Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 18 aputra-jātakam

18 aputra-jātakam

Parallel Devanagari Version: 
१८ अपुत्र-जातकम् [1]

18. aputra-jātakam

śīlapraśamapratipakṣasaṁbādhaṁ gārhasthyamityevamātmakāmā na rocayante| tadyathānuśrūyate-

bodhisattvaḥ kila kasmiṁścidibhyakule ślāghanīyavṛttacāritrasaṁpanne prārthanīyasaṁbandhe kulodbhavānāṁ nipānabhūte śramaṇabrāhmaṇānāṁ kośakoṣṭhāgāranirviśeṣe mitrasvajanānāmabhigamanīye kṛpaṇavanīpakānāmupajīvye śilpijanasyāspadabhūte lakṣmyā dattānugrahasatkāre rājño lokābhisaṁmate janma pratilebhe| sa kālānāmatyayenābhivṛddhaḥ kṛtaśramo lokābhimateṣu vidyāsthāneṣvaparokṣabuddhirvividhavikalpāśrayāsu kalāsu jananayanakāntena ca vapuṣā dharmāvirodhinyā ca lokajñatayā svajana iva lokasya hṛdayeṣu paryavartata|

na hi svajana ityeva svajano bahu manyate|

jano vā jana ityeva svajanād dṛśyate'nyathā||1||

guṇadoṣābhimarśāttu bahumānāvamānayoḥ|

vrajatyāspadatāṁ lokaḥ svajanasya janasya vā||2||

kṛtapravrajyāparicayatvāttu tasya mahāsattvasya

paryeṣṭiduḥkhānugatāṁ viditvā gṛhasthatāṁ dharmavirodhinīṁ ca|

sukhodayatvaṁ ca tapovanānāṁ na gehasaukhyeṣu manaḥ sasañje||3||

sa mātāpitroḥ kālakriyayā saṁvignahṛdayastamanekaśatasahasrasaṁkhyaṁ gṛhavibhavasāraṁ mitrasvajanakṛpaṇaśramaṇabrāhmaṇebhyo yathārhamatisṛjya pravavrāja| so'nupūrveṇa grāmanagaranigamarāṣṭrarājadhānīṣvanuvicarannanyatamanagaramupaśritya kasmiṁścidvanaprasthe nivasati sma| sa dhyānaguṇābhyāsāt sātmībhūtenākṛtakenendriyaprasādena śrutihṛdayāhlādinā ca vidvattāsūcakenānutsiktena vigatalābhāśākārpaṇyadainyena vinayaujasvinā yathārhamadhuropacārasauṣṭhavena dharmādharmavibhāganipuṇena ca vacasā pravrajitācāraśībharayā (ca) sajjaneṣṭayā ceṣṭayā tatrābhilakṣito babhūva| kautūhalinā ca janena samupalabdhakulapravrajyākramaḥ suṣṭhutaraṁ lokasaṁmatastatrābhūt|

ādeyataratāṁ yānti kularūpaguṇād guṇāḥ|

āśrayātiśayeneva candrasya kiraṇāṅkarāḥ||4||

athāsya tatrābhigamanamupalabhya pitṛvayasyaḥ samabhigamya cainaṁ guṇabahumānāt kuśalaparipraśnapūrvakaṁ cāsmai nivedyātmānaṁ pitṛvayasyatāṁ ca saṁkathāprastāvāgatamenaṁ snehāduvāca-cāpalamiva khalvidamanuvartitaṁ bhadantenānapekṣya kulavaṁśamasmin vayasi pravrajatā|

ārādhyate satpratipattimadbhirdharmo yadāyaṁ bhavane vane vā|

śrīmanti hitvā bhavanānyatastvaṁ kasmādaraṇyeṣu matiṁ karoṣi||5||

paraprasādārjitabhaikṣavṛttiragaṇyamānaḥ khalavajjanena|

kucelabhṛdbandhusuhṛdvihīno vanāntabhūmāvapaviddhakāyaḥ||6||

mūrtaṁ daridratvamivopaguhya kathaṁ nu śokasya vaśaṁ prayāsi|

imāmavasthāṁ hi tavekṣamāṇā dviṣo'pi bāṣpāpihitekṣaṇāḥ syuḥ||7||

tadehi pitryaṁ bhavanaṁ tavedaṁ śrutārthasāraṁ bhavatāpi nūnam|

saṁpādayethā nivasaṁstvamatra dharmaṁ ca satputramanorathaṁ ca||8||

lokapravādaḥ khalvapi caiṣaḥ-

parakarmakarasyāpi sve nipānasukhā gṛhāḥ|

kiṁ punaḥ sukhasaṁprāptāḥ samṛddhijvalitaśriyaḥ||9||

atha bodhisattvaḥ pravivekasukhāmṛtarasaparibhāvitamatistatpravaṇahṛdayaḥ samupalabdhaviśeṣo gṛhavanavāsayoḥ kāmopabhoganimantraṇāyāṁ tṛpta iva bhojanakathāyāmasukhāyamāna uvāca-

idaṁ snehodgatatvātte kāmamalpātyayaṁ vacaḥ|

sukhasaṁjñāṁ tu mā kārṣīḥ kadācidgṛhacārake||10||

gārhasthyaṁ mahadasvāsthyaṁ sadhanasyādhanasya vā|

ekasya rakṣaṇāyāsāditarasyārjanaśramāt||11||

yatra nāma sukhaṁ naiva sadhanasyādhanasya vā|

tatrābhiratisaṁmohaḥ pāpasyaiva phalodayaḥ||12||

yadapi ceṣṭaṁ gṛhasthenāpi śakyamayamārādhayituṁ dharma iti kāmamevametat| atiduṣkaraṁ tu me pratibhāti dharmapratipakṣasaṁbādhatvācchramabāhulyācca gṛhasya| paśyatu bhavān|

gṛhā nānīhamānasya na caivāvadato mṛṣā|

na cānikṣiptadaṇḍasya pareṣāmanikurvataḥ||13||

tadayaṁ gṛhasukhāvabaddhahṛdayastatsādhanodyatamatirjanaḥ|

yadi dharmamupaiti nāsti gehamatha gehābhimukhaḥ kuto'sya dharmaḥ|

praśamaikaraso hi dharmamārgo gṛhasiddhiśca parākramakrameṇa||14||

iti dharmavirodhadūṣitatvād gṛhavāsaṁ ka ivātmavān bhajeta|

paribhūya sukhāśayā hi dharmaṁ niyamo nāsti sukhodayaprasiddhau||15||

niyataṁ ca yaśaḥparābhavaḥ syādanutāpo manasaśca durgatiśca|

iti dharmavirodhinaṁ bhajante na sukhopāyamapāyavannayajñāḥ||16||

api ca, sukho gṛhavāsa iti śraddhāgamyamidaṁ me pratibhāti|

niyatārjanarakṣaṇādiduḥkhe vadhabandhavyasanaikalakṣyabhūte|

nṛpaterapi yatra nāsti tṛptirvibhavaistoyanidherivāmbuvarṣaiḥ||17||

sukhamatra kutaḥ kathaṁ kadā vā parikalpapraṇayaṁ na cedupaiti|

viṣayopaniveśane'pi mohād vraṇakaṇḍūyanavatsukhābhimānaḥ||18||

bāhulyena ca khalu bravīmi-

prāyaḥ samṛddhyā madameti gehe mānaṁ kulenāpi balena darpam|

duḥkhena roṣaṁ vyasanena dainyaṁ tasminkadā syātpraśamāvakāśaḥ||19||

ataśca khalvahamatrabhavantamanunayāmi-

madamānamohabhujagopalayaṁ praśamābhirāmasukhavipralayam|

ka ivāśrayedabhimukhaṁ vilayaṁ bahutīvraduḥkhanilayaṁ nilayam||20||

saṁtuṣṭajanagehe tu praviviktasukhe vane|

prasīdati yathā cetastridive'pi tathā kutaḥ||21||

paraprasādārjitavṛttirapyato rame vanānteṣu kucelasaṁvṛtaḥ|

adharmamiśraṁ tu sukhaṁ na kāmaye viṣeṇa saṁpṛktamivānnamātmavān||22||

ityavagamitamatiḥ sa tena pitṛvayasyo hṛdayagrāhakeṇa vacasā bahumānameva tasminmahāsattve satkāraprayogaviśeṣeṇa pravedayāmāsa|

tadevaṁ śīlapraśamapratipakṣasaṁbādhaṁ gārhasthyamityevamātmakāmāḥ parityajantīti| labdhāsvādāḥ praviveke, na kāmeṣvāvartanta iti pravivekaguṇakathāyāmapyupaneyam|

ityaputra-jātakamaṣṭādaśam|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5242

Links:
[1] http://dsbc.uwest.edu/node/5276