Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > candrādyutpattirnāma caturthaṁ prakaraṇam

candrādyutpattirnāma caturthaṁ prakaraṇam

Parallel Devanagari Version: 
चन्द्राद्युत्पत्तिर्नाम चतुर्थं प्रकरणम् [1]

candrādyutpattirnāma caturthaṁ prakaraṇam |

atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–bhagavana, adyāpi nāgacchatyavalokiteśvaro bodhisattvo mahāsattvaḥ ? bhagavānāha – anekāni kulaputra sattvakoṭiniyutaśatasahasrāṇi paripācayati | dine dine sa āgatya paripācayati | nāsti kulaputra īdṛśaṁ pratibhānaṁ tathāgatānāmapi yādṛśamāryāvalokiteśvarasya bodhisattvasya mahāsattvasya ||

atha sarvanīvaraṇaviṣkambhī āha–kena prakāreṇa bhagavan ? bhagavānāha–bhūtapūrvaṁ kulaputra vipaśyī nāma tathāgato'rhan samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān | tena kālena tena samayenāhaṁ sarvanīvaraṇaniṣkambhin sugandhamukho nāma vaṇikputro'bhūvam | tadā me śrutā vipaśyinastathāgatasya sakāśādāryāvalokiteśvarasya guṇodbhāvanā ||

atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat– kīdṛśī tvayā bhagavan guṇodbhāvanā śrutā ? etāḥ sarvā pravadatām | vijñarāja bhagavan me prabodhaya, yādṛśī tvayā bhagavan guṇodbhāvanā āryāvalokiteśvarasya bodhisattvasya mahāsattvasya śrutā ||

bhagavānāha– cakṣuṣoścandrādityāvutpannau, lalāṭānmaheśvaraḥ, skandhebhyo brahmādayaḥ, hṛdayānnārāyaṇaḥ, daṁṣṭrābhyāṁ sarasvatī, mukhato vāyavo jātāḥ, dharaṇī pādābhyām, varuṇaścodarāt | yadaite devā jātā āryāvalokiteśvarasya kāyāt, athāryāvalokiteśvaro bodhisattvo mahāsattvo maheśvaraṁ devaputrametadavocat–bhaviṣyasi tvaṁ maheśvaraḥ kaliyuge pratipanne | kaṣṭasattvadhātusamutpanna ādideva ākhyāyase sraṣṭāraṁ kartāram, te sarvasattvā bodhimārgeṇa viprahīṇā bhaviṣyanti, ya īdṛśapṛthagjaneṣu sattveṣu sāṁkathyaṁ kurvanti ||

ākāśaṁ liṅgamityāhuḥ pṛthivī tasya pīṭhikā |

ālayaḥ sarvabhūtānāṁ līlayā liṅgamucyate || 1 ||

īdṛśaṁ mayā kulaputra vipaśyinastathāgatasya sakāśādāryāvalokiteśvarasya guṇodbhāvanā śrutā ||

tadapyatikramya śikhī nāma tathāgato'rhan samyaksaṁbuddho babhūva vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān | tena kālena tena samayenāhaṁ sarvanīvaraṇaviṣkambhin dānaśūro nāma bodhisattvo mahāsattvo'bhūvam | tasya śikhinastathāgatasya sakāśādavalokiteśvarasya bodhisattvasya mahāsatvasya guṇodbhāvanā śrutā ||

iti candrādyutpattirnāma caturthaṁ prakaraṇam ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4312

Links:
[1] http://dsbc.uwest.edu/node/4336