The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Mūlasarvāstivāda-vinayavastu |
bhaiṣajyavastu
(bhaiṣajya vastuni) piṇḍoddānam |
bhaiṣajyaṁ mahāseno rājagṛhaṁ veṇuvanaṣaṇḍaḥ |
icchānaṅgalā ca kampilla ādirājyaṁ kumāravardhanam |
glānakāśca kaineyo vargo bhavati samudyataḥ ||
uddānam |
bhaiṣajyamanujñātaṁ vasā kacchuśca añjanam |
unmattakaḥ pilindaśca revataḥ sauvīrakeṇa ca ||
buddho bhagavān śrāvastyāṁ viharati jetavane anāthapiṇḍadasyārāme | tena khalu samayena bhikṣavaḥ śāradakena rogeṇa bādhyante | te śāradakena rogeṇa bādhyamānā utpāṇḍūtpāṇḍukā bhavanti kṛṣālukā durbalakā mlānā aprāptakāyāḥ |
jānakāḥ pṛcchakā buddhā bhagavantaḥ | yāvatpṛcchati buddho bhagavān āyuṣmantamānandam | kasmādānanda etarhi bhikṣavaḥ utpāṇḍūtpāṇḍukāḥ kṛṣālukā durbalakā mlānā aprāptakāyā iti | āyuṣmānānandaḥ kathayati | etarhi bhadanta bhikṣavaḥ śāradakena rogeṇa bādhyante | etarhi śāradakena rogeṇa bādhyamānā utpāṇḍūtpāḍukā bhavanti kṛṣālukā durbalakā mlānā aprāptakāyāḥ | (bhagavānāha) | tasmādānanda anujānāmi bhikṣubhirbhaiṣajyaṁ sevitavyamiti |
(uktaṁ bhagavatā bhikṣubhirbhaiṣajyaṁ pratisevitavyamiti) | bhikṣavaḥ kāle sevanti kālātikrāntaṁ na sevanti | te bhavanti utpāṇḍūtpāṇḍukāḥ kṛṣālukā durbalakā mlānā aprāptakāyāḥ | jānakāḥ pṛcchakā vuddhā bhagavantaḥ | pṛcchati buddho bhagavān āyuṣmantamānandam | uktaṁ mayā bhikṣubhirbhaiṣajyaṁ sevitavyamiti | atha ca punarbhikṣavaḥ utpāṇḍūtpāṇḍukāḥ kṛpālukā durbalakā mlānā aprāptakāyāḥ | uktaṁ bhadanta bhagavatā bhikṣubhirbhaiṣajyaṁ pratisevitavyamiti | ta ete kālabhojinovayamiti kāle sevante kālātikrāntaṁ na sevante | tenotpāṇḍūtpāṇḍukāḥ kṛṣālukā durbalakā mlānā aprāptakāyāḥ | tasmāttaharyānanda anujānāmi bhikṣubhiścaturvidhāni bhaiṣajyāni pratisevitavyāni | kālikāni yāmikāni sāptāhikāni yāvañjīvikāni | tatra kālikāni maṇḍaḥ odanaṁ kulmāṣo māṁsamapūpāśca | yāmikamaṣṭau pānāni | cocapānaṁ mocapānaṁ kolapānamaśvatthapānamudumbarapānaṁ pāruṣikapānaṁ mṛdvīkāpānaṁ kharjūrapānaṁ ca |
antaroddānam |
cocaṁ mocaṁ ca kolaṁ ca aśvatthodumbareṇa ca |
pāruṣikaṁ ca mṛdvīkā kharjūraṁ cāṣṭamaṁ matam ||
sāptāhikaṁ sarpistathā tailaṁ phāṇitaṁ madhu śarkarā | yāvañjīvikaṁ mūlabhaiṣajyaṁ gaṇḍabhaiṣajyaṁ (patrabhaiṣajyaṁ) puṣpabhaiṣajyaṁ phalabhaiṣajyaṁ pañca jatūni pañca kṣārāḥ pañca lavaṇāni pañca kaṣāyāḥ |
tatra mūlabhaiṣajyaṁ mustaṁ vaco haridrārdrakamativiṣā iti | yadvā punaranyadapi mūlabhaiṣajyārthāya spharati nāmiṣārthāya | gaṇḍabhaiṣajyam | candanaṁ cavikā padmakā devadāru guḍūcī dāruharidrā iti | yadvā punaranyadapi gaṇḍabhaiṣajyārthāya spharati nāmiṣārthāya | patrabhaiṣajyam | paṭolapatraṁ vāśikapatraṁ nimbapatraṁ kośātakīpatraṁ saptaparṇapatramiti | yadvā punaranyadapi patrabhaiṣajyārthāya spharati nāmiṣārthāya | puṣpabhaiṣajyam | pañca puṣpāṇi | vāśikapuṣpaṁ nimbapuṣpaṁ dhātukīpuṣpaṁ śaṭipuṣpaṁ padmakeśaramiti | yadvā punaranyadapi (puṣpa-) bhaiṣajyārthāya spharati nāmiṣārthāya | phalabhaiṣajyam | harītakīmāmalakaṁ vibhītakaṁ maricaṁ pippalī iti | yadvā punaranyadapi phalabhaiṣajyārthāya spharati nāmiṣārthāya | pañca jatūni | hiṅguḥ sarjarasaḥ takastakakarṇī tadāgataśca | tatra hiṅguḥ hiṅguvṛkṣasya niryāsaḥ | sarjarasaḥ sālavṛkṣasya niryāsaḥ | tako lākṣāstakakarṇī sikthaṁ tadāgatastadanyeṣāṁ vṛkṣāṇāṁ niryāsaḥ | pañca kṣārāḥ katame | yavakṣāraḥ yāvaśūkakṣāraḥ sarjikākṣārastilakṣāro vāsakākṣāraśca | pañca lavaṇāni katamāni | saindhavaṁ viḍaṁ sauvarcalaṁ romakaṁ sāmudrakam | pañca kaṣāyāḥ katame | āmrakaṣāyo nimbakaṣāyo jambukaṣāyaḥ (śirīṣakaṣāyaḥ ) kośambakaṣāyaśca |
tatra yacca kālikaṁ yacca yāmikaṁ yacca sāptāhikaṁ yacca yāvajjīvikaṁ taccetkālikaṁ saṁsṛṣṭaṁ bhavati kāle paribhoktavyaṁ kālātikrāntaṁ na parobhoktavyam | yacca yāmikaṁ yacca sāptāhikaṁ yacca yāvajjīvikaṁ tacced yāmikaṁ saṁsṛṣṭaṁ bhavati yāme paribhoktavyaṁ yāmātikrāntaṁ na paribhoktavyam | yacca sāptāhikaṁ yacca yāvajjīvikaṁ taccetsāptāhikaṁ saṁsṛṣṭaṁ bhavati saptāhe paribhoktavyaṁ saptāhātikrāntaṁ na paribhoktavyam | yāvajjīvikaṁ yāvajjīvikamadhiṣṭhāya paribhoktavyam | evaṁ ca punaradhiṣṭheyam | hastau prakṣālya pratigrāhayitvā bhikṣūṇāṁ purataḥ sthitvā idaṁ syādvacanīyam | samanvāharāyuṣman | ahamevaṁ nāmā idaṁ bhaiṣajyaṁ yāvajjīvikamadhiti (ṣṭhāmi | teṣāmarthā-) ya sabrahmacāriṇāṁ ca evaṁ dvirapi trirapi | yathā yāvajjīvikamadhiṣṭhitamevaṁ yāmikaṁ sāptāhikaṁ vādhiṣṭheyam |
śrāvastyāṁ nidānam | athānyatamasya bhikṣorvāyvābādhikaṁ glānyamutpannam | sa vaidyasakāśamupasaṁkrāntaḥ (upasaṁkramya kathayati | vāyvābādhikaṁ) glānyamutpannaṁ bhaiṣajyaṁ byapadiśeti | sa kathayati | ārya vasāṁ sevasva svāsthyaṁ te bhaviṣyatīti | bhikṣurāha | bhadramukha kimahaṁ puruṣādaḥ sa kathayati | bhikṣo | idaṁ te bhaiṣajyaṁ na śakyamanyathā svasthena bhavitumiti | etatprakaraṇaṁ bhikṣavo bhagavata ārocayanti| bhagavanāha | yadi vaidyaḥ kathayati | idaṁ te bhikṣorbhaiṣajyaṁ na śakyamanyathā svasthena bhavitumiti sevitavyā vaseti | bhikṣavo na jānate | tairvaidyaḥ pṛṣṭaḥ | sa kathayati ārya yuṣmākameva śāstā sarvajñastameva gatvā pṛccheti | etat prakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavānāha | pañca vasāḥ prasevitavyāḥ | katamāḥ pañca | matsyavasā śuśukāvasā śuśumāravasā rakṣavasā sūkaravasā ca | itīmāḥ pañca vasāḥ | akāle pakvā akāle parisrutā akāle pratigrāhitā akāle'dhiṣṭhitā na paribhoktavyāḥ | kāle pakvā akāle pariśrutā akāle pratigrāhitā akāle'dhiṣṭhitā na paribhoktavyāḥ | kāle pakvā kāle pariśrutā akāle pratigrāhitā akāle'dhiṣṭhitā na paribhoktavyāḥ | kāle pakvāḥ kāle pariśrutāḥ kāle pratigrāhitāḥ kāle'dhiṣṭhitāstailaparibhogena saptāhaṁ paribhoktavyā iti | tatastena bhikṣuṇā vasā paribhuktā | sghasthaḥ saṁvṛttaḥ | tena svasthībhūto'smītyanyāvaśiṣṭā vasā choritā | yāvadaparasya bhikṣostādṛśameva glānyamutpannam | so'pi vaidyasakāśaṁ gatvā kathayati | bhadramukha mamaivaṁvidhaṁ glānyamutpannaṁ bhaiṣajyaṁ vyapadiśeti | tasyāpi tena vasā samādiṣṭā | sa tasya bhikṣoḥ sakāśaṁ gataḥ | sa kathayati āyuṣmaṁstvayā vasopayuktā māpi vaidyena vasā vyapadiṣṭā | asti kācidavaśiṣṭā vaseti | sa kathayati| āsītsā tu mayā kṣoritā | na śobhanaṁ kṛtam | etatprakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavānāha | na hi bhikṣuṇopayuktaśeṣā vasā chorayitavyā | vasādhārakasyāhaṁ bhikṣorāsamudācārikān dharmān prajñapayiṣyāmi | vasādhārakeṇa bhikṣuṇopayuktaśeṣā vasā yācitānyasya bhikṣordātavyā | no ced glānakalpikaśālāyāṁ sthāpayitavyā | yo'rthī bhaviṣyati sa grahīṣyatīti | vasādhārako bhikṣuryathā prajñaptānāsamudācārikān dharmān na samādāya vartate sātisāro bhavati |
bhagavān śrāvastyāṁ viharati jetavane'nāthapiṇḍadasyārāme | tena khalu samayenānyatamasya bhikṣoḥ kacchūrogaḥ samutpannaḥ | sa vaidyasakāśamupasaṁkrāntaḥ | bhadramukha me kacchūrogaḥ samutpanno bhaiṣajyaṁ vyapadiśeti | sa kathayati | ārya kaṣāyaṁ sevasva | svāsthyaṁ te bhaviṣyati | bhadramukha kimahaṁ kāmabhogī | sa kathayati | idaṁ te bhikṣorbhaiṣajyam | na śakyamanyathā svasthena bhavitum | etat prakaraṇaṁ bhikṣavo bhagavata ārocayanti | pūrvavadyāvacchāstā te (sarvaḥjña | tameva gatvā pṛccheti | etat prakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavānāha | pañca) kaṣāyāḥ | āmrakaṣāyāḥ pūrvavat | tena bhikṣuṇā kaṣāyaṁ kalpīkṛtya gātraṁ ghṛṣṭam | ekadhanībhūtam | bhagavānāha | cūrṇaḥ kartavyaḥ | bhikṣavaḥ ārdrameva cūrṇayanti | piṇḍī (bhūtaḥ | bhagavānāha | śoṣayitavyaḥ | te ātape śoṣayanti | nirvīryaṁ bhavati | bhagavānāha ) nātape śoṣayitavyaḥ | te chāyāyāṁ śoṣayanti | tathāpi pūyyati | bhagavānāha | chāyātape śoṣayitavyaḥ iti | bhikṣavaḥ kaṣāyeṇa gātraṁ mrakṣayitvā snānti | kaṣāyakṛtyaṁ na (kurvanti | bhagavānāha | yāvad hastaparāmarśaṁ śodhayitavyam ) | (atha) kaṣāyaṁ dattvā snātavyam | kaṣāyakṛtyaṁ karotīti | bhikṣoḥ kaṣāyeṇa rogo vyupaśāntaḥ | tenāvaśiṣṭaḥ kaṣāyaḥ choritaḥ | yāvadaparasya bhikṣostādṛśa eva rogaḥ prādu (rbhūtaḥ | sa vaidyasakāśaṁ gataḥ | pūrvavat) sa mayā choritaḥ | na śobhanaṁ kṛtam | etatprakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavānāha | kaṣāyadhārakasyāhaṁ bhikṣorāsamudācārikān dharmān prajñapayiṣyāmi | (kaṣāyadhārakeṇa bhikṣuṇā upayuktaśeṣaḥ kaṣāyo yo) bhikṣurarthī tasya dātavyaḥ | glānakalpikaśālāyāṁ vā sthāpayitavyaḥ | kaṣāyadhārako bhikṣuryathā prajñaptānā samudācārikān dharbhān na samādāyavartate sātisāro (bhavati |
śrāvastyāṁ nidānam | tena khalu samayenānyatamaḥ ) sya bhikṣorakṣirogaḥ prādurbhūtaḥ | sa vaidyasakāśamupasaṁkrāntaḥ | bhadramukha akṣirogo me prādurbhūtaḥ | bhaiṣajyaṁ vyapadiśeti | sa kathayati | ārya añjanaṁ pratisevasva | svāsthyaṁ te bha (viṣyati) | bhadramukha kiṁ vayaṁ kāmabhoginaḥ | ārya idaṁ te bhaiṣajyam| na śakyamanyathā svasthe-) na bhavitum | etat prakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavānāha | vaidyopadeśonāñjanaṁ sevitavyam | te na jānanti | tairvaidyaḥ pṛṣṭaḥ | sa katha (yati | ārya śāstā te sarvajñaḥ | tameva gatvā pṛccheti | etatprakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavānāha) | pañcāñjanāni | puṣpāñjanaṁ rasāñjanaṁ cūrṇāñjanaṁ guṭikāñjanaṁ sauvīrakāñjanam | tena sevitam | svasthībhūtaḥ | tenāvaśiṣṭamañjanaṁ yatra tatra vā (sthāpitaṁ vinaṣṭam | yāvadaparasya bhikṣorakṣirogaḥ prādurbhūtaḥ | sa tat) sakāśamupasaṁkrāntaḥ | āyuṣman mamāpyakṣirogaḥ prādurbhūtaḥ | asti tava kiñcidañjanamavaśiṣṭam | sa samanveṣa ( yati | na labhate | sa kathayati | āyuṣman añjanamāsīt idānīṁ tu na labhyate | etatprakaraṇaṁ bhikṣavo bhagavata ārocayanti ) | bhagavānāha | na bhikṣuṇā añjanaṁ yatra vā tatra vā sthāpayitavyam | añjanadhārakasyāhaṁ bhikṣorāsamudācārikān (dharmān prajñapayiṣyāmi | añjanadhārakairbhikṣubhirañjanāni evamevaṁ sthāpayitavyāni | puṣpāñjanaṁ pātre ? rasāñjanaṁ samudgake sthāpayitavyam | cūrṇāñjanaṁ guṭikāñjanaṁ sauvīrakaṁ ca puṭikāṁ vaddhvā nāgadantake sthāpa (yitavyam | añjanadhārakasya bhikṣorāsamudācārikā dharmā mayā prajñaṣtāḥ | etān na samādāya ) sthāpayati sātisāro bhavati |
śrāvastyāṁ nidānam | āyuṣmān saikata unmataḥ kṣipyacittastenāhiṇḍate | sa brāhmaṇagṛha-(patistaṁ dṛṣṭvā āha | eṣa āyuṣmān kasya putraḥ | apare āhuḥ | amukasya gṛhapateḥ | te kathayanti | śākyaputrīyaḥ-śramaṇā anāthā a) pyapravrajitāḥ | yadi na pravrajito'bhaviṣyat jñātibhirasya cikitsā kṛtābhaviṣyat | etat prakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhaga (vānāha | evaṁ sati bhikṣavaḥ saikatasya bhikṣorglānyanirūpaṇāya praṣṭavyam | atha te vaidyasakāśamupasaṁkrāntāḥ | bhadramukha asyaivamevaṁ (ca glānyam | bhaiṣajyaṁ vyapadiśa | ārya āmamāṁsaṁ paribhuñjatu | svastho bhaviṣyati | bhadramukha kimasau puruṣādaḥ | ārya na śakyamanyathā svasthena bhavitum | etat prakara(ṇaṁ bhikṣavo bhagavata ārocayanti | bhagavānāha | yadyevaṁ bhaiṣajyaṁ sevitavyam | na śakyamanyathā svasthena bhavitum | māṁsaṁ dātavyam bhikṣavastathā ) evānuprayacchanti | na khādati | bhagavānāha | akṣiṇī paṭṭakena baddhvā dātavyam | tairdattam | atiśīghraṁ paṭṭako muktaḥ | tena hasto liptau dṛṣṭau | tena vāntam | bhagavānāha | (sadyo na moktavyaḥ | atha cet sadyomoktavyastadā tasya hastau tadagrataḥ suśuddhe pā)nīye sthāpayitvā paścāt paṭṭako moktavya | sa svasthībhūtaḥ | tasya sa eva dohadaḥ saṁvṛttaḥ | etat prakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavānāha | yadā svasthī(bhūtastadā evaṁ śikṣāṁ samādāya) tatsamavasthānamācaritavyam | adhyācarati sātisāro bhavati |
rājagṛhe nidānam | āyuṣmān | pilindavatso yataḥ pravrajito bahvābādhaḥ | sa bhikṣubhirucyate | (sthavira evaṁ te ābādhaḥ | sa kathayati | āyuṣmantaḥ satatamahaṁ bahvābāghaḥ | niryāṇaprakaraṇaṁ nāsti | te kathayanti | sthavira purā kiṁ dhṛtam sa kathayati ) | bhaiṣajyaṁ kacchapuṭam | idānīṁ kiṁ na dhārayasi | bhagavatā nānujñātam | etatprakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavānāha | (evaṁ satyanujñātam) | bhikṣūṇāṁ bhaiṣajyaṁ kacchapuṭaṁ dhārayitavyam | (bhikṣuṇāṁ mūlapuṣpagaṇḍaphalabhaiṣajyāni dhārayitavyāni | te sarva) tra bhaiṣajyāni kacchapuṭe na dāpayanti | bhagavānāha phalabhaiṣajyāni kacchapuṭe sthāpayitavyāni | mūlapuṣpagaṇḍabhaiṣajyāni varaṇḍikāṁ baddhvā nāga dantake sthā(payitavyāni | bhagavānāha kāle kāle śoṣayita)vyāni | te ātape śoṣayanti | nirvīryaṁ bhavati | bhagavānāha | nātape śoṣayitavyam | chāyāyāṁ śoṣayanti | tathāpi pūyyati | bhagavānāha | chāyātape śoṣayitavyam |
śrāvastyāṁ (nidānam | yasmādāyuṣmān revato ) yatra kvacana kāṁkṣī tasya kāṁkṣārevataḥ kāṁkṣārevata iti saṁjñā saṁvṛttā | sa pūrvāhne nivāsya pātracīvaramādāya śrāvastīṁ piṇḍāya praviṣṭaḥ | so'nupūrveṇa guḍaśālāṁ gato yāvatpaśyati kaṇena guḍaṁ badhyamānam | sa kathayati | (bhagavanto mā kaṇena guḍaṁ) bandhata | ārya asti kiṁcidanyaṁ bandhaṁ jānāsi | nāhamanyaṁ bandhaṁ jānāmi | api tu vayamakāle paribhuṁjāmaḥ | ārya kāle vākāle vā paribhuñja | eṣo'sya bandho'nyathā bandhaṁ na gacchati | apareṇa samayena saṁ(ghasya) (guḍakhādanīyaṁ) saṁpannam | sa na kādati | tasya sārdhaṁ vihāryantevāsikāḥ kathayanti | ārya saṁghasya guḍakhādanīyaṁ saṁpannaṁ paribhuñja | sa kathayati | bhadramukhāḥ sāmiṣametat | te'pi na bhuñjate | anyairbhikṣubhirucyante | āyuṣmantaḥ (saṁghasya guḍakhādanī)yaṁ saṁpannaṁ kiṁ na paribhuñjata | te kathayanti | upādhyāyaḥ kathayati sāmiṣametat tairapi na paribhuktam | mahāparivāraḥ sa | (tairna paribhuktamiti ) yad bhūyasā sarvasaṁghena na paribhuktam | etat prakaraṇaṁ bhikṣavo bhagavata āro (cayanti | bhagavānāha) | na labhyante nāmiṣeṇāmiṣakṛtyaṁ kartum | āgārapariśuddhamiti kṛtvā paribhoktavyaṁ nātra kaukṛtyaṁ karaṇīyam |
śrāvastyāṁ nidānam | athāyuṣmān revataḥ pūrvāhṇe nivāsya pātracīvaramādāya śrāva-(styāṁ piṇḍāya praviṣṭaḥ | so'nupūrveṇa vīthīṁ) gataḥ | tena gāṁdhiko dṛṣṭaḥ saktuṁ spṛṣṭvā guḍaṁ spṛśati | sa kathayati | bhadramukha mā saktuṁ spṛṣṭvā guḍaṁ spṛśa | asmābhirakāle paribhoktavyam | sa kathayati | ārya ko mama muhurmuhurhastaśaucaṁ dadāti | apareṇa samaye (na saṁghasya guḍakhādanīyaṁ) saṁpannam | sa na paribhuñjati | sārdhaṁ vihāryantevāsinaḥ kathayanti | ārya saṁghasya guḍakhādanīyaṁ sampannaṁ kiṁ na khādasi | sa kathayati | bhadramukhāḥ sāmiṣabhetat | tairapi na paribhuktam | te bhikṣubhirucyante | āyuṣmantaḥ saṁghasya guḍa (khādanīyaṁ saṁpannam | kiṁ na paribhuñjata) | te kathayanti | upādhyāyaḥ (kathaya) ti sāmiṣabhetat | tairapi na paribhuktam | mahāparivāraḥ saḥ | tairna paribhuktamiti yad bhūyasā sarvasaṁghena na paribhuktam | etatprakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavānāha | na labhyante (nāmiṣeṇāmiṣakṛtyaṁ kartum | āgāra) pariśuddhamiti kṛtvā paribhoktavyam | nātra kaukṛtyaṁ karaṇīyam |
śrāvastyāṁ nidānam | āyuṣmataḥ śāriputrasya vāyvābādhikaṁ glānyamutpannam | āyuṣmānmahāmaudgalyāyanaḥ saṁlakṣayati | bahuśo mayā āyuṣmataḥ (śāriputrasya paricaryā) kṛtā na tu kadācidvaidyaḥ pṛṣṭaḥ | yattvahamidānīṁ vaidyaṁ pṛccheyam | sa vaidyasakāśamupasaṁkrāntaḥ | bhadramukha āyuṣmataḥ śāriputrasyedaṁ cedaṁ ca glānyamutpannaṁ tasyānulomikabhaiṣajyamupadiśeti | sa kathayati | ārya (lavaṇaṁ sovīrakaṁ bhaiṣajyaṁ) bhaviṣyatīti | tena sauvīrakaṁ samupānītam | lavaṇaṁ nāsti | sa lavaṇaṁ paryeṣitumārabdhaḥ | āyuṣmatā pilindavatsenoktaḥ | asti āyuṣman mama śṛṅgāpuṭaṁ lavaṇaṁ yāvajjīvamadhiṣṭhitam | yadi bhagavānanujānīte dadāmīti śāriputreṇa śrutam | sa kathayati | mama mānasa āyuṣmānmahāmaudgalyāyana evaṁ bhavati | na labhyaṁ kālikena yāvajjīvikaṁ paribhoktum | etatprakaraṇamāyuṣmānmahāmaudgalyāyano bhagavata ārocayati | bhagavānāha | na labhyaṁ maudga(lyāyana) yacca kālikaṁ yacca yāmikaṁ yacca sāptāhikaṁ yacca yāvajjīvikamadhiṣṭhitam | tatra maudgalyāyana yacca yāmikaṁ yacca sāptāhikaṁ yacca yāvajīvikaṁ taccetkālikena saṁsṛṣṭaṁ bhavati kālikasaṁsṛṣṭamiti kṛtvā kāle paribhoktavyaṁ kālātikrāntaṁ na paribhoktavyam | yacca ( yāmikaṁ yacca sāptāhikaṁ) yacca yāvajjīvikaṁ tacca yāmikena saṁsṛṣṭamiti kṛtvā yāmaṁ paribhoktavyaṁ yāmātikrāntaṁ na paribhoktavyam | yacca sāptāhikaṁ yacca yāvajjīvikaṁ taccetsāptāhikena saṁsṛṣṭaṁ bhavati sāptāhikvasaṁsṛṣṭamiti kṛtvā saptā- (haṁ paribhoktavyaṁ saptāhāti) krāntaṁ na paribhoktavyam | yattu yāvajjīvikaṁ tadyāvajjīvikaṁ paribhoktavyam | anyathā paribhuñjati sātisāro bhavati |)
uddānam |
mahāseno māṁsamarśo vātavyādhiśca pūrṇakaḥ |
........................................................................||
buddho bhagavān kāśīṣu janapadeṣu cārikāṁ caran vārāṇasīmanuprāptaḥ | vārāṇasyāṁ viharati ṛṣivadane mṛgadāve | vārāṇasyāṁ mahāseno nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogaḥ | tasya (patnī mahāsenā nāma | sa) sapatnīkaḥ śrāddho bhadraḥ kalyāṇāśayaḥ | tena śrutam | bhagavān kāśīṣu janapadeṣu cārikāṁ caran vārāṇasīmanuprāptaḥ vārāṇasyāṁ viharati ṛṣivadane mṛgadāve iti | śrutvā ca punarapyetadabhavat | vahuśo mayā bhagavannantagṛhe upanimantrito na) tveva sarvopakaraṇaiḥ pravāritaḥ | yattvahametarhi bhagavantaṁ traimāsīṁ sarvopakaraṇaiḥ pravārayeyabhiti viditvā yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ |
adrākṣīd bhagavān dūrādeva nīlanīlāṁ vanarājim | dṛṣṭvā ca punarvajrapāṇiṁ yakṣamāmantrayate | paśyasi ( tvaṁ vajrapāṇe nīlanīlāmetāṁ vanarājim | paśyāmi bhadanta | eṣa vajrapāṇe kāśmīrama) ṇḍalam | mama varṣaśataparinirvṛtasya mādhyandino nāma bhikṣurbhaviṣyatyānandasya bhikṣoḥ sārdhaṁ vihārī | sa huluṭaṁ duṣṭanāgaṁ vi (neṣyati | atha paryaṅkaṁ baddhvā samagre kāśmī) remaṇḍale śāsanaṁ praveśayiṣyati | vipaśyanānukūlānāṁ śayanāsanaṁ yadutaṁ kāśmīramaṇḍalam |
ṣaṣṭigrāmasahasrā(ṇi ṣaṣṭigrāmaśatāni ca |
ṣaṣṭirgrāmāstrayo grāmā hyetat kā)śmīramaṇḍalam ||1||
bhraṣṭālāyām ṛṣirvinītaḥ āpannakaśca yakṣaḥ saparivāraḥ | kanthāyāṁ yakṣiṇī saparivārā vinītā | dhānyapu(ramanuprāptaḥ | dhānyapure senarājaḥ paramasatyeṣu prati)ṣṭhāpitaḥ | naitarīmanuprāptaḥ | naitaryāmanyatamaḥ kumbhakāraḥ | so'tīva śilpamadamattaḥ | śuṣkāṇi bhājanāni cakrādavatārayati | (bhagavāṁstasya vinayakālaṁ jñātvā kumbhakāraveṣaṁ gṛhītvā tena sārdhaṁ) jalpaṁ kartumārabdhaḥ | tvaṁ kīdṛśāni bhājanāni cakrādavatārayasi | sa kathayati | śuṣkaṇi | ahamapi śuṣkāṇyavatārayāmi | samastvaṁ mayā | kime(tadbhaṅgureṇa | ahaṁ dantamayānyapi avatārayāmi | tvaṁ mattaḥ kuśalataro'si | na kevalaṁ dantamayāni suvarṇaraupyavaiḍū)ryasphaṭikamayānyapi | so'bhiprasannaḥ | tato bhagavatā kumbhakāraveṣamantardhāpya svaveṣeṇa sthitvā saparijanaḥ satyeṣu pratiṣṭhāpitaḥ | śādvalā (manuprāptaḥ | śādvalāyāṁ mahāyakṣaparivāraḥ śaraṇagamanaśikṣāpadeṣu pra)tiṣṭhāpitaḥ pālitakoto nāgapālakaśca | (nandi) vardhanamanuprāptaḥ | nandivardhane bhavadevo rājā saparivāraḥ satyeṣu prati)ṣṭhāpitaḥ sasaptamātaṅgaputro bhūpayakṣaśca | tatrāśvaka-punarvasukau | nāgayonāvupapannau | dvādaśānāṁ varṣāṇāma(tyayāt kṣubdhau) | tāvevamāhatuḥ | nāvayorbhagavatā dharmo deśito yenāvāṁ vinipatitau nāgayo ( nau yātau | kathaṁ vayamasya deśanāṁ jñāsyāmaḥ | bhagavata etadabhavat |tayormahā)nubhāvaḥ | sthānametad vidyate yat parinirvṛtasya me śāsanaṁ bhasma kariṣyata iti viditvā yenāśvakapunarvasukayorbhavanaṁ tenopasaṁkrāntaḥ | upasaṁkramyā (śvakapunarvasukābhyāṁ catuṣpadiko dharmaparyāyo deśitaḥ | etasya) vyākhyāṁ jñāsyatha | ke vayaṁ saddharmasya jñātāra iti viditvā tatraiva nimagnau | tayoretadabhavat | deśito'smākaṁ bhagavatā dharmaḥ | asmābhistu na vijñāta i(ti | bhagavatā tasminneva pradeśe pratimaikā dattā | aśvakapunarvasuko tatra ) punarnimajjataḥ | adyāpi bhagāvāṁstiṣṭhatīti tasminneva pradeśe | bhagavatā nālo udaryā ca yakṣiṇī vinītā | kuntīnagaramanuprāptaḥ | kuntīnagare (kuntī yakṣiṇī iti khyātā krodhānvitā caṇḍā ca prativasati | kuntīnagarasya brāhmaṇa) gṛhapatīnāṁ jātāni jātānya (patyāni bha) kṣayati | aśrauṣuḥ kauntīnāgarā brāhmaṇagṛhapatayo bhagavān kuntīnagaramanuprāptaḥ | (tasmin) pradeśe tiṣṭhatī (ti śrutvā te sannipatitāḥ kuntīnagarānnirgatāḥ | yena bhagavāṁ(stenopasaṁkrāntāḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇāḥ | ekāntaniṣaṇṇānāṁ kauntīnāgarāṇāṁ brāhmaṇagṛhapatīnāṁ bhagavān dharmyā(kathayā pūrvavad yāvat saṁpraharṣya tūṣṇīm | atha śrāddhā brāhmaṇagṛhapataya u)tthāyāsanādekāṁsamuttarāsaṁgaṁ kṛtvā yena bhagavāṁstenāñjaliṁ praṇamya bhagavantamidamavocan | adhivāsayatvasmākaṁ bhagavān śvo'ntagṛhe bhaktena (sārdhaṁ bhikṣusaṁgheneti | atha bhagavantaṁ bhuktavantaṁ dhautahastamapanītapātraṁ niṣpaṇṇaṁ viditvā ) sauvarṇaṁ bhṛṅgāraṁ gṛhītvā bhagavataḥ purataḥ sthitvā yācamāna evaṁ cāha | bhagavatā te te duṣṭanāgā duṣṭayakṣā (vinītāḥ | iyaṁ bhadanta kuntī yakṣiṇī asmākaṁ dīrgharātramasapatnānāṁ sapatnī adrugdhānāṁ) drogdhrī jātāni jātānyapatyāni harati | aho vata bhagavān kuntīṁ yakṣiṇī vinayedanukampāmupādāyeti | tena khalu sama(yena kuntī yakṣiṇī tasyāmeva parṣadi sanniṣaṇṇābhūt sannipatitā | tatra bhagavān yakṣiṇīmāmantrayate )| śrutaṁ te kunti | śrutaṁ me bhagavan | śrutaṁ te kunti | śrutaṁ me sugata | virama tvamasmāt pāpakādasaddharmāt | samayenāhaṁ bhadanta viraṁsyāmi yadyete mamārthāya vihāraṁ kārayanti | tatra bhagavān kauntīnāgarān brāhmaṇagṛhapatīnāmantrayate | (śrutaṁ) vo brāhmaṇagṛhapatayaḥ | śrutaṁ bhagavan | kathaṁ vo'trabhavati | kariṣyāmo bhagavan | atha bhagavān kuntīṁ yakṣiṇī saparivārāṁ vinīya prakrāntaḥ | bhagavān kharjūrikāmanuprāptaḥ | kharjūrikāyāṁ bāladārakān pāṁsustūpakaiḥ krīḍato'drākṣīt | (bhagavān) bāladārakān pāṁsustūpakaiḥ krīḍato dṛṣṭvā ca punarvajrapaṇiṁ yakṣamāmantrayate | paśyasi tvaṁ vajrapāṇe bāladārakān pāṁsustūpakaiḥ krīḍataḥ | evaṁ bhadanta | eṣa caturvarṣaśataparinirvṛttasya mama vajrapāṇe (kuśanavaṁśyaḥ) kaniṣko nāma rājā bhaviṣyati | so'smin pradeśe stūpaṁ pratiṣṭhāpayati | tasya kaniṣkastūpa iti saṁjñā bhaviṣyati | mayi ca parinirvṛtte buddhakāryaṁ kariṣyati |
tato bhagavān yāvaccāpalālasya bhavanaṁ yāvacca rohitakamatrāntare saptasaptatiprāṇiśatasahasrāṇi vinīya rohitakamāgatya vihāraṁ praviśya pratisaṁlīnaḥ | bhagavāna sāyāhne pratisaṁlayanād vyutthayāyuṣmantamānandamāmantrayate | āgamayānanda yenādirājyamiti |
athāyuṣmānānando bhagavantāmidamavocat | pūrvaṁ bhadanta bhagavānevamāha | uttarāpathe (nāgarājamapalālaṁ vi) neṣyāmaḥ pañcānuśaṁsā uttarāpatheneti | atha ca punarbhagavānāha | āgamayānanda yenādirājyamiti | tat katham | bhagavānāha | gato'hamānanda vajrapāṇisahīya uttarāpatham | vyākṛtaṁ tamasāvanaṁ yāvad | vyākṛtaṁ vālukāstūpam | gato'hamānanda yāvacca rohitakaṁ yāvaccāpalālasya nāgarājasya bhuvanam | atrāntare tathāgatena rājñā saptasaptatiprāṇiśatasāhasrāṇi vinītāni | pañcādīnavā uttarāpathe sthāṇukaṇṭakadrumapāṣāṇaśarkaraścaṇḍakukkuro duṣṭhulasamudācāro mātṛgrāmaḥ |
uddānam
ādirājyaṁ ca bhadraśvo mathurā otalā ca |
ārāmavairaṁbhya ayodhyā ca nadī gaṅgā pretāvelāmo bhavati paścimaḥ ||
atha bhagavāñchūraseneṣu janapadeṣu cārikāṁ carannādirājyamanuprāptaḥ | tatra bhagavānāyuṣmantamānandamāmantrayate | asminnānanda (pradeśe) mahāsammato rājā prathamato rājyābhiṣekenābhiṣiktaḥ | abhiṣikto'yaṁ ca rājñāmādirato'syādirājyaḥ ādirājya iti saṁjñā saṁvṛttā |
bhadrāśvamanuprāptaḥ | tatra bhagavānāyuṣmantamānandamāmantrayate | asminnanandapradeśe rājño mahāsammatasya bhadramaśvaratnaṁ prādurbhūtaṁ yato'sya bhadrāśco bhadrāśca iti saṁjñā saṁvṛttā |
tatra bhagavānāyuṣmantamānandamāmantrayate | āgamayānanda yena mathurā iti | evaṁ bhadanta ityāyuṣmānānando bhagavataḥ pratyaśrauṣīt | atha bhagavān mathurāṁ saṁprasthitaḥ dūrādeva nīlanīlāṁ (bhagavān) vanarājiṁ dṛṣṭvā puna (rāyuṣmantamānanda) māmantrayate | paśyasi tvamānanda etāṁ nīlanīlāṁ vanarājim | evaṁ bhadanta | eṣa ānanda uramuṇḍo nāma parvataḥ | atra mathurāyāṁ naṭo bhaṭaśca dvau bhrātarau mama varṣa (śataparinirvṛtta) sya vihāraṁ pratiṣṭhāpayataḥ | tatastasya naṭabhaṭika iti saṁjñā bhaviṣyati | agraṁ ca bhaviṣyati śamathavipaśyanānukūlānāṁ śayanā (sa) nānām | adyānanda mathurāyāṁ gupto nāma gāndhikadārako bhaviṣyati | tasya putraḥ upagupto nāma bhaviṣyati | (alakṣaṇa) ko buddhaḥ | sa mama varṣoṣitasya parinirvṛtasya śāsane pravrajya buddhakāryaṁ kariṣyati | mādhyandino nāmnā ānandasya bhikṣoḥ sārdhaṁ vihārī | sa upaguptaṁ pravrājayiṣyati | upaguptaḥ paścimako bhaviṣyati (avavādakānām | vṛkṣa) vāṭikāyāṁ guhā bhaviṣyati | dairdhyeṇāṣṭādaśahastā | vistāreṇa dvādaśa | ucchrāyeṇa sapta | ye ye tasyāvavāde arhattvaṁ sākṣātkariṣyanti te te caturaṅgulamātrāṁ kaṭikāṁ tasyāṁ guhāyāṁ prakṣepsyante | (yadā sā guhā pūrṇā) bhaviṣyati arhatkaṭikābhistadā upaguptaḥ parinirvāsyati | parinirvṛtaṁ cainaṁ tābhirevārhatkaṭikābhiḥ sametya te dhmāpayiṣyanti | bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ paripapracchuḥ | bhadanta bhagavatā āyuṣmānupagupto'nāgata eva bahujanānukampī vyākṛta iti | bhagavānāha | na bhikṣava etarhi yathāsāvatīte'pyadhvani bahujanahitāya pratipannastacchṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye |
bhūtapūrvaṁ bhikṣavaḥ asyaiva urumuṇḍasya parvatasya triṣu pārśveṣu pratyekabuddhā ṛṣayo markaṭāśca prativasanti | ekasmin pārśve pañca pratyekabuddhaśatāni dvitīye pañca ṛṣiśatāni tṛtīye pañca markaṭaśatāni | ācaritaṁ markaṭayūthapaterjātaṁ jātaṁ markaṭaśāvakaṁ praghātayati | tatastā markaṭyaḥ śāvakaśokabhibhūtāḥ parasparaṁ sañjalpaṁ kartumārabdhāḥ | śṛṇvantu bhavantyo markaṭyaḥ | ayamasmākaṁ yūthapatirjātaṁ jātaṁ śāvakaṁ praghātayati | tadupāyasaṁvidhānaṁ kartavyam | yā asmākaṁ markaṭī āpannasattvā bhavati tayā yūthapaternārocayitavyamiti | yāvadapareṇa samayenānyatamā markaṭī āpannasattvā saṁvṛttā | sā tābhiḥ pratigupte pradeśe gopāyitvā mūlaphalairupasthāpitā | markaṭaśāvako jātaḥ | so'pi tābhiḥ pratigupte pradeśe sthāpitaḥ poṣitaḥ saṁvardhitaḥ | sa yadā mahān saṁvṛttastadā tenāsau yūthapatiḥ svayūthātpracyāvitaḥ | urumuṇḍaparvate itaścāmutaśca paribhramitumārabdhaḥ | tena paribhramatā pratyekabuddhānāṁ śabdaḥ śrutaḥ | sa teṣāṁ sakāśaṁ gataḥ | yadā viśvastasaṁvāsaḥ saṁvṛttastadā teṣāṁ mūlapatrapuṣpaphaladantakāṣṭhairupasaṁhāraṁ karoti | te'pi tasya pātraśeṣaṁ chorayanti | ācaritam teṣāṁ pratyekabuddhānāṁ bhuktvā paryaṅke niṣīdanti | so'pi markaṭasteṣāmīryāpathaṁ dṛṣṭvā paryaṅkena niṣīdati | yāvadapareṇa samayena teṣāṁ pratyekabuddhānāmetadabhavat | yadasmābhiranena kvāthakāyena prāptavyam | prāptaṁ tad yannu vayaṁ śāntaṁ nirvāṇadhātuṁ praviśema iti | tataste jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ | teṣāṁ vyutthānakālaḥ | tasmin nottiṣṭhanta iti | sa markaṭastānapaśyan dhṛtiṁ na labhate | yāvadasau markaṭo guhāṁ praviśya teṣāṁ pratyekabuddhānāṁ cīvarāṇi vikopayitumārabdhaḥ | yā devatā tasyāṁ guhāyāmadhyuṣitā tasyā etadabhavat | mā haivāyaṁ śākhāmṛgaḥ pratyekabuddhacīvarāṇi vikopayiṣyatīti dvāraṁ mahatyā śilayā pidhāyāvasthitā | tato'sau markaṭaḥ śocitvā lkamitvā paridevitvā prakrāntaḥ | urumuṇḍaparvate samantātparikrāmati | (ana) bhiratitvād dhṛtiṁ na labhamāno'vahitaśrotro manuṣyaśabdamākāṁkṣati | tena teṣāmṛṣīṇāṁ vākpravyāhāraśabda śrutaḥ | sa mārgapranaṣṭa ivādhvagastvaritatvaritaṁ teṣāṁ sakāśamupasaṁkrāntaḥ | tena ṛṣayaḥ kaṣṭāni tapāṁsi tapyante | kecidūrdhvahastakāstiṣṭhanti | kecidekena pādena | kecitpañcatapastapyante | yadāsau markaṭastaiḥ sārdhaṁ viśvastasaṁvāsaḥ saṁvṛttastadā teṣāmṛṣīṇāṁ mūlapatrapuṣpaphaladantakāṣṭhairupasaṁhāraṁ karoti | te'pi tasya bhaikṣaśeṣaṁ chorayanti | sa teṣāmīryāpathaṁ vyākopya pratyekabuddheryāpathaṁ deśayati | tatra ye ūrdhvahastakāsteṣāṁ hastānadhaḥ kṛtvā ricchaṭāśabdaṁ ca kṛtvā purastātparyaṅkaṁ baddhvāvatiṣṭhate | ye pañcatapastapyante teṣāmagniṁ nirvāpya ricchaṭāśabdaṁ kṛtvā purastātparyaṅkenāvatiṣṭhate | tatastaiḥ ṛṣibhiravavādakasyārocitam | upādhyāya eṣa śākhāmṛgo'smākaṁ tapovighnaṁ karoti | taistasya vistareṇārocitam | sa kathayati | bhavantaḥ smṛtimanto hyete śākhāmṛgā bhavanti nūnamanena īryāpathena ke ṛṣayo'nena dṛṣṭā bhaviṣyanti | yūyamapi yathāsthāpitaṁ paryaṅkaṁ baddhvā niṣīdatha | te tathaiva paryaṅkaṁ baddhvā niṣaṇṇāḥ | teṣāṁ pūrvakāni kuśalamūlānyāmukhībhūtāni | tairanā(cā)ryakairanupādhyāyakairjñānena saptatriṁśadbodhipakṣadharmānutpādya pratyekabodhiḥ (sākṣātkṛta) steṣāṁ markaṭasyāntike dharmānvayaḥ prasāda utpannaḥ | te yāni navaśasyāni navaphalāni navartukāni janapadāt piṇḍapātaṁ pratilabhate tāni tasmai prathamato dattvā tata ātmanaḥ paribhuñjate | tāvadapareṇa samayena | (sa markaṭaḥ) kālagataḥ | tatastaiḥ pratyekabuddhairnānādigdeśādhiṣṭhāneṣu gandhakāṣṭāni samādāpya sarvagandhakāṣṭhaiścitāṁ citvā dhmāpitaḥ |
kiṁ manyadhve bhikṣavaḥ | yo'sau pratyekabuddhaiḥ saṁpoṣito markaṭaḥ sa evāsāvupaguptaḥ | tadāpyaso bahujanahitāya pratipannaḥ etarhyapyasau mayā bahujanahitānukampī vyākṛta iti |
atha bhagavāñchūraseneṣu janapadeṣu cārikāṁ caran mathurāmanuprāptaḥ | aśrauṣurmāthurā brāhmaṇāḥ śramaṇo gautamo mathurāmanuprāptaḥ | so'tyarthaṁ cāturvarṇaviśuddhiṁ rocayati dīpayati prajñapayati prasthāpayati virujati vivṛṇoti uttānīkaroti deśayati yadyasau mathurāṁ pravekṣyati asmākaṁ lābhāntarāyo bhaviṣyati | sa cāsatkārabhītaḥ śrūyate | yadi tasya kaścidasatkāraṁ kuryādevamasau mathurāṁ na praviśet iti cāsya nīcapuruṣo'satkāraṁ (kuryāt) pravekṣyati na citrīkariṣyati | yadyasya pradhānapuruṣaḥ kaścidasatkāraṁ kuryācchobhanaṁ syāt tatko'smākaṁ pradhānapuruṣaḥ tena khalu samayena mathurāyāṁ nīlabhūtirnāma brāhmaṇo vedavedāṅgapāragaḥ svavādoddyotakaḥ paravādanigrahasamarthaḥ | tasya vāk satyānuparivarttinī | tato māthurā brāhmaṇāḥ saṅgamya samāgamya nīlabhūteḥ sakāśamupasaṁkrāntāḥ | upādhyāya śūyate śramaṇo gautama ihāgata iti | so'tyarthaṁ cāturvarṇaviśuddhiṁ pūrvavadyāvatsaṁprakāśayati | sa cāsatkārabhītaḥ śrūyate | yadi tasya kaścidasatkāraṁ kuryādevamasau mathurāṁ na pravekṣyati | yadi cāsya nīcapuruṣo'satkāraṁ kariṣyati na citrīkariṣyati | yadyasya pradhānapuruṣaḥ kaścidasatkāraṁ kuryācchobhanaṁ syāt | tato'smākaṁ kaṁ) pradhānapuruṣaḥ ṛte upādhyāyāt | tvamasyāsatkāraṁ kuru vāgdaṇḍairākrośaya | nīlabhūtiḥ kathayati | bhavanto mameyaṁ jihvā satyānupravartinī | yadyākrośārho bhaviṣyati ākrokṣyāmi | atha stavārhastoṣyāmīti | tato nīlabhūtirbrāhmaṇo vṛddhavṛddhairmathurānivāsibhirbrāhmaṇaiḥ saṁpuraskṛto yena bhagavāṁstenopasaṁkrāntaḥ | adrākṣīnnīlabhūtirbrāhmaṇo bhagavantaṁ dūrādeva dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṁkṛtam aśītyā cānuvyañjanairvirājitagātraṁ vyomaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṁgamamiva ratnaparvataṁ samantato bhadrakamanyataraṁ vṛkṣamūlaṁ niśrityaṁ śāntena īryāpathena niṣaṇṇam dṛṣṭvā ca vismayotphulladṛṣṭiḥ stotumārabdhaḥ |
praṇidhāya manaḥ sahendriyairvidhivad vāk ca śarīrameva ca |
guṇabhṛta mahāguṇodadhestava vakṣyāmi guṇaikadeśatām ||2||
paramapravaro'si vādināmanavadyaḥ susamāhitendriyaḥ |
paramārthavidaprakampitaḥ prayataiḥ sarvaparapravādibhiḥ ||3||
caraṇaṁ susamāptameva te susamāptavrata sādhitavrataḥ |
balavāṁśca samādhiravyayastava nārāyaṇaśailarājavat||4||
puruṣarṣabha nāsti te vyathā na viṣādo na bhayaṁ na ca klamaḥ |
na ca te vyasanaṁ kutaḥ kali rna ca bhūteṣu kadācidakṣamā ||5||
na ca dhāvasi nātilīyase na ca santapyasi nāpi hṛṣyase|
satataṁ śubhameva te manaḥ satataṁ merurivācalādhipaḥ ||6||
munipuṁgavaṁ sarvadhātubhirvipulaṁ jñānamapāvṛtaṁ tava |
aparāhatamakṣayavyayaṁ vividheṣvāyataneṣu vartase ||7||
na ca te'sti mune katham kathā vimatirnāsti na saṁśayaḥ kvacit |
svayameva na te parāparaṁ viditaṁ sarvamavedi vidyayā ||8||
priyadarśanasādhudarśanapriyasādhupriyapaṇḍitapriyaḥ |
samameva hi te priyāpriyaṁ satataṁ prītikarastatheryase ||9||
madhurapratibhānavānasi smitavākyaḥ smṛtimān viśāradaḥ |
vividānumataṁ prabhāṣase triṣu lokeṣu ca te stṛtaṁ yaśaḥ ||10||
nṛsurāsurayakṣarākṣasā bahavastvāmiha lokapaṇḍitāḥ |
upagamya mune punaḥ punaḥ paripṛcchanti na cābhiṣūyase ||11||
svavacaḥ paritoṣitāstvayā naradevāḥ surayakṣarākṣasāḥ |
pratiyānti vinītasaṁśayāścaraṇau vandya ca te mahāmune ||12||
sthitamāsitamāgataṁ gataṁ śayitaṁ maunamathābhyudīritam |
atha cīvarapātradhāraṇaṁ ruciraṁ gautama sarvameva te ||13||
avilambitamadrutaṁ samaṁ svaramādhuryaguṇaiḥ samanvitam |
vacanaṁ punaruktavarjitaṁ samaye vyāharase narottama ||14||
balavānasi lokaviśrutaḥ puruṣajñaḥ puruṣarṣabhaḥ prabhuḥ |
na ca manyasi nāvamanyase sakalaṁ lokamimaṁ sadaivatam ||15||
na ca vismayase kadāvana prakṛtistheṣu calācaleṣu ca |
suhṛdeṣu (ca) durhṛdeṣu ca pratikūleṣvanulomavatsu ca ||16||
paridevyamadīnanisvanaṁ srutalālārpitasannināditam |
paridāhavidāhasaṁyutaṁ bhayarogajvaraśokakarṣitam ||17||
prasamīkṣya jagat samākulaṁ vividhairduḥkhaśatairupadrutam |
cirarātramanāthamutsukaṁ bhavatṛṣṇāprasṛtaṁ tamovṛtam ||18||
avatārya munermahākṛpāṁ0 vividhāṁ cātmagatāṁ prabhāvatām |
svayameva hi śākyapuṅgava vyathitānmocayituṁ tvamudyataḥ ||19||
bhavaduḥkhamidaṁ sahetukaṁ bhavaduḥkhasya ca yaḥ parikṣayaḥ |
bhavaduḥkhanirodhagāminī pratipaccāpratimaṁ tvayocyate ||20||
ativīrya mahāvināyakapravarāṇāmanuvādināṁ vara |
na ca te sadṛśaḥ kuto'dhikastriṣu lokeṣvapi naiva vidyate ||21||
pratighānunayā na santi te na ca te santi mune parisravāḥ |
anurodhavirodhavigrahāḥ satataṁ suvrata naiva naiva te ||22||
apahāya mune priyapriye sukhaduḥkhe vi (ṣamaṁ samaṁ tathā)|
aratiṁ ca ratiṁ viparyayannupaśāntaścarasīha saṁyataḥ ||23||
vyasane na ca nāma nirmanā na ca nāmonnamase praśaṁsayā |
ayaśaśca yaśaśca te samaṁ samamākruṣṭamathāpi vanditam ||24||
ativākyamatho titikṣase paruṣaṁ pāpajanairudīritam |
samarāgragato viṣāṇavān bhṛśamuktāniva kuñjaraḥ śarān ||25||
suvacastvamṛṣe vacaḥ kṣamaḥ sudurukteṣvapi nābhiṣūyase |
samameva ca varttase mune paribhāṣāsu śubhāsu vākṣu ca ||26||
satataṁ ca varārha pūjyase naradevāsurayakṣarākṣasaiḥ |
ṛṣibhiśca sadā mahātmabhirna ca te vikriyate sthiraṁ manaḥ ||27||
pravaro'hamito na manyase' tyavaro'hamito na manyase |
sadṛśo'hamito na manyase trividhā mānavidhā na santi te ||28||
dhṛtimān samaloṣṭakāñcanaḥ samavaiḍūryakaṭhallaśarkaraḥ |
tṛṇakāṣṭhasamaṁ mahāmune carasīdaṁ hi sadevakaṁ jagat ||29||
himabhāskararaśmisaṁgamācchiśiroṣṇaṁ pavanaṁ samudvahan |
adhivāsayase nagendravanna ca te pravyathate sthiraṁ manaḥ ||30||
śayanāsanapānabhojanaṁ vividhaṁ cīvaramuttarādharam |
idamarthikato nideśase pratisaṁkhyāya mune nirāsravam ||31||
na ca śocasi nātha nāsti me na ca te santi mune parigrahā |
asito'si suvākyanirmamaḥ parimukto vividhairupadravaiḥ ||32||
na ca lābhamavāpya hṛṣyase tadalābhācca layaṁ na gacchasi |
avamānamatho titikṣase na ca sammānamihābhinandasi ||33||
kṣatajopamamagracandanaṁ surabhūmandarasānusambhavam |
asayo niśitāḥ śarāśca te na vikurvanti manaḥ kadācana ||34||
na kathāṁ kathayasyanarthikāṁ na ca yā durjanasevitā kathā |
na (ca lābhakathāṁ na) sāmiṣā na ca yā nānumatā mahātmabhiḥ ||35||
pravivekakathāḥ sukhāvahāḥ praśamaṁ yāḥ pravadanti kevalam |
kathayasyatidevatāḥ kathāḥ kathitā yā vinayanti kilviṣam ||36||
madhurāṇi va saṅgatāni ca svabhinītāni ca sāravanti ca |
vacanāni mune prabhāṣate jagadarthāya viniścitāni ca ||37||
abudhā viparītadarśanāścapalāḥ sāhasikāḥ priyānvitāḥ |
piśunāḥ paruṣāḥ śaṭhāśca ye bhagavaṁstaiḥ saha saṅgataṁ na te ||38||
aśaṭhā ṛjavaśca ye narāḥ śucayaḥ satyaratā jitendriyāḥ |
satataṁ ca samīkṣyakāriṇo bhagavaṁstaiḥ saha saṅgataṁ tava ||39||
dharmajña nayajña pudgalajña tvāṁ vande ṣaḍabhijña sarvadaiva |
kṣetrajña mune parāparajña tvāṁ vande śirasā nayānayajña ||40 ||
pṛthumapi samīkṣate guṇaṁ (tava) parikathito hi mayā guṇaikadeśaḥ |
na tava guṇamahārṇavasya pāraṁ jagati pumānadhigantumārya śaktaḥ ||41||
ityevamādibhiḥ pañcabhiḥ stotraśatairbhagavānabhiṣṭutaḥ | tathābhiprasannasya ca bhagavatā nīlabhūterdharmo deśitaḥ | yathā yathā tasminnevāsane niṣaṇṇena satyadarśanaṁ kṛtam | atha nīlabhūtirbāhmaṇo bhagavantaṁ stutvā prakrāntaḥ | so'dhvapratipanno māthuryairbrāhmaṇaiḥ saṁcamparīkṛtaḥ | upādhyāya tvamasmābhirabhihitaḥ | śramaṇasya gautamasyāsatkāraṁ kuruṣveti | sa tvametarhi stutvā āgataḥ | bhavanto na tvahaṁ pūrvamavocam | mama jihvā satyābhidhāyinī | yadyākrośārho bhaviṣyati | ākrośe | stavārho bhaviṣyati | stoṣya iti | stavārhaḥ śramaṇo gautamo mayā stutaḥ |
atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya mathurāṁ piṇḍāya prāvikṣat | tena khalu samayena mathurāyāṁ nakṣatrarātraḥ pratyupasthitaḥ | atha yā devatā mathurāyāmadhyuṣitā tasyā etadabhavat | yadi śramaṇo gautamo mathurāṁ pravekṣyati | mama nakṣatrarātrerantarāyaṁ kariṣyatīti viditvā bhagavataḥ purastādvinagno'sthāt |bhagavānāha | apraticchannastāvaddevate mātṛgrāmo na śobhate prāgeva vinagna iti | atha sā devatā jihnīya nagnarūpā ekānte'pakrāntā | tato bhagavān mārgādapakramya purastād bhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ | niṣadya bhagavān bhikṣūnāmantrayate sma | pañceme bhikṣava ādīnavā mathurāyām | katame pañca | utkūlanikūlāḥ sthāṇukaṇṭakapradhānā bahupāṣāṇaśarkarakaṭhallā uccandrabhaktāḥ pracuramātṛgrāmā iti |
atha bhagavānnapraviśanneva mathurāṁ yena gardabhasya yakṣasya bhavanaṁ tenopasankrāntaḥ | upasaṅkramya gardabhasya yakṣasya bhavanamabhyavagāhyānyataradvṛkṣamūlaṁ niśritya niṣaṇṇo divāvihārāya | aśrauṣurmāthurā brāhmaṇagṛhapatayo bhagavān piṇḍāya prāviśat devatayā viheṭhitaḥ | apraviśanneva mathurāṁ gardabhasya yakṣasya bhavanaṁ gata iti śrutvā ca punaḥ śucinaḥ praṇītasya khādanīyabhojanīyasya pratyekaṁ pratyekaṁ sthālīpākaṁ samupānīya śakaṭe āropya yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ | ekānta niṣaṇṇān śrāddhān māthurān brāhmaṇagṛhapatīn bhagavān dharmyayā kathayā pūrvavadyāvatsaṁpraharṣya tūṣṇīm | atha śrāddhā brāhmaṇagṛhapataya utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā yena bhagavāṁstenāñjaliṁ praṇamya bhagavantamidamavocat | ihāsmābhirbhadanta bhagavantamuddiśya śucinaḥ praṇītasya khādanīyabhojanīyasya śakaṭaṁ pūrṇamānītam | tad bhagavān pratigṛhṇātu anukampā mupādāya iti | tatra bhagavānānandamāyuṣmantamāmantrayate | gacchānanda yāvanto bhikṣavo gardabhasya yakṣasya bhavanamupaniśritya viharanti tān sarvānupasthānaśālāyāṁ sannipātaya | paribhokṣyante piṇḍapātamiti | evaṁ bhadanta ityāyuṣmānānando bhagavataḥ pratiśrutya yāvanto bhikṣavo gardabhasya yakṣasya bhavanamupaniśritya viharanti tān sarvānupasthānaśālāyāṁ sannipātya yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvaikānte'sthāt | ekāntasthita āyuṣmānānandī bhagavantamidamavocat | yāvanto bhadanta bhikṣavo gardabhasya yakṣasya bhavanamupaniśritya viharanti sarve te upasthānaśālāyāṁ sanniṣaṇṇāḥ sannipatitāḥ | yasyedānīṁ bhagavān kālaṁ manyata iti | atha bhagavān yenopasthānaśālā tenopasaṁkrāntaḥ | upasaṁkramya purastādbhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ | atha māthurāḥ śrāddhā brāhmaṇagṛhapatayaḥ sukhopaniṣaṇṇaṁ buddhapramukhaṁ bhikṣusaṁghaṁ viditvā pūrvavadyāvaddhautahastamapanītapātraṁ bhagavataḥ purastāttasthurayācamānaṁ cāhuḥ | bhagavatā bhadanta te te duṣṭanāgā duṣṭayakṣāśca vinītāḥ | ayaṁ bhadanta gardabhako yakṣo'smākaṁ dīrgharātramavairiṇāṁ vairī | asapatnānāṁ sapatnaḥ | adrugdhānāṁ drogdhā | jātāni jātānyapatyānyapaharati | aho vata bhagavān gardabhakaṁ yakṣaṁ vinayedanukampāmupādāyeti | tena khalu samayena gardabhako yakṣastasyāmeva parṣadi sanniṣaṇṇo'bhuta sannipatita | tatra bhagavān gardabhakaṁ yakṣamāmantrayate | śrutaṁ te gardabhaka | śrutaṁ me bhagavan | śrutaṁ te gardabhaka | śrutaṁ me sugata | viramāsmātpātakāt asaddharmāt | bhagavan samayato'haṁ viramāmi | yadi māmuddiśya cāturdiśāya bhikṣusaṁghāya vihāraṁ kārayantīti | tatra bhagavān māthurān śrāddhān brāhmaṇagṛhapatīnāmantrayate | śrutaṁ vo brāhmaṇagṛhapatayaḥ | śrutaṁ bhagavan | kārayiṣyāmaḥ | tatra bhagavatā gardabhako yakṣaḥ pañcaśataparivāro vinītaḥ | śrāddhairbrāhmaṇagṛhapatibhistānuddiśya pañca vihāraśatāni kāritāni | evaṁ śaro yakṣo vano yakṣaḥ ālikāvendā maghā yakṣiṇī vinītā | atha bhagavatā ṛddhyā mathurāṁ praviśya timisikā yakṣiṇī pañcaśataparivārā vinītā | tāmapyuddiśyaṁ pañcavihāraśatāni karitānīti | tatra bhagavatā sāntarbahirmathurāyāmardhatṛtīyāni yakṣasahasrāṇi vinītāni | tānyuddiśya śrāddhairbrāhmaṇagṛhapatibhirardhatṛtīyāni vihārasahasrāṇi kāritāni |
atha bhagavān otalāmanuprāptaḥ | otalāyāṁ viharati | otalīye vanaṣaṇḍe | tatra otalāyano nāma brāhmaṇamahāśālaḥ prativasati āḍhyo mahādhano mahābhoga iti vistaraḥ |
atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya otalāyāṁ piṇḍāya prāvikṣat| anyatamasminpradeśe pañcamātrāṇi kārṣikaśatāni udrajaḥśiraskāni śaṇaśāṭīnivastāni halaṁ vāhayamti | adrākṣuste kārṣikā buddhaṁ bhagavantaṁ dvātriṁ (śanmahāpuruṣalakṣaṇā-) laṁkṛtaṁ dyotitamūrtimiti vistaraḥ | bhagavatā teṣāṁ dharmo deśitaḥ | yāvanmānyāścābhivādyāśca saṁvṛttāḥ |
atha tadbalīvardasahasraṁ yoktrāṇi varatrāṇicchittvā yena bhagavāṁstenopasaṁkrāntam | upasaṁkramya bhagavataḥ (pādau śirasā vanditvā) saṁparivāryāvatasthuḥ | bhagavatā teṣāṁ tribhiḥ padairdharmo deśito yāvaccāturmahārājikeṣu deveṣūpapannāḥ | yāvad dṛṣṭasatyāḥ svabhavanaṁ gatāḥ |
bhikṣavaḥ saṁśayajatāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ papracchuḥ | kiṁ bhavanta ebhiḥ pañcabhiḥ kārṣikaśatairebhiśca balīvardaiḥ karma kṛtaṁ yasya karmaṇo viṣākena kārṣikāḥ saṁvṛttā daridragṛheṣupapannāḥ | ime ca balīvardāḥ saṁvṛttāḥ | bhagavānāha | ebhirevaṁ bhikṣavaḥ karmāṇi kṛtānīti vistaraḥ |
ete kāśyapasya samyaksaṁbuddhasya śāsane pravrajitāḥ | ebhistatra kausīdyenābhināmitam | tasya karmaṇo vipākena kārṣikāḥ saṁvṛttāḥ | ebhiśca balīvardaistatraiva pravrajitaiḥ kṣudrānukṣudraiḥ śikṣāpadairanādaraṁ kṛtam | tasya karmaṇo vipākena tiryakṣūpapannāḥ | yatte kāśyapasya samyaksaṁbuddhasya śāsane pravrajitāstasya karmaṇo vipākena mamāntikātsatyadarśanaṁ kṛtamiti hi bhikṣavaḥ ekāntakṛṣṇānāmiti vistaraḥ |
aśrauṣīdotalāyano brāhmaṇaḥ śramaṇo gautama otalāmanuprāptaḥ | otalāyāṁ viharati otalīyake vanaṣaṇḍa iti |
otalāyanasūtraṁ vistareṇa saṁyuktakāgame mārgavarganipāte
atha otalāyanasya brāhmaṇasyaitadabhavat | kiṁ punarasyānarthaṁ kariṣyāmaḥ | tena ca pūrvaṁ śrutaṁ śramaṇo gautamaḥ saśrāvakaṁ saṁghaṁ bhojayitvā praṇidhānaṁ karoti | sa yaccintayati yatprārthayate tatsarvaṁ pratilabhate iti | atha otalāyano brāhmaṇaḥ utthāyāsanādekāṁsamuttarāsaṁgaṁ kṛtvā yena bhagavāṁstenāñjaliṁ praṇamya bhagavantamidamavocat | adhivāsayatu me bhagavan gautama śvo'ntargṛhe bhaktena sārdhaṁ bhikṣusaṁghena | pūrvavadyāvad bhuktavantaṁ viditvā ghautahastamapanītapātraṁ nīcataramāsanaṁ gṛhītvā bhagavataḥ purastānmithyāpraṇidhānaṁ cintayitumārabdhaḥ | yāvanta ime śramaṇāḥ śākyaputrīyā mayā bhojitāḥ sarva ete mama balīvardā syuriti | atha bhagavānotalāyanasya brāhmaṇasya cetasā cittamājñāya otalāyanaṁ brāhmaṇamidamavocat | apratirūpaṁ te brāhmaṇa cittamutpāditam | naitatsamṛdhyati | tathā hyete sarve bhikṣavaḥ kṣīṇapunarbhavāḥ | anyaccittamutpādayetyuktvā bhagavān dakṣiṇādeśanāṁ kṛtvā prakrāntaḥ | atha bhagavān vihāraṁ gataḥ purastād bhikṣusaṁghasya prajñapya evāsane niṣaṇṇaḥ | niṣadya bhagavān bhikṣūnāmantrayatesma | otalāyanena bhikṣavo brāhmaṇena mithyāpraṇidhānasamutthaṁ pāpakaṁ cittamutpāditam | yuṣmābhirbhuktvā ārṣā gāthā vaktavyā | mithyāpraṇidhānaṁ na samarddhiṣyati |
atha bhagavāṁstasyā eva rātreratyayādotalāṁ piṇḍāya prāvikṣadāyuṣmatā ānandena paścācchramaṇena | tadā otalāyāṁ kacaṁgalā nāma vṛddhā | sā udakārthinī kūlamapasṛtā | bhagavāṁstasyā vinayakālamavekṣyāyuṣmantamānandamāmantrayate | gacchānanda etasyā vṛddhāyāḥ kathaya | bhagavāṁstṛṣitaḥ pānīyamanuprayaccheti | evaṁ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya yena kacaṁgalā vṛddhā tenopasaṁkrāntaḥ | upasaṁkramya kacaṁgalāṁ vṛddhāmidamavocat | kacaṁgale bhagavāṁstṛṣitaḥ pānīyamanuprayaccheti | sā kathayati | ārya ahaṁ svayamevāneṣyāmīti | tataḥ kacaṁgalā udakaghaṭaṁ pūrayitvā tvaritatvaritā yena bhagavāṁstenopasaṁkrāntā | dadarśa kacaṁgalā buddhaṁ bhagavantaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṁkṛtamaśītyā cānuvyaṁjanairvirājitagātraṁ vyomaprabhālaṁkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samantato bhadrakam | kacaṁgalāsahadarśanādasyāḥ putrasnehamutpannam | sā ūrdhvabāhuḥ putra putreti bhagavantaṁ pariṣvaḍktumārabdhā | bhikṣavastāṁ vārayanti | bhagavānāha | mā yūyaṁ bhikṣavaḥ etāṁ vṛddhāṁ vārayata | tatkasya hetoḥ |
pañca janmaśatānyeṣā me mātābhūnnirantaram |
sā cedeṣā nivāritā mama gātrasya śleṣaṇāt ||42||
idānīṁ rudhiraṁ hyuṣṇaṁ kaṇṭhādeṣā vametkṣaṇāt |
kṛtajñatāmanusmṛtya dṛṣṭvemāṁ putralālasām ||43||
kāruṇyādgātrasaṁśleṣaṁ pradadāmyanukampayā ||44|| iti ||
bhagavatā tasyāḥ kaṇṭhāśleṣo dattaḥ | putrasnehaṁ vinodya bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya | tato bhagavatā tasyā āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī cāturāryasatyasaṁprativedhikī dharmadeśanā kṛtāṁ yāṁ (śrutvā) kacaṁgalayā viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotāpattiphalaṁ sākṣātkṛtam | sā dṛṣṭasatyā triruddhānamuddānayati | idamasmākaṁ bhadantaṁ na mātrā kṛtaṁ na pitrā | pūrvavadyāvat | anādyakālopacitaṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotāpattiphalaṁ sākṣātkṛtam | gāthāṁ ca bhāṣate |
yatkartavyaṁ suputreṇa mātānugrahakāriṇā |
tatkṛtaṁ bhavatā me'dya cittaṁ mokṣaparāyaṇam ||45||
durgatibhyaḥ samudghṛtya svarge mokṣe ca te aham |
sthāpitā suprayatnena sādhu te duṣkaraṁ kṛtam ||46||
ityuktvā bhagavataḥ pādau śirasā vanditvā bhagavato'ntikātprakrāntā | atha kacaṁgalā apareṇa samayena svāminamanujñāpya yena bhagavāṁstenopasaṁkrāntā | upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣpaṇṇā | ekāntaniṣaṇṇā kacaṅgalā bhagavantamidamavocat | labheyāhaṁ bhadanta svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣuṇībhāvaṁ careyamahaṁ bhagavato'ntike brahmacaryamiti | bhagavatā mahāprājāpatye saṁnyastā | tatastayā pravrājitā upasaṁpāditā avavādo dattaḥ | tayā yujyamānayā ghaṭamānayā vyāyacchamānayā sarvakleśaprahāṇādarhatvaṁ sākṣātkṛtam | arhantinī ca babhūva | traidhātukavītarāgā pūrvavanmānyā ca saṁvṛttā |
yadā bhagavān bhikṣuṇīnāṁ saṁkṣepeṇoddiśya vihāraṁ praviśati pratisaṁlayanāya tadā taṁ kacaṁgalā vistareṇa vyākaroti | tatra bhagavān bhikṣunāmaṁtrayate sma | eṣāgrā me bhikṣavo bhikṣuṇīnāṁ mama śrāvikāṇāṁ sūtrāntavibhāgakartrīṇāṁ yaduta kacaṁgalā bhikṣuṇī iti |
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ papracchuḥ | kiṁ bhadanta kacaṁgalāyāḥ karma kṛtaṁ yena vṛddhā pravrajitā | kiṁ ca karma kṛtaṁ yena daridrā dāsī ca saṁvṛttā bhagavāṁśca paścimena garbhavāsena dhāritaḥ | pravrajyārhatvaṁ ca sākṣātkṛtam | bhagavatā ca sūtrāntavibhāgakartrīṇāmagrā nirdiṣṭeti | bhagavānāha | kacaṅgalāyaiva bhikṣavo bhikṣuṇyā karmā (ṇi) kṛtānyupacitāni labdhasaṁbhārāṇi pūrvadyāvat phalanti khalu dehinām |
bhūtapūrvaṁ bhikṣavo bodhisattvacaryāyāṁ vartamānasya eṣā mama mātā babhūva | yadāhaṁ pravrajitumicchāmi | tadā māmeva vārayati | tasya karmaṇo vipākena vṛddhā pravrajitā | dānaṁ dadato me'nayādānāntarāyaḥ kṛtaḥ | tena daridrā saṁvṛttā | na cānayā puṇyamaheśākhyasaṁvarttanīyāni karmāṇi kṛtāni yathā mahāmāyayā yenāhamanayā paścime garbhavāsena dhāritaḥ | kāśyape ca samyaksaṁbuddhe pravrajitā yāḥ śaikṣāśaikṣā bhikṣuṇyo dāsīvādena samudācaritāḥ | tena dāsī saṁvṛttā | yattatrānayā paṭhitaṁ svādhyāyitaṁ skandhakauśalaṁ dhātukauśalamāyatanakauśalaṁ pratītyasamutpādakauśalaṁ sthānāsthānakauśalaṁ ca kṛtaṁ tena mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam | yasyāśco pādhyāyikāyāḥ sakāśe pravrajitā sā bhagavatā kāśyapena samyak saṁbuddhena sūtrāntavibhāgakartrīṇāmagrā nirdiṣṭā | tatrānayā maraṇakālasamaye praṇidhānaṁ kṛtaṁ yanmayā bhagavati kāśyape samyak saṁbuddhe anuttare dakṣiṇīye yāvadāyurbrahmacaryaṁ caritaṁ na ca kaścid guṇagaṇo'dhigataḥ | anena kuśalamūlena yo'sau bhagavatā kāśyapenottaro nāma mānavo vyākṛto bhaviṣyati | tvaṁ mānava varṣaśatāyuṣi prajāyāṁ śākyamunirnāma tathāgato'rhatsamyaksaṁbuddhaṁ iti | tasyāhaṁ śāsane pravrajeyam | yathaiṣā me upādhyāyikā bhagavatā kāśyapena samyaksaṁbuddhena sūtrāntavibhāgakartrīṇāmagrā nirdiṣṭā | evaṁ māmapyasau bhagavān śākyamuniḥ sūtravibhāgakartrīṇāmagrāṁ nirdiśediti | tatpraṇidhānavaśādetarhi mayā sūtrāntavibhāgakartrīṇāmagrā nirdiṣṭā | iti hi bhikṣava ekāntakṛṣṇānāṁ karmaṇāmekāntakṛṣṇo vipākaḥ | pūrvavadyāvat | ābhogaḥ karaṇīyaḥ | ityevaṁ vo bhikṣavaḥ śikṣitavyamidamavocat |
tatra bhagavānāyuṣmantamānandamāmantrayate | āgamayānanda yena vairaṁbhyamiti | evaṁ bhadantetyāyuṣmānānando bhagavataḥ pratyaśauṣīt | atha bhagavān saṁprasthito yāvadanyatamasminnārāme | brāhmaṇaḥ kūpāt pānīyamuddharati | ārāmaṁ sektumārabdhaḥ | adrākṣīt sa brāhmaṇo bhagavantaṁ dūrādeva dṛṣṭvā ca punaḥ saṁlakṣayati | yadi śramaṇo gautama ārāmaṁ pravekṣyati | ārāmamudapānaṁ sa dūṣayatīti | tato rajjuṁ tipyakaṁ ca gopāyitvā sthitaḥ | atha bhagavān ṛddhyārāmaṁ praviṣṭaḥ | pāṁcikena ca mahāyakṣasenāpatinā tadudapānaṁ plāvīkṛtam | sarvo'sāvārāma udakena plāvitaḥ | tato'sau brāhmaṇo mahardhiko'yaṁ śramaṇo gautamo mahānubhāva iti viditvātiprasannaḥ kathayati | āgacchatu bhagavan gautama | iyaṁ rajjuridaṁ tipyakam | gṛhṇātu pānīyaṁ yathāsukhamiti |
atha bhagavāṁstasyāṁ velāyāṁ gāthāṁ bhāṣate |
kiṁ kuryādudapānena āpaścetsarvato yadi |
chittveha mūlaṁ tṛṣṇāyāḥ kasya paryeṣaṇaṁ caret ||iti||47||
athāsau brāhmaṇo bhagavantamidamavocat | labheyāhaṁ bhadanta svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvaṁ pūrvavadyāvat | ehi bhikṣukayā pravrājitaḥ |
ehīti coktaḥ sa tathāgatena muṇḍaśca saṁghāṭīparītadehaḥ |
sadyaḥ praśāntendriya eva tasthau naiva sthito buddhamanorathena ||48||
tenodyacchamānena ghaṭamānena vyāyacchamānena sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam | arhan saṁvṛttaḥ | traidhātukavītarāgaḥ pūrvavadyāvadabhivādyaśca saṁvṛttaḥ |
atha bhagavāñchūraseneṣu janapadeṣu cārikāṁ caran vairaṁbhyamanuprāpto vairaṁbhye viharati naḍerapicumandamūle | tena khalu samayena vairaṁbhyeṣvagnidatto nāma brāhmaṇarājo rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ cākīrṇabahujanamanuṣyaṁ ca | aśrauṣīdagnidatto brāhmaṇarājaḥ śramaṇo gautamaḥ śūraseneṣu janapadeṣu cārikāṁ caran vairaṁbhyamanuprāpto vairaṁbhye viharati naḍerapicumandamūle iti | śrutvā ca punarasyaitadabhavat | śramaṇo gautamaḥ sarvasāmantarājānaṁ satkṛto gurukṛto mānitaḥ pūjito'rhatsaṁmataḥ | sa cedahaṁ śramaṇaṁ gautamaṁ (na) satkariṣyāmi prātisīmānāṁ kodṛrājānāṁ garhyo bhaviṣyāmi | bālo vata bhavanto'gnidatto brāhmaṇarājo yasya grāmakṣetramupaniśritya śramaṇo gautamo viharati na ca satkaroti | yattvahaṁ śramaṇaṁ gautamaṁ saśrāvakasaṁghaṁ sarvopakaraṇaiḥ pravārayeyamiti viditvā mahatyā rājarddhyā mahatā rājānubhāvena vairaṁbhyānniṣkramya yena bhagavāṁstenopaṁkrāntaḥ | upasaṁkramya bhagavatā sārdhaṁ saṁmukhaṁ saṁmodanīṁ saṁrañjanīṁ vividhāṁ kathāṁ vyatisārya ekānte niṣaṇṇaḥ | ekāntaniṣaṇṇamagnidattaṁ brāhmaṇarājaṁ bhagavān dharmyayā kathayā sandarśayati samādāpayati pūrvavadyāvatsaṁpraharṣya tūṣṇīm |
athāgnidatto brāhmaṇarāja utthāyāsanādekāṁsamuttarāsaṁgaṁ kṛtvā yena bhagavāṁstenāñjaliṁ praṇamya bhagavantamidamavocat | adhivāsayatu me bhagavān gautamastraimāsīṁ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṁ bhikṣusaṁghena iti | adhivāsayati bhagavānagnidattasya brāhmaṇarājasya tūṣṇīṁbhāvena | athāgnidatto brāhmaṇarājo bhagavatastūṣṇīṁbhāvenādhivāsanāṁ viditvā bhagavato bhāṣitamabhinandyānumodya magavato'ntikāt prakāntaḥ | tena niveśanaṁ gatvā amātyānāmājñā dattā | pratidivasamaṣṭādaśaprakāraṁ khādyakaṁ pacata nānāsūpikarasavyaṁjanopetaṁ ca prabhūtaṁ bhaktam | vairaṁbhye ca ghaṇṭāvaghoṣaṇaṁ kāritam | nānyena śramaṇo gautamastraimāsīṁ bhojayitavyaḥ | yo bhojayati tasya vadho daṇḍa iti | sa evaṁ ghaṇṭāvaghoṣaṇaṁ kṛtvā rātrau śayitaḥ | svapnamadrākṣīt | ātmīyairantraiḥ sarvaṁ vairaṁbhyaṁ nagaraṁ veṣṭitam | dṛṣṭvā ca punarbhītaḥ saṁtaptaḥ āhṛṣṭaromakūpo laghu ladhveva mahārhaśayanādutthāya kare kapolaṁ dattvā cintāparo vyavasthitaḥ | mā haiva me ato nidhanaṁ rājyāccyutirbhaviṣyati jīvitasya vāntarāya iti | sa prabhātāyāṁ rajanyāṁ brāhmaṇāya purohitāya nivedayāmāsa | upādhyāya mayā īdṛśaḥ svapno dṛṣṭaḥ | kathamatra pratipattavyamiti | brāhmaṇaḥ purohitaḥ saṁkṣayati | kiṁ cāpi devenāśobhanaḥ svapno dṛṣṭaḥ | yadyahamenamanusaṁvarṇayeyaṁ bhūyasyā mātrayā śramaṇo gautamaḥ prasādamutpādayiṣyati | yattvahamenaṁ vivarṇayeyamiti viditvā kathayati | devena śobhanaḥ svapno na dṛṣṭaḥ | upādhyāya kiṁvipāko'yaṁ bhaviṣyati | niyataṁ devasya rājyacyutirbhaviṣyati jīvitasya vāntarāyaḥ | rājā saṁlakṣayati | aho vata me na rājyacyutiḥ syād (vā) jīvitasyāntarāya iti viditvā brāhmaṇaṁ purohitamidamavocat | upādhyāya ko'sāvupāyaḥ syādyena me na rājyacyutirbhavennāpi jīvitasyāntarāya iti | sa kathayati |yadi devastraimāsīmadarśanapathe tiṣṭhati evaṁ devasya na rājyacyutirbhavati nāpi jīvitasyāntarāyaḥ | agnidatto brāhmaṇarājaḥ saṁlakṣayati | yadyevaṁ sukaram | evaṁ kārayāmi ghaṇṭāvaghoṣaṇamiti | tena sarvavijite ghaṇṭāvaghoṣaṇaṁ kāritam | na mama kenacittraimāsīṁ darśanāyopasaṁkramitavyam | ya upasaṁkrāmati tasya vadho daṇḍa iti | sa ghaṇṭāvaghoṣaṇaṁ kṛtvā traimāsīmadarśanapathe sthitaḥ | āyuṣmānānandaḥ kālyamevotthāya yenāgnidattasya brāhmaṇarājyasya niveśanaṁ tenopasaṁkrāntaḥ yāvat paśyatyagnidattasya brāhmaṇarājasya pauruṣeyā alpotsukān kṛtvā tiṣṭhanti | dṛṣṭvā ca punaḥ kathayati | bhavantaḥ kimalpotsukāstiṣṭhatha | te kathayanti ārya kiṁ kurmaḥ | na tvagnidattena brāhmaṇarājena buddhapramukho bhikṣusaṁghastraimāsīṁ sarvopakaraṇaiḥ pravāritaḥ | te yūyamalpotsukāstiṣṭhatha nāhāraṁ sajjīkurutha nāsanaprajñaptim kiṁ buddhapramukho bhikṣusaṁgho bhaktacchedaṁ kariṣyatīti | te kathayanti | āryānanda devenājñā dattā | paṁcānāṁ śatānāmāhāraṁ sajjīkurutaṁ praṇītaṁ prabhūtaṁ ceti | na tūktamamukasyārthāyeti | bhavanto gatvā ārocayata | ārya devena ghaṇṭāvaghoṣaṇaṁ kāritam | na mama kenaciddarśanāyopasaṁkramitavyam | ya upasaṁkrāmati tasya vadho daṇḍa iti | tatkimasmākaṁ śirodvayam | na vayamārocayāma iti | athāyuṣmānando yena bhagavāṁstenopasaṁkrāntaḥ upasaṁkramya etatprakaraṇaṁ bhagavato vistareṇārocayati | tatra bhagavānāyuṣmantamānandamāmantrayate | gacchānanda saṁghāṭīmādāya paścācchramaṇaṁ ca vairaṁbhye rathyāvīthīcatvaraśṛṅgāṭakeṣvārocaya | yo yuṣmākaṁ bhavantaḥ utsahate buddhapramukhaṁ bhikṣusaṁghaṁ ca traimāsīṁ bhojayituṁ bhojayatviti | evaṁ bhadantetyāyuṣmānando bhagavataḥ pratiśrutya saṁghāṭīmādāya praścācchramaṇaṁ rathyāvīthīcatvaraśṛṅgārakeṣvārocayati | yo yuṣmākaṁ bhavanta utsahate buddhapramukhaṁ bhikṣusaṁghaṁ traimāsīṁ bhojayituṁ sa bhojayatviti vairaṁbhyā brāhmaṇagṛhapatayaḥ kathayanti | āryānanda ekaiko'smākamutsahate traimāsīṁ bhojayitum | api tu anena kalirājena ghaṇṭāvaghoṣaṇaṁ kāritam | nānyena kenacit traimāsīmupanimaṁtrya buddhapramukho bhikṣusaṁgho bhojayitavyaḥ | yo bhojayati tasya badho daṇḍa iti |
yāvaduttarāpathāt sārthavāhaḥ paṁcāśvaśatāni paṇyamādāya vairaṁbhyamanuprāptaḥ sa saṁlakṣayati | yadidānīṁ gamiṣyāmi aśvānāṁ khuraṁ kledamāpatsyate | aparṇā bhaviṣyanti ihaiva tiṣṭhamīti | sa tatraivāvasthitaḥ | tenāśvājāneyasya dvau yavaprasthau prajñaptau | avaśiṣṭānāmaśvanāmekaikaḥ | śrutaṁ cānena rājñā ayaṁ cāyaṁ ca kriyākāraḥ kṛtaḥ | āyuṣmatānandena evamārocitamiti | sa saṁlakṣayati | nāhamasya rājño viṣaye nivāsī | kiṁ mama rājā kariṣyati | iti viditvāyuṣmantamānandamidamavocat | āryānanda mayā aśvājāneyasya dvau yavaprasthau prajñaptau | avaśiṣṭānāmaśvānāmekaikaḥ | yadi bhagavānutsahate yavān paribhoktumahaṁ bhagavataḥ prasthadvayamanuprayacchāmi | anyeṣāṁ ca bhikṣūṇāmekaikamiti |
athāyuṣmānānando yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya etatprakaraṇaṁ bhagavato vistareṇārocayati | atha bhagavata etadabhavat | mayaivaitāni karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāni | avaśyaṁbhāvīni mayaivaitāni karmāṇi kṛtānyupacitāni ko'nyaḥ pratyanubhaviṣyati | na hi karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante | nābdhātau | na tejodhātau | na vāyudhātāvapi | pūrvavadyāvat | phalanti khalu dehināmiti |
āyuṣmantamānandamāmaṁtrayate | gacchānanda bhikṣūṇāṁ śilākāṁ cāraya | yo yuṣmākamutsahate tathāgatena sārdhaṁ vairaṁbhye traimāsīṁ yavān paribhoktuṁ sa śilākāṁ gṛhṇātviti | evaṁ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya śilākāṁ cārayitumārabdhaḥ | yāvadbhagavatā śilākāṁ gṛhītvā bhikṣudvayonaiśca paṁcabhirbhikṣuśataiḥ | āyuṣmāṁstu śāriputraḥ kathayati | bhagavannahaṁ vāyvābādhiko notsahe traimāsīṁ yavān paribhoktumiti | āyuṣmānmahāmaudgalyāyanaḥ kathayati | ahamasyopasthāyika iti | tato bhagavān bhikṣudvayaunaiḥ paṁcabhirbhikṣuśataiḥ sārdhaṁ vairaṁbhye varṣā upagataḥ | āyuṣmantau śāriputramaudgalyāyanau triśaṅkuṁ parvataṁ gatvā varṣā upagatau | tataḥ śakreṇa devendreṇa divyayā sudhayā pravāritau | tataḥ sārthavāho bhagavato dvau yavaprasthāvanuprayacchati | anyeṣāṁ ca bhikṣūṇāmekaikam |
tatra bhagavānāyuṣmantamānandamidamavocat | gacchānanda tathāgatasyārthāya yavān parikarmayeti | evaṁ bhadanteti āyuṣmānānando bhagavataḥ pratyaṁśamādāya yenānyatamā vṛddhā strī tenopasaṁkrāntaḥ | upasaṁkramya tāṁ striyamidamavocat | bhagini tathāgatasyārthāya yavān parikarmīkuru | sā kathayati | ārya ahaṁ vṛddhā na śaknomi | api tveṣā taruṇikā dārikā asyāṁ anuprayaccha | eṣā parikarmayatīti | āyuṣmānānandastasyāḥ sakāśamupasaṁkrāntaḥ | bhagini śakṣyasi tvaṁ tathāgatasyārthāya yavān parikarmīkartumiti | sā kathayati | ārya samayenāhaṁ parikarmayāmi | yadi me ālāpamanuprayacchasīti | sa kathayati | parikarmaya dāsyāmīti | sā parikarmayitumārabdhā | pṛcchati ca | āryaka eṣa buddho nāma iti | āyuṣmānānandaḥ saṁlakṣayati | yadyahamasyā buddhavarṇodāharaṇaṁ kariṣye gambhīrā buddhadharmāḥ sthānametadvidyate (yadasau na vijñāsyatīti ) yattvahasyāśca (kraratna) varṇodāharaṇamudāhareyamiti viditvā kathayati |
rājño bhaginī cakravartino loke prādurbhāvātsaptānāṁ ratnānāṁ loke prādurbhāvo bhavati | katameṣāṁ saptānām | tadyathā | cakraratnasya hastiratnasyāśvarasya maṇiratnasya strīratnasya gṛhapatiratnasya pariṇāyakaratnasya saptamasya |
rājño bhagini cakravartino loke prādurbhāvātkathaṁrūpasya cakraratnasya loke prādurbhāvo bhavati | iha bhagini rājñaḥ kṣatriyasya mūrdhābhiṣiktasya tadeva poṣadhe paṁcadaśyāṁ śiraḥ snātopavāsairalaṁ kṛtasya upari prāsādatalagatasyāmātyagaṇaparivṛtasya pūrvasyāṁ diśi cakraratnaṁ prādurbhavati sahasrāraṁ sanābhikaṁ sanemikaṁ sarvākāraparipūrṇaṁ śubhamakarmārakṛtaṁ divyaṁ (sarva) sauvarṇam | śubhaṁ cānena bhavati | yasya rājñaḥ kṣatriyasya mūrdhābhiṣiktasya tadeva poṣadhe paṁcadaśyāṁ pūrvavadyāvatsarvasauvarṇam | bhavati sa rājā cakravartīti | addhāhamasmi rājā cakravartīti cakraratnaṁ mīmāṁsitukāma utthāyāsanādekāṁsamutarāsaṁgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya taccakraratnamubhābhyāṁ pāṇibhyāṁ pratigṛhya vāme pāṇau pratiṣṭhāpya dakṣiṇena pāṇinā anuvartayati | jayasva bho cakraratna yenāryaḥ purāṇaścakravartipatha iti |
atha cakra (ra) tnaṁ rājñā cakravartinā anupravartitamupari-vihāya (sama) bhyudgamya pūrveṇa prāyāsīdyenāryaḥ pūrāṇaścakravartipathaḥ anveti rājā cakravartī taccakraratnaṁ sārdhaṁ caturaṅgeṇa balakāyena | yaśmiṁśca pradeśe taccakraratnaṁ pratitiṣṭhati tatra rājā cakravartī vāsaṁ kalpayati sārdhaṁ catu (raṅgeṇaba) lakāyena | ( ye khalu) pūrvaśyāṁ diśi koṭṭarājānaste yena rājā cakravartī tenopasaṁkrāmanti | upasaṁkramya rājānaṁ cakravartinamevaṁ vadanti | etu devaḥ | svāgaṁta devasya | ime devasya janapadā ṛddhāśca sphītāśca kṣemāśca (subhikṣā) ścākīrṇabahujana (manuṣyā) śca tān devaḥ samanuśāstu | vayaṁ devasyānuyātrikā bhaviṣyāmaḥ | tena hi yūyaṁ grāmaṇyaḥ svakasvakāni vijitāni samanuśāsatha dharmeṇa mādharmeṇa | mā ca vaḥ kasyacidadharmacāriṇo vi (pa) ccāriṇo rāṣṭre vāso rocatām | e (tatprakāra) mānuyātrikā bhaviṣyatha | atha taccakraratnaṁ pūrvāṁ diśamabhinirjitya pūrva (va) nmahāsamudraṁ pratyuttīrya dakṣiṇena paścimenottareṇa prāyāsīdyenāryaḥ purāṇaścakravartipathaḥ | atha (cakraratnaṁ) rājñā cakravartinānupravartitamupari vihāya (samabhyudgamya) uttareṇānvāvṛtaṁ yenāryaḥ purāṇaścakravartipathaḥ | anveti rājā cakravartī taccakraratnaṁ sārdhaṁ caturaṅgeṇa balakāyena | yasminpradeśe taccakraratnaṁ pratitiṣṭhati tatra rājā cakravartī (vāsaṁ kalpayati) sārdhaṁ caturaṅgeṇa balakāyena | ye khalūttara (syāṁ diśi koṭṭarājānaḥ) te yena rājā cakravartī tenopasaṁkrāmanti | upasaṁkramya rājānaṁ cakravartinamevaṁ vadanti | ehi deva | svāgataṁ devasya | ime devasya janapadā ṛddhāśca sphītāśca kṣemāśca subhikṣāścākīrṇavahujanamanuṣyāśca | tān devaḥ samanuśāstu | vayaṁ devasyā (nuyātrikā bhaviṣyāmaḥ) | tena hi yūyaṁ grāmaṇyaḥ svakasvakāni vijitāni samanuśāsatha dharmeṇa mādharmeṇa | mā ca vaḥ kasyacidadharmacāriṇo rāṣṭre vāso rocatāmiti | atha cakraratnamuttarāṁ diśamabhinirjityottaramahāsamudraṁ pratyuttīrya tāmeva rājadhānīmāgatyoparyasyādhikaraṇasyocchrāpitamivāsthāt | rājño bhagini cakravartino loke prādurbhāvādasyaivaṁrūpasya cakraratnasya loke prādurbhāvo bhavati |
rājño bhagivi cakravartino loke prādurbhāvātkathaṁrūpasya hastiratnasya loke prādurbhāvo bhavati | iha bhagini rājñaścakravartino hastī bhavati sarvaśvetaḥ kumudavarṇaḥ saptāṅgaḥ supratiṣṭhito'bhirūpo darśanīyaḥ prāsādikaḥ | yaṁ dṛṣṭvā rājñaścakravartinaścittamabhiprasīdati | bhadrakaṁ varahastiratnaṁ sa (kṛd da) mathameṣyatīti | atha rājā cakravartī saṁkhyātaṁ hastidamakaṁ dūtena prakroṣyedamavocat idaṁ tvayā saumya saṁkhyātaṁ hastiratnaṁ kṣiprameva sudāntaṁ kṛtvāsmākamupanayitavyamiti | evaṁ deva iti saṁkhyāto hastidamako rājñaścakravartinaḥ pratiśrutya hastiratnamekāhnā sarvacāraṇebhirupasaṁkrāmati | tadekāhnā sarvacāraṇebhirupasaṁkramyamānamekāhnā sarvacāraṇaiḥ pratigṛhṇāti | tadyathānye hastino'nekavārṣikā anekavarṣagaṇadāntāḥ sarvacāraṇebhirūpasaṁkramyamānaṁ pratigṛhṇānti | evametaddhastiratnamekāhnā sarvacāraṇaiḥ pratigṛhṇāti | dāntaṁ cainaṁ viditvā rājñaścakravartinaḥ upanayati | dāntaṁ deva bhadraṁ hastiratnam | yasyedānīṁ devaḥ kālaṁ manyata iti | atha rājā cakravartī taddhastiratnaṁ mīmāṁsitukāmaḥ sūryasyābhyudgamanakālasamaye taddhi (hasti) ratnamabhi (ru) hyemāmeva samudraparyantāṁ mahā, pṛthivīmanvāhiṇḍya tāmeva rājadhānīmāgatya prātarāśikamakārṣīt | rājño bhagini cakravartino loke prādurbhāvādasyaivaṁrūpasya hastiratnasya prādurbhāvo bhavati |
rājño bhagini cakravartino loke prādurbhāvāt kathaṁ rūpasyāśvaratnasya loke prādurbhāvo bhavati | iha bhagini rājñaścakravartinaḥ aśvo bhavati sarvanīlaḥ kṛṣṇaśirā manojño javano'bhirūpo darśanīyaḥ prāsādikaḥ | yaṁ dṛṣṭvā rājñaścakravartinaścittamabhiprasīdati | bhadrakaṁ vatāśvaratnaṁ sakṛd (damatha) meṣyatīti | atha rājā cakravartī saṁkhyātamaśvadamakaṁ dūtena prakoṣyedamavocat | idaṁ tvayā saumya saṁkhyātamaśvaratnaṁ kṣiprameva sudāntaṁ kṛtvāsmākamupanayitavyamiti | evaṁ deveti saṁkhyāto'śvādamako rājñaścakravartinaḥ pratiśrutya tadaśvaratnamekāhnā sarvacāraṇairupasaṁkrāmati | tadekāhnā sarvacāraṇebhirupasaṁkramyamānamekāhnā sarvacāraṇaiḥ pratigṛhṇāti | tadyathānye aśvā anekavārṣikā anekavarṣagaṇadāntāḥ sarvacāraṇebhiparusaṁkramyamānāḥ sarvacāraṇaiḥ pratigṛhnanti | evameva tadaśvaratnamekāhnā sarvacāraṇebhirūpasaṁkramyamānamekāhnā sarvacāraṇaiḥ pratigṛhṇāti | dāntaṁ cainaṁ viditvā rājñaścakravartina upanāmayati | dāntaṁ deva bhadramaśvaratnaṁ yasyedānīṁ devaḥ kālaṁ manyate | atha rājā cakravartī aśvaratnaṁ mīmāṁsitukāmaḥ sūryasyābhyudgamanakālasamaye tadaśvaratnamabhiruhyemāmeva samudraparyantāṁ mahāpṛthivī (manvāhiṇḍya) tāmeva rājadhānīmāgatya prātarāśamakārṣīt | rājño bhagini cakravartino loke prādurbhāvādasyaivaṁrūpasyāśvaratnasya loke prādurbhāvo bhavati |
rājño bhagini cakravartino loke prādurbhāvātkathaṁrūpasya (maṇiratnasya) loke prādurbhāvo bhavati | iha bhagini rājñaścakravartino maṇirbhavati aṣṭāṁśo vaiḍūryaḥ śubho jātimānaccho viprasannaḥ anāvilaḥ | yāvadrājñaścakravartino'ntaḥ pure dīpakṛtyaṁ sarvaṁ tanmaṇerābhayā | atha rājā cakra (vartī tanmaṇi) ratnaṁ mīmāṁsitukāmoṁdhakāratamiśrāyāṁ rātryāṁ śanairmandaṁ mandaṁ deve vṛṣṭāyamāne vidyutsu niścarantīṣu maṇiratnaṁ dhvajāgre āropyodyānabhūmiṁ niryāti sārdhaṁ caturaṁgeṇa valakāyena | yāvat khalu rājñaścakrava (tīrno caturaṁgo) balakāyaḥ sarvaḥ sphuṭo (ma) ṇerābhayā | ardhayojanaṁ ca sāmantakena | rājño bhagini cakravartino loke prādurbhāvādasyaivaṁrūpaṁ (sya) maṇiratnasya loke prādurbhāvobhavati |
rājño bhagini cakravartino loke prādurbhāvātkathaṁrūpa (sya strīra) tnasya loke prādurbhāvo bhavati | iha bhagini rājñaścakravartinaḥ strī bhavati abhirūpā darśanīyā prāsādikī nātigaurī nātiśyāmā madgurucchanirvātidīrghā nātihrasvā supratiṣṭhitā nātikṛśā nātisthūlā nātyutsadamāṁsā (tanugā) strī | tasyāḥ khalu bhagini śīte uṣṇā (saṁ) sparśāni gātrāṇi uṣṇe śītasaṁsparśāni gātrāṇi kāliṅgaprāvāramṛdusaṁsparśāni | tasyāḥ khalu bhagini sarvaromakūpebhyaścandanagandho vāti mukhācca (utpalagandhaḥ) |
yāvadā (yuṣmā)nānandaḥ strīratnaṁ vibhajati tāvattayā dārikayā te yavāḥ parikarmitāḥ | sā pādayornipatya praṇidhānaṁ kartumārabdhā | ārya anenāhaṁ kuśalamūlena rājñaścakravartinaḥ strīratnaṁ syāmiti | athāyuṣmānānando yavān parikarmitānādāya yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavato yavānupanāmayati | jānakāḥ pṛcchakāḥ vuddhā bhagavantaḥ | pṛcchati buddho bhagavānāyuṣmantamānandam | kenaite ānanda yavāḥ parikarmitāḥ | amukayā bhadanta(brāhmaṇadārikayā | kima) bhūt te ānanda tayā brāhmaṇadārikayā sārdhamantarākathāsamudāhāraḥ | tena hyānanda yāvāṁste'bhūttayā brāhmaṇadārikayā sārdhamantarākathāsamudāhārastat sarvamasmākaṁ vistareṇārocaya | athāyuṣmānānando (yatta) syābhūttayā brāhmaṇadārikayā sārdhamantarākathāsamudāhārastatsarvaṁ bhagavato vistareṇārocayati | evamukte bhagavānāyuṣmantamānandamidamavocat | kasmāttvayānanda tayā dārikayā buddhavarṇodāharaṇaṁ na kṛtam | mama bhadanta evaṁ bhavati | gambhīrā buddhadharmāḥ sthānametadvidyate yadasau dārikā na vijñāsyatīti | mayā tasyāścakravartivarṇodāharaṇaṁ kṛtam | kṣiṇastvamānanda | sa cettvayā tasyā buddhavarṇodāharaṇaṁ kṛtamabhaviṣyat sthānametadvidyate yattu yāmanuttarāyāṁ samyaksaṁbodhau avaivartikaṁ cittamutpāditamabhaviṣyat | api tvānanda bhaviṣyatyasau dārikā rājñaścakravartinaḥ strīratnam |
sāmantakena śabdo vistṛtaḥ | amukayā brāhmaṇadārikayā bhagavato'rthāya yavāḥ parikarmitāḥ | sā bhagavatā rājñaścakravartinaḥ strīratnaṁ vyākṛtā | iti śrutvā yaiḥ paṁcabhirdārikāśatairdyavūnairbhikṣudvayonānāṁ paṁcānāṁ bhikṣuśatānāṁ yavāḥ parikarmitāḥ | tābhirapi praṇidhānaṁ kṛtam | vayamasyāḥ parivārāḥ syāma iti |
yāvadbhagavān yavānparibhoktumārabdhaḥ āyuṣmānānando viklavaḥ aśrūṇi pramoktumārabdhaḥ | bhagavatā teṣu janmaparivarteṣu karacaraṇaśiraśchedādīni dānāni dattvā tribhiḥ kalpāsaṁkhyeyaiḥ sarvajñatvamavāpya idānīṁ koṭarayavānbhakṣayatīti | tatra bhagavānāyuṣmantamānandamāmantrayate | kasmātvamānanda viklavaḥ aśruṇi pramuṁcasi | bhagavānbhadanta cakravartikule jāto rājyamapahāya prabrajitaḥ karacaraṇaśirādīni dānāni dattvā tribhiḥ kalpāsaṁkhyeyaiḥ sarvajñatvamavāpya idānīṁ koṭarayavānbhakṣayatīti | bhagavānāha | ākṣāṁkṣasi tvamānanda tathāgatasya daṁṣṭrantaravinirgatān yavān paribhoktum | ākāṁkṣāmi bhagavan | tato bhagavatā āyuṣmata ānandāya daṁṣṭrāntaravinirgatānāṁ yavānā (meko dattaḥ)| tathāhyānanda tathāgatasya rasāgra (ga) tānāṁ rasaharaṇī supariśuddhā | yadi tathāgataḥ prākṛtamapyāhāraṁ paribhuṁkte tadapi tathāgatasyānnaśatarasaṁ saṁparivartate |
taiḥ sāmantakaiḥ śabdo vistṛtaḥ | agnidatto brāhmaṇarājo buddhapramukhaṁ bhikṣusaṁghamupanimaṁtryādarśanapathe sthito bhagavān vairaṁbhye yavān paribhuṁkte iti | sāmantarājairapi śrutaṁ tairagnidattasya brāhmaṇarājasya dūtasaṁpreṣaṇaṁ kṛtam | te praveśaṁ na labhante dvāri sthitāḥ | anāthapiṇḍadena gṛhapatinā śrutaṁ tena paṁcamātrāṇi śakaṭaśatāni parṇopagūḍhasya śāleḥ preṣitāni | atha mārasya pāpīyasa etadamavat | bahuśo mayā śramaṇo gautamo viheṭhito na kadācidavatāro labdhaḥ | atrāpi tāvadasya praharāmi iti viditvā āyuṣmantamānandamātmānaṁ vinirmāya teṣāṁ paṁcānāṁ śakaṭaśatānāṁ purataḥ sthitvā kathayati | bhavantaḥ kutra gamyate | te kathayanti | (ārya) ānanda agnidatto brāhmaṇarājo bhagavantaṁ saśrāvakasaṁghamupanimaṁtryādarśanapathe sthito bhagavānvairaṁbhye yavān paribhuṁkte iti | anāthapiṇḍadena gṛhapatinā śrutvaitāni parṇopagūḍhasya śāle rbhagavato'rthāya paṁca śakaṭaśatāni preṣitāni iti | sa kathayati | bhavanto devā abhiprasannāḥ nāgā yakṣāḥ | yadi bhagavān ākāśe pātraṁ prasārayati tadapi devāsrayastriṁśā divyāyāḥ sudhāyāḥ pūrayanti | kimarthaṁ bhagavān yavān paribhuṁkte | nivartayatha iti | te kathayanti | āryānanda saṁprasthitā vayaṁ kimidānīṁ nivartāmaḥ | gacchāma iti | māraḥ saṁlakṣayati | na śakyamete nivartayitum | upāyasaṁvidhānaṁ kartavyamiti | sa uparivihāyasamabhyudgamya akṣamātrā bhirvāridhārābhirvarṣitumārabdhaḥ | tena tāvad dṛṣṭaṁ yāvattāni śakaṭāni nābhiṁ yāvannimagnāni | tataste śākaṭikā balīvardānmuktā prakrāntā iti | tatra bhagavatā vairaṁbhye yavāḥ paribhuktāḥ sārdhaṁ dvayonaiḥ paṁcabhirbhikṣuśataiḥ | āyuṣmadbhyāṁ śāriputramaudgalyāyanābhyāṁ triśaṁkuke parvate varṣopagatābhyāṁ divyā sudhā paribhuktā |
tatastena sārthavāhena traimāsasyātyayādbhagavān saśrāvakasaṁgho bhaktenopanimaṁtritaḥ | adhivāsitaṁ va bhagavatā tūṣṇīṁbhāvena | sa sārthavāhastāmeva rātriṁ śuciṁ praṇītaṁ khādanīyabhojanīyaṁ samupānīya pūrvavadyāvadbhagavantaṁ bhuktavantaṁ viditvā dhautahastamapanītapātraṁ bhagavataḥ pādayornipatya praṇidhanaṁ kartumārabdhaḥ | anenāhaṁ kuśalamūlena rājā bhaveyaṁ cakravartī aśvājāneyaḥ putre yuvarājastānyapi paṁcāśvaśatāni paṁcaputraśatāṇi | yā sā dārikā bhagavatā strīratnaṁ yāni pañca dārikāśatāni tasyāḥ paricārikā iti | tato bhagavāṁstasya sārthavāhasya cetasā cittamājñāya taṁ sārthavāhamidamavocat | bhaviṣyasi tvaṁ sārthavāha rājā cakravartī aśvājāneyaste putro yuvarājastānyapi paṁcāśvaśatāni paṁcaputraśatāni | sā dārikā strīratnam | tānyapi dyūnāni paṁcadārikāśatāni tasyāḥ paricārikā iti |
atha bhagavān traimāsasyātyayātkṛtacīvaro niṣṭhitacīvaraḥ āyuṣmantamānandamāmantrayate | gacchānanda agnidattaṁ brāhmaṇarājamārocaya | evaṁ ca vada | uṣitāḥ smo mahārāja tava vijite avalokito bhava | gacchāma iti | evaṁ bhadanta iti | āyuṣmānānando bhagavataḥ pratiśrutya yenāgnidattasya brāhmaṇarājasya niveśanaṁ tenopasaṁkrāntaḥ | tena khalu samaye nāgnidatto brāhmaṇarājaḥ puṇyāhamāgamayaṁstiṣṭhati | athāyuṣmānāndo dauvārikaṁ puruṣamāmaṁtrayate | ehi tvaṁ bhoḥ puruṣa yenāgnidatto brāhmaṇarājastenopasaṁkrama | upasaṁkramyāgnidattaṁ brāhmaṇarājamevaṁ vada | ānando bhikṣurdvāre tiṣṭhati deva draṣṭukāma iti | evamārya iti dauvārikapuruṣaḥ āyuṣmata ānandasya pratiśrutya yenāgnidatto brāhmaṇarājastenopasaṁkrāntaḥ | upasaṁkramyāgnidattaṁ brāhmaṇarājamidamavocat | devāryānando bhikṣurdvāre tiṣṭhati devaṁ draṣṭukāmaḥ | sa kathayati | ahaṁ bhoḥ puruṣa puṇyāhamāgamayaṁstiṣṭhāmi | ānando bhikṣuḥ puṇyamaheśākhyaḥ | sa eva puṇyāho bhavatu |
pañcakalyāṇaśvāyam | nāmakalyāṇo rūpakalyāṇovarṇakalyāṇaḥ pratibhānakalyāṇaḥ pratipattikalyāṇaśca |
praviśatu ko bhavantamānandaṁ vārayatīti | dauvārikeṇāyuṣmata ānandāyaivamārecitam | āyuṣmānānandaḥ praviṣṭaḥ | te'pi sāmantarājānāṁ dūtāstenaiva sārdhaṁ praviṣṭāḥ |
athāyuṣmānānando'gnidattaṁ brāhmaṇarājamārogyayitvā ekānte niṣaṇṇaḥ | ekāntaniṣaṇṇaḥ āyusmānānando'gnidattaṁ brāhmaṇarājamidamavocat | bhagavāṁste mahārāja ārogyayati kathayati ca | uṣitāḥ smo mahārāja tava vijite traimāsīm | avalokito bhava | gacchāma iti | vande āryānanda buddhaṁ bhagavantam | kaccidāryānanga bhagavānvairaṁbhyeṣu janapadeṣu sukhaṁ varṣoṣitaḥ | na ca piṇḍakena klānta iti | taiḥ sāmantarājadūtairuktaḥ | devo'pratyakṣitarājyastvaṁ yo bhagavantaṁ saśrāvakasaṁghaṁ traimāsīmupanimaṁtryādarśanapathe vyavasthitaḥ | traimāsīṁ koṭarayavāḥ paribhuktā iti | sa kathayati | satyamāryānanda bhagavatā traimāsīṁ yavāḥ paribhuktvāḥ | satyaṁ mahārāja | sa saṁmūrchitaḥ pṛthivyāṁ nipatito mahatā jalapariṣekeṇa pratyāgataprāṇaḥ amātyānāhūya pṛcchati | bhavanto na mayā yuṣmākamājñā dattā | pratidivasaṁ paṁcānāṁ śatanāmāhāraṁ sajjīkuru | praṇītaṁ prabhūtaṁ ceti | te kathayanti | asti devanaivamājñaptam | na tvājñā dattā amukasya dātavyamiti | api tu adyāpyāhāraḥ sajjīkṛta eva 'thāgnidatto brāhmaṇarājo yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ | ekāntaniṣaṇṇamagnidattaṁ brāhmaṇarājaṁ bhagavān dharmyayā kathayā saṁdarhayati pūrvavadyāvatsaṁpraharṣya tūṣṇīm | athāgnidatto brāhmaṇarājo bhagavataḥ pādayornipatya bhagavantamidamavocat | atyayo bhagavannatyayaḥ sugata yathā bālo yathā mūḍho yathāvyakto yathākuśalo yo'haṁ bhagavantaṁ saśrāvakasaṁghaṁ traimāsīmupanimaṁtryādarśanapathe vyavasthitaḥ | tasya mama bhagavannatyayaṁ jānato'tyayaṁ paśyataḥ atyayamatyayataḥ pratigṛhṇīśvānukampāmupādāya | tathyaṁ te mahārāja atyayamatyayata āgamā yathā bālo yathā mūḍho yathāvyakto yathākuśalo yastvaṁ tathāgataṁ traimāsīmupanimaṁtryādarśanapathe vyavasthitaḥ | uatastvaṁ mahārāja atyayaṁ jānāsyatyayaṁ paśyasi taṁ ca dṛṣṭvā deśayasi vṛddhireva te pratikāṁkṣitavyā kuśalānāṁ dharmāṇāṁ na hāniḥ |
athāgnidatto brāhmaṇarājo bhagavantamidamavocat | adhivāsayatu me bhagavān yāvajjīvaṁ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṁ bhikṣusaṁgheneti | bhagavānāha | tathāgato mahārāja alpāyuṣke kāle jātaḥ prabhūtaṁ ca kāryaṁ karaṇīyam | nirvāṇakālasamayaśceti | nādhivāsayati | yadyevamadhivāsayatu me bhagavānsaptavarṣāṇi saptamāsānsaptadivasān | tathāpi bhagavānnādhivāsayati agnidatto brāhmaṇarājo bhagavantamidamavocat | adhivāsayatu me bhagavān śvo'ntargṛhe bhaktena sārdhaṁ bhikṣusaṁgheneti | bhagavān saṁlakṣayati | yadyahamasyaikabhaktakamapi nādhivāsayāmi sthānametadvidyate yadyagnidatto brāhmaṇarāja uṣṇaṁ śoṇitaṁ chardayitvā kālaṁ kariṣyatīti viditvā adhivāsitaṁ bhagavatā tūṣṇīṁbhāvena | athāgnidatto brāhmaṇarājo bhagavatastūṣṇīṁ bhāvenādhivāsanāṁ viditvā bhagavato'ntikāt prakrānto yena svaṁ niveśanaṁ tenopasaṁkrāmtaḥ | upasaṁkramyāmātyānāmaṁtrayate bhavantaḥ ko'sau upāyaḥ syādyena sarvo'yamāhāro buddhapramukhena bhikṣusaṁghena paribhukto bhavediti | te kathayanti | deva sarvo'yaṁ pṛthivyāmāhārastīryatām | bhikṣavaḥ padbhyāmākramiṣyanti | evaṁ paribhukto bhaviṣyatīti | tena pauruṣeyāṇāmājñā dattā | bhavanto yāvānayamāhāraḥ sarvametatsamantāt pṛthivyāmākirata iti taiḥ sarvaṁ samantādākīrṇam | athāgnidatto brāhmaṇarājastāmeva rātriṁ śucipraṇītaṁ khādanīyabhojanīyaṁ samupānīya pūrvabadyāvadbhagavān purastādbhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ | yāvadanyatamena mahallena saṁjātāmarṣeṇāsmābhistraimāsīṁ koṭarayavāḥ paribhuktāḥ | idānīmayaṁ kalirājo vibhavaṁ darśayatīti viditvā khādanīyabhojanīyasya pṛthivyāmākīrṇasyopari pārṣṇiprahāro dattaḥ | brāhmaṇagṛhapatayo'vadhyāyanti kṣipanti vivācayanti | ārya khādanīyabhījanīyaṁ mukhābhyāvahāryaṁ pādena spṛśanti | etatprakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavān saṁlakṣa (ya) ti | yaḥ kaścidādīnavo bhikṣavaḥ khādanīyabhojanīyaṁ mukhābhyavahāryaṁ pādena spṛśantīti viditvā bhikṣunāmantrayate sma | amukena bhikṣavo mahallabhikṣuṇā saṁjātāmarṣeṇa khādanīyabhojanīyasya mukhābhyavahāryasya pṛthivyāmākīrṇasyopari pārṣṇiprahāro datta iti | brāhmaṇagṛhapatayo'vadhyāyanti kṣipanti (vi) vācayanti | tasmānna bhikṣuṇā khādanīyabhojanīyaṁ mukhābhyavahāryaṁ pādenākramitavyam | ākrāmati sātisāro bhavatīti |
athāgnidatto brāhmaṇarājaḥ sukhopaniṣaṇṇaṁ buddhapramukhaṁ bhikṣusaṁghaṁ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṁ santarpayati pūrvavadyāvaddhautahastamapanītapātraṁ nīcataramāsanaṁ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya | atha bhagavānagnidattaṁ brāhmaṇarājaṁ (dharmya) yā kathayā saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati | anekaparyāyeṇa dharmayayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya utthāyāsanāt prakrāntaḥ | atha saṁbahulā bhikṣavastrayāṇāṁ vārṣikāṇāṁ māsānāmatyayātkṛtacīvarā niṣṭhitacīvarāḥ samādāya pātracīvaraṁ yena bhagavāṁstenopasaṁkrāntāḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte'sthāt | ekāntasthitāḥ saṁbahulā bhikṣavo bhagavantamidamavocan | uṣitāḥ smo bhadanta vairaṁbhye traimāsīm |
vistareṇa vairaṁbhyasūtramekottarikagame catuṣkanipāte |
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ papracchuḥ | kiṁ bhadanta bhagavatā karma kṛtaṁ yena karacaraṇaśiracchedādinā dānasaṁbhāreṇa yāvaddinajanaṁ saṁtarpya kalpāsaṁkhyeyaṁ yattrayaṁ sattvārthe ātmānaṁ parikhedyāpagatasarvakāryo vairaṁbhye koṭarayavānparibhuktavānsārdhaṁ bhikṣudyvūnaiḥ paṁcabhirbhikṣuśataiḥ | āyuṣmantau śāriputramaudgalyāyanau divyāṁ sudhāmiti | bhagavānāha | tathāgatenaiva etāni bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pūrvavadyāvatphalanti khalu dehinām |
bhūtapūrvaṁ bhikṣavaḥ aśītivarṣasahasrāyuṣi prajāyāṁ vipaśyī nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokacidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān | saḥ aśītibhikṣusahasraparivāro bandhumatīṁ rājadhānīmupaniśritya viharati | tena khalu samayena bandhumatyāṁ rājadhāntāmanyatamo gaṇavācako brāhmaṇaḥ pāñcaśatikaṁ gaṇaṁ brāhmaṇakānmaṁtrānpāṭhayati | sarvalokasya cātyarthaṁ satkṛto gurukṛto mānitaḥ pūjito'rhatsaṁmataḥ | yata eva vipaśyī samyaksaṁbuddho bandhumatīṁ rājadhānīmanuprāptastata eva taṁ na kaścitsatkaroti na gurukaroti na mānayati na pūjayati | sa vipaśyati | tathāgate saśrāvakasaṁghe'tyarthamīrṣyāvānsaṁvṛttaḥ | yāvatsaṁbahulāḥ śaikṣāśaikṣā bhikṣavaḥ pūrvāhṇe nivāsya pātracīvaramādāya bandhumatīṁ rājadhānīmanuprāptāḥ | tato nānāsūpikarasopetasya bhaktasya pātrāṇi pūrayitvā nirgacchanti | tena ca brāhmaṇena dṛṣṭāḥ pṛṣṭāśca | bho bhikṣavaḥ paśyāmi kīdṛśaḥ piṇḍapāto labdha iti | tai ṛjuko'yaṁ darśitaḥ | tata īrṣyāprakṛtyā saṁjātāmarṣeṇa māṇavakā abhihitāḥ | nārhantīme muṇḍakāḥ śramaṇakā nānāsūpikarasavyaṁjanopetaṁ śālyodanaṁ paribhoktum | arhanti tu koṭarayavān paribhoktumiti | tairapyanusaṁvarṇitam | evametadupādhyāya evametat | nārhantyeva ime muṇḍakāḥ śramaṇakā nānāsūpikarasavyaṁjanopetaṁ śālyodanaṁ paribhoktum | arhanti tu koṭarayavānparibhoktumiti | tatra ca dvau māṇavakau śrāddhau bhadraukalyāṇāśayau | tau kathayataḥ | upādhyāya maivaṁ vocaḥ | mahātmāna ete'rhantyeva divyāṁ sudhāṁ paribhoktuṁ na koṭarayavāniti |
kiṁ manyadhve bhikṣavaḥ | yau'sau vipaśyitathāgatena gaṇavācako brāhmaṇaḥ ahameva sa tena kālena tena samayena | yāni tāni (dyvū) nāni paṁca māṇavakaśatāni etānyeva paṁca bhikṣuśatāni | yau tau dvau māṇavakau śrāddhau bhadrau kalyāṇāśayau etāveva tau śāriputramaudgalyāyanau bhikṣū | yanmayā vipaśyinaḥ samyaksaṁbuddhasya śaikṣāśaikṣāṇāṁ śrāvakāṇāmantike cittaṁ pradūṣya kharaṁ vākkarma niścāritaṁ dyvūnaiśca paṁcabhirmāṇavakaśatairanumoditaṁ dvābhyāṁ tu nānumoditaṁ tasya karmaṇo vipākenaitarhi tathāgatena vairaṁbhye koṭarayavāḥ paribhuktāḥ sārdhaṁ bhikṣūdyvūnaiḥ paṁcabhirbhikṣuśataiḥ | śāriputramaudgalyāyanābhyāṁ tu divyā sudhā paribhuktā | iti hi bhikṣavaḥ ekāntakṛṣṇānāṁ karmanāmekāntakṛṣṇo vipākaḥ pūrvavadyāvadekāntaśulkeṣveva karmasvābhogaḥ karaṇīyaḥ | ityevaṁ vo bhikṣavaḥ śikṣitavyam |
tatra bhagavānāyuṣmāntamānandamāmaṁtrayatesma | āgamayānanda yenāyodhyeti | evaṁ bhadantetyāyuṣmānānando bhagavataḥ pratyaśrauṣīt | atha bhagavāndakṣiṇapaṁcāle janapadacārikāṁ carannayodhyāmanuprāptaḥ ayodhyāyāṁ viharati nadyā gaṅgāyāstīte | athānyatamo bhikṣuryena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvaikānte'sthāt | ekāntasthitaḥ sa bhikṣurbhagavantamidamavocat | sādhu me bhagavaṁstathā saṁkṣiptena dharmaṁ deśayatu yathāhaṁ bhagavato'ntike saṁkṣiptena dharmaṁ śrutvā eko vyapakṛṣṭo'pramattaḥ ātāpi prahitātmā vihareyam | eko vyapakṛṣṭo'pramattaḥ ātāpī prahitātmānyadarthaṁ kulaputrāḥ keśaśmaśrūṇyavatārya kāṣāyāni vastrāṇyācchādya samyageva śraddhayā agārādanagārikā pravrajanti tadanuttaraṁ brahmacaryaparyavasāṁsaṁ dṛṣṭa eva dharme svayamabhijñāya sākṣātkṛtvopasaṁpadya pravedayeyam | kṣīṇā me jātirūṣitaṁ brahmacaryaṁ kṛtaṁ karaṇīyaṁ nāparamasmādbhavaṁ prajānāmīti | evamukte bhagavān yena gaṅgā nadī tena vyavalokayan vyavalokayati | adrākṣīdbhagavānnadyā gaṅgāyāḥ srotasā mahāntaṁ dāruskandhamuhyamānam | dṛṣṭvā ca punastaḥ bhikṣumāmantrayate | paśyasiṁ tvaṁ bhikṣo nadyā gaṅgāyāḥ srotasā mahāntaṁ dāruskandhamuhyamānam | evaṁ bhadanta sa cedeṣa na pārime tīre saṁsrakṣyati | nāpārime tīre saṁsrakṣyati | na madhye saṁsrakṣyati | na sthale utpatsyati | na manuṣyagrāhyo haviṣyati | nāmanuṣyagrāhyaḥ | nāvartagrāhyaḥ | nāntahḥpūtībhāvaṁ gamiṣyati | evameṣabhikṣo dāruskandho'nupūrveṇa samudranimno bhaviṣyati samudrapravaṇaḥ samudraprāgbhāraḥ | evameva sa cettvaṁ bhikṣo na pārime tīre saṁsrakṣyasi | pūrvavadyāvat | nāntaḥpūtībhāvaṁ gamiṣyasi | evaṁ hi tvaṁ bhikṣo anupūrveṇa nirvānanimno bhaviṣyasi nirvānapravaṇo nirvāṇaprāgbhāraḥ | nāhaṁ bhadanta jāne kimapārimaṁ tīraṁ kiṁ pārimaṁ tīram | kiṁ madhye (saṁ) sadanam | kiṁ sthale utsadanam | ko manuṣyagrāhaḥ | kaḥ amanuṣyagrāhaḥ (kaḥ āvarttagrāhaḥ |) ko'ntaḥpūtībhāva iti | sādhu me bhagavāṁstathā saṁkṣiptena dharmaṁ deśayatu yathāhaṁ bhagavato'ntikātsaṁkṣiptena dharmaṁ śrutvā pūrvavadyāvat nāparamasmādbhavaṁ prajānāmīti |
apārimaṁ tīramiti bhikṣo ṣaṇṇāmādhyātmikānāmāyatanānāmetadadhivacanam | pārimaṁ tīramiti ṣaṇṇāṁ bāhyānāmāyatanānāmetadadhivacanam | madhye saṁsadanamiti nandīrāgasyaitadadhivacanam | sthale utsadanamiti asmimānasyaitadadhivacanam | manuṣyagrāha iti yathāpī haikaḥ saṁsṛṣṭo viharati gṛhasthapravrajitaiḥ sahanandī sahaśokaḥ | sa sukhiteṣu sukhito duḥkhiteṣu dukhitaḥ utpannotpanneṣu kiṁ karaṇīyeṣu samādāya paryavasānānuvartī bhaviṣyati | amanuṣyagrāha iti yathāpīhaika iti praṇidhāya brahmacaryaṁ caratītyanenāhaṁ śīlena vā vratena vā (tapena vā) brahmacaryavāsena vā syāṁ (devo) devānyatamo veti | āvartagrāha iti yathāpīhaikaḥ śikṣāṁ pratyākhyāya hānāyāvartate | antaḥpūtībhāva iti yathāpīhaiko duḥśīlo bhavati pāpadharmā antaḥpūriravasrutaḥ kaṣaṁvakajātaḥ śaṁkhasvarasamācāraḥ | aśramaṇaḥ śramaṇapratijño'brahmacārī brahmacāripratijñāḥ | evaṁ hi sa cettvaṁ bhikṣo nāpārime tīre saṁsrakṣyasi pūrvavadyāvannirvāṇaprāgbhāraḥ |
atha sa bhikṣurbhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato'ntikātprakrāntaḥ | atha sa bhikṣurbhagavatā anena dāruskandhopamenāvavādenāvavāditaḥ | eko vyapakṛṣṭo'pramattaḥ ātāpī prahitātmā viharan yadarthaṁ kulaputrāḥ keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā āgārādanagārikāṁ pravrajanti tadanuttaraṁ brahmacaryaparyavasānaṁ dṛṣṭa eva dharme svayamabhijñāya sākṣātkṛtvopasaṁpadya pravedayate kṣīṇā me jātiruṣitaṁ brahmacaryaṁ kṛtaṁ karaṇīyaṁ nāparamasmādbhavaṁ prajānāmityājñātavān | sa āyuṣmānarhan babhūva suvimuktacittaḥ |
tena khalu samayena nando gopālako bhagavato nātīdūre sthito'bhūt | daṇḍamavaṣṭabhya gāśvārayati | tena daṇḍenāvaṣṭabdho maṇḍūkaḥ sanchidyamāneṣu carmasu mucyamāneṣu sandhiṣu cittamutpādayati yadyahaṁ kāyaṁ cā cālayeyaṁ vācaṁ vā niścārayeyaṁ syādato nidānaṁ nandasya gopālasya kathābyākṣepamiti viditvā bhagavato'ntike cittamabhiprasādya kālagataścāturmahārājikeṣu deveṣūpapannaḥ |
atha nando gopālako daṇḍamekānte upanikṣipya yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvaikānte'sthāt | ekāntasthito nando gopālako bhagavantamidamavocat | ahaṁ bhadanta nāpārime tīre saṁsrakṣyāmi | na pārime tīre saṁsrakṣyāmi | (na madhye saṁsrakṣyāmi) | na sthale utsrakṣyāmi | na manuṣyagrāho bhaviṣyāmi | nāmanuṣyāgrāho nāvartagrāho nāntaḥpūtībhāvaṁ gamiṣyāmi| labheyāhaṁ bhadanta svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvaṁ careyamahaṁ bhagavato'ntike brahmacaryamiti | tena hi na (ndena) svāmināṁ gāvo dattāḥ | no bhadanta | tatkasya hetoḥ | bhadanta gāvastaruṇavatsā jñāsyanti svakasvakāni gokulāni | gamiṣyanti svakasvakāni niveśanāni | labheyāhaṁ bhadantaṁ svākhyāte dhamavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvaṁ careyamahaṁ bhagavato'ntike brahmacaryam | kiṁ cāpiṁ nanda daharā gāvastaruṇavatsā jñāsyanti svakasvakāni gokulāni | gamiṣyanti svakasvakāni niveśanāni | apitu karaṇīyametadgopālakena yathāpi tat svāmināṁ bhaktācchadanaṁ svīkurvatā | atha nando gopālako bhagavataḥ pādau śirasā vanditvā bhagavato'ntikātprakrāntaḥ | tato bhayaṁ bhayamityuccaiḥ śabdaṁ kurvāṇaḥ pradhāvitumārabdhaḥ | antarmārge ātmīyaiḥ pañcabhirgopālakaśatairdṛṣṭaḥ | te kathayanti | katya bhayamiti | jātibhayaṁ jarābhayaṁ vyādhibhayaṁ maraṇabhayamiti | te'pi tasya pṛṣṭhataḥ pradhāvitumārabdhāḥ | tān dṛṣṭvā anye'pi gopālakā aśvapālakāstṛṇahārakāḥ kāṣṭhahārakāḥ pathājīvā utpathājīvāśca manuṣyāḥ pradhāvitumārabdhāḥ | ānupathikairdṛṣṭāstathā vikrośantaḥ pṛṣṭāḥ | kimetad bhavantaḥ | te kathayanti | bhayam | kasya bhayam | jātibhayaṁ jarābhayaṁ vyādhibhayaṁ maraṇabhayam | śrutvā te'pi nivṛttāḥ | yāvatkarvaṭakasamīpaṁ saṁprāptāḥ | tataścāsau karvaṭakanivāsī janakāyastaṁ mahāntaṁ janakāyaṁ dṛṣṭvā itaścāmutaśca santrastāḥ | kecinniṣpalāyitāḥ | kecidbhāṇḍaṁ gopāyanti | kecitsannahyāvasthitāḥ | apare vīrapuruṣāstaiḥ pratyudgamya pṛṣṭāḥ | bhavantaḥ kimetaditi | te kathayanti | bhayam | kasya bhayam | jātibhayaṁ jarābhayaṁ vyādhimayaṁ maraṇabhayamiti | tato'sau karvaṭakanivāsī janakāyaḥ samāśvastaḥ |
tena khalu samayenāyuṣmān śāriputrastasyāmeva varṣadi sanniṣaṇṇo'bhūtsannipatitaḥ | athāyuṣmān śāriputraściraprakrāntaṁ nandaṁ gopālakaṁ viditvā bhagavantamidamavocat | kasmādbhadanta bhagavatā nando gopālakaḥ svākhyāte dharmavinaye pravrajitukāmaḥ punarapyagārāyodyojitaḥ | asthānametacchāriputrāvanakāśo yannando gupālakaḥ punarapi gṛhī agāramadhyāvatsyati sannidhikāraparibhoge kāmān paribhokṣyati | nedaṁ sthānaṁ vidyate | idānīṁ nando gopālakaṁ svāmināṁ gā arpayitvā āgamiṣyati | sa yadarthaṁ kulaputrāḥ keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṁ pravrajanti tadanuttaraṁ brahmacaryaparyavasānaṁ dṛṣṭa eva dharme svayamabhijñāyāsākṣātkṛtvopasaṁpadya pravedayiṣyati kṣīṇā me jātiruṣitaṁ brahmacaryaṁ kṛtaṁ karaṇīyaṁ nāparamasmādbhavaṁ prajānāmīti |
athāpareṇa samayena nando gopālakaḥ svāmināṁ gā arpayitvā pañcaśataparivāro yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavantamidamavocat | arpitā me bhadanta svāmināgāvaḥ | labheyāhaṁ bhadanta svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣu bhāvaṁ careyamahaṁ bhagavato'ntike brahmacaryamiti | labdhavān nando gopālakaḥ pañcaśataparivāraḥ svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvam | evaṁ pravrajitaḥ sa āyuṣmān pūrvavadyāvatsuvimuktacittaḥ |
dharmatā aciropapannasya devaputrasya devakanyāyā vā trīṇi cittanyutpadyante | kutaścyutaḥ | kutropapannaḥ | kena karmaṇeti | maṇḍūkapūrvī devaputraḥ paśyati | tiryagbhyaścyutaścāturmahārājikeṣu deveṣūpapanno bhagavato'ntike cittamabhiprasādyeti | tasyaitadabhavat | na mama pratirūpaṁ syādyadahaṁ paryuṣitaparivāso bhagavantaṁ darśanāyopasaṁkrameyam | yattvahamaparyuṣitaparivāsa evaṁ bhagavantaṁ darśanāyopasaṁkrameyamiti | atha maṇḍūkapūrvī devaputraścalavimalakuṇḍaladharaḥ pūrvavadyāvatsarvaṁ gaṅgātīramudāreṇāvabhāsenāvabhāsya bhagavantaṁ puṣpairavakīrya bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya | atha bhagavān maṇḍukapūrviṇo devaputrasyāśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśīṁ cāturāryasatyasaṁprativedhikīṁ dharmadeśanāṁ kṛtavān | yāṁ śrutvā pūrvavadyāvadanādikālopacitaṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotāpattiphalaṁ sākṣātkṛtam | abhikrānto'haṁ bhadantābhikrāntaḥ | eṣo'haṁ bhagavantaṁ śaraṇaṁ gacchāmi dharmaṁ ca bhikṣusaṁghaṁ ca | upāsakaṁ ca māṁ dhārayādyāgreṇa yāṁvajjīvaṁ prānopetaṁ śaraṇagatamamiprasannam | atha maṇḍūkapūrvī devaputro vaṇigiva labdhalābhaḥ śasyasampanna iva karṣakaḥ śūra iva vijitasaṁgrāmaḥ sarvarogaparibhukta ivāturo yayā vibhūtyā bhagavatsakāśamāgatastayaiva vibhūtyā svabhavanaṁ gataḥ |
bhikṣavaḥ pūrvāpararātraṁ jāgarikāyogamanuyuktāḥ viharanti | tairdṛṣṭo bhagavato'ntike udāro'vabhāasaḥ | yaṁ dṛṣṭvā sandigdhā bhagavantaṁ papracchuḥ | kiṁ bhagavannimāṁ rātriṁ bhagavantaṁ darśanāya brahmāsahāṁpatiḥ śakro devendraścatvāro lokapālā upasaṁkrāntāḥ | na bhikṣavo brahmā sahāṁpatirna śakro devendro na catvāro lokapālā māṁ darśanāyopasaṁkrāntāḥ | api tu nandena gopālena daṇḍena vāvaṣṭabdho maṇḍūkaḥ sa cchidyamāneṣu carmasu mucyamāneṣu sandhiṣu mā nandasya gopālakasya dharmavikṣepo bhaviṣyatīti niścalastūṣṇīmavasthito mamāntike cittamabhiprasādya kālagataścāturmahārājikeṣu deveṣupapannaḥ | sa imāṁ rātriṁ matsakāśamupasaṁkrāntaḥ | tasya mayā dharmo deśitaḥ | dṛṣṭasatyaśca svabhavanaṁ gata iti |
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ papracchuḥ | kiṁ bhadanta nandena gopālena pañcaśataparivāreṇa karma kṛtaṁ yena gopālakeṣupapanno bhagavataśca śāsane pravrajya sarvakleśaprahāṇādarhatvaṁ sākṣātkṛtam | maṇḍūkapūrviṇā devaputreṇa kiṁ karma kṛtaṁ yena maṇḍūkeṣūpapannaḥ satyadarśanaṁ ca kṛtamiti | bhagavānāha | tenaiva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasambhārāṇi pūrvavadyāvat phalanti khalu dehinām |
bhūtapūrvaṁ bhikṣavaḥ asminneva bhadrake kalpe viṁśativarṣasahasrāyuṣi prajāyāṁ kāśyapo nāma samyaksaṁbuddho loke udapādi | pūrvavadyāvatsa vārāṇasīṁ nagarīmupanisṛtya viharati | ṛṣivadane mṛgadāve | tasya pravacane nando gopālakaḥ pravrajitaḥ | tripiṭo dhārmakathiko yuktamuktapratibhāvaṁ paṁcaśataparivāraḥ adhikaraṇakuśalaḥ | sa utpannotpannāni saṁghasyādhikaraṇāni vyupaśamayati | tatra dvai bhikṣu stabdhau māninau | na kadācittasya sakāśamupasaṁkrāmataḥ | tayorapareṇa samayena parasparamadhikaraṇamutpannam | tāvarthārthinau tasya sakāśamupasaṁkrāntau pādābhivandanaṁ kṛtvā kathayataḥ | idaṁ cedaṁ cāvayoradhikaraṇamutpannaṁ vyupaśamayeti | sa saṁlakṣayati | yadyahamanayoradyaivādhikaraṇaṁ vyupaśamayiṣyāmi arthārthināvetau na bhūya upasaṁkramiṣyataḥ | tena sarvasaṁghaṁ saṁnipātya tadadhikaraṇaṁ saṁghamadhye upanikṣipya na ekāntī kṛtam | ataḥ parasminnapi divase tasya karvaṭake karaṇīyamutpannam | sa tatra gataḥ | tatastābhyāṁ cirayatīti saṁghaṁ saṁnipātya tadadhikaraṇamupanikṣiptam | tataḥ saṁghena vyupaśamitam | yāvadaso tripiṭo bhikṣustasmāt karvaṭakādāgataḥ | mārgaśrame prativinodite sārdhaṁ vihāryantevāsikān pṛcchati | na tāvarthapratyarthikāvāgacchata iti | te kathayanti | upādhyāya vyupaśāntaṁ tayostadadhikaraṇam | kena vyupaśamitam | saṁghena | yathākathaṁ tairvistareṇa samākhyātam | tena svaraṁ vākkarma niścāritam | jñāyate āyuṣmanto gopālakairyathā tadadhikaraṇaṁ vyupaśamitamiti | tairapyanusaṁvarṇitameva me tadupādhyāya gopālakairyathā tadadhikaraṇaṁ vyupaśamitamiti |
kiṁ manyadhve bhikṣavo yo'sau tripiṭo bhikṣureṣa evāsau gopālakastena kālena tena samayena | yānyasya tāni paṁca sārdhaṁ vihāryantevāsikānāṁ śatāni etānyeva paṁca gopālakaśatāni | yadanena kāśyapasya samyaksaṁbuddhasya śravakasaṁgho gopālakavādena samudācaritaḥ | sārdhaṁ vihāryantevāsikaiścānusaṁvarṇitaṁ tasya karmaṇo vipākena paṁca janmaśatāni paṁcaśataparivāro gopālakeṣūpapannaḥ | yāvadetarhyapi paṁcaśataparivāro gopālakeṣvevopapannaḥ | yadanena paṭhitaḥ svādyāyitaḥ skandhakauśalaṁ dhātukauśalamāyatanakauśalaṁ sthānāsthānakauśalaṁ ca kṛtaṁ tenaitarhi paṁcaśataparivāreṇa mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam |
maṇḍūkapūrvyapi devaputraḥ kāśyapasya samyaksaṁbuddhasya pravacane bhikṣurāsīt | prāhāṇikaḥ sa janapadacārikāṁ caran anyatamasminkarvaṭake vihāramanuprāptaḥ | sa rātryāḥ prathame yāme paryaṅkaṁ baddhvā manasikāraṁ vāhayitumārabdhaḥ | yāvatsvādhyāyakārakā bhikṣavaḥ svādhyāyanti | śabdakaṇṭakāni dhyānāni | sa śabdena cittaikāgratāṁ nāsādayati | sa saṁlakṣayati svādhyāyanti ete | madhyame yāme niṣatsyāmīti | sa madhyame yāme utthāya niṣaṇṇo yāvadanye bhikṣavaḥ svādhyāyaṁ kurvanti | sa saṁlakṣayati paścime yāme niṣatsyāmīti | sa paścime yāme utthāya niṣaṇṇo yāvadapare svādhyāyaṁ kurvanti | tasyāvītarāgatvātīvraṁ paryavasthānamutpannam | sa kathayati | ime śramaṇāḥ kāśyapīyāḥ maṇḍukā iva kṛtsnāṁ rātriṁ raṭitā iti |
kiṁ manyadhve bhikṣavo yo'sau prāhāṇiko bhikṣureṣa evāsau maṇḍūkapūrvī devaputraḥ | yadanena kāśyapasya samyaksaṁbuddhasya śrāvakā maṇḍūkavādena samudācaritāḥ | tasya karmaṇo vipākena paṁca janmaśatāni maṇḍūkeṣūpapanno yāvadetarhyapi maṇḍūkeṣvevopapannaḥ | yanmamāntike cittaṁ prasāditaṁ tena cāturmahārājikeṣu deveṣupapannaḥ yatkāśyape samyaksaṁbuddhe brahmacaryaṁ caritaṁ tenedānīṁ satyadarśanaṁ kṛtam | iti hi bhikṣava ekāntakṛṣṇānāṁ karmaṇāmekāntakṛṣṇo vipākaḥ pūrvavadyāvadābhogaḥ karaṇīyaḥ | ityevaṁ vo bhikṣavaḥ śikṣitavyamidamavocat |
atha bhagavānnadīṁ gaṅgāmavatīrṇastatra paṁcabhirhaṁsa-matsya-kūrmaśataiḥ parivṛtaḥ pradakṣiṇīkṛtaśca | teṣāṁ bhagavatā tribhiḥ padairdharmaḥ deśitaḥ | iti hi bhadramukhāḥ sarvasaṁṣkārā anityāḥ | sarvadharmā anātmānaḥ | śāntaṁ nirvāṇam | mamāntike cittamabhiprasādayata | apyevaṁ tiryagyoniṁ virāgayiṣyayeti | teṣāmetadabhavat | nāsmākaṁ pratirūpaṁ syād yadvayaṁ bhagavato'ntikāt tribhiḥ padairdharmaṁ śrutvā āhāramāharema iti | te nāharaṇāṁ pratipannāḥ | tokṣṇastiryagyonigatānāmagniścyutaḥ | kālagatāścāturmahārājikeṣu deveṣūpapannāḥ | dharmatā khalvaciropapannasya devaputrasya vā devakanyāyā vā trīṇi cittānyutpadyante | kutaścyutaḥ | kutropapannaḥ | kena karmaṇā iti | te paśyanti | tiryagbhyaścyutāḥ | cāturmahārājikeṣu deveṣūpapannāḥ | pūrvavadyāvat mandārakāṇāṁ puṣpāṇāmutsaṁgaṁ pūrayitvā bhagavatsāmantakena nadīṁ gaṅgāmavabhāsya bhagavantaṁ puṣpairākīryaṁ bhagavatsāmantakenānuparivāryāvasthitāḥ | bhagavatā teṣāmāśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī cāturāryasatyasaṁprativedhikī dharmadeśanā kṛtā pūrvavadyāvadanādikālopacitaṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotāpattiphalaṁ sākṣātkṛtam | te dṛṣṭasatyāḥ kathayanti | abhikrāntā vayaṁ bhadantābhikrāntāḥ | ete vayaṁ buddhaṁ śaraṇaṁ gacchāmo dharmaṁ ca bhikṣusaṁghaṁ ca | upāsakāṁścāsmāndhāram | adyāgreṇa yāvajjīvaṁ prāṇopetaṁ śaraṇagatānabhiprasannān | atha te matsyakacchapahaṁsapūrviṇo devaputrā vaṇija iva labdhalābhāḥ pūrvavadyāvatsvabhavanaṁ gatāḥ |
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ papracchuḥ | kiṁ bhadanta ebhirhaṁsakacchapamatmyaiḥ karma kṛtaṁ yena haṁsakacchapamatsyeṣūpapannāḥ satyadarśanaṁ ca kṛtamiti | bhagavānāha | ebhireva bhikṣavo haṁsamatsyakacchapaiḥ karmāṇi kṛtāni upacitāṇi labdhasambhārāṇi pariṇatapratyayāni pūrvavadyāvatphalanti khalu dehinām |
bhūtapūrvaṁ bhikṣavaḥ asminneva bhadrake kalpe viṁśativarṣasahasrāyuṣi prajāyāṁ kāśyapo nāma śāstā loke udapādi pūrvavadyāvatsa vārāṇasīṁ nagarīmupaniśṛtya viharati ṛṣivadane mṛgadāve | tasyaite śāsane pravrajitā abhūvan | tatraitebhirbhikṣubhiḥ kṣudrānukṣudrāṇi śikṣāpadāni khaṁḍitāni | tasya karmaṇo vipākena hṁsamatsyakūrmeṣūpapannāḥ | yanmamāntike citamabhiprasāditaṁ tena deveṣūpapannāḥ | yatkāśyape samyaksaṁbuddhhe brahmacaryaṁ caritaṁ tena satyadarśanaṁ kṛtam | iti hi bhikṣavaḥ ekāntakṛṣṇānāṁ karmaṇāmekāntakṛṣṇo vipākaḥ pūrvavadyāvadābhogaḥ karaṇīyaḥ |ityevaṁ vo bhikṣavaḥ śikṣitavyamidamavocat |
atha bhagavānnadīṁ gaṅgāmuttīrṇaḥ paṁcamātraiḥ pretaśataiḥ parivṛto dagdhasthūṇākṛtibhirasthiyantravaducchritaiḥ svakeśasaṁchannaiḥ parvatopamakukṣibhiḥ sūcīcchidropamamukhairādīptaiḥ pradīptaiḥ saṁprajvalitaiḥ ekajvālībhūtaiḥ | te kṛtakarapuṭā bhagavantamūcuḥ | vayaṁ bhadanta pretā vinipatitaśarīrāḥ pūrvakarmāvabādhena pānīyaṁ nāsādayāmaḥ | kṛto bhaktasya darśanam | tvaṁ mahākāruṇiko'smabhyaṁ pānīyamanuprayaccheti | bhagavatā teṣā gaṅgopadarśitā |
eṣā hi śītalajalā susamṛddhatoyā bhāgīrathī vahati sarvajanopabhogyā |
grāmāṁśca rāṣṭranagarāṇi ca tarpayantī kedāraśālikumudotpalapaṅkajāni || 49||
pretāḥ kathayanti |
eṣāsmākaṁ vahati hi śuṣkatoyā bhāgīrathī sarvajanopabhogyā |
paśyāma etāṁ rudhiramalena pūrṇāṁ rakṣanti caināṁ saparaśudaṇḍahastāḥ ||50 || iti |
bhagavān gaṅgādevatāmāha |
tvaṁ grāmarāṣṭranagarāṇyanutarpayantī kedāraśālikumudotpalapaṅkajāni |
kasmānna tarpayasi tīvratṛṣābhibhūtān kṛpā na tava bālajanasya duḥkhaiḥ ||51|| iti ||
gaṅgādevatā prāha |
nāhaṁ bhayānna puruṣādapi vā janasya śāṭhyena vāpi viṣamaṁ jalamutsṛjāmi |
eṣā tu duṣkṛtamahāvaraṇāvṛtānāṁ śoṣaṁ jalaṁ vrajati ko'tra mamāparādhaḥ ||52|| iti
tatra bhagavānāyuṣmantaṁ mahāmaudgalyāyanamāmaṁtrayate | saṁtarpaya maudgalyāyana pretāniti | evaṁ bhadanta iti āyuṣmānmahāmaudgalyāyano bhagavataḥ pratiśrutya pretān santarpayitumārabdhaḥ | tatra pretāḥ sūcīmukhavānnaḥ śaknuvati mukhaṁ vivartayitum | tato bhagavatā teṣāmṛddhyā mukhaṁ vivṛtam | āyuṣmatā mahāmaudgalyāyanena pānīyaṁ dattam | taistṛṣātūraiḥ prabhūtaṁ pītam | udarāṇi sphuṭitāni | tato bhagavato'ntike cittamabhiprasādya kālagatāḥ | pūrvavaddṛṣṭasatyāḥ svabhavanaṁ gatāḥ |
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ papracchuḥ | kiṁ bhadanta ebhiḥ pretaiḥ karma kṛtaṁ yena preteṣūpapannāḥ | kiṁ karma kṛtaṁ yena deveṣūpapannāḥ | satyadarśanaṁ ca kṛtamiti | bhagavānāha | ebhireva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pūrvavadyāvatphalanti khalu dehinām |
bhūtapūrvaṁ bhikṣavo'sminneva bhadrake kalpe viṁśativarṣasahasrāyuṣi prajāyāṁ kāśyapo nāma śāstā udapādi | pūrvavadyāvatsa vārāṇasīṁ nagarīmupaniśṛtya viharati ṛṣivadane mṛgadāve | tasya śrāvakāśchandakabhikṣaṇaṁ kṛtvā buddhadharmasaṁgheṣu kārānkurvanti | yadā bhagavataḥ kāśyapasya samyaksaṁbuddhasya śāsanaṁ na vaistārikaṁ tadālpāśchandayācakā bhikṣavaḥ | yadā tu vaistārikaṁ tadā bahavaśchandayācakā bhikṣavaḥ saṁvṛttāḥ | yāvadanyatamasminsaṁsthāgāre paṁcopāsakaśatāni saṁniṣaṇṇāni saṁnipatitāni kenacideva karaṇīyena | saṁbahulāśca bhikṣava śchandayācakāsteṣāṁ sakāśamupasaṁkrāntāḥ samādāpayitukāmāḥ | te tīvreṇa paryavasthānena kharaṁ vākkarma niścāritam | ime śramaṇāḥ kāśyapīyāḥ pretopapannā iva nityaṁ prasāritakarā iti |
kiṁ manyadhve bhikṣavo yāni tāni paṁcopāsakaśatāni etānyeva tāni paṁca pretaśatāni | yadebhiḥ kāśyapasya samyaksaṁbuddhasya śrāvakāḥ pretavādena samudācaritāstasya karmaṇo vipākena paṁcajanmaśatāni preteṣupapannāḥ | yāvadetarhyapi preteṣvevopapannāḥ | yanmamantike citaṁ prasāditaṁ tena deveṣupapannāḥ | yatkāśyape samyaksaṁbuddhe śaraṇāgamanaśikṣāpadāni gṛhītāni tena satyadarśanaṁ kṛtam | iti hi bhikṣavaḥ ekāntakṛṣṇānāṁ karmaṇāmekāntakṛṣṇo vipākaḥ pūrvavadyāvadābhogaḥ karaṇīyaḥ | ityevaṁ vo bhikṣavaḥ śikṣitavyamidamavocat |
atha bhagavānnadīṁ gaṅgāmuttīrya dakṣiṇena nāgāvalokitena nadīṁ gaṅgāṁ nirīkṣate | bhikṣavo buddhaṁ bhagavantaṁ papracchuḥ | kimarthaṁ bhadanta bhagavānparāvṛtya nadīṁ gaṅgāṁ nirīkṣata iti | bhagavānāha | icchatha bhikṣavo nadyā gaṅgāyā utpttiṁ śrotum | etasya bhagavankāla etasya sugata samayo yadbhagavānnadyā gaṅgāyā utpattiṁ deśayed bhikṣavaḥ śroṣyanti |
bhūtapūrvaṁ bhikṣavaḥ piṇḍavaṁśo nāma rājā vabhūva | dhārmiko dharmarājo dharmeṇa rājyaṁ kārayati | tasya janapadā ṛddhāśca sphīṭāśca kṣimāśca subhikṣāścākīrṇabahujanamanuṣyāśca sadā puṇyaphalavṛkṣāḥ devaḥ kālavarṣī | śasyavatī vasumati praśāntakalikalahaḍimbaḍamarataskararogāpagatā | manuṣyā nityaṁ dharmaparāyaṇāḥ | yāvadasau rājā saṁprāpte vasantakālasamaye saṁpuṣpiteṣu pādapeṣu haṁsakrauṁcamayūraśukaśārikākokilajīvaṁjīvakanirghoṣite vanaṣaṇḍe antaḥ-puraparivṛta udyānabhūmiṁ saṁprasthitaḥ | yāvadanyatamaḥ puruṣo valīpalitottamāṅgaḥ parijīrṇaśarīrāvayavaḥ pariṇatendriyaḥ kṛśo'lpasthāmo mandamandacāratayā daṇḍamavaṣṭabhya gacchati | tatastena rājñā amātyāḥ pṛṣṭāḥ | ka eṣa bhavantaḥ puruṣo valīpalitottamāṅgaḥ pūrvavadyāvaddaṇḍamabaṣṭabhya gacchatīti | taiḥ samākhyātam | deva saṁskāraparikṣayādeṣa jīrṇo vṛddha ityucyata iti | rājā kathayati | ahamapi bhavanta evaṁdharmo bhaviṣyāmīti | te kathayati | deva sādhāraṇa eṣa dharma iti | tato rājā durmanāḥ saṁprasthitaḥ | punarapi puruṣaṁ paśyatyutpāṇḍotpāṇḍukaṁ sphuṭitaparuṣagātraṁ parvatomakukṣiṁ vraṇapūyotkīrṇairaṅgapratyaṅgāvadhāribhiḥ paṭṭakopanibaddhaiḥ dīrghadīrghaiḥ praśvasantandaṇḍamavaṣṭabhya khaṁjamānagatiṁ saṁprasthitaṁ dṛṣṭvā ca punaramātyānāmaṁtrayate | ka eṣa bhavantaḥ puruṣa utpāṇḍotpāṇḍukaḥ pūrvavadyāvat khaṁjamāno'bhisaṁprasthita iti | te kathayanti | deva eṣa vyādhito nāma | rājā kathayayati | ahamapi bhavantaḥ evaṁ dharmo bhaviṣyamīti | amātyāḥ kathayanti | deva sādhāraṇa eṣa eva dharmo duṣkṛtakarmakāriṇāṁ pūrvakarmāparādhādbhavatīti | rājā saṁlakṣayati | sarvathā pāpaṁ na kartavyamiti viditvā saṁprasthitaḥ | punarapi paśyati | nīlapītalohitāvadātairvastraiḥ śivikāmalaṁkṛtāṁ chatradhvajapatākāśaṁkhapaṭahastrīpuruṣadārakadārikābhirākīrṇāṁ caturbhiḥ puruṣairutkṣiptām ulkāṁ ca purastānnīyamānāṁ kāṣṭhavyagrahastaiḥ puruṣaiḥ pṛṣṭhato'nubaddhāṁ hā tāta hā bhrātaḥ hā pitaḥ hā svāminniti ca samantādārodanaśabdaṁ śrutvā ca punaramātyānāmaṁtrayate | kimeṣā bhavantaḥ śivikā nīlapītalohitāvadātairvastraiḥ pūrvavadyāvadārodanaśabda iti | amātyāḥ kathayanti | eṣa deva mṛto nāma iti | rājā kathayati | ahamapi bhavantaḥ evaṁdharmo bhaviṣyāmīti | te kathayanti | deva eṣo'pi sādhāraṇo dharma iti | tato jīrṇāturamṛtasaṁdarśanāt saṁvignamanā evaṁrupābhogā parityaktavyā itipratinivṛtya śokāgāraṁ praviśyāvasthita iti |
tasya vijite velāmo nāma brāhmaṇa āḍhyo mahādhano mahābhogo vedavedāṁgapāragaḥ | tena śrutaṁ yathā rādhā jīrṇāturamṛtasaṁdarśanādudvignaḥ śokāgāraṁ praviśyāvasthita iti | śrutvā ca punaranekairbrāhmaṇaśatasahasraiḥ parivṛtaḥ sarvaśvetaṁ vaḍavārathamabhiruhya sauvarṇena daṇḍakamaṇḍalunā dhāryamāṇena yena rājā piṇḍavaṁśastenopasaṁkrāntaḥ | amātyaiḥ rājñe niveditam | deva velāmo brāhmaṇo dvāre tiṣṭhati| tato rājā nirgatya arthādhikaraṇe niṣaṇṇaḥ | brāhmaṇo velāmo jayenāyuṣā ca vardhayitvā niṣaṇṇaḥ kathayati | kimarthaṁ devaḥ śokāgāre praviśyāvasthita iti | rājñā yathāvṛttaṁ sarvaṁ velāmāya brāhmaṇāya vistareṇārocitam | sa kathayati | devaḥ svakarmaphalabhogo | nātra śokaḥ karaṇīyaḥ | santi sattvāḥ sukṛtakarmakāriṇaḥ santi duṣkṛtakarmakāriṇaḥ (santi cobhayakarmakāriṇaḥ)| cakravartinastu nityaṁ sukṛtakarmakāriṇaḥ santo deveṣūpapadyante | devo'pi cakravartī | manuṣyaprativiśiṣṭaṁ sukhamanubhūya divyaṁ sukhamanubhaviṣyatīti | api tu deva yajña iṣṭavyaḥ svargasopānabhūta iti | tato rājñā amātyānāmājñā dattā | bhavantaḥ sarvavijite ghaṇṭāvaghoṣaṇaṁ kārayata | rājā nirarga (laṁ) yajñaṁ yajati | bhavadbhirāgatya paribhoktavyamiti | tato dānaśālā prajñaptā | annamannārthibhyo dīyatāṁ pānaṁ pānārthibhyaḥ tatrācāmena parisravamāṇena gartaḥ kṛtaḥ | yatrāsau taptaḥ śītībhavati | anavataptaḥ anavatapta iti saṁjñā saṁvṛttā | tasyācāmena taṇḍulāmbunā ca dvādaśavārṣikeṇa saṁpūryamāṇasya vṛddhiḥ saṁvṛttā | tata iyaṁ mukhena nadī prasṛtā | ācāmanadīti saṁjñā saṁvṛttā iti |
uddānam |
kumāravardhanaṁ krauṁcānamaṅgadikā maṇivatī |
sālabalā sālibalā suvarṇaprasthaśca sāketā ||53||
peyā toyikā ca śrāvastī anavataptaḥ |
nagarabinduśca vaiśālī bhavati paścimā ||54||
atha bhagavānkumāravardhanamanuprāptaḥ | kumāravardhane āyuṣmantamānandamāmantrayate | asminnevānanda pradeśe upoṣadho nāma rājā jātaḥ | atraiva cābhivṛddhaḥ | tenāsya nagarasya kumāravardhanaṁ kumāravardhanamiti saṁjñā saṁvṛttā |
krauṁcānamanuprāptaḥ | tatra bhagavānāyuṣmantamānandamāmaṁtrayate | asminnānanda krauṁcāne upoṣadhasya rājño hastināgena krauṁcayatā śabdaḥ kṛtaḥ krauṁcānaṁ krauṁcānamiti saṁjñā saṁvṛtā |
aṅgadikāmanuprāptaḥ | aṅgadikāyāmanyatamasminpradeśe smitamakārṣit | vistareṇa caturbuddhāsanaṁ pūrvavat |
maṇivatīmanuprāptaḥ | maṇivatyāmāyuṣmantamānandamāmaṁtrayate | asyāmānanda maṇivatyāṁ bodhisattvena bahubhirmaṇibhiryajño yaṣṭaḥ | maṇivatī maṇivatīti saṁjñā saṁvṛttā |
sālabalāmanuprāptaḥ | sālavalāyāmanyatamasmin pradeśe smitamakārṣīt | vistareṇa caturbuddhāsanaṁ pūrvavat |
sālibalāmanuprāptaḥ | sālibalāyāmanyatamasmin pradeśe smitamakārṣīt | vistareṇa caturbuddhāsanaṁ pūrvavat |
suvarṇaprasthamanuprāptaḥ | asminnānanda suvarṇaprasthe bodhisattvena bahusuvarṇako yajño yaṣṭaḥ | apyedānīṁ brāhmaṇaiḥ prasthena suvarṇo bhājitaḥ | suvarṇaprasthaḥ suvarṇaprastha iti saṁjñā saṁvṛttāḥ |
sāketāmanuprāptaḥ sāketāyāmāyuṣmantamānandamāmaṁtrayate | asyāmānanda sāketāyāmupoṣadho nāma rājā rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ cākīrṇabahujanamanuṣyaṁ ca | tasyāpareṇa samayena mūrdhni piṭako jāto mṛduḥ sumṛduḥ tadyathā tūlapicurvā karpāsapicurvā na ca kiṁcidābādhaṁ janayati | sa paripākatvātsphuṭitaḥ | kumāro jātaḥ | abhirupo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaḥ pūrvavadyāvat sarvāṅgapratyaṁgopetaḥ | mūrdhni jāto mūrdhni jāta iti mūrdhāto mūrdhāta iti saṁjñā saṁvṛttā | upṣadhasya rājñaḥ ṣaṣṭiḥ strīsahasrāṇi | jātaḥ kumāro'ntaḥpuraṁ praveśitaḥ | sahadarśanādeva sarvāsāṁ strīṇāṁ stanāḥ prasrutāḥ | ekaikā kathayati māṁ dhāyatu māṁ dhāyatviti māndhātā māndhāteti ca saṁjñā saṁvṛttā | tatra kecinmūrdhāt iti saṁjānate kecinmāndhāteti |
māndhātuḥ kumārasya janapadagatasya upoṣadho rājā glānaḥ saṁvṛttaḥ | sa mūlagaṇḍapatrapuṣpaphalabhaiṣajyairupasthīyate | tathāpyasau hīyata eva | tenāmātyānāmājñā dattā | bhavantaḥ śīghraṁ kumāraṁ rājyābhiṣekeṇābhiṣiṁcata | evaṁ deva iti amātyairdūtasaṁpreṣaṇaṁ kṛtam | upoṣadho rājā glānaḥ | tenājñā dattā kumāraṁ śabdayata rājyābhiṣekaṁ pratyanubhavatviti | tadarhati kumāraḥ śīghramāgantumiti | sa saṁprasthita upoṣadhaśca rājā kālagataḥ | tato'mātyaiḥ punarapi tasya dūtasaṁpreṣaṇaṁ kṛtam | kumāra pitā te kālagataḥ | āgaccha rājyaṁ pratīccheti | māndhātā kumāraḥ saṁlakṣayati | yadi mama pitā kālagataḥ kiṁ tatra gacchāmīti viditvā tatraivāvasthitaḥ | amātyaiḥ punarapi saṁbhūya agrāmātyaḥ preṣitaḥ | tena gatvābhihitaḥ | kumāra āgaccha rājyaṁ pratīccha iti | sa kathayati | mama dharmeṇa rājyaṁ prāptam | ihaiva rājyābhiṣeka āgacchatviti | amātyaiḥ saṁdiṣṭam | deva rājyābhiṣeke prabhūtena prayojanam | ratnaśilayā siṁhāsanenacchatreṇa paṭṭena mukuṭena | adhiṣṭhānamadhye ca rājyādhiṣekaḥ kriyate | tadarhati kumāraḥ ihaivāgantumiti | sa kathayati | yadi mama dharmeṇa rājyaṁ prāptam | ihaiva sarvamāgacchatviti | māndhātuḥ kumārasya divaukaso nāma yakṣaḥ purojavaḥ | tena ratnaśilā siṁhāsanaṁ tatraivānītam | ādhiṣṭhānikāśca cchatraṁ paṭṭa mukuṭaṁ cādāya svayamevāgatāḥ | adhiṣṭhānaṁ svayamāgataṁ svayamāgatamiti sāketā sāketā iti saṁjñā saṁvṛttā |
tatra bhagavānāyuṣmantamānandamāmaṁtrayate | āgamayānanda yena śrāvastī iti | evaṁ bhadanta iti āyuṣmānānando bhagavataḥ pratyaśrauṣīt | atha bhagavān yena śrāvastī tena cārikāṁ caran prakrānto yāvadanyatamasmin pradeśe brāhmaṇaśchinnabhaktako halaṁ vāhayati | tasyārthāya dārikā peyāmādāyāgatā | bhagavāṁśca taṁ pradeśamanuprāptaḥ | dadarśa sa brāhmaṇo buddhaṁ bhagavantaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṁkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṁkṛtaṁ sūryasahasrātirekaprabhaṁ jaṁgamamiva ratnaparvataṁ samantato bhadrakam | sahadarśanāttasya bhagavati prasāda utpannaḥ | na tathā dvādaśavarṣābhyāstaḥ śamathaścittasya kalpatāṁ janayati | aputrasya vā putrapratilābho daridrasya vā nidhidarśanaṁ rājyābhinandino vā rājyābhiṣeko yathopacitakuśalamūlasya sattvasya tatprathamato buddhadarśanam | sa tāṁ peyāmādāya laghu laghveva yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavantamidamavocat |
iyaṁ bho gautama peyā iyamasti mamāmtike |
anukampaṁ piba etadbhagavan gautamaḥ peyām || 55 || iti |
tato bhagavatā tasya brāhmaṇasya kūpo darśitaḥ | sa cette brāhmaṇa parityājyāḥ asmin jīrṇakūpe prakṣipa iti | tena tasmin jīrṇakūpe prakṣiptāḥ | sa jīrṇakūpo vāspāyamānaḥ peyāpūrṇī yathāpi tadbuddhānāṁ buddhānubhāvena devatānāṁ ca devatānubhāvena | tato bhagavatā sa brāhmaṇo'bhihitaḥ | cāraya brāhmaṇa peyāmiti | sa cārayitumārabdhaḥ | bhagavatā tathādhiṣṭhitā yathā sarvasaṁghena peyā | jīrṇakūpo vāṣpāyamānastathaiva peyāpūrṇo'vasthitaḥ | tato'sau brāhmaṇo bhūyasyā mātrayābhiprasanno bhagavataḥ pādābhivandanaṁ kṛtvā purastānniṣaṇṇo dharmaśravaṇāya | tasya bhagavatāḥ āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī cāturāryasatyasaṁprativedhikī dharmedeśanā kṛtā pūrvavadyāvadanādyakālopacitaṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotāpattiphalaṁ sākṣātkṛtam | abhikrānto'haṁ bhadantābhikrāntaḥ | eṣo'haṁ bhagavantaṁ śaraṇaṁ gacchāmi dharmaṁ ca bhikṣusaṁghaṁ ca | upāsakaṁ ca māṁ dhāraya adyāgreṇa yāvajjīvaṁ prāṇopetaṁ śaraṇagatamabhiprasannam | athāsau brāhmaṇau vaṇigiva labdhalābhaḥ śasyasaṁpanna iva kārṣikaḥ śūra iva vijitasaṁgrāmaḥ sarvarogaparimukta ivāturo bhagavato bhāṣitamabhinandhānumodya bhagavataḥ pādau śirasā vanditvā bhagavato'ntikāt prakrānto yāvatkṣetraṁ gataḥ | paśyati tasmin kṣetre sauvarṇānyavān saṁpannān | dṛṣṭvā ca punarvismayotphullalocano gāthāṁ bhāṣate |
aho guṇamayaṁ kṣetraṁ sarvadoṣavivarjitam |
adyaivoptaṁ mayā bījamadyaiva phaladāyikam ||56|| iti |
tato'sau brāhmaṇastvaritaṁ rājñaḥ sakāśamupasaṁkrāntaḥ | upasaṁkramya jayenāyuṣā ca vardhayitvā rājānamuvāca | deva mayā yavāḥ prakīrṇāste sauvarṇāḥ saṁvṛttāḥ | tatrādhiṣṭhāyikena prasādaḥ kriyatāmiti | rājñā adhiṣṭhāyiko'nupreṣitaḥ | brāhmaṇena rāśīkṛtvā bhājitāḥ | rājabhāgaḥ svābhāvikā yavāḥ saṁvṛttāḥ | adhiṣṭhāyikena rājñe niveditam | rājñā samādiṣṭam | punarbhājayata iti | punarbhājitam | tathaiva rājabhāgaḥ svābhāvikā yavāḥ saṁvṛttāḥ | evaṁ yāvatsaptakṛtvo bhājitam | tathaiva rājā kutūhalajātaḥ svayameva gataḥ paśyati | tathaiva tenāsau brāhmaṇo'bhihitaḥ | brāhmaṇa tavaitatpuṇyanirjātam | alaṁ rājabhāge (na) | yattavābhipretaṁ tanmamānuprayaccheti | tatastena brāhmaṇena parituṣṭena yaddattaṁ te sauvarṇayavāḥ saṁvṛttāḥ |
tato bhagavānsaṁprasthito yāvadanyatamasminpradeśe paṁca kārṣikaśatānyutpāṇḍotpāṇḍukāni sphuṭitapāṇipādāni śaṇaśāṭīnivāsitāni lāṅgalāni bāhayanti | te'pi valīvardā vraṇapūyotkīrṇaiḥ pratodayaṣṭibhiḥ kṣatavikṣatagātrā muhurmuhurviśvasanto vahanti | dadṛśuste kārṣikā buddhaṁ bhagavantaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ pūrvavadyāvadupacitakuśalamūlasya sattvasya tatprathamato buddhadarśanam | tato yena bhagavāṁstenopasaṁkrāntāḥ | adrākṣīdbhagavāṁstān kārṣikān | dūrādeva dṛṣṭvā ca punarvinayāpekṣayā mārgādapakramya purastādbhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ | atha te kārṣikā bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇāḥ | tato bhagavatā teṣā kārṣikāṇāmāśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī cāturāryasatyasaṁprativedhikī dharmadeśanā kṛtā pūrvavadyāvadanādyakālopacitaṁ satkāyadṛṣṭiśailaṁ jñānavajrena bhittvā srotāpattiphalaṁ sākṣātkṛtam | te dṛṣṭasatyā yena bhagavāṁstenāñjaliṁ praṇamya bhagavantamidamavocan | labhema vayaṁ bhadanta svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvaṁ carema vayaṁ bhagavato'ntike brahmacaryamiti | te bhagavatā ehi bhikṣukayā pravrājitāḥ pūrvavadyāvannaiva sthitā buddhamanorathena | teṣāṁ bhagavatā avavādo dattaḥ | te vyāyacchamānaiḥ pūrvavadyāvadabhivādyāśca saṁvṛttāḥ |
te valīvardā yoktrāṇi varatrāṇicchittvā yena bhagavāṁstenopasaṁkrāntāḥ | upasaṁkramya bhagavata (pādau śirasā vanditvā) samantakena parivāryavasthitāḥ | teṣāṁ bhagavatā tribhiḥ padairdharmo deśitaḥ | pūrvavadyāvadyathā gaṁgāvatāre haṁsamatsyakūrmāṇāṁ yāvaddṛṣṭasatyāḥ svabhavanaṁ gatāḥ |
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ papracchuḥ | kiṁ bhadanta ebhiḥ kārṣikapūrvakairbhikṣubhiḥ karma kṛtaṁ yena kārṣikāḥ saṁvṛttā bhagavataśca śāsane pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam | tairvalīvardapūrvakairdevaputraiḥ kiṁ karma kṛtaṁ yena valīvardeṣūpapannāḥ satyadarśanṁ ca kṛtamiti | bhagavānāha | ebhireva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pūrvavadyāvatphalanti khalu dehinām |
bhūtapūrvaṁ bhikṣavo'sminneva bhadrake kalpe viṁśativarṣasahasrāyuṣi prajāyāṁ kāśyapo nāma śāstā loke udapādi | pūrvavadyāvatsa vārāṇasīṁ nagarīmupaniśṛtya viharati ṛṣivadane mṛgadāve | tasya śāsane etāni paṁca kārṣikaśatāni pravrajitānyabhūvan | tatra ebhirna paṭhitaṁ na svādhyāyitaṁ na manasikāro vāhitaḥ kintu śraddhādeyaṁ bhuktvā bhuktvā saṁgaṇikābhirataiḥ kausīdyenātināmitam |
kiṁ manyadhve bhikṣavo yāni tāni paṁca bhikṣuśatāni etāni paṁca kārṣikaśatāni | yo'sau vihārasvāmī ca evāsau gṛhapatiḥ | yadete kārṣikā yadebhirvihārasvāmisantakaṁ śraddhādeyaṁ paribhujya na paṭhitaṁ na svādhyāyitaṁ nāpi manasikāro vāhitaḥ kintu saṁgaṇikābhirataiḥ kausīdyenātināmitaṁ tena karmaṇā paṁca janmaśatāṇi tasya vihārasvāminaḥ kārṣikāḥ saṁvṛttāḥ | yāvadetarhyapi tasyaiva kārṣikā jātāḥ | yadebhiḥ kāśyapasya samyaksaṁbuddhasya śāsane pravrajya brahmacaryaṁ caritaṁ tenaitarhi mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam |
te'pi valīvardapūrviṇo devaputrāḥ kāśyapasyaiva samyaksaṁbuddhasya śāsane pravrajitā āsaṁstatraiva kṣudrānukṣudrāṇi śikṣāpadāni svaṁḍitāni | tena karmaṇo vipākena valīvardeṣūpapannāḥ | yanmamāntike cittamabhiprasāditaṁ tena deveṣūpapannāḥ | yatkāśyape samyaksaṁbuddhe brahmacaryaṁ cīrṇaṁ pratipālitaṁ tenedānīṁ devaputrabhūtaiḥ satyadarśanṁ kṛtam | iti hi bhikṣavaḥ ekāntakṛṣṇānāṁ karmaṇāmekāntakṛṣṇo vipākaḥ pūrvavadyāvadābhogaḥ karaṇīyaḥ | ityevaṁ vo bhikṣavaḥ śikṣitavyamidamavocat |
tatra bhagavānāyuṣmantamānandamāmantrayate | āgamayānanda yena toyikā | evaṁ bhadantetyāyuṣmānānando bhagavataḥ pratyaśrauṣīt | atha bhagavāṁstoyikāmanuprāptaḥ | tasmiṁśca pradeśe brāhmaṇo lāṅgalaṁ vāhayati | athāsau dadarśa buddhaṁ bhagavantaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṁkṛtamaśītyā cānuvyaṁjanairvirājitagātraṁ vyāmaprabhālaṁkṛtaṁ sūryasahasrātirekaprabhaṁ jaṁgamamiva ratnaparvataṁ samantato bhadrakam | sa saṁlakṣayati | yadi bhagavantaṁ gautamamupetyābhivādayiṣyāmi karmaparihānirme bhaviṣyati | atha nopetyābhivādayiṣyāmi puṇyaparihānirme bhaviṣyati | ko'sāvupāyaḥ syādyena me na karmaparihāniḥ syānnāpi puṇyaparihāniriti | tasya buddhirutpannā | atrastha evābhivādanaṁ karomi | evaṁ na karmaparihānirbhaviṣyati nāpi puṇyaparihāniriti | tena yathāgṛhītayaiva pratodayaṣṭayā tatrasthenaivābhivādanaṁ kṛtam | abhivādaye buddhaṁ bhagavantamiti |
tatra bhagavānāyuṣmantamānandamāmantrayate | kṣūṇa ānanda eṣa brāhmaṇaḥ (anenopakramyāsmin pradeśe abhivādane kṛte) sati pratyātmaṁ jñānadarśanaṁ pravartate | etasmin pradeśe kāśyapasya samyaksaṁbudhasyāvikopito'sthisaṁghātastiṣṭhatīti | ahamanenopakramya vandito bhaveyam | evamanena dvābhyāṁ samyaksaṁbuddhābhyāṁ vandanā kṛtā bhavet | tatkasya hetoḥ | asminnānanda pradeśe kāśyapasya samyaksaṁbuddhasyāvikopito'sthisaṁghātastiṣṭhati | athāyuṣmānānando laghu laghveva caturguṇamuttarāsaṅgaṁ prajñapya bhagavantamidamavocat | niṣīdatu bhagavān prajñapta evāsane | evamayaṁ pṛthivīpradeśo dvābhyāṁ samyaksaṁbuddhābhyāṁ paribhukto bhaviṣyati yacca kāśyapena samyaksaṁbuddhena yaccaitarhi bhagavateti | niṣaṇṇo bhagavān prajñapta evāsane | niṣadya bhagavānbhikṣūnāmantrayatesma | icchatha yūyaṁ bhikṣavaḥ kāśyapasya saṁyaksaṁbuddhasya śarīrasaṁghātamavikopitaṁ draṣṭum | etasya bhagavan kāla etasya sugata samayo yadbhagavān bhikṣūṇāṁ kāśyapasya samyaksaṁbuddhasyāvikopitaṁ śarīrasaṁghātamupadarśayet | dṛṣṭvā bhikṣavaścittamabhiprasādayiṣyanti | bhagavatā laukikaṁ cittamutpāditamiti | paśyanti bhagavataḥ kāśyapasya samyaksaṁbuddhasya śarīrasaṁghātamavikopitaṁ draṣṭukāmāḥ | tatastena kāśyapasya samyaksaṁbuddhasyāvikopitaḥ śarīrasaṁghāta uchrāpitaḥ | tatra bhagavān bhikṣūnāmantrayate sma | udgṛhṇīta bhikṣavo nimittam | antardhāsyatītyantarhitam |
rājñā prasenajitā śrutam | bhagavatā śrāvakāṇāṁ darśanāyāvikopitaḥ | kāśyapasya samya(ksaṁbuddhasya) śarīrasaṁghāta ucchrāpita iti | śrutva ca punaḥ kutūhalajātaḥ sārdhamantaḥ-purakumārairamātyairbhaṭabalāgreṇa naigamajānapadaiśa saṁprasthitaḥ | evaṁ virūḍhako'nāthapiṇḍado gṛhapatiḥ uṣidattaḥ purāṇasthapatirviśākhā mṛgāramātā anekāni prāṇiśatasahasrāṇi kutūhalajātāni saṁprasthitāni kaiścitpūrvakaiḥ kuśalamūlaiḥ saṁcodyamānāni | yāvadasāvantarhitaḥ | taiḥ śrutamantarhito'sau bhagavataḥ kāśyapasya samyaksaṁbuddhasya śarīrasaṁghāta iti | śrutvā ca punasteṣāṁ duḥkhadaurmanasyamutpannaṁ vṛthāsmākamāgamanamiti |
anyatamena copāsakena sa pradeśaḥ pradakṣiṇīkṛtaḥ | evaṁ ca cetasā cittamabhisaṁskṛtam | asmānme padācihārātkiyatpuṇyaṁ bhaviṣyatīti | atha bhagavāṁstasya mahājanakāyasyāvipratisārasaṁjananārthaṁ tasya copāsakasya cetasā cittamājñāya gāthāṁ bhāṣate |
śataṁ sahasrāṇi suvarṇaniṣkā jāmbūnadā nāsya samā bhavanti |
yo buddhacairyeṣu prasannacittaḥ padāvihāraṁ prakaroti vidvān ||57|| iti |
anyatamenāpyupāsakena tasminpradeśe mṛttikāpiṇḍo dattaḥ | evaṁ cittamabhisaṁskṛtam | padāvihārasya tāvadiyatpuṇyamākhyātaṁ bhagavatā | asya tu mṛttikāpiṇḍasya kiyatpuṇyaṁ bhaviṣyatīti |
atha bhagavāṁstasya cetasā cittamājñāya gāthāṁ bhāṣate |
śataṁ sahasrāṇi suvarṇapiṇḍā jāmbūnadā nāsya samā bhavanti |
yo buddhacaityeṣu prasannacitta āropayenmṛttikāpiṇḍamekam ||58|| iti |
tacchrutvānekaiḥ prāṇiśatasahasrairmṛttikāpiṇḍasamāropaṇaṁ kṛtam | aparaistatra muktapuṣpāṇyabhikṣiptāni | evaṁ ca cittamabhisaṁskṛtam | padāvihārasya ca mṛttikāpiṇḍasya ca iyatpuṇyam (uktaṁ) bhagavatā | asmākaṁ tu muktapuṣpāṇāṁ kiyatpuṇyaṁ bhaviṣyatīti | atha bhagavāṁsteṣāmapi cetasā cittamājñāya gāthāṁ bhāṣate |
śataṁ sahasrāṇi suvarṇapeṭā jāmbūnadā nāsya samā bhavanti |
yo buddhacaityeṣu prasannacitta āropayenmuktapuṣpasya rāśim ||59 || iti |
aparaistatra mālāvihāraḥ kṛtaḥ | cittaṁ cābhisaṁskṛtam | muktapuṣpāṇāṁ bhagavatā iyatpuṇyaṁ (muktam |) asmākaṁ mālāvihārasya kiyatpuṇyaṁ bhaviṣyatīti | atha bhagavāṁsteṣāmapi cetasā cittamājñāya gāthāṁ bhāṣate |
śataṁ sahasrāṇi suvarṇavāhā jāmbūnadā nāsya samā bhavanti |
yo buddhacaityeṣu prasannacitto mālāvihāraṁ prakaroti vidvān ||60 || iti |
aparaistatra dīpamālā dattā | cittaṁ cābhisaṁskṛtam | mālāvihārasya bhagavatā iyatpuṇyamuktam | asmākaṁ dīpadānasya kiyat puṇyaṁ bhaviṣyatīti | atha bhagavāṁsteṣāmapi cetasā cittamājñāya gāthāṁ bhāṣate |
śataṁ sahasrāṇi suvarṇavāhā jāmbūnadā nāsya samā bhavanti |
yo buddhacaityeṣu prasannacittaḥ pradīpadānaṁ prakaroti vidvān ||61 ||iti |
aparaistatra gandhābhiṣeko dattaḥ | cittaṁ cābhisaṁskṛtam | pradīpadānasya bhagavatā iyatpuṇyamuktam | asmākaṁ gandhābhiṣekasya kiyatpuṇyaṁ bhaviṣyatīti | atha bhagavāṁsteṣāmapi cetasā cittamājñāya gāthāṁ bhāṣate |
śataṁ sahasrāṇi suvarṇarāśayo jāmbūnadā nāsya samā bhavanti |
yo buddhacaityeṣu prasannacitto gandhābhiṣekaṁ prakaroti vidvān ||62|| iti |
aparaistatracchatradhvajapatākāropaṇaṁ kṛtam | cittaṁ cābhisaṁskṛtam | padāvihārasya mṛtpiṇḍadānasya muktapuṣpāṇāṁ mālāvihārasya pradīpadānasya gandhābhiṣekasya ceyatpuṇyamuktaṁ bhagavatā | asmākaṁ chatradhvajapatākāropaṇe kiyatpuṇyaṁ bhaviṣyatīti | atha bhagavāṁsteṣā (mapi cetasā) cittamājñāya gāthāṁ bhāṣate |
śataṁ sahasrāṇi suvarṇaparvatā meroḥ samā nāsya samā bhavanti |
yo buddhacaityeṣu prasannacitta āropayecchatradhvajāpatākāḥ ||63||
eṣā hi dakṣiṇā proktā aprameye tathāgate |
samudrakalpe saṁbodhau sārthavāde anuttare ||64|| iti |
teṣāmetadabhavat | parinirvṛtasya tāvadbhagavataḥ kāraṇamiyat puṇya (muktaṁ) bhagavatā | tiṣṭhataḥ kiyatpuṇyaṁ bhaviṣyatīti | atha bhagavāṁsteṣāmapi cetasā cittamājñāya gāthāṁ bhāṣate |
tiṣṭhantaṁ pūjayedyaśca yaścāpi parinirvṛtam |
samaṁ cittaṁ prasādyeha nāsti puṇyaviśeṣatā ||65||
evaṁ hyacintiyā buddhā buddhadharmo'pyacintiyaḥ |
acintiye prasannānāṁ vipāko'pi acintiyaḥ ||66||
teṣāmacintiyānāmapratihatadharmacakravartinām |
samyaksaṁbuddhānāṁ nālaṁ guṇapāramadhigantum ||67|| iti |
tato bhagavatā tasya mahājanakāyasya tathāvidhā dharmadeśanā kṛtā yāṁ śrutvā anekaiḥ prāṇiśatasahasrairmahān viśeṣo'dhigataḥ | kaiścicchrāvakabodhau cittānyutpāditāni kaiścitpratyekāyāṁ bodhau kaiścidanuttarāyāṁ samyaksaṁbodhau | kaiściduṣmagatāni pratilabdhāni kaiścinmūrdhānaḥ kaiścitsatyānuloma kaiścitkṣāntayaḥ | kaiścitsrotāpattiphalaṁ sākṣātkṛtaṁ kaiścitsakṛdāgāmiphalaṁ kaiścidanāgāmiphalam | kaiścitpravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam | yadbhūyasā sā parṣad buddhanimnā dharmapravaṇā saṁghaprāgbhārā vyavasthāpitā | tatra śrāddhairbrāhmaṇagṛhapatibhistasmin pradeśe mahaḥ sthāpitaḥ | toyikāmahastoyikāmaha iti saṁjñā saṁvṛttā |
atha bhagavān kosaleṣu janapade (ṣu) cārikāṁ caran śrāvastīmanuprāptaḥ | śrāvastyāṁ viharati jetavane anāthapiṇḍadasyārāme | aśrauṣīdanāthapiṇḍado gṛhapatiḥ bhagavān kosaleṣu janapadeṣu cārikāṁ caran śrāvastīmanuprāptaḥ śrāvastyāṁ viharati jetavane asmākamevārāme iti | śrutvā ca punaryena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkranya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ | ekāntaniṣaṇṇamanāthapiṇḍadaṁ gṛhapatiṁ bhagavāndharmmayā kathayā saṁdarśayati samādāpayati samuttejayati pūrvavadyāvatsaṁpraharṣya tūṣṇīm | athānāthapiṇḍado gṛhapatirutthāyāsanātpūrvavadyena bhagavāṁstenāñjaliṁ praṇamya bhagavantamidamavocat | adhivāsayatu me bhagavān śvo'ntargṛhe bhaktena sārdhaṁ bhikṣusaṁghena iti | pūrvavat śuci praṇītaṁ khādanīyabhojanīyaṁ samupānīya kālyamevotthāyāsanakāni prajñapyodakamaṇīnpratiṣṭhāpya bhagavato dūtena kālamārocayati | samayo bhadanta sajjaṁ bhaktaṁ yasyedānīṁ bhagavān kālaṁ manyate iti | dauvārikapuruṣamāmaṁtrayate | na tāvadbhoḥ puruṣānyatīrthyakānāṁ praveśo deyo yāvad buddhapramukhena bhikṣusaṁghena na bhuktam | tataḥ paścāttīrthyakebhyo dāsyāmīti | evamārya iti dauvārikaḥ (puruṣaḥ anāthapiṇḍa) dasya gṛhapateḥ pratyaśrauṣīt | atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṁghapuraskṛtaḥ pūrvavadyāvaddhautahastamapanītapātraṁ nīcataramāsanaṁ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya |
athāyuṣmān mahākāśyapo'nyatamasmādāraṇyakācchayanāsanāddīrghakeśaśmaśrulūhacīvaro jetavanaṁ gataḥ | sa paśyati jetavanaṁ śūnyam | tenopadhivārikaḥ pṛṣṭaḥ | kutra buddhapramukho bhikṣusaṁgha iti | tena samākhyātam | anāthapiḍṇadena gṛhapatinopanimaṁtrita iti | sa saṁlakṣayati | tatraiva piṇḍapātaṁ paribhokṣyāmi buddhapramukhaṁ bhikṣusaṁghaṁ ca paryupāsiṣye iti | saḥ anāthapiṇḍadasya gṛhapaterniveśanaṁ gataḥ | dauvārikeṇoktaḥ | ārya mā pravekṣyasi | kasyārthāya | anāthapiṇḍadena gṛhapatinā ājñā dattā | mā tāvattīrthyānāṁ pradeśaṁ dāsyasi yāvad buddhamukhena bhikṣusaṁghena paribhuktam | tataḥ paścāttīrthyānāṁ dāsyāmīti | āyuṣmān mahākāśyapaḥ saṁlakṣayati tasya me lābhāḥ sulabdhā ye māṁ brāhmaṇagṛhapatayaḥ śramaṇaśākyaputrīya iti na jānate | gacchāmi kṛpaṇajanasyānukampāṁ karomīti viditvā udyānaṁ gataḥ | sa saṁlakṣayati | adya mayā kasyānugrahaḥ kartavyaḥ | yāvadanyatarā nagarāvalambikā kuṣṭhābhibhūtā sarujārtā pakvagātrā bhikṣāmaṭati | sa tasyāḥ sakāśamupasaṁkrāntaḥ | tasyāśca bhikṣāyāmācāmaḥ saṁpannaḥ | tayā āyuṣmān mahākāśyapo dṛṣṭhaḥ kāyaprasādikaścittaprāsādikaśca śānteneryāpathena | sā saṁlakṣayati | nunaṁ mayaivaṁvidhe dakṣiṇīye kārā na kṛtā yena me iyaṁ samavasthā | yadyārtho mahākāśyapo mamāntikādanukampā (mupā) dāyācāmaṁ pratigṛhṇīyādahamasmai dadyāmiti | tata āyuṣmatā mahākāśyapena tasyāścetasā cittamājñāya pātramupanāmitam | yadi te bhagini pratityaktaṁ taddiyatāmasminpātre iti | tatastayā cittamabhiprasādya tasminpātre (dattaṁ) mākṣikāṁ (ca) patitā | sā tāmapanetumārabdhā tasyāstasminnācāme aṁguliḥ patitā | sā saṁlakṣayati | kiṁ cāpyāryeṇa mama cittānurakṣaṇayā nacchoritam | api tu na paribhokṣyatīti | āyuṣyatā mahākāśyapena tasyāścetasā cittamājñāya tasyā eva samakṣamanyatamaṁ kuḍyamūlaṁ niśritya paribhuktam | sā saṁlakṣayati | kiṁ cāpyāryeṇa mama cittānurakṣaṇayā paribhuktaṁ nānenāhāreṇāhārakṛtyaṁ kariṣyatīti | athāyuṣmān mahākāśyapastasyāścetasā cittamājñāya tāṁ nagarāvalambikāmidamavocat | bhagini prāmodyamutpādayāmyahaṁ tvadīyenāhāreṇa rātriṁdivasamatināmayiṣyāmīti | tasyā atīvaudvilyamutpannam | mamāryena mahākāśyapena piṇḍapātaḥ pratipāditaḥ pragṛhīta iti āyuṣmati mahākāśyape cittamabhiprasādya kālagatā | tuṣite devanikāye upapannā | sā śakreṇa devendreṇadṛṣṭā ācāmaṁ pratipādayantī kālaṁ ca kurvāṇā no tu dṛṣṭā kutropapannā iti | (sa) narakān vyavalokayitumārabdhe na paśyati tiraścaḥ pretānmanuṣyāṁśca cāturmahārājikān devān trayastriṁśānna paśyati | tathā hyadhastāddevānāṁ jñānadarśanaṁ pravartate nipariṣṭāt | atha śakro devānāmindro yena bhagavāstenopasaṁkrāntaḥ | upasaṁkramya bhagavantaṁ gāthābhigītena praśnaṁ papraccha |
carataḥ piṇḍapātaṁ hi kāśyapaśya mahātmanaḥ |
kutrāsau modate nārī kāśyapasyācāmadāyikā ||68||
bhagavānāha |
tuṣitā nāma te devāḥ sarvakāmasamṛddhayaḥ |
tatrāsau modate nārī kāśyapasyācāmadāyikā ||69|| iti ||
atha śakrasya devendrasyaitadabhavat | ime tāvanmanuṣyāḥ puṇyānāmapratyakṣadarśino dānāni dadati puṇyāni kurvanti ahaṁ pratyakṣadarśyeva puṇyānāṁ sve puṇyaphale vyavasthitaḥ | tasmāddānāni vā dadāmi puṇyāni vā karomi | ayamāryo mahākāśyapo dīnānāthakṛpaṇavanīpakānukampī | yattvahamenaṁ piṇḍakena pratipādayeyamiti viditvā kṛpaṇavīthyāṁ gṛhaṁ nirmitavān | cīracīracīvarakaṁ kākābhinilīnakaṁ nātiparamarūpaṁ kuvindaṁ cātmānamabhinirmāya uddhūtaśiraskaḥ śaṇaśāṭīnivāsitaḥ sphuṭitapāṇipādo vastraṁ vayitumārabdhaḥ | śacyapi devakanyā kuvindabhāvaveṣadhāriṇī tasarikāṁ kartumārabdhā | parśve cāsya divyā sudhāsajjīkṛtā tiṣṭhati | athāyuṣmān mahākāśyapaḥ kṛpaṇānāthavanīpakajanānukaṁko'nupūrveṇa tadgṛhamanuprāptaḥ | duḥkhitako'yamiti kṛtvā dvāre sthitena pātraṁ prasāritam | śakreṇa devendreṇa divyāyāḥ sudhāyāḥ pātraṁ pūritam | athāyuṣmato mahākāśyapasyaitadabhavat |
divyaṁ cāsya sudhābhaktamayaṁ ca gṛhavistaraḥ |
suviruddhamiti jñātvā jāto (me) hṛdi saṁśayaḥ ||70|| iti |
dharmatā hyeṣā | asamanvāhṛtyārhatāṁ jñānadarśanaṁ na pravartate | sa samanvāhartuṁ pravṛtto yāvat paśyati śakraṁ devendram | sa kathayati | kauśikaṁ kiṁ duḥkhitajanasyāntarāyaṁ karoṣi | yasya bhagavatā dīrgharātrānugato vicikitsākathaṁkathāśalyaḥ sa - (mū) la āvṛḍho yathāpi tattathāgatenārhatā samyaksaṁbuddhena | ārya mahākāśyapa kiṁ duḥkhitajanasyā (ntarāyaṁ) karomi | ime tāvanmanuṣyā apratyakṣadarśinaḥ puṇyānāṁ dānāni dadati puṇyāni kurvanti | ahaṁ pratyakṣadarśeva puṇyānāṁ kathaṁ dānāni (na) dadāmi puṇyāni vā na karomi || nanu coktaṁ bhagavatā |
karaṇīyāni puṇyāni duḥkhaṁhyakṛtapuṇyataḥ |
kṛtapuṇyā hi modante āsmiṁlloke paratra ca ||71|| iti |
tataḥ prabhṛti āyuṣmān mahākāśyapaḥ samanvāhṛtya kulāni piṇḍapātaṁ praveṣṭumārabdhaḥ | atha śakro devendra ākāśastha evāyuṣmato mahākāśyapasya divyāyāḥ sudhāyāḥ pātraṁ pūrayati | āyuṣmānapi mahākāśyapaḥ pātramavāṅmukhaṁ karotyannaṁ pānaṁ choryate | etatprakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavānāha | tasmādanujānāmi piṇḍopadhānaṁ dhārayitavyamiti |
sāmantakena śabdo visṛtaḥ | amukayā nagarāvalambikayā āryo mahākāśyapaḥ ācāmena pratipāditaḥ | sā ca tuṣite devanikāye upapannāḥ | iti rājñā prasenajitā kosalena śrutama | śrutvā ca punaryena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ | sa ekāntaniṣaṇṇaṁ rājānaṁ prasenajitaṁ kosalaṁ bhagavāndharmyayā kathayā saṁdarśayati | pūrvavadyāvat saṁpraharṣya tūṣṇīm |
atha rājā prasenajit kosalaḥ utthāyāsanādekāṁsamuttarāsaṁgaṁ kṛtvā yena bhagavāṁstenāñjaliṁ praṇamya bhagavantamidamavocat | adhivāsayatu me bhagavānāryo mahākāśyapamuddiśya bhaktaṁ saptāheneti | adhivāsayati bhagavānrājñaḥ prasenajitaḥ kosalasya tūṣṇīṁbhāvena | atha rājā prasenajitkosalo bhagavatastūṣṇīṁ bhāvenādhivāsanāṁ viditvā bhagavataḥ pādau śirasā vanditvā bhagavato'ntikātprakrāntaḥ | atha rājā prasenajitkosalastāmeva rātriṁ śuci praṇītaṁ khādanīyabhojanīyaṁ samupānīya kālyamevotthāyāsanakāni prajñapyodakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati | pūrvavadyāvat svahastaṁ santarpayati saṁpravārayati | anyatamaśca koṭṭamallako vṛddhānte cittamabhiprasādayaṁstiṣṭhati | ayaṁ rājā pratyakṣadaśyeṁva puṇyānāṁ sve puṇyaphale pratiṣṭhito'tṛptaṁ eva puṇyairdānāni dadāti puṇyāni karoti |
atha rājā prasenajitkosalo'nekaparyāyeṇa buddhapramukhaṁ bhikṣusaṁghaṁ śucinā praṇīṁtena khādanīyabhojanīyena svahastaṁ santarpya saṁpravārya bhagavantaṁ viditvā dhautahastamapanītapātraṁ nīcataramāsanaṁ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya | tato bhagavatābhihitaḥ | rājan kasya nāmnā dakṣiṇāmādiśāmi| kiṁ tavāhosvidyena tavāntikātprabhūtataraṁ puṇyaṁ prasūtamiti | rājā saṁlakṣayati | mama bhagavān piṇḍapātaṁ paribhuṁkte | ko'nyo mamāntikātprabhūtataraṁ puṇyaṁ prasaviṣyatīti viditvā kathayati | bhagavan yena mamāntikāt prabhūtataraṁ puṇyaṁ prasūtaṁ tasya bhagavān nāmnā dakṣiṇāmādiśatviti | tato bhagavatā koṭṭamallakasya nāmnā dakṣiṇā ādiṣṭā | evaṁ yāvat ṣaḍdivasān | ṣaṣṭhe divase rājā kare kaṁpolaṁ dattvā cintāparo vyavasthitaḥ | mama bhagavān piṇḍapātaṁ paribhuṁkte koṭṭamallasya nāmnā dakṣiṇāmādiśatīti | so'mātyairdṛṣṭaḥ | te kathayanti | kimarthaṁ deva kare kapolaṁ dattvā cintāparo vyavasthita iti | rājā kathayati | bhavantaḥ kathaṁ na cintāparastiṣṭhāmi | yatredānīṁ bhagavān mama piṇḍapātaṁ paribhuṁkte koṭṭamallasya nāmnā dakṣiṇāmādiśatīti | tatraiko vṛddhāmātyaḥ kathayati | alpotsuko deva bhavatu | vayaṁ tathā kāriṣyāmo yathā śvo bhagavāndevasyaiva nāmnā dakṣiṇāmādiśatīti tena pauruṣeyāṇāmājñā dattā | śvo bhavadbhiḥ praṇītatara āhāraḥ kartavyaḥ prabhūtaśca | evaṁ cārayitavyaḥ | upārdho bhikṣūṇāṁ pātre patatyardho bhūmāviti | amātyairaparasmindivase prabhūtaḥ āhāraḥ sajjitaḥ praṇītaśca | tataḥ suratvopaniṣaṇṇaṁ buddhapramukhaṁ bhikṣusaṁghaṁ pariveṣitumārabdhā | upārdhaṁ bhikṣuṇāṁ pātre pātayantyupārdhaṁ bhūmau | tataḥ koṭṭamallakāḥ pradhāvitā bhūmaunipatitaṁ gṛhṇīma iti | te pariveṣakairvināritāḥ | tataḥ sa koṭṭamallakaḥ kathayati | yadyasya rājñaḥ prabhūtaṁ saṁpatsvāpateyamasti | santyante'pyasmadvidhā duḥkhitakā ye ākāṁkṣante | teṣāṁ kimarthaṁ na dīyate | kimanenāparibhogaṁ choriteneti | tasya koṭṭamallakasya cittavikṣepo jātaḥ | na śaktaṁ tena tathā cittaṁ prasādayituṁ yathā pūrvam | tato rājā buddhapramukhaṁ bhikṣusaṁghaṁ bhojayitvā na mama bhagavān nāmnā dakṣiṇāmādiśatīti viditvā dakṣiṇāmaśrutvaiva pradiṣṭaḥ | tato bhagavatā rājñaḥ prasenajitaḥ kosalasya nāmnā evaṁ dakṣiṇādiṣṭā |
hastyaśvarathapattiyāyino bhuṁjānasya puraṁ sanaugamaṁ paśyasi |
balaṁ hi rūkṣikāyā alavaṇikāyāḥ kulmāsapiṇḍikāyāḥ ||72|| iti |
athāyuṣmānānando bhagavantamidamavocat | bahuśo bhadanta bhagavatā rājñaḥ prasenajitaḥ kosalasya niveśane bhuktvā nāmnā dakṣiṇā ādiṣṭā | nābhijānāmi kadācidevaṁvidhāṁ dakṣiṇāmādiṣṭapūrvām | bhagavānāha | icchasi tvamānanda rājñaḥ prasenajitkosalasyālavaṇīkāṁ kulmāsapiṇḍikāmārabhya karmaplotiṁ śrotum | etasya bhagavan kālaḥ etasya sugata samayo yadbhagavān rājñaḥ prasenajitaḥ kosalasyālavaṇikāṁ kulmāsapiṇḍikāmārabhya karmaplotiṁ varṇayet | bhagavataḥ śrutvā bhikṣavo dhārayiṣyantīti | tatra bhagavān bhikṣūnāmantrayate sma |
bhūtapūrvaṁ bhikṣavo'nyatamasminkarvaṭake gṛhapatiḥ prativasati | tena sadṛśātkulātkalatramānītam | sa tayā sārdhaṁ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ | pūrvavadyāvadunnīto vardhito mahānsaṁvṛttaḥ | yāvadasau gṛhapatiḥ patnīmāmantrayate | bhadre jāto'smākamṛṇaharo dhanaharaśceti | gacchāmi paṇyamādāya deśāntaramiti | sā kathayatyārya evaṁ kuruṣveti | sa paṇyamādāya deśāntaraṁ gataḥ | tatraiva cānayena vyasanamāpanno'lpaparicchedaḥ saḥ | tasya gṛhe dhanajātaṁ parikṣīṇam | so'sya putro duḥkhito jātaḥ | tasya gṛhapatervayasyakaḥ | sa tenoktaḥ | mamāpi tvaṁ putraḥ | mama kṣetraṁ pratipālaya | ahaṁ tava bhaktena yogodvahanaṁ karomīti | sa tasya kṣetravyāpāraṁ karttumārabdhaḥ | so'pyasya bhaktena yogodvahanaṁ karoti | yāvadapareṇa samayena parva pratyupasthitam | tasya dārakasya mātā saṁlakṣayati | adya gṛhapatipatnī suhṛtsaṁbandhibāndhavaśravaṇabhojane vyagrā bhaviṣyati | gacchāmi sānukālaṁ tasya dvārakasya bhaktaṁ nayāmīti | sā sānukālaṁ gatvā gṛhapatipatnyā etamarthaṁ nivedayati | sā ruṣitā kathayati | na tāvacchramaṇabrāhmaṇebhyo dadāmi | jñātīnāṁ vā tāvatpreṣyasya dadāmi | adya tāvattiṣṭhatu | śvo dviguṇaṁ dāsyāmīti | tatastasya dārakasya mātā saṁlakṣayati | mā dārako bubhukṣito bhaviṣyati | etāmātmīyāmalavaṇikāṁ kulmāsapiṇḍikāṁ nayāmīti | sā tāmādāya kṣetraṁ gatā | putrasya vistareṇa yad gṛhapaltnyābhihitaṁ tatsarvamākhyāya kathayati | iyaṁ mayā ātmīyā alavaṇikā kulmāsapiṇḍikā ānītā | etāṁ paribhuṁkṣveti | sa kathayati | sthāpayitvā gaccheti | sā sthāpitvā prakrāntā | asati buddhānāmutpāde pratyekabuddhā loke utpadyante hītadīnānukaṁpakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya | yāvadanyatamaḥ pratyekabuddhastaṁ pradeśamanuprāptaḥ | sa tena dṛṣṭaḥ | kāyaprāsādikaścittaprāsādikaśca śānteryāpathavartī | sa saṁlakṣayati | nūnaṁ mayaivaṁvidhe sadbhūtadakṣiṇīye kārā na kṛtā | yena me īdṛśī samavasthā | yadyayaṁ mamāntikādalavaṇikāṁ kulmāsapiṇḍikāṁ gṛhṇīyādahamasmai dadyāmiti | tataḥ pratyekabuddhastasya daridrapuruṣasya cetasā cittamājñāya pātraṁ prasāritavān | sacettava parityaktaṁ dīyatāmasminpātre iti | tatastībreṇa prasādena sā alavaṇīkā kulmāsapiṇḍikā pratyekabuddhāya pratipāditā |
kiṁ manyadhve bhikṣave yo'sau daridrapuruṣaḥ eṣa evāsau rājā prasenajitkosalastena kālena tena samayena | yadanena pratyekabuddhāyālavaṇikā kulmāsapiṇḍikā pratipāditā| tena karmaṇā ṣaṭkṛtvo deveṣu trayastriṁśeṣu rājaiśvaryādhipatyaṁ kāritavān | ṣaṭkṛtvo'syāmeva śrāvastyāṁ rājā kṣatriyo mūrdhābhiṣiktastenaiva karmāvaśeṣeṇa | etarhyapi rājā kṣatriyo mūrdhābhiṣiktaḥ saṁvṛttaḥ | so'sya piṁḍako vipakkaḥ | vipākaṁ tamahaṁ sandhāya kathayāmi |
hastyaśvarathapattiyāyino bhuñjānasya puraṁ sanaigamaṁ paśyasi |
balaṁ hi rukṣikāyā alavaṇikāyāḥ kulmāsapiṇḍikāyāḥ || 73|| iti |
sāmantakena śabdo visṛtaḥ | bhagavatā rājñaḥ prasenajitaḥ kosalasyālavaṇikā kulmāsapiṇḍikāmārabhya karmaplotirvyākṛteti rājñā prasenajitkosalena śrutam | sa yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ | ekāntaniṣaṇṇaṁ rājānaṁ prasenajitaṁ kosalaṁ bhagavān dharmyayā kathayā pūrvavadyāvatsaṁpraharṣya tūṣṇīm | atha rājā prasenajitkosalaṁ utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā bhagavantamidamavocata | adhivāsayatu me bhagavāṁstraimāsīṁ cīvarapiṁḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṁ bhikṣusaṁgheneti | adhivāsayati bhagavāntrājñaḥ prasenajitkosalasya tūṣṇīṁbhāvena | tato rājā prasenajitā kosalena buddhapramukhāya bhikṣusaṁghāya traimāsīṁ śatarasaṁ bhojanaṁ dattam | ekaikaśca bhikṣuḥ śatasāhasrakeṇa vastreṇācchāditaḥ | tailasya ca kumbhakoṭiṁ samupānīya dīpamālāmabhyudyato dātum | tatra bhakte pūjāyāṁ ca mahākolāhalo jātaḥ | yāvadanyatamā nagarāvalambikā atīva duḥkhitā | tayā khaṇḍamallakena bhikṣamaṭantyā sa uccaśabdo mahāśabdaḥ śrutaḥ | śrutvā ca punaḥ pṛcchati | bhavantaḥ kimeṣa uccaśabdo mahāśabda iti | aparaiḥ samākhyātam | rājñā prasenajitā kosalena buddhapramukho bhikṣusaṁghastraimāsīṁ tailakumbhakoṭiṁ ca samupānīya dīpamālāmabhyudyato dātumiti |
tatastasyā nagarāvalambikāyā etadabhavat | ayaṁ rājā prasenajitkosalaḥ puṇyairatṛptaḥ adyatvena dānāni dadāti puṇyāni karoti | yattvahamapi kutaścitsamupānīya bhagavataḥ pradīpaṁ dadyāmiti tayā khaṁḍamallakena tailasya stokaṁ yācitvā pradīpaḥ prajvālya bhagavataścaṁkrame dattaḥ | pādayośca nipatya praṇidhānaṁ kṛtam | anenāhaṁ kuśalamūlena yathāyaṁ bhagavān śākyamunirvarṣaśatāyuṣi prajāyāṁ śāstā loke utpannaḥ evamahamapi varṣaśatāyuṣi śākyamunireva śāstā bhaveyam | yathā cāsya śāriputramaudgalyāyanāvagrayugaṁ bhadrayugamānando bhikṣurupasthāyikaḥ śuddhodanaḥ pitā mahāmāyā mātā kapilavastu nagaraṁ rāhulabhadraḥ kumāraḥ evaṁ mamāpi śāriputragaudgalyāyanāvagrayugaṁ bhadrayugaṁ syādānando bhikṣurupasthāyikaḥ śuddhodanaḥ pitā mātā mahāmāyā kapilavastu nagaraṁ rāhulabhadraḥ kumāraḥ putraḥ | yathā cāyaṁ bhagavāndhātuvibhāgaṁ kṛtvā parinirvāsyati evamahamapi dhātuvibhāgaṁ kṛtvā parinirvāpayeyamiti |
yāvatsarve te dīpāḥ parinirvāṇāḥ sa tayā prajvālito dīpo jvalatyeva | dharmatā khalu buddhānāṁ bhagavatāṁ na tāvadupasthā (pakaḥ pratisaṁlīyati) yāvanna buddhā bhagavantaḥ pratisaṁlīnā iti | āyuṣmānānandaḥ saṁlakṣayati | asthānamanavakāśo yadbuddhā bhagavantaḥ ālokaśayyāṁ kalpayiṣyanti yattvahaṁ pradīpaṁ nirvāpayeyamiti | sa hastena nirvāpayitumārabdho na śaknoti tata (ścīvarakarṇikena) tato vyajanena tathāpi na śaknotīti | bhagavānāha | mā khedamānandāpatsyase | yado vairaṁbhā api vāyavo vāyeyuste'pi na śaknuyurnirvāpayituṁ prāgeva hastacīvarakarṇiko vyajanaṁ vā | tathāhyayaṁ pradīpastayā dārikayā mahatā cittābhisaṁskāreṇa prajvālitaḥ | apitvānanda bhaviṣyatyasau dārikā varsaśatāyuṣi prajāyāṁ śākyamunirnāma tathāgato'rhatsamyaksaṁbuddhaḥ | śāriputramaudgalyāyanau tasyāgrayugaṁ bhadrayugamānando bhikṣurupasthāyikaḥ śuddhodanaḥ pitā mātā mahāmāyā kapilavastu nagaraṁ rāhulabhadraḥ kumāraḥ putraḥ | sāpi dhātuvibhāgaṁ kṛtvā parinirvāsyatīti |
sāmantakena śabdo visṛtaḥ | amukayā nagarāvalambikayā bhagavataścaṁkrame śirasā pradīpodattaḥ | sā bhagavatānuttarāyāṁ samyaksaṁbodhau vyākṛtā | iti śrutvā śrāddhairbrāhmaṇagṛhapatibhirasāvanāgataguṇāpekṣayā sarvopakaraṇaiḥ pravāritā |
tathā rājñā prasenajitā kosalena śrutam | tato cismayajātastailakumbhasahasramādāya citrāṁ pradīpamālāṁ kṛtavān | catūratnamayaṁ ca pradīpaṁ caṁkramaśirasi pratiṣṭhitavān | tato bhagavataḥ sakāśaṁ gatvā bhagavantamidamavocat mayā ca bhadanta bhagavānāryamahākāśyapasya pūjādhikāreṇa bhaktasaptāhenopanimaṁtritaḥ | tasya mama bhagavatā alavaṇikāṁ kulmāsapiṁḍikāmārabhya pūrvikā karmaplotirvyākṛtā | punaśca mayā bhagavāṁstraimāsīṁ saśrāvakasaṁgho bhojitaḥ | ekaikaśca bhikṣuḥ śatasahasreṇa mūlyena vastrayugenācchāditastailakumbhakoṭiṁ ca samupānīya pradīpamālā dattā | na cāhaṁ bhagavatānuttarāyāṁ sasyaksaṁbodhau vyākṛtaḥ | sādhu bhagavān mamāpyanuttarāyāṁ samyaksaṁbodhau vyākuryāt | kadāsvidahaṁ lokajyeṣṭhaḥ syāṁ vināyaka iti | bhagavānāha | gambhīrā mahārāja anuttarā samyaksaṁbodhiḥ | gambhīrāvabhāsā durdṛsā duravabodhā atarkyā atarkyāvacarā sūkṣmā nipuṇā paṇḍitavijñavedanīyā | sā na sukarā tvayaikena dānena samupānetuṁ na dānaśatena na dānasahasreṇa na dānaśatasahasreṇāpi tu mahārāja tvayā anuttarāṁ samyaksaṁbodhimabhiprārthayitā dātuvyānyeva dānāni kartavyānyeva puṇyāṇi sevitavyāni kalyāṇamitrāṇi bhajitavyāni paryupāsitavyāni | evaṁ tvaṁ bhaviṣyasi kadācillokajyeṣṭho vināyaka iti | evamukto rājā prasenajit kosalaḥ prārodīdaśrūṇi varṣayan | atha rājā prasenajit kosalaścīvarakarṇakenāśruṇyunmṛjya bhagavantamidamavocat | anuttarāṁ bhadanta bhagavatā samyaksaṁbodhi prārthayitā kiyanti dānāni dattāni puṇyāni vā kṛtānīti bhagavāṇāha | tiṣṭhantu tāvanmahārāja ye'tītāḥ kalpāḥ | yanmayāsminneva bhadrake kalpe anuttarāṁ samyaksaṁbodhiṁ prārthayitā dānāni dattāni puṇyāni cānekaprakārāṇi kṛtāni tacchṛṇuta sādhu ca suṣṭhu ca manasikuruta bhāṣiṣye |
bhūtapūrvaṁ mahārājāmitāyuṣi prajāyāmupoṣadho nāma rājā babhūva | tasya mūrdhni piṭako jātaḥ | mṛdhuḥ samṛdustadyathā tūlapicurbā karpāsapicurvā paripākatvāt sphuṭitaḥ | kumāro jātaḥ | abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirā pralambavāhurvistīrṇalalāṭaḥ uccaghoṣaḥ saṁgatabhrustuṅganāso dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṁkṛtagātraḥ | jātamātraḥ kumāro'ntaḥpuraṁ praveśitaḥ | upośadhasya rājño'śītiḥ strīsahasrāṇi kumāraṁ dṛṣṭvā prasrutāni | ekaikā strī kathayati māndhāya māndhāya iti | tasya māndhātā māndhāteti saṁjñā saṁvṛttā | anye kathayanti | mūrdhnā jātastasmādbhavatu kumārasya mūrdhāt iti nāma | tatra kecinmāndhāteti jānate kecinmūrdhāt iti |
vistareṇa māndhātṛsūtraṁ madhyamāgame rājasaṁyuktakanipāte |
māndhātuḥ kumārasya kumārakrīḍāyāṁ krīḍataḥ ṣaṭ śakrāścyutāḥ | evaṁ yauvarājyaṁ kārayataḥ ṣaḍ mahārājyaṁ kārayataḥ ṣaḍ jāmbūdvīpakān janapadān samanuśāsataḥ ṣaṭ | sahacittotpādāccāsya ratnavarṣaṁ patitaṁ vastravarṣam | antaḥpure hiraṇyavarṣam |
tena khalu samayena vaiśālyāṁ durmukho nāma ṛṣiḥ paṁcābhijñaḥ | tasyāśramapade nityaṁ pakṣiṇo'bhinikūjanti | śabdakaṁṭakāni dhyānāni | sa cittaikāgratāṁ nāsādayati | iti tena pakṣiṇāṁ śāpo dattaḥ | śīryantāmeṣāṁ pakṣā iti | tato rājñā māndhātrā śrutam | śrutvā niṣkāruṇiko'yamṛṣiriti kṛtvā uktaḥ | na tena madviṣaye vastavyamiti | sa saṁlakṣayati | ayaṁ rājā caturdvīpeśvaraḥ kka mayā gantavyamiti | sa (sumeru) pariṣaṇḍaṁ gatvāvasthitaḥ |
evamavaragodānīyaṁ samanuśāsataḥ ṣaṭ śakraścyutāḥ | pūrvavidehe ṣaṭ | uttarakurau ṣaṭ | nimindharagirau sthitasya ṣaṭ | evaṁ vinatake'śvakarṇe sudarśane khadirake īṣādhāre yugandhare ca |
antaroddānam |
nimiṁdhara iti vinatakaḥ aśvakarṇagiristathā |
sudarśanaḥ khadirakaḥ īṣādhāro yugandharaḥ || 74|| iti |
tataḥ sumerumūrdhanyabhirohatā tena ṛṣiṇā bhaṭabalāgraṁ stambhitam divaukaso yakṣaḥ purojavo dṛṣṭvā gāthāṁ bhāṣate |
niyaccha brāhmaṇa krodhaṁ naitatsarvatra sidhyati |
māndhātā nṛpatirhyevaṁ naite vaiśālakā vakāḥ || 75|| iti |
rājā māndhātā pṛcchati | kenaitadbhaṭabalāgraṁ stambhitam | devarṣiṇā | rājā pṛcchati | kiṁ teṣāmṛṣīṇāṁ priyam | deva jaṭāḥ | śīryantāmeṣāṁ jaṭāḥ | mama ca purojavāḥ santu | ta (ta) steṣāṁ jaṭāḥ śīrṇāḥ | dhanurvāṇapāṇayaścāgrato dhāvitumārabdhāḥ | strīrantenābhihitam | deva ṛṣayaḥ ete tapasvinaḥ | kimebhiḥ | macyuntāmiti | rājñā muktāḥ | taiḥ punarapi vīryamāsthāya paṁcābhijñāḥ sākṣātkṛtāḥ |
tathā nandopanandp nāgarājo māndhātṛbalaṁ dṛṣṭvā asurā hyete iti caturaṅgena balakāyena pratyudgataḥ | sainyadarśanādeva bhagnaḥ | deva karoṭapāṇayo yakṣā māyādharāḥ sadāmattāśca | sarve ca nandopanandādayo bhagnā yena cāturmahārājikā devāstenopasaṁkrāntāḥ | upasaṁkramya cāturmahārājikān devāṇidamavocan | yat khalu mārṣā jānīdhvaṁ mahāsainyaṁ pratyupasthitam | sannahyatāṁ caturaṁgo balakāyaḥ | vayaṁ sarve bhagnā iti | taiḥ parijñātam | te kathayanti | bhavantaḥ ayaṁ māndhātā rājā cakravartī śakraṁ devendraṁ darśanāya gacchati | puṇyamahīśākhyaścāyam | kā śaktirasmākamanena sārdhaṁ saṁgrāmayitum | kintu arghaṁ pādyaṁ ca gṛhītvā pratyudgantavyamiti | tataścāturmahārājikā devā arghaṁ pādyaṁ ca gṛhītvācchatradhvajapatākābhirvividhaiśca vādyaiḥ pratyudgatāḥ | tato rājā māndhātā cāturmahārājikān devān pratisaṁmodya devaiḥ parivṛto devāṁstrayastriṁśān gataḥ | śakreṇa ca devendreṇārdhāsanenopanimantritaḥ | tato'surāścaturaṁgaṁ balakāyaṁ sannahya śakraṁ devendramabhigatāḥ | yakṣaiḥ śakrasya devendrasyārocitam | yat khalu kauśika jānīyā asurāḥ pañca gulmakān bhaṅktā pratyupasthitāḥ | yatte kṛtyaṁ vā karaṇīyaṁ vā tatkuruṣveti | tataḥ śakro devendraḥ saṁprasthitaḥ | rājñā māndhātrābhihitaḥ | tiṣṭha ahameva gacchāmīti | śakraḥ kathayati evaṁ kuruṣveti | tato rājā māndhātā aṣṭādaśabhirbhaṭabalāgrakoṭībhirupari vihāyasamabhyudgamya guṇāsphālanaṁ kṛtavān | asurā aṣṭādaśabhaṭabalāgrakoṭīrdṛṣṭvā ativibhīṣaṇaṁ ca śabdaṁ karṇaupidhāya niṣpalāyitāḥ |
tato rājño māndhāturetadabhavat | asti me jambudvīpe dvīpaḥ sphītaśca kṣemaśca subhikṣaścākīrṇabahujanamanuṣyaśca pūrvavidehaḥ avaragodānīyaḥ uttarakuruśca | yattvahaṁ devānāṁ ca manuṣyāṇāṁ ca rājyaiśvaryādhipatyaṁ kārayeyamiti | sahacittotpādādrājā māndhātā tasya ṛddhe parihīne jambudvīpamāgatya kharamābādhitaṁ praveditavān gāthāṁ ca bhāṣate |
na kārṣāpaṇavarṣeṇa tṛptiḥ kāmeṣu vidyate |
alpāsvādān bahuduḥkhān kāmān vijñāya paṇḍitaḥ |
api divyeṣu kāmeṣu ratiṁ naivādhigacchati ||76||
tṛṣṇākṣaye rato bhavati samyaksaṁbuddhaśrāvakaḥ |
parvato'pi suvarṇasya samo himavatā bhavet |
nālamekasya tadvittamiti vidvānsamācaret ||77||
yaḥ prekṣate duḥkhamito nidānaṁ kāmeṣu jātu sa kathaṁ rameta |
loke hi śalyamupadhiṁ viditvā tasyaiva dhīro vinayāya śikṣate ||78||
tataḥ (sa rājā māndhātā nirargalaṁ) yajñamiṣṭvā gāthāṁ bhāṣate |
alpakaṁ jīvitaṁ jñātvā sukṛcchraṁ sāṁparāyikam |
karaṇīyāni puṇyāni duḥkhaṁ hyakṛtapuṇyataḥ || 79 ||
tasmāddhi puṇyakāmena deyaṁ dānaṁ yathāvidhi |
kṛtapuṇyā hi modante loke'smiṁśca paratra ca ||80|| iti ||
bhagavānāha | kiṁ manyase mahārāja yo'sau rājā māndhātā ahameva sa tena kālena tena samayena | yanmayā itthaṁ sattvahitaṁ kṛtaṁ tena nānuttaraṁ jñānamadhigatam | kiṁ tvetaddānamanuttarāyāḥ samyaksaṁbodherhetumātrakaṁ saṁbhāramātrakam |
punarapi mahārāja yanmayā anuttarāṁ samyaksaṁbodhiṁ prārthayitā sarvahitaṁ kṛtaṁ tacchrūyatām |
bhūtapūrvaṁ mahārāja mahāsudarśano nāma rājābhūt cakravartī saptatiratnaiḥ samanvāgataśca tasṛbhiśca mānuṣikābhiriddhibhiḥ |
vistareṇa mahāsudarśanasūtre dīrghāgame ṣaṭsūtrikanipāte |
atha mahāsudarśano rājā dharmaprāsāde pañca pratyeka buddhaśatāni bhojayitvā pratyekaṁ ca dūṣyayugenācchādayitvā gāthāṁ bhāṣate |
labdhvā hi vipulaṁ bhogaṁ na pramādyodvicakṣaṇaḥ |
dadyātsaṁpannaśīlebhyo yatra ridhyanti dakṣiṇāḥ ||81||
evaṁ dattvehaṁ medhānī śrāddho muktena cetasāḥ |
avyāvādasukhe loke upapadyeta paṇḍitaḥ ||82|| iti ||
syāt khalu te mahārāja anyaḥ sa tena kālena tena samayena mahāsudarśano nāma rājā cakravartī caturdvīpeśvaraḥ saptatiratnaiḥ samanvāgataścatasṛbhiśca mānuṣīkābhiriddhibhiriti na khalvevaṁ draṣṭavyam | api tvahameva sa tena kālena tena samayena mahāsudarśano nāma rājā cakravartī caturdvīpeśvaraḥ saptatiratnaiḥ samanvāgataścatasṛbhiśca mānuṣikābhiriddhibhiḥ | syāt khalu te mahārāja tena mayā dānena vā dānasaṁvibhāgenānuttarā samyaksaṁbodhiridhigatā iti na khalvevaṁ draṣṭavyam | api tu taddānamanuttarāyāṁ samyaksaṁbodherhetumātrakaṁ pratyayamātrakaṁ saṁbhāramātrakam |
punarapi mahārāja yanmayā anuttarāṁ samyaksaṁbodhiṁ prārthayatā dānāni dattāni puṇyāni ca kṛtāni tacchrūyatāṁ |
bhūtapūrvaṁ mahārāja velāmo nāma brāhmaṇamahāśālo'bhūta | sa idamevaṁrūpaṁ brāhmaṇebhyo dānamadāccaturaśītināgasahasrāṇāṁ suvarṇālaṁkārāṇāṁ suvarṇadhvajānāṁ hemajālapraticcannānām
vistareṇa belāmasūtre madhyamāgame brāhmaṇanipāte |
sa evaṁ dānāni dattvā gāthāṁ bhāṣate |
dānaṁ dattvā sukhī hi syāddāna dattvā viśāradaḥ |
dānena pūjyate sādhu deveṣu manujeṣu ca || 83||
tasmātsaṁpattikāmena dānaṁ deyaṁ viśāradaiḥ |
mokṣamākāṁkṣatā nityamaiśvaryaṁ ca surālayam || 84||
syāt khalu te mahārāja anyaḥ sa tena kālena tena samayena belāmo nāma brāhmaṇamahāsālo'bhūt | na khalvevaṁ draṣṭavyam | ahameva sa tena kālena tena samayena belāmo nāma brāhmaṇamahāsālo'bhūvam | mayā tadevaṁvidhaṁ brāhmaṇebhyo dānaṁ dattam | syāt khalu te mahārāja tena mayā dānena vā dānasaṁvibhāgenānuttarā samyaksaṁbodhi (radhi) gateti na khalvevaṁ draṣṭavyam | api tu taddānamanuttarāyāḥ samyaksaṁbodherhetumātrakaṁ pratyayamātrakaṁ saṁbhāramātrakam |
punarapi mahārāja yanmayā anuttarāṁ samyaksaṁbodhiṁ prārthayatā dānāni dattāni puṇyāni ca kṛtāni tacchrūyatām |
bhūtapūrvaṁ mahārāja śakuno nāma rājābhūt cakravartī caturdvīpeścaraḥ saptatiratnaiḥ samanvāgataścatasṛbhiśca mānuṣikābhiriddhvibhiḥ | śakrasya devendrasya suhṛdvayasyakaḥ | tasya rājño na putro na duhitā | sa kare kapolaṁ datvā cintāparo vyavasthitaḥ | īdṛśe mama bhogaiśvarye na putro na dudhitā | mamātyayāduddhāyādaṁ kulaṁ bhaviṣyati | sa śakreṇa devendreṇa dṛṣṭaḥ sa kathayati | mārṣa kasmāttvaṁ kare kapolaṁ datvā cintāparastiṣṭhasi | sa kathayati | kauśika īdṛśo mama mahābhogaiśvarye na putro na duhitā | mamātyayāduddhāyādaṁ kulaṁ bhaviṣyati | sa kathayati | mārṣaṁ ahaṁ te oṣadhiṁ preṣayiṣyāmi | devyaḥ pāsyanti | tataste putrā bhaviṣyanti duhitaraśca | śakreṇa gandhamādanāt parvatādoṣadhirādāya tasya rājñaḥ preṣitā | rājñā antaḥ purasyārpitā | imāmoṣadhīṁ pāsyatha | tasya rājñaḥ agramahiṣī śayitikā | tābhistāmanutthāpyauṣadhiḥ pītā | sarvāstā āpannasattvā saṁvṛttāḥ | tataḥ paścātsā agramahiṣī vyutthitā | tayā tādṛṣṭā āpannasattvāḥ | sā kathayati | kiṁ puṣmābhiḥ kṛtaṁ yenāpannasattvāḥ saṁvṛttāḥ | tāḥ kathayanti | devenāsmabhyamoṣadhyaḥ pānāya dattāḥ | kimarthaṁ (yu) ṣmābhirahaṁ notthāpitā | apitu katareṇa bhājanena oṣadhyaḥ pītāḥ | kuśamoṭakaṁ badhvā | kutra te kuśāḥ | ime tiṣṭhanti | tayā kuśāḥ prakṣālya pītāḥ | sāpyāpannasattvā saṁvṛttā | tā aṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtāḥ sarvāsāṁ putrā jātāḥ | tasyā apyagramahiṣyāḥ putro jāto'ṣṭādaśabhiravalakṣaṇaiḥ samanvāgataḥ | siṁhavaktrākṛtimukho mahānagnabalaḥ | tasya vistareṇa jātasya jātimahaṁ kṛtvā kuśa iti nāmadheyaṁ vyavasthāpitam | sa rājā (taṁ dṛṣṭvā vikopaṁ janayate) tānanyāṁśca putrān dṛṣṭvā prasādaṁ pravedayate | prātisīmakoṭṭarājānaḥ kathayanti | bhavanto vayamanena mahāśakunirājñā sarve (abhi) bhūtā gacchāmaḥ | taṁ rājyāt cyavayāmaḥ | te āgatya caturaṁgabalakāyena tasya nagaraṁ veṣṭayitvāvasthitāḥ | rājā mahāśakunirna śaknoti taiḥ sārdhaṁ saṁgrāmayitum | sa dvāraṇi baddhvā prākārāṇi māpayitvāvasthitaḥ | kuśo mātuḥ sakāśaṁ gatvā kathayati | amba kasyārthe dvārāṇi baddhāni | eṣa tava pitā koṭṭarājabhiḥ sārdhaṁ na śaknoti saṁgrāmayitum | sa eṣa dvārāṇi baddhvāvasthitaḥ | amba ahamebhiḥ sārdhaṁ saṁgrāmaṁ saṁgrāmayāmi | mama rājā rathamanuprayaccha(tu) | putra tvamasyāniṣṭo dveṣyaśca | sa eṣa tava kiṁ rathaṁ dāsyati | amba gaccha | gatvā kathaya | kuśaḥ kumāra ebhiḥ sārdhaṁ saṁgrāmayiṣyati | rathamanuprayaccha | tayā gatvā rājābhihitaḥ | deva kumāraḥ kathayati | ahamebhiḥ sārdhaṁ saṁgrāmayāmi | rathamanuprayaccha | tena tasya ratho'nupradataḥ | sadvau tūṇau baddhvā rathamadhiruhya nirgantumārabdhaḥ | śakro devendraḥ saṁlakṣayati | ime koṭṭarājāno balavantaḥ | ko'yaṁ kuśaḥ kumāro bhadrakalpīyo bodhisattvaḥ khedamāpatsyate | sāhāyyamasya kalpayitavyam | tena tasya śaṁkhacakagadānupradattā | bodhisattva senā vidrāvayati | kecittena śabdena badhirībhūtāḥ | niṣpalāyanti kecitkarṇau vidhāya | yadi cakraṁ gadāṁ kṣipanti tadrasātalaṁ praviśati | te (na) raṇamadhyaṁ gatvā śaṁkhamāpūritam | sarveṣāṁ karṇāni sphuṭitāni | te puruṣarākṣaso'yamiti kṛtvā niṣpalāyitāḥ | sa sarvasāmantavijayaṁ kṛtvā pituḥ sakāśamāgataḥ | deva mayā deśa prasādhitaḥ | sarvarājāno nirjitāḥ | iti śrutvā rājā mahāśakunistuṣṭaḥ | sa saṁlakṣayati | kuśaḥ kumāro balavān vīryasaṁpannaḥ | kathamahamasyāntike aprasādaṁ pravedayāmi | sa tasyāntike prasādaṁ pravedayitumārabdhaḥ | tena te putrā niveśitāḥ | kuśasyāpi dārikāṁ yācitumārabdhaḥ | sarve te kathayanti | dāsyāmo dārikāṁ kuśavarjam | anyatamena rājñānyatamasya rājño duhitā yācitā | na tāvadudvāhaḥ kriyate | yāvanmahāśakunirājñānyasya putrasyārthe vyājāntareṇa sā dārikā kuśasyānupradattā | nakṣatradivasamuhūrtadivasaṁ dṛṣṭvā ca kuśaḥ kumāro niveśitaḥ | rājā kathayati | bhavanto na ke (na) citkuśasyādarśaṁ samarpayitavyo nāpyabhiṣekapātreṇa snāpayitavyaḥ | na ca divāntaḥpure praveśo dātavyaḥ | kuśaḥ kumāro mātṛbhiḥ sārdhaṁ krīḍati | tayā patnyā dṛṣṭaḥ | sā kathayati | ka eṣa piśācaḥ kumārāṇāṁ madhye krīḍati |eṣa tava svāmī bhaviṣyati | bhūyo'pi tayā kumāraiḥ sārdhaṁ jalakrīḍanayā krīḍan dṛṣṭaḥ | yāvat tavaiva svāmī | kīdṛśo mama svāmī bhaviṣyati | sā saṁlakṣayati pratyakṣīkariṣyāmi | tayā pradīpaṁ prajvālya kūḍṇīrakeṇa pracchādya sthāpitaḥ | sa cāntaḥpuraṁ praviṣṭaḥ | tayā ca pradīpaḥ pradarśitaḥ | yāvatpaśyati | aṣṭādaśabhiravalakṣaṇaiḥ samanvāgato siṁhavaktrākṛtimukhaśca | sā kathayati piśācaḥ piśāca iti kṛtvā niṣpalāyitā | rājño mahāśakunino'nyatamaṁ kārvaṭikaṁ vyutthitam | tena kuśaḥ kumāraḥ preṣitaḥ | gaccha kā (rva) ṭikaṁ sannāmaya | sa atra gataḥ | kuśapatnyā mātāpitroḥ saṁdiṣṭam | kiṁ yuṣmākaṁ pṛthivyāṁ puruṣā na santi yāhaṁ yuṣmābhiḥ piśācasyānupradattā | yadi mama nayatheti evaṁ kuśalam | nocedahamātmānaṁ praghātayiṣye | sā tairnītā | kuśo'pi kumārastaṁ kārvaṭikaṁ nirjityāgataḥ | sa mātaraṁ pṛcchati | amba kutra sā mama patnī | sā kathayati | mātāpitṛbhyāṁ nītā | kasyārtham | tvaṁ piśāca iti kṛtvā | amba gacchāmi tāmānayāmi | putraivaṁ kuruṣva | sa śaṁkhacakragadāmādāya saṁprasthitaḥ | yāvadanyatamāsminkarvaṭake siṁhabhayena mahājanakāyā dvārāṇi baddhvā diśo'ṇuvyavalokayantastiṣṭhanti | kuśaḥ kumāraḥ kathayati | kimevaṁ tiṣṭhatha | saṁhabhayāt | kiṁ na praghātaya (tha) | na śaknumaḥ | yadyahaṁ praghātayāmi kiṁ mamānuprayacchatha | caturaṁgasya balakāyasyārdham | kuśena kumāreṇa siṁhasamīpaṁ gatvā śaṁkhaḥ āpūritaḥ | tasya karṇau sphuṭitau | kālaṁ gataḥ | sa taṁ gṛhītvā karvaṭakaṁ gataḥ | bhavantaḥ ayaṁ sa siṁhaḥ | gṛhṇantu caturaṁgasya balakāyasyārdham | sa kathayati | yuṣmākameva haste tiṣṭhatu | pratinivṛttato dāsyatha | tasya yasminkarvaṭake sā patnī taṁ ca karvaṭakaṁ gataḥ | mālākārasakāśamupasaṁkrāntaḥ | kastvamīdṛdhaḥ | sa kathayatī | mālikaputraḥ | kiṁ tava nāma | vṛjika iti | kuśalā bhavantibodhisattvāsteṣu teṣu śilpasthānakarmasthāneṣu | sa śobhanāṁ mālāṁ grathnāti | sa mālikastasyā dārikāyāstāṁ mālā (ma) nuprayacchati sā kathayati | na tvaṁ kadācidīdṛśīṁ mālāṁ grathitapūrvaḥ | kimatra kāraṇam | mamāntevāsinā grathitam | paśyāmi tavāntevāsinam | tena sa tatra nītastayā dṛṣṭaḥ | sā saṁlakṣayati | ko'thaṁ piśāva āgataḥ | tayā śabdaḥ kṛtaḥ | piśāca piśāca iti niṣkāsitaḥ | sūpakārasakāśaṁ gataḥ | sa kathayati | kastvamiti | ahaṁ sūpakāraputraḥ | kiṁ nāmā tvam | sthālīsugandho nāma | (sa) śobhanaṁ sādhanapacanaṁ karoti | sa sūpakārastasyā dārikāyāstaṁ sādharapacanaṁ samarpayati | sā dārikā kathayati | bhoḥ puruṣa śobhanasādhanapacanasya ko yogaḥ | mamāntevāsinā sādhitam | paśyāmi tavāntevāsinam | yāvattatrāpi sa niṣkāsitaḥ | vaidyasakāśaṁ gataḥ | sa kathayati | kastvam | vaidyaputraḥ | kiṁnāmā tvam | ātreyo nāma | tasyā dārikāyāḥ śirortiḥ prādurbhūtā | tāṁ vaidyā na śaknuvanti svasthīkarttum | sa vaidyaścintāparo vyavasthitaḥ | sa kathayati | upādhyāya kiṁ cintāparo bhavati | rājaduhitryāḥ śirortiḥ | na śaknumaḥ svasthīkarttum | gacchāmyahaṁ svasthīkaromi | sa gatastayā dṛṣṭaḥ | sā saṁlakṣayati | ko'yaṁ piśāca āgataḥ | bhūyaḥ saṁlakṣayati | yadi kiṁcidvakṣyāmi na me svasthīkariṣyati | yadāhaṁ svasthībhaveyaṁ tadā niṣkāsayiṣye | sā tena svasthīkṛtā | tadā śabdaḥ kṛtaḥ piśācaḥ piśāca iti | sa tayā niṣkāsitaḥ | amātyasakāśaṁ gataḥ | kastvam | ahaṁ sahasrayodhī | taistasya saṁgrahaḥ kṛtaḥ | sā rājaduhitā yena labdhapūrvā tena śrutam | yā sā mama rājaduhitā labdhapūrvā sā kuśaṁ kumāraṁ parityajya svagṛhaṁ gatā | tena tasya rājñaḥ saṁdiṣṭam yadi tāvanme dārikāmanuprayacchasīti evaṁ kuśalam | nocedrājyāt cyāvayiṣye | sa kathayati | eṣā mamā duhitā rājño mahāśakuneḥ putrasya kuśasya kumārasya pradattikā | kimidānīmanyasmai dāsye | sa caturaṅgena balakāyenāgatya tasya rājadhānīṁ veṣṭayitvāvasthitaḥ | sa rājā tena sārdhaṁ na śaknoti saṁgrāmaṁ saṁgrāmayitum | sa dvārāṇi baddhvāvasthitaḥ | kuśaḥ kumāro'mātyānāmaṁtrayate | kasmādbhavanto dvārāṇi baddhāni | taistasya vistareṇārocitam | kuśaḥ kumāraḥ kathayati | yadi mama rājā duhitaramanuprayaccati ahaṁ tena sārdhaṁ saṁgrāmaṁ saṁgrāmayiṣye | taiḥ rājñaḥ ārocitam | sa kathayati | eṣā mayā duhitā mahāśakuneḥ | putrasya dattikā | kathamahamasya dāsye | api ca dārikārthe'yaṁ saṁrambhaḥ | amātyāḥ kathayanti | deva e(ṣa) tāva (da) nena sārdhaṁ saṁgrāmaṁ saṁgrāmayatu | na jñāyate kasya jayo bhaviṣyati | tatra vayaṁ kālajñā bhaviṣyāmaḥ kuśaḥ kumāraḥ paṁcaśatike dvau tūṇau baddhvā śaṁkhacakragadāṁ ca gṛhītvā nirgataḥ | tena śaṁkhamāpūritam | teṣāṁ karṇāni sphuṭitāni | niṣpalāyitā | sā rājaduhitā saṁlakṣayati | ayaṁ kuśaḥ kumāro mahāvīryaparākramaḥ | kathamahamasyāntike aprasādaṁ pravedayiṣye | sā tasya prasādaṁ praveditavatī | rājānamidamavocat | yathā pratijñātaṁ tatkuru | putri tvaṁ mayā kuśasyānurpadattikā | tāta sa evāyaṁ kuśaḥ kumāraḥ | putri yadyevaṁ gaccha | tena tasya caturaṁgo balakāyo'nupradatto mahatā satkāreṇa sānupreṣitā |
sa taṁ karvaṭakaṁ gataḥ | sa teṣāṁ kathayati | bhavantaḥ anuprayacchata asmākaṁ caturaṁgasya balakāyasyārdham | te kathayanti | kumāra (caturaṅgo balakāyaḥ) udakasyaighasadṛśaṁ gataḥ | yena caturaṁgo balakāya ūḍhastatra nātidūre eḍhakāścaranti | kuśaḥ kumāro gāthāṁ bhāṣate |
hastino yatra uhyante kuṁjarāḥ ṣaṣṭihāyanāḥ |
upamānena vijñeyā ūḍhāstatra gaveḍakāḥ || 85||
yadi tāvadanuprayacchatha ityevaṁ kuśalam | no cedanuprayacchatha mahāmaryādābandhaṁ kariṣyāmi | taistasyānupradattam |
sa nadyāstīre vāsamupagataḥ | sa śrāntakāyo nadīmavatīrṇaḥ snānāya | tatra svamukhabimbo dṛṣṭaḥ | sa saṁlakṣayati | aṣṭādaśabhiravalakṣaṇaiḥ samanvāgataḥ siṁhavaktrākṛtimukhaśca | ata eva iyaṁ rājaduhitā mamāntike aprasādaṁ pravedayati | kimīdṛśena mama jīvitena prayojanam | gacchāmyātmānaṁ praghātayāmi | so'nyatamaṁ gahanaṁ praviśyātmānamudbandhitumārabdhaḥ | śakto devendraḥ saṁlakṣayati | ayaṁ bhadrakalpīyo bodhisattvo rūpaśobhāvirahādātmānaṁ praghātayati | pūrayitavyo'sya manorathaḥ | śakraḥ kathayati | kumāra mā khedamāpatsyase mā ātmānaṁ praghātaya | imaṁ cūḍāmaṇiṁ śirasi dhāraya pūrṇamanoratho bhaviṣyasi | ityuktvā prakrāntaḥ | kuśaḥ kumāro'ntaḥpuraṁ praveśitumārabdhaḥ | dauvārikeṇa puruṣeṇa nivāryate | kuśakumārasyāyamantaḥpuraṁ mā praviśa | sa kathayati | sa evāhaṁ kuśaḥ | te na śraddadhati | tena cūḍāmaṇirapanītaḥ | yathā paurāṇaḥ saṁvṛttaḥ | te śraddhitāḥ | kuśaḥ kumāraḥ saṁlakṣayati | ihaiva tiṣṭhāmi | tena pituḥ saṁdiṣṭam | tāta anujānīṣva mām | ihaiva tiṣṭhāmi | śakreṇa devendreṇāsya catvāro dhātugotrāḥ pradarśitāḥ | tena sā purī catūratnamayīṁ kṛtvā pratiṣṭhāpitā | kuśena kumāreṇa vāsitamiti kuśāvatī kuśāvatīti saṁjñā saṁvṛttā | sa rājā saṁvṛttaḥ | kuśo nāma balacakravartī teṣu ṣaṣṭiṣu nagarasahasreṣu yaġyavāṭāni māpayitvā bahūni varṣāṇi bahūni varṣaśatāni bahūni varṣasahasrāṇi bahūni varṣaśatasahasrāṇi brāhmaṇebhyo dānamadāt | sa ātmano yajñasaṁpadaṁ dṛṣṭvā gāthāṁ bhāṣate |
samṛddhimātmano dṛṣṭvā deveṣu manujeṣu ca |
ko dānaṁ na prayaccheta saṁprattiryena labhyate || 86||
pratyūhya yo'yaṁ śatānipuṁsāṁ mātsaryamākramya sapatnabhūtam |
dadāti dānaṁ paralokabhīruḥ śūreṣvasau śūrataro mato me ||87||
na taṁ hi śūraṁ munayo badanti yaḥ śastrapāṇirvicaratyanīke |
dānaṁ prayacchanti viśāradā ye śūrāṁstu tānsarvavido vadanti ||88||
syāt khalu te mahārājānyaḥ sa tena kālena tena samayena kuśo nāma rājā babhūva balacakravartī yena tatṣaṣṭiṣu nagarasahasreṣu dānāni dattāni puṇyāni kṛtāni | na khalvevaṁ draṣṭavyam | api tvahameva tena kālena tena samayena kuśo nāma rājābhūvaṁ balacakravartī | mayaiva tatṣaṣṭiṣū nagarasahasreṣu yajñavāṭāni māpayitvā dānāni dattāni puṇyāṇi kṛtāni | syāt khalu te mahārāja tena mayā dānena vā dānasaṁvibhāgena vānuttarā samyaksaṁbodhirabhisaṁbuddheti | na khalvevaṁ draṣṭavyam | api tvabhūnme taddānamanuttarāyāṁ samyaksaṁbodhau hetumātrakaṁ pratyayamātrakaṁ vā saṁbhāramātrakaṁ vā |
bhikṣavo buddhaṁ bhagavantaṁ pṛcchanti | kiṁ bhadanta kuśena rājñā karma kṛtaṁ yasya karmaṇo vipākenāṣṭādaśabhiravalakṣaṇaiḥ samanvāgataḥ āḍhye mahādhane mahābhoge kule jātaḥ | bhagavānāha | kuśenaiva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitāni avaśyaṁbhāvīni | kuśenaiva bhikṣavaḥ karmāṇi kṛtānyupacitāni ko'nyaḥ pratyanubhaviṣyati | na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau | api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhānyaśubhāni ca |
na praṇaśyanti karmāṇi api kalpaśatairapi |
sāmagrīṁ prāpya kālaṁ caphalanti khalu dehinām ||89||
bhūtapūrvaṁ bhikṣavo'nyatamasmin karvaṭake gṛhapatiḥ prativasati | sa prabhūtaṁ khādanīyabhojanīyaṁ gṛhītvodyānaṁ gataḥ | asati buddhānāṁ bhagavatāmutpāde pratyekabuddhā loke utpadyante hīnadīnānukaṁpakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya |
athānyatamaḥ pratyekabuddho janapadacārikāṁ caraṁstadudyānamanuprāptaḥ | tena gṛhapatinā dṛṣṭaḥ | tena pauruṣeyāṇāmājñā dattā | bhavanto niṣkāsayatainaṁ pravrajitam | te notsahante niṣkāsayitum | tena gṛhapatinā svayamevotthāya gṛhītvā niṣkāsitaḥ uktaśca | siṁhamukhāṣṭādaśabhiravalakṣaṇaiḥ samanvāgataḥ kutra tvaṁ praviśasi | pratyekabuddhaḥ saṁlakṣayati | mā haivāyaṁ tapyeta atyantakṣataścopahataśceti viditvopari vihāyasamiti vistaraḥ |
yāvattena satkṛto yāvatpādayornipatya praṇidhānaṁ kartumārabdha yanmayā evaṁvidhe sadbhūtadakṣiṇīye kharaṁ vākkarma niścāritaṁ nāhamasya karmaṇo bhāgī syām | yattu kārāḥ kṛtā anenāhaṁ kuśalamūlenāḍhye mahādhane mahābhoge kule jāyeya | kiṁ manyadhve bhikṣavo yo'sau gṛhapatireṣa evāsau kuśaḥ | yadanena pratyekabuddhasyantike kharaṁ vākkarma niścāritaṁ tasya karmaṇo vipākenāṣṭādaśabhiravalakṣaṇaiḥ samanvāgataḥ siṁhavaktākṛtimukhaśca saṁvṛttaḥ | yattu kārāḥ kṛtāstasya karmaṇo vipākena rājā saṁvṛtto balacakravartī | iti hi bhikṣavaḥ ekāntakṛṣṇānāṁ karmaṇāmekāntakṛṣṇo vipākaḥ | vyatimiśrāṇāṁ vyatimiśraḥ | ekāntaśulkānāmekāntasuklaḥ | tasmāttarhi bhikṣava evaṁ śikṣitavyam | ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ |
punarapi mahārāja yanmayānuttarāṁ samyak saṁbodhiṁ prārthayatā dānāni dattāni puṇyāni ca kṛtāni tacchrūyatām | bhūtapūrvaṁ mahārāja kaliṁgeṣu triśaṁkurnāma mataṁgarājo'bhūt | anekamataṁgaśataparivāro'nekamataṁgasahasraparivāro'nekamataṁgaśatasahasraparivāro maitryātmakaḥ kāruṇikaḥ sarvasattvahitānukaṁpī | tasya viṣaye yadā durbhikṣaṁ bhavati tadā satyopayācanena devo varṣati | na kadāciddurbhikṣaṁ bhavati | sa ṛṣimadhye pravrajitaḥ | tena pañcābhijñāḥ sākṣātkṛtāḥ | tena khalu samayena vārāṇasyāṁ brahmadatto nāma rājā rājyaṁ kārayati ṛddhaṁ ca sphīṭaṁ ca kṣemaṁ ca subhikṣaṁ cākīrṇabahujanamanuṣyaṁ ca | yāvadapareṇa samayena naimittikairdvādaśavārṣiko anāvṛṣṭirvyākṛtā | tato rājñā brahmadattena vārāṇasyāṁ nagaryāṁ ghaṇṭāvaghoṣaṇaṁ kāritam | śṛṇvantu bhavanto vārāṇasīnivāsinaḥ paurāḥ | naimittikairdvādaśavārṣikī anāvṛṣṭirvyākṛtā | yasya yuṣmākamiyantaṁ kālamannamasti sa tiṣṭhatu | yasya nāsti sa gacchatviti | tataḥ sa janakāyo durbhikṣakālamṛtyubhayabhītaḥ saṁjalpaṁ kurtumārabdhaḥ | bhavanto rājñā evaṁ vijite'yaṁ ghaṇṭāvaghoṣaṇaṁ kāritam | kathaṁ pratipattavyaṁ kutra gacchāma iti | taiḥ śrutaṁ mataṁgaviṣaye mataṁgajātīyaḥ ṛṣiḥ | asya satyopayācanena devo varṣatīti | tato yeṣāṁ dvādaśavārṣikaṁ bhaktaṁ nāsti te mataṁgaviṣayaṁ gatāḥ | mataṁgajātīyasya ṛṣeḥ putro mataṁgarājaḥ | tena tasya janakāyasya dvādaśavarṣāṇyannapānena yogodvahanaṁ kṛtam | samanubaddhaṁ eva durbhikṣaḥ prādurbhūtaḥ | rājā brahmadattena amātyāḥ pṛṣṭāḥ | kutrāsau janakāyo gata iti | amātyāḥ kathayatni | deva kaliṁgaviṣaye triśaṁkurnāma mataṅgarājo maitryātmakaḥ kāruṇiko mahātmā sarvasattvahitavatsalaḥ | tasya satyopayācanena devo varṣati | tatra mahājanakāyo gataḥ | rājā kathayati | bhavanto mahādurbhikṣo'yaṁ durbhikṣāntarakalpasadṛśaḥ | kathamatra praripattavyamiti | te kathayanti | deva śrūyate yo'sau mataṅgaviṣaye rājā ṛṣṭiṣu pravrajituḥ so'dhyeṣitavya iti | tato rājā brahmadatto mataṅgaviṣayaṁ gatvā tamṛṣimadhyeṣitumārabdhaḥ | maharṣe mama vijite mahādurbhikṣaṁ durbhikṣāntarakalpasadṛśam | tadarhasi satyopayācanaṁ kartumiti | sa satyopayācanaṁ kartumārabdhaḥ |
śvapākānāṁ kule jāto mataṅgo duṣṭahiṁsakaḥ |
triśaṁkuriti vikhyāto deveṣu manujeṣu ca ||90||
yena me satyavākyena maitraṁ ci (ttaṁ) subhāvitam |
akhilaṁ sarvasattveṣu nāgemāstarpaya prajāḥ ||91||
janmaprabhṛti yasmānme maitraṁ cittaṁ subhāvitam |
anena satyavākyena nāgemāstarpayaprajāḥ ||92||
tataḥ satyopayācanena vārāṇasyāṁ devo vṛṣṭaḥ | durbhikṣaṁ nivṛttaṁ subhikṣaṁ prādurbhūtam | tato vārāṇasīnivāsī janakāyo mataṅgaviṣayādvārāṇasīmāgataḥ | syāt khalu te mahārājānyaḥ sa tena kālena tena samayena triśaṁkurnāma mataṅgarājo'bhūt maitryātmakaḥ kāruṇikaḥ sarvasattvahitānukampī yasya satyopayācanena devo vṛṣṭaḥ durbhikṣaṁ nivṛttaṁ subhikṣaṁ prādurbhūtamiti | na khalvevaṁ draṣṭavyam | api tvahameva sa tena kālena tena samayena triśaṁkurnāma mataṅgarājo babhūva maitryātmakaḥ kāruṇikaḥ sarvasattvahitānukaṁpī yasya satyopayācanena devo vṛṣṭaḥ | syāt khalu te mahārāja mayā dānena vā dānasaṁvibhāgena vā anuttarā samyaksaṁbodhiradhigatā | na khalvevaṁ draṣṭavyam | api tvabhūttaddānamanuttarāyāṁ samyaksaṁbodhau hetumātrakaṁ vā saṁbhāramātrakaṁ vā |
punarapi mahārājayanmayā anuttarāṁ samyaksaṁbodhiṁ prārthayitā dānāni dattāni puṇyāni kṛtāni tacchrūyatām | bhūtapūrvaṁ mahārāja mithilāyāṁ mahādevo nāma rājābhūccakravartī |
vistareṇa mahādevasūtre madhyamāgame rājasaṁyuktakanipāte |
sa ātmano yajñasampadaṁ dṛṣṭvā gāthāṁ bhāṣate ca |
aiśvaryaṁ prārthamānena deveṣu manujeṣu vā |
dāna deyaṁ yathāśaktyā dāridryabhayabhīruṇā ||93||
loke saṁpūjyate dātā dātā deveṣu pūjyate |
śaraṇyaḥ sarvabhūtānāṁ pakṣiṇāṁ vā phaladrumaḥ ||94|| iti |
syāt khalu te mahārājānyaḥ sa tena kālena tena samayena mahādevo nāma rājā cakravartī yena taṁ niyataṁ kalyāṇaṁ dharmaṁ pravartitam | yanniyataṁ kalyāṇaṁ vartma pravṛttamāgamya caturaśītirmahādevasahasrāṇi rājarṣayo brahmacaryamacārṣuriti | na khalvevaṁ draṣṭavyam | ahameva tena kālena tena samayena mahādevo nāma rājābhūvaṁ cakravartī | mayaiva tanniyataṁ kalyāṇaṁ dharmaṁ pravartitam | yanniyataṁ kalyāṇaṁ vartma pravṛttamāgamya caturaśītirmahādevasahasrāṇi rājarṣayo brahmacaryamacārṣuḥ | syāta khalu te mahārāja tena mayā dānena vā dānasaṁvibhāgena vā anuttarā samyaksaṁbodhiradhigateti | na khalvevaṁ draṣṭavyam | apitu taddānamanuttarāyāḥ samyaksaṁbodherhetumātrakaṁ pratyayamātrakaṁ sambhāramātrakam |
punaraparaṁ mahārāja yanmayānuttarāṁ samyaksaṁbodhimabhiprārthayitā dānāni dattāni puṇyāni kṛtāni tacchrūyatāṁ | bhūtapūrvaṁ mahārāja asyāmeva mithilāyāṁ teṣāmapaścimako nimirnāma rājābhūccakravartī |
vistareṇa nimisūtre (madhyamāgame) rājāsaṁyuktakanipāte |
so'pyātmano yajñasampadaṁ dṛṣṭvā bhāṣate (ca) |
śubhakarmakṛto dṛṣṭvā tathāpyaśubhakarmaṇaḥ |
ye prabhādyanti manujāḥ śocyāste puruṣādhamāḥ ||95|| iti |
atha śakro devānāmindro nimiṁ rājānamidamavocat | vasa nime ramasva ihaiva pañcabhiḥ kāmaguṇaiḥ samanvitaḥ samanvaṅgībhūtaḥ krīḍa rama paricārayeti | sa gāthāṁ bhāṣate |
yathā yācitakaṁ bhāṇḍaṁ tāvatkālaṁ ratho yathā |
tathopamamidaṁ sthānaṁ pareṣāṁ vaśavarti yat ||96||
yato'haṁ mithilāṁ gatvā kariṣye kuśalaṁ bahu |
āgāmiṣye tataḥ svargaṁ kṛtapuṇyaḥ kṛtodayaḥ ||97|| iti |
sa mithilāmāgatya dānāni dattvā puṇyāni kṛttvā gāthāṁ bhāṣate |
santo dānaṁ praśaṁsanti yadāpatsu pradīyate |
kṣatriye brāhmaṇe vaiśye śūdre caṇḍālapukkase ||98||
dānaṁ dattvā ca durbhikṣe tarpayitvā ca sajjanān |
apāyān varjayitveha svargaloke mahīyate ||99||
ānuśaṁsamimaṁ jñātvā dānaṁ deyaṁ manīṣibhiḥ |
dānātsaṁpadyate mokṣaścaiśvaryaṁ ca surālayaḥ ||100 || iti |
syāt khalu te mahārājānyaḥ sa tena kālena tena samayena nimirnāma rājābhūccakravartī yo devāṁstrayastriṁśān gataḥ śakreṇa devendreṇārdhāsanenopanimantrito divyaiśca pañcabhiḥ kāmaguṇaiḥ samanvitaḥ samanvaṅgībhūtaḥ krīḍitavān | (na khalvevaṁ draṣṭavyam |) ahameva sa tena kālena tena samayena | mayaiva tāni mithilāmāgatya caturṣu nagaradvāreṣu yajñavāṭāni māpayitvā dānāni dattāni puṇyāni kṛtāni | syāt khalu te mahārāja tena dānena vā dānasaṁvibhāgena vānuttarā samyaksaṁbodhiradhigateti | na khalvevaṁ draṣṭavyam | apitu taddānamanuttarāyāḥ samyaksaṁbodherhetukamātrakaṁ pratyayamātrakaṁ sambhāramātrakam |
tato'rvāg ānando nāma rājābhūt prābhāvyaḥ | vistareṇa yāvattasyaiko dvau yāvatpañca putrā jātāḥ | yo sau tasya paścimakaḥ putrastasyādarśaprakhyaṁ mukham | tasyādarśamukha iti saṁjñā saṁvṛttā | sa unnīto vardhito mahān saṁvṛtta | ādarśamukhaḥ kumāraḥ surataḥ sudāntaḥ tadanye te caṇḍā rabhasā karkaśāḥ | sarve te piturarthakaraṇe niṣaṇṇā na kiñcitprajñayā pratividhyanti | ādarśamukhaḥ kumāro gambhīra gambhīrān praśnān svaprajñayā nitīrayati | ānando rājā glānaḥ saṁvṛttaḥ | sa saṁlakṣayati | kaṁ rājatve pratiṣṭhāpayāmi | sa cedahaṁ pūrvakāṇāṁ caturṇāṁ bhrātṛṇāmanyatamānyatamaṁ rājatve pratiṣṭhāpayiṣyāmi ete caṇḍā rabhasāḥ karkaśā janapadānanayena vyasanamāpādayiṣyanti | sacedādarśamukhaṁ kumāraṁ rājye pratiṣṭhāpayiṣyāmi jñātīnāṁ garhyo bhaviṣyāmi | kathamidānīmayaṁ rājā jyeṣṭhaputrānapāsya kanīyāṁsaṁ rājye pratiṣṭhāpayatīti | api tūpāyasaṁvidhānaṁ karttavyam | so'mātyānāmantrayate | hanta grāmaṇyo mamātyayādyuṣmābhirekaikaḥ kumāraḥ parīkṣitavyaḥ | yasya maṇipādukāyugaṁ prāvṛtaṁ tulyaṁ bhavati | siṁhāsanaṁ niṣaṇṇasya niṣkampaṁ tiṣṭhate | mukuṭaṁ ca mūrdhni upanibaddhaṁ niścalaṁ bhavati | antaḥpuraścābhyutthānaṁ kurute | ṣaṭ prajñāprativedanīyāni jñātavyāni antarnidhirbahi (rnidhi) rantarbahinidhiḥ vṛkṣāgre nidhiḥ (parvatāgre nidhi) rudakānte nidhiḥ | yasya sarvāṇyetāni samābhavanti sa yuṣmābhirmamātyayādrājye pratiṣṭhāpayitavya ityuktvā 'sarvakṣayāntā nicayāḥ patanāntāḥ samucchrayā' iti yāvat kālagataḥ | tairamātyairjyeṣṭhasya kumārasya maṇipādukāyugaṁ samarpitam | samatvaṁ na kārayati | niṣaṇṇasya siṁhāsanaṁ prakampitam | mukuṭamābaddhaṁ calati | antaḥpureṇāpyasyābhyutthānaṁ na kṛtam | ṣaṭ prajñāpratisaṁvedanīyānyārocitāni | na jānāti na vijānāti | evaṁ trayāṇāṁ bhrātṛṇām | ādarśamukhasya kumārasya maṇipādukāyugaṁ samarpitam samaṁ sthitam | niṣaṇṇasya ca siṁhāsanaṁ niṣkampaṁ vyavasthitam | mukuṭamābaddhaṁ mūrdhni pūrayitvā sthitam | antaḥpureṇa cāsyābhyutthānaṁ kṛtam | amātyāḥ kathayanti | asyāpi ṣaṭ prajñāprativedanīyāni jñātavyāni antarnidhirbahirnidhirantarbahirnidhirvṛkṣāgre nidhiḥ parvatāgre nidhirudakānte nidhiḥ | ādarśamukhaḥ saṁlakṣayati | antarnidhiriti kim | antarnidhirdehalyā abhyantaranidhiḥ | bahirnidhiriti kim | bahirnidhirdehalyā bahirnidhiḥ | antarbahirnidhiriti kim | antarbahirnidhirdehalyā madhye nidhiḥ vṛkṣāgre nidhiriti kim | vṛkṣasyāgre nidhiḥ | tasya rājñaḥ saṁsthānavṛkṣastasya madhyāhe yatra chāyā sphuritvā tiṣṭhati tatra nidhiḥ | parvatāgre nidhiḥ | tasya rājñaḥ krīḍāpuskariṇī tatra snānaśilā tasyādhastānnidhiḥ | udakasyānte nidhiriti | yatra gṛhasyodakaṁ nirgacchati grāmānte nidhiḥ | taramātyaiḥ sarvāṇi pratyavekṣyāhṛtāni | sa tai rājye'bhiṣiktaḥ | rājā saṁvṛttaḥ | ādarśamukho nāma rājā prābhāvyaḥ |
anyatamasmin karvaṭake daṇḍī nāma brāhmaṇaḥ prativasati | tena gṛhapatisakāśādvalīvardān yācitvā divā vāhayitvā tān balīvardānādāya tasya gṛhapaterniveśanaṁ gataḥ | yāvatsa gṛhapatirbhuṅke | daṇḍinā te valīvardāḥ praveśitāḥ | anyena dvāreṇa prakrāntāḥ | sa gṛhapatirbhuktvā vyutthitaḥ | yāvadvalīvardānna paśyati | tena daṇḍī gṛhītaḥ | kutra valovardāḥ | sa kathayati | gṛhaṁ praveśitāḥ tvayā mama valīvardā hāritāḥ | anuprayaccha me valīvardān | sa kathayati nāhaṁ hārayiṣye | sa kathayati ayamādarśamukho rājā prājñastasya sakāśaṁ gacchāvaḥ | sa etamarthaṁ nitīrayitvā asmākaṁ yuktamayuktaṁ vakṣyati | tau saṁprasthitau |
anyatamasya puruṣasya niṣpalāyate vaḍavā | tena daṇḍī ucyate dhāraya me etāṁ vaḍavām | kathaṁ dhārayāmi | yathā śaknoti | tena pāṣāṇaṁ gṛhītvā śirasi prahāro dattaḥ | sā kālagatā | sa puruṣaḥ kathayati | tvayā me vaḍavā praghātitā | prayaccha māṁ vāḍavām | kasyārthaṁ vaḍavāṁ dadāmi | sa kathayati | āgacchādarśamukhasya rājñaḥ sakāśaṁ gacchāvaḥ | so'smākaṁ vyavahāraṁ gopayiṣyati | te tatra saṁprasthitāḥ |
sa daṇḍī niṣpalāyitumārabdhaḥ | tena prākārasyopariṣṭādātmā muktaḥ | tasyādhastātkuvindo vastraṁ sūyamānastasyopari patitaḥ | kuvindaḥ praghātitaḥ | daṇḍī kuvindapatnyā gṛhītaḥ | tvayā mama svāmī praghātitaḥ | anuprayaccha me svāminam | kuto'haṁ tava svāminaṁ dadāmi | āgacchādarśamukhasya rājñaḥ sakāśaṁ gacchāmaḥ | so'smākaṁ saṁśayaṁ chetsyate | te saṁprasthitāḥ |
antarmārge nadī gambhīrā | tatra takṣāṇo mukhena vāsīmādāya pārātpāramāgacchati | sa daṇḍinā ucyate | kiyatprabhūtaṁ pānīyam | sa vāsīṁ muktvā kathayati gambhīramudakam | vāsī udake nipatitā | tena sa daṇḍī gṛhītaḥ | tvayā mama vāsī udake parihāritā | nāhaṁ hārayiṣye | āgacchādarśamukhasya sakāśaṁ gacchāmaḥ | so'smākaṁ saṁśayaṁ chetsyati |
tena śrāntakāyāḥ kalapālyāpaṇaṁ daṇḍīnamādāya praviṣṭāḥ | tasyāḥ kalapālyāḥ putro jātaḥ | sa tayā dārako vastreṇa pracchādya śāyāpitako'bhūt | daṇḍī tatra niṣaṇṇaḥ | sa kathayati | dārako dāraka iti | yāvatpaśyati praghātitaḥ | sa tayā daṇḍī gṛhītaḥ | tvayā mama putraḥ praghātitaḥ | anuprayaccha me putram | sa kathayati | kuto'ha tava putraṁ dāsye | nāhaṁ praghātayiṣye | sā kathayati | āgacchādarśamukhasya rājñaḥ sakāśaṁ gacchāmaḥ | te saṁprasthitāḥ |
yāvadanyatamasminpradeśe śākhoṭakavṛkṣe vāyasastiṣṭhati | tena ḍaṇḍī dṛṣṭa utkaśca | kka yāsyasi | nāhaṁ yāsye | ete māṁ nayanti | kutra | ādarśamukhasya sakāśam | madīyamapi sandeśaṁ naya | vaktavyaste ādarśa mukho rājā | amuṣmin pradeśe śākhoṭakavṛkṣaḥ | tatra vāyasastiṣṭhati | sa kathayati santyanye vṛkṣā haritasnigdhapalāśāḥ | tatrāhaṁ dhṛtiṁ na labhe | atra sthitasya me svāsthyam | ko yogaḥ | te saṁprasthitāḥ |
adrākṣīnmṛgo daṇḍinam | sa kathayati | daṇḍin kka gacchasi | nāhaṁ gacchāmi ete māṁ nayanti ādarśamukhasakāśam | madīyamapi saṁdeśaṁ naya | santyanyeṣu sthāneṣu haritaśādvalāni tṛṇāni | te mama na rocante | kiṁ kāraṇam | te saṁprasthitāḥ |
yāvattittireṇa dṛṣṭa uktaśca | kva yāsyasi | pūrvavat | madīyamapi sandeśaṁ naya | ahamekasmin pradeśe tittireti vāśitaṁ karomi | aparasmin utittireti | kimatra kāraṇam |
aparasmin pradeśe sarpeṇa dṛṣṭaḥ | pūrvavanmamāpi sandeśaṁ naya | ahamāśayātsukhena nirgacchāmi duḥkhena praviśāmi | kimatra kāraṇam |
anyasmin pradeśe ahinakulau parasparaviruddhau kaliṁ kurvataḥ | pūrvavadyāvadasmākamapi sandeśaṁ naya | āvāṁ divānyonyaṁ kaliṁ kurvāṇau dhṛtiṁ na labhāvaḥ | kimatra kāraṇam |
anyatamā badhūkumārī pūrvavadyāvatsā kathayati | mamāpi sandeśaṁ naya | yadāhaṁ paitṛke gṛhe tiṣṭhāmi tadāhaṁ śvaśuragṛhasyārthe utkaṇṭhāmi | yadā śvasuragṛhe tiṣṭhāmi tadā paitṛkagṛhe utkaṇṭhāmi | kimatra kāraṇam | te saṁprasthitāḥ |
jayena yenādarśamukho rājā tenopasaṁkrāntāḥ | upasaṁkramya daṇḍī rājānaṁ jayenāyuṣā cā varśavitvā ekānte niṣaṇṇaḥ | te'pyamī pādau śirasā vanditvaikānte niṣaṇṇāḥ | rājā daṇḍinaṁ pṛcchati | kimāgato'si | devānīto'smīti | kena kāraṇena | daṇḍinā gṛhapatinā saha vivādastatsarvamārocitam |
rājā gṛhapatiṁ pṛcchati | dṛṣṭastvayā valīvardaḥ | dṛṣṭaḥ | daṇḍin tvayā valīvardā praveśitāḥ | deva praveśitāḥ | rājā kathayati | asya daṇḍīno hihvāṁ chindata yena nārocitam | asyāpi netroddharaṇaṁ kuruta yena valīvardā nopanibaddhāḥ | gṛhapatiḥ kathayati | ekadā me valīvardā hṛtā aparaṁ netroddharaṇaṁ kriyate | daṇḍinā jitaṁ bhavatu |
sa puruṣaḥ kathayati | deva anena daṇḍinā mama vaḍavā praghātitā | yathākathaṁ tena vistareṇārocitam | rājā kathayati | asya puruṣasya jihvāṁ chindata yenoktaṁ yathā śaknoti tathā vārayeti | asyāpi daṇḍino hastau ardhāpayata yenānyena śakyaṁ tāṁ dhārayituṁ nānyatra śilāprahārayā | sa puruṣaḥ kathayati | ekadā me vaḍavā praghātitā dvitīyaṁ ye jihvācchedaḥ | daṇḍinā jitaṁ bhavatu |
kuvindapatnyā vistareṇārocitam | rājā kathayati | gaccha eṣa eva te bhartā bhavatu | sā kathayati | ekadā anena mama bhartā praghātito'para eṣa me svāmī bhaviṣyati | daṇḍinā jitaṁ bhavatu |
vardhakinā vistareṇārocitam | rājā kathayati | asya takṣāṇasya jihvāṁ chindata yo vāsīṁ muktvidakamadhye vācaṁ niścārayati | asyāpi daṇḍino netroddharaṇaṁ kuruta paśyannapi gambhīramudakaṁ takṣāṇaṁ pṛcchati | takṣāṇaḥ kathayati | ekadā me vāsyapahṛtā dvitīyo me jihvācchedaḥ | daṇḍinā jitaṁ bhavatu |
kalyapālyā vistareṇārocitam | rājā kathayati | asyāḥ kalapālyā hastāvardhāpayata yadanayā dārakaḥ sarveṇa sarve pracchādya śāyayitaḥ | daṇḍino'pi netroddharaṇaṁ kuruta yo'pratyavekṣya parakīye āsane niṣetsyati | sā kathayati | ekadā me putraḥ praghātito dvitīyo me hastacchedaḥ | daṇḍinā jitaṁ bhavatu |
daṇḍinā (kāka) sandeśamārocitam | rājā kathayati | daṁḍin sa kāko vaktavyaḥ | tvamāsīrgrāmarāṭ | atra pradeśe śākhoṭaka āsīt | asmiṁśca śākhoṭakavṛkṣe nidhānastiṣṭhati | taṁ kasyaciddāttvā gaccha | svastho bhaviṣyasi |
mṛgasandeśamārocitam | sa kathayati | mṛgastvayā vaktavyaḥ | atra vṛkṣasyopariṣṭāmadhubindyā nipataṁtyā tṛṇaśādvalāni madhurīkṛtāni tāni tvayā bhakṣitāni | sa ca madhu prakrāntaḥ | rasagṛdhyāṁ tyaja | mānayena vyasanamāpatsyase iti |
tittirisandeśamārocitam | rājā kathayati | yatra sa tittiri tittiri vāśitaṁ karoti sa pradeśo niṣkāṁcanaḥ | yatrotittireti tatra nidhānastiṣṭhati | sa taṁ nidhānaṁ kasyacidārocayitvānyatra gaccha | mānayena vyasanamāpatsyasi |
ahinakulasandeśamārocitam | rājā kathayati | tau vaktavyau | yuvāṁ manuṣyabhūtau dvau bhrātarau | tatraikaḥ kathayati svāpateyaṁ bhājayāvaḥ | dvitīyena mātsaryābhibhūtena na bhājitam | tatraiko'dhyavasānaṁ kṛtvā āśīviṣeṣūpapannaḥ | dvitīyo'pi svāpateyamavaṣṭabhyādhyavasānaṁ kṛtvā nakulaḥ saṁvṛttaḥ | tena yūyametat svāpateyaṁ śramaṇabrāhmaṇaṇebhyo dattvā tasmāt sthānādapakramata | svasthā bhaviṣyatha |
sarpasya sandeśamārocitam | rājā kathayati | vaktavyaste sa sarpaḥ | tvaṁ jighatsādaurbalyaparīta āśayānnirgacchasi | mukhena prabhūtamāhāraṁ bhuktvā duḥkhenāśayaṁ praviśasi | satvamāhāre mātrāṁ jānīyāḥ | yatheṣṭacārī sukhaṁ vihariṣyasi |
vadhūkumāryāḥ sandeśamārocitam | rājā kathayati | vaktavyā vadhūkumārī tvayā | tava paitṛke gṛhe sapremakastiṣṭhati | sā tvaṁ yadā śvaśuragṛhe tiṣṭhasi tadā sapremakasyārthe utkaṇṭhayasi | yadā paitṛkagṛhe tiṣṭhasi tadā svāmino'rthe utkaṇṭhayasi | sā tvameka sthānaṁ parityajyaṁ ekaṁ sugṛhītaṁ kuru | mānayena vyasanamāpatsyase |
vadhūkumārī āśīviṣaśca yathānuśiṣṭaḥ pratipannaḥ | ahinakulau daṇḍinaḥ svāpateyamanupradattaḥ kākenāpi avaśiṣṭā yathānuśiṣṭāḥ pratipannāḥ |
amātyāḥ kathayanti | aho devasya īdṛśo'pi pratibhānaḥ | rājñā āttamanasā caturṣu nagaradvāreṣu dānaśālā māpitā | dānādhiṣṭhāyikāḥ puruṣāḥ sthāpitāḥ |
tena khalu samayena durbhikṣamatra dvādaśavārṣikam | tena dvādaśavārṣike durbhikṣe vartamāne anekeṣāṁ prāṇiśatasahasrāṇāṁ piṇḍakena yogodvahanaṁ kṛtam | sa ātmano yajñasampadaṁ dṛṣṭvā gāthāṁ bhāṣate |
dhanaṁ hi labdhā dharmeṇa na kuryātsaṁcayaṁ budhaḥ |
dadyātsaṁpannaśīleṣu dakṣiṇīye (ṣu) dakṣiṇām ||101 ||
śramaṇānbrāhmaṇānsādhūn tarpayitvā vanīpakān |
kāyasya bhedātsa tadā prājño deveṣūpapadyate ||102||
evaṁ jñātvā tu medhāvī śrāddho muktena cetasā |
dānaśūrānpraśaṁsanti dakṣiṇīyeṣvamatsarāḥ ||103||
syāt khalu te mahārājānyaḥ sa tena kālena tena samayenādarśamukho nāma rājā prābhāvyaḥ | yena taddvādaśavārṣike durbhikṣe vartamāne anekeṣāṁ prāṇiśatasahasrāṇāṁ piṇḍakena yogodvahanaṁ kṛtam | na khalvevaṁ draṣṭavyam | api tvahameva tena kālena tena samayenādarśamukho nāma rājābhūvaṁ prābhāvyaḥ | mayaiva dvādaśavārṣike durbhikṣe varttamāne anekeṣāṁ prāṇiśatasahasrāṇāṁ piṇḍakena yogodvahanaṁ kṛtam | syāt khalu te mahārāja tena mayā dānena vā dāvasaṁvibhāgena vānuttarā samyaksaṁbodhirabhisaṁbuddheti | na khalvevaṁ draṣṭavyam | api tu me taddānaṁ hetumātrakaṁ pratyayamātrakaṁ sambhāramātrakam |
punarapi mahārāja yanmayānuttarāṁ samyaksaṁbodhiṁ prārthayitā dānāni dattāni puṇyāni kṛtāni tacchrūyatāṁ | bhūtapūrvaṁ mahārāja sudhano nāma rājābhūccakravartī | tena caturaśītiṣu nagarasahasreṣu yajñavāṭāni māpayitvā bahūni varṣāṇi bahūni varṣaśatāni bahūni varṣasahasrāṇi bahūni varṣaśatasahasrāṇi dānāni dattāni puṇyāni kṛtāni | sa ātmano yajñasampadaṁ dṛṣṭvā gāthāṁ bhāṣate |
samṛddhimātmano dṛṣṭvā deveṣu manujeṣu ca |
na prayaccheddhi ko dānaṁ saṁpattiryena labhyate ||104||
pratyūhya yo'yaṁ śatāni puṁsāṁ mātsaryamākramya sapatnabhūtam |
dadāti dānaṁ paralokabhīruḥ śūreṣvasau śūrataro mato me ||105||
na taṁ hi śūraṁ munayo vadanti yaḥ śastrapāṇirvicaratyanīke |
dānaṁ prayacchanti viśāradā ye śūrāṁstu tānsarvavido vadanti ||106||
syāt khalu te mahārājānyaḥ sa tena kālena tena samayena rājābhūccakravartī yena taccaturaśītiṣu nagarasahasreṣu yajñavāṭaṁ māpayitvā bahūni varṣāṇi bahūni varṣaśatāni bahūni varṣaśatasahasrāṇi dānāni dattāni puṇyāni kṛtāni | na khalvevaṁ draṣṭavyam | api tu taddānaṁ saṁbodherhetumātrakaṁ pratyayapātrakaṁ sambhāramātrakam |
punarapi mahārāja yanmayānuttarāṁ samyaksaṁbodhiṁ prārthayitā dānāni dattāni puṇyāni kṛtāni vīryapāramitā ca paripūritā na cānuttarā samyaksaṁbodhiradhigateti tacchrūyatām | bhūtapūrvaṁ mahārāja paṁcālaviṣaye dvau rājānau babhūvatuḥ | uttarapaṁcālo dakṣiṇapaṁcālaśca |
tatrottarapaṁcālo dhano nāmnā hastināpure nagare rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ cākīrṇabahujanamanuṣyaṁ ca | praśāntakalikalahaḍimbaḍamaraṁ taskararogāpagataṁ śālīkṣugomahiṣīsaṁpannam | dhārmiko dharmarājā dharmeṇa rājyaṁ kārayati | tasmiṁśca nagare mahān hrada utpalapadmakumudapuṇḍarīkasaṁchanno haṁsakāraṇḍavacakravākopaśobhito ramaṇīyaḥ | tatra hrade janmacitro nāma nāgapotaḥ prativasati | sa kālena kālaṁ samyagvāridhārāmanuprayacchatīti atīva śasyāsaṁpattirbhavati | śasyavatī vasumatī subhikṣānnapāno deśaḥ | dānamānasatkāravāṁśa lokaḥ śramaṇabrāhmaṇakṛpaṇavanīpakopabhojyaḥ |
dakṣiṇapaṁcālastu rājā adharmabhūyiṣṭhaścaṇḍo rabhasaḥ karkaśaḥ adharmeṇa rājyaṁ kārayati | nityaṁ daṇḍanatāḍanadhātanadhāraṇabandhanahaḍinigaḍoparodhaiḥ rāṣṭranivāsinaṁ trāsayati | adharmabhūyiṣṭhatayā cāsya devo na kālena kālaṁ samyagvāridhārāmanuprayacchati | tato'sau janakāyaḥ saṁtrastaḥ saṁvegamāpannaḥ svajīvitāpekṣayā rāṣṭraparityāgaṁ kṛtvottarapaṁcālasya rājño viṣayaṁ gatvā prativasati | yāvadapareṇa samayena dakṣiṇapaṁcālo rājā mṛgayāvyapadeśena janapadānvyavalokanāya nirgato yāvatpaśyati grāmanagarāṇi śūnyāni udyānadevakulāni bhinnaprabhagnāni | dṛṣṭvā ca punaramātyānāmantrayate | kasmādbhavanta imāni grāmanagarāṇi śūnyāni udyānadevakulāni va bhinnaprabhagnāni | sa janakāyaḥ kka gata iti | amātyāḥ kathayanti | deva uttarapaṁcālasya rājño dhanasya viṣayaṁ gatāḥ | kimartham | devābhayaṁ prayaccha kathayāmaḥ | dattaṁ bhavatu | tataste kathayanti | deva uttarapaṁcālo rājā dharmeṇa rājyaṁ kārayati | tasya janapadā ṛddhāśca sphīṭāśca kṣemāśca subhikṣāścākīrṇabahujanamanuṣyāśca praśāntakalikalahaḍimbaḍamarāstaskararogāpagatāḥ | śālīkṣugomahiṣīsaṁpanno dānamānasatkāravāṁśca lokaḥ | śramaṇabrāhmaṇakṛpaṇavanīpakopabhojyaḥ | devastu caṁḍo rabhasaḥ karkaśo nityaṁ daṇḍanatāḍanaghātanadhāraṇabaṁdhanahaḍinigaḍoparodhaiḥ rāṣṭraṁ trāsayati yato'sau janakāyaḥ saṁtrastaḥ saṁvegamāpannaḥ uttarapaṁcālasya rājño viṣayaṁ gataḥ | dakṣiṇapaṁcālo rājā kathayati | bhavantaḥ ko'sāvupāyaḥ syād yenāsau janakāyaḥ punarāgatyaiṣu grāmanagareṣu prativaset | amātyāḥ kathayanti | yadi devaḥ uttarapaṁcālarājavaddharmeṇa rājyaṁ kārayati maitracitto hitacitto'nukaṁpācitaḥ svarāṣṭraṁ pālayati nacirādasau janakāyaḥ punarāgatyaiṣu grāmanagareṣu prativaset | dakṣiṇapaṁcālo rājā kathayati | bhavanto yadyevamahamapyuttarapaṁcālavaddharmeṇa rājyaṁ kārayāmi maitracitto hitacitto'nukampācittaśca rāṣṭraṁ paripālayāmi | yūyaṁ tathā kuruta yathāsau janakāyaḥ punarāgatyaiṣu grāmanagareṣu prativasatīti |devāparo'pi tatrānuśaṁśo'sti | tasminnagare mahān hradaḥ utpalakumudapuṇḍarīkasaṁchanno haṁsakāraṇḍavacakravākopaśobhitaḥ | tatra janmacitro nāgapotaḥ prativasati | sa kālena kālaṁ samyagvāridhārāmanuprayacchati | atīva śasyasaṁpattirbhavati tena tatra śasyavatī vasumatī subhikṣānnapānaśca deśaḥ | ko'sāvupāyaḥ syād yenāsau nāgapota ihānīyeta | deva vidyāmaṁtradhāriṇastamānayatni | te samanviṣyantām | tato rājñā suvarṇapiṭakaṁ dhvajāgre baddhvā sarvavijite ghaṇṭāvaghoṣaṇaṁ kāritam | ya uttarapaṁcālaviṣayājjanmacitraṁ nāgapotamānayet tasyemaṁ suvarṇapiṭakaṁ dāsyāmi mahatā ca satkāreṇa satkariṣyāmīti | yāvadanyatama āhituṇḍikaḥ amātyānāṁ sakāśaṁ gatvā kathayati | mamaitatsuvarṇāpiṭakamanuprayacchata ahaṁ janmacitraṁ nāgapotamapahṛtyānayāmīti | amātyāḥ kathayanti | eṣa gṛhāṇa | sa kathayati | yo yuṣmākaṁ śraddhitaḥ pratyayitaśca tasya haste tiṣṭhatu | ānīte janmacitre nāgapote grahīṣyāmīti | evaṁ kuruṣveti | tato'sāvāhituṇḍikaḥ pratyayitasya puruṣasya haste suvarṇapiṭakaṁ sthāpayitvā hastināpuraṁ nagaraṁ gataḥ | tatastenāsau hradaḥ samantato vyavalokitaḥ | nimittīkṛtaṁ cāsau janmacitro nāgapota etasmin deśe pratiṣṭhatīti | tato balyupahāraninittaṁ (tataḥ) punaḥ pratyāgataḥ | amātyānāṁ kathayati balyupahāraṁ me prayacchata saptame divase taṁ nāgapotamapahṛtyānayāmīti | sa cāhituṇḍikastena saṁlakṣito mamāsāvapaharaṇāyāgataḥ | saptame divase māmapahariṣyati | mātāpitṛviyogajaṁ mahaddukhaṁ bhaviṣyati | kiṁ karomi kaṁ śaraṇaṁ prapadye iti | tasya ca hradasya nātidūre dvau lubdhakau prativasataḥ sārakaḥ phalakaśca | tau taṁ hradamāśritya jīvikāṁ kalpayataḥ | yaḥ sthalagataḥ prāṇino mṛgaśaśaśarabhasūkarādayastad hradamupasarpanti tānpraghātayati ye'pi jalagatā matsyakacchapamaṇḍūkādayaḥ | tatra ca sārakaḥ kālagataḥ | phalako jīvati | janmacitro nāgapotaḥ saṁlakṣayati | nanyo'sti mama śaraṇamṛte phalakāllubdhakāt | tato manuṣya veśamāsthāya phalakasya sakāśaṁ gataḥ | gatvā kathayati | bhoḥ puruṣa kiṁ tvaṁ jānīṣe kasyānubhāvāddhanasya rājño janapadā ṛddhāśca sphītāśca kṣemāśca subhikṣāścākīrṇabahujanamanuṣyāśca pūrvavadyāvacchālīkṣugomahiṣīsaṁpannā iti | sa kathayati | jāne | sa rājā dhārmiko dharmeṇa rājyaṁ kārayati maitracitto hitacitto'nukampācittaśca rāṣṭraṁ pālayatīti | sa kathayati | kimetadevāsti | anyadapīti | lubdhakaḥ kathayati | astyanyo'pyanuśaṁsaḥ | yaḥ asmin hrade janmacitro nāma nāgapotaḥ prativasati sa kālena kālaṁ samyagvāridhārāmanuprayacchati | atīva śasyasaṁpattirbhavati śasyavatī vasumatī subhikṣānnapānaśca (deśaḥ) iti | janmacitraḥ kathayati | yadi kaścittaṁ nāgapotamito viṣayādapaharettasya nāgapotasya kiṁ syāt mātāpitṛviyogajamasya duḥkhaṁ syādrājño rāṣṭrasya ca | yo'paharati tasya tvaṁ kiṁ kuryāḥ | jīvitādvyavaropayeyam | jānīṣe tvaṁ kataro'sau nāgapota iti | na jāne ahamasau dakṣiṇapaṁcālaviṣayikenāpahniye | sa balyupahāravidhānārthaṁ gataḥ saptame divase āgamiṣyati | āgatyāsya hradasya catasṛṣu dikṣu khadirakīlakānnikhanya nānāraṁgaiḥ sūtrairveṣṭayitvā mantrānāvartayoṣyati | tatra tvayā pracchannaṁ saṁnnikṛṣṭe sthāne sthātavyam | yadā tenāyamevaṁrupaḥ prayogaḥ kṛto bhavati tadā hradamadhyātkkathamānaṁ pānīyamutthāsyati | ahaṁ cotthāsyāmi | tadā tvayāsāvāhituṇḍikaḥ śareṇa marmaṇi tāḍayitavyaḥ | āśu copasaṁkramya vaktavyo maṁtrānupasaṁhāra | mā te utkṛttamūlaṁ śiraḥ kṛtvā pṛthivyāṁ nipātayiṣyāmīti | yadyasau mantrānanupasaṁhṛtya prāṇairviyokṣyate mṛte'haṁ yāvajjīvameva mantrapāśabaddhaḥ | syāmiti | lubdhakaḥ prāha | yadi tavaikasyaivaṁ guṇaḥ syāttathāpyahamevaṁ kūryāṁ prāgeva sakalasya rāṣṭrasya | gaccāmyahaṁ tatra sthāna iti | tatastena nāgapotena tasyaikapārśve guptaṁ sthānamupadarśitam | yāvadasau lubdhaka saptame divase pratigupte pradeśe ātmānaṁ gogayitvāvasthitaḥ | sa cāhituṇḍika āgatya balyupahāraṁ kartumārabdhaḥ | tena catasṛṣu dikṣu catvāraḥ khadirakīlakāḥ nikhātāḥ | nānāraṁgaiḥ sūtrakairveṣṭayitvā mantrairāvartitaḥ | tatastatpānīyamutkkathitumārabdham | lubdhakena śareṇa marmaṇi tāḍito niṣkośaṁ cāsiṁ kṛtvābhihitaḥ | tvamasminviṣayanivāsinaṁ nāgapotakaṁ mantreṇāpaharasi | maṁtrānupasaṁhara | mā te utkṛttamūlaṁ śiraḥ kṛtvā pṛthivyāṁ nipātayiṣyāmīti | tata ahituṇḍikena duḥkhavedanābhibhūtena mantrā vyāvartitāḥ | tena ca samanantaraṁ lubdhakena jīvitād vyavaropitaḥ | tato nāgapoto mantrapāśabandhanādvinirmukto hradādabhyudgatya taṁ lubdhakaṁ pariṣvaktavānevaṁ cāha | tvaṁ me mātā tvaṁ pitā yanmama tvamāgamya mātāpitṛviyogajaṁ duḥkhaṁ notpannam | āgaccha bhuvanaṁ gacchāvaḥ | tenāsau svabhuvanaṁ nīto nānavidhena cānnapānena saṁtarpito ratnāni copadarśitāni | mātāpitrośca niveditam | amba tāta eṣa me suhṛccharaṇyaṁ bāndhavo'syānubhāvānmama yuṣmābhiḥ saha viyogo na jāta iti | tābhyāmapyasau vareṇa pravārito vividhāni ratnāni dattāni | sa tānyādāya tasmād hradād vyutthitaḥ |
tasya hradasya nātidūre puṣpaphalasampannaṁ nānāśakunimirnikūjitamāśramapadam | tatra ṛṣiḥ prativasati maitryātmakaḥ kāruṇikaḥ sattvavatsalaḥ | tato|sau lubdhakastasya ṛṣestriṣkālamupasaṁkramitumārabdhaḥ | yaccāsya janmacitreṇa nāgapotena sārdhaṁ vṛttaṁ tatsarvaṁ vistareṇa samākhyātam | tato'sāvṛṣiḥ kathayati | kiṁ ratnaiḥ kiṁ vā te suvarṇena tasya bhuvane amogho nāma pāśastiṣṭhati taṁ yācasveti | tato lubdhako'moghapāśe jātatṛṣṇaḥ ṛṣivacanamupaśrutya punarapi nāgabhuvanaṁ gato yāvatpaśyati nāgabhuvanadvāre tamamoghaṁ pāśam | tasyaitadabhavat | eṣa sa pāśo yo mayā prarthanīya iti viditvā nāgabhuvanaṁ praviṣṭaḥ | tato janmacitreṇa nāgapotenānyaiśca nāgapotaiḥ sasaṁbhramaṁ pratisaṁmodito ratnaiśca pravāritaḥ kathayati | alaṁ me ratnaiḥ kiṁ tvetadamoghaṁ pāśaṁ mamānuprayaccheti | janmacitraḥ kathayati | tavānena kiṁ prayojanam | asmākaṁ tu mahatprayojanam | yadā garuḍabhayopadrutā bhavāmastadānenātmānaṁ rakṣāmaḥ | lubdhakaḥ kathayati | yuṣmākameṣa garuḍabhayopadrutānāmupayogaṁ gacchati mama tvanena satatameva prayojanam | yadyasti kṛtamupakṛtaṁ vā prayaccheti | janmacitrasya nāgapotasyaitadabhavat | mamānena bahūpakṛtaṁ mātāpitarāvavalokya dadāmīti | tena mātā pitarāvavalokya sa pāśo dattaḥ | tato'sau lubdhakaḥ pṛthivīlabdhaprakhyena sukhasaumanasyenāpyāyitamanā amoghaṁ pāśamādāya nāgabhuvanādabhyudgamya svagṛhaṁ gataḥ |
yāvadapareṇa samayena dhanī rājā devyā sārdhaṁ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayato na putro na duhitā | sa kare kapolaṁ dattvā cintāparo vyavasthitaḥ | anekadhanasamuditaṁ me gṛhaṁ na me putro na duhitā | mamātyayāt svakulavaṁśacchede rāṣṭrāpahāraḥ | sarvaṁ ca svāpateyamaputrakamiti kṛtvā rājavidheyaṁ bhaviṣyatīti | sa śramaṇābrāhmaṇasuhṛtsambandhibāndhavairucyate | deva kimasi cintāpara iti | sa etatprakaraṇaṁ teṣāṁ vistareṇārocayati | te kathayanti | devatārādhanaṁ kuru putraste bhaviṣyatīti | so'putraḥ putrābhinandī śivavarūṇakuberaśakrabrahmādīnanyāṁśa devatāviśeṣānāyācate tadyathā ārāmadevatā vanadevatāścatvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ sahajāḥ sahadharmikā nityānubaddhā api devatā āyācate | asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante duhitaraśca | tacca naivam | yadyevamabhaviṣyat ekaikasya putrasahasramabhaviṣyat tadyathā rājñāścakravartinaḥ | apitu trayāṇāṁ sthānānāṁ saṁmukhībhāvātputrā jāyante duhitaraśca | katameṣāṁ trayāṇām | mātāpitarau rakto bhavataḥ | sannipatitau | mātā ca kalyā bhavati ṛtumatī | gandharvaśca pratyupasthito bhavati | eṣāṁ trayāṇāṁ sthānānāṁ sammukhībhāvātputrā jāyante duhitaraśca | sa caivamāyācanaparastiṣṭhati | anyatamaśca bhadrakalpiko bodhisattvastasyā agramahipyāḥ kukṣīmavakrāntaḥ | pañcāveṇikā dharmāḥ ekataḥ paṇḍitajātīye mātṛgrāme | katame pañca | raktaṁ puruṣaṁ jānāti | kālaṁ jānāti | ṛtuṁ jānāti | garbhamabakrāntaṁ jānāti | yasya sakāśād garbho'vakrāmati taṁ jānāti | dārakaṁ jānāti | dārikāṁ jānāti | sa ceddārako bhavati dakṣiṇaṁ kukṣiṁ niśritya tiṣṭhati | sā ceddārikā bhavati vāmaṁ kukṣiṁ niśritya tiṣṭhati | sā āttamanāttamanāḥ svāminamārocayati | diṣṭyā āryaputra vardhase | āpannasattvāsmi saṁvṛttā | yathā ca me dakṣiṇakukṣiṁ niśritya tiṣṭhati niyataṁ dārako bhaviṣyatīti | so'pyāttamanāttamanāḥ pūrvaṁ kāyamabhyunnamayya dakṣiṇabāhumabhiprasāryodānamudānayati |
apyevāhaṁ cirakālābhilaṣitaṁ putramukhaṁ paśyeyam | (sama) jāto me syānnāvajātaḥ | kṛtyāni me kurvīta | bhṛtaḥ pratibibhṛyāt | dāyādyaṁ pratipadyeta | kulavaṁśo me cirasthitikaḥ syāt | asmākaṁ cāpyatītakālagatānāmalpaṁ vā prabhūtaṁ vā dānāni dattvā puṇyāni kṛtvā (asmākaṁ nāmnā) dakṣiṇāmādekṣyate | idaṁ tayoryatra tatropapannayorgacchatoranugacchatviti |
āpannasattvā caināṁ viditvā upari prāsādatalagatāmayantritāṁ dhārayati śīte śītopakaraṇairaṣṇe uṣṇopakaraṇairvaidyaprajñaptairāhārairnātitiktairnātyamlairnātilavaṇairnātimadhurakairnātikaṭukairnātika-ṣāyaistiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitairāhārairhārārdhahāravibhūṣitagātrīmapsarasabhivanandanavanavihāriṇīṁ mañcātmañcaṁ pīṭhāta pīṭhamavatarantīmadharimāṁ bhūmim | na cāsyāḥ kiñcidamanojñaśabdaśravaṇaṁ yāvadeva garbhasya paripākāya | sā aṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā | dārako jātaḥ | abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ uccaghoṣaḥ saṁgatabhrūstuṅganāsaḥ sarvāṅgapratyaṅgopetaḥ | tasya jātāvānandabheryastāḍitāḥ | śrutvā rājā kathayati | kimetaditi | antaḥpurikābhiḥ rājñe niveditam | deva diṣṭyā vardhase putraste jāta iti | tato rājñā sarvaṁ tannagaramapagatapāṣāṇaśarkarakaṭhallaṁ vyavasthāpitam | candanavāripariṣiktamucchritadhvajapatākaṁ surabhidhūpaghaṭikopanibaddhaṁ nānāpuṣpāvakīrṇaṁ ramaṇīyam | ājñā ca dattā | śramaṇabrāhmaṇakṛpaṇavanīpakebhyo dānaṁ prayacchata | sarvabandhanamokṣaṁ kuruteti | tasyaiva trīṇi saptakānyekaviṁśatidivasān vistareṇa jātasya jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate | kiṁ bhavatu dārakasya nāmeti | amātyāḥ kathayanti | ayaṁ dārako dhanasya rājñaḥ putraḥ | bhavatu dārakasya sudhana iti nāmeti | tasya sudhana iti nāmadheyaṁ vyavasthāpitam | sudhano dārakaḥ aṣṭābhyo dhātrībhyo'nupradattaḥ | dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dhātrībhyām | so'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpirmaṇḍenānyaiścottapterupakaraṇaviśeṣaiḥ | āśu vardhate hṛdasthamiva paṅkajam | sa yadā mahān saṁvṛttastadā lipyāmupanyastaḥ | pūrvavadyāvadaṣṭāsu parīkṣāsūdghāṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ saṁvṛttaḥ | sa yāni tāni bhavanti mūrdhābhiṣiktānāṁ janapadaiśvaryasthāmavīryamanuprāptānāṁ mahāntaṁ pṛthivīmaṇḍalamabhinirjityādhyāvasatāṁ pūrvavadyāvat paṁcasu sthāneṣu kṛtāvī saṁvṛttaḥ | tasya pitrā trīṇyantaḥpurāṇi vyavasthāpitāni jyeṣṭhaṁ madhyaṁ kanīyaḥ | trīṇiḥ-vāsagṛhāṇi māpitāni haimantikaṁ graiṣmikaṁ vārṣikam | trīṇyudyānāni māpitāni | haimantikaṁ graiṣmikaṁ vārṣikam | tataḥ sudhanaḥ kumāraḥ upari prāsādatalagato nuṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati |
yāvadapareṇa samayena phalako lubdhako mṛgānanveṣamāṇastena tenānuvicarannanyatamaṁ parvatamanuprāptaḥ | tasya ca parvatasyādhastādroṣerāśramapadaṁ paśyati puṣpaphalasaṁpannaṁ nānāpakṣigaṇavicaritam | mahāntaṁ ca hradamutpalakumudapuṇḍarīkasaṁchannaṁ haṁsakāraṇḍavacakravākopaśobhitam | tadāśramapadaṁ paribhramitumārabdhaḥ | yāvattamṛṣiṁ paśyati dīrghakeśaśmaśrunakharomāṇaṁ vātātapakarṣitaśarīraṁ cīvaravalkaladhāriṇamanyatamadvṛkṣamūlāśrayaṁ tṛṇakuṭikākṛtanilayam | dṛṣṭvā ca punaḥ pādābhivandanaṁ kṛtvā kṛtāṁjalipuṭaḥ papraccha | bhagavan kiyacciramasminpradeśe tava prativasataḥ | catvāriṁśadvarṣāṇi | asti tvayā iyatā kālenāsminpradeśe kaścidāścaryādbhuto dharmo dṛṣṭaḥ śruto vā kasyacitsakāśāt | sa ṛṣirmandamandamuvāca | bhadrabhukha dṛṣṭaste ayaṁ hradaḥ | dṛṣṭo bhagavan | eṣā brahmasabhā nāma puṣkari (ṇī utpalapadmakumudapuṁ) ḍarīkasaṁchannā nānāpakṣigananiṣevitā himarajatatuṣāragaurāmbupūrṇā surabhikusumaparivāsitatoyā | asyāṁ puṣkariṇyāṁ paṁcadaśyāṁ paṁcadaśyāṁ manoharā nāma drumakinnararājasya duhi (tā paṁcakinnarīśataparivṛtā nānā) vidhaśiraḥ snānodvartanairāgatya snāti | snānakāle cāsya madhuranṛtyagītavāditaśabdena mṛgapakṣiṇo'pahriyante | ahamapi taṁ śabdaṁ śrutvā mahatā prītisaumanasyena saptāhamadhināmayāmi | etadāścaryaṁ bhadramukha mayā vṛṣṭamiti |
atha phalakasya lubdhakasyaitadabhavat | śobhano mayā amoghaḥ pāśo nāgāllabdhaḥ | taṁ manoharāyā kinnaryāḥ kṣepsyāmīti | so'pareṇa samayena pūrṇapaṁcadaśyāṁ pāśamādāya hradatīrthasamīpe puṣpaphalaviṭapavṛkṣagahanamāśrityāvadhānatatparo'vasthitaḥ | yāvanmanoharā kinnarī paṁcakinnarīśataparivṛtā mahatyā vibhūtyā brahmasabhāṁ puṣkariṇīmavatīrṇā snātuṁ tatsamanantaraṁ ca phalakena lubdhakenāmoghaḥ pāśaḥ kṣipto yena manoharā kinnarī baddhā | tayā amoghapāśapāśitayā hrade mahānupamardaḥ kṛto vibhīṣaṇaśca śabdo niścāritaḥ | yaṁ śrutvā pariśiṣṭaḥ kinnarīgaṇaḥ itaścāmutaśca saṁbhrānto ma (no) harāṁ kinnarīṁ nirīkṣitumārabdhaḥ | paśyati baddhām | dṛṣṭvā ca punarbhīto niṣpalāyitaḥ | adrākṣītsa lubdhakastāṁ paramarupadarśanīyām | dṛṣṭvā ca punarukaśliṣṭo grahīṣyāmīti | sā kathayati |
mā naiṣīstvaṁ hi mā sprākṣīrnaitattava suceṣṭitam |
rājabhogyā surūpāhaṁ na sādhu grahaṇaṁ tava ||106 || iti |
lubdhakaḥ pāhaḥ | yadi tvāṁ na gṛhṇāmi niṣpalāyase | sā kathayati | nāhaṁ niṣpalāye | yadi na śraddadhāsi ayaṁ cūḍāmaṇiṁ gṛhṇa | asyānubhāvenāhamupari vihāyasā gacchāmīti | lubdhakaḥ kathayati | kathaṁ jāne | tayā śirastaścūḍāmaṇirdattaḥ uktaśca | etaccūḍāmaṇiryasya hastasthastasyāhaṁ vaśā bhavāmi | tato lubdhakenāsau maṇirgṛhītaḥ | pāśavaddhāṁ caināṁ gṛhītvā saṁprasthitaḥ |
tena khalu samayena sudhanaḥ kumāro mṛgayānirgataḥ | adrākṣītsa lubdhakaḥ sudhanaṁ kumāramabhirūpaṁ darśanīyaṁ prāsādikam | dṛṣṭvā ca punarasyaitadabhavat | ayaṁ ca rājakumāra iyaṁ ca paramarūpadarśanīyā | yadyetāṁ dakṣyati balād grahīṣyatīti | yattvahamettāṁ prābhṛtanyānena svayamevopanayeyam | tatastaṁ pāśamādāya yena sudhano rājakumārastenopasaṁkrāntaḥ | upasasṁkramya pādayornipatya kathayati | idaṁ mayā devasya strīratnaṁ prābhṛtamānītaṁ pratigṛhyatāmiti | adrākṣītsudhano rājakumārīṁ manoharāṁ kinnarīmabhirūpāṁ darśanīyāṁ prāsādikāṁ paramayā varṇapuṣkalatayā samanvāgatāṁ sarvaguṇasamuditāmaṣṭādaśabhiḥ strīlakṣaṇaiḥ samalaṁkṛtāṁ janapadakalyāṇīṁ kāṁcanakalaśakūrmapīnonnatakaṭhinasaṁhatasujātavṛttapragalamānastanīmabhinīlaraktāṁśukavisṛtāyatanava-kamalasadṛśanayanāṁ sudhruvamāyatataṁganāsāṁ bridrumamaṇiratnabimbaphalasaṁsthāna sadṛśādharoṣṭhīmādṛḍhaparipūrṇagaṁḍapārśvāmatyartharatikaraviśekarakapolatilakāmanupūrvaracitasaṁhatabhru vamaravindavikasadṛśaparipūrṇavimalaśaśivapuṣīṁ pralambabāhuṁ gambhīratrivalīkasannatamadhyāṁstanabhārāvanāmyamānapūrvārdhaṁ rathāṁgasaṁsthitasujātajaghanāṁ kadalīgarbhasadṛśakarā pūrvānuvatitasaṁhata sujātakarabhoruṁ sunigūḍhasuracitasarvāṁgasundarasirāṁ saṁhitamaṇicūḍāmāraktamaratalāṁ praharṣanūpuravalayahārārdhahāranirghoṣavilasitagatimāyatanīasūkṣmakeśīṁ śacīmiva bhraṣṭakāṁcīṁ nūpurāvacchāditapādāṁ chātodarīṁ tāṁ prakīrṇahārāmuttaptajāmbūnadacāruvarṇāṁ dṛṣṭvā kumāraḥ sahasā papāta baddho dṛḍhaṁ rāgapāśena | tatra sa rāgavahṇau dahanapataṁgasadṛśena jalacañcalacandravimalojjvalasvabhāvena durgāhyatareṇa nadītaraṅgakṣaṣamakaraduradhigamena garuḍapavanajavasamagatinā tulaparivartanalaghubānarāvasthitacapalodbhrāntatareṇa satatābhyāsakleśaniṣevaṇarāgasuravāsvādalolena sarvakleśaviṣamadurgaprapātaniḥsaṁgena paramalīnena cittena sadbhūtānurāgatayā ayoniśomanaskāradhanurvisṛtena saṁyogābhilaṣitaparamarahasyaśabdena kāmaśareṇa hṛdaye viddhaḥ āha ca |
dṛṣṭvātha tāṁ sa sudhanaṁ indusamānavaktrāṁ |
prāvṛḍghanāntaraviniścaratīva vidyut ||107||
tatsehamanmathavilāsamudbhavena |
sadyaḥ sa cetasi tu rāgaśareṇa viddhaḥ ||108||
sa tāmatimanoharāṁ manoharāṁ gṛhītvā hastināpuraṁ gataḥ | sa ca lubdhako grāmavareṇācchāditaḥ | tataḥ sudhanaḥ kumāro manoharayā sārdhamupari prāsādatalagataḥ krīḍati ramate paricārayati | manoharayā rupayauvanaguṇenaḥ sudhanaḥ kumāro'nekaiścopacāraśataistathāpahṛto yathā sudhanaḥ kumāro muhūrtamapi tāṁ na jahāti |
yāvadapareṇa samayena janapadād dvau brāhmaṇāvabhyāgatau | tatraiko rājānaṁ saṁśrito dvitīyaḥ sudhanaṁ kumāram | yo rājānaṁ saṁśritaḥ sa rājñā purohitaḥ sthāpito bhogaiśca savibhaktaḥ | yastu sudhanaṁ kumāraṁ sa bhogamātreṇa saṁvibhaktaḥ (sa) kathayati | kumāra yadā tvaṁ pituratyayādrājye pratiṣṭhāsyasi tadā me kiṁ kariṣyasīti | sudhanaḥ kumāraḥ kathayati | yathā tava sahāyo brāhmaṇo mama pitrā paurohitye sthāpitaḥ evamahaṁ tvāmapi paurohitye sthāpayāmīti |eṣa ca vṛttāntastena brāhmaṇena karṇaparaṁparayā śrutaḥ | tasyaitadabhavat | ahaṁ tathā kariṣyāmi yathā kumāro rājyameva nāsādayiṣyati | kutastaṁ purohitaṁ sthāpayiṣyatīti |
yāvadapareṇa samayena tasya rāġyo vijite anyatamaḥ kārvaṭiko viruddhaḥ | tasya samucchittaye rājñā eko daṇḍaḥ preṣitaḥ | sa hatavihataviddhastaḥ pratyāgataḥ | evaṁ yāvatsapta daṁḍāḥ preṣitāḥ | te'pi hata (vihataviddhastāḥ) pratyāgatāḥ | amātyaiḥ rājā vijñaptaḥ | deva kimarthaṁ svabalaṁ hāpyate parabalaṁ vardhyate | yāvatkaścideva vijite śastrabalopajīvi sarvo'sāvāhūyatāmiti | brāhmaṇaḥ purohitaḥ saṁlakṣayati | ayaṁ kumārasya badhopāyakāla iti | tena rājā vijñaptaḥ | deva naivamasau śakyaḥ sannāmayitum | rājā kathayati | kiṁ mayā svayaṁ gantavyam | purohitaḥ kathayati | kimarthaṁ devaḥ svayaṁ gacchati | ayaṁ sudhanaḥ kumāro baladarpayuktaḥ | eṣa daṇḍasahīyaḥ preṣyatāmiti | rājā kathayati evamastviti | tato rājā kumāramāhūya kathayati | gaccha kumra daṁḍasahīyaḥ kārvaṭikaṁ sannāmaya | evaṁ deveti sudhanaḥ kumāro rājñaḥ pratiśrutyāntaḥpuraḥ praviṣṭaḥ | manoharādarśanāccāsya sarvaṁ vismṛtam | punarapi rājñābhihitaḥ | punarapi taddarśanātsarvaṁ vismṛtam | tataḥ purohitena rājābhihitaḥ | deva sudhanaḥ kumāro manoharayā atīva sakto na śakyate preṣayitum | sādhanaṁ sajjīkriyatām | nirgataḥ kumāro'ntaḥ purāt preṣayitavyo yathā manoharāyāḥ sakāśaṁ na praviśatīti | rājñā amātyānāmājñā dattā | bhavantaḥ evaṁ kurudhvamiti | amātyaiḥ rājñaḥ pratiśrutya balaughau hastyaśvarathapadātisaṁpanno'nekapraharaṇopakaraṇayuktaḥ sajjīkṛtaḥ | tataḥ kumāro nirgataḥ ukto gaccha kumāra sajjo balaugha iti | sa kathayati | deva gamiṣyāmīti manoharāṁ dṛṣṭvā | rājā kathayati | kumāra na draṣṭavyā kālo'tivartate | tāta yadyevaṁ mātaraṁ dṛṣṭvā gacchāmi | (gaccha) kumārāvalokaya jananīm | sa manoharāsantakaṁ cūḍāmaṇimādāya mātuḥ sakāśamupasaṁkrāntaḥ pādayornipatya kathayati | amba ahaṁ kārvaṭikaṁ sannāmanāya gacchāmi | ayaṁ cūḍāmaṇiḥ suguptaḥ sthāpayitavyo na kathaṁ cinmanoharāyā deyo'nyatra prānaviyogāditi | sa evaṁ mātaraṁ sandiśyābhivādya ca nānāyodhabalaughatūryaninādaiḥ saṁprasthitaḥ | anupūrveṇa janapadānatikramya tasya karvaṭakasya nātidūre'nya'nyatamadvṛkṣamūlaṁ niśrityaṁ vāsamupagataḥ |
tena khalu samayena vaiśravaṇo mahārājo'nekayakṣaparivāro'nekayakṣaśataparivāro'nekayakṣasahasraparivāro'nekayakṣaśatasahasraparivārastena pathā yakṣāṇāṁ yakṣasamitaṁ saṁprasthitaḥ | tena tasya pathā gacchataḥ khagapathe yānamavasthitam | tasyaitadabhavat | bahuśo'hamanena pathā samatikrānto na ca me kadācidyānaṁ pratihatam | ko'tra heturyena yānaṁ pratihatamiti | sa paśyati sudhanaṁ kumāram | tasyaitadabhavat | ayaṁ bhadrakalpiko bodhisattvaḥ khedamāpadyate yuddhāyābhisaṁprasthitaḥ | sahāyyamasya karaṇīyam | ayaṁ karvaṭakaḥ sannāmayitavyaḥ | na ca kasyacitprāṇinaḥ pīḍā kartavyeti divitvā pāṁcikaṁ mahāyakṣasenāpatimāmantrayate | ehi tvaṁ pāṁcika sudhanasya kumārasya karvaṭakamayuddhena sannāmaya | na ca te kasyacitprāṇinaḥ pīḍā kartavyeti | tatheti pāṁcikena mahāyakṣasenāpatinā vaiśravaṇasya mahārājasya pratiśrutya divyaścaturaṁgo balakāyo nirmitaḥ | tālamātrapramāṇāḥ puruṣāḥ parvatapramāṇā hastinaḥ hastipramāṇā aśvāḥ | tato nānākhaḍgamusalatomaraprāsacakraśaktiśaraparaśvaghaḥ śastraviśeṣeṇa nānāvāditrasaṁkṣobheṇa ca mahābhayamupadarśayan mahatā balaughena pāṁcikaḥ karvaṭamanuprāptaḥ |
hastyaśvarathanirghoṣa (nānā) vāditra (ni) svanāt |
yakṣāṇāṁ svaprabhāvācca prākārāḥ prapapāta vai ||109 ||
tataste karvaṭakanivāsinaṁ balaughaṁ dṛṣṭvā vacca prākārapatanaṁ paraṁ viṣādamāpannā papracchuḥ | kuta eṣa balaugha āgacchatīti | te kathayanti | śīghraṁ dvārāṇi muṁcata | eṣa pṛṣṭhataḥ sudhanaḥ kumāraḥ āgacchati | tasyaiṣa balaughaḥ | yadi ciraṁ dhārayiṣyatha | sarvathā (svasthā) na bhaviṣyatheti | te kathayanti |
vyutpannā na vayaṁ rājño na kumārasya dhīmataḥ |
nṛpapauruṣakebhyo'smi bhītāḥ santrāsamāgatāḥ ||110 ||
tairddhārāṇi muktāni | tataḥ ucchritadhvajapatākāḥ pūrṇakalaśairnānāvidhatūryaninādaiḥ sudhanaṁ kumāraṁ pratyudgatāḥ | tena ca samāśvāsitāstadabhiprāyāśca rājabhatāḥ sthāpitā nipakāśca gṛhītāḥ parapratyayāśca nibaddhāḥ | tatastaṁ karvaṭakaṁ sphītīkṛtya sudhanaḥ kumāro nivṛttaḥ |
dhanena ca rājñā tāmeva rātriṁ svapno dṛṣṭaḥ | gṛdhreṇāgatya rājña udaraṁ sphoṭayitvā antrāṇyākṛṣya sarvaṁ tannagaramantrairveṣṭitaṁ sapta ca ratnāni gṛhaṁ praveśyamānāni dṛṣṭāni tato rājā bhītastrastaḥ āhṛṣṭaromakūpo laghuladhvevotthāya mahā(rha) śayane niṣadya kare kapolaṁ dattvā cintāparo vyavasthitaḥ | mā haiva me ato nidānaṁ rāzyāccyutirbhaviṣyati jīvitasya vā antarāya iti | sa prabhātāyāṁ rajanyāṁ taṁ svapnaṁ brāhmaṇāya purīhitāya nivedayāmāsa | sa saṁlakṣayati | yādṛśo devena svapno dṛṣṭo niyataṁ kumāreṇa karvaṭako nirjitaḥ | vitathanirdeśaḥ karaṇīya iti iti viditvā kathayati | deva na śobhanaḥ svapnaḥ | niyatamano nidānaṁ devasya rājyāccyutirbhaviṣyati jīvitasya vāntarāyaḥ | kevalaṁ tvatrāsti pratīkāraḥ | sa ca brāhmaṇakeṣu mantreṣu dṛṣṭaḥ | ko'sau pratīkāraḥ | deva udyāne puṣkariṇī surūpā prāmāṇikā kartavyāḥ | tataḥ sudhayā paleptavyā | susaṁmṛṣṭāṁ kṛtvā kṣudramṛgāṇāṁ rudhireṇa pūrayitavyā | tato devena snānaprayatena tām puṣkariṇīmekena sopānenāvataritavayam | ekenāvatīrya dvitīyenottaritavyam | dvitīyenottīrya tṛtīyenāvataritavyam | tṛtīyenāvatīrya caturthenottaritavyam | tataścaturbhibrāhmaṇairvedavedāṅgapāragairdevasya pādau jihvayā nirleḍhavyau | kinnaramedasā sa dhūpo deyaḥ | evaṁ devo vidhūtapāpaściraṁ rājyaṁ pālayiṣyatīti | rājā kathayati sarvametacchakyam | yadidaṁ kinnaramedamatīva drulabham | purohitaḥ kathayati | deva yadeva sulabhaṁ tadeva durlabham | rājā kathayati | yathā katham | purohitaḥ kathayati | deva nanviyaṁ manoharā kinnarī | rājā kathayati | purohita maivaṁ vada | kumārasyātra prāṇāḥ pratiṣṭhitāḥ | sa kathayati | nanu devena śrutam |
tyajedekaṁ kulasyārthe grāmasyārthe kuylaṁ tyajet |
grāmaṁ janapadasyārthe ātmārthe pṛthivīṁ tyajet ||111||
dṛḍhena hyātmanā rājankumārasyāsya dhīmataḥ |
śakṣyasi hyaparāṁ kartuṁ ghātayaināṁ manoharām ||112|| iti ||
ātmābhinandino na kiṁcinna pratipadyante | iti tenādhivāsitam | tato yathādiṣṭaṁ purohitena kārayitumārabdham | puṣkariṇī khātā sudhayā liptā saṁmṛṣṭā kṣudramṛgāṇāṁ ca rudhiramupāvartitam | sudhanasyāntaḥpurajanevopalabdhaḥ | tāḥ pratīmanasaḥ saṁvṛttāḥ | vayaṁ rūpayauvanasaṁpannā | idānīmasmākaṁ sudhanaḥ kumāraḥ paricārayiṣyatīti | tāḥ pradumitā dṛṣṭvā manoharā pṛcchati | kiṁ yūyamatīva praharṣitā iti | yāvadaparayā sa vṛtānto manoharāyai niveditaḥ | tato manoharā sañjātaduḥkhadaurmanasyā yena sudhanasya kumārasya jananī tenopasaṁkrāntāḥ | pādayornipatya karuṇadīnavilambitairakṣairetamarthaṁ nivedayāmāsa | sā kathayati | yadyevaṁ svāgamitaṁ kuru | vicārayiṣyāmīti | manoharayā āgamayya punarapi samākhyātam | tayāpi vicāritam | paśyati bhūtam | tatastayā sa cūḍāmaṇirvastrāṇi ca manoharāyai dattāni yuktā ca | putrike prāpte te kāle āgantavyamevaṁ mamopālambho na bhaviṣyatīti | tato rājā yathānirdiṣṭena krameṇa snānaprayato rudhirapūrṇāṁ puṣkariṇībhavatīrṇottīrṇaḥ | tato'sya brāhmaṇairjihvayā pādau līḍhau | aciramānīyatāṁ kiṁnnarīti ca samādiṣṭaḥ | tatsamanantarameva manoharā gaganatalamutplutya gāthāṁ bhāṣate |
sparśasaṁgamane mahyaṁ hasitaṁ ramitaṁ ca me |
nāgīva bandhanānmuktā eṣā gacchāmi sāṁpratam ||113||iti ||
rājā ca dṛṣṭā vāyupathena gacchantī | sa bhītaḥ purohitamāmaṁtrayate | yadarthaṁ kṛto yatnaḥ sa na saṁpanno manoharā kinnarī palāyata iti | purohitaḥ kathayati | deva siddho'rthaḥ apagatapāpo devaḥ saṁvṛttaḥ sāṁpratamiti |
tato manoharayāḥ khagapathena gacchantyā etadabhavat | yadahametāmavasthāṁ prāptā tattasya ṛṣervyapadeśāt | yadi tena nākhyātamabhaviṣyat nāhaṁ grahaṇaṁ gatābhaviṣyam | tena hi yāsyāmi tāvattasya ṛṣeḥ sakāśamiti | sā tasyāśramapadaṁ gatā | pādābhivandanaṁ kṛtvā tamṛṣimuvāca | maharṣe tvadvayapadeśādahaṁ grahaṇaṁ gatā manu(ṣya) saṁsparśañca saṁprāptā | jīvitāntarāyaśca me nāsti saṁvṛttaḥ | tadvijñāpayāmi | yadi kadācitsudhanaḥ kumāra āgacchenmāṁ samanveṣamāṇastasyemāmaṅgulimudrāṁ dāturmahasi | evaṁ ca vaktum | kumāra viṣamāḥ panthāno durgamāḥ | khedamāpatsyase nivartasveti | yadi ca nirvāyamāṇo no tiṣṭhet tasya mārgaṁ vyapadeṣṭumarhasi | kumāra manoharayā samākhyātam | uttare digbhāge trayaḥ kālaparvatāstānatikramya apare trayastānatikramya apare trayastānatikramya apare trayastānatikramya himavān pravatarājaḥ | tasyottareṇotkīlakaparvataḥ | tataḥ kūhako jalapathaḥ khadirakaḥ ekadhārako vajrakaḥ kāmarūpī tikīlakaḥ airāvatakaḥ adhunānaḥ pramokṣaṇaḥ | ete te parvatāḥ samatikramaṇīyāḥ | tatra khadirake parvate guhāpraveśaḥ ekadhārake ca utkīlake | vajrake tu pakṣirājena praveśaḥ | ebhirupāyaiste parvatā atikramaṇīyāḥ | yantrāṇi ca bhaṁktavyāni | ajavaktro meṇḍhakaḥ puruṣo rākṣasarūpī piṅgalo (hantavyaḥ |) guhāyāṁ lālāsrotasā mahatā ajagaro vegena praghāvati | sa te vikrameṇa hantavyaḥ |
ardhāntaragataṁ nāgaṁ yatra paśyet kirīṭakam |
cāpamuktena bāṇena hantavyo mama kāraṇāt ||114||
yatra paśyet dvau meṣau saṁghaṭṭantau parasparam |
tayoḥ śṛṅgamekaṁ bhaṁktvā mārgaṁ pratilapsyase ||115||
āyasau puruṣau dṛṣṭvā śastrapāṇī mahābhayau |
tayorekaṁ tādayitvā mārgaṁ pratilapsyase ||116||
saṁkocayantīṁ prasārayantīṁ rākṣasīmāyasaṁ mukham |
yadā paśyettadā kīlaṁ lalāṭe tasyā nikhānayet ||117||
śilāvartastathā kūpo vilaṁghyaste ṣaṣṭihastakaḥ |
haripiṅgalakeśākṣo dāruṇo yakṣārakṣasaḥ ||118||
kārkukaṁ maṇḍalaṁ kṛtvā hantavyaśca durāsadaḥ |
nadyaśca valatastāryā nakragrāhasamākulāḥ ||119||
naṅgā pataṅgā tapanī citrā rudanī hasanī āśīviṣā vetrāvatī ca |
naṅgāyāṁ rākṣasīkopā pataṅgāyāmamanuṣyakāḥ |
tapanyāṁ grāhabahulatvaṁ citrāyāṁ kāmarūpiṇaḥ ||120 ||
rudanyāṁ kinnarīceṭyo hasanyāṁ kinnarīsnuṣā |
āśīviṣāyāṁ nānāvidhāḥ sarpā vetranadyāṁ tu śālmaliḥ ||121||
naṅgāyāṁ dhariyakaraṇaṁ pataṅgāyāṁ parākramaḥ |
tapanyāṁ grāhamukhabandhaścitrāyām vividhaṁ gītam || 122||
rūdanyāṁ saumanasyena samuttāraḥ | hasanyāṁ tūṣṇīṁbhāvayogena | āśīviṣāyāṁ sarpaviṣamaṁtraprayogena | vetravatyāṁ tīkṣṇaśastrasaṁpātayogena samuttāraḥ | nadīḥ samatikramya paṁcayakṣaśatānāṁ gulmakasthānam | tad dhairyamāsthāya vidrāvyam | tataḥ kinnararājasya bhavanamiti | tato manoharā tamṛṣimevamuktvā pādābhivandanaṁ kṛtvā prakrāntā |
yāvatsudhanaḥ kumārastaṁ karvaṭakaṁ sannāmya gṛhītaprābhṛto hastināpuramanuprāptaḥ | śrutvā rājā parāṁ prītimupagataḥ | tataḥ kumāro mārgaśramaṁ prativinodya pituḥ sakāśaṁ gataḥ | praṇāmaṁ kṛtvā purastānniṣaṇṇaḥ | rājñā parayā saṁbhāṣaṇayā saṁbhāṣitaḥ | uktaśca | kumāra śivena tvamāgataḥ | deva tava prasādāt karvaṭakaḥ saṁnāmitaḥ | nīpakā gṛhītāḥ | citrakaḥ sthāpitaḥ | ime tu karapratyayāḥ | paṇyāgāraśca sthāpita iti | rājā kathayati | putra śobhanaṁ pratigṛhītam | tataḥ pituḥ praṇāmaṁ kṛtvā saṁprasthitaḥ | rājā kathayati | kumāra tiṣṭha prābhṛtaṁ sahitāveva bhokṣyāmaḥ | deva gacchāmi ciradṛṣṭā me manoharā | alaṁkumāra adya gamanena | tiṣṭha śvo gamiṣyasīti | so'nurudhyamāna (evamāha | tāta adyaiva mayāvaśyaṁ ganyavyam | rājā tūṣṇīmavasthitaḥ | tataḥ) kumāraḥ svagṛhaṁ gataḥ | paśyati śrīvivarjitamantaḥpuradvāram | sa cintāparaḥ praviṣṭo manoharāṁ na paśyati | itaścāmutaśca saṁbhrāntaḥ śūnyahṛdaya śabdaṁ kartumārabdhaḥ (manoharā) manohareti | yāvadantaḥpuraṁ sannipatitam | bhoḥ striyaḥ kṣepaṁ kartumārabdhaḥ | viddho'sau hṛdayaśalyena sutarāṁ praṣṭumārabdhaḥ | tābhiryathābhūtaṁ samākhyātam | sa śokena saṁmuhyate | tāḥ striyaḥ kathayanti | deva antaḥpure tatprativiśiṣṭarāḥ striyaḥ santi | kimarthaṁ śokaḥ kriyate | sa piturnairguṇyamupaśrutya kṛtaghnatāṁ ca mātuḥ sakāśamupasaṁkrāntaḥ | pādayornipatya kathayati | amba
manoharāṁ na paśyāmi manorathaguṇairyutām |
sādhurūpasamāyuktā kka gatā me manoharā || 123||
manasā saṁpraghāvāmi mano me saṁpramuhyati |
hṛdayaṁ dahyate caiva rahitasya tayā bhṛśam ||124||
manobhirāmā ca manoharā ca sā
mano'nukūlā ca manoratiśca me |
santaptadeho'smi manoharāṁ vinā
kuto mamedaṁvyasanaṁ samāgatam ||125|| iti |
sā kathayati | putra kṛccchrasaṁkaṭasaṁbādhaprāptā manoharā iti mayā pramuktā | amba yathākatham | tayā yathāvṛttaṁ sarvaṁ vistareṇa samākhyātam | sa piturnairguṇyamakṛtajñatāṁ coktā kathayati | amba kutra gatā katareṇa patheneti | sā kathayati | putra
eṣaḥ asau pathā śaila ṛṣisaṁghaniṣevitaḥ |
uṣito jarmarājena yatra yātā manoharā ||126|| iti |
sa manoharāviyogaduḥkhārtaḥ kṛcchraṁ vilalāpa karuṇaṁ paridevamānaḥ |
manoharāṁ na paśyāmi manorathaguṇairyutām |
pūrvavadyāvat kuto mamedaṁ vyasanaṁ samāgatam ||127|| iti |
tato mātrābhihitaḥ | putra santyasminnantaḥpure tatprativiśiṣṭatatarāḥ striyaḥ | kimarthaṁ śokaḥ kriyate iti | kumāraḥ kathayati | amba kuto me ratiḥ prāpyatāmiti | sa tayā samāśvāsyamāno'pi śokasantaptastasyāḥ pravṛttiṁ samanveṣamāṇa itaścāmutaśca paribhramitumārabdhaḥ | tasya buddhirutpannā | yata eva labdhā tameva tāvatpṛcchāmīti | sa phalakasya lubdhakasya sakāśaṁ gataḥ | pṛcchati | manoharā kutastvayā labdhā iti | amuṣmin parvatapārśve ṛṣiḥ prativasati | tasyāśramapade brahmasabhā nāma puṣkariṇī | tasyāṁ snātumavatīrṇā | ṛṣivyapadeśena labdhā iti | sa saṁlakṣayati | ṛṣiridānīmabhigantavyaḥ | tasmātpravṛttirbhaviṣyatīti | eṣa ca vṛttānto rājñā śrutaḥ | manoharāviyogātkumāro'tīva viklava iti | tato rājñābhihitaḥ | kumāra kimasi viklavaḥ | idānīṁ tatprativiśiṣṭamantaḥpuraṁ vyavasthāpayāmīti | sa kathayati | tāta na śakyaṁ mayā tāmanānīyāntaḥpurasthena bhavitum | sa rājñā bahvapyucyamāno na nivartate | (tato rājñā nagaraprākāraśṛṅgāṭakeṣvārakṣakāḥ puruṣāḥ sthāpitā yathā kumāro na niṣkāsatīti | kumāraḥ kṛsnāṁ rātriṁ jāgartukāmaḥ | uktaṁ ca | pañcame rātryāmalpaṁ svapanti bahu jāgrati | katame pañca | puruṣāḥ striyamapekṣamāṇāḥ | pratibaddhacittaḥ strīpuruṣaḥ | utkruśaprāṇī | caurasenāpatiḥ | bhikṣuścālabdhavīrya iti | atha kumārasyaitadabhavat | yadi dvāreṇa yāsyāmi rājā dvārapālakān rakṣakāṁśca daṇḍenotsādayiṣyati yannvahamarakṣitena pathā gaccheyamiti | sa rātryāṁ vyutthāya nīlotpalamālābaddhaśirā yena rakṣiṇaḥ puṣā na santi tena tāṁ mālāṁ dhvaje baddhvāvatīrṇaḥ | candraśca codhitaḥ |
tato'sau candramavekṣya manoharāvirahita evaṁ vilalāpa |
bhoḥ pūrṇacandra rajanīkara tārarāja
tvaṁ rohiṇīnayanakānta susārthavāha |
kaccit priyā mama manoharaṇaikadakṣā
dṛṣṭā tvayā bhuvi manoharanāmadheyā ||128|| iti |
anubhūtapūrvaratimanusmaran jagāma | dadarśa mṛgīm | tāmapyuvāca |
he tvaṁ kuraṅgi tṛṇavāripalāśabhakṣe
svastyastu te cara sukhaṁ na mṛgārirasmi |
dīrghekṣaṇā mṛgavadhūkamanīyarūpā
dṛṣṭā tvayā mama manoharanāmadheyā ||129||
sa tāmatikramyānyatamaṁ pradeśaṁ gato dadarśa vanaṁ nānāpuṣpaphalopaśobhitaṁ bhramarairupabhujyamānasāram | tato'nyatamaṁ bhramaramuvāca |
nīlañjānācalasuvarṇamadhudvirepha-
vaṁśāntarāmburuhamadhyakṛtādhivāsa |
varṇādhimātrasadṛśāyatakeśahastā
dṛṣṭā tvayā mama manoharanāmadheyā ||130||
tasmādapi pradeśādatikrāntaḥ paśyatyāśīviṣam | dṛṣṭvā cāha |
bhoḥ kṛṣṇāsarpa tanupallavalolajihva |
vakrāntarotpatitadhūmakalāpavaktra |
rāgāgninā tava samo na viṣāgnirugro ||
dṛṣṭā tvayā mama manoharanāmadheyā ||131||
tamapi pradeśaṁ samatikrānto dadarśāparaṁ kokilābhināditam | dṛṣṭvā ca punastaṁ kokilamuvāca |
bhoḥ kokilottama vanāntaravṛkṣavāsin
nārīmanohara patattrigaṇasya rājan |
nīlotpalāmalasamāyatacārunetrā
dṛṣṭā tvayā mama manoharanāmadheyā ||132||
tamapi pradeśaṁ samatikrānto dadarśāśokavṛkṣaṁ sarvapariphullam |
maṅgalyanāmāntaranāmayuktaḥ
sarvadrumāṇāmadhirājatulyaḥ |
manoharāśokavimūrcchitaṁ mām
eṣo'ñjaliste kuru vītaśokam ||133||
sa evaṁ viklavo'nupūrveṇa tasya ṛṣerāśramapadamanuprāptaḥ | sa tamṛṣiṁ savinayaṁ praṇipatyovāca |
cīrājināmbaradhara kṣamayā viśiṣṭa-
mūlāṅkurāmalakavilvakapitthabhaktaḥ |
vande ṛṣe nataśirā vada me laghu tvaṁ
dṛṣṭā tvayā mama manoharanāmadheyā ||134||
tataḥ sa ṛṣiḥ sudhanaṁ kumaraṁ svāgatavacanāsanadānakriyādipuraḥsaraḥ pratisaṁmodyovāca |
dṛṣṭā sā paripūrṇacandravadanā nīlotpalābhāsvarā
rūpeṇa priyadarśanā suvadanā nīlāñcitabhrūlatā |
tvaṁ svastho bhuvi bhujyatāṁ hi vividhaṁ mūlaṁ phalaṁ ca prabho
paścāt svasti gamiṣyasīti manasā nātrāsti me saṁśayaḥ ||135||
idaṁ hyavocad vacanaṁ ca subhrūḥ
kumāra tṛṣṇā tvayi bādhate me |
mahacca duḥkhaṁ vasatāṁ vaneṣu
yātāṁ ca māṁ drakṣyasi niścayena ||136|| iti |
iyaṁ ca tayāṁgulimudrikā dattā | kathayati ca | kumāra viṣamāḥ panthāno durgamāḥ khedamāpatsyase nivartasveti | yadi ca nivāryamāṇo na tiṣṭhet tasya mārgamupadeṣṭumarhasi | kumāra idaṁ ca tayā samākhyātam | uttare digbhāge trayaḥ kālaparvatāstānatikramyāpare trayastānapyatikramya himavān parvatarājaḥ | tatpraveśena tvayā imāni bhaiṣajyāni samudānetavyāni | tadyathā sudhā nāmauṣadhistayā ghṛtaṁ paktvā pātavyaṁ tena ca te na tṛṣā na bubhukṣā smṛtibalaṁ ca vardhayati | vānaraḥ samduāṇetavyo mantramadhyetavyaṁ saśaraṁ dhanurgrahītavyaṁ maṇayo'vabhāsātmakāḥ agado viṣaghātako'yaskolāstrayo vīṇā ca | himavataḥ parvatarājasyottareṇotkīlakaḥ parvataḥ | tataḥ kūjako jalapathaḥ khadirakaḥ ekadhārako vajrakaḥ kāmarūpī utkīlaka airāvatako'dhunānaḥ pramokṣaṇa ete parvatāḥ | sarve te samatikramaṇīyāḥ | tatra khadirake parvate guhāpraveśa ekadhārake ca utkīlake | vajrake tu pakṣirājena praveśaḥ | ebhiorupāyaiste sarve parvatāḥ samatikramaṇīyāḥ | yantrāṇi ca bhaṁktavyāni | ajavaktro meṇḍhakaḥ puruṣo rākṣasarūpī piṅgalo hantavyaḥ | guhāyāṁ lālāsrotasā mahatājagaro vegena pradhāvati | sa te vikrameṇa hantavyaḥ |
ardhāntaragataṁ nāgaṁ yatra paśyet kirīṭakam |
cāpamuktena vāṇena hantavyo mama kāraṇāt ||137||
yatra paśyeta dvau meṣau saṁghaṭṭantau parasparam |
tayoḥ śṛṅgamekaṁ bhaṁktvā mārgaṁ pratilapsyase ||138||
āyasau puruṣau dṛṣṭvā śasrapāṇī mahābhayau |
tayorekaṁ tāḍayitvā mārgaṁ pratilapsyase ||139||
saṅkocayantīṁ prasārayantī rākṣasīmāyasaṁ mukham |
yadā paśyettadā kīlaṁ lalāṭe tasyā nikhānayet || 140||
śilāvartastathā kūpo vilaṁdhyasteṣaṣṭihastakaḥ |
haripiṅgalakeśākṣo dāruṇo yakṣarākṣasaḥ ||141||
kārmukaṁ maṇḍalaṁ kṛtvā hantavyaśca durāsadaḥ |
nadyaśca balatastāryā nakagrāhasamākulāḥ ||142||
naṅgā pataṅgā tapanī citrā rudanī hasanī āśīviṣā vetravatī ca |
naṅgāyāṁ rākṣasīkopaḥ pataṅgāyāmamanuṣyakāḥ |
tapanyāṁ grāhabahulatvaṁ citrāyāṁ kāmarūpiṇaḥ ||143||
rudanyāṁ kinnarīceṭyo hasanyāṁ kinnrīsnuṣā |
āśīviṣāyāṁ nānāvidhāḥ sarpā vetranadyāṁ tu śālmaliḥ ||144||
naṅgāyāṁ dhairyakaraṇaṁ pataṅgāyāṁ parākramaḥ |
tapanyāṁ grāhamukhabandhaścitrāyāṁ vividhaṁ gītam ||145||
rudanyāṁ saumanasyena samuttāraḥ | hasanyāṁ tūṣṇīṁbhāvena | āśīviṣāyāṁ sarpaviṣamantraprayogena samuttāro vetranadyāṁ tīkṣṇaśastrasaṁpātayogena samuttāraḥ | nadīmatikramya pañcayakṣaśatānāṁ gulmakasthānam | tad dhairyamāsthāya vidrāvyam | tato drumasya kinnararājasya bhavanamiti |
tataḥ sudhanaḥ kumāro yathopadiṣṭān oṣadhamantrāgadaprayogān samudānīya tasya ṛṣeḥ pādābhivandanaṁ kṛtvā prakrāntaḥ | tatastena yathopadiṣṭāḥ sarve samudānītāḥ sthāpayitvā vānaram | tatastānādāya punarapi tasya ṛṣeḥ sakāśamupasaṁkrāntaḥ | uktaśca | alaṁ kumāra kimanena vyavasāyena kiṁ manoharayā | tvamekākī asahāya śārīrasaṁśayamavāpsyasīti | kumāraḥ prāha | maharṣe'vaśyamevāhaṁ prayāsyāmīti | kutaḥ |
candrasya khe vicarataḥ kva sahāyabhāvaḥ
daṁṣṭrābalena balinaśca mṛgādhipasya |
agneśca dāvadahane kva sahāyabhāvaḥ
asmadvidhasya ca sahāyayabalena kiṁ syāt ||146||
kiṁ bho mahārṇabajalaṁ na vigāhitavyaṁ
kiṁ sarpaduṣṭa iti naiba cikitsanīyaḥ |
vīryaṁ bhajeta sumahadūrjitasattvadṛṣṭaṁ
yatne kṛte yadi na sidhyati ko'tra doṣaḥ ||147|| iti |
tataḥ sudhanaḥ kumāro manoharopadiṣṭena vidhinā saṁprasthito'nupūrveṇa parvatanadīguhāprapātādīni bhaiṣajyamantrāgadaprayogena vinirjitya drumasya kinnararājasya bhavanasamīpaṁ gataḥ | kumāro'paśyat |
tannagaramadūraṁ śrīmadudyānopaśobhitam |
nānāpuṣpaphalopetaṁ nānāvihagasevitam ||148||
taḍāgadīrdhikāvāpīkinnaraiḥ samupāvṛtam |
kinnarīstatra cāpaśyat pānīyārthamupāgatāḥ ||149||
tatasyāḥ sudhanakumāreṇābhihitāḥ | kimanena bahunā pānīyena kriyata iti | tāḥ kathayanti | asti drumasya kinnararājasya duhitā manoharā nāma | sā manuṣyahastagatā babhūva | tasyāḥ sa manuṣyagandho gaśyati | sudhanaḥ kumāraḥ pṛcchati | kimete ghaṭāḥ samastāḥ sarve tasyā upari nipātyante āhosvidāṇupūrveṇeti | tāḥ kathayanti | ānupūrvyā | sa saṁlakṣayati | śobhano'yamupāyai māmaṁgulimadrāmekasmin ghaṭe prakṣipāmīti | tenaikasyāḥ kinnaryyā dhaṭe'nālakṣitaṁ prakṣiptā | sā ca kinnarī abhihitā | anena tvayā ghaṭena manoharā tatprathamataraṁ snāpayitavyā | sā saṁlakṣayati | nūnamatra kāryeṇa bhavitavyam | tatastayāsau ghaṭaḥ prathamataraṁ manoharāyā mūdhni nipātito yāvadaṁgulimudrā utsaṅge nipatitā | sā manoharayā pratyabhijñātā | tataḥ kinnarīṁ pṛcchati | mā tatra kaścinmanuṣyo'bhyāgataḥ | sāha | abhyāgataḥ | gacchainaṁ pracchannaṁ praveśayā | tayā praveśitaḥ sugupte pradeśe sthāpitaḥ |
tato manoharā pituḥ pādayornipatya kathayati | tāta yadyasau sudhanaḥ kumāra āgacched yenāhaṁ hṛtā tasya tvaṁ kiṁ kuryāḥ | sa kathayati | tamahaṁ khaṇḍaśataṁ kṛtvā catasṛṣu dikṣu kṣipeyaṁ manuṣyaḥ asau kiṁ teneti | manoharā kathayati | tāta manuṣyabhūtasya kuta ihāgamanam | ahamevaṁ bravīmīti | tato drumasya kinnararājasya paryavasthāno vigataḥ | tato vigataparyavasthāṇaḥ kathayati | yadyasau kumāra āgacchet tasya hi tvāṁ sarvālaṅkāravibhūṣitāṁ prabhūtavittopakaraṇaiḥ kinnarīsahasraparivṛtāṁ bhāryāratnaṁ dadyāmiti | tato manoharayā hṛṣṭatuṣṭapramuditayā sudhanaḥ kumāro divyālaṅkāravibhūṣito drumasya kinnararājasyopadarśitaḥ | tato drumaḥ kinnarājaḥ sudhanaṁ kumāraṁ dadarśābhirūpaṁ darśanīyaṁ prāsādikaṁ paramayā śubhavarṇapuṣkalatayā samanvāgatam | dṛṣṭvā ca punaḥ paraṁ vismayamupagataḥ | tatastasya jijñāsāṁ kartukāmena sauvarṇāstambhā ucchritā saptatālāḥ sapta bheryaḥ sapta śūkarāḥ | āha ca |
tvayā kāntyā jitāstāvadete kinnaradārakāḥ |
saṁdarśitaprabhāvastu divyasambandhamarhasi ||150||
atyāyataṁ śaravaṇaṁ kṛtvoddhṛtya śaraṁ kṣaṇāt |
vyuptamanyūnamuccitya punardehi tilāḍhakam || 151||
sandarśaya dhanurvede dṛḍhalakṣyādikauśalam |
tataḥ kīrtipatākeyaṁ tavāyattā manoharā ||152||
sudhanaḥ kumāro bodhisattvaḥ | kuśalāśca bhavanti bodhisattvāsteṣu teṣu śilpasthānakarmasthāneṣu devatāścaiṣāmautsukyamāpatsyante avighnabhāvāya | tato bodhisattvo nṛtyagītavīṇāpaṇavasughoṣakavallarīmṛdaṅgādinānāvidhena daivatyopasaṁhatena vāditraviśeṣeṇa samantādāpūryamāṇo'nekaiḥ kinnarasahasraiḥ parivṛttaḥ |
śatakratusamādiṣṭairyakṣaiḥ śūkararūpibhiḥ |
utpāṭite śaravaṇe same vyuptaṁ tilāḍhakam ||153||
ekīkṛtaṁ samuccitya śakrasṛṣṭaiḥ pipīlakaiḥ |
kumāraḥ kinnarendrāya vismitāya nyavedayata ||154||
nīlotpaladalābhenāsinā gṛhītena drumasya kinnararājasya sauvarṇastambhasamīpaṁ gatvā tān stambhān kadalīcchedena khaṇḍakhaṇḍaṁ chettumārabdhaḥ | tatastān tilaśo'vakīrya saptatālān saptabherīḥ sapta ca śūkarān vāṇena vighya sumeruvadakampyo'vasthitaḥ | tato gaganatalasthābhirdevatābhiśca kinnaraśatasahasrairhāhākārakilikilāprakṣveḍoccairnādo mukto yaṁ dṛṣṭvā ca kinnararājaḥ paraṁ vismayamupagataḥ | tataḥ kinnarīsahasrasya manoharāsamānarūpasya madhye manoharāṁ sthāpayitvā sudhanaḥ kumāro'bhihitaḥ | ehi kumāra pratyabhijānāsi manpharāmiti | tataḥ sudhanaḥ kumārastāṁ pratyabhijñāya gāthābhigītenoktavān |
yathādrumasya duhitā mameha tvaṁ manoharā |
śīghrametena satyena padaṁ vraja manohare ||155||
tataḥ sā drutapadamabhikrāntā | kinnarāḥ kathayanti | devāyaṁ sudhanaḥ kumāro balavīryaparākramasamanvito manoharāyāḥ pratirūpaḥ | kimarthaṁ bipralabhya | dīyatāmasya manohareti | tato drumaḥ kinnararājaḥ kinnaragaṇena saṁvarṇitaḥ sudhanaṁ kinnarābhimatena mahatā satkāreṇa puraskṛtya manoharāṁ divyālaṅkāravibhūṣitāṁ vāmena pāṇinā gṛhītvā dakṣiṇena sauvarṇabhṛṅgāraṁ sudhanaḥ kumāro'bhihitaḥ | kumāra eṣā te manoharā kinnarīparivṛtā bhāryārthāya dattā | aparicitā mānuṣāḥ | yathaināṁ na parityakṣyasīti | paraṁ tātiti sudhanaḥ kumāro drumasya kinnararājasya pratiśrutya kinnarabhavanastho manoharayā sārdhaṁ niṣpuruṣeṇa tūryeṇa krīḍate ramate paricārayati |
so'pareṇa samayena svadeśamanusmṛtya mātāpitṛviyogajena duḥkhenātyāhato manoharāyā nivedayati | mātāpitṛviyogajaṁ meṁ duḥkhaṁ bādhata iti | tato manoharayā eṣa vṛttānto vistareṇa piturniveditaḥ | sa kathayati | gaccha kumāreṇa sārdhamapakāntayā te bhavitavyaṁ vipralambhakā manuṣyāḥ | tato drumeṇa kinnararājena prabhūtaṁ maṇimuktāsuvarṇādīn dattvānupreṣitaḥ | sa manoharayā sārdhamuparivihāyasā kinnarakhagapathena saṁprasthito'nupūrveṇa hastināpuranagaramanuprāptaḥ | tato hastināpuraṁ nagaraṁ nānāmanohareṇa surabhiṇā gandhaviśeṣeṇa sarvadigāmoditam | śrutvā dhanena rājñānandabheryaśca tāḍitāḥ | sarvaṁ ca tannagaramapagatapāṣāṇaśarkarakaṭhallaṁ kāritaṁ candanacārisiktamāmuktapaṭṭadāmakalāpasamucchritadhvajapatākaṁ surabhiṣūpaghaṭikopanibaddhaṁ nānāpuṣpāvakīrṇaṁ ramaṇīyam | tataḥ kumāro'nekanaravarasahasraparivṛto manoharayā sārdhaṁ hastināpuraṁ nagaraṁ praviṣṭaḥ | tato mārgaśramaṁ prativinodya vividhāni ratnānyādāya pituḥ sakāśamupasaṁkrāntaḥ | pitrā kaṇṭhe pariṣvaktaḥ pārśve rājāsane niṣaṇṇaḥ | kinnaranagaragamanāgamanaṁ ca vistareṇa samākhyātam |
tato dhanena rājñātibalavīryaparākrama iti viditvā rājyābhiṣekeṇābhiṣiktaḥ | sudhanaḥ kumāraḥ saṁlakṣayati | yanmama manoharayā sārdhaṁ samāgamaḥ saṁvṛtto rājyābhiṣekaścānuprāptastat pūrvakṛtahetuviśeṣād yannvahamidānīṁ dānāni dadyāṁ puṇyāni kuryāmiti | tena hastināpure nagare dvādaśavarṣāṇi nirargali yajña iṣṭaḥ |
syāt khalu te mahārājānyaḥ sa tena kālena tena samayena sudhanaḥ kumāro veti | na khalvevaṁ draṣṭavyam | api tvahameva tena kālena tena samayena bodhisattvacaryāyāṁ vartamānaḥ sudhano nāma rājā babhūva | yanmayā manoharānimittaṁ balavīryaparākramo durśito dvādaśavarṣāṇi nirargalo yajña iṣṭo na tena mayānuttarā samyaksaṁbodhiradhigatā kintu taddānaṁ tacca vīryamanuttarāyāḥ samyaksaṁbodherhetumātrakaṁ pratyayamātrakaṁ saṁbhāramātrakam) |
darśanīyā prāsādikā caṁcā māṇavikā | tāṁ protsāhayāmaḥ sā tairdūtairāhūyoktā | yat khalu bhagini (pūrvaṁ no lābhasatkāra evamevāsīt | idānīṁ lokāḥ śramaṇagautamasya sakāśaṁ gacchanti | tasya satkāraṁ kurvanti | a) smākaṁ lābhasatkāraṁ sarveṇa sarvaṁ samucchiccaḥ | sā tvamadhyupekṣase | caṁcā māṇavikā kathayati | (āryakā mayā kiṁ karaṇīyam | bhagini tava jñātīnāṁ kṛte śramaṇagautamena saha abrahmacaryaṁ caritavyam | apavādaśca tasya dātavyaḥ | etena naḥ pūrvavat ) lābhasatkāro bhavediti | evamuktā caṁcā māṇavikā parivrājikā saṁbahulānāmanyatīrthikapa (rivrājakānāmevamāha | āryakāḥ śramaṇagautamasyāpavādamahaṁ na utsahe | bhagini yāvat tvaṁ śramaṇagautamasyāpavādaṁ notsahase tāvad vayaṁ tvayā saha nāla) piṣyāmo na saṁlapiṣyāmo nālokayiṣyāmo na vyavalokayiṣyāmaḥ | na ca te sarvāvaseṣu prajña (payiṣyasi āsanāni | athānuśocantī tvaṁ narakagatimavāpsyasi | alpaprajñāḥ striyaḥ | sā bhītā) kathayati | eṣāhamāryakā yanmayā karaṇīyam | ehi tvaṁ bhagini jetavanamabhīkṣṇaṁ gaccha | kaṁcit kālaṁ gatvā śramaṇasya gautamasya (apavādaṁ dāpaya | sā pratyahamutthāya jetavanaṁ gatā | yāvat sā bhājanamekaṁ baddhvā yena bhaga ) vāṁstenopasaṁkrāntā | tena khalu samayena bhagavānanekaśatānāṁ purastānniṣaṇṇo dharmaṁ deśayati | adrākṣīd bhagavā (n dūrataścaṁcāṁmāṇavikām | dṛṣṭvā tasyaitadabhavat | adya mama karmakṛtā ) ni labdhasaṁbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāni avaśyaṁbhāvīni ko'nya pratyanubhaviṣyatīti tataścaṁcā mānavikā parivrājikā (bhagavataḥ purataḥ sthitvāha |
ahamāpannasattvāsmi tvayā kāmopasevanāt |
ratirlabdhā yaśo ghuṣṭaṁ) dharmaṁ vadasi sāṁpratam ||156|| iti |
bhagavānāha | abhūtavādī narakānupaiti |
caṁcā māṇavikā prāha | yaścāpi kṛtvā na karomīti cāha |
bhagavānāha |
(hīno hi dharmairūbhayatra loke,
tulyāmavasthāṁ samupaiti marttyaḥ ||157||
atha śakro devendraḥ aho ) vateyaṁ caṁcā māṇavikā bhagavantaṁ viheṭhayiṣyati bhikṣusaṁghaṁ ceti viditvā tad bhājanamiddhyā pṛthivyāṁ nipātitavān | tataścaṁcā māṇavikā(lajjitā dūramapasṛtā | atha rathavisasthavirā bhikṣavo bhagavantamevamāhuḥ )|
vyākṛtā bhadanta rājñaḥ prasenajito dharmādhikārikī kathā | vyākṛtā ca yatrānuttarāyāṁ samyaksaṁbodhau tatprathamataracittamutpāditaṁ yāva(t samyaksaṁbuddhānāṁ lābhasatkārakathā | vayamanavatapte mahāsarasi bhagavataḥ purastāt svaka ) svakānāṁ karmaṇāṁ plotiṁ vyākuryāma iti | adhivāsayati bhagavān sthavirasthavirāṇāṁ bhikṣuṇāṁ tūṣṇīṁbhāvena |
dharyatā khalu buddhānāṁ bhagavatāṁ (jīvatāṁ tiṣṭhatāṁ dhriyamāṇānāṁ yāpayatāṁ yaduta daśāvaśyakaraṇīyāni bhavanti | na tāvad buddhā bhaga)vantaḥ parinirvānti | yāvad buddho na vyākṛto bhavati | sattvenāvaivaryamanuttarāyāṁ samyaksaṁbodhau cittamutpāditaṁ bhavati | sarvabuddhavineyā vi(nītā bhavanti | tribhāga āyuṣaḥ utsṛṣṭo bhavanti | sīmābandhaḥ kṛto bhavati | śrāvakayugamagratāyāṁ nirdi) ṣṭaṁ bhavati śrāvastyāṁ mahāprātihāryaṁ vidarśitaṁ bhavati | sāṁkāśye nagare devāvataraṇaṁ vidarśitaṁ bhavati | mātāpitarau satyeṣu pratiṣṭhitau (bhavataḥ | anavatapte mahāsarasi śrāvakasaṁghena sārdhaṁ pūrvikā karmaplotideśanā vyākṛtā bhavati |
atha buddho ) bhagavān śrāvakasaṁghena sārdhamanavatapte mahāsarasi pūrvikāṁ karmaplotiṁ vyākartukāmo bhikṣuṇāmantrayate sma | āgama (ya bhikṣavo yenānavataptaṁ mahāsarastena svakasvakānāṁ pūrvikāṁ karmaplotiṁ vyākuryāma | bhikṣavaḥ evaṁ bhadanta iti ) bhagavataḥ pratyaśrauṣuḥ | atha bhagavānekonaiḥ pañcabhirarhacchataiḥ sārdhaṁ śrāvastyāmantarhitaḥ anavatapte mahāsarasi (caṇḍayakṣarākṣasaniṣevite nānāpuṣpavṛkṣopaśobhite prādurbhūtaḥ |
tasmānmahābdheratalāmburāśeḥ )
nadyaścatastraḥ prasṛtāścaturdiśaḥ |
gaṅgā ca sindhuśca tathaiva pakṣuḥ
sītā ca yanna prataranti mānuṣāḥ || 158||
ya)smin samaye buddhā bhagavanto laukikaṁ cittamutpādayanti | tasmin samaye kuntapipīlikādayo'pi prāṇino bhaga (vataśetasā cittamājānanti | atha nandopanandayornāgarājayoretadabhavat | kimarthaṁ bhagavatā laukikaṁ cittamutpāditam | pa)śyataḥ | anavatapte mahāsarasi karmaplotiṁ vyākartukāmaḥ | tatastasyānavataptasya mahāsaraso madhye (sarvasuvarṇakhacitaratnamayakāṇḍakiñjalkakarmakṛtarathacakropamasahasradalakamalaparivṛto bhagavān bhikṣusaṁghena saha padma) karṇikāyāṁ niṣaṇṇaḥ | sthavirasthavirā api bhikṣavo'nyāsu padmakarṇikāsuḥ niṣaṇṇaḥ |
tena khalu samayena (śāriputro gṛdhrakūṭaparvaṭe saṁghāṭikāṁ sīvyati sma | atha bhagavānāyuṣmantaṁ mahāmaudgalyāyanamāha | gaccha maudagalyāyana pravrajyāsa) hāyakamānayeti | evaṁ bhadanta ityāyuṣmān mahāmaudgalyāyanaḥ anavatapte mahāsarasi antarhitaḥ | gṛdhra (kūṭaparvate āyuṣmataḥ śāriputrasya purataḥ sthitvā evamāha | āyuṣman śāradvatīputra pañcaśatārhadbhiḥ saha śāstā ekaikaśaḥ ) pūrvikāṁkarmaplotiṁ vyākartukāmastvatpratīkṣaṇaparaḥ | āgaccha | gacchāmaḥ | sa kathayati | āyuṣmān mahāmaudgalyāyana saṁghāṭi (kāṁ sevitvāṁ gacchāmiḥ | sa kathayati | tathāstu sahāya | atha mahāmaudgalyāyana ṛddhyā pañcabhiraṅgu) lībhiḥ sevitumārabdhaḥ | āyuṣmān śāriputraḥ kathayati | āyuṣmato mahāmaudgalyāyanasya tā (vat sīvanaṁ sadyo niṣpannam ) | sa kathayati | āyuṣman śāriputra (sacettva na gaccherbalāttvāṁ grahīṣyāmi | athāyuṣmān śāripyutrastasya kāñcīmākṛṣya kathayati )| mahāmaudgalyāyana nanu tvaṁ bhagavatā ṛddimatāmagryo nirdiṣṭaḥ | sa tvametāṁstāvannaya paścānmāṁ neṣyasīti | tata āyuṣmatā mahā (maudgalyāyanena te tatra nautāḥ | atha āyuṣmān śāriputraḥ saṁlakṣayati | ayaṁ maharddhikaḥ | sacet sthānamidaṁ sarvaṁ ) neṣyatīti sa tena gṛdhrakūṭe parvate upanibaddhaḥ | āyuṣmatā mahāmaudgalyāyanenākṛṣṭo gṛdhrakūṭaḥ parvataḥ | (athayuṣmān śāriputraḥ saṁlakṣayati | anena gṛdhrakūṭaparvataścālita) iti |sa tena sumerau parvatarāje upanibaddhaḥ | punarāyuṣmatā mahāmaudgalyāyanenākṛṣṭaḥ sumeruḥ (parvato nandopanandau nāgarājau ca cālitau | anavataptaṁ mahāsaraśca | sarvaṁ kṣubdham | atha sthavirastha) virā bhikṣavaścalitumārabdhāḥ | padmakarṇikeṣu niṣaṇṇāste bhagavantaṁ papracchuḥ | kimarthaṁ bhagavan nando (panandau nāgarājau cālitau | bhagavānāha | bhikṣavaḥ nandāpanandayornāgarājayornāsti kampanamiti śrutvā tau ṛddhi viku)rvitaṁ kuruta iti | āyuṣmān śāriputraḥ saṁlakṣayati | yattvahaṁ bhagavataḥ padmanābhe upanibadhvīyāmiti | tena bhagavataḥ padmanābhe (upanibaddho niṣkampaṁ sthitaḥ | yadā tasya ṛddhiḥ ṛddhyā parābhūtā tadā āyuṣmanaṁ śāriputramevamāha gaccha | āyu) ṣmanśāriputra ṛddhivikurvitamāgaccha | gacchāvaḥ | gacchāyuṣman mahāmaudgalyāyana | eṣo'hamāgataḥ eṣa yāvadāyuṣmān mahā(maudgalyāyano na partyāgatastāvadāryāyuṣmān śāriputro gataḥ | bhagavataḥ pādau śirasā vanditvā ekānte padmakarṇikāyāṁ) niṣaṇṇaḥ | tataḥ paścādāyuṣmān mahāmaudagalyāyano gataḥ | paśyati āyuṣmantaṁ śāriputram | sa kathayati | āgato'si āyuṣman śāriputra | (āvāmāgatau |
saṁśayajātā bhikṣavaḥ sarvasaṁśayacchettāraṁ bhagavantaṁ papracchuḥ | bhadanta bhagavatā) āyuṣmān mahāmaudgalyāyanaḥ (ṛddhimatāma) gryo nirdiṣṭaḥ | atha ca punarāyuṣmatā śāriputreṇa ṛddhyā parājita iti | bhagavānāha | na (bhikṣava etarhi atīte'dhvanyapi śilpakuśalena parājitaḥ |
bhūtapūrvaṁ madhya ) deśe anyataraścitrakarācāryo'bhūt | sa (dhanārthāya) kāraṇīyena madhadeśād yavanaviṣayaṁ gataḥ | sa tatra yantrācāryasya niveśane'vatīrṇaḥ | tena tasya pa (ricaryārthāya yantraputrikā kṛtvā praveśitā | sā tasya pādau dhāvitvā sthitā | atha sa tasyā gamanasamaye kathayati | sā) tūṣṇīmavasthitā | sa saṁlakṣayati | nūnaṁ mamaiva paricārikā preṣitā | sa tāṁ hastaṁ gṛhītā ākraṣṭumārabdhaḥ | yāvacchṛṅkhalikā puñjī (bhūtā | sa lajjitaḥ saṁlakṣayati | ahamanena lajjāpitaḥ | ahamapyenaṁ sarājaparijanaṁ lajjāpa) yiṣyāmīti | tena dvārābhimukhamātmapratibimbakamudbandhakaṁ likhitam | kavāṭasandhau ca nilīyāvasthitaḥ | tasya (cotthānakāle tasmādantarhitaḥ | atha yantrārcāḥ saṁlakṣayati dūrāgata eṣaḥ | kasmād dvāramidamanavaruddham | sa praviśya paśyati yāvadu)dbadhya mṛtam | sa saṁlakṣayati | kiṁkāraṇamanenātmā jīvitād vyavaropitaḥ | paśyati tāṁ dāruputrikāṁ (śṛṅkhalikāṁ puñjībhūtām | sa saṁlakṣayati eṣa lajjāpitaḥ samayocitamācāramanuṣṭhāya atṛptaḥ ) kālaṁ karoti | sa taṁ tāvanna satkaroti | yāvad rājñe niveditamiti | tatastena rājñe gatvā niveditam deva (āsīd yavanaviṣaye citrācāryaḥ | sa matsakāśamāgataḥ | tasya paricaryārthāya mayā dāruputrikā praveśitā | tena tasyā hastau) gṛhītvā ākṛṣṭā śṛṅkhalikāpuñje'vasthitā | tena prabhinnenātmā udbaddhaḥ | tadarhati devastaṁ pratyavekṣitum | tataḥ (ahaṁ satkaromi | atha rājñā rājapuruṣāḥ preṣitāḥ | bhavanto yūyamadya prāk pratyavekṣadhvam | atha te tatra gatvā pratyavekṣante | teṣāmetadabhavat | asmābhiḥ ka ) thamasmānnāgadantakādavatārayitavyamiti | apare kathayanti pāśaśchettavyamiti | te kuṭhāram (ādāya chettumārabdhāḥ | yāvat paśyanti citrācāryam | atha citrakalācāryaḥ) kavāṭāntarikāyānnirgatya kathayati | bhoḥ puruṣa tvayāhamekākī prabhinnaḥ | tvaṁ punaḥ sarājikaparṣado madhye mayā prabhi (nnaḥ | kiṁ manyadhve bhikṣavastena kālena tena samayena yo'sau yantra) kalācārya eṣa maudgalyāyano bhikṣuḥ | tena kālena tena samayena (yo'sau citrakalācāryaḥ sa eṣa śāriputro bhikṣuḥ ) | tadāpyanenaiṣa śi(lpācāryaḥ pa)rājitaḥ | etarhyapyanenaiṣa (ṛddhyā parājitaḥ |
bhūyo'pi yo'nena śilpakuśalena parājitastacchrūyatām | bhūtapūrvaṁ bhikṣavo dvayościtrakalācā ) ryayorvivādo'bhūt | ekaḥ kathayati | ahaṁ śobhanaṁ śilpaṁ jānāmi iti | dvitīyo'pi kathayati | ahaṁ śobhanataraṁ jānāmīti | parasparaṁ (vivadamānau rājasakāśaṁ gatau | tasya pādayornipatito | ekaḥ kathayati śobhanaṁ śilpaṁ darśayiṣyāmi | dvitīyo'pi kathayati | ahaṁ śobhanataraṁ śilpaṁ darśayiṣyāmi atha) rājñā tayordvārakoṣṭhako darśitaḥ | bhavanto nāhaṁ jāne ko yuvayoḥ śobhanataraṁ śilpaṁ jānīte iti | (yuvayorekaika) ekāṁ bhittiṁ citrayatu | atha yuvayoḥ katarasya śobhanaṁ śilpajñānaṁ tanme suviditaṁ bhaviṣyati | atha tayorekena yavanikāṁ pātayitvā citraka)rma kṛtam | dvitīyo'parām | dvitīyena ṣaḍbhirmāsairbhitiḥ parikalpitā | yasya citrakarma parisamāptaṁ sa rājñaḥ sakāśamupasaṁkrāntaḥ | upasṁkramya rājānamidamavocat | deva (mama citrakarma parisamāptam | draṣṭumarhasi | atha rājā saha parijanena dvārakoṣṭhakaṁ dṛṣṭvā dṛṣṭaḥ kathayati | śobhanaṁ citraka) rmeti | dvitīyaḥ pādayornipatyaḥ kathayati | idānīṁ damīyaṁ citrakarma draṣṭurmahasi | tena yavanikāpanītā | chāyāmātraṁ tatra nipatitam | rājā (tad dṛṣṭvā vismaya) māpannaḥ | idaṁ śobhanaṁ ( citrakarmeṁti | dvitīyo rājñaḥ pādayornipatya kathayati | deva nai) taccitrakarma | apitu bhittiparikarmaivamiti | tato rājā bhūyasyā mātrayā paraṁ vismayamāpannaḥ kathayati | ayaṁ śobhanataraḥ śilpita iti | kiṁ manyadhve bhikṣavo yenānena (ṣaḍbhirmāsairbhittiḥ parikalpitā eṣa evāsau bhikṣuḥ śāriputraḥ | yena ṣaḍbhirmāsaiścitrakarma kṛtameṣa evāsau maudgalyāyano bhikṣustena kālena tena samayena | tadāpyeṣo'nena śilpena parājitaḥ | etarhyapyanenaiṣa ṛddhyā parājitaḥ |
bhūtapūrvaṁ vārāṇasyāṁ nagaryāmupani) sṛtya dvau ṛṣī prativasataḥ | śaṅkhaśca likhitaśca | yāvadapareṇa samayena devo vṛṣṭaḥ | kardamo jātaḥ | śaṅkhaskhalitaḥ | karmade patitaḥ | kuṇḍikā bhagnā | tata (stena śāpi dattaḥ | durācāra tvayā dvādaśāni varṣāṇi na varṣitavyam | rājñā brahmadattena vārāṇasīnivāsinā ca janakāyena śrutam | tatastairasau gatvā vijñaptaḥ | maharṣe maivaṁ kriyatāmiti | sa kathayati | na śakyaṁ mayā durācārasya kṣamitum | dvādaśavarṣāṇyanena na (varṣitavyam | atha rājñā brahmadattena janakāyena saha) likhito vijñaptaḥ | tenāyācanaṁ kṛtam | devo vṛṣṭaḥ | kiṁ manyadhve bhikṣavo yo'sau tena kālena tena samayena ṛṣi śaṅkhaḥ eṣa evāsau maidgalyāyanaḥ | (yo'sau tena kālena tena samayena ṛṣirlikhitaḥ | eṣa evāsau bhikṣuḥ śāriputraḥ | naitarheva) tadāpvanena ṛddhyā parājitaḥ |
punarapi yathaiṣo'nena ṛddhyā parājitastacchrūyatām | likhitaḥ śaṅkhasya kasmiṁścit prayojane pādayornipatitaḥ | śaṁkhena padbhyāṁ ja (ṭā ākṛṣṭā | likhita kathayati | sūryodaye tava śiraḥ sphuṭi)ṣyatīti | śaṅkhaḥ kathayati | tasmā(t sūryodayo na bhaviṣya)tīti | andhakāraṁ loke prādurbhūtam | tato rājñā brāhmaṇagṛhapatibhiśca śaṅkho vijñaptaḥ | maharṣe maivaṁ kriyatāmiti | sa kathayati | (sūryodaye mama śiraḥ sphuṭiṣyati | likhitaḥ kathayati | yadyevaṁ mṛnnayaṁ śiraḥ kriyatām | (tena tathākṛtam) | yadayaṁ śiraḥ kṛtaṁ sūryasyābhyudaye ca sphuṭitam | kiṁ manyadhve bhikṣavo yo'sau śaṅkhaḥ eṣa evāsau maudgalyāyano bhikṣuḥ | yo'sau likhitaḥ (eṣa evāsau bhikṣu śāriputra | naitarhyeva tadāpyanena ṛddhyā parājitaḥ | punarapi yathaiṣo'nena ṛddhyā parājitaḥ() tacchrūyatām |
madhyedeśād dantakalācāryo dantataṇḍulānāṁ prasthamādāya yavanaviṣayaṁ gataḥ | sa citrakalācāryagṛhe'vatīrṇaḥ | sa ca śūnyaḥ | sa tasya bhāryāmuvāca | vayasmabhārye (kiñcit taṇḍulaṁ pacanāya gṛhāṇa | ityuktvā prakrāntaḥ | sā paktumā)rabdhā | kāṣṭhakṣayaḥ saṁvṛttaḥ | na ca siddhāste | tasyāḥ svāmī āgataḥ kathayati | bhadre kimetat | tayā vistareṇa samākhyātam | sa vyavalokayitumārabdhaḥ paśyati dantataṇḍulān | sa tāṁ vipra(lambhayan kṛthayati | bhadre uṣṇe pānīye mṛṣṭe pānīye datte ete siddhā bhavi)ṣyantīti | tayāsau dantakalācāryo'bhihitaḥ | mṛṣṭaṁ pānīyamānaya iti | tena sā uktā | anyatamasmin pradeśe vāpī likhitā | tasyāṁ ca kukkuro vyāghmātako likhitaḥ | (tataḥ kumbhamādāya vāpīṁ manyamānastatapradeśaṁ gatvā paśyati kukkuraṁ vyādhmā) takam | saghrāṇaṁ pidhāya nirīkṣitumārabdhaḥ | yāvat tasya tadudakabhājanaṁ bhagnam | dantakalācāryaḥ pratibhinnaḥ | kiṁ manyadhve bhikṣavo yo'sau dantakalācāryaḥ eṣa evāsau (maudagalyāyano bhikṣuḥ) yo'sau citrakalācāryaḥ e)ṣa evāsau śāriputro bhikṣuḥ |
api tu yāsāṁ dhyānavimokṣasamādhisa (māpattī) nāṁ lābhīṁ tathāgatastāsāṁ pratyekabuddhā nāmāpi na jānanti | yāsāṁ pratyekabuddhā (lābhinastāsāṁ bhikṣuḥ śāriputro nāmāpi na jānīte | yāsāṁ lābhī śāripu)tro bhikṣustāsāṁ maudgalyāyano bhikṣurnāmāpi na jānīte | yāsāṁ maudgalyāyano bhikṣurlābhī tāsāṁ tadanye śrāvakā nāmāpi na jānate | maharddhikaḥ śāriputro (bhikṣuḥ | maharddhiko mahāmaudgalyāyanaḥ | sa eva) ṛddhimatāmagryo nirdiṣṭaḥ |
śāriputramaudgalyāyanavargaṁḥ ||
(sthaviragāthā)
athāyuṣmān kāśyapaḥ svāṁ karmaplotiṁ vyāṁ(kṛ)tya giramatyudairayat |
- - -- - - - -- - - - - - - - - - - - -- - - |
- - - - - - - - - - - ti phalaṁ mahat ||159 ||
siṁho yathā parvataśailadhārī
viśārado gacchati gocarāya |
sa kāśyapo - - - - - - - - - -
- - - - - - - - - - - - - - - - ||160 ||
- - - - - - - - - - - -
- - - - - - - - - - - -------- |
raṇe vihāriṇyanavadyamānase
tasmiṁśca saṁbhāvaye dharmamuttamam ||161||
tasmin dharme praṇidhāya mā(nasaṁ)
- - - - - - - -- - raścasamāgama - - - - - |
(pratyekabuddha) - - - - - - - -
viśeṣagāmiṣvanihīnavṛttiṣu || 162||
tasyaiva caikasya phalena karmaṇaḥ
sahasrakṛtvastridaśānupāgamat |
(vicitra) mālyābharaṇānulepanaḥ
praṇītakāyo - - - - -- - - - - - - ||163||
- - - - - - - - - - - - - - - -
- - - - - - - - - - ṣyeṣu śubheṣvahaṁ punaḥ |
punaścetasā praṇidhānakāraṇāt
tasyaiva caikasya phalena karmaṇaḥ ||164||
jāto mahāśālakule dvijo hyahaṁ
prabhūtavitto naranārisatkṛtaḥ |
- - - -- - - - - - - - -
-- - - - - - - - - - - - - - - - ||165||
kṛtvā paṭaplotikakanthikāmahaṁ
loke'rhasya parṇipatya prāvrajam |
so'haṁ tathā pravrajito hyapaśyaṁ
jinaṁ niṣaṇṇaṁ bahuputracaitye ||166||
praṇamya pādau ca muneravecaṁ
śāstā me bhagavān śrā(vakaste |
śrutvā ca dha ) rmaṁ madhuraṁ praṇītaṁ
yadicchase sarvaduḥkhādvimoktum ||167||
ye cāpi me puruṣavareṇa tāyinā
dharmā mahākāaruṇikena deśitāḥ |
dhyānāni catvāri balendriyāṇi
(vimokṣamārgāṅgakamāptameva) ||167||
ebhiśca me paścimadehadhāribhiḥ
samāgamo'yamṛjubhirnīrajaskaiḥ |
saṁpannavādī hi jinastathāgataḥ
sampadyate śīlavato yadīcchati ||169||
yathāyathā me manasaḥ prayānti
(siddhaṁ tadetadayamantimo bhavaḥ |
chinnā ca jātirapunarbhavo mama)
- - - - - - - -- - - - - -||170||
------------ - - - - -- - - - - - -
- - - - - - - - - - - vandhanameva chinnam |
putrohamasyauraso dharmarājño
nirvāsyāmi kleśagaṇakṣayācca ||171||
dhūtavāsanānāmahamagryonirdiṣṭaḥ sarvadarśinā |
kṣiṇāsravo vāntadoṣaḥ (prāpto'hamacalaṁ padam ||172||
sthavīraḥ kāśyapaścaivaṁ bhikṣusaṁghāgrataḥ sthitaḥ |
vyākaroti )svakaṁ karma anavatapte mahāhrade ||173||
kāśyapavargaḥ prathamaḥ || 1||
atha sthavirasthavirā bhikṣava āyuṣmantaṁ śāriputramidamavocan | kimāyuṣmatā śāriputreṇa karma kṛtaṁ yasya vipākena (mahāprājño viśārado bhūtaḥ | sa kathayati |
yadāsmya) hamṛṣiḥ śāntamapaśyaṁ śramaṇaṁ tadā |
pratyekabuddhaṁ bhagavantaṁ lūhacīvaradhāriṇam || 174||
tasmiṁścittaṁ prasādyāhaṁ dhāvayitvā ca cīvaram |
syūtvā raṁktvā ca tathā spṛśe cainaṁ punaḥ punaḥ ||175||
mamānu (kampayākāśamabhudgamya tato hyasau |
svenaiva tejasādīptamātmabhāvamadarśayat) ||176||
añjaliṁ saṁpragṛhmāhamakārṣaṁ praṇidhiṁ tataḥ |
tīkṣṇendriyo mahāprājña īdṛśaḥ syāmahaṁ yathā ||177||
āḍhye kule'bhijāyeyaṁ mā cāhaṁ nīcavṛttiṣu |
madhye kule'mijāyeyaṁ pravrajyābahulaḥ sadā ||178||
(tena kuśalamūlena pañcajātiśataṁ mayā |
labdhā tathaiva saṁprāptā pravra)jyā cānagārikā ||179||
iyaṁ me paścimā (jātirlabdho) me mānuṣo bhavaḥ |
ārādhitaḥ sārthavāhaḥ saṁbuddho'yamanuttaraḥ ||180||
pravrajyā ca mayā labdhā śākyasiṁhasya śāsane |
arhattvaṁ ca mayā prāptaṁ (śītībhūto'smi nirvṛtaḥ) ||181||
saṁmukhaṁ caiva śāstānāṁ bhikṣusaṁghā (grataḥ sthitam) |
karoti prajñayā śreṣṭhaṁ dharmacakrānuvartakam ||182||
śāriputro māhaprāġyo bhikṣusaṁghāgrataḥ sthitaḥ |
vyākaroti svakaṁ karma anavatapte mahāhrade ||183||
śāriputravargo dvitīyaḥ ||2||
(atha sthavirasthavirā) bhikṣava āyuṣmantaṁ mahāmaudgalyāyanamavocan | vyākṛtā āyuṣman mahāmodgalyāyana āyuṣmatā śāriputreṇa svakarmaplotiḥ | idānīṁ tvamapi svakāṁ karmaplitiṁ vyākuru | evamukta (āyuṣmān mahāmaudgalyāyanaḥ sthavirasthavirān bhikṣūn idamavocat |
yadāsmya) hamṛṣiḥ pūrvaṁ vā na prasthamupāśritaḥ |
puruṣastatra cāgamya pravrajyāṁ māmayācata ||184||
keśāṁstasyāvaropyāhaṁ dhāvayitvā ca cīvaram |
rañjayitvā tataḥ prādāṁ so'bhūdāttamanāstadā ||185||
ekānta (mupagamyātha paryaṅke saṁniṣadya ca |
labdhvā cāsau svakāṁ bodhimathākā) śaṁ gata (stadā) || 186||
prāmodyamupagamyāhaṁ saṁpragṛhyāñjaliṁ tataḥ |
akārṣaṁ praṇidhiṁ tatra prārthayan ṛddhimuttamām |
īdṛśī mama riddhiḥ syādyathaivāsya mahāriṣeḥ ||187||
tenāhaṁ kuśala (mūlena yatra yatripapannavān |
devabhūto manuṣyaśca kṛtapuṇyo virocitaḥ ) ||188||
iyaṁ me paścimā jātirlabdho me mānuṣo bhavaḥ |
ārādhitaḥ sārthavāha saṁbuddho'yamanuttaraḥ ||189||
pravrajyā ca ma yā labdhā śākyasiṁhasya śāsane |
arhattvaṁ ca mayā prāptaṁ (śītībhūto'smi nivṛtaḥ ||190||
ahamṛddhimatāmagryo nirdiṣṭaḥ sarvadarśinā |
kiñcit kṛtvāpi) kuśalamanubhṛtaṁ sukhaṁ bahu |
yaccāpyakuśalaṁ karma śṛṇutavyākaromyahama ||191||
purottame rājagṛhe cābhūvaṁ śreṣṭhidārakaḥ |
bahirgṛhasya krīḍitvā prāviśa (maśanāya ca ||192||
tato māmekadā dṛṣṭvā pitarau rahasi sthitam |
daṇḍena saṁprahṛtyāthā) vadhyāyante ca lajjitāḥ ||193||
manaḥpradoṣaṁ cākarṣaṁ piturmāturathāntike |
yadā mahān bhaviṣyāmi hanmyeṣāṁ nalaghātyayā ||194||
manaḥpradoṣaṁ kṛtvāhaṁ kāyena nāparaṁ (kṛtam |
tathāpi kālasūtre'nubhūtaṁ duḥkhaṁ mayā bahu ||195||
tena karmāvaśeṣeṇa jāto me) paścimo bhavaḥ |
nalaghātyayā haniṣyanti śramaṇā anyatīrthikāḥ ||196||
sa eva hi mamābādho bhavitā maraṇāntikaḥ |
karmāvaśeṣaṁ caramaṁ tataḥ kṣīṇaṁ bhaviṣyati ||197||
tasmāt prasādya (pitarau pravrajyāḥ vihitā mayā |
tatprasādaphalenaiva bhūtānāṁ sugatiṁ gataḥ ||198||
iti kolitaḥ) sthaviro bhikṣusaṁghāgrataḥ sthitaḥ |
vyākaroti sva (kaṁ) karma anavatapte mahāhrade ||199||
kolitavargastṛtīyaḥ ||3||
atha sthavirasthavirā bhikṣava āyuṣmantaṁ (śobhitamidamavocan | vyākṛtā āyuṣmatā kolitena svakā karmaplotiḥ ) | athāyuṣmānapi śobhitaḥ svakāṁ karmaplotiṁ vyākarotu | (athāyuṣmān śobhito bhikṣusaṁghasya purastāt svakāṁ karmaplotiṁ vyākaroti )|
saṁghārāmamahaṁ gatvāpaśyaṁ cokṣamathāṅganam |
(sammārjanyā mayā paścād rajastasya pariṣkṛtam) |
niṣkleśaḥ syāmityavocaṁ yathedaṁ cokṣamaṅganam ||200||
tena kuśalamūlena yatra yatropapannavān |
prā (sādiko) darśanīyaścābhirūpo bhavāmyaham ||201||
tataḥ karmāvaśeṣeṇa (mamāyaṁ paścimo bhavaḥ |
pitṛbhyāṁ bhūṣayitvātha nāmnāhaṁ śobhitaḥ kṛtaḥ ||202||
tato jātimahaṁ kṛtvā jñāti) saṅghāgratastadā |
priyo manāpaḥ sarveṣāṁ jñātīṇāṁ satkṛtaḥ sadā ||203||
ārādhitaḥ sārthavāhaḥ saṁbuddho'ya (anuttaraḥ) |
arhattvaṁ ca mayā prāptaṁ śītībhūto'smi nirvṛttaḥ ||204||
yo me ca (praṇidhistasya karmaṇā vihitena hi |
arhattvamupagamyeha vītakleśo'smyanaśravaḥ ||205||
jambudvīpamaśeṣaṁ) pi kāśivastreṇa śodhayet |
vītarāgasya yatraikaṁ caṁkramaṁ śodhayedṛṣeḥ ||206||
jambudvīpe ca sarvasmin śodhayedṛṣicaṁkramān |
yacca cāturdiśi saṁghe kaṭimātraṁ viśodhayet |
jambū (dvīpe jinastūpaṁ hastamātrañca saṁghakam ) ||207||
etāṁ viśodhitāṁ jñātvā yā mayā veditā svayam |
sammārjya sugatastūpaṁ prasādayata mānasam ||208||
tasmāt prajānatāṁ samyaksaṁbuddhasya guṇān bahūn |
kāryaḥ stūpeṣu satkāro (bhaviṣyati mahāphalaḥ ||209||
etanme kuśa) laṁ tasya kāntamiṣṭaṁ manoramam |
tasmād jinasya stūpeṣu pūjāṁ kurvīta śobhanām ||210||
etad bhadantāḥ paramaṁ puṇyakṣetramanuttamam |
nahi cittaprasādasya bhavatyalpā (pi dakṣiṇā |
tathāgate ca saṁbuddhe buddhānāṁ śrāvakeṣu ca ||211||
śobhitaḥ sthaviraścaivaṁ bhiṁ) kṣusaṁghāgrataḥ sthitaḥ |
vyākaroti svakaṁ karma anavatapte mahāhrade ||212||
śobhitavargaścaturthaḥ ||4||
atha sthavirasthavirā bhikṣavaḥ āyuṣmantaṁ sumanasa (midramavocan | vyākṛtāyuṣmatā śobhitena svakā karmaplotiḥ) idānīmāyuṣmānapi svakaṁ karma vyākaroti |
karṇe sumanasaṁ kṛtvā mālāṁ ca mūrdhani |
udyānabhūmiṁ niryāmi vayasyaiḥ parivāritaḥ ||213||
vipaśyinaḥ stūpamahaṁ tatrāpaśyaṁ mahāmuneḥ |
(sarvairmahājanaiścemamapaśyaṁ bahusatkṛtam ||214||
atha krīḍāṁ vayasyaiśca kṛtvā mā) lāṁ svakāṁ svakām |
tasminnāropayan stūpe prasannena ca cetasā ||215||
tānahaṁ tatra ḍhaṣṭvātha janamanyaṁ tathā bahuḥ |
karṇād gṛhītvā kusumaṁ stūpe āropaye tadā ||216||
tenāhaṁ kuśalamūlena yatra (yatropapannavān |
devabhūto manuṣyaśca kṛtapuṇyo virocitaḥ || ||217||
ārādhitaḥ) sārthavāhaḥ saṁbuddho'yamanuttaraḥ |
(arhattvaṁ ca mayā prāptaṁ) śītībhūto'smi nirvṛtaḥ ||218||
ekapuṣpaṁ parityajya varṣakoṭiśatāṇyaham |
deveṣu paricaryeva śeṣeṇa parinirvṛtaḥ ||219||
sa ce (bhadanta saṁbuddhaguṇānāptumihecchasi |
punaḥ punarupāsīthāḥ suprasanne) na cetasā ||220||
tasmāt prajānatāmasya (saṁbuddhasya guṇān bahūn ) |
kāryaḥ stūpeṣu satkāro bhaviṣyati mahāphalaḥ ||221||
na hi cittaprasādasya svalpā bhavati dakṣiṇā |
tathāgate ca saṁbuddhe buddhānāṁ śrāvakeṣu ca ||222||
(kuśalasya phalaṁ tasya) kāntamiṣṭaṁ manoramam |
tena karmavipākena nāsti jātu punarbhavaḥ ||223||
arhannasmi hatakleśaḥ śītībhūto'smi nirvṛtaḥ |
nāhaṁ punarbhavaṁ śayyāṁ saṁsāre śayitaḥ kvacit ||224||
iyaṁ me paścimā jāti (rlabdho me mānuṣo bhavaḥ) |
mukto'smi sarvaduḥkhebhya uttīrṇo bhavasāgarāt ||225||
ityevaṁ sumanāḥ svaviro bhikṣusaṁghāgrataḥ sthitaḥ |
vyākaroti svakaṁ karma anavatapte mahāhrade ||226||
sumanovargaḥ pañcamaḥ ||5||
(atha sthavirasthavirā bhikṣavaḥ āyuṣmantaṁ koṭīviṁśamidamavocan | vyākṛtā) āyuṣman koṭīviṁśa āyuṣmatā sumanasā svakā karmaplotiḥ | idānīmāyuṣmānapo svakāṁ karmaplotiṁ (vyākarotu) | kimāyuṣmatā koṭīviṁśena karma kṛtaṁ yasya karmaṇo vipākena (bhagavatā ārabdhavīryāṇāmagryo nirdiṣṭaḥ | sa kathayati |
cāturdiśasya) saṁghasya mayaikaṁ layanaṁ kṛtam |
bandhumatyāṁ pravacane rājadhānyāṁ vipaśiyanaḥ ||227||
saṁstīrya layanasyāhaṁ dūṣyametattavāsṛjam |
prahṛṣṭacitta sumanā akārpaṁ praṇidhiṁ tadā ||228||
(samārādhya ca saṁbuddhamahamatropasampadā |
lapsye cātuvidhairduḥkhaivihīnama) jaraṁ padam ||229||
ahametena puṇyena kalpān navati saṁsṛtaḥ |
devabhūto manuṣyaśca kṛtapuṇyo virocitaḥ ||230||
tataḥ karmāvaśeṣeṇa paścime'smin samucchraye |
śreṣṭhino'gryasya (jāto'hameka eva sutastadā ||231||
jātamātraṁ samākarṇya hṛṣṭo me janako'vravīt |
dāsyamya ) haṁ kumārasya koṭīdravyasya viṁśatim ||232||
romābhūt pādatalayorjātābhūccaturaṅgalāḥ |
susūkṣmā mṛdusaṁsparśāḥ subhāstūlapicūṁpamāḥ ||233||
atītāḥ navatiḥ kalṣā (nābhijānāmi durgatim |
ārādhitaḥ sārdhavāhaḥ) saṁbuddho'yamanuttaraḥ |
arhattvaṁ ca mayā prāptaṁ śītībhūto'smi nirvṛtaḥ ||234||
agryo'smyārabdhavīryāṇāṁ nirdiṣṭaḥ sarvadarśinā |
kṣiṇāsravo vāntadoṣaḥ prāpto'ha (macalaṁ padam ||235||
koṭīviṁśaśca sthaviro bhikṣusaṁghāgrataḥ sthitaḥ |
vyākaroti svakaṁ) karma anavatapte mahāhrade ||236||
koṭīviṁśavargaḥ ṣaṣṭhaḥ ||6||
atha sthavirasthavirā bhikṣavaḥ āyuṣmantaṁ vāgīśamidamavocan | vyākṛtā āyuṣman vāgīśa āyuṣmatā koṭīviṁśena svakā karmaplotiḥ | āyuṣmānapi svakāṁ karmaplotiṁ (vyākaroti) sa kathayati |
navatvatītāḥ kalpā me nābhijānāmi durgatim |
devabhūto manuṣyaśca (kṛta) puṇyo virocitaḥ ||237||
ajānānaḥ kuśalamahaṁ kevalānyonyadarśanāt |
(āgantukānāṁ ṣaṣṭyā hi kriyamāṇaṁ vipaśyinaḥ ||238||
stūpasatkāramālokya gandhamālyena pūjitaḥ |
pūjayi) tvā stūpe ca na vinipātamahaṁ gataḥ ||239 ||
kṛtvālpakaṁ tu kuśaklamanubhūtaṁ sukhaṁ bahu |
arhattvaṁ ca mayā prāptaṁ śītībhūto'smi nirvṛtaḥ ||240||
sa ceddhi nāma saṁbuddhaṁ jñātvā (haṁ satkaromīha |
phalaṁ bahu bhavet tasya satkārasya na saṁśayaḥ ||241||
tasmāt prajānatāmasya saṁbuddhasya guṇān bahun) |
stūpeṣu kāryaḥ satkāro bhaviṣyati mahāphalaḥ ||242||
agryo'smi gāthākārāṇāṁ nirdiṣṭaḥ sarvadarśinā |
vāgīśa (iti vikhyātaḥ ) kalyāṇapratibhānavān ||243||
(vāgīśaḥ sthaviro'ṣyevaṁ bhikṣusaṁghāgrataḥ sthitaḥ |
vyākaroti svakaṁ karma anavatatpe mahāhrade) ||244||
vāgīśavargaḥ saptamaḥ ||7||
atha sthavirasthavirā bhikṣavaḥ āyuṣmantaṁ piṇḍolabharadvājamidamavocan | vyākṛtā āyuṣmatā vāgīśena (svakā karmaplotiḥ | āyuṣmānapi svakāṁ karmaplotiṁ vyākarotu |
śreṣṭhinastanayaścā) hamīśvaraḥ paitṛke gṛhe |
anurakṣayā piturahaṁ mithyāmāneryāvartinam ||245||
pitaraṁ bhaginīṁ bhrātṛn dāsakarmakarānapi |
tarpayāmyannapānena (tathāpi) paryabhāṣiṣam ||246||
mātsa (ryeṇābhibhūto'nnamadattvāsaṁ paruṣavāk |
tena ka) rmavipākena narake kṣipeta bahu ||247||
pratāpane kālasūtre duḥkhaṁ prāptamanalpakam |
narakebhyastataśyutvā labdhvā vai mānuṣaṁ bhavam ||248||
tena karmavipākena pāṣāṇa (maśanaṁ mama |
tathaiva kṣutpipāsābhyāṁ duḥkhī kā) laṁ karomyaham ||249||
iyaṁ me paścimā jātirlabdho me mānuṣo bhavaḥ |
ārādhitaḥ sārthavāhaḥ saṁbuddho'yamanuttaraḥ ||250||
pravrajyā ca mayā labdhā śākyasiṁhasya śāsane |
(arhattvaṁ ca mayā prāptaṁ śītībhūto'smi nirvṛtaḥ ||251||
agryo'smi sihanādānāṁ nirdiṣṭaḥ sarvadarśi) nā |
sarve me vāhitāḥ kleśā vītakleśo'smyanāsravaḥ ||252||
idānīmapi bhadantāhamevamṛddhimataḥ sataḥ |
bhaviṣyatyupalā eva guhāyāṁ mama bhojanam ||253||
etadbhadanta (kuśalaṁ kāntamiṣṭaṁ manoramam |
piṇḍo) la bharadvājaḥ sthaviro bhikṣusaṁghāgrataḥ sthitaḥ ||254||
vyākaroti svakaṁ karma anavatapte mahāhrade |
piṇḍolabharadvājavargo'ṣṭamaḥ ||8||
atha sthavirasthavirā bhikṣavaḥ (āyuṣmantaṁ svāgatamidamavocan | vyākṛtā āyuṣmatā piṇḍolabhara) dvājena svakā karmaplotiḥ | idānīmāyuṣmānapi svāgataḥ svakāṁ karmaplotiṁ vyākarotu | athāyuṣmān svāgatastasyāṁ velāyāṁ svakāṁ karmaplotiṁ vyākaroti |
bandhumatyāṁ rājādhānyāṁ (jāto'haṁ śreṣṭhinaḥ sutaḥ |
bahudhānyadhanopeto janakāyasusaṁvṛtaḥ ||255||
nṛpāṇāṁ satkṛ) to'bhūvamatha naigamamantriṇām |
(prāsādiko) darśanīyo rūpadarśanamūrcchitaḥ ||256||
tato'haṁ rathamāruhya janakāyapuraskṛtaḥ |
udyānabhūmiṁ niryāmi sarvakāmasamanvitaḥ ||257||
tatra cāpaśya (mudyāne śramaṇaṁ saṁyatendriyam |
prasāntācaraṇañcaiva lūhacīvaradhāriṇam ) ||258||
taṁ cāhaṁ śramaṇaṁ dṛṣṭvā daurmanasya (yutastadā) |
anavadyaṁ sumanasaṁ jugupsan vacasāmunā ||259||
ayaṁ pravrajitaḥ kasya durvarṇo ghoradarśanaḥ |
kuṣṭhī gātreṣvarurgātraḥ kṛśo dhamanisantataḥ ||260||
(uktvā durbhāṣitaṁ caivaṁ karmaṇo'sya phalena hi ) |
durvarṇo duḥkhito'haṁ (ca) bhavāmi naraka (vraje) ||261||
kuṣṭhī gātreṣvarurgātraḥ kṛśo dhamanisantataḥ |
kapālapāṇirvyāhāraṁ gaṇaśāṭīnivāsitaḥ ||262||
saṁkārakūṭaśayano'layano'thāparāyaṇaḥ |
yena (cāhārakṛtyena daṇḍito'haṁ) jugupsitaḥ ||263||
pañcajātiśatānyevaṁ (yatra yatropa) pannavān|
tatraivaṁ kṣutpipāsābhyāṁ duḥkhī kālaṁ karomyaham ||264||
durāgamañca me nāma sarvalokajugupsitam |
amanāpaśca sarveṣāṁ tadaivāsaṁ jugupsitaḥ ||265||
(saṁghāgrato'haṁ saṁbuddhaṁ de) śayantaṁ paraṁ padam |
dṛṣṭvā ca janakāyaṁ taṁ prādhāvaṁ tvaritaṁ tataḥ ||266||
apyevaṁ tatra pānīyaṁ yāvadarthikam |
dṛṣṭvā ca janakāyaṁ taṁ dharyārthāya niṣaṇṇakam |
nirāśaḥ pratyapakrāmaṁ nāsti(bhojanasambhavaḥ ||267||
---- ----- ------- ---------- |
api svāgata) bhadraṁ te niṣīdedaṁ tavāsanam | ||268||
so'haṁ prāmodyamāgamya saṁpragṛhyāñjaliṁ tataḥ |
śāstuḥ pādau namasyāhamekānte sanniṣaṇṇavān ||269||
tataḥ kāruṇikaḥ śāstā gautamo hyanukampayā |
katha(yatyanupūrvāṁ tāṁ kathāṁ satyāṁ mahā)muniḥ ||270||
prāvrajayat kāruṇiko gautamo me'nukampayā |
svāgataśceti me nāma kṛtavāllokanāyakaḥ ||271||
tejodhātusamāpattyāmagryaṁ māmabhinirdiśet |
ityevaṁ svāgataḥ (sthaviro bhikṣusaṁghāgrataḥ sthitaḥ ) |
vyākaroti svakaṁ karma anavatapte mahāhrade ||272||
svāgatavargo navamaḥ ||9||
atha sthavirasthavirā bhikṣava āyuṣmantaṁ nandikamidamavocan | vyākṛtāyuṣmannandika āyuṣmatā (svāgatena svakā karmaplotiḥ | idānīmāyuṣmānapi svakāṁ karmaplotiṁ vyākarotu | atha) āyuṣmānnandikastasyāṁ velāyāṁ svakāṁ karmaplotiṁ vyākaroti |
purottame rājagṛhe śreṣṭhyabhūvaṁ mahādhanaḥ |
durbhikṣe vartamāne ca ṛṣayastatra bhojitāḥ ||273||
bhuktvā pratyekabuddhastat śītībhūto anāśravaḥ |
cittamātsaryadoṣeṇa pāpikāṁ cintayāmyaham ||274||
ko'dhunemaṁ śramaṇakaṁ saptavarṣāṇi bhojayet |
kkāthayitvā śvamūtreṇa tato bhaktamapācayam ||275||
abhojayamṛṣiṁ (tasmāt kṛtvā kālamanalpakam |
samayaṁ duḥkhamāpanna ) stāpane'tha pratāpane ||276||
narakāt pracyutaścāhaṁ labdhvā vai mānuṣaṁ bhavam |
glānakaḥ paravaśyaśca duḥkhībhūtaścarāmyaham ||277||
pañcajātiśatānyevaṁ (yatra yatropapannavān)
iyaṁ me paścimā jātirlabdho me mānuṣo bhavaḥ |
ārādhitaḥ sārthavāhaḥ saṁbuddho'yamanuttaraḥ ||278||
pravrajyā ca mayā labdhā śākyasiṁhasya śāsane |
arhattvaṁ ca mayā prāptaṁ śītībhūto('smi nirvṛtaḥ ) ||279||
---- ----- ------- ---------- |
---- ----- ------- ---------- ||280||
(ityevaṁ) nandikaḥ sthaviro bhikṣusaṁghāgrataḥ sthitaḥ |
vyākaroti svakaṁ karma anavatapte mahāhrade ||281||
nandikavargo daśamaḥ ||10||
atha sthavirasthavirā bhikṣava āyuṣmantaṁ yaśasamidamacovan | vyākṛtāyuṣman yaśa āyuṣmatā nandikena svakā karmaplotiḥ | idānīmāyuṣmānapi (svakāṁ karmaplotiṁ vyākarotu | athāyuṣmān yaśāstasyāṁ velāyāṁ svakāṁ karmaplotiṁ vyākaroti |
āsamāraṇyakaṛṣi)rgrāmaṁ piṇḍārthamāvrajam |
nārīkuṇapamadrākṣaṁ vyādhmātakavinīlakam ||282||
yoniśaṁ pratyavekṣyāhaṁ paryaṅkena niṣaṇṇavān |
aśubhāṁ tatra bhāvayāmyekāgraḥ susamāhitaḥ ||283||
(kukṣidhyāme niṣaṇṇo'haṁ śrutvāśabdamathotthitaḥ) |
tasyāḥ kukṣisthamadrākṣaṁ purīṣamatha śoṇitam ||284||
taṁ pūtigandhamaśuciṁ prakṣarantaṁ samantataḥ |
antramantraguṇaṁ vṛkkāhṛdayaṁ klomakaṁ tathā ||285||
khādyamānaṁ kṛmiśataiḥ punaścittasamāhitaḥ |
---- ----- yathaivedamidaṁ tathā ||286||
tataḥ samādheryutthāya prakrānto'smyāśramaṁ prati |
na piṇḍāya tadācārṣaṁ bhuktavān naiva bhojanam ||287||
yadā cāhaṁ punargrāmaṁ praviśan bhojanārthikaḥ |
(rūpaṁ manoharaṁ dṛṣṭvābhāvayaṁ kuṇapaṁ) tathā ||288||
antaḥ pūrṇamedhyasya sarvameva jugupsitam |
evaṁ bhāvayato'bhīkṣṇaṁ prāptā me vītarāgatā ||289||
brāhmā vihārāścatvāra apramāṇāḥ subhāvitāḥ |
(brahmalokāttataścyutvā jāto vārāṇa) sī pure ||290||
jātogra'śreṣṭhinaḥ śrīmānahaṁ tatraikaputrakaḥ |
priyo manāpaḥ sarveṣāṁ niṣṭhāprāptaśca sampadām ||291||
divā saṁparicaryāhaṁ rātrau sayyāmakalpayam |
laghveva tata utthāya tatrā (paśyaṁ bahustriyaḥ |
vīṇāmṛdaṅgamurajānākīrṇāṁśca samantataḥ ||292||
vastrahīnaṁ) lapantyastāḥ suptā vikṣiptabāhavaḥ |
tato me pūrvako heturudapādi mahārthakaḥ ||293||
śmaśānasaṁjñāsu tata āsīdantaḥpure mama |
tataḥ saṁvegamāpannaḥ praśastiṁ kṛtavānaham ||294||
upadru (to'hamutthāya śayanānnirgato gṛhāt) |
vivṛṇvanti mama dvāraṁ devatā atha rākṣasāḥ ||295||
nagarādabhiniṣkramya nadītīramupāgataḥ |
apaśyaṁ pārime tīre śramaṇaṁ saṁvṛtendriyam ||296||
taṁ cāhaṁ śramaṇaṁ dṛṣṭvā śabdamuccairudīrayan |
(atha so'deśayattatra) māṁ vācāmṛtayā tadā ||297||
ehi ( kumāra mā bhaiṣīridaṁ te nirupadrutam |
nadīpāramahaṁ tīrṇa utsṛjya maṇipāduke ||298||
upasaṁkrāntaḥ kāruṇikaṁ buddhamapratipudgalam |
tato māṁ ---- ----- ------- ---------- || 299||
yāce tato'haṁ pravrajyāṁ dṛṣṭasatyo ----- |
(prāvraja)yat kāruṇiko gautamo me'nukampayā ||300||
rātrau nivāsena tata udite'smin divākare |
sarve mamāsravāḥ kṣīṇāḥ śītībhūto'smi nirvṛtaḥ ||301||
ityevaṁ (yaśaḥsthaviro bhikṣusaṁghāgrataḥ sthitaḥ |
vyākaroti svakaṁ karma anavatapte mahā) hrade ||302||
iti yaśaḥsthavirasya varga ekādaśaḥ ||11||
atha sthavirasthavirā bhikṣava āyuṣmantaṁ śaivalamidamavocan | vyākṛtāyuṣman śaivala āyuṣmatā yaśasā svakā karmaplotiḥ | idānī (māyuṣmānapi svakāṁ karmaplotiṁ vyākarotu | atha śaivalastasyāṁ ve) lāyāṁ svakāṁ karmaplotiṁ vyākaroti |
vārāṇasyāṁ nagaryāṁ vai nirvṛte kāśyape jine |
mahatstūpaṁ kāritavān rājā (ratna) mayaṁ kṛkiḥ ||303||
abhūvaṁ jyeṣṭhaputro'haṁ kṛkirājño yaśasvinaḥ |
prathamaṁ ca mayā ---- ----- ------- || 304||
(deva) bhūto manuṣyaśca kṛtapuṇyo virocitaḥ |
bhavāmyāḍhyo mahābhāgastāsu tāsūpapattiṣu | | 305||
mahādānapatiścāhaṁ bhavāmi dhanadhānyavān |
dattaṁ dānamanalpaṁ ca pañcajātiśatāni me ||306||
brāhmaṇaḥ śramaṇo bhikṣurekaikaśo anāśravaḥ |
santarpitāḥ pañcaśatāḥ suprasannena cetasā ||307||
tat karma kṛtvā kuśalamiha paścimake bhave |
āḍhye śākyakule jātamātro vācamabhāṣi yat ||308||
kaścid dhanaṁ vā dhānyaṁ vā --------- ------------- |
(ahaṁ tṛ)ptiṁ na gacchāmi tarpayiṣye vanīpakān ||309||
sādhu me kṣipramākhyātuṁ kaścidastīha vo dhanam |
saṁvignamanaso'bhūvaṁste śrutvā mama bhāṣitam ||310||
diśo diśo vidhāvanti sthāpayitvā ( ca me mātaram) |
---- ----- ------- tvaṁ brūhi me laghu ||311||
tava putro'hamasmyamba mānuṣosmi na rākṣasaḥ |
jātismaro dānapatirdānaṁ dātuṁ sadotsahe ||312||
abhūdāttamanā mātā śrutvā tadvacanaṁ mama |
sā samāśvāsya (māmāha paśya koṣaṁ bahudhanam ||313||
priyo) manāpaḥ sarveṣāṁ nātṛpyaddarśanena me |
jātamātrasya me nityamabhyavardhata tat kulam ||314||
dhanadhānyasuvarṇena dāsakarmakarairapi |
śaivaladārako jāto jātamātro'bhyabhāsata ||315||
---- ----- ------- ---------- |
---- ----- ------- ---------- ||316||
---- ----- ------- ---------- |
ārādhayitvā saṁbuddhaṁ pravajitvāngārikān ||317||
nāhamṛṇāt pravrajito nāpi vā jīvikābhayāt |
ṣaḍbhijñā mayā prāptā pravrajya śraddhayā tadā ||318||
manujai rājabhiścānyai ------ --------- |
(iti śaivalasthaviro bhikṣusaṁghā) grataḥ sthitaḥ |
vyākaroti svakaṁ karma anavatapte mahāhrade ||319||
śaivalavargo dvādaśaḥ ||12||
atha sthavirasthavirā bhikṣavaḥ (āyuṣmantaṁ vakula) midamavocan | āyuṣmatā śaivalena svakā karmaplotiryākṛtā | idānīmāyuṣmānapi svakāṁ karmaplotiṁ vyakarotu | (athāyuṣmān vakulastasyāṁ velāyāṁ svakāṁ karmaplotiṁ vyākaroti ) |
bandhumatyāṁ rājadhānyāṁ gāndhiko'haṁ purābhavam |
vipaśyinaḥ pravacane bhi (kṣusaṁghaṁ nimantraye ||320||
icchāmi glānabhaiṣajyaṁ ------------ |
---- ----- ------- ---------- ||321||
(dattavān bhikṣu) śramaṇeṣvekāmekāṁ harītakīm |
kalpāni tvekanavatiṁ vinipāto na me'bhavat ||322||
paśya (bhaiṣajyadānasya vi)pāko'yaṁ mahārthikaḥ |
anu(bhūtaṁ bahusukhaṁ kṛtvālpaṁ kuśalaṁ mayā) ||323||
iyaṁ me paścimā jāti (rlabdho'yaṁ mānuṣo bhavaḥ |
nābhijānāmi bhaikṣehi gṛhītaṁ rāṣṭrapiṇḍakam ||324||
trirātreṇaiva tisro'pi vidyāḥ sākṣātkṛtā mayā |
yāpaye lūhalūhena pāṁsukūlaṁ ca cīvaram ||325||
a ---------- ------------ ------------ |
--------------- (nā) bhijānāmi tāvatkālikamapyaham ||326||
etad bhadantāḥ smarāmi parīttaṁ kuśalaṁ kṛtam |
anubhūtaṁ phalaṁ tasya kāntamiṣṭaṁ sukhodayam ||327||
ityevaṁ vakulastha (viro bhikṣusaṁghāgrataḥ sthitaḥ |
vyāka) roti svakaṁ karma anavatapte mahāhrade ||328||
(vakulavarga) strayodaśaḥ ||13||
atha sthavirasthavirā bhikṣava āyuṣmantaṁ sthavirasthaviranāmānamidamavocan | vyākṛtāyuṣman sthavira āyuṣmatā va (kulena svakā karmaplotiḥ) tadidānīmāyuṣmānapi svakāṁ(karmaplotiṁ vyākarotu) | atha sthavirasthaviranāmā tasyāṁ velāyāṁ svakāṁ karmaplotiṁ (vyākaroti) |
carmakāro'hamabhavaṁ pūrvamanyāsu jātiṣu |
durbhikṣe carmakhaṇḍāni tataḥ svaiḥ -------- ||329||
(carmakhaṇḍaṁ tataḥ paktvā piṇḍāya) bhojanārthikaḥ |
tasmai cittaṁ prasādyāhaṁ dattavāṁścarmamiśrikām ||330||
śramaṇaḥ paribhujyāsau tata ākāśamutthitaḥ |
prāmodyamupagamyāhaṁ saṁpragṛhyāñjaliṁ tataḥ ||331||
(ākarṣaṁ praṇidhiṁ tatra yatra yatropapannavān |
sthavirai) rīdṛśaireva bhavenmama samāgamaḥ ||332||
bhikṣuṇānena yo dharmaḥ spṛṣṭaḥ kāyena nirmalaḥ |
spṛśeyaṁ tamahaṁ dharma praṇidhirme tadābhavat ||333||
anupetaṁ ca varṇena gandhena ca (rasena ca) |
---------- ------------ ------------ || 334||
(kṛtvālpakaṁ tu kuśalamanubhūtaṁ sukhaṁ bahu |
deva) bhūto manuṣyaśca kṛtapuṇyo virocitaḥ ||335||
iyaṁ me paścimā jātirlabdho me mānuṣo bhavaḥ |
ārādhitaḥ sārdhavāhaḥ saṁbuddho'yamanuttaraḥ ||336||
yaśca praṇidhiruttama --------------- |
---------- ------------ ------------ ||337||
(sthavirasthaviraścaivaṁ bhikṣusaṁghāgrataḥ sthitaḥ |
vyāka) roti svakaṁ karma anavatapte mahādrade ||338||
sthavirasthaviranāmā sthaviravargaśvaturdaśamaḥ ||14||
atha sthavirasthavirā bhikṣava āyuṣmantamuruvilvakāśya (pamidamavocan | āyuṣmannuruvilva vyākṛtā āyuṣmatā sthavirasthavireṇa svakā karmaplotiḥ | idānī) māyuṣmanto'pi vyākurvantu svakāṁ karmaplotim | te vyākartumārabdhāḥ |
āsaṁstrayaḥ sārthavāhā bhrātaraḥ sahitā vayam |
dṛṣṭvā stūpaṁ kāśyapasya vibhagnaḥ śakalīkṛtam ||339||
sarva (paṇyaṁ samādāya stūpaṁ saṁsthāpitaṁ punaḥ |
te karma kuśa) laṁ kṛtvā ciraṁ svargeṣu moditāḥ ||340||
mānuṣaṁ (bhavamāga) mya tato jātā mahākule |
apaśyantaśca saṁbuddhaṁ prabrajāmo'nyatīrthikān ||341||
akārsīt prātihāryāṇi nadīṁ nairañjanāṁ prati |
(pravrajyāṁ yācito'smābhistadālokya mahāmuniḥ ||342||
prāvrajayat kāruṇiko gautamo me'nukampayā) |
gayāśīrṣaṁ vayaṁ gatvā gautamaṁ śāsanaṁ śrutam |
ārabdhavīryairasmābhiḥ prāptaṁ nirvāṇamuttamam ||343||
kṛtveha śāstuḥ satkāraṁ stūpaṁ tadabhivandya ca |
sarve vayaṁ pravrajitāḥ śītībhūtā (śca nirvṛtāḥ ||344||
uruvilvādayaścaivaṁ bhikṣusaṁghāgrataḥ sthitāḥ)
vyākaronti svakān karmānanavatapte mahāhrade ||345||
uruvilvanadīgayākāśyapānāṁ vargaḥ pañcadaśaḥ ||15||
atha sthavirasthavirā bhikṣava āyuṣmantaṁ yaśasamidamavocan | vyākṛtāyuṣman (uruvilvādibhiḥ svakā karmaplotiḥ | idānīmāyuṣmānapi svakāṁ karma) plotiṁ vyākarotu |
gāndhiko'haṁ purābhūvaṁ gandhapaṇyeṣu kovidaḥ |
kumāryaśca striyastatra tadā paṇyārthamāgatāḥ ||346||
dṛṣṭvā ca rūpadhāriṇyaḥ striyastatra (hamuktavān) |
---------- ------------ ------------ ||347||
kṛtavān pāṇisaṁsparśaṁ parastrīṣvaparīkṣakaḥ |
tena karmavipākena narakeṣūpapannavān ||348||
mānuṣyaṁ punarāgamya pāṇiḥ śuṣyati dakṣiṇaḥ |
pañcajāti (śatānyevaṁ yatra yatropapannavān ) ||349||
---------- ------------ ------------ |
(ārādhiśca saṁbuddhaḥ) prāvrajaṁ cānagārikām |
arhattvaṁ ca mayā prāptaṁ śītībhūto'smi nirvṛtaḥ ||350||
etad bhadantāḥ smarāmi yanmayā kuśalaṁ kṛtam |
anubhūtaṁ phalaṁ tasya na hi karmapraṇa (śyati) ||351||
---------- ------------ ------------ |
(striyo vā) puruṣo vāpi duḥkhāṁ vindati vedanāt ||352||
visarjayet pāradāramagniṁ prajvalitaṁ yathā |
sveṣu dāreṣu santuṣyed buddhimān paṇdito naraḥ ||353||
paśyataḥ paradāreṣu yaḥ pumāna (nurajyati |
samāpnoti) phalaṁ tasya so'nalpaṁ narake ciram ||354||
iyaṁ me paścimā jātiḥ prāptaṁ padamanuttaram |
mukto'smi sarvaduḥkhebhyaḥ śītībhūto'smi nirvṛtaḥ ||355||
tasmādvimukha ---------- ------------ ------------ |
---------- ------------ ------------ |356||
(ityevaṁ sthavirayaśā bhikṣusaṁghāgrataḥ sthitaḥ |
vyāka) roti svakaṁ karma anavatapte mahāhrade ||357||
sthavirayaśaso vargaḥ ṣoḍaśaḥ ||16||
atha sthavirasthavirā bhikṣava āyuṣmantaṁ (jyotiṣkamidamavocan | vyākṛtāyuṣmatā yaśasā svakā karmaplotiḥ | idānīmāyuṣmānapi svakāṁ karmaplotiṁ vyākarotu) | athāyuṣmān jyotiṣkastasyāṁ velāyāṁ svakāṁ karmaplotiṁ vyākaroti |
bandhumatyāṁ rājadhānyāṁ ----------- |
---------- ------------ ------------ ||358||
---------- ------------ ------------ |
------------ -------------- mahīpālo nararṣabhamahaṁ tadā ||359||
uttarottarabhaktena sagaṇaṁ tarpayāmahe |
traimāsyaṁ bhojito buddho ---------- ||360||
---------- ------------ ------------ |
------------ --------------- bhojanācchādanaṁ tathā ||361||
ekaikasya tadā bhikṣordānaṁ dattamanalpakam |
hemajālapraticchannā ha ----------- ||362||
---------- ------------ ------------ |
---------- ------------ ------------ ||363||
---------- ------------ paścimaḥ kṛtaḥ |
santarpito mahārājñā ṛṣiśreṣṭho vināyakaḥ ||364||
tato'smi cintāmāpanno dṛṣṭvā āsanasaṁpadaḥ |
syānme khādyaṁ ca bhojyaṁ ca ---------- ||365||
---------- ------------ ------------ |
---------- ------------ ------------ ||366||
------------ mabravīcchakro mahāyaśā bhavāmyaham |
tena nirmitamudyānaṁ śubhaṁ divyaṁ manoramam ||367||
prajñaptamāsanaṁ divyaṁ divyānyācchādanāni ca |
tato vipaśyino mayā ------------- ||367||
---------- ------------ ------------ |
---------- ------------ svalaṁkṛtāḥ ||369||
bhikṣośchatraṁ dhārayanti tadaikaikasya mūrdhani |
tati divyena bhaktena tarpitaḥ sa vināyakaḥ ||370||
divyairācchādito vastrairmuniḥ saśrāvako (mayā) |
---------- ------------ ------------ ||371||
kṛtapuṇyo viroceyaṁ deveṣu manujeṣu ca |
kṛtvā maharṣeḥ satkāraṁ śrīmato vai vipaśyinaḥ ||372||
iyaṁ me paścimā jātirjātā rājagṛhe vayam |
bimbisārasya ----------- ||373||
---------- ------------- amātyānāṁ naigamānāṁ ca sarvaśaḥ |
divyaiḥ kāmairahaṁ nityamasmin santarpito'bhavam || 374||
manuṣyabhūto'nvabhavaṁ divyān kāmān manoramān |
anuttaraḥ sārthavāha stuto buddho mahāmuniḥ ||375||
--------------- saṁprāyāṁ yenāsau bhagavān muniḥ |
---------- ---------- dyotamulkādānaṁ prabhākaram ||376||
avatīrya rathāt padbhayāmupasaṁkrāntavān muniḥ |
(sārtha) vāhaṁ narādityamārādhya ---------- ||377||
--------------- nuttaraḥ śāstā māmasāvanukampayā |
āryasatyānyupadiśet pratyavidhyamahaṁ tada ||375||
ahaṁ tadā kāruṇikaṁ saṁbuddhaṁ ------------ |
---------------- pudgala ehi bhikṣo ityeva ------------ ||379||
tenāpramattamanasā dṛḍhavīryasamādhiṇā |
śivaṁ nirvāṇamamṛtaṁ spṛṣṭaṁ sthānamanuttaram ||380||
ārādhitaḥ (sārthavāhaḥ saṁbuddho'yamanuttaraḥ |
arhattvaṁ ca mayā prāptaṁ śītībhūto'smi nirvṛttaḥ ) || 381||
-------- rjātyā ca maraṇena ca |
śoka -------- mukto'smi sarvataḥ ||382||
jyotiṣka evaṁ sthaviro bhikṣusaṅghāgrataḥ sthitaḥ |
vyākaroti svakaṁ karma anavatapte mahāhrade ||383||
(jyotiṣkavargaḥ saptadaśaḥ || 17||)
(atha sthavirasthavirā bhikṣavo rāṣṭrapālamida)mavocan | vyākṛtāyuṣman rāṣṭrapāla āyuṣmatā jyotiṣkeṇa svakā karmaplotiḥ | idānīmāyuṣmānapi rāṣṭrapālo vyākarotu svakāṁ karmaplotim | athāyuṣmān rāṣṭrapāla(stasyāṁ velāyāṁ svakāṁ karmalpotiṁ vyākaroti) |
---------- ------------ ----------- vardhanaḥ |
rājñaḥ kṛkerahaṁ putraḥ kanīyānabhavaṁ tadā ||384||
akārayaṁ mahat stūpaṁ śrīmataḥ kāśyapasya vai |
tasyaiva ca pituśchatradaṇḍakamanva (dhārayam) ||385||
(tat) karma kṛtvā kuśalaṁ yatra yatropapannavān |
devabhūto manuṣya (śca) kṛtapuṇyo virocitaḥ ||386||
iyaṁ me paścimā jātirjāto'haṁ sthūlakoṣṭhake |
---------- ------------ ------------ || 387||
---------- ------------ pakṣe'haṁ tathā janapadeṣvapi |
prāsādiko darśenīyaḥ svabhirūpaḥ susaṁsthitaḥ ||388||
manuṣyakābhī riddhibhiḥ sarvakāmasamarpitaḥ |
priyo ma ------------ ---------- ||389||
(sa) rvāśayānāṁ kuśalaḥ śāstā me'pratipudgalaḥ |
pratikṣiptaṁ me prāvrajyaṁ sa viditvāśayaṁ mama ||390||
na buddho ananumataṁ mātapitrā(prayacchati) |
gehamāgamya saṁprārthya mātāpi(troratho'vruvam ||391||
tātāmbāvanujānīte pravrajīṣye'nagārikām |
mātā pitā ca me śrutvā jātau (durmanasau tadā) ||392||
---------- ------------ ------------ |
(śrutva caitanmayā proktaṁ nā) nujñāsyatha māṁ yadi |
ṣaḍrātraṁ muktimākāṅkṣamanāhāraḥ sthito'bhavam ||393||
---------- ------------ ------------ |
---------- ------------ mṛtena kariṣyatha ||394||
sacedabhirametāyaṁ pravrajyāyāṁ hi vaḥ sutaḥ |
eva ---------- ------------ ------------ ||395||
---------- ------------ ------------ |
anyatra mātāpitaroḥ kānyā putrād gatirbhavet ||396||
mātā pitā ca me prāha vayasyāḥ priyaḥ --------- |
---------- ------------ ------------ ||397||
(mātāpi) tā ca me prāha sacet pravrajito bhavān |
karoti darśanaṁ bhūyo gaccha pravraja putraka ||398||
sādhvityahaṁ ---------- ------------ ------------ |
---------- ------------ ------------ || 399||
tatohaṁ pravrajitveha vyaharaṁ śāstṛśāsane |
sarvasaṁyojanaṁ kṣīṇamāsravāṇi hatāni me ||400 ||
---------- ------------ ------------ |
(arhattvaṁ ca mayā) prāptaṁ śītībhūto'smi nirvṛtaḥ ||401||
prasādya mānasaṁ tasmānmahākāruṇike jine |
stūpe kuruta satkāraṁ vimokṣyatha mahābhaye ||402||
(sthaviro rāṣṭrapālo'sau bhikṣusaṁghāgrataḥ sthitaḥ |
vyākaroti svakaṁ karma anavataptemahāhrade) ||403||
rāṣṭrapālavargo'ṣṭādaśamaḥ ||18||
atha sthavirasthavirā bhikṣava āyuṣmantaṁ svātimidamavocan | vyākṛtāyuṣman svāte (āyuṣmatā rāṣṭrapālena) svakā karmaplotiḥ | idānīmāyuṣmānapi svakāṁ karmaplotiṁ (vyākarotu) | athāyuṣmān svātistasyāṁ velāyāṁ svakāṁ karmaplotiṁ vyākaroti |
ahaṁ rājagṛhe'bhūvamagryaḥ śreṣṭhī mahādhanaḥ |
ṛṣīnabhojayaṁ sarvānekaikaṁ ca kule kule ||404 ||
yādṛśaṁ ca svayaṁ bhaktamātmārthe pacyate sadā |
deyaṁ tādṛśamevaiṣāmekaikasya ---- ---- ||405||
---------- ------------ ----- pratirūpakam |
bhaktaṁ pañcaśatā yādṛk ------- ----------- ||406||
bhaktaṁ tādṛśamevāhaṁ tasya bhikṣoḥ pradattavān |
tato me tatra mātsaryamudapādi sudāruṇam ||407||
---------- ------------ ------ kutaḥ |
punarbhikṣumimaṁ traimā -------- ----------- ||408||
bhaviṣyatyatimātro'yaṁ vyayaḥ pañcaśatāni me |
yattvahaṁ śramaṇasyāsya maraṇāya parākramam ||409||
ku --- --- --- --- ----|
bhojanena saha prādāma (śvamūtra) ----- ||410||
tasmiṁśca bhuktamātre'sya vyādhirdāruṇamutthitaḥ |
antrāṇyantraguṇaṁ vṛkkāṁ adhobhāgena nirgataḥ ||411||
kā --- ---- ---- |
----- ------- śreṣṭhī avadhīd ya imaṁ munim |
----- --------- manāśravam ||412||
samantāj jñātayaḥ kruddhā avadhyāyanti tāṁstataḥ |
bahvapuṇyaṁ prasūtaṁ te padayaṁ ghāti (to'muniḥ) ||413||
(deśi) to atyayaṁ tataḥ |
kṣamāpitvā tataḥ (sarveṁ pratide) śyātyayaṁ tataḥ || 414||
sahasrārdhena bhaktena tarpayāmi sabhaktitaḥ |
tatpāpaṁ deśayitvāhaṁ kṣamāpitvā ca tānṛṣīn ||415||
---------- ------------ ------------ |
(ya) thā muktā ime sarve tathā mucyeya (bandhanāt) ||416||
mā daridreṣu geheṣu janma me'bhūt kadācan |
mā me kadācinmātsaryaṁ samutpadyeta cetasi ||417||
pratyekabuddhaṁ hata ------- -------- |
-------- ---------- vedaye duḥkhavedanām ||418||
mānuṣyaṁ punarāgamya kṣipraṁ kālaṁ karomyaham |
mahādhane bhavāmyāḍhyo lekasatkṛtapūjitaḥ ||419||
patadbhirāntra ------ ------------ |
-------- -------- rāgaḥ sarvasamudghṛtaḥ ||420||
yadā cāpyanupādāya nirvāṇaṁ me bhaviṣyati |
antrāṇyantaguṇā vṛkkā caivaṁ ca nipatiṣyati ||421||
ya ------ --------- ---------- ------------|
---------- ------------ ------------ ||422||
---------- ------------ svātibhirkṣurmaharddhikaḥ |
vyākaroti svakaṁ karma anavatapte mahāhrade ||423||
svātivarga ekoviṁśatimaḥ ||19||
( atha sthavirasthavirā bhikṣavo jaṅghākāśyapamidamavocan | vyākṛtā jaṅghākā) śyapasvātinā bhikṣuṇā svakā karmaplotiḥ | idānīmāyuṣmānapi jaṅghākāśyapo vyākarotu svakāṁ karmaplotim | athāyuṣmān (jaṅghākāśyapa) stasyāṁ velāyāṁ svakāṁ karmaplotiṁ (vyākaroti) |
(nimantritaṁ saptavarṣamasmābhirbhikṣusaṁgha) kam |
grāmeṇa vai samastena durbhikṣe varttamānake ||424||
āgato mama bhāgena tatraikaḥ śī ------ |
---------- ------------ ------------ |425||
---------- ------------ ------------ |
evaṁ vicintayitvāhamakārṣaṁ pāpakāṁ matim ||426||
kimasyāhaṁ pradāsyāmi bhikṣorbhaktamaka (rmaṇaḥ) |
---------- ------------ ------------ ||427||
(saṁghā) te tapane ścaiva dukhāṁ vindāmi vedanām |
narakāt pracyutaścāhaṁ yatra yatropapannavān ||428||
kṛ -------------- ---------- ------------ |
(satkṛtārādhistaścaiva saṁbuddho'yamanuttaraḥ ||429||
iyaṁ me paścimā jātirnāsti jātu punarbhavaḥ |
pravrajya śraddhayā caivamāsravā nihatā mayā ||430||
abhijñāḥ ṣaṇmayā spṛṣṭāḥ prāptamarhattvamuttamam |
---------- ------------ ------------ ||431||
---------- ------------ ------------ |
--------- ------------- (yadā klā) nto bhavāmyaham ||432||
jaṅghākāśyapa gotreṇa karmanāmā mahardikaḥ |
vyākaroti svakaṁ (karma) anavatapte (mahāhrade) ||433||
jaṅghākāśyapavargo viṁśatitamaḥ ||20||
atha sthavirasthavirā bhikṣava āyuṣmantaṁ cūḍapanthakamidamavocan | vyākṛtāyuṣman cūḍapanthaka āyuṣmatā (jaṅghākāśyapena svakā karmaplotiḥ | idānīmāyuṣmānapi svakāṁ karmaplotiṁ vyākaroti | athāyuṣmān cūḍapanthakaḥ svakāṁ karmaplotiṁ vyākaroti) |
(ahaṁ sū) kāriko'bhūvaṁ pūrvamanyāsu jātiṣu |
badhvā mukhe sūkarakā nadītīramatārayam ||434||
nadīmadhyamahaṁ prāpya ---------- ------------ |
---------- ------------ ------------ || 435||
------ sma ṛṣayaḥ samāgatyānukampayā |
te māmamodayaṁstatra tataḥ pravrājayanti mām ||436||
prāsaṅgike ---------- ------------ ------------ |
---------- ------------ ------------ ||437||
(ārādhi) taśca saṁbuddhaḥ prāvrajaṁ cānagārikām |
saṁmohatandrārahita uddeśaṁ nādhyagāmaham ||438||
tribhirmāsairbhadantemāṁ maya |
--------- dhāvatemaṁ saṁsāraṁ dīrghaṁ kalpamanalpakam ||439||
saṁmukhaṁ lokanāthasya vyākaroccūḍapanthakaḥ |
kṛṣṇāśulkāni karmāṇi ana (vatapte mahāhrade) ||440||
cūḍapanthakavarga ekaviṁśatitamaḥ ||21||
(atha sthavirasthavirā bhikṣava āyuṣmantaṁ bahuśrutami) damavocan | vyākṛtāyuṣman cūḍapanthakena svakā karmaplotiḥ | idānīmāyuṣmānapi svakāṁ karmaplotiṁ vyākarotu | (athāyuṣmān bahuśrutastasyāṁ velāyāṁ svakāṁ karmaplotiṁ vyākaroti) |
---------- ------------ (śrayaṇa) ko'bhavam |
bahuśrutastripiṭakaścābhūvaṁ ---------- ------------ ||441||
vācayāmi ahaṁ bhikṣūna na dharmaṁ deśayāmi vā |
jānīyurbhikṣavo mānye mādṛśaṁ ---------- ---- ||442||
---------- ------------ ------------ |
---------- ------------ ------------ ||
na prakāśayase dharmaṁ nahyetattava śobhanam ||443||
tato manasi ---------- ------------ |
---------- ------------ ------------ ||444||
---------- ------------ ------------ |
---------- ------------ saryaṁ ca vinodya tam ||445||
parṣatsvadeśayaṁ dharmaṁ sapta ---------- ----- |
---------- ------------ ------------ || 446||
---------- ------------ samarpitaḥ |
devalokāttataścyutvā labdho me mānuṣo bhavaḥ ||447||
śākyarājakule jāto ---------- ------------padān |
kulākulāśca puruṣāḥ prāvraja (nnanagārikām ||448||
na) cāpahaṁ tu pravrajyāṁ kāmabhogasamarpitaḥ |
mamaiva cānukampārthaṁ saṁbuddho ---------- ------------ ||449||
(saptava) rṣāṇyahaṁ tāva dāna dāsyāmyanalpakam |
---------- ------------ varṣāṇāmahamatyayāt ||450||
tataśca pravrajiṣyāmi varapra ---------- ------------ |
---------- ------------ ------------ || 451||
vṛddhasya gauraveṇāhaṁ vacanaṁ na pratikṣipet |
saptāhena bhadantāhaṁ pravrajiṣye'nukampakaḥ ||452||
dattvā ca dānaṁ saptāhaṁ ---------- ------------ |
---------- ------------ ------ ttamaḥ ||453||
acintayitvā janatāṁ prāvrajyāyābhiniṣkramet |
śraddhayā pravrajitvā ca yuktohaṁ jinaśāsane ||454||
varṣai ---------- ------------ ------------ |
---------- ------------ ------------ || 455||
---------- ------------ gacchāmi nāmṛtam |
tato me ca vyapatrāpyamudapādi mahardhikam ||456||
garhyo'haṁ jñātisaṁghasya bhaviṣyāmi ------- |
---------- ------------ ------------ ||457||
------- gṛhītvāhaṁ paryaṅkena niṣaṇṇavān |
grīvāyāṁ sthāpitaṁ śastramatha cittaṁ vyamucyataṁ ||458||
akhila ---------- ------------ |
---------- ------------ ------------ ||459||
---------- ------------ kṣeṇa prāptā śāntiranuttamā |
yataḥ purāhamabhavaṁ klīvaḥ saddharmamatsaraḥ ||460||
phalaṁ tasya mayā prāptaṁ ---------- ------------ |
---------- ------------ ------------ ||461||
----------- ------------ rmadāso maharddikaḥ |
vyākaroti svakaṁ karmānavatapte mahāhrade ||462||
bahuśrutavargo dvāviṁśatimaḥ ||22||
-------- ṣvenodyacchamānena ghaṭamānena vyāyacchamānena sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam | kiṁ bhadanta bhagavatā karma kṛtam |
bharadvājenāpi paṭhatā svādhyāyavatā trīṇi piṭakānyadhītāni | tripiṭaḥ saṁvṛtto dhārmakathiko yuktamuktapratibhānaḥ | yāvattenānyatamo gṛhapatiranvāvartitaḥ tena tamuhiśya sarvopakaraṇasaṁpanno vihāraḥ kāritaḥ | tatastena bhrāturvasiṣṭhasya sandiṣṭam | āgaccha ekadhye prativasāmaḥ | sa śrutvā āgataḥ | tatastena gṛhapatinā dṛṣṭvaḥ śānteryāpathaḥ kāyaprāsādikaścittaprāsādikaśca | sa taṁ dṛṣṭvābhiprasannaḥ | tataḥ prasādajātena praṇītenāhāreṇa saṁtarpya mahārheṇa vastrayugenācchāditaḥ | tato bharadvājasya īrṣyā samutpannā | ahamasya sarvatra pūrvaṁgamo nāhamanena kadācidvastreṇācchāditaḥ | eṣa tvacirābhyāgata eva vastreṇācchādita iti sa bhrāturvasiṣṭhasya randhrānveṣī saṁvṛttaḥ | tenāsau saṁlakṣitaścintayati | īrṣyāprakṛtirayam | yadyasmai etadvasrayugaṁ (na) dāsyāmi bhūyasyā mātrayā aprasādaṁ pravedayiṣyatīti | tena tasmai dattam | tathāpyasau randhrānveṣaṇaparastiṣṭhatyeva | yāvattasya gṛhapate preṣyadārikā taṁ vihāramāgatyāgatya karma karoti sā bharadvājenocyate | dārike ahaṁ tavaitadvasrayugamanuprayacchāmi | tvayā mama vacanaṁ kartavyamiti | sā kathayati | ārya kiṁ mayā karaṇīyam | tvametad vastrayugaṁ prāvṛtya gṛhe parikarma kuru | yadi gṛhapatiḥ pṛcchet kutastavaitadvastrayugamiti | vaktavyaḥ ārya vasiṣṭhena me dattamiti | yadi pṛcchet kimarthamiti | vaktavyaḥ ārya etadapi praṣṭavyam | kimarthaṁ puruṣāḥ strīṇāṁ (praya) cchantīti | tatastayā yathāsaṁdiṣṭaṁ sarvamanuṣṭhitam | tatastena gṛhapatinā vasiṣṭhasyāntike aprasādaḥ praveditaḥ | asatkārabhīṁravaste mahātmānaḥ | sa utthāya prakrāntaḥ | kiṁ manyadhve bhikṣavaḥ | yo'sau bharadvājaḥ ahameva sa tena kālena tena samayena | yanmayārha (nnasatkṛto') bhyākhyanenābhyākhyātaḥ tatastasya karmaṇo vipākena bahūni varṣāṇi pūrvavannarakeṣu pakkaḥ yāvadetahryaṣyahamabhisaṁbuddhabodhiḥ sundarikayā pravrājikayā abhūtenābhyākhyātaḥ |
kiṁ bhadanta bhagavatā karma kṛtama | yasya karmaṇo vipākena caṁcāmāṇavikayābhṛtenābhyākhyātaḥ | bhagavānāha | tathāgatenaivaitāni bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtāni upacitāni sādhāraṇānyasādhāraṇāni ca labdhasaṁbhārāṇi | pūrvavad yāvat phalanti khalu dehinām | katamāni sādhāraṇāni |
bhūtapūrvaṁ bhikṣavo vārāṇasyāmanyatamo brāhmaṇo vedavedāṅgapāragaḥ pañcānāṁ māṇavakaśatānāṁ brāhmaṇānāṁ mantrān (vācayati) vārāṇasīnivāsino janakāyasyātīva satkṛto gurukṛto mānitaḥ pūjito'rhan saṁmataḥ | yāvadanyatamaḥ paṁcābhijña ṛṣirjanapadacārika caran (vārāṇasī) manuprāptaḥ | vārāṇasīnivāsinā janakāyena dṛṣṭaḥ prāsādikaśca | dṛṣṭvā ca yunaḥ sarvajanakāyo'bhiprasannaḥ | yasya yaddātavyaṁ karttavyaṁ vā pāralaukikaṁ sa tasmai anuprayacchati | tatastasya lābhasatkāro'ntarhitaḥ | tasya ṛṣerantike īrṣyāniviṣṭabuddhirmāṇavakānāmantrayate | māṇavakā api tu kāmabhogyeṣa iti | te'pi kathayanti | evametadupādhyāya kāmabhogyevaiṣa nāyamṛṣiriti | tataḥ sa rathyāvīthīcatvaraśṛṅgāṭakeṣu brāhmaṇagṛhapatikuleṣu cārocayanti | kintarhi | kāmabhogīti śrutvā mahājanakāyena aprasādaḥ praveditaḥ | asatkārabhīrurasau vārāṇasyāḥ prakrāntaḥ | kiṁ manyadhve bhikṣavo yo'sau brāhmaṇo'haṁ sa tena kālena tena samayena | yāni tāni paṁcamāṇavakaśatāni evaitāni paṁcabhikṣuśatāni | yanmayābhyākhyātastasya karmaṇo vipākena pūrvavad yāvannarakeṣu pakkaḥ | tenaiva karmāvaśeṣeṇa etarhyapi saṁbuddhabodhiścaṁcāmāṇavikayā abhūtenābhyākhyātaḥ sārdhaṁ pañcabhirbhikṣuśataiḥ | idaṁ sādhāraṇaṁ karma |
kataradasādhāraṇam | bhūtapūrvaṁ bhikṣavo vārāṇasyāṁ brahmadatto nāma rājā rājyaṁ kārayati ṛddhaṁ ceti vistareṇa | tena khalu samayena bhadrā nāma rūpājīvinī prativasati | mṛṇālaśca nāma | dhūrtapuruṣaḥ tena tasyā vastrāmlaṁkāramanupreṣitaṁ paricāraṇāya | sā tadvastrālaṁkāraṁ prāvṛtā | anyatamaśca puruṣaḥ pañcakarṣāpaṇaśatānyādāya upasthitaḥ | kathayati | bhadre āgaccha paricārayāva iti | sā saṁlakṣayati | yadi gamiṣyāmi pañca kārṣāpaṇaśatāni na lapsye | adakṣiṇyaṁ caitat gṛhagataṁ pratyākhyāya anyatra gamanamiti | tayā preṣyadārikā uktā | gaccha mṛṇālasya kathaya āryā kathayati na tāvadahaṁ sajjā pañcādāgamiṣyāmīti | tayā tasmai gatvā ārocitam | so'pi puruṣo bahukaraṇīyastāṁ paricārya prathama eva yāme prakrāntaḥ | sā saṁlakṣayati | mahatī velā (varta) te | śakṣyāmyahaṁ tasyāpi cittagrāhaṁ kartumiti | tayā punarapyasaudārikābhihitā | gaccha mṛṇālasyārocaya | āryā sajjā saṁvṛttā | kathaya kataradudyānamāgacchatviti | tayā tasmai gatvā ārocitam | sa kathayati | kṣaṇena tavāryā sajjā kṣaṇena na sajjeti | sā dārikā tasyāḥ sāntarā | tayā samākhyātam | āryaputra nāsau sajjā | kintarhi | tvadīyena vastrālaṁkāreṇa anyena puruṣeṇa sārdhaṁ paricāritamiti | tasya yatkāmarāgaparyavasthānaṁ tadvigatam | vyāpādaparyavasthānaṁ samutpannam | saṁjātāmarṣaḥ kathayati | dārike bhadrāyā gatvā kathaya amukamudyānaṁ gaccheti | tayā gatvā bhadrāyā ārocitam | sā tadudyānaṁ gatā | mṛṇālena dhūrtakapuruṣeṇoktā | yuktaṁ nāma tava madīyena vastrālaṁkāreṇa anyena puruṣeṇa sārdhaṁ paricaritumiti | sā kathayati | āryaputra asti eva mamāparādhaḥ | kintu nityāparādho mātṛgrāmaḥ | kṣamasveti | tatastena saṁjātāmarṣeṇa niṣkośamasiṁ kṛtvā jīvitād vyaparopitā | tatastayā preṣyadārikayā mahān kolāhalaśabdaḥ kṛtaḥ | āryā praghātitā āryā pradhātiteti śrutvā mahājanakāyaḥ pradhāvito yāvat tasminnudyāne surucirnāma pratyekabuddho dhyāyati | tato|sau mṛṇālo dhūrtapuruṣaḥ saṁtrasto rudhiramrakṣitamasiṁ suruceḥ pratyekabuddhasya purastācchorayitvā tasyaiva mahājanakāyasya madhyaṁ praviṣṭaḥ | mahājanakāyaśca rudhiramrakṣitamasiṁ dṛṣṭvā anena pravrajitena bhadrā jīvitād vyaparopitā | tatastaṁ pratyekabuddhaṁ saṁjātāryāḥ kathayanti | bhoḥ prabrajitaḥ ṛṣidhvajaṁ dhārayasi | īdṛśaṁ nāma karoṣīti | sa kathayati | kiṁ kṛtam | te kathayanti | bhadrayā te sārdhaṁ paricāritam | sā jīvitād vyaparopiteti | sa kathayati | śāntaṁ nāhamasya karmaṇaḥ kārīti | sa śāntavādyapi tena mahājanakāyena paścādbahugāḍhabandhanabaddho rājña upanāmitaḥ | devānena pravrajitena bhadrayā sārdhaṁ paricaritam | sā jīvitād vyaparopiteti | aparīkṣakā hi rājānaḥ | kathayati | yadyevaṁ gacchata ghātayata | parityakto'yaṁ mayā prvrajita iti | tato'sau karavīramālāvasaktakaṇṭhaguṇo nīlāmbaravasanaiḥ puruṣairudyataśastraiḥ saṁparicārito rathyāvīthicatvaraśṛṅgāraṭakeṣbanuśrāvyamāno nagarādudyānābhimukho nīyate | tato mṛṇālasya dhūrtapuruṣasya buddhirutpannā ayaṁ tapasvī pravrajita adūṣyanapakārī abhūtenābhyākhyātaḥ | so'yamidānīṁ praghātyate | na mama pratirūpaṁ syāt | yadahamapyupekṣeya | iti viditvā parāvṛtya rājñaḥ sakāśamupasaṁkrāntaḥ pādayornipatya kathayati | deva nāyaṁ pravrajito'sya karmaṇaḥ kārī mayaitat pāpakaṁ karma kṛtam | mucyatāmayaṁ pravrajitaṁ iti | kiṁ manyadhve bhikṣavaḥ | yo'sau mṛṇālo nāma dhūrtaḥ ahaṁ sa tena kālena tena samayena | yanmayā pratyekabuddho'bhūtenābhyākhyātastasyāhaṁ karmaṇo vipākena bahūni varṣāṇi pūrvavad yāvannarakeṣu pakvaḥ | tena ca karmāvaśeṣeṇa caṁcāmāṇavikayā abhūtenābhyākhyātaḥ | idamasādhāraṇam |
kiṁ bhadanta bhagavatā karma kṛtaṁ yasya karmaṇo vipākena vairaṁbheṣu yavān paribhuktavān sārdhaṁ bhikṣudvayonaiḥ pañcabhirbhikṣuśatairāyuṣman śāriputramaudgalyāyanābhyāṁ divyā sudhā paribhukteti | bhagavānāha | tathāgatenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtāni upacitāni | pūrvavadyāvat phalanti khalu dehinām | yo'śītivarṣasahasrāyuṣi pujāyāṁ vipaśyī nāma śāstā loka utpannaḥ | pūrvavadyāvat buddho bhagavān | sa janapadacārikāṁ caran bandhumatīrājadhānīmanuprāptaḥ | tasyāṁ bandhumatyāmanyatamo brāhmaṇaḥ pañcamāṇavakaśatāni brāhmaṇānāṁ mantrān vācayati |
tena vipaśvī samyaksaṁbuddhaḥ pañcaśataparivāro dṛṣṭaḥ | sa māṇa (vakānā) mantrayate | nārhanti bhavanto'mī muṇḍakāḥ śramaṇakā divyāṁ sudhāmarhanti tu koṭarayavān paribhoktumiti | tairabhyanumoditam | evamevaitadupādhyāya nārhantyevāmī muṇḍakāḥ śramaṇakā divyāṁ sudhāṁ bhoktumarhanti tu koṭarayavān paribhotumiti | tatra dvau māṇavakau śulkau | tau kathayataḥ | upādhyāya na śobhanamuktam | arhantyevāmī mahātmāno divyāṁ sudhāṁ paribhoktumiti | kiṁ manyadhve bhikṣavaḥ | yo'sau pañcaśataparivāro brāhmaṇaḥ ahameva sa tena kālena tena samayena | yanmayā vipaśyinaḥ samyaksaṁbuddhasya saśrāvakasaṁghasyāntike khavaṁ vākkarma niścāritaṁ tasya karmaṇo vipākena mayā bahūni varṣāni bahūni varṣaśatāni bahūni varṣasahasrāṇi bahūni varṣaśatasahasrāṇi koṭarayavāḥ paribhuktāḥ | tenaiva karmāvaśeṣeṇaitarhyaṣyabhisaṁbuddhabodhinā vairambheṣu koṭarayavāḥ paribhuktāḥ sārdhaṁ bhikṣudvayonaiḥ paṁcabhikṣuśataiḥ | yau tau dvau māṇavakau etau śāriputramaudgalyāyanau bhikṣū |
kiṁ bhadanta bhagavatā karma kṛtaṁ yasya karmaṇo vipākena duṣkaraṁ caritamiti| bhagavānāha tathāgatenaiva tāni bhikṣavaḥ pūrvamanyāsu jatiṣu karmāṇi kṛtānyupacitāni pūrvavadyāvat phalanti khalu dehinām |
bhūtapūrvaṁ bhikṣavo vaibhiḍiṁgyāṁ grāmanigame nandīpālo ghaṭikāro'bhūta | nandīpālasūtraṁ vistareṇa yathā madhyamāgame rājasaṁyuktanikāye | kiṁ manyadhve bhikṣavaḥ | yo'sāvuttaro nāma māṇavo'hameva sa tena kālena tena samayena | yanmayā pudgalo'pavādo dattastasya karmaṇo vipākena bodhimūle ṣaḍvarṣaṁ duṣkaraṁ caritam | yanmayā bodhirabodhitābhaviṣyata punarapi mayā parāvṛtya trīṇi kalpāsaṁkhyeyāni bodhinimittamātmā parikhedito 'bhaviṣyat |
kiṁ bhadanta bhagavatā karma kṛtaṁ yasya karmaṇo vipākenābhisaṁbuddhabodhirapi bhagavān (mandāgninā) vyādhinā spaṣṭa iti | bhagavānāha tathāgatenaiva tāni bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāṇi pūrvavadyāvatphalanti khalu dehinām |
bhūtapūrvaṁ bhikṣavo'nyatamasmin karvaṭake vaidyo babhūva | tato'nyatamasya gṛhapateḥ putraḥ glānaḥ saṁvṛttaḥ | tenāsau vaidya āhūya pṛṣṭaḥ | tena tasya bhaiṣajyaṁ dattam | sa svasthaḥ saṁvṛttaḥ | tena gṛhapatinā tasyābhisāro (na) dattaḥ | yāvattrirapyasau gṛhapatiputro glānaḥ saṁvṛttaḥ yāvattrirapi tena svasthīkṛtaḥ | na ca tena tasyābhisāro dattaḥ | yāvat trirapi cikitsā kṛtā | na cānena kiṁcidapyupakṛtam | idānīṁ yadi bhūyo glānyaṁ patati tādṛśamasya bhaiṣajyaṁ dadāmi yenāsyāntraṇi khaṇḍakhaṇḍaṁ śīryante iti | yāvadasau gṛhapatiputro daivayogātpunarglānyaṁ patitaḥ | tena vaidyane saṁjātāmarṣeṇa tādṛśaṁ tasya bhaiṣajyaṁ dattaṁ yenāntrāṇi khaṇḍa ---------- |
------- mādiśedanukaṁpāmupādāyeti | bhagavānāha | samayenāhaṁ yusmākanāmnā dakṣiṇāmādiśāmi | yadi yūyamanenaiva varṣeṇa dakṣiṇādeśanākāla upasaṁkrāmateti | te kathayanti | jihrīmaḥ kathamāgacchāma iti | atha bhagavāṁstasyāṁ velāyāṁ gāthāṁ bhāṣate |
alajjitavye lajjino lajjitavye alajjinaḥ |
abhaye bhayadarśino bhaye cābhayadarśinaḥ |
mithyādṛṣṭisamādānāt sattvā gacchanni durgatim ||463||
alajjitavye'lajjino lajjitavye ca lajjinaḥ |
abhaye'bhayadarśino bhaye ca bhayadarśinaḥ |
samyagdṛṣṭisamādānāt sattvā gacchanti sadgatim ||464|| iti |
te kathayanti | bhagavannadyaivāgamiṣyāma iti |
atha nāgarabindavā brāhmaṇagṛhapatayastāmeva rātriṁ śucipraṇītaṁ khādanīyabhojanīyaṁ pūrvavadyāvannīcataramāsanaṁ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya | tāni ca pañca pretaśatānyupasaṁkrāntāni | tato nāgarabindavā brāhmaṇagṛhapatayaḥ pretān dṛṣṭvā niṣpalāyitumārabdhāḥ | bhagavatābhihitāḥ | bhavanaḥ kimarthaṁ niṣpalāyanti | te kathayanti | bhagavan ete pretā āgacchanti | bhagavānāha | āgacchantu yuṣmākamevaite jñātayaḥ | yadi yūyamanujānīdhve ahameṣāṁ nāmnā dakṣiṇāmādiśeyamiti | te kathayanti | bhagavannanujānīmahe | tato bhagavān pañcāṅgena svareṇa teṣāṁ nāmnā dakṣiṇāmādeṣṭuṁ pravṛttaḥ |
ito dānāddhi yat puṇyaṁ tat pretānupagacchatu |
vyuttiṣṭhantāṁ kṣipramime pretalokātsudāruṇāt ||465|| iti |
tato'bhinivṛttaṁ teṣāṁ cīvaraṁ pānabhojanam |
śayanaṁ vāpi vividhamakṣayaṁ sārvakālikam ||466||
tato nāgaravindavān brāhmaṇagṛhapatīn dharmyayā kathayā sandarśya samādāpya samuttejya saṁpraharṣyotthāyāsanātprakāntaḥ |
tato nāgarabindavānāṁ brāhmaṇagṛhapatīnāṁ kutūhalaśālāyāṁ saṁniṣaṇṇānāṁ saṁnipatitanāmayamevaṁrūpo'bhūt antasamudāhāraḥ | maheccho vata bhavantaḥ śramaṇo gautamo mahecchā vāsya śrāvakā iti | apare kathayanti | alpeccho bhavantaḥ śramaṇo gautama alpecchā vāsya śrāvakā na yathā tīrthyā iti | tena khalu samayena vairaṭṭasiṁho nāma brāhmaṇastasyāmeva parṣadi sanniṣaṇṇo'bhūt sannipatitaḥ | atha vairaṭṭasiṁho brāhmaṇo nāgarabindavān brāhmaṇagṛhapatīnidamavocat | ahaṁ bhavatāṁ pratyakṣīkariṣyāmi | alpeccho vā śramaṇo gautamo maheccho vā alpecchā vāsya śrāvakā mahecchā veti | atha vairaṭṭasiṁho brāhmaṇo yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavantamidamavocat | adhivāsayatu me bhagavān gautamo guḍakhādanikayā sārdhaṁ bhikṣusaṁgheneti | adhivāsayati bhagavān vairaṭṭasiṁhasya tūṣṇīṁbhāvena | atha vairaṭṭasiṁho brāhmaṇo bhagavatastūṣṇīṁbhāvena adhivāsanaṁ viditvā bhagavato'ntikāt prakrāntaḥ | tatra bhagavān bhikṣūnāmantrayate sma | avatāraprekṣiṇā bhikṣavo vairaṭṭasiṁhena brāhmaṇena buddhapramukho bhikṣusaṁgho guḍakhādanikayā upanimantritaḥ | tadyuṣmākaṁ yo yāvatparibhuṁkte tena tāvad grahītavyamiti | vairaṭṭasiṁhabrāhmaṇasya pañcaguḍasthālīśatāni bhavanti | sa pratyekaṁ guḍaśālāyā guḍasthālīṁ gṛhītvā paṁcaguḍasthālīśatānyādāya yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavantamidamavocat | niṣīdatu bhagavān gautamaḥ saśrāvakasaṁghaḥ | sajjo guḍaḥ | paribhuṅkṣva | atha bhagavānniṣpāditapāṇipātraḥ purastādbhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ | tato vairaṭṭisiṁho brāhmaṇaḥ ekāṁ guḍasthālīṁ gṛhītvā cārayitumārabdhaḥ | yāvadbhagavatā tathādhiṣṭhitā yathā bhikṣusaṁghasya cāritā | avaśiṣṭā pūrṇāvasthitā | tato vairaṭṭasiṁho brāhmaṇo'bhiprasannaḥ | tatastena prasādajātena sāmantakena śabdo niścāritaḥ | alpeccho bhavantaḥ śramaṇo gautamaḥ | alpecchāścāsya śrāvakā iti | tatastena tīrthyā upanimantritāḥ | guḍaṁ paribhuktam | tairamātrayā guḍo gṛhītaḥ | kaiścit khorakāṁ pūrayitvā tato gṛhītvā ca saṁprasthitam | tato vairaṭṭasiṁhena brāhmaṇenābhihitāḥ | yūyameva mohapuruṣā mahecchāḥ | śramaṇastu gaumataḥ alpecchaḥ | alpecchā vāsya śrāvakāḥ | ityuktvā sa bhūyasyā mātrayā bhagavatyabhiprasanno yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavatā sārdhaṁ saṁmodanīṁ saṁrañjanīṁ vividhāṁ kathāṁ vyatisāryaikānte nyaṣīdat | atha vairaṭṭasiṁho brāhmaṇo yena bhagavāṁstenāñjaliṁ praṇamayya bhagavantamidamavocat | labheyāhaṁ bhadanta svakhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvaṁ careyamahaṁ bhagavato'ntike brahamcaryamiti | tato bhagavatā ehi-bhikṣukayā ābhāṣitaḥ |ehi bhikṣo cara brahmacaryamiti | pūrvavadyāvannopasthivo buddhamanorathena |
tatra bhagavān bhikṣunāmantrayate sma | tasmādanujānāmi kālena vākālena vā glānena vāglānena vā guḍaḥ paribhoktavyaḥ | nātra kaukṛtyaṁ karaṇīyamiti |
āyuṣmān vairaṭṭasiṁhaḥ kuṇapadaurgandhyena cittaikāgratāṁ nārāgayati | bhagavān saṁlakṣayati | vairaṭṭasiṁho bhikṣuścaramabhavikaḥ kimarthaṁ satyāni na paśyatīti | saṁlakṣayati | kuṇapadaurgandhyavihāram | pūrvavad yāvat | tatra bhagavānāyuṣmantamānandamāmantrayate sma | gacchānanda vairaṭṭasiṁhasya bhikṣorvihāraṁ gandhairmālyairbhūpaiścūrṇaiḥ saṁskuru | śayanāsanaṁ ca dhūpaya | surabhikusumopacitaṁ ca puṣpavitānaṁ vitanviti | evaṁ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya yāvadasau piṇḍapātaṁ gatastāvattasya vihāraṁ gatvā bhagavatopadiṣṭena vidhinā sarvamanuṣṭhitavān |
athāyuṣmān vairaṭṭasiṁhaḥ piṇḍapātamaṭitvā vihāramāgataḥ | paśyati divyāṁ vibhūtim | tataḥ prītamanāḥ piṇḍapātaṁ paribhujyaṁ kṛtabhaktakṛtyo bahirvihārasya pādau prakṣālya vihāraṁ prāviśat | praviśya nisaṇṇaḥ paryaṅkamābhujya ṛjuṁ kāyaṁ praṇidhāya pratimukhāṁ smṛtimupasthāpya tasya sugandhaṁ ghrātvā cittasamādhānamutpannam | tatastena sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam | pūrvavadyāvat abhivādyaśca saṁvṛttaḥ | tatra bhagavān bhikṣuṇāmantrayatesam | eṣo'gro me bhikṣavo bhikṣuṇā mama śravakāṇāṁ śubhādhimuktānāṁ yaduta vairaṭṭasiṁho bhikṣu | bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ papracchuḥ | paśya bhadanta anye bhikṣavaḥ śubhayādhimuktāḥ | āyuṣmaṁstu vairaṭṭasiṁhaḥ śubhayādhimuktaṁ iti | bhagavānāha |
eṣa bhikṣavaḥ pañca janmaśatāni nirantaraṁ trayastriṁśebhyo devebhyaścyutvā teṣvevopapannaḥ | idānīṁ carame bhave manuṣyeṣūpapannaḥ | kuṇapagandhaṁ ghrātvā cittaikāgratāṁ nāsāditavān | sugandhaṁ tu ghrātvā cittasamādhānaṁ pratilabhya śubhayādhimuktaḥ | yadyasyāyamupacāro na kṛto'bhaviṣyadūṣmagatamapyanena notpāditamabhaviṣyaditi | tasmādanujānāmi yo'pyanya evaṁ śubhādhimuktastasyāpyevaṁrūpānupūrvīṁ karttavyā | nātra kaukṛtyaṁ karaṇīyam |
atha bhagavān vṛjiṣu janapadeṣu cārikāṁ caran vaiśālīmanuprāpto vaiśālyāṁ viharati markaṭahradatīre kūṭāgāraśālāyām | aśrauṣurvaiśālakā brāhmaṇagṛhapatayo bhagavān vṛjiṣu janapadeṣu cārikāṁ caran vaiśālīmanuprāpto vaiśālyāṁ viharati markaṭahradatīre kūṭāgāraśālāyāmiti | śrutvā ca punarekadhye sannipatya kathayati | bhavantaḥ śrūyate bhagavān vṛjiṣu janapadeṣu cārikāṁ caran vaiśālīmanuprāpto vaiśālyāṁ viharati markaṭahradatīre kūṭāgāraśālāyāmiti | yadyasmākamekaiko bhagavantamupanimantrya bhojayiṣyati bhagavān viprakramiṣyati | anye'vakāśaṁ na lapsyante | tatkriyākāraṁ vyavasthāpayāmo yathā gaṇa eva sambhūya bhagavantaṁ bhojayati na tvekapuruṣa iti | te kriyākāraṁ kṛtvā vyavasthitāḥ |
tena khalu samayena vaiśālyāṁ catvāro mahāpuṇyāḥ prativasanti | dhaniko dhanikapatnī dhanikaputro dhanikasnuṣā ca | teṣāṁ divyamānuṣyaśrīrgṛhe prādurbhūtā | tairaso kriyākāro na śrutaḥ | aśrauṣīd dhaniko gṛhapatiṁrbhagavān vṛjiṣu janapade cārikāṁ caran vaiśālīmanuprāpto vaiśālyāṁ viharati markaṭahradatīre kūṭāgāraśālāyāmiti | śrutvā ca punarvaiśālyā niṣkramya yena bhagavāṁstenopasaṁkrāntaḥ | pūrvavadyāvat saṁpraharṣya tūṣṇīm | atha dhaniko gṛhapatirutthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā yena bhagavāṁstenāñjaliṁ praṇamayya bhagavantamidamavocat | adhivāsayatu bhagavānme śvo'ntargṛhe bhaktena sārdhaṁ bhikṣusaṁgheneti | adhivāsayati bhagavān dhanikasya gṛhe tūṣṇīṁbhāvena | atha dhaniko gṛhapatirbhagavatastūṣṇīṁbhāvenādhivāsanāṁ viditvā bhagavataḥ pādau śirasā vanditvā bhagavato'ntikāt prakrāntaḥ |
atha vaiśālakā brāhmaṇagṛhapatayo yena bhagavāṁstenopasaṁkrāntāḥ | pūrvavadyāvat adhivāsayatu asmākaṁ bhagavān śvo'ntargṛhe bhaktena sārdhaṁ bhikṣusaṁgheneti | bhagavānāha | nimantrito'smi vāsiṣṭhāstat prathamataraṁ dhanikena gṛhapatineti | te kathayanti | bhavanto dhanikena gṛhapatinā ganasya kriyākāro'tikrāntaḥ ityapare kathayanti | kimasau vyatikramiṣyati | na tena kriyākāraḥ śrutaḥ | puruṣaḥ śvo bhījayatu | vayaṁ paraśvo bhojayiṣyāma iti |
athāyuṣmānānandaḥ kālyamevotthāya pātracīvaramādāya yena dhanikasya gṛhapatirniveśanaṁ tenopasaṁkrāntaḥ | upasaṁkramya pūrveṇa nagaradvāreṇa praviṣṭaḥ | yāvatpaśyati nāsanaprajñaptiṁ na bhaktaṁ sajjīkṛtam | tato dhanikaṁ gṛhapatimidamavocat | gṛhapate tvaṁ buddhapramukhaṁ bhikṣusaṁghamupanimantryālpotsukaḥ sthita iti | sa kathayati | kimāryānandaivaṁ kathayasi gṛhapate nāsanaprajñaptiṁ paśyāmi nāpyāhāraṁ sajjīkṛtam | ārya katareṇa tvaṁ dvāreṇa praviṣṭaḥ | gṛhapate pūrveṇa nagaradvāreṇa | ārya dakṣiṇena praviśa | sa dakṣiṇena praviṣṭo yāvat paśyati divyāmāsanaprajñaptiṁ kṛtāṁ divyaṁ cāhāramupanvāhṛtam | dṛṣṭvā ca punaḥ paraṁ vismayamāpannaḥ | atha dhaniko gṛhapatirbhagavato dūtena kālamārocayati | samayo bhadanta sajjaṁ bhaktam | apyedānīṁ pūrvavat bhagavantaṁ bhuktavantaṁ viditvā ghautahastamapanītapātraṁ nīcataramāsanaṁ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya |
atha dhanikapatnī utthāyāsanādyena bhagavāṁstenāñjaliṁ praṇamayya bhagavantamidamavocat | adhivāsayatu me bhagavān śvo'ntargṛhe bhaktena sārdhaṁ bhikṣusaṁgheneti | adhivāsayati bhagavān dhanikapatnyā tūṣṇīṁbhāvena | adhivāsya ca dhanikasya gṛhapaterdharmadeśanāṁ kṛtvotthāyāsanāt prakrāntaḥ | dhanikapatnyāpi bhojanaṁ sajjīkṛtam | athāyuṣmānānandaḥ kālyamevotthāya pātracīvaramādāya yena dhanikasya gṛhapaterniveśanaṁ tenopasaṁkrāntaḥ | upasaṁkramya dakṣiṇena dvāreṇa praviṣṭaḥ | nāsanaprajñaptiṁ paśyati nāpyāhāraṁ sajjīkṛtam | dṛṣṭvā ca punardhanikapatnīmidamavocat | gṛhapatipatni buddhapramukhaṁ bhikṣusaṁghamupanimantrya kimarthamityalpotsukā tiṣṭhasīti nāsanaprajñaptiṁ nāpyāhāraṁ sajjīkṛtam | ārya katareṇa tvaṁ dvāreṇa praviṣṭaḥ | dakṣiṇena | ārya pūrveṇa dvāreṇa praviśa | sa pūrveṇa praviṣṭaḥ | yāvatpaśyati śobhanāmāsanaprajñaptiṁ praṇītaṁ cāhāramupanvāhṛtam | dṛṣṭvā ca punaḥ paraṁ vismayamāpannaḥ | tato dhanikapatnī bhagavato dūtena kālamārocayati | samayo bhadanta sajjaṁ bhaktaṁ yasyedānīṁ bhagavān kālaṁ manyata iti | pūrvadyāvad dhautahastamapanītapātraṁ nīcataramāsanaṁ gṛhītvā purastānniṣaṇṇo dharmaśravaṇāya |
atha dhanikaputraḥ utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā yena bhagavāṁstenāñjaliṁ praṇamayya bhagavantamīdamavocat | adhivāsayatu bhagavān śvo'ntargṛhe bhaktena sārdhaṁ bhikṣusaṁgheneti | adhivāsayati bhagavān dhanikaputrasya tūṣṇīṁbhāvena | atha bhagavān dhanikapatnyā dharmadeśanāṁ kṛtvā prakrāntaḥ | dhanikaputreṇāpi śucinā praṇītaṁ khādanīyabhojanīyaṁ samudānītam | athāyuṣmānānandaḥ kālyamevotthāya pātracīvaramādāya yena dhanikasya gṛhapaterniveśanaṁ tenopasaṁkrāntaḥ | upasaṁkramya dakṣiṇena dvāreṇa praviṣṭaḥ | nāsanaprajñaptiṁ paśyati nāpyāhāraṁ sajjīkṛtam | dṛṣṭvā ca punardhanikaputramidamavocat | gṛhapatiputra taṁ buddhapramukhaṁ bhikṣusaṁghamupanimantrya kimalpotsukastiṣṭhasīti | sa kathayati | ārya kimevaṁ kathayasi | na paśyāmyāsanaprajñaptiṁ nāpyāhāraṁ sajjīkṛtam | ārya katareṇa tvaṁ dvāreṇa praviṣṭaḥ | dakṣiṇena | ārya paścimena praviśa | yāvadasau praviṣṭaḥ | yāvat paśyati śobhanāmāsanaprajñaptiṁ praṇītaṁ cāhāramupanvāhṛtam | dṛṣṭvā ca punaḥ paraṁ vismayamāpannaḥ | tato dhanikaputro bhagavato dūtena kālamārocayati | samayo bhadanta sajjaṁ bhaktaṁ yasyedānīṁ bhagavān kālaṁ manyataṁ iti pūrvavadyāvad dhautahastamāpanītapātraṁ nīcataramāsanaṁ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya |
atha dhanikasnuṣā utthāyāsanādyena bhagavāṁstenāñjaliṁ praṇamayya bhagavantamidamavocat | adhivāsayatu me bhagavān śvo'ntargṛhe bhaktena sārdhaṁ bhikṣusaṁgheneti | adhivāsayati bhagavān | dhanikaputrasya dharmadeśanāṁ kṛtvā prakrāntaḥ |
atha vaiśālakā brahmaṇagṛhapatayo yena bhagavāṁstenopasaṁkrāntāḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ | ekāntaniṣaṇṇān vaiśālakān brāhmaṇagṛhapatīn bhagavān dharmyayā kathayā yāvat samādāpya samuttejya saṁpraharṣya tūṣṇīm | atha vaiśālakā brāhmaṇagṛhapatayaḥ utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā yena bhagavāṁstenāñjaliṁ praṇamayya bhagavantamidamavocat | adhivāsayatu bhagavān tvasmākaṁ śvo'ntargṛhe bhaktena sārdhaṁ bhikṣusaṁgheneti | bhagavānāha | nimantrito'smi vāsiṣṭhāstatprathamataraṁ dhanikasnuṣayeti | tato vaiśālakā brāhmaṇagṛhapatayaḥkṣubdhāḥ kathayanti | bhavantaḥ kiṁ dhanikasyaikasya dhanamasti yena buddhapramukhaṁ bhikṣusaṁghaṁ pratidinaṁ bhojayati vayamavakāśaṁ na labhāmahe | kathamatra pratipattavyamiti| apare kathayanti | yadā buddhapramukho bhikṣusaṁgho bhuktvā prakrāmati tadāsya gṛhādekaikāṁ śilāmudveṣṭayāma iti |
athāyuṣmānānandaḥ kālyamevotthāya pātracīvaramādāya yena gṛhapaterniveśanaṁ tenopasaṁkrāntaḥ | upasaṁkramya paścimena dvāreṇa praviṣṭaḥ | paśyati nāsanaprajñaptiṁ nāpyāhāramupanvāhṛtam | dṛṣṭvā ca punardhanikasnuṣāmidamavocat | dhanikasnuṣe buddhapramukhaṁ bhikṣusaṁghamupanimantrya kiṁ tvamalpotsukā tiṣṭhasīti | sā kathayati | maivaṁ kathayasi | na paśyāmi āsanaprajñāptiṁ nāpyāhāraṁ sajjīkṛmam | ārya katareṇa tvaṁ dvāreṇa praviṣṭaḥ | paścimena | ārya uttareṇa praviśa | sa uttareṇa dvāreṇa praviṣṭaḥ | yāvatpaśyati divyāmāsanaprajñapti kṛtvāṁ divyaṁ cāhāramupanvāhṛtam | dṛṣṭvā ca punaḥ paraṁ vismayamāpannaḥ | tato dhanikasnuṣā bhagavato dūtena kālamārocayati | samayo bhadanta sajjaṁ bhaktam | yasyedānīṁ pūrvavad yāvat purastād bhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ |
atha vaiśālakā brāhmaṇagṛhapatayaḥ sarve saṁbhūya dhanikasya gṛhadvāre sthitāḥ | dhanikaṁ gṛhapatimidamavocan | gṛhapate vaiśālako gaṇaḥ kṣuṇṇo dvāre tiṣṭhati | gaccha kṣamayainam | mā te anarthaṁ kariṣyatīti |sa nirgatya kṣamāpayitumārabdhaḥ | te kathayanti | gṛhapate kiṁ tavaivaikasya dhanamasti yena taṁ pratidivasaṁ buddhapramukhaṁ bhikṣusaṁghaṁ bhojayasi vayamavakāśaṁ na labhāmahe iti | sa kathayati | bhavanto na mayā gaṇasya kriyākāraḥ śrutaḥ | tadarhati gaṇaḥ kṣantumiti | apare kathayanti | bhavantaḥ pradhānapuruṣo'yaṁ kṣamyatāmasyeti | taiḥ kṣāntam | sa kathayati | yadyevaṁ praviśata | te gṛhaṁ praviṣṭāḥ | paśyanti śobhanāmāsanaprajñaptiṁ kṛtāṁ praṇītaṁ cāhāraṁ samanvāhṛtam | dṛṣṭvā ca punaḥ paraṁ vismayamāpannāḥ kathayanti | gṛhapate tvamevaiko'rhasi buddhapramukhaṁ bhikṣusaṁghaṁ bhojayituṁ na vayamiti | sa teṣāṁ ratnānanuprayacchati | te na pratigṛhṇanti | bhagavatābhihitāḥ | pratigṛhṇīdhvaṁ durlabhānyetāni ratnānīti | tairgṛhītāni | yena ca yādṛśaṁ gṛhītaṁ tasya tādṛśameva varṇāvabhāsaḥ saṁvṛttaḥ | tato dhanikasnuṣā sukhaniṣaṇṇaṁ buddhapramukhaṁ bhikṣusaṁghaṁ viditvā śucinā praṇītena khādanīyabhojanīyena pūrvavad yāvad dhautahastamapanītapātraṁ nīcataramāsanaṁ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya |
tato bhagavatā dhanikasya dhanikapatnyā dhanikaputrasya dhanikasnuṣāyāścāśayānuśayaṁ dhātuṁ prakṛtiṁ ca viditvā caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā | yāṁ śrutvā dhanikena dhanikapatnyā dhanikaputreṇa dhanikasnuṣayā ca viṁśatiśikharaṁ samudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhitvā srotaāpattiphalaṁ sākṣātkṛtam | te dṛṣṭasatyāstrirudānamudānayanti pūrvavad yāvat | abhikrāntā vayaṁ bhagavantaṁ śaraṇaṁ gacchāmo dharmaṁ ca bhikṣusaṁghaṁ ca | upāsakāṁścāsmān dhārayantu yāvajjīvaṁ prāṇopetaṁ śaraṇagatamabhiprasannāḥ | atha bhagavān dhanikaṁ dhanikapatnīṁ dhanikaputraṁ dhanikasnuṣāṁ ca dharmyayā kathayā sandarśya samādāpya samuttejya saṁpraharṣyotthāyāsanāt prakrāntaḥ |
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ papracchuḥ | kiṁ bhadanta dhanikena dhanikapatnyāṁ dhanikaputreṇa dhanikasnuṣayā ca karma kṛtaṁ yasya karmaṇo vipākena āḍhye mahādhane mahābhoge kule jātā divyamānuṣīṁ ca śriyaṁ pratyanubhavanti | bhagavataścāntike sastyadarśanaṁ kṛtamiti | bhagavānāha | ebhireva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyaṁbhāvīni | pūrvavadyāvat phalanti khalu dehinām |
bhūtapūrvaṁ bhikṣavo vārāṇasyāmanyatamo mālā (kāraḥ prativasati| tena sadṛśāt kulāt kalatramānītam | sa tayā sārdhaṁ krīḍati ramate paricārayati | ) ----- ----- ----- so'pareṇa samayena daridraḥ saṁvṛttaḥ | paramadaridraḥ | tena saputrakalatrasnuṣeṇa ----- ----- ----- (prā) vṛtya kumārāṇāmupanayati mālākārasnuṣāpi tameva prāvṛtya rājñaḥ snuṣā ----- ----- ----- ------ janapadacārikāṁ caran sūryasyāsaṁgamanakālasamaye vārāṇasīmanuprāptaḥ | ----- ----- ----- prasādajātena patnyā samākhyātam | sā hi prasannā | tayā putrasya (samākhyātam) so'pi prasannaḥ | tena ----- ----- ----- (raja) nyāṁ tairasau piṇḍakena pratipāditaḥ ṁālākāraḥ kathayati | bhadre yo mama paṭa ----- ----- ----- -------- ( sa te) nācchāditaḥ | kāyikī teṣāṁ mahātmanāṁ dharmadeśanāṁ na vācikī | tataḥ sa mahā ( tmā) ----- ----- ----- ----- ----- ----- pādayornipatya praṇidhānaṁ karumārabdhaḥ | yadasmābhirevaṁvidhe sadbhūtadakṣiṇīye ----- ----- ----- ----- ----- ----- stāramārāgayemo mā virāgayema iti | tataḥ pratyekabuddhaste (ṣāṁ) ----- ----- ----- ----- ----- ----- (mahātma) nā dāridramūlāni samuddhṛtāni | tasya mālākārasya yaḥ (dāridra) kālo rā(jñe) ----- ----- ----- ----- ----- ----- bhūtamākhyātam | tato rājñā yathā prāvṛtenācchāditaḥ | evaṁ mālākāra ----- ----- ----- mālākāra evāsau dhanikastena kālena tena samayena | mālākā( ra) ----- ----- ----- (mahābho)ge kule jātā | divyamānuṣī śrīgṛhe prādurbhūtā | mama cāntike satyāni ----- ----- ----- ------- ------ tyevaṁ vo bhikṣavaḥ śikṣitavyam |
atha vaiśālakā brāhmaṇagṛhapatayo mū (yasyā mātrayābhiprasannā āsanādutthāya yena bhagavāṁstena kṛtāñjalayo'bhipraṇamya bhagavantamidamavocan | adhivāsayatu bhagavāṁstraimāsīṁ cīvarapiṇḍapātaśayanāsanaglānapra)tyayabhaiṣajyapariṣkāraiḥ sārdhaṁ bhikṣusaṁgheneti | adhivāsayati bhagavān vaiśā (lakānāṁ brāhmaṇagṛhapatīnāṁ tuṣṇīṁbhāvena | vaiśālakā brāhmaṇagṛhapatayo bhagavatastūṣṇīmbhāvenādhivāsanāṁ viditvā āsanādutthāya bhagavataḥ pādau śirasā vanditvā) prakrāntāḥ | atha vaiśālakā brāhmaṇagṛhapatayastāmeva rātriṁ (śucipraṇītaṁ khādanīyabhojanīyaṁ pūrvavad yāvat nīcataramāsanaṁ gṛhītvā bhagavataḥ purastāt niṣaṇṇo dharmaśravaṇāya | atha) bhagavān vaiśālakān brāhmaṇagṛhapatīn dharmmayā kathayā sandarśya samādāpya samuttejya utthāyāsanāt prakrāntaḥ | ----- ----- ----- -------|
(atha divasadvayonatraimāsikātyayād vaiśālakabrāhmaṇagṛhapatīnāṁ mahāparivārasya durbhikṣamutpannam | teṣāṁ) jñātayo bhojanamiti kṛtvā upasaṁkrāmanti | tairupadrūyamāṇā (brāhmaṇagṛhapatayo bhikṣūṇāmārocayanti | āryā durbhikṣamutpannam | jñātayo na upadravanti | ----- aho ā) ryakāḥ pratijāgṛyu | vayamupakaraṇāni prayacchāma iti | bhikṣavaḥ kathayanti | (bhagavatā nānujñātam | te bhagavata ārocayanti | bhagavānāha | bhikṣūṇāṁ bhaktaṁ pratijā ) gartavyam | te pratijāgartumārabdhāḥ | yāvadabhyavakāśe pratijāgrati peyāñca | ( atha devo vṛṣṭaḥ | abhyavakāśamakalpikamiti te bhagavata ārocayanti | bhagavānāha | abhyavakāśe na pratijāgartavyam | te) dvārakoṣṭhake prāsāde (va pratijāgrati | bhagavānāha dvārakoṣṭhake prāsāde ca na pratijāgartavyam | tasmāttarhi kalpikasthāne sthātavyam |) bhikṣavo daśemāni cākalpikāni | (katamānidaśa | abhyavakāśadvārakoṣṭhakaprāsādāgniśālāyantradhararājāṅganadevasthāna gṛhapatikuṭī-bhikṣuṇīśālāḥ | etāni) śālāvastūni yeṣu bhaktaṁ na pratijāgartavyam | pratijāgrati sātisārā bhavanti |
(uddānam | ----- ----- | śrāvastyāṁ nidānam | athānyatamasya bhikṣorglānyamutpannam | sa vaidyasakāśamupasaṁkrāntaḥ kathayati | bhadramukha bhaiṣajyaṁ vyapadiśa) | tena roganidānaṁ pṛṣṭvā abhihitaḥ | ārya peyāṁ piva svastho bhaviṣyasīti | sa kathayati | (bhadramukha bhagavatā nānujñātam | vaidyaḥ kathayati | ārya kāruṇiko vaḥ śāstā sthānametad vidyate yadanujñāsyati | etat prakaraṇaṁ bhikṣavo bhagavata ārocayanti ) bhagavānāha | yadi vaidyaḥ kathayati peyāṁ piveti | (nātra kaukṛtyaṁ karaṇīyam |
bhagavānāha | vaidyopadeśena peyā pātavyeti | tasyopasthāpakena śītalā peyā dattā | sa vaidyasakāśaṁ gatvā) kathayati | bhadramukha kiṁ tayā peyayā (nāhaṁ svasthaḥ | vaidyaḥ kathayati | ārya kiṁ tvayā peyā na pītā | sa kathayati | pītā | kimuṣṇā | śītalaiva | ārya na śobhanaṁ kṛtam | uṣṇīkṛtya pātavyā | bhikṣavo na jānate kutra uṣṇīkartavyā | bhagavānāha | tasmāttarhi bhikṣavaḥ kalpikaśālā saṁmantavyā | bhikṣavo na jānate kīdṛgiti | bhagavānāha | pañca kalpikaśālā bhavanti | ārabhyamāṇāntikā ucchrīyamāṇāntikā goniṣādikā udbhūtava) stukā saṁmatikā ca |
tatra (ārabhyamāṇāntikā katamā | tadyathā navakarmiko bhikṣuryatra prathamataḥ sthitvā saṁghasya kalpikasthānamiti kṛtvā vācayati idaṁ kalpikasthānamiti | idamārabhyamāṇānikā ucyate) | tatra ucchriyamāṇānitkā (katamā) | yathāpi tannavakamiko bhikṣuḥ śilāyāmucchrīyamāṇāyāṁ tat prathamataḥ śilāyāṁ nyasyamānāyāṁ sāmantakān bhikṣūnāmantrayate | avadhārayantu āyuṣmantaḥ (idaṁ saṁghasya kalpikasthānam | idamevocchrīyamāṇāntikocyate | tatra goniṣādikā katamā | yatra dvārāntastad) goniṣādiketi | (tatra udbhūtavastukā katamā) | prahīṇavastukā iyamucyate | saṁmatikā katamā | (yad dvābhyāṁ saṁmataṁ tat saṁmatiketi | bhikṣavo na jānate kathaṁ saṁmantavyamiti | bhagavānāha | yat sthānamadhiṣṭhitamantaḥ sīmaṁ bahirvyā) maparicāramabhimataṁ saṁghasya tat saṁmantavyam | evaṁ ca punaḥ saṁmantavyam | śayanāsanaprajñaptiṁ kṛtvā gaṇḍīmākoṭya (pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṁghe sanniṣaṇṇe saṁnipatite ekena bhikṣuṇā jñaptiṁ kṛtvā karma karaṇīyam | śṛṇotu bhadantaḥ saṁghaḥ | idaṁ sarvā) kārapariniṣṭhitamantaḥsīmaṁ bahirvyāmaparivāraṁ saṁghasya kalpikaśālāṁ saṁmantu | sa cet saṁghasya prāptakālaṁ (kṣametānujānīyāt saṁgho yat saṁghaḥ etat kalpikasthānaṁ saṁmanyate) ityeṣā jñaptiḥ | evañca karma kartavyam | śṛṇotu bhadantaḥ saṁghaḥ | idaṁ vastu sarvākārapariniṣṭhitamantaḥsīmaṁ bahirvyāma (parivāraṁ saṁghaḥ kalpikasthānaṁ saṁ)manyate | yeṣāmāyuṣmatāṁ kṣamante idaṁ vastu(kalpikasthānaṁ saṁmantuṁ te tūṣṇīm | na kṣamante bhāṣantām | kṣāntamanujñātaṁ saṁghena yasmāttūṣṇīmevaitad dhārayāmi ) |
buddho bhagavān vaiśālyāṁ viharati markaṭahradatīre | (vaiśālyāṁ siṁhaḥ senāpati prativasati | sa jñātibhirāhṛtaṁ māṁsaṁ paribhuṅkte | yadā bhagavato)'ntikāt satyāni dṛṣṭāni tadā na paribhuṅkte | āhṛtāni tu bhikṣūṇāṁ (prayacchati | bhikṣavastatparibhuñjate | tīrthikā avadhyāyanti kṣipanti vivācayanti | āyuṣmantaḥ siṁhena senāpatinā uddiśya kṛtaṁ māṁsamāhṛtam | tat śra)maṇaśākyaputrīyāṇāmanuprayacchati | śramaṇaśākyaputrīyaiḥ uddhiśya (kṛtaṁmāṁsaṁ) pari(bhuktamiti | etatprakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavānāha | trīṇi cākalpikāni māṁsāni na paribhoktavyānīti vadāmi | katamāni trīṇi | māmuddiśya kṛtamiti saṁmukhaṁ dṛṣṭamakalpikaṁ māṁsaṁ na paribhoktavyamiti vadāmi | (kṛtaṁ tvāmuddiśya kṛtamiti) akalpikaṁ māṁsaṁ na paribhoktavyāmiti vadāmi | svayamevamākāraparivitarka utpanno bhavati | māmuddiśya kṛtamiti saṁcintya akalpikaṁ māṁsaṁ na paribhoktavyamiti vadāmi | bhikṣavastrīṇi kalpikāni māṁsāni paribhoktavyānīti vadāmi | katamāni trīṇi | māmuddiśya kṛtamiti saṁmukhamadṛṣṭaṁ kalpikamāṁsaṁ paribhoktavyamiti vadāmi | aśrutaṁ tvāmuddiśya kṛtamiti kalpikamāṁsaṁ paribhoktavyamiti vadāmi | na svayameva pūrvavad yāvat kalpikaṁ māṁsaṁ paribhoktavyamiti vadāmi ) |
śrāvastyāṁ nidānam | (sakṛcchraḥ kālo vartate | bhikṣavaḥ pārśvaṁ dattvā tiṣṭhanti) | te brāhmaṇagṛhapatayaḥ kathayanti | āryā ekāntaghaṭake śāsane kimarthaṁ pārśvaṁ dattvā tiṣṭhatha na kuśalapakṣaṁ pratijāgṛtheti | (te kathayanti) | sakṛcchraḥ kālo vartate paryāptaṁ piṇḍakaṁ nāsādayāmaḥ | (vayaṁ kṣudhārtā durvalā jātāḥ | ataḥ pārśvaṁ dattvā sthitāḥ | te kathayanti kasmāt na pratijāgṛtha iti) | nānujñātaṁ bhagavatā | kāruṇiko vaḥ śāstā sthānametad vidyate yadanujñāsyati | etatprakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavānāha | tasmāttarhi bhikṣavo'nujā (nāmi | evaṁvidhe durbhikṣe kṛcchre kāntāre bhikṣavaḥ praijāgartavyam | nātra kaukṛtyaṁ karaṇīyam ) |
śrāvastyāṁ nidānam | sakṛcchraḥ kālo vartate | bhikṣavaḥ śrāddhairbrāhmaṇagṛhapatibhirucyante | āryā ihaiva bhaktakṛtyaṁ kuruteti | te bhaktakṛtyaṁ kṛtvā pūrvalabdhaṁ (gṛhītvā vihāraṁ gacchanti durbhikṣakāle bhuñjiṣyāma iti kṛtvā) kintu kaukṛtyānna paribhuñjate | etatprakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavānāha | tasmādanujānāmi evaṁvidhe durbhikṣe kṛcchre kāntāre ākāṁkṣatā prāggṛhītamiti ( kṛtvā prāggṛhītaṁ paribhoktavyam | nātra kaukṛtyaṁ karaṇīyam |
śrāvastyāṁ nidānam) | sakṛcchraḥ kālo vartate | śrāddhā brāhmaṇagṛhapatayo bhikṣūnupanimantrya antargṛhe bhojayanti | teṣāṁ tu bhaktānāṁ khādyakānyavaśiṣyante | brāhmaṇagṛhapatayaḥ kathayanti | (āryā yuṣmākaṁ kṛte adhiṣṭhitaṁ bhaktamavaśiṣyate | etat pragṛhyatām | te tad gṛhī ) tvā gacchanti | gatāstamapi ākāṅkṣanti paribhoktum | kaukṛtyānna paribhuñjate | etatprakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavānāha | tasmādanujānāmi evaṁvidhe durbhikṣe kṛcchre kāntāre (evaṁvidhaṁ dānamiti kṛtvā paribhoktavyam | nātra kaukṛtyaṁ karaṇīyam |
śrāvastyāṁ nidānam | sakṛcchraḥ kālo vartate) | śrāddhā brāhmaṇagṛhapatayo bhikṣūnupanimantrya bhojayanti | teṣāṁ bhuktavatāṁ khādyakāni kiñcidavaśiṣyante | bhikṣavaḥ prakrāntāḥ | brāhmaṇagṛhapatayaḥ (kathayanti | āryāḥ sadya eva prakrāntāḥ | khādyakānyavaśiṣyante | durlabhānyetāni | gṛhītvā gaccha) | tairnītam | bhikṣavastadapi ākāṅkṣanti paribhoktum | kaukṛtyānna paribhuñjate | etat prakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavānāha | tasmādanujānāmi (evaṁvidhe durbhikṣe kṛcchre kāntāre prāgdattamiti kṛtvā paribhoktavyam | nātra kaukṛtyaṁ karaṇīyamiti) |
śrāvastyāṁ nidānam | śrāddhānāṁ brāhmaṇagṛhapatīnāmauttarāpathikānī vanāstikāni phalāni saṁpadyante | te saṁlakṣayanti | durlabhānyetāṇi ( āryāṇāṁ dātavyāni | bhikṣūṇāṁ parigrahārthaṁ dattāni | bhikṣavaḥ pratigrahītavyamiti kṛtvā) kaukṛtyānna paribhuñjate | śrāddhā brāhmaṇagṛhapatayaḥ kathayanti | ārya yadā bhagavān loke notpannastadā tīrthyā dakṣiṇīyāḥ | idānīṁ tu bhagavān loke utpanna idānīṁ bhavanto dakṣinīyāḥ | tasmādanukampayā gṛhṇīteti | etatprakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavānāha | tasmādanujānāmīti | durlabhānīti kṛtvā paribhoktavyāni | nātra kaukṛtyaṁ karaṇīyam | (tatremāni vanāstikāni | drākṣādāḍimbatinduka ---- ) |
śrāvastyāṁ nidānam | śrāddhā brāhmaṇagṛhapatayo bhikṣūṇāṁ (sat) kurvatāṁ pravārayatāṁ puṣkarāṁ(stikāni) anuprayacchanti | bhikṣava ākāṅkṣanti kintu (kaukṛtyānna paribhuñjate | bhikṣavo bhagavata ārocayanti | bhagavānāha | durlabhānīti kṛ)tvā paribhoktavyāni | nātra kaukṛtyaṁ karaṇīyam | tatremāni puṣkarāstikāni | tālūkaṁ mṛṇālaṁ kumudabījaṁ padmabījaṁ ceti |
śrāvastyāṁ nidānam | āyuṣmataḥ śāriputrasya dhātuvai(ṣamyādglānyamutpannam | āyuṣmān mahāmaudagalyāyanaḥ saṁlakṣaya)ti | bahuśo mayā āyuṣmataḥ śāriputrasya (sva) matena upasthānaṁ kṛtam | na ca kadācid vaidyaḥ pṛṣṭaḥ yattu ahaṁ pṛccheyamiti | tena vaidyaḥ pṛṣṭaḥ | bhadramukha āyuṣmataḥ śāriputrasya (dhātuḥ kupita | bhaiṣajyaṁ vyapadiśa | sa kathayati | ārya padmabījaṁ) prayaccha svastho bhaviṣyati | āyuṣmān mahāmaudgalyāyanaḥ saṁlakṣayati | na mama pratirūpaṁ syād yadahamāyuṣmataḥ śāriputrasya kṛte na visakṣīreṇa upasthānaṁ kuryā (miti | saṁlakṣitamātra eva śrāvastyā anta)rhito mandākinyāḥ puṣkariṇyāstīre pratyaṣṭhāt nāgarājasya bhavanasamīpe | tataḥ supratiṣṭhitena nāgarājena dṛṣṭa uktaśca | kimāryasya āgamane (kāraṇam | sa kathayati | āyuṣmataḥ śāriputrasya dhātuḥ kupitaḥ)| tasya vaidyena visakṣīramādiṣṭamiti | supratiṣṭhito nāgarājaḥ kathayati | ārya yadyevaṁ tiṣṭha tāvaditi | sa mandākinīṁ puṣkariṇīmavatīrya puruṣapramāṇāni visakṣīrāṇyutpāṭya utpāṭya vi(sakṣīreṇāyuṣmato mahāmaudgalyāyanasya pātraṁ pūritam) | āyuṣmān mahāmaudgalyāyano'sya viṣāni rujyamānāni nirīkṣitumārabdhaḥ | supratiṣṭhito nāgarājaḥ kathayati | ārya kimākāṅkṣase visāni paribhoktumiti | sa tūṣṇīmavasthitaḥ | (sa kathayati | ārya gaccha | svasti te | athāyuṣmān mahāmaudgalyāyano visakṣīreṇa) pātraṁ pūrayitvā mandākinyāḥ puṣkariṇyāstīre'ntarhitaḥ śrāvastyāṁ pratyaṣṭhāt jetavane'nāthapiṇḍadasyārāme | tat āyuṣmatā śāriputreṇa vaidyopadeśena visakṣīraṁ paribhuktam | svasthībhūtaḥ ----- |
śrāvastyāṁ nidānam | tena khalu samayena bhadraṅkare nagare ṣaḍ janā mahāpuṇyāḥ prativasanti | meṇḍhako gṛhapatirmeṇḍhakapatnī meṇḍhakaputro menḍhakasnuṣā meṇḍhakadāsī ca | kathaṁ meṇḍhako gṛhapatirjāto mahāpuṇyaḥ | sa yadi riktakāni koṣakoṣṭhāgārāṇi paśyati sahadarśanādeva pūryante | evaṁ meṇḍhako gṛhapatirjāto mahāpuṇyaḥ | kathaṁ meṇḍhakapatnī | sā ekasyārthāya sthālikāṁ sādhayati śatāni sahasrāṇi ca bhuñjati | evaṁ meṇḍhakapatnī | kathaṁ meṇḍhakaputraḥ | tasya pañcaśatatikoḥ nakulakaḥ paṭyāṁ baddhastiṣṭhati | sa yadi śataṁ sahasraṁ vā parityajati tadā pūrṇa eva tiṣṭhati na parikṣīyate | evaṁ meṇḍhakaputraḥ | kathaṁ meṇḍhakasnuṣā | sā ekasyārthāya gandhaṁ saṁpādayati śatasahasrasya paryāptirbhavati | evaṁ meṇḍhakasnuṣā | kathaṁ meṇḍhakadāsaḥ | sa yadaikaṁ halasīraṁ kṛṣati tadā sapta sīrāḥ kṛṣṭā bhavanti | evaṁ meṇḍhakadāsaḥ | kathaṁ meṇḍhakadāsī mahāpuṇyā | sā yadā ekamātraṁ pratijāgarti tadā sapta mātrāḥ sampadyante | evaṁ meṇḍhakadāsī mahāpuṇyā |
bhagavān saṁlakṣayati | ayaṁ meṇḍhako gṛhapatiḥ saparivāro bhadraṅkare nagare prativasati | tasya vaineyakāla āpannaḥ | tatra bhagavānāyuṣmantamānandamāmantrayate | gaccha tvamānanda bhikṣūṇāmārocaya | tathāgato bhikṣavo bhadraṅkareṣu janapadeṣu cārikāṁ cariṣyati yo yuṣmākamutsahate tathāgatena sārdhaṁ bhadraṅkareṣu janapadeṣu cārikāṁ cartuṁ sa cīvarakāṇi pratigṛhṇātviti | evaṁ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutyaḥ bhikṣūṇāmārocayati | tathāgata āyuṣmanto bhadraṅkareṣu janapadeṣu cārikāṁ cariṣyati yo yuṣmākamutsahate tathāgatena sārdhaṁ bhadraṅkareṣu janapadeṣu cārikāṁ carituṁ cīvarakāṇi pratigṛhṇātviti | evamāyuṣmanniti | te bhikṣava āyuṣmata ānandasya pratiśrutya pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā gacchanti |
atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro'rhannarhatparivāro janapadacārikayā bhadraṅkaraṁ nagaraṁ saṁprasthitaḥ | yadā bhagavatā śrāvastyāṁ mahāpratihāryaṁ vidarśitaṁ (tadā tīrthyā) nirbhatsitāḥ | tataḥ kecid bhadraṅkaraṁ nagaraṁ gatvāvasthitāḥ | taiḥ śrutaṁ śramaṇo gautama āgacchatīti | śrutvā ca punarvyathitāste parasparaṁ kathayanti | pūrvaṁ tāvad vayaṁ śramaṇena gautamena madhyadeśānnirvāsitāḥ | sa yadīhāgamiṣyati niyatamito'pi nirvāsayiṣyati | tadupāyasaṁvidhānaṁ kartavyamiti | te kulopakaraṇaśālā upasaṁkramya kathayanti | dharmalābho dharmalābhaḥ | te kathayanti | kimidam | javalokitā gamiṣyāmaḥ | kasyārthāya | dṛṣṭāsmābhiryuṣmākaṁ sampattiryāvad vipattiṁ na paśyāmaḥ | āryakā asmākaṁ vipattirbhaviṣyati | bhavantaḥ śramaṇo gautamaḥ kṣurāśaniṁ pātayannanekā aputrikā apatikāśca kurvannāgacchati | āryā yadyevaṁ yasminneva kāle sthātavyaṁ tasminneva kāle asmākaṁ parityāgaḥ kriyate | tiṣṭhata na gantavyam | te kathayanti | kiṁ vayaṁ na tiṣṭhāmaḥ | na yūyamasmākaṁ śroṣyatha | āryāḥ kathayata śroṣyāmaḥ | te kathayanti | bhadraṅkarasāmantakena sarvajanakāyamudvāsya bhadraṅkaraṁ nagaraṁ pravāsayata śādvalāni kṛṣata sthāṇḍilāni pātayata puṣpaphalavṛkṣaṁ chedayata pānīyāni viṣeṇa dūṣayata | te kathayanti | āryāstiṣṭhata sarvamanutiṣṭhāma iti | te'basthitāḥ tatastairbhadraṅkaranagarasāmantakena sarvaṁ janakāyamudvāsya bhadraṅkaraṁ nagaraṁ pravāsitaṁ śādvalāni kṛṣṭāni sthāṇḍilāni pātitāni puṣpaphalavṛkṣāśchinnāḥ pānīyāni viṣeṇa dūṣitāni | tataḥ śakro devendraḥ saṁlakṣayati | na mama pratirūpaṁ yadahaṁ bhagavato'satkāramadhyupekṣeyaṁ yena nāma bhagavatā tribhiḥ kalpairasaṁkhyeyairanekairduṣkaraśatasahasraiḥ ṣaṭpārimitāḥ paripūryānuttarajñānamadhigatam | sa nāma bhagavān sarvalokaprativiśiṣṭaḥ sarvavādavijayī śūṇye janapade cārikāṁ cariṣyati | yannvahaṁ bhagavataḥ saśrāvakasaṁghasya sukhasparśārthāyautsukyamāpadyeyamiti | tena vātavalāhakānāṁ devaputrāṇāmājñā dattā | gacchata bhadraṅkaranagarasāmantakena viṣapānīyāni śoṣayateti | varṣavalāhakānāṁ devaputrāṇāmājñā dattā | aṣṭāṅgopetasya pānīyasyāpūrayateti cāturmahārājikā devā uktāḥ | yūyaṁ bhadraṅkarāṇāṁ janapadānāṁ vāsayateti | tato vātavalāhakairdevaputrairviṣadūṣitāni pānīyāni śoṣitāni | varṣavalāhakaistānyeva kūpodapānavāpīsarastaḍāgānyaṣṭāṅgopetasya pānīyasya pūritāni | cāturmahārājikairdevairbhadraṅkaranagara) sāmantakaṁ sarvamāvāsitam | janapadā ṛddhā sphītāśca saṁvṛttāḥ | tīrthyairnagaravāsijanakāyasatairavacarakāḥ preṣitāḥ | paśyata kodṛśā janapadā iti | te gatāḥ paśyanti | atiśayena janapadā ṛddhasphītāḥ | tata āgatya kathayanti | bhavanto na kadācidasmābhirevaṁ janapadā ṛddhasphītā dṛṣṭapūrvā iti | tīrthyā kathayanti | bhavanto dṛṣṭo vo yastāvadacetanān bhāvānanvāvartayati sa yuṣmān nānvābartayiṣyatīti | tatkuta etat | sarvathā avalokitā bhavantu bhavantaḥ | paścimaṁ vo darśanaṁ gacchāma iti | te kathayanti | āryāstiṣṭhata kiṁ śramaṇo gautamī yuṣmākaṁ karoti | so'pi pravrajito yūyamapi pravrajitāḥ | bhikṣopajīvitaḥ kimasau yuṣmākaṁ bhikṣāṁ vārayiṣyatīti | tīrthyāḥ kathayanti | samayena tiṣṭhāmaḥ | yadi yūyaṁ kriyākāraṁ kuruta na kenacit śramaṇaṁ gautamaṁ darśanāyopasaṁkramitavyam | ya upasaṁkrāmati ṣaṣṭiṁ kārṣāpaṇān daṇḍayitavya iti | taiḥ pratijñātaṁ kriyākāraśca kṛtaḥ |
tato bhagavānanupūrveṇa bhadraṅkaraṁ nagaramanuprāpto bhadraṅkare viharati dakṣiṇāyatane | tena khalu samayena kāpilavāstuno brāhmaṇadārikā bhadraṅkare nagare pariṇītā | tayā prākārasthayā bhagavānandhakāre sthito dṛṣṭaḥ | sā saṁlakṣayati | ayaṁ bhagavān śākyakulanandanaḥ śākyakumādrājyamapahāya pravrajitaḥ | yadyatra sopānaṁ syādahaṁ pradīpamādāyāvatareyamiti | tato bhagavatā tasyāścetasā cittamājñāya sopānaṁ nirmitam | tato'sau hṛṣṭatuṣṭāḥ pramuditāḥ pradīpamādāya sopānenāvatīrya yena bhagavāṁstenopasaṁkrāntā | upasaṁkramya bhagavataḥ purastātpradīpaṁ sthāpayitvā pādau śirasā vanditvā niṣaṇṇā dharmaśravaṇāya | tato bhagavatā tasyā āśayānuśayaṁ dhātuṁ prakutiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhikī pūrvavadyāvaccharaṇagatāmatiprasannāmiti | atha bhagavāṁstāṁ dārikāmidamavocat | ehi tvaṁ dārike yena meṇḍha (kagṛhapatistenopasaṁkrama | upasaṁkramya) evaṁ madvacanādārogyaya | evaṁ vada | gṛhapate tvāmuddiśyāhamihāgatastvaṁ ca dvāraṁ baddhvāvasthito yuktametadevaṁ hyatitheḥ pratipattuḥ yathā tvaṁ pratipanna iti | yadi kathaya (ti gaṇena kriyākāraḥ kṛta iti | vaktavyaḥ | tava putrasya pañcaśatiko nakulakaḥ) kaṭyāṁ baddhastiṣṭhati | sa yadi śataṁ vā sahasraṁ vā vyayīkaroti pūryata eva na parikṣīyate | na śaknoti tvaṁ ṣaṣṭiṁ kārṣāpaṇān dattvāgantumiti | evaṁ bhadanteti sā dārikā bhaga(vataḥ pratiśrutya saṁprasthitā | yathāparijñātaiva kenavcdevaṁ) meṇḍhakasya gṛhapateḥ sakāśaṁ gatā | gatvā kathayati | gṛhapate bhagavāṁste ārogyayati | sa kathayati | dārike vande buddhaṁ bhagavantam | gṛhapate bhagavānevamāha | tvāme(vāhamuddiśyāgatastvaṁ ca dvāraṁ baddhvāvasthitaḥ | yuktametadevamatitheḥ) pratipattuṁ yathā tvaṁ pratipanna iti | sa kathayati | dārike gaṇena kriyākāraḥ kṛto na kenacit śramaṇaṁ gautamaṁ darśanāyopasaṁkramitavyam | yaḥ upasaṁkrāmati sa gaṇena ṣaṣṭiṁ kārṣāpaṇān (daṇḍaya iti | gṛhapate bhagavān kathayati | tava putrasya pañcaśatiko nakula ) kaḥ kaṭyāṁ baddhastiṣṭhati | sa yadi śataṁ sahasraṁ vā vyayīkaroti pūryate eva na parikṣīyate | na śaknoṣi tvaṁ ṣaṣṭiṁ kārṣāpaṇān dattvāgantumiti | sa saṁlakṣayati | na kaścidetasaṁjānīte (nūnaṁ sarvajñaḥ sa bhagavān | gacchāmīti | sa ṣaṣṭiṁ kārṣāpaṇān dvāre sthāpayitvā brāhmaṇa) dārīkopaṣṭena sopānenāvatīrya yena bhagavāṁstenopakraṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā purastānniṣaṇṇaḥ | tato bhagavān meṇḍha ( kasya gṛhapateraśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśīṁ caturāryasatyasaṁ) prativedhikīṁ dharmadeśānāṁ kṛtavān yāṁ śrutvā meṇḍhakena pūrvavadyāvat srotaāpattiphalaṁ sākṣātkṛtama | sa dṛṣṭasatyaḥ kathayati | bhagavān kimeṣo'pi bhadraṅkaranivāsijanakāya evaṁvidhānāṁ dharmāṇāṁ lābhīti | bhagavānāha | (gṛhapate tvamāgamya bhūyasā sarva eva janakāyo lābhīti | tato) meṇḍhako gṛhapatirbhagavataḥ pādau śirasā vanditvā bhagavato'ntikātprakrāntaḥ | sa gṛhaṁ gatvā kārṣāpaṇānāṁ rāśiṁ vyavasthāpya gāthāṁ bhāṣyate |
yo draṣṭumicchati jinaṁ jitarāgadoṣaṁ |
nirdvandvamapratisamaṁ kanakāvadātam |
so niścalena hradayena suniścitena |
kṣipraṁ pradātu dhanamasya mayā pradeyam ||467|| iti |
janakāyaḥ kathayati | gṛhapate śreyaḥ śramaṇasya gautamasya darśanam | sa kathayati | śreyaḥ | te kathayanti | yadyevaṁ gaṇenaiva kriyākāraḥ kṛto gaṇa evotpāṭayatu | ko'tra virodhaḥ | te kriyākāramutpāṭya nirgantumārabdhāḥ | tataḥ parasparaṁ saṁghaṭṭena na śaknuvanti nirgantumiti | vajrapāṇinā pakṣeṇa vinayajanānukampayā vajraḥ kṣiptaḥ | prakārasya khaṇḍaḥ patitaḥ | anekāni prāṇiśatasahaśrāṇi nirgatāni kānicitkutūhalajātāni kānicitpūrvakaiḥ kuśalamūlaiḥ saṁcodyamānāni | tato mahājanakāyasannipātādbhagavato yojanaṁ sāmantakena parṣatsannipatitā | atha bhagavāṁstām parṣadamavagāhya purastādbhikṣusaṁghasya prajñapta evāsane niṣadyānekasattvasantānakuśalamūlasamāropikāṁ dharmadeśanāṁ kṛtavān | yāṁ śrutvā kaiścit srotaāpattiphalaṁ sākṣātkṛtam | pūrvavat kenacchiraṇagamanaśikṣāpadāni gṛhītāni | bhagavato'ticiraṁ dharmaṁ deśayitvā bhojanakālo'tikrāntaḥ |
meṇḍhako gṛhapatiḥ kathayati | bhagavan bhaktakṛtyaṁ kriyatāmiti | bhagavānāha | gṛhapate bhojanakālo'tikrānta iti | sa kathayati | bhagavan kimakāle kalpate | (bhagavānāha) | ghṛtaṁ guḍaṁ śarkarāḥ pānakāni ceti | tato meṇḍhakena gṛhapatinā śilpina āhūyoktāḥ | bhagavanto'kālakhādyakāni śīghraṁ sajjīkuruteti | tairapi kathitam | akālakhādyakāni sajjīkṛtāni | gṛhapatinā buddhapramukho bhikṣusaṁghaḥ akālakhādyakairakālapānakaiśca santarpitaḥ | tato bhagavān meṇḍhakaṁ gṛhapatiṁ saparivāraṁ satyeṣu pratiṣṭhāpya taṁ ca karvaṭakanivāsinaṁ janakāyaṁ yathābhavyatayā vinīya saṁprasthitaḥ |
meṇḍhakagṛhapatiḥ kathayati | bhagavan kārṣāpaṇaḥ pathyādinimittaṁ gṛhyatāmiti | bhagavānāha | grahītavya iti | uktaṁ bhagavatā kārṣāpaṇo grahītavya iti | (bhikṣavo na jānate kena grahītavyaḥ kathaṁ ceti |) bhagavānāha | kalpakāreṇa | kalpakāro na bhavati | bhagavānāha | śrāmaṇera (ke) ṇa | āyuṣmānudālī baddhaṁ bhagavantaṁ pṛcchati | yattaduktaṁ bhadanta bhagavatā śrāmaṇerakasya jātarūparajatapratigraho daśamaṁ śikṣāpadamiti | uktaṁ bhagavatā śrāmaṇerakeṇa grahītavya iti | tatkatham | bhagavānāha | pratigrahamudālin mayā sandhāyoktaṁ mā tvagṛhyam | tasmāt śrāmaṇerakeṇodgrahītavyam | no tu pratigrahaḥ svīkartavyaḥ |
meṇḍhako gṛhapatiḥ kathayati | bhagavanguḍaudanaṁ gṛhyatāmiti | bhagavānāha | grahītavyamiti | bhikṣavo na jānate kena grahītavyaṁ kathaṁ ceti | bhagavānāha | asatyāgārike śrāmaṇerakeṇa bhikṣubhirvā sāptāhikamadhiṣṭhāya svayameva voḍhavyam | bhikṣavo na jānate kathamadhiṣṭhātavyamiti | bhagavānāha | hastau prakṣālya pratigrāhayitvā vāme pāṇau pratiṣṭhāpya dakṣiṇena pāṇinā praticchādya bhikṣoḥ purataḥ sthitvā vaktavyam | samanvāharatāyuṣmantaḥ | ahamevanāmā idaṁ bhaiṣajyaṁ sāptāhikamadhiṣṭhāsyāmi teṣāmarthāya sabrahmacāriṇāṁ ceti | evaṁ dvārapi trirapi | āyuṣmānudālī buddhaṁ bhagavantaṁ pṛcchati | yaduktaṁ bhadanta bhagavatā guḍaḥ sāptāhiko'dhiṣṭhātavya iti | kena paribhoktavyaḥ | paṁcabhirudālin pudgalaiḥ | adhvapratipannakena bhaktacchinnakena glānakena upadhivārikena navakarmikena ceti |
bhikṣavo janapadacārikāṁ saṁprasthitāḥ | taṇḍulānāṁ ca satkunāṁ ca madhye guḍaṁ prakṣipanti | (adhvagā icchanti) paribhoktum | kaukṛtyena paribhuñjate | etatprakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavānāha | na labhyaṁ bhikṣavastenāmiṣeṇāmiṣakṛtyaṁ kartum | yastaṇḍuleṣu prakṣiptaḥ sa prasphoṭya paribhoktavyaḥ | yastu saktuṣu udakena dravīkṛtya paribhoktavyaḥ | aparo'pi dravīkṛtya na parisphuṭa eva bhavati | bhagavānāha | vaṁśadalikayā nirlikhyodakena prakṣālayitavyaḥ | tathāpi na śakyate nirāmiṣaḥ kartavyaḥ | bhavānāha | suśocitaḥ kṛtvā udakena dravīkṛtya pātavyaḥ |
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ papracchuḥ | kiṁ bhadanta meṇḍhakena meṇḍhakapatnyā meṇḍhakaputreṇa meṇḍhakasnuṣayāṁ meṇḍhakadāsena meṇḍhakadāsyā ca (karma kṛtaṁ yena ṣaḍbhijñātā mahāpuṇyāḥ saṁvṛttāḥ | bhagavato'ntike satyāni dṛṣṭāni) | bhagavān caibhirārāgito na virāgita iti | bhagavānāha | ebhireva bhikṣavaḥ karmāṇi kṛtāni upacitāni labdhasambhārāṇi pariṇatapratyayāni pūrvavadyāvatphalanti khalu (dehinām |
bhūtapūrvaṁ bhikṣavo'tīte'dhvani vārāṇasyāṁ nagaryāṁ brahmadatto nāma rājā) pūrvavadyāvad dharmeṇa rājyaṁ kārayati | tena khalu samayena vārāṇasyāṁ nagaryāṁ naimittikairdvādaśavārṣikī anāvṛṣṭirvyākṛtā śalākāvṛti mahādurbhikṣaṁ bhaviṣyatīti | trividhaṁ durbhikṣaṁ bhaviṣyati cañcu śvetāsthi śalākāvṛtti ca | tatra cañcu ucyate | (samudgake tasmin) manuṣyāḥ bījāni prakṣipya anāgatasattvāpekṣayā sthāpayanti | asmākamanena bījena manuṣyāḥ kāryaṁ kariṣyantīti | idaṁ samudgaka-sambandhāt cañcu ucyate | śvetāsthi katamat | tasmin kāle manuṣyā asthīni upasaṁhṛtya (tāvat kkāthayanti yāvat tānyasthīni śvetāni saṁvṛttā)nīti | tatastaṁ pānaṁ pibanti | idaṁ śvetāsthisaṁbandhāt śvetāsthi ucyate | śalākāvṛtti katamat | tasmin kāle kāle manuṣyāḥ khālabilebhyo dhānyaguḍakāni śalākayākṛṣya bahūdakāyāṁ sthālyāṁ kkāthayitvā pibanti | idaṁ śalākāsaṁbandhācchalākāvṛtti ucyate | rājñā brahmadattena vārāṇasyāṁ ghaṇṭāvaghoṣaṇaṁ kāritam | śṛṇvantu bhavanto vārāṇasīnivāsinaḥ paurā naimittikairdvādaśavārṣikyanāvṛṣṭirvyākṛtā śalākāvṛtti durbhikṣaṁ bhaviṣyati cañcu śvetāsthi ca | yeṣāṁ dvādaśavārṣikaṁ bhaktamasti taiḥ sthātavyam | yeṣāṁ nāsti te yatheṣṭhaṁ gacchantu | vigatadurbhikṣatayā subhikṣe punarāgamiṣyatha iti | tasmiṁśca samaye vārāṇasyāmanyatamo gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparivāraḥ | vistīrṇaviśālastena koṣṭhagārika āhūyoktaḥ | bho puruṣa bhaviṣyati me saparivārasya dvādaśavārṣikaṁ bhaktamiti | sa kathayati | ārya bhaviṣyatīti | sa tatraivāvasthitaḥ | samanantarāttu eva taddurbhikṣam | tasya koṣṭhāgāraḥ parikṣīṇaḥ | sarvaśca parijanaḥ kālagataḥ | ātmanā ṣaṣṭho vyavasthitaḥ | tatastena gṛhapatinā koṣakoṣṭhāgārāṇi śodhayitvā dhānyaprastha upasaṁhṛtaḥ | so'sya patnyā sthālyāṁ prakṣipya sādhitaḥ | asati buddhānāmutpāde pratyekabuddhā loka utpadyante | hīnadīnānukampakā prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya | yāvadanyataraḥ pratyekabuddho janapadacārikāṁ caran vārānasīmanuprāptaḥ | sa pūrvāhṇe nivāsya pātracīvaramādāya vārāṇasīṁ piṇḍāya praviṣṭaḥ | sa ca gṛhapatiḥ sajjo'vasthito bhoktum | sa ca pratyekabuddho'nupūrveṇa piṇḍapātamaṭaṁstasya gṛhamanuprāptaḥ | etadapyahaṁ paribhujya niyataṁ prāṇairviyokṣye | yattvahaṁ svaṁ pratyaṁśamasmai pravrajitāya dadyāmiti | tena bhāryāmihitā |bhadre yo mama pratyaṁśastamasmai pravrajitāyānuprayaccheti | sā saṁlakṣayati | mama svāmī na paribhuṅkte | kathamahaṁ paribhuñje iti | sā kathayati | āryaputra ahamapi svaṁ pratyaṁśamasmai prayacchāmīti | evaṁ putreṇa snuṣayā dāsena dāsyāṁ svasvapratyaṁśāḥ parityaktāḥ | tatastaiḥ sarvaiḥ saṁbhūya pratyekabuddhaḥ piṇḍena pratipāditaḥ | kāyikī teṣāṁ mahātmanāṁ dharmadeśanāṁ na vācikī | sa vitatapakṣa iva haṁsarāja uparivihāyasamabhyudgamya jvalana tapana-varṣaṇa-vidyotana-prātihāryāṇi kartumārabdhaḥ | āśu pṛthagjanasya ṛddhirāvarjanakarī | te mūlanikṛttā iva drumāḥ pādayornipatya patheṣṭaṁ praṇidhānaṁ kartumārabdhāḥ | gṛhapatiḥ praṇidhānaṁ kartumārabdhaḥ | yanmayā evaṁvidhe sadbhūtadakṣiṇīye kāraḥ kṛto'nenāhaṁ kuśalamūlena yadi riktakāni koṣakoṣṭhāgārāṇi paśyāmi sahadarśanānme pūrṇāni syuḥ | evaṁvidhānāṁ ca me dharmāṇāṁ lābhī syām | ataḥ prativiṣṭataraṁ śāstāramārāgayeyaṁ mā virāgayeyamiti | patnī praṇidhānaṁ kartumārabdhā | yanmayā evaṁvidhe sadbhūtadakṣiṇīye kāraḥ kṛto'nenāhaṁ kuśalamūlena yadyekasyarthāya sthālīṁ paceyaṁ sā śatenāpi paribhujya sahasreṇāpi na ca parikṣayaṁ gacched yanmayā prayogo na pratiprasrabdhaḥ | evaṁvidhānāṁ dharmāṇāṁ lābhinī syām | prativiśiṣṭataraṁ cātaḥ śāstāramārāgayeyaṁ mā virogayeyamiti | putraḥ praṇidhānaṁ kartumārabdhaḥ | yanmayā evaṁvidhe sadbhūtadakṣiṇīye kāraḥ kṛto'nena me kuśalamūlena paṁcaśataḥ kamarakaḥ kaṭyāmupānibaddhastiṣṭhet | yadi śataṁ vā sahasraṁ vā tato vyayaṁ kuryāṁ pūrṇaka eva tiṣṭhet ṁā parikṣayaṁ gacchet | evaṁvidhānāṁ ca dharmāṇāṁ lābhī syām | prativiśiṣṭataraṁ cātaḥ śāstāramārāgayeyaṁ mā virāgayeyamiti | snuṣā praṇidhānaṁ kartumārabdhā | yanmayā evaṁvidhe sadbhūtadakṣiṇīye kāraḥ kṛto'nenāhaṁ kuśalamūlena yadyekasyārthāya gandhāna yojaye te śatasya vā sahasrasya vā upayujyeran na ca parikṣayaṁ gaccheyuḥ |yāvatprayogo na pratiprasrabdhaḥ | evaṁvidhānāṁ dharmāṇāṁ lābhinī syām | prativiśiṣṭataraṁ cātaḥ śāstāramārāgayeyaṁ mā virāgayeyamiti | dāsaḥ praṇidhānaṁ kartumārabdhaḥ | yanmayā evaṁvidhe sadbhūtadakṣiṇīye kāraḥ kṛto'nenāhaṁ kuśalamūlena yadyekaṁ sīraṁ karṣeyaṁ saptasīrāḥ kṛṣṭā bhaveyuḥ | evaṁvidhānāṁ dharmāṇāṁ lābhī syām | prativiśiṣṭataraṁ cātaḥ śāstāramārāgayeyaṁ mā virāgayeyamiti | dāsī praṇidhānaṁ kartumārabdhāḥ | yanmayā evaṁvidhe sadbhūtadakṣiṇīye kāraḥ kṛto'nenāhaṁ kuśalamūchena (dhānyānāme) kāṁ mātrāmārabheyaṁ sapta mātrāḥ saṁpadyeran | apyevaṁvidhāṇāṁ dharmāṇāṁ lābhinī syām | prativiśiṣṭa (taraṁ cātaḥ śāstāramārāgayeyaṁ mā virāgayeyamiti) praṇidhānaṁ kṛtam | sa ca mahātmā pratyekabuddhasteṣāmanukampāṁ kṛtvā ṛddhyā saṁprasthitaḥ | yāvadrājā brahmadattaḥ upariprāsādatalagatastiṣṭhati | tasya ṛddhyā gacchato rājño brahmadattasyoparicchāyā nipatitā | sa ūdrdhvamukho nirīkṣitumārabdhaḥ | paśyati tatpratyekabuddham | tasyaitadabhavat | kasyāpyanena mahātmanā ṛddhimahālāṅgalairdāridryamūlānyutpāṭitānīti | balavatyāśā | tato|sau gṛhapatiḥ koṣakoṣṭhāgārāṇi pratyavekṣitumārabdho (yāvat pūrṇāni paśyati | sa patnīmāmantrayate | mama tāva) tpraṇidhānaṁ pūrṇaṁ yuṣmākamidānīṁ paśyāma iti | tato dāsyā dhānyānāmekāṁ mātrāmārabdhā parikarmayitum | sapta mātrāḥ saṁpannāḥ | patnyā ekasyārthāya sthālī sādhitā | sarvaistaiḥ paribhuktā tathaivāvasthitā | prātiveśyairanekaiśca prāṇiśatasahasraiḥ paribhuktvā tathaivāvasthitā | (tathaiva putrasya snuṣayā dāsasya praṇidhiḥ siddhā) | tato gṛhapatinā vārāṇasyāṁ ghaṇṭāvaghoṣaṇaṁ kāritam | yo bhavanto'nnena arthī sa āgacchatviti | vārānasyāmuccaśabdomahāśabdo jātaḥ | rājñā śrutam | sa kathayati | kimeṣa bhavanta uccaśabdo mahāśabda iti | amātyaiḥ samākhyātam | devāmukena gṛhapatinā koṣakoṣṭhāgārāṇyuddhāṭitānīti | rājā kathayati | yāvatsarva eva lokaḥ kālagastadā tena gṛhapatinā koṣakoṣṭhāgārānyuddhāṭitāni | āhūyatāṁ bhavantaḥ sa gṛhapatiriti| tairāhūtaḥ | tato rājñābhihitaḥ | gṛhapatate yadā sarvalokaḥ kālagastadā tvayā koṣakoṣṭhāgārāṇyudghāṭitānīti | deva kasya koṣṭhāgārāṇyudghāṭitāni | apitvadyaiva me bījamuptamadyaiva phaliṁtamiti | rājā kathayati | yathākatham | sa tatprakaraṇaṁ vistareṇārocayati | rājā kathayati | gṛhapate tvayāsau mahātmā piṇḍakena pratipāditaḥ | deva mayā pratipāditaḥ | sa gāthāṁ bhāṣate |
aho gugamayaṁ kṣetraṁ sarvadoṣavisarjitam |
yatroptaṁ bījamadyaiva adyaiva phaladāyakam ||468|| iti |
kiṁ manyadhve bhikṣavo yo'so gṛhapatirgṛhapatipatnī gṛhapatiputro gṛhapatidāso gṛhapatidāsī ca | eṣa evāsau meṇḍhako gṛhapatirmeṇḍhakapatnī meṇḍhakaputro meṇḍhakasnuṣā meṇḍhakadāso meṇḍhakadāsī ca | ya ebhiḥ pratyekabuddhakrārānkṛtvā praṇidhānaṁ kṛtaṁ tasya karmaṇo vipākena ṣaḍapi mahāpuṇyā jātā mamāntike satyāni dṛṣṭāni | ahaṁ caibhiḥ pratyekabuddhakoṭīśatasahastrebhyaḥ prativiśiṣṭataraḥ śāstā ārāgito na virāgita iti hi bhikṣava ekāntakṛṣṇānāṁ karmaṇāmekāntakṛṣṇo vipākaḥ ekāntaśulkānāmekāntaśulko vyatimiśrāṇāṁ vyatimiśraḥ | tasmāttarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca ekāntaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam |
iddānam |
kaineyaḥ pānamādāya kāśīpaṭṭaṁ ca yavāgūḥ |
pāpāyāṁ khādyakaṁ kṛtvā kaukṛtyaṁ vikṛtabhojanam ||469||
bhagavān udumāyāṁ viharatyāvasathe | tena khalu samayena kaineyasya ṛṣerudumāyāmāvasatho'bhūt | mandākinyāstu puṣkarinyāstīre divāvihāraḥ | bhagavān saṁlakṣayati | kutraṁ tvahaṁ caturṇāṁ lokapālānāṁ dharmaṁ deśayeyam | yatra me kaineya ṛṣiralpakṛcchreṇa damathamāgataḥ | tasyaitadabhavat | yattvahaṁ mandākinyāḥ puṣkariṇyāstīre deśayeyam | tatra damathameṣyati | tatra bhagavatā laukikaṁ cittamutpāditam | dharmatā khalu yasminsamaye buddhā bhagavanto laukikaṁ cittamutpādayanti tasminsamaye śakrabrahmādayo devā bhagavataścetasā cittamājānanti | vaiśravaṇo mahārājaḥ saṁlakṣayati | kiṁ kāraṇaṁ bhagavatā laukikaṁ cittamutpāditam | paśyatyasmākameva caturṇāṁ lokapālānāṁ dharmaṁ deśayitukāma iti viditvā pāñcikasya mahāyakṣasenāpaterājñāṁ dattavān | gaccha pāñcika bhagavato'rthāya mandākinyāḥ puṣkariṇāstīre śayanāsanaprajñaptiṁ kuru | kaineyasyarṣerekamārakṣakaṁ sthāpaya | mahābhūtasannipāto bhaviṣyati | mā kaścidasyojo ghaṭṭayiṣyatīti | sa mandākinyāḥ puṣkariṇyāstīre kaineyasyarṣerārakṣakaṁ sthāpayitvā śayanāsanaprajñaptiṁ kartumārabdhaḥ | tatra mahājanakāyasya kolāhalaśabdo jātaḥ | tataḥ kaineyarṣiḥ kolāhalaśabdenotthitastamārakṣakaṁ pṛcchati | kimeṣa kolāhalaśabda iti | sa kathayati | śayanāsanaprajñaptiḥ kriyate | kiṁ mamārthāya | na tavārthāya | api tu buddhasya bhagavataḥ | tvamatra kiṁ tiṣṭhasi | tavaivārakṣakaḥ | kimartham | mahābhūtasamāgamo'tra bhaviṣyati | mā kaścidojo ghaṭṭayiṣyatīti | sa kathayati | tasya śramaṇasya gautamasya ko rakṣāṁ karotīti | sa kathayati | kastasya bhagavato rakṣāṁ karoti | sa eva bhagavān sadevakasya lokasya rakṣāṁ karotīti śrutvā kaineyarṣistūṣṇīm |
tato bhagavān pūrvāhṇe nivāsya pātracīvaramādāyodumāṁ piṇḍāya prāviśāt | udumāṁ piṇḍāya cāritvā kṛtabhaktakṛtyaḥ paścād bhaktapiṇḍapātaṁ pratikrāntastadrūpaṁ samādhiṁ samāpanno yathā samāhite citte udumāyāmantarhito mandākinyāḥ puṣkariṇyāstīre pratyaṣṭhāt sārdhaṁ bhikṣusaṁghena | atha bhagavān purastād bhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ | tato dhṛtarāṣṭro mahārājo'nekagandharvaparivāro'nekagandharvaśataparivāro'nekagandharvasahasnaparivāro'nekagandharvaśatasahasraparivāro divyānāṁ maṇīnāmutsaṁgaṁ pūrayitvā yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagava(ntaṁ divyamaṇibhirā) kīrya bhagavataḥ pādau śirasā vanditvā pūrvāṁ diśaṁ niḥsṛtya niṣaṇṇo bhagavantaṁ saṁpuraskṛtya bhikṣusaṁghaṁ ca | virūḍhako'pi mahārājo'nekakumbhāṇḍaparivāro'nekakumbhāṇḍaśataparivāro'nekakumbhāṇḍasahasraparivāro'nekakumbhāṇḍaśata-sahasraparivāro divyānāṁ muktānāmutsaṁgaṁ pūrayitvā yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavantaṁ divyābhirmuktābhirākīrya bhagavataḥ pādau śirasā vanditvā dakṣiṇāṁ diśaṁ niḥsṛtya niṣaṇṇo bhagavantaṁ saṁpuraskṛmya bhikṣusaṁghaṁ ca | virūpākṣo ('pi) mahārājo'(nekanāga-pa) rivāro'nekanāgaśataparivāro'nekanāgasahasraparivāro'nekanāgaśatasahasraparivāro divyānāmutpalapadmakumudapuṇḍarīkamandārakāṇāṁ puṣpāṇāmutsaṅgaṁ pūrayitvā yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya (bhagavantaṁ divyairutpala) kumudapadmapuṇḍarīkamandārakaiḥ puṣpairākīrya bhagavataḥ pādau śirasā vanditvā paścimāṁ diśaṁ niḥsṛtya niṣaṇṇo bhagavantaṁ saṁpuraskṛtya bhikṣusaṁghaṁ ca | vaiśravaṇo'pi mahārājo'nekayakṣaparivāro'nekayakṣaśataparivāro'nekayakṣasahasraparivāro'nekayakṣaśatasahasraparivāro divyasya hiraṇyasya suvarṇasyotsaṁgaṁ pūrayitvā yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavantaṁ divyena hiraṇyasuvarṇenākīrya bhagavataḥ pādau śirasā vanditvā uttarāṁ diśaṁ niḥsṛtya niṣaṇṇo bhagavantaṁ saṁpuraskṛtya bhikṣusaṁghaṁ ca | tatra dvāvāryajātīyau dhṛtarāṣṭravirūḍhakaśca | dvau dasyujātīyau virūpākṣo vaiśravaṇaśca | atha bhagavata etadabhavat | sa cedahamāryayā vācā dharmaṁ deśayeyaṁ dvau cājñasyato dvau nājñāsyataḥ | sa ced dasyuvācā deśayeyamevamapi dvau cājñāsyato dvau nājñāsyataḥ | yattvahaṁ dvayorāryayā vācā dharmaṁ deśayeyam | dvayorapi dasyuvāceti viditvā dhṛtarāṣṭraṁ mahārājamāmantrayate | iti hi mahārāja jīrṇaḥ kāyo vedanā śītībhūtā saṁjñā niruddhā saṁskārā vyupaśāntā vijñānamastaṁgatam | eṣa evānto duḥkhasyeti | asmin khalu dharmaparyāye bhāṣyamāṇe dhṛtarāṣṭrasya mahārājasya virajo vigatamalaṁ dharmeṣu dharmacakṣurutpannamanekeṣāṁ ca tatsabhāgānāṁ gandharvaśatasahasrāṇām |
tatra bhagavān virūḍhakaṁ mahārājamāmantrayate | iti hi mahārāja (tatra vo) dṛṣṭe dṛṣṭamātraṁ bhavatu śrute cintite vijñāte vijñātamātram | asmin khalu dharmaparyāye bhāṣyamāṇe virūḍhakasya mahārājasya virajo vigatamalaṁ dharmeṣu dharmacakṣurutpannamanekeṣāṁ ca tatsabhāgānāṁ kumbhāṇḍaśatasahasrāṇām |
tatra bhagavān virūpākṣaṁ mahārājamāmantrayate | iti hi mahārāja ene mene daṣphe daṇḍaṣphe eṣa evānto duḥkhasyeti | asmin khalu dharmaparyāye bhāṣyamāṇe virūpakṣasya mahārājasya virajo vigatamalaṁ dharmeṣu dharmacakṣurutpannamanekeṣāṁ ca tatsabhāgānāṁ kumbhāṇḍaśatasahasrāṇām |
tato bhagavān vaiśravaṇaṁ mahārājamāmantrayate | atra te mahārāja māṣā tuṣā saṁśāmā sarvatra virāṭhi eṣa evānto duḥkhasyeti | asmin khalu dharmaparyāye bhāṣyamāne virūpākṣasya mahārājasya virajo vigatamalaṁ dharmeṣu dharmacakṣurutpannamanekeṣāñca tatsabhāgānāṁ yakṣaśatasahasrāṇām |
bhagavān saṁlakṣayati | etarhi me parinirvāṇakālasamayaḥ pratyupasthitaḥ | kasyopanyasya śāsanaṁ pratinirvāsyāmi | sa ceddevānāṁ devāḥ pramattā rativahulā na cirasthitikaṁ bhaviṣyati | atha manuṣyāṇāmalpāyuṣo manuṣyā evameva na cirasthitikameva | yattvahaṁ devānāṁ ca manuṣyāṇāṁ ca kāśyapasya ca bhikṣo śāsanamupanyasya parinirvāyāmiti viditvā dhṛtarāṣṭraṁ mahārājamāmantrayate | mama te mahārāja parinirvṛtasya pūrvasyāṁ diśi śāsane ārakṣā karaṇīyeti | virūḍhakaṁ mahārājamāmantrayate | tvayāpi mahārāja dakṣiṇasyāṁ diśi ārakṣā karaṇīyeti virūpākṣaṁ mahārājamāmantrayate | tvayāpi mahārāja paścimasyāṁ diśi ārakṣā karaṇīyeti | vaiśravaṇaṁmahārājamāmantrayate | tvayāpi mahārāja uttarasyāṁ diśi ārakṣā karaṇīyeti | tataścatvāro mahārājāḥ pramuditamanaso bhagavantamidamavocan | evaṁ bhavatu bhagavan yathājñāpayati bhagavan | vayamārakṣāṁ kariṣyāma iti viditvā bhagavataḥ pādau śirasā vanditvā dṛṣṭasatyā bhagavato'ntikātprakrāntāḥ | bhagavatāyuṣmate mahākāśyapāya kṛtsnaṁ śāsanamupanyastam | āyuṣmāṁścānando'bhihitaḥ | tvayāpyānanda śāsanakāryakaraṇa autsukyamāptavyamiti |
bhikṣavaḥ saṁśayajātāḥ sarvasaṁyacchettāraṁ buddhaṁ bhagavantaṁ paprayacchuḥ | kiṁ bhadanta caturbhirmahārājaiḥ karma kṛtya yasya karmaṇo vipākena catvāro mahārājāḥ saṁvṛttāḥ | bhagavataścāntike satyadarśanaṁ kṛtamiti | bhagavānāha | ebhireva bhikṣavaḥ pūrvamanyāsu jātiṣu karmā (ṇi) kṛtānyupacitāni labdhasaṁbhārāṇi pūrvavatphalanti khalu dehinām |
bhūtapūrvaṁ bhikṣavo'sminneva bhadrake kalpe viṁśativarṣasahasrāyuṣi prajayāṁ kāśyapo nāma śāstā loka udapādi | pūrvavadyāvatśāstādevamanuṣyāṇāṁ buddho bhagavān | tena khalu samayena mahāsamudre dvau nāgau prativasataḥ śvasau mahāśvāsaśca | kūṭaśālmalyāmapi dvau suparṇināvaṭṭeśvaraścūḍeśvaraśca | yadā śvāsamahāśvāsau tābhyāmabhidrūyete tadā pātālaṁ praviśataḥ | yāvadapareṇa samayena śvāsamahāśvāsābhyāṁ kāśyapasya samyaksaṁbuddhasyāntikāccharaṇagamanaśikṣāpadāni gṛhītāni | tau ca suparṇinau abhidravitumārabdhau na śaknuvataḥ | sumerupratyāhatapavanasalile iva pratinivṛtya kathayataḥ | bhavantau pūrvamasmābhiryuvāmabhidrutau pātālaṁ praviśataḥ | idānīṁ ko heturyena vayaṁ sumerupratyāhatapavanasalile iva vyasanamāsādya pratinivṛttāviti | śvāsamahāśvāsau kathayataḥ | asmābhiḥ kāśyapasya samyaksaṁbuddhasyāntikāccharaṇagamanaśikṣāpadāni gṛhītānīti | tau kathayataḥ | yadyevaṁ vayamapi grahīṣyāma iti | tau tābhyāṁ sārdhaṁ kāśyapasya samyaksaṁbuddhasyāntike saṁmprasthitau | tau ca saṁprāptau | catvāraśca lokapālāḥ kāśyapasya samyaksaṁbuddhasyantikād dharmaṁ śrutvā saṁprasthitāḥ | te tābhyāṁ dṛṣṭāḥ | tau suparṇinau śvāsamahāśvāsau nāgau pṛcchataḥ | ka ete icchantīti | tābhyāṁ vistareṇa kathitam | suparṇinau kathayataḥ | yadyevaṁ vayamapi kāśyapasya samyaksaṁbuddhasyāntikāccharaṇagamanaśikṣāpadāni saṁgṛhītvā praṇidhānaṁ kurma iti | tābhyāṁ kāśyapasya samyaksaṁbuddhasyāntikāccharaṇagamanaśikṣāpadāni gṛhītāni | śvāsamahāśvāsābhyāṁ pūrvameva gṛhītāni | tataḥ saṁbhūyaḥ kāśyapasya samyaksaṁbuddhasya pādayornipatya praṇidhānaṁ kartumārabdhāḥ | yathaite catvāro lokapālāḥ kāśyapasya samyaksaṁbuddhasyāntikād dharmaṁ śrutvā dṛṣṭasatyāḥ svabhavanaṁ saṁprasthitā evaṁ vayamapyanena kuśalamūlena catvāro lokapālāḥ syāma | yaścādau bhagavatā kāśyapena samyaksaṁbuddhena uttaro mānavo vyākṛtaḥ - bhaviṣyasi tvaṁ mānavavarṣaśatāyuṣi prajāyāṁ śākyamunirnāma samyaksaṁbuddha iti | so'pyasmākaṁ bhagavāneva mandākinyāḥ puṣkariṇyāstīre dharma deśayet | vayaṁ ca taṁ dharmaṁ śrutvā dṛṣṭasatyā evameva svabhavanaṁ gacchāma iti |
kiṁ manyadhve bhikṣavo ye te catvāro nāgasuparṇinaḥ eta eva te catvāro lokapālāḥ | yo'sau śvāsaḥ eṣa evāsau dhṛtarāṣṭrastena kālena tena samayena | mahāśvāso viruḍhakaḥ aṭṭeśvaro'sau virūpākṣaścūḍeśvaro'sau vaiśravaṇastena kālena tena samayena | yadebhiḥ kāśyapasya samyaksaṁbuddhasyāntikāccharaṇagamanaśikṣāpadāni pratigṛhya praṇidhānaṁ kṛtaṁ tasya karmaṇo vipākena catvāro lokapālā jātā mamāntike satyadarśanaṁ kṛtvā svabhavanaṁ gatāḥ |
tāṁ ca dharmadeśanāṁ śrutvā kaineya ṛṣiḥ paraṁ vismayamupāgato bhagavati cābhiprasannaḥ | tato'sya bhagavatā āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī tacurāryasatyasaṁprativedhikī dharmadeśanā kṛtā | yāṁ śrutvā kaineyārṣiṇā sahasatyābhisamayādanāgāmiphalaṁ sākṣātkṛtam | tato'sau avetyaprasādasamanvāgato'ṣṭau pānānyādāya cocapānaṁ mocapānaṁ kolapānamaśvatthapānamudumbarapānaṁ paruṣikapānaṁ kharjūrapānaṁ mṛdvīkāpānaṁ ca yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavantamidamavocat | imāni bhadanta aṣṭau pānāni pūrvakaiḥ ṛṣibhiḥ stutāni varṇitāni | tāni bhagavānpratigṛhṇātu anukampāmupādāya | pratigṛhṇāti bhagavān kaineyasya ṛṣerantikādaṣṭau pānāni anukampāmupādāya | pratigṛhya bhikṣūnāmantrayate sma | itīmāni bhikṣavo'ṣṭau pānāni kāle pratigrāhitāṇi akāle marditāni akāle parisrutāni akāle'dhiṣṭhitāṇi paścādbhaktena paribhoktavyāni | itīmānī aṣṭau pānāni kāle pratigrāhitāṇi kāle marditāni akāleparisrutānyakāle'dhiṣṭhitāni na paribhoktavyāni | itīmāni aṣṭau pānāni kāle pratigrāhitāni kāle marditāni kāle parisrutāni akāle'dhiṣṭhitāni na paribhoktavyāni | itīmānī aṣṭau pānāni akāle marditāni akāle parisrutāni paścādbhaktena paribhoktavyāni | rātryāśca prathame yāme'tikrānte na paribhoktavyāni |
atha kaineyarṣirutthāyāsanādekāṁsamuttarāsaṁgaṁ kṛtvā yena bhagavāṁstenāñjaliṁ praṇamayya bhagavantamidamavocat | adhivāsayatu me bhagavān śvo bhaktena sādhaṁ bhikṣusaṁgheneti | adhivāsayati bhagavān kaineyasyarṣestūṣṇīṁbhāvena | atha kaineya ṛṣirbhagavatastūṣṇīṁbhāvenādhivāsanāṁ viditvotthāyasanātprakrāntaḥ | bhagavānapi mandākinyāḥ puṣkariṇyāstīre'ntarhita udumāyāṁ pratyaṣṭhātsārdhaṁ bhikṣusaṁghena | atha kaineya ṛṣiḥ sarātramevotthāyāntarjanamāmantrayate | uttiṣṭhata āryā uttiṣṭhata | bhadramukhāḥ kāṣṭhāni pāṭayat | khādyakānyullāḍayata | pratijāgrata maṇḍapavāḍamiti |
tena khalu samayena śailo nāma ṛṣiḥ kaineyasya ṛṣerbhāgineyastasminnāvasathe rātriṁ vāsamupagataḥ | aśroṣīt śaila ṛṣiḥ kaineyamṛṣiṁ sarātramevotthāyāntarjanamāmantrayantam | śrutvā ca punaḥ kaineyamṛṣimidamavocat | kiṁ punaste ṛṣe sabrahmacāriṇo nimantritāḥ | rājā vā māgadhaśreṇyo biṁbisāro rāṣṭranivāsī janakāyo yathepsitasya vā ṛṣidharmasya parisamāptiriti | sa kathayati | na me śaila sabrahmacāriṇa upanimantritā nāpi rājā māgadhaśreṇyo biṁbisāro rāṣṭranivāsī janakāyo nāpi yathepsitasya ṛṣidharmasya parisamāptiḥ | api tu mayā buddhapramukho bhikṣusaṁgho bhaktenopanimantrita iti tasya buddha ityaśrutapūrvaṁ ghoṣaṁ śrutvā sarvaromakūpānyāhṛṣṭāni | sagauravaḥ sa papraccha | ka eṣa ṛṣe buddho nāma iti | asti śaila śramaṇo gautamaḥ śākyaputraḥ śākyakulātkeśaśmaśrūṇi avatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayāgārādanagārikāṁ pravrajitaḥ | so'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ | sa eṣa buddho nāmeti | śailaḥ kathayati | ka eṣa ṛṣe saṁgho nāmeti | kaineya ṛṣiḥ kathayati | santi śaila kṣatriyakulādapi kulaputrāḥ keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayāgārādanagārikāṁ pravrajitāḥ | santi brāhmaṇakulādapi vaiśyakulādapi kulaputrāḥ pūrvavat tameva bhagavantaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ pravrajitāḥ | sa eṣa ṛṣe saṁgho nāma iti | ayaṁ ca śaila sṁghaḥ pūrvakaśca buddhaḥ | sa eṣa buddhapramukho bhikṣusaṁgho mayā bhaktenopanimantritaḥ | atha śailaṛṣirbuddhālambanayā smṛtyā kālyamevotthāya pañcaśataparivāro yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavantametadvocat | labheyāhaṁ bhadanta svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvaṁ careyamahaṁ bhagavato'ntike brahmacaryamiti | labdhavān śailaṛṣiḥ pañcaśataparivāraḥ svākhyāte dharmavinaye pravrajyāmupasampadaṁ bhikṣubhāvam |
atha kaineyaṛṣistāmeva śuci praṇītaṁ khādanīyabhojanīyaṁ pūrvavadyāvatsantarpayati saṁpravārayati | tena buddhapramukhaṁ bhikṣusaṁghaṁ bhojayamānena śailaḥ pravrajito dṛṣṭaḥ | sa kathayati | śaila tvaṁ pravrajitaḥ | pravrajitvā suṣṭhu kṛtaṁ sādhu kṛtam | ahamapi buddhapramukhaṁ bhikṣusaṁghaṁ bhojayitvā pravrajiṣyāmīti | atha kaineya ṛṣiranekaparyāyena buddhapramukhaṁ bhikṣusaṅghaṁ śucinā praṇītena khādanīyamojanīyena santarpya sampravārya bhagavantaṁ bhuktavantaṁ viditvā dhautahastamapanītapātraṁ nīcataramāsanaṁ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya | tato bhagavāṁstasmai dakṣiṇāmādiśya dharmadeśanāṁ kṛtvā prakrāntaḥ | atha kaineya ṛṣiryattatrotpādanadharmakaṁ sarvaṁ visarjanadharmakaṁ kṛtvā pañcaśataparivāro yena bhagavāṁstenopasaṁkrāntaḥ | upasaṅkramya bhagavataḥ pādau śirasā vanditvaikānte'sthāt | ekāntasthitaḥ kaineya ṛṣirbhagavantamidamavocat | labheyāhaṁ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṁ bhikṣubhāvaṁ careyamahaṁ bhagavato'ntike brahmacaryamiti | labdhavān kaineya ṛṣiḥ pañcaśataparivāraḥ svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvam |
atha bhagavāṁstadbhikṣusahasraṁ pravrajyopasampādya nadyāḥ prabhadrikāyāstīre vāsamupagataḥśchatrāmbuvane | tatra bhagavatā pañcabhikṣuśatānyāyuṣmate brāhmaṇakapphiṇāya dattāni | ardhatṛtīyānyāyuṣmate mahāmaudgalyāyanāya | ardhatṛtīyānyāyuṣmate śāriputrāya | tatra ye āyuṣmatā brāhmaṇakapphiṇenāvacoditāstaiḥ sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam | ye āyuṣmatā mahāmaudgalyāyanena tairanāgāmiphalam | ye āyuṣmatā śāriputreṇa taiḥ srotaāpattiphalam |
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ papracchuḥ | paśya bhadanta bhagavatā āyuṣmān śāriputro mahāprajñānāmagryo vyākṛtaḥ āyuṣmāṁśca mahāmaudgalyāyano mahardhikānāṁ mahānubhāvānām | atha ca punarye āyuṣmatā brāhmaṇakapphiṇenāvacoditāstairarhattvaṁ sākṣātkṛtam | ye āyuṣmatā mahāmaudgalyāyanena tairanāgāmiphalam | yeāyuṣmatā śāriputreṇa taiḥ srotaāpattiphalam | bhagavānāha | bhikṣava etarhi yathā tathātīte'pyadhvani ye brāhmaṇakapphiṇenāvacoditāste ārūpyaghātau pratiṣṭhitāḥ | ye maudgalyāyanena te rūpadhātau | ye śāriputreṇa te pañcasvabhijñāsu pratiṣṭhitāḥ | tacchrūyatām |
bhūtacaraṁ bhikṣavo'nyatarasminnaraṇyāyatane dvau ṛṣī prativasataḥ | pratyekaṁ pañcaśataḥparivāraḥ | yāvadapareṇa samayena tayorekaḥ kālagataḥ | tatastasya māṇavakā guruviyogaduḥkhadaurmanasyasantaptā itaścāmutaśca paribhramantastasya dvitīyasyarṣeḥ sakāśamupasakrāntāḥ | tenate dṛṣṭā aśruparyākulekṣaṇā pṛṣṭāśca | māṇavakā yo'sau yuṣmākamupādhyāyaḥ kālagataḥ | sa saṁlakṣayati | mamātyayānmāṇavakānāmīdṛśī samavasthā bhaviṣyati | yattvahameṣāmupasaṁgrahaṁ kuryāmiti | tena te samāvāsitā upasaṁgṛhītāśca | yāvadapareṇa samayena so'pi ṛṣirglānaḥ saṁvṛttaḥ | tasya trayo'gryaśiṣyāḥ | tanaikaikasya pañcaśatāni dattāni | dvitīyasyārdhatṛtīyāni |tṛtīyasyārdhatṛtīyāni | sa kāladharmeṇa saṁyuktaḥ | tatra yasya pañcaśatāni dattāni tena tathāvacoditāni yathā ārūpyadhātau pratiṣṭhāpitāni | yasyārdhatṛtīyāni tena tathāvacoditāni yathā rūpadhātau pratiṣṭhāpitāṇi | yasyāpyardhatṛtīyāni tena tathāvacoditāni yathā pañcasvabhijñāsu pratiṣṭhāpitāni | kiṁ manyadhve bhikṣavo yo'sau ṛṣiryena tāni pañcamāṇavakaśatānyārūpyadhātau pratiṣṭhāpitānyeṣa evāsau kapphiṇo bhikṣustena kālena tena samayena | yenārdhatṛtīyāni rūpadhātau pratiṣṭhāpitānyeṣa evāso maudgalyāyano bhikṣuḥ | yenāpyardhatṛtīyāni śatāni pañcasvabhijñāsu pratiṣṭhāpitāni eṣa evāsau śāriputro bhikṣuḥ | api tu bhikṣavo ye kapphiṇenāvacoditāste tīkṣṇendriyāḥ | ye maudgalyāyanena te madhyendriyāḥ | ye śāriputreṇa te mṛddhindriyāḥ | yadi śāriputreṇāvacoditā nābhaviṣyan uṣmagatā apyanayagatā abhaviṣyan |
sarve samagrāḥ śṛṇuta viprasannena cetasā |
prakāśayan buddhavarṇaṁ kaineyajaṭilastathā ||470||
ekasminsamaye śāstā kaineyasya niveśane |
saśrāvako mahāvīro bhojanena nimantritaḥ ||471||
adrākṣīd brāhmaṇaḥ śailaḥ kaineyasya niveśane |
pratijāgryamānamaśanaṁ dṛṣṭvā kaineyamabravīt ||472||
vivāhaḥ kiṁ nu rājā vā rāṣṭraṁ vopanimantritam |
athavā te mahāprajña pṛṣṭa ācakṣva tanmama ||473||
na me vivāho rājā vā rāṣṭraṁ vopanimantritam |
agrasattvo mayā buddho bhaktenopanimantritaḥ ||474||
so'yaṁ buddhaṁ iti śrutvā śailaḥ saṁvegamāgataḥ |
ka eṣa buddhaḥ (kaineya) pṛṣṭa ācakṣva tanmama ||475||
asti śākyakule jātaḥ sa śāstāpratipudgalaḥ |
buddhimān sarvadharmeṣu tasmād buddho nirucyate || 476||
dṛṣṭaṁ hyatītaṁ buddhena tathā dṛṣṭamanāgatam |
pratyutpannamatho dṛṣṭaṁ saṁskārā (vyaya) dharmiṇaḥ ||477||
yacca kiñcidabhijñeyaṁ sarvaṁ tadvetti tattvavit |
sarvajñaḥ sarvadarśīṁ ca tasmād buddho nirucyate ||478||
abhijñeyamabhijñātaṁ bhāvanīyaṁ ca bhāvitam |
prahātavyaṁ prahīnaṁ ca tasmād buddhonirucyate ||479||
jāyamāne ca yatreyaṁ sasamudrā saparvatā |
prakaṁpitābhṛ (ddharaṇī) taṁ namasye kṛtāñjaliḥ ||480||
nihato yena māraśca kṛṣṇabandhuḥ savāhanaḥ |
tathāgatabalaprāptaṁ taṁ namasye kṛtāñjaliḥ ||481||
yena taddvādaśākāraṁ dharmacakraṁ pravartitam |
vārāṇasīṁ purīṁ gatvā taṁ namasye kṛtāñjaliḥ ||482||
rāgabandhena baddhān ye rāgadveṣābhipīḍitān |
bahunmocayate sattvāṁstaṁ namaste kṛtāñjaliḥ ||483||
kutra buddhaṁ sa bhagavānkiyaddūre vināyakaḥ |
adyaiva śaraṇaṁ yāmi śākyaputraṁ prabhākaram | 484||
gaccha brāhmaṇa tenedaṁ vanaṣaṇḍaṁ manoramam |
gandharvarājopanibhaṁ buddhaṁ drakṣyasyanuttaram ||485||
kaṣāyavastraṁ dyutimantaṁ hemavarṇaṁ harittvacam |
tadghāṭakamivottaptaṁ bimbaṁ hemamayaṁ yathā ||486||
sālavṛkṣaṁ kusumitaṁ puppitaṁ karṇikāravat |
nānāratnaparicchannaṁ yūpaṁ ratnamayaṁ yathā ||487||
samantato'vabhāsayati samantād vyāmatejasā |
ārohapariṇāhena nyagrodhaparimaṇḍalaḥ ||488||
sarvakāmaratiṁ hitvā sphītaṁ rājyaṁ sabāndhavam |
pravrajyāmabhiniṣkrānto viveke ramate muniḥ ||489||
siṁhavannadate cchambhī kesarī gandhamādane |
vanāntareṣvasaṁtrastaṁ buddhaṁ drakṣyasi brāhmaṇa ||490||
brahmasvaraṁ maṁjugiraṁ ślakṣṇavācā smitonmukham |
dundubhisvaranirghoṣaṁ buddhaṁ drakṣyasi brāhmaṇa ||491||
candraṁ vā gagane śuddhaṁ nakṣatraparivāritam |
candramaṇḍalasaṁkāśaṁ buddhaṁ drakṣyasi brāhmaṇa ||492||
vairocanaṁ vā dīptāṁśuṁ bhānumantaṁ nabhastale |
vītāndhakāraṁ rājantaṁ buddhaṁ drakṣyasi brāhmaṇa ||493||
yathārṣabhaṁ yūthapatimacalaṁ kakudaṁ sthitam |
puraṣarṣabhaṁ daśabalaṁ buddhaṁ drakṣyasi brāhmaṇa ||494||
samudramiva gambhīramaprameyaṁ mahodadhim |
acintyaṁ dhyāyināmagryaṁ buddhaṁ drakṣyasyanuttaram ||495||
niryāntaṁ kṛṣṇapakṣādvā bhānumantamivāmbare |
dhmāyantamagniskandhaṁ vā buddhaṁ drakṣyasi gautamam ||496||
cakravartī yathā rājā sacivaiḥ parivāritaḥ |
arhadbhiriva saṁbuddhaḥ śobhate saṁpuraskṛtaḥ ||497||
vaśavartī ca kāmeṣu mahābrahmā yatheśvaraḥ |
trisahasraṁ lokadhātuṁ vaśī vartayate muniḥ ||498||
satyāni saṁprakāśayati madhviva nīḍakāt sravat |
śrutvā yadupaśāmyanti prataranti mahārṇavam ||499||
duḥkhaṁ naikaprakāraṁ ca yacca duḥkhasya saṁbhavam |
duḥkhasya ca vyupaśamaṁ mārgaṁ dvicaturaṅgikam ||500||
adhanānāṁ dhanaṁ dātā āturāṁśca vikitsati |
upadrutānāṁ śaraṇaṁ duḥkhānmocayati prajāḥ ||501||
sattvānāmandhabhūtānāṁ mūḍhānāmutpathacāriṇām |
ṛjumārgaṁ prakāśayati kṣemaṁ nirvāṇagāminam ||502||
ādīptāṁ rāgadveṣābhyāṁ mohaprajvalitāṁ prajām |
mahāmegho yathā vṛṣṭyā nirvāpayati mahāmuniḥ ||503||
rūpavarṇabalopetaḥ sadṛśo'sya na vidyate |
nārāyaṇasaṁhananaḥ śilo vā supratiṣṭhitaḥ ||504||
lābhālābhasukhairduḥkhairnindayātha praśaṁsayā |
yaśo'yaśobhyāmaliptaḥ paṅkajaṁ vāriṇā yathā ||505||
prāṇātipātādvirato nādattamabhinandati |
satyāvādī brahmacārī paiśunyātsa upārataḥ ||506||
paruṣaṁ nānyudīrayati mañju kālena bhāṣate |
abhidhyā nāsya kāmeṣu maitracittaḥ sa jantuṣu ||507||
satyadarśanasaṁpannaḥ samādhibalagocaraḥ |
ṣaḍbhijño mahādhyāyo nabhaścaryā vigāhate ||508||
śṛṇoti vividhāñchabdhān ye divyā ye ca mānuṣāḥ |
cittaṁ pareṣāṁ jānāti kliṣṭaṁ vā yadi vāśubham ||509||
pūrvaṁ nivāsakuśalo yatra yatroṣitaḥ purā |
cyutyupapādaṁ jānāti sattvānāmāgatiṁ gatim ||510||
kṣīṇāsravo visaṁyuktaṁ upaśāntaḥ sunirvṛtaḥ |
śāntendriyaḥ śāntacittaḥ pūrṇo vā dhyāyate hṛdi ||511||
nāgaṁ vā padminīmadhye kuñjaraṁ ṣaṣṭihāyanam |
prekṣamāṇastṛpyamānaḥ prītiṁ brāhmaṇa lapsyase ||512||
īdṛśo bhagavāñchaila bahriskandha iva tejasā |
dvātriṁśattasya gātreṣu mahāpuruṣalakṣanāḥ ||513||
yo'pi varṣaśataṁ pūrṇaṁ varṇaṁ bhāṣeta tāyinaḥ |
sa paryantaṁ nādhigacchedaprameyastathāgataḥ ||514||
etaṁ brāhmaṇa paśyanti lābhasteṣāmanuttaraḥ |
dṛṣṭvā ye śaraṇaṁ yānti teṣāṁ lābhabharastataḥ ||515||
saṁvinno brāhmaṇaḥ śailaḥ śrutvā varṇaṁ mahāmuneḥ |
vivekacittasaṅkalpaḥ kaineyamidabravīt ||516||
na me manuṣyabhūtasya varṇa etādṛśaḥ śrutaḥ |
śreṣṭho'sau sarvalokasya yathā kaineya bhāṣase ||517||
mānadhvajaṁ prahāya tvaṁ vaṇijo vā dhanārthikaḥ |
śuśruṣuḥ paryupāsvaivaṁ prītiṁ brāhmaṇa lapsyase ||518||
pañcabhiḥ śatairmānavānāṁ śiṣyebhiḥ saṁpuraskṛtaḥ |
niryāti brāhmaṇaḥ śailo yena buddhāśramaḥ śubhaḥ ||419||
viviktamalpanirghoṣaṁ dvijasaṅghaniṣevitam |
puṣpapādapasaṁpannaṁ devānāmiva nandanam ||520||
kinnarīvyālabharitaṁ śākyaputraniṣevitam |
āvāsaṁ dharmarājasya prāviśad brāhmaṇastataḥ |||521||
adāntadamakaṁ dṛṣṭvā sārathiṁ puruṣottamam |
śailo vācamudīrayati bhavānkaccidanāmayaḥ ||522||
nilayā pūrṇayā vācā kalaviṅkarutasvanaḥ |
buddhaḥ pratyavadacchailaṁ tat khalvahamanāmayaḥ ||523||
akiñcano'smyanādāno'chānaghaśchinnasaṁśayaḥ |
vipramukto visaṁyukto hyakhilo'hamanāsravaḥ ||524||
carāmi virajo loke śuddhaḥ śuci nirāmayaḥ |
śuci brāhmaṇa tenāsmi sarvavairabhayātigaḥ ||525||
tavāpi svāgataṁ śailaṁ sanniṣīdedamāsanamū |
mā pariklāntakāyo'si kaccid brāhmaṇa te sukham ||526||
sukhito'haṁ mahāvīra tvāṁ dṛṣṭvādya mahāmunim |
pratītamānasastuṣṭo bhūṣaṇairvā vibhūṣitaḥ ||527||
anupūrvamudīryāthaṁ kathāṁ tatrānupūrvikīm |
hrīyamāno nīcamanā nyaṣīdad brāhmaṇastataḥ ||528||
adhyāpako mantradharasraividyo vedapāragaḥ |
niṣadya brāhmaṇaḥ śailo lakṣaṇānīkṣate muneḥ ||529||
adrākṣīllokanāthasya triṁśadgātreṣu lakṣaṇān |
dvayoḥ kāṅkṣati śailaśca koṣopagatajihvayoḥ ||530||
kathaṁkathī vaimatiko lakṣaṇāni mahāmuneḥ |
āṅgirasaṁ satyanāmasaṁbuddhaṁ paripṛcchati ||531||
śrutāni yāni dvātriṁśallakṣaṇāni mahāmuneḥ |
dvayaṁ tatra na paśyāmi tava gātreṣu gautama ||532||
kaccitkoṣapraticchannavastiguhyāmihāsti te |
rasanānuttamā vāpi kaccijjihvā na hrasvikā ||533||
kaccitprabhūtajihvo'si jānīyāṁ te mahāmune |
nirṇāmayāśu tanukāṁ kāṅkṣāṁ vyapanayasva me ||534||
kadācitkarhicilloke utpadyante vināyakāḥ |
udumbare vā kusumaṁ durlabho hi mahāmuniḥ ||535|
vari grīṣmābhitapto vā bhojanaṁ vā bubhukṣitaḥ |
āturo bheṣajaṁ yadvacchāstāraṁ paryupāsmahe ||536||
nelayā pūrṇayā vācā kalaviṅkarutasvanaḥ |
buddhaḥ pratyavadacchailaṁ kāṅkṣāṁ brāhmaṇa nirṇuda ||537||
ubhe ca cakṣuṣī śrotre pracchādayati jihvayā |
prabhūtayā cchādayati jihvayā mukhamaṇḍalam ||538||
riddhyā vidarśayati cāpyṛddhipādeṣu kovidaḥ |
adrākṣīd brāhmaṇaḥ śailo guhyaṁ koṣāvṛtaṁ muniḥ ||539||
āvṛḍhaśalyo niṣkāṅkṣo lakṣanāni mahāmuneḥ |
prahṛṣṭacittasaṁkalpaḥ śailo vācamudairayat ||540||
mantreṣvāptāni me yāni dvātriṁśallakṣaṇānyaham |
sarvaṁ tattava gātreṣu paripūrṇamanūnakam ||541||
kalyāṇavāksucaritaḥ sujātaḥ priyadarśanaḥ |
madhye śramaṇasaṁghasya bhāskaro vā virocase ||542||
kāryaṁ śramaṇabhāvena kiṁ tavottamavarṇinaḥ |
rājā tvamarho bhavituṁ cakravartī nararṣabhaḥ ||543||
caturaṅgabalopeto ratnaiḥ saptabhireva ca |
vartayati kṣitau cakraṁ rajā bhava mahīpatiḥ ||544||
rājāhamasmi śaileti dharmarājo hyanuttaraḥ |
dharmeṇa cakraṁ vartaye ihāhaṁ bhūmimaṇḍale ||545||
kalyo'smyahaṁ kule jātaḥ kṣatriyo'smyabhijātitaḥ |
vitrāsya sabalaṁ māraṁ prāptaḥ sambodhimuttamām ||546||
smṛtirvāhmaṇa cakraṁ me prajñā me parināyakaḥ |
vīryaṁ hayaḥ śīghrajavo dhuraṁ vahati coditaḥ ||547||
samādhirme maṇiśreṣṭho hyandhakāre prabhākaraḥ |
upekṣā hastināgaśca dhuraṁ vahati coditaḥ ||548||
strī vai ratiḥ sarāgāṇāṁ prītirbrāhmaṇa me ratiḥ |
prasṛṣṭaḥ brāhmaṇaḥ śreṣṭhaṁ dhanaṁ gṛhagataṁ mayā ||549||
sapta bodhyaṅgaratnāni sarvalokātigāni te |
prabodhayāmi yaiḥ suptāmandhabhūtāmimāṁ prajām || 550||
jitā mayā diśaḥ sarvāḥ pratiśatrurna vidyate |
catasro me parṣadaśca caturaṅgaṁ balaṁ mama ||551||
adhyāvasāmi nagaraṁ pūrvabuddhaniṣevitam |
riddhyārāmopasaṁpannaṁ mārganirmitacatvaram ||552||
sūtrāntajātakākīrṇaṁ mahāpuruṣasevitam |
trayo vimokṣadvārāṇi smṛtyārakṣābhigopitam ||553||
hrīvyapatrāpyasaṁpannaḥ ahaṁ rājātathāgataḥ |
dharmayuddhaṁ mayā dattaṁ dharmabherī parāhatā ||554||
vitrāsya sabalaṁ māramabhiṣikto'smi bodhaye |
subhāvitā apramāṇāḥ santi cābharaṇāni me ||555||
brāhmā vihārāścatvāraḥ kleśānāṁ parivāraṇāḥ |
parapravādā vihatā vidhvastā virūḍhīkṛtāḥ ||556||
mama samyaktvaṁ loke'sminnālokaṁ prāṇināṁ dadat |
chinna dṛg jñānaśastreṇa vivekaścāyudhaṁ mama ||557||
riddhipādaḥ avasthānaṁ śamatho muṣṭisaṁgrahaḥ |
śīlaratho nandighoṣaḥ sārathirme vipaśyanaḥ ||558||
sannāhaḥ kṣāntiḥ sauratyaṁ saṁgrāmo mārgabhāvanaḥ |
kalāpaḥ pañcendriyāṇi yebhirnivaraṇaṁ hatam ||559||
catvāraḥ samyakprahāṇāṁ yebhoḥ kleśā nisūditāḥ |
śūrayuddhaṁ mayā dattaṁ dharmabherī mayā hatā |
vitrāsya sabalaṁ māramabhiṣikto'smi bodhaye ||560||
avidyāṁ vidyayā hatvā skandhānāmudayavyayam |
saṁgrāmaśīrṣamuttīrṇo buddho'haṁ bodhaye prajām ||561||
trayo loke mahācaurā yairiyaṁ bādhyate prajā |
rāgo dveṣaśca mohaśca sarve te nāśitā mayā ||562||
arhaṁśca dakṣiṇeyo'smi ṣaḍabhijño balodyataḥ |
sukṣetre pratipannānāmāhutīnāṁ pratigrahaḥ ||563||
ārambhya paramaṁ vīryamāsravā nihatā mayā |
mahāntamoghamuttīrṇo muhyamāneṣvavasthitaḥ ||564||
daṁṣṭrābalī yathā siṁha āsādya prāṇino vane |
samaṁ teṣu praharati bālye madhye mahallake ||565||
tathaiva loke saṁbuddho narasiṁho vināyakaḥ |
samaṁ dharmaṁ prakāśayati bālamadhyamahātmasu ||566||
āturasya ca me ha tvaṁ kāṁkṣāṁ vinaya gautama |
bhavān hi śalyahantrīṇāṁ varaścālokavedinām ||567||
vinaya śāmya te kāṁkṣāmadhimucyasva brāhmaṇa |
durlabhaṁ darśanaṁ bhavati saṁbuddhānāṁ yaśasvinām ||568||
yasyeha durlabho bhavati prādurbhāvaḥ kadācana |
so'haṁ brāhmaṇa saṁbuddho dharmarājo niruttaraḥ ||569||
saṁbuddho'smīti vadasi śailovāca sathāgatam |
pravartayasi kevalaṁ cakraṁ yathā gautama bhāṣase ||570||
senāpatiḥ ko bhavataḥ śrāvakaḥ śāsturātmajaḥ |
yattvayā vartitaṁ cakramanuvartayati paṇḍitaḥ ||571||
asti me śrāvako brahmansadṛśaḥ prajñayātmajaḥ |
upatiṣya iti khyātaḥ śāriputro bahuśrutaḥ ||572||
sarvagranthavisaṁyukta upaśānto nirāsravaḥ |
yanmayā vartitaḥ cakramanuvartayati paṇḍitaḥ ||573||
aho (saṁ) buddha āścaryamaho śrāvakasaṁpadaḥ |
lokeśvāścaryamutpannamaho ratnatrayaṁ param ||574||
ahaṁ vadāmi bhadraṁ te śrāvakatvamupāgataḥ |
aho dharmarasaṁ pītvā bhaviṣyāmi sunirvṛtaḥ ||575||
prahṛṣṭaciṁttasaṁkalpaḥ saṁvyagro brāhmaṇastataḥ |
vivekacittasaṁkalpa idaṁ parṣadamabravīt ||576||
idaṁ bhavantaḥ śṛṇuta cakṣuṣmān bhāṣate yathā |
śalyahantā mahādhyāyī vane nadati siṁhavat ||577||
ya icchantyanugacchantu ye necchanti vrajantu te |
adyaiva pravrajiṣyāmi varaprajñasya śāsane ||578||
sucīrṇe brahmacarye'sminmārge caiva subhāvite |
pravrajyā saphalā bhavatyapramādavihāriṇaḥ ||579||
rocate cediyaṁ tava pravraja jinaśāsane |
chittveha brāhmaṇa jaṭe pravrajiṣyāmahe vayam ||580||
prahṛṣṭacittasaṁkalpo daśāṅgulikṛtāñjaliḥ |
avadad brāhmaṇaḥ śailo dhṛtvaikāṁsaṁ sacīvaram ||581||
paṁcaśatā mānavā ete tiṣṭhanti prāñjalīkṛtāḥ |
labhemahe sādhu mune pravrajyāmupasaṁpadam ||582||
tataḥ kāruṇikaḥ śāstā maharṣiranukampakaḥ |
ehi bhikṣava ityāha sa teṣāmupasaṁpadā ||583||
śāriputro mahāprājño maudgalyāyana ṛddhimān |
brāhmaṇa kapphiṇasthaviraḥ (pra) tibhānagatiṁ gataḥ ||584||
nadīsundarikātīre vanaṣaṇḍe manorame |
tāṁstatrāvadan sthavirā pratibhāneṣu kovidāḥ ||585||
tebhyastaṁ dharmamājñāya kathāṁ tatrānulomikīm |
na cirasya visaṁyuktā uttamārthe pratiṣṭhitāḥ ||586||
te dṛṣṭalābhāḥ sukhitā duṣṭadharmābhinirvṛtāḥ |
te paśyanti pramuditāḥ saṁbuddhaṁ lokanāyakam ||587||
saddharmaṁ ca dhanaśreṣṭhaṁ śikṣāṁ ca jinavarṇitāṁ |
namasyāntyapramādaṁ ca samādhiṁ pratisaṁstaram ||588||
tasmādihātmakāmena māhātmyamabhikāṅkṣatām |
buddhaṁ dharmaṁ ca saṁghaṁ ca satkṛtiṁ śaraṇaṁ vrajet ||589||
etaddhi śaraṇaṁ loke varṇitaṁ tattvadarśinā |
upadrutānāṁ trastānāṁ sarvasaukhyapradāyakam ||590||
ādityabuddho buddhasya dharmyaṁ māhātmyamuttamam |
śāsanaṁ dharmarājasya bhajenmokṣārthikaḥ sadā ||591||
kaineyagāthāḥ samāptāḥ ||
atha bhagavān kāśīṣu janapade cārikāṁ caran kāśīpaṭṭamanuprāptaḥ | tasmiṁśca kāśīpaṭṭe śobhitapūrviṇau dvau pitāputrau pravrajitau | putraḥ kathayati | bhagavān śrāvakasaṁghaḥ kāśīṣu janapade cārikāṁ carannihānuprāptaḥ śrāntakāyo bhagavānbhikṣusaṁghaśca | yannu vayaṁ bhagavantaṁ saśrāvakasaṁghaṁ yavāgūpānenopanimantrayāmaḥ | tatkiṁ tvaṁ peyāṁ samupānayasi āhosvidbhikṣusaṁghamupanimaṁtrayasīti | gaccha tvaṁ bhikṣusaṁghamupanimaṁtraya | ahaṁ peyāṁ samupānayāmīti | tena bhikṣusaṁgha upanimaṁtritaḥ | so'pyādarśaṁ gṛhītvā vīthīṁ gataḥ | tena tasyāṁ śreṣṭhī dṛṣṭo dīrghakeśaśmaśruḥ | tasya tenādarśa upadarśitaḥ | sa kathayati | ārya etadapyāsti te kauśalyam | sa kathayati | asti | avatāraya | so'vatārayitumārabdho gṛhapatirmiddhamavakrāntaḥ | avatārite pratibuddhaḥ | sa kathayati | āryāvatāritam | gṛhapate avatāritam | santuṣṭaḥ kathayati | ārya atīva parituṣṭo'smi | vadaṁ kaṁ te varamanuprayacchāmīti | sa kathayati | mayā buddhapramukho bhikṣusaṁgho yavāgūpānenopanimaṁtritaḥ | yavāgūmanuprayaccheti | sa kathayati | ārya kiṁ te yavāgūpānena | praṇītaṁ khādanīyabhojanīyamanuprayacchāmi | gacchopanimantrayasveti | ārogyamityuktvāsau prakrāntaḥ | tato'sau gṛhapatiḥ śucipraṇītaṁ khādanīyabhojanīyaṁ pūrvavadyāvatpurastādbhikṣusaṁghasya prajñapya evāsane niṣaṇṇastatra praṇītaṁ khādanīyabhojanīyaṁ cāryate | bhikṣavaḥ saṁlakṣayanti | vayaṁ lūhenopanimantritāḥ | ayaṁ ca praṇīta āhāraḥ | kathaṁ vayaṁ pratigṛhṇīma iti | tena pratigṛhṇanti | etatprakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavānāha | yadi lūhenopanimantritaḥ parṇītaṁ labhate paribhoktavyam | nātra kaukṛtyaṁ karaṇīyam |
bhagavān saṁlakṣayati | yaḥ kaścidādīnavo bhikṣavo jātīyaṁ bhāṇḍaṁ dhārayanti | tasmānna bhikṣuṇā śilpamupadarśayitavyam | na tāvajjātīyena tāvajjātīyaṁ bhāṇḍamupasthāpayitavyam | upasthāpayati sātisāro bhavati sthāpayitvā vaidyapūrviṇāṁ śastrakoṣaṁ kāyasthapūrviṇāmapi bhājanaṁ sūcikapravrajitānāṁ sūcīgṛhamiti |
bhagavānmalleṣu janapade cārikāṁ caran pāpāmanuprāpta | pāpāyāṁ viharati jalūkāvanaṣaṇḍe | pāpāyāṁ roco nāma mallamahāmātraḥ prativasati | āyuṣmata ānandasya mātulaḥ | so'tīvāśrāddhaḥ | aśrauṣuḥ pāpeyā mallā bhagavān malleṣu janapade cārikāṁ caran pāpāmanuprāptaḥ pāpāyāṁ viharati jalūkāvanaṣaṇḍa iti | śrutvā ca punaḥ saṁjalpaṁ kurvanti | bhavantaḥ śrūyate | bhagavānmalleṣu janapade cārikāṁ caran pāpāmanuprāptaḥ pāpāyāṁ viharati jalūkāvanaṣaṇḍa iti | sacedasmākamekaiko buddhapramukhaṁ bhikṣusaṁghaṁ bhojayiṣyati apare'vakāśaṁ na lapsyante | sarvathā kriyākāraṁ vyavasthāpayāmaḥ | na kenacidasmākamekākinā buddhapramukho bhikṣusaṁgho bhojayitavyaḥ | samastā eva vayaṁ bhojayiṣyāmaḥ | yo yuṣmākamekākī bhojayati sa gaṇena ṣaṣṭiṁ kārṣāpaṇān daṇḍya iti | atha pāpeyā mallāḥ sarve saṁbhūya yena bhagavāṁstenopasaṁkrāntāḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ | ekāntaniṣaṇṇān papeyān mallān bhagavāndharmyayā kathayā saṁdarśya pūrvavadyāvatsaṁpraharṣya tūṣṇīm | atha pāpeyā mallā utthāyāsanādekāṁsamuttarāsaṁgaṁ kṛtvā yena bhagavāṁstenāñjaliṁ praṇamayya bhagavantamidamavocat | adhivāsayatvasmākaṁ bhagavan śvo'ntargṛhe bhaktena sārdhaṁ bhkikṣusaṁghena | adhivāsayati bhagavān pāpeyānāṁ mallānāṁ tūṣṇīṁbhāvena | atha pāpeyā mallā bhagavatastūṣṇīṁbhāvenādhivāsanāṁ viditvā bhagavato bhāṣitamabhinandhānumodya bhagavataḥ pādau śirasā vanditvotthāyāsanātprakrāntaḥ | roco mallamahāmātrastatraivāsthāt | sa āyuṣmatā ānandenoktaḥ | roca kiṁ tvaṁ śrāddhaḥ saṁvṛttaḥ | sa kathayati | nāhaṁ śrāddhaḥ saṁvṛttaḥ | kintu gaṇena kriyākāraḥ kṛtaḥ | pūrvavadyāvatṣaṣṭiṁ kārṣāpaṇān daṇḍya iti | tvaṁ nāma daṇḍabhayādbhagavantaṁ darśanāyopasaṁkrāntaḥ | evaṁ bhadantānanda | athāyuṣmānando rocaṁ mallamahāmātramādāya yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavantamidamavocat | ayaṁ bhadanta roco mallamahāmātro na buddhe|bhiprasanno na dharme na saṁghe'bhiprasannaḥ | sādhvasya bhagavāṁstathā dharmaṁ deśayad yathaiva buddhe'bhiprasīded dharme saṁghe abhiprasīdediti | adhivāsayati bhagavānāyuṣmata ānandasya tūṣṇīṁbhāvena | atha bhagavatā rocasya mahāmātrasya tādṛśī dharmadeśanā kṛtā yāṁ śrutvā roco mallamahāmātro buddhe'bhiprasanno dharme saṁghe'bhiprasannaḥ | atha roco mallamahāmātraḥ utthāyāsanādekāṁsamuttarāsaṁgaṁ kṛtvā yena bhagavāṁstenāñjaliṁ praṇamayya bhagavantamidamavocat | adhivāsayatu me bhagavān śvo'ntargṛhe bhaktena sārdhaṁ bhikṣusaṁghena | nimantrito'smi roca tatprathamataḥ pāpeyairmallaiḥ | adhivāsayatu me bhagavānāhaṁ tathā kariṣyāmi yathā pāpeyā mallā anujñāsyanti | sacette roca pāpeyā malā anujñāsyanti evaṁ te'hamadhivāsayāmi | atha roco mallamahāmātro bhagavataḥ pādau śirasā vanditvotthāyāsanāt prakrānto yena pāpeyā mallāstenopasaṁkrāntaḥ | upasaṁkramya pāpeyān mallānidamavocat | āgamayantu tāvad bhavanto yāvadahaṁ tatprathamataraṁ bhagavantaṁ bhojaye bhikṣusaṁghaṁ ca | paścādyuṣmākamapi na duṣkaraṁ bhaviṣyati bhagavantaṁ bhojayituṁ bhikṣusaṁghaṁ caṁ | te kathayanti | asmābhistatprathamataraṁ buddhapramukho bhikṣusaṁgha upanimantrito na vayamanujānīya iti | sa kathayati | yadi nānujānītha ekaṁ khādyakaṁ cārayāmi pānakaṁ ceti | tatra ye śrāddhāste kathayanti | bhavanta aśrāddha eṣaḥ | anujānīmaḥ sacet saṁghagatā tena dakṣiṇā pratiṣṭhāpitā bhavati | tairanujñātam | tatastena śilpina āhūya uktāḥ | bhavantastādṛśaṁ khādyakaṁ sajjīkuruta yenekenaiva paryāptirbhavati ahaṁ sarvopakaraṇāni dadāmīti | tena nānāsugandhidravyādisaṁyutānyupakaraṇāni dattāni | tairnānāsugandhidravyaparipūrṇaṁ khādyakaṁ kṛtam | yenaikenaivaikasya paryāptirbhavati| atha pāpeyā mallāstāmeva rātriṁ śucipraṇītaṁ khādanīyabhojanīyaṁ samupānīya pūrvavadyāvatpurastādbhikṣusaṁghasya prajñapta evāsane niṣaṇṇāḥ | tato roco mallamahāmātraḥ khādyakaṁ cārayitumārabdhaḥ pānakaṁ ca | bhikṣavaḥ kaukṛtyena na paribhuñjanti | bhagavānāha | dānapatiravalokayitavya iti | bhikṣubhiḥ pāpeyā mallā avalokitāḥ | kathayanti | āryā lakṣitā vayaṁ rocena mallamahāmātreṇa | pratigṛhṇīdhvamiti | tato rocena mallamahāmātreṇa khādyakaṁ cāritam | tenaiva bhikṣuṇāṁ paryāptirjātā | bhagavān dakṣiṇādeśanāṁ kṛtvā prakrāntaḥ | pāpeyānāṁ mallānāmasāvāhāraḥ parihogaṁ na gataḥ |
aparasmindivase bhikṣavaḥ piṇḍapātaṁ praviṣṭāḥ | brāhmaṇagṛhapatibhirucyante | ehi buddha ehi dharma ehi saṁgha idaṁ gṛhāṇeti | bhikṣavaḥ kaukṛtyena pratigṛhṇanti | bhagavānāha | praṣṭavyaḥ kiṁ mamānuprayacchatha āhosvid yo'sau bhagavān dvipadānāmagrya iti | yadi kathayanti yo'sau bhagavāndvipadānāmagrya iti | na svīkartavyam | atha kathayanti | tvamevāsmākaṁ buddha iti pratigrahītavyam | nātra kaukṛtyaṁ karaṇīyam | evaṁ dharme vaktavyaṁ yo'sau virāgāṇāmagrya iti | saṁghe vaktavyaṁ yo'sau gaṇānāmagrya iti | vistareṇa yojayitavyam |
śrāvastyāṁ nidānam | anyatamena gṛhapatinā buddhapramukho bhikṣusaṁgho jentākenopanirmaṁtritaḥ | tena khalu samayenāyuṣmān svātirnavāgatastaruṇo'cirapravrajitaḥ acirāgata imaṁ dharmavinayam | sa saṁlakṣayati | uktaṁ bhagavatā yaiścālpaṁ dattaṁ yaiśca prabhūtaṁ dattaṁ yaiśca praṇītaṁ dattaṁ yaiścāttamanaskaiḥ parikarma kṛtaṁ yaiśca prasannacittairabhyanumoditaṁ sarve te puṇyasya bhāgino bhavanti | yattvahaṁ parikarma kuryāmiti | sa kāṣṭhaṁ pāṭayitumārabdho yāvadanyatamasmātpūtidārusuṣirānniṣkramyāśīviṣeṇa dakṣiṇe pādāṅguṣṭhe daṣṭaḥ | sa viṣeṇa saṁmūrchito bhūtau patito lālā vāhayati mukhaṁ ca vibhaṇḍayati akṣiṇī ca samparivartayati | sa tathā vihvalo brāhmaṇagṛhapatibhirdṛṣṭaḥ | te kathayanti | bhavantaḥ katarasyāyaṁ gṛhapateḥ putra iti | aparaiḥ samākhyātam | amyukasya iti | te kathayanti | anāthānāṁ śramaṇaśākyaputrīyāṇāṁ madhye pravrajitaḥ | yadi na pravrajito'bhaviṣyat jñātibhirasya vikitsā kāritā abhaviṣyaditi | etatprakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavānāha | vaidya pṛṣṭvā cikitsā kartavyeti | bhikṣubhirvaidya pṛṣṭaḥ | sa kathayati | āryā vikṛtabhojanamanuprayacchateti | etatprakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavānāha | dātavyaṁ vaidyopadeśeneti | bhikṣavo na jānate kīdṛśaṁ vikṛtabhojanamiti | tairvaidyaḥ pṛṣṭaḥ | sa kathayati | āryā yuṣmākameva śāstā sarvajño bhagavānsarvadarśī sa eva jñāysatīti | bhikṣavo bhagavata ārocayanti bhagavānāha | vikṛtabhojanaṁ bhikṣavaṁ uccāraḥ prasrāvaśchāyikāṁ mṛttikā ca | tatra uccāraḥ acirajātakānāṁ vatsakānāṁ teṣāmeva ca prasrāvaḥ | chāyikā pañcānāṁ vṛkṣāṇām | kāñcanasya kamībalasyāśvatthasyodumbarasya nyagrodhasya| mṛttikā pṛthivyāṁ caturaṅgulamapanīyoddhartavyā iti vikṛtabhojanamiti |
tato bhikṣubhirāyuṣmataḥ svātervikṛtabhojanaṁ dattam | tathāpi na svasthībhavati | etatprakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavānāha | śakṣyasi tvamānanda mamāntikānmahāmāyūrīṁ vidyāmudgṛhya paryavāpya svāterbhikṣo rakṣāṁ kartuṁ paritrāṇaṁ parigrahaṁ viṣadūṣaṇaṁ daṇḍaparihāraṁ viṣanāśanaṁ sīmābandhaṁ dharaṇībandhaṁ ca | bhāṣatāṁ bhagavān śroṣyāmi | atha bhagavāṁstasyāṁ velāyāmimāṁ mahāmāyūrīṁ vidyāṁ bhāṣate sma |
namo buddhāya namo dharmāya namaḥ saṁghāya |
tadyathā amale vimale nirmale maṁgale hiraṇye hiraṇyagarbhe bhadre subhadre samantabhadre śrībhadre sarvārthasādhani paramārthasādhani sarvānarthapraśamani sarvamaṅgalasādhani manase mahāmānase acyute adbhute atyadbhute mukte mocani mokṣaṇi | araje viraje amṛte amare (amaraṇi) brahme brahmasvare pūrṇe pūrṇamanorathe mukte jīvate rakṣa svātiṁ sarvopadravabhayarogebhyaḥ svāhā |
evaṁ bhadantetyāyuṣmānānando bhagavato'ntikānmahāmāyūrīṁ vidyāmudgṛhya paryavāpya svāterbhikṣoḥ svastyayanaṁ kṛtam | nirviṣaśca saṁvṛtto yathā paurāṇaḥ |
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ papracchuḥ | āścaryaṁ bhagavan yāvacca bhagavatā mahāmāyūrī vidyā upakarā bahukarā ca | na bhikṣava etarhi yathā mamātīte'pyadhvanyakṣaṇapratipannasya vinipatitaśarīrasyāpi mahāmūyūrī vidyārājā upakarā bahukarā ca | tacchrūyatām |
bhūtapūrvaṁ bhikṣavo himavati parvatarāje dakṣiṇe pārśve suvarṇāvabhāso nāma mayūrarājaṁ prativasati sma | so'nayā mahāmāyūryā vidyayā kālyaṁ svastyayanaṁ kṛtvā divā svastyayanena viharati | so'yaṁ svastyayanaṁ kṛtvā rātrau svastyayanena viharati | so'pareṇa samayena saṁbahulābhirvanamayūrībhiḥ sārdhamārāmeṇārāmamudyanenodyānaṁ parvatapārśveṇa parvatapārśvamatyarthaṁ kāmarāgaraktaḥ kāme'nugṛddho grathito mūrchito madamattaḥ pramuḍhaḥ pramūrchitaḥ pravicaranpramādādanyataraṁ parvatavivaramanupraviṣṭaḥ | sa tatra dīrgharātraṁ pratyarthikaiḥ pratyamitrairhiṁsakairavatāra prekṣibhirmayūrapāśairbaddhaḥ | so'pyatra madhyagataḥ pramūḍhaḥ smṛtiṁ ca labdhvā imāmeva mahāmāyūrīṁ vidyāṁ manasyakārṣīt | tadyathā amale vimale nirmale maṅgalye hiraṇye hiraṇyagarbhe bhadre subhadre samantabhadre śrībhadre sarvāthasādhani paramārthasādhani sarvānarthapraśamani sarvamaṅgalyasādhani manasi mānasi mahāmānasi acyute adbhute atyadbhute mukte mocani mokṣaṇi araje viraje amare amṛte (amarāṇi) brahme brahmasvare pūrṇe pūrṇamanorathe mukte jīvate rakṣa māṁ sarvopadravebhyaḥ svāhā |
sa mayūrapāśāṁśchittvā niṣpalānaḥ | kiṁ manyadhve bhikṣavo yo'sau suvarṇāvabhāso nāma mayūrarājastena kālena tena samayena | tadāpi mama mahāmāyūrī vidyā upakarā ca bahukarā ca etarhyapi mama mahāmāyūrī vidyā upakarā ca bahukarā ceti | paśya bhadanta yāvacca bhagavataḥ svāterbhikṣorvidyayā svastyayanaṁ kṛtam | na bhikṣava etarhi yathātīte'pyadhvani | tacchrūyatām |
bhūtapūrvaṁ bhikṣavo vārāṇasyāṁ nagaryāṁ nāgamaṇḍaliko'nyatamaḥ kṣatriyadārakaḥ sarpeṇa daṣṭaḥ | sa kālagataḥ | nāgamaṇḍalikena vidyayā tasya svāsthyaṁ kṛtam | kiṁ manyadhve bhikṣavo yo'sau nāgamaṇḍalikaḥ ahaṁ sa tena kālena tena samayena | yo'sau dārakaḥ svātirbhikṣastena kālena tena samayena |
||bhaiṣajyavastu samāptam ||
Links:
[1] http://dsbc.uwest.edu/node/5196