The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
52 śivarāgraḥ|
atha khalu sudhanaḥ śreṣṭhidārako'nupūrveṇa dharmagrāmaṁ gatvā yena śivarāgro brāhmaṇaḥ, tenopasaṁkramya śivarāgrasya brāhmaṇasya pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryo bodhisattvānāmavavādānuśāsanīṁ dadādīti| tadvadatu me āryaḥ-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
so'vocat-ahaṁ kulaputra satyādhiṣṭhānena carāmi| yena satyena satyavacanena tryadhvasu na kaścidbodhisattvo'nuttarāyāḥ samyaksaṁbodhervivṛttaḥ, na vivartate, na vivartiṣyati, tena satyavacanādhiṣṭhānena idaṁ ca me kāryaṁ smṛdhyatviti| tanme yathābhiprāyaṁ sarvaṁ samṛdhyati| etenāhaṁ kulaputra satyavacanādhiṣṭhānena sarvakāryāṇi sādhayāmi| etamahaṁ kulaputra satyādhiṣṭhānaṁ jānāmi| kiṁ mayā śakyaṁ satyānuparivartanī vākpratilabdhānāṁ bodhisattvānāṁ caryāṁ jñātuṁ guṇān vā vaktum||
gaccha kulaputra, iyamihaiva dakṣiṇāpathe sumanāmukhaṁ nāma nagaram| tatra śrīsaṁbhavo nāma dārakaḥ prativasati, śrīmatiśca nāma dārikā| tāvupasaṁkramya paripṛccha kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sudhanaḥ śreṣṭhidārako mahādharmagauravamutpādya śivarāgrasya brāhmaṇasya pādau śirasābhivandya śivarāgraṁ brāhmaṇamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥpunaravalokya śivarāgrasya brāhmaṇasyāntikātprakrāntaḥ||50||
Links:
[1] http://dsbc.uwest.edu/node/4591