Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > dundubhisvara iti 67

dundubhisvara iti 67

Parallel Devanagari Version: 
दुन्दुभिस्वर इति ६७ [1]

dundubhisvara iti 67|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ kapilavastuni viharati nyagrodhārāme| kapilavastunyanyatamaḥ śākya āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ putro jāto 'bhinūpo darśanīyaḥ prāsādiko maheśākhyaḥ kalaviṅkamanojñabhāṣī dundubhisvaranirghoṣaḥ|| tasya jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādayaṁ dārako dundubhisvarastasmādasya bhavatu || dundubhisvaro dārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam| sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalastyāgaruciḥ pradānarucirmahati tyāge vartate||

yāvadapareṇa samayena dundubhisvaro dārako nyagrodhārāmaṁ gataḥ| athāsau dadarśa buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ sahadarśanāccānena bhagavato 'ttike cittaṁ prasāditaṁ prasādajātaśca bhagavataḥ pādābhivandanaṁ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tasmai bhagavatāśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā yāṁ śrutvā dundubhisvareṇa dārakeṇa viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotāpattiphalaṁ sākṣātkṛtam|| sa dṛṣṭasatyo dānapradānāni dattvā śramaṇabrāhmaṇavanīpakānduḥkhitānsaṁtarpayitvā mātāpitarāvanujñāpya bhagavacchāsane pravrajitaḥ| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikiraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhaparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ||

bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta dundubhisvareṇa karmāṇi kṛtāni yenābhinūpo darśanīyaḥ prāsādiko 'rhattvaṁ prāptamiti|| bhagavānāha| dundubhisvareṇaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni| dundubhisvareṇa karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||

bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani ekanate kalpe vipaśyī nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa bandhumatīṁ rājadhānīmupaniśritya viharati| yāvadvipaśyī samyaksaṁbuddhaḥ sakalaṁ buddhakāryaṁ kṛtvendhanakṣayādivāgnirnirupadhiśeṣe nirvāṇadhātau parinirvṛtastasya rājñā bandhumatā śarīre śarīrapūjāṁ kṛtvā samattayojanaścatūratnamayaḥ stūpaḥ pratiṣṭhāpitaḥ krośamuccatvena| tatrānekāni prāṇiśatasahasrāṇi kārānkṛtvā svargamokṣaparāyaṇāni bhavatti|| yāvadanyatareṇa gṛhapatinā vicitrāṇi vādyabhāṇḍāni puruṣāśca śikṣayitvā tatra stūpe niryātitā ye tatra stūpe ahanyahani vādyaviśeṣaiḥ satkāraṁ kurvatti||

kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena gṛhapatirāsīdayaṁ sa dundubhisvaraḥ| yattena vipaśyinaḥ stūpe vicitrāṇi vādyabhāṇḍāni niryātāni tenedānīṁ dundubhisvaraḥ saṁvṛttaḥ| tenaiva hetunedānīmarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāmekāttakṛṣṇo vipāka ekāttaśuklānāṁ karmaṇāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5673

Links:
[1] http://dsbc.uwest.edu/node/5773