Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > aṣṭamaḥ paṭalavisaraḥ

aṣṭamaḥ paṭalavisaraḥ

Parallel Devanagari Version: 
अष्टमः पटलविसरः [1]

aṣṭamaḥ paṭalavisaraḥ |

atha khalu bhagavān śākyamunirmañjuśriyaṁ kumārabhūtamāmantrayate sma | ye te mañjuśrīḥ ! tvayā nirdiṣṭā sattvā teṣāmarthāya idaṁ paṭavidhānaṁ visaramākhyātam | te svalpenaivopāyena sādhayiṣyante | teṣāmarthāya sādhanopayikaṁ guṇavistaraprabhedavibhāgaśo karmavibhāgaṁ samanubhāṣiṣyāmi | taṁ śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye | sarvasattvānāmarthāya ||

atha khalu mañjuśrīḥ kumārabhūto bhagavantametadavocat | sādhu sādhu bhagavan ! subhāṣitā te'smadvibhāvanodyotanakarīṁ mantracaryāguṇaniṣpattiprabhāvanakarīṁ vārṇām | tadvadatu taṁ bhagavān | yasyedānīṁ kālaṁ manyase | asmākamanukampārtham ||

atha bhagavān śākyamuniḥ sarvāvantaṁ parṣanmaṇḍalamavalokya smitamakārṣīt | atha bhagavataḥ śākyamunirmukhadvārāt nīlapītasphaṭikavarṇādayo raśmayo niścaranti sma | samanantaraniścaritā ca raśmayo sarvāvantaṁ parṣanmaṇḍalaṁ avabhāsya trisāhasramahāsāhasraṁ lokadhātuṁ sarvamārabhavanaṁ jihmīkṛtya sarvanakṣatradyotiśailagaṇaprabhāṁ yatremau candrasūryau mahardhikau mahānubhāvau tayā prabhayā te'pi jihmīkṛtau nāvabhāsyante, niṣprabhāṇi ca bhavanti| na virocante jihmīkṛtāni ca saṁdṛśyante sarvamaṇimantraupadhiratnaprabhāṁ niḥprabhīkṛtya punareva bhagavataḥ śākyamuneḥ mukhadvārāntardhīyate sma ||

atha khalu vajrapāṇirbodhisattvo mahāsattvaḥ tatraiva parṣanmaṇḍale sannipatito'bhūt sanniṣaṇṇaḥ | sa utthāyāsanāt sattvaramāṇarūpo bhagavataścaraṇayornipatya bhagavantametadavocat – nāhetukaṁ nāpratyayaṁ buddhā bhagavantaḥ smitaṁ prāviṣkurvanti | ko bhagavan hetuḥ, kaḥ pratyayo smitasya prāviṣkaraṇāya ||

evamukte, bhagavān vajrapāṇiṁ bodhisattvamāmantrayate sma | evametad vajrapāṇe ! evametat | yathā vadasi tat tathā | nāhetvapratyayaṁ tathāgatānāṁ vidyate smitam | asti hetuḥ asti pratyayaḥ| yo idaṁ sūtrendrarājaṁ mañjuśrīmūlakalpā vidyācaryānuṣṭhānakarmasādhanopayikasamavaśaraṇadharmameghāniḥśritaṁ samanupraveśānuvartakaṁ kariṣyanti dhārayiṣyanti vācayiṣyanti śraddhāsyanti pustakalikhitaṁ kṛtvāḥ pūjayiṣyanti vandanacūrṇānulepanadhūpamālyaiḥ chatradhvajapatākaiḥ vividhairvā prakārairvādyaviśeṣairvā nānātūryatāḍāvacaraiḥ | antaśaḥ anumodanāsahagataṁ vā cittasantatirvā pratialapsyante romaharṣaṇaṁ sañjanaṁ vā kariṣyanti vidyāprabhāvaśaktiṁ vā śrutvā saṁhṛṣyante anumodiṣyante caryāṁ vā pratipatsyante | vyākṛtāste mayā anuttarāyāṁ samyak sambodho sarve te bhaviṣyanti | buddhā bhagavantaḥ | ata eva jināḥ smitaṁ kurvanti nānyathā iti ||

ādau tāvad dṛṣṭasamayaḥ kṛtapuraścaraṇaḥ labdhābhiṣekaḥ asmin kalparājamūlamantrahṛdayaṁ upahṛdayaṁ vā anyataraṁ vā mantraṁ gṛhītvā ekākṣaraṁ vā anyaṁ vā yathepsitaṁ mahāraṇyaṁ gatvā triṁśallakṣāṇi jape phalodakāhāraḥ mūlaparṇabhakṣo vā kṛtapuraścaraṇo bhavati ||

tato parvatāyamabhiruhya jyeṣṭhaṁ paṭaṁ paścānmukhaṁ pratiṣṭhāpya, ātmanā pūrvābhimukho kuśaviṇḍakopaviṣṭaḥ śvetapadmānāṁ śvetakuṅkumābhyaktānāṁ lakṣamekaṁ bhagavataḥ śākyamuneḥ sarvabuddhabodhisattvapratyekabuddhāryaśrāvakāṇāṁ paṭasyādhastānnivedayet | karpūradhūpaṁ ca yathāvibhavataḥ dahet | devaputranāgānāṁ ca pūjā kuryāt | yathālabdhaiḥ puṣpaiḥ || tato'rdharātrakālasamaye śuklapūrṇamāsyāṁ prātihārakapratipūrṇāyāṁ paṭasyāgrataḥ agnikuṇḍaṁ kṛtvā padmākāraṁ śvetacandanakāṣṭhairagniṁ prajvālya kuṅkumakarpūraṁ caikīkṛtya, aṣṭasahasrāhutiṁ juhuyāt | yathāvibhavataḥ kṛtarakṣaḥ ||

tataḥ bhagavataḥ śākyamuneḥ raśmayo niścaranti samantācca paṭaḥ ekajvālībhūto bhavati | tataḥ sādhakena sattvaramāṇarūpeṇa paṭaṁ triḥpradakṣiṇīkṛtya sarvabuddhabodhisattvapratyekabuddhāryaśrāvakāṇāṁ praṇamya paṭaṁ grahītavyam ||

atītena pūrvalikhitasādhakapaṭāntadaśa tato gṛhītamātrotpatati | acchaṭāmātreṇa brahmalokamatikrāmati | kusumāvatīṁ lokadhātuṁ sampratiṣṭhati | yatrāsau bhagavāṁ saṅkusumitarājendrastathāgataḥ tiṣṭhati dhriyate yāpayati dharmaṁ ca deśayati āryamañjuśriyaṁ ca sākṣāt paśyati dharmaṁ śṛṇoti anekānyapi bodhisattvaśatasahasrā paśyati tāṁśca paryupāste mahākalpasahasraṁ ajarāmaralīlī bhavati | paṭastatraiva tiṣṭhati sarvabuddhabodhisattvādhiṣṭhito bhavati teṣāṁ cādhiṣṭhānaṁ sañjānīte kṣetraśatasahasraṁ cākrāmati kāyaśatasahasraṁ vā darśayati anekaṛddhiprabhāvasamudgato bhavati āryamañjuśriyaśca kalyāṇamitro bhavati niyataṁ bodhiparāyaṇo bhavatīti ||

bodhisattvapiṭakāvataṁsakānmahāyānavaipulyasūtrād

aṣṭama uttamasādhanaupayikakarmapaṭala-

visarāt prathamaḥ samāpta iti ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4604

Links:
[1] http://dsbc.uwest.edu/node/4659