Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 23 gadgadasvaraparivartaḥ

23 gadgadasvaraparivartaḥ

Parallel Devanagari Version: 
२३ गद्गदस्वरपरिवर्तः [1]

23 gadgadasvaraparivartaḥ| atha khalu bhagavān śākyamunistathāgato'rhan samyaksaṁbuddhastasyāṁ velāyāṁ mahāpuruṣalakṣaṇād bhrūvivarāntarādūrṇākośāt prabhāṁ pramumoca, yayā prabhayā pūrvasyāṁ diśi aṣṭādaśagaṅgānadīvālikāsamāni buddhakṣetrakoṭīnayutaśatasahasrāṇi ābhayā sphuṭānyabhūvan| tāni ca aṣṭādaśagaṅgānadīvālikāsamāni buddhakṣetrakoṭīnayutaśatasahasrāṇyatikramya vairocanaraśmipratimaṇḍitā nāma lokadhātuḥ, tatra kamaladalavimalanakṣatrarājasaṁkusumitābhijño nāma tathāgato'rhan samyaksaṁbuddhastiṣṭhati dhriyate yāpayati vipulenāyuṣpramāṇena| vipulena bodhisattvasaṁghena sārdhaṁ parivṛtaḥ puraskṛto dharmaṁ deśayati sma| atha khalu yā bhagavatā śākyamuninā tathāgatenārhatā samyaksaṁbuddhenorṇākośāt prabhā pramuktāḥ, sā tasyāṁ velāyāṁ vairocanaraśmipratimaṇḍitāṁ lokadhātuṁ mahatyā ābhayā spharati sma| tasyāṁ khalu punarvairocanaraśmipratimaṇḍitāyāṁ lokadhātau gadgadasvaro nāma bodhisattvo mahāsattvaḥ prativasati sma avaropitakuśalamūlaḥ| dṛṣṭapūrvāśca tena bahūnāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmevaṁrūpā raśmyavabhāsāḥ| bahusamādhipratilabdhaśca sa gadgadasvaro bodhisattvo mahāsattvaḥ| tadyathā dhvajāgrakeyūrasamādhipratilabdhaḥ saddharmapuṇḍarīkasamādhipratilabdho vimaladattasamādhipratilabdho nakṣatrarājavikrīḍitasamādhipratilabdhaḥ anilambhasamādhipratilabdho jñānamudrāsamādhipratilabdhaḥ candrapradīpasamādhipratilabdhaḥ sarvarutakauśalyasamādhipratilabdhaḥ sarvapuṇyasamuccayasamādhipratilabdhaḥ prasādavatīsamādhipratilabdhaḥ ṛddhivikrīḍitasamādhipratilabdho jñānolkāsamādhipratilabdho vyūharājasamādhipratilabdho vimalaprabhāsasamādhipratilabdho vimalagarbhasamādhipratilabdho'pkṛtsnasamādhipratilabdhaḥ sūryāvartasamādhipratilabdhaḥ| peyālaṁ yāvad gaṅgānadīvālikopamasamādhikoṭīnayutaśatasahasrapratilabdho gadgadasvaro bodhisattvo mahāsattvaḥ| tasya khalu punargadgadasvarasya bodhisattvasya mahāsattvasya sā prabhā kāye nipatitābhūt| atha khalu gadgadasvaro bodhisattvo mahāsattva utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇāmya taṁ bhagavantaṁ kamaladalavimalanakṣatrarājasaṁkusumitābhijñaṁ tathāgatamarhantaṁ samyaksaṁbuddhametadavocat-gamiṣyāmyahaṁ bhagavaṁstāṁ sahāṁ lokadhātuṁ taṁ bhagavantaṁ śākyamuniṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ darśanāya vandanāya paryupāsanāya, taṁ ca mañjuśriyaṁ kumārabhūtaṁ darśanāya, taṁ ca bhaiṣajyarājaṁ bodhisattvaṁ darśanāya, taṁ ca pradānaśūraṁ bodhisattvaṁ darśanāya, taṁ ca nakṣatrarājasaṁkusumitābhijñaṁ bodhisattvaṁ darśanāya, taṁ ca viśiṣṭacāritraṁ bodhisattvaṁ darśanāya, taṁ ca vyūharājaṁ bodhisattvaṁ darśanāya, taṁ ca bhaiṣajyarājasamudgataṁ bodhisattvaṁ darśanāya|| atha khalu bhagavān kamaladalavimalanakṣatrarājasaṁkusumitābhijñastathāgato'rhan samyaksaṁbuddhastaṁ gadgadasvaraṁ bodhisattvaṁ mahāsattvametadavocat-na tvayā kulaputra tasyāṁ sahāyāṁ lokadhātau gatvā hīnasaṁjñotpādayitavyā| sā khalu punaḥ kulaputra lokadhāturutkūlanikūlāmṛnmayī kālaparvatākīrṇā gūthoḍillaparipūrṇā| sa ca bhagavān śākyamunistathāgato'rhan samyaksaṁbuddho hrasvakāyaḥ, te ca bodhisattvā hrasvakāyāḥ| tava ca kulaputra dvācatvāriṁśadyojanaśatasahasrāṇyātmabhāvapratilābhaḥ| mama ca kulaputra aṣṭaṣaṣṭiyojanaśatasahasrāṇyātmabhāvapratilābhaḥ| tvaṁ ca kulaputra prāsādiko darśanīyo'bhirūpaḥ, paramaśubhavarṇapuṣkaratayā samanvāgataḥ, puṇyaśatasahasrātirekalakṣmīkaḥ| tasmāttarhi kulaputra tāṁ sahāṁ lokadhātuṁ gatvā mā hīnasaṁjñāmutpādayiṣyasi tathāgate ca bodhisattveṣu ca tasmiṁśca buddhakṣetre|| evamukte gadgadasvaro bodhisattvo mahāsattvastaṁ bhagavantaṁ kamaladalavimalanakṣatrarājasaṁkusumitābhijñaṁ tathāgatamarhantaṁ samyaksaṁbuddhametadavocat-tathāhaṁ bhagavan kariṣye, yathā tathāgata ājñāpayati| gamiṣyāmyahaṁ bhagavaṁstāṁ sahāṁ lokadhātuṁ tathāgatādhiṣṭhānena tathāgatabalādhānena tathāgatavikrīḍitena tathāgatavyūhena tathāgatābhyudgatajñānena| atha khalu gadgadasvaro bodhisattvo mahāsattvastasyāṁ velāyāmanuccalita eva tasmād buddhakṣetrādanutthitaścaiva tasmādāsanāt tathārūpaṁ samādhiṁ samāpadyate sma, yasya samādheḥ samanantarasamāpannasya gadgadasvarasya bodhisattvasya atha tāvadeveha sahāyāṁ lokadhātau gṛdhrakūṭe parvate tasya tathāgatadharmāsanasya purastāccaturaśītipadmakoṭīnayutaśatasahasrāṇi prādurbhūtānyabhūvan suvarṇadaṇḍāni rupyapatrāṇi padmakiṁśukarvaṇāni saṁdṛśyante sma|| atha khalu mañjuśrīḥ kumārabhūtastaṁ padmavyūhaprādurbhāvaṁ dṛṣṭvā bhagavantaṁ śākyamuniṁ tathāgatamarhantaṁ samyaksaṁbuddhametadavocat-kasyedaṁ bhagavan pūrvanimittaṁ yenemāni caturaśītipadmakoṭīnayutaśatasahasrāṇi saṁdṛśyante sma suvarṇadaṇḍāni rūpyapatrāṇi padmakiṁśukavarṇāni? evamukte bhagavān mañjuśriyaṁ kumārabhūtametadavocat-eṣa mañjuśrīḥ pūrvasmāddigbhāgādvairocanaraśmipratimaṇḍitāyā lokadhātostasya bhagavataḥ kamaladalavimalanakṣatrarājasaṁkusumitābhijñasya tathāgatasyārhataḥ samyaksaṁbuddhasya buddhakṣetrād gadgadasvaro bodhisatvo mahāsattvaścaturaśītibodhisattvakoṭīnayutaśatasahasraiḥ parivṛtaḥ puraskṛta imāṁ sahāṁ lokadhātumāgacchati mama darśanāya vandanāya paryupāsanāya, asya ca saddharmapuṇḍarīkasya dharmaparyāyasya śravaṇāya| atha khalu mañjuśrīḥ kumārabhūto bhagavantametadavocat-kastena bhagavan kulaputreṇa kuśalasaṁbhāraḥ kṛtaḥ, yena sa kuśalasaṁbhāreṇa kṛtenopacitena ayaṁ viśeṣaḥ pratilabdhaḥ? katamasmiṁśca bhagavan samādhau sa bodhisattvaścarati? taṁ vayaṁ bhagavan samādhiṁ śṛṇuyāma, tatra ya vayaṁ bhagavan samādhau carema| taṁ ca vayaṁ bhagavan bodhisattvaṁ mahāsattvaṁ paśyema, kīdṛśastasya bodhisattvasya varṇaḥ, kīdṛg rūpam, kīdṛg liṅgam, kīdṛkū saṁsthānam, ko'syācāra iti| tatsādhu bhagavan karotu tathāgatastathārūpaṁ nimittaṁ yena nimittena saṁcoditaḥ samānaḥ sa bodhisattvo mahāsattva imāṁ sahāṁ lokadhātumāgacchet|| atha khalu bhagavān śākyamunistathāgato'rhan samyaksaṁbuddhastaṁ bhagavantaṁ prabhūtaratnaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ parinirvṛtametadavocat-karotu bhagavāṁstathārūpaṁ nimittaṁ yena gadgadasvaro bodhisattvo mahāsattva imāṁ sahāṁ lokadhātumāgacchet| atha khalu bhagavān prabhūtaratnastathāgato'rhan samyaksaṁbuddhaḥ parinirvṛtastasyāṁ velāyāṁ tathārūpaṁ nimittaṁ prāduścakāragadgadasvarasya bodhisattvasya mahāsattvasya saṁcodanārtham-āgaccha kulaputra imāṁ sahāṁ lokadhātum| ayaṁ tu mañjuśrīḥ kumārabhūto darśanamabhinandati| atha khalu gadgadasvaro bodhisattvo mahāsattvastasya bhagavataḥ kamaladalavimalanakṣatrarājasaṁkusumitābhijñasya tathāgatasyārhataḥ samyaksaṁbuddhasya pādau śirasābhivandya triḥ pradakṣiṇīkṛtya sārdhaṁ taiścaturaśītibodhisattvakoṭīnayutaśatasahasraiḥ parivṛtaḥ puraskṛtastasyā vairocanaraśmipratimaṇḍitāyā lokadhātorantarhitaḥ imāṁ sahāṁ lokadhātumāgacchati sma, prakampadbhiḥ kṣetraiḥ, pravarṣadbhiḥ padmaiḥ, pravādyamānaistūryakoṭīnayutaśatasahasraiḥ, nīlotpalapadmanetreṇa vadanena, suvarṇavarṇena kāyena, puṇyaśatasahasrālaṁkṛtenātmabhāvena, śriyā jājvalyamānaḥ, tejasā dedīpyamānaḥ, lakṣaṇairvicitritagātro nārāyaṇasaṁhananakāyaḥ| saptaratnamayaṁ kūṭāgāramabhiruhya vaihāyase saptatālamātreṇa bodhisattvagaṇaparivṛtaḥ puraskṛta āgacchati sma| sa yeneyaṁ sahā lokadhātuḥ, yena ca gṛdhrakūṭaḥ parvatarājastenopasaṁkrāmat| upasaṁkramya tasmāt kūṭāgārādavatīrya śatasahasramūlyaṁ muktāhāraṁ gṛhītvā yena bhagavāṁstenopasaṁkrāmat| upasaṁkramya bhagavataḥ pādau śirasābhivandya saptakṛtvaḥ pradakṣiṇīkṛtya taṁ muktāhāraṁ bhagavataḥ pūjākarmaṇe niryātayāmāsa| niryātya ca bhagavantametadavocat-kamaladalavimalanakṣatrarājasaṁkusumitābhijño bhagavāṁstathāgato'rhan samyaksaṁbuddho bhagavataḥ paripṛcchati alpābādhatām ālpataṅkatāṁ laghūtthānatāṁ yātrāṁ balaṁ sukhasaṁsparśavihāratām| evaṁ ca sa bhagavānavocat-kaccitte bhagavan kṣamaṇīyam, kaccid yāpanīyam, kacciddhātavaḥ pratikurvanti, kaccitte sattvāḥ svākārāḥ suvaineyāḥ sucikitsāḥ, kaccicchucikāyā mā atīva rāgacaritāḥ, mā atīva dveṣacaritā mā atīva mohacaritā mā atīva bhagavan sattvā īrṣyālukā mā matsariṇo mā amātṛjñā mā apitṛjñā mā aśrāmaṇya mā abrāhmaṇyā mā mithyādṛṣṭyo mā adāntacittā mā aguptendriyāḥ| kaccitte bhagavan nihatamārapratyarthikā ete sattvāḥ| kaccid bhagavan prabhūtaratnastathāgato'rhan samyaksaṁbuddhaḥ parinirvṛtaḥ imāṁ sahāṁ lokadhātumāgato dharmaśravaṇāya saptaratnamaye stūpe madhyagataḥ| taṁ ca bhagavantaṁ tathāgatarmahantaṁ samyaksaṁbuddhaṁ sa bhagavān paripṛcchati-kaccidbhagavaṁstasya bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṁbuddhasya kṣamaṇīyam, kaccid yāpanīyam, kaccid bhagavan prabhūtaratnastathāgato'rhan samyaksaṁbuddhaściraṁ sthāsyati| vayamapi bhagavaṁstasya prabhūtaratnasya tathāgatasyārhataḥ samyaksaṁbuddhasya dhātuvigrahaṁ paśyema| tatsādhu bhagavān darśayatu tathāgatastasya bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṁbuddhasya dhātuvigrahamiti|| atha khalu bhagavān śākyamunistathāgato'rhan samyaksaṁbuddhastaṁ bhagavantaṁ prabhūtaratnaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ parinirvṛtametadavocat-ayaṁ bhagavan gadgadasvaro bodhisattvo mahāsattvo bhagavantaṁ prabhūtaratnaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ parinirvṛtaṁ draṣṭukāmaḥ| atha khalu bhagavān prabhūtaratnastathāgato'rhan samyaksaṁbuddhastaṁ gadgadasvaraṁ bodhisattvaṁ mahāsattvametadavocat-sādhu sādhu kulaputra, yatra hi nāma tvaṁ bhagavantaṁ śākyamuniṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ draṣṭukāmo'bhyāgataḥ, imaṁ ca saddharmapuṇḍarīkaṁ dharmaparyāya śrāvaṇāya mañjuśriyaṁ ca kumārabhūtaṁ darśanāyeti|| atha khalu padmaśrīrbodhisattvo mahāsattvo bhagavantametadavocat-kīdṛśaṁ bhagavan gadgadasvareṇa bodhisattvena mahāsattvena pūrvaṁ kuśalamūlamavaropitam, kasya vā tathāgatasyāntike? atha khalu bhagavān śākyamunistathāgato'rhan samyaksaṁbuddhaḥ padmaśriyaṁ bodhisattvaṁ mahāsattvametadavocat-bhūtapūrvaṁ kulaputra atīte'dhvani asaṁkhyeye kalpe asaṁkhyeyatare vipule aprameye apramāṇe yadāsīt| tena kālena tena samayena meghadundubhisvararājo nāma tathāgato'rhan samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān sarvarūpasaṁdarśanāyāṁ lokadhātau priyadarśane kalpe| tasya khalu punaḥ kulaputra bhagavato meghadundubhisvararājasya tathāgatasyārhataḥ samyaksaṁbuddhasya gadgadasvareṇa bodhisattvena mahāsattvena tūryaśatasahasrapravāditena dvādaśavarṣaśatasahasrāṇi pūjā kṛtābhūt| saptaratnamayānāṁ ca bhājanānāṁ caturaśītisahasrāṇi dattānyabhūvan| tatra kulaputra meghadundubhisvararājasya tathāgatasya pravacane gadgadasvareṇa bodhisattvena mahāsattvena iyamīdṛśī śrīḥ prāptā| syāt khalu punaste kulaputra kāṅkṣā vā vimatirvā vicikitsā vā-anyaḥ sa tena kālena tena samayena gadgadasvaro nāma bodhisattvo mahāsattvo'bhūt, yena sā tasya bhagavato meghadundubhisvararājasya tathāgatasyārhataḥ samyaksaṁbuddhasya pūjā kṛtā, tāni caturaśītibhājanasahasrāṇi dattāni? na khalu punaste kulaputra evaṁ draṣṭavyam| tatkasya hetoḥ? ayameva sa kulaputra gadgadasvaro bodhisattvo mahāsattvo'bhūt, yena sā tasya bhagavato meghadundubhisvararājasya tathāgatasyārhataḥ samyaksaṁbuddhasya pūjā kṛtā, tāni caturaśitibhājanasahasrāṇi dattāni| evaṁ bahubuddhaparyupāsitaḥ kulaputra gadgadasvaro bodhisattvo mahāsattvaḥ bahubuddhaśatasahasrāvaropitakuśalamūlaḥ kṛtabuddhaparikarmā| dṛṣṭapūrvāścānena gadgadasvareṇa bodhisattvena mahāsattvena gaṅgānadīvālikāsamā buddhā bhagavantaḥ| paśyasi tvaṁ padmaśrīretaṁ gadgadasvaraṁ bodhisattvaṁ mahāsattvam? padmaśrīrāha-paśyāmi bhagavan, paśyāmi sugata| bhagavānāha-eṣa khalu punaḥ padmaśrīrgadgadasvaro bodhisattvo mahāsattvo bahubhī rūpairimaṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ deśayati sma| tadyathā-kvacid brahmarūpeṇa, kvacid rūdrarūpeṇa, kvacicchakrarūpeṇa, kvacidīśvararūpeṇa, kvacit senāpatirūpeṇa, kvacid vaiśravaṇarūpeṇa, kvaciccakravartirūpeṇa, kvacit koṭṭarājarūpeṇa, kvacicchreṣṭhirūpeṇa, kvacid gṛhapatirūpeṇa, kvacinnaigamarūpeṇa, kvacid brāhmaṇarūpeṇa imaṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ deśayati sma| kvacid bhikṣurūpeṇa, kvacid bhikṣuṇīrūpeṇa, kvacidupāsakarūpeṇa, kvacidupāsikārūpeṇa kvacicchreṣṭhibhāryārūpeṇa, kvacid gṛhapatibhāryārūpeṇa, kvacinnaigamabhāryārūpeṇa, kvaciddārakarūpeṇa, kvaciddārikārūpeṇa, gadgadasvaro bodhisattvo mahāsattvaḥ imaṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ sattvānāṁ deśayati sma| iyadbhiḥ kulaputra rūpasaṁdarśanairgadgadasvaro bodhisatvo mahāsattva imaṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ sattvānāṁ deśayati sma| yāvat keṣāṁcid yakṣarūpeṇa gadgadasvaro bodhisattvo mahāsattva imaṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ sattvānāṁ deśayati sma| keṣāṁcit surarūpeṇa, keṣāṁcid garūḍarūpeṇa, keṣāṁcit kinnararūpeṇa, keṣāṁcinmahoragarūpeṇa gadgadasvaro bodhisattvo mahāsattva imaṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ sattvānāṁ deśayati sma| yāvannirayatiryagyoniyamalokākṣaṇopapannānāmapi sattvānāṁ gadgadasvaro bodhisattvo mahāsattva imaṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ deśayaṁstrātā bhavati| yāvadantaḥpuramadhyagatānāmapi sattvānāṁ gadgadasvaro bodhisattvo mahāsattvaḥ strīrūpamabhinirmāya ima saddharmapuṇḍarīkaṁ dharmaparyāyaṁ sattvānāṁ deśayati sma| asyāṁ sahāyāṁ lokadhātau sattvānāṁ dharmaṁ deśayati sma| trātā khalvapi padmaśrīrgadgadasvaro bodhisattvo mahāsattvaḥ sahāyāṁ lokadhātāvupapannānāṁ sattvānām| tasyāṁ ca sahāyāṁ lokadhātāveva sa gadgadasvaro bodhisattvo mahāsattva iyadbhī rūpanimittairimaṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ sattvānāṁ deśayati| na cāsya satpuruṣasya ṛddhihānirnāpi prajñāhāniḥ| iyadbhiḥ kulaputra jñānāvabhāsairgadgadasvaro bodhisattvo mahāsattvo'syāṁ sahāyāṁ lokadhātau prajñāyate| anyeṣu ca gaṅgānadīvālikāsameṣu lokadhātuṣu bodhisattvavaineyānāṁ sattvānāṁ bodhisattvarūpeṇa dharmaṁ deśayati| śrāvakavaineyānāṁ sattvānāṁ śrāvakarūpeṇa dharmaṁ deśayati| pratyekabuddhavaineyānāṁ sattvānāṁ pratyekabuddharūpeṇa dharmaṁ deśayati| tathāgatavaineyānāṁ sattvānāṁ tathāgatarūpeṇa dharmaṁ deśayati| yāvattathāgatadhātuvaineyānāṁ sattvānāṁ tathāgatadhātuṁ darśayati| yāvat parinirvāṇavaineyānāṁ sattvānāṁ parinirvṛtamātmānaṁ darśayati| evaṁ jñānabalādhānaprāptaḥ khalu punaḥ padmaśrīrgadgadasvaro bodhisattvo mahāsattvaḥ|| atha khalu padmaśrīrbodhisattvo mahāsattvo bhagavantametadavocat-avaropitakuśalamūlo'yaṁ bhagavan gadgadasvaro bodhisattvo mahāsattvaḥ| katama eṣa bhagavan samādhiryasmin samādhāvavasthitena gadgadasvareṇa bodhisattvena mahāsattvena iyantaḥ sattvā vinītā iti? evamukte bhagavān śākyamunistathāgato'rhan samyaksaṁbuddhaḥ padmaśriyaṁ bodhisattvaṁ mahāsattvametadavocat- eṣa hi kulaputra sarvarūpasaṁdarśano nāma samādhiḥ| asmin samādhāvavasthitena gadgadasvareṇa bodhisattvena mahāsattvena evamaprameyaḥ sattvārthaḥ kṛtaḥ|| asmin khalu punargadgadasvaraparivarte nirdiśyamāne yāni gadgadasvareṇa bodhisattvena mahāsattvena sārdhaṁ caturaśītibodhisattvakoṭīnayutaśatasahasrāṇi imāṁ sahāṁ lokadhātumāgatāni, sarveṣāṁ teṣāṁ sarvarūpasaṁdarśanasya samādheḥ pratilambho'bhūt| asyāṁ ca sahāyāṁ lokadhātau gaṇanāsamatikrāntānāṁ bodhisattvānāṁ mahāsattvānāṁ yeṣāṁ sarvarūpasaṁdarśanasya samādheḥ pratilambho'bhūt|| atha khalu gadgadasvaro bodhisattvo mahāsattvo bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṁbuddhasya tasya ca bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṁbuddhasya dhātustūpe vipulāṁ vistīrṇāṁ pūjāṁ kṛtvā punarapi saptaratnamaye kūṭāgāre'bhiruhya prakampadbhiḥ kṣetraiḥ pravarṣadbhiḥ padmaiḥ pravādyamānaistūryakoṭīnayutaśatasahasraiḥ sārdhaṁ taiścaturaśītibodhisattvakoṭīnayutaśatasahasraiḥ parivṛtaḥ puraskṛtaḥ punarapi svaṁ buddhakṣetramabhigataḥ| samabhigamya ca taṁ bhagavantaṁ kamaladalavimalanakṣatrarājasaṁkusumitābhijñaṁ tathāgatamarhantaṁ samyaksaṁbuddhametadavocat-kṛto me bhagavan sahāyāṁ lokadhātau sattvārthaḥ| tasya ca bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṁbuddhasya dhātustūpo dṛṣṭaḥ vanditaśca| sa ca bhagavān śākyamunistathāgato dṛṣṭo vanditaśca| sa ca mañjuśrīḥ kumārabhūto dṛṣṭaḥ| sa ca bhaiṣajyarājo bodhisattvo mahāsattvo vīryabalabegaprāptaḥ, sa ca pradānaśūro bodhisattvo mahāsattvo dṛṣṭaḥ| sarveṣāṁ ca teṣāṁ caturaśītibodhisattvakoṭīnayutaśatasahasrāṇāṁ sarvarūpasaṁdarśanasya samādheḥ pratilambho'bhūt|| asmin khalu punargadgadasvarasya bodhisattvasya mahāsattvasya gamanāgamanaparivarte bhāṣyamāṇe dvācatvāriṁśatāṁ bodhisattvasahasrāṇāmanutpattikadharmakṣāntipratilambho'bhūt| padmaśriyaśca bodhisattvasya mahāsattvasya saddharmapuṇḍarīkasya samādheḥ pratilambho'bhūt|| iti śrīsaddharmapuṇḍarīke dharmaparyāye gadgadasvaraparivarto nāma trayoviṁśatimaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4277

Links:
[1] http://dsbc.uwest.edu/node/4304