Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > rāgaraktaparīkṣā ṣaṣṭhaṁ prakaraṇam

rāgaraktaparīkṣā ṣaṣṭhaṁ prakaraṇam

Parallel Devanagari Version: 
रागरक्तपरीक्षा षष्ठं प्रकरणम् [1]

6

rāgaraktaparīkṣā ṣaṣṭhaṁ prakaraṇam|

rāgādyadi bhavetpūrvaṁ rakto rāgatiraskṛtaḥ|

taṁ pratītya bhavedrāgo rakte rāgo bhavetsati||1||

rakte'sati punā rāgaḥ kuta eva bhaviṣyati|

sati vāsati vā rāge rakte'pyeṣa samaḥ kramaḥ||2||

sahaiva punarudbhūtirna yuktā rāgaraktayoḥ|

bhavetāṁ rāgaraktau hi nirapekṣau parasparam||3||

naikatve sahabhāvo'sti na tenaiva hi tatsaha|

pṛthaktve sahabhāvo'tha kuta eva bhaviṣyati||4||

ekatve sahabhāvaścetsyātsahāyaṁ vināpi saḥ|

pṛthaktve sahabhāvaścetsyātsahāyaṁ vināpi saḥ||5||

pṛthaktve sahabhāvaśca yadi kiṁ rāgaraktayoḥ|

siddhaḥ pṛthakpṛthagbhāvaḥ sahabhāvo yatastayoḥ||6||

siddhaḥ pṛthakpṛthagbhāvo yadi vā rāgaraktayoḥ|

sahabhāvaṁ kimarthaṁ tu parikalpayase tayoḥ||7||

pṛthaṅ na sidhyatītyevaṁ sahabhāvaṁ vikāṅkṣasi|

sahabhāvaprasiddhyarthaṁ pṛthaktvaṁ bhūya icchasi||8||

pṛthagbhāvāprasiddheśca sahabhāvo na sidhyati|

katamasmin pṛthagbhāve sahabhāvaṁ satīcchasi||9||

evaṁ raktena rāgasya siddhirna saha nāsaha|

rāgavatsarvadharmāṇāṁ siddhirna saha nāsaha||10||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4924

Links:
[1] http://dsbc.uwest.edu/node/4951