The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
प्रथमे संकीर्णस्कन्धे
पंचमो निःश्वासः
आह्रीक्यम्
उद्देशः
कृष्णशुक्ल द्वीन्द्रियं चित्तं औद्धत्यकौकृत्यं स्त्यानमिद्धं स्वप्नः।
नीवरणं अविद्या आवेणिकम् इति वर्गविवक्षितं॥
१. कृष्णशुक्लं
आह्रीक्यं कतमत्। प्रतिवचनं। सर्वाह्रीका। अह्रीका स्वतः। अह्रीका परतः। अह्रेपणं। अह्रेपणं स्वतः। अह्रेपणं परतः। अगौरवं। अगुरुभावः। अनैश्चर्यं। अनीश्वरभावः। ईष्वरेषु न भयवृत्तिः। इत्याह्रीक्यं॥
अनपत्राप्यं कतमत्। प्रतिवचनं। सर्वानपत्रपा। अनपत्रपा स्वतः। अनपत्रपा परतः। अलज्जा। अलज्जा स्वतः। अलज्जा परतः। सर्वावद्येषु न भयं न भीतिर्न भयदर्शनं। इत्यनपत्राप्यं॥
आह्रीक्यानपत्राप्ययोः को भेदः। प्रतिवचनं। ईष्वरेषु न भयवृत्तिरित्याह्रीक्यं। सर्वावद्येषु न भयदर्शनमित्यनपत्राप्यं। इति भेदः॥
ह्रीः कतमा। प्रतिवचनं। सर्वा ह्रीः। ह्रीः स्वतः। ह्रीः परतः। ह्रेपणं। ह्रेपणं स्वतः। ह्रेपणं परतः। गौरवं। गुरुभावः। ऐश्वर्यं। ईश्वरभावः। ईश्वरेषु भयवृत्तिः। इति ह्रीः॥
अपत्रपा कतमा। प्रतिवचनं। सर्वापत्रपा। अपत्रपा स्वतः। अपत्रपा परतः। लज्जा। लज्जा स्वतः। लज्जा परतः। सर्वावद्येषु भयं भीतिर् अतीवभयदर्शनं। इत्यपत्रपा॥
ह्यपत्रपयोः को भेदः। प्रतिवचनं। ईश्वरेषु भयवृत्तिर्ह्रीः। सर्वावद्येष्वतीवभयदर्शनमपत्रपा। इति भेदः॥०॥ [कृष्णशुक्लनिर्देशः परिनिष्ठितः]॥०॥
२. द्वीन्द्रियं
अधिमात्रमकुशलेन्द्रियं कतमत्। प्रतिवचनं। सर्वमकुशलेन्द्रियं कुशलेन्द्रियाच्छेदक्षमं कामरागप्रहाणकाले पूर्वं प्रहातव्यं॥ मृदु सर्वत्रगमकुशलेन्द्रियं कतमत्। प्रतिवचनं। सर्वमकुशलेन्द्रियं कामरागप्रहाणकाले पश्चात्प्रहातव्यं। यस्मात् तत्प्रहाणं नाम कामरागप्रहाणं॥
कामधातुकमधिमात्रं कुशलेन्द्रियं कतमत्। प्रतिवचनं। बोधिसत्त्वस्य सम्यक्त्वन्यामावक्रान्तिकाले प्राप्तव्यं कामधातुकमभिसमयान्तिकं संवृतिज्ञानं। तथागतस्य च क्षयज्ञानोपलब्धिकाले प्राप्तव्यानि कामधातुकानि कुशलेन्द्रियाणि-अलोभो ऽद्वेषो ऽमोहश्चेति॥ मृदु सर्वत्रगं कुशलेन्द्रियं कतमत्। प्रतिवचनं। कुशलेन्द्रियप्रहाणकाले पश्चात्प्रहातव्यमिन्द्रियं। यस्मात् तत्प्रहाणं नाम कुशलेन्द्रियप्रहाणं॥०॥ [द्वीन्द्रियनिर्देशः परिनिष्ठितः]॥०॥
३. चित्तं
सर्वं चित्तमतीतं। तच्चित्तं विपरिणतं किं। प्रतिवचनं। सर्वं चित्तमतीतं। तच्चितं विपरिणतं। अस्ति चित्तं विपरिणतं तच्चित्तं नातीतं। तद्यथा। अनागतप्रत्युत्पन्नं रागद्वेषसंप्रयुक्तं चित्तं॥ यथाह भगवान्-क्रकचेन चेदपि भिक्षवश्चौरा द्वेषिणो युष्माकं कायमंगांगानि वा अवकृन्तेर्युयूयं तस्मिन् कुरुताविपरिणतं चित्तम् अनुरक्षत वाचं न निःसारयत पापिकां वाचं। चित्तं विपरिणतं वाचा च पापिका विनिःसृता चेद् आत्मार्थस्य भवति महदन्तराय। पुनराह भगवान्-ये उत्तमाश्छन्दास् स्तत्रापि यूयं भिक्षवो नोत्पादयितव्यं विपरिणतं चित्तं॥
सर्वं चित्तं रक्तं। तच्चितं विपरिणतं किं। प्रतिवचनं। सर्वं चित्तं रक्तं। तच्चित्तं विपरिणतं। अस्ति चित्तं विपरिणतं। तच्चित्तं न रक्तं। तद्यथा। अतीतं रागविप्रयुक्तं चित्तं। अनागतप्रत्युत्पन्नं द्वेषसंप्रयुक्तं चित्तं। यथाह भगवान्-क्रकचेन चेदपि भिक्षवश्चौरा द्वेषिणः यावत् आत्मार्थस्य भवति महदन्तराय॥०॥ [चित्तनिदशः परिनिष्ठितः]॥०॥
४. औद्धत्यकौकृत्यं
औद्धत्यं कतमत्। प्रतिवचनं। सर्वं चित्तम् अशान्तम् अस्थिरं द्रुतं भ्रान्तम् उद्धतं। चित्तचलभ्रान्तता औद्धत्यमुच्यते। कौकृत्यं कतमत्। प्रतिवचनं। सर्वं चित्तमनुतप्तं क्षुब्धं विपरिणतं कुकृतं। चित्तानुशोचनता कौकृत्यमुच्यते॥
सर्वम् उद्धतं चित्तं। तच्चित्तं कौकृत्यसंप्रयुक्तं किं। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः। अस्ति चित्तम् औद्धत्यसहितं न कौकृत्यसंप्रयुक्तं। तद्यथा। कौकृत्यरहितं चित्तं चलभ्रान्ततासहितं। अस्ति चित्तं कौकृत्यसहितं नौद्धत्यसंप्रयुक्तं। तद्यथा। रागरहितं चित्तम् अनुशोचनतासहितं। अस्ति चित्तम् औद्धत्यसहितं कौकृत्यसंप्रयुक्तमपि। तद्यथा। रक्तं चित्तमनुशोचनतासहितं। अस्ति चित्तम् औद्धत्यरहितं न कौकृत्यसंप्रयुक्तमपि। तद्यथा। स्थापयित्वा पूर्वलक्षणं॥०॥ [औद्धत्यकौकृत्यनिर्देशः परिनिष्ठितः]॥०॥
५. स्त्यानमिद्धं
स्त्यानं कतमत्। प्रतिवचनं। सर्वा कायगुप्ता चित्तगुरुता कायस्यापटुता कायप्रस्वापः चित्तप्रस्वापः कायस्तब्धता चित्तस्तब्धता चित्तस्य गुरुजडीभाव इति स्त्यानं। मिद्धं कतमत्। सर्वं चित्तं निद्रितं तन्द्रितं स्तिमितं लीनम् अथापि प्रवृतं। चित्तस्यैतस्य तमोऽभिसंक्षेपता-इति मिद्धं॥
सर्वं चित्तं स्त्यानसहितं। तच्चितं मिद्धसंप्रयुक्तं किं। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः। अस्ति चित्तं स्त्यानसहितं न मिद्धसंप्रयुक्तं। तद्यथा। मिद्धरहितं चित्तं स्त्यानतासहितं। अस्ति चित्तं मिद्धसहितं न स्त्यानसंप्रयुक्तं। तद्यथा। अरक्तं चित्तं मिद्धतासहितं। अस्ति चित्तं स्थानसहितं मिद्धसंप्रयुक्तमपि। तद्यथा। रक्तं चित्तं मिद्धतासहितं। अस्ति चित्तं स्त्यानरहितं न मिद्धसंप्रयुक्तं। तद्यथा। स्थापयित्वा पूवलक्षणं॥
मिद्धं वक्तव्य कुशलं किं। अकुशलं किं। अव्याकृतं किं। प्रतिवचनं। मिद्धं वक्तव्यं कुशलं वा। अकुशलं वा। अव्याकृतं वा॥ कुशलं कतमत्। तद्यथा। कुशलं चित्तं निद्रितं तन्द्रितं स्तिमितं लीनम् अथापि प्रवृत्तं। चित्तस्यैतस्य तमोऽभिसंक्षेपता। अकुशलं कतमत्। तद्यथा। अकुशलं चित्तं निद्रितं तन्द्रितं स्तिमितं लीनम् अथापि प्रवृत्तं। चित्तस्यैतस्य तमोऽभिसंक्षेपता। अव्याकृतं कतमत्। तद्यथा। अव्याकृतं चित्तं निद्रितं तन्द्रितं स्तिमितं लीनम् अथापि प्रवृत्तं। चित्तस्यैतस्य तमोऽभिसंक्षेपता॥०॥ [स्त्यानमिद्धनिर्देशः परिनिष्ठितः]॥०॥
६. स्वप्नः
स्वप्ने वक्तव्या पुण्यवृद्धिः किं। अपुण्यवृद्धिः किं। नपुण्यनापुण्यवृद्धिः किं। प्रतिवचनं। स्वप्ने वक्तव्या पुण्यवृद्धिर्वा। अपुण्यवृद्धिर्वा। नपुण्यनापुण्यवृद्धिर्या। पुण्यवृद्धिः। यथा स्वप्ने दानक्रियापुण्यं विरतिशीलसमादानम् अन्यतरपुण्यसंतानप्रवर्तनं वा। अपुण्यवृद्धिः। यथा स्वप्ने प्राणातिपातोऽदत्तादानं काममिथ्याचारो मृषावादो मद्यपानम् ऽन्यतरस्यापुण्यसंतानस्य प्रवर्तनं वा। नपुण्यनापुण्यवृद्धिः। यथा स्वप्ने नपुण्यनापुण्यसंतानप्रवतनं॥
स्वप्नो नाम कतमो धर्मः। निद्राकाले चित्तचैतसिकधर्माणामालंबने प्रवृत्तिः। सो ऽवबुद्धो ऽनुस्मरन् प्रतिबलस्तदाख्यातुम् अहमपश्यमेवं वस्तु। इति स्वप्नः॥०॥ [स्वप्ननिर्देशः परिनिष्ठितः]॥०॥
७. नीवरणं
यथोक्तं सूत्रे। अस्ति पंच नीवरणानि। पंचनीवरणसंगृहीतं सर्वं नीवरणं। सर्वनीवरणसंगृहीतानि वा पंच नीवरणानि। प्रतिवचनं। सर्वनीवरणसंगृहीतानि पंच नीवरणानि। न तु पंचनीवरणसंगृहीतं सर्वं नीवरणं॥
असंगृहीतं कतमत्। प्रतिवचनं। अविद्यानीवरणं। यथाह भगवान्-
अविद्यानिवृताः सत्त्वास्तृष्णासंयोजनाश् च ते।
यान्ति विज्ञानकायं तद्यथा मूढास्तथा बुधाः॥
सर्वं नीवरणं तद् निवृतं किं। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः। संति नीवरणान्यनिवृतानि। तद्यथा। अतीतानागतानि पंच नीवरणानि। सन्ति निवृता अनीवरणाः। तद्यथा। स्थापयित्वा पंच नीवरणानि सर्वेऽन्ये क्लेशोपक्लेशाः प्रत्युत्पन्नाभिमुखाः। संति नीवरणानि निवृतान्यपि। तद्यथा। पंचनीवरणानाम् अन्यतरत् प्रत्युत्पन्नाभिमुखं। अस्त्यनीवरणमनिवृतमपि। तद्यथा। वर्जयित्वा पूर्वलक्षणं॥०॥ [नीवरणनिर्देशः परिनिष्ठितः]॥०॥
८. अविद्या
सर्वः कामधातुप्रतिसंयुक्तो ऽविद्यानुशयः। सर्वेण स किमकुशलः। प्रतिवचनं। सर्वोऽकुशलो ऽविद्यानुशयः सर्वेण कामधातुप्रतिसंयुक्तः। अस्ति कामधातुप्रतिसंयुक्तो ऽविद्यानुशयो नाकुशलः। तद्यथा। कामधातुप्रतिसंयुक्ता सत्कायदृष्ट्यन्तग्राहदृष्टिसंप्रयुक्ता ऽविद्या॥
सर्वो रूपारूप्यधातुप्रतिसंयुक्तो ऽविद्यानुशयः। सर्वेण स किमव्याकृतः। प्रतिवचनं। सर्वो रूपारूप्यधातुप्रतिसंयुक्तो ऽविद्यानुशयः सर्वेणाव्याकृतः। अस्त्यव्याकृतो ऽविद्यानुशयो न रूपारूप्यधातुप्रतिसंयुक्तः। तद्यथा। कामधातुप्रतिसंयुक्ता सत्कायदृष्ट्यन्तग्राहदृष्टिसंप्रयुक्ता ऽविद्या॥ दुःखसमुदयदर्शनहेयो ऽविद्यानुशयः स सर्वः सर्वत्रगः किं। प्रतिवचनं। सर्वः सर्वत्रगो ऽविद्यानुशयो दुःखसमुदयदर्शनहेयः। अस्ति दुःखसमुदयदर्शनहेयो ऽविद्यानुशयो न सर्वत्रगः। तद्यथा। दुःखसमुदयदर्शनहेयैर् असर्वत्रगानुशयैः संप्रयुक्ता ऽविद्या॥ सर्वो निरोधमार्गदर्शनहेयो ऽविद्यनुशयः स सवणासर्वत्रगः किं। प्रतिवचनं। सर्वो निरोधमार्गदर्शनहेयो ऽविद्यानुशयः सर्वेणासर्वत्रगः। अस्त्यसर्वत्रगा ऽविद्यानुशयो न निरोधमार्गदर्शनहेयः। तद्यथा। दुःखसमुदयदर्शनहेयैर् असर्वत्रगैर् अनुशयैः संप्रयुक्ता ऽविद्या॥०॥ [अविद्यानिर्देशः परिनिष्ठितः]॥
९. आवेणिकं
आवेणिको ऽविद्यानुशयः कतमः। प्रतिवचनं। सर्वा ऽविद्या। दुःखे ऽनवबोधः समुदयनिरोधमार्गेष्वनवबोधः॥ आवेणिकम् औद्धत्यपर्यवस्थानं कतमत्। प्रतिवचनं। नास्त्यावेणिकम् औद्धत्यपर्यवस्थानं॥०॥ [आवेणिकनिदशः परिनिष्ठितः]॥०॥
इति ज्ञानप्रस्थानस्य प्रथमे संकीर्णस्कन्ध आह्रीक्यं नाम पंचमो निःश्वासः॥
Links:
[1] http://dsbc.uwest.edu/node/5205