The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
24 abhimānaparivartaścaturviṁśatitamaḥ|
atha khalu bhagavān punarapyāyuṣmantamānandamāmantrayate sma-yasmin khalu punarānanda samaye bodhisattvo mahāsattvaḥ prajñāpāramitāyāṁ śikṣate, prajñāpāramitāyāṁ yogamāpadyate, prajñāpāramitāṁ bhāvayati, tasmin ānanda samaye ye trisāhasramahāsāhasre lokadhātau mārāḥ pāpīyāṁsaḥ, te sarve saṁśayitā bhavanti-kimayaṁ bodhisattvo mahāsattvo'ntarā bhūtakoṭiṁ sākṣātkariṣyati śrāvakabhūmau vā pratyekabuddhabhūmau vā, utāho anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate iti| punaraparamānanda tasmin samaye mārāḥ pāpīyāṁsaḥ śokaśalyaviddhā bhavanti yasmin samaye bodhisattvo mahāsattvaḥ prajñāpāramitāvihāreṇa viharati| punaraparamānanda yasmin samaye bodhisattvo mahāsattvaḥ prajñāpāramitāyāṁ carati, prajñāpāramitāyāṁ yogamāpadyate, prajñāpāramitāṁ bhāvayati, tasmin samaye mārāḥ pāpīyāṁso bodhisattvasya mahāsattvasya viheṭhāmupasaṁharanti, bhayaṁ saṁjanayanti, ulkāpātān diśi diśyutsṛjanti, digdāhānupadarśayanti-apyeva nāma ayaṁ bodhisattvo mahāsattvo'valīyeta vā romaharṣo vā asya bhavet, yenāsyaikacittotpādo'pi kṣīyeta anuttarāyāṁ samyaksaṁbodheriti| tatra ānanda na sarvasya bodhisattvasya mahāsattvasya māraḥ pāpīyānupasaṁkrāmati viheṭhanābhiprāyaḥ, api tu kasyacidupasaṁkrāmati, kasyacinnopasaṁkrāmati||
ānanda āha-kiyadrūpasya bhagavan bodhisattvasya mahāsattvasya upasaṁkrāmati māraḥ pāpīyān viheṭhanābhiprāyaḥ? bhagavānāha-yena ānanda bodhisattvena mahāsattvena pūrvāntataḥ prajñāpāramitāyāṁ bhāṣyamāṇāyāmadhimukticittaṁ notpāditaṁ bhavati, asya ānanda bodhisattvasya mahāsattvasya māraḥ pāpīyānupasaṁkrāmati viheṭhanābhiprāyaḥ, avatāraṁ cāsya labhate||
punaraparamānanda yo bodhisattvo mahāsattvo gambhīrāyāṁ prajñāpāramitāyāṁ bhāṣyamāṇāyāṁ saṁśayaprāpto bhavati, vimatimutpādayati-syādveyaṁ prajñāpāramitā, evaṁ na vā syāditi, asyāpyānanda bodhisattvasya mahāsattvasya māraḥ pāpīyānupasaṁkrāmati viheṭhanābhiprāyaḥ, avatāraṁ cāsya labhate||
punaraparamānanda yo bodhisattvo mahāsattvaḥ kalyāṇamitravirahito bhavati, pāpamitraparigṛhītaśca bhavati, sa gambhīrāṇi gambhīrāṇi sthānāni prajñāpāramitāyāṁ bhāṣyamāṇāyāṁ na śṛṇoti, aśṛṇvanna jānāti, ajānanna paripṛcchati-kathaṁ prajñāpāramitā bhāvayitavyeti, asyāpyānanda bodhisattvasya mahāsattvasya māraḥ pāpīyānupasaṁkrāmati viheṭhanābhiprāyaḥ, avatāraṁ cāsya labhate||
punaraparamānanda yo bodhisattvo mahāsattvo'saddharmaparigrāhakamālīno bhavati-eṣa mama sahāyakaḥ, sarvārtheṣu māṁ na parityajati, bahavo'pi bodhisattvā mahāsattvā mamānye'pi sahāyakāḥ santi| na ca punaste mamābhiprāyaṁ paripūrayanti| ayaṁ tu mayā pratirūpaḥ sahāyo labdhaḥ| ayaṁ mamābhiprāyaṁ paripūrayiṣyati| asyāpyānanda bodhisattvasya mahāsattvasya māraḥ pāpīyānupasaṁkrāmati viheṭhanābhiprāyaḥ, avatāraṁ cāsya labhate||
punaraparamānanda yo bodhisattvo mahāsattvo'syāṁ gambhīrāyāṁ prajñāpāramitāyāṁ bhāṣyamāṇāyāmanyaṁ bodhisattvamevaṁ vadet-gambhīrā bateyaṁ prajñāpāramitā| kiṁ tavainayā śrutayā? na hyevamatra yujyamānamanyeṣu sūtrānteṣu yathā tathāgatena bhāṣitam| ahamapyasyāmagādhamāsvādaṁ na labhe| kiṁ tavainayā śrutayā likhitayā veti? evamanyānapi bodhisattvān mahāsattvān vivecayate| asyāpyānanda bodhisattvasya mahāsattvasya māraḥ pāpīyānupasaṁkrāmati viheṭhanābhiprāyaḥ, avatāraṁ cāsya labhate||
punaraparamānanda yasmin samaye bodhisattvo mahāsattvo'nyān bodhisattvānavamanyate-ahaṁ vivekavihāreṇa viharāmi, nānye vivekavihāreṇa viharanti, nānyeṣāṁ vivekavihārāḥ saṁvidyante iti| tasminnānanda samaye māraḥ pāpīyāṁstuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto bhavati, saṁharṣajāto harṣitacittaḥ prītiprāmodyajāto bhavati| tatkasya hetoḥ? dūrīkarotyeṣo'nuttarāṁ samyaksaṁbodhimiti||
punaraparamānanda yasmin samaye bodhisattvasya mahāsattvasya nāmagrahaṇaṁ vā gotragrahaṇaṁ vā dhutaguṇaparikīrtanaṁ vā bhavati, evaṁ sa tāvanmātrakeṇa tato'nyān bodhisattvān mahāsattvān peśalān kalyāṇadharmaṇo'vamanyate| te ca tasya guṇā na saṁvidyante, ye'vinivartanīyānāṁ bodhisattvānāṁ mahāsattvānāṁ prajñāpāramitāyāṁ caratāṁ guṇāḥ, te ākārāstāni liṅgāni tāni nimittāni tasya na saṁvidyante| so'saṁvidyamāneṣvavinivartanīyaguṇeṣu kleśamutpādayati, yaduta ātmānamutkrośayati, parān paṁsayati-na khalvete teṣu dharmeṣu saṁdṛśyante, yatrāhaṁ saṁdṛśya iti| tatra mārāṇāṁ pāpīyasāmevaṁ bhavati- na śūnyāni mārabhavanāni bhaviṣyanti, utsadāni bhaviṣyanti| mahānirayāstiryañcaḥ pretaviṣayā āsurāśca kāyā utsadā bhaviṣyantīti| tathā ca māraḥ pāpīyānadhiṣṭhāsyati, yathā te bodhisattvā mahāsattvā evaṁ pravṛttā adhyākrāntā lābhasatkāreṇa bhaviṣyanti, ādeyavacanāśca bhaviṣyanti| te tayā ādeyavacanatayā bahujanaṁ grāhayiṣyanti| teṣāṁ ca sa mahājanaḥ śrotavyaṁ śraddhātavyaṁ maṁsyate| te dṛṣṭvā śrutvā ca teṣāmanukṛtimāpatsyante| te dṛṣṭaśrutānukṛtimāpadyamānā na tathatvāya śikṣiṣyante, na tathatvāya pratipatsyante, na tathatvāya yogamāpatsyante| evaṁ te na tathatāyāṁ śikṣamāṇā na tathatāyāṁ pratipadyamānā na tathatāyāṁ yogamāpadyamānāḥ saṁkleśaṁ vivardhayiṣyanti| evaṁ te viparyastayā cittasaṁtatyā yadyadeva karma ārapsyante kāyena vā vācā vā manasā vā, tatsarvamanirdiṣṭatvāya akāntatvāya apriyatvāya amanaāpatvāya saṁvartsyate| evaṁ te mahānirayā utsadā bhaviṣyanti, tiryañcaḥ pretaviṣayā āsurāśca kāyāḥ, mārabhavanāni cotsadāni bhaviṣyanti| imamapyānanda arthavaśaṁ saṁpaśyan māraḥ pāpīyāṁstuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto bhavati||
punaraparamānanda yasmin samaye bodhisattvo mahāsattvaḥ śrāvakayānikena pudgalena sārdhaṁ kalahāyati vivadati vigṛhṇīte ākrośet paribhāṣeta vyāpadyeta doṣamutpādayati, tasmin samaye mārasya pāpīyasa evaṁ bhavati-dūrīkariṣyati batāyaṁ kulaputraḥ sarvajñatām, atidūre sthāsyati sarvajñatāyāḥ sacetpunarbodhisattvayānikaḥ pudgalo'nyena bodhisattvayānikena pudgalena sārdhaṁ kalahāyati vivadati vigṛhṇīte ākrośati paribhāṣate vyāpadyate doṣamutpādayati, tatra māraḥ pāpīyān bhūyasyā mātrayā tuṣṭo bhavati, udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto bhavati| evaṁ cāsya bhavati-ubhāvapyetau bodhisattvau dūre sthāsyataḥ sarvajñatāyā iti||
punaraparamānanda yo bodhisattvo mahāsattvo vyākṛto'vyākṛtena bodhisattvena mahāsattvena sārdhaṁ kalahāyet vivadet vigṛhṇīyāt ākrośet paribhāṣeta vyāpadyeta doṣamutpādayet, cittaṁ cāghātayet, tena bodhisattvena mahāsattvena cittotpāde tāvata eva kalpān saṁnāhaḥ saṁnāhyaḥ, sacedasyāparityaktā sarvajñatā||
evamukte āyuṣmānānando bhagavantametadavocat-asti bhagavaṁsteṣāṁ cittotpādānāṁ kiṁcinniḥsaraṇam, utāho tāvata eva kalpānavaśyaṁ tena bodhisattvena mahāsattvena saṁnāhaḥ saṁnahyaḥ? bhagavānāha-saniḥsaraṇamānanda mayā dharmo deśitaḥ śrāvakayānikānāṁ pratyekabuddhayānikānāṁ bodhisattvayānikānāṁ ca pudgalānām| tatra ānanda yo'yaṁ bodhisattvayānikaḥ pudgalo bodhisattvayānikena pudgalena sārdhaṁ kalahāyitvā vivaditvā vigṛhya ākruśya paribhāṣya vyāpadya doṣamutpādya na pratideśayati, nāyatyāṁ saṁbarāya pratipadyate, anuśayaṁ vahati, anuśayabaddho viharati, nāhamānanda tasya pudgalasya niḥsaraṇaṁ vadāmi| avaśyaṁ tena ānanda pudgalena punareva tāvata eva kalpān saṁnāhaḥ saṁnahyaḥ| yaḥ punarānanda bodhisattvayānikaḥ pudgalo bodhisattvayānikena pudgalena sārdhaṁ kalahāyitvā vivaditvā vigṛhya ākruśya paribhāṣya vyāpadya doṣamutpādya pratideśayati, pratideśya āyatyāṁ saṁvarāya pratipadyate, evaṁ ca cittamutpādayati-yena mayā sarvasattvānāṁ vigrahā vivādā virodhā utsārayitavyā nidhyāpayitavyāḥ praśamayitavyāḥ, so'haṁ nāma svayameva vivadāmi| lābhā me durlabdhā na sulabdhāḥ, yo'haṁ jalpite pratijalpāmi| yena mayā sarvasattvānāṁ saṁkramabhūtena bhavitavyam, so'haṁ pareṣu tvamityapi vācaṁ bhāṣe, paruṣaṁ vā karkaśaṁ vā prativaco dadāmi| idamapi mayā naiva vaktavyam| jaḍasadṛśena eḍamūkasamena mayā kalahavigrahavivādeṣu bhavitavyam, parato duruktāni durāgatāni durbhāṣitāni bhāṣyamāṇāni śṛṇvatā cittaṁ nāghātayitavyam| pareṣāmantike na mamaitatsādhu, na caitanmamāṁ pratirūpam, yo'haṁ parasya doṣāntaraṁ saṁjāne| etadapi me na pratirūpam, yadahaṁ pareṣa doṣāntaramapi śrotavyaṁ manye| tatkasya hetoḥ? na mayā adhyāśayo vikopayitavyaḥ, yena mayā sarvasattvāḥ sarvasukhopadhānaiḥ sukhayitavyāḥ, parinirvāpayitavyāśca anuttarāṁ samyaksaṁbodhimabhisaṁbudhya, sa nāmāhaṁ vyāpadye| na ca mayā svaparāddheṣvapi pareṣu vyāpattavyam| sa nāmāhaṁ kṣobhaṁ gacchāmi| idaṁ mayā na karaṇīyam| dṛḍhaparākramatayā parākrāntavyam| na ca mayā jīvitāntarāye'pi kriyamāṇe kṣobhaḥ karaṇīyaḥ, na bhrukuṭirmukhe utpādayitavyeti| asyāhamānanda bodhisattvasya mahāsattvasya niḥsaraṇaṁ vadāmi| evaṁ cānanda bodhisattvena mahāsattvena śrāvakayānikānāmapi pudgalānāmantike sthātavyam, yathā na kasyacitsattvasyāntike kṣubhyeta, evameva ca sarvasattvānāmantike sthātavyam| kathaṁ cānanda bodhisattvena mahāsattvena apareṣāṁ bodhisattvayānikānāṁ pudgalānāmantike sthātavyam? tadyathāpi nāma ānanda śāstari| ete mama bodhisattvā mahāsattvāḥ śāstāra ityevaṁ sthātavyam| ekayānasamārūḍhā bateme mama bodhisattvā mahāsattvāḥ, ekamārgasamārūḍhā bateme mama bodhisattvā mahāsattvāḥ, samānābhiprāyā bateme mama bodhisattvā mahāsattvāḥ, samayānasaṁprasthitā bateme mama bodhisattvā mahāsattvāḥ| yatraibhiḥ śikṣitavyam, tatra mayā śikṣitavyam| yathaiva caibhiḥ śikṣitavyam, tathaiva mayā śikṣitavyam| sacetpunareṣāṁ kaścidvyavakīrṇavihāreṇa vihariṣyati, na mayā vyavakīrṇavihāreṇa vihartavyam| sacetpunarete'vyavakīrṇavihāreṇa vihariṣyanti sarvajñatāpratisaṁyuktairmanasikāraiḥ, mayāpyevaṁ śikṣitavyam| evaṁ sarvajñatāyāṁ śikṣamāṇasya ānanda bodhisattvasya mahāsattvasya antarāyo na bhavatyanuttarāyāḥ samyaksaṁbodheḥ, kṣipraṁ ca anuttarāṁ samyaksaṁbodhimabhisaṁbudhyate iti||
āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāmabhimānaparivarto nāma caturviṁśatitamaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4412