Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > prathamaṁ prakaraṇam

prathamaṁ prakaraṇam

Parallel Devanagari Version: 
प्रथमं प्रकरणम् [1]

nāgārjunīyaṁ
madhyamakaśāstram |

ācāryacandrakīrtiviracitayā prasannapadākhyavyākhyayā
saṁvalitam |

1
pratyayaparīkṣā nāma prathamaṁ prakaraṇam |
āryamañjuśriye kumārabhūtāya namaḥ |
yo'ntadvayāvāsavidhūtavāsaḥ saṁbuddhadhīsāgaralabdhajanmā |
saddharmatoyasya gabhīrabhāvaṁ yathānubuddhaṁ kṛpayā jagāda ||1||

yasya darśanatejāṁsi paravādimatendhanam |
dahantyadyāpi lokasya mānasāni tamāṁsi ca ||2||

yasyāsamajñānavacaḥśaraughā nighnanti niḥśeṣabhavārisenām |
tridhāturājyaśriyamādadhānā vineyalokasya sadevakasya ||3||

nāgārjunāya praṇipatya tasmai tatkārikāṇāṁ vivṛtiṁ kariṣye |
uttānasatprakriyavākyanaddhāṁ tarkānilāvyākulitāṁ prasannām ||4||

tatra 'na svato nāpi parato na dvābhyām' ityādi vakṣyamāṇaṁ śāstram | tasya kāni saṁbandhābhidhānaprayojanāni iti praśne, madhyamakāvatāravihitavidhinā advayajñānālaṁkṛtaṁ mahākaruṇopāyapuraḥsaraṁ prathamacittotpādaṁ tathāgatajñānotpattihetumādiṁ kṛtvā yāvadācāryanāgārjunasya viditāviparītaprajñāpāramitānīteḥ karuṇayā parāvabodhārthaṁ śāstrapraṇayanam, ityeṣa tāvacchāstrasya saṁbandhaḥ-

yacchāsti vaḥ kleśaripūnaśeṣānsaṁtrāyate durgatito bhavācca |
tacchāsanāttrāṇaguṇācca śāstrametadvayaṁ cānyamateṣu nāsti ||

iti | svayameva cācāryo vakṣyamāṇasakalaśāstrābhidheyārtha saprayojanamupadarśayan, tadaviparīta saṁprakāśatvena māhātmyamudbhāvya tatsvabhāvāvyatirekavartine paramagurave tathāgatāya śāstrapraṇayana nimittakaṁ praṇāmaṁ kartukāma āha-

anirodhamanutpādamanucchedamaśāśvatam |
anekārthamanānārthamanāgamamanirgamam ||

yaḥ pratītyasamutpādam

ityādi | tadatrānirodhādyaṣṭaviśeṣaṇaviśiṣṭaḥ pratītyasamutpādaḥ śāstrābhidheyārthaḥ | sarvaprapañcopaśamaśivalakṣaṇaṁ nirvāṇaṁ śāstrasya prayojanaṁ nirdiṣṭam |

taṁ vande vadatāṁ varam |
ityanena praṇāmaḥ | ityeṣa tāvacchokadvayasya samudāyārthaḥ ||

avayavārthastu vibhajyate | tatra niruddhirnirodhaḥ | kṣaṇabhaṅgo nirodha ityucyate | utpādanamutpādaḥ | ātmabhāvonmajjanamityarthaḥ | ucchittirucchedaḥ | prabandhavicchittirityarthaḥ | śāśvato nityaḥ | sarvakāle sthāṇurityarthaḥ | ekaścāsāvarthaścetyekārtho'bhinnārthaḥ | na pṛthagityarthaḥ | nānārtho bhinnārthaḥ | pṛthagityarthaḥ | āgatirāgamaḥ, viprakṛṣṭadeśāvasthitānāṁ saṁnikṛṣṭadeśāgamanam | nirgatirnirgamaḥ, saṁnikṛṣṭadeśāvasthitānāṁ viprakṛṣṭadeśagamanam | etirgatyarthaḥ, pratiḥ prāptyarthaḥ | upasargavaśena dhātvarthavipariṇāmāt-

upasargeṇa dhātvartho balādanyatra nīyate |
gaṅgāsalilamādhuryaṁ sāgareṇa yathāmbhasā ||

pratītyaśabdo'tra lyabantaḥ prāptāvapekṣāyāṁ vartate | samutpūrvaḥ padiḥ prādurbhāvārtha iti samutpādaśabdaḥ prādurbhāve vartate | tataśca hetupratyayāpekṣo bhāvānāmutpādaḥ pratītyasamutpādārthaḥ ||

apare tu bruvate-itirgamanaṁ vināśaḥ | itau sādhava ityāḥ | pratirvīpsārthaḥ | ityevaṁ taddhitāntamityaśabdaṁ vyutpādya prati prati ityānāṁ vināśināṁ samutpāda iti varṇayanti | teṣāṁ "pratītyasamutpādaṁ vo bhikṣavo deśayiṣyāmi" , " yaḥ pratītyasamutpādaṁ paśyati sa dharma paśyati " ityevamādau viṣaye vīpsārthasya saṁbhavāt samāsasadbhāvācca syājjyāyasī vyutpattiḥ | iha tu " cakṣuḥ pratītya rūpāṇi ca utpadyate cakṣurvijñānam " ityevamādau viṣaye sākṣādaṅgīkṛtārtha viśeṣe cakṣuḥ pratītyeti pratītyaśabda ekacakṣurindriyahetukāyāmapyekavijñānotpattāvabhīṣṭāyāṁ kuto vīpsārthatā ? prāptyarthastvanaṅgīkṛtārthaviśeṣe'pi pratītyaśabde saṁbhavati- prāpya saṁbhavaḥ, pratītya samutpāda iti | aṅgīkṛtārthaviśeṣe'pi saṁbhavati- cakṣuḥ pratītya, cakṣuḥ prāpya, cakṣū rūpaṁ cāpekṣyeti vyākhyānāt | taddhitānte cetyaśabde" cakṣuḥ pratītya rūpāṇi ca utpadyate cakṣurvijñānam" ityatra pratītyaśabdasyāvyayatvābhāvāt samāsāsadbhāvācca vibhaktiśrutau satyāṁ cakṣuḥ pratītya vijñānaṁ rūpāṇi ca iti nipātaḥ syāt | na caitadevam | ityavyayasyaiva lyabantasya vyutpattirabhyupeyā |

yastu -" vīpsārthatvātpratyupasargasya, eteḥ prāptyarthatvāt, samutpādaśabdasya ca saṁbhavārtha tvāt, tāṁstān pratyayān pratītya samutpādaḥ prāpya saṁbhava ityeke | prati prati vināśināmutpādaḥ pratītyasamutpāda ityanye"- iti paravyākhyānamanūdya dūṣaṇamabhidhatte, tasya parapakṣānuvādākauśalatvameva tāvatsaṁbhāvyate | kiṁ kāraṇam ? yo hi prāptyarthaṁ pratītyaśabdaṁ vyācaṣṭe, nāsau pratiṁ vīpsārthaṁ vyācaṣṭe, nāpyetiṁ prāptyartham, kiṁ tarhi pratiṁ prāptyartham , samuditaṁ ca pratītyaśabdaṁ prāptāveva varṇayati ||

tena idānīṁ prāpya saṁbhavaḥ pratītyasamutpāda ityevaṁ vyutpāditena pratītyasamutpādaśabdena yadi niravaśeṣasaṁbhavipadārthaparāmarśo vivakṣitaḥ, tadā tāṁ tāṁ hetupratyayasāmagrīṁ prāpya saṁbhava pratītya samutpāda iti vīpsāsaṁbandhaḥ kriyate | atha viśeṣaparāmarśaḥ, tadā cakṣuḥ prāpya rūpāṇi ceti na vīpsāyāḥ saṁbandha iti || evaṁ tāvadanuvādākauśalamācāryasya ||

etadvā ayuktam | kiṁ ca | ayuktametat "cakṣuḥ pratītya rūpāṇi ca utpadyate cakṣurvijñānam" iti, atrārthadvayāsaṁbhavāt iti yaduktaṁ dūṣaṇam, tadapi nopapadyate | kiṁ kāraṇam ? kathamanenaiva tatprāpteḥ saṁbhava iti yuktyanupādānena pratijñāmātratvāt | athāyamabhiprāyaḥ syāt arūpitvādvijñānasya cakṣuṣā prāptirnāsti, rūpiṇāmeva tatprāptidarśanāditi, etadapi na yuktam, ' prāptaphalo'yaṁ bhikṣuḥ ' ityatrāpi prāptyabhyupagamāt | prāpyaśabdasya ca apekṣyaśabdaparyāyatvāt |
prāptyarthasyaiva ācāryāryanāgārjunena pratītyaśabdasya

tattatprāpya yadutpannaṁ notpannaṁ tatsvabhāvataḥ |

ityabhyupagamāt | tato dūṣaṇamapi nopapadyate ityapare ||

yaccāpi svamataṁ vyavasthāpitam-"kiṁ tarhi, asmin sati idaṁ bhavati, asyotpādādidamutpadyate, iti idaṁpratyayatārthaḥ pratītyasamutpādārtha iti " , tadapi nopapadyate, pratītyasamutpāda śabdayoḥ pratyekamarthaviśeṣānabhidhānāt, tadvyutpādasya ca vivakṣitatvāt ||

athāpi rūḍhiśabdaṁ pratītyasamutpādaśabdamabhyupetya araṇyetilakādivadevamucyate , tadapi nopapannam, avayavārthānugatasyaiva pratītyasamutpādasya ācāryeṇa

tattatprāpya yadutpannaṁ notpannaṁ tatsvabhāvataḥ |

ityabhyupagamāt | atha

asminsatīdaṁ bhavati hrasve dīrgha yathā sati |

iti vyākhyāyamānena nanu tadevābhyupagataṁ bhavati, hrasvaṁ pratītya, hrasvaṁ prāpya , hrasvamapekṣya dīrghaṁ bhavatīti | tataśca yadeva dūṣyate tadevābhyupagamyate iti na yujyate | ityalaṁ prasaṅgena ||

tadevaṁ hetupratyayāpekṣaṁ bhāvānāmutpādaṁ paridīpayatā bhagavatā ahetvekahetuviṣamahetusaṁbhūtatvaṁ svaparobhayakṛtatvaṁ ca bhāvānāṁ niṣiddhaṁ bhavati, tanniṣedhācca sāṁvṛtānāṁ padārthānāṁ yathāvasthitaṁ sāṁvṛtaṁ svarūpamudbhāvitaṁ bhavati | sa evedānīṁ sāṁvṛtaḥ pratītyasamutpādaḥ svabhāvenānutpannatvād āryajñānāpekṣayā nāsminnirodho vidyate yāvannāsminnirgamo vidyate ityanirodhādibhiraṣṭābhirviśe ṣaṇairviśiṣyate | yathā ca nirodhādayo na santi pratītyasamutpādasya tathā sakalaśāstreṇa pratipādayiṣyati ||

anantaviśeṣaṇasaṁbhave'pi pratītyasamutpādasya aṣṭānāmevopādānameṣāṁ prādhānyena vivādāṅgabhūtatvāt | yathāvasthitapratītyasamutpādadarśane sati āryāṇāmabhidheyādilakṣaṇasya prapañcasya sarvathoparamāt, prapañcānāmupaśamo'sminniti sa eva pratītyasamutpādaḥ prapañcopaśama ityucyate | cittacaittānāṁ ca tasminnapravṛttau jñānajñeyavyavahāranivṛttau jātijarāmaraṇādiniravaśeṣopadravarahitatvāt śivaḥ | yathābhihitaviśeṣaṇasya pratītyasamutpādasya deśanākriyayā īpsitatamatvāt karmaṇā nirdeśaḥ ||

anirodhamanutpādamanucchedamaśāśvatam |
anekārthamanānārthamanāgamamanirgamam ||1||
yaḥ pratītyasamutpādaṁ prapañcopaśamaṁ śivam |
deśayāmāsa saṁbuddhastaṁ vande vadatāṁ varam ||2||

yathopavarṇitapratītyasamutpādāvagamācca tathāgatasyaivaikasyāviparītārthavāditvaṁ paśyan sarvapara pravādāṁśca bālapralāpānivāvetya atīva prasādānugata ācāryo bhūyo bhagavantaṁ viśeṣayati-vadatāṁ varamiti ||

atra ca nirodhasya pūrvaṁ prativedhaḥ utpādanirodhayoḥ paurvāparyāvasthāyāḥ siddhayabhāvaṁ dyotayitum | vakṣyati hi -

pūrvaṁ jātiryadi bhavejjarāmaraṇamuttaram |
nirjarāmaraṇā jātirbhavejjāyeta cāmṛtaḥ ||

iti | tasmānnāyaṁ niyamo yat pūrvamutpādena bhavitavyaṁ paścānnirodheneti ||

idānīmanirodhādiviśiṣṭapratītyasamutpādapratipipādayiṣayā utpādapratiṣedhena nirodhādi pratiṣedhasaukarya manyamāna ācāryaḥ prathamamevotpādaprativedhamārabhate | utpādo hi paraiḥ parikalpya mānaḥ svato vā parikalpyeta, parataḥ, ubhayataḥ, ahetuto vā parikalpyeta | sarvathā ca nopapadyata iti niścityāha-

na svato nāpi parato na dvābhyāṁ nāpyahetutaḥ |
utpannā jātu vidyante bhāvāḥ kkacana kecana ||3||

tatra jātviti kadācidityarthaḥ | kkacanaśabda ādhāravacanaḥ kkacicchabdaparyāyaḥ kecanaśabda ādheyavacanaḥ kecicchabdaparyāyaḥ | tataścaivaṁ saṁbandhaḥ - naiva svata utpannā jātu vidyante bhāvāḥ, kkacana, kecana | evaṁ pratijñātrayamapi yojyam ||

nanu ca- naiva svata utpannā ityavadhāryamāṇe parata utpannā ityaniṣṭaṁ prāpnoti | na prāpnoti prasajyapratiṣedhasya vivakṣitatvāt , parato'pyutpādasya pratiṣetsyamānatvāt | yayā copapattyā svata utpādo na saṁbhavati, sā-

tasmāddhi tasya bhavane na guṇo'sti kaści-
jjātasya janma punareva ca naiva yuktam |

ityādinā madhyamakāvatārādidvāreṇāvaseyā ||

ācāryabuddhapālitastvāha- na svata utpadyante bhāvāḥ, tadutpādavaiyarthyāt, atiprasaṅgadoṣācca | na hi svātmanā vidyamānānāṁ padārthānāṁ punarutpāde prayojanamasti | atha sannapi jāyeta, na kadācinna jāyeta iti ||

atraike dūṣaṇamāhuḥ- tadayuktam, hetudṛṣṭāntānabhidhānātparoktadoṣāparihārācca | prasaṅga vākyatvācca prakṛtārthaviparyayeṇa viparītārthasādhyataddharmavyaktau parasmādutpannābhāvājanmasāphalyāt janmaniro(bo ?) dhācceti kṛtāntavirodhaḥ syāt ||

sarvametaddūṣaṇamayujyamānaṁ vayaṁ paśyāmaḥ | kathaṁ kṛtvā? tatra yattāvaduktaṁ hetudṛṣṭāntānabhidhānāditi, tadayuktam | kiṁ kāraṇam? yasmātparaḥ svata utpattimabhyupagacchan, pṛcchayate-svata iti hetutvena tadeva cotpadyate iti? na ca vidyamānasya punarutpattau prayojanaṁ paśyāmaḥ, anavasthāṁ ca paśyāmaḥ | na ca tvayā utpannasya punarutpāda iṣyate'navasthā cāpyaniṣṭeti | tasmānnirupapattika eva tvadvādaḥ svābhyupagamavirodhaśceti | kimiti codite paronābhyupaiti yato hetudṛṣṭāntopādānasāphalyaṁ syāt? atha svābhyupagamavirodhacodanayāpi paro na nivartate, tadā nirlajjatayā hetudṛṣṭāntābhyāmapi naiva nivarteta | na conmattakena sahāsmākaṁ vivāda iti | tasmātsarvathā priyānumānatāmevātmanaḥ ācāryaḥ prakaṭayati asthāne'pyanumānaṁ praveśayan | na ca mādhyamikasya sataḥ svatantramanumānaṁ kartuṁ yuktaṁ pakṣāntarābhyupagamābhāvāt | tathoktamāryadevena-

sadasatsadasacceti yasya pakṣo na vidyate |
upālambhaścireṇāpi tasya vaktuṁ na śakyate ||

vigrahavyāvartanyāṁ coktam-

yadi kācana pratijñā syānme tata eva me bhaveddoṣaḥ |
nāsti ca mama pratijñā tasmānnaivāsti me doṣaḥ ||
yadi kiṁcidupalameyaṁ pravartayeyaṁ nivartayeyaṁ vā |
pratyakṣādibhirarthaistadabhāvānme'nupālambhaḥ ||

iti | yadā caivaṁ svatantrānumānānabhidhāyitvaṁ mādhyamikasya, tadā kutaḥ " nādhyātmikānyāyata nāni svata utpannāni" iti svatantrā pratijñā yasyāṁ sāṁkhyāḥ pratyavasthāpyante | ko'rya pratijñārthaḥ kiṁ kāryātmakatvātsvata uta kāraṇātmakatvāditi | kiṁ cātaḥ? kāryātmakāccet siddha sādhanam, kāraṇātmakāccet viruddhārthatā, kāraṇātmanā vidyamānasyaiva sarvasyotpattimata utpādāditi | kuto'smākaṁ vidyamānatvāditi heturyasya siddhasādhanaṁ viruddhārthatā vā syāt, yasya siddhasādhanasya yasyāśca viruddhārthatāyāḥ parihārārthaṁ yatnaṁ kariṣyāmaḥ | tasmātparoktadoṣāprasaṅgādeva tatparihāraḥ ācāryabuddhapālitena na varṇanīyaḥ ||

athāpi syāt- mādhyamikānāṁ pakṣahetudṛṣṭāntānāmasiddheḥ svatantrānumānānabhidhāyi tvāt svata utpattipratiṣedhapratijñātārthasādhanaṁ mā bhūdubhayasiddhena vānumānena parapratijñānirākaraṇam | parapratijñāyāstu svata evānumānavirodhacodanayā svata eva pakṣahetudṛṣṭāntadoṣarahitaiḥ pakṣādibhirbhavitavyam | tataśca tadanabhidhānāt taddoṣāparihārācca sa eva doṣa iti | ucyate | naitadevam | kiṁ kāraṇam? yasmād yo hi yamarthaṁ pratijānīte, tena svaniścayavadanyeṣāṁ niścayotpādanecchayā yayā upapattyā asāvartho'dhigataḥ saivopapattiḥ parasmai upadeṣṭavyā | tasmādeṣa tāvannyāyaḥ -yatpareṇaiva svābhyupagatapratijñātārthasādhanamupādeyam | na cāyaṁ (cānena?) paraṁ prati | hetudṛṣṭāntāsaṁbhavāt pratijñānusāratayaiva kevalaṁ svapratijñātārthasādhanamupādatta iti nirupapattikapakṣābhyupagamāt svātmāna mevāyaṁ kevalaṁ visaṁvādayan na śaknoti pareṣāṁ niścayamādhātumiti | idamevāsya spaṣṭataraṁ dūṣaṇaṁ yaduta svapratijñātārthasādhanāsāmarthyamiti kimatrānumānabādhodbhāvanayā prayojanam ? athāpyavaśyaṁ svato'numānavirodhadoṣa udbhāvanīyaḥ, so'pyudbhāvita evācāryabuddhapālitena | kathamiti cet, na svata utpadyante bhāvāḥ, tadutpādavaiyarthyāditi vacanāt, atra hi tadityanena svātmanā vidyamānasya parāmarśaḥ | kasmāditi cet, tathā hi tasya saṁgraheṇoktavākyasyaitadvivaraṇavākyam, na hi svātmanā vidyamānānāṁ punarutpāde prayojanamiti | anena ca vākyena sādhyasādhanadharmānugatasya paraprasiddhasya sādharmyadṛṣṭāntasyopādānam | tatra svātmanā vidyamānasyetyanena hetuparāmarśaḥ | utpāda vayarthyādityanena sādhyadharmaparāmarśaḥ || tatra yathā-anityaḥ śabdaḥ kṛtakatvāt | kṛtakatvamanityaṁ dṛṣṭaṁ yathā ghaṭaḥ | tathā ca kṛtakaḥ śabdaḥ | tasmātkṛtakatvādanitya iti kṛtakatvamatra upanayābhivyakto hetuḥ | evamihāpi-na svata utpadyante bhāvāḥ, svātmanā vidyamānānāṁ punarutpāda vaiyarthyāt | iha hi svātmanā vidyamānaṁ puro'vasthitaṁ ghaṭādikaṁ punarutpādānapekṣaṁ dṛṣṭam, tathā ca mṛtpiṇḍādyavasthāyāmapi yadi svātmanā vidyamānaṁ ghaṭādikamiti manyase, tadāpi tasya svātmanā vidyamānasya nāstyutpāda iti | evaṁ svātmanā vidyamānatvena upanayābhivyaktena punarutpādapratiṣedhāvyabhicāriṇā hetunā svata eva sāṁkhyasyānumānavirodhodbhāvanamanuṣṭhitameveti | tatkimucyate tadayuktaṁ hetudṛṣṭāntānabhidhānāditi?

na ca kevalaṁ hetudṛṣṭāntānabhidhānaṁ na saṁbhavati, paroktadoṣāparihāradoṣo na saṁbhavati | kathaṁ kṛtvā? sāṁkhyā hi naiva abhivyaktarūpasya puro'vasthitasya ghaṭasya punarabhivyaktimicchanti | tasyaiva ca iha dṛṣṭāntatvenopādānam, siddharūpatvāt | anabhivyaktarūpasya ca śaktirūpāpannasya utpattipratiṣedhaviśiṣṭasādhyatvāt kutaḥ siddhasādhanapakṣadoṣāśaṅkā, kuto vā hetorviruddhārthatāśaṅketi | tasmātsvato'numānavirodhacodanāyāmapi yathopavarṇitadoṣābhāvātparoktadoṣāparihārāsaṁbhava eva | ityasaṁbaddhamevaitaddūṣaṇamiti vijñeyam ||

ghaṭādikamityādiśabdena niravaśeṣotpitsupadārthasaṁgrahasya vivakṣitatvādanaikāntikatāpi paiṭādibhirnaiva saṁbhavati ||

athavā | ayamanyaḥ prayogamārgaḥ-puruṣavyatiriktāḥ padārthāḥ svata utpattivādinaḥ | tata eva na svata utpadyante | svātmanā vidyamānatvāt | puruṣavat | itīdamudāharaṇamudāhāryam ||

yadyapi ca abhivyaktivādina utpādapratiṣedho na bādhakaḥ, tathāpi abhivyaktāvutpādaśabdaṁ nipātya pūrvaṁ paścācca anupalabdhyupalabdhisādharmyeṇa utpādaśabdenābhivyakterevābhidhānādayaṁ pratiṣedho na abādhakaḥ ||

kathaṁ punarayaṁ yathoktārthābhidhānaṁ vinā vyastavicāro labhyata iti cet, taducyate | atha vākyāni kṛtāni, tāni mahārthatvādyathoditamarthaṁ saṁgṛhya pravṛttāni | tāni ca vyākhyāyamānāni yathoktamarthātmānaṁ prasūyanta iti nātra kiṁcidanupāttaṁ saṁbhāvyate ||

prasaṅgaviparītena cārthena parasyaiva saṁbandho nāsmākam | svapratijñāyā abhāvāt | tataśca siddhāntavirodhāsaṁbhavaḥ | parasya ca yāvadbahavo doṣāḥ prasaṅgaviparītāpattyā āpadyante, tāvadasmābhirabhīṣyata eveti | kuto nu khalu aviparītācāryanāgārjunamatānusāriṇaḥ ācāryabuddhapālitasya sāvakāśavacanābhidhāyitvam, yato'sya paro'vakāśaṁ labheta? niḥsvabhāvabhāvavādinā sasvabhāvabhāvavādinaḥ prasaṅge āpa(pā ?)dyamāne kutaḥ prasaṅgaviparītārthaprasaṅgitā ? na hi śabdāḥ dāṇḍapāśikā iva vaktāramasvatantrayanti, kiṁ tarhi satyāṁ śaktau vakturvivakṣāmanuvidhīyante | tataśca parapratijñāpratiṣedhamātraphalatvātprasaṅgāpādanasya nāsti prasaṅgaviparītārthāpattiḥ | tathā ca ācāryo bhūyasā prasaṅgāpattimukhenaiva parapakṣaṁ nirākaroti sma | tadyathā-

nākāśaṁ vidyate kiṁcitpūrvamākāśalakṣaṇāt |
alakṣaṇaṁ prasajyeta syātpūrvaṁ yadi lakṣaṇāt ||

rūpakāraṇanirmukte rūpe rūpaṁ prasajyate |
āhetukaṁ na cāstyarthaḥ kaścidāhetukaḥ kkacit ||

bhāvastāvanna nirvāṇaṁ jarāmaraṇalakṣaṇam |
prasajyetāsti bhāvo hi na jarāmaraṇaṁ vinā ||

ityādinā | atha arthavākyatvādācāryavākyānāṁ mahārthatve sati anekaprayoniṣpattihetutvaṁ parikalpyate, ācāryabuddhapālitavyākhyānānyapi kimiti na tathaiva parikalpyante?

atha syāt- vṛttikārāṇāmeṣa nyāyaḥ, yatprayogavākyavistarābhidhānaṁ kartavyamiti, etadapi nāsti, vigrahavyāvartanyā vṛttiṁ kurvatāpyācāryeṇa prayogavākyānabhidhānāt ||

api ca | ātmanastarkaśāstrātikauśalamātramāviścikīrṣayā aṅgīkṛtamadhyamakadarśanasyāpi yatsvatantraprayogavākyābhidhānaṁ tadatitarāmanekadoṣasamudāyāspadamasya tārkikasyopalakṣyate | kathaṁ kṛtvā ? tatra yattāvadevamuktam - atra prayogavākyaṁ bhavati - na paramārthataḥ ādhyātmikānyāyatanāni svata utpannāni, vidyamānatvāt, caitanyavaditi | kimartha punaratra paramārthata iti viśeṣaṇamupādīyate? lokasaṁvṛtyābhyupagatasya utpādasya apratiṣidhyamānatvāt, pratiṣedhe ca abhyupetabādhāprasaṅgāditi cet, naitadyuktam | saṁvṛtyāpi svata utpattyanabhyupagamāt | yathoktaṁ sūtre -

" sa cāyaṁ bījahetuko'ṅkura utpadyamāno na svayaṁkṛto na parakṛto nobhayakṛto nāpya hetusamutpanno niśvarakālāṇuprakṛtisvabhāvasaṁbhūtaḥ" iti |

tathā -
bījasya sato yathāṅkuro na ca yo bīju sa caiva aṅkuro |
na ca anyu tato na caiva tadevamanucchedaaśāśvatadharmatā ||

ihāpi vakṣyati -
pratītya yadyadbhavati na hi tāvattadeva tat |
na cānyadapi tattasmānnocchinnaṁ nāpi śāśvatam ||

iti ||

paramatāpekṣaṁ viśeṣaṇamiti cet, tadayuktam | saṁvṛtyāpi tadīyavyavasthānabhyupagamāt | satyadvayāviparītadarśanaparibhraṣṭā eva hi tīrthikā yāvadubhayathāpi niṣidhyante tāvad guṇa eva saṁbhāvyata iti | evaṁ paramatāpekṣamapi viśeṣaṇābhidhānaṁ na yujyate ||

na cāpi lokaḥ svatautpattiṁ pratipannaḥ, yatastadapekṣayāpi viśeṣaṇasāphalyaṁ syāt | loko hi svataḥ parata ityevamādikaṁ vicāramanavatārya kāraṇātkāryamutpadyate ityetāvanmātraṁ pratipannaḥ | evamācāryo'pi vyavasthāpayāmāsa | iti sarvathā viśeṣaṇavaiphalyameva niścīyate ||

api ca | yadi saṁvṛtyā utpattipratiṣedhanirācikīrṣuṇā viśeṣaṇametadupādīyate, tadā svato'siddhādhāre pakṣadoṣaḥ, āśrayāsiddhau vā hetudoṣaḥ syāt | paramārthataḥ svataścakṣurādyāyatanānāmanabhyupagamāt | saṁvṛtyā cakṣurādisadbhāvādadoṣa iti cet, paramārthata ityetattarhi kasya viśeṣaṇam? sāṁvṛtānāṁ cakṣurādīnāṁ paramārthata utpattipratiṣedhād utpattipratiṣedhaviśeṣaṇe paramārthagrahaṇamiti cet, evaṁ tarhi evameva vaktavyaṁ syāt-sāṁvṛtānāṁ cakṣurādīnāṁ paramārthato nāstyutpattiriti | na caivamucyate | ucyamāne'pi parairvastusatāmeva cakṣurādīnāmabhyupagamāt, prajñaptisatāmanabhyupagamāt parato'siddhādhāraḥ pakṣadoṣaḥ syāditi na yuktametat ||

atha syāt - yathā anityaḥ śabda iti dharmadharmisāmānyameva gṛhyate na viśeṣaḥ, viśeṣagrahaṇe hi sati anumānānumeyavyavahārābhāvaḥ syāt | tathā hi - yadi cāturmahābhautikaḥ śabdo gṛhyate, sa parasyāsiddhaḥ | athākāśaguṇo gṛhyate, sa bauddhasya svato'siddhaḥ | tathā vaiśeṣikasya śabdānityatāṁ pratijānānasya yadi kāryaḥ śabdo gṛhyate, sa parato'siddhaḥ | atha vyaṅgayaḥ, sa svato'siddhaḥ | evaṁ yathāsaṁbhavaṁ vināśo'pi yadi sahetukaḥ, sa bauddhasya svato'siddhaḥ | atha nirhetukaḥ, sa parasyāsiddha iti | tasmād yathātra dharmadharmisāmānyamātrameva gṛhyate, evamihāpi dharmimātramutsṛṣṭaviśeṣaṇaṁ grahīṣyata iti cet, naitadevam | yasmād yadaivotpādapratiṣedho'tra sādhyadharmo'bhipretaḥ, tadaiva dharmiṇastadādhārasya viparyāsamātrāsāditātmabhāvasya pracyutiḥ svayamevānenāṅgīkṛtā | bhinnau hi viparyāsāviparyāsau | tadyadā viparyāsena asatsattvena gṛhyate, taimirikeṇeva keśādi, tadā kutaḥ sadbhūtapadārthaleśasyāpyupalabdhiḥ? yadā ca aviparyāsādabhūtaṁ nādhyāropitaṁ vitaimirikeṇeva keśādi, tadā kuto'sadbhūtapadārthaleśasyāpyupalabdhiḥ, yena tadānīṁ saṁvṛtiḥ syāt ? ata evoktamācāryapādaiḥ -

yadi kiṁcidupalameyaṁ pravartayeyaṁ nivartayeyaṁ vā |
pratyakṣādibhirarthaistadabhāvānme'nupālambhaḥ ||iti||

yataścaivaṁ bhinnau viparyāsāviparyāsau, ato viduṣāmaviparītāvasthāyāṁ viparītasyāsaṁbhavātkutaḥ sāṁvṛtaṁ cakṣuḥ yasya dharmitvaṁ syāt ? iti na vyāvartate'siddhādhāre pakṣadoṣaḥ, āśrayāsiddho vā hetudoṣaḥ | ityaparihāra evāyam ||

nidarśanasyāpi nāsti sāmyam | tatra hi śabdasāmānyamanityatāsāmānyaṁ ca avivakṣita- viśeṣaṁ dvayorapi saṁvidyate | na tvevaṁ cakṣuḥ sāmānyaṁ śūnyatāśūnyatāvādibhyāṁ saṁvṛtyā aṅgīkṛtaṁ nāpi paramārthataḥ | iti nāsti nidarśanasya sāmyam ||

yaścāyamasiddhādhārapakṣadoṣodbhāvane vidhiḥ, eṣa eva sattvādityasya hetorasiddhārthatodbhāvane'pi yojyaḥ ||

itthaṁ caitadevam, yatsvayamaṣyanenāyaṁ yathokto'rtho'bhyupagatastārkikeṇa | santyevādhyātmikā yatanotpādakā hetvādayaḥ , tathā tathāgatena nirdeśāt | yaddhi yathā tathāgatenāsti nirdiṣṭaṁ tattathā, tadyathā śāntaṁ nirvāṇamiti ||

asya paropakṣiptasya sādhanasyedaṁ dūṣaṇamabhihitamanena - ko hi bhavatāmabhipreto'tra hetvarthaḥ? saṁvṛtyā tathā tathāgatena nirdeśāt, uta paramārthata iti ? saṁvṛtyā cet, svato hetorasiddhārthatā | paramārthataścet,

na sannāsanna sadasaddharmo nirvartate yadā |
sadasadubhayātmakakāryapratyayatvanirākaraṇāt, tadā -
kathaṁ nirvartako heturevaṁ sati hi yujyate ||

naivāsau nirvartako heturiti vākyārthaḥ | tataśca paramārthato nirvartyanirvartakatvāsiddheḥ asiddhārthatā viruddhārthatā vā hetoriti ||

yataścaivaṁ svayamevāmunā nyāyena hetorasiddhiraṅgīkṛtānena, tasmātsarveṣvevānumāneṣu vastu dharmopanyastahetukeṣu svata evaṁ hetvādīnāmasiddhatvāt sarvāṇyeva sādhanāni vyāhanyante | tadyathā - na paramārthataḥ parebhyastatpratyayebhyaḥ ādhyātmikāyatanajanma, paratvāt, tadyathā paṭasya | athavā - na pare paramārthena vivakṣitāḥ cakṣurādyādhyātmikāyatananirvartakāḥ pratyayā iti pratīyante, paratvāt, tadyathā tantvādaya iti | paratvādikamatra svata evāsiddham ||

yathā cānena - utpannā eva ādhyātmikā bhāvāḥ, tadviṣayiviśiṣṭavyavahārakaraṇāt -ityasya parābhihitasya hetorasiddhārthatāmudbhāvayiṣuṇā idamuktam, atha samāhitasya yoginaḥ prajñācakṣuṣā bhāvayāthātmyaṁ paśyataḥ utpādagatyādayaḥ santi paramārthata iti sādhyate, tadā tadviṣayiviśiṣṭavyavahāra karaṇāditi hetorasiddhārthatā, gaterapyutpādaniṣedhādeva niṣedhāditi | evaṁ svakṛtasādhane'pi paramārthato'gataṁ naiva gamyate, adhvatvāt, gatādhvavaditi adhvatvahetoḥ svata evāsiddhārthatā yojyā ||

na paramārthataḥ sabhāgaṁ cakṣū rūpaṁ paśyati, cakṣurindriyatvāt, tadyathā tatsabhāgam | tathā - na cakṣuḥ prekṣate rūpam, bhautikatvāt, rūpavat | kharasvabhāvā na mahī, bhūtatvāt, tadyathānirlaḥ, ityādiṣu hetvādyasiddhiḥ svata eva yojyā ||

sattvāditi cāyaṁ hetuḥ parato'naikāntikaḥ | kiṁ sattvāt caitanyavannādhyātmikānyāyatanāni svata utpadyantām, utāho ghaṭādivat svata utpadyantāmiti ghaṭādīnāṁ sādhyasamatvānnānaikāntikateti cet, naitadevam, tathānabhidhānāt ||

nanu ca yathā parakīyeṣvanumāneṣu dūṣaṇamuktam, evaṁ svānumāneṣvapi yathoktadūṣaṇaprasaṅge sati sa eva asiddhādhārāsiddhahetvādidoṣaḥ prāpnoti, tataśca yaḥ ubhayordoṣaḥ, na tenaikaścodyo bhavatīti sarvametaddūṣaṇamayuktaṁ jāyata iti | ucyate | svatantramanumānaṁ bruvatāmayaṁ doṣo jāyate | na vayaṁ svatantramanumānaṁ prayuñjmamahe parapratijñāniṣedhaphalatvādasmadanumānānām | tathā hi - paraḥ cakṣuḥ paśyatīti pratipannaḥ | sa tatprasiddhenaivānumānena nirākriyate - cakṣuṣaḥ svātmādarśanadharmamicchasi, paradarśanadharmāvinābhāvitvaṁ cāṅgīkṛtam, tasmād yatra yatra svātmādarśanaṁ tatra tatra paradarśanamapi nāsti, tadyathā ghaṭe, asti ca cakṣuṣaḥ svātmādarśanam, tasmāt paradarśanamapyasya naivāsti | tataśca svātmādarśanaviruddhaṁ nīlādiparadarśanaṁ svaprasiddhenaivānumānena virudhyata iti etāvanmātramasmadanūmānairudbhāvyata iti kuto'smatpakṣe yathoktadoṣāvatāraḥ, yataḥ samānadoṣatā syāt?

kiṁ punaḥ - anyataraprasiddhenāpyanumānenāstyanumānabādhā | asti , sā ca svaprasiddhenaiva hetunā, na paraprasiddhena, lokata evaṁ dṛṣṭatvāt | kadāciddhi loke arthipratyarthibhyāṁ pramāṇīkṛtasya sākṣiṇo vacanena jayo bhavati parājayo vā, kadācit svavacanena | paravacanena tu na jayo nāpi parājayaḥ | yathā ca loke, tathā nyāye'pi | laukikasyaiva vyavahārasya nyāyaśāstre prastutatvāt | ata eva kaiściduktam - na parataḥ prasiddhibalādanumānabādhā, paraprasiddhereva nirācikīrṣitatvāditi | yastu manyate - ya eva ubhayaniścitavādī, sa pramāṇaṁ dūṣaṇaṁ vā, nānyataraprasiddhasaṁdigdhavācī iti, tenāpi laukikīṁ vyavasthāmanurudhyamānena anumāne yathokta eva nyāyo'bhyupeyaḥ ||

tathā hi nobhayaprasiddhena vā āgamena bādhā, kiṁ tarhi svaprasiddhenāpi ||

svārthānumāne tu sarvatra svaprasiddhireva garīyasī, nobhayaprasiddhiḥ | ata eva tarkalakṣaṇābhidhānaṁ niṣprayojanam, yathāsvaprasiddhayā upapattyā buddhaistadanabhijñavineyajanānugrahāt | ityalaṁ prasaṅgena | prakṛtameva vyākhyāsyāmaḥ ||

parato'pi notpadyante bhāvāḥ | parābhāvādeva etacca -
na hi svabhāvo bhāvānāṁ pratyayādiṣu vidyate |

ityatra pratipādayiṣyati | tataśca parābhāvādeva nāpi parata utpadyante | api ca -
anyatpratītya yadi nāma paro'bhaviṣya -
jjāyeta tarhi bahulaḥ śikhino'ndhakāraḥ |
sarvasya janma ca bhavetkhalu sarvataśca
tulyaṁ paratvamakhile'janake'pi yasmāt ||

ityādinā [madhyamakāvatārāt] parata utpattipratiṣedho'vaseyaḥ ||

ācāryabuddhapālitastu vyācaṣṭe- na parata utpadyante bhāvāḥ, sarvataḥ sarvasaṁbhavaprasaṅgāt ācāryabhāvaviveko dūṣaṇamāha -tadatra prasaṅgavākyatvāt sādhyasādhanaviparyayaṁ kṛtvā, svataḥ ubhayataḥ ahetuto vā utpadyante bhāvāḥ, kutaścitkasyacidutpatteḥ, iti prākpakṣavirodhaḥ | anyathā sarvataḥ sarvasaṁbhavaprasaṅgāt ityasya sādhanadūṣaṇānantaḥpātitvādasaṁgatārthametat [iti] | etadapyasaṁgatārtham | pūrvameva pratipāditatvād dūṣaṇāntaḥpātitvācca parapratijñātārthadūṣaṇeneti yatkiṁcidetaditi na punaryatna āsthīyate ||

dvābhyāmapi nopajāyante bhāvāḥ, ubhayapakṣābhihitadoṣaprasaṅgāt pratyekamutpādāsāmarthyācca | vakṣyati hi -

syādubhābhyāṁ kṛtaṁ duḥkhaṁ syādekaikakṛtaṁ yadi | iti ||

ahetuto'pi notpadyante -
hetāvasati kāryaṁ ca kāraṇaṁ ca na vidyate |

iti vakṣyamāṇadoṣaprasaṅgāt,
gṛhyeta naiva ca jagadyadi hetuśūnyaṁ
syādyadvadeva gaganotpalavarṇagandhau ||

ityādidoṣaprasaṅgācca ||

ācāryabuddhapālitastvāha - ahetuto notpadyante bhāvāḥ, sadā ca sarvataśca sarvasaṁbhavaprasaṅgāt | atrācāryabhāvaviveko dūṣaṇamāha - atrāpi prasaṅgavākyatvāt yadi viparītasādhyasādhana vyaktivākyārtha iṣyate, tadā etaduktaṁ bhavati - hetuta utpadyante bhāvāḥ, kadācit kutaścit kasyacidutpatteḥ, ārambhasāphalyācca | seyaṁ vyākhyā na yuktā prāguktadoṣāditi | tadetadayuktam, pūrvoditaparihārādityapare ||

yaccāpi īśvarādīnāmupasaṁgrahārtham, tadāpi na yuktam | īśvarādīnāṁ svaparobhayapakṣeṣu yathābhyupagamamantarbhāvāditi ||

tasmāt prasādhitametannāstyutpāda iti | utpādāsaṁbhavācca siddho'nutpādādiviśiṣṭa pratītyasamutpāda iti ||

atrāha - yadyevamanutpādādiviśiṣṭaḥ pratītyasamutpādo vyavasthito bhavadbhiḥ, yattarhi bhagavatoktam - avidyāpratyayāḥ saṁskārā avidyānirodhātsaṁskāranirodha iti, tathā-
anityāśca te ( bata ?) saṁskārā utpādavyayadharmiṇaḥ |
utpadya hi nirudhyante teṣāṁ vyupaśamaḥ sukhaḥ ||

tathā - utpādādvā tathāgatānāmanutpādādvā tathāgatānāṁ sthitaivaiṣā dharmāṇāṁ dharmatā, eko dharmaḥ sattvasthitaye yaduta catvāra āhārāḥ, dvau dharmau lokaṁ pālayato hrīścāpatrāpyaṁ cetyādi, tathā - paralokādihāgamanamihalokācca paralokagamanamiti , evaṁ nirodhādiviśiṣṭaḥ pratītyasamutpādo deśito bhagavatā, sa kathaṁ na ni ( vi ?) rudhyata iti ? yata evaṁ nirodhādayaḥ pratītyasamutpādasyopalabhyante, ata evedaṁ madhyamakaśāstraṁ praṇītamācāryeṇa neyanītārthasūtrāntavibhāgopadarśanārtham | tatra ya ete pratītyasamutpādasyotpādādaya uktāḥ, na te vigatāvidyātimirānāsravaviṣayasvabhāvāpekṣayā, kiṁ tarhi avidyātimiropahatamatinayanajñānaviṣayāpekṣayā ||

tattvadarśanāpekṣayā tūktaṁ bhagavatā - etaddhi bhikṣavaḥ paramaṁ satyaṁ yaduta amoṣadharma nirvāṇam, sarvasaṁskārāśca mṛṣā moṣadharmāṇaḥ iti | tathā - nāstyatra tathatā vā avitathatā vā | moṣadharmaka mapyetat, pralopadharmakamapyetat, mṛṣāpyetat, māyeyaṁ bālalāpinī iti | tathā -

phenapiṇḍopamaṁ rūpaṁ vedanā budbudopamā |
marīcisadṛśī saṁjñā saṁskārāḥ kadalīnibhāḥ |
māyopamaṁ ca vijñānamuktamādityabandhunā || iti ||
evaṁ dharmān vīkṣamāṇo bhikṣurārabdhavīryavān |
divā vā yadi vā rātrau saṁprajānan pratismṛtaḥ |
pratividhyetpadaṁ śāntaṁ saṁskāropaśamaṁ śivam ||iti||

nirātmakatvācca dharmāṇāmityādi ||

yasyaivaṁ deśanābhiprāyānabhijñatayā saṁdehaḥ syāt - kā hyatra deśanā tattvārthā, kā nu khalu ābhiprāyikīti, yaścāpi mandabuddhitayā neyārthāṁ deśanāṁ nītārthāmavagacchati, tayorubhayorapi vineyajanayoḥ ācāryo yuktyāgamābhyāṁ saṁśayamithyājñānāpākaraṇārthaṁ śāstramidamārabdhavān ||

tatra 'na svataḥ' ityādinā yuktirupavarṇitā ||

tanmṛṣā moṣadharma yadbhagavānityabhāṣata |
sarve ca moṣadharmāṇaḥ saṁskārāstena te mṛṣā ||

pūrvā prajñāyate koṭirnetyuvāca mahāmuniḥ |
saṁsāro'navarāgro hi nāstyādirnāpi paścimam ||
kātyāyanāvavāde ca asti nāstīti cobhayam |
pratiṣiddhaṁ bhagavatā bhāvābhāvavibhāvinā ||

ityādinā āgamo varṇitaḥ ||

uktaṁ ca āryākṣayamatisūtre -

katame sūtrāntā neyārthāḥ katame nītārthāḥ ? ye sūtrāntā mārgavatārāya nirdiṣṭāḥ, ima ucyanteḥ neyārthāḥ | ye sūtrāntāḥ phalāvatārāya nirdiṣṭāḥ, ima ucyante neyārthāḥ | yāvad ye sūtrāntāḥ śūnya-tānimittāpraṇihitānabhisaṁskārājātānutpādābhāvanirātmaniḥ sattvanirjīvaniḥ pudgalāsvāmikavimokṣamukhā nirdiṣṭāḥ ta ucyante nītārthāḥ | iyamucyate bhadanta śāradvatīputra nītārthasūtrāntapratiśaraṇatā, na neyārthasūtrāntapratiśaraṇatā iti ||

tathā ca āryasamādhirājasūtre-
nītārthasūtrāntaviśeṣa jānati
yathopadiṣṭā sugatena śūnyatā |
yasmin punaḥ pudgalasattvapūruṣā
neyārthato jānati sarvadharmān ||

tasmādutpādādideśanāṁ mṛṣārthāṁ pratipādayituṁ pratītyasamutpādānudarśanamārabdhavānācāryaḥ ||

nanu ca - utpādādīnāmabhāve sati yadi sarvadharmāṇāṁ mṛṣātvapratipādanārthamidamārabdhavānācāryaḥ nanvevaṁ sati yanmṛṣā na tadastīti na santyakuśalāni karmāṇi, tadabhāvānna santi durgatayaḥ, na santi kuśalāni karmāṇi, tadabhāvānna santi sugatayaḥ, sugatidurgatyasaṁbhavācca nāsti saṁsāraḥ, iti sarvā rambhavaiyarthyameva sthāt | ucyate | saṁvṛtisatyavyapekṣayā lokasya idaṁsatyābhiniveśasya pratipakṣabhāvena mṛṣārthatā bhāvānāṁ pratipādyate'smābhiḥ | naiva tvāryāḥ kṛtakāryāḥ kiṁcidupalabhante yanmṛṣā amṛṣā vā syāditi | api ca | yena hi sarvadharmāṇāṁ mṛṣātvaṁ parijñātaṁ kiṁ tasya karmāṇi santi, saṁsāro vā asti? na cāpyasau kasyaciddharmassya astitvaṁ nāstitvaṁ vopalabhate | yathoktaṁ bhagavatā āryaratnakūṭasūtre-

cittaṁ hi kāśyapa parigaveṣyamāṇaṁ na labhyate | yanna labhyate tannopalabhyate | yannopalabhyate tannaiva atītaṁ na anāgataṁ na pratyutpannam | yannaivātītaṁ nānāgataṁ na pratyutpannam, tasya nāsti svabhāvaḥ | yasya nāsti svabhāvaḥ, tasya nāstyutpādaḥ | yasya nāstyutpādaḥ, tasya nāsti nirodhaḥ || iti vistaraḥ ||

yastu viparyāsānugamānmṛṣātvaṁ nāvagacchati, pratītya bhāvānā svabhāvamabhiniviśate, sa dharme dhvidaṁsatyābhiniveśādabhiniviṣṭaḥ san karmāṇyapi karoti, saṁsāre'pi saṁsarati, viparyāsāvasthitatvānna bhavyo nirvāṇamadhigantum ||

kiṁ punaḥ - mṛṣāsvabhāvā api padārthāḥ saṁkleśavyavadānanibandhanaṁ bhavanti | tadyathā māyāyuvatistatsvabhāvānabhijñānām, tathāgatanirmitaśca upacitakuśalamūlānām | uktaṁ hi dṛḍhādhyāśayaparipṛcchāsūtre -

tadyathā kulaputra māyākāranāṭake pratyupasthite māyākāranirmitāṁ striyaṁ dṛṣṭvā kaścidrāgaparītacittāḥ parṣacchāradyabhayena utthāyāsanādapakrāmet, so'pakramya tāmeva striyamaśubhato manasikuryāt, anityato duḥkhataḥ śūnyato'nātmato manasikuryāt | iti vistaraḥ ||

vinaye ca -
yantrakārakāritā yantrayuvatiḥ sadbhūtayuvatiśūnyā sadbhūtayuvatirūpeṇa pratibhāsate, tasya ca citrakārasya kāmarāgāspadībhūtā | tathā mṛṣāsvabhāvā api bhāvā bālānāṁ saṁkleśavyavadānanibandhanaṁ bhavanti ||

tathā āryaratnakūṭasūtre -

atha khalu tāni pañcamātrāṇi bhikṣuśatāni bhagavato dharmadeśanāmanavatarantyanavagāhamānānyanadhimucyamānāni utthāyāsanebhyaḥ prakrāntāni | atha bhagavān [tasyāṁ velāyāṁ] yena mārgeṇaite bhikṣavo gacchanti sma, tasmin mārge dvau bhikṣū nirmimīte sma ||

atha tāni pañca bhikṣuśatāni yena [mārgeṇa] tau dvau bhikṣū [nirmitakau] tenopasaṁkrāmanti sma | upasaṁkramya tāvavocan - kutrāyuṣmantau gamiṣyathaḥ? nirmitakāvavocatām - gamiṣyāva āvāmaraṇyāyataneṣu, tatra dhyānasukhasparśavihārairvihariṣyāvaḥ | yaṁ hi bhagavān dharmaṁ deśayati, tamāvāṁ nāvatarāvo nāvagāhāvahe nādhimucyāmahe uttrasyāvaḥ saṁtrāsamāpadyāvahe | atha tāni pañca bhikṣuśatānyetadavocan - vayamapyāyuṣmanto bhagavato dharmadeśanāṁ nāvatarāmo nāvagāhāmahe nādhimucyāmahe uttrasyāmaḥ saṁtrasyāmaḥ saṁtrāsamāpadyāmahe | tena vayamaraṇyāyataneṣu dhyānasukhasparśavihārairvihariṣyāmaḥ | nirmitakāvavocatām - tena hi āyuṣmantaḥ saṁgāsyāmo na vivadiṣyāmaḥ | avivādaparamā hi śramaṇasya dharmāḥ | kasyāyuṣmantaḥ prahāṇāya pratipannāḥ? tānyavocan - rāgadveṣamohānāṁ prahāṇāya vayaṁ pratipannāḥ | nirmitakāvavocatām - kiṁ punarāyuṣmatāṁ saṁvidyante rāgadveṣamohā yān kṣapayiṣyatha ? tānyavocan - na te'dhyātmaṁ na bahirdhā nobhayamantareṇopalabhyante, nāpi te'parikalpitā utpadyante | nirmitakāvavocatām - tena hi āyuṣmanto mā kalpayata, [ mā vikalpayata ] | yadā cāyuṣmanto na kalpayiṣyatha na vikalpayiṣyatha, tadā na raṁkṣyatha na viraṁkṣyatha | yaśca na rakto na viraktaḥ, sa śānta ityucyate | śīlamāyuṣmanto na saṁsarati na parinirvāti | samādhiḥ prajñā vimuktirvimuktijñānadarśana māyuṣmanto na saṁsarati na parinirvāti | ebhiścāyuṣmanto dharmairnirvāṇaṁ sūcyate | ete ca dharmāḥ śūnyāḥ prakṛtiviviktāḥ | prajahītaitāmāyuṣmantaḥ saṁjñāṁ yaduta parinirvāṇamiti | mā ca saṁjñāyāṁ saṁjñā kārṣṭa, mā ca saṁjñāyāṁ saṁjñāṁ parijñāsiṣṭa | yo hi saṁjñāyāṁ saṁjñāṁ parijānāti, saṁjñā bandhanamevāsya tadbhavati | saṁjñāvedayitanirodhasamāpattimāyuṣmantaḥ samāpadyadhvam | saṁjñāvedayitanirodhasamāpattisamāpannasya bhikṣornāstyuttarīkaraṇīyamiti vadāvaḥ ||

atha teṣāṁ pañcānāṁ bhikṣuśatānāmanupādāyāśravebhyaścittāni vimuktānyabhūvan | tāni vimuktacittāni yena bhagavāṁstenopasaṁkrāntāni | upasaṁkramya bhagavataḥ pādau śirasābhivandyaikānte nyasīdan |

athāyuṣmān subhūtistān | bhikṣūnetadavocat - kutrāyuṣmanto gatāḥ kuto vāgatāḥ te'vocan - na kkacidgamanāya na kutaścidāgamanāya bhadanta subhūte bhagavatā dharmo deśitaḥ āha - ko nāmāyuṣmatāṁ śāstā ? āhuḥ - yo notpanno na parinirvāsyati | āha - kathaṁ yuṣmābhi rdharmaḥ śrutaḥ ? āhuḥ - na bandhanāya na mokṣāya | āha - kena yūyaṁ vinītāḥ ? āhuḥ - yasya na kāyo na cittam | āha - kathaṁ yūyaṁ prayuktāḥ? āhuḥ - nāvidyāprahāṇāya na vidyotpādanāya | āha -kasya yūyaṁ śrāvakāḥ? āhuḥ - yena na prāptaṁ nābhisaṁbuddham | āha - ke yuṣmākaṁ sabrahmacāriṇaḥ? āhuḥ - ye traidhātuke nopavicaranti | āha - kiyaccireṇāyuṣmantaḥ parinirvāsyanti āhuḥ - yadā tathāgatanirmitāḥ parinirvāsyanti | āha -kṛtaṁ yuṣmābhiḥ karaṇīyam ? āhuḥ - ahaṁ kāramamakāraparijñānataḥ | āha - kṣīṇā yuṣmākaṁ kleśāḥ? āhuḥ - atyantakṣayātsarvadharmāṇām | āha - dharṣito yuṣmābhirmāraḥ ? āhuḥ - skandhamārānupalambhāt | āha - dharṣito yuṣmābhirmāraḥ ? āhuḥ - skandhamārānupalambhāt | āha - paricarito yuṣmābhiḥ śāstā ? āhuḥ - na kāyena na vācā na manasā | āha - viśodhitā yuṣmābhirdakṣiṇīyabhūmiḥ? āhuḥ - agrāhato'pratigrāhataḥ | āha - uttīrṇo yuṣmābhiḥ saṁsāraḥ? āhuḥ - anucchedato'śāśvatataḥ | āha - pratipannā yuṣmābhi rdakṣiṇīyabhūmiḥ? āhuḥ - sarvagrāhavinirmuktitaḥ | āha - kiṁgāmina āyuṣmantaḥ ? āhuḥ - yaṁgāminastathāgatanirmitāḥ | iti hyāyuṣmataḥ subhūteḥ paripṛcchatasteṣāṁ bhikṣūṇāṁ prativisarjayatāṁ tasyāṁ parṣadi aṣṭānāṁ bhikṣuśatānāmanupādāyāśravebhyaścittāni vimuktāni, dvātriṁśataśca prāṇisahasrāṇāṁ virajo vigatamalaṁ dharmacakṣurviśuddham | iti ||

ityevaṁ mṛṣāsvabhāvābhyāṁ tathāgatanirmitābhyāṁ bhikṣubhyāṁ pañcānāṁ bhikṣuśatānāṁ vyavadānanibandhanaṁ kṛtamiti ||

uktaṁ ca āryavajramaṇḍāyāṁ dhāraṇyām -

tadyathā mañjuśrīḥ kāṇḍaṁ ca pratītya mathanīṁ ca pratītya puruṣasya hastavyāyāmaṁ ca pratītya dhūmaḥ prādurbhavatīti agnirabhinirvartate | sa cāgnisaṁtāpo na kāṇḍasaṁniśrito na mathanīsaṁniśrito na puruṣahastavyāyāmasaṁniśritaḥ | evameva mañjuśrīḥ asadviparyāsamohitasya puruṣapudgalasya utpadyate rāgaparidāho dveṣaparidāho mohaparidāhaḥ | sa ca paridāho nādhyātmaṁ na bahirdhā nobhayamantareṇa sthitaḥ ||

api tu mañjuśrīḥ yaducyate moha iti, tatkena kāraṇenocyate moha iti? atyantamukto hi mañjuśrīḥ sarvadharmairmohastenocyate moha iti | tathā narakamukhā mañjuśrīḥ sarvadharmā idaṁ dhāraṇīpadam | āha - kathaṁ bhagavannidaṁ dhāraṇīpadam ? āha - narakā mañjuśrīḥ bālapṛgthajanairasadviparyāsaviṭhapitāḥ svavikalpasaṁbhūtāḥ | āha -kutra bhagavannarakāḥ samavasaranti? bhagavānāha - ākāśasamavasaraṇā mañjuśrīḥ narakāḥ | tatkiṁ manyase mañjuśrīḥ svavikalpasaṁbhūtā narakā uta svabhāvasaṁbhūtāḥ ? āha - svavikalpenaiva bhagavan sarvabālapṛthagjanāṁ narakatiryagyoniyamalokaṁ saṁjānanti | te ca asatsamāropeṇa duḥkhāṁ vedanāṁ vedayanti duḥkhamanubhavanti triṣvapyapāyeṣu ||

yathā cāhaṁ bhagavan narakān paśyāmi tathā nārakaṁ duḥkham | tadyathā bhagavan kaścideva puruṣaḥ suptaḥ svapnāntaragato narakagatamātmānaṁ saṁjānīte | sa tatra kkathitāyāṁ saṁprajvalitāyāmanekapauruṣāyāṁ lohakumbhyāṁ prakṣiptamātmānaṁ saṁjānīyāt | sa tatra kharāṁ kaṭukāṁ tīvrāṁ duḥkhāṁ vedanāṁ vedayet | sa tatra mānasaṁ paridāhaṁ saṁjānīyāt uttraset saṁtrāsamāpadyeta | sa tatra pratibuddhaḥ samānaḥ - aho duḥkham, aho duḥkham, iti krandet śocet paridevet | atha tasya mitrajñāti sālohitāḥ paripṛccheyuḥ - kena tatte duḥkhamiti | sa tān mitrajñātisālohitānevaṁ vadet - nairayikaṁ duḥkhamanubhūtam | sa tānākrośet paribhāṣet - ahaṁ ca nāma nairayikaṁ duḥkhamanubhavāmi | yūyaṁ ca me uttari paripṛcchatha kenaitattava duḥkhamiti | atha te mitrajñātisālohitāstaṁ puruṣamevaṁ vadeyuḥ - mā bhairmoḥ puruṣa | supto hi tvam | na tvamito gṛhāt kkacinnirgataḥ | tasya punarapi smṛti rutpadyate - supto'hamabhūvam | vitathametanmayā parikalpitamiti | sa punarapi saumanasyaṁ pratilabhate ||

tadyathā bhagavan sa puruṣo'satsamāropeṇa suptaḥ svapnāntaragato narakagatamātmānaṁ saṁjānīyāt, evameva bhagavan sarvabālapṛthagjanā asadbhāgaparyavanaddhāḥ strīnimittaṁ kalpayanti | te strīnimittaṁ kalpayitvā tābhiḥ sārdhaṁ ramamāṇamātmānaṁ saṁjānanti | tasya bālapṛthajanasyaivaṁ bhavati - ahaṁ puruṣaḥ , iyaṁ strī, mamaiṣā strī | tasya tena cchandarāgaparyavasthitena cittena bhogaparyeṣṭiṁ cittaṁ krāmayanti | sa tatonidānaṁ kalahavigrahavivādaṁ saṁjanayati | tasya praduṣṭendriyasya vairaṁ saṁjāyate | sa tena saṁjñāviparyāsena kālagataḥ samāno bahūni kalpasahasrāṇi narakeṣu duḥkhāṁ vedanāṁ vedayamānamātmānaṁ saṁjānāti ||

tadyathā bhagavan tasya puruṣasya mitrajñātisālohitā evaṁ vadanti - mā bhaiḥ, mā bhaiḥ, bho puruṣa | supto hi tvam | na tvamito gṛhyat kutaścinnirgataḥ iti | evameva buddhā bhagavantaścaturviparyāsaviparyastānāṁ sattvānāmevaṁ dharmaṁ deśayanti- nātra strī na puruṣo na sattvo na jīvo na puruṣo na pudgalaḥ | vitathā ime sarvadharmāḥ | asanta ime sarvadharmāḥ | viṭhapitā ime sarvadharmāḥ | māyopamā ime sarvadharmāḥ | svapnopamā ime sarvadharmāḥ | nirmitopamā ime sarvadharmāḥ | udakacandropamā ime sarvadharmāḥ | iti vistaraḥ | te imāṁ tathāgatasya dharmadeśanāṁ śrutvā vigatarāgān sarvadharmān paśyanti | vigatamohān sarvadharmān paśyanti asvabhāvānanāvaraṇān | te ākāśasthitena cetasā kālaṁ kurvanti | te kālagatāḥ samānā nirupadhiśeṣe nirvāṇadhātau parinirvānti | evamahaṁ bhagavan narakān paśyāmi | iti ||

uktaṁ ca āryopāliparipṛcchāyām-
bhaya darśita nairayikaṁ me
sattvasahasra savejita naike |
na ca vidyati kaściha sattva
yo cyutu gacchati ghoramapāyam ||
na ca kāraku kāraṇa santi
yehi kṛtā asitomaraśastrāḥ |
kalpavaśena tu paśyati tatra
kāyi patanti apāyita śastrāḥ ||
citramanorama sajjitapuṣpāḥ
svarṇavimāna jalanti manojñāḥ |
teṣvapi kāraku nāstiha kaści
te'pi ca sthāpita kalpavaśena ||
kalpavaśena vikalpitu lokaḥ
saṁjñagaheṇa vikalpitu bālaḥ |
so ca gaho agaho asabhūto
māyamarīcisamā hi vikalpāḥ ||

tadevamete'svabhāvā bhāvāḥ svaviparyāsaviṭhapitā bālānāṁ saṁkleśahetavo bhavanti saṁsāre iti sthitam ||

yathā ca mṛṣāsvabhāvānāṁ padārthānāṁ saṁkleśavyavadānahetutvaṁ tathā madhyamakāvatārādvistareṇā vaseyam ||

atrāha - yadi svataḥ parataḥ ubhayato'hetutaśca nāsti bhāvānāmutpādaḥ , tatra kathamavidyā pratyayāḥ saṁskārā ityuktaṁ bhagavatā? ucyate | saṁvṛtireva na tattvam ||

kiṁ saṁvṛtervyavasthānaṁ vaktavyam ? idaṁpratyayatāmātreṇa saṁvṛteḥ siddhirabhyupagamyate | na tu pakṣacatuṣṭayābhyupagamena sasvabhāvavādaprasaṅgāt, tasya cāyuktatvāt | idaṁpratyayatāmātrābhyupagame hi sati hetuphalayoranyonyāpekṣatvānnāsti svābhāvikī siddhiriti nāsti sasvabhāvavādaḥ | ata evoktam -

svayaṁ kṛtaṁ parakṛtaṁ dvābhyāṁ kṛtamahetukam |
tārkikairiṣyate duḥkhaṁ tvayā tūktaṁ pratītyajam ||

ihāpi vakṣyati -

pratītya kārakaḥ karma taṁ pratītya ca kārakam |
karma pravartate nānyatpaśyāmaḥ siddhikāraṇam ||iti ||

bhagavatāpyetāvanmātramevoktam -
tatrāyaṁ dharmasaṁketo yadutāsmin satīdaṁ bhavati , asyotpādādidamutpadyate , yaduta avidyā pratyayāḥ saṁskārāḥ, saṁskārapratyayaṁ vijñānamityādi ||

atra kecitparicodayanti - anutpannā bhāvā iti kimayaṁ pramāṇajo niścaya utāpramāṇajaḥ? tatra yadi pramāṇaja iṣyate, tadedaṁ vaktavyam - kati pramāṇāni kiṁlakṣaṇāni kiṁviṣayāṇi, kiṁ svata utpannāni kiṁ parata ubhayato'hetuto veti | athāpramāṇajaḥ, sa na yuktaḥ, pramāṇādhīnatvātprameyādhigamasya | anadhigato hyartho na vinā pramāṇairadhigantuṁ śakyata iti pramāṇābhāvādarthādhigamābhāve sati kuto'yaṁ samyagniścaya iti na yuktametadaniṣpannā bhāvā iti | yato vāyaṁ niścayo bhavato'nutpannā bhāvā iti bhaviṣyati, tata eva mamāpi sarvabhāvāḥ santīti | yathā cāyaṁ te niścayaḥ -anutpannāḥ sarvadharmā iti , tathaiva mamāpi sarvabhāvotpattirbhaviṣyati | atha te nāsti niścayo'nutpannāḥ sarvabhāvā iti, tadā svayamaniścitasya parapratyāyanāsaṁbhavācchāstrārambhavaiyarthyameveti santyapratiṣiddhāḥ sarvabhāvā iti ||

ucyate | yadi kaścinniścayo nāmāsmākaṁ syāt, sa pramāṇajo vā syādapramāṇajo vā | na tvasti | kiṁ kāraṇam ? ihāniścayasaṁbhave sati syāttatpratipakṣastadapekṣo niścayaḥ | yadā tvaniścaya eva tāvadasmākaṁ nāsti, tadā kutastadviruddhāviruddho niścayaḥ syāt saṁbandhyantaranirapekṣatvāt, kharaviṣāṇasya hrasvadīrghatāvat | yadā caivaṁ niścayasyābhāvaḥ, tadā kasya prasiddhayarthaṁ pramāṇāni parikalpayiṣyāmaḥ? kuto vaiṣāṁ saṁkhyā lakṣaṇaṁ viṣayo vā bhaviṣyati - svataḥ parata ubhayato'hetuto vā samutpattiriti sarvametanna vaktavyamasmābhiḥ ||

yadyevaṁ niścayo nāsti sarvataḥ, kathaṁ punaridaṁ niścitarūpaṁ vākyamupalabhyate bhavatām - na svato nāpi parato na dvābhyāṁ nāpyahetuto bhāvā bhavantīti? ucyate | niścitamidaṁ vākyaṁ lokasya svaprasiddhayaivopapattyā, nāryāṇām | kiṁ khalu āryāṇāmupapattirnāsti? kenaitaduktamasti vā nāsti veti | paramārtho hyāryāṇāṁ tūṣṇīṁbhāvaḥ | tataḥ kutastatra prapañcasaṁbhavo yadupapattiranupapattirvā syāt ?

yadi hyāryā upapattiṁ na varṇayanti, kena khalvidānīṁ paramārthaṁ lokaṁ bodhayiṣyanti? na khalvāryā lokasaṁvyavahāreṇopapattiṁ varṇayanti, kiṁ tu lokata eva yā prasiddhopapattiḥ, tāṁ parāvabodhārthamabhyupetya tayaiva lokaṁ bodhayanti | yathaiva hi vidyamānāmapi śarīrāśucitāṁ viparyāsānugatā rāgiṇo nopalabhante, śubhākāraṁ cābhūtamadhyāropya parikliśyante, teṣāṁ vairāgyārthaṁ tathāgatanirmito devo vā śubhasaṁjñayā prāk pracchāditān kāyadoṣānupavarṇayet - santyasmin kāye keśā ityādinā | te ca tasyāḥ śubhasaṁjñāyā vimuktā vairāgyamāsādayeyuḥ | evamihāpyāryaiḥ sarvathāpyanupalabhyamānātmakaṁ bhāvānāmavidyātimiropahatamatinayanatayā viparītaṁ svabhāvamadhyāropya kkacicca kaṁcidviśeṣamatitarāṁ pari kliśyanti pṛthagjanāḥ | tānidānīmāryāḥ tatprasiddhayaivopapattyā paribodhayanti | yathā vidyamānasya ghaṭasya na mṛdādibhya utpāda ityabhyupetam, evamutpādātpūrvaṁ vidyamānasya vidyamānatvānnāstyutpāda ityavasīyatām | yathā ca parabhūtebhyo jvālāṅgārādibhyo 'ṅkurasyotpattirnāsti iti abhyupetam, evaṁ vivakṣitebhyo'pi bījādibhyo nāstītyavasīyatām ||

athāpi syāt- anubhava eṣo'smākamiti, etadapyuktam | yasmādanubhava eṣa mṛṣā, anubhavatvāt, taimirikadvicandrādyanubhavavaditi | tataścānubhavasyāpi sādhyasamatvāttena pratyavasthānaṁ na yuktamiti | tasmādanutpannā bhāvā ityevaṁ tāvadviparītasvarūpādhyāropapratipakṣeṇa prathamaprakaraṇā rambhaḥ | idānīṁ kkacidyaḥ kaścidviśeṣo'dhyāropitaḥ, tadviśeṣāpākaraṇārthaṁ śeṣaprakaraṇārambhaḥ, gantṛgantavyagamanādiko'pi niravaśeṣo viśeṣo nāsti pratītyasamutpādasyeti pratipādanārtham ||

atha syāt - eṣa eva pramāṇapremeyavyavahāro laukiko'smābhiḥ śāstreṇānuvarṇita iti, tadanuvarṇanasya tarhi phalaṁ vācyam | kutārkikaiḥ sa nāśito viparītalakṣaṇābhidhānena, tasyāsmābhiḥ samyaglakṣaṇamuktamiti cet, etadapyayuktam | yadi hi kutārkikairviparītalakṣaṇapraṇayanātkṛtaṁ lakṣyavaiparītyaṁ lokasya syāt, tadarthaṁ prayatnasāphalyaṁ syāt | na caitadevam | iti vyartha evārya prayatna iti ||

api ca | yadi pramāṇādhīnaḥ prameyādhigamaḥ, tāni pramāṇāni kena paricchidyanta ityādinā vigrahavyāvartanyāṁ vihito doṣaḥ | tadaparihārāt samyaglakṣaṇadyotakatvamapi nāsti ||

kiṁ ca | yadi svasāmānyalakṣaṇadvayānurodhena pramāṇadvayamuktaṁ yasya tallakṣaṇadvayam , kiṁ tallakṣyamasti atha nāsti? yadyasti, tadā tadaparaṁ prameyamastīti kathaṁ pramāṇadvayam? atha nāsti lakṣyam, tadā lakṣaṇamapi nirāśrayaṁ nāstīti kathaṁ pramāṇadvayam? vakṣyati hi -

lakṣaṇāsaṁpravṛttau ca na lakṣyamupapadyate |
lakṣyasyānupapattau ca lakṣaṇasyāpyasaṁbhavaḥ || iti ||

atha syāt - na lakṣyate'neneti lakṣaṇam , kiṁ tarhi ' kṛtyalyuṭo bahulam' iti karmaṇi lyuṭaṁ kṛtvā lakṣyate taditi lakṣaṇam | evamapi tenaitasya lakṣyamāṇatvāsaṁbhavādyenaitallakṣyate, tasya karaṇasya karmaṇo'rthāntaratvāt sa eva doṣaḥ ||

atha syāt- jñānasya karaṇatvāttasya ca svalakṣaṇāntarbhāvādayamadoṣa iti , ucyate | iha bhāvānāmanyāsādhāraṇamātmīyaṁ yatsvarūpaṁ tatsvalakṣaṇam , tadyathā pṛthivyāḥ kāṭhinyaṁ vedanāyā viṣayānubhavo vijñānasya viṣayaprativijñaptiḥ | tena hi tallakṣyata iti kṛtvā prasiddhānugatāṁ ca vyutpattimavadhūya karmasādhanamabhyupagacchati | vijñānasya ca karaṇabhāvaṁ pratipadyamānenetyuktaṁ bhavati svalakṣaṇasyaiva karmatā svalakṣaṇāntarasya karaṇabhāvaśceti | tatra yadi vijñānasvalakṣaṇaṁ karaṇam, tasya vyatiriktena karmaṇā bhavitavyamiti sa eva doṣaḥ ||

atha syāt- yatpṛthivyādigataṁ kāṭhinyādikaṁ vijñānagamyaṁ tattasya karmāstyeva, tacca svalakṣaṇāvyatiriktamiti | evaṁ tarhi vijñānasvalakṣaṇasya karmatvābhāvātprameyatvaṁ na syāt, karmarūpasyaiva svalakṣaṇasya prameyatvāt | tataśca dvividhaṁ prameyaṁ svalakṣaṇaṁ sāmānyalakṣaṇaṁ ca ityetadviśeṣya vaktavyam - kiṁcitsvalakṣaṇaṁ prameyaṁ yallakṣyata ityevaṁ vyapadiśyate, kiṁcidaprameyaṁ yallakṣyate'neneti vyapadiśyata iti | atha tadapi karmasādhanaṁ tadā tasyānyena karaṇena bhavitavyam | jñānāntarasya karaṇabhāvaparikalpanāyāmanavasthādoṣaścāpadyate ||

atha manyase-svasaṁvittirasti, tatastayā svasaṁvityā grahaṇātkarmatāyā satyāmastyeva prameyāntarbhāva iti, ucyate | vistareṇa madhyamakāvatāre svasaṁvittiniṣedhāt svalakṣaṇaṁ svalakṣaṇāntareṇa lakṣyate, tadapi svasaṁvittyā iti na yujyate | api ca | tadapi nāma jñānaṁ svalakṣaṇavyatirekeṇāsiddherasaṁbhavāllakṣyābhāve nirāśrayalakṣaṇapravṛttyasaṁbhavāt sarvathā nāstīti kutaḥ svasaṁvittiḥ? tathā coktamāryaratnacūḍaparipṛcchāyām -

sa cittamasamanupaśyan cittadhārāṁ paryeṣate kutaścittasyotpattiriti | tasyaivaṁ bhavati - ālambane sati cittamutpadyate | tatkimanyadālambanamanyaccittam, atha yadevālambanaṁ tadeva cittam? yadi tāvadanyadālambanamanyaccittam, tadā dvicittatā bhaviṣyati | atha yadevālambanaṁ tadeva cittam, tatkathaṁ cittena cittaṁ samanupaśyati? na ca cittaṁ cittaṁ samanupaśyati | tadyathāpi nāma tayaivāsidhārayā saivāsidhārā na śakyate chettum, na tenaivāṅgulyagreṇa tadevāṅgulyagraṁ śakyate spraṣṭum, evameva na tenaiva cittena tadeva cittaṁ śakyaṁ draṣṭum | tasyaivaṁ yoniśaḥ prayuktasya yā cittasyānavasthānatā anucchedāśāśvatatā na kūṭasthatā nāhetukī na pratyayaviruddhā na tato nānyato na saiva nānyā | tāṁ cittadhārāṁ cittalatāṁ cittadharmatāṁ cittānavasthitatāṁ cittāpracāratāṁ cittādṛśyatāṁ cittasvalakṣaṇatāṁ tathā jānāti tathā paśyati yathā tathatāṁ na ca nirodhayati | tāṁ ca cittavivekatāṁ tathā prajānāti tathā paśyati | iyaṁ kulaputra [bodhisattvasya] citte cittānupaśyanā smṛtyupasthānamiti ||

tadevaṁ nāsti svasaṁvittiḥ | tadabhāvāt kiṁ kena lakṣyate?

kiṁ ca | bhedena vā tallakṣaṇaṁ lakṣyātsyādabhedena vā? tatra yadi tāvad bhedena, tadā lakṣyād bhinnatvādalakṣaṇavallakṣaṇamapi na lakṣaṇam | lakṣaṇācca bhinnatvādalakṣyavallakṣyamapi na lakṣyam | tathā lakṣyādbhinnatvāllakṣaṇasya lakṣaṇanirapekṣaṁ lakṣyaṁ syāt | tataśca na tallakṣyaṁ lakṣaṇanirapekṣatvāt khapuṣpavat | athābhinne lakṣyalakṣaṇe, tadā lakṣaṇādavyatiriktattvāllakṣaṇasvātma badvihīyate lakṣyasya lakṣyatā | lakṣyāccāvyatiriktatvāllakṣyasvātmavallakṣaṇamapi na lakṣaṇasvabhāvam | yathā coktam -

lakṣyāllakṣaṇamanyaccetsyāttallakṣyamalakṣaṇam |
tayorabhāvo'nanyatve vispaṣṭaṁ kathitaṁ tvayā || iti ||

na ca vinā tattvānyatvena lakṣyalakṣaṇasiddhau anyā gatirasti | tathā ca vakṣyati-

ekībhāvena vā siddhirnānābhāvena vā yayoḥ |
na vidyate, tayoḥ siddhiḥ kathaṁ nu khalu vidyate ||iti||

athavocyate-avācyatayā siddhirbhaviṣyatīti cet, naitadevam | avācyatā hi nāma parasparavibhāgaparijñānābhāve sati bhavati | yatra ca vibhāgaparijñānaṁ nāsti, tatra idaṁ lakṣaṇam, idaṁ lakṣyam, iti viśeṣataḥ paricchedāsaṁbhave sati dvayorapyabhāva eveti | tasmādavācyatayāpi nāsti siddhiḥ ||

api ca | yadi jñānaṁ karaṇaṁ viṣayasya paricchede, kaḥ kartā? na ca kartāramantareṇāsti karaṇādīnāṁ saṁbhavaḥ chidikriyāyāmiva | atha cittasya tatra kartṛtvaṁ parikalpyate, tadapi na yuktam, yasmādarthamātradarśanaṁ cittasya vyāpāraḥ, arthaviśeṣadarśanaṁ caitasānām,

tatrārthadṛṣṭirvijñānaṁ tadviśeṣe tu caitasāḥ |

ityabhyupagamāt | ekasyāṁ hi pradhānakriyāyāṁ sādhyāyāṁ yathāsvaṁ guṇakriyānirvṛttidvāreṇāṅgībhāvopagamāt | karaṇādīnāṁ karaṇāditvam | na ceha jñānavijñānayorekā pradhānakriyā, kiṁ tarhi, arthamātraparicchittirvijñānasya pradhānakriyā, jñānasya tu arthaviśeṣapariccheda iti nāsti jñānasya karaṇatvaṁ nāpi cittasya kartṛtvam | tataśca sa eva doṣaḥ ||

atha syāt-anātmānaḥ sarvadharmā ityāgamāt kartuḥ sarvathābhāvāt kartāramantareṇāpi vidyata eva kriyādivyavahāra iti, etadapi nāsti | āgamasya samyagarthānavadhāraṇāt | etadevoktaṁ madhyamakāvatāre ||

athāpi syāt-yathā śilāputrakasya śarīram, rāhoḥ śiraḥ, iti śarīra śirovyatiriktaviśeṣaṇāsaṁbhave'pi viśeṣaṇaviśeṣyabhāvo'sti, evaṁ pṛthivyāḥ svalakṣaṇamiti svalakṣaṇavyatiriktapṛthivyasaṁbhave'pi bhaviṣyatīti, naitadevam | atulyatvāt | śarīraśiraḥśabdayohi buddhayādipāṇyādivatsahabhāvipadārthāntarasāpekṣatāpravṛttau śarīraśiraḥ śabdamātrālambano buddhayupajananaḥ sahacāripadārthāntarasākāṅkṣa eva vartate, kasya śarīram, kasya śira iti | itaro'pi viśeṣaṇāntaraḥ saṁbandhanirācikīrṣayā | śilāputrakarāhuviśeṣaṇadhvaninā laukikasaṁketānuvidhāyinā pratikartuḥ kāṅkṣāmapahantīti yuktam | iha tu kāṭhinyādivyatiriktapṛthivyādyasaṁbhave sati na yukto viśeṣaṇaviśeṣyabhāvaḥ | tīrthikairvyatiriktalakṣyābhyupagamāttadanurodhena viśeṣaṇābhidhānamaduṣṭamiti cet, naitadevam | na hi tīrthikaparikalpitā yuktividhurāḥ padārthāḥ svasamaye'bhyupagantuṁ nyāyyāḥ, pramāṇāntarāderapyabhyugamaprasaṅgāt | api ca | pudgalādiprajñaptivat saśarīropādānasya śilāputrakasyopādāturlaukikavyavahārāṅgabhūtasya viśeṣaṇasyāvicāraprasiddhasya sadbhāvāt, śiraupādānasya ca rāhorupādātuḥ sadbhāvādayuktametannidarśanam | śarīraśirovyatiriktasyārthāntarasyāsiddhestanmātrasyopalambhāt siddhameva nidarśanamiti cet, naitadevam | laukike vyavahāre itthaṁ vicārāpravṛtteravicārataśca laukikapadārthānāmastitvāt | yathaiva hi rūpādivyatirekeṇa vicāryamāṇa ātmā na saṁbhavati, api ca lokasaṁvṛtyā skandhānupādāya asyāstitvam, evaṁ rāhuśilāputrakayorapīti nāsti nidarśanasiddhiḥ ||

evaṁ pṛthivyādīnāṁ yadyapi kāṭhinyādivyatiriktaṁ vicāryamāṇaṁ lakṣyaṁ nāsti, lakṣyavyatirekeṇa ca lakṣaṇaṁ nirāśrayam, tathāpi saṁvṛtireveti parasparāpekṣayā tayoḥ siddhayā siddhiṁ vyavasthāpayāṁbabhūvurācāryāḥ | avaśyaṁ caitadevamabhyupeyam | anyathā hi saṁvṛtirupapattyā na viyujyeta, tadeva tattvameva syānna saṁvṛtiḥ | na ca upapattyā vicāryamāṇānāṁ śilāputrakādīmevāsaṁbhavaḥ, kiṁ tarhi vakṣyamāṇayā yuktyā rūpavedanādīnāmapi nāsti saṁbhava iti teṣāmapi saṁvṛtyā śilāputrakādivannāstitvamāstheyaṁ syāt | na caitadevamityasadetat ||

atha syāt - kimanayā sūkṣmekṣikayā? naiva hi vayaṁ sarvapramāṇaprameyavyavahāraṁ satyamityācakṣmahe, kiṁ tu lokaprasiddhireṣā amunā nyāyena vyavasthāpyata iti | ucyate | vayamapyevaṁ brūmaḥ -kimanayā sūkṣmekṣikayā laukikavyavahāre'vatārika(ta?)yā ? tiṣṭhatu tāvadeṣā viparyāsamātrāsāditātmabhāvasattākā saṁvṛtiḥ mumukṣūṇāṁ mokṣāvāhakakuśalamūlopacayahetuḥ, yāvanna tattvādhigama iti | bhavāṁstu etāṁ saṁvṛtiparamārthasatyavibhāgadurvidagdhabuddhitayā kkacidupapattimavatārya anyāyato nāśayati | so'haṁ saṁvṛtisatyavyavasthāvaicakṣaṇyāllaukika eva pakṣe sthitvā saṁvṛtyekadeśanirākaraṇopakṣiptopapattyantaramupapattyantareṇa vinivartayan lokavṛddha iva lokacārātparibhraśyamānaṁ bhavantameva nivartayāmi na tu saṁvṛtim | tasmād yadi laukiko vyavahāraḥ, tadā avaśyaṁ lakṣaṇavallakṣyeṇāpi bhavitavyam | tataśca sa eva doṣaḥ | atha paramārthaḥ, tadā lakṣyābhāvāllakṣaṇadvayamapi nāstīti kutaḥ pramāṇadvayam?

atha śabdānāmevaṁ kriyākārakasaṁbandhapūrvikā vyutpattirnāṅgīkriyate, tadidamatikaṣṭam | taireva kriyākārakasaṁbandhapravṛttaiḥ śabdairbhavān vyavaharati, śabdārthaṁ kriyākaraṇādikaṁ ca necchatīti aho vata icchāmātrapratibaddhapravṛttito (vṛttiḥ?) bhavataḥ |

yadā caivaṁ prameyadvayamavyavasthitaṁ tadā svasāmānyalakṣaṇāviṣayatvena āgamādīnāṁ pramāṇāntaratvam | kiṁ ca ghaṭaḥ pratyakṣa ityevamādikasya laukikavyavahārasyāsaṁgrahādanāryavyavahārābhyupagamācca avyāpitā lakṣaṇasyeti na yuktametat ||

atha syāt-ghaṭopādānanīlādayaḥ pratyakṣāḥ pratyakṣapramāṇaparicchedyatvāt | tataśca yathaiva kāraṇe kāryopacāraṁ kṛtvā buddhānāṁ sukha utpāda iti vyapadiśyate, evaṁ pratyakṣanīlādi nimittako'pi ghaṭaḥ kārye kāraṇopacāraṁ kṛtvā pratyakṣa iti vyapadiśyate | naivaṁviṣaye upacāro yuktaḥ | utpādo hi loke sukhavyatirekeṇopalabdhaḥ, sa ca saṁskṛtalakṣaṇasvabhāvatvādanekaduṣkara śatahetutvādasukha eva, sa sukha iti vyapadiśyamānaḥ asaṁbaddha evetyevaṁviṣaye yukta upacāraḥ | ghaṭaḥ pratyakṣa ityatra tu - na hi ghaṭo nāma kaścidyo'pratyakṣaḥ pṛthagupalabdho yasyopacārātpratyakṣatvaṁ syāt | nīlādivyatiriktasya ghaṭasyābhāvādaupacārikaṁ pratyakṣatvamiti cet, evamapi sutarāmupacāro na yuktaḥ, upacaryamāṇasyāśrayasyābhāvāt | na hi kharaviṣāṇe taikṣṇyamupacaryate | api ca | lokavyavahārāṅga bhūto ghaṭo yadi nīlādivyatirikto nāstīti kṛtvā tasyaupacārikaṁ pratyakṣatvaṁ parikalpyate, nanvevaṁ sati pṛthivyādivyatirekeṇa nīlādikamapi nāstīti nīlāderasyaupacārikaṁ pratyakṣatvaṁ kalpyatām | yathoktam-

rūpādivyatirekeṇa yathā kumbho na vidyate |
vāyvādivyatirekeṇa tathā rūpaṁ na vidyate || iti |

tasmādevamādikasya lokavyavahārasya lakṣaṇenāsaṁgrahādavyāpitaiva lakṣaṇasyeti | tattvavidapekṣayā hi -
pratyakṣatvaṁ ghaṭādīnāṁ nīlādīnāṁ ca neṣyate |

lokasaṁvṛtyā tvabhyupagantavyameva pratyakṣatvaṁ ghaṭādīnām | yathoktaṁ śatake -

sarva eva ghaṭo'dṛṣṭo rūpe dṛṣṭe hi jāyate |
brūyātkastattvavinnāma ghaṭaḥ pratyakṣa ityapi ||
etenaiva vicāreṇa sugandhi madhuraṁ mṛdu |
pratiṣedhayitavyāni sarvāṇyuttamabuddhinā ||iti|

api ca | aparokṣārthavācitvātpratyakṣaśabdasya sākṣādabhimukho'rthaḥ pratyakṣaḥ, pratigatamakṣa masminniti kṛtvā ghaṭanīlādīnāmaparokṣāṇāṁ pratyakṣatvaṁ siddhaṁ bhavati | tatparicchedakasya jñānasya tṛṇatuṣāgnivat pratyakṣakāraṇatvāt pratyakṣatvaṁ vyapadiśyate | yastu akṣamakṣaṁ prati vartata iti pratyakṣaśabdaṁ vyutpādayati, tasya jñānasyendriyāviṣayatvād viṣayaviṣayatvācca na yuktā vyutpattiḥ | prativiṣayaṁ tu syāt pratyarthamiti vā ||

atha syāt-yathā ubhayādhīnāyāmapi vijñānapravṛtau āśrayasya paṭumandatānuvidhānād vijñānānāṁ tadvikāravikāritvādāśrayeṇaivavyapadeśo bhavati cakṣurvijñānamiti, evaṁ yadyapi arthamartha prati vartate, tathāpi akṣamakṣamāśritya vartamānaṁ vijñānamāśrayeṇa vyapadeśāt pratyakṣamiti bhaviṣyati | dṛṣṭo hi asādhāraṇena vyapadeśo bherīśabdo yavāṅkura iti | naitatpūrveṇa tulyam | tatra hi viṣayeṇa vijñāne vyapadiśyamāne rūpavijñānamityevamādinā vijñānaṣaṭkasya bhedo nopadarśitaḥ syāt, manovijñānasya cakṣurādivijñānaiḥ sahaikaviṣayapravṛttatvāt | tathā hi nīlādivijñānaṣaṭke vijñānamityukte sākāṅkṣa eva pratyayājjāyate kimetadrūpīndriyajaṁ vijñānamāhosvinmānasamiti | āśrayeṇa tu vyapadeśe manovijñānasya cakṣurādivijñānaviṣaye pravṛttisaṁbhave'pi parasparabhedaḥ siddho bhavati | iha tu pramāṇa lakṣaṇavivakṣayā kalpanāpoḍhamātrasya pratyakṣatvābhyupagame sati vikalpādeva tadviśeṣatvābhimatatvādasādhāraṇakāraṇena vyapadeśe sati na kiṁcit prayojanamupalakṣyate | prameyaparatantrāyāṁ ca pramāṇasaṁkhyāpravṛttau prameyākārānukāritāmātratayā ca samāsāditātmabhāvasattākayoḥ pramāṇayoḥ svarūpasya vyavasthāpanānnendriyeṇa vyapadeśaḥ kiṁcidupakarotīti sarvathā viṣayeṇaiva vyapadeśo nyāyyaḥ ||

loke pratyakṣaśabdasya prasiddhatvādvivakṣite'rthe pratyarthaśabdasyāprasiddhatvādāśrayeṇaiva vyutpattirāśrīyata iti cet, ucyate | astyayaṁ pratyakṣaśabdo loke prasiddhaḥ | sa tu yathā loke, tathā asmābhirucyata eva | yathāsthitalaukikapadārthatiraskāreṇa tu tadvayutpāde kriyamāṇe prasiddhaśabda tiraskāraḥ prasiddhaḥ syāt, tataśca pratyakṣamityevaṁ na syāt | ekasya ca cakṣurvijñānasya ekendriyakṣaṇāśrayasya pratyakṣatvaṁ na syād vīpsārthābhāvāt, ekaikasya ca pratyakṣatvābhāve bahūnāmapi na syāt ||

kalpanāpoḍhasyaiva ca jñānasya pratyakṣatvābhyupagamāt, tena ca lokasya saṁvyavahārābhāvāt, laukikasya ca pramāṇaprameyavyavahārasya vyākhyātumiṣṭatvād vyarthaiva pratyakṣapramāṇakalpanā saṁjāyate | cakṣurvijñānasāmaṅgī nīlaṁ jānāti no tu nīlamiti cāgamasya pratyakṣalakṣaṇābhidhānārthasyāprastutatvāt, pañcānāmindriyavijñānānāṁ jaḍatvapratipādakatvācca nāgamādapi kalpanāpoḍhasyaiva vijñānasya pratyakṣatvamiti na yuktametat | tasmālloke yadi lakṣyaṁ yadi vā svalakṣaṇaṁ sāmānyalakṣaṇaṁ vā, sarvameva sākṣādupalabhyamānatvādaparokṣam, ataḥ pratyakṣaṁ vyavasthāpyate tadviṣayeṇa jñānena saha | dvicandrādīnāṁ tu ataimirikajñānāpekṣayā apratyakṣatvam, taimirikādyapekṣayā tu pratyakṣatvameva ||

parokṣaviṣayaṁ tu jñānaṁ sādhyāvyabhicāriliṅgotpannamanumānam ||
sākṣādatīndriyārthavidāmāptānāṁ yadvacanaṁ sa āgamaḥ ||

sādṛśyādananubhūtārthadhigama upamānaṁ gauriva gavaya iti yathā ||
tadevaṁ pramāṇacatuṣṭayāllokasyārthādhigamo vyavasthāpyate ||

tāni ca parasparāpekṣayā sidhyanti-satsu pramāṇeṣu prameyārthāḥ, satsu prameyeṣvartheṣu pramāṇāni | no tu khalu svābhāvikī pramāṇaprameyayoḥ siddhiriti | tasmāllaukikamevāstu yathādṛṣṭamityalaṁ prasaṅgena | prastutameva vyākhyāsyāmaḥ | laukika eva darśane sthitvā buddhānāṁ bhagavatāṁ dharmadeśanā ||3||

atrāhuḥ svayūthyāḥ - yadidamuktaṁ na svata utpadyante bhāvā iti, tadyuktam, svata utpattivaiyarthyāt | yaccoktaṁ na dvābhyāmiti, tadapi yuktam, ekāṁśavaikalyāt | ahetupakṣastu ekāntanikṛṣṭa iti tatpratiṣedho'pi yuktaḥ| yattu khalvidamucyate nāpi parata iti, tadayuktam yasmātparabhūtā eva bhagavatā bhāvānāmutpādakā nirdiṣṭāḥ |

catvāraḥ pratyayā hetuścālambanamanantaram |
tathaivādhipateyaṁ ca pratyayo nāsti pañcamaḥ ||4||

tatra nirvartako heturiti lakṣaṇāt, yo hi yasya nirvartako bījabhāvenāvasthitaḥ, sa tasya hetu pratyayaḥ | utpadyamāno dharmo yenālambanenotpadyate, sa tasyālambanapratyayaḥ | kāraṇasyānantaro nirodhaḥ kāryasyotpattipratyayaḥ, tadyathā bījasyānantaro nirodho'ṅkurasyotpādapratyayaḥ | yasmin sati yadbhavati tattasyādhipateyamiti | ta ete catvāraḥ pratyayāḥ | ye cānye purojātasahajātapaścājjātādayaḥ, te eteṣveva antarbhūtāḥ | īśvarādayastu pratyayā eva na saṁbhavantīti, ata evāvadhārayati-pratyayo nāsti pañcama iti | tasmādebhyaḥ parabhūtebhyo bhāvānāmutpattirasti parata utpattiriti ||4||

atrocyate- naiva hi bhāvānāṁ parabhūtebhyaḥ pratyayebhya utpattiriti | yasmāt -

na hi svabhāvo bhāvānāṁ pratyayādiṣu vidyate |
avidyamāne svabhāve parabhāvo na vidyate ||5||

iti | yadi hi hetvādiṣu parabhuteṣu pratyayeṣu samasteṣu vyasteṣu vyastasamasteṣu hetupratyaya sāmagyā anyatra vā kkacid bhāvānāṁ kāryāṇāmutpādātpūrvaṁ sattvaṁ syāt, syāttebhya utpādaḥ | na caivaṁ yadutpādātpūrvaṁ saṁbhavaḥ syāt | yadi syāt, gṛhyeta ca , utpādavaiyarthyaṁ ca syāt | tasmānnaṁ cāsti bhāvānāṁ pratyayādiṣu svabhāvaḥ | avidyamāne ca svabhāve nāsti parabhāvaḥ | bhavanaṁ bhāva utpādaḥ, parebhya utpādaḥ parabhāvaḥ, sa na vidyate | tasmādayuktametat parabhūtebhyo bhāvānā mutpattiriti ||

athavā bhāvānāṁ kāryāṇāmaṅkurādīnāṁ vījādiṣu pratyayeṣu satsvavikṛtarūpeṣu nāsti svabhāvo nirhetukatvaprasaṅgāt ||

tatkimapekṣaṁ paratvaṁ pratyayādīnām? vidyamānayoreva hi maitropagrāhakayoḥ parasparāpekṣaṁ paratvam? na caivaṁ bījāṅkurayoryaugapadyam | tasmādavidyamāne svabhāve kāryāṇāṁ parabhāvaḥ paratvaṁ bījādīnāṁ nāstīti paravyapadeśābhāvādeva na parata utpāda iti | tasmādāgamābhiprāyānabhijñataiva parasya | na hi tathāgatā yuktiviruddhaṁ vākyamudāharanti | āgamasya cābhiprāyaḥ prāgevopavarṇitaḥ ||5||

tadevaṁ pratyayebhya utpādavādini pratiṣiddhe kriyāta utpādavādī manyate- na cakṣūrūpādayaḥ pratyayāḥ sākṣādvijñānaṁ janayanti | vijñānajanikriyāniṣpādakatvāttu pratyayā ucyante | sā ca kriyā vijñānaṁ janayati | tasmātpratyayavatī vijñānajanikriyā vijñānajanikā, na pratyayāḥ | yathā pacikriyā odanasyeti | ucyate-

kriyā na pratyayavatī

yadi kriyā kācit syāt, sā cakṣurādibhiḥ pratyayaiḥ pratyayavatī vijñānaṁ janayet | na tvasti | kathaṁ kṛtvā? iha kriyeyamiṣyamāṇā jāte vā vijñāne iṣyate, ajāte vā jāyamāne vā? tatra jāte na yuktā | kriyā hi bhāvaniṣpādikā | bhāvaścenniṣpannaḥ, kimasya kriyayā?

jātasya janma punareva ca naiva yuktam |

ityādinā ca madhyamakāvatāre pratipāditametat | ajāte'pi na yuktā,
kartrā vinā janiriyaṁ na ca yuktarūpā |

ityādivacanāt | jāyamāne'pi bhāve kriyā na saṁbhavati, jātājātavyatirekeṇa jāyamānābhāvāt | yathoktam-
jāyamānārthajātatvājjāyamāno na jāyate |
atha vā jāyamānatvaṁ sarvasyaiva prasajyate ||iti |

yataścaivaṁ triṣu kāleṣu janikriyāyā asaṁbhavaḥ, tasmānnāsti sā | ata evāha-kriyā na pratyayavatī iti |

viśeṣaṇaṁ nāsti vinā viśeṣam |

ityādinā pratipāditametanmadhyamakāvatāre | na hi vandhyāputro gomānityucyate ||
yadyevam, apratyayavatī tarhi bhaviṣyatīti, etadapyayuktamityāha-
nāpratyayavatī kriyā |

yadā pratyayavatī nāsti, tadā kathamapratyayavatī nirhetukā syāt? na hi tantumayaḥ paṭo na yukta iti vīraṇamayo'bhyupagamyate | tasmātkriyā na bhāvajanikā ||

atrāha-yadyevaṁ kriyāyā asaṁbhavaḥ, pratyayāstarhi janakā bhaviṣyanti bhāvānāmiti | ucyate-

pratyayā nākriyāvantaḥ

yadā kriyā nāsti, tadā kriyārahitā akriyāvanto nirhetukāḥ pratyayāḥ kathaṁ janakāḥ? atha kriyāvanta eva janakā iti, ucyate -

kriyāvantaśca santyuta ||6||

neti prakṛtenābhisaṁbandhaḥ | utaśabdo'vadhāraṇe | tatra kriyāyā abhāva uktaḥ, kathaṁ kriyāvattvaṁ pratyayānāmiti? yathā ca vijñānajanikriyoktā, evaṁ parikriyādayo'pi bhāvā uktā veditavyā iti nāsti kriyāto'pi samutpattirbhāvānāmiti bhavatyutpādābhidhānamarthaśūnyam ||6||

atrāha- kiṁ na etena kriyāvantaḥ pratyayā ityādivicāreṇa? yasmāccakṣurādīn pratītya pratyayān vijñānādayo bhāvā jāyante, tasmāccakṣurādīnāṁ pratyayatvaṁ tebhyaścotpādo vijñānādīnāmiti | etadapyayuktamityāha -

utpadyate pratītyemānitīme pratyayāḥ kila |
yāvannotpadyata ime tāvannāpratyayāḥ katham ||7||

yadi cakṣurādīn pratyayān pratītya vijñānamutpadyate iti asya ime pratyayā ucyante , nanu yāvattadvijñānākhyaṁ kāryaṁ notpadyate tāvadime cakṣurādayaḥ kathaṁ nāpratyayāḥ? apratyayā evetyabhiprāyaḥ na cāpratyayebhya utpattiḥ sikatābhya iva tailasya |

atha matam-pūrvamapratyayāḥ santaḥ kiṁcidanyaṁ pratyayamapekṣya pratyayatvaṁ pratipadyanta iti, etadapyayuktam | yat tat pratyayāntaramapratyayasya tasya pratyayatvena kalpyate, tadapi pratyayatve sati asya pratyayo bhavati | tatrāpyeṣaiva cintaneti na yuktametat ||7||

kiṁ ca | iha ime cakṣurādayo vijñānasya pratyayāḥ kalpyamānāḥ sato vā asya kalpyeran, asato vā? sarvathā ca na yujyate ityāha-

naivāsato naiva sataḥ pratyayo'rthasya yujyate |
kasmādityāha-
asataḥ pratyayaḥ kasya sataśca pratyayena kim ||8||

asato hyarthasya avidyamānasya kathaṁ pratyayaḥ syāt? bhaviṣyatā vyapadeśo bhaviṣyatīti cet, naivam-

bhaviṣyatā cedvayapadeśa iṣṭaḥ
śaktiṁ vinā nāsti hi bhāvitāsya |

ityādinoktadoṣatvāt | sato'pi vidyamānasya labdhajanmano niṣphalaiva pratyayakalpanā ||
evaṁ samastānāṁ pratyayānāṁ kāryotpādanāsāmarthyena apratyayatvamudbhāvya ataḥ paraṁ vyastānāmapratyayatvaṁ pratipādyate ||

atrāha-yadyapyevaṁ pratyayānāmasaṁbhavaḥ, tathāpi astyeva lakṣaṇopadeśātpratyayaprasiddhiḥ | tatra nirvartako heturiti lakṣaṇamucyate hetupratyayasya | na cāvidyamānasya lakṣaṇopadeśo yukto bandhyāsutasyeveti | ucyate | syāddhetupratyayo yadi tasya lakṣaṇaṁ syāt | yasmāt -

na sannāsanna sadasan dharmo nirvartate yadā |
kathaṁ nirvartako heturevaṁ sati hi yujyate ||9||

tatra nirvartaka utpādakaḥ | yadi nirvartyo dharmo nirvarteta, tamutpādako heturutpādayet | na tu nirvartate, sadasadubhayarūpasya nirvartyasyābhāvāt | tatra sanna nirvartate vidyamānatvāt | asannapi, avidyamānatvāt | sadasannapi, parasparaviruddhasyaikārthasyābhāvāt, ubhayapakṣābhihitadoṣatvācca | yata evaṁ kāryasyotpattirnāsti, hetupratyayo'pyato nāsti | tataśca yaduktaṁ lakṣaṇasaṁbhavādvidyate hetupratyaya iti, tadevaṁ sati na yujyate ||9||

idānīmālambanapratyayaniṣedhārthamāha-

anālambana evāyaṁ san dharma upadiśyate |
athānālambane dharme kuta ālambanaṁ punaḥ ||10||

iha sālambanadharmāḥ katame? sarvacittacaittā ityāgamāt | cittacaittā yenālambanenotpadyante yathāyogaṁ rūpādinā, sa teṣāmālambanapratyayaḥ | ayaṁ ca vidyamānānāṁ vā parikalpyeta avidyamānānāṁ vā | tatra vidyamānānāṁ nārthastadālambanapratyayena | dharmasya hi utpattyarthamālambanaṁ parikalpyate, sa cālambanātpūrvaṁ vidyamāna eveti | athaivamanālambane dharme svātmanā prasiddhe kimasya ālambanayogena parikalpitena, ityanālambana evāyaṁ san vidyamāno dharmaḥ cittādikaḥ kevalaṁ sālambana ityucyate bhavadbhiḥ svamanīṣikayā, na tvasya ālambanena kaścitsaṁbandho'sti | athāvidyamānasyālambanaṁ parikalpyate, tadapi na yuktam, anālambana evāyamityādi | avidyamānasya hi nāsti ālambanena yogaḥ ||

anālambana evāyaṁ san dharma upadiśyate |
bhavadbhiḥ sālambana iti vākyaśeṣaḥ |
athānālambane dharme kuta ālambanaṁ punaḥ ||

atha śabdaḥ praśne | kuta iti hetau | tenāyamarthaḥ- athaivamanālambane dharme'sati avidyamāne bhūyaḥ kuta ālambanam? ālambanakābhāvādālambanasyāpyabhāva ityabhiprāyaḥ | kathaṁ tarhi sālambanāścittacaittāḥ? sāṁvṛtametallakṣaṇaṁ na pāramārthikamityadoṣaḥ ||10||

idānīṁ samanantarapratyayaniṣedhārthamāha-
anutpanneṣu dharmeṣu nirodho nopapadyate |
nānantaramato yuktaṁ niruddhe pratyayaśca kaḥ ||11||

tatra paścime ślokasyārdhe pādavyatyayo draṣṭavyaḥ, caśabdaśca bhinnakramo niruddhe ceti | tenaivaṁ pāṭhaḥ- niruddhe ca pratyayaḥ kaḥ? nānantaramato yuktam iti | ślokabandhārthaṁ tvevamuktam ||

tatra kāraṇasyānantaro nirodhaḥ kāryasyotpādapratyayaḥ samanantarapratyayalakṣaṇam | atra vicāryate- anutpanneṣu dharmeṣu kāryabhūteṣvaṅkurādiṣu nirodho nopapadyate kāraṇasya bījādeḥ | yadaitadevam, tadā kāraṇasya nirodhābhāvādaṅkurasya kaḥ samanantarapratyayaḥ? athānutpanne'pi kārye bījanirodha iṣyate, evaṁ sati niruddha bīje abhāvībhūte aṅkurasya kaḥ pratyayaḥ? ko vā bījanirodhasya pratyaya iti | ubhayametadahetukamityāha-niruddhe ca kaḥ pratyaya iti | caśabdo'nutpannaśabdāpekṣaḥ | tena anutpanne cāṅkure bījādīnāṁ nirodhe iṣyamāṇe'pyubhayametadahetukamapadyata iti nānantaramato yuktam | atha vā | na svato nāpi parata ityādinā utpādo niṣiddhaḥ, tamabhisaṁdhāyāha-

anutpanneṣu dharmeṣu nirodho nopapadyate |

nānantaramato yuktam iti |
api ca |
niruddhe pratyayaśca kaḥ ||

ityatra pūrvakameva vyākhyānam ||11||

idānīmadhipatipratyayasvarūpaniṣedhārthamāha-bījādīnāṁ
bhāvānāṁ niḥsvabhāvānāṁ na sattā vidyate yataḥ |
satīdamasmin bhavatītyetannaivopapadyate ||12||

iha yasmin sati yadbhavati, tattasya ādhipateyamityadhipatipratyayalakṣaṇam | bhāvānāṁ ca pratītyasamutpannatvāt svabhāvābhāve kutastada yadasminniti kāraṇatvena vyapadiśyate, kutastad yadidamiti kāryatvena? tasmānnāsti lakṣaṇato'pi pratyayasiddhiḥ ||12||

atrāha - tantvādibhyaḥ paṭādikamupalabhya paṭādestantvādayaḥ pratyayā iti | ucyate paṭādiphalapravṛttireva svarūpato nāsti, kutaḥ pratyayānāṁ pratyayatvaṁ setsyati? yathā ca paṭādiphala pravṛttirasatī, tathā pratipādayannāha -

na ca vyastasamasteṣu pratyayeṣvasti tatphalam |
pratyayebhyaḥ kathaṁ tacca bhavenna pratyayeṣu yat ||13||

tatra vyasteṣu tantuturīvematasaraśalākādiṣu pratyayeṣu paṭo nāsti, tatrānupalabhyamānatvāt kāraṇabahutvācca kāryabahutvaprasaṅgāt | samuditeṣvapi tantvādiṣu nāsti paṭaḥ, pratyekamavayaveṣvavidya mānatvāt, ekasya kāryasya khaṇḍaśa utpattiprasaṅgāt | tasmātphalābhāvānna santi pratyayāḥ svabhāvata iti ||13||

athāsadapi tattebhyaḥ pratyayebhyaḥ pravartate |

ityabhiprāyaḥ syāt -

apratyayebhyo'pi kasmātphalaṁ nābhipravartate ||14||

apratyayeṣvapi nāsti phalamiti | apratyayebhyo'pi vīraṇādibhyaḥ kasmānnābhipravartate paṭa iti nāsti phalapravṛttiḥ svarūpataḥ ||14||

atrāha - yadi anyat phalaṁ syādanye ca pratyayāḥ, tadā kiṁ pratyayeṣu phalamasti nāstīti cintā syāt | nāsti tu vyatiriktaṁ phalam, kiṁ tarhi pratyayamayameveti? ucyate -

phalaṁ ca pratyayamayaṁ pratyayāścāsvayaṁmayāḥ |
phalamasvamayebhyo yattatpratyayamayaṁ katham ||15||

yadi pratyayamayaṁ pratyayavikāraḥ phalamiti vyavasthāpyate, tadayuktam | yasmātte'pi pratyayā asvayaṁmayā apratyayasvabhāvā ityarthaḥ | tantumayo hi paṭa ityucyate | syāt paṭo yadi tantava eva svabhāvasiddhāḥ syuḥ | te hi aṁśumayā aṁśuvikārā na svabhāvasiddhāḥ | tataśca tebhyo'svayaṁmayebhyo'svabhāvebhyo yatphalaṁ paṭākhyam, tatkathaṁ tantumayaṁ bhaviṣyati? yathoktam -

paṭaḥ kāraṇataḥ siddhaḥ siddhaṁ kāraṇamanyataḥ |
siddhiryasya svato nāsto tadanyajjanayetkatham ||iti ||15||

tasmānna pratyayamayaṁ
phalaṁ saṁvidyate | apratyayamayaṁ tarhi astu-
nāpratyayamayaṁ phalam |
saṁvidyate
iti tantumayo yadā paṭo nāsti, tadā kathaṁ vīraṇamayaḥ syā?

atrāha- mā bhūtphalam, pratyayāpratyayaniyamastu vidyate | tathā ca bhavān bravīti -yadi asat phalaṁ pratyayebhyaḥ pravartate, apratyayebhyo'pi kasmānnābhipravartate iti | na cāsati phale paṭakaṭākhye tantuvīraṇānāṁ pratyayānāṁ pratyayatvaṁ yuktam, ataḥ phalamapyastīti | ucyate | syātphalaṁ yadi pratyayāpratyayā eva syuḥ | sati hi phale ime'sya pratyayā ime'pratyayā iti syāt | tacca vicāryamāṇaṁ nāstīti-

phalābhāvātpratyayāpratyayāḥ kutaḥ ||16||

pratyayāśca apratyayāśceti samāsaḥ || tasmānnāsti bhāvānāṁ svabhāvataḥ samutpattiriti | yathoktamāryaratnākarasūtre-

śūnyavidya na hi vidyate kkaci
antarīkṣi śakunasya vā padam |
yo na vidyati sabhāvataḥ kkaci
so na jātu parahetu bheṣyati ||
yasya naiva hi sabhāvu labhyati
so'svabhāvu parapaccayaḥ katham |
asvabhāvu paru kiṁ janīṣyati
eṣa hetu sugatena deśitaḥ ||
sarva dharma acalā dṛḍhaṁ sthitā
nirvikāra nirupadravāḥ śivāḥ |
antarīkṣapathatulya'jānakā
tatra muhyati jagaṁ ajānakam ||

śailaparvata yathā akampiyā
evaṁ dharma avikampiyāḥ sadā |
no cyavati na pi copapadyayu
evaṁ dharmata jinena deśitā ||ityādi |

tathā-
yo na pi jāyati nā cupapadyī
no cyavate na pi jīryati dharmaḥ |
taṁ jinu deśayatī narasiṁhaḥ
tatra niveśayi sattvaśatāni |
yasya sabhāvu na vidyati kaści
no parabhāvatu kenaci labdhaḥ |
nāntarato na pi bāhirato vā
labhyati tatra niveśayi nāthaḥ ||

śānta gatī kathitā sugatena
no ca gati upalabhyati kāci |
tatra ca voharasī gatimukto
muktaku mocayamī bahusattvān ||iti vistaraḥ || 16||

ityācāryacandrakīrtipādoparacitāyāṁ prasannapadāyāṁ madhyamakavṛttau
pratyayaparīkṣā nāma prathamaṁ prakaraṇam ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6059

Links:
[1] http://dsbc.uwest.edu/node/6086