The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
5. dhyānapāramitāsamāsaḥ
atha dhyānavidhau yogaṁ kuryāj jñānavivṛddhaye|
sukhaṁ hi kartuṁ lokānāṁ jñānālokādanugraham || 1 ||
prasīdatyadhikaṁ jñānaṁ dhyānānmanasi nirmale|
śaradutsāritaghane nabhasīvendumaṇḍalam || 2 ||
viśuddhaśīlaḥ kalyāṇaiḥ sahāyaiḥ sahitairhitaiḥ|
alpakṛtyaḥ praśāntātma smṛtyadhiṣṭhānaveṣṭitaḥ || 3 ||
nivasan vṛkṣamūleṣu śādvalāstīrṇabhūmiṣu|
anupaskṛtaramyeṣu vanapuṣpasugandhiṣu || 4 ||
dhyānasācivyadhīreṣu saṁtuṣṭajanaveśmasu|
jananirghoṣamūkatvād gambhīrāvasthiteṣviva || 5 ||
pratyaraṇyaniviṣṭeṣu śūnyeṣvāyataneṣu vā|
kuñjeṣu ca mahīdhrāṇāṁ siṁhanādānunādiṣu || 6 ||
yatra kva cana vā deśe saṁsargakleśavarjite|
paryaṅkena sukhāsīnaḥ śarīram ṛju dhārayan || 7 ||
upasthāpya smṛtimayīṁ rakṣāṁ abhimukhīṁ hṛdi|
kṛpayā kuvitarkāṇāṁ kṛtvevākṣaṇaghoṣaṇām || 8 ||
prajñāparicayasyāyāṁ kālo me na tu nirvṛteḥ|
na hi sattvān anirvāpya svayaṁ nirvātum utsahe || 9 ||
iti lokahitāvekṣī buddhabhāvagataspṛhaḥ|
kuryāt sātatyayogena dhyānārambhasamudyamam || 10 ||
na hi viśramya viśramya mathnannagnimavāpnuyāt|
sa eva yogo yoge'pi viśeṣādhigamādṛte || 11 ||
ekatraiva ca badhnīyād dṛḍham ālambane manaḥ|
anyānyālambanagrāhaḥ kliśnātyevākulaṁ manaḥ || 12 ||
vidarśanād vīryabalāllīyamānaṁ samuddharet|
uddhanyamānaṁ ca manaḥ praśamena nivārayet || 13 ||
samyaggatamupekṣitaṁ samādhibalaniścalam|
tatrāpi vā tanmayaḥ syāt sugatajñānalabdhaye || 14 ||
na ca dhyānasukhāsvādaḥ pāratantryamanukramet|
na hi svasukhamātrārthamayam ārambhavistaraḥ || 15 ||
śarīrajīvitāpekṣī dainyopahatamānasaḥ|
na kuryād vīryaśaithilyamapyādīpte svamūrdhani || 16 ||
lakṣayitvā nimittāni manastasya samādhaye|
bhraśyamānaṁ prayuñjīta smṛtyāvahitayā punaḥ || 17 ||
mano nivaraṇebhyaśca vipakṣairvinivartayet|
svecchāprayātaṁ dviradam aṅkuśākarṣaṇairiva || 18 ||
atha nīvaraṇavyādhināśaprasvasthamānasaḥ|
dāridryādiva nirmukto mahato vyasanādiva || 19 ||
prītiyuktena manasā kāmadoṣān vicārayet|
tadviyogopalabhyāṁ ca parāṁ sukhaparamparām || 20 ||
vidyududdyotacapalāḥ phenāṁśukanibhātmakāḥ|
svapnavat pelavāsvādā vañcanārthamivoditāḥ || 21 ||
pitṛṇāmapi putreṣu putrāṇāṁ ca pitṛṣvapi|
prītisarvasvabhūteṣu suhṛtsu suhṛdāmapi || 22 ||
guṇapracayabaddhasya vyūḍhesu samareṣvapi|
darśitasthairyasārasya snehasetorvidāriṇaḥ || 23 ||
iha paryeṣṭiduḥkhasya paratra narakasya ca|
hetubhūtā yataḥ kāmāḥ kāmayeta na tān ataḥ || 24 ||
yadāśrayo vitarko'pi prajñācakṣurnimīlanaḥ|
ātmano'pi parasyāpi vighātāya pravartate || 25 ||
ātmakāmairapi ca ye sarvathāpi vivarjitāḥ|
parārthakāmastān kāmāṁstyaktvā kathamanusmaret || 26 ||
tṛptireṣāṁ na saṁprāptyā nāhanyahani sevayā|
naiva saṁnicayenāpi ko'nyo vyādhirataḥ paraḥ || 27 ||
yadāsvādahato naiva svārthamapyavabudhyate|
unmattapānapratimān kastān sahṛdayaḥ smaret || 28 ||
ityevaṁ sarvato duṣṭān kāmāṁstasyānupaśyataḥ|
tataḥ saṁkucitaṁ cittaṁ naiṣkramye'bhiprasīdati || 29 ||
vivekajaṁ prītisukhaṁ tataḥ prasrabdhilabdhijam|
prāpnoti cittasyaikāgryaṁ prathamadhyānasaṁjñitam || 30 ||
sa vitarkavicārāṇāṁ kāmānāmiva duṣṭatām|
puṣyāṁstatpraśamānveṣī samādhiprītijaṁ sukham || 31 ||
adhyātmasaṁprasādācca cittaikāgratayā ca tat|
dvitīyaṁ dhyānamityāhuradvitīyā maharṣayaḥ || 32 ||
utplavaṁ manaso dṛṣṭvā prīteratha virajya saḥ|
tṛtīyaṁ dhyānamāpnoti smṛtyupekṣāsamanvitam || 33 ||
sukhabhogamapi tyaktvā sukhaduḥkhanirākṛtam|
viśuddhaṁ smṛtyupekṣābhyāṁ ceturthaṁ dhyānamaśnute || 34 ||
abhijñā labhate pañca sa ca tatrānugāminīḥ|
rājyastha iva dharmātmā hrīkīrtiśrīmatidyutīḥ || 35 ||
pratyekajinalabdhāśca śrāvakīyā vyatītya ca|
tā bhavantyadhikā dūraṁ parārthasamudāgamāt || 36 ||
sa hi matsariṇastyāge śīle tadvikalānapi|
kopanān kṣāntisauratye kusīdān vīryasaṁpadi || 37 ||
vikṣiptacetaso dhyāne prajñāyāṁ tannirākṛtān|
niyojayati kāruṇyādaśrāntācāravikramaḥ || 38 ||
ato'cyutābhirdīptābhirbhābhirlokāvabhāsanam|
marīcibhirivādityāḥ kurute'nantagocaram || 39 ||
atha pāpakṛtaḥ sattvān patato narakādiṣu|
kṣīṇapuṇyāyuṣaścaiva devāñchāśvatamāninaḥ || 40 ||
taistairduḥkhaviśeṣaiśca lokaṁ kāraṇayāhatam|
tatra divyaprabhāveṇa cakṣuṣā sā vilokayan || 41 ||
tīvramāyāti kāruṇyaṁ kāruṇyān na pramādyati|
parārtheṣvapramattaśca yātyacintyaprabhāvatām || 42 ||
athānyalokadhātusthān sampaśyati tathāgatān|
buddhakṣetraguṇavyūhān saṁghasyaiva ca saṁpadaḥ || 43 ||
bodhisattvarṣabhāṇāṁ ca viśuddhācāragocaram|
sarvalokahitodarkaṁ śrīmaccaritamīkṣate || 44 ||
tatra ca praṇidhistasya sukhenaiva samṛdhyati|
parārthapariṇāmācca śīlasyaiva ca saṁpadaḥ || 45 ||
atimānuṣayā śrutyā divyayārthaviśuddhayā|
śṛṇvannuccāvacā vāco vidūre'pyavidūravat || 46 ||
kṛpādūracarairuktāḥ pāruṣyavirasākṣarāḥ|
antardīptasya kopāgnerniścarantīrivārciṣaḥ || 47 ||
apsarogītasacivān bhūṣaṇasvanaśībharān|
divyatūryaninādāṁśca vināśaikarasānapi || 48 ||
niṣevyamāṇān rāgāndhairamitrānmitrārūpiṇaḥ|
vīkṣya vrajati kāruṇyaṁ teṣāṁ vāñcanayā tayā || 49 ||
bhayādduḥkhaviśeṣācca so'vispaṣṭapadākṣaraiḥ|
nārakairārtarasitairhṛdīvābhihatastataḥ || 50 ||
paramālambate vīryaṁ majjāgatamahākṛpaḥ|
tīkṣṇāgreṇa pratodena sadaśva iva coditaḥ || 51 ||
nānālokasthitebhyo'tha jinebhyo dharmadeśanāḥ|
śṛṇoti sarvasattvānāṁ nirvāṇakāṅkṣayākṣayāḥ || 52 ||
tataḥ sa paracitteṣu vijñāyānuśayāśayān|
puṇyāṅkurān ropayati jñānasādhanavānnavān || 53 ||
smṛtvā pūrvanivāsaṁ ca kalpakoṭisahasraśaḥ|
paśyan puṇyāni lokānāṁ tathendriyabalābalam || 54 ||
tadāśrayavaśādṛddhyā so'nekīkṛtavigrahaḥ|
avandhyakathanaṁ yāti yathābhājanadeśanāt || 55 ||
kva cid arkasahasradīptināpya-
visaṁvāditakāntisaṁpadā|
vapuṣā munirājalakṣaṇaḥ
sphuṭacitreṇa samantalakṣmaṇā || 56 ||
janayannayanotsavaṁ nṛṇāṁ
vacasā hlādaviśeṣamācaran|
sa karotyamṛtaprakāśanaṁ
jinabhāvāya jinādhimuktiṣu || 57 ||
praśamottarayā muniśriyā
kva cid atyārthaviśiṣṭaceṣṭayā|
kurute muniśiṣyarūpabhṛdvi-
nayaṁ tadvinayārhacetasām || 58 ||
abhisāritapādapaṅkajaḥ
suracūḍāmaṇibhirmahendravat|
dhanado dhanado yathā kva cit
kuha cidbrahmavadadbhutadyutiḥ || 59 ||
kva cid unmiṣitatrilocanaḥ
śaśīlekhāmalamaulibhūṣaṇaḥ|
amarādhipabhāsuradyutirbu-
jagendraśriyamudvahan kva cit || 60 ||
kuliśānalapiṅgalāṅguliḥ
kuha cid guhyakarājarājavat|
amitājinalakṣmavān kva cid
guṇaraśmirmunicandramā iva || 61 ||
sphuṭakaustubharatnaraśmibhirvi-
puloraḥsthalabhāsuradyutiḥ|
garuḍadhvajarājadṛk kva cit
kuha ciccaiva halāyudhadyutiḥ || 62 ||
sitaśaktiracintyaśaktimān
kuha ciccāruśikhaṇḍivāhanaḥ|
udayāstanagendrabhūṣaṇaḥ
śaśisūryāmalarūpavān kva cit || 63 ||
kuha cid dhutabhuṅmarutvatāṁ
vapuṣānyatra narāśrayāśinām|
vāruṇadyutim udvahan kva cit
kuha cinmanmathacāruvigrahaḥ || 64 ||
lalitāṁ pramadānarākṛtiṁ
naranārīratisaṁgalālasaḥ|
kva cid eva tapodhanaśriyaṁ
vidadhat kāmaviraktamānasaḥ || 65 ||
hṛdayāni harannṛṇāṁ kva cid
guruśiṣyakṣitipālavṛttibhiḥ|
narakeṣvapi ca parabhāvato
vidadhadduḥkhavimokṣaṇakṣaṇam || 66 ||
jagatām adhimuktivistarairatha
so'nekavidhairviceṣṭitaiḥ|
karuṇāguṇasaṁtatastataḥ
kurute lokahitaṁ tatastataḥ || 67 ||
samavāpya viśeṣasaṁpadaṁ
vipulāṁ dhyānaguṇaśrayādimām|
prayateta viśeṣavattaraṁ
nidhicihneṣvavisaṁvadatsviva || 68 ||
kuśale sthitirapyanūrjitā
kim ahāniḥ śithilavratocitā|
prayateta vivṛddhaye tataḥ
parihāṇistu viparyayādataḥ || 69 ||
sulabhaśca samādhirudyamād
anurakṣā punarasya duṣkarā|
sahasā vijigīṣuṇā yathā
vijitasya praśamapratikriyā || 70 ||
manasaḥ parivṛttilāghavaṁ
paramaṁ tatra na viśvasedataḥ|
anavāpya mahīmivācalām
acalāṁ bhūmimabhīradurgamām || 71 ||
abhisaṁskṛta[mārgacāriṇaḥ]
patanāntā hi samādhivistarāḥ|
ata uttamamārgabhāvanām
avalambeta vikalpavarjanāt || 72 ||
sucinityasukhātmakalpanaṁ
kapaṭam saṁskṛtadambhasaṁbhavām|
samavekṣya na bhāvakalpanā-
praṇayavyāpṛtamānaso bhavet || 73 ||
viśade'pyupalambhasaṁbhave
vrajati kleśaśaravyatām ataḥ|
vyatiyāti tu māragocaraṁ
tamanarthaṁ praśamayya sarvathā || 74 ||
na hi niśrayadośaduṣito
bhavati dhyānavidhirviśuddhaye|
calatānugato hi niśrayaḥ
sakhaṭuṅkastata eva kathyate || 75 ||
vyavahāravidhiprasiddhaye
pratipattadbhavatīti kathyate|
na hi kiṁ cid udeti kutra cit
sadasatsaṁbhavayuktyasaṁbhavāt || 76 ||
gaganena samānamānasastri-
bhavādapyu atha vītaniśrayaḥ|
avikalpitadhīraceṣṭito
vacanenāpratiyatnaśobhinā || 77 ||
kurute sa ca laukikīṁ kriyāṁ
jagadekāntahitānuvartinīm|
na samādhibalācca hīyate
vaśavartitvamavāpya cetasaḥ || 78 ||
tataḥ paraṁ parahitatatparodyataiḥ
samādhibhirvidhivihitaprayojanaiḥ|
vivardhate ghanasamaye yathodadhiḥ
saridvadhūsamupahṛtairnavāmbubhiḥ || 79 ||
|| dhyānapāramitāsamāsaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/4851