The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
26 Jayottamaḥ|
atha khalu sudhanaḥ śreṣṭhidārako mahāmaitryapramāṇasattvadhātuspharaṇacitto mahākaruṇāsnehābhiṣyanditasaṁtāno vipulapuṇyajñānasaṁbhāravyūhopacitaḥ sarvakleśarajastamomalapaṅkāpagato dharmasamatānugamo nimnonnatasarvajñatāmārgaprasṛtaḥ aparimāṇākuśaladharmāvatāramukhoddhṛtaḥ sarvākuśalābhedyadṛḍhavīryabalaparākramaḥ acintyabodhisattvasamādhivipulaprasrabdhimukhasamarpitaḥ prajñābhāskaratejovabhāsavidhūtaniravaśeṣāvidyāndhakāraḥ sukhaśītalopāyamāruteritajñānakusumāvakīrṇo mahāpraṇidhānasamudraniryāṇajñānanayānukūlaḥ apratihatadharmadhātuspharaṇajñānaḥ akṣuṇṇasarvajñatāpurapraveśābhimukhaḥ bodhisattvamārgamabhikāṅkṣamāṇo yena nandihāraṁ nagaraṁ tenopasaṁkramya jayottamaṁ śreṣṭhinaṁ parimārgan parigaveṣamāṇo'drākṣīt pūrveṇa nadihārasya nagarasya paryante vicitradhvajāyāmaśokavanikāyāmanekagṛhapatisahasraparivṛtaṁ vividhāni nagarakāryāṇi pariniṣṭhāpayantaṁ tadāgamya ca dhārmīṁ kathāṁ kathayantam, sarvāhaṁkārasamudyotāya, sarvamamakārotsargāya, sarvaparigrahaparityāgāya, sarvavastugrahaṇapratinisargāya, sarvābhiniveśanirdāraṇāya, sarvatṛṣṇābandhanacchedanāya, sarvadṛṣṭigatakapāṭanirbhedanāya, sarvasaṁśayavimativicikitsātimiravidhamanāya, māyāśāṭhyakāluṣyāpanayanāya, īrṣyāmātsaryamalasaṁśodhanāya, cittasaraḥprasādanāya, anāvilacittatāyāṁ sattvapratiṣṭhāpanatāyai, anāvilaśraddhābalotpādanatayā buddhadarśanābhirocanatāyai, bodhisattvabalodbhāvanatayā buddhadharmasaṁpratīcchanatāyai, bodhisattvacaryāsūcanatayā bodhisattvasamādhibalajananatāyai, bodhisattvaprajñābalasaṁdarśanatayā bodhisattvasmṛtibalaviśuddhyuttāraṇatāyai dharmaṁ deśayamānaṁ yaduta bodhicittotpādābhirocanāya||
atha khalu sudhanaḥ śreṣṭhidārakastatkathāparyavasānamāgamayitvā jayottamasya śreṣṭhinaḥ pādayoḥ praṇipatya suciramabhināmya dharmagauravapratilabdhenāśayena evaṁ vācamudīrayāmāsasudhano'smi, sudhano'smi ārya, bodhisattvacaryāṁ parimārgāmi| tadvadatu me āryo yathāhaṁ bodhisattvacaryāyāṁ śikṣeyam| yathā śikṣamāṇaḥ sarvasattvaparipākavinayakāyeṣvabhimukho bhaveyam| sarvabuddhadarśanaṁ na vijahyām| sarvabuddhadharmaṁ śṛṇuyām| sarvabuddhadharmameghān saṁdhārayeyam| sarvabuddhadharmanayeṣu pratipadyeyam| sarvalokadhātuṣu bodhisattvacaryāyāṁ careyam| sarvakalpasaṁvāseṣu bodhisattvacaryayā na parikhidyeyam| sarvatathāgatavikurvitānyājānīyām| sarvabuddhādhiṣṭhānāni saṁpratīccheyam| sarvatathāgatabaleṣu ca avabhāsaṁ pratilabdho bhaveyam||
atha khalu jayottamaḥ śreṣṭhī sudhanaṁ śreṣṭhidārakamevamāha-sādhu sādhu kulaputra, yena te anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| ahaṁ kulaputra sarvagāminībodhisattvacaryāmukhaṁ pariśodhayāmi yaduta abhāvapratiṣṭhitānabhisaṁskāravipratilābhabalena| so'hamiha sarvagāminībodhisattvacaryāpariśuddhimukhe sthitvā sarvatrisāhasramahāsāhasre lokadhātau sarvatridaśadevalokeṣu sarvayāmabhavaneṣu sarvatuṣitadevalokeṣu sarvanirmāṇaratidevalokeṣu sarvaparanirmitavaśavartidevalokeṣu sarvamārabhavaneṣu sarvakāmādhātuṣu devanikāyāntargateṣu sarvadevabhavaneṣu sarvanāgalokeṣu sarvanāgabhavaneṣu, sarvayakṣalokeṣu sarvayakṣabhavaneṣu, sarvarākṣasalokeṣu sarvarākṣasabhavaneṣu, sarvakumbhāṇḍalokeṣu sarvakumbhāṇḍabhavaneṣu, sarvapretalokeṣu sarvapretabhavaneṣu, sarvagandharvalokeṣu sarvagandharvabhavaneṣu, sarvāsuralokeṣu sarvāsurabhavaneṣu, sarvagaruḍalokeṣu sarvagaruḍabhavaneṣu, sarvakinnaralokeṣu sarvakinnarabhavaneṣu, sarvamahoragalokeṣu sarvamahoragabhavaneṣu, sarvamanuṣyalokeṣu sarvamanuṣyabhavaneṣu, sarvagrāmanagaranigamajanapadarāṣṭrarājadhānīṣu sarvakāmadhātvantargatāsu sarvasattvagatiṣu dharmaṁ deśayāmi| adharmaṁ pratijahāmi| vivādaṁ praśamayāmi| vigrahaṁ vyāvartayāmi| kalahaṁ vyupaśamayāmi| yuddhaṁ nivārayāmi| raṇamupaśamayāmi| vairamuparamayāmi| bandhanāni cchinadmi| cārakāṇi bhinadmi| bhayāni vinivartayāmi| akuśalakarmābhisaṁskārān samucchinadmi| prāṇivadhāt sattvān vinivārayāmi| adattādānāt kāmamithyācārāt mṛṣāvādāt paiśunyāt pārūṣyāt saṁbhinnapralāpādabhidhyāyā vyāpādāt mithyādṛṣṭeḥ sattvānnivārayāmi| sarvakāryebhyaḥ sattvān vinivārayāmi| sarvadharmakuśaladharmakriyāsvanuvartayāmi| sarvasattvān sarvaśilpāni śikṣayāmi| lokahitāvahāni sarvaśāstrāṇi dyotayāmi, prakalpayāmi, prakāśayāmi, prabhāvayāmi lokapraharṣaṇatāyai| sattvaparipākāya sarvapāṣaṇḍānanuvartayāmi| uttarijñānaviśeṣasūcanatāyai sarvadṛṣṭigatavinivartanatāyai sarvabuddhadharmārocanatāyai yāvadbrahmaloke'pi sarvarūpadhātukān devānabhibhūya dharmaṁ deśayāmi| yathā ceha trisāhasramahāsāhasre lokadhātau, tathā daśasu dikṣu daśānabhilāpyabuddhakṣetrakoṭīniyutaśatasahasraparamāṇurajaḥsameṣu lokadhātuṣu dharmaṁ deśayāmi| buddhadharmān deśayāmi| bodhisattvadharmān śrāvakadharmān pratyekabuddhadharmān deśayāmi| narakān deśayāmi| narakagāminīṁ pratipadaṁ deśayāmi| nairayikasattvakāraṇāṁ deśayāmi| tiryagyoniṁ deśayāmi| tiryagyonigatisaṁbhedaṁ tiyagyonigatigāminīṁ pratipadaṁ tiryagyonyupapattiduḥkhaṁ deśayāmi| yamalokaṁ deśayāmi, yamalokagāminīṁ pratipadaṁ yamalokaduḥkhaṁ deśayāmi| svargalokaṁ deśayāmi, svargalokagāminīṁ pratipadaṁ svargalokaratyupacāraparibhogaṁ deśayāmi| manuṣyalokaṁ deśayāmi, manuṣyalokagatigāminīṁ pratipadaṁ manuṣyalokasukhaduḥkhānubhavavaicitryaṁ deśayāmi| iti hi kulaputra lokadharmaṁ deśayāmi| lokasamudayaṁ lokāstaṁgamanaṁ lokādīnavaṁ lokaniḥsaraṇamapi deśayāmi, yaduta bodhisattvamārgasaṁprakāśanatāyai saṁsāradoṣavinivartanatāyai sarvajñatāguṇasaṁdarśanatāyai bhavagatisaṁmohaduḥkhasaṁpraśamanatāyai anāvaraṇadharmatārocanatāyai lokapravṛttikriyāparidīpanatāyai sarvalokapravṛttisukhaduḥkhasūcanatāyai sarvajagatpratiṣṭhāsaṁjñāgatavibhāvanatāyai anālayatathāgatadharmābhidyotanatāyai sarvakarmakleśacakravyāvartanatāyai tathāgatadharmacakrapravartanasūcanatāyai dharmaṁ deśayāmi| etamahaṁ kulaputra sarvagāminībodhisattvacaryāviśuddhimukhamavabhāsapratiṣṭhitānabhisaṁskāravimalavyūhaṁ prajānāmi| kiṁ mayā śakyaṁ sarvābhijñānāṁ bodhisattvānāṁ sarvakṣetratalamāyāgatajñānaśarīraspharaṇānāṁ samantacakṣurjñānabhūmipratilabdhānāṁ sarvavākpatharutavijñaptiparamaśrotrāṇāṁ tryadhvaspharaṇadharmamukhālokavaśitāprāptānāṁ sarvadharmasamavasaraṇajñānavaśitādhipativīrapuruṣāṇāmacintyāpramāṇayathāśayasattvavijñapanā-saṁbhinnasvaramaṇḍalaprabhūtaruciratanujihvānāṁ nānābhiprāyasattvasamudraruciravarṇasaṁsthānasarvabodhisattvasamamāyopamaśarīrāṇāṁ sarvatathāgatādvayākalpācintyaśarīraparamāṇāṁ sarvatryadhvānusṛtajñānakāyānāṁ gaganatalavipulāpramāṇagocaraviṣayāṇāṁ caryāṁ jñātuṁ guṇān vā vaktum||
gaccha kulaputra, ihaiva dakṣiṇāpathe śroṇāparānteṣu janapadeṣu kaliṅgavanaṁ nāma nagaram| tatra siṁhavijṛmbhitā nāma bhikṣuṇī prativasati| tāmupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sudhanaḥ śreṣṭhidārako jayottamasya śreṣṭhinaḥ pādau śirasābhivandya jayottamaṁ śreṣṭhinamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya jayottamasya śreṣṭhino'ntikāt prakrāntaḥ||24||
Links:
[1] http://dsbc.uwest.edu/node/4565