Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > advayasiddhiḥ

advayasiddhiḥ

advayasiddhiḥ

om namaḥ śrī vajrasattvāya |
prakṛti-prabhāsvaraṁ nāthaṁ sarvajñaṁ tribhavodbhavam
praṇamya śirasā vajramīṇsitārtha phalapradam |
deśakāla tithivāra nakṣatraimaṇḍalaivinā
vakṣye'haṁ vajrasattvasya saṁkṣepāt sādhanaṁ param ||1||
niyama vratopavāsai - rakṣaroccāraṇa-bhāvanaiḥ
atattva yogīna siddhayet kalpakoṭiśatairapi ||2||
viṇvajrodaka vījādyai rnāsikābhyantarod bhavaiḥ
pūjayet satataṁ mantrī ātmānaṁ tattva bhāvanaiḥ ||3||
jananī bhaginīścaiva duhitṛ bhāgineyikān
prajñopāya vidhānena pūjayet yogavidsadā ||4||
ekāṅga vikalāṁ hīnāṁ śilpinīṁ śvapacikāṁ tathā
yoṣitāṁ pūjayennityaṁ jñānavajraprabhāvanai ||5||
tatvasyemāni mantra vījapadāni bhavanti - om āḥ huṁ
yena yena hi vadhyante jantavo raudra karmaṇā
sopāyena tu tenaiva mucyante bhava vandhanāt ||6||
samayānaharahaḥ kuryāddivyāna pañcakulod bhavān
pūjayecca pradīpādyaiḥ sakṣīrairviśvasambhavaiḥ ||7||
prātphulla nayano mantrī nityaṁ prahasitānanaḥ
cittamāropya saṁvodhau bhāvayeta jñānasāgaraṁ ||8||
yāvantaḥ sthirācalābhāvāḥ saṁtyatra tribhavālaye
sarvete tattvayogena draṣṭavyā vajradhṛk tathā ||9||
paravādinaśca ye kacilliṁga bhedai rvyavasthitā
tepyatra nāvamantavyā vajrasattva vikurvite ||10||
sarvān samarasīkṛtya bhāvānnairātmyaniḥsṛtān
bhāvayet satataṁ mantrī dehaṁ prakṛta nirmalaṁ ||11||
gandhamālyādibhivastrai dhūpanaivedyake stathā
gītavādyaistathā nṛtyai sopāyaibhajate vibhuḥ ||12||
na kaṣṭa kalpanāṁ kūryyānnopavāsaṁ na ca kriyāṁ
snānaṁ śaucaṁ na caivātra grāma dharma vivarjanaṁ ||13||
na cāpi vandayedyevān kāṣṭha pāṣāṇa mṛṇmayān
pūjā masyevakāyasya kūryānnitya samāhitaṁ ||14||
makṣikāchardi sammiśraiḥ viṇmūtrādyaiśca bhāvitai
pañca pradīpa saṁyuktaiḥ pūjayedvajradhāriṇam ||15||
abalā svayaṁbhūkusumaiḥ sakṣīrai viśvasambhavaiḥ
pūjayedyevatāṁ tena dehasthāṁ tatva bhāvanaiḥ ||16||
parasva haraṇaṁ kuryāt paradārā niṣevanaṁ
vaktavyaṁ ca mṛṣāvākyaṁ sarvabuddhāṁścadhātayet ||17||
śaila mṛṇmaya caityādīn na kuryān pustakeratiṁ
na maṇḍalāni svapne'pi kāyavākcittakarmaṇā ||18||
jugupsānaiva kurvīta sarvavastuṣu mantravit
vajrasattvaḥ svayaṁ tatra sākṣādrupeṇa saṁsthitaḥ ||19||
gamyāgamya vikalpaṁ tu bhakṣyā bhakṣyaṁ tathaivaca
peyā peyaṁ tathā mantrī kuryyānaiva samāhitaḥ ||20||
vairocana samudbhūtān sarvaprāṇyeva saṁbhavān |
prāṇavān guhyatatvajño bhokṣayet siddhihetunā ||21||
sarva varṇa samudbhutā jugupsā naiva yoṣitaḥ
saiva bhagavatī prajñā saṁvṛtyā rūpamāśritā ||22||
nā tithirnaca nakṣatraṁ nopavāsovidhiyate
advaya jñāna yuktasya siddhirbhavati saugatī ||23||
vahunātra kimuktena yadbhavadupalabdhikaṁ
tatsarvaṁ tatvayogena draṣṭavyaṁ tatvavedinā ||24||
hastyaśva khara gāvoṣṭra pradīpaṁ śvānasambhavaṁ
mahāpradīpa sammiśra bhokṣayed yogavid sadā ||25||
na cādhyāsaktiṁ kurvīta ekasminnapi yogavit
samatā cittayogena bhāvanīyo bhavārṇṇavaḥ ||26||
utpatti sthiti nirodhañca asaṁpṛkta pṛthag janaiḥ
tasya bhāvetu saṁsāro nānyatra pralayodbhavaḥ ||27||
dinaṁ tu bhagavānvajrī naktaṁ prajñā vidhīyate
evaṁ tu bhāvayed yogī laghusiddhimavāpnuyāt ||28||
yattadvyaktaṁ rūpaṁ tu sarvasattveṣu saṁsthitaṁ
guruvaktrāt paraṁtatvaṁ prāpyate nātra saṁśayaḥ ||29||
apratiṣṭhita nirvāṇaṁ ninirmittaṁ nirālayaṁ
vyāpakaṁ sarvasatveṣu saṁvodhi paramaṁ padaṁ ||30||
evaṁ matvā tu vai yogī yo bhāvayed vuddhimān sadā
sa sidhyati na sandeho mandaṁ puṇyopi mānavaḥ ||31||
ācāryāt parataraṁ nāsti trailokya sacarācarai
yasya prasādāt prāpyante sidhyo'nekadhāvudhaiḥ ||32||
vajrasatvaḥ sarvaijñeyaḥ sarvavuddhai namaskṛtaḥ
ācāryāḥ paramodevaḥ pūjanīyaḥ prayatnata ||33||
sa eva tathatārūpī lokānugraha hetunā
rūpamāśritya saṁvṛtyā saṁsthito yogapīṭhake ||34||
mṛtyureṣa vikalpoyaṁ na bhāvaḥ sarvavastuṣu
hanyate savikalpena pṛthagjana vijṛmbhitaiḥ ||35||

śrī madoḍiyāna vinirgatā mahāyoga -
pīṭhāgatā akhila yogatantra tatvagarbhā śrī lakṣmīmukha kamalād
vinisṛtā svādhiṣṭhān kramodayā sādhanopāyikā ||

|| samāpteti ||

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/8270