Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > ṣaṣṭhama adhyāyaḥ

ṣaṣṭhama adhyāyaḥ

Parallel Devanagari Version: 
षष्ठम अध्यायः [1]

ṣaṣṭhama adhyāyaḥ

svayambhūdharmadhātuvāgīśvarābhidhānaprasiddhapravartano nāma

athāsau ca mahāsattvo maitreyaḥ sugatātmajaḥ

munīndraṁ śrīghanaṁ natvā sāñjalirevamabravīt||1||

yadasya bhagavan dharmmadhātu vāgīśvarābhidhaṁ|

prasiddha hetunā kena tatsamādeṣṭumarhati||2||

iti saṁprārthite tenaḥ maitreyeṇa sa sarvavit|

bhagavānstaṁ mahāsattvaṁ saṁpaśyannidamādiśat||3||

yenāsya hetunā dharmmadhātu vāgīśvarābhidhaṁ|

prasiddhiṁ tatpravakṣāmi śṛṇu maitreya sādaraṁ||4||

tadyathāyuryadā nṛṇāṁ triṁśadvarṣa sahasrike|

śobhāvatyāṁ mahāpūryāmudapādi tadā jinaḥ||5||

saṁbuddho'rhañjagacchāstā dharmmarājo munīśvaraḥ|

kanaka munīrityākhyāstathāgato vināyakaḥ||6||

tadāhaṁ kulaputro sa sudharmmākhya ātmavit|

bodhisattvo mahāsattvo dharmmaśrī sadguṇārthabhṛt||7||

sa kanakamuneḥ śāstuḥ śāsane samupāśritaḥ|

triratnabhajanaṁ kṛtvāḥ prācaram bodhisaṁvaraṁ||8||

yadā ca bhagavāñchāstā śobhāvatyā upāśrame|

vihāre śobhitārāme vijahāra sa sāṁghikaḥ||9||

tadā tatra sabhāloke brahmendra pramukhāḥ surāḥ|

sarvalokādhipāścāpi dharmmaṁ śrotumudāgatāḥ||10||

sarve grahāśca tārāśca sarvā vidyādharā api|

siddhāḥ sādhyāśca rudrāśca munayo'pi maharṣayaḥ||11||

gandharvāḥ kinnarā yakṣā guhyakā rākṣasā api|

kumbhāṇḍā garuḍā nāgā daityāścāpi samāgatāḥ||12||

yatayo yoginaścāpi tīrthikāśca tapasvinaḥ|

pākhaṇḍāśca parivrājako nirgranthā brahmacāriṇaḥ||13||

śramaṇāḥ śrāvakāścāpi vratinaścāpyupāsakāḥ|

tatsaddharmmāmṛtaṁ pātuṁ sādaraṁ samupāgatāḥ||14||

brāhmaṇā kṣatriyā ścāpi vaiśyāśca mantriṇojanāḥ|

gṛhādhipāśca śreṣṭāścaḥ bhṛtyāḥ sainyādhipā api||15||

śilpino vaṇijaścāpi sārthavāhā mahājanāḥ|

paurā jānapadā grāmyāḥ kārpaṭikāśca śairikāḥ||16||

tathānya vāsinaścāpi sarvalokāḥ prasāditāḥ|

tatsaddharmmāmṛtaṁ pātuṁ sādaraṁ samupāgatāḥ||17||

tānsarvānsamupāyātān dṛṣṭvā sa bhagavānmudā|

sabhā madhyāsanāsīnastasthau dhyātvā prabhāsayan||18||

taṁ munīndraṁ prabhākāntaṁ dṛṣṭvā sarve'pi sāṁdhikāḥ|

śravaṇāḥ śrāvakāḥ sarve bhikṣavo brahmacāriṇaḥ||19||

bhikṣuṇyo brahmacāriṇyo upāsikāśca cailikāḥ|

cailakā vratinaścāpi dharmakāmā upāsakāḥ||20||

sarve'pi te samāgatya praṇatvā taṁ munīśvaraṁ|

parivṛtya pariskṛtya dharmma śrotumupāśrayan||21||

tato brahmadayo devāḥ sarve lokādhipā api|

taṁ munīndraṁ samabhyarcya praṇatvā ca yathākramaṁ||22||

parivṛtya puraskṛtya tatsabhāyāṁ samantataḥ|

saṁpaśyantaṁ munīndraṁ taṁ upatasthuḥ samāhitāḥ||23||

tataste mānavāḥ sarve ṛṣi vipranṛpādayaḥ|

taṁ munīndraṁ samabhyarcya saṁpraṇatvā yathākramaṁ||24||

tatsabhāṁ samupāśritya parivṛtya samantataḥ|

puraskṛtya samudvīkṣya saṁtasthire samāhitāḥ||25||

tatastān samupāsīnān dṛṣṭvā sa bhagavān mudā|

āryasatyaṁ samārabhya saddharmma samupāsadit||26||

kramena bodhicaryāgamāryāṣṭāṁṅga ca satpathaṁ|

ādiśya bodhimārge tān sarvāllokān yojayet||27||

tatsaddharmmāmṛtaṁ pītvā sarve lokāḥ pravodhitāḥ|

saddharmma sādhanā yuktā babhūvu rbodhimānasāḥ||28||

tadā vikramaśīlākhye vihāre bhikṣurātmavit|

sasaṁghā vyaharad dharmmaśrīmitrākhyaḥ sudhīryatiḥ||29||

sa tatra sarvalokānāṁ hitārthena samāśritaḥ|

sa saṁghā nāmasaṁgītiṁ vyākhyātumabhyavāñchata||30||

tataḥ sa satmatiḥ sarvān saṁghā nāma prasādaraṁ|

sabhāmadhyāsanāsīnastasthau dhyānasamāhitaḥ||31||

taṁ sabhāsana āsīnaṁ dṛṣṭvā sarve'pi sāṁghikāḥ|

tatsaddharmmāmṛtaṁ pātumicchataḥ samupāgatāḥ||32||

tatra ye yatiṁ natvā parivṛtya samantataḥ|

puraskṛtya samīkṣanta upatasthuḥ samāhitāḥ||33||

tatrā'nye'pi samāyātā lokadvijanṛpādayaḥ|

vaiśyāśca mantrino'mātyāḥ bhṛtyā sainyādhipā api||34||

śilpino vanijaścāpi sārthavāhā mahājanāḥ|

paurā jānapadāgrāmyāstathānyadeśavāsinaḥ||35||

sarve te samupāgatya praṇatvā taṁ yatiṁ mudā|

parivṛtya puraskṛtya sapaśyantamupāśrayan||36||

tataḥ sa yatirālokya sarvānstānsamupāśritān|

mañjuśrīnāma saṁgītiṁ samākhyātaṁ yathātkramāt||37||

tatsamādiṣṭamākarṇyaṁ sarve lokāḥ sabhāśritāḥ|

saṁbuddha guṇamahātmyaṁ matvānandapravodhitāḥ||38||

tataḥ sarve'pi lokāste brāhmaṇa bhūmipādayaḥ|

natvā taṁ yatimāmantrya svasvālayaṁ mudāyayuḥ||39||

tataste śrāvakā vijñā yatayo brahmacāriṇaḥ|

dvādaśākṣara guhyārthaṁ samyak śrotuṁmamīcchire||40||

tataste yoginaḥ sarve kṛtāñjali puṭā mudā|

śāstāraṁ taṁ yatiṁ natvā samāmatryaivamavruvan||41||

bhadanta dvādaśānāṁ yadakṣarāṇāṁ viśeṣataḥ|

viśuddhiṁ śrotumicchāmastatsamādeṣṭumarhati||42||

iti tai rprārthitaṁ dharmmaśrī mitraḥ sasudhīrapi|

dvādaśākṣara guhyārthaṁ viśuddhiṁ na samādiśat||43||

taṁ viśuddhā nabhijñātā viṣaṇṇātmā sa utthitaḥ|

dhyānāgāraṁ samāsīno dhyātvaivaṁ samacintayan||44||

naitadakṣaraṁ guhyārthaṁ viśuddhirjñāyate mayā|

tatkathaṁ upadekṣyāmi hāhā kutra bhrameyahi||45||

iti cintā viṣarṇṇo'tmā lajjā saṁmohitāśayaḥ|

smṛtvā ratnatrayaṁ dhyātvā tasthau dhairyasamāhitaḥ||46||

tatkṣaṇe sa triratnānāṁ smṛti puṇyānubhāvataḥ|

evaṁ matiṁ mahāvīrya mahotsāhinimāptavān||47||

tatastatmati śauṇḍau'sauḥ puna dhyātvā samāhitaḥ|

manasā sarva lokeṣu vicārayan vyalokayan||48||

tadāpaśyanmahācīne uttarasyāṁ nagottame|

mañjuśrīyaṁ mahābhijñaṁ sarva vidyādhipeśvaraṁ||49||

bodhisattvaṁ mahāsattvaṁ sarva dharmmādhipaprabhuṁ|

sarva guhya viśuddhārtha vijñānajñānadāyakaṁ||50||

taṁ paśyan manasā dharmmaśrī mitraḥ samutsukaḥ|

sahasotthāya tānsaṁghān sabhāmantryaivamavravīt||51||

bho bhadanto gamiṣyāmi mahācīne nagottame|

mañjuśrīyaṁ mahāsattvaṁ draṣṭumicchāmi sāṁprataṁ||52||

etasyā nāmasaṁgītyā guhya viśuddhi vistaraṁ|

pṛṣṭā samyak vijñāya āgamiṣyāmyahaṁ drutaṁ||53||

yāvannāhamihāyāta stāvatsarve samāhitāḥ|

triratna bhajanaṁ kṛtvā tiṣṭhata mā viṣīdata||54||

ityuktvā sa mahābhijñastataḥ saṁprasthito drutaṁ|

sañcarannatra nepālaviṣaye samupāyayau||55||

tamāyātaṁ yatiṁ natvā mañjudevaḥ sa sarvavit|

svāntike samupādraṣṭumecchat ṛddhiṁ pradarśayan||56||

tataḥ maṁjudevo'pi bhūtvā kṛṣikaraḥ svayaṁ|

śārdūla mṛgarājābhyāṁ halenākarṣayan mahīṁ||57||

taṁ dṛṣṭvā dūrato dharmmaśrīmitro ativismitaḥ|

kimetat mahadāścaryamitidraṣṭumuyācarat||58||

tataḥ samupāśritya dṛṣṭvā tanmahadadbhutaṁ|

kṛṣikaraṁ tamāmantryapapracchaiva vyavalokayan||59||

bho sādho ito deśānmahācīna nagoktamaḥ|

pañcaśīrṣaḥ kiyaddūre tadupadeṣṭumarhati||60||

iti saṁprārthitaṁ tena śrutvā sa halavāhakaḥ|

suciraṁ taṁ yatiṁ paśyansādaramevamavravīt||61||

yattvaṁ kuta ihāyāsi kimarthamuktarāpathe|

mahācīnasya dūrato gantuṁ tvaṁ paripṛccha se||62||

adya pravartate sāyaṁ tad vihāre mamāśrame|

uṣitvā prāta rutthāya gaccha maddeśitātpathaḥ||63||

iti tenoditaṁ dharmaśrī mitro niśaṁmya saḥ|

tathetyanumataṁ dhṛtvā tūṣṇīṁ bhūtvā vyatiṣṭhataḥ||64||

tataḥ saṁbodhitaṁ bhikṣu matvā sa halavāhakaḥ|

tau śārdula mṛgendro dvautatraivāntavyardhāpayet||65||

halaṁ tu sarvalokānāṁ saṁpravodhana hetunā|

tatraivocca sthala kṣetre yūpa vadavaropayat||66||

adyāpi tatmahīsthānaṁ mañjuśrībhūḥ prasidhyate|

sāvāceti prasiddhā ca yatrāvaropitaṁ halaṁ||67||

tatastaṁ yatimāhuya sāyaṁ sa halavāhakaḥ|

tatra praviśya dharmaśrīmitra saṁprati vismitaḥ||68||

tato mūlaphala skandha patrādi bhogamādarāt|

datvā tasmai svayaṁ bhuktvā tasthau sa halavāhakaḥ||69||

tataḥ sa vividhāṁ dharmmaśrīmitrorajanī kathāṁ|

bhāṣitvā taṁ mahābhijñaṁ kṛṣikaraṁ vyanodayan||70||

tataḥ sa mañjudevastaṁ yati chātrālaye niśi|

preṣayitvā svayaṁ gahvāgāre śayyāṁ samāśrayat||71||

tatra praviśya dharmmaśrī mitra saṁprati vismitaḥ|

suptvākṣaṇaṁ samutthāya manasaivaṁ vyacintayat||72||

nādyātra śayanīyaṁ yadayaṁpumānmaharddhikaḥ|

bhāryāyā sahasākathyaṁ kiṁkiṁ kuryād vinodayaṁ||73||

iti dhyātvā sadharmmaśrīmitra yatirutthitaḥ|

saṁvara nibhṛtaṁ tasya dvāramūlamupāśrayet||74||

tatkṣaṇe mañjudevaṁ taṁ keśinī supriyā satī|

śayāsanasamāsīnā bharktāramevamavravīt||75||

svāminko'yaṁ yati rdhīmānkimarthamasmadāśrame|

iha kutaḥ samāyāta statsamādeṣdumarhati||76||

iti saṁprārthitaṁ devyā mañjudevo niśamya saḥ|

keśinīṁ tāṁ priyāṁ bhāryāṁ sampaśyannevamavravīt||77||

sādhu śṛṇu priye devī yadartha yamimihāgataḥ|

tadartha hi mahaddhetuṁ vakṣyāmi te vicārayat||78||

ayaṁ bhikṣu mahābhijño bodhisattvo mahāmatiḥ|

vikhyāto yo mahādharmmaśrīmitrobhidho yati||79||

vikramaśīla ākhyāte vihāre sa nivāsakaḥ|

nāmasaṁgīti vyākhyānaṁ śikṣebhyo vistaraṁ vyadhāt||80||

dvādaśākṣara guhyārtha viśuddhi jñāna vistaraṁ|

nāma samyagupākhyātuṁ śaknoti na sudhīrapi||81||

tadāyaṁ ca viṣaṇṇātmāḥ dhyānāgāre samāśritaḥ|

dhyātvā lokeṣu sarvatra vilokyaivaṁ vyacintayan||82||

mañjuśrī reva jānīyātsarva guhya viśuddhivit|

dvādaśākṣara guhyārtha viśuddhiṁ samupādiśat||83||

iti dhyātvā samutthāya sarvān śiṣyānsa sāṁghikān|

bodhayitvā mahotsāhaḥ vīryeṇa pracāraktataḥ||84||

uktarasyāṁ mahācīne pañcaśīrṣesmadāśrame|

gantumanena mārggeṇa carannīha samāgataḥ||85||

tamiha samayāyātaṁ dṛṣṭvā samṛddhibhāvataḥ|

bodhayitvaivamāhuyoḥ nayāmi svāśrame'dhunā||86||

iti bhaktā samādiṣṭaṁ śrutvā sā keśinī priyā|

svāminaṁ taṁ samālokya papracchaivaṁ samādarāt||87||

svāminahaṁ na jānāmi śṛṇomi na kadācana|

kathametadviśuddhyarthaṁ samupādiśa me'dhunā||88||

iti saṁprāthitaṁ devyā mañjudevo niśamya saḥ|

keśinīṁ tāṁ priyāṁ bhāryā sampaśyannevamavravīt||89||

sādhu devī tava prītyā sāmpratamupadiśyate|

etadartha mahāguhyaṁ gopanīyaṁ prayatnataḥ||90||

ityuktvā mañjudevo'sau tasyai devyai yathāvidhiḥ|

dvādaśākṣara guhyārthaṁ viśuddhi samupādiśat||91||

etatsarva samākhyātaṁ vistaraṁ sa mahāmatiḥ|

dharmaśrīmitra ākarṇya prātyananda pravodhitaḥ||92||

tata samudito dharmmaśrī mitra utthite mudā|

mañjuśrīrayameveti niścayaṁ samupāyayau||93||

tataḥ sasuprasannātmā dvāramūle kṛtāñjaliḥ|

aṣṭāṁga praṇatiṁ kṛtvā tasthau tadgata mānasaḥ||94||

tataḥ prātaḥ samutthāya keśinī mokṣadāyanī|

dvārakapāramudadhāṭayaḥ vahirgantumupākramat||95||

tatra taṁ yatimālokya dvāramūle vyavasthitaṁ|

bhītā sā keśinī devī drutamupācaratprabhoḥ||96||

tāṁ pratyāgatāṁ dṛṣṭvā mañjudevaḥ sa sarvavit|

vibhinnāsyāṁ samālokya papracchaivaṁ adhīravat||97||

devī kiṁdvāramudhyāṭya sattvaraṁ tvamupāgatāḥ|

dṛṣṭvā kiṁ tatra bhītāsi tatsatyaṁ vada me puraḥ||98||

iti pṛṣṭe jagacchāstā bharktā sā keśinī virāt|

svāminaṁ taṁ samālokya śanairevaṁnyavedayet||99||

svāminyati namaskṛtvā dvāramūle nipātitaḥ|

jīvito vā mṛtau vāsau mayā na jñāyate khalu||100||

ityuktaṁ bhāryayā śrutvā mañjudevaḥ sa utthitaḥ|

upetya dvāramūle taṁ saṁdadarśa nipātitaṁ||101||

dṛṣṭvā sa mañjudevastaṁ yatiṁ dhyātvā jitendriyaṁ|

hastaṁ dhṛtvā samutthāya saṁpaśyannevavravīt||102||

yate kimarthamatraivaṁ dvāraṁ dhyātvāvatiṣṭhasi|

tatmamapurataḥ sabhyaṁ vadaya te samāhitaṁ||103||

ityuktvā mañjudeveṁna dharmaśrīmitra unmanāḥ|

mañjuśriyantamaṣṭāṁgainatvaivaṁ prārthayanmudā||104||

bhagavannātha sarvajña sarvavidyādhipa prabho|

bhavatpādāmbuje bhaktyā śaraṇe samupāśraye||105||

bhavāneva jagacchāstā mañjuśrīrbhagavānapi|

jñāyate dṛśyate hyatra jñānaratnanidhi rmayā||106||

tad bhavāhni vijānīte yadarthehamihā vraja|

tatmebhivāṁcchitaṁ śāstāḥ saṁpūrayitumarhati||107||

iti saṁprārthitaṁ tena mañjudeva niśamya sa|

vijñāya taṁ mahābhijñaṁ saṁpaśyannevamavravīt||108||

kathaṁ vinā abhiṣekaṁ te mantrārthamupadeśyate||109||

tāvadatrabhiṣeka tvaṁ gṛhvāṇhedaṁ yadīcchasi|

ityuktaṁ mañjudevena niśamya sa yatiḥ sudhīḥ||110||

mañjudevaṁ namostasya sāñjalirevamavravīt|

sarvajña bhagavāñchāstā nirdhano'hamakiṁcanaḥ||111||

kiṁ dāsye bhavataṁ śāstre dakṣiṇāṁ guru bhaktimān|

iti tenoditaṁ śrutvāḥ mañjudevaḥ sasanmatiḥ||112||

saṁpaśyansteyatī dharmaśrīmitramevamavravīt|

yataḥ kiṁ dhanasaṁpatyā śraddhā te yadi vidyate||113||

tuṣyante guruvo bhaktimātreṇātra dhanenatu|

ityuktvā mañjudevena dharmaśrīmitra unmatāḥ||114||

aṣṭāṁgestaṁ guruṁ natvā prārthayadevamādarāt|

bhagavanyadi bhaktyaiva tuṣyate'tra bhavān mama||115||

bhavatāṁ suśrūṣāmeṣa karomi bhaktimānahaṁ|

iti me kṛpayā śāsta abhiṣeka yathāvidhiḥ||116||

datvā dvādaśa mantrārthaṁ viśuddhi dātumarhasi|

iti saṁprārthitaṁ tena mañjudevaṁ sa sarvavit||117||

bhaktimanta tamālokya paṇyamevamabhāṣata|

dāsyāmi te mahābhāga bhakti śraddhāsti te yadi||118||

abhiṣeka prasannātmā samādatsva samāhitaḥ|

tataḥsa mañjudevaḥ śrī vajrācārya yathāvidhi||119||

saṁsthāpya maṇḍalaṁ dharmadhātuvāgīśvarābhidhaṁ|

tanmaṇḍalaṁ samārādhya samabhyarcya yathāvidhiṁ||120||

abhiṣekaṁ prasannāya tasmai dadau sa vajradhṛk|

tatastān maṇḍale devān saṁdarśayaṁ yathākramāt||121||

pūjayitvā yathāśakti śaraṇe samayojayet|

tatastasmai prasannāya mañjudevo yathāvidhi||122||

dvādaśākṣara guhyārtha viśuddhisamupādiśat|

tato labdhābhiṣeko'sau dharmaśrīmitra utmanā||123||

dvādaśabhūmi guhyārtha viśuddhijñānamāptavān|

tasmai śāstre sabhāryāya svamātmānaṁ sa dakṣiṇāṁ||124||

saṁkalpya śraddhayā bhaktyā natvaivaṁ prārthayan mudā|

bhagavan nātha sarvajña bhavat kṛpā prasādataḥ||125||

saṁprāptapūrṇa saṁkalpo bhavāmi śrīguṇārthabhṛt|

tat sadāhaṁ bhavatpādaśaraṇe samupāśritaḥ||126||

yathātra bhavādiṣṭaṁ tathaiva saṁcare bhave|

tat me'nujñādi datvātra saṁbodhijñānasādhanaṁ||127||

sarvasattva hitārthena careyaṁ bodhisaṁvaraṁ|

iti saṁprārthya dharmaśrī mitra sa samupāśritaḥ||128||

śraddhābhakti prasannātmā gurusevā paro'bhavat|

tataḥ sa mañjudevastaṁ mahāsattvaṁ vicakṣaṇaṁ||129||

matvā saṁbodhi caryāyāṁ niyoktuṁ saṁvyanodayan|

sādhu sādhu mahābhāgaḥ saṁcaratvaṁ jagaddhite||130||

saṁbodhi sādhanaṁ bodhicaryā vrata sadā bhava|

etatpuṇyābhi liptātmā pariśuddha trimaṇḍalāḥ||131||

bodhisattvā mahābhijñā bhaveḥ śrī sadguṇāśrayāḥ|

tatastvaṁ bodhisaṁbhāraṁ pūrayitvā yathākramaṁ||132||

niḥkleśo bodhiprāpto'haṁ sambuddhapadamāpnuyāḥ|

iti me śāsanaṁ dhṛtvā smṛtvā dhyātvā samāhitaḥ||133||

triratnaṁ samupāśritya saṁcarasva jagaddhite|

yadi jagaddhitaṁ kartuṁ saṁbodhiṁ prāpnumicchasi||134||

saddharmaṁ samupādiśya sarvān lokān pravodhaya||

tatastān bodhitān sarvān kamena bodhisādhanaṁ||135||

bodhimārge pratiṣṭhāpya cārayasva jagaddhite|

tatasteṣāṁ samālokya cittaṁ saṁbodhi niścitaṁ||136||

triyānaṁ samupādiśya paramārthe niyojaye|

evaṁ kṛtvā mahaddharmamāśu sambodhisādhanaṁ||137||

bhadraśrī sadguṇāpannāṁ samāpnuyā jagacchubhe|

tenāśuḥ pariśuddhātmā sambuddhapadamāptavān||138||

jagaddharmmamayaṁ kṛtvā jinālayaṁ samāpnuyāḥ|

iti bhadravrataṁ dhṛtvā gatvā tvaṁ svāśrame punaḥ||139||

vyākhyāya nāma saṁgītiṁ saddharmmaṁ saṁpracāraye|

ahamapi mahāsattva śrotuṁ tvad dharmmadeśanāṁ||140||

sāṁghikāṁścāpi tāndruṣṭumāyāsyāmi tavāśrame|

iti śāstā samādiṣṭaṁ niśaṁmya sa mahāmatiḥ||141||

dharmaśrī mitra ālokyaḥ taṁ gurumevamavravīt|

maharddhiko bhagavāñchāsta vijñāsya te kathaṁ mayā||142||

iti cihnaṁ samādhāya tatrāgantuṁ samarhati|

iti tenoditaṁ śrutvā mañjudevaḥ sa sanmati||143||

dharmaśrī mitramālokyaḥ punarevamabhāṣata|

vatsāhamutpalaṁ dhṛtvā samāyāsyāmi te sabhāṁ||144||

tena cihnena māṁ yāta saṁjānīṣva samāgataṁ|

iti satyaṁ samādhāya dhṛtvānuśāsanaṁ mama||145||

saddharmma samupādeṣṭuṁ pravāhi testu maṁgalaṁ|

iti śāstā samādiṣṭaṁ śrutvā sa yatirutsukaḥ||146||

śāstāraṁ taṁ samālokya praṇatvaivamabhāṣataḥ|

prasīdatu bhagavāñchāstāḥ kṣantumarhati cāgasaṁ||147||

bhavatprasādataḥ sarve sidhyate me samīhitaṁ|

tadanuśāsanaṁ dhṛtvā bhavatāṁ tatra jagaddhite||148||

vyākhyātuṁ nāmasaṁgīti saṁcare sāmprataṁ guroḥ|

iti saṁprārthya dharmmaśrī mitra saḥ saṁprāsāditaḥ||149||

śāstustasya padāmbhojaṁ natvā saṁprasthito tataḥ|

mātrorācārya yāścāpi mokṣadā varadākhyayoḥ||150||

pādāmvujeṣu saṁnatvā saṁprasthitaḥ pramoditaḥ|

tataḥ sa sanmati dharmmaśrīmitraḥ sahasāvrajan||151||

āśu svāśramamāsādya vihāraṁ samupāviśat|

tatra taṁ yatimāyātaṁ dṛṣṭvā sarve'pi sāṁghikāḥ||152||

praṇatvā kuśalaṁ pṛṣṭavā praveśayan nijālaye|

tataḥ paredyurāmantraya sarvānsaṁghānsa sanmatiḥ||153||

vyākhyātuṁ nāmasaṁgīti sabhāsanaṁ samāśrayat|

taṁ sabhāsanamāsīnaṁ dṛṣṭvā sarve'pi sāṁdhikāḥ||154||

divja bhūpādayaścāpi sarve lokāḥ samāgatāḥ|

tatra sarve'pi te lokāḥ praṇatvā taṁ yati kramāt||155||

parivṛtya puraskṛtya samantata upāśrayat|

tān sarvānsamupāsīnān dṛṣṭvā sa yatirātmavit||156||

vyākhyāya nāmasaṁgītiṁ sa viśuddhi samādiśat|

tadā tatra manastasya jijñāsituṁ sa mañjuvāk||157||

dhṛtvotpalaṁ vinidyāṁgaḥ kucīvaramupācarat|

tatra sa makṣikān kāye utpalena nivārayan||158||

samāgatya sabhaikānte paśyallokānupāśrayet|

samāśritaṁ sa dharmmaśrīmitro dṛṣṭvātmanā guruṁ||159||

utpalena parijñāya manasaivaṁ vyacintayat|

aho nūnamayaṁ śāstā mano jijñāsituṁ mama||160||

kucarā durbhagākāro dhṛtvotpalamihāgataḥ|

tatkathamahamutthāya pratyuṅgamya na meya hi||161||

atha paśyannamaskāraṁ nakuryāḥ gurave kathaṁ|

yadyatrāhaṁ samutthāya na meyamenamādarāt||162||

dṛṣṭvā lokā ime māṁ dhikkuryuḥ sarve vicārataḥ|

ete na jñāyate yaṁ hi mañjuśrī ṛddhimānapi||163||

īdṛgevāsya śāstā yaṁ miti me syād vihāsyatāṁ|

iti dhyātvā sa dharmmaśrīmitro lajjābhimohitaḥ||164||

manasaivaṁ namaskṛtvā śāstārantamamānayet|

tataḥ sa vimukhī bhūya paśyannapya vibhāvitaḥ||165||

ajñāta vānnivāpaśyan padamātramupādiśat|

tataḥ sarve'pi te lokāḥ śrutvā tatsaddharmmadeśanāṁ||166||

utthāya taṁ yatiṁ natvā svasvālayamupācaran|

tata loke gate dharmmaśrī mitraḥ sa samutthitaḥ||167||

śāstāraṁ taṁ samālokya vandituṁ samupācarat|

taṁ dṛṣṭvā mañjudevo'sau vandituṁ samupāgataṁ||168||

apaśyan vimukhī bhūya tataḥ saṁprasthito'carat|

taṁ dṛṣṭvā vimukhī bhūta dharmmaśrī mitra ātmanaḥ||169||

aparādha mahatpāpamanusmṛtvāpatadbhuvi|

nipatantaṁ tamālokya mañjuśrīḥ sa kṛpānidhiḥ||170||

sahasā pāṇinā dhṛtvā samutthāya tathācarat|

tatra sa utthito dharmmaśrī mitrastaṁ mahāmatiṁ||171||

pracarantaṁ samālokya natvāhaivaṁ mṛṣā punaḥ|

bhagavanna mayā dṛṣṭo bhavānatra samāgataḥ||172

paścādutpalacihnena jñāyate'tra samāśritaḥ|

ityuktvā sa mṛṣāvādaṁ sāñjalistasya saṅguroḥ||173||

mañjudevasya pādābje praṇanāma rudan punaḥ|

tatra tasya mṛṣā vaktuṁ rubhe'pi nayane mukhāt||174||

śāstuḥ pādābjayo ragre nipetaṁtu mahītale|

tatpatita sa dharmmaśrīmitro vihatamānasaḥ||175||

cirādrudaṁ samutthāyaḥ śāstāramevamavravīt|

bhagavan yatmayājñānādaparādhaṁ kṛtaṁ gurau||176||

bhavati tad bhavāñchāstā kṣantuṁmarhati durmateḥ|

iti saṁprārthitaṁ tena mañjuśrīḥ sa kṛpānidhiḥ||177||

vicakṣuṣkaṁ tamālokyaḥ kṛpādṛśaivamavravīt|

yadabhilajjayā karmma jñātvāpi duṣkṛtaṁ tvayā||178||

tasyedaṁ phalamāsādya bhokta anyaṁmeva bhujyate|

tathāpi jñāna dṛṣṭvā tvaṁ sampaśya ddṛṣṭimān yathā||179||

jñānaṁ hi te'sti yattena jñānaśrī mitra ucyase|

ityuktyaiva sa mañjuśrīḥ kṣaṇādantarhita stataḥ||180||

ākāśāt pakṣivad gatvā svāśrame samupāyayau|

atraitatsarvavṛttāntaṁ bhāryayoḥ puratormudā||181||

samākhyāya sa mañjuśrī stasthau lokahitārthabhṛt|

tataḥ prabhṛtisa jñānaśrīmitro jñānacakṣuṣā||182||

paśyan saddharmmamākhyāya prācaracca jagaddhite|

tadā maitreya tenāsya dharmadhātoḥ svayaṁbhuvaḥ||183||

abhutprasiddhitaṁ dharmadhātuṁ vāgīśvarābhidhaṁ|

iti matvātra ye dharmadhātu vāgīśvara narāḥ||184||

śraddhayā vidhinābhyarcya bhajanti śaraṇāśritāḥ|

abhiṣekaṁ ca saṁprāpya bodhicittā samāhitāḥ||185||

saddharmma dhāraṇī vidyāmantrāṇi dhārayanti ye|

te sarve vimalātmānaḥ pariśuddha trimaṇḍalāḥ||186||

bodhisattvā mahāsattvāścaturbrahma vihāriṇaḥ|

bhadraśrī sadguṇādhārāḥ sarva vidyā vicakṣaṇāḥ||187||

ṛddhi siddhi mahābhijñā bhaveyurbhadracāriṇaḥ|

āśuḥ sambodhi saṁbhāraṁ pūrayitvā yathākramaṁ||188||

arhantastrividhāṁ bodhiṁ prāpya yāyu jiṁnālayaṁ||189||

iti matvā'bhivāchanti prāptuṁ ye saugataṁ padaṁ|

te'tra bauddhālaye dharmmadhātu vāgīśvare sadā||190||

śraddhayā bhajanaṁ kṛtvā prāpyābhiṣekamādarāt|

sadharmmadhāraṇī vidyāmantra sādhāratatparāḥ||191||

yathāvidhi samabhyarcya saṁbodhi nihitāśrayāḥ|

bodhicaryā vrataṁ dhṛtvā saṁcarate jagaddhite||192||

āśu te vimalātmānaḥ pariśuddha trimaṇḍalāḥ|

bodhisattva mahāsattvaścaturbrahma vihāriṇaḥ||193||

bhadraśrī sadguṇādhārāḥ sarvavidyā vicakṣaṇāḥ|

ṛddhisiddhi mahābhijñā bhaveyu bhardracāriṇaḥ||194||

tataḥ saṁbodhisaṁbhāraṁ pūrayitvā drutaṁ kramāt|

arhantamtrividhāṁ bodhiṁ prāpya yāsyatha nivṛtiṁ||195||

ityādiṣṭaṁ munīndreṇa niśamya te sabhāśritāḥ|

sarve tatheti vijñāya prābhyanandan pravodhitāḥ||196||

itiśrī svayaṁbhū dharmmadhātu vāgīśvarābhidhāna prasiddha pravartano nāma ṣaṣṭho'dhyāyaḥ|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5176

Links:
[1] http://dsbc.uwest.edu/node/5186