Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 7 nirayaparivartaḥ saptamaḥ

7 nirayaparivartaḥ saptamaḥ

Parallel Devanagari Version: 
७ निरयपरिवर्तः सप्तमः [1]

7 nirayaparivartaḥ saptamaḥ|

atha khalvāyuṣmān śāriputro bhagavantametadavocat-sarvajñajñānapariniṣpattirbhagavan prajñāpāramitā, sarvajñatvaṁ bhagavan prajñāpāramitā| bhagavānāha-evametacchāriputra, evametadyathā vadasi| śāriputra āha-avabhāsakarī bhagavan prajñāpāramitā| namaskaromi bhagavan prajñāpāramitāyai| namaskaraṇīyā bhagavan prajñāpāramitā| anupaliptā bhagavan prajñāpāramitā| sarvalokanirupalepā bhagavan prajñāpāramitā| ālokakarī bhagavan prajñāpāramitā| sarvatraidhātukavitimirakarī bhagavan prajñāpāramitā| sarvakleśadṛṣṭyandhakārāpanetrī bhagavan prajñāpāramitā| āśrayaṇīyā bhagavan prajñāpāramitā| agrakarī bhagavan prajñāpāramitā bodhipakṣāṇāṁ dharmāṇām| kṣemakarī bhagavan prajñāpāramitā| andhānāṁ sattvānāmālokakarī bhagavan prajñāpāramitā| sarvabhayopadravaprahīṇālokakarī bhagavan prajñāpāramitā| pañcacakṣuḥparigrahaṁ kṛtvā sarvasattvānāṁ mārgadarśayitrī bhagavan prajñāpāramitā| cakṣurbhagavan prajñāpāramitā| mohatamastimiravikariṇī bhagavan prajñāpāramitā| sarvadharmāṇāmakaraṇī bhagavan prajñāpāramitā| utpathaprayātānāṁ sattvānāṁ mārgāvatāraṇī bhagavan prajñāpāramitā| sarvajñataiva bhagavan prajñāpāramitā| sarvakleśajñeyāvaraṇavāsanānusaṁdhiprahīṇatāmupādāya anutpādikā bhagavan sarvadharmāṇāṁ prajñāpāramitā| anirodhikā bhagavan sarvadharmāṇāṁ prajñāpāramitā| anutpannāniruddhā bhagavan prajñāpāramitā| svalakṣaṇaśūnyatāmupādāya mātā bhagavan bodhisattvānāṁ mahāsattvānāṁ prajñāpāramitā| sarvabuddhadharmaratnadātrītvāddaśabalakarī bhagavan prajñāpāramitā| anavamardanīyā bhagavan prajñāpāramitā| caturvaiśāradyakarītvādanāthānāṁ sattvānāṁ nāthakarī bhagavan prajñāpāramitā| saṁsārapratipakṣā bhagavan prajñāpāramitā| akūṭasthatāmupādāya sarvadharmasvabhāvavidarśanī bhagavan prajñāpāramitā| paripūrṇatriparivartadvādaśākāradharmacakrapravartanī bhagavan buddhānāṁ bhagavatāṁ prajñāpāramitā| kathaṁ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṁ sthātavyam? kathaṁ manasi kartavyā bhagavan prajñāpāramitā? kathaṁ bhagavan namaskartavyā prajñāpāramitā? evamukte bhagavānāyuṣmantaṁ śāriputrametadavocat-yathā śāriputra śāstari, tathā prajñāpāramitāyāṁ sthātavyam| tathaiva manasi kartavyā śāriputra prajñāpāramitā yathā śāstā| tathaiva namaskartavyā śāriputra prajñāpāramitā yathā śāstā||

atha khalu śakrasya devānāmindrasyaitadabhūt-kuto nu bateyamāryasya śāriputrasya pṛcchā jātā? kiṁnidānā bateyamāryasya śāriputrasya pṛcchā jātā? atha khalu śakro devānāmindra āyuṣmantaṁ śāriputrametadavocat-kuta iyamāryasya śāriputrasya pṛcchā jātā? kiṁnidānā bateyamāryasya śāriputrasya pṛcchā jātā? evamukte āyuṣmān śāriputraḥ śakraṁ devānāmindrametadavocat-prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo'numodanāsahagataṁ puṇyakriyāvastu sarvajñatāyāṁ pariṇāmayaṁsteṣāṁ paurvakāṇāmaupalambhikānāṁ bodhisattvānāṁ yaśca dānamayaḥ puṇyābhisaṁskāraḥ, yaśca śīlamayo yaśca kṣāntimayo yaśca vīryamayo yaśca dhyānamayaḥ puṇyābhisaṁskāraḥ, taṁ sarvamabhibhavatīti| mameyametannidānā pṛcchā jātā| api nu khalu punaḥ kauśika prajñāpāramitaiva pūrvaṁgamā pañcānāṁ pāramitānāṁ sarvajñatāmārgāvatārāya| tadyathāpi nāma kauśika jātyandhānāṁ śataṁ vā sahasraṁ vā śatasahasraṁ vā apariṇāyakamabhavyaṁ mārgāvatārāya, abhavyaṁ grāmaṁ vā nagaraṁ vā nigamaṁ vā gantum, evameva kauśika dānaṁ śīlaṁ kṣāntivīryaṁ dhyānaṁ ca prajñāpāramitānāmadheyaṁ labhate| jātyandhabhūtaṁ bhavati vinā prajñāpāramitayā apariṇāyakatvāt| abhavyaṁ sarvajñatāmārgāvatārāya| kutaḥ punaḥ sarvajñatāmanuprāpsyati? yadā punaḥ kauśika dānaṁ śīlaṁ kṣāntirvīyaṁ dhyānaṁ ca prajñāpāramitāparigṛhītaṁ bhavati, tadā pāramitānāmadheyaṁ pāramitāśabdaṁ labhate| tadā hyāsāṁ cakṣuḥpratilambho bhavati pañcānāṁ pāramitānāṁ sarvajñatāmārgāvatārāya sarvajñatānuprāptaye||

atha khalvāyuṣmān śāriputro bhagavantametadavocat-kathaṁ bhagavan bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā? evamukte bhagavānāyuṣmantaṁ śāriputrametadavocat-rūpasya śāriputra abhinirhāro draṣṭavyaḥ| evaṁ vedanāyāḥ saṁjñāyāḥ saṁskārāṇām| vijñānasya śāriputra abhinirhāro draṣṭavyaḥ| yaḥ śāriputra pañcānāṁ skandhānāmabhinirhāraḥ, ayaṁ śāriputra prajñāpāramitāyā abhinirhāra ityucyate| evamabhinirhāreṇa pañcānāṁ skandhānāmabhinirhāraḥ prajñāpāramitāyā abhinirhāro'bhinirhāra ityucyate||

evamukte āyuṣmān śāriputro bhagavantametadavocat-evamabhinirhāreṇa abhinirhṛtā bhagavan prajñāpāramitā katamaṁ dharmamarpayati? bhagavānāha-evamabhinirhṛtā śāriputra prajñāpāramitā na kaṁciddharmamarpayati| yadā sā śāriputra na kaṁciddharmamarpayati, tadā prajñāpāramiteti saṁkhyāṁ gacchati||

atha khalu śakro devānāmindro bhagavantametadavocat-kimiyaṁ bhagavan prajñāpāramitā sarvajñatāmapi nārpayati? bhagavānāha-yatkauśika evaṁ vadasi-kimiyaṁ prajñāpāramitā sarvajñatāmapi nārpayatīti? na yathopalambhastathā arpayati, na yathā nāma tathārpayati, na yathābhisaṁskārastathārpayati| śakra āha-kathaṁ tarhi bhagavannarpayati? bhagavānāha-yathā kauśika nārpayati tathārpayati| śakra āha-āścaryaṁ bhagavan yāvadiyaṁ prajñāpāramitā na kaṁciddharmamutpādayati, na kaṁciddharmaṁ nirodhayati| sarvadharmāṇāmanutpādāya anirodhāya pratyupasthitā anupasthitā prajñāpāramitā||

atha khalvāyuṣmān subhūtirbhagavantametadavocat-sacedevamapi bhagavan bodhisattvo mahāsattvo saṁjñāsyate, dūrīkariṣyati imāṁ prajñāpāramitām, riktīkariṣyati imāṁ prajñāpāramitām, tucchīkariṣyati imāṁ prajñāpāramitām, na kariṣyati imāṁ prajñāpāramitām| evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evametatsubhūte, evametat| astyeṣa subhūte paryāyo yena paryāyeṇa dūrīkariṣyatīmāṁ prajñāpāramitām, riktīkariṣyatīmāṁ prajñāpāramitām, tucchīkariṣyatīmāṁ prajñāpāramitām, na kariṣyatīmāṁ prajñāpāramitām| tatkasya hetoḥ? prajñāpāramitāyāṁ hi subhūte paridīpitāyāṁ na rūpaṁ paridīpitaṁ bhavati| na vedanā na saṁjñā na saṁskārāḥ| na vijñānaṁ paridīpitaṁ bhavati| na srotaāpattiphalaṁ paridīpitaṁ bhavati| na sakṛdāgāmiphalaṁ paridīpitaṁ bhavati| na anāgāmiphalaṁ paridīpitaṁ bhavati| nārhattvaṁ paridīpitaṁ bhavati| na pratyekabuddhatvaṁ paridīpitaṁ bhavati| na buddhatvaṁ paridīpitaṁ bhavati||

sthaviraḥ subhūtirāha-mahāpāramiteyaṁ bhagavan yaduta prajñāpāramitā| bhagavānāha-tatkiṁ manyase subhūte katamena paryāyeṇa mahāpāramiteyaṁ yaduta prajñāpāramitā? sthaviraḥ subhūtirāha-na bhagavan rūpaṁ mahatkaroti nālpīkaroti, na rūpaṁ saṁkṣipati na vikṣipati| evaṁ na vedanāṁ na saṁjñāṁ na saṁskārān| na bhagavan vijñānaṁ mahatkaroti nālpīkaroti, na vijñānaṁ saṁkṣipati na vikṣipati| yānyapi tāni tathāgatasya tathāgatabalāni, tānyapi na balīkaroti na durbalīkaroti, na saṁkṣipati na vikṣipati| yāpi sā sarvajñatā, tāmapi na mahatkaroti nālpīkaroti, na saṁkṣipati na vikṣipati| tatkasya hetoḥ? asaṁkṣiptāvikṣiptā hi bhagavan sarvajñatā| sacedevamapi bhagavan bodhisattvo mahāsattvaḥ saṁjānīte, carati prajñāpāramitāyām| kiṁ punarevaṁ saṁjānānaḥ-evamahaṁ sarvajñajñānasamanvāgata sattvebhyo dharmaṁ deśayiṣyāmi, evamimān sattvān parinirvāpayiṣyāmīti| tatkasya hetoḥ? na hyeṣa prajñāpāramitāniṣyando ya imān sattvān parinirvāpayiṣyāmīti sattvopalambhaḥ| eṣa evāsya mahānupalambhaḥ syāt| tatkasya hetoḥ ? sattvāsvabhāvajātikā hi prajñāpāramitāveditavyā| sattvāsvabhāvatayā prajñāpāramitāsvabhāvatā veditavyā| sattvaviviktatayā prajñāpāramitāviviktatā veditavyā| sattvācintyatayā prajñāpāramitācintyatā veditavyā| sattvāvināśadharmatayā prajñāpāramitāvināśadharmatā veditavyā| sattvānabhisaṁbodhanatayā prajñāpāramitānabhisaṁbodhanatā veditavyā| sattvayathābhūtārthānabhisaṁbodhanatayā prajñāpāramitāyathābhūtārthānabhisaṁbodhanatā veditavyā| sattvabalasamudāgamanatayā tathāgatabalasamudāgamanatā veditavyā| anena bhagavan paryāyeṇa mahāpāramiteyaṁ yaduta prajñāpāramitā||

atha khalvāyuṣmān śāriputro bhagavantametadavocat-yo bhagavan iha gambhīrāyāṁ prajñāpāramitāyāṁ bodhisattvo mahāsattvo'dhimokṣayiṣyati na kāṅkṣiṣyati na vicikitsiṣyati na dhandhāyiṣyati, kutaḥ sa bhagavaṁścyuta ihopapanno veditavyaḥ, kiyacciracaritāvī ca sa bhagavan bodhisattvo mahāsattvo veditavyaḥ, ya imāṁ prajñāpāramitāmarthataśca dharmataśca arthanayataśca dharmanayataśca anugamiṣyati anubhotsyate'nubodhayiṣyati ca? evamukte bhagavānāyuṣmantaṁ śāriputrametadavocat-sa śāriputra bodhisattvo mahāsattvo'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno veditavyaḥ| tatkasya hetoḥ? yaḥ kaścicchāriputra bodhisattvo mahāsattvo'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchaya ihopapanno bhavati, sa imāṁ gambhīrāṁ prajñāpāramitāṁ bhāṣyamāṇāṁ deśyamānāmupadiśyamānāmuddiśyamānāṁ śṛṇuyāt, imāṁ prajñāpāramitāṁ śrutvā atra śāstṛsaṁjñāṁ prajñāpāramitāyāmutpādayet-śāstā me saṁmukhībhūt iti, śāstā me dṛṣṭa iti cittamutpādayati| prajñāpāramitāyāṁ bhāṣyamāṇāyāṁ deśyamānāyāmupadiśyamānāyāmuddiśyamānāyāṁ śrotramavadadhāti, satkṛtya śṛṇoti, kathāṁ nopacchinatti| ciracaritāvī sa śāriputra tathārūpo bodhisattvo mahāsattvo veditavyaḥ| bahubuddhaparyupāsitaḥ sa śāriputra tathārūpo bodhisattvo mahāsattvo veditavyaḥ||

atha khalvāyuṣmān subhūtirbhagavantametadavocat-śakyā punarbhagavan prajñāpāramitā śrotuṁ vā upalakṣyayituṁ vā samanvāhartuṁ vā upapādayituṁ vā upadhārayituṁ vā? iyaṁ sā prajñāpāramitā, iha vā sā prajñāpāramitā, amutra vā sā prajñāpāramitā, anena vā ākāreṇa liṅgena nimitteneti śakyā nirdeṣṭuṁ vā śrotuṁ vā? bhagavānāha-no hīdaṁ subhūte| neyaṁ subhūte prajñāpāramitā skandhaśo vā dhātuśo vā āyatanaśo vā śakyā nirdeṣṭuṁ vā śrotuṁ vā upalakṣayituṁ vā samanvāhartuṁ vā upapādayituṁ vā upadhārayituṁ vā| tatkasya hetoḥ? sarvadharmaviviktatvātsubhūte, atyantaviviktatvātsubhūte sarvadharmāṇāṁ na śakyā prajñāpāramitā nirdeṣṭuṁ vā śrotuṁ vā upalakṣayituṁ vā samanvāhartuṁ vā upapādayituṁ vā upadhārayituṁ vā| na cānyatra skandhadhātvāyatanebhyaḥ prajñāpāramitā avaboddhavyā| tatkasya hetoḥ? skandhadhātvāyatanameva hi subhūte śūnyaṁ viviktaṁ śāntam| iti hi prajñāpāramitā ca skandhadhātvāyatanaṁ ca advayametaedadvaidhīkāraṁ śūnyatvādviviktatvāt| evaṁ śāntatvānnopalabhyate| yo'nupalambhaḥ sarvadharmāṇām, sā prajñāpāramitetyucyate| yadā na bhavati saṁjñā samajñā prajñaptirvyavahāraḥ, tadā prajñāpāramitetyucyate||

sthaviaraḥ subhūtirāha-kiyacciracaritāvī sa bhagavan bodhisattvo mahāsattvo veditavyo ya iha gambhīrāyāṁ prajñāpāramitāyāṁ yogamāpatsyate? bhagavānāha-vibhajya vyākaraṇīyametatsubhūte bodhisattvānāṁ mahāsattvānāmindriyādhimātratayā| syātkhalu punaḥ subhūte paryāyo yena paryāyeṇa bodhisattvā bahūni buddhaśatāni bahūni buddhasahasrāṇi bahūni buddhaśatasahasrāṇi dṛṣṭvā teṣāmantike brahmacaryaṁ caritvā imāṁ prajñāpāramitāṁ na śraddadhyurnādhimuñceyuḥ| tatkasya hetoḥ? pūrvamapi teṣāṁ buddhānāṁ bhagavatāmantikādasyāṁ gambhīrāyāṁ prajñāpāramitāyāṁ bhāṣyamāṇāyāṁ deśyamānāyāmupadiśyamānāyāmagauravatā abhūt| agauravatayā aśuśrūṣaṇatā, aśuśrūṣaṇatayā aparyupāsanatā, aparyupāsanatayā aparipṛcchanatā, aparipṛcchanatayā aśraddadhānatā, aśraddadhānatayā tataḥ parṣaddhyo'pakrāntāḥ, te tatonidānaṁ dharmavyasanasaṁvartanīyena karmaṇā kṛtena saṁcitena ācitena upacitena etarhyapi gambhīrāyāṁ prajñāpāramitāyāṁ bhāṣyamāṇāyāṁ deśyamānāyāmupadiśyamānāyāmapakrāmanti| agauravatayā aśraddadhānā anadhimuñcanto na kāyena na cittena sāmagrīṁ dadati| te sāmagrīmadadānā imāṁ prajñāpāramitāṁ na jānanti na paśyanti na budhyante na vedayante| evaṁ te prajñāpāramitāṁ na śraddadhati| aśraddadhānā na śṛṇvanti| aśṛṇvanto na jānanti| ajānanto na paśyanti| apaśyanto na budhyante| abudhyamānā dharmavyasanasaṁvartanīyaṁ karma kurvanti, saṁcinvanti ācinvanti upacinvanti| te tena dharmavyasanasaṁvartanīyena karmaṇā kṛtena saṁcitena ācitena upacitena duṣprajñasaṁvartanīyaṁ karmābhisaṁskariṣyanti| tena te duṣprajñasaṁvartanīyena karmaṇā abhisaṁskṛtena saṁcitenācitenopacitena imāṁ prajñāpāramitāṁ bhāṣyamāṇāṁ deśyamānāmupadiśyamānāṁ pratyākhyāsyanti pratikṣepsyanti pratikrokṣyanti, pratikṣipya ca apakramiṣyanti| asyāḥ khalu punaḥ subhūte prajñāpāramitāyāḥ pratyākhyānena pratikṣepeṇa pratikrośena atītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ sarvajñatā pratyākhyātā bhavati, pratikṣiptā bhavati, pratikruṣṭā bhavati| te svasaṁtānānupahatya dagdhāḥ pareṣāmapyalpabuddhikānāmalpaprajñānāmalpapuṇyānāmalpakuśalamūlānāṁ pudgalānāṁ śraddhāmātrakasamanvāgatānāṁ premamātrakasamanvāgatānāṁ prasādamātrakasamanvāgatānāṁ chandamātrakasamanvāgatānāmādikarmikāṇāmabhavyarūpāṇāṁ tadapi śraddhāmātrakaṁ premamātrakaṁ prasādamātrakaṁ chandamātrakaṁ vicchandayiṣyanti vivecayiṣyanti vivartayiṣyanti, nātra śikṣitavyamiti vakṣyanti, naitadbuddhavacanamiti vācaṁ bhāṣiṣyante| evaṁ te ātmasaṁtānānupahatya vivecya parasaṁtānānapyupahatya vivecya prajñāpāramitāmabhyākhyāsyanti| prajñāpāramitāyāmabhyākhyātāyāṁ sarvajñatā abhyākhyātā bhavati| sarvajñatāyāmabhyākhyātāyāmatītānāgatapratyutpannā buddhā bhagavanto'bhyākhyātā bhavanti| te buddhānāṁ bhagavatāmantikādapakrāntā bhaviṣyanti, dharmātparimuktā bhaviṣyanti, saṁghātparibāhyā bhaviṣyanti| evaṁ teṣāṁ sarveṇa sarvaṁ sarvathā sarvaṁ triratnātparibāhyabhāvo bhaviṣyati| te sattvānāṁ hitasukhopacchedakriyayā mahānirayavipākasaṁvartanīyaṁ karma upaceṣyanti| te anenaivaṁrūpeṇa karmābhisaṁskāreṇopasthāpitena samutthāpitena dharmavyasanasaṁvartanīyena duṣprajñasaṁvartanīyena karmaṇā bahūni varṣaśatāni bahūni varṣasahasrāṇi bahūni varṣaśatasahasrāṇi bahūni varṣakoṭīśatāni bahūni varṣakoṭīsahasrāṇi bahūni varṣakoṭīśatasahasrāṇi bahūni varṣakoṭīniyutaśatasahasrāṇi mahānirayeṣūpapatsyante| te mahānirayānmahānirayaṁ saṁkramiṣyanti|

teṣāṁ tathā suciraṁ mahānirayānmahānirayaṁ saṁkrāmatāṁ tejaḥsaṁvartanī prādurbhaviṣyati| tejaḥsaṁvartanyāṁ prādurbhūtāyāṁ ye'nyeṣu lokadhātuṣu mahānirayāḥ, tatra te kṣepsyante| te teṣu mahānireyaṣu upapatsyante| te tatra vikṣiptāsteṣu mahānirayeṣūpapannāḥ samānāstatrāpi mahānirayānmahānirayaṁ saṁkramiṣyanti| teṣāṁ tatrāpi mahānirayānmahānirayaṁ saṁkrāmatāṁ tatrāpi punareva tathaiva tejaḥsaṁvartanī prādurbhaviṣyati| te tasyāṁ tejaḥsaṁvartanyāṁ prādurbhūtāyāṁ tataścyutāḥ samānāḥ punareva anyeṣu lokadhātuṣu ye mahānirayāstatra kṣepsyante| te teṣu mahānirayeṣūpapatsyante| te tatrāpi tathaiva mahānirayānmahānirayaṁ saṁkramiṣyanti| teṣāṁ tatrāpi suciraṁ mahānirayānmahānirayaṁ saṁkrāmatāṁ tatrāpi tathaiva tejaḥsaṁvartanī prādurbhaviṣyati| te tasyāṁ tejaḥsaṁvartanyāṁ prādurbhūtāyāṁ punareva tataścyutāstenaiva akṣīṇena sāvaśeṣeṇa karmaṇā ihaiva lokadhātau punaḥ kṣepsyante| kṣiptāḥ santo mahānirayeṣūpapatsyante| te punareva tāni mahānirayeṣu mahānti mahānirayaduḥkhāni pratyanubhaviṣyanti| tāvatpratyanubhaviṣyanti, yāvatpunareva tejaḥsaṁvartanī prādurbhaviṣyati| evaṁ te bahuduḥkhavedanīyaṁ karma pratyanubhaviṣyanti| tatkasya hetoḥ? yathāpi nāma durbhāṣitatvādvācaḥ||

atha khalvāyuṣmān śāriputro bhagavantametadavocat-pañca bhagavan ānantaryāṇi karmāṇi kṛtānyupacitāni asya manoduścaritasya vāgduścaritasya ca na prativarṇikānyapi na anurūpāṇyapi na pratirūpāṇyapi bhavanti| bhagavānāha-evametacchāriputra, evametat| pañcānantaryāṇi śāriputra karmāṇi kṛtānyupacitānyasya manoduścaritasya ca vāgduścaritasya ca na prativarṇikānyapi na anurūpāṇyapi na pratirūpāṇyapi asya karmaṇaḥ kṛtasya saṁcitasya ācitasya upacitasya| ye kecidimāṁ gambhīrā prajñāpāramitāṁ bhāṣyamāṇāṁ deśyamānāmupadiśyamānāmuddiśyamānāṁ pratibādhitavyāṁ maṁsyante, pratikṣepsyanti, pratikrokṣyanti, nātra śikṣitavyamiti vakṣyanti, neyaṁ tathāgatabhāṣiteti vācaṁ bhāṣiṣyante, tato'nyānapi sattvān vivecayiṣyanti| te svasaṁtānānupahatya parasaṁtānānupahaniṣyanti| te svasaṁtānān saviṣān kṛtvā parasaṁtānān saviṣān kariṣyanti| svayaṁ naṣṭāḥ parānapi nāśayiṣyanti| svayaṁ gambhīrāṁ prajñāpāramitāmajānānā anavabudhyamānāḥ parānapi grāhayiṣyanti, nātra śikṣitavyamiti vācaṁ bhāṣiṣyante| nāhaṁ śāriputra evaṁrūpāṇāṁ pudgalānāṁ darśanamapyabhyanujānāmi, kutastaiḥ saha saṁvāsaṁ kuto vā lābhasatkāraṁ kutaḥ sthānam? tatkasya hetoḥ? dharmadūṣakā hi te śāriputra tathārūpāḥ pudgalā veditavyā iti| kasambakajātāste śāriputra tathārūpāḥ pudgalā veditavyāḥ| kṛṣṇānirjātikāḥ kṛṣṇāhijātikāste śāriputra tathārūpāḥ pudgalā veditavyāḥ| teṣāṁ śāriputra tathārūpāṇāṁ pudgālānāṁ ye śrotavyaṁ maṁsyante, sarve te anayena vyasanamāpatsyante| ye ca śāriputra prajñāpāramitāṁ dūṣayanti, ime te śāriputra dharmadūṣakāḥ pudgalā veditavyāḥ| śāriputra āha-na bhagavatā tasya pudgalasya tatropapannasya mahānirayagatasyātmabhāvasya pramāṇamākhyātam| bhagavānāha-tiṣṭhatu śāriputra tasya pudgalasya tatropapannasya mahānirayagatasyātmabhāvasya pramāṇam| tatkasya hetoḥ? mā tathārūpasya pudgalasya tadātmabhāvasya pramāṇaṁ śrutvā uṣṇaṁ rūdhiraṁ mukhādāgacchet, maraṇaṁ vā nigacchet, maraṇamātrakaṁ vā duḥkhamāgāḍhamābādhaṁ spṛśet, dahyeta vā, śokaśalyo vā asyāviśet, mahāprapātaṁ vā prapatet, upaśuṣyeta vā mlāyeta vā| maiva mahāpratibhayaṁ tasyātmabhāvasya pramāṇamaśrauṣīdyasyeme doṣāḥ saṁvidyante||

na bhagavānāyuṣmataḥ śāriputrasyāvakāśaṁ karoti-iyattasyātmabhāvasya pramāṇaṁ bhaviṣyatīti| dvitīyakamapi tṛtīyakamapyāyuṣmān śāriputro bhagavantametadavocat-ākhyātu me bhagavāṁstasya pudgalasyātmabhāvasya pramāṇam| paścimāyā janatāyā ālokaḥ kṛto bhaviṣyatianena vāṅbhanaḥkarmaṇā kṛtena saṁcitenopacitenopacitena evaṁ mahāntaṁ mahānirayeṣvātmabhāvaṁ parigṛhṇīteti| bhagavānāha-eṣa eva śāriputra paścimāyā janatāyā ālokaḥ kṛto bhaviṣyati, yadanena vāṅbhanoduścaritena akuśalena karmābhisaṁskāreṇa abhisaṁskṛtena saṁcitenācitenopacitena iyacciraduḥkhaṁ pratyanubhaviṣyatīti| yā etasyaiva śāriputra duḥkhasyāprameyatā bahuduḥkhatā vyākhyātā, eṣa eva śuklāṁśikasya kulaputrasya kuladuhiturvā saṁvego bhaviṣyati| tataḥ sa tebhyo dharmavyasanasaṁvartanīyebhyaḥ karmabhyo vinivṛtya puṇyābhisaṁskārameva kuryāt, jīvitahetorapi saddharmaṁ na pratikṣepsyati-mā bhūdasmākamapi tādṛśairduḥkhai samavadhānamiti||

atha khalvāyuṣmān subhūtirbhagavantametadavocat-susaṁvṛtakāyakarmavākkarmamanaskarmaṇā bhagavan kulaputreṇa vā kuladuhitrā vā bhavitavyam| tatkasya hetoḥ? yatra hi nāma bhagavan evaṁrūpeṇa vāgdurbhāṣitena iyān mahāpuṇyaskandhaḥ prasūyate| katamena punarbhagavan karmaṇā iyān mahāpuṇyaskandhaḥ prasūyate| bhagavānāha-evaṁrūpeṇa subhūte vāgdurbhāṣitena iyān mahāpuṇyaskandhaḥ prasūyate| ihaiva te subhūte mohapuruṣāḥ svākhyāte dharmavinaye pravrajitā bhaviṣyanti, ya imāṁ gambhīrāṁ prajñāpāramitāṁ dūṣayitavyāṁ maṁsyante, pratikṣeptavyāṁ maṁsyante, pratibādhitavyāṁ maṁsyante| prajñāpāramitāyāṁ ca pratibādhitāyāṁ buddhānāṁ bhagavatāṁ [buddhabodhiḥ] pratibādhitā bhavati| buddhabodhau pratibādhitāyāmatītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ sarvajñatā pratibādhitā bhavati| sarvajñatāyāṁ pratibādhitāyāṁ saddharmaḥ pratibādhito bhavati| saddharme pratibādhite tathāgataśrāvakasaṁghaḥ pratibādhito bhavati| tathāgataśrāvakasaṁghe'pi pratibādhite evaṁ tasya sarveṇa sarvaṁ sarvathā sarvaṁ triratnātparibāhyabhāvo bhavati, aprameyāsaṁkhyeyataraśca mahānakuśalakarmābhisaṁskāraḥ parigṛhīto bhavati||

evamukte āyuṣmān subhūtirbhagavantametadavocat-ko'tra bhagavan hetuḥ kaḥ pratyayo yatsa kulaputro vā kuladuhitā vā imāṁ prajñāpāramitāṁ pratibādhitavyāṁ maṁsyate? bhagavānāha-mārādhiṣṭhito vā subhūte sa kulaputro vā kuladuhitā vā bhaviṣyati| duṣprajñasaṁvartanīyena vā karmaṇā gambhīreṣu dharmeṣu nāsya śraddhā, nāsya prasādaḥ| ābhyāṁ subhūte dvābhyāṁ pāpābhyāṁ dharmābhyāṁ samanvāgataḥ sa kulaputro vā kuladuhitā vā imāṁ prajñāpāramitāṁ pratibādhiṣyate| punaraparaṁ subhūte sa kulaputro vā kuladuhitā vā pāpamitrahastagato vā bhaviṣyati, anabhiyukto vā bhaviṣyati, skandhābhiniviṣṭo vā bhaviṣyati, ātmotkarṣī pareṣāṁ paṁsako doṣāntaraprekṣī vā bhaviṣyati| ebhirapi subhūte caturbhirākāraiḥ sa kulaputro vā kuladuhitā vā samanvāgato bhaviṣyati, ya imāṁ prajñāpāramitāṁ bhāṣyamāṇāṁ deśyamānāmupadiśyamānāṁ pratibādhitavyāṁ maṁsyate iti||

āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāṁ nirayaparivarto nāma saptamaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4363

Links:
[1] http://dsbc.uwest.edu/node/4395