The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
7 vīryapāramitā nāma saptamaḥ paricchedaḥ|
evaṁ kṣamo bhajedvīryaṁ vīrye bodhiryataḥ sthitā|
na hi vīryaṁ vinā puṇyaṁ yathā vāyuṁ vināgatiḥ||1||
kiṁ vīryaṁ kuśalotsāhastadvipakṣaḥ ka ucyate|
ālasyaṁ kutsitāsaktirviṣādātmāvamanyanā||2||
avyāpārasukhāsvādanidrāpāśrayatṛṣṇayā|
saṁsāraduḥkhānudvegādālasyamupajāyate||3||
kleśavāgurikāghrātaḥ praviṣṭo janmavāgurām|
kimadyāpi na jānāsi mṛtyorvadanamāgataḥ||4||
svayūthyānmāryamāṇāṁstvaṁ krameṇaiva na paśyasi|
tathāpi nidrāṁ yāsyeva caṇḍālamahiṣo yathā||5||
yamenodvīkṣyamāṇasya baddhamārgasya sarvataḥ|
kathaṁ te rocate bhoktuṁ kathaṁ nidrā kathaṁ ratiḥ||6||
yāvatsaṁbhṛtasaṁbhāraṁ maraṇaṁ śīghrameṣyati|
saṁtyajyāpi tadālasyamakāle kiṁ kariṣyasi||7||
idaṁ na prāptamārabdhamidamardhakṛtaṁ sthitam|
akasmānmṛtyurāyāto hā hato'smīti cintayan||8||
śokavegasamucchūnasāśruraktekṣaṇānanān|
bandhūnnirāśān saṁpaśyan yamadūtamukhāni ca||9||
svapāpasmṛtisaṁtaptaḥ śṛṇvannādāṁśca nārakān|
trāsoccāraviliptāṅgo vihvalaḥ kiṁ kariṣyasi||10||
jīvamatsya ivāsmīti yuktaṁ bhayamihaiva te|
kiṁ punaḥ kṛtapāpasya tīvrānnarakaduḥkhataḥ||11||
spṛṣṭa uṣṇodakenāpi sukumāra pratapyase|
kṛtvā ca nārakaṁ karma kimevaṁ svasthamāsyate||12||
nirudyama phalākāṅkṣin sukumāra bahuvyatha|
mṛtyugrasto'marākāra hā duḥkhita vihanyase||13||
mānuṣyaṁ nāvamāsādya tara duḥkhamahānadīm|
mūḍha kālo na nidrāyā iyaṁ naurdurlabhā punaḥ||14||
muktvā dharmaratiṁ śreṣṭhāmanantaratisaṁtatim|
ratirauddhatyahāsyādau duḥkhahetau kathaṁ tava||15||
aviṣādabalavyūhatātparyātmavidheyatā|
parātmasamatā caiva parātmaparivartanam||16||
naivāvasādaḥ kartavyaḥ kuto me bodhirityataḥ|
yasmāttathāgataḥ satyaṁ satyavādīdamuktavān||17||
te'pyāsan daṁśamaśakā makṣikāḥ kṛmayastathā|
yairutsāhavaśāt prāptā durāpā bodhiruttamā||18||
kimutāhaṁ naro jātyā śakto jñātuṁ hitāhitam|
sarvajñanītyanutsargādbodhiṁ kiṁ nāpnuyāmaham||19||
athāpi hastapādādi dātavyamiti me bhayam|
gurulāghavamūḍhatvaṁ tanme syādavicārataḥ||20||
chettavyaścāsmi bhettavyo dāhyaḥ pāṭyo'pyanekaśaḥ|
kalpakoṭīrasaṁkhyeyā na ca bodhirbhaviṣyati||21||
idaṁ tu me parimitaṁ duḥkhaṁ saṁbodhisādhanam|
naṣṭaśalyavyathāpohe tadutpādanaduḥkhavat||22||
sarve'pi vaidyāḥ kurvanti kriyāduḥkhairarogatām|
tasmādbahūni duḥkhāni hantuṁ soḍhavyamalpakam||23||
kriyāmimāmapyucitāṁ varavaidyo na dattavān|
madhureṇopacāreṇa cikitsati mahāturān||24||
ādau śākādidāne'pi niyojayati nāyakaḥ|
tatkaroti kramātpaścādyatsvamāṁsānyapi tyajet||25||
yadā śākeṣviva prajñā svamāṁse'pyupajāyate|
māṁsāsthi tyajatastasya tadā kiṁ nāma duṣkaram||26||
na duḥkhī tyaktapāpatvātpaṇḍitatvānna durmanāḥ|
mithyākalpanayā citte pāpātkāye yato vyathā||27||
puṇyena kāyaḥ sukhitaḥ pāṇḍityena manaḥ sukhi|
tiṣṭhan parārthaṁ saṁsāre kṛpāluḥ kena khidyate||28||
kṣapayan pūrvapāpāni pratīcchan puṇyasāgarān|
bodhicittabalādeva śrāvakebhyo'pi śīghragaḥ||29||
evaṁ sukhātsukhaṁ gacchan ko viṣīdetsacetanaḥ|
bodhicittarathaṁ prāpya sarvakhedaśramāpaham||30||
chandasthāmaratimuktibalaṁ sattvārthasiddhaye|
chandaṁ duḥkhabhayātkuryādanuśaṁsāṁśca bhāvayan||31||
evaṁ vipakṣamunmūlya yatetotsāhavṛddhaye|
chandamānaratityāgatātparyavaśitābalaiḥ||32||
aprameyā mayā doṣā hantavyāḥ svaparātmanoḥ|
ekaikasyāpi doṣasya yatra kalpārṇavaiḥ kṣayaḥ||33||
tatra doṣakṣayārambhe leśo'pi mama nekṣyate|
aprameyavyathābhājye noraḥ sphuṭati me katham||34||
guṇā mayārjanīyāśca bahavaḥ svaparātmanoḥ|
tatraikaikaguṇābhyāso bhavetkalpārṇavairna vā||35||
guṇaleśe'pi nābhyāso mama jātaḥ kadācana|
vṛthā nītaṁ mayā janma kathaṁcillabdhamadbhutam||36||
na prāptaṁ bhagavatpūjāmahotsavasukhaṁ mayā|
na kṛtā śāsane kārā daridrāśā na pūritā||37||
bhītebhyo nābhayaṁ dattamārtā na sukhinaḥ kṛtāḥ|
duḥkhāya kevalaṁ māturgato'smi garbhaśalyatām||38||
dharmacchandaviyogena paurvikeṇa mamādhunā|
vipattirīdṛśī jātā ko dharme chandamutsṛjet||39||
kuśalānāṁ ca sarveṣāṁ chandaṁ mūlaṁ munirjagau|
tasyāpi mūlaṁ satataṁ vipākaphalabhāvanā||40||
duḥkhāni daurmanasyāni bhayāni vividhāni ca|
abhilāṣavighātāśca jāyante pāpakāriṇām||41||
manorathaḥ śubhakṛtāṁ yatra yatraiva gacchati|
tatra tatraiva tatpuṇyaiḥ phalārgheṇābhipūjyate||42||
pāpakārisukhecchā tu yatra yatraiva gacchati|
tatra tatraiva tatpāpairduḥkhaśastrairvihanyate||43||
vipulasugandhiśītalasaroruhagarbhagatā
madhurajinasvarāśanakṛtopacitadyutayaḥ|
munikarabodhitāmbujavinirgatasadvapuṣaḥ
sugatasutā bhavanti sugatasya puraḥ kuśalaiḥ||44||
yamapuruṣāpanītasakalacchavirārtaravo
hutavahatāpavidrutakatāmraniṣiktatanuḥ|
jvaladasiśaktighātaśataśātitamāṁsadalaḥ
patati sutaptalohadharaṇīṣvaśubhairbahuśaḥ||45||
tasmātkāryaḥ śubhacchando bhāvayitvaivamādarāt|
vajradhvajasthavidhinā mānaṁ tvārabhya bhāvayet||46||
pūrvaṁ nirūpya sāmagrīmārabhennārabheta vā|
anārambho varaṁ nāma na tvārabhya nivartanam||47||
janmāntare'pi so'bhyāsaḥ pāpādduḥkhaṁ ca vardhate|
anyacca kāryakālaṁ ca hīnaṁ tacca na sādhitam||48||
triṣu māno vidhātavyaḥ karmopakleśaśaktiṣu|
mayaivaikena kartavyamityeṣā karmamānitā||49||
kleśasvatantro loko'yaṁ na kṣamaḥ svārthasādhane|
tasmānmayaiṣāṁ kartavyaṁ nāśakto'haṁ yathā janaḥ||50||
nīcaṁ karma karotyanyaḥ kathaṁ mayyapi tiṣṭhati|
mānāccenna karomyetanmāno naśyatu me varam||51||
mṛtaṁ duṇḍubhamāsādya kāko'pi garuḍāyate|
āpadābādhate'lpāpi mano me yadi durbalam||52||
viṣādakṛtaniśceṣṭe āpadaḥ sukarā nanu|
vyutthitaśceṣṭamānastu mahatāmapi durjayaḥ||53||
tasmāddṛḍhena cittena karomyāpadamāpadaḥ|
trailokyavijigīṣutvaṁ hāsyamāpajjitasya me||54||
mayā hi sarvaṁ jetavyamahaṁ jeyo na kenacit|
mayaiṣa māno voḍhavyo jinasiṁhasuto hyaham||55||
ye sattvā mānavijitā varakāste na māninaḥ|
mānī śatruvaśaṁ naiti mānaśatruvaśāśca te||56||
mānena durgatiṁ nītā mānuṣye'pi hatotsavāḥ|
parapiṇḍāśino dāsā mūrkhā durdarśanāḥ kṛśā||57||
sarvataḥ paribhūtāśca mānastabdhāstapasvinaḥ|
te'pi cenmānināṁ madhye dīnāstu vada kīdṛśāḥ||58||
te mānino vijayinaśca ta eva śūrā
ye mānaśatruvijayāya vahanti mānam|
ye taṁ sphurantamapi mānaripuṁ nihatya
kāmaṁ jane jayaphalaṁ pratipādayanti||59||
saṁkleśapakṣamadhyastho bhaveddṛptaḥ sahasraśaḥ|
dūryodhanaḥ kleśagaṇaiḥ siṁho mṛgagaṇairiva||60||
mahatsvapi hi kṛcchreṣu na rasaṁ cakṣurīkṣate|
evaṁ kṛcchramapi prāpya na kleśavaśago bhavet||61||
yadevāpadyate karma tatkarmavyasanī bhavet|
tatkarmaśauṇḍo'tṛptātmā krīḍāphalasukhepsuvat||62||
sukhārthaṁ kriyate karma tathāpi syānna vā sukham|
karmaiva tu sukhaṁ yasya niṣkarmā sa sukhī katham||63||
kāmairna tṛptiḥ saṁsāre kṣuradhārāmadhūpamaiḥ|
puṇyāmṛtaiḥ kathaṁ tṛptirvipākamadhuraiḥ śivaiḥ||64||
tasmātkarmāvasāne'pi nimajjettatra karmaṇi|
yathā madhyāhnasaṁtapta ādau prāptasarāḥ karī||65||
balanāśānubandhe tu punaḥ kartuṁ parityajet|
susamāptaṁ ca tanmuñceduttarottaratṛṣṇayā||66||
kleśaprahārān saṁrakṣet kleśāṁśca prahareddṛḍham|
khaḍgayuddhamivāpannaḥ śikṣitenāriṇā saha||67||
tatra khaḍgaṁ yathā bhraṣṭaṁ gṛhṇīyātsabhayastvaran|
smṛtikhaḍgaṁ tathā bhraṣṭaṁ gṛhṇīyānnarakān smaran||68||
viṣaṁ rūdhiramāsādya prasarpati yathā tanau|
tathaiva cchidramāsādya doṣaścitte prasarpati||69||
tailapātradharo yadvadasihastairadhiṣṭhitaḥ|
skhalite maraṇatrāsāttatparaḥ syāttathā vratī||70||
tasmādutsaṅgage sarpe yathottiṣṭhati satvaram|
nidrālasyāgame tadvat pratikurvīta satvaram||71||
ekaikasmiṁśchale suṣṭhu paritapya vicintayet|
kathaṁ karomi yenedaṁ punarme na bhavediti||72||
saṁsargaṁ karma vā prāptamicchedetena hetunā|
kathaṁ nāmāsvavasthāsu smṛtyubhyāso bhavediti||73||
laghuṁ kuryāttathātmānamapramādakathāṁ smaran|
karmāgamādyathā pūrvaṁ sajjaḥ sarvatra vartate||74||
yathaiva tūlakaṁ vāyorgamanāgamane vaśam|
tathotsāhavaśaṁ yāyādṛddhiścaivaṁ samṛdhyati||75||
iti prajñākaramativiracitāyāṁ bodhicaryāvatārapañjikāyāṁ
vīryapāramitā nāma saptamaḥ paricchedaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4813