Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > atha prathamaḥ parivartaḥ

atha prathamaḥ parivartaḥ

Parallel Devanagari Version: 
अथ प्रथमः परिवर्तः [1]

|| śrīḥ ||

āryamañjuśrīmūlakalpam |

namaḥ sarvabuddhabodhisattvebhyaḥ | evaṁ mayā śrutam | ekasmin samaye bhagavāṁ śuddhāvāsopari gaganatalapratiṣṭhite'cintyā

ścaryādbhutapravibhaktabodhisattvasannipātamaṇḍalamāḍe viharati sma | tatra bhagavāṁ śuddhāvāsakāyikān devaputrānāmantrayate sma| śṛṇvantu devaputrāḥ ! mañjuśriyasya kumārabhūtasya bodhisattvasya mahāsattvasyācintyādbhutaprātihāryacaryāsamādhiśuddhiviśeṣavimokṣamaṇḍalabodhisattvavikurvaṇaṁ sarvasattvopajīvyamāyurārogyaiścaryamanorathapāpāripūrakāṇi mantrapadāni sarvasattvānāṁ hitāya bhāṣiṣye | taṁ śṛṇu, sādhu ca suṣṭhu ca manasi kuru, bhāṣiṣye'haṁ te |

atha te śuddhāvāsakāyikā devaputrāḥ sāñjalayo bhūtvā *++++++++++++++++++++++++ viśeṣa bhūmipratilābhavajrāsanākramaṇamāradharṣaṇadharmacakrapravartanasarvaśrāvakapratyekabuddhaniryāṇadeva-manuṣyopapattisarvaduḥkhapraśamanadaridravyādhitaāḍhyarogopakarṣaṇatāṁ sarvalaukikalokottaramantracaryānabhibhavanatāṁ sarvāśāparipūraṇataḥ sarvatathāgatānāmavaśyavacanadhāraṇam| tad vadatu bhagavān maitracitto hitacitto'smākamanukampāmupādāya sarvasattvānāṁ ca |

atha bhagavān śākyamuniḥ sarvāvantaṁ śuddhāvāsabhavanaṁ buddhacakṣuṣāvalokya viśuddhaviṣayajyotirvikaraṇavidhvaṁsinīṁ nāma samādhiṁ samāpadyate sma | samanantarasamāpannasya bhagavata +++++ saṅkusumitabodhisattvasañcodanī nāma raśmi ++++++++++++ sitaraśmyavabhāsaṁ dṛṣṭvā, īṣat prahasitavadano bhūtvā taṁ bodhisattvagamāmantrayate sma | iyaṁ bho ! jinaputrāḥ ! asmākaṁ raśmisañcodanī | ihāyāta | sajjībhavantu bhavantaḥ ||

atha khalu mañjuśrīḥ kumārabhūto bodhisattvo mahāsattva utphullanayano'nimipanayano yenāsau raśmyavabhāsaḥ, tenābhimukhastasthau ||

atha sā raśmiḥ sañcodanī kusumāvatī lokadhātuṁ mahatāvabhāsenāvabhāsya bhagavataḥ saṅkusumitarājendrasya tathāgatasya triḥ pradakṣiṇīkṛtya mañjuśriyasya bodhisattvasya mahāsattvasya mūrdhanyantardhīyate sma ||

atha mañjuśrīḥ kumārabhūta utthāyāsanād bhagavantaṁ saṅkusumitarājendraṁ tathāgataṁ triḥ pradakṣiṇīkṛtya, śirasā praṇamya, dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya, bhagavantaṁ saṅkusumitarājendrametadavocat ||

samanvāhṛtāsya bhagavatā śākyamuninā tathāgatenārhatā samyak sambuddhena | gacchāmo vayaṁ bhagavannito sahāṁ lokadhātuṁ bhagavantaṁ śākyamuniṁ draṣṭuṁ vanditumupāsituṁ sarvamantracaryāsādhanaupayikamaṇḍalavidhānaṁ kalparahasyapaṭavidhānarūpasarvatathāgatahṛdayaguhyamudrābhiṣekaṁ nirdeṣṭuṁ sarvasattvānāṁ sarvāśāṁ paripūrayitum ||

evamukte bhagavān saṅkusumitarājendrastathāgato mañjuśriyaṁ kumārabhūtametadavocat – ‘gaccha tvaṁ mañjuśrīḥ ! kumāra ! yasyedānīṁ kālaṁ manyase | api tvasmadvacanena bhagavān śākyamuniralpābādhatāmalpātaṅkatāṁ laghūtyānatāṁ sanyāsavihāratāṁ praṣṭavyaḥ’||

atha bhagavān saṅkusumitarājendrastathāgato mañjuśriyaṁ kumārabhūtametadavocat - api tu kumāra! śatasahasragaṅgānadīsikataprakhyaistathāgatairarhadbhiḥ samyak sambuddhaistvadīyaṁ mantracaryāmaṇḍalakalparahasyābhiṣekamudrāpaṭalavidhānahomajapaniyamasarvāśāpāripūrakasarvasattva-santoṣaṇajyotiratnapaṭalavisarātītānāgatavartamānajñānarājyaiśvaryavyākaraṇamantrāvartanadeśaniṣṭhāvasānāntardhāna-kālasamayavisarapaṭalasamastāśeṣalaukikalokottarasarvabuddhabodhisattvāryaśrāvakapratyekabuddha-bodhisattvabhūmākramaṇataścaryāniṣṭhaṁ bhāṣiatavantaḥ, bhāṣiṣyante ca mayāpyetarhi | anumoditumeva gaccha tvaṁ mañjuśrīḥ ! kumārabhūta ! yasyedānīṁ kālaṁ manyase | śākyamunisamīpaṁ sammukham | iyaṁ dharmaparyāyaṁ śroṣyasi | tvamapi bhāṣiṣyase | bhavati cātra mantraḥ - namaḥ sarvatathāgatānāmacintyāpratihataśāsanānāṁ o ra ra smara | apratihataśāsanakumārarūpadhāriṇa hūm hūm phaṭ phaṭ svāhā || ayaṁ sa kumāra ! mañjuśrīḥ ! mūlamantraḥ | sarveṣāṁ tathāgatānāṁ hṛdayaḥ, sarvaiśca tathāgatairbhāṣitaḥ, bhāṣiṣyante | sa tvamapīdānīṁ bhāṣiṣyase | sahāṁ lokadhātuṁ gatvā vistara vibhāgaśaḥ sarvakarmakaram | śākyamuninā tathāgatenābhyanujñātaḥ | paramahṛdayaṁ bhavati cātra oṁ vākye da namaḥ | upahṛdayaṁ cātra vākye hūm ||

atha khalu mañjuśrīḥ kumārabhūto bhagavān saṅkusumitarājena tathāgatenābhyanujñātaḥ sarvavyūhālaṅkāro bodhisattvacaryāniṣyandabodhimaṇḍalasamanuprāpaṇaṁ nāma samādhiṁ samāpadyate | samanantarasamāpannasya mañjuśriyaḥ kumārabhūtasya caturdigvyāpannāgra antordhvamadhastiryak sarvaṁ sarvāvantaṁ diśaṁ buddhairbhagavadbhiḥ saṁpūrṇaṁ taṁ lokadhātumabhavat | sādhu sādhu bho ! jinaputra ! yat tvamimaṁ samādhiviśeṣaṁ samāpadyase | na śakyaṁ sarvaśrāvakapratyekabuddhairbodhisattvaiśca caryāpraviṣṭairdaśabhūmipratiṣṭhitairapi ++ saṅkusumitarājendrastathāgatastaiśca buddhairbhagavadbhiḥ sārdhaṁ sammantrya idaṁ mañjuśriyaḥ kumārabhūtasya paramahṛdayaṁ paramaguhyaṁ sarvārthasādhanaṁ mantraṁ bhāṣate sma | ekākṣaraṁ nāma paramaguhyaṁ sarvasattvānāmarthakaraṁ divyamanyairapi mantracaryāviśeṣaiḥ sādhanīyam ||

atha bhagavān saṅkusumitarājendrastathāgato muhūrte tūṣṇīmabhūt | sarve sarvāvantaṁ lokadhātuṁ buddhacakṣuṣāvalokya tāṁśca buddhān bhagavataḥ samanvāhṛtaṁ vā maitrātmakena cetasā mantramudīrayate sma | namaḥ sarvabuddhānām | mantraḥ | eṣa mañjuśrīḥ paramahṛdayaḥ sarvakarmakaraḥ ||

atha mañjuśrīḥ kumārabhūtastasmāt samādhervyutthāya sayathāpi nāma balavān puruṣaḥ sammiñjitaṁ bāhuṁ prasārayet, prasāritaṁ vā sammiñjayedacchaṭāsaṅghātamātro nimeṣonmeṣakṣaṇamātraśuddhivalavalajabuddhirnāmanītasamādhiviśeṣavikurvaṇaṁ nāma samāpadyata sahāṁ lokadhātuṁ pratyasthāt ||

āgatya copari gaganatalamahāmaṇiratnapratiṣṭhite śuddhāvāsadevanikāye pratyaṣṭhāt | sarvaṁ ca taṁ śuddhāvāsabhavanaṁ mahatā raśmyavabhāsenāvabhāsya jyotiratnapratimaṇḍanoddyotanīṁ nāma samāpadyate sma | samanantarasamāpannasya mañjuśriyaḥ kumārabhūtasyānekaratnapravibhaktakūṭāgāraratna-c

chatrānekayojanaśatasahasravistīrṇadivyadṛśyamahāpaṭṭakalāpopaśobhitaviracitadivyapuṣpadhvajapatāka-

mālākularatnakiṅkiṇījālopanaddhamadhurasarvanirghoṣavaivarttikatvabodhisattvapratiṣṭhāpanadivyaṁ ca gandhamālyavilepanasrakcūrṇapravarṣaṁ cābhinirmame bhagavataḥ śākyamuneḥ pūjākarmaṇe tamāścaryādbhutaprātihāryaṁ bodhisattvavikurvaṇaṁ dṛṣṭvā ||

atha te śuddhāvāsakāyikā devaputrā saṁhṛṣṭaromakūpajātā bhavanaṁ prakampamānaṁ dṛṣṭvā, uttaptabhinnahṛdayā āhosvit kiṁ ṛddheḥ parihīyāma iti satvaramāṇarūpāḥ uccaiḥ krośitumārabdhāḥ evaṁ cāhuḥ – paritrāyasva bhagavan ! paritrāyasva śākyamune ! ||

atha bhagavān sarvāvantaṁ śuddhāvāsaparṣadamāmantrayate sma | mā bhaiṣṭatu mārṣā mā bhaiṣṭatha | eṣa sa mañjuśrīḥ kumārabhūto bodhisattvo mahāsattvaḥ saṅkusumite buddhakṣetre saṅkusumitarājasya tathāgatasya sakāśād draṣṭuṁ vandituṁ paryupāsituṁ mahatārthacaryāmantrapadavaipulyādbhutadharmapadaṁ ca nirdiṣṭumāgataḥ ||

atha khalu mañjuśrīḥ kumārabhūto bhagavataḥ śākyamunestriḥ pradakṣiṇīkṛtyānimiṣanayano bhagavantamavalokya caraṇayornipatya imebhirakṣarapadapratyāhārairbhagavantamabhyaṣṭāvīt |

“namaste muktāyājanya namaste puruṣottamaḥ |
namaste puruṣaśreṣṭha ! sarvacaryārthasādhakaḥ |
namaste puruṣasiṁha ! sarvānarthanivāraka ! |
manaste'stu mahāvīra ! sarvadurgavināśakaḥ |
namaste puruṣa ! puṇḍarīkapuṇyagandhamanantaka! |
namaste puruṣapadma ! tribhavapaṅkaviśodhaka ! |
namaste muktāya sarvaduḥkhavimocaka ! |
namaste śāntāya sarvādāntasudāntaka ! |
namaste siddhāya sarvamantracaryārthasādhaka ! |
namaste maṅgalyāya sarvamaṅgalamaṅgala ! |
namaste buddhāya sarvadharmāvabodhane ! |
namaste tathāgatāya sarvadharmatathāgata !
niḥprapañcākārasamanupraviṣṭadeśika ! |

namaste sarvajñāya sarvajña jñeyavastusaṁskṛtāsaṁskṛtatriyānamārganirvāṇapratiṣṭhāpanapratiṣṭhitāya” iti |

ebhirakṣarapadapratyāhārastotrapadairbhagavantaṁ saṁmukhama + + + + + + + + ++ + + + + + + + + + + + ++ + ++ + + + + + + + . . . . . . lokadhātūnatikramya pūrvottare digbhāge saṅkusumitaṁ nāma buddhakṣetramabhūt | tatra kusumāvatī nāma lokadhātu yatra sa bhagavān saṅkusumitarājendrastathāgato viharatyarha samyak sambuddho vidyācaraṇa + + + + + + + + + + + + + + + + + ++ṣvādeśayatyādau kalyāṇaṁ, madhye kalyāṇaṁ, paryavasāne kalyāṇaṁ svārthaṁ sarvaṁ janaṁ kevalaṁ paripūrṇaṁ pariśuddhaṁ paryavadātaṁ buddhacaryaṁ samprakāśayati sma ||

sa etarhi tiṣṭhati dhriyate yāpayati dharmaṁ ca do + + + + + + + + + + + + + + + + + + + + trāṇaṁ layanaṁ śaraṇaṁ parāyaṇaṁ kṣemamatyantaniṣṭhamatyantaparyavasānaṁ sarvasattvānāṁ ca bhāṣate sma | tenaiva bhagavatā kṛtābhyanujñāta ihāgato bhagavataḥ samīpapādamūlam sa ca bhagavān saṅkusumitarājendrastathāgato bhagavata alpābādhatāṁ laghūtthānalovabhāsyatvavihāratāṁ paryapṛcchat| evaṁ cāha - ‘āścaryam ! yatra hi nāma evaṁvidhe pañcakaṣāye kāle buddho bhagavān śākyamunirutpannaḥ sarvadharmaṁ deśayati | anūnapadavyañjanaṁ tṛpathāpavargadevamanuṣyopapattipratilobhanatā | āścaryaṁ tasya bhagavataḥ śākyamunervīryam | yatra hi nāma abhavye sattvanikāye tribhavasamudyātānuvarttite mārge'tyantayogakṣemānugame nirvāṇe bhaktaṁ pratiṣṭhāpayati | api tu bhagavān buddhānāṁ bhagavatāṁ cittaṁ buddhā eva bhagavantaṁ jñāsyanti | kiṁ mayā śakyamacintyādbhutaiścaryavikurvitānāṁ bhagavatāṁ buddhavikurvituṁ jñātum | cittacaritacaryānupraveśanirhāraceṣṭitaṁ jñātuṁ vā samāsanirdeśato vā kalpakoṭīnayutaśatasahasrairapi vaktum | yo'yaṁ tathāgatānāṁ tathāgatanirhārasamastavyastāśeṣamūrtyā saṁskṛtadharmato draṣṭavyaḥ | darśanaheyapurāṇāva lambināṁ caryā vaktuṁ guṇān vā kathayituṁ tathāgata evātra bhagavān jānīte; na vayam ||

atha khalu mañjuśrīḥ kumārabhūtaḥ svariddhivikurvitanirmite mahāratnapadme niṣaṇṇaḥ, bhagavantaṁ śākyamuniṁ nirīkṣyamāṇaḥ ||

atha bhagavāñchākyamunirmañjuśriyaṁ kumārabhūtaṁ bodhisattvaṁ mahāsattvaṁ vividhakathānusāre tathāgatabhūtān pūrvapraśnapūrvaṅgamapuraḥ saradharmadeśanānukūlabodhisattvacaryānirhārārthopasaṁhitena brāhmeṇa svareṇa kalaviṅkarutaracitagarjitadundubhisvaranināditanirghoṣeṇa svareṇa mañjuśriyaṁ kumārabhūtamāmantrayate sma || svāgataṁ te mañjuśrīḥ ! mahāsattva caryāsarvabuddhyadhiṣṭhitanirhārasarvabodhisattvārtthasamprāpakasarva-

mantrapadasarahasyābhiṣekamudrāmaṇḍalakalyabhiṣeka āyurārogyaiśvaryasarvāśāpāripūrakaḥ sarvasādhanaupayikatantrajñānajñeyakālāntarādhānarājyakṣetra atītānāgatavartamānasaṁkṣepataḥ sarvasattvānāṁ sarvāśāpāripūraka svaguṇodbodhanamantracaryānuvarttitaparasattvaprītikaraṇa antarddhānākāśagamana pādapracārika medhāvīkaraṇa ākarṣaṇa pātālapraveśana ābhicārika sarvakāmāvāptisaṅkula yakṣayakṣiṇī kiṅkarapiśācasarvabhūtākarṣaṇa bālavṛddhataruṇayathāsthitisthāpakaḥ saṁkṣepataḥ sarvakarmakara sarvamanorathaparipūraka ābhicāraka śāntikapauṣṭikeṣu prakurvāṇaḥ, yathā yathā prayujyamānastathā tathā śrāvyamānabodhisattvapiṭakāvataṁsakaṁ mahākalparatnapaṭalavisaraṁ asmābhiranujñātaḥ sarvabuddhaiśca śuddhasattva + + + + ye dharmakośaṁ bahujanahitāya bahujanakāmāya devānāṁ ca manuṣyāṇāṁ ca sarvasattvānuddiśya ||

atha khalu mañjuśrīḥ kumārabhūtaḥ sarvabuddhādhiṣṭhānajyotiraśmivyūhālaṅkārasañcodanīṁ nāma bodhisattvasamādhiṁ samāpadyate | samanantara samāpannasyānekagaṅgāna + + + + + + ++ + + yāvad + + + bhuvanaṁ yāvacca avīcirmahānarakaṁ ye kecit sattvā suduḥkhitāḥ, sarve te duḥkhapraśamanaśāntiṁ ca jagmuḥ | sarvaśrāvakapratyekabuddhabodhisattvān buddhāṁśca bhagavatāṁ sañcodya punareva sā raśmirmañjuśriyasya bodhisattvasya mūrdhanyantardhīyate sma ||

atrāntare pūrvasyāṁ diśi ye vyavasthitā buddhakṣetrāḥ, tatra buddhā bhagavantaḥ sañcoditāḥ, tena raśmidhātumaṇḍalīsamuddyotitanirhāreṇa | tadyathā- jyotissaumyagandhāvabhāsaśrīrnāma tathāgataḥ, bhaiṣajyaguruvaiḍūryaprabharājastathāgataḥ samantāvabhāsaśrīrnāma tathāgataḥ, samudgatarājo nāma tathāgataḥ, śālendrarājo nāma tathāgataḥ, lokendrarājo nāma tathāgataḥ, amitāyurjñānaviniścayarājo nāma tathāgataḥ, anantāvabhāsarājendro nāma tathāgataḥ, jyotiraśmirājendro nāma tathāgataḥ, evaṁpramukhā buddhā bhagavanto bodhisattvagaṇaparivṛtāḥ anantānanteṣu ca lokadhātuṣu tathāgatārhantaḥ samyak sambuddhāḥ sahāṁ lokadhātuṁ śuddhāvāsabhavanasthaṁ ca śākyamuniṁ tathāgatāmarhantaṁ samyak sambuddhaṁ mañjuśriyā sārdhaṁ kumārabhūtena bodhisattvacaryānirdeśamantrapadārthapaṭalavisaraṁ bhāṣantaṁ te buddhā bhagavantaḥ sannipateyuḥ | evaṁ dakṣiṇasyāṁ paścimasyāmuttarasyāṁ dikṣu vidikṣu | ityūrdhvamadhastiryak sarvāvantaṁ buddhakṣetrānavabhāsya sarveṣu ca buddhakṣetreṣu sarvamārabhavanāni jihvīkṛtya sabodhisattvagaṇaparivṛtāḥ saśrāvakasaṅghapuraskṛtāśca ta śuddhāvāsabhavanaṁ buddhavikurvaṇabodhisattvamāhātmyaṁ ca darśayitukāmā mantracaryānirhārasamādhiviśeṣapaṭalavisaratathāgataśāsanamapratihataṁ coddyotayitukāmāḥ pratyasthāt || tadyathā -

subāhu, suratna, suvrata, sunetra, sūrata, sudharma, sarvārthasiddhi, sarvodgata, dharmodgata, ratnodgata, ratnaśrīḥ, meruśrīḥ, acintyaśrīḥ, prabhākaraśrīḥ, prabhaśrīḥ, jyotiśrīḥ, sarvārthaśrīḥ, sarvaratnapāṇiḥ, cūḍāmaṇiḥ, merudhvajapāṇiḥ, vairocanagarbhaḥ, ratnagarbhaḥ, jñānagarbhaḥ, sacintyārthagarbhaḥ, acintyārthagarbhaḥ, dharmodgatagarbhaḥ, dhvajaketuḥ, suketuḥ, anantaketuḥ, vimalaketuḥ, gaganaketuḥ, ratnaketuḥ, garjitaghoṣadundubhisvararājāḥ, anantāvabhāsajñānarājaḥ, sarvatamo'ndhakāravidhamanarājaḥ, sarvavikiraṇabodhividhvaṁsanarājaḥ, sarvacaryātiśayajñānarājaḥ, lokendrarāja, atiśayendrarāja, vidhamanarāja, nirdhūtarāja, ādityarāja, abhāvasamudgatarāja, svabhāvasamudgatarāja, abhāvasvabhāvasamudgatarāja, avivakṣitarāja, svabhāvapuṇyābhaḥ, lokābhaḥ, amitābhaḥ, mitābhaḥ, sunetrābhaḥ, susambhavābhaḥ, arthabhāvābhaḥ, adhṛṣyaḥ, amṛṣyaḥ, akarṣaḥ, akaniṣṭhaḥ, amalaḥ, analaḥ, dyuti pati mati sukha mukha nemi nimi ketu ṛkṣa divideva divya nābhi ravana lokaśānti upāriṣṭa dundubhisiddha śiva ākhyadivya duprasaha durgharṣa durālabha dūraṅgama durālabha dūrasthita ūrdhvadravyatama khadyota samahadyota adyota ṛṣabha ābha sumanāya sumana mahādeva sunirmala malānta dānta sami sucihna śvetadhvaja imi kimi kaniṣṭha nikarṣa jīva sujāta dhūmaketu dhvajaketu śvetaketu suketu vasuketu vasava pitāmaha pitaraniṣkakurulokākhya samantākhya mahākhya śreyasi tejasi jyotikiraṇa samantakara lokaṅkara divaṅkara dīpaṅkara bhūtāntakara sarvārthaṅkara siddhaṅkara dyotiṅkara avabhāsaṅkara dundubhisvara rutasvara susvara anantasvara ketusvara bhūtamuni kanakamuni krakucchandaḥ kāśyapaśikhi viśvabhuk vipaśvi śākyamuniśceti | etaiścānyaiśca bahubhirbuddhairbhagavadbhistaṁ śuddhāvāsabhavanamavabhāsya, padmāsaneṣu va sthitvā, bhūdevaṁ bodhisattvagaṇāścājahāraṁ evaṁrūpāḥ | tadyathā-

ratnapāṇiḥ, vajrapāṇiḥ, supāṇiḥ, anantapāṇi kṣitipāṇi ālokapāṇi sunirmala sukūpa prabhūtakūṭa maṇikūṭa ratnakūṭa ratnahasti samantahasti gandhahasti sugati vimalagati lokagati cārugati anantagati anantakīrti vimalakīrti gatikīrti amalakīrti kīrtikīrti nātha anātha nāthabhūta lokanātha samantanātha ātreya anantatreya samantatreya maitreya sunetreya namantatreya tvaddhatreya sarūlātreya trirantātreya triśaraṇātreya triyānātreya visphūrja sumanodbhavarṇavāṁ dharmīśvaraḥ, abhāveśvaraḥ, sammateśvaraḥ, lokeśvaraḥ, avalokiteśvaraḥ, sulokiteśvara vilokiteśvara lokamaha sumaha garjiteśvara dundubhisvara vitateśvara vidhvastesvara suvakṣa sumūrti sumahad yaśovata ādityaprabhāva prabhaviṣṇuḥ someśvara soma saumya anantaśrī lokaśrī gagana gaganāḍhya gaganaṁga+kṣiteśvara maheśvara kṣitikṣitigarbha nīvaraṇa sarvāvaraṇa sarvāvaraṇa viṣkambhi sarvanīvaraṇaviṣkambhi samantanirmathanaḥ samantabhadraḥ bhadrapāṇiḥ sudhanaḥ susaṁhataḥ rasupuṣya sunabha ākāśa ākāśagarbhaḥ savārthagarbhaḥ sarvodbhava anivartī anivartita apāyajaha avivartitaṁ avaivarttikasarvadharmopaśceti | etaiścānyaiśca bodhisattvairmahāsattvaiḥ sārdhaṁ bhagavān śākyamuniḥ śuddhāvāsabhavane viharati sma ||

anyairapi bodhisattvairmahāsattvaiḥ strīrūpadhāribhiḥ anantacaryārthalokanirahārasakalasattvāśaya anivartanamārgapratiṣṭhāpanatayācintyāvidyāpadamantradhāraṇī oṣadhaveṣarūpadhāribhirnānāvidhapakṣigaṇayakṣarākṣasamaṇimantraratnarājasattva asattvasaṅkhyātasamanupraveśasattvacaryānuvartibhiryathāsayasattvavinayatathānukāribhiḥ tatprativiśiṣṭarūpānuvartibhirvidyārājopadeśayathāvabodhadharmaniryātatathāgatābjakuliśasarvalaukika-lokottarasamanupraveśasamayānatikramaṇīyavacanapathapratiṣṭhāpanatṛratnavaṁśānupacchedakartṛbhiḥ tadyathā -

uṣṇīṣa atyadbhuta atyunnata sitātapatra anantapatra śatapatra jayoṣṇīṣa lokottara vijayoṣṇīṣa abhyudgatoṣṇīṣa kamalaraśmi kanakaraśmi sitaraśmi vyūḍhoṣṇīṣa kanakarāśi sitarāśi tejorāśi maṇirāśi samanantarāśi vikhyātarāśi bhūtarāśi satyarāśi abhāvasvabhāvarāśi avitatharāśi etaiścānyaoścoṣṇīṣarājairanantadharmadhātupraviṣṭairyathāśayasattvābhimāyapāripūrakaiḥ sarvajinahṛdayasamantāgatairna śakyaṁ kalpakoṭīniyutaśatasahasrairapi uṣṇīṣarājñāṁ gaṇanāparyantaṁ vaktum, acintyabalaparākramāṇāṁ māhātmyaṁ vā kathayitum | samāsanirdeśataḥ saṁkṣepataśca kathyate | vidyārājñīnāṁ samāgamaṁ vakṣyate | tadyathā-

ūrṇā bhrūlocanā padmā śravaṇaḥ grīvā abhayā karuṇā maitrī kṛpā prajñā raśmi cetanā prabhā nirmalā dhīvarā tathānyāśca vidyārājñībhiranantāparyantatathāgatamūrtanisṛṣṭābhiḥ | tadyathā-

tathāgatapātra dharmacakra tathāgataśayana tathāgatāvabhāsa tathāgatavacana tathāgatoṣṭha tathāgatoru tathāgatāmala tathāgatadhvaja tathāgataketu tathāgatacinhaśceti | etaiścānyaiśca tathāgatamantrabhāṣitairvidyārājñarājñīkiṅkaraceṭaceṭī dūtadūtī yakṣayakṣī sattvāsattvaiśca prativiśiṣṭavyūhālaṅkāradharmameghānniḥsṛtaiḥ samādhiviśeṣaniṣyanditairaparimitakoṭīśatasahasraparivāritaiḥ sarvavidyāgaṇa uparyupari pravartamānairvidyārājñaiḥ | te'pi tatra śuddhāvāsabhavanamadhiṣṭhitavānabhūvam | abjakule ca vidyārājñaḥ | tadyathā -

bhagavān dvādaśabhujaḥ ṣaḍbhujaḥ caturbhujaḥ hālāhalaḥ amoghapāśaḥ śvetahayagrīvaḥ sugrīva anantagrīva nīlagrīva sugrīva sukarṇaḥ śvetakarṇaḥ nīlakaṇṭhaḥ lokakaṇṭha vilokita avalokita īśvarasahasraraśmi manaḥ manasaḥ vikhyātamanasaḥ kamalaḥ kamalapāṇiḥ manorathaḥ āśvāsakaḥ prahasita sukeśa keśānta nakṣatra nakṣatrarāja saumya sugata damakaśceti | etaiścānyaiśca vidyārājaiḥ | abjoṣṇīṣapramukhairanantanirhāradharmameghaniṣyandasamādhibhūtairanekaśatasahasra-

koṭīniyutavidīpaparivāritairanekaiśca vidyārājñībhirlokeśvaramūrttisamādhivisṛtaiḥ | tadyathā -

tārā sutārā naṭī bhṛkuṭī anantaṭī lokaṭī bhūmiprāpaṭī vimalaṭī sitā śvetā mahāśvetā pāṇḍaravāsinī lokavāsinī vimalavāsinī abjavāsinī daśabalavāsinī yaśovatī bhogavatī mahābhogavatī ulūkā alokā amalāntakarī samantāntakarī duḥkhāntakarī bhūtāntakarī śriyā mahāśriyā bhūpaśriyā anantaśriyā lokaśriyā vikhyātaśriyā lokamātā samantamātā buddhamātā bhaginī bhāgīrathī surathī rathavatī nāgadantā damanī bhūtavatī amitā āvalī bhogavalī ākarṣaṇī adbhutā raśmī surasā suravatī pramodā dyutivatī taṭī samantataṭī jyotsnā somā somāvatī māyūrī mahāmāyūrī dhanavatī dhanandadā suravatī lokavatī arciṣmatī bṛhannalā bṛhantā sughoṣā sunandā vasudā lakṣmī lakṣmīvatī rogāntikā sarvavyādhicikitsanī asamā devī khyātikarī vaśakarī kṣiprakarī kṣemadā maṅgalā maṅgalāvahā candrā sucandrā candrāvatī ceti | etaiścānyaiśca vidyārājñibhiḥ parṇāsavarijāṅgulimānasīpramukhairanantanirhāradharmadhātugaganasvabhāvaiḥ sattvacaryāvikurvitādhiṣṭhānasañjanitamānasaiḥ dūtadūtī ceṭaceṭī kiṅkarakiṅkarī yakṣayakṣī rākṣasarākṣasīṁ piśācapiśācī abjakulasamayānupraveśamantravicāribhiḥ yena taṁ śuddhāvāsaṁ devabhavanaṁ śuddhasattvaniśvastaṁ, tena pratyaṣṭhāt | pratiṣṭhitāśca bhagavataḥ śākyamuneḥ pūjākarmaṇodyuktamānaso abhūvaṁsthitavantaḥ ||

tasmin bhagavataḥ śākyamuneḥ samīpaṁ vajrapāṇiḥ bodhisattvaḥ svakaṁ vidyāgaṇamāmantrayate sma | sannipātaṁ ha bhavanto'smadvidyāgaṇaparivṛtāḥ, sakrodharājaḥ vidyārājarājñibhirmahādūtibhiḥ smaraṇamātreṇaivasarvā vidyāgaṇāḥ sannipatitāḥ | tadyathā -

vidyottamaḥ suvidya suviddha subāhu suṣeṇa surāntaka surada supūrṇa vajrasena vajrakara vajrabāhu vajrahasta vajradhvaja vajrapatāka vajraśikhara vajraśikha vajradaṁṣṭra śuddhavajra vajraroma vajrasaṁhata vajrānana vajrakavaca vajragrīva vajranābhi vajrānta vajrapañjara vajraprākāra vajrāsu vajradhanuḥ vajraśaraḥ vajranārāca vajrāṅka vajrasphoṭa vajrapātāla vajrabhairava + + + netra vajrakrodha jalānantaścara bhūtāntaścara gandhanānantaścara mahākrodhāntaścara maheśvarāntaścara sarvavidyāntaścara ghoraḥ sughoraḥ kṣepa upakṣepaḥ padanikṣepaḥ vināyakāntakṣepaḥ savinyāsakṣepaḥ utkṛṣṭakṣepa bala mahābala sumbha bhramara bhṛṅgiriṭi krodha mahākrodha sarvakrodha ajara ajagara jvara śoṣa nāgānta daṇḍa nīladaṇḍa raktāṅga vajradaṇḍa medhya mahāmedhya kāla kālakūṭa śvitraroma sarvabhūtasaṁkṣaya śūla mahāśūla arti mahārti yama vaivasvata yugāntakara kṛṣṇapakṣa ghoraḥ ghorarūpī paṭṭisa tomara gada pramathana grasana saṁsāra araha yugāntārka prāṇahara śakraghna dveṣa āmarṣa kuṇḍali sukuṇḍali amṛtakuṇḍali anantakuṇḍali ratnakuṇḍali bāhu mahābāhu mahāroga duṣṭasarpa vasarpa kuṣṭha upadrava bhakṣaka atṛpta ucchuṣyaśceti | etaiścānyaiśca vidyārājñairmahākrodhaiśca samastāśeṣasattvadamaka uccāṭanodhvaṁsana sphoṭana māraṇa vināśayitāraḥ, bhaktānāṁ dātāraḥ, śāntika pauṣṭika ābhicārakakarmeṣu prayoktāraḥ, anikaiśca vidyārājakoṭīnayutaśatasahasraparivāritāḥ śākyamuniṁ bhagavantaṁ mañjuśriyaṁ kumārabhūtaṁ nidhyāyantaṁ svakaṁ vidyārājaṁ kuliśapāṇiṁ namasyatāmājñāmudīkṣayamāṇāśca kulasthānaṁ sthitāḥ | svakasvakeṣu cāsaneṣu ca niṣaṇṇā abhūvan | bhagavato vajrapāṇeryā api tā mahādūtyo vidyārājñīniyutasahasraparivārāśca api svakaṁ dharmadhātuṁ gamanasvabhāvaṁ niḥprapaṁ cāvalambya tasmin sthāne sannipatitāḥ | tadyathā-

mekhalā sumekhalā siṅkalā vajārṇā vajrajihvā vajrabhrū vajralocanā vajrāṁsā vajrabhṛkuṭī vajraśravaṇā vajralekhā vajrasūcī vajramustī vajrāṅkuśī vajraśāṭī vajrāsanī vajraśṛṅkhalā sālavatī sālāviraṭī kāminī vajrakāminī kāmavajriṇī paśyikā paśyinī mahāpaśyinī śikharavāsinī grahilā dvāravāsinī kāmavajriṇī manojavā atijavā śīghrajavā sulocanā surasavatī bhramarī bhrāmarī yātrā siddhā anilā pūrā keśinī sukeśā hiṇḍinī tarjinī dūtī sudūtī māmakī vāmanī rūpiṇī rūpavatī jayā vijayā ajitā aparājitā śreyasi hāsinī hāsavajriṇī lokavatī yasavatī kuliśavatī adāntā trailokyavaśaṅkarī daṇḍā mahādaṇḍā priyavādinī saubhāgyavatī arthavatī mahānarthā tittirī dhavalatittirī dhavalā sunirmitā sunirmalā ghaṇṭā khaḍgapaṭṭisā sūcī jayatī avarā nirmitā nāyikā guhyakī visrambhikā musalā sarvabhūtavaśaṅkarī ceti | etāścānyāśca mahādūtyaḥ anekadūtīgaṇaparivārivāritā atraiva mahāparṣanmaṇḍale sannipateyuḥ anekāśca dhāraṇyaḥ samādhiniṣpandaparibhāvitamānasodbhavā duṣṭasattvanigrahadaṇḍamāyādayitāḥ tadyathā -

vajrānalapramohanī dhāraṇī meruśikharakūṭāgāradhāriṇī ratnaśikharakūṭāgāradharaṇindharā sukūṭā bahukūṭā puṣpakūṭā daṇḍadhāriṇī nigrahadhāraṇī ākarṣaṇadhāriṇī keyūrā keyūravatī dhvajāgrakeyūrā ratnāgrakeyūrā lokāgrakeyūrā patāgrakeyūrā viparivartā lokāvartā sahasrāvartā vivasvāvartā sarvabhūtāvartā ketuvatī ratnavatī maṇiratnacūḍā boddhyagā balavatī anantaketu samantaketu ratnaketu vikhyātaketu sarvabhūtaketu ajiravatī asvarā sunirmalā ṣaṇmukhā vimalā lokākhyā ceti | etāścānyāścānekadhāraṇīśatasahasrakoṭīparivāritā tatraiva mahāparṣanmaṇḍale sannipateyuḥ | anantabuddhādhiṣṭhānamahābodhisattvasamādhyādhiṣṭhānaṁ ca | atha buddhakṣetravivarjitapratyekabuddhā bhagavanto khaḍgaviṣāṇakalpāvanacāriṇaśca sasattvānāmarthaṁ kurvantastūṣṇīmbhāvānadhivāsanadharmanetrīsamprakāśayantaḥ saṁsārānuvartina sadā khinnamānasā mahākaruṇāvarjitasantānaḥ kevalacittavāsanāparibhāvitabodhicittapūrvodbhāvitaparibhāvitacetanā ekabhūmi dvibhūmi tribhūmiryāvadaṣṭamī bodhisattvabhūminivartitamānasaḥ khinnamānaso saṁsārabhayabhīravaḥ, te'pi na mahāparṣanmaṇḍalaṁ sannipateyuḥ | tadyathā -

gandhamādahaḥ simantāyatana samantaprabha candana kāla upakāla nemi upanemi riṣṭa upariṣṭa upāriṣṭa pārśva supārśva dundubhi upadundubhi lokākhya lokaprabha jayanta areṇu reṇu upareṇu aṁśa upāṁśa cihna sucihna dinakara sukara prabhāvanta prabhākara lokakara viśruta suśruta sukānta sudhānta sudānta adantānta bhavānta sitaketu jihmaketu ketu upaketu tathya padmahara padmasambhava svayambhu adbhuta manoja manasa mahendukūṭākhya kumbhasakalākhya makara upakara śānta śāntamānasa varma upavarma vairocana kusuma sulīla śreyam badyaharāntaka duḥprasaha kanaka vimalaketu soma susoma suṣeṇa sucīrṇa śukra kratu iṣṭa upendra vasuśceti | etaiścānyaiḥ pratyekabuddhakoṭīniyutaśatasahasrācintyātulyā praṇihitadharmadhātugaganasvabhāvaniḥprapaṁcasaṁskṛtamadhyayānapraviṣṭanirdiṣṭapratiṣṭhitaiḥ sārdhaṁ bhagavān śākyamuniḥ pratiṣṭhātunanayapratighāpagatairviharati sma | mahāśrāvakasaṅghena ca sārghamanekaśrāvakaśatasahasrakoṭīparivāraiḥ | tadyathā -

mahākāśyapa nadīkāśyapa gayākāśyapa duravikṣokāśyapa bharadvāja viṇḍola maudgalyāyana mahāmaudgalyāyana śāriputra mahāsāriputra subhūti mahāsubhūti gavāmpati kātyāyana mahākātyāyana upāli bhadrika kaphiṇananda ānanda sundarananda lokabhūta anantabhūta varṇaka upavarṇaka nandika upanandika aniruddha pūrṇa supūrṇa upapūrṇa tiṣya punarvasu rūha raurava kuru pañcika upapañcika kāla sukāla devala rāhula harita upaharita dhyāyi nandi dhyāyika upāyi upayāyika śreyasaka dravyo mallaputraḥ upadravyaḥ upetaḥ khaṇḍaḥ tiṣya mahātiṣya samantatiṣya āhvayanayasoda yasika dhanika dhanavarṇa upadhanika pilindavaśa pippala kimphala upaphala anantaphala saphala kumāra kumārakāśyapa mahoda ṣoḍaśavartikā nanda upananda jihva jihma jitapāśa maheṣvāsa vātsīka kurukulla upakurukulla koṭīkarṇa śramaṇa śroṇīparāntaka gāṅgeyaka girikarṇika koṭikarṇika vārṣika jeta sujeta śrīgupta lokagupta gurugupta guruka dyotīrasa sanaka ḍimbhaka upaḍimbhi visakoṭika anāthada upartana vivartana unmattaka dyota samanta bhaddali suprabuddha svāgata upāgata lohāgata duḥkhānta bhadrakalpika mahābhadrika arthacara pitāmaha gatika puṣpamāla puṣpakāśikha upakāśika mahauṣadha mahojaska mahoja anurādhamahaujaska mahoja anurādha rādhaka rāsika subrahma suśobhana suloka samāgama mitaśceti | etaiścānyaiśca manantadharmadhātuvimuktirasarasajñaiḥ triyānasamavasaraṇakaraṇīyasayānasamanuprāptaiḥ saṁsārapalāyibhiḥ trimokṣadhyānadhyāyibhiḥ caturbāhuvihāra īrṣyāpathasampannaiḥ susamāhitaiḥ sūpasampannaiḥ anayapraviṣṭanirvāṇadhātusamavaśaraṇasamatāniḥprapaṁcabhiḥ sārdhaṁ tanmahāparṣanmaṇḍalaṁ taṁ ca bhagavantaṁ śākyamuniṁ trirantasthānavasthita | daśabhūmyānantaraṁ te'pi tatra niṣaṇṇabhūvam | anekaiśca mahāśrāvikāsamavaśaraṇanirvāṇadhātusamanupraviṣṭābhiḥ asaṁskṛtayāvamānayānāvalambibhiḥ śuddhābhirvītarāgābhiḥ samantadyotisamanuprāptābhiḥ, dakṣiṇīyakṣetraguṇādhānaviśodhibhiḥ sattvasāramaṇḍabhūtābhiḥ lokāgrādhipatībhiḥ pūjyadevamanuṣyapuṇyakṣetradvipadacatuṣpadabahupada apada sarvasattvāgrādhipatībhiḥ tadyathā -

yaśodharā yaśodā mahāprajāpatī prajāpatī sujātā nandā sthūlanandā sunandā dhyāyinī sundarī anantā viśākhā manorathā jayavatī vīrā upavīrā devatā sudevatā āśritā śriyā pravarā pramuditā priyaṁvadā rohiṇī dhṛtarāṣṭrā dhṛtā svāmikā sampadā vapuṣā śuddhā premā jaṭā upajaṭā samantajaṭā bhavāntikā bhāvatī manojavā keśavā viṣṇulāṁ viṣṇuvatī sumanā bahumatā śreyasī duḥkhāntā karmadā ka + + + + + + + vasudā dharmadā narmadā tāmrā sutāmrā kīrtivatī manovatī prahasitā tribhavāntā trimalāntā duḥkhaśāyikā nirvīṇā triparṇā padmavarṇā padmāvatī padmaprabhā padmā padmāvatī triparṇī saptavarṇī utpalavarṇā ceti | etāścānyāśca mahāsthaviṣṭhā mahāśrāvikā bhagavataḥ pādamūlaṁ vandanāya upasaṅkrāntāḥ | etā eva mahāpaeṣanmaṇḍalaṁ mahābodhisattvavikurvaṇaṁ prabhāvayitukāmāḥ sannipatitāḥ sanniṣaṇṇā abhuvam | dharmaśravaṇāya mantracaryārthanirhāramudyotayitukāmā bhūvam ||

atha bhagavān śākyamunistaṁ sarvāvantaṁ parṣanmaṇḍalamavalokya śuddhādhyāsayaḥ abhāvasvabhāvagaganasvabhāvatriparvasamatikramaṇaṁ sattvadhātuṁ viditvā mañjuśriyaṁ kumārabhūtamāmantrayate sma | samanvāhara tvaṁ mañjuśrīḥ ! sattvārthacaryaṁ prati yathāśayābhinandanepsitakarmaphalaśraddhāsamanvāgamamantracaryārthasamprāpaṇaṁ nāmāmadharmapadakarmapadaṁ śāntipadaṁ mokṣapadaṁ kalpanirhāraṁ nirvikalpasamatāprāpaṇaṁ daśatathāgatabalasamantabalasabalaṁ mārabalābhivarddhanaṁ nāma bodhisattvasamādhiṁ bhāvayatha ||

atha mañjuśrīḥ kumārabhūtaḥ samanantarabhāvitaṁ bhagavatā samāpadyate sma | samanantarasamāpannasya mañjuśriyaḥ kumārabhūtasya yatheyaṁ trisāhasramahāsāhasro lokadhāturanekalokadhātuśatasahasraparamāṇurajaḥsamāṁ trisāhasramahāsāhasrāṁ lokadhātuṁ samprakampya mahatāvabhāsenāvabhāsya ca svakaṁ śuddhibalādhānaṁ darśayate sma | svāni ca mantrapadāni bhāṣate sma | ‘namaḥ samantabuddhānām | abhāvasvabhāvasamudgatānām | namaḥ pratyekabuddhaddhāryaśrāvakāṇām | namo bodhisattvānāṁ daśabhūmipratiṣṭhiteśvarāṇāṁ bodhisattvānāṁ mahāsattvānām |

tadyathā - u khakha khāhikhāhi duṣṭasattvadamaka ! asimusalaparaśupāśahasta ! caturbhuja ! caturmukha ! ṣaṭcaraṇa ! gaccha gaccha mahāvighnaghātaka ! vikṛtānana ! sarvabhūtabhayaṅkara ! aṭṭahāsanādine vyāghracarmaniva sana ! kuru kuru sarvakarmāṁ | chinda chinda sarvamantrān | bhinda bhinda paramudrām | ākarṣaya ākarṣaya sarvamudrām | nirmatha nirmatha sarvaduṣṭān | praveśaya praveśaya maṇḍalamadhye | vaivasvatāntakara ! kuru kuru mama kāryam | dahadaha paṁcapaca mā vilamva mā vilamva samayamanusmara hū hū phaṭ phaṭ | sphoṭaya sphoṭaya sarvāśāpāripūraka ! he he bhagavan ! kiṁ cirāyasi mama sarvārthān sādhaya svāhā ||

eṣa bhagavato mañjuśriyasya mahākrodharājā yamāntako nāma yamarājāmapi ghātayati | ānayati | kiṁ punaranyasattvam | samanantarabhāṣite mahākrodharāje bhagavataḥ samīpaṁ sarvasattvā upasaṅkramante ārtā bhītāstrastā udvignamanaso bhinnahṛdayāḥ | nānyaccharaṇam | nānyat trāṇam | nānyat parāyaṇam | varjayitvā tu buddhaṁ bhagavantaṁ mañjuśriyaṁ ca kumārabhūtam |

atha ye kecid pṛthivīcarā jalecarāḥ khagacarāḥ sthāvarajaṅgamāśca jarāyujāṇḍajasaṁsvedaja upapādukasattvasaṅkhyātāḥ, te'pi tatkṣaṇatanmuhūrtenānantāparyanteṣu lokadhātuṣu sthitā ityūrdhvamadhastiryag dikṣu vidikṣu nilīnāstatkṣaṇaṁ mahākrodharājena svayamapohya nītāḥ | ayaṁ ca krodharājā, avītarāgasya purato na japtavyaḥ | yat kāraṇaṁ so'pi mriyate śuṣyate vā | samayamadhiṣṭhāya buddhapratimāyāgrataḥ + + + + + + + vā mañjuśriyo vā kumārabhūtasyāgrato japtavyaḥ | anyakarmanimittaṁ vā yatra vā tatra vā na paṭhitavyaḥ | kāraṇaṁ mahotpādamahotsanna ātmopaghātāya bhavatīti | paramakāruṇika hi buddhā bhagavanto bodhisattvāśca mahāsattvāśca kevalaṁ nu sarvajñajñāna + + + + + + + + sampratiṣṭhāpana–aśeṣasattvadhātunirvāṇābhisamprāpaṇā āśāsitaśāsanaḥ trimātrasaṁyojanaḥ triratnavaṁśānupacchedamantracaryādīpanaḥ mahākaruṇāprabhāvaniṣyandena cetasā mārabalābhibhavana mahāvighnanāśana duṣṭarājñā nivāraṇa ātmabalābhibhavana parabalanivāraṇastobhana pātana nāśana śāsana ucchoṣaṇa toṣaṇa svamantracaryāprakāśana āyurārogyaiśvaryābhivarddhanataḥ kṣiprakāryān sādhayataḥ, mahāmaitryā mahākaruṇā mahopekṣā mahāmuditāsadyagataḥ tannimittahetuṁ sarvatarkāvitarkāpagatena cetasā bhāṣate sma ||

atha te nāgā mahānāgā yakṣā mahāyakṣā rākṣasā mahārākṣasāḥ piśācā mahāpiśācāḥ pūtanā mahāpūtanāḥ kaṭapūṭanā mahākaṭapūtanā mārutā mahāmārutāḥ kūṣmāṇḍā mahākūṣmāṇḍā vyāḍā mahāvyāḍā vetāḍā mahāvetāḍā kambojā mahākambojā bhaginyo mahābhaginyo ḍākinyo mahāḍākinyaḥ cūṣakā mahācūṣakā utsārakā mahotsārakā ḍimphikā mahāḍimphikāḥ kimpakā mahākimpakā rogā mahārogāḥ mahārogā apasmārā mahāapasmārāḥ grahā mahāgrahā ākāśamātarā mahākāśamātaraḥ rūpiṇyo mahārūpiṇyaḥ krandanā mahākrandanāḥ chāyā mahācchāyā preṣakā mahāpreṣakāḥ kiṅkarā mahākiṅkarā yakṣiṇyo mahāyakṣiṇyaḥ piśācyo mahāpiśācyo jvarā mahājvarāḥ cāturthakā mahācāturthakāḥ nityajvarā viṣamajvarā sātatikā mauhūrtikā vātikāḥ paittikāḥ śleṣmikāḥ sānnipātikā vidyā mahāvidyā siddhā mahāsiddhā yogino mahāyoginaḥ ṛṣayo mahāṛṣayaḥ kiṅkarā mahākiṅkarā mahoragā mahāmahoragā gandharvā mahāgandharvā devā mahādevā manuṣyā mahāmanuṣyā janapadayo mahājanapadayaḥ sāgarā mahāsāgarāḥ nadyo mahānadyaḥ parvatā mahāparvatāḥ nidhayo mahānidhayaḥ pṛthivyā mahāpṛthivyā vṛkṣā mahāvṛkṣāḥ pakṣiṇyo mahāpakṣiṇyo rājñā mahārājñā śakrā mahendrā vāsavā kratayo bhūtā viyati īśāna yamaḥ brahmā mahābrahmā vaivasvata dhanada dhṛtarāṣṭraḥ virūpākṣaḥ kuberaḥ pūrṇabhadraḥ pañcikaḥ jambhala sambhala kūṣmala hārīti harikeśa harihārīti piṅgalā priyaṅkara arthaṅkara jālandra lokendra upendra guhyaka mahāguhyaka cala capala jalacara sātata giri hemagiri mahāgiri kūtākṣa triyasiraśceti | etaiścānyaiśca mahāyakṣasenāpatibhiḥ anekayakṣakoṭīniyutaśatasahasraparivāritaistatraiva mahāparṣanmaṇḍale śuddhāvāsabhavane bodhisattvādhiṣṭhānena ṛddhibalādhānena ca sannipatitā abhūvaṁ, sanniṣaṇṇāśca dharmaśravaṇāya ||

ye'pi te mahārākṣasarājānaḥ, anekarākṣasakoṭīniyutaśatasahasraparivārāḥ ānītā mahākrodharājena | tadyathā - rāvaṇa praviṇa vidrāvaṇa śaṅkukarṇa kumbha kumbhakarṇa samantakarṇa yama vibhīṣaṇa ghora sughora yakṣa yama ghaṇṭa indrajit lokajiḥ yodhanaḥ suyodhanaḥ śūlaḥ triśūlaḥ triśiraḥ anantaśiraśceti sannipatitā bhūvaṁ dharmaśravaṇāya ||

ye'pi te mahāpiśācā anekakoṭīniyutaśatasahasraparivārāḥ | tadyathā - pīlu upapīlu supīlu anantapīlu manoratha amanoratha sutāya grasana sudhāma ghora ghorarūpīśceti sannipatitā abhūvaṁ dharmaśravaṇāya ||

ye'pi te mahānāgarājānaḥ, anekanāgakoṭīniyutaśatasahasraparivārā ānītāḥ krodharājena, bodhisattvaṛddhibalādhānena ca | tadyathā - nanda upananda kambala upakambala vāsuki ananta takṣaka padma mahāpadma saṅkhapāla saṅkha saṅkhapāla karkoṭaka kulika akulika māṇa kalaśoda kuliśika cāṁpeya maṇināga mānabhañja dukura upadukura lakuṭa mahālakuṭa śveta śvetabhadra nīla nīlāmbuda kṣiroda apalāla sāgara upasāgaraśceti | etaiścānyaiśca mahānāgarājanaiḥ, anekaśatasahasramahānāgaparivāritaistanmahāparṣanmaṇḍalaṁ sannipatitāḥ sanniṣaṇṇā abhūvaṁ dharmaśravaṇāya ||

ye'pi te ṛṣayo mahāṛṣayaḥ | tadyathā - ātreya vasiṣṭhaḥ gautama bhagīrathaḥ jahnu aṅgirasaḥ agasti pulastiḥ vyāsa kṛṣṇa kṛṣṇa gautama agni aṅgirasa jāmadagni āstīka muniḥ munivara aśvaraḥ vaiśampāyana parāśaraḥ paraśuḥ yogeśvaraḥ pippalaḥ pippalāda vālmīkaḥ mārkaṇḍaśceti | etaiścānyairmahāṛṣayai anekamahāṛṣiśatasahasraparivārāstatparṣanmaṇḍalamupajagmuḥ | bhagavantaṁ śākyamuniṁ vanditvā sanniṣaṇṇā bhūvaṁ mantracaryārthabodhisattvapiṭakaṁ śrotumanumodituṁ ca ||

ye'pi te mahoragarājānaḥ, te'pi tat parṣanmaṇḍalaṁ sampraviṣṭā abhūvaṁ sanniṣaṇṇāḥ | tadyathā - bheruṇḍa bhūrūṇḍa maruṇḍa mārīca dīpa pradīpāśceti ||

ye'pi te garuḍarājñāste'pi tat parṣanmaṇḍalaṁ sannipatitā anekaśatasahasraparivārāḥ | tadyathā- suparṇa śvetaparṇa pannaga parṇaya sujātapakṣa ajātapakṣaḥ manojava pannaganāśana vainateya vainateya bharadvāja śakuna mahāśakuna pakṣirājāśceti | te'pi tat parṣanmaṇḍalaṁ sannipateyuḥ ||

ye'pi te kinnararājñaḥ anekakinnaraśatasahasraparivārāḥ te'pi taṁ parṣanmaṇḍalaṁ sannipateyuḥ | tadyathā - druma upadruma sudruma anantadruma lokadruma ledruma ghanoraska mahoraska mahojaska mahoja maharddhika viruta susvara manojña cittonmādakara unnata upekṣaka karuṇa aruṇaśceti | ete cānye ca mahākinnararājānaḥ anekakinnaraśatasahasraparivārāḥ sannipatitā abhūvaṁ dharmaśravaṇāya ||

evaṁ brahmā sahāmpati mahābrahmā ābhāsvaraḥ prabhāsvaraḥ suddhābhaḥ puṇyābhaḥ aṭṭaha atapāḥ akaniṣṭhā sukaniṣṭhā lokaniṣṭhā ākiñcanyā naivakiñcanyā ākāśānantyā naivākāśānantyā sudṛśā sudarśanā sunirmitā paranirmitā śuddhāvāsā tuṣitā yāmā tṛdaśā cāturmahārājikā sadāmattā mālādhārā karoṭapāṇayaḥ vīṇātṛtīyakāḥ parvatavāsinaḥ kūṭavāsinaḥ śikharavāsinaḥ alakavāsinaḥ puravāsinaḥ vimānavāsinaḥ antarikṣacarāḥ bhūmivāsinaḥ vṛkṣavāsinaḥ gṛhavāsinaḥ | evaṁ dānavendrāḥ - pralhāda bali rāhu vemacitti sucitti kṣemaciti devacitti rāhu bāhupramukhāḥ anekadānavakoṭīśatasahasraparivārāḥ vicitragatayo vicitrārthāḥ surayodhirno'surāḥ, te'pi tat parṣanmaṇḍalaṁ sannipateyuḥ | buddhādhiṣṭhānena bodhisattvavikurvaṇaṁ draṣṭu vandituṁ paryupāsitum ||

ye'pi te grahā mahāgrahā lokārthakarā antarikṣacarāḥ | tadyathā - āditya soma aṅgāraka budha bṛhaspati śukra śaniścara rāhu kampa ketu aśani nirghāt tāra dhvaja ghora dhrūmra vajra ṛkṣa vṛṣṭi upavṛṣṭi naṣṭārka nirnaṣṭa haśānta māṣṭi ṛṣṭi tuṣṭi lokānta kṣaya vinipāta āpāta tarka mastaka yugānta śmaśāna piśita raudra śveta abhija abhijata maitra śaṅku triśaṅku lūtha raudrakaḥ kratunāśana balavāṁ ghora aruṇa vihasita mārṣṭi skanda sanat upasanat kumārakrīḍana hasana prahasana nartapaka nartaka khaja virupaśceti| ityete mahāgrahāḥ te'pi tat parṣanmaṇḍalamanekaśatasahasraparivṛttāḥ buddhādhiṣṭhānena tasmiṁ śuddhāvāsabhavane sannipatitā abhūvaṁ sanniṣaṇṇāḥ ||

atha ye nakṣatrāḥ khagānucāriṇaḥ anekanakṣatraśatasahasraparivāritāḥ | tadyathā - aśvinī bharaṇī kṛttikā rohiṇī mṛgaśirā ārdra punarvasū puṇya āśleṣā maghā ubhe phalgunī hastā citrā svāti viśākhā anurādhā jyeṣṭhā mūlā ubhau āṣaḍhau śravaṇā dhaniṣṭhā śatabhiṣā ubhau bhadrapadau revatī devatī prabhijā punarṇavā jyotī aṅgirasā nakṣatrikā ubhau phalguphalguvatī lokapravarā pravarāṇikā śreyasī lokamātā īrā ūhā vahā arthavatī asārthā ceti | ityete nakṣatrarājñaḥ tasmiṁ śuddhāvāsabhavane anekanakṣatraśatasahasraparivāritāḥ tāstasmin mahāparṣanmaṇḍalasannipāte buddhādhiṣṭhānena sannipatitāḥ sanniṣaṇṇā abhūvam ||

ṣaṭtṛṁśad rāśayaḥ tadyathā - meṣa vṛṣabha mithuna karkaṭaka siṁha kanya tula vṛścika dhanu makara kumbha mīna vānara upakumbha bhṛñjāra khaḍga kuñjara mahiṣa deva manuṣya śakuna gandharva lokasatvajita ugrateja jyotsna chāya pṛthivī tama raja uparaja duḥkha sukha mokṣaṁ bodhi pratyeka śrāvaka naraka vidyādhara mahoja mahojaska tiryakpreta asurapiśita piśāca yakṣarākṣasa sarvabhūmita bhūtika nimnaga ūrdhvaga tiryaga vikasita dhyānaga yogapratiṣṭha uttama madhyama adhamaśceti | ityete mahārāśyaḥ anekarāśiśatasahasrarāśiparivāritāḥ, yena śuddhāvāsabhavanaṁ, yena ca mahāparṣatsannipātamaṇḍalaṁ, tenopajagmuḥ | upetya bhagavataścaraṇayornipatya svakasvakeṣu ca sthāneṣu sanniṣaṇṇā bhūvam ||

ye'pi te mahāyakṣiṇyaḥ, anekayakṣiṇīśatasahasraparivṛtāḥ | tadyathā - sulocanā subhrū sukeśā susvarā sumatī vasumatī citrākṣī pūrāṁśā guhyakā suguhyakā mekhalā sumekhalā padmoccā abhayā jayā vijayā revatikā keśinī keśāntā anilā manoharā manovatī kusumāvatī kusumapuravāsinī piṅgalā hārītī vīramatī vīrā suvīrā sughorā ghoravatī sura sundarī surasā guhyottamārī vatavāsinī aśokā andhārasundarī ālokasundarī prabhāvatī atiśayavatī rūpavatī surūpā asitā saumyā kāṇā menā nandinī upanandinī lokāntarā ceti | ityete mahāyakṣiṇyo anekayakṣiṇīśatasahasraparivārāḥ tanmahāparṣanmaṇḍalaṁ dūrata eva bhagavantaṁ śākyamuniṁ namastantyaḥ sthitā bhūvam ||

ye'pi te mahāpiśācyaḥ, anekapiśācinīśatasahasraparivṛtāḥ, te'pi taṁ bhagavantaṁ śākyamuniṁ namasyantyaḥ sannipateyuḥ | tadyathā- maṇḍitikā pāṁsupiśācī ulkāpiśācī jvālāpiśācī bhasmodgirā piśitāśinī durdharā bhrāmarī mohanī tarjanī rohiṇikā govāhiṇikā lokāntikā bhasmāntikā pīluvatī bahulavatī bahula durdāntā dhaṇā cihnitikā dhūmāntikā dhūmā sudhūmā ceti | ityetā mahāpiśācyaḥ, anekapiśācīśatasahasraparivāritāḥ, te'pi tanmahāparṣatsannipātamaṇḍalaṁ sampraviṣṭā bhūvam ||

ye'pi te mātarā mahāmātarāḥ lokamanucarantiḥ; satvaviheṭhikā balimālyopahāriśca | tadyathā - brahmāṇī māheśvarī vaiṣṇavī kaumārī cāmuṇḍā vārāhī aindrī yāmyā āgneyā vaivasvatī lokāntakarī vāruṇī aiśānī vāyavyā paraprāṇaharā sukhamaṇḍitikā śakunī mahāśakunī pūtanā kaṭapūtanā skandā ceti | ityete mahāmātarā anekamātaraśatasahasraparivārāḥ; te'pi taṁ mahāparṣanmaṇḍalaṁ namo buddhāyeti vācamudīrayantyaḥ sthitā abhūvam ||

evamanekaśatasahasramanuṣyā manuṣyasattvāsattvayāvadīdevīcirmahānarakaṁ, yāvacca bhagavāgraṁ, atrāntare sarvagaganatalaṁ sphuṭamabhūt| sattvanikāye na ca kasyacit prāṇino virodho'bhūt | buddhādhiṣṭhānena ca bodhisattvasaṅghālaṅkāreṇa ca sarva eva sattvā mūrdhāpasthitaṁ buddhaṁ bhagavantaṁ mañjuśriyaṁ kumārabhūtaṁ sampaśyate sma ||

atha bhagavān śākyamuniḥ sarvāvantaṁ lokadhātuṁ buddhacakṣuṣā samavalokya mañjuśriyaṁ kumārabhūtamāmantrayate sma | bhāṣa bhāṣa tvaṁ śuddhasattva ! mantracaryārthaviniścayasamādhipaṭalavisaraṁ bodhisattvapiṭakaṁ yasyedānīṁ kālaṁ manyase ||

atha mañjuśrīḥ kumārabhūtaḥ bhagavatā śākyamuninā kṛtābhyanujñātaḥ gaganasvabhāvavyūhālaṅkāraṁ vajrasaṁhatakaṭhinasantānavyūhālaṅkāraṁ nāma samādhiṁ samāpadyate | samanantarasamāpannasya mañjuśriyaḥ kumārabhūtasya taṁ śuddhāvāsabhavanaṁ anekayojanaśatasahasravistīrṇaṁ vajramayamadhitiṣṭhate sma | yatra te anekayakṣarākṣasagandharvamarutapiśācaḥ saṁkṣepataḥ sarvasattvadhātubodhisattvādhiṣṭhānena tasmin vimāne vajramaṇiratnaprakhye sampratiṣṭhitāḥ sanniṣaṇṇā bhūvaṁ anyonyamaviheṭhakāḥ | atha mañjuśrīḥ kumārabhūtastanmahāparṣannipātaṁ viditvā yamāntakaṁ krodharājamāmantrayate sma | bho bho mahākrodharāja ! sarvabuddhabodhisattvanirghātaḥ evaṁ mahāparṣatsannipātamaṇḍalaṁ sarvasattvānāṁ ca rakṣa rakṣa vaśamānaya | duṣṭān dama | saumyān bodhaya | aprasannāṁ prasādaya | yāvadahaṁ svamantracaryānuvarttanaṁ bodhisattvapiṭakaṁ vaipulyamantracaryāmaṇḍalavidhānaṁ bhāṣiṣye | tāvadetāṁ bahirgatvā rakṣaya ||

evamuktastu mahākrodharājā ājñāṁ pratīkṣya mahāvikṛtarūpī niryayuḥ sarvasattvān rakṣaṇāya śāsanāya samantāt parṣanmaṇḍalaṁ yamāntakaḥ krodharājā anekakrodhaśatasahasraparivārito samantāttaṁ caturdikṣu ityūrdhvamadhastiryag ghoraṁ ca nādaṁ pramuñcamānaḥ sthito'bhūt ||

atha te sarvāḥ saumyāḥ sumanaskāḥ saṁvṛttāḥ ājñāṁ nollaṅghayanti | evaṁ ca śabdaṁ śṛṇvanti – yo hyetaṁ samayamatikramet, sa tavāsya sphuṭo mūrdhnā ajakasyeva mañjarīti | bodhisattvādhiṣṭhānaṁ ca tat ||

atha mañjuśrīḥ kumārabhūtaḥ svamantracaryārthadharmapadaṁ bhāṣate sma | ekena dharmeṇa samanvāgatasya bodhisattvasya mahāsattvasya mantrāḥ siddhiṁ gaccheyuḥ | katamainekena ? yaduta sarvadharmāṇāṁ niḥprapañcākārataḥ samanupaśyatā | dvābhyāṁ dharmābhyāṁ pratiṣṭhitasya bodhisattvasya mantrāḥ siddhiṁ gaccheyuḥ | katamābhyāṁ dvābhyāṁ, bodhicittāparityāgitā sarvasattvasamatā ca | trayābhyāṁ dharmābhyāṁ svamantracaryārthanirdeśapāripūriṁ gacchanti| katamābhyāṁ trayābhyāṁ, sarvasattvāparityāgitā bodhisattvaśīlasaṁvarārakṣaṇatayā svamantrāparityāgitā ca | caturbhiḥ dharmaiḥ samanvāgatasya prathamacittotpādikasya bodhisattvasya mantrāṁ siddhiṁ gaccheyuḥ | katamaiścaturbhiḥ, svamantrāparityāgitā paramantrānupacchedanatā sarvasattvamaitryopasaṁharaṇatā mahākaruṇābhāvitacetanatā ca | imaiścaturbhiḥ dharmaiḥ samanvāgatasya prathamacittotpādakasya bodhisattvasya mantrāḥ siddhiṁ gaccheyuḥ | yaṁdharmāṁ bodhisattvasya piṭakasamavaśaraṇatā mantracaryābhinirhāraṁ bodhipūriṁ gaccheyuḥ | katame pañca | viviktadeśasevanatā, parasattvādveṣaṇatā, laukikamantrānirīkṣaṇatā, śīlaśrutacāritrasthāpanatā ca | ime pañca dharmāḥ mantracaryārthapāripūriṁ gaccheyuḥ | ṣaṭ dharmā mantracaryārthapāripūriṁ gaccheyuḥ | katame ṣaṭ | triratnaprasādānupacchedanatā, bodhisattvaprasādānupacchedanatā, laukikalokottaramantrānindanatā, niḥprapañcadharmadhātudambha natā, gambhīrapadārthamahāyānasūtrānta apratikṣepaṇatā, akhinnamānasatā, mantracaryāparyeṣṭiḥ kuśalapakṣe aparihānatā | ime ṣaṭ dharmā vidyācaryāmantrasiddhiṁ samavaśaraṇatāṁ gacchanti | sapta dharmā vidyāsādhanakālaupayikamantracaryānupraveśanatāṁ gacchanti | katame sapta | gambhīranayaḥ, prajñāpāramitā bhāvanā paṭhanadeśanasvādhyāyanalikhanabodhisattvacaryāvimuktiḥ kāladeśaniyamajapahomamaunatapaavilambitagatimatismṛtiprajñādhṛti adhivāsavataḥ bodhisattvasambhāramahāyānadharmanayasampraveśanataḥ svamantramantrākarṣaṇarakṣaṇasādhanakriyākauśalataḥ mahākaruṇā mahāmaitrī mahopekṣā mahāmuditā pāramitābhāvavataḥ niḥprapañcasattvadhātudharmadhātutathatāsamavasaraṇataḥ dvayākārasarvajñajñānaparigaveṣaṇataḥ sarvasattvāparityāgaḥ hīnayānāspṛhaṇataśca | ime sapta dharmā vidyāvidyāmantrasiddhiṁ pāripūratāṁ gacchanti | katame adṛṣṭadṛṣṭādṛṣṭaphalaśraddhā kautukajiṁjñāsata apicikitsā aṣṭadharmāvidyāmantracaryārthasiddhiṁ samavasaraṇatāṁ gacchanti | bodhisattvaprasādasaphalaśuddhivikurvaṇataḥ aviparītamantragrahaṇagurugauravataḥ buddhabodhisattvamantratantra ācāryopadeśagrahaṇa avisaṁvādanasarvasvaparityāgataḥ siddhakṣetrasthānāsthānasvapnadarśanakauśalaprakāśanataḥ vigatamātsaryamalamakhilastyānamiddhavīryārambhasatatabuddhabodhisattvātmānaniryātanataḥ saṁkṣepataḥ atṛptakuśalamūlamahāsannāhaprannaddhaḥ sarvavighnān prahartukāmaḥ bodhimaṇḍakramaṇamahābhogapratikāṁkṣaṇamaheśākhyayātmabhāvataḥ maheśākhyapudgalasamavadhānāvirahitakalyāṇamitramañjuśrīkumārabhūtabodhisattvasamavadhānataśca | ime aṣṭa dharmā mantracaryārthasiddhiṁ samavaśaraṇatāṁ ca gacchanti | saṁkṣepataḥ mārṣā avirahitabodhicittasya ratnatrayāvimuktasya paramaduḥśīlasyāpi akhinnamānamānasaḥ satatābhiyuktasya madīyamantrapaṭalavisara anantādbhutabodhisattvacaryāniṣyanditamānasodgataṁ sidhyateti | nānyathā ca gantavyam | avikalpamānaso bhūtvā jijñāsanahetorapi sādhanīyamiti ||

atha sā sarvāvatī parṣat sabuddhabodhisattvapratyekabuddhāryaśrāvakādhiṣṭhitā evaṁ vācamudīrayantaḥ, sādhu sādhu bho jinaputra ! vicitramantracaryārthakriyādharmanayapraveśānuvartinī dharmadeśanāsudeśitā sarvasattvānāmarthāya aho kumārabhūta ! mañjuśrīḥ ! vicitradharmadeśanānuvartinī mantracaryānukūlā subhāṣitā | yo hi kaścit mahārājñaḥ imaṁ sannipātaparivartaṁ vācayiṣyati, dhārayiṣyati, manasi kariṣyati, saṅgrāme vāgrataḥ hastimāropya sthāpayiṣyati, vividhairvā puṣpadhūpagandhavilepanaiḥ pūjayiṣyati, pratyarthikānāṁ pratyamitrāṇāṁ vaśamānayiṣyāmaḥ | parabalasenābhaṅgaṁ kariṣyāmaḥ | pustakalikhitaṁ vā kṛtvā svagṛhe sthāpayiṣyati, tasya kulaputrasya vā kuladuhiturvā mahārājñasya vā mahārājñīya vā bhikṣurvā bhikṣaṇyā vā, upāsikasya vā upāsikāyā vā, mahārakṣāṁ mahābhogatāṁ, dīrghāyuṣmatāṁ, āyurārogyatāṁ, satatabhogābhivardhanatāṁ, kariṣyāmīti ||

evamuktastu sā sarvāvatī parṣat tūṣṇīmabhūt ||

mahāyānamantracaryānirdeśyamahākalpāt mañjuśrīkumārabhūtabodhisattvavikurvaṇapaṭalavisarāt mūlakalpāt prathamaḥ sannipātaparivartaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4597

Links:
[1] http://dsbc.uwest.edu/node/4652