The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
apohapratyūhavyūhanirāsaḥ
tṛtīyo'dhyāyaḥ
ihāpohe pratyūhavyūho vyudasyate| iha jagati jāgrato jīvalokasya nīlavipulacalacetanīyanicūlanicayādau cakṣuṣo vikṣepādanantaraṁ nīlādisvalakṣaṇaniṣṭho (2) nirbhāsastadanusandhānadhīrasādhāraṇabodhapratibaddhanīlādīnirbhāsaśca niścīyate etacca dvayamapi nīlādiparicchedadakṣamakṣatamabhīkṣṇamabhilakṣyate| sārūpyavaśa-(3)-gā hi paricchedaśaktiḥ samvedanānāmasti cānayornīlabhirbhāsatā nīlanirṇayanibandhanaṁ tenobhayamapi bhayabhraṣṭaṁ nīlameva paricchinattīti sampratyayaḥ sāṁvya-(4)-vahārikalokasya| tattvatarkavitarkaviśrṛṅkhalāśrayastu vyākhyātā samaḥkhyātiprathamamavyapadeśyaṁ vyavasāyātmakamiti| prathamamālo-(5)canājñānaṁ nirvikalpakaṁ bālamūkādijñānaprakhyam, tataḥ paraṁ punarvastu dharmerjātyādibhiryayā buddhayāvasīyate sāpi pratyakṣatvena sammateti vikalpakamadhya(6)kṣaṁ jātyādiyojitajalajādivastuparicchede dīpyate| bauddhastvavadhayvasitavān, prathamameva pramāṇaṁ dvitīyantu smaraṇābhogādisāmagrījalpanārthāt (7) utpadyate netrādisamagrāt| kintarhi madhyāvasthālakṣaṇajñānagrāhyākārātsmaraṇābhogādisahitādaniṣṭhitamitīṣṭaṁ nirṇayanibandhanaṁ punaratranetranīlādyarthāpāye'pi nīlākṣismaraṇasaṁkāntanīlādinirbhāsaḥ kutaḥ saṁbobhavīṁta| nārthāttasya niruddhatvāt| na jalāde vyāpyarūpādisvabhāvatvāt| idaṁ hyuktam-
tacca sāmā- (2)-nyavijñānamanurundhanavibhāvyate|
nīlādyākāraleśo yaḥ sa tasmin kena nirmitaḥ||
śabdebhyo yādṛśī buddhirnaṣṭe'naṣṭepi dṛśyate,
tādṛśyeva sadarthānāṁ naitacchotrā (3) dicetasām||
iti tathā
yadapyanvayivijñānaṁ śabdavyaktyavabhāsiyat|
varṇākṛtyakṣarākāraśūnyaṁ gotvaṁ hi varṇyate|
dravyādyarūpādirūpam| idaṁ tu vikalpakaṁ nīlādyākṛtisākṣarākāraṁ ca sujñātamantarmātrādipari (4) vittirvirbhāvyate| tena na jātyādiparicchedadarpo dvitīyapratyayasya tatpratyanīkarūpādiḥ rūpatvāt| na hi yatra yasya pratibhāso'saṁbhāvī sa tasya grāhakaḥ pratya-(5)-yasparśākāraśūnya iva rūpa samvedī na sparśasya| tathe damapi nīlādinirbhāsi na tatsvabhāvaśūnyajātyādisaṁvedi vyavasthāpyamāpadyate| tadetarayāṁ ve-(6)-danavivartamātrāyām|
‘apohaḥ śabdaliṅgābhyāṁ prakāśyata iti lthitiḥ
sādhyate sarvadharmāṇāmavācyatvaprasiddhaye,|
iti sādhyatvamanūdyate|
rahasyaṁ punaratra, yena nī-(7)-laṁ anīlāpohamparicchidyate pratyayena na tenaivāpohaviṣayatvamātmano vyavasthāpyate, kintarhi, pratyayāntareṇa bādhamātanvatā nīlasvakṣaṇavilakṣaṇatvādetannirbhāsasya| tenedaṁ paraprauḍhaśāstrakṛdbhirapitatpratyayamadhikṛtyocyamānaṁ na mānasasparśiprekṣasya kṣaṇikatvānupapattiścānugata vyavavahārānanyathā siddheḥ śabdaliṅgavikalpāhi sādhāraṇaṁ rūpamanupasthāpayanto na tṛṇakubjīkaraṇe'pi samarthā ityavivādaṁ, bāhyārthasthitau sthirāsthiravicārāt| taccālīkaṁ vā, ākāro vā, bāhyaṁ vastu veti trayaḥ (2) pakṣāḥ| tatra na prathama pakṣaḥ taddhi tāvadanubhabādeva tathā vyavasthāpyaṁtasyālīkatvenānullekhāt| tathātve vā pravṛttivirodhāt| na hyalīkametadityanubhūyāpyarthakriyārthī pravartate (3) anyanivṛttisphuraṇṇānnaiṣa doṣa iti cet, etadevāsat vidhirūpasyaiva sphuraṇāt| nahi śabdaliṅgābhyāmiha mahīdharoddeśe'nagni rna bhavatīti skuraṇamapi tvagnirastī-(4) ti| yadyapi nivṛttimahaṁ pratyaimītyādi|
yasmādiha dharādharaviśmbharāyāṁ vibhāvasurastīti dhanañjayākāradhāritvādvodhasya tena bodhena dhanañjaya evāvabuddhaḥ| (5) tena vidhereva smaraṇāditi sammatamevāsmākam| alīkamiti tu loke'prakāśabhṛdbādhyamalīkamāhuriti vacanāt| prakāśyamānaṁ bādhitamucyate| tatkimucyate na (6) tāvattenaivānubhave netyādi bhāṣāmapi tāvadabhyasya nirākāravādinā hi dravyavadekānekavicāracakranikṛttatayā nīlādyākārameva cetaścakramalīkamabhilapyate tadapi na svānubhavaprabhāvādapi tu bādhakabodhādhīnaṁtat| tathā nīla jalajākārākrāntameva svāntamanīlavyāvṛttirityucyate| vyatiriktāyāṁ nīlavyākṛttau tato vyā-(8) vartamānaṁ nīlamanīlameva miledanīlavatā apitu tasmāt-
tatrāpi cānyavyāvṛttiranyavyāvṛtta ityapi|
śabdāśca niścalāścaiva nimittamanurundhate||
bhedāntarapratikṣepā prartikṣepau tayordvayoḥ|
padaṁ saṁketabhedasya jñātṛvāṁcchānurodhataḥ||
tatrāpyanyāpohe śabdārthena vyāvṛttiranyānya eva vyāvṛttestu vyāvṛttairnivartamānasya tadabhāvaprasaṅgāt| tathā ca (2) pravṛttera pyabhāvaḥ tasmādya eva vyāvṛtta sa eva vyāvṛttaśabdapravṛttibhedaśca rsaketabhedānuvācyabhedo'sti|
nanu ca vācyaviśeṣābhāvāt saṁketabhedo'pyayuktaḥ dvayorekā (3) calanāt, tathā ca vyatirekiṇyā vibhakteraprayogaḥ tasyābhedāśrayatvāt|
dvayorekābhidhāne'pi vibhaktirvyatirekiṇī|
bhinnamarthamivānveti vācyaleśaviśeṣataḥ||
na vai śabdārtha kācidviṣayasvabhāvāyattā vuttirityato vṛttyabhāvaprasaṁgāt yathā vyatirikte'vyatirikte vā prayoktumiṣyante tathā nirmuktāstamarthamapratibandhena prakāśayanti| tena gau rgau (5)tvamityekārthābhidhāne'pi kasyacidviśeṣasya pratyayena virudhyate saṁketabhede vyatiriktārthā vibhaktirarthāntaramivādarśayantī pratibhātyanarthāntare'pi tathā prayoga (6) darśanābhyāsāt| na tāvat sarvatra bhedaḥ anyatrāpi puruṣa iva tasya pratibandhābhāvāt| yathaikaṁ kvacidekatra cānena khyāpyate tadaviśeṣe'pi gauravādi khyā- (7)-panārthaṁ bahuvacanena prayogābhāvāttu saṁketabhedo na syāt anyasyaiva, tathāhi bhedāntareṇa yadi bhaṇitasyārthaḥ yadāyaṁ pratipattā tadanyavyavacchedabhāvānapekṣaḥ (8) piṇḍaviśeṣe'śvavyavacchedamātraṁ jijñāsate tathābhūtajñāpanāt tathā ca bhedasaṅketena śabdena bodhyate'naśvatvamasyāstīti yadā punarvyavacchedāntaranirāṅkṣyastaṁjñā-(9)-tumicchati tadā'parityakta vyavacchedāntaraṁ tamevāśvaparicchedāntaraṁ tamevāśvaparicchedaṁ tathā prakāśanāya pramucyate anaśvāyamiti| ata eva pūrvatra pratiṣṭhitapadāntaratvācchabdapravṛtterna samānādhikaraṇyaṁ viśeṣyabhāvo vā gotvamasya śuklamiti tanmātraviśeṣeṇa vuddhe stadāśrayabhūtāyā ekatvenāpratibhāsanāt| nirākāṁkṣatvācca dvitīye tu na bhavati| tathā saṁketavyavahāreṇa saṁketasakalavyacchedadharme vibhāgavat ekasya bahujanena pratibhāsanāt vyavacchedāntarasākāṁkṣatvācca|
bhedo'yameva sarvatra dravyabhāvābhidhāyinoḥ|
śabdayo rna tayo rvvācyeviśeṣastena kaścana||
tasmānna sarvatra dharmadharmivācinoḥ śabdayorvācye'rthe niścayapratyayavirodhatvena kaścidviśeṣaḥ ekastameva pratyāyanapratikṣiptabhedāntaraḥ pratyāyati (3) anyau'pratikṣepeṇaityayaṁ viśeṣaḥ|
jijñāpayiṣurartha taṁ taddhitena kṛtāpi vā|
anyena vā yadi brūyāt bhedo nāsti tato'paraḥ||
etāvantameva ca bhedaṁ darśanaṁ śuddhistena....vāde jā-(4)-yeta pācakatvamiti kadā vā pāa iti anyena vā tathābhūtajñāpanāya svayaṁkṛtena samayena na punastathā mūtābhidhānamātreṇārthāntaramevaitadbhavati tathābhūtasyaiva jñā-(5)-panāya śabdasya kṛtasaṁketatvāt| na ca pācakatvamiti tathā ucyate, na pācaka eva atra pākena anya eva kaścitpācako nāmābhidhīyate pāka vicintyate| yat pu-(6)-narasyāmidheyaṁ tat kaścittaṁ taveva pācakatvenāpītyayam|
nāstyekasamudāyo'smādanekatve'pi pūrvavat|
aviśeṣādaṇuttbācca na gati (7) ścenna siddhayati|
aviśeṣaḥ viśiṣṭānāmaindriyatvamato'naṇuḥ|
etenāvaraṇādīnāmabhāvaśca nirākṛtaḥ||
saṁkhyāsaṁyogakarmāderapi tadvat svarūpataḥ|
abhilāpācca (8) bhedena rūpaṁ vuddhau na bhāsate|
āvaraṇaṁ hi paramāṇūnāṁ upalabdhaṁ, asaṁsargātkathamiti na yuktam| na hi avayavī pratiṣedhasādhāraṇaṁ kvāpi upalabdhaṁ yena tattvābhāve paramāṇuṣu na syāttathā pratighātādayaḥ| atha
citratvātparamāṇūnāṁ saṁhateḥ syātpaṭādikam|
kathamāvaraṇaṁ vā tasyātapasya jalasya vā||
avayavaiḥ santyāgamantareṇa parimāṇuṣu ca (10) kevalā avyāhataparasparāntarānupradeśāḥ kathamāvaraṇatvāt jātasya vātra ucyate| asaṁsṛṣṭāḥ kathamavayavinaṁ jāyante saṁsargaśca naikadā tadabhāvāt na sarvātmanā'ṇumātrapiṇḍaprasaṅgāt saṁyogasya padārthāntarasya jananena cet tameva saṁyogaṁ sāntarāḥ kathaṁjayantīti samānaḥ prasaṅgaḥ| saṁsargaścet kiṁ saṁyogenāpare-(2)-ṇa tathā vāpi nā| atha sāntarā eva saṁyogamavayavinañca janayanti tathā satyavaraṇādikāryamapi kiṁna janayanti|
vināpi paramāṇūnāṁ saṁsargāt saṁhatiḥ parā|
āghāte'pi pṛthagbhāvau (3)yasyāṁ naiva samasti saḥ||
na khalu saṁyogaḥ pratibhāsate saṁyoge vyatiriktaḥ, kevalamasaṁyuktayoḥ sāvasthānopalabhyate tau punarupalabhyete tato'nvayavyatirekābhyāṁ kalpa-(4)-nāmātrametaditi nirṇayaḥ| apratyakṣeṇa te tathābhūtaṁ sacaivaṁbhūtaṁ jātamiti pratītiḥ| tataḥ saivāvasthā pṛthagbhāvena jñāpyate saṁyoga iti| ataeva|
śabdajñāne vikalpena vastubhedānusāriṇā|
guṇādiṣviva kalpyārthe naṣṭājāteṣu vā tathā||
na śabdajñānena vailakṣyamātrādeva padārthabhedo'pitu pratyakṣalakṣaṇajñānabhedāt vikalpi-(6)-kāhi buddhiranādivāsanāsāmarthyādupajāyamānā tathā tathā plavate tato nārthatattvaṁ pratiṣṭhāṁ labhate| tathānvayavyatirekeṇa parikalpitaṁ bhedamāśritya saṁyogādibūddhayaḥ tataḥ parikalpitasyaiva cotpādanārthatatvasya kalpitārthabhedastu tīrthyāntaradarśanādapyupajāyate| tato'pyarthatattvavyaksthāyāmanavasthā (8) tathā (8) tathābhyupagamanena parasparāpavādaḥ syāt| tato bhinnaśabdaḥ jñānañca vikalpite vastuni vāsanāyā anvayavyatirekābhyāṁ pravartate kiṁ bhūto'sau vikalpo vastu-(9)-bhedānusārī vastūnāṁ bhedo vyāvṛttiratathābhūtāt| na vyāvṛttādanyā vyāvṛttiḥ tataḥ sa eva santānāpekṣayā'rthāntarabhedo bhedena pratibhāti vastubhedama-(10)-ntareṇa ca kalpanā bhedānugā gamyante, yathā eko guṇaḥ ekaḥ samavāyaścaturviśatiḥ guṇāḥ|
mato yadyupacāro'tra sa iṣṭo yannibaṁdhanaḥ|
sa eva sarvabhāveṣu hetuḥ kinneṣyate tayoḥ||
ājātāḥ putrā sthaviraṁ tāpayantītivat, atītājātayoryannibandhanamupacārasya niru-(2)-paṇānusmaraṇagṛhītatvena kṣaṇaṁ tadeva nimittamastu vartamānepi saṁyukto ghaṭa ityādāvapi||
upacāro na sarvatra yadi bhinnaviśeṣaṇam|
mukhyamityeva ca kuto'bhinne bhinnārtha (3)teti cet||
anarthāntarahetutve'pyaparyāyaḥ sitādiṣu|
saṁkhyādiyoginaḥ śabdāstatrāpyarthāntaraṁ yadi||
guṇadravyāviśeṣaḥ syāt bhinno vyāvṛttibhedataḥ|
syādanarthānta(4) ratve'pyakarmādravyaśabdavat||
nanūpacāro hi nāma mukhyanibandhanaḥ sa kathamasati mukhye bhavet| mukhyañca bhinnaviśeṣaṇaṁ daṇḍyādivat| abhinnaviśeṣa-(5)ṇatve maulī vyavasthitiḥ bhavatastu pūrvapūrvakalpanākṛtaviśeṣaṇayogādabhinnaviśeṣaṇatvenamukhyatvaṁ kvaciditi nopacārasaṁbhavaḥ| bhinnaviśe (5) ṣaṇaṁ mukhyamityeva kṛtaḥ| abhinnaviśeṣaṇamapi kalpanākṛtabhinnaviśeṣaṇamatyantābhyāsāt rūḍhimupagataṁ mukhyameva|
buddhehaskhalitā vtti rmukhyāropita (7) yoḥ sadā
siṁhe māṇavake tadvadghoṣaṇāpyasti laukikīṁ||
iti vacanāt| askhalan gatipratyayaviṣayo hi mukhyaḥ tadaparastu gauṇa iti kinna paryāpyam| yadi viśeṣa-(8)-ṇamaparaṁ nāsti viśeṣyameva tarhi sarvatra vācyam| ityabhinnārthatā paryāyatā rūpābhedena sāmānādhikaraṇyaṁ bhinnaviṣayatve hi tadbhavati na buddhaya evahi sva vāsa-(9)-nānurodhādupajāyamānā bhedābhedasāmānādhikaraṇyādivyavahāramuparacayanti na paryāyatādiprasaṅgaḥ anarthāntaratve'pi dṛśyante aparyāyā akarmmadravyam, adravyaṁ karmmeti prabhṛtayo vyapadeśāḥ| tatra kiṁ vyāvṛttibheda eva nibandhanaṁ nāparaḥ pravṛttinimittabhedaḥ gauḥ śuklo gauḥ śabdatvamiti| punaḥ
vyatirekīva yaccāpi sūcyate bhāvavācibhiḥ|
saṁkhyāditadvataḥ śabdaistaddharmāntarabhedakam||
śrutistanmātrajijñāsoranākṣiptākhilāparā|
bhinnadharmamivācaṣṭe vogo'ṅgulyā iva kvacit||
yuktāṅguloti sarveṣāmakṣipāt dharmivācinī|
khyātaikārthābhidhāne'pi tathāvihitasaṁsthitiḥ||
gauriti tadekākāraparāmarśayogī sakala eva padārtha ucyate| śukla iti tadekadeśaḥ parāmarśāntarayoginī ca vartamānā vyatirekaśca anvayavyatire-(4)kābhyāṁ apovṛtaḥ| tatastasya gauḥ śuklo guṇa iti vyatirekavibhaktistadyathā “śilāputrakasya śarīraṁ rāhoḥ śiraḥ”| yadā ca gavākārāvagrahau nāsti śuklatvameva kevalamupalabhya-(5)-te sambandhiviśeṣarahitam| tadā praśnayati kasyeda śuklatvamiti tadāpūrvadarśanāt avadhṛtagosvabhāvo nirdiśati gauriti tādātmyasambandha evāsya vivakṣito-(6)-vyatirekastu kalpakapravalasya prathamaṁ niścayāt| yadā tu kevalenānena bhavitavyaṁ yadi nāma viśeṣopalakṣaṇamandatā mandalocanānāṁ tathāpi śuklenānena gavānyena bha-(7) vitavyamiti praśnayati| kī'yaṁ śuklo gauranyo veti tadā prativacanaṁ gauriti| samānādhikaraṇatayā tadantarbhāvenaiva praśnabhāvāt| tadanurūpameva prativacanaṁ mūkaṁ ayañca tattvārthaḥ|
anvayavyatirekābhyāṁ vyatirekaviniścaye|
viśeṣalakṣaṇābhāve kutaścit kāraṇādapi||
ayaṁ śaklo ṇuṇo'śvasya prativākyaṁ vipaścitāt|
praśnasya vyatirekitvāt [9] tathaivetyatra niścayaḥ (nirṇayaḥ)
yadā tvavyatirekeṇa viśeṣāntargame sati|
pramāṇavṛttamālocya praśnaḥ praśnayiturbhavet||
tadāviditatadbhāva uttaraṁ tādṛśeva saḥ|
dātānyaprakra-[10]-masyātra naivāvasarasambhavaḥ|
pratyakṣabhedamālocya na bhedasya viniścayaḥ||
na mūlamanumānasyābhedasyāsambhavo mataḥ|
anvayavyatirekau tu yadānādī vyavasthitau|
tadā bhedasya sadbhāvāt vyavahārastathaiva saḥ|
anādivyavahāro'yaṁ evameva jarāṅgataḥ|
vastucintā tu lokasya neti bhedo na bādhyate|
evamapi dravyābhāve ghaṭasya (2) rūpaṁ rūpasya rūpamiti vat syāt tadvyatiriktasyābhāvāt na|
rūpādi śaktibhedānāṁ anākṣepeṇa vataite|
tatsamānaphalāhetuvyavacchedaghaṭaśrutiḥ||
ato na rūpaṁ ghaṭa ityekādhikaraṇā śrutiḥ|
bhedo'yamīdṛśo jāti samudāyābhidhāyinoḥ||
rūpādayo ghaṭasyeti tatsāmānyopasarjanāt|
tacchakti bhedāḥ khyāpyante vācyo'pyanyo diśānayā||
nanu samāsakṛttaddhiteṣu samvandhā-(4)-bhidhānamanyatra rūḍhi abhinnarūpā 'vyabhicarita sambandhebhyaḥ| yathā rājapuruṣatvaṁ kārakatvamaupagavatvamiti svasvāmisvakriyākārakāpatyāpatyavatsambandhāḥ| asyāpavādaḥ| (5) samāsādrūḍhātkṛṣṇasarpatvam, kṛtasamaratvaṁ taddhitāt hastitvam atra jātimātramucyate na sambandhaḥ taddhitādabhinnarūpācchuklatvaṁ matvarthīyāntopi prakṛtyā tulyarūpatvāt| a (6) trāpi guṇa evābhidhīyate| kṛdanto'vyabhicaritasambandhaḥ saditi na sattāṁ padārtho vyabhicarati tena sa eva sambandho vācya iti śābdanyāyāt| kathaṁ pācakapācakatvayoreka evārtha iti cet na kriyāsamavāyayornirākṛtatvāt, kalpanākṛtabhede'pi tādātmyākṣateḥ, kimanupapannaṁ nāma vyāvṛttivyāvṛttaśabdayorekārthatvena tenānyāpoha vi (8) ṣaye tadvatpakṣopavartalūnam|
‘pratyākhyātaṁ pṛthaktvehi syāddoṣo jātiṁtaddhatoḥ’|
taddhato na svatantratvāt asyāyamarthaḥ|
evamiti sacchabdo jātisvarūṣamātropasarjanaṁ dravyamā (9) ha| na sākṣāditi tadbhūtadhaṭādibhedānākṣepāt| sa evātadbhedatve samānādhikaraṇyābhāva na hyasatyāṁ vyāptau sāmānādhikaraṇyamasti| tadyathā śuklaśabdena svābhidheyaguṇa (10) mātraviśiṣṭadravyābhidhānāt| satāmapi dravyamadhurādīnāmanākṣepastataścātadbhedatvamevamanyatrāpi prasaṅgaḥ| jātiśca svarūpañca śabdasya ca upasarjanaṁ dravyamuktaṁ na tadvat ghaṭādibhedastadubhayavyavadhinā ṣāratantryaṁ tataścana ghaṭatvāīnākṣipati| ghaṭatvayogācca, sattāśrayo ghaṭo bhavati| svataḥ yathā rūpaśabdenānākṣiptairmmadhurādibhinnasāmānādhikaraṇyaṁ śuklamambumiti tadvat pakṣopavandanaṁ tatpratyākhyātamityācāryavacanai bhāṣyakāra vyākhyāne ca pracarati| kathamayamanucitacintācamatkāritvāt samucitacetā ṇitavān|
“na ca nivṛttimātrapratibhāse'pi pravṛttisambhavaḥ, na hyaghaṭo nāstītyeva ghaṭārthī pravartate api ghaṭo'stītyādi” yato'ghaṭo nāstītyanyanivṛttirghaṭo vāstīti aghaṭādanyā ihāstīti aghaṭalakṣaṇā-(4)-nyavyāvṛtta ityeka evārthaḥ| ghaṭākāraghaṭitaghoṣonmīṣitamanīṣāyā eva ghaṭaviśeṣe apratiṣṭhitāyāḥ aghaṭavyāvṛttaghaṭe pravṛttinimittatvena nirūpaṇāt| tatpa-(5)-ricchinattitato'nyavyavacchinatti tṛtīyaprakārābhāvañca sūcayati ityekapramāṇavyāpāra eṣaḥ|
tena aghaṭasyaiva nivṛttiriti pratītau nāyaṁ doṣa iti cet, ghaṭanivṛttyapratikṣepe niyamasyaivāsiddheḥ| tatprakṣepe tu kastato'nyo vidhiḥ, niṣedhapratikṣepasyaiva vidhitvāt iti vivakṣitamevodyotitam| yato ghaṭa sārūpyasphuraṇādevaṁ taditaranirākaraṇaṁ, tadanupalambharūpatvā diti kathitamevaṁ prathamaṁ bādhakapratyayāduttarasamayasambhavinaḥ punastadalīkatvakalpanamekeṣām|
yatpunarucyate-svarūpabheda e (8) vānyāpoho'nyāpoḍharūpatvādvidhiriti cet na alauṁkapakṣe tadabhāvāt tasya svarūpavidhānavalīkatvaprasaṅgāt| svalakṣaṇasya vikalpānarohāditi-tadapyetena dūṣitam-(9) ghaṭasārūpyasphuraṇenāghaṭanivṛttasthūlamūlavastuvidhiravibhūta eva buddhayāpyavasīyate tadūrdhvaṁ dhvaṁsate bādhakāditi ko'parādhaḥ prathamabodhasya prathamabodhāpekṣayā(10) ca idamudīryate tvayā vikalpe svalakṣaṇānārohāditi na saṅgataṁ sajātīyavijātīṁyavyāvṛttapratiṣṭhitaghaṭākārapaṭu pratyakṣāpekṣayā vastu svalakṣaṇamucyate| tadeva vastuvijātīyatvāvṛttamullikhatā vikalpena samārūpyavaśāt sāmānyalakṣaṇamadhyavasāyaṁ vikalpamityucyate-tadapi sthūlamūlasvarūpa [2] sparśādyatiriktajātyādipadārthānupalambhāt, bhede ca ghaṭādikamidānīmevaṁvidhamadhyavasīyate, ityarthamabhisaṁdhāya vikalpe svalakṣaṇametat vyāvṛttamābhātīṁtyucyate| ubhayato vyāvṛttasya hitadekasmādapi tasya vyavacchedo'stīti na hyanīlamutpalaṁ na bhavatīti bhaṇyate| tathā coktamḥ-
yathoktaviparītaṁ yat tatsvalakṣaṇamucyate|
sāmānyaṁ trividhaṁ tacca bhāvābhavobhayāśrayam||
yadi bhāvāśrayaṁ jñānaṁ bhāvo bhāvānurodhataḥ|
noktottaratvātdṛṣṭavāt, atītādiṣu cānyathā|
bhāvadharmatvahāniścedbhāvagrahaṇapūrvakam|
tajjñānamityadoṣo'yaṁ meyaṁ tvekaṁ svalalaṇam||
tasya svapara rūṣābhyāṁ gatermeyadvayaṁ matam|
vidhirapi vidhirūpatāyāmavidhi dharmatvaṁ vyavacchinnasvabhāvamapekṣamāṇaḥ kathaṁ [6] na sāpekṣaḥ|
“tataḥ pratītāvitaretarāśrayatvamuktaṁ saṅketesañcārya yatparihṛtaṁ jñānaśriyā tadetat grāmyajanadhandhīkaraṇaṁ golakādiṁvat, sthānāntarasañcārān” iti mitrapādān prati upālambho na śakyaḥ vidhisphuraṇasyaiva svīkārāt sa ca vidhiḥ śabdāt pratīyamānaḥ saṁketānusāreṇa pratyetavyaḥ, saṁketaśca nāpratīte'rthe tasmāt [8] saṅkete kathaṁ sañcārya parihṛtaḥ parasparāśrayadoṣaḥ tathā coktam
avṛkṣavyatirekeṇa vṛkṣārthagrahaṇe dvayam|
anyo'nyāśramityekagrahābhāve dvayāgrahaḥ||
saṁketāsaṁbhavastasmāditi kecitpracakṣate|
teṣāmavṛkṣāssaṁkete vyavacchinnā na vā yadi||
vyavacchinnāḥ kathaṁ jñātāḥ prāgvṛkṣagrahaṇādṛte|
anirākaraṇe teṣāṁ saṁkete vyavahāriṇām||
na syāttatparihāreṇa pravṛttivṛkṣadeśavat|
avidhāya niṣidhyānyat pradarśyaikaṁ puraḥ sthitam||
vṛkṣo'yamiti saṁketa, kriyate tat pratipadyate|
vyavahāre'pi tenāyamadoṣaḥ iti cet taruḥ||
ayamapyameveti prasaṅgo na nivartate|
eka pratyavamarśākhye jñāne ekatra hi sthitaḥ||
prapattā tadataddhetūnarthān vibhajatesvayam|
tadbuddhivartino bhāvān bhāto hetutayā dhiyaḥ||
aheturūpa vikalānekarūpāniva svayam|
bhedena pratipadyetetyuktirbhede niyujyate||
idameva paramasubhāṣitāmṛtamapi ca te sādhūriti piṣṭaṁ piṣyate [3] yatpunaratī(ti)viśaṅkarakaleva mīlanādidhana pratyayādudbhāṣitam| vidhyalīkamiti cet|”
“na vyāghātāt| kiñciditi hi vidhyarthī na kiñciditi cālīkārthaḥ| atadrūpaparāvṛttimātreṇālīkatve svala[4]kṣaṇasyāpyalīkatvāditi (prasaṁgāt)|” tadapi kaḥ spṛśantu| yathātatvamanavasāyo yathāvasāyamatattvāt| sāmvṛto vidhipratyakṣapratibhāsavidheranya evāyam| tataśca dvividho vidhiḥ pāramā [5] rthi ko yasyārthasya sannidhānā sannidhānābhyāṁ jñānapratibhāsabhedastatsvalakṣaṇaṁ asādhāraṇaṁ tattvaṁ vastutaḥ tadeva paramārthasat arthakriyāsāmarthyalakṣaṇatvā [6] dvastunaḥ| anyatsāmānyalakṣaṇa so'numānasya viṣayaḥ grāhyaviṣayabhedaścāyam| adhyavaseyaviṣayabhedastu tiryagūrdhvatātmakāni yatropayogā tadrūpaparāvṛ[7] ttaghaṭādisvabhāvaḥ svalakṣaṇamevaikato vyāvṛttamucyate utpalavat|
nāvasturūpaṁ tasyaiva tathāsiddheprasādhanāt|
anyatra nānyasiddhiścet na tasyaiva prasiddhitaḥ||
ayathābhi[8] niveśena dvitīyā bhrāntiriṣyate|
gatiścetpararūpeṇa na ca bhrānteḥ pramāṇatā||
abhiprāyāvisaṁvādādapi bhrānteḥ pramāṇatā|
gatirapyanya thā dṛṣṭā pakṣaśścāyaṁ [9] kṛtontaraḥ||
pratyakṣavikalpe ca ghaṭa eva sphurati kevalaṁ ekatra sphuṭatayā anyatrāsphuṭatayā na ca viśeṣaṇabhedena viśeṣyamapi bhidyate| tenobhayathāpi ghaṭa evāyamudayanācāryaḥ dṛśyavikalpyāvarthau ekīkṛtya vyavahārapravṛttiriti vyākhyātarambha alīkānalīkatvādiyathāruci racayanti na vyavahartāraḥ iti puruṣadvayāpekṣayā pi tu jñānasya svākāravaśādgrahaṇaṁ [2] sādhāraṇameva| anyathā hi bādhakapratyayabalāt alīkākāravikalpacalanādeva tathātva kathaṁ sthāpyaṁ tadarthākāratvañca| atha grahaṇanibandhanaṁ pratyakṣetarayoḥ samānam| parastu pāramārthi [3] kaḥ śabdajñānagṛhīto ca iti manyate tena tadabhimānasthalo'yaṁ bādhakāvatāraḥ tadevamubhayato vyāvṛttaghaṭākāraṁ jñānagrāhyaṁ grahaṇamekato vyāvṛttākāraṁ jñānaṁ grahaṇam [4]vyavasāya iti pratītidvayavyavasthā| avidyamāne'tyarthe'nubhavāvidmāvāsanāvaśagavikalpākāravaśāt grahaṇamatrāropaṇaṁ tadviṣayaścāropita ucyate| sa ca vidhirapi pratītyartho [5] pi na sambhavati, vikalpe svalakṣaṇasyānyavyāvṛttatayā saṁsparśāt virodhāt ubhayato vyāvṛttasyāpi ghaṭasya vijātīyavyāvṛttaghaṭamātragrahaṇāt sajātīyabhe-[5]-dagrahaṇa sāmarthyāt| na ca svalakṣaṇasya bhāvanāvidhitvaparihāreṇa sphuraṇam| na cālīkamapyalīkatvena tenaiva jñānena gṛhyate,
‘apramāṇāṇāmapi svārthe pramāṇamiva lakṣyate’ iti nyāyāt|
ubhayorāpi grāhakavikalpaāsthākāravilāsāt prakārāntatveṇāprathanām prathamā na rūpasambhavavācyakālpanikasyāpyaṁśa(8) bhāvasyāta eva na mūlo niṣṭhuranyāyakṣaṇaraprahāra pratyāśāparasya|
anyopohalakṣaṇaśabdārthe jātidharmmāpi kalpyamānā ekatvanityatva nityatvapratyekaparisamāptatvalakṣaṇā vya-[9]-vatiṣṭhante| abhedāśrayā vicchedāt kaścārtha (tenārtha) pratīteśca| tathāhi|
yāpyebhedānugā buddhiḥ kācidvastudvayekṣaṇe|
saṁketena vināsārtha pratyāsattinibandhanā||
pratyāsattirvinā jātyā yatheṣṭā cakṣurādiṣu|
jñānakāryeṣu jātirvā yathānveti vibhāgatḥ|
yathā tāvadabhedapratyayajananasāmagrī yadutārthamekaṁ śrāvaṇeyaṁ avalokya dvitīyaṁ cākaleyaṁ anyaṁ vā govyaktibhedamavadhārayanna bhinnapratyayavān bhavati ayamapi gaurayamapi gauriti aparāparālokane ca vardhamānā bhinnabuddhitvādvardhamā (2) naṁ sāmānyamāmnāyate abhedaśca gopiṇḍamaṇḍalānāṁ khaṇḍamuṇḍādibhede'pi vijātīyamātrābhinnārthapratīteḥ| padārthānāmeva dharmmaḥ sajātīyādapi viśeṣapratītau bheda pratītiriti vyavahāraḥ samastagopiṇḍamaṇḍalapradhvaṁsābhāvān, kālākalākalāpakalamānnityatvamapi vijātīyāpohapadārthasya sarvātmanā ca pratyekamanyāpoḍha (4) pratyaya ḍhaukanāt| pratyekaparisamāptiḥ sudṛḍhā alīkatvañca asya bādhakādhīnamiti, tadapekṣayāmi yadamunā pratītaṁ tadātadanyathākartumaśakyaṁ alīkakalpanayā vastupratibaddha(5) metat nabhavati pratyakṣapratibhāsavat, tadabhāve'pi smaraṇavadasyotpatirityeva syāt, yatratu pratibaddhā vyavasāyaprasavastatra bhāvikatvamevālīkatve'pyākārasyāpoḍhatva-(6)-sya bhāvepi bāhye bhāvāt anyopoḍhatvamevānugamaḥ, sa ca vāstavo'pi samvādāt kālpaniko pi kalpanā buddhau vivartanāt| nahi kṣaṇikābuddhirananugamāvā bāhyapadārthā (7) gamamakṣikatcaṁ vā pratyetuṁ akṣamāsmaraṇavat, yathā hi smaraṇamanatītamapi svayamatītatvaṁ smarati tathedamapi āropitastūcyate, yacca padārtho vikalpārūḍhagrāhyākārapratibhāsādgahītaḥ sa āropita ucyate, yathā bāhyārthābhāve'piṁ saṁnidhāne'saṁnidhāne vā śītārthena vahniñcintitastatra vahnirubhayavyāvṛtto nāsti vijātīyavyāvṛttastvāsti cintā sā-(9)-rūpyavaśāt pratītaḥ sa āropita ucyate asatvyāpītyapi bādhakapratyayavaśena tathātvāvasthābhedāgraho'pi vijātīyabhedapratīte sajātīyādbhedagrahaṇasāmarthyam|
tenevaṁ nirastaṁ “sādhāraṇaṁ ca rupaṁ vikalpagocaraḥ, na cālīkaṁ tathā bhavitumarhati| tasya hi deśakālānugamo na svābhāvikaḥ, tuccharūpatvāt| na kālpanikaḥ tasyākṣaṇikatvāt| nāropitaḥ anyatrā (2)pyaprasiddheḥ|
bhedāgrahādekatvamātramanusandhīyate iti cet na bhāvikasyabhedasyābhāvāt, bhāve vā kālpanikatvasya vyāghātāt| paramārthāsataḥ paramārthābhedaparyavasāyitvāt| āropitasyāgrahānupapatteḥ abhedāropānavakāśācca| āro pitāsattvasya paramārthasatveprasaṅgam catuḥkoṭivinirmuktasyāpratisañjakatvāt| tadagrahasya trailokye'pi sulabhatvāt|
anyatrāpi pāramārthikabhedapratīto kathamabheda āropyatāmiti cet evaṁ tarhi yasya pratibhāse yannāropyate niyamena tasyaivāprakāśe tadāropyaṁ na tvevannāmamātrakasyātiprasañjakatvāt| ata eva na vyadhikaraṇasyāpi sato'sato vā bhedasyāgrahī'bhedāropopayogīti|
ṭīkākāramatamavagamya kiṁmava valayitabhava anena tanmate (6) kilāropo nāma sādharmyadṛgapekṣaḥ kvaci t kasyacidupacāro rajatasyaiva śuktau vivākṣitaḥ| tato'yaṁ kugrāmavāstavya baṭujavyapetavyaḥ| jalpanīyamanalpaṁ pa (7) ryante kimapi bhaviṣyati labdhaṁ tāvat granthakārayaśaḥ ityāśayenābhihitavān| ‘nāpinyāyādapohasiddhitadabhāvādityādyapi prativihitam|
yatpunarbhāvābhāva-(8)-sādhāraṇyaṁ vikalpitaṁ na tāvat ubhayarūpatvaṁ virodhāt| na taddharmatvam anamyupagamāt| nahi gotvamabhāvasyāpi dharma ityamyupagamyate| na taddharmitvam, anekāntāt| vyakti(9)rapi hi bhābābhāvaśālinī na niṣedhaikarūpeti| na tadubhayāsādṛśyamasambhavāt| atannivṛttyaiva tathātve sādhyāviśeṣāt| nāpyasti nāsti sāmānādhikaraṇyaṁ vi (10) rodhādanyathā siddheśca| nahi yadasti tannāstīti pratyayagocaraḥ syāt| prakārāntaramāśritya syādeveti cet evaṁ tarhi tameva prakārabhedamupādāya vidhivyavasthā yāṁ ko virodhaḥ yena pratibandha siddhayet| “tasya vidhirūpatāyāmastinā kimadhikamupaneyamiti cet niṣedharūpatve'pi kimadhikamapaneyamiti samānam| ata eva sādhāraṇyamiti cet tathāpi kimetadubhayātmakamubhayaparihāro veti aśakyametat| tasmādastināstibhyāmupādhyantaropasaṁprāptiḥ prāptopādhi niyamo beti sārthakatvaṁ tayoḥ| tadetadvidhāvapi tulyam| śāntā (3) śeṣaviśeṣatvādalīkapakṣe kvopādhyantaravidhistanniyamoveti viśeṣadoṣaḥ| tato gośabdo gotvaviśiṣṭavyaktimāyābhidhāyī paryavasitaḥ| tāstu viprakīrṇadeśakālatayārthakriyā (4) rthiprārthanāmanubhavitumīśata iti pratipattā viśeṣākāṁkṣaḥ| sā ca tasyākāṁkṣāsti goṣṭhe kālākṣī dhanurghaṭoghnīmahāghaṇṭānandinīnyādibhirniyāmakai rvidhāyakairvā nivāryata iti (5) vidhau na kaściddoṣaḥ| iti| tadapi nirlakṣaṇaśaramokṣaprakhyāmīkṣyate| tathāhi vṛkṣa, śabdena vṛkṣavidhireva kṛtaḥ, satuvidhiryathā pratyakṣeṇa anupālambhātmanā vā tena (6) pratiṣedhaḥ kriyamāṇaḥ śakyate naivāsti nāstiśabdābhyāṁ sambaddhamasti niyatatvāt nāsti niyatatvādeva vā tathā kimayaṁ śabdo vidhiḥ ‘ābhyāṁ padābhyāṁ sambaddhaṁ yogyaṁ (7) upadarśyate’| tathā cedasti nāsti padasambandhasādhāraṇa upadarśitaḥ| tat sādhāraṇañcāvṛkṣavyāvṛttaṁ vā vṛkṣārthavidhāyitayā tathābhūtaścārthaḥ bāhyapadārthasya (8) abhāvaniyatasya bhāvaniyatasya vā sajātīyavyāvṛttayā tathākhyātasyānena tathākhyānābhāvātaṁ| sa ca śabdārthaḥ sādhāraṇo vā bhāvābhāvayordṛṣṭatvāt sādhāraṇaṁ tu (1)ko yathā nityāninyayordṛṣṭatvāt, prameyatvaṁ vastutvaṁ vā sādhāraṇamuktaṁ tadvat| na tu bhāvābhāvātmakatvādubhayasādhāraṇaḥ śeṣamapi kalpanaṁ aphalamanyathaiva vivakṣitatvāt| sarvasyaiva hi dharmarūpasya śābdasya tādṛśadharmmadvaye dṛṣṭatvāt| sādhāraṇyamābālamavagatam| tathāhi|
āvirbhāvatirobhāva dharmmakeṣvanuyāyivat|
taddharmmi yatrāvābuddhiḥ, jñānaṁ prāgdharmagrahaṇādbhavet||
iti bhaṭṭamatam|
ekaṁ dharmiṇamudṛśya nānādharmasamāśrayam|
vidhāvekasya tadbhājamivānyeṣāmupekṣakam||
niṣedhe tadviviktañca tadanyeṣāmapekṣakam|
trayavahāramasatyārtha prakalpayati dhīryathā|
taṁ tathevāvikalpārtha bhedāśrayamupāgatāḥ|
anādivāsanodbhūtaṁ dhāvante'rtha na laukikam||
tatphalo'tatphalaścāryo bhinna ekastatastataḥ|
taistairupaplavairnītasañcayāpayairiva||
dṛṣṭiṁ bhedāśrayaiste'pi tasmādajñātaviphlavāḥ||
iti siddhāntatatvamācāryīyamādāveva likhitam|
śabdebhyo yādṛśībuddhirnaṣṭe'naṣṭepi dṛśyate|
tādṛśyeva sadarthānāṁ naitacchobhādicetasām||
bhāvābhāvayordarśanādvikalpa prati (5) bhāsasya sādhāraṇyamuktaṁ pūrvārddhena| dvitīyārdhena aparamārthaviṣayatvasādhyadharmābhāvena sādhanadharmasya bhāvābhāvasādhāraṇyasyābhāvo darśitaḥ| śrotrādi (6)cetasi vipakṣadharmiṇi tataścāyaṁ prayogaḥ prajāyate| yaḥ pratyayo yasyārthasya bhāvābhāvasādhāraṇapratibhāsaḥ sa paramārthatastadviṣayo na bhavati| yathā (7) saṁśayapratyayapratibhāsaḥ svārthasammataḥ śarkarādyarthabhāvābhāvasādhāraṇapratibhāsaśca śarkarādivikalpapratibhāsaḥ vyatirekeṇa yaḥ paramārthataḥ (8) pratyayo yadviṣayaḥ sa tasyārthasyānvayavyatirekāvanuvidhatte| yathā madhuragāndhāradhvanibhāvābhāvānu vidhāyīśrotrabodhaḥ| śarkarālakṣaṇasvārthabhāvābhāvā (9) nuvidhāyī ca na bhavati śarkarāvikalasya pratibhāsaḥ paramārthatastadviṣayatvaṁ tadutpattisambadhanibaṁdhanaṁ dṛṣṭaṁ śrotraprarūpa pratyayapratibhāso yadi tadabhāveti (10) paramārthatastadviṣayatvaṁ syāt| tadā saṁśayaviparyāsapratyayapratibhāsasyāpi syāt na ca tayostathātvamanumanyate prāmāṇikena nāvālambanapratyayatvā bhāvādaparamatau kāraṇaṁ śakyaṁ kalpayitum| yathā go jñānaṁ tāvat viṣayaṁ aparamapi ca na yuktam|
tacca sāmānyavijñānamanurundhan vibhāvyate|
nīlādyākāralekṣo yaḥ sa tasminkena nirmitaḥ||
iti yat yat pratibhāsaṁ vijñānaṁ na bhavati na tattadviṣayaṁ vyavahartavyam| yathā go jñānaṁ aśvaviṣayaṁ na vyavahṛyate varṇakṛtyakṣarākārābhāsaṁ kalpavijñānaṁ, na varṇakṛtyakṣarākāraśūnyaparasammatasāmānyapratibhāsaṁ tadviṣayatvaṁ hi pratibhāsatvena vyāptarūpābhāsasya rūpaviṣaye dṛṣṭaṁ rase (4)canopanaddhaṁ paramārthata iti viśeṣaṇāt sāṁvṛtaṁ na pāryate| paramārthaśca pratiṣṭhito bhāvasvabhāvo'rthakriyāsamarthaḥ| pratyakṣapratibhāsitaḥ sarvavyavahartṛṇāṁ hānopādānasamī (5) hāviṣayaḥ prakāśyate-
arthakriyāsamartha yattadeva paramārthasat|
anyat saṁvṛtisat proktaṁ te svasāmānyalakṣaṇe| ityarthaḥ|
tenedamasaṁlagnam ‘tadyadigovikalpasyāśvaviṣayatvameva tadbhāvāsādhāraṇyaṁ gavyapi bāhye tathā, tataḥ sādhyaviśiṣṭatvam’|
arūpādiviśeṣākā'ṅkṣā tadā'sādhāraṇyam, nahyudāhṛto govikalpo'śvāityādiviśeṣamākāṅkṣati| niyamavidhau tu virodha eva| na hyatadviṣayasya tadviśeṣaniyamākāṅkṣā nāma, gojñānasyāśvaviśeṣa niyama' kāṁkṣāprasaṅgāt| tadīyasadasatvānupadarśanaṁ cet tato'siddhirdoṣaḥ| nahi govikalpo gośvarūpaṁ nopadarśayatīti mama kadāpi siddham, tava cādyāpi| upādhya (9)ntaraṁcedanekāntaḥ| na hi yo yasya upādhyantaraṁ nopadarśayet nāsau tadapītiniyamaḥ’ iti|
punaścoktaṁ kathaṁ pūreta asya agotvavyavacchedaḥ, śabdaliṅgābhyāṁ (10) pratipādyate na viśeṣaḥ vastusvarūpayeveti pramāṇantarasya śabdāntarasya ca vṛtteḥ| tathāhi-
ekasyārthasvabhāvasya pratyakṣasya ca sataḥ svayam|
ko'nyo bhāvo na dṛṣṭaḥ syāt yaḥ pramāṇaiḥ parīkṣyate||
sahi-pratyakṣaḥ prasiddho dharmiṇi sādhanāsambhavāt| yathā pratyayatvasādhye śabdastathā pratyakṣeṇaiva siddheḥ sarvākārasiddhe tadanyasya'(2) siddhasyābhāvāt, bhāve vā na tatsvabhāvatvaṁ nahi yat..........na bhavanti sa tatsvabhāvoyuktaḥ tanmātranibandhanatvāt bhedavyavahārasya| anyathā abhāvaprasaṁgādi (3) ityuktam, tasmātpratyakṣeṇa dharmiṇi tatsvabhāvāsākalyaparicchedāt atrānavakāśaḥ pramāṇantarabuddhiḥ syāt|
“no cedbhrāntinimittena saṁyojyetaḥ guṇāntaramḥ
‘śuktau vā rajatākāro rūpasādharmyadarśanāt||
yadi dṛṣṭasarvatatvasyāpi bhrāmyaddhetoḥ niścayapratirodhinā bhrāntinimittena guṇāntarā na saṁyojyeta, yathā śuktau rajatākārau, na hi śuktau te rūpe samānaṁ viśiṣṭañca tathāpratipattiprasaṅgāt| apratipattau vā vivekena tvavikalpāyogān atiprasaṅgācca| tasmāt paśyan śuktirūpaṁ ca (6) viśiṣṭameva paśyati niścayapratyayavaikalyāt|
aniścitaṁ tava sāmānyaṁ paśyāmīti manyate’
tato'sya rajatasamāropaḥ tathā sadṛśā'rtharopi notpatte(7)ralakṣitanānātvasya bhrāntisamāropāt sthitibhrānti yā'vanto'sya parabhāvā tāvanta eva yathāsvaṁ nimittabhāvinaḥ samāropāiti tadvayavacchedakāni (8) bhavanti pramāṇāni saphalāni, teṣāntu vyavacchedaphalānāṁ tu nā pratītavastvaṁśapratyāyane pravṛttistasya dṛṣṭatvāt| phalāṁ śasya caikadeśena darśanāyogāt|
tasmāt [1]dṛṣṭasya bhāvasya dṛṣṭa evākhilo guṇaḥ|
bhrānternaniścala iti sādhanaṁ saṁ pravartate||
vastu grahe'numānācca dharmasyaikasya niścaye|
sarvadharmagraho'pohe nāyaṁ doṣaḥ pra [10] vartate|
tasmādapohaviṣayaṁ iti liṅgaṁ prakīrtitam|
anyathā dharmiṇaḥ siddhau kimataḥ sādhakaṁ param||
kvaciddṛṣṭepiyajjñānaṁ sāmānyārthavikalpakam|
asamāropitānyaṁśe tanmātrāpohagocaram||
niścitāropamanaso'rtho bādhyabādhakabhāvataḥ|
samāropaviveke'sya pravṛttiriti gamyate||
yāvantoṁśa samāropastannirāse viniścayāḥ|
tāvanta eva śabdāśca tena te bhinnagocarāḥ||
anyathaikena śabdena vyāpta ekatra vastuni|
buddhayā nānyaviṣaya iti paryāyatā bhavet||
iti svamatamupadarśya viṣayama [3] paramohahataye proktam|
yasyāpi nānopādherdhī grāhikāryasya bhedina-|
nānopādhyūpakārāṅgaṁ śaktyabhinnātmano grahe||
sarvātmanohakāryasya ko bhedaḥ syādaniścitam|
tayorātmani sambandhādeka jñāpe dvayagrahaḥ||
atmabhūtasyopādhestadvatorūpakāryopakārakabhāvasya grahaṇāt| ekajñāne dvayorapi grahaṇamiti ekopādhiviśiṣṭepi [4] tasmin gṛhyamāṇe sarvopādhīnāṁ grahaṇaṁ tadgrahaṇanāntarīyakatvādupādhikṛdgrahaṇasya| anyathā tathā na gṛhyeta| na hyanyaevānyopakārako yo na gṛhī [6] taḥ syāt| na cāpyapakārake tathā'gṛhīte tadupakāryāgrahaṇaṁ tasyāpyagrahaṇaprasaṅgāt| tasmādarthāntaropādhivāde'pi samānaḥ prasaṅgaḥ|
dharmopakāraśaktīnāṁ bhede tāstasya kiṁ yadi|
nopakārastataḥ tāsāṁ tathā syādanavasthatiḥ||
ekopakārake grāhye nopakārāstato'pare|
dṛṣṭe tasminnadṛṣṭā ye tadgrahe sakalagrahaḥ||
ityanena pāramārthikapāratantrya lakṣaṇopādhisambandhayonyasvabhāvāṅgīkāre sakalagahaḥ ekenāpi pramāṇena śabdena vā pravṛttena syāt| yadā tu
bhāve bhāvini tadbhāvo bhāva eva ca bhāvitā|
prasiddhe hetuphalate pratyakṣānupalambhataḥ||
etāvanmātratatvārthāḥ kāryakāraṇagocarāḥ|
vikalpā darśayantyarthān mithyārthā ghaṭitāniva||
bhinne kā ghaṭanā'bhinne kāryakāraṇatāpi vā|
bhāve hyayanyasya viśliṣṭau śliṣṭau syātāṁ kathaṁ na tau||
saṁyogi samavādyādi sarvametena cintitam|
anyo'nyānupakārācva na sambandhī ca tādṛśaḥ||
iti kalpitopakāryāpakārakabhā [2]ve sambandhenāyaṁ prasaṅgaḥ, kena hi kāryāṁpekṣya paścāt kāryakāraṇabhāvabhājaṁ bhāvamakalpamapi pratyakṣamīkṣate yenāyaṁ prasaṅgaḥ syāt| ata evoktam apohenāyaṁ doṣaḥ prasaṅgataiti| sūryavadevā (sūryādervā) viśvopakārisvabhāve grahe viśvagrahaḥ [3] syāt| ata e vāha-
‘yadi bhrāntinivṛnttyarthaṁ gṛhīte'nyadiṣyate’
syādetannirbhāgasya vastuno brahe ko'nyastadā na gṛhīto nāma sa tu bhrāntyā nāvadhāryate iti pramāṇāntaraṁ yadyevaṁ-tadvyavacchedaviṣayaṁ siddhaṁ tadvattato'param|
tadvayaccheda viṣayaṁ siddhaṁ tadvattato'panparam|
asamāropaviṣaye vṛtterapi ca niścayaiḥ|
yanna niścīyate rūpaṁ tatteṣāṁ viṣayaḥ katham||
yattarhi bhrāntinivṛttyarthaṁ pravṛttaṁ pramāṇāṁanyasya samāropavyavacchedaphalamiti siddhamanyāpohaviṣayaṁ tadvadanyadapi asa [5] māroparviṣaye vṛtteḥ yatrāsya samāropo na tatra niścaya iti samāropābhāve rktamāno'nyāpohaviṣayaḥ siddhaḥ, pratyakṣantu pratiṣṭhitapratibhāsavaśāt gṛhṇīta pāratantryādi svabhāvabhraṣṭhaḥ [6] akaṣṭena apakarṣitaprakṛtāvadyasaṁdohamadehamevaṁ samarthayate|
pratyakṣaṇa gṛhīte'pi viśeṣeṁśavarjite|
yadviśeṣāvasāye'sti pratyayaḥ sa pratīyate||
iti vikalpapratyayahetuścāyaṁ abhyāsa pā[7]ṭavā santi tāratamyādiḥ| yathā
parivrāṭkāmukaśunāmekasyāṁ pramadā tanau|
kuṇapaḥ kāminī bhañjamiti tisro vikalpanā||
ityādi vartikakāradarśite prasaṅge yannipuṇamasṛṇamanīṣayā dharmmā [8] na na sarpavadapaviṣavisarpaṁ sphāraphūtkāraprāyaṁ pralapitamamunā lekhitumapi (likhitumapi) urjjāmahe| maheśvarapraṇatalabthavarṇavarṇitatvena na prahasanāya prastūyate|
upādhyantaraṁ cedanekāntaḥ| na hi yo yasya [9] upādhyantaraṁ nopadarśayet nāsau tadapīti niyamaḥ| nanu niyama eva, tathāhi yanna yatsamevatadharmabodhanaṁ na tat tatsvarūpabodhanaṁ yathā govikalpaśabdauturage| tathā ca tau gavyapi nīlatvā[10]pekṣayeti vyāpakānupalabdhi dharmibodhe'pi ki dharmāṇāṁ kasyacidbodhaḥ kasyacidabodhaścetyupakārabhedānniyamaḥ syāt| upakārabhedaśca śaktibhedāt bhavet| na caiva prakṛte anavasthāprasaṅgāt| tataḥ śakternabhedāt| upakārābhede sarvopādhisahitabodhi'bodhoveti dvayī gatiriti pratibandhasi ddhiḥ|
duṣprayuktametat, upādhiṁ prakalpya mede pratiniyatasāmagrīvodhyatvasyāpi svabhāvavaicitryanibandhanatvāt, tasyāpi svakāraṇādhīnatvāt, tasyāpyanvayavyatirekasiddhatvāt tasyāpi kāryonneyatvāt iti|
yattu śakterabhedādityādi, tattadā śobheta yadi dharmimātrādhīnastadbodhamātrādhīno vā, tāvanmātrabodhasāmagrayadhīno vā yāvadupādhibhedabodhaḥ syāt, na caivam|
yayā [4] kayāpi sāmagryā jñānamutpadyatāṁ tat kiṁ pāramārthikasvarūpadvayaniṣṭhopakāryopakārakabhāvabhāgidravyaṁ dṛṣṭamiṣṭaṁ na vā, tena jñānenayadi dṛṣṭaṁ, sarvātmanā upādhibhiḥ sārdham| yadyaṁśenāpoha vi [5] ṣayatvasya svīkṛtamapāramārthikopādhyapakārayogyasvabhāvatvasya bhāvasyātadvyāvṛttiniṣṭhasya tena nirūpaṇāt nipuṇaṁ nirūpaya tāvat| grāhakajñānāpekṣayā prasaṅge datte ke [6] śe spṛṣṭa śiraśca nayasi sāmagryā vaicitryāditi tataḥ ki jñānameva sakalopādhi upakārayogyavastusvarūpamanyonyāpekṣaṁ na lakṣayasi| vastusvarūpameva cānyathākṛta (7) svabhāva eṣa jñānasya kṛtastena tatpadārthamekopādhiviśiṣṭaṁ niṣṭaṁkayati| paryantavikalpaviśvāse dantaniṣṭhoṣikāyāḥ kimetadanyat| anyavikalpālambane tu vyaktameva prakṛtadoiṣānatikra-(8)-maḥ kārakahetuprasaktiśceti yatpunarūpahāsya evaṁ upahasati|
etena bhedāddharmiṇaḥ pratītāvapi śabdaliṅgadvārā dharmāṇāṁ bhedapratītirindriya dvārāpi mā bhūta ityādikaṁ tu karṇasparśeṁ kaṭicālanamapāstam| tattadupādhyupalambhasāmagrīvirahakāle prasañjitasyeṣṭatvāt| vicitraśaktitvācca pramāṇānāṁ, liṅgasya prasiddhapratibandhapratisandhānaśaktikatvāt, śabdasya samayasīmavikramatvāt, indriyasya tu arthaśaktera pekṣaṇāt na tu sambaddho'rtha ityevaṁ pramāṇaiḥ pramāpyate, atiprasaṅgāditi-tadapi samyak pūrvavicārānatikramāt, api ca tadasyaparihāreṇa pravartateti ca dhvaneḥ ucyate| tena te syāt vyavacchede kathaṁ ca sat śabdastathāyuktaṁ anyacca niṣparihāreṇa pravartate'tiprasaṅge, tatrānyatra ca pravṛttyanujñāyāṁ tannāmagrahaṇavaiyarthyaṁ sat pravṛttinivṛtyanujñāyāñca ekacodanā, nā (2) nātva etadvacanameva syāt vyāvṛtyākhyāne tasmādavaśyaṁ śabdena vyavacchedaścodanīyaḥ| sa cābhinnastadanye vyaktijātidharmāpyasti tanniyatāsūpagamaṁ, niyatacodanaṁ jātyarthaprasādhanañca, paritya (3) jya avāntaraparikalpanaṁ anarthanirbandha eva yathākalpanamasyāyogāt| na vai vyavacchedo na kriyate, pravṛttiviṣayantu kathayanti jātirūpā, vyavacchedo'sti bhedasya nanvetāvatprayojanaṁ śabdānāmiti| (4) kiṁ tadasāmānyo nāpareṇa vaḥ| na jātirarthakriyāyogyeti pravṛttiviṣayaḥ| taddvāreṇa codite na pravṛttirapi pratyuktā, tadvat codane ca vyavadhānaṁ jātivatoḥ pravṛttiviṣayatve vyāvṛtti taccānto (5) kinneṣyate vyāvṛtteravastutvenāsādhanatvāccet tattulyaṁ jāteḥ tadvatsādhanādadoṣa iti cet tulyaṁ tadvyāvṛttimataḥ avastugrāhī ca vyāvṛttivādināṁ śābdaḥ pratyayaḥ sacitramavajātajanma kārake'pi kārakāvyavasāyī pravartayati, vastusaṁvādastu vastūtpattyā tatpratibandhesati bhavati, anyathā naivāsti vastutpatte rna bhrānteriti cet nātat pratisiddhastatastadavyavasāyāt| maṇipra [7] bhāyāṁ maṇiprabhāyāṁ maṇibhrāntidarśanena vyabhicārācca bhrānteravastusaṁvāda iti cet na yathoktenaiva vyabhicārāt| vitathapratibhāso hi bhrāntilakṣaṇaṁ tannāntarīkatayā saṁvādo na pratibhāsā-(8) pekṣī jātergrahaṇamevaṁ bhrāntigrahaṇe vā na tatra pravṛttiriti kiṁ tenānyavyāvṛtā ca kriyāyogyanīlādyarthākārapratyayaprādurbhāvāt, tadupanīte'nyapravṛtti nivṛttī samañjasa janmāno vināpi ca sā (8) mānyena prakṛtibhinneṣvartheṣu bhede cedamiti pratyabhijñānaṁ yasmāt-
jñānādyarthakriyāṁ tāṁ tāṁ dṛṣṭvā bhede'pi kurvataḥ|
arthāstadanyaviśleṣaviṣayairdhvanibhiḥ saha||
saṁyojyapratyabhijñānaṁ kuryādapya[10]sya darśane||
bhede'pi prakṛtyaiva cakṣurādivat jñānādikā arthakriyā tathānyeṣu padārtheṣu tāmeva arthakriyāmatadrūpaparāvṛtteṣu paśyato'nyāvṛttaviṣayatvavisaṁsṛṣṭaṁ tadevedamiti svānubhavavāsanāprabodhane saṁsṛṣṭabhedaṁ mithyājñānamā(ma) jāyate, anyathā bhedasaṁsargavatī buddhiḥ syāt daṇḍivat| na hyekadaṇḍadarśanenānyatra sa evāyami (2) ti bhavati, kiṁ tarhi, tadiheti| na caivaṁ pratyabhijñānaṁ kiṁ tadevedamiti, tanna tadekamanekatra paśyatopi bhedasaṁsargavat muktam| vibhramavaśāttu tathā jñānena virodhaḥ nimittābhāvādvibhramo na mukta iti cet (3) ta eva bhāvāstadekārthakāriṇo'nubhavadvāreṇa prakṛtyā vibhramakalāyā vikalpavāsanāyā hetutvānnimittaṁ| marīcikādiṣvapi hi jalādibhrāntestāvevābhinnāhāraparāmarśapratyayanimittānubhava (4) jananau bhāvau kāraṇaṁ bhinnāvapi na hi tatrānyadeva kiñcitsāmānyamasti yattathā pratīyate| sattve vā sadarthagrāhiṇī buddhirbhrāntirna syāt, abhūtākārasamāropādbhrāntitve sa evākāro'syā viṣayaḥ, (5) aviṣayasyānāropāt| sa cāroposāmānyamekakāryakārigrahaṇa iti nirarthikotpattiḥ yathāvasthitasvabhāvagrahāsāmarthyaṁ vikalpānāṁ svakāraṇapravṛtteḥ svakāra (6)ṇañca avidyāvāsanā'pi keśavibhramasyeva timiraṁ tena|
astīyamapi yā tvantarupaplavasamudbhavā||
doṣodbhavā prakṛtyā sa vinayapratibhāsinī|
anapekṣitasādharmyadṛgādistimirādivat||
parasyāpi na sā buddhiḥ sāmānyādeva kevalāt|
nityaṁ tanmātravijñāte vyaktyajñānaprasaṅgataḥ|
ekavastusahāyāścedvayaktayo jñānakāraṇam|
tadekaṁ vastu kiṁ tāsāṁ nānātvaṁ[4] samapohati|
nānātvāccaikavijñānahetutā tāsunekṣyate||
atha vaikalyaṁ jananavirodhitenatatsāhitye jananaṁ cet
anekamapi yayekamapekṣyābhinnabuddhikṛt|
tābhirvināpi pratyekaṁ kriyamāṇāṁ dhiyaṁ prati||
tenaikenāpi sāmarthya tāsāṁ netyagraho dhiyā|
atha yathā nīlādiṣu ekāpāye'pi cakṣurvijñānaṁ bhavatīti na samūhe'pi teṣāmasāmarthyam| tathehāpi pratye (10) kāṣāye bhavatīti na sarvvadā'sāmarthyam| na,
nīlādernetra-vijñāne pṛthaksāmarthyadarśanāt|
śaktisiddhiḥ samūhe'pi naivaṁ vyakteḥ kathañcana||
na hi vyaktayaḥ sāmānyarahitā anvayijñānajanane dṛṣṭaśaktayaḥ tato na tāstatra samarthā iti na tena gṛhyeran|
tāsāmanyatamāpaikṣyaṁ taccecchaktaṁ na kevalam||
tadekamukuryustāḥ kathamekāṁ dhiyañca na|
pūrvakasahakārivicārātsāmānyamupakāryamāsāṁ prāptaṁ sāmānyāntaramivāpekṣiṇāṁ ka āsāṁ pratibandhodhiyamādhātumekānto hi tena vinotpannā mithyā svaviṣayādṛte| iti mithyā (2) tvamāśaṅkya mānasavivādā uktameva bauddhadhiyām| tathā
dharmiṇo naikarūpasya nendriyātsarvathā gatiḥ|
svasaṁvedyamanirdeśyaṁ rūpamindriyagocaraḥ||
sarvato vinivṛttasya vinivṛttiryato yataḥ|
tadbhedonnītabhedā sā dharmiṇo'nekarūpatā||
te kalpitā rūpabhedā nirvikalpasya cetasaḥ|
na vicitrasya citrābhāḥ kādācitkasya gocaraḥ||
yadyapyasti sitatvādi yādṛgindrayagocaraḥ| [5]
na so'bhidhīyate śabdairjñānayorūpabhedataḥ|
ekārthatve'pi buddhīnāṁ nānāśrayatayā sa cet|
śrotrādi cintānīdārnī bhinnārthānīti tatkutaḥ||
jāto nāmāśrayo'nyonyaḥ cetasāṁ tasya vastunaḥ|
ekasyaiva kuto rūpaṁ bhinnākāravabhāsitat||
cakṣuliṅgañca śabdañcāśritya yadi citrācitrābhāsatvaṁvikalpanirvikalpakacetasorbhavati| tarhi tayorekaviṁṣayatvaṁ kathamastu paramārthataḥ athaika paramārthaviṣayamaparaṁ timirakāmalābalādiva śukle pītādyābhāsadhāyino'vidyādyaparapratyayāditaḥ sarvato vinivṛtte'kha'ḍātmani (8) vivakṣitārthakriyāhetopratiniyatānyavyāvṛttadharmmadharmibhāvalabdhakhaṇḍatvānarthakriyāsamarthapratibhāsavikalpakāriṇaḥ samutpannamaparamārthaviṣayakāraṇaṁ kāraṇabhedāt prati (9) bhāsabhedācca samarthyatāmityuktau kledaṁ sambadhyate|
citrācitrapratibhāsābhyāṁ mitho viruddhābhyāmekanīlaviṣayābhyāmanaikāntāt| na rhi citrādhyakṣe yannīlaṁ cakāsti tadeva vā puruṣāntarasya yenākāreṇaikaviṣayatvaṁ tayo rna tenaiva virodho, yena ca virodho na tenaikaviṣayatvam, dharmāntarākāreṇa virodho nīlamātrākāreṇa cai kaviṣayateti cet-nanvihāpi dharmāntarākāreṇa virodho gotvavatpiṇḍamātrākāreṇa ekaviṣayateti tāvanmātranirākaraṇe'siddho hetuḥ| pūrvatra siddhasādhanam| na hi śābdalaiṅgikavikalpakāle deśa (2) kālaniyamādayo'pi sarva eva dharmaviśeṣā viṣayabhāvamāsādayantītyabhyupagacchāmaḥ” nirvāhabhraṁśarūpe na hyavyaktamuktavato pi prameyānusaraṇenānistaraṇameva bhavataḥ dharmmidharmatayā citrateha vivakṣitā sā kathamanekāntā| citrābhyāṁ nīlābhyāṁ tayaurnirvikalpakaṁ cet gaurarthakriyāsamarthapratiṣṭhitaṁ nīlapratibhāsayoḥ vikalpakā niyatapratibhāsavikalpena saha kathaṁ savyetaranayanadṛṣṭavadekaviṣayatvaṁ sphuṭāsphuṭāsphuṭamapi sannihitāsannihitatayā nīlasya grahaṇaṁ tatrāsannihitatayā deśakālābhyāṁ vikalpakamavaiti deśādisannihitatayā nirvikalpakam|
dūrāsannādi bhedena vyaktāvyaktaṁ na yujyate|
tasyādālokabhedāccet tatpidhānāpidhānayoḥ||
tulyā dṛṣṭiraduṣṭirvā sūkṣmo'śastasya kaścana|
ālokena ca mandena dṛśyate'to bhidā yadiṁ||
ekatve'rthasya vāhyasya dśyādṛśyabhidā kutaḥ|
anekatve'ṇuśobhinne dṛśyādṛśyabhidā kutaḥ|
māndyapāṭavabhedena bhāso buddhibhidā yadi|
bhinne'nyasminabhinnasya kuto bhedena bhāsanamḥ|
mandaṁ tadapi tejaḥ kimāvuteriha sā na kim|
tanutvaṁ tejaso'pyetadastyanyatrāpyatānavam||
atyāsanne ca suvyaktaṁ tejastat syādatisphuṭām|
tatrāpyadṛṣṭamāśritya bhavedrūpāntaraṁ yadi ?||
anyo'nyāvaraṇātteṣāṁ syāttejo vihatistataḥ
tatrekameka dṛśyeta tasyānāvaraṇe sakṛt||
paśyetsphuṭāsphuṭaṁ rūpameko'dṛṣṭena vāraṇe|
arthānarthau na yena stastaddṛṣṭaṁ karoti kim||
adṛṣṭaṁ dṛṣṭaṁ vā kāraṇaṁ kalpyatāmekatve bāhyasya sphuṭāsphuṭaghaṭanāpāṭavāpalāpāt| pratyayasya pratiniyatākāritaiva prāptakālā| anyathā jaya (10) parājayādivyavasthāvādināṁ viparyasyet| adṛṣṭavaśājjayaḥ parājayatayā pariṇataḥ parājayo pi jayatayeti śakyamabhidhātum|
tasmātsaṁvit yathāhetu jāyamānārthasaṁśrayāt|
pratibhāsabhidāṁ dhatte śeṣāḥ kumatidurnayāḥ||
yathā ‘nanu dharmiṇyeva sphuṭāsphuṭapratibhāsabhedaḥ na kathañcit| yathā yathā hi dharmāḥ pratibhānti tathā tathā sphuṭārthapratibhāna vyavahāra” ityādi, dharmmadharmmitayā hi pratibhāsanaṁ deśakālābhyāṁ asaṁnihitatayā kalpanamasphuṭapratibhānamāropitārthatvādityasakṛduktaṁ paramārthatastadviṣayatā neṣyate| sāmvṛtī tu jaga (3)dgītāstyevātaḥ parāmarśāvatāraḥ, tattvadarśinaḥ samvādopi sthūlaparāmarśinā tadrūpaparāvṛttanīlaviṣayaḥ, avāntaraparāmarśena sajātīyaparāvṛttānekanīlagocaraḥ sadvastutvādayo (4) kriyāmātranibandhanā vyapadeśāstasyaiva nīlasya śliṣṭāḥ svabhāvantaratā spṛśaḥ tadvāreṇāpyabādhanaṁ gṛhītasambandhānusandhānadvāreṇa śabdaliṅgaṁ lakṣitā pratītirūtprekṣākā-(5)-ratayā parokṣaviṣayā antasambandhena vā purovartinivṛttervyaparokṣaviṣayā na tayo rapi tatvata eka viṣayatā sāṁvṛtabodhasvīkrāre kva pratītirbādhānupalambhakukṣau (6) kṣiptatvādupādhicakrasya na śakyaṁ śakrasyāpi taddvāreṇa saṁdigdhānaikāntikatvaṁ kīrtayitum|
jñānamindriyabhedena paṭumandāvilādikām|
pratibhāsabhidāmarthe vibhradekatra dṛśyate||
arthasyābhinnarūpatvāt ekarūpaṁ bhavenmanaḥ|
sarva tadarthamarthāccet tasya nāsti tadābhatā||
arthāśrayeṇodbhavatastadrūpamanakurvataḥ|
tasya kecidaṁśena parato'pi bhidābhavet||
tadā hyāśritya pitaraṁ tadrūpo'pi sutaḥ pituḥ|
bhedaṁkenacidaṁśena kutaścidavalambate||
mayūracandrakākāraṁ nīlalohitabhāsvaram|
sampaśyanti pradīpādermaṇḍalaṁ mandacakṣuṣaḥ||
tasya tadvāhyarūpatve kā prasannekṣaṇe'kṣamā|
bhūtaṁ paśyaṁśca taddarśī kathaṁ copahatendriyaḥ||
śodhitaṁ timireṇāsya vyaktañcakṣuratīndriyam|
paśyato'nyākṣadṛśye'rthe tadavyaktaṁ kathaṁ punaḥ||
ālokākṣamanaskārādanyasyaikasya gamyate|
śaktirhetustato nānyo'hetuśca viṣayaḥ katham!||
ityanyasyopādhigrahasya tadvato cānanvayavyatirekādhyāsāt, tatkathaṁ taddvāreṇāpi pratibhāsabhedo bhāvīti dharmādupādhīnāmativi jñānasadbhāvāt|
vastudharmatayaivārthāstādṛgvijñānakāraṇam|
bhede'pi yatra tajjñānaṁ tāṁstathā pratipadyate||
jñānānyapi tathā bhede'bhedapratyavamarśane|
ityatatkrāryaviśleṣasyānvayo naikavastunaḥ||
vastūnāṁ vidyate tasmāt tanniṣṭhā vastuni śrutiḥ|
bāhyaśaktivyavacchedaniṣṭhabhāve'pi tacchrutiḥ||
vikalpapratibimbeṣu tanniṣṭheṣu nibadhyate|
tato'nyāpohaniṣṭhatvāduktānyāpohakṛtśrutiḥ||
‘bāhyaśakti’ ityādi ślokapūrvvabhāgaḥ pramāṇasya bādhakasya sūtra [3] kaḥ, ‘vikalpa pratibimbeṣvityādi prakāśya dṛśyavikalpāvartho ekīkṛtya vyavahārapravṛtterityevamarthaḥ saṁketādikāraṇasya|
vyatirekīva yajjñāne bhātyarthaṁ pratibimbakam|
śabdāttadapi nārthātmā bhrāntiḥ sā vāsanodbhavā||
tasyābhi dhāne śrutibhirartheko'śo'vagamyate|
tasyāgatau ca saṅketakriyāvyarthā tadarthikā||
śabdo'rthāśa kamāheti tatrānyāpoha ucyāta|
ākāraḥ sa ca nārthe'sti taṁ vadannarthabhāka katham|
śabdasyānvayinaḥ kāryamarthenānvayinā sa ca|
ananvayī dhiyo'bhedāt darśanābhyāsanirmitaḥ|
tadrūpāropagatyānyathāvṛttādhigateḥ punaḥ|
śabdārtho'rthaḥ sa eveti vacana na virudhyate||
iti bādhakapratyayavaśāt atadrūpavyāvṛttavirodhe'pi śabdasyārtho'poha kathyate| sa ca vidhi pratītyanantaraṁ vidhiguṇatvena pratibhāti| anbayavyatirekābhyāṁ lokavyavahāra pravṛtteḥ| yathā ca tatparicchinatti ityādi [2]
kkacinniveśanāyārthe vinivartya kutaścana|
buddheḥ prayujyate śabdastadarthasyāvadhāraṇāt|
vyartho'nyathā prayogaḥ syāt tajjñeyādi padeṣvapi||
vyavahāropanīteṣu vyavacchedo'sti kaścana|
nivaśanaṁ ca yo yasmāt bhidyate vinivartyatam|
tadbhede bhidyamānānāṁ samānākārabhāsini|
sa cāyamanyavyāvṛtyā gamyate tasya vastunaḥ||
kaścit bhāga iti prokto rūpaṁ nāsyāpi kiñcana|
tadgatāveva śabdebhyo gamyate'nyanivartanam||
na tatra gamyate kaścidviśiṣṭaḥ kenacitparaḥ|
na cāpi śabdo dvayakṛdanyo'nyābhāva ityasau||
arūporūpavattvena darśanaṁ buddhiviplavaḥ|
iti vyaktamuktamapoho vyāvṛttimātramuttarakālaṁ śabdārthaḥ pratīyate| pratīyata itisādhvevoktaṁ
mitrapādaiḥ
śabdaistāvanmukhyamākhyāyāte'rtha,
statrāpohastadguṇatvena gamyaḥ|
arthaścaiko'dhyāsato bhāsato'nyaḥ,
sthāpyo vācyastattvato naiva kaścit||
etāvatyarthe vivakṣite svavodhavaidhuryaṁ bodhayannāha-
varṇakṛtyakṣarākāra śūnyaṁgotvaṁ hivarṇyate||
iti etāvatyarthe vivakṣite svabodhavaidhuryaṁ bodhayannāha-‘yadapyatyantavilakṣaṇānāmityādi, tadapi sandigdhānaikāntikamm vidhināpi tathābhūtena sālakṣaṇyavyavahārasya nirvāhāt tathāhi ayaṁ vyavahāro na nirnimittaḥ, nāpyaneka nimittaḥ nāpyanekāsaṁsargyekanimittaḥ atiprasaṅgāt| tatau'neka saṁsaryekanimittaḥ pariśiṣyate ityādi, tadapi
varṇākṛtkṣarākāra śūnyaṁ gotvaṁ hivarṇyate|
varṇākṛtyakṣarākāraśūnya (3) sāmānyam, (2) bahulābhisandhau dhautādhautamūlakasamānasatyatāvṛttāntapāmarasyāpi na lakṣyate ko hi viśeṣo'bhāvo'pohaḥ samastavarṇākṛtyakṣarākāraśūnyaṁ vā sāmānyaṁ atadrūpaparāvṛtta nī (4) lākāravikalpena pratītiviśeṣo'dhyavasāyaśabdārthaḥ vācyaḥ, pravṛtteraśeṣāyā aṅgamityuktau, ko'yamadhyavasāyaḥ kimalīkasya vastutayā'vabhāsaḥ kiṁ cāvasthātmakatayā tato bhe(5)dāgraho vā vastuvāsanāsamutthatvaṁ vetyādyanabhimatamukhyo'pya prastutabandhabandhutāpratānaḥ, arthasārūpyamasya pramāṇaṁ tadvaśādarthapratītasiddheḥ dṛśyavikalpyāva-(6) rthāvekīkṛtya vyavahārapravṛtteḥ pramāṇaphalavyavasthātrāpi pratyakṣavadityādivacanāt nīlākārādviśiṣṭatadviśeṣagrahaḥ| atadrūpaparāvṛttanīlākārā tanmātragrahaṇamiti vyavasthā (7) yāṁ “nāpiviṣayasārūpyaṁ, (tadabhāvān) kā hi paramārthasadalīkarūpayoḥ samāna rūpatā nāme tyādi guḍagorasayorekatākaraṇaṁ kvopayuktam| bādhakapratyayāddhi tadalīkatvaṁ kiṁ prāgā (8) ropya cintā kriyate śeṣaśca doṣo'bhimānasyaiva cintyatvādityādirajatapratītiparāmarśādgataḥ| yadi rajataṁ kiṁ vācyam| tasmādbhāvābhāvasādhāraṇapratibhāsa(9)..........sādhakena vidheḥ pratyayāntareṇāstīti vā sthāpyo nāstīti bādhakena āśaṅkitasyāropitasya vā pratibaṁdho deśādipratiṣedhe prītiprasiddhameva|
deśakālanisiddhaścet yathāsti sa niṣidhyate|
na tathā na yathā so'sti tathāpi na ni[10]ṣidhyate||
yat tu jñānasārupyāt ka.....pravṛttiriti prastutya sphurita eva pravartayanīti tatsiddhameva sādhyate| yato jñānasārūpyamanumānasiddhamiṣya (1) te| sa cāvasthātuṁaparokṣarūpājñānāntargatāpyanumānena siddhā| ahaṁkārāspadagrāhakākāraparāmarśāntargatatvāt bāhyabhūtā sphuritaśabdavācyā|
sārūpyāt bhrāntito vṛttirarthe cetsyānna sarvadā|
deśabhrāntiśca na jñāne tulyamutpattito dhiyaḥ||
tathā vidhāyāḥ, anyatra tatrānupagamād dhiyaḥ|
bāhya'rthapratibhāsāyā upāye vā'pramāṇatā||
....vasthā svabhāvabāhyamākārā paravyapadeśatā parokṣatārūpa prakāśātmakānahaṁkārasya ca nīlabhāvādeva ca tathokta tadrūparāvṛttiviṣayābuddhi svahetorālocyate prava........................śuktau rajataśuktivad tenedamapi nirdalitam|
ā. ta. vi. 162-163-“tarhi sphurite svākāra eva pravartayatu tatra pravṛtta eva cārthī tatsadṛśamarthamāsādayati| (maṇi) prabhāyā pravṛtto maṇibaditi cet ‘na, abhibhatārthakriyāsāmarthyavirahiṇyapravṛtteḥ| (4) na bāhye vikalpākāropasambhavastasya tenāsaṁsparśāt| cākāre bāhyatvāropaḥ svarūpe saṁsphurati, asvarūpāropānavakāśāt| prabhāyāṁ tu maṇi buddhayaivamaṇyarthī pravartate na tu taddhuddhayeti dṛṣṭānto'pyābhāsaḥ” ityāditarkatattvamabedayamānena bhaṇitam|
maṇipradīpaprabhayoḥ maṇibuddhayāmidhāvatoḥ|
mithyājñānāviśeṣe'pi viśeṣo'rthakriyāṁ prati||
yathā tathā'yathārthatve'pyanumānatadābhayoḥ|
arthakriyānurodhena pramāṇatvaṁ suvyavasthitam||
grāhakākāravikṣiptā nīlamevetaditi sphurat|
vikalpabāhyamevaitat..........................
nīlānyanīlanīlagocaraḥ.......... jñānamābhāti nīlākāra utyatteścet| anumānāt tayo'nye.....vikalpyārtho hi dharmiṇi| “samvedanaṁ ca yat rūpaṁ nahi tat tasya vedanam” vasthita na bhavatyetat| sthitamavayavina.........(8) anvayavyatirekābhyāṁ sarvabhedamidaṁ gataḥ|
tasmādvāhyasiddhiśca sākāraṁ ca jñānamiti bālaloluptva miti parihāsa paritārpi paratāpitahṛdayavyaktāvyaktādyutpattijñāne nīlamajñānaṁ na kriyopalakṣitasvarūpavyava-(9)-hāratvamupāyamiti tat upādhi nīlamanahaṁkārakalitamābhāsane meyabāhyatā bhāsate jñānarūpākhyaṁ anumāne neti| prathamaprāmāṇikavacanameveti lakṣaṇairūpalakṣyate...............ṣṭā sati (10)vi heturati dviyo-
kokāpadmavane prītā naitadaiśvaryakāraṇam|
adyāpi bahirevāyaṁ tatkariṇyā manodadheḥ||
bālapāvakavat grāhyā bāladruma.............
yatpunaruktam-
“atha ko'yamagaurnāma| kimekasya gosvalakṣaṇa syānātmā āhosvittadgatadharmavirahī| ādye vāhuleya eva maunaṁ śāvaleya syāt| dvitīye tu tadgata dharmavirahi vyāvṛttastadvānena syāt tatra ca no vivādaḥ ityādi kṛtopi sarvadā tadapohena............darśitaṁ syāt|
eka pratyavamarśasya hetutvāddhīrabhedinī|
ekadhīhetubhāvena vyaktīnāmapyabhinnatā|
ekapratyamaśārthaṁ jñānādyekārthasādhane,
bhedepi niyatā kecitsvabhāvenendriyādivat||
tasmāttvayi kurvatsarveṇeha maṇḍalamakhaṇḍasaṁtata sadā yena paśyati na bhūmiṁ asantaśca.....parimāṇavarṇākṛtyakṣarā (4) eva pravṛtte..... maṇḍalakṛtamekaparāmarśamapyapaśyan varṇākṛtyā ataddharmmavyatiriktamavabudhyata iti tathā syāt viśeṣamapi na yat na hi rupyate ekenaiva vyavahāro ityeva vyaktitve rūpamiti yadi (5)tadā sāmānyamapi nīlādyākāravācī syāt| syādekavyavahṛteḥ yato'nyasmādekatvenānye yadyekatvena vyavahartṛ syāttarhi buddhivaikalyasajātīyavyāvṛttivirodhaḥ| kiṁ cātha vyaktivena kiṁ bhāṣakatvena (16) vyavahārayati yat yat etat anayā pratītaṁ tadeva tayaikatvenavyavahāryamiti sabalā pravuttiḥ| bahuṣu sāmānyeṣu vācitvamihā............miti satyaspaṣṭa............anvayavyatirekābhyāṁ(7) pratyayavibhāgam|
buddheraskhalitāvṛttirmukhyāropitayoḥ sadā|
siṁhe māṇavake tadvad ghoṣaṇāpyasti laukikī||
yatra rūḍhayā'sadartho'pi janaiḥ śabdo niveśitaḥ|
sa mukhyastatra tatsāmyād gauṇo'nyatra skhaladgati||
yathābhāve'pyabhāvākhyāṁ yathākalpanameva vā|
kuryādaśakte vā pradhānādi śrurtiṁ janaḥ||
yadapyanvayi vijñānaṁ śabdavyaktyavabhāsitat|
varṇākṛtyakṣarākāraśūnyaṁ gotvaṁ hi varṇyate||
jātiśced geha eko'pi māletyucyeta vṛkṣavat|
mālāvahutve tacchabdaḥ kathaṁ jāterajātitaḥ||
mālādau ca mahattvādiriṣṭo yaścaupacārikaḥ
mukhyāviśiṣṭavijñānagrāhyatvānnaupacārikaḥ||
ananyahetutā tulyā sā mukhyābhimateṣvayi|
padārthaśabdaḥkaṁ hetumanyaṁ ṣaṭkaṁ samīkṣate||
yo yathā ruḍhitaḥ siddhastatsāmyāt yastathocyate|
mukhyo gauṇaśca bhāveṣvapyabhāvasyopacārataḥ||
saṁketānvayinī rūḍhirvakturicchanvayī ca saḥ
kriyate vyavahārārtha chandaḥ śabdāṁśanāmavat||
vikalpasaṁskāra mātrāśrayasamudbhavaḥ||
bāhya hetvāśrayāt sākṣātsaṁbhavāddheturodhakaḥ|
sambandha bodhiśabdo vā tadvodho vāpi bodhayet|
tadabhāvai'pi tirohe saṁjñāvadanapekṣayeṁt|
tanmātraparatantra setyuccāryatumīhe bhayā|
ya mātratā saṁvittatrāvasthiti darśanāt|
samayoyamanādyupajñabdaśakti nirākṛtam||
avyava
śabdaḥ prasthāpakatve syānnārthasyāpi tu saṁvidaḥ||
sā tu tasyetya sambandho pracyavedakatādhikaḥ|
nābhidhānaṁ parodharmaḥ pratītikaraṇājjanaiḥ||
karaṇatve'pi kāryālpā kriyā na dvaya niṣṭhatā|
pratīteranutadvitve taddhetustatpratiṣṭhitaḥ||
mā carannabhi kuto'bhedā tadviparyasaṁvidā|
sarvāsāmarthasaṁvitve saṁvidāte viparyavaḥ||
sarvameva pramāṇaṁ syātvarūpādiṣṭa saṁśrayāt|
parokṣatā pramāṇaṁ syāddhetubhede viśeṣatat||
utaḥ [4]pramāṇaṁ tattvaistu svayamuccāraṇe tathā|
garthapratīti nivṛtti svātaṁtryavati vācake||
nākākṣādikṛtaikāryaviṣayatve'svatantratā|
ekamevārthaṁ vijñānaṁ jñānaṁ mindrivasaṁśrayam||
nāto[5]'nyamtannimittastadvastu pratvāyakaṁ kṛtaḥ|
vastusambandhasāmārthyākṣiptavastvāśrayāgatiḥ||
tatra nānyatra taccaitatprāpitaṁ saṁkaraṁ paraiḥ|
tadabhāve pi yā jātā tadvākyapraṣṭapekṣayā||
[6]mā meti śūnyakāryeti kasya hetoḥ prakalpayet|
[bauddhanyāyācāryaśrīratnakīrtipādaviracitam|
udayanirakaraṇam]
Links:
[1] http://dsbc.uwest.edu/node/6010