The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
cakramiti 23|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho rājagṛhe viharati veṇuvane kalandakanivāpe|| rājagṛhe 'nyatamaḥ sārthavāho mahāsamudramavatīrṇaḥ| tasya bhāryā yauvanavatī| sā svāmino 'rthe utkaṇṭhati paritapya na cāsyā bhartā āgacchati|| tayā nārāyaṇasya praṇipatya pratijñātaṁ yadi me bhartā śīghramāgacchati ahaṁ te sauvarṇacakraṁ pradāsyāmīti|| tatastasyāḥ svāmī svastikṣemābhyāṁ mahāsamudrādāśu pratyāgataḥ| tayā sauvarṇacakraṁ kārittam|| sā dāsīgaṇaparivṛtā cakramādāya gandhadhūpapuṣpaṁ ca devakulaṁ saṁprasthitā||
atrāttare nāsti kiñcibduddhānāṁ bhagavatāmajñātamadṛṣṭamaviditamavijñātam| dharmatā khalu buddhānāṁ bhagavatāṁ mahākāruṇikānāṁ lokānugrahapravṛttānāmekārakṣāṇāṁ śamathavipaśyanāvihāriṇāṁ tridamathavastukuśalānāṁ caturoghottīrṇānāṁ caturṛddhipādacaraṇatalamupratiṣṭhitānāṁ caturṣu saṁgrahavastuṣu dīrgharātrakṛtaparicayānāṁ pañcāṅgaviprahīṇānāṁ pañcagatisamatikrāttānāṁ ṣaḍaṅgasamanvāgatānāṁ ṣaṭpāramitāparipūrṇānāṁ saptabodhyaṅgakusumāḍhyānāmaṣṭāṅgamārgadeśikānāṁ navānupūrvasamāpattikuśalānāṁ daśabalabalināṁ daśadiksamāpūrṇayaśasāṁ daśaśatavaśavartiprativiśiṣṭānāṁ trī rātrestrirdivasasya buddhacakṣuṣā lokaṁ vyavalokya jñānadarśanaṁ pravartate| ko hīyate vardhate kaḥ kṛcchraprāptaḥ kaḥ saṁkaṭaprāptaḥ kaḥ saṁbādhaprāptaḥ kaḥ kṛcchrasaṁkaṭasaṁbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāḍuddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṁ kasya kāmapaṅkanimagrasya hastoddhāramanupradadyāṁ kamāryadhanavirahitamāryadhanaiśvaryādhipatye pratiṣṭhāpayeyaṁ kasyānavaropitāni kuśalamūlānyavaropayeyaṁ kasyāvaropitāni paripācayeyaṁ kasya paripavkāni vimocayeyam| āha ca|
apyevātikramedvelāṁ sāgaro makarālayaḥ|
na tu vaineyavatsānāṁ buddho velāmatikramet||
paśyati bhagavāniyaṁ dārikā maddarśanātpratyekabodheḥ kuśalamūlānyavaropayiṣyatīti|| tataḥ pūrvāhne nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṅghapuraskṛto rājagṛhaṁ piṇḍāya prāvikṣat|| athāsau dārikā dadarśa buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣulakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakam| sahadarśanācca labdhaprasādā bhagavati sauvarṇacakraṁ kṣeptumārabdhā| tataśceṭikayā vāryate nāyaṁ nārāyaṇa iti| sā vāryamāṇāpi tīvraprasādāvarjitamānasā buddhasya bhagavata upari sauvarṇacakraṁ nikṣipya gandhamālyaṁ ca dattavatī||
tato bhagavatā smitaṁ vidarśitam| dharmatā khalu yasminsamaye buddhā bhagavattaḥ smitaṁ prāviṣkurvatti tasminsamaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchati kāściḍupariṣṭhādgacchatti| yā adhastādgacchatti tāḥ saṁjīvaṁ kālasūtraṁ saṁghātaṁ rauravaṁ mahārauravaṁ tapanaṁ pratāpanamavīcimarbudaṁ nirarbudamaṭaṭaṁ hahavaṁ huhuvamutpalaṁ padmaṁ mahāpadmaṁ narakāngatvā ye uṣṇanarakāsteṣu śītībhūtā nipatatti ye śītanarakāsteṣūṣṇībhūtā nipatatti| tena teṣāṁ sattvānāṁ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṁ bhavati| kiṁ nu vayaṁ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṁ prasādasaṁjananārthaṁ bhagavānnirmitaṁ visarjayati| teṣāṁ taṁ nirmitaṁ dṛṣṭvaivaṁ bhavati| na hyeva vayaṁ bhavatta itaścyutā nāpyanyatropapannā api tvayamapūrvadarśanaḥ sattvo 'syānubhāvenāsmākaṁ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittamabhiprasādya tannarakavedanīyaṁ yatkarma kṣapayitvā devamanuṣyeṣu pratisandhiṁ gṛhṇatti yatra satyānāṁ bhājanabhūtā bhavatti| yā upariṣṭhādgacchatti tāścāturmahārājikāṁstrayastriṁśānyāmāṁstuṣitānnirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇya-prasavānbṛhatphalānabṛhānatapānsudṛśānsudarśanānakaniṣṭhāndevāngatvā anityaṁ duḥkhaṁ śūnyamanātmetyudghoṣayatti gāthādvayaṁ ca bhāṣatte|
ārabhadhvaṁ niṣkrāmata yujyadhvaṁ buddhaśāsane|
dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ||
yo hyasmindharmavinaye apramattaścariṣyati|
prahāya jātisaṁsāraṁ duḥkhasyāttaṁ kariṣyati||
atha tā arciṣastrisāhasra lokadhātumanvāhiṇḍya bhagavattameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchatti| tadyadi bhagavānatītaṁ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ttardhīyatte| anāgataṁ vyākartukāmo bhavati purastādattardhīyatte| narakopapattiṁ vyākartukāmo bhavati pādatale 'ttardhīyatte| tiryagupapattiṁ vyākartukāmo bhavati pārṣṇyāmattardhīyatte| pretopapattiṁ vyākartukāmo bhavati pādāṅguṣṭhe 'ttardhīyatte| manuṣyopapattiṁ vyākartukāmo bhavati jānunottardhīyatte| balacakravartirājyaṁ vyākartukāmo bhavati vāme karatale 'ttardhīyatte| cakravartirājyaṁ vyākartukāmo bhavati dakṣiṇe karatale 'ttardhīyatte| devopapattiṁ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhiṁ vyākartukāmo bhavati āsye 'ttardhīyatte| pratyekāṁ bodhiṁ vyākartukāmo bhavati ūrṇāyāmattardhīyatte| anuttarāṁ samyaksaṁbodhiṁ vyākartukāmo bhavati uṣṇīṣe 'ttardhīyatte||
atha tā arciṣo bhagavattaṁ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyāmattarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṁ papraccha|
nānāvidho raṅgasahasracitro vaktāttarānniṣkasitaḥ kalāpaḥ|
avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||
gāthāśca bhāṣate|
vigatoddhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|
nākāraṇaṁ śaṅkhamṛṇālagauraṁ smitamupadarśayatti jinā jitārayaḥ||
tatkālaṁ svayamadhigamya vīra buddhyā
śrotṝṇāṁ śramaṇa jinendra kāṅkṣitānāṁ|
dhīrābhirmunivṛṣa vāgbhiruttamābhi-
rutpannaṁ vyapanaya saṁśayaṁ śubhābhiḥ||
nākasmāllavaṇajalādrirājadhairyāḥ
saṁbuddhā smitamupadarśayatti nāthāḥ|
yasyārthe smitamupadarśayatti dhīrāḥ
taṁ śrotuṁ samabhilaṣatti te janaughā iti||
bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhattaḥ samyaksaṁbuddhāḥ smitaṁ prāviṣkurvatti| paśyasyānandānayā dārikayā tathāgatasya sauvarṇacakraṁ kṣiptam|| evaṁ bhadatta|| eṣānanda dārikānena kuśalamūlena cittotpādena deyadharmaparityāgena ca pañcadaśa kalpānvinipātaṁ na gamiṣyati divyaṁ mānuṣaṁ sukhamanubhūya cakrāttaro nāma pratyekabuddho bhaviṣyati| ayamasya deyadharmo yo mamāttike cittaprasāda iti| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yadbuddhapratyekabuddhaśrāvakeṣu kārānkariṣyāma ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste ca bhikṣavo bhagavato bhāṣitamabhyanandan||
Links:
[1] http://dsbc.uwest.edu/node/5729