The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
kośāmbakavastu
(kośāmbakavastuni) uddānam |
kośāmbakānām kalaho nānāvādaśca bhikṣubhiḥ |
pāṭhevivadamānānāṁ dīrghikasya ca cārikā ||1||
bhṛguśca lavaṇāgāre rakṣito vanaṣaṇḍahastinā |
aniruddhaśceti kṛtvā śrāvastyām vyupaśāmyati ||2||
buddho bhagavān kośāmbyām viharati ghoṣilārāme | tena khalu samayena kośāmbako bhikṣurvāḍo vikrāntaḥ sūtradharo vinayadharo mātṛkādharaḥ | bahavaścāsya bhikṣavaḥ sahāyakā vyāḍā vikrāntāḥ sūtradharā vinayadharā mātṛkādharāḥ | vaiśālyām vaiśālako bhikṣurvyāḍo vikrāntaḥ sūtradharo vinayadharo mātṛkādharaḥ | bahavaścāsya bhikṣavaḥ sahāyakā vyāḍā vikrāntāḥ sūtradharā nivayadharā mātṛkādharāḥ |
atha vaiśālako bhikṣurapareṇa samayena janapadacārikām caran kośāmbīmanuprāptaḥ | sa mārgaśramaṁ prativinodya kośāmbakasya bhikṣoḥ sakāśamupasaṁkrāntaḥ | upasaṁkramya parasparaṁ prativinodya sūtravinayābhidharmeṣu viniścayaṁ karumārabdhau | tatraikaḥ kathayati | evametat sūtraṁ paṭhitavyam | ayamasya sūtrasyārthaḥ | dvitīyaḥ | kathayati | nedaṁ sūtramevaṁ kaṭhitavyam | nāsya sūtrasyāyamarthaḥ | (tava) ayuktam | mama yuktam | tava sahitam | mamāsahitam | taveti | tatastayoḥ parasparaṁ vairūddhyamutpannam | kośāmbako bhikṣurvaiśālakasya randhrānveṣaṇa tatparastiṣṭhate |
saṁghena cāyamevaṁrūpaḥ kriyākāraḥ kṛtaḥ | yaḥ paśyedvaryaskumbhikāṁ riktāṁ tucchāṁ nirudakām tenodakasya pūrayitvā yathāsthāne sthā(pari)tavyā upadhivārikasya vārocayitavyā | varcuskumbhikā riktā tiṣṭhatīti | na cedātmanā pūrayati nāpyupadhivārikasyārocayati tasyānādaro bhavati | anādarācca taṁ vayaṁ pāyantikāmāpattiṁ deśayiṣyāma iti |
yāvadanyatamena gṛhapatinā buddhapramukho bhukṣusaṁgho'ntargṛhe bhaktenopanimantritaḥ | tatra kecidbhikṣuvo bhuktoṁ gatāḥ | kecid gantukāmāḥ | vaiśālakastu bhikṣurvarcaskumbhikāmādāya varcuskuṭiṁ praviṣṭaḥ | tasya sārdhaṁ vihārī tvaritagatipracāratayā śabdayituṁ gataḥ | upādhyāya kecid bhikṣavo bhoktuṁ gatāḥ kecid gantukāmāḥ | āgacchata gacchāma iti | sa tena sārdhaṁ varcaskumbhikāmekasmin sthāne sthāpayitvā saṁprasthitaḥ | sa ca kośāmbako bhikṣustaṁ pradeśamanuprāptaḥ | tato|sau vaiśālakp bhikṣuḥ purastādvarcaskumbhikām gṛhītvā vihāraṁ praveṣṭumārabdhaḥ | sārdhavihāriṇā ucyate | upādhyāya kiṁ bhūyaḥ praviśasi | sa kathayati | putra mamāyaṁ kośāmbako bhikṣuravatāraprekṣī | varcaskumbhikāṁ pūrayitum | praviśāmi | kimiyam sarveṇa sarvaṁ riktā | n asarveṇa sarvam | api tu na labhyamanenodakenodakakṛtyaṁ kartum | upādhyāya kevalaṁ sarve4ṇa sarvaṁ riktā bhavatu | vayamupādhyāyasya pakṣo balaṁ sahāyakāḥ | āgacchata | gacchāmah | sa tām tatraiva sthāpayitvā tena sārdhaṁ gataḥ | kośāmbakena bhikṣuṇā dṛṣṭā sā ca kumbhikā parāmṛṣṭā | tataḥ saṁjātāmarṣo humiti kṛtvā varcaskumbhikāṁ pūrayitvā udakakāryaṁ kṛtvā gataḥ | tato bhukte bhikṣusaṁghe vihāramāgate bhikṣūn pracārayitumārabdhaḥ | āyuṣmantaḥ anena bhikṣuṇā vaiśālakena saṁghasya kriyākāro bhagna iti | tato yathāvṛddhokayā sāmīcīṁ kurvāṇo'nupūrveṇa tasya sakāśamupasaṁkrāntaḥ | kathayati | āyuṣman avakāśaṁ kuru | kṛto bhavatu | āpattirasyāpannā | yathā dharmaṁ kuru | na paśyāmyāpattim | nanu saṁghena kriyākāraḥ kṛto yaḥ paśyedvarcaskumbhikāṁ riktāṁ tucchāṁ nirudakām tenātmanā udakasya pūrayitvā yathāsthāne tiṣṭhatīti | na cedātmanā pūrayati | nāpyuṣadhivārikasyārocayati | tasyānādaro bhavati | anādarācca taṁ vayaṁ pāyantikāmāpattiṁ deśayiṣyāma iti | sa kathayati | na sā riktā | mā bhavatu riktā | na labhyaṁ tenodakenpdakakāryaṁ kartum | sa tūṣṇīmavasthitaḥ |
kośāmbako bhikṣuḥ kośāmbyāṁ naivāsiko bahuparivāraśca | tena tasya balādutkṣepaṇīyaṁ karma kṛtamiti | vaiśālakā bhikṣavaḥ kṣubdhā iti | tatra kośāmbakānāṁ vaiśālakānāṁ ca bhikṣūṇāmutpannaḥ kalaho bhaṇḍanaṁ vigraho vivādo yaduta āpanna iti vā anāpanna iti vā | yatpunarāpanno nānāpannaḥ | utkṣipto nānitkṣiptakaḥ | yat punarutkṣiptaḥ adharmeṇa karmaṇā kopyena sthāpanārheṇeti | etatprakaraṇaṁ bhikṣavo bhagavata ārocayanti | tato bhagavānutkṣiptakaṁ bhikṣumutkṣiptakānuvartakaṁ bhikṣumatkṣiptakānuvartakā (nuvartakāṁ) ahca dūtena prakośyedamavocat | satyaṁ yuṣmākaṁ bhikṣava utpannaḥ kalaho bhaṇḍanaṁ vigraho vivādo yadu tāpanna iti pūrvavadyāvat kopyena sthāpanārheṇeti | satyaṁ bhadanta | mā bhikṣavaḥ kalaho mā bhaṇḍanaṁ mā vigraho mā vivādaḥ | api tūtkṣipta (ka) syāhaṁ bhikṣorāsamudācārikān dharmān prajñapayāmi | utkṣiptakena bhikṣuṇā evaṁ cittamutpādayitavyam | ayamutkṣepako bhikṣurvyāḍo vikrāntaḥ sūtradharo vinayadharo mātṛkādharaḥ | bahavaścāsya bhikṣavaḥ sahāyakā vyāḍā vikāntāḥ sūtradharā vinayadharā mātṛkādharāḥ | ahaṁ cedāpattiṁ yathādharmaṁ na pratikuryām | tena saṁghaḥ sa kalahajāto vihared bhaṇḍanajāto vigṛhīto vivādamāpannaḥ | yattvahamāpattiṁ yathādharmaṁ pratikuryāmiti | utkṣiptako bhikṣuryathāprajñaptānāsamudācārikān dharmānna samādāya vartate | sātisāro bhavati |
atha bhagavānutkṣiptakaṁ bhikṣumutkṣiptakānuvartakān bhikṣūnukṣiptakānuvartakānuvartakānuvartakāṁścodyojya utkṣepakaṁ bhikṣumutkṣepakānuvartakān bhikṣūnutkṣepakānuvartakānuvartakāṁśca dūtena prakrośyedamavocat | satyaṁ yuṣmākaṁ bhikṣava utpannaḥ kalaho bhaṇḍanaṁ vigraho vivādo yadutāpanna iti vā pūrvavadyāvat sthāpanārheṇeti | satyaṁ bhadanta | mā bhikṣavaḥ kalaho mā bhaṇḍanaṁ mā vigraho mā vivādaḥ | api tūtkṣepakasyāhaṁ bhikṣarāsamudācārikān dharmān praġyapayiṣyāmi | utkṣepakeṇa bhikṣuṇā evaṁ cittamutpādayitavyam | ayamutkṣiptako bhikṣurvyāḍo vikrāntaḥ sūtradharo vinayadharo mātṛkādharah | bahavaścāsya bhikṣavaḥ sahāyakā vyāḍā vikrāntāḥ sūtradharāḥ vinayadharā mātṛkādharāḥ | ahaṁ cedenamakāmaṁ codayeyaṁ smārayeyaṁ tena saṁghaḥ kalahajāto vihared bhaṇḍanajāto vigṛhīto vivādamāpannaḥ | yattvahaṁ tenākāmakaṁ (na) codayeyaṁ (na) smārayeyamiti | utkṣiptako bhikṣuryathāprajñaptānāsamudācārikān dharmān (na) samādāya vartate | sātisāro bhavati | evamucyamānā api te bhikṣavo bhagavatā kalahajātā eva viharanti bhaṇḍanajātā vigṝhītā vivādamāpannā | apyedānīṁ poṣadhe'pyapoṣadhamāgamayanti | etatprakaraṇaṁ bhikṣavo bhagavata ārocayanti |
atha bhagavānutkṣiptakaṁ bhikṣumutkṣiptakānuvartakāṁśca bhikṣūnutkṣiptakānuvartakānuvartakāṁśca dūtena prakrośyedamavocat | satyaṁ yūyaṁ bhikṣava evamucyamānā api mayā kalahajātā eva viharatha bhaṇḍanajātā vigṛhītā vivādamāpannāḥ | apyedānīṁ poṣadhe'pyapoṣadhamāgamayatha | satyaṁ bhadanta | mā bhikṣavaḥ kalaho mā bhaṇḍanaṁ mā vigraho mā vivādaḥ | kalahajātānāṁ yuṣmākaṁ bhikṣavo viharatāṁ bhaṇḍanajātānām vigṛhītānām vivādamāannānāṁ yāni karmāṇi kriyante- poṣadhaḥ pravāraṇājñaptirjñaptidvitīyaṁ jñapticaturthaṁ karma-kṛtānyakṛtāni bhavanti kopyāni |
nānāsaṁvāsikā yūyaṁ bhikṣavasteṣāṁbhikṣūṇām | te ca yuṣmākam | tatkasya hetoḥ | dvāvimau bhikṣavo nānāsaṁvāsikau | yaścaivātmani cātmānaṁ nānā saṁvāsikaṁ sthāpayati | yo vā saṁghena dharmatayā sthāpyate | kathamātmanaivātmānaṁ nānāsaṁvāsikaṁ sthāpayati | yathāpi tadbhikṣurbhikṣūṇāṁ kalahajātānāṁ viharatām bhaṇḍanajātānāṁ vivādamāpannānāṁ pakṣāpatapakṣavyavasthitānāṁ saṁcintyadharmapakṣaṁ saṁkrāmati evamātmanaivātmānaṁ nānāsaṁvāsikaṁ sthāpayati | kathaṁ saṁghena sthāpyaḥ | yathāpi tatsaṁghenātmanā (darśanā) yotkṣipyate | apratikarmaṇi apratinisṛṣṭe pāpake dṛṣṭigate utkṣipyate | evaṁ saṁghena dharmatayā |
dvāvimau bhikṣavaḥ samānasaṁvāsikau | katamau dvau | yaścaivātmanātmānaṁ samānasaṁvāsikaṁ sthāpayati | yo vā saṁghena dharmatayā sthāpyate | kathamātmanaivātmānaṁ saṁvāsikaṁ sthāpayati | yathāpi tadbhikṣūrbhikṣūṇā kalahajātānāṁ bhaṇḍanajātānāṁ vigṛhītānāṁ vivādamāpannānāṁ pakṣāparapakṣavyavasthitānāṁ saṁcintya (a) dharmapakṣād dharmapakṣaṁ saṁkrāmati | evamātmanaivātmānaṁ samānasaṁvāsikaṁ sthāpayati | kathaṁ saṁghena dharmatayā sthāpyate | yathāpi tatsaṁghenā darśanāyokṣipta osāryate | apratikarmaṇi apratinisṛṣṭe pāpake dṛṣṭigate utkṣipta osāryate | evaṁ saṁghenadharmatayā |
atha bhagavānutkṣiptakaṁ bhikṣumutkṣiptakānuvartakān bhikṣūnutkṣiptakānuvartakānuvartakāṁścodyojya utkṣepakaṁ bhikṣumutkṣepakrānuvartakān bhikṣūnutkṣepakānuvartakāṇuvartakāṁśca dūtena prakrośyedamavocat | satyaṁ yūyaṁ bhikṣava evamutyamānā api mayā kalahajātā viharathā bhaṇḍanajātā vigṛhītā vivādamāpannāḥ | apīdānīṁ poṣadhe'pyapoṣadhamāgamayatha | satyaṁ bhadanta | pūrvavadyāvadevamucyamānā api te bhikṣavo bhagavatā kalahajātā eva viharanti bhaṇḍanajātā vigṛhītā vivādamāpannāḥ |
anyatamena gṛhapatinā buddhapramukho bhikṣusaṁgho'ntargṛhe bhaktenopanimantritaḥ | bhikṣusaṁghaḥ praviṣṭaḥ | bhagavānaupadhike'sthādabhinirhnatapiṇḍapātaḥ | pañcabhiḥ kāraṇairbuddhā bhagavanta auṣadhike tiṣṭhantyabhinirhnatapiṇḍapātāḥ | pūrvavadyāvadasmiṁstvarthe bhagavān śrāvakāṇāṁ vinaye śikṣāpadaṁ prajñapayitukāma auṣadhike'sthādabhinirhratapiṇḍapātaḥ | tatra cārthi (ka) pratyarthikānāṁ bhikṣūṇāṁ bhoktuṁ praviṣṭānāmantargṛhe utpannaḥ kalaho bhaṇḍanaṁ vigraho vivādo yadutāpanna iti pūrvavadyāvat sthāpanārheṇa | apyedānīṁ parasparaprahārikāmapyāgamayanti |
atha piṇḍapātābhinirhārako bhikṣuḥ piṇḍapātamādāya yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya piṇḍapātamekānte sthāpayitvā bhagavataḥ pādau śirasā vanditvā purastādasthāt | dharmatā khalu buddhā bhagavantaḥ (piṇḍa) pātanirhārakaṁ bhikṣumanayā pratisaṁmodanayā pratisaṁmodante | kaccidbhikṣo praṇītaṁ bhaktaṁ santarpito bhikṣusaṁgha iti | pratisaṁmodate bata bhagavān piṇḍapātanirhārakaṁ bhikṣumanayāpratisaṁmodanayā | kaccidbhikṣo praṇītaṁ bhaktaṁ santarpito bhikṣusaṁgha iti | tathyaṁ bhadanta | praṇītaṁ bhaktaṁ santarpito bhikṣusaṁghaḥ | kiṁ tvarthikapratyarthikānāṁ bhikṣūṇāmantargṛha utpanaḥ kalaho bhaṇḍanaṁ vigraho vivādo yadutāpanna iti pūrvava(d yāvat) sthāpanārheṇa | apyedānīṁ parasparaprahārikāmapyāgamitāḥ |
atha bhagavān bhaktakṛtiṁ kṛtvā bahirvihārasya pādau prakṣālya vihāraṁ prāvikṣat partisaṁlayanāya | tato bhagavān sāyāhne pratisaṁlayanād vyutthāya purastādbhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ | niṣadya bhagavān bhikṣūnāmantrayate sma | satyaṁ yuṣmākaṁ bhikṣavaḥ antargṛhe bhoktuṁ praviṣṭānāmutpannaḥ kalaho bhaṇḍanaṁ vigraho vivādo yadutāpanna iti vā pūrvavadyāvadapyedānīṁ parasparaprahārikāmapyāgamitāḥ | satyaṁ bhadanta mā bhikṣavaḥ kalaho mā bhaṇḍanaṁ mā vigraho mā vivādaḥ | api t varthi (ka) pratyarthikānāmahaṁ bhikṣūṇāmantargṛhe praviṣṭānāmāsamudācārikān dharmān prajñapayiṣyāmi | arthikapratyarthikairbhikṣubhirantargṛhe praviṣṭairāsanāntaritairniṣattavyaṁ yatraivaṁrūpasyā (na) nulomikasya kāyasamudācārikasyāvakāśo na bhavati | arthi (ka) partyarthikā bhikṣavo'ntargṛhe praviṣṭā yathāprajñaptānāsamudācārikān dharmānna samādāya vartante | sātisārā bhavanti | evamucyamānā api bhikṣavo bhagavatā kalahajātā viharanti bhaṇḍanajātā vigṛhītā vivādamāpannāḥ | etatprakaraṇaṁ bhikṣavo bhagavata ārocayanti | tatra bhagavān bhikṣūnāmantrayate sma | mā bhikṣavaḥ kalaho mā bhaṇḍanaṁ mā vigraho mā vivādaḥ | kalahajātā yūyaṁ bhikṣavo viharanto bhaṇḍanajātā vigṛhītā vivādamāpannā utpannotpannānyadhikaraṇāni damayiṣyatha vyupaśamayiṣyatha dharmeṇa vinayena śāstuḥ śāsanena nedaṁ sthānaṁ vidyate | akala (ha) jātāstu yūyaṁ bhikṣavo viharantaḥ abhanḍanajātā avigṛhītā avivādamāpannā utpannotpannānyadhikaraṇāni damayiṣyatha śamayiṣyatha vyupaśamayiṣyatha dharmeṇa vinayena śāstuḥ śāsanena sthānametadvidyate |
bhūtapūrvaṁ bhikṣavo brahmadattonāma kāśirājo dīrghirlaśca kośalarājo'nyonyaṁ prati viruddhāvabhavatām | vistareṇa dīrghilasūtraṁ madhyamāgame samādhisaṁyuktake | ta evamāhuḥ kiṁ cāpi | bhagavānevamāha |
duḥkhaṁ rājā brahmadatto bhogānāṁ ca parikṣayaḥ |
videśamaraṇaṁ dukhaṁ jñātīnāṁ cāpyadarśanam ||3||
atha bhagavāstasyām velāyām gāthām bhāṣate |
pṛthakśaddāh samajānā nedaṁ śreṣṭhamiti manyatāṁ |
saṁghe hi bhiḍyamāne hi nābalaṁ kiñcimanyatām ||4||
asthicchidāṁ prāṇabhṛtāṁ gavāścadhanahāriṇām |
rāṣṭraṁ vilumpatām caiva punarbhavati saṁgatiḥ |
yuṣmākaṁ na bhavet kasmādimam dharmaṁ vijānatām ||5||
parimuṣṭāḥ paṇḍitābhāsā vāṇīgocaravādinaḥ |
vyāyacchatāṁ mukhānvyāmā yadā nītā na taṁ viduḥ ||6||
pare'tra na vijānanti vayamatrodyamāmahe |
atra ye tu vijānanti teṣām śāmyanti medhakāḥ ||7||
ākośanmāmavicanmāmajayanmāmahāpayan |
atra ye upanahyanti vairaṁ teṣāṁ na śāmyati ||8||
ākrośanmāmavicanmāmajayanmāmahāpayan |
atra ye nopanahyanti vairaṁ teṣāṁ praśāmyati ||9||
nahi vaireṇa vairāṇi śāmyantīha kadācana |
kṣāntyāṁ vairāṇi śāmyanti eṣa dharmaḥ sanātanaḥ ||10||
vairaṁ na vaireṇa hi jātu śāmyate śāmyanti vairāṇi avairitābhiḥ |
vairaprasaṁge hyahitāya dehināṁ tamsāddhi vairaṁ na karonti paṇḍitāḥ ||11||
sacellabheta nipakaṁ sahāyikaṁ sārdhaṁcaraṁ sādhuvihāridhīram |
abhibhūya sarvāṇi parsravāṇi caret renāttamanāh pratismṛtaḥ ||12||
no cellabheta nipakaṁ sahāyikaṁ sārdhaṁcaraṁ sādhivihāridhīram |
rājeva rāṣṭraṁ vipulaṁ prahāya ekaścarenna ca pāpāni kuryāt ||13||
caraṁścennādhigacchet śreyaḥ sadṛśamātmanaḥ |
ekacaryāṁ dṛḍhāṁ kryānnāsti bāle sahāyatā ||14||
ekasya caritaṁ śreyo na tu bālo sahāyatā |
alpotsukaścaredeko mātaṅgāraṇyanāgavat ||15||
evamukte kośāmbakā bhikṣavo bhagavantamidamavocan | dharmasvāmī bhagavān dharmasvāmī sugataḥ | ete'smākaṁ vakṣyanti duruktāni durbhāṣitāni | vayameṣāṁ kimarthaṁ marṣayāma iti | atha bhagavāṁsteṣāṁ bhikṣuṇāṁ tayā īryayā vipratipattyā anāttamanā anabhirāddhastata eva ṛddhyā upari vihāyasā pra(krānto) yena śrāvastī tena cārikāṁ prakrānto'nupūrveṇa śrāvastīmanuprāptaḥ | śrāvastyām viharati jetavane'nāthapiṇḍadasyārāme | tatra svidbhagavati prakrānte kośāmbakānāṁ bhikṣūṇāṁ vaiśālakānāṁ ca bhikṣūṇāmevaṁrūpaḥ īryāpathah saṁvṛttah | pūrvabhakte'pi piṇḍapātaṁ praviśanti paścādbhakte dvāraṁ baddhvā kalahaṁ kurvanti | tathā eṣāṁ tayā īryayā aryayā vipratipattyā dvādaśavarṣāṇi samatikrāntāni | kośāmbakābrāhmaṇagṛhapatayaḥ saṁsthāgāre parasparaṁ saṁjalpaṁ kartumārabdhāḥ | vayaṁ bhavanto'tyarthaṁ bhagavato'bhiprasannāścīvarapiṇḍapātaśaynāsanaglānapratyayabhaiṣajyapariṣkāraiḥ | atha ca punarbhagavatāsya gocarasya dvādaśavarṣāṇi parityaktasyādyatvenāpi nāgacchatīti | apare kathayanti | bhavanto bhagavānihāgamiṣyatīti yatredānīṁ kośāmbakānāṁ bhikṣūṇāmiyamevaṁrūpā īryā caryā vipratipattiḥ | pūrvabhakte piṇḍapātaṁ praviśanti paścādbhakte dvāraṁ baddhvā kaliṁ kurvantīti | apare tvāhuḥ | nāyaṁ bhavanta eṣām doṣaḥ kiṁ tvasmākaṁ ye vayamebhyaḥ piṇḍapātaṁ prayacchāmaḥ vāksaṁbhāṣaṇaṁ vā | etaṁ vayaṁ kriyākāraṁ vyavasthāpayāmaḥ | naiṣāṁ kenacitpaṇḍako deyo vāksaṁbhāṣaṇam ceti | te kriyākāraṁ kṛtvā vyavasthitāḥ | yāvadaparasmin divase kośāmbakā bhikṣavaḥ piṇḍapātaṁ praviṣṭāḥ | na kenacidābhāṣitā nāpi piṇḍako dattaḥ | te yathā dhautakenaiva pātreṇa piṇḍapātaṁ praviṣṭāstathā dhautakenaiva niṣkrāntāḥ | alabdhvaikāṁ bhikṣāmapi tatastaiḥ saṁbhūyaḥ kośāmbakā brāhmaṇagṛhapataya uktāḥ | bhavanto'yuktaṁ tāvadyatpiṇḍapātaṁ na prayacchatha | arthaparikṣaya iti | kimasmābhiraparāddhaṁ yadvācamapi na paryacchatheti | te kathayanti | yūyamapi śramaṇāḥ śākyaputrīyā ityātmānaḥ pratijānīdhve | yeṣāṁ śāstā īryayā vipratipattyā anāttamanā anabhirāddhaḥ | upari vihāyasā prakrāntaḥ | dvādaśavarṣāṇi samatikrāntānyadyatvenāpi nāgacchatīti | te tūṣṇīmeva sthitāḥ | teṣāṁ tu sakāśamupasaṁkramya kathayanti | āyuṣmantaḥ sthāne vayamebhiravasāditāh | yaḥ pṛthivyām skhalati sa tāneva niḥśṛtyottiṣṭhati | sarvathā śrāvastyāṁ gacchamaḥ | bhagavantaṁ kṣamayāmo bhikṣusaṁghaṁ ceti |
atha kośāmbakā bhikṣavastasyām eva rātriratyayāt samādāya pātracīvaramapraviśyaiva kośāmbīṁ yena śrāvastī tena cārikāṁ prakrāntāḥ |
aśrauṣīdāyuṣmānānandaḥ kośāmbakā bhikṣava āgacchanti kalahakārakā bhaṇḍanakārakā vigrahakārakā ādhikaraṇīkāḥ | yairavamānito bhagavāṇihāgataḥ | te'smāṁścedayiṣyanti smārayiṣyanti alajjitena vā vaitarikeṇa vā yattvahaṁ bhagavata ārocayeyamiti viditvā yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvaikānte'sthāt | ekāntasthita āyuṣmānānando bhagavantamidamavocat | śrutaṁ mayā bhadanta kośāmbakā bhikṣava ihāgacchanti kalahakārakā bhaṇḍanakārakā vigrahakārakā vivādakārakā ādhikaraṇikāḥ | yairbhagavānavamānita ihāgataḥ | te'smāṁścodayiṣyanti smārayiṣyanti alajjitena vā vaitareṇa vā | eṣāmasmābhiḥ kathaṁ pratipattavyam | te ānanda bhikṣubhirnālaptavyā na saṁlaptavyā nāvaloyitavyā na vilokayitavyā nānyatra hastavyavahārakeṇa pratyantimāni śayanāsanāni uddeṣṭavyāni | yadi kathayanti vṛddhā vayaṁ kasmātpratyantāni śayanāsanāni uddiśyanta iti | vaktavyāḥ | yūyamapi śramaṇāḥ śākyaputrīyā ityātmānaṁ pratijānīdhve yeṣāṁ śāstā īryayā caryayā | vipratipattyā anāttamanā anabhirāddhastata eva ṛddhā ihāgataḥ kāruṇikaḥ śāstā yenaitadanujñātam | etadapi yuṣmākaṁ na prāpadyata iti |
aśraṣīnmahāprajāpatī gautamī kośāmbakā bhikṣava āgacchanti kalahakārakā bhaṇḍakārakā vigrahakārakā vivādakārakā ādhikaraṇikā iti śrutvā ca punarasyaitadabhavat | gacchāmi bhagavantamavalokayāmi teṣāṁ mayā kathaṁ pratipattavyamiti viditvā yena bhagavāmstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ | ekāntaniṣaṇṇo'nāthapiṇḍado gṛhapatirbahgavantamidamavocat | śrutaṁ mayā bhadanta kośāmbakā bhikṣava āgacchanti kalahakārakā bhaṇḍanakārakā vigrahakārakā vivādakārakā ādhikaraṇikā iti teṣāṁ mayā kathaṁ pratipattavyamiti | kośāmbakāstvayā gṛhapate bhikṣavo nālaptavyā na saṁlaptavyā nālokayitavyā na vyavalokayitavyā na vanditavyāḥ piṇḍapātastu deyo dānaṁ na virudhyate iti |
kośāmbakā bhikṣavo'nupūrveṇa śrāvastīmanuprāptāḥ | tatra pātracīvaraṁ pratiśamayya pādau prakṣālya pṛcchanti | kaḥ śayanāsanoddeśakaḥ iti | kalpakārakaiḥ samākhyātam | āryānanda iti | te yenāyuṣmānānandastenopasaṁkrāntāḥ | upasaṁkramyāyuṣmantamānandamidamavocat | āyuṣmānānanda asmākaṁ śayamāsananyuddiśya iti | āyuṣmānānandasteṣām pratyantimāni śayanāsanāni hastavyavahāreṇoddeṣṭumarabdhaḥ | te kathayanti | āyuṣmānānanda vṛddhā vayam | kasmādasmākaṁ pratyantimāni śayanāśanāni uddiśyanta iti | sa kathayati | yūyamapi śramaṇāḥ śākyaputrīyā ityātmānaṁ pūrvavadyāvadetadapi yuṣmākaṁ na prāpadyata iti | te saṁvignāḥ kṛcchreṇa rātrimatināmayanti | athotkṣiptakasya bhikṣo rātryāḥ pratyūṣasamaye svasantatiṁ vyavalokayata etadabhavat | yadasmākamutpannaḥ kalaho bhaṇḍanaṁ vigraho vivādo yadutāpanna iti vā anāpanna iti vā utkṣiptaka iti vā anutkṣipta iti vā | so'hamāpanno nānāpannaḥ | utkṣipto nānutkṣiptaḥ | yatpunarutkṣipto dharmeṇa karmaṇā ākopyenā sthāpanārheṇa | yattvahaṁ sandhiṁ kuryāṁ sāmagrīmiti viditvā kalyamevotthāya yenotkṣiptakānuvartakā bhikṣava utkṣiptakā(nuvartakā) nuvartakāśca tenopasaṁkrāntaḥ | upasaṁkramyotkṣiptakānuvartakān bhikṣūnutkṣitpakānuvartakānuvartakāṁścedamavocat | iha mamāyuṣmanto rātryāḥ pratyūṣasamaye svasantatiṁ vyavalokayataḥ etadabhavat | yannidānaṁ mamotpannaḥ kalaho bhaṇḍanaṁ vigraho vivādo yadutāpanna iti vā anāpanna iti vā utkṣiptaka iti vā anutkṣiptaka iti | so'hamāpanno nānāpannaḥ | utkṣipto nānutkṣiptaḥ | yatpunarutkṣipto dharmeṇa karmaṇā akopyenāsthāpanārheṇa | sandhiṁ kuryāṁ sāmagrīmiti | yūyaṁ kiṁ kathayatha | te kathayanti | evaṁ bhavatu | śobhanam | athotkṣiptako bhikṣurutkṣiptakā(nuvartakā) bhikṣava utkṣiptakānuvartakānuvartakāṁśca yenotkṣepako bhikṣurutkṣepakānuvartakā bhikṣava utkṣepakānuvartakānuvartakāṁśca tenopasaṁkrāntaḥ | upasaṁkramyotkṣepakaṁ bhikṣumutkṣepakānuvartakānanuvartakānuvartakāṁścedamavocat | iha mamāyuṣmanto rātryāḥ pratyūṣasamaye svasantatiṁ vyavalokayata etadabahvat | yannidānaṁ mamotpannaḥ kalaho bhaṇḍanaṁ pūrvavadyāvatsandhiṁ kuryāṁ sāmagrīmiti |yūyaṁ kiṁ kariṣyatha | te kathayanti | evaṁ bhavatu | śobhanamiti | sa tenotkṣiptako bhikṣurutkṣiptakānuvartakā bhikṣava utkṣiptakānuvartakānuvartakā utkṣepako bhikṣurutkṣiptakā bhikṣava utkṣepakānuvartakānuvartakāśca yena bhagavāṁstenopasaṁkrāntāḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvaikānte tasthuḥ | ekāntasthita utkṣepako bhikṣurbhagavantamidamavocat | iha mama bhadanta rātryāḥ (pratyūṣa) samaye svasantatiṁ vyavalokayata etadabhvat | pūrvavatsandhiṁ kuryāṁ sāmagrīmiti | tanmayā sarva ime bhikṣavaḥ sāmagryādyojitā iti | bhagavānāha | sādhu sādhu bhikṣo bahupuṇyaṁ prasūyate aprameyamasaṁkhyeyamaparimāṇaṁ yo bhikṣuṇāṁ kalahajātānāṁ viharatāṁ bhaṇḍanajātānām vigṛhītānāṁ vivādamāpannānāṁ pakṣāparapakṣavyavasthitānāṁ saṁdhiṁ karoti sāmagrīm | yathā hi nāma kaścicchataśacchinnaṁ bālaṁ koṭyā pratisandadhyādevameva bahupuṇyaṁ prasūyate aprameyamasaṁkhyeyamaparimāṇaṁ yo bhikṣuṇāṁ kalahajātānāṁ viharatām pūrvavadyāvatsandhiṁ karoti sāmagrīm | api tūtkṣiptakasyāhaṁ bhikṣorāsamudācārikān dharmān prajñapayiṣyāmi | utkṣiptakena bhikṣuṇā saṁghādosāraṇā yācitavyā | evaṁ ca punaryācitavyā | śayannāsanaprajñaptiṁ kṛtvā gaṇḍīmākoṭya pṛṣṭavācikayā bhikśūnsamanuyujya sarvasaṁghe sanniṣaṇṇe sannipatite yathāvṛddhikayā sagauraveṇa sāmīcīṁ kṛtvā vṛddhānte utkṛṭukena niṣadyāñjaliṁ pragṛhya idaṁ syādvacanīyam |
śṛṇotu bhadantaḥ saṁghaḥ | yannidānaṁ mamotpannaḥ kalaho bhaṇḍanaṁ vigraho vivādo yadutāpanna iti vā anāpanna iti vā utkṣiptaka iti vā anutkṣiptaka iti vā sohamāpanno nānāpannaḥ utkṣipto nānutkṣiptaḥ | yatpunarutkṣipto dharmeṇa karmaṇā akopyenāsthāpanārheṇa | so'hamevaṁnāmā utkṣiptakp bhikṣuḥ saṁghādosāraṇāṁ yāce| osārayatu māṁ bhadantaḥ saṁghaḥ | yathādharmeṇa yathā vinayaṁ pratikariṣye | anukampayānukampāmupādāya | evaṁ dvirapi trirapi | tataḥ paścādekena bhikṣuṇā jñaptiṁ kṛtvā karma kartavyam |
śṛṇotu bhadantaḥ saṁghaḥ | yannidānamapyāyuṣmanta utpannaḥ kalaho bhaṇḍanaṁ vigraho vivādp yadutāpanna iti vā | anāpanna iti vā | utkṣiptakaḥ iti vā | anutkṣiptaka iti vā | so'yamāpanno nānāpannaḥ | utkṣiptako nānutkṣiptakaḥ | yatpunarutkṣipto dharmeṇa karmaṇā kopyenāsthāpanārheṇa | so'yamevaṁnāmā utkṣiptako bhikṣuḥ saṁghādosāraṇaṁ yācate | sa cetsaṁghasya prāptakālaṁ kṣametānujānīyātsaṁgho yatsaṁgha evaṁnāmānaṁ bhikśumosārayediti | sa cetsaṁghasya prāptakālaṁ kṣametānujānīyātsaṁgho yatsaṁgha evaṁnāmānaṁ bhikṣumosārayediti | eṣā jñaptiḥ | karma kartavyam |
śṛṇotuḥ bhadantaḥ saṁghaḥ | yannidānamasyāyuṣmata utpannaḥ kalaho bhaṇḍanaṁ vigraho vivādaḥ pūrvavadyāvat | so'yamevaṁnāmā bhikṣuḥ saṁghādosāraṇaṁ yācate | tatsaṁgha evaṁnāmānaṁ bhikṣumosārayati | yeṣāmāyuṣmatāṁ kṣametānujānīyātsaṁgho yatsaṁgha evaṁnāmānaṁ bhikṣumosārayediti | eṣā jñaptiḥ | karma kartavyam |
śṛṇotu bhadantaḥ saṁghaḥ | yannidānamasyāyuṣmata utpannaḥ kalaho bhaṇḍanaṁ vigraho vivādaḥ pūrvavad (yāvad) | so'yamevaṁnāmā utkṣiptako bhikṣuḥ saṁghādosāraṇaṁ yācate | tatsaṁgha evaṁnāmānaṁ bhikṣumosārayati | yeṣāmāyuṣmatām kṣamante evaṁnāmānamutkṣiptakaṁ bhikṣumosārayitum | te tūṣṇīm | na kṣamante | bhāṣantām | osāritaḥ saṁghena evaṁnāmā utkṣiptako bhikṣuḥ | kṣāntamanujñātaṁ saṁghena | yasmāttuṣṇīmevametaddhārayāmi |
osāraṇīyaṁ karma | tasyāhaṁ bhikṣorāsamudācārikān dharmān prajñapayāmi | osāraṇīyakarmakṛtena bhikṣuṇā saṁghātsāmagrī yācayitavyā | evaṁ ca punaryācayitavyā |
śṛṇotu bhadantaḥ saṁghaḥ | yannidānaṁ mamotpannaḥ kalaho bhaṇḍanaṁ vigraho vivādo yadutāpanna iti vā anāpanna iti vā | utkṣipta iti vā anutkṣipta iti vā | so'hamāpanno nānāpannaḥ | utkṣiptako nānutkṣiptakḥ | yatpunarutkṣipto dharmeṇa karmaṇā akopyenāsthāpanārheṇe | tena mayā evaṁnāmnā utkṣiptakena bhikṣuṇā sṁġhādosāraṇā yācit ā| kṛtaṁ mama saṁghenosāraṇīyaṁ karma | so'hamevaṁnāmā osāraṇīyakarmakṛto bhikṣu saṁghātsāmagrīṁ yāce | dadātu bhadantaḥ saṁgho mamaivaṁnāmna osāritasya bhikṣoḥ saṁghasāmagrīm | anukampayānukampāmupādāya | evaṁ dvirapi | evaṁ trirapi | tataḥ paścādekena bhikṣuṇā jñaptiṁ kṛtvā karma kartavyam |
śṛṇotu bhadantaḥ saṁghaḥ | yannidānamasyāyuṣmata utpannaḥ kalaho bhaṇḍanaṁ vigraho vivādo yadutāpanna iti pūrvavad (yāvat) | sa cetsaṁghasya prāptakālaṁ kṣametānu jānīyātsaṁgho yatsaṁgha evaṁnāmnaḥ osāraṇīyakarmakṛtasya bhikṣoḥ sāmagrīṁ dadyāditi | eṣā jñaptiḥ | karma kartavyam |
śṛṇotu bhadantaḥ saṁghaḥ | yannidānamasyāyuṣmata utpannaḥ kalaho bhaṇḍanaṁ vigraho vivādo yadutāpannaḥ pūrvavadyāvaddāttā saṁghena evaṁnāmnaḥ osāraṇīyakarmakṛtasya bhikṣoḥ sāmagrī | kṣāntamanujñātam | yasmāttūṣṇīmevametaddhārayāmi | ityasya saṁghena osāraṇīyakarmakṛtasya bhikṣoḥ sāmagrī dattā bhavati | tasya saṁghena sāmagrī dātavyā | nātra kaukṛtyaṁ karaṇiyam |
saṁghasāmagrīdattakasyāhaṁ bhikṣurāsamudācārikān dharmān prajñapayāmi | saṁghasāmagrīdattakena bhikṣuṇā poṣadho yācitavyaḥ | evaṁ ca punaryācitavyaḥ | śayanāsanaprajñaptiṁ kṛtvā pūrvavadyāvat | so'hamevaṁnāmā saṁghasāmagrīdattakaḥ saṁghātsāmagrīpoṣadhaṁ yāce | dadātu bhadantaḥ saṁghaḥ mamaivaṁnāmnah sāmagrīdattakasya bhikṣoḥ samagrīpoṣadhamanukampāmupādāya | evaṁ dvirapi | trirapi | tataḥ paścādekena bhikṣuṇā jñaptiṁ kṛtvā karma kartavyam |
śṛṇotu bhadantaḥ saṁghaḥ | yannidānamasyāyuṣmata utpannaḥ kalaho bhaṇḍanaṁ vigraho vivādo yadutāpanna iti vā pūrvavadyāvat | so'yamevaṁnāmā saṁghasāmagrīdattakaḥ saṁghātsāmagrīpoṣadhaṁ yācate | sa cetsaṁghasya prāptakālaṁ kṣametānujānīyātsaṁgho yatsaṁghaḥ evaṁnāmnaḥ saṁghasāmagrīdattakasy abhikṣoḥ sāmgarīpoṣadhaṁ ddyāditi | eṣā ġyaptiḥ | karma kartavyam |
śṛṇotuḥ bhadantaḥ saṁghaḥ | yannidānamasyāyuṣmata utpannaḥ kalaho bhaṇḍanaṁ vigraho vivādo yadutāpanna iti vā anāpanna iti vā pūrvavadyāvat | so'yamevaṁnāmā sāmagrī dattakaḥ saṁghātsāmagrīpoṣadhaṁ yācate | tatsaṁgha evaṁnāmnah sāmagrīdattakasyaḥ bhikṣoḥ sāmagrīpoṣadham dadāti | eṣāmāyuṣmatām kṣamante evaṁnāmnaḥ sāmagrīdattakasya bhikṣoḥ sāmagrīpoṣadhaṁ dātum | te tūṣṇīm | na kṣamante | bhāṣantām | dattaḥ saṁghena evaṁnāmnaḥ saṁghasāṁagrīdattakasyaḥ bhikṣoḥ sāmagrīpoṣadhaḥ | kṣāntamanujñātaṁ saṁghena yasmāttūṣṇīmevametaddhārayāmi |
yasya saṁghena sāmagrīdattakasya bhikṣoḥ sāmagrīpoṣadho datto bhavati tena sārdhaṁ saṁghenaikatye niṣadya poṣadhaḥ kartavyaḥ pravāraṇā jñaptiḥ jñaptidvitīyaṁ jñapticaturthaṁ karma | nātra kaukṛtyaṁ karaṇīyam | vyagrāḥ kurvantiḥ sātisārā bhavanti | na ca punarbhikṣuṇā apiṣadhe poṣadhamāgamayati | sātisāro bhavati | sthāpayitvā maṅgalyapoṣadhaṁ sāmagrīpoṣadhaṁ vā |
|kośāmbakabastu samāptam ||
Links:
[1] http://dsbc.uwest.edu/node/5199