The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
bahubuddhanirhārasamādhimukhaparivartaḥ
atha khalu bhagavāṁstāṁ mahatīṁ sāgaropamāṁ parṣadaṁ dharmakathayā saṁdarśya samuttejya saṁpraharṣya samādāpya utthāyāsanāt prākrāmat | yena ca gṛdhrakūṭaparvatarājastenaiva upasamakrāmat | upasaṁkramya ca prajñapta evāsane nyaṣīdat | bhikṣusaṁghaparivṛto devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyanamaskṛtaḥ sāgaropamāyāṁ parṣadi dhama saṁdeśayati sma | atha khalu candraprabhaḥ kumārabhūto bhagavantaṁ nirgataṁ viditvā aśītyā prāṇikoṭīśataiḥ sārdhaṁ sarvairdevabhūtairanyalokadhātvāgataiśca saṁbahulairbodhisattvamahāsattvaniyutaiḥ sārdhaṁ puṣpadhūpagandhamālyavilepanaṁ gṛhītvā tūryaśatairvādyamānaiśchatradhvajaghaṇṭāpatākābhiratyucchritābhiḥ mahāmālyābhinirhāramādāya bhagavataḥ pūjākarmaṇe yena gṛdhrakūṭaparvato yena ca bhagavāṁstenopajagāma | upetya ca bhagavataḥ pādau śirasābhivandya bhagavantaṁ triḥ pradakṣiṇīkṛtya taiḥ puṣpadhūpagandhamālyavilepanaistūryatālāvacaraiḥ pravādyamānairmahatīṁ pūjāṁ kṛtvā ekānte nyaṣīdat sagauravaḥ sapratīśo dharmaparipṛcchāyai ||
atha khalu candraprabhaḥ kumārabhūto bhagavantametadavocat-pṛccheyamahaṁ bhagavantaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ kaṁcideva pradeśaṁ sacenme bhagavānavakāśaṁ kuryāt pṛṣṭapraśnavyākaraṇāya | evamukte bhagavāṁścandraprabhaṁ kumārabhūtametadavocat-pṛccha tvaṁ kumāra tathāgatamarhataṁ samyaksaṁbuddhaṁ yad yadevākāṅkṣasi | nityakṛtaste kumāra tathāgatenāvakāśaḥ | evamukte candraprabhaḥ kumārabhūto bhagavantametadavocat-katibhirbhagavan dharmaiḥ samanvāgato bodhisattvaḥ imaṁ sarvadharmasvabhāvasamatāvipañcitaṁ samādhiṁ pratilabhate ? evamukte bhagavāṁścandraprabhaṁ kumārabhūtametadavocat-caturbhiḥ kumāra dharmaiḥ samanvāgato bodhisattvaḥ imaṁ sarvadharmasvabhāvasamatāvipañcitaṁ samādhiṁ pratilabhate | katamaiścaturbhiḥ ? iha kumāra bodhisattvo mahāsattvaḥ sūrato bhavati suvisaṁvāso dānto dāntabhūmimanuprāptaḥ | sa parairākruṣṭo vā paribhāṣito vā duruktānāṁ durbhāṣitānāṁ vacanapathānāṁ kṣamo bhavatyadhivāsanajātīyaḥ karmadarśī nihatamāno dharmakāmaḥ | anena kumāra prathamena dharmeṇa samanvāgato bodhisattvo mahāsattvaḥ imaḥ samādhiṁ pratilabhate | punaraparaṁ kumāra bodhisattvo mahāsattvaḥ śīlavān bhavati | pariśuddhaśīlaḥ akhaṇḍaśīlaḥ acchidraśīlaḥ aśabalaśīlaḥ akalmaṣaśīlaḥ acyutaśīlaḥ anāvilaśīlaḥ agarhitaśīlaḥ abhyudgataśīlaḥ aniśritaśīlaḥ aparāmṛṣṭaśīlaḥ anupalambhaśīlaḥ āryapraśastaśīlo vijñapraśastaśīlaḥ | anena kumāra dvitīyena dharmeṇa samanvāgato bodhisattvo mahāsattvaḥ ima samādhiṁ pratilabhate | punaraparaṁ kumāra bodhisattvo mahāsattvastraidhātuke uttrastacitto bhavati saṁtrastacitto nirviṇṇacitto niḥsaraṇacittaḥ | anarthikaḥ anabhirataḥ anadhyavasitaḥ anabhiṣaktaḥ | sarvatraidhātuke udvignamānasaḥ | anyatra traidhātukāt sattvāni mocayiṣyāmīti vyāyamate | samudāgacchatyanuttarāyāṁ samyaksaṁbodhau | anena kumāra tṛtīyena dharmeṇa samanvāgato bodhisattvo mahāsattva imaṁ samādhiṁ pratilabhate | punaraparaṁ kumāra bodhisattvo mahāsattvaḥ śrāddho bhavati | atṛpto bhavati dharmaparyeṣṭyām | bahuśruto bhavati | viśārado bhavati | dharmakāmaśca dharmagurukaḥ | na lābhasatkāraślokaguruko na jñānagurukaḥ | yathāśrutāṁśca dharmān yathāparyavāptān parebhyaśca vistareṇa deśayati saṁprakāśayati hitavastupūrvagamena cittena na jñātralābhakāmanayā | api tu khalu punaḥ kimitīme sattvā imān dharmān śrutvā avinivartanīyā bhaveyuranuttarāyāḥ samyaksaṁbodheriti | anena kumāra caturthena dharmeṇa samanvāgato bodhisattvo mahāsattvaḥ imaṁ samādhiṁ pratilabhate ||
ebhiḥ kumāra caturbhirdharmaiḥ samanvāgato bodhisattvo mahāsattva imaṁ sarvadharmasvabhāvasamatāvipañcitaṁ samādhiṁ pratilabhate kṣipraṁ cānuttarāṁ samyaksaṁbodhibhabhisaṁbudhyate | tadanenāpi te kumāra paryāyeṇaivaṁ veditavyaṁ yathāyaṁ samādhirbahubuddhadeśito bahubuddhavarṇito bahubuddhasaṁprakāśito bahubuddhapravicitaḥ | bahūnāṁ ca buddhānāṁ bhagavatāmantikānmayā pravrajitvā ayaṁ kumāra sarvadharmasvabhāvasamatāvipañcitaḥ samādhirvistareṇa śruta udgṛhītaḥ pṛṣṭo dhārito vācitaḥ pravartito'raṇabhāvanayā bhāvito bahulīkṛtaḥ parebhyaśca vistareṇa saṁprakāśitaḥ | atha khalu bhagavānimameva bahubuddhanirhārasamādhimukhaṁ pūrvayogakathānirdeśaṁ bhūyasyā mātrayā tasyāṁ velāyāṁ candraprabhasya kumārabhūtasya vistareṇa gāthābhigītena saṁprakāśayati sma -
smarāmi kalpe'tuliyāprameye
yadā jino āsi svarāṅgaghoṣaḥ |
svarāṅgaghoṣasya tathāgatasya
varṣaṁ śatā ṣaṣṭi abhūṣi āyuḥ || 1 ||
tasyānu buddho parimeṇa āsīt
jñāneśvaro nāma narāṇamuttamaḥ |
jñāneśvarasya dvipadottamasya
varṣaṁ sahasrā daśa dvau ca āyuḥ || 2 ||
jñāneśvarasyāpi pareṇa buddho
tejeśvaro nāma jino abhūṣi |
tejeśvarasya dvipadottamasya
ṣaṭsaptatī varṣasahasra āyuḥ || 3 ||
tejeśvarasyoparatena buddho
matīśvaro nāma jino abhūṣi |
matīśvarasya dvipadottamasya
varṣāṇa koṭī paripūrṇa āyuḥ || 4 ||
matīśvarasyoparatena buddho
brahmeśvaro nāma jino abhūṣi |
brahmeśvarasya dvipadottamasya
caturdaśo varṣasahasra āyuḥ || 5 ||
brahmeśvarasyoparatena buddho
agnīśvaro nāma jino abhūṣi |
agnīśvarasya dvipadottamasya
ṣaṣṭistadā varṣasahasra āyuḥ || 6 ||
agnīśvarasyoparatena buddho
brahmānano nāma jino abhūṣi |
brahmānanasya dvipadottamasya
rātriṁdivā sapta abhūṣi āyuḥ || 7 ||
brahmānanasyoparatena buddho
gaṇeśvaro nāma jino abhūṣi |
gaṇeśvarasya dvipadottamasya
ṣaḍvarṣakoṭyaḥ paripūrṇa āyuḥ || 8 ||
gaṇeśvarasyoparatena buddho
ghoṣeśvaro nāma jino abhūṣi |
ghoṣeśvarasya dvipadottamasya
navavarṣakoṭyaḥ paripūrṇa āyuḥ || 9 ||
ghoṣeśvarasyoparatena buddho
ghoṣānano nāma jino abhūṣi |
ghoṣānanasya dvipadottamasya
daśavarṣakoṭyaḥ paripūrṇa āyuḥ || 10 ||
ghoṣānanasyoparatena buddha-
ścandrānano nāma jino abhūṣi |
candrānanasya dvipadottamasya
rātriṁdivā eka abhūṣi āyuḥ || 11 ||
candrānanasyoparatena buddhaḥ
sūryānano nāma jino abhūṣi |
sūryānanasya dvipadottamasya
aṣṭādaśo varṣasahasra āyuḥ || 12 ||
sūryānanasyoparatena buddho
brahmānano nāma jino abhūṣi |
brahmānanasya dvipadottamasya
triviṁśati varṣasahasra āyuḥ || 13 ||
brahmānanasyoparatena buddho
brahmaśravo nāma jino abhūṣi |
brahmaśravasya dvipadottamasya
aṣṭādaśo varṣasahasra āyuḥ || 14 ||
ekasmi kalpasmi ime upannā
duve śate lokavināyakānām |
śruṇohi nāmāniha kīrtayiṣye
anābhibhūtān tathāgatānām || 15 ||
anantaghoṣaśca vighuṣṭaghoṣo
vighuṣṭatejaśca vighuṣṭaśabdaḥ |
svarāvighuṣṭaśca svarārcitaśca
svarāṅgaśūraśca svarāṅgaśabdaḥ || 16 ||
jñānābalo jñānaviśeṣagaśca
jñānābhibhūrjñānasamudgataśca |
jñānārcimān jñāna-abhyudgataśca
vighuṣṭajñānastatha jñānaśūraḥ || 17 ||
brahmābalo brahmavasuḥ subrahma
brahmā ca devastatha brahmaghoṣaḥ |
brahmeśvaro brahmanarendranetre
brahmasvarāṅgaḥ svarabrahmadattaḥ || 18 ||
tejobalastejavatiḥ sutejāḥ
tejeśvarastejasamudrataśca
tejovibhustejaviniścitaśca |
tejasvarendraḥ suvighuṣṭatejāḥ || 19 ||
bhīṣmo balo bhīṣmamatiḥ subhīṣmo
bhīṣmānano bhīṣmasamudrataśca |
bhīṣmārci rbhīṣmottaru rbhīṣmaghoṣā
ete jinā lokavināyakā'bhūt || 20 ||
gambhīraghoṣaḥ śiridhāraṇaśca
viśuddhaghoṣeśvaru śuddhaghoṣaḥ |
anantaghoṣaḥ suvimuktaghoṣo
māro balo māravitrāsanaśca || 21 ||
sunetra śuddhānanu netraśuddho
viśuddhanetraśca anantanetraḥ |
samantanetraśca vighuṣṭanetro
netrābhibhūrnetra aninditaśca || 22 ||
dāntottaro dānta sudāntacittaḥ
sudānta śāntedriya śāntamānasaḥ |
śāntottaraḥ śāntaśirī praśāntaḥ
śāntīya pāraṁgatu śāntiśūraḥ || 23 ||
sthitottaraḥ śānta sudāntacittaḥ
sudāntaśāntendriyu śāntamānasaḥ |
śāntottaraḥ śāntaśriyā jvalantaḥ
śāntapraśānteśvaru śāntiśūraḥ || 24 ||
gaṇendra gaṇamukhyu gaṇeśvaraśca
gaṇābhibhūrgaṇivara śuddhajñānī |
mahāgaṇendraśca gaṇendraśūro
anyo puno gaṇivara pramocakaḥ || 25 ||
dharmadhvajaśco tatha dharmaketuḥ
dharmottaro dharmasvabhāva udgataḥ |
dharmabalaścaiva sudharmaśūraḥ
svabhāvadharmottaraniścitaśca || 26 ||
svabhāvadharmottaraniścitasya
aśītikoṭyaḥ sahanāmadheyāḥ |
dvitīyakalpasmi utpanna nāyakā
ete mayā pūjita bodhikāraṇāt || 27 ||
svabhāvadharmottaraniścitasya
yo nāmadheyaṁ śṛṇute jinasya |
śrutvā ca dhāreti vighuṣṭa nāma
sa kṣiprametaṁ labhate samādhim || 28 ||
eteṣa buddhān pareṇa anyo
acintiye aparimitasmi kalpe |
abhūṣi buddho naradevapūjitaḥ
sa nāmadheyena narendraghoṣaḥ || 29 ||
narendraghoṣasya tathāgatasya
ṣaṭsaptatī varṣasahasramāyuḥ |
trayaśca koṭīśata śrāvakāṇāṁ
yaḥ sannipātaḥ prathamo abhūṣi || 30 ||
ṣaḍabhijña traividya jitendriyāṇāṁ
mahānubhāvāna maharddhikānām |
kṣīṇāsravāṇāntimadehadhāriṇāṁ
saṁghastadā āsi prabhākarasya || 31 ||
aśīti koṭīniyutā sahasrā
yo bodhisattvāna gaṇo abhūṣi |
gambhīrabuddhīna viśāradānāṁ
mahānubhāvāna maharddhikānām || 32 ||
abhijñaprāptāḥ pratibhānavanto
gatigatāḥ sarvita śunyatāyāḥ |
ṛddhīya gacchanti te kṣetrakoṭiyo
tatottare yāttika gaṅgavālukāḥ || 33 ||
pṛcchitva praśnaṁ dvipadānanuttamān
punenti tasyaiva jinasya antike |
sūtrāntanirhāraniruktikovidā
ālokabhūtā vicaranti medinīm || 34 ||
sattvānamarthāya caranti cārikāṁ
mahānubhāvāḥ sugatasya putrāḥ |
na kāmahetoḥ prakaronti pāpaṁ
devā pi teṣāṁ spṛha saṁjanenti || 35 ||
anarthikā bhavagatiṣu na niśritāḥ
samāhitā dhyānavihāragocarāḥ |
viniścitārthāśca viśāradāśca
nirāmagandhāḥ sada brahmacāriṇaḥ || 36 ||
acchedyavākyāḥ pratibhānavanto
niruktinirdeśapadārthakovidāḥ |
sarvatrasaṁdarśaka buddhaputrāḥ
parigṛhītāḥ kuśalena karmaṇā || 37 ||
anantakalpāścariyāya udgatāḥ
stutāḥ praśastāḥ sada nāyakehi |
vimokṣatattvārthapadāna deśakāḥ
asaṁkiliṣṭāḥ suviśuddhaśīlāḥ || 38 ||
anopaliptāḥ padumena vāriṇā
vimukta traidhātukato'pramattāḥ |
anopaliptāṣṭahi lokadharmai-
rviśuddhakāyāḥ pariśuddhakarmāḥ || 39 ||
alpeccha saṁtuṣṭa mahānubhāvā
agṛddha te buddhaguṇāḥ pratiṣṭhitāḥ |
sarveṣa sattvāna gatiḥ parāyaṇā
na ghoṣamātrapratipattisārāḥ || 40 ||
yatra sthitāstaṁ ca pareṣu deśayu
sarvehi buddhehi parigṛhītāḥ |
vaiśvāsikāḥ kośadharā jinānāṁ
te sarvi traidhātuki trastamānasāḥ || 41 ||
praśāntacittāḥ sada raṇyagocarā
adhiṣṭhitā lokavināyakebhiḥ |
bhāṣanti sutrāntasahasrakoṭiyo
yaṁ caiva bhāṣanti ta buddhavarṇitam || 42 ||
vivarjitāḥ sarvapadebhi laukikāḥ
śūnyādhimuktāḥ paramārthadeśakāḥ |
anantavarṇā guṇasāgaropamāḥ
bahuśrutāḥ paṇḍita vijñavantaḥ || 43 ||
sacet kumāro bahukalpakoṭiya
adhiṣṭhihantaḥ pravadeya varṇam |
sa alpakaṁ tat parikīrtitaṁ bhaved
yathā samudrādudabindurekaḥ || 44 ||
tasmiṁśca kāle sa narendraghoṣo
deśetimaṁ śānta samādhi durdṛśam |
mahātrisāhasriya lokadhātu
devehi nāgehi sphuṭo abhūṣi || 45 ||
tasyo imaṁ śānta samādhi bhāṣataḥ
prakampitā medini ṣaḍvikāram |
devā manuṣyā yatha gaṅgavālikā
avivartikāye sthita buddhajñāne || 46 ||
tatrāsi rājā manujāna īśvaraḥ
śirībalo nāma mahānubhāvaḥ |
putrāṇa tasyo śata pañca āsa-
nnabhirūpa prāsādika darśanīyāḥ || 47 ||
aśīti koṭīśata istriyāṇā-
mantaḥpuraṁ tasya abhūṣi rājñaḥ |
caturdaśo koṭisahasra pūrṇā
duhitaro tasya abhūṣi rājñaḥ || 48 ||
sa kārtikāyāṁ tada pūrṇamāsyā-
maṣṭāṅgikaṁ poṣadhamādaditvā |
aśītikoṭīniyutehi sārdha-
mupāgamallokagurusya antikam || 49 ||
vanditva pādau dvipadottamasya
nyaṣīdi rājā purato jinasya |
adhyāśayaṁ tasya viditva rājño
imaṁ samādhiṁ dvipadendra deśayi || 50 ||
sa pārthivaḥ śratva samādhimeta-
mutsṛjya rājyaṁ yatha kheṭapiṇḍam |
parityajitvā priya jñātibāndhavān
sa pravrajī tasya jinasya śāsane || 51 ||
putrāṇa pañcāśata pravrajiṁsu
antaḥpuraṁ caiva tathaiva dhītaro |
anye ca tatra putrajñātibāndhavāḥ
ṣaṭsaptatirnayuta trayaśca koṭyaḥ || 52 ||
sa pravrajitveha saputradāraṁ
sthapetva āhāranirhārabhūmim |
adhiṣṭhitaścaṁkrami aṣṭavarṣaṁ
sa caṁkrame vasthitu kāla kārṣīt || 53 ||
sa kālu kṛtvā tada rājakuñjaro
samādhicitto susamāhitaḥ sadā |
tatraiva so rājakule upanno
upapāduko garbhamalairaliptaḥ || 54 ||
dṛḍhabalo nāma pitāsya bhūṣi
mahāmatī nāma janetri āsīt |
sa jātamātro avacī kumāro
kaccinnu so tiṣṭhati lokanāthaḥ || 55 ||
jānāti me āśayu lokanātho
yeno mamā śānta samādhi deśitaḥ |
apratyayā apagatapratyayā ca
yo eka nirdeśu bhave gatīnām || 56 ||
yā sarvadharmāṇa svabhāvamudrā
yaḥ sūtrakoṭīniyutāna āgamaḥ |
yo bodhisattvāna dhanaṁ nirūttaraṁ
kaccijjino bhāṣati taṁ samādhim || 57 ||
kāyasya śuddhī tatha vāca śuddhī
cittasya śuddhistatha dṛṣṭiśuddhiḥ |
ārambaṇānāṁ samatikramo yaḥ
kaccijjino bhāṣati taṁ samādhim || 58 ||
avipraṇāśaḥ phaladharmadarśanaṁ
aṣṭāṅgikā mārgavarasya bhāvanā |
tathāgataiḥ saṁgamu tīkṣṇaprajñatā
satyapraveśaḥ sada dharmajñānam || 59 ||
skandhaparijñā samatā ca dhātunā-
mapakarṣaṇaṁ cāyatanāna sarvaśaḥ |
anutpāda sākṣātkriyayāvatāraḥ
kaccijjino bhāṣati taṁ samādhim || 60 ||
pratisaṁvidā śāntyavatārajñānaṁ
sarvākṣarāṇāṁ ca prabhedajñānam |
vastuniveśasamatikramo yaḥ
kaccijjino bhāṣati taṁ samādhim || 61 ||
ghoṣaḥ parijñātha prāmodyalābhaḥ
prītiśca bhotī sugatāna varṇam |
āryā gatirmārdavatā ca ujjukā
kaccijjino bhāṣati taṁ samādhim || 62 ||
nā jātu kuryādbhukuṭiṁ sa sūrataḥ
sākhilya mādhurya smitaṁ mukhaṁ ca |
dṛṣṭvā ca sattvān prathamālapeti
kaccijjino bhāṣati taṁ samādhim || 63 ||
anālasyatā gauravatā gurūṇāṁ
śuśrūṣaṇā vandana premadarśanā |
upapatti saṁtuṣṭita śuklatā ca
kaccijjino bhāṣati taṁ samādhim || 64 ||
ājīvaśuddhistatha raṇyavāso
dhūte sthitānusmṛterapramoṣaḥ |
skandheṣu kauśalyamathāpi dhātuṣu
kaccijjino bhāṣati taṁ samādhim || 65 ||
āyatanakauśalyamabhijñajñānaṁ
kileśa-apakarṣaṇa dāntabhūmi |
pṛthusarvamantrāṇamasāvucchedaḥ
kaccijjino bhāṣati taṁ samādhim || 66 ||
samatikramaḥ sarvabhavaggatīnāṁ
jātismṛti dharmaniṣkāṅkṣatā ca |
dharme ca cittaṁ śruta eṣaṇā ca
kaccijjino bhāṣati taṁ samādhim || 67 ||
viśeṣagāmī sada bhāvanārati
āpatti kauśalyata niḥsṛtau sthitaḥ |
yatra sthito'nuśayitāṁ jahāti
kaccijjino bhāṣati taṁ samādhim || 68 ||
tīkṣṇasya jñānasya varāgamo yato
acāliyo śailasamo akampitaḥ |
avivartitālakṣaṇa dhāraṇīmukhaṁ
kaccijjino bhāṣati taṁ samādhim || 69 ||
śuklāna dharmāṇa sadā gaveṣaṇā
pāpāna dharmāṇa sadā vivarjanā |
saṁkleśapakṣasya sadā pracāru yo
kaccijjino bhāṣati taṁ samādhim || 70 ||
sarvāsu śikṣāsu gatiṁgato viduḥ
samādhyavasthānagatiṁgataśca |
sattvāna co āśayu jñātva codako
deśeti dharmaṁ varabuddhabodhau || 71 ||
viśeṣajñānaṁ upapattijñānaṁ
anantajñānaṁ susamāptajñānam |
sarvaggatīnāṁ pratisaṁdhijñānaṁ
kaccijjino bhāṣati taṁ samādhim || 72 ||
gṛhān samutsṛjya pravrajyacittaṁ
traidhātuke anabhiratī nanugrahaḥ |
cittasya saṁpragrahaṇaṁ saharṣaṇā
deśeti dharmaṁ dvipadānamuttamaḥ || 73 ||
dharmeṣu co nābhiniveśa tāyi
parigraho dharmavare sadā ca |
karmavipāke ca dṛḍhādhimuktiṁ
deśeti dharma dvipadānamuttamaḥ || 74 ||
vinayasmi kauśalya vipākajñānaṁ
kalahaṁ vivādāna tathopaśāntiḥ |
avigrahaṁ vāpyavivādabhūmiṁ
deśeti dharma dvipadānamuttamaḥ || 75 ||
kṣāntīsamādānamakrodhasthānaṁ
viniścaye dharmi sadā ca kauśalam |
padaprabhedeṣu ca jñānadarśanaṁ
deśeti dharmaṁ karuṇāṁ janetvā || 76 ||
pūrvāntajñānamaparāntajñānaṁ
triyadhva-samatā sugatāna śāsane |
pariccheda uktaḥ sa trimaṇḍalasya
evaṁ jino deśayi dharmasvāmī || 77 ||
cittavyavasthāna ekāgratā ca
kāyavyavasthāna yathāryabhūmiḥ |
īryāpathastho sada kāli rakṣaṇā
deśeti dharmaṁ puruṣarṣabho muniḥ || 78 ||
hiriśca otrāpyu prāsādikaṁ ca
yuktāṁ giraṁ bhāṣati lokajñānam |
pravṛttidharmaṁ prakṛtiṁ ca prāṇināṁ
deśeti dharmaṁ varabodhiumagryām || 79 ||
anugrahaṁ co hirimotrāpyaṁ ca
cittasya cākuśalatā jugupsanā |
dhūtasyānutsargata piṇḍacaryāṁ
deśeti dharmaṁ dvipadānamuttamaḥ || 80 ||
hiriśca otrāpyu sadācaretā
gurūṇābhivādana pratyutthānam |
mānasya co nigraha āditaiva
evaṁ jino deśayi dharmasvāmī || 81 ||
cittasamutthānata cittakalyatā
jñānapratīvedhu tathānubodham |
ajñānapakṣasya sadā vivarjanā
deśeti dharmān varabuddhabodhim || 82 ||
cittapraveśaṁ ca rūtasya jñānaṁ
niruktyavasthāna viniścitārtham |
sarveṣvanarthāna sadā vivarjanam
evaṁ jino deśayi dharmasvāmī || 83 ||
sasaṅgatā satpuruṣehi nityaṁ
vivarjanā kāpuruṣāna caiva |
jine prasādaṁ sada prematāṁ ca
evaṁ jino deśayi dharma śreṣṭham || 84 ||
saṁketaprajñaptivyāhāratāṁ ca
saṁsāraduḥkhāni sadā vivarjanā |
alābhi lābhe ca asaktabhāva-
mevaṁ jino deśayi dharmamuttamam || 85 ||
satkāru labdhvā ca na vismayeyyā
asatkṛtaścāpi bhavedupekṣakaḥ |
bhūte'pi varṇaṁ na kadāci modiye
iya deśanā lokahitasya īdṛśī || 86 ||
ākrośanāṁ paṁsana sarvaśo sahe-
dasaṁstavaḥ sarvagṛhīhi sārdham |
saṁsargatāṁ pravrajitena kuryā-
devaṁ jino deśayi dharmasvāmī || 87 ||
buddhāna co gocari supratiṣṭhito
agocaraṁ sarva vivarjayitvā |
ācārasaṁpanna sudāntacitto
iya dharmanetrī sugatena deśitā || 88 ||
ye bāladharmāḥ sada tān vivarjayet
kuladūṣaṇaṁ sarva vivarjayecca |
ārakṣitavyaṁ sada buddhaśāsanaṁ
evaṁ jino deśayi dharmasvāmī || 89 ||
alpaṁ ca bhāṣye madhuraṁ suyuktaṁ
kalyāṇatāṁ mṛduvacanaṁ pareṣām |
pratyarthikānāṁ sahadharmanigraho
iyaṁ jine īdṛśa ānuśāsanī || 90 ||
pratikramet kāli na co akāle
na viśvaset sarvapṛthagjaneṣu |
duḥkhena spṛṣṭo na bhaveta durmanā
iyaṁ jine īdṛśa ānuśāsanī || 91 ||
daridra dṛṣṭvā sadhanaṁ kareyyā
duḥśīla dṛṣṭvā anukampitavyā |
hitavastutāyāṁ sada ovadeyya
iyaṁ jine īdṛśa ānuśāsanī || 92 ||
dharmeṇa sattvā anugṛhṇitavyā
lokāmiṣatyāgu sadā ca kāryo |
na saṁcayaṁ no nicayaṁ ca kuryā-
diyaṁ jine īdṛśa ānuśāsanī || 93 ||
śīlapraśaṁsā ca kuśīlakutsanā
aśāṭhyatā śīlavatāṁ niṣevaṇam |
sarvasvakātyāgi dhane'pyaniśrito
iyaṁ jine īdṛśa ānuśāsanī || 94 ||
adhyāśayeno guruṇā nimantraṇā
yathā ca bhāṣe tatha sarva kuryām |
abhīkṣṇa seveyya ca dharmabhāṇakaṁ
iyaṁ jine īdṛśa ānuśāsanī || 95 ||
sagauravaḥ prītamanāḥ sadā bhavet
somyāya dṛṣṭīya sadā sthito bhavet |
pūrvāsu caryāsu suniścitaḥ sadā
iyaṁ jine īdṛśa ānuśāsanī || 96 ||
pūrvaṁgamaḥ kuśalacarīṣu nitya-
mupāyakauśalya nimittavajane |
saṁjñāvivarte tatha vastulakṣaṇe
iyaṁ jine īdṛśa ānuśāsanī || 97 ||
sūtrāntanirhārapadeṣu kauśalaṁ
satyāna nirdeśapadeṣu niścayaḥ |
vimuktijñānasya ca sākṣikāritā
iyaṁ jine īdṛśa ānuśāsanī || 98 ||
śūnyāśca dharmāḥ sada sevitavyā
viśāradāḥ śīlabale pratiṣṭhitāḥ |
samādhisthānena samottareyyā
iyaṁ jine īdṛśa ānuśāsanī || 99 ||
na jñātralābhaṁ pi kadāci deśaye-
ccittasya cāpī kuhanāṁ na kuryāt |
dṛṣṭīkṛtāṁ sarva vivarjayecca
iyaṁ jine īdṛśa ānuśāsanī || 100 ||
pratibhānu śreṣṭhaṁ vara dhāraṇīye
jñānasya cobhāsu anantapāro |
adhiṣṭhānamantra pratibhānayukti-
riyaṁ jine īdṛśa ānuśāsanī || 101 ||
śīlasya dvāramima mārgabhāvanā
pratipatti-ovāda-nayaśca bhadrako |
anuśāsanī atra caritva śāsanī
iyaṁ jine īdṛśa ānuśāsanī || 102 ||
anulomikī kṣānti ya buddhavarṇitā
kṣāntisthito doṣa vivarjayeta |
ajñāna varjeyya sthihitva jñāne
iyaṁ jine īdṛśa ānuśāsanī || 103 ||
jñānapratiṣṭhā tatha yogabhūmī
yogeśvarī bodhayi prasthitānām |
niṣevaṇā satpuruṣāṇa nityaṁ
iyaṁ jine īdṛśa ānuśāsanī || 104 ||
ayuktayogīna sadā vivarjanā
tathāgatairbhāṣita buddhabhūmi |
anumoditā sarvihi paṇḍitehi
iyaṁ jine īdṛśa ānuśāsanī || 105 ||
bālaiḥ pratikṣipta ajñātakehi
abhūbhiratra pṛthuśrāvakāṇām |
parigṛhītāḥ sada bodhisattvaiḥ
iyaṁ jine īdṛśa ānuśāsanī || 106 ||
tathāgatehi anubuddhametaṁ
devehi co satkṛtu pūjitaṁ ca |
anumoditaṁ brahmasahasrakoṭibhiḥ
kaccijjino bhāṣati taṁ samādhim || 107 ||
nāgasahasrehi sadā susatkṛtaṁ
suparṇayakṣehi ca kinnarehi |
yā bhāṣitā bodhivarā jinebhiḥ
kaccijjino bhāṣati taṁ samādhim || 108 ||
paryāpta yā nityu supaṇḍitehi
dhanaṁ ca śriṣṭhaṁ pravaraṁ sulabdham |
nirāmiṣaṁ jñāna cikitsa uttamā
kaccijjino bhāṣati taṁ samādhim || 109 ||
jñānasya koṣaḥ pratibhānamakṣayaṁ
sūtrāntakoṭīna praveśa eṣaḥ |
parijña traidhātuki bhūtajñānaṁ
kaccijjino bhāṣati taṁ samādhim || 110 ||
naukā iyaṁ deśita pāragāmināṁ
nāvā pi co oghagatāna eṣā |
kīrtiryaśo vardhati varṇamālā
yeṣāmayaṁ śānta samādhi deśitaḥ || 111 ||
praśaṁsa eṣā ca tathāgatānāṁ
stavaśca eṣo puruṣarṣabhāṇām |
stava bodhisattvāna nayaśca akṣayo
yehī ayaṁ śānta samādhi deśitaḥ || 112 ||
maitrī iyaṁ doṣaśame prakāśitā
upekṣiyaṁ kāruṇikāna bhūmim |
āśvāsayanteṣa mahāśayānāṁ
yeṣāṁ kṛtenaiṣa samādhi bhāṣitaḥ || 113 ||
pratipattiyaṁ deśita siṁhanādinā-
mitu buddhajñānasya varasya āgamaḥ |
sarveṣa dharmāṇa svabhāvamudrāḥ
samādhyayaṁ deśitu nāyakehi || 114 ||
sarvajñajñānasya ca āharitrimā
caryā iyaṁ bodhayi prasthitānām |
vitrāsanaṁ māracamūya cāpi
samādhyayaṁ śānta jinena deśitaḥ || 115 ||
vidyā iyaṁ dharmasthitāna tāyināṁ
amitramadhye paramā ca rakṣā |
pratyarthiṁkānāṁ sahadharmanigrahāḥ
samādhyayaṁ śānta jinena deśitaḥ || 116 ||
pratibhānabhūmī iya saṁprakāśitā
balā vimokṣā tatha indriyāṇi |
viśiṣṭa aṣṭādaśa buddhadharmāḥ
samādhi śānteṣa niṣevamāṇāḥ || 117 ||
daśāna paryeṣṭi balāna bhūtā
pūrvanimittaṁ pi ca buddhajñāne |
ye buddhadharmāḥ puruṣottamena
prakāśitā lokahitānukampinā || 118 ||
buddhāna putrebhirayaṁ pratīhito
vimokṣakāmānayu mārgu deśitaḥ |
prītiśca tasmin sugatātmajānāṁ
śruṇitvimaṁ śānta samādhi durdṛśam || 119 ||
yā buddhajñānasya ca pāripūritā
yābheṣate paṇḍitu bodhisattvaḥ |
viśuddhacittaśca śucirniraṅgaṇo
imaṁ niṣeveta samādhi śāntam || 120 ||
pariśuddha kāyo'sya yathā jināna
vimokṣajñānaṁ ca vimuktidarśanam |
asaṁkiliṣṭaḥ sada rāgabandhanaiḥ
imaṁ niṣeveta samādhi bhadrakam || 121 ||
abhūmi doṣe vigamaśca mohe
jñānasya co āgamu muktimicchataḥ |
vidyāya utpādu avidyanāśakam
imaṁ niṣeveta samādhi śāntam || 122 ||
vimuktisārāṇiya tṛpti bhāṣitā
dhyāyīnayaṁ śānta samādhi deśitaḥ |
cakṣuśca buddhānamaninditānā-
mimaṁ niṣeveta samādhi śāntam || 123 ||
abhijña eṣā bahukṣetre darśitā
ṛddhiśca buddhāna ananta darśitā |
yā dhāraṇī sāpi tato na durlabhā
niṣevamāṇasya samādhimetam || 124 ||
śāntendriyasyo iha sthānu bodhaye
idamadhiṣṭhānamanantadarśitam |
sūkṣmaṁ ca jñānaṁ vipulaṁ viśuddhaṁ
niṣevamāṇasya imaṁ samādhim || 125 ||
su budhyate naiṣa ayuktayogai-
rvivartanaṁ sarvasu akṣarāṇām |
na śakyu ghoṣeṇa vijānanāya
yeno ayaṁ śānta samādhi na śrutaḥ || 126 ||
jñātaṁ tu vijñairayu bodhisattvai-
ryathā va yaṁ deśitu dharmasvāminā |
pratibuddhu śāntehi aninditehi
imaṁ samādhiṁ pratiṣevamāṇaiḥ || 127 ||
ārabdhavīryehi samudgṛhīta-
mupasthitaṁ ca sāpi sadā sudhāritam |
duḥkhakṣayo jātinirodhajñāna-
mimaṁ samādhiṁ pratiṣevamāṇaiḥ || 128 ||
sarveṣa dharmāṇamajāti bhāṣitā
evaṁ ca sarvāsu bhavaggatīṣu |
jñānāgru buddhāna mahāśayānāṁ
kaccijjino bhāṣati taṁ samādhim || 129 ||
tasyo kumārasyimi gātha bhāṣato
aṣṭāśītiniyutasahasra pūrṇāḥ |
ghoṣānugā kṣānti labhiṁsu tatra
avivartikāye sthitu buddhajñāne || 130 ||
dṛḍhabalastamavadī kumāra-
madyāpi so tiṣṭhati lokanāthaḥ |
pṛcchāmi tvaṁ dāraka etamarthaṁ
kutastvayā eṣa śrutaḥ samādhiḥ || 131 ||
kumāru rājan avadī śṛṇohi
dṛṣṭasmi koṭīniyutaṁ jinānām |
ekasmi kalpasmi te sarvi satkṛtā
ayaṁ ca me śānta samādhi pṛcchitaḥ || 132 ||
catvāri kalpā navatiṁ ca anye
kalpāna koṭīniyutā sahasrāḥ |
jātismaro bhomyahu tatra tatra
na cāpi garbhe upapadyi jātu || 133 ||
tato mayā eṣā samādhi bhāvitaḥ
śuddhaṁ śrutasteṣa jināna bhāṣatām |
śrutvā ca uddiṣṭu janetva chandaṁ
niṣkāṅkṣaāptena spṛśiṣyi bodhim || 134 ||
ye bhikṣu mahyaṁ paripṛcchadenti
paryāpuṇantasya imaṁ samādhim |
upasthapemī ahu tatra gauravaṁ
yathaiva lokārthakarāṇa antike || 135 ||
yeṣāṁ mayā antika eka gāthā
uddiṣṭa caryāṁ caratānulomikīm |
mānyāmi tānapyahu śāntu ete
upasthapemī ahu buddhagauravam || 136 ||
yaścāpi māṁ pṛcchitu kaścideti
paryāpuṇantaṁ imu satsamādhim |
svapnāntare'pīha na me'sti kāṅkṣā
nāhaṁ bhaviṣye jinu lokanāyakaḥ || 137 ||
vṛddheṣu madhyeṣu naveṣu bhikṣuṣu
sagauravo bhomyahu supratītaḥ |
sagāravasyo mama vardhate yaśaḥ
puṇyaṁ ca kīrtiśca guṇāstathaiva || 138 ||
kalīvivādeṣu na bhomi utsuko
alpotsuko bhomyahu tatra kāle |
anyā gatirbhoti karitva pāpakaṁ
anyā gatirbhoti karitva bhadrakam || 139 ||
ayuktayogāna asaṁyatānā-
mamanojña teṣāṁ vacanaṁ śruṇitvā |
karmasvako bhomyahu tasmi kāle
kṛtasya karmasya na vipraṇāśaḥ || 140 ||
na hyatra krodho bhavatī parāyaṇaṁ
kṣāntībalaṁ gṛhṇayahu buddhavarṇitam |
kṣāntiḥ sadā varṇita nāyakehi
kṣāntiṁ niṣevitva na bodhi durlabhā || 141 ||
ahaṁ ca bhomī sada śīlavanto
anyāṁśca śīlasmi pratiṣṭhapemi |
śīlasya varṇu sadahaṁ bhaṇāmi
varṇaṁ ca bhoti mama tatra bhāṣitam || 142 ||
araṇyavarṇaṁ ca sadā pi bhāṣe
śīlasmi co bhomi sadā pratiṣṭhitaḥ |
samādapemi ahu anya poṣadhe
tāṁścaiva bodhāya samādapemi || 143 ||
tān brahmacarye'pi samādapemi
arthasmi dharmasmi pratiṣṭhapemi |
teṣāṁ ca bodhimyahu bodhimārgaṁ
yasminnime bhonti ananta saṅgāḥ || 144 ||
smarāmyahaṁ kalpamatītamadhvani
yadā jino āsi svarāṅgaghoṣaḥ |
pratijña tasyo purataḥ kṛtā me
kṣāntībalo bhomyahu nityakālam || 145 ||
tatra pratijñāya pratiṣṭhihitvā
varṣāṇa koṭī caturo aśītim |
māreṇahaṁ kutsita paṁsitaśca
na caiva cittaṁ mama jātu kṣubdham || 146 ||
jijñāsanāṁ tatra karitva māro
jñātvāna mahyaṁ dṛḍha kṣāntimaitrīm |
prasannacittaścaraṇāni vandya me
pañcaśatā bodhivarāya prasthitāḥ || 147 ||
amatsarī bhomyahu nityakālaṁ
tyāgasya co varṇa sadā prabhāṣe |
āḍhyaśca bhomī dhanavān mahātmā
durbhikṣakāle bahu bhomi dāyakaḥ || 148 ||
ye bhikṣu dhārenti imaṁ samādhiṁ
ye cāpi vācenti ya uddiśanti |
karomi teṣāṁ ahu pāricaryāṁ
sarve ca bheṣyanti narāṇamuttamāḥ || 149 ||
karmaṇā tenāhamanuttareṇa
paśyāmi buddhān bahu lokanāthān |
labhitva pravrajya jinānuśāsane
bhavāmi nityaṁ vidu dharmabhāṇakaḥ || 150 ||
dhūtābhiyukto ahu bhomi nityaṁ
kāntāramāraṇya sadā niṣevī |
nāhārahetoḥ kuhanāṁ karomi
saṁtuṣṭu bhomī itaretareṇa || 151 ||
anīrṣuko bhomyahu nityakālaṁ
kuleṣu cāhaṁ na bhavāmi niśritaḥ |
kuleṣu saktasya hi īrṣya vardhate
anīrṣyukastuṣṭi vaneṣu vindami || 152 ||
maitrīvihārī ahu bhomi nitya-
mākruṣṭu santā na janemi krodham |
maitrīvihāriṣyami sūratasya
caturdiśaṁ vardhati varṇamālā || 153 ||
alpecchu saṁtuṣṭu bhavāmi nitya-
māraṇyakaścaiva dhutābhiyuktaḥ |
na cotsṛjāmī ahu piṇḍapātaṁ
dṛḍhaṁ samādhāna dhuteṣu vindami || 154 ||
śrāddhaśca bhomī manasaḥ prasādo
bahuprasādaḥ sada buddhaśāsane |
prasāda bahu lapsyami ānuśaṁsā
prāsādiko bhomi ahīna indriyaḥ || 155 ||
yaścaiva bhāṣāmyahu tatra tiṣṭhe
pratipattisāro ahu nityu bhomi |
pratipattisārasyimi devanāgāḥ
kurvantyusthānu prasannacittāḥ || 156 ||
guṇā ime kīrtita yāvatā me
ete ca anye ca bahū aneke |
ye śikṣitavyāḥ sada paṇḍitena
yo icchatī budhyitu buddhabodhim || 157 ||
smarāmyato bahutaru duṣkarāṇi
ye pūrvakalpe caritānyaneke |
bahuṁ pi dānīṁ bhaṇitu na śakyaṁ
gacchāmi tāvat sugatasya antikam || 158 ||
sutīkṣṇaprajño vidu bodhisattvo
tasmin kṣaṇe sparśayi pañcabhijñā |
ṛddhīya so gacchi jinasya antike
sa prāṇikoṭībhiraśītibhiḥ saha || 159 ||
dṛḍhabalo paramu udagra āsīt
sārdhaṁ tadā koṭiśatehi ṣaṣṭibhiḥ |
upasaṁkramī mūlu tathāgatasya
vanditva pādau purato nyaṣīdat || 160 ||
adhyāśayaṁ tasya viditva rājño
imaṁ samādhiṁ dvipadendra deśayi |
śrutvā ca so pārthivimaṁ samādhiṁ
ujjhitva rājyaṁ nirapekṣu pravrajī || 161 ||
sa pravrajitvāna imaṁ samādhiṁ
bhāveti vāceti prakāśayeti |
sa ṣaṣṭibhiḥ kalpasahasru paścāt
padmottaro nāma jino abhūṣi || 162 ||
ṣaṣṭistadā koṭiśata anūnakā
ye rājña sārdhaṁ upasaṁkramī jinān |
te cāpi śrutvaiva samādhimetaṁ
tuṣṭā udagrāstada pravrajiṁsu || 163 ||
te pravrajitvāna imaṁ samādhiṁ
dhāreṁsu vāceṁsu prakāśayiṁsu |
ṣaṣṭīna kalpāni nayutāna atyayā
spṛśiṁṣu bodhiṁ varamekakalpe || 164 ||
anantajñānottaranāmadheyā
abhūṣi buddhā naradevapūjitāḥ |
tadekameke dvipadānamuttamo
mocenti sattvānyatha gaṅgavālikāḥ || 165 ||
śīrībalo rāju ahaṁ abhūṣi
imāṁ caranto varabodhicārikām |
ye mama putrāḥ śata pañca āsan
imameva ete anudharmapāpāḥ || 166 ||
evaṁ mayā kalpasahasrakoṭayo
ārabdhavīryeṇa atandritena |
samādhi paryeṣṭa ayaṁ viśuddhaḥ
samudānayanneti tamagrabodhim || 167 ||
kumāra tasmāddhi ye bodhisattvā
ākāṅkṣate etu samādhimeṣitum |
ārabdhavīryo nirapekṣu jīvite
mamā kumārā anuśikṣate sadā || 168 ||
iti śrīsamādhirāje bahubuddhanirhārasamādhimukhaparivarto nāma saptadaśaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/4763