The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
15 | tattvaviṁśikā |
namaḥ sarvvajñāya |
prajñā citraṁ vipākaśca vimarddaśca vilakṣaṇam |
asyāstattvamato viddhi yenāsi jagato vibhuḥ ||1||
prajñā bhavaḥ samaścāsau trikāyaṁ tu triyānakam |
saiva cakraṁ sukhopāyaṁ yoginātadahaṁ param ||2||
mañjuvajro mahāmāyā vajraḍākastathā'pare |
prajñaiva bhedato bhāti muktiḥ saiva jinātmikā ||3||
acintyaṁ cintitaṁ caiva advayaṁ dvayameva ca |
sarvvākāravaropetaṁ bhāvābhāvau grahāgrahau ||4||
vijñāyāpagataṁ cittaṁ nirālambamanuttaram |
śāntaṁ śuddhaṁ nirābhāsaṁ vittiḥ prajñeti kīrttitā ||5||
praveśaśca bhavedasya vidhyaṣṭamanasāṁ tataḥ |
nānādharmmādupāyo'tra mṛdumadhyādimātrataḥ ||6||
karmmasamayamudrābhyāṁ cakraṁ niṣpādya bhāvataḥ |
dhyāyanti mṛdavo bodhiṁ śuddhatattvabahirmukhāḥ ||7||
jñānamudrāsamāpannaṁ mañjuvajrādināyakam |
na satyaṁ na mṛṣākāraṁ ātmānaṁ madhyayoginaḥ ||8||
svādhiṣṭhānapadaṁ jñātuṁ ye śaktāḥ tattvato nahi |
mārgopadeśitasteṣāṁ kramato bodhisiddhaye ||9||
devatābhiniveśaścedvāsanā'tra kathaṁ nahi |
vāsanaiva viśuddhā cet sarvvatraiva tu sā tathā ||10||
dṛṣṭatattvaḥ punaryogī mahāmudrāparāyaṇaḥ |
sarvvabhāvasvabhāvena viharet uttamendriyaḥ ||11||
prakṛtau yat śubhaṁ labdhaṁ sarvvasaṅkalpavarjjitam |
tadevedaṁ jagad yasmāt tasmāt sarvvamanāvilam ||12||
bāhyaṁ vastu manogrāhyaṁ bhrāntaṁ na bhāsate yataḥ |
svapnāṅganeva viṣpaṣṭaṁ cinmātramarthakāri tat ||13||
cittamātraṁ bhaved bodhermataṁ cittamacittakam |
svasaṁvittiracittaṁ ca vittirgurumapekṣate ||14||
śūnyatā sarvvavastūnāṁ kasya nāma na sammatā |
sarvvabhāvasvabhāvo'sau kaṣṭā pratyātmavedyataḥ ||15||
anilādisahāyena bhaktaṁ yatheha taṇḍulāḥ |
tathatāyā tathā śuddhā avidyā yāti vidyatām ||16||
yasya cintā bhaved dhyānaṁ tasyācintyaṁ bhavet na kim |
acintātmā bhaved yogī buddherjjagadudāhṛtaḥ ||17||
cakramasau bhaved yogī mahāmudrā sa eva hi |
dharmmasambhoganirmmāṇāḥ sarvvākāraḥ sa eva hi ||18||
kṛtakṛtyo nirāśaśca sarvvāsaṅgavahirmmukhaḥ |
caturīryyāpathairyukto buddho'yaṁ buddhasammataḥ ||19||
advayena dvayaṁ (saṁ)kṛtvā yadasādi śubhaṁ mayā |
jagadadvayamadyaiva bhṛyāt tena mahāsukham ||20||
||tattvaviṁśikā samāptā ||
Links:
[1] http://dsbc.uwest.edu/%E0%A5%A7%E0%A5%AB-%E0%A4%A4%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B5%E0%A4%B5%E0%A4%BF%E0%A4%82%E0%A4%B6%E0%A4%BF%E0%A4%95%E0%A4%BE