Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 55 mañjuśrīḥ

55 mañjuśrīḥ

Parallel Devanagari Version: 
५५ मञ्जुश्रीः [1]

55 Mañjuśrīḥ|

atha khalu sudhanaḥ śreṣṭhidārako daśottaraṁ nagaraśatamaṭitvā sumanāmukhadikpratyuddeśaṁ gatvā atiṣṭhat mañjuśriyaṁ kumārabhūtaṁ cintayan anuvilokayan mañjuśriyaḥ kumārabhūtasya darśanamabhilaṣan prārthayamānaḥ samavadhānamākāṅkṣamāṇaḥ| atha khalu mañjuśrīḥ kumārabhūto daśottarādyojanaśatātpāṇiṁ prasārya sumanāmukhanagarasthitasyaiva sudhanasya śreṣṭhidārakasya mūrdhni pratiṣṭhāpya evamāha-sādhu sādhu kulaputra na śakyaṁ śraddhendriyavirahitaiḥ khinnacittaiḥ līnacittairanabhyastaprayogaiḥ pratyudāvartyavīryairitvaraguṇasaṁtuṣṭairekakuśalamūlatanmayaiścaryāpraṇidhānābhinirhārākuśalaiḥ kalyāṇamitrāparigṛṣṭītairbuddhāsamanvāhṛtairiyaṁ dharmatā jñātum, eṣa nayaḥ eṣa gocaraḥ eṣa vihāro jñātuṁ vā avagāhayituṁ vā avatarituṁ vā adhimoktuṁ vā kalpayituṁ vā pratyavagantuṁ vā pratilabdhuṁ vā iti||

sa taṁ dharmakathayā saṁdarśayitvā samādāpya samuttejya saṁpraharṣayitvā asaṁkhyeyadharmamukhasamanvāgataṁ kṛtvā anantajñānamahāvabhāsaprāptaṁ kṛtvā aparyantabodhisattvadhāraṇīpratibhānasamādhyabhijñajñānaveśāviṣṭaṁ kṛtvā samantabhadracaryāmaṇḍale'vatārayitvā svadeśe ca pratiṣṭhāpya sudhanasya śreṣṭhidārakasyāntikāt prakrāntaḥ||53||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4596

Links:
[1] http://dsbc.uwest.edu/node/4594