The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
siddhārthacaritraṁ kāvyam
ācāryabuddhaghoṣaviracitaṁ
padyacūḍāmaṇimahākāvyam
prathamaḥ sargaḥ
maṅgalam
kāruṇyakallolitadṛṣṭipātaṁ kandarpadarpānalakālamegham|
kaivalyakalpadrumamūlakandaṁ vande mahākandalamarkabandhum||1||
yasyaikadeśaṁ yatayo'pi vaktuṁ nālaṁ babhūvurnalināsanādyāḥ|
śāstustadetaccaritāpadānaṁ vaktuṁ manīṣā mama maugdhyameva||2||
tathāpi tatrāhitabhaktiśaktyā tadetadākhyātumahaṁ pravīṇaḥ|
tathāhi tatpādasamāśrayeṇa rajo'pi lakṣmīṁ kurute hi puṁsām||3||
asti praśastā kapileti nāmnā kācit purī kāmadughā prajānām|
yāṁ vīkṣya śakro nijarājadhānyāḥ ślāghābhisandhiṁ śithilīkaroti||4||
sambhāvyate yatra sudhāmarīciḥ saudhadhvajastambhanilīnabimbaḥ|
mukhāravindadyutimoṣaroṣādāropitaḥ śūlamivāṅganābhiḥ||5||
vīthīṣu māṇikyamayīṣu yasyāṁ jyotīṁṣi bhānti pratibimbitāni|
anaṅgacāpādapakṛṣyamāṇānmuktāphalānīva paricyutāni||6||
utsedhino yatra gṛhāḥ prabhūṇāmudastajaitradhvajadaṇḍavāhāḥ|
ālolaghaṇṭākvaṇitairajasramabhyarthino dātumivāhvayanti||7||
rathyāsu ratnopahitāsu yasyāṁ bimbapraviṣṭāḥ kariṇo vibhānti|
kūlādrikūṭā iva kuṇḍalīndrasāhāyakaṁ kartumadhaḥ pravṛttāḥ||8||
pāñcālikā yadgṛhapañjareṣu prapañcitāḥ kāñcanasañcayena|
bhūmābhibhūtāripurāhṛtānāṁ puṣyanti śobhāṁ puradevatānām||9||
āruhya saudhānatimeghamārgān varṣāndhakāreṣvapi vāsareṣu|
kathānabhijñā dhanagarjitānāṁ vasanti yasyāṁ vanitā viyuktāḥ||10||
yatrālayāḥ kāñcanaketudaṇḍairudañcitairdobhirivātidīrghaiḥ|
apāharantīva kṛtābhyasūyāḥ śobhāṁ śunāsīrapurālayānām||11||
yadaṅganāḥ saudhasamīpalagnāmādāya hastairamṛtāṁśulekhām|
niveśayantyo nijakuntaleṣu viḍambayanti śriyamambikāyāḥ||12||
yanmaṇḍapāḥ prauḍhanidāghataptāścañcatpatākārasanāñcalena|
āsvādayantīva tuṣāraraśmiṁ sudhārasena svadamānabimbam||13||
vilokya caityadhvajasiṁhamudrāṁ bhayākule kvāpi gati kuraṅge|
niśākaro yatra nitambinīnāṁ sādharmyamabhyeti sahānanābjaiḥ||14||
yaccandraśālāsvabalājanānāṁ vitanvatāṁ vibhramamaṇḍanāni|
ādarśatāmāśrayate niśāsu purogataṁ pūrṇasudhāṁśubimbāt||15||
yatrendranīlopalagopurāṇāṁ vijṛmbhamāṇāḥ kiraṇapraṇālāḥ|
caṇḍāṁśubimbe'pi sanīḍabhāji kṣaṇaṁ vitanvati kalaṅkaśaṅkām||16||
yatrāpagāḥ svacchajalāntarālasaṁkrāntatīrasthitakeliśailāḥ|
madoṣmaṇā magnasuradvipāyā mahendrasindhoḥ śriyamāśrayante||17||
yatraukasāṁ ratnavinirmitānāmuccāvacairuccalitairmayūkhaiḥ|
varṣāvasāne'pi mahendracāpairābhāti sannaddhamivāntarikṣam||18||
prāsādamālāsu hiraṇyamayīṣu prārabdhalīlāḥ pramadā yadīyāḥ|
sumeruśṛṅgeṣu vihāriṇīnāṁ surāṅganānāṁ dyutimākṣipanti||19||
yatrālayānāṁ pravijṛmbhamāṇāḥ prabhāvirohāḥ sphaṭikācitānām|
āsannabhājāṁ haritāṁ hayānāṁ yāntīva karṇakṣaṇacāmaratvam||20||
marīcibhiryanmaṇitoraṇānāṁ visṛtvarairvicchuritapravāhā|
madhyenabho bhāti mahendrasindhuḥ kalindajākarburitāntareva||21||
samucchritaiḥ saudhataleṣu yasyāṁ matsyadhvajairmārutakampamānaiḥ|
sārdhaṁ vigṛhṇanti sapatnabuddhyā marutsravantīmakarāḥ saroṣam||22||
ratiśramo yatra vilāsinīnāṁ prāsādamabhraṅkaṣamāśritānām|
vinīyate gandhavahena mandaṁ mandākinīvīcivihārabhājā||23||
sudhāsanāthena sudhāmayūkhaḥ kalāsamagraḥ karapallavena|
vilimpatīva kṣaṇadāsu yasyāṁ krīḍāgṛhāṇāmuparisthalāni||24||
yatrendranīlopalakuṭṭimeṣu praviṣṭabimbāṁ prathamendulekhām|
mṛṇālakhaṇḍaspṛhayā marālāścañcūpuṭaiścarvitumutsahante||25||
abhyudgataṁ yadgṛhadhūparāśimakāṇḍaghāṭīpaṭurāhudarśam|
paśyan bhayenaiva patirdinānāmantardadhātyambudharāṭavīṣu||26||
bimbapraviṣṭāḥ sphaṭikasthalīṣu vakraśriyo yadvaravarṇinīnām|
vikāsināṁ vyomanadījaleṣu saroruhāṇāṁ vitaranti śaṅkām||27||
sālaṁ yadīyaṁ samatītya gantumapārayan dhikkṛtacakravālam|
patistviṣāmuttaradakṣiṇārdhavyājena tatpārśvabhuvā prayāti||28||
prabhañjanakṣobhavijṛmbhitābhirvīcibhirullaṅghitatīradeśam|
khātaṁ yadīyaṁ kalaśāmburāśiṁ jetuṁ samudyogamivātanoti||29||
kananti kālāgarudhūpamiśrā yatsaudhacīnadhvajavaijayantyaḥ|
kallolabhinnāstapanātmajāyāḥ svarlokasindhoriva vīcimālāḥ||30||
mahīpatistatra babhūva mānyaḥ śākyānvayaḥ śāśvatarājalakṣmīḥ|
dharmānurodhārjanaśuddhavṛttiḥ śuddhodano nāma yathārthanāmā||31||
vibhuḥ pratāpānalameva vīdhraṁ vivāhasākṣye viracayya vīraḥ|
yaḥ paryaṇaiṣīdarirājalakṣmīṁ kṛpāṇadhārājalapātapūrvam||32||
yaḥ pūrvamādhāya mahābhiṣekaṁ kṛtebhakumbhairgaladasrapūraiḥ|
paścādarīṇāṁ hṛdayāravindaiḥ pupoṣa pūjāṁ raṇadevatāyāḥ||33||
pāṇau kṛpāṇī virarāja yasya vibhūṣitāṅgī pulakākṣareṇa|
ākāraṇāya dviṣatāṁ yamena sampreṣitā śāsanapatrikeva||34||
niruddhabhūbhṛnmahimātireko niḥśeṣapītāhitavāhinīśaḥ|
yaccandrahāso bhuvanaprasādaṁ prāsūyatāgastya ivodayena||35||
yo vāhinīṁ megha ivāttadhanvā vipakṣabhūbhṛtkaṭakaprabhūtām|
āsārayannākularājahaṁsāṁ cakre samuccelakabandhanṛttām||36||
alaṁkṛtāṅgāḥ subhaṭāntramālyairādāya śṛṅgāniva nāgahastān|
yadvairiraktāmbutaraṅgiṇīṣu vyātyukṣilīlā vidadhuḥ piśācāḥ||37||
praśastivadhvā pravarasya yasya pratāpadīpāñjanasaṁgrahāya|
āsthāpitaṁ pātramivendranīlamabhraṁ ghanaśyāmalamābabhāṣe||38||
āpūrite nirbharamantarikṣe yasyāṇḍakukṣimbharibhiryaśobhiḥ|
pṛthvīpatīnāṁ yaśasaḥ prasartumāsīt pareṣāmiva nāvakāśaḥ||39||
yaśastadīyaṁ yadi nābhaviṣyacchītāṁśuśubhraṁ śiśiropacāraḥ|
soḍhuṁ pratāpānalamaprasahyamapārayiṣyat kathameṣa lokaḥ||40||
bhujena bhogīndradhurandhareṇa yasmin dṛḍhaṁ bhūvalayaṁ dadhāne|
pratyarthikāntābhujavallarībhyaḥ papāta bhūṣāvalayaṁ vicitram||41||
dayālumāśritya tamatyudāraṁ vanīpakā nāparamabhyagacchan|
āsādya vārākaramambubāhāḥ kāsāramanyaṁ kimu kāmayante!||42||
tasyāṁsadhārāsadane'vataṁsamālyāsavasyandanitāntaśīte|
bahiḥ pratāpajvaravihvaleva vimuktalauyā vijahāra lakṣmīḥ||43||
tasyābhiṣeke sacivāvamuktairgaṅgāditīrthopanataiḥ payobhiḥ|
śatrupratāpānalaśaktitarāsi sahaiva puṁsāṁ hṛdayajvareṇa||44||
suvarṇarūpaṁ sumanoniṣevyaṁ tuṅgaṁ sudharmāspadamadvitīyam|
taṁ bhūbhṛtaṁ merumiva prapannāścakāśire ṣaḍguṇaratnasārthāḥ||45||
anyatra karṇaḥ sudhiyāmasaktastasyāpadānaśravaṇe sasajja|
apāsya pīyūṣarasaṁ surāṇāṁ rasāntare kiṁ ramate rasajñā !||46||
sahasraśassantvapare'pi bhūpāstenaiva saurājyavatī dharitrī|
anekaratnaprabhavo'yudanvān ratnākaro'bhūnnanu kaustubhena||47||
mahātmanā tena makhairajasramāhūyamāneṣvamṛtāśaneṣu|
pariṣkriyā'jāyata pārijātaḥ paraṁ surādhīśvararājadhānyāḥ||48||
tasyāpadānāni taṭasthitābhiḥ saṅgīyamānāni surāṅganābhiḥ|
ākarṇya harṣād dravatīva meruradyāpi niṣyandajalāpadeśāt||49||
tasmin nṛpe tanvati dānavarṣaṁ naiko'pyasampūrṇamanoratho'bhūt|
mahāghane varṣati baddhadhāramalabdhapūrttyasti saraḥ kimurvyām !||50||
nadīva sindhornalinīva bhānoḥ kaleva cendoḥ kamaleva viṣṇoḥ|
saudāminīvāmbudharasya tasya māyeti nāmnā mahiṣī babhūva||51||
tasyāḥ pravālodarasodarābhaṁ yugmaṁ padāmbhoruhayorbabhāra|
sāmantakāntālakavallarīṇāṁ puṣpāyamāṇān nakhapūrṇacandrān||52||
vijṛmbhamāṇā nakharatnadīptiḥ padasya tasyāḥ patidevatāyāḥ|
cakāra śaṅkāṁ śaraṇāgatāyāḥ svarbhānubhītyā śaśicandrikāyāḥ||53||
ākāramatyadbhutasanniveśaṁ dadhānayordaśitasaukumāryam|
tajjaṅghayostādṛśakāntimatyorna cādhikaṁ nāpi samaṁ babhūva||54||
ye darśanīyā dviparājahastā ye cābhijātāḥ kadalīviśeṣāḥ|
tadūrukāṇḍadvayajṛmbhamāṇasaundaryaratnākarabindavaste||55||
māṇikyakāñcīvalayānuviddhaśroṇībharā kṣmāpatidharmapatnī|
vasundharevārṇavaratnagarbhavelāsamāliṅgitasaikatāntā||56||
surārṇavāvartamanojñaśobhaṁ natabhruvo'lakṣyata nābhirandhram|
kucādrikāntidravanirjharasya nimnīkṛtaṁ sthānamiva prapātaiḥ||57||
tasyā vapuḥkṣetramanaṅgaśāli saundaryaniṣyandajalairjiṣektum|
āsūtritā yauvanahālikena trayīva kulyā trivalī cakāśe||58||
vilagnamālagnavalitrayīkaṁ daridratājanmagṛhaṁ tadīyam|
amartyagaṅgājalaveṇikābhirāśliṣṭamākāśamivābabhāse ||59||
tamālanīlā navaromarājistasyā babhau tāmarasekṣaṇāyāḥ|
vivṛṇvatī bālyadaśāvināśamutpātadhūmāvalirutthiteva||60||
ātanvataścetasi komalāṅgyāḥ kodaṇḍaśikṣāṁ kusumāyudhasya|
maurvī bahirbimbagateva mānyā tanvyāścakāśe tanuromarekhā||61||
vijṛmbhamāṇena vilaṅghya velāṁ tasyāstaruṇyāḥ stanamaṇḍalena|
niḥśeṣamākrāntanijāvakāśamāsīdavalagnaśeṣam||62||
mṛṇālikā vibhramadīrghikāyā vidyullatā yauvanameghapaṁkteḥ|
maṅgalyamālā makaradhvajasya bāhā babhau vāmavilocanāyāḥ||63||
āmuktamuktāsaradarśanīyamābibhratī kaṇṭhamatīva reje|
niṣṭhyūtamuktānikarābhirāmaśaṅkhojjvalā sāgaravīcikeva||64||
tadānanenduṁ bhuvi nissapatnaṁ nirmātukāmena pitāmahena|
akāri padmaṁ dhruvamāttagandhamantaḥkalaṅkaṁ ca sudhāṁśubimbam||65||
tarupravālāścalasaukumāryāt sindhupravālāḥ sthirakarkaśatvāt|
na jagmurasyā nalinekṣaṇāyā bimbādharaupamyakathāprasaṅgam||66||
bimbādharoṣṭhadyutirāyatākṣyāstasyā vilāsasmitaviprakīrṇā|
sandhyeva bandhukaruciścakāśe candrātapaiḥ śāritasanniveśā||67||
nitāntakāntālikacandralekhāniṣyandasaundaryamahāpraṇālī|
sīmāntarekhā nayanāntanadyornāsā babhāse navayauvanāyāḥ|||68||
kastūrikākalpitapatralekhastasyāḥ kapolaḥ śaśimaṇḍalaśrīḥ|
ākramya tasthau mukurasya śobhāmambhodavātairmalinodarasya||69||
babhūva tasyā nayanotpalasya nīlotpalasyāpi mahān viśeṣaḥ|
amoghamastraṁ kusumāyudhasya pūrvaṁ dvitīyaṁ tu tapaḥsu śīrṇam||70||
tasyā viśālena vilocanena vilāsagarbheṇa vijīyamānāḥ|
adyāpi vāsaṁ vanakandareṣu hriyeva kurvanti kuraṅgaśāvāḥ||71||
saubhāgyavārākaravīcikābhyāṁ tāruṇyakalpadrumaśākhikābhyām|
bhrūvallarībhyāṁ vadanaṁ tadīyaṁ babhāvivābjaṁ bhramarāvalībhyām||72||
rarāja rājīvavilocanāyā lalāṭarekhā racitālakāntā|
ālakṣyanāmākṣarabindupaṁktiranaṅgajaitradhvajapaṭṭikeva||73||
viloladṛṣṭidvayalobhanīyaṁ tasyā mukhaṁ sāmyamupācakāra|
pariplutāntaḥparivartamānapāṭhīnayugmasya payoruhasya||74||
gorocanāgauraruciścakāśe sa ṣaṭpadaśyāmalakeśapāśā|
dhūmodgamairdhūsaritāgrabhāgā mānyodayā maṅgaladīpikeva||75||
ardhāsikāṁ bharturananyalabhyāṁ bhadrāsane saiva paraṁ prapede||
anyāḥ kimarhantyapahāya lakṣmīṁ vakṣonivāsaṁ madhusūdanasya||76||
mahīpatirmānyaguṇojjvalāyāṁ tasyāṁ mahiṣyāṁ tanayābhilāṣī|
pradīpadhūpapramukhaiḥ padārthaiḥ sa devatārādhanatatparo'bhūt||77||
mamajja tīrtheṣu jajāpa mantraṁ tatāna dānāni tapaścakāra|
śuśrāva dharmaṁ sujanaṁ siṣeve sa putrahetoḥ saha dharmapatnyā||78||
iti gatavati puṇyairdīrghadīrghe'pi kāle,
patiravanipatīnāṁ putraratnaṁ na bheje|
tadapi ca vavṛdhe tatprārthanā tasya puṁsāṁ
viramati na hi yatnaḥ kāryasiddheḥ purastāt||79||
iti buddhaghoṣācāryaviracite padyacūḍāmaṇināmni mahākāvye
siddhārthacarite prathamaḥ sargaḥ||
Links:
[1] http://dsbc.uwest.edu/node/5545