Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > द्वाविंशतितमः

द्वाविंशतितमः

Parallel Romanized Version: 
  • Dvāviṁśatitamaḥ [1]

२२

१९८. तस्मा हु मानु निहनित्वन पण्डितेन

गुरुआशयेन वरबोधि गवेषमाणः।

वैद्यो व आतुर स्वरोगचिकित्सनार्थं

कल्याणमित्र भजितव्य अतन्द्रितेन॥१॥

१९९. बुद्धा य बोधिवरप्रस्थित बोधिसत्त्वा

कल्याणमित्र इमि पारमिता निदिष्टाः।

ते चानुशासक इयं प्रतिपत्तिभूमी

दुवि कारणेन अनुबुध्यति बुद्धबोधिम्॥२॥

२००. अतिक्रान्तनागत जिना स्थित ये दिशासु

सर्वेषु मार्गु अयु पारमिता अनन्यो।

ओभास उल्क वरबोधयि प्रस्थिताना-

मालोक शास्त्रि इमि पारमिता प्रदिष्टाः॥३॥

२०१. यथ प्रज्ञपारमित शून्यत लक्षणेन

तथलक्षणा य इमि जानति सर्वधर्मान्।

शून्यानलक्षण प्रजानयमान धर्मान्

एवं चरन्तु चरती सुगतान प्रज्ञाम्॥४॥

२०२. आहारकाम परिकल्पयमान सत्त्वाः

संसारि युक्तमनसः सद संस्मरन्ति।

अहु मह्य धर्म उभि एति अभूत शून्या

आकाशगण्ठि अयु आत्मन बद्ध बाले॥५॥

२०३. यथ शङ्कितेन विषसंज्ञत अभ्युपैति

नो चास्य कोष्ठगतु सो विषु पात्यते च।

एमेव बालुपगतो अहु मह्य एषो

अहसंज्ञि जायि म्रियते च सदा अभूतो॥६॥

२०४. यथ उद्ग्रहो तथ प्रकाशितु संकिलेशो

व्योदान उक्त अहु मह्य अनोपलब्धि।

न हि अत्र कश्चि यो क्लिश्यति शुध्यते वा

प्रज्ञाय पारमित बुध्यति बोधिसत्त्वे॥७॥

२०५. यावन्त सत्त्व निखिले इह जम्बुद्विपे

ते सर्वि बोधिवरचित्त उपादयित्वा।

दानं ददित्व बहुवर्षसहस्रकोटीः

सर्वं च नामयि जगार्थनिदान बोधौ॥८॥

२०६. यश्चैव प्रज्ञवरपारमिताभियुक्तो

दिवसं पि अन्तमश एकनुवर्तयेया।

कलपुण्य सो न भवती इह दानस्कन्धो

तदतन्द्रितेन सद ओसरितव्य प्रज्ञा॥९॥

२०७. चरमाणु प्रज्ञवरपारमिताय योगी

महतीं जनेति करुणां न च सत्त्वसंज्ञा।

तद भोन्ति सर्वजगती विदु दक्षिणीया

सततं अमोघु परिभुञ्जति राष्ट्रपिण्डम्॥१०॥

२०८. चिरबुद्धदेवमनुजान् त्रि‍अपायि सत्त्वान्

परिमोचितुं य इह इच्छति बोधिसत्त्वो।

पृथुमार्गु तीरु उपदर्शयि सत्त्वधातौ

प्रज्ञाय पारमित युक्त दिवा च रात्रौ॥११॥

२०९. पुरुषो य अग्रु रतनस्य अलब्धपूर्वो

अपरस्मि कालि पुन लब्ध्व भवेय तुष्टो।

स ह लब्ध्व नाशयि पुनोऽपि प्रमादभूतो

नाशित्व दुःखि सततं रतनाभिकाङ्क्षी॥१२॥

२१०. एमेव बोधिवरप्रस्थित रत्नतुल्यो

प्रज्ञाय पारमित योगु न रिञ्चितव्यो।

रतनं व लब्ध्व गृहमाणु अभिन्नसत्त्वो

अनुबुद्धयति त्वरितो शिवमभ्युपैति॥१३॥

भगवत्यां रत्नगुणसंचयगाथायां कल्याणमित्रपरिवर्तो नाम द्वाविंशतितमः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4474

Links:
[1] http://dsbc.uwest.edu/node/4442