The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
41 sarvajagadrakṣāpraṇidhānavīryaprabhā|
atha khalu sudhanaḥ śreṣṭhidārako yena sarvajagadrakṣāpraṇidhānavīryaprabhā rātridevatā tenopasaṁkrāntaḥ| so'drākṣītsarvajagadrakṣāpraṇidhānavīryaprabhāṁ rātridevatāṁ tasminnevaṁ parṣanmaṇḍale sarvajagadbhavanapratibhāsamaṇirājagarbhāsananiṣaṇṇāṁ dharmadhātunayapratibhāsamaṇijālasaṁchāditaśarīrāṁ sarvacandrasūryajyotirgrahatārānakṣatrapratibhāsasaṁdarśanakāyāṁ yathāśayasattvacakṣurvijñaptisaṁdarśanakāyāṁ sarvasattvakāyasaṁsthānasadṛśasvaśarīravijñapanakāyām anantamadhyavarṇasamudrodāravijñaptisaṁdarśanakāyāṁ sarveryāpathavihāranayasaṁdarśanakāyāṁ samantamukhābhimukhavijñapanakāyāṁ sarvadigabhimukhasattvaparipācanābhimukhakāyāṁ samantadharmameghanigarjitavividhavikurvitasarvadikspharaṇasarvajagadabhimukhakāyāṁ sarvakālajagadarthābhimukhagaganapralambakāyāṁ sarvatathāgatakramatalapraṇipatitakāyāṁ sarvasattvakuśalamūlopacayasukhapūrvaṁgamakāyāṁ sarvatathāgatābhimukhadharmameghasaṁpratīcchanasaṁdhāraṇapraṇidhisiddhiparipūrṇacetoparāṅmukhasmṛtisaṁdhāraṇakāyām anantamadhyāvabhāsasarvadikspharaṇaśarīrāṁ sarvajagattamovikiraṇadharmapradīpālokasamantapramuktāvabhāsasaṁdarśanakāyāṁ māyāgatadharmanirmalajñānaśarīranidarśanakāyāṁ vigatatamorajodharmaśarīranidarśanakāyāṁ māyāgatadharmatānirjātakāyāṁ dharmatāprativibuddhāndhakāracittāṁ samamukhajñānālokāvabhāsapratilabdhān atyantanirjvaraniḥsaṁtāpamanaḥśarīrāṁ dharmakāyābhedyasāravatīdhātuniryātām apratiṣṭhitatathāgatādhiṣṭhānaprakṛtyasaṁkliṣṭasvabhāvanirmaladharmatāśarīraviśuddhakāyām| sa tāṁ dṛṣṭvā mūrdhnā praṇamya buddhakṣetraparamāṇurajaḥsamān darśananayānanusmaramāṇo'ntaradharaṇitale praṇipatya suciramatināmayāmāsa||
atha khalu sudhanaḥ śreṣṭhidārakaḥ tasmāddharaṇitalādutthāya prāñjalībhūtaḥ sarvajagadrakṣāpraṇidhānavīryaprabhāyā rātridevatāyāḥ kāyaṁ nirīkṣamāṇo daśa saṁjñāviśuddhīḥ pratilabhate sma, yāsāṁ pratilābhāt sarvakalyāṇamitrasabhāgatāṁ pratyalabhata| katamā daśa? yaduta-kalyāṇamitreṣu svacittasaṁjñāṁ pratyalabhata sarvajñatāsamārambhavīryasarvālambanasaṁvāsāya| svakarmavipākaviśuddhisvabhāvasaṁjñāṁ pratyalabhata kalyāṇamitrārāgaṇavipulakuśalamūlasamudāgamārāgaṇatāyai| bodhisattvacaryālaṁkārasaṁjñāṁ pratyalabhata sarvapraṇidhānālaṁkāracaryāsaṁvasanatāyai| sarvabuddhadharmābhiniṣpādanasaṁjñāṁ pratyalabhata sarvakalyāṇamitrānuśāsanīpathapratipattaye| sparśopapattisaṁjñāṁ pratyalabhata sarvabuddhaviṣayānuttaradharmavihārāvabhāsasaṁdarśanatāyai| ekaniryāṇasaṁjñāṁ pratyalabhata samantabhadrayānaniryāṇapraṇidhānacaryāviśuddhaye| sarvajñapuṇyasāgarākarasaṁjñāṁ pratyalabhata sarvaśukladharmasamārjanavivardhanatāyai| suparipūrṇakuśaladharmaparipūraṇasaṁvardhanaparipālanasaṁjñāṁ pratyalabhata buddhabodhau sarvajñajñānavīryavegasaṁvardhanatāyai| sarvakuśalamūlaparipūrisaṁjñāṁ pratyalabhata sarvasattvasarvābhiprāyaparipūraṇatāyai| sarvārthasaṁsādhakasaṁjñāṁ pratyalabhata kalyāṇamitreṣu sarvabodhisattvakarmavaśavartitāpratiṣṭhāpanāya| imā daśa saṁjñāviśuddhīḥ pratilabhate sma, yāsāṁ pratilābhāt sarvajagadrakṣāpraṇidhānavīryaprabhāyā rātridevatāyā buddhakṣetraparamāṇurajaḥsamā bodhisattvasabhāgatāḥ pratyalabhata| yaduta smṛtisabhāgatāṁ daśadiksarvatathāgatatryadhvānusmṛtinayeṣu, matisabhāgatāṁ sarvadharmasāgaranayāsaṁbhedaviniściteṣu, gatisabhāgatāṁ sarvatathāgatadharmacakramaṇḍalagatyanugatāsaṁbhedavibhāganayakauśalyeṣu, bodhisabhāgatāmākāśasamabuddhyā sarvatryadhvanayasāgarāvabhāsapratilābhāya, indriyaviśuddhisabhāgatāṁ sarvabodhisattvendriyasāgarajñānāvabhāsapratilābhāya, cittaviśuddhisabhāgatāṁ sarvākārasattvasaṁgrahavyūhabodhisattvamārgaguṇapratipatyalaṁkāramārgapratipattaye, gocarasabhāgatāṁ tathāgatajñānagocarāvabhāsapratilābhāya, nayānugamasabhāgatāṁ sarvākārasarvajñatānayasamudrāvatārapathāvabhāsapratilābhāya, arthaprativedhasabhāgatāṁ sarvadharmasvabhāvajñānaprativedhapratilābhāya, dharmavihārasabhāgatāṁ sarvāvaraṇaparvatavikiraṇatāyai, rūpakāyaviśuddhisabhāgatāṁ yathāśayajagadvimātratāsaṁdarśanalakṣaṇānuvyañjanavicitraśarīraviśuddhipratilābhāya, balasabhāgatāṁ bodhisattvabalapariniṣpattisarvajñatārambaṇavivardhanatāyai, sarvadharmanayasamudreṣu vaiśāradyasabhāgatāṁ cittāśayagaganapariśuddhaye, vīryasabhāgatāṁ sarvakalpabodhisattvacaryāsaṁvāsāparikhedapratilābhāya, pratibhānasabhāgatāṁ sarvadharmānāvaraṇajñānālokapratilābhāya, anabhibhūtasabhāgatāṁ sarvajagadabhyudgatātmabhāvapariśuddhaye, adīnālīnavacanasabhāgatāṁ sarvaparṣanmaṇḍalābhirādhanapariśuddhaye, ghoṣasabhāgatāṁ sarvadharmanayasamudrarutagarjanatāyai, svarāṅgaviśuddhisabhāgatāṁ sarvajagadvacanavijñaptivyavahāranayasamudreṣu, guṇaviśuddhisabhāgatāṁ tathāgatānuśāsanīguṇapratipattiviśuddhiṣu, buddhadharmakarmavaṁśāvirodhanasabhāgatāmanavadyakarmavipākaviśuddhaye, dharmayajñabhūmipratiṣṭhāpanasabhāgatāṁ sarvabuddhotpādadharmacakrapravartanatāyai, brahmacaryaviśuddhisabhāgatāṁ sarvatathāgataviṣayajñānasaṁvasanatāyai, mahāmaitrīsabhāgatāṁ nānāmaitrīnayapratikṣaṇasarvasattvasāgaraspharaṇatāyai, mahākaruṇānayasamudrāvatārasabhāgatāṁ sarvasattvadhātuparitrāṇadharmameghābhipravarṣaṇatāyai, kāyakarmasabhāgatāṁ sarvasattvaparipācanopāyopacārasabhāgatāyai, vākkarmaviśuddhisabhāgatāṁ sarvadharmavyavahārābhilāṣeṣu, manaskarmasabhāgatāṁ sarvasattvacitteṣu sarvajñatārambaṇopasaṁharaṇatāyai, vividhasarvavyūhapratimaṇḍanasabhāgatāṁ sarvabuddhakṣetreṣu sarvatathāgatopasaṁkramaṇatāyai, upasaṁkramaṇasabhāgatāṁ sarvabuddhotpādasamudreṣu, dharmacakrādhyeṣaṇasabhāgatāṁ sarvatathāgateṣu, pūjopasthānasabhāgatāṁ sarvatathāgatāśeṣakālasarvapūjopasthānatāyai, sarvasattvaparipākavinayasabhāgatāṁ sarvasattvadhātau, ālokapratilābhasabhāgatāṁ sarvasattvadharmanayeṣu, samādhipratilābhasabhāgatāṁ sarvasamādhinayasamudreṣu, samantaspharaṇasabhāgatāṁ sarvabuddhakṣetrasamudrabodhisattvacaryāvikurvitaspharaṇatāyai, bodhisattvavihārasabhāgatāṁ sarvabodhisattvavikurvitanayasamudreṣu, parivārasabhāgatāṁ sarvabodhisattvacaryāsaṁvāseṣu, praveśasabhāgatāṁ sarvalokadhātususūkṣmapraveśeṣu, cittavibhaktisabhāgatāṁ sarvabuddhakṣetravaipulyeṣu, anugamavaimātratāsabhāgatāṁ sarvabuddhakṣetrasamudrāvatāravimātratānugameṣu, samantanayaprasaraspharaṇasabhāgatāṁ sarvabuddhakṣetravibhaktyanantajñānavijñaptiṣu, abhyudgatasabhāgatāṁ sarvabuddhakṣetreṣu, avaivartyasabhāgatāṁ sarvadikspharaṇasamavasaraṇādhiṣṭhānāvivartyatāyai, andhakāravidhamanasabhāgatāṁ sarvabuddhabodhimaṇḍavibudhyanajñānamaṇḍalāvabhāsapratilābhāya, anuprāptisabhāgatāṁ sarvabuddhaparṣanmaṇḍalasamudreṣu, sarvabuddhakṣetrakāyajālaspharaṇasabhāgatāmanabhilāpyabuddhakṣetratathāgatapūjopasthānaprayogeṣu, jñānapratyakṣasabhāgatāṁ tatra dharmanayasamudrānuprabandheṣu, pratipattisabhāgatāmanulomasarvadharmanayanasaṁmukhaprayogeṣu, eṣaṇasabhāgatāṁ tīvradharmacchandārambhaviśuddhaye, viśuddhisabhāgatāṁ kāyavāṅbhanaskarmabuddhaguṇālaṁkārasamādāneṣu, sumanaḥsabhāgatāmaviṣamakalpacittamaṇḍalasarvadharmajñānamaṇḍalapariśuddhaye, vīryārambhasabhāgatāṁ sarvakuśalamūlasaṁbhārasamārambhanistīraṇaprayogeṣu, caryāvyūhasabhāgatāṁ sarvabodhisattvacaryāpariniṣpattiṣu, asaṅgavihārasabhāgatāṁ sarvadharmanimittaprativedheṣu, upāyakauśalyanayasabhāgatāṁ tatra tatra dharmavihārajñānavikurvaṇatāsu, āyatanaviśuddhisabhāgatāṁ yathāśayasattvāviṣamadarśanasamādāneṣu, bodhisattvasamādhimukhapratilābhasabhāgatāṁ sarvadharmavibhāvanāpratilābheṣu, adhiṣṭhānasabhāgatāṁ sarvatathāgataveśeṣu, bhūmyākramaṇasabhāgatāṁ sarvabuddhabodhisattvabhūmipratilābheṣu, pratiṣṭhānasabhāgatāṁ sarvabodhisattvavyavasthāneṣu, ādeśanasabhāgatāṁ sarvabuddhavyākaraṇeṣu, samādhisabhāgatāṁ ekakṣaṇe sarvasamādhisāgaranayeṣu, samādhivyavasthānasabhāgatāṁ nānālakṣaṇabuddhakāryeṣu, anusmṛtisabhāgatāṁ sarvānusmṛtyārambaṇanayasamudreṣu, bodhisattvacaraṇasabhāgatāṁ bodhisattvakāryāparāntakoṭīgatakalpavyavasāyeṣu, prasādasabhāgatāmaprameyabuddhajñānādhimuktiprītivegasamudravivardhanatāyai, vivardhanasabhāgatāṁ sarvāvaraṇaparvatānāmavivartyajñānasabhāgatāṁ buddhajñānānantasaṁbhārasaṁbhavāya, upapattisabhāgatāṁ sarvasattvaparipākavinayakāleṣu, vihārasabhāgatāṁ sarvajñatānayamukheṣu, viṣayasabhāgatāṁ dharmadhātunayavṛṣabhitāviṣayapraveśeṣu, anālayasabhāgatāṁ sarvālayasamuddhātitacittatāyai, sarvadharmanirdeśasabhāgatāṁ dharmasamatājñānāvatāreṣu, abhiyogasabhāgatāṁ sarvabuddhādhiṣṭhānasvaśarīrasaṁpratīcchanatāyai, abhijñāsabhāgatāṁ sarvalokajñāpanapratipattinayeṣu, anabhisaṁskārarddhipratilābhasabhāgatāṁ sarvadikkṣetrasāgarāvatāreṣu, dhāraṇibhūmisabhāgatāṁ sarvadhāraṇīsamudrāvabhāsapratilābhāya, sarvabuddhadharmacakrasaṁdhyavatārasabhāgatāṁ sarvasūtrāntadharmaparyāyeṣu, gambhīradharmapraveśasabhāgatāṁ gaganatalopamasarvadharmanayāvatāreṣu, avabhāsasabhāgatāṁ sarvalokadhātuprasareṣu, abhirocanasabhāgatāṁ yathāśayajagadvijñaptiṁsaṁdarśaneṣu, prakampanasabhāgatāṁ kṣetrādhiṣṭhānavikurvitasattvadarśaneṣu, amoghacaraṇasabhāgatāṁ darśanaśravaṇānusmṛtisattvavinayeṣu, niryāṇasabhāgatāṁ pratyalabhata sarvapraṇidhānasamudranayapariniṣpattidaśabalajñānānubodhāya| iti hi sudhanaḥ śreṣṭhidārakaḥ prasannacittaḥ sarvajagadrakṣāpraṇidhānavīryaprabhāṁ rātridevatāmavalokayan āsāṁ daśānāṁ saṁjñāviśuddhīnāṁ pratilābhādetatpramukhān buddhakṣetraparamāṇurajaḥsamān sarvajagadrakṣāpraṇidhānavīryaprabhāyā rātridevatāyāḥ sabhāgatanayān pratilabhate sma||
atha khalu sudhanaḥ śreṣṭhidārakaḥ sarvajagadrakṣāpraṇidhānavīryaprabhāyā rātridevatāyā buddhakṣetraparamāṇurajaḥsamadarśanatayā avatīrṇo'nantamadhyakalyāṇamitrasaṁjñāviśuddhipratilabdho buddhakṣetraparamāṇurajaḥsamasabhāgatānayāvatīrṇaḥ ekāṁsaṁ cīvaraṁ prāvṛtya yena sarvajagadrakṣāpraṇidhānavīryaprabhā rātridevatā, tenāñjaliṁ praṇamya tasyāṁ velāyāmimā gāthā abhāṣata—
yathā svacitte vaśitā mamāsti
chandaśca bodhau sudṛḍho'nivartyaḥ|
tvadīyacitte'pi hi me tathaiva
svataiva devyadya dṛḍhopajātā||1||
pāpānyaśeṣāṇi viśodhitāni
śubho vipāko dyutimānavāptaḥ|
sudarśanāyāstava darśanānme
samārjitāścākṣayaśukladharmāḥ||2||
cittaṁ guṇaughaiḥ samalaṁkṛtaṁ me
pṛthagvidhaiḥ sattvahitapravṛttaiḥ|
samalaṁkṛto yaiścaritāsmi caryāṁ
kṣetreṣu sarveṣvaparāntakalpān||3||
nidarśitā te khalu sarvadharmān
niṣpattirārye madanugrahāya|
hitāya me'nugrahasaṁjñayaiva
dharmānuśāstiṁ paramāṁ prayaccha||4||
vivartito durgatipātamārgo
saṁdarśitaḥ svargapatho viśuddhaḥ|
sarvajñamārgaśca nidarśitaste
yānānuyānaḥ sugatairaśeṣaiḥ||5||
tvadantike me'nupamādbhutādya
niryāṇasaṁjñā paramopajātā|
ākāśavaccāmalamapramāṇaṁ
sarvajñatādharmamukhaṁ viśuddham||6||
sarvajñatāśeṣaśubhākaratva-
saṁjñādya me tvayyuditāprameyā|
puṇyārṇavā me gaganapramāṇāḥ
pratikṣaṇaṁ cetasi codbhavanti||7||
unnehi me pāramitābhirārye
puṇyairacintyaiśca vivardhayasva|
saṁvardhitaḥ sarvaguṇaiḥ śubhaiśca
sarvajñapaṭṭaṁ nacireṇa lapsye||8||
kalyāṇamitreṣu hi me sadaiva
sarvajñatāmārgapratipūrisaṁjñā|
atonimittā mama sarvaśuklaṁ
saṁpūjitāśu prabhaviṣyatīti||9||
sarve yato'rthāḥ prabhavanti cāsmāt
siddhaśca kalyāṇaguṇairupetaḥ|
ārādhya caivenamanantavarṇaṁ
sarvajñamārgaṁ jagatāṁ pravakṣye||10||
ācāryabhūtā mi guṇāprameye
sarvajñadharmeṣu mama praṇetrī|
na kalpakoṭīnayutairasaṁkhyaiḥ
śakyaṁ mayā te pratikartumārye||11||
atha khalu sudhanaḥ śreṣṭhidārakaḥ imā gāthā bhāṣitvā sarvajagadrakṣāpraṇidhānavīryaprabhāṁ rātridevatāmetadavocat-saṁdarśitastvayā devate mamāyamacintyo bodhisattvavimokṣaviṣayaḥ| vadasva me devate-ko nāmāyaṁ vimokṣaḥ? kiyacciraṁ saṁprasthitāsi devate anuttarāyāṁ samyaksaṁbodhau? kiyaccireṇa vā tvamanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase?
evamukte sarvajagadrakṣāpraṇidhānavīryaprabhā rātridevatā sudhanaṁ śreṣṭhidārakametadavocat-sarvasattvaparipākasaṁcodanakuśalasaṁbhavo nāma kulaputra ayaṁ vimokṣaḥ| ahaṁ kulaputra anena vimokṣeṇa samanvāgatā sarvadharmasvabhāvavasamatāmanubuddhya sarvadharmaprakṛtimavatīrya anālayaṁ dharmaṁ niśritya sarvalokoccālitā suvibhaktarūpatāṁ dharmāṇāmavatīrya avisabhāgavarṇā avaivartavarṇā avikalpavarṇā anīlavarṇā apītavarṇā alohitavarṇā anavadātavarṇā dharmatāmavatīrya anekavarṇavibhaktirūpātmabhāvā nānātvavarṇā avisabhāgā anānātvā avaimātryā avikalpā anīlā apītā alohitā anavadātavarṇā, anekavarṇā aprameyavarṇā viśuddhavarṇā sarvavyūhapramuñcanavarṇā samantadarśanavarṇā sarvajagatsadṛśavarṇā sarvalokābhimukhātirekavarṇā samantāvabhāsapratibhāsavarṇā apratikūladarśanavarṇā lakṣaṇānuvyañjanasuviśodhitavarṇā anavadyacaraṇaprabhāsavarṇā mahābalavikramasaṁdarśanavarṇā durāsadagambhīravarṇā sarvalokāparyādattavarṇā kṣaṇakṣaṇavicitravarṇā nānāvarṇameghasaṁdarśanavarṇā nānārūpasaṁsthānavarṇā aprameyavikurvitasaṁdarśanavarṇā suruciravacanavarṇā sarvasurūpacittavarṇā sarvasattvaparipākānukūlavarṇā yathāśayavaineyābhimukhopanītakuśalavarṇā apratihatasamantaprabhāsavarṇā acchānāvilaviprasannaprabhāsvaravarṇā abhedyakāyopacayopaśobhitavarṇā acintyadharmanayaprabhāvanavarṇā abhibhūranabhibhūtasarvābhibhavanavarṇā atamastimiravarṇā sarvāndhakāravidhamanavarṇā sarvaśuklasusamārjitavarṇā mahātmagunasamudravarṇā pūrvagurugauravasusamārjitavarṇā adhyāśayagaganapariśuddhivarapravarottamaviśālavarṇā anācchedyākṣayaguṇasamudraprabhāvanavarṇā sarvalokābhiniśritāsaṁbhedavarṇā asaṅgasarvadikspharaṇavarṇā anabhilāpyakṣetrasamudracittakṣaṇaprasarānekavividhavarṇasamudrasaṁdarśanavarṇā sarvasattvamahāprītivegavivardhanavarṇā sarvasattvasāgarasaṁgrahavarṇā sarvaromavivarāśeṣabuddhaguṇasamudrameghanigarjanavarṇā sarvasattvāśayādhimuktisāgaraviśodhitavarṇā sarvadharmārthaviniścayasaṁdarśanavarṇā nānāvarṇaraśmijālavabhāsavarṇā gaganapramāṇavimalaprabhāvarṇā viśuddhamaṇirājavimalarajaḥprabhāniśritavarṇā nirmaladharmatāpratibhāsavarṇā atulavarṇanayasamudravicitrapratibhāsavarṇā samantadigavabhāsavarṇā yathākālajagatsaṁdarśanābhinnavarṇā praśamadamadiksaṁbhavavarṇā sarvakleśapraśamanavarṇā sarvajagatpuṇyakṣetraprabhāvanavarṇā sarvanayapraśamanavarṇā amoghajagatspharaṇavarṇā mahājñānavikramaprabhāvanavarṇā asaṅgakāyasamantaspharaṇavarṇā samantādvarakāyāmoghajagatsaṁdarśanavarṇā mahāmaitrīsamudrasamudāgamavarṇā mahāpuṇyasumerusamudāgamavarṇā sarvajagadaniśritasarvalokagatipratibhāsaprāptavarṇā mahājñānabalaviśodhanavarṇā sarvalokānusmṛtisaṁvasanavarṇā sarvaratnābhavarṇā vairocanagarbhanidarśanavarṇā sarvajagatprasādānurūpavarṇā sarvajñatākārābhimukhavarṇā prahasitanayanajagatprasādavarṇā sarvaratnavyūhāgrāvabhāsavarṇā anāgṛhābhāsasarvajagatparāṅmukhavarṇā aniyatābhiniviṣṭavarṇā adhiṣṭhānavikurvitavṛṣabhitāsaṁdarśanavarṇā sarvavividhavikurvitavṛṣabhitāsaṁdarśanavarṇā tathāgatakuśalamūlāvabhāsanavarṇā anavadyasarvadharmadhātunayasāgaraprasṛtavarṇā sarvabuddhaparṣanmaṇḍalopasaṁkramaṇapratibhāsaprāptavarṇā vividhavarṇasamudraniṣpādanavarṇā sucaritaniṣyandasaṁbhūtavarṇā yathāvaināyikopanāyikavarṇā sarvalokātṛptadarśanavarṇā vicitraprabhāsvarāvabhāsanavarṇā sarvatryadhvavarṇā samudrasaṁdarśanavarṇā sarvavarṇaraśmisamudrapramuñcanavarṇā anabhilāpyavarṇā prabhāmaṇḍalasamudranānārthavimātratāsaṁdarśanavarṇā sarvagandhāvasasarvajagatsamatikrāntavarṇā ekaikaromavivarānabhilāpyabuddhakṣetraparamāṇurajaḥ samasūryamaṇḍalameghasaṁdarśanavarṇā vimalacandramaṇḍalavigrahameghādhiṣṭhānavarṇā anantarucirapuṣpasumerumeghasaṁpramuñcanavarṇā nānābhinirhāramālyadrumameghasarvālaṁkāramālyavarṣapramuñcanavarṇā sarvaratnapadmameghasaṁdarśanavarṇā sarvagandhadhūpapaṭalavigrahameghasarvadharmadhātuspharaṇavarṇā praticittakṣaṇaṁ sarvacūrṇakośameghānadhiṣṭhāya daśasu dikṣu sarvadharmadhātunayasāgarān spharitvā darśanavaineyānāṁ sattvānāṁ śravaṇavaineyānāmanusmṛtivaineyānāṁ dharmacakranirmāṇābhinirhāravaineyānāṁ pratyupasthitaparipākakālavaineyānāṁ rūpakāyasaṁdarśanavaineyānāṁ pratyupāsanavaineyānāmanubodhanavaineyānāṁ vividhavikurvitaprātihāryasaṁdarśanavaineyānāmacintyavikurvitaprātihāryavijñaptisaṁdarśanavaineyānāṁ sattvānāmāśayavaśena kālavaśena akuśalakarmavivartanavaśena kuśalakarmasaṁbhavapratiṣṭhāpanavaśena pūrvamahāpraṇidhānābhinirhāravaśena sarvajñatāvegavaśena bodhisattvavimokṣavipulavikurvitapratilābhadharmavaśena sarvajagatparitrāṇasvabhinirhṛtamahākaruṇābalasaṁbhavavaśena mahāmaitrīsāgaraviśuddhisaṁjananāśayavaśena pravartayāmi tathāgatādhiṣṭhānasupratīcchitatvāt||
evamahaṁ kulaputra asmin sarvasattvaparipākayathāśayakuśalamūlasaṁcodanabodhisattvavimokṣe pratiṣṭhāya avibhaktarūpadharmatāmavatīrya anantamadhyakāyavarṇasaṁsthānatāṁ saṁdarśayitvā ekaikasmāccaryākāyādanantamadhyān varṇasamudrālokavijñaptyā ekaikasmāccaryāvarṇādanantamadhyān raśmimeghānavasṛjya buddhakṣetrapratibhāsān darśayitvā ekaikasmiṁśca buddhakṣetre anantamadhyāmekaikasmādreśmaranantamadhyān tathāgatotpādān saṁdarśayitvā ekaikasya ca tathāgatasya anantamadhyāni vikurvitāni saṁdarśayamānā pūrvakāṇi kuśalamūlāni saṁcodayāmi| anavaropitāni ca kuśalamūlanyavaropayāmi| avaropitāni ca vipulīkaromi| vipulīkṛtāni ca kuśalamūlāni vivardhayāmi| praticittakṣaṇaṁ ca anantamadhyaṁ sattvadhātumanuttarāyāṁ samyaksaṁbodhau avivartyabhūmau pratiṣṭhāpayāmi||
yatpunaḥ kulaputra evaṁ vadasi-kiyaccirasaṁprasthitāsi devate anuttarāyāṁ samyaksaṁbodhau? kiyanti kalpaśatānyupādāya bodhisattvacārikāṁ carasi? ityetadapi te'rthaṁ nirdekṣyāmi buddhānubhāvena| akalpāvikalpaparikalpaviṣayaṁ kulaputra bodhisattvānāṁ jñānamaṇḍalam| na tatra saṁsāradīrghatā vā saṁsārahrasvatā vā prabhāvyate prajñāyate| kalpasaṁkliṣṭatā vā kalpaviśuddhatā vā kalpaparīttatā vā kalpamahadgatatā vā kalpabahutvaṁ vā kalpanānātvaṁ vā kalpanānākaraṇaṁ vā kalpavimātratā vā prabhāvyate prajñāyate vā| tatkasya hetoḥ? prakṛtisvabhāvapariśuddhaṁ kulaputra bodhisattvānāṁ jñānamaṇḍalaṁ sarvasaṁjñājālanirmuktaṁ sarvāvaraṇaparvatasamatikrāntamāśaye udeti| tacca sarvasattvānāṁ yathāśayaparipākakālavaineyānāmavabhāsaṁ karoti| tadyathā kulaputra sūryamaṇḍale rātriṁdivaṁ saṁkhyā na vidyate, na saṁvasati| astaṁgamite sūryamaṇḍale rātriḥ prajñāyate prabhāvyate| udāgate ca sūryamaṇḍale divasaḥ prajñāyate prabhāvyate| evameva kulaputra avikalpe bodhisattvajñānamaṇḍale sarvakalpavikalpaparikalpā na saṁvidyante| sarvasaṁsārasaṁvasanasaṁjñāgatāni sarvādhvānaśca saṁvidyante| atha ca punarbodhisattvāśayoditā vikalpajñānamaṇḍalaprabhena sarvasattvaparipākakālavaśena kalpasaṁvāsasaṁsārasaṁjñāgatagaṇanāsaṁkhyā prabhāvyate| avikalpajñānamaṇḍale pūrvāntāparāntakalpasaṁvāsasaṁjñāgatasaṁkhyā prabhāvyate| tadyathā kulaputra sūryamaṇḍalaṁ gaganatalagataṁ sarvaratnaparvateṣu sarvaratnadrumeṣu sarvaratnarājeṣu sarvaratnākareṣu sarvasāgareṣu sarvotsasaraḥsu sarvasvacchajalabhājaneṣu sarvajagaccitteṣu ca pratibhāsaprāptaṁ vijñāyate| sattvānāṁ cābhimukhaṁ samudāgacchati| sarvaratnaparamāṇurajaḥsu ca sūryamaṇḍalaṁ pratibhāsaprāptaṁ dṛśyate| na ca punastatsūryamaṇḍalaṁ ratnaparvateṣu saṁbhavati, na ratnadrumeṣu yāvanna paramāṇurajaḥsvanupraviśati| na maṇisphareṣvantargataṁ bhavati| na ratnākareṣvanugacchati| na sāgareṣvavatarati| na sarvodakabhājaneṣvanupraviśati| sarvatra cāntargataṁ dṛśyate| evameva kulaputra bodhisattvo mahāsattva uccalito bhavasamudrādudgatastathāgatadharmadhātugagane dharmasvabhāvagaganagocaravihārī śāntagagananilayaḥ sarvabhavagatyupapattiṣu saṁdṛśyate sarvasattvasadṛśaiḥ kāyaiḥ sattvānāṁ paripākavinayamupādāya| na ca saṁsāradoṣairlipyate, na cyutyupapattiduḥkhairupatapyate, na ca kalpavikalpaiḥ saṁvasati, na cāsya kalpe dīrghasaṁjñā bhavati na hrasvasaṁjñā| tatkasya hetoḥ? tathā hi bodhisattvo'tyantamaviparyastasaṁjñācittadṛṣṭiviparyāsamatikrāntaḥ, svapnopamasarvalokayathābhūtajñānadarśī māyopamasarvalokāvatīrṇo niḥsattvavatīdhātujñānapratilabdho yathābhūtadharmadarśī suvipulakaruṇāmaṇḍalamahāpraṇidhānavaśena sarvasattvābhimukhaḥ saṁdṛśyate paripākavinayamupādāya||
tadyathā kulaputra mahānadyādiṣu yānapātraṁ satatasamitaṁ sattvasaṁtāraṇāya prayuktamapratiprasrabdhaṁ bhavati, yāvajjīvaṁ na cāsya apārime tīre'bhiniveśo bhavati na pārime, na codakamadhye saṁtiṣṭhate, evameva kulaputra bodhisattvo mahāpāramitāyānapātrabalena saṁsāranadīsrotasaḥ sarvasattvasaṁtāraṇāya pratipanno bhavati| na cāsya apārime tīre utrtrāso bhavati, na pārime tīre kṣemasaṁjñā| atha ca punaḥ satatasamitaṁ sattvasaṁtāraṇāya pratipanno bhavati| aparimitasarvakalpavyavasitena bodhisattvacaryāsaṁvāsena ca kalpavimātratāmabhiniviśate| na kalpātikramaṇadīrghasaṁjñāyāmabhiniviṣṭo bodhisattvacaryāyāṁ carati||
tadyathā kulaputra dharmadhātuvipulamākāśadhātugaganamaṇḍalaṁ sarvalokadhātuṣu saṁvartamāneṣu vivartamāneṣu vyativṛtteṣu vā avikalpaṁ prakṛtiviśuddhamasaṁkliṣṭamanāvṛtamakhinnamadīrghamanavatīrṇamaparāntakālaṁ sarvakṣetrāṇi dhārayamāṇam, evameva kulaputra bodhisattva āśayajñānagaganatalamaṇḍalaṁ mahāpraṇidhānavātamaṇḍalīparivṛtaṁ sarvadurgatiprapātebhyaḥ sattvān saṁdhārayamāṇaḥ na parikhidyate, sugatipathamupanayamāno na paritrasyati, sarvajñatāpatheṣu pratiṣṭhāpayamāno nāvasīdati, sarvakleśairnākulībhavati, saṁsāradoṣairnopalipyate||
tadyathā kulaputra māyāgatanivṛttasya puruṣasya sarvāṅgapratyaṅgaparipūrṇasya daśa śarīrasthā dharmā na saṁvidyante| katame daśa? yaduta āsaritaṁ vā niḥsaritaṁ vā, śītaṁ voṣṇaṁ vā, kṣudhā vā pipāsā vā, harṣo vā manyuvṛtabhāvo vā, jātijarāvyādhimaraṇaṁ vā pīḍā vā na saṁvidyate| evameva kulaputra bodhisattvasya jñānamāyāgataniryātarūpasyāsaṁbhinnadharmadhātukāyasya sarvabhavagatiṣūpapannasya sarvasattvaparipākāya sarvakalpān saṁvasamānasya daśa dharmā na saṁvidyante| katame daśa? yaduta saṁsārābhilāṣo vā saṁsārabhavagatyupapattinirvedo vā viṣayaratyanunayo vā pratighātacittatā vā upabhoktukāmatā vā sarvakleśaparitāpo vā duḥkhavedanānubhāvo vā viṣayagatyupapattibhayaṁ vā bhavābhilāṣo vā abhiniveśo vā| api tu khalu kulaputra nirdekṣyāmi buddhānubhāvena anāgatānāṁ ca bodhisattvānāṁ vipulabodhisattvapraṇidhānabalavivardhanatāyai||
bhūtapūrvaṁ kulaputra atīte'dhvani lokadhātusamudraparamāṇurajaḥsamānāṁ pareṇa paratareṇa yadāsīt-tena kālena tena samayena ratnaprabhā nāma lokadhātuḥ| tasyāṁ khalu punaḥ kulaputra ratnaprabhāyāṁ lokadhātau suprabho nāma kalpo'bhūt| tasmin khalu punaḥ suprabhe kalpe daśa buddhasahasrāṇyupapadyante sma| teṣāṁ khalu kulaputra daśānāṁ buddhasahasrāṇāṁ prāthamakalpiko dharmacakranirghoṣagaganapradīparājo nāma tathāgato'rhan samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān, yena sarvaprathamamanuttarā samyaksaṁbodhirabhisaṁbuddhā| sa khalu punaḥ kulaputra tathāgato madhye cāturdvīpakasya rativyūhāyā rājadhānyā nātidūre upapannaḥ| tasyāḥ khalu punā rativyūhāyā rājadhānyāḥ pūrveṇa suprabhaṁ nāma vanaṣaṇḍamabhūt| tasmin khalu punaḥ suprabhe vanaṣaṇḍe ratnakusumamegho nāma bodhimaṇḍo'bhūt| tasmin khalu ratnakusumameghe bodhimaṇḍe vairocanamaṇipadmagarbhasiṁhāsanaṁ prādurabhūt, yatra sa bhagavān dharmacakranirghoṣagaganameghapradīrājastathāgato niṣadya anuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ| tena ca samayena manuṣyāṇāṁ daśa varṣasahasrāṇi āyuḥ pramāṇamabhūt| atha prāṇātipātiṣu sarveṣu loke prādurbhūteṣu adattādāyiṣu kāmamithyācāriṣu mṛṣāvādiṣu paiśunikeṣu pāruṣikeṣu saṁbhinnapralāpiṣu abhidhyāluṣu vyāpannacitteṣu mithyādṛṣṭiṣu, evaṁ daśasvakuśaleṣu karmapatheṣu vipulībhūteṣu supratiṣṭhiteṣu sa bhagavān dharmacakranirghoṣagaganameghapradīparājastathāgataḥ paripūrṇaṁ varṣasahasraṁ bodhimaṇḍagato bodhisattvānāṁ dharmaṁ deśayāmāsa lokendrāṇāṁ ca pūrvajinakṛtādhikārāṇāṁ jambudvīpakānāṁ ca manuṣyāṇāṁ kuśalamūlaparipācanāya||
tena ca samayena tasyāṁ rativyūhāyāṁ rājadhānyāṁ jayaprabho nāma rājā abhūt| tena adattādāyināṁ puruṣāṇāṁ caurāṇāṁ kilbiṣakāriṇāṁ prāṇātipātināṁ kāmamithyācāriṇāṁ mṛṣāvādināṁ paiśunikānāṁ pāruṣikāṇāṁ saṁbhinnapralāpināṁ abhidhyālūnāṁ vyāpannacittānāṁ mithyādṛṣṭikānāmadharmarāgaraktānāṁ viṣamalobhābhibhūtānāṁ mithyādharmaparigatānāṁ kṛtapāpānāṁ kṛtaraudrāṇāmakṛtapuṇyānāmakṛtabhayabhīrutrāṇānāmamātṛjñānāmapitṛjñānāmaśrāmaṇyānāma-brāhmaṇyānāmamanāryajñānāmaparādhināmanekāni śatasahasrāṇi cārake prakṣiptānyabhūvan damanārthāya| rājñaḥ khalu punaḥ jayaprabhasya vijitāvī nāma putro'bhūdabhirūpaḥ prāsādiko darśanīyaḥ paramaśubhavarṇapuṣkalatayā samanvāgato'ṣṭaviṁśatibhirmahāpuruṣalakṣaṇairupetaḥ| atha sa sarasvatisaṁgītiprāsādābhirūḍho mahāstrīgaṇaparivāraparivṛtaḥ teṣāṁ cārakāvaruddhānāṁ sattvānāṁ vividhagāḍhabandhanabaddhānāṁ bhairavamutkrośaśabdamaśrauṣīt| śrutvā ca punarudvignaḥ saṁvignacitto mahākaruṇāsaṁjātaḥ tasmātprāsādādavatīrya taccārake praviśya adrākṣīttāṁścārakagahanaprakṣiptān sattvān nānāhaḍinigaḍakaṭakakuṇḍalaśṛṅkhalākhalīnabandhanabaddhān parasparaśarīravinibaddhān mahāndhakāraprakṣiptān dhūmatimirāvṛtān viṣamavātopahataśarīrān dhamanīsaṁtatagātrān kṣutpipāsāparipīḍitān nagnān nirvasanān pāṁśurajaḥsaṁmrakṣitaśarīrāṁśca keśābhicchāditakāyān urunigaḍabandhanabaddhān vividhāḥ kāraṇāḥ kāryamāṇān duḥkhavedanāmanubhavamānānanekavidhān kāraṇān paridevavipralāpān pramuñcamānān| sa tān dṛṣṭvā mahatkāruṇyamutpādya udārakaruṇāśayasaṁjātaḥ parahitādhāno'dbhutacetāścārakagahanagatān sattvān samāśvāsayāmāsa bandhanavipramokṣāya| sa teṣāṁ sattvānāmabhayaṁ datvā yena rājā jayaprabhastenopasaṁkramya evamāhayatkhalu devo jānīyāt-mayā bandhanāgārabandhanagatānāṁ sattvānāṁ kāruṇyādabhayaṁ dattam| te mucyeran| atha jayaprabheṇa rājñā sarvāṇi pañcāmātyaśatāni saṁnipātya paripṛṣṭāniyuṣmākaṁ kathaṁ bhavati? ta āhuḥ-ete rājakośavilopino rājño vadhāya parākrāntāḥ| rājño'ntaḥpure parākramanto gṛhītāḥ| vadhārhā hyete| vadha evaiṣāṁ daṇḍo bandhanagatānāṁ vā maraṇam| yo'pyeṣāmanugrahāya pratipadyate, so'pi rājño'parādhī||
atha khalu sa vijitāvī rājaputro mahākaruṇāparipīḍitastānamātyān provācatathāstu yathā yūyaṁ vadatha| tadathotsṛjatainānaparādhinaḥ puruṣān| ahameṣāmathārya sarvaduḥkhavedanāḥ saṁsoḍhumutsahe| yad yuṣmābhireṣāṁ karaṇīyaṁ tanmama kuruta| ahameṣāṁ bandhanavipramokṣāya vividhakāraṇāparigataḥ kāyajīvitaṁ parityajāmi| tatkasya hetoḥ? yadyahametān sattvānasmādbandhanānna śaknomi mocayitum, tatkathaṁ śakyaṁ traidhātukabandhanāgāragatān sattvāṁstṛṣṇāpāśavinibaddhān avidyāgahanagatān mohāndhakāraprakṣiptān dāridryaduḥkhaprapīḍitān gambhīragahanadurgatipratipannān visaṁsthitavivarṇaśarīrān nirastasarvendriyaprayogān vibhrāntamānasān aniḥsaraṇadarśinaḥ ālokavirahitāṁstāṁstraidhātukābhiniviṣṭān puṇyajñānasaṁbhāravikalān jñānāyatanaparibhraṣṭān nānākleśamalinacittān duḥkhapañjaraprakṣiptān māravaśagatān jātijarāramaṇaśokaparidevaduḥkhadaurmanasyopāyāsaprapīḍitān parimocayitum||
atha khalu vijitāvī rājakumārastān sarvān bandhanagatān sattvāṁstasmādbandhanāgārātparimocayati sma ātmaparityāgena sarvaparivāreṇa sarvadhanaskandhena| sa tān parimocya yatteṣāṁ sattvānāṁ duḥkhopadhānaṁ tadutsṛjya na vinivartayate sma| atha tāni pañcāmātyaśatānyūrdhvabāhūni utkrośamānāni jayaprabhaṁ rājānamupasaṁkramya evamāhuḥ-yatkhalu devo jānīyāt-vijitāvinaḥ kumārasya cchandenāyaṁ rājakośo vilupyate| asmākamapi sarveṣāṁ jīvite saṁśayaḥ| yadi devo vijitāvino rājakumārasya nigrahaṇaṁ ca kariṣyati, devasya nacireṇa jīvitaṁ na bhaviṣyati||
atha khalu jayaprabho rājā kupito vijitāvinaṁ rājakumāraṁ saha tairaparādhibhiḥ puruṣairvadhāyotsṛṣṭavān| tasya mātā janetrī tacchrutvā udvignā strīsahasraparivṛtā pramuktakeśī nirābharaṇagātrī svamukhaṁ vyālupya urastāḍayantī pāṁśvavakīrṇaśiraskā krandamānā ārtasvaraṁ rudantī rājānamupasaṁkramya saparivārā caraṇayornipatya evaṁ vijñāpayāmāsa-pramuñca deva vijitāvinaṁ rājakumāram| dehi deva kumārasya jīvitam| atha rājā vijitāvinaṁ kumāraṁ saṁmukhaṁ sthāpayitvā evamāhaṁ-utsṛja kumāra etānaparādhino manuṣyān| yadi notsrakṣyasi, tadeṣāmarthāya vadhamupagamiṣyasīti| sa vadhamabhyupagatavānasaṁlīnena cittena asaṁkucitena sarvajñatārambaṇaprayuktena parahitapariṇatena mahākaruṇāpūrvaṁgamena| tasya janetryā rājā jayaprabho'rdhamāsaṁ yācito darśanāya-ardhamāsaṁ kumāro dānaṁ dadātu yasya yenārthaḥ| tato yathākāmaṁ karaṇīyaḥ| bhavatu tattatheti rājñānujñatām| atha tasyā rativyūhāyā rājadhānyā uttareṇa pūrvayajñavāṭaprakṛtaṁ sūryaprabhaṁ nāma mahodyānam| tatra kumāro'bhiniṣkramya yasya yenārthaḥ tasya tatprādāt| tena nirargalaṁ yajñaṁ yajatā ardhamāsaṁ vividhā dānavidhayo dattāḥ| annamannārthibhyaḥ pānavastrapuṣpamālyavilepanacūrṇacīvaracchatradhvajapatākāratnābharaṇavividhavibhūṣaṇasarvopakaraṇaviṣayastadarthibhyo nisṛṣṭaḥ||
tataḥ paścime divase sarvajanakāyaḥ saṁnipatitaḥ| rājāmātyastrīgaṇaśreṣṭhigṛhapatinaigamajanapadāḥ sarvapāṣaṇḍāśca saṁnipatitāḥ| sa ca bhagavān dharmacakranirghoṣagaganameghapradīparājastathāgataḥ sattvaparipākavinayakālamāgamayya taṁ yajñavāṭamupasaṁkrānto devendragaṇaparivṛto nāgendragaṇaparivṛto nāgendrasaṁpūjito yakṣendrakāyābhinato gandharvendrābhiṣṭuto'surendrapraṇataśarīraścūḍāmaṇivibhūṣitaprasannacitto garuḍendrapūjāvidhibhirabhiprakīrṇaḥ prītimanobhiḥ kinnarendaiḥ paripūjitaḥ stutisaṁgītisaṁcodito mahoragendrasaṁprekṣitāvalokitavadanaḥ| adrākṣīt sa mahājanakāyo vijitāvī ca rājakumārastaṁ bhagavantaṁ dharmacakranirghoṣagaganameghapradīparājaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ dūrata evāgacchantaṁ prāsādikaṁ darśanīyaṁ śāntendriyaṁ śāntamānasaṁ guptaṁ jitendriyaṁ nāgamiva sudāntaṁ hradamivācchaṁ viprasannamanāvilaṁ mahatā buddhavikurvitaprātihāryeṇa mahatyā buddhavṛṣabhitayā virocayamānaṁ buddhādhipateyenābhibhavantaṁ buddhamāhātmyatayā prabhāsayamānaṁ mahābuddhalakṣaṇānuvyañjanavibhūṣaṇopaśobhitakāyaṁ sarvalokaṁ buddhaprabhāmaṇḍalāvabhāsena spharamāṇaṁ buddharaśmibhiravabhāsayamānaṁ sarvaromavivarebhyo gandharatnārciścakrāṇi pramuñcamānaṁ buddhakṣetraprakampanena sarvalokaṁ saṁkampayamānaṁ sarvavyūhameghapravarṣaṇena buddhavikrameṇa sarvasattvakleśaprajahanena buddheryāpathena sarvasattvaprītivegavivardhanena buddhadarśanaprabhāvenopasaṁkramamāṇam| dṛṣṭvā ca bhagavato'ntike cittamabhiprasādayāmāsuḥ||
atha khalu vijitāvī rājakumāraḥ sa ca mahān janakāyastaṁ bhagavantaṁ dharmacakranirghoṣagaganameghapradīparājaṁ tathāgataṁ dūrādeva pratyudgamya prasannacittaḥ sarvaśarīreṇa praṇipatya pādau śirasābhivandya anekavidhayā pūjayā saṁpūjya evaṁ vācamabhāṣata-ehi bhagavan, ehi sugata| samanvāhṛtāḥ smaḥ tathāgatena, anuparigṛhītāḥ smaḥ sugatena| atha khalu vijitāvī rājakumārastasya bhagavato'grāsanamupadarśayan evamāha-niṣīdatu bhagavān| idamāsanaṁ prajñaptam| tato bhagavata upasaṁkrāmatastadāsanaṁ śucigarbhaśarīrakāyikābhirdevatābhirbuddhānubhāvena gandhamaṇirājapadmagarbhamadhiṣṭhitam| nyaṣīdadbhagavān dharmacakranirghoṣagaganameghapradīparājastathāgatastatrāsane, āsanaparivāreṣu ca bodhisattvāḥ| tasya sahadarśanena tasyāṁ parṣadi sarveṣāṁ sattvānāṁ sarvavyādhayaḥ praśāntāḥ, sarvāvaraṇanivaraṇavigatāścāryadharmāṇāṁ bhājanībhūtāḥ saṁsthitāḥ||
atha khalu bhagavān dharmacakranirghoṣagaganameghapradīparājastathāgatastān sattvān bhājanabhūtān viditvā anupūrveṇa kathāmakārṣīt| yaduta hetumaṇḍalaprabhāsaṁ nāma sūtrāntaṁ saṁprakāśayāmāsa| svarāṅgasahasrasaṁprayuktaṁ ca vadanāntarāt sarvadharmāṅgasaṁprayuktaṁ sarvajaganmantrasāgaraniruktinirnādanirghoṣaṁ niścārayāmāsa| atha tāvadeva tataḥ parṣado'śītīnāṁ prāṇiniyutānāṁ virajo vigatamalaṁ dharmeṣu dharmacakṣurutpannam| bahubhiśca prāṇiniyutairaśaikṣabhūmiranuprāptā| daśa ca prāṇisahasrāṇi mahāyāne vinītāni, yaduta samantabhadrabodhisattvacaryāmahāpraṇidhānaparipūrinaye'vatāritāni| evaṁ tasya bhagavato mahābuddhavikurvitena dharmacakraṁ pravartayamānasya daśasu dikṣu buddhakṣetraśatasahasraparamāṇurajaḥsamāḥ sattvā mahāyāne vinayamagaman| anantamadhyāśca sattvā daśadiśi loke nānābuddhakṣetraprasarasamavasaraṇeṣvapāyabhūmiṁ vinivartayāmāsuḥ| gaṇanāsamatikrāntāśca sattvāḥ svargopapattipathe pratiṣṭhāpitā abhūvan| vijitāvī ca rājakumāra imaṁ sarvasattvaparipākayathāśayasaṁcodanakuśalamūlasaṁbhavaṁ bodhisattvavimokṣaṁ pratyalabhata||
syātkhalu punaste kulaputra-anyaḥ sa tena kālena tena samayena vijitāvī rājakumāro'bhūt, yena tatsvakāyajīvitaṁ parityajya sarvadhanaskandhaparivāraṁ parityajya sarvamānuṣyakaṁ ca jīvalokasukhaṁ parityajya te bandhanagatāḥ sattvāḥ tasmādbandhanāt parimokṣitāḥ? sa ca nirargalo mahāyajño yaṣṭaḥ? sa ca bhagavān dharmacakranirghoṣagaganameghapradīparājastathāgato'rhan samyaksaṁbuddhaḥ ārāgitaḥ? tasya ca tathāgatasya sahadarśanenānuttarāyāṁ samyaksaṁbodhau cittamutpāditam? eṣa ca sarvasattvaparipākayathāśayasaṁcodanakuśalamūlasaṁbhavo bodhisattvavimokṣaḥ pratilabdhaḥ? na khalu punaste kulaputra evaṁ draṣṭavyam| ahaṁ sa tena kālena tena samayena vijitāvī nāma rājakumāro'bhūvam| mayā tadvijitāvīrājakumārabhūtena mahākaruṇāprapīḍitena sarvajagaddhitapratipannena traidhātukāniśritena vipākāpratikāṅkṣiṇā yaśaskīrtināmānabhinandinā ātmānamanutkarṣayatā paramapaṁsayatā sarvavastvanabhiniviṣṭena bhavasaṁjñoccalitena traidhātukānabhinandinā lokaviṣayasukhavimukhena tathāgataviṣayāvimukhena bodhyāśayaviśuddhena adhyāśayavajrapariniṣpannena sarvajaganmahāmaitrīprayogena sarvajaganmahākaruṇāduḥkhavyupaśamasaṁprayuktena tathāgatabalādhyāśayamadhyālambatā bodhisattvamārgaṁ pariśodhayatā mahāyānavyūhaniryāṇapathamalaṁkurvatā sarvajñatāmārgamabhivilokayatā imānyevaṁ duṣkarāṇi kṛtāni| evaṁ cirapratilabdhaḥ kulaputra mayaiṣa sarvasattvaparipākayathāśayasaṁcodanakuśalamūlasaṁbhavo bodhisattvavimokṣaḥ||
tatkiṁ manyase kulaputra-anyāni tāni tena samayena pañcāmātyaśatānyabhūvan, yaiḥ sa rājā jayaprabho vitathaṁ vijñāpya mama vadhāyodyojitaḥ? na khalvevaṁ draṣṭavyam| imāni tāni pañca puruṣaśatāni yāni devadattena bhagavato vadhāyodyojitāni| tāni ca bhagavatā vinīya anuttarāyāṁ samyaksaṁbodhau vyākṛtāni-bhaviṣyatyanāgate'dhvani sumeruparamāṇurajaḥsamaiḥ kalpaiḥ ekasmin suprabhanāmadheye kalpe pañca buddhaśatāni nānābuddhakṣetraguṇavyūhāni nānājanmakulagotrasaṁbhavāni nānāmātāpitṛvyapadeśāni nānājanmavikurvitasaṁdarśanāni nānābhiniṣkramaṇavikurvitāni nānābodhivṛkṣaprabhāsaṁdarśanāni nānābodhimaṇḍopasaṁkramaṇamukhāni nānāmārabhaṅgasaṁdarśanāni nānābhisaṁbodhivikurvitasaṁdarśanāni nānādharmacakrapravartananayanāmaniruktīni nānāsūtrāntanayanirdeśāni nānāvākpatharutodāhārāṇi nānāparṣanmaṇḍalavyūhāni nānāprabhāmaṇḍalaprabhāvyūhapramuñcanāni nānāyuḥpramāṇāni nānāśāsanādhiṣṭhānāni nānāśāsanavijñaptīni nānānāmadheyāni mahākaruṇāśarīrāṇi, yeṣāṁ prāthamakalpiko mahākāruṇiko nāma tathāgato ratnaprabhāyāṁ lokadhātāvanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate| tasyāmeva lokadhātau dvitīyaḥ sarvajagaddhitapraṇidhānacandro nāma tathāgata utpatsyate| tṛtīyo mahākaruṇāsiṁho nāma tathāgata utpatsyate| caturthaḥ sarvalokahitaiṣī nāma tathāgata utpatsyate| yāvatsarvapaścimo vaidyarājo nāma tathāgata utpatsyate||
tatkiṁ manyase kulaputra-anye te tena kālena tena samayena aparādhinaḥ puruṣā rājakilbiṣakāriṇo'bhūvan ye te mayā vadhyaghātavaśagatāḥ svakāyajīvitaṁ parityajya tato bandhanāt parimokṣitāḥ? na khalvevaṁ draṣṭavyam| ime te krakucchandapūrvagamā bhadrakalpikāstathāgatāḥ| tadanyāni ca daśaḥ bodhisattvāsaṁkhyeyaśatasahasrāṇi yairbhagavato'nantabalavighuṣṭanirnāditaśrīsaṁbhavamatestathāgatasya darśanena anuttarāyāṁ samyaksaṁbodhau cittamutpāditam, yānyetarhi daśasu dikṣu bodhicaryāṁ caranti| ime ca sarvasattvaparipākayathāśayasaṁcodanakuśalamūlasaṁbhavaṁ bodhisattvavimokṣaṁ bhāvayanti vipulīkurvanti||
tatkiṁ manyase kulaputra-anyaḥ sa tena kālena tena samayena jayaprabho nāma rājā abhūt? na khalvevaṁ draṣṭavyam| satyakaḥ sa mahāvādī tena kālena tena samayena jayaprabho nāma rājā abhūt| tatkiṁ manyase kulaputra-anyaḥ sa tena kālena tena samayena rājaparivāro'bhūdantaḥpurastryāgāradauvārikapārṣadyā vā anuyātrikā vā? na khalvevaṁ draṣṭavyam| imāni tāni ṣaṣṭirnigranthasahasrāṇi, yāni satyakena mahāvādinā bhagavataḥ sakāśamupanītāni, vādidhvajadhāraṇatayā bhagavato vādāyopasaṁkrāntāni| tāni ca sarvāṇi bhagavatā vyākṛtānyanuttarāyāṁ samyaksaṁbodhau| nānābuddhakṣetravyūhairnānākalpairnānānāmadheyaistathāgatāṁ loke utpatsyante||
sa khalu punaḥ kulaputra vijitāvī rājakumāro mātāpitṛbhyāmanujñātastān bandhanagatān sattvān parimocya sphītāṁ vasumatīṁ dhanakanakaratnasamṛddhāmapahāya putradāraṁ cotsṛjya tasya bhagavato dharmacakranirghoṣagaganameghapradīparājasya tathāgatasyāntike prāvrajat| pravrajitvā pañca varṣasahasrāṇi brahmacaryamacarat| etasminnantare daśa samādhimukhasahasrāṇi saṁniṣpādayāmāsa| daśa ca dhāraṇīmukhasahasrāṇi pratyalabhata| daśa ca abhijñānayasahasrāṇyavakrāntāni| daśa bodhisattvamahānidhānasahasrāṇi pratilabhate sma| daśa cāsya sarvajñatāvegasahasrāṇyājātāni| daśa cānena kṣāntimukhasahasrāṇi pariśodhitāni| daśa cittanidhyaptisahasrāṇyabhinirhṛtāni| daśa ca bodhisattvabalaśarīrāṇi saṁvardhitāni| daśa ca bodhisattvajñānamukhasahasrāṇyavakrāntāni| daśa cāsya prajñāpāramitānayasahasrāṇyājātāni| daśa ca buddhasahasradarśanadiṅbhukhasahasrāṇyāmukhībhūtāni| daśa ca anena bodhisattvapraṇidhānasahasrāṇyabhinirhṛtāni| sa evaṁ dharmasamanvāgataḥ praticittakṣaṇe daśasu dikṣu daśabuddhakṣetrasahasrāṇyākrāmati sma| ekaikasyāṁ ca lokadhātau cittakṣaṇe cittakṣaṇe daśa buddhasahasrāṇi pūrvāntāparāntato'nusmarati sma| teṣāṁ ca tathāgatānāṁ daśa buddhanirmāṇasamudrasahasrāṇi daśadikprasṛtānyavataranti sma| cittakṣaṇe cittakṣaṇe daśa buddhakṣetrasahasraparyāpannān sarvasattvānadrākṣīt| nānāgatyupapannāṁścyavata upapadyamānān hīnān praṇītān sugatān durgatān suvarṇān durvarṇān yathākāmopagatān| teṣāṁ ca sattvānāṁ cyutyupapattīravatarati sma| cittaparivartān cittacaritāni cintānantaryatāmāśayanānātvamindriyasāgarānapi prayogaprasarānapi karmāvasānamapi paripākavinayakālamapi avatarati sma||
sa khalu punaḥ kulaputra vijitāvī rājakumārastataścyutvā tatraiva jambudvīpe rativyūhāyāṁ rājadhānyāṁ tasminneva rājakule upapadya cakravartirājyaiścaryaṁ pratyalabhata| tena cakravartirājabhūtena tasya bhagavato dharmacakranirghoṣagaganameghapradīparājasya tathāgatasya parinirvṛtasyānantaraṁ dharmagaganābhyudgataśrīrājo nāma tathāgata ārāgitaḥ| tasyānantaraṁ tatraiva bodhimaṇḍe śakrabhūtena devendragarbho nāma tathāgata ārāgitaḥ| tasyānantaraṁ tatraiva lokadhātau suyāmadevarājabhūtena dharaṇīśrīparvatatejo nāma tathāgata ārāgitaḥ| tasyānantaraṁ tasminneva lokadhātau saṁtuṣitadevarājabhūtena dharmacakraprabhanirghoṣarājo nāma tathāgata ārāgitaḥ| tasyānantaraṁ tasminneva lokadhātau sunirmitadevarājabhūtena gaganakāntarājo nāma tathāgata ārāgitaḥ| tasyānantaraṁ tasminneva lokadhātau vaśavartidevarājabhūtenānavamardabalaketurnāma tathāgata ārāgitaḥ| tasyānantaraṁ tasminneva lokadhātāvasurendrabhūtena sarvadharmanigarjitarājo nāma tathāgata ārāgitaḥ| tasyānantaraṁ tasminneva lokadhātau brahmendrabhūtena dharmacakranirmāṇasamantapratibhāsanirghoṣo nāma tathāgata ārāgitaḥ| iti hi kulaputra etāṁstathāgatān pramukhān kṛtvā tasyāmeva ratnaprabhāyāṁ lokadhātau tasminneva suprabhe kalpe daśa buddhasahasrāṇyudapadyanta| sarve ca te tathāgatā vijitāvinā rājakumāreṇārāgitāḥ| tasya khalu punaḥ kulaputra suprabhasya mahākalpasyānantaraṁ suraśmirnāma kalpo'bhūt| tasmiṁśca suraśmikalpe daśa buddhasahasrāṇyupapadyanta| ahaṁ ca tasmin kalpe mahāmatirnāma rājā abhūvam| tena me rājabhūtena lakṣaṇaśrīparvato nāma tathāgata ārāgitaḥ| tasyānantaraṁ tasminneva kalpe gṛhapatibhūtena saṁvṛtaskandho nāma tathāgata ārāgitaḥ| tasyānantaraṁ tasminneva kalpe amātyabhūtena vimalavatso nāma tathāgata ārāgitaḥ| tasyānantaraṁ tasminneva kalpe'surendrabhūtena veśadhārī nāma tathāgata ārāgitaḥ| tasyānantaraṁ tasminneva kalpe vṛkṣadevatābhūtena lakṣaṇasumerurnāma tathāgata ārāgitaḥ| tasyānantaraṁ tasminneva kalpe sārthavāhabhūtena vimalabāhurnāma tathāgata ārāgitaḥ| tasyānantaraṁ tasminneva kalpe nagaradevatābhūten siṁhavikrāntagāmī nāma tathāgata ārāgitaḥ| tasyānantaraṁ tasminneva kalpe vaiśravaṇabhūtena devendracūḍo nāma tathāgata ārāgitaḥ| tasyānantaraṁ tasminneva kalpe gandharvarājabhūtena dharmodgatakīrtināma tathāgata ārāgitaḥ| tasyānantaraṁ tasminneva kalpe kumbhāṇḍendrabhūtena avabhāsamakuṭī nāma tathāgata ārāgitaḥ||
iti hi kulaputra mayaitān daśa tathāgatān pramukhān kṛtvā tatra suraśmikalpe ṣaṣṭirbuddhakoṭya ārāgitāḥ| nānopapattikāyikayā sarve ca me tathāgatāḥ pūjitāḥ| ekaikaṁ ca tathāgatamupasaṁkrāmantyā anantamadhyaḥ sattvadhāturanuttarāyāṁ samyaksaṁbodhau paripācitaḥ| ekaikaṁ ca tathāgatamupasaṁkrāmantyā nānāsamādhimukhāni pratilabdhāni| nānādhāraṇīmukhāni nānābhinirhāranayā nānāpratisaṁvinnayābhinirhārā nānāsarvajñatānayānugamā nānādharmālokamukhapratilābhanayā nānājñānanayānugamavicārā nānādiksamudrapraveśāvabhāsā nānākṣetrasamudrāvatārapraveśāvabhāsā nānātathāgatadarśanasamudravijñaptyavabhāsāḥ pratilabdhāḥ, avakrāntā viśuddhāḥ saṁvardhitāḥ prasṛtāḥ pratisṛtāḥ| yathā ca tatra suraśmikalpe tathāgatā ārāgitāḥ, tathā sarvatralokadhātusamudraparamāṇurajaḥsameṣu kalpeṣu ye kecittathāgatā upapadyante, ye'pi tadanyebhyo lokadhātubhya āgatya tathāgatā dharmaṁ deśayamāsuḥ, teṣāṁ mayā sarveṣāṁ tathāgatānāmantikāddharmadeśanā śrutā, śrutvā ca saṁdhāritā| sarve ca mayā te tathāgatā ārāgitā abhirādhitāḥ| teṣāṁ ca me buddhānāṁ bhagavatāṁ śāsanaṁ saṁdhāritam| sarveṣāṁ ca me teṣāṁ tathāgatānāmantikādeṣa sarvasattvaparipākayathāśayasaṁcodanakuśalamūlasaṁbhavo bodhisattvavimokṣaḥ pratilabdho nānāpratilābhanayanānāvimokṣanayamukhaiḥ||
atha khalu sarvajagadrakṣāpraṇidhānavīryaprabhā rātridevatā tasyāṁ velāyāmetaṁ vimokṣanayaṁ paridīpayantī saṁdarśayamānā sudhanaṁ śreṣṭhidārakaṁ gāthābhiradhyabhāṣata—
acintyametaṁ paramaṁ vimokṣaṁ
māṁ pṛcchasi tvaṁ khalu yatprapītaḥ|
vinirdiśatyāḥ sugatānubhavā-
cchṛṇuṣva tanme nikhilaṁ yathāvat||12||
kalpānanantān vipulānacintyān
kṣetrārṇavāṁścāpratimānasaṁkhyān|
sarvānatikramya babhūva ramyā
ratnaprabhā yā khalu lokadhātuḥ||13||
tasyāmabhūtsuprabhanāmadheyaḥ
kalpo'mitānāṁ prabhavo jinānām|
ārāgitāste khalu me munīndrā
vimokṣametaṁ paribhāvayantyā||14||
yasyāṁ rativyūhasanāmikābhū-
dvistīrṇacitrā vararājadhānī|
suviśuddhacittā viṣamaprayogāḥ
sattvā hi yasyāmabhavaṁstadānīm||15||
jayaprabho'syāṁ nṛpatirbabhūva
dharmeṇa yastānanuśāsti sattvān|
putro'sya nāmnā vijitāvirāsīt
prāsādiko lakṣaṇacitritāṅgaḥ||16||
vadhāya sṛṣṭāni nṛpeṇa tena
tadā sahasrāṇyaparādhināṁ hi|
dṛṣṭvā kumāraḥ kṛpayā parīta-
stān vipramokṣāya nṛpaṁ yayāce||17||
śrutvā nṛpo'mātyagaṇaṁ tadānī-
māhūya teṣāṁ nikhilaṁ tadāha|
te procurenaṁ praṇipatya sarve
tvaddhātanāyaiṣa nṛpa prayogaḥ||18||
vigrāhitastairnṛpatistadaivaṁ
vadhāya taṁ putramathotsasarja|
adīnavaktraḥ svavadhānapekṣo
vadhyānatyajanna sa rājasūnuḥ||19||
śrutvā vadhotsṛṣṭamathāsya mātā
sāntaḥpurārtā nṛpatiṁ yayāce|
muñcārdhamāsaṁ nṛpate kumāraṁ
dātuṁ pradānānyakhilāni loke||20||
dattābhyanujñaśca nṛpeṇa tena
prādātsa dānāni yathocitāni|
rātriṁdivaṁ dānamathārdhamāsaṁ
datvā diśābhyaḥ samupāgatānām||21||
pāṣaṇḍināṁ yasya yadīpsitaṁ tat
tasmai dadāti sma vadhāya sajjaḥ|
muktārtanādātha vinirjagāma
sā rājadhānyā janatā samagrā||22||
saddharmaghoṣāmbaradīparājo
bodhidrumasthaḥ sugatastadānīm|
pakvāni jñātvā jagadindriyāṇi
taṁ yajñavāṭaṁ kṛpayā jagāma|| 23||
upetya tasyāṁ pariṣadyathāsau
tathāgatavyūhavikurvitena
dharmapradīpāmbudadharmaghoṣa-
sūtrāntarājaṁ sugato babhāṣe||24||
anantamadhyāṁ janatāṁ vinīya
sa vyākaroti sma tadāgrabodhau|
saṁprasthito'sau vijitāvyudagro
rājātmajaścaiva varāgrabodhau||25||
ārāgya buddhaṁ vipulaṁ ca tasmai
vidhāya pūjāṁ mudito babhāṣe|
dvīpo bhaveyaṁ jagatāṁ vinetā
trāṇaṁ śaraṇyaśca parāyaṇaṁ ca||26||
sa prāvrajattasya muneḥ samīpe
saṁbodhimārgaṁ parimārgamāṇaḥ|
dharmasvabhāvaṁ suparīkṣamāṇo
yatra sthitaḥ kalpaśatāni cīrṇaḥ||27||
duḥkhārṇavatve patitāmanāthāṁ
kṛpāyamāṇo janatāmaśeṣām|
saṁbodhimārgaṁ paribhāvayitvā
labhate tadānīṁ sa vimokṣametam||28||
ye tatra kalpe sugatā babhūvu-
rārāgya tānapyakhilān prasannaḥ|
pūjāṁ ca teṣāmakarodudārāṁ
saṁdhārayāmāsa ca dharmacakram||29||
taduttare kalpamahārṇaveṣu
kṣetrārṇavāṇupratimeṣvaśeṣāḥ|
ye codayātyantajināstadānī-
mārāgayāmāsa sa tān prapūjya||30||
ahaṁ sa āsaṁ vijitāvināmā
dṛṣṭvā narāṁścārakabandhanasthān|
tadvipramokṣāya visṛjya dehaṁ
labdho mamāyaṁ hi tadā vimokṣaḥ||31||
yo bhāvitaḥ kalpamahāsamudrān
kṣetrodadhīnāṁ paramāṇusaṁkhyān|
pratikṣaṇaṁ caiva vivardhito'bhū-
danantamadhyairasamairnayebhiḥ||32||
dṛṣṭāśca me kecana ye munīndrāḥ
prāptaśca yaṁ me nikhileṣvavāptaḥ|
mukhairnayānāmaparāparaṁ ca
saṁdarśito'yaṁ mama tadvimokṣaḥ||33||
teṣāmacintye hi vimokṣatattve
saṁśikṣitāhaṁ bahukalpakoṭīḥ|
pratiṣṭhitā yatra jinairvimuktān
saddharmameghān yugapatpibantī||34||
kṣetrāṇi sarvāṇyapi sarvadikṣu
spharanti kāyena asajjamānāḥ|
pratikṣaṇaṁ kṣetrapatheṣvacintyāṁ-
stryadhvābhidhānān praviśanti vaṁśān||35||
aśeṣatastrayadhvajinārṇavānā-
mekaikaśaścābhimukhā bhavanti|
vidarśayantyeva ca te jineṣu
svakāyameghān pratibimbabhūtāḥ||36||
sarvāsu dikṣvapyupasaṁkramanto
vibhānti te sarvatathāgatānām|
vyūhānaśeṣānabhivarṣamāṇāḥ
pūjāṁ prakurvanti ca te jinānām||37||
pṛcchantyatho buddhasamudrasaṁkhyān
praśnodadhīṁste vipulānanantān|
saṁdhārayantyapyamitān jinānāṁ
te dharmameghānabhivarṣamāṇān||38||
sarvāsvaśeṣāsu ca dikṣu yānti
cakṣuṣpathe te jinamaṇḍaleṣu|
anekarūpāsanasaṁniṣaṇṇā
nānāvikurvāmupadarśayantaḥ||39||
anantavarṇairapi cātmabhāvaiḥ
sahasraśaḥ sarvadiśaḥ spharanti|
anantamadhyāni vidarśayanti
rūpāṇi cāpyekasamucchrayaṁ te||40||
ekaikato romamukhādasaṁkhyān
muñcanti te raśmimahāsamudrān|
kleśāgnidāhaṁ śamayanti caiva
sarvaprajānāṁ vividhairupāyaiḥ||41||
yatra sthitā nirmitakāyameghā-
nekaikaromṇaḥ pravimuñcamānāḥ|
tairadbhutaiḥ sarvadiśaḥ spharitvā
dharmāmbuvarṣairvinayanti sattvān||42||
nayapraveśo'yamacintyarūpaḥ
samāśrayaḥ sarvajinātmajānām|
yatra pratiṣṭhāya caranti caryāṁ
kṣetreṣu sarveṣvaparāntakalpān||43||
yathāśayaṁ dharmamudīrayantaḥ
te dṛṣṭijālādvinivartayanti|
svargāpavargairviniveśya sattvān
sarvajñabhūmiṁ pravidarśayanti||44||
lokopapattiṣvakhilāsvacintyai-
ranantavarṇairapi cātmabhāvaiḥ|
yathāśayaṁ dharmamudāharanti
te sarvasattvapratibhāsarūpāḥ||45||
etāṁstathānyānapi cāprameyān
kṣetrārṇavāṇupratimānacintyān|
acchambhi te varṇamahāsamudrān
vimokṣametaṁ pratilabhya śāntam||46||
etamahaṁ kulaputra sarvasattvaparipākayathāśayasaṁcodanakuśalamūlasaṁbhavaṁ bodhisattvavimokṣaṁ jānāmi| kiṁ mayā śakyaṁ sarvalokagatisamatikrāntānāṁ bodhisattvānāṁ sarvalokopapattipratibhāsaprāptānāṁ sarvajñajñānāvaraṇaparvatavikiraṇaprayuktānāṁ sarvadharmasvabhāvalakṣaṇapratividdhānāṁ sarvakleśāvaraṇāndhakāravidhamanaprayuktānāṁ sarvadharmapravicāraṇābhinirhārakuśalamūlānāṁ nirātmadharmajñānapratyakṣāṇāṁ sarvasattvaparipākavinayāpratiprasrabdhānāmadvayadharmadhātunayasupratibiddhānāṁ sarvavākpathanayasāgarānuprasṛtabuddhīnāṁ caryāṁ jñātuṁ guṇasamudrān vā avatartuṁ jñānavikramo parijñātuṁ cintāvasthānaṁ vā prajñātuṁ samādhivaśitā vādhigantuṁ vimokṣavikurvitaṁ vā samājñātum||
gaccha kulaputra, iyamihaiva jambudvīpe lumbinīvane sutejomaṇḍalaratiśrīrnāma lumbinīvanadevatā prativasati| tāmupasaṁkramya paripṛccha-kathaṁ bodhisattvā jātā bhavanti tathāgatakule? kathamālokakarā bhavanti lokānām? kathamaparāntakoṭīgatān kalpān bodhisattvasaṁcārikāṁ caranto na parikhidyante?
atha khalu sudhanaḥ śreṣṭhidārakaḥ sarvajagadrakṣāpraṇidhānavīryaprabhāyā rātridevatāyāḥ pādau śirasābhivandya sarvajagadrakṣāpraṇidhānavīryaprabhāṁ rātridevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtvya vanditvā namaskṛtya prāñjalīkṛto'valokayamānaḥ sarvajagadrakṣāpraṇidhānavīryaprabhāyā rātridevatāyā antikātprakrāntaḥ||39||
Links:
[1] http://dsbc.uwest.edu/node/4580