The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
7 janmaparivartaḥ saptamaḥ|
iti hi bhikṣavo daśamāseṣu nigateṣu bodhisattvasya janmakālasamaye pratyupasthite rājñaḥ śuddhodanasya gṛhodyāne dvātriṁśatpūrvanimittāni prādurabhūvan| katamāni dvātriṁśat? sarvapuṣpāṇi suṅgībhūtāni na puṣpanti sma| puṣkariṇīṣu cotpalapadmakumudapuṇḍarīkāṇyabhyudgatāni kuḍmalībhūtāni na puṣpanti sma| tadā ca puṣpaphalavṛkṣā dharaṇītalādabhyudgamya kṣārakajātā na phalanti sma| aṣṭau ca ratnavṛkṣāḥ prādurabhūvan| viṁśati ca ratnanidhānaśatasahasrāṇyutplatya vyavasthitāni dṛśyante sma| antaḥpure ca ratnāṅkurāḥ prādurabhūvan| sugandhitailaparivāsitāśca gandhodakaśītoṣṇāḥ prasravanti sma| himavatparvatapārśvācca siṁhapotakā āgatyāgatyābhinadantaḥ kapilāhvayapuravaraṁ pradakṣiṇīkṛtya dvāramūleṣvavatiṣṭhante sma, na kaṁcitsattvaṁ viheṭhayanti sma| pañcaśatāni pāṇḍarāṇāṁ hastiśāvakānāmāgatya rājñaḥ śuddhodanasyāgrakaraiścaraṇāvabhilikhanti sma| mekhalībaddhakāśca devadārakā rājñaḥ śuddhodanasyāntaḥpure utsaṅgenotsaṅgamanuparivartamānāḥ saṁdṛśyante sma| gaganatalagatārdhakāyā nāgakanyā nānāpūjopakaraṇaparigṛhītā adhyālambamānāḥ saṁdṛśyante sma| daśa ca nāgakanyāsahasrāṇi mayūrāṅgahastakaparigṛhītā gagatatale'vasthitāḥ saṁdṛśyante sma| daśa ca pūrṇakumbhasahasrāṇi kapilavastu mahānagaraṁ pradakṣiṇīkurvanti saṁdṛśyante sma| daśa ca devakanyāsahasrāṇi gandhodakabhṛṅgāraparigṛhītā mūrdhni dhārayantyo'vasthitāḥ saṁdṛśyante sma| daśa ca devakanyāsahasrāṇi chatradhvajapatākāparigṛhītā avasthitāḥ saṁdṛśyate sma| bahūni cāpsaraḥśatasahasrāṇi śaṅkhabherīmṛdaṅgapaṇavaiḥ ghaṇṭāvasaktaiḥ pratīkṣamāṇānyavasthitāni saṁdṛśyante sma| sarve vāyavaścāvasthitā na vānti sma| sarvanadī ca prasravaṇāni ca na vahanti sma| candrasūryavimānāni nakṣatrajyotirgaṇāśca na vahanti sma| puṣyaṁ ca nakṣatrayuktamabhūt| ratnajālaparisphuṭaṁ ca rājñaḥ śuddhodanasya gṛhaṁ saṁsthitamabhūt| vaiśvānaraśca na jvalati sma| kūṭāgāraprāsādatoraṇadvārakataleṣu ca maṇiratnānyabhipralambamānāni ca saṁdṛśyante sma| dūṣyagañjāśca viviratnagañjāśca prāvṛtāḥ saṁdṛśyante sma| kākolūkagṛdhravṛkaśṛgālaśabdāścāntarhitā abhūvan| sujātajātaśabdāśca śrūyante sma| sarvajanapadakarmāntāśca samucchinnā abhūvan| utkūlanikūlāśca pṛthivīpradeśāḥ samāḥ samavasthitāḥ sarvavīthīcatvaraśṛṅgāṭakarathyāntarāpaṇamukhāni ca pāṇitalamṛṣṭānīva puṣpābhikīrṇāni virocante sma| sarvāśca gurviṇyaḥ samyaksukhena prasūyante sma| sarvaśālavanadevatāśca patreṣvardhakāyānabhinirmāya namyamānāḥ sthitāḥ saṁdṛśyante sma| imāni dvātriṁśatpūrvanimittāni prādurabhūvan||
atha khalu māyādevī bodhisattvasya janmakālasamayaṁ jñātvā bodhisattvasyaiva tejonubhāvena rātryāṁ prathame yāme rājānaṁ śuddhodanamupasaṁkramya gāthābhirabhyabhāṣata—
deva śṛṇu hi mahyaṁ bhāṣato yaṁ mataṁ me
aciraciracireṇā jāta udyānabuddhiḥ|
yadi ca tava na roṣo naiva doṣo na mohaḥ
kṣipramahu vrajeyā krīḍaudyānabhūmim||1||
tvamiha tapasi khinno dharmacittaprayukto
ahu ca cirapraviṣṭā śuddhasattvaṁ dharentī|
drumavara pratibuddhāḥ phullitā śālavṛkṣāḥ
yukta bhaviya devā gantumudyānabhūmim||2||
ṛtupravara vasanto yoṣitāṁ maṇḍanīyo
bhramaravaravighuṣṭāḥ kokilabarhigītāḥ|
śuciruciravicitrā bhrāmyate puṣpareṇuḥ
sādhu dadahi ājñāṁ gacchamo mā vilambaḥ||3||
vacanamimu śruṇitvā deviye pārthivendraḥ
tuṣṭo muditacittaḥ pāriṣadyānavocat|
hayagajarathaṁ paṅktyā vāhanā yojayadhvaṁ
pravaraguṇasamṛddhāṁ lumbinīṁ maṇḍayadhvam||4||
nīlagirinikāśāṁ meghavarṇānubaddhāṁ
viṁśati ca sahasrān yojayadhvaṁ gajānām|
maṇikanakavicitrāṁ hemajālopagūḍhāṁ
ghaṇṭarucirapārśvān ṣaḍviṣāṇāṁ gajendrān||5||
himarajatanikāśāṁ muñjakeśāṁ sukeśāṁ
viṁśati ca sahasrān yojayadhvaṁ hayānām|
kanakaracitapārśvā kiṅkiṇījālalambā
pavanajavitavegā vāhanā pārthivasya||6||
naragaṇa raṇaśauṇḍān śūra saṁgrāmakāmān
asidhanuśaraśaktipāśakhaḍgāgrahastān|
viṁśati ca sahasrān yojayadhvaṁ suśīghraṁ
māya saparivārāṁ rakṣathā apramattā||7||
maṇikanakaniṣiktāṁ lumbinīṁ kārayadhvaṁ
vividhavasanaratnaiḥ sarvavṛkṣāṁ pravethā|
vividhakusumacitraṁ nandanaṁ vā surāṇāṁ
vadatha ca mama śīghraṁ sarvametaṁ vidhāya||8||
vacanamimu niśamyā pāriṣadyaiḥ kṣaṇena
vāhana kṛta sajjā lumbinī maṇḍitā sā|
pāriṣadya āha—
jaya jaya hi narendrā āyu pālehi dīrghaṁ
sarva kṛtu yathoktaṁ kāru deva pratīkṣa||9||
so ca naravarendro hṛṣṭacitto bhavitvā
gṛhavaramanuviṣṭo iṣṭikānevamāha|
yasya ahu manāpo yā ca me prītikāmā
sā mi kuruta ājñāṁ maṇḍayitvātmabhāvam||10||
varasurabhisugandhāṁ bhāvaraṅgāṁ vicitrāṁ
vasana mṛdumanojñāṁ prāvṛṇothā udagrāḥ|
urasi vigalitānāṁ muktahārā bhavethā
ābharaṇavibhūṣāṁ darśayethādya sarvāḥ||11||
tuṇapaṇavamṛdaṅgāṁ vīṇaveṇūmukuṇḍāṁ
tūryaśatasahasrān yojayadhvaṁ manojñāṁ|
bhūya kuruta harṣaṁ devakanyāna yūyaṁ
śrutva madhuraghoṣaṁ devatāpi spṛheyuḥ||12||
ekarathavaresmiṁ tiṣṭhatāṁ māyadevī
mā ca puruṣa istrī anya tatrāruheyā|
nāri vividhavarmā taṁ rathaṁ vāhayantāṁ
mā ca pratikūlaṁ mā manāpaṁ śruṇeṣyā||13||
hayagajarathapattīṁ sainyaśrīmadvicitrāṁ
dvāri sthita nṛpasyā śrūyate uccaghoṣāḥ|
kṣubhitajalanidhirvā śrūyate eva śabdo
* * * * ||14||
māya yada gṛhāto nirgatā dvāramūlaṁ
ghaṇṭa śatasahasrā tāḍitā maṅgalārtham||15||
so ca ratha vicitro maṇḍitaḥ pārthivena
api ca marusahasrairdivyasiṁhāsanebhiḥ|
caturi ratanavṛkṣā patrapuṣpopapetā
abhinaditamanojñāṁ haṁsakrauñcān mayūrān||16||
chatradhvajapatākāścocchritā vaijayantyaḥ
kiṅkiṇivarajālaiśchāditaṁ divyavastraiḥ|
maruvadhu gaganesmiṁ taṁ rathaṁ prekṣayante
divyamadhuraghoṣaṁ śrāvayantyaḥ stuvanti||17||
upaviśati yadā sā māya siṁhāsanāgre
pracalita trisahasrā medinī ṣaḍvikāram|
puṣpa maru kṣipiṁsū ambarāṁ bhrāmayiṁsū
adya jagati śreṣṭho jāyate lumbinīye||18||
caturi jagatipālāstaṁ rathaṁ vāhayante
tridaśapatirapīndro mārgaśuddhiṁ karoti|
brahma puratu gacchī durjanāṁ vārayanto
amaraśatasahasrāḥ prāñjalīkā namante||19||
nṛpati muditacitto vīkṣate tāṁ viyūhāṁ
tasya bhavati evaṁ vyakta yaṁ devadevo|
yasya caturi pālā brahma sendrāśca devāḥ
kuruta vipulapūjāṁ vyakta yaṁ śuddhabhāvī||20||
nāsti tribhavi sattvo yaḥ sahetpūjametāṁ
deva atha ca nāgāḥ śakra brahmā ca pālāḥ|
mūrdha tada phaleyā jīvitaṁ cāsya naśyet
ayu puna atidevaḥ sarvapūjāṁ sahāti||21||
atha khalu bhikṣavo māyādevī caturaśītyā hayarathasahasraiḥ sarvālaṁkāravibhūṣitaiḥ parivṛtā caturaśītyā gajarathasahasraiḥ sarvālaṁkāravibhūṣitaiḥ caturaśītyā ca pattisahasraiḥ śūrairvīrairvarāṅgarūpibhiḥ susaṁnaddhadṛḍhavarmakavacitairanuparigṛhītā ṣaṣṭyā ca śākyakanyāsahasraiḥ puraskṛtā catvāriṁśatā ca sahasrai rājñaḥ śuddhodanasya jñātikulaprasūtaiḥ śākyaiḥ vṛddhadaharamadhyamaiḥ saṁrakṣitā, ṣaṣṭyā ca sahasrai rājñaḥ śuddhodanasyāntaḥpureṇa gītavādyasamyaktūryatāḍāvacarasaṁgītisaṁpravāditena parivṛtā, caturaśītyā ca devakanyāsahasraiḥ parivṛtā, caturaśītyā ca nāgakanyāsahasraiḥ caturaśītyā ca gandharvakanyāsahasraiḥ caturaśītyā ca kinnarakanyāsahasraiḥ caturaśītyā cāsurakanyāsahasraiḥ nānāvyūhālaṁkārālaṁkṛtābhiḥ nānāgītavādyavarṇabhāṣiṇībhiranugamyamānā niryāti sma| sarvaṁ ca lumbinīvanaṁ gandhodakasiktaṁ divyapuṣpābhikīrṇīkṛtamabhūt| sarvavṛkṣāśca tasmin vanavare akālapatrapuṣpaphalāni dadanti sma| devaiśca tathā tadvanaṁ samalaṁkṛtamabhūt tadyathāpi nāma miśrakāvanaṁ devānāṁ samalaṁkṛtam||
atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṁ paryaṭantī vanādvanaṁ caṁkramyamāṇā drumād drumaṁ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṁpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṁkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṁnibhe kācilindikasukhasaṁsparśe dharaṇītale saṁsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṁgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittairabhinatajaṭāmakuṭāvalambitāvanatamūrdhabhirabhinandyamānastaṁ plakṣavṛkṣamupajagāma||
atha sa plakṣavṛkṣo bodhisattvasya tejonubhāvenāvanamya praṇamati sma| atha māyādevī gaganatalagateva vidyut dṛṣṭiṁ dakṣiṇaṁ bāhuṁ prasārya plakṣaśākhāṁ gṛhītvā salīlaṁ gaganatalaṁ prekṣamāṇā vijṛmbhamānā sthitābhūt| atha tasmin samaye ṣaṣṭyapsaraḥśatasahasrāṇi kāmāvacaradevebhya upasaṁkramya māyādevyā upasthāne paricaryāṁ kurvanti sma||
evaṁrūpeṇa khalu puna ṛddhiprātihāryeṇa samanvāgato bodhisattvo mātuḥ kukṣigato'sthāt| sa paripūrṇānāṁ daśānāṁ māsānāmatyayena māturdakṣiṇapārśvānniṣkramati sma smṛtaḥ saṁprajānannanupalipto garbhamalairyathā nānyaḥ kaściducyate'nyeṣāṁ garbhamala iti||
tasmin khalu punarbhikṣavaḥ samaye śakro devānāmindro brahmā ca sahāpatiḥ purataḥ sthitāvabhūtām, yau bodhisattvaṁ paramagauravajātau divyakāśikavastrāntaritaṁ sarvāṅgapratyaṅgaiḥ smṛtau saṁprajñau pratigṛhṇāte sma||
yasmiṁśca kūṭāgāre bodhisattvo mātuḥ kukṣigato'sthāt, taṁ brahmā sahāpatirbrahmakāyikāśca devaputrā abhyutkṣipya brahmalokaṁ caityārthaṁ pūjārthaṁ copanāmayāmāsuḥ| aparigṛhītaḥ khalu punarbodhisattvaḥ kenacinmanuṣyabhūtena, atha tahi bodhisattvaṁ devatāḥ prathamataraṁ pratigṛhṇanti sma||
atha bodhisattvo jātamātraḥ pṛthivyāmavatarati sma| samanantarāvatīrṇasya ca bodhisattvasya mahāsattvasya mahāpṛthivīṁ bhittvā mahāpadmaṁ prādurabhūt| nandopanandau ca nāgarājānau gaganatale'rdhakāyau sthitvā śītoṣṇe dve vāridhāre'bhinirbhiṁttvā bodhisattvaṁ snāpayataḥ sma| śakrabrahmalokapālāḥ pūrvaṁgamāścānye ca bahavo devaputrāḥ śatasahasrā ye bodhisattvaṁ jātamātraṁ nānāgandhodakamuktakusumaiḥ snāpayantyabhyavakiranti sma| antarikṣe ca dve cāmare ratnacchatraṁ ca prādurbhūtam| sa tasmin mahāpadme sthitvā caturdiśamavalokayati sma| (caturdiśamavalokya) siṁhāvalokitaṁ mahāpuruṣāvalokitaṁ vyavalokayati sma||
tasmin khalu punaḥ samaye bodhisattvaḥ pūrvakuśalamūlavipākajenāpratihatena divyacakṣuprādurbhūtena divyena cakṣuṣā sarvāvantaṁ trisāhastraṁ mahāsāhastraṁ lokadhātuṁ sanagaranigamajanapadarāṣṭrarājadhānīṁ sadevamānuṣaṁ paśyati sma| sarvasattvānāṁ ca cittacaritaṁ ca prajānāti sma| jñātvā ca vyavalokayati sma-asti tvasau kaścitsattvo yo mayā sadṛśaḥ śīlena vā samādhinā vā prajñayā vā kuśalamūlacaryayā vā| yadā ca bodhisattvaḥ trisāhasramahāsāhasralokadhātau na kaṁcitsattvamātmatulyaṁ paśyati sma, atha tasminsamaye bodhisattvaḥ siṁha iva vigatabhayabhairavo'saṁtrastaḥ astambhī sucintitaṁ smṛtvā cintayitvā sarvasattvānāṁ cittacaritāni jñātvā aparigṛhīto bodhisattvaḥ pūrvāṁ diśamabhimukhaḥ sapta padāni prakrāntaḥ-pūrvaṁgamo bhaviṣyāmi sarveṣāṁ kuśalamūlānāṁ dharmāṇām| tasya prakramata uparyantarīkṣe'parigṛhītaṁ divyaśvetavipulachatraṁ cāmaraśubhe gacchantamanugacchanti sma-yatra yatra ca bodhisattvaḥ padamutkṣipati sma, tatra tatra padmāni prādurbhavanti sma| dakṣiṇāṁ diśamabhimukhaḥ sapta padāni prakrāntaḥ-dakṣiṇīyo bhaviṣyāmi devamanuṣyāṇām| paścimāṁ diśamabhimukhaḥ sapta padāni prakāntaḥ| saptame sthitvā siṁha ivāhlādanātmikāṁ vācaṁ bhāṣate sma-ahaṁ loke jyeṣṭho'haṁ loke śreṣṭhaḥ| iyaṁ me paścimā jātiḥ| kariṣyāmi jātijarāmaraṇaduḥkhasyāntam| uttarāṁ diśamabhimukhaḥ sapta padāni prakrāntaḥ-anuttaro bhaviṣyāmi sarvasattvānām| adhastāddiśamabhimukhaḥ sapta padāni prakrāntaḥ-nihaniṣyāmi māraṁ ca mārasenāṁ ca| sarvanairayikāṇāṁ ca nirayāgnipratighātāya saha dharmameghavṛṣṭiṁ varṣiṣyāmi, yena te sukhasamarpitā bhaviṣyanti| upariṣṭāddiśamabhimukhaḥ sapta padāni prakrāntaḥ, urdhvaṁ cāvalokayati sma-ullokanīyo bhaviṣyāmi sarvasattvānām| samanantarabhāṣitā ceyaṁ bodhisattvena vākū| atha tasmin samaye ayaṁ trisāhasramahāsāhasralokadhātuḥ svareṇābhivijñāpto'bhūt| iyaṁ bodhisattvasya karmavipākajā abhijñādharmatā||
yadā bodhisattvaścaramabhavika upajāyate, yadā cānuttarāṁ samyaksaṁbodhimabhisaṁbudhyate, tadā asyemānyevaṁrūpāṇi ṛddhiprātihāryāṇi bhavanti-tasmin khalu punarbhikṣavaḥ samaye saṁhṛṣitaromakūpajātāḥ sarvasattvā abhūvan| mahataśca pṛthivīcālasya loke prādurbhāvo'bhūt bhairavasya romaharṣaṇasya| aghaṭṭitāni ca divyamānuṣyakāni tūryāṇi saṁpravāditāni| sarvartukālikāśca vṛkṣāstasmin samaye trisāhasramahāsāhasralokadhātau saṁkusumitāḥ phalitāśca| viśuddhācca gaganatalānmeghaśabdaḥ śrūyate sma| apagatameghācca gaganācchanaiḥ sūkṣmasūkṣmo devaḥ pravarṣati sma| nānāvarṣadivyakusumavastrābharaṇagandhacūrṇavyāmiśrāḥ paramasukhasaṁsparśāśca saumyāḥ sugandhavātāḥ pravāyanti sma| vyapagatatamorajodhūmanīhārāśca sarvadiśaḥ suprasannā virājante sma| upariṣṭāccāntarikṣādadṛśyā gambhīrā mahābrahmaghoṣāḥ saṁśrūyante sma| sarvacandrasūryaśakrabrahmalokapālaprabhāścābhibhūtā abhūvan| paramasukhasaṁsparśayā ca sarvasattvakāyacittasukhasaṁjananyā lokottarayā anekaśatasahasravarṇaprabhayā sarvatrisāhasramahāsāhasralokadhātuḥ parisphuṭo'bhūt| samantarajātasya khalu punarbodhisattvasyaikāntasukhasamarpitāḥ sarvasattvā babhūvuḥ| sarvarāgadveṣamohadarpārativiṣādabhayalobherṣyāmātsaryavigatāḥ sarvākuśalakriyāprativiratā vyādhitānāṁ sattvānāṁ vyādhaya upaśāntāḥ| kṣutpipāsitānāṁ sattvānāṁ kṣutpipāsā prasrabdhābhūt| madyamadamattānāṁ ca sattvānāṁ madāpagamaḥ saṁvṛttaḥ| unmattaiśca smṛtiḥ pratilabdhā| cakṣurvikalaiśca sattvaiścakṣuḥ pratilabdham, śrotravikalaiśca sattvaiḥ śrotram| aṅgapratyaṅgavikalendriyāścāvikalendriyāḥ saṁvṛttāḥ| daridraiśca dhanāni pratilabdhāni| bandhanabaddhāśca bandhanebhyo vimuktāḥ| āvīcimādiṁ kṛtvā sarvanairayikāṇāṁ sattvānāṁ sarvakāraṇād duḥkhaṁ tasminsamaye prasrabdham| tiyagyonikānāmanyonyabhakṣaṇādi duḥkham, yamalokikānāṁ sattvānāṁ kṣutpipāsādiduḥkhaṁ vyupaśāntamabhūt||
yadā ca bodhisattvo jātamātraḥ sapta padāni prakrānto'bhūt, asaṁkhyeyākalpakoṭinayutaśatasahasraiḥ sucaritacaraṇairmahāvīryamahāsthāmadharmatāpratilambhena tasmin samaye daśadiglokadhātusthitā buddhā bhagavantastaṁ pṛthvīpradeśaṁ vajramayadhitiṣṭhanti sma| yena mahāpṛthivī tasmin pradeśe nāvatīryata, tāvanmahābalavegasamanvāgato hi bhikṣavo jātamātro bodhisattvaḥ sapta padāni prakrānto'bhūt| sarvalokāntarikāśca tasmin samaye mahatāvabhāsena sphuṭā abhūvan| mahāṁśca tasmin samaye gītaśabdo'bhūnnṛtyaśabdaḥ| aprameyāśca tasmin samaye puṣpacūrṇagandhamālyaratnābharaṇavastrameghā abhipravarṣanti sma| paramasukhasamarpitāśca sarvasattvā abhūvan| saṁkṣepādacintyā sā kriyābhūt, yadā bodhisattvo loke prādurabhūt sarvalokābhyudgataḥ||
atha khalvāyuṣmānānandaḥ utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇajānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat-sarvasattvānāṁ bhagavaṁstathāgata āścaryabhūto'bhūt, bodhisattvabhūt evādbhutadharmasamanvāgataśca| kaḥ punarvādaḥ evaṁ hyanuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ| eṣo'haṁ bhagavaṁścatuṣpañcakṛtvo'pi daśakṛtvo'pi yāvatpañcāśatkṛtvo'pi śatakṛtvo'pi yāvadanekaśatasahasraśo'pyahaṁ bhagavan buddhaṁ bhagavantaṁ śaraṇaṁ gacchāmi||
evamukte bhagavānāyuṣmantamānandametadavocat-bhaviṣyanti khalu punarānanda anāgate'dhvani kecidbhikṣavo'bhāvitakāyā abhāvitacittā abhāvitaśīlā abhāvitaprajñā bālā apaṇḍitā ābhimānikā uddhatā unnatā asaṁvṛtā vikṣiptacittāḥ kāṅkṣāparīttā vicikitsābahulā aśraddhāḥ śramaṇamalāḥ śramaṇapratirūpakāḥ| te na śraddāsyanti imāmevaṁrūpāṁ bodhisattvasya garbhāvakrāntipariśuddhim| te'nyonyamekānte saṁnipātyaivaṁ vakṣyanti-paśyata bho yūyametadapūjyamānaṁ bodhisattvasya kila mātuḥ kukṣigatasyoccāraprasrāvamaṇḍoparimiśrasya īdṛśī vibhūtirāsīt| sa ca kila abhiniṣkrāman māturdakṣiṇāyāḥ kukṣeranupalipto garbhamalenābhūditi| kathametadyojyate? na punaste mohapuruṣā evaṁ jñāsyanti-na sukṛtakarmaṇāṁ sattvānāmuccāraprasrāvamaṇḍe kāyaḥ saṁbhavatīti| bhadrikā khalvapi tathārūpāṇāṁ sattvānāṁ garbhāvakrāntirbhavati| garbhāvasthitaśca sattvānukampayā hi bodhisattvo manuṣyaloke upapadyate, na devabhūta eva dharmacakraṁ pravartayati| tatkasmāt? mā khalvānanda sattvāḥ kausīdyamāpatsyante| devabhūtaḥ sa bhagavān tathāgato'rhan samyaksaṁbuddhaḥ, vayaṁ tu manuṣyamātrāḥ| na vayaṁ samarthāstatsthānaṁ paripūrayitumiti kausīdyamāpadyeran| na khalu punasteṣāṁ mohapuruṣāṇāṁ dharmastainyakānāmevaṁ bhaviṣyati-acintyo hi sa sattvaḥ, nāsāvasmābhiḥ prāmāṇikaḥ kartavya iti| api tu khalvānanda buddhaṛddhiprātihāryamapi te tasmin kāle nāvakalpayiṣyanti, kimaṅga punarbodhisattvabhūtasya tathāgatasya bodhisattvaprātihāryāṇi| paśya ānanda kiyantaṁ te mohapuruṣā bahvapuṇyābhisaṁskāramabhisaṁskariṣyanti, ye buddhadharmān pratikṣepsyanti lābhasatkāraślokābhibhūtā uccāralagnā lābhasatkārābhibhūtā itarajātīyāḥ||
ānanda āha-mā maivaṁrūpā bhagavan anāgate'dhvani bhikṣavo bhaviṣyanti ya imāmevaṁ bhadrikāṁ sūtrāntāṁ pratikṣepsyanti pratipakṣaṁ pakṣanti ca||
bhagavānāha-evaṁrūpāśca te ānanda sūtrāntāṁ prapikṣepsyanti, prativakṣyanti cānekaprakārān cānyān pāpakānabhisaṁskārānabhisaṁskariṣyanti| anarthikāśca te śrāmaṇyena bhaviṣyanti||
ānanda āha-kā punarbhagavan teṣāṁ tathārūpāṇāmasatpuruṣāṇāṁ gatirbhaviṣyati? ko'bhisaṁparāyaḥ?
bhagavānāha-yā gatirbuddhabodhimantardhāyāpyatītānāgatapratyutpannāṁśca buddhān bhagavato'tyākhyāya tāṁ te gatiṁ gamiṣyanti||
atha khalvāyuṣmānānandaḥ saṁharṣitaromakūpajāto namo buddhāya ityuktvā bhagavantametadavocatmūrchā me bhagavan kāyasyābhūdimaṁ teṣāmasatpuruṣāṇāṁ samudācāraṁ śrutvā||
bhagavānāha-na teṣāmānanda samācāro bhaviṣyati| viṣamasamudācārāḥ khalu punaste sattvā bhaviṣyanti| te tena viṣamena samudācāreṇavīcau mahānarake prapatiṣyanti| tatkasya hetoḥ? ye kecidānanda bhikṣavo vā bhikṣuṇyo vā upāsako vā upāsikā vā imānevaṁrūpān sūtrāntān śrutvā nādhimokṣyanti na śraddhāsyanti na prativetsyanti, te cyutāḥ samānā avīcau mahānarake prapatiṣyanti| mā ānanda tathāgatāprāmāṇikaṁ akārṣuḥ| tatkasmāddhetoḥ? aprameyo hyānanda tathāgato gambhīro vipulo duravagāhaḥ| yeṣāṁ keṣāṁcidānanda imānevaṁrūpān sūtrāntāñchrutvopapatsyate prītiprāmodyam, prasādalābhāstaiḥ sattvaiḥ sulabdhāḥ| amoghaṁ ca teṣāṁ jīvitam, amoghaṁ ca teṣāṁ mānuṣyam, sucaritacaraṇāśca te, ādattaṁ ca taiḥ sāram, muktāśca te tribhyo'pāyebhyaḥ, bhaviṣyanti ca te putrāstathāgatasya, pariprāptaṁ ca taiḥ sarvakāryam, amoghaśca teṣāṁ śraddhāpratilambhaḥ, suvibhakta ca tai rāṣṭrapiṇḍam, prasannāśca te'grasattvaiḥ, saṁchinnāstairmārapāśāḥ, nistīrṇaśca taiḥ saṁsārāṭavīkāntāraḥ, samuddhṛtaśca taiḥ śokaśalyaḥ, anuprāptaṁ ca taiḥ prāmodyavastu, sugṛhītāni ca taiḥ śaraṇagamanāni, dakṣiṇīyāśca te pūjārhāḥ, durlabhaprādurbhāvāśca te loke, dakṣiṇīyāśca te dhārayitavyāḥ| tatkasya hetoḥ? tathā hi-te sarvaloke imamevaṁ sarvalokavipratyanīkaṁ tathāgatadharmaṁ śraddadhanti| na te ānanda sattvā avarakeṇa kuśalamūlena samanvāgatā bhavanti| te cānanda sattvā mamaikajātipratibaddhāni mitrāṇi bhaviṣyanti| tatkasmāddhetoḥ? kaścidānanda śravaṇādeva priyo bhavati manāpaśca na tu darśanena| kaścidānanda darśanenāpi priyo bhavati manāpaśca na tu khalu punaḥ śravaṇena| kaścidānanda darśanenāpi śravaṇenāpi priyo bhavati manāpaśca| teṣāṁ keṣāṁcidānanda ahaṁ darśanena vā śravaṇena vā priyo manāpo bhaveyaṁ niṣṭhāṁ tvaṁ tatra gacchethāḥ-na tāni mamaikajātipratibaddhāni mitrāṇi| dṛṣṭāste tathāgatena, mocayitavyāste tathāgatena, te samaguṇapratyaṁśāḥ, te tathāgataguṇapratyaṁśāḥ, te tathāgatena kartavyā upāsakāḥ, te tathāgataṁ śaraṇaṁ gatāḥ, upāttāste tathāgatena| mamāntikāt khalvapyānanda pūrvaṁ bodhisattvacaryāmeva tāvaccarato ye kecidbhayārditāḥ sattvā āgatya abhayaṁ pratiyācante sma, tebhyo'haṁ sattvebhyo'bhayaṁ dattvān, kimaṅga punaretarhyanuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ| śraddhāyāmānanda yogaḥ karaṇīyaḥ| idaṁ tathāgato vijñāpayati| yadānanda tathāgatena yuṣmākaṁ karaṇīyaṁ kṛtam, tattathāgatena śodhito mānaśalyaḥ| śravaṇenāpyānanda mitrasya nanu yojanaśatāntaramapi gacchanti, gatvā ca sukhitā bhavanti adṛṣṭapūrvaṁ mitraṁ dṛṣṭvā| kaḥ punarvādo ye māṁ niśritya kuśalamūlānyavaropayanti| jñāsyantyānanda tathāgatā arhantaḥ samyaksaṁbuddhāḥ-pūrva mitrāṇyete sattvāstathāgatānām, asmākamapyete mitrāṇi bhavantīti| tatkasmāt khalu punarānanda mitraṁ mitrasya priyaṁ ca manāpaṁ ca bhavati? tasyāpi (tadapi) priyameva bhavati, mitrasya yatpriyaṁ mitram, tadapi priyameva bhavati manāpaṁ ca| tasmāttarhyānanda ārocayāmi ca prativedayāmi ca| śraddhāmātrakamutpādayatha| anuparindiṣyāmo vayamanāgatānāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmantike, te'smākamapi mitrāṇīti viditvā yathābhiprāyaṁ paripūrayiṣyanti| tadyathāpi nāma ānanda kasyacideva puruṣasyaikaputrako bhavet suvayāḥ pradakṣiṇagrāhī| sa ca puruṣo bahumitro bhavet| sa tasmin pitari kālagate na hi vihanyeta pitṛmitrasuparigṛhītaḥ| evabheva ānanda ye kecinmama śraddhāsyanti tānahamupādadāmi| mitrāṇīva mama tāni| (te) mama śaraṇaṁ gatāḥ| bahumitraśca tathāgataḥ| tāni ca tathāgatasya mitrāṇi bhūtavādīni na mṛṣāvādīni| anuparindāmyahaṁ bhūtavādīnām| yāni tathāgatasya mitrāṇyanāgatāstathāgatā arhantaḥ samyaksaṁbuddhā| śraddhāyāmānanda yogaḥ karaṇīyaḥ| atrāhaṁ yuṣmān vijñāpayāmīti||
iti hi jāte bodhisattve gaganatalagatānyapsaraḥkoṭinayutaśatasahasrāṇi divyaiḥ puṣpadhūpagandhamālyavilepanavastrābharaṇairmāyādevīmabhyavakiranti sma| tatredamucyate—
śubhavimalaviśuddhahemaprabhā candrasūryaprabhā
ṣaṣṭi daśasahasra devāpsarā mañjughoṣasvarāḥ|
tasmi kṣaṇi upetya tāṁ lumbinīṁ māyadevyabruvan
mā khu jani viṣādu tuṣṭā bhavopasthāyikāṣte vayam||22||
bhaṇahi kiṁ karaṇīyu kiṁ kurmahe kena kāryaṁ ca te
vayaṁ tava susamarthopasthāyikā premabhāvasthitāḥ|
api ca bhava udagra harṣānvitā mā ca khedaṁ janehi
jarāmaraṇavighāti vaidyottamaṁ adya devī janeṣī laghum||23||
yatha druma pariphulla saṁpuṣpitā śālavṛkṣā ime
yatha ca marusahasra pārśve sthitā bhrāmayanto bhujān|
yatha ca cali sasāgarā medinī ṣaḍvikārā iyaṁ
divi divi ca vighuṣṭa lokottaraṁ tvaṁ janeṣī sutam||24||
yatha ca prabha viśuddha vibhrājate svarṇavarṇa śubhā
tūryaśata manojñā cāghaṭṭitā ghuṣyayante'mbare|
yatha ca śatasahasra śuddhā śubhā vītarāgāḥ surā
namiṣu muditacittā adyo jane sarvaloke hitam||25||
śakramapi ca brahmapālāpi cānyā ca yā devatā
tuṣṭamuditacittā pārśve sthitā nāmayanto bhujām|
so ca puruṣasiṁha śuddhavrato (bhittva) kukṣinirdhāvito
kanakagirinikāśa śuddhavrato niṣkramī nāyakaḥ||26||
śakramapi ca brahma tau pāṇibhiḥ saṁpratīcchā muniṁ
kṣetra śatasahasra saṁkampitā ābha muktā śubhā|
api ca triṣu apāyi sattvā sukhī nāsti duḥkhaṁ puna
amaraśatasahasra puṣpāṁ kṣipī bhrāmayantyambarān||27||
vīryabalaupeta vajrātmikā medinī saṁsthitā('bhuttadā)
padmu ruciracitru abhyudgato yatra (cakrāṅgacitrebhiḥ) padbhyāṁ sthito('pi) nāyakaḥ|
sapta pada kramitva brahmasvaro muñci ghoṣottamaṁ
jaramaraṇavighāti vaidyottamo bheṣyi sattvottamaḥ||28||
gaganatala sthihitva brahmottamo śakradevottamaḥ
śuciruciraprasannagandhodakairvisnapī nāyakam|
api ca uragarājā śītoṣṇa dve vāridhāre śubhe(vyamuñcatāntarīkṣe sthitāḥ)
amara śatasahasra gandhodakairvisnapī nāyakam||29||
lokapālāśca saṁbhrānta saṁdhārayantī karaiḥ śobhanaiḥ|
trisahasrā iyaṁ bhūmiḥ kampate sacarācarā||30||
prabhā ca rucirā muktā apāyāśca viśodhitāḥ|
kleśaduḥkhāśca te śāntā jāte lokavināyake||31||
kṣipanti marutaḥ puṣpaṁ jāte'sminnaranāyake|
krama sapta padāṁ vīraḥ kramate balavīryavān||32||
pādau nikṣipate yatra bhūmau padmavarāḥ śubhāḥ|
abhyudgacchaṁstato mahyāṁ sarvaratnavibhūṣitāḥ||33||
yadā sapta padāṁ gatvā brahmasvaramudāhari|
jarāmaraṇavighāti bhiṣagvara ivodgataḥ||34||
vyavalokayitvā ca viśārado diśaḥ
tato girāṁ muñcati arthayuktām|
jyeṣṭho'haṁ sarvalokasya śraṣṭho (loke vināyakaḥ)
iyaṁ ca jātirmama paścimā (iti)||35||
hāsyaṁ ca muktaṁ naranāyakena
salokapālairmarubhiśca sendraiḥ|
prasannacittairvaragandhavāribhiḥ
saṁskārito lokahitārthakārī||36||
api coragendraiḥ sahitaiḥ samagraiḥ
gandhogradhārāvisaraiḥ snapiṁsu|
anye'pi devā nayutā (sthitāḥ)'ntarīkṣe
snapiṁsu gandhāgrajine svayaṁbhum||37||
śvetaṁ ca vipulaṁ chatraṁ cāmarāṁśca śubhāmbarān|
antarīkṣe gatā devāḥ snāpayanti nararṣabham||38||
pañcakulikaśatāni prasūyante sma|
puruṣa tvaritu gatva śuddhodanamabravīt harṣito
vṛddhi vipula jātu devā suto bhūṣito lakṣaṇaiḥ|
mahakularatanasya (vṛddhibhūtā) vyakto asau cakravartīśvaraḥ
na ca bhavi pratiśatru jambudhvaje ekachatro bhavet||39||
dvitiyu puruṣu gatva (rājñi) śuddhodane śleṣayitvā krame
vṛddhi vipula deva jātā nṛpe śākiyānāṁ kule|
pañcaviṁśatisahasra jātāḥ sutāḥ śākiyānāṁ gṛhe
sarvi balaupeta nagnāḥ samā duṣpradharṣā paraiḥ||40||
aparu puruṣa āha devā śruṇā nandaśabdaṁ mamā
chandakapramukhāni ceṭīsutā jāta aṣṭau śatā|
api ca daśasahasra jātā hayāḥ kaṇṭhakasya sakhā
turagavarapradhāna hemaprabhā mañjukeśā varāḥ||41||
viṁśati ca sahasra paryantakāḥ koṭṭarājāstathā
nṛpati kramatalebhi cānvākramī sādhu devā jayā|
ājñā khalu dadāhi gacchāma kiṁ vā karomo nṛpā
tvamiha vaśitu prāptu bhṛtyā vayaṁ bhaṭṭa devā jayā||42||
viṁśati ca sahasra nāgottamā hemajālojjvalā
tvaritamupagamiṁsu rājño gṛhaṁ garjamānā nabhe|
kṛṣṇaśabala vatsa gopāmukhā jāta ṣaṣṭiśatā
iyamapi suti devadevottame vṛddhi rājño gṛhe||43||
api ca nṛpati gaccha prekṣa svayaṁ sarvameva prabho (puṇyateja prabho)
naramarutasahasra ye harṣitā dṛṣṭva jāte guṇāṁ |
bodhivara aśoka saṁprasthitāḥ kṣipra bhomā jināḥ||44|| iti||
iti hi bhikṣavo jāte bodhisattve tatkṣaṇaṁ dānanisargaḥ punaruttari pravartate sma| pañca ca kulikāśatāni prasūyante sma, daśa ca kanyāsahasrāṇi yaśovatīpramukhāni| aṣṭau dāsīśatāni aṣṭau dāsaśatāni chandakapramukhāni| daśa vaḍavāsahasrāṇi daśa kiśorasahasrāṇi kaṇṭhakapramukhāni| pañca kareṇusahasrāṇi pañca piṅgasahasrāṇi prasūyante sma| tāni sarvāṇi rājñā śuddhodanena pustavaropitāni kumārasya krīḍārthaṁ dattānyabhūvan||
caturṇāṁ ca dvīpakoṭīśatasahasrāṇāṁ madhye pṛthivīpradeśe aśvatthayaṣṭiḥ prādurabhūdantardvīpe ca candanavanaṁ prādurbabhūva bodhisattvasya paribhogārthaṁ bodhisattvasyaivānubhāvena| pañca codyānaśatāni samantānnagarasya prādurbabhūvurbodhisattvasya paribhogāya| pañca ca nidhānasahasrāṇi dharaṇītalādutplutya mukhaṁ darśayanti sma| iti hi ye kecidrājñaḥ śuddhodanasyārthābhipretā abhūvan, te sarve samṛddhābhipretā abhūvan saṁsiddhāḥ||
tato rājñaḥ śuddhodanasyaitadabhūt-kimahaṁ kumārasya nāmadheyaṁ kariṣyāmīti| tato'syaitadabhūt- asya hi jātamātreṇa mama sarvārthāḥ saṁsiddhāḥ| yannvahamasya sarvārthasiddha iti nāma kuryām| tato rājā bodhisattvaṁ mahatā satkāreṇa satkṛtya sarvārthasiddho'yaṁ kumāro nāmnā bhavatu iti nāmāsyākārṣīt||
iti hi bhikṣavo jāte bodhisattve mātuḥ kukṣipārśvamakṣatamanupahatamabhavadyathā pūrvaṁ tathā paścāt| tritaviṣyandāmbukūpāḥ prādurabhūvan api ca sugandhatailapuṣkariṇyaḥ| pañcāpsaraḥ-sahasrāṇi divyagandhaparivāsitatailaparigṛhītāni bodhisattvamātaramupasaṁkramya sujātajāte tāmaklāntakāyatāṁ ca paripṛcchanti sma| pañcāpsaraḥsahasrāṇi divyānulepanaparigṛhītāni bodhisattvamātaramupasaṁkramya sujātajāte tāmaklāntakāyatāṁ ca paripṛcchanti sma| pañcāpsaraḥsahasrāṇi divyagandhodakaparipūrṇaghaṭāparigṛhītāni bodhisattvamātaramupasaṁkramya sujātajāte tāmaklāntakāyatāṁ ca paripṛcchanti sma| paccāpsaraḥsahasrāṇi divyānulepanaparigṛhītani bodhisattvamātaramupasaṁkramya sujātajāte tāmaklāntakāyatāṁ ca paripṛcchanti sma| pañcāpsaraḥsahasrāṇi divyadārakācīvaraparigṛhītāni bodhisatvamātaramupasaṁkramya sujārajāte tāmaklāntakāyatāṁ ca paripṛcchanti sma | pañcāpsaraḥ- sahasrāṇi divyadārakābharaṇaparigṛhītāni bodhisattvamātaramupasaṁkramya sujātajāte tāmaklāntakāyatāṁ ca paripṛcchanti sma | pañcāpsaraḥsahasrāṇi divyatūryasaṁgītisaṁprabhaṇitena bodhisattvamātaramupasaṁkramya sujātajāte tāmaklāntakāyatāṁ ca paripṛcchanti sma| yāvantaśceha jambudvīpe bāhyāḥ pañcabhijñā ṛṣayaste sarve gaganatalenāgatya rājñaḥ śuddhodanasya purataḥ sthitvā jayavṛddhiśabdamanuśrāvayanti sma||
iti hi bhikṣavo jātamātro bodhisattvaḥ saptarātraḥ lumbinīvane divyamānuṣyakaistūryatālāvacaraiḥ satkriyate sma, gurukriyate sma, mānyate sma, pūjyate sma, khādyabhojyasvādanīyāni viśrāṇyante sma| sarvaśākyagaṇāśca saṁnipātyānandaśabdamudīrayanti sma, dānāni ca dadanti sma, puṇyāni ca kurvanti sma| dvātriṁśacca brāhmaṇaśatasahasrāṇi dine dine saṁtarpyante sma| yeṣāṁ ca yenārthena tebhyastaddīyate sma| śakraśca devānāmindro brahmā ca tasyāṁ brāhmaṇaparṣadi māṇavakarūpamabhinirmāyāgrāsane niṣadyemāṁ maṅgalyāṁ gāthāmabhyabhāṣatām-
apāyāśca yathā śāntā sukhī sarvaṁ yathā jagat|
dhruvaṁ sukhāvaho jātaḥ sukhe sthāpayitā jagat||45||
yathā vitimirā cābhā ravicandrasuraprabhāḥ|
abhibhūtā na bhāsante dhruvaṁ puṇyaprabhodbhavaḥ||46||
paśyantyanayanā yadvacchrotrahīnāḥ śruṇanti ca|
unmattakāḥ smṛtīmanto bhavitā lokacetiyaḥ||47||
na bādhante yathā kleśā jātaṁ maitrajanaṁ jagat|
niḥsaṁśayaṁ brahmakoṭīnāṁ bhavitā pūjanārahaḥ||48||
yathā saṁpuṣpitāḥ śālā medinī ca samā sthitā|
dhruvaṁ sarvajagatpūjyaḥ sarvajño'yaṁ bhaviṣyati||49||
yathā nirākulo loko mahāpadmo yathodbhavaḥ|
niḥsaṁśayaṁ mahātejā lokanātho bhaviṣyati||50||
yathā ca mṛdukā vātā divyagandhopavāsitāḥ|
śamenti vyādhiṁ sattvānāṁ vaidyarājo bhaviṣyati||51||
vītarāgā yathā ceme rūpadhātau marucchatāḥ|
kṛtāñjaliṁ namasyante dakṣiṇīyo bhaviṣyati||52||
yathā ca manujā devān devāḥ paśyanti mānuṣān|
heṭhayanti na cānyonyaṁ sārthavāho bhaviṣyati||53||
yathā ca jvalanaḥ śāntaḥ sarvā nadyaśca visthitāḥ|
sūkṣmaṁ ca kampate bhūmiḥ bhavitā tattvadarśakaḥ||54|| iti||
iti hi bhikṣavaḥ saptarātrajātasya bodhisattvasya mātā māyādevī kālamakarot| sā kālagatā trāyatriṁśati deveṣūpapadyata| syāt khalu punarbhikṣavo yuṣmākamevaṁ bodhisattvāparādhena māyādevī kālagateti? na khalvevaṁ draṣṭavyam| tatkasmāddhetoḥ? etat paramaṁ hi tasyā āyuṣpramāṇamabhūt| atītānāmapi bhikṣavo bodhisattvānāṁ saptarātrajātānāṁ janetryaḥ kālamakurvanta| tatkasmāddhetoḥ? vivṛddhasya hi bodhisattvasya paripūrṇendriyasyābhiniṣkrāmato māturhṛdayaṁ sphuṭet||
iti hi bhikṣavaḥ saptame divase yādṛśenaiva vyūhena māyādevī kapilavastuno mahānagarādudyānabhūmimabhiniṣkrāntābhūt, tataḥ koṭīśatasahasraguṇottareṇa mahāvyūhena bodhisattvaḥ kapilavastu mahānagaraṁ prāvikṣat| tasya ca praviśataḥ pañca pūrṇakumbhasahasrāṇi gandhodakaparipūrṇāni purato nīyante sma| evaṁ pañcakanyāsahasrāṇi mayūrahastakamparigṛhītāni purato gacchanti sma| pañca ca kanyāsahasrāṇi tālavṛkṣakaparigṛhītāni purato gacchanti sma| pañca sa kanyāsahasrāṇi gandhodakabhṛṅgāraparigṛhītāni purato gacchanti sma, mārgamavasiñcanti sma| pañca ca kanyāsahasrāṇi vicitrapaṭalakaparigṛhītāni purato gacchanti sma| pañca ca kanyāsahasrāṇi navavicitrapralambanamālāparigṛhītāni purato gacchanti sma| pañca ca kanyāsahasrāṇi ratnabhadrālaṁkāraparigṛhītāni purato gacchanti sma, mārgaṁ śodhayanti sma| pañca ca kanyāsahasrāṇi bhadrāsanaparigṛhītāni purato gacchanti sma| pañca ca brāhmaṇasahasrāṇi ghaṇṭāparigṛhītāni māṅgalyaśabdaṁ śrāvayantaḥ purato gacchanti sma| viṁśati nāgasahasrāṇi sarvālaṁkāravibhūṣitāni purato gacchanti sma| viṁśati hayasahasrāṇi suvarṇālaṁkārasaṁchannāni sarvālaṁkāravibhūṣitāni purato gacchanti sma| aśīti rathasahasrāṇi uchritachatradhvajapatākākiṅkiṇījālasamalaṁkṛtāni bodhisattvasya pṛṣṭhato'nucchanti sma| cattvāriṁśatpadātisahasrāṇi śūrāṇāṁ vīrāṇāṁ varāṅgurūpiṇāṁ saṁnaddhadṛḍhavarmakavacānāṁ bodhisattvaṁ gacchantamanugacchanti sma| gaganatalagatāni cāprameyāsaṁkhyeyānyabhijñātāni kāmāvacarāṇāṁ rūpāvacaradevaputrakoṭīnayutaśatasahasrāṇi nānāprakrāramanekavyūhairbodhisattvasya pūjāṁ kurvanto'nugacchanti sma| yasmiṁśca varapravararathe bodhisattvaḥ samabhirūḍho'bhūt, sa kāmāvacarairdevairanekairmahāvyūhaiḥ samalaṁkṛto'bhūt| viṁśati ca devakanyāsahasrāṇi sarvālaṁkāravibhūṣitāni ratnasūtraparigṛhītāni taṁ rathaṁ vahanti sma| dvayoścāpsarasormadhye ekā mānuṣī kanyā dvayormānuṣīkanyayormadhye ekāpsarā| na cāpsaraso mānuṣīṇāmāmagandhaṁ jighranti sma| na ca mānuṣā apsarasāṁ rūpaṁ dṛṣṭvā pramādamāpadyante sma yadidaṁ bodhisattvasya tejonubhāvena||
iti hi bhikṣavaḥ kapilāhvaye puravare sarvārthasiddhāya pañcamātraiḥ śākyaśataiḥ pañcagṛhaśatāni nirmāpitānyabhūvan bodhisattvamuddiśya| te bodhisattvaṁ nagaraṁ praviśantaṁ svasvagṛhadvāramūle sthitvā kṛtāñjalipuṭā abhinatakāyāḥ sagauravā evamāhuḥ-iha bhoḥ sarvārthasiddha praviśa| iha bho devātideva praviśa| iha bhoḥ śuddhasattva praviśa| iha bhoḥ sārathivara praviśa| iha bhoḥ prītiprāmodyakara praviśa| iha bho aninditayaśaḥ praviśa| iha bhoḥ samantacakṣu praviśa| iha bho asamasama praviśa| iha bho asadṛśaguṇatejodhara lakṣaṇānuvyañjanasvalaṁkṛtakāya praviśeti| tataścopādāya kumārasyeha sarvārthasiddhaḥ sarvārthasiddha iti saṁjñāmagamat||
tatra rājā śuddhodanasteṣāṁ sarveṣāmanuvartanārthaṁ bodhisattvaṁ sarvagṛheṣu praveśya caturṇāṁ māsānāmatyayādbodhisattvaṁ svagṛhe praveśayati sma| tatra ca nānāratnavyūho nāma mahāprāsādastaṁ bodhisattvaḥ samārūḍho'bhūt| tatra te bṛddhavṛddhāḥ śākyāḥ saṁnipatyaivaṁ mataṁ cārayanti sma-kā nu khalu samarthā bodhisattvaṁ gopāyituṁ kelayituṁ mamāyituṁ hitacittatayā maitracittatayā guṇacittatayā saumyacittatayā ceti| tatra pañcamātrāṇi śākyavadhūśatāni| ekaikā evamāhūḥ- ahaṁ kumāramupasthāsya iti| tatra mahallakamahallikāḥ śākyā evamāhuḥ-sarvā etā vadhūkā navā dahnāstaruṇyaḥ rūpayauvanamadamattāḥ| naitāḥ samarthā bodhisattvaṁ kālena kālamupasthāpayitum| atha ca punariyaṁ mahāprajāpatī gautamī kumārasya mātṛsvasā| eṣā samarthā kumāraṁ samyaksukhena saṁvardhayitum, rājānaṁ ca śuddhodanamabhidhārayitum| iti hi te sarve samagrā bhūtvā mahāprajāpatīṁ gautamīmutsāhayanti sma| iti hi mahāprajāpatī gautamī kumāraṁ saṁvardhayati sma| tatra bodhisattvasyārthe dvātriṁśaddhātryaḥ saṁsthāpitā abhuvan aṣṭāvaṅgadhātryaḥ, aṣṭau kṣīradhātryaḥ, aṣṭau maladhātryaḥ, aṣṭau krīḍādhātryaḥ||
tato rājā śuddhodanaḥ sarvaṁ śākyagaṇaṁ saṁnipātyaivaṁ mīmāṁsate sma-kiṁ nu khalvayaṁ kumāro rājā bhaviṣyati cakravartī, āhosvidabhiniṣkramiṣyati pravrajyāyai?
tena ca samayena himavataḥ parvatarājasya pārśve asito nāma maharṣiḥ prativasati sma pañcābhijñaḥ sārdhaṁ naradattena bhāgineyena| sa bodhisattvasya jātamātrasya bahūnyāścaryādbhutaprātihāryāṇyadrākṣīt| gaganatalagatāṁśca devaputrān buddhaśabdamanuśrāvayato'mbarāṇi ca bhrāmayata itastataḥ pramuditān bhramato'drākṣīt| tasyaitadabhūt-yannvahaṁ vyavalokayeyamiti| sa divyena cakṣuṣā sarvaṁ jambudvīpamanuvilokayannadrākṣīt kapilāhvaye mahāpuravare rājñaḥ śuddhodanasya gṛhe kumāraṁ jātaṁ śatapuṇyatejastejitaṁ sarvalokamahitaṁ dvātriṁśanmahāpuruṣalakṣaṇaiḥ samalaṁkṛtagātram| dṛṣṭvā ca punarnaradattaṁ māṇavakamāmantrayate sma-yat khalu māṇavaka jānīyā jambudvīpe mahāratnamutpannam| kapilavastuni mahānagare rājñaḥ śuddhodanasya gṛhe kumāro jātaḥ śatapuṇyatejastejitaḥ sarvalokamahito dvātriṁśanmahāpuruṣalakṣaṇaiḥ samanvāgataḥ| sacetso'gāramadhyāvasiṣyati, rājā bhaviṣyati caturaṅgaścakravartī vijitavān dhārmiko dharmarājo jānapadasthāmavīryaprāptaḥ saptaratnasamanvāgataḥ| tasyemāni sapta ratnāni bhavanti| tadyathā-cakraratnaṁ hastiratnaṁ aśvaratnaṁ maṇiratnaṁ strīratnaṁ gṛhapatiratnaṁ pariṇāyakaratnam| evaṁ saptaratnasaṁpūrṇaśca| asya putrasahasraṁ bhaviṣyati śūrāṇāṁ vīrāṇāṁ varāṅgarūpiṇāṁ parasainyapramardakānām| sa imaṁ mahāpṛthivīmaṇḍalaṁ samudraparikhamadaṇḍenāśastreṇa svena (dharmeṇa) balenābhibhūyābhinirjitya rājyaṁ kariṣyatyaiśvaryādhipatyena| sacetpunaragārādanagārikāṁ pravrajiṣyati, tathāgato bhaviṣyati arhan samyaksaṁbuddho netā ananyaneyaḥ śāstā loke saṁbuddhaḥ | tadetarhyupasaṁkramiṣyāvastad draṣṭumiti||
atha khalvasito maharṣiḥ sārdhaṁ naradattena bhāgineyena rājahaṁsa iva gaganatalādabhyudgamya samutplutya yena kapilavastu mahānagaraṁ tenopasaṁkrāmat| upasaṁkramya ṛddhiṁ pratisaṁhṛtya padbhyāmeva kapilavastu mahānagaraṁ praviśya yena rājñaḥ śuddhodanasya niveśanaṁ tenopasaṁkrāmat| upasaṁkramya rājñaḥ śuddhodanasya gṛhadvāre'sthāt||
iti hi bhikṣavo'sito maharṣiḥ paśyati sma rājñaḥ śuddhodanasya gṛhadvāre'nekāni prāṇiśatasahasrāṇi saṁnipatitāni| atha khalvasito maharṣirdauvārikamupasaṁkramyaivamāha-gaccha tvaṁ bhoḥ puruṣa rājñaḥ śuddhodanasya, nivedaya dvāre ṛṣirvyavasthita iti| parameti dauvāriko'sitasya maharṣeḥ pratiśrutya yena rājā śuddhodanastenopasaṁkrāmat| upasaṁkramya kṛtāñjalipuṭo rājānaṁ śuddhodanamevamāha-yat khalu deva jānīyā ṛṣirjīrṇo vṛddho mahallako dvāre sthitaḥ| evaṁ ca vadati-rājānamahaṁ draṣṭukāma iti| atha rājā śuddhodano'sitasya maharṣerāsanaṁ prajñāpya taṁ puruṣamevamāha-praviśatu ṛṣiriti| atha sa puruṣo rājakulānniṣkramyāsitaṁ maharṣimevamāha-praviśeti||
atha khalvasito maharṣiryena rājā śuddhodanastenopasaṁkrāmat| upasaṁkramya purataḥ sthitvā rājānaṁ śuddhodanamevamāha-jaya jaya mahārāja, ciramāyuḥ pālaya, dharmeṇa rājyaṁ kārayeti||
atha sa rājā śuddhodano'sitasya maharṣerarghapādyamarcanaṁ ca kṛtvā sādhu suṣṭhu ca parigṛhya āsanenopanimantrayate sma| sukhopaviṣṭaṁ cainaṁ jñātvā sagauravaḥ supratīta evamāha-na smarāmyahaṁ tava ṛṣe darśanam| tatkenārthenehābhyāgato'si, kiṁ prayojanam?
evamukte'sito maharṣī rājānaṁ śuddhodanametadavocat-putraste mahārāja jātastamahaṁ draṣṭukāma ihāgata iti||
rājā āha-svapiti maharṣe kumāraḥ| muhūrtamāgamaya yāvadutthāsyatīti||
ṛṣiravocat-na mahārāja tādṛśā mahāpuruṣāściraṁ svapanti| jāgaraśīlāstādṛśāḥ satpuruṣā bhavanti||
iti hi bhikṣavo bodhasattvo'sitasya maharṣeranukampayā jāgaraṇanimittamakarot| atha khalu rājā śuddhodanaḥ sarvārthasiddhaṁ kumāramubhābhyāṁ pāṇibhyāṁ sādhu ca suṣṭhu cānuparigṛhya asitasya maharṣerantikamupanāmayati sma||
iti hi asito maharṣirbodhisattvamavalokya dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samanvāgatamaśītyanuvyañjanasuvicitragātraṁ śakrabrahmalokapālātirekavapuṣaṁ dinakaraśatasahasrātirekatejasaṁ sarvāṅgasundaraṁ dṛṣṭvā codānamudānayati sma-āścaryapudgalo batāyaṁ loke prādurbhūta, mahāścaryapudgalo batāyaṁ loke prādurbhūtaḥ ityutthāyāsanātkṛtāñjalipuṭo bodhisattvasya caraṇayoḥ praṇipatya pradakṣiṇīkṛtya ca bodhisattvamaṅkena parigṛhya nidhyāyannavasthito'bhūt| so'drākṣīdbodhisattvasya dvātriṁśanmahāpuruṣalakṣaṇāni yaiḥ samanvāgatasya puruṣapudgalasya dve gatī bhavato nānyā| sacedagāramadhyāvasati rājā bhavati caturaṅgaścakravartī pūrvavadyāvadevaiśvaryādhipatyena| sacetpunaragārādanagārikāṁ pravrajati tathāgato bhaviṣyati vighuṣṭaśabdaḥ samyaksaṁbuddhaḥ| sa taṁ dṛṣṭvā prārodīdaśrūṇi ca pravartayan gambhīraṁ ca niśvasati sma||
adrākṣīdrājā śuddhodano'sitaṁ maharṣiṁ rudantamaśrūṇi ca pravartayamānaṁ gambhīraṁ ca niśvasantam| dṛṣṭvā ca saṁharṣitaromakūpajātastvaritatvaritaṁ dīnamanā asitaṁ maharṣimetadavocat-kimidamṛṣe rodasi aśrūṇi ca pravartayasi gambhīraṁ ca niśvasasi? mā khalu kumārasya kācidvipratipattiḥ||
evamukte'sito maharṣī rājānaṁ śuddhodanamevamāha-nāhaṁ mahārāja kumārasyārthena rodimi, nāpyasya kācidvipratipattiḥ| kiṁ tvātmānamahaṁ rodimi| tatkasmāddhetoḥ? ahaṁ ca mahārāja jīrṇo vṛddho mahallakaḥ| ayaṁ ca sarvārthasiddhaḥ kumāro'vaśyamanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyati| abhisaṁbudhya cānuttaraṁ dharmacakraṁ pravartayiṣyati apravartitaṁ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā anyena vā punaḥ kenacilloke sahadharmeṇa | sadevakasya lokasya hitāya sukhāya dharmaṁ deśayiṣyati ādau kalyāṇaṁ madhye kalyāṇaṁ paryavasāne kalyāṇam| svarthaṁ suvyañjanaṁ kevalaṁ paripūrṇaṁ pariśuddhaṁ paryavadātaṁ brahmacaryaṁ sattvānāṁ saṁprakāśayiṣyati| asmāttaṁ dharmaṁ śratvā jātidharmāṇaḥ sattvā jātyā parimokṣante| evaṁ jarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ parimokṣante| rāgadveṣamohāgnisaṁtaptānāṁ sattvānāṁ saddharmajalavarṣeṇa prahlādanaṁ kariṣyati| nānākudṛṣṭigrahaṇapraskandhānāṁ sattvānāṁ kupathaprayātānāmṛjumārgeṇa nirvāṇapathamupaneṣyati| saṁsārapañjaracārakāvaruddhānāṁ kleśabandhanabaddhānāṁ bandhananirmokṣaṁ kariṣyati| ajñānatamastimirapaṭalaparyavanaddhanayanānāṁ sattvānāṁ prajñācakṣurutpādayiṣyati| kleśaśalyaviddhānāṁ sattvānāṁ śalyoddharaṇaṁ kariṣyati| tadyathā mahārāja audumbarapuṣpaṁ kadācitkarhicilloke utpadyate, evameva mahārāja kadācitkarhicidbahubhiḥ kalpakoṭinayutairbuddhā bhagavanto loke utpadyante| so'yaṁ kumāro'vaśyamanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate| abhisaṁbudhya ca sattvakoṭīniyutaśatasahasrāṇi saṁsārasāgarāt pāramuttārayiṣyati, amṛte ca pratiṣṭhāpayiṣyati| vayaṁ ca taṁ buddharatnaṁ na drakṣyāmaḥ| ityeva tadahaṁ mahārāja rodimi paridīnamanā dīrghaṁ ca niśvasāmi yadahamimaṁ nārogye'pi rādhayiṣyāmi||
yathā hyasmākaṁ mahārāja mantravedaśāstreṣvāgacchati-nārhati sarvārthasiddhaḥ kumāro'gāramadhyāvasitum| tatkasya hetoḥ? tathā hi mahārāja sarvārthasiddhaḥ kumāro dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samānvāgataḥ| katamairdvātriṁśatā? tadyathā| uṣṇīṣaśīrṣo mahārāja sarvārthasiddhaḥ kumāraḥ| anena mahārāja prathamena mahāpuruṣalakṣaṇena samanvāgataḥ sarvārthasiddhaḥ kumāraḥ| bhinnāñjanamayūrakalāpābhinīlavallitapradakṣiṇāvartakeśaḥ| samavipulalalāṭaḥ| ūrṇā mahārāja sarvārthasiddhasya kumārasya bhruvo rmadhye jātā himarajataprakāśā| gopakṣmanetraḥ| abhinīlanetraḥ| samacattvāriṁśaddantaḥ| aviraladantaḥ| śukladantaḥ| brahmasvaro mahārāja sarvārthasiddhaḥ kumāraḥ| rasarasāgravān| prabhūtatanujihvaḥ| siṁhahanuḥ| susaṁvṛttaskandhaḥ| saptotsadaḥ| citāntarāṁsaḥ| sūkṣmasuvarṇavarṇacchaviḥ| sthito'navanatapralambabāhu| siṁhapūrvārdhakāyaḥ| nyagrodhaparimaṇḍalo mahārāja sarvārthasiddhaḥ kumāraḥ| ekaikaromā| ūrdhvāgrābhi-
pradakṣiṇāvartaromāḥ| kośopagatabastiguhyaḥ| suvivartitoruḥ| eṇeyamṛgarājajaṅghaḥ| dīrghāṅguliḥ| āyatapārṣṇipādaḥ| utsaṅgapādaḥ| mṛdutaruṇahastapādaḥ| jālāṅgulihastapādaḥ| dīrghāṅguliradhaḥkramatalayormahārāja sarvārthasiddhasya kumārasya cakre jāte ci (arciṣmatī prabhāsvare site) sahasrāre sanemike sanābhike| supratiṣṭhitasamapādo mahārāja sarvārthasiddhaḥ kumāraḥ| anena mahārāja dvātriṁśattamena mahāpuruṣalakṣaṇena samanvāgataḥ sarvārthasiddhaḥ kumāraḥ| na ca mahārāja cakravartināmevaṁvidhāni lakṣaṇāni bhavanti| bodhisattvānāṁ ca tādṛśāni lakṣaṇāni bhavanti||
saṁvidyante khalu punarmahārāja sarvārthasiddhasya kumārasya kāye'śītyanuvyañjanāni, yaiḥ samanvāgataḥ sarvārthasiddhaḥ kumāro nārhatyagāramadhyāvasitum| avaśyamabhiniṣkramiṣyati pravrajyāyai| katamāni ca mahārāja tānyaśītyanuvyañjanāni? tadyathā-tuṅganakhaśca mahārāja sarvārthasiddhaḥ kumāraḥ| tāmranakhaśca snigdhanakhaśca vṛttāṅguliśca anupūrvacitrāṅguliśca gūḍhaśiraśca gūḍhagulphaśca ghanasaṁdhiśca aviṣamasamapādaśca āyatapārṣṇiśca mahārāja sarvārthasiddhaḥ kumāraḥ| snigdhapāṇilekhaśca tulyapāṇilekhaśca gambhīrapāṇilekhaśca ajihmapāṇilekhaśca anupūrvapāṇilekhaśca bimboṣṭhaśca noccavacanaśabdaśca mṛdutaruṇatāmrajihvaśca gajagarjitābhistanitameghasvaramadhuramañjughoṣaśca paripūrṇavyañjanaśca mahārāja sarvārthasiddhaḥ kumāraḥ| pralambabāhuśca śucigātravastusaṁpannaśca mṛdugātraśca viśālagātraśca adīnagātraśca anupūrvonnatagātraśca susamāhitagātraśca suvibhaktagātraśca pṛthuvipulasuparipūrṇajānumaṇḍalaśca vṛttagātraśca mahārāja sarvārthasiddhaḥ kumāraḥ| suparimṛṣṭagātraśca ajihmavṛṣabhagātraśca anupūrvagātraśca gambhīranābhiśca ajihmanābhiśca anupūrvanābhiśca śucyācāraśca ṛṣabhavatsamantaprāsādikaśca paramasuviśuddhavitimirālokasamantaprabhaśca nāgavilambitagatiśca mahārāja sarvārthasiddhaḥ kumāraḥ| siṁhavikrāntagatiśca ṛṣabhavikrāntagatiśca haṁsavikrāntagatiśca abhipradakṣiṇāvartagatiśca vṛttakukṣiśca mṛṣṭakukṣiśca ajihmakukṣiśca cāpodaraśca vyapagatachandadoṣanīlakālakāduṣṭaśarīraśca vṛttadaṁṣṭraśca mahārāja sarvārthasiddhaḥ kumāraḥ| tīkṣṇadaṁṣṭraśca anupūrvadaṁṣṭraśca tuṅganāsaśca śucinayanaśca vimalanayanaśca prahasitanayanaśca āyatanayanaśca viśālanayanaśca nīlakuvalayadalasadṛśanayanaśca sahitabhrūśca mahārāja sarvārthasiddhaḥ kumāraḥ| citrabhrūśca asitabhrūśca saṁgatabhrūśca anupūrvabhrūśca pīnagaṇḍaśca aviṣamagaṇḍaśca vyapagatagaṇḍadoṣaśca anupahatakruṣṭaśca suviditendriyaśca suparipūrṇendriyaśca mahārāja sarvārthasiddhaḥ kumāraḥ| saṁgatamukhalalāṭaśca paripūrṇottamāṅgaśca asitakeśaśca sahitakeśaśca (susaṁgatakeśaśca) surabhikeśaśca aparuṣakeśaśca anākulakeśaśca anupūrvakeśaśca sukuñcitakeśaśca śrīvatsasvastikanandyāvartavardhamānasaṁsthānakeśaśca mahārāja sarvārthasiddhaḥ kumāraḥ| imāni tāni mahārāja sarvārthasiddhasya kumārasyāśītyanuvyañjanāni, yaiḥ samanvāgataḥ sarvārthasiddhaḥ kumāro nārhatyagāramadhyāvasitum| avaśyamabhiniṣkramiṣyati pravrajyāyai||
atha khalu rājā śuddhodano'sitasya maharṣeḥ sakāśātkumārasyedaṁ vyākaraṇaṁ śrutvā saṁtuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāta utthāyāsanādbodhisattvasya caraṇayoḥ praṇipatyemāṁ gāthāmabhāṣata—
vanditastvaṁ suraiḥ sendraiḥ ṛṣibhiścāsi pūjitaḥ|
vaidya sarvasya lokasya vande'hamapi tvāṁ vibho||55||
iti hi bhikṣavo rājā śuddhodano'sitaṁ maharṣi sārdhaṁ naradattena bhāgineyenānurūpeṇa bhaktena saṁtarpayati sma| saṁtarpyābhicchādya pradakṣiṇamakarot| atha khalvasito maharṣistata evarddhyā vihāyasā prākramat, yena svāśramastenopāsaṁkrāmat||
atha khalu dvayaṁ saṁkramya tatra khalvasito maharṣirnaradattaṁ māṇavakametadavocat-yadā tvaṁ naradatta śṛṇuyā buddho loke utpanna iti, tadā tva gatvā tasya śāsane pravrajeḥ| tatte bhaviṣyati dīrgharātramarthāya hitāya sukhāyeti||
tatredamucyate-
dṛṣṭvā devagaṇānnabhastalagatān buddhaśravodgāriṇo
devarṣīrasito'drikandaragataḥ prītiṁ parāṁ prāptavān|
buddho nāma padaṁ kimetadiha bho harṣāvahaṁ prāṇināṁ
prahlāda mama kāya eti sukhitaṁ śāntaṁ ca cittaṁ param||56||
kiṁ devo tvasuro'thavāpi sa bhaved garuḍo'thavā kinnaraḥ
buddho nāma kimetadaśrutapadaṁ prītikaraṁ modanam|
divyā cakṣuṣa prekṣate daśa diśaḥ śailān mahīṁ sāgarān
bhūyaḥ paśyati cādbhutaṁ bahuvidhaṁ bhūmau girau sāgare||57||
ābheyaṁ pravirājate surucirā prahlādayantī tanuṁ
jātāścaiva yathā hi śailaśikhare snigdhāḥ pravālāṅkurāḥ|
vṛkṣāścaiva yathā supuṣpabharitā nānāphalairmaṇḍitāḥ
suvyaktaṁ tribhave bhaviṣyati laghu ratnodbhavaḥ śobhanaḥ||58||
bhūmirbhāti yathā ca pāṇisadṛśā sarvā samā nirmalā
devāścaiva yathā prahṛṣṭamanasaḥ khe bhrāmayantyambarān|
yadvat sāgaranāgarājanilaye ratnāḥ plavante'dbhutāḥ
suvyaktaṁ jinaratna jambunilaye dharmākarasyodbhavaḥ||59||
yadvacchānta apāya duḥkhavigatāḥ sattvāśca saukhyānvitāḥ
yadvaddevagaṇā nabhastalagatā gacchanti harṣānvitāḥ|
yatha ca snigdharavaṁ manojña śṛṇuyā divyāna saṁgītināṁ
ratanasyā iva prādurbhāvu tribhave yasyā nimittā ime||60||
asitaḥ prekṣati jambusāhvayamidaṁ divyena vai cakṣuṣā
so'drākṣīt kapilāhvaye puravare śuddhodanasyālaye|
jāto lakṣaṇapuṇyatejabharito nārāyaṇasthāmavān
dṛṣṭvā cāttamanā udagramanasaḥ sthāmāsya saṁvardhitaḥ||61||
udyuktastvarito'tivismitamanā cāsau svaśiṣyānvitaḥ
āgatvā kapilāhvayaṁ puravaraṁ dvāri sthito bhūpateḥ|
anubaddhā bahuprāṇikoṭinayutā dṛṣṭvā ṛṣirjīrṇakaḥ
avacī sārathi rājña vedaya laghuṁ dvāre ṛṣistiṣṭhati||62||
śrutvā cāśu praviśya rājabhavanaṁ rājñastamākhyātavān
dvāre deva tapasvi tiṣṭhati mahān jīrṇo ṛṣirjarjaraḥ|
so cāpī abhinandate ṛṣivaraḥ prāveṣṭu rājño gṛhaṁ
ājñā dīyatu tāva pārthivavarā demi praveśaṁ tesā||63||
sthāpyā cāsanamasya cāha nṛpatiḥ gaccha praveśaṁ dada
asitaḥ sārathivākya śrutva muditaḥ prītyā sukhenānvitaḥ|
śītaṁ vāri yathābhikāṅkṣi tṛṣito bhuktvādito cāśanaṁ
tadvatsukhyabhinandito ṛṣivaraḥ taṁ draṣṭu sattvottamam||64||
jaya bhoḥ pārthiva ityuvāca mudito cāyuṁ ciraṁ pālaya
vṛddhiṁ kṛtva niṣaṇṇa dāntamanasaḥ śāntendriyaḥ sūrataḥ|
rājā vai abhivādya taṁ sunibhṛtaṁ provāca kiṁ kāraṇaṁ
āgāmastava pārthivendra nilaye tad brūhi śīghraṁ mune||65||
putraste vararūpa pāramigato jāto mahātejavān
dvātriṁśadvaralakṣaṇaiḥ kavacito nārāyaṇasthāmavān|
taṁ draṣṭuṁ hi mamepsitaṁ narapate sarvārthasiddhaṁ śiśum
ityarthaṁ samupāgato'smi nṛpate nāstyanyakāryaṁ mama||66||
sādhu svāgatu yācase kilamitaḥ prīto'smi te darśanāt
eṣo'sau śayitaḥ kumāra varado draṣṭuṁ na śakyo'dhunā|
sādhū tāva mūhūrtamāgama ihā yad drakṣyase nirmalaṁ
candraṁ vā yatha pūrṇamāsi vimalaṁ tārāgaṇairmaṇḍitam||67||
yada cāsau pratibuddha sārathivaraḥ paripūrṇacandraprabhaḥ
tada rājā pratigṛhya vahnivapuṣaṁ sūryātirekaprabham|
hantā paśya ṛṣe nṛdevamahitaṁ hemāgrabimbopamam
asito dṛṣṭva ca tasya tau sucaraṇau cakrāṅkitau śobhanau||68||
pratyutthāya tataḥ kṛtāñjalipuṭo caraṇāni so vandate
aṅke gṛhya mahātmaśāstrakuśalo nidhyāyato prekṣate|
so'paśyadvaralakṣaṇaiḥ kavacitaṁ nārāyaṇasthāmavaṁ
śīrṣaṁ kampya sa vedaśāstrakuśalo dve tasya paśyadgatī||69||
rājā vā bhavi cakravarti balavān buddho va lokottamaḥ
bāṣpaṁ tyakta sudīnakāyamanaso gambhīra niśvasya ca|
udvignaśca babhūva pārthivavaraḥ kiṁ brāhmaṇo roditī
mā vighnaṁ khalu paśyate'yamasitaḥ sarvārthasiddhasya me||70||
bhūtaṁ vyāhara kiṁ tu rodiṣi ṛṣe śreyo'tha kiṁ pāpakaṁ
pāpaṁ nāsti na cāntarāyamiha bhoḥ sarvārthasiddhasya te|
ātmānaṁ bahu śocamī narapate jīrṇo'smi yajjarjaraḥ
yadayaṁ bheṣyati buddha lokamahito dharmaṁ yadā vakṣyate||71||
na drakṣe ahu labdhaprītimanaso ityartha rodāmyahaṁ
yasyā kāyi bhavanti lakṣaṇavarā dvātriṁśati nirmalā|
dve tasyā gatayo na anya tṛtiyā jānīṣva evaṁ nṛpa
rājā vā bhavi cakravarti balavān buddho'tha lokottamaḥ||72||
nāyaṁ kāmaguṇebhirarthiku punaḥ buddho ayaṁ bheṣyati
śrutvā vyākaraṇaṁ ṛṣeḥ sa nṛpatiḥ prītiṁ sukhaṁ labdhavān|
pratyutthāya tataḥ kṛtāñjalipuṭo caraṇāvasau vandate
devaistvaṁ svabhipūjitaḥ subalavān ṛṣibhiśca saṁvarṇitaḥ||73||
vande tvāṁ varasārthavāha tribhave sarve jage pūjitaṁ
asitaḥ prāha ca bhāgineya muditaḥ saṁśrūyatāṁ bhāṣato|
buddhā bodhi yadā śṛṇoṣi jagato varteti cakraṁ hyayaṁ
śīghraṁ pravraja śāsane'sya munaye tatprāpsyase nirvṛtim||74||
vanditvā caraṇau hyasau munivaraḥ kṛtvā ca prādakṣiṇaṁ
lābhā te nṛpate sulabdha vipulā yasyedṛśaste sutaḥ|
eṣo loka sadevakaṁ samanujaṁ dharmeṇa tarpeṣyati
niṣkrāmaṁ kapilāhvayādṛṣivaro'raṇye sthitaḥ svāśrame||75||iti||
iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha-yo'sau mārṣā asaṁkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśratacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgataḥ upekṣāsamudgatacittaḥ sarvasattvahitasukhodyataḥ dṛḍhavīryakavacasusaṁnāhasaṁnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṁkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasaṁpannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasaṁbhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ| na cirādasāvanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate| hanta gacchāmastamabhivandituṁ mānayituṁ pūjayitumabhistotumanyeṣāṁ ca mānābhibhūtānāṁ devaputrāṇāṁ mānamadadarpacchedanārtham| te'smānabhivandamānān dṛṣṭvā te'pi bodhisattvaṁ vandiṣyanti mānayiṣyanti pūjayiṣyanti ca| tatteṣāṁ bhaviṣyati dīrgharātramarthāya hitāya sukhāya yāvadamṛtādhigamāya| rājñaśca śuddhodanasya jayavṛddhiranuśrāvitā bhaviṣyati| tattvavyākaraṇena ca bodhisattvaṁ vyākṛtya punarapyāgamiṣyāma iti||
atha khalu maheśvaro devaputro dvādaśabhirdevaputraśatasahasraiḥ parivṛtaḥ puraskṛtaḥ sarvakapilavastumahānagaramavabhāsena sphurayitvā yena rājñaḥ śuddhodanasya niveśanaṁ tenopasaṁkrāmat| upasaṁkramya dauvārike nivedya rājñābhyanujñāto rājakulaṁ praviśya bodhisattvasya pādau śirasābhivandyaikāṁsamuttarāsaṅgaṁ kṛtvāṁ anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya bodhisattvamaṅke samāropya rājānaṁ śuddhodanamāśvāsayati sma-tuṣṭo mahārāja bhava paramaprītaśca| tatkasmāddhetoḥ? yathā mahārāja bodhisattvasya lakṣaṇairanuvyañjanaiśca kāyaḥ samalaṁkṛtaḥ, yathā ca kumāro'bhibhavati sadevamānuṣāsuralokaṁ varṇena tejasā ca yaśasā lakṣmyā ca, niḥsaṁśayaṁ mahārāja bodhisattvo'nuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate||
iti hi bhikṣavo maheśvaro devaputraḥ sārdhaṁ śuddhāvāsakāyikairdevaputrairbodhisattvasya mahatpūjopasthānaṁ kṛtvā bodhisattvaṁ tattvavyākaraṇena vyākṛtya punarapi svabhavanaṁ prākrāmat||
tatredamucyate—
jātasya tasya guṇasāgarasāgarasya
jñātvā sureśvaramarud bruvate udagraḥ|
yasyā sudurlabhaśravo bahukalpakoṭyā
hantetha taṁ vrajama pūjayituṁ munīndram||76||
paripūrṇadvādaśasahasra marudviśuddhā
maṇiratnacūḍasamalaṁkṛta iryavantaḥ|
kapilāhvayaṁ puravaraṁ samupetya śīghraṁ
dvāri sthitā narapateḥ suvilambacūḍāḥ||77||
te dvārapālamavadan sumanojñaghoṣāḥ
prativedayasva nṛpate bhavanaṁ praviśya|
dauvāriko vacana śrutva gṛhaṁ praviṣṭaḥ
prahvaḥ kṛtāñjalipuṭo nṛpatiṁ babhāṣe||78||
jaya deva nityamanupālaya dīrghamāyuḥ
dvāre sthitā vipulapuṇyaviśuddhabhāsaḥ|
maṇiratnacūḍasuvibhūṣita iryavantaḥ
paripūrṇacandravadanā śaśinirmalābhāḥ||79||
chāyāṁ na teṣa nṛpate kvacidapyapaśyan
śabdaṁ na caiva caraṇotkṣipaṇe śṛṇomi|
na ca medinīṁ vicarato rajamutkṣipanti
tṛptiṁ na yānti ca janāḥ samudīkṣatāṁ vai||80||
kāyaprabhā suvipulā ca vibhāti teṣāṁ
vācā manojña yatha nāsti ha mānuṣāṇām|
gambhiraślakṣṇasuśilā ca suākarā ca
śaṅkā hi me suragaṇā na hi te manuṣyāḥ||81||
varapuṣpamālyaanulepanapaṭṭadāmā
pāṇī gṛhītvana udīkṣiṣu gauraveṇa|
niḥsaṁśayaṁ nṛpati draṣṭu kumāramete
devādhideva marutāgata pūjanārtham||82||
rājā niśāmya vacanaṁ paramaṁ udagro
gacchā bhaṇāhi praviśantu gṛhaṁ bhavantaḥ|
na hi mānuṣāṇa iyamīdṛśa ṛddhi kāci
yatha bhāṣase ca guṇa teṣa yathā ca iryā||83||
dauvārikaḥ kṛtapuṭo marutaivamāha
praviśī bhavanta anujñātu narādhipena|
te hṛṣṭatuṣṭamanaso varamālyahastā
gehaṁ praviṣṭa nṛpateramarālayaṁ vā||84||
dṛṣṭvā ca tāṁ suravarāṁ praviśanta gehaṁ
pratyutthito nṛpatirañjali saṁpragṛhya|
saṁvidyayanta ima āsana ratnapādā
atrā niṣīdata bhavannanukampya buddhyā||85||
te mānadarpavigatā sthita āsaneṣu
yasyārthi āgata ihā nṛpate śṛṇuṣva|
putrastavātipṛthupuṇyaviśuddhakāyo
jātaḥ sujātacaraṇaṁ vaya draṣṭukāmāḥ||86||
asmo vidhijña varalakṣaṇalakṣaṇajñā
yeṣāṁ tathā bhavati yā gati yaḥ prayogaḥ|
tatsādhu pārthivavara prajahasva khedaṁ
paśyāma lakṣaṇavicitravibhūṣitāṅgam||87||
sa strīgaṇaiḥ parivṛto nṛpatiḥ prahṛṣṭo
gṛhya kumāramasamaṁ jvalanārcivarṇam|
upanāmayan suravarāṁ suvilambacūḍāṁ
dvārāttu niṣkramatu kampita trisahasrāḥ||88||
dṛṣṭvaiva te suravarā krama nāyakasya
tāmrā nakhāṁ vimalapatraviśuddhatejā|
te utthitā tvarita rūpavilambacūḍā
mūrdhnābhivandiṣu kramāṁ vimalaprabhasya||89||
yatha lakṣaṇā yatha ca darśita lakṣitā ca
yatha puṇyateji śiri mūrdha vilokitaṁ ca|
yatha irya netra vimalāprabha ūrṇakośā
niḥsaṁśayaṁ spṛśati bodhi vijitya māram||90||
te taṁ stuvanti guṇabhūta yathārthadarśī
dhyāyī guṇāṁ vigatakleśatamonudasya|
sucireṇa sattvaratanasya hi prādurbhāvo
jātījarāmaraṇakleśaraṇaṁjahasya||91||
ādīpta sarvatribhavaṁ tribhiragnitaptaṁ
saṁkalparāgaviṣayāraṇiucchritena|
tvaṁ dharmamegha trisahasra spharitva dhīrā
amṛtodakena praśameṣyasi kleśatāpam||92||
tvaṁ maitravākya karuṇānvita ślakṣṇavākya
brahmasvarāracitaghoṣa manojñavāṇi|
trisahasra ājñaparivijñapanī jagasya
kṣipraṁ pramuñca bhagavan mahabuddhaghoṣam||93||
bhagnā kutīrthikagaṇā viparītadṛṣṭiḥ
bhavarāgabandhananimagna sthitā bhavāgre|
hetu pratītya bhava śūnya śruṇitva dharmā
siṁhasya kroṣṭukagaṇaiva palāyināste||94||
bhittvā avidyapaṭalaṁ mahakleśadhūmaṁ
paryutthitā janataye niyataprakāśe|
jñānārciprajñaprabhavidyuvilokitena
sarvaṁ jage vidhamaye mahadandhakāram||95||
lābhā sulabdha vipulā marumānuṣāṇāṁ
yatrodbhavā'dbhuta ihedṛśi śuddhasattve|
pithitā apāyapatha sphīta marutpathāni
bheṣyanti sattvaratanena vibodhakena||96||
varṣitva divyakusumāṁ kapilāhvaye'smin
kṛtvā pradakṣiṇa stavitva ca gauraveṇa|
buddha subuddha iti vākyamudīrayantaḥ
prakrānta te suragaṇā gagane salīlāḥ||97||iti||
iti śrīlalitavistare janmaparivarto nāma saptamo'dhyāyaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4080