Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > stambha iti 12

stambha iti 12

Parallel Devanagari Version: 
स्तम्भ इति १२ [1]

stambha iti 12

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānaprayayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ kauravyeṣu janapadacārikāṁ carankauravyaṁ nagaramanuprāptaḥ| sa ca kauravyo janakāyo buddhavaineya udāracittaḥ pradānaruciśca|| tato bhagavata etadabhavat| yannvahaṁ śakraṁ devendraṁ marudraṇaparivṛtamāhvayeyaṁ yaddarśanādeṣāṁ kuśalamūlavivṛddhiḥ syāditi| tato bhagavāṁllaukikaṁ cittamutpādayati| aho bata śakro devendro marudraṇasahāyo gośīrṣacandanamayaṁ stambhamādāya gacchediti|| sahacittotpādācchakro devendro marudraṇaparivṛta āgato yatra viśvakarmā catvāraśca mahārājā anekadevanāgayakṣakumbhāṇḍaparivṛtā gośīrṣacandanastambhamādāya| hāhākārakilakilāprakṣveḍoccairnādaṁ kurvāṇā bhagavato 'rthe gośīrṣacandanamayaṁ prāsādamabhisaṁskṛtavattaḥ|| tatastasminprāsāde śakreṇa devendreṇa bhagavānsaśrāvakasaṅgho divyenāhāreṇa divyena śayanāsanena divyairgandhamālyapuṣpaiḥ satkṛto gurukṛto mānitaḥ pūjitaḥ||

atha kauravyo janakāyastāṁ divyāṁ vibhūṣikāṁ dṛṣṭvā paraṁ vismayamāpanna imāṁ cittāmāpede| nūnaṁ buddho bhagavāṁlloke 'yyo yattu nāma sendrairdevaiḥ pūjyata ityāvarjitamanā bhagavattamupasaṁkrāttaḥ| bhagavataḥ pādābhivandanaṁ kṛtvaikātte nyaṣīdat| ekāttaniṣaṇaḥ kauravyo janakāyastasminprāsāde 'tyarthaṁ prasādamutpādayati||

tato bhagavāṁstatprāsādamattardhāpya anityatāpratisaṁyuktāṁ tādṛśīṁ dharmadeśanāṁ kṛtavānyāṁ śrutvānekaiḥ kauravyanivāsibhirmanuṣyaiḥ strotasrāpattiphalānyanuprāptāni kaiścitsakṛdāgāmiphalāni kaiścidanāgāmiphalāni kaiścitpravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtaṁ kaiścicchrāvakabodhau cittānyutpāditāni kaiścitpratyekāyāṁ bodhau kaiścidanuttarāyāṁ samyaksaṁbodhau| sarvā ca sā parṣadbuddhanimnā dharmapravaṇā saṅghaprāgbhārā vyavasthāpitā||

tataste bhikṣavo bhagavato divyapūjādarśanādāvarjitamanaso buddhaṁ bhagavattaṁ papracchuḥ| kutremāni bhagavatā kuśalamūlāni kṛtānīti|| bhagavānāha|| tathāgatenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni yena tathāgatasyaivaṁvidhā pūjā| icchatha bhikṣavaḥ śrotum|| evaṁ bhadatta|| tena hi bhikṣavaḥ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye||

bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani brahmā nāma samyaksaṁbuddho loka udapādi tathāgato 'rhansamyaksaṁbuddho vidhāvaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| atha brahmā samyaksaṁbuddho dvāṣaṣṭārhatsahasraparivṛto janapadacārikāṁ carannanyatamāṁ rājadhānīmanuprāptaḥ|| aśrauṣīdrājā kṣatriyo mūrdhnābhiṣikto brahmā samyaksaṁbuddho dvāṣaṣṭārhatsahasraparivṛto janapadacārikāṁ carannasmākaṁ vijitamanuprāpta iti| śrutvā ca punarmahatyā rājardyā mahatā rājānubhāvena yena bhagavānbrahmā samyaksaṁbuddhastenopasaṁkrātta upasaṁkramya brahmaṇaḥ samyaksaṁbuddhasya pādau śirasā vanditvaikāttenyaṣīdat| ekāttaniṣaṇaṁ rājānaṁ kṣatriyaṁ mūrdhnābhiṣiktaṁ bhagavānbodhikarakairdharmaiḥ samādāpayati|| atha sa rājā labdhaprasāda utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā yena bhagavāṁstenāñjaliṁ praṇamya bhagavattamidamavocat| adhivāsayatu me bhagavānasyāṁ rājadhānyāṁ traimāsyavāsāyāhaṁ bhagavattaṁ saśrāvakasaṅghamupasthāsyāmi cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairiti|| adhivāsayati brahmā samyaksaṁbuddho rājñastūṣṇībhāvane|| atha sa rājā mūrdhrābhiṣikto bhagavato 'rthe gośīrṣacandanamayaṁ prāsādaṁ kārayāmāsa| sa taṁ vicitrairvastrālaṅkārairalaṅkṛtaṁ nānāpuṣpāvakīrṇaṁ gandhaghaṭikādhūpitaṁ bhagavataḥ saśrāvakasaṅghasya niryātya traimāsyaṁ praṇītenāhāreṇa saṁtarpya vividhairvastaviśeṣairācchādyānuttarāyāṁ samyaksaṁbodhau praṇidhiṁ cakāra||

bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā kṣatriyo mūrdhnābhiṣikto babhūvāhaṁ saḥ| yanmayā brahmaṇaḥ samyaksaṁbuddhasyaivaṁvidhā pūjā kṛtā tasya me karmaṇo vipākenānattasaṁsāre mahatsukhamanubhūtamidānīmapyanuttarāṁ samyaksaṁbodhimabhisaṁbuddhasyaivaṁvidhā pūjā| tasmāttarhi bhikṣava evaṁ <śikṣitavyaṁ yacchāstāraṁ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṁ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṁ vo bhikṣava> śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5618

Links:
[1] http://dsbc.uwest.edu/node/5718