Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 2 śakraparivarto dvitīyaḥ

2 śakraparivarto dvitīyaḥ

Parallel Devanagari Version: 
२ शक्रपरिवर्तो द्वितीयः [1]

2 śakraparivarto dvitīyaḥ|

tena khalu punaḥ samayena śakro devānāmindrastasyāmeva parṣadi saṁnipatitaḥ saṁniṣaṇṇo'bhūt catvāriṁśatā trāyastriṁśatkāyikairdevaputrasahasraiḥ sārdham| catvāraśca lokapālā viṁśatyā cāturmahārājakāyikairdevaputrasahasraiḥ sārdham| brahmāpi sahāpatirdaśabhirbrahmakāyikairdevaputrasahasraiḥ sārdham| pañca ca śuddhāvāsānāṁ devaputrāṇāṁ sahasrāṇi tasyāmeva parṣadi saṁnipatitāni saṁniṣaṇṇānyabhūvan| yo'pi ca devānāṁ svakarmavipākajo'vabhāsaḥ, so'pi sarvo buddhānubhāvena buddhatejasā buddhādhiṣṭhānenābhibhūto'bhūt||

atha khalu śakro devānāmindra āyuṣmantaṁ subhūtiṁ sthavirametadavocat-imānyārya subhūte saṁbahulāni devaputrasahasrāṇi asyāṁ parṣadi saṁnipatitāni saṁniṣaṇṇāni āryasya subhūterantikātprajñāpāramitāṁ śrotukāmāni bodhisattvānāṁ mahāsattvānāmupadeśamavavādānuśāsanīṁ ca| tatkathaṁ bodhisattvena mahāsattvena prajñāpāramitāyāṁ sthātavyam, kathaṁ śikṣitavyam, kathaṁ yogamāpattavyam? sthaviraḥ subhūtirāha-tena hi kauśika upadekṣyāmi te buddhānubhāvena buddhatejasā buddhādhiṣṭhānena| yairdevaputrairanuttarāyāṁ samyaksaṁbodhau cittaṁ notpāditam, tairutpādayitavyam| ye tvavakrāntāḥ samyaktvaniyāmam, na te bhavyā anuttarāyāṁ samyaksaṁbodhau cittamutpādayitum| tatkasya hetoḥ? baddhasīmāno hi te saṁsārasrotasaḥ| abhavyā hi te punaḥ punaḥ saṁsaraṇāya anuttarāyāṁ samyaksaṁbodhau cittamutpādayitum| api nu khalu punasteṣāmapyanumode| sacette'pyanuttarāyāṁ samyaksaṁbodhau cittānyutpādayeran, nāhaṁ kuśalamūlasyāntarāyaṁ karomi| viśiṣṭebhyo hi dharmebhyo viśiṣṭatamā dharmā adhyālambitavyāḥ||

atha khalu bhagavānāyuṣmantaṁ subhūtimāmantrayate sma-sādhu sādhu subhūte, sādhu khalu punastvaṁ subhūte, yastvaṁ bodhisattvānāṁ mahāsattvānāmutsāhaṁ dadāsi| evamukte āyuṣmān subhūtirbhagavantametadavocat-kṛtajñairasmābhirbhagavan bhagavato bhavitavyaṁ nākṛtajñaiḥ| tatkasya hetoḥ? paurvakāṇāṁ hi bhagavaṁstathāgatānāmarhatāṁ samyaksaṁbuddhānāmantike'smadarthe bhagavān yathā brahmacaryaṁ bodhāya caran pūrvaṁ bodhisattvabhūta eva san, yaiḥ śrāvakairavavadito'nuśiṣṭaśca pāramitāsu, tatra bhagavatā caratā anuttaraṁ jñānamutpāditam| evaṁ bhagavan asmābhirapi bodhisattvā mahāsattvā anuparigrahītavyā anuparivārayitavyāśca, saṁparigrahītavyāḥ saṁparivārayitavyāśca| tatkasya hetoḥ? asmābhirapi hi bhagavan bodhisattvā mahāsattvā anuparigṛhītā anuparivāritāśca, saṁparigṛhītāḥ saṁparivāritāśca kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbudhyante||

atha khalvāyuṣmān subhūtiḥ śakraṁ devānāmindramāmantrayate sma-tena hi kauśika śṛṇu, sādhu ca suṣṭhu ca manasi kuru, bhāṣiṣye'haṁ te yathā bodhisattvena mahāsattvena prajñāpāramitāyāṁ sthātavyam| śūnyatāyāṁ kauśika tiṣṭhatā bodhisattvena mahāsattvena prajñāpāramitāyāṁ sthātavyam| tena hi kauśika bodhisattvena mahāsattvena mahāsaṁnāhasaṁnaddhena bhavitavyam| na rūpe sthātavyam| na vedanāyāṁ na saṁjñāyāṁ na saṁskāreṣu| na vijñāne sthātavyam| na cakṣuṣi sthātavyam| na rūpe sthātavyam| na cakṣurvijñāne sthātavyam| na cakṣuḥsaṁsparśe sthātavyam| na cakṣuḥsaṁsparśajāyāṁ vedanāyāṁ sthātavyam| evaṁ na śrotraghrāṇajihvākāyamanaḥsu sthātavyam| na śabdagandharasaspraṣṭavyadharmeṣu, na śrotravijñāne, yāvanna manovijñāne| na manaḥsaṁsparśe, na manaḥsaṁsparśajāyāṁ vedanāyāṁ sthātavyam| na pṛthivīdhātau sthātavyam| nābdhātau, na tejodhātau, na vāyudhātau, nākāśadhātau, na vijñānadhātau sthātavyam| na smṛtyupasthāneṣu sthātavyam| na samyakprahāṇarddhipādendriyabalabodhyaṅgeṣu, na mārgāṅgeṣu sthātavyam| na srotaāpattiphale sthātavyam| na sakṛdāgāmiphale, na anāgāmiphale, nārhattve sthātavyam| na pratyekabuddhatve sthātavyam| na buddhatve sthātavyam| iti hi rūpamiti na sthātavyam| iti hi vedaneti, saṁjñeti, saṁskārā iti| iti hi vijñānamiti na sthātavyam| iti hi cakṣuriti, yāvanmanaḥsaṁsparśajā vedaneti na sthātavyam| iti hi pṛthivīdhāturiti, yāvadvijñānadhāturiti na sthātavyam| iti hi smṛtyupasthānānīti na sthātavyam| iti hi samyakprahāṇarddhipādendriyabalabodhyaṅgānīti, iti hi mārgāṅgānīti na sthātavyam| iti hi srotaāpattiphalamiti na sthātavyam, iti hi sakṛdāgāmiphalamiti, anāgāmiphalamiti, arhattvamiti na sthātavyam| iti hi pratyekabuddhatvamiti na sthātavyam| iti hi buddhatvamiti na sthātavyam| rūpaṁ nityamanityamiti na sthātavyam| evaṁ vedanāsaṁjñāsaṁskārāḥ| vijñānaṁ nityamanityamiti na sthātavyam | rūpaṁ sukhaṁ duḥkhamiti na sthātavyam | evaṁ vedanāsaṁjñāsaṁskārāḥ| vijñānaṁ sukhaṁ duḥkhamiti na sthātavyam| rūpaṁ śūnyamaśūnyamiti na sthātavyam| evaṁ vedanāsaṁjñāsaṁskārāḥ| vijñānaṁ śūnyamaśūnyamiti na sthātavyam| rūpamātmānātmeti na sthātavyam| evaṁ vedanāsaṁjñāsaṁskārāḥ| vijñānamātmānātmeti na sthātavyam| rūpaṁ śubhamaśubhamiti na sthātavyam| evaṁ vedanāsaṁjñāsaṁskārāḥ| vijñānaṁ śubhamaśubhamiti na sthātavyam| rūpaṁ śūnyamupalabhyate veti na sthātavyam| evaṁ vedanāsaṁjñāsaṁskārāḥ | vijñānaṁ śūnyamupalabhyate veti na sthātavyam| srotaāpattiphalamasaṁskṛtaprabhāvitamiti na sthātavyam| evaṁ sakṛdāgāmiphalamanāgāmiphalamarhattvamasaṁskṛtaprabhāvitamiti na sthātavyam| pratyekabuddhatvamasaṁskṛtaprabhāvitamiti na sthātavyam| srotaāpanno dakṣiṇīya iti na sthātavyam| srotaāpannāḥ saptakṛto bhavaparamā iti na sthātavyam| sakṛdāgāmī dakṣiṇīya iti na sthātavyam| sakṛdāgāmyapariniṣṭhitattvātsakṛdimaṁ lokamāgamya duḥkhasyāntaṁ kariṣyatīti na sthātavyam| anāgāmī dakṣiṇīya iti na sthātavyam anāgāmī anāgamya imaṁ lokaṁ tatraiva parinirvāsyatīti na sthātavyam| arhan dakṣiṇīya iti na sthātavyam| arhannihaiva anupadhiśeṣe nirvāṇadhātau parinirvāsyatīti na sthātavyam| pratyekabuddho dakṣiṇīya iti na sthātavyam| pratyekabuddho'tikramya śrāvakabhūmimaprāpya buddhabhūmiṁ parinirvāsyatīti na sthātavyam| buddho dakṣiṇīya iti na sthātavyam| buddho'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmimaprabheyāṇāmasaṁkhyeyānāṁ sattvānāmarthaṁ kṛtvā aprameyāṇyasaṁkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṁkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṁbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṁ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam||

atha khalvāyuṣmataḥ śāriputrasyaitadabhavat-yadi buddho'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmimaprameyāṇāmasaṁkhyeyānāṁ sattvānāmarthaṁ kṛtvā aprameyāṇyasaṁkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṁkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṁbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṁ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam, tatkathaṁ punaranena sthātavyaṁ, kathaṁ śikṣitavyamiti? atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṁ śāriputrametadavocat-tatkiṁ manyase āyuṣman śāriputra kva tathāgato'rhan samyaksaṁbuddhaḥ sthitaḥ? āyuṣmān śāriputra āha-na kvacidāyuṣman subhūte tathāgato'rhan samyaksaṁbuddhaḥ sthitaḥ| tatkasya heto? apratiṣṭhitamānaso hi tathāgato'rhan samyaksaṁbuddhaḥ| sa naiva saṁskṛte dhātau sthito nāpyasaṁskṛte dhātau sthito na ca tato vyutthitaḥ||

atha khalvāyuṣmān subhūtirāyuṣmantaṁ śāriputrametadavocat-evameva āyuṣman śāriputra bodhisattvena mahāsattvena sthātavyam, evaṁ śikṣitavyam-yathā tathāgato'rhan samyaksaṁbuddho na kvacitsthito nāsthito na viṣṭhito nāviṣṭhitaḥ, tathā sthāsyāmītyevamanena śikṣitavyam| yathā tathāgatasthānaṁ tathā sthāsyāmīti, tathā śikṣiṣye iti, yathā tathāgatasthānaṁ tathā sthāsyāmīti, tathā śikṣiṣye iti, yathā tathāgatasthānaṁ tathā sthāsyāmīti susthito'sthānayogeneti evamatra bodhisattvena mahāsattvena sthātavyamevaṁ śikṣitavyam| evaṁ hi śikṣamāṇo bodhisattvo mahāsattvo viharatyanena prajñāpāramitāvihāreṇa avirahitaścānena manasikāreṇeti||

atha khalu tatra parṣadi keṣāṁciddevaputrāṇāmetadabhūt-yāni tāni yakṣāṇāṁ yakṣabhāṣitāni yakṣarutāni yakṣapadāni yakṣamantritāni yakṣapravyāhṛtāni, tāni vijñāyante jalpyamānāni| na punaridaṁ vijñāyate yatsubhūtiḥ sthaviro bhāṣate pravyāharati deśayatyupadiśati| atha khalvāyuṣmān subhūtirbuddhānubhāvena teṣāṁ devaputrāṇāmimamevaṁrūpaṁ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma-na vijñāyate na vijñāyate idaṁ devaputrāḥ| tathā hi nātra kiṁcitsūcyate, nātra kiṁcit śrūyate||

atha khalu teṣāṁ devaputrāṇāṁ punarevaitadabhūt-uttānīkariṣyati bata ayamāryasubhūtiḥ| uttānīkariṣyati batāyamāryasubhūtiriti| dūrāddūrataramāryasubhūtiḥ praviśati, sūkṣmātsūkṣmataram| gambhīrādgambhīrataramāryasubhūtiḥ praviśati deśayati bhāṣata iti| atha khalvāyuṣmān subhūtirbuddhānubhāvena punarapi teṣāmeva devaputrāṇāṁ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma-tena hi devaputrāḥ yaḥ srotaāpattiphalaṁ prāptukāmaḥ srotaāpattiphale sthātukāmaḥ, sa nemāṁ kṣāntimanāgamya....peyālam| yaḥ sakṛdāgābhiphalaṁ prāptukāmaḥ, sakṛdāgāmiphale sthātukāmaḥ, yo'nāgāmiphalaṁ prāptukāmo'nāgāmiphale sthātukāmaḥ, yo'rhattvaṁ prāptukāmo'rhattve sthātukāmaḥ, yaḥ pratyekabodhiṁ prāptukāmaḥ pratyekabodhau sthātukāmaḥ, sa nemāṁ kṣāntimanāgamya.....| yo'nuttarāṁ samyaksaṁbodhiṁ prāptukāmo'nuttarāyāṁ samyaksaṁbodhau sthātukāmaḥ, sa nemāṁ kṣāntimanāgamya.............||

atha khalu punarapi teṣāṁ devaputrāṇāmetadabhavat-kiṁrūpā asya āryasubhūterdhārmaśravaṇikā eṣṭavyāḥ? atha khalvāyuṣmān subhūtirbuddhānubhāvena teṣāṁ devaputrāṇāṁ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma-māyānirmitasadṛśā hi devaputrā mama dhārmaśravaṇikā eṣṭavyāḥ| tatkasya hetoḥ? tathā hi te naiva śroṣyanti na ca sākṣātkariṣyanti||

atha khalu te devaputrā āyuṣmantaṁ subhūtimetadavocan-kiṁ punarārya subhūte māyopamāste sattvā na te māyā? evamukte āyuṣmān subhūtistān devaputrānetadavocat-māyopamāste devaputrāḥ sattvāḥ| svapnopamāste devaputrāḥ sattvāḥ| iti hi māyā ca sattvāśca advayametadadvaidhīkāram, iti hi svapnaśca sattvāśca advayametadadvaidhīkāram| sarvadharmā api devaputrā māyopamāḥ svapnopamāḥ| srotaāpanno'pi māyopamaḥ svapnopamaḥ| srotaāpattiphalamapi māyopamaṁ svapnopamam| evaṁ sakṛdāgāmyapi sakṛdāgāmiphalamapi, anāgāmyapi anāgāmiphalamapi, arhannapi arhattvamapi māyopamaṁ svapnopamam| pratyekabuddho'pi māyopamaḥ svapnopamaḥ| pratyekabuddhatvamapi māyopamaṁ svapnopamam| samyaksaṁbuddho'pi māyopamaḥ svapnopamaḥ| samyaksaṁbuddhatvamapi māyopamaṁ svapnopamam| atha khalu devaputrā āyuṣmantaṁ subhūtimetadavocan-samyaksaṁbuddho'pyārya subhūte māyopamaḥ svapnopama iti vadasi? samyaksaṁbuddhatvapi māyopamaṁ svapnopamamiti vadasi? subhūtirāha-nirvāṇamapi devaputrā māyopamaṁ svapnopamamiti vadāmi, kiṁ punaranyaṁ dharmam| te devaputrā āhuḥ-nirvāṇamapyārya subhūte māyopamaṁ svapnopamamiti vadasi? āyuṣmān subhūtirāha-tadyadi devaputrā nirvāṇādapyanyaḥ kaściddharmo viśiṣṭataraḥ syāt, tamapyahaṁ māyopamaṁ svapnopamamiti vadeyam| iti hi devaputrā māyā ca nirvāṇaṁ ca advayametadadvaidhīkāram| iti hi svapnaśca nirvāṇaṁ ca advayametadadvaidhīkāram||

atha khalvāyuṣmān śāriputraḥ, āyuṣmāṁśca pūrṇo maitrāyaṇīputraḥ, āyuṣmāṁśca mahākoṣṭhilaḥ, āyuṣmāṁśca mahākātyāyanaḥ, āyuṣmāṁśca mahākāśapaḥ, anye ca mahāśrāvakā anekairbodhisattvasahasraiḥ sārdhamāyuṣmantaṁ subhūtiṁ sthaviramāmantrayante sma-ke'syā āyuṣman subhūte prajñāpāramitāyā evaṁ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti? atha khalvāyuṣmānānandastān sthavirānetadavocat-te khalvāyuṣmanto veditavyā avinivartanīyā bodhisattvā mahāsattvāḥ, dṛṣṭisaṁpannā vā pudgalāḥ, arhanto vā kṣīṇāsravāḥ, ye'syāḥ prajñāpāramitāyā evaṁ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti||

atha khalvāyuṣmān subhūtiḥ sthavirastān sthavirānetadavocat-nāsyā āyuṣmantaḥ prajñāpāramitāyā evaṁ nirdiśyamānāyāḥ kecitpratyeṣakā bhaviṣyanti| tatkasya hetoḥ? tathā hi-atra na kaściddharmaḥ sūcyate, na kaściddharmaḥ paridīpyate, na kaściddharmaḥ prajñapyate| tadyathaivātra na kaściddharmaḥ sūcyate, na kaściddharmaḥ paridīpyate, na kaściddharmaḥ prajñapyate, tathaivāsyāḥ prajñāpāramitāyā evaṁ nirdiśyamānāyā na kaścitpratyeṣako bhaviṣyati||

atha khalu śakrasya devānāmindrasyaitadabhūt- asya dharmaparyāyasya āryeṇa subhūnitā bhāṣyamāṇasya pūjārthaṁ yannvahaṁ puṣpāṇyabhinirmāya āryaṁ subhūtimabhyavakireyamiti| atha khalu śakro devānāmindrastasyāṁ velāyāṁ puṣpāṇyabhinirmāya āyuṣmantaṁ subhūtimabhyavākirat| atha khalvāyuṣmataḥ subhūteḥ sthavirasya śakraṁ devānāmindramanuvyāharaṇāyaitadabhūt-na khalu punarimāni puṣpāṇi mayā trāyastriṁśeṣu deveṣu pracaranti dṛṣṭapūrvāṇi, yānīmāni śakreṇa devānāmindreṇa abhyavakīrṇāni| nirmitānyetāni puṣpāṇi| naitāni puṣpāṇi vṛkṣagulmalatānirjātāni, yāni śakreṇa devānāmindreṇābhyavakīrṇāni, manomayānyetāni puṣpāṇīti| atha khalu śakro devānāmindra āyuṣmataḥ subhūteścetasaiva cetaḥparivitarkamājñāya āyuṣmantaṁ subhūtimetadavocat-anirjātānyetānyārya subhūte puṣpāṇi| tatkasya hetoḥ? na hi manonirjātāni kānicitpuṣpāṇi, nāpi vṛkṣagulmalatānirjātāni| atha khalvāyuṣmān subhūtiḥ śakraṁ devānāmindrametadavocat-yattvaṁ kauśika evaṁ vadasi-anirjātānyetāni puṣpāṇi, naitāni manonirjātāni, nāpi vṛkṣagulmalatānirjātānīti| yatkauśika anirjātaṁ na tatpuṣpam| atha khalu śakrasya devānāmindrasyaitadabhūt-gambhīraprajño batāyamāryaḥ subhūtiḥ| tāṁ ca nāma padaprajñaptiṁ nirdiśati, tāṁ ca na virodhayati, tāṁ cottānīkaroti, tāmeva copadiśati| atha khalu śakro devānāmindra āyuṣmataṁ subhūtimetadavocat-evametadārya subhūte, evametat| evaṁ cātra bodhisattvena mahāsattvena śikṣitavyaṁ yathā āryasubhūtirupadiśati| evamukte āyuṣmān subhūtiḥ śakraṁ devānāmindrametadavocat-evametatkauśika, evametat| evamatra bodhisattvena mahāsattvena śikṣitavyam| evaṁ śikṣamāṇaḥ kauśika bodhisattvo mahāsattvo na srotaāpattiphale śikṣate, na sakṛdāgāmiphale, na anāgāmiphale, nāhartve śikṣate, na pratyekabuddhatve śikṣate, na buddhatve śikṣate| yo nāsu bhūmiṣu śikṣate, sa buddhatve sarvajñatve vā śikṣate| yo buddhatve sarvajñatve vā śikṣate, so'prameyeṣvasaṁkhyeyeṣu buddhadharmeṣu śikṣate| yo'prameyeṣvasaṁkhyeyeṣu buddhadharmeṣu śikṣate, sa na rūpasya vivṛddhaye śikṣate, na parihāṇāya| evaṁ sa na vedanāyā na saṁjñāyā na saṁskārāṇām| sa na vijñānasya vivṛddhaye śikṣate, na parihāṇāya| yo na rūpasya vivṛddhaye śikṣate na parihāṇāya| evaṁ na vedanāyā na saṁjñāyā na saṁskārāṇām| yo na vijñānasya vivṛddhaye śikṣate na parihāṇāya, sa na rūpasya parigrahāya śikṣate notsargāya| evaṁ sa na vedanāyā na saṁjñāyā na saṁskārāṇām| sa na vijñānasya parigrahāya śikṣate, notsargāya, nāpi kasyaciddharmasya parigrahāya śikṣate, notpādāya nāntardhānāya śikṣate| yo na kasyaciddharmasya parigrahāya śikṣate, notpādāya nāntardhānāya śikṣate, sa na sarvajñatāyā api parigrahāya śikṣate, notpādāya nāntardhānāya śikṣate| evaṁ śikṣamāṇo bodhisattvo mahāsattvaḥ sarvajñatāyāṁ śikṣate, sarvajñatāyāṁ niryāsyati||

atha khalvāyuṣmān śāriputra āyuṣmantaṁ subhūtimetadavocat-ya āyuṣman subhūte bodhisattvo mahāsattvo na kasyaciddharmasya parigrahāya śikṣate, notpādāya nāntardhānāsya śikṣate, sa na sarvajñatāyā api parigrahāya śikṣate, notpādāya nāntardhānāya śikṣate| evaṁ śikṣamāṇa āyuṣmān subhūte bodhisattvo mahāsattvaḥ sarvajñatāyāṁ śikṣate, sarvajñatāyāṁ niryāsyati||

āyuṣmān subhūtirāha-evametadāyuṣman śāriputra, evametat| ya āyuṣman śāriputra bodhisattvo mahāsattvo na kasyaciddharmasya parigrahāya śikṣate, notpādāya nāntardhānāya śikṣate, sa na sarvajñatāyā api parigrahāya śikṣate, notpādāya nāntardhānāya śikṣate| sarvabuddhadharmāṇāmapi na parigrahāya śikṣate, notpādāya nāntardhānāya śikṣate| evaṁ cāyuṣman śāriputra śikṣamāṇo bodhisattvo mahāsattvaḥ sarvajñatāyāṁ śikṣate, sarvajñatāyāṁ niryāsyati||

atha khalu śakro devānāmindra āyuṣmantaṁ śāriputrametadavocat-prajñāpāramitā ārya śāriputra bodhisattvena mahāsattvena kuto gaveṣitavyāḥ? śāriputra āha-prajñāpāramitā kauśika bodhisattvena mahāsattvena āyuṣmataḥ subhūteḥ parivartādgaveṣitavyā| evamukte śakro devānāmindra āyuṣmantaṁ śāriputrametadavocat-kasyaiṣa ārya śāriputra anubhāvo veditavyaḥ? kasyaitadadhiṣṭhānaṁ veditavyaṁ yadāryasubhūtiḥ prajñāpāramitāṁ bhāṣate? āyuṣmān śāriputra āha-tathāgatasyaiṣa kauśika anubhāvo veditavyaḥ| tathāgatasyaitadadhiṣṭhānaṁ veditavyaṁ yadāyuṣmān subhūtiḥ prajñāpāramitāṁ bhāṣate| atha khalvāyuṣmān subhūtiḥ śakraṁ devānāmindrametadavocat-yatkauśika evaṁ vadasi-kasyaiṣo'nubhāvo veditavyaḥ, kasyaitadanuṣṭhānaṁ veditavyaṁ yadāryasubhūtiḥ prajñāpāramitāṁ bhāṣate iti ? tathāgatasyaiṣa kauśika anubhāvo veditavyaḥ| tathāgatasyaitadadhiṣṭhānaṁ veditavyaṁ yadahaṁ prajñāpāramitāṁ bhāṣe| yadapi kauśika evaṁ vadasi-prajñāpāramitā bodhisattvena mahāsattvena kuto gaveṣitavyeti? prajñāpāramitā kauśika bodhisattvena mahāsattvena na rūpādgaveṣitavyā nāpyanyatra rūpādgaveṣitavyā| evaṁ na vedanāyā na saṁjñāyā na saṁskārebhyaḥ na vijñānādgaveṣitavyāḥ, nāpyanyatra vijñānādgaveṣitavyā| tatkasya hetoḥ? tathā hi na rūpaṁ prajñāpāramitā, nāpyanyatra rūpātprajñāpāramitā| evaṁ na vedanā na saṁjñā na saṁskārāḥ| na vijñānaṁ prajñāpāramitā, nāpyanyatra vijñānātprajñāpāramitā||

evamukte śakro devānāmindra āyuṣmantaṁ subhūtimetadavocat-mahāpāramiteyamārya subhūte yaduta prajñāpāramitā| apramāṇapāramiteyamārya subhūte yaduta prajñāpāramitā| aparimāṇapāramiteyamārya subhūte yaduta prajñāpāramitā| anantapāramiteyamārya subhūte yaduta prajñāpāramitā| sthaviraḥ subhūtirāha-evametatkauśika, evametat| mahāpāramiteyaṁ kauśika yaduta prajñāpāramitā| apramāṇapāramiteyaṁ kauśika yaduta prajñāpāramitā| aparimāṇapāramiteyaṁ kauśika yaduta prajñāpāramitā| anantapāramiteyaṁ kauśika yaduta prajñāpāramitā| tatkasya hetoḥ? rūpamahattayā hi kauśika mahāpāramiteyaṁ yaduta prajñāpāramitā| evaṁ vedanāsaṁjñāsaṁskārāḥ| vijñānamahattayā hi kauśikamahāpāramiteyaṁ yaduta prajñāpāramitā| rūpāpramāṇatayā kauśika apramāṇapāramiteyaṁ yaduta prajñāpāramitā| evaṁ vedanāsaṁjñāsaṁskārāḥ| vijñānāpramāṇatayā kauśika apramāṇapāramiteyaṁ yaduta prajñapāramitā| rūpāparimāṇatayā kauśika aparimāṇapāramiteyaṁ yaduta prajñāpāramitā| evaṁ vedanāsaṁjñāsaṁskārāḥ| vijñānāparimāṇatayā kauśika aparimāṇapāramiteyaṁ yaduta prajñapāramitā| rūpānantatayā kauśika anantapāramiteyaṁ yaduta prajñāpāramitā| evaṁ vedanāsaṁjñāsaṁskārāḥ| vijñānānantatayā kauśika anantapāramiteyaṁ yaduta prajñāpāramitā| evaṁ mahāpāramiteti kauśika nābhiniviśate| evamapramāṇapāramiteti, evamaparimāṇapāramiteti, evamanantapāramiteti nābhiniviśate| tasmātkauśika mahāpāramiteyam, apramāṇapāramiteyam, aparimāṇapāramiteyam, anantapāramiteyaṁ yaduta prajñāpāramitā||

ārambaṇānantatayā kauśika anantapāramiteyaṁ yaduta prajñāpāramitā| sattvānantatayā kauśika anantapāramiteyaṁ yaduta prajñāpāramitā| kathaṁ punaḥ kauśika ārambaṇānantatayā anantapāramiteyaṁ yaduta prajñāpāramitā? sarvadharmāṇāṁ hi kauśika yato nānto na madhyaṁ na paryavasānamupalabhyate, tataḥ kauśika anantapāramiteyaṁ yaduta prajñāpāramitā| anena kauśika paryāyeṇa ārambaṇānantatayā anantapāramiteyaṁ yaduta prajñāpāramitā| punaraparaṁ kauśika yasmātsarvadharmā anantā aparyantāḥ, na teṣāmanto vā madhyaṁ vā paryavasānaṁ vā upalabhyate, tasmātkauśika anantapāramiteyaṁ yaduta prajñāpāramitā| tatkasya hetoḥ? rūpasya hi kauśika nānto na madhyaṁ na paryavasānamupalabhyate| evaṁ vedanāyāḥ saṁjñāyāḥ saṁskārāṇām| vijñānasya hi kauśika nānto na madhyaṁ na paryavasānamupalabhyate| anenāpi kauśika paryāyeṇa ārambaṇānantatayā anantapāramiteyaṁ yaduta prajñāpāramitā||

punaraparaṁ kauśika sattvo'nanto'paryantaḥ| tatkasya hetoḥ? na hi sattvasyānto vā madhyaṁ vā paryavasānaṁ vopalabhyate| tasmātkauśika sattvānantatayā anantapāramiteyaṁ yaduta prajñāpāramitā| atha khalu śakro devānāmindra āyuṣmantaṁ subhūtimetadavocat-kathamāyuṣman subhūte sattvānantatayā anantapāramiteyaṁ yaduta prajñāpāramitā? sthaviraḥ subhūtirāha-na hi kauśika gaṇanāyogena vā gaṇanābahutvena vā sattvānantatayā anantapāramiteyaṁ yaduta prajñāpāramitā||

śakra āha-kathaṁ tarhīdānīmārya subhūte sattvānantatayā anantapāramiteyaṁ yaduta prajñāpāramitā? sthaviraḥ subhūtirāha-tatkaṁ manyase kauśika katamasyaitaddharmasyādhivacanaṁ yaduta sattvaḥ sattva iti? śakra āha-naitadārya subhūte dharmasyādhivacanaṁ na adharmādhivacanaṁ yaduta sattvaḥ sattva iti| āgantukametannāmadheyaṁ prakṣiptam| avastukametannāmadheyaṁ prakṣiptam| anātmīyametannāmadheyaṁ prakṣiptam| anārambaṇametannāmadheyaṁ prakṣiptaṁ yaduta sattvaḥ sattva iti| sthaviraḥ subhūtirāha-tatkiṁ manyase kauśika kācidatra sattvaparidīpanā kṛtā ? śakra āha-no hīdamārya subhūte| subhūtirāha-yatra kauśika na kācitsattvaparidīpanā kṛtā, tatra kā sattvānantatā? sacetkauśika tathāgato'rhan samyaksaṁbuddho'nantavijñaptighoṣeṇa gambhīranirghoṣeṇa svareṇa gaṅgānadīvālukopamān kalpānapi vitiṣṭhamānaḥ sattvaḥ sattva iti vācaṁ bhāṣeta, api nu tatra kaścitsattva utpanno va utpatsyate vā utpadyate vā, niruddho vā nirotsyate vā nirudhyate vā? śakra āha-no hīdamārya subhūte| tatkasya hetoḥ? ādiśuddhatvādādipariśuddhatvātsattvasya| subhūtirāha-anenāpi kauśika paryāyeṇa evaṁ sattvānantatayā anantapāramiteyaṁ yaduta prajñāpāramitā| evaṁ ca punaḥ kauśika sattvānantatayā prajñāpāramitānantatā veditavyā||

atha khalu sendrakā devāḥ sabrahmakāḥ saprajāpatikāḥ sarṣinaranārīgaṇāstrirudānamudānayanti sma-aho dharmaḥ, aho dharmaḥ, aho dharmasya dharmatā| yastathāgatasya prādurbhāvaḥ, sa āryeṇa subhūtinā sthavireṇa subhāṣiteneha sūcyate deśyate prakāśyate prabhāvyate| tathāgataṁ taṁ vayaṁ bhagavan bodhisattvaṁ mahāsattvamadyāgreṇa dhārayiṣyāmo yo'nayā prajñāpāramitayā avirahito bhaviṣyati, yo'pi ca anena bodhisattvo mahāsattvaḥ prajñāpāramitāvihāreṇa vihariṣyati||

atha khalu bhagavāṁstān sendrakān sabrahmakān saprajāpatikān sarṣinaranārīgaṇānāmantrayate sma-evametaddevaputrāḥ, evametat| yadāhaṁ devaputrā dīpaṁkarasya tathāgatasyārhataḥ samyaksaṁbuddhasyāntike dīpavatyāṁ rājadhānyāmantarāyaṇamadhyagato'nayā prajñāpāramitayā avirahito'bhūvam, tadāhaṁ dīpaṁkareṇa tathāgatenārhatāṁ samyaksaṁbuddhena vyākṛto'nuttarāyāṁ samyaksaṁbodhau-bhaviṣyasi tvaṁ māṇava anāgate'dhvani asaṁkhyeyaiḥ kalpaiḥ śākyamunirnāma tathāgato'rhan samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyānāṁ ca buddho bhagavāniti| atha khalu te devaputrā bhagavantametadavocan-āścaryaṁ bhagavan, paramāścaryaṁ sugata| yāvadiyaṁ prajñāpāramitā bodhisattvānāṁ mahāsattvānāṁ sarvajñatāyā āhārikā anuparigrāhikā ceti||

āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāṁ śakraparivarto nāma dvitīyaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4358

Links:
[1] http://dsbc.uwest.edu/node/4390