The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
18 ratnacūḍaḥ|
atha khalu sudhanaḥ śreṣṭhidārakaḥ tatpuṇyatoyaṁ saṁbhāvayan, tatpuṇyakṣetraṁ saṁpaśyan, tatpuṇyasumeruṁ pariśodhayan, tatpuṇyatīrthamavagāhayamānaḥ, tatpuṇyakośaṁ vivṛṇvan, tatpuṇyanidhimavalokayan, tatpuṇyamaṇḍalaṁ pariśodhayan, tatpuṇyaskadhaṁ samādadat, tatpuṇyabalaṁ saṁjanayan, tatpuṇyavegaṁ vivardhayan, anupūrveṇa yena siṁhapotaṁ nagaraṁ tenopasaṁkramya ratnacūḍaṁ dharmaśreṣṭhinaṁ parimārgamāṇo'drākṣīdantarāpaṇamadhyagatam| tasya pādau śirasābhivandya pradakṣiṇīkṛtya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| tatsādhu me āryo bodhisattvamārgamupadiśatu, yenāhaṁ mārgeṇa sarvajñatāyāṁ niryāyām||
atha khalu ratnacūḍo dharmaśreṣṭhī sudhanaṁ śreṣṭhidārakaṁ pāṇau gṛhītvā yena svaṁ niveśanaṁ tenopasaṁkramya tadgṛhamupadarśya evamāha-prekṣasva kulaputra mama niveśanam| so'nuvilokayan adrākṣīttadgṛhaṁ śuddhaṁ prabhāsvaraṁ jāmbūnadasuvarṇamayaṁ vipulamudviddhaṁ rūpyaprākāraparikṣiptaṁ sphaṭikaprāsādasukṛtopaśobhitaṁ vaiḍūryakūṭaśatasahasrapratimaṇḍitaṁ musāragalvasamucchritastambhaṁ suprajñaptaṁ lohitamuktāmayasiṁhāsanaṁ jyotīrasamaṇiratnasiṁhadhvajasamuchritaṁ vairocanamaṇiratnavitānavitataṁ cintāmaṇivicitrahemajālasaṁchannamasaṁkhyeyamaṇiratnapratimaṇḍitavyūhaṁ śītajalāśmagarbhamayapuṣkariṇīsamupetaṁ sarvaratnadrumaparivṛtaṁ vipulaṁ vistīrṇaṁ daśapuramudviddhamaṣṭadvāram| sa tadgṛhaṁ praviśya samantādanuvilokayati sma| sa prathame pure'nnapānavidhiparityāgamadrākṣīt| dvitīye pure sarvavastravidhiparityāgam| tṛtīye pure sarvaratnābharaṇālaṁkāraparityāgam| caturthe pure'ntaḥpureparibhogaratimahāpṛthivīkalyāṇakanyāratnaparityāgamadrākṣīt| pañcame pure pañcamībhūmipratiṣṭhitānāṁ bodhisattvānāṁ dharmasaṁgītiratiprayuktānāṁ lokahitasukhacittaceṣṭānāṁ sarvaśāstrāṇyabhinirhārayatāṁ dhāraṇīnayaṁ ca samādhisamudraṁ ca samādhivyutthānaṁ ca samādhivyavacāraṁ ca jñānālokaṁ ca abhinirhārayatāṁ saṁnipātamadrākṣīt| ṣaṣṭhe pure prajñāpāramitāvihārapratilabdhānāṁ gambhīraprajñānāṁ sarvadharmapraśāntābhijñānāṁ bhūmisamādhidhāraṇīmukhagarbhasamantamukhaniryātānām anāvaraṇagocarāṇām advayasamudācārāṇāṁ dharmasaṁgītiṁ kurvatāṁ prajñāpāramitāparivartanamanusaratāṁ vibhajatāmuttānī kurvatāṁ bodhisattvānāṁ saṁnipātamadrākṣīt imāni prajñāpāramitāmukhāni saṁgāyatām-yaduta śāntigarbhaṁ nāma prajñāpāramitāmukham, sarvajagajjñānasuvibhaktaṁ ca nāma prajñāpāramitāmukham, acalāvartaṁ ca nāma prajñāpāramitāmukham, virajaḥprabhāsaṁ ca nāma prajñāpāramitāmukham, duryodhanagarbhaṁ ca nāma prajñāpāramitāmukham, jagadrocanāmaṇḍalaṁ ca nāma prajñāpāramitāmukham, anugamanayamaṇḍalaṁ ca nāma prajñāpāramitāmukham, sāgaragarbhaṁ ca nāma prajñāpāramitāmukham, samantacakṣurupekṣāpratilabdhaṁ ca nāma prajñāpāramitāmukham, akṣayakośānugamaṁ ca nāma prajñāpāramitāmukham, sarvadharmanayasāgaraṁ ca nāma prajñāpāramitāmukham, sarvajagatsāgarānugamaṁ ca nāma prajñāpāramitāmukham, asaṅgapratibhānaṁ ca nāma prajñāpāramitāmukham, dharmameghāvalambānupūrvābhilambhanilayaṁ ca nāma prajñāpāramitāmukham| itīmāni prajñāpāramitāmukhāni pramukhaṁ kṛtvā paripūrṇāni daśa prajñāpāramitāsaṁkhyeyaśatasahasrāṇi, yāni tān bodhisattvānanabhilāpyavyūhasuvibhaktaparṣanmaṇḍalasthitān saṁgāyato'drākṣīt| saptame pure pratiśrutkopamakṣāntipratilabdhānāmupāyajñānaviniścayaniryātānāṁ sarvatathāgatadharmameghasaṁpratyeṣakāṇāṁ bodhisattvānāṁ saṁnipātamadrākṣīt| aṣṭame pure'cyutagāminyabhijñāpratilabdhānāṁ sarvalokadhātvanuvicaraṇānāṁ sarvaparṣanmaṇḍalapratibhāsaprāptānāṁ sarvadharmadhātusuvibhaktaśarīrāṇāṁ sarvatathāgatapādamūlāsaṁbhinnaviṣayāṇāṁ sarvabuddhakāyasamavasaraṇānāṁ sarvatathāgataparṣanmaṇḍalapūrvagamakathāpuruṣāṇāṁ bodhisattvānāṁ saṁnipātamadrākṣīt| navame pure ekajātipratibaddhānāṁ bodhisattvānāṁ saṁnipātamadrākṣīt| daśame pure sarvatathāgatānāṁ saprathamopacittotpādacaryāniryāṇapraṇidhānasāgarān sarvabuddhadharmavikurvitaviṣayān sarvabuddhakṣetraparṣanmaṇḍalān sarvabuddhadharmacakranirghoṣān sarvasattvavinayādhiṣṭhānavyūhānadrākṣīt||
dṛṣṭvā ca ratnacūḍaṁ dharmaśreṣṭhinametadavocat-ārya, kutaste iyamevaṁrūpā saṁpadviśodhitā? kutra te kuśalamūlānyavaropitāni yasya tava iyamīdṛśī vipākasaṁpat? sa āha-smarāmi kulaputra atīte'dhvani buddhakṣetraparamāṇurajaḥsamānāṁ kalpānāṁ pareṇa paratareṇa cakravicitre lokadhātāvanantaraśmidharmadhātusamalaṁkṛtadharmarājo nāma tathāgato loke udapādi, vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| sa khalu punastathāgato jñānavairocanapramukhena śrāvakakoṭīśatena jñānasūryatejaḥpramukhena ca bodhisattvakoṭīśatasahasreṇa sārdhaṁ maṇidhvajavyūharājamahodyānadharaṇipraviṣṭo rājñā dharmeśvararājena abhinimantritaḥ| tasya me tathāgatasya nagarapraviṣṭasyāntarāpaṇamadhyagatasya tūryanādanirnāditaṁ kāritam| ekā ca gandhagulikā nidhūpitā tasya bhagavataḥ sabodhisattvaśrāvakasaṁghasya pūjākarmaṇe| tayā ca gandhagulikayā nidhūpitayā saptāhaṁ sarvajambudvīpo'nantavarṇaiḥ sarvasattvakāyasadṛśairdhūpapaṭalameghaiḥ saṁchanno'bhūt| tebhyaśca dhūpapaṭalameghebhya evaṁrūpaḥ śabdo niścarati sma-aciantyastathāgatatryadhvavipulena skandhena samanvāgataḥ, sarvajñaḥ sarvāvaraṇavigataḥ sarvakleśavāsanāprahīṇaḥ, sarvatathāgatāvaropitā dakṣiṇā, apramāṇasarvajñātāphaladāyikā sarvajñatāsamavasaraṇā iti-yaduta asmatkuśalamūlaparipākārthamacintyasattvakuśalamūlavegasaṁjananārthaṁ ca| tebhyo dhūpapaṭalameghebhyo buddhādhiṣṭhānena ayamevaṁrūpaḥ śabdo niścacāra| tacca me kulaputra tathāgatādhiṣṭhānaṁ saṁdarśanaprātihāryakuśalamūlaṁ triṣu sthāneṣu pariṇāmitam| katameṣu triṣu? yaduta atyantasarvadāridrayasamucchedāya saddharmaśravaṇāvirahitatāyai sarvabuddhabodhisattvakalyāṇamitradarśanaparipūraye ca| etamahaṁ kulaputra, apratihatapraṇidhimaṇḍalavyūhabodhisattvavimokṣaṁ jānāmi| kiṁ mayā śakyamacintyāpramāṇaguṇaratnākarāṇāṁ bodhisattvānāṁ caryāṁ jñātuṁ guṇān vā vaktum, ye te asaṁbhinnabuddhaśarīrasāgarāvatīrṇāḥ, ye te asaṁbhinnadharmameghasaṁpratīcchakāḥ, ye te asaṁbhinnaguṇasāgarapratipannāḥ, ye te samantabhadracaryājālavisṛtāḥ, ye te asaṁbhinnasamādhiviṣayāvatīrṇāḥ ye te asaṁbhinnasarvabodhisattvaikaghanakuśalamūlāḥ ye te asaṁbhinnatathāgatāvikalpavihāriṇaḥ, ye te asaṁbhinnatryadhvasamatāvatīrṇāḥ,ye te asaṁbhinnasarvakalpasaṁvāsāparikhinnāḥ, ye te asaṁbhinnasamantacakṣurviṣayabhūmipratiṣṭhitāḥ||
gaccha kulaputra, ayamihaiva dakṣiṇāpathe vetramūlako nāma janapadaḥ| tatra samantamukhe nagare samantanetro nāma gāndhikaḥ śreṣṭhī prativasati| tamupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sudhanaḥ śreṣṭhidārako ratnacūḍasya dharmaśreṣṭhinaḥ pādau śirasābhivandya ratnacūḍaṁ dharmaśreṣṭhinamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛutya punaḥ punaravalokya ratnacūḍasya dharmaśreṣṭhino'ntikātprakrāntaḥ||16||
Links:
[1] http://dsbc.uwest.edu/node/4557