Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > athaikonapañcāśaḥ paṭalavisaraḥ

athaikonapañcāśaḥ paṭalavisaraḥ

Parallel Devanagari Version: 
अथैकोनपञ्चाशः पटलविसरः [1]

athaikonapañcāśaḥ paṭalavisaraḥ |

atha tā devatā bhagavantaṁ śākyamuniṁ sarvāṁśca bodhisattvāṁ sarvaśrāvakapratyekabuddhāṁśca triḥ pradakṣiṇīkṛtya śirasā praṇamya buddhaṁ bhagavantaṁ nirīkṣamāṇāḥ sthitāḥ abhūvaṁ nirīkṣamāṇāḥ samantratantrakalpavistarāṇi ca | bhāṣante sma svamudrāṇāṁ cauṣadhyo yathābhimataṁ bhāṣante sma | anujñātā tathāgatenārhatā samyaksambuddhena sattvānāmarthāya sarvamudrāmantrapaṭalavisaraṁ bhāṣate sma svakaṁ svakaṁ mudrāpaṭalamoṣadhīnāṁ ca kalpaṁ bhāṣante sma ||

tumburuḥ sārthavāho evamāha - “ādau tāvad gandhena hastāvudvartya candanamiśreṇa vānyairvā sugandhajātibhirdevīnāmagrataḥ prāṅmukhaḥ sthitvodaṅmukho vā vāmahastena dakṣiṇahastāṅguṣṭhaṁ muṣṭiyogena gṛhītvā avasavyena bhrāmayitvā nābhideśe sthāpayet | muṣṭiyogena śiraḥsthāne vā nyaset | eṣa bhagavaṁ ! tumbureḥ sārthavāhasya samayamudrā mama | tadeva hastau karmārthasādhakā vāmahastenāṅguṣṭhamabhyantare prakṣipya dṛḍhaṁ pragṛhya muṣṭiyogena nābhideśe nyaset | eṣa bhagavaṁ ! mama jayāyā mudrā sarvakarmakarā | tadeva muṣṭiṁ tarjanyāṁ vikāsya tarjayet | dakṣiṇāṁ diśi sarvabighnā pranaśyante | eṣa dvitīyo mahāmudraḥ dvitīyamaṅgulimutkṣipya paścimāṁ diśi māvarjayet | eṣa dvitīyo mahāmudraḥ sarvaduṣṭā nāgāṁ stambhayati nirviṣīkaraṇe ca prayoktavyaḥ | tṛtīyamaṅgulimutkṣipya uttarāyāṁ diśi āvarjayet sarvayakṣayakṣīkinnaramahoragakūṣmāṇḍāśca vaśyā bhavanti | ākṛṣṭā eṣā tṛtīyā mahāmudrā bhavati | sarvāśāpāripūrikā | sarvakarmāścābhimukhā bhavanti | caturthamaṅguliṁ vikāsya abhyantarasthitamaṅguṣṭhaṁ saṅkocya hastatale pūrvāyāṁ diśi āvarjayet | sarve devā vaśyā bhavanti | devānāmagrataḥ prāṅmukho bhūtvā darśayet | sarvabhūtā vaśyā bhavanti | sarvasattvānāṁ ca priyo bhavati | eṣā caturthā mahāmudrā sarvakāmaphalapradā | dvau hastau saṁyamya sarvamaṅguliṁ vikāsya añjalyākāreṇa mūrdhanyāspṛśet | ūrdhvamadhaścāvalokayet | ābrahmastambaparyantāt | adhaśca rasātalam | sarvadevadānavāṁ vaśamānayati | eṣa pañcamo mahāmudraḥ sarvakarmārthasādhakaḥ | etadeva bhagavaṁ ! pañca mahāmudrā sarvakāmaphalapradā bhavatī” ti ||

vijayāṁ evamāha - “pañca eva bhagavaṁ ! mama mahāmudrā bhavanti | vāmahastenāṅguṣṭhābhyantaraṁ kṛtvā yathā nakhā na dṛśyante tathā kāryaṁ dṛḍhaṁ muṣṭiṁ kṛtvā prahāramārjanayogenādhaḥ avalokayet | eṣa prathamā mahāmudrā | dvitīyamapi ūrdhvamavalokane | tṛtīyaṁ digdakṣiṇamavalokane caturthaṁ sarvadiggrahaṇe | pañcamaṁ śirasi nyastam | eta eva pañcamahāmudrā sarvakāmaphalapradā bhavanti” iti ||

ajitā evamāha - “ubhau hastau saṁyamya ubhau aṅguṣṭhamadhye prakṣipya suṣirañjalyākāraṁ kṛtvā madhyamāṅgulisūcikau kanyasāṅgulimucchritau pāśākāraṁ kṛtvā tarjanyau tathaiva cānāmikāvavaṣṭabhya ajitā nāma mahāmudrā bhavati | durdāntadamakā puṇyā sarvakarmārthasādhakaḥ | tadeva mudraṁ dakṣiṇāṁ diśi māvarjayet | dvitīyā mahāmudrā vijayā nāma bhavati | evaṁ paścimāyāṁ diśi māvarjayet | jayā nāma mahāmudrā bhavati | evamuttarāyāṁ diśi māvarjayet | aparājitā nāma bhavati mahāmudrā | evaṁ pūrvāyāṁ diśi māvarjayet | mahāsārthavāho nāma mahāmudrā bhavati | eta eva pañcamahāmudrāḥ sarvāśāpāripūrakā bhavanti iti ||

aparājitā evamāha - “pañca eva bhagavaṁ mama mahāmudrā bhavanti | pūrvavat hastau prakṣālya kṛṣṇapakṣe bandhayitavyāḥ | tenaiva vidhinā yathā sādhane'smiṁ tathā yojyāḥ | dakṣiṇābhimukhaṁ sthitvā devīnāmagrataḥ ubhau hastau saṁśliṣya madhyamānāmikātarjanyādibhiḥ trisūcyākāraṁ tṛśūlaṁ kṛtvā kaniṣṭhikāṅgulimadhyamaṅguṣṭhau ca madhye prakṣipya hastatale'smiṁ mūrdhni sthāne tadā nyaset | prathamaṁ mahāmudraḥ aparājitā nāma evaṁ sarve prayoktavyāḥ | yathā ajitāyāḥ | yannāmikā bhaginyaḥ bhrātṛsahitāḥ tannāmakāḥ sarveṣāṁ mahāmudrā bhavanti | yadeṣa hastatale etat sāgaram | yadetadaṅguṣṭhaṁ yad bhrātustumburoḥ yadetadaṅgulyaḥ sarve bhaginyaḥ anupūrvasaṁjñakāḥ | tarjanī jayā madhyamā vijayā anāmikā ajitā kanyasā aparājitā | etadanupūrvakrameṇa padbhyāmeva yojyaḥ | dhyātāḥ namaskṛtāśca sānnidhyaṁ kalpayanti | cintitā nācintitā mudrā bhavanti | sarvakarmakarāḥ sarvāśāparipūrakāḥ viṣamasthe cintayitavyā mahāmudrāḥ | bhayaṁ na bhavati” iti ||

tumburuḥ sārthavāha evamāha - “atheṣāṁ sāmānyataḥ agadābhidhānaṁ bhavati | asmākaṁ ca oṣadhīnāṁ prabhāvo yena vaśyā bhavanti sarvabhūtāḥ | katamaṁ ca tat | aśvatthanyagrodhaśuṅgāṁ gṛhītvā kṣīreṇa pīṣayitvā gokṣīreṇāloḍya sitapakṣe aśvininakṣatreṇa induvāre tithau saptamyāṁ pūrvāhne ṛtumatyāḥ striyāyā aprasavanadharminyāḥ sārthavāhamantreṇa parijapya saptavārāṁ tathaiva mudrāṁ badhvā pāyayet pūrvābhimukhāṁ kṛtvā nārī garbhaṁ graheṣyate | putraṁ janayate dīrghāyuṣyaṁ supatinā ca saha svaptavyam | teṣāmeva mūlaṁ gṛhītvā mūlanakṣatreṇottarāyāṁ diśi gatāyāṁ śilāyāmādityavāreṇa sūkṣmacūrṇāni kārayet | yasya dadāti sa vaśo bhavati āhārapānabhojanādiṣu gandhamālyatāmbulādiṣu prayoktavyam | yathā śarīreṣu viśati tathā kāryam | spṛśati vācā sattvenopatiṣṭhati | tadeva śuṅgau tenaiva vidhinā yathā striyā tathātmanā pibet | strīśatamapi gacchati avyavacchinnaretaḥ | tathā striyāmapi bṛhalliṅgatāmabhinirvarttayati | gorjarukaḥ śatapādī vā naraśakraphalāni tathaiva cūrṇamidaṁ payasā saha peyaṁ yasya gṛhe pramadāśatamasti | evamanena prakāreṇa pūrvamūlāṁ svamudrāṁ mantreṇopetāḥ varjayitvā viṣamupaviṣaṁ ca sarvaṁ yojyam | sarvakarmiṣu ca sarvabhūtānāṁ vaśīkaraṇamuttamaṁ sādhanīyāśce” ti ||

jayā evamāha - “jayantīmūlaṁ gṛhya tathaiva karttavyaṁ yathā tumbureḥ sarvakarmāṇi sādhayati | athākāśagamanamicchet | jayantīmūlaṁ tṛlohapariveṣṭitaṁ kṛtvā puṣyayogena somavāreṇa śuklapakṣasaptamyāṁ sapūrṇamāsyāṁ caturdaśyāṣṭamyāṁ trirātroṣitena śucinā kuṅkumamiśraṁ kṛtvā mukhe prakṣeptavyāḥ | candragrahe mukte antarhito bhavati | svamantraṁ akṣaralakṣaṁ japtvā guḍikāṁ prakṣipya candragrahe mukte vidyādharo bhavati kāmarūpī yatheṣṭagatiḥ viṁśativarṣasahasrāṇi jīvati | udgīrṇe punardṛśyati | mānuṣe punaḥ evaṁ sarvakarmāṇi karotī” ti ||

vijayā evamāha - “kintu ayaṁ viśeṣaḥ | agastivandākaṁ gṛhya jyeṣṭhodakena divyavāriṇā vā piṣṭvā svamantreṇābhimantrya pādau mrakṣayedyojanaśataṁ gamanāgamanaṁ karoti | akhinnaṁ yāvanna tyajate | vijayāmūlaṁ gṛhya tathaiva kartavyam | tathā jayāyāḥ sarvaṁ karoti” iti ||

ajitā evamāha - “ajitamūlaṁ saṅgṛhya tathaiva karttavyam | sarvaṁ sādhayati” iti |

aparājitā evamāhaṁ - “aparājitāmūlaṁ gṛhya śuklakṛṣṇau sapatraphalamūlau sarvaṁ tathaiva kartavyaṁ yathā sārthavāhasyeti | kintvayaṁ viśeṣaḥ | āśukāri kṣipraṁ siddhyatīti |

putrañjarī kṛtāñjalī sahā ca sahadevā ca mahoṣadhī |

chatrādhicchatrā tathā devī mahākālaśca viśrutaḥ |

nākulī gandhanākulyau tathā saṅkucitakarṇikā ||

eteṣāṁ mūlamādāya śūrjacūrṇāni kārayet |

anena pṛṣṭamātrastu vaśamāyānti dehinaḥ ||

raktaśālituṣaṁ caiva kuṅkumaṁ sahacandanam |

kastūrikāsamāyuktaṁ divyavārisamaplutam ||

trilohākārayeveṣṭaṁ vai guṭikāṁ kurvīta mantravit |

akṣamātraṁ tataḥ kṛtvā guṭikāṁ vaktre tuṁ tāṁ nyaset ||

candragrahe'tha rātrau vā japenmantraṁ samāhitaḥ |

prabhāte siddhamantastu yatheṣṭaṁ yāti dehajaḥ ||

parivartayate jāpaṁ vaktrasthā guṭikā sadā |

yatheṣṭapaśurūpī vā samantāddhiṇḍati medinīm ||

udgīṇe tathā yuktiḥ svadehī bhavati jāpadhīḥ |

anyathā yadi vaktrasthā viśvarūpā bhavet sadā ||

svamantreṇātmarakṣaṁ tu kṛtajāpī viśiṣyate |

anyathā hṛyate guṭikā yadi rakṣāṁ na karoti jāpī ||

sarvamantrāstu siddhyante mantrarāṭ sarvalaukikāḥ |

pūjanāt sarvakalpānāṁ sarvasarvaiśca bhāṣitām ||

te'smiṁ siddhimāyānti mantratantrābhibhāṣitām |

vicaranti mahīṁ kṛtsnāṁ vicitrā veṣadhāriṇo ||

gatiyonividehasthāḥ śvānavāyasarūpiṇaḥ |

mārjāra tatholūkāḥ mūṣamaṇḍūkavṛścikāḥ ||

sarvayonisamākīrṇāḥ videhā dehavisthitāḥ |

paryaṭanti mahīṁ kṛtsnāṁ sarvabhūtarutāvinaḥ ||

sarvasattve vaśā veṣā sarvabhūte priyodayā |

kurvanti ca sadā martyā tadā teṣāṁ niyojayet ||

nānyeṣāṁ kathyate loke pūjitāścaiva devataiḥ |

sarvaṁ ca sarvato jñeyaṁ sarvamantraprasādhakam ||

kathitaṁ kathayiṣyanti ye cānye bhuvi mānavāḥ |

tat sarvaṁ kalpavisaraṁ iha coktaṁ lokamātaraiḥ ||

evamuktāstu devā vai sūtrāntasahapañcamāḥ |

tūṣṇīmbhūtā tatastasthu praṇamya jinapuṅgavam ||

niṣaṇṇo dharmaśravaṇāya tasmiṁ parṣadvaredvare |

adhiṣṭhānāṁ ca buddhānāṁ aśeṣāṇāṁ ca jinātmajām ||

adhyeṣya ca mahāvīraṁ tūṣṇīmbhūtāstadanantare |

atha vajradhṛk śrīmāṁ pūjayāmāsa devatāḥ ||

sādhukāramadāt teṣāṁ sattvānugrahakāmyayā |

sādhu sādhu tataḥ kanya samaye tiṣṭhadhva yatnatāmiti ||

āryamañjuśriyamūlakalpāt bodhisattvapiṭakāvataṁsakāt mahāyānavaipulyasūtrāt saptacatvāriṁśatimaḥ paṭalavisarāt tṛtīyaḥ catuḥkumāryopayikasarvasādhanajapaniyamamudrāoṣadhitantramantrasarvakarmapaṭalavisaraṁ parisamāpta iti ||

śubha bhūyāt ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4645

Links:
[1] http://dsbc.uwest.edu/node/4700