The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
vajravilāsinīstotram
mahāpaṇḍitavibhūticandrapādakṛtam
om namaḥ śrīvajrayoginyai
devāsuranaravanditacaraṇe bhavamagnoddharaṇārpitacaraṇe |
tvayi rodimi nutisavyapadeśaḥ kiṁ paśyasi punaraniśamaśeṣam || 1 ||
mātardevi kirasi kaṇamuṣṭiṁ janayad yajñasutaḥ kimatuṣṭim |
vajravārāhi narāhisurāṇāṁ tvaṁ śaraṇaṁ tava nāmaparāṇām || 2 ||
harikara(ri)śikhiphaṇitaskarabhītistvatparacitte naiva sameti |
mātardevi nibhālaya mahyaṁ kiṁ sahase mama duḥkhamasahyam || 3 ||
tarjanavajrakaroṭa(vi)dhāriṇi duṣṭaṁ tuṣṭaya māranivāriṇi |
abhinavakomalakaracaraṇāṅgi trivalisamucchadasaptavibhaṅgi || 4 ||
grāhyagrāhakabhāvaviśuddhe pādakarāṅgulijālapinaddhe |
āyatapārśvāṅgulikaracaraṇe dhvastavyādhijarājanimaraṇe || 5 ||
udgatareṇurūrdhvagataromā vajrayogavivṛtāmṛtadhāmā |
bālamarīcivilokanarakte jagatāṁ duḥkhanirākṛtiśakte || 6 ||
subhru tanūdari madhyakṛśāṅgi karṇāntāyatalocanabhṛṅgi(bhaṅgi) |
ḍākinye (va hi) viśvamaśeṣaṁ loko vetti na te bahuveṣam || 7 ||
yatnamṛte jagadarthasamṛddhiścintitamātrajanepsitasiddhiḥ |
mūḍho vetti na duṣkṛtakarma prāvṛṣīva na śilāṅkurajanma || 8 ||
andha ivārkaśaśāṅkādarśī pāpajano hyanubhāvasparśī |
cintāmaṇimajñā na vidanti prajñe tvasya phalāni phalanti || 9 ||
cakrāṅkitakarapādamanojñe jñānānalabhasmīkṛtasaṅge |
kāyavacanamanasā kṛtaduritaṁ rāgadveṣamohaparikari(li)tam || 10 ||
taddiśāmi tava devi samakṣaṁ yāvadyāmi na durgatipakṣam |
manaḥ paramārthaṁ tanustava vedī sa bhavati naiva duritaparikhedī || 11 ||
lakṣaṇanikhilālakṣitagātre sakalānuvyañjanagatapātre |
navayauvanamadamantharapiṇḍe calakuṇḍalayugamaṇḍitagaṇḍe || 12 ||
tuṅganitambaghanastanabhāre galakālambiniraṁśuka(ṅkuśa)hāre |
saṁvaramadhupavicumbimukhābje tadbhujayugaparirabdhahṛdabje || 13 ||
nirbharasuratasukhāvikalākṣi muktaśiroruhavasananirapekṣe |
herukarāhudaṣṭamukhacandre sasmitaracita hū hū kṛtamantre || 14 ||
patimaulisthitavidhumamṛṣantī kimu candrārkau vapu(ra)muṣantī |
mātaste jagadanupamarūpaṁ tadvicāraya paramārtha sa(sva)rūpam || 15 ||
kleśadāhiṁ(ha)śamanāmṛtavacanaṁ tadvineyajanaśuddhiviracanam |
padminīti nalināmalagandhaḥ karuṇāparajagadarthanibandhaḥ || 16 ||
divyasudhādhara(gata)rasapānaṁ tajjagadadvayabodhinidhānam |
pratyaṅgasparśo'pyanimittaṁ sahajāmbudhiviplāvitacittam || 17 ||
kiṁ tvaṁ mātaḥ kariṣyasi tābhiḥ ṣaṭtriṁśacchatakoṭyabalābhiḥ |
yadyanyāṁ manute bahutātastadvihāya jhagiti dehi nu mātaḥ || 18 ||
nāḍīcakranirodha --------------------------------- mahāsukhasaṁvara |
devi tvaṁ śatabhāvavikalpā śūnyasamādhirapākṛtatulyā (talpā) || 19 ||
śūnyakṛpe sahajādvayamuktaṁ vajrāya(jrayā)namidamavadhi(vi)bhaktam |
bhāvābhāvasamastākāśavyāpī bhavati sa tattvavikāśaḥ || 20 ||
udbhavanti tata eva vimokṣā bodhipakṣanikhilapratipakṣāḥ |
buddhānāmāveṇikadharmaḥ sattvarāśiparipācitakarmaḥ || 21 ||
yadvā yānatrayaniryāṇaṁ dhūmādikamapi cāparimāṇam |
tvadbhaktyā yadalambhi śubhaṁ me bhavatu mano bhavatīparamaṁ me |
sakalakaluṣarahitaṁ guṇasindhustvatparamaṁ hyata eva na bandhuḥ || 22 ||
guhyasamayasādhanatantre śrīvajravilāsinīstotraṁ samāptam |
kṛtiriyaṁ mahāpaṇḍitavibhūticandrapādānām |
Links:
[1] http://dsbc.uwest.edu/node/3907