The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
śākyasiṁhastotram
surapatikṛtam
naubhi śrīśākyasiṁhaṁ sakalahitakaraṁ dharmarājaṁ maheśaṁ
sarvajñaṁ jñānakāyaṁ trimalavirahitaṁ saugataṁ bodhirājam |
dharmādhāraṁ munīndraṁ daśabalabalinaṁ śrīghanaṁ viśvarūpaṁ
saṁbuddhaṁ lokanāthaṁ sakalabhayaharaṁ saṁsthitaṁ martyaloke || 1 ||
yastvaṁ dharmādhimeśaṁ (peśaḥ) sakalajinasutaiḥ saṁśritaḥ śvetaketu-
rityākhyāṁ bodhihetustadanu ca tuṣitā cāgatā bodhirāja |
maitreyaṁ sthāpayitvā pramuditamanasaṁ svāsane cābhiṣiñcya
māyāgarbhe pavitre'śucimalarahite ratnavyūhe niveśa || 2 ||
garbhe sthitvā'pi yastvaṁ sakalahitakarīṁ dharmavyākhyāṁ karoṣi
kāle mātuḥ sukakṣātsakalanijakaraiḥ kāśayat saṁprajātaḥ |
lokācāraṁ ca kṛtvā vihitadaśavidhiṁ vai vivāhādi tattat
tyaktvā sarvāṁśca rājyaṁ sakalajanahite nirgataṁ tvāṁ name'ham || 3 ||
ūrṇākośācca yasya pratidinamasakṛt dakṣiṇāvartarociḥ
prodyaddedīpyamānatribhuvanakuharadhvastamohāndhakāram |
catvāriṁśatsudantodgalitakaracayairbhāpayannārakīyān
proddhṛtvā svargaloke suratarukalite sthāpitā yena vande || 4 ||
yatpāṇī cakracihnāvabhimataphaladau dānapāraṁgatatvo-
dyatkāntā bhūmidevī svagaṇaparivṛtā bhedayitvā'vaniṁ tām |
sthitvāgre pūjayitvā namucimabhigataṁ bhartsayitvā dviṣantaṁ
sākṣībhūtā nilīnā praṇamitaśirasā tvāṁ name'haṁ jinendram || 5 ||
yasyodgrīvasya cāgre vidhiharamadhuhṛllokasaṁsthaiḥ pravīṇai-
rdraṣṭuṁ naivābhiśaktyā kimu manujapure vāsitairmādṛśaiśca |
brahmāṇḍaṁ laṅghayitvā taraṇiśaśadharau dyauśca nakṣatralokaṁ
ūrdhvaṁ lokottarākhye nijabhuvanavare bhāsitaṁ tvāṁ name'ham || 6 ||
yadvaktraṁ paṅkajābhaṁ suradanavasanākarṇikākesarāḍhyaṁ
brahmāṇḍaṁ jūmbhate'smin bhuvanagaṇavṛttaṁ saṁśritaṁ karṇikāvat |
dṛṣṭvā saṁmūrcchito'bhūnnamuciranucaraistrāsi sarvajñanātha
kṛtvā kecitprayātāḥ śaraṇamabhimataṁ śrīghanaṁ tvāṁ name'ham || 7 ||
saṁkhyājñānapravīṇāstribhuvanasadane paṇḍitā ye vasanti
taiḥ sarvairmīlayitvā yadi tava mahimā varṇyate kalpakālam |
pāraṁ gantuṁ samarthā nahi nikhilaguṇakṣīrasindhoḥ kathañci-
dekākī kiṁ samarthāstadapi mama mano bodhanārthaṁ name tvām || 8 ||
paṭhyante stotrametatsurapatiracitaṁ sragdharāvṛttasaṁjñaṁ
śakrādyā lokapālāḥ pratipadanucarāḥ saṁkariṣyanti rakṣām |
saukhyaṁ bhuktveha loke tadanu surapateḥ kalpavṛkṣābhikīrṇe
sthitvā gacchanti cānte sugatasutamahīṁ sarvalaukaikagamyām || 9 ||
surapatikṛtaṁ śrīśākyasiṁhastotraṁ samāptam |
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3926