Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > śītaprabha iti 26

śītaprabha iti 26

Parallel Devanagari Version: 
शीतप्रभ इति २६ [1]

śītaprabha iti 26|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātraidhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahogābhyarcito buddho bhagavān jñāto puṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme|| śrāvastyāmanyatamo gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ|| tasyaitadabhavat| ime bhogā jalacandrasvabhāvā gajakarṇasadṛśā anityā adhruvā anāśvāsikā vipariṇāmadharmāṇaḥ pañcabhirugradaṇḍaiḥ sādhāraṇāḥ| yannvahamasārebhyo bhogrebhyaḥ sāramādadyāmiti|| tena grīṣmakāle vartamāne bhagavānsaśrāvakasaṅgho bhaktenopanimantritaḥ| gṛhaṁ cāpagatapāṣāṇaśarkarakaṭhallaṁ vyavasthāpitaṁ candanavāripariṣiktaṁ vicitragandhaghaṭikāsurabhidhūpadhūpitaṁ nānāpuṣpābhikīrṇaṁ puṣpāsanāni prajñaptāni| tataḥ śītarasāni pānakāni bhakṣyabhojyāni ca sajjīkṛtya bhagavato dūtena kālamārocayati| samayo bhadatta sajjaṁ bhaktaṁ yasyedānīṁ bhagavānkālaṁ manyata iti|| tato bhagavānpūrvāhne nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṅghapuraskṛto yena tasya gṛhapaterniveśanaṁ tenopasaṁkrāttaḥ| upasakramya purastādbhikṣusaṅghasya prajñapta evāsane niṣaṇaḥ| atha sa gṛhapatiḥ sukhopaniṣaṇaṁ buddhapramukhaṁ bhikṣusaṅghaṁ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṁ saṁtarpayati saṁpravārayati | anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṁ saṁtarpya pravārya bhagavattaṁ viditvā dhautahastamapanītapātraṁ nīcatarāsanaṁ gṛhītvā bhagavataḥ purastānniṣaṇo dharmaśravaṇāya| atha bhagavāṁstaṁ gṛhapatiṁ dharmyayā kathayā saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati| anekaparyāyeṇa dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya tūṣṇīṁbhūtaḥ|| atha sa gṛhapatirlabdhaprasādaḥ pādayornipatya cetanāṁ puṣṇāti||

tato bhagavatā smitaṁ vidarśitam| dharmatā khalu yasminsamaye buddhā bhagavattaḥ smitaṁ prāviṣkurvatti tasminsamaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchatti kāściḍupariṣṭhādgacchatti| yā adhastādgacchatti tāḥ saṁjīvaṁ kālasūtraṁ saṁghātaṁ rauravaṁ mahārauravaṁ tapanaṁ pratāpanamavīcimarbudaṁ nirarbudamaṭaṭaṁ hahavaṁ huhuvamutpalaṁ padmaṁ mahāpadmaṁ narakāngatvā ye uṣṇanarakāsteṣu śītībhūtā nipatatti ye śītanarakāsteṣūṣṇībhūtā nipatatti| tena teṣāṁ sattvānāṁ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṁ bhavati| kiṁ nu vayaṁ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṁ prasādasaṁjananārthaṁ bhagavānnirmitaṁ visarjayati| teṣāṁ nirmitaṁ dṛṣṭvaivaṁ bhavati| na hyeva vayaṁ bhavatta itaścyutā nāpyanyatropapannā api tvayamapūrvadarśanaḥ sattvo 'syānubhāvenāsmākaṁ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittamabhiprasādya tannarakavedanīyaṁ karma kṣapayitvā devamanuṣyeṣu pratisandhiṁ gṛhṇatti yatra satyānāṁ bhājanabhūtā bhavatti| yā upariṣṭhādgacchatti tāścāturmahārājikāṁstrayastriṁśānyāmāṁstuṣitānnirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇya-prasavānvṛhatphalānabṛhānatapānsudṛśānsudarśanānakaniṣṭhāndevāngatvā 'nityaṁ duḥkhaṁ śūnyamanātmetyudghoṣayatti gāthādvayaṁ ca bhāṣatte|

ārabhadhvaṁ niṣkrāmata yujyadhvaṁ buddhaśāsane|

dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ||

yo hyasmindharmavinaye apramattaścariṣyati|

prahāya jātisaṁsāraṁ duḥkhasyāttaṁ kariṣyati||

atha tā arciṣastrisāhasramahāsāhasraṁ lokadhātumanvāhiṇḍya bhagavattameva pṛṣṭhataḥ samanugacchatti| tadyadi bhagavānatītaṁ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ttardhīyatte| anāgataṁ vyākartukāmo bhavati purastādattardhīyatte| narakopapattiṁ vyākartukāmo bhavati pādatale 'ttardhīyatte| tiryagupapattiṁ vyākartukāmo bhavati pārṣṇyāmattardhīyatte| pretopapattiṁ vyākartukāmo bhavati pādāṅguṣṭhe 'ttardhīyatte| manuṣyopapattiṁ vyākartukāmo bhavati jānunottardhīyatte| balacakravartirājyaṁ vyākartukāmo bhavati vāme karatale 'ttardhīyatte| cakravartirājyaṁ vyākartukāmo bhavati dakṣiṇe karatale 'ttardhīyatte| devopapattiṁ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhiṁ vyākartukāmo bhavati āsye 'ttardhīyatte| pratyekāṁ bodhiṁ vyākartukāmo bhavati ūrṇāyāmattardhīyatte| anuttarāṁ samyaksaṁbodhiṁ vyākartukāmo bhavati uṣṇīṣe 'ttardhīyatte||

atha tā arciṣo bhagavattaṁ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyāmattarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṁ papraccha|

nānābidho raṅgasahasracitro vaktāttarānniṣkasitaḥ kalāpaḥ|

avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||

gāthāśca bhāṣate|

vigatodvavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|

nākāraṇaṁ śaṅkhamṛṇālagauraṁ smitamupadarśayatti jinā jitārayaḥ||

tatkālaṁ svayamadhigamya vīra buddhyā|

śrotṝṇāṁ śramaṇa jinendra kāṅkṣitānāṁ|

dhīrābhirmunivṛṣa vāgbhiruttamābhi-

rutpannaṁ vyapanaya saṁśayaṁ śubhābhiḥ||

nākasmāllavaṇajalādrirājadhairyāḥ

saṁbuddhāḥ smitamupadarśayatti nāthāḥ|

yasyārthe smitamupadarśayatti dhīrāḥ

taṁ śrotuṁ samabhilaṣatti te janaughā iti||

bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhattaḥ samyaksaṁbuddhāḥ smitaṁ prāviṣkurvatti| paśyasyānandānena gṛhapatinā mamaivaṁvidhaṁ satkāraṁ kṛtam|| evaṁ bhadatta|| eṣānanda gṛhapatiranena kuśalamūlena cittotpādena deyadharmaparityāgena va śītaprabho nāma pratyekabuddho bhaviṣyati| ayamasya deyadharmo yo mamāttike cittaprasāda iti| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yadbuddhapratyekabuddhāryaśrāvakeṣu kārānkariṣyāma ityevaṁ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste ca bhikṣavo bhagavato bhāṣitamabhyanandan||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5632

Links:
[1] http://dsbc.uwest.edu/node/5732