Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 6 anumodanāpariṇāmanāparivartaḥ ṣaṣṭhaḥ|

6 anumodanāpariṇāmanāparivartaḥ ṣaṣṭhaḥ|

Parallel Devanagari Version: 
६ अनुमोदनापरिणामनापरिवर्तः षष्ठः [1]

6 anumodanāpariṇāmanāparivartaḥ ṣaṣṭhaḥ|

atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṁ subhūtiṁ sthaviramāmantrayate sma-yacca khalu punaḥ ārya subhūte bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṁ puṇyakriyāvastu, yacca sarvasattvānāṁ dānamayaṁ puṇyakriyāvastu, śīlamayaṁ puṇyakriyāvastu, bhāvanāmayaṁ puṇyakriyāvastu, idameva tato bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṁ puṇyakriyāvastu agramākhyāyate, śreṣṭhamākhyāyate, jyeṣṭhamākhyāyate, varamākhyāyate, pravaramākhyāyate, praṇītamākhyāyate, uttamamākhyāyate, anuttamamākhyāyate, niruttamamākhyāyate, asamamākhyāyate, asamasamamākhyāyate||

evamukte āyupyān subhūtiḥ sthaviraṁ maitreyaṁ bodhisattvaṁ mahāsattvametadavocat-yatpunarayaṁ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṁkhyeyāsaṁkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte'dhvani ekaikasyāṁ diśi ekaikasmiṁstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇāyāmasaṁkhyeyāsaṁkhyeyānāmaparimāṇāparimāṇānāmacintyācintyānāmanantā

-paryantānāmanupadhiśeṣe nirvāṇadhātau parinirvṛtānāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ chinnavartmanāṁ chinnavartmanīnāṁ chinnaprapañcabhavanetrīkāṇāṁ paryāttabāṣpāṇāṁ marditakaṇṭakānāṁ svapahṛtabhārāṇāmanuprāptasvakārthānāṁ parikṣīṇabhavasaṁyojanānāṁ samyagājñāsuvimuktacittānāṁ sarvacetovaśiparamapāramiprāptānāṁ yāvatprathamacittotpādamupādāya yāvacca anuttarāṁ samyaksaṁbodhimabhisaṁbuddhānāṁ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṁ yāvacca saddharmo nāntarhitaḥ, etasminnantare yasteṣāṁ buddhānāṁ bhagavatāṁ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca,

yāni ca ṣaṭpāramitāpratisaṁyuktāni kuśalamūlāni, buddhaguṇasaṁpatpratisaṁyuktāni kuśalamūlāni, balavaiśāradyapāramitāpratisaṁyuktāni kuśalamūlāni, evamabhijñāpāramitāpratisaṁyuktāni parijñāpāramitāpratisaṁyuktāni praṇidhānapāramitāpratisaṁyuktāni sarvajñajñānasaṁpatpratisaṁyuktāni kuśalamūlāni, yā ca hitaiṣitā, yā ca mahāmaitrī, yā ca mahākaruṇā, ye ca aprameyāsaṁkhyeyā buddhaguṇāḥ, yā ca anuttarā samyaksaṁbodhiḥ, yacca anuttaraṁ samyaksaṁbodhisukham, yā ca sarvadharmaiśvaryapāramitā, yaśca aparimeyo'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṁskāraḥ, yacca anāvaraṇamasaṅgamapratihatamasamamasamasamamanupamamaparimeyaṁ tathāgatayathābhūtajñānabalam, yadbuddhajñānabalam, balānāṁ yadbuddhajñānadarśanam, yā ca daśabalapāramitā, yaśca caturvaiśāradyaparamasukhaparipūrṇo'dhigamaḥ, yaśca sarvadharmāṇāṁ paramārthābhinirhāreṇa dharmādhigamaḥ, yacca dharmacakrapravartanam, dharmolkāpragrahaṇam, dharmabherīsaṁpratāḍanam, dharmaśaṅkhaprapūraṇam, dharmaśaṅkhapravyāharaṇam, dharmakhaḍgapraharaṇam, dharmavṛṣṭipravarṣaṇam, dharmayajñayajanam, dharmadānena sarvasattvasaṁtarpaṇam, dharmadānasaṁpravāraṇam, ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṁbodhiparāyaṇāḥ, teṣāṁ ca sarveṣāṁ yāni kuśalamūlāni, ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṁ samyaksaṁbodhau, teṣāṁ ca sarveṣāṁ yāni kuśalamūlāni ṣaṭpāramitāpratisaṁyuktāni, ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau, teṣāṁ ca sarveṣāṁ yāni kuśalamūlāni, yacca śrāvakayānikānāṁ pudgalānāṁ dānamayaṁ puṇyakriyāvastu, śīlamayaṁ puṇyakriyāvastu, bhāvanāmayaṁ puṇyakriyāvastu,

yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni, yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni, yaiśca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni, teṣāṁ ca buddhānāṁ bhagavatāṁ catasṛṇāṁ parṣadāṁ bhikṣūṇāṁ bhikṣuṇīnāṁ upāsakānāmupāsikānām, yacca dānamayaṁ puṇyakriyāvastu, śīlamayaṁ puṇyakriyāvastu, bhāvanāmayaṁ puṇyakriyāvastu, yaiśca tatra teṣāṁ buddhānāṁ bhagavatāṁ dharmaṁ deśayatāṁ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragairmanuṣyāmanuṣyairvā yaiśca tiryagyonigatairapi sattvaiḥ kuśalamūlānyavaropitāni, yaiśca teṣāṁ buddhānāṁ bhagavatāṁ parinirvāpayatāmapi kuśalamūlānyavaropitāni, yaiśca tatra teṣāṁ buddhānāṁ bhagavatāṁ parinirvṛtānāmapi kuśalamūlānyavaropitāni, buddhaṁ ca bhagavantamāgamya dharmaṁ cāgamya saṁghaṁ cāgamya manobhāvanīyāṁśca pudgalānāgamya teṣāṁ ca sarveṣāṁ yāni kuśalamūlāni, tatsarvaṁ kuśalamūlaṁ niravaśeṣāniravaśeṣamanavaśeṣamaikadhyamabhisaṁkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta, śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta| evamanumodya anumodanāsahagataṁ puṇyakriyāvastu anuttarāyāṁ samyaksaṁbodhau pariṇāmayāmīti vācaṁ bhāṣeta-anuttarāyāḥ samyaksaṁbodherāhārakaṁ bhavatviti| tatra bodhisattvayānikaḥ pudgalo yairvastubhiranumodeta,

yairārambaṇairyairākāraistaccittamutpādayet, api nu tāni vastūni tāni vā ārambaṇāni te vā ākārāstathopalabhyeran yathā nimittīkaroti? evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṁ subhūtiṁ sthavirametadavocat-na tāni bhadanta subhūte vastūni tāni vā ārambaṇāni te vā ākārāstathopalabhyante yathā nimittīkaroti| evamukte āyuṣmān subhūtiḥ sthaviro maitreyaṁ bodhisattvaṁ mahāsattvametadavocat-yadi so'saṁvidyamānaṁ vastu asaṁvidyamānamārambaṇamārambaṇīkuryāt, nimittīkuryāt tatkathamasya saṁjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso na bhavet? tatkasya hetoḥ? tathā hi rāgo'pyasaṁvidyamānaṁ vastu anitye nityamiti duḥkhe sukhamiti anātmanyātmeti aśubhe śubhamiti vikalpya saṁkalpya utpadyate, saṁjñāviparyāsaścittaviparyāso dṛṣṭiviparyāsaḥ| athāpi yathā vastu yathā ārambaṇaṁ yathā ākārastathā bodhistathā cittam, evaṁ sarvadharmāḥ sarvadhātavaḥ| yadi ca yathā vastu yathā ārambaṇaṁ yathā ākārastathā bodhistathā cittam, tatkatamairvastubhiḥkatamairārambaṇaiḥ katamairākāraiḥ katamaṁ cittamanuttarāyāṁ samyaksaṁbodhau pariṇāmayati? katamadvā anumodanāsahagataṁ puṇyakriyāvastu kva anuttarāyāṁ samyaksaṁbodhau pariṇāmayati?

atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṁ subhūtiṁ sthavirametadavocat-nedamārya subhūte navayānasaṁprasthitasya bodhisattvasya mahāsattvasya purato bhāṣitavyaṁ nopadeṣṭavyam| tatkasya hetoḥ? yadapi hi syāttasya śraddhāmātrakaṁ premamātrakaṁ prasādamātrakaṁ gauravamātrakam, tadapi tasya sarvamantardhīyeta| avinivartanīyasyedamārya subhūte bodhisattvasya mahāsattvasya purato bhāṣitavyamupadeṣṭavyam| yo vā kalyāṇamitropastabdho sattvo mahāsattvo bhavet, so'tra nāvaleṣyate na saṁleṣyate na vipatsyati na viṣādamāpatsyate, na vipṛṣṭhīkariṣyati mānasam, na bhagnapṛṣṭhīkariṣyati, notrasiṣyati na saṁtrasiṣyati na saṁtrāsamāpatsyate| evaṁ ca bodhisattvena mahāsattvena anumodanāsahagataṁ puṇyakriyāvastu sarvajñatāyāṁ pariṇāmayitavyam||

atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṁ bodhisattvaṁ mahāsattvametadavocat-yena maitreya cittenānumodya yatpariṇāmayati, taccittaṁ kṣīṇaṁ niruddhaṁ vigataṁ vipariṇatam| tatkatamattaccittaṁ yena pariṇāmayati anuttarāyai samyaksaṁbodhaye? katamadvā taccittamanumodanāsahagataṁ puṇyakriyāvastu yatpariṇāmayatyanuttarāyai samyaksaṁbodhaye? kathaṁ vā śakyaṁ cittena cittaṁ pariṇāmayituṁ yadā dvayościttayoḥ samavadhānaṁ nāsti, na ca taccittasvabhāvatā śakyā pariṇāmayitum?

atha khalu śakro devānāmindra āyuṣmantaṁ subhūtiṁ sthavirametadavocat-mā khalvārya subhūte navayānasaṁprasthitā bodhisattvā mahāsattvā imaṁ nirdeśaṁ śrutvā utrasiṣuḥ saṁtrasiṣuḥ saṁtrāsamāpatsyante? kathaṁ cārya subhūte bodhisattvena mahāsattvena tadanumodanāsahagataṁ puṇyakriyāvastu anuttarāyai samyaksaṁbodhaye pariṇāmayitavyam? kathaṁ ca anumodanāsahagataṁ puṇyakriyāvastu parigṛhṇatā anumodanāsahagataṁ cittaṁ pariṇāmayatā tadanumodanāsahagataṁ cittaṁ suparigṛhītaṁ supariṇāmitaṁ bhavati?

atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṁ bodhisattvaṁ mahāsattvamārabhya maitreyaṁ bodhisattvaṁ mahāsattvamadhiṣṭhānaṁ kṛtvā maitreyaṁ bodhisattvaṁ mahāsattvamāmantrayate sma-iha maitreya bodhisattvo mahāsattvasteṣāmatītānāṁ buddhānāṁ bhagavatāṁ chinnavartmanāṁ chinnavartmanīnāṁ chinnaprapañcabhavanetrīkāṇāṁ paryāttabāṣpāṇāṁ marditakaṇṭakānāmapahṛtabhārāṇāmanuprāptasvakārthānāṁ parikṣīṇabhavasaṁyojanānāṁ samyagājñāsuvimuktacittānāṁ sarvacetovaśiparamapāramitāprāptānāṁ daśasu dikṣu aprameyāsaṁkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṁ diśi ekaikasmiṁśca trisāhasramahāsāhasre lokadhātau aprameyāsaṁkhyeyānāṁ buddhānāṁ bhagavatāṁ parinirvṛtānāṁ yāvatprathamacittotpādamupādāya yāvacca anuttarāṁ samyaksaṁbodhimabhisaṁbuddhānāṁ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṁ yāvacca saddharmo nāntarhitaḥ, etasminnantare yāni teṣāṁ buddhānāṁ bhagavatāṁ kuśalamūlāni pāramitāpratisaṁyuktāni, yaśca teṣāṁ buddhānāṁ bhagavatāṁ puṇyābhisaṁskāraḥ kuśalamūlābhisaṁskāraḥ, yaśca teṣāṁ buddhānāṁ bhagavatāṁ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ, yā ca hitaiṣitā,

yā ca mahāmaitrī, yā ca mahākaruṇā, ye ca aprameyāsaṁkhyeyā buddhaguṇāḥ, yaśca tairbuddhairbhagavadbhirdharmo deśitaḥ, ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ, teṣāṁ ca yāni kuśalamūlāni, ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvāvyākṛtā anuttarāyāṁ samyaksaṁbodhau, teṣāṁ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṁyuktāni, ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau, teṣāṁ ca yāni kuśalamūlāni, yāni ca śrāvakayānikānāṁ pudgalānāṁ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni, yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni, yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni, yaiśca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni, yaiśca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ, śrutvā ca kuśalamūlānyavaropitāni, yaiśca tiryagyonigatairapi sattvaiḥ sa dharmaḥ śrutaḥ, śrutvā ca kuśalamūlānyavaropitāni, yaiśca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni, teṣāṁ ca sarveṣāṁ yāni kuśalamūlāni, tāni sarvāṇyekato'bhisaṁkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta| anumodya anumodanāsahagataṁ puṇyakriyāvastu anuttarāyāṁ samyaksaṁbodhau pariṇāmayate, pariṇāmayato bodhisattvasya mahāsattvasya kathaṁ na saṁjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati?

evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṁ subhūtiṁ sthavirametadavocat-sacedārya subhūte bodhisattvo mahāsattvo yena cittena yatpariṇāmayati, tasmiṁścitte na cittasaṁjñī bhavati| evaṁ bodhisattvena mahāsattvena anumodanāsahagataṁ puṇyakriyāvastu anuttarāyai samyaksaṁbodhaye pariṇāmitaṁ bhavati, yathā taccittaṁ na saṁjānīte idaṁ taccittamiti| evaṁ bodhisattvasya mahāsattvasya na saṁjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati| atha yena cittena yatpariṇāmayati, taccittaṁ saṁjānīte idaṁ taccittamiti cittasaṁjñī bhavati| evaṁ bodhisattvasya mahāsattvasya saṁjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso bhavati| sacetpunarbodhisattvo mahāsattvo yaccittaṁ pariṇāmayati, taccittamevaṁ saṁjānīte, evaṁ samanvāharati| taccittaṁ samanvāhriyamāṇameva kṣīṇaṁ kṣīṇamityevaṁ saṁjānīte, niruddhaṁ vigataṁ vipariṇatamityevaṁ saṁjānīte| yacca kṣīṇaṁ na tacchakyaṁ pariṇāmayitum| yenāpi cittena pariṇāmyate, tasyāpi cittasya saiva dharmatā| yairapi dharmaiḥ pariṇāmyate, teṣāmapi dharmāṇāṁ saiva dharmatā| yeṣvapi dharmeṣu pariṇāmyate, teṣāmapi dharmāṇāṁ saiva dharmateti| sacedevaṁ pariṇāmayati, samyakpariṇāmayati, na mithyā pariṇāmayati| evaṁ ca bodhisattvena mahāsattvena pariṇāmayitavyam||

punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānāmevamanāgatānāṁ buddhānāṁ bhagavatāṁ chinnavartmanāṁ chinnavartmanīnāṁ chinnaprapañcabhavanetrīkāṇāmaprameyāṇāmasaṁkhyeyānāṁ yāvatprathamacittotpādamupādāya yāvacca anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyante, yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti, yāvacca saddharmo nāntardhāsyati, etasminnantare yāni teṣāṁ buddhānāṁ bhagavatāṁ pāramitāpratisaṁyuktāni kuśalamūlāni, yaśca teṣāṁ buddhānāṁ bhagavatāṁ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ, yā ca hitaiṣitā, yā ca mahāmaitrī, yā ca mahākaruṇā, ye ca aprameyāsaṁkhyeyā buddhaguṇāḥ, ye ca te buddhā bhagavanto dharmaṁ deśayiṣyanti,

ye ca tasmin dharme śikṣiṣyante'dhimokṣayiṣyanti pratiṣṭhāsyanti, teṣāṁ ca yāni kuśalamūlāni yāṁśca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṁ samyaksaṁbodhau, teṣāṁ ca yāni ṣaṭpāramitāpratisaṁyuktāni kuśalamūlāni, yāṁśca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau, teṣāṁ ca yāni kuśalamūlāni, yāni ca śrāvakayānikānāṁ pudgalānāṁ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni, yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni, yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni, ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti, ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti, ye ca tiryagyonigatā api sattvāstaṁ dharmaṁ śroṣyanti, śrutvā ca kuśalamūlānyavaropayiṣyanti, ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti, teṣāṁ ca sarveṣāṁ yāni kuśalamūlāni, tāni sarvāṇyekato'bhisaṁkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni| anumodya anumodanāsahagataṁ puṇyakriyāvastu anuttarāyai samyaksaṁbodhaye pariṇāmayato bodhisattvasya mahāsattvasya kathaṁ na saṁjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati? sacedbodhisattvo mahāsattvo yena cittena yatpariṇāmayati, tasmiṁścitte na cittasaṁjñī bhavati| evaṁ bodhisattvena mahāsattvena anumodanāsahagataṁ puṇyakriyāvastu anuttarāyai samyaksaṁbodhaye pariṇāmitaṁ bhavati|

sa yathā taccittaṁ na saṁjānīte idaṁ cittamiti, evaṁ bodhisattvasya mahāsattvasya na saṁjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati| atha yena cittena yatpariṇāmayati taccittaṁ saṁjānīte-idaṁ taccittamiti cittasaṁjñī bhavati| evaṁ bodhisattvasya mahāsattvasya saṁjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso bhavati| sacetpunarbodhisattvo mahāsattvo yaccittaṁ pariṇāmayati taccittamevaṁ saṁjānīte evaṁ samānvāharati, taccittaṁ samanvāhriyamāṇameva kṣīṇaṁ kṣīṇamityevaṁ saṁjānīte, niruddhaṁ vigataṁ vipariṇatamityevaṁ saṁjānīte| yacca kṣīṇaṁ na tacchakyaṁ pariṇāmayitum| yenāpi cittena pariṇāmyate, tasyāpi cittasya saiva dharmatā| yairapi dharmaiḥ pariṇāmyate, teṣāmapi dharmāṇāṁ saiva dharmatā| yeṣvapi dharmeṣu pariṇāmyate, teṣāmapi dharmāṇāṁ saiva dharmateti| sacedevaṁ pariṇāmayati, samyakpariṇāmayati, na mithyā pariṇāmayati| evaṁ ca bodhisattvena mahāsattvena pariṇāmayitavyam||

punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṁ buddhānāṁ bhagavatāṁ chinnavartmanāṁ chinnavartmanīnāṁ chinnaprapañcabhavanetrīkāṇāmaprameyāṇāmasaṁkhyeyānāmaprameyāsaṁkhyeyeṣu trisāhasra mahāsāhasreṣu lokadhātuṣu tiṣṭhatāṁ dhriyamāṇānāṁ yāpayatāṁ yāvatprathamacittotpādamupādāya yāvacca anuttarāṁ samyaksaṁbodhimabhisaṁbudhyante, yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti, yāvacca saddharmo nāntardadhāti, etasminnantare yāni teṣāṁ buddhānāṁ bhagavatāṁ pāramitāpratisaṁyuktāni kuśalamūlāni, yaśca teṣāṁ buddhānāṁ bhagavatāṁ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ, yā ca hitaiṣitā, yā ca mahāmaitrī, yā ca mahākaruṇā, ye ca aprameyāsaṁkhyeyā buddhaguṇāḥ, yaṁ ca te buddhā bhagavanto dharmaṁ deśayanti, ye ca tasmin dharme śikṣante'dhimokṣayanti pratitiṣṭhanti, teṣāṁ ca yāni kuśalamūlāni, yāṁśca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṁ samyaksaṁbodhau, teṣāṁ ca yāni ṣaṭpāramitāpratisaṁyuktāni kuśalamūlāni, yāṁśca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau, teṣāṁ ca yāni kuśalamūlāni,

yāni ca śrāvakayānikānāṁ pudgalānāṁ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni, yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni, yāni ca aśaikṣāṇyanāsravāṇi kuśalamulāni, ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti, ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṁ dharmaṁ śṛṇvanti, śrutvā ca kuśalamūlānyavaropayanti, ye ca tiryagyonigatā api sattvāstaṁ dharmaṁ śṛṇvanti, śrutvā ca kuśalamūlānyavaropayanti, ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti, teṣāṁ ca sarveṣāṁ yāni kuśalamulāni, tāni sarvāṇyekato'bhisaṁkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni| anumodya anumodanāsahagataṁ puṇyakriyāvastu anuttarāyai samyaksaṁbodhaye pariṇāmayato bodhisattvasya mahāsattvasya kathaṁ na saṁjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati? sacedbodhisattvo mahāsattvo yena cittena yatpariṇāmayati, tasmiṁścitte na cittasaṁjñī bhavati|

evaṁ bodhisattvena mahāsattvena anumodanāsahagataṁ puṇyakriyāvastu anuttarāyai samyaksaṁbodhaye pariṇāmitaṁ bhavati-yathā taccittaṁ na saṁjānīte idaṁ taccittamiti| evaṁ bodhisattvasya mahāsattvasya na saṁjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati| atha yena cittena yatpariṇāmayati taccittaṁ saṁjānīte idaṁ taccittamiti cittasaṁjñī bhavati| evaṁ bodhisattvasya mahāsattvasya saṁjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso bhavati| sacetpunarbodhisattvo mahāsattvo yaccittaṁ pariṇāmayati, taccittamevaṁ saṁjānīte evaṁ samanvāharati-taccittaṁ samanvāhriyamāṇameva kṣīṇaṁ kṣīṇamityevaṁ saṁjānīte, niruddhaṁ vigataṁ vipariṇatamityevaṁ saṁjānīte| yacca kṣīṇaṁ na tacchakyaṁ pariṇāmayitum| yenāpi cittena pariṇāmyate, tasyāpi cittasya saiva dharmatā| yairapi dharmaiḥ pariṇāmyate, teṣāmapi dharmāṇāṁ saiva dharmatā| yeṣvapi dharmeṣu pariṇāmyate, teṣāmapi dharmāṇāṁ saiva dharmateti| sacedevaṁ pariṇāmayati, samyakpariṇāmayati, na mithyā pariṇāmayati| evaṁ ca bodhisattvena mahāsattvena pariṇāmayitavyam||

punaraparamārya subhūte bodhisattvo mahāsattvo'tītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ chinnavartmanāṁ chinnavartmanīnāṁ chinnaprapañcabhavanetrīkāṇāmaprameyāṇāmasaṁkhyeyānāṁ yāvatprathamacittotpādamupādāya yāvacca anuttarāṁ samyaksaṁbodhimabhisaṁbuddhā abhisaṁbhotsyante abhisaṁbudhyante ca, yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca, yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca, etasminnantare yāni teṣāṁ buddhānāṁ bhagavatāṁ ṣaṭpāramitāpratisaṁyuktāni kuśalamūlāni, yaśca teṣāṁ buddhānāṁ bhagavatāṁ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ, yā ca hitaiṣitā, yā ca mahāmaitrī, yā ca mahākaruṇā, ye ca aprameyāsaṁkhyeyā buddhaguṇāḥ, yaiśca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca, ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca, adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca, sthitāḥ sthāsyanti tiṣṭhanti ca, teṣāṁ ca sarveṣāṁ yāni kuśalamūlāni,

ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṁ samyaksaṁbodhau, teṣāṁ ca sarveṣāṁ yāni kuśalamūlāni, ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau, teṣāṁ ca sarveṣāṁ yāni kuśalamūlāni, yāni ca śrāvakayānikānāṁ pudgalānāṁ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni, yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni, yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni, yaiśca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante'varopyante ca, yaiśca devanāgayakṣagandharvāsuragaruḍakinnaramahoragairmanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca, śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante'varopyante ca, yaiśca tiryagyonigatairapi sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca, śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante'varopyante ca, yaiśca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante'varopyante ca, teṣāṁ ca sarveṣāṁ yāni kuśalamūlāni, tāni sarvāṇyakato'bhisaṁkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta,

śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta| evamanumodya anumodanāsahagataṁ puṇyakriyāvastu anuttarāyai samyaksaṁbodhaye pariṇāmayāmīti vācaṁ bhāṣeta- anuttarāyāḥ samyaksaṁbodherāhārakaṁ bhavatviti| tasya kathaṁ bodhisattvasya mahāsattvasya na saṁjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati? sacetpariṇāmayan evaṁ samanvāharati-te dharmāḥ kṣīṇā niruddhā vigatā vipariṇatāḥ, sa ca dharmo'kṣayo yatra pariṇāmyate ityevaṁ pariṇāmitaṁ bhavatyanuttarāyāṁ samyaksaṁbodhau| sacetpunarevamupaparīkṣate-na dharmo dharmaṁ pariṇāmayati, ityapi pariṇāmitaṁ bhavatyanuttarāyāṁ samyaksaṁbodhau| evaṁ bhadantaṁ subhūte pariṇāmayato bodhisattvasya mahāsattvasya na saṁjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati| tatkasya hetoḥ? tathā hi sa tāṁ pariṇāmanāṁ nābhiniviśate| sacetpunarevaṁ saṁjānīte-na cittaṁ cittaṁ jānāti, na dharmo dharmaṁ jānāti, ityapi pariṇāmitaṁ bhavatyanuttarāyai samyaksaṁbodhaye| ayaṁ bodhisattvasya mahāsattvasyānuttaraḥ pariṇāmaḥ| sacetpunarbodhisattvastaṁ puṇyābhisaṁskāraṁ saṁjānīte, na pariṇāmayatyanuttarāyāṁ samyaksaṁbodhau| tatkasya hetoḥ? tathā hi sa tāṁ pariṇāmanāmabhiniviśate|

sacetpunarasyaivaṁ bhavati-so'pi puṇyābhisaṁskāro viviktaḥ śāntaḥ, yadapyanumodanāsahagataṁ puṇyakriyāvastu tadapi viviktaṁ śāntamiti pariṇāmayatyanuttarāyāṁ samyaksaṁbodhau| sacedevamapi na saṁjānīte-sarvasaṁskārāḥ śāntā viviktā iti, evamiyaṁ tasya bodhisattvasya mahāsattvasya prajñāpāramitā yadapi tatteṣāṁ buddhānāṁ bhagavatāṁ parinirvṛtānāṁ kuśalamūlam| yādṛśa eva sa pariṇāmastādṛśameva tatkuśalamūlam, yenāpi tatpariṇāmitaṁ tadapi tajjātikaṁ tallakṣaṇaṁ tannikāyaṁ tatsvabhāvam| sacedevaṁ saṁjānīte, na pariṇāmayatyanuttarāyāṁ samyaksaṁbodhau| tatkasya hetoḥ? na hi buddhā bhagavanto nimittayogena pariṇāmanāmabhyanujānanti| yaccātītaṁ tatkṣīṇaṁ niruddhaṁ vigataṁ vipariṇatam, yadapyanāgataṁ tadapyasaṁprāptam, pratyutpannasya sthitirnopalabhyate, yacca nopalabhyate tannaiva nimittaṁ na viṣayaḥ| sacedevaṁ nimittīkaroti, na samanvāharati na pariṇāmayatyanuttarāyāṁ samyaksaṁbodhau| atha smṛtivaikalyena na nimittīkaroti na samanvāharati na manasi karoti smṛtivaikalyādanavabodhādvā, evamapi na pariṇāmayatyanuttarāyāṁ samyaksaṁbodhau| atha tannimitaṁ samanvāharati, na ca nimittīkaroti, evaṁ pariṇāmitaṁ bhavati tatkuśalamūlaṁ bodhisattvena mahāsattvenānuttarāyāṁ samyaksaṁbodhau|

evamatra bodhisattvena mahāsattvena śikṣitavyam-idaṁ tadbodhisattvasya mahāsattvasyopāyakauśalaṁ veditavyam| yenopāyakauśalena kuśalamūlaṁ pariṇāmayati, sa āsannaḥ sarvajñatāyāḥ| atra copāyakauśalaṁ śikṣitukāmena bodhisattvena mahāsattvena iyameva prajñāpāramitā abhīkṣṇaṁ śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyā upadeṣṭavyā uddeṣṭavyā svādhyātavyā paripraśnīkartavyā| tatkasya hetoḥ? na hi prajñāpāramitāmanāgamya śakyeyamaśrutavatā prajñāpāramitāpariṇāmanākriyā praveṣṭum| tatra ya evaṁ vadet-śakyamanāgamya prajñāpāramitāṁ tatpuṇyakriyāvastu anuttarāyāṁ samyaksaṁbodhau pariṇāmayitumiti, sa maivaṁ vocaditi syādvacanīyaḥ| tatkasya hetoḥ? niruddhā hi te ātmabhāvāḥ, niruddhā hi te saṁskārāḥ, śāntā viviktā virahitā upalabdhinaḥ| api tu khalu punaḥ sa pudgalo nimittīkṛtya vikalpya ca yathābhūtamayathābhūte yathābhūtasaṁjñī upalambhamanupalambhe pariṇāmayet, tasya kuśalamūlaṁ buddhā bhagavanta evaṁ pariṇāmitamanuttarāyāṁ samyaksaṁbodhau nābhyanujānanti| tatkasya hetoḥ? eṣa eva hi tasya mahānupalambho bhavati, yatsa parinirvāṇamapi buddhānāṁ bhagavatāṁ nimittīkaroti vikalpayati ca| ākārataśca nirvāṇamupalabhate| na copalambhasaṁjñinastathāgatā arhantaḥ samyaksaṁbuddhāḥ pariṇāmanāṁ mahārthakarīṁ vadanti| tatkasya hetoḥ? saviṣaḥ saśalyo hyeṣaḥ pariṇāmaḥ|

tadyathāpi nāma praṇītaṁ bhojanaṁ saviṣaṁ bhavet, kiṁ cāpi tadvarṇataśca gandhataśca rasataśca sparśataśca abhilaṣaṇīyaṁ bhavati, api tu khalu punaḥ saviṣatvātparivarjanīyaṁ bhavati paṇḍitānām, na paribhogāya| tadeva bālajātīyo duṣprajñajātīyaḥ puruṣaḥ paribhoktavyaṁ manyeta| tasya tadbhojanaṁ paribhuñjānasya varṇatasya gandhataśca rasataśca sparśataśca svādeṣu sukhakaraṁ pariṇāme cāsya duḥkhavipākaṁ bhavati| sa tatonidānaṁ maraṇaṁ vā nigacchet, maraṇamātrakaṁ vā duḥkham| evameva ārya subhūte ihaike durgṛhītena durupalakṣitena duḥsvādhyātena subhāṣitasyārthamajānānā yathābhūtamarthamanavabudhyamānā evamavavadiṣyanti, evamanuśāsiṣyanti-ehi tvaṁ kulaputra atītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ śīlaskandhaṁ samādhiskandhaṁ prajñāskandhaṁ vimuktiskandhaṁ vimuktijñānadarśanaskandham| teṣāṁ ca śrāvakāṇāṁ yaistatra teṣvatītānāgatapratyutpanneṣu buddheṣu bhagavatsu kuśalamūlānyavaropitāni avaropayiṣyante'varopyante ca, yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca, etasminnantare teṣāṁ buddhānāṁ bhagavatāṁ yāvatprathamacittotpādamupādāya yāvacca anuttarāṁ samyaksaṁbodhimabhisaṁbuddhānāṁ bhagavatāṁ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānām, ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā anuttarāyāṁ samyaksaṁbodhau vyākṛtā vyākariṣyante vyākriyante ca, teṣāṁ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante'varopyante ca, ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau, teṣāṁ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante'varopyante ca,

ye ca śrāvakayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca śrāvakabodhau, teṣāṁ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante'varopyante ca, yāni ca pṛthagjanānāmaprameyāsaṁkhyeyeṣu lokadhātuṣu atītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ sarvalokadhātuṣu tatsarvaṁ kuśalamūlamekato'bhisaṁkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodya anumodanāsahagataṁ puṇyakriyāvastu anuttarāyāṁ samyaksaṁbodhau pariṇāmayati| evaṁ sa pariṇāmo nimittayogena pariṇāmyamāno viṣatvāya saṁpravartate, tadyathāpi nāma tatsaviṣaṁ bhojanameva| nāstyupalambhasaṁjñinaḥ pariṇāmanā| tatkasya hetoḥ? saviṣatvādupalambhasya| tasmādbodhisattvayānikena pudgalena naivaṁ śikṣitavyam| kathaṁ punaranena śikṣitavyam? kathamatītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ kuśalamūlaṁ parigrahītavyam? kathaṁ ca parigṛhītaṁ suparigṛhītaṁ bhavati? kathaṁ ca pariṇāmayitavyam?

kathaṁ ca pariṇāmitaṁ supariṇāmitaṁ bhavatyanuttarāyāṁ samyaksaṁbodhau? ihānena bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā tathāgatamanabhyākhyātukāmena evaṁ tatsarvaṁ kuśalamūlamanumoditavyamevaṁ pariṇāmayitavyaṁ yathā te tathāgatā arhantaḥ samyaksaṁbuddhā buddhajñānena buddhacakṣuṣā jānanti paśyanti tatkuśalamūlaṁ yajjātikaṁ yannikāyaṁ yādṛśaṁ yatsvabhāvaṁ yallakṣaṇam| yayā dharmatayā saṁvidyate tathā anumode tatkuśalamūlam, yathā ca te tathāgatā arhantaḥ samyaksaṁbuddhā abhyanujānanti pariṇāmyamānaṁ tatkuśalamūlamanuttarāyāṁ samyaksaṁbodhau, tathāhaṁ pariṇāmayāmīti| evamanumodamāna evaṁ pariṇāmayan bodhisattvo mahāsattvo'naparāddho bhavati| buddhānāṁ bhagavatāṁ samyaktvānumoditaṁ pariṇāmitaṁ ca bhavati tatkuśalamūlamanuttarāyai samyaksaṁbodhaye, na ca tāṁstathāgatānarhataḥ samyaksaṁbuddhānabhyākhyāti| evaṁ cāsya pariṇāmo nirviṣaḥ pariṇāmo mahāpariṇāmo dharmadhātupariṇāmaḥ paripūrṇaḥ suparipūrṇo bhavati adhyāśayena adhimuktyā pariṇāmayataḥ||

punaraparaṁ bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā evaṁ pariṇāmayitavyam-yacchīlaṁ yaḥ samādhiryā prajñā yā vimuktiryadvimuktijñānadarśanaṁ tadyathā aparyāpannaṁ kāmadhātau aparyāpannaṁ rūpadhātau aparyāpannamārūīpyadhātau nāpyatītaṁ na anāgataṁ na pratyutpannam| tatkasya hetoḥ? tryadhvatraidhātukāparyāpannatvāt| tathaiva pariṇāmo'pyaparyāpannaḥ| yatrāpi dharme sa pariṇāmaḥ pariṇāmyate, so'pi dharmo'paryāpannaḥ| sacedevamadhimuñcati, evaṁ pariṇāmayatastasya bodhisattvasya mahāsattvasya avinaṣṭaḥ pariṇāmo bhavatyaparyāpanno nirviṣaḥ pariṇāmo mahāpariṇāmo dharmadhātupariṇāmaḥ paripūrṇaḥ suparipūrṇo bhavati| atha taṁ pariṇāmayati niviśate nimittīkaroti, mithyā pariṇāmayati| tatra yo'yaṁ pariṇāmo bodhisattvasya mahāsattvasya, anayā dharmadhātupariṇāmanayā yathā buddhā bhagavanto jānanti, yathā cābhyanujānanti tatkuśalamūlamanuttarāyāṁ samyaksaṁbodhau pariṇāmitamevaṁ supariṇāmitaṁ bhavatīti, tathāhaṁ pariṇāmayāmi ityayaṁ samyakpariṇāmaḥ| evaṁ ca pariṇāmitaṁ supariṇāmitaṁ bhavatyanuttarāyāṁ samyaksaṁbodhau||

atha khalu bhagavānāyuṣmate subhūtaye sādhukāramadāt-sādhu sādhu subhūte| śāstṛkṛtyaṁ tvaṁ subhūte karoṣi, yastvaṁ bodhisattvānāṁ mahāsattvānāṁ dharmaṁ deśayasi| tatkasya hetoḥ? yo hyayaṁ subhūte pariṇāmaḥ, dharmadhātupariṇāmo'yaṁ bodhisattvasya mahāsattvasya| asyāmeva dharmatāyāṁ yathā buddhā bhagavanto jānanti paśyanti, tatkuśalamūlaṁ yajjātikaṁ yannikāyaṁ yādṛśaṁ yatsvabhāvaṁ yallakṣaṇaṁ yayā dharmatayā saṁvidyate, tathā anumode| yathā ca abhyanujānanti, tathāhaṁ pariṇāmayāmīti| atra yaḥ puṇyaskandho yaśca gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu ye sattvāḥ, tān sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayetpratiṣṭhāpayet, tasya yaḥ puṇyābhisaṁskāraḥ, tato'yameva bodhisattvasya mahāsattvasya dharmadhātupariṇāmajaḥ puṇyaskandho'gra ākhyāyate, śreṣṭha ākhyāyate, jyeṣṭha ākhyāyate, vara ākhyāyate, pravara ākhyāyate, praṇīta ākhyāyate, uttama ākhyāyate, anuttama ākhyāyate, niruttama ākhyāyate, asama ākhyāyate, asamasama ākhyāyate|

tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpya puṇyābhisaṁskāraḥ, yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve caturṇāṁ dhyānānāṁ lābhino bhaveyuḥ, teṣāṁ ca yaḥ puṇyābhisaṁskāraḥ, tato'yameva bodhisattvasya mahāsattvasya pariṇāmanāsahagataḥ puṇyaskandho'gra ākhyāyate, śreṣṭha ākhyāyate, jyeṣṭha ākhyāyate, vara ākhyāyate, pravara ākhyāyate, praṇīta ākhyāyate, uttama ākhyāyate, anuttama ākhyāyate, niruttama ākhyāyate, asama ākhyāyate, asamasama ākhyāyate| tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṁ caturdhyānaniṣpādanasaṁbhūtaḥ puṇyābhisaṁskāraḥ, ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve caturṇāmapramāṇānāṁ lābhino bhaveyuḥ| tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu caturapramāṇalābhināṁ sarvasattvānāṁ puṇyābhisaṁskāraḥ, ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve catasṛṇāmārūpyasamāpattīnāṁ lābhino bhaveyuḥ|

tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu caturārūpyasamāpattilābhināṁ sarvasattvānāṁ puṇyābhisaṁskāraḥ, ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve pañcānāmabhijñānāṁ lābhino bhaveyuḥ| tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu pañcābhijñānāṁ sarvasattvānāṁ puṇyābhisaṁskāraḥ, ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu srotaāpannā bhaveyuḥ| tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṁ srotaāpannānāṁ puṇyābhisaṁskāraḥ, ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve sakṛdāgāmino bhaveyuḥ| tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṁ sakṛdāgāmināṁ puṇyābhisaṁskāraḥ,yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve anāgāmino bhaveyuḥ| tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmanāgāmināṁ puṇyābhisaṁskāraḥ, yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve arhanto bhaveyuḥ|

tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmarhatāṁ puṇyaskandhaḥ, ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve pratyekabuddhā bhaveyuḥ| tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṁ pratyekabuddhānāṁ puṇyaskandhaḥ, ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve anuttarāyāṁ samyaksaṁbodhau saṁprasthitā bhaveyuḥ| ye sarve anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu ye sattvāḥ, tān sarvānekaiko bodhisattvaścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairgaṅgānadīvālukopamān kalpānupatiṣṭhet sarvasukhopadhānaiḥ, sarvaiḥ sukhasparśavihāraiḥ, tacca dānamupalambhasaṁjñino dadyuḥ| etena paryāyeṇa tān sarvasattvānekaikaṁ parikalpya tāṁśca sarvabodhisattvānekaiko bodhisattvo gaṅgānadīvālukopamān kalpānupatiṣṭheccīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ, sarvaiḥ sukhasparśavihāraiḥ satkuryādgurukuryānmānayetpūjayedarcayedapacāyet| evamekaikasteṣāṁ sarveṣāṁ bodhisattvānāmanena paryāyeṇa dānaṁ dadyāt, evaṁ sarve'pi te dānaṁ dadyuḥ| tatkiṁ manyase subhūte api nu te bodhisattvāstatonidānaṁ bahu puṇyaṁ prasaveyuḥ? subhūtirāha-bahu bhagavan, bahu sugata| aprameyaṁ bhagavan, aprameyaṁ sugata| saṁkhyāpi bhagavaṁstasya puṇyaskandhasya na sukarā kartum, gaṇanāpi upamāpi aupamyamapi upanisāpi upaniṣadapi bhagavaṁstasya puṇyaskandhasya na sukarā kartum| sacedbhagavan rūpī bhavet, sa puṇyaskandho gaṅgānadīvālukopameṣvapi trisāhasramahāsāhasreṣu lokadhātuṣu na māyet||

evamukte bhagavānāyuṣmataṁ subhūtiṁ sthavirametadavocat-evametatsubhūte, evametat| yatra khalu punaḥ subhūte bodhisattvayānikaḥ pudgalaḥ prajñāpāramitopāyakauśalyaparigṛhīto'nena dharmadhātupariṇāmena tatkuśalamūlamanuttarāyāṁ samyaksaṁbodhau pariṇāmayet, puṇyaṁ prasavati| asya subhūte puṇyaskandhasya dharmadhātupariṇāmajasya asau pūrvaka upalambhasaṁjñināṁ bodhisattvānāṁ dānamayaḥ puṇyābhisaṁskāraḥ śatatamīmapi kalāṁ nopaiti, sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīmapi kalāṁ nopaiti, saṁkhyāmapi kalāmapi gaṇanāmapi upamāmapi aupamyamapi upanisāmapi upaniṣadamapi na kṣamate| tatkasya hetoḥ? tathā hi teṣāṁ paurvakāṇāmupalambhasaṁjñināṁ bodhisattvānāṁ subahvapi dānaṁ dattaṁ subahvityapi parisaṁkhyātaṁ bhavati||

atha khalu cāturmahārājakāyikānāṁ devaputrāṇāṁ viṁśatisahasrāṇi prāñjalīni namasyanti bhagavantametadavocan-mahāpariṇāmo'yaṁ bhagavan bodhisattvānāṁ mahāsattvānāṁ yaduta prajñāpāramitopāyakauśalyaparigṛhītānāṁ kuśalamūlapariṇāmaḥ sarvajñatāyai, yatra hi nāma teṣāmaupalambhikānāṁ bodhisattvānāṁ tāvantaṁ dānamayaṁ puṇyābhisaṁskāramabhibhavati| atha khalu trāyastriṁśakāyikānāṁ devaputrāṇāṁ śatasahasrāṇi divyapuṣpadhūpagandhamālyavilepanacūrṇavarṣairdivyai ratnavarṣairdivyaiśca vastravarṣairbhagavantamabhyavākirannabhiprākiran| divyaiśchatrairdivyairdhvajairdivyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhirbahuvidhābhiśca divyābhiḥ pūjābhirbhagavantaṁ satkurvanti sma, gurukurvanti sma mānayanti sma pūjayanti sma arcayanti sma apacāyanti sma, divyāni ca vādyānyabhipravādayāmāsuḥ| evaṁ ca vācamabhāṣanta-mahāpariṇāmo batāyaṁ bhagavan bodhisattvasya mahāsattvasya yo'yaṁ dharmadhātupariṇāmaḥ, yatra hi nāma tatteṣāmaupalambhikānāṁ bodhisattvānāṁ mahāsattvānāṁ dānamayaṁ puṇyābhisaṁskāraskandhamabhibhavati yathāpi nāma prajñāpāramitopāyakauśalyaparigṛhītatvādasya mahāpariṇāmasya| evamanyebhyo'pi devanikāyebhyo devaputrā āgatya bhagavantaṁ parameṇa satkāreṇa parameṇa gurukāreṇa paramayā mānanayā paramayā pūjanayā paramayā arcanayā paramayā apacāyanayā satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyya evameva śabdamudīrayanti sma, ghoṣamanuśrāvayanti sma| evaṁ peyālena kartavyam|

yāmāstuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā brahmapurohitā brahmapārṣadyā mahābrahmāṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṁjñisattvā abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāśca devāḥ, te'pyevamevāñjaliṁ kṛtvā bhagavantaṁ namasyanta etadavocan-āścaryaṁ bhagavan yāvadayaṁ bodhisattvānāṁ mahāsattvānāṁ prajñāpāramitopāyakauśalyaparigṛhītānāṁ kuśalamūlapariṇāmaḥ, yasteṣāmupalambhasaṁjñināṁ bodhisattvānāṁ tāvaccirarātrasaṁcitamamapi tathā mahāvistarasamudānītamapi puṇyaskandhamabhibhavati||

atha khalu bhagavāṁstān śuddhāvāsakāyikān devaputrānādīn kṛtvā sarvāṁstān devaputrānāmantrayate sma-tiṣṭhatu khalu punardevaputrā gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmanuttarāṁ samyaksaṁbodhimabhisaṁprasthitānāmanuttarāyāḥ samyaksaṁbodheḥ pratilambhāya dānaṁ dadatāṁ puṇyābhisaṁskāraḥ anena paryāyeṇa, ye'pi te devaputrā anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te'pi sarve anuttarāyāṁ samyaksaṁbodhau praṇidhānaṁ kṛtvā bodhāya cittamutpādya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṁ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṁstiṣṭhan dānaṁ dadyāt, evaṁ sarve'pi yāvatte copalambhasaṁjñino dānaṁ dadyuḥ| etena paryāyeṇa tān sarvasattvānekaikaṁ parikalpya tāṁśca sarvabodhisattvānekaiko bodhisattvo yāvatsarve te bodhisattvā gaṅgānadīvālukopamān kalpāṁstiṣṭhantastān sarvasattvāṁścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairupatiṣṭheyuḥ, tacca dānamupalambhasaṁjñino dadyuḥ|

yaśca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto'tītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ śīlaskandhaṁ samādhiskandhaṁ prajñāskandhaṁ vimuktiskandhaṁ vimuktijñānadarśanaskandhaṁ teṣāṁ ca bodhisattvapratyekabuddhaśrāvakayānikānāṁ pudgalānāṁ yaiśca tatra anyairapi sattvaiḥ kuśalamūlānyavaropitānyavaropayiṣyante'varopyante ca, tatsarvamekato'bhisaṁkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodate| śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā uttarottarayā asamayā asamasamayā apratisamayā acintyayā anumodanayā anumodate| anumodya anumodanāsahagataṁ puṇyakriyāvastu anuttarāyāṁ samyaksaṁbodhau pariṇāmayati-anuttarāyāḥ samyaksaṁbodherāhārakaṁ bhavatviti| asyānumodanāpariṇāmanāsahagatasya puṇyakriyāvastunaḥ so'pi paurvaka aupalambhikānāṁ bodhisattvānāṁ puṇyābhisaṁskāraḥ śatatamīmapi kalāṁ nopaiti, sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīmapi kalāṁ nopaiti, saṁkhyāmapi kalāmapi gaṇanāmapi upamāmapi aupamyamapi upanisāmapi upaniṣadamapi na kṣamate| tatkasya hetoḥ? tathā hi te bodhisattvāḥ sarve'pyupalambhasaṁjñino dānaṁ dadati||

atha khalvāyuṣmān subhūtirbhagavantametadavocat-yadbhagavānevamāha-atītānāgatapratyutpannānāṁ sarveṣāṁ buddhānāṁ bhagavatāṁ bodhisattvapratyekabuddhaśrāvakasaṁghānāṁ sarvasattvānāṁ ca atītānāgatapratyutpannaṁ yannāma kuśalamūlaṁ tatsarvamekato'bhisaṁkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā| śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā uttarottarayā asamayā asamasamayā apratisamayā acintyayā anumodate iti| tatra kiyatā bhagavan agrānumodanā bhavati ? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-yadi subhūte bodhisattvayānikaḥ pudgalo'tītāgatapratyutpannān gṛhṇīte na manyate nopalabhate na kalpayati na vikalpayati na paśyati na samanupaśyati, evaṁ cainān dharmānupaparīkṣate-kalpanāviṭhapitāḥ sarvadharmāḥ, ajātā anirjātā anāgatikā agatikāḥ| nātra kaściddharma utpanno nāpi kaściddharma utpatsyate nāpi kaściddharma utpadyate, nāpi kaściddharmo niruddho nāpi kaściddharmo nirutsyate nāpi kaściddharmo nirudhyate| ityevametān dharmānupaparīkṣya yathaiṣāṁ dharmāṇāṁ dharmatā tathānumodate|

anumodya tathaiva pariṇāmayatyanuttarāyāṁ samyaksaṁbodhau| iyatā subhūte bodhisattvasya mahāsattvasya agrā anumodanā bhavati| asya subhūte kuśalamūlapariṇāmasya teṣāṁ paurvakāṇāṁ bodhisattvānāmupalambhasaṁjñināmupalambhadṛṣṭikāṇāṁ taddānamayaṁ puṇyakriyāvastu śatatamīmapi kalāṁ nopaiti, sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīmapi kalāṁ nopaiti, saṁkhyāmapi kalāmapi gaṇanāmapi upamāmapi aupamyamapi upanisāmapi upaniṣadamapi na kṣamate||

punaraparaṁ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṁ sarveṣāṁ buddhānāṁ bhagavatāṁ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam-yathā vimuktistathā dānam, yathā vimuktistathā śīlaṁ, yathā vimuktistathā kṣāntiḥ, yathā vimuktistathā vīryam, yathā vimuktistathā dhyānam, yathā vimuktistathā prajñā, yathā vimuktistathā vimuktijñānadarśanam, yathā vimuktistathā anumodanā, yathā vimuktistathā anumodanāsahagataṁ puṇyakriyāvastu, yathā vimuktistathā pariṇāmanā, yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca, yathā vimuktistathā teṣāṁ śrāvakā ye parinirvṛtāḥ, yathā vimuktistathā te dharmā ye'tītā niruddhāḥ, yathā vimuktistathā te dharmā ye'nāgatā anutpannāḥ, yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ, yathā vimuktistathā te'tītā buddhā bhagavantasteṣāṁ ca śrāvakāḥ, yathā vimuktistathā te'nāgatā buddhā bhagavantasteṣāṁ ca śrāvakāḥ, yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṁ ca śrāvakāḥ, ye etarhyaprameyeṣvasaṁkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti, yathā vimuktistathātītānāgata pratyutpannā buddhā bhagavantaḥ|

evameteṣāṁ dharmāṇāmabaddhānāmamuktānāmasaktānāṁ yā dharmatā, tāmanuttarayā anumodanayā anumode| anumodya anumodanāsahagataṁ puṇyakriyāvastu anuttarāya samyaksaṁbodhau pariṇāmayāmi apariṇāmanāyogena asaṁkrāntito'viṁnāśata iti| iyatā subhūte bodhisattvasya mahāsattvasya agrā anumodanā bhavati| tiṣṭhantu khalu punaḥ subhūte te'pi ye'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāyāṁ samyaksaṁbodhau saṁprasthitāḥ, anuttarāyāṁ samyaksaṁbodhau saṁprasthāya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṁ bodhāya cittamutpādya sarve'pyekaiko bodhisattvaḥ ekaikasmai bodhisattvāya gaṅgānadīvālukopamān kalpāṁstiṣṭhan dānaṁ dadyādupalambhasaṁjñī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvasukhasparśavihārairupatiṣṭhan, anena paryāyeṇa sarve'pi te sarvebhya upatiṣṭhantaḥ upalambhasaṁjñino dānaṁ dadyuḥ| ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve'nuttarāṁ samyaksaṁbodhimabhisaṁpratiṣṭheran|

anuttarāṁ samyaksaṁbodhimabhisaṁprasthāya gaṅgānadīvālukopamān kalpān kāyasucaritaṁ vāksucaritaṁ manaḥsucaritamupalambhasaṁjñinaḥ śīlaṁ samādāya varteran| anena paryāyeṇa sarve'pi te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṁstiṣṭhan gaṅgānadīvālukopamān kalpān kāyasucaritaṁ vāksucaritaṁ manaḥsucaritamupalambhasaṁjñī śīlaṁ samādāya varteta| etena paryāyeṇa sarve'pi te bodhisattvā upalambhasaṁjñinaḥ śīlaṁ samādāya varteran| yaśca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto'tītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṁsteṣāṁ ca pratyekabuddhānāṁ śīlasamādhiprajñāvimuktijñānadarśanaskandhāṁsteṣāṁ ca śrāvakāṇāṁ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṁ ca atītānāgatapratyutpannaṁ kuśalamūlaṁ sarvamekato'bhisaṁkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate'grayā anumodanayā| śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā uttarottarayā asamayā asamasamayā apratisamayā acintayā anumodanayā anumodate| anumodya anumodanāsahagataṁ puṇyakriyāvastu anuttarāyāṁ samyaksaṁbodhau pariṇāmayati| asya subhūte anumodanāsahagatasya puṇyakriyāvastuno'sau paurvaka aupalambhikānāṁ bodhisattvāna śīlamayaḥ puṇyābhisaṁskāraḥ śatatamīmapi kalāṁ nopaiti, sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīmapi kalāṁ nopaiti, saṁkhyāmapi kalāmapi gaṇanāmapi upamāmapi aupamyamapi upanisāmapi upaniṣadamapi na kṣamate|

tatkasya hetoḥ? tathā hi te bodhisattvā upalambhasaṁjñinaḥ śīlaṁ samādāya vartanta iti| tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāṁ samyaksaṁbodhimabhisaṁprasthitāḥ, anuttarāṁ samyaksaṁbodhimabhisaṁprasthāya gaṅgānadīvālukopamān kalpān kāyasucaritaṁ vāksucaritaṁ manaḥsucaritaṁ śīlaṁ samādāya vartamānā upalambhasaṁjñinaḥ, ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve anuttarāṁ samyaksaṁbodhimabhisaṁpratiṣṭheran| anuttarāṁ samyaksaṁbodhimabhisaṁprasthāya gaṅgānadīvālukopamān kalpāṁstiṣṭhanto'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairekaiko bodhisattva ākruṣṭo'bhihataḥ paribhāṣitaḥ samāna eva, sarve'pi te upalambhasaṁjñinaḥ kṣāntiṁ samādāya varteran, yāvatsarve te bodhisattvāḥ kṣāntiṁ samādāya vartamānāḥ, etena paryāyeṇa sarve te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṁstiṣṭhan gaṅgānadīvālukopamān kalpānanyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairākruṣṭo'bhihataḥ paribhāṣitaḥ samānaḥ upalambhasaṁjñī kṣāntiṁ samādāya varteta| evaṁ sarve'pi te sarvairākruṣṭā abhihatāḥ paribhāṣitāḥ samānā upalambhasaṁjñinaḥ kṣāntiṁ samādāya varteran| yaśca bodhisattvo mahāsattvo'nayā prajñāpāramitayā upāyakauśalyena ca parigṛhīto'tītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ śīlaskandhaṁ samādhiskandhaṁ prajñāskandhaṁ vimuktiskandhaṁ vimuktijñānadarśanaskandhaṁ teṣāṁ ca pratyekabuddhānāṁ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṁsteṣāṁ ca śrāvakāṇāṁ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṁ ca atītānāgatapratyutpannaṁ kuśalamūlaṁ sarvamekato'bhisaṁkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā|

śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā uttarottarayā asamayā asamasamayā apratisamayā acintayā anumodanayā anumodate| anumodya anumodanāsahagataṁ puṇyakriyāvastu anuttarāyāṁ samyaksaṁbodhau pariṇāmayati| asya subhūte anumodanāsahagatasya puṇyakriyāvastuno'sau paurvakāṇāmaupalambhikānāṁ bodhisattvānāṁ kṣāntisahagataḥ puṇyābhisaṁskāraḥ śatatamīmapi kalāṁ nopaiti, sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīmapi kalāṁ nopaiti, saṁkhyāmapi kalāmapi gaṇanāmapi upamāmapi aupamyamapi upanisāmapi upaniṣadamapi na kṣamate| tatkasya hetoḥ? tathā hi te bodhisattvā upalambhasaṁjñinaḥ kṣāntiṁ samādāya vartante| tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ anuttarāṁ samyaksaṁbodhimabhisaṁprasthitāḥ| anuttarāṁ samyaksaṁbodhimabhisaṁprasthāya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairākruṣṭā abhihatāḥ paribhāṣitāḥ samānāḥ upalambhasaṁjñino gaṅgānadīvālukopamān kalpān kṣāntiṁ samādāya vartamānāḥ| ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve'nuttarāyāṁ samyaksaṁbodhau saṁprasthitā bhaveyuḥ, anuttarāyāṁ samyaksaṁbodhau saṁprasthāya gaṅgānadīvālukopamān kalpāṁstiṣṭhantaścaṁkramābhirūḍhā gaṅgānadīvālukopamān kalpān aviṣīdanto'nabhībhūtāḥ styānamiddhenopalambhasaṁjñino vīryaṁ samādāya varteran| yaśca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto'tītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṁsteṣāṁ ca pratyekabuddhānāṁ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṁsteṣāṁ ca śrāvakāṇāṁ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṁ ca atītānāgatapratyutpannānān kuśalamūlābhisaṁskārān sarvānekato'bhisaṁkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā| śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā uttarottarayā asamayā asamasamayā apratisamayā acintyayā anumodanayā anumodate|

anumodya anumodanāsahagataṁ puṇyakriyāvastu anuttarāyāṁ samyaksaṁbodhau pariṇāmayati| asya subhūte anumodanāsahagatasya puṇyakriyāvastuno'sau paurvaka aupalambhikānāṁ bodhisattvānāṁ vīryamayaḥ puṇyābhisaṁskāraḥ śatatamīmapi kalāṁ nopaiti, sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīmapi kalāṁ nopaiti, saṁkhyāmapi kalāmapi gaṇanāmapi upamāmapi aupamyamapi upanisāmapi upaniṣadamapi na kṣamate| tatkasya hetoḥ? tathā hi te bodhisattvāḥ sarve'pyupalambhasaṁjñino vīryaṁ samādāya vartante| tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāyāṁ samyaksaṁbodhau saṁprasthitāḥ, anuttarāyāṁ samyaksaṁbodhau saṁprasthāya gaṅgānadīvālukopamān kalpāṁstiṣṭhantaścaṁkramābhirūḍhā gaṅgānadīvālukopamān kalpān aviṣīdanto'nabhibhūtāḥ styānamiddhenopalambhasaṁjñino vīryaṁ samādāya vartamānāḥ|

ye'pi te subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve'nuttarāyāṁ samyaksaṁbodhau saṁprasthitā bhaveyuḥ| te sarve'nuttarāyāṁ samyaksaṁbodhau saṁprasthāya gaṅgānadīvālukopamān kalpānupalambhasaṁjñinaścatvāri dhyānāni samāpadyeran| yaśca bodhisattvo mahāsattvo'nayā prajñāpāramitayā upāyakauśalyena ca parigṛhīto'tītānāgatapratyutpannānāṁ sarveṣāṁ buddhānāṁ bhagavatāṁ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṁsteṣāṁ ca pratyekabuddhānāṁ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṁsteṣāṁ ca śrāvakāṇāṁ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṁ ca atītānāgatapratyutpannān kuśalamūlābhisaṁskārān sarvānekato'bhisaṁkṣipya pīṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā| śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā uttarottarayā asamayā asamasamayā apratisamayā acintyayā anumodanayā anumodate| anumodya anumodanāsahagataṁ puṇyatriyāvastu anuttarāyāṁ samyaksaṁbodhau pariṇāmayati|

asya subhūte anumodanāsahagatasya puṇyakriyāvastuno'sau paurvaka aupalambhikānāṁ bodhisattvānāṁ caturdhyānamayaḥ puṇyābhisaṁskāraḥ śatatamīmapi kalāṁ nopaiti, sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīmapi kalāṁ nopaiti, saṁkhyāmapi kalāmapi gaṇanāmapi upamāmapi aupamyamapi upanisāmapi upaniṣadamapi na kṣamate| tatkasya hetoḥ? tathā hi te bodhisattvā upalambhasaṁjñino dhyānāni samāpadyante iti||

āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāmanumodanāpariṇāmanāparivarto nāma ṣaṣṭhaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4362

Links:
[1] http://dsbc.uwest.edu/node/4394