The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
lakṣmaṇānuvyañjanapaṭalam
tatra tathāgatavihāramārabhya tāthāgatīñca niṣṭhāgamanabhūmiṁ bhagavatāṁ catvāriṁśaduttaramāveṇikaṁ buddhadharmaśataṁ bhavati| dvātriṁśanmahāpuruṣalakṣaṇāni aśītyunuvyañjanāni catasraḥ sarvākārāḥ pariśuddhayaḥ daśa tathāgatabalāni catvāri vaiśāradyāni trīṇi smṛtyupasthānāni trīṇyarakṣāṇi mahāṁkaruṇā'sammoṣadharmatā vāsanā-samuddhātaḥ sarvākāra-varajñānañca|
dvātriṁśanmahāpuruṣalakṣaṇāni katamāni| supratiṣṭhitapādo mahāpuruṣaḥ samamākramati mahīm| idaṁ mahāpuruṣasya mahāpuruṣalakṣaṇam| adhasthātpādatalayoścakre jāte sahasrāre sanābhike sanemike sarvākāraparipūrṇe| dīrghāṅgulimaṁhāpuruṣaḥ| āyatapādapārṣṇiḥ| mṛdutaruṇapāṇipādaḥ| jālapāṇipādaḥ| ucchaṅgacaraṇaḥ| eṇeyajaṅghaḥ| anavanatakāyaḥ| kośagatavastiguhyaḥ| nyogradhaparimaṇḍalaḥ| vyāmaprabhaḥ| ūrdhvāṅgaromā| ekaikaromā| ekaikamasya romakūpe jātaṁ nīlaṁ kuṇḍalakajātaṁ pradakṣiṇāvartam| kāñcanasannibhatvak| ślakṣṇavatk| ślakṣṇatvāt tvace rajo malasya kāye nāvatiṣṭhate| saptotsadakāyaḥ| saptāsyotsadāḥ| kāye jātāḥ-dvau hastayordvau pādayordvāvasaṁyoreko grīvāyām| siṁhapūrvārdhakāyaḥ| susaṁvṛttaskandhaḥ| citāntarāṁśaḥ| bahadṛjugātraḥ| catvāriṁśatsamadantaḥ| aviraladantaḥ| suśukladantaḥ| siṁhahanuḥ| prabhūta-tanujihvaḥ| prabhūtatvāj jihvāyāḥ mukhājjihavāṁ nirṇāmya sarvamukhamaṇḍalamavacchādayati yāvantakaṁ kleśaparyantam| rasarasāgraprāptaḥ| brahmasvaraḥ| kalaviṅka-manojñabhāṇī| dundubhisvaranirghoṣaḥ| abhinīlanetraḥ| gopakṣmā| uṣṇīṣaśīrṣā| ūrṇā cāsya bhrūvormadhye jātā śvetā śaṁkhanibhā pradakṣiṇāvartā| idaṁ mahāpuruṣasya mahāpuruṣalakṣaṇam|
aśītiranuvyañjanāni katamāni| hastapādayorviśatiraṅgulyaḥ saparvāṇaḥ sanakhāḥ| viṁśatiranuvyañjanāni| hastapādayorevāṣṭau talāni| dvayorhastayoścatvāri dvayoḥ pādayoścatvāryaṣṭāvanuvyañjanāni| ṣaḍvidho gulphajānūrusaṁghātaḥ| ṣaḍanuvyañjanāni| ṣaḍvidho bāha-saṁghātaḥ ṣaḍanuvyañjanāni| jaghanam| sīvanī ca| vṛṣṇe'nuvyañjanadvayaṁ| upastham| dve sphicau anuvyañjanadvayam| trikam| udaram| nābhiḥ| dve pārśve dve kakṣe dvau stanauabhisamasya ṣaḍanuvyañjane bhavanti| uraḥ hṛdayaṁ grīvā pṛṣṭham| ityetyāni adhaḥ kāyagatāni grīvāyāma ūrdhvaṁ sthāpayitvā ṣaṣṭiranuvyañjanāni bhavati| dve dantamāle dve anuvyañjane| tālukam| dvau saparivārau coṣṭau anuvyañjanadvayam| suparipūrṇaṁ kapolam| dve gaṇḍe paripūrṇe susaṁskṛte anuvyañjanadvyam| dvau akṣiparivārāvanuvyañjanadvayam| dve bhruvāvanuvyañjanadvayam| dve nāsikāvile anuvyañjanadvayam| lalāṭam| dve śaṅkhe dvau ca karṇāvanuvyañjana-catuṣṭam| sakeśañca śiro'nuvyañjanam| ityetāni grīvāyāḥ ūrdhvaṁ kāye viṁśatiranuvyañjanāni bhavanti| pūrvakāni ca ṣaṣṭiḥ paścimakāni ca viṁśatirekadhyamabhisaṁkṣipya aśītiranuvyañjanāni bhavanti| ityetāni lakṣaṇānuvyañjanāni [bhadrāṇi] śuddhāśayabhūmipraviṣṭo bodhisattvo vipākataḥ pratilabhate| tatastūrdhvameṣāṁ śuddhiruttarottarā yāvadbodhimaṇḍaniṣadanād veditavyā| pariśiṣṭānāveṇikān sarvākāra-pariśuddhādīn suviśuddhān paripūrṇān pratilabhate| hīnaistu taiḥ pūrvamapi bodhisattvabhūtaḥ samanvāgato bhavati śuddhādhyāśayabhūmimupādāya| sarvaścāviśeṣeṇa bodhisambhāraḥ sarveṣāṁ lakṣaṇānuvyañjanānāṁ nirvartako bhavati|
sa punarbodhisambhāro dvividhaḥ| bodherdūraścāsannaśca| tatra dūraḥ| yaḥ pratilabdheṣu vipākato lakṣaṇānuvyañjaneṣu| āsannaḥ| yaḥ pratilabdheṣu tatprathamato vipākato lakṣaṇānuvyañjaneṣu| tato vā uttarottaraviśuddhiviśeṣagateṣu|
vicitrakarmābhisaṁskāraphalāni tvetāni lakṣaṇānuvyañjanāni bhagavatā [arthi-] vineyavaśena nirdeśitāni| tatkasya hetoḥ| sattvā vicitre pāpakarmasamudācāre'bhiratāḥ| apyeva te tasya pāpakasya karmaṇo vipakṣabhūtasya vicitrasya yatprātipakṣikaṁ vicitraṁ kuśalaṁ lakṣaṇānuvyañjananirvartakaṁ karma tasyedaṁ vicitraphalānuśaṁsaṁ śrutvā tasya mahataḥ phalānuśaṁsasya spṛhyamānarūpāratasmācca pāpādvirameyuḥ| tacca kuśalaṁ samādāya varteranniti| yathoktaṁ lakṣaṇasūtre| śīlavratakṣāntityāgeṣu pratiṣṭhitatvātsupratiṣṭhitapādatvaṁ pratilabhate| mātāpitrorupasthānena vicitreṇa vicitrayā ca sattvopadravārakṣayā āgamana-gamanādiparispandamupādāya cakrāṅkapādatāṁ pratilabhate| paravihiṁsāmadattādānañca prahāya gurūṇāṁ cābhivādanavandana-pratyutthānāñjali-sāmīcī-karma kṛtvā pareṣāṁ manastuṣṭipriyabhogāhrasvīkaraṇān nihatamānatvācca dīrghāṅgulitvaṁ mahāpuruṣalakṣaṇaṁ pratilabhate| yaiśca tribhiḥ karmabhiretāni trīṇi mahāpuruṣalakṣaṇāni nirdiṣṭāni taireva sarvaiḥ samastairāyatapādapārṣṇitvaṁ pratilabhate| tatra trayāṇāmapi lakṣaṇānāṁ saṁniśrayatvāt caturbhiḥ saṁgrahavastubhirgurūn saṁgṛhya jālapāṇipādatāṁ pratilabhate| gurūṇāmeva cābhyaṅgodvartana-snānācchādanāni dattvā mṛdutaruṇapāṇipādatāṁ pratilabhate| kuśaladharmāsaṁtuṣṭyā uttarottarān kuśalāndharmānvardha yitvā ucchaṅgacaraṇatāṁ pratilabhate| yathāvaddharmānudgṛhya paryavāpya pareṣāṁ ca deśayitvā dautyañca samyak pareṣāṁ kṛtvā aiṇeyajaṅghatāṁ pratilabhate| anupūrveṇa dharmasamādānena netrīvartamānatvātpāpakaṁ kāyavāṅgamanaḥkarma saṁyamayya| tatrānavanataḥ glāneṣu ca glānopasthānaṁ kṛtvā bhaiṣajyañca dattvā vyādhyanavanatocchrayaṇān mātrāśī ca kāmeṣvanavanataḥ anavanatakāyatāṁ pratilabhate| parairnirvāsitān sattvān dharmeṇa samena saṁhṛtya hrīmānapatrāpī vastrapradaśca koṣagatavastiguhyatāṁ pratilabhate| kāyavāṅmanobhiḥ saṁvṛtātmā pratigraha-bhojane ca mātrajñaḥ glāneṣu bhaiṣajyapradaḥ viṣame karmaṇi pratigraha-paribhogavaiṣamye cāpravṛttatvāt [dhātuvaiṣamyānu] lomanācca nyagrodhaparimaṇḍalatvaṁ pratilabhate| yenaiva ca karmaṇā utsaṅgacaraṇatāṁ pratilabhate tenaivordhvaṅgaromatām| svayaṁ kuśalamīmāṁsakaḥ paṇḍitavijña-sevī sūkṣmārthacintakaḥ gurūṇāṁ sthānaśodhakaḥ utsādakaḥ snāpakaśca ekavihāritvādekamitra-saṁśrayatvātsūkṣmārthapraveśāt tṛṇaparṇādyāvilāpakarṣaṇādāgantukamalāpakarṣaṇācca ekaikaromatāṁ pratilabhate| manojñaprītikarabhojanapānayānavastrālaṅkārādi-kāyapariṣkāraṁ dattvā akrodhanaḥ kāñcanasannibhatvacatāṁ vyāmaprabhatāñca pratilabhate|
yenaiva ca karmaṇā ekaikaromatoktā tenaiva sūkṣmaślakṣṇatvacatā veditavyā| prabhūtenotsadena viśadenānnapānena mahājanakāyaṁ saṁtarpayitvā saptotsadakāyatāṁ pratilabhate| sattvānāmutpannotpanneṣu dharmeṣu karaṇīyeṣu prāmukhyenāvasthitaḥ| nāhaṁ mānī na ca niṣṭhuraḥ| ahitāñca sattvānā nivārayitā tāḍitā hitāhite ca sanniyojayitā siṁhapūrvārdhakāyatāṁ pratilabhate siṁhavatsattvārtheṣu parākramaśīlatvāt| anenaiva ca karmaṇā susaṁvṛttaskandhatā citāntarāṁśatā ca veditavyā| yenaiva ca karmaṇā dīrghāṅgulitvaṁ pratilabhate tenaiva bṛhadṛjugātratāṁ pratilabhate| mitrabhedakarīṁ piśunāṁ vācaṁ prahāya bhinnānāñca sattvānāṁ sāmagrīṁ kṛtvā catvāriṁśad dantatāṁ samāviraladantatāñca pratilabhate| kāmāvacarīṁ maitrīṁ bhāvayitvā dharmārthacintakaḥ suśukladantatāṁ pratilabhate| arthimyaḥ sattvebhyo yathābhipretaṁ dhanaṁ samyagvisṛjya siṁhahanutāṁ pratilabhate| svasutavat-sattvānsaṁrakṣya śrāddhaścānukampakaśca bhaiṣajyapradaśca [prasannaśca] rasarasāgratāṁ pratilabhate dharmarasānupradānāddharmarasāsvādanāt pranaṣṭarasaviśodhanācca| pañca śikṣāpadāni prāṇātipātaviratyādīni svayañca samādāya saṁrakṣya parāṁśca teṣveva samādāpayitvā karuṇācittatāmupādāya mahatī dharmasamādāne pratipannatvāduṣṇīṣaśiraskatāñca prabhūta-tanujihvatāṁ ca pratilabhate| satyavāditayā priyavāditayā kāladharmavāditayā ca brahmasvaratāṁ pratilabhate| kṛtsnaṁ jaganmaitreṇa cetasā'nukampya mātṛvatpitṛvadabhinīlanetratāṁ gopakṣmanetratāñca pratilabhate| guṇavatāṁ tu bhūtasya varṇasya hartāṁ varṇavādī bhruvormadhye ūrṇāṁ pratilabhate śvetāṁ śaṁkhanibhāṁ pradakṣiṇāvartām| sarveṣu ca dvātriṁśatsu mahāpuruṣalakṣaṇeṣvaviśeṣeṇa śīlaṁ kāraṇaṁ pratilambhāya veditavyam| tatkasya hetoḥ| na hi śīlavipanno bodhisattvo manuṣyatvameva tāvadāsādayet kutaḥ punarmahāpuruṣalakṣaṇam| tatroṣṇīṣaśiraskatā anava lokitamūrdhatā caikaṁ mahāpuruṣakṣaṇaṁ veditavye tadvyatirekeṇānupalambhāt| idaṁ tāvadvistareṇa lakṣaṇābhinivṛttyānurūpyeṇa vicitrakarmavyavasthānam|
samāsataḥ punaścaturākārayā pakṣadvayagatayā sukṛtakarmāntatayā sarvalakṣaṇābhinirvṛttirveditavyā| tatra niyatakāritayā supratiṣṭhitapādayā nirvartate| nipuṇakāritayā cakracaraṇatā ucchaṅgacaraṇatā jālapāṇipādatā sūkṣmatvacatā citāntarāṁśatā susaṁvṛttaskandhatā vṛhadṛjugātratā prabhūtatanujihvatā ca nirvartate| nityakāritayā dīrghāṅga litvaṁ āyatapādapārṣṇitā anavanatakāyatā nyagrodhaparimaṇḍalatā aviraladantatā ca nirvartate| anavadyakāritayā pariśiṣṭānāṁ lakṣaṇānāmabhinirvṛttiḥ| tatra sattveṣvavyābādhyaprayogānmṛdutaruṇapāṇipādatā ślakṣṇa-sūkṣma-tvacatā ca nirvartate| kramaprayogācca kālaprayogācca kuśale aiṇeyajaṅghatā nirvartate| prāmodyaprītiprabhāsvareṇa cittena kuśalasamācārād vyāma-prabhatā ca kāñcanasannibhatvacatā śukladantatā ūrṇā ca śvetā nirvartate| kīrtiśabdaśloke'sanniśrayāt praticchanna-kalyāṇatvācca kośagatavastiguhyatā nirvartate| bodhāya kuśalamūlapariṇamanādūrdhvāṅga-romatā catvāriṁśatsamadantatā rasarasāgratā uṣṇīṣaśiraskatā ca nirvartate| kuśale atṛptālīnaprayogāt siṁhapūrvārdhakāyatā siṁhahanutā ca nirvartaṁte| sattveṣu hitacittatayā samadarśanāt samadantatā abhinīlanetratā gopakṣmamā ca nirvartate| hīnenāsantuṣṭiprayogācca brahmasvaratā ca nirvartaṁte| evamanayā caturākārayā sukṛtakarmāntatayā bodhisattvānāmeṣāṁ dvātriṁśatāṁ-mahāpuruṣa lakṣaṇānāṁ pratilambho viśuddhiśca bhavati|
tatra gotrabhūmau bodhisattvānāmetallakṣaṇabījamātre'vasthānaṁ veditavyam| adhimukticaryābhūmau prāptyupāye vṛttireṣāṁ veditavyā| adhyāśayaśuddhi bhūmau prāptireṣāṁ veditavyā| tadanyāsu taduttarottarāsu bodhisattvabhūmiṣu viśuddhireṣāṁ veditavyā tāthāgatyāṁ niṣṭhāgamanabhūmau suviśuddhataiṣāṁ niruttaratā ca veditavyā| tatra rūpitvādeṣāṁ lakṣaṇānāṁ hīnamadhyottamaiśca sattvaiḥ sūpalakṣyatvāt satsu sarveṣveva buddhadharmeṣu mahāpuruṣalakṣaṇeṣvetānyeva mahāpuruṣalakṣaṇāni vyavasthāpitāni| etānyeva ca dvātriṁśanmahāpuruṣalakṣaṇānyāśrayabhāvena dhārayantyānurūpyācca śobhayante tasmādanuvyañjanānītyucyante|
tatra samāsataḥ sarvasattveṣu puṇyasadṛśena puṇyaskandhena tathāgatasyaikaiko romakūpo nirvartate| yāvatsarvaromakūpapraviṣṭaḥ puṇyaskandhaḥ| iyatā puṇyaskandhenaikaikamanuvyañjanagati nirvartate| yāvatsarvānuvyañjanapraviṣṭaḥ puṇyaskandhaḥ| tataḥ śataguṇena puṇyaskandhena tathāgatasyaikaṁ lakṣaṇaṁ nirvartate| yāvatsarvalakṣaṇapraviṣṭaḥ puṇyaskandhaḥ sthāpayitvā ūrṇāmuṣṇīṣañca| tataḥ sahasraguṇena puṇyaskandhenorṇā nirvartate|yāvānūrṇā-praviṣṭaḥ puṇyaskandhaḥ tataḥ śatasahasraguṇena puṇyaskandhena uṣṇīṣaśiraskatā anavalokitamūrdhatā ca nirvartate| yāvānuṣṇīṣapraviṣṭaḥ puṇyaskandhaḥ| tataḥ koṭīśatasahasraguṇena puṇyaskandhena tathāgatasya lakṣaṇānuvyañjanāsaṁgṛhīto'nyo dharmaśaṁkhyo nāma nirvartate| yena tathāgata ākāṁkṣamāṇaḥ anantāparyantān lokadhātūn svareṇa vijñāpayati| evamaprameyaḥ puṇyasambhāra-samudāgatastathāgataḥ| tathāgatānāmacintyo niruttaraḥ sarvākārasampattiparigṛhīta ātmabhāvo nirvartate|
teṣāṁ punarlakṣaṇānuvyañjananirvartakānāṁ kuśalānāṁ karmaṇāṁ samāsatastribhiḥ kāraṇeprameyatā veditavyā| kalpāsaṁkhyeyatayā'bhyāsasamudāgamāt kālāprameyatayāaprameyasattvahitasukhāśayādhipateyatvādāśayā'prameyatayā aprameyakuśalakarmavaicitryākārāprameyatayā ca| tasmādaprameyapuṇyasambhārasamudāgatastathāgatānāṁ lakṣaṇānuvyañjanādaya ityucyate|
iti bodhisattvabhūmāvādhāre niṣṭhe yogasthāne pañcamaṁ lakṣaṇānuvyañjanapaṭalam|
Links:
[1] http://dsbc.uwest.edu/node/5067