The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
CANTO IV
tatastasmātpurodyānā-
tkautūhalacalekṣaṇāḥ|
pratyujjagmurnṛpasutaṁ
prāptaṁ varamiva striyaḥ||1||
abhigamya ca tāstasmai
vismayotphullalocanāḥ|
cakrire samudācāraṁ
padmakośanibhaiḥ karaiḥ||2||
tasthuśca parivāryainaṁ
manmathākṣiptacetasaḥ|
niścalaiḥ prītivikacaiḥ
pibantya iva locanaiḥ||3||
taṁ hi tā menire nāryaḥ
kāmo vigrahavāniti|
śobhitaṁ lakṣaṇairdīptaiḥ
sahajairbhūṣāṇairiva||4||
saumyatvāccaiva dhairyācca
kāścidenaṁ prajajñire|
avatīrṇo mahī sākṣād
guḍhāṁśuścandramā iti||5||
tasya tā vapuṣākṣiptā
nigṛhītaṁ jajṛmbhire|
anyonyaṁ dṛṣṭibhirhatvā
śanaiśca viniśaśvasuḥ||6||
evaṁ tā dṛṣṭimātreṇa
nāryo dadṛśureva tam|
na vyājahurna jahasuḥ
prabhāveṇāsya yantritāḥ||7||
tāstathā nu nirārambhā
dṛṣṭvā praṇayaviklavāḥ|
purohitasuto dhīmā-
nudāyī vākyamabravīt||8||
sarvāḥ sarvakalājñāḥ stha
bhāvagrahaṇapaṇḍitāḥ|
rupacāturyasaṁpannāḥ
svaguṇairmukhyatāṁ gatāḥ||9||
śobhayeta guṇairebhi-
rapi tānuttarān kurūn|
kuberasyāpi cākrīḍaṁ
prāgeva vasudhāmimām||10||
śaktāścaliyituṁ yūyaṁ
vitarāgānuṣīnapi|
apsarobhiśca kalitān
grahītuṁ vibudhānapi||11||
bhāvajñānena hāvena
rūpacāturyasaṁpadā|
strīṇāmeva ca śaktāḥ stha
saṁrāge kiṁ punarnṛṇām||12||
tāsāmevaṁvidhānāṁ vo
viyuktānāṁ svagocare|
iyamevaṁvidhā ceṣṭā
na tuṣṭo'smyārjavena vaḥ||13||
idaṁ navavadhūnāṁ vo
hrīnīkuñcitacakṣuṣām|
sadṛśaṁ ceṣṭitaṁ hi syā-
dapi vā gopāyoṣitām||14||
yadapi syādayaṁ dhīraḥ
śriprabhāvānmahāniti|
strīṇāmapi mahatteja
itaḥ kāryo'tra niścayaḥ||15||
purā hi kāśisundaryā
veśavadhvā mahānṛṣiḥ|
tāḍito'bhūtpadā vyāso
durdharṣo devatairapi ||16||
manthālagautamo bhikṣu-
rjaṅghayā vāramukhyayā|
piprīṣuśca tadarthārthaṁ
vyasūnniraharatpurā||17||
gautamaṁ dīrghatapasaṁ
maharṣi dīrghajīvinam|
yoṣitsaṁtoṣayāmāsa
varṇasthānāvarā satī||18||
ṛṣyaśṛṅgaṁ munisutaṁ
tathaiva strīṣvapaṇḍitam|
upāyairvividhaiḥ śāntā
jagrāha ca jahāra ca||19||
viśvāmitro maharṣiśca
vigāḍho'pi mahattapaḥ|
daśa varṣāṇyaharmene
ghṛtācyāpsarasā hṛtaḥ||20||
evamādīnṛṣīstāṁstā-
nanayanvikriyāṁ striyaḥ|
lalitaṁ pūrvavayasaṁ
kiṁ punarnṛpateḥ sutam||21||
tadevaṁ sati viśrabdhaṁ
prayatadhvaṁ tathā yathā|
iyaṁ nṛpasya vaṁśaśrī-
rito na syātparāṅmukhī||22||
yā hi kāścidyuvatayo
haranti sadṛśaṁ janam|
nikṛṣṭotkṛṣṭayorbhāvaṁ
yā gṛhṇanti tu tāḥ striyaḥ||23||
ityudāyivacaḥ śrutvā
tā viddhā iva yoṣitaḥ|
samāruruhurātmānaṁ
kumāragrahaṇaṁ prati||24||
tā bhrūmiḥ prekṣitairhāvai-
rhasitailīḍitairgataiḥ|
cakrurākṣepikāśceṣṭā
bhītabhītā ivāṅganāḥ||25||
rājñastu viniyogena
kumārasya ca mārdavāt|
jahuḥ kṣipramaviśrambhaṁ
madena madanena ca||26||
atha nārījanavṛtaḥ
kumāro vyacaradvanam|
vāsitāyūthasahitaḥ
karīva himavadvanam||27||
sa tasmin kānane ramye
jajvāla strīpuraḥsaraḥ|
ākrīḍa iva vibhrāje
vivasvānapsarovṛtaḥ||28||
madenāvarjitā nāma
taṁ kāścittatra yiṣitaḥ|
kaṭhinaiḥ paspṛśuḥ pīnaiḥ
saṁhatairvalgubhiḥ stanaiḥ||29||
srastāṁsakomalālamba-
mṛdubāhulatābalā|
anṛtaṁ skhalitaṁ kāci-
tkṛtvainaṁ sasvaje balāt||30||
kācittāmrādharoṣṭhena
mukhenāsavagandhinā|
viniśaśvāsa karṇe'sya
rahasyaṁ śrūyatāmiti||31||
kācidājñāpayantīva
provācārdrānulepanā|
iha bhaktiṁ kuruṣveti
hastasaṁśleṣalipsayā||32||
muhurmuhurmadavyāja-
srastanīlāṁśukāparā|
ālakṣyaraśanā reje
sphuradvidyudiva kṣapā||33||
kāścitkanakakāñcībhi-
rmukharābhiritastataḥ|
babhramurdarśayantyo'sya
śroṇīstanvaṁśukāvṛtāḥ||34||
cūtaśākhāṁ kusumitāṁ
pragṛhyānyā lalambire|
suvarṇakalaśaprakhyā-
ndarśayantyaḥ payodharān||35||
kācitpadmavanādetya
sapadmā padmalocanā|
padmavaktrasya pārśve'sya
padmaśrīriva tasthuṣī||36||
madhuraṁ gītamanvarthaṁ
kācitsābhinayaṁ jagau|
taṁ svasthaṁ codayantīva
vañcito'sītyavekṣitaiḥ||37||
śubhena vadanenānyā
bhrūkārmukavikarṣiṇā|
prāvṛtyānucakārāsya
ceṣṭitaṁ dhīralīlayā||38||
pīnavalgustanī kāci-
ddhāsāghūrṇitakuṇḍalā|
uccairavajahāsainaṁ
samāpnotu bhavāniti||39||
apayāntaṁ tathaivānyā
babandhurmālyadāmabhiḥ|
kāścitsākṣepamadhurai-
rjagṛharvacanāṅkuśaiḥ||40||
pratiyogārthinī kācid
gṛhītvā cūtavallarīm|
idaṁ puṣpaṁ tu kasyeti|
papraccha madaviklavā||41||
kācitpuruṣavatkṛtvā
gatiṁ saṁsthānameva ca|
uvācainaṁ jitaḥ strībhī-
rjaya bho pṛthivīmimām||42||
atha lolekṣaṇā kāci-
jjighrantī nīlamutpalam|
kiṁcinmadakalairvākyai
rnṛpātmajamabhāṣata||43||
paśya bhartīścitaṁ cūtaṁ
kusumairmadhugandhibhiḥ|
hemapañjararuddho vā
kokilo yatra kūjati||44||
aśoko dṛśyatāmeṣa
kāmiśokavivardhanaḥ|
ruvanti bhramarā yatra
dahyamānā ivāgninā||45||
cūtayaṣṭyā samāśliṣṭo
dṛśyatāṁ tilakadrumaḥ|
śuklavāsā iva naraḥ
striyā pītāṅgarāgayā||46||
phullaṁ kurubakaṁ paśya
nirbhuktālaktakaprabham|
yo nakhaprabhayā strīṇāṁ
nirbhīrtsata ivānataḥ||47||
bālāśokaśca nicito
dṛśyatāmeṣa pallavaiḥ|
yo'smākaṁ hastaśobhābhi-
rlajjamāna iva sthitaḥ||48||
dīrghikā prāvṛtāṁ paśya
tīrajaiḥ sinduvārakaiḥ|
pāṇḍurāṁśukasaṁvītāṁ
śayānāṁ pramadāmiva||49||
dṛśyatāṁ strīṣu māhātmyaṁ
cakravāko hyasau jale|
pṛṣṭhataḥ preṣyavadbhāryā-
manuvartyanugacchati||50||
mattasya parapuṣṭasya
ruvataḥ śrūyatāṁ dhvaniḥ|
aparaḥ kokilo'nvakṣaṁ
pratiśrutkeva kūjati||51||
api nāma vihaṅgānāṁ
vasantenāhṛto madaḥ|
na tu cintayato'cintyaṁ
janasya prājñamāninaḥ||52||
ityevaṁ tā yuvatayo
manmathoddāmacetasaḥ|
kumāraṁ vividhaistaistai-
rupacakramire nayaiḥ||53||
evamākṣipyamāṇo'pi|
satu dhairyāvṛtendriyaḥ|
martavyamiti sodvego
na jaharṣa na vivyathe||54||
tāsāṁ tattve'navasthānaṁ
dṛṣṭvā sa puruṣottamaḥ|
samaṁ vignena dhīreṇa
cintayāmāsa cetasā||55||
kiṁ tvimā nāvagacchanti
capalaṁ yauvanaṁ striyaḥ|
yato rūpeṇa saṁmattaṁ
jarā yannāśayiṣyati||56||
nūnametā na paśyanti
kasyacidrogasaṁplavam|
tathā hṛṣṭā bhayaṁ tyaktvā
jagati vyadhidharmiṇi||57||
anabhijñāśca suvyaktaṁ
mṛtyoḥ sarvāpahāriṇaḥ|
tataḥ svasthā nirudvignāḥ
krīḍanti ca hasanti ca||58||
jarāṁ vyādhiṁ ca mṛtyuṁ ca
ko hi jānansacetanaḥ|
svasthastiṣṭhenniṣīdedvā
śayedvā kiṁ punarhaset||59||
yastu dṛṣṭvā paraṁ jīrṇa
vyādhitaṁ mṛtameva ca|
svastho bhavati nodvigno
yathācetāstathaiva saḥ||60||
viyujyamāne hi tarau
puṣpairapi phalairapi|
patati cchidyamāne vā
taruranyo na śocate||61||
iti dhyānaparaṁ dṛṣṭvā
viṣayebhyo gataspṛham|
udāyī nītiśāstrajña-
stamuvāca suhṛttayā||62||
ahaṁ nṛpatinā dattaḥ
sakhā tubhyaṁ kṣamaḥ kila|
yāsmāttvayi vivakṣā me
tayā praṇayavattayā||63||
ahitātpratiṣedhaśca
hite cānupravartanam|
vyasane cāparityāga-
strividhaṁ mitralakṣaṇam||64||
so'haṁ maitrīṁ pratijñāya
puruṣārthātparāṅmukhaḥ|
yadi tvā samupekṣeya
na bhavenmitratā mayi||65||
tadbravīmi suhṛdbhūtvā
taruṇasya vapuṣmataḥ|
idaṁ na pratirūpaṁ te
strīṣvadākṣiṇyamīdṛśam||66||
anṛtenāpi nārīṇāṁ
yuktaṁ samanuvartanam|
tadvrīḍāparihārārtha-
mātmaratyarthameva ca||67||
saṁnatiścānuvṛttiśca
strīṇāṁ hṛdayabandhanam|
snehasya hi guṇā yoni-
rmānakāmāśca yoṣitaḥ||68||
tadarhasi viśālākṣa
hṛdaye'pi parāṅmukhe|
rūpasyāsyānurūpeṇa
dākṣiṇyenānuvartitum||69||
dākṣiṇyamauṣadhaṁ strīṇāṁ
dākṣiṇyaṁ bhūṣaṇaṁ param|
dākṣiṇyarahitaṁ rūpaṁ
niṣpuṣpamiva kānanam||70||
kiṁ vā dākṣiṇyamātreṇa
bhāvenāstu parigrahaḥ|
viṣayāndurlabhāllabdhvā
na hyavajñātumarhasi||71||
kāmaṁ paramiti jñātvā
devo'pi hi puraṁdaraḥ|
gautamasya muneḥ patnī-
mahalyāṁ cakame purā||72||
agastyaḥ prārthayāmāsa
somabhāryā ca rohiṇīm|
tasmāttatsadṛśī lebhe
lopāmudrāmiti śrutiḥ||73||
utathyasya ca bhāryāyāṁ
mamātāyaṁ mahātapaḥ|
mārutyāṁ janayāmāsa
bharadvājaṁ bṛhaspatiḥ||74||
bṛhaspatermahiṣyāṁ ca
juvhatyāṁ juvhatāṁ varaḥ|
budhaṁ vibudhakarmāṇaṁ
janayāmāsa candramāḥ||75||
kālīṁ caiva purā kanyāṁ
jalaprabhavasaṁbhavām|
jagāma yamunātīre
jātarāgaḥ parāśaraḥ||76||
mātaṅgayāmakṣamālāyāṁ
garhitāyāṁ riraṁsayā|
kapiñjalādaṁ tanayaṁ
vasiṣṭho'janayanmuniḥ||77||
yayātiścaiva rājarṣi-
rvayasyapi vinirgate|
viśvācyāpsarasā sārdhaṁ
reme caitrarathe vane||78||
strīsaṁsarga vināśāntaṁ
pāṇḍurjñātvāpi kauravaḥ|
mādrīrūpaguṇākṣiptaḥ
siṣeve kāmajaṁ sukham||79||
karālajanakaścaiva
hṛtvā brāhmaṇakanyakām|
avāpa bhraṁśamapyevaṁ
na tu seje na manmatham||80||
evamādyā mahātmāno
viṣayān garhitānapi|
ratihetorbubhujire
prāgeva guṇasaṁhitān||81||
tvaṁ punarnyāyataḥ prāptān
balavān rūpavānyuvā|
viṣayānavajānāsi
yatra saktamidaṁ jagat||82||
iti śrutvā vacastasya
ślakṣṇamāgamasaṁhitam|
meghastanitanirghoṣaḥ
kumāraḥ pratyabhāṣata||83||
upapannamidaṁ vākyaṁ
sauhārdavyañjakaṁ tvayi|
atra ca tvānuneṣyāmi
yatra mā duṣṭhu manyase||84||
nāvajānāmi viṣayān
jāne lokaṁ tadātmakam|
anityaṁ tu jagamatvā
nātra me ramate manaḥ||85||
jarā vyādhiśca mṛtyuśca
yadi na syādidaṁ trayam|
mamāpi hi manojñeṣu
viṣayeṣu ratirbhavet||86||
nityaṁ yadapi hi strīṇā-
metadeva vapurbhavet|
doṣavatsvapi kāmeṣu
kāmaṁ rajyeta me manaḥ||87||
yadā tu jarayāpītaṁ
rūpamāsāṁ bhaviṣyati|
ātmano'pyanabhipretaṁ
mohāttatra ratirbhavet||88||
mṛtyuvyādhijarādharmā
mṛtyuvyādhijarātmabhiḥ|
ramamāṇo hyasaṁvignaḥ
samāno mṛgapakṣibhiḥ||89||
yadapyāttha mahātmāna-
ste'pi kāmātmakā iti|
saṁvego'traiva kartavyo
yadā teṣāmapi kṣayaḥ||90||
māhātmyaṁ na ca tanmanye
yatra sāmānyataḥ kṣayaḥ|
viṣayeṣu prasaktirvā
yuktirvā nātmavattayā||91||
yadapyātthānṛtenāpi
strījane vartyatāmiti|
anṛtaṁ nāvagacchāmi|
dākṣiṇyenāpi kiṁcana||92||
na cānuvartanaṁ tanme
rucitaṁ yatra nārjavam|
sarvabhāvena saṁparko
yadi nāsti dhigastu tat||93||
adhṛteḥ śraddadhānasya
saktasyādoṣadarśinaḥ|
kiṁ hi vañcayitavyaṁ syā-
jjātarāgasya cetasaḥ||94||
vañcayanti ca yadyevaṁ
jātarāgāḥ parasparam|
nanu naiva kṣamaṁ draṣṭuṁ
narāḥ strīṇāṁ nṛṇāṁ striyaḥ||95||
tadevaṁ sati duḥkhārta
jarāmaraṇabhāginam|
na māṁ kāmeṣvanāryeṣu
pratārayitumarhasi||96||
aho'tidhīraṁ balavacca te mana-
ścaleṣu kāmeṣu ca sāradarśinaḥ|
bhaye'titīvre viṣayeṣu sajjase
nirīkṣamāṇo maraṇādhvani prajāḥ||97||
ahaṁ punarbhīruratīvaviklavo
jarāvipadvyādhibhayaṁ vicintayan|
labhe na śāntiṁ na dhṛtiṁ kuto ratiṁ
niśāmayandīptamivāgninā jagat||98||
asaṁśayaṁ mṛtyuriti prajānato
narasya rāgo hṛdi yasya jāyate|
ayomayīṁ tasya paraimi cetanāṁ
mahābhaye rajyati yo na roditi||99||
atho kumāraśca viniścayātmikāṁ
cakāra kāmāśrayaghātinīṁ kathām|
janasya cakṣurgamanīyamaṇḍalo
mahīdharaṁ cāstamiyāya bhāskaraḥ||100||
tato vṛthādhāritabhūṣaṇasrajaḥ
kalāguṇaiśca praṇayaiśca niṣphalaiḥ|
sva eva bhāve vinigṛhya manmathaṁ
puraṁ yayurbhagnamanorathāḥ striyaḥ||101||
tataḥ purodyānagatāṁ janaśriyaṁ
nirīkṣya sāyaṁ pratisaṁhṛtāṁ punaḥ|
anityatāṁ sarvagatāṁ vicintaya-
nviveśa dhiṣṇayaṁ kṣitipālakātmajaḥ||102||
tataḥ śrutvā rājā
viṣayavimukhaṁ tasya tu mano
na śiśye tāṁ rātriṁ
hṛdayagataśalyo gaja iva|
atha śrānto mantre
bahuvividhamārge sasacivo
na so'nyatkāmebhyo
niyamanamapaśyatsutamateḥ||103||
iti buddhacarite mahākāvye strīvighātano
nāma caturthaḥ sargaḥ||4||
Links:
[1] http://dsbc.uwest.edu/node/5488