Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > ṣaḍviṁśatimaḥ

ṣaḍviṁśatimaḥ

Parallel Devanagari Version: 
षड्विंशतिमः [1]

CHAPTER 26

SARVA-KALPANUTTARA-TANTRA

atha vajrapāṇirmahābodhisatva imā[mudānamudānayāmāsa|]
durdṛṣṭīnāṁ viraktānāmidaṁ guhyanna yujyate|
sarvasatvahitārthāya vakṣyāmi vidhayastathe-||ti||

athavajrapāṇirmahābodhisatvaḥ [sarvatathāgata] kulopacāravidhivistaramabhāṣat|
tatredaṁ sarvatathāgatakulopacāravidhivistaratantraṁ|

tatrāyaṁ hṛdayopacāravidhi[vistaratantro bhavati]| mahāmaṇḍalaṁ dṛṣṭvā dhūpapuṣpadīpagandhapūjāmudrābhir kṛtvā, tato vajra[vācā jāpamārabhyati|]

tatrāyaṁ jāpavidhirbhavati| yathā sthānasthitaścaturmāsaṁ catuḥsandhyaṁ dhūpādibhiryathāvatpūjāṁ kṛtvā, sarvatathāgatamahāyānābhisamayanāmāṣṭaśatena sarvatathāgatānabhiṣṭutya, caturmudrāpraṇāmayogena praṇamannātmaniryātanapūjā kāryanena mantracatuṣṭayena|

oṁ sarvatathāgatapūjopasthānāyātmānaṁ niryātayāmi sarvatathāgatavajrasatvādhitiṣṭhasva māṁ||
oṁ sarvatathāgatapūjābhiṣekāyātmānaṁ niryātayāmi sarvatathāgatavajraratnābhiṣiñca māṁ||
oṁ sarvatathāgatapūjāpravartanāyātmānaṁ niryātayāmi sarvatathāgatavajradharma pravartaya māṁ||
oṁ sarvatathāgatapūjākarmaṇe ātmānaṁ niryātayāmi sarvatathāgatavajrakarma kuru māṁ||

“tato'viraktaḥ sarvakāmaguṇeṣu sarvāhāraḥ sarvakāmopabhogīhṛdayārthaḥ svamātmānaṁ buddhabimbaṁ purato vāṅmātreṇāpi bhāvayan yathākāmakaraṇīyatayā, aṣṭaśataṁ vajravācā japannāśu prasidhyatī-” tyāha bhagavān vajrasatvaḥ||

“athottamasiddhimicchettataḥ paṭe bhagavantaṁ tathāgataṁ madhye lekhayet| tasya caturmahāsatvamaṇḍalayogena yathābhirucitavarṇābharaṇā mahāsatvāścandramaṇḍalapratiṣṭhitā lekhyāḥ koṇabhāgeṣu kuladevya iti| tataḥ paṭasyodārāṁ pūjāṁ kṛtvā yathāvajjapayogena tāvajjapet yāvanmāsacatuṣṭayaṁ, tataḥ sakalāṁ rātriṁ japet| tataḥ prabhāte sarvatathāgatatatvādīnuttamasiddhīnavāpnotī-” tyāha bhagavān vajradharaḥ|

“athamudrāsādhanamicchettena sarvatathāgatasatvavajrimudrāṁ badhvā paṭasyāgrato vajravācāṁ śatasahasraṁ yathākāmakaraṇīyatayā yathāvad bandhan muñcaṁśca japet| tato'nte sakalāṁ rātriṁ, aviśramato kiñcitkālaṁ muñcan, yathāvacca bandhan japet| tato mudrā jvalatyāviśatyuttiṣṭhati vācaṁ muñcatīti| tato mudrābandhanenotpatati kāmarūpī bhavati antardhāti sarvakarmāṇi ca karoti| sarvamudrāśca bandhamātrā yathāvatsarvakarmāṇi kurvantī-” tyāha bhagavānvajradharaḥ||

“atha samādhayo iṣyet tena sūkṣmavajrādārabdhavya samādhimabhirocet taṁ hṛdayayogato'bhyaset, tāvadyāvac caturmāsaṁ| tato'nte sakalāṁ [rātriṁ paryaṅkāvikṣaptasamāpannena tiṣṭhet| tataḥ prabhāte sarvatathāgatādyāḥ] sarvasiddhaya āmukhībhavanti| tato yādṛśī abhirucistādṛ[śīmavāpnotī-” tyāha bhagavān vajrasatvaḥ||]

atha karmasādhanaṁ bhavati| tathaiva japanmāsamekaṁ sādhayet| tato'nte sakalāṁ rātriṁ ja[pet| tataḥ sarvakarmāṇi sidhyantī-” tyāha bhagavān vajradha]raḥ||

“atha karmāṇi bhavanti| sakṛduccāritenātmaparagrāmanagararakṣa bhavati|| kavacaba[ndhādināveśamapi kṛtvā candanagandhena grahāgraha]spṛṣṭavajrāṅku śaśarahastaratnasūryadhvajadantapaṅktipadmakhaḍgacakrajivhāsarvavajrakavacadaṁṣṭrāmuṣṭi-mudrādinisarvabhāvānāviśayati sakṛjjaptena|| māyākarma ca mayūrapatrapiñcchake vajraṁ cidhvā bandhayet| tatastaṁ mayūrāṅgapiñcchakaṁ satvavajri mudra[yā badhyāt tā]vajjapedyāvat sarvatathāgatamudrā āviśati| tataśca piñcchakān nānādyāni rūpāṇi paśyati| tataḥ prabhṛti tena piñcchakena sarvarūpāṇi vidhivad darśayati| tenaiva piñcchakena sakṛjjapte bhrāmitenātmanaḥ sarvarūpāṇi darśayati| tenaiva piñcchakena laukikāni māyākarmāṇi darśayati| buddhabodhisatvabimbānyapi darśayati| daśasu dikṣu sarvabuddhakṣetreṣu tathāgatāḥ saparṣanmaṇḍalāḥ samārasenādharṣaṇādibuddharddhivikurvitāni kurvanto darśayati| yāvatsarvākāravaropetaṁ buddharūpamātmānaṁ bhavatī-” ti||

“vaśīkaraṇaṁ kartukāmaḥ sarvatathāgatasatvamudrāṁ badhvā tāvajjaped yāvatsā mudrāṁ jvalati| tataḥ prabhṛti mudrābandhena sarvatathāgatānabhyārāgayati vaśīkaroti| kiṁ punaranyāṁ satvān ?||

“atha laukikottamasiddhayaḥ sādhayitukāmena tenādita eva tathaiva japatā māsamekamaṣṭasāhasrikeṇa japtavyaḥ| tato'nte mudrāṁ badhvā tathaiva sakalāṁ rātriṁ japet, yāvanmudrā jvalati| tataḥ prabhṛti mudrābandhena laukikasiddhividyādharasiddhīnāmekataro bhavatī-” tyāha bhagavāṁ vajradharaḥ||

tathāgatakulopacāravidhivistaraḥ parisamāptaḥ||

atha vajrakulopacāravidhivistaro bhavati|

“tatrādita eva pūrvamevaṁ kuryāt| tathaiva yathākāmakaraṇīyatayā, akṣaralakṣaṁ japet| asya sakalāṁ rātriṁ japet| tataḥ prabhṛti sarvasatvanigrahānugrahakṣamo bhavatī-” tyāha bhagavāṁ vajradharaḥ||

atha sādhayitumicchet tena yathāvatpaṭaṁ citrāpayitavyaḥ| tatastathaiva pūjāṁ kṛtvā māsamekaṁ sarvakāmabhojī yathākāmakaraṇīyatayā, aṣṭasāhasrikeṇa jāpena catuḥsandhya vajravācā japet, tāvadyāvanmāsānte paṭasyodārāṁ pūjāṁ kṛtvā vajra-huṁkāramahāmudrāṁ badhvā tāvajjapedyāvattasmāt mudrāṁ bandhāt, huṁkāraśabdo viniḥsṛtaḥ| tataḥ prabhāte maheśvarādayo devādhipatayaḥ sagaṇaparivārāḥ puraḥsthitvājñāṁ mārgayanti| tato vidyādhareṇaivaṁ vaktavyaṁ “yadāhaṁ brūyāmāgacchatedaṁ kuruta tadā bhavadbhirāgatya mamājñā kārye-”ti| tataḥ prabhṛti sakalatrilokādhipatirbhavati| yathecchayā ca muhūrtamātreṇa sakalaṁ tribhuvanamājñāpayan bhramati| punarapyeti ca, nigrahānugrahaṁ kurvaṁ, divyāni ca trilokabhogāni copabhuñjan yathākāmakaraṇīyatayā, sarvasurādhipatiyoṣitādyāḥ sarvayoṣitā ārāgayitvopabhuñjati| na ca tasya kaścit kiṁcicchaknoti kartuṁ, huṁkāreṇa ca sarvaduṣṭade[vādīn pramarditvā tatastāvatkalpaśatasahasrān jīvatī-” tyāha bhagavān vajradharaḥ||

“atha mudrāsādhanamicched] yathāvajjapaṁ kṛtvā māsānte vajra-huṁ-kārasamayamudrāṁ badhvā sakalāṁ rātriṁ japet| tataḥ prabhāte mudrāḥ siddhā bhavanti| tato yathāvan mudrābandhena huṁkāraprayuktena ākāśagamanaviśvasaṁdarśanāntardhānamāyāsandarśanasarvāveśanākarṣaṇavaśīkaraṇa-sarvatuṣṭisaṁjananasarvaratnābhiharaṇamahātejojvālāsandarśanaratnavṛṣṭisandarśana-mahāṭṭahāsapramuñcanasarvasatvasaṁśodhanacchindanabhindanaṛtucakra-parivartanayathāvattatvollāpanasarvakarmapravartanarakṣajaṁbhanastaṁbhanatrāsanamāraṇa-sarvasatvamudraṇakāmaratikriyāpravartanābhiṣekasarvabhāvagāyāpananṛtyāpanāhvāyanapraveśanasphoṭanāveśanādīni sarvakarmāṇi karotī-” tyāha bhagavān vajradharaḥ||

“atha sūkṣmajñānasādhanamicchet tena vajra-huṁ-kārasamādhimabhyasatā tathaiva jāpayogena māsaṁ sādhayitavyaṁ| tato'nte 'nenaiva samādhinā sakalāṁ rātriṁ japet| tāvad yāvat prabhāte pañcābhijñā bhūtvā sarvasatvānugrahanigrahakṣamo bhavatī-” tyāha bhagavān vajradharaḥ||

“atha karmasādhanamicchet tena tathaiva japatā māsamekaṁ sādhayitavyaṁ| tato'nte sakalāṁ rātriṁ japet| tataḥ sarvakarmāṇi sidhyantī” tyāha bhagavān vajradharaḥ|| tataḥ karmāṇi bhavanti sakṛduccāritena manīṣitayā rakṣādīni sarvakarmāṇi karoti||

vajrakulopacārasiddhividhivistaraḥ [parisamā]ptaḥ|| ||

atha padmakulopacāravidhivistaro bhavati|

“tatrādita eva tāvacchatasahasraṁ japet, pūrvamevākṛtā bha[vati]tataḥ sādhanaṁ bhavati| paṭe bhagavān sarvajagadvinayādyāḥ kartavyāstasya sarvapārśveṣu caturmaṇḍalayogena mahāsatvacatuṣṭayaḥ kāryaḥ ante ca devyaḥ| tataḥ sa eva jāpavidhivistaro māsānte sakalāṁ rātriṁ japet| tataḥ sarvajagadvinayo bhagavānāgacchati, yathākālaṁ vareṇābhipracārayatī-” ti āha bhagavān vajradharaḥ||

“atha mudrāsādhanamicchet tena tathaiva padmavajrimudrābandhaṁ kṛtvā yathāvan mucyāṣṭasāhasrikeṇa jāpena catuḥsandhyaṁ japet| tataḥ sakalāṁ rātriṁ mudrābandhena japet| prabhāte siddhirbhavati| tato mudrābandhena yathāvat sarvajagadvinayaṁ karotī-” tyāha bhagavānavalokiteśvaraḥ||

“atha samādhinayasādhanamamicchet tena tathaiva māsānte sakalāṁ rātriṁ yathābhirucitena samādhinā jāpo dātavyaḥ| tataḥ prabhāte sarvasamādhaya āmukhībhavantī-”tyāha bhagavān vajradharmaḥ||

atha karmasādhanamicchet tathaiva japanmāsānte sakalāṁ rātriṁ japet| tataḥ sarvakarmakṣayo bhavatī-” tyāha bhagavāṁ vajradharaḥ||

padmakulopacāravidhivistaraḥ parisamāptaḥ|| ||

atha maṇikulopacāravidhivistaro bhavati||

“tatrādita eva sarvatathāgatapraṇāmacatuṣṭayaṁ kṛtvā śatasahasraṁ japet| tatastathaiva paṭe bhagavāṁ sarvārthasiddhiṁ caturmudrāmaṇḍalayogena likhet| tatastathaiva pūjāṁ kṛtvā tathaiva sādhayet| māsānte sakalāṁ rātriṁ japet| tataḥ prabhāte bhagavāṁ sarvatathāgatābhiṣekaratnaḥ ākāśagarbho bodhisatva āgatyābhiṣekaṁ dadāti| tenābhiṣekeṇa trisāhasramahāsāhasre lokadhātau vidyādharacakravartī bhavatī-” tyāha bhagavān vajradharaḥ|

“atha mudrāsādhanamicchet tena tathaiva dharmavajriprayogeṇa vajraratnamudrā yathāvatsādhyā sarvāśākarmakarī bhavatī||

“atha maṇijñānamicchet sādhayituṁ tena tathaiva vajraratnodbhavasamādhiryathānukramato bhāvayitavyaḥ| niḥsvabhāvādākāśātkathaṁ ratnasaṁbhava iti, ratnācca kathaṁ bodhisatvakāyasaṁbhava iti| imaṁ samādhiṁ catuḥsaṁdhyaṁ bhāvya japed, yathopari tato māsānte tenaiva samādhinā [sakalāṁ rā]triṁ japet| tataḥ prabhāte sarvatathāgatairāgatya yathābhirucito'bhiṣicyata” ityāha bhagavanākāśagarbhaḥ||

“atha kāmasādhana [micchet] tathaiva japatā māsānte sakalāṁ rātriṁ japet| tataḥ prabhāte bhagavānākāśagarbhaḥ sarvārthasādhako bhavatīti| tataḥ sarvakarmāṇi kuryād” ityāha bhagavānāryavajradharaḥ||

maṇikulopacāravidhivistaraḥ parisamāptaḥ||

atha sarvakulopacārasādhāraṇavidhivistaro bhavati||
tatrādita eva ca sarvahṛdayopacāravistaraḥ|

“hṛdayamanīṣitāni sarvatathāgatānāṁ sidhyantām” ityuccārya hṛdayaṁ yathābhirucito japya sādhanavidhiḥ kartavya iti||

tatrāyaṁ mudropacāravidhiḥ| “sarvamudrā me bhogyā bhavantī-” tyuktvā samayamudrāṁ badhvā yathābhirucito yathāśaktyā japet| tato yathāvatsiddhiriti||

tatrāyaṁ sarvamantropacāravidhiḥ| “niḥprapañcā vāksiddhirbhavatu, sarvatathāgatasamādhayo me ājāyantām” ityuktvā mantraṁ yathābhirucito japet, eṣā siddhiriti||

tatrāyaṁ vidyopacāravidhiḥ| “avidyāndhā ca te me satvāḥ sarvatathāgatāśca vidyādhigamasaṁvarabhūtā” ityuktvā vidyāṁ yathābhirucito japya sādhanamāvahed” ityāha bhagavānāryavajradharaḥ||

“atha sarvahṛdayamudrāmantravidyānāṁ yathākāmakaraṇīyatayā vajrajāpavidhivistaro bhavati| yasya satvasya hṛnmudrāṁ mantraṁ vidyāṁ tu sādhayet| jāpārthatastamātmānaṁ satvaṁ vā sādhya sidhyatī-”tyāha bhagavān vajrasatvaḥ||

sarvakulasādhāraṇajāpavidhivistaraḥ parisamāptaḥ|| ||

atha sarvakulasādhāraṇasiddhividhivistaro bhavati||

tatrādita eva tathāgatakulasiddhayaḥ| tadyathārthaniṣpattisiddhiḥ ṛddhisiddhirvidyādharatvaṁ mahāsiddhiśceti||

“tatrārthaniṣpattirbhavati| yatrā nidhiśaṅkā bhavet tatra mudrāṁ badhvā svasamādhinā tannidhisthānaṁ vajradṛṣṭyā nirīkṣayet| yadi vajrākāramuttiṣṭhatvaṁ paśyati tathā jñātavyaṁ nidhiratrāstīti| tato vajrasphoṭasamayamudrāṁ badhvotkhanya yathākāmakaraṇīyatayā gṛṇhīyādacirāt prāpnotī-” tyāha bhagavān vajrasatvaḥ||

“tatra ṛddhisiddhiniṣpattirbhavati| yāṁ mudrāṁ sādhayed “vajrasiddhir|” ityuktvā ṛddhisiddhiścaturvidhā bhava[nti tadyathā] jalasyoparicaṁkramaṇaniṣīdatādikaṁ tathāgatādisarvarūpasaṁdarśanaṁ yāvadabhirucistāvad adreṣyatvaṁ| ākāśagāmī ca yojanasahasramūrdhvamutpatyadhastācca gacchati| sarvādiśaśca yojanasahasrād yathābhirucitavegaḥ paribhramyāgacchati| yojanasahasrādarśena sarvasatvamanīṣitāni jñānāti| sarvabhāvāni ca cakṣuṣā paśyati śrotreṇa śṛṇoti| sarvadikṣu sa yojanasahasrādarśena mano'bhirucitāḥ sarvastriyo'ṅge samutkṣipyānayati| sarvahiraṇyasuvarṇamaṇimuktādayaśca sarvārthānapaharati, na cāsya kaścit kiṁcit chaknoti kartuṁ| yad vajreṇāpyadṛśyo bhavati| kiṁ punaranyaiḥ ?| daśapuruṣasahasrabalī nityārogyavān nityaṁ sarvakāmopabhojī sadāyauvano divyarūpī sarvatathāgatān savajrasatvāṁ paśyan pūjayaṁścānuttaravajrasiddhiścatvārivarṣasahasrāṇi jīvatī-” tyāha bhagavān sarvatathāgatavajraṛddhiḥ||

tatrāyaṁ vajravidyādharasiddhiniṣpattirbhavati| mudrān sādhayaṁ “vajravidyādhara” iti kuryāt, siddhayā vajravidyādharacakravartī bhavati| sarvakāmopabhogī sahasrabuddhakṣetramekakṣaṇena paribhramyāgacchati| sarvasukhāni paribhuṁkte| dviraṣṭavarṣavayuḥ ākuñcitakuṇḍalakeśadhārī mahāvajravidyādharaḥ sarvatathāgatān savajrasatvān paśyan mahākalpasthāyī bhavatī-” tyāha bhagavān sarvatathāgatavidyādharaḥ||

tatra mahāsiddhiniṣpattirbhavati| svamudrāṁ hṛdayārthataḥ sādhayan| svamudrā satvarūpī bhavatya, ekakṣaṇena daśasu dikṣu sarvalokadhātuṣu viśvarūpī viśvakriyāpravartakaḥ, sarvatathāgatān savajrasatvāṁ dṛṣṭvā sarvākāravaropetābhiḥ sarvatathāgatapūjābhiḥ saṁpūjyāśeṣānavaśeṣasatvārthaṁ ca kṛtvā punarapyāyāti| sarvalokadhātusarvakāmasarvasukhasaumanasyāni sarvākāravaropetānyupabhuñjan, vajrasatvasamo mahābodhisatvaḥ aśeṣānavaśeṣamahākalpāyurbhavatī-” tyāha bhagavān sarvatathāgatasiddhiḥ|

tatraitā vajrakulasiddhayaḥ| tadyathā trilokavijayasiddhiḥ sarvābhiṣekasiddhiḥ sarvasukhasaumanasyasiddhiḥ uttamasiddhiriti||

“tatra trilokavijayasiddhirbhavati| trilokavijayamudrāṁ badhvā maheśvaraṁ [vāmapa]denākramya sādhayet| tataḥ sā pratimā nādaṁ muñcati| tato huṁkāraḥ prayoktavyaḥ| huṁkāre prayuktemātre maheśvarādayaḥ sarvatrailokyādhipatayaḥ saparivārā; sādhakasya purata āgatvā ājñāvaśyavidheyā bhavanti| tataḥ prabhṛti sarvatrilokādhipatirvajradharo bhavati| ākāśena gacchati sakalatrilokacakraṁ parikramyāgacchati, duṣṭadevādayaśca sarvasatvān huṁkāreṇa damayati| sarvatathāgatavajrahuṁkārarūpī sakalatrilokamājñayā vartayan sarvatathāgatān savajrasatvān paśyannārāgayaṁśca varṣahasrān jīvatī-”tyāha bhagavān vajrahuṁkāraḥ||

“tatrāyaṁ sarvābhiṣekasiddhimudrāṁ sādhayan| sarvatathāgatābhiṣekaratnamudrayā pūrvamātmānamabhiṣicya sādhayet| tatastasya siddhasya caturvidhamabhiṣeko bhavati| vajrābhiṣeko ratnābhiṣeko dharmābhiṣekaḥ karmābhiṣekaśceti| tatra vajrābhiṣeke labdhe sarvatathāgatānāṁ vajradharo bhavati| ratnābhiṣeke sarvaratnādhipatirbhavati| dharmābhiṣeke dharmarājā bhavati| karmābhiṣeke laukikarokottarasarvakarmasiddhimavāpnotī-”tyāha bhagavāṁ sarvatathāgatābhiṣekaḥ||

“tatreyaṁ sarvasukhasaumanasyasiddhir, yaduta guhyapūjābhirnityaṁ sarvatathāgatapūjāṁ kurvan, sarvatathāgatasarvasukhasaumanasyasiddhimavāpnotī-“tyāha bhagavāṁ sarvatathāgatasarvasukhasaumanasyaḥ||

“tatreyamuttamasiddhiḥ, yaduta vajradharasamo'ham” ityāha bhagavāṁ vajradharaḥ||

tatraitāḥ padmakulasiddhayaḥ| tadyathānurāgaṇavaśīkaraṇarakṣapadmasidviśceti||

“tatrānurāgaṇasiddhirbhavati, yathāvatpadmarāgabhāvanayā sarvatathāgatādisarvasatvānurāgaṇakṣamo bhavati| svalokeśvarānusmṛtyā tathaiva sarvasatvavaśīkaraṇasamartho bhavati| maitryaspharaṇasamādhinā sarvajagadrakṣāvaraṇaguptakṣamo bhavati| svaṁ padmasamādhinā padmaṁ hastena gṛhya sādhayaṁ lokeśvararūpī sarvākāravaropetaścaturvarṣahasraṁ jīvatī-” tyāha bhagavān sarvatathāgatapadmaḥ||

tatraitā maṇikulasiddhayaḥ| tadyathā sarvakulābhiṣekasiddhiḥ, mahātejastvaṁ, sarvāśāprapūraṇaṁ, ratnasiddhiśceti||

“tatra sarvatathāgatābhiṣekasiddhiḥ| yaduta svābhiṣekaniryātanā pradīpadānaṁ dānapāramitāpāripūriḥ, yathāśakyaratnasādhanaṁ catvābhiḥ siddhibhiḥ sarvatathāgatāṁ pūjayannacirāt sidhyatī-” tyāha bhagavāṁ sarvatathāgataratnaḥ||

sarvakulasādhāraṇasiddhividhivistaraḥ [parisamā]ptaḥ||

“atha sarvakalpopāyasiddhitantramanuvyākhyāsyāmī-” tyāha bhagavānanādinidhanasatvaḥ||

[tatrādita eva hṛdayopāyasiddhitantraṁ|]
yathā vinayo loko hi tādṛśī siddhiriṣyate|
upāyastatra mudrā hi sarvasiddhipradaṁ mahat||

tatrāyaṁ mudropāyasiddhitantraṁ|
virāgavinayo loko mudrāsiddhistu rāgajā|
upāyo bhāvanā tatra sarvasiddhikarī varā||

tatredaṁ mantropāyasiddhitantraṁ|
loko'yaṁ satyavibhraṣṭo mantrasiddhirna iṣyate|
upāyo niḥprapañcastu sarvasiddhikaraḥ paraḥ||

tatredaṁ vidyopāyasiddhitantraṁ|
avidyābhiniviṣṭo'yaṁ vidyāsiddhirna iṣyate|
upāyastatra caudārāṁ sarvasiddhipradaṁ varam|| iti||
sarvakalpopāyasiddhitantraṁ|| ||

“atha sarvakalpapuṇyasiddhitantramanuvyākhyāsyāmī-” tyāha bhagavāṁ sarvatathāgataḥ||

tatrādita eva svahṛdayapuṇyasiddhitantraṁ|
kṛtvā caturvidhāṁ pūjāṁ mahāpuṇyamavāpnute|
buddhapūjāgrapuṇyā hi sidhyate nātraṁ saṁśaya|| iti||

tatredaṁ mudrāpuṇyasiddhitantraṁ|
rakṣaṁstu samayaṁ guhyaṁ mahāpuṇyamavāpnute|
apuṇyo'pi hi sidhyeya śīghraṁ samayarakṣaṇād|| iti||

tatredaṁ mantrapuṇyasiddhitantraṁ|
buddhānāmādivacanairmahāpuṇyamavāpnuyāt|
dharmadānādapuṇyo'pi śīghraṁ siddhimavāpnute||

tatredaṁ vidyāpuṇyasiddhitantraṁ|
dānamagryaṁ hi puṇyānāṁ dadanpuṇyamavāpnute|
dānapāramitā pūrṇaḥ śīghraṁ buddhatvamāpnute-||ti||
sarvakalpapuṇyasiddhitantraṁ|| ||

“atha sarvakalpaprajñāsiddhitantramanuvyākhyāsyāmi||
tatrādita eva hṛdayaprajñāsiddhitantraṁ|

a-akṣarapraveśena sarvākṣaravijānanā|
svavaktraparavaktraṁ tu bhāvayaṁ siddhimāpnuyād||
ityāha bhagavān mañjuśrīrmahābodhisatvaḥ||
tatredaṁ mudrāprajñāsiddhitantraṁ|
prajñā nairvedhikī nāma samādhiriti kīrtitā|
tayā tu mudrāḥ sidhyante bhāvayaṁ sidhyati kṣaṇād||

ityāha bhagavān prajñāgryaḥ||
tatredaṁ mantraprajñāsiddhitantraṁ||
prajñāghoṣānugā nāma samādhitvātprapañcataḥ|
taya bhāvitayā śīghraṁ mantrasiddhimavāpnuyād||

ityāha bhagavān vajrabuddhiḥ||
tatredaṁ vidyāprajñāsiddhitantraṁ|
vidyāmantraviśeṣāṇāṁ viśeṣo nahi vidyate|
prajñayā bhāvayannevamāśu siddhirdhruvā bhaved||

ityāha bhagavān sarvatathāgataprajñājñānaḥ||
sarvakalpaprajñāsiddhividhivistaratantraṁ|| ||

“atha kalpasaṁbhārasiddhitantramanuvyākhyāsyāmī-” tyāha bhagavān vajrapāṇiḥ||
tatrādita eva sarvahṛdasaṁbhārasiddhitantraṁ|
sarvapūjāṁ prakurvāṇaḥ saṁ[bhāraṁ hi] vivardhate|
kuśalānāṁ tu dharmāṇāṁ tataḥ sidhyati saṁbhṛtaḥ||

tatredaṁ mudrāsaṁbhārasiddhitantraṁ|
bahucakrapraveśācca bahumaṇḍala[kalpanāt]|
[saṁbhāra]pūjāmudrāṇāṁ mahāsiddhiḥ pravartate||

tatredaṁ mantrasaṁbhārasiddhitantraṁ|
anumodanādiyogena saddharmapaṭhanāttathā|
bahujāpapradānācca mantrasiddhirdhruvā bhaved|| iti||

tatredaṁ vidyāsaṁbhārasiddhitantraṁ|
avidyāsuprahīṇatvāt dānapāramitānayāt|
saṁbhāraparipūrṇastu śīghraṁ siddhimavāpnute-||ti||
sarvakalpasaṁbhārasiddhitantraṁ|| ||

sarvakalpavidhivistaratantraṁ parisamāptaṁ|| ||

atha vajrapāṇirmahābodhisatvaḥ sarvakulacihnasaṁbhavajñānatantramudājahāra|| tatra kathaṁ vajrasaṁbhavaḥ ?|

sa eva bhagavāṁ satvaḥ sarvacittaḥ svayaṁ prabhuḥ|
kāyavākcittavajrastu dṛḍhaḥ satvaḥ svayaṁbhuvāṁ||
satvānāmuttamaḥ satvo vajrabhāvanayā hṛdi|
vajrasatva iti khyātastu tasmiṁ vajro pratiṣṭhitaḥ||
sa eva jñānayogena buddhānāmasamatviṣāṁ|
niḥkramya hṛdayādviśvo viśvarūpo bhavatyapi||
sarvadhāturajaḥsaṁkhyāḥ sa eva tu jino bhavet|
tebhyo vai vajrakāyebhyo vajrasatvastu saṁbhavet||
tata evādisatvāstu sarvacihnasamudbhavaḥ|
cihnebhyastu mahāsatvāstebhyaḥ sarvamidaṁ nayam|| iti||
ya idaṁ śṛṇuyātkaścicchddadhed dhārayed hṛdi|
bhāvayecca sadā tuṣṭaḥ śīghraṁ siddhimavāpnuyād||

ityāha bhagavān vajrasatvaḥ||
sarvatathāgatatatvasaṁbhavajñānavidhivistaratantraṁ|| ||
atha vajrapāṇirmahābodhisatvaḥ sarvakalpasaṁbhavajñānavidhivistaratantramabhāṣat||
tatrādita eva tāvat sarvatathāgatakalpasaṁbhavajñānantantraṁ bhavati|
buddhānāmavikalpaṁ tu jñānaṁ bhavati śāśvataṁ|
avikalpāttato jñānātkalpanātkalpa ucyate||

tatredaṁ tathāgatakulakalpasaṁbhavajñānatantraṁ|
yatrāvikalpaḥ kalpātmā kalpyate kalpanodbhavaḥ|
vajrasatvo mahāsatvaḥ tena kalpo nirucyate||

tatredaṁ vajrakulakalpasaṁbhavajñānatantraṁ|
yathā likhya hi kalpayante vidhayaḥ kalpasiddhidāḥ|
tena kalpa iti prokto vikalparahitātmabhiḥ||

tatredaṁ padmakulakalpasaṁbhavajñānatantraṁ|
rāgo vikalpasaṁbhūtaḥ sa ca padme pratiṣṭhitaḥ|
tatastu kalpasthāyinyaḥ siddhayaḥ saṁbhavanti hi||

tatredaṁ maṇikulakalpasaṁbhavajñānatantraṁ|
maṇayo hyavikalpāstu prabhāvaiḥ susamucchritāḥ|
evaṁstu siddhayo divyāḥ saṁbhavantyavikalpitāḥ||

ityāha bhagavān vajradharaḥ||
sarvakulakalpasaṁbhavajñānatantraṁ|| ||

atha sarvakalpahṛdayasaṁbhavajñānatantraṁ||
manīṣitavidhānaistu sidhyate tu manīṣitaṁ|
samādhisādhano hṛdsthaḥ hṛdayastu tena cocyate||

atha sarvamudrāsaṁbhavajñānatantraṁ||
duratikramo yathābhedyo rājamudrāgraśāsanaḥ|
mahātmacihnaviśvastu tathā mudreti kīrtitā||

atha mantrasaṁbhavajñānatantraṁ||
anatikrama[ṇo ca] hi durbhedyo guhya eva ca|
mantryate guhyasiddhyatvaṁ mantrastena nirucyate||

atha vidyāsaṁbhavajñānatantraṁ||
avidyāvipraṇāśāya vāgvidyo[ttama]siddhaye|
vidyate vedanāsiddhistena vidyā prakīrtite||

tyāha bhagavān vajradharaḥ||
sarvakalpahṛdayādisaṁbhavajñānatantraṁ| ||

atha sarvakalpajñānotpattitantraṁ||
tatrādita eva hṛdayajñānotpattitantro bhavati||
hṛdayaṁ japya vijñeyamātmano vā parasya vā|
bhavyaṁ bhūtaṁ bhaviṣyaṁ ca yaḥ paśyati śṛṇoti ca||

tatredaṁ mudrājñānotpattitantraṁ bhavati|
mudrāmekatarāṁ badhvā yathāvadvidhinā manaḥ|
kṛtvā nirīkṣellokaṁ tu sarvaṁ jñeyaṁ yathoparī-||ti||

tatredaṁ mantrajñānotpattitantraṁ|
sakṛduccārayanmantraṁ brūyājjihvāṁ svakīntu yaḥ|
bhavyaṁ bhūtaṁ bhaviṣyaṁ ca tatsarvaṁ satyamāvahed||

ityāha bhagavānavalokiteśvaraḥ||
tatredaṁ vidyājñānotpattitantraṁ|
sakṛduccārya vidyāṁ tu vedayenmanasā sa tu|
bhavya bhūtaṁ bhaviṣyaṁ [ca vajravākśāsa]naṁ yathe-||ti||
sarvakalpajñānotpattividhivistaratantraṁ parisamāptaṁ|| ||

atha sarvakulasādhāraṇaguhyakāyavākcittavajramudrāsādhanatantraṁ bhavati||
tatredaṁ tathāgatakulaguhyakāyamudrāsādhanaṁ bhavati|
yathā tathā niṣaṇṇastu paryaṅkena tu sādhayet|
yathā lekhyānusāreṇa mahāsatvaḥ prasidhyatī-||

tyāha bhagavān vajrasatvaḥ||
tatredaṁ vajrakulaguhyakāyamudrāsādhanaṁ bhavati|
pratyālīḍhasusaṁsthānaṁ yathā lekhyānusārataḥ|
sādhayeta susaṁkruddhaḥ sidhyate nātra saṁśaya||

ityāha bhagavān vajrahuṁkāraḥ||
tatredaṁ padmakulaguhyakāyamudrāsādhanaṁ bhavati|
vajraparyaṅkasaṁsthaṁ tu vajrabandhaṁ karadvayaṁ|
samādhikāyo bhūtvā tu sādhayetpadmasaṁbhavam||

ityāha bhagavān padmasatvaḥ||
tatredaṁ maṇikulaguhyakāyamudrāsādhanaṁ bhavati|
utthito vā niṣaṇṇo vā caṅkraman vā yathā tathā|
vajraratnābhiṣekeṇa sidhyate natra saṁśaya||

ityāha bhagavān vajragarbhaḥ|
tatredaṁ tathāgatakulaguhyavāṅmudrāsādhanatantraḥ|
nātisyanditajihvāgradantoṣṭhadvayasaṁyutā|
sādhayetsarvakalpāntu vajravāksvaravarjite-||

tyāha bhagavān vajravācaḥ|
tatredaṁ vajrakulaguhyavāṅmudrāsādhanatantraṁ|
meghaghūllita-huṁ-kārakrodhagaṁbhīravāksthirā|
krodhasphuṭā mahāvajraṁ vajrakrodhavāgsādhanam||

ityāha bhagavān vajrahuṁkāraḥ||
tatredaṁ padmakulaguhyavāṅmudrāsādhanatantraṁ|
anucchvāsaṁ sūkṣma[śvāsaṁ sūkṣmavācāsusaṁ] sphuṭaṁ|
sidhyate sarvajāpāni samādhijñānagarbhaye-||

tyāha sarvatathāgatasamādhijñānagarbhaḥ||
tatredaṁ maṇikulaguhyavāṅmudrā[sādhana] tantraṁ|
suparisphuṭayā vācā praṇāmaparamaḥ sadā|
japete vinayaiścāpi sarvamāśu prasidhyatī-||

tyāha bhagavān sarvatathāgatapūjāvi[dhivista]rakarmā||
tatredaṁ tathāgatakulaguhyacittamudrāsādhanatantraṁ|
kāmo hi bhagavāṁcchaśvaḥ sarvasatvasukhapradaḥ|
vajrasatvaḥ svayame[va i]ti bhāvyāśu sidhyatī-||

tyāha bhagavān kāmaḥ|
tatredaṁ vajrakulaguhyacittamudrāsādhanatantraṁ|
sarvasatvahitārthāya duṣṭānāṁ [vinayārthāya]|
buddhaśāsanarakṣārthaṁ krodhaḥ siddhikaraḥ para||

ityāha bhagavān sarvatathāgatavajrahuṁkāraḥ|
tatredaṁ padmakulaguhyacittamudrāsādhanatantaṁ|
yathā padmamaliṣṭhaṁ tu vāsadoṣaiḥ surāgavān|
tathā me rāgadoṣaistu bhavedrāgaḥ sa sidhyatī-||

tyāha bhagavān padmarāgaḥ||
tatredaṁ maṇikulaguhyacittamudrāsādhanatantraṁ|
kadā nu sarvasatvānāṁ sarvakāryārthasiddhaye|
ratnavarṣāṇi varṣeyaṁ siddhaḥ sarvāśu sidhyatī-|

tyāha bhagavānāryākāśagarbhaḥ|
tatredaṁ tathāgatakulaguhyavajramudrāsādhanatantraṁ|
utthito vā niṣaṇṇo vā [caṅkramanvā] yathā tathā|
vāmamudrāguhyakaraḥ sarvaṁ kurvaṁ sa sidhyatī-||

tyāha bhagavāṁ sarvatathāgataguhyavajrapā[ṇiḥ||
tatredaṁ vajrakulaguhyavajramudrāsādhanatantraṁ||]
yathā tathā sthitaścaiva kurvan cāpi yathā tathā|
vakrajrodhāṅguliṁ badhvā vastracchannāṁ tu sidhyatī-||

tyāha bhagavā[n sarvatathāgatakrodharājaḥ||
tatredaṁ padmakulagu]hyavajramudrāsādhanatantraṁ|
padmamuṣṭiṁ tu vāmena kareṇācchāditena tu|
badhvā yathā śīghraṁ padma[siddhimavāpnuyād||

ityāha bhagavānavalokiteśva]raḥ||
tatredaṁ maṇikulaguhyavajramudrāsādhanatantraṁ|
ratnamuṣṭiṁ tu badhvā vai vāmācchāditasatka[raḥ|
yathā tathā kriyate vai ratnasiddhimavāpnu] yād||

ityāha bhagavānākāśagarbhaḥ|
tatredaṁ sarvakulaguhyasādhāraṇamudrāsādhanatantraṁ|
mahāmu[drāprayogeṇa svasatvasamādhinā hi|]
vajravāgvajradṛṣṭibhyāmacirātsiddhiruttame-||

tyāha bhagavān sarvatathāgatavajrasatvaḥ||
sarvakulaguhya [kāyavākcittavajramudrāsādhanatantraṁ sa]māptaṁ|| ||

atha bhagavān vajrapāṇiḥ sarvatathāgatanāhūyaivamāha| “pratipadyata bhagavantastathā[gatā idaṁ kalpamadhitiṣṭhanti prativedayanti|”

atha sa]rvatathāgatāḥ punaḥ samājamāgamya, punarapi sādhukārāṇyadaduḥ|
sādhu te vajrasatvāya vajraratnā[ya sādhu te|
vajradharmāya te sādhu sādhu te] vajrakarmaṇe||
subhāṣitamidaṁ sūtraṁ vajrayānamanuttaraṁ|
sarvatathāgataguhyaṁ mahāyānābhisaṁgraham||i[ti||

sarvatathāgatatatvasaṁgra]hāt sarvakalpānuttaratantraṁ parisamāptaṁ|| ||

EPILOGUE OF THE SARVA-TATHAGATA-TATTVA-SANGRAHA

atha vajrapāṇirmahābodhisatvaḥ utthāyāsa[nād bhagavantamanena nāmāṣṭaśatenādhyeṣāmā]sa|
vajradhātu mahāsatva sarvārtha paramārthaka|
śākyarāja mahājñāna vajrātmaka namo'stu te||1||
[satvasaṁbhava tatvārtha satvahetu mahānaya|]
mahāsatvārtha kāryārtha satvasatva namo'stu te||2||
buddhadharma mahādharma dharmacakrapravartaka|
ma[hāvacana vidyāgrya mahāsatva namo'stu te||]3||
mahākarma mahārakṣa sarvakarma prasādhaka|
mahātma satvacaryāgra satvaheto namo'stu te||4||
[sarvapāramitāprāpta sarvajñajñānavedaka|
sarvasa]tva mahopāya mahāprajñā namo'stu te||5||
mahākāruṇikāgryāgrya kāruṇya karuṇātmaka|
sarvadā[na mahāmaitrī sarvakāra namo'stu te||]6||
śākyasiṁha mahāśākya śākyaśākya mahāmune|
vibho mahāvinaya neyārtha vinayāgra namo'stu [te||7||
dharmadhātu samaprāpta dharmadhātu tathāga]ta|
vajranātha mahānātha satvarāśi namo'stu te||8||
mahāprabha mahāloka mahāvīrya mahābala|
ma[hāvīra suvīrāgrya śambhu vīra namo'stu te||]9||
brahman svayaṁbhū bhagavan śākyavīra mahāmune|
sarvātmaka mune śuddha dharmarāja namo'stu te||10||
ā[kāśakāya kāyāgrya trikāyākāyabhā]vaka|
sarvakāya mahākāya vajrakāya namo'stu te||11||
avāca vāca [vācāgrya trivācāvācadarśaka|
sarvavāca] sumahāvāca vajravāca namo'stu te||12||
acitta citta cittāgrya tricittācittadarśaka|
sarvacitta mahācitta [vajracitta namo'stu te||13||
avajra vajra va]jrāgrya trivajrāvajraśodhaka|
sarvavajra mahāvajra vajravajra namo'stu te||14||
sarvavyāpi bhavāgryāgrya su[gatādhipati jaya|
traidhātukamahārāja] vairocana namo'stu te||15||
nāmāṣṭaśatakaṁśca tadyaḥ kaścicchṛṇuyā sakṛt|
paṭhedvā bhāvayedvāpi [sarvo buddhatvamāpnuyāt||16||
adhyeṣayā]mi tvānnātha sarvasatvahitārthataḥ|
mahākāruṇyamutpādya dharmacakraṁ pravartaye-||17||ti||

[atha bhagavān vairocanaḥ sarvatathāgatadhipatinā]jñāvacanamupaśrutya, sarvatathāgatānāhūyaivamāha| “pratipadyata bhagavantaḥ tathāgatāḥ samā[jamāpantum” iti||

atha sarvatathāga]tāḥ samājamāpadya, imāṁ gāthāmabhāṣanta|
sarvasatvahitārthāya sarvalokeṣu sarvataḥ|
[yathā vinayato viśvaṁ dharmacakraṁ pravartyatām|| iti||]

athāsmin bhāṣitamātre sarvabuddhakṣetreṣu sarvalokadhātuṣu sarvasatvānāṁ purataḥ spharya yāvatsarva[paramāṇurajomaṇḍaleṣu bhagavān śākyamuni]stathāgato dharmacakraṁ pravartayāmāsa||

atha vajrapāṇirmahābodhisatvaḥ punarapīmāṁ gāthamabhāṣa[t|
sarvasatvahitārthāya sarvalokeṣu] sarvataḥ|
yathā vinayato viśvaṁ vajracakraṁ pravartyatām|| iti||

athāsmin bhāṣitamātre tathaiva sarvabuddhakṣe[treṣu yāvat sarvaparamāṇurajomaṇḍaleṣu bha]gavān vajradhātustathāgato vajradhātvādīn sarvavajracakrāṇi pravartayāmāsa||

atha trilokavijayo [mahābodhisatva imāṁ] gāthāmabhāṣat|
sarvasatvahitārthāya sarvalokeṣu sarvataḥ|
yathā vinayato viśvaṁ krodhacakraṁ pravartyatām||[iti||

athāsmin bhāṣitamātre tathaiva] sarvabuddhakṣetreṣu yāvat sarvaparamāṇurajomaṇḍaleṣu bhagavāṁstrilokavijayī tathāgataḥ sarvatathāgatakro[dhacakraṁ pravartayāmāsa||

athāryāva]lokiteśvaro bodhisatva imāṁ gāthāmabhāṣat|
sarvasatvahitārthāya sarvalokeṣu sarvataḥ|
yathā vi[nayato viśvaṁ padmacakraṁ pravartyatām|| iti||]

athāsmin bhāṣitamātre tathaiva sarvabuddhakṣetreṣu yāvat sarvaparamāṇurajomaṇḍaleṣu bhagavāṁ dharmarājā tathāgataḥ padmacakraṁ pravartayāmāsa||

athāryākāśagarbho bodhisatva imāṁ gāthāmabhāṣat|
sarvasatvahitārthāya sarvalokeṣu sarvataḥ|
yathā vinayato viśvaṁ maṇicakraṁ pravartyatām|| iti||

athāsmin[bhāṣitamātre sarvabuddhakṣetrāntargata]sarvasatvāḥ sūkṣmā vā sthūlā vā te sarve sarvatathāgataṁ sumerugirimūrdhni vajramaṇiratnaśikharakūṭāgāre sarvatathā[gatasiṁhāsane sthitvā vajradhātvādīn sarva]cakrāṇi pravartayantaṁ sarvato'drākṣuriti||

atha vajrapāṇirmahābodhisatvaḥ tasyāṁ velāyāmimāṁ gā[thāmabhāṣat|
sarvasatvahitārthāya pra]tipadyasva kāryataḥ|
mānuṣyamavatārāgryaṁ vajracakraṁ pravartyatām|| iti||

atha punarapi bhagavān sarvata[thāgatānāhūyaivamāha| “pratipadyata bha]gavantastathāgatāḥ punaḥ samājamāpantum” iti||
atha bhagavantaḥ sarvatathāgatāḥ punaḥ samājamā[padya, vairocanasya hṛdaye praviṣṭā]iti||
atha bhagavān vairocanastathāgataḥ sarvatathāgatakāyavākcittavajramātmānamavabudhya, va[jrapāṇimevamāha| “praviśakulapu]tra tvamapi mama hṛdaye; sarvatathāgatasarvavajrakulasarvamaṇḍalāḥ sarvatathāgatahṛdayeṣu samanupra[viṣṭāḥ”|

atha vajrapāṇirmahābodhisatvaḥ] sarvatathāgatānujñāta imāṁ gāthāmabhāṣat|
sarvasatvahitārthāya pratipadyāmi sarvataḥ|
praveṣṭuṁ sarvabuddhānāṁ kā[yavākcittasya vajra|| iti||

athāsmin bhā]ṣitamātre yāvantastathāgatāḥ sarvalokadhātuparamāṇurajaḥsameṣu sarvalokadhātuṣu tiṣṭhanti te tathā [gatā ekaikena sarvaloka]dhātuparamāṇurajaḥsamāḥ spharaṇakāyāḥ bhagavato vairocanasya hṛdaye praviṣṭāḥ|

atha vajrapāṇirmahābodhisa[tvaḥ sarvatathāgateṣu] bhagavataśca vairocanasya sarvakāyeṣu sarvavākpravartanasthāneṣu sarvacittasantatipravāheṣu sarvavajranayeṣu sarvā[ṅgapratyaṅgeṣu sarvasthāneṣu] sarvalakṣaṇeṣu sarvānuvyañjaneṣu sarvaromakūpeṣu sarvaparamāṇurajomaṇḍaleṣu ca hṛdayeṣu praviṣṭvā sthitā iti||

[atha bhagavānacirābhi] saṁbuddhaḥ sarvatathāgatakāyavākcittavajraḥ sarvatathāgatakāyamātmānamavabudhya, tasmāt sumerugirimūrdhādyena [bodhimaṇḍaṁ tenopajagā]mopetya, bhagavato bodhivṛkṣasyādhastāt lokānuvartanatayā, punastṛṇāni gṛhyedamudānamudānayāmāsa|

a[ho hyagrārtha ātmanaḥ sa]tvārthaḥ satvaśāsināṁ|
yad vineyavaśāddhīrāstīrthadṛṣṭyā vihanti hi||
avineyasya lokasya durdṛṣṭyāndhasya sarvataḥ|
jñā[nābhayā śodhanārthaṁ buddhabo]dhimavāpnuyād|| iti||

atha kāmāvacarā devā bhagavatastatvamajānanto brūvan| “kiṁ bho śramaṇa evaṁ tīvrāṇyevaṁ raudrāṇi bo[dhyārthāya] duḥkhānyutsahasī-” ti|

atha bhagavāṁstāni tṛṇānyāstaryopaviṣṭvā tāṁ devānevamāha| “pratipadyata mārṣā mama bodhiṁ [prāptum” iti|

atha kāmāva]carā devā bhagavato bhāṣitasyārthamajānanto yena śakro devānāmindraḥ tenopajagāmopetya, śakraṁ devānāmindrami[daṁ vṛttāntamārocayā]māsa| atha śakro devānāmindraḥ sarvakāmāvacaradevasaṅghaparivāro rūpāvacarādhipatiṁ mahābrahmāṇamidaṁ [vṛttāntamārocayā]māsa| atha mahābrahmā sarvakāmāvacararūpāvacaradevasahitastrilokādhipatimīśvaraṁ taṁ vṛttāntamāroca[yāmāsa||

atha mahe]śvarastrilokādhipatirnārāyaṇādīn sarvadevādhipatīnevamāha| “pratipadyata mārṣāstathāgato'rhaṁ samyaksaṁbuddho [lokānuvartanatayā pu]naranuttarāṁ samyaksaṁbodhiṁ darśayiṣyati| māmantryā evaṁ vidyen na tathāgato mānuṣo bhavati, devā eva [tathāgatā bhavanti], manuṣe ghaṭayeyuḥ, na tathāgatatva iti| tatsādhu pratipadyata tatra pūjanāya gantu” miti|

atha maheśva[rādidevādhipatayaḥ sthitvā] bodhimaṇḍe, yena ca bhagavān bodhimaṇḍaniṣaṇṇaḥ tenopajagāmopetya ca bhagavataḥ pādau śirasābhivandya, bhagavantamevamāhuḥ| [“pratipadya bha]gavannasmākamanukampāmupādāya, asmāt tṛṇasaṁstarādutthāya, divyeṣvāsaneṣu niṣadyānuttarāṁ samayaksaṁbodhimabhisaṁboddhu”||

atha [bhagavān de]vādhipatīnevamāha| “pratipadyata mārṣā mamānuttarāṁ samayaksaṁbodhi dātu” miti| atha te evamāhur| “na vayaṁ bhagavaṁ samarthā bodhiṁ da[ātuṁ|] yadi vayaṁ samarthā bhavemastadātmanaivābhisaṁbodhimabhisaṁbudhyemahī-” ti||

atha bhagavānidamevārthamuddīpayaṁ bhūyasyā mātrayā i[māṁ gāthā]mabhāṣat|
na sā rūpi na cārūpi na satyaṁ na mṛṣāśuci|
buddhabodhiridaṁ jñānamavabudhya jino bhaved|| iti||

atha te devādhipa[tiyo mu]hūrtaṁ tūṣṇīmbhāvena tasthuḥ|| atha bhagavāṁstatastṛṇāsanādutthāya, tāṁ devānevamāha| “pratipadyata mārṣā īdṛśaṁ jñānamavaboddhuṁ|” [ta e]vamāhur| “na śaktamo bhagavan”||

atha bhagavāṁstasminnevāsane niṣadyemāṁ gāthāmabhāṣat|
manasaḥ prativedyena bodhicittaṁ dṛḍhīkuru|
vajraṁ satve dṛḍhīkṛtvā buddhamātmānubhāvaya||

atha ta evamāhur| “evamastv” iti kṛtvā sarve prakrāntāḥ||

atha bhagavān rātrau prabhātāyāṁ[lokānu]vartanatayā mārāṁ jitvānuttarāṁ samyaksaṁbodhimabhisaṁbudhya, aśeṣānavaśeṣa[satvadhātuṣu sarvasatvahitārthāya, svahṛda]yāvasthitamāryavajrapāṇinamanena nāmāṣṭaśatenābhistauti|
vajrasatva mahāsatva [mahāyāna mahātmaka|
mahāprabha mahāśu]ddha mahānātha namo'stu te||1||
vajrarāja mahāvajra vajra sarvatathāgata|
mahāsatva mahāvīrya mahopāya namo'stu te||2||
vajrarā[ga mahāśuddha sa]rvasaukhya mahāsukha|
sukhāgryānādinidhana mahākāma namo'stu te||3||
vajrasādhu mahātuṣṭi sādhukāra praharṣaka|
mahāharṣa mahāmo[dana] prāmodya namo'stu te||4||
vajraratna mahārāja svabhiṣeka mahāmate|
sarvaratna mahāśobha vibhūṣaṇa namo'stu te||5||
vajrateja ma[hāteja] vajraprabha mahādyute|
jinaprabha mahājvāla buddhaprabha namo'stu te||6||
vajraketu mahāketu mahādhvaja dhanaprada|
ākāśaketo mahā[yaṣṭi tyā]gadhvaja namo'stu te||7||
vajrahāsa mahāhāsa mahāprīti pramodana|
prītivega ratiprīte dharmaprīte namo'stu te||8||
vajradharma mahā[dharma sarva]rdharma suśodhaka|
buddhadharma sudharmāgrya rāgadharma namo'stu te||9||
vajratīkṣṇa mahākośa prajñājñāna mahāmate|
pāpaccheda ma[hākhaḍga bu]ddhaśastra namo'stu te||10||
vajrahetu mahācakra buddhacakra mahānidhi|
sarvamaṇḍala dharmāgra dharmacakra namo'stu te||11||
vajrabhā[ṣa mahābhāṣa] niḥprapañca mahākṣara|
anakṣara mahājāpa buddhavāca namo'stu te||12||
vajrakarma sukarmāgrya mahākarma sukarmakṛt|
guhyapū[ja mahāpūja buddhapūja namo]stu te||13||
vajrarakṣa mahāvarma kavacāgrya mahādṛḍha|
mahārakṣa mahāsāra buddhavīrya namo'stu te||14||
vajrayakṣa mahākrodha sarvaduṣṭabhayānaka|
sarvabuddhamahopāya agrayakṣa namo'stu te||15||
mahāsandhi mahāmudra mahāsamayabandhaka|
mahāmuṣṭe samudrāgrya vajramuṣṭe namo'stu te||16||
vandyo mānyaśca pūjyaśca satkartavyastathāgataiḥ|
yasmādanādinidhanaṁ bodhicittaṁ tvamucyase||17||
tvāmāsādya jināḥ sarve bodhisatvāśca śauriṇaḥ|
saṁbhūtā saṁbhaviṣyanti buddhabodhyagrahetavaḥ||18||
namaste vajrasattvāya vajraratnāya ca te namaḥ|
namaste vajradharmāya namaste vajrakarmaṇe||19||
tvāmabhiṣṭutya nāmāgraiḥ praṇamya ca subhāvataḥ|
yatpuṇyaṁ tena sarvo hi buddhabodhimavāpnuyāt||20||
yedamuccārayetsamyagnāmāṣṭaśatamuttamaṁ|
sakṛdvāraṁ subhaktisthaḥ sarvabuddhatvamāpnuyād||

ityāha bhagavān buddhaḥ||
atha vajrapāṇiṁ mahābodhisatvaṁ te sarvatathāgatā [ekakaṣṭhe]na sādhukārāṇyanuprādān||
sādhu te vajrasatvāya vajraratnāya sādhu te|
vajradharmāya te sādhu sādhu te vajrakarmaṇe||
subhāṣitami[daṁ sūtraṁ] vajrayānamanuttaraṁ|
sarvatathāgataṁ guhyaṁ mahāyānābhisaṁgraham|| iti||

idam [avocadbhagavānāttamanāḥ satathāratāryabodhisatvaśca sarvaḥ svahṛdaye praviśya bhagavataśca vajrasatvasya ca] bhāṣitamabhyanandanniti||

[sarvatathāgatatatvasaṁgrahaṁ nāma mahāyānasū]traṁ samāptam|| ||
||oṁ namo buddhāya||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5580

Links:
[1] http://dsbc.uwest.edu/node/5606