Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 20 analaḥ

20 analaḥ

Parallel Devanagari Version: 
२० अनलः [1]

20 analaḥ|

atha khalu sudhanaḥ śreṣṭhidārakastāṁ kalyāṇamitraparaṁparāmanusmaran, tāni kalyāṇamitrānuśāsanīmukhāni manasikurvan, parigṛhīto'smi kalyāṇamitrairiti svacittaṁ saṁtoṣayan, kalyāṇamitrārakṣito'smi na bhūyo vinivartiṣyāmi anuttarāyāḥ samyaksaṁbodherityanuvicintayan pratyalabhata cittaprītim| cittaprasādaṁ cittaprāmodyaṁ cittatuṣṭiṁ cittapraharṣaḥ cittanandīṁ cittavyupaśamaṁ cittavipulatāṁ cittālaṁkāratāṁ cittāsaṅgatāṁ cittānāvaraṇatāṁ cittaviviktatāṁ cittasamavasaraṇatāṁ cittavaśitāṁ cittaiśvaryaṁ cittadharmānugamaṁ cittakṣetraspharaṇatāṁ buddhadarśanālaṁkāracittatāṁ daśabalamanasikārāvipravāsacittatāṁ pratyalabhata| so'nupūrveṇa janapadena janapadaṁ grāmeṇa grāmaṁ deśena deśaṁ parimārgan yena tāladhvajaṁ nagaraṁ tenopasaṁkramya paripṛcchati sma-kutrānalo rājeti| tamanyo janakāya etadavocat-eṣa kulaputra analo rājā arthakaraṇe siṁhāsanopaviṣṭo rājakāryaṁ karoti| janapadān praśāsti| nigrahītavyānnigṛhṇāti, pragrahītavyān pragṛhṇāti, aparādhitān daṇḍaṁ praṇayati| vivadatāṁ vivādaṁ chinatti| dīnānāśvāsayati| dṛptān damayati| prāṇivadhādvinivartayati| adattādānādvicchandayati| pariparigṛhītābhilāṣād vyupaśamayati| mṛṣāvādādvinivārayati| piśunayavacanādvivecayati| paruṣavacanādviramayati| saṁbhinnapralāpād vyāvartayati| abhidhyāyā viśleṣayati| vyāpādāddūrīkaroti mithādṛṣṭerviyojayati||

atha khalu sudhanaḥ śreṣṭhidārako yena analo rājā tenopajagāma| so'drākṣīdanalaṁ rājānaṁ nārāyaṇavajramaṇivicitre asaṁkhyeyanānāvidhaprabhāsvaratnapāde anekaratnasuracitālaṁkārarucirabimbe, kāñcanasūtrajālaśvetasupariniṣṭhite, anekamaṇiratnadīpapradyotite, vaśirājamaṇiratnamayapadmagarbhe anekadivyaratnavastrasuprajñapte, vividhadivyagandhadhūpitopacāre ucchritaratnadhvajachatraśatasahasravirājite ratnapatākāśatasahasrodviddhopaśobhite vicitraratnapuṣpadāmakalāpābhipralambitojjvalite vividhadivyaratnavitānavitate mahāratnasiṁhāsane niṣaṇṇaṁ navaṁ daharaṁ taruṇamabhirūpaṁ prāsādikaṁ darśanīyamabhinīlapradakṣiṇāvartakeśaṁ chatrākāramūrdhānamuṣṇīṣaśirasaṁ pṛthulalāṭamabhinīlaviśālagopakṣmanayanaṁ madhuronnatacārutuṅganāsāvaṁśaṁ hiṅgulukasuvarṇasuśliṣṭauṣṭhaṁ samavahitasuśuklapūrṇacatvāriṁśaddantaṁ siṁhahanuṁ paripūrṇopacitakapolaṁ suruciracāpāyatabhruvaṁ śaśāṅkavarṇorṇayā kṛtatilakamāyatapramuktapralambakarṇaṁ pūrṇacandrasaumyavadanaṁ kamburuciravṛttagrīvaṁ śrīvatsālaṁkṛtahṛdayaṁ siṁhapūrvārdhakāyaṁ citāntarāṁsaṁ susaṁvṛttoruskandhaṁ pralambabāhuṁ jālāvanaddhāṅgulicakrāṅkitahastapādaṁ mṛdutarūṇopacitapāṇipādaṁ saptotsadaṁ vajrasadṛśamadhyaṁ bṛhadṛjugātraṁ suvartitoruṁ kośagatabastiguhyam eṇeyajaṅghaṁ dirghāṅgulimāyatapādapārṣṇi vyāmaprabhaṁ suvarṇacchavimekaikapradakṣiṇordhvāṅgaromaṁ nyagrodharājaparimaṇḍalaṁ lakṣaṇānuvyañjanopacitaśarīraṁ cintārājamaṇiratnamukuṭāvabaddhaśirasaṁ jāmbūnadakanakārdhacandraracitalalāṭālaṁkāramindranīlamaṇivimalanīlakuṇḍalapralambitakarṇamanardhya-maṇiratnahāraprabhāvabhāsitavimalavipulopacitavakṣasaṁ divyottamamaṇikeyūrabalayavidaṣṭavikrīḍitabāhuṁ daśaratnaśalākāśatasuvibhaktena jāmbūnadakanakacchadanena jyotīrasamahāmaṇiratnasuviśuddhagarbheṇa ratnaghaṇṭāmālāniścaritamanojñamadhuraghoṣeṇa samantadiṅmahāmaṇiratnāvabhāsaprāptena vimalavaiḍūryamaṇiratnadaṇḍena mahatā ratnacchatreṇa dhāryatā mahārājādhipatyaprāptamapratihataparacakraśāsanaṁ vigataparacakrabhayaiśvaryam| tasya samantāddaśāmātyasahasrāṇi saṁnipatitāni saṁniṣaṇṇāni rājakāryaprayuktānyapaśyat||

daśa cāsya kāraṇāpurūṣasahasrāṇi saṁnipatitāni purata upasthāpitāni narakapālasadṛśāni yamapuruṣakalpāni vikṛtapadadhārīṇi raudravikṛtabhayasaṁjananāni raktanayanāni saṁdaṣṭauṣṭhatrivalībhṛkuṭīkṛtavadanāni asiparaśuśaktitomarabhuśuṇḍiśūlapraharaṇagṛhītāni viṣamavikṛtaduḥsaṁsthitavadanaśarīrāṇi meghavarṇāni bhīmarūpacaṇḍasvaranirghoṣāṇi durnirīkṣyatejāṁsi mahābhayakarāṇi prāṇiśatasahasrahṛdayasaṁtrāsasaṁjananāni nigṛhītavyasattvanigrahaprayuktāni apaśyat| tatra bahūni prāṇiśatasahasrāṇi corāṇāṁ parasvāpahāriṇā parasattvabhogavipralopināṁ panthamoṣakāṇāṁ grāmanagaranigamaghoṣadāhakānāṁ kulaghātakānāṁ saṁdhicchedakānāṁ kilbiṣakāriṇāṁ garadāyakānāṁ ḍāmarikānāṁ manuṣyaghātakānāṁ paradārasevināṁ mithyāpratipannānāṁ duṣṭacetasāmabhidhyālūnāṁ vividhapāpakrūrakarmakāriṇāṁ gāḍhapañcabandhanabaddhāni analasya rājño'ntikamupanīyamānānyapaśyat| tebhyo'nalaṁ rājānaṁ yathārhadaṇḍaṁ praṇayantamadrākṣīt| sa tatra rājño'nalasyājñayā keṣāṁciddhastapādacchedaṁ keṣāṁcit karṇanāsācchedaṁ keṣāṁciccakṣurutpāṭanaṁ keṣāṁcidaṅgapratyaṅgaśīrṣacchedanaṁ keṣāṁcit sarvaśarīramagninā pradīpyamānāṁ kāṁścicchinnavikṛtataptakṣārodakapariṣicyamānaśarīrān, evamanekavidhāstīvrāḥ kharāḥ kaṭukā amanāpāḥ prāṇahāriṇīḥ kāraṇāḥ kāryamāṇā apaśyat| tasmiṁśca āghātane parvatapramāṇān karacaraṇanayanakarṇanāsāśiroṅgapratyaṅgarāśīnapaśyat| triyojanagambhīraṁ ca anekayojanāyāmavistīrṇaṁ śoṇitasaro'drākṣīt| tatra ca aṅgapratyaṅgaśirovikalāni mṛtakalevaraśatasahasrāṇi vṛkaśṛgālāśvakākagṛdhraśyenakurarabhairavākīrṇāni bhakṣyamāṇāni apaśyat| kānicinnīlāni ca nīlavarṇāni vipūyakāni vyādhmātakāni vipaṭumakāni paramavikṛtabībhatsānyapaśyat| teṣāṁ ca vadhyānāṁ hanyamānānāṁ vividhāḥ kāraṇāḥ kāryamāṇānāṁ ghoramārtasvaraṁ krandatāṁ mahāntaṁ nirnādanirghoṣamaśrauṣīt mahāsaṁvegodvegasaṁjananaṁ tadyathā saṁghāte mahānarake||

tasya tadatidārūṇabhairavakaraṁ paramavaiśasaṁ dṛṣṭvaivametadabhavat-ahaṁ ca sarvasattvahitasukhahetoranuttarāṁ samyaksaṁbodhimabhisaṁprasthito bodhisattvacaryāparimārgaṇatatparaḥ kalyāṇamitrāṇi paripṛcchāmi-kiṁ bodhisattvena kuśalaṁ kartavyam, kimakuśalaṁ parivarjayitavyamiti| ayaṁ ca analo rājā kuśaladharmaparihīṇo mahāsāvadyakarmakārī praduṣṭamanaḥsaṁkalpaḥ parasattvajīvitoparodhāya pratipannaḥ parasattvotpīḍanatatparaḥ paralokanirapekṣo durgatiprapātābhimukhaḥ| tatkṛto'smādbodhisattvacaryāśravo bhaviṣyatīti? tasyaivaṁ cintāmanasikāraprayuktasya sarvasattvadhātuparitrāṇābhimukhasya vipulakarūṇāsaṁbhūtacetasa upari gaganatale devatā ityevamārocayāmāsuḥ na smarasi kulaputra jayoṣmāyatanasyarṣeḥ kalyāṇamitrānuśāsanīmiti? sa ūrdhvamukho gaganatalamavalokya evamāha-smarāmīti| devatāḥ prāhuḥ-mā tvaṁ kulaputra, kalyāṇamitrānuśāsanīṣu vicikitsāmutpādaya| samyak samena kalyāṇamitrāṇi praṇayanti na viṣameṇa| acintyaṁ hi kulaputra bodhisattvānāmupāyakauśalyacaryājñānam| acintyaṁ sarvasattvasaṁgrahajñānam| acintyaṁ sattvānugrahajñānam| acintyaṁ sattvanigrahajñānam| acintyaṁ sattvapragrahajñānam| acintyaṁ sattvasaṁgrahajñānam| acintyaṁ sattvapariśodhanajñānam| acintyaṁ sattvaparipālanajñānam| acintyaṁ sattvāvataraṇajñānam| acintyaṁ sattvaparipācanajñānam| acintyaṁ sattvavinayajñānam| gaccha kulaputra, paripṛccha enaṁ bodhisattvacaryāmiti||

atha sudhanaḥ śreṣṭhidārako devatāvacanamupaśrutya yena analo rājā tenopajagāma| upetya analasya rājñaḥ pādau śirasābhivandya analaṁ rājānamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya, anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryo bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryaḥ kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||

atha khalvanalo rājā rājakāryāṇi kṛtvā utthāya siṁhāsanāt sudhanaṁ śreṣṭhidārakaṁ dakṣiṇena pāṇinā gṛhītvā tāladhvajaṁ rājadhānīṁ prāviśat| so'nupūrveṇa svaṁ gṛhamanupraviśya sudhanaṁ śreṣṭhidārakamantaḥpuraṁ praveśya bhadrāsane niṣadya evamāha-vyavalokayasva kulaputra imaṁ mama gṛhaparibhogamiti| sa vyavalokayannadrākṣīttadgṛhaṁ vipulaṁ vistīrṇaṁ saptaratnaprākāraparikṣiptaṁ vividhamaṇiratnaprāsādopaśobhitamanekaratnakūṭāgāraśatasahasrālaṁkṛtamacintyamaṇiratnaprabhājvālojjvalitatejasaṁ nānāmaṇiratnavividhavibhakticitravirājitalohitamuktāmayasamucchritastambhaṁ suprajñaptamusāragalvamayānekaratnaśatasahasravicitropaśobhitasiṁhāsanaṁ jyotīrasamaṇiratnasiṁhadhvajasamucchritaṁ vairocanaṁ maṇiratnavitānavitataṁ cintāmaṇivicitramahājālasaṁchannamasaṁkhyeyavicitramaṇiratnapratimaṇḍitaniryūhavyūhaṁ śītajalāśmagarbhamayapuṣkiriṇīsamupetaṁ sarvaratnadumayapaṅktiparivṛtam| daśa cāsya strīkoṭīparivāramadrākṣīt abhirūpāṇāṁ prāsādikānāṁ darśanīyānāṁ paramaśubhavarṇapuṣkalatayā samanvāgatānāṁ sarvakalāvidhijñānāṁ pūrvotthāyinīnāṁ paścānnipātinīnāṁ maitracittānāṁ kiṁkaropacāvaravacanapratikāriṇīnām||

atha khalvanalo rājā sudhanaṁ śreṣṭhidārakamevamāha-tatkiṁ manyase kulaputra, api tu pāpakāriṇāmevaṁrūpaḥ karmavipāko'bhinirvartate? evaṁrūpā ātmabhāvasaṁpat, evaṁrūpā parivārasaṁpat, evaṁrūpā mahābhogasaṁpat, evaṁrūpā mahaiśvaryādhipatyasaṁpat? āha-no hīdamārya| so'vocat-ahaṁ kulaputra māyāgatasya bodhisattvavimokṣasya lābhī| ime ca kulaputra madviṣayavāsinaḥ sattvā yadbhūyasā prāṇātipātino'dattādāyinaḥ kāmamithyācāriṇo mṛṣāvādinaḥ paiśunikāḥ pārūṣikāḥ saṁbhinnapralāpino'bhidhyālambā vyāpannācittā mithyādṛṣṭayaḥ pāpakarmāṇo raudrāścaṇḍāḥ sāhasikā vividhākuśalakarmakriyāparigatāḥ| te na śakyante'nyathā pāpacaryāyā nivārayituṁ vinivartayitumanuśāsitum| so'haṁ kulaputra eṣāṁ sattvānāṁ damanāya paripācanāya vinayena hite saṁniyojanārthaṁ mahākaruṇāṁ puraskṛtya nirmitairvadhyaghātakairnirmitān vadhyapuruṣān ghātayāmi| nirmitaiḥ kāraṇāpuruṣairnimitānakuśalakarmapathakāriṇo vividhāḥ kāraṇāḥ kārayāmi| hastapādakarṇanāsāṅgapratyaṅgaśīrṣacchedādhikārikāśca duḥkhāstīvrā vedanāḥ pratyanubhavamānān saṁdarśayāmi| tacca dṛṣṭvā ete madvijitavāsinaḥ sattvā labhante saṁvegam, jāyate bhayam, jāyate saṁtrāsaḥ, bhavati caiṣāṁ chambhitatvam, yaduta pāpakarmavyāpattivinivṛttaye| so'haṁ kulaputra imān sattvānanenopāyenodvignottrastacittātmavivignamanaso viditvā daśabhyo'kuśalebhyaḥ karmapathebhyo vinivartya daśakuśalakarmapathasamanvāgatān kṛtvā atyantaniṣṭhe yogakṣeme sarvaduḥkhopacchede sarvajñatāsukhe pratiṣṭhāpayāmi| nāhaṁ kulaputra kasyacit sattvasya viheṭhaṁ karomi kāyena vācā manasā va| āparāntikāvīcikadukhe saṁbhrāmayeyam| ahaṁ kulaputra tiryagyonigatasya saṁmūḍhasya antaśaḥ kuntapipīlikasya ekacittotpādenāpi duḥkhoparodhaṁ neccheyam, prāgeva kṣetrabhūtasya kuśalakarmapathavirohaṇasamarthasya manuṣyabhūtasya| svapnāntaragatasyāpi me kulaputra akuśaladharmasamudācāro notpadyate, kaḥ punarvādaḥ samanvāgataḥ| etasyāhaṁ kulaputra, māyāgatasya bodhisattvavimokṣasya lābhī| kiṁ mayā śakyaṁ anutpattikadharmakṣāntipratilabdhānāṁ bodhisattvānāṁ māyāgatadharmasarvabhavagatyanubaddhānāṁ nirmitopamabodhisattvacaryāniryātānāṁ pratibhāsopamasarvalokavijñaptānāṁ svapnopamadharmatāpratividdhānām asaṅgamukhadharmadhātunayānusṛtānāmindrajālopamacaryājālānugatānāmanāvaraṇajñānagocaraviṣayāṇāṁ samantasamavasaraṇasamādhipathaniryātānām anantāvartadhāraṇīvaśavartināṁ buddhagocaraviṣayānubaddhānāṁ caryāṁ jñātuṁ guṇān vā vaktum||

gaccha kulaputra, ihaiva dakṣiṇāpathe suprabhaṁ nāma nagaram| tatra mahāprabho nāma rājā prativasati| tamupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||

atha khalu sudhanaḥ śreṣṭhidārakaḥ analasya rājñaḥ pādau śirasābhivandya analaṁ rājānamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya analasya rājño'ntikāt prakrāntaḥ||18||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4504

Links:
[1] http://dsbc.uwest.edu/node/4559