Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > vāgvāṇīstotram

vāgvāṇīstotram

Bibliography
Title: 
Bauddha Stotra Samgrah [1]
Editor: 
Pandey, Janardan Shastri
Publisher: 
Motilal Banarsidass
Place of Publication: 
Varanasi
Year: 
1994

vāgvāṇīstotram

Parallel Devanagari Version: 
वाग्वाणीस्तोत्रम् [2]

vāgvāṇīstotram

sarasvatīṁ namasyāmi cetanāṁ hṛdi saṁsthitām |

kaṇṭhasthāṁ padmayoniṁ ca hrīṁkārasupriyāṁ sadā || 1 ||

matidāṁ varadāṁ caiva sarvakāmapradāyinīm |

keśavasya priyāṁ devīṁ vīṇāhastāṁ varapradām || 2 ||

aiṁ hrīṁ mantrapriyāṁ caiva kumatidhvaṁsakāriṇīm |

svaprakāśāṁ nirālambāmajñānatimirāpahām || 3 ||

mokṣapradāṁ sunityāṁ suvaradāṁ śodhanapriyām |

ādityamaṇḍale līnāṁ praṇamāmi jinapriyām || 4 ||

jñānākārāṁ jagaddīpāṁ bhaktapāśavināśinīm |

iti samyak stutā devī vāgīśena mahātmanā || 5 ||

ātmānaṁ darśayāmāsa śaradindusamaprabhā |

sarasvatyuvāca

varaṁ vṛṇīṣva bhadanta yatte manasi vartate || 6 ||

bṛhaspatiruvāca

prasannā yadi me devī divyaṁ jñānaṁ pradīyatām |

sarasvatyuvāca

stotreṇānena ye bhaktyā māṁ stuvanti sadā narāḥ || 7 ||

labhante paramaṁ jñānaṁ mama tulyaparākramam |

kavitvaṁ matprasādena tathā ca vipulaṁ yaśaḥ || 8 ||

trisandhyaṁ prayato bhūtvā yaḥ stotraṁ paṭhate naraḥ |

tasya kaṇṭhe sadā vāsaṁ kariṣyāmi na saṁśayaḥ || 9 ||

om aiṁ vāgvādini mama jihvāyāṁ eeṁ hrīṁ mantrasarasvati svāhā |

bṛhaspatikṛtaṁ śrīvāgvāṇīstotraṁ samāptam |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • śāstrapiṭaka
  • stotra
  • bhagavatī

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6306

Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3919