The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
21 mārakarmaparivarta ekaviṁśatitamaḥ|
tatra khalu punaḥ subhūte bodhisattvo mahāsattva evaṁ bhāṣiṣyate-yena satyena satyavacanena ahaṁ vyākṛtaḥ taiḥ paurvakaistathāgatairarhadbhiḥ samyaksaṁbuddhairanuttarāyāṁ samyaksaṁbodhau, tena satyena satyavacena ayamamanuṣyo'pakrāmatviti| tatra subhūte māraḥ pāpīyānautsukyamāpatsyate tasya amanuṣyasyāpakramaṇāya| tatkasya hetoḥ? māro hyatra pāpīyāṁstasya bodhisattvasya mahāsattvasya cirayānasaṁprasthitasyāntike balavattaraṁ tejovattaraṁ codyogamāpatsyate-kathamayamamanuṣyo'pakrāmediti| evaṁ so'manuṣyo mārādhiṣṭhānenāpakramiṣyati| evaṁ ca tasya bodhisattvasya mahāsattvasya bhaviṣyati-mamaiṣo'nubhāvena amanuṣyo'pakrānta iti| na punaḥ sa evaṁ jñāsyati-mārasyaiṣo'nubhāvena amanuṣyo'pakrānta iti| sa tena tāvanmātrakeṇautsukyamāpatsyate| sa tenautsukyena tato'nyān bodhisattvān mahāsattvānavamaṁsyate uccagdhayiṣyati ullāpayiṣyati kutsayiṣyati paṁsayiṣyati-ahaṁ vyākṛtastaiḥ paurvakaistathāgatairarhadbhiḥ samyaksaṁbuddhairanuttarāyāṁ samyaksaṁbodhāviti| sa tena tāvanmātrakeṇa bhūyo mānaṁ janayiṣyati, mānaṁ saṁjanayiṣyati, mānaṁ vardhayiṣyati, mānaṁ saṁvardhayiṣyati, mānaṁ stambhayiṣyati, mānamupastambhayiṣyati, mānaṁ bṛṁhayiṣyati, mānamupabṛṁhayiṣyati, mānamutpādayiṣyati| sa tena mānena atimānena mānātimānena mithyāmānena abhimānena dūrīkariṣyati sarvajñatām, dūrīkariṣyatyanuttaraṁ buddhajñānam, svayaṁbhūjñānam, sarvajñajñānam| dūrīkariṣyatyanuttarāṁ samyaksaṁbodhim| sa tathārūpāṇi kalyāṇamitrāṇi kalyāṇadharmaṇa udārādhimuktikānadhyāśayasaṁpannānupāyakuśalānavinivartanīyadharmasamanvāgatāṁśca bodhisattvān mahāsattvān dṛṣṭvā abhimānamutpādya avamanyamānastathārūpāṇi kalyāṇamitrāṇi na seviṣyate, na bhajiṣyate, na paryupāsiṣyate, na pariprakṣyati| tadeva mārabandhanaṁ gāḍhīkariṣyati| tasya dve bhūmī pratikāṅkṣitavye-śrāvakabhūmirvā pratyekabuddhabhūmirvā| evaṁ subhūte satyādhiṣṭhānena māraḥ pāpīyānacirayānasaṁprasthitasya bodhisattvasya mahāsattvasya alpaśraddhasya alpaśrutasya kalyāṇamitravirahitasya prajñāpāramitayā aparigṛhītasya upāyakauśalyavirahitasya antarāyaṁ kariṣyatyanuttarāyāḥ samyaksaṁbodheḥ| idamapi subhūte bodhisattvasya mahāsattvasya mārakarma veditavyam||
punaraparaṁ subhūte bodhisattvasya mahāsattvasya nāmāpadeśenāpi mārakarma bhaviṣyati| kathaṁ ca subhūte bodhisattvasya mahāsattvasya nāmāpedeśenāpi mārakarma bhaviṣyati? iha subhūte bodhisattvaṁ mahāsattvaṁ nāmāpadeśenāpi nāmādhiṣṭhānenāpi māraḥ pāpīyānupasaṁkramiṣyati| anyatarānyatareṇa veṣeṇopasaṁkramya evaṁ vakṣyati-tairvyākṛtastvaṁ paurvakaistathāgatairarhadbhiḥ samyaksaṁbuddhairanuttarāyāṁ samyaksaṁbodhau| tatkasya hetoḥ? tava hīdaṁ nāmadheyam| idaṁ te māturnāmadheyam| idaṁ te piturnāmadheyam| idaṁ te bhrāturnāmadheyam| idaṁ te bhaginyā nāmadheyam| idaṁ te mitrāmātyajñātisālohitānāṁ nāmadheyam| yāvadāsaptamaṁ mātāmahapitāmahayugasya nāmadheyamudīrayiṣyati-amuṣyāṁ diśi tvaṁ jātaḥ, amuṣmin janapade amuṣmin grāme vā nagare vā nigame vā jāta iti| sacetprakṛtvā mṛduko bhaviṣyati, tamenamevaṁ vakṣyati-pūrvamapi tvameva mṛduko'bhūḥ| sacetprakṛtyā tīkṣṇendriyo bhaviṣyati, tatastamevaṁ vakṣyati-pūrvamapi tvaṁ tīkṣṇendriyo'bhūḥ| sacedāraṇyako bhaviṣyati, sacetpiṇḍapātiko bhaviṣyati, sacetpāṁsukūliko bhaviṣyati, sacetkhalupaścādbhaktiko bhaviṣyati, sacedekāsaniko bhaviṣyati, sacedyāthāsaṁstariko bhaviṣyati, sacetraicīvariko bhaviṣyati, sacet śmaśāniko bhaviṣyati, sacedvṛkṣamūliko bhaviṣyati, sacennaiṣadyiko bhaviṣyati, sacedabhyavakāśiko bhaviṣyati, sacennāmantiko bhaviṣyati, sacedalpecchaḥ saṁtuṣṭaḥ pravivikto bhaviṣyati, sacedapagatapādamrakṣaṇo bhaviṣyati, sacenmṛdubhāṣī alpavāg bhaviṣyati, tamenaṁ māraḥ pāpīyāṁstena tena dṛṣṭadhārmikeṇa guṇenādekṣyati-pūrvamapi tvamanena cānena ca guṇena samanvāgato'bhūḥ| niyatastaṁ vyākṛtastaiḥ paurvakaistathāgatairarhadbhiḥ samyaksaṁbuddhairanuttarāyāṁ samyaksaṁbodhau avinivartanīyāyāṁ bodhisattvabhūmau| tatkasya hetoḥ? tathā hi te amī evaṁrūpā dhutaguṇāḥ saṁvidyante|
niścayena tvaṁ pūrvamapyetaireva dhutaguṇaiḥ samanvāgato'bhūḥ| evaṁ sa tena paurvakeṇa nāmāpadeśena nāmādhiṣṭhānena pratyutpannadhutaguṇasaṁlekhena ca manyanāmutpādayiṣyati| tasyaivaṁ bhaviṣyati-vyākṛto'haṁ taiḥ paurvakaistathāgatairarhadbhiḥ samyaksaṁbuddhairanuttarāyāṁ samyaksaṁbodhau, yathā me amī guṇāḥ saṁvidyante| taṁ ca māraḥ pāpīyānevaṁ vakṣyati-avinivartanīyastvaṁ vyākṛtastathāgatenārhatā samyaksaṁbuddhena anuttarāyāṁ samyaksaṁbodhau| tatkasya hetoḥ? tathā hi tava ete evaṁrūpā dhutaguṇā saṁvidyante| tasya khalu punaḥ subhūte māraḥ pāyīyān kadācidbhikṣuveṣeṇopasaṁkramiṣyati, kadācidbhikṣuṇīveṣeṇa, kadācidupāsakaveṣeṇa, kadācidupāsikāveṣeṇa, kadācidbrāhmaṇaveṣeṇa, kadācidgṛhapativeṣeṇa, kadācinmātṛveṣeṇa, kadācitpitṛveṣeṇa, kadācidbhrātṛveṣeṇa, kadācidbhaginīveṣeṇa, kadācinmitrāmātyajñātisālohitaveṣeṇa upasaṁkramiṣyati| upasaṁkramyaivaṁ vakṣyati-vyākṛtastvaṁ paurvakaistathāgatairarhadbhiḥ samyaksaṁbuddhairanuttarāyāṁ samyaksaṁbodhau avinivartanīyāyāṁ bodhisattvabhūmau| tatkasya hetoḥ? tathā hi te evaṁrūpā dhutaguṇāḥ saṁvidyante, ye'vinivartanīyānāṁ bodhisattvānāṁ mahāsattvānāṁ guṇāḥ| ye khalu punaḥ subhūte mayā avinivartanīyānāṁ bodhisattvānāṁ mahāsattvānāṁ guṇā ākhyātāḥ ākārā liṅgāni nimittāni cākhyātāni, tāni tasya na bhaviṣyanti| veditavyametatsubhūte tato'nyairbodhisattvairmahāsattvaiḥ-mārādhiṣṭhito batāyaṁ bodhisattvo mahāsattva iti| tatkasya hetoḥ? ye ākārā yāni liṅgāni yāni nimittāni avinivartanīyānāṁ bodhisattvānāṁ mahāsattvānām, tāni tasya na bhaviṣyanti| sa khalu punaḥ subhūte bodhisattvo mahāsattvo'nena nāmādhiṣṭhānena abhimānamutpādayiṣyati| abhimānamutpādya mānābhibhūtaḥ stambhābhibhūto mārādhiṣṭhānenābhibhūtastadanyān bodhisattvān mahāsattvānavamaṁsyate uccagghayiṣyati ullāpayiṣyati kutsayiṣyati paṁsayiṣyati| idamapi subhūte bodhisattvena mahāsattvena nāmādhiṣṭhānena mārakarma veditavyam||
punaraparaṁ subhūte bodhisattvena mahāsattvena nāmāpadeśena nāmavyākaraṇena mārakarma veditavyam| kathaṁ ca subhūte bodhisattvena mahāsattvena nāmāpadeśena nāmavyākaraṇena mārakarma veditavyam? iha subhūte māraḥ pāpīyān bhikṣuveṣeṇopasaṁkramya bodhisattvaṁ mahāsattvamevaṁ vyākariṣyati-tavānuttarāṁ samyaksaṁbodhimabhisaṁbuddhasya sataḥ idaṁ nāmadheyaṁ bhaviṣyatīti yadeva tena cittenānuvartitamanuvitarkitamanuvicāritaṁ bhavati-aho bata me'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhasya sataḥ idamevaṁrūpaṁ nāmadheyaṁ bhavediti, tadeva nāmadheyaṁ vyākariṣyati| tatra duṣprajñajātīyasya anupāyakuśalasya bodhisattvasyaivaṁ bhaviṣyati-yathā mayā nāmadheyamanuvartitamanuvitarkitamanuvicāritam, aho bata me'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhasya sataḥ idaṁ nāmadheyaṁ bhavediti, tathā tena bhikṣuṇā nirdiṣṭamiti| sa evaṁ yacca nāmadheyaṁ svayamanuvicintitam, yacca tena māreṇa pāpīyasā mārakāyikābhirvā devatābhirabhinirmitena mārādhiṣṭhitena vā bhikṣuṇā nāmadheyamudīritam, tadubhayaṁ tulayitvā yathā ca mama cittotpāda utpannaḥ, yathā ca anena bhikṣuṇā nirdiṣṭaṁ mama nāmadheyaṁ sameti nāmnā, nāmavyākṛto'haṁ taiḥ paurvakaistathāgatairarhadbhiḥ samyaksaṁbuddhairanuttarāyāṁ samyaksaṁbodhāviti maṁsyate| yāni ca mayā subhūte avinivartanīyānāṁ bodhisattvānāṁ mahāsattvānāmākārā liṅgāni nimittāni ākhyātāni, tāni tasya na bhaviṣyanti| sa tairvirahito'nena nāmāpadeśena nāmavyākaraṇena manyanāmutpādayiṣyati| sa manyanāmutpādya tato'nyān bodhisattvān mahāsattvānavamaṁsyate-ahaṁ vyākṛto'nuttarāyāṁ samyaksaṁbodhau, naite vyākṛtā anuttarāyāṁ samyaksaṁbodhāviti| evaṁ sa tena mānena atimānena mānātimānena abhimānena mithyāmānena ca tadanyān bodhisattvān mahāsattvānavamanyamāno dūrīkariṣyati sarvajñatām, dūrīkariṣyati buddhajñānam| tasya prajñāpāramitayā aparigṛhītasya upāyakauśalyavirahitasya kalyāṇamitravirahitasya pāpamitraparigṛhītasya dvayorbhūmyoranyatarā bhūmiḥ pratikāṅkṣitavyā-śrāvakabhūmirvā pratyekabuddhabhūmirvā| sacetpunaściraṁ suciraṁ saṁdhāvya saṁsṛtya enāmeva prajñāpāramitāmāgamya anuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmo bhavet, yadi cāsāvupasarpet kalyāṇamitrāṇi, abhīkṣṇaṁ ca tānyupasaṁkramiṣyati, tenaiva cātmabhāvapratilambhena tāvatpūrvakāṁścittotpādān vigarhiṣyati, vāntīkariṣyati, jugupsiṣyati, pratiniḥ-srakṣyati, pratideśayiṣyati, tathāpi buddhabhūmistasya durlabhā bhaviṣyati| tatkasya hetoḥ? tāvadgurutaraṁ hi subhūte bodhisattvasya mahāsattvasya mananāpattisthānam| tadyathāpi nāma subhūte bhikṣoḥ śrāvakayānikasya śrāvakabhūmau catasro mūlāpattayo gurvyo bhavanti, yato'nyatarānyatarā māpattimadhyāpadya abhikṣurbhavatyaśramaṇo'śākyaputrīyaḥ, iyameva tābhyaścatasṛbhya āpattibhyo gurutarā āpattiḥ, yo'yaṁ mānacittotpādaḥ, yaduta nāmāpadeśena bodhisattvasya mahāsattvasyāvamānanayā mahānakuśalaścittotpāda utpannaḥ| ayaṁ tābhyaścatasṛbhya āpattibhyo gurutaraścittotpādo veditavyaḥ||
tiṣṭhantu subhūte catasro gurvyo mūlāpattayaḥ| pañcabhyo'pi subhūte ānantaryebhyaḥ karmabhyo gurutaro'yaṁ cittotpādaḥ, yo'yaṁ bodhisattvasya mahāsattvasya nāmāpadeśena mānasahagataścittotpāda utpannaḥ| ayaṁ tebhyaḥ pañcabhya ānantaryebhyaḥ karmabhyo gurutaraścittotpādo veditavyaḥ| iti hi subhūte anenāpi nāmāpadeśena sūkṣmasūkṣmāṇi mārakarmāṇyutpatsyante| tāni bodhisattvena mahāsattvena boddhavyāni| anyebhyaścāvabodhayitavyāni, buddhvā ca vivarjayitavyāni||
punaraparaṁ subhūte māraḥ pāpīyān vivekaguṇena bodhisattvaṁ mahāsattvamupasaṁkramya codayiṣyati smārayiṣyati| kathaṁ ca subhūte māraḥ pāpīyān vivekaguṇena bodhisattvaṁ mahāsattvamupasaṁkramya codayiṣyati smārayiṣyati? iha subhūte māraḥ pāpīyān bodhisattvaṁ mahāsattvamupasaṁkramiṣyati, upasaṁkramyaivaṁ vakṣyati-vivekasya tathāgato varṇavādī araṇyavanaprasthagiriguhāśmaśānapalālapuñjādiṣu vihartavyamiti| na cāhaṁ subhūte bodhisattvasya mahāsattvasya evaṁvidhaṁ vivekaṁ vadāmi, yaduta āraṇyakāni prāntāni śayanāsanāni vijanapadāni viviktāni, vividhāni vanaprasthagiriguhāśmaśānapalālapuñjādīni||
subhūtirāha-katamaḥ punaḥ sa bhagavan bodhisattvasya mahāsattvasya anyo viveko yadi vā āraṇyakāni prāntāni śayanāsanāni vijanapadāni viviktāni vividhāni vanaprasthagiriguhāśmaśānapalālapuñjādīni? yadi tāni nādhyāvasati, kiyadrūpaḥ punarbhagavan bodhisattvasya mahāsattvasyānyo vivekaḥ? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-sacetsubhūte bodhisattvo mahāsattvo vivikto bhavati śrāvakapratisaṁyuktairmanasikāraiḥ, vivikto bhavati pratyekabuddhapratisaṁyuktairmanasikāraiḥ, evaṁ sa bodhisattvo mahāsattvo vivikto viharati| grāmānte'pi hi viharan prajñāpāramitopāyakauśalyaparigṛhītaḥ sarvasattvamaitrīmahākaruṇāvihāreṇa viharet| anena vihāreṇa viharan vivikta eva sa viharati| ayaṁ khalu punaḥ subhūte mayā bodhisattvasya mahāsattvasya śrāvakapratyekabuddhapratisaṁyuktamanasikāraviveko'nujñātaḥ| anena vivekena viharan bodhisattvo mahāsattvo rātriṁdivānyatināmayati, vivikto viharati| sacedbodhisattvo mahāsattvo'raṇyavanaprasthagiriguhāśmaśānaprāntaśayanāsaneṣvanena vihāreṇa viharati, vivikto bodhisattvo mahāsattvo viharati| yaṁ punaḥ subhūte māraḥ pāpīyān vivekamupadekṣyati araṇyavanaprasthagiriguhāśmaśānaprāntaśayanāsanavihārān, sa tena vivekena śrāvakapratyekabuddhapratisaṁyuktairmanasikāraiḥ saṁkīrṇa eva san prajñāpāramitāyāmanabhiyujyamāno na sarvajñajñānaṁ paripūrayati| evaṁ sa saṁkīrṇavihāreṇa viharan so'pariśuddhena manasikāreṇa viharan apariśuddhakāyavāṅmanaḥkarmāntaḥ eva bhaviṣyati| apariśuddhakāyavāṅmanaḥkarmānta eva saṁstato'nyānapi bodhisattvān mahāsattvān grāmāntavihāriṇo'saṁkīrṇān śrāvakapratyekabuddhapratisaṁyuktairmanasikāraiḥ prajñopāyamahākaruṇāvihāravihāriṇo'vamaṁsyate| araṇye'pi viharan so'pariśuddhakāyavāṅmanaḥkarmāntaḥ san saṁkīrṇavihāryeva bhavati, na viviktavihārī| sa prajñopāyamahākaruṇāvihāravihāriṇo grāmānte viharataḥ pariśuddhakāyavāṅmanaḥkarmasamudācārān śrāvakapratyekabuddhapratisaṁyuktamanasikāraviviktānasaṁkīrṇān śrāvakapratyekabuddhapratisaṁyuktairmanasikāraistāṁstāvatso'vamanyamāno na dhyānasamādhisamāpattivimokṣābhijñānāṁ lābhī bhaviṣyati| na cāsya tāḥ paripūriṁ gamiṣyanti| tatkasya hetoḥ? tathā hi so'nupāyakuśalo bhavati||
kiṁcāpi subhūte bodhisattvo mahāsattvo yojanaśatikeṣvaṭavīkāntāreṣu viharedapagatavyālamṛgapakṣisaṁgheṣu apagatakṣudramṛgavyālayakṣarākṣasānuvicariteṣu apagatacaurakāntārabhayabhairavopadraveṣu saṁtiṣṭhet, varṣaṁ vā varṣaśataṁ vā varṣasahasraṁ vā varṣaśatasahasraṁ vā varṣakoṭīṁ vā varṣakoṭīśataṁ vā varṣakoṭīsahasraṁ vā varṣakoṭīśatasahasraṁ vā varṣakoṭīniyutaśatasahasraṁ vā, tato vā upari| imaṁ ca vivekaṁ mayopadiṣṭaṁ na jānīyāt, yena vivekena bodhisattvo mahāsattvo'dhyāśayasaṁprasthito'dhyāśayasaṁpanno viharati| taṁ so'nupāyakuśalo bodhisattvo mahāsattvo'jānannaraṇyaparamo viharati| tatra ca viveke niśritaḥ ālīno'dhyavasito'dhyavasāyamāpannaḥ| naiva me subhūte etāvatā sa bodhisattvaścittamārādhayati| tatkasya hetoḥ? yaḥ subhūte viveko bodhisattvānāṁ mahāsattvānāṁ mayā ākhyātaḥ, tena vivekena viharannasmin viveke na saṁdṛśyate| tamenaṁ māraḥ pāpīyānupasaṁkramya uparyantarīkṣe vihāyasi sthitvā evaṁ vakṣyati-sādhu sādhu kulaputra, eṣa bodhisattvānāṁ mahāsattvānāṁ tathāgatena viveka ākhyātaḥ| anenaiva tvaṁ kulaputra vivekena vihara| evaṁ tvaṁ kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase| sa tato vivekātpunareva araṇyādgrāmāntamavatīrya tadanyān bodhisattvān mahāsattvān peśalān bhikṣūn sabrahmacāriṇaḥ kalyāṇadharmaṇo'saṁkīrṇān śrāvakapratyekabuddhapratisaṁyuktairmanasikāraiḥ pariśuddhakāyavāṅmanaḥkarmāntān jīvānavamaṁsyate| sa evaṁ vakṣyati-saṁkīrṇavihāreṇa bateme āyuṣmanto viharanti, na viviktavihāreṇa| ākīrṇavihāreṇa bateme āyuṣmanto viharanti, na viviktavihāreṇa viharantīti| ye te bodhisattvā mahāsattvā viviktavihāreṇa viharanti, tān saṁkīrṇavihāreṇa codayiṣyati, ākīrṇavihāreṇa codayiṣyati| ye ca te saṁkīrṇavihāreṇa viharanti, tān sa viviktavihāreṇa samudācariṣyati, tatra gauravamutpādayiṣyati| yatra ca gauravamutpādayitavyam, tatra mānamutpādayiṣyati| tatkasya hetoḥ? ahamamanuṣyaiścodye, ahamamanuṣyaiḥ smārye| eṣa subhūte vihāro yenāhaṁ vihāreṇa viharāmi| kaṁ grāmāntavihāriṇamamanuṣyāścodayiṣyanti, kaṁ grāmāntare viharantamamanuṣyāḥ smārayiṣyanti, ityevaṁ hi bodhisattvayānikān pudgalānavamaṁsyate| ayaṁ subhūte bodhisattvacaṇḍālo veditavyaḥ, bodhisattvadūṣī veditavyaḥ, bodhisattvapratirūpako veditavyaḥ, bodhisattvaprativarṇiko veditavyaḥ, bodhisattvakāraṇḍavako veditavyaḥ, cauraḥ śramaṇaveṣeṇa, cauro bodhisattvayānikānāṁ pudgalānām, cauraḥ sadevakasya lokasya| tajjātīyaḥ khaluḥ punaḥ subhūte pudgalo na sevitavyo na bhaktavyo na paryupāsitavyaḥ| tatkasya hetoḥ? abhimānapatitā hi te tathārūpāḥ pudgalā veditavyāḥ| anyeṣāmapi tathārūpāṇāmalpa sthāmānācirayānasaṁprasthitānāṁ saṁdūṣaṇaṁ kuryuḥ| aviśuddhadharmāṇo hi te tathārūpāḥ pudgalāḥ veditavyāḥ| anāryā hi te tathārūpāḥ pudgalā veditavyāḥ| anāryadharmāṇo hi te tathārūpāḥ pudgalā veditavyāḥ| yasya khalu punaḥ subhūte bodhisattvasya mahāsattvasya aparityaktāḥ sarvasattvāḥ, aparityaktā sarvajñatā, aparityaktā anuttarā samyaksaṁbodhiḥ, tena bodhisattvena mahāsattvena adhyāśayena anuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmena sarvasattvānāmarthaṁ kartukāmena tajjātīyāḥ pudgalā na sevitavyāḥ, na bhaktavyāḥ, na paryupāsitavyāḥ| api tu khalu punaḥ subhūte sarvasattvānāmarthāya abhyutthitena eteṣāṁ ca anyeṣāṁ ca mārakarmaṇāmavabodhāya nityamevodvignacittena bhavitavyaṁ sarvasattvānāṁ mārgamapratilabhamānānāmupadeṣṭumutrastamānasena asaṁsṛṣṭena traidhātukena| tatrāpi tāvanmaitrāyamāṇena karuṇāyamānena mahākaruṇāmutpādya anukampāmupādāya samyakpratipanneṣu sattveṣu muditacittenānupalabdhidharmatayā dharmāṇāmupekṣakeṇa evaṁ cittamutpādayitavyam-tathā kariṣyāmi yathā sarve mārakarmadoṣāḥ sarveṇa sarvaṁ sarvathā sarvaṁ sarvatra sarvadā ca na bhaviṣyanti, notpatsyante| sacedutpatsyante, kṣiprameva pratigamiṣyanti, evaṁ śikṣiṣye iti| ayamapi bodhisattvānāṁ mahāsattvānāṁ svayamabhijñāya parākramo veditavyaḥ| idamapi subhūte bodhisattvena mahāsattvena vivekaguṇena mārakarma veditavyamiti||
āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāṁ mārakarmaparivarto nāma ekaviṁśatitamaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4409