Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > tṛtīyaḥ

tṛtīyaḥ

Parallel Devanagari Version: 
तृतीयः [1]

3

42. ya imāṁ grahīṣyati paryāpuṇatī sa nityaṁ

prajñāya pāramita yatra caranti nāthāḥ|

viṣa vahni śastra udakaṁ na kramāti tasyo

otāru māru na ca vindati mārapakṣo||1||

43. parinirvṛtasya sugatasya kareyya stūpāṁ

pūjeya saptaratanāmayu kaścideva|

tehi prapūrṇa siya kṣetrasahasrakoṭyo

yatha gaṅgavālikasamaiḥ sugatasya stūpaiḥ||2||

44. yāvanta sattva puna tāntaka kṣetrakoṭyo

te sarvi pūjana kareyuranantakalpān|

divyehi puṣpavaragandhavilepanehi

kalpāṁstriyadhvaparikalpa tato'pi bhūyaḥ||3||

45. yaśco imāṁ sugatamāta likhitva puste

yata utpatī daśabalāna vināyakānām|

dhāreyi satkarayi puṣpavilepanehi

kala puṇya bhonti na sa stūpi karitva pūjām||4||

46. mahavidya prajña ayu pāramitā janānāṁ

dukhadharmaśokaśamanī pṛthusattvadhātoḥ|

ye'tīta ye'pi ca daśaddiśa lokanāthā

ima vidya śikṣita anuttaravaidyarājāḥ||5||

47. ye vā caranti cariyāṁ hitasānukampā-

miha vidyaśikṣita vidu spṛśiṣyanti bodhim|

ye saukhya saṁskṛta asaṁskṛta ye ca saukhyā

sarve ca saukhya prasutā itu veditavyāḥ||6||

48. bījāḥ prakīrṇa pṛthivīsthita saṁbhavanti

sāmagri labdhva viruhanti anekarupāḥ|

yāvanti bodhiguṇa pāramitāśca pañca

prajñāya pāramita te viruhanti sarve||7||

49. yenaiva rāja vrajate sa ha cakravartī

tenaiva sapta ratanā balakāya sarve|

yenaiva prajña iya pāramitā jinānāṁ

tenaiva sarvaguṇadharma samāgamanti||8||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāmaprameyaguṇadhāraṇapāramitāstūpasatkāraparivarto nāma tṛtīyaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4423

Links:
[1] http://dsbc.uwest.edu/node/4455