Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > ṣoḍaśamaṁ prakaraṇam

ṣoḍaśamaṁ prakaraṇam

Parallel Devanagari Version: 
षोडशमं प्रकरणम् [1]

bandhamokṣaparīkṣā ṣoḍaśamaṁ prakaraṇam |

atrāha -vidyata eva bhāvānāṁ svabhāvaḥ, saṁsārasadbhāvāt | iha saṁsaraṇaṁ saṁsṛtiḥ gatergatya ntaragamanaṁ saṁsāra ityucyate | yadi bhāvānāṁ svabhāvo na syāt, kasya gatergatyantaragamanaṁ saṁsāraḥ syāt? na hi avidyamānānāṁ vandhyāsūnusaṁskārāṇāṁ saṁsaraṇaṁ dṛṣṭam | tasmāt saṁsārasadbhāvāt vidyata eva bhāvānāṁ svabhāva iti | ucyate | syādbhāvānāṁ svabhāvaḥ, yadi saṁsāra eva bhavet | na tvasti | iha yadi saṁsāraḥ syāt, sa niyataṁ saṁskārāṇāṁ vā bhavet sattvasya vā? kiṁ cātaḥ? ubhayathā ca doṣa ityāha -

saṁskārāḥ saṁsaranti cenna nityāḥ saṁsaranti te |
saṁsaranti ca nānityāḥ sattve'pyeṣa samaḥ kramaḥ ||1||

tatra yadi saṁskārāḥ saṁsarantīti parikalpyate, kiṁ te nityāḥ saṁsaranti uta anityāḥ? tatra na nityāḥ saṁsaranti niṣkriyatvāt, anityānāṁ ca ghaṭādīnāṁ sakriyatvopalambhāt | atha anityāḥ, ye hi akriyāḥ, te utpādasamanantarameva vinaṣṭāḥ | ye ca vinaṣṭāḥ, kutasteṣāmavidyamānatvādvandhyāsūnusaṁskārāṇāmiva kkacid gamanam? ityevamanityānāmapi nāsti saṁsāraḥ ||

athāpi syāt - anityā eva santo hetuphalasaṁbandhaparaṁparayā avicchinnakramāḥ saṁtānena ca pravartamānāḥ saṁskārāḥ saṁsarantīti | etadapi nopapadyate | kutaḥ? yat tāvadutpadyate kāryam, tasya saṁsāro nāsti, kutaścidanāgamanāt kkaciccāgamanāt | yacca kāraṇaṁ naṣṭam, tasyāpi saṁsāro nāsti, kutaścidanāgamanāt kkaciccāgamanāt | saṁskāramātravyatirekeṇa atītānāgatayorasiddhatvāt, naṣṭājātatvena avidyamānatvāt ||

uttarasmin kṣaṇe utpanne pūrvaḥ saṁsaratīti cet, yadi pūrvottarayoḥ kṣaṇayorekatvaṁ syāt, syādetadevam | na tu ekatvamasti kāryakāraṇabhāvāt, cakṣūrūpacakṣurvijñānānāṁ nāsti ca | kiṁ ca ekatve sati pūrvottarakṣaṇavācyataiva na syāt | na hi eko devadattaḥ ekadā pūrvaścottaraśceti vyapadiśyate | evamihāpi ekatvāt pūrvottarakṣaṇavyapadeśa eva na syāt | api ca pūrvakṣaṇo naṣṭa iti na syāduttarakṣaṇavadavyatiriktatvāt | uttarakṣaṇa utpanna iti na syāt, pūrvakṣaṇavadavyatiriktatvāt | atha anyatve sati saṁsaraṇaṁ syāt, evaṁ sati arhatāmapi saṁsaraṇaṁ syāt | anyasya pṛthagjanasya saṁsārotpattisadbhāvāt | nirvṛtaśca pradīpaḥ pradīpāntare jvalatīti syāt | kiṁ cānyat | naṣṭādvā pūrvakṣaṇāduttarasya kṣaṇasyodayaḥ syādanaṣṭānnaśyamānādvā? tatra yadi naṣṭādiṣyate, vahnidagdhādapi bījādaṅkurodayaḥ syāt, tataśca nirhetukaḥ syāt | atha anaṣṭāt, evamapi avikṛte'pi bīje'ṅkurodayaḥ syāt, kāryakāraṇayośca yaugapadyaṁ syāt, nirhetukaścotpādaḥ syāt | naśyamānāditi cet | naṣṭānaṣṭavyatirekeṇa naśyamānābhāvāt, naṣṭānaṣṭayośca vihitadoṣatvānnaśyamānādapi nāstyutpattiriti, kutaḥ kāryakāraṇavyavasthā pūrvottarakṣaṇavyavasthā vā bhaviṣyati? yadā ca pūrvottarakṣaṇavyavasthā kāryakāraṇavyavasthā ca nāsti, tadā saṁtāno'pi nāsti, tadabhāvānnāsti bhavatāṁ saṁsāra iti anityānāmapi saṁskārāṇāṁ nāsti saṁsāra iti ||

atraike varṇayanti -satyaṁ saṁskārā na saṁsaranti utpattividhuratvāt, kiṁ tarhi sattvaḥ saṁsaratīti | ucyate | sattve'pyeṣa samaḥ kramaḥ | sattvaḥ saṁsaratītyucyamāne kimasau nityaḥ saṁsarati, uta anityaḥ, iti vicāryamāṇe ya eva saṁskārāṇāṁ saṁsaraṇānupapattikramaḥ, sa samatvātsattve'pi samo nipatati | tasmātsattvo'pi na saṁsarati ||1||

atrāha - naiva hi sattvasaṁskārāṇāṁ saṁsārānupapattikramaḥ samo bhavitumarhati, yasmādiha saṁskārāṇāṁ nityānityabhūtānāṁ saṁsaraṇaṁ nāstītyuktam | na caivamātmā nityānityabhūtaḥ | tasya hi skandhebhyastattvānyatvāvaktavyatāvat nityatvenānityatvenāpyavaktavyatā vyavasthāpyate | tasmādātmaiva saṁsaratīti na coktadoṣaprasaṅga iti | ucyate -

pudgalaḥ saṁsarati cetskandhāyatanadhātuṣu |
pañcadhā mṛgyamāṇo'sau nāsti kaḥ saṁsariṣyati ||2||

yadi pudgalo nāma kaścit syāt, sa saṁsaret | na tvasti | yasmāt skandhāyatanadhātuṣu pañcadhā mṛgyamāṇo nāsti | kathaṁ kṛtvā?

indhanaṁ punaragnirna nāgniranyatra cendhanāt |
nāgnirindhanavānnāgnāvindhanāni na teṣu saḥ ||

agnīndhanābhyāṁ vyākhyāta ātmopādānayoḥ kramaḥ ||

ityevaṁ skandhāyatanadhātusvabhāva ātmā na bhavati | nāpi tebhyo vyatiriktaḥ | na skandhāyatanadhātumān | na skandhāyatanadhātuṣvātmā | nātmani skandhāyatanadhātavaḥ | ityevaṁ pañcadhā mṛgyamāṇa ātmā na saṁbhavati pūrvoditena nyāyena | yaścedānīṁ skandhāyatanadhātuṣvevaṁ vicāryamāṇaḥ pañcadhā na saṁbhavati, sa kathamavidyamānaḥ san saṁsariṣyatīti? evamātmano'pi nāsti saṁsāraḥ, vandhyāsutasyeva avidyamānatvāt ||2||

api ca | ayamātmā -

upādānādupādānaṁ saṁsaran vibhavo bhavet |
vibhavaścānupādānaḥ kaḥ sa kiṁ saṁsariṣyati || 3||

bhavatu kāmamātmanaḥ saṁsāraḥ , yadi anupādānasya sato'sya saṁsāro yuktaḥ syāt | kathaṁ punarasya anupādānatā prasajyata iti pratipādayannāha -
upādānādupādānaṁ saṁsaran vibhavo bhavet iti |

iha hi manuṣyopādānāddevopādānaṁ gacchan parityajya vā manuṣyopādānaṁ devopādānaṁ gacchedaparityajya vā? yadi tāvatparityajya gacchatītyucyate, tadā pūrvopādānasya parityāgāduttarasya
cānupādānāttadantarāle vibhavaḥ syāt | vigato bhavo vibhavaḥ | bhavaḥ pañcopādānaskandhāḥ, tadrahitaḥ syāt | yaśca vibhavo'nupādānaḥ, sa skandharahitatvāt prajñaptyupādānakāraṇarahitatvānnirhetukaḥ syāt | yaśca anupādāno nirañjano'vyakto nirhetukaḥ, kaḥ saḥ? na kaścit saḥ | nāstyeva sa ityarthaḥ | tasmiṁścāsati tadabhāvādeva upādānamapi nirupādātṛkaṁ nāstīti kiṁ saṁsariṣyati? nāstyeva tat, yatsaṁsariṣyatītyarthaḥ | athavā, kimityetat saṁsaraṇakriyāviśeṣaṇam | tataśca avidyamānatvāt naiva saṁsaraṇakriyāṁ kariṣyati | evaṁ tāvatpūrvopādānaparityāgena saṁsaraṇamayuktam | atha aparityāgena, tathāpi nopapadyate | kiṁ kāraṇam? pūrvasyāparityāgāduttarasya ca grahaṇād yasmādekasyātmano dvayātmakatā syāt | na caitadiṣyata iti | tasmādaparityāgenāpi saṁsaraṇaṁ nāsti ||

atha pūrvottarayorbhavayormadhye āntarābhavikaskandhasaṁbhavāt, taiśca sopādānatvāt sopādānaṁ saṁsarato'pi na vibhavatāprasaṅga iti | tadapi na yuktam, pūrvabhavaparityāgāparityāgābhyāmāntarāmavikaskandhasaṁsāre'pi tulyaprasaṅgatvāt ||

yugapattyāgopādānādadoṣa iti cet, ucyate | kimekadeśena pūrvopādānaṁ tyajate ekadeśenāntarābhavopādānaṁ saṁcarati, atha sarvātmanā? tatra yadi avayaveneti parikalpyate, tadā dvayātmakatāprasaṅgādityuktadoṣaḥ | atha sarvātmanā, evamapi sa eva vibhavatāprasaṅga āpadyate | etāvāṁstu viśeṣaḥ yadantarābhavasaṁcāre'tisāmīpyāt sūkṣmaṁ kālamanupādānaḥ syāt | na ca sarvātmanā ekasya padārthasya abhinnapadārthasya viṣaye yugapat tyāgopādāne dṛṣṭe | na hi ekasya devadattasya sarvātmanā gṛhādgṛhaṁ saṁcarataḥ ekadā tyāgopādānakriye dve saṁbhavataḥ | atha ekena pādena ekasya parityāgādaparasya copādānād yugapattyāgopādāne parikalpyete, nanu evaṁ sati pādadvayavad dvayātmakatā ātmanaḥ syāt | aṁśena pūrvatrāvasthānādaṁśena cottaratrāvasthānādanekāvayavatā prasajyeta | tasmād yaugapadyenāpi tyāgopādāne na saṁbhavataḥ ityaparihāra evāyam | tasmādantarābhavopādāne'pi sa eva doṣaprasaṅga iti sarvathā ātmano'pi nāsti saṁsāraḥ ||

yadā ca saṁskārāṇāmātmanaśca saṁsāro nāsti, tadā nāstyeva saṁsāra iti sthitam||3||

atrāha - vidyata eva saṁsāraḥ, pratidvandvisadbhāvāt | iha yo nāsti , na tasya pratidvandvī vidyate, tadyathā vandhyāsūnoriti | asti ca saṁsārasya pratidvandvi nirvāṇam | tasmādasti saṁsāra iti | ucyate | syātsaṁsāraḥ, yadi tatpratidvandvi nirvāṇaṁ syāt | na tvastītyāha -

saṁskārāṇāṁ na nirvāṇaṁ kathaṁcidupapadyate |
sattvasyāpi na nirvāṇaṁ kathaṁcidupapadyate ||4||

yadi nirvāṇaṁ nāma kiṁcit syāt, tat parikalpyamānaṁ saṁskārāṇāṁ nityānāṁ vā parikalpyeta anityānāṁ vā? tatra nityānāmavikāriṇāṁ kiṁ nirvāṇaṁ kuryāt? anityānāmapi asaṁvidyamānānāṁ kiṁ nirvāṇaṁ kuryāditi sarvaṁ pūrveṇa tulyam | na kathaṁciditi na kenāpi prakāreṇetyarthaḥ ||

atha sattvasya nirvāṇaṁ parikalpyate, tadapi nityasya vā anityasya vā pūrvavannopapadyate ||

atha nityānityatvenāvācyasya parikalpyate, nanvevaṁ sati nirvāṇe'pyātmāstītyabhyupeta bhavati saṁsāra iva | api ca | sopādānasyaivātmanaḥ avācyatā yujyate | na ca nirvāṇe upādāna mastīti kuto'sya avācyatā? bhavatu vā tattvānyatvāvācyatā ātmanaḥ, api tu kimasau nirvāṇe'sti uta nāsti? yadi asti, tadā mokṣe'pi tasya sadbhāvānnityatā syāt | atha nāsti, tadā anitya ātmā syāt | tataśca tattvānyatvāvācyatāvannityānityatvenāpi ātmanaḥ avaktavyateti na syāt | atha nirvāṇe'pi ātmanaḥ astitvanāstitvenāvācyataiva iṣyate, evamapi kimasau vijñeyaḥ, atha na ? yadi vijñeyaḥ , na tarhi nirupādāno'sāvātmā nirvāṇe vijñeyatvāt saṁsāra iva | atha na vijñāyate, tatrāsau avijñeyasvarūpatvāt khapuṣpavannāstyeveti kuto'sya avācyatā? tadevaṁ nirvāṇamapi nāsti | tadabhāvānnāsti saṁsāra iti | ata evoktaṁ bhagavatyāmaṣṭasāhasrikāyām -

nirvāṇamapyāyuṣman subhūte māyopamaṁ svapnopamam | buddhadharmā āyuṣman subhūte māyopamāḥ svapnopamā ityādi | saceta kulaputra nirvāṇādapyadhikataro'nyo dharmo'bhaviṣyat, tamapyahaṁ māyopamaṁ svapnopamamiti vadāmi ||

tathā āryasamādhirājabhaṭṭārake -
paramārthasatya supinena samaṁ
nirvāṇaṁ svapnasamotaratī |
mana evamotarati yena vidu
manasaṁvaraḥ kathitu śreṣṭhu ayam ||

tathā -
nirodhasatyaṁ supinaṁ yathaiva
svapnasvabhāvāmatha nirvṛtiṁ ca |
yeneha vācottari bodhisattvo
ayaṁ khu so vuccati vācasaṁvaraḥ ||

atrāha - yadyapi tvayā saṁsāranirvāṇe pratiṣiddhe, tathāpi bandhamokṣau vidyete | na cāvidyamānasya bhāvasvabhāvasya bandhamokṣau saṁbhavataḥ | tasmād bandhamokṣasadbhāvād vidyata eva bhāvānāṁ svabhāva iti | ucyate | syādbhāvānāṁ svabhāvaḥ, yadi bandhamokṣāveva syātām | na tu staḥ ityāha -

na badhyante na mucyante udayavyayadharmiṇaḥ |
saṁskārāḥ pūrvavatsattvo badhyate na na mucyate ||5||

iha ya ime rāgādayaḥ kleśāḥ baddhānāmasvatantrīkaraṇe bandhanamiti vyapadiśyate, yaiśca baddhāḥ pṛthagjanāḥ traidhātukaṁ nātikramantīti vyavasthāpyate, tadetadrāgādikaṁ bandhanatvena parikalpyamānamudaya vyayadharmiṇāṁ tāvat kṣaṇikānāṁ saṁskārāṇāmutpādānantaradhvaṁsināṁ naṣṭānāmasattvānna saṁbhavati | rāgādibandhanavicchedalakṣaṇo'pi mokṣaḥ anityānāṁ saṁskārāṇāmavidyamānatvānnaiva saṁbhavati | pūrvavat pūrvoktavidhinetyarthaḥ | yathā ca pūrvoktavidhinā saṁskārāṇāṁ bandhamokṣau na saṁbhavataḥ, evaṁ pūrvavadeva sattvo'pi na badhyate nāpi mucyate, ityevaṁ bandhamokṣāvapi na staḥ ||5||

atrāha - yadyapi saṁskārāṇāṁ sattvasya vā bandho nāsti, tathāpi rāgādikamupādānākhyaṁ bandhanabhūtamasti, tatsadbhāvādbandho'pi bhaviṣyatīti | ucyate | syādupādānam, bandhanaṁ yadi kaṁcitpadārthaṁ badhnīyāt, na tu badhnāti | yathā ca na badhnāti, tathā pratipādayannāha -

bandhanaṁ cedupādānaṁ sopādāno na badhyate |
badhyate nānupādānaḥ kimavastho'tha badhyate ||6||

tatra vidyamānopādānaḥ sopādānaḥ, sa tāvadbhāvo na badhyate | yo hi sopādānaḥ, sa baddha eva | tasya punarapi bandhanayogaḥ kiṁ kuryāt? yaścāpi anupādānaḥ bandhanarahitaḥ, asāvapi bandhanarahitatvāt tathāgatavanna badhyate | anupādānaḥ bandhanarahitaḥ badhyata iti parasparaviruddhatvāccāyuktametat | yaścaivaṁ nirūpyamāṇaḥ sopādāno nirupādāno vā na badhyate, sa idānīṁ kimavastho badhyatām? nāstyevāsau kācidaparā asyāvasthā, yasyāṁ badhyetetyabhiprāyaḥ | yadā caivaṁ nirūpyamāṇaṁ bandhanaṁ na kaṁcidapi badhnāti, tadā kaṁcidapyabadhnata upādānasya rāgādeḥ kuto bandhanatvamiti | tasmād bandhanamapi nāsti ||6||

api ca |

badhnīyādbandhanaṁ kāmaṁ bandhyātpūrvaṁ bhavedyadi |
na cāsti tat

iha bandhyavyatirekeṇa bandhanaṁ nigaḍādikaṁ pūrvasiddhaṁ sat bandhyaṁ devadattaṁ badhnātīti dṛṣṭam | evaṁ yadi bandhyebhyaḥ saṁskārebhyaḥ pudgalādvā bandhyātpūrvaṁ rāgādikaṁ bandhanaṁ siddhaṁ syāt, tena pūrvasiddhena bandhanaṁ syāt saṁskārāṇāṁ pudgalasya vā | taccaitanna saṁbhavati nirāśrayasya rāgādikasya asiddhatvāt | pūrvasiddhasya ca bandhanasya paścād bandhyena saha saṁbandhasya niṣprayojanatvāt |

bandhyasya ca bandhanātpṛthaksiddhasya pūvabandhanāpekṣāniṣprayojanatvācca nāsti bandhyādbandhanasya pūrvasiddhiḥ | tasmānnaiva bandhanaṁ kaṁcidapi badhnāti | na ca kaṁcidapyabadhnato bandhanatvaṁ yuktamiti nāsti bandhanam| bandhanābhāvācca bandhyo'pi nāstīti siddham | yatpunaratra śeṣaṁ dūṣaṇaṁ tat -

śeṣamuktaṁ gamyamānagatāgataiḥ ||7||

iti veditavyam | ślokapāṭhaparivartanena -

baddho na badhyate tāvadabaddho naiva badhyate |
baddhābaddhavinirmukto badhyamāno na badhyate ||

ityādinā yojyam ||7||

atrāha - yadyapi bhavatā bandhanaṁ pratiṣiddham, tathāpi saṁsāracārakāgārāvabaddhānāmatrāṇānāṁ sattvānāṁ mahākāruṇikaistathāgataiḥ śīlasamādhiprajñātmakarakandhatrayopadeśo yadarthamuktaḥ, sa tāvanmokṣo'sti | na ca abaddhasya puṁso mokṣaḥ | tasmād bandho'pyastīti | ucyate | syādbandha yadi mokṣa eva syāt | ihāyaṁ mokṣaḥ parikalpyamānaḥ baddhasya vā parikalpyeta abaddhasya vā? kicātaḥ? ubhayathā ca na yujyata ityāha -

baddho na mucyate tāvadabaddho naiva mucyate |
syātāṁ baddhe mucyamāne yugapadbandhamokṣaṇe ||8||

tatra baddhasya mokṣo na saṁbhavati baddhatvāt | atha baddhasya paścādupāyena mokṣa iti kṛtvā baddha eva mucyate iti syāt, na tarhi baddho mucyata iti vaktavyam, kiṁ tarhi mokṣyata iti | vartamānasāmīpyādeva mucyata iti cet, yadi kadācidapi mokṣaḥ saṁbhavet, tadā samīpe syāt yadā tu kasyāṁcidapyavasthāyāṁ mokṣe iṣyamāṇe baddhasya mokṣāsaṁbhavena mokṣābhāvaḥ pratipipādayiṣita tadā kuto vartamānasamīpatā? evaṁ tāvad baddho na mucyate iti sthitam ||

idānīmabaddho'pi na mucyate | sa hi mukta eva | tasya punarapi mokṣaḥ kiṁ kuryāt | muktānāṁ cārhatāṁ punarapi mokṣāpekṣatvād baddhataiva syāt, tataścārhato'pi bandhaḥ syāt ||

atha syāt - abaddhasya mokṣāsaṁbhavād baddha eva mucyate iti, evaṁ sati baddhe mucyamāne parikalpyamāne baddhatvānmucyamānatvācca yaugapadyena bandhamokṣaṇe syātām | na ca parasparaviruddha tvādālokāndhakāravadekasmin kāle bandhamokṣaṇe upapadyete | yataścaivaṁ baddhābaddhayormokṣāsaṁbhava, tasmānmokṣo'pi nāsti, tadabhāvācca bandhanamapi nāstīti siddham ||

atrāha - yadi bhavataiva saṁsāranirvāṇe niṣiddhe, bandhamokṣau ca pratiṣiddhau, ya eṣa saṁsāra vinirmumukṣūṇāmavidyāsāndrāndhakāravividhakudarśanakaṭhinātidīrghalatāsaṁchāditasatpathaṁ jātyādivividhā paryantavyasanāniṣṭataravipulavipākaphaladānuśayaviṣavṛkṣasaṁkulaṁ viṁśatiśikharasamunnatatarātipṛthusatkāya dṛṣṭimahāśailapariveṣṭitasarvadiṅmukhaṁ viṣayasukhāśātipicchilavipulamahātaṭavivaravāhitṛṣṇānadīmahāparikhaṁ saṁsāramahāṭavīkāntāraṁ nistitīrṣūṇāṁ paramāśvāsakaraḥ kuśalo mahādharmacchandaḥ, kadā nu khalvahamanupādāno nirvāsyāmi, kadā nu me nirvāṇaṁ bhaviṣyatīti, nanu sa vyarthaka eva saṁjāyate, yaścāpyevamutpāditakuśalāmalavipuladharmacchandānāṁ kalyāṇamitrasaṁsevādānaśīlaśrutacintābhāvanādikramo nirvāṇaprāptaye, nanu tamyāpi vaiyarthyaṁ syāditi ucyate | yo hyevaṁ niḥsvabhāveṣu sarvabhāveṣu pratibimbamarīcikājalālātacakrasvapnamāyendrajālasadṛśeṣu ātmātmīyasvabhāvarahiteṣu viparyāsamātrānugamāt tāmeva satkāyadṛṣṭim ahaṁ mametyahaṁkāramamakārasamudācāraparigraheṇotpādya manyate -

nirvāsyāmyanupādāno nirvāṇaṁ me bhaviṣyati |
iti yeṣāṁ grahasteṣāmupādānamahāgrahaḥ ||9||

ahamanupādānaḥ sarvopādānarahito nirvāsyāmi, mama caivaṁ pratipannasya nirvāṇaṁ bhaviṣyatīti, evaṁ yeṣāṁ mumukṣūṇāṁ grāho bhavati, nanu tadeva ahaṁkāramamakārākhyaṁ satkāyadṛṣṭayupādānameṣāṁ mahāgraho bhavati, na caivaṁvidhamahāgrahābhiniviṣṭānāṁ śāntiḥ saṁbhāvyate | niravaśeṣagrahaprahāṇenaiva mokṣāvāptaye yāvadahaṁmameti grāhābhiniveśaḥ, yāvacca nirvāṇaṁ nāma astīti grāhābhiniveśaḥ, yāvacca upādāna tyāgābhiniveśaḥ, tāvanniyatameva anupāyena nirvāṇaṁ prārthayatāṁ sarva evārambhā vyarthā bhavanti | tasmānmumukṣuṇā sarvametat parityājyam | yathoktaṁ bhagavatā āryadhyāyitamuṣṭisūtre -

atha khalu bhagavān mañjuśriyaṁ kumārabhūtametadavocat - caturṇāmāryasatyānāṁ yathābhūtārthādarśanāccaturbhirviparyāsairviparyastacittāḥ satvāḥ evamimamabhūtaṁ saṁsāraṁ nātikrāmanti | evamukte mañjuśrīḥ kumārabhūto bhagavantametadavocat - deśayatu bhagavān kasyopalambhataḥ sattvāḥ saṁsāraṁ nātikrāmanti | bhagavānāha - ātmātmīyopalambhānmañjuśrīḥ sattvāḥ saṁsāraṁ nātikrāmanti | tat kasya hetoḥ? yo hi mañjuśrīrātmānaṁ paraṁ ca samanupaśyati, tasya karmābhisaṁskārā bhavanti | bālo mañjuśrīraśrutavān pṛthagjanaḥ atyantāparinirvṛtān sarvadharmānaprajānānaḥ ātmānaṁ paraṁ ca upalabhate | upalabhya abhiniviśate | abhiniviṣṭaḥ san rajyate duṣyate muhyate | sa rakto duṣṭo mūḍhaḥ san trividhaṁ karma abhisaṁskaroti kāyena vācā manasā | saḥ asatsamāropeṇa vikalpayati - ahaṁ raktaḥ, ahaṁ dviṣṭaḥ, ahaṁ mūḍhaḥ iti | tasya tathāgataśāsane pravrajitasya evaṁ bhavati - ahaṁ śīlavān, ahaṁ brahmacārīti | ahaṁ saṁsāraṁ samatikramiṣyāmi | ahaṁ nirvāṇamanuprāpsyāmi | ahaṁ duḥkhebhyo mokṣyāmi | sa vikalpayati -ime kuśalā dharmāḥ, ime 'kuśalā dharmāḥ, ime dharmāḥ prahātavyāḥ, ime dharmāḥ sākṣātkartavyāḥ , duḥkhaṁ parijñātavyam, samudayaḥ prahātavyaḥ, nirodhaḥ sākṣātkartavyaḥ, mārgo bhāvayitavyaḥ | sa vikalpayati - anityāḥ sarvasaṁskārāḥ, ādīptāḥ sarvasaṁskārāḥ, yannvahaṁ sarvasaṁskārebhyaḥ palāyeyam | tasya evamavekṣamāṇasya utpadyate nirvitsahagato manasikāraḥ animittapurogataḥ | tasyaivaṁ bhavati - eṣā sā duḥkhaparijñā
yeyameṣāṁ dharmāṇāṁ parijñā | tasyaivaṁ bhavati - yannvahaṁ samudayaṁ prajaheyam | sa ebhyo dharmebhya ārtīyate jehrīyate vitarati vijugupsate uttrasyati saṁtrasyati saṁtrāsamāpadyate | tasyaivaṁ bhavati - iyameṣāṁ dharmāṇāṁ sākṣātkriyā | idaṁ samudayaprahāṇaṁ yadidamebhyo dharmebhyo'rtīyanā vijugupsanā | tasyaiva bhavati - nirodhaḥ sākṣātkartavyaḥ | samudayaṁ kalpayitvā nirodhe saṁjānāti | tasyaivaṁ bhavati - eṣā sā nirodhasākṣātkriyā | tasyaivaṁ bhavati - yannūnamahaṁ mārgaṁ bhāvayeyam | sa eko rahogataḥ tān dharmān manasi kurvan śamathaṁ pratilabhate | tasya tena nirvitsahagatena manasikāreṇa śamatha utpadyate | tasya sarvadharmeṣu cittaṁ pratilīyate prativahati pratyudāvartate, tebhyaścārtīyate jehrīyate, anabhinandanācittamutpadyate | tasyaivaṁ bhavati - mukto'smi sarvaduḥkhebhyaḥ | na mama bhūya uttariṁ kiṁcitkaraṇīyam | arhannasmi | ityātmānaṁ saṁjānāti | samaraṇakālasamaye utpattimātmanaḥ samanupaśyati | tasya kāṅkṣā ca vicikitsā ca bhavati buddhabodhau | sa vicikitsāpatitaḥ kālagato mahānirayeṣu prapatati | tatkasya hetoḥ? yathāpīdamanutpannān sarvadharmān vikalpayitvā tathāgate vicikitsāṁ vimatiṁ cotpādayati ||

atha khalu mañjuśrīḥ kumārabhūto bhagavantametadavocat - kathaṁ punarbhagavaṁścatvāri āryasatyāni draṣṭavyāni? bhagavānāha - yena mañjuśrīranutpannāḥ sarvasaṁskārā dṛṣṭāḥ, tena duḥkhaṁ parijñātam | yena asamutthitāḥ sarvadharmā dṛṣṭāḥ, tasya samudayaḥ prahīṇaḥ | yena atyantaparinirvṛtāḥ sarvadharmā dṛṣṭāḥ, tena nirodhaḥ sākṣātkṛtaḥ | yena atyantaśūnyāḥ sarvadharmā dṛṣṭāḥ, tena mārgo bhāvitaḥ | yena mañjuśrīrevaṁ catvāri āryasatyāni dṛṣṭāni, sa na kalpayati na vikalpayati - ime kuśalā dharmāḥ, ime'kuśalā dharmāḥ | ime dharmāḥ prahātavyāḥ, ime dharmāḥ sākṣātkartavyāḥ | duḥkhaṁ parijñātavyam | samudayaḥ prahātavyaḥ, nirodhaḥ sākṣātkartavyaḥ, mārgo bhāvayitavya iti | tatkasya heto? tathāhi sa taṁ dharmaṁ na samanupaśyati yaṁ parikalpayet | bālapṛthagjanāstu etān dharmān kalpayanto rajyanti ca dviṣanti ca muhyanti ca | sa na kaṁciddharmamāvyūhati nirvyūhati | tasya evamanāvyūhato'nirvyūhataḥ traidhātuke citta na sajjati, ajāta sarvatraidhātukaṁ samanupaśyati || iti vistaraḥ ||9||

ata eva asmādāgamāt paramārthasatya ucyate -
na nirvāṇasamāropo na saṁsārāpakarṣaṇam |
yatra kastatra saṁsāro nirvāṇaṁ kiṁ vikalpyate ||10||

yatra hi nāma paramārthasatye naivaṁ na nirvāṇasamāropaḥ na nirvāṇādhyāropaḥ saṁbhavati, anupalabhyamānatvāt, nāpi saṁsārāpakarṣaṇaṁ saṁsāraparikṣayo na saṁbhavati, kastatra saṁsāraḥ yo vikalpyate kṣayārtham, kiṁ vā tatra nirvāṇaṁ yatprāpyarthaṁ vikalpyate? athavā | yatra nirvāṇe kasyacit sattvasya saṁsārādapakarṣaṇamapanayanaṁ nirvāṇe ca samāropaṇaṁ prayatnavatāpi na śakyate kartuṁ saṁsāranirvāṇayorapyanupalabhyamānatvāt, tatra kiṁ nirvāṇaṁ vikalpyate? naiva hi kiṁcidvikalpayituṁ yuktam | avikalpayataśca niyataṁ yathoditasaṁsārāṭavīkāntārātikramo nirvāṇapuraprāptiśca bhaviṣyatīti | ata evoktamāryamāradamanasūtre -

atha mañjuśrīḥ kumārabhūtaḥ tasyāṁ velāyāṁ tathārūpaṁ samanvāhāraṁ samanvāharati sma, yanmāraḥ pāpīyānindrakīlabandhanabaddho dharaṇītalaprapatitaḥ utkrośati sma- gāḍhabandhanabaddho'smi | mañjuśrīrāha - asti pāpīyannetasmādbandhanādgāḍhataraṁ bandhanaṁ yena tvaṁ nityabaddho na punarbadhyase? tatpunaḥ katamat? yadidamasmimānaviparyāsabandhanaṁ tṛṣṇādṛṣṭibandhanam, idaṁ pāpīyan bandhanam | ato bandhanād gāḍhataraṁ bandhanaṁ na saṁvidyate | tena tvaṁ nityabaddho na punarbadhyase | peyālam | āha - kiṁ tvaṁ pāpīyannāttamanā bhūyāḥ yadi mucyethāḥ | āha - āttamanā bhaveyam, paramāttamanā bhaveyam ||

atha khalu suyāmo devaputro mañjuśriyaṁ kumārabhūtametadavocat - utsṛja mañjuśrīrmāraṁ pāpīyāṁsam | gacchatu svabhavanam | atha khalu mañjuśrīḥ kumārabhūto māraṁ pāpīyāṁsametadavocat - kenāsi pāpīyan baddho yadātmānamutsṛjasi? āha - na jāne mañjuśrīḥ - kenāsmi baddhaḥ iti | āha - yathā tvaṁ pāpīyan abaddho baddhasaṁjñī, evameva sarvabālapṛthagjanā anitye nityasaṁjñinaḥ, duḥkhe'duḥkha saṁjñinaḥ, aśubhe śubhasaṁjñinaḥ, anātmani ātmasaṁjñinaḥ, arūpe rūpasaṁjñinaḥ, avedanāyāṁ vedanāsaṁjñinaḥ, asaṁjñāyāṁ saṁjñāsaṁjñinaḥ, asaṁskāre saṁskārasaṁjñinaḥ, avijñāne vijñānasaṁjñinaḥ | api tu khalu punaḥ pāpīyan, yastvaṁ mokṣyase, kuto mokṣyase? āha - nāhaṁ jāne kutaścinmokṣye | āha -evameva pāpīyan ye'pi mokṣyante, nate kutaścidvimokṣyante, anyatra yā asau asadbhūtasaṁjñā | tāṁ parijānanti, tāṁ parijñāya vimuktā ityucyante ||iti ||

ata eva āgamād asadviparyāsakalpanāmātralatābandhanavicchedo vimokṣo nirvāṇamityucyate svapnopalabdhadahanajvālānirvāpaṇavat tadanilasalilairiti ||10||

ityācāryacandrakīrtipādoparacitāyāṁ prasannapadāyāṁ madhyamakavṛttau
bandhamokṣaparīkṣā nāma ṣoḍaśamaṁ prakaraṇam ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6074

Links:
[1] http://dsbc.uwest.edu/node/6101