The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
46 viśvāmitraḥ|
atha khalu sudhanaḥ śreṣṭhidārako tridaśendrabhavanādavatīrya anupūrveṇa yena kapilavastuni mahānagare viśvāmitro dārakācāryastenopajagāma| upetya viśvāmitrasya dārakācāryasya pādau śirasābhivandya viśvāmitraṁ dārakācāryamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya viśvāmitrasya dārakācāryasya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryo bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryaḥ-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| evamukte viśvāmitro dārakācāryaḥ sudhanaṁ śreṣṭhidārakametadavocat-ayaṁ kulaputra śilpābhijño nāma śreṣṭhidārako bodhisattvāllipijñānaṁ śikṣitaḥ| etamupasaṁkramya paripṛccha| eṣa te nirdekṣyati yathā bodhisattvacaryāyāṁ śikṣitavyam, yathā pratipattavyam|| 44 ||
Links:
[1] http://dsbc.uwest.edu/node/4585