The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
rājeti 10
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣagandharvāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme|| tena khalu samayena rājā prasenajitkauśalo rājā cājātaśatrurubhāvapyetau parasparaṁ viruddhau babhūvatuḥ|| atha rājā 'jātaśatruścaturaṅgabalakāyaṁ saṁnahya hastikāyamaśvakāyaṁ rathakāyaṁ pattikāyaṁ rājānaṁ prasenajitaṁ kauśalamabhiniryāto yuddhāya||
aśrauṣīdrājā prasenajitkauśalo rājā ajātaśatruścaturaṅgabalakāyaṁ saṁnahya hastikāyamaśvakāyaṁ rathakāyaṁ pattikāyaṁ ca * * * * rājānamajātaśatruṁ pratyabhiniryāto yuddhāya|| atha rājñā 'jātaśatruṇā rājñaḥ prasenajitaḥ kauśalasya sarvo hastikāyaḥ paryasto 'śvakāyo rathakāyaḥ pattikāyaḥ paryastaḥ| rājā prasenajitkauśalo jito bhīto bhagraḥ parājitaḥ parāpṛṣṭhīkṛta ekarathena śrāvastīṁ praviṣṭaḥ| evaṁ yāvatrirapi||
atha rājā prasenajitkauśalaḥ śokāgāraṁ praviśyakare kapolaṁ dattvā cittāparo vyavasthitaḥ| tatra ca śrāvastyāmanyatamaḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena śrutaṁ yathā rājā prasenajitkauśalo jito bhagnaḥ parāpṛṣṭhīkṛta ekaratheneha praviṣṭa iti śrutvā ca punaryena rājā prasenajitkauśalastenopasaṁkrātta upasaṁkramya rājā prasenajitaṁ kauśalaṁ jayenāyuṣā ca vardhayitvovāca| kimarthaṁ deva śokaḥ kriyate 'haṁ devasya tāvatsuvarṇamanuprayacchāmi yena devaḥ punarapi yatheṣṭapracāraṇaṁ kariṣyatīti| tena tasya mahānsuvarṇarāśiḥ kṛto yatropaviṣṭaḥ puruṣa utthitaṁ puruṣaṁ na paśyati utthito vā upaviṣṭam||
atha rājñā prasenajitkauśalyena svaviṣaye carapuruṣāḥ samattata utsṛṣṭāḥ śṛṇuta janapravādāniti| yāvajjetavane dvau mallāvanyonyaṁ saṁjalpaṁ kurutaḥ| asti kesarī nāma saṁgrāmaḥ tatra ye kātarāḥ puruṣāste saṁgrāmaśirasi sthāpyatte ye madhyāste madhye ye utkṛṣṭāḥ śūrapuruṣāste pṛṣṭhata iti|| tataste rājñe iti veditavattaḥ śrutvā rājā prasenajitkauśalastathā caturaṅgabalakāyaṁ saṁnāhya hastikāyamaśvakāyaṁ rathakāyaṁ pattikāyaṁ ca rājānamajātaśatrubhiniryāto yuddhāya|| tato rājā prasenajitā kauśalena rājño 'jātaśatrorvaidehīputrasya sarvo hastikāyaḥ paryasto 'śvakāyo rathakāyaḥ pattikāyaḥ paryasto rājānamapyajātaśatruṁ vaidehīputraṁ jitaṁ bhītabhagnaparājitaṁ parāpṛṣṭhīkṛtaṁ jīvagrāhaṁ gṛhītvā ekarathe 'bhiropya yena bhagavāṁstenopasaṁkrāttaḥ| upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekātte niṣīdatti| ekāttaniṣaṇṇo rājā prasenajitkauśalo bhagavattamityavocat| ayaṁ hi bhadatta rājā ajātaśatrudīrgharātramavairasya me vairī amapatrasya sapatno na cecchāmyenaṁ jīvitādyaparopayituṁ yasmādvayasyaputro 'yaṁ bhavati muñcāmyenamiti|| muñca mahārājetyuktvā bhagavāṁstasyāṁ velāyāṁ gāthāṁ bhāṣate|
jayo vairaṁ prasavati duḥkhaṁ śete parājitaḥ|
sukhaṁ śete hitvā jayaparājayam||
atha rājñaḥ prasenajitaḥ kauśasyaitadabhavat| yanmayā rājyaṁ pratilabdhaṁ tadasya śreṣṭhinaḥ prasādāt| yannvahamenaṁ vareṇa pravārayeyamiti|| atha rājā prasenajitkauśalastaṁ śreṣṭhinaṁ vareṇa pravārayati|| sa kathayati| ākāṅkṣāmi varaṁ saptāhaṁ me yathābhirucitaṁ rājyamanuprayacchateti|| tato rājā sarvavijite ghaṇṭhāvaghoṣaṇaṁ kāritaṁ dattaṁ me śreṣṭhine saptāhamekaṁ rājyamiti|| yāvattena śreṣṭhinā buddhapramukho bhikṣusaṅghassaptāhaṁ bhaktenopanimantritaḥ rājā ca prasenajitsaparivāraḥ yāvattaśca kāśikośaleṣu janakāyāḥ prativasatti teṣāṁ dūtasaṁpreṣaṇaṁ kṛtam| saptāhaṁ yūyaṁ sakalā yatheṣṭacāriṇaḥ sukhasparśaṁ viharata kiṁcidāgatya buddhaṁ śaraṇaṁ gacchata dharmaṁ ca bhikṣusaṅghaṁ ca māmakañca bhojanaṁ bhuñjānāstathāgataṁ paryupāsadhvamiti|| tena saptāhaṁ bhagavānsaśrāvakasaṅgho mahatā satkāreṇā satkṛtaḥ bahūni ca prāṇiśatasahasrāṇi kuśale niyojitāni|| saptāhasyātyayena bhagavataḥ pādayornipatya cetanāṁ puṣṇāti praṇidhiṁ cakāra| anenāhaṁ kuśalamūlena cittotpādena deyadharmaparityāgena cāndhe loke anāyake apariṇāyake buddho bhūpāsamatīrṇānāṁ sattvānāṁ tārayitā amuktānāṁ mocayitā anāśvastānāmāśvāsayitā aparinirvṛtānāṁ parinirvāpayiteti||
atha bhagavāṁstasya śreṣṭhino hetuparamparāṁ karmaparamparāṁ ca jñātvā smitaṁ prāvirakārṣīt| dharmatā khalu yasminsamaye buddhā bhagavattaḥ smitaṁ prāviṣkurvatti tasminsamaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchati kāścidupariṣṭhādgacchatti| yā adhastādgacchatti tāḥ saṁjīvaṁ kālasūtraṁ saṁghātaṁ rauravaṁ mahārauravaṁ tapanaṁ pratāpanamavīcimarbudaṁ ni rbudamaṭaṭaṁ hahavaṁ huhuvamutpalaṁ padmaṁ mahāpadmaṁ narakāngatvā ye uṣṇanarakāsteṣu śītibhūtvā nipatatti ye śītanarakāsteṣūṣṇībhūtvā nipatatti| tena teṣāṁ sattvānāṁ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṁ bhavati| kiṁ nu vayaṁ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṁ prasādasaṁjananārthaṁ bhagavānnirmitaṁ visarjayati| teṣāṁ nirmitaṁ dṛṣṭvaivaṁ bhavati| na hyeva vayaṁ bhavatta itaścyutā nāpyatropapannā api tvayamapūrvadarśanaḥ sattvo 'syānubhāvenāsmākaṁ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmitte cittamabhiprasādya tannarakavedanīyaṁ karma kṣapayitvā devamanuṣyeṣu pratisandhiṁ gṛhṇatti yatra satyānāṁ bhājanabhūtā bhavatti| yā upariṣṭhādgacchati tāścāturmahārājikāṁsrayastriṁśānyāmāṁstuṣitānirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇya-prasavānbṛhatphalānabṛhānatapānsudṛśānsudarśanānakaniṣṭhāndevāngatvā anityaṁ duḥkhaṁ śūnyamanātmetyudghoṣayatti gāthādvayaṁ ca bhāṣatte|
ārabhadhvaṁ niṣkrāmata yujyadhvaṁ buddhaśāsane|
dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ||
yo hyasmindharmavinaye apramattaścariṣyati|
prahāya jātisaṁsāraṁ duḥkhasyātaṁ kariṣyati iti||
atha tā arciṣastrisāhasramahāsāhasraṁ lokadhātumanvāhiṇḍya bhagavattameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchatti| tadyadi bhagavānatītaṁ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ttardhīyatte| anāgataṁ vyākartukāmo bhavati purastādattardhīyatte| narakopapattiṁ vyākartukāmo bhavati pādatale 'ttardhīyatte| tiryagupapattiṁ vyākartukāmo bhavati pārṣṇyāmattardhīyatte| pretopapattiṁ vyākartukāmo bhavati pādāṅguṣṭhe 'ttardhīyatte| manuṣyopapattiṁ vyākartukāmo bhavati jānunottardhīyatte| balacakravartirājyaṁ vyākartukāmo bhavati vāme karatale 'ttardhīyatte| cakravartirājyaṁ vyākartukāmo bhavati dakṣiṇe karatale 'ttardhīyatte| devopapattiṁ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhiṁ vyākartukāmo bhavati āsye 'ttardhīyatte| pratyekabodhiṁ vyākartukāmo bhavati ūrṇāyāmattardhīyatte| anuttarāṁ samyaksaṁbodhiṁ vyākartukāmo bhavati uṣṇīṣe 'ttardhīyatte||
atha tā arciṣo bhagavattaṁ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ttarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṁ papraccha|
nānāvidho raṅgasahasracitro vaktāttarānniṣkasitaḥ kalāpaḥ|
avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||
gāthāśca bhāṣate|
vigatodvavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|
nākāraṇaṁ śaṅkhamṛṇālagauraṁ smitamupadarśayatti jinā jitārayaḥ||
tatkālaṁ svayamadhigamya vīra buddhyā
śrotṝṇāṁ śramaṇa jinendra kāṅkṣitānāṁ|
dhīrābhirmunivṛṣa vāgbhiru-
rutpannaṁ vyapanaya saṁśayaṁ śubhābhiḥ||
nākasmāllavaṇajalādrirājadhairyāḥ
saṁbuddhāḥ smitamupadarśayatti nāthāḥ|
yasyārthe smitamupadarśayatti dhīrāḥ
taṁ śrotuṁ samabhilaṣatti te janaughā iti||
bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhattaḥ samyaksaṁbuddhāḥ smitaṁ prāviṣkurvatti| paśyasi tvamānandānena śreṣṭhinā tathāgatasya saśrāvakasaṅghasyaivaṁvidhaṁ satkāraṁ kṛtaṁ mahājanakāyaṁ ca kuśale niyuktam|| evaṁ bhadatta|| eṣānanda śreṣṭhī anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṁkhyeyasamudānītāṁ bodhiṁ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūryābhayaprado nāma samyaksaṁbuddho bhaviṣyati daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca| ayamasya deyadharmo yo mamāttike cittaprasāda iti||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Links:
[1] http://dsbc.uwest.edu/node/5716