The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
47 śilpābhijñaḥ|
atha khalu sudhanaḥ śreṣṭhidārako yena śilpābhijño śreṣṭhidārakastenopasaṁkramya śilpābhijñasya śreṣṭhidārakasya pādau śirasābhivandya śilpābhijñasya śreṣṭhidārakasya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryo bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryaḥ-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
so'vocat-ahaṁ kulaputra śilpābhijñāvato bodhisattvavimokṣasya lābhī| tasya me kulaputra mātṛkāṁ vācayamānasya akāramakṣaraṁ parikīrtayato bodhisattvānubhāvena asaṁbhinnaviṣayaṁ nāma prajñāpāramitāmukhamavakrāntam| rakāraṁ parikīrtayato'nantatalasaṁbhedaṁ nāma prajñāpāramitāmukhamavakrāntam| pakāraṁ parikīrtayato dharmadhātutalasaṁbhedaṁ nāma prajñāpāramitāmukhamavakrāntam| cakāraṁ parikīrtayataḥ samantacakravibhakticchedanaṁ nāma prajñāpāramitāmukhamavakrāntam| nakāraṁ parikīrtayato'nilayapratilabdhaṁ nāma prajñāpāramitāmukhamavakrāntam| lakāraṁ parikīrtayato vigatānālayavimalaṁ nāma prajñāpāramitāmukhamavakrāntam| dakāraṁ parikīrtayato'vaivartyaprayogaṁ nāma prajñāpāramitāmukhamavakrāntam| bakāraṁ parikīrtayato vajramaṇḍalaṁ nāma prajñāpārabhitāmukhamavakrāntam| ḍakāraṁ parikīrtayataḥ samantacakraṁ nāma prajñāpāramitāmukhamavakrāntam| sakāraṁ parikīrtayataḥ sāgaragarbhaṁ nāma prajñāpāramitāmukhamavakrāntam| vakāraṁ parikīrtayataḥ samantavirūḍhaviṭhapanaṁ nāma prajñāpāramitāmukhamavakrāntam| takāraṁ parikīrtayato jyotirmaṇḍalaṁ nāma prajñāpāramitāmukhamavakrāntam| yakāraṁ parikīrtayataḥ saṁbhedakūṭaṁ nāma prajñāpāramitāmukhamavakrāntam| ṣṭakāraṁ parikīrtayataḥ samantadāhapraśamanaprabhāsaṁ nāma prajñāpāramitāmukhamavakrāntam| kakāraṁ parikīrtayato'saṁbhinnameghaṁ nāma prajñāpāramitāmukhamavakrāntam| ṣakāraṁ parikīrtayato abhimukhapravarṣaṇapralambaṁ nāma prajñāpāramitāmukhamavakrāntam| makāraṁ parikīrtayato mahāvegavicitravegaśikharaṁ nāma prajñāpāramitāmukhamavakrāntam| gakāraṁ parikīrtayataḥ samantatalaviṭhapanaṁ nāma prajñāpāramitāmukhamavakrāntam| thakāraṁ parikīrtayataḥ tathatāsaṁbhedagarbhaṁ nāma prajñāpāramitāmukhamavakrāntam| jakāraṁ parikīrtayato jagatsaṁsāraviśuddhivigāhanaṁ nāma prajñāpāramitāmukhamavakrāntam| svakāraṁ parikīrtayataḥ sarvabuddhasmṛtivyūhaṁ nāma prajñāpāramitāmukhamavakrāntam| dhakāraṁ parikīrtayato dharmamaṇḍalavicāravicayaṁ nāma prajñāpāramitāmukhamavakrāntam| śakāraṁ parikīrtayataḥ sarvabuddhānuśāsanīcakrarocaṁ nāma prajñāpāramitāmukhamavakrāntam| khakāraṁ parikīrtayato'bhisaṁskārahetubhūmijñānagarbhaṁ nāma prajñāpāramitāmukhamavakrāntam| kṣakāraṁ parikīrtayataḥ karmaniśāntasāgarakośavicayaṁ nāma prajñāpāramitāmukhamavakrāntam| stakāraṁ parikīrtayataḥ sarvakleśavikiraṇaviśuddhiprabhaṁ nāma prajñāpāramitāmukhamavakrāntam| ñakāraṁ parikīrtayato lokasaṁbhavavijñaptimukhaṁ nāma prajñāpāramitāmukhamavakrāntam| thakāraṁ parikīrtayataḥ saṁsārapraticakrajñānamaṇḍalaṁ nāma prajñāpāramitāmuikhamavakrāntam| bhakāraṁ parikīrtayataḥ sarvabhavanamaṇḍalavijñaptivyūhaṁ nāma prajñāpāramitāmukhamavakrāntam| chakāraṁ parikīrtayata upacayagarbhaprayogaṁ cāritracchatramaṇḍalabhedaṁ nāma prajñāpāramitāmukhamavakrāntam| smakāraṁ parikīrtayataḥ savarbuddhadaśarnadigabhimukhāvartaṁ nāma prajñāpāramitāmukhamavakrāntam| hvakāraṁ parikīrtayataḥ sarvasattvābhavyāvalokanabalasaṁjātagarbhaṁ nāma prajñāpāramitāmukhamavakrāntam| tsakāraṁ parikīrtayataḥ sarvaguṇasāgarapratipattyavatāravigāhanaṁ nāma prajñāpāramitāmukhamavakrāntam| ghakāraṁ parikīrtayataḥ sarvadharmameghasaṁdhāraṇadṛḍhasāgaragarbhaṁ nāma prajñāpāramitāmukhamavakrāntam| ṭhakāraṁ parikīrtayataḥ sarvabuddhapraṇidhānadigabhimukhagamanaṁ nāma prajñāpāramitāmukhamavakrāntam| ṇakāraṁ parikīrtayataḥ cakrākṣarākārakoṭivacanaṁ nāma prajñāpāramitāmukhamavakrāntam| phakāraṁ parikīrtayataḥ sarvasattvaparipākakoṭīgatamaṇḍalaṁ nāma prajñāpāramitāmukhamavakrāntam| skakāraṁ parikīrtayato bhūmigarbhāsaṅgapratisaṁvitprabhācakraspharaṇaṁ nāma prajñāpāramitāmukhamavakrāntam| syakāraṁ parikīrtayataḥ sarvabuddhadharmanirdeśaviṣayaṁ nāma prajñāpāramitāmukhamavakrāntam| ścakāraṁ parikīrtayataḥ sattvagaganadharmaghananigarjitanirnādaspharaṇaṁ nāma prajñāpāramitāmukhamavakrāntam| ṭakāraṁ parikirtayataḥ sattvārthanairātmyakāryātyantapariniṣṭhāpradīpaṁ nāma prajñāpāramitāmukhamavakrāntam| ḍhakāraṁ parikīrtayato dharmacakrasaṁbhedagarbhaṁ nāma prajñāpāramitāmukhamavakrāntam||
iti hi kulaputra mama mātṛkāṁ vācayata etāni dvācatvāriṁśat prajñāpāramitāmukhapramukhānyaprameyāsaṁkhyeyāni prajñāpāramitāmukhānyāvakrāntāni| etasya ahaṁ kulaputra śilpābhijñāvato bodhisattvavimokṣasya lābhī| etamahaṁ jānāmi| kiṁ mayā śakyaṁ sarvalaukikalokottaraśilpasthānapāramitāprāptānāṁ bodhisattvānāṁ caryāṁ jñātuṁ guṇān va vaktum? yathā sarvaśilpasthānapraveśeṣu sarvalipisaṁkhyāgaṇanānikṣepapraveśeṣu sarvamantrauṣadhividhijñānaprayogaprativedheṣu sarvabhūtagrahajyotiṣāpasmārakākhordavetālapratiṣṭhāneṣu sattvadhātucikitsābhaiṣajyasaṁyogajñāneṣu dhātutantrasaṁyogaprayogeṣu suvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālalohitakamusāragalvakeśaraśrīgarbhāśmagarbhasarvaratna-saṁbhavotpattigotrākaramūlyajñāneṣu udyānatapovanagrāmanagaranigamarāṣṭrarājadhānyabhinirhāreṣu mṛgacakrāṅkavidyāsarvalakṣaṇanimittabhūmicāladigdāholkāpātakṣemākṣemasubhikṣadurbhikṣasarvalaukikāvartanivartapraveśeṣu sarvalokottaradharmavibhaktisūcanādinirdeśapraveśatattvānugamajñāneṣu nāstyāvaraṇaṁ vā vimarśo vā vimatirvā saṁdeho vā saṁśayo vā saṁmoho vā dhaṁdhāyitatvaṁ vā vyābādhikaṁ vā avasādanaṁ vā ajñānaṁ vā anabhisamayo vā||
gaccha kulaputra, iyamihaiva magadhaviṣaye kevalake janapade vartanake nagare bhadrottamā nāmopāsikā prativasati| tāmupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sudhanaḥ śreṣṭhidārakaḥ śilpābhijñasya śreṣṭhidārakasya pādau śirasābhivandya śilpābhijñaṁ śreṣṭhidārakamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya śilpābhijñasya śreṣṭhidārakasyāntikātprakrāntaḥ||45||
Links:
[1] http://dsbc.uwest.edu/node/4586