Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 5 acintyavimokṣanirdeśaḥ

5 acintyavimokṣanirdeśaḥ

Parallel Devanagari Version: 
५ अचिन्त्यविमोक्षनिर्देशः [1]

5 acintyavimokṣanirdeśaḥ

athāyuṣmataḥ śāriputrasyaivaṁ bhavati sma-'yadyasmin gṛha āsanānyapi na syuḥ, ime bodhisattvāśca mahāśrāvakāḥ kutra niṣīdanti ?' tato licchavirvimalakīrtirāyuṣmataḥ śāriputrasya cittavitarka jñātvā, āyuṣmantaṁ śāriputramevamavocat-

"bhadanta śāriputra, ki dharmārthika āgato'si ? āhosvidāsanārthikaḥ ?" āha-"dharmārthika āgataḥ, nāsmyāsanārthikaḥ" | avocad-"bhadanta śāriputra, yadyato yo dharmārthikaḥ so 'pi svakāyārthiko na syāt , āsanachandīkṣaṇaṁ kuta āgatam ? bhadanta śāriputra, yo dharmakāmaḥ, sa hi rūpavedanāsaṁjñāsaṁskāravijñānakāmo nāsti, skandhadhātvāyatanakāmo nāsti | yo dharmakāmaḥ, sa kāmarūpārūpyadhātukāmo nāsti, | yo dharmakāmaḥ, sa buddhabhiniveśakāmo nāsti, dharmasaṁghābhiniveśakāmo nāsti |

"bhadanta śāriputra, punaraparaṁ yo dharmakāmaḥ, sa duḥkhaparijñānakāmo nāsti, samudayaprahāṇakāmo nāsti, nirodhasākṣātkārakāmo nāsti, mārgabhāvanākāmo nāsti | tat kasya hetoḥ ? dharmo hyaprapañca'nakṣaraḥ; tato yad-'duḥkhaṁ parijñātavyam, samudāyaḥ prahātavyaḥ, nirodhaḥ sākṣātkartavyaḥ, mārgo bhāvayitavya' ityuttarikaraṇīyaṁ, taddharmakāmo nāsti, tadhi prapañcakāmaḥ |

"bhadanta śāriputra, dharmo hyupaśāntaśca praśāntaḥ, tato ya utpādavināśanasamudācāraḥ, sa dharmakāmo nāsti, vivekakāmo nāsti; sa utpādavināśakāmaḥ | bhadanta śāriputra, punaraparaṁ dharmo' rajo virajaḥ; tataḥ kaściddharmaśced yasmin anunayas-( syād- ) antamaśo nirvāṇe'pi, sa hi dharmakāmo nāsti; sa 'rāgarajaḥ kāmaḥ' | dharmo viṣayo nāsti | yā viṣayagaṇanā, sā dharmakāmo nāsti; sa viṣayakāmaḥ | dharmo hyanāvyūho'nirvyuhaḥ; kaściddharmo yasminabhigrahaṇaṁ cotsargaḥ, sa dharmakāmo nāsti; sa hyabhigrahaṇotsargakāmaḥ |

"dharmo'nālayaḥ; ya ālayārāmāḥ, te na dharmakāmāḥ, te hyālayakāmāḥ | dharmo'nimittaḥ śūnyaḥ; yeṣāṁ vijñānanimittānugamanam, te na dharmakāmāḥ, te nimittakāmāḥ | dharmo'sahavāsaḥ; ye keciddharmeṇa saha viharanti, te na dharmakāmāḥ, te vihārakāmāḥ | dharmo dṛṣṭaśrutamatavijñātannāsti; ye dṛṣṭaśrutamatavijñāte caranti te dṛṣṭaśrutamatavijñātakāmāḥ, na tu dharmakāmāḥ |

"bhadanta śāriputra,, dharmassaṁskṛtāsaṁskṛtannāsti; ye saṁskṛtāvacarāḥ te na dharmakāmāḥ, te saṁskṛragrahaṇakāmāḥ | bhadanta śāriputra, ata iccheśceddharma, tvayā sarvadharmā apratikāṁkṣitavyāḥ" |

asmin dharmopadeśe nirdiśyamāne, devaputrāṇām pañcaśata( sya ) dharmeṣu viśuddhaṁ dharmacakṣurudapādi |

atha licchavirvimalakīrtirmajuśrīkumārabhūtamabravīt-"maṁjuśrīḥ, daśadikṣu śatasahasrāṇyasaṁkhyeyāni buddhakṣetrāṇi buddhakṣetracārikāṁ caritvā, kasmin buddhakṣetre sarvottamāni sarvaguṇasampannāni siṁhāsanāni tvayā dṛṣṭāni?" evamavocat |

maṁjuśrīkumārabhūto licchavi bimalakīrtimetadavocat-"kulaputra, itaḥ pūrvāsmin dvātriśad-gaṅgānadīvālukāsamāni buddhakṣetrāṇyatikramya, asti merudhvajo nāma lokadhātuḥ | tatramerupradīpa rājo nāma tathāgatastiṣṭhiti dhriyate yāpayati | tasya tathāgatasya kāya( pramāṇaṁ ) caturaśītiryojanaśatasahasrāṇī | tasya bhagavatassiṁhānapramāṇamaṣṭaṣaṣṭiryojanaśatasahasrāṇi | teṣāṁ bodhisattvānāṁ kāya( pramāṇam ) api dvicatvāriṁśadyojanaśatasahasrāṇi | teṣāṁ bodhisattvānāṁ siṁhāsana( pramāṇam ) api caturtriśadyojanaśatasahasrāṇi | kulaputra, tasmiṁstasya merupradīparājasya tathāgatasya buddhakṣetre merudhvaje lokadhātau siṁhāsanāni santi sarvottamāni sarvaguṇasampannāni" |

tatastena khalu samayena tādṛśamabhiprāyaṁ sañcintya, licchavinā vimalakīrtinā'syā evaṁrupardvividhyā abhisaṁskāro'bhisaṁskṛtaḥ, ( yathā ) merudhvajāllokadhātorbhagavatā merupradīparājena tathāgateta dvātriśatsiṁhāsanasahasrāṇyanupreṣitāni-etāvadunnatārohāṇyetāvadviśālānyetāvaddarśanīyāni, yāni tairbodhisattvaiśca tairmahāśrāvakaiśca taiḥśakrabrahmalokapāladevaputrairadṛṣṭapūrvāṇi| tānyuparivihāyasa āgatya, licchavervimalakīrtergṛhe pratiṣṭhānāni | dvātriṁśannānāsihāsanasahasreṣvanāyātena vahamāneṣu, tadhgṛhamapyetāvadviśālaṁ dṛṣyate sma | vaiśālyapi mahānagaryanivṛtā'bhūta ; jambudvīpaścaturdvīpako ( lokadhātu-) ścānivṛtāḥ, sarve te'pi yathāpūrva dṛśyante sma |

atha licchavirvimalakīrtirmañjuśrīkumārabhūtametadavocat-"maṁjuśrīḥ, siṁhāsanānurupakāyādhiṣṭhitāstavamime ca bodhisattvāḥ sihāsane ( ṣu ) niṣīdata" | tato ye'bhi'jñālābhibodhisattvāḥ, te dvicatvāriṁśadyojanaśatasahasrakāyādhiṣṭhitāḥ sihāsane( ṣu ) niṣīdanti sma | ye bodhisattvāādikarmikāḥ, te teṣu sihāsaneṣu nīṣīditunnāśakan |

tato licchavirvimalakīrtiryathā te bodhisattvāḥ pañcābhijñāyāṁ sidhyeyustathā hyevaṁ tebhyo bodhisattvebhyo dharma deśayi | te'bhijñām prāpya, ( ṛddhyā ) dvicatvāriśadyojanaśatasahasraśarīrāṇyabhinirmāya, teṣu sihāsaneṣu niṣidanti sma |

teṣvāpi mahāśrāvakeṣu teṣu sihāsaneṣu niṣīditumasamartheṣu, licchavirvimalakīrtistata āyuṣmantaṁ śāriputramabravīt-"bhadanta śāriputra, sihasane niṣīda" | avocat-"satpuruṣa, eṣu sihāsaneṣūtkṛṣṭeṣu cātimātreṣu, niṣīditunna śakromi" | abravīt-" bhadanta śāriputra, tasmai bhagavate tathāgatāya merupradīparājāya kuru praṇāmañca niṣīdituṁ śakṣyasi" | atha te mahāśrāvakāstasmai bhagavate tathāgatāya merupradīparājāyābhivandanaṁ kṛtvā purataste sihāsane( ṣu ) nyaṣīdan |

athā'yuṣmāṁśāriputro licchavi vimalakīrtimetadavocat-"kulaputra, āścarya ( yathai-)vamutkṛṣṭātimātrāṇīdṛśanānāsahasrāṇi siṁhāsanānyetāvadalpagṛhaṁ praviśanti caibhirapi vaiśālī mahānagarī nivṛtā nāti, jambūdvīpasya grāmanagaranigamarāṣṭrarājadhānī ca caturmahādvīpako'pi (lokadhātu-)śca na kicinnivṛtāḥ, api ca devanāgayakṣagandharvāsurgaruḍa kinnaramahoragasthānānyanivṛtāni pūrva yādṛśānyāyatyapi dṛśyante tathā" |

licchavirvimalakīrtirabrabīt-" bhadanta śāriputra, tathāgatebhyaśca bodhisattvebhyo'cintyo nāma vimokṣo'sti | tasminacintyavimokṣe viharan bodhisattva etāvadunnatātirekavipulaṁ sumeruṁ parvatarājaṁ sarṣapābhyantaram prakṣipan tasmin sarṣape'vardhamāne ca sumerāvavyaye, ( tādṛśāṁ ) krīyāṁ deśayati | cāturmahārājakāyikadevāśca trayasriṁśadevā api 'kutra vayam prakṣiptāḥ', na jānanti | anyaistvṛdvividhineyikasattvaiḥ sa parvatarājassumeruḥ sarṣapābhyantaram prakṣiptam prajñāyate ca dṛśyate | sa hi, bhadanta śāriputra, bodhisattvānām acintyavimokṣaviṣayapraveṣaḥ |

"bhadanta śāriputra, bhūyo'pyacintyavimokṣavihāribodhisattvasya caturmahāsamudrasya skandhān ekoromakūpaṁ pravartayaḥ, matsyakūrmaśiśumāramaṇḍūkānyajalajaprāṇibhya upaghāto nāsti | nāgakṣagandharvāsurāṇāmapyevaṁ 'vayaṁ kutra viveśayitā' iti na bhavati; tasyām kriyāyāṁ dṛśyamānāyāṁ, tebhyassattvebhya upaghātaśca saṁkṣobho nāsti |

"ayamapya-( cintyavimokṣavihāribodhisattvas | trisāhasramahā-sāhasralokadhātuṁ kumbhakārasya cakramiva dakṣiṇahastenā'dāya ca pravartayya, gaṅgānadīvālukopamalokadhā( tūnāṁ dūraṁ kṣipati ); kṣipta (śca) sattvā 'vayaṁ kutroddhṛtāḥ, kuta āgatā' na jānanti | punareva gṛhītāḥ ( sva ) sthānameva pratiṣṭhāpitā āgamanagamananna jānanti, yadyapi sā kriyā saṁdṛśayate |

"bhadanta śāriputra, bhūyo'pyaprameyakālavaineyikasattvā vidyante, vidyante ca saṁkṣepya kālavaineyikāḥ |

tatrācintyavimokṣavihāribodhisattvo'prameyakālavaineyekasattvavaineyārthāya saptāhaṁ kalpātyayena, saṁkṣepyakālavaineyikasattvebhyaḥ kalpaṁ saptāhātyayena darśayate | tatrāprameyakālavaineyikasattvāḥ saptāhe kalpātyayaṁ jānanti | ye saṁkṣepyakālavaineyikasattvāḥ, te kalpaṁ saptāhenātītaṁ jānanti |

"tathā hyacintyavimokṣavihāribodhisattvaḥ sarvabuddhakṣetraguṇavyūhānekabiddhakṣetre darśayate | cāpi sarvasattvān dakṣiṇakaratala ādhāya, cittajavanarddhividhyā gacchantyasarvabuddhakṣetrāṇyādarśayati, ki cāpyekabuddhakṣetrādacalitaḥ | daśadikṣu bhagavate buddhāya yāvat pūjanāni, sarvāṇi tānyekaromakūpe deśayati | daśadikṣu yāvaccandraścādityaśca tārakārūpāṇi, sarvāṇi tānyapyekaromakūpe darśayate |

"daśadikṣu vāyumaṇḍalāni yāvaduttiṣṭhanti, sarvāṇi tāni mukhena pītvā, tasya kāyo'vinaṣṭaśca teṣāṁ buddhakṣetrāṇām tṛṇavanaspatayo'prapatitāḥ | daśadikṣu sarva taṁ buddhakṣetradahana kalpoddāhāgnirāśi svodaraṁ prakṣipya, yat karma tena karaṇīyaṁ, tat karoti | adhastādgaṅgānadīvālukāsama( ani ) buddhakṣetrā( ṇya ) atikramya, sa ( ekaṁ ) biddhakṣetramūrdhvamutkṣipya cā'ruhya, ūrdhva gaṅgānadīvālukāsamā( ni ) buddhakṣetrā( ṇya ) atikramya, upariṣṭāt-tadyathāpi nāma mahāsthāmnā puruṣeṇa sūcyagreṇa badarapatramucchritam-evamevotkṣiptaṁ ( biddhakṣetran ) nikṣipati |

"tathā hyacintyavimokṣavihāribodhisattvaḥ sarvasattvarupamadhitiṣṭhati | cakravartirājasya rūpamadhitiṣṭhati; evamevādhitiṣṭhati lokapālaśakrabrahmaśrāvakapratyekabuddhabodhisattvasarvasattvabuddharūpam |

"( sa bodhisattvo ) daśadikṣu sattvānāṁ sarvāgramadhyahīnaśabdaprasiddhaḥ | yāḥ kāścana śabdaprajñaptayaḥ, tāḥ sarvā buddhaghoṣarutaṁca buddhadharmasaṁghaśabdamadhitiṣṭhiti, tasmāt śabdasvarād anityatāduḥkhaśūnyanairātmyaśabdasvaraṁ niścārayati; daśadikṣu bhagavān buddo yāvadākāramupadeśena darśayati, tebhyaḥ sarvebhyaḥ śabdasvarebhyo niścārayati |

"bhadanta śāriputra, ayaṁ hyacintyavimokṣavihāribodhisattvaviṣayapraveśaḥ kiṁcinmātraṁ kevalaṁ darśitaḥ | bhadanta śāriputra, ( tattvataḥ ) kalpābhyadhikaṁ vā tadatikrāntaṁ vā'cintyavimokṣavihāribodhisattvaviṣayapraveśopadeśam daeśanīyam ( abhaviṣyat ) |

atha mahākāśyapaḥ sthavira imaṁ bodhisattvācintyavimokṣopadeśaṁ śrutvā, āścaryādbhutaprāptaḥ śāriputraṁ sthavirametadavocat-

"āyuṣmaṁśāriputra, tadyathāpi nāma jātyandhapuruṣasyābhimukhaṁ sarvarūpopapannānām kriyāṇām darśitānāmapi tena jātyandhenaikarupamapi tu na dṛśyate; evamevā'yuṣmaṁśāriputra, asyācintyavimokṣamukhasya deśanākāle sarvaśrāvakapratyekabuddhebhyo jātyandhasamebhyaścakṣurnāsti caikamātrācintyadvāramapyanabhimukhībhūtam | imamacintyavimokṣaṁ śrutvā, ko vicakṣaṇo'nuttarasamyaksaṁbodhicittanna janayet ?

"( asmābhiḥ ) praṇaṣṭendriyairdagdhapūtikabījasadṛśairasmai mahāyānāya bhājanābhūtairidānīm kathaṁ karaṇīyam ? ( asmābhir ) imaṁ dharmopadeśaṁ śrutvā, ārtasvaraṁ kranditvā, sarvaśrāvakapratyekabuddhaistrisāhasramahāsāhasralokadhātau śabdamādātavyam | sarvabodhisattvairimamacintyavimokṣaṁ śrutvā, yuvako rājaputro yathā mukuṭaṁ gṛhaṇīyācca prāmodyena mūrdhni pratigrahīṣyati, cāsmin svādhimuktibalamutpādayitavyam | yā'smin acintyavimokṣa'dhimuktiḥ, tasyāṁ sarvamārā api ki kuryuḥ ?"

mahākāśyapena sthavirenāsmanupadeśe deśite, dvātriṁśaddevaputrasahasrāṇyanuttarasamyaksaṁbodhicittamutpādayanti sma |

tato licchavirvimalakīrtirmahākāśyapaṁ sthavirametadavocat-"bhadanta mahākāśyapa, daśadikṣvaparimāṇalokadhātuṣu ye kecinmārā mārakāriṇaḥ, sarve te'cintyavimokṣavihāribodhisattvāścopāyakauśalyena sattvaparipācanārthammārakāriṇaḥ |

"bhadanta mahākāśyapa, daśadikṣvaparimāṇalokadhātuṣu bodhisattve ( bhyo ) ye hastapadaśrotraghrāṇalohitasnāyvasthimajjācakṣuḥ pūrvakāyaśīrṣāṅgapratyaṁgarājyarāṣṭrapradeśabhāryāputraduhitṛdāsadāsyaśvahastiratha-vāhanasuvarṇajātarūpamaṇimuktāśaṅkhasfaṭikaśilāpravāḍavaiḍūryānarghaṇiratnā'hārapānarasavastrayācakāḥ saṁbādhaṁ kurvanti, sarve te'pi yācakā yadbhūyasā'cintyavimokṣavihāribodhisattvā upāyakauśalyenemāṁ ( bodhisattva- )adhyāśayadṛḍhatāṁ deśayanti | tat kasya hetoḥ ? bhadanta mahākāśyapa, bodhisattveṣu kaṭukatapasaivaṁ deśayatsu, akṛtāvakāśe janakāyāya bodhisattvasaṁbādhakaraṇānubhāvo nāsti | akṛtāvakāśe ( janakāyena) hananotthāpanam aśakyam |

"bhadanta kāśyapa, tadyathāpi māna khadyotakena sūryamaṇḍalābhāso'nākramaṇīyaḥ; evameva bhadanta kāśyapa, akṛtāvakāśe ( janakāyena ) bodhisattvākramaṇotthāpanamaśakyam | bhadanta mahākāśyapa, tadyathāpi nāma kuñjaramātaṅgāya nāgarājāya gardabheta prahāradānamakṣamaṇīyam ; evameva bhadanta mahākāśyapa, bodhisattvābhāvena bodhisattvasambādhakaraṇaśakyam | ( yadya ) api kho pana bodhisattvaḥ khalu bodhisattvāya sambādhaṁ kuryāt ( tad- ) bodhisattvasambādhakaraṇaṁ bodhisattvaḥ kṣamate |

"bhadanta mahākāśyapa, ayaṁ hyacintyavimokṣavihāribodhisattvānāmupāyajñānabalapraveśaḥ" |

acintyavimokṣanirdeśasya parivartaḥ paṁcamaḥ |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4149

Links:
[1] http://dsbc.uwest.edu/node/4161