Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > priya iti 65

priya iti 65

Parallel Devanagari Version: 
प्रिय इति ६५ [1]

priya iti 65|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ kapilavastuni viharati nyagrodhārāme| kapilavastunyanyatamaḥ śākya āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ putro jāto 'bhinūpo darśanīyaḥ prāsādiko maheśākhyo priyadarśanaśca| tasya janmani sarvaṁ kapilavastu nagaraṁ yaśasā āpūritam|| tasya jātau jātimahaṁ kṛtvā nāmadheyamavasthāpyate kiṁ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādayaṁ jātamātra eva sarvajanapriyaḥ tasmādasya priya iti nāma bhavatu| priyo dārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṁsadhātrībhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśuvardhate hradasthamiva paṅkajam| sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalastyāgaruciḥ pradānaruciḥ pradāne 'bhirato mahati tyāge vartate| sa śramaṇabrāhmaṇakṛpaṇavanīpakānāṁ vividhairdānavisargaiḥ saṁgrahaṁ karoti||

yāvatpriyo dārako 'pareṇa samayena nyagrodhārāmaṁ gataḥ| athāsau dadarśa buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ sahadarśanāccānena bhagavato 'ttike cittaṁ prasāditam| sa prasādajātaśca bhagavataḥ pādābhivandanaṁ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tasmai bhagavatā āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā yāṁ śrutvā priyeṇa dārakeṇa viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotāpattiphalaṁ sākṣātkṛtam| sa dṛṣṭasatyo mātāpitarāvanujñāpya bhagavacchāsane pravrajitaḥ|| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikiraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ||

bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta priyeṇa karmāṇi kṛtāni yena mahāyaśasāṁ priyo manāpaśca pravrajya cārhattvaṁ prāptamiti|| bhagavānāha| priyeṇaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni| priyeṇa kṛtāni karmāṇyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||

bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa bandhumatīṁ rājadhānīmupaniśritya viharati| yāvadvipaśyī samyaksaṁbuddhaḥ sakalaṁ buddhakāryaṁ kṛtvā indhanakṣayādivāgnirnirupadhiśeṣe nirvāṇadhātau parinirvṛtastasya rājñā bandhumatā śarīre śarīrapūjāṁ kṛtvā samattayojanaścatūratnamayaḥ stūpaḥ pratiṣṭhāpitaḥ krośamuccatvena|| yāvadapareṇa samayena vasattakālasamaye saṁpuṣpiteṣu nānā citriteṣu puṣpeṣu prādurbhūteṣvanyatamo gṛhapatī rājānaṁ vijñāpayāmāsa| icchāmyahaṁ devasahāyo vipaśyinaḥ stūpe puṣpāropaṇaṁ kartumiti| rājā kathayatyevamastviti|| yāvattena gṛhapatinā rājāmātyapauruṣaiḥ sahāyena ghaṇṭāvaghoṣaṇena vicitrapuṣpasaṁgrahaṁ kṛtvā vipaśyinaḥ stūpe puṣpārohaṇaṁ kṛtaṁ yatrānekaiḥ prāṇiśatasahasraiścittāni prasādya kuśalamūlāni samāropitāni||

bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena gṛhapatirāsīdayaṁ sa priyaḥ| yattena mahārājasahāyena kuśalamūlānyavaropitāni tena mahājanasya priyo manāpaśca saṁvṛttaḥ tenaiva hetunā darśanīyaḥ prāsādikaḥ arhattvaṁ ca prāptam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5671

Links:
[1] http://dsbc.uwest.edu/node/5771