The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
11 parīndanāparivartaḥ | imāstāḥ khalu punarbho jinaputrā daśa bodhisattvabhūmayaḥ samāsanirdeśato nirdiṣṭāḥ | vistaraśaḥ punaraparyantakalpanirdeśaniṣṭhāto'nugatavyāḥ | yā atītānāgatapratyutpannairbuddhairbhagavadbhirbhāṣitāśca bhāṣiṣyante ca bhāṣyante ca, tāḥ khalu punarbho jinaputra, etā daśa bodhisattvabhūmayaḥ sarvākārasarvajñajñānānugatā draṣṭavyā anupūrvābhimukhatvāt | tadyathāpi nāma bho jinaputra anavataptahradaprabhavaṁ pravahadvāri caturbhirmahānadīsrotomukhairjambūdvīpaṁ saṁtarpya akṣayaṁ bhūyo vivṛddhamaprameyāṇāṁ sattvānāmupakārībhūtaṁ yāvanmahāsamudramarpayati, tacca vāri ādita eva mahāsāgarābhimukham, evameva bho jinaputra bodhicittamahāhradaprabhavaṁ pravahat kuśalamūlavāri mahāpraṇidhānanadīsrotomukhaiścaturbhiḥ saṁgrahavastubhiḥ sarvasattvadhātu saṁtarpya akṣayaṁ bhūya uttari vivṛddham aprameyāṇāṁ sattvānāmupakārībhūtaṁ yāvatsarvākārasarvajñajñānamahāsamudramarpayati | tacca kuśalamūlavāri ādita eva sarvajñatāmahāsāgarābhimukham || tāḥ khalu bho jinaputra etā daśa bhūmayo buddhajñānaṁ pratītya prajñāyante | tadyathāpi nāma bho jinaputra mahāpṛthivīṁ pratītya daśa mahāratnaparvatarājāḥ prajñāyante | tadyathā himavān parvatarājo gandhamādano vaidalya ṛṣigiriryugaṁdharo'śvakarṇagirirnimiṁdharaścakravālaḥ ketumān sumeruśca mahāparvatarājaḥ | tara bho jinaputra tadyathāpi nāma himavān parvatarāja ākaraḥ sarvabhaiṣajyajātīnāmaparyantaḥ sarvabhaiṣajyajātigrahaṇatayā, evameva bho jinaputra pramuditāyāṁ bodhisattvabhūmau sthito bodhisattva ākaro bhavati sarvalaukikakāvyaśāstramantravidyāsthānānāmaparyantaḥ sarvalaukikakāvyaśāstramantravidyopāyena | tadyathāpi nāma bho jinaputra gandhamādano mahāparvatarāja ākaraḥ sarvagandhajātīnāmaparyantaḥ sarvagandhajātigrahaṇena, evameva bho jinaputra vimalāyāṁ bodhisattvabhūmau sthito bodhisattva ākaro bhavati sarvabodhisattvaśīlasaṁvaracāritragandhānāmaparyantaḥ sarvabodhisattvaśīlasaṁvaracāritragandhasaṁgrahaṇena | tadyathāpi nāma bho jinaputra vaidalyo mahāparvatarājaḥ śuddho ratnamaya ākaraḥ sarvaratnajātīnāmaparyantaḥ sarvalaukikaratnajātigrahaṇena, evameva bho jinaputra prabhākaryāṁ buddhabhūmau sarvalaukikadhyānābhijñāvimokṣasamādhisamāpattīnām, aparyantaḥ sarvalaukikadhyānābhijñāvimokṣasamādhisamāpattīnām, aparyantaḥ sarvalaukikadhyānābhijñāvimokṣasamādhisamāpattiparipṛcchānirdeśaiḥ | tadyathāpi nāma bho jinaputra ṛṣigirirmahāparvatarājaḥ pañcābhijñānāmṛṣīṇāmaparyantaḥ pañcābhijñarṣigaṇanayā, evameva bho jinaputra arciṣmatyāṁ buddhabhūmau sarvamārgāmārgāntarāvatāranirdeśaviśeṣajñānānāmaparyantaḥ sarvamārgāmārgāntaraviśeṣajñānaparipṛcchānirdeśaiḥ | tadyathāpi nāma bho jinaputra yugaṁdharo mahāparvatarājaḥ sarvayakṣamaharddhikānāmaparyantaḥ sarvayakṣamaharddhikagaṇanayā, evameva bho jinaputra sudurjayāyāṁ buddhabhūmau sarvābhijñarddhivikurvaṇaprātihāryāṇāmaparyantaḥ sarvābhijñarddhivikurvaṇaprātihāryaparipṛcchānirdeśaiḥ | tadyathāpi nāma bho aśvakarṇagirirmahāparvatarājaḥ sarvaphalajātīnāmaparyantaḥ sarvaphalajātigrahaṇena, evameva bho jinaputra abhimukhyāṁ buddhabhūmau pratītyasamutpādāvatāranirdeśānāmaparyantaḥ śrāvakaphalābhisamayaparipṛcchānirdeśaiḥ | tadyathāpi nāma bho jinaputra nimiṁdharo nāma mahāparvatarājaḥ sarvanāgamaharddhikānāmaparyantaḥ sarvanāgamaharddhigaṇanayā, evameva bho jinaputra dūraṁgamāyāṁ buddhabhūmau upāyaprajñānirdeśānāmaparyantaḥ pratyekabuddhaphalābhisamayaparipṛcchāanirdeśaiḥ | tadyathāpi nāma bho jinaputra cakravālo nāma mahāparvatarājaḥ vaśībhūtānāmaparyanto vaśībhūtagaṇanayā, evameva bho jinaputra acalāyāṁ buddhabhūmau sarvabodhisattvavaśitābhinirhārāṇāmaparyanto lokadhātuvibhaktiparipṛcchānirdeśaiḥ | tadyathāpi bho jinaputra ketumān nāma mahāparvatarājaḥ asuramaharddhikānāmaparyanto'suramaharddhikagaṇanayā, evameva bho jinaputra sādhumatyāṁ buddhabhūmau sarvasattvapravṛttinivṛttijñānopacārāṇāmaparyantaḥ sarvajagatsaṁbhavavibhavaparipṛcchānirdeśaiḥ | tadyathāpi bho jinaputra sumerurmahāparvatarājaḥ sarvadevamaharddhikānāmaparyantaḥ sarvadevamaharddhikagaṇanayā, evameva bho jinaputra dharmameghāyāṁ buddhabhūmau tathāgatabalavaiśaradyāveṇikabuddhadharmāṇāmaparyanto buddhakāyasaṁdarśanaparipṛcchānirdeśaiḥ | yathā khalu punarime bho jinaputra daśa mahāratnaparvatā mahāsamudrasaṁbhūtā mahāsamudraprabhāvitāḥ, evameva bho jinaputra imā api daśa bhūmayaṁ sarvajñatāsaṁbhūtāḥ sarvajñatāprabhāvitāḥ || tadyathāpi bho jinaputra mahāsamudro daśabhirākāraiḥ saṁkhyāṁ gacchatyasaṁhāryatayā | katamairdaśabhiḥ? yaduta anupūrvanimnataśca mṛtakuṇapāsaṁvāsataśca anyavārisaṁkhyātyajanataśca ekarasataśca bahuratnataśca gambhīraduravagāhataśca vipulāpramāṇataśca mahābhūtāvāsataśca sthitavelānatikramaṇataśca sarvameghavārisaṁpratyeṣaṇātṛptitaśca, evameva bho jinaputra bodhisattvacaryā daśabhirākāraiḥ saṁkhyāṁ gacchatyasaṁhāryatayā | katamairdaśabhiḥ ? yaduta pramuditāyāṁ bodhisattvabhūmau anupūrvamahāpraṇidhānābhinirhāranimnataḥ | vimalāyāṁ bodhisattvabhūmau dauḥśīlyamṛtakuṇapāsaṁvāsataḥ | prabhākaryāṁ bodhisattvabhūmau laukikaprajñaptisaṁkhyātyāgataḥ | arciṣmatyāṁ bodhisattvabhūmau buddhabhedyaprasādaikarasataḥ | sudurjayāyāṁ bodhisattvabhūmau apramāṇopāyābhijñālokakriyābhinirhārabahuratnataḥ | abhimukhyāṁ bodhisattvabhūmau pratītyasamutpādapratyavekṣaṇaduravagāhagāmbhīryataḥ | dūraṁgamāyāṁ bodhisattvabhūmau buddhipravicayakauśalyavipulāpramāṇataḥ | acalāyāṁ bodhisattvabhūmau mahāvyūhābhinirhārasaṁdarśanamahābhūtāvāsataḥ | sādhumatyāṁ bodhisattvabhūmau gambhīravimokṣajagaccaritayathāvatprativedhasthitavelānatikramaṇataḥ | dharmameghāyāṁ bodhisattvabhūmau sarvatathāgatadharmāvabhāsamahāmeghavārisaṁpratyeṣaṇātṛptitaḥ || tadyathāpi bho jinaputra mahāmaṇiratnaṁ yadā daśa ratnagotrāṇyatikramya abhyutkṣiptaṁ ca bhavati kuśalakarmārasuparitāpitaṁ ca suparipiṇḍitaṁ ca supariśodhitaṁ ca suparyavadāpitaṁ ca sunirviddhaṁ ca ratnasūtrasvāviddhaṁ ca uccavaiḍūryamaṇiratnadaṇḍadhvajāgrāvaropitaṁ ca sarvāvabhāsapramuktaṁ ca rājānujñātaṁ ca bhavati, tadā sarvasattvānāṁ sarvaratnasaṁgrahāya pratyupasthitaṁ bhavati, evameva bho jinaputra yadā bodhisattvānāṁ sarvajñatāratnacittotpādo daśāryaratnagotrāṇyatikramyotpanno bhavati dhūtaguṇasaṁlekhaśīlavratatapaḥsuparitāpitaśca dhyānasamādhisamāpattisuparipiṇḍitaśca mārgāṅgākārasupariśodhitaśca upāyābhijñāsuparyavadāpitaśca pratītyasamutpādasunirviddhaśca upāyaprajñāvicitraratnasūtrasvāviddhaśca vaśitāmahāvaiḍūryamaṇiratnadaṇḍadhvajāgrāvaropitaśca sattvacaritapratyavekṣaṇaśrutajñānāvabhāsasaṁprayuktaśca tathāgatadharmarājasamyaksaṁbuddhajñānābhiṣekānugataśca bhavati, tadā sarvasattvānāṁ sarvabuddhakāryaratnasaṁgrahāya pratyupasthito bhavati, tadā ca sarvajña ityākhyāyate || ayaṁ khalu punarbho jinaputra bodhisattvacaryāsamudānayanaḥ sarvākārasarvajñajñānaguṇasaṁcayo dharmamukhaparivarto nānavaropitakuśālamūlānāṁ sattvānāṁ śravaṇāvabhāsamāgamiṣyati || vimukticandro bodhisattva āha - yeṣāṁ punarbho jinaputra ayaṁ sarvākārasarvajñajñānaguṇasaṁcayo dharmamukhaparivartaḥ śravaṇāvabhāsamāgamiṣyati, te kiyatā puṇyopacayena samanvāgatā bhaviṣyanti? vajragarbho bodhisattva āha - yāvān bho jinaputra sarvajñajñānasya prabhāvastāvān sarvajñatācittotpādasaṁgrahālambanātpuṇyopacayaḥ syāt | yāvān sarvajñatācittotpādasaṁgrahālambanataḥ puṇyopacayastāvānevāsya dharmamukhaparivartasyābhimukhaḥ puṇyopacayo'nugantavyaḥ | tatkasya hetoḥ? na hi bho jinaputra śakyaṁ anyatra bodhisattvena ayaṁ sarvākārasarvajñajñānaguṇasaṁcayo dharmamukhaparivartaḥ śrotuṁ vā adhimoktuṁ vā pratyetuṁ vā udgrahītuṁ vā dhārayituṁ vā saṁdhārayituṁ vā | kaḥ punarvādo bhāvanākāraprayogodyoganiṣpādaneṣu? tasmāttarhi bho jinaputra sarvajñajñānamukhānugatāste saṁdhārayitavyāḥ, ye imaṁ sarvajñajñānaguṇasaṁcayadharmamukhaparivartaṁ śropyati, śrutvā cādhimokṣyante, adhimucya cādhārayiṣyanti, bhāvanākāreṇa prayokṣyante || atha khalu tasyāṁ velāyāṁ buddhānubhāvena dharmatāpratilambhena ca daśadiglokadaśabuddhakṣetrakoṭiparamāṇurajaḥsamā lokadhātavaḥ ṣaḍvikāramaṣṭādaśamahānimittamakampanta prākampanta saṁprākampanta | acalan prācalan saṁprācalan | avedhanta prāvedhanta saṁprāvedhanta | araṇan prāraṇan saṁprāraṇan | akṣumyan prākṣubhyan saṁprākṣumyan | agarjan prāgarjan saṁprāgarjan | divyāśca puṣpagandhamālyameghā abhiprāvarṣan | divyāśca vastrameghā divyāścūrṇameghā divyā ratnameghā divyā ābharaṇameghā divyā chatrameghā divyā dhvajameghā divyā patākāmeghā abhiprāvarṣan | divyaṁ ca sūryacakrātmabhāvamaṇḍalamaṇirājasumerumeghavarṣamabhiprāvarṣan | divyaṁ ca sarvarutaravitavādyamaṇirājasumerumeghavarṣamabhiprāvarṣan | divyaṁ ca jāmbūnadakanakavarṇaprabhāmaṇḍalamaṇirājasumerumeghavarṣamabhiprāvarṣan | divyāśca tūryatālāvacarasaṁgītimeghā nadanti sma | divyasamatikrāntāḥ sarvajñatābhūmyabhiṣṭavasaṁgītimeghā nadanti sma | yathā cāsyāṁ lokadhātau cāturdvīpikāyāṁ paranirmitavaśavartino devarājasya vimāne maṇiratnagarbhaprāsāde, tathā sarvalokadhātuṣu daśa diśaḥ spharitvā iyameva dharmadeśanā sarvatraiva pravartate sma | ...daśabhyo digbhyo daśabuddhakṣetrakoṭiparamāṇurajaḥsamānāṁ lokadhātūnāṁ pareṇa daśabuddhakṣetrakoṭiparamāṇurajaḥsamā bodhisattvā āgacchanti daśadiśaṁ spharantaḥ | te ca āgatyaivamāhuḥ - sādhu sādhu bho jinaputra, yastvamimāṁ bodhisattvabhūmidharmatāṁ sūcayati | vayamapi bho jinaputra sarve vajragarbhasamanāmakā eva vajraśrīnāmikābhyo nānālokadhātubhya ihāgatā vajradhvajanāmakānāṁ tathāgatānāmantikebhyaḥ | sarvāsu ca tāsu lokadhātuṣu iyameva dharmadeśanā pravartate buddhānubhāvena evaṁrūpāsveva parṣatsu | ebhireva padairebhireva vyañjanairebhireva niruktairetamevārthamabhilaṣadbhiranūnamanadhikamanatiriktam, te vayaṁ bho jinaputra sākṣībhūtā buddhānubhāvenemāṁ parṣadaṁ saṁprāptāḥ | yathā ca bho jinaputra vayamimāṁ lokadhātuṁ saṁprāptāstathā ca daśasu dikṣu sarvalokadhātuṣvekaikasyāṁ lokadhātau cāturdvīpikāyāṁ paranirmitavaśavartibhavane vaśavartino devarājasya vimāne maṇiratnagarbhaprāsāde saṁprāptā iti || idamavocadvajragarbho bodhisattvo mahāsattvo'bhyanujñātastathāgatena | āttamanāḥ sā ca sarvāvatī bodhisattvaparṣat sā ca devanāga...śuddhāvāsaparṣad bhagavāṁśca paranirmitavaśavartiṣu deveṣu viharannacirābhisaṁbuddho dvitīye saptāhe vaśavartino devarājasya vimāne maṇiratnagarbhe vajragarbhasya bodhisattvasya bhāṣitamabhyanandanniti || iti parīndanāparivarto nāmaikādaśaḥ || iti śrībodhisattvacaryāprasthāno daśabhūmīśvaro nāma mahāyānasūtraratnarājaḥ samāptaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/3983