Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > prathamaścittotpādaḥ

prathamaścittotpādaḥ

Parallel Devanagari Version: 
प्रथमश्चित्तोत्पादः [1]

madhyamakāvatāraḥ

prathamaścittotpādaḥ

saṁskṛtabhāṣāyām-madhyamakāvatārabhāṣyaṁ nāma |

( bhoṭabhāṣāyām-dbu ma la 'jug paī bśad pa śes vyava)

āryamañjuśrīkumārabhūtāya namaḥ |

madhyamakaśāstre'vatārāya madhyamakāvatāracikīrṣayā sarvasamyaksambuddhairbodhisattvaiścā'pi ādau bhagavatīṁ mahākaruṇāṁ buddhattvahetusampatpradhānām aśeṣā-parimitāśaraṇabhavacārakabaddhasattvaparitrāṇalakṣaṇāṁ stutiyogyatayā darśayituṁ uktam |

munīndrajāḥ śrāvakamadhyabuddhāḥ-

buddhodbhavāḥkhalvapi bodhisattvāt |

kāruṇyacittādvayabuddhibodhi-

cittāni heturjinaputrakāṇām ||1||

ityādi ślokadvayam | tatra anuttaradharmaiśvarya-saṁpadarjanāt, śrāvaka-pratyeka-buddha-bodhisattvebhyo'pi paramaiśvaryasaṁpatteḥ, śrāvakādīnāṁ tadājñāvaśavartitvācca buddhā bhagavanto munīndra iti kathyante | tebhyaḥ śrāvakādīnāṁ janma tu tebhya utpattiḥ | katham? buddhānāṁ samutpāde pratītyasamutpādasya aviparyastadeśanāyāṁ praveśārthaṁ śruti-cintā-bhāvanānusāramapi yathādhimuktivacchrāvakatvādi- paripūrttiḥ | yadyapi kasyacit pratītyasamutpādopadeśa-śravaṇamātreṇa paramārthādhigamavaiduṣye satyapi dṛṣṭajanmanyeva nirvāṇaprāptirna bhavati, tathāpi upadeśa-sādhako vipākaniyataphalavat parajanmani abhīṣṭaphalaparipākaṁ niyataṁ prāpnoti | yathā āryadevena uktam-

iha yadyapi tattvajño nirvāṇaṁ nādhigacchati |

prāpnotyayatnato'vaśyaṁ punarjanmani karmavat ||iti||

ataeva madhyamake'pi uktam-

sambuddhānāmanutpāde śrāvakāṇāṁ punaḥ kṣaye |

jñānaṁ pratyekabuddhānāmasaṁsargāt pravartate ||iti||

tarhi samyagavavādaphalaprāptikāraṇācchrāvakā iti | "kṛtaṁ me karaṇīyaṁ tasmān me nāparaṁ janma" ityādi bhavati | punaraparaṁ, satphalam anuttarasamyaksaṁbuddhamārgaṁ vā sarvatathāgatebhyaḥ śrutvā tadarthinaḥ śrāvaṇatvācchrāvakāḥ | yathā- saddharmapuṇḍarīkasūtra uktam-

adyo vayaṁ śrāvakabhūtanātha

saṁśrāvayiṣyāmatha cāgrabodhim |

bodhīyaśabdaṁ ca prakāśayāma-

steno vayaṁ śrāvakabhīṣmakalpāḥ ||iti||

sarve bodhisattvā api tathā, kintu tathā santo'pi śrāvayanti eva, anurūpaṁ rañcamātramapi na pratipadyante, teṣāṁ śrāvakabhūtatvād bodhisattveṣu doṣo na prasajyate | ayaṁ buddhaśabdo buddhasvabhāvaḥ śrāvakapratyekabuddhānuttarasamyaksaṁbuddhān trīnapi samākhyāti, ato buddhaśabdena pratyekabuddhā ākhyātāḥ | te puṇyajñānayoru uttaravṛddhiviśeṣatvāt, śrāvakebhyo viśiṣṭa taratvāt, puṇyajñānasambhāramahākaruṇāsarvākāratādyabhāvāt sarvasamyaksambuddhebhyo hīnatvāt madhyāḥ | tasmādeva te upadeśaṁ vinā jñānotpādād ātmamātrārthaṁ buddhatvāt pratyekabuddhā iti | yathoktasvabhāvatvāt te śrāvakāḥ pratyekabuddhāśca tathāgatadharmadeśanātaḥ samudbhūtatvāt munīndrajā iti | punaśca te munīndrāḥ kuto jātā iti?- buddhodbhavāḥ khalvapi bodhisattvād ityuktam | nanu bodhisattvā api tathāgatopadeśata utpatrabhūtatvāt jinaputrā iti kiṁ noktāḥ? atoḥ kathaṁ buddhā bhagavanto bodhisattvebhyo jātā uktā iti? satyamidam, tathāpi hetudvayena bodhisattvā buddhabhagavatāṁ hetavo bhavanti- avasthāviśeṣatvāt, samādāpakāvatāratvācca | tatra avasthāviśeṣastu tathāgatāvasthābodhisattvāvasthayoḥ sahetukatvāt | samādāpakastu yathā āryamañjuśrīrbodhisattvabhūta eva bhagavataḥ śākyamuneḥ tatpareṣāṁ tathāgatānāṁ pūrva eva kāle bodhicittasamādāpako manyate | ata evaṁ tanniṣṭhāphalaṁ mukhyahetubhūtaṁ dṛṣṭvā tathāgatā bodhisattvajātā diṣṭāḥ | ataeva hetusampado'tigarīyastvāt hetupūjākṛte'pi phalapūjāyām arthāpattiṁ mattvā tairbuddhairbhagavadbhiḥ niścitam aparimitaphaladāyaka-mahauṣadhavṛkṣam aṁkurādisamudgatamañjuparṇāvasthābhūtavat yatnataḥ paripālanīyatvena darśayitvā tatsamaye āsannībhūtatriyānāvasaktasattvaskandhānāṁ mahāyāna eva niyojanārthaṁ bodhisattvānāṁ praśaṁsā kṛtā | yathā āryaratnakūṭasūtre-

"tadyathāpi nāma kāśyapa! navacandro namaskriyate sā ceva pūrṇacandro na tathā namaskriyate, evameva kāśyapa! ye mama śraddadhanti te balavantataraṁ bodhisattvaṁ namaskartavya, na tathāgataḥ, tat kasya hetoḥ, bodhisattvanirjātā hi tathāgatāḥ | tathāgatanirjātāḥ śrāvaka-pratyekabuddhāḥ | " ata eva evaṁ yuktyāgamābhyāṁ tathāgatā bodhisattvebhyo jātā iti siddham | athavā te bodhisattvāḥ kiṁ hetukāḥ? uktam | kāruṇyacittādvayabuddhibodhicittāni heturjinaputrakāṇām | tatra karuṇā tu anukampā, atraiva vakṣyamāṇaprakārasvabhāvā | advayabuddhistu bhāvābhāvādyantadvayāpetā prajñā | bodhicittaṁ tu āryadharmasaṁgītisūtre-

"bodhisattvo bodhicittena sarvadharmān avabudhyet | sarve dharmā dharmadhātusamāḥ | sarveṣām āgantukabhūtāpratiṣṭhitadharmāṇāṁ jñeyamātratvād jñātṛśūnyatvāt parijñeyamātrāva-sāyitvena etādṛśīyaṁ dharmatā prāṇibhiravaboddhavyeti bodhisattveṣu yo'yaṁ cittotpādaḥ sa bodhisattvabodhicittotpāda ityucyate | sarvaprāṇibhyo hitasukhacittam | anuttaraṁ cittaṁ , maitryā komalaṁ cittaṁ, karuṇatayā'viparyayasaṁcittaṁ, ānandatayā'nanutaptaṁ cittam | upekṣātayā vimalaṁ cittaṁ, śūnyatayā'vipariṇāmaṁ cittam, animittatayā nirāvaraṇaṁ cittaṁ, apraṇidhānatayā'pratiṣṭhitaṁ cittamiti yathoktavat" |

bodhisattvānāṁ mukhyahetustu karuṇā advayaprajñā bodhicittamitīme trayo dharmāḥ santi | yathoktaṁ ratnāvalyām-

śailendrarājavanmūlaṁ bodhicittaṁ dṛḍhaṁ tataḥ |

digantavyāpi kāruṇyaṁ jñānaṁ cādvayaniśritam ||iti||

bodhicittasya advayajñānasya ca dvayorapi mūlaṁ karuṇayā bhūtatvāt karuṇā mukhyatvena deṣṭumiṣyate |

bījaṁ kṛpā yajjinaśasyarāśe-

stadvṛddhaye vārisamā, cirāya |

bhogāya pākaśca yathaiva mānya,

mādau mamā'taḥ karuṇāpraśaṁsā ||2||

yathā bāhyadhānyādisampattaye ādau madhye'nte ca bīja-jala-pākānāṁ mukhyatayā eva bhūtatvād upayogitābhāvaḥ, tathā karuṇāyā eva trikāle'pi jina-śasya-sampade upayogitāṁ evaṁ deśitā vartate | evaṁ dayālustu paraduḥkhaduḥkhita eva aśeṣaduḥkhībhūtasattvānāṁ paritrāṇāya " avaśyam aham samastamamuṁ lokaṁ duḥkhataḥ samuddhṛtya buddhatva eva saṁniyokṣyeti" niścitaṁ cittotpādaṁ karoti | asyā api pratijñāyā advayajñānaprahāṇe sādhayitumaśakyatvād, advayajñāne'pi āvaśyaka eva avatāraḥ, ataḥ sarvabuddhadharmāṇāṁ bījaṁ karuṇā eva asti | yathā ratnāvalyām uktam-

karuṇāpūrvakāḥ sarve niṣyandā jñānanirmalāḥ |

uktā yatra mahāyāne kastannindet sacetanaḥ ||

bodhicittotpāde'pi yadi uttarakāle karuṇājalena punaḥ punaḥ na siñcitaḥ asañcitavipulaphalasaṁbhāro'yam avaśyaṁ śrāvaka-pratyekabuddhayoḥ parinirvāṇe parinirvṛtto bhaviṣyati | anantaphalāvasthāyāṁ prāptāyāmapi yadi parakāle karuṇā paripākarahitā syād asyāḥ dīrghakālopabhogo na bhaviṣyati, āryaphalamahāsambhāraphalakramaparamparāsvabhāvo'pi nirantaraṁ dīrghaṁ nābhivardheta |

samprati ālambanaviśeṣapraveśadvāreṇapi karuṇāyāḥ svabhāvaviśeṣam abhivyajya tasyai eva praṇāmacikīrṣayā-

ātmābhisaktau tvahameti pūrvaṁ

rāgodbhave bhāva idaṁ mameti |

arhaṭṭacaryāvadadhīnaloke

kāruṇyavān yo'sti namo'stu tasmai ||3|| ityuktam |

asya lokasya tu mamābhiniveśāt pūrvam eva ahaṁgrahaṇād ' asantam ātmānam' astīti parikalpya atraiva satyābhiniveśaḥ, 'idaṁ tu mama' iti | ātmagrahaviṣayato bhinne'śeṣavidhe vastuni abhiniveśo bhavati | ātmātmīyā-bhiniviṣṭam idaṁ jagat karmakleśabandhana-nibaddham cakracālakavijñānotkṣepā-dhīnapraveśaṁ saṁsāramahākūpabhavāgrato gambhīranirbādhāvīciparyantacalanaṁ, svayameva heṣṭhāgāmi, prayatnataḥ kathañcana ākṛṣyamāṇam, ajñānādikleśa-karma-janyasaṁkleśa-traye'pi paurvāparyamadhyakrameṇa aniścitaṁ, pratidinaṁ duḥkhaduḥkhatāvipariṇāmaduḥkhatāpravāhād arhaṭṭaghaṭasyāvasthāto nātivartate, yato bodhisattvo duḥkhena duḥkhitam atikaruṇālambanena trātumiccati, ataḥ sarvaprathamaṁ khalu bhagavatī mahākaruṇā praṇamyate | iyaṁ bodhisattvakaruṇā tu sattvālambaneti |

dharmālambanāṁ nirālambanāṁ ca karuṇāmapi avalambanadvārā prakāśayitum uktam-

jagaccale candramivāmbumadhye

calaṁ svabhāvena vinā vilokya |

kāruṇyavān yo'sti namo'stu tasmai, iti tatra yojitavyam | mandavāyu-laghutaraṁgita-svacchajalābhyantaravyāptacandrapratibimbaṁ pūrvāvalambitāśrayaviṣayeṇa saha naśyati, tayorbhāvapratyakṣe avalambatvena udaye sati, uttamaistu etadvayaṁ svabhāvatā-prakāśanasadṛśaṁ sthitaṁ dṛśyate- evam pratikṣaṇaṁ anityatā-svabhāva-śūnyatā ca | tathā bodhisattvaiḥ karuṇāparatantrībhūtairapi satkāyadṛṣṭayavidyāsāgare sāgaraśreṣṭhadharmāmṛta-rasodbhavahetave sakalaviparītakalpanālakṣaṇe sampūrṇe jagati ayoniśovikalpa-mārutaprerite nīlavistṛtāvidyājale sthitān prāṇinaḥ svakarmapratibimbavatpuraḥsthitān pratikṣaṇaṁ anityaduḥkhapatītān svabhāvaśūnyān dṛṣṭvā tayoranityatāduḥkha-vināśa-sadṛśabhūtān saddharmaśreṣṭhāmṛtarasodbhavahetave sakalaviparītakalpanānivṛtti-lakṣaṇaṁ sampūrṇaṁ jagat bandhutvasvabhāvabhūtaṁ buddhatvaṁ samyakprāpayitumiṣyate |

teṣāṁ yā karuṇā sattvālambanā, dharmālambanā anālambanā ca tāṁ praṇamya bodhisattvānāṁ bodhicittasya daśavidhabhedāvivakṣayā saḥ prathamabodhicittam adhikṛtya evaṁvadati-

yadasya citte khalu bodhisattve,

jagad vimuktyai karuṇāvaśaṁge ||4||

samantabhadrapraṇidhānanāmni,

pramoditā sā prathametyavasthataḥ |

bodhisattvānām anāsravajñānasya karuṇādibhiḥ parigrahāvibhāgobhūmiriti nāma prāpnoti, guṇāśrayabhūtatvāt tasyā ca uttarottaraṁ guṇasaṁkhyā-balātiśayaprāpti-

dānādi-pāramitāpāṭhaparipākavṛddhi-viśeṣeṇa pramuditādibhūmiprakārabhedena daśa-vidhabhedā vyavasthāpitāḥ, atra svabhāvaviśeṣabhedo na bhavati | yathā-

yathāntarīkṣe śakuneḥ padaṁ budhai-

rvaktuṁ na śakyaṁ na ca darśanopagam |

tathaiva sarvā jinaputrabhūmayo

vaktuṁ na śakyāḥ kuta eva śrotum ||ityuktam |

tatra bodhisattvabhūmiḥ pramuditā bodhisattvānāṁ prathamaścittotpādaḥ, antimaśca dharmamegho daśamaścittotpādaḥ | tatra bodhisattvasya yathoktavidhinā-jagat niḥsvabhāva-darśakaṁ karuṇāviśeṣeṇa upagṛhītaṁ yaccitaṁ karuṇāparatantraṁ sat bodhisattva-samantabhadrapraṇidhānena pariṇāmitaṁ pramuditamiti nāmakam, advayajñānaṁ tasya sahetukaṁ phalopalakṣaṇaṁ tatra prathama iti kathyate | daśamahāpraṇidhānādīni daśāsaṁkhyaśata-sāhasrapraṇidhānāni, tatra bodhisattvaḥ prathamaṁ cittotpādaṁ karoti, tāni bodhisattva-samantabhadra-praṇidhānamadhye samāhitāni, aśeṣapraṇidhānopasaṁgrahatvāt samantabhadra-praṇidhānaṁ viśeṣeṇa sandṛbdham | tatra yathā-śrāvakayāne praveśa-phalamārga-sthitibhedena aṣṭa śrāvaka bhūmivyavasthā tathā mahāyāne'pi bodhisattvānāṁ daśabodhisattvabhūmayaḥ | punaśca yathā śrāvakasya nirvedhabhāgīyāvasthotpādaḥ prathamaphalapraveśāvasthā na manyate tathā bhāvināṁ bodhisattvānāmapi | ratnameghasūtre mahādhimuktamahācaryādharmatāyā anantaraṁ prāpteyaṁ prathamabhūmisthitistu bodhisattvasya bodhicittānutpādabhūmirityuktavat | adhimukti-caryāyāstatkṣaṇāsthitirapi-'kulaputra! tadyathā-yathā cakravartī rājā mānuṣavarṇātīto na tu devavarṇaprāptaḥ, tathaiva bodhisattvo'pi laukika- śrāvaka-pratyekabuddhānāṁ sarvabhūmyatītaḥ, na tu bodhisattvaparamārthabhūmiprāptaḥ | iti tatraiva vyākhyātam | punaśca yadā iha pramuditākhyaprathamabhūmau praveśaḥ-

tataḥ samārabhya tu tatra prāptaḥ

sa bodhisattveti padābhidheyaḥ ||5||

taccittaprāptastu sarvathā pṛthagjanabhūmyatikrāntāvasthāyāṁ bodhisattvapade-naivābhidhīyate, nānyathā, tatsamaye tasya āryabhūtatvāt | yathā-bhagavatyāṁ paṁcaviṁśaśatikāyāṁ-

"bodhisattva ityanubuddhasattvasyaitadadhivacanam, yena sarvadharmā buddhā jñātāḥ | kathaṁ jñātāḥ? abhūtā asaṁbhūtā avitathāḥ, naite tathā yathā bālapṛthagjanaiḥ kalpitāḥ | naite tathā yathā bālapṛthagjanairlabdhāḥ | tenocyate bodhisattvā iti | tatkasya hetoḥ? akalpitā avikalpitā hi bodhiḥ, aviṭhapitā hi bodhiḥ, anupalambhā hi bodhiḥ | na hi suvikrāntavikrāmiṁstathāgatena bodhirlabdhā | alambhātsarvadharmāṇāmanupalambhātsarvadharmāṇāṁ bodhirityucyate | evaṁ buddhabodhi-rityucyate, na punaryathocyate | yena suvikrāntavikrāmin bodhāya cittamutpādayanti idaṁ cittaṁ bodhāyotpādayiṣyāma iti bodhiṁ manyante, astyasau bodhiryasyāṁ vayaṁ cittamutpādayiṣyāma iti, na te bodhisattvā ityucyante, utpannasattvāsta ucyante | tatkasmāddhetoḥ? tathā hi utpādābhi-niviṣṭāścittābhiniviṣṭā bodhimabhiniviśante | " ityādi uktam | punaśca-"alakṣaṇā hi bodhirlakṣaṇasvabhāvavinivṛttā | ya evamanubodhaḥ, iyamucyate bodhiriti, na punaryathocyate | eṣāṁ hi suvikrāntavikrāmin dharmāṇāmanubodhatvādvodhisattva ityucyate | yo hi kaścit suvikrāntavikrāmin imān dharmānaprajānannanavabudhyamāno bodhisattva ityātmānaṁ pratijānīte, dūre tasya bodhisattvasya bodhisattvabhūmiḥ, dūre bodhisattvadharmāḥ, visaṁvādayati sadevamānuṣāsuraṁ lokaṁ bodhisattvanāmnā | sacetpunaḥ suvikrāntavikrāmin vāṅmātreṇa bodhisattvo bhavet, tena sarvasattvā api bodhisattvā bhaveyuḥ | naitatsuvikrāntavikrāmin vāṅmātraṁ yaduta bodhisattvabhūmiriti | " ityādi uktam |

yathoktaṁ bodhicittaṁ prāptastu tasyām avasthāyāṁ bodhisattvaśabdadvārā eva kevalaṁ na ukto'pitu-

gotre'pi bhāvo'sya tathāgatānāṁ

tyaktaṁ trisaṁyojanamasya sarvam |

prāmoditāṁ prāpya sa bodhisattvaḥ

kṣobdhuṁ samarthaḥ śatalokadhātum ||6||

pṛthagjana-śrāvaka-pratyekabuddhasarvabhūmyatītatvāt samantaprabhetitathāgatabhūmyanugāmimārgotpannatvācca sa bodhisattvaḥ tathāgatagotrotpannaḥ | tadā pudgalanairātmyaṁ pratyakṣaṁ dṛṣṭvā iyaṁ satkāyadṛṣṭi-saṁśayaśīlavrataparamārthateti saṁyojanatrayebhyo'pi sannivartate, teṣāṁ punaranutpādāya | tattvādraṣṭurātmani āropāt satkāyadṛṣṭirbhavati, tathā saṁśayatastasyāparamārge'pi gamanaṁ saṁbhāvyate, na cānyasya | niścayapraveśe tasya sahetukaguṇaprāptiḥ, bhūmerasapakṣadoṣanivṛtteśca asāmānyaviśeṣamuditotpādād ati-pramuditāvaśāt sa bodhisattvo'gramuditām api dhārayati | pramodaviśeṣabhūtatvād iyam bhūmistu pramuditeti nāmāpi prāptā | śatalokadhātuṁ kṣobdhumapi samarthaḥ |

prayāti bhūmeḥ khalu bhūmimūrdhvaṁ

tadā'sya mārgo kugaterniruddhaḥ |

pṛthagjanasyāvanisaṁkṣayo'sti

yathāṣṭamāryaḥ kathitastathaiṣaḥ ||7|| iti ||

ayam yathāvabuddhadharmābhyāsād dvitīyabhūmyādyatikramātyutsāhād bhūmerbhūmiṁ samākramya ūrdhvaṁ prayāti | saṁkṣepeṇa yathā srotaāpannāryaḥ svānurūpāryadharmādhigamād doṣarahito guṇānvitaśca bhavati tathā asmin bodhisattve'pi bhūmyadhigamāt svasmin anurūpaguṇodbhavād doṣakṣayācca strotaāpatterudāharaṇadvārā paridīpitam | ayam bodhisattvastu

sambodhicittodaya ādike'pi

pratyekabuddhān samunīndravāgjān |

jittvaidhate puṇyabalena cāpi |

yadasti tadaparo viśeṣaḥ, yathā-āryamaitrīvimokṣa uktam"tadyathā kulaputra acirajāto rājaputro mūrdhaprāptān sarvavṛddhāmātyānabhibhavati kulābhijātyādhipatyena, evameva acirotpāditabodhicittastathāgatadharmarājakulapratyājāta ādikarmiko bodhisattvaściracaritabrahmacaryān vṛddhaśrāvakānabhibhavati bodhicitta-mahākaruṇādhipatyena| "

" tadyathā kulaputra, yo'cirajātasya mahāgaruḍendrapotasya pakṣavāta-balaparākramo nayanapariśuddhiguṇaśca, sa sarvaśarīrapravṛddhānāṁ tadanyeṣāṁ pakṣiṇāṁ na saṁvidyate, evameva yaḥ prathamacittotpādikasya tathāgatamahāgaruḍendrasya kulagotrasaṁbhavasya bodhisattvamahāgaruḍendrapotasya sarvajñatācittotpādabalaparākramo mahākaruṇādhyāśaya-nayanapariśuddhiguṇaśca, sa kalpaśatasahasraniryātānāṁ sarvaśrāvaka-pratyekabuddhānāṁ na saṁvidyate | "

ityādyuktavat |

dūraṅgamāyāṁ tu dhiyādhikaḥ syāt ||8||

āryadaśabhūmi(sūtre)'pi-"tadyathāpi nāma bhavanto jinaputrāḥ, rājakulaprasūto rājaputro rājalakṣaṇasamanvāgato jātamātra eva sarvāmātyagaṇamabhibhavati rājādhipatyena, na punaḥ svabuddhivicāreṇa | yadā punaḥ sa saṁvṛddho bhavati tathā svabuddhibalādhānataḥ sarvāmātyakriyāsamatikrānto bhavati, evameva bho jinaputrāḥ, bodhisattvaḥ sahacittotpādena sarvaśrāvakapratyekabuddhānabhibhavatyadhyāśayamāhātmyena, na punaḥ svabuddhivicāreṇa | asyāṁ tu saptamyāṁ bodhisattvabhūmau sthito bodhisattvaḥ svaviṣayajñānaviśeṣamāhātmyāvasthitatvātsarvaśrāvakapratyekabuddhakriyāmatikrānto bhavati ||" iti yathoktavat | ata evaṁ sati dūraṁgamata eva ārabhya bodhisattvaḥ sva buddhibalotpādane'pi śrāvakapratyekabuddhāṁścābhibhavati, na cādhobhūmiṣviti jñeyam | asmādāgamāt sarvaśrāvakapratyekabuddheṣvapi sarvadharmaniḥsvabhāvatājñānamapi astīti nirbhāseta | asati ca tathā niḥsvabhāvabhāvaparijñānarahitatvāt laukikavītarāgavat tānapi prathamacittotpādabodhisattvā api svabuddhivicāreṇāpi abhibhavanti | tīrthikavat eteṣāṁ tridhātuṣu caryāyā sarvakleśaprahāṇamapi na bhavati | rūpādīnāṁ svalakṣaṇāvalambanaviparyayāt pudgalanairātmyabodho'pi na bhavati, ātmaprajñaptihetuskandhāvalambanāt | yathā ratnāvalyām uktam-

"skandhagrāho yāvadasti tāvadevāhamityapi |

ahaṅkāre sati punaḥ karma janma tataḥ punaḥ ||

trivartmaitadanādyantamadhyaṁ saṁsāramaṇḍalam |

alātamaṇḍalaprakhyaṁ bhramatyanyonyahetukam ||

svaparobhayatastasya traikālye cāpyanāptitaḥ |

ahaṅkāraḥ kṣayaṁ yāti tataḥ karma ca janma ca ||"iti ||

api ca-

alātacakraṁ gṛhṇāti yathā cakṣurviparyayāt |

tathendriyāṇi gṛhṇanti viṣayān sāmpratāniva ||

indriyāṇīndriyārthāśca pañcabhūtamayā matāḥ |

pratisvaṁ bhūtavaiyarthyādeṣāṁ vyarthatvamarthataḥ ||

nirindhano'gnirbhūtānāṁ vinirbhāge prasajyate |

samparke lakṣaṇābhāvaḥ śeṣeṣvapyeṣa nirṇayaḥ ||

dvidhāpi bhūtānāṁ vyarthatvātsaṅgatirvṛthā |

rthatvātsaṅgateścaivaṁ rūpaṁ vyarthamato'rthataḥ ||

vijñānavedanāsaṁjñāsaṁskārāṇāṁ ca sarvaśaḥ |

pratyekamātmavaiyarthyād vaiyarthyaṁ paramārthataḥ ||

sukhābhimāno duḥkhasya pratīkāre yathārthataḥ |

tathā duḥkhābhimāno'pi sukhasya pratighātajaḥ ||

sukhe saṁyogatṛṣṇaivaṁ naiḥsvābhāvyāt prahīyate |

duḥkhe viyogatṛṣṇā ca paśyatāṁ muktirityataḥ ||

kaḥ paśyatīti ceccitaṁ vyavahāreṇa kathyate |

nahi caittaṁ vinā cittaṁ vyarthatvātra saheṣyate ||

vyarthamevaṁ jaganmatvā yathābhūtyātrirāspadaḥ |

nirvāti nirupādāno nirupādānavahnivat ||"iti||

bodhisattvaireva tathā niḥsvabhāvatayā dṛṣṭam iti cet, na cāpi tat, śrāvakān pratyekabuddhāṁścādhikṛtya tathoktatvāt | kathamidaṁ jñāyata iti? vakṣyate-samanantarameva bodhisattvān adhikṛtya-

"bodhisattvo'pi dṛṣṭvaivaṁ sambodhau niyato mataḥ |

kevalaṁ tvasya kāruṇyādābodherbhavasantatiḥ ||"

ityādi uktatvāt | śrāvakadeśanāsūtreṣvapi śrāvakānāṁ kleśāvaraṇa-prahāṇārtham-

"phenapiṇḍopamaṁ rūpaṁ vedanā budbudopamā |

marīcisadṛśī saṁjñā saṁskārāḥ kadalīnibhāḥ |

māyopamaṁ ca vijñānamuktamādityabandhunā ||"

ityādinā phenapiṇḍa-jalabudbuda-marīcijala-kadalīskandha-māyādyudā-haraṇena saṁskārā nirṇītā ācāryapādaiḥ-

"anutpādo mahāyāne pareṣāṁ śūnyatā kṣayaḥ |

kṣayānutpādayoścaikyamarthataḥ kṣamyatāṁ yataḥ ||"iti||

tathā ca-

kātyāyanāvavāde cāstīti nāstīti cobhayam |

pratiṣiddhaṁ bhagavatā bhāvābhāvavibhāvinā ||

śrāvakayāne 'pi dharmanairātmyaṁ deśitamiti tadā mahāyānadeśanā vyarthā syāditi tanmatamapi evaṁ yuktyāgamābhyāṁ viruddhaṁ budhyate | mahāyānadeśanā dharmanairātmyamātrasya deśanā nāsti apitu bodhisattvānāṁ bhūmi-pāramitā-praṇidhāna-mahākaruṇādi-pariṇāmanā-sambhāradvaya-acintyadharmatāśca santi |

yathā ratnāvalyāmuktam-

na bodhisattvapraṇidhirna caryā pariṇāmanā |

uktā śrāvakayāne'smād bodhisattvaḥ kutastataḥ ||iti ||

bodhicaryāpratiṣṭhārthaṁ na sūtre bhāṣitaṁ vacaḥ |

bhāṣitaṁ ca mahāyāne grāhyamasmād vicakṣaṇaiḥ ||

dharmanairātmyaprakāśāya mahāyānadeśanā'pi yuktā eva, vistṛtadeśanāyā vivakṣitatvāt | śrāvakayāne tu dharmanairātmyaṁ saṁkṣiptalakṣaṇamātreṇa samāpyate | yathā ācāryapādairuktam-

animittamanāgamya mokṣo nāsti tvamuktavān |

atastvayā mahāyāne tat sākalyena darśitam ||

ānuṣaṁgikatvena paryāptam | ata eva anākulabuddheḥ svayamevārthatattvāva-bodhasamarthatvāt prakṛtamevābhidhīyate |

tadā'tra sambuddhasubodhihetu-

rbhavet pradhānaṁ hyatireki dānam |

tasya pramuditābhūmiprāptabodhisattvasya dāna-śīla-kṣānti-vīrya-samādhi-prajñā-upāya-praṇidhāna-bala-jñāneṣviti daśasu dānapāramitaiva atiricyate, kintu na tadbhinnānāmabhāvaḥ | taddānamapi sarvākārajñatāyāḥ pradhāno hetuḥ |

svamāṁsadāne'pi kṛtādaratvād

bhavedadṛṣṭe'pyanumānahetuḥ ||9||

tasya bodhisattvasya adṛṣṭā guṇā bodhādayo ye ke'pi santi te'pi bāhyābhyantarasvavastudānaviśeṣānumānenaiva sphuṭam anumīyante, dhūmādinā vahnayādi-vat | yathā bodhisattvānāṁ dānaṁ buddhatvasya pradhānaheturapratyakṣa-guṇa-nirṇayalakṣaṇo'sti tathā pṛthagjana-śrāvaka-pratyekabuddhānāmapi duḥkhapratikārasya ātyantikasukhaprāpteśca heturiti deśitukāmena-

sukhābhilāṣī hi janastu sarvaḥ

sukhaṁ na sampattimapāsya loke |

dhanaṁ tu dānodgatameva buddhvā

muniḥ pradhānaṁ samuvāca dānam ||10||

uktam | kṣuttṛḍrogaśītādipratipakṣo duḥkhapratikāramātraṁ, bhavasukhotpāda-hetupratibandhakaviparyamātreṇa svatvapravāhaparikalpitopaghātāpanayo'sukhātmake loke'tīva abhiniviṣṭaḥ tathā tasya sukhābhilāṣiṇaḥ sukhaṁ duḥkhapratikāramātra-svabhāvam, abhīṣṭaviṣayasampattiḥ duḥkhapratipakṣabhūḥ, viparyayātmano bhogaṁ vinā notpādāvalambanam | duḥkhapratikārahetubhūtāste viṣayā api dānodbhūtapuṇyakriyā-vastvasaṁcayeṣu notpadyanta iti vicārya bhagavān jagadaśeṣāśayasvabhāvajñaḥ śīlādi-samākhyāneṣu sarvaprathamaṁ dānameva āha |

adhunā dāniprāṇinaḥ śīlavairūpye'pi svakāryānukūlatvād dānamāhātmyam ākhyātumāha-

parīttakāruṇyasuduṣṭacittā

vikurvate svārthaparā amī ye |

tadiṣṭasampad vyasanapraśāntyai

samudgatā dānata eva sāpi ||11||

ye vaṇigvat svalpadhanatyāgena ativipulaphalasampatskandhārthecchavo'pi adhikatarārthārthino ditsādarāḥ, sugataputravat karuṇāparatantrā dānaphalārtham anāyāsameva āditsotsavābhivardhanāste'pi dāna-doṣa-grahaṇa-parāṅamukhāḥ kevalaguṇagrahaṇotsāhaprāptā atiśayaiśvaryopasampadāḥ kāyāpriyaduḥkhakṣuttṛṣṇādināśanena duḥkhopaśāntiheturbhavanti | yasya niṣkaruṇasya svaduḥkhapratikārāpekṣayā eva ditsāyām ādaraḥ, so'pi-

kadācidasminnapi dānakāle

drutaṁ hi labdhvāryajanābhisaṅgam |

tataḥ samucchidya bhavapravāhaṁ

sahetukāṁ śāntimataḥ prayāti ||12||

ityuktam | dānapatestyāginaḥ samīpe sadbhirgantavyam iti dānādhimuktikā dānakāle āryajanābhisaṁgāt tadupadeśataḥ saṁsāranirguṇatāṁ jñātvā nirmalam āryamārgaṁ sākṣātkurvanti, duḥkhopaśāntyā tyaktāvidyā bhavasantateranādikālataḥ pravṛtāṁ janma-maraṇa-paramparāṁ tyaktvā śrāvaka-pratyekabuddhayānaiḥ parinirvṛtā bhaviṣyanti | ataḥ sāmprataṁ bodhisattvānāṁ dānaṁ bhavanirvāṇa-sukhaprāptihetuḥ |

jagaddhitārthaṁ hi kṛtapratijñāḥ

prayānti modaṁ na cireṇa dānaiḥ ||

abodhisattvāstu dānasamakālaṁ yathoktadānaphalaṁ niyataṁ na saṁbhuñjanti, tasmād dānaphalasya apratyakṣatvād dāne praveśo'pi na saṁbhavaḥ, bodhisattvāstu dānasamakālameva arthināmapi paritarpaṇād, abhīṣṭadāna-phalasaṁpatparamānandaṁ dhārayantaḥ, tatraiva dānaphalam upabhuñjanti | ataḥ sarvadā dāne muditā bhaviṣyanti | ato yathoktarītyā-

dayādayā bhāvamayā yataśca |

sarvābhyudayaniḥ śreyasaheturdānam,

tato'sti mūlaṁ khalu dānavārtā ||13||

yataste sarvadā dānaṁ prati ādareṇa sampadvibhājanadvārā ca manastarpayanti | bodhisattveṣu ānandaviśeṣotpādaḥ kīdṛśa iti arthināṁ cet-ucyate-

yathā tu dehīti niśamya śabdaṁ

sukhodbhavo buddhasute vicintya |

tathā sukhaṁ śāntigate munau na

kimucyatāṁ sarvasamarpaṇeni ||14||

yāvadarthināṁ dehīti śabdaśrutāveva vicāryamāṇe bodhisattvānām 'ime māṁ yācanta iti buddhavā vāramvāraṁ yaḥ sukhotpādo nirvāṇasukhādapi atiricyate, tato bāhyābhyantaravastusamarpaṇena arthinajanatarpaṇasya kimucyatām? punaḥ kim tat tathoktabāhyābhyantaravastutyāgināṁ bodhisattvānāṁ kāya-duḥkhamapi na bhaviṣyatīti? ucyate-mahātmanāṁ tu acetanānāmapacchedavat kāyaduḥkhotpādo'sambhava eva | āryagaganagañjaparipṛcchāsamādhau yathoktam-

"tadyathā mahāsālavṛkṣavanamasti | tatra kaścidāgatya ekaṁ saralaṁ chinatti | tatrāvaśiṣṭāste sālavṛkṣā ayaṁ tu chinno, vayaṁ na chinnā iti na cintayanti | teṣu nānurāgo na vā kopaḥ, na kalpo na vikalpaḥ, tadvat bodhisattvasya yā kṣāntiḥ sā pariśuddhāgragaganopametyuktivat |

ratnāvalyāmapi evamuktam-

śārīraṁ nāsti vai duḥkhaṁ tatra duḥkhaṁ kva mānasam |

loko hi duḥkhitastena karuṇyāt sthīyate ciram ||

punaryo'labdhavirāgāvasthastatra kāyasthitibādhakaviṣaye samavatīrṇe kāyaduḥkhaṁ niścitam utpadyate, tadā so'pi sattvārthakṛtyeṣu ativiśiṣṭāvatārahetutvena pratiṣṭhata iti ākhyātam |

pradāya chettuṁ svavapuḥ svaduḥkhāt

svasaṁvidā nārakaduḥkhakādi |

vilokya tannāśayituṁ pareṣāṁ

pariśramaṁ prārabhate sa śīghram ||15||

bodhisattvastu duḥkhamayanaraka-tiryagyoni-yamalokādighoralokāntargataṁ nirantaraghoraduḥkhena kāyacchedaṁ, svakāyaccheda-duḥkhāt sahastraśo'pyadhikaṁ pravṛddhama-sahyaṁ duḥkhaṁ svaduḥkhena tulayitvā paśyati tadā svakāyacchedaduḥkhamavigaṇayya sattvānāṁ narakādiduḥkhacchedāya atiśīghraṁ vīryamārabhate | yathoktadānapāramitāprabhedadeśanārtham uktam-

pradeyasaṅgrāhakadātṛśūnyaṁ

vadanti lokottarapāramīti |

tatra pāramīti tu yat saṁsārasāgarapāraṁ taṭaṁ, kleśajñeyāvaraṇaniḥśeṣatyāga-svabhāvayukto buddha eva vā | pāraṁgatastu pāramita ityuktam | aluguttarapade ityanena lakṣaṇena karmavibhaktilopaṁ na kṛtvā rūpaṇam, athavā pṛṣodarāditvād uttarapadayuktatayā vyavasthāpitam | prajñāṁ gṛhītvā viśeṣeṇa vyākhyātam, dānādayaḥ pāramitātulyatvāt pāramitāḥ santi | pariṇāmanāviśeṣeṇa pāragamanaṁ vyavasthāpya dānaṁ pāramitānāma prāpnot | vakṣyamāṇāḥ śīlādayo'pi tathā vijñeyāḥ | iyaṁ dānapāramitā'pi deyaṁ, pratigrāhakaṁ dāyakaṁ ca anālambya lokottarapāramitā astīti bhagavatīprajñāpāramitāyām uktam | anālambanasya lokottaratvād ālambanaṁ ca vyavahārasatyasaṁgrahatvāllaukikameva asti | tattu aprāptabodhisattvā-vasthābhirjñātuṁ na śakyate | api ca-

trayīṣu rāgodbhavataḥ pradiṣṭaṁ

tadeva vai laukikapāramīti ||16||

tadeva dānaṁ triṣvavalambitaṁ sat laukikapāramitetyuktam | samprati yathokta- bhūmiriti jñānaviśeṣeṇa atiśayaguṇānuvādadvārā deśanārthamevamuktam-

tathā pratiṣṭhā jinaputracitte

sadāśraye suprabhakāntimāptā |

ghanaṁ tamisraṁ muditā nirasya

jayatyasau candramaṇiryathā vai ||17||

tathā śabdo yathoktaprakāradeśanārthaḥ | muditeti bhūmināma samākhyāyate | jayatīti tu asapakṣaṁ parājitya avasthānam ityarthaḥ | sā tu jñānasvabhāvā satī eva jinaputramanasi sthitatvād uparisthitā | pramuditābhūmistu yathoktarītyā sarvamapi gahanam andhakāraṁ nirākṛtya jayati | yathokta eva artha udāharaṇena prakāśayitum ākhyātam | candrakāntamaṇivad iti |

madhyamakāvatārabhāṣye pramuditeti prathamaścittotpādaḥ | bodhisattvaprathamacittotpādo vyākhyātaḥ |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4865

Links:
[1] http://dsbc.uwest.edu/node/4870