The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
17 anumodanāpuṇyanirdeśaparivartaḥ|
atha khalu maitreyo bodhisattvo mahāsattvo bhagavantametadavocat-yo bhagavan imaṁ dharmaparyāyaṁ deśyamānaṁ śrutvā anumodet kulaputro vā kuladuhitā vā, kiyantaṁ sa bhagavan kulaputro vā kuladuhitā vā puṇyaṁ prasavediti?
atha khalu maitreyo bodhisattvo mahāsattvastasyāṁ velāyāmimāṁ gāthāmabhāṣata—
yo nirvṛte mahāvīre śṛṇuyātsūtramīdṛśam|
śrutvā cābhyanumodeyā kiyantaṁ kuśalaṁ bhavet||1||
atha khalu bhagavān maitreyaṁ bodhisattvaṁ mahāsattvametadavocat-yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṁ dharmaparyāya deśyamānaṁ saṁprakāśyamānaṁ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā, kumārikā vā, śrutvā ca abhyanumodeta, sacettato dharmaśravaṇādutthāya prakrāmet, sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṁstāni kāraṇāni taṁ dharmaṁ yathāśrutaṁ yathodgṛhītaṁ yathābalamaparasya sattvasyācakṣīta māturvā piturvā jñātervā, saṁmoditasya vā anyasya vā saṁstutasya kasyacit, so'pi yadi śrutvā anumodeta, anumodya ca punaranyasmai ācakṣīta| so'pi yadi śrutvānumodeta, anumodya ca so'pyaparasmai ācakṣīta, so'pi taṁ śrutvānumodeta| ityanena paryāyeṇa yāvat pañcāśat paraṁparayā| atha khalvajita yo'sau pañcāśattamaḥ puruṣo bhavet paraṁparāśravānumodakaḥ, tasyāpi tāvadahamajita kulaputrasya vā kuladuhiturvā anumodanāsahagataṁ puṇyābhisaṁskāramabhinirdekṣyāmi| taṁ śṛṇu, sādhu ca suṣṭhu ca manasikuru| bhāṣiṣye'haṁ te||
tadyathāpi nāma ajita caturṣu lokadhātuṣvasaṁkhyeyaśatasahasreṣu ye sattvāḥ santaḥ saṁvidyamānāḥ ṣaṭsu gatiṣūpapannāḥ, aṇḍajā vā jarāyujā vā saṁsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo vā saṁjñino vā asaṁjñino vā naivasaṁjñino vā nāsaṁjñino vā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvadeva sattvāḥ sattvadhātau saṁgrahasamavasaraṇaṁ gacchanti| atha kaścideva puruṣaḥ samutpadyeta puṇyakāmo hitakāmastasya sattvakāyasya sarvakāmakrīḍāratiparibhogāniṣṭān kāntān priyān manāpān dadyāt| ekaikasya sattvasya jambudvīpaṁ paripūrṇaṁ dadyāt kāmakrīḍāratiparibhogāya, hiraṇyasuvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānaśvarathagorathahastirathān dadyāt prāsādān kūṭāgārān| anena paryāyeṇa ajita sa puruṣo dānapatirmahādānapatiḥ paripūrṇānyaśītiṁ varṣāṇi dānaṁ dadyāt| atha khalvajita sa puruṣo dānapatirmahādānapatirevaṁ cintayet-ime khalu sattvāḥ sarve mayā krīḍāpitā ramāpitāḥ sukhaṁ jivāpitāḥ| ime ca te bhavantaḥ sattvā balinaḥ palitaśiraso jīrṇavṛddhā mahallakā aśītivarṣikā jātyā| abhyāśībhūtāścaite kālakriyāyāḥ| yannvahametāṁstathāgatapravedite dharmavinaye'vatārayeyamanuśāsayeyam| atha khalvajita sa puruṣastān sarvasattvān samādāpayet| samādāpayitvā ca tathāgatapravedite dharmavinaye'vatārayed grāhayet|
tasya te sattvāstaṁ ca dharmaṁ śṛṇuyuḥ| śrutvā ca ekakṣaṇena ekamuhūrtena ekalavena sarve srotaāpannāḥ syuḥ, sakṛdāgāmino'nāgāmino'nāgāmiphalaṁ prāpnuyuryāvadarhanto bhaveyuḥ, kṣīṇāsravā dhyāyino mahādhyāyino'ṣṭavimokṣadhyāyinaḥ| tatkiṁ manyase ajita api nu sa puruṣo dānapatirmahādānapatistatonidānaṁ bahu puṇyaṁ prasavedaprameyamasaṁkhyeyam? evamukte maitreyo bodhisattvo mahāsattvo bhagavantametadavocat-evametat bhagavan, evametat sugata| anenaiva tāvad bhagavan kāraṇena sa puruṣo dānapatirmahādānapatirbahu puṇyaṁ prasavet, yastāvatāṁ sattvānāṁ sarvasukhopadhānaṁ dadyāt| kaḥ punarvādo yaduttariarhattve pratiṣṭhāpayet||
evamukte bhagavānajitaṁ bodhisattvaṁ mahāsattvametadavocat-ārocayāmi te ajita, prativedayāmi| yaśca sa dānapatirmahādānapatiḥ puruṣaścaturṣu lokadhātuṣvasaṁkhyeyaśatasahasreṣu sarvasattvānāṁ sarvasukhopadhānaiḥ paripūrya arhattve pratiṣṭhāpya puṇyaṁ prasavet, yaśca pañcāśattamaḥ puruṣaḥ paraṁparāśravānugataḥ śravaṇena ito dharmaparyāyādekāmapi gāthāmekapadamapi śrutvā anumodeta| yaccaitasya puruṣasyānumodanāsahagataṁ puṇyakriyāvastu, yacca tasya puruṣasya dānapatermahādānapaterdānasahagatamarhattvaṁ pratiṣṭhāpanāsahagatapuṇyakriyāvastu, idameva tato bahutaram| yo'yaṁ puruṣaḥ pañcāśattamaḥ, tataḥ puruṣaparaṁparāta ito dharmaparyāyādekāmapi gāthāmekapadamapi śrutvā anumodet| asya anumodanāsahagatasya ajita puṇyābhisaṁskārasya kuśalamūlābhisaṁskārasya anumodanāsahagatasya agrataḥasau paurviko dānasahagataśca arhattvapratiṣṭhāpanāsahagataśca puṇyābhisaṁskāraḥ śatatamīmapi kalāṁ nopayāti, sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīmapi kalāṁ nopayāti| saṁkhyāmapi kalāmapi gaṇanāmapi upamāmapi upaniṣadamapi na kṣamate| evamaprameyamasaṁkhyeyamajita so'pi tāvat pañcāśattamaḥ paraṁparāśravaṇe puruṣa ito dharmaparyāyādantaśa ekagāthāmapi ekapadamapi anumodya ca puṇyaṁ prasavati| kaḥ punarvādo'jita yo'yaṁ mama saṁmukhamimaṁ dharmaparyāyaṁ śṛṇuyāt, śrutvā cābhyanumodet, aprameyataramasaṁkhyayetaraṁ tasyāhamajita taṁ puṇyābhisaṁskāraṁ vadāmi||
yaḥ khalu punarajita asya dharmaparyāyasya śravāṇārthaṁ kulaputro vā kuladuhitā vā svagṛhānniṣkramya vihāraṁ gacchet| sa ca gattvā tasminnimaṁ dharmaparyāyaṁ muhūrtakamapi śṛṇuyāt sthito vā niṣaṇṇo vā| sa sattvastanmātreṇa puṇyābhisaṁskāreṇa kṛtenopacitena jātivinivṛtto dvitīye samucchraye dvitīye ātmabhāvapratilambhe gorathānāṁ lābhī bhaviṣyati, aśvarathānāṁ hastirathānāṁ śibikānāṁ goyanānāmṛṣabhayānānāṁ divyānāṁ ca vimānānāṁ lābhī bhaviṣyati| sacet punastatra dharmaśravaṇe muhūrtamātramapi niṣadya idaṁ dharmaparyāyaṁ śṛṇuyāt, paraṁ vā niṣādayet, āsanasaṁvibhāgaṁ vā kuryādaparasya sattvasya, tena sa puṇyābhisaṁskāreṇa lābhī bhaviṣyati śakrāsanānāṁ brahmāsanānāṁ cakravartisaṁhāsanānām| sacet punarajita kaścideva kulaputro vā kuladuhitā vā aparaṁ puruṣamevaṁ vadet-āgaccha tvaṁ bhoḥ puruṣa|
saddharmapuṇḍarīkaṁ nāma dharmaparyāyaṁ śṛṇuṣva| sa ca puruṣastasya tāṁ protsāhanāmāgamya yadi muhūrtamātramapi śṛṇuyāt, sa sattvastena protsāhena kuśalamūlenābhisaṁskṛtena dhāraṇīpratilabdhairbodhisattvaiḥ sārdhaṁ samavadhānaṁ pratilabhate| ajaḍaśca bhavati, tīkṣṇendriyaḥ prajñāvān| na tasya jātiśatasahasrairapi pūti mukhaṁ bhavati na durgandhi| nāpyasya jihvārogo bhavati, na mukharogo bhavati| na ca śyāmadanto bhavati, na viṣamadanto bhavati, na pītadanto bhavati, na duḥsaṁsthitadanto na khaṇḍadanto na patitadanto na vakradanto na lamboṣṭho bhavati, nābhyantaroṣṭho na prasāritoṣṭho na khaṇḍoṣṭho na vaṅkoṣṭho na kṛṣṇoṣṭho na bībhatsoṣṭho bhavati| na cipīṭanāso bhavati, na vakranāso bhavati| na dīrghamukho bhavati, na vaṅkamukho bhavati, na kṛṣṇamukho bhavati, nāpriyadarśanamukhaḥ| api tu khalvajita sūkṣmasujātajihvādantoṣṭho bhavati āyatanāsaḥ| praṇītamukhamaṇḍalaḥ subhrūḥ suparinikṣiptalalāṭo bhavati| suparipūrṇapuruṣavyañjanapratilābhī ca bhavati| tathāgataṁ ca avavādānuśāsakaṁ pratilabhate| kṣipraṁ ca buddhairbhagavadbhiḥ saha samavadhānaṁ pratilabhate| paśya ajita ekasattvamapi nāma utsāhayitvā iyat puṇyaṁ prasavati| kaḥ punarvādo yaḥ satkṛtya śṛṇuyāt, satkṛtya vācayet, satkṛtya deśayet, satkṛtya prakāśayediti||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—
pañcāśimo yaśca paraṁparāyāṁ
sūtrasyimasyo śṛṇutekagāthām|
anumodayitvā ca prasannacittaḥ
śṛṇuṣva puṇyaṁ bhavi yattakaṁ tat||2||
sa caiva puruṣo bhavi dānadātā
sattvān koṭīnayuteṣu nityam|
ye pūrvamaupamyakṛtā mayā vai
tān sarvi tarpeya aśīti varṣān||3||
so dṛṣṭva teṣāṁ ca jarāmupasthitāṁ
valī ca khaṇḍaṁ ca śiraśca pāṇḍaram|
hāhādhimucyanti hi sarvasattvā
yannūna dharmeṇa hu ovadeyam||4||
so teṣa dharmaṁ vadatīha paścā-
nnirvāṇabhūmiṁ ca prakāśayeta|
sarve bhavāḥ phenamarīcikalpā
nirvidyathā sarvabhaveṣu kṣipram||5||
te sarvasattvāśca śruṇitva dharmaṁ
tasyaiva dātuḥ puruṣasya antikāt|
arhantabhūtā bhavi ekakāle
kṣīṇāsravā antimadehadhāriṇaḥ||6||
puṇyaṁ tato bahutaru tasya hi syat
paraṁparātaḥ śruṇi ekagāthām|
anumodi vā yattaku tasya puṇyaṁ
kala puṇyaskandhaḥ purimo na bhoti||7||
evaṁ bahu tasya bhaveta puṇyaṁ
anantakaṁ yasya pramāṇu nāsti|
gāthāṁ pi śrutvaika paraṁparāya
kiṁ vā punaḥ saṁmukha yo śruṇeyā||8||
yaścaikasattvaṁ pi vadeya tatra
protsāhaye gaccha śṛṇuṣva dharmam|
sudurlabhaṁ sutramidaṁ hi bhoti
kalpāna koṭīnayutairanekaiḥ||9||
sa cāpi protsāhitu tena sattvaḥ
śruṇeya sūtrema muhūrtakaṁ pi|
tasyāpi dharmasya phalaṁ śṛṇohi
mukharoga tasya na kadāci bhoti||10||
jihvāpi tasya na kadāci duḥkhati
na tasya dantā patitā bhavanti|
śyāmātha pītā viṣamā ca jātu
bībhatsitoṣṭho na ca jātu bhoti||11||
kuṭilaṁ ca śuṣkaṁ ca na jātu dīrghaṁ
mukhaṁ na cipiṭaṁ sya kadāci bhoti|
susaṁsthitā nāsa tathā lalāṭaṁ
dantā ca oṣṭho mukhamaṇḍalaṁ ca||12||
priyadarśano bhoti sadā narāṇāṁ
pūrtiṁ ca vakraṁ na kadāci bhoti|
yathotpalasyeha sadā sugandhiḥ
pravāyate tasya mukhasya gandhaḥ||13||
gṛhādvihāraṁ hi vrajitva dhīro
gaccheta sūtraṁ śravaṇāya etat|
gatvā ca so tatra śṛṇe muhūrtaṁ
prasannacittasya phalaṁ śṛṇotha||14||
sugauru tasyo bhavatetmabhāvaḥ
pariyāti co aśvarathehi dhīraḥ|
hastīrathāṁśco abhiruhya uccān
ratanehi citrānanucaṁkrameyā||15||
vibhūṣitāṁ so śibikāṁ labheta
narairanekairiha vāhyamānām|
gatvāpi dharmaṁ śravaṇāya tasya
phalaṁ śubhaṁ bhoti ca evarūpam||16||
niṣadya cāsau pariṣāya tatra
śuklena karmeṇa kṛtena tena|
śakrāsanānāṁ bhavate sa lābhī
brahmāsanānāṁ ca nṛpāsanānām||17||
iti śrīsaddharmapuṇḍarīke dharmaparyāye anumodanāpuṇyanirdeśaparivarto nāma saptadaśamaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4298