Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > prathamaḥ

prathamaḥ

Parallel Devanagari Version: 
प्रथमः [1]

sarva tathāgata tattva saṅgrah

CHAPTER 1

VAJRADHATU-MAHA-MANDALA-VIDHI-VISTARA

MANDALA I.1
[evaṁ mayā śru] tamekasmin samaye bhagavān sarvatathāgata-vajrādhiṣṭhānasamayajñānavividhaviśeṣasamanvāgataḥ, sarvatathāgataratnamukuṭatraidhātukadharmarājyābhiṣekaprāptaḥ, sarvatathāgatasarvajñānamahāyogīśvaraḥ, sarvatathāgatasarvamudrāsamatādhigataviśvakāryakaraṇatāśeṣānavaśeṣasattvadhātusarvāśāparipūrakaḥ, mahākṛpo vairocanaḥ śāśvatastryadhvasamayavyavasthitaḥ sarvakāyavākcittavajrastathāgataḥ, sarvatathāgatādhyuṣitapraśastastavite mahāmaṇiratnapratyupte vicitravarṇaghaṇṭāvasaktamārutoddhatapaṭṭasrakcāmarahārārdhahāracandropaśobhite akaniṣṭhadevarājasya bhavane vijahāra| navanavatibhirbodhisattvakoṭibhiḥ sārdhaṁ, tadyathā vajrapāṇinā ca bodhisattvena, avalokiteśvareṇa ca bodhisattvena, ākāśagarbheṇa ca, vajramuṣṭinā ca, mañjuśriyā ca, sahacittotpādadharmacakrapravartinā ca, gaganagañjena ca sarvamārabalapramardinā ca, evaṁpramukhairnavanavatibhirbodhisattvakoṭibhiḥ; gaṅgānadīvālukāsamākhyātaiśca tathāgataiḥ, tadyathāpi nāma tilabimbamiva paripūrṇaṁ jambūdvīpe saṁdṛśyate| taiścāprameyaistathāgatairekaikasmācca tathāgatakāyādaprameyāsaṁkhyeyāni buddhakṣetrāṇi saṁdṛśyante, teṣu ca buddhakṣetreṣu imameva dharmanayaṁ deśayanti sma|

atha bhagavān mahāvairocanaḥ sarvākāśadhātusadāvasthitakāyavākcittavajraḥ sarvatathāgatasamavasaraṇatayā sarvavajradhātvavabodhanajñānasattvaḥ sarvākāśadhātuparamāṇurajo vajrādhiṣṭhānasambhavajñānagarbhaḥ sarvatathāgatānantatayā mahavajrajñānābhiṣekaratnaḥ sarvākāśaspharaṇatathatājñānābhisambodhyabhisambodhibhūtaḥ sarvatathāgatātmabhāvaśuddhitayāsvabhāvaśuddhasarvadharmaḥ sarvākāśacaryāgryaḥ sarvatathāgatāmoghājñākāritayā sarvāsamānuttaraviśvakarmā| sarvatathāgatamahābodhidṛḍhasattvaḥ sarvatathāgatakarṣaṇasamayaḥ sarvatathāgatānurāgaṇajñāneśvaraḥ sarvatathāgatasādhukāraḥ sarvatathāgatamahābhiṣekaratnaḥ sarvatathāgatasūryaprabhāmaṇḍalaḥ sarvatathāgatacintārājamaṇiratnaketuḥ sarvatathāgatamahāhāsaḥ sarvatathāgatamahāśuddhadharmaḥ sarvatathāgataprajñājñānaḥ sarvatathāgatacakraḥ sarvatathāgatamahāvīryasudṛḍhakavacaḥ sarvatathāgatarakṣaparipālanavajrayakṣaḥ sarvatathāgatakāyavākcittavajrabandhamudrājñānaḥ|

Eulogy of Samantabhadra the mahabodhistattva
samantabhadraḥ svamoghaḥ māraḥ prāmodyanāyakaḥ|
khagarbhaḥ su[mahāte]jā ratnaketurmahāsmitaḥ||1||
avalokitamaheśaś ca mañjuśrīḥ sarvamaṇḍalaḥ|
avāco viśvakarmā ca vīryaścaṇḍo [dṛḍhagrahaḥ]||2||
vajro'ṅ kuśaḥ śarastuṣṭiḥ ratnaḥ sūryo dhvajaḥ smitaḥ|
padmaḥ kośaḥ sucakro vāk karma varma ravayo grahaḥ||3||
anādinidha[naḥ śānto rudraḥ krodho mahā]kṣamaḥ|
yakṣaḥ surākṣaso dhīraḥ sauriḥ saurirmahāvibhuḥ||4||
umāpatiḥ prajānātho viṣṇurjiṣṇurmahāmuniḥ|
lokapālo nabho bhūmi[striloka]stu tridhātukaḥ||5||
mahābhūtaḥ susattvārthaḥ sarvaḥ śarvaḥ pitāmahaḥ|
saṁsāro nirvṛtiḥ śaśvat samyagvṛttirmahāmahaḥ||6||
buddhaḥ śuddho mahāyānastribhavaḥ śāśvato hisaḥ|
trilokavijayī śambhuḥ śambhunāthaḥ pradāmakaḥ||7||
vajranāthaḥ subhūmyagryo jñānaḥ pāramitānayaḥ|
vimokṣo bodhisattvaśca caryaḥ sarvatathāgataḥ||8||
buddhārtho buddhahṛdayaḥ sarvabodhiranuttaraḥ|
vairocano jino nāthaḥ svayaṁbhūrdhāraṇī smṛtiḥ||9||
mahāsattvo mahāmudraḥ samādhirbuddhakarmakṛt|
sarvabuddhātmako bhūtaḥ sattvo nityārthabodhakaḥ||10||
mahāsthāṇurmahākālo mahārāgo mahāsukhaḥ|
mahāpāpo mahāgryāgryaḥ sarvāgryo bhuvaneśvaraḥ||11||

bhagavān mahābodhicittaḥ samantabhadro mahābodhisattvaḥ sarvatathāgatahṛdayeṣu vijahāra| atha sarvatathāgatairidaṁ buddhakṣetraṁ tadyathā tilabimbamiva paripūrṇama||

atha khalu sarvatathāgatā mahāsamājamāpadya, yena sarvārthasiddhirbodhisattvo mahāsattvaḥ bodhimaṇḍaniṣaṇṇastenopajagmuḥ| upetya bodhisattvasya sāṁbhogikaiḥ kāyairdarśanandatvaivamāhuḥ-“kathaṁ kulaputrānuttarāṁ samyaksambodhim abhisaṁbhotsyase, yastvaṁ sarvatathāgatatattvānabhijñatayā sarvaduḥkarāṇyutsahasī-?” ti|

atha sarvārthasiddhirbodhisattvo mahāsatvassarvatathāgatacoditaḥsamānastata āsphānasamādhito vyutthāya, sarvatathāgatān praṇipatyāhū yaivamāha-“bhagavantastathāgatā ājñāpayata kathaṁ pratipadyāmi kīdṛśaṁ tat tattvam” iti| evamukte sarvatathāgatāstaṁ bodhisattvamekakaṇṭhenaivamāhuḥ-“pratipadyasva kulaputra svacittapratyavekṣaṇasamādhānena prakṛtisiddhena rucijaptena mantreṇa” iti oṁ cittaprativedhaṁ karomi|

atha bodhisattvaḥ sarvatathāgatānevamāha-“ājñātaṁ me bhagavantastathāgatāḥ svahṛdi candramaṇḍalākāraṁ paśyāmi|” sarvatathāgatāḥ procuḥ-“prakṛtiprabhāsvaramidaṁ kulaputra cittaṁ, tadyathā parikarṣyate tat tathaiva bhavati| tadyathāpi nāma śvetavastre rāgarañjanam” iti|

atha sarvatathāgatāḥ prakṛtiprabhāsvaracittajñānasya sphītīkaraṇahetoḥ punarapi tasmai bodhisattvāya oṁ bodhicittamutpādayāmi ityanena prakṛtisiddhena mantreṇa bodhicittamutpāditavantaḥ|

atha bodhisattvaḥ punarapi sarvatathāgatājñayā bodhicittamutpādyaivamāha-“yat taccandramaṇḍalākāraṁ taccandramaṇḍalameva paśyāmi”| sarvatathāgatā āhuḥ-“sarvatathāgatahṛdayante samantabhadraścittotpādaḥ sāmīcībhūtaḥ, tatsādhu pratipadyatām, sarvatathāgatasamantabhadracittotpādasya dṛḍhīkaraṇahetoḥ svahṛdi candramaṇḍale vajrabimbaṁ cintayānena mantreṇa oṁ tiṣṭha vajra|

bodhisattva āha-“paśyāmi bhagavantastathāgatāścandramaṇḍale vajram”| sarvatathāgatā āhuḥ-“dṛḍhīkurvidaṁ sarvatathāgatasamantabhadracittavajramanena mantreṇa oṁ vajrātmako'ham||

atha yāvantaḥ sarvākāśadhātusamavasaraṇāḥ sarvatathāgatakāyavākcittavajradhātavaḥ, te sarve sarvatathāgatādhiṣṭhānena tasmin sattvavajre praviṣṭāḥ| tataḥ sarvatathāgataiḥ sa bhagavān sarvārthasiddhirmahābodhisattvo vajradhāturvajradhāturiti vajranāmābhiṣekeṇābhiṣiktaḥ|

atha vajradhāturmahābodhisattvastān sarvatathāgatānevamāha “paśyāmi bhagavantastathāgatāḥ sarvatathāgatakāyamātmānam”| sarvatathāgatāḥ prāhuḥ-“tena hi mahāsattva sattvavajraṁ sarvākāravaropetaṁ buddhabimbamātmānaṁ bhāvayānena prakṛtisiddhena mantreṇa rucitaḥ parijapya oṁ yathā sarvatathāgatāstathāham”||

athaivamukte vajradhāturmahābodhisattvastathāgatamātmānamabhisambudhya, tān sarvatathāgatān praṇipatyāhū yaivamāha “adhitiṣṭhata māṁ bhagavantastathāgatā imāmabhisaṁbodhiṁ dṛḍhīkuruta ceti”| athaivamukte sarvatathāgatā vajradhātostathāgatasya tasmin sattvavajre praviṣṭā iti||

atha bhagavān vajradhātustathāgatastasmin eva kṣaṇe sarvatathāgatasamatājñānābhisaṁbuddha sarvatathāgatavajrasamatājñānamudrāguhyasamayapraviṣṭaḥ sarvatathāgatadharmasamatājñānādhigamasvabhāvaśuddhaḥ sarvatathāgatasarvasamatāprakṛtiprabhāsvarajñānākarabhūtastathāgato'rhān samyaksaṁbuddhaḥ saṁvṛtta iti||

atha sarvatathāgatāḥ punarapi tataḥ sarvatathāgatasattvavajrān niḥsṛtyākāśagarbhamahāmaṇiratnābhiṣekeṇābhiṣicyāvalokiteśvaradharmajñānamutpādya sarvatathāgataviśvakarmatāyāṁ pratiṣṭhāpya yena sumerugirimūrdhā yena ca vajramaṇiratnaśikharakūṭāgārastenopasaṁkrāntāḥ, upasaṁkramya vajradhātuntathāgataṁ sarvatathāgatatve'dhiṣṭhya, sarvatathāgatasiṁhāsane sarvatomukhaṁ pratiṣṭhāpayāmāsuriti||

Emanation of the 37 deities from samadhi
atha khalu akṣobhyastathāgato ratnasaṁbhavaśca tathāgato lokeśvararājaśca tathāgato amoghasiddhiśca tathāgataḥ sarvatathāgatatvaṁ svayamātmanyadhiṣṭhāya, bhagavataḥ śākyamunestathāgatasya sarvasamatāsuprativedhatvāt sarvadiksamatāmabhyālambya, catasṛṣu dikṣu niṣaṇṇāḥ||

I.1.6 Vajrasattva
atha bhagavān vairocanastathāgataḥ acirābhisaṁbuddhaḥ sarvatathāgatasamantabhadrahṛdayasarvatathāgatākāśasaṁbhavamahāmaṇiratnābhiṣekābhiṣiktaḥ sarvatathāgatāvalokiteśvaradharmajñānaparamapāramitāprāptaḥ sarvatathāgataviśvakarmatāmoghāpratihataśāsanaḥ paripūrṇakāryaḥ paripūrṇamanorathaḥ sarvatathāgatatvaṁ svayamātmanyadhiṣṭhāya, sarvatathāgatasamantabhadramahābodhisattvasamayasambhavasattvādhiṣṭhānavajraṁ nāma samādhiṁ samāpadyedaṁ sarvatathāgatamahāyānābhisamayaṁ nāma sarvatathāgatahṛdayaṁ svahṛdayāna niścacāra vajrasattva||

athāsmin viniḥsṛtamātre sarvathāgatahṛdayebhyaḥ sa eva bhagavāṁ samantabhadraścandramaṇḍalāni bhūtvā viniḥsṛtya, sarvasattvānāṁ mahābodhicittāni saṁśodhya, sarvatathāgatānāṁ sarvapārśveṣvavasthitāḥ| atha tebhyaścandramaṇḍalebhyaḥ sarvatathāgatajñānavajrāṇi viniḥsṛtya, bhagavato vairocanasya tathāgatasya hṛdaye praviṣṭāni| samantabhadratvācca sudṛḍhatvācca vajrasattvasamādheḥ sarvatathāgatādhiṣṭhānena caikadhanaḥ sakalākāśadhātusamavasaraṇapramāṇo raśmimālo pañcamūrdhā sarvatathāgatakāyavākcittavajramayovajravigrahaḥ prādurbhūya, sarvathāgatahṛdayān niṣkramya pāṇau pratiṣṭhitaḥ| atha tato vajrād vajrākārā raśmayo vicitravarṇarūpāḥ sarvalokadhātvābhāsanaspharaṇā viniścaritāḥ| tebhyaśca vajraraśmimukhebhyaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, sakaladharmadhātusamavasaraṇeṣu sarvākāśadhātuparyavasāneṣu sarvalokadhātuprasarameghasamudreṣu sarvatathāgatasamatājñānābhijñāsvabhisaṁbodhāt, sarvatathāgatamahābodhicittotpādanasamantabhadravividhacaryāniṣpādanasarva-tathāgatakulārāgaṇamahābodhimaṇḍopasaṁkramaṇasarvamāradharṣaṇasarva-tathāgatasamatāmahābodhyabhisaṁbudhyanadharmacakrapravartanaṁ yāvad aśeṣānavaśeṣasattvadhātuparitrāṇasarvahitasukhasarvatathāgatajñānābhijñottamasiddhiniṣpādanādīni sarvatathāgatavikurvitāni sandarśya, samantabhadratvād vajrasattvasamādheḥ sudṛḍhatvāccaikaghanaḥ samantabhadramahābodhisattvakāyaḥ saṁbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānamudānayāmāsa|

aho samantabhadro'haṁ dṛḍhasattvaḥ svayaṁbhuvāṁ|
yad dṛḍhatvādakāyo'pi sattvakāyatvamāgataḥ||

atha samantabhadramahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṁ purataścandramaṇḍalāśrito bhūtvājñāṁ mārgayāmāsa||

atha bhagavān sarvatathāgatajñānasamayavajraṁ nāma samādhiṁ samāpadya, sarvatathāgataśīlasamādhiprajñāvimuktivimuktijñānadarśanadharmacakrapravartana-sattvārthamahopāyabalavīryamahājñānasamayamaśeṣānavaśeṣasattvadhātuparitrāṇa-sarvādhipatyasarvasukhasaumanasyānubhavanārtha yāvat sarvatathāgatasamatājñānābhijñānuttaramahāyānābhisamayottamasiddhyavāptiphala-

hetostatsarvatathāgatasiddhivajraṁ tasmai samantabhadrāya mahābodhisattvāya sarvatathāgatacakravartitve sarvabuddhakāyaratnamukuṭapaṭṭābhiṣekeṇābhiṣicya pāṇibhyāmanuprādāt| tataḥ sarvatathāgatairvajrapāṇirvajrapāṇiriti vajranāmābhiṣekeṇābhiṣiktaḥ|

atha vajrapāṇirbodhisattvo mahāsattvo vāmavajragarvollālanatayā tadavajraṁ svahṛdyutkarṣaṇayogena dhārayannidamudānamudānayāmāsa|

idaṁ tatsarvabuddhānāṁ siddhivajramanuttaraṁ|
ahaṁ mama kare dattaṁ vajraṁ vajre pratiṣṭhitam|| iti||

I.1.7 Vajraraja
atha bhagavān punarapyamogharājamahābodhisattvasamayasaṁbhavasattvādhiṣṭhānavajraṁ nāma samādhiṁ samāpadyadaṁ sarvatathāgatākarṣaṇasamayannāma sarvatathāgatahṛdayaṁ svahṛdayānniścacāra vajrarāja||

athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajrapāṇi sarvatathāgatamahāṅkuśāni bhūtvā viniḥsṛtya, bhagavato vairocanasya hṛdaye praviṣṭvaikaghano vajrāṅku śamahāvigrahaḥ prādurbhūya, bhagavataḥ pāṇau pratiṣṭhitaḥ| atha tato vajrāṅku śamahāvigrahāt sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, sarvatathāgatakarṣaṇādīni sarvabuddharddhivikurvitāni kṛtvā, svamogharājatvād vajrasattvasamādheḥ sudṛḍhatvāccaikaghanaḥ amogharājamahābodhisattvakāyaḥ saṁbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānamudānayāmāsa|

aho hyamogharājāhaṁ vajrasaṁbhavamaṅku śaḥ|
yatsarvavyāpino buddhāḥ samākṛṣyanti siddhayaḥ|| iti||

atha so'mogharājamahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṁ dakṣiṇacandramaṇḍalāśrito bhūtvā, punarapyājñāṁ mārgayāmāsa||

atha bhagavān sarvatathāgatākarṣaṇasamayavajrannāma samādhiṁ samāpadya, sarvatathāgatākarṣaṇasamayamaśeṣānavaśeṣasattvadhātusarvākarṣaṇasarvasukhasaumanasyānubhavanārthaṁ yāvat sarvatathāgatasamājādhiṣṭhānottamasiddhyarthaṁ tadvajrāṅkuśaṁ tasmai amogharājāya mahābodhisattvāya tathaiva pāṇibhyāmanuprādāt| tataḥ sarvatathāgatairvajrākarṣo vajrākarṣa iti vajranāmābhiṣekeṇābhiṣiktaḥ||

atha vajrākarṣo bodhisattvastena vajrāṅkuśena sarvatathāgatānākarṣayannidamudānamudānayāmāsa|

idaṁ tatsarvabuddhānāṁ vajrajñānamanuttaraṁ|
yatsarvabuddhārthasiddhyartha samākarṣaṇamuttamama|| iti||

I.1.8 Vajraraga
atha bhagavān punarapi māramahābodhisattvasamayasaṁbhavasattvādhiṣṭhānavajraṁ nāma samādhiṁ samāpadyedaṁ sarvatathāgatānurāgaṇasamayannāma sarvatathāgatahṛdayaṁ svahṛdayānniścacāra vajrarāga||

athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ sarvatathāgatakusumāyudhāni bhūtvā viniḥsṛtya, bhagavato vairocanasya hṛdaye praviṣṭvaikaghano mahāvajravāṇavigrahaḥ prādurbhūya, pāṇau pratiṣṭhitaḥ| atha tato vajravāṇavigrahātsarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, sarvatathāgatānurāgaṇādīni sarvabuddharddhivikurvitāni kṛtvā, sumāraṇatvād vajrasattvasamādheḥ sudṛḍhatvāccaikaghano māramahābodhisattvakāyaḥ saṁbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānamudānayāmāsa|

aho svabhāvaśuddho'hamanurāgaḥ svayaṁbhuvāṁ|
yacchuddhyarthaṁ viraktānāṁ rāgeṇa vinayanti hi||

atha sa māramahābodhisattvakāyo bhagavato hṛdayādavatīrya sarvatathāgatānāṁ vāmacandramaṇḍalāśrito bhūtvā, punarapyājñāṁ mārgayāmāsa||

atha bhagavān sarvatathāgatānurāgaṇādhiṣṭhānavajrannāma samādhiṁ samāpadya, sarvatathāgatamāraṇavajrasamayamaśeṣānavaśeṣatvadhātvanurāgaṇarsāsukhasaumanasyānubhavanārthaṁ yāvat sarvatathāgatamārakarmottamasiddhyavāptiphalahetostadvajravāṇaṁ tasmai mārāya mahābodhisattvāya tathaiva pāṇibhyāmanuprādāt| tataḥ sarvatathāgatairvajradhanurvajradhanuriti vajranāmābhiṣekeṇābhiṣiktaḥ||

atha vajradhanurbodhisattvo mahāsattvastena vajravāṇena sarvatathāgatān mārayannidamudānamudānayāmāsa|

idantatsarvabuddhānāṁ rāgajñānamanāvilaṁ|
hatvā virāgaṁ rāgeṇa sarvasaukhyaṁ dadanti hi||

I.1.9 Vajrasadhu
atha bhagavān punarapi prāmodyarājamahābodhisattvasamayasaṁbhavasattvādhiṣṭhānavajrannāma samādhiṁ samāpadyedaṁ sarvatathāgatapramodasamayannāma sarvatathāgatahṛdayaṁ svahṛdayānniścacāra vajrasādhu||

athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ sādhukārāṇi bhūtvā, bhagavato vairocanasya hṛdaye praviṣṭvaikaghano bhūtvā, vajratuṣṭivigrahaḥ prādurbhūya, bhagavataḥ pāṇau pratiṣṭhitaḥ| atha tato vajratuṣṭivigrahāt sarvalokadhātuparamāṇurajaḥsamāḥ tathāgatavigrahā viniḥsṛtya, sarvatathāgatasādhukārādīni sarvabuddharddhivikurvitāni kṛtvā, suprāmodyatvād vajrasattvasamādheḥ sudṛḍhatvāc caikaghanaḥ prāmodyarājamahābodhisattvakāyaḥ saṁbhūya, bhagavato vairocanasya tathāgatasya hṛdaye sthitvedamudānamudānayāmāsa|

aho hi sādhukāro'haṁ sarvaḥ sarvavidāṁ varaḥ|
yad vikalpaprahīṇānāṁ tuṣṭiṁ janayati dhruvaṁ||

atha sa prāmodyarājamahābodhisattvakāyo bhagavato vairocanasya hṛdayādavatīrya, sarvatathāgatānāṁ pṛṣṭhataścandramaṇḍalāśrito bhūtvā, punarapyājñāṁ mārgayāmāsa||

atha bhagavān sarvatathāgatasaṁtoṣaṇavajrannāma samādhiṁ saṁpādya, sarvatathāgatānuttaraprāmodyajñānasamayaśeṣānavaśeṣasattvadhātusarvasattva-

santoṣaṇamahāsukhasaumanasyānubhavanārtha yāvat sarvatathāgatānuttaraharṣarasottamasiddhiprāptiphalahetostadvajratuṣṭiṁ tasmai prāmodyarājāya mahābodhisattvāya tathaiva pāṇibhyāmanuprādāt| tataḥ sarvatathāgatairvajraharṣo vajraharṣa iti vajranāmābhiṣekeṇābhiṣiktaḥ||

atha vajraharṣo bodhisattvastena vajratuṣṭinā sarvatathāgatān sādhukāraiḥ praharṣayannidamudānamudānayāmāsa|

idaṁ tatsarvabuddhānāṁ sādhukārapravartakaṁ|
sarvatuṣṭikaraṁ vajraṁ divyaṁ prāmodyavardhanam|| iti||

mahābodhicittaṁ, sarvatathāgatakarṣaṇasamayaḥ, sarvatathāgatānurāgaṇajñānaṁ, mahātuṣṭiriti sarvatathāgatamahāsamayasattvāḥ||

I.1.10 Vajraratna
atha bhagavān punarapyākāśagarbhamahābodhisattvasamayasaṁbhavaratnādhiṣṭhānavajrannāma samādhiṁ samāpadyedaṁ sarvatathāgatābhiṣekasamayannāma sarvatathāgatahṛdayaṁ svahṛdayānniścacāra vajraratnaḥ||

athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sarvākāśasamatājñānasuprativedhatvād, vajrasattvasamādheḥ sa eva bhagavān vajradharaḥ sarvākāśarasamayo bhūtvā viniḥsṛtās, taiḥ sarvaiḥ sarvākāśaraśmibhiḥ sarvalokadhātavo'vabhāsitāḥ, sarvākāśadhātusamāḥ saṁvṛtā abhūvan| atha sarvatathāgatādhiṣṭhānena sarvo'sākāśadhāturbhagavato vairocanasya hṛdaye praviṣṭāḥ| suparibhāvitatvācca vajrasattvasamādheḥ sarvākāśadhātugarbhamayaḥ sarvalokadhātusamavasaraṇapramāṇo mahāvajraratnavigrahaḥ prādurbhūya, bhagavataḥ pāṇau pratiṣṭhitaḥ| atha tasmād vajraratnavigrahāt sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahāḥ prādurbhūya, sarvatathāgatābhiṣekādīni sarvatathāgatarddhivikurvitāni sarvalokadhātuṣu kṛtvā, sarvākāśadhātugarbhasusaṁbhavatvādvajrasattvasamādheḥ sudṛḍhatvāccaikaghanaḥ ākāśagarbhamahābodhisattvakāyaḥ saṁbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānamudānayāmāsa|

aho hi svabhiṣeko'haṁ vajraratnamanuttaraṁ|
yanniḥsaṁgā api jināstridhātupatayaḥ smṛtāḥ||

atha sa ākāśagarbhamahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṁ purataścandramaṇḍalāśrito bhūtvā, punarapyājñāṁ mārgayāmāsa||

atha bhagavān sarvatathāgatamaṇiratnavajrannāma samādhiṁ samāpadya, sarvatathāgatābhiprāyaparipūrṇasamayamaśeṣānavaśeṣasattvadhātusarvārthapariprāptisarva-

sukhasaumanasyānubhavanārthaṁ yāvat sarvatathāgatārthasaṁpaduttamasiddhiprāptyai taṁ vajramaṇiṁ tasmai ākāśagarbhāya mahābodhisattvāya vajraratnacakravartitve vajraratnāṅkurābhiṣekeṇābhiṣicya pāṇibhyāmanuprādāt| tataḥ sarvatathāgatairvajragarbho vajragarbha iti vajranāmābhiṣekeṇābhiṣiktaḥ|

atha vajragarbho mahābodhisattvastaṁ vajramaṇiṁ svābhiṣekasthāne sthāpayannidamudānamudānayāmāsa|

idaṁ tat sarvabuddhānāṁ sattvadhātvabhiṣecanaṁ|
ahammama kare dattaṁ ratne ratnanniyojitaṁ||

I.1.11 Vajrateja
atha bhagavān punarapi mahātejamahābodhisattvasamayasaṁbhavaratnādhiṣṭhānavajrannāma samādhiṁ samāpadyadaṁ sarvatathāgataraśmisamayannāma sarvatathāgatahṛdayaṁ svahṛdayānniścacāra vajrateja||

athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajrapāṇiḥ mahāsūryamaṇḍalāni bhūtvā, bhagavato vairocanasya hṛdaye praviṣṭvaikaghano vajrasūryavigrahaḥ prādurbhūya, bhagavataḥ pāṇau pratiṣṭhitaḥ| atha tato vajrasūryamaṇḍalātsarvalokadhātuparamāṇurajaḥsamāḥ tathāgatavigrahā viniḥsṛtya, sarvatathāgataraśmipramuñcanādīni sarvatathāgatarddhivikurvitāni kṛtvā, sumahātejastvād vajrasattvasamādheḥ sudṛḍhatvāccaikaghano mahātejamahābodhisattvakāyaḥ saṁbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānamudānayāmāsa|

aho hyanupamaṁ tejaḥ sattvadhātvavabhāsanaṁ|
yacchodhayati śuddhānāṁ buddhānāmapi tāyināṁ|

atha sa vimalatejamahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṁ dakṣiṇacandramaṇḍalāśrito bhūtvā, punarapyājñāṁ mārgayāmāsa||

atha bhagavān sarvatathāgataprabhāmaṇḍalādhiṣṭhānavajrannāma samādhiṁ samāpadya, sarvatathāgataraśmisamayamaśeṣānavaśeṣasattvadhātvanupamatejaḥsarvasukhasaumanasyānubhavanārthaṁ yāvatsarvatathāgatasvayaṁprabhāvāptyuttamasiddhaye tadvajrasūryaṁ tasmai mahātejase mahābodhisattvāya tathaiva pāṇibhyāmanuprādāt| tataḥ sarvatathāgatairvajraprabho vajraprabha iti vajranāmābhiṣekeṇābhiṣiktaḥ||

atha vajraprabho mahābodhisattvastena vajrasūryeṇa sarvatathāgatānavabhāsayannidamudānamudānayāmāsa|

idaṁ tatsarvabuddhānāmajñānadhvāntanāśanaṁ|
paramāṇurajaḥsaṁkhyasūryādhikataraprabham|| iti||

I.1.12 Vajraketu
atha bhagavān punarapi ratnaketumahābodhisattvasamayasaṁbhavaratnādhiṣṭhānavajrannāma samādhiṁ samāpadyedaṁ sarvatathāgatāśāparipūraṇasamayannāma sarvatathāgatahṛdayaṁ svahṛdayānniścacāra vajraketu||

athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharo vicitravarṇarūpālaṅkārasaṁsthānāḥ patākā bhūtvā viniḥsṛtya, bhagavato vairocanasya hṛdaye praviṣṭvaikaghano vajradhvajavigrahaḥ prādurbhūya, bhagavataḥ pāṇau pratiṣṭhitaḥ| atha tato vajradhvajavigrahāt sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniścaritvā, sarvatathāgataratnadhvajocchrepaṇādīni sarvabuddharddhivikurvitāni kṛtvā, mahāratnaketutvād vajrasattvasamādheḥ sadṛḍhatvāccaikaghano ratnaketumahābodhisattvakāyaḥ saṁbhūya, bhagavato vairocanasya tathāgatasya hṛdaye sthitvedamudānamudānayāmāsa|

aho hyasadṛśaḥ keturahaṁ sarvārthasiddhīnāṁ|
yatsarvāśāparipūrṇānāṁ sarvārthapratipūraṇaṁ|| iti||

atha sa ratnaketurmahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṁ vāmacandramaṇḍalāśrito bhūtvā, punarapyājñāṁ mārgayāmāsa||

atha bhagavān sarvatathāgatocchrayādhiṣṭhānavajrannāma samādhiṁ samāpadya, sarvatathāgatacintārājamaṇidhvajocchrepaṇasamayamaśeṣānavaśeṣasattvadhātusarvāśāpari-pūrisarvasukhasaumanasyānubhavanārthaṁ yāvat sarvatathāgatamahārthottamasiddhiprāptiphalahetoḥ tadvajradhvajaṁ tasmai ratnaketave mahābodhisattvāya tathaiva pāṇibhyāmanuprādāt| tataḥ sarvatathāgatairvajrayaṣṭirvajrayaṣṭiriti vajranāmabhiṣekeṇābhiṣiktaḥ|

atha vajrayaṣṭirbodhisattvo mahāsattvastena vajradhvajena sarvatathāgatān dānapāramitāyānniyojayannidamudānamudānayāmāsa|

idaṁ tatsarvabuddhānāṁ sarvāśāpaparipūraṇaṁ|
cintāmaṇidhvajannāma dānapāramitānayam|| iti||

I.1.13 Vajrahasa
atha bhagavān punarapi nityaprītipramuditendriyamahābodhisattvasamayasaṁbhavaratnādhiṣṭhānavajrannāma samādhiṁ samāpadyedaṁ sarvatathāgataprītisamayannāma sarvatathāgatahṛdayaṁ svahṛdayānniścacāra vajrahāsa||

athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ sarvatathāgatasmitāni bhūtvā viniḥsṛtya, bhagavato vairocanasya hṛdaye praviṣṭvaikaghano vajrasmitavigrahaḥ prādurbhūya, prāṇau pratiṣṭhitaḥ| atha tato vajrasmitavigrahāt sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahāḥ sarvatathāgatādbhūtādīni sarvabuddharddhivikurvitāni kṛtvā, nityaprītipramuditendriyatvād vajrasattvasamādheḥ sudṛḍhatvāccaikaghano nityaprītipramuditendriyamahābodhisattvakāyaḥ saṁbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānamudānayāmāsa|

aho mahāhāsamahaṁ sarvāgryāṇāṁ mahādbhutaṁ|
yatprayuñjanti buddhārthe sadaiva susamāhitāḥ||

atha sa nityaprītipramuditendriyamahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṁ pṛṣṭhataścandramaṇḍalāśrito bhūtvā, punarapyājñāṁ mārgayāmāsa||

atha bhagavān sarvatathāgatādbhutādhiṣṭhānavajrannāma samādhiṁ samāpadya, sarvatathāgatādbhutotpādasamayamaśeṣānavaśeṣasattvadhātusarvendriyānuttarasukha-

saumanasyānubhavanārthaṁ yāvat sarvatathāgatendriyapariśodhanajñānābhijñāvāptiphalahetostadvajrasmitaṁ tasmai nityaprītipramuditendriyāya mahābodhisattvāya tathaiva pāṇibhyāmanuprādāt| tataḥ sarvatathāgatairvajraprītirvajraprītiriti vajranāmābhiṣekeṇābhiṣiktaḥ||

atha vajraprītirbodhisattvo mahāsattvaḥ tena vajrasmitena sarvatathāgatān praharṣayannidamudānamudānayāmāsa|

idantatsarvabuddhānāmadbhutotpādadarśakaṁ|
mahāharṣakaraṁ jñānamajñātaṁ paraśāsibhir|| iti||

mahābhiṣekaḥ, vyāmaprabhāmaṇḍalaṁ, mahāsattvārtho, mahāharṣaśceti| sarvatathāgatamahābhiṣekasattvāḥ||

I.1.14 Vajradharma
atha bhagavān punarapyavalokiteśvaramahābodhisattvasamayasaṁbhavadharmādhiṣṭhānavajrannāma samādhiṁ samāpadyedaṁ sarvatathāgadharmasamayannāma sarvatathāgatahṛdayaṁ svahṛdayānniścacāra vajradharma||

athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ svabhāvaśuddhadharmasamatājñānasuprativedhatvāt vajrasattvasamādheḥ saddharmaraśmayo bhūtvā viniścaritaḥ, taiḥ saddharmaraśmibhiḥ sarvalokadhātavo'vabhāsitāḥ, dharmadhātumayāḥ saṁvṛtā abhūvan| sa ca sakalo dharmadhāturbhagavato varocanasya hṛdaye praviṣṭvaikaghanaḥ sarvākāśadhātusamavasaraṇapramāṇo mahāpadmavigrahaḥ prādurbhūya, bhagavataḥ pāṇau pratiṣṭhitaḥ| atha tasmād vajrapadmavigrahāt sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, sarvatathāgatasamādhijñānābhijñādīni sarvabuddharddhivikurvitāni sarvalokadhātuṣu kṛtvā, svavalokanaisvaryatvād vajrasattvasamādheḥ sudṛḍhatvāccaikaghanaḥ avalokiteśvaramahābodhisattvakāyaḥsaṁbhūya, bhagavato vairocanasya tathāgatasya hṛdaye sthitvedamudānamudānayāmāsa|

aho hi paramārtho'hamādiśuddhaḥ svayaṁbhuvān|
yatkolopamadharmāṇāṁ viśuddhirupalabhyate||

atha so'valokiteśvaramahābodhisattvakāyo bhagavato vairocanasya hṛdayādavatīrya, sarvatathāgatānāṁ purataścandramaṇḍalāśrito bhūtvā, punarapyājñāṁ mārgayāmāsa||

atha bhagavān sarvatathāgatasamādhijñānasamayavajrannāma samādhiṁ samāpadya, sarvatathāgataviśodhanasamayamaśeṣānavaśeṣasattvātmapariśuddhisarvasukhasaumanasyānubhavanārthaṁ yāvat sarvatathāgatadharmajñānābhijñāvāptiphalahetostadvajrapadmaṁ tasma avalokiteśvarāya mahābodhisattvāya saddharmacakravartitve sarvatathāgatadharmakāyābhiṣekeṇābhiṣicya, pāṇibhyāmanuprādāt| tataḥ sarvatathāgatarvajranetro vajranetra iti vajranāmābhiṣekeṇābhiṣiktaḥ||

atha vajranetro bodhisattvo mahāsattvaḥ tadvajrapadmaṁ patravikāsanatayā rāgaviśuddhinirlepasvabhāvāvalokanatathāvalokayannidamudānamudānayāmāsa|

idaṁ tatsarvabuddhānāṁ rāgatattvāvabodhanaṁ|
ahaṁ mama kare dattaṁ dharma dharme pratiṣṭhitam|| iti||

I.1.15 Vajratiksna
atha bhagavān punarapi mañjuśrīmahābodhisattvasamayasaṁbhavadharmādhiṣṭhānavajraṁ nāma samādhiṁ samāpadyadaṁ sarvatathāgatamahāprajñājñānasamayannāma sarvatathāgatahṛdayaṁ svahṛdayānniścacāra vajratīkṣṇa||

athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ prajñāśastrāṇi bhūtvā viniḥsṛtya, bhagavato vairocanasya hṛdaye praviṣṭvaikadhano vajrakośavigrahaḥ prādurbhūya, bhagavataḥ pāṇau pratiṣṭhitaḥ| atha tato vajrakośavigrahāt sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniścaritvā, sarvatathāgataprajñājñānādīni sarvabuddharddhivikurvitāni kṛtvā, sumañjuśriyatvāt vajrasattvasamādheḥ sudṛḍhatvāccaikaghano mañjuśrīmahābodhisattvakāyaḥ saṁbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānamudānayāmāsa||

aho hi sarvabuddhānāṁ mañjughoṣamahaṁ smṛtaḥ|
yatprajñāyā arūpiṇyā ghoṣatvamupalabhyate||

atha sa mañjuśrīmahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṁ dakṣiṇacandramaṇḍalāśrito bhūtvā, punarapyājñāṁ mārgayāmāsa||

atha bhagavān sarvatathāgataprajñājñānavajraṁ nāma samādhiṁ samāpadya, sarvatathāgatakleśacchedanasamayamaśeṣānavaśeṣasattvadhātusarvaduḥkhacchedana-

sarvasukhasaumanasyānubhavanārthaṁ yāvat sarvatathāgataghoṣānugaprajñāpārirpūryuttamasiddhyarthaṁ tasmai mañjuśriye mahābodhisattvāya tadvajrakośaṁ tathaiva pāṇibhyāmanuprādāt| tataḥ sarvatathāgatairvajrabuddhirvajrabuddhiriti vajranāmābhiṣekeṇābhiṣiktaḥ||

atha sa vajrabuddhirbodhisattvo mahāsattvaḥ tena vajrakośena sarvatathāgatān praharannidamudānamudānayāmāsa|

idaṁ tatsarvabuddhānāṁ prajñāpāramitānayaṁ|
chettāraṁ sarvaśatrūṇāṁ sarvapāpaharaṁ param|| iti||

I.1.16 Vajrahetu
atha bhagavān punarapi sahacittotpāditadharmacakrapravartimahābodhisattvasamayasaṁbhavadharmādhiṣṭhānavajraṁ nāma samādhiṁ samāpadyedaṁ sarvatathāgatacakrasamayannāma sarvatathāgatahṛdayaṁ svahṛdayānniścacāra vajrahetu||

athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharo vajradhātumahāmaṇḍalādīni sarvatathāgatamaṇḍalāni bhūtvā viniḥsṛtya, bhagavato vairocanasya hṛdaye praviṣṭvaikaghano vajracakravigrahaḥ prādurbhūya, bhagavataḥ pāṇau pratiṣṭhitaḥ| atha tato vajracakravigrahāt sarvalokadhātuparamāṇurajaḥsamāḥ tathāgatavigrahā viniścaritvā, sahacittotpādadharmacakrapravartanādīni sarvabuddharddhivikurvitāni sarvalokadhātuṣu kṛtvā, sahacittotpādadharmacakrapravartanatvād vajrasattvasamādheḥ sudṛḍhatvāccaikaghanaḥ sahacittotpāditadharmacakrapravartimahābodhisattvakāyaḥ saṁbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānamudānayāmāsa|

aho vajramayaṁ cakramahaṁ vajrāgradharmiṇām|
yaccittotpādamātreṇa dharmacakraṁ pravartate||

atha sa sahacittotpāditadharmacakrapravartimahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṁ vāmacandramaṇḍalāśrito bhūtvā, punarapyājñāṁ mārgayāmāsa||

atha bhagavān sarvatathāgatacakravajrannāma samādhiṁ samāpadya, sarvatathāgatamahāmaṇḍalasamayaṁ śeṣānavaśeṣasattvadhātupraveśāvaivartikacakrasarvasukhasaumanasyānubhavanārthaṁ yāvat sarvatathāgatasaddharmacakrapravartanottamasiddhinimittaṁ tadvajracakraṁ tasmai sahacittotpāditadharmacakrapravartine mahābodhisattvāya tathaiva pāṇibhyāmanuprādāt| tataḥ sarvatathāgatairvajramaṇḍo vajramaṇḍa iti vajranāmābhiṣekeṇābhiṣiktaḥ||

atha vajramaṇḍo bodhisattvo sahāsattvastena vajracakreṇa sarvatathāgatānavaivartikatve pratiṣṭhāpayannidamudānamudānayāmāsa|

idaṁ tat sarvabuddhānāṁ sarvadharmaviśodhakam|
avaivartikacakrantu bodhimaṇḍamiti smṛtam|| iti||

I.1.17 Vajrabhasa
atha bhagavānavācamahābodhisattvasamayasaṁbhavadharmādhiṣṭhānavajrannāma samādhiṁ samāpadyedaṁ sarvatathāgatajāpasamayaṁ nāma sarvatathāgatahṛdayaṁ svahṛdayānniścacāra vajrabhāṣa||

athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajrapāṇiḥ sarvatathāgatadharmākṣarāṇi bhūtvā viniḥ sṛtya, bhagavato vairocanasya hṛdaye praviṣṭvaikadhano vajrajāpavigrahaḥ prādurbhūya, bhagavataḥ pāṇau pratiṣṭhitaḥ| atha tato vajrajāpavigrahātsarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, sarvatathāgatadharmatādini sarvabuddharddhivikurvitāni kṛtvā svavācatvād vajrasattvasamādheḥ sudṛḍhatvāccaikaghanaḥ avācamahābodhisattvakāyaḥ saṁbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānayāmāsa|

aho svayaṁbhuvāṁ guhyaṁ sandhābhāṣamahaṁ smṛtaḥ|
yad deśayanti saddharmaṁ vākprapañcavivarjitaṁ||

atha sa avācamahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṁ pṛṣṭhataścandramaṇḍalāśrito bhūtvā, punarapyājñāṁ mārgayāmāsa|

atha bhagavān sarvatathāgataguhyavāgvajraṁ nāma samādhiṁ samāpadya, sarvatathāgatavāgjñānasamayaṁ aśeṣānavaśeṣasattvadhātuvāksiddhisarvasukhasaumanasyānubhavanārthaṁ yāvatsarvatathāgatavāgguhyatāprāptyuttamasiddhaye tadvajrajāpaṁ tasmai avācāya mahābodhisattvāya tathaiva pāṇibhyāmanuprādāt| tataḥ sarvatathāgatairvajravāco vajravāca iti vajranāmābhiṣekeṇābhiṣiktaḥ||

atha vajravāco bodhisattvo mahāsattvastena vajrajāpena sarvatathāgatān saṁllāpayannidamudānamudānayāmāsa|

idaṁ tatsarvabuddhānāṁ vajrajāpamudāhṛtaṁ|
sarvatathāgatānāṁ tu mantrāṇāmāśusādhanam|| iti||

vajradharmatājñānaṁ, sarvatathāgataprajñājñānaṁ, mahācakrapravartanajñānaṁ, sarvatathāgatavākprapañcavinivartanajñānaṁ ceti| sarvatathāgatamahājñānasattvāḥ||

I.1.18 Vajrakarma
atha bhagavān sarvatathāgataviśvakarmamahābodhisattvasamayasaṁbhavakarmādhiṣṭhānavajraṁ nāma samādhiṁ samāpadya, idaṁ sarvatathāgatakarmasamayannāma sarvatathāgatahṛdayaṁ svahṛdayānniścacāra vajrakarma||

athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sarvakarmasamatājñānasuprativedhatvāt vajrasattvasamādheḥ sa eva bhagavan vajradharaḥ sarvatathāgatakarmasamayo bhūtvā viniḥsṛtaḥ, taiśca sarvatathāgatakarmaraśmibhiḥ sarvalokadhātavo bhāsitāḥ, sarvatathāgatakarmadhātumayāḥ saṁvṛttāḥ, sa sakalaḥ sarvatathāgatakarmadhāturbhagavato vairocanasya hṛdaye praviṣṭvaikaghanaḥ sarvākāśadhātusamavasaraṇapramāṇastataḥ sarvatathāgatakarmadhātutaḥ karmavajravigrahaḥ prādurbhūya, bhagavataḥ pāṇau pratiṣṭhitaḥ| atha tataḥ karmavajravigrahāt sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, sarvalokadhātuṣu sarvatathāgatakarmādīni sarvabuddharddhivikurvitāni kṛtvā, sarvatathāgatānantakarmatvādvajrasattvasamādheḥ sudṛḍhatvāccaikaghanaḥ sarvatathāgataviśvakarmamahābodhisattvakāyaḥ saṁbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānamudānayāmāsa|

aho hyamoghaṁ buddhānāṁ sarvakarmamahaṁ bahu|
yadanābhogabuddhārthaṁ vajrakarma pravartate||

atha sa sarvatathāgataviśvakarmamahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṁ purataścandramaṇḍalāśrito bhūtvā, punarapyājñāṁ mārgayāmāsa||

atha bhagavān sarvatathāgatāmoghavajraṁ nāma samādhiṁ samāpadya, sarvatathāgatapūjāpravartanādyaprameyāmoghasarvakarmavidhivistarasamayaśeṣāna-vaśeṣasattvadhātusarvakarmasiddhisarvasukhasaumanasyānubhavanārthaṁ yāvat sarvatathāgatavajrakarmatājñānābhijñottamasiddhiphalahetostatkarmavajraṁ tasmai sarvatathāgataviśvakarmaṇe mahābodhisattvāya sarvakarmacakravartitve sarvatathāgatavajrābhiṣekeṇābhiṣicya, pāṇibhyāmanuprādāt| tataḥ sarvatathāgatairvajraviśvo vajraviśva iti vajramahābhiṣekeṇābhiṣiktaḥ|

atha vajraviśvo bodhisattvo mahāsatvastadvajraṁ svahṛdi sthāpya, sarvatathāgatakarmatāyānniyojayannidamudānamudānayāmāsa|

idaṁ tatsarvabuddhānāṁ viśvakarmakaraṁ paraṁ|
ahaṁ mama kare dattaṁ viśve viśvaṁ niyojitam|| iti||

I.1.19 Vajraraksa
atha bhagavān duryodhanavīryamahābodhisattvasamayasaṁbhavakarmādhiṣṭhānavajraṁ nāma samādhiṁ samāpadyedaṁ sarvatathāgatarakṣāsamayannāma sarvatathāgatahṛdayaṁ svahṛdayānniścacāra vajrarakṣa||

athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajrapāṇirdṛḍhakavacāni bhūtvā viniḥsṛtya, bhagavato vairocanasya hṛdaye praviṣṭvaikaghano mahāvajrakavacavigrahaḥ prādurbhūya, bhagavataḥ pāṇau pratiṣṭhitaḥ| atha tato vajrakavacavigrahātsarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, sarvatathāgatarakṣāvidhivistarakarmādīni sarvabuddharddhivikurvitāni kṛtvā, duryodhanavīryatvād vajrasattvasamādheḥ sudṛḍhatvāccaikaghano duryodhanavīryamahābodhisattvavigrahaḥ saṁbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānamudānayāmāsa|

aho vīryamayo varmaḥ sudṛḍho'haṁ dṛḍhātmanāṁ|
yad dṛḍhatvādakāyānāṁ vajrakāyakaraṁ paraṁ||

atha sa duryodhanavīryamahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṁ dakṣiṇacandramaṇḍalāśrito bhūttvā, punarapyājñāṁ mārgayāmāsa||

atha bhagavān sarvatathāgatadṛḍhavajrannāma samādhiṁ samāpadya, sarvatathāgatavīryapāramitāsamayamaśeṣānavaśeṣasattvadhātuparitrāṇasarvasukhasaumanasyānubhavanārthaṁ yāvatsarvatathāgatavajrakāyaprāptyuttamasiddhihetostadvajravarma tasmai duryodhanavīryāya mahābodhisattvāya pāṇibhyāmanuprādāt| tataḥ sarvatathāgatairvajramitro vajramitra iti vajranāmābhiṣekeṇābhiṣiktaḥ||

atha vajramitro bodhisattvo mahāsattvaḥ tena vajravarmeṇa sarvatathāgatān kavacayannidamudānamudānayāmāsa|

idaṁ tatsarvabuddhānāṁ maitrīkavacamuttamaṁ|
dṛḍhavīryamahārakṣaṁ mahāmitramudāhṛtama|| iti||

I.1.20 Vajrayaksa
atha bhagavān punarapi sarvamārapramārdemahābodhisattvasamayasaṁbhavakarmādhiṣṭhānavajrannāma samādhiṁ samāpadyedaṁ sarvatathāgatopāyasamayaṁ nāma sarvatathāgatahṛdayaṁ svahṛdayānniścacāra vajrayakṣa||

athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharo mahādaṁṣṭrāyudhāni bhūtvā viniḥsṛtya, bhagavato vairocanasya hṛdaye praviṣṭvaikaghano vajradaṁṣṭrāvigrahaḥ prādurbhūya, pāṇau pratiṣṭhitaḥ| atha tato vajradaṁṣṭrāvigrahāt sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniścaritvā, sarvatathāgataraudravinayādīni sarvabuddharddhivikurvitāni kṛtvā, sarvamārasupramarditvād vajrasattvasamādheḥ sudṛḍhatvāccaikaghanaḥ sarvamārapramardimahābodhisattvakāyaḥ saṁbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānamudānayāmāsa||

aho mahopāyamahaṁ buddhānāṁ karuṇātmanāṁ|
yatsattvārthatayā śāntā raudratvamapi kuruvate||

atha sa sarvamārapramardimahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṁ vāmacandramaṇḍalāśrito bhūtvā, punarapyājñāṁ mārgayāmāsa||

atha bhagavān sarvatathāgatapracaṇḍavajrannāma samādhiṁ samāpadya, sarvatathāgataduṣṭavinayasamayamaśeṣānavaśeṣatvadhātvabhayasarvasukhasaumanasyānubhavanārthaṁ yāvatsarvatathāgatamahopāyajñānābhijñāvāptyuttamasiddhiphalahetostadvajradaṁṣṭrāyudhaṁ tasmai sarvamārapramardine mahābodhisattvāya tathaiva pāṇibhyāmanuprādāt| tataḥ sarvatathāgatairvajracaṇḍo vajracaṇḍa iti vajranāmābhiṣekeṇābhiṣiktaḥ||

atha vajracaṇḍo bodhisattvo mahāsattvastadvajradaṁṣṭrāyudhaṁ svamukhe pratiṣṭhāpya, sarvatathāgatān bhīṣayannidamudānamudānayāmāsa|

idaṁ tat sarvabuddhānāṁ sarvaduṣṭāgradāmakaṁ|
vajradaṁṣṭrāyudhaṁ tīkṣṇamupāyaḥ karūṇātmanām|| iti||

I.1.21 Vajrasandhi
atha bhagavān punarapi sarvatathāgatamuṣṭimahābodhisattvasamayasaṁbhavakarmādhiṣṭhānavajraṁ nāma samādhiṁ samāpadyadaṁ sarvatathāgatakāyavākcittavajrabandhasamayannāma sarvatathāgatahṛdayaṁ svahṛdayānniścacāra vajrasandhi||

athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ sarvatathāgatasarvamudrābandhā bhūtvā viniḥsṛtya, bhagavato vairocanasya hṛdaye praviṣṭvaikaghano vajrabandhavigrahaḥ prādurbhūya, pāṇau pratiṣṭhitaḥ| atha tato vajrabandhavigrahāt sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniścaritvā, sarvalokadhātuṣu sarvatathāgatamudrājñānādīni sarvabuddharddhivikurvitāni kṛtvā, sarvatathāgatamahāmuṣṭisubandhatvād vajrasattvasamādheḥ sudṛḍhatvāccaikaghanaḥ sarvatathāgatamuṣṭimahābodhisattvakāyaḥ saṁbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānamudānayāmāsa|

aho hi sudṛḍho bandhaḥ samayo'haṁ dṛḍhātmanāṁ|
yatsarvāśāprasiddhyarthaṁ muktānāmapi bandhanaṁ||

atha sarvatathāgatamuṣṭimahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṁ pṛṣṭhataścandramaṇḍalāśrito bhūtvā, punarapyājñāṁ mārgayāmāsa||

atha bhagavān sarvatathāgatasamayavajrannāma samādhiṁ samāpadya, sarvatathāgatamudrābandhasamayamaśeṣānavaśeṣasattvadhātusarvatathāgatadevatāsānnidhyakalpanāt sarvasiddhisukhasaumanasyānubhavanārthaṁ yāvatsarvatathāgatasarvajñānamudrādhipatyottamasiddhiphalahetostadvajrabandhaṁ tasmai sarvatathāgatamuṣṭaye mahābodhisattvāya tathaiva pāṇibhyāmanuprādāt| tataḥ sarvatathāgatairvajramuṣṭirvajramuṣṭiriti vajranāmābhiṣekeṇābhiṣiktaḥ||

atha sa vajramuṣṭirbodhisattvo mahāsattvaḥ tena vajrabandhena sarvatathāgatān bandhayannidamudānamudānayāmāsa|

idaṁ tatsarvabuddhānāṁ mudrābandhaṁ mahādṛḍhaṁ|
yatsarvabuddhāśusiddhyarthaṁ samayo duratikramaḥ|| iti||

sarvatathāgatapūjāvidhivistarakarma, mahāvīryadṛḍhakavacaḥ, sarvatathāgatamahopāyaḥ, sarvamudrājñānaṁ ceti| sarvatathāgatamahākarmasattvāḥ||

I.1.22 Sattvavajri
atha khalvakṣobhyastathāgato bhagavato vairocanasya tathāgatasya sarvatathāgatajñānāni niṣpādya, sarvatathāgatajñānamudraṇārthaṁ vajrāpāramitāsamayobhdavavajrādhiṣṭhānaṁ nāma samādhiṁ samāpadyemāṁ sarvatathāgatavajrasamayāṁ nāma sarvatathāgatamudrāṁ svahṛdayānniścacāra sattvavajri||

athāsyāṁ viniḥsṛtamātrāyāṁ sarvatathāgatahṛdayebhyo vajraraśmayo viniścaritāḥ| tebhyaśca vajraraśmibhyaḥ sa eva bhagavān vajradharaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā bhūtvā, sarvatathāgatavajrapāramitājñānānyāmudrya, punarapyekaghanaḥ sarvalokadhātusamavasaraṇapramāṇo mahāvajravigrahaḥ prādurbhūya, bhagavatovairocanasya purataścandramaṇḍalāśrito bhūtvā, idamudānamudānayāmāsa|

aho hi sarvabuddhānāṁ sattvavajramahaṁ dṛḍhaḥ|
yad dṛḍhatvādakāyo'pi vajrakāyatvamāgataḥ|| iti||

I.1.23 Ratnavajri
atha bhagavān ratnasaṁbhavastathāgataḥ bhagavato vairocanasya tathāgatasya sarvatathāgatajñānamudraṇārthaṁ ratnapāramitāsamayasaṁbhavavajrādhiṣṭhānaṁ nāma samādhiṁ samāpadyemāṁ vajraratnasamayāṁ nāma svamudrāṁ svahṛdayānniścacāra ratnavajri||

athāsyāṁ viniḥsṛtamātrāyāṁ sarvatathāgatahṛdayebhyo ratnaraśmayo viniścaritāḥ| tebhyo ratnaraśmibhyaḥ sa eva bhagavān vajradharaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā bhūtvā, sarvatathāgatajñānānyāmudrya, punarapyekaghanaḥ sarvalokadhātusamavasaraṇapramāṇo mahāvajraratnavigrahaḥ prādurbhūya, bhagavato vairocanasya dakṣiṇapārśve candramaṇḍalāśrito bhūtvā, idamudānamudānayāmāsa|

aho hi sarvabuddhānāṁ ratnavajramahaṁ smṛtaṁ|
yanmudrāṇāṁ hi sarvāsāmabhiṣekanayaṁ dṛḍham|| iti||

I.1.24 Dharamavajri
atha bhagavān lokeśvararājastathāgato bhagavato vairocanasya tathāgatasya sarvatathāgatajñānamudraṇārthaṁ dharmapāramitāsamayodbhavavajrādhiṣṭhānaṁ nāma samādhiṁ samāpadyemāṁ dharmasamayāṁ nāma svamudrāṁ svahṛdayānniścacāra dharma vajri||

athāsyāṁ viniḥsṛtamātrāyāṁ sarvatathāgatahṛdayebhyaḥ padmaraśmayo viniścaritāḥ| tebhyaḥ padmaraśmibhyaḥ sa eva bhagavān vajradharaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā bhūtvā, sarvatathāgatajñānānyāmudrya, punarapyekaghanaḥ sarvalokadhātusamavasaraṇapramāṇo mahāvajrapadmavigrahaḥ prādurbhūya, bhagavato vairocanasya pṛṣṭhataścandramaṇḍalāśrito bhūtvedamudānamudānayāmāsa|

aho hi sarvabuddhānāṁ dharmavajraṁ ahaṁ śuci|
yatsvabhāvaviśuddhyā vai rāgo'pi hi sunirmalaḥ|| iti||

I.1.25 Karmavajiri
atha bhagavānamoghasiddhistathāgato bhagavato vairocanasya tathāgatasya sarvatathāgatajñānamudraṇārthaṁ karmapāramitāsaṁbhavavajrādhiṣṭhānaṁ nāma samādhiṁ samāpadyemāṁ sarvatathāgatakarmasamayāṁ nāma svamudrāṁ svahṛdayānniścacāra karmavajri||

athāsyāṁ viniḥsṛtamātrāyāṁ sarvatathāgatahṛdayebhyaḥ sarvakarmaśmayo viniścaritāḥ| tebhyaśca sarvatathāgatakarmaraśmimabhyaḥ sa eva bhagavān vajradharaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā bhūtvā, sarvatathāgatajñānānyamudrya, punarapyekaghanaḥ sarvalokadhātusamavasaraṇapramāṇaḥ sarvatomukho mahākarmavajravigrahaḥ prādurbhūya, bhagavato vairocanasya vāmapārśve candramaṇḍalāśrito bhūtvā, idamudānamudānayāmāsa||

aho hi sarvabuddhānāṁ karmavajramahaṁ bahu|
yadekaḥ sannaśeṣasya sattvadhātoḥ sukarmakṛd|| iti||

sarvatathāgatajñānasamayā, mahābhiṣekā, vajradharmatā, sarvapūjā ceti| sarvatathāgatapāramitāḥ||

I.1.26 Vajralasya
atha bhagavān vairocanaḥ punarapi sarvatathāgataratipūjāsamayasaṁbhavavajrannāma samādhiṁ samāpadyemāṁ sarvatathāgatakulamahādevīṁ svahṛdayānniścacāra vajralāsye||

athāsyāṁ viniḥsṛtamātrāyāṁ sarvatathāgatahṛdayebhyo vajramudrā viniḥsṛtāḥ| tebhyo vajramudrāmukhabhyaḥ sa eva bhagavān vajradharaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā bhūtvā, punarapyekaghanā mahādevī vajrasattvasadṛśātmabhāvā vicitravarṇarūpaliṅgeryāpathā sarvālaṅkāravibhūṣitā sarvatathāgatakulasaṁgrahabhūtā vajrasattvadayitā saṁbhūya, bhagavato'kṣobhyamaṇḍalavāmapārśve candramaṇḍalāśritā bhūtvā, idamudānamudānayāmāsa|

aho na sadṛśī me'sti pūjā hyanyā svayaṁbhuvāṁ|
yatkāmaratipūjābhiḥ sarvapūjā pravartate|| iti||

I.1.27 Vajramala
atha bhagavān punarapi sarvatathāgataratnamālābhiṣekasamayodbhavavajrannāma samādhiṁ samāpadya māṁ sarvatathāgatakulamahādevīṁ svahṛdayānniścacāra vajramāle|

athāsyāṁ viniḥsṛtamātrāyāṁ sarvatathāgatahṛdayebhyo mahāratnamudrā viniḥsṛtāḥ| tābhyo mahāratnamudrābhyaḥ sa eva bhagavān vajradharaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā bhūtvā, ekaghanāṁ vajramālāṁ mahādevīṁ tathaiva saṁbhūya, bhagavato ratnasaṁbhavamaṇḍalavāmapārśve pūrṇacandramaṇḍalāśritā bhūtvedamudānamudānayāmāsa|

aho hyasadṛśāhaṁ vai ratnapūjeti kīrtitā|
yattraidhātukarājyāgryaṁ śāsayanti prapūjitā|| iti||

I.1.28 Vajragita
atha bhagavān punarapi sarvatathāgatasaṁgītisamayasaṁbhavavajrannāma samādhiṁ samāpadyemāṁ sarvatathāgatakulamahādevīṁ svahṛdayānniścacāra vajragīte||

athāsyāṁ viniḥsṛtamātrāyāṁ sarvatathāgatahṛdaye'bhyaḥ sarvatathāgatadharmamudrā viniścaritāḥ| tābhyaśca sarvatathāgatadharmamudrābhyaḥ sa eva bhagavān vajradharaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā bhūtvā, punarapyekaghanāṁ vajragītāṁ mahādevīṁ saṁbhūya, bhagavato lokeśvararājamaṇḍalavāmapārśve candramaṇḍalāśritā bhūtvedamudānamudānayāmāsa|

aho hi saṁgītimayī pūjāhaṁ sarvadarśināṁ|
yat toṣayanti pūjābhiḥ pratiśrutkopameṣvapi|| iti||

I.1.29 Vajranrtya
atha bhagavān punarapi sarvatathāgatanṛtyapūjāsamayodbhavavajraṁ nāma samādhiṁ samāpadyemāṁ sarvatathāgatakulamahādevīṁ svahṛdayānniścacāra vajranṛtye|

athāsmina viniḥsṛtamātrāyāṁ sarvatathāgatahṛdayebhyaḥ sarvatathāgatanṛtyapūjāvidhivistarā bhūtvā viniḥsṛtāḥ| tebhyaśca sarvatathāgatasarvanṛttapūjāvidhivistarebhyaḥ sa eva bhagavān vajradharaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā bhūtvā, punarapyekaghanāṁ vajranṛttamahādevīṁ saṁbhūya, bhagavato amoghasiddhestathāgatasya maṇḍalavāmapārśve pūrṇacandramaṇḍalāśritā bhūtvedamudānamudānayāmāsa|

aho hyudārapūjāhaṁ sarvapūjārthakariṇāṁ|
yadvajranṛttavidhinā buddhapūjā prakalpyate|| iti||

sarvatathāgatānuttarasukhasaumanasyasamayā, sarvatathāgatamālā, sarvatathāgatagāthā, sarvatathāgatānuttarapūjākarmakarī ceti| sarvatathāgataguhyapūjāḥ||

I.1.30 Vajradhupa
atha punarapi bhagavān akṣobhyastathāgato bhagavato vairocanasya tathāgatasya pūjāpratipūjārtha sarvatathāgatapralhādanasamayodbhavavajrannāma samādhiṁ samāpadyemāṁ sarvatathāgatagaṇikāṁ svahṛdayānniścacāra vajradhūpe||

athāsyāṁ viniḥsṛtamātrāyāṁ sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ anekavidhā dhūpapūjāmeghavyūhāḥ sarvavajradhātuspharaṇā bhūtvā viniścaritāḥ| tebhyaśca dhūpapūjāmeghasamudrebhyaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, punarapyekaghano vajradhūpadevatākāyaḥ saṁbhūya, bhagavato vajramaṇiratnaśikharakūṭāgārasya koṇe vāmapārśve candramaṇḍalāśritā bhūtvedamudānamudānayati sma|

aho hyaṁ mahāpūjā pralhādanavatī śubhā|
yatsattvāveśayogāddhi kṣipraṁ bodhiravāpyate|| iti||

I.1.31 Vajrapuspa
atha bhagavān ratnasaṁbhavastathāgato bhagavato vairocanasya tathāgatasya pūjāpratipūjārtha ratnābharaṇapūjāsamayasaṁbhavavajraṁ nāma samādhiṁ samāpadyemāṁ sarvatathāgatapratīhārīṁ svahṛdayānniścacāra vajrapuṣpe||

athāsyāṁ viniḥsṛtamātrāyāṁ sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ sarvapuṣpapūjāvyūhāḥ sarvākāśadhātuspharaṇā bhūtvā viniḥsṛtāstebhyaśca sarvapuṣpapūjāvyūhebhyaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, punarapyekaghano vajrapuṣpadevatākāyaḥ saṁbhūya, bhagavato vajramaṇiratnaśikharakūṭāgārasya vāmakoṇe candramaṇḍalāśritā bhūtvedamudānamudānayāmāsa|

aho hi puṣpapūjāhaṁ sarvālaṅkārakārikā|
yattathāgataratnatvaṁ pūjya kṣipramavāpyate|| iti||

I.1.32 Vajraloka
atha bhagavān lokeśvararājastathāgato bhagavato vairocanasya tathāgatasya pūjāpratipūjārtha sarvatathāgatālokapūjāsamayodbhavavajraṁ nāma samādhiṁ samāpadyemāṁ sarvatathāgatadūtīṁ svahṛdayānniścacāra vajrāloke|

athāsyāṁ viniḥsṛtamātrāyāṁ sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ sarvālokapūjāvyūhāḥ sakaladharmadhātuspharaṇā bhūtvā viniścaritāḥ| tebhyaśca sarvālokapūjāvyūhebhyaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, punarapyekaghano vajrālokadevatākāyaḥ saṁbhūya, bhagavato vajramaṇiratnaśikharakūṭāgārasya vāmakoṇe candramaṇḍalāśritā bhūtvā, idamudānamudānayāmāsa|

aho hyahaṁ mahodārā pūjā dīpamayī śubhā|
yadālokavatī kṣipraṁ sarvabuddhadṛśo labhed|| iti||

I.1.33 Vajragandha
atha bhagavānamoghasiddhistathāgato bhagavato vairocanasya tathāgatasya pūjāpratipūjārthaṁ sarvatathāgatagandhapajāsamayasaṁbhavavajrannāma samādhiṁ samāpadyemāṁ sarvatathāgataceṭīṁ svahṛdayānniścacāra vajragandhe||

athāsyāṁ viniḥsṛtamātrāyāṁ sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ sarvagandhapūjāvyūhāḥ sarvalokadhātuspharaṇā bhūtvā viniḥsṛtāḥ| tebhyaśca gandhapūjāvyūhebhyaḥ sarvalokadhātuparamāṇurajaḥ samāstathāgatavigrahā viniḥsṛtya punarapyekaghano vajragandhadevatākāyaḥ saṁbhūya, bhagavato vajramaṇiratnaśikharakūṭāgārasya vāmakoṇe candramaṇḍalāśritā bhatvedamudānamudānayāmāsa|

aho gandhamayī pūjā divyāhaṁ manoramā|
yattathāgatagandho vai sarvakāye dadāti hi|| iti||

sarvatathāgatajñānāveśā, mahābodhyaṅgasaṁcayā, sarvatathāgatadharmālokā, śīlasamādhiprajñāvimuktivimuktijñānadarśanagandhā ceti| sarvatathāgatājñākāryaḥ||

I.1.34 Vajrankusa
atha bhagavān vairocanastathāgataḥ punarapi sarvatathāgatasamayāṁ kuśamahāsattvasamayasaṁbhavasattvavajrannāma samādhiṁ samāpadyeyaṁ sarvatathāgatasarvamudrāgaṇapatiṁ svahṛdayānniścacāra vajrāṁkuśa||

athāsmin viniḥsṛtamātra sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ sarvatathāgatasarvamudrāgaṇā bhūtvā viniḥsṛtaḥ| tebhyaśca sarvatathāgatamudrāgaṇebhyaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, punarapyekaghano vajrāṅkuśamahābodhisattvakāyaḥ saṁbhūya, bhagavato vajramaṇiratnaśikharakūṭāgārasya vajradvāramadhye candramaṇḍalāśrito bhatvā, sarvatathāgatasamayānākarṣayanna, idamudānamudānayāmāsa|

aho hi sarvabuddhānāṁ samākarṣamahaṁ dṛḍhaḥ|
yanmayā hi samākṛṣṭā bhajante sarvamaṇḍalam|| iti||

I.1.35 Vajrapasa
atha bhagavān punarapi sarvatathāgatasamayapraveśamahāsattvasamayasaṁbhavasattvavajrannāma samādhiṁ samāpadya maṁ sarvatathāgatamudrāpraveśapratīhāraṁ svahṛdayānniścacāra vajrapāśa||

athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ sarvatathāgatasamayapraveśamudrāgaṇā bhūtvā viniścaritaḥ| tebhyaśca sarvatathāgatasamayapraveśamudrāgaṇebhyaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, punarapyekaghano vajrapāśamahābodhisattvakāyaḥ saṁbhūya, bhagavato vajramaṇiratnaśikharakūṭāgārasya ratnadvāramadhye candramaṇḍalāśrito bhūtvā sarvatathāgatāṁ praveśayann, idamudānamudānayāmāsa|

aho hi sarvabuddhānāṁ vajrapāśamahaṁ dṛḍhaḥ|
yatsarvāṇupraviṣṭāpi praveśyante mayā punaḥ|| iti||

I.1.36 Vajrasphota
atha bhagavān punarapi sarvatathāgatasamayasphoṭamahāsattvasamayodbhavasattvavajrannāmasamādhiṁ samāpadyemaṁ sarvatathāgatasamayabandhannāma sarvatathāgatadūtaṁ svahṛdayānniścacāra vajrasphoṭa||

athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ sarvatathāgatasamayabandhamudrāgaṇā bhūtvā viniḥsṛtastebhyaśca sarvatathāgatasamayabandhasarvamudrāgaṇebhyaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, ekaghano vajrasphoṭamahābodhisattvakāyaḥ saṁbhūya, bhagavato vajramaṇiratnaśikharakūṭāgārasya dharmadvāramadhye candramaṇḍalāśrito bhatvā, sarvatathāgatāna bandhayanna, idamudānamudānayāmāsa|

aho hi sarvabuddhānāṁ vajrasphoṭamahaṁ dṛḍhaḥ|
yatsarvabandhamuktānāṁ sattvārthād bandha iṣyate|| iti||

I.1.37 Vajravesa
atha bhagavān punarapi sarvatathāgatāveśamahāsattvasamayasaṁbhavasattvavajrannāma samādhiṁ samāpadyemaṁ sarvatathāgatasarvamudrāceṭaṁ svahṛdayānniścacāra vajrāveśaḥ||

athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ sarvatathāgatasarvamudrāgaṇā bhūtvā viniścaritaḥ| tebhyaśca sarvatathāgatasarvamudrāgaṇebhyaḥ sarvalokadhātuparamāṇurajaḥ samāstathāgatavigrahā viniḥsṛtya, ekaghano vajrāveśamahābodhisattvavigrahaḥ prādurbhūya, bhagavato vajramaṇiratnaśikharakūṭāgārasya karmadvāramadhye candramaṇḍalāśrito bhūtvā, sarvatathāgatānāveśayanna, idamudānamudānayāmāsa|

aho hi sarvabuddhānāṁ vajrāveśamahaṁ dṛḍhaḥ|
yatsarvapatayo bhūtvā ceṭā api bhavanti hi|| iti||

savatathāgatasamākarṣaṇaṁ, praveśo, bandhaḥ, vaśīkaraṇaṁ ceti| sarvatathāgatājñākarāḥ||

atha bhagavān sarvatathāgatāsamājādhiṣṭhānāya vajrācchaṭikāsaṁjñāmakārṣīt| idaṁ sarvatathāgatasamājādhiṣṭhānahṛdayamabhāṣata vajrasamāja||

atha tena kṣapālavamuhūrtena sarvatathāgatācchaṭikāsaṁjñāsaṁcoditāḥ sarvalokadhātuprasarameghasamudreṣu sarvalokadhātuparamāṇurajaḥsamāstathāgatāḥ sabodhisattvaparṣanmaṇḍalāḥ samājamāpadya, yena bhagavān vajramaṇiratnaśikharakūṭāgāro yena ca bhagavān vairocanastenopajagmurupetya oṁ sarvatathāgatapādavandanāṅkaromi|| ityenena prakṛtisiddhena mantreṇa rucijaptena sarvatathāgatapādavandanāṁ kṛtvedamudānamudānayāmāsuḥ||

aho samantabhadrasya bodhisattvasya satkriyā|
yattathāgatacakrasya madhye bhāti tathāgataḥ||

athedamuktvā te daśadiksarvalokadhātusannipatitāḥ sarvatathāgatāḥ sarvatathāgatādhiṣṭhānena bhagavato vairocanasya hṛdaye sabodhisattvaparṣanmaṇḍalāḥ praviṣṭāḥ| tebhyaśca sarvatathāgatahṛdayebhyaḥ svāni svāni bodhisattvaparṣanmaṇḍalāni viniḥsṛtya bhagavato vajramaṇiratnaśikharakūṭāgārasya sarvapārśveṣu maṇḍalībhūtvā samāpadyāvasthitā idamudānamudānayāmāsuḥ|

aho hi sarvabuddhānāṁ mahodāryamanādijam|
yatsarvāṇuprasaṁkhyā vai buddhā hyekatvamāgatā|| iti||

Hymn of 108 Names of Mahavajradhara

atha bhagavantaḥ sarvatathāgatāḥ punarapi samājamāgamyāsya vajradhātumahāmaṇḍalasyādhiṣṭhānāyāśeṣānavaśeṣasya ca sattvadhātoḥ paritrāṇasarvahitasukhāvāptyai yāvatsarvatathāgatasamatājñānābhijñābhisaṁbodhyuttamasiddhaye bhagavantaṁ sarvatathāgatādhipatiṁ svavajrasattvamanādinidhanaṁ mahāvajradharamanena nāmāṣṭaśatenādhyeṣitavantaḥ||

vajrasattvamahāsattva vajrasarvatathāgata|
samantabhadra vajrādya vajrapāṇe namo'stu te||1||
vajrarāja subuddhāgrya vajrāṅkuśatathāgata|
amogharāja vajrāgrya vajrākarṣa namostu te||2||
vajrarāga mahāsaukhya vajravāṇa vaśaṅkara|
bhārakāma mahāvajra vajracāpo namo'stu te||3||
vajrasādho susattvāgrya vajratuṣṭi mahārate|
prāmodyarāja vajrāgraya vajraharṣa namo'stu te||4||
vajraratna suvajrārthaṁ vajrākāśa mahāmaṇe|
ākāśagarbha vajrāḍhya vajragarbha namostu te||5||
vajrateja mahājvāla vajrasūrya jinaprabha|
vajraraśmi mahāteja vajraprabha namo'stu te||6||
vajraketu susattvārtha vajradhvaja sutoṣaka|
ratnaketu mahāvajra vajrayaṣṭe namo'stu te||7||
vajrahāsa mahāhāsa vajrasmita mahādbhuta|
prītiprāmodya vajrāgrya vajraprīte namo'stu te||8||
vajradharma sutatvārtha vajrapadma suśodhaka|
lokeśvara suvajrākṣa vajranetra namo'stu te||9||
vajratīkṣṇa mahāyāna vajrakośa mahāyudha|
mañjuśrī vajragāṁbhīrya vajrabuddhe namo'stu te||10||
vajrahetu mahāmaṇḍa vajracakra mahānaya|
supravartana vajrottha vajramaṇḍa namo'stu te||11||
vajrabhāṣa suvidyāgrya vajrajāpa susiddhida|
avāca vajrasiddhyagra vajravāca namo'stu te||12||
vajrakarma suvajrājñā karmavajra susarvaga|
vajrāmogha mahodārya vajraviśva namo'stu te||13||
vajrarakṣa mahādhairya vajravarma mahādṛḍha|
duyodhana suvīryagrya vajravīrya namo'stu te||14||
vajrayakṣa mahopāya vajradaṁṣṭra mahābhaya|
bhārapramardin vajrogra vajracaṇḍa namo'stu te||15||
vajrasandhi susānnidhya vajrabandha pramocaka|
vajramuṣṭyagrasamaya vajramuṣṭe namo'stu te||16||
yaḥ kaścid dhārayennāmnāmidante'ṣṭadaśataṁ śivam|
vajranāmābhiṣekādyaiḥ sarvāgraiḥ so'bhiṣicyate||17||
yastu gauṇamidannāmnāṁ mahāvajradharasya tu|
śaśvadgeyaṁ stuyāt so'pi bhavedvajradharopamaḥ||18||
anenābhiṣṭuto'smābhirnāmnāmaṣṭaśatena tu|
mahāyānābhisamayaṁ visphāraya mahānayam||19||
adhyeṣayāmastvāṁ nātha bhāṣasva paramaṁ vidhim|
sarvabuddhamahācakraṁ mahāmaṇḍalamuttamam||20|| iti|

Delineation of the mandala
atha bhagavān vajradharaḥ sarvatathāgatādhyeṣaṇavacanamupaśrutya sarvatathāgatasamayasaṁbhavavajrādhiṣṭhānannāma samādhiṁ samāpadye vajradhātunnāma mahāmaṇḍalamudājahāra|

athātaḥ saṁpravakṣyāmi mahāmaṇḍalamuttamam|
vajradhātupratīkāśaṁ vajradhāturiti smṛtam||1||
upaviśya yathāsyāyaṁ maṇḍalasya tu madhyataḥ|
mahāsatvamahāmudrāṁ bhāvayaṁ samadhiṣṭhya ca||2||
tathaivotthāya mudrāsthaḥ sarvato vyavalokayet|
parikrameta garveṇa vajrasattvamudāharan||3||
navena suniyuktena supramāṇena cāruṇā|
sūtreṇa sūtrayet prājñairyathāśaktena maṇḍalam||4||
caturastraṁ caturdvāraṁ catustoraṇaśobhitam|
catuḥsūtrasamāyuktaṁ paṭṭastragdāmabhūṣitam||5||
koṇabhāgeṣu sarveṣu dvāraniryūhasandhiṣu|
khacitaṁ vajraratnaistu sūtrayedbāhyamaṇḍalam||6||
tasya cakrapratīkāśaṁ praviśyābhyantaraṁ puram|
vajrasūtraparikṣiptamaṣṭastambhopaśobhitam||7||
vajra [staṁbhāgrasthaścandrapañca] maṇḍalamaṇḍitam|
madhyamaṇḍalamadhye tu buddhabimbanniveśayet||8||
buddhasya sarvapārśveṣu maṇḍalānāntu madhyataḥ|
samayāgr yaścatasro hi saṁlikhedanupūrvaśaḥ||9||
vajravegena cākramya maṇḍalānāṁ catuṣṭaye|
akṣobhyādyāstu caturaḥ sarvabuddhānniveśayet||10||
akṣobhyamaṇḍalaṁ kuryātsamaṁ vajradharādibhiḥ|
vajragarbhādibhiḥ pūrṇaṁ ratnasaṁbhavamaṇḍalam||11||
vajranetrādibhiḥ śuddhaṁ maṇḍalamamitāyuṣaḥ|
amoghasiddheḥ saṁlekhyaṁ vajraviśvādimaṇḍalam|| iti||12||
cakrasya koṇasaṁstheṣu vajradevyaḥ samālikhet|
bāhyamaṇḍalakoṇeṣu buddhapūjāḥ samālikhet||13||
dvāramadhyeṣu sarveṣu dvārapālacatuṣṭayam|
bāhyamaṇḍalasaṁstheṣu mahasatvānniveśayet||14||
tato vai samyagāgrīntu mudrāṁ badhvā yathāvidhi|
vajrācāryaḥ praviṣṭvā tu sphoṭya mudrāṁ samāviśeta||15||

Initiation
tatre daṁ sarvāveśahṛdayaṁ bhavati aḥ||
ājñāṁ mārgya yathāvattu svādhiṣṭhānādikantathā|
kṛtvoccārya svakannāma tato vajreṇa sādhayeta||1||
sattvavajrāṅkuśīṁ badhvā vajrācāryastataḥ punaḥ|
kurvannacchaṭasaṁghātaṁ sarvabuddhāṁ samājayet||2||
tatkṣaṇaṁ sarvabuddhāstu vajrasattvasamanvitāḥ|
sarvamaṇḍalasaṁpūrṇāḥ samājaṁ yānti maṇḍale||3||
tataḥ śīghraṁ mahāmudrāṁ [badhvā] vajradharasya tu|
uccārayetsakṛdvārannāmāṣṭaśatamuttamama||4||
tatastuṣṭāḥ samājena dṛḍhaṁ yānti tathāgatāḥ|
vajrasattvaḥ svayaṁsiddho mitratvenopatiṣṭhati||5||
tato dvāreṣu sarveṣu karma kṛtvāṅku śādibhiḥ|
mahākarmāgr yamudrābhiḥ samayāṁstu niveśayet||6||
mudrābhiḥ samayāgryābhiḥ sattvavajrādibhistathā|
sādhayeta mahāsattvo jaḥ hūm vaṁ hoḥ pravartayan||7||
tato buddhādayaḥ sarvamahāsattvāḥ samagrataḥ|
ākṛṣṭā supraviṣṭāśca badhvā yāmyanti tadvaśam||8||
tatastu guhyapūjābhiḥ santoṣya sa mahātmanā|
vijñayetsarvasatvārthaṁ kurudhvaṁ sarvasiddhaye||9|| iti||
evaṁ sarvamaṇḍaleṣa vajrācāryakarmeti||

Initiation of the disciple
athātra vajradhātumahāmaṇḍale vajraśiṣyapraveśādividhivistaro bhavati||

tatra prathamaṁ tāvat praveśo bhavatyaśeṣānavaśeṣasattvadhātuparitrāṇasarvahitasukhottamasiddhikāryakaraṇatayā| atra mahāmaṇḍalapraveśe pātrāpātraparīkṣā na kāryā| tatkasmāddhetoḥ|

santi bhagavantastathāgatāḥ kecit sattvā mahāpāpakāriṇaste idaṁ vajradhātumahāmaṇḍalaṁ dṛṣṭvā praviṣṭā ca sarvāpāyavigatā bhaviṣyanti|

santi ca bhagavantaḥ sattvāḥ sarvārthabhojanapānakāmaguṇagṛddhāḥ samayadviṣṭāḥ puraścaraṇādiṣvaśaktāḥ| teṣāmapyatrayathākāmakaraṇīyatayā praviṣṭānāṁ sarvāśāparipūrirbhaviṣyati|

santi bhagavantaḥ sattvā nṛtyagītahāsyalāsyāhāravihārapriyatayā sarvatathāgatamahāyānābhisamayadharmatānavabodhatvādanyadevakulamaṇḍalāni praviśanti, sarvāśāparipūrisaṁpadabhūteṣu niruttararatiprītiharṣasaṁbhavakareṣu sarvatathāgatakulamaṇḍaleṣu śikṣāpadabhayabhītā na praviśanti| teṣāmapāyamaṇḍalapraveśa [pathābhimukhavihārāṇāmapyeva] vajradhātumahāmaṇḍalapraveśo yujyata sarvaratiprītyuttamasiddhisukhasaumanasyānubhavanārthaṁ sarvāpāyagatipraveśābhimukhapathavinivartanāya ca|

santi ca punarbhagavanto dhārmikāḥ sattvāḥ sarvatathāgataśīlasamādhiprajñottamasiddhyupāyairbuddhabodhiṁ prārthayanto dhyānavimokṣādibhirbhūmibhiryantaḥ kliśyante| teṣāmatraiva vajradhātumahāmaṇḍalapraveśamātreṇaiva sarvatathāgatatvamapi na durlabham, kimaṅgā punaranyā siddhiriti||

tatrādita eva tāvat sarvatathāgatapraṇāmacatuṣṭayaṁ kārayet| tadyathā|

sarvaśarīreṇa vajrāñjaliprasāritena praṇamedanena mantreṇa| oṁ sarvatathāgatapūjopasthānāyātmānanniryātayāmi sarvatathāgatavajrasattvādhitiṣṭhasva māṁ||

tathava sthito vajrāñjaliṁ hṛdi kṛtvā lalāṭena praṇamedanena mantreṇa oṁ sarvatathāgatapūjābhiṣekāyātmānanniryātayāmi savatathāgatavajraratnābhiṣiñca mām||

tatastathaivotthāya vajrāṁjalibandhena śirasā mukhena praṇamedanena mantreṇa oṁ sarvatathāgatapūjāpravartanāyātmānaṁ niryātayāmi sarvatathāgatavajradharma pravartaya mām||

tatastathaiva sthito vajrāṁjaliṁ śiraso'vatārya hṛdi kṛtvā murdhnā praṇamedanena mantreṇa oṁ sarvatathāgatapūjākarmaṇe ātmānanniryātayāmi sarvatathātavajrakarma kuru mām||

tato raktavastrottarīyo raktapaṭṭakāvacchāditamukhaḥ sattvavajrimudrāṁ bandhayedanena hṛdayena samayastvam||

tato madhyāṅgulidvayena mālāṁ granthyā praveśayedanena hṛdayena samaya hūṁ||

tataḥ praveśyaivaṁ vadet| “adya tvaṁ sarvatathāgatakule praviṣṭaḥ| tadahaṁ te vajrajñānamutpādayiṣyāmi, yena jñānena tva sarvatathāgatasiddhirapi prāpsyasi, kimutānyāḥ siddhīḥ| na ca tvayādṛṣṭamahāmaṇḍalasya vaktavyaṁ, mā te samayo vyathed” iti| tataḥ svayaṁ vajrācāryaḥ sattvavajramudrāmeva mūrdhvāmukhīṁ badhvā vajraśiṣyasya mūrdhni sthāsyaivaṁ vadet| “ayaṁ te samayavajro mūrdhānaṁ sphalayed, yadi tvaṁ kasyacid brūyāt|”

tatastayaiva samayamudrayā udakaṁ śapathahṛdayena sakṛt parijñāpya, tasya śiṣyāya pāyayediti||

tatredaṁ śapathahṛdayaṁ bhavati|

vajrasattvaḥ svayante'dya hṛdaye samavasthitaḥ|
nirbhidya tatkṣaṇaṁ yāyād yadi brūyādimaṁ nayam||
vajrodaka ṭhaḥ||

tataḥ śiṣyāya brūyāt| “adya prabhṛtyahante vajrapāṇiryatte'haṁ brūyāmidaṁ kuru tatkartavyaṁ, na ca tvayāhamavamantavyo, mā te viṣamāparihāreṇa kālakriyāṁ kṛtvā narapatanaṁ syād” iti uktvā, vaktavyaṁ brūhi, “sarvatathāgatā adhitiṣṭhanto vajrasattvo me āviśatu”|

tatastvaramāṇena vajrācāryeṇa sattvavajrimudrāṁ badhvā idamuccārayitavyam|

ayaṁ tatsamayo vajraṁ vajrasattvamiti smṛtam|
āveśayatu te'dyaiva vajrajñānamanuttaram|
vajrāveśa aḥ|

tataḥ krodhamuṣṭiṁ badhvā sattvavajrimudrāṁ sphoṭayet, mahāyānābhisamayaṁ ca vajravācā rucitoccārayediti|

tataḥ samāviśatyāviṣṭamātrasya divyaṁ jñānamutpadyate| tena jñānena paracittābhyavabudhyati| sarvakāryāṇi cātītānāgatavartamānāni jānāti| hṛdayaṁ cāsya dṛḍhībhavati sarvatathāgataśāsane| sarvaduḥkhāni ca [saṁpra]ṇaśyanti| sarvabhayavigataśca bhavati| avadhyaḥ sarvasattveṣu| sarvatathāgatāścādhitiṣṭhanti| sarvasiddhayaścāsyābhimukhībhavanti| apūrvāṇi cāsyākāraṇaharṣaratiprītikarāṇi sukhānyutpadyante| taiḥ sukhaiḥ keṣāñcitsamādhayo niṣpadyante, keṣāñcida dhāraṇyaḥ, keṣāñcita sarvāśāparipūrayo, yāvat, keṣāñcitsarvatathāgatatvamapi niṣpadyata iti|

tatastāṁ mudrāṁ badhvā svahṛdi mokṣayedanena hṛdayena

tiṣṭha vajra dṛḍho me bhava, śāśvato me bhava, hṛdayaṁ me'dhitiṣṭha, sarvasiddhiñca me prayaccha, hūṁ ha ha ha ha hoḥ||

tatastāṁ mālāṁ mahāmaṇḍale kṣepayedanena hṛdayena pratīccha vajra hoḥ|| tato yatra patati so'sya sidhyati| tatastāṁ mālāṁ gṛhya tasyaidha śirasi bandhayedanena hadayena oṁ pratigṛṇhatvamimaṁ satvaṁ mahābalaḥ|| tayā bandhayā tena mahāsattvena pratīcchito bhavati, śīghraṁ cāsya sidhyati|

tatastathāviṣṭasyaiva mukhabandhaṁ muṁcedanena hṛdayena oṁ vajrasattvaḥ svayante'dya cakṣūddhāṭanatatparaḥ uddhāṭayati sarvākṣo vajracakṣu ranuttaram|| he vajra paśya||

tato mahāmaṇḍalaṁ yathānupūrvato darśayet| mahāmaṇḍale ca dṛṣṭamātre sarvatathāgatairadhiṣṭhyate, vajrasattvaścāsya hṛdaye tiṣṭhati| nānādyatīvaraśmimaṇḍaladarśanādīni prātīhāryavikurvitāni paśyati| sarvatathāgatādhiṣṭhitatvāt| kadācit bhagavān mahāvajradharaḥ svarūpeṇa darśanaṁ dadāti, tathāgato vati| tataḥ prabhṛti sarvārthāḥ sarvamano'bhirucitakāryāṇi sarvasiddhira, yāvad, vajradharatvamapi tathāgatatvaṁ veti|

tato mahāmaṇḍalaṁ darśayitvā vajrādhiṣṭhitakalaśād gandhodakenābhiṣiṁcedanena hṛdayena vajrābhiṣiñca||

tatastvekatamāṁ mudrāṁ mālāṁ vadhvā svacinhaṁ pāṇau pratiṣṭhāpyaivaṁ vadet|

adyābhiṣiktastvamasi buddhairvajrābhiṣekataḥ|
idante sarvabuddhatvaṁ gṛhṇa vajraṁ susiddhaye||

oṁ vajrādhipati tvāmabhiṣiṁcāmi tiṣṭha vajra samayastvam||

tato vajranāmābhiṣekeṇa abhiṣiṁcedanena hṛdayena| oṁ vajrasattva tvāmabhiṣiṁcāmi vajranāmābhiṣekataḥ he vajra nāma|| yasya yannāma kuryāttasya he-śabdaḥ prayoktavya iti||

sarvamaṇḍalapraveśavidhivistaraḥ||

tato brūyāt, “kinte'bhirucirarthotpattisiddhijñānaṁ vā, ṛddhisiddhiniṣpattijñānaṁ vā, vidyādharasiddhiniṣpattijñānaṁ vā, yāvat, sarvatathāgatottamasiddhiniṣpattijñānaṁ ve” ti| tato yasya yadabhirucitaṁ tata tasyocceyam||

tato'rthasiddhiniṣpattimudrājñānaṁ śikṣayet|

vajrabimbannidhisthaṁ tu hṛdaye paribhāvayet||
bhāvayan bhūmisaṁsthāni nidhānāni sa paśyati||1||
vajrabimbaṁ samālikhya gagane paribhāvayet|
patedyatra tu paśyeta nidhitatra vinirdiśet||2||
vajrabimbaṁ tu jivhāyāṁ bhāvayed buddhimān naraḥ|
atrāstīti svayaṁ vācā bravīti paramārthataḥ||3||
vajrabimbamayaṁ sarvaṁ bhāvayaṁ kāyamātmanaḥ|
samāviṣṭaḥ patedyatra nidhintatra vinirdiśed|| iti||4||
tatraitāni [hṛdayāni bhavanti]||

vajranidhi||
ranta nidhi||
dharma nidhi||
karmanidhi||

tato vajraṛddhisiddhiniṣpattimudrājñānaṁ śikṣayet|
vajrāveśe samutpanne vajrabimbamayaṁ jalam|
bhāvaya[ñchīghraṁsi]ddhastu jalasyopari caṁkramet||1||
tathaivāveśamutpadya yad rūpaṁ svayamātmanaḥ|
bhāvayaṁ bhavate tattu buddharūpamapi svayam||2||
tathaivāviṣṭamātmānamākāśo'hamiti svayam|
bhāvayan yāvadiccheta tāvadadṛśyatāṁ brajet||3||
vajrāviṣṭaḥ svayaṁ bhatvā vajro'hamiti bhāvayan|
yāvadāruhate sthānantāvadākāśago bhaved|| iti||4||

tatraitāni hṛdayāni bhavanti|
vajrajala||
vajrarūpa||
vajrākāśa||
vajramaham||

tato vajravidyādharasiddhiniṣpattimudrājñānaṁ śikṣayet|
candrabimbaṁ samālikhya namasyūrdhva samāruhet|
pāṇau prabhāvayaṁ vajraṁ vajravidyādharo bhavet||1||
candrabimbaṁ samāruhya vajraratnaṁ prabhāvayet|
yāvadicchati śuddhātmā tāvadutpatati kṣaṇāt||2||
candrabimbābhirūḍhastu vajrapadmaṁ kare sthitam|
bhāvayan vajranetraṁ tu dadyād vidyādhṛtāṁ padam||3||
candramaṇḍalamadhyasthaḥ karmavajrāṁ tu bhāvayet|
vajraviśvadharācchīghraṁ sarvaividyādharo bhaveda|| iti||4||

atha hṛdayāni bhavanti|
vajradhara||
ratnadhara||
padmadhara||
karmadhara||

tataḥ sarvatathāgatottamasiddhiniṣpattimudrājñānaṁ śikṣayet|
sarvavajrasamādhintu saṁviṣṭyākāśadhātuṣu|
yāvadicchati vajrātmā tāvadutpatati kṣaṇāt||1||
sarvaśuddhasamādhintu bhāvayannuttamāṁstathā|
paṁcābhijñānavāpnoti śīghraṁ jñānaprasādhaka||2||
vajrasattvamayaṁ sarva ākāśamiti saṁspharan|
dṛḍhānusmṛtimāñchighraṁ bhavedvajradharaḥ svayam||3||
buddhabimbamayaṁ sarvamadhimucya khadhātuṣu|
sarvabuddhasamādhiṣu buddhatvāya bhaviṣyati|| iti||4||

athātra hṛdayāni bhavanti|
vajra vajra||
śuddha śuddha||
satva satva||
buddha buddha||

sarvasiddhijñānaniṣpattayaḥ||

atha rahasyādharaṇakṣamo bhavati||
tasya prathamaṁ tāvacchapathahṛdayaṁ bhūyāt|

oṁ vajrasattvaḥ svayaṁ te'dya hṛdayaṁ samavasthitaḥ|
nirbhidya tat-kṣaṇaṁ yāyādyadi bhūyādidannayam||

tata evaṁ vaden “na tvayedaṁ śapathahṛdayamatikramitavyam; mā te viṣamāparihāreṇākālamaraṇaṁ syād, anenaiva kāyena narakapatanam”|

tato rahasyamudrājñānaṁ śikṣayet|
vajrāveśaṁ samutpādya tālaṁ dadyāt samāhitaḥ|
vajrāṁjalitalaiḥ sūkṣmaṁ parvato'pi vaśaṁ nayet||1||
vajratālamudrā||
vajrāveśavidhiṁ yojya vajrabandhatalaiḥ hanet|
sūkṣmatālaprayogeṇa parvate'pi samāviśet||2||
tathaivāveśavidhinā vajrabandhaprasārite|
agrāṁgulisamāsphoṭāddhanet kulaśataṁ kṣaṇāt||3||
sūkṣmāveśavidheryogātsarvāgulisamāhitam|
vajrabandhavinirmuktaṁ sarvaduḥkhaharaṁ param|| iti||4||

athāsāṁ guhyasādhanaṁ bhavati|
bhagena praviśet kāyaṁ striyāyāḥ puruṣasya vā|
praviṣṭvā manasā sarvaṁ tasya kāryaṁ samaṁ sphared|| iti|

tatraitāni tālahṛdayāni bhavanti|
vajra vaśa||
vajra viśa||
vajra hana||
vajra hara||

tato hṛdayaṁ dattvā svakuladevatācaturmudrājñānaṁ śikṣayet| anena vidhinā vaktavyam| “na kasyacit tvayānyasyaiṣāṁ mudrāṇāmakovidasya ekatarāpi mudrā darśayitavyā| tatkasya he toḥ| tathā hi te satvā adṛṣṭamahāmaṇḍalāḥ santo mudrābandhaṁ prayojayanti tadā teṣānna tathā siddhirbhaviṣyati| tataste vicikitsā prāptā viṣamāparihāreṇa śīghrameva kālaṁ kṛtvāvīcīmahānarake patantaḥ| tava cāpāyagamanaṁ syād” iti||

atha sarvatathāgatasatvasādhanamahāmudrājñānaṁ bhavati|

cittajñānātsamārabhya vajrasūryaṁ tu bhāvayet|
buddhabimbaṁ svamātmānaṁ vajradhātuṁ pravartayan||1||
anyā siddhimātrastu jñānamāyurbalaṁ varṣaḥ|
prāpnoti sarvagāmitvaṁ buddhatvamapi na durlabham||2|| iti||
sarvatathāgatābhisaṁbodhimudrā|| ||

atha vajrasattvasādhanamahāmudrābandho bhavati|

sagarvaṁ vajramullāsya vajragarvāṁ samudvahan|
kāyavākcittavajraistu vajrasattvaḥ svayaṁ bhaveta||1||
anyā sarvagāmī sarvakāmapatiḥ sukhī|
ṛddhyāyurbalarūpāgryo vajrasattvasamo bhaved|| iti||2||
kāyavākcittavajraistu yathā lekhyānusārataḥ|
cinhamudrān samopetānmahāsatvāṁstu sādhayet||3||
athātra sarvakalpānāṁ sādhanaṁ siddhireva ca|
siddhānāṁ ca mahatkarma pravakṣyāmyanupūrvaśaḥ||4||
pratyahaṁ prāgyathākālaṁ svādhiṣṭhānādikantathā|
kṛtvā tu sādhayetsarvaṁ tataḥ paścād yathāsukham||5|| iti||

tatrāyaṁ mahāmudrāsādhanavidhivistaro bhavati|
vajrāveśaṁ samutpādya mahāmudrāṁ yathāvidhi|
badhvā tu paratastaṁ tu mahāsattvaṁ prabhāvayet||1||
taṁ dṛṣṭvā jñānasattvaṁ tu svaśarīre prabhāvayet|
ākṛṣya praveśya badhvā vaśīkṛtvā ca sādhayet||

tatraiṣāṁ hṛdayāni bhavanti| vajra-sattva aḥ|| vajrāveśahṛdayam||
vajra-sattva dṛśya|| mahāsatvānusmṛtihṛdayam||
jaḥ hūṁ vaṁ hoḥ|| mahāsatvākarṣaṇapraveśanabandhanavaśīkaraṇahṛdayama||
“samayastvam” iti prokte pṛṣṭhataścandramāviśet|
tatrātmā bhāvayetsatvaṁ “samayastvam” ahaṁ brūvan||1||
yasya sattvasya yā mudrā tāmātmānantu bhāvayet|
sādhayedvajrajāpena sarvamudrāprasādhanam||2||
“jaḥ hūṁ vaṁ hoḥ” bruvan kāye sarvabuddhān praveśayet|
manasā sādhuyogena sādhanaṁ tvaparam mahad|| iti||3||
athāsāṁ karma pravakṣyāmi vajrakarma niruttaram|
buddhānusmṛtisaṁsiddhaḥ śīghraṁ buddhatvamāpnuyāt||4||
sattvavajyā tu saṁsiddhaḥ sarvamudrādhipo bhavet|
sattvavajra yāntu mudrāyāṁ sarvaratnādhipaḥ sa tu||5||
siddhastu dharmavajra yā vai buddhadharmadharo bhavet|
karmavajriṇi mudrāyāṁ vajrakarmakaro bhavet||6||
siddhyate vajrasattvastu bandhayā sattvamudrayā|
ākarṣayedvajradharāṁ vajrākarṣaprayogataḥ||7||
vajrarāgamahāmudrā sarvabuddhāṁstu rāgayet|
toṣayetsarvabuddhānāṁ vajrasādhaprayogataḥ||8||
dadyād buddhābhiṣekāṇi ratnamudrāvidhistathā|
vajratejā bhavecchīghraṁ vajratejaḥprayogataḥ||9||
vajraketudharaṁ sevya bhavedāśāprapūrakaḥ|
vajrahāsavidhiṁ yojya sarvabuddhaiḥ samaṁ haset||10||
vajradharmadharo bhūyād vajradharmaprayogataḥ|
prajñāgryaḥ sarvabuddhānāṁ vajratīkṣṇaprayogataḥ||11||
vajracakradharaṁ sevya dharmacakraṁ sa vartayet|
buddhavāksiddhimāpnoti vajrabhāṣaprayogataḥ||12||
vajrakarma [gataṁ] kṣipraṁ vajrakarmāgryasādhanāt|
nibadhya vajrakavacaṁ vajrakāyatvamāpnuyāt||13||
vajrayakṣaṁ tu vai sādhya vajrayakṣasamo bhavet|
sarvamudrāprasiddhastu vajramuṣṭinibandhanān||14||
vajralāsyāṁ tu vai sādhya mahāvajraratiṁ labhet|
vajramālā nibandhastu sarvabuddhābhiṣekadaḥ||15||
yojayedvajragītāṁ tu vajragītāprayogataḥ|
vajranṛtyāṁ tu saṁyojya sarvabuddhaiḥ sa pūjyate||16||
pralhādayejjagatsarvaṁ vajradhūpāprayogataḥ|
vajrapuṣpāṁ tu saṁyojya vaśīkuryājjagat sa tu||17||
vajrālokamahāmudrā cakṣurdadyātprapūjayan|
sarvaduḥkhaharo bhūyādvajragandhaprayogataḥ||18||
vajrāṅkuśasamākarṣāt sarvākarṣakaraḥ paraḥ|
sarvapraveśako bhūyād vajrapāśaprayogataḥ||19||
vajrasphoṭantu saṁyojya sarvabandhakṣayo bhaved|
vajrāveśavidhiṁ yojya sarvāveśaprasādhaka||20 iti|| ||

atha sarvatathāgatavajrasamayamudrājñānaṁ bhavati|
añjaliṁ tu dṛḍhaṁ badhvā sarvāṅagulinibandhitam|
vajrāñjaliḥ samākhyāto vajrabandhaḥ subandha [nāt||1||
sarva] samayamudrāstu vajrabandhasamudbhavāḥ|
tāsāṁ bandhaṁ pravakṣyāmi vajrabandhamanuttaram||2||
sattvavajrāṁ dṛḍhīkṛtya madhyamotthāsamāṅakurām|
madhyamāntarasaṁkocān dvitīyā buddhavarṇitā||3||
madhyamāṅaguṣṭharatnā tu padmasaṁkocamadhyamā|
pañcamī buddhamudrā tu tathaivāgrasukuñcitā||4||
athātaḥ saṁpravakṣyāmi tathāgatakulasya hi|
samayagrāhikā mudrā bandhaṁ siddhiṁ ca karma ca||5||
pāṇidvayamaye candre madhyamāṅgulivarjite|
antyāṅgulimukhāsaṅgāda vajraṁ vai sattvavajrayā||6||
agrāṅkuśāgrasaṁyogād sādhukārapradāyikā|
vajrasatvacatuṣkasya siddhimudrāgaṇo hyayam||7||
ratnavajrā samāṅaguṣṭhatarjanīmukhasandhanāt|
sā eva madhyamānāmakaniṣṭhā suprasāritā||8||
patākā tu samānāmakaniṣṭhābhyāṁ samanvitā|
hāsasthānasthitā caiva sā eva parivartitā||9||
prasāritasamāṅaguṣṭhasthitā kuñcitatarjanī|
sā eva varjakośā tu madhyamā mukhasandhitā||10||
sā eva tu samānāmakaniṣṭhā cakrasaṁjñitā|
niryuktāṅaguṣṭhabandhā tu prasāritamukhotthitā||11||
kaniṣṭhāṅaguṣṭhamukhayoḥ samājāt karmavarjitā|
sā eva tu samāgryā vai hṛdisthā suprasāritā||12||
kuñcitāgr yāgradaṁṣṭrā tu kaniṣṭhā sandhimokṣitā|
kaniṣṭhāntarato'ṅaguṣṭhau pīḍayetkuñcitāgryayā||13||
hṛdaye tu samāṅaguṣṭhā suprasāritamālinī|
aṅagulyagramakhoddhāntā nṛtyato mūrdhni saṁyutā||14||
vajrabandha tvadho dānāt svāñjaliścordhvadāyikā|
samāṅaguṣṭhanipīḍā ca suprasāritalepanā||15||
ekatarjanīsaṁkocā dvyaṅaguṣṭhagranthibandhitā|
aṅaguṣṭhāgra yakaṭā bandhā vajraṭamuṣṭyagrasandhitā|| iti||16||
athāsāṁ sādhanaṁ vakṣye vajrasādhanamuttamam|
svamudrayā hṛdisthayā sattvavajrasamādhinā||17||
athāsāṁ karma vakṣyāmi vajrakarma niruttaram|
vajradhātvādimudrāsu samājena tathāgatāḥ||18||
maṇḍalācāryaśiṣyāṇāmadhiṣṭhāsyanti tatkṣaṇāt|
sattvavajr yāntu baddhāyāṁ bhavedvajradharopamaḥ||19||
vajrāṅkuśyāṁ baddhamātrāyāṁ sarvabuddhāṁ samāh vayet|
rāgavajraprayogeṇa sa buddhānapi rāgayet||20||
[vajrasādhubandhena buddhadānatuṣṭiṁ labhati|]
vajratuṣṭyā jinaiḥ sarvaiḥ sādhukāraiḥ praśaṁsyate||21||
ratnavajr yāntu baddhāyāṁ buddhaiḥ so'pyabhiṣicyate|
vajrasūryāṁ badhvā vai bhaved buddhaprabhopamaḥ||22||
vajraketudharo bhūtvā sarvāśāḥ sa tu pūrayet|
vajrahāsaprayogeṇa sarvabuddhaiḥ samaṁ haset||23||
dharmavajrāṁ samādhāya vajradharmopamo bhavet|
vajrakośāṁ tu saṁgṛhya sarvakleśāṁ cchinatti saḥ||24||
vajracakrāṁ dṛḍhīkṛtvā maṇḍalādhipatirbhavet|
vajrabhāṣaprayogeṇa vajravāksiddhiruttamā||25||
karmavajrāṁ tu sandhāya vajrakarmasamo bhavet|
vajravarmāṁ dṛḍhīkṛtvā kāyo vajramayo bhavet||26||
vajradaṁṣṭrāgramudrayā duṣṭamārāṁ sa bhañjati|
vajramuṣṭiṁ dṛḍhāṁ badhvā sarvamudrāṁ vaśannayet||27||
lāsyayā ratayo divyāḥ mālayā bhūṣaṇāni ca|
gītayā sphuṭavāco nityaṁ pūjāṁ labhati nṛtyayā||28||
dhūpayā lhādayed loka puṣpayā rūpaśobhitām|
dīpayā lokaśuddhitvaṁ gandhayā divyagandhatām||29||
vajrāṅakuśaḥ samākarṣed vajrapāśā praveśayet|
vajrasphoṭā tu bandhayād vajraghaṇṭā samāviśed||30|| iti||

atha dhamamudrā bhavanti|
vajrajñānaṁ tu buddhānāṁ vajradhātu dṛḍhaṁkaram|
ataḥ paraṁ pravakṣyāmi dharmamudrā yathāvidhi||1||
“samayastvam” iti prokte sarvamudrāpatirbhavet|
“anyasva” iti vai prokte buddhānākarṣayed dhruvam||2||
“aho sukha” iti prokte buddhānapi sa rāgayet|
“sādhu sādhv” iti vai proktvā sādhukāraiḥ sa toṣayet||3||
“sumaha [ttvam” iti] prokte sarvabuddhābhiṣecanam|
“rūpodyote” -ti vai prokte dharmatejo bhaviṣyati||4||
“artha-prāptira” iti prokte sarvāśāḥ pūrayet sa tu|
“ha ha hūṁ he-” [ti prokte samabuddhahāsaṁ prāpnu] yāt||5||
“sarva-kāri” iti prokte akāryamapi śodhayet|
“duḥ khaccheda” iti prokte sarvaduḥkhāñchinatti saḥ||6||
[ “buddha bodhi” iti] prokte maṇḍalādhipatirbhavet|
“prati-śabda” iti prokte buddhaiḥ sahasamālapet||7|
“śubha-siddham” iti prokte vaśitvaṁ sarvato bhavet|
[“nirbhayastvam” iti] prokte nirbhayo bhavettatkṣaṇāt||8||
“śatru bhakṣa” iti prokte sarvaśatrun sa bhakṣayet|
“sarvasiddhir” iti prokte sarvasiddhirbhaviṣyati||9||
[“mahārati” ratiṁ] divyāṁ “rūpaśobhā” tathaiva ca|
“śrotrasaukhyā” sukhaṁ dadyāt “sarvapūjā” supūjatām||10||
“pralhādini” manaḥsaukhyaṁ “phalāgamī” phalāgamā|
“su [tejāgri” mahātejaḥ] “sugandhāṅgi” sugandhatām||11||
“ayāhi jaḥ” samākarṣā “ahi hūṁ hūṁ” praveśikā|
“hesphoṭa vaṁ” mahābandhā “ghaṇṭā aḥ aḥ” pracālite-|| ti||12||
athāsāṁ dharmamudrā [sādhanaṁ pra] vakṣyate śubham|
jivhāyāṁ bhāvayed vajrāṁ sarvakarmāṇi kurvate|| ti||13||

atha karmamudrābandho bhavati|
vajramuṣṭiṁ dṛḍhāṁ badhvā dvidhīkuryātsamāhitaḥ|
vajramudrādvayaṁ bhūyāt tato bandhaḥ pravakṣyate||1||
vāmavajrāṅagulirgrāhyaṁ dakṣiṇena samutthitā|
bodhāgrī nāma mudreyaṁ buddhabodhipradāyikā||2||
akṣobhyasya bhūmisparśā ratne tu varadā tathā|
amitāyoḥ samādhyagrā amoghasyābhayapradā||3||
ataḥ paraṁ pravakṣyāmi karmamudrā samāsataḥ|
vajrasattvādisattvānāṁ vajrakarmapravartikāḥ||4||
sagarvotkarṣaṇaṁ dvābhyāmaṅku śagrahasaṁsthitā|
vāṇaghantanayogācca sādhukārā hṛdi sthitā||5||
abhiṣeke dvivajraṁ tu hṛdi sūryapradarśanam|
vāmasthabāhudaṇḍā ca tathāsye parivartitā||6||
savyāpasavyavikacā hṛd vāmāṁ khaḍgamāraṇa|
alātacakrabhramitā bajradvayamukhotthitā||7||
vajranṛtyabhramonmuktaṁ kapoloṣṇīṣasaṁsthitā|
kavacā kaniṣṭhadaṁṣṭrāgryā muṣṭidvayanipīḍitā||8||
vajragarvāprayogeṇa namedāśayakaṁpitaiḥ|
mālābandhā mukhodvāntā vajranṛtyapranartitā||9||
vajramuṣṭiprayogeṇa dadyād dhūpādayastathā|
sarvabuddhaprapūjāyāḥ pūjāmudrāḥ prakalpitā||10||
tarjanyaṅkuśabandhena kaniṣṭhāyā mahāṅkuśī|
bāhugranthikaṭāgryābhyāṁ pṛṣṭhayośca nipīḍitā|| iti||11||
athāsāṁ sādhanaṁ vakṣye vajrakarmakṛtā samam|
sarvavajramayaṁ vajraṁ hṛdaye paribhāvayed|| iti||12||
athāsāṁ karmamudrāṇāṁ vajrakarmāṇyanekadhā|
jñānamuṣṭyāṁ tu baddhāyāṁ buddhajñānaṁ samāviśet||13||
akṣobhyāyāṁ tu bandhāyāmakṣobhyaṁ bhavet manaḥ|
ratnasaṁbhavamudrāyāṁ parānugrahavān bhavet||14||
saddharmacakramudrāyāṁ dharmacakraṁ pravartayet|
abhayāgryā bhaveta kṣipraṁ sarvasattvāmayapradaḥ||15||
jragarvāṁ dṛḍhīkṛtya vajrasatvasukhaṁ labhat|
vajrāṅkuśyā samākarṣet kṣaṇāt sarvatathāgatāna||16||
rāgayed vajravāṇaistu vajrabhāryāmapi svayam|
vajratuṣṭyā jināḥ sarve sādhukārān dadanti hi||17||
mahāvajramaṇiṁ badhvā śāstṛbhiḥ so'bhiṣicyate|
vajrasūryāṁ samādhāya vajrasūryasamo bhavet||18||
vajradhvajāṁ samucchrāpya ratnavṛṣṭiṁ sa varṣayet|
vajrasmitāṁ samādhāya hased buddhaiḥ samaṁ laghu||19||
vajraphullāṁ samādhāya vajradharmaṁ sa paśyati|
vajrakośāṁ dṛḍhaṁ badhvā sarvaduḥkhāñchinatti saḥ||20||
vajracakraṁ samādhāya dharmacakraṁ pravartayet|
sarvaṁ vai buddhavacanaṁ sidhyate vajrajāpataḥ||21||
[vajranṛtyapūjayā buddho'pi vaśibhūtaṁ bhavet|]
vajravarma nibadhvā so vajrasāratvaṁ prāpnuyāt||22||
vajradaṁṣṭraṁ samādhāya [pradhvaṁsed vajratvamapi]|
vajramuṣṭyāhare [t sarvaṁ mudrāsiddhirālabhyate]||23||
vajralāsyā ratin dadyād vajramālā surūpatām|
vajragītā sugītā [tvaṁ vajranṛtyā ca vaśayet]||24||
dhūpayā tu manolhādaṁ puṣpayābharaṇāni tu|
dīpapūjā mahādīptiṁ vajragandhā sugandhatām||25||
vajrāṅkuśyā samākarṣed vajra āśā praveśayet|
bandhayed vajranigaḍā vajraghaṇṭā tu cālayed|| iti||26||

atha sarvamudrāṇāṁ sāmānyā bandhavidhivistaro bhavati| tatrādita eva vajrabandhāṅgulīṁ tālaṁ kṛtvā hṛdaye, idaṁ hṛdayamuccārayet vajrabandha traṭ|| tataḥ sarvamudrābandhāḥ svakāyavākcittavajreṣu vaśībhavanti||

tato vajrāveśasamayamudrāṁ badhvā, idaṁ hṛdayamuccārayet aḥ|| tataḥ samāviṣṭā mitratvenopatiṣṭhanti||

tato mudrāsamayamahāsattvānanusmṛtyedaṁ hṛdayamudāharet mahāsamayasattvo'ham|| anena sarvamudrāḥ siddhyantīti|
sarvamudrāvidhivistaraḥ|| ||

atha sāmānyaḥ sādhanavidhivistaro bhavati| tatrādita eva svamudrāṁ badhvā svamudrāsatvamātmānaṁ bhāvayedanena hṛdayena samayo'ham||

tataḥ svamudrāsattvamātmānaṁ bhāvya tenādhiṣṭhāyedanena mantreṇa samayasattvādhitiṣṭhasva mām| tataḥ sādhayediti| sādhanāvidhivistaraḥ|| ||

atha siddhividhivistaro bhavati| tatrādita eva arthasiddhimicchatā tena hṛdayena arthasiddhi|| anena siddhā mudrā mahārthotpattin karoti||

atha vajrasiddhimicchedanena hṛdayena vajrasiddhi|| anena yathābhirucitavajrasiddho bhavati||

atha vidyādharasiddhimicchedanena hṛdayena vajravidyādhara|| anena yathābhirucitavidyādharasiddhiḥ|

athottamasiddhimicchet svamudrāhṛdayeneti| siddhividhivistaraḥ|| ||

atha sarvamudrāṇāṁ sāmānyaḥ svakāyavākcittavajreṣu vajrīkaraṇavidhivistaro bhavati| yadā mudrādhiṣṭhānaṁ śithilībhavati, svayaṁ vā muktukāmo bhavati, tato'nena hṛdayena dṛḍhīkartavyā|

oṁ vajra sattvasamayamanupālaya,
vajrasattvatvenopatiṣṭha,
dṛḍho me bhava, sutoṣyo me bhavānurakto me
bhava, supoṣyo me bhava, sarvasiddhiñca me prayaccha,
sarvakarmasu ca me cittaśreyaḥ kuru hūṁ
ha ha ha ha hoḥ bhagavan sarvatathāgatavajra mā me muṁca,
vajrībhava mahāsamayasatva āḥ||

“anenānantaryakāriṇo'pi sarvatathāgatamokṣā api saddharmapratikṣepakā api sarvaduṣkṛtakāriṇo'pi sarvatathāgatamudrāsādhakā varjasattvadṛḍhībhāvādihaiva janmanyāsu yathābhirucitāṁ sarvasiddhimuttamasiddhiṁ vajrasiddhiṁ vajrasattvasiddhiṁ vā yāvat tathāgatasiddhiṁ vā prāpsyantī-“tyāha bhagavāṁ sarvatathāgatavajrasattvaḥ|| ||

atha svamudrāṇāṁ sāmānyo mokṣavidhivistaro bhavati| tatrādita eva yatoyataḥ samutpannā mudrā tān tatratatraiva muñcedanena hṛdayena vajra muḥ||

tato hṛdayotthitayā ratnavajrimudrayā svābhiṣekasthānasthitayābhiṣicyāgrāṅgulibhyāṁ mālāṁ veṣṭavyaṁ badhvā tathaiva kavacaṁ bandhayedanena hṛdayena oṁ ratnavajrābhiṣiñca sarvamudrā me dṛḍhīkuru varakavacena vam||

tataḥ punaḥ kavacāntaṁ mālābandhaṁ kṛtvā, samatālayā toṣayedanena hṛdayena vajra tuṣya hoḥ||

anena vidhinā mudrā muktā baddhāśca toṣitā|
vajratvamupayāsyanti vajrasattvena vā punaḥ||
vajrasattvaḥ sakṛjjapto yathākāmaṁ sukhātmanā|
sidhyate jāpamātreṇa vajrapāṇivaco yathā||

ityāha bhagavān samantabhadraḥ||
vajrasattvādisattvānāṁ sarvasādhanakarmasu|
jāpastu rucito'pyatra sarvakalpeṣu siddhidaḥ||
hṛnmudrāmantravidyānāṁ yathābhirucitairnayaiḥ|
kalpoktaiḥ svakṛtairvāpi sādhanaṁ tvatra sarvataḥ|| iti||

tataḥ pūjāguhyamudrāmudāharan, guhyapūjācatuṣṭayaṁ kāryam, anena vajrastutigītena gāyan|
oṁ vajrasattvasaṁgrahād vajraratnamanuttaram|
vajradharmagāyanaiśca vajrakarmakaro bhava||

tato'bhyantaramaṇḍale'pyanenaiva vajrastutigītena vajranṛtyakarapuṭena gṛhya dhūpādibhiḥ pūjā kāryā| tato bāhyamaṇḍale vajradhūpādibhiḥ pūjāṁ kṛtvā, tāḥ pūjā svasthāneṣu sthāpayet| tataḥ “sarve yathāśaktyā pūjayantvi” ti sarvatathāgatān vijñāpya, yathecchayā dhūpādibhiḥ pūjāṁ kārayitvā, yathā praviṣṭāṁ yathā vibhavataḥ sarvarasāhāravihārādibhiḥ sarvopakaraṇarmahāmaṇḍale niryātitaiḥ santuṣyedaṁ sarvatathāgatasiddhivajravrataṁ dadyāt|

idaṁ tatsarvabuddhatvaṁ vajrasattvakare sthitam|
tvayāpi hi sadā dhāryaṁ vajrapāṇidṛḍhavratama||
oṁ sarvatathāgatasiddhi vajrasamaya tiṣṭha
eṣa tvā dhārayāmi vajrasatva hi hi hi hi hūṁ||

tataḥ ”sarveṣāṁ punarapi na kasyacid vaktavyam” iti śapathahṛdayamākhyeyaṁ|
tato yathā praviṣṭān saṁpreṣya sarvatathāgatān vijñāpayet, satvavajrimudrāṁ badhvordhvato muñced, idaṁ ca hṛdayamuccārayet|

oṁ kṛto vaḥ sarvasatvārthaḥ siddhirdattā yathānugā| gacchadhvaṁ buddhaviṣayaṁ punarāgamanāya tu|| vajrasattva muḥ||

evaṁ sarvamaṇḍaleṣu kartavyaṁ| samayāgryā mudrāsu ca mokta iti||

sarvatathāgatamahāyānābhisamayān mahākalparājād vajradhātumahāmaṇḍalavidhivistaraḥ samāptaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5555

Links:
[1] http://dsbc.uwest.edu/node/5581