The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
40. udrāyaṇāvadānam |
tulyameva puruṣeṇa bhujyate
kāyabhājanagataṁ śubhāśubham |
dehināṁ vividhakarmajaṁ phalaṁ
na hyabhuktamupayāti saṁkṣayam ||1 ||
bhagavān sugataḥ pūrvaṁ pure rājagṛhābhidhe |
kalandakanivāsākhye vijahāra vanāntare || 2 ||
bimbisāraḥ kṣitipatistatrābhūdviśrutaḥ śriyā |
ākaraḥ saravratnānāṁ ratnākaram ivāparaḥ || 3 ||
babhūva samaye tasmin raurukākhye pure nṛpaḥ |
śrīmānudrāyaṇo nāma yaśaścandramahodadhiḥ || 4 ||
tasya candraprabhā nāma patnī candrānanābhavat |
śikhaṇḍī yuvarājaśca sūnurvikramakarkaśaḥ || 5 ||
hiruko bhirukaśceti tasyāmātyau babhūvatuḥ |
gaṇanīyau na vinaye yayuḥ śukrabṛhaspatī || 6 ||
jātā bhūmibhujaḥ prītirlekhakhatviṣastayoḥ |
raverdūrasthitasyāpi kamalākarayoriva || 7 ||
apūrvaratnanicayapreṣaṇairbahuśastayoḥ |
paripūrṇaṁ paraṁ prāpa sakhyaṁ prema vidhānataḥ || 8 ||
dūrasthāpi paraṁ prītiḥ satāṁ kīrtirivākṣayā |
saṁsaktāpi khalaprītistṛṇajvāleva na sthirā || 9 ||
kadāciddivyaratnāṅkaṁ kavacaṁ kāñcanojjvalam |
prāhiṇod bimbisārāya sāramudrāyaṇo nṛpaḥ || 10 ||
viṣahsastrāgnirakṣārhaṁ vicitraratnakaṁ ca tat |
suhṛtpreṣitamādāya provāca saciavān nṛpaḥ || 11 ||
idaṁ me prahitaṁ tena saujanyamiva bhūbhujā |
sarva rakṣākṣamaṁ varma gāḍhapremanivedakam || 12 ||
na paśyāmyasya sadṛśaṁ pratideyaṁ tathādhikam |
alpapratikriyā śalyamupakārāpakārayoḥ ||13 ||
ucitaṁ cintyatāṁ kiṁcit preṣaṇīyamato'dhikam |
sarvairbhadbhirityuktvā nṝpaścintākulo'bhavat || 14 ||
atha dhīmān mahāmātyaściraṁ dhyātvā tamabravīt |
varṣakārābhidho vipraḥ sarvavidyāsu pāragaḥ || 15 ||
ato bahuguṇaṁ rāgannekamevāstyupāyanam |
tasya saṁpreṣane yatnaḥ kriyatāṁ yadi śakyate || 16 ||
ya eṣa bhagavān buddhaḥ sthitastvadviṣayāntike |
devānāmādarasthānaṁ paṭastatpratimānvitaḥ || 17 ||
aśeṣalokakalyāṇakalikākalpapādapaḥ |
citre svapne'tha saṁkalpe pṛthupuṇyaiḥ sa dṛśyate || 18 ||
iti mantrivacaḥ śrutvā tathetyuktvā mahīpatiḥ |
gatvā bhagavate namrastamevārthaṁ nyavedayat || 19 ||
anujñātastatastena nṛpaścitrakarān varān |
ādideśāśu bhagavatpratimollekhakarmaṇi || 20 ||
jinasyālokayantaste mūrti rūpavśīkṛtāḥ |
yayuḥ pramāṇagrahaṇe pragalbhā apyaśaktatām || 21 ||
saṁkrāntāṁ nimalapaṭe chāyāṁ bhagavatastataḥ |
suvarṇabhāvanābhikhyāṁ te śanaiḥ samapūrayan || 22 ||
prāḥiṇodatha bhūpālastaṁ buddhapratimāpaṭam |
jagannayanapuṇyānāṁ mūrtānāmiva saṁcayam || 23 ||
bimbisārasya hastāṅkalekhāmudrāyaṇo nṛpaḥ |
paṭasya purataḥ prāptām hṛṣṭaḥ svayamavācayat || 24 ||
sugatacaraṇapadmanyāsapuṇyopakaṇṭhāt
tridaśapuraviśeṣānmāgadhodāraradeśāt |
kuśalakalitamūrtirbhūpatirbimbisāraḥ
kṣititalatilakaṁ tvāṁ dharmabandhurbravīti || 25 ||
etatte prahitaṁ hitaṁ bhavamahāmohāmaye bheṣajaṁ
rājadveṣaviṣāpahaṁ bhagavato bimbaṁ śaśāṅkatviṣaḥ |
tṛṣṇāpacchamanaṁ prasannamadhuraṁ tvannetrapātrārpitaṁ
dhanyaḥ puṇyarasāyanaṁ piba haṭhādākaṇṭhamutkaṇṭhitaḥ || 26 ||
sanmārge viniyojanaṁ sguṇagaṇādhāne sadādhyāpanaṁ
durvyāpāranivāraṇam thirasukhaprāptau paripreraṇam |
nirvyājopakṛtau nirantaratayā sarvātmanā vartanaṁ
kartavyaṁ kimataḥ paraṁ priyahitaṁ kalyāṇamitraiḥ satām || 27
iti lekhārthamāsvādya suhtpremāmṛtocitam |
rājā gajādhirūḍhasya paṭasya prayayau puraḥ || 28 ||
abhinandya tamānandāt sāmātyaḥ sapurohitaḥ |
hemasiṁhāsanotsaṅge sa prasārya nyaveśayat || 29 ||
lāvaṇyapuṇyanilayaṁ dṛṣṭvā tatsaugataṁ vapuḥ |
namo namah prabuddhāyetyavadajagatījanaḥ || 30 ||
buddhābhidhānaṁ śrutvaiva pulakālaṁkṛtākṛtiḥ |
puṣpavarṣe surairmukte vismito'bhūnmahīpati || 31 ||
puṇyaṁ bhagavataḥ śrutvā sa tatra caritāmṛtam |
payodānādasotkaṇṭhanīlakaṇṭhatulāṁ yayau || 32 ||
dvādaśāṅgaṁ paṭasyādha sānulomaviparyayam |
pratītyasamutpādaṁ ca dṛṣṭvā mohaṁ mumoca saḥ || 33 ||
srotaḥprāptiphalenaivaṁ dṛṣṭasatyo'tha bhūpatiḥ |
dideśa pratisaṁdeśaṁ sakhyurbhikṣurvisarjanaiḥ || 34 ||
bimbisārastatastasmai kṛtvā bhagavato'rthanām |
kātyāyanaṁ ca vyasṛjat śailākhyām cāpi bhikṣuṇīm || 35 ||
udrāyaṇasya nṝpaterāryaḥ kātyāyano'tha saḥ |
pūjāvidhāyinastatra vidadhe dharmadeśanām || 36 ||
dharmadeśanayā tasya saṁgataḥ sumahān janaḥ |
srotaḥsakṛdanāgāmiphalārhatpadamāptavān || 37 ||
tasmin gṛhapatī khyātau tiṣyapuṣyābhidhau pure |
śāntyai pravrajya tasyāgre parinirvṛtimāpatuḥ || 38 ||
kālena vihitai stūpau dehānte jñātibhistayoḥ |
tannāmacihnāvadyāpi vandante caityavandakāḥ || 39 ||
devyāścandraprabhāyāśca śaolākhyā sāpi bhikṣuṇī |
krameṇāntaḥpure cakre satataṁ dharmadeśanām || 40 ||
kadācidatha bhūpālah krīḍagāragatāṁ priyām |
tāmajñāsīnnimittajñaḥ saptāhāvadhijīvitām || 41 |
jñātasaṁsāracaritastatastāṁ vaśudhādhipaḥ |
anujajñe śubhapadaṁ prātuṁ pravrajyayā puraḥ | 42 ||
svākhyāte dharmavinmaye bhikṣukyā nṛpatergirā |
devī pravrajitā dehaṁ dine tatyāja saptame || 43 ||
cāturmahārājikeṣu deveṣu sahasaiva sā |
prayātā devakanyātvaṁ jagāma jinakānanam || 44 ||
tatra pūrṇenduvadanā divyābharaṇabhūṣitā |
dṛṣṭvā śākyamuniṁ hṛṣṭā sā papātāsya pādayoḥ || 45 ||
prakīrṇadivyapuṣpāyāstasyāścakre tathāgataḥ |
dharmopapādanaṁ yena dṛṣṭasatyā jagāma sā || 46 ||
sā gatvā nagaraṁ patyurvyomnā mūrtirivaindavī |
vibodhya niśi suptasya cakre bodhiprakāśanam || 47 ||
yātāyāṁ svapadaṁ tasyāṁ prabhāte vasudhādhipaḥ |
pravrajyābhimukhaḥ putramabhiṣicya śikhaṇḍinam || 48 ||
prajātrāṇāya nikṣipya taṁ mahāmātyayostataḥ |
nṛpaterbimbisārasya suhṛdaḥ sa yayau puram || 49 ||
bimbisārastamāyātaṁ vigatacchatracāmaram |
nṛpopacāraiḥ praṇataḥ prītipūtairapūjayat || 50 ||
viśrāntamāsanāsīnaṁ sa tamūce savismayaḥ |
hṛṣṭhaḥ saṁdarśanenāsya śrīviyogena duḥkhitaḥ || 51 ||
rājannanantasāmantamauliviśrāntaśāsanaḥ|
pākaśāsanatulyastvaṁ kathamevamupāgataḥ || 52 ||
abhinnavakrkraprakṛterguptamantrasya dhīmataḥ |
pareṇa rājyaharaṇaṁ vīra saṁbhāvyate na te || 53 ||
iti pṛṣṭaḥ sa suhṛdā sasmitastamabhāṣata |
rājan vṛddhivibhūtirme na priyā sarvagāminī || 54 ||
viṣayāsvādavaimukhyād vitṛṣṇena mayā svayam |
utsṛṣṭamiva saṁtyaktamaiśvaryaṁ bhogabhājanam ||55 ||
tvayā kalyāṇamitreṇa sugatapratimāpaṭaḥ |
yo'sau hitāya prahitaḥ s avairāgyagururmamaḥ || 56 ||
adhunā tvatprasādena gatvā bhagavato'ntike |
icchāmyavāptuṁ pravrajyāmagārādanagārikaḥ || 57 ||
iti sakhyurvacaḥ śrutvā tattatheti vicintya ca |
sādarastadvivekena bimbisārastamabravīt || 58 ||
dhanyo bahumataścāsi satāṁ tvaṁ pṛthivīpate |
kathaṁ saṁsāravimukhī jātā te matirīdṛśī || 59 ||
saṁtoṣavibhavo bhogasubhagaḥ śobhase param |
lakṣaṇaṁ śuddhasattvānāṁ vairājyābharaṇaṁ manah || 60 ||
kiṁ sāmrājyamahaujasā sarajasā duḥsādhanaiḥ sādhanaiḥ
kiṁ bhogaiḥ kṣaṇabhojanaiḥ kulaṣadaiḥ kiṁ sattvaduḥkhaiḥ sukhaiḥ |
saṁsāroparamāya cetasi satāṁ janmāntaropārjitaṁ
vairāgyaṁ kurute padaṁ yadi mahāmohaprarohāpaham || 61 ||
yena prāṇamanaḥpriyā vasumatī saṁtyajyate līlayā |
trailokyābhimate'pi yaḥ smarasukhe vaimukhyadīkṣāguruḥ |
saṁmohavysanāturaṁ jagadidaṁ yenānukampāspadaṁ
puṇyaiḥ ko'pi sa jāyate matimatāṁ saṁsāravāmaḥ śamah || 62 ||
ityuktvā bimbisārastaṁ nītvā veṇuvanāśramam |
sapraṇāmaṁ bhagavate tadvṛttāntaṁ nyavedayat || 63 ||
udrāyaṇo'pi sugatākāraṁ suciracintitam |
vilokya harṣādātmānaṁ kṛtakṛtyamamanyata || 64 ||
parṇāmavyagraśirasā saṁsāracchedini tanau |
papāta bhagavaddṛṣṭistasya pravrajyayā saha || 65 ||
bhikṣubhāvamathāsādya pātrapāṇiḥ sa cīvarī |
nagare piṇḍapātārthī cakāra janavismayam || 66 ||
prajāḥ śikhaṇḍī dharmeṇa pālayitvā prasannadhīḥ |
yātaḥ kālena kāluṣyamadharmābhirato'bahvat || 67 ||
kaluṣaṁ kāñcanarucivyaktavidyudvilāsinī |
na kasya kurute lakṣmīrmeghamāleva mānasam || 68 ||
anāyattaṁ mahāmātyau hiruko bhirukaśca tam |
adharmakarmanirataṁ kruddhau tatyajatuḥ prabhum || 69 ||
tatpade vihitau rājñā sacivau daṇḍamugdarau |
cittānuvṛttikuśalau svairaṁ saktaṁ tamūcatuḥ || 70 ||
prajārañjanasaṁsaktā rājadaurjanyavādinaḥ |
svayaśaḥkhyāpanāyaiva jāyante dhūrtamantriṇaḥ || 71 ||
na dharmaṁ na sukhaṁ nārthaṁ na kīrti na ca jīvitam |
gaṇayanti prabhorarthe te bhṛtyā bhavyabhaktayaḥ || 72 ||
nākhaṇḍitā nākṣayitā nātaptā nāpyapīḍitāḥ |
kurvantyarthakriyā rājñastilatulyāḥ kila prajāḥ || 73 ||
iti bruvāṇau tau rājñā niyuktau rājyacintane |
lobhāt pravṛttau durnītau hantuṁ niḥśaraṇāḥ prajāḥ || 74 ||
nirvicāre durācāre kumatau pṛthivīpatau |
luptasatye mahāmātye prajānāṁ jīvitaṁ kutaḥ || 75 ||
udrāyaṇo'thācireṇa kadācid vaṇijaṁpathi |
nijadeśāgataṁ vārtāṁ papraccha nṛparāṣṭrayoḥ || 76 ||
so'vadaddeva kuśalī sutastava mahīpatiḥ |
kiṁ tu sanmantrirahitaḥ kumantrivaśamāgataḥ || 77 ||
tatra prajānāṁ vitatopatāpaḥ
ko'pi pravṛttaḥ prabhuśāsanena |
yenādya tatkutsitadeśajanma
divāniśaṁ śocati pauralokaḥ || 78 ||
yatra dhvāntaṁ sṛjati taraṇiryatra candro'gnivarṣī
yatrodeti prakaṭamamṛtādutkaṭaḥ kālakūṭaḥ |
yatra trātā harati nṛpatirjīvavṛttiṁ prajānāṁ
tatrākrandaṁ prasṝtavipulopaplavaṁ kaḥ śṛṇoti || 79 ||
ityāsaktanṛpāyāsakhinnasyārtimayaṁ vacaḥ |
duḥsahaṁ vaṇijaḥ śrutvā sa tamūce kṛpānidhiḥ || 80 ||
dadgirā tvamito gatvā tūrṇamāśvāsaya prajāḥ |
sthāpayiṣyāmyahaṁ dharme svayametya śikhaṇḍinam ||81||
ityuktastena sānandaḥ svadeśaṁ śanakairvaṇik |
gatvā prajānāṁ vidadhe svairamāśvāsanaṁ puraḥ || 82 ||
pravāde prasṛte tasminnamātyau daṇḍamudgarau |
atītabhūpāgamanatrastau bhūpatimūcatuḥ || 83 ||
sarvatra śrūyate deva pravādaḥ sādhuninditaḥ |
vṛddhaḥ pravrajito rājā rājyārthī yatnavāniti || 84 ||
tīvravrataparikliṣṭaḥ saṁbhogābhimukhādaraḥ |
lajjāṁ pravrajyayā sārdhaṁ tyaktvā sa punareṣyati || 85 ||
rājannapakkavairāgyāstyajanti sahasaiva yat |
tat pūrvābhyadhikaṁ teṣāṁ prayāti priyatāṁ punaḥ || 86 ||
lokasthitiviruddheṣu viṣayeṣu viśeṣataḥ |
spṛhā saṁjāyate jantorapathyeṣviva rogiṇaḥ || 87 ||
sukhotsekātparityaktaṁ prahastamupāgatam |
prāyaḥ sarvaṁ bhavatyeva jaḍasyāmramiva priyam || 88 ||
tasmādbhavantamutsārya pratāpanidhimāsanāt |
kṣīṇaḥ śaśīva sthaviraḥ sa rājyaṁ bhoktumicchati || 89 ||
cīvarodvignagātrasya varavastrābhilāṣiṇaḥ |
jātāsya muṇḍite mūrdhni ratnāṅkamukuṭaspṛhā || 90 ||
ratnaharmyeṣu navatāsaṁbhogavibhavodbhavam |
tyaktvā vilāsamāyāsaṁ vanavāsaṁ saheta kaḥ || 91 ||
mṛduśayanasukhārhā ye kathaṁ śerate te
hariṇakharakhurodyatkatkaṇṭakāsu sthalīṣu |
madhu vidhukaraśītaṁ yairnipītaṁ kathaṁ te
vanajagajamadoṣṇaṁ tiktamambhaḥ pibanti || 92 ||
adhunaiva tavāsannapraveśaviṣamasthiteḥ |
ādyaṁmataṁ nyāyavidāṁ rājaputra nipātanam || 93 ||
tasmādanāgato rājā pūrvaṁ vadhyastava prabho |
dīpaṁ hanti pataṅgo hi na dagdhaścetsamāpatan || 94 ||
tayoriti girā kṣipramabhūd bhūpatirākūlaḥ |
khalameghaiḥ kaluṣatāṁ nītaṁ kasya na mānasam || 95 ||
sa tau babhāṣe sāśaṅkaḥ krakacakrūratāṁ gataḥ |
bādhaḥ sādhāraṇaścāyaṁ yuvayormama cāgrataḥ || 96 ||
bhavadbhyāmeva vinayopāyaviśrāntayā dhiyā |
vicārya kāryatātparyaṁ yad yuktaṁ tadvidhīyatām || 97 ||
iti rājñā kṛtotsāhau tau visṛjyāśu ghātakān |
udrāyaṇasyāgrapathaṁ vadhāyaiva babandhatuḥ || 98 ||
so'piprajñāparitrāṇe niyoktuṁ putramudyataḥ |
bhagavantaṁ samabhyetya vrajāmīti vyajijñapat || 99 ||
sarvajñenābhyanujñātaḥ svakṛtaṁ bhujyatāmiti |
karmapāśasamākṛṣṭaḥ sa yayau rorukaṁ puram || 100 ||
tasmādvrajantaṁ nirvyājamācāramiva durjanāḥ |
duṣṭāmātyaprayuktāste jagnurvartmani ghātakāḥ || 101 ||
tasya cāīvarapātrādīn gṛhītvā nihatasya te |
vyadevayan kṛtaṁ prītyau rājākāryamamātyayoḥ || 102 ||
tataḥ pāpaprahṛṣṭābhyāṁ nṛpastābhyāṁ pradarśitam |
dṛṣṭvā mumoha sahasā raktāktaṁ cīvaraṁ pituḥ || 103 ||
sa labdhasaṁjñaḥ śanakaiḥ śuśoca na tathā gurum |
yathā patitamātmānaṁ ghore narakagahvare || 104 ||
so'vadadvatsa saṁprāptaṁ phalaṁ khalajanānmayā |
aiśvaryamadhulubdhena pāpapātamapaśyatā || 105 ||
aho bata nirālambe ghore narakasaṁkaṭe |
unnatārohiṇāṁ sadyaḥ pātakaṁ khalasaṁgatam || 106 ||
kṛtametanmahatpāpaṁ duṣṭāmātyadhiyā mayā |
patitasya mamedānīṁ pāvako'pi na pāvakah || 107 ||
tulyaṁ pituścārhatasya vadhe kā mama niṣkṛtiḥ |
pītaṁ yatra mayaikasmin pātre sadahanaṁviṣam || 108 ||
vṛddhe pitari niḥsaṅke śamaṁ pravrajyayāśrite |
svacitta niśitaṁ śastraṁ lobhādvyāpāritaṁ mayā || 109 ||
yatsaṁcintitameva kampajanakaṁ śrotuṁ nayat śakyate
dṛṣṭaṁ yacca karoti śokakalanāṁ niścetanānāmapi |
yatra krairyamapi prayāti mṛdutāṁ tīvrānutāpāgninā
tatrāpi prasaranti nirghṛṇadhiyām nistriṁśatīkṣṇāḥ kriyāḥ || 110 ||
ityuktvā duḥkahsaṁtaptaḥ pralāpamukharānanaḥ |
nyavārayattayoḥ kopātpraveśaṁ duṣṭamantriṇoḥ || 111 ||
guṇāntaraṁ parijñāya bhirukaṁ hirukaṁ ca saḥ |
ānināya prasādyāśu purāṇau sacivau pituḥ || 112||
tataścintākṛśe rājñi śokāt pāṇḍuratām gate |
svairaṁ tajjananīmetya duṣṭāmātyāvavocatām || 113||
devi tvatanayaḥ śrīmān svabhāvasaralāśayaḥ |
rājyarakṣāṁ na jānāti svajanocchedakarkaśām || 114||
pitā pravrajito'pyasya rājyaṁ hartumupāgataḥ |
āvābhyāṁ praśamaṁ nītastatra kā nāma vācyatā || 115 ||
nīcatantropapannaścet kramo'yamaśubhakramaḥ |
rājyābhilāṣiṇo bhikṣostasyāpi sa kathaṁ kramaḥ || 116 ||
āvāṁ pitṛvadhakridhād vāritau bhūbhujā padāt |
svayamadyāpi śokena kiṁ mithyā pariśuṣyate || 117 ||
sukṛtaṁ kṛtamāvābhyām prabhorduḥkhakṛśāṅgatā |
bhavanti sarvabhāveṣu bhṛjyā evāparādhinaḥ || 118 ||
gataṁ śocati kiṁ rājā yatkṛtaṁ kṛtameva tat |
upekṣyate tvayā devi kasmāccintākṛśaḥ sutaḥ || 119 ||
tābhyāmityuditaṁ śrutvā sā rājajananī śanaiḥ |
ūce taralikā nāma tadvākyavihitādarā ||120 ||
ānantaryamidaṁ karma dvayornarakapātakam |
yuṣmanmatādupanataṁ rājñaḥ pūrvakṛtena vā ||121||
ahaṁ tu vārayāmyasya śokaṁ pitṛvadhodbhavam |
arhadvadhodbhavaṁ duḥkhaṁ bhavadbhyāmapi vāryatāṁ || 122||
iti tau svairamādiśya sā gatvā pārthivāntikam |
tamuvāca śucākrāntaṁ parikṣīṇamivoḍupam ||123||
dharmādharmamayaṁ putra rājyaṁ rājñāṁ bahucchalam |
pāpānāṁ śaṅkayā tasmin kiṁ śucā pariśuṣyasi ||124||
piturvadhāt pratapto'si yadi nāma gurupriyaḥ |
tatrocyate samutsṛjya lajjāṁ tvadduḥkhasaṁkaṭe ||125||
svairaṁ jātastvamanyena na sa taddharmataḥ pitā |
svecchāhārasukhāḥ putra striyo hi nirapatrpāḥ || 126 ||
ityapriyamapi śrutvā rājā tadvacanaṁ rahaḥ |
pitṛvaiśasapāpograduḥkhasaṁtāpamatyajat | 127 ||
prakurvantyastādrerudayagiriṇā kleśakalanāṁ
kṣaṇāt kṣoṇīkṣmābhṛdvighaṭanavonodaṁ vidadhati |
sṛjantyetā vahniṁ sapadi salilāttacca dahanā-
daśādhyaṁ nārīṇāṁ na hi bhavati kiṁcitrtribhuvane || 128 ||
atha so'rhadvadhenaiva śalyatulyena pīḍitaḥ |
nṛpaḥ papraccha dharmajñānniṣkṛtiṁ tasya karmaṇaḥ || 129 ||
tatastau duṣṭasacivau tiṣyapuṣyākhyacaityayoḥ |
mārjārapotau dhṛtvāntaḥsaktāvāmiṣaśikṣayā || 130 ||
niṣiddhāvapi dhāṣṭaryena praviśya nṛpateḥ sabhām |
tamūcatustīvratāpasaṁtāpapraśamārthinam || 131||
deva mithyaiva bhavatā cittamāyāsyate bhṛśam |
sarvakalyāṇā loke'smin nārhantaḥ santi te matāḥ || 132||
yadi satyaṁ bhaveyuste nabhaso rājahaṁsavat |
ṛddhimantaḥ kathaṁ teṣāmanyena vadhasaṁbhavaḥ || 133||
na santi tasmādarhantaḥ kutastadvadhapātakam |
sīmāvivādaḥ kastatr yatra grāmo na vidyate || 134||
tiṣyapuṣyau gṛhapatī yāvarhatpadamāpatuḥ |
mārjārāvantare jātau tāvevādy asvacaityayoḥ || 135 ||
prakaṭau tau ca dṛśyete pratyakṣaṁ kasya saṁśayaḥ |
pratyayo yadi nāstyeva svayaṁ kiṁ na nirīkṣyate || 136||
ityuktvā bhūpateḥ kṛtvā khalau dolākulaṁ manaḥ |
jagmatuḥ sahitau tena caityasaṁdarśanāya tau || 137 ||
apūrvakautukāveśāt tatra saṁghaṭite jane |
vilokanodyate rāġyo sāmātye duṣṭamantriṇau || 138 ||
āmiṣābhyāsasaṁbaddhatiṣyapuṣyābhidhānayoḥ |
dhūrtau cakraturāhvānaṁ śanairbālabiḍālayoḥ || 139 ||
tau tiṣyapuṣyāvarhantau mārjārau stho yuvāṁ yadi |
pradakṣīṇaṁ vā kriyatāṁ tena satyena caityayoḥ || 140 ||
māṁsadānakṣaṇe tābhyāmiti vācamudīritau |
tūrṇaṁ nirgatya mārjārau cakratustau pradakṣiṇam ||141||
taddṛṣṭvā sahasāvāptapratyaye sānuge nṛpe |
yāte durjanamāyaiva jagajjayamahīṁ yayau || 142||
muṣṭau vāyuṁ dṛṣadi kamalaṁ citramākāśadeśe
jihvāgre ca pracuraracanāsṛṣṭisaṁhāralīlāḥ |
kiṁ vā nānyat paśuśiśudhiyāṁ mohanāyendrajālaṁ
mūrtaṁ dhurtāḥ kṣaṇaparicitapratyayaṁ darśayanti || 143 ||
niṣpratyayaparo rājā tataḥ saugatadarśane |
āryakātyāyanasyāgre śraddhāpūjāmavārayat || 144 ||
rājadhānyāṁ niṣiddho'tha bahireva sasānugaḥ |
vineyakṛpayā tatra tasthau śailā ca bhikṣuṇī || 145||
tataḥ kadācidāyāntaṁ dṛṣṭvā kātyāyanaḥ puraḥ |
nṛpatiṁ janasaṁpātādavamānabhayād yayau || 146 ||
preṣitaṁ pūrvamantribhyāṁ vrajantamavalokya tam |
duṣṭāmātyau narapatiṁ dīghavairāvavocatām || 147 ||
rājannamaṅgalanidhirmuṇḍo'yaṁ viśiraḥ pathi |
dṛṣṭo'dya bhikṣurasmābhirna vidmaḥ kiṁ bhaviṣyati || 148 ||
na paśyāmi mukhaṁ rājñaḥ pāpasyeti bhaṇatyasau |
tathā hi kṣaṇamekānte gatvā dūramitaḥ sthitaḥ || 149 ||
śrutvaitaddurjanāmarṣāduvācānucarān nṛpaḥ |
eṣa dūrasthitaḥ pāṁśumuṣṭibhiḥ pūryatāmiti || 150 ||
pūryamāṇaḥ sa taiḥ pāṁśumuṣṭibhirduṣṭaceṭakaiḥ |
divyāṁ kuṭīṁ praveśena parihārāya nirmame || 151 ||
amarṣakopitāḥ sarpāḥ vyāghrā vā pītalohitāḥ |
śānterāyānti mṛdutāṁ nat u bhūpaticeṭakāḥ || 152 ||
tataḥ prayāte nṛpatau pāṁśurāśiśatāvṛtam |
duḥkhādūcaturabhyetya hiruko bhirukaśca tam || 153 ||
ārya kṛcchramavāpto'si rājñā krūreṇa duṣkṛtaiḥ |
locanāni dhigasmākaṁ yairidaṁ dṛśyate pureḥ || 154 ||
mohāndhaḥ pātakaśvabhre durjanaiḥ pātito nṛpaḥ |
karmaṇo vayamapyasya darśanāt pāpabhāginaḥ || 155 ||
bhūriyam bhūripāpārtā tyājyā prājyamatestava |
duḥsahaḥ khalasaṁvāsaḥ tyāgaḥ kasya na saṁmataḥ || 156 ||
prayāti na śamaḥ śamaṁ kṣayamupaiti naiva kṣamā
bhavanti na ca buddhayaḥ paruṣaroṣadoṣaspṛśaḥ |
vasanti na vimānanā manasi śalyatulyāḥ satāṁ
na duṣṭajanavarjanādaparamāsti loke sukham || 157 ||
aiśvaryaṁ guṇināmadhonipatanāyāsaprayāsapradaṁ
gāmbhīryaṁ timirākāraṁ praviśatāṁ prāṇāpahaṁ prāṇinām |
naṣṭā sāpi nikṛṣṭduṣṭkuṭilavyālairupādeyatā
kūpasyeva khalasya nāsti tadaho doṣāliyuktaṁ yataḥ || 158 ||
tayoriti vacaḥ śrutvā mahākātyāyano'vadat |
na nikāre'pi me kopaḥ karmaṇo gatirīdṛśī || 159 ||
etāvadeva me duḥkhaṁ yanmūḍhasya mahīpateḥ |
khalasaṁgamadoṣeṇa bhayaṁ mahadupasthitam || 160 ||
prathame hi mahāvāyuḥ pureasya nipatiṣyati |
dvitīye puṣpavṛṣṭiśca vastravṛṣṭistataḥ pare || 161 ||
rūpyavṛṣṭiścaturthe ca hemavṛṣṭiśca pañcame |
ratnavṛṣṭistataḥ ṣaṣṭhe pāṁśuvṛṣṭiśca saptame || 162 ||
tayā sabandhurāṣṭro'say na bhaviṣyati bhūpatiḥ |
tasmād bhavadbhyāṁ gantavyaṁ ratnānyādāya bhūyase | 163 ||
iti tadvacanaṁ śrutvā viniścitya tatheti tau |
hirukaḥ śyāmakaṁ putraṁ tasyopasthāpakaṁ vyadhāt || 164 ||
bhirukaśca sutāṁ śyāmāvatīmādāya pāṇinā |
abhyetya bhikṣukīṁ śailāṁ praṇayādidamabravīt || 165 ||
ārye bhavatyā me kanyā ghoṣilasya gṛhaprabhoḥ |
gṛhe samarpaṇīyeyamāsannapratipannayā || 166 ||
evamuktvārpayitvā tāvamātyau jagmaturgṛham |
śailāpi kanyāmādāya prayayau ghoṣilālayam || 167 ||
tataḥ krameṇa tadabhūdyathoktaṁ bhikṣuṇā pure |
jñānadīpavatī prajñā yathātattvaṁ hi paśyati || 168 ||
ṣaṣṭhe'hni ratnavarṣe'tha patite ratnapūritām |
yayaturnāvamādāya tāvamātyāvalakṣitau || 169 ||
tau dakṣiṇāṁ diśaṁ gatvā cakraturnagaradvayam |
hiruko hirukākhyānaṁ bhirukākhyaṁ tathāparaḥ || 170 ||
pare'hni pāṁśuvarṣeṇamahatā patatā nṛpaḥ |
sabandhurāṣṭraḥ pralayṁ prayayau narakātithiḥ ||171 ||
sadaṇḍimudgare rāġyi yāte kilbiṣaśeṣatām |
taṁ mantriputramādāya vyomnā kātyāyano yayau || 172 ||
tamevānugatā prītyā nabhasā puradevatā |
tadāġyayā khavacanīkarvaṭe vidadhe sthitim || 173 ||
bhikṣupuṇyānubhāvena bhāgyairmantrisutasya ca |
adhiṣṭhānena devyāśca śrīmattadabahvat puram || 174 ||
tatrātha devatā cakre caityaṁ kātyāyanasya sā |
suravatyāṁ yadadyāpi vandante caityavandakāḥ || 175 ||
mantrisūnumathādāya lagnaṁ cīvarakarṇike |
lambanaṁ sa yayau vyomnā deśaṁ kātyāyanaḥ param || 176 ||
lambate lambate ko'yamityukte vismayājjanaiḥ |
babhūvuste janāstatra lambakā iti viśrutāḥ || 177 ||
atrāntare divaṁ yāte tatrāputre mahīpatau |
sa kṛtaḥ śyāmako rājā lakṣaṇajñistadājñayā || 178 ||
gatvā bhokkānakaṁ nāma diśā kātyāyanastataḥ |
jananyāstatra saṁśuddhāṁ vidasdhe dharmadeśanām || 179 ||
sā dṛṣṭasatyā putrasya yaṣṭīmādāya sādaram |
vandyamādyapi mahatī yaṣṭicaityamakārayat || 180 ||
śrāvastīmatha sotkaṇṭhaḥ prāpya kātyāyanaḥ śanaiḥ |
jinaṁ vilokya sānandaścakre tatpādavandanam || 181 ||
udrāyaṇasutakathām tatra tena niveditām |
ākarṇya bhikṣubhiḥ pṛṣṭaḥ sarvaġyastānabhāṣata || 182 ||
lubdhakah kālapāśākhyaḥ nidadhe vāgurām puraḥ || 183 ||
yantraṁ pāśāvṛtaṁ datvā yāte tasmin yadṛśchayā |
pratyekabuddhastaṁ deśaṁ prāpya viśrāntimāptavān || 184 ||
tasya puṇyānubhāvena bandhaṁ na viviśurmṛgāḥ |
na hi śuddhātmanāmagre prāpnotyakuśalaṁ janah || 185 ||
lubdhako'pi tato'bhyetya pāśānālokya nirmṛgān |
pratyekabuddhaṁ krodhāndho viṣadigdheṣuṇāvadhīṭ || 186 ||
tasya sāyakaviddhasya jvalajjvalanatejsaḥ |
prabhāvamadbhutaṁ dṛṣṭvā pādayornipapāta saḥ || 187 ||
akāryakaraṇodvegasaṁtāpādatha lubdhakaḥ |
nininda śocannātmānaṁ saṁtyajya śaravāgurāḥ || 188 ||
parinirvāṇamāptasya tasyāsthīni nidhāya saḥ |
chatradhvajādisaṁbhāraiḥ stūpaṁ cakre sadārcitam || 189 ||
lubdhakastena puṇyena babhūvodrāyaṇo nipaḥ |
vadhāt pratyekabuddhasya bahuśo vadhamāptavān || 190 ||
nandanāmno gṛhapatermadalekhābhidhā sutā |
babhūva dhanadhanyādisphūtiḥ karvaṭavāsinaḥ || 191 ||
sā kadācinmadotsiktāḥ gṛhamārjanareṇubhiḥ |
pratyekabuddhamāyāntaṁ pathi mohādavākirat || 192 ||
tasminneva dine tasyāściracintābhirarthitaḥ |
varaḥ stanabharārtāyā varaṇārthī samāyayau || 193 ||
mūdhni pratyekabuddhasya pāṁśumuṣṭiunipātanāt |
pratyāsannavivāhāhamiti bhrātaramāha sā || 194 ||
tatastasyāh pravādena cikṣipurvaraṇāptaye |
mūrdhni pratyekabuddhasya rajāṁsi prauḍhakanyakāḥ || 195 ||
guṇākārapravṛttena prayayena vimohitāḥ |
nirvicārya pravartante viruddheṣvapi vastuṣu || 196 ||
pravṛttapātakācāre tasmin buddhabudhābhidhau |
nivāraṇaṁ gṛhapatī karmaṇastasya cakratuḥ || 197 ||
saiva kanyā narapatiḥ śikhaṇḍī pāpabhāgabhūt |
pravādakartā tadbhrātā bhikṣuḥ katyāyano'pyayam || 198 ||
jātau gṛhapatī rūḍhaduṣṭācāranivāraṇāt |
puripatāpānnirmuktau hiruko bhirukaśca tau || 199 ||
iti bhagavataḥ śrutvā vākyaṁ vicārya ca bhikṣavaḥ
phalapariṇatiṁ jñātvā citrām śubhāśubhakarmaṇām |
khalajanavacastulyaṁ śatruṁ vicārasamaṁ guruṁ
sukṛtasadṛśaṁ bandhuṁ loke na kiṁcana menire || 200 ||
iti kṣemendraviracitāyāṁ bodhisattvāvadānakalpalatāyā-
mudrāyaṇāvadānaṁ catvāriṁśaḥ pallavaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5894