Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > tṛtīyo'dhikāraḥ

tṛtīyo'dhikāraḥ

Parallel Devanagari Version: 
तृतीयोऽधिकारः [1]

tṛtīyo'dhikāraḥ

gotraprabhedasaṁgrahaślokaḥ
sattvāgratvaṁ svabhāvaśca liṅgaṁ gotraprabhedatā|
ādīnavo'nuśaṁsaśca dvidhaupamyaṁ caturvidhā||1||

anena gotrasyāstitvamagratvaṁ svabhāvo liṅgaṁ bheda ādīnapravo'nuśaṁso dvidhaupamyaṁ cetyeṣa prabhedaḥ saṁgṛhītaḥ| ete ca prabhedāḥ pratyekaṁ caturvidhāḥ|

anena gotrāstitvavibhāge ślokaḥ|
dhātūnāmadhimukteśca pratipatteśca bhedataḥ|
phalabhedopalabdheśca gotrāstitvaṁ nirūpyate||2||

nānādhātukatvātsattvānāmaparimāṇo dhātuprabhedo yathoktamakṣarāśisūtre| tasmādevaṁjātīyako 'pi dhātubhedaḥ pratyetavyaḥ iti| asti yānatraye gotrabhedaḥ| adhimuktibhedo 'pi sattvānāmupalabhyate| prathamata eva kasyacit kvacideva yāne'dhimuktirbhavati| so'ntareṇa gotrabhedaṁ na syāt| utpāditāyāmapi ca pratyayavaśenādhimuktau pratipattibheda upalabhyate kaścinnirboḍhā bhavati kaścinneti so 'ntareṇa gotraprabhedaṁ na syāt| phalabhedaścopalabhyate hīnamadhyaviśiṣṭā bodhayaḥ| so 'ntareṇa gotrabhedaṁ na syāt bījānurūpatvāt phalasya|

agratvavibhāge ślokaḥ|
udagratve'tha sarvatve mahārthatve'kṣayāya ca|
śubhasya tannimittatvāt gotragratvaṁ vidhīyate||3||

atra gotrasya caturvidhena nimittatvenāgratvaṁ darśayati| taddhi gotraṁ kuśalamūlānāmudagratve nimittaṁ, sarvatve, mahārthatve, akṣayatve ca| na hi śrāvakāṇāṁ tathodagrāṇi kuśalamūlāni, na ca sarvāṇi santi, balavaiśāradyādyabhāvāt| na ca mahārthānyaparārthatvāt| na cākṣayāṇyanupadhiśeṣanirvāṇāvasānatvāt|

lakṣaṇavibhāge ślokaḥ|
prakṛtyā paripuṣṭaṁ ca āśrayaścāśritaṁ ca tat|
sadasaccaiva vijñeyaṁ guṇottāraṇatārthataḥ||4||

etena caturvidhaṁ gotraṁ darśayati| prakṛtisthaṁ samudānītamāśrayasvabhāvamāśritasvabhāvaṁ ca tadeva yathākramam| tatpunarhetubhāvena sat phalabhāvenāsat guṇottāraṇārthena gotraṁ veditavyaṁ guṇā uttarantyasmādudbhavantīti kṛtvā|

liṅgavibhāge ślokaḥ|
kāruṇyamadhimuktiśca kṣāntiścādiprayogataḥ|
samācāraḥ śubhasyāpi gotraliṅgaṁ nirūpyate||5||

caturvidhaṁ liṅgaṁ bodhisattvagotre| ādiprayogata eva kāruṇyaṁ sattveṣu| adhimuktirmahāyānadharme| kṣāntirduṣkaracaryāyāṁ sahiṣṇutārthena| samācāraśca pāramitāmayasya kuśalasyeti|

prabhedavibhāge ślokaḥ|
niyatāniyataṁ gotramahāryaṁ hāryameva ca|
pratyayairgotrabhedo 'yaṁ samāsena caturvidhaḥ||6||

samāsena caturvidhaṁ gotraṁ niyatāniyataṁ tadeva yathākramaṁ pratyayairahāryaṁ hāryaṁ ceti| ādīnavavibhāge ślokaḥ|

kleśābhyāsaḥ kumitratvaṁ vighātaḥ paratantratā|
gotrasyādīnavo jñeyaḥ samāsena caturvidhaḥ||7||

bodhisattvagotre samāsena caturvidha ādīnavo yena gotrastho'guṇeṣu pravartate| kleśabāhulyam, akalyāṇamitratā, upakaraṇavighātaḥ, pāratantryaṁ ca|

anuśaṁsavibhāge ślokaḥ|
cirādapāyagamanamāśumokṣaśca tatra ca|
tanuduḥkhopasaṁvittiḥ sodvegā sattvapācanā||8||

caturvidho bodhisattvasya gotre'nuśaṁsaḥ| cireṇāpāyān gacchati| kṣipraṁ ca tebhyo mucyate| mṛdukaṁ ca duḥkhaṁ teṣūpapannaḥ pratisaṁvedayate| saṁvignacetāstadupapannāṁśca sattvānkaruṇāyamānaḥ paripācayati|

mahāsuvarṇagotraupamye ślokaḥ|
suvarṇagotravat jñeyamameyaśubhatāśrayaḥ|
jñānanirmalatāyogaprabhāvāṇāṁ ca niśrayaḥ||9||

mahāsuvarṇagotraṁ hi caturvidhasya suvarṇasyāśrayo bhavati| prabhūtasya, prabhāsvarasya, nirmalasya, karmaṇyasya ca| tatsādharmyeṇa bodhisattvagotramaprameyakuśalamūlāśrayaḥ| jñānāśrayaḥ| kleśanairmalyāprāptyāśrayaḥ| abhijñādiprabhāvāśrayaśca| tasmānmahāsuvarṇagotropamaṁ veditavyam|

mahāratnagotraupamye ślokaḥ|
suratnagotravajjñeyaṁ mahābodhinimittataḥ|
mahājñānasamādhyāryamahāsattvārthaniśrayāt||10||

mahāratnagotraṁ hi caturvidharatnāśrayo bhavati| jātyasya varṇasaṁpannasya saṁsthānasaṁpannasya pramāṇasaṁpannasya ca| tadupamaṁ bodhisattvagotraṁ veditavyam, mahābodhinimittatvāt, mahājñānanimittatvāt, āryasamādhinimittatvāt, cittasya hi saṁsthitiḥ samādhiḥ, mahāsattvaparipākanimittatvācca bahusattvaparipācanāt|

agotrasthavibhāge ślokaḥ|
aikāntiko duścarite 'sti kaścit
kaścit samudghātitaśukladharmā|
amokṣabhāgīyaśubho'sti kaścin
nihīnaśuklo'styapi hetuhīnaḥ||11||

aparinirvāṇadharmaka etasminnagotrastho'bhipretaḥ| sa ca samāsato dvividhaḥ| tatkālāparinirvāṇadharmā atyantaṁ ca| tatkālāparinirvāṇadharmā caturvidhaḥ| duścaritaikāntikaḥ, samucchinnakuśalamūlaḥ, amokṣabhāgīyakuśalamūlaḥ, hīnakuśalamūlaścāparipūrṇasaṁbhāraḥ| atyantāparinirvāṇadharmā tu hetuhino yasya parinirvāṇagotrameva nāsti|

prakṛtiparipuṣṭagotramāhātmye ślokaḥ|
gāmbhīryaudāryavāde parahitakaraṇāyodite dīrghadharme
ajñātvaivādhimuktirbhavati suvipulā saṁprapattikṣamā ca|
saṁpattiścāvasāne dvayagataparamā yadbhavatyeva teṣāṁ
tajjñeyaṁ bodhisattvaprakṛtiguṇavatastatprapuṣṭācca gotrāt||12||

yadgābhī[mbhī]ryodāryavādini parahitakriyārthamukte vistīrṇe mahāyānadharme gāmbhīryaudāryārthamajñātvaivādhimuktirvipulā bhavati, pratipattau cotsāhaḥ[cākhedaḥ] saṁpattiścāvasāne mahābodhirdvayagatāyāḥ saṁpatteḥ paramā, tatprakṛtyā guṇavataḥ paripuṣṭasya ca bodhisattvagotrasya māhātmyaṁ veditavyam| dvayagatā iti dvaye laukikāḥ śrāvakāśca| parameti viśiṣṭā|

phalato gotraviśeṣaṇe ślokaḥ|
suvipulaguṇabodhivṛkṣavṛddhyai ghanasukhaduḥkhaśamopalabdhaye ca|
svaparahitasukhakriyā phalatvād bhavati samudagra[samūlamudagra]gotrametat||13||

svaparahitaphalasya bodhivṛkṣasya praśastamūlatvamanena bodhisattvagotraṁ saṁdarśitam|

|| mahāyānasūtrālaṁkāre gotrādhikārastṛtīyaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6115

Links:
[1] http://dsbc.uwest.edu/node/6135