्रसादजातश्च भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषणो धर्मश्रवणाय। तस्मै भगवताशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा दुन्दुभिस्वरेण दारकेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्॥ स दृष्टसत्यो दानप्रदानानि दत्त्वा श्रमणब्राह्मणवनीपकान्दुःखितान्संतर्पयित्वा मातापितरावनुज्ञाप्य भगवच्छासने प्रव्रजितः। तेन युज्यमानेन घटमानेन व्यायच्छमानेनेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभ<सत्कार>पराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः॥

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त दुन्दुभिस्वरेण कर्माणि कृतानि येनाभिनूपो दर्शनीयः प्रासादिको ऽर्हत्त्वं प्राप्तमिति॥ भगवानाह। दुन्दुभिस्वरेणैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृ<तान्युपचि>तानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि। दुन्दुभिस्वरेण कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकन<व>ते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स बन्धुमतीं राजधानीमुपनिश्रित्य विहरति। यावद्विपश्यी सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वेन्धनक्षयादिवाग्निर्निरुपधिशेषे निर्वाणधातौ परिनिर्वृतस्तस्य राज्ञा बन्धुमता शरीरे शरीरपूजां कृत्वा समत्तयोजनश्चतूरत्नमयः स्तूपः प्रतिष्ठापितः क्रोशमुच्चत्वेन। तत्रानेकानि प्राणिशतसहस्राणि कारान्कृत्वा स्वर्गमोक्षपरायणानि भवत्ति॥ यावदन्यतरेण गृहपतिना विचित्राणि वाद्यभाण्डानि पुरुषाश्च शिक्षयित्वा तत्र स्तूपे निर्यातिता ये तत्र स्तूपे अहन्यहनि वाद्यविशेषैः सत्कारं कुर्वत्ति॥

किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन गृहपतिरासीदयं स दुन्दुभिस्वरः। यत्तेन विपश्यिनः स्तूपे विचित्राणि वाद्यभाण्डानि निर्या<ति>तानि तेनेदानीं दुन्दुभिस्वरः संवृत्तः। तेनैव हेतुनेदानीमर्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानामेकात्तकृष्णो विपाक एकात्तशुक्लानां कर्मणामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

दूत इति ५७

Parallel Romanized Version: 
  • Dūta iti 57 [51]

दूत इति ५७।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो राजगृहे वर्षा उपगतो वेणुवने कलन्दकनिवापे॥ अथानाथपिण्डदो गृहपतिर्येन राजा प्रसेनजित्कौशलस्तेनोपसंक्रात्तः। उपसंक्रम्य राजानं प्रसेनजितं जयेनायुषा च वर्धयित्वा विज्ञापयति। यत्खलु देव जानीयाश्चिरदृष्टो ऽस्माभिर्भगवान्परितृषिताः स्मो भगवतो दर्शनायेच्छामो वयं भगवत्तं द्रष्टुमिति॥ ततो राजा ऽनाथपिण्डदं गृहपतिमुवाच। कच्चित्ते गृहपते श्रुतं कुत्र भगवानेतर्हि वर्षा उपगत इति॥ अनाथपिण्डद उवाच। श्रुतं मे देव भगवान्नाजगृहे वर्षा उपगत इति॥

ततो राज्ञा प्रसेनजिता कौशलेनानाथपिण्डदाद्यैश्च पौरजानपदामात्यैरन्यतमः पुरुषो दूत्येनाहूयोक्तः। एहि त्वं भो पुरुष येन भगवांस्तेनोपसंक्राम उपसंक्रम्या ऽस्माकं वचनेन भगवतः पादौ शिरसा वन्दस्वाल्पाबाधतां च पृच्छाल्पातङ्कं च लघूत्थानतां च यात्राञ्च बलञ्च सुखं चानवद्यतां च स्पर्शविहारतां च एवं च वद राजा भदत्त कौशलः श्रावस्तीनिवासिनश्च पौरा आकाङ्क्षत्ति भगवतो दर्शनमेवं चाहुश्चिरदृष्टो ऽस्माभिर्भगवान्परितृषिताः स्मो भगवतो दर्शनायेच्छामो वयं भगवत्तं द्रष्टुं साधु भगवाञ्छ्रावस्तीमागच्छेदनुकम्पामुपादायेति॥ एवं देवेति स पुरुषो राज्ञः प्रसेनजितः कौशलस्य सामात्यपौरजानपदस्य प्रतिश्रुत्य श्रावस्तीतो ऽनुपूर्वेण चञ्चूर्यमाणो राजगृहं नगरमनुप्राप्तः। ततः पूर्वं राजगृहं नगरमवलोक्य येन भगवांस्तेनोपसंक्रात्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकात्ते निषणः। <एकात्तनिषणः> स पुरुषो भगवत्तमिदमवोचत्। राजा भदत्त प्रसेनजित्कौशलः श्रावस्तीनिवासिनश्च पौरा भगवतः पादौ शिरसा वन्दित्वाल्पाबाधतां पृच्छत्त्यल्पातङ्कतां च लघूत्थानतां च यात्रां च बलञ्च सुखञ्चानवद्यतां च स्पर्शविहारतां चैवं चाहुश्चिरदृष्टो ऽस्माभिर्भगवान्परितृषिताः स्मो भगवतो दर्शनायेच्छामो वयं भगवत्तं द्रष्टुं साधु भगवाञ्छ्रावस्तीमागच्छेदनुकम्पामुपादायेति॥ भगवानाह। सचेन्मे भोः पुरुष राजा बिम्बिसारो ऽनुज्ञास्यति गमिष्यामीति॥ ततः स दूतो राजानं बिम्बिसारमनुज्ञाप्य भगवत्तमिदमवोचत्। अनुज्ञातो ऽसि भगवन्नाज्ञा बिम्बिसारेण <गमनाय> यस्येदानीं भगवान्कालं मन्यत इति। अधिवासयति भगवांस्तस्य पुरुषस्य तूष्णीभावेन॥

अथ भगवांस्त्रयाणां वार्षिकाणां मासानामत्ययात्कृतचीवरो निष्ठितचीवरः समादाय पात्रचीवरं महता परिवारेण श्रावस्त्यभिमुखो ऽभिजगाम। दूतो ऽपि रथाभिनूढः संप्रस्थितः॥ अथासौ ददर्शं बुद्धं भगवत्तं पद्यां संप्रस्थितम्। ततो रथादवतीर्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवत्तमिदमवोचत्। प्रतिगृह्यतां भगवन्नस्माकीनो रथो ऽनुकम्पामुपादायेति॥ भगवानाह।

ऋद्धिपादरथेनाहं सम्यग्व्यायामवर्तिना।

विचरामि महीं कृत्स्नामक्षतः क्लेशकण्टकैरिति॥

दूतः प्राह। यद्यपि भगवानृद्धिपादयानयायी तथापि तु क्रियतां ममानुग्रहार्थमनुकम्पेति॥ अथ भगवान्दूतस्यानुग्रहार्थमृद्या रथस्योपरि स्थितः। ततो भगवान्नथाभिनूढः श्रावस्तीमनुप्राप्तो दूतेन च राज्ञे निवेदितम्॥ अथ राजा सामात्यः सपौरजानपदो भगवत्तं प्रत्युद्गतः तत्रैव च जेतवने रात्रिंवासमुपगतो धर्मश्रवणाय॥ स च दूतो ऽल्पायुष्को धर्मं श्रुत्वा तस्यामेव रात्रौ कालगतः। स कालं कृत्वा प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्नः॥

धर्मता खलु देवपुत्रस्य वा देवकन्याया वाचिरोपसंपन्नस्य त्रीणि चित्तान्युत्पद्यत्ते कुतश्च्युतः कुत्रोपपन्नः केन कर्मणेति। स पश्यति मनुष्येभ्युश्च्यतः प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्नो भगवतो ऽत्तिके चित्तमभिप्रसाद्येति॥ अथ दूतपूर्विणो देवपुत्रस्यैतदभवत्। न मम प्रतिनूपं स्याद्यदहं पर्युषितपरिवासो भगवत्तं दर्शनायोपसंक्रामेयं यन्न्वहमपर्युषितपरिवास एव भगवत्तं दर्शनायोपसंक्रामेयमिति॥ अथ दूतपूर्वी देवपुत्रश्चलविमलकुण्डलधरो हारार्धहारविराजितगात्रो मणिरत्नविचित्रचूडः कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्रस्तस्यामेव रात्रौ दिव्या<ना>मुत्पलपद्मकुमुदपुण्डरीकमन्दारकाणां पुष्पाणामुत्सङ्गं पूरयित्वा सर्वं जेतवनमुदारेणावभासेनावभास्य भगवत्तं पुष्पैरवकीर्य भगवतः पुरस्तान्निषणो धर्मश्रवणाय॥ अथ भगवान्दूतपूर्विणो देवपुत्रस्याशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्यां श्रुत्वा दूतपूर्विणा देवपुत्रेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतआपत्तिफलं साक्षात्कृतम्। स दृष्टसत्यस्त्रिरुदानमुदानयति। इदमस्माकं भदत्त न मात्रा कृतं न पित्रा न राज्ञा न देवताभिर्नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर्न श्रमणब्राह्मणैर्यद्भगवतास्माकं कृतम्॥ उच्छोषिता रुधिराश्रुसमुद्रा लङ्घिता अस्थिपर्वताः पिहितान्यपायद्वाराणि विवृतानि स्वर्गमोक्षद्वाराणि प्रतिष्ठापिताः स्मो देवमनुष्येषु। आह च।

तवानुभावात्पिहितः सुघोरो ह्यपायमार्गो बहुदोषयुक्तः।

अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश्च मयोपलब्धः॥

त्वदाश्रयाच्चाप्तमपेतदोषं मयाद्य शुद्धं सुविशुद्ध चक्षुः।

प्राप्तं च शात्तं पदमार्यकात्तं तीर्णश्च दुःखार्णवपारमस्मि॥

नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामय।

भवसहस्रसुदुर्लभदर्शन सफलमद्य मुने तव दर्शनम्॥

अवनम्य ततः प्रलम्बहारश्चरणौ द्वावभिवन्द्य जातहर्षः।

परिगम्य च दक्षिणं जितारिं सुरलोकाभिमुखो दिवं जगाम॥

अथ दूतपूर्वी देवपुत्रो वणिगिव लब्धलाभः सस्यसंपन्न इव कर्षकः शूर इव विजितसंग्रामः सर्वरोगपरिमुक्त इवातुरो यया हि विभूत्या भगवत्सकाशमागतस्तयैव विभूत्या स्वभवनं गतः॥

ततो राजा प्रसेनजिदुपरिप्रासादतलगतस्तमुदारमवभासं दृष्ट्वा प्रभातायां रजन्यां भगवत्तं पप्रच्छ। किं भगवन्निमां रात्रिं भगवत्तं दर्शनाय ब्रह्मा सहाम्पतिः शक्रो देवेन्द्रश्चत्वारो लोकपाला उपसंक्रात्ताः॥ भगवानाह। न महाराज ब्रह्मा सहाम्पतिर्न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रात्ता अपि तु तावको दूतः स ममात्तिके चित्तमभिप्रसाद्य कालगतः प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्नः। स इमां रात्रिं मत्सकाशमागतस्तस्य मया धर्मो देशितः स दृष्टसत्यः स्वभवनं गत इति॥ ततो राजा विस्मयजातः कथयति। अहो बुद्धो ऽहो धर्मो ऽहो सङ्घो यत्र नाम परीत्तं कर्म कृत्वा महान्विपाक इति॥ अथ राजा प्रसेनजित्कौशलो भगवतो भाषितमभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वोत्थायासनात्प्रक्रात्तः॥

तत्र भगवान्भिक्षूनामन्त्रयते स्म। तिस्र इमा भिक्षवो ऽग्रप्रज्ञप्तयः। कतमास्तिस्रः। बुद्धे ऽग्रप्रज्ञप्तिर्धर्मे सङ्घे ऽग्रप्रज्ञप्तिः। <बुद्धे ऽग्रप्रज्ञप्तिः> कतमा। ये केचित्सत्त्वा अपदा वा द्विपदा वा बहुपदा वा नूपिणो वा ऽनूपिणो वा संज्ञिनो वा ऽसंज्ञिनो वा नैवसंज्ञिनो नासंज्ञिनस्तथागतो ऽर्हन्<सम्यक्>संबुद्धस्तेषामग्र आख्यातः। ये केचिद्बुद्धे ऽभिप्रसन्ना अग्रे ते ऽभिप्रसन्नाः। तेषामग्रे ऽभिप्रसन्नानामग्र एव विपाकः प्रतिकाङ्क्षितव्यो देवेषु वा देवभूतानां मनुष्येषु वा मनुष्यभूतानाम्। इयमुच्यते बुद्धे ऽग्रप्रज्ञप्तिः। धर्मे ऽग्रप्रज्ञप्तिः कतमा। <ये> केचिद्धर्माः संस्कृता वा ऽसंस्कृता वा विरागो धर्मस्तेषामग्र आख्यातः। ये केचिद्धर्मे ऽभिप्रसन्ना अग्रे ते ऽभिप्रसन्नाः। तेषामग्रे ऽभिप्रसन्नानामग्र एव विपाकः प्रतिकाङ्क्षितव्यो देवेषु वा देवभूतानां मनुष्येषु वा मनुष्यभूतानाम्। इयमुच्यते धर्मे ऽग्रप्रज्ञप्तिः। सङ्घे ऽग्रप्रज्ञप्तिः कतमा। ये केचित्सङ्घा वा गणा <वा> पूगा वा पर्षदो वा तथागतश्रावकसङ्घस्तेषामग्र आख्यातः ये केचित्सङ्घे ऽभिप्रसन्ना अग्रे ते ऽभिप्रसन्नाः। तेषामग्रे ऽभिप्रसन्नानामग्र एव विपाकः प्रतिकाङ्क्षितव्यो देवेषु वा देवभूतानां मनुष्येषु वा मनुष्यभूतानाम्। इयमुच्यते सङ्घे ऽग्रप्रज्ञप्तिः॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

धर्मगवेषीति ३८

Parallel Romanized Version: 
  • Dharmagaveṣīti 38 [52]

धर्मगवेषीति ३८।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिस्सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे॥ आचरितमेतदना<थ>पिण्डदस्य गृहपतेः कल्यमेवोत्थाय भगवतो दर्शनायोपसंक्रम्य जेतवनं स्वयं संमार्ष्टुम्॥ अथान्यतमेन कालेनानाथपिण्डदस्य गृहपतेः कश्चिद्याक्षेपः समुत्पन्नः। ततो भगवान्पुण्यकामानां सत्त्वानां पुण्यतीर्थोपदर्शनार्थं स्वयमेव संमार्जनीं गृहीत्वा जेतवनं संमार्ष्टु प्रवृत्तः। भगवत्तं दृष्ट्वा महाश्रावका अपि शारद्वतीपुत्रमौद्गल्यायनकाश्यपनन्दरेवतप्रभृतयः संमार्ष्टुं प्रवृत्ताः॥ ततो जेतवनं सह श्रावकैः संमृज्य उपस्थानशालां प्रविश्य पुरस्ताद्भिक्षुसङ्घस्य प्रज्ञप्त एवासने निषणः। निषद्य भगवान्भिक्षूनामन्त्रयते स्म। पञ्चेमे भिक्षव आनुशंसाः संमार्जने। कतमे पञ्च। आत्मनश्चित्तं प्रसीदति। परस्य चित्तं प्रसीदति। देवतानां मनसो भवति प्रासादिकम्। संवर्तनीयं कुशलमूलमुपचिनोति। कायस्य च भेदात्सुगतौ स्वर्गलोके देवेषूपपद्यते। इति पञ्चानुशंसाः संमार्जने॥

ततश्चतस्रः पर्षदो भगवतः सकाशात्संमार्जनस्येति पञ्चानुशंसानुपश्रुत्य प्रसादजाताः प्रीतिसौमनस्यप्रसन्नचित्ताः स्वस्वासनादुत्थाय येन भगवांस्तेनाञ्जलिं प्रगृह्य भगवत्तमेतदूचुः। वयं भगवन्भगवत उपस्थापकाः सर्वं जेतवनं सदा संमार्ष्टुमिच्छामो ऽस्माकमनुग्रहं कुरु। ततो भगवांस्तासां तूष्णीभावेनाधिवासयति॥ ततस्ताश्चतस्रः पर्षदो भगवतो ऽधिवासनां विदित्वा संमार्जनीर्गृहीत्वा सर्वं जेतवनं संमार्ष्टु प्रवृत्ताः। सर्वं जेतवनं चाराममार्गपर्यत्तं संमार्ज्य भगवतो धर्मदेशनां श्रोतुमेकात्ते निषण्णा आदरयुक्ताः॥

अनाथपिण्डदो गृहपतिरपि तं प्रदेशमनुप्राप्तः। तेन श्रुतं यथा भगवता महाश्रावकसहायेन स्वयमेव जेतवनं संमृष्टमिति। भगवता देशितान्संमार्जने पञ्चानुशंसानुपश्रुत्य विप्रतिसारीभूत इति चित्तितवान्। किमर्थं मया भगवतो विहारे तस्मिन्पुण्यक्षेत्रे। यत्राद्यैवारोपितं बीजमद्यैव फलं संपद्यते स्वल्पस्यानत्तं फलं निष्पद्यते। तथागतसंमुखीभूते सर्वश्रावकसंवासिते ऽतीवमनोरमभूमौ सर्वदेवासुरमनुष्यगन्धर्वगरुडकिन्नरमहोरगाणां मनोहर्षास्पदीभूते सर्वभूतप्रेतपिशाचयक्षराक्षसनारकद्रोहिणामनवकाशे सर्वमारमारकायिकानां देवानां मनुष्याणां चानवकाशभुवने भग्नाभिभवजाते रागद्वेषमोहमात्सर्येर्ष्यामानदुष्टसत्त्वानामविदि<त>प्रभावे पापाचाराणामलब्धागमने पापमित्रहस्तगतानाममनापजाते श्रद्धाविगतानां त्यागधर्मरहितानामदृष्टाचित्तितभवने दुःशीलानां कुवृत्तिनाममनोगमने दयाभावविरहितानां क्रोधिनां परुषभाषिणामलब्धशरणे वीर्यहीनकुसीदवृत्तिनां त्यक्तारम्भाशमिनां सूदूरीभूते ध्यानच्युतमुषितस्मृतीनां कुदृष्टिचारिणां कुमार्गप्रस्थितानामन्धकारीभूते दुःप्रज्ञानां कुबुद्विलब्धज्ञानात्तराणामप्राप्तागमनभावे दातॄणामतीवमनोरथकृते सुशीलयुक्तानां मनोरमवासे क्षमाचारिणामादरागमनलब्धे वीर्यारब्धानां नित्यानुगमनप्राप्ते ध्यानरतानामालीनभुवने प्रज्ञाधारिणां प्रबोधप्रकाशापरित्यक्तक्षेत्रे एतादृशे बुद्धविक्रीडिते विहारे संमार्ष्टुं चित्ताक्षेपः कृतः। न पुनः कदापि मया तथा क्षमं कर्तुम्। इति निश्चित्य पुनस्तस्यैतदभवत्। यत्र भगवता महाश्रावकसहायेन स्वयं संमार्जनं कृतं कथमहमस्योपरि यास्यामि॥

ततो ऽनाथपिण्डदो ऽपत्रपमाणनूपो लज्जापरिगतहृदयस्तत्रावस्थाने स्थितः॥ जानकाः पृच्छका बुद्धा भगवत्तः। तेन भिक्षवः पृष्टाः क एष इति॥ भिक्षव ऊचुः। अनाथपिण्डदो भदत्त भगवतो लज्जायमाननूपो ऽपत्राप्यपरिगतहृदयो नेच्छति भगवतः सकाशमत्रोपरिष्टात्पादन्यासेनोपसंक्रमितुं यत्र नाम भगवता महाश्रावकसहायेन स्वयं जेतवनं संमृष्टमिति॥ ततस्तं भगवानाह। गृहपते बुद्धवचनं* * * * *प्रवेष्टव्यं। कस्मात्। सद्धर्मगौरवा हि बुद्धा भगवत्तो धर्मो ह्यर्हतां गुरुरिति॥ ततो ऽनाथपिण्डदो गाथाभिगीतेन गायन्येन भगवांस्तेनोपसंक्रात्तः। उपसंक्रम्य भगवतः पादाभिवन्दनं कृत्वा पुरस्तादेकात्ते निषणो धर्मकथाश्रवणाय॥ ततो भगवता धर्म्यया कथया संदर्शितः समादापितः समुत्तेजितः संप्रहर्षितः। सो ऽनेकपर्यायेण भगवता धर्म्यया कथया संदर्शितः समादापितः समुत्तेजितः संप्रहर्षितः संप्रकात्तः॥

तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं <बुद्धं> भगवत्तं पप्रच्छुः। आश्चर्यं भदत्त यद्भगवान्धर्मे सादरजातः सगौरवजातो धर्मस्यैव वर्णं भाषत इति। पश्य भदत्त यावद्धर्मरत्रस्यामी भाजनभूताः सत्त्वा आदरेण सर्वं जेतवनं संमार्ष्टुं प्रवृत्ता धर्मं च श्रोतव्यं मन्यत्त इति॥ भगवानाह। किमत्र भिक्षव आश्चर्यं यदिदानीं तथागतो विगतरागद्वेषमोहो ऽथ परिमुक्तो जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैर्धर्मे सादरजातः सगौरवजातो धर्मस्यैव वर्णं भाषते। यत्तु मयातीते ऽध्वनि सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैर्धर्महेतोः स्वजीवितस्यापिपरित्यागः कृतः तच्छृणुत साधु च <सुष्ठु च> मनसि कुरु<त> भाषिष्ये॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च प्रशात्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नमखिलमकण्ठकमेकपुत्रमिव राज्यं पालयति। स च राजा श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वप्रदः सर्वपरित्यागी निःसङ्गपरित्यागी च महति त्यागे वर्तते॥ सो ऽपरेण समयेन देव्या सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः कालात्तरेण सा देवी सत्त्ववती संवृत्ता दोहदश्चास्याः समुत्पन्नः सुभाषितं शृणुयामिति। तया राज्ञे निवेदितम्। राज्ञा नैमित्तिकानाहूय पृष्टास्त ऊचुर्देवास्य सत्त्वस्यानुभाव इति॥ ततस्तेन राज्ञा सौभाषणिकस्यार्थे सुवर्णपिटको ग्रामनगरनिगमराष्ट्रराजधानीषु पर्यटितो न च तत्सुभाषितमुपलभ्यते॥ यावत्परिपूर्णैर्नवभिर्मासैः सा देवी प्रसूता। दारको जातो ऽभिनूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश्छत्त्राकारशिराः प्रलम्बबाहुर्विस्तीर्णललाट उच्चघोषः संगतभ्रूस्तुङ्गनासः सर्वाङ्गप्रत्यङ्गोपेतः। तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवत्वस्य दारकस्य नामेति। अमात्या ऊचुः। यस्मादयं दारको ऽजात एव सुभाषितं गवेषते तस्माद्भव<तु> दारकस्य सुभाषितगवेषी नामेति। तस्य सुभाषितगवेषीति नाम कृतम्॥ सुभाषितगवेषी दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां द्वाभ्यां मलधात्रीभ्याम्। सो ऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्। यदा क्रमेण महान्संवृत्तस्तदापि सुभाषितं गवेषते न च लभते॥

स पितुरत्ययाद्राज्ये प्रतिष्ठितः अमात्यानाज्ञापयति। सुभाषितेन मे ग्रामण्यः प्रयोजनं गवेषत मे सुभाषितमिति॥ ततस्तैरमात्यैः सकले जम्बूद्वीपे हिरण्यपिटकाः सुभाषितहेतोः संदर्शिता न च सुभाषितमासादितम्। ततस्ते राज्ञे निवेदितवत्तः॥ ततः स राजा सुभाषितश्रवणहेतोरुत्कण्ठति परितप्यति॥

शक्रस्य देवानामिन्द्रस्याधस्ताज्ज्ञानदर्शनं प्रवर्तते। स पश्यति राजानं सुभाषितश्रवणहेतोर्विहन्यमानम्। तस्यैतदभवत्। यन्न्वहं राजानं मीमांसेयेति॥ अथ शक्रो देवानामिन्द्रो गुह्यकनूपधारी भूत्वा विकृतकरचरणनयनो राज्ञः पुरस्ताद्राथां भाषते।

धर्मं चरेत्सुचरितं नैनं दुश्चरितं चरेत्।

धर्मचारी सुखं शेते अस्मिँल्लोके परत्र चेति॥

ततो राजा विस्मयोत्फुल्लदृष्टिस्तं गुह्यकमुवाच। ब्रूहि ब्रूहि गुह्यक तावन्मे एतां गाथां श्रोष्यामीति॥ ततो गुह्यको राजानमुवाच। यदि यद्ब्रवीमि तन्मे करिष्यसि एवमहमपि यदाज्ञापयिष्यसि तत्करिष्यामीति॥ राजोवाच। किमाज्ञापयिष्यसीति॥ गुह्यक उवाच। सप्ताहोरात्राणि खदिरकाष्ठैरग्निखदां तापयित्वा तत्र पद्यात्मानमुत्स्रक्ष्यसि ततस्ते ऽहं पुनर्गाथां वक्ष्यामीति॥ तच्छ्रवणाच्च राजा प्रीतमनास्तं गुह्यकमुवाच। एवमस्त्विति॥ ततो राज्ञा गुह्यकं प्रतिज्ञायां प्रतिष्ठाय सर्वविजिते घण्ठावघोषणं कारितम्। सप्तमे दिवसे राजा सुभाषितश्रवणहेतोरग्नि<ख>दा<या>मात्मानमुत्स्रक्ष्यति ये ऽद्भुतानि द्रष्टुकामा आगच्छत्विति॥

ततो ऽनेकेषु प्राणिशतसहस्रेषु संनिपतितेषु गगनतले चानेकेषु देवताशतसहस्रेषु संनिपतितेषु बोधिसत्त्वस्याध्याशयशुद्धितामवगम्याद्भुतभावं च द्रष्टुमिहावतस्थुः॥ अथ स गुह्यक आकाशमुत्पत्य बोधिसत्त्वमुवाच। क्रियतां महाराज यथाप्रतिज्ञातमिति॥ ततो राजा ज्येष्ठं कुमारं राज्ये ऽभिषिच्यामात्यान्नैगमजानपदांश्च क्षमयित्वा जनकायं चाश्वास्याग्निखदासमीपमुपगम्य इमां गाथां भाषते।

एषाङ्गारखदा महाभयकरी ज्वालार्करक्तोपमा

धर्मार्थे प्रपतामि निश्चितमना निस्साध्वसो जीविते।

एषा चाग्निखदा भविष्यति शुभा पुण्यानुभावान्मम

शीता चन्दनपङ्कवासितजला पद्माकुला पद्मिनी॥

इत्युक्ता बोधिसत्त्वस्तस्यामग्निखदायां पतितः पतितमात्रस्य चास्याग्निखदा पद्मिनी प्रादुर्भूता॥ ततः शक्रो देवानामिन्द्रस्तदत्यद्भुतं देवमनुष्यावर्जनकरं प्रातिहार्यं दृष्ट्वा यक्षनूपमत्तर्धाप्य स्वनूपेण स्थित्वा गाथां भाषते।

धर्मं चरेत्सुचरितं नैनं दुश्चरितं चरेत्।

धर्मचारी सुखं शेते लोके ऽस्मिंश्च परत्र चेति॥

अथ बोधिसत्त्वेन तां गाथामुद्गृहीत्वा सुवर्णपत्तेष्वभिलिख्य कृत्स्ने जम्बुद्वीपे ग्रामनगरनिगमराष्ट्रराजधानीषु पर्यटिता॥

भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन राजा बभूवाहं सः। तदापि मे सुभाषितश्रवणहेतोः स्वजीवितं परित्यक्तं प्रागेवेदानीम्। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यद्धर्मं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामो धर्मं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्याम इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

धर्मपाल इति ३३

Parallel Romanized Version: 
  • Dharmapāla iti 33 [53]

धर्मपाल इति ३३।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो राजगृहे विहरति वेणुवने कलन्दकनिवापे॥ यदा देवदत्तेन मोहपुरुषेण भगवतो वधार्थेन धणपालको हस्तिनाग उत्सृष्ट <उदपानो> विषचूर्णेन चावकीर्णो वधकपुरुषाश्चोत्सृष्टाः स भगवतो दीर्घरात्रं वधकः प्रत्यर्थिकः प्रत्यमित्रो भगवांश्चास्य मैत्रचित्तो हितचित्तो ऽनुकम्पाचित्तेन च प्रत्युपस्थितः॥ तदा भिक्षवो भगवत्तं पप्रच्छुः। पश्य भगवन्यावदयं देवदत्तो भगवतो वधायोद्यतो भगवांश्चास्य मैत्रचित्तो हितचित्तो ऽनुकम्पाचित्तेन प्रत्युपस्थित इति॥

भगवानाह। किमत्र भिक्षव आश्चर्य यदिदानीं तथागतो विगतरागो विगरद्वेषो विगतमोहः परिमुक्तो जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः सर्वज्ञः सर्वाकारज्ञः सर्वज्ञानज्ञेयवशिप्राप्तो यत्तु मयातीते ऽध्वनि सरागेण सद्वेषेण समोहेन दहरकवयस्यवस्थितेन वधाय पराक्रात्तस्यास्यात्तिके नैवं चित्तं दूषितं तच्छृणुत साधु च सुष्ठु च मनसि कुरुत भाषिज्ये ऽहम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्या ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च प्रशात्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नमखिलमकण्ठकमेकपुत्रमिव राज्यं पालयति। स च राजा श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वप्रदः सर्वपरित्यागी निःसङ्गपरित्यागी च महति त्यागे वर्तते। तस्य च राज्ञो दुर्मतिर्नाम देवी चण्डा रोषणी साहसिका एकपुत्रश्च धर्मपालो नाम्ना तस्या एव दुर्मत्याः सकाशाज्जातः। स च धर्मपालो दयावान् श्राद्धो भद्रःकल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वेषां च वाराणसेयानां ब्राह्मणगृहपतीनामिष्टः कात्तः प्रियो मनापो दर्शनेन। स चोपाध्यापसकाशं गत्वा दारकैः सह लिपिं पठति॥

यावद्राजापरेण समयेन वसत्तकालसमये संपुष्पितेषु पादपेषु हंसक्रौञ्चमयूरशुकशारिकाकोकिलजीवञ्जीवकनिर्घोषिते वनषण्डे देव्या सहात्तःपुरपरिवृत उद्यानभूमिं निर्गतः। तत्र च राज्ञ उद्याने ऽत्तःपुरजनेन सह क्रीडत ईर्ष्यारोषपरीता दूर्मतिर्देवी कुपिता राज्ञा चास्या अर्धं पीतकं वर्जितम्। तया कुपितया राज्ञः संदेशो विसर्जितः पुत्रस्याहं रुधिरं पिबेयं यद्यहं तवार्धं पीतकं पिबेयमिति॥ कामान्खलु प्रतिसेवमानस्य नास्ति किञ्चित्पापकं कर्माकरणीयमिति॥ ततो राजा ब्रह्मदत्तो धार्मिको ऽपि सन्कामरागपर्यवसानविगमादत्तःपुरजनेन सात्त्व्यमानो ऽपि क्रोधाग्निना प्रज्वलितः॥

ततस्तेन संप्रवृद्धक्रोधेनाज्ञा दत्ता गत्छत धर्मपालस्य गलं छित्त्वा रुधिरं पाययतैनामिति॥

ततो दारकशालावस्थितो धर्मपालः कुमारः श्रुत्वा रोदितुं प्रवृत्त एवं चाह। धिक् सत्त्वसभागतां संसारे यत्र नाम क्रोधवशादङ्गनिःसृतमपि सुतं परित्यजत्तीति। ततो धर्मपालः सर्वालङ्कारविभूषितः पितुः पादयोर्निपत्य कथयति। साधु तात प्रसीद निरपराधं मा मां परित्याक्षीः इष्टाश्च सर्वेषां पितॄणां पुत्रा इति॥ राजा कथयति। पुत्रक यदि ते माता क्षमते अहमपि क्षमे इति॥ ततो धर्मपालः प्ररुदन्मातुः सकाशमुपसंक्रात्तः पादयोर्निपत्य कृतकरपुट उवाच। अम्ब क्षमस्व मा मां जीविताद्यपरोपयेति॥ सा एवं करुणदीनविलम्बितैरक्षरैरुच्यमाना न क्षमते॥ ततो वध्यघातैस्तीक्ष्णेन शस्त्रेण धर्मपालस्य कुमारस्य गलं छित्त्वा दुर्मतिर्देवी रुधिरं पायिता न च दुर्मत्या विप्रतिसारो ज्ञातः धर्मपालो ऽपि कुमारो मातापितृवध्यघातेषु चित्तं प्रसाद्य कालगतः॥

भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन धर्मपालो नाम कुमारो बभूवाहं सः सा दुर्मतिर्देवी एष देवदत्तः। तदापि मे वधकहस्तगतेनास्य मैत्रं चित्तमुत्पादितमिदानीमप्यहमस्य बधायोद्यतस्य मैत्रचित्तो हितचित्तो ऽनुकम्पाचित्तः। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यत्सर्वसत्त्वेषु मैत्रं चित्तं भावयिष्याम इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

पद्मक इति ३१

Parallel Romanized Version: 
  • Padmaka iti 31 [54]

चतुर्थो वर्गः।

पद्मक इति ३१।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे॥ शरत्कालसमये भिक्षवो रोगेण बाध्यत्ते पीतपाण्डुकाः कृशशरीरा डुर्बलाङ्गा भगवांसत्वल्पाबाधो ऽल्पातङ्को ऽरोगो बलवान्। तद्दर्शनाद्भिक्षवो भगवत्तं पप्रच्छुः। पश्य भदत्त एते भिक्षवः शारदिकेन रोगेण बाध्यत्ते पीतपाण्डुकाः कृशशरीरा डुर्बलाङ्गा भगवांस्त्वल्पाबाधो ऽल्पातङ्को बलवानरोगजातीयः समपाकया च ग्रहण्या समन्वागत इति॥

भगवानाह। तथागतेनैवैतानि भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। मयैतानि कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि अपि कल्पशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्या पद्मको नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च प्रशात्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नमखिलमकण्ठकमेकपुत्रमिव राज्यं कारयति। स च राजा श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वप्रदः सर्वपरित्यागी निःसङ्गपरित्यागी च महति त्यागे वर्तते॥ तस्मिंश्च समये वाराणस्यां कालवैषम्याद्दातुवैषम्याद्वा व्याधिरुत्पन्नः। प्रायः सत्त्वानां पाण्डुरोगः संवृत्तः॥ ततो राज्ञा तान्दृष्ट्वा कारुण्यमुत्पादितं मया ह्येषां परित्राणं करणीयं चिकित्सा चेति॥ ततः स राजा सर्वविषयनिवासिनो वैद्यान्संनिपात्य तेषां सत्त्वानां निदानमाशयानुशयं चोपलक्ष्य स्वयमारब्धश्चिकित्सां सर्वौषधसमुदानयञ्च कर्तुम्॥ ततश्चिकित्स्यमानानां तेषां सत्त्वानां बहवः काला अतिक्रात्ता न च शक्यत्ते वैद्यद्रव्यौषधपरिचारकसंपन्ना अपि चिकित्सितुम्। ततो राजा सर्ववैद्यानाहूयादरजातेन पुनः पृष्टाः को ऽत्र हेतुर्येन मे दुश्चिकित्स्या इति॥ वैद्या विचार्य गुणदोषानेकमतेनाहुः। देव कालवैषम्याद्वातुवैषम्याच्च लक्ष्यामहे अपि तु देवात्स्येकभैषज्यं रोहितो नाम मत्स्यो यदि तस्य प्राप्तिः स्याच्छक्यत्ते चिकित्सितुमिति॥ ततो राजा रोहितं मत्स्यं समन्वेषितुमारब्धः। स बहुभिरपि चारपुरुषैर्मृग्यमाणो न लभ्यते। ततस्ते राज्ञेनिवेदितवत्तः॥

अथ राजापरेण समयेन बहिर्याणाय निर्गच्छति ते च व्याधिन एकसमूहेन स्थित्वा राजानमूचुः। परित्रायस्व महाराज अस्मा<नस्मा>द्याधेः प्रयच्छ जीवितमिति॥ ततो राजा करुणदीनविलम्बितैरक्षरैरुच्यमानस्तदातुरवचनं श्रुत्वा कारुण्यादाकम्पितहृदयः साश्रुडुर्दिनवदनं चित्तयामास। किं ममानेनैवंविधेन जीवितेन राज्यैश्वर्याधिपत्येन वा ईदृशेन यो ऽहं परेषां दुःखार्तानां न शक्तो ऽस्मि शात्तिं कर्तुमिति॥ एवं विचित्त्य राजा महात्तमर्थोत्सर्गं कृत्वा ज्येष्ठं कुमारं राज्यैश्वर्याधिपत्येषु प्रतिष्ठाप्य बन्धुजनं क्षमयित्वा पौरामात्यांश्च क्षमयित्वा दीनान्समाश्वास्या ऽष्टाङ्गसमन्वागतं व्रतं समादायोपरिप्रासादतलमभिरुह्य धूपपुष्पगन्धमाल्यविलेपनञ्च क्षिप्त्वा प्राङ्मुखः प्रणिधिं कर्तुं प्रारब्धः। येन सत्येन सत्यवचनेन महाव्यसनगतान्सत्त्वान्व्याधिपरिपीडितान्दृष्ट्वा स्वजीवितमिष्टं परित्यजाम्यनेन सत्येन सत्यवाक्येनास्यां वालुकायां नद्यां महान्‍रोहितमत्स्यः प्रादुर्भवेयम्। इत्युक्त्वा प्रासादतलादात्मानं मुमोच॥

स पतितमात्रः कालगतो नद्यां वालुकायां महान्‍रोहितमत्स्यः प्रादुर्भूतः। इति देवताभिः सर्वविजिते शब्द उत्सृष्टः। एष दीर्घकालमहाव्याध्युत्पीडितानाममृतकल्पो नद्यां वालुकायां महान्‍रोहितमत्स्यः प्रादुर्भूत इति। यतः सहस्रवणन्महाजनकायः शस्त्रव्यग्रकरः पिटकानादाय निर्गत्य विविधैस्तीक्ष्णैः शस्त्रैर्जीवत एव मांसान्युत्कर्तितुमारब्धः। स च बोधिसत्त्वो विकर्त्यमानशरीरस्तान्सर्वान्मैत्र्या स्फुरन्सबाष्पाश्रुवदनश्चित्तयामास। लाभा मे सुलब्धा यन्नाम इमे सत्त्वा मदीयेन मांसरुधिरेण सुखिनो भविष्यत्तीति॥ तदनेनोपक्रमेण सत्त्वान्द्वादश वर्षाणि स्वकेन मांसरुधिरेण संतर्पयामास न चानुत्तरायाः सम्यक्संबोधेश्चित्तं निवर्तितवान्॥

यदा तेषां सत्त्वानां स व्याधिरुपशात्तस्तदा तेन रोहितमत्स्येन शब्द उदीरितः। शृण्वत्तु भवत्तः सत्त्वा अहं स राजा पद्मको मया युष्माकमर्थे स्वजीवितपरित्यागेनायमेवंविध आत्मभाव उपात्तो ममात्तिके चित्तं प्रसादयध्वं। यदाहमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्ये ऽहं तदा युष्मानत्यत्तव्याधेः परिमोच्यात्यत्तनिष्ठे निर्वाणे प्रतिष्ठापयिष्यामीति। तच्छ्रवणात्स जनकायो लब्धप्रसादो राजामात्यपौराश्च पुष्पधूपमाल्यविलेपनैरभ्यर्च्य प्रणिधानं कर्तुमारब्धाः। अतिडुष्करकारक यदा त्वमनुत्तरां सम्यकसंबोधिमभिसंबुध्येथाः तदा ते वयं श्रावकाः स्यामेति॥

भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन पद्मको नाम राजा बभूवाहं सः। यदेवंविधाः परित्यागाः कृतास्तेन मे संसारे ऽनत्तसुखमनुभूतमिदानीमप्यनुत्तरां सम्यकसंबोधिमभिसंबुद्धः समपाकया च ग्रहण्या समन्वागतो येन मे अशितपीतखादितास्वादितं सम्यक्सुखेन परिणमति अल्पाबाधो रोगतातीतश्चास्मि। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यत्सर्वसत्त्वेषु दयां भावयिष्याम इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

पानोयमिति ४३

Parallel Romanized Version: 
  • Pānoyamiti 43 [55]

पानोयमिति ४३।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिस्सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो राजगृहमुपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे॥ अथायुष्मान्महामौद्गल्यायनः प्रेतचारिकां चरन्प्रेतीमद्राक्षीद्दग्धस्थूणासदृशीं स्वकेशसंछन्नां सूचीछिद्रोपममुखीं पर्वतोपमकुक्षिमादीप्तां प्रदीप्तां प्रज्वलितामेकज्वालीभूतां ध्मायत्तीं तृषार्तां दुःखां तीव्रां खरां कटुकाममनापां वेदनां वेदयमानां दर्शनमात्रेण चास्या नद्युदपानानि शुष्यत्ति यदा देवो वर्षति तदा तस्या उपरि सविस्फुलिङ्गाङ्गारवर्षं पतति॥ दृष्ट्वा तामायुष्मान्महामौद्गल्यायन आह। किं त्वया कृतं पापं येनैवंविधं दुःखमनुभवसीति॥ प्रेती आह। पापकारिण्यहं भदत्त महामौद्गल्यायन एतमर्थं भगवत्तं पृच्छ स ते अस्माकीनां कर्मप्लोतिं कथयिष्यति यां श्रुत्वान्ये ऽपीह सत्त्वाः पापकात्कर्मणः प्रतिविरंस्यत्तीति। अथायुष्मान्महामौद्गल्यायनो येन भगवांस्तेनोपसंक्रात्तः॥

तेन खलु पुनः समयेन भगवान्प्रतिसंलयनाद्युत्थाय चतसृणां पर्षदां मधुरमधुरं धर्मं देशयति क्षौद्रं मध्विवानेडकमनेकशता च पर्षद्भगवतः सकाशान्मधुरमधुरं धर्मं शृणोत्यनिञ्जमानैरिन्द्रियैः। ततो बुद्धा भगवत्तः पूर्वालापिनः प्रियालापिन एहीतिस्वागतवादिनः स्मितपूर्वङ्गमाश्च। तत्र भगवानायुष्मत्तं महामौद्गल्यायनमिदमवोचत्। एहि मौद्गल्यायन स्वागतं ते कुतस्त्वमेतर्ह्यागच्छसीति॥ महामौद्गल्यायन आह। आगच्छाम्यहं भदत्त प्रेतचारिकायाः तत्राहं प्रेतीमद्राक्षं दग्धस्थूणासदृशीं स्वकेशसंछन्नां सूचीछिद्रोपममुखीं पर्वतोपमकुक्षिमादीप्तां प्रदीप्तां प्रज्वलितामेकज्वालीभूतां ध्मायत्तीमार्तस्वरं क्रन्दत्तीं तृषांर्ता दुःखां तीव्रां खरां कटुकाममनापां वेदनां वेदयमानां दर्शनमात्रेण चास्या नद्युदपानानि शुष्यत्ति यदा देवो वर्षति तदास्या उपरि सविस्फुलिङ्गमङ्गारवर्षं पतति॥ भगवानाह। पापकारिणी मौद्गल्यायन सा प्रेती। इच्छसि तस्याः कर्मप्लोतिं श्रोतुम्॥ एवं भदत्त॥ तेन हि मौद्गल्यायन शृणु साधु च सुष्ठु च मनसि कुरु भाषिष्ये।

भूतपूर्वं मौद्गल्यायनातीते ऽध्वनि अस्मिन्नेव भद्रकल्पे विंशतिसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां <च> बुद्धो भगवान्। स वाराणसीं नगरीमुपनिश्रित्य विहरति ऋषिपतने मृगदावे॥ तत्रान्यतमो भिक्षुरध्वानं प्रतिपन्नः॥ स तृषार्तः कूपमुपसृप्तः। तत्रान्यतरा दारिका पानीयघटं पूरयित्वा स्थिताभूत्॥ सा भिक्षुणोक्ता तृषार्तो ऽहं भगिनि पानीयमनुप्रयच्छेति॥ तस्या मात्सर्यमुत्पन्नम्। सागृहीतपरिष्कारा भिक्षुमुवाच। भिक्षो यदि म्रियसे न ते ददामि पानीयं घटो मे ऊनो भविष्यतीति॥ ततो ऽसौ भिक्षुस्तृषार्तो निराशः प्रक्रात्तः॥ ततो ऽसौ दारिका तेन मात्सर्येणासेवितेन भावितेन बहुलीकृतेन कालं कृत्वा प्रेतेषूपपन्ना एवंविधां दुःखां तीव्रां खरां कटुकाममनापां वेदनां वेदयते॥ तस्मात्तर्हि मौद्गल्यायन एवं शिक्षितव्यं यन्मात्सर्यप्रहाणाय व्यायंस्यामह इत्येवं ते मौद्गल्यायन शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमना आयुष्मान्मौद्गल्यायनो ऽन्ये च देवासुरगरुडकिन्नरमहोरगादयो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

पुत्रा इति ४९

Parallel Romanized Version: 
  • Putrā iti 49 [56]

पुत्रा इति ४९।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो राजगृहमुपनिश्रित्य विहरति स्म वेणुवने कलन्दकनिवापे। अथायुष्मान्नालदः पूर्वाह्ने निवास्य पात्रचीवरमादाय राजगृहं पिण्डाय प्राविक्षत्। राजगृहं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपातप्रतिक्रात्तः पात्रचीवरं प्रतिसमर्प्य प्रेतचारिकां प्रक्रात्तः॥

स गृध्रकूटपर्वतसामत्तके प्रेतीं ददर्श यमराक्षससदृशीं रुधिरबिन्दुचितामस्थिशकलापरिवृतां श्मशानमध्य इवावस्थितां रात्रिंदिवेन पञ्च पुत्रान्प्रसूय तादृशं दुःखम<नु>भूय पुत्रस्नेहे सत्यपि क्षुत्क्षामतया पुत्रांस्तान्भक्षयत्तीम्॥ ततः स्थविरो नालदस्तां पृष्टवान्। किं त्वया प्रकृतं पापं येनैवंविधं दुःखमनुभवसीति॥ प्रेती आह। आदित्ये हि समुद्रते न दीपेन प्रयोजनम्। भगवत्तमेतमर्थं परिपृच्छ स ते ऽस्माकीनां कर्मप्लोतिं व्याकरिष्यतीति यां श्रुत्वान्ये ऽपीह सत्त्वाः पापकात्कर्मणः प्रतिविरंस्यत्तीति॥ अथायुष्मान्नालदो येन भगवांस्तेनोपसंक्रात्तः॥

तेन खलु समयेन भगवान्प्रतिसंलयनाद्युत्थाय चतसृणां पर्षदां मधुरमधुरं धर्मं देशयति क्षौद्रं मध्विवानेडकमनेकशता च पर्षद्भगवतः सकाशान्मधुरमधुरं धर्मं शृणोत्यनिज्यमानैरिन्द्रियैः। ततो बुद्धा भगवत्तः पूर्वालापिन एहीतिस्वागतवादिनः स्मितपूर्वङ्गमाश्च। तत्र भगवानायुष्मत्तं नालदमामन्त्रयते। एहि नालद स्वागतं ते कुतस्त्वं नालद एतर्ह्यागच्छसीति॥ नालद आह। आगच्छाम्यहं भदत्त प्रेतचारिकायास्तत्राहं प्रेतीमद्राक्षं यमराक्षससदृशीं रुधिरबिन्दुचितामस्थिशकलापरिवृतां श्मशानमध्य इवावस्थिताम्। आह च।

पञ्च पुत्रानहं रात्रौ दिवा पञ्च तथापरान्।

भक्षयामि जनित्वा तान्नास्ति तृप्तिस्तथापि मे इति॥

किं तया प्रकृतं पापं मर्त्यलोके सुदारुणम्।

येन एवंविधं दुःखमनुभवति भयानकमिति॥

भगवानाह। पापकारिणी नालद सा प्रेती इच्छसि तस्याः कर्मप्लोतिं श्रोतुम्॥ एवं भदत्त॥ तेन हि नालद शृणु साधु च सुष्ठु च मनसि कुरु भाषिष्ये।

भूतपूर्वं नालदातीते ऽध्वनि वाराणस्यां नगर्यामन्यतमः श्रेष्ठी आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवण<धनसमुदितो वैश्रवण>धनप्रतिस्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतो नैव पुत्रो न दुहिता। स करे कपोलं कृत्वा चित्तापरो व्यवस्थितः। अनेकधनसमुदितं मे गृहं न मे पुत्रो <न> दुहिता। ममात्ययात्सर्वस्वापतेयमपुत्रकमिति कृत्वा राजविधेयं भविष्यतीति॥ सो ऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरशक्रब्रह्मादीनन्यांश्च देवताविशेषानायाचते स्म। तद्यथारामदेवता वनदेवताश्चत्वरदेवताः शृङ्गाटकदेवता बलिप्रतिग्राहि<का> देवताः सहजाः सहधार्मिका नित्यानुबद्धा अपि देवता आयाचते स्म॥ अस्ति चैष लोके प्रवादो यदायाचनहेतोः पुत्रा जायत्ते दुहितरश्चेति। तच्च नैवम्। यद्येवमभविष्यदेकैकस्य पुत्रसहस्रमभविष्यत्तद्यथा राज्ञश्चक्रवर्तिनः। अपि तु त्रयाणां स्थानानां संमुखीभावात्पुत्रा जायत्ते दुहितरश्च। कतमेषां त्रयाणाम्। मातापितरौ रक्तौ भवतः संनिपतितौ माता कल्या भवति ऋतुमती गन्धर्वश्च प्रत्युपस्थितो भवति। एषां त्रयाणां स्थानानां संमुखीभावात्पुत्रा जायत्ते दुहितरश्च॥ तस्य देवताराधने ऽपि सति न पुत्रो न दुहिता॥

तस्यैवं बुद्धिरुत्पन्ना। द्वितीयां भार्यामानयामि कदाचित्सा सत्त्ववती स्यादिति। तेन सदृशात्कुलाद्वितीया भार्या आनीता। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः कालात्तरेण सा आपन्नसत्त्वा संवृत्ता। तया हृष्ट<तुष्ट>प्रमुदितया स्वामिने निवेदितम्। दिष्ट्यार्यपुत्र वर्धसे आपन्नसत्त्वास्मि संवृत्ता यथा च मे दक्षिणं कुक्षिं निश्रित्य तिष्ठति नियतं दारको भविष्यतीति। सो ऽप्यात्तमना<त्तमना>पर्वूकायमत्युन्नमय्य दक्षिणं बाहुमभिप्रसार्य उ<दानमु>दानयत्यप्येवाहं चिरकालाभिलषितं पुत्रमुखं पश्येयं जातो मे स्यान्नावजातः कृत्यानि मे कुर्वीत भृतः प्रतिबिभृयाद्दायाद्यं प्रतिपद्येत कुलवंशो मे चिरस्थितिकः स्यादस्माकं चाप्यतीतकालगतानामल्पं वा प्रभूतं वा दानानि दत्त्वा पुण्यानि कृत्वा ऽस्माकं नाम्ना दक्षिणामादेक्ष्यते। इदं तयोर्यत्रतत्रोपपन्नयोर्गच्छतोरनुगच्छत्विति। आपन्नसत्त्वां चैनां विदित्वोपरिप्रासादतलगतामयत्त्रितां धारयति शीते शीतोपकरणैरुष्णे उष्णोपकरणैर्वैद्यप्रज्ञप्तैराहारैर्नातितिक्तैर्नात्यम्लैर्नातिलवणैर्नातिमधुरैर्नाति<कटुकैर्नाति>कषायैस्तिक्ताम्ललवणमधुर-कटुककषायविवर्जितैराहारैर्हारार्धहारविराजितगात्रीमप्सरसमिव नन्दनवनविचारिणीं मञ्चान्मञ्चं पीठात्पीठमनवतरत्तीमधरि<मां> भूमिम्। न चास्याः किञ्चिदमनोज्ञशब्दश्रवणं यावदेव गर्भस्य परिपाकाय॥

ततस्तस्याः पूर्विकायाः प्रजापत्याः प्रथमपत्न्यास्तां बहुमानाल्लडितां दृष्ट्वा ईर्ष्या समुत्पन्ना चित्तयति च। यद्येषा पुत्रं जनयिष्यति नियतं मां बाधयिष्यति सर्वथोपायसंविधानं कर्तव्यमिति। कामान्खलु प्रतिसेवमानस्य नास्ति किञ्चित्पापं कर्माचरणीयमिति। तया ऽनिष्टगतिप्रपातनमुग्धया विस्रम्भमुत्पाद्य तथाविधं गर्भशातनं द्रव्यं दत्तं येन पीतमात्रेणैव तस्यास्तपस्विन्याः स्रस्तो गर्भः॥ ततस्तया द्वितीयपत्न्या सर्वज्ञातीन्संनिपात्य सा प्रथमा पत्नी समनुयुज्यते त्वया मे विस्रम्भमुत्पाद्य शातनं द्रव्यं दत्तं येन मे स्रस्तो गर्भ इति। ततो ऽसौ प्रथमपत्नी ज्ञातिमध्ये शपथं कर्तुं प्रवृत्ता। यदि मया गर्भशातनं द्रव्यमनुप्रदत्तं स्यादहं प्रेती भूत्वा जाताञ्जातान्पुत्रान्भक्षयेयमिति॥

किं मन्यसे नालद यासौ श्रेष्ठिभार्या इयं सा प्रेती। यत्तया ईर्ष्याप्रकृतया गर्भशातनं दत्तं तेन प्रेतेषूपपन्ना। यत्तया मृषावादेन शपथः कृतः तस्य कर्मणो विपाकेन रात्रिंदिवेन पञ्च पुत्रान्प्रसूय तानेव भक्षयति। तस्मात्तर्हि ते नालद वाग्दुश्चरितप्रहाणाय व्यायत्तव्यं यथा एवंविधा दोषा न स्युर्ये तस्याः प्रेत्या इत्येवं ते नालद शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमना आयुष्मान्नालदो ऽन्ये च देवासुरगरुडकिन्नरमहोरगादयो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

पुत्रा इति ६८

Parallel Romanized Version: 
  • Putrā iti 68 [57]

पुत्रा इति ६८।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः कपिलवस्तुनि विहरति न्यग्रोधारामे। कपिलवस्तुन्य<न्य>तमः शाक्य आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता। साष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। महतीमहती मांसपेशी जाता यां दृष्ट्वा मातापितरौ विषणावन्ये च गृहवासिनः परिचारका ज्ञातयश्च को नामायमेवंविधो जात इति॥ यावदसौ गृहपतिः शोकागारं प्रविश्य करे कपोलं दत्त्वा चित्तापरो व्यवस्थितः कस्य निवेदयेयं को ज्ञास्यति किमेतदिति। तस्य बुद्धिरुत्पन्ना अयं बुद्धो भगवान्सर्वज्ञः सर्वदर्शी बुद्धस्य भगवतो निवेदयामि स ज्ञास्यतीति॥ स येन भगवांस्तेनोपसंक्रात्तः। उपसंक्रम्य भगवत्तं पप्रच्छ॥ भगवानाह। मा भैषीस्त्वं गृहपते मा भैषीः सुविहिते कर्पासे मांसपेशीं स्थापयित्वा त्रिर्दिवसस्य पाणिनापमृज्य क्षीरेण पुनः परिप्रोक्षस्व यावत्सप्ताहं ततः स्फुटिष्यति कुमारशतमुत्पत्स्यते ते च सर्वे महानग्नबलिनो भविष्यत्ति। इति श्रुत्वा गृहपतिः परं विस्मयमापन्नश्चित्तयति च। लाभा मे सुलब्धा यस्य मे ईदृशाः पुत्रा उत्पत्स्यत्तीति॥ तेन तथैव कृतम्। यावत्सप्तमे दिवसे सा मांसपेशी स्फुटिता। कुमारशतमुत्पन्नं सर्वे अभिनूपा दर्शनीयाः प्रासादिकाः सर्वाङ्गप्रत्यङ्गोपेता महानग्नबलिनः॥

यावत्क्रमेण उन्नीता वर्धिता महात्तः संवृत्ताश्च सर्वे यौवनमदमत्ता इतश्चामुतश्च परिभ्रमत्तो न्यग्रोधारामं गताः। अथ ते ददृशुर्बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकं सहदर्शनाच्च भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषण्णा धर्मश्रवणाय। तेषां भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा सर्वैरेव विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्। ते दृष्टसत्या मातापितरावनुज्ञाप्य भगवच्छासने प्रव्रजिताः॥ तैस्सर्वैर्युज्यमानैर्घटमानैर्व्यायच्छमानैः सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्तो बभूवुस्त्रैधातुकवीतरागाः समलोष्टकाञ्चना आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखाः सेन्द्रोपेन्द्राणां देवानां पूज्या मान्या अभिवाद्याश्च संवृत्ताः॥

भिक्षवः संशयजातास्सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त कुमारशतेन कर्माणि कृतानि येन महानग्नबलिनः संवृत्ताः सहिताश्च भ्रातर इति॥ भगवानाह। एभिरेव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि। एभिः कृतानि कर्माण्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स बन्धुमतीं राजधानीमुपनिश्रित्य विहरति। यावद्विपश्यी सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वेन्धनक्षयादिवाग्रिर्निरुपधिशेषे निर्वाणधातौ परिनिर्वृतस्तस्य राज्ञा बन्धुमता शरीरे शरीरपूजां कृत्वा समत्तयोजनश्चतूरत्नमयः स्तूपः प्रतिष्ठापितः क्रोशमुच्चत्वेन यत्रानेकानि प्राणिशतसहस्राणि कारान्कृत्वा स्वर्गमोक्षपरायणानि भवत्ति॥ यावद्गोष्ठिकानां शतं निर्गतम्। तं स्तूपं दृष्ट्वा तथागतगुणाननुस्मृत्य तैस्तत्र स्तूपे एकपुरुषेणेवैकदेहिनेवैकात्मनेवैकचित्तेनेवैकात्मभावेनेव सर्वैरेकसमूहीभूतैः प्रसन्नचित्तकैः प्रीतिजातैरेकात्मनीभूतैस्तत्र स्तूपे पुष्पधूपगन्धमाल्यविलेपनानि नैवेद्यरसरसाग्रभोज्यानि सर्वोपहाराणि चोपढौकितानि ध्वजवितानच्छत्त्राणि चारोपितानि। आरोप्य एकसमूहीभूत्वा एकस्वरेण स्तुतिं कृत्वा प्रदक्षिणशतसहस्रं कृतम्। ततस्तैः सर्वैरेकात्मभावेनैकचित्तकेन प्रणिधानं कृतम्। अनेन कुशलमूलेनास्माकं तथैवैकात्मजाता एकचित्तकाः समानदेहाः समानाचाराः समानधर्माः समानपुण्याः समनिर्वाणा भवत्तु। इति तत्रैव स्तूपे एवं भक्तिपरायणा निर्वृताः॥

* * * * * * तेनैव हेतुनेदानीमेकपेशीजाताः समनूपाः समदेहभावाः समात्मचित्ताः समबलवीर्यपराक्रमाः समाचाराः समधर्मेषु परायणाः समं स्रोता<प>त्तिफलं प्राप्ताः समं चार्हत्त्वं प्राप्ताः। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्त<कृष्णो> विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

प्रिय इति ६५

Parallel Romanized Version: 
  • Priya iti 65 [58]

प्रिय इति ६५।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः कपिलवस्तुनि विहरति न्यग्रोधारामे। कपिलवस्तुन्यन्यतमः शाक्य आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातो ऽभिनूपो दर्शनीयः प्रासादिको महेशाख्यो प्रियदर्शनश्च। तस्य जन्मनि सर्वं कपिलवस्तु नगरं यशसा आपूरितम्॥ तस्य जातौ जातिमहं कृत्वा नामधेयमवस्थाप्यते किं भवतु दारकस्य नामेति। ज्ञातय ऊचुः। यस्मादयं जातमात्र एव सर्वजनप्रियः तस्मादस्य प्रिय इति नाम भवतु। प्रियो दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्यामंसधात्रीभ्यां <द्वाभ्यां> क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्। सो ऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशुवर्धते ह्रदस्थमिव पङ्कजम्। स च श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलस्त्यागरुचिः प्रदानरुचिः प्रदाने ऽभिरतो महति त्यागे वर्तते। स श्रमणब्राह्मणकृपणवनीपकानां विविधैर्दानविसर्गैः संग्रहं करोति॥

यावत्प्रियो दारको ऽपरेण समयेन न्यग्रोधारामं गतः। अथासौ ददर्श बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकं सहदर्शनाच्चानेन भगवतो ऽत्तिके चित्तं प्रसादितम्। स प्रसादजातश्च भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषणो धर्मश्रवणाय। तस्मै भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा प्रियेण दारकेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्। स दृष्टसत्यो मातापितरावनुज्ञाप्य भगवच्छासने प्रव्रजितः॥ तेन युज्यमानेन घटमानेन व्यायच्छमानेनेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः॥

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त प्रियेण कर्माणि कृतानि येन महायशसां प्रियो मनापश्च प्रव्रज्य चार्हत्त्वं प्राप्तमिति॥ भगवानाह। प्रियेणैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि। प्रियेण कृतानि कर्माण्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स बन्धुमतीं राजधानीमुपनिश्रित्य विहरति। यावद्विपश्यी सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वा इन्धनक्षयादिवाग्निर्निरुपधिशेषे निर्वाणधातौ परिनिर्वृतस्तस्य राज्ञा बन्धुमता शरीरे शरीरपूजां कृत्वा समत्तयोजनश्चतूरत्नमयः स्तूपः प्रतिष्ठापितः क्रोशमुच्चत्वेन॥ यावदपरेण समयेन वसत्तकालसमये संपुष्पितेषु <पादपेषु> नाना चित्रितेषु पुष्पेषु प्रादुर्भूतेष्वन्यतमो गृहपती राजानं विज्ञापयामास। इच्छाम्यहं देवसहायो विपश्यिनः स्तूपे पुष्पारोपणं कर्तुमिति। राजा कथयत्येवमस्त्विति॥ यावत्तेन गृहपतिना राजामात्यपौरुषैः सहायेन घण्टावघोषणेन विचित्रपुष्पसंग्रहं कृत्वा विपश्यिनः स्तूपे पुष्पारोहणं कृतं यत्रानेकैः प्राणिशतसहस्रैश्चित्तानि प्रसाद्य कुशलमूलानि समारोपितानि॥

भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन गृहपतिरासीदयं स प्रियः। यत्तेन महाराजसहायेन कुशलमूलान्यवरोपितानि तेन महाजनस्य प्रियो मनापश्च संवृत्तः तेनैव हेतुना दर्शनीयः प्रासादिकः अर्हत्त्वं च प्राप्तम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

बलवानिति ६४

Parallel Romanized Version: 
  • Balavāniti 64 [59]

बलवानिति ६४।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः कपिलवस्तुनि विहरति न्यग्रोधारामे। कपिलवस्तुन्यन्यतमः शाक्य आढ्यो महाधनो महाभोगो <विस्तीर्ण>विशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातो ऽभिनूपो दर्शनीयः प्रासादिको ऽतिक्रात्तपौरुष<बलः>॥ तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवतु दारकस्य नामेति। ज्ञातय ऊचुर्यस्मादयं दारको बलवान्प्राप्तं स्यादस्य बलवानिति नाम॥ बलवान्दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्यामंसधात्रीभ्यां <द्वाभ्यां> क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां <द्वाभ्यां> क्रीडनिकाभ्यां <धात्रीभ्याम्>। सो ऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्। स च श्राद्धो भद्रःकल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः॥

यावदपरेण समयेन न्यग्रोधारामं गतः। अथासौ ददर्श बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्यानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकं सहदर्शनाच्चानेन भगवतो ऽत्तिके चित्तं प्रसादितं प्रसादजातश्च भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषणो धर्मश्रवणाय। तस्मै भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा बलवता विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्। स दृष्टसत्यो मातापितरावनुज्ञाप्य भगवच्छासने प्रव्रजितः। तेन युज्यमानेन घटमानेन व्यायच्छमानेनेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः॥

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त बलवता कर्माणि कृतान्युपचितानि येनास्याश्रयो बलवानर्हत्त्वं च प्राप्तमिति॥ भगवानाह। बलवतैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। बलवता कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स बन्धुमतीं राजधानीमुप<नि>श्रित्य विहरति। यावद्विपश्यी सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वा इन्धनक्षयादिवाग्निर्निरुपधिशेषे निर्वाणधातौ परिनिर्वृतस्तस्य राज्ञा बन्धुमता शरीरे शरीरपूजां कृत्वा समत्तयोजनस्तूपश्चतूरत्नमयः प्रतिष्ठापितः क्रोशमुच्चत्वेन। तत्र स्तूपमहे वर्तमाने महाजनकायेन नृत्यता गायता च स्तूपं पांसुना मलिनीकृतम्॥ यावदन्यतमो गृहपतिः स्तूपाङ्गणं प्रविष्टः। स पश्यति स्तूपाङ्गणं रजसा मलिनीकृतम्। ततस्तेन गृहपतिना बुद्धगुणाननुस्मृत्य प्रसादजातेन तैलव्यामिश्रो गन्धकायो दत्तः प्रणिधानं च कृतम्। अप्येवंविधानां गुणानां लाभी स्यामेवंविधमेव शास्तारमारागयेयं मा विरागयेयमिति॥

भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन गृहपतिरयं स बलवान्। यदनेन विपश्यिनः स्तूपे काराः कृतास्तेन बलवान्संवृत्तो यत्प्रणिधानं कृतं तेनेदानीमर्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

भक्तमिति ४२

Parallel Romanized Version: 
  • Bhaktamiti 42 [60]

भक्तमिति ४२।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिस्सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। तेन खलु समयेनायुष्मान्महामौद्गल्यायनो ऽन्यतरस्मिन्वृक्षमूले निषणो दिवाविहाराय। अश्रौषीदायुष्मान्महामौद्गल्यायनः प्रेत्याः शब्दमार्तस्वरं क्रन्दत्त्या दुःखां तीव्रां खरां कटुकाममनापां वेदनां वेदयमानाया भक्तं मार्गत्त्या बुभुक्षितास्मि मार्षाः पिपासितास्मि मार्षा इति। ततः स्थविरमहामौद्गल्यायनेन प्रेती दृष्टा पृष्टा च किं ते पापं कृतं येनैवंविधानि दुःखान्यनुभविष्यसीति॥ प्रेती आह। आदित्ये हि समुद्रते न दीपेन प्रयोजनम्। भगवत्तमेतमर्थं पृच्छ स ते अस्माकीनां कर्मप्लोतिं व्याकरिष्यतीति॥ अथायुष्मान्महामौद्गल्यायनो येन भगवांस्तेनोपसंक्रात्तः॥

तेन खलु पुनः समयेन भगवान्प्रतिसंलयनाद्युत्थाय चतसृणां पर्षदां मधुरमधुरं धर्मं देशयति क्षौद्रं मध्विवानेडकमनेकशता च पर्षद्भगवतः सकाशान्मधुरमधुरं धर्मं शृणोत्यनिज्यमानैरिन्द्रियैः। ततो बुद्धा भगवत्तः पूर्वालापिनः प्रियालापिन एहीतिस्वागतवादिनः स्मितपूर्वङ्गमाश्च। तत्र भगवानायुष्मत्तं महामौद्गल्यायनमिदमवोचत्। एहि मौद्गल्यायन स्वागतं ते कुतस्त्वमेतर्ह्यागच्छसीति॥ मौद्गल्यायन आह। आगच्छाम्यहं भदत्त प्रेतचारिकायास्तत्राहं प्रेतीमद्राक्षं सूचीछिद्रोपममुखीं पर्वतोपमकुक्षिं स्वकेशसंछन्नां नग्रामार्तस्वरं क्रन्दत्तीं दुःखां तीव्रां खरां कटुकाममनापां वेदनां वेदयमानाम्। आह च।

विशुष्ककण्ठोष्ठपुटा सुदुःखिता प्रवृद्धशैलोपमचञ्चिताश्रया।

स्वकेशसंछन्नमुखी दिगम्बरा सुसूक्ष्मसूचीसदृशानना कृशा॥

नग्ना स्वकेशसंछन्ना अस्थियत्त्रवदुच्छ्रिता।

कपालपाणिनी घोरा क्रन्दत्ती परिधावति॥

बुभुक्षया पिपासयाक्रात्ता व्यसनपीडिता।

आर्तस्वरं क्रन्दमाना दुःखां विन्दति वेदनाम्॥

किं तया प्रकृतं पापं मर्त्यलोके सुदारुणम्।

येन एवंविधं दुःखमनुभवति भयानकमिति॥

भगवानाह। पापकारिणी मौद्गल्यायन सा प्रेती। इच्छसि तस्याः कर्मप्लोतिं श्रोतुम्॥ एवं भदत्त॥ तेन हि मौद्गल्यायन शृणु साधु च सुष्ठु च मनसि कुरु भाषिष्ये।

भूतपूर्वं मौद्गल्यायनातीते ऽध्वनि विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स वाराणसीं नगरीमुपनिश्रित्य विहरति ऋषिपतने मृगदावे॥ तस्यां च वाराणस्यामन्यतमा गृहपतिपत्नी मत्सरिणी कुटुकुञ्चिका आगृहीतपरिष्कारा काकायापि बलिं न प्रदातुं व्यवस्यति प्रागेवान्येषां याचकानाम्। सा श्रमणब्राह्मणकृपणवनीपकान्दृष्ट्वा चित्तं प्रदूषयति॥ यावदन्यतरः पिण्डपातिकस्तस्या गृहं प्रविष्टः। तस्यास्तं दृष्ट्वा मात्सर्यमुत्पन्नं चित्तञ्च प्रदूष्य इमां चित्तामापेदे। यद्यहमस्य सत्कारं करिष्यामि पुनरप्येष आगमिष्यतीति। ततस्तया पापकारिण्या ऽनिष्टं परलोकभयमविगणय्य स भिक्षुरुपनिमन्त्र्य द्वारं बद्वा भक्तच्छेदं कारितः बहु च परिभाष्योक्त इयं ते भिक्षो सत्क्रिया मा पुनरिदं गृहं प्रवेक्ष्यसीति॥

सा तेन मात्सर्येणासेवितेन भावितेन बहुलीकृतेन प्रेतेषूपपन्ना एवंविधानि दुःखानि प्रत्यनुभवति। तस्मात्तर्हि मौद्गल्यायन मात्सर्यप्रहाणाय व्यायत्तव्यमेते दोषा न भविष्यत्ति ये तस्याः प्रेत्या इति॥

इदमवोचद्भगवानात्तमनस आयुष्मान्महामौद्गल्यायनो ऽन्ये च देवासुरगरुडकिन्नरमहोरगा भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

भद्रिक इति ८९

Parallel Romanized Version: 
  • Bhadrika iti 89 [61]

भद्रिक इति ८९।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे॥

यदा भगवान्षड्वर्षाभिसंबुद्धो द्वादशवर्षनिर्गतः कपिलवस्तु अनुप्राप्तस्तदा द्रोणोदनामृतोदनप्रमुखैरनेकैः शाक्यसहस्रैः सत्यदर्शनं कृतं स्थापयित्वा राजानं शुद्धोदनम्॥ ततो राजा शुद्धोदनस्तां पुत्रशोभां दृष्ट्वा परं विस्मयमापन्नः। तस्य बुद्धिरुत्पन्ना। यदि मे पुत्रो न प्रव्रजितो ऽभविष्यत्सो ऽयमभविष्यद्राजा चक्रवर्ती चतुरत्तविजेता धार्मिको धर्मराजः। स एतर्हि जटिलप्रव्रजितपरिवारो न शोभते। यन्न्वहं शाक्यकुलेभ्य एकैकं प्रव्राजयेयमिति॥ ततो राज्ञा शुद्धोदनेन नगरे घण्टावघोषणं कारितं सर्वशाक्यैः संन्निपत्तव्यमिति। ततः सर्वशाक्येषु संनिपतितेषु राजा शुद्धोदनः कथयति। शृण्वत्तु भवत्तः शाक्या यदि सर्वार्थसिद्धः कुमारो न प्रव्रजितो ऽभविष्यद्युष्माभिरेवोपस्थानं कृतमभविष्यत्। तदिदानीमस्य प्रव्रजितस्य एकैकेन कुलपुरुषेण शाक्येनोपस्थायकेन प्रव्रजितव्यमिति॥ ततो भद्रिकानिरुद्धरेवतदेवदत्तप्रभृतीनि पञ्च कुमारशतानि <प्रव्रजितानि>॥ तेषामुपालिर्नाम कल्पक उपस्थापकस्तान्प्रव्रजितान्दृष्ट्वा रोदितुमारब्धः॥ ततः शाक्यैः पृष्टः। किमर्थमुपाले रुद्यत इति॥ स करुणदीनविलम्बितैरक्षरैरुवाच। यूयं प्रव्रजिताः को ममेदानीं भक्ताच्छादनेन परिपालनं करिष्यतीति॥ ततः शाक्या ऊचुः। तेन ह्युपाले पटकं प्रसारयेति॥ तेन पटकः प्रसारितः। ततः शाक्यैः शरीरावलग्नानां हारार्धहारमणिमुक्तावैडूर्यकेयूराङ्गुलीयकानां महात्राशिः कृतः॥ तत उपालेः कल्पकस्य तान्दृष्ट्वा विचित्रं चालङ्कारमभिवीक्ष्य योनिशो मनसिकार उत्पन्नः। इमे तावच्छाक्याः कुलनूपयौवनवत्तो ऽत्तःपुराणि इमं चालङ्कारं खेटवटुत्सृज्य प्रव्रजिताः किमुताहमल्पविभव <इम>मल<ङ्कारं> गृहं नेष्यामि। अलमनेन। यन्न्वहमेताननुप्रव्रजेयमिति॥ अथोपालिः कल्पको येन भगवांस्तेनोपसंक्रात्तः। उपसंक्रम्य भगवतः पादयोर्निपत्य भगवत्तमिदमवोचत्। यदि भगवन्मादृशानां प्रव्रज्यास्ति लभेयाहं स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावं चरेयमहं भगवतो ऽत्तिके ब्रह्मचर्यमिति। ततो भगवता एहिभिक्षुकया प्रव्राजितः॥

ततो भद्रिकप्रमुखाणि पञ्च शाक्यशता<नि> भिक्षुवेषधारीणि बुद्धप्रमुखस्य भिक्षुसङ्घस्य प्रणामं कर्तुं प्रवृत्तानि। ते उपालिं ज्ञात्वा कुलनूपविभवान्वितत्वान्नेच्छत्त्युपालेः प्रणामं कर्तुम्॥ तत्र भगवानायुष्मत्तं भद्रिकमामन्त्रयते। भद्रिक कर्तव्यो ऽस्य प्रणामो यस्मादिदं मामकं शासनं न कुलनूपयौवनैश्वर्यचातुर्वर्ण्यविशुद्धिमपेक्षत इति॥ ततो मूलनिकृत्ता इव द्रुमा भद्रिकप्रमुखाणि पञ्च शाक्यशतानि धर्मतामवलम्ब्य पादयोर्निपतितानि। तेषां पादवन्दनसमकालमेवेयं महापृथिवी षड्विकारं प्रकम्पिता॥

तत्रायुष्मता भद्रिकेण युज्यमानेन घटमानेन व्यायच्छमानेनेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः। स च महात्मा हीनदीनानुकम्पी॥ सो ऽपरेण समयेन पूर्वाह्ने निवास्य पात्रचीवरमादाय श्रावस्तीं गोचराय प्रस्थितः। यावदन्यतरचण्डालकठिनं पिण्डाय प्रविष्टः॥ तेन खलु समयेन राजा प्रसेनजित्कौशल एकपुण्डरीकं हस्तिनागमभिरुह्य दीर्घेण चारायणेन सारथिना भगवतो दर्शनाय संप्रस्थितः। ददर्श राजा प्रसेनजित्कौशलो भद्रिकं शात्तेन्द्रियं शात्तमानसं परमेण च चित्तदमव्युपशमनसमन्वागतं पांसुकूलप्रावृतं लूहं पिण्डपातं गृहीत्वा तस्माच्चण्डालकठिनान्निर्गच्छत्तं दृष्ट्वा च पुनर्दीर्घं चारायणं सारथिमामन्त्रयते। स्यादयं चारायण भद्रिको भिक्षुः॥ एवं यथा वदसि॥ इति श्रुत्वा राजा प्रसेनजित्कौशलः संमोहमापन्नः पृथिव्यां मूर्छितः पतितः। ततो जलपरिषेकप्रत्यागतप्राणचेतसो लब्धमानसश्चारायणेन सारथिनोत्थापितः॥

ततो राजा भगवत्सकाशमुपसंक्रम्य भगवतः पादाभिवन्दनं कृत्वा भगवत्तमुवाच। भगवन्नद्भुतं मे दृष्टम्। असौ भद्रिकः शाक्यराजः पांसुकूलप्रावृतो लूहं पिण्डपातं गृहीत्वा देवमनुष्यावर्जनकरेणातिप्रशात्तेनेर्यापथेन पिण्डपातमादाय चण्डालकठिनान्निर्गतः। तस्य ममैतदभवत्। आश्चर्यं यावत्सुविनीतं भगवच्छासनं यत्र नामैवंविधाः कुमाराः सुखैधिता एवंविनीतप्रचाराः संवृत्ता इति॥ भगवानाह। अपरमपि महाराज भद्रिकस्याश्चर्यं शृणु। अयं महाराज भद्रिको ऽरण्यगतो वा वृक्षमूलगतो वा शून्यागारगतो वा त्रिरुदानयति। अहो बत सौख्यम्। यदहमप्रव्रजितः सन्‍राजकुलमध्यगतो ऽमात्यनैगमजानपदसुसंरक्षितः प्राकारपरिखाद्वारस्तूपाभिनिगूढः परिशङ्कितहृदयः संविग्नः समत्ततः शङ्की निद्रां नासादयामि सो ऽहमेतर्हि निरपेक्षः काये जीविते च सुखं यत्रतत्रस्थो विहरामीति॥

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त भद्रिकेण पूर्वमन्यासु जातिषु कर्माणि कृतानि येनाभिनूपो दर्शनीयः प्रासादिक आढ्ये राजकूले प्रत्याजातः प्रव्रज्य चार्हत्त्वं साक्षात्कृतमिति॥ भगवानाह। भद्रिकेणैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि। भद्रिकेण कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि अपि कल्पशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यामन्यतमः कोट्टमल्लकः क्षुत्क्षामपरिगतशरीर इतश्चामुतश्चान्वाहिण्डते। यावदन्यतरा दारिका पूपलिका आदाय गच्छति। ततस्तेन कोट्टमल्लकेन सा दारिका पूपलिकानामर्थे अभिभूता। ततो बलादेकां पूपलिकामादाय त[तस्त]तः पलायितुमारब्धः। सा चास्य दारिका पृष्ठतः समनुबद्धैव। ततो ऽसौ कोट्टमल्लकः सहसा नदीचारिकामुत्तीर्णः॥ असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोक उत्पद्यत्ते हीनदीनानुकम्पकाः प्रात्तशयनासनभक्ता एकदक्षिणीया लोकस्य। तदान्यतरः प्रत्येकबुद्धस्तस्य कोट्टमल्लकस्याग्रतः स्थितः। ततः कोट्टमल्लस्य तं प्रत्येकबुद्धं शात्तेर्यापथं दृष्ट्वा महान्प्रसादो जातः। तेन स्वं व्यसनमगणय्य प्रत्येकबुद्धाय पूपलिका प्रतिपादिता। तस्य विप्रहर्षसंजननार्थं विततपक्ष इव हंसराजो गगणतलमभ्युद्गम्य विचित्राणि प्रातिहार्याणि विदर्शयितुमारब्धः। ततः कोट्टमल्लकस्तदत्यद्भुतं देवमनुष्यावर्जनकरं प्रातिहार्यं दृष्ट्वा मूलनिकृत्त इव द्रुमः पादयोर्निपत्य प्रणिधानं कर्तुमारब्धः। यन्मे सिद्धव्रतो दक्षिणीयः पूपलिकया प्रतिपादितो ऽनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च यत्र यत्र जायेय तत्र तत्रोच्चकुलीनः स्यामेवंविधानां च धर्माणां लाभी स्यां प्रति<वि>शिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति॥

भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन कोट्टमल्लको ऽयमसौ भद्रिकः। यत्तेन प्रत्येकबुद्धः पूपलिकया प्रतिपादितस्तस्य कर्मणो विपाकेनाढ्ये शाक्ये प्रत्यागतः॥ भूयः काश्यपे भगवति प्रव्रजितो बभूव। तत्रानेन दश वर्षसहस्राणि ब्रह्मचर्यावासः प्रतिपालितः। तेनेदानीमर्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

मल्लपताकेति ७०

Parallel Romanized Version: 
  • Mallapatāketi 70 [62]

मल्लपताकेति ७०।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपीण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः कपिलवस्तुनि विहरति न्यग्रोधारामे। कपिलवस्तुन्यन्यतमः शाक्य आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवण<धन>समुदितो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातो अभिनूपो दर्शनीयः प्रासादिको ऽतिक्रात्तो मानुषं वर्णमसंप्राप्तश्च दिव्यं वर्णम्। यदासौ कुमारो जातस्तदा देवताभिर्दिव्याः पताकाः समत्तत उच्छ्रायिता दिव्यानि वाद्यभाण्डानि पराहतानि दिव्यानि चोत्पलकुमुदपद्मपुण्डरीकमान्दारकाणां पुष्पाणि क्षिप्तानि सर्वं च कपिलवस्तु नगरं यशसा आपूरितं सर्वगृहेषु चास्य नाम्ना पताका उच्छ्रापिताः॥ तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवतु दारकस्य नामेति। ज्ञातय ऊचुः। यस्मादस्य जातस्य यशसा सर्वलोक आपूरितस्तस्माद्भवतु दारकस्य विदितयशा इति नामेति॥ विदितयशा दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्। सो ऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्। स च श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः॥

यावदपरेण समयेन न्यग्रोधारामं गतः। अथासौ ददर्श बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैस्समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकं सहदर्शनाच्चानेन भगवतो ऽत्तिके चित्तं प्रसादितं प्रसादजातश्च भगवत्पादाभिवन्दनं कृत्वा पुरस्तान्निषणो धर्मश्रवणाय। तस्मै भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा विदितयशसा दारकेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्॥ स दृष्टसत्यः श्रमणब्राह्मणकृपणवनीपकेभ्यो दानप्रदानानि दत्त्वा मातापितरावनुज्ञाप्य भगवच्छासने प्रव्रजितः॥ तेन युज्यमानेन घटमानेन व्यायच्छमानेनेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः। स याचितचीवरं परिभुङ्क्ते अल्पमयाचितं याचितपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान्परिभुङ्क्ते अल्पमयाचितम्॥

भिक्षवः संशयजातास्सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त विदितयशसा कर्माणि कृतानि येन जातमात्रस्य देवताभिः पताका उच्छ्रापिता यशसा च सर्वलोक आपूर्णः प्रव्रज्य चार्हत्त्वं साक्षात्कृतमिति॥ भगवानाह। विदितयशसैव भिक्षवः <पूर्वमन्यासु जातिषु> कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि। विदितयशसा कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्येकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स बन्धुमतीं राजधानीमुपनिश्रित्य विहरति॥ यावद्विपश्यी सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वेन्धनक्षयादिवाग्निर्निरुपधिशेषे निर्वाणधातौ परिनिर्वृतस्तस्य राज्ञा बन्धुमता शरीरे शरीरपूजां कृत्वा समत्तयोजनश्चतूरत्नमयः स्तूपः प्रतिष्ठापितः क्रोशमुच्चत्वेन यत्रानेकानि प्राणिशतसहस्राणि कारान्कृत्वा स्वर्गमोक्षपरायणानि भवत्ति॥ यावद्राज्ञा बन्धुमता स्तूपमहः कारितस्तत्र च स्तूपमहे वर्तमाने मल्लानां मध्ये पताका उच्छ्रापिता। यावद्राजमल्लेन राजमल्लो निहतः। ततस्तेन मल्लपताका आसादिता। स तामादायानेकप्राणिशतसहस्रपरिवृतो नाना विचित्रैर्वा<द्यैर्वा>द्यमानैर्येन विपश्यिनः स्तूपस्तेनोपसंक्रात्तः। उपसंक्रम्य तथा<गत>गुणाना<म>नुस्मरणं कृत्वा तां पताकां स्तूपयष्ट्यां बद्ध्वा प्रणिधानं कृतवान्। अहमप्येवंविधानां गुणानां लाभी स्यामेवंविधमेव शास्तारमारागयेयं मा विरागयेयमिति॥

भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन मल्ल आसीदयं स विदितयशा। यदनेन विपश्यिनः स्तूपे काराः कृतास्तेन संसारे ऽनत्तं सुखमनुभूतवांस्तेनैव हेतुना इदानीमर्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमन<स>स्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

महिष इति ५८

Parallel Romanized Version: 
  • Mahiṣa iti 58 [63]

महिष इति ५८।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिस्सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः कोशलेषु जनपदेषु चारिकां चरन्नन्यतमवनषण्डमनुप्राप्तः। तत्र च वनषण्डे महान्महिषीयूथः प्रतिवसति पञ्चमात्राणि च महिषीपालशतानि॥ यावत्तत्रान्यतमो महिषो बलवान्परमेण बलेन समन्वागतः। स परमनुष्याणां गन्धमाघ्राय पृष्ठतो ऽनुधावति॥ भगवांश्च तं प्रदेशमनुप्राप्तः। ततो महिषीपालैर्भगवान्सश्रावकसङ्घो दूरत एव दृष्टः। ततस्तैरुच्चैःशब्दैरुक्तः भगवन्निमं मार्गं वर्जय दुष्टमहिषो ऽत्र प्रतिवसतीति॥ भगवानाह। अल्पोत्सुका भवत्तु भवत्तो वयमत्र कालज्ञा भविष्याम इति॥ अथासौ दुष्टमहिषो भगवत्तं दूरत एव दृष्ट्वा लाङ्गूलमुन्नाम्य येन भगवांस्तेन प्रधावितः। ततो भगवता पुरस्तात्पञ्च केशरिणः सटधारिणः सिंहा निर्मिता वामे दक्षिणे च पार्श्वे द्वावग्निस्कन्धावुपरिष्टान्महत्ययोमयी शिला॥ ततः स महिषः समत्ततो महाभयं दृष्ट्वा भगवतः पादौ निश्रित्य दीनवदनश्च भगवत्तं प्रेक्षते॥ ततो ऽस्य भगवता तन्मय्या गत्यास्तन्मय्या योन्यास्त्रिभिः पादैर्धर्मो देशित इति हि भद्रमुख सर्वसंस्कारा अनित्याः सर्वधर्मा अनात्मानः शात्तं निर्वाणमिति जातिश्च स्मारिता। स श्रुत्वा रोदितुं प्रवृत्तः॥ अथ भगवांस्तस्यां वेलायां गाथे भाषते।

इदानीं किं करिष्यामि तिर्यग्योनिगतस्य ते।

अक्षणप्रतिपन्नस्य किं रोदिषि निरर्थकम्॥

साधु प्रसाद्यतां चित्तं मयि कारुणिके जिने।

तिर्यग्योनिं विराग्येह ततः स्वर्ग गमिष्यसीति॥

अथासौ दुष्टमहिषः स्वाश्रयं जुगुप्समानो ऽनाहारतां प्रतिपन्नः। दीप्ताग्रयस्तिर्यग्योनिगताः प्राणिनः। स आशु कालं कृत्वा प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्नः॥

धर्मता खलु देवपुत्रस्य वा देवकन्याया वाचिरोपसंपन्नस्य त्रीणि चित्तान्युत्पद्यत्ते कुतश्च्युतः कुत्रोपपन्नः केन कर्मणेति। स पश्यति तिर्यग्भ्यश्च्युतः प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्नो भगवतो ऽत्तिके चित्तमभिप्रसाद्येति॥ अथ महिषपूर्विणो देवपुत्रस्यैतदभवत्। न मम प्रतिनूपं स्याद्यदहं पर्युषितपरिवासो भगवत्तं दर्शनायोपसंक्रामेयं यन्न्वहमपर्युषितपरिवास एव भगवत्तं दर्शनायोपसंक्रामेयमिति॥ अथ महिषपूर्वी देवपुत्रश्चलविमलकुण्डलधरो हारार्धहारविराजितगात्रो मणिरत्नविचित्रचूडः कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्रस्तस्यामेव रात्रौ दिव्यानामुत्पलपद्मकुमुदपुण्डरीकमन्दारकाणासुत्सङ्गं पूरयित्वा सर्वं तं वनषण्डमुदारेणावभासेनावभास्य भगवत्तं पुष्पैरवकीर्य भगवतः पुरस्तान्निषण्णो धर्मश्रवणाय। अथ भगवान्महिषपूर्विणो देवपुत्रस्याशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्यां श्रुत्वा महिषपूर्विणा देवपुत्रेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतआपत्तिफलं साक्षात्कृतम्। स दृष्टसत्यस्त्रिरुदानमुदानयति। इदमस्माकं भदत्त न मात्रा कृतं न पित्रा न राज्ञा न देवताभिर्नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर्न श्रमणब्राह्मणैर्यद्भगवतास्माकं कृतम्। उच्छोषिता रुधिराश्रुसमुद्रा लङ्घिता अस्थिपर्वताः पिहितान्यपायद्वाराणि विवृतानि स्वर्गमोक्षद्वाराणि प्रतिष्ठापिताः स्मो देवमनुष्येषु। आह च।

तवानुभावात्पिहितः सुघोरो ह्यपायमार्गो बहुदोषयुक्तः।

अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश्च मयोपलब्धः॥

त्वदाश्रयाच्चाप्तमपेतदोषं मयाद्य शुद्धं सुविशुद्ध चक्षुः।

प्राप्तं च शात्तं पदमार्यकात्तं तीर्णश्च दुःखार्णवपारमस्मि॥

नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामय।

भवसहस्रसुदुर्लभदर्शन सफलमद्य मुने तव दर्शनम्॥

अवनम्य ततः प्रलम्बहारः चरणौ द्वावभिवन्द्य जातहर्षः।

परिगम्य च दक्षिणं जितारिं सुरलोकाभिमुखो दिवं जगाम॥

अथ तैर्महिषापालैः स उदारो ऽवभासो दृष्टो यं दृष्ट्वा कुतूहलजाता भगवत्तं पप्रच्छुः। क एष भगवन्नात्रौ दिव्यमवभासं कृत्वा भगवत्सकाशमनुप्राप्त इति॥ भगवानाह। स एष भवत्तो महिषो ममात्तिके चित्तमभिप्रसाद्य कालगतः प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्नः। सो ऽस्यां रात्रौ मत्सकाशमुपसंक्रात्तस्तस्य मया धर्मो देशितः स दृष्टसत्यः स्वभवनं गतः॥ ततस्ते महिषीपालाः परं विस्मयमापन्नाः। आश्चर्यं यन्नामायं तिर्यग्योनिगतो भूत्वा भगवत्तं कल्याणमित्रमासाद्य देवेषूपपन्नः सत्यदर्शनं च कृतम्। कथं नाम वयं मनुष्यभूता विशेषं नाधिगच्छेमेति॥ ततस्ते बुद्धं भगवत्तं सश्रावकसङ्घं प्रणीतेनाहारेण संतर्प्य भगवतो ऽत्तिके प्रव्रजिताः॥ तैर्युज्यमानैर्घटमानैर्व्यायच्छमानैः सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्॥

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त महिषपूर्वकेण देवपुत्रेण कर्माणि कृतानि येन महिषेषूपपन्न एभिश्च महिषीपालैः किं कर्म कृतं येनार्हत्त्वं साक्षात्कृतम्॥ भगवानाह। एभिरेव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। एभिः कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अस्मिन्नेव भद्रकल्पे विंशतिसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स वाराणसीं नगरीमुपनिश्रित्य विहरति ऋषिपतने मृगदावे। तत्र च काले भिक्षूणां विनिश्चये वर्तमाने त्रिपिटो भिक्षुः पञ्चशतपरिवारो विनिश्चये ऽवस्थितः। तत्र च भिक्षवः शैक्षाशैक्षाः। ते त्रिपिटं पृश्रं पृच्छत्ति। स न शक्नोति व्याकर्तुम्। तेन कुपितेन खरं वाक्कर्म निश्चारितम्। इमे च महिषाः किं प्रजानत्तीति। शिष्यैरप्यस्योक्तमिमे महिषीपालाः किं प्रजानत्तीति।

भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ महिषः अयमसौ त्रिपिटः ये ते शिष्या इमे ते महिषीपालाः। तेन कर्मणा पञ्च जन्मशतानि महिषेषूपपन्न इमानि च पञ्च महिषीपालशतानि संवृत्तानि। यन्ममात्तिके चित्तं प्रसादितं तेन देवेषूपपन्नः सत्यदर्शनं च कृतम्। तस्मात्तर्हि भिक्षवो वाग्दुश्चरितप्रहाणाय व्यायत्तव्यं यथा एते दोषा न भविष्यत्ति ये महिषस्य महिषीपालानां च एष एव गुणगणो भविष्यति यस्तस्यैव देवपुत्रभूतस्येत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

मुक्तेति ७७

Parallel Romanized Version: 
  • Mukteti 77 [64]

मुक्तेति ७७।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। श्रावस्त्यां पुष्यो नाम श्रेष्ठी आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः कालात्तरेण पत्नी आपन्नसत्त्वा संवृत्ता। साष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। दारिका जाता अभिनूपा दर्शनीया प्रासादिका मुक्तामालया शिरसि बद्धया॥ तस्या जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवतु दारिकाया नामेति। ज्ञातय ऊचुः। यस्मादस्या जातमात्राया मुक्तामाला शिरसि प्रादुर्भूता तस्माद्भवतु दारिकाया मुक्तेति नाम॥ मुक्ता दारिका अष्टाभ्यो धात्रीभ्यो दत्ता द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्। साष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्॥

यावन्मुक्ता दारिका क्रमेण महती संवृत्ता। तस्याः सा मुक्तमाला अवतारिता पुनः प्रादुर्भवति। ततः सा दारिका कृपणवनीपकान्दृष्ट्वा भोगसंविभागं करोति॥ यदा च प्रदेया संवृत्ता तदा तस्या बहवो याचनका आगच्छत्ति राजपुत्रा अमात्यपुत्राः श्रेष्ठिपुत्राश्च। ततो ऽस्याः पिता शोकागारं प्रविश्य करे कपोलं दत्त्वा चित्तापरो व्यवस्थितश्चित्तयति। यद्येकस्मै दास्यामि अन्ये मे ऽमित्रा भविष्यत्तीति॥ ततो ऽसौ दारिका पितरं विज्ञापयामास। तात किमर्थं शोकः क्रियत इति। तेन यथावृत्तं सर्वं तत्समाख्यातम्। ततो दारिका कथयति। तात नाहं कामैरर्थिनी भगवच्छासने प्रव्रजिष्यामीति॥ यावदनाथपिण्डदस्य सुप्रियो नाम कनीयःपुत्रस्तेन पिता विज्ञप्तः। ममार्थायैतां दारिकां याचस्वेति। ततो ऽनाथपिण्डदेन पुष्यस्य गृहपतेर्दूतसंप्रेषणं कृतम्। दीयतां मुक्ता दारिका मम पुत्राय एवं कृतं साम्बन्धिकं यावज्जीवसुख्यं कृतं च भविष्यतीति॥ ततः पुष्येण गृहपतिना स्वस्यां दुहितरि सो ऽर्थो निवेदितः। सा कथयति। समयतो यदीन्द्रियाणां परिपाकान्मया सह भगवच्छासने प्रव्रजति एवमहं तं भर्तारं वरयामीति। तेन तथैव कृतम्॥ यावदुभावेव गृहान्निष्क्रम्य भगवच्छासने प्रव्रजितौ। ताभ्यां युज्यमानाभ्यां घटमानाभ्यां व्यायच्छमानाभ्यामिदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वसंनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हत्तौ <संवृत्तौ> त्रैधातुकवीतरागौ समलोष्टकाञ्चनावाकाशपाणितलसमचित्तौ वासीचन्दनकल्पौ विद्याविदारिताण्डकोशौ विद्याभिज्ञाप्रतिसंवित्प्राप्तौ भवलाभलोभसत्कारपराङ्मुखौ सेन्द्रोपेन्द्राणां देवानां पूज्यौ मान्यावभिवाद्यौ च संवृत्तौ॥

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त मुक्तया कर्माणि कृतानि येन मुक्तामालया शिरस्याबद्धया प्रव्रज्य चार्हत्त्वं साक्षात्कृतमिति॥ भगवानाह। मुक्तयैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि। मुक्तया कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्यस्मिन्नेव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स वाराणसीं नगरीमुपनिश्रित्य विहरति ऋषिपतने मृगदावे। यावदन्यतमः सार्थवाहः स महासमुद्रमवतीर्णः। ततः स्वस्ति सुसिद्धयानपात्र आगतः। ततस्तेन मुक्ताहारः परमशोभन आनीतः। तस्य च भार्या अभिनूपा दर्शनीया प्रासादिका। तेन तस्याः शिरसि बद्धा॥

वाराणस्यामन्यतमो गृहपतिः श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः। तस्य बुद्धिरुत्पन्ना। यन्न्वहं छन्दकभिक्षणं कृत्वा भगवतः काश्यपस्य शासने पञ्चवार्षिकं कुर्यामिति॥ तेन राज्ञः कृकिणो निवेदितमिच्छाम्यहं छन्दकभिक्षणं समादाप्य भगवतः पञ्चवार्षिकं कर्तुमिति। राज्ञा एवमस्त्विति समनुज्ञातः॥ अथासौ गृहपतिर्हस्तिस्कन्धानूढो वाराणस्यां नगर्या रथ्यावीथीचत्वरशृङ्गाटकेषु च्छन्दकभिक्षणं याचितुं प्रवृत्तः। यावत्सार्थवाहभार्या मुक्ताहारं शिरसो ऽवमुच्य तस्मिंश्छन्दकभिक्षणे दत्तवती॥ यावत्सार्थवाह आगतस्तं मुक्ताहारं शिरसो ऽपनीतं दृष्ट्वा पृष्टवान्। भद्रे क्कासौ मुक्ताहार इति॥ ततस्तयोक्तमार्यपुत्र प्रीतिं जनय प्रसादमुत्पादय भगवच्छासने छन्दकभिक्षणे दत्त इति॥ यावत्सार्थवाहेन पुष्कलेन मूल्येन निष्क्रीय तस्यै पत्न्यै दत्तः। सा नेच्छति पुनस्तं ग्रहीतुं परित्यक्ता मे इति॥ स्वामिनोच्यते। भद्रे मया प्रभूतेन हिरण्यसुवर्णेनायं क्रीतः कस्मान्नेच्छसीति॥ ततो ऽसौ दारिका तं गृहीत्वा प्रभूतं पुष्पसंग्रहं कृत्वा गन्धमाल्यानि च गृहीत्वा ऋषिपतनं गता। ततो गन्धकुट्यां गन्धप्रलेपं कृत्वा पुष्पैराकीर्य मुक्ताहारं भगवतो मूर्ध्नि क्षिप्तवती। <स> सहसा भगवतः काश्यपस्य मूर्धनि स्थितः॥ ततः प्रसादजातया प्रणिधानं कृतम्। अहमप्येवंविधानां गुणानां लाभिनी स्यामेवंविधमेव शास्तारमारागयेयं मा विरागयेयमिति॥

किं मन्यध्वे भिक्षवो यासौ तेन कालेन तेन समयेन सार्थवाहभार्या इयं सा मुक्ता। यदनया भगवति काश्यपे काराः कृतास्तेनाभिनूपा दर्शनीया प्रासादिका मुक्ताहारश्चास्याः शिरसि प्रादुर्भूतस्तेनैव हेतुनेदानीमर्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्।

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

मैत्रकन्यक इति ३६

Parallel Romanized Version: 
  • Maitrakanyaka iti 36 [65]

मैत्रकन्यक इति ३६।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। तत्र भगवान्भिक्षूनामन्त्रयते स्म। सब्रह्मकाणि भिक्षवस्तानि कुलानि येषु कुलेषु मातापितरौ सम्यङ्मान्येते सम्यक्पूज्येते सम्यक्सुखेन परिह्रियेते। तत्कस्य हेतोः। ब्रह्मभूतौ हि कुलपुत्रस्य मातापितरौ सह धर्मेण। साचार्यकाणि तानि कुलानि येषु कुलेषु मातापितरौ सम्यङ्मान्येते सम्यक्पूज्येते सम्यक्सुखेन परिह्रियेते। तत्कस्य हेतोः। आचार्यभूतौ हि कुलपुत्रस्य मातापितरौ सह धर्मेण। आहवनीयानि तानि कुलानि येषु कुलेषु मातापितरौ सम्यङ्मान्येते सम्यक् पूज्येते सम्यक्सुखेन परिह्रियेते। तत्कस्य हेतोः आहवनीयौ हि कुलपुत्रस्य मातापितरौ सह धर्मेण। साग्निकानि तानि कुलानि येषु कुलेषु मातापितरौ सम्यङ्मान्येते सम्यक्पूज्येते सम्यक्सुखेन परिह्रियेते। तत्कस्य हेतोः। अग्निभूतौ हि कुलपुत्रस्य मातापितरौ सह धर्मेण। सदेवकानि तानि कुलानि येषु कुलेषु मातापितरौ सम्यक् मान्येते सम्यक् पूज्येते सम्यक्सुखेन परिह्रियेते। तत्कस्य हेतोः। देवभूतौ हि कुलपुत्रस्य मातापितरौ सह धर्मेण॥ इदमवोचद्भगवानिदमुक्त्वा सुगतो ह्यथापरमेतदुवाच शास्ता।

ब्रह्मा हि मातापितरौ पूर्वाचार्यौ तथैव च।

आहवनीयौ पुत्रस्य अग्निः स्याद्दैवतानि च॥

तस्मादेतौ नमस्येत सत्कुर्याच्चैव पण्डितः।

उद्वर्तनेन स्नानेन पादानां धावनेन च।

अथवा अन्नपानेन वस्त्रशय्यासनेन च॥

तया स परिचर्यया मातापितृषु पण्डितः।

इह चानिन्दितो भवति प्रेत्य स्वर्गे च मोदते॥

यदा भगवता एतत्सूत्रं भाषितं तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। आश्चर्यं भदत्त यद्भगवान्मातापितृगुरुशुश्रूषावर्णवादीति॥ भगवानाह। किमत्र भिक्षव आश्चर्यं यदिदानीं तथागतो विगतरागो विगतद्वेषो विगतमोहः परिमुक्तो जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः सर्वज्ञः सर्वाकारज्ञः सर्वज्ञानज्ञेयवशिप्राप्तो मातापितृगुरुशुश्रूषाया वर्णवादी। यत्तु मयातीते ऽध्वनि सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैर्मातुः स्वल्पमपकारं कृत्वा महद्दुःखमनुभूतं तच्छृणुत साधु च सुष्ठु च मनसि कुरुत भाषिज्ये॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां मित्रो नाम सार्थवाहो बभूव आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रा जा<यत्ते म्रि>यत्ते च॥ स करे कपोलं दत्त्वा चित्तापरो व्यवस्थितः। अनेकधनसमुदितं मे गृहं न मे पुत्रो न दुहिता। ममात्यपात्सर्वस्वापतेयमपुत्रकमिति कृत्वा राज्ञो विधेयं भविष्यतीति। तस्य वयस्यकेनोपदिष्टं यदि ते पुत्रो जायते तस्य दारिकानाम स्थापयितव्यमेवमसौ चिरजीवी भविष्यतीति॥ सो ऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरशक्रब्रह्मादीनन्यांश्च देवताविशेषानायाचते। तद्यथारामदेवता वनदेवताश्चत्वरदेवताः शृङ्गाटकदेवता बलिप्रतिग्राहिका देवताः सहजाः सहधार्मिका नित्यानुबद्धा अपि देवता आयाचते। अस्ति चैष लोके प्रवादो यदायाचनहेतोः पुत्रा जायत्ते दुहितरश्चेति। तच्च नैवम्। यद्येवमभविष्यदेकैकस्य पुत्रसहस्रमभविष्यत्तद्यथा राज्ञश्चक्रवर्तिनः। अपि तु त्रयाणां स्थानानां संमुखीभावात्पुत्रा जायत्ते दुहितरश्चेति। कतमेषां त्रयाणां स्थानानाम्। मातापितरौ रक्तौ भवतः संनिपतितौ माता कल्या भवति ऋतुमती गन्धर्वश्च प्रत्युपस्थितो भवत्येषां त्रयाणां स्थानानां संमुखीभावात्पुत्रा जायत्ते दुहितरश्च॥ स चायाचनपरस्तिष्ठति अन्यतमश्च सत्त्वो ऽन्यतमस्मात्सत्त्वनिकायाच्च्युतस्तस्य प्रजापत्याः कुक्षिमवक्रात्तः। पञ्चावेणिका धर्मा एकत्ये पण्डितजातीये मातृग्रामे। कतमे पञ्च। रक्तं पुरुषं जानाति विरक्तं जानाति। कालं जानाति ऋतुं जानाति। गर्भभवक्रात्तं जानाति। यस्य सकाशाद्रर्भो ऽवक्रामति तं जानाति। दारकं जानाति दारिकां जानाति। सचेद्दारको भवति दक्षिणं कुक्षिं निश्रित्य तिष्ठति सचेद्दारिका भवति वामं कुक्षिं निश्रित्य तिष्ठति। सात्तमनात्तमनाः स्वामिन आरोचयति। दिष्ट्यार्यपुत्र वर्धसे आपन्नसत्त्वास्मि संवृत्ता यथा च मे दक्षिणं कुक्षिं निश्रित्य तिष्ठति नियतं दारको भविष्यतीति। सो ऽप्यात्तमनात्तमनाः पूर्वकायमत्युन्नमय्यदक्षिणं बाहुमभिप्रसार्य उदानमुदानयत्यप्येवाहं चिरकालाभिलषितं पुत्रमुखं पश्येयं जातो मे स्यान्नावजातः कृत्यानि मे कुर्वीत भृतः प्रतिबिभृयाद्दायाद्यं प्रतिपद्येत कुलवंशो मे चिरस्थितिकः स्यादस्माकं चाप्यतीतकालगतानामल्पं वा प्रभूतं वा दानानि दत्त्वा पुण्यानि कृत्वास्माकं नाम्ना दक्षिणामादेक्ष्यते। इदं तयोर्यत्रतत्रोपपन्नयोर्गच्छतोरनुगच्छत्विति। आपन्नसत्त्वां चैनां विदित्वोपरिप्रासादतलगतामयत्त्रितां धारयति शीते शीतोपकरणैः उष्णे उष्णोपकरणैर्वैद्यप्रज्ञप्तैराहारैर्नातितिक्तैर्ना<त्य>म्लैर्नातिलवणैर्नातिमधुरैर्नातिकटुकैर्नातिकषायैस्तिक्ताम्ललवणमधुर-कटुककषायविवर्जितैराहारैर्हारार्धहारविभूषितगात्रीमप्सरसमिव नन्दनवनविचारिणीं मञ्चान्मञ्चं पीठात्पीठमनवतरत्तीमधरां भूमिम्। न चास्याः किञ्चिदमनोज्ञशब्दश्रवणं यावदेव गर्भस्य परिपाकाय॥ साष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। दारको जातो ऽभिनूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश्छत्राकारशिराः प्रलम्बबाहुर्विस्तीर्णललाट उच्चघोषः संगतभ्रूस्तुङ्गनासः सर्वाङ्गप्रत्यङ्गोपेतः। तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवतु दारकस्य नामेति। ज्ञातय ऊचुः। अयं दारको मित्रस्य पुत्रः कन्या च तस्माद्भवतु दारकस्य मैत्रकन्यको नामेति॥

मैत्रकन्यको दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्। सो ऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्। पिता चास्य महासमुद्रमवतीर्णस्तत्रैव च निधनमुपयातः॥ यदा मैत्रकन्यको महान्संवृत्तस्तदा मातरमुवाच। अम्ब पितास्माकं किंकर्मफलोपजीवो आसीत्ततः पश्चादहं पि तथा करिष्यामीति॥ माता कथयति। पुत्रक पिता ते ओक्करिक आसीदाकाङ्क्षमाणस्त्वमोक्करिकत्वं कुरु। सा चित्तयति। यद्यहमस्मै वक्ष्यामि महासमुद्रवणिगासीदित्येषो ऽपि कदाचिन्महासमुद्रमवतीर्णस्तत्रैव निधनमुपगच्छेदिति॥

तेनौक्करिकापणो व्यवस्थापितः। ततः प्रथमे दिवसे चत्वारः कार्षापणाः संपन्नाः। ते ऽपि तेन मातुर्निर्यातिता एभिरम्ब श्रमणब्राह्मणकृपणवनीपकान्प्रतिपादयस्वेति॥ यावदपरेणोच्यते पिता ते गान्धिकापणिक आसीदिति। तेनौक्करिकत्वं त्यक्त्वा गान्धिकापणो व्यवस्थापितः। अष्टौ कार्षापणाः संपन्नाः। ते ऽपि तेन मातुर्निर्यातिताः॥ यावदपरेणोच्यते पिता ते हैरण्यिक आसीदिति। तेन तमापणं त्यक्त्वा हैरण्यिकापणो व्यवस्थापितः। ततः प्रथमे दिवसे षोडश कार्षापणाः संपन्नाः। ते ऽपि तेन मातुर्निर्यातिताः। द्वितीये दिवसे द्वात्रिंशत्कार्षापणाः संपन्नाः। ते ऽपि तेन मातुर्निर्यातिताः॥ यावद्वैरण्यिकैरीर्ष्याप्रकृतैः सर्वानधिष्ठानव्यवहारान्विदित्वोक्तः। मैत्रकन्यक किं तवानया अधर्मजीविकया पिता ते महासमुद्रवणिगासीत्केन त्वं कुसंव्यवहारे नियुक्त इति॥ स हैरण्यिकवचनसंचोदितो मातुर्गत्वा कथपत्यम्ब एवमनुश्रूयते पितास्माकं महासमुद्रवणिगासीदिति तदनुजानीहि अहमपि महासमुद्रमवरिष्यामीति। माता कथयत्येवमेतत्पुत्रक किं तु त्वं बाल एकपुत्रकश्च मा मां परित्यज्य महासमुद्रमवतरिष्यसीति॥ स ईर्ष्याप्रकृतिभिरकल्याणमित्रैर्विप्रलब्धो न निवर्तते। ततस्तेन मातुर्वचनमवचनं कृत्वा वाराणस्यां नगर्यां घण्टावघोषणं कारितम्। शृण्वत्तु भवत्तो वाराणसीनिवासिनो वणिजः मैत्रकन्यकः सार्थवाहो महासमुद्रमवतरिष्यति ये युष्माकमुत्सहत्ते मैत्रकन्यकेन सार्थवाहेन सार्धमशुल्केनागुल्मेनातरपण्येन महासमुद्रमवतर्तुं ते महासमुद्रगमनीयं पण्यं समुदानयत्त्विति॥ स कृतकूतूहलमङ्गलस्वस्त्ययनः पञ्चवणिक्‌शतपरिवारः शकटैर्भारैर्मूटैः पिटकैरुष्ट्रैर्गोभिर्गर्दभैर्महासमुद्रगमनीयं पण्यं समुदानीय संप्रस्थितो माता चास्य स्नेहव्याकुलहृदया साश्रुदुर्दिनवदना पादयोर्लग्ना पुत्रक मा मां परित्यज्य महासमुद्रमवतरेति॥ अथ स एवं करुणदीनविलम्बितैरप्यक्षरैरुच्यमानः कृतव्यवसायो मातरं पादेन शिरस्यभिहत्य सार्थसहायः संप्रस्थितो मात्रा चोक्तो मा मे पुत्रकास्य कर्मणो विपाकमनुभवेथा इति॥

यावदसौ ग्रामनिगमराष्ट्रराजधानीपट्टनान्यवलोकयन्समुद्रतीरमनुप्राप्तः। स पञ्चभिः पुराणशतैर्वहनं भृत्वा पञ्च पौरुषेयान्गृहीत्वा ऽहारं नाविकं कैवर्त कर्णधारं च त्रिरपि घोषणावघोषणं कृत्वा महासमुद्रमवतीर्णः॥ यावद्वहनं मकरेण मत्स्यजातेनानयाद्यसनमापादितम्। ततो मैत्रकन्यकः फलकमासाद्य स्थलमनुप्राप्तः॥ ततः स्थले चञ्चूर्यमाणो न दूरान्नगरं रमणकं नाम्ना दृष्ट<वा>न्। स तदुपजगाम। यावत्ततश्चतस्त्रो ऽप्सरसो निर्गता अभिनूपा दर्शनीयाः प्रासादिकास्ताः कथयत्ति। एहि मैत्रकन्यक स्वागतं ते इदमस्माकमन्नगृहं पानगृहं वस्त्रगृहं शय्यागृहं मणिमुक्तावैडूर्यशङ्खशिलाप्रवाडविविधजातनूपरजतसंपूर्णमागच्छ रंस्यामहेति॥ स ताभिः सहानेकानि वर्षाणि रतिमनुभूतवान्यथापि तत्कृतपुण्यः सत्त्वः कृतकुशलः। दक्षिणपद्धतिगमनाच्चैनं वारयत्ति। स यतो दक्षिणायाः पद्धतेर्निवार्यते ततः सुष्ठुतरमुत्कण्ठितो गत्तुम्॥ यावत्पुनरपि दक्षिणेन यथा गच्छन्पश्यति सदामत्तं नाम नगरम्। स तत्र द्वारीभूतो यावतस्मादप्यष्टावप्सरसो निर्गता अभिनूपतरा दर्शनीयतराः प्रासादिकतरास्ताः कथयत्ति। एहि मैत्रकन्यक स्वागतं ते इदमस्माकमन्नगृहं पानगृहं वस्त्रगृहं शय्यागृहं मणिमुक्तावैडूर्यशङ्खशिलाप्रवाडविविधजातनूपरतरसंपूर्णमागच्छ रंस्यामहेति। स ताभिः सहानेकानि वर्षाणि रतिमनुभूतवान्यथापि तत्कृतपुण्यः सत्त्वः कृतकुशलः। ता अप्यस्य दक्षिणां पद्धतिं वारयत्ति। स यतो दक्षिणायाः पद्धतेर्निवार्यते ततः सुष्ठुतरमुत्कण्ठितो गत्तुम्॥ यावत्पुनरपि दक्षिणेन यथा गच्छन्पश्यति नन्दनं नाम नगरम्। स तत्र द्वारीभूतो यावत्तस्मादपि षोडशाप्सरसो निर्गता अभिनूपतरा दर्शनीयतराः प्रासादिकतरास्ताः कथयत्ति। एहि मैत्रकन्यक स्वागतं ते इदमस्माकमन्नगृहं पानगृहं वस्त्रगृहं शय्यागृहं मणिमुक्तावैडूर्यशङ्खशिलाप्रवाडविविधजातनूपरजतसंपूर्णमागच्छ रंस्यामह इति। स ताभिस्सहानेकानि वर्षाणि रतिमनुभूतवान्यथापि तत्कृतपुण्यः सत्त्वः कृतकुशलः। ता अप्यस्य दक्षिणां पद्धतिं वारयत्ति। स यतो दक्षिणायाः पद्धतेर्निवार्यते ततः सुष्ठुतरसुत्कण्ठितो गत्तुम्॥ यावत्पुनरपि दक्षिणेन यथा गच्छन्पश्यति ब्रह्मोत्तरं नाम प्रासादम्। स तत्र द्वारीभूतो यावत्तस्मादपि द्वात्रिंशदप्सरसो निर्गता अभिनूपतरा दर्शनीयतराः प्रासादिकतरास्ताः कथयत्ति। एहि मैत्रकन्यक स्वागतं ते इदमस्माकमन्नगृहं पानगृहं वस्त्रगृहं शय्यागृहं मणिमुक्तावैडूर्यशङ्खशिलाप्रवाडविविधजातनूपरजतसंपूर्णमागच्छ रंस्यामह इति। स ताभिस्सहानेकानि वर्षाणि रतिमनुभूतवान्यथापि तत्कृतपुण्यः सत्वः कृतकुशलः। ता अप्यस्य दक्षिणां पद्धतिं वारयत्ति। स यतो दक्षिणायाः पद्धतेर्निवार्यते ततः सुष्ठुतरमुत्कण्ठितो गत्तुम्॥

यथा दक्षिणां पद्धतिं गच्छति तथास्येच्छा वर्धते। यावत्पुनरपि दक्षिणेन यथा गच्छन्पश्यत्ययोमयं नगरम्। स तत्र प्रविष्टः प्रविष्टमात्रस्य चास्य द्वारं पिहितम्। ततो ऽभ्यत्तरं प्रविष्टः। तत्रास्य द्वारं पिहितम्। ततो ऽभ्यत्तरं प्रविष्टो यावत्पुरुषं पश्यति महाप्रमाणं मूर्ध्नि चास्यायोमयं चक्रं भ्रमत्यादीप्तं प्रदीप्तं संप्रज्वलितमेकज्वालीभूतं। तस्य शिरसो यत्पूयशोणितं प्रघरति सो ऽस्याहारः। ततो मैत्रकन्यकस्तं पुरुषं पृष्टवान्भो पुरुष कस्त्वमिति। स कथयत्यहं मातुरपकारीति। उदाहृतमात्रे च तेन पुरुषेण मैत्रकन्यकस्य तत्कर्माभिमुखीभूतम्। अहमपि मातुरपकारीति मन्ये तेनैवाहं कर्मणा इहाकृष्ट इति॥ अथ तस्मिन्नत्तरे आकाशाच्छब्दो निर्गतः ये बद्धास्ते मुक्ता ये मुक्तास्ते बद्धाः। इत्युक्तमात्रे तस्य पुरुषस्य मूर्ध्नि चक्रमत्तर्हितं मैत्रकन्यकस्य मूर्ध्नि प्रादुर्भूतम्॥ ततो दुःखार्तं मैत्रकन्यकमवेक्ष्य स पुरुषो गाथया प्रत्यभाषत।

अतिक्रम्य रमणकं सदामत्तं च <न>न्दनम्।

ब्रह्मोत्तरं च प्रासादं केन त्वमिहागतः॥

मैत्रकन्यकः प्राह।

अतिक्रम्य रमणकं सदामत्तं च नन्दनम्।

ब्रह्मोत्तरं च प्रासादमिच्छयाहमिहागतः॥

दूरं हि कर्षते कर्म दूरात्कर्म प्रवर्तते।

तत्र प्रकर्षते कर्म यत्र कर्म विपच्यते॥

तेन कर्मविपाकेन चक्रं वहति मस्तके।

आदीप्तं संप्रज्वलितं मम प्राणोपरोधकमिति॥

पुरुषः प्राह।

त्वया प्रदुष्टचित्तेन माता दुष्करकारिका।

पादेनाभ्याहता मूर्ध्नि तस्य ते कर्मणः फलमिति॥

मैत्रकन्यकः प्राह।

कति वर्षसहस्राणि चक्रं वर्त्स्यति मस्तके।

आदीप्तं संप्रज्वलितं मम प्राणोपरोधकम्॥

पुरुषः प्राह।

षष्टि वर्षसहस्राणि षष्टि वर्षशतानि च।

आदीप्तमायसं चक्रं तव मूर्ध्नि भ्रमिष्यतीति॥

मैत्रकन्यक आह। भोः पुरुष अस्ति कश्चिदन्यो ऽपीहागमिष्यतीति॥ पुरुषः प्राह। य एवंविधकर्मकारी भविष्यतीति॥

ततो मैत्रकन्यको दुःखवेदनाभिभूतः सत्त्वानामत्तिके कारुण्यं जनयित्वा तं पुरुषमाह। इच्छाम्यहं भोः पुरुष सर्वसत्त्वानामर्थे इदं चक्रमुपरि शिरसा धारयितुं मा कश्चिदन्यो ऽप्येवंविधकर्मकारी इहागच्छत्विति। इत्युक्तमात्रे मैत्रकन्यकस्य बोधिसत्त्वस्य तच्चक्रं सप्ततालमात्रं मूर्ध्नि उद्रम्याकाशे स्थितम्। स च कालं कृत्वा तुषिते देवनिकाये उपपन्नः॥

भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन मैत्रकन्यक आसीदहं सः। यन्मया संव्यवहरता माता कार्षापणैः प्रतिपादिता तस्य मे कर्मणो विपाकेन चतुर्षु महानगरेषु महत्सुखमनुभूतं यतश्च मे मातुः परीत्तो ऽपकार कृतस्तस्य मे कर्मणः फलविपाकेनैवंविधं दुःखमनुभूतम्। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यन्मातापितृषु कारान्करिष्यामो नापकारांस्तदेते दोषा न भविष्यत्ति ये मैत्रकन्यकस्य पृथग्जनस्य एष एव गुणगणो भविष्यति यस्तस्यैव देवपुत्रभूतस्येत्येवं वो भिक्षवः शिक्षितव्यम्। तत्कस्य हेतोः। दुष्करकारकौ हि भिक्षवः पुत्रस्य मातापितरावाप्यायकौ पोषकौ संवर्धकौ स्तन्यस्य दातारौ चित्रस्य जम्बूद्वीपस्य दर्शयितारौ। य एकेनांसेन पुत्रो मातरं द्वितीयेन पितरं पूर्ण वर्षशतं परिहरेघद्वा ऽस्यां महापृथिव्यां मणयो मुक्ता वैडूर्यशङ्खशिलाप्रवाडरजतजातनूपमश्मगर्भो मुसारगल्वो <लो>हितिका दक्षिणावर्त इत्येवंनूपे वा ऐश्वर्याधिपत्ये प्रतिष्ठापयेन्न इयता पुत्रेण मातापित्रोः कृतं वा स्यादुपकृतं वा। यस्त्वसावश्राद्धं मातापितरं श्रद्धासंपदि समादापयति विनयति निवेशयति प्रतिष्ठापयति दुःशीलं शीलसंपदि मत्सरिणं त्यागसंपदि दुष्प्रज्ञं प्रज्ञासंपदि समादापयति विनयति निवेशयति प्रतिष्ठापयति इयता पुत्रेण मातापित्रोः कृतं वा स्यादुपकृतं वा॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

मौद्गल्यायन इति ४५

Parallel Romanized Version: 
  • Maudgalyāyana iti 45 [66]

मौद्गल्यायन इति ४५।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो राजगृहमुपनिश्रित्य विहरति स्म वेणुवने कलन्दकनिवापे। तेन खलु पुनः समयेनात्तरा च राजगृहमत्तरा च वेणुवनमत्रात्तरे पञ्च प्रेतशतानि दग्धस्थूणाकृतीनि नग्रानि स्वकेशसंछन्नानि पर्वतोपमकुक्षीणि सूचीछिद्रोपममुखानि आदीप्तानि प्रदीप्तानि संप्रज्वलितान्येकज्वालीभूतान्यार्तस्वरं प्रलपमानानि दुःखां तीव्रां खरां कटुकाममनापां वेदनां वेदयमानानि वायुमण्डलवदाकाशे परिभ्रमत्ति न क्कचित्प्रतिष्ठां लभत्ते॥ अथायुष्मान्मौद्गल्यायनः पूर्वाह्ने निवास्य पात्रचीवरमादाय राजगृहं पिण्डाय प्राविक्षत्। तेन ते प्रेता दृष्टाः तैरपि प्रेतैरायुष्मान्महामौद्गल्यायनः॥ ततस्ते एकसमूहेनायुष्मत्तं महामौद्गल्यायनमुपसंक्रात्ताः। उपसंक्रम्य करुणदीनविलम्बितैरक्षरैरेकरवेणोचुः। वयं स्मो भदत्त महामौद्गल्यायन राजगृहे पञ्च श्रेष्ठिशतान्यभूवन्। ते वयं मत्सरिणः कुटुकुञ्चका आगृहीतपरिष्काराः। स्वयं तावदस्माभिर्दानप्रदानानि न दत्तानि परेषामपि दानप्रदानेषु दीयमानेषु विध्नाः कृता दक्षिणीयाश्च बहवः प्रेतवादेन परिभाषिताः प्रेतोपपन्ना इव यूयं नित्यं परगृहेभ्यो भैक्षमठथ। एते वयं कालं कृत्वा एवंविधेषु प्रेतेषूपपन्ना इति भदत्त महामौद्गल्यायन ये ऽस्माकं ज्ञातयो राजगृहे प्रतिवसत्ति तेषामस्माकीनां कर्मप्लोतिं निवेद्य छन्दकभिक्षणं कृत्वा बुद्धप्रमुखं भिक्षुसङ्घं भोजयित्वास्माकं नाम्ना दक्षिणादेशनां कारयित्वा चास्माकं प्रेतयोनेर्मोक्षः स्यादिति॥ अधिवासयत्यायुष्मान्महामौद्गल्यायनः प्रेतानां तूष्णीभावेन॥ तत आयुष्मता महामौद्गल्यायनेन तेषां ज्ञातिगृहेभ्यश्छन्दकभिक्षणं कृत्वा बुद्धप्रमुखो भिक्षुसङ्घः श्चो भक्तेनोपनिमन्त्रितः प्रेतानां च निवेदितं श्वो भगवान्सभिक्षुसङ्घो भक्तेनोपनिमन्त्रितः तत्र युष्माभिरागत्तव्यमिति। ज्ञातीनामप्यारोचितं भवद्भिरागत्तव्यं तत्र ज्ञातिभोजने तान्प्रेतान्द्रक्ष्यामः॥ अथायुष्मान्महामौद्गल्यायनः स्वयमेवोद्युक्तो भोजनं प्रतिजागरितुम्॥

अथ प्रभातायां रजन्यामाहारे सज्जीकृते गण्डीदेशकाले संप्राप्ते तान्प्रेतान्न पश्यति। तत आयुष्मान्महामौद्गल्यायनो दिव्येन चक्षुषा तान्प्रेतान्समन्वाहर्तुं प्रवृत्तः। सर्वस्मिन्नेव मगधमण्डले नाद्राक्षीत्। यावत्क्रमेण चातुर्द्वीपिकं व्यवलोकयितुं प्रवृत्तः। तत्रापि नाद्राक्षीत्। ततो यावदस्य ज्ञानदर्शनं प्रवर्तते ततो व्यवलोकयितुं प्रवृत्तः। तत्रापि नाद्राक्षीत्॥ तत आयुष्मान्महामौद्गल्यायनः संविग्नो भगवते निवेदयामास भगवन्न मे दानपतयो दृश्यत्त इति॥ भगवानाह। अयं मौद्गल्यायन मा खेदमापद्यस्व। सर्वश्रावकप्रत्येकबुद्धविषयमतिक्रम्यापरिमाणा लोकधातवः सत्ति। <तत्र> ते कर्मवायुना क्षिप्ताः। अपि मौद्गल्यायनाद्य तथागतबलं पश्य सर्वज्ञज्ञानदर्शनं व्यक्तीकरिष्यामि तथागतविकुर्वितं दर्शयिष्यामि। आकोट्यतां गण्डीति॥ ततो गण्ड्यमाकोटितायां सर्वो भिक्षुसङ्घः संनिपतितः प्रेतज्ञातयो ऽन्ये च कौतूहल्याभ्यागताः सत्त्वाः प्रेतदर्शनोत्सुकाः संनिपतिताः॥ ततो भगवता ऋद्या तथा दर्शितं यथा प्रेता बुद्धं भगवत्तं सश्रावकसङ्घं भुञ्जानं पश्यत्ति स्मृतिं च प्रतिलभत्ते ज्ञातयो ऽस्मदर्थे बुद्धप्रमुखं भिक्षुसङ्घं भोजयत्तीति॥ ततो भगवान्पञ्चाङ्गोपे<ते>न स्वरेण दक्षिणामादिशति।

इतो दानाद्वि यत्पुण्यं तत्प्रेता<न>नुगच्छतु।

उत्तिष्ठत्तां क्षिप्रमेते प्रेतलोकात्सुदारुणादिति॥

यावद्भगवता तदधिष्ठाना तथाविधा धर्मदेशना कृता यां श्रुत्वानेकैः प्राणिशतसहस्रैर्मात्सर्यमलं प्रहाय सत्यदर्शनं कृतं ते च प्रेता भगवति चित्तमभिप्रसाद्य कालगताः प्रणीतेषु त्रयस्त्रिंशेषूपपन्नाः॥

धर्मता खलु देवपुत्रस्य वा देवकन्यकाया वाचिरोपपन्नस्य त्रीणि चित्तान्युत्पद्यत्ते कुतश्च्युतः कुत्रोपपन्नः केन कर्मणेति। पश्यत्ति प्रेतेभ्यश्च्युताः प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्ना भगवतो ऽत्तिके चित्तमभिप्रसाद्येति। अथ प्रेतपूर्विणां देवपुत्राणामेतदभवत्। नास्माकं प्रतिनूपं स्याद्यद्वयं पर्युषितपरिवासा भगवत्तं दर्शनायोपसंक्रामेम यन्नु वयमपर्युषितपरिवासा एव भगवत्तं दर्शनायोपसंक्रामेमे<ति। अथ> प्रेतपूर्विणो देवपुत्राश्चलविमलकुण्डलधरा हारार्धहारविराजितगात्रा मणिरत्नविचित्रमौलयः कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्रास्तस्यामेव रात्रौ दिव्यानामुत्पलपद्मपुण्डरीकमन्दारकादीनां पुष्पाणामुत्सङ्गं पूरयित्वा समत्ततो वेणुवनं कलन्दकनिवापमुदारेणावभासेनावभास्य भगवत्तं पुष्पैराकीर्य भगवतः पुरस्तान्निषण्णा धर्मश्रवणाय॥ अथ भगवान्प्रेतपूर्विणां देवपुत्राणामाशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं धर्मदेशनां कृतवान्यां श्रुत्वा प्रेतपूर्वकैर्देवपुत्रैर्महान्विशेषो ऽधिगतः। ते लब्धलाभा इव वणिजो भगवत्तं त्रिः प्रदक्षिणीकृत्य तत्रैवात्तर्हिताः॥

तत्र भगवानायुष्मत्तं महामौद्गल्यायनमामन्त्रयते। साधु साधु महामौद्गल्यायन सफलं ते वैयावृत्यं संवृत्तं यत्ते* * * * प्रेता देवेषु प्रतिष्ठापिताः। ते ऽस्यां रात्रौ मत्सकाशमुपक्रात्तास्तेषां मया धर्मो देशितः ते लब्धोदया लब्धलाभाः प्रक्रात्ता इति॥

तत आयुष्मता महामौद्गल्यायनेन तेषां ज्ञातीनामारोचितम्। ते श्रुत्वा परं विस्मयमुपगता भगवतो ऽत्तिके चित्तं प्रसादयामासुर्भूयश्च सत्कारं प्रचक्रुरिति॥ तस्मात्तर्हि ते मौद्गल्यायन मात्सर्यप्रहाणाय व्यायत्तव्यम्। एते दोषा न भवत्ति ये तेषां प्रेतानामिति॥

इदमवोचद्भगवानात्तमना आयुष्मान्मौद्गल्यायनो ऽन्ये च देवासुरगरुडकिन्नरमहोरगादयो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

यशोमित्र इति ८५

Parallel Romanized Version: 
  • Yaśomitra iti 85 [67]

यशोमित्र इति ८५।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। श्रावस्त्यामन्यतमस्सार्थवाह आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति॥ तेन खलु समयेन दुर्भिक्षमभूत्कृच्छ्रम्। कात्तारदुर्लम्भः पिण्डको याचनकेन। नैमित्तिकैश्च निर्दिष्टं देवो न वर्षिष्यतीति॥ यावत्सार्थवाहपत्नी आपन्नसत्त्वा संवृत्ता। साष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। दारको जातो ऽभिनूपो दर्शनीयः प्रासादिकः सर्वाङ्गोपतः। यत्र च दिवसे दारको जातस्तत्रैव दिवसे ऽनावृष्टिर्भग्ना। तस्य यशसा सर्वा श्रावस्ती आपूरिता॥ तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवतु दारकस्य नामेति। ज्ञातय ऊचुः। यस्मादस्य समत्ताद्यशो विसृतं तस्माद्भवतु दारकस्य यशोमित्र इति नामेति॥ यशोमित्रो दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्। सो ऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्॥

यदा यशोमित्रो महान्संवृत्तस्तदा जेतवनं निर्गतः केनचिदेव करणीयेन। अथासौ ददर्श बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकं सहदर्शनाच्चास्य प्रसादो जातः। प्रसादजातो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषणो धर्मश्रवणाय। तस्य भगवता तादृशी संसारवैराग्यिकी धर्मदेशना कृता यां श्रुत्वा संसारदोषदर्शी निर्वाणगुणदर्शी भूत्वा मातापितरावनुज्ञाप्य भगवच्छासने प्रव्रजितः। तेन युज्यमानेन घटमानेन व्यायच्छमानेनेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः। तस्य दंष्ट्राभ्यामष्टाङ्गोपेतं पानीयं प्रस्रवति येनास्य तृषा न बाधते। यदा निदाघकाले भिक्षवस्तृषार्ताः पानकस्यार्थे सङ्घमवतरत्ति तदाप्यसौ नावतरति॥ ततो ऽस्य सुप्रेमका भिक्षवः पृच्छत्ति केन हेतुना भवतस्तृषा न बाधत इति॥ स कथयति। ममैताभ्यां दंष्ट्राभ्यामष्टाङ्गोपेतं पानीयं प्रस्रवति येन न मे तृषा बाधत इति॥

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त यशोमित्रेण कर्माणि कृतानि येनाभिनूपो दर्शनीयः प्रासादिकः दंष्ट्रात्तराच्चाष्टङ्गोपेतं पानीयं प्रस्रवति प्रव्रज्य चार्हत्त्वं साक्षात्कृतमिति॥ भगवानाह। यशोमित्रेणैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि। यशोमित्रेण कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतान्युपचितानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्यस्मिन्नेव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। <स> वाराणसीं नगरीमुपनिश्रित्य विहरति ऋषिपतने मृगदावे। यावदन्यतरः श्रेष्ठिपुत्रो ऽन्यतरस्य वृद्धभिक्षोः सकाशे प्रव्रजितः। सो ऽलसो नेच्छति सम<या>चारिकां चरितुम्। ततः सब्रह्मचारिभिः स्थविरस्योपस्थापको दत्तः। स उपस्थापकमात्मानं मत्वा वृद्धतराणां भिक्षूणां सकाशादुपस्थानं स्वीकरोति। तस्याकुशलमूलान्यपर्यत्तानि॥

यावदपरेण समयेन ग्लान्यं पतितः। स्थविरेणास्य वैद्योपदेशाद्धृतं पानाय दत्तम्। स रात्रौ तृषा त्रासितः स्वकं कमण्डलुकमुपगृह्य पानीयं पास्यामीति पश्यति निरुदकम्। एवमाचार्योपाध्यायानाम्। यावत्साङ्घिकं पानीयमण्डपमवतीर्णः। तदपि निरुदकं पश्यति। यावन्नदीचारिकामवतीर्णः। सापि निरुदका संवृत्ता॥ स उद्विग्नः स्वकानां सब्रह्मचारिणामुद्वेजनार्थं श्रद्धादेयस्य च गुरुत्वसंदर्शनार्थं नदीचारिकायाः पारे वृक्षः तत्र शाटकं बद्ध्वा समभिनूढः स्वकर्माणि ममेत्यवेत्य कर्मप्रतिसरणावस्थितः॥ यावद्द्वितीये दिवसे प्रभातायां रजन्यामेतद्वृत्तात्तं सब्रह्मचारिणामारोचयति। ततो ऽस्य <स>ब्रह्मचारिणः प्रेतकरणं श्रुत्वोद्विग्ना इतश्चामुतश्चारोचयितुमारब्धाः॥ ततो ऽस्य उपाध्यायेन पानीयमुपनामितम्। तदपि न पश्यति। तेनापि संविग्नेन भगवतः काश्यपस्य निवेदितम्। भगवता काश्यपेनोक्तो गण्डीराकोट्यतामिति॥ तत उपधिवारिकेण गण्डीराकोटिता। बुद्धप्रमुखो भिक्षुसङ्घः संनिपतितः॥

एष वृत्तात्तो वाराणस्यां नगर्यां समत्ततो विसृतः। ततो ऽनेकानि प्राणिशतसहस्राणि संनिपतितानि॥ यावदुपाध्यायेन वृद्धात्ते निषादयित्वा उदकपूर्णा कुण्डिका दत्ता। वत्सैतत्पानीयं सङ्घे चारयेति॥ स प्रत्यक्षफलदर्शी तेनैव संवेगेन बुद्धे भगवति श्रावकेषु च प्रसादमुत्पाद्य तीव्रेणाशयेन तदुदकं सङ्घे चारितवान्। ततो भगवता तस्यानुग्रहार्थं गजभुजसदृशं बाहुमभिप्रसार्य भीतानामाश्वासनकरेण <करेण>तदुदकं गृहीतं महाश्रावकैश्च न च क्षीयते। यावत्सर्वसङ्घे चारितं तदापि च क्षीयते॥ तदत्यद्भुतं देवमनुष्यावर्जनकरं प्रातिहार्यं दृष्ट्वानेकैः प्राणिशतसहस्रैः सत्यदर्शनं कृतम्। तस्यापि संताने ऽकुशलमूलानि प्रतिसंहृतानि॥ यदा तस्माद्ग्लान्याद्युत्थितस्तदा तेन बुद्धप्रमुखो भिक्षुसङ्घः पानीयेनाल्पोत्सुकः कृतः। द्वादश वर्षसहस्राणि तेन सङ्घे पानीयं चारितम्। यावन्मरणकालसमये प्रणिधानं कृतवान्। अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च यो ऽसौ भगवता काश्यपेन उत्तरो नाम माणवो व्याकृतो भविष्यसि त्वं मानववर्षशतायुषि प्रजायां शाक्यमुनिर्नाम तथागतो ऽर्हन्सम्यक्संबुद्धस्तमहमारागयेयं मा विरागयेयं दंष्ट्रात्तराच्च मे ऽष्टाङ्गोपेतं पानीयं निर्गच्छेदिति॥

भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन भिक्षुरासीदयं सः। यत्तेन <द्वादश> वर्षसहस्राणि सङ्घे पानीयं चारितं प्रणिधानं च कृतं तेनेह जन्मनि दंष्ट्रात्तरादष्टाङ्गोपेतं पानीयं निर्गच्छति। तेनैव हेतुनार्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्।

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

राष्ट्रपाल इति ९०

Parallel Romanized Version: 
  • Rāṣṭrapāla iti 90 [68]

राष्ट्रपाल इति ९०।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः स्थूलकोष्ठकमुपनिश्रित्य विहरति स्थूलकोष्ठकीये वनषण्डे। तेन खलु समयेन स्थूलकोष्ठके कौरव्यो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्ष चाकीर्णबहुजनमनुष्यं च प्रशात्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नमखिलमकण्ठकमेकपुत्रमिव राज्यं पालयति। तस्य भ्रातृपुत्रो राष्ट्रपालो नाम्ना अभिनूपो दर्शनीयः प्रासादिकः सर्वाङ्गप्रत्यङ्गोपेतः॥ तस्य विनयकालमवेक्ष्य भगवान्पूर्वाह्ने निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसङ्घपुरस्कृतः स्थूलकोष्ठकं पिण्डाय प्रविष्टः। ददर्श राष्ट्रपालो बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकं सहदर्शनाच्चास्य भगवतो ऽत्तिके चित्तं प्रसन्नम्। स प्रसादजातो भगवतः पादयोर्निपत्य प्रव्रज्यां याचते॥ ततस्तं भगवानाह। वत्स अनुज्ञातो ऽसि मातापितृभ्यामिति॥ राष्ट्रपालः कथयति। नो भदत्तेति॥ भगवानाह। न हि वत्स तथागता वा तथागतश्रावका वा अननुज्ञातं मातापितृभ्यां प्रव्राजयत्त्युपसंपादयत्ति चेति॥

ततो राष्ट्रपालो मातापित्रोः सकाशमुपसंक्रात्तः। उपसंक्रम्य बुद्धस्य वर्णं भाषते। दृष्टो मया भगवाञ्छाक्यमुनिः सम्यक्संबुद्धः स्फीतं चक्रवर्तिराज्यमपहाय प्रव्रजितः षष्टिं चात्तःपुरसहस्राणि मुण्डः सङ्घाटिप्रावृतो ऽस्मिन्नेव स्थूलकोष्ठके पिण्डपातमटति। तदर्ह<तो>युवां मामनुज्ञातुं यदहं तं भगवत्तं प्रव्रजितमनुप्रव्रजेयमिति॥ ततो ऽस्य मातापितरौ नानुजानीतः॥

ततस्तेनैको भक्तच्छेदः कृतः। द्वौ त्रयो वा यावच्छङ्भक्तच्छेदाः कृताः॥ अथ राष्ट्रपालस्य मातापितरौ येन राष्ट्रपालो गृहपति<पुत्र>स्तेनोपसंक्रात्तौ। उपसंक्रम्य राष्ट्रपालं गृहपतिपुत्रमिदमवोचताम्। यत्खलु तात राष्ट्रपाल जानीयास्त्वं हि सुकुमारः सुखैषी न त्वं जानको दुःखस्य। दुष्करं ब्रह्मचर्यं दुष्करं प्राविवेक्यं दुरभिरममेकत्वं दुरभिसंबोधान्यरण्यवनप्रस्थानि प्रात्तानि शयनासनान्यध्यावस्तुम्। इहैव त्वं तात राष्ट्रपाल निषद्य कामांश्च परिभुङ्ग्व दानानि च देहि पुण्यानि च कुरु॥ एवमुक्ते राष्ट्रपालो गृहपतिपुत्रस्तूष्णीम्।

अथ राष्ट्रपालस्य गृहपतिपुत्रस्य मातापितरौ ज्ञातीनुद्योजयतः। अङ्ग तावज्ज्ञातयस्तातं राष्ट्रपालमुत्थापयत॥ अथ राष्ट्रपालस्य गृहपतिपुत्रस्य ज्ञातयो येन राष्ट्रपालो गृहपतिपुत्रस्तेनोपसंक्रात्ताः। उपसंक्रम्य राष्ट्रपालं गृहपतिपुत्रमेवमवोचन्। यत्खलु तात राष्ट्रपाल जानीयास्त्वं हि सुकुमारः सुखैषी न त्वं जानको दुःखस्य। दुष्करं ब्रह्मचर्यं दुष्करं प्राविवेक्यं दुरभिरममेकत्वं दुरभिसंबोधान्यरण्यवनप्रस्थानि प्रात्तानि शयनासनान्यध्यावस्तुम्। इहैव त्वं तात राष्ट्रपाल निषद्य कामांश्च परिभुङ्न्व दानानि च देहि पुण्यानि च कुरु॥ एवमुक्ते राष्ट्रपालो गृहपतिपुत्रस्तूष्णीम्॥

अथ राष्ट्रपालस्य गृहपतिपुत्रस्य मातापितरौ राष्ट्रपालस्य गृहपतिपुत्रस्य वयस्यकानुद्योजयतः। अङ्ग तावत्कुमारास्तातं राष्ट्रपालमुत्थापयत॥ अथ राष्ट्रपालस्य गृहपतिपुत्रस्य वयस्यका येन राष्ट्रपालो गृहपतिपुत्रस्तेनोपसंक्रात्ताः। उपसंक्रम्य राष्ट्रपालं गृहपतिपुत्रमिदमवोचन्। यत्खलु सौम्य राष्ट्रपाल जानीयास्त्वं हि सुकुमारः सुखैषी न त्वं जानको दुःखस्य। दुष्करं ब्रह्मचर्यं दुष्करं प्राविवेक्यं दुरभिरममेकत्वं दुरभिसंबोधान्यरण्यवनप्रस्थानि प्रात्तानि शयनासनान्यध्यावस्तुम्। इहैव त्वं सौम्य राष्ट्रपाल निषद्य कामांश्च परिभुङ्न्व दानानि च देहि पुण्यानि च कुरु॥ एवमुक्ते राष्ट्रपालो गृहपतिपुत्रस्तूष्णीम्॥

अथ राष्ट्रपालस्य गृहपतिपुत्रस्य वयस्यका यन राष्ट्रपालस्य गृहपतिपुत्रस्य मातापितरौ तेनोपसंक्रात्ताः। उपसंक्रम्य राष्ट्रपालस्य गृहपतिपुत्रस्य मातापितराविदमवोचन्। अम्ब तातानुजानीतं सौम्यं राष्ट्रपालं प्रव्रजितुं सम्यगेव श्रद्धया अगारादनगारिकां किं मृतेन करिष्यथ। सचेत्तातः प्रव्रज्यायामभिरंस्यते जीवत्तमेनं द्रक्ष्यध्वे सचेन्नाभिरमते कान्या पुत्रस्य गतिरन्यत्र मातापितरावेव॥ एवमावां कुमारकास्तातं राष्ट्रपालमनुजानीयावः सचेत्प्रव्रज्योपदर्शिष्य * * * * * * * * * * * * * * * * * * * * * * * *

अथ राष्ट्रपालो गृहपतिपुत्रो ऽनुपूर्वेण कायस्य स्थामं च बलं च संजनय्य येन भगवांस्तेनोपसंक्रात्तः। उपसंक्रम्य भगवत्पादौ शिरसा वन्दित्वैकात्ते ऽस्थात्। एकात्ते स्थितो राष्ट्रपालो गृहपतिपुत्रो भगवत्तमिदमवोचत्। अनुज्ञातो ऽस्मि भगवन्मातापितृभ्याम्। लभेयाहं स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावं चरेयमहं भगवतो ऽत्तिके ब्रह्मचर्यम्॥ लब्धवान्राष्ट्रपालो <गृहपति>पुत्रः स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावम्॥ स एवं प्रव्रजितः सन्निदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतवान्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः। तत्र भगवान्भिक्षूनामन्त्रयते स्म। एषो ऽग्रो मे भिक्षवो भिक्षूणां मम श्रावकाणां* * * * यदुत राष्ट्रपालो भिक्षुरिति॥

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त राष्ट्रपालेन कर्माणि कृतानि येनाढ्ये राजकुले प्रत्याजात इति अभिनूपो दर्शनीयः प्रासादिकः प्रव्रज्य चार्हत्त्वं साक्षात्कृतमिति॥ भगवानाह। राष्ट्रपालेनैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। राष्ट्रपालेन कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यतीति। <न> भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि विदेहराजः सपरि<वारः> परचक्रवित्रासितो ऽटवीमनुप्राप्तः। स मध्याह्ने तीक्ष्णसूर्यरश्मिपरितापितः सबलौघ इतश्चामुतश्च परिभ्रमति मार्गं च नासादयति॥ असति च बुद्धानामुत्पादे प्रत्येकबुद्धा लोक उत्पद्यते हीनदीनानुकम्पकाः प्रात्तशयनासनभक्ता एकदक्षिणीया लोकस्य॥ यावदन्यतरः प्रत्येकबुद्धस्तस्मिन्कात्तारमार्गे प्रतिवसति। तेन कारुण्यमुत्पाद्य तस्य विदेहराजस्य मार्गो व्यपदिष्टः पानीयह्रदश्च दर्शितो येन स राजा इष्टेन जीवितेनाच्छादितः॥ ततो राज्ञा प्रसादजातेन स्वनगरमानीय त्रैमास्यं सर्वोपकरणैरुपस्थितः। परिनिर्वृतस्य चास्य शरीरस्तूपं कारयामास प्रणिधानं च कृतवान्। अहमप्येवंविधानां गुणानां लाभी स्यां प्रतिविशिष्टतरं च शास्तारमारागयेयं मा विरागयेयमिति॥

भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन राजा बभूवायं स राष्ट्रपालः। अपराण्यपि राष्ट्रपालेन कर्माणि कृतान्युपचितानि। अस्मिन्नेव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स वाराणसीं नगरीमुपनिश्रित्य विहरति ऋषिपतने मृगदावे॥ तेन खलु समयेन वाराणस्यां नगर्या कृकी राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च प्रशात्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नं धार्मिको धर्मराजो धर्मेण राज्यं कारयति। तस्य कनीयान्पुत्र ऋषिपतनं गतः। अथासौ ददर्श बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकं सहदर्शनाच्चास्य भगवतो ऽत्तिके चित्तमभिप्रसन्नम्। प्रसादजातो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषण्णो धर्मश्रवणाय। ततो ऽस्य भगवता काश्यपेन धर्मो देशितः। तेन प्रसादजातेन भगवान्काश्यपः सपरिवार उपस्थितः शरणगमनशिक्षापदानि गृहीतानि परिनिर्वृतस्य च स्तूपे कनीयाञ्छत्रमारोपित<वान्>॥

किं मन्यध्वे भिक्षवो यो ऽसौ राजपुत्रो ऽयमेवासौ राष्ट्रपालस्तेन कालेन तेन समयेन। अपराण्यपि राष्ट्रपालेन कर्माणि कृतान्युपचितानि। भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां महानगर्यामन्यतमो मूलिको ब्राह्मणः। स मूलानामर्थे ऽन्यतमं पर्वतमभिनूढः। तेन तत्र पर्यटता वनात्ते ग्लानः प्रत्येकबुद्धो दृष्टः। ततस्तेन प्रसादजातेन तस्योपस्थानं कृतम्। यदा ग्लान्याद्युत्थितस्तदा पिण्डकेन प्रतिपाद्य प्रणिधानं कृतम्। अहमप्येवंविधानां लाभी स्यां प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति॥

किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन मूलिको ब्राह्मणो अयमेवासौ राष्ट्रपालः। तस्य कर्मणो विपाकेन संसारे न कदाचिद्दुःखमनुभूतवानिदानीमप्याढ्ये राजकुले प्रत्याजातो ऽभिनूपो दर्शनीयः प्रासादिकः। तेनैव हेतुनार्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

लेकुञ्चिक इति ९४

Parallel Romanized Version: 
  • Lekuñcika iti 94 [69]

लेकुञ्चिक इति ९४।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। श्रावस्त्यामन्यतमो ब्राह्मण आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रव<ण>धनप्रतिस्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता। साष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। दारको जातो दुर्वर्णो दुर्द<र्श>नो ऽवहोडिमको जातमात्रस्य चास्य मातुः स्तनाभ्यां क्षीरमत्तर्हितम्। यावत्तेन ब्राह्मणेन तस्यान्या धात्री आनीता। तस्या अपि क्षीरमत्तर्हितं तस्य दारकस्य कर्मविपाकतः यदास्य क्षीरसंभवः सर्वैरप्युपायैर्न संभवति तदासौ लेहेनोद्धृतः। तस्य लेकुञ्चिक इति नामधेयं कृतम्॥ सो ऽल्पेशाख्यो ऽल्पपुण्यश्च॥

यदा महान्संवृत्तस्तदा उदरपूरणमपि नासादयति। पश्यति च <भि>क्षून्सुनिवसितान्सुप्रावृतान्भ्रमरसदृशानि पात्राणि गृहीत्वा श्रावस्तीं पिण्डाय प्रविशतस्तांश्च पूर्णहस्तान्पूर्णपात्रान्प्रतिनिष्क्रामतः। तस्य दृष्ट्वा भगवच्छासने प्रव्रज्याभिलाष उत्पन्नः। स मातापितरावनुज्ञाप्य भगवच्छासने प्रव्रजितो ऽप्युदरपूरणं नासादयति। तेन तेनैव संवेगेन युज्यमानेन घटमानेन व्यायच्छमानेनेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः॥

यावदसावपरेण समयेन भगवतो गन्धकुटीं संमार्जितुं प्रवृत्तः। स तां संमृज्य पात्रचीवरमादाय श्रावस्तीं पिण्डाय प्राविक्षत्। ततस्तेन प्रभूतः प्रणीतश्च पिण्डपात आसादितो येनास्य संतर्पितानीन्द्रियाणि महाभूतानि। ततस्तेन संतर्पितेन्द्रियेण कृत्स्नारात्रिर्ध्यानविमोक्षसमापत्तिभिरतिनामिता। ततो ऽस्य बुद्धिरुत्पन्ना। शोभनो ऽयमुपायो यन्न्वहं भिक्षुसङ्घं विज्ञापयेयमिति। तेन सर्व एव भिक्षुसङ्घो विज्ञापितः। अहं भदत्ताल्पपुण्यो यदा गन्धकुटीं संमृज्य पिण्डपातं प्रविशामि तदा तृप्तिं लभे। तन्मे सङ्घः कारुण्यं करोतु नान्येन भगवतो गन्धकुटी संम्राष्टव्येति॥ ततः सङ्घेन क्रियाकारः कृतो न केनचिद्भगवतो गन्धकुटी संम्राष्टव्येति। स विस्रब्धो गन्धकुटीं संमृज्य पश्चाच्छ्रावस्तीं पिण्डाय प्रविशति॥

तस्मिंश्च समये आयुष्माञ्छारद्वतीपुत्रः पञ्चशतपरिवारो जनपदे वर्षोषितः श्रावस्त्यामभ्यागतः। ततः शास्तुर्गौरवजातो गन्धकुटीं संमार्ष्टुमारब्धः। स आयुष्मता लेकुञ्चिकेन लक्षितः। तेनोच्यते। स्थविर उदरे मम प्रहारो दत्तो यत्ते गन्धकुटी संमृष्टेति॥ स्थविरः प्राह। कथमिति॥ लेकुञ्चिकः कथयति। स्थविर यदाहं गन्धकुटीं न संमार्जितवांस्तदा पिण्डपातं नासादयामीति॥ ततः स्थविरशारिपुत्रेणोक्तम्। यद्येवमहमन्यत्रनिमन्त्रितः अल्पोत्सुकस्त्वं भव अहं तत्र तुभ्यं पिण्डपातं दास्यामीति॥ ततः स्थविरशारिपुत्रः पञ्चशतपरिवारो निमन्त्रणकं प्रस्थितः। लेकुञ्चिको ऽपि तेनैव सार्धं संप्रस्थितः॥ यदा गृहपतेर्गृहसमीपं गतस्तदा लेकुञ्चिकस्य कर्मविपाकेन तस्मिन्गृहे महान्कलहः समुत्पन्नः। तत आयुष्मतो लेकुञ्चिकस्यैतदभवत्। समाल्पपुण्यतया तत्र कलहो जात इति। ततः प्रतिनिवृत्य विहारं गत्वा भक्तच्छेदमकरोत्॥ ततो द्वितीये दिवसे स्थविरशारिपुत्रेणोच्यते। किमर्थं त्वं न गत इति॥ तेनोक्तम्। स्थविरेण नावगतं ममाल्पपुण्यतया यादृशस्तत्र कलहो जात इति॥ ततः स्थविरशारिपुत्रेणान्यत्र दिवसे तं पुरस्कृत्य तद्गृहं प्रवेशितः। सङ्घमध्ये चोपविष्टस्य सतः <प्र>दक्षिणश्चाहारो दीयते। तत्र परिवेषकजनो विस्मरति। तेन सङ्घमध्ये द्वितीयो भक्तच्छेदः कृतः॥

यावदियं प्रवृत्तिः स्थविरानन्देन श्रुता। श्रुत्वा च लेकुञ्चिकमुवाच। तेन हि त्वमिहैव जेतवने तिष्ठाहं ते पिण्डपातमानेष्यामीति॥ स्थविरानन्दस्यैवंविधा स्मृतिः। यदा भगवतो ऽत्तिकादशीतिर्धर्मस्कन्धसहस्राण्युद्गृहीतानि* * * *। लेकुञ्चिकस्य च कर्मावरणेन स्थविरानन्देन विस्मृतम्। तत्रानेन तृतीयो भक्तच्छेदः कृतः। चतुर्थे दिवसे स्थविरा<नन्दे>नास्थां कृत्वा पिण्डपातो दत्तः सो ऽपि निर्गच्छतः श्वभिरपहृतः। तत्रानेन चतुर्थो भक्तच्छेदः कृतः।

पञ्चमे दिवसे स्थविरमौद्गल्यायनेन श्रुत्वा लेकुञ्चिकस्यार्थाय पिण्डपातं गृहीत्वा ऋद्द्या संप्रस्थितम्। लेकुञ्चिकस्य कर्मविपाकेन सुपर्णिना पक्षिराजेन पक्षैः पराहत्य महासमुद्रे पातितः। तत्रानेन पञ्चमो भक्तच्छेदः कृतः॥

षष्ठे दिवसे शारिपुत्रेण श्रुतम्। तस्यैतदभवत्। यन्न्वहं <लेकुञ्चिकस्य पिण्डपातं> * * * * * * * * * * *लेकुञ्चिकस्य कुटिकाद्वारे ऽवस्थितः। ततो लेकुञ्चिकस्य कर्मविपाकेन तदपि द्वारं शिलाभिरावृतम्। ततः शारिपुत्रेण ऋद्द्या मोक्ष्यामीति तत्पात्रं पृथिव्यां स्थापितम्। तदपि लेकुञ्चिकस्य कर्मविपाकेनाथाशीतिषु योजनसहस्रेषु काञ्चनमय्यां पृथिव्यामवस्थितम्। ततो ऽपि स्थविरशारिपुत्रेण ऋद्द्या समुद्धृत्य तत्पिण्डकं मुखद्वारश्लेषिते पिण्डपाते तस्य कर्मावरणेन तन्मुखमेकधनं संवृत्तम्। तत आयुष्माञ्छारिपुत्रो लेकुञ्चिकस्याभव्यतां ज्ञात्वा संविग्नस्तेन च भदत्तेन षड्भक्तच्छेदाः कृताः।

ततः सप्तमे दिवसे आयुष्माँल्लेकुञ्चिकः सत्त्वानामुद्वेजनार्थं कर्मणां चाविप्रणाशसंदर्शनार्थं कर्मबलोद्भावनार्थं च भस्मना पात्रं पूरयित्वा बुद्धप्रमुखस्य भिक्षुसङ्घस्य पुरस्तान्निषद्य उदकेनालोड्य पीत्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः॥ तमभिवीक्ष्य भिक्षवः संविग्नास्तस्य शरीरे शरीरपूजां कृत्वा संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त लेकुञ्चिकेन कर्माणि कृतानि येनार्हत्त्वप्राप्तो ऽपि षड्भक्तच्छेदान्कृत्वा सप्तमे दिवसे निरुपधिशेषे निर्वाणधातौ परिनिर्वृत इति॥ भगवानाह। लेकुञ्चिकेनैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि। लेकुञ्चिकेन कर्माणि कृतानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यामन्यतमा गृहपतिपत्नी श्राद्धा भद्रा कल्याणाशया। सा अभीक्ष्णं श्रमणब्राह्मणकृपणवनीपकपाचनकेभ्यो दानानि ददाति॥ तस्या अपरेण समयेन भर्ता कालगतः। यावदस्याः पुत्रः स्वगृहे स्वामी संवृत्तः। स च मत्सरी <कुटु>कुञ्चक आगृहीतपरिष्कारः काकाय बलिं न प्रदातुं व्यवस्यति। स श्रमणब्राह्मणकृपणवनीपकान्दृष्ट्वा चित्तं प्रदूषयति। तस्य माता तेनैव पूर्वक्रमेण <श्रमण>ब्राह्मणकृपणवनीपकेभ्यो दानप्रदानान्यनुप्रयच्छति। तस्याः पुत्रो मात्सर्याभिभूतः कथयति। अम्ब न मे रोच्यते मा दानमनुप्रयच्छेति॥ सा कथयति। पुत्रक इह कुले एष कुलधर्म इति॥ ततस्तेन पृथग्भक्तेन स्थापिता। तथाप्यसावुपार्धाद्दानमनुप्रयच्छत्युपार्धमात्मना परिभुङ्क्ते॥ ततस्तेन मात्सर्याभिभूतेन क्रोधेनावृतबुद्धिना भूयो निवार्यत एव। यदा सर्वावस्थायां न शक्रोति वारयितुं तदा मातरमुवाच। अम्ब किञ्चित्करणीयमस्त्यववरकं प्रविशेति॥ सा ऋजुस्वभावतया अववरकं प्रविष्टा। ततस्तेन द्वारं बद्ध्वा एकं भक्तच्छेदं कारिता॥ सा कथयति। पुत्र बुभुक्षितास्मीति। ततस्तेन खरं वाक्कर्म निश्चारितं भस्म खादेति॥ यावत्तेनासौ कृच्छ्रसंकटसंबाधप्राप्ता सकरुणकरुणं विक्रोशमाना षड्भक्तच्छेदान्कारिता तथापि न प्रतिमुक्ता कालगता। तदास्य मात्सर्येणावृतस्य मातृवियोगाद्विप्रतिसारो जातः॥

भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन गृहपतिपुत्रो ऽयं स लेकुञ्चिकः। यदनेन मातुरपकारः कृतस्तस्य कर्मणो विपाकेन कल्पमवीचौ महानरक उत्पन्नः। तेनैव हेतुना इदानीमप्यर्हत्त्वप्राप्तः षड्भक्तच्छेदान्कृत्वा भस्मादनाहार एव परिनिर्वृतः। अन्यान्यपि भिक्षवो लेकुञ्चिकेन कर्माणि कृतान्युपचितानि। भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यामन्यतमो ब्राह्मणो देवतार्चिकः सर्वेषां वाराणसेयानां ब्राह्मणगृहपतीनां सत्कृतो गुरुकृतो मानितः पूजितो ऽभिमतश्च सर्वजनस्य॥ धर्मता चैषा यदसति बुद्धानामुत्पादे प्रत्येकबुद्धा लोक उत्पद्यत्ते हीनदीनानुकम्पकाः प्रात्तशयनासनभक्ता एकदक्षिणीया लोकस्य। यावदन्यतमः प्रत्येकबुद्धो वाराणसीं पिण्डाय प्रविष्टस्स च तत्र पूर्णहस्तः पूर्णपात्रो निर्गच्छति। तेन ब्राह्मणेन दृष्टः। तस्य मात्सर्यमुत्पन्नम्। कथयत्यानय यावत्पात्रं पश्यामीति। असमन्वाहृत्य च श्रावकप्रत्येकबुद्धानां ज्ञानदर्शनं न प्रवर्तत इति। तेन भदत्तेनोपनामितम्। ततस्तेन पृथिव्यामुत्सृज्य पादेनाभिमृदितम्। ततस्तेन प्रत्येकबुद्धेन भक्तच्छेदः कृतः। न च तस्य ब्राह्मणस्य विप्रतिसारो जातः॥

किं मन्यध्वे भिक्षवो यो ऽसौ ब्राह्मणो ऽयमेवासौ लेकुञ्चिकः। भूयः काश्यपे भगवति प्रव्रजितो बभूव। तत्रानेन ब्रह्मचर्यवासः परिपालितः। तेनेदानीमर्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानामेकात्तकृष्णो विपाक एकात्तशुक्लानां कर्मणामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

वपुष्मानिति ६३

Parallel Romanized Version: 
  • Vapuṣmāniti 63 [70]

वपुष्मानिति ६३।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो <बुद्धो> भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः कपिलवस्तुनि विहरति न्यग्रोधारामे। कपिलवस्तुन्यन्यतमः शाक्य आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातो ऽभिनूपो दर्शनीयः प्रासादिको गौरो ऽतिक्रात्तो मानुषवर्णमसंप्राप्तश्च दिव्यं वर्णं रम्यवपुः सूक्ष्मत्वङ्महेशाख्यः प्राप्तोच्छ्रयकायश्च। तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थापितं किं भवतु दारकस्य नामेति। ज्ञातय ऊचुः। यस्मादस्य दिव्यं वपुस्तस्माद्भवतु दारकस्य वपुष्मानिति नामेति॥ वपुष्मान्दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्। सो ऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्। स च श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः सर्वलोकेषु पूज्यो मान्यो ऽभिवाद्यश्च। ततो वपुष्मान्यान्यानपि स भूप्रदेशान्गत्वाक्रामति <ते> ते ऽस्य मेध्या भवत्त्येवंविधः पुण्यमहेशाख्यः॥

यावदपरेण समयेन न्यग्रोधारामं गतः। अथासौ ददर्श बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकं सहदर्शनाच्चानेन भगवतो ऽत्तिके चित्तं प्रसादितं प्रसादजातश्च भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषणो धर्मश्रवणाय। तस्मै भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा वपुष्मता विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतआपत्तिफलं साक्षात्कृतम्। स दृष्टसत्यो मातापितरावनुज्ञाप्य भगवच्छासने प्रव्रजितः। तेन पुज्यमानेन घट<मानेन व्यायच्छ>मानेनेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः।

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त वपुष्मता कर्माणि कृतानि येनास्यैवंविध आश्रयो ऽर्हत्त्वं च प्राप्तमिति॥ भगवानाह। वपुष्मतैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। वपुष्मता कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। <न> भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स बन्धुमतीं राजधानीमुपनिश्रित्य विहरति। यावद्विपश्यी सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वा इन्धनक्षयादिवाग्निर्निरुपधिशेषे निर्वाणधातौ परिनिर्वृतस्ततो ऽस्य राज्ञा बन्धुमता शरीरे शरीरपूजां कृत्वा समत्तयोजनश्चतूरत्नमयः स्तूपः प्रतिष्ठापितः क्रोशमुच्चत्वेन तत्र च राज्ञा बन्धुमता सपुत्रवर्गेण सामात्यगणपरिवृतेन स्तूपमहः कृतः॥ यावदन्यतमस्मिन्दिवसे ऽन्यतमो दरिद्रपुरुषः स्तूपाङ्गणं प्रविष्टः। तत्र तेन पुष्पाणि म्लानानि दृष्टानि रजसा च * * * मलिनीकृतः। ततस्तेन बुद्धगुणाननुस्मृत्य प्रसादजातेन संमार्जनीं गृहीत्वा स्तूपः संमृष्टो निर्माल्यं चापनीतम्॥ ततो ऽपगतरजं स्तूपं निर्मलं दृष्ट्वा प्रसादजातः पादयोर्निपत्य प्रणिधानं कृतवान्। अनेनाहं कुशलेन चित्तोत्पादेन चैवंविधानां गुणानां लाभी भविष्यामीत्येवंविधमेव शास्तारमारागयेयं मा विरागयेयमिति॥

भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन दरिद्रः पुरुष आसीदयं स वपुष्मान्। यतस्तेन स्तूपः संमृष्टः तेनाभिनूपः संवृत्तो यत्प्रणिधानं कृतं तेनेह जन्मन्यर्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

वर्चघट इति ४४

Parallel Romanized Version: 
  • Varcaghaṭa iti 44 [71]

वर्चघट इति ४४।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिस्सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो राजगृहमुपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे॥ अथायुष्मान्महामौद्गल्यायनः पूर्वाह्ने निवास्य पात्रचीवरमादाय राजगृहं पिण्डाय प्राविक्षत्। राजगृहं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चा<द्भक्त>पिण्डपातप्रतिक्रात्तः पात्रचीवरं प्रतिसमर्प्य येन गृध्रकूटः पर्वतस्तेनोपसंक्रात्तः। उपसंक्रम्य गृध्रकूटं पर्वतमवगाह्यान्यतरदृक्षमूलं निश्रित्य निषणो दिवाविहाराय॥ अथायुष्मान्महामौद्गल्यायनः प्रेतीमद्राक्षीद्दग्धस्थूणासदृशीं नग्नां स्वकेशसंछन्नां सूचीछिद्रोपममुखीं पर्वतोपमकुक्षिमादीप्तां प्रदीप्तां प्रज्वलितामेकज्वालीभूतां ध्मायत्तीमार्तस्वरं क्रन्दत्तीं तृषार्तां दुःखां तीव्रां खरां कटुकाममनापां वेदनां वेदयमानां दुर्गन्धां परमदुर्गन्धां वर्चःसदृशीं वर्चोहारां तदपि कृच्छ्रेणासादयत्तीम्। दृष्ट्वा च पुनरायुष्मान्महामौद्गल्यायनः संविग्नः प्रेतीं च पप्रच्छ।

किं त्वया प्रकृतं पापं यस्य ते ईदृशं फलमिति॥

प्रेती आह। प्रागपकारिण्यहं भदत्त महामौद्गल्यायन एतमर्थं बुद्धं भगवत्तं पृच्छ स ते ऽस्माकीनां कर्मप्लोतिं व्याकरिष्यतीति यां श्रुत्वान्ये ऽपि सत्त्वाः पापकर्मणः प्रतिविरंस्यत्तीति। अथायुष्मान्महामौद्गल्यायनो येन भगवांस्तेनोपसंक्रात्तः॥

तेन खलु समयेन भगवान्प्रतिसंलयनाद्युत्थाय चतसृणां पर्षदां मधुरमधुरं धर्मं देशयति क्षौद्रं मध्विवानेडकमनेकशता च पर्षद्भगवतः सकाशान्मधुरं धर्मं शृणोत्यनिज्यमानैरिन्द्रियैः। ततो बुद्धा भगवत्तः पूर्वालापिनः प्रियालापिन एहीतिस्वागतवादिनः स्मितपूर्वङ्गमाश्च। <तत्र> भगवानायुष्मत्तं महामौद्गल्यायनमिदमवोचत्। एहि मौद्गल्यायन स्वागतं ते कुतस्त्वमेतर्ह्यागच्छसीति॥ महामौद्गल्यायन आह। आगच्छाम्यहं भदत्त प्रेतचारिकायाः तत्राहं प्रेतीमद्राक्षं दग्धस्थूणासदृशीं नग्नां स्वकेशसंछन्नां सूचीछिद्रोपममुखीं पर्वतोपमकुक्षिमादीप्तां प्रदीप्तां प्रज्वलितामेकज्वालीभूतामार्तस्वरं क्रन्दत्तीं दुःखां तीव्रां खरां कटुकाममनापां वेदनां वेदयमानां दर्शनमात्रेण चास्या नद्युदपानानि शुष्यत्ति यदा देवो वर्षति तदा तस्या <उपरि> सविस्फुलिङ्गमङ्गारवर्षंपतति दुर्गन्धां परमदुर्गन्धां वर्चः सदृशां च वर्चाहारां तदपि कृच्छ्रेणासादयत्तीम्। आह च।

* * * * * * * * * * * * * * * * * * * *

आर्तस्वरा क्रन्दमाना दुःखां विन्दति वेदनाम्॥१

येन हि वर्चधानानि तेन धावति दुःखिता।

वर्चः पास्यामि भोक्ष्ये च तच्च दुःखेन लभ्यते॥ २

किं तया प्रकृतं पापं मर्त्यलोके सुदारुणम्।

येन एवंविधं दुःखमनुभवति भयानकम्॥ ३

भगवानाह। पापकारिणी मौद्गल्यायन सा प्रेती। इच्छसि तस्याः कर्मप्लोतिं श्रोतुम्॥ एवं भदत्त॥ तेन हि मौद्गल्यायन शृणु साधु च सुष्ठु च मनसि कुरु भाषिष्ये॥

भूतपूर्वं मौद्गल्यायन वाराणस्यां नगर्यामन्यतमः प्रत्येकबुद्धो हीनदीनानुकम्पी प्रात्तशयनासनसेवी च। स व्याधितो वाराणसीं पिण्डाय प्रविशति। यावदस्य वैद्येन सांप्रेयं भोजनमुपदिष्टम्। स येनान्यतमस्य श्रेष्ठिनो निवेशनं तेनोपसंक्रात्तः॥ तेन च श्रेष्ठिना दृष्टः पृष्टश्च केन ते आर्य प्रयोजनमिति। तेनोक्तं कुलसांप्रेयेण भोजनेनेति॥ ततः श्रेष्ठिना वध्वा आज्ञा दत्ता आर्याय सांप्रेयं भोजनं दातव्यमिति॥ अथ तस्या वध्वा मात्सर्यमुत्पन्नं यद्यहमस्मै अद्य भोजनं प्रदास्यामि श्वो भूय आगमिष्यतीति। तया एकात्तमपसृत्य वर्चसः पात्रं पूरयित्वा उपरि भक्तेन प्रच्छाद्य तस्मै प्रत्येकबुद्धाय दत्तम्॥ असमन्वाहृत्य श्रावकप्रत्येकबुद्धानां ज्ञानदर्शनं न प्रवर्तते। तेन प्रतिगृहीतं प्रतिगृह्य संलक्षितं यथैतद्दुर्गन्धं नूनमनया ऽमेध्यस्य पूरितमिति। ततो ऽसौ महात्मा तदेकात्ते छोरयित्वा प्रक्रात्तः॥

भगवानाह। किं मन्यसे मौद्गल्यायन यो ऽसौ तेन कालेन तेन समयेन श्रेष्ठिवधुका इयं सा प्रेती। यदुपादाया ऽनया तादृक्पापं कृतं ततः प्रभृति नित्यं नरकतिर्यक्प्रेतेषूपपद्यते नित्यं च वर्चाहारा॥ तस्मात्तर्हि ते मौद्गल्यायन मात्सर्यप्रहाणाय व्यायत्तव्यं यथा एते दोषा न स्युर्ये तस्याः प्रेत्या एवं मौद्गल्यायन शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमना आयुष्मान्मौद्गल्यायनो ऽन्ये च देवासुरगरुडकिन्नरमहोरगादयो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

वस्त्रमिति ५५

Parallel Romanized Version: 
  • Vastramiti 55 [72]

वस्त्रमिति ५५।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे॥ यदानाथपिण्डदेन गृहपतिना बुद्धप्रमुखाय भिक्षुसङ्घाय जेतवनं निर्यातितं क्रमेण<च> कोटिशतं भगवच्छासने दत्तं तदा तस्य बुद्धिरभवत्। किमत्राश्चर्यं यदहं दानानि ददामि पुण्यानि वा करोमि यन्न्वहं दरिद्रजनानुग्रहार्थं श्रावस्तीनिवासिनो जनकायाच्छन्दकभिक्षणं कृत्वा भगवत्तं सश्रावकसङ्घमुपतिष्ठेयम्। एवं मे महाजनानुग्रहः कृतो भविष्यति बहु चानेन पुण्यं प्रसूतं भविष्यतीति॥ ततो ऽनाथपिण्डदेन गृहपतिना एष वृत्तात्तो राज्ञे निवेदितः। राज्ञा सर्वस्यां श्रावस्त्यां घण्टावघोषणं कारितम्। शृण्वत्तु भवत्तः श्रावस्तीनिवासिनः पौरा अद्य सप्तमे दिवसे ऽनाथपिण्डदो गृहपतिर्हस्तिस्कन्धाभिनूढस्तथागतस्य सश्रावकसङ्घर्स्याथाय च्छन्दकभिक्षणं कर्तुकामः। यस्य वो यन्मात्रं परित्यक्तं तदनुप्रदातव्यमिति॥ यावत्सप्तमे दिवसे ऽनाथपिण्डदो गृहपतिर्हस्तिस्कन्धाधिनूढस्तथागतस्य सश्रावकसङ्घस्यार्थाय च्छन्दकभिक्षणं कर्तुं प्रवृत्तः। तत्र येषां यन्मात्रो विभवस्ते तन्मात्रं दातुं प्रवृत्ताः। केचिद्वारं प्रयच्छत्ति केचित्कटकं केचित्केयूरं केचिज्जातनूपमालां केचिदङ्गुलिमुद्रां केचिन्मुक्ताहारं केचिद्विरण्यं केचित्सुवर्णं केचिदत्तशः कार्षापणम्। गृहपतिरपि परानुग्रहार्थं प्रतिगृह्णाति॥

यावदन्यतमा स्त्री परमदरिद्रा। तया त्रिभिर्मासैः कृच्छ्रेण पटक उपार्जितः। सा तं पटकं प्रावृत्य वीथीमवतीर्णा ऽनाथपिण्डदश्च तया दूरत एवागच्छन्छङ्खपटहैर्वाद्यमानैरवलोकि<तः।> तयान्यतम उपासकः पृष्टः। यदि तावदयं गृहपतिराढ्यो महाधनो महाभोगो ऽत्त<र्भूमौ> निगूढान्यपि निधानानि पश्यति कस्मादयं परकुलेभ्यो भैक्ष्यमटतीति॥ सा उपासकेनोक्ता। परानुग्रहार्थं ये ऽसमर्था भगवत्तं सश्रावकसङ्घं भोजयितुं तेषामर्थे ऽनुग्रहं करोति कथं बहवः समेता भगवत्तं प्रतिपादयेयुरिति॥ ततस्तस्या दारिकाया बुद्धिरुत्पन्ना ऽहं तावदकृतपुण्या न मे शक्तिरस्ति यदहमेकाकिनी भगवत्तं सश्रावकसङ्घं भोजनेन प्रतिपादयेयं यन्न्वहमत्र किञ्चिदनुप्रदद्यामिति॥ सा स्वकं विभवमवलोकयत्ती न किञ्चित्पश्यति ऋते पटकात्। सा चित्तयितुं प्रवृत्ता यद्यहमिहस्थैव पटकं प्रदास्यामि नग्ना भविष्यामि यन्न्वहं शरणपृष्ठमभिरुह्य पटकं क्षिपेयमिति॥ ततः सा शरणपृष्ठमभिरुह्य स्वशरीरात्पटकमवनीयानाथपिण्डदस्योपरि क्षिप्त<वती। सा> गृहपतिना संलक्षिता नूनमस्या एष एव विभवो यदनया शरणसंस्थया क्षिप्तमिति॥ तेन स्वपौरुषेयाणामाज्ञानुप्रदत्ता गच्छत्तु भवत्तो ऽवलोकयत्तु केनायं पटकः क्षिप्त इति। तैरवलोकिता यावदुत्कुटुका निषण। ततस्तैः पृष्टा तया चोक्तं यो मे विभव आसीत्स मे भगवद्रुणानुकीर्तनं प्रतिश्रुत्य दारिद्रभयभीतया तथागतप्रमुखे भिक्षुसङ्घे दत्त इति॥ ततस्तैरनाथपिण्डदाय निवेदितम्। ततो ऽनाथपिण्डदेन गृहपतिना परमविस्मयजातेन सा दारिका विचित्रैर्वस्त्रैराभरणैश्चाच्छादिता॥ सा चाल्पायुष्का कालगता प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्ना। उपपन्नमात्रायास्तस्यास्तथाविधानि वस्त्राणि प्रादुर्भूतानि न कस्यचिदन्यस्य देवपुत्रस्य वा देवकन्याया वा॥

धर्मता खलु देवपुत्रस्य वा देवकन्याया वाचिरोपसंपन्नस्य त्रीणि चित्तान्युत्पद्यत्ते कुतश्च्युतः कुत्रोपपन्नः केन कर्मणेति। सा पश्यति मनुष्येभ्यश्च्युता प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्ना भगवतः पटकप्रदानादिति॥ ततो वस्त्रदायिका देवकन्या चलविमलकुण्डलधरा हारार्धहारविभूषितगात्री मणिरत्नविचित्रचूडा कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्री तामेव रात्रिं दिव्यानामुत्पलपद्मकुमुदपुण्डरीकमन्दारकाणां पुष्पाणामुत्सङ्गं पूरयित्वा सर्वं जेतवनमुदारेणावभासेनावभास्य भगवत्तं पुष्पैरवकीर्य भगवतः पुरस्तान्निषण्णा धर्मश्रवणाय। अथ भगवान्पटकप्रदायिकाया देवकन्याया आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्यां श्रुत्वा पटप्रदायिकाया देवकन्याया विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतआपत्तिफलं साक्षात्कृतम्॥ सा दृष्टसत्या त्रिरुदानमुदानयति। इदमस्माकं भदत्त न मात्रा कृतं न पित्रा न राज्ञा न देवताभिर्नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर्न श्रमणब्राह्मणैर्यद्भगवतास्माकं कृतम्। उच्छोषिता रुधिराश्रुसमुद्रा लङ्घिता अस्थिपर्वताः पिहितान्यपायद्वाराणि विवृतानि स्वर्गमोक्षद्वाराणि प्रतिष्ठापिताः स्मो देवमनुष्येषु। आह च।

तवानुभावात्पिहितः सुघोरो ह्यपायमार्गो बहुदोषयुक्तः।

अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश्च मयोपलब्धः॥

त्वदाश्रयाच्चाप्तमपेतदोषं मयाद्य शुद्धं सुविशुद्ध चक्षुः।

प्राप्तं च शात्तं पदमार्यकात्तं तीर्णा च दुःखार्णवपारमस्मि॥

नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामय।

भवसहस्रसुदुर्लभदर्शन सफलमद्य मुने तव दर्शनमिति॥

अवनम्य ततः प्रलम्बहारा चरणौ द्वावभिवन्द्य जातहर्षा।

परिगम्य च दक्षिणं जितारिं सुरलोकाभिमुखी दिवं जगाम॥

अथ पटप्रदायिका देवकन्या वणिगिव लब्धलाभः सस्यसंपन्न इव कर्षकः शूर इव विजितसंग्रामः सर्वरोगपरिमुक्त इवातुरो यया विभूत्या भगवत्सकाशमागता तयैव विभूत्या स्वभवनं गता॥

भिक्षवः पूर्वरात्रापररात्रं जागरिकायोगमनुयुक्ता विहरत्ति। तैर्दृष्टो भगवतो ऽत्तिके <उदारो ऽवभासः।> यं दृष्ट्वा संदिग्धा भगवत्तं पप्रच्छुः। किं भगवन्नस्यां रात्रौ भगवत्तं दर्शनाय ब्रह्मा सहाम्पतिः शक्रो देवेन्द्रश्चत्वारो लोकपाला उपसंक्रात्ताः॥ भगवानाह। न भिक्षवो ब्रह्मा सहाम्पतिर्न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रात्ताः। या दरिद्रदारिका ऽनाथपिण्डदस्य गृहपतेश्छन्दकभिक्षणं कुर्वाणस्य पटं दत्त्वा कालगता प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्ना सा इमां रात्रिं मत्सकाशमुपसंक्रात्ता तस्या मया धर्मो देशितः सा प्रसादजाता प्रक्रात्ता दृष्टसत्या च स्वभवनं गता। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यद्बुद्धधर्मसङ्घेषु कारान्करिष्यामो नापकारानित्येवं वो भिक्षवः शिक्षितव्यम्।

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

विनूप इति ९७

Parallel Romanized Version: 
  • Vinūpa iti 97 [73]

विनूप इति ९७।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे॥ * * * अन्यतमो गृहपतिराढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता। साष्टानां <वा> नवानां वा मासानामत्ययात्प्रसूता। दारको जातः। जातमात्रस्य सर्वशरीरं विकृतिस्फुटं प्रवृत्तम्। दुर्वर्णो दुर्दर्शनो ऽष्टादशभिर्दोषवर्णकैः समन्वागतः स दारको भूतः। तस्य मातापितरौ सर्वाङ्गं दुर्वर्णं दुर्दर्शनं विकृतनूपं दृष्ट्वा चित्तापरौ <व्यव>स्थितौ॥ तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं नाम भवतु दारकस्य। ज्ञातय ऊचुः। यस्मादयं जातमात्र एवं विकृतनूपस्तस्माद्भवतु दार<क>स्य विनूप इति नाम॥

यदा महान्संवृत्तस्तदा तस्य लज्जया महान्संकोचो जातः। कुत्रान्यत्र गमिष्यामि क्क तिष्ठामि। इति विचार्य सुजीर्णोद्यानं जगाम॥ अथ भगवान्महाश्रावकपरिवृतः सुजीर्णोद्यानं गतः। स भगवत्तं दृष्ट्वा जेह्रीयमाण इतश्चामुतश्च पलायितुमारब्धः। ततो भगवता ऋद्या तथाधिष्ठितो यन्न शक्नोति पलायितुम्। ततो भगवान्सह श्रावकैर्निरोधसमापत्तिं समापन्नः। ततो निरोधाद्युत्थाय विनूपमात्मानं निर्मितवान् निर्माय शरावं भोजनपूर्णमादाय विनूपमागतं दृष्ट्वा हर्षजात आमन्त्रितवान्। एहि सहायक कुत आगमिष्यते तिष्ठ उभावपि सहितौ वत्स्याव इति। ततो ऽस्य भगवता भोजनं दत्तं प्रीणितेन्द्रियश्च संवृत्तः॥ ततो भगवता आत्मा स्ववेषेण स्थापितः। ततो विनूपो बुद्धं भगवत्तं दृष्ट्वा कथयति। अभिनूपतरस्त्वमिदानीं संवृत्तः कस्य कर्मणः प्रभावादिति॥ भगवानाह। विद्या मे अस्ति चित्तप्रसादजननी नाम्ना तस्या एष प्रभाव इति॥ ततस्तेन भगवतो ऽत्तिके चित्तं प्रसादितं तेषां च महाश्रावकाणामालयसमापन्नानाम्। ततो ऽस्य लक्ष्मीः प्रादुर्भूता प्रव्रज्य चार्हत्त्वं साक्षात्कृतमिति॥

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त विनूपेण कर्माणि कृतानि येनैवं दुर्वर्णो दुर्दर्शनो ऽष्टादशभिर्दौर्वर्णिकदोषैः समन्वागतः प्रव्रज्य चार्हत्त्वं साक्षात्कृतमिति॥ भगवानाह। विनूपेणैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। विनूपेणैव कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि पुष्यो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। सो ऽपरेण समयेनान्यतमां राजधानीमुपनिश्रित्य विहरति। अथ पुष्यः सम्यक्संबुद्धः समन्वाहर्तुं प्रवृत्तः। पश्यति तस्मिन्काले द्वौ बोधिसत्त्वौ संनिकृष्टौ भगवाञ्छाक्यमुनिमैत्रेयश्च। मैत्रेयस्य <स्व>संततिः परिपक्का शास्तुर्वैनेया <अ>परिपक्काः शाक्यमुनेस्तु स्वसंततिरपरिपक्का वैनेयाः परिपक्काः॥ अथ पुष्यः सम्यक्संबुद्धः शाक्यमुनेर्बोधिसत्त्वस्य संततिपरिपाचनार्थं हिमवत्तं पर्वतमभिरुह्य रत्नगुहां प्रविश्य पर्यङ्कं बद्ध्वा तेजोधातुं समापन्नः। तस्मिंश्च <काले> शाक्यमुनिर्बोधिसत्त्वः फलमूलानामर्थे हिमवत्तं पर्वतमभिनूढः। स इतस्ततश्चञ्चूर्यमाणो ददर्श पुष्यं सम्यक्संबुद्धं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकम्। सहदर्शनाच्चानेन तथाविधं चित्तसमाधानं समासादितं यदेकपादेन सप्त रात्रिंदिवानि एकया गाथया स्तुतवान्।

न दिवि भुवि वा नास्मिँल्लोके न वैश्रवणालये।

न मरुभवने दिव्ये स्थाने न दिक्षु विदिक्षु वा।

चरतु वसुधां स्फीतां कृत्स्नां सपर्वतकाननाम।

पुरुषवृषभास्त्यन्यस्तुल्यो महाश्रमणस्तव॥

अथ पुष्यः सम्यक्संबुद्धः परिपक्कसंततिं शाक्यमुनिं बोधिसत्त्वं दृष्ट्वा साधुकारमदात्। साधु साधु सत्पुरुष।

अनेन बलवीर्येण संपन्नेन द्विजोत्तम।

नव कल्पाः परावृत्ताः संस्तुत्याद्य तथागतम्॥

ततो भगवान्महेशाख्या<भिर्देवता>भिः परिवृतस्तस्यां गुहायां स्थितः। तत्र गुहानिवासिनी देवता अल्पेशाख्यत्वान्न शक्नोति तां गुहां समभिरोढुम्। ततो विकृतनयना भूत्वा भगवत्तं भीषयते। यदा सुचिरमपि भीषयमाणा न शक्नोति भगवतो ऽपकारं कर्तुं तदा तया प्रसादो लब्धः शोभनो ऽयमृषिः सिद्धव्रतश्चेति। ततः सा उदारं नूपमभिनिर्माय भगवतः पादयोर्निपत्य क्षमापयित्वा पिण्डकेन प्रतिपादितवती॥

भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन गुहानिवासिनी देवता बभूवायं विनूपः सः। तस्य कर्मणो विपाकेन संसारे ऽनत्तं दुःखमनुभूतवान्। इदानीमपि तेनैव हेतुना विनूपः संवृत्तः। यदनेन पश्चाच्चित्तं प्रसादितं तेनास्यापगता<लक्ष्मी>र्लक्ष्मीः प्रादुर्भूता प्रव्रज्य चार्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

विनूपेति ८०

Parallel Romanized Version: 
  • Vinūpeti 80 [74]

विनूपेति ८०।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिस्सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। तेन खल समये<न> प्रसेनजित्कौशलो राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च प्रशात्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नं प्रियमिवैकपुत्रकं राज्यं पालयति। यावत्स राजा अन्यतमया देव्या सहक्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता। सा अष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। दारिका जाता अष्टादशभिर्दौर्वर्णिकैरङ्गैः समन्वागता। तस्या जातौ जातिमहं कृत्वा विनूपेति नामधेयं व्यवस्थाप्यते॥ यदा क्रमेण महती संवृत्ता यदा यस्मै प्रदीयते स तां विनूपेति कृत्वा न प्रतिगृह्णाति॥

यावद्दक्षिणापथाद्रङ्गो नाम सार्थवाहो ऽभ्यागतो विस्तीर्णविभवः। ततो राज्ञः प्रसेनजितो बुद्धिरुत्पन्ना। अयं गङ्गसार्थवाह एतस्या दोषेष्वनभिज्ञो यन्न्वहमस्मै दास्यामीति॥ ततो राज्ञा रात्रौ संप्राप्तायां भग्ने चक्षुष्पथे गङ्गं दूतेनाह्वाप्य सा दारिका सर्वालङ्कारविभूषिता भार्यार्थे दत्ता॥ गङ्गाय गङ्गरस्था गङ्गरस्थेति संज्ञा प्रादुर्भूता॥

यावद्गङ्गेन सार्थवाहेन द्वितीये दिवसे प्रभातायां रजन्यां सा दारिका दृष्टा परमबीभत्सा। यां दृष्ट्वा राजापेक्षया न शक्रोत्यवमोक्तुं स्वगृहे धारयति॥

यावद्गङ्गः सार्थवाहः कस्मिंश्चित्पर्वण्युपस्थिते गोष्ठिकानां मध्यं गतः। गोष्ठिकैश्च क्रियाकारः कृतः सह भार्यया अमुकमुद्यानं यो न यास्यति स गोष्ठिकानां पञ्च पुराणशतानि दण्डमनुप्रदास्यतीति॥ ततो गङ्गः स्वगृहमागत्य शोकागारं प्रविश्य करे कपोलं कृत्वा चित्तापरो व्यवस्थितः। तस्य बुद्धिरुत्पन्ना। वरमहं दण्डं दद्यां न चाहमेतामेतेषां दर्शयेयं सहदर्शनाच्चावगीतो भविष्यामीति॥ अथ गङ्गो द्वारं बद्ध्वा पञ्च पुराणशतानि दण्डं गृहीत्वा गोष्ठिकानां मध्यं गतः॥ ततो दारिकाया महद्दौर्मनस्यमुत्पन्नम्। किं ममानेनैवंविधेन जीवितेन यत्र मे न च स्वामिचित्तं सुखितं न चाहं किमत्र प्राप्तकालमात्मानं घातयिष्यामीति॥ ततो रज्जुं गृहीत्वा अवरकं प्रविष्टा उद्बन्धनहेतोः॥

अत्रात्तरे नास्ति किञ्चिद्बुद्धानां भगवतामज्ञातमदृष्टमविदितमविज्ञातम्। धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तानामेकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रात्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानामष्टाङ्गमार्गदेशिकानां नवानुपूर्वसमापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशश<तवश>वर्तिप्रतिविशिष्टानां त्री रात्रेस्त्रिर्दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते। को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः कमहमपायादुद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयं कस्यानवरोपितानि कुशलमूलान्यवरोपयेयं कस्यावरोपितानि परिपाचयेयं कस्य परिपक्कानि विमोचयेयम्। आह च।

अप्येवातिक्रमेद्वेलां सागरो मकरालयः।

न तु वैनेयवत्सानां बुद्धो वेलामतिक्रमेत्॥

ततो भगवता जेतवनावस्थितेन कनकवर्णा प्रभा उत्सृष्टा यया तद्गृहं सूर्यसहस्रेणेवावभासितमृद्या चोपसंक्रम्य तद्गलादुद्बन्धनमवमुच्य दारिकां समाश्वासितवान्॥ षणां स्थानानामाश्चर्याद्भुतो लोके प्रादुर्भावः। तथागतस्य तथागतप्रवेदितस्य धर्मविनयस्य मनुष्यत्वस्य आर्यायतने प्रत्याजात<त्वस्ये>न्द्रियैरविकलत्वस्य कुशलधर्मच्छन्दकस्य आश्चर्याद्भुतो लोके प्रादुर्भावः॥ ततो भगवता तस्या दारिकायास्तथाविधा धर्मदेशना कृता यां श्रुत्वा विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्। ततो लब्धप्रसादया भगवान्भक्तेन प्रतिपादितः पटेन चाच्छादितः। ततो दारिकाया अपगता अलक्ष्मीर्लक्ष्मीः प्रादुर्भूता देवकन्येव चीवरकमवभासमाना स्थिता। भगवानपि प्रक्रात्तः॥

ततो गोष्ठिकानां बुद्धिरुत्पन्ना। नूनमस्य भार्या परमदर्शनीया संवृत्ता स एष ईर्ष्याप्रकृतिर्दण्डमुत्सहते दातुं न च तां दर्शयितुमिच्छति यन्नु वयमेनं विरुद्धैर्मद्यैः पाययित्वा ताडमादाय गृहमस्य गत्वा भार्यां पश्येमेति॥ ततस्तैस्तं घनघनेन विरुद्धमद्येन पानेन क्षीवं कृत्वा ताडमपहृत्य गृहं गत्वा द्वारमवमुच्य दारिका दृष्टा। ततो दृष्ट्वा परं विस्मयमुपगताश्चित्तयत्ति। स्थाने ऽसौ न दर्शयत्यस्माकमिति॥ ततस्ते पुनरागत्य मद्यवशात्सुप्तमुत्थाप्योचुः। लाभास्ते गङ्ग सुलब्धा यस्य ते एवंविधा दर्शनीया दारिकेति॥ ततो गङ्गो भूयस्या मात्रया दुःखी दुर्मनाः संवृत्तः। दण्डः स्व<यं> मया दत्तो ऽहं चावगीतो जात इति॥ ततो दुर्मनाः स्वगृहमागतः। द्वारमवमुच्य तां भार्यां दृष्टवान्वनदेवतामिव कुसुमितमध्ये ऽतीव विभ्राजमानाम्। ततः पृच्छति भद्रे किमेतत्। किं कृतो नूपविशेष इति॥ ततस्तया यथावृतं स्वामिने समाख्यातम्। श्रुत्वा तेनापि भगवति श्रद्धा प्रतिलब्धा॥

यावदसौ दारिका क्रमेण भर्तारमनुज्ञाप्य भगवच्छासने प्रव्रजिता। तया युज्यमानया घटमानया व्यायच्छमानया इदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हत्ती संवृत्ता त्रैधातुकवीतरागा समलोष्टकाञ्चना आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखा सेन्द्रोपेन्द्राणां देवानां पूज्या मान्याभिवाद्या <च> संवृत्ता॥

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। किं भदत्त गङ्गरस्थया कर्म कृतं येनाढ्ये कुले जाता किं कर्म कृतं येन विनूपा संवृत्ता प्रव्रज्य चार्हत्त्वं साक्षात्कृतमिति॥ भगवानाह। गङ्गरस्थयैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। गङ्गरस्थया कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यामन्यतमा श्रेष्ठिभार्या चण्डा रभसा कर्कशा। असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोक उत्पद्यत्ते हीनदीनानुकम्पकाः प्रात्तशयनासनभक्ता एकदक्षिणीया लोकस्य। यावदन्यतरः प्रत्येकबुद्धस्तद्गृहं प्रविष्टो विनूपः। स तया बहु परिभाष्य गृहान्निष्कासितः केनायं विनूपो मम गृहे प्रवेशित इति। ततः प्रत्येकबुद्धस्तस्यानुग्रहार्थं विततपक्ष इव हंसराजो गगणतलमभ्युद्गम्य विचित्राणि <प्रातिहार्याणि> विदर्शयितुमारब्धः। ततः श्रेष्ठिभार्यया विप्रतिसारजातया* * * * *॥ यावदसौ क्षमितः पिण्डकेन <प्रतिपादितश्च> प्रणिधानं <च>कृतम्। यन्मया प्रत्येकबुद्धः परिभाषितो मा अस्य कर्मणो विपाकमनुभवेयमेवंविधानां च धर्माणां लाभिनी स्यां प्रतिविशिष्टतरं<च>शास्तारमारागयेयमिति॥

किं मन्यध्वे भिक्षवो यासौ श्रेष्ठिभार्या इयमसौ गङ्गरस्था। यदनया प्रत्येकबुद्धः पिण्डकेन प्रतिपादितस्तस्य कर्मणो विपाकेनाढ्ये राजकुले प्रत्यागता। यद्विनूपाववादेन समुदाचर्य गृहान्निष्कासितस्तेन विनूपा संवृत्ता। भूयः काश्यपे भगवति प्रव्रजिता आसीत्। तत्रानया पठितं स्वाध्यायितं स्कन्धकौशलमायतनकौशलं प्रतीत्यसमुत्पादकौशलं स्थानास्थानकौशलं कृतं ब्रह्मचर्यवासश्च परिपालितः। तेनेदानीमर्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

शश इति ३७

Parallel Romanized Version: 
  • Śaśa iti 37 [75]

शश इति ३७।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपीण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। श्रावस्त्यामन्यतमः श्रेष्ठी आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः कालात्तरेण पत्नी आपन्नसत्त्वा संवृत्ता। साष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। दारको जातः। स उन्नीतो वर्धितो महान्संवृत्तः। पिता चास्य धनक्षयमनुप्राप्तो भोगक्षयमनुप्राप्तः। स च विस्तीर्णसुहृत्संबन्धिबान्धवस्तं पुत्रं कालानुकालं ज्ञातिसकाशं प्रेषयति। स तैर्ज्ञातिभिस्तथा लाडितो यथा तेषु प्रवृद्धस्नेहः संवृत्तः॥

यावदपरेण समयेन जेतवनं निर्गतः। अथासौ ददर्श बुद्धं भगवतं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्यानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकम्। स प्रसादजातश्च भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषणो धर्मश्रवणाय। तस्मै भगवता संसारवैराग्यिकी धर्मदेशना कृता यां श्रुत्वा संसारे दोषदर्शी निर्वाणे गुणदर्शी भूत्वा मातापितरावनुज्ञाप्य भगवच्छासने प्रव्रजितः॥ स एवं प्रव्रजितः सन् ज्ञातिभिः सह संसृष्टो विहरति। ततो भगवांस्तं गृहिसंसर्गान्निवार्यारण्ये नियोजयते। स तत्र नाभिरमते। यावद्भगवांस्तं त्रिरपि गृहिसंसर्गान्निवारयति। वत्सानेकदोषदुष्टो ऽयं गृहीसंसर्गः सत्ति चक्षुर्विज्ञेयानि नूपाणि इष्टानि कात्तानि प्रियाणि मनापानि कामोपसंहितानि रञ्जनीयानि श्रोत्रविज्ञेयाः शब्दा घ्राणविज्ञेया गन्धा जिह्वाविज्ञेया रसाः कायविज्ञेयानि स्प्रष्टव्यानि मनोविज्ञेया धर्मा इष्टाः कात्ताः प्रिया मनापाः कामोपसंहिता रञ्जनीयाः कण्टकभूताः। अनेकपर्यायेण चास्यारण्यगुणाः संवर्णिता यत्र स्थितस्य कुशलानां धर्माणां वृद्धिर्भवति॥ यावत्तेन कुलपुत्रेण भगवत्तं कल्याणमित्रमागम्यारण्यवासेन वसता युज्यमानेन घटमानेन व्यायच्छमानेनेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहृत्य सर्वक्लेशप्रहाणदर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः॥

स पूर्वनिवासमनुस्मृत्य भगवतो ऽस्यातिदुष्कराणि दृष्ट्वा भगवत्तमुपसंक्रम्य सगौरवः स्तौति मानयति च॥ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। पश्य भदत्त यावदयं कुलपुत्रो भगवता यावत्त्रिरपि ग्रामात्तान्निवार्यारण्ये नियोजितो यावदर्हत्त्वे प्रतिष्ठापित इति॥ भगवानाह। किमत्र भिक्षव आश्चर्यं यदिदानीं मया विगतरागेण विगतद्वेषेण विगतमोहेन परिभुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः सर्वज्ञेन सर्वाकारज्ञेन सर्वज्ञानज्ञेयवशिप्राप्तेनायं कुलपुत्रो यावत्त्रिरपि ग्रामात्तान्निवार्यारण्ये नियोजितो यावदर्हत्त्वे प्रतिष्ठापितो यत्तु मयातीते ऽध्वनि सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योयायासैरयं कुलपुत्रः स्वजीवितपरित्यागेन ग्रामात्तान्निवार्यारण्यवासे नियुक्तस्तच्छृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अन्यतरस्मिन्गिरिकन्दरे प्रस्रवणपुष्पफलकन्दसंपन्ने ऋषिः प्रतिवसति कष्टतपाः फलमूलाम्बुभक्षो ऽजिनवल्कलवासी अग्निहोत्रिकः। तस्य च ऋषेः शशो वयस्यो मानुषप्रलापी। स दिवसानुदिवसं त्रिः ऋषिसमीपमुपसंक्रामति उपसंक्रम्याभिवादनं कृत्वा विविधाभिः कथाभिः संमोदते। तावेवं प्रवृद्धस्नेहौ पितापुत्रवदवस्थितौ॥ यावत्कालात्तरेण महत्यनावृष्टिः प्रादुर्भूता यया नद्युदपानान्यल्पसलिलानि संवृतानि पुष्पफलवियुक्ताश्च पादपाः॥ ततः स ऋषिस्तत्राश्रमपदे उपभोगविरहान्नाभिरमते। सो ऽजिनचीरवल्कलान्यभिसंक्षेप्तुमारब्धः॥

अथ शशस्तं तथा प्रवृत्तं दृष्ट्वा पृष्टवान्महर्षे क्क गमिष्यसीति॥ ऋषिराह। ग्रामात्तमवगमिष्यामि तत्र पक्कभैक्षेणा यापयिष्यामीति॥ ततः स ऋषिवचनमुपश्रुत्य जातसंतापो मातापितृवियोगमिव मन्यमानः पादयोर्निपत्य तमृषिमुवाच। मा मां परित्यज अपि चानेकदोषसंकुलो गृहवासो ऽनेकगुणसंपन्नश्चारण्यवास इति॥ स बह्वप्युच्यमानो न निवर्तते। ततः स शशेनोच्यते। यद्यवश्यं गत्तव्यं किं न्वद्येह तावत्प्रतीक्षस्वश्चो यथाभिप्रेतं यास्यसीति॥ ततस्तस्य ऋषेरेतदभवत्। नियतमयं मामाहारजातेनोपनिमन्त्रयितुकामो यस्मादिमे तिर्यग्योनिगताः प्राणिनः संचयपरा इति। तेन तस्य प्रतिज्ञातम्॥

अथ कृताह्निकमाहारकाले शश उपसंक्रम्य तमृषिं प्रदक्षिणीकृत्य क्षमयितुमारब्धः। क्षमस्व मम महर्षे यन्मया ऊहापोहविरहितेन तिर्यग्योनावुपपन्नेन तव किञ्चिदपकृतं स्यादित्युक्त्वा सहसोत्प्लुत्याग्रौ प्रपतितः॥ ततः स रिषिर्जातसंवेगो बाष्पदुर्दिनमुखः प्रियैकपुत्रकमिवोपगृह्योवाच। वत्स किमिदमारब्धमिति॥ शश उवाच। महर्षे ऽरण्यप्रियतया मदीयेन मांसेनाहोरात्रं यापयिष्यसि। किं च

न सत्ति मुद्रा न तिला न तण्डुला वने विवृद्धस्य शशस्य केचन।

शरीरमेतत्त्वनलाभिसंस्कृतं ममोपयोज्याद्य तपोवने वसेति॥

ततः स ऋषिः शशवचनमुपश्रुत्य जातसंवेग उवाच। यद्येवं तव प्रियतया काममिहैव जीवितं परित्यक्ष्यामि न च ग्रामात्तमवतरिष्यामीति। श्रुत्वैतद्वचनं शशः प्रीतमनाः संवृत्त ऊर्ध्वमुखश्च गगनतलमभिवीक्ष्य याचितुं प्रवृत्त आह च।

अरण्ये मे समागम्य विवेके रमते मनः।

अनेन सत्यवाक्येन माहेन्द्रं देव वर्ष नु॥

इत्युक्तमात्रे बोधिसत्त्वानुभावेन माहेन्द्रभवनमाकम्पितम्। देवतानां चाधस्ताज्ज्ञानदर्शनं प्रवर्तते। किं कृतमिति। पश्यत्ति बोधिसत्त्वानुभावादिति। यावच्छक्रेण देवेन्द्रेण माहेन्द्रवर्षं वृष्टं येन तदाश्रमपदं पुनरपि तृणगुल्मौषधिपुष्पफलसमृद्धं संवृत्तम्॥

ततस्तेन ऋषिणा शशं कल्याणमित्रमागम्य तत्र वसता पञ्चाभिज्ञाः साक्षात्कृताः॥ ततः स ऋषिः शशमुवाच। भोः शश तेन दुष्करेण व्यवसायेन कारुण्यभावाच्च किं प्रार्थयसे इति। तेनोक्तम्। अन्धे <लोके अनायके> अपरिणायके बुद्धो भूयासमतीर्णानां सत्त्वानां तारयिता अमुक्तानां मोचयिता अनाश्वस्तानामाश्वासयिता अपरिनिर्वृतानां परिनिर्वापयितेति॥ ततः स ऋषिरिदं वचनमुपश्रुत्य शशमब्रवीत्। यदा त्वं बुद्धो भवेथास्माकमपि समन्वाहरेथा इति॥ शश उवाचैवमस्त्विति॥

भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन शश आसीदहं सः। ऋषिरेष एव कुलपुत्रः। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यत्कल्याणमित्रा विहरिष्यामः कल्याणसहायाः कल्याणसंपर्का न पापमित्रा न पापसहाया न पापसंपर्का इत्येवं वो भिक्षवः शिक्षितव्यम्॥

अथायुष्मानानन्दो भगवत्तमिदमवोचत्। इह मम भदत्त एकाकिनो रहोगतस्य प्रतिसंलीनस्यैवं चेतसि चेतःपरिवितर्क उदपादि। उपार्धमिदं ब्रह्मचर्यस्य यदुत कल्याणमित्रता कल्याणसहायता कल्याणसंपर्को न पापमित्रता न पापसहायता न पापसंपर्का इति॥ भगवानाह। मा त्वमानन्दैवं विच उपार्धमिदं ब्रह्मचर्यस्य यदुत कल्याणमित्रता कल्याणसहायता कल्याणसंपर्को न पापमित्रता न पापसहायता न पापसंपर्का इति। सकलमिदमानन्द केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं यदुत कल्याणमित्रता कल्याणसहायता कल्याणसंपर्को न पापमित्रता न पापसहायता न पापसंपर्काः। तत्कस्य हेतोः। मां ह्यानन्द कल्याणमित्रमागम्य जातिधर्माणः सत्त्वा जातिधर्मतायाः परिमुच्यत्ते जराव्याधिशोकमरणपरिदेवदुःखदौर्मनस्योपायासधर्माणः सत्त्वा उपायासधर्मतायाः परिमुच्यते। तदनेनैव ते आनन्द पर्यायेण वेदितव्यं यत्सकलमिदं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं ब्रह्मचर्यं यदुत कल्याणमित्रता कल्याणसहायता कल्याणसंपर्का न पापमित्रता न पापसहायता न पापसंपर्का इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते आयुष्मानानन्दो ऽन्ये च भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

शिबिरिति ३४

Parallel Romanized Version: 
  • Śibiriti 34 [76]

शिबिरिति ३४।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो <बुद्धो> भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। तेन खलु समये<न> श्रावस्त्यां भिक्षूणां द्वौ संनिपातौ भवतः। एक आषाढ्यां वर्षोपनायिकायां द्वितीयः कार्त्तिक्यां पूर्णमास्याम्। तत्र भिक्षवः पात्राणि पचत्ति चीवराणि धावयत्ति पांसुकूलानि च सीव्यत्ति। यावदन्यतमो भिक्षुश्चीवरं स्योतुकामः सूचीछिद्रं सूत्रकं न शक्रोति प्रतिपादयितुम्। स करुणदीनविलम्बितैरक्षरैरुवाच को लोके पुण्यकाम इति। भगवांश्चास्य नातिदूरे चङ्क्रमे चङ्क्रम्यते। ततो भगवान्गम्भीरमधुरविशदकलविङ्कमनोज्ञदुन्दुभिनिर्घोषो गजभुजसदृशबाहुमभिप्रसार्य कथयति। अहं भिक्षो लोके पुण्यकाम इति॥ ततो ऽसौ भिक्षुर्भगवतः पञ्चाङ्गोपेतं स्वरमुपश्रुत्य संभ्रात्तस्त्वरितत्वरितं भगवतः पाणिं गृहीत्वा स्वशिरसि स्थापयित्वाह। भगवन्ननेन ते पाणिना त्रीणि कल्पासंख्येयानि दानशीलक्षात्तिवीर्यध्यानप्रज्ञा उपचिताः॥ अथ च पुनर्भगवानेनमाह। अतृप्तो ऽहं भिक्षो पुण्यैर्लब्धरसो ऽहं भिक्षो पुण्यैरतो मे तृप्तिर्नास्तीति॥

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। आश्चर्यं भदत्त यद्भगवान्पुण्यमयैः संस्कारैरतृप्त इति॥ भगवानाह। किमत्र भिक्षव आश्चर्यं यदिदानीं तथागतो विगतरागो विगतद्वेषो विगतमोहः परिमुक्तो जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः सर्वज्ञः सर्वाकारज्ञः सर्वज्ञानज्ञेयवशिप्राप्तो यत्त्वहमतीते ऽध्वनि सरागः सद्वेषः समोहो ऽपरिमुक्तो जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो ऽतृप्तः पुण्यमयैः संस्कारैः तच्छृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि शिविघोषायां राजधान्यां शिबिर्नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च प्रशात्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नमखिलमकण्ठकमेकपुत्रमिव राज्यं पालयति। स च शिबी राजा श्राद्धो भद्रः कल्याणाशय आत्महित्परहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वप्रदः सर्वपरित्यागी निःसङ्गपरित्यागी च महति त्यागे वर्तते। स काल्यमेवोत्त्थाय यज्ञवाटं प्रविश्यान्नमन्नार्थिभ्यः प्रयच्छत्ति वस्त्रं वस्त्रार्थिभ्यः धनधान्यहिरण्यसुवर्णमणिमुक्तावैडूर्यशङ्खशिलाप्रवाडादीनां परित्यागं करोति। न चासौ पुण्यमयैः संस्कारैस्तृप्तिं गच्छति। सो ऽत्तःपुरं प्रविश्यात्तः पुरजनस्य भक्ताच्छादनं प्रयच्छति कुमाराणाममात्यानां मटबलाग्रस्य नैगमजानपदानाम्॥

अथ राज्ञः शिबेरेतदभवत्। संतर्पिता अनेन मनुष्यभूताः क्षुद्रजत्तवो ऽवशिष्टाः केन संतर्पयितव्या इति॥ स परित्यक्तविभवसर्वस्व एकशाटकनिवसितः स्वशरीरावशेषश्चित्तामापेदे। तस्यैतदभवत्। क्षुद्रजत्तुभ्यः स्वशरीरमनुप्रयच्छामीति। स शस्त्रेण स्वशरीरं तक्षयित्वा यत्र दंशमशकास्तत्रोत्सृष्टकायः प्रतिष्ठते प्रियमिवैकपुत्रकं रुधिरेण संतर्पयति॥

शक्रस्य देवेन्द्रस्याधस्ताज्ज्ञानदर्शनं प्रवर्तते। तस्यैतदभवत्। किमयं शिबी राजा सत्त्वानामर्थमेवं करोति उत करुणया यन्न्वहमेनं जिज्ञासेयेति॥ ततो भिन्नाञ्जनमसिवर्णं गृध्रवेषमात्मानमभिनिर्माय राज्ञः शिवेः सकाशमुपसंक्रम्य मुखतुण्डकेनाक्ष्युत्पाटयितुं प्रवृत्तः। न च राजा संत्रासमापद्यते किं तु मैत्रीविशालाभ्यां नयनाभ्यां तं गृध्रमालोक्य कथयति। वत्स यन्मदीयाच्छरीरात्प्रयुञ्जसे तेन प्रणयः क्रियतामिति॥ तत आवर्जितः शक्रो देवेन्द्रो ब्राह्मणवेषमात्मानभिनिर्माय राज्ञः शिबेः पुरस्तात्स्थित्वा कथयति। साधु पार्थिव दीयतामेतन्नयनद्वयमिति॥ राजोवाच। महाब्राह्मण गृह्यतां यदभिरुचितं न मे ऽत्र विघ्नः कश्चिदस्तीति॥ ततः शक्रो देवेन्द्रो भूयस्या मात्रयाभिप्रसन्नो ब्राह्मणवेषमत्तर्धाप्य स्वनूपेण स्थित्वा राजानमभ्युत्साहयन्नुवाच। साधु साधु भोः पार्थिव सुनिश्चिता ते बुद्धिरकम्प्यस्ते प्रणिधिरनुगता ते सत्त्वेषु महाकरुणा यत्र नाम त्वं संत्रासकरेषु धर्मेषु विशारदो न चिरात्त्वमनेन व्यवसायेनानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे॥

भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन शिबिर्नाम राजा बभूवाहं सः। तदानीमपि मे पुण्यमयैः संस्कारैस्तृप्तिर्नास्ति प्रागेवेदानीम्। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यद्दानानि दास्यामः पुण्यानि करिष्याम इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते च भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

शुक इति ५६

Parallel Romanized Version: 
  • Śuka iti 56 [77]

शुक इति ५६।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। राजगृहे नगरे राजा बिम्बिसारो राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च प्रशात्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नमखिलमकण्टकमेकपुत्रकमिव राज्यं पालयति। स च राजा श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः॥ यावदसौ भगवद्दर्शनोत्कण्ठितः करे कपोलं दत्त्वा चित्तापरो व्यवस्थितः। ततो ऽमात्यैरुक्तः किमर्थं देव शोकः क्रियत इति॥ राजोवाच। चिरदृष्टो मे सुगतः सो ऽहमाकाङ्क्षामि भगवतो दर्शनमिति॥ अश्रौषीद्भगवान्दिवाविहारोपगतो दिव्येन श्रोत्रेण विशुद्धेनातिक्रात्तमानुषेण राजा बिम्बिसार उत्कण्ठित इति। [अत्रात्तरे नास्ति किञ्चिद्बुद्धानां भगवतामज्ञातमदृष्टमविदितमविज्ञातम्। धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तानामेकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रात्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानामष्टाङ्गमार्गदेशिकानां नवानुपूर्वसमापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस्त्रिर्दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते। को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः <कः संबाधप्राप्तः> कः कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः कमहमपायादुद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयं कस्य कामपङ्कनिमग्रस्य हस्तोद्धारमनुप्रदद्यां कमार्यधनविरहितमार्यधनैश्वर्याधिपत्ये प्रतिष्ठापयेयं कस्यानवरोपितानि कुशलमूलान्यवरोपयेयं कस्यावरोपितानि परिपाचयेयं कस्य परिपक्कानि विमोचयेयम्। आह च।

अप्येवातिक्रमेद्वेलां सागरो मकरालयः।

न तु वैनेयवत्सानां बुद्धो वेलामतिक्रमेत्॥ ]

ततो भगवान्नाज्ञो बिम्बिसारस्यानुग्रहार्थं त्रयाणां वार्षिकाणां मासानामत्ययात्कृतचीवरो निष्ठितचीवरः समादाय पात्रचीवरं जनपदचारिकां प्रक्रात्तो ऽनुपूर्वेण चारिकां चरन्नन्यतमं वनषण्डमनुप्राप्तः। तत्र च वनषण्डे मनुष्यप्रलापी शुकः प्रतिवसति। तेन भगवान्दूरत एव दृष्टः। ततस्त्वरितत्वरितं भगवत्तमुवाच। ऐतु भगवान्स्वागतं भगवते क्रियतामस्माकमनुग्रह इहैव वनषण्डे एकां रात्रिं प्रतिवसेति॥ ततो भगवाञ्छुकस्यानुग्रहार्थं यत्र वृक्षे शुकस्यालयस्तत्र तृणासंस्तरं संस्तीर्य पर्यङ्केण निषणः अन्यवृक्षेषु महाश्रावकाः॥ ततः शुकः कृत्स्नां रात्रिमितस्ततस्तं वनषण्डं पर्यटति मा हैव कश्चिद्भगवत्तं सश्रावकसङ्घं विहेठयिष्यतीति मनुष्यो वा ऽमनुष्यो वा यक्षो वा राक्षसो वा श्वापदश्चण्डशृङ्गो वेति॥ ततः प्रभातायां राजन्यां भगवत्तं त्रिः प्रदक्षिणीकृत्य क्षमयितुमारब्धः। क्षमस्व भगवंस्तिर्यग्योनिगतो ऽहं नास्ति मे विभवो येन भगवत्तमभ्यर्चयेयमपि त्वहमग्रतो गच्छामि राज्ञो बिम्बिसारस्य भगवत आगमनं निवेदयामीति॥ एवमस्त्विति॥ यावदसौ राज्ञः सकाशं संप्रस्थितो ऽनुपूर्वेण राज्ञः सकाशमनुप्राप्तः। तस्मिंश्च समये राजा उपरिप्रासादतलगतो निष्पुरुषेण तूर्येण क्रीडति रमते परिचारयति। ततः शुको मानुषप्रलापी राजानमुवाच। भो राजन्विदितं ते भवतु भगवान्सश्रावकसङ्घस्तव विजितमनुप्राप्तः तदर्हति देवो भक्तं सज्जीकर्तुमिति॥ ततो राजा त्वरितत्वरितं प्रासादादवतीर्यामात्यगणपरिवृतो भगवतो ऽर्थेन आसनकानि प्रज्ञप्य च्छत्रध्वजपताकाभिर्विचित्रैश्च गन्धपुष्पधूपैर्भगवत्तं प्रत्युद्गतः। ततो राज्ञा भगवान्सश्रावकसङ्घो महता सत्कारेण प्रवेशितः प्रणीतेन चाहारेण संतर्पितः॥

अथ शुकस्यैतदभवत्। यद्भगवान्सश्रावकसङ्घ एवंविभूतिस्तत्सर्वं मामागम्य। इति विदित्वा हृष्टतुष्टप्रमुदित उदग्रप्रीतिसौमनस्यजातो राज्ञः पुरस्तादितश्चामुतश्च पर्यटन् श्येनकेनापहृत्य पञ्चत्वमापादितः। भगवतो ऽत्तिके चित्तं प्रसाद्य कालगतः प्रणीतेषु <देवेषु> त्रयस्त्रिंशेषूपपन्नः॥

धर्मता खलु देवपुत्रस्य वा देवकन्याया वाचिरोपसंपन्नस्य त्रीणि चित्तान्युत्पद्यत्ते कुतश्च्युतः कुत्रोपपन्नः केन कर्मणेति। स पश्यति तिर्यग्भ्यश्च्युतः प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्नो भगवतो ऽत्तिके चित्तमभिप्रसाद्येति॥ अथ शुकपूर्विणो देवपुत्रस्यैतदभवत्। न मम प्रतिनूपं स्याद्यदहं पर्युषितपरिवासो भगवत्तं दर्शनायोपसंक्रामेयं यन्न्वहमपर्युषितपरिवास एव भगवत्तं दर्शनायोपसंक्रामेयमिति॥ अथ शुकपूर्वी देवपुत्रश्चलविमलकुण्डलधरो हारार्धहारविराजितगात्रो मणिरत्नविचित्रचूडः कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्रस्तस्यामेव रात्रौ दिव्यानामुत्पलपद्मकुमुदपुण्डरीकमन्दारकाणां पुष्पाणामुत्सङ्गं पूरयित्वा सर्वं जेतवनमुदारेणावभासेनावभास्य भगवत्तं पुष्पैरवकीर्य भगवतः पुरस्तान्निषणो धर्मश्रवणाय। अथ भगवांश्छुकपूर्विणो देवपुत्रस्याशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्यां श्रुत्वा शूकपर्विणा देवपुत्रेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतआपत्तिफलं साक्षात्कृतम्॥ स दृष्टसत्यस्त्रिरुदानमुदानयति। इदमस्माकं भदत्त न मात्रा कृतं न पित्रा न राज्ञा न देवताभिर्नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर्न श्रमणब्राह्मणैर्यद्भगवतास्माकं कृतम्। उच्छोषिता रुधिराश्रुसमुद्रा लङ्घिता अस्थिपर्वताः पिहितान्यपायद्वाराणि <विवृतानि स्वर्गमोक्षद्वाराणि> प्रतिष्ठापिताः स्मो देवमनुष्येषु। आह च।

तवानुभावात्पिहितः सुघोरो ह्यपायमार्गो बहुदोषयुक्तः।

अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश्च मयोपलब्धः॥

त्वदाश्रयाच्चाप्तमपेतदोषं मयाद्य शुद्धं सुविशुद्ध चक्षुः।

प्राप्तं च शात्तं पदमार्यकात्तं तीर्णश्च दुःखार्णवपारमस्मि॥

नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामय।

भवसहस्र<सु>दुर्लभदर्शन सफलमद्य मुने तव दर्शनम्॥

अवनम्य ततः प्रलम्बहारश्चरणौ द्वावभिवन्द्य जातहर्षः।

परिगम्य च दक्षिणं जितारिं सुरलोकाभिमुखो दिवं जगाम॥

अथ शुकपूर्वी देवपुत्रो वणिगिव लब्धलाभः सस्यसंपन्न इव कर्षकः शूर इव विजितसंग्रामः सर्वरोगपरिमुक्त इवातुरो यया विभूत्या भगवत्सकाशमागतस्तयैव विभूत्या स्वभवनं गतः॥

भिक्षवः पूर्वरात्रापररात्रं जागरिकायोगमनुयुक्ता विहरत्ति। तैर्दृष्टो भगवतो ऽत्तिके उदारो ऽवभासः। यं दृष्ट्वा संदिग्धा भगवत्तं पप्रच्छुः। किं भगवन्नस्यां रात्रौ भगवत्तं दर्शनाय ब्रह्मा सहाम्पतिः शक्रो देवेन्द्रश्चत्वारो लोकपाला उपसंक्रात्ताः॥ भगवानाह। न भिक्षवो ब्रह्मा सहाम्पतिर्न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रात्ता अपि तु दृष्टः स युष्माभिः शुको येन वयं तस्मिन्वनषण्डे रात्रिं वस्तुमुपनिमन्त्रिता इति॥ भिक्षव ऊचुरेवं भदत्तेति॥ भगवानाह। स एष भिक्षवः कालं कृत्वा प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्न इति॥ भिक्षव ऊचुः। कानि भदत्त शुकपूर्वकेण देवपुत्रेण कर्माणि कृतानि येन शुकेषूपपन्नः कानि कर्माणि कृतानि येन देवेषूपपन्नः सत्यदर्शनं च कृतमिति॥ भगवानाह। शुकपूर्वकेणैव भिक्षवो देवपुत्रेण <पूर्वमन्यासु जातिषु> कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। शुकपूर्वकेण देवपुत्रेण कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि अपि कल्पशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अस्मिन्नेव भद्रकल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स वाराणसीं नगरीमुपनिश्रित्य विहरति स्म। तस्यान्यतम उपासकः। तेन शिक्षाशैथिल्यं कृतम्। तस्य कर्मणो विपाकाच्छुकेषूपपन्नः। यन्ममात्तिके चित्तं प्रसादितं तेन देवेषूपपन्नः। यत्तेन परिशिष्टानि शिक्षापदानि रक्षितानि तेन सत्यदर्शनं कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्रणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

शुक्लेति ७३

Parallel Romanized Version: 
  • Śukleti 73 [78]

शुक्लेति ७३।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः कपिलवस्तुनि विहरति न्यग्रोधारामे। शाक्येषु रोहिणो नाम शाक्यः प्रतिवसति आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतो न पुत्रो न दुहिता। स करे कपोलं दत्त्वा चित्तापरो व्यवस्थितः। अनेकधनसमुदितं मे गृहं न मे पुत्रो न दुहिता। ममात्ययात्सर्वस्वापतेयमपुत्रकमिति कृत्वा राजविधेयं भविष्यतीति। स श्रमणब्राह्मणनैमित्तिकसुहृत्संबन्धिबान्धवैरुच्यते देवताराधनं कुरुष्वेति॥ सो ऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरवासवादीनन्यांश्च देवताविशेषानायाचते। तद्यथा आरामदेवता वनदेवताश्चत्वरदेवताः शृङ्गाटकदेवता बलिप्रतिग्राहिका देवताः सहजाः सहधार्मिका नित्यानुबद्धा अपि देवता आयाचते स्म। अस्ति चैष लोके प्रवादो यदायाचनहेतोः पुत्रा जायत्ते दुहितरश्चेति। तच्च नैवम्। यद्येवमभविष्यदेकैकस्य पुत्रसहस्रमभविष्यत्तद्यथा राज्ञश्चक्रवर्तिनः। अपि तु त्रयाणां स्थानानां संमुखीभावात्पुत्रा जायत्ते दुहितरश्च। कतमेषां त्रयाणाम्। मातापितरौ रक्तौ भवतः संनिपतितौ माता कल्या भवति ऋतुमती गन्धर्वश्च प्रत्युपस्थितो भवत्येतेषां त्रयाणां स्थानानां संमुखीभावात्पुत्रा जायत्ते दुहितरश्च॥

स चैवमायाचनपरस्तिष्ठति अन्यतमा च दारिका अन्यतमस्माद्देवनिकायाच्च्युत्वा तस्य प्रजापत्याः कुक्षिमवक्रात्ता। तया स्वामिने निवेदितम्। ततः स्वामिनोच्यते। भद्रे यदि पुत्रं जनिष्यसीत्येवं कुशलमथ दुहितरं तयैव सह त्वां निष्कासयामीति॥ यावदसावष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। दारिका जाता अभिनूपा दर्शनीया प्रासादिका अतिक्रात्ता मानुषं वर्णमसंप्राप्ता च दिव्यं वर्णं शुक्लैर्वस्त्रैः प्रावृता अनुपलिप्तै<व> गर्भमलेन॥ यावद्रोहिणेन श्रुतं प्रजापती ते प्रसूता दारिका जातेति। स कुपितः प्रविष्टः। ततो ऽस्य प्रजापत्या दिव्यवस्त्रप्रावृता दारिकोपनीता। ततो रोहिणः शाक्यो दारिकां दृष्ट्वा परं विस्मयमापन्नः॥ तस्या जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवतु दारिकाया नामेति। ज्ञातय ऊचुः। यस्मादियं शुक्लवस्त्रपरिवृता जाता तस्माद्भवतु दारिकायाः शुक्लेति नामेति॥ शुक्ला दारिका अष्टाभ्यो धात्रीभ्यो दत्ता द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्। साष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्। यथा यथा च शुक्ला दारिका वर्धते तथा तथा तान्यपि वस्त्राणि वर्धत्ते न च मलिनीभवत्ति न चास्याः कायो मलेनाभिभूयते॥

यदा शुक्ला दारिका क्रमेण महती संवृत्ता तदास्या बहवो याचनका आगच्छत्ति राजपुत्रामात्यपुत्राश्च। ततस्तैरुपद्रूयमाणः पिता चास्याः करे कपोलं दत्त्वा चित्तापरो व्यवस्थितः। यद्येकस्मै दास्यामि अन्ये मे अमित्रा भविष्यत्तीति॥ यावदसौ दारिका पितरं चित्तापरमवेक्ष्योवाच। तात किमसि चित्तापर इति। तेन सो ऽर्थो विस्तरेण समाख्यातः॥ दारिका कथयति। तात न ते शोकः कर्तव्यो नाहं कामेनार्थिनी भगवच्छासने प्रव्रजिष्यामि अनुजानीहि मां तातेति॥ यावदसौ मातापितरावनुज्ञाप्य भगवच्छासने प्रव्रजिता। येनैव वस्त्रेण प्रावृता जाता तत एव परिपूर्णं पञ्चचीवरं संपन्नम्॥ तया युज्यमानया घटमानया व्यायच्छमानयेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हत्ती संवृत्ता त्रैधातुकवीतरागा समलोष्टकाञ्चना आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखा सेन्द्रोपेन्द्राणां देवानां पूज्या मान्याभिवाद्या च संवृत्ता।

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त शुक्लया कर्माणि कृतानि येनाढ्ये कुले जाताभिनूपा दर्शनीया प्रासादिका शुक्लवस्त्रप्रावृता प्रव्रज्य चार्हत्त्वं साक्षात्कृतमिति॥ भगवानाह। शुक्लयैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि। शुक्लया कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अस्मिन्नेव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स वाराणसीं नगरीमुपनिश्रित्य विहरति ऋषिपतने मृगदावे॥ यावदन्यतरा श्रेष्ठिभार्या श्राद्धा भद्रा कल्याणाशया केनचिदेव करणीयेन ऋषिपतनं गता॥ अथासौ ददर्श बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकं सहदर्शनाच्च भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषणा धर्मश्रवणाय। ततो ऽस्या भगवता काश्यपेन धर्मो देशितः। तया लब्धप्रसादया भगवत्तं सश्रावकसङ्घमत्तर्गृहे भोजयित्वा भिक्षुसङ्घाय कठिनचीवरमनुप्रदत्तं क्रमेण च मातापितरावनुज्ञाप्य भगवच्छासने प्रव्रजिता॥

किं मन्यध्वे भिक्षवो यासौ श्रेष्ठिभार्या एषैवासौ शुक्ला भिक्षुणी। यदनया भिक्षुसङ्घाय कठिनचीवरमनुप्रदत्तं तेन शुक्लवस्त्रप्रावृता जाता। यद्ब्रह्मचर्यवासः परिपालितस्तेनेह जन्मन्यर्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

शोभित इति ८७

Parallel Romanized Version: 
  • Śobhita iti 87 [79]

शोभित इति ८७।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः कपिलवस्तुनि विहरति न्यग्रोधारामे। कपिलवस्तुन्यन्यतमः शाक्य आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता। साष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। दारको जातो ऽभिनूपो दर्शनीयः प्रासादिको ऽतिक्रात्तो मानुषवर्णमसंप्राप्तश्च दिव्यं वर्णम्। तस्य जन्मन्यनेकान्यद्भुतानि प्रादुर्भूतानि यैः कपिलवस्तु नगरं समत्ततः शोभितम्। तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवतु दारकस्य नामेति। ज्ञातय ऊचुः। यस्मादस्य जन्मनि कपिलवस्तु नगरं समत्ततः शोभितं तस्मादस्य भवतु शोभित इति नामेति॥ शोभितो दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां <द्वाभ्यां> क्रीडनिकाभ्यां धात्रीभ्याम्। सो ऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्त<प्तोत्त>प्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्॥

स यदा महान्संवृत्तस्तदा न्यग्रोधारामं गतो भगवतो दर्शनाय। अथासौ ददर्श बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकं सहदर्शनाच्चानेन भगवतो ऽत्तिके चित्तं प्रसादितम्। प्रसादजातो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषणो धर्मश्रवणाय। तस्य भगवताशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा शोभितेन दारकेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतआपत्तिफलं साक्षात्कृतम्। स दृष्टसत्यो मातापितरावनुज्ञाप्यं भगवच्छासने प्रव्रजितः। तेन युज्यमानेन घटमानेन व्यायच्छमानेनेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः।

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त शोभितेन कर्माणि कृतानि येनाभिनूपो दर्शनीयः प्रासादिको ऽतिक्रात्तो मानुषवर्णमसंप्राप्तश्च दिव्यं वर्णं जन्मनि चास्यानेकानि अद्भुतानि प्रादुर्भूतानि यैः कपिलवस्तु नगरं समत्ततः शोभितम्॥ भगवानाह। शोभितेनैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि। शोभितेनैवकर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यतीति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्यस्मिन्नेव भद्रके कल्पे चत्वारिंशद्वर्षसहस्रायुषि प्रजायां क्रकुच्छन्दो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां <बुद्धो > भगवान्। स शोभावतीं राजधानीमुपनिश्रित्य विहरति। तस्य शोभेन राज्ञा केशनखस्तूपः प्रतिष्ठापितः॥ यावत्कस्मिंश्चित्पर्वणि प्रत्युपस्थिते गोष्ठिका स्तूपसमीपं गताः। तैस्तं स्तूपं दृष्ट्वा प्रसादजातैः पुष्पारोपणं कर्तुमारब्धम्। तत्रैको गोष्ठिकः कथयत्यहं न करोमि मम विभवो नास्तीति। स तैश्च गोष्ठिकमध्यान्निष्कासितः। तस्य विप्रतिसारो जातः। तेन विचित्रपुष्पसंग्रहं कृत्वा तस्मिन्नेव स्तूपे पुष्पारोपणं कृतम्॥

भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन गोष्ठिक आसीद्येन विप्रतिसारजातेन क्रकुच्छन्दस्य केशनखस्तूपे पुष्पारोपणं कृतमयमसौ शोभितः। अन्यान्यपि हि भिक्षवः शोभितेन कर्माणि कृतान्युपचितानि॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यामन्यतमः श्रेष्ठी। तेन ग्लानः प्रत्येकबुद्धो दृष्टः। ततः प्रसादजातेन पादयोर्निपत्य पिण्डकेन प्रतिपादितः पटेन चाच्छादितः॥

किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन श्रेष्ठी अयं शोभितः। भूयः काश्यपे भगवति दरिद्रो ऽभूत्काष्ठहारकः। स काष्ठानामर्थे पर्वतदरों प्रविष्टः। तेन स्तूपो दृष्टस्तत्र च स्तूपाङ्गणे तृणानि जातानि। ततस्तेन प्रसादजातेन तृणान्युत्पाट्य संमार्जनीं गृहीत्वा स्तूपाङ्गणं च संमृष्टम्। ततः पादयोर्निपत्य प्रणिधानं कर्तुमारब्धः। अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन चाभिनूपः स्यां दर्शनीयः प्रासादिकः अनागतांश्च बुद्धानारागयेयं मा विरागयेयमिति॥

भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन काष्ठहारक आसीदयमेवासौ शोभितः। यदनेन स्तूपाङ्गणं संमृष्टं तेन यत्र यत्र जातस्तत्र तत्राभिनूपो दर्शनीयः प्रासादिकः संवृत्तः। तेनैव हेतुनेदानीमर्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

श्रीमतीति ५४

Parallel Romanized Version: 
  • Śrīmatīti 54 [80]

श्रीमतीति ५४।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो राजगृहमुपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे। राजगृहे नगरे राजा बिम्बिसारो राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च प्रशात्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नमखिलमकण्टकमेकपुत्रकमिव राज्यं पालयति॥ यदा राज्ञा बिम्बिसारेण भगवतः सकाशात्सत्यानि दृष्टानि तदा रात्रिं भगवत्तमुपसंक्रामति सार्धमत्तः- पुरेण॥ अथ राजा बिम्बिसारो <ऽपरे>ण समयेन संप्राप्ते वसत्तकालसमये संपुष्पितेषु पादपेष हंसक्रौञ्चमयूरशुकशारिकाकोकिलजीवञ्जीवकनिर्घोषिते वनषण्डे देव्या सहात्तःपुरपरिवृत उद्यानभूमिं निर्गतः। तत्र चात्तः पुरिकाभी राजा विज्ञप्तो देव वयं न शक्नुमो ऽहन्यहनि भगवत्तमुपसंक्रमितुं तत्साधु देवो ऽस्मिन्नत्तःपुरे तथागतस्य केशनखस्तूपं प्रतिष्ठापयेद्यत्र वयमसकृत्पुष्पैर्गन्धैर्माल्यैर्विलेपनैश्छत्त्रैर्ध्वजैः पताकाभिः पूजां कुर्यामेति॥ यावद्राज्ञा बिम्बिसारेण भगवान्विज्ञप्तो दीयतामस्मभ्यं केशनखं येन वयं तथागतस्तूपमत्तःपुरमध्ये प्रतिष्ठापयाम इति। यावद्भगवता केशनखं दत्तम्॥ राज्ञा बिम्बिसारेण महता सत्कारेणात्तःपुरसहायेन तथागतस्य केशनखस्तूपो ऽत्तःपुरमध्ये प्रतिष्ठापितः तत्र चात्तः पुरे ऽत्तःपुरिका दीपधूपपुष्पगन्धमाल्यविलेपनैरभ्यर्चनं कुर्वत्ति॥

यदा पुना राज्ञा ऽजातशत्रुणा देवदत्तविग्राहितेन पिता धार्मिको धर्मराजो जीविताद्यवरोपितः स्वयं च राज्यं प्रतिपन्नः तदा भगवच्छासने सर्वदेयधर्माः समुच्छिन्नाः क्रियाकारश्च कारितो न केनचित्तथागतस्तूपे काराः कर्तव्या इति॥ यदा पञ्चदश्यां प्रव्रारणा संवृत्ता तदा तत्र केशनखस्तूपे न कश्चित्संमार्जनं दीपधूपपुष्पदानं वा कुरुते। ततो ऽत्तःपुरिकाः केशनखस्तूपं तथाविधं राजानं च बिम्बिसारमनुस्मृत्य करुणकरुणं रोदितुमारब्धाः हा कष्टं धर्मराजवियोगाद्वयं पुण्यात्प्रहीणा इति॥ तत्र च श्रीमती नामात्तःपुरिका। सा स्वकं जीवितमगणयित्वा बुद्धगुणांश्चानुस्मृत्य केशनखस्तूपं संमृज्य दीपमालामकार्षीत्॥ यावदजातशत्रुरुपरिप्रासादतलगतस्तमुदारमवभासं दृष्ट्वा पप्रच्छ किमिदमिति। यावदन्यया कथितं श्रीमत्या केशनखस्तूपे दीपमाला कृतेति॥ ततः श्रीमतीमाहूय कथयति। किमर्थं राजशासनमतिक्रमसीति॥ सा कथयति। यद्यपि मया तव शासनमतिक्रात्तं किं तु धर्मराजस्य मया बिम्बिसारस्य शासनं नातिक्रात्तमिति॥ ततस्तेन कुपितेन चक्रं क्षिप्त्वा जीविताद्यवरोपिता। सा भगवति प्रसन्नचित्ता कालगता प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्ना॥

तत्र काले देवसमितिरुपस्थिता। अथ श्रीमती देवकन्या समत्तयोजनं दिव्यप्रभामण्डलावभासिता देवसमितिमुपसंक्रात्ता। ततः शक्रो देवेन्द्रस्तमुदारमवभासं दिव्याञ्च प्रभां समत्तयोजनां दृष्ट्वा पप्रच्छ।

गात्रं केन विमृष्टकाञ्चननिभं पद्मोत्पलाभं तव।

गात्रश्रीरतुला कृतेयमिह ते देहात्प्रभा निःसृता।

वक्तं केन विबुद्धपद्मसदृशं चामीकराभं तव।

ब्रूहि त्वं मम देवते फलमिदं यत्कर्मजं भुज्यते॥

देवता प्राह।

त्रैलोक्यनाथं जगतः प्रदीपं निरीक्ष्य बुद्धं वरलक्षणाढ्यम्।

चकार दीपं वदतां वरस्य तमोनुदं क्लेशतमोनुदस्य॥

दृष्ट्वा प्रभां चन्द्रमरीचिवर्णां चकार भावेन मुनौ प्रसादम्।

प्रभाञ्च हर्षात्समुदीक्ष्य शास्तुः चक्रे प्रणामं वदतां वरस्य॥

तत्कर्मणः श्रिया देहं राजते ऽभ्यधिकं मम।

जलजेन्दुविशुद्धाभं वदनं कात्तदर्शनम्॥

शक्रः प्राह।

अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम्।

यत्र न्यस्तं त्वया बीजमिष्टं स्वर्गोपपत्तये॥

को नार्चयेत्प्रवरकाञ्चनराशिगौरम्।

बुद्धं विशुद्धकमलायत<प>त्रनेत्रम्।

यत्राधिकारजनितानि वराङ्गनानाम्।

रेजुर्मुखानि कमलायतलोचनानि॥

धर्मता खलु देवपुत्रस्य वा देवकन्याया वाचिरोपपन्नस्य त्रीणि चित्तान्युत्पद्यत्ते कुतश्च्युतः कुत्रोपपन्नः केन कर्मणेति। सा पश्यति मनुष्येभ्यश्च्युता प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्ना भगवतो ऽत्तिके चित्तमभिप्रसाद्येति॥ अथ श्रीमत्या देवकन्याया एतदभवत्। न मम प्रतिनूपं स्याद्यदहं पर्युषितपरिवासा भगवत्तं दर्शनायोपसं<क्रामेयं यन्न्वहमपर्युषितपरिवासा एव भगवत्तं दर्शनायोपसं>क्रामेयमिति॥ अथ श्रीमती देवकन्या दिव्यप्रभावभासपरिवेष्ठिता दिव्यानामुत्पलपद्मकुमुदपुण्डरीकमन्दारकाणामुत्सङ्गं पूरयित्वा सर्व वेणुवनं कलन्दकनिवापमुदारेणावभासेनावभास्य भगवत्तं पुष्पैरवकीर्य भगवतः पुरस्तान्निषण्णा धर्मश्रवणाय॥ अथ भगवाञ्छ्रीमत्या देवकन्याया आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्यां श्रुत्वा श्रीमत्या देवकन्यया विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतआपत्तिफलं प्राप्तम्॥

सा दृष्टसत्या त्रिरुदानमुदानयति। इदमस्माकं भदत्त न मात्रा कृतं न पित्रा न राज्ञा न देवताभिर्नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर्न श्रमणब्राह्मणैर्यद्भगवतास्माकं कृतम्। उच्छोषिता रुधिराश्रुसमुद्रा लङ्घिता अस्थिपर्वताः पिहितान्यपायद्वाराणि विवृतानि स्वर्गमोक्षद्वाराणि प्रतिष्ठापिताः स्मो देवमनुष्येषु। आह च।

तवानुभावात्पिहितः सुघोरो ह्यपायमार्गो बहुदोषयुक्तः।

अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश्च मयोपलब्धः॥

त्वदाश्रयाच्चाप्तमपेतदोषं मयाद्य शुद्धं सुविशुद्ध चक्षुः।

प्राप्तं च शात्तं पदमार्यकात्तं तीर्णा च दुःखार्णवपारमस्मि॥

नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामय।

भवसहस्रसुदुर्लभदर्शन सफलमद्य मुने तव दर्शनम्॥

अवनम्य ततः प्रलम्बहारा चरणौ द्वावभिवन्द्य जातहर्षा।

परिगम्य च दक्षिणं जितारिं सुरलोकाभिमुखी दिवं जगाम॥

अथ श्रीमती देवकन्या वणिगिव लब्धलाभः सस्यसंपन्न इव कर्षकः शूर इव जितसंग्रामः सर्वरोगविमुक्त इवातुरो यया विभूत्या भगवत्सकाशमागता तयैव विभूत्या स्वभवनं गता॥

भिक्षवः पूर्वरात्रापररात्रं जागरिकायोगमनुयुक्ता विहरत्ति। तैर्दृष्टो भगवतो ऽत्तिके उदारो ऽवभासः। यं दृष्ट्वा संदिग्धा भगवत्तं पप्रच्छुः। किं भगवन्निमां रात्रिं ब्रह्मा सहाम्पतिः शक्रो देवेन्द्रश्चत्वारो लोकपाला <भगवत्तं दर्शना>योपसंक्रात्ताः॥ भगवानाह। न भिक्षवो ब्रह्मा सहाम्पतिर्न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रात्ता अपि तु राज्ञो बिम्बिसारस्य श्रीमती नामात्तः पुरिका स्वजीवितमगणयित्वा बुद्धगुणांश्चानुस्मृत्य तथागतस्य केशनखस्तूपे दीपमालां कृतवती ततो राज्ञा ऽजातशत्रुणा कुपितेन जीविताद्यवरोपिता। सा ममात्तिके चित्तं प्रसाद्य कालगता प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्ना। सास्यां रात्रौ मत्सकाशमुपसंक्रात्ता तस्या मया धर्मो देशितः दृष्टसत्या च स्वभवनं गता। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यच्छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्याम इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

श्रेष्ठीति ४८

Parallel Romanized Version: 
  • Śreṣṭhīti 48 [81]

श्रेष्ठीति ४८।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। श्रावस्त्यामन्यतमः श्रेष्ठी आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी॥ सो ऽपरेण समयेन जेतवनं निर्गतः। अथासौ ददर्श बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्यानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकं दृष्ट्वा च पुनर्भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषणो धर्मश्रवणाय। तस्मै भगवता संसारवैराग्यिकी धर्मदेशना कृता यां श्रुत्वा संसारदोषदर्शी निर्वाणे गुणदर्शी भूत्वा भगवच्छासने प्रव्रजितः। प्रव्रजितश्च ज्ञातो महापुण्यः संवृत्तो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणाम्। स गृहीतपरिष्कारो लब्धं लब्धं संचयं करोति न तु सब्रह्मचारिभिः सह संविभागं करोति॥ स तेन मात्सर्येण सेवितेन भावितेन बहुलीकृतेन परिष्काराध्यवसितः कालगतः स्वके लयने प्रेतेषूपपन्नः॥

ततो ऽस्य सब्रह्मचारिभिर्मुण्डिकां गण्डीं पराहत्य शरीराभिनिर्हारः कृतः। ततो ऽस्य शरीरे शरीरपूजां कृत्वा विहारमागताः। ततो लयनद्वारं विमुच्य पात्रचीवरं प्रत्यवेक्षितुमारब्धाः। यावत्पश्यत्ति तं प्रेतं विकृतकरचरणनयनं परमबीभत्साश्रयं पात्रचीवरमवष्टभ्यावस्थितम्। तथाविकृतं दृष्ट्वा भिक्षवः संविग्ना भगवते निवेदितवत्तः॥ ततो भगवांस्तस्य कुलपुत्रस्यानुग्रहार्थं शिष्यगणस्योद्वेजनार्थं मात्सर्यस्य चानिष्टविपाकसंदर्शनार्थं भिक्षुगणपरिवृतो भिक्षुसङ्घपुरस्कृतस्तं प्रदेशमनुप्राप्तः। ततो ऽसौ ददर्श बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकं सहदर्शनाच्चास्य भगवतो ऽत्तिके प्रसादो जातः। स व्यपत्रपितवान्। ततो भगवान्सजलजलदगम्भीरदुन्दुभिस्वरः प्रेतं परिभाषितवान्। भद्रमुख त्वयैवैतदात्मवधाय पात्रचीवरं समुदानीतं येनास्यपायेषूपपन्नः साधु ममात्तिके चित्तं प्रसादयास्माच्च परिष्काराच्चित्तं विरागय मा हैवेतः कालं कृत्वा नरकेषूपपत्स्यस इति॥ ततः प्रेतः सङ्घे पात्रचीवरं निर्यात्य भगवतः पादयोर्निपत्यात्ययं देशितवान्। ततो भगवता प्रेतस्य नाम्ना दक्षिणा आदिष्टा।

इतो दानाद्वि यत्पुण्यं तत्प्रेतमनुगच्छतु।

उत्तिष्ठतु क्षिप्रमयं प्रेतलोकात्सुदारुणादिति॥

ततः स प्रेतो भगवति चित्तं प्रसाद्य कालगतः प्रेतमहर्द्धिकेषूपपन्नः॥ ततः प्रेतमहर्द्धिकश्चलविमलकुण्डलधरो हारार्धहारविराजितगात्रो मणिरत्नविचित्रमौलिः कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्रस्तस्यामेव रात्रौ दिव्यानामुत्पलपद्मकुमुदपुण्डरीकमन्दारकाणामुत्सङ्गं पूरयित्वा सर्वं जेतवनमुदारेणाव<भासेनाव>भास्य भगवत्तं पुष्पैरवकीर्य भगवतः पुरस्तान्निषणो धर्मश्रवणाय भगवता चास्य तथाविधा धर्मदेशना कृता यां श्रुत्वा प्रसादजातः प्रक्रात्तः॥

भिक्षवः पूर्वरात्रापररात्रं जागरिकायोगमनुयुक्ता विहरत्ति। तैर्दृष्टो भगवतो ऽत्तिके उदारो ऽवभासः यं दृष्ट्वा संदिग्धा भगवत्तं पप्रच्छुः। किं भगवन्नस्यां रात्रौ ब्रह्मा सहाम्पतिः शक्रो देवेन्द्रश्चत्वारो लोकपाला भगवत्तं दर्शनोयापसंक्रात्ताः॥ भगवानाह। न भिक्षवो ब्रह्मा सहाम्पतिर्न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रात्ता अपि तु स प्रेतः कालं कृत्वा प्रेतमहर्द्धिकेषूपपन्नः। स इमां रात्रीं मत्सकाशमुपसंक्रात्तस्तस्य मया धर्मो देशितः स प्रसादजातः प्रक्रात्तः। तस्मात्तर्हि भिक्षवो मात्सर्यप्रहाणाय व्यायत्तव्यम्। एते दोषा न भविष्यत्ति ये तस्य श्रेष्ठिनः प्रेतभूतस्येत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो ऽन्ये च देवासुरगरुडकिन्नरमहोरगादयो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

संगीतिरिति १००

Parallel Romanized Version: 
  • Saṁgītiriti 100 [82]

संगीतिरिति १००।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चित्तो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः कुशिनगर्यां विहरति मल्लानामुपवर्तने यमकशालवने॥ अथ भगवांस्तदेव परिनिर्वाणकालसमये आयुष्मत्तमानन्दमामन्त्रयते स्म। प्रज्ञापयानन्द तथागतस्यात्तरेण यम<क>शालयोरुत्तराशिरसं मञ्चमद्य तथागतस्य रात्र्या मध्यमे यामे निरुपधिशेषे निर्वाणधातौ परिनिर्वाणं भविष्यतीति। एवं भदत्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्यात्तरेण यमकशालयोरुत्तराशिरसं मञ्चं प्रज्ञप्य येन भगवांस्तेनोपसंक्रात्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकात्ते ऽस्थात्। एकात्तस्थित आयुष्मानानन्दो भगवत्तमिदमवोचत्। प्रज्ञप्तो भदत्त तथागतस्यात्तरेण यमकशालयोरुत्तराशिरसं मञ्चः॥ अथ भगवान्येन मञ्चस्तेनोपसंक्रात्तः। उपसंक्रम्य दक्षिणेन पार्श्वेन शय्यां कल्पयति पादं पादेनोपधायालोकसंज्ञी स्मृतः संप्रजानन्निर्वाणसंज्ञामेव मनसि कुर्वन्निति॥

तत्र भगवान्नात्र्या मध्यमे यामे ऽनुपधिशेषे निर्वाणधातौ परिनिर्वृतः। समनत्तरपरिनिर्वृते बुद्धे भगवति अत्यर्थं तस्मिन्समये महापृथिवीचालो ऽभूदुल्कापा<ता> दिशोदाहा अत्तरीक्षे देवदुन्दुभयो नदत्ति॥ समनत्तरपरिनिर्वृते बुद्धे भगवति उभौ यमकशालवनस्य द्रुमोत्तमौ तथागतस्य सिंहशय्यां शालपुष्पैरवाकिरताम्॥ समनत्तरपरिनिर्वृत्ते भगवत्यन्यतरो भिक्षुस्तस्यां वेलायां गाथां भाषते।

सुन्दरौ खल्विमौ शालवन<स्या>स्य द्रुमोत्तमौ।

यदवाकिरतां पुष्पैः शास्तारं परिनिर्वृतम्॥

समनत्तरपरिनिर्वृते बुद्धे भगवति शक्रो देवेन्द्रो गाथां भाषते।

अनित्या बत संस्कारा उत्पादव्ययधर्मिणः।

उत्पद्य हि निरुध्यत्ते तेषां व्युपशमस्सुखमिति॥

समनत्तरपरिनिर्वृते बुद्धे भगवति ब्रह्मा सहांपतिर्गाथां भाषते।

सर्वभूतानि लोके ऽस्मिन्निक्षेप्स्यत्ति समुच्छ्रयम्।

एवंविधो यत्र शास्ता लोकेष्वप्रतिपुद्गलः।

तथागतबलप्राप्तः चक्षुष्मान्परिनिर्वृतः॥

समनत्तरपरिनिर्वृते बुद्धे भगवति आयुष्माननिरुद्धो गाथा भाषते।

स्थिता आश्वासप्रश्वासा स्थिरचित्तस्य तायिनः।

आनिज्यां शात्तिमागम्य चक्षुष्मान्परिनिर्वृतः॥

तदाभवद्भीषणकं तदाभूद्रोमहर्षणम्।

सर्वाकारबलोपेतः शास्ता कालं यदाकरोत्॥

असंलीनेन चित्तेन वेदना अधिवासयन्।

प्रद्योतस्येव निर्वाणं विमोक्षस्तस्य चेतस इति॥

सप्ताहपरिनिर्वृते बुद्धे भगवति आयुष्मानानन्दो भगवतश्चितां प्रदक्षिणीकुर्वन्गाथां भाषते।

येन कायरतनेन नायको

ब्रह्मलोकमगमन्महर्द्धिकः।

दह्यते स्म त<नु>जेन तेजसा

पञ्चभिर्युगशतैः स वेष्ठितः॥

सहस्रमात्रेण हि चीवराणाम्

बुद्धस्य कायः परिवेष्ठितो ऽभूत्।

द्वेचीवरे तत्र तु नैव दग्धे

अभ्यत्तरं बाह्यमथ द्वितीयम्॥

वषर्शतपरिनिर्वृते बुद्धे भगवति पाटलिपुत्रे नगरे राजाशोको राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च प्रशात्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नं धार्मिको धर्मराजो धर्मेण राज्यं पालयति। यावदपरेण समयेन देव्या सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः कालात्तरेण देवी आपन्नसत्त्वा संवृत्ता। सा अष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। दारको जातो अभिनूपो दर्शनीयः प्रासादिकः कुणालसदृशाभ्यां नेत्राभ्याम्। तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवतु दारकस्य नामेति। ज्ञातय ऊचुः। यस्मादस्य जातमात्रस्य कुणालसदृशे नेत्रे तस्माद्भवतु दारकस्य कुणाल इति नामेति॥ कुणालो दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्। सो ऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्। ततस्तं सर्वालङ्कारविभूषितं राजा उत्सङ्गेन कृत्वा पुनः पुनः प्रेक्ष्य नूपसम्पदा प्रहर्षित उवाच। असदृशी मे पुत्रो लोके नूपेणेति॥

तत्र च समये गान्धारे पुष्पभेरोत्सो नाम ग्रामः। तत्रान्यतमस्य गृहपतेः पुत्रो जातो ऽतिक्रात्तो मानुषं वर्णमसंप्राप्तश्च दिव्यं वर्णम्। जन्मनि चास्य दिव्यगन्धोदकपरिपूर्णा रत्नमयी पुष्किरिणी प्रादुर्भूता पुष्पसंपन्नं च महदुद्यानं जङ्गमं च। यत्र यत्र कुमारो गच्छति तत्र तत्र च पुष्किरिणी उद्यानं च प्रादुर्भवति। तस्य सुन्दर इति नामधेयं व्यवस्थापितम्॥

यावत्क्रमेण कुमारो महान्संवृत्तः। ततो ऽपरेण समयेन पुष्पभेरोत्साद्वणिजः केनचिदेव करणीयेन पाटलिपुत्रं गताः। ते प्राभृतमादाय राज्ञः सकाशमुपगताः। ततः पादयोर्निपत्य प्राभृतं राज्ञे उपनमय्य पुरस्ताद्यवस्थिताः। ततो राजाशोकस्तेषां कुणालं दर्शयति। हम्भो वणिजः कदाचित्कुत्रचिद्भवद्भिः पर्यटद्भिरेवंविधं नूपविशेषयुक्तं दृष्टपूर्वमिति॥ ततस्ते वणिजः कृतकरपुटाः पादयोर्निपत्य अभयं मार्गयित्वा राजानमूचुः। अस्ति देवास्मदीये विषये सुन्दरो नाम कुमारो ऽतिक्रात्तो मानुषं वर्णमसंप्राप्तश्च दिव्यं वर्णं जन्मनि चास्य दिव्यगन्धोदकपरिपूर्ण रत्नमयी पुष्किरिणी प्रादुर्भूता पुष्पफलसमृद्धं च महदुद्यानं जङ्गमं यत्र यत्र च स कुमारो गच्छति तत्र तत्र पुष्किरिणी उद्यानं च प्रादुर्भवतीति। श्रुत्वा राजाशोकः परं विस्मयमापन्नः कुतूहलजातश्च दूतसंप्रेषणं कृतवान्। एष राजाशोक आगत्तुमिच्छति सुन्दरस्य कुमारस्य दर्शनहेतोः यद्वः कृत्यं वा करणीयं वा तत्कुरुध्वमिति॥ ततो महाजनकायो भीतो यदि राजा महासाधनेन इहागमिष्यति मा हैव कञ्चिदनर्थमुत्पादयिष्यतीति। ततः स कुमारो भद्रयानं योजयित्वा शतसहस्रं च मुक्ताहारं प्राभृतस्यार्थे दत्त्वाशोकस्य सकाशं प्रेषितः। सो ऽनुपूर्वेण चञ्चूर्यमाणः पाटलिपुत्रं नगरं प्राप्तः। शतसहस्रं च मुक्ताहारं गृहीत्वा राज्ञो ऽशोकस्य सकाशमनुप्राप्तः। राजाशोकश्च सहदर्शनात्सुन्दरस्य कुमारस्य नूपं शोभां वर्णं पुष्कलतां च दिव्यां पुष्किरिणीमुद्यानं च दृष्ट्वा परं विस्मयमुपगतः॥

ततो राजोशाकः स्थविरोपगुप्तस्य विस्मयजननार्थं सुन्दरं च कुमारमादाय कुक्कुटागारं गतः। तत्रोपगुप्तप्रमुखा<ण्य>ष्टादशार्हत्सहस्राणि निवसत्ति तद्विगुणाः शैक्षाः पृथग्जनकल्याणकाः। <ततः स> स्थविरस्य पादाभिवन्दनं कृत्वा पुरस्तान्निषण्णो धर्मश्रवणाय। स्थविरोपगुप्तेनास्य धर्मो देशितः॥ ततः कुमारः परिपक्कसंततिर्धर्मं श्रुत्वा प्रव्रज्याभिलाषी संवृत्तः। स राजानमशोकमनुज्ञाप्य स्थविरोपगुप्तस्य सकाशे प्रव्रजितः। तेन युज्यमानेन घटमानेन व्यायच्छमानेनेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः॥

ततो राजाशोकः संदिग्धः स्थविरं पृच्छति। कानि भदत्त सुन्दरेण कर्माणि कृतानि येनास्यैवं<विधं> नूपं कानि पुनः कर्माणि येन दिव्यगन्धोदकपरिपूर्णा रत्नमयी पुष्किरिणी प्रादुर्भूता पुष्पफलसमृर्द्धं च महदुद्यानं जङ्गमम्॥ स्थविरोपगुप्त आह। सुन्दरेणैव महाराज पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। सुन्दरेणैव कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं महाराज यदा भगवान्परिनिर्वृतस्तदा आयुष्मान्महाकाश्यपः पञ्चशतपरिवारो मगधेषु जनपदचारिकां चरन् धर्मसंगीतिं कर्तुकामः। यावदन्यतमेन दरिद्रकर्षकेण महान्भिक्षुसङ्घो दृष्टः शास्तृवियोगाच्छोकार्तो ऽध्वपरिश्रात्तो रजसावचूर्णितगात्रः। ततो ऽस्य कारुण्यमुत्पन्नम्। ततस्तेन काश्यपप्रमुखाणि पञ्च भिक्षुशतानि जेत्ताकस्रात्रेणोपनिमन्त्रितानि। ततस्तेन नानागन्धपरिभावितमुष्णोदकं कृत्वा ते भिक्षवः स्नापिताश्चीवरकाणि शोभितानि। प्रणीतेन चाहारेण संतर्प्य शरणगमनशिक्षापदानि दत्त्वा प्रणिधानं कृतम्। अस्मिन्नेव शाक्यमुनेः प्रवचने प्रव्रज्य चार्हत्त्वं प्राप्नुयामिति॥

किं मन्यसे महाराज यो ऽसौ तेन कालेन तेन समयेन दरिद्रकर्षको ऽयं स सुन्दरो भिक्षुः। यत्तेन भिक्षवो जेत्ताकस्नात्रेण स्नापितास्तेनास्यैवंविधो नूपविशेषः संवृत्तो दिव्यचन्दनोदकपरिपूर्णा रमणीया पुष्किरिणी पुष्पफलसमृद्धं च महदुद्यानं जङ्गमं प्राप्तम्। यत्तेन शरणगमनशिक्षापदानि <उपलब्धानि> तेनेह जन्मन्यर्हत्त्वं साक्षात्कृतम्। इति हि महाराज एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि महाराज एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं ते महाराज शिक्षितव्यम्॥

अथ राजाशोक आयुष्मतः स्थविरोपगुप्तस्य भाषितमभिनन्द्यानुमोद्य उत्थायासनात्प्रक्रात्तः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

संसार इति ९५

Parallel Romanized Version: 
  • Saṁsāra iti 95 [83]

संसार इति ९५।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासन<ग्लान> प्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। श्रावस्त्यामन्यतमो गृहपतिराढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता। सा अष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। दारको जातो ऽभिनूपो दर्शनीयः प्रासादिकः सर्वाङ्गप्रत्यङ्गोपेतः। स जातमात्र एव गृहमवलोक्य वाचं निश्चारयति स्म। दुःखो भवत्तः संसारः परमदुःखः संसारः। इत्युक्ता तूष्णीमवस्थितः। तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवतु दारकस्य नामेति। ज्ञातय ऊचुः। यस्मादयं जातमात्र एव संसार इति घोषयति तस्माद्भवतु दारकस्य संसार इति नामेति॥ संसारो दारको अष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्। सो ऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्॥

यदा संसारो दारकः क्रमेण महान्संवृत्तः स प्रकृतिजातिस्मरत्वाच्च जनकायस्य धर्मं देशयति। मा भवत्तो गुरुषु गुरुस्थानीयेषु मातापितृष्वाचार्योपाध्यायेषु वा खरवाचं निश्चारयत दुःखं संसार इति॥ यावदपरेण समयेन इतश्चामुतश्च परिभ्रमञ्जेतवनं निर्गतः। अथासौ ददर्श बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकं सहदर्शनाच्चानेन भगवतो ऽत्तिके चित्तं प्रसादितम्। प्रसादजातो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषण्णो धर्मश्रवणाय। तस्मै भगवता संसारवैराग्यिकी धर्मदेशना कृता यां श्रुत्वा संसारो दारकः संसारे दोषदर्शी भूत्वा मातापितरावनुज्ञाप्य भगवच्छासने प्रव्रजितः॥ तेन युज्यमानेन घटमानेन व्यायच्छमानेनेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः। सो ऽर्हत्त्वप्राप्तो ऽपि भिक्षूणां धर्मं देशयति। मायुष्मत्तो गुरुषु गुरुस्थानीयेषु मातापितृष्वाचार्योपाध्यायेषु खरवाचं निश्चारयत दुःखं संसारः परमदुःखं संसार इति। * * * * * * * * * * * * * *॥

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त संसारेण कर्माणि कृतान्युपचितानि येन पञ्च जन्मशतानि मृतकुणप एव मातुः कुक्षेर्निर्गतः प्रव्रज्य चार्हत्त्वं साक्षात्कृतमिति॥ भगवानाह। संसारेणैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। संसारेण कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्यस्मिन्नेव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स वाराणसीं नगरीमुपनिश्रित्य विहरति ऋषिपतने मृगदावे। वाराणस्यां नगर्यामन्यतमः श्रेष्ठिपुत्रः स्थविरसकाशे प्रव्रजितः। स च स्थविरो ऽर्हन् स रागविप्रहीणः॥ यावतत्र देशे पर्व समुपस्थितम्। ततस्तरुणभिक्षुणा स्थविर उत्थाप्यते। उत्तिष्ठ गोचरग्रामं गमिष्याव इति॥ स्थविर आह। वत्साद्यापि प्रातरेव गच्छ तावत्कुशलपक्षं प्रतिजागृहीति॥ द्विरपि त्रिरपि तरुणाभिक्षुणा स्थविर उत्थाप्यते। उत्तिष्ठ गोचरग्रामं गमिष्याव इति॥ द्विरपि त्रिरपि स्थविर आह। वत्साद्यापि प्रातरेव गच्छ तावत्कुशलपक्षं प्रतिजागृहीति॥ ततस्तेन तरुणभिक्षुणा रसगृध्रेण खरं वाक्कर्म निश्चारितम्। मा त्वं पञ्चभिरपि जन्मशतैर्जीवः कोशान्निर्गच्छ एषो ऽहं निर्गत इति॥

भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन तरुणभिक्षुरयं संसारः। यदनेनार्हतो ऽत्तिके चित्तं प्रदूष्य खरं वाक्कर्म निश्चारितं तस्य कर्मणो विपाकेन पञ्च जन्मशतानि मृतकुणप एव मातुः कुक्षेर्निर्गतः। निर्गतेषु पञ्च<सु> जन्मशतेषु इदानीमनेन मनुष्यत्वमासादितम्। ततस्तत्स्मृत्वा कथयति दुःखं संसारः परमदुःखं संसार इति। यदनेन विप्रतिसारजातेन स्थविरस्यात्ययो देशितो ब्रह्मचर्यवासश्च परिपालितस्तेनेदानीमर्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

समुद्र इति ८१

Parallel Romanized Version: 
  • Samudra iti 81 [84]

नवमो वर्गः।

समुद्र इति ८१।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिस्सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। श्रावस्त्यामन्यतमस्सार्थवाहस्तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतो बुद्धिरुत्पन्ना यावदहं युवा तावद्वनसंचयं करोमि पश्चाद्वृद्धावस्थायां सुखं परिभोक्ष्ये इति॥ ततस्सार्थवाहः पञ्चवणिक्छतपरिवारो यानपात्रमादाय भार्यासहायो महासमुद्रमवतीर्णः॥ यावदस्य प्रजापती आपन्नसत्त्वा जाता। यावत्तत्रैव समुद्रमध्ये प्रसूता। दारको जातो ऽभिनूपो दर्शनीयः प्रासादिकः। तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थापितं यस्मात्समुद्रमध्ये जातस्तस्मात्समुद्र इति नाम॥ यावदसौ सार्थवाहः स्वस्तिक्षेमाभ्यां संसिद्धयानपात्रो महासमुद्रात्प्रत्यागतः॥

यदा समुद्रो दारको महान्संवृत्तस्तदा पित्रा सार्थवाहत्वे प्रतिष्ठाप्य पञ्चवणिक्छतपरिवारो महासमुद्रं संप्रेषितः। सो ऽनुपूर्वेण चञ्चूर्यमाणो ग्रामनगरनिगमराष्ट्रराजधानीपट्टनान्यवलोकयन्समुद्गतीरमनुप्राप्तः॥ स पञ्चभिः पुराणशतैर्वहनं भृत्वा पञ्च पौरुषेयान्गृहीत्वा आहारं नाविकं कैवर्तं कर्णधारं च <त्रिरपि> घण्टावघोषणं कृत्वा महासमुद्रमवतीर्णः॥ ततस्तेषां समुद्रमध्यगतानां कालिकावातेन तद्वहनमितश्चामुतश्च परिभ्राम्यते। समुद्रश्च सार्थवाहस्तीर्थिकाभिप्रसन्नः। सो ऽकालमृत्युभयभीतः षट् छास्तॄनायाचितुं प्रवृत्तः। तथापि तद्वहनं वायुना भ्राम्यत एव। यावदन्ये वणिजो देवतासहस्राण्यायाचितुं प्रवृत्ता आहुश्च।

शिववरुणकुबेरा वायुरग्निर्महेन्द्रो

भुवि च तुविमघो <यो> विश्वदेवो महर्षि।

र्वयामह मरणार्ता वः प्रपन्नाः स्म शीघ्रं

व्यसनमिदमुपेतं त्रातुमिच्छत्तु सार्थम्॥

ततस्तेषामेवमपि परिदेवमानानां नास्ति कश्चित्राता॥ यावत्तत्रान्यतम उपासक<ः स>मानूढः। स उवाच। किं वो भवत्तः षट् छास्तार अन्ये च देवताः करिष्यत्ति। बुद्धं भगवत्तं प्रत्यक्षदेवतं भावेन शरणं प्रपद्यध्वं स वस्त्राता भविष्यतीति। ततः समुद्रप्रमुखाणि पञ्च वणिक्छतानि एकरवेण भगवत्तं शरणं प्रपन्नानि॥

अत्रात्तरे नास्ति किञ्चिद्बुद्धानां भगवताम<ज्ञातम>दृष्टमविदितमविज्ञातम्। धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तानामेकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रात्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानामष्टाङ्गमार्गदेशिकानां नवानुपूर्वसमापत्तिकुशलानां <दशबलबलिनां> दशदिक्समापूर्णयशसां दशशतवंशवर्तिप्रतिविशिष्टानां त्री रात्रेस्त्रिर्दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते। को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः कम<हम>पायादुद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयं कस्यानवरोपितानि कुशलमूलान्यवरोपयेयं कस्यावरोपितानि परिपाचयेयं कस्य परिपव्कानि विमोचयेयम्। आह च।

अप्येवातिक्रमेद्वेलां सागरो मकरालयः।

न तु वैनेयवत्सानां बुद्धो वेलामतिक्रमेत्॥

यावद्भगवता जेतवनावस्थितेन सूर्यसहस्रातिरेकप्रभाः कनकवर्णा मरीचय उत्सृष्टा यैस्ते वणिजः समत्तादवभासिताः कल्पसहस्रपरिभाविताश्चांशव उत्सृष्टा यैः प्रह्लादिताः कालिकावातश्च प्रत्यागतः॥

यावत्समुद्रः स्वस्तिक्षेमाभ्यां संसिद्धयानपात्रः प्रत्यागतस्तेनैव मरणसंवेगेन दानप्रदानानि दत्त्वा बन्धुजनं समाश्वास्य श्रमणब्राह्मणकृपणवनीपकान्संतर्प्य पञ्चवणिक्छतपरिवारो भगवच्छासने प्रव्रजितः॥ तेन युज्यमानेन घटमानेन व्यायच्छमानेनेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः।

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। आश्चर्यं भदत्त यद्भगवता इमानि समुद्रप्रमुखानि पञ्च वणिक्छतानि इष्टेन जीवितेनाच्छादितानि व्यसनात्परित्रातानि अत्यत्तनिष्ठे <च> निर्वाणे प्रतिष्ठापितानीति॥ भगवानाह। किमत्र भिक्षव आश्चर्यं यदिदानीं मया विगतरागेण विगतद्वेषेण विगतमोहेन परिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः इमानि समुद्रप्रमुखानि पञ्च वणिक्छतानि इष्टेन जीवितेनाच्छादितानि व्यसनात्परित्रातानि अत्यत्तनिष्ठे च निर्वाणे प्रतिष्ठापितानि। यत्तु मयातीते ऽध्वनि सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः इमे वणिजः परित्रातास्तच्छृणुत साधु च सुष्ठु च मनसि कुरु<त> भाषिष्ये॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्य<न्य>तमस्मिन्समुद्रतीरे पञ्चाभिज्ञ ऋषिः प्रतिवसति कष्टतपा मूलफलाम्बुभक्तो ऽजिनवल्कलवासी अग्निहोत्रकः। स च कारुणिको महात्मा धर्मकामः प्रजावत्सलो व्यसनगतानां परित्राता॥ यावद्वाराणस्यां पञ्च वणिक्छतानि समुद्रमवतर्तुकामानि। तान्यनुपूर्वेण चञ्चूर्यमाणानि समुद्रतीरमनुप्राप्तानि। तमृषिं दृष्ट्वा प्रसादजातानि पादयोर्निपत्य विज्ञापयितुमारब्धानि। यद्यस्माकं भगवन्समुद्रमध्यगतानां किञ्चिद्यसनमुत्पद्येत भगवता तावदेते परित्रातव्या इति। तेनाधिवासितमेवं भवत्विति॥ ततस्ते वणिजो रत्रान्यादाय जम्बुद्वीपाभिमुखाः संप्रस्थिताः। यावत्कालिकया राक्षस्या संत्रासितुमारब्धाः। ततस्तेन ऋषिणा परित्राताः॥ ततः संसिद्वयानपात्राः प्रत्यागता ऋषिसमीपमुपगम्योचुः। भो महर्षे अनेन दुष्करेण व्यवसायेन कारुण्यभावाच्च किं प्रार्थयस इति॥ तेनोक्तम्। अन्धे लोके ऽनायके बुद्धो भूयासमतीर्णानां सत्त्वानां तारयिता अमुक्तानां मोचयिता अनाश्वस्तानामाश्वासयिता अपरिनिर्वृतानां परिनिर्वापयितेति॥ तैरुक्तम्। यदा त्वं बुद्धो भवेस्तदास्मानपि समन्वाहरेथा इति॥ ऋषिराह। एवमस्त्विति॥

किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन ऋषिरासीदहं सः। ये ते वणिज इमे ते समुद्रप्रमुखास्तदाप्येते मया परित्राताः। भूयः काश्यपे भगवति प्रव्रजिता बभूवुः। तत्रैभिरिन्द्रियपरिपाकः कृतस्तेनेदानीमर्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि <च> एकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

साल इति ५३

Parallel Romanized Version: 
  • Sāla iti 53 [85]

साल इति ५३।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिस्सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। तेन खलु पुनः समयेन श्रावस्त्यां सालभञ्जिका नाम पर्व प्रत्युपस्थितम्। तत्रानेकानि प्राणिशतसहस्राणि संनिपत्य सालपुष्पाण्यादाय क्रीडत्ति रमत्ते परिचा<र>यत्ति॥ यावदन्यतरा श्रेष्ठिदारिका सा<ल>पुष्पाण्यादाय श्रावस्तीं प्रविशति भगवांश्चभिक्षुगणपरिवृतः श्रावस्तीं पिण्डाय चरित्वा निर्गच्छति। ददर्श सा दारिका बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकं दृष्ट्वा च पुनः प्रसादजातया भगवान्सालपुष्पैरवकीर्णः। ततः प्रदक्षिणीकृत्य प्रतिनिवृत्ता भूयो ऽन्यानि गृहस्यार्थे आनेष्यामीति॥ यावदसौ सालवृक्षमधिनूढा पतिता भगवतः कृतोपस्थाना कालगता प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्ना॥

यावत्सालपुष्पविमानालङ्कृता देवसमितिमुपसंक्रात्ता तस्मिंश्च काले शक्रो देवेन्द्रस्सुधर्मायां देवसभायां देवगणस्य मध्ये बुद्धस्य वर्णं भाषते धर्मस्य सङ्घस्य च वर्णं भाषते। ददर्श शक्रो देवेन्द्रस्तां देवकन्यां सालपुष्पविमानालङ्कृतामुत्तप्तकुशलमूलां दृष्ट्वा च गाथया प्रत्यभाषत।

गात्रं केन विमृष्टकाञ्चननिभं पद्मोत्पलाभं तव।

गात्रश्रीरतुला कृतेयमिह ते देहात्प्रभा निःसृता।

वक्तं केन विबुद्धपद्मसदृशं चामीकराभं तव।

ब्रूहि त्वं मम देवते फलमिदं यत्कर्मजं भुज्यते॥

देवता प्राह।

सश्रावको नरादित्य आकीर्णो वरलक्षणैः।

तत्कर्म कुशलं कृत्वा राजते ऽभ्यधिकं मम।

जलजेन्दुविशुद्धाभं वदनं कात्तदर्शनम्॥

शक्रः प्राह।

अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम्।

यत्र न्यस्तं त्वया बीजमिष्टं स्वर्गोपपत्तये॥

को नार्चयेत्प्रवरकाञ्चनराशिगौरम्।

बुद्धं विशुद्धकमलायतपत्रनेत्रम्।

यत्राधिकारजनितानि वराङ्गनानाम्।

रेजुर्मुखानि कमलायतलोचनानि॥

धर्मता खलु देवपुत्रस्य वा देवकन्याया वा ऽचिरोपसंपन्नस्य त्रीणि चित्तान्युत्पद्यत्ते कुतश्च्युतः कुत्रोपपन्नः केन कर्मणेति। सा पश्यति मनुष्येभ्यश्च्युता प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्ना भगवतो ऽत्तिके चित्तं प्रसाद्येति। अथ तस्या देवकन्याया एतदभवत्। न मम प्रतिनूपं स्याद्यदहं पर्युषितपरिवासा भगवत्तं दर्शनायोपसंक्रामेयं यन्न्वहमपर्युषितपरिवासा एव भगवत्तं दर्शनायोपसंक्रामेयमिति॥ अथ सा देवकन्या चलविमलकुण्डलधरा हारार्धहारविराजितगात्री मणिरत्नविचित्रचूडा कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्री अनेकदेवताशतसहस्रपरिवृता तेनैव सालपुष्पविमानेन सह भगवत्सकाशमुपसंक्रात्ता। भगवत्तं पुष्पैरवकीर्य भगवतः पुरस्तान्निषण्णा धर्मश्रवणाय। अथ भगवांस्तस्या देवताया आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्यां श्रुत्वा तया देवकन्यया विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतम्। सा दृष्टसत्या त्रिरुदानमुदानयति। इदमस्माकं भदत्त न मात्रा कृतं न पित्रा न देवताभिर्न राज्ञा नेष्ठेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर्न श्रमणब्राह्मणैर्यद्भगवतास्माकं कृतम्। उच्छोषिता रुधिराश्रुसमुद्रा लङ्घिता अस्थिपर्वताः पिहितान्यपायद्वाराणि विवृतानि स्वर्गमोक्षद्वाराणि प्रतिष्ठापिताः स्मो देवमनुष्येषु। आह च।

तवानुभावात्पिहितः सुघोरो ह्यपायमार्गो बहुदोषयुक्तः।

अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश्च मयोपलब्धः॥

त्वदाश्रयाच्चाप्तमपेतदोषं मयाद्य शुद्धं सुविशुद्ध चक्षुः।

प्राप्तं च शात्तं पदमार्यकात्तं तीर्णां च दुःखार्णवपारमस्मि॥

नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामय।

भवसहस्रसुदुर्लभदर्शन सफलमद्य मुने तव दर्शनमिति॥

अवनम्य ततः प्रलम्बहारा चरणौ द्वावभिवन्द्य जातहर्षा।

परिगम्य च दक्षिणं जितारिं सुरलोकाभिमुखी दिवं जगाम॥

अथासौ देवकन्या वणिगिव लब्धलाभः सस्यसंपन्न इव कर्षकः शूर इव विजितसंग्रामः सर्वरोगपरिमुक्त इवातुरो यया विभूत्या भगवत्सकाशमागता तयैव विभूत्या स्वभवनं गता॥

भिक्षवः पूर्वरात्रापररात्रं जागरिकायोगमनुयुक्ता विहरत्ति। तैर्दृष्टो भगवतो ऽत्तिके उदारो ऽवभासो यं दृष्ट्वा संदिग्धा भगवत्तं पप्रच्छुः। किं भदत्त इमां रात्रिं ब्रह्मा सहाम्पतिः शक्रो देवेन्द्रश्चत्वारो लोकपाला भगवत्तं दर्शनायोपसंक्रात्ताः॥ भगवानाह। न भिक्षवो ब्रह्मा सहाम्पतिर्न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रात्ता अपि तु दृष्टा युष्माभिः सा दारिका यया अह<म>त्तर्मार्गे सालपुष्पैरवकीर्णः॥ एवं भदत्त॥ सैषा ममात्तिके चित्तमभिप्रसाद्य कालगता प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्ना। सा इमां रात्रिं मत्सकाशमुपसंक्रात्ता तस्या मया धर्मो देशितो दृष्टसत्या च स्वभवनं गता। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यच्छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्याम इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

सुगन्धिरिति ६२

Parallel Romanized Version: 
  • Sugandhiriti 62 [86]

सुगन्धिरिति ६२।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिस्सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः कपिलवस्तुनि विहरति न्यग्रोधारामे। कपिलवस्तुन्यन्यतमः कुलपुत्रः प्रतिवसति आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातो अभिनूपो दर्शनीयः प्रासादिको अतिक्रात्तो मानुषवर्णमसंप्राप्तश्च दिव्यं वर्णम्। तस्य मुखान्नीलोत्पलगन्धो वाति सर्वशरीराच्चन्दनगन्धः॥ तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवतु दारकस्य नामेति। ज्ञातय ऊचुर्यस्मादस्य मुखान्नीलोत्पलगन्धो वाति शरीराच्चन्दनगन्धस्तस्माद्भवतु दारकस्य सुगन्धिरिति नामेति॥ सुगन्धिर्दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्। सो ऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्॥ स पूर्वहेतुबलाधानाच्छ्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः। यदा सुगन्धिर्दारकः केयूरहारकटकालङ्कृतो वीथीमवतरति तदा चन्दनगन्धेन सर्वं नगरमापूरयति जनकायश्च दिव्यं गन्धमाघ्राय परं विस्मयमापद्यते एवं चाह। अहो पुण्यानां सामर्थ्यमिति॥

यावदपरेण समयेन सुगन्धिर्दारको न्यग्रोधारामं गतः। अथासौ ददर्श बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकं सहदर्शनाच्चानेन भगवतो ऽत्तिके चित्तं प्रासादितं प्रसादजातश्च भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषणो धर्मश्रवणाय। तस्मै भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा सुगन्धिदारकेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्। स दृष्टसत्यो मातापितरावनुज्ञाप्य भगवच्छासने प्रव्रजितः॥ तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिंसवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः।

भिक्षवः संशयजातास्सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त सुगन्धिना कर्माणि कृतानि येनास्य मुखान्नीलोत्पलगन्धो वाति सर्वशरीराच्चन्दनगन्धश्च॥ भगवानाह। सुगन्धिनैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। <सुगन्धिना> कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स बन्धुमतीं राजधानीमुपनिश्रित्य विहरति। यावद्विपश्यी सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वा इन्धनक्षयादिवाग्निर्निरुपधिशेषे निर्वाणधातौ परिनिर्वृतस्ततो राज्ञा बन्धुमता भगवतः शरीरे शरीरपूजां कृत्वा समत्तयोजनस्तूपश्चतूरत्नमयः प्रतिष्ठापितः क्रोशमुच्चत्वेन स्तूपमहश्च प्रज्ञप्तः। तत्रान्यतमेन गृहपतिना प्रसादजातेन विचित्रैर्गन्धैः प्रलेपं दत्त्वा धूपपुष्पार्चनं कृत्वा प्रणिधानं कृतम्। अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन एवंविधानां गुणानां लाभी भविष्याम्येवंविधमेव शास्तारमारागयेयं मा विरागयेयमिति॥

भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन गृहपतिरासीदयं स सुगन्धिः। यदनेन विपश्यिनः सम्यक्संबुद्धस्य स्तूपे काराः कृतास्तेन सुगन्धस्संवृत्तः। यत्प्रणिधानं कृतं तेनेह जन्मन्यर्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

सुनूप इति ३५

Parallel Romanized Version: 
  • Sunūpa iti 35 [87]

सुनूप इति ३५।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। यदा भगवान्प्रतिसंलयनाद्युत्थाय चतसृणां पर्षदां मधुरमधुरं धर्मं देशयति क्षौद्रं मध्विवानेडकर्मनेकशता <च> पर्षद्भगवतः सकाशान्मधुरमधुरं धर्मं शृणोत्यनिञ्जमानैरिन्द्रियैस्तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। पश्य भदत्त यावद्धर्मरत्नस्यामी भाजनभूताः सत्त्वा आदरेण श्रोतव्यं मन्यत्त इति॥ भगवानाह। यथा तथागतेन भिक्षव आदरजातेन धर्मः श्रुतश्चोद्गृहीतश्च तच्छृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये।

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां सुनूपो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च प्रशात्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नमखिलमकण्ठकमेकपुत्रकमिव राज्यं पालयति। स च राजा श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वप्रदः सर्वपरित्यागी निःसङ्गपरित्यागी च महति त्यागे वर्तते। तस्य च राज्ञः सुन्दरिका नाम देवी अभिनूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्यङ्गोपेता सुन्दरकश्च नाम्ना एकपुत्र इष्टः कात्तः प्रियो मनापः क्षात्तो ऽप्रतिकूलः॥ अथापरेण समयेन राज्ञः सुनूपस्य धर्मे ऽभिलाष उत्पन्नः। तेन सर्वे ऽमात्याः संनिपात्योक्ताः पर्येषत मे ग्रामण्यो धर्मान्धर्मो मे रोचत इति। ततस्ते ऽमात्याः कृतकरपुटा राजानं विज्ञापयत्ति। दुर्लभो महाराज धर्मः। श्रूयते महाराज बुद्धानां लोके उत्पादाद्धर्मस्योत्पादो भवतीति॥ ततो राज्ञा सुवर्णपिटकं ध्वजाग्रे बद्ध्‍वा सर्वविजिते घण्टावघोषणं कारितं यो मे धर्मं वक्ष्यति तस्येमं सुवर्णपिटकं दास्यामि महता च सत्कारेण सत्करिष्यामीति॥ ततो बहवः काला अतिक्रात्ता न च कश्चिद्धर्मदेशक उपलभ्यते। ततः स राजा धर्महेतोरुत्कण्ठति परितप्यति॥

शक्रस्य च देवानामिन्द्रस्याधस्ताज्ज्ञानदर्शनं प्रवर्तते। स पश्यति राजानं धर्महेतोर्विहन्यमानन्। तस्यैतदभवत्। यन्न्वहं सुनूपं राजानं मीमांसेयेति॥ ततो यक्षनूपमात्मानमभिनिर्माय विकृतकरचरणनयनो ऽनेकपरिषन्मध्यगतं राजानमेतदवोचत्। ननु धर्माभिलाषी भवानहं ते धर्मं वक्ष्यामीति॥ ततो धर्मश्रवणात्प्रीतिप्रामोद्यजातो राजा यक्षमेतदुवाच। ब्रूहि गुह्यक धर्मान्श्रोष्यामीति॥ गुह्यक उवाच। सुखितस्य बत महाराज धर्मा अभिलसत्ति बुभुक्षितो ऽस्मि भोजनं तावन्मे प्रयच्छेति॥ तच्छ्रुत्वा राजा पौरुषेयानामन्त्रयामास। आनीयत्तामस्य भक्ष्यभोज्यप्रकारा इति॥ यक्ष आह। सद्योहतरुधिरमांसभक्ष्यो ऽहमेतं मे सुन्दरमेकपुत्रकं प्रयच्छेति। श्रुत्वा राजा परं विषादमापन्नः कदाचित्कर्हिचिन्मे ऽद्य धर्मशब्द आसादितः सो ऽप्यनर्धेण मूल्येनेति॥ ततः सुन्दरः कुमारस्तदुपश्रुत्य पितुः पादयोर्निपत्य राजानं विज्ञापयामास। मर्षय देव पूर्यतां देवस्याभिप्रायं प्रयच्छ मां गुह्यकायाहारार्थमिति॥ ततो राजा तमेकपुत्रकमिष्टं कात्तं प्रियं मनापं क्षात्तमप्रतिकूलं धर्मस्यार्थे यक्षाय दत्तवान्॥

ततो यक्षेणर्द्धिबलाधानाद्राज्ञः पर्षदश्च तथा दर्शितो यथाङ्गप्रत्यङ्गानि पृथग्विकृत्य विकृत्य भक्षितानि रुधिरं च पीयमानं* * *दृष्ट्वा राजा धर्माभिलाषी न विषादमापन्नः॥ स गुह्यको राजानमुवाच। अतृप्तो ऽस्मि भोः पार्थिव भूयो मे प्रयच्छेति॥ ततो राजा तस्मै दयितां भार्यां दत्तवान्। सापि तेनैवाकारेण दर्शिता॥ ततो भूयो राजानमुवाच। भोः पार्थिवाद्यापि तृप्तिर्न लभ्यत इति॥ ततो राजा यक्षमुवाच। वत्स दत्तो मे एकपुत्रको भार्या च दयिता किं भूयः प्रार्थयस इति॥ गुह्यक उवाच। स्वशरीरं मे प्रयच्छानेन तृप्तिमुपयास्यामीति॥ राजोवाच। यदि स्वशरीरं ते प्रदास्यामि कथं पुनर्धर्मं श्रोष्यामि किं नु पूर्वं मे धर्मं वद पश्चाद्गृहीतधर्मा शरीरं परित्यक्ष्यामीति॥ ततो गुह्यकेन राजानं प्रतिज्ञायां प्रतिष्ठाप्यानेकशतायाः परिषदः पुरस्ताद्धर्मो देशितः।

प्रियेभ्यो जायते शोकः प्रियेभ्यो जायते भयम्।

प्रियेभ्यो विप्रमुक्तानां नास्ति शोकः कुतो भयमिति॥

ततो राजा अस्या गाथायाः सहश्रवणात्प्रह्लादितमनाः प्रीतिसौमनस्येन्द्रियजातो यक्षमुवाच। इदं गुह्यक शरीरं यथेष्टं क्रियतामिति॥

ततः शक्रो देवेन्द्रो राजानं मेरुवदकम्प्यमनुत्तरायां सम्यक्संबोधौ विदित्वा यक्षनूपमत्तर्धाप्य स्वनूपेण स्थित्वा प्रसादविकसिताभ्यां नयनाभ्यामेकेन पाणिना पुत्रं गृहीत्वा द्वितीयेन च भार्यां राजानमभ्युत्साहयन्नुवाच। साधु साधु सत्पुरुष दृढसंनाहस्त्वं नचिरादनेन व्यवसायेन अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे अयं च ते इष्टजनसमागम इति॥ ततो राजा शक्रं देवेन्द्रमिदमवोचत्। साधु साधु कौशिक कृतो ऽस्माकं धर्माभिप्रायः पूरितश्चेति॥

भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन सुनूपो नाम राजा बभूवाहं सः। सुन्दरः कुमार आनन्दः। मुन्दरिका एषा एव यशोधरा। तदापि मे भिक्षवो धर्महेतोरिष्ठबन्धुपरित्यागः स्वजीवितपरित्यागश्च कृतः प्रागेवेदानीम्। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यद्धर्मं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामो धर्मं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्याम इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

सुप्रभेति ७१

Parallel Romanized Version: 
  • Suprabheti 71 [88]

अष्टमो वर्गः।

सुप्रभेति ७१।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। श्रावस्त्यामन्यतमः श्रेष्ठी आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता। साष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। दारिका जाता अभिनूपा दर्शनीया प्रासादिका दिव्यालङ्कारभूषिता मणिरत्नेन कण्ठे आबद्धेन तस्माच्च प्रभा निर्गच्छति यया सर्वा श्रावस्ती अवभासते॥ तस्या जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवतु दारिकाया नामेति। ज्ञातय ऊचुः। यस्मादनया जातमात्रया मणिरत्नावभासेन सर्वा श्रावस्ती अवभासिता तस्माद्भवतु दारिकायाः सुप्रभेति नामेति॥ सा सुप्रभा दारिका अष्टाभ्यो धात्रीभ्यो दत्ता द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्। साष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्। सा दारिका श्राद्धा भद्रा कल्याणाशया आत्महितपरहितप्रतिपन्ना। तस्या ये ये याचनका आगच्छत्ति तेभ्यस्तेभ्यः कण्ठादलङ्कारमवमुच्य प्रयच्छति दत्ते च पुनरलङ्कारः प्रादुर्भवति॥

यावदसौ दारिका क्रमेण महती संवृत्ता तदा तस्या बहवो याचनका आगच्छत्ति राजपुत्रा अमात्यपुत्राः श्रेष्ठिपुत्राश्च। तैरुपद्रूयमाणः पिता चास्याः करे कपोलं दत्त्वा चित्तापरो व्यवस्थितः। यद्येकस्मै दास्यामि अन्ये मे अमित्रा भविष्यत्तीति॥ यावदसौ दारिका पितरं चित्तापरमवेक्ष्योवाच। तात किमसि चित्तापर इति। तेन सो ऽर्थो विस्तरेण समाख्यातः॥ दारिका कथयति। तात न ते शोकः कर्तव्यः स्वयमेवाहं सप्तमे दिवसे स्वयंवरमवतरिष्यामीति॥ ततः श्रेष्ठी राज्ञः प्रसेनजितो निवेद्य श्रावस्त्यां घण्टावघोषणं कारयामास। सप्तमे दिवसे सुप्रभा दारिका स्वयंवरमवतरिष्यति येन वो यत्करणीयं स तत्करोत्विति॥

ततः सप्तमे दिवसे सुप्रभा दारिका रथाभिनूढा काषायं ध्वजमुच्छ्राप्य बुद्धं भगवत्तं चित्रपटे लेखयित्वा अभिष्टुवती वीथीमवतीर्णा॥ सा तत्र राजपुत्रैरमात्यपुत्रैः श्रेष्ठिपुत्रैश्च सोत्कण्ठोद्वीक्ष्यमाणा विचित्राभिः कथाभिः संज्ञप्योवाच। सर्वथाहं न केनचिदंशेन भवतां परिभवं करोमि केवलं तु नाहं कामेनार्थिनी बुद्धं शरणं गतास्मि तस्य सकाशे प्रव्रजिष्यामीति। ततस्ते निर्भर्त्सिताः प्रतिनिवृत्ताः॥ सुप्रभापि दारिका भगवत्सकाशमुपसंक्रम्य भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषण धर्मश्रवणाय। तस्या भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा सुप्रभया दारिकया विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतमभिनिर्हारश्च कृतः। अथ सुप्रभा दारिका उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणमय्य भगवत्तमिदमवोचत्। लभेयाहं भदत्त स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुणीभावं चरेयमहं भगवतो ऽत्तिके ब्रह्मचर्यमिति। ततो भगवान्संलक्षयति। अनया अस्मच्छासने महद्विनेयाकर्षणं कर्तव्यमिति। ततो भगवतोक्ता गच्छ दारिके पर्षदमवलोकयेति॥ ततः सुप्रभा दारिका जेतवनान्निर्गत्य तत्रागता। तत्रैकैकस्यैवं भवति बलेनैनां हराम इति। ते तामाक्रमितुमारब्धाः। ततः सुप्रभादारिका तैरुपक्रम्यमाणा विततपक्ष इव हंसराजो गगणतलमभ्युद्गम्य विचित्राणि प्रातिहार्याणि दर्शयितुमारब्धा। आशु पृथग्जनस्य ऋद्धिरावर्जनकरी॥ ततस्ते तदत्यद्भुतं देवमनुष्यावर्जनकरं प्रातिहार्यं दृष्ट्वा उद्दण्डरोमाणो मूलनिकृत्ता इव द्रुमाः पादयोर्निपत्य विज्ञापयितुमारब्धाः। अवतरावतर भगिनि ययैते त्वया धर्माः साक्षात्कृता अस्थानमेतद्यत्त्वं कामान्परिभुञ्जीथा इति॥ ततः सुप्रभा दारिका गगणतलादवतीर्य जनकायस्य पुरस्तात्स्थित्वा तथाविधां धर्मदेशनां कृतवती यां श्रुत्वानेकैः प्राणिशतसहस्रैः सत्यदर्शनं कृतम्॥ ततो भगवता महाप्रजापत्याः संन्यस्ता। ततस्तया प्रव्राजिता उपसंपादिता च॥ तया युज्यमानया घटमानया व्यायच्छमानयेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हत्ती संवृत्ता त्रैधातुकवीतरागा समलोष्टकाञ्चना आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राता भवलाभलोभसत्कारपराङ्मुखा सेन्द्रोपेन्द्राणां देवानां पूज्या मान्याभिवाद्या च संवृत्ता॥

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त सुप्रभया दारिकया कर्माणि कृतानि येनाभिनूपा दर्शनीया प्रासादिका मणिरत्नं च कण्ठे प्रादुर्भूतं प्रव्रज्य चार्हत्त्वं साक्षात्कृतमिति॥ भगवानाह। सुप्रभयैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। सुप्रभया कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स बन्धुमतीं राजधानीमुपनिश्रित्य विहरति। यावद्विपश्यी सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वेन्धनक्षयादिवाग्निर्निरुपधिशेषे निर्वाणधातौ परिनिर्वृतस्तस्य राज्ञा बन्धुमता शरीरे शरीरपूजां कृत्वा समत्तयोजनश्चतूरत्नमयः स्तूपः प्रतिष्ठापितः क्रोशमुच्चत्वेन। या बन्धुमतो राज्ञो ऽग्रमहिषी वृद्धीभूता तया विचित्राण्याभरणानि शरीरादव मुच्य तत्र स्तूपे दत्तानि। ततः पादयोर्निपत्य प्रणिधानं कृतवती। अनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन चार्हत्त्वं प्राप्नुयामिति॥

भगवानाह। किं मन्यध्वे भिक्षवो या सा तेन कालेन तेन समयेन राज्ञो बन्धुमती अग्रमहिषी आसीदियं सा सुप्रभा। यदनया विपश्यिनः स्तूपे विचित्राण्याभरणानि समारोपितानि तेनाभिनूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्यङ्गोपेता संवृत्ता। यत्प्रणिधानं कृतं तेनेदानीमर्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

सुप्रियेति ७२

Parallel Romanized Version: 
  • Supriyeti 72 [89]

सुप्रियेति ७२।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। तेन खलु समयेनानाथपिण्डदस्य गृहपतेः पत्नी आपन्नसत्त्वा संवृत्ता। साष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। दारिका जाता अभिनूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्यङ्गोपेता श्रावस्त्यधिवासिनो जनकायस्यातीव प्रिया। तस्या जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवतु दारिकाया नामेति। ज्ञातय ऊचुः। यस्मादियं प्रिया सर्वजनस्य तस्माद्भवतु दारिकायाः सुप्रियेति नामेति॥ जातिस्मरा जातमात्रा गाथां भाषते।

दत्तं हि दानं बहु वाल्पकं वा।

विस्तीर्यते क्षेत्रविशेषयोगात्।

तस्माद्वि देयं विदुषा प्रयत्नात्।

बुद्धाय लोकेन्द्रसुरेश्वराय॥

अथास्या मातापितरावन्ये च गृहवासिनस्तं वाक्यव्याहारं श्रुत्वा भीतास्त्रस्ताः संविग्ना आहृष्टरोमकूपाः कथयत्ति पिशाचीव सेयं दारिकेति॥ सा कथयति। अम्ब नाहं पिशाची नापि राक्षसी किं तर्हि दारिका इच्छा<मि>दानानि दातुमिति॥ ततो ऽस्या मात्रा अनाथपिण्डदस्य गृहपतेर्निवेदितमेवमेषा दारिका ब्रूत इति॥ ततस्तेन गृहपतिना हृष्टतुष्टप्रमुदितेन भगवानत्तर्गृहे सभिक्षुसङ्घो भोजितस्तस्याश्च नाम्ना दक्षिणादेशनं कारितम्॥

यावदसौ दारिका क्रमेण सप्तवर्षा संवृत्ता मातापितरावनुज्ञाप्य भगवच्छासने प्रव्रजिता। सा सर्वासां भिक्षुणीनामिष्टा कात्ता प्रिया मनापा॥ यावत्तत्र कालेन महादुर्भिक्षं प्रादुर्भूतं दुर्भिक्षात्तरकल्पसदृशं यत्रानेकानि प्राणिशतसहस्राणि अन्नपानवियोगात्कालं कुर्वत्ति। तत्र भगवानायुष्मत्तमानन्दमामन्त्रयते स्म। गच्छानन्द मद्वचनात्सुप्रियां वद चतस्रस्ते पर्षदस्त्रैमास्यं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः प्रतिपादयितव्या इति॥ तत आयुष्मानानन्दः सुप्रियां गत्वोवाच। भगवानाह चतस्रस्ते परिषदस्त्रैमास्यं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः प्रतिपादयितव्या इति। ततः सुप्रिया कृतकरपुटा भगवत आज्ञां शिरसि कृत्वा कथयत्येवमस्त्विति॥

सुप्रिया श्रावस्तीमभिसंप्रस्थिता गोचरव्यवलोकनार्थम्। यावदेषा प्रवृत्तिरनाथपिण्डदेन श्रुता। स त्वरितं सुप्रियाया अग्रतो भूतः कथयति सुप्रिये क्क गच्छसीति॥ सा कथयति। भगवानाह त्रैमास्यं वैयावृत्यकर्मणि नियुक्तेति॥ अनाथपिण्डद उवाच। अल्पोत्सुका भव अहं त्वां सर्वेण प्रवारयामीति॥ सुप्रिया कथयति। किमत्राश्चर्यं यदि तातो दृष्टसत्यः प्रवारयति समत्ततो ऽत्तर्हितानि निधानान्यभिसमीक्ष्य अहं तु दरिद्रजनस्यानुग्रहं करोमीति॥ तथा पञ्चभिरुपासकशतैरल्पोत्सुका क्रियते मालिकया देव्या वर्षाकारया क्षत्रियया ऋषिदत्तपुराणाभ्यां स्थपतिभ्यां विशाखया मृगारमात्रा राज्ञा प्रसेनजिता। अटवीगता तत्राप्यमनुष्यैर्मनुष्यवेषधारिभिः प्रवार्यते॥ तया एवं प्रवार्यमाणया भगवान्सश्रावकसङ्घस्त्रैमास्यमुपस्थितश्चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैस्तत्रैव च त्रैमास्ये युज्यमानघटमानव्यायच्छमानया इदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतन<वि>किरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्ती संवृत्ता त्रैधातुकवीतरागा समलोष्टकाञ्चना आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखा सेन्द्रोपेन्द्राणां देवानां पूज्या मान्याभिवाद्या च संवृत्ता॥

अथ भगवांस्त्रैमास्यात्ययात्कृतचीवरो निष्ठितचीवरः समादाय पात्रचीवरं श्रावस्त्या राजगृहं संप्रस्थितः सार्धं श्रावकसङ्घेन। ततः सुप्रियया भगवानत्तर्मार्गे अल्पोत्सुकः कृतः। यावदसौ * * * * दिकामटवीमनुप्राप्तः गण्डीदेशकालो जातः पथ्यदनं च नास्ति। तया भगवान्सश्रावकसङ्घ उपनिवेशितः। ततः पात्रं वामे पाणौ प्रतिष्ठाप्योवाच प्रव्याहृतवती। यदि पुण्यानामस्ति विपाकः पात्रमेवंविधभक्ष्यभोज्यादिना परिपूर्येतेति। ततो देवतया दिव्यया सुधया परिपूरितम्। ततः सुप्रियया अनुपरिपाटिकया सर्वस्य भिक्षुसङ्घस्य पात्राणि पूरितानि॥ तत्र भगवान्भिक्षूनामन्त्रयते स्म। एषा अग्रा मे भिक्षवो भिक्षुणीनां मम श्राविकाणां कृतपुण्यानां यदुत सुप्रिया भिक्षुणी॥

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त सुप्रियया कर्माणि कृता<नि> येन आढ्ये कुले जाता अभिनूपा दर्शनीया प्रासादिका अभिमता सर्वजनस्य प्रव्रज्य चार्हत्त्वं साक्षात्कृतमिति॥ भगवानाह। सुप्रिययैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि। सुप्रियया कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अस्मिन्नेव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स वाराणसीं नगरीमुपनिश्रित्य विहरति ऋषिपतने मृगदावे॥ अथ काश्यपः सम्यक्संबुद्धः पूर्वाह्ने निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसङ्घपुरस्कृतो वाराणसीं नगरीं पिण्डाय प्राविक्षत्। यावदन्यतरः श्रेष्ठी सपरिजन उद्यानं गतः प्रभूतं च खादनीयं भोजनीयं नीतम्। यावत्तस्य प्रेष्यदारिकया* * * *। <तया> भगवान्सश्रावकसङ्घो ऽत्तर्मार्गे दृष्टः। तस्याः प्रसादजाताया बुद्धिरुत्पन्ना किं मां स्वामी द्विरपि दासीकरिष्यति यन्न्वहं भगवत्तं भोजयेयमिति। ततस्तया बन्धनताडनमग<ण>यित्वा भक्तपेडामुद्घाट्य भगवान्सश्रावकसङ्घो विचित्रेणाहारेण संतर्पितः। ततः श्रेष्ठिनः सकाशमुपसंक्रात्ता॥ यावच्छ्रेष्ठिना उक्ता दारिके क्क सा भक्तपेडेति॥ सा कथयति। भगवान्मे काश्यपस्सम्यक्संबुद्धः पिण्डकेन प्रतिपादितः। इति श्रुत्वा श्रेष्ठी परं विस्मयमापन्नः॥ ततस्तेन हृष्टतुष्टप्रमुदितेनोक्ता। गच्छ दारिके अद्याग्रेण त्वमदासी भव या त्वं मम सुप्तस्य जागर्षीति॥ सा कृतकरपुटा गृहपतिं विज्ञापितवती। अनुजानीहि मां भगवच्छासने प्रव्रजिष्यामीति। ततो ऽस्याः श्रेष्ठिना पात्रचीवरं दत्तम्। सा स्वकेन पात्रचीवरेण भगवच्छासने प्रव्रजिता॥ भगवतः काश्यपस्य प्रवचने दश वर्षसहस्राणि वैयापृत्यं कृतं भक्तैस्तर्पणैर्यवागूपानैर्नित्यकैर्निमित्तिकैर्दीपमालाभिः कठिनचीवरैर्दानप्रदानानि दत्त्वा प्रणिधानं कृतम्। यन्मया भगवते काश्यपाय कृच्छ्रेण समुदानीय दानप्रदानानि दत्तान्यनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च भगवतः शाक्यमुनेः प्रव्रज्यार्हत्त्वं प्राप्नुयामिति॥

भगवानाह। किं मन्यध्वे भिक्षवो यासौ प्रेष्यदारिका इयमसौ सुप्रिया। यदनया भगवान्काश्यपः पिण्डकेन प्रतिपादितस्तेन आढ्ये कुले जाता अभिनूपा दर्शनीया प्रासादिका अभिमता सर्वजनस्य। यत्प्रणिधानं कृतं तेनेदानीमर्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

सुभद्र इति ४०

Parallel Romanized Version: 
  • Subhadra iti 40 [90]

सुभद्र इति ४०।

बुद्धो भगवान्सत्कृतो <गुरुकृतो> मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः कुशिनगर्यां विहरति स्म मल्लानामुपवर्तने यमकशालवने॥ अथ भगवांस्तदेव परिनिर्वाणकालसमये आयुष्मत्तमानन्दमामन्त्रयते स्म। प्रज्ञापयानन्द तथागतस्यात्तरेण यमकशालयोरुत्तराशिरसं मञ्चमद्य तथागतस्य रात्र्या मध्यमे <पामे> निरुपधिशेषे निर्वाणधातौ परिनिर्वाणं भविष्यतीति। एवं भदत्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्यात्तरेण यमकशालयोरुतराशिरसं मञ्चं प्रज्ञाप्य येन भगवांस्तेनोपसंक्रात्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकात्ते ऽस्थात्। एकात्तस्थित आयुष्मानानन्दो भगवत्तमिदमवोचत्। प्रज्ञप्तो भदत्त तथागतस्यात्तरेण यमकशालयोरुत्तराशिरा मञ्चः॥ अथ भगवान्येन मञ्चस्तेनोपसंक्रात्तः। उपसंक्रम्य दक्षिणेन पार्श्वेन शय्यां कल्पयति पादे पादमाधायालोकसंज्ञी स्मृतः संप्रजानन्निर्वाणसंज्ञामेव मनसि कुर्वन्॥

तेन खलु समयेन कुशिनगर्यां सुभद्रः परिव्राजकः प्रतिवसति जीर्णवृद्धो महल्लकः। स विंशतिशतवयस्कः कौशिनागराणां मल्लानां सत्कृतो गुरुकृतो मानितः पूजितो ऽर्हन्संमतः। अश्रौपीत्सुभद्रः परिव्राजको ऽत्र श्रमणस्य गौतमस्य रात्र्या मध्यमे यामे अनुपधिशेषे निर्वाणधातौ परिनिर्वाणं भविष्यत्यस्ति च धर्मेषु काङ्क्षायितत्वमाशा च मे संतिष्ठते प्रतिबलश्च मे स भगवान्गौतमः तत्काङ्क्षायितत्वं प्रतिविनोदयितुम्। श्रुत्वा च पुनः कुशिनगर्या निष्क्रम्य येन यमकशालवनं तेनोपसंक्रान्तः॥

तेन खलु समयेनायुष्मानानन्दो बहिर्विहारस्या ऽभ्यवकाशे चङ्कमे चङ्कम्यते। अद्राक्षीत्सुभद्रः परिव्राजक आयुष्मत्तमानन्दं दूरादेव दृष्ट्वा च पुनर्येनायुष्मानानन्दस्तेनोपसंक्रात्तः। उपसंक्रम्यायुष्मतानन्देन सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथां व्यतिसार्यैकात्ते ऽस्थात्। एकात्तस्थितः सुभद्रः परिव्राजक आयुष्मत्तमानन्दमिदमवोचत्। श्रुतं मे भो आनन्दाद्य श्रमणस्य गौतमस्य रात्र्यां मध्यमे यामे निरुपधिशेषे निर्वाणधातौ परिनिर्वाणं भविष्यत्यस्ति च मे धर्मेषु काङ्क्षायितत्वमाशा च मे संतिष्ठते प्रतिबलश्च मे स भगवान्गौतमस्तत्काङ्क्षायितत्वं प्रतिविनोदयितुम्। सचेद्भ<ग>वत आनन्दास्त्यगुरु प्रविशेम पृच्छेम कञ्चिदेव प्रदेशं शचेदवकाशं कुर्यात्प्रश्नव्याकरणाय॥ आनन्दाह। अलं सुभद्र मा भगवत्तं विहेठय श्रात्तकायो भगवान्क्लात्तकायः सुगतः॥ द्विरपि त्रिरपि सुभद्रः परिव्राजक आयुष्मत्तमानन्दमिदमवोचत्। श्रुतं भो आनन्दाद्य श्रमणस्य गौतमस्य रात्र्या मध्यमे यामे अनुपधिशेषे निर्वाणधातौ परिनिर्वाणं भविष्यत्यस्ति च मे धर्मेषु काङ्क्षापितत्वमाशा च मे संतिष्ठते प्रतिबलश्च मे <स> भगवान्गौतमस्तत्काङ्क्षायितत्वं प्रतिविनोदयितुम्। सचेद्भ<ग>वत आनन्दास्त्यगुरु प्रविशेम पृच्छेम कञ्चिदेव <प्रदेशं> सचेदवकाशं कुर्यात्प्रश्रस्य व्याकरणाय॥ द्विरपि त्रिरपि आयुष्मानान्दः सुभद्रं परिव्राजकमिदमवोचत्। अलं सुभद्र मा तथागतं विहेठय श्रात्तकायो भगवान्क्लात्तकायः सुगतः॥ पुनरपि सुभद्रः परिव्राजक आयुष्मत्तमानन्दमिदमवोचत्। श्रुतं भो आनन्द पुराणानां परिव्राजकानामत्तिकाज्जीर्णानां वृद्धानां महतां चरणाचार्याणां कदाचित्कर्हिचित्तथागता अर्हत्तः सम्यक्संबुद्धा लोके उत्पद्यते तद्यथा उडुम्बरं पुष्पं तस्य चाद्य भगवतो गौतमस्य रात्र्या मध्यमे यामे अनुपधिशेषे निर्वाणधातौ परिनिर्वाणं भविष्यति अस्ति च मे धर्मेषु काङ्क्षायितत्वमाशा च मे संतिष्ठते प्रतिबलश्च मे स भगवान्गौतमस्तत्काङ्क्षायितत्वं प्रतिविनोदयितुम्। सचेद्भ<ग>वत आनन्दास्त्यगुरु प्रविशेम पृच्छेम कञ्चिदेव प्रदेशं सचेदवकाशं कुर्यात्प्रश्नव्याकरणाय॥ पुनरप्यायुष्मानानन्दः सुभद्रं परिव्राजकमिदमवोचत्। अलं सुभद्र मा तथागतं विहेठय श्रात्तकायो भगवान्क्लात्तकायः सुगतः॥

इमां च पुनरायुष्मत आनन्दस्य सुभद्रेण परिव्राजकेन सार्धमत्तराकथां विप्रकृतामश्रौषोद्भगवान्दिव्येन श्रोत्रेण विशुद्धेनातिक्रात्तमानुषेण श्रुत्वा च पुनरायुष्मत्तमानन्दमिदमवोचत्। अलमानन्द मा सुभद्रं परिव्राजकं वारय प्रविशतु पृच्छतु यद्यदेवाकाङ्क्षति। अयं मे पश्चिमो भविष्यति अन्यतीर्थिकपरिव्राजकैः सार्धमत्तराकथासमुदाहारः अयञ्च मे चरमो भविष्यति साक्षाच्छ्रावकाणामेहिभिक्षुकया प्रव्रजितानां यदुत सुभद्रः परिव्राजकः॥ अथ सुभद्रः परिव्राजको भगवता कृतावकाशो हृष्टतुष्टप्रमुदित उदग्रप्रीतिसौमनस्यजातो येन भगवांस्तेनोपसंक्रात्तः। उपसंक्रम्य भगवता सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथां व्यतिसार्यैकात्ते निषणः। <एकात्तनिषणः> सुभद्रः परिव्राजको भगवत्तमिदमवोचत्। यानीमानि भो गौतम पृथग्लोके तीर्थ्यायतनानि तद्यथा पूरणः काश्यपो मास्करी गोशालीपुत्रः सञ्जयी वैनूटीपुत्रो ऽजितः केशकम्बलः ककुदः कात्यायनो निर्ग्रन्थो ज्ञातपुत्रः प्रत्यज्ञासिषुर्मे स्वां स्वां प्रतिज्ञां* * * * * *

अथ भगवांस्तस्यां वेलायां गाथां भाषते।

एकान्नत्रिंशत्को वयसा सुभद्र यत्प्राव्रजं किं कुशलं गवेषी।

पञ्चाशद्वर्षाणि समाधिकानि यस्मा<द>हं प्रव्रजितः सुभद्र॥

शीलं समाधिश्चरणं च विद्या चैकाग्रता चेतसो भाविता मे।

आर्यस्य धर्मस्य प्रदेशवक्ता इतो बहिर्वै श्रमणो ऽस्ति नान्यः॥

यस्य सुभद्र धर्मविनये आर्याष्टाङ्गो मार्गो नोपलभ्यते प्रथमः श्रमणस्तत्र नोपलभ्यते द्वितीयस्तृतीयश्चतुर्थः श्रमणस्तत्र नोपलभ्यते। यस्मिंस्तु सुभद्र धर्मविनये आर्याष्टाङ्गो मार्ग उपलभ्यते प्रथमः श्रमणस्तत्रोपलभ्यते द्वितीयस्तृतीयश्चतुर्थः श्रमणस्तत्रोपलभ्यते। अस्मिंस्तु सुभद्र धर्मविनये आर्याष्टाङ्गो मार्ग उपलभ्यते। इह प्रथमः श्रमण उपलभ्यते इह द्वितीय इह तृतीय इह चतुर्थो न सत्तीतो बहिः श्रमणा वा ब्राह्मणा <वा>। शून्याः परप्रवादाः श्रमणै<र्वा> ब्राह्मणैर्वा। एवमत्र पर्षदि सम्यक्सिंहनादं नदामि॥

अस्मिन्खलु धर्मपर्याये भाष्यमाणे सुभद्रस्य परिव्राजकस्य विरजो विगतमलं धर्मेषु धर्मचक्षुरुत्पन्नम्॥ अथ सुभद्रः परिव्राजको दृष्टधर्मा प्राप्तधर्मा पर्यवगाढधर्मा तीर्णकाङ्क्षस्तीर्णविचिकित्सो ऽपरप्रत्ययो ऽनन्यनेयः शास्तुः शास<न>धर्मेषु वैशारद्यप्राप्त उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येनायुष्मानानन्दस्तेनाञ्जलिं प्रणम्यायुष्मत्त<मानन्द>मिदमवोचत्। लाभा भदत्तानन्देन सुलब्धा यद्भगवतानन्दो महाचार्येण महाचार्यात्तेवासिकाभिषेकेणाभिषिक्तः। अपि त्वस्माकमपि स्युर्लाभाः सुलब्धा यद्वयं लभेमहि स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावम्॥ अथायुष्मानानन्दो भगवत्तमिदमवोचत्। अयं भदत्त सुभद्रः परिव्राजक आकाङ्क्षते स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावम्॥ तत्र भगवान्सुभद्रं परिव्राजकमामन्त्रयते। एहि भिक्षो चर ब्रह्मचर्यम्॥ सैव तस्यायुष्मतः प्रव्रज्याभूत्सोपसम्पत्स भिक्षुभावः॥

एवं प्रव्रजितः स आयुष्मानेको व्यपकृष्टो ऽप्रमत्त आतापी प्रहितात्मा व्यहार्षीत्। एको व्यपकृष्टो ऽप्रमत्त आतापी प्रहितात्मा विहरन्यदर्थं कुलपुत्राः केशश्मश्रु अवतार्य काषापाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनागारिकां प्रव्रजत्ति तदनुत्तरं ब्रह्मचर्यपर्यवसानं दृष्ट एव धर्मे स्वयमभिज्ञया साक्षात्कृत्योपसंपद्य प्रवेदयते। क्षीणा मे जातिरुषितं ब्रह्मचर्यं कृतं करणीयं नान्यमस्माद्भवं प्रजानामि। आजातवानायुष्मानर्हन्बभूव सुबिमुक्तः॥ अथायुष्मतः सुभद्रस्यार्हत्त्वप्राप्तस्य विमुक्तिसुखं प्रतिसंवेदयत एतदभवत्। न मम प्रतिनूपं स्याद्यदहं शास्तारं परिनिर्वापयत्तं पश्येयं यन्न्वहं तत्प्रथमतरं परिनिर्वापयेयमिति॥ तत्रायुष्मान्सुभद्रः प्रथमतरं परिनिर्वृतः ततः पश्चाद्भगवान्॥

यदा भगवता पश्चिमशयनोपगतेन धर्मोपरोधिकायां वेदनायां वर्तमानायां छिद्यमानेषु धर्मेषु मुच्यमानेषु संधिषु सुभद्रो ऽर्हत्त्वे प्रतिष्ठापितो बहवश्च कौशीनागरा मल्लाधर्मे नियुक्ता तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। आश्चर्यं भदत्त यदयं सुभद्रः परिव्राजको भगवता छिद्यमानेषु धर्मेषु मुच्यमानासु संधिषु संसारवागुराया मोचयित्वा यावदत्यत्तनिष्ठे निर्वाणे प्रतिष्ठापित इति॥ भगवानाह। किमत्र भिक्षव आश्चर्यं यदिदानीं मया विगतरागेण विगतद्वेषेण विगतमोहेन परिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः सुभद्रः परिव्राजकः संसारवागुराया मोचयित्वा यावदत्यत्तनिष्ठे निर्वाणे प्रतिष्ठापितो यत्तु मयातीते ऽध्वनि सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैनूहापोहविरहिते<न> तिर्यग्योनावुपपन्नेन स्वजीवितपरित्यागेन सुभद्रः परित्रातः कौशीनागराश्च मल्लास्तच्छृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अन्यतरस्यां पर्वतदर्यां मृगयूथ<प>ः प्रतिवसति अनेकमृगसहस्रपरिवारः पण्डितो व्यक्तो मेधावी तच्च मृगयूथं लुब्धकेन विचार्य राज्ञे निवेदितम्॥ ततो राज्ञा चतुरङ्गेण बलकायेन निर्गत्य तन्मृगयूथं सर्वं <सं>कटीकृतम्॥ ततो यूथपतेरेतदभवत्। यद्यहमिदानीमिमान्न रक्षिष्यामि यद्यैव ते सर्वे न भविष्यत्तीति॥ ततो यूथपतिः समत्ततो व्यवलोकयितुमारब्धः कतमेन प्रदेशेनास्य मृगकुलस्य निस्सरणं स्यादिति। स पश्यति तस्यां पर्वतदर्यां नदीं वहमानां सा च नदी अहार्यहारिणी शीघ्रस्रोतास्ते च मृगा दुर्बलाः॥ ततो यूथपतिः सहसा तां नहीमवतीर्य मध्ये स्थित्वा शब्दमुदीरयति। आगच्छत्तु भवत्त एतस्मात्कूलादुत्प्लुत्य मम पृष्ठे पादान्स्थापयित्वा परत्र कूले प्रतितिष्ठत। अनेनोपायेन जीवितं वः पश्याम्यतो ऽन्यथा मरणमिति॥ ततस्तैर्मृगैस्तथैव कृतम्॥ अथ तस्य पृष्ठे क्षुरनिपातात्त्वक् छिन्ना मांसरुधिरास्थि<राशि> र्व्यवस्थितो न चास्य व्यवसायो निवृत्तः तद्गतकारुण्यो मृगाणामत्तिके॥ ततः सर्वेषु लङ्घितेषु पृष्ठतो ऽवलोकयितुं प्रवृत्तः मा कश्चिदत्रालङ्घितो भविष्यतीति। स पश्यति मृगशावकमेकमलङ्घि<तम्>। ततो यूथपतिश्छिद्यमानेषु मर्मसु मुच्यमानासु संधिषु इष्टजीवितमगणयित्वा कूलमुत्तीर्य मृगशावकं पृष्ठमधिरोह्य नदीमुत्तार्य कूले स्थापयित्वा तं मृगगणमुत्तीर्ण दृष्ट्वा मरणकाले प्रणिधिं कर्तुमारब्धः। यथा मे इमे मृगा अयं च मृगशावक इष्टेन जीवितेनाच्छादिता व्यसनात्परित्राता एवमप्यहमनागते ऽध्वनि अनुत्तरां सम्यक्संबोधिमभिसंबुध्यैतान्संसारवागुराया मोचयेयमिति॥

भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन मृगपतिरासीदहं सः। मृगा इमे कौशीनागरा मल्ला मृगशावको ऽयमेव सुभद्रः॥

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्ध भगवत्तं पप्रच्छः। कानि भदत्त सुभद्रेण कर्माणि कृतानि येन पश्चिमः साक्षाच्छ्रावकाणामिति॥ भगवानाह। सुभद्रेणैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि न बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अस्मिन्नेव भद्रके कल्पे विंशतिसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां <च> बुद्धो भगवान्। स वाराणसीं नगरीमुपनिश्रित्य विहरति ऋषिपतने मृगदावे॥ अथ भगवतः काश्यपस्य सम्यक्संबुद्धस्य भागिनेयो ऽशोको नाम्ना। स भगवत्सकाशे मोक्षार्थी प्रव्रजितः। स स्वाधीनं मोक्षं मन्यमानो न व्यायच्छते॥ यावद्दीर्घकालप्रकर्षेणाशोको जनपदे वर्षोषितः। भगवांश्च काश्यपः सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वा इन्धनक्षयादिवाग्निः पश्चिमशयनोपगतः अशोकश्च भिक्षुरशोकस्याधस्तात्प्रतिसंलीनो बभूव॥ अथ या देवता तस्मिन्नशोकवृक्षे व्युषिता सा भगवतः काश्यपस्य सम्यक्संबुद्धस्य परिनिर्वाणं श्रुत्वा रोदितुं प्रवृत्ता। तस्या रुदत्त्या ऽश्रुबिन्दवो ऽशोकस्य काये निपतितुं प्रवृत्ताः॥ अथाशोक ऊर्ध्वमुखस्तां देवतां रुदत्तीमाह। किमर्थं देवते रुद्यत इति॥ देवतोवाच। अद्य रात्र्या मध्यमे यामे भगवतः काश्यपस्य सम्यक्संबुद्धस्य परिनिर्वाणं भविष्यतीति॥ अथाशोको देवतावचनमुपश्रुत्य मर्मविद्ध इव प्रचलितवान्। सो ऽपि करुणकरुणं रोदितुं प्रवृत्तः॥ ततो देवतया पृष्टः किमर्थं रोदिषीति॥ अशोक उवाच। <गुरुवियोगा>ज्ज्ञातिवियोगाच्च। काश्यपो मे सम्यक्संबुद्धो मातुलः। सो ऽहं विस्रब्धविहारी न व्यायतवान् दूरे चासावहं च पृथग्जनः। अपकृष्टत्वादध्वनो न शक्ष्यामि विशेषमधिगत्तुमिति॥ देवतोवाच। यदि पुनरहं भवत्तं भगवत्सकाशमुपनयेयं किं शक्यमिति॥ अशोक उवाच। तथा हि मे बुद्धिः परिपक्का यथा सहदर्शनादेव भगवतः <शक्ष्यामि> विशेषमधिगत्तुमिति॥ ततो देवतया अशोको भगवत्सकाशमृद्यनुभावान्नीतः। तस्य भगवद्दर्शनात्प्रसाद उत्पन्नः प्रसादजातस्य च भगवता काश्यपेन तथाविधो धर्मो देशितः यच्छ्रवणादर्हत्त्वं साक्षात्कृतं प्रथमतरं चायुष्मानशोकः परिनिर्वृतः ततो भगवान्काश्यपः सम्यक्संबुद्धः॥

ततः सा देवता आयुष्मतो ऽशोकस्य परिनिर्वाणं दृष्ट्वा प्रीतिमुत्पादयामास चित्तयति च। यः कश्चिदनेनायुष्मता विशेषो ऽधिगतः सर्वः स मा<मा>गम्य। एवमप्यहमनागते ऽध्वनि यो ऽसौ भगवता काश्यपेन उत्तरो नाम माणवो व्याकृतो भविष्यसि त्वं मानववर्षशतायुषि प्रजायां शाक्यमुनिर्नाम तथागतो ऽर्हन्सम्यक्संबुद्ध इति तस्याहमेव पश्चिमशयनोपगतस्य चरमः साक्षाच्छ्रावकाणमेहिभिक्षुक<या प्रव्रजितानां> भवेयं पूर्वतरं च भगवतः परिनिर्वा<पयेयं> ततो भगवान्शाक्यमुनिरिति॥

भगवानाह। किं मन्यध्वे भिक्षवो यासौ देवतायं स सुभद्रः। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यत्कल्याणमित्रा विहरिष्यामः कल्याणसहायाः कल्याणासंपर्का न पापमित्रा न पापसहाया न पापसंपर्का इत्येवं वो भिक्षवः शिक्षितव्यम्॥

अथायुष्मानानन्दो भगवत्तमिदमवोचत्। इह मम भदत्तैकाकिनो रहोगतस्य प्रतिसंलीनस्यैवं चेतसि चेतःपरिवितर्क उदपादि। उपार्धमिदं ब्रह्मचर्यस्य यदुत कल्याणमित्रता कल्याणसहायता कल्याणसंपर्को न पापमित्रता न पापसहायता न पापसंपर्क इति॥ मा त्वमानन्दैवं वोच उपार्धमिदं ब्रह्मचर्यस्य यदुत कल्याणमित्रता कल्याणसहायता कल्याणसंपर्को न पापमित्रता न पापसहायता न पापसंपर्क इति। सकलमिदमानन्द केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं यदुत कल्याणमित्रता कल्याणसहायता कल्याणसंपर्को न पापमित्रता न पापसहायता न पापसंपर्कः। तत्कस्य हेतोः। मां ह्यानन्द कल्याणमित्रमागम्य जातिधर्माणः सत्त्वा जातिधर्मतायाः परिमुच्यत्ते जराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासधर्माणः सत्त्वा उपायासधर्मतायाः परिमुच्यत्ते। तदनेनैव ते आनन्द पर्यायेण वेदितव्यं यत्सकलमिदं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं यदुत कल्याणमित्रता कल्याणसहायता कल्याणसंपर्को न पापसहायता न पापमित्रता न पापसंपर्क इत्येवं ते आनन्द शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

सुभूतिरिति ९१

Parallel Romanized Version: 
  • Subhūtiriti 91 [91]

दशमो वर्गः॥

सुभूतिरिति ९१।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे॥ यदा भगवतानुत्तरां सम्यक्संबोधिमभिसंबुध्य श्रावका नियुक्तास्तेषु तेषु जनपदेषु विनेयजनानुग्रहार्थं तदा ये ऽध्यायिनस्ते सुमेरुपरिषण्डायां ध्यानपरा स्थिताः॥ यावत्सुपर्णिपक्षिराजेन महासमुद्रान्नागपोतलक उद्धृतः। स तं सुमेरुपरिषण्डायामारोप्य भक्षयितुमारब्धः। ततो नागपोतलको जीविताद्यपरोप्यमाणो महाश्रावकाणामत्तिके चित्तमभिप्रसाद्य कालगतः॥

स कालं कृत्वा श्रावस्त्यां भूतिर्नाम ब्राह्मणस्तस्याग्रमहिष्याः कुक्षावुपपन्नः। साष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। दारको जातो ऽभिनूपो दर्शनीयः प्रासादिकः। तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवतु दारकस्य नामेति। ज्ञातय ऊचुः। यस्मादस्य पिता भूतिस्तस्माद्भवतु दारकस्य सुभूतिरिति नामेति॥ सुभूतिर्दारक उन्नीतो वर्धितो महान्संवृत्तः॥ स पूर्वेण हेतुबलाधानेनातीवरोषणः क्रोधपर्यवस्थानबहुलो मातापितृभ्यामाथर्वणाद्विनिवर्त्य ऋषिषु प्रव्राजितः। स च तत्र ध्यानपरः संयतो ऽन्यतरद्वनषण्डमुपनिश्रित्य विहरति। तत्र च वनषण्डे देवता प्रतिवसति दृष्टसत्या। तस्याः कारुण्यमुत्पन्नम्। अयं कुलपुत्रः क्रोधपर्यवस्थानबहलो विशेषं नाधिगच्छति यन्न्वहमेनं भगवद्दर्शने नियोजयेयमिति॥ ततस्तया देवतया सुभूतेः पुरस्ताद्बुद्धस्य वर्णो भाषितो धर्मस्य च सङ्घस्य च। ततः सुभूतेर्भगवद्दर्शनहेतोरभिलाष उत्पन्नः। ततो देवतया ऋद्व्यानुभावाद्भगवत्सकाशमुपनीतः॥ अथासौ ददर्श बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकं सहदर्शनाच्चास्य यो ऽभूत्सत्त्वेष्वाघातः स प्रतिविगतः। ततः प्रसादजातो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषण्णो धर्मश्रवणाय। तस्य भगवताशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा सुभूतिना कुलपुत्रेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्। स दृष्टसत्यो भगवच्छासने प्रव्रजितः॥ तेन युज्यमानेन घटमानेन व्यायच्छमानेन मैत्रीभावनया चित्तं दमयित्वा सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः॥

तत्र आयुष्मान्सुभूतिः समन्वाहर्तुं प्रवृत्तः कुतो ऽहं च्युतः कुत्रोपपन्नः केन कर्मणेति। पश्यति पञ्च जातिशतानि नागेभ्यश्च्युतो नागेष्वेवोपपन्नः। तस्य बुद्धिरुत्पन्ना। मयातीव एवंविधो द्वेषप्रत्ययोपसंभारः कृतो येनाहं पञ्च जन्मशतानि नागेषू<प>पन्नस्तेनैव हेतुना महद्यसनमनुभूतवान्। इदानीं पुनस्तथा करिष्यामि यत्परेषामत्तिके द्वेषोपसंभारो नोत्पत्स्यते येन समन्वागतः कायस्य भेदादपायं दुर्गतिं विनिपातं नरकेषूपपद्यते॥ सो ऽरण्यप्रतिपदं समादाय वर्तते। यदा सङ्घे वा ग्रामे वा देशे वा जनपदे वा भिक्षाहेतोर्विहर्तुकामो भवति तदा पूर्वतरं गोचरमवलोकयति। मा मां कश्चित्कारणेन दृष्ट्वा चित्तं प्रदूषयिष्यति अत्ततः कुत्तपिपीलका अपीति। स तानीर्यापथेन प्रश्रितेनाभिरमयति। तेन तेषां सत्त्वानां चित्तप्रसादो भवति। एवंविधां सो ऽर्ह<त्त्वप्राप्तो> ऽप्यपत्रपामनुभवतीति॥ तत आयुष्मतः सुभूतेर्बुद्धिरुत्पन्ना। यन्न्वहमिदानीं महाजनानुग्रहार्थं कुर्यामिति। ततस्तेन ऋद्या पञ्च सुपर्णिशतानि निर्मितानि <यानि> दृष्ट्वा नागा भीतास्त्रस्ताः संविग्ना इतश्चामुतश्च संभ्रात्ताः। ततः सुभूतिना ऋद्धिबलेन पुनः परित्राताः। ततस्तेषां प्रसन्नचित्तानां मैत्री व्यपदिष्टा॥ पुनरपि महात्तं नागनूपमभिनिर्माय पञ्च गरुडशतान्यभिद्रुतानि। तेषामपि भीतानां मैत्री व्यपदिष्टा॥ एवं तेन नागानां गरुडानां च पञ्च कुलशतानि विनीतानि॥

तत्र भगवान्भिक्षूनामन्त्रयते स्म। एषो ऽग्रो मे भिक्षवो भिक्षूणां मम श्रावकाणामरणाविहारिणां यदुत सुभूतिः कुलपुत्रः॥

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त सुभूतिना कर्माणि कृतानि येनारणाविहारिणामग्रो निर्दिष्ट इति॥ भगवानाह। सुभूतिनैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। सुभूतिना कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्यस्मिन्नेव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स वाराणसीं नगरीमुपनिश्रित्य विहरति ऋषिपतने मृगदावे। तत्रायं प्रव्रजितो बभूव। तत्रानेन दानप्रदानानि द<त्तानिद>श वर्षसहस्राणि ब्रह्मचर्यवासः परिपालितः प्रणिधानं च कृतम्। अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च यो ऽसौ भगवता काश्यपेन उत्तरो नाम माणवो व्याकृतो भविष्यसि त्वं मानववर्षशतायुषि प्रजायां शाक्यमुनिर्नाम तथागतो ऽर्हन्सम्यक्संबुद्ध इति तस्याहं शासने प्रव्रज्यारणाविहारिणामग्रः स्यामिति॥

कानि कर्माणि कृतानि येन नागेषूपपन्नः॥ अप्रहीणत्वात्क्लेशानामुद्रात्तत्वादिन्द्रियाणामपर्यत्तीकृतत्वात्कर्मपथानां शैक्षाशैक्षभिक्षु<षु> चित्तं प्रदूष्याशीविषवादेन समुदाचरिताः। तेन नागेषूपपन्नः। यत्तेन दानप्रदानानि दत्तानि ब्रह्मचर्यवासः परिपालितस्तेनेदानीमर्हत्त्वं साक्षात्कृतमरणाविहारिणां चाग्रो निर्दिष्टः। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

सुमना इति ८२

Parallel Romanized Version: 
  • Sumanā iti 82 [92]

सुमना इति ८२।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। श्रावस्त्यामन्यतमो गृहपतिराढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहोवैश्रवणधनसमुदितो <वैश्रवणधनप्रतिस्पर्धी>। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पुत्राः प्रजायत्ते च म्रियत्ते च॥ तस्मिंश्च गृहे स्थविरो ऽनिरुद्धः कुलोपगतः। ततो गृहपतेरियं बुद्धिरुत्पन्ना। अयं स्थविरानिरुद्धो विपाकमहेशाख्यः। एतं तावदायाचिष्ये यदि मे पुत्रो जायते अस्य पश्चाच्छ्रमणं दास्यामीति॥ ततो गृहपतिना स्थविरानिरुद्धो ऽत्तर्गृहे भक्तेनोपनिमन्त्रितः। ततः पिण्डकेन प्रतिपाद्यायाचितः स्थविर यदि मे पुत्रो जातो जीवति स्थविरस्य पश्चाच्छ्रमणं दास्यामीति॥ स्थविरानिरुद्धेनोक्तमेवमस्तु किं तु स्मर्तव्या ते प्रतिज्ञेति।

यावदपरेण समयेन पत्न्या सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता। तस्याः कायात्सुरभिर्गन्धः प्रवाति। यावन्नवानां मासानामत्ययात्प्रसूता। दारको जातो अभिनूपो दर्शनीयः प्रासादिको दिव्यसुमनःकञ्चिकया प्रावृतः। तस्य जातौ जातिमहं कृत्वा सुमना इति नामधेयं व्यवस्थापितम्। ततः स्थविरानिरुद्धमत्तर्गृहे भक्तेनोपनिमत्र्य स दारको निर्यातितः। ततः स्थविरानिरुद्धेनास्मै काषायाणि दत्तानि आशीर्वादश्च दीर्घायुर्भवत्विति॥

यदा सप्तवर्षो जातस्तदा मातापितृभ्यां स्थविराय दत्तः। ततः स्थविरानिरुद्धेन प्रव्राज्य मनसिकारो दत्तः। तेन युज्यमानेन घटमानेन व्यायच्छमानेनेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणदर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः। स च तीक्ष्णेन्द्रियो यदा पांसुकूलं प्रतिसंस्करोति तदा एकैकस्मिन् सूचीप्रदेशे अष्टौ विमोक्षान्समापद्यते च व्युत्तिष्ठते च॥

यावदपरेण समयेन स्थविरानिरुद्धेनोक्तो गच्छ पुत्रक नद्या अजिरवत्या उदकमानयेति। ततः सुमनाः श्रमणोद्देशो घटमादायाजिरवतीमवतीर्णः। तत्र स्नात्वा उदकस्य घटं पूरयित्वा विहायसं प्रस्थितः। अग्रतो घटो गच्छति ततः सुमनाः श्रमणोद्देशः॥ तस्मिंश्च समये भगवान्प्रतिसंलयनाद्युत्थाय चतसृणां पर्षदां धर्मं देशयति। तत्र भगवानायुष्मत्तं शारिपुत्रमामन्त्रयते। इमं पश्य शारिपुत्र श्रमणोद्देशमागच्छत्तमुदकस्य घटं पूरयित्वा स्मृतिमत्तं सुसमाहितेन्द्रियम्।

हित्वा रागं च द्वेषं च अभिध्यां च विरागयन्।

<सं>घारयन्निमं देहं शोभते उदहारकः॥

यदा भगवता सुमनाः श्रमणोद्देशो भिक्षुसङ्घस्य पुरस्तात्स्तुतः प्रशस्तश्च तदा भिक्षूणां संदेहो जातः। कानि भदत्त सुमनसा कर्माणि कृतान्युपचितानि येनाभिनूपो दर्शनीयः प्रासादिको दिव्यया च सुमनसां कञ्चुकया प्रावृतो जातस्तीक्ष्णेन्द्रियो ऽर्हत्त्वं च प्राप्तमिति॥ सुमनसैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। सुमनसा तानि कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स बन्धुमतीं राजधानीमुपनिश्रित्य विहरति॥ यावदन्यतमः सार्थवाहस्तस्य तरुणावस्थायां प्रव्रज्याचित्तमुत्पन्नम् तेन न शकितं प्रव्रजितुम्। यदा वृद्धो भूतस्तदा तस्य विप्रतिसारो जातो न मे शोभनं कृतं यदहं भगवच्छासने न प्रव्रजित इति। ततस्तेन केशनखस्तूपे सुमनःपुष्पारोपणं कृतं विपश्यी च सम्यक्संबुद्धः सश्रावकसङ्घः पिण्डकेन प्रतिपादितः। <ततस्तेन> पादयोर्निपत्य प्रणिधानं कृतम्। अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन चानागतान्सम्यक्संबुद्धानारागयेयं यस्य च शासने प्रव्रजेयं तत्र दहरावस्थायामार्यधर्मानधिगच्छेयमिति॥ भूयः काश्यपे भगवति प्रव्रजितो बभूव। तत्रानेन दश वर्षसहस्राणि व्रह्मचर्यावासः परिपालितः। तेनेदानीमर्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

सुवर्णाभ इति ६१

Parallel Romanized Version: 
  • Suvarṇābha iti 61 [93]

सप्तमो वर्गः।

सुवर्णाभ इति ६१।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिस्सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः कपिलवस्तुनि विहरति न्यग्रोधारामे। कपिलवस्तुन्यन्यतमः शाक्य आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधन<प्रति>स्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता। सा अष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। दारको जातो ऽभिनूपो दर्शनीयः प्रासादिको ऽतिक्रात्तो मानुषवर्ण<स>संप्राप्तश्च दिव्यं वर्णं जाम्बूनदनिष्कसदृशस्सुवर्णवर्णया चानेन प्रभया सर्वं कपिलवस्तु नगरमवभासितम्। तद्दर्शनान्मातापितरावन्ये च कुतूहलाभ्यागतास्सत्त्वाः परं विस्मयमागताश्चित्तयत्ति च कुतो ऽयमीदृशः सत्त्वविशेष इति॥ तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवतु दारकस्य नामेति। ज्ञातय ऊचुः। यस्मादनेन जातेन सुवर्णवर्णया प्रभया सर्वं कपिलवस्तु नगरमवभासितं तस्माद्भवतु दारकस्य सुवर्णाभ इति नामेति॥ सुवर्णाभो दारको ऽष्टाभ्यो धात्रीभ्यो ऽनुप्रदत्तो द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां <धात्रीभ्याम्>। सो ऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्। स च पण्डितो व्यक्तो मेधावी श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः॥

यावदपरेण समयेन नूपमदमत्तो बहिरधिष्ठानस्य क्रीडति संबहुलाश्च शाक्यान्यग्रोधारामं गच्छत्ति। ततस्तेन सुवर्णाभेन दृष्टाः पृष्टाश्च क्क भवत्तो गच्छत्तीति। तैरुक्तं न्यग्रोधारामं गच्छामो बुद्धं भगवत्तं द्रष्टुमिति॥ सुवर्णाभस्य बुद्ध इत्यश्रुतपूर्वं नाम श्रुत्वा सर्वरोमकूपाण्याहृष्टानि परमं च कुतूहलमुत्पन्नम्। तस्यैतदभवत्। यन्न्वहमपि बुद्धं भगवत्तं दर्शनायोपसंक्रामेयमिति। सो ऽपि न्यग्रोधारामं गच्छति। ततस्तत्र ददर्श सुवर्णाभकुमारो बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकम्। सहदर्शनाच्चास्य <यो ऽसौ> नूपमदः <स प्रतिविगतः। स> भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषणो धर्मश्रवणाय। तस्य भगवता धर्मो देशितः। स तं धर्मं श्रुत्वा प्रव्रज्याभिलाषी संवृत्तः। यावन्मातापितरावनुज्ञाप्य भगवत्सकाशमुपसंक्रात्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा येन भगवांस्तेनाञ्जलिं प्रणमय्य भगवत्तमिदमवोचत्। लभेयाहं भदत्त स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावं चरेयमहं भगवतो ऽत्तिके ब्रह्मचर्यमिति। ततो भगवान्गजभुजसदृशं सुवर्णवर्णबाहुमभिप्रसार्य सुवर्णाभदारकमिदमवोचत्। एहि कुमार चर ब्रह्मचर्यमिति।

एहीति चोक्तस्स तथागतेन मुण्डश्च सङ्घाटिपरीतदेहः।

सद्यः प्रशात्तेन्द्रिय एव तस्थावेवं स्थितो बुद्धमनोरथेन॥

यावत्सप्ताहावरोपितकेशश्मश्रुर्द्वादशवर्षोपसंपन्नेर्यापथः पात्रकरव्यग्रहस्तो भगवतः पुरस्तात्स्थितः॥ तस्य भगवता मनसिकारो दत्तः। तेन युज्यमानेन व्यायच्छमानेन घटमानेनेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतन<पतन>विकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातु<क>वीतरागस्समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखस्सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः॥

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं <बुद्धं> भगवत्तं पप्रच्छुः। कानि भदत्त सुवर्णभेन कर्माणि कृतानि येनैवमभिनूपो दर्शनीयः प्रासादिकः प्रव्रज्य चाचिर<म>र्हत्त्वं साक्षात्कृतमिति॥ भगवानाह। सुवर्णाभेनैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि। सुवर्णाभेन कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि अपि कल्पशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नस्सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स बन्धुमतीं राजधानीमुपनिश्रित्य विहरति॥ यावद्विपश्यी सम्यक्संबुद्धो बुद्धकार्यं कृत्वा इन्धनक्षयादिवाग्निर्निरुपधिशेषे निर्वाणधातौ परिनिर्वृतस्ततो राज्ञा बन्धुमता भगवतः शरीरे शरीरपूजां कृत्वा समत्तयोजनस्तूपश्च<तू>रत्नमयः प्रतिष्ठापितः क्रोशमुच्चत्वेन स्तूपमहश्च प्रज्ञप्तः॥ यावदन्यतमो गृहपतिस्तस्मिन्स्तूपमहे वर्तमाने निर्गतः। तेन तस्मात्स्तूपात्सौवर्णवर्ण आदर्शः पतितो दृष्टः। स तेनावतंसकं कारयित्वा तत्र स्तूपे आरोपितः। गन्धधूपपुष्पार्चनं कृत्वा पादयोर्निपत्य प्रणिधानं कृतम्। अहमप्येवंविधानां गुणानां लाभी भविष्याम्येवंविधमेव शास्तारमारागयेयमिति॥

भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन गृहपतिरासीदयं स सुवर्णाभः। यत्तेन विपश्यिनः सम्यक्संबुद्धस्य स्तूपे काराः कृतास्तेनास्यैवंविधो नूपविशेषः संवृत्तः। यत्प्रणिधानं कृतं तदिहैव जन्मन्यर्हत्त्वं साक्षात्कृतम्। इति <हि> भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

सूर्य इति ६९

Parallel Romanized Version: 
  • Sūrya iti 69 [94]

सूर्य इति ६९।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्मनुष्यैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः कपिलवस्तुनि विहरति न्यग्रोधारामे। कपिलवस्तुन्यन्यतमः शाक्य आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातो ऽभिनूपो दर्शनीयः प्रासादिको महेशाक्यः शिरसि मणिरत्नयुक्तः। * * * *॥ तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवतु दारकस्य नामेति। ज्ञातय ऊचुः। यस्मादस्य दारकस्य शिरसि मणिरत्नं प्रादुर्भूतं तस्य मणिरत्नस्य प्रभया सर्वं गृहमवभासितं सूर्यस्येव तस्मादस्य सूर्यो नाम भवतु इति॥ सूर्यो दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्। सो ऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्। स च श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलस्त्यागरुचिः प्रदानकौशलो महति त्यागे वर्तते॥

यावदपरेण समयेन सूर्यो दारको न्यग्रोधारामं गतः। अथासौ ददर्श बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्ग<म>मिव रत्नपर्वतं समत्ततो भद्रकं सहदर्शनाच्चानेन भगवतो ऽत्तिके चित्तं प्रसाद्य स्वशिरसि मणिरत्नसुद्धृत्य भगवत उपनामितम्। ततः प्रसादजातो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषणो धर्मश्रवणाय। ततो भगवता सूर्यस्यानुकम्पामुपादाय तन्मणिरत्नमुपगृह्याशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा तेन सूर्येण दारकेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्। स दृष्टसत्यो दानप्रदानानि दत्त्वा श्रमणब्राह्मणवनीपकान्दुःखितान्सत्त्वान्संतर्पयित्वा मातापितरावनुज्ञाप्य भगवतः शासने प्रव्रजितः। तेन युज्यमानेन घटमानेन व्यायच्छमानेनेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः। समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभ<सत्कार>पराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः॥

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त सूर्येण दारकेण कर्माणि कृतानि येन शिरसि मणिरत्नं जातं येन च महेशाख्यो ऽर्हत्त्वं च प्राप्तमिति॥ भगवानाह। सूर्येणैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यभावीनि। सूर्येण कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एक<न>वते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। <स> बन्धुमतीं राजधानीमुपनिश्रित्य विहरति। यावद्विपश्यी सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वा इन्धनक्षयादिवाग्निर्निरुपधिशेषे निर्वाणधातौ परिनिर्वृतस्तस्य राज्ञा बन्धुमता शरीरे शरीरपूजां कृत्वा समत्तयोजनश्चतूरत्नमयः स्तूपः प्रतिष्ठापितः क्रोशमुच्चत्वेन यत्रानेकानि प्राणिशतसहस्राणि कारान्कृत्वा स्वर्गमोक्षपरायणानि भवत्ति। तत्र स्तूपमहो वर्तते। श्राद्धा ब्राह्मणगृहपतयो विचित्रैर्गन्धमाल्यविलेपनैश्छत्रैर्ध्वजैः पताकाभिः पूजां कुर्वत्ति॥ यावदपरेण पुरुषेण राज्ञः सकाशाद्यूतं क्रीडतः सूर्यावभासं मणिरत्नं निर्जितम्। ततस्तेन प्रसादजातेन विपश्यिनश्चैत्ये वर्षास्थाल्यां समारोपितम्। ततः पादयोर्निपत्य प्रणिधानं कृतम्। अनेनाहं कुशलेन चित्तोत्पादेन देयधर्मपरित्यागेन चैवंविधानां गुणानां लाभी स्यामेवंविधं शास्तारमारागयेयं मा विरागयेयमेवंविधेन चूडायां बद्धेन मातुः कुक्षेर्निर्गच्छेयमिति॥

भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन अक्षधूर्त आसीदयं स सूर्यः। यत्तेन विपश्यिनः स्तूपे रत्नं समारोपितं तेनास्य शिरसि मणिरत्नं प्रादुर्भूतं तेनैव हेतुना अभिनूपो दर्शनीयः प्रासादिको ऽर्हत्त्वं च साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां <कर्मणा>मेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

सोमेति ७४

Parallel Romanized Version: 
  • Someti 74 [95]

सोमेति ७४।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चित्तो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। श्रावस्त्यामन्यतमो ब्राह्मण आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी त्रयाणां वेदानां पारगः सनिघण्टकैटभानां साक्षरप्रभेदानामितिहासपञ्चमानां पदशो व्याकरणः। स पञ्च माणवकशतानि ब्राह्मणकान्मन्त्रान्पाठयति॥ तेन पुत्रहेतोः सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता। साष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। दारिका जाताभिनूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्यङ्गोपेता॥ तस्या जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवतु दारिकाया नामेति। ज्ञातय ऊचुः। प्रायशो ऽस्माकं पुत्रपौत्रिकया सोमनामानि क्रियत्ते भवतु दारिकायाः सोमेति नाम। सोमा दारिका उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्॥

यदा क्रमेण महती संवृत्ता सा पण्डिता व्यक्ता मेधाविनी पटुप्रचारा स्मृतिमती श्रुतिधरा च। यावदस्याः पिता माणवकान्मन्त्रान्पाठयति सा श्रुतमात्रेणोद्गृह्णाति श्रुत्वा च तेषां शास्त्राणां पूर्वापरेण व्याख्यानं करोति॥ ततो ऽस्या यशसा सर्वा श्रावस्ती स्फुटा संवृत्ता तीर्थ्याश्चास्या अहन्यहनि दर्शनायोपसंक्रामत्ति तया च सह विनिश्चयं कुर्वत्ति॥ यदा भगवाननुत्तरां सम्यक्संबोधिमभिसंबुद्धः तदा श्रावस्तीमागतः। प्रायेण ये पण्डिताः पण्डितसंख्याताः ते भगवतो दर्शनायोपसंक्रामत्ति॥ ततस्सा <तान्> न पश्यत्ती अत्तर्जनमामन्त्रयते। को ऽत्र भवत्तो हेतुर्येनैतर्हि शास्त्रविदो नोपसंक्रामत्तीति॥ ते कथयत्ति। भगवान्सर्वज्ञः शाक्यमुनिर्नामेह संप्राप्तः सर्वे तत्प्रवणाः संवृत्ता इति। ततो बुद्ध इत्यश्रुतपूर्वं घोषं श्रुत्वास्याः सर्वरोमकूपाहृष्टाः॥ तत्र सोमा दारिका बुद्धशब्दश्रवणाद्भगवत्सकाशमुपसंक्रात्ता। अथासौ ददर्श बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकं सहदर्शनाच्च भगवत्पादाभिवन्दनं कृत्वा पुरस्तान्निषणा धर्मश्रवणाय। अथ भगवान्सोमाया दारिकाया आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्र<ति>वेधिकीं धर्मदेशनां कृतवान्यां श्रुत्वा सोमया विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्। सा दृष्टसत्या महाप्रजापत्याः सकाशे प्रव्रजिता॥ तया युज्यमानया घटमानया व्यायच्छमानया इदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हत्ती संवृत्ता त्रैधातुकवीतरागा समलोष्टकाञ्चनाकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखा सेन्द्रोपेन्द्राणां देवानां पूज्या मान्याभिवाद्या च संवृत्ता॥ यदा भगवता भिक्षुभ्य आज्ञा दत्ता यूयमेव भिक्षवो ऽन्वर्धमासं प्रा<ति>मोक्षसूत्रोद्देशमुद्दिशतेति तदा महाप्रजापत्या उद्दिशतु भगवान्प्रातिमोक्षमुद्दिशतु सुगतः प्रातिमोक्षमिति॥ भगवानाह। न हि भिक्षुण्यस्तथागता अर्हत्तः सम्यक्संबुद्धाः पदशो धर्ममुद्दिशत्ति। यदि युष्माकं काचिदुच्छहते सकृदुक्तं धारयितुमेवमहमुद्दिशेयमिति॥ तेन खलु समयेन सा भिक्षुणी तस्यामेव पर्षदि संनिषणा संनिपतिता। अथ सा भिक्षुणी उत्थायासनाद्येन भगवांस्तेनाञ्जलिं प्रणमय्य भगवत्तमेतदवोचत्। उद्दिशतु भगवान्प्रातिमोक्षमुद्दिशतु सुगतः प्रातिमोक्षमहं सकृदुक्तं धारयिष्ये॥ ततो भगवता विस्तरेणोद्दिष्टः सोमया सकृदुक्तो धारितः॥ तत्र भगवान्भिक्षूनामन्त्रयते स्म। एषाग्रा मे भिक्षवो भिक्षुणीनां मम श्राविकाणां बहुश्रुतानां श्रुतधरीणां यदुत सोमा भिक्षुणी॥

भिक्षवः संशयजातास्सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त सोमया भिक्षुण्या कर्माणि कृतान्युपचितानि येनाढ्ये कुले जाताभिनूपा दर्शनीया प्रासादिका श्रुतिधरा च संवृत्तेति॥ भगवानाह। सोमयैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि। सोमया कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्यस्मिन्नेव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स वाराणसीं नगरीमुपनिश्रित्य विहरति ऋषिपतने मृगदावे॥ यावदन्यतरा ब्राह्मणदारिका भगवतः काश्यपस्य शासने प्रव्रजिता। तया तत्रोद्दिष्टं पठितं स्कन्धकौशलं प्रतीत्यसमुत्पादकौशलं स्थानास्थानकौशलं च कृतं न तु शकितं नैष्ठिकं ज्ञानमुत्पादयितुं यस्याश्चोपाध्यायिकायाः सकाशे प्रव्रजितासीत्सा भगवता काश्यपेन श्रुतधरीणामग्रा निर्दिष्टा। ततः सोमया भिक्षुण्या मरणकाले प्रणिधानं कृतम्। यथा मे उपाध्यायिका श्रुतधरीणामग्रा निर्दिष्टा एवमहमप्यनागते ऽध्वनि यो ऽसौ भगवता काश्यपेनोत्तरो नाम माणवो व्याकृतो भविष्यसि त्वं मानववर्षशतायुषि प्रजायां शाक्यमुनिर्नाम तथागतो ऽर्हन्सम्यक्संबुद्ध इति तस्य शासने प्रव्रजिता भगवता शाक्यमुनिना श्रुतिधरीणामग्रा निर्दिश्येय॥

भगवानाह। किं मन्यध्वे भिक्षवो यासौ ब्राह्मणदारिका आसीदियं सा सोमा भिक्षुणी। यदनया प्रणिधानं कृतं तेन श्रुतिधरीणामग्रा निर्दिष्टा। यदनया तस्योद्दिष्टं पठितं स्वाध्यायितं तेनेदानीमर्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

स्थविर इति ९२

Parallel Romanized Version: 
  • Sthavira iti 92 [96]

स्थविर इति ९२।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो राजगृहमुपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे॥ अन्यतमः श्रेष्ठी आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। <तस्य > क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता न प्रसूयते। यावद्भूयस्तयैव सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः। स प्रथमगर्भो यथावस्थित एव मातुरुदरे॥ यावत्तस्याः क्रमशो दश पुत्रा जाताः। स प्रथमगर्भो मातुरुदरस्थ एव॥ यावदसौ गृहपतिपत्नी ग्लान्यपतिता। सा उपस्थीयते मूलगण्डपत्त्रपुष्पफलभैषज्येन न चासौ व्याधिरुपशमं गच्छति। यदा चास्या मरणात्तिकी वेदना प्रादुर्भूता नचिरेण कालं करिष्यतीति तदा तया स्वामी उक्तः। यत्खल्वार्यपुत्र जानीया ममात्र प्रथमगर्भो ऽवतिष्ठते। यदाहं मृता भवामि तदा दक्षिणपार्श्वं शस्त्रेण घातयित्वा ततः प्रथमस्थितं दारकमुद्धरेथा इत्युक्त्वा।

सर्वे क्षयात्ता निचयाः पतनात्ताः समुच्छ्रयाः।

संयोगा विप्रयोगान्<ता> मरणात्तं हि जीवितम्॥

इत्युक्त्वा कालधर्मेण संयुक्ता॥

तस्याः कालगताया नीलपीतलोहितावदातैर्वस्त्रैः शिविकामलङ्कृत्य शीतवनं श्मशानं नीत्वा जीविको वैद्यराज आहूतः। एष च शब्दो राजगृहे नगरे समत्ततो विसृतः। एवममुकस्त्रिया इयत्ति वर्षाणि गर्भ स्थितस्तस्याश्चान्ये दश पुत्रा जाता न चासौ प्रथमतरमवस्थितो गर्भो निर्गतः। अद्य जीविको वैद्यराजः शस्त्रेण मृताया उदरं घातयित्वा तं प्रथमस्थितं दारकमुद्धरिष्यतीति। तं शब्दं श्रुत्वा कुतूहलाद्बहूनि प्राणिशतसहस्राणि शीतवनश्मशाने संनिपतितानि पूरणप्रभृतयश्च षट् छास्तृप्रतिज्ञाः॥ तत्र भगवानायुष्मत्तमानन्दमामन्त्रयते। गच्छानन्द भिक्षूणां कथय भगवान् श्मशानचारिकां गत्तुकामो यो ऽद्भुतानि द्रष्टुकामः स आगच्छत्विति॥ यावद्भगवानाज्ञातकौण्डिन्यबाष्पमहानामानिरुद्वशारिपुत्रमौद्गल्यायनकाश्यपानन्दरेवतप्रभृतिभिर्महाश्रावकैः परिवृतः शीतवनश्मशानं गतो जनकायेन च भगवत्तं दृष्ट्वा विवरं कृतम्॥ तत्र जीविकेन तस्याः स्त्रिया दक्षिणः कुक्षिः पाटितः। ततः स्वयमेव निर्गतो बलिपलितचिताङ्गः परिजीर्णशरीरावयवः परिणतेन्द्रियः कृशो ऽल्पस्थामो निर्गतमात्रश्च तं जनकायमवलोक्य वाचं निश्चारयति स्म। मा भवत्तो गुरुषु गरुस्थानीयेषु मातापितृष्वाचार्योपाध्यायेषु खरां वाचं निश्चारयत मा हैवंविधामवस्थामनुभविष्यथ। यदहमामाशयपक्काश<य>योर्मध्ये षष्टि वर्षाण्युषितः। इत्युक्त्वा तूष्णीमवस्थितः॥ तत्र भगवान्भिक्षूनामन्त्रयते स्म। तृप्यत भिक्षवः सर्वभवोपपत्तिभ्यस्तृप्यत सर्वभवोपपत्त्युपकरणेभ्यो यत्र नाम चरमभविकस्य सत्त्वस्येयमवस्था॥ तत्र भगवांस्तं दारकमामन्त्रयते। स्थविरको ऽसि दारक॥ स्थविरको ऽहं भगवन्॥ स्थविरको ऽसि दारक॥ <स्थविरको ऽस्मि सुगत>॥ स्थविरक इति संज्ञा जाता॥ ततो भगवता तदधिष्ठाना तथाविधा धर्मदेशना कृता यां श्रुत्वा संविग्नैर्बहुभिः सत्त्वशतैर्महान्विशेषो ऽधिगतः॥

स च दश वर्षाणि गृहागारमध्यास्य सप्ततिवर्षो भगवच्छासने प्रव्रजितः। गृध्रकूटे पर्वते पञ्चविंशत्या भिक्षुभिः सार्धं वर्षा उपगतः। तत्र सङ्घस्थविरेण क्रियाकारं कारितो न केनचित्पृथग्जनेन प्रचारयितव्यमिति॥ त्रयाणां मासानामत्ययाच्चतुर्विंशत्या भिक्षुभिरर्हत्त्वं प्राप्तं स्थविर एकः पृथग्जन एव। ततः सङ्घस्थविरेण प्रचारणायां वर्तमानायां सुबहु परिभाष्य गणमध्यान्निष्कासितः। स शस्त्रमादाय कुटिं प्रविश्य रुदन्बहुविधं परिदेवते। आह च।

आदीप्तं काननं सर्वं पर्वता पि पलीकृता।

अथेदं पापकं चित्तमद्यापि न विमुच्यते॥

शात्ता गिरिनदीशब्दाः परीत्तसलिलोदकाः।

अथेदं पापकं चित्तमद्यापि न विमुच्यते॥

एते ह्यण्डजाः पक्षिणो विरता मन्दघोषकाः।

अथेदं पापकं चित्तमद्यापि न विमुच्यते॥

पाण्डुपत्त्रं वनं ह्येतच्छीर्णपत्त्रो वनस्पतिः।

अथेदं पापकं चित्तमद्यापि न विमुच्यते॥

शस्त्रमाराधयिष्यामि को न्वर्थो जीवितेन मे।

कथं पृथग्जनो भूत्वा शास्तारमुपसंक्रम इति॥

अत्रात्तरे नास्ति किञ्चिद्बुद्धानां भगवतामज्ञातमदृष्टमविदितमविज्ञातम्। धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तानामेकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रात्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानामष्टाङ्गमार्गदेशिकानां नवानुपूर्वसमापत्तिकुशलानां दश<बल>बलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस्त्रिर्दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते। को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः कमहमपायादुद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयं कस्यानवरोपितानि कुशलमूलान्यवरोपयेयं कस्य परिपक्कानि विमोचयेयम्। आह च।

अप्येवातिक्रमेद्वेलां सागरो मकरालयः।

न तु वैनेयवत्सानां बुद्धो वेलामतिक्रमेत्॥

यावद्भगवता समन्वाहृत्य ऋद्या चोपसंक्रम्य तथाविधा धर्मदेशना कृता यां श्रुत्वा आयुष्मता स्थविरकेण इदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः॥

तत स्थविरो ऽर्हत्त्वप्राप्तः समन्वाहर्तुं प्रवृत्तः। ममापि कश्चिद्विनेय इति। पश्यति पञ्चमात्राणि वणिक्छतानि कालिकावातवित्रासितानि अपायाद्यसनाभिमुखानि। मया तस्माद्भयात्परित्रातव्यानीति तेन मम विनेया भविष्यत्तीति। ततः स्थविरकेण ऋद्या गत्वा तस्माद्भयात्परित्राताः॥ ततः प्रसादजाताः सर्व एव प्रव्रजिता मनसिकारश्चैष दत्तः। तैः सर्वैरेव युज्यमानैर्घटमानैर्व्यायच्छमानैः सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतं तेषां च गुणेषु न कश्चित्प्रत्यक्षः। षड्वर्गिका अवध्यायितुं प्रवृत्ताः। महल्लेन भूत्वा पञ्च सार्धंविहारिणां शतानि उपस्थापितानि। एते ऽप्येवमेव विनीता भविष्यत्तीति॥

तत आयुष्मानानन्दः सब्रह्मचारिवत्सलः परानुग्रहप्रवृत्त आयुष्मत्तं स्थविरकनामानमुद्भावयितुकामो येनायुष्मान्स्थविरनामा तेनोपसंक्रात्तः। उपसंक्रम्यायुष्मता स्थविरेण स्थविरनाम्ना भिक्षुणा सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथां व्यतिसार्यैकात्ते निषणः। एकात्ते निषण आयुष्मानानन्दः स्थविरं स्थविरकनामानमिदमवोचत्। पृच्छेम वयमायुष्मत्तं स्थविरं स्थविरकनामानं कञ्चिदेव प्रदेशं सचेदवकाशं कुर्याः प्रश्नस्य व्याकरणाय॥ आयुष्मन्नानन्द श्रुत्वा ते वेदयिष्ये॥ अरण्यगतेनायुष्मन्स्थविर भिक्षुणा वृक्षमूलगतेन शून्यागारगतेन कतमे धर्माभीक्ष्णं मनसिकर्तव्याः॥ [आह] अरण्यगतेनायुष्मन्नानन्द भिक्षुणा वृक्षमूलगतेन शून्यागारगतेन द्वौ धर्मावभीक्ष्णं मनसिकर्तव्यौ शमथश्च विपश्यना च॥ शमथ स्थविर आसेवितो भावितो बहुलीकृतः कमर्थं प्रत्यनुभविष्यति विपश्यना आसेविता भाविता बहुलीकृता कमर्थं प्रत्यनुभवति॥ शमथ आयुष्मन्नानन्द आसेवितो भावितो बहुलीकृतो विपश्यनामागम्य विमुच्यते विपश्यना आसेविता भाविता बहुलीकृता शमथमागम्य विमुच्यते। शमथविपश्यनापरिभावितमायुष्मन्नानन्द श्रुतवत आर्यश्रावकस्य चित्तं धातुशो विमुच्यते॥ तत्र स्थविर कतमे धातवः॥ यश्चायुष्मन्नानन्द प्रहाणधातु<र्यश्च विरागधातुर्य>श्च निरोधधातुः॥ कस्य नु स्थविर प्रहाणात्प्रहाणधातुरित्युच्यते <कस्य विरागाद्विरागधातुरित्युच्यते> कस्य निरोधान्निरोधधातुरित्युच्यते॥ सर्वसंस्काराणामायुष्मन्नानन्द प्रहाणात्प्रहाणधातुरित्युच्यते सर्वसंस्काराणां विरा<गाद्विरा>गधातुरित्युच्यते सर्वसंस्काराणां निरोधान्निरोधधातुरित्युच्यते॥

अथायुष्मानानन्द स्थविरस्य स्थविरकनाम्नो भिक्षोर्भाषितमभिनन्द्यानुमोद्य येन पञ्च भिक्षुशतानि तेनोपसंक्रात्तः। उपसंक्रम्य पञ्च भिक्षुशतानीदमवोचत्। अरण्यगतेनायुष्मत्तो भिक्षुणा वृक्षमूलगतेन शून्यागारगतेन कतमे धर्मा अभीक्ष्णं मनसिकर्तव्याः॥ अरण्यगतेनायुष्मन्नानन्द भिक्षुणा वृक्षमूलगतेन शून्यागारगतेन द्वौ धर्मावभीक्ष्णं मनसिकर्तव्यौ शमथश्च विपश्यना च॥ शमथ आयुष्मत्त आसेवितो <भावितो> बहुलीकृतः कमर्थं प्रत्यनुभवति विपश्यना आसेविता भाविता बहुलीकृता कमर्थं प्रत्यनुभवति॥ शमथ आयुष्मन्नानन्द आसेवितो भावितो बहुलीकृतो विपश्यनामागम्य विमुच्यते विपश्यना आसेविता <भाविता> बहुलीकृता शमथमागम्य विमुच्यते। शमथविपश्यनापरिभावितमायुष्मन्नानन्द श्रुतवत आर्यश्रावकस्य चित्तं धातुशो विमुच्यते॥ तत्र आयुष्मत्तः कतमे धातवः॥ यश्चायुष्मन्नानन्द प्रहाणधातुर्यश्च विरागधातुर्यश्च निरोधधातुः॥ कस्य न्वायुष्मत्तः प्रहाणात्प्रहाणधातुरित्युच्यते कस्य विरागाद्विरागधातुरित्युच्यते कस्य निरोधान्निरोधधातुरित्युच्यते॥ सर्वसंस्काराणामायुष्मन्नानन्द प्रहाणात्प्रहाणधातुरित्युच्यते सर्वसंस्काराणां विरागाद्विरागधातुरित्युच्यते सर्वसंस्काराणां निरोधान्निरोधधातुरित्युच्यते।

आयुष्मानानन्दः पञ्चानां भिक्षुशतानां भाषितमभिनन्द्यानुमोद्य येन भगवांस्तेनोपसंक्रात्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकात्ते ऽस्थात्। एकात्तस्थित आयुष्मानानन्दो भगवत्तमिदमवोचत्। अरण्यगतेन भदत्त भिक्षुणा वृक्षमूलगतेन शून्यागारगतेन कतमे धर्मा अभीक्ष्णं मनसिकर्तव्याः॥ अरण्यगतेनानन्द भिक्षुणा वृक्षमूलगतेन शून्यागारगतेन द्वौ धर्मा<व>भीक्ष्णं मनसिकर्तव्यौ शमथश्च विपश्यना च॥ शमथो भदत्त आसेवितो भावितो बहुलीकृतः कमर्थं प्रत्यनुभवति विपश्यना आसेविता भाविता बहुलीकृता कमर्थं प्रत्यनुभवति॥ शमथ आनन्द आसेवितो भावितो बहुलीकृतो विपश्यनामागम्य विमुच्यते विपश्यना आसेविता भाविता बहुलीकृता शमथमागम्य विमुच्यते। शमथविपश्यनापरिभावितमानन्द श्रुतवत आर्यश्रावकस्य चित्तं धातुशो विमुच्यते॥ तत्र भदत्त कतमे धातवः॥ यश्चानन्द प्रहाणधातुर्यश्च <विरागधातुर्यश्च> निरोधधातुः॥ कस्य नु भदत्त प्रहाणात्प्रहाणधातुरित्युच्यते कस्य विरागाद्विरागधातुरित्युच्यते कस्य निरोधान्निरोधधातुरित्युच्यते॥ भगवानाह। सर्वसंस्काराणामानन्द प्रहाणात्प्रहाणधातुरित्युच्यते सर्वसंस्काराणां विरागाद्विरागधातुरित्युच्यते सर्वसंस्काराणां निरोधान्निरोधधातुरित्युच्यते॥ आश्चर्यं भदत्त यावच्छास्तुः श्रावकाणां चार्थेनार्थः पदेन पदं व्यञ्जनेन व्यञ्जनं <सं>स्यन्दते समेति यदुताग्रपदैः। तत्कस्य हेतोः। इहाहं भदत्त येन स्थविरः स्थविरकनामा भिक्षुस्तेनोपसंक्रात्त उपसंक्रम्य स्थविरं स्थविरकनामानं भिक्षुमेतमेवार्थमेभिः पदैरेभिर्व्यञ्जनैः प्रश्रं पृष्टवांस्तेन मम एष एवार्थ एभिः पदैरेर्भिव्यञ्जनैः प्रश्नं पृष्टेन व्याकृतस्तद्यथैतर्हि भगवता। सो ऽहमायुष्मतः स्थविरस्य स्थविरनाम्नो भिक्षोर्भाषितमभिनन्द्यानुमोद्य येन पञ्च भिक्षुशतानि तेनोपसंक्रात्त उपसंक्रम्य पञ्च भिक्षुशता<न्ये>तमेवार्थमेभिः पदैरेभिर्व्यञ्जनैः प्रश्रं पृष्टवांस्तैरपि मम एष एवार्थ एभिः पदैरेभिर्व्यञ्जनैः प्रश्रं पृष्टैर्व्याकृतस्तद्यथैतर्हि भगवता। तदिदं भदत्त आश्चर्यं यावच्छास्तुः श्रावकाणां चार्थेनार्थः पदेन पदं व्यञ्जनेन व्यञ्जनं संस्यन्दते समेति यदुताग्रपदैः॥

कं पुनस्त्वमानन्द स्थविरकं भिक्षुं संजानीयाः॥ स्थविरको भदत्त भिक्षुरर्हन्क्षीणास्रवः कृतकृत्यः कृतकरणीयो ऽपहृतभारो ऽनुप्राप्तस्वकार्थः परिक्षीणभवसंयोजनः सम्यगाज्ञासुविमुक्तचित्तः। तान्यपि भिक्षुशतानि सर्वाण्यर्हत्ति क्षीणास्रवाणि कृतकृत्यानि कृतकरणीयान्यपहृतभाराण्यनुप्राप्तस्वकार्थानि परिक्षीणभवसंयोजनानि सम्यगाज्ञासुविमुक्तचित्तानि॥

यदा भगवता आयुष्मदानन्देन स्थविरकस्ते च भिक्षव उद्भाविताः प्रकाशिताश्च तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त स्थविरकेण कर्माणि कृतान्युपचितानि येन षष्टि वर्षाणि मातुः कुक्षावुषितः कानि कर्माणि कृतानि येन धन्धः संवृत्तः परमधन्धः प्रव्रज्य चार्हत्त्वं साक्षात्कृतम्॥ भगवानाह। स्थविरकेणैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। स्थविरकेण कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्यस्मिन्नेव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स वाराणसीं नगरीमुपनिश्रित्य विहरति ऋषिपतने मृगदावे॥ तत्रान्यतरः श्रेष्ठिपुत्रः स्थविरसकाशे प्रव्रजितः। स च स्थविरो ऽर्हन् स रागविप्रहीणः॥ यावत्तत्र देशे पर्व प्रत्युपस्थितम्॥ ततस्तरुणभिक्षुणा स्थविर उत्थाप्यते। उत्तिष्ठ गोचरग्रामं गमिष्याव इति॥ स्थविर आह। वत्साद्यापि प्रग एव गच्छ तावत्कुशलपक्षं प्रतिजागृहीति॥ द्विरपि <त्रिरपि> तरुणभिक्षुणा स्थविर उत्थाप्यते। उत्तिष्ठ गोचरग्रामं गमिष्याव इति॥ द्विरपि त्रिरपि स्थविर आह। वत्साद्यापि प्रग एव गच्छ तावत्कुशलपक्षं प्रतिजागृहीति॥ ततस्तेन तरुणभिक्षुणा आहारगृध्रेण खरं वाक्कर्म निश्चारितम्॥ * * * * * * * * * * * *॥

* * * * तस्य कर्मणो विपाकेन षष्टि वर्षसहस्राणि मातुः कुक्षावुषितः। यदभूद्धर्ममात्सर्यं तेन दुःप्रज्ञः कृच्छ्रेणेन्द्रियाणि परिपाचितानि। यदनेन तत्र पठितं स्वाध्यायितं स्कन्धकौशलं प्रतीत्यसमुत्पादकौशलं स्थानास्थानकौशलं च कृतं तेन मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। तस्मात्तर्हि भिक्षवो वाग्दुश्चरितप्रहाणाय व्यायत्तव्यम्। एते दोषा न भविष्यत्ति <ये> स्थविरकस्य पृथग्जनभूतस्य एष एव गुणगणो भविष्यति यस्तस्यैवार्हत्त्वं प्राप्तस्येत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

स्पद्माक्ष इति ६६

Parallel Romanized Version: 
  • Spadmākṣa iti 66 [97]

स्पद्माक्ष इति ६६।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः कपिलवस्तुनि विहरति न्यग्रोधारामे। कपिलवस्तुन्यन्यतमः शाक्य आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्ध क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातो ऽभिनूपो दर्शनीयः प्रासादिको ऽभिनीलपद्मनेत्रो दिव्येनेन्द्रनीलमणिरत्नेन शिरस्याबद्धेन येन कपिलवस्तु नगरमिन्द्रनीलवर्णं व्यवस्थापितम्॥ तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवतु दारकस्य नामेति। ज्ञातय ऊचुः। यस्मादस्य पद्मसदृशे अक्षिणी तस्माद्भवतु दारकस्य पद्माक्ष इति नामेति। पद्माक्षो दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्। सो ऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्। स च श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामस्त्यागरुचिः प्रदानाभिरतो महति त्यागे वर्तते। स येन येन गच्छति तेन देवमनुष्यैः पूज्यते ऽभ्यर्च्यते च॥

अथ पद्माक्षो दारको ऽपरेण समयेन न्यग्रोधारामं गतः। अथासौ ददर्श बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकं सहदर्शनाच्चानेन भगवतो ऽत्तिके चित्तमभिप्रसादितं प्रसादजातश्च भगवत्पादाभिवन्दनं कृत्वा पुरस्तान्निषणो धर्मश्रवणाय। तस्मै भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा पद्माक्षेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्। स दृष्टसत्यो दानप्रदानानि दत्त्वा श्रमणब्राह्मणकृपणवनीपकदुःखितान्संतर्पयित्वा मातापितरावुनज्ञाप्य भगवच्छासने प्रव्रजितः। तेन युज्यमानेन घटमानेन व्यायच्छमानेनेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः॥ यावदसौ पिण्डपातप्रविष्टो महाजनकायेनोद्वीक्ष्यमाणो जिह्रेति। अथ स पद्माक्षो भगवतः सकाशमुपसंक्रम्य भगवत्तं विज्ञापयामास। साधु मे भगवांस्तथा करोतु यथा मणिरत्नमत्तर्धीयेत॥ भगवानाह। कर्मजं ह्येतन्न शक्यमत्तर्धापयितुमपि तु तथा करिष्यामि यच्छ्राद्वाद्रक्ष्यत्ति नाश्राद्धा इति॥ ततो भगवता तथा कृतम्॥

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त पद्माक्षेण कर्माणि कृतानि येनैवं महेशाख्यो ऽर्हत्त्वं च प्राप्तमिति॥ भगवानाह। पद्माक्षेणैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि। पद्माक्षेण कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स बन्धुमतीं राजधानीमुपनिश्रित्य विहरति। यावद्विपश्यी सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वेन्धनक्षयादिवाग्निर्निरुपधिशेषे निर्वाणधातौ परिनिर्वृतस्तस्य राज्ञा बन्धुमता शरीरे शरीरपूजां कृत्वा समत्तयोजनश्चतूरत्नमयः स्तूपः प्रतिष्ठापितः। तत्रानेकानि <प्राणि>शतसहस्राणि कारान्कृत्वा स्वर्गमोक्षपरायणानि भवत्ति॥ यावदन्यतमः सार्थवाहो महासमुद्रात्सिद्धयानपात्रो ऽभ्यागतः। तेन तत्र महदिन्द्रनीलकं रत्नमानीतम्। तेन विपश्यिनः स्तूपं दृष्ट्वा तथागतगुणाननुस्मृत्य तन्मणिरत्नं विपश्यिनः स्तूपवर्षस्थाल्यामुपरि निबद्धम्। तस्यानुभावेन दिग्विदिशः सर्वा नीलाकारा अवस्थिताः। पद्मैश्च पूजां कृत्वा प्रणिधानं कृतमहमप्येवं गुणानां लाभी स्यामेवंविधमेव शास्तारमारागयेयं मा विरागयेयमिति॥

भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन सार्थवाह आसीदयं स पद्माक्षः। यत्तेन विपश्यिनः स्तूपे मणिरत्नमारोपितं तस्य कर्मणो विपाकेनास्य मणिरत्नं शिरसि प्रादुर्भूतम्। यन्नीलपद्मैः पूजा कृता तेनाभिनीलपद्मनेत्रः संवृत्तः। यत्प्रणिधानं कृतं तेनेह जन्मन्यर्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

हंसा इति ६०

Parallel Romanized Version: 
  • Haṁsā iti 60 [98]

हंसा इति ६०।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिस्सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। श्रावस्त्यां राजा प्रसेनजित्कौशलो राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च प्रशात्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नमखिलमकण्टकमेकपत्रुमिव राज्यं पालयति॥ यावदपरेण समयेन राजा प्रसेनजित्कौशलो जेतवनं निर्गतो भगवत्तं दर्शनायोपसंक्रमितुं पर्युपासनाय। राज्ञा च पञ्चालेन राज्ञः प्रसेनजित्कौशलस्य प्राभृतं पञ्च हंसशतानि प्रेषितानि। यदा राजा जेतवनं निर्गतस्तदा तानि पञ्च हंसशतान्युपनामितानि। ततो राज्ञा प्रसेनजिता तेषामभयप्रदानं दत्त्वा तत्रैव जेतवने समुत्सृष्टानि॥ यदा भगवान्महाश्रावकपरिवृतो ऽशन उपनिषीदति तदा ते हंसा भगवत्सकाशमुपसंक्रामत्ति भगवानपि तेभ्य आलोपमनुप्रयच्छति महाश्रावकाश्च। ते भुक्त्वा तृप्ताः प्रणीतेन्द्रियास्तिष्ठत्ति। यदा भगवान्प्रतिसंलयनाद्युत्थाय चतसृणां पर्षदां धर्मं देशयति तदा ते हंसा भगवत्सकाशं गत्वा धर्मं शृण्वत्ति॥ ते चाल्पायुष्काः कालं कृत्वा प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्नाः॥

धर्मता खलु देवपुत्रस्य वा देवकन्याया वाचिरोपपन्नस्य त्रीणि चित्तान्युत्पद्यत्ते कुतश्च्युतः कुत्रोपपन्नः केन कर्मणेति। पश्यत्ति हंसेभ्यश्च्युताः प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्ना भगवतो ऽत्तिके चित्तमभिप्रसाद्येति <अथ> हंसपूर्विणो देवपुत्राश्चलविमलकुण्डलधरा हारार्धहारविराजितगात्रा मणिरत्नविचित्रितचूडाः कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्रास्तस्यामेव रात्रौ दिव्यानामुत्पलपद्मकुमुदपुण्डरीकमन्दारवाणां पुष्पाणामुत्सङ्गं पूरयित्वा सर्व जेतवनमुदारेणावभासेनावभास्य भगवत्तं पुष्पैरवकीर्य भगवतः पुरस्तान्निषण्णा धर्मश्रवणाय। अथ भगवान्हंसपूर्विणां देवपुत्राणामाशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्यां श्रुत्वा हंसपूर्विभिर्देवपुत्रैर्विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं प्राप्तम्। ते दृष्टसत्या वणिज इव लब्धलाभाः सस्यसंपन्ना इव कर्षकाः शूरा इव विजितसंग्रामाः सर्वरोगपरिमुक्ता इवातुरा यया विभूत्या भगवत्सकाशमागतास्तयैव विभूत्या स्वभवनं गताः॥

भिक्षवः पूर्वरात्रापररात्रं जागरिकायोगमनुयुक्ता विहरत्ति। तैर्दृष्टो भगवतो ऽत्तिके उदारो ऽवभासः। यं दृष्ट्वा संदिग्धा भगवत्तं पप्रच्छुः। किं भगवन्निमां रात्रिं भगवत्तं दर्शनाय ब्रह्मा सहाम्पतिः शक्रो देवेन्द्रश्चत्वारो लोकपाला उपसंक्रात्ताः॥ भगवानाह। न भिक्षवो ब्रह्मा सहाम्पतिर्न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रात्ता अपि तु दृष्टास्ते युष्माभिर्भिक्षवस्तानि पञ्च हंसशतानि राज्ञा प्रसेनजिता कौशलेन इहोत्सृष्टानि॥ एवं भदत्त॥ तानि ममात्तिके चित्तमभिप्रसाद्य कालगतानि प्रणीतेषु देवेषुपपन्नानि। तान्यस्यां रात्रौ मत्सकाशमुपसंक्रात्तानि तेषां मया धर्मो देशितः दृष्टसत्यानि च स्वभवनं गतानि॥

भिक्षवः संशयजातास्सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्तं हंसपूर्वकैर्देवपुत्रैः कर्माणि कृतानि येन हंसेषूपपन्नाः कानि कर्मणि कृतानि येन देवेषूपन्नास्सत्यदर्शनं <च>कृतमिति॥ भगवानाह। एभिरेव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि। एभिः कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽस्मिन्नेव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स वाराणसीं नगरीमुपनिश्रित्य विहरति ऋषिपतने मृगदावे। तत्रैभिः प्रव्रजितैः शिक्षाशैथिल्यं कृतम्। तेन हंसेषूपपन्नाः। यन्ममात्तिके चित्तं प्रसादितं तेन देवेषूपपन्नाः। यत्परिशिष्टानि शिक्षापदानि तेन सत्यदर्शनं कृतमिति। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माणि अपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं <वो> भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

हस्तक इति ९३

Parallel Romanized Version: 
  • Hastaka iti 93 [99]

हस्तक इति ९३।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। श्रावस्त्यामन्यतमः श्रेष्ठी आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता। सा अष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। दारको जातो ऽभिनूपो दर्शनीयः प्रासादिकः सर्वाङ्गप्रत्यङ्गोपेतः प्रकृतिजातिस्मरश्च। स स्वकं हस्तं गृहीत्वा आलिङ्गते चुम्बति परिष्वजति वाचं भाषते। अहो बत मे हंस्तकौ सुचिरेण लब्धौ अहो बत मे हस्तकौ सुचिरेण लब्धकाविति॥ तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवतु दारकस्य नामेति। ज्ञातय ऊचुः। यस्मादयं जातमात्र एव हस्तावालिङ्गते चुम्बति तस्माद्भवतु दारकस्य हस्तक इति नामेति॥ हस्तको दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्। सो ऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्। यदा तत्र देशे किञ्चिद्भवति भयं तदा स जनकायो भीत इतश्चामुतश्चोद्भात्तो भाण्डं गोपायति स तु हस्तौ गोपायति जनकायस्य चैवं कथयति। मा भवत्तो दक्षिणीयेषु चित्तं प्रदूषयत मा परुषां वाचं भाषयध्वमहो बत मे हस्तकौ सुचिरेण लब्धकावहो बत मे हस्तकौ सुचिरेण लब्धकाविति॥

यावदपरेण समयेन हस्तको जेतवनं गतः। अथासौ ददर्श बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकं सहदर्शनाच्चानेन भगवतो ऽत्तिके चित्तं प्रसादितम्। स प्रसादजातो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषणो धर्मश्रवणाय। ततो ऽस्य भगवताशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा हस्तकेन विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्। स दृष्टसत्यो मातापितरावनुज्ञाप्य भगवच्छासने प्रव्रजितः॥ तेन युज्यमानेन घटमानेन व्यायच्छमानेनेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः। सो ऽर्हत्त्वप्राप्तो ऽप्येवमेव भिक्षूणां धर्मं देशयति। मा भवत्तो दक्षिणीयेषु चित्तं प्रदूषयत मा खरां वाचं निश्चारयत अहो वत मे हस्तकौ सुचिरेण लब्धकावहो बत मे हस्तकौ सुचिरेण लब्धकाविति॥

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त हस्तकेन कर्माणि कृतान्युपचितानि येनार्हत्त्वप्राप्तो ऽप्येवमेव कथयति। अहो बत मे हस्तकौ सुचिरेण लब्धकावहो बत मे हस्तकौ सुचिरेण लब्धकाविति॥ भगवानाह। प्रत्यक्षकर्मफलदर्शी भिक्षवो ऽयं पुद्गलः। इच्छथ यूयमवधारयितुम्॥ एवं भदत्त॥ हस्तकेनैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि। हस्तकेन कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्यस्मिन्नेव भद्रके कल्पे विंशतिसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नस्सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स वाराणसीं नगरीमुपनिश्रित्य विहरति ऋषिपतने मृगदावे। यावत्तत्र द्वौ भिक्षू संशीलिकौ। तत्रैको बहुश्रुतो ऽर्हन्द्वितीयो ऽल्पश्रुतः पृथग्जनश्च। तत्र यो ऽसावर्हन्बहुश्रुतः स ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां बहूनि च निमन्त्रणकानि प्रतिलभते। स तं संशीलिकभिक्षुं यत्र निमन्त्रितो भवति तत्र पश्चाच्छ्रमणं नयति॥ यावदन्यतमस्मिन्दिवसे ऽर्हन्निमन्त्रितो निमन्त्रणकं गत्तुकामस्तं पश्चाच्छ्रमणमागच्छति न च प्रतिलभते। ततस्तेन तस्यादर्शनादन्यो भिक्षुर्नीतः॥ यावत्तत्र तरुणभिक्षुभिरौद्धत्याभिप्रायै<रे>वमुक्तम्। पश्यत भदत्ता यावत्तेनायं पश्चाच्छ्रमणो ऽद्य न नीतो ऽन्यो नीत इति। ततस्तेन क्रोधाभिभूतेनार्हतो ऽत्तिके चित्तं प्रदूष्य खरं वाक्कर्म निश्चारितम्। * * * * * * * * * * * * * * * * * तेन पञ्च जन्मशतान्यहस्तो जातः। यदाशयतो विप्रतिसारजातेनात्ययमत्ययतो देशितं विवृतमुत्तानीकृतं तेन हस्तौ प्रतिलब्धौ। यत्पुनस्तेन पठितं स्वाध्यायितं स्कन्धकौशलं धातुकौशलमायतनकौशलं प्रतीत्यसमुत्पादकौशलं च कृतं तेन मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो <भगवतो> भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

हिरण्यपाणिरिति ८३

Parallel Romanized Version: 
  • Hiraṇyapāṇiriti 83 [100]

हिरण्यपाणिरिति ८३।

बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। श्रावस्त्यामन्यतमो गृहपतिराढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। न चास्य पुत्रो न दुहिता। स करे कपोलं दत्त्वा चित्तापरो व्यवस्थितः। अनेकधनसमुदितं मे गृहं न मे पुत्रो न दुहिता। ममात्ययात्सर्वस्वापतेयमपुत्र<क>मिति कृत्वा राजविधेयं भविष्यतीति। स श्रमणब्राह्मणसुहृत्संबन्धिबान्धवैरुच्यते देवताराधनं कुरुष्वेति॥ अस्ति चैष लोके प्रवादो यदायाचनहेतोः पुत्रा जायत्ते दुहितरश्चेति। तच्च नैवम्। यद्येवमभविष्यदेकैकस्य पुत्रसहस्रमभविष्यत्तद्यथा राज्ञश्चक्रवर्तिनः। अपि तु त्रयाणां स्थानानां संमुखीभावात्पुत्रा जायत्ते दुहितरश्च। कतमेषां त्रयाणाम्। मातापितरौ रक्तौ भवतः संनिपतितौ माता कल्या भवति ऋतुमती गन्धर्वश्च प्रत्युपस्थितो भवति। एतेषां त्रयाणां स्थानानां संमुखीभावात्पुत्रा जायत्ते दुहितरश्च॥ स चैवमायाचनपरस्तिष्ठ<त्य>न्यतमश्च सत्त्वो ऽन्यतमस्माद्देवनिकायाच्च्युत्वा तस्य प्रजापत्याः कुक्षिमवक्रात्तः॥ पञ्चावेणिका धर्मा एकत्ये पण्डितजातीये मातृग्रामे। कतमे पञ्च। रक्तं पुरुषं जानाति विरक्तं<पुरुषं> जानाति। कालं जानाति ऋतुं जानाति। गर्भमवक्रात्तं जानाति। यस्य सकाशाद्रर्भो ऽवक्रामति तं जानाति। दारकं जानाति दारिकां जानाति। सचेद्दारको भवति दक्षिणं कुक्षिं निश्रित्य तिष्ठति॥ सा आत्तमनाः स्वामिन आरोचयति। दिष्ट्यार्यपुत्र वर्धसे आपन्नसत्त्वास्मि संवृत्ता यथा च मे दक्षिणं कुक्षिं निश्रित्य तिष्ठति नियतं दारको भविष्यतीति। सो ऽप्यात्तमनाः पूर्वकायमत्युन्नमय्य दक्षिणं बाहुमभिप्रसार्य उदानमुदानयति। अप्येवाहं चिरकालाभिलषितं पुत्रमुखं पश्येयं जातो मे स्यान्नावजातः कृत्यानि मे कुर्वीत भृतः प्रतिबिभृयाद्दायाद्यं प्रतिपद्येत कुलवंशो मे चिरस्थितिकः स्यादस्माकं चाप्यतीतकालगतानामल्पं वा प्रभूतं वा दानानि दत्त्वा पुण्यानि कृत्वा<स्माकं नाम्ना> दक्षिणामादेक्ष्यते। इदं तयोर्यत्रतत्रोपपन्नयोर्गच्छृतोरनुगच्छत्विति। आपन्नसत्त्वां चैनां विदित्वोपरिप्रासादतलगतामयत्त्रितां धारयति शीते शीतोपकरणैरुष्णे उष्णोपकरणैर्वैद्यप्रज्ञप्तैराहारैर्नातितिक्तैर्नात्यम्लैर्नातिलवणैर्नातिमधुरैर्नातिकटुकैर्नातिकषायैस्तिक्ताम्ललवणमधुर-कटुककषायविवर्जितैराहारैर्हारार्धहारविभूषितगात्रीमप्सरसमिव नन्दनवनविचारिणीं मञ्चान्मञ्चं पीठात्पीठमनवतरत्तीमधरां भूमिम्। न चास्याः किञ्चिदमनोज्ञशब्दश्रवणं यावदेव गर्भस्य परिपाकाय॥

साष्टानां वा <नवानां वा> मासानामत्ययात्प्रसूता। दारको जातो ऽभिनूपो दर्शनीयः प्रासादिकः सर्वाङ्गप्रत्यङ्गोपेतः पाणिद्वये चास्य लक्षणाहतं कर्मविपाकजं दीनारद्वयम्। यदा तदपनीतं भवति तदा अन्यत्प्रादुर्भवति॥ तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवतु दार<क>स्य नामेति। ज्ञातय ऊचुः। यस्मादस्य जातमात्रस्य पाणिद्वये लक्षणाहतं कर्मविपाकजं दीनारद्वयं प्रादुर्भूतं तस्माद्भवतु दारकस्य हिरण्यपाणिरिति नामेति॥ हिरण्यपाणिर्दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्। सो ऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्॥ स श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः। स यदा वीथीमवतीर्णो भवति तदा श्रमणब्राह्मणकृपणवनीपकान्दृष्ट्वा पाणिद्वयं प्रसारयति। ततो लक्षणाहतस्य हिरण्यसुवर्णस्य राशिः प्रादुर्भवति येन तान्संतर्पयति। तस्य यशसा सर्वा श्रावस्ती आपूर्णा॥

यावद्विरण्यपाणिर्दारको ऽपरेण समयेन जेतवनं निर्गतः। अथासौ ददर्श बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकं सहदर्शनाच्चानेन भगवतो ऽत्तिके चित्तं प्रसादितं प्रसादजातश्च भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषणो धर्मश्रवणाय। ततो ऽस्य भगवता धर्मो देशितः॥ स आयुष्मत्तमानन्दमिदमवोचत्। इच्छाम्यहमाचार्य भगवतः सश्रावकसङ्घस्य भक्तं कर्तुमिति। स्थविरानन्देनोक्तो वत्स कार्षापणैः प्रयोजनमिति। ततो हिरण्यपाणिना बुद्धप्रमुखस्य भिक्षुसङ्घस्य पुरस्तात्स्थित्वा पाणिद्वयं प्रसार्य हिरण्यसुवर्णस्य महान्नाशिः स्थापितो यं दृष्ट्वा सङ्घस्थविरो ऽन्ये च भिक्षवः स्थविरानन्दश्च परं विस्मयमापन्नाः॥ ततो हिरण्यपाणिर्दारको बुद्धप्रमुखं भिक्षुसङ्घं भोजयित्वा भगवतः पुरस्तान्निषणो धर्मश्रवणाय। तस्य भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा हिरण्यपाणिदारकेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं साक्षात्कृतम्। दृष्टसत्यो ज्ञातीनां भागसंविभागं कृत्वा श्रमणब्राह्मणकृपणवनीपकान्संतर्प्य मातापितरावनुज्ञाप्य भगवच्छासने प्रव्रजितः॥ तेन युज्यमानेन घटमानेन व्यायच्छमानेनेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभ<लोभ>सत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः।

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त हिरण्यपाणिना कर्माणि कृतानि येनास्य पाणिद्वये लक्षणाहतं दीनारद्वयं जातं प्रव्रज्य चार्हत्त्वं साक्षात्कृतमिति॥ भगवानाह। हिरण्यपाणिनैव भिक्षवः पूर्वमन्यासु जातिषुः कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। हिरण्यपाणिना कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यतीति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।

न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्यस्मिन्नेव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स वाराणसीं नगरीमुपनिश्रित्य विहरति ऋषिपतने मृगदावे। अथ काश्यपः सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वेन्धनक्षयादिवाग्निर्निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः। तस्य राज्ञा कृकिणा शरीरे शरीरपूजां कृत्वा समत्तयोजनश्चतूरत्नमय स्तूपः प्रतिष्ठापितः क्रोशमुच्चत्वेन। तत्र च स्तूपमहे वर्तमाने द्यूतकरेण दीनारद्वयं तस्मिन्स्तूपे यष्ट्यां समारोपितम्। ततः पादयोर्निपत्य प्रणिधानं कृतवान्। यत्र यत्र जायेय तत्र तत्र हस्तगतेनैव सुवर्णेनेति॥

भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन द्यूतकर आसीदयं स हिरण्यपाणिः। यदनेन स्तूपे दीनारद्वयं समारोपितं तेनास्यैवंविधो विशेषः संवृत्तः। यत्प्रणिधानं कृतं तेनेदानीमर्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥

इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • देवनागरी
  • सूत्रपिटक
  • अवदान

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/7834

Links:
[1] http://dsbc.uwest.edu/node/5607
[2] http://dsbc.uwest.edu/node/5608
[3] http://dsbc.uwest.edu/node/5609
[4] http://dsbc.uwest.edu/node/5610
[5] http://dsbc.uwest.edu/node/5611
[6] http://dsbc.uwest.edu/node/5612
[7] http://dsbc.uwest.edu/node/5613
[8] http://dsbc.uwest.edu/node/5614
[9] http://dsbc.uwest.edu/node/5615
[10] http://dsbc.uwest.edu/node/5616
[11] http://dsbc.uwest.edu/node/5617
[12] http://dsbc.uwest.edu/node/5618
[13] http://dsbc.uwest.edu/node/5619
[14] http://dsbc.uwest.edu/node/5620
[15] http://dsbc.uwest.edu/node/5621
[16] http://dsbc.uwest.edu/node/5622
[17] http://dsbc.uwest.edu/node/5623
[18] http://dsbc.uwest.edu/node/5624
[19] http://dsbc.uwest.edu/node/5625
[20] http://dsbc.uwest.edu/node/5626
[21] http://dsbc.uwest.edu/node/5627
[22] http://dsbc.uwest.edu/node/5628
[23] http://dsbc.uwest.edu/node/5629
[24] http://dsbc.uwest.edu/node/5630
[25] http://dsbc.uwest.edu/node/5631
[26] http://dsbc.uwest.edu/node/5632
[27] http://dsbc.uwest.edu/node/5633
[28] http://dsbc.uwest.edu/node/5634
[29] http://dsbc.uwest.edu/node/5635
[30] http://dsbc.uwest.edu/node/5636
[31] http://dsbc.uwest.edu/node/5645
[32] http://dsbc.uwest.edu/node/5652
[33] http://dsbc.uwest.edu/node/5665
[34] http://dsbc.uwest.edu/node/5692
[35] http://dsbc.uwest.edu/node/5684
[36] http://dsbc.uwest.edu/node/5694
[37] http://dsbc.uwest.edu/node/5638
[38] http://dsbc.uwest.edu/node/5682
[39] http://dsbc.uwest.edu/node/5681
[40] http://dsbc.uwest.edu/node/5657
[41] http://dsbc.uwest.edu/node/5685
[42] http://dsbc.uwest.edu/node/5704
[43] http://dsbc.uwest.edu/node/5647
[44] http://dsbc.uwest.edu/node/5702
[45] http://dsbc.uwest.edu/node/5658
[46] http://dsbc.uwest.edu/node/5653
[47] http://dsbc.uwest.edu/node/5656
[48] http://dsbc.uwest.edu/node/5690
[49] http://dsbc.uwest.edu/node/5705
[50] http://dsbc.uwest.edu/node/5673
[51] http://dsbc.uwest.edu/node/5663
[52] http://dsbc.uwest.edu/node/5644
[53] http://dsbc.uwest.edu/node/5639
[54] http://dsbc.uwest.edu/node/5637
[55] http://dsbc.uwest.edu/node/5649
[56] http://dsbc.uwest.edu/node/5655
[57] http://dsbc.uwest.edu/node/5674
[58] http://dsbc.uwest.edu/node/5671
[59] http://dsbc.uwest.edu/node/5670
[60] http://dsbc.uwest.edu/node/5648
[61] http://dsbc.uwest.edu/node/5695
[62] http://dsbc.uwest.edu/node/5676
[63] http://dsbc.uwest.edu/node/5664
[64] http://dsbc.uwest.edu/node/5683
[65] http://dsbc.uwest.edu/node/5642
[66] http://dsbc.uwest.edu/node/5651
[67] http://dsbc.uwest.edu/node/5691
[68] http://dsbc.uwest.edu/node/5696
[69] http://dsbc.uwest.edu/node/5700
[70] http://dsbc.uwest.edu/node/5669
[71] http://dsbc.uwest.edu/node/5650
[72] http://dsbc.uwest.edu/node/5661
[73] http://dsbc.uwest.edu/node/5703
[74] http://dsbc.uwest.edu/node/5686
[75] http://dsbc.uwest.edu/node/5643
[76] http://dsbc.uwest.edu/node/5640
[77] http://dsbc.uwest.edu/node/5662
[78] http://dsbc.uwest.edu/node/5679
[79] http://dsbc.uwest.edu/node/5693
[80] http://dsbc.uwest.edu/node/5660
[81] http://dsbc.uwest.edu/node/5654
[82] http://dsbc.uwest.edu/node/5706
[83] http://dsbc.uwest.edu/node/5701
[84] http://dsbc.uwest.edu/node/5687
[85] http://dsbc.uwest.edu/node/5659
[86] http://dsbc.uwest.edu/node/5668
[87] http://dsbc.uwest.edu/node/5641
[88] http://dsbc.uwest.edu/node/5677
[89] http://dsbc.uwest.edu/node/5678
[90] http://dsbc.uwest.edu/node/5646
[91] http://dsbc.uwest.edu/node/5697
[92] http://dsbc.uwest.edu/node/5688
[93] http://dsbc.uwest.edu/node/5667
[94] http://dsbc.uwest.edu/node/5675
[95] http://dsbc.uwest.edu/node/5680
[96] http://dsbc.uwest.edu/node/5698
[97] http://dsbc.uwest.edu/node/5672
[98] http://dsbc.uwest.edu/node/5666
[99] http://dsbc.uwest.edu/node/5699
[100] http://dsbc.uwest.edu/node/5689