The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
varada iti 18
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñātopuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍasyārāme| atha śrāvastyāmanyatamaḥ pāradāriko maline karmaṇi vartate| sa rājapuruṣairgṛhītvā rājña upanāmitaḥ| tato rājā 'parādhika iti kṛtvā vadhya utsṛṣṭaḥ|| sa rājapuruṣairnīlāmbaravasanairudyataśastraiḥ karavīramālābaddhakaṇṭheṇo rathyāvīthīcatvaraśṛṅgāṭakeṣvanuśrāvyamāṇo dakṣiṇena nagaradvāreṇāpanīyate||
atrāttare nāsti kiñcibduddhānāṁ bhagavatāmajñātamadṛṣṭamaviditamavijñātam| dharmatā khalu buddhānāṁ bhagavatāṁ mahākāruṇikānāṁ lokānugrahapravṛttānāmekārakṣāṇāṁ śamathavipaśyanāvihāriṇāṁ tridamathavastukuśalānāṁ caturoghottīrṇānāṁ caturṛddhipādacaraṇatalasupratiṣṭhitānāṁ caturṣu saṁgrahavastuṣu dīrgharātrakṛtaparicayānāṁ pañcāṅgaviprahīṇānāṁ pañcagatisamatikrāttānāṁ ṣaḍaṅgasamanvāgatānāṁ ṣaṭpāramitāparipūrṇānāṁ saptabodhyaṅgakusumāḍhyānāmaṣṭāṅgamārgadeśikānāṁ navānupūrvasamāpattikuśalānāṁ daśabalabalināṁ daśadiksamāpūrṇayaśasāṁ daśaśatavaśavartiprativiśiṣṭānāṁ trī rātrestrirdivasasya buddhacakṣuṣā lokaṁ vyavalokya jñānadarśanaṁ pravartate| ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṁkaṭaprāptaḥ kaḥ saṁbādhaprāptaḥ kaḥ kṛcchrasaṁkaṭasaṁbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāḍuddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṁ kasya kāmapaṅkanimagrasya hastoddhāramanupradadyāṁ kamāryadhanavirahitamāryadhanaiścaryādhipatye pratiṣṭhāpayeyaṁ kasyānavaropitāni kuśalamūlānyavaropayeyaṁ kasyāvaropitāni paripācayeyaṁ | āha ca|
apyevātikramedvelāṁ sāgaro makarālayaḥ|
na tu vaineyavatsānāṁ buddho velāmatikramet||
atha bhagavānpūrvāhne nivāsya pātracīvaramādāya śrāvastīṁ piṇḍāya prāvikṣat|| dadarśa sa puruṣo buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakam| dṛṣṭvā ca punarbhagavataḥ pādayornipatya bhagavattamidamavocat| varārho 'smi bhagavanniṣṭaṁ me jīvitaṁ prayaccheti|| tato bhagavānāyuṣmattamānandamāmantrayate| gacchānanda rājānaṁ prasenajitaṁ vada anuprayaccha me etaṁ puruṣaṁ pravrājayāmīti|| athāyuṣmānānando yena rājā prasenajitkauśalastenopasaṁkrāttaḥ| upasaṁkramya rājānaṁ prasenajitaṁ kauśalaṁ bhagavadvacanenovāca| anujānīhi bhagavānetaṁ puruṣaṁ pravrājayatīti|| bhavyanūpa iti viditvā rājñā prasenajitkauśalenānujñātaḥ|| sa bhagavatā pravrājita upasaṁpāditaśca|| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikiraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsī candanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ|
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayānāṁ chettāraṁ buddhaṁ papracchuḥ| āścaryaṁ bhadatta yadbhagavatā sarvaṁ cittitamātraṁ samṛdhyatīti|| bhagavānāha| tathāgatenaivaitāni bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| mayaitāni karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrva bhikṣavo 'tīte 'dhvani indradhvajo nāma samyaksaṁbuddho loka udapādi tathāgato 'rhansamyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa janapadacārikāṁ carannanyatamāṁ rājadhānīmanuprāptaḥ| tasyāṁ rājadhānyāṁ brāhmaṇo vedavedāṅgapārago rājño 'grāsanikaḥ|| athendradhvajaḥ samyaksaṁbuddhaḥ pūrvāhne nivāsya pātracīvaramādāya tāṁ rājadhānīṁ piṇḍāya prāvikṣat| adrākṣītsabrāhmaṇa indradhvajaṁ samyaksaṁbuddhaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakam| dṛṣṭvā ca punarmūlanikṛtta iva drumo bhagavataḥ pādayornipatyovāca| varārho 'smi sugata niṣo dattu bhagavānagrāsana iti|| atha bhagavānindradhvajaḥ samyaksaṁbuddhastasyānugrahārthamagrāsane niṣaṇaḥ| ścendradhvajaḥ samyaksaṁbuddhastena brāhmaṇena padaśatena stutaḥ praṇītena cāhāreṇa pratipādito 'nuttarāpāñca samyaksaṁbodhau praṇidhānaṁ kṛtam|| taddhaitukaṁ yāvadāvarjitā rājāmātyapaurāḥ||
tatkiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena brāhmaṇo babhūvāhaṁ saḥ| yanme indradhvajasya tathāgatasya pūjā kṛtā taddhaitukaṁ [ca] me saṁsāre 'nattaṁ sukhamanubhūtamapi yaccittayāmi yatprārthaye tatsarvaṁ samṛdhyati| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yacchāstāraṁ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṁ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Links:
[1] http://dsbc.uwest.edu/node/5724