The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
atha triṁśaḥ paṭalavisaraḥ |
atha khalu bhagavāṁ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṁ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ tvadīyamantratantre vidyārājñāṁ cakravarttiprabhṛtīnāṁ sarvatathāgatoṣṇīṣapramukhānāṁ sarvamantrāṇāṁ siddhisthānāni bhavanti | tatrottarāpathe sarvatra tāthāgatī vidyārājñaḥ siddhiṁ gacchanti saṁkṣepataḥ ||
cīne caiva mahācīne mañjughoṣo'sya trasyati |
ye ca tasya mantrā vai siddhiṁ yāsyanti tatra vai ||
uṣṇīṣarājñāṁ sarvatra siddhirdṛśyeyu tatra vai |
kāviśe vakhale caiva udiyāne samantataḥ ||
kaśmīre sindhudeśe ca himavatparvatasandhiṣu |
uttarāṁ diśi niḥsṛtya mantrā siddhyanti śreyasāḥ ||
ye ca gītā purā buddhaiḥ adhunā ca pravarttitā |
anāgatā ca sambuddhaiḥ udgīrṇā śāntihetavaḥ ||
sarve vai tatra siddhyanti himādrikukṣisambhave |
janapade śreyase bhadre śāntiṁ kartu samārabhe ||
madhyadeśe tathā mantrāḥ sidhyantyete padmasambhavā |
gajomānikule cāpi siddhistatra pradṛśyate ||
pañcikasya ca yakṣasya hārītyā yakṣayonijā |
gāndharvā ye tu mantrā vai siddhisteṣāṁ samoditā ||
kāśipuryāṁ tato nityaṁ magadheṣu samantataḥ |
aṅgadeśe tathā prācyāṁ kāmarūpe samantataḥ ||
lauhityāṁ tu taṭe ramye vaṅgadeśeṣu sarvataḥ |
jambhalasya bhavet siddhi tathā maṇikulodite ||
samudratīre dvīpeṣu sarvatatra jalāśraye |
siṁhalānāṁ purī ramyā siddhyante mantradevatā ||
bhṛkuṭī caiva mahāśriyā yaśasvinī |
sitākhyāḥ sarvamantrāstu catuḥkumāryā mahodadhau ||
sidhyante tatra vai sthāne pūrvadeśe samantataḥ |
vindhyakukṣiniviṣṭāśca agrendre ca samantataḥ ||
kārtikeyo'tha mañjuśrīḥ siddhyante ca samantataḥ |
śṛṅgāragahvaraḥ kukṣādreḥ kandare ca sakānane ||
siddhirvināyakāṁ tatra vighnakartā sajāpinām |
hastākārasamāyuktānekadantāṁ mahaujasām ||
aśvarūpā tathānekā kāraśālinām |
īśānasya sutāṁ divyāṁ vividhāṁ vighnakārakām ||
tatproktā mantrayuktāṁśca siddhikṣetraṁ pradṛśyate |
mātarā vividhākārāṁ grahāṁścaiva sudāruṇām ||
pretāyonisamādiṣṭā mānuṣāhāranairrṛtām |
pretarājñaḥ samādiṣṭaṁ siddhikṣetraṁ tatoditam ||
tadādyāt sarvabhūtānāṁ siddhikṣetraṁ samādiśet |
vajrakrauñco mahāvīryaḥ siddhyante tatra vai diśe ||
āsurā mantramukhyāstu ye cānye laukikāstathā |
siddhyante tatra mantrā vai dakṣiṇāṁ diśimāśritāḥ ||
pretarājñastathā nityaṁ yamasyaiva vinirdiśet |
siddhyante jātyamantrāṁstu saśaivā ca savaiṣṇavā ||
krūrāścākrūrakarmeṣu kṣetramādiṣvadakṣaṇam |
vajrapāṇisamādiṣṭā mantrāḥ krūrakarmiṇaḥ ||
dakṣiṇāpathamāsṛtya sidhyante pāpakarmiṇām |
aśubhaṁ phalaniṣphattiṁ dṛśyate tatra vai diśe ||
ādityabhāṣitā ye mantrāḥ saumyāścaiva prakīrtitāḥ |
aindrā mantrāḥ prasidhyante paścime diśi śobhane ||
svayaṁ tatra sidhyeta yakṣendro'tra maharddhikaḥ |
dhanadaḥ sarvabhūtānāṁ bāliśānāṁ tu mohinām ||
cittaṁ dadāti jantūnāṁ vidhidṛṣṭena hetunā |
siddhyante paścime deśe bhogavānarthasādhakaḥ ||
dhanado nāma nāmena viśruto'tra mahītale |
vajrapāṇiḥ svayaṁ yakṣaḥ bodhisattvo maharddhikaḥ ||
mantramukhyo varaśreṣṭho daśabhūmādhipaḥ svayam |
siddhyante sarvamantrā vai vajrābjakulasambhavā ||
tathāṣṭakulikā mantrā aṣṭabhyo dikṣu niśritā |
uttarāyāṁ diśi sidhyante mantrā vai jinasambhavā ||
pūrvadeśe tathā siddhiḥ mantrā vai padmasambhavā |
dakṣiṇāpathaniśṛtya sidhyante kuliśālayāḥ ||
paścimena gajaḥ proktā vidiśe maṇikulastathā |
paścime cottare sandhau siddhisteṣu prakalpitā ||
paścime dakṣiṇe cāpi sandhau yakṣakulastathā |
dakṣiṇe pūrvadigbhāge śrāvakānāṁ mahaujasām ||
kulākhyaṁ teṣu dṛṣṭaṁ vai tatra sthāneṣu sidhyati |
pūrvottare diśābhāge pratyekānāṁ jinasambhavam ||
kulākhyaṁ bahumataṁ loke siddhisteṣu tatra vai |
adhaścaiva diśābhāge sidhyante sarvalaukikā ||
pātālapraveśikā mantrā vai sidhyante'ṣṭakuleṣu ca |
lokottarā tathā mantrā uṣṇīṣādyāḥ prakīrtitāḥ ||
siddhimāyānte te ūrdhvaṁ cakravartijinoditā |
diksamantāt sarvatra vajriṇasya tu siddhyati ||
tathānye mantrarāṭ sarve abjayonisamudbhavā |
siddhyante sarvadā sarve sarvemantrāśca bhogadā ||
siddhyante sarvakāle'smiṁ vajrābjakulayorapi |
etat kṣetraṁ tu nirdiṣṭaṁ kālaṁ tat parikīrtyate ||
utpatteḥ sarvabuddhānāṁ mantrasiddhi jinoditām |
madhyakāle tu buddhānāṁ abjavajrasamudbhavām ||
mantrāṇāmanyakāle'smin tadanyeṣāṁ mantraśālinām |
siddhiśca kālataḥ proktā nānyakāle prakīrttitā ||
tapasāduttamā siddhistribhirjanyairavāpnuyāt |
sātatyajāpināṁ mantraṁ tadbhaktāṁ gatamānasām ||
prasannānāṁ jinaputrāṇāṁ iha janme'pi sidhyati |
ratnatraye ca bhaktānāṁ bodhicittavibhūṣitām ||
saṁvarasthāṁ mahāprājñaṁ tantramantraviśāradām |
mantrāḥ siddhyantyayatnena bodhisaṁvaratasthitām ||
sattvānāṁ karmasiddhistu ātmasiddhimudāhṛtā |
siddhā eva sadā mantrā asiddhā sattvamohitā ||
ata eva jinendraistu kalparāja udāhṛtaḥ |
savistarakṛthā mantraṁ buddhaśreṣṭho hi saptamaḥ ||
sa vavre munimukhyastu buddhacandro maharddhikaḥ |
jyeṣṭhaṁ ca buddhaputraṁ taṁ mañjughoṣo mahaujasam ||
śṛṇu tvaṁ kumāra ! mantrāṇāṁ prabhāvagatinaiṣṭhikam |
yasmiṁ kāle sadā buddhaḥ dhriyante lokanāyakāḥ ||
tasmiṁ kāle tadā siddhiḥ uṣṇīṣādyāṁ prakīrttitā |
cakravarttistathā rājā tejorāśiḥ prakīrtitaḥ ||
sitātapatrajapoṣṇīṣa bahavaḥ varṇitā jinaiḥ |
evamādyāstathoṣṇīṣāḥ siddhyante tasmiṁ kāle ||
cakravarttiryadā kāle jambūdvīpe bhaviṣyati |
dharmarājā ca sambuddhaḥ tiṣṭhate dvipadottamaḥ ||
tasmiṁ kāle bhavet siddhiḥ mantrāṇāṁ sarvabhāṣitāmiti |
āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṁsakā-
nmahāyānavaipulyasūtrādaṣṭāviṁśatimaḥ kṣetrakālavidhiniyamapaṭalavisaraḥ parisamāptamiti ||
Links:
[1] http://dsbc.uwest.edu/node/4681