The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
ratnākaraśāntiviracitā
āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ
sāratamākhyā pañjikā
I
||sarvākārajñatācaryāparivarto nāma prathamaḥ||
namaḥ sarvabuddhabodhisattvebhyaḥ|
bhavati bahutarārke kevalaṁ yasya loke
dinamudayasamṛddhyā rātrirastaṅgamena|
prativiṣayavisārī śuddhimānastu vaṁśaḥ (?)
sa guruguṇanidhervo jāyatāṁ buddhabodhaḥ||
.............namaḥ śaraṇaṁ daśabalāste vā (?)||
yasyāḥ katipayavarṇā dhṛtāḥ karṇapuṭairapi|
bodherbhavanti bījāni jinamātā pyatyasau|
maitreyasya vibhoralaṁkṛtimayaḥ poto yadarthārṇave
nirṇītaṁ bahuvistarākṛtisamairyasyā nijāṁśerapi|
vyācaṣṭe vacasā sphuṭena laghunā mando'pi ratnākāraḥ
prajñāpāramitāṁ.......na mahatāṁ (tīṁ) tāmaṣṭasāhasrikām||
atha kasmādiyaṁ vyākhyāyate ?
sūtraṁ geyaṁ vyākaraṇaṁ gāthā udānaṁ nidānaṁ avadānaṁ itivṛttakaṁ jātakaṁ vaipulyaṁ adbhutā dharmāḥ upadeśāśceti|
tatra sūtraṁ katamat ? yatra [gambhīra]padairarthasūcanam| geyaṁ katamat ? sūtrameva [yadgīyate]| yacca neyārthaṁ sūtraṁ tadapi geyaṁ gamyatvāt| vyākaraṇaṁ [katamat ? yatra] śrāvako'bhyatītaḥ kālagata upapattau vyākriyate| yacca nītārthaṁ sūtraṁ tena hi [sphuṭābhiprāyeṇa] vyākhyānāt| gāthā katamā ? yatra [dvipadā tripadā catuṣpadā pañcapadā] ṣaṭpadā ca| udānaṁ katamat ? yaduddiśya bhāṣitam| sotpattiśikṣāprajñaptibhāṣitaṁ vā| avadānaṁ katamat ? sadṛṣṭāntakabhāṣitam| itivṛttakaṁ katamat ? pūrvayogapratisaṁyuktam| [jātakaṁ katamat ? bodhisattvacaryāpratisaṁyuktam| vaipulyaṁ katamat ?] yadbodhisattvapiṭakapratisaṁyuktam| sarvasattvahitasukhādhiṣṭhānatvāt| adbhūtā dharmāḥ katame ? yatra śrāvakabodhisattvabuddhānāmāścaryādbhutā dharmā deśyante| upadeśāḥ katame ? yatrāviparītaṁ dharmalakṣaṇamupadiśyate [tatropadeśe'ntargateyaṁ bhagavatī sūtraratnam|]
paramapuruṣārthasādhanasya paramagambhīrasya dharmasya sarvairākāraiḥ sūcanāt| athaiṣā katibhiḥ padārthairabhidheyairdarśitā ? katame vata iti praśne śāstram-
[1] prajñāpāramitāṣṭābhiḥ padārthaiḥ samudīritā|
sarvākārajñatā mārgajñatā sarvajñatā [tataḥ] ||1-3||
[2] [sarvā]kārābhisambodho mūrddhaprāpto'nupūrvikaḥ|
ekakṣaṇābhisambodho dharmakāyaśca te'ṣṭadhā||1-4||
iti| svārthe ‘dhā’ pratyayaḥ| ime te'ṣṭāvityarthaḥ| bodhyabhimukhaḥ samyagbodhi‘'bhisambodhaḥ’| ata evā.......| abhisamīyate saptabhiḥ prāpyate yataḥ| mūrdhā prakarṣaḥ| taṁ prāpto ‘mūrdhaprāptaḥ’| anupūrvamanukramaḥ| tadyogāt ‘anupūrvikaḥ’| ubhayatrāpi ‘sambodha’ iti vartate|
punaḥ śāstram-
[3] lakṣaṇaṁ [tatprayogastatprakarṣastadanukramaḥ|]
[tanniṣṭhā tadvipākaścetyanyaḥ ṣoḍhārtha] saṁgrahaḥ||9-1||
athavā........ṣaḍarthāḥ| yata ādau trividhā sarvajñatā tat ‘lakṣaṇaṁ’ prajñāpāramitāyāḥ| tataścatvāro'syāḥ prayogaḥ prayogaprakarṣaḥ prayogānukramaḥ prayoganiṣṭhā ceti| ........|
punaḥ śāstram-
[4] viṣayāstritayo hetuḥ prayogaścaturātmakaḥ|
dharmakāyaḥ phalaṁ karmetyanyastredhārthasaṁgrahaḥ||9-2||
athavā'tisaṁkṣepato'syāṁ trayo'rthāḥ| tathā hi trividhaḥ prayogaviṣayaḥ sarvajñatātrayaśca[taddhetuḥ] ‘viṣayaḥ’| ‘prayogaścaturātmaka’| sarvākārā hi sambodhādiḥ| tasya hetoḥ ‘phalaṁ dharmakāyaḥ’ tat ‘karma’ ca|
tadevamaṣṭau ṣaṭ trayo vā'sya sūtrasyārthāḥ sākalyena| prādhānyena punareka eva vārthaḥ| anyathā ekavākyatāpi na syāt| daśadāḍimādipasamūhavat| avayavārthaiḥ parasparo[para]ktasya svārthena (?) ekatvādupasaṁhārāt| tasmāt sambaddhān(nu)guṇopāyāt| samyaksambodhiratra prādhānyenocyata ityeke| tadasat| yataḥ samyaksambodhiḥ śrāvakapiṭake'pyatipratītatvādajijñāsitā| prajñāpāramitā tu tatrāviditatvājjijñāsiteti| saiva [śāstre prādhānyena]abhidhīyate| [duradhimokṣā] gambhīratvāt| bhagavatastu vacanāt [pratilabdhād] adhimucyate..............| tato'pīyaṁ prādhānyena bhagavatā vaktavyā| yathā yathā ceyamadhimacyate tathā tathā bodherāsannībhavati| tato'pīyaṁ prādhānyena vacanīyā| aṣṭāsu cābhisamayeṣu yathā [sāraṁ tatheyaṁ] vistareṇocyamānā kathaṁ prādhānyena nocyate ? prajñāpāramitaiva mārgaḥ sambodheḥ| śeṣāṇāmapi tathaiva mārgīkaraṇāt| ityevamiyamucyamānā sutarāṁ prādhānyenocyata ityalamativistareṇa| ata eva prādhānyena vyapadeśādetatsūtraṁ prajñāpāramitā| [na samyaksambodhi]riti| tasmātprajñāpāramitaivaḥ.......|
evaṁ mayetyādi| atha kasyedaṁ vacanam ? saṁṅgītikārasya| saṅgītatvena loke saṁpratyayārtham| tatkiṁ ........prakṣepaḥ ? naivam| bhagavadājñayaivaṁ tena pāṭhāt| uktaṁ hi bhagavatā [śrutaṁ mayā] iti saṅgītikāraḥ aḍakavatīnivāsī vajrapāṇirmahābodhisattvaḥ| sa hi bhādrakalpikānāṁ tathāgatānāṁ rūpakāyasya dharmakāyasya ca rakṣādhikṛtaḥ pṛṣṭhato'vagataḥ| evaṁ te (taiḥ ?) pratyarpitaśāsanaśca.......|.............
.......... yato'syāmacyu (?)tasamādhiniśrito mahān dharmāvabhāsastasmāt prabhākarī| yato'syāṁ bodhipakṣyaiḥ saṁkleśendhanadahanaṁ tasmādarciṣmatī| yato'syāṁ laukikalokottarayorvidyā'satyajñānayoranyonyavirodhādduṣkaraḥ parijayastasmātsudurjayā| yato'syāṁ pratītyasamutpādapravicayādabhimukho bhavatyasaṅgamukhākhyaḥ prajñāpāramitāvihārastasmādabhimukhī| yato'syāṁ bodhipakṣyasatya[pratītya] samutpādālambano nirnimittavihāra ābhogavāhī tasmāddūraṁgamā| yato'syāṁ sa eva svarasavāhitvādacalaḥ tasmādacalā| yato'syāṁ pratisaṁvibhdirdhārmakathikatvādbodhisattvaḥ sādhustasmāt sādhumatī| yato'syāṁ bodhisattvo'bhiṣicyate yau[va]rājyāya tasmāddharmameghā| ..........etāḥ pratyekaṁ ṣaḍbhiḥ pāramitābhiḥ saṁgṛhītāḥ yathākramam|
etāsu daśa pāramitā atiricyate|
katamā daśa ?
“dānaṁ śīlaṁ kṣamā vīrya dhyānaṁ prajñā upāyatā|
praṇidhānaṁ balaṁ jñānametāḥ pāramitā daśa||”
tatra yatpāramitopacitasya kuśalamūlasyānuttarāyāṁ samyaksambodhau samyakpariṇāmanamupādāya pāramitā tenopāyena tasyākṣayīkaraṇāt| āha ca| “ābodhe kṣayamiti svalpamapi na bodhipariṇataṁ kuśalam| āsamantātpatitaḥ payonidhau salilabidnuriva” iti| bhadracaryādikaṁ praṇidhānapāramitā yayā pratijanma yatpāramitāścarati| bhāvanābalaṁ pratisaṁkhyānabalaṁ ca balapāramitā| yayā pratyahaṁ pratikṣaṇaṁ tāścarati| yathābhiprāyamayathārutaṁ mahāyānasya parijñānaṁ jñānapāramitā|
bhūmīnāṁ vistara āryadaśabhūmakādau| parikarmāṇi punarāsāṁ mahatyorbhagavatyoruddiṣṭāni nirdiṣṭāni ca bhūmīnāṁ parikarmāṇyadhikṛtya śāstre trayoviṁśatiḥ ślokāḥ| tāni yathābhūmi pṛthakkṛtya vakṣyāmaḥ|
[5] labhyate daśamā (prathamā) bhūmidarśadhā parikarmaṇā|
āśayo hitavastutvaṁ sattveṣu samacittatā||1-48||
[6] tyāgaḥ sevā ca mitrāṇāṁ saddharmālambanaiṣaṇā|
sadā naiṣkramyacittatvaṁ buddhakāyagatā spṛhā||1-49||
[7] dharmasya deśanā satyaṁ daśamaṁ vākyamiṣyate|
jñeyaṁ ca parikarmaiṣāṁ svabhāvānupalambhataḥ||1-50||
‘daśadhā’ iti daśavidhena| taccāśayādi|| ‘āśayaḥ’ śraddhāchandau| ‘hitavastutvaṁ’ sarvasattvahitaiṣitā| heturasyāḥ ‘sattveṣu praśamacittatā’| ‘tyāgo’ dānapāramitā| ‘eṣaṇā’ paryeṣaṇā| sā ca ‘saddharmālambanā’ dharmaparyeṣṭirityarthaḥ| gṛhavāsānniṣkramaṇaṁ niṣkramaḥ| svārthe ṣyañ ‘naiṣkramyaṁ’ taccittatā| ‘spṛhā’ ityatra sadeti vartate| ‘satyaṁ’ coktamiti satyavacanaṁ taddaśamam| ‘eṣāṁ’ ityāśayādīnām||
[8] śīlaṁ kṛtajñatā kṣāntiḥ prāmodyaṁ mahatī kṛpā|
gauravaṁ guruśuśrūṣā vīryaṁ dānādike'ṣṭamam||1-51||
‘śīlaṁ’ śīlapariśuddhiḥ| ‘kṣāntiḥ’ kṣāntibalam| pramoda eva ‘prāmodyam’ ‘mahatī’ sarvasattvāparityāgitayā| ‘gauravaṁ’ gauravārheṣu| ‘gurūśuśrūṣā’ kalyāṇamitreṣa śāstṛsaṁjñā| ‘dānādike’ iti pāramitāsu| ‘aṣṭama’ grahaṇādaṣṭāveva parikarmāṇi dvitīyāyām|
[9] atṛptatā śrute dānaṁ dharmasya ca nirāmiṣam|
buddhakṣetrasya saṁśuddhiḥ saṁsāroparikheditā||1-52||
[10] hrīrapatrāpyamityetat pañcadhā'mananātmakam|
‘śrutaṁ’ bāhuśrutyam| ‘saṁśuddhiḥ’ pariśuddhiḥ| sā tasyāmeva puṇyapariṇāmanāt| ‘amananātmakaṁ’ tenāmananāt| ‘pañcadhā’ iti vacanāt pañcaiva parikarmāṇi tṛtīyāyām|
vanāśālpecchatā tuṣṭirdhutasaṁlekhasevanam||1-53||
[11] śikṣāya aparityāgaḥ kāmānāṁ vijugupsanam|
nirvitsarvāstisaṁtyāgā[vana]valīna[tvān]pekṣate||1-54||
vanasya (‘vānāśā’) araṇyavāsastatkāryatvāt| ‘tuṣṭiḥ’ santuṣṭiḥ| ‘dhuta’ guṇa ‘saṁlekhasya’ ‘sevanaṁ’ anutsargaḥ| ‘nirvitsarvāstisaṁtyāgau’ iti nirvedaḥ sarvasatāṁ tyāgaśca| ‘a[nava]līnatvānapekṣate’ iti| anavalīnacittatā sarvavastunirapekṣatā ca| anavalīnatvaṁ asaṁkucutatvam| daśeti vakṣyamāna(ṇa)manuvartate| tato daśaiva parikarmāṇi caturthyām|
[12] saṁstavaṁ kulamātsarya sthānaṁ saṅgaṇikāvaham|
ātmotkarṣaparāvajñe karmamārgān daśāśubhān||1-55||
[13] mānaṁ stambhaṁ viparyāsaṁ vimatiṁ kleśamarṣaṇam|
vivarja[ya]n samāpnoti daśaitān pañcamīṁ bhuvam||1-56||
‘saṁstavo’ gṛhipravrajitaiḥ| ‘kuleṣu’ upasaṁ[kra]maṇīyāgṛheṣu ‘mātsaryam’| ‘saṅgaṇikā’ apratirūpakathā| ‘utkarṣaṇam’| ‘avajñā’ paṁsanam| ‘karmamārgāḥ’ ‘karmapathāḥ’| ‘mānaḥ’ cittonnatiḥ| ‘stambho’ gurūṣvapraṇatakāyatā| ‘viparyāso’ viparātārthagrāhaḥ| ‘vimatiḥ’ vicikitsā| ‘kleśamarṣaṇaṁ’ rāgadveṣamohādhivāsanam| ‘etān’ iti saṁstavādīn|
[14] dānaśīlakṣamāvīryadhyānaprajñā prapūrakaḥ|
śiṣyakhaḍgaspṛhātrāsacetasāṁ parivarjakaḥ||1-57||
[15] yācito'navalīnaśca sarvatyāgepyadurmanāḥ|
kṛśo'pi nārthināṁ kṣeptā ṣaṣṭhīṁ bhūmiṁ samaśnute||1-58||
ṣaṇṇāṁ pāramitānāṁ pratyekaṁ pūraka iti ṣaḍdharmāḥ| śrāvakaspṛhāyāḥ pratyekabuddhaspṛhāyāḥ parita(tra)sanacittasya ca parivarjaka iti trayaḥ| yācitasyānabalīnacittatā, sarvasvatyāge'pyadaurmanasya, daurbalyepi na yācakānāṁ kṣepa iti trayaḥ| ebhirdvādaśabhirdharmaiḥ ṣaṣṭhiṁ bhūmiṁ prāpnoti|
[16] ātmasattvagraho jīvapudgalocchedaśāśvate|
nimittahetvoḥ skandheṣu dhātuṣvāyataneṣu ca||1-59||
[17] traidhātuke pratiṣṭhānaṁ saktirālīnacittatā|
ratnatritayaśīleṣu taddṛṣṭyabhiniveśitā||1-60||
[18] śūnyatayāṁ viśā(ṣā)daśca tadvirodhaśca viṁśatiḥ|
kalaṅkā yasya vicchinnāḥ saptamīmetyasau bhuvam||1-61||
[19] trivimokṣamukhajñānaṁ trimaṇḍalaviśuddhitā|
karuṇā mananā dharmasamataikanayajñatā||1-62||
[20] anutpādakṣamājñānaṁ dharmāṇāmekadheraṇā|
kalpanāyāḥ samudghātaḥ saṁjñādṛkleśavarjanam||1-63||
[21] śamathasya ca nidhyaptiḥ kauśalaṁ ca vidarśane|
cittasya dāntatā jñānaṁ sarvatrāpratighāti ca||1-64||
[22] śa(sa)kterabhūmiryatrecchaṁ kṣetrāntaragatiḥ samam|
sarvatra svātmabhāvasya darśanaṁ ceti [viṁśatiḥ]||1-65||
dvitīyāt 'viṁśati' śabdādūrdhvaṁ guṇāḥ......ātmagrahādayo ‘viṁśatiḥ’| ‘kalaṅkāḥ’ doṣāḥ| yasya ‘vicchinnāḥ’ prahīṇāḥ| trivimokṣamukhajñānādayaśca viṁśatiḥ gunāḥ (ṇāḥ) paripūrṇāḥ sa saptamīṁ bhūmiṁ prāpnotīti samāsato'rthaḥ|
‘ graho’'bhiniveṣaḥ(śaḥ)| tasya viśeṣaṇamātmādirāyatanaparyantaḥ|
śāśvatoccheda..........................ratnādi (?) dṛṣṭiḥ| tasyāṁ ‘abhiniveṣi (śi)tā’ niśrayaḥ| ‘viṣādaḥ’ khedaḥ| ‘tadvirodhaḥ’ śūnyatāyā bādhanam| ‘samaṁ’ iti sahetyarthaḥ|
tatra kalaṅkanirdeśānāmā(ma)rthaḥ| ātmagrāhaḥ| sattvagrāhaḥ| jīvagrāhaḥ| pudgalagrāhaḥ| ucchedagrāhaḥ| śāśvatagrāhaḥ| nimittagrāhaḥ| hetugrāhaḥ| skandhagrāhaḥ| [dhātugrāhaḥ| āyatanagrāhaḥ|] traidhātuke adhyavasānam| traidhātuke ālayaḥ| buddhidṛṣṭiniśrayaḥ| dharmadṛṣṭiniśrayaḥ| saṅghadṛṣṭiniśrayaḥ| śīladṛṣṭiniśrayaḥ| śūnyā dharmā iti viṣāḍhaḥ| śanyatāvirodhaśceti|
guṇānirdeśānāmarthaḥ| śūnyatāparipūrtiḥ| ānimittasākṣātkriyā| apraṇihitajñānam| [trimaṇḍalaviśuddhitā| karuṇā| mananā]| sarvadharmasamatādarśanam| bhūtanayaprativedhaḥ| anutpādakṣāntijñānam| ekanayanirdeśaḥ| sarvadharmāṇāṁ kalpanāsamuddhātaḥ| saṁjñādṛṣṭivivartaḥ| kleśavivartaḥ| śamathanidhyaptiḥ| vipaśyanākauśalyam| dātucittatā| anunayasyābhūmiḥ| yathecchakṣetragamanam| tatra cabuddhaparṣanmaṇḍe[svātmabhāva]darśanamiti||
[23] [sarvasattvamanojñāna] mabhijñākrīḍanaṁ śubhā|
buddhakṣetrasya niṣpattirbuddhasevāparīkṣaṇe||1-66||
[24] akṣajñānaṁ jinakṣetraśuddhirmāyopamā sthitiḥ|
sañcintya ca bhavādānamidaṁ karmāṣṭadhoditam||1-67||
iti| ‘śubhā niṣpattiḥ’ iti sambandhaḥ| pariśuddhetyarthaḥ| ‘aṣṭādhā’ iti vacanāt āṣṭaveva parikarmāṇyaṣṭamyām| tadyathā| sarvasattvacittānupraveśaḥ| abhijñācittā [nukriḍanam|]| buddhakṣetraniṣpādanam| buddhānāṁ sevā ca parīkṣaṇaṁ cetyekīkriyate| indriyaparāparajñānam| buddhakṣetrapariśodhanam| māyopamasya samādherabhīkṣṇaṁ samāpattiḥ sañcitya bhavo[pa]pattiśca| dvividhaṁ buddhakṣetram| ādau bhājanalokaḥ paścāt sattvaloka iti|
[25] praṇidhānānyanantāni devādīnāṁ rutajñatā|
nadīva pratibhānānāṁ garbhāvakrāntiruttamā||1-68||
[26] kulajātyośca gotrasya parivārasya janmanaḥ|
naiṣkramyabodhivṛkṣāṇāṁ guṇapūreśca saṁpadaḥ||1-69||
aṣṭamānantaraṁ navamī| tasyāḥ parikarmāṇi dvādaśa| anantaṁ praṇidhānam| devādirutajñānam| paripūrṇaṁ pratibhānam| garbhāvakrāntisampat| kulasaṁpat| jātisaṁpat| gotrasaṁpat| parivārasaṁpat| janmasaṁpat| naiṣkramyasaṁpat| bodhivṛkṣasaṁpat| guṇapūrisampacca|
[27] navabhūmīratikramya buddhabhūmau pratiṣṭhate|
yena jñānena sā jñeyā daśamī bodhisattvabhūḥ||1-70||
‘navabhūmīḥ’ iti gotrādibhūmiḥ| tatra gotrabhūmiḥ nirvāṇagotrakāṇam| aṣṭamakabhūmiḥ śrotaāpattiphalapratipannakasya| darśanabhūmiḥ śrotaāpannasya| tanubhūmiḥ sakṛdāgaminaḥ| vītarāgabhūmiranāgāminaḥ| “kṛtaṁ karaṇīyaṁ” iti jñānāt kṛtāvī arhan| tasya bhūmiḥ kṛtāvibhūmiḥ| śrāvakabhūmiḥ śrāvakasya| saiva ṣaḍvidhā pratyekabuddhasya| bodhisattvabhūmiḥ bodhisattvasya| pūrvoktā navabhūmayaḥ| etā navabhūmīratikramya yena jñānena bodhisattvo buddhabhūmau pratiṣṭhito bhavati sā daśami bodhisattvabhūmiḥ| iti bhūmisambharaḥ|
prati[pakṣa]madhikṛtya śāstram-
[28] pratipakṣo'ṣṭadhā jñeyo darśanābhyāsamārgayoḥ|
grāhyagrāhavikalpānāmaṣṭānāmupaśāntaye||1-71||
‘abhyāso’ bhāvanā| grāhyo, grāhakaḥ| darśanamārge dvau grāhyavikalpau| vastumātrādhiṣṭhānaḥ pratipakṣadhiṣṭhānaśca| dvau grāhakavikalpau| pudgaladravyādhiṣṭhānaḥ pudgalaprajñaptyadhiṣṭhānaśca| [evaṁ bhāvanāmārge vikalpa]prahāṇāya aṣṭau pratipakṣāḥ| pratipakṣasambhāraḥ||
tatra darśanamārge tathatādīnāṁ rūpādīnāṁ svapnādīnāṁ ca grāhyavastūnāmupalambho vikalpaḥ| taddharmatopalambhalakṣaṇo'nupalambhaḥ pratipakṣaḥ| dānādīnāṁ buddhadharmaparyantānāṁ pratipakṣavastūnāmupalambho vikalpaḥ| anupalambhaḥ pratipakṣaḥ| a................anupalambhapratipakṣaḥ| nāmasaṁketavyavahārāderupalambho vikalpaḥ| anupalambhaḥ pratipakṣaḥ| bhāvanāmārge tu na sthitā nāsthitāḥ sarvadharmā asthānayogena| dharmadhātuyogenetyarthaḥ| iti grāhyavastūnāmanupalambhaḥ| dānādīnāṁ pratipakṣavastūnāmanupalambhaḥ| śrota āpanna.......pudgalaprajñaptyāśrayāṇāṁ śrotaāpattiphalādīnāmanupalambhaḥ | iti pratipakṣasaṁbhāraḥ| samāptā ca saṁbhārapratipattiḥ||
niryāsyatītyetena niryāṇapratipattiḥ prastāvitā| tāmadhikṛtya śāstram-
[29] uddeśe samatāyāṁ ca sattvārthe yatnavarjane|
atyantāya ca niryāṇaṁ niryāṇaṁ prāptilakṣaṇam||1-72||
[30] sarvākārajñātāyāṁ ca niryāṇaṁ mārgagocaram|
niryāṇapratipajjñeyā seyamaṣṭavidhātmikā||1-73||
etadāha| evamukte ityādinā subhūtiravocaditi| kimavocata ? mahāyānamityādi| yasmādanena sadevamānuṣāsuraṁ lokamabhibhūya bodhisattvo niryāsyati| tasmādidaṁ yānaṁ mahāyānamityucyate| abhibhūya niryāsyatīti samānakāle ktvāpratyayaḥ| saṁmīlya hasatītyādivat| kasmādasau sarvalokamabhibhavati ? tadalabhyasya māhātmyasya lābhāt| kiṁ punastat ? sattvarāśeragratāsaṁpādanam| sattvarāśimahattayā prahāṇamahattayā adhigamamahattayā ca mahat| itīdamuddeśaniryāṇam||
ākāśamahattayā tanmahāyānamiti| tad yānaṁ mahaducyata iti sambandhaḥ| ākāśasamatayeti| kathaṁ samatā ? yathākāśaṁ na digbhirbhidyate| avarṇasaṁsthānamapratighamanirdarśanamanantamamadhyanna hīyate na vardhate notpadyate na nirudhyate na kāmadhātuparyāpannaṁ na rūpadhātuparyāpannaṁ nārūpyadhatuparyāpannam| tathaiva mahāyānam| tasmādyathākāśasamatayā mahattadyānam| iti samatāniryāṇam|
yathā ākāśe ityādi| ākāśa avakāśo'ntarbhāvāt| mahāyāne avakāśaḥ| tena teṣāmarthakaraṇāt| lokadhātubhiḥ saṁkhyābhirdigbhiścāparicchinnatvāt| aprameyā asaṁkhyeyā aparimāṇāḥ| paryāyeṇeti prakāreṇa| kathaṁ ca tāvatāmavakāśaḥ yataḥ sattvāsattayā ākāśāsattā| ākāśāsattayā mahāyānāsattā| mahāyānāsattayā sarvadharmāsattā| iti hi sattvāścākāśaṁ ca mahāyānaṁ ca sarvadharmāścārūpiṇo'nidarśanā apratighā ekalakṣaṇā yadutālakṣaṇāḥ| evamiyatā sattvānāṁ mahāyāne avakāśaḥ| iti sattvārthaniryāṇam||
naivāsyetyādi| āgamaḥ āgamanam| nirgamaḥ nirgamanam| sthānaṁ gatinivṛttiḥ| trayaṁ mahāyānasya nāsti| acalā hi sarvadharmāḥ| yatasteṣāṁ prakṛtirna kvacidgacchati na kutaścidāgacchati na kvacittiṣṭhati| pariṣyandaścābhogaḥ| iti anābhoganiryāṇam|
evamasyetyādi| evamityākāśasyaiva| asyeti mahāyānasya| pūrvānta ityatīto'rthaḥ| aparānta ityanāgato'rthaḥ| madhyaḥ pratyutpannaḥ| trayamapyetanmahāyānasya nopalabhyate| trayadhvasamaṁ tadyānaṁ tasmānmahāyānam| kathaṁ tryadhvasamam ? yato'tīto'rthotītārthenā (na) śūnyaḥ| anāgato'rtho'nāgatārthenā(na) śūnyaḥ| anāgato'rtho'nāgatārthenā(na) śūnyaḥ| pratyutpannaḥ pratyutpannena| tryadhvasamatā tryadhvasamatayā| mahāyānaṁ mahāyānena| bodhisattvo bodhisattvena śūnyaḥ| na ca śūnyatā atītā va anāgatā vā pratyutpannā vā| na tasyāṁ saṁkleśa upalabhyate na vyavadānam| na saṁsāro na nirvāṇam| tasmāt trayadhvasamaṁ tadyānam| ityantābhāvādatyantaniryāṇam|
atha khalu bhagavān ityādi| atra bhagavānāha| yānaśabdārthanirdeśe subhūteḥ sādhukāraṁ datvā atra śikṣitvetyādinā prāptiniryāṇaṁ praratauti| atra sarvajñateti sarvākārajñatā| atha khalvityādinā pūrṇasya praśnaḥ| prajñāpāramitādhikāre mahāyānasya pareṣāmaprastutatvāśaṅkānivṛttyarthaḥ| buddhānubhāvād bhagavan ityetatparyantena parihāraḥ| anulomaṁ nirdiśasi iti tvaṁ hi arvadharmān mahāyānaniḥsvabhāvān nirdiśasi| niḥsvabhāvatājñānaṁ ca teṣāṁ prajñāpāramitaiva| tasmādanulomaṁ nirdiśasīti bhāvaḥ| api tu khalu punarityādinā prakṛtameva prāptiniryāṇamadhikṛtya tasyāṁ pāptau dvādaśaviśeṣān dvādaśabhirvākyairāha| ata eva viśeṣadyotanārtho'pituśabdaḥ| tatra api tu khalvityādi prathamam| tatkasyetyādi dvitīyam| rūpaṁ bodhisattva ityādi tṛtīyam| evaṁ bhagavannityādi caturtham| buddha ityādi pañcamam| yathā ātmetyādi ṣaṣṭham| evamabhāvasvabhāvāḥ sarvadharmā iti saptamam| katamattadityādyaṣṭamam| evameteṣāmityādi navamam| tatkimityādi daśamam| na cetyādyekādaśam| sa cetyādi dvādaśam| kalpiteṣu anabhiniveśābhyāsaniṣṭhāyāṁ tadabhiniveśajanmanaḥ parantatrasya sarvathā nivṛttau sarvākarajñatā bodhisattvena prāpyata iti samudāyārthaḥ|
avayavārthastūcyate| uktaṁ bhagavatā “atra mahāyāne śikṣitvā atītānāgatapratyutpannā bodhisattva mahāsattvāḥ sarvākārajñatāmanuprāptā anuprāpsyanti anuprāpnuvanti ceti| tatra na pūrvānta upalabhyate nāparānto na madhyaḥ| tato na sattvā na sarvadharmā na bodhisattvaḥ” iti| sattvāśca sarvadharmāśca bodhisattvaśca pūrvāntāparāntamadhyāni ca sarvametadadvaidhīkāram| tasmātpūrvāntādiṣu bodhisattvo nopaitīti prathamasyārthaḥ| tatkasya hetoriti| tatpūrvāntādīnāmasattvaṁ kutaḥ ? hetumāha| rūpāparyantatayetyādi| rūpādaya ākāśa(śa)samāḥ| rūpādiśūnyatāmupādāya| ata ete'paryantāḥ| pūrvāntāparāntamadhyarahitāḥ| evaṁ bodhisattva iti dvitīyasyarthaḥ||
rūpādikaṁ bodhisattva iti nopaiti nāvagacchati| yasmāt idamapi na vidyate nopalabhyate rūpādi śūnyatāmupādāya| na hi śūnyatāyā rūpādikamasti nāpi bodhisattva iti tṛtīyasyārthaḥ||
evamiti pratibhāsamānena rūpeṇa| bodhisattvadharmamiti| bodhisattvākhyarūpādi| sarveṇeti skandhadhātvādivargabhedena| sarveṇa sarvamiti sarvayathā bhavati pūrṇāvayavatvād vargāṇām| punaḥ sarvamiti teṣu vargeṣvekaikam| sarvaṁ sarvatheti svena svena itaretaraiśca sarvairanupalabhamānaḥ| taiḥ śūnyatvāt| sarvajñatāmapīti sarvākārabhūtāmapi| so'ham ityādi| taṁ dharmamiti bodhisattvākhyam| prakaraṇādgamyate prajñāpāramitāmapi sarvākārajñatāmapīti| dharmamiti bodhisattvākhyam| dharmeṇeti prajñāpāramitākhyena| dharme iti sarvākārajñatākhye prāptasya| avavadiṣyāmi prāptaye| naiva kaścitkenacitkvacidityarthaḥ| evameva vādābhāva anuṣṭhānābhāvānna kascinna kenacinna kvacitprāpnotīti caturthasyārthaḥ||
buddha iti buddhatvaṁ sarvākārajñatetyarthaḥ| nāmadheyamātramiti| arthaśūnyaṁ nāma| tathāhi nārthasya svabhāvo nāma prāksaṅketārthamātradarśanāt| nāpi nāmnaḥ svabhāvoārthaḥ| aviditārthasya nāmnaḥ kevalasyaiva pratīteḥ| asatyepi cārthe śabdaprayogāt| nirarthakaṁ nāma| ata eva tacca nāmadheyamanabhinivṛttaṁ nāmadheyatvenāsiddham| ato'nabhinivṛttena bodhisattvanāmnā anabhinirvṛttaṁ sarvākārajñatā nāma na prāpyata iti pañcamasyārthaḥ|
evaṁ tāvatpañcabhirvākyairdharmanairātmyamukhena nāmadheyamukhena ca kalpitasya prāptiḥ pratiṣiddhā| pugalanairātmyamukhenāpi tatpratiṣedhāya ṣaṣṭhaṁ coktam| yathā ātmā ātmeti ca bhagavannucyate ātyantatayā ca bhagavannanabhinirvṛtta ātmeti| atyantatayetyekāntena| anabhinirvṛtta ityasadbhūtaḥ| yathālakṣaṇamasattvāt| yathāśabdāt prakaraṇācca gamyate tatha sarvadharmā bodhisattvaśceti||
paratantrasvabhāvamadhikṛtya saptamaṁ coktam| evamabhāvasvabhāvāḥ sarvadharmaḥ iti| kutaḥ etat ? yato mahatyorbhagavatyordvādaśabhirebhirvākyairuddeśaḥ subhūtinā kṛte tata eṣāṁ dvādaśānāmabhidhānakāraṇapraśneṣu śariputreṇa kṛteṣu thavirasubhūtiḥ kāraṇāni krameṇa bruvāṇaḥ saptamasthānakena kāraṇena ‘abhāvasvabhāvāḥ sarvadharmā iti’ praśnamanudyābhāvasvabhāvatāyāṁ kāraṇamuktvā ‘anena paryāyeṇa, śāriputra, abhāvasvabhāvāḥ sarvadharmāḥ’ ityupasaṁhāraṁ kṛtavān| tata eṣa pāṭhaḥ pratīyate| subhūteḥ praśnānuvādakāraṇākhyānatadupasaṁhārā iha jñāpakā na tūddeśaḥ| uddeśe'pi saptamavākyasya prāyeṇa pāṭhabhraṁsā(śā)t| yataḥ saptamavākye trayo viplavāḥ kālena jātāḥ| uttareṇa granthena sahaikavākyatā prathamo viplavaḥ| ekavākyatārthe prathamāṁ vibhaktimapanīya ṣaṣṭhivibhaktiḥ kṛteti dvitīyo viplavaḥ| abhāvasvabhāvatāṁ cāpanīya asvabhāvata paṭhiteti tṛtīyo viplavaḥ| arthaṁ brūmaḥ| evamiti paratantreṇa svabhāvena abhāvasvabhāva eṣāmiti abhāvasvabhāvāḥ sarvadharmāḥ| yadāha| nāsti samyogikaḥ svabhāvaḥ pratītyasamutpannatvāditi| kāraṇasaṁnidhiḥ saṁyogastasmin satyeva bhavatīti saṁyogikaḥ| saṁyogiko yaḥ svabhāvaḥ so'bhāvaḥ kāraṇaviyoge satyabhāvāt| api ca| yaḥ pratītyasamutpannaḥ so'nityatvāt paścādabhāvaḥ| na ca vidyamānasya paścādabhāvo ghaṭate virodhāt| tasmādekakṣaṇa eva yo bhāvaḥ sa ekakṣaṇāntareṣvabhāvaḥ| tasmādabhāva eṣāṁ svabhāvaḥ| kiṁ ca, yadanityaṁ tat duḥkhaṁ duḥkhaṁ ca prahātavyam| tato'pyabhāvasvabhāva eṣām| tasmātparatantreṇāpi svabhāvena bodhisattvo na prāpnotīti saptamasyārthaḥ||
nanviyamabhāvasvabhāvatā kalpitasyāpi rūpādeḥ prāpnoti| yataḥ kulālāda ghaṭaḥ kuvindātpaṭa utpadyamāno dṛśyate| ata āha| katamattadityādi| katamattatkalpitam| rūpādi yat a[na]bhinirdhūttam| naiva kiñcit sarvaṁ kalpitamasaṁskṛtamityarthaḥ| ata eva nirdeśavākye subhūtinā yuktiruktā-asaṁskṛtāḥ sarvadharmāḥ saṁskarturabhāvāditi| kulālakuvindāderapi kalpitasyāsatvādityarthaḥ| tasmātkalpitasyotpādanirodhādipratiṣedho'ṣṭamasyārthaḥ|
asyāṁ tu bhagavatyāṁ grāhyatāpi kalpitasya pratiṣiddhā| bālagrāhyatvāt tasya| aṣṭamādūrdhvaṁ trīṇī vākyāni pariniṣpannaṁ svabhāvamadhikṛtya evamityādi| evamiti kalpitena svabhāvena eteṣāmiti paratnatrarūpāṇāṁ yā asvabhāvatā śūnyatā sā'nabhinirvṛttiriti| sa pariniṣpannasvabhāva ityarthaḥ| yadyevaṁ tadā dharmatāyā dharmādavyatirekād bhrāntikṣaye śūnyatāpi kṣīyeta| atha śūnyatā śāśvatī tadā tadavyatirekād bhrāntikṣaye śūnyatāpi kṣīyeta| atha śūnyatā śāśvatī tadā tadavyatirekād bhrāntirapi śāsva(śva)tī bhavedityata āha| yā cetyādi| yatpariniṣpannaṁ rūpaṁ na te bhrāntisvabhāvāḥ paratantrā dharmā ityarthaḥ| tadevaṁ śūnyatāyāḥ paratantrādavyatirekapratiṣedho navamasyārthaḥ||
tatkimityādi| avyatireke niṣiddhe vyatirekaḥ syāt| tatkimiti tadā katham| anabhinirvṛttimiti śūnyatāmātraṁ bodhisattvam| anabhinirvṛttyāmiti śūnyatāmātraṁ prajñāpāramitāyāmavavadiṣyāmi| na kathaṁcit| nahi jāta śakyo'vavaditum| nāpi jāto'rthaḥ prajñāpāramiteti vyatirekapratiṣedho daśamasyārthaḥ|
nanu paratantrarūpaṁ bhrāntireva| nirvṛttāyāṁ ca bhrāntau prāptistadā ka āśrayaḥ śūnyatāyāḥ ? atha nirāśrayā na tarhi kasyacit dharmatā| ko vā tasyāḥ śaśaviṣāṇādviśeṣa ? śaśaviṣāṇakalpasya ca bodhisattvasya kutaḥ prāptirityāha| na cetyādi| sarvadharmā iti jñeyāḥ skandhādayaḥ| buddhadharmā iti prāptavyā daśabalavaiśāradyādayaḥ| bodhisattvadharmā iti pūrvalabdhā guṇāḥ| yo vā bodhāya carediti bodhisattvaḥ| sarva ete prāptikāle'nabhinrivṛtito'nyatreti śūnyatāvyatirekeṇa nopalabhyante| suviśuddhajñānāvyatirekiṇī sarvaśūnyataiva tadānīṁ khyātītyarthaḥ| idamapyanena sūcitam| ya eṣa buddhabodhisattvapṛthagjanāvasthānagāmitvāddharmadhātuvadeva śāsva(śva)taprakāśastasyāsau dharmatā| yāvatparatantrastāvatparatantradharmatā ucyate| parato buddhadharmatā| svābhāvikaśca kāyo buddhānāmucyata ityamekadaśasyārthaḥ|
dvādaśaṁ vyaktam| sa cedityata ārabhya tatkasya hetorityataḥ prāk| atra cittaṁ nāvalīyata ityādibhiḥ pañcabhiḥ padaiḥ śamathasya pañcākārā ucyante| na bhagnapṛṣṭhī bhavatīti| ekapadena catvāra ākārāḥ| śamayati vyupaśamayati ekotīkaroti cittaṁ samādadhātīti| eṣāmabhāve samādhaye cittasya paścābhdaṅgaprasaṅgāt| atastaireva caturbhiḥ pṛṣṭhabhaṅgapratiṣedhāt na bhagnapṛṣṭhībhavati mānasam| evaṁ ṣaḍbhiḥ padairnavākāraḥ śamatha uktaḥ| bhūtapratyavekṣaṇālokaḥ udyotaḥ| udyotāt trāsastadakaraṇam| akaraṇe[na] pratiṣedhakaraṇāt| tato nottasyatītyekena padena vipaśyanā| na santrasyati na santrāsamāpadyata iti padadvayena yuganaddho mārgaḥ| tathā hi na saṁtrasyatīti na samādhestrasyati tadatyāgāditi śamathāṅgaḥ| saṁprajñānāt trāsaḥ saṁtrāsaḥ| tannāpadyata iti vipaśyanāṅgaḥ| carati prajñāpāramitāyāmiti uddeśaḥ| śeṣeṇa nirdeśaḥ| bhāvayatīti śamathena| upaparīkṣata iti vipaśyanayā| upanidhyāyatītyupanirīkṣamāṇo nipuṇaṁ dhyāyati yuganaddhena mārgeṇeti| dvādaśasyārthaḥ|
asyopapattaye trayodaśaṁ coktam| tatkasya hetorityata ārabhya prāk sarvākārajñatāniryāṇā(ṇā)t| tatkasya hetoriti praśnaḥ| uttaraṁ yasminhītyādi| imān dharmāniti sarvadharmān prajñāpāramitāyāṁ saṁmukhībhūtāyām| rūpaṁ kalpitaṁ yāvadvijñānaṁ yāvadbuddhadharmān nopaitīti nopalabhate, tadapratibhāsāt| nopagacchati na vikalpayati nirvikalpatvāt prajñāpāramitāyaḥ| iti svabhāvavikalpau pratiṣiddhau| viśeṣavikalpau pratiṣeddhumāhaḥ| na rūpāderutpādanirodhau| pūrvvamutpanno rūpādiridānīṁ niruddha iti na paśyati| kalpitasya hi yathālakṣaṇamasatvādutpādanirodhau na staḥ| tasmādubhau na paśyati| nanu paratantrasyānivṛttau duṣpariharaḥ kalpitasya pratibhāsaḥ| tatkutastannopeti ? atha ṣaḍbhirvākyaiḥ kalpiteṣvanabhiniveśābhyāsāttadabhiniveśajanmanaḥ paratantrasya tadānīṁ nirvṛtiriṣyate| apūrvasyānutpadātpūrvasya ca svarasena vyayāt| tau tarhyanutpādavyayau tasya svabhāvau abhāvasvabhāvāḥ sarvadharmā iti paratantraṁ svabhāvamadhikṛtya vacanāt| sarvametaccetasi nidhāya pṛcchati tatkasya hetoriti| uttaraṁ tathā hityādi| yau hi rūpāderanutpādavyayau tau tasyābhāvau| abhāvau ca na bhāvau virodhāt| yatpunaruktamabhāvasvabhāvāḥ paratantrā iti| abhāvadvayavyabhicārastatra svabhāvārtho na punastādātmyaṁ virodhāt| evamabhedaṁ pratiṣidhya bhedapratiṣedhāyāha| ityanutpādavyayau ca rūpādiśca advayametad advaidhīkāramiti| nanu tadānīṁ rūpāderabhāvādadvayībhāvo na yukta ityata āha| yatpunarityādi| naṭra paratantraṁ rūpādi gṛhyate| kiṁ tarhi ? yadadvayamutpādavyayavirahāt pariniṣpannamityarthaḥ| pariniṣpanno hi svabhāvo dharmāṇāṁ kalpitābhāvalakṣaṇaḥ| anutpādavyayāvapi dharmāṇāmabhāvalakṣaṇau| tata ekarasatvādeṣāṁ trayāṇāmadvayībhāva iti bhāvaḥ| iti prāptiniryāṇam||
sarvākārajñātāniryāṇamidānīṁ vaktavyam| tatrādau catvāro dharmā upaparīkṣaṇīyāḥ| katamo bodhisattvaḥ katamā sarvākārajñatā katamā prajñāpāramitā katamā upaparīkṣaṇeti| tatra bodhireva sattvastenocyate bodhisattvaḥ| tayā bodhyā yatsarvadharmāṇāṁ sarvākārajñānaṁ nirabhiniveśaṁ sā tatra sarvākārajñatā| āratā āramitā| grasitaskabhitādivacchāndasa ihāgamaḥ| vikalpādyaḥ (dye)pāntīti pāḥ| vikalpapratipakṣā dharmāḥ| tebhyo'pyāratā viratā yā prajñā seha prajñāpāramitā| yatsarvadharmānnityasukhātmaśāntaśūnyanimittapraṇihitaviviktānāṁ pratyekaṁ tadviparītānāṁ ca ṣoḍaṣānāmārāṇāṁ pratiṣedhena vyupaparīkṣate| tadatropaparīkṣaṇaṁ mahatyorbhagavatyoruktam| tatrordhvamadharamupaparīkṣaṇaṁ tayoruktam| tadevāsyāṁ darśayitumāha| evaṁ bhagavannityataḥ prabhṛti atha khalvāyuṣmān ityataḥ prāk| arthaḥ pūrvavat| atha khalvāyuṣmānityadi| tena hīti yenādvayasyaiṣā gaṇānā kṛtā| advayaśca dharmadhātuḥ| tena kāraṇena bodhisattvopyanutpādaḥ| utpādavirahāddharmadhāturityarthaḥ| paratantrastu svabhāvo neha gaṇyate| tasya paramārthatvāt| paramārthasya nehādhikārāt| kotra doṣa iti cedāha| yadi cet ityādi| duṣkarasya karmaṇaścārikā caraṇam| tāṁ kiṁ kasmāccarati ? prayogavīryeṇa| āsṭāṁ prayogavīryam| yāni duḥkhāni karacaraṇaśiraḥ śarīradānāni satvānāṁ kṛtaśaḥ sattvānāmarthāya tāni vā pratyanubhavituṁ kasmādutsaheta| saṁnāhavīryeṇāpi tadā duṣkaracārikāṁ na carenna vādyavaset| tathā hi kāraṇaparatantratvenāparamārthatvāt| aparamārthasya cānabhyasanīyatvāt| viśeṣato duṣkarasyeti codyam| evamukta ityādinā subhūteḥpariṣkārāḥ| tatrānabhyupagamena prathamo nāhamityādinā| yo hi duṣkaracārikāmicchati tasya sā na syādityaniṣṭāpādanaṁ doṣaḥ syāt| na hīti| kuto necchasīti cet| duṣkarasaṁjñayā duṣkaraṁ carato vipratisāriṇaḥ samyaksambodhervyāvṛttiprasaṅgāt| nāpītyādinā dvitīyaḥ parihāraḥ| na bhavatīti na niṣpadyata ityarthaḥ| api tu ityādinā tṛtīyaḥ| punaraparamityādinā caturthaḥ| yathā ātmetyādi| sarvaduḥkhāni sarvasāśravāḥ pañcaskandhāḥ| tebhyaḥ sarvebhyaḥ parimocayitavyāḥ| sarveṇeti dhātugatiyonyādibhedena| sarveṇa sarvamiti sarva yathā bhavati tisṛbhirduḥkhātābhiḥ| sarvatheti sarvavyavasāyaiḥ sarvamiti niravaśeṣaṁ mocayitavyāḥ| duḥkhaskandhāditi duḥkharāśeḥ| cittapradoṣaḥ pratighaḥ| yathā ātmā na vidyate sarveṇeti ātmasattvajīvapoṣapuruṣādibhedena| sarveṇa sarva yathā bhavati dṛśyādṛśyabhedāt| sarvatheti skandhadhātvādibhyo bhedena| abhedena ca| kathamabhedena sarvaṁ yathā bhavati ? prativargaṁ samastebhyo vyastebhyaśca yathā ātmā tathā sarvadharmā na vidyante| sarveṇeti skandhadhātvādivargabhedena sarveṇa sarva yathā bhavati| vargāṇāṁ paripūrṇāvayavatvāt| punaḥsarva yathā bhavati prativarga te sarva ityarthaḥ| sarvatheti| sarveṣu prabhedeṣu ātmani pareṣu ca samastavyasteṣvityarthaḥ| tadevaṁ duṣkara-cārikācaraṇā bhāvaprasaṅga(ṅgāḥ) catvāra uktāḥ| caturthena parihāreṇaitadapi sūcitam| duṣkaracārikāyā apyanutpāda eva tattvaṁ tadeva tattvaṁ paśyatā sā caritavyā yatāsau śaktā ca bhavenmahāphalā ca| anutpāde sarvaduḥkhānāmapratibhāsanāt tattvadarśanācca| sarvākārasarvadharmavikalpaprabiṣedhāya hetuḥ sthaviro yadapyāyuṣmān ityetadārabhya sannihitādevamuktaḥśabdāt prāk| atra sarvajñatāpīti sarvākārajñatāpi buddhopītyarthaḥ| tataḥ prāptivikalpapratiṣedhārthamāha| evamukta ityata ārabhya atyaṁtaṁ pratibhātīti yāvat| sarvajñateti sarvākārajñatā anuprāptaiva bhavatītyādita eva sarveṣāṁ dharmadhātumātratvāt dharmadhātośca prakṛtyaiva sarvathā viśuddhatvāditi bhāvaḥ| evamukta ityādinā subhūteruttaram| anutpannasya dharmasyeti bodhisattvākhyasya dharmadhātoḥ| prāptimiti prāptatvaṁ| nāhamicchāmi nāpyabhisamayamiti nāpi prāptābhisamayam| yadihīccheyaṁ tadānutpādamicchato me prāptiḥ prasajyeta| naiva tvicchāmīti na yuktaḥ prāptiprasaṅgaḥ| yuktimapyāha nāpītyādinā| sarva eva dharmo'nutpāda ityasmin pakṣe hyeṣaḥ prasaṅgaḥ| tatra anutpannena bodhisattvena anutpannā sarvākārajñatā nāpi prāpyate| ayuktatvāditi bhāvaḥ| ubhayoraṇā[nā]dimattvena prāptyayogāt| āheti śāriputra āha| kiṁ punarityādi| yastūbhayoranutpannatve prāptirayuktā| tatkimanyatarotpattau yuktetyarthaḥ| āheti subhūtiranyatarotpattipakṣaṁ vimocayitumāha kiṁ punarityādi| evakāro bhinnakramatvādantaṁ netavyaḥ| anutpanno dharmaḥ paścādutpanno vā syāt paścādanutpanna eva vā| tatra dvītīyavikalpe kathamanyatarotpatiḥ ? ādye tu vikalpe dharmadhātorutpattivirodha iti bhāvaḥ| tasmādubhayoranutpādāt sādhūktaṁ nāpyanutpannena dharmeṇānutpannā prāptiḥ prāpyata iti yuktaḥ prāptivikalpapratiṣedhaḥ| tasmātsarvadharmāṇāṁ paramārtho dharmadhātuḥ| sa ca prakṛtiprabhāsvaratvādanādinidhanatvācca na prāpyate nāpi prāpnoti, kevalaṁ draṣṭavyaḥ| yattasya darśanaṁ saiva kalpitānāṁ sarvadharmāṇāmanupalabdhiḥ| saiva niratiśayā prajñāpāramitā| tayā parikalpitadharmābhiniveśakṣayāttadabhiniveśahetukāḥ sarvāvaraṇasaṁgrāhiṇaḥ sarvābhūtaparikalpāḥ paratantrākhyāḥ kriyante| pūrveṣāṁ svarasanirodhāt| kāraṇābhāvena pareṣāmanutpādāt| tataḥ prakṛtiprabhāsvaropi bodhisattvākhyo dharmadhāturāgantukairāvaraṇamalairmalinīkṛtaḥ| tena teṣāṁ kṣaye sati tatra kṣayalakṣaṇā viśuddhirapūrvatvāt prāpyate| tadyathā prakṛtyā viśuddhamākāśamāgantukaistuhinarajastamo'bhradhūmādibhirāvaraṇairmalinīkriyate| paścāttadapāye [kṣaya ?]lakṣaṇā viśuddhistena prāpyate| sarvavibhramanivṛttau ca suviśuddhasarvadharmadharmatājñānalakṣaṇā sarvākārajñatā yāpūrvatvāvdodhisattvena labhyate| saiva tasyā viśuddherātmabhūtāyāḥ saṁvedanāprāptyabhisamayaḥ saṁpadyata iti siddhāntaḥ|
tatredānīmāgantukāvaraṇaviśuddhiḥ sthavirābhyāṁ vaktavyā| tāṁ śāriputra ārabhate| āheti śāriputra āha| kiṁ punarityādi| utpadyata ityutpādaḥ| para[ta]ntraḥ svabhāvaḥ| kiṁ punaḥ paścādanutpādaḥ ? kāraṇābhāvādanutpatterityeka pakṣaḥ| utāho'nutpādaḥ ? sarvākārajñatā teṣāṁ dharmaḥ| pūrvamanutpannatvādyaḥ paścādutpadyata iti dvitīyapakṣaḥ| tatrādye pakṣe anutpannāyāḥ sarvākārajñatāyāḥ kutaḥ prāptiḥ ? dvitīyapakṣe sarvākārajñatāyāḥ kāraṇaṁ vaktavyam| abhūtaparikalpaśca śāśvato bhavet kṣayābhāvāditi bhāvaḥ| subhūtirāheti parihāramāha| utpāda utpattiḥ dharmaḥ sarvākārajñatāyāḥ| anutpādo'nutpattiḥ dharmo'bhūtaparikalpasyeti ya eṣa bhedaḥ| nāsau pratibhāti jalpituṁ na rocate vaktum| sarvadharmaśūnyatālambane cittasantāne yaiva sarvabhrāntīnāṁ nivṛttiḥ saiva sarvākārajñatāyā utpattiḥ| ato'syā na kāraṇaṁ vaktavyam| nāpyabhūtaparikalpaḥ śāśvato bhavatīti bhāvaḥ| śāriputra āheti| jalpavikalpapratiṣedhāyāha| anutpādopītyādi| anutpādaḥ pramāna(ṇā)siddhatvātpratibhātyeva rocata eva vaktum| kuto na pratibhātīti kāṅkṣā praśnaḥ| āheti subhūtiruttaramāha| anutpāda evetyādi| jalpa iti mānasaḥ śabdaḥ| pratibhātīti jalpābhidheyaṁ vastu| pratibhānamiti sajalpā buddhiḥ| trayametadanutpāda eva sarvākārajñatāyāṁ dharmatāśarīreṇaiva sarvadharmāṇāṁ tasyāṁ pratibhāsāditi bhāvaḥ| evameva atyantaṁ pratibhātītyupasaṁhāraḥ| iti sarvākārajñatāniryāṇam||
evamukta ityādinā śāriputraḥ prakṛtameva subhūtervacanaṁ praśaṁsanmārganiryāṇaprastāvanāṁ karoti| sthāpayitavyo niḥsaṁśayaṁ gaṇayitavyaḥ| yato yata eveti yatra yatraiva sthāne niḥsarati uttarati na calati na bhraśyati na vi[ro]dhayati na vyākulayati| evamukta iti| evaṁ prastāvanāyāṁ kṛtāyāṁ etad iti mārganiryāṇe| aniśritā anabhiniviṣṭā dharmā yaistathoktāḥ| na vyativartanta iti na bhrasya(śya)nti| evamukta iti sarvadharmāniśritatāyāmuktayām| atreti anantaroktā sarvadharmā'niśritā cāsau paramatvātpāramitā ca| katameti ṣaṇṇāṁ pāramitānāṁ madhye katamā| sārvayānikī yānatrayasādhāraṇī| yaścaiṣā prajñāpāramitaiva| na taharyasyetyata āha| sarvadharmetyādi sugamam| iti hīti yata evaṁ tasmāt| avalīnatvaṁ viṣādaḥ kāṁkṣāyitatvaṁ saṁśayālutā| dandhāyitatvamapratipattiḥ| anyathātvaṁ parāṅmukhībhāvaḥ manasikāreṇeti nirvikalpena manasā| kathamāyuṣmannityādi vikalpakaṁ manasikāraṁ matvā śāriputrasyāyaṁ praśno manasikāreṇa viharantīti yāvat|
tata ūrdhvaṁ evamukta ityādinā subhūteḥ sādhukārapūrvakaṁ vacanam| tatra vistareṇa codyakaraṇāt sādhukāraḥ| api tvityādinā parihāraḥ| artha eveti| asmadiṣṭameva| icchālakṣaṇatvādarthasya| bhūtapadābhidhāneneti vikalpamanasikārasya viparyayo bhūtapadaṁ bhūtaṁ vastu| tasyābhidhānena savistareṇa| aniṣṭāpādanaṁ hi| codyam| neṣṭābhidhānamityupālambhaḥ| yuktitaśceyamicchati darśayituṁ svayameva pṛcchati| tatkasyetyādi| tabhdū tapadaṁ kutaḥ ? sattva ātmā sa iha dṛṣṭāntaḥ| manasikāro vikalpaḥ| sa dārṣṭāntikaḥ| asvabhāvatādirvaiditavyeti sādhāraṇaṁ hetukaṁ netavyaḥ| tatra asvabhāvatā svalakṣaṇaśūnyatā| lakṣaṇamanayorgrāhakatvam| ataśca yathā ātmano'svabhāvatā tathā manasikārasyāpi| grāhakatvāyogāditi hetuḥ| śeṣeṣu asvabhāvatvāditi hetuḥ| sabhdāvo bhāvatvaṁ tadviraho'sadbhāvatā| viviktatā abhāvatā acintyatā tadīyacintāyāṁ nirviṣayatvāt| anabhisaṁbodhanatā samyagjñānāviṣayata| ayathābhūtārthatvena mithyāvastutvenā bhisaṁbodhanaṁ saṁyagjñānamasyeti ayathābhutārthābhisaṁbodhanatā| aneneti yathoktena| evaṁrūpeṇeti bhūtārthapratyavekṣakeṇa| vihāreṇeti śamatharūpeṇa| itiśabdaḥ parivartaparisamāptyarthaḥ||
sarvākārajñatāyāṁ caryā caraṇam| cittotpādādayo daśārthāḥ| taddyotakaḥ parivartastatparivartaḥ||
[āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ] sāratamānāmni pañjikāyāṁ ratnākaraśāntiviracitāyāṁ prathamaḥ parivartaḥ||
Links:
[1] http://dsbc.uwest.edu/node/5325