Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > indraketudhvajarājaparivartaḥ

indraketudhvajarājaparivartaḥ

Parallel Devanagari Version: 
इन्द्रकेतुध्वजराजपरिवर्तः [1]

indraketudhvajarājaparivartaḥ ||

tatra khalu bhagavāṁścandraprabhaṁ kumārabhūtamāmantrayate sma-tasmāttarhi kumāra bodhisattvena mahāsattvena sarvakuśalamūlaśikṣāguṇadharmaniśritena bhavitavyam | asaṁsargabahulena ca bhavitavyam, pāpamitraparivarjakena kalyāṇamitrasaṁniśritena paripṛcchakajātīyena dharmaparyeṣṭyāmatṛptena prāmodyabahulena dharmārthikena dharmakāmena dharmaratena dharmaparigrāhakeṇa dharmānudharmapratipannena | śāstṛsaṁjñā anena sarvabodhisattveṣūtpādayitavyā | yasya cāntikādimaṁ dharmaparyāyaṁ śṛṇoti, tena tasyāntike prītigauravaṁ śāstṛsaṁjñā cotpāditavyā| yaḥ kumāra bodhisattvo mahāsattva imān dharmān samādāya vartate, sa kṣipramanācchedyapratibhāvaniryāto bhavati | acintyabuddhadharmādhimuktaśca bhavati | gambhīreṣu ca dharmeṣu nidhyaptiṁ gacchati | ālokabhūtaśca bhavati sadevakasya lokasya kāṅkṣāvimativicikitsāndhakāravidhamanatayā ||

atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata-

abhyatīta bahukalpakoṭiyo

aprameya atulā acintiyāḥ |

yad abhūṣi dvipadānamuttamo

indraketudhvajarāja nāyakaḥ || 1 ||

so samādhimimu śāntu deśayi

yatra nāsti naru jīva pudgalaḥ |

māya budbuda marīci vidyutā

sarva dharma dakacandrasaṁnibhāḥ || 2 ||

nāsti sattva manujo ca labhyate

kālu kṛtva paraloki gacchi yo |

no ca karma kṛtu vipraṇaśyate

kṛṣṇa śukla phala deti tādṛśam || 3 ||

eṣa yukti nayadvāra bhadrakaṁ

sūkṣma durdṛśu jināna gocarā |

yatra akṣarapadaṁ na labhyate

buddhabodhi bhagavān prajānati || 4 ||

dhāraṇī vipulajñānasaṁcayā

sūtrakoṭiniyutāna āgatā |

buddhakoṭiniyutāna gocara-

staṁ samādhi bhagavān prabhāṣate || 5 ||

āturāṇamaya vyādhimocako

bodhisattvasamudānitaṁ dhanam |

sarvabuddhastuta saṁprakāśito

devakoṭiniyutehi pūjitaḥ || 6 ||

sarva bālajana bhūtacodanā

tīrthikehi parivarjitaḥ sadā |

śreṣṭha śīladhanu buddhavarṇitaṁ

vidyuteva gagane na lipyate || 7 ||

yehi pūjita jināna koṭiyo

dānaśīlacaritā vicakṣaṇāḥ |

pāpamitra puri yehi varjitā

teṣa paitṛkadhanaṁ niruttaram || 8 ||

tatra bhikṣu sthitu dharmabhāṇako

brahmacāri sugatasya aurasaḥ |

śrutva dharmamimamānulomikaṁ

citta pādesi ya lokanāyakaḥ || 9 ||

indraketudhvajarāju nāyako

adhyabhāṣi abhu dharmabhāṇakam |

bhikṣubhāva paramaṁ ti duṣkaraṁ

cittupāda vara agrabodhaye || 10 ||

śīlu rakṣa maṇiratnasaṁnibhaṁ

mitra seva sada ānulomikam |

pāpamitra na kadāci sevato

buddhajñānamacireṇa lapsyase || 11 ||

iti śrīsamādhirāje indraketudhvajarājaparivarto nāma viṁśatitamaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4726

Links:
[1] http://dsbc.uwest.edu/node/4766