Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 1 nidānaparivartaḥ

1 nidānaparivartaḥ

Parallel Devanagari Version: 
१ निदानपरिवर्तः [1]

suvikrāntavikrāmiparipṛcchā nāma

sārdhadvisāhasrikā prajñāpāramitā |

1 nidānaparivartaḥ |

evaṁ mayā śrutam | ekasmin samaye bhagavān rājagṛhe viharati sma veṇuvane kalandakanivāpe mahatā bhikṣusaṁghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ, aprameyāsaṁkhyaiśca bodhisattvairmahāsattvaiḥ nānābuddhakṣetrasaṁnipatitairekajātipratibaddhaiḥ | tena khalu punaḥ samayena bhagavānanekaśatasahasrayā parṣadā parivṛtaḥ puraskṛto dharmaṁ deśayati sma ||

atha khalu tasyāmeva parṣadi suvikrāntavikrāmī nāma bodhisattvo mahāsattvaḥ saṁnipatito'bhūtsaṁniṣaṇṇaḥ | sa utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat-pṛccheyamahaṁ bhagavantaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ kaṁcideva pradeśam, saced bhagavānavakāśaṁ kuryāt pṛṣṭaśca praśnavyākaraṇāya | evamukte bhagavān suvikrāntavikrāmiṇaṁ bodhisattvaṁ mahāsattvametadavocat-pṛccha tvaṁ suvikrāntavikrāmiṁstathāgatamarhantaṁ samyaksaṁbuddhaṁ yadyadevākāṅkṣasi | ahaṁ te tasya tasyaiva praśna(sya) vyākaraṇena cittamārādhayiṣyāmi ||

evamukte suvikrāntavikrāmī bodhisattvo mahāsattvo bhagavantametadavocat-prajñāpāramitā prajñāpāramiteti bhagavannucyate | kiyatā bhagavan bodhisattvānāṁ mahāsattvānāṁ prajñāpāramitā prajñāpāramitetyucyate ? kathaṁ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṁ carati? kathaṁ bhagavan bodhisattvasya mahāsattvasya prajñāpāramitāyāṁ carataḥ prajñāpāramitābhāvanā paripūriṁ gacchati ? kathaṁ bhagavan bodhisattvasya prajñāpāramitāṁ bhāvayato māraḥ pāpīyānavatāraṁ (na) labhate, sarvamārakarmāṇi cāvabudhyate ? kīdṛgrūpaiśva bhagavan prajñāpāramitāvihārairviharan bodhisattvo mahāsattvaḥ kṣipraṁ sarvajñatādharmaparipūrimadhigacchati ?

evamukte bhagavān suvikrāntavikrāmiṇaṁ bodhisattvaṁ mahāsattvametadavocat-sādhu sādhu suvikrāntavikrāmin, yastvaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ prajñāpāramitāṁ paripṛcchasi bodhisattvānāṁ mahāsattvānāmarthāya, yathāpi nāma tvaṁ bahujanahitāya pratipanno bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca, etarhyanāgatānāṁ ca bodhisattvānāṁ mahāsattvānāmālokaṁ kartukāma iti ||

atha khalu bhagavān jānanneva suvikrāntavikrāmiṇaṁ bodhisattvaṁ mahāsattvaṁ paripṛcchati sma-kiṁ tvaṁ suvikrāntavikrāmin arthavaśaṁ saṁpaśyaṁstathāgatametadarthaṁ paripṛcchasi ? evamukte suvikrāntavikrāmī bodhisattvo mahāsattvo bhagavantametadavocat-sarvasattvānāṁ vayaṁ bhagavannarthāya tathāgatametamarthaṁ paripṛcchāmaḥ sarvasattvahitāya sarvasattvānukampāyai | tatkasmāddhetoḥ ? prajñāpāramitā bhagavan sarvadharmāṇāṁ grāhikā yaduta śrāvakapratyekabuddhabodhisattvasamyaksaṁbuddhadharmāṇām | ato bhagavaṁstathāgataviṣayaṁ tathāgatajñānaṁ ca nirdiśatu | tatra ye sattvā niyatāḥ śrāvakayāne bhaviṣyanti, te kṣipramanāsravāṁ bhūmiṁ sākṣātkariṣyanti | ye pratyekabuddhayāne niyatā bhaviṣyanti, te kṣipraṁ pratyekabuddhayānena niryāsyanti | ye anuttarāṁ samyaksaṁbodhiṁ saṁprasthitāḥ, te kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyante | ye ca anavakrāntasamyaktvaniyāmā aniyatāstisṛṣu bhūmiṣu, te śrutvā anuttarāyāṁ samyaksaṁbodhau cittamutpādayiṣyanti | sarvasattvānāṁ ca bhagavan kuśalamūlasaṁjananaṁ kṛtaṁ bhaviṣyati tathāgatena imaṁ prajñāpāramitāpraśnaṁ visarjayatā | na ca vayaṁ bhagavan hīnādhimuktikānāṁ sattvānāṁ kṛtaśastathāgataṁ paripṛcchāmaḥ, na daridracittānām, na daridramānasasamanvāgatānām, na kusīdānām, na kausīdyābhibhūtānām, na dṛṣṭipaṅkāvasannānām, na mārapāśabaddhānām, nānapatrapāṇām, nāsaṁlekhasamanvāgatānām, na muṣitasmṛtīnām, na bhrāntacittānām, na kāmapaṅkamagnānām, na śaṭhānām, na māyāvinām, nākṛtajñānām, na pāpecchānām, na pāpasamācārāṇām, na śīlavipannānām, nāpariśuddhaśīlānām, na dṛṣṭivipannānām, na māragocaracāriṇām, nātmotkarṣakāṇām, na parapaṁsakānām, na lābhasatkāragurukāṇām, na pātracīvarādhyavasitānām, na kuhakānām, na lapakānām, na naimittikānām, na naiṣpeṣikāṇām, na lābhena lābhacikīrṣukāṇām | na vayaṁ bhagavan evaṁrūpāṇāṁ sattvānāṁ kṛtaśastathāgataṁ paripṛcchāmaḥ | ye punarbhagavan sattvāḥ sarvajñajñānaṁ prārthayanti, asaṅgajñānaṁ svayaṁbhūjñānamasamajñānamanuttarajñānaṁ prārthayante, ye nātmānamupalabhante na param, kutaḥ punarātmānamutkarṣayiṣyanti paraṁ vā pasaṁyiṣyanti, teṣāṁ nihatamānānāṁ vayaṁ bhagavaṁśchinnaviṣāṇavṛṣabhopamānāṁ bodhisattvānāṁ mahāsattvānāmāvrīḍhaśalyānāṁ nīcamānasānāṁ caṇḍālakumārakopamacittānāṁ pṛthivyaptejovāyvākāśasamacitānāṁ bhagavan sattvānāmarthāya tathāgataṁ paripṛcchāmo bodhisattvānāṁ mahāsattvānām | ye dharmamapi nopalabhante nābhiniviśante kutaḥ punaradharmam, teṣāṁ vayaṁ bhagavannarthāya tathāgataṁ paripṛcchāmo bodhisattvānāṁ mahāsattvānāmāśayaśuddhānāmaśaṭhānāmamāyāvināmṛjukānāṁ samacittānāṁ sarvasattvahitāmukampakānāṁ samādāpakānāṁ samuttejakānāṁ saṁpraharṣakāṇāṁ mahābhāravāhikānāṁ mahāyānasamārūḍhānāṁ mahākṛtyena pratyupasthitānāṁ mahākāruṇikānāṁ sarvasattvahitasukhāvahānāṁ nāyakānāṁ vināyakānāṁ pariṇāyakānāṁ sarvadharmāniśritavihārikāṇāṁ sarvopapattyāyatanānarthikānāṁ sarvamārapāśavinirmuktānāṁ chandikānāṁ vīryavatāmapramattānāṁ sarvadharmaparamapāramiprāptānāṁ sarvasaṁśayacchedanakuśalānām | (teṣāṁ) vayaṁ bhagavan sattvānāṁ kṛtaśastathāgataṁ paripṛcchāmo bodhisattvānāṁ mahāsattvānām | ye te bhagavan sattvā bodhijñānamapi na manyante nābhiniviśante nādhyavasāya tiṣṭhanti, sarvamanyanāsamatikrāntā mārgasthitā mārgapratipannā mārgadaiśikāḥ, teṣāṁ vayaṁ bhagavan sattvānāṁ kṛtaśastathāgataṁ paripṛcchāmo bodhisattvānāṁ mahāsattvānāṁ ca | sarvasattvānāṁ vayaṁ bhagavannarthāya hitāya sukhāya yogakṣemāya tathāgataṁ paripṛcchāmaḥ, sarvasattvānāṁ vayaṁ bhagavan sukhamupasaṁhartukāmā anuttarasukhaṁ niruttarasukhaṁ nirvāṇasukhaṁ buddhasukhamasaṁskṛtasukham | tena vayaṁ bhagavan sarvasattvānāṁ saṁśayacchittyarthaṁ tathāgataṁ paripṛcchāmaḥ | niḥsaṁśayā vayaṁ bhagavan bhavitukāmāḥ, niḥsaṁśayāśca bhagavan sarvasattvebhyaḥ saṁśayaprahāṇāya dharmaṁ deśayitukāmāḥ| tatkasmāddhetoḥ ? sarvasattvā hi bhagavan sukhakāmā duḥkhapratikūlāḥ, sarvasattvāḥ sukhenārthikāḥ | na ca vayaṁ bhagavan sarvasattvānāṁ kiṁcidanyatsukhaṁ samanupaśyāmo'nyatra prajñātaḥ| na cānyatkiṁcidbhagavan sarvasattvānāṁ sukhamasti anyatra bodhisattvayānānmahāyānāt | tena vayaṁ bhagavan imamarthavaśaṁ saṁpaśyantaḥ sattvānāṁ sukhamupasaṁhartukāmāḥ prajñāpāramitāṁ paripṛcchāmaḥ | bodhisattvānāṁ caitamarthaṁ bhagavan samanupaśyadbhirasmābhistathāgata etamarthaṁ paripṛṣṭaḥ ||

evamukte bhagavām suvikrāntavikrāmiṇaṁ bodhisattvāṁ mahāsattvametadavocat-sādhu sādhu suvikrāntavikrāmin | guṇānāṁ te na sukaraḥ paryanto'dhigantum, yastvaṁ tathāgataṁ mahato janakāyasyānukampayā imāṁ prajñāpāramitāṁ paripṛcchasi | tena hi tvaṁ suvikrāntavikrāmin śṛṇu, sādhu ca suṣṭhu ca manasikuru, bhāṣiṣye'haṁ te | sādhu bhagavanniti suvikrāntavikrāmī bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt ||

bhagavānetadavocat-yattvaṁ suvikrāntavikrāmin evaṁ vadasi-prajñāpāramitā prajñāpāramiteti bhagavannucyate, kiyatā bhagavan bodhisattvānāṁ mahāsattvānāṁ prajñāpāramitetyucyata iti, na hi suvikrāntavikrāmin kenaciddharmeṇa prajñāpāramitā vacanīyā | sarvavacanātikrāntā hi prajñāpāramitā | na hi suvikrāntavikrāmin prajñāpāramitā śakyate vaktum-iyaṁ sā prajñāpāramitā, asya vā prajñāpāramitā, anena vā prajñāpāramitā, asmādvā prajñāpāramitā | apāramitaiṣā suvikrāntavikrāmin sarvadharmāṇām, tenocyate prajñāpāramiteti | prajñaiva suvikrāntavikrāmiṁstathāgatena na labdhā, nopalabdhā, kutaḥ punaḥ prajñāpāramitāmupalapsyate ? prajñeti suvikrāntavikrāmin ajñaiṣā sarvadharmāṇām, ajānanaiṣā sarvadharmāṇām, tenocyate prajñeti | katamā ca suvikrāntavikrāmin ajānanā sarvadharmāṇām ? anyathaite sarvadharmā anyathābhilapyante, na cābhilāpavinirmuktāḥ sarvadharmāḥ | yā ca ajñā sarvadharmāṇām, yā ca ajānanā sarvadharmāṇām, na sā śakyā vācā vaktum | api tu yathā sattvā ajānanāḥ, tenocyate prajñeti | prajñāptirityevocyate, tenocyate prajñeti | sarvadharmāśca suvikrāntavikrāmin aprajñapanīyāḥ, apravartyāḥ, anirdeśyāḥ adṛśyāśca | yaivamajānanā, iyamucyate ajānaneti | prajñeti suvikrāntavikrāmin naiṣā ajñā nāpyanajñā, nāpyajñānajñā, tatastenocyate prajñeti | (na) jñānagocara eṣa suvikrāntavikrāmin, nājñānagocaraḥ | nājñānaviṣayo nāpi jñānaviṣayaḥ | aviṣayo hi jñānam | sacedajñānaviṣayaḥ syāta, ajñānaṁ syāt | na jñānamajñānataḥ, nāpi jñānato'jñānam, nāpi jñānamajñānam, nāpyajñānaṁ jñānam | nājñānena jñānamityucyate, nāpi jñānena jñānamityucyate |

ajñānena hi jñānamityucyate, na tu tatra kiṁcidajñānaṁ yacchakyamādarśayitum-idaṁ tajjñānam, asya vā tajjñānam, anena vā tajjñānam | tena tajjñānaṁ jñānatvena na saṁvidyate, nāpi tajjñānaṁ tattvenāvasthitam, nāpyajñānaṁ jñānamityucyate | sacedajñānena jñānamityucyeta, tataḥ sarve bālapṛthagjanā jñānino bhaveyuḥ | api tu jñānājñānānupalabdhito jñānājñānaṁ yathābhūtaparijñā | tadeva jñānamityucyate, na punaryathocyate tathā tajjñānam | tatkasmāt ? na hi jñānaṁ vacanīyam, nāpi jñānaṁ kasyacidviṣayaḥ| sarvaviṣayavyatikrāntaṁ hi jñānam, na ca jñānaṁ viṣayam (yaḥ ?)| ayaṁ suvikrāntavikrāmin jñānanirdeśaḥ, adeśo'pradeśaḥ, yena jñānenāsau jñānināṁ jñānīti saṁkhyāṁ gacchati | yaivaṁ suvikrāntavikrāmin prajānanā anubodhanā ajānanā, iyamucyate prajñeti | ya evaṁ suvikrāntavikrāmin abhisamayaḥ, sākṣātkriyā, iyamucyate lokottarā prajñeti, na punaryathocyate lokottarā prajñeti | tatkasmāddhetoḥ ? loka eva nopalabhyate, kutaḥ punarlokottarā prajñā ? kaḥ punarvādo yo lokān samanuttariṣyati lokottarayā prajñayā ? tatkasya hetoḥ ? na hi sā lokamupalabhate, tena na kiṁciduttārayati, tenocyate lokottarā prajñeti | loka iti suvikrāntavikrāmin prajñaptirlokasamatikramaḥ | sarvaprajñaptisamatikrāntaṁ lokottaramityucyate | na ca punarlokottaramuttaraṇam, anuttaraṇaṁ lokottaram | tatkasya hetoḥ ? aṇurapi tatra dharmo na saṁvidyate ya uttartavyo yena cottartavyaḥ | tenocyate lokottaramiti | lokottare hi na loko vidyate na lokottaram, anuttarasyānuttara(ṇa) miti, tenocyate lokottaramiti | ayamucyate suvikrāntavikrāmin lokottarāyāḥ prajñāyā nirdeśaḥ, na punaryathocyate lokottarā prajñeti | tatkasmāddhetoḥ ? na hi yā lokottarā sā vacanīyā, uttīrṇā sā | na tatra bhūyaḥ kiṁciduttartavyam, tenocyate lokottarā prajñeti ||

tatra suvikrāntavikrāmin yā nirvedhikā prajñā, kiṁ sā prajñā nirvidhyati ? nātra kiṁcinnirveddhavyam | sacetkiṁcinnirveddhavyamabhaviṣyat, prajñapyeta - iyaṁ sā prajñā yā nirvidhyatīti | na kenacidvidhyate nāvidhyate, na kasyaciduttaramupalabhyate yadvidhyeta | nirvidhyatīti nātra kiṁcidvidhyati nāvidhyati, nātra kiṁcidvidhyate nāvidhyate, tenocyate nirvidhyatīti | nātra kaścidantaṁ prayāti nāpi madhyam, tenocyate nirvidhyatīti | nirvidhyati nirvedhikā prajñetyucyate nirvidhyati na kvaciddhāvati, na vidhāvati, na saṁdhāvati, tenocyate nirvedhiketi | api tu suvikrāntavikrāmin nirvedhikā prajñeti kiṁ nirvidhyati ? yatkiṁciddarśanam, tatsarvaṁ nirvidhyati | kena nirvidhyati ? prajñayā nirvidhyati | kimiti prajñayā nirvidhyati ? prajñaptilakṣaṇamiti nirvidhyati | yatkiṁcitprajñaptilakṣaṇam, tatsarvamalakṣaṇamiti, alakṣaṇaṁ prajñaptilakṣaṇamiti | yaḥ suvikrāntavikrāmin evaṁrūpayā prajñayā samanvāgato vidhyati, sa traidhātukaṁ vidhyati | kathaṁ vidhyati ? adhātukaṁ traidhātukamiti nirvidhyati | na hyatra kaściddhātuṁ vidhyati, sa traidhātukamadhātukamiti nirvidhyati | yenaivaṁ traidhātukaṁ nirviddham, ayamucyate nairvedhikyā prajñayā samanvāgata iti | kathaṁ ca nairvedhikyā prajñayā samanvāgataḥ ? na hi kiṁcinnirveddhavyamakuśalam, sa sarvaṁ kuśalamiti nirvidhyati, nairvedhikyā prajñayā atikrāmati | sa evaṁ nairvedhikyā prajñyā samanvāgato yatkiṁcitpaśyati śṛṇoti jighrati āsvādayati spṛśati vijānīte vā, tatsarvaṁ nirvidhyati | kathaṁ nirvidhyati ? anityato duḥkhato gaṇḍato rogataḥ śalyataḥ śūnyato aghata āghātataḥ parataḥ (pralopataḥ) pralopadharmataścalataḥ prabhaṅgurato'nātmato'nutpādato'nirodhato'lakṣaṇata iti | ayamucyate suvikrāntavikrāmin śītībhūtoviśalya iti | tadyathāpi nāma suvikrāntavikrāmin viśalyā nāma bhaiṣajyajātiḥ | sā yasmin sthāpyate tataḥ sarvaśalyānyapanayati nirvidhyati, evameva evaṁrūpairdharmaiḥ samanvāgato bhikṣurviśalyaḥ śītībhūto nairvedhikyā prajñayā samanvāgataḥ saṁsārātyantavihārī nairvedhikaprajñoviraktaḥ sarvatraidhātukāt, atikrāntaḥ sarvamārapāśebhyaḥ | tadyathāpi nāma suvikrāntavikrāmin vajraṁ yasminneva nikṣipyate nirvedhanārtham, tattadeva nirvidhyati, evameva bhikṣurvajropamasamādhinairvedhikyā prajñayā parigṛhītaṁ (cittaṁ ? ) yatra sthāpayati yeṣu ca pracārayati, tān sarvānnirvidhyati | sa nairvedhikyā prajñayā samanvāgato lokottarayā samyagduḥkhakṣayagāminyānuliptastravidya ityucyate |vidyeti suvikrāntavikrāmin avidyopaśamasyaitadadhivacanam, avidyāparijñeti duḥkhaskandhavyupaśamasyaitadadhivacanam | tadyathāpi nāma suvikrāntavikrāmin vaidyaḥ paṇḍito vyakto medhāvī tantraupayikayā mīmāṁsayā samanvāgataḥ syāt sarvabhaiṣajyakuśalaḥ sarvavyādhyutpattikuśalaḥ sarvaduḥkhapramocanakaḥ | sa yaṁ yameva glānaṁ cikitsati taṁ tameva mocayat |tatkasmāddhetoḥ ? tathā hi sa sarvabhaiṣajyakuśalaḥ sarvavyādhyutpattikuśalaḥ sarvarogavimocanakaḥ | evameva suvikrāntavikrāmin tṛtīyā vidyā sarvāvidyopaśamāya saṁvartate, sarvaduḥkhaniryātanāya saṁvartate, sarvajarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsānāmupaśamāya saṁvartate | iyamucyate suvikrāntavikrāmin lokottarā prajñā nirvedhagāminīti ||

idaṁ ca me suvikrāntavikrāmin saṁghāya bhāṣitam -

prajñā śreṣṭhā hi lokasya yeyaṁ nirvedhagāminī |

yayā samyak prajānāti bhavajātiparikṣayam || iti ||

bhavajātiparikṣaya iti suvikrāntavikrāmin kasyaitadadhivacanam ? udayāstaṁgamaprativedhasyaitadadhivacanam | katamaśca udayāstaṁgamaprativedhaḥ ? yatkiṁcitsamudayadharmi, tatsarvaṁ nirodhadharmi ityevaṁ samudayāstaṁgamaṁ pratividhyati | samudaya iti suvikrāmin utpādasyaitadadhivacanam, astaṁgama iti nirodhasyaitadadhivacanam, na punaryathocyate tathodayāstaṁgamaḥ | yaḥ kaścitsuvikrāntavikrāmin samudayaḥ, na sa udayadharmaḥ | na hi suvikrāntavikrāmin samasya kaścidudayaḥ, nāpi tatsamudāgacchati | samatānuyātameva tat | tenocyate samudaya iti | samatānuyātamiti suvikrāntavikrāmin nātra kaścidudayati na samudāgacchati | na tasya yaḥ svabhāvaḥ sa svayaṁ saṁbhavaḥ, sa nirodhaḥ | tatra ca na kasyacinnirodhaḥ, samudayānantaranirodhaḥ | yatrotpādo nāsti, na tatra nirodhaḥ, sa nirodhaḥ | evaṁ suvikrāntavikrāmin yaḥ samudayāstaṁgamaprativedhaḥ anutpādāya anirodhāya, so'staṁgamaprativedhaḥ | tenocyate udayāstaṁgamaprativedha iti ||

prativedha iti suvikrāntavikrāmin pratītyasamutpādasyaiṣā parijñā | yaṁ pratītya yo dharma utpadyate, tameva pratītya sa dharmo na saṁvidyate | ayamucyate pratītyasamutpādaprativedhaḥ | saiṣā suvikrāntavikrāmin pratītyasamutpādasya parijñā yathābhūtatā anutpādena sūcyate | anutpādo hi pratītyasamutpādaḥ | samo'nutpādaḥ | tenocyate pratītyasamutpāda iti | yatra nāstyutpādaḥ, tatra kuto nirodhaḥ ? anirodho nirodhaḥ pratītyasamutpādasyāvabodhaḥ | asamutpādaḥ pratītyasamutpāda ityucyate | yo'samutpādaḥ so'nutpādaḥ | yo'nutpādaḥ, sa nātīto na anāgato na pratyutpannaḥ | tasya nirodho na saṁvidyate | yasya nirodho na saṁvidyate, taducyate'nutpādajñānamiti | yena ca anutpādo jñātaḥ, sa na bhūya utpādayati, na ca nirodhaṁ sākṣātkaroti | yo notpādayati, sa na nirodhayati | utpādasya hi sato nirodhaḥ prajñāyate | yenotpādayati, tena niruddhā eva sarvadharmā jñātā dṛṣṭāḥ pratividdhāḥ sākṣātkṛtāḥ | tenocyate nirodhaḥ sākṣātkṛta iti ||

kṣayajñānamiti suvikrāntavikrāmin kṣīṇamajñānam | tenocyate kṣayajñānamiti | kena kṣīṇam ? akṣayatayā kṣīṇam | kṣayamasya na samanupaśyati | ajñānavigama eṣa suvikrāntavikrāmin | tenocyate kṣayajñānamiti| ajñānaparijñaiṣā suvikrāntavikrāmin | tenocyate ajñānakṣayaḥ kṣayajñānamiti | na hi ajñānaṁ kṣayo vā akṣayo vā | vigama eṣa suvikrāntavikrāmin jñāsyate | tenocyate kṣayajñānamiti | yathābhūtaparijñaiṣā suvikrāntavikrāmin | tenocyate vigama iti | na kiṁcidanyadupalabhyate idaṁ tajjñānavigama iti | jñānameva nopalabhyate, kutaḥ punarajñānam | yasya kasyavidvimukti, tenocyate kṣayajñānamiti, na punaryathocyate | yasya punaḥ kṣayajñānam, tasya na kaścidvyavahāraḥ | api tu nirdeśa eṣaḥ ajñānakṣaya iti vā kṣaya(jñāna)miti | iyaṁ suvikrāntavikrāmin akṣayakṣayajñānaparīkṣā sarvadharmāṇāṁ yenāvabuddhā sa kṣayajñānavigataḥ, akṣayakoṭimanuprāptaḥ | akoṭirnivāṇakoṭiḥ, na punaryathocyate | avacanīyaṁ nirvāṇaṁ sarvavyavahārasamucchinnam | ayaṁ suvikrāntavikrāmin nirvāṇadhātunirdeśaḥ, na punaryathā nirdiṣṭaḥ | anirdeśyo hi nirvāṇadhātuḥ sarvanirdeśasamatikrāntaḥ sarvanirdeśasamucchinno nirvāṇadhātuḥ | ayamucyate lokottarāyā nirvedhikāyāḥ prajñāyā nirdeśaḥ, yo'yaṁ nirvāṇadhāturiti | na ca suvikrāntavikrāmin nirvāṇadhāturdeśastho na pradeśasthaḥ | eṣo'sya nirdeśa iti ||

tatra katamā suvikrāntavikrāmin prajñāpāramitā ? na hi suvikrāntavikrāmin prajñāpāramitāyāḥ kiṁcidāraṁ vā pāraṁ vā | sacetsuvikrāntavikrāmin prajñāpāramitāyā āraṁ vā pāraṁ vā upalabhyeta, nirdiśettathāgataḥ prajñāyā āraṁ vā pāraṁ vā | na ca suvikrāntavikrāmin prajñāpāramitāyā āramupalabhyate, tenāsyāḥ pāraṁ na nirdiśyate | api tu suvikrāntavikrāmin prajñāpāramiteti pārametatsarvadharmāṇāṁ jñānakarmaṇām, tenocyate prajñāpāramiteti, na punaryathocyate | na hi vācā na karmaṇā prajñāpāramitā pratyupasthitā | anirdeśyā hi suvikrāntavikrāmin prajñāpāramitā | sarvadharmāṇāmeṣo'nubodhaḥ | yaścānubodhaḥ, so'virodhaḥ | tatkasmāddhetoḥ ? na hi tatra kiṁcidanubuddham, na pratividdham | anubodhaprativedhasamatā hi bodhiḥ sarvadharmānubodhādbodhirityucyate | kathaṁ ca sarvadharmānubodhaḥ ? nātra kācidbodhirnāpyatra kaści(danu)bodhaḥ | tatkasmāddhetoḥ ? sacet suvikrāntavikrāmin bodhirupalabhyeta, labdhā syādbodhau bodhiḥ | na ca suvikrāntavikrāmin bodhau bodhiḥ saṁvidyate | evameṣā bodhirabhisaṁboddhavyā | ananubodhādaprativedhādanubudhyetyucyate, na punaryathocyate sarvadharmā hyananubuddhā apratividdhāḥ | na ca punardharmo dharmasvabhāvena saṁvidyate anenānubodhena | iyamucyate bodhiriti | na hi suvikrāntavikrāmiṁstathāgatena bodhirupalabdhā, nāpi tathāgatena bodhirvijñaptā | avijñapanīyā aprajñapanīyā bodhiḥ | na ca tathāgatena bodhirjñātā na janitā | ajātā anabhinirvṛttā hi bodhiḥ | na ca bodhiḥ kasyavidviṣayaḥ, na ca bodhau kaścitsattvo vā sattvaprajñaptirvā | yatra nasti sattvo vā sattvaprajñaptirvā, kathaṁ vaktavyo'yaṁ bodhisattvaḥ, iyaṁ bodhisattvasya prajñāpāramiteti ? na hi suvikrāntavikrāmin bodhau bodhiḥ, na ca bodhau kaścitsattvaḥ| atikrāntā hyeṣā bodhiḥ, anutpannaiṣā bodhiḥ, anabhisaṁvṛttaiṣā bodhiḥ, alakṣaṇaiṣā bodhiḥ | na cāsyāṁ sattvaḥ saṁvidyate, nopalabhyate | na bodhiḥ sattvatayā prajñaptā | niḥsattvānubodho hi bodhirityucyate | bodhi(ra)sattvateti yena jñātā, sa ucyate bodhisattva iti | tatkamāddhetoḥ ? na hi suvikrāntavikrāmin bodhisattvaḥ sattvasaṁjñāprabhāvitaḥ | sattvasaṁjñāvibhāvanādbodhisattva ityucyate, na punaryathocyate | tatkasmāddhetoḥ ? avacanīyo hi bodhisattvaḥ, sattvasvabhāvavigato hi bodhisattvaḥ, sattvasaṁjñāvigatā hi bodhiḥ | yenaivaṁ bodhirjñātā, sa bodhisattva ityucyate | kimiti bodhirjñātā ? atikrāntaiṣā bodhiḥ, akaraṇīyaiṣā bodhiḥ, anutpādānirodho hyeṣā bodhiḥ | na bodhirbodhiṁ vijñāpayati, nāpi bodhirvijñāpanīyā | avijñāpanīyā aprajñapanīyā anabhinirvartanīyā bodhirityucyate | yena ca anubuddhā pratibuddhā avikalpā kalpasamucchedāya, tenocyate bodhisattva iti, na punaryathocyate | tatkasmāt ? niḥsattvatvāt | yadi bodhisattvaḥ samupalabhyeta, labdhā syādbodhiḥ - iyaṁ sā bodhiḥ, asyāmayaṁ sattvā iti | asattvaniḥsattvasattvāvagamānubodhādbodhisattva ityucyate | niḥsattvatayā sattvasaṁjñāvibhāvanatayā asattvasaṁjñāvibhāvanatayā bodhisattva ityucyate | tat kasmāt ? sattvadhāturityasattvatāyā etadadhivacanam | na hi sattvaḥ sattve saṁvidyate, asaṁvidyamānatvātsattvadhātoḥ | yadi sattve sattvaḥ syāt, nocyeta sattvadhāturiti | adhātunidarśanametat sattvadhāturiti | adhātuko hi sattvadhātuḥ | yadi sattvadhātau sattvadhāturbhavet, sajīvastaccharīraṁ bhavet | atha sattvadhātunirmukto dhāturbhavet, adhātuko hi sattvadhātuḥ | dhātuḥ saṁketena vyavahārapadaṁ gacchati | na hi sattvadhātau dhātuḥ saṁvidyate, nāpyanyatra sattvadhātoḥ sattvadhātuḥ saṁvidyate | adhātukā hi sarvadharmāḥ | idaṁ ca me saṁdhāya bhāṣitam-na sattvadhātorūnatvaṁ vā pūrṇatvaṁ vā prajñāyate | tatkasmāddhetoḥ ? asattvāt sattvadhātoḥ, viviktatvātsattvadhātoḥ | yathā ca sattvadhātornonatvaṁ na pūrṇatvaṁ prajñāyate, evaṁ sarvadharmāṇāmapi nonatvaṁ na pūrṇatvaṁ prajñāyate | sarvadharmāṇāṁ hi na kācitpariniṣpattiḥ, yenaiṣāmūnatvaṁ vā pūrṇatvaṁ vā bhavet | ya evaṁ sarvadharmāṇāmanubodhaḥ, sa ucyate sarvadharmānubodha iti | iyaṁ ca mayā saṁdhāya vāgbhāṣitā–yathā sattvadhātornonatvaṁ na pūrṇatvaṁ prajñāyate, evaṁ sarvadharmāṇāmapi nonatvaṁ na pūrṇatvaṁ prajñāyata iti | yacca sarvadharmāṇāmanūnatvamapūrṇatvam, tadapariniṣpattiyogena, tadeva buddhadharmāṇāmapi anūnatvamapūrṇatvam | evaṁ sarvadharmāṇāmanubodhādbuddhadharmāṇāmanūnatvamapūrṇatvam | sarvadharmāṇāmanūnatvādapūrṇatvādbuddhadharmā iti | tena tadbuddhadharmāṇāmadhivacanam | na hi buddhadharmāḥ kenacicchakyā ūnā vā pūrṇā vā kartum | tatkasmāddhetoḥ ? sarvadharmānubodha eṣaḥ | yaśca sarvadharmānubodhaḥ, tatra na kasyaciddharmasya ūnatvaṁ vā pūrṇatvaṁ vā | sarvadharmā iti dharmadhātoretadadhivacanam | na ca dharmadhātorūnatvaṁ vā pūrṇatvaṁ vā | tatkasya hetoḥ ? ananto hi dharmadhātuḥ | na hi sattvadhātośca dharmadhātośca nānātvamupalabhyate, nāpi sattvadhātorvā dharmadhātorvā ūnatvaṁ vā pūrṇatvaṁ vopalabhyate vā saṁvidyate vā | ya evamanubodhaḥ, iyamucyate bodhiriti | tenocyate-na buddhadharmāṇāmūnatvaṁ vā pūrṇatvaṁ vā prajñāyata iti | anūnatvapūrṇatvamiti suvikrāntavikrāmin yathāvadavikalpasya yathābhūtadarśanasyaitadadhivacanam | na tatra śakyaṁ kenacidutkṣeptuṁ vā prakṣeptuṁ vā | ya evamanubodhaḥ, iyamucyate bodhiriti | (bodhiriti) suvikrāntavikrāmin buddhalakṣaṇametat | kathaṁ buddhalakṣaṇam ? sarvadharmalakṣaṇānyalakṣaṇam, etadbuddhalakṣaṇam | alakṣaṇā hi bodhirlakṣaṇasvabhāvavinivṛttā | ya evamanubodhaḥ, iyamucyate bodhiriti, na punaryathocyate | eṣāṁ hi suvikrāntavikrāmin dharmāṇāmanubodhatvādbodhisattva ityucyate | yo hi kaścit suvikrāntavikrāmin imān dharmānaprajānannanavabudhyamāno bodhisattva ityātmānaṁ pratijānīte, dūre tasya bodhisattvasya bodhisattvabhūmiḥ, dūre bodhisattvadharmāḥ, visaṁvādayati sadevamānuṣāsuraṁ lokaṁ bodhisattvanāmnā | sacetpunaḥ suvikrāntavikrāmin vāṅmātreṇa bodhisattvo bhavet, tena sarvasattvā api bodhisattvā bhaveyuḥ | naitatsuvikrāntavikrāmin vāṅmātraṁ yaduta bodhisattvabhūmiriti | na ca vācā śakyamanuttarāṁ samyaksaṁbodhimabhisaṁboddhum | na hi vākkarmaṇā bodhiḥ prāpyate, nāpi bodhisattvadharmāḥ | sarvasattvāḥ suvikrāntavikrāmin bodhāya caranti, na ca jānanti na budhyante | te na bodhisattvā ityucyante | tatkasmāddhetoḥ ? na hi sattvā asattvamiti prajānanti | sacedevaṁ te jānīyuḥ, ātmacaritairbodhisatvā bhaveyuḥ | viparyastāḥ punaḥ sattvāḥ svacaryāṁ svaviṣayaṁ svagocaraṁ na prajānanti | sacedātmacaryāṁ prajānīyuḥ, na te bhūyaḥ kasmiṁścidvikalpe careyuḥ | tābhirvikalpacaryābhiḥ sarvabālapṛthagjanā abhūtārambaṇe caranti | te bodhimapi ārambaṇīkṛtya manyante | teṣāmārambaṇacaritānāṁ vikalpacaritānāṁ kuto bodhiḥ, kuto bodhisattvadharmāḥ ? ya evaṁ dharmaṁ prajānanti, na te bhūyo'bhūtārambaṇe caranti | na te bhūyaḥ kaṁciddharmaṁ manyante | tenocyate - acaryā bodhisattvacareti | na bodhisattvāḥ kalpe na vikalpe caranti | yatra ca na kalpo na vikalpaḥ, na tatra kāciccaryā | yatra cāvikalpaḥ, na tatra kasyaciccaryā | buddhabodhisattvānāṁ sarvacaryā avikalpacaryeti | sarvā manyanā asārambaṇā | sa evaṁ sarvadharmān prajānan na bhūya ārambaṇe vā vikalpe vā carati vicarati vā | iyaṁ bodhisattvānāṁ caryā acaryāyogena | evaṁ hi suvikrāntavikrāmin dharmānavabudhyante pratibudhyante, tenocyante bodhisattvā iti ||

asattveti bodhisattvasyaitadadhivacanam | bibhāvitā hi tena sattvāḥ sarvasaṁjñāḥ | tatkasmāddhetoḥ ? jñātā hi tena bhūtāḥ sarvasattvāḥ, asattvāḥ sarvasattvāḥ viparyāsasattvāḥ sarvasattvāḥ, parikalpitasattvāḥ sarvasattvāḥ, abhūtārambaṇasattvāḥ sarvasattvāḥ, svacaryāvipranaṣṭasattvāḥ sarvasattvāḥ, avidyāsaṁskārasattvāḥ sarvasattvā iti | tatkasya hetoḥ ? ye dharmāḥ sarvasattvānāṁ na saṁvidyante, tān dharmānabhisaṁskurvanti | tenocyate sarvasattvā avidyāsaṁskārasattvā iti | katamo dharmo na saṁvidyate ? ahamiti vā mameti vā ahamasmīti vā na kaściddharmo vidyate | sacetkaściddharmaḥ syāt-ahamiti vā mameti vā ahamasmīti vā, tena bhūtāḥ sattvā abhaviṣyan | yasmāttarhi suvikrāntavikrāmin na sa kaściddharmaḥ, yaḥ ahamiti vā mameti vā ahamasmīti vā, tenocyate-abhūtāḥ sarvasattvā iti, avidyāsaṁskārasattvāḥ sarvasattvā iti | na hi kaścit suvikrāntavikrāmin sattvo nāma dharmaḥ saṁvidyate yasya syādahamiti vā mameti vā ahamasmīti vā | yasmācca na saṁvidyate, tasmādabhūtāḥ sattvā ityucyante | abhūtā iti asattvānāmetadadhivacanam | yathā vā punarabhūtāyāṁ sattvasaṁjñāyāmabhiniviṣṭāḥ, tasmāducyate abhūtāḥ sattvā iti | abhūtamiti suvikrāntavikrāmin nātra kiṁcidbhūtaṁ na saṁbhūtam | sarvadharmā hi abhūtā asaṁbhūtāḥ | tatra sattvā abhūtā adhyavasitā vinibadhyante, tenocyante abhūtārambaṇāḥ sattvā iti | tāṁ te svacaryāmaprajānantaḥ abhūtasattvā ityucyante | aparibodhanā punaryasyāścaryāvabodhādbodhisattvā ityucyate ||

ya evaṁ suvikrāntavikrāmin dharmānavabudhyate, sa ucyate bodhisattva iti | bodhisattva ityanubuddhasattvasyaitadadhivacanam, yena sarvadharmā buddhā jñātāḥ | kathaṁ jñātāḥ ? abhūtā asaṁbhūtā avitathāḥ, naite tathā yathā bālapṛthagjanaiḥ kalpitāḥ | naite tathā yathā bālapṛthagjanairlabdhāḥ | tenocyante bodhisattvā iti | tatkasya hetoḥ ? akalpitā avikalpitā hi bodhiḥ, aviṭhapitā hi bodhiḥ, anupalambhā hi bodhiḥ | na hi suvikrāntavikrāmiṁstathāgatena bodhirlabdhā | alambhātsarvadharmāṇāmanupalambhātsarvadharmāṇāṁ bodhirityucyate | evaṁ buddhabodhirityucyate, na punaryathocyate | yena suvikrāntavikrāmin bodhāya cittamutpādayanti-idaṁ cittaṁ bodhāyotpādayiṣyāma iti bodhiṁ manyante, astyasau bodhiryasyāṁ vayaṁ cittamutpādayiṣyāma iti, na te bodhisattvā ityucyante, utpannasattvāsta ucyante | tatkasmāddhetoḥ ? tathā hi utpādābhiniviṣṭāścittābhiniviṣṭā bodhimabhiniviśante | ye bodhāya cittamutpādayanti, te bodhicittābhiniviṣṭā bodhisattvā ityucyante | yasmādabhisaṁskurvanti, tasmātte bodhāya cittamutpādayanti | tenocyante | abhisaṁskārasattvā iti | na te bodhisattvāḥ | tatkasya hetoḥ ? utpannasattvāsta ucyante | na hi suvikrāntavikrāmin śakyaṁ bodhāya cittamutpādayitum | anutpannā hi bodhiḥ, acittā hi bodhiḥ | utpādameva te suvikrāntavikrāmin abhiniviśante| na te'nutpādaṁ prajānanti| yā punaḥ suvikrāntavikrāmin utpādasamatā, sā bhūtatā | yā ca cittasamatā yā ca bhūtasamatā, yā ca bhūtasamatā yā ca samatā sā bodhiḥ | yatra ca yathābhūtatā, na tatra kaścidvikalpaḥ | te punarvikalpya cittaṁ bodhiṁ cābhiniviśya dvayato bodhāya cittamutpādayanti | na hi suvikrāntavikrāmin anyaccittamanyā bodhiḥ, na ca citte bodhiḥ, nāpi bodhau cittam | yā ca bodhiryacca cittam, sā yathābhūtatā yathāvattā | nātra bodhirna ca cittam, na ca bodhirupalabdhā, notpādo nānutpādaḥ | tena sa bodhisattva ityucyate, yathābhūtasattva ityucyate, mahāsattva ityucyate | tatkasmāddhetoḥ ? yā hyabhūtatā, sā tena jñātā | katamā ca sā abhūtatā ? sa sarvaloko hyabhūtaḥ, abhūtaparyāpanno'bhūto'saṁbhūto batāyaṁ lokasaṁniveśaḥ | kimityabhūtasya saṁbhavaḥ ? nābhūtasya kaścitsaṁbhavaḥ | asaṁbhūtaṁ hyabhūtam | tenocyate asvabhāvā abhūtāḥ sarvadharmā iti | yenaivaṁ jñātaḥ, sa ucyate yathābhūtasattva iti | na bhūte bhūtamabhiniviśate, tenocyate yathābhūtasattva iti, na punaryathocyate | tatkasya hetoḥ ? na hi yathābhūte kaścitsattvo vā mahāsattvo vā | yo hi mahāyānamavagāhate, sa ucyate mahāsattva iti ||

katamacca mahāyānam ? sarvaṁ jñānaṁ mahāyānam | katamacca sarvaṁ jñānam ? yatkiṁcitsaṁskṛtaṁ jñānam, laukikaṁ jñānam, tena mahāsattva ityucyate | tatkasmāddhetoḥ ? mahatī hi tasya sattvasaṁjñā vigatā, tenocyate mahāsattva iti | mahānasya avidyāskandho vigataḥ, tenocyate mahāsattvaḥ | mahānasya saṁskāraskandho vigataḥ, tenocyate mahāsattvaḥ | mahānasya ajñānaskandho vigataḥ, tenocyate mahāsattvaḥ | mahānasya duḥkhaskandho vigataḥ, tenocyate mahāsattva iti | yairhi suvikrāntavikrāmin mahāsattvasaṁjñā vigarhitā, na ca cittamupalabhante na ca caitasikān dharmān, cittaprakṛtiṁ ca prajānanti, na ca bodhimupalabhante, na ca bodhipakṣikān dharmān, bodhiprakṛtiṁ ca prajānanti, te nājñātacittena bodhiṁ ca paśyanti, na cānyatra bodheścittaṁ paśyanti, na bodhau cittaṁ paśyanti, na citte bodhiṁ paśyanti | ya evaṁ vibhāvayanti, na te ca bhāvayanti na vibhāvīkurvanti, te bhāvānapi nopalabhante na manyante nābhiniviśante, te hi bodhāya cittamutpādayanti | ye ca suvikrāntavikrāmin evaṁ bodhāya cittamutpādayanti, te bodhisattvā ityucyante, na ca te bodhervivartante | tatkasmāddhetoḥ ? bodhāveva te sthitāḥ, ya evaṁ na bodheḥ, na cittasya, na notpādasya, na nirodhasya nānākaraṇaṁ samanupaśyanti | na hyatra kaścitsamanupaśyati, na kaścidabhiniviśate, na kaścidvikalpamāpadyate | ya evaṁ suvikrāntavikrāmin adhimuktivimukticittamutpādayanti, te bhūtā bodhisattvā ityucyante | ye punaḥ suvikrāntavikrāmin (cittasaṁjñito) bodhisaṁjñinaśca bodhāya cittamutpādayanti, dūre te bodheḥ, na te'bhyāsannā bodheḥ| ye punaḥ suvikrāntavikrāmin bodhernāpi dūre nābhyāsanne samanupaśyanti, te bodherāsannāḥ, taiśca bodhāya cittamutpāditam| etacca me saṁdhāya bhāṣitam-yo hi advayamātmānaṁ prajānāti, sa buddhaṁ dharmaṁ ca prajānāti | tatkasya hetoḥ ? ātmabhāvaṁ sa bhāvayati sarvadharmāṇām, yena advayaparijñayā sarvadharmāḥ parijñātāḥ | ātmasvabhāvaniyatā hi sarvadharmāḥ | yo hi advayadharmaṁ prajānīte, sa buddhadharmān prajānīte | advayadharmaparijñayā buddhadharmaparijñā, ātmaparijñayā sarvatraidhātukaparijñā | ātmaparijñeti suvikrāntavikrāmin pārametatsarvadharmāṇām | katamacca pāraṁ sarvadharmāṇām ? yo hi naiva āramupalabhate na pāraṁ manyate na pāramabhiniviśate, tasya parijñayā pāragata ityucyate, na punaryathocyate| evameṣāṁ suvikrāntavikrāmin bodhisattvabhūmiranugantavyā| sā bodhisattvaprajñāpāramitā, yatra aṇvapi na kiṁcidgantavyaṁ vā adhigantavyaṁ vā | na hyatra āgamanaṁ vā gamanaṁ vā prajñāyate | iti ||

āryaprajñāpāramitā(yāṁ) nidānaparivartaḥ prathamaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4033

Links:
[1] http://dsbc.uwest.edu/node/4040