Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > caturtho'dhikāraḥ

caturtho'dhikāraḥ

Parallel Devanagari Version: 
चतुर्थोऽधिकारः [1]
Author: 
Acarya Maitreyanath / Asanga
Editor: 
Bagchi, S.

caturtho'dhikāraḥ

cittotpādalakṣaṇe ślokaḥ|
mahotsāhā mahārambhā mahārthātha mahodayā|
cetanā bodhisattvānāṁ dvayārthā cittasaṁbhavaḥ||1||

mahotsāhā saṁnāhavīryeṇa gambhīraduṣkaradīrghakālapratipakṣotsa[ttyu]tsahanāt| mahārambhā yathāsaṁnāhaprayogavīryeṇa| mahārthā ātmaparahitādhikārāt| mahodayā mahābodhisamudāgamatvāt| so'yaṁ trividho guṇaḥ paridīpitaḥ, puruṣakāraguṇo dvābhyāṁ padābhyāmarthakriyāguṇaḥ phalaparigrahaguṇaśca dvābhyām| dvayārthā mahābodhisattvārthakriyālambanatvāt| iti triguṇā dvayālambanā ca catenā cittotpāda ityucyate|

cittotpādaprabhede ślokaḥ|
cittotpādo'dhimokṣo'sau śuddhādhyāśayiko'paraḥ|
vaipākyo bhūmiṣu matastathāvaraṇavarjitaḥ||2||

caturvidho bodhisattvānāṁ cittotpādaḥ| ādhimokṣiko'dhimukticaryābhūmau| śuddhādhyāśayikaḥ saptasu bhūmiṣu| vaipākiko'ṣṭamyādiṣu| anāvaraṇiko buddhabhūmau|

cittotpādaviniścaye cattvāraḥ ślokāḥ|
karuṇāmūla iṣṭo'sau sadāsattvahitāśayaḥ|
dharmādhimokṣastajjñānaparyeṣṭyālambanastathā||3||

uttaracchandayāno'sau pratiṣṭhāśīlasaṁvṛtiḥ|
utthāpanā vipakṣasya paripantho 'dhivāsanā||4||

śubhavṛddhyanusaṁso'sau puṇyajñānamayaḥ sa hi|
sadāpāramitāyoganiryāṇaśca sa kathyate||5||

bhūmiparyavasāno'sau pratisvaṁ tatprayogataḥ|
vijñeyo bodhisattvānāṁ cittotpādaviniścayaḥ||6||

tathāyaṁ viniścayaḥ| kiṁmūla eṣa catuvirdho bodhisattvānāṁ cittotpādaḥ kimāśayaḥ kimadhimokṣaḥ kimālambanaḥ kiṁyānaḥ kiṁpratiṣṭhaḥ kimādīnavaḥ kimanuśaṁsaḥ kiṁniryāṇaḥ kiṁparyavasāna iti| āha| karuṇāmūlaḥ| sadāsattvahitāśayaḥ| mahāyānadharmādhimokṣaḥ| tajjñānaparyeṣṭyākāreṇa tajjñānālambanāt [naḥ]| uttarottaracchandayānaḥ| bodhisattvaśīlasaṁvarapratiṣṭhaḥ| paripantha ādīnavaḥ| kaḥ punastatparipantho vipakṣasyānyayānacittasyotthāpanā 'dhivāsanā vā| puṇyajñānamayakuśaladharmavṛddhyanuśaṁsaḥ| sadāpāramitābhyāsaniryāṇaḥ| bhūmiparyavasānaśca pratisvaṁ bhūmiprayogāt| yasyāṁ bhūmau yaḥ prayuktastasya tadbhūmiparyavasānaḥ|

samādānasāṁketikacittotpāde ślokaḥ|
mitrabalād hetubalānmūlabalācchrū tabalācchubhābhyāsāt|
adṛḍhadṛḍhodaya uktaścittotpādaḥ parākhyānāt||7||

yo hi parākhyānāccittotpādaḥ paravijñāpanātsa ucyate samādānasāṁketikaḥ| sa punarmitrabalādvā bhavati kalyāṇamitrānurodhāt| hetubalādvā gotrasāmarthyāt| kuśalamūladvātīta[tadgotra]puṣṭitaḥ| śrutabalādvā tatra tatra dharmaparyāye bhāṣyamāṇe bahūnāṁ bodhicittotpādāt| śubhābhyāsādvā dṛṣṭa iva dharme satataśravaṇodgrahaṇadhāraṇādibhiḥ| sa punarmitrabalādadṛḍhodayo veditavyaḥ| hetvādibalād dṛḍhodayaḥ|

pāramārthikacittotpāde sapta ślokāḥ|
sūpāsitasaṁbuddhe susaṁbhūtajñānapuṇyasaṁbhāre|
dharmeṣu nirvikalpajñānaprasavātparamatāsya||8||

dharmeṣu ca sattveṣu ca tatkṛtyeṣūttame ca buddhatve|
samacittopā[ttopa]lambhātprāmodyaviśiṣṭatā tasya||9||

janmaudāryaṁ tasminnutsāhaḥ śuddhirāśayasyāpi|
kauśalyaṁ pariśiṣṭe niryāṇaṁ caiva vijñeyam||10||

dharmādhimuktibījātpāramitāśreṣṭhamātṛto jātaḥ|
dhyānamaye sukhagarbhe karuṇā saṁvardhikā dhātrī||11||

audāryaṁ vijñeyaṁ praṇidhānamahādaśābhinirhārāt|
utsāho boddhavyo duṣkaradīrghādhikākhedāt||12||

āsannabodhibodhāttadupāyajñānalābhataścāpi|
āśayaśuddhirjñeyā kauśalyaṁ tvanyabhūmigatam||13||

niryāṇaṁ vijñeyaṁ yathāvyavasthānamanasikāreṇa|
tatkalpanatājñānādavikalpanayā ca tasyaiva||14||

prathamena ślokenopadeśapratipattyadhigamaviśeṣaiḥ pāramārthikatvaṁ cittotpādasya darśayati| sa ca pāramārthikaścittotpādaḥ pramuditāyāṁ bhūmāviti [pramuditābhūmiḥ]| prāmodyaviśiṣṭatāyāstatra kāraṇaṁ darśayati| tatra dharmeṣu samacittatā dharmanairātmyapratibodhāt| sattveṣu samacittatā ātmaparasamatopagamāt| sattvakṛtyeṣu samacittatā ātmana iva teṣāṁ duḥkhakṣayākāṅkṣaṇāt| buddhatve samacittatā taddharmadhātorātmanyabhedapratibodhāt| tasminneva ca pāramārthikacittotpāde ṣaḍarthā veditavyāḥ| janma audāryamutsāha āśayaśuddhiḥ pariśiṣṭakauśalyaṁ niryāṇaṁ ca| tatra janma bījamātṛgarbhadhātrīviśeṣādveditavyam| audāryaṁ daśamahāpraṇidhānābhinirhārāt| utsāho dīrghakālikaduṣkarākhedāt| āśayaśuddhirāsannabodhijñānāttadupāyajñānalābhācca| pariśiṣṭakauśalyamanyāsu bhūmiṣu kauśalyam| niryāṇaṁ yathāvyavasthānabhūmimanasikāreṇa| kathaṁ manasikāreṇa, tasya bhūmivyavasthānasya kalpanājñānātkalpanāmātrametaditi| tasyaiva ca kalpanājñānasyāvikalpanāt|

aupamyamāhātmye ṣaṭ ślokāḥ|
pṛthivīsama utpādaḥ kalyāṇasuvarṇasaṁnibhaścānyaḥ|
śuklanavacandrasadṛśo bahniprakhyo'parocchrāyaḥ [jñeyaḥ]||15||

bhūyo mahānidhānavadanyo ratnākaro yathaivānyaḥ|
sāgarasadṛśo jñeyo vajraprakhyo'calendranibhaḥ||16||

bhaiṣajyarājasadṛśo mahāsuhṛtsaṁnibho'paro jñeyaḥ|
cintāmaṇiprakāśo dinakarasadṛśo'paro jñeyaḥ||17||

gandharvamadhuraghoṣavadanyo rājopamo'paro jñeyaḥ|
koṣṭhāgāraprakhyo mahāpathasamastathaivānyaḥ||18||

yānasamo vijñeyo gandharvasamaśca vetasaga[cetasaḥ]prabhavaḥ|
ānandaśabdasadṛśo mahānadīśrota[strotaḥ]sadṛśaśca||19||

meghasadṛśaśca kathitaścittotpādo jinātmajānāṁ hi|
tasmāttathā guṇāḍhyaṁ cittaṁ muditaiḥ samutpādyam||20||

prathamacittotpādo bodhisattvānāṁ pṛthivīsamaḥ sarvabuddhadharmatatsaṁbhāraprasavarasya pratiṣṭhābhūtatvāt| āśayasahagataścittotpādaḥ kalyāṇasuvarṇasadṛśo hitasukhādhyāśayasya vikārābhajanāt| prayogasahagataḥ śuklapakṣanavacandropamaḥ kuśaladharmavṛddhigamanāt| adhyāśayasahagato bahnisadṛśa indhanākaraviśeṣeṇevāgnistasyottarottaraviśeṣādhigamanāt| viśeṣādhigamāśayo hyadhyāśayaḥ| dānapāramitāsahagato mahānidhanopama āmiṣasaṁbhogenāprameyasattvasaṁtarpaṇādakṣayatvācca| śīlapāramitāsahagato ratnākaropamaḥ sarvaguṇaratnānāṁ tataḥ prasavāt| kṣāntipāramitāsahagataḥ sāgaropamaḥ sarvāniṣṭoparipātairakṣobhyatvāt| vīryapāramitāsahagato vajropamo dṛḍhatvādabhedyatayā| dhyānapāramitāsahagataḥ parvatarājopamo niṣkampatvādavikṣepataḥ| prajñāpāramitāsahagato bhaiṣajyarājopamaḥ sarvakleśajñeyāvaraṇavyādhipraśamanāt| apramāṇasahagato mahāsuhṛtsaṁnibhaḥ sarvāvasthaṁ satvānupekṣakatvāt| abhijñāsahagataścintāmaṇisadṛśo yathādhimokṣaṁ tatphalasamṛddheḥ| saṁgrahavastusahagato dinakarasadṛśo vineyasasyaparipācanāt| pratisaṁvitsahagato gandharvamadhuraghoṣopamo vineyāvarjakadharmadeśakatvāt| pratiśaraṇasahagato mahārājopamo'vipraṇāśahetutvāt| puṇyajñānasaṁbhārasahagataḥ koṣṭhāgāropamo bahupuṇyajñānasaṁbhārakoṣasthānatvāt| bodhipakṣasahagato mahārājapathopamaḥ sarvāryapudgalayātānuyatatvāt| śamathavipaśyanāsahagato yānopamaḥ sukhavahanāt| dhāraṇā-pratibhānasahagato gandharvopamaḥ udakadhāraṇākṣayodbhedasādharmyeṇa śrutāśrutadharmārthadhāraṇākṣayodbhedataḥ| dharmoddānasahagata ānandaśabdasadṛśo mokṣakāmānāṁ vineyānāṁ priyaśrāvaṇāt| ekāyanamārgasahagato nadīśro[sro]taḥ samaḥ svarasavāhitvāt| anutpattikadharmakṣāntilābhe ekāyanatvaṁ tadbhūmigatānāṁ bodhisattvānāmabhinnakāryakriyātvāt| upāyakauśalyasahagato meghopamaḥ sarvasattvārthakriyātadadhīnatvāttuṣitabhavanavāsādisaṁdarśanataḥ| yathā meghātsarvabhājanalokasaṁpattyaḥ| eṣa ca dvāviṁśatyupamaścittotpāda āryākṣayamatisūtre'kṣagatānusāreṇānugantavyaḥ|

cittānutpādaparibhāṣāyāṁ ślokaḥ|
parārthacittāttadupāyalābhato mahābhisaṁdhyarthasutatvadarśanāt|
mahārhacittodayavarjitā janāḥ śamaṁ gamiṣyanti vihāya tatsukham||21||

tena cittotpādena varjitāḥ sattvāścaturvidhaṁ sukhaṁ na labhante yadbodhisattvānāṁ parārthacintanātsukham| yacca parārthopāyalābhāt| yacca mahābhisaṁdhyarthasaṁdarśanāt gambhīramahāyānasvato[sūtrā]bhiprāyikārthavibodhataḥ| yacca paramatattvasya dharmanairātmyasya saṁdarśanātsukham|

cittotpādapraśaṁsāyāṁ durgatiparikhedanirbhayatāmupādāya ślokaḥ|

sahodayāccittavarasya dhīmataḥ susaṁvṛtaṁ cittamanantaduṣkṛtāt|
sukhena duḥkhena ca modate sadā śubhī kṛpāluśca vivardhana[yan] dvayam||22||

tasya cittavarasya sahodayābdodhisattvasya susaṁvṛtaṁ cittaṁ bhavatyanantasattvādhiṣṭhānād duṣkṛtādato'sya durgatito bhayaṁ na bhavati| sa ca dvayaṁ vardhayan śubhaṁ ca karma-kṛpāṁ ca nityaṁ ca śubhī bhavati kṛpāluśca tena sadā modate| sukhenāpi śubhitvāt| duḥkhenāpi parārthakriyānimittena kṛpālutvāt| ato'sya bahukarttavyatāparikhedādapi bhayaṁ na bhavati|

akaraṇasaṁvaralābhe ślokaḥ|
yadānapekṣaḥ svaśarīrajīvite parārthamabhyeti paraṁ pariśramam|
paropaghātena tathāvidhaḥ kathaṁ sa duṣkṛte karmaṇi saṁpravartsyati||23||

asya piṇḍārtho yasya para eva priyataro nātmā parārthaṁ svaśarīrajīvite nirapekṣatvāt| sa kathamātmārthaṁ paropaghātena duṣkṛte karmaṇi pravartsyatīti|

cittāvyāvṛttau ślokau|
māyopamānvīkṣya sa sarvadharmānudyānayātrāmiva copapattīḥ|
kleśācca duḥkhācca bibheti nāsau saṁpattikāle'tha vipattikāle||24||

svakā guṇāḥ sattvahitācca modaḥ saṁcintyajanmarddhivikurvitaṁ ca|
vibhūṣaṇaṁ bhojanamagrabhūmiḥ krīḍāratirnityakṛpātmakānām||25||

māyopamasarvadharmekṣaṇātsa bodhisattvaḥ saṁpattikāle kleśebhyo na vibheti| udyānayātropamopapattīkṣaṇāt vipattikāle duḥkhānna bibheti| tasya kuto bhayābdodhicittaṁ vyāvartiṣyate| api ca svaguṇā maṇḍanaṁ bodhisattvānām| parahitātprītirbhojanam| saṁcintyopapattirudyānabhūmiḥ| ṛddhivikurvitaṁ krīḍāratirbodhisattvānāmevāsti| nābodhisattvānām| teṣāṁ kathaṁ cittaṁ vyāvartiṣyate|

duḥkhatrāsapratiṣedhe ślokaḥ|
parārthamudyogavataḥ kṛpātmano hyavīcirapyeti yato'sya ramyatām|
kutaḥ punastrasyati tādṛśo bhavan parāśrayairduḥkhasamudbhavairbhave||26||

api ca yasya parārthamudyogavataḥ karuṇātmakatvādavīcirapi ramyaḥ sa kathaṁ parārthanimittairduḥkhotpādairbhave punastrāsamāpatsyate| yato'sya duḥkhāttrāsaḥ syāccittasya vyāvṛttirbhavati|

sattvopekṣāpratiṣedhe ślokaḥ|
mahākṛpācāryasadoṣitātmanaḥ parasya duḥkhairupataptacetasaḥ|
parasya kṛtye samupasthite punaḥ paraiḥ samādāpanato'tilajjanā||27||

yasya mahākaruṇācāryeṇa nityoṣitaḥ ātmā paraduḥkhaiśca duḥkhitaṁ cetastasyotpanne parārthaṁ karaṇīye yadi paraiḥ kalyāṇamitraiḥ samādāpanā kartavyā bhavati atilajjanā|

kauśīdyaparibhāṣāyāṁ ślokaḥ|
śirasi vinihitoccasattvabhāraḥ śithilagatirnahi śobhate'grasattvaḥ|
svaparavividhabandhanātibaddhaḥ śataguṇamutsahamarhati prakarttum||28||

śirasi mahāntaṁ sattvabhāraṁ vinidhāya bodhisattvaḥ śithilaṁ parākramamāṇo na śobhate| śataguṇaṁ hi sa vīryaṁ kartumarhati śrāvakavīryāt tathā hi svaparabandhanairvividhairatyarthaṁ baddhaḥ kleśakarmajanmasvabhāvaiḥ|

|| mahāyānasūtrālaṁkāre cittotpādādhikāraścaturthaḥ||

Publisher: 
Central Institute of Higher Tibetan Studies
Place of Publication: 
Sarnath
Year: 
2000
Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6116

Links:
[1] http://dsbc.uwest.edu/node/6136