Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > ṣaṣṭho'dhikāraḥ

ṣaṣṭho'dhikāraḥ

Parallel Devanagari Version: 
षष्ठोऽधिकारः [1]

ṣaṣṭho'dhikāraḥ

paramārthalakṣaṇavibhāge ślokaḥ|
na sanna cāsanna tathā na cānyathā na jāyate vyeti na cā[nā]vahīyate|
na vardhate nāpi viśudhyate punarviśudhyate tatparamārthalakṣaṇam||1||

advayārtho hi paramārthaḥ| tamadvayārthaṁ pañcabhirākāraiḥ saṁdarśayati| na satparikalpitaparatantralakṣaṇābhyāṁ, na cāsatpariniṣpannalakṣaṇena| na tathā parikalpitaparatantrābhyāṁ pariniṣpannasyaikatvābhāvāt| na cānyathā tābhyamevānyatvābhāvāt| na jāyate na ca vyetyanabhisaṁskṛtatvāddharmadhātoḥ| na hīyate na ca vardhate saṁkleśavyavadānapakṣayornirodhotpāde tad[thā]vasthatvāt| na viśudhyati prakṛtyasaṁkliṣṭatvāt na ca na viśudhyati āgantukopakleśavigamāt| ityetatpañcavibhamadvayalakṣaṇaṁ paramārthalakṣaṇaṁ veditavyam|

ātmadṛṣṭiviparyāsapratiṣedhe ślokaḥ|
na cātmadṛṣṭiḥ svayamātmalakṣaṇā na cāpi duḥsaṁsthitatā vilakṣaṇā|
dvayānna cānyad bhrama eṣata[tū]ditastataśca mokṣo bhramamātrasaṁkṣayaḥ||2||

na tāvadātmadṛṣṭirevātmalakṣaṇā| nāpi duḥsaṁsthitatā| tathā hi sā vilakṣaṇā ātmalakṣaṇātparikalpitāt| sā punaḥ pañcopādānaskandhāḥ kleśadauṣṭhulyaprabhāvitatvāt| nāpyato dvayādanyadātmalakṣaṇamupapadyate| tasmānnāstyātmā| bhrama eṣa tūtpanno yeyamātmadṛṣṭistasmādeva cātmābhāvonmokṣo'pi bhramamātrasaṁkṣayo veditavyaḥ, na tu kaścinmuktaḥ|

viparyāsaparibhāṣāyāṁ dvau ślaukau|
kathaṁ jano vibhramamātrāmāśritaḥ paraiti duḥkhaprakṛtiṁ na saṁtatām|
avedako vedaka eva duḥkhito na duḥkhito dharmamayo na tanmayaḥ||3||

pratītyabhāvaprabhave kathaṁ janaḥ samakṣavṛttiḥ śrayate'nyakāritam|
tamaḥ prakāraḥ katamo'yamīdṛśo yato'vipaśyansadasannirīkṣate||4||

kathaṁ nāmāyaṁ loko bhrāntimātramātmadarśanaṁ niḥśritya satatānubaddhaṁ duḥkhasvabhāvaṁ saṁskārāṇāṁ na paśyati| avedako jñānena tasyā duḥkhaprakṛteḥ| vedako'nubhavena duḥkhasyā[sya] duḥkhito duḥkhasyāprahīṇatvāt| na duḥkhiuto duḥkhayuktasyātmano'satvāt| dharmamayo dharmamātratvāt pudgalanairātmyena| na ca dharmamayo dharmanairātmyena| yadā ca loko bhāvānāṁ pratītyasamutpādaṁ pratyakṣaṁ paśyati taṁ taṁ pratyayaṁ pratītya te te bhāvā bhavantīti| tatkathametāṁ dṛṣṭiṁ śrayate 'nyakāritaṁ darśanādikaṁ na pratītyasamutpannamiti| katamo'yamīdṛśastamaḥ prakāro lokasya yadvidyamānaṁ pratītyasamutpādamavipaśyannavidyamānamātmānaṁ nirīkṣate| śakyaṁ hi nāma tamasā vidyamānamadraṣṭuṁ syānna tvavidyamānaṁ draṣṭhumiti|

asatyātmani śamajanmayoge ślokaḥ|
ta cāntaraṁ kiṁcana vidyate 'nayoḥ sadarthavṛttyā śamajanmanoriha|
tathāpi janmakṣayato vidhīyate śamasya lābhaḥ śubhakarmakāriṇām||5||

na cāsti saṁsāranirvāṇayoḥ kiṁcinnānākaraṇaṁ paramārthavṛttyā nairātmyasya samatayā| tathāpi janmakṣayānmokṣaprāptirbhavatyeva śubhakarmakāriṇāṁ ye mokṣamārgaṁ bhāvayanti| viparyāsaparibhāṣāṁ kṛtvā-

tatpratipakṣapāramārthikajñānapraveśe catvāraḥ ślokāḥ|

saṁbhṛtya saṁbhāramanantapāraṁ jñānasya puṇyasya ca bodhisattvaḥ|
dharmeṣu cintāsuviniśri[ści]tatvājjalpānvayāmarthagatiṁ paraiti||6||

arthānsa vijñāya ca jalpamātrān saṁtiṣṭhate tannibhacittamātre|
pratyakṣatāmeti ca dharmadhātustasmādviyuktodvayalakṣaṇena||7||

nāstīti cittātparametya buddhyā
cittasya nāstitvamupaiti tasmāt|
dvayasya nāstitvamupetya dhīmān
saṁtiṣṭhate 'tadgatidharmadhātau||8||

akalpanājñānabalena dhīmataḥ
samānuyātena samantataḥ sadā|
tadāśrayo gahvaradoṣasaṁcayo
mahāgadeneva viṣaṁ nirasyate||9||

ekena saṁbhṛtasaṁbhāratvaṁ dharmacintāsuviniśri[ści]tatvaṁ samādhi[dhiṁ]niśrityabhāvanānmanojalpācca teṣāṁ dharmāṇāmarthaprakhyānāvagamāttatpraveśaṁ darśayati| asaṁkhyeyaprabhedakālaṁ pāramasya paripūraṇamityanantapāram| dvitīyena manojalpamātrānarthānviditvā tadābhāse cittamātre'vasthānamiyaṁ bodhisattvasya nirvedhabhāgīyāvasthā| tataḥ pareṇa dharmadhātoḥ pratyakṣato['va ?] gamane dvayalakṣaṇena viyukto grāhyagrāhakalakṣaṇena| iyaṁ darśanamārgāvasthā| tṛtīyena yathāsau dharmadhātuḥ pratyakṣatāmeti tad darśayati| kathaṁ cāsau dharmadhātuḥ pratyakṣatāmeti| cittādanyadālambanaṁ grāhyaṁ nāstītyavagamya buddhyā tasyāpi cittamātrasya nāstitvāvagamanaṁ grāhya[ā]bhāve grāhakābhāvāt| dvaye cāsya [dvayasyāsya ?] nāstitvaṁ viditvā dharmadhātāvavasthānamatadgatirgrāhyagrāhakalakṣaṇābhyāṁ rahitaṁ evaṁ dharmadhātuḥ pratyakṣatāmeti| caturthena bhāvanāmārgāvasthāyāmāśrayaparivartanāt pāramārthikajñānapraveśaṁ darśayati| sadā sarvatra samatānugatenāvikalpajñānabalena yatra tatsamatānugataṁ paratantre svabhāve tadāśrayasya dūrānupraviṣṭasya doṣasaṁcasya dauṣṭhulyalakṣaṇasya mahāgadeneva viṣasya nirasanāt|

paramārthajñānamāhātmye ślokaḥ|

munivihitasudharmasuvyavastho matimupadhāya samūladharmadhātau|
smṛtima[ga]timavagamya kalpamātrāṁ vrajati guṇārṇavapāramāśudhīraḥ||10||

buddhavihite sudharme suvyavasthāpite sa paramārthajñānapraviṣṭo bodhisattvaḥ saṁpiṇḍitadharmālambanasya mūlacittasya dharmadhātau matimupanividhāya yā smṛtirūpalabhyate tāṁ sarvāṁ smṛtipravṛttiṁ kalpanāmātrāmavagacchatyevaṁ guṇārṇavasya pāraṁbuddhatvamāśu vrajatītyetatparamārthajñānasya māhātmyam|

|| mahāyānasūtrālaṁkāre tattvādhikāraḥ ṣaṣṭhaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6118

Links:
[1] http://dsbc.uwest.edu/node/6138