The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
avalokiteśvarahayagrīvadhāraṇī
namo ratnatrayāya | nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya | namaḥ sarvasattvavyasanaghātine | namaḥ sarvasattvavyasanāvahāriṇe | namaḥ sarvasattvabhayottāraṇāya | namaḥ sarvabhavapraśamanakarāya | namaḥ sarvasattvabodhicikitsaṁkarāya | namaḥ sarvabandhanacchedanaparāya | namaḥ sarvaduḥkhapramokṣaṇakarāya | namaḥ sarvāndhakāravidhamanakarāya | namaḥ sarvavidyārājavaśaprāptaye mahāyogayogīśvarāya |
tasmai namaskṛtvā idamāryāvalokiteśvaramukhodgīrṇam | ṛṣividadā deva-nāga-yakṣa-rākṣasa-śakra-brahma-lokapāla-viṣṇu-maheśvara-nārāyaṇa-skanda kuberāsurendra-mātṛgaṇa namaskṛtaṁ vajrakṣuramahīyaṁ hayagrīvabrahma paramahṛdayamāvartayiṣyāmi | aprameyārthasādhakam asahyaṁ sarvabhūtānāṁ sarvavighnavināśakam | amoghaṁ sarvakarmaṇāṁ viṣāṇāñca vināyanam | tad yathā
om tarula tarula vitarula vitarula sarvaviṣaghātaka sarvabhūtavidrāvaka jvalitānalavisphuliṅgāṭṭahāsa kesarātopāpravitakāya vajrakṣuranirgatita calitavasudhātala bajrodaśvasata hāsita-marutakṣatipraśamanakara paraduṣṭavighnān saṁbhakṣaṇakara svavidyopadeśakara paramaśāntikara buddha buddha bodhayāmiti |
bhagavan hayagrīva sarvavidyāhṛdayamāvartayiṣyāmi | khāda khāda mahāraudramantreṇa | rakṣa rakṣa ātmasvahitān mantreṇa | sidhya sidhya sarvakarmasu me siddhe dehi dehi | āveśa āveśa praveśa praveśa sarvagraheṣu apratihata | dhuna dhuna vidhuna vidhuna matha matha pramatha pramatha sarvavaropagrama | kṛtakakhordo | durlaṅghita mūṣika | viṣakara viṣadraṁṣṭra viṣacūrṇayo abhicāraviṣakaraṇa | sidhya añjana cakṣurmohana | cittavikṣobhaṇakara | nityāparaprekṣaṇa trāsaya trāsaya mahābodhisattva ṛddhadaṁṣṭraṇena sarvabhayebhyaḥ sattvānāṁ rakṣa rakṣa | mama buddhadharmasaṁghānujñātaṁ me karma śīghraṁ kuru kuru phaṭ | hayagrīvāya phaṭ | bajrakṣurāya phaṭ | vajradaṁṣṭrotkaṭabhayabhairavāya phaṭ | paramantraṇanāśanakarāya phaṭ | paraduṣṭavighnān saṁbhakṣaṇakarāya phaṭ | sarvagrahotsādanakarāya phaṭ | sarvagraheṣu apratihatāya phaṭ | paṭalamukhāya phaṭ | ye kecit mama ahiteṣiṇaḥ kāye kramanti mantrayaṇa yamanti juhvānati kākhordaṁ kurvanti | tena sarveṇābhimukhena vākrīhāya phaṭ | namaḥ sarvaduṣṭagrahotsādanāya hayagrīvāya sidhyantu mantrapadaiḥ svāhā | om amitodbhavāya huṁ phaṭ phaṭ svāhā | om namo hayāya svāhā | om namo viśvamūrtaye svāhā | namaḥ sarvasattvānāṁ sidhyantu mantrapadāya svāhā |
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3839