The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
CHAPTER 5
EPILOGUE OF THE SARVA-TATHAGATA-MAHAYANABHISAMAYA
NAMA MAHA-KALPA-RAJA
1.5 Emanation of deities
atha bhagavān vairocanastathāgataḥ sarvatathāgatādhiṣṭhānena sarvatathāgatakulamutpādya, asya sarvatathāgatakulamahākalpavidhivistarasya sarvasiddhisaṁgrahārthamidaṁ sarvatathāgatamudrāhṛdayamabhāṣat oṁ sarvatathāgatamuṣṭi vaṁ||
atha khalvakṣobhayastathāgataḥ sarvatathāgatādhiṣṭhānena sarvatathāgatakulamutpādyāsya sarvatathāgatakulamahākalpavidhivistarasya sarvasiddhisaṁgrahārthamimāṁ sarvatathāgatamudrāmabhāṣat oṁ vajrasatvamuṣṭi aḥ||
atha ratnasaṁbhavastathāgataḥ sarvatathāgatādhiṣṭhānena sarvatathāgatakulamutpādyāsya sarvatathāgatakulamahākalpavidhivistarasya sarvasiddhisaṁgrahārthamimāṁ sarvatathāgatamudrāmabhāṣat oṁ vajraratnamuṣṭi traṁ||
athāmitāyustathāgataḥ sarvatathāgatādhiṣṭhānena sarvatathāgatakulamutpādyāsya sarvatathāgatakulamahākalpavidhivistarasya sarvasiddhisaṁgrahārthamimāṁ sarvatathāgatamudrāmabhāṣat oṁ vajradharmamuṣṭi khaṁ||
athāmoghasiddhistathāgataḥ sarvatathāgatādhiṣṭhānena sarvatathāgatakulamutpādyāsya sarvatathāgatakulamahākalpavidhivistarasya sarvasiddhisaṁgrahārthamimāṁ sarvatathāgatamudrāmabhāṣat oṁ vajrakarmamuṣṭi hāṁ||
Delineation of the mandala
atha vajrapāṇirmahābodhisatvaḥ svādhiṣṭhānena bhagavato vairocanasya tathāgatasya sarvatathāgatakulamutpādyāsya sarvatathāgatakulamahākalpavidhivistarasya sarvasiddhisaṁgrahāyedaṁ vajrasiddhinnāma caturmudrāmaṇḍalamabhāṣat|
athātaḥ saṁpravakṣyāmi mudrāmaṇḍalamuttamaṁ|
vajradhātupratīkāśaṁ vajrasiddhiriti smṛtaṁ||1||
mahāmaṇḍalayogena sūtrayeta vicakṣaṇaḥ|
buddhabimbanniveśyādau likhenmudrācatuṣṭayaṁ||2||
candramaṇḍalamadhyeṣu vajramudrādayo likhed|| iti||3||
Initiation into the mandala
athātra vajrasiddhimudrāmaṇḍala ākarṣaṇādividhivistaraṅkṛtvā tathaiva praveśyaivaṁ bruyāt| “na tvayā kasyacidimaṁ rahasyapaṭalamudghāṭayitavyaṁ| tatkasya hetoḥ ? santi satvā durdṛṣṭayaḥ pāpakarmāṇo hīnavīryā vaikalyarahitāḥ citrakarmaṇyanabhijñāḥ; te vajradhātvādiṣu sarvatathāgatakulamaṇḍaleṣu mahatsviti kṛtvā hīnavīryatayā na praviśante| teṣāmarthāyedaṁ vajrasiddhimudrāmaṇḍalaṁ sarvatathāgatakulamaṇḍalasamayabhūtamaśeṣānavaśeṣasatvadhātuparitrāṇasarvahitasukhasaumanasyānubhavanārtha yāvat sarvatathāgatavajrottama-siddhinimittamadhiṣṭhitamiti| na tvayaiṣāṁ sarvatathāgatakulasamayamudrārahasyānāṁ na pratyabhiśraddhānīyaṁ| mā te narakatiryakpretopapattiḥ syāt, viṣamāparihāreṇa vākālamaraṇaṁ syād” ityuktvā, mukhabandhaṁ muktvā maṇḍalaṁ darśayet|
Mudra
tataḥ sarvatathāgatamudrāsamayaṁ brūyāt|
yāṁ yāṁ mudrāṁ tu badhnīyādya[sya ya]sya mahātmanaḥ|
japaṁstu hṛdayārthena bhāvayettaṁ svamātmanā||1||
anena jñānayogena siddhiṁ yānti mahātmanāṁ|
sarvamudrāstu sarveṣāṁ vajrapā [ṇerva] co yathā||2||
tataḥ sarvamudrārahasyaṁ bruyāt|
vidārya svendriyaṁ gṛṇhedvajramuṣṭigraheṇa tu|
tena mudrāṁ spṛśedyāṁ tu sā vaśaṁ yāti tatkṣaṇāt||
tataḥ sarvamudrādharmatāṁ bruyāt|
sūkṣmavajravidhiṁ yojya jñānamudrāṁ tu bandhayet|
anena vidhiyogena jñānamudrāṁ vaśannayet||
tataḥ sarvamudrākarma bruyāt|
gītanṛtyarasāhāravihārādisukhāni tu|
niryātayaṁstu buddhebhyaḥ karmamudrāvaśannayed|| iti||
tataḥ sarvamaṇḍalasādhikārahasyamudrājñānaṁ śikṣayet|
stabdhaliṅgaḥ svayaṁbhūtvā nipadyetpaṭake site|
liṅgaṁ caityamadhiṣṭhāya vajradhāturahaṁ svayaṁ||1||
vajrabandhaṁ dṛḍhīkṛtya madhyamotthasamāṅkurā|
kanyasāgryā mukhotthānānsamayaḥ samayāgrīṇāṁ||2||
sūkṣmavajraprayogeṇa bhāvayetsa samāhitaḥ|
maṇḍalaṁ sūkṣmavajrāṁ tu samādhivaśitāṁ nayan||3||
vajramudrādvikaṁ badhvā gṛṇhed vajrantayordṛḍham|
kaniṣṭhāgrā nibandhena vajrakāryāgramaṇḍala||4|| iti||
“tato yathāvad vajrasatvādimahāmudrābandhacatuṣṭayaṁ śikṣayitvā, yathāvad vajradhātumahāmaṇḍalavidhivistara iti, yathāvajrasiddhicaturmudrāmaṇḍalamevamakṣobhayādīni sarvamaṇḍalāni caturmudrāmaṇḍalayogena likhet| svābhiḥ svābhirmudrābhiḥ sarvasiddhayo dadantīti| evampaṭākuḍyākāśasarvasthānābhilikhitāni sarvasiddhayo dadantīti||
maṇḍalakalpanātprabhṛti keṣāṁcittasminneva maṇḍalapraveśe siddhiryathābhirucitā, keṣāṁcittata ārabhya divasena, keṣāṁcid divasacatuṣṭayet, keṣāṁcicchoḍaśāhāt, keṣāṁcitpañcānantaryakāriṇāmapi yathākāmaṁ sukhataḥ sarvakāryāṇi kurvatāṁ sarvānurāgasarvarasāhāravihārasukhānyanubhavatāṁ varṣeṇottamā siddhiriti bhagavatā nidiṣṭeti||
1.6 Emanation of the deity from samadhi
atha bhagavān vairocanaḥ punarapi sarvatathāgatottamasiddhisamayavajrannāma samādhiṁ samāpadyemaṁ sarvatathāgatamahāyānābhisamayannāma sarvatathāgatahṛdayaṁ svahṛdayānniścacāra vajrasatva||
Delineation of the mandala
atha bhagavān vajrapāṇirmahābodhisatvaḥ aśeṣānavaśeṣasatvadhātuparitrāṇasarvahitasukhasaumanasyānubhavanārthaṁ yāvatsarvatathāgatasarvottamasiddhaye idaṁ mahāyānābhisamayamaṇḍalamabhāṣat|
athātaḥ saṁpravakṣyāmi satvamaṇḍalamuttamaṁ|
vajradhātupratīkāśa vajrasatvamiti[smṛtaṁ]||1||
mahāmaṇḍalayogena sutrayedbāhyamaṇḍalaṁ|
candramaṇḍalamadhye tu vajrasatvanniveśayed||2|| iti||
Initiation into the mandala
tato yathāvadākarṣaṇa [praveśādiṁ kṛ]tvā sarvatathāgatasiddhijñānānyutpādayet||
tatra prathamantāvadvaktavyaṁ “na tvayā kasyacidadṛṣṭasamayasyaiṣāṁ rahasyānāma[kovi]dasya vaktavyaṁ| mā te sarvāpāyopapattaye bhaveyu, rviṣamāparihāreṇākālamaraṇaṁ vā syād” iti||
tato vajrasatvottamasiddhisādhanajñānaṁ śikṣayet|
pūrṇacandramaṇḍalārūḍho mahāmudrāparigrahaḥ|
vajrasatvaṁ svamātmānaṁ bhāvayaṁ sidhyate laghu||riti||
tataḥ sarvamaṇḍalaguhyasamayajñānaṁ śikṣayet|
virāgasadṛśaṁ pāpamanyannāsti tridhātuke|
tasmātkāmavirāgitvaṁ na kāryaṁ bhavatā punaḥ||
mahāsamaya han phaṭ||
tataḥ śapathahṛdayaṁ dadyādevaṁ| sarvatathāgatakulamaṇḍaleṣu vidhivistareṣu samayasaṁvarandātavyaṁ||
tato vajrasatvamahāmudrādibandhacatuṣṭayaṁ śikṣayet| tathaiva siddhaya iti| evaṁ paṭādiṣu sarvapratimāsu ca manīṣitavidhānena sarvasiddhayo dadanti| evaṁ yathā vajradhātumahāmaṇḍalavidhivistara iti||
Mudra
atha sarvatathāgatāḥ punarapi samāhajāmāgatya, bhagavate sarvatathāgatādhipataye mahābodhicittāya vajrasatvāya mahāvajrapāṇaye vajratuṣṭyānena hṛdayena sādhukāramadaduḥ oṁ||
sādhu te vajrasatvāya vajraratnāya sādhu te|
vajradharmāya te sādhu sādhu te vajrakarmaṇe||1||
subhāṣitamidaṁ sūtraṁ vajrayānamanuttaraṁ|
sarvatathāgataṁ guhyaṁ mahāyānābhisaṁgrahaṁ||2||
vajrasatvasya nāmāpi sarvasiddhikaraṁ paraṁ|
sādhyamānastu śuddhyā vai sukhairbuddhatvamāpnuyāt||3||
vajradharmaprayogeṇa sarvakāmasukhaiḥ sukhaṁ|
sādhayejjanmanīhaiva sukhamakṣayamavyayam||4||iti|
sarvatathāgatatatvasaṁgrahātsarvatathāgatamahāyānābhisamayo nāma mahākalparājā samāptaḥ||
Links:
[1] http://dsbc.uwest.edu/node/5585