The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
|| 2 ||
|| īśvarasādhanadūṣaṇam ||
oṁ namastārāyai |
sūktaratnāśrayatvena jitaratnākarādidam |
gurorvāgambudheḥ smartuṁ kiñcidākṛṣya likhyate ||
rītiḥ sudhānidhiriyaṁ sattame madhyavartini |
vidveṣiṇi viṣajvālā kiñcijjñe tu na kiñcina ||
ihaite naiyāyikādayo vivādapadasya kṣitidharādeḥ svarūpopādānopakaraṇasaṁpradānaprayojanavibhāgapravīṇaṁ sarvajñatādiguṇaviśiṣṭaṁ puruṣaviśeṣamicchanti | yadāhuḥ
eko vibhuḥ sarvavidekabuddhi -
samāśrayaḥ śāśvata īśvarākhyaḥ |
pramāṇamiṣṭo jagato vidhātā
svargāpavargārthibhirarthanīyaḥ || iti ||
sa ca kathaṁ sidhyatīti paryanuyuktāḥ sādhanamidamācakṣate |
vivādādhyāsitaṁ buddhimaddhetukam |
kāryatvāt |
yat kāryaṁ tadbuddhimaddhetukam | yathā ghaṭaḥ |
kāryaṁ cedam |
tasmād buddhimaddhetukamiti |
hetoḥ parokṣārthapratipādakatvamanubhūteṣu hetvābhāseṣu na śakyamāvedayitum | hetvābhāsāśca pañca | yathoktam
savyabhicāraviruddhaprakaraṇasamasādhyasamātītakālā iti |
tatra na tāvadayaṁ sādhyasamo hetuḥ | asiddho hi sādhyasamaḥ kathyate | sa ca saṁkṣepato vibhajyamāno dvidhā vyavatiṣṭhate | āśrayāsiddhatvād vā'siddho yathā surabhi gaganāravindamaravindatvāditi| satyapi cāśraye pramāṇena saṁbandhāsiddherasiddho yathā anityaḥ śabdaḥ sāvayavatvāditi | na cābhyāṁ prakārābhyāṁ prastutasya hetorasiddhirasti | kṣmāruhādau dharmiṇi pramāṇasamadhigate kāryatvasya sādhanasya pramāṇapratītatvāt | cirotpannaparvatādau ca dharmiṇi kāryatvaṁ sāvayavatvena hetunā boddhavyam | tad yathā
vivādapadaṁ kāryam |
sāvayavatvāt |
yatsāvayavaṁ tat kāryam | yathā vastram |
tathā cedam |
tasmāt kāryamiti |
nanu sāvayavatvena hetunā dravyāṇāmeva kāryatvaṁ sidhyati | na tu tatsamavetānāṁ guṇakarmādīnām | teṣāmavayavasaṁbandhābhāvāditi cet | satyam | teṣāṁ kāryaguṇāditvena hetvantareṇa kāryatvamadhigantavyam | tathā hi
janmabhājo vivādādhyāsitanityetarasamavāyino guṇādayaḥ |
kāryaguṇāditvāt |
yo yaḥ kāryaguṇādiḥ sa sarvastathā, yathā ghaṭādirūpādiḥ |
tathā caite |
tasmājjanmabhājaḥ | iti |
kāryatvaṁ ca na svakāraṇasamavāyaḥ, sāmānyaviśeṣo vā boddhavyaḥ, yenāsya pradhvaṁsāvyāpakatvād bhāgāsiddhatā syāt, kiṁ tu kāraṇādhīnasvarūpamātram | tacca śabdādiṣviva pradhvaṁsādāvapi pratyakṣeṇādhigatamiti na tāvadayamasiddho hetuḥ | nāpi viruddhaḥ | tathā hi yo vipakṣa eva vartate sa khalu sādhyaviparyayavyāpteḥ sādhyaviruddhaṁ sādhayan viruddho'bhidhīyate | yathā nityaḥ śabdaḥ kṛtakatvāditi | na cāyaṁ tathā, prasiddhakartṛkeṣu ghaṭādiṣu sapakṣeṣu sadbhāvadarśanāt |
nanu buddhimatpūrvakatve sādhye siddhasādhanam | abhimataṁ hi pareṣāmapi karmajatvaṁ kāryajātasya, karmaṇaśca cetanātmakatvāt, cetanāhetukatvādvā | taddhetukatvaṁ ca jagataḥ | sarvajñapūrvakatve tu sādhye vyāptiḥ svapne'pi nopalabddhā | dṛṣṭāntaśca sādhyahīnaḥ, kulālādīnāmasarvajñatvāt | viruddhatā ca hetorasarvajñapūrvakatvenaiva kumbhādau kāryatvasya vyāpterupalabdheḥ | na copalabdhimatpūrvakatvamātraṁ sādhanaviṣayaḥ, tadviśeṣasya tu sarvajñapūrvakatvasyātadviṣayasyāpi tataḥ siddhiriti sāmpratam | tathā hi yadyasau viśeṣo na sādhanaviṣayaḥ kathamatastatsiddhiḥ, siddhaṁ vā kathamaviṣayaḥ, viṣayaścet kathamananvayadoṣaṁ na spṛśediti cet |
ucyate | sāmānyamātravyāptāvapi antarbhāvitaviśeṣasya sāmānyasya pakṣadharmatāvaśena sādhyadharmiṇyanumānāt viśeṣaviṣayamanumānaṁ bhavatyeva | itarathā sarvānumānocchedaprasaṅgāt | tathā hi vahnayanumānamapi na sāmānyamātraviṣayam, tasya prāgeva siddhatvāt | nāpi tadviśiṣṭagirigocaram vahnitvasāmānyasya tatsambandhābhāvena tadviśeṣaṇatvānupapatteḥ | itarathā gotvasamavāyādiva gāvaḥ śābaleyādayaḥ parvato'pi vahnitvasamavāyād vahniḥ prasajyeta | astyeva girervahnitvena saṁyuktasamavāyaḥ saṁbandha iti cet | tarhi nāpratipadya parvatasaṁyuktaṁ vahniviśeṣamasau śakyapratipattiriti vahniviśeṣasyāpyananumānam | tathā cānanvayadoṣaprasaṅgaḥ | indriyānumāne'pyayameva nyāyo draṣṭavyaḥ, yathendriyalakṣaṇakaraṇaviśeṣasiddhiḥ | tathā hi tatrāpi nendriyakaraṇikā kācit kriyopalabdhā | na khalu cchidādyāḥ kriyā indriyasādhanā, vraścanādīnāmanindriyatvāt | na ca vraścanādisādhanā saṁbhavati rūpādiparicchittilakṣaṇā kriyā | tasmād yathā kriyātvasāmānyasya karaṇamātrādhīnatvavyāptatve pakṣadharmatāvaśādindriyalakṣaṇakaraṇaviśeṣasiddhistathehāpi satyapi kāryatvasyopādānopakaraṇasaṁpradānaprayojanajñakartṛmātravyāptatve'pi vivādādhyāsiteṣu pakṣadharmatāvaśādupādānādyabhijñasāmānyasyākṣiptaviśeṣasyaiva siddhiḥ | anyathā sāmānyasyāpi vyāpakābhimatasya na siddhiḥ syāt, nirviśeṣasyāsaṁbhavadviśeṣasya vā tasyānupapatteḥ | asarvajñasya cātrādṛṣṭādibhedavijñānarahitasyādhiṣṭhātṛbhāvāsaṁbhavāt sarvajñātmaka eva viśeṣo balādāpatati |
nanūpādānādyabhijñakartṛ mātreṇevāsarvajñatvadehitvādibhirapi vyāptiraśakyaparihārā, vyabhicārādarśanasya samānatvāditi cet | na sarvajñatvāsarvajñatvayordehitvādehitvayorvā kāryotpattāvanupayogāt | na hi sārvajñyaṁ kartṛṇāṁ yogyatāmupasthāpayati, asarvajñebhyaḥ kumbhakārādibhyaḥ kumbhādīnāmaprasavaprasaṅgāt | nāpyasārvajñyaṁ kumbhakārādeva keyūrādīnāmapyutpattiprasaṅgāt | tathā na dehitvaṁ kāryotpattāvupayogi kumbhakārādeva keyūrādīnāmutpattiprasaṅgāt | nādehitvaṁ kumbhakārād ghaṭādīnāmanutpādaprasaṅgāt | tataśvopādānādyabhijñapuruṣapūrvakatvameva kāryatvasya vyāpakam | tadeva ca buddhimatpuruṣapūrvakatvaśabdavācyam | tena yadyapi buddhimatpūrvakatvamātraṁ vyāptiviṣayastathāpi tadviśeṣasya sarvajñatvasya pakṣadharmatābalāt pratilambha iti viśeṣaviṣayamanumānam | na coktadoṣaprasaṅgaḥ, tasya sādhyadṛṣdāntayordharmavikalpādutkarṣāpakarṣalakṣaṇaparyanuyogasya sarvānumānasādhāraṇyenānumānamātraprāmāṇyapratikṣepahetutvāt |
etena yaduktaṁ kaṇikāyāṁ yadi kulālādīnāṁ katipayopakaraṇādijñānaṁ, na samastopakaraṇādijñatā, tarhi tenaiva nidarśanena īśvarasyāpi tadupakaraṇādimātrajñānam | tanmātrajñāne na sarvajñatāsiddhiḥ | katipayajño hi tathā sati syāt | na vā tanmātrajñānamapīśvarasya bālādivadityāha | vālonmattādīnāṁ svakāryaprayojanāparijñāne'pi nirabhiprāyāṇāṁ tatra tatra pravṛttidarśanāt | na ca kulālādayo nidarśanam na vālādaya ityatra niyamaheturastīti tannirastam ||
īśvarasya hi katipayātīndriyopakaraṇādijñāne tatkāraṇasya sarvatra samānatvādaśeṣopakaraṇādijñatāyā durvāratvāt | kāraṇaṁ ca tajjñāne sattāmantareṇa nānyat, dharmādharmādīnāṁ laukikapratyāsattihetūnāṁ tatrāsaṁbhavāt | kāraṇābhede ca kāryābhedaḥ | anyathā katipayātīndriyajñānamapi na syāt | yathā hi kulālādistulyadarśanasāmagrīkeṣu nākiñcijjñāḥ tathātīndriyopakaraṇādiṣvapīśvaraḥ , sāmarthyasyāviśeṣāt | na ca bālonmattādinidarśanena katipayopakaraṇajñatāniṣedho yuktaḥ, bījadṛṣṭāntena buddhimanmātrasyāpi niṣedhābhidhānaprasaṅgāt | tasmād yathopādānādyabhijñasyāpi saṁbhavād bījādibhirna vyabhicārābhidhānam, tathā bālonmattādibhirapīti kulālādīnāmeva dṛṣṭāntatā yuktimatī, upādānādyabhijñabuddhivanmātrakāryatvayoḥ sādhyasādhanayostatra prasiddhatvāt | tathā jñānavadīśvarasya cikīrṣāprayatnaunityāvityatrāpi |
yadabhihitam - nityau cet kimīśvarasya jñānena cikīrṣāprayatnopayoginā, tayornityatvāt, svotpādopayogānapekṣaṇādityādi | tadapyasāram | ajñātakartṛtvānupapatteḥ | jñānaṁ hi yatra cikīrṣāprayatnāvanityau tatra tāvupasthāpayadupakaraṇādikamupadarśayati | yatra tu tau nityau tatropakaraṇādikamupadarśayadapi saphalam | tasmāt satyapi cikīrṣāprayatnayornityatve saphalamīśvarajñānaṁ sākṣātkāryotpattāvanupayogyapi | ata eva ca so'yamīdṛśo viśeṣo vicārāsahaḥ kathaṁ pakṣadharmatābalādapi sādhyadharmiṇyupasaṁhriyata ityādirapi pralāpa eva | īśvarajñānasyāvyāhatau sarvajñatāviśeṣasya durvāratvāt |
yadabhihitam -prekṣāvatāṁ pravṛttiḥ prayojanavattayā vyāptā | na ceśvarasya prekṣāvato jagannirmāṇe prayojanamutpaśyāmaḥ, prāptanikhilaprāpaṇīyasya prāptavyābhāvāt | tadapi sāvadyam, tadabhiprāyasya durvodhatvāt, prayojanābhāvāsiddheḥ, vyāpakānupalabdheḥ, sandigdhatvāt | vicitrā hi puruṣamātrasya cetovṛttiḥ prāgeva viśvasya kartuḥ | prāptanikhilaprāpaṇīyasyāpi karūṇayāpi parārthapravṛttaḥ saṁbhāvyamānatvāt | na cāsya narakādinirmāṇapravṛttiḥ kāruṇikatāmupahanti, pratyuta pituḥ putragaṇḍapāṭanavṛttirivālpaduḥkhadānena prabhūtadāruṇaduḥkhāpanayanāt karuṇātiśayameva gamayati | prekṣāvatāmivāsyāpi niyatasthirapravṛttisiddheḥ prayojanānumitireva nyāyaprāptā ||
yaccedamudīritam-yadi hi sarvakāryāṇāmekaḥ kartā syāt tato'jñasya tattvānupapatteḥ sarvajñatā syāt | atha punarekaikaṁ kāryamekaikena kartrā janyata iti yo yajjanayati sa tatkāraṇamātrajña eva na tu sarvajña iti |
atrocyate | kāryaliṅgāviśeṣādekaḥ kartā saditi jñānāviśeṣāt sattaikatvavat | kutaścilliṅgādanumitasya vastuno nānātvasya liṅgāntarānumeyatvāt, nānātvamupapādayituṁ pramāṇāntaraṁ vaktavyam | yathātmanānātvamavasthāpayadbhiḥ sukhādi (bhirnānātva) vyavasthāpanamucyate | na ceha karturanekatvādhigame pramāṇāntaramasti | ekatve tu na pramāṇāntaramanveṣṭavyam, ekasya karturabhāve bahūnāṁ vyāhatamanasāṁ svātantreṇa parasparavirodhena mithaḥ svānukūlābhiprāyānavabodhena yugapatkāryānutpatiḥ, utpannasya vā vilopādiprasaṅgaḥ syāditi | ekatve tu siddhe sarvajñatāsiddhiravirodhinī | na ceścarasya sakalakṣetrajñasamavāyidharmādharmajñānakāraṇābhāvena tadajñānam, tatsamavetānāṁ jñānacikīrṣāprayatnānāṁ nityatvāt | na ca buddhitannityatvayoḥ kaścidvirodhaḥ | na ca buddheranityatāyāstatra tatropalabdherīśvarabuddherapi tathātvaṁ yuktam, rūpādīnāmapyanityānāṁ tatra tatropalabdhestoyādiparamāṇusamavetānāmapi rūpādīnāmanityatvaprasaṅgāt | parapuruṣasamavetadharmādharmādhiṣṭhānamapyasya yuktameva, saṁyuktasaṁyogisamavāyasya sambandhasya sadbhāvāt | saṁyuktāḥ khalvīśvareṇa paramāṇavaḥ, taiśca kṣetrajñāḥ, tatsamavetau ca dharmādharmāviti ||
tadevaṁ kaṇikāyāṁ vācaspaterīśvaradūṣaṇaṁ yathāsāramutthāpya vyudastamasmābhiḥ | aparaṁ ca busaprāyamanabhyupagamaprasiddhasiddhāntagrastamiha granthavistarabhayānna likhitam | tadevamabhimatasyaiva sarvajñatālakṣaṇasya viśeṣasya siddhernaiṣa viśeṣaviruddho hetuḥ | nāpi karmabhiḥ siddhasādhanamiti sthitam ||
na cānaikāntikaḥ | sa hi bhavannasādhāraṇo vā syāt, yathā nityā pṛthvī gandhavatvāditi; anupasaṁhāryo vā, yathā sarvaṁ nityaṁ prameyatvāditi; sādhāraṇo vā yathā nityaḥ śabdaḥ, asparśavattvāditi |
tatra na tāvadādimau pakṣau, sapakṣasadbhāvadarśanena pratikṣiptatvāt | nāpyantimaḥ, adhigatakartṛnivṛttervyomādervipakṣād vyāvṛtterupalabdheḥ |
nanu puruṣavyāpāramantareṇa tṛṇādīnudayamānānavalokayan lokaḥ kāryamātraṁ puruṣapūrvakamiti vyāptimeva na pratipadyata iti cet | evaṁ tarhi prasiddhānumānasthitirapi dattajalāñjaliḥ | tatrāpi hi vyāptipratītikāla eva vyāghrādiparyākulātidurgapradeśe vahnivyāpāramantareṇa dhūmaṁ puruṣavyāpāraṁ vinā pūrvaṁ siddhaṁ ghaṭaṁ vā vilokayan loko dhūmamātraṁ vahnipūrvakaṁ ghaṭamātraṁ vā puruṣapūervakamiti vyāptimeva na pratipadyata iti vaktuṁ śakyatvāt |
tatra vahnipuruṣayordeśakālaviprakṛṣṭatvādapratikṣepa iti cet | yadyevaṁ tṛṇādāvapi puruṣasya svabhāvaviprakṛṣṭatvādapratikṣepa iti sarvaṁ samānamanyatrābhiniveśāt | puruṣavyāpārapūrvakatā tāvanna pratīyate tṛṇādīnām | sā ca puruṣasyādṛśyatvādasattvād vā na pratīyatām, kimanena vicāritena | sarvathā kiñcitkāryamapūrvapuruṣapūrvakamapaśyanna vyāptiṁ kāryamātrasya puruṣeṇa kaścit cetanāvānavagacchatīti cet | yadyevaṁ vahnimātrapūrvakatā tāvanna pratīyate dhūmasya, puruṣamātrapūrvakatā ca ghaṭasya | sā ca vahnerdeśaviprakṛṣṭatvādasattvād vā puruṣasya kālaviprakṛṣṭatvādasattvād vā na pratīyatām, kimanena vicāritena | sarvathā dhūmamātraṁ vahnivyāpārapūrvakamapaśyan ghaṭamātraṁ vā puruṣapūrvakamapaśyannavyāptimeva dhūmasya vahnimātreṇa ghaṭasya puruṣamātreṇa vā kaściccetanāvānadhigacchatītyapyucyamānaṁ na vaktraṁ vakrīkaroti | tat kimanena prasiddhānumānāpalāpinā jātyuttareṇa ||
syādetat | na sapakṣāsapakṣayordarśanādarśanamātreṇāvyabhicāraniścayaḥ, atadātmano'tadutpatteścāvyabhicāraniyamābhāvāt | tadidaṁ kāryatvaṁ sandigdhavipakṣavyāvṛttikatvenāsādhanam |
atrocyate | nāsti vipakṣāddhetorvyāvṛttisandehaḥ, dhūmānalayoriva kāryabuddhimatorupalambhānupalambhasādhanasya kāryakāraṇabhāvasya siddhatvāt |
kāryaviśeṣasyaiva tadutpādasiddhirna kāryasāmānyasya, yathā dhūmādivartino vastutvādernānalādijanyatvaniścaya iti cet | na | viśeṣahetvabhāvāt | upalambhānupalambhayostadutpattisādhanatveneṣṭayoraviśeṣāt kāryaviśeṣasyeva kāryasāmānyasya prabodhāśrayāyattatāsiddheḥ | yathā hi kāryaṁ vastrādyupādānavad dṛṣṭam, kāryāntaramapyadṛṣṭopādānamupādānavat kāryatvādyupasthāpyate tathā tadeva kāryaṁ vastrādi dṛṣṭakartṛkamityadṛṣṭakartṛkamapi kāryatvāt kartṛmadvyavasthāpyate | upādānasyeva karturapikāryeṇānukṛtānvayavyatirekatvāt | tanmātranibandhanatvācca sarvatra kāryakāraṇavyavahārayoḥ | tasmād yathā kāryaṁ ca syānnirupādānaṁ ceti na śakyamāśaṅkitum, kāryamātrasyopādānamātrādutpādasiddheḥ tathā kāryaṁ ca bhavedakartṛkaṁ ceti nāśaṅkanīyam, kāryamātrasya kartṛmātrādutpādasiddheraviśeṣāt ||
nanu brūyā nāma kiñcit | tathāpi na kāryamātrād buddhimadanumānam, api tu kāryaviśeṣādeva | yaddarśanādakriyādarśino'pi kṛtabuddhiḥ syāt | na cānapekṣitatattvānugamācchabdamātrasāmyāt sādhyasiddhiryuktā | gośabdavācyatāmātreṇa vāgādīnāṁ viṣāṇitvānumitiprasaṅgāditi cet | tadetat khasthottaramanuttarārham, kāryasāmānyasyaiva vyāptiprasādhanāt | api ca kā punariyaṁ kṛtabuddhiḥ, kimapekṣitaparavyāpārāvasāyo'tha puruṣakṛtametaditi pauruṣeyatvaniścaya iti |
yadyādyaḥ pakṣaḥ sa kathaṁ kṣityādiṣu nāsti, kāraṇavyāpārātmalābhalākṣaṇasya kāryatvasya kumbhādivat kṣityādiṣvaviśeṣāt | atha puruṣeṇa kṛtamiti pauruṣeyatvaniścayaḥ kṛtabuddhirabhimatā, tadāpi tādṛśī kṛtabuddhiḥ kasya nāstīti vaktavyam | kiṁ kāryatvāditi hetoravinābhāvavedina āhosvit tadviparītasya | nādyaḥ pakṣaḥ | avinābhāvavedinaḥ sādhyāpratipatterayogāt | atha tadviparītasya sādhyabuddhirna bhavatīti kṛtabuddhihetukatvamavanitanumahīruhādiṣu nāstīti buddhimato'numānaṁ pratikṣipyate |
nanvevaṁ sati sarvānumānoccheda syāt | sarvahetūnāmagṛhītāvinābhāvaṁ prati agamakatvāt | tasmānna kṛtabuddhihetutvaṁ viśeṣaḥ | bhavatu vā kaścidanirūpitarūpo viśeṣastathāpi kimanena | kāryamātrasyaiva dhūmamātrasyeva vyāptipratīteḥ | na ca kāryatvena hetunā saha mṛddhikārasya samakakṣatā | tasya svasādhyena dṛśyakumbhakāreṇa saha vyabhicārasya śataśo darśanāt | kāryatvasya tu dṛśyādṛśyasādhāraṇena buddhimanmātreṇa tadyogāditi nāyamanaikāntikaḥ |
nāpi prakaraṇasamaḥ, apratipakṣatvāt | na hyasya pratipakṣopasthāpakaṁ dharmāntaramasti | yathā nityaḥ śabdo vastutve satyanupalabhyamānanityadharmatvādityasya, anityaḥ śabdo vastutve satyanupalabhyamānanityadharmatvāditi pratipakṣakṛtaṁ dharmāntaramasti | na cedaṁ bādhakaṁ vaktavyam | neśvarakartṛkaṁ jagat | vastutvasattvādityādi | īśvarakartṛkatvasya vastutvāditi virodhābhāvāt | iti gāyaṁ prakaraṇasamo'pi |
na ca kālātyayāpadiṣṭaḥ pratyakṣānumānāgamairbādhitaviṣayasya tathābhāvāt | asya ca tairavirodhāt | tatra pratyakṣaviruddhaḥ, anuṣṇastejo'vayavī kṛtakatvāt | anumānaviruddhaḥ, sāvayavāḥ paramāṇavo mūrtatvāt | āgamaviruddhaḥ, śuci na(ra) śiraḥ kapālaṁ prāṇyaṅgatvāditi | tatra na tāvadayaṁ pratyakṣaviruddhaḥ, sādhyaviparyayasya pratyakṣāviṣayatvāt | nāpyanumānaviruddhaḥ, dharmigrāhiṇānumānenābādhitaviṣayatvāt | na cāgamaviruddhaḥ, āgamena sādhyaviparya(ya) syāparicchedāt | saugatādyāgamairviparītaparicchedāditi cet | na, teṣāṁ kṣaṇikatvādyarthavisaṁvādopalambhena prāmāṇyābhāvāt | vedāgamo'pi bādhakatvena nāśaṅkanīyaḥ,
sahasraśīrṣā puruṣaḥ
ityādinā tatra kartureva pratipādanāt | tathābhūtapuruṣātiśayapūrvakatvābhāve satyaprāmāṇyācceti nāyamatikrāntakālo hetuḥ | tadevamapanītahetvābhāsavibhramādataḥ sādhanādupādānādyabhijño buddhimānabhimataḥ kartā sidhyati | sa eva bhagavānasmākamīśvara iti sthitam ||
tathāsya siddhaye śaṅkaraḥ sādhanamidamabhipraiti -
jagadetat prabodhāśrayāyattaprasavamabhilāṣaprītiparamāṇumūrtyādhāraparatvāparatrvānumeyasāmānyasamavāyāntyaviśeṣata-dekārthasamavetaparimāṇaikatvapṛthaktvagurutvasnehāpārthivarūparasasparśāpyadravatvāmūrtasaṁyoga-taditaretarābhāvānutpattirūpārūpamasmadādivinirmitetarat |
acetanopādānatvāt |
yaditthaṁ tat tathā, yathā kalasaḥ |
tathā cedam |
tasmādidamapi tatheti |
asyāyamarthaḥ | jagaditi dharmī | prabodhāśrayāyattaprasavamiti sādhyam | abhilāṣetyādi anutpattirūpārūpaparyantena dharmiviśeṣaṇenākāśādinityavargaparihāraḥ | asmadādivinirmitetaradityanenāpi dharmiviśeṣaṇena prasiddhakartṛkaghaṭādiparihāraḥ | abhilāṣaśca prītiśca paramāṇumūrtiśca | āsāmadhāraḥ ākāśa ātmā paramāṇuḥ | paratvāparatvānumeyau dikkālau | sāmānyādayastu yathāprasiddhā grahītavyāḥ |
tathā narasiṁhaḥ prāha -
vijñānādhārādhīnajanma(a) janmāvacchinnātmobhayavādyavivādāspadapuruṣapūrvakavyatireki bhāvānubhāvi prameyajātam |
utpattimattvāt |
yad yadākhyātasādhanasambandhi tattaduktasādhyadharmādhikaraṇam | yathā vāsaḥ |
tathā cedam |
tasmādidamapi tatheti |
asyāyamarthaḥ | prameyajātaṁ dharmi | vijñānādhārādhīnajanmeti sādhyam | ajanmāvacchinnātmeti dharmiviśeṣaṇam | etenākāśādinityavargaparihāraḥ | ubhayavādyavivādāspadapuruṣapūrvakavyatirekītyanenāpi prasiddhakartṛkaghaṭādiparihāraḥ | bhāvānubhāvīti vasturūpam | etena pradhvaṁsādiparihāraḥ | yad yadākhyātasādhanasaṁbandhīti vyāptivacanaṁ yaddharmirūpaṁ kathitasādhanayogītyarthaḥ |
trilocanastu vyatirekiṇamimaṁ prayogamāha -
sarvaṁ kāryaṁ prabodhavaddhetukam |
utpattidharmakatvāt |
yannityaṁ dṛṣṭamabodhavaddhetukaṁ tasyākāśādestathotpattirnāstīti dṛṣṭam |
utpattidharmakaṁ ca pakṣīkṛtamasmadādivinirmitetarat |
tasmād bodhavaddhetukamiti |
punardvyaṇukeśvarasiddhau trilocana eva prāha -
vivādāspadībhūtaṁ dvitvamātmotpattau kasyacidekaikaviṣayāṁ buddhimapekṣate |
dvitvasaṁkhyātvāt |
yad yad dvitvaṁ tat tathā | yathā dve dravye |
tathā cedaṁ dvayaṇukagataṁ dvitvam |
tasmāttatheti |
yasya cātra buddhirapekṣyate sa bhagavānīśvaraḥ ||
tathā ca vācaspatiḥ pramāṇayati -
vivādāṣyāsitatanutarugirisāgarādayaḥ upādānādyabhijñakartṛkāḥ |
kāryatvāt |
yadyat kāryaṁ tattadupādānādyabhijñakartṛkam | yathā prāsādādi |
tathā va vivādādhyāsitāstanvādayaḥ |
tasmāttatheti |
evaṁ sthitvā sthitvā pravṛttidharmakatvāt, sanniveśavattvāt, arthakriyākāritvādityādayo hetavaḥ kathitapañcāvayavakrameṇa boddhavyā iti |
tadetaddurmativispanditaṁ jagadandhīkaraṇaṁ na satāmupekṣitumucitamiti kiñciducyate | iha khalu buddhimatkāryamātrayoḥ sādhyasādhanayoḥ sarvopasaṁhāravatī vyāptistāvadavaśyaṁ grahītavyā | anyathā gamyagamakabhāvāyogāt | sā ca gṛhyamāṇā kiṁ kāraṇakāryamātrayoriva viparyayabādhakapramāṇabalād grāhyā | yadvā'gnidhūmayoriva viśiṣṭānvayavyatirekagrahaṇapravaṇaviśiṣṭapratyakṣānupalambhābhyāṁ boddhavyā | uta svavyavasthayā sapakṣāsapakṣayorbhūyodarśanādarśanābhyāṁ pratyetavyā | āhosvit sapakṣāsapakṣayoḥ sakṛddarśanādarśanābhyāṁ jñātavyeti catvāro vikalpāḥ |
na tāvadādyaḥ pakṣaḥ | sādhyaviparyaye buddhimadabhāve kāryatvasāmānyasya sādhanasya bādhakapramāṇābhāvāt | nanu bādhakapramāṇābhāvo'siddhaḥ | tathā hīdaṁ kāryatvaṁ yathā buddhimatā vyāptamiṣyate tathā deśakālasvabhāvaniyatatvenāpi, kādācitkakāraṇasannidhimattayāpi, sāmagrīkāryatvenāpi vyāptamupalabdham | sa ca deśādi niyamaḥ kādācitkakāraṇasannidhiḥ sāmagrī vā buddhimatpūrvikā siddhā | yadi punaracetanāni cetanānadhiṣṭhitāni kāryaṁ kuryuḥ tato patra kvacanāvasthitāni janayeyuriti na deśakālasvabhāvaniyataprasavaṁ kāryamupalabhyeta |
hetusamavadhānajanmatayā na kāryaṁ pratyekaṁ kāraṇairjanyata iti cet | samavadhānameva tu kāraṇānāṁ kutaḥ | kādācitkaparipākādadṛṣṭaviśeṣāditi cet | nanvayamacetanaḥ kathaṁ yathāvat kāraṇāni sannidhāpayet | no khalu kvacidavasthitāni daṇḍādīni vinā kumbhakāraprayatnamadṛṣṭaviśeṣavaśādeva parasparaṁ sannidhīyante | sannihitāni vā kāryāya prabhavantīti buddhimatā deśakālasvabhāvaniyamasya kādācitkakāraṇasannidheḥ sāmagryāśca vyāptisiddhiḥ | buddhimadabhāve caiṣāṁ vyāpakānāṁ nivṛttau nivartamānaṁ kāryatvaṁ buddhimatpūrvakatvena vyāpyata iti pratibandhasiddhaye vyāpakānupalambhatrayamupanyastam | tathā ca na kāryaṁ buddhimatparityāgāt ahetukameva bhavatīti saṁbhāvyam, deśakālasvabhāvaniyamābhāvaprasaṅgāt | nāpi buddhimato'nyasmādeva bhavatīti śaṅkanīyam, sakṛdapyutpādābhāvaprasaṅgāt | na cānyasmādasmādapi bhavatīti saṁbhāvyam, aniyatahetutve'hetutvaprasaṅgāt | tathā buddhimantamantareṇācetanena karaṇe sarvadā kriyāyā avirāmaprasaṅgaścetyapi viparyayabādhakamatiprasaṅgacatuṣṭayaṁ vyāptiprasādhakamiti kāryatvasya hetupūrvakatvamiva buddhimatpūrvakatvamapyavāryamiti cet |
atrocyate | sidhyatyevedaṁ manorājyaṁ yadi deśakālasvabhāvaniyamasya kādācitkakāraṇasannidheḥ sāmagryāśca buddhimatpūrvakatvena vyāptiḥ sidhyati | kevalametadeva durāpam | buddhimadabhāve'pi hi svahetubalasamutpannasannidhe(ḥ) pratiniyatadeśakālaśaktinā''cetanenāpi sāmagrīlakṣaṇakāraṇaviśeṣeṇa kriyamāṇāni deśakālasvabhāvaniyamakādācitkakāraṇasannidhisāmagrīkāryatvāni yujyanta iti sandigdhāsiddhā vyāpakānupalabdhayaḥ ||
buddhimadabhāve samavadhānameva kuta iti cet | tadapi cetanānadhiṣṭhitayathoktācetanasāmagrīviśeṣādeva | so'pi tādṛśādityanādyacetanasāmagrīparamparāto'pideśādiniyamasaṁbhāvanāyāṁ nāvaśyaṁ buddhimadapekṣā | ghaṭāderdeśakālasvabhāvaniyamaḥ kādācitkakāraṇasannidhiśca, sāmagrī ca buddhimatpūrvikā dṛṣṭā ityaparopi deśakālasvabhāvaniyamādistathaiveti cet | yadyevaṁ ghaṭādikamapi kāryaṁ bahuśo buddhimatpūrvakamupalabdhamiti sarvameva kāryaṁ tathāstu, kimanena vyāpakānu (pa)lambhopanyāsaduarvyasanena | ghaṭāderbahuśo buddhimatpūrvakatvadarśane'pi na sarvatra kāryamātrasya tathābhāvaniścayaścet | deśādiniyamādīnāmapīdaṁ samānamiti kathamatrāpi śaṅkāvyudāsaḥ ||
astu tadā pratyakṣameva sarvatra vyāptigrāhakamiti cet | na tarhi viparyayabādhakapramāṇabalād vyāptigrahanirvāhaḥ | pratyakṣaṁ ca tatrāśaktamiti dvitīyavikalpāvasare nivedayiṣyate |tathā siddhe kāryakāraṇabhāve dhūmasyāhetukotpatāvanyasmādevo tpattāvanyasmādapyutpattau saṁbhāvyamānāyāṁ deśādiniyamābhāva (klṛptahetu) tyāga (anya) hetutvaprasaṅgāḥ saṅgacchante | prastute tu buddhimatkāryamātrayoḥ kāryakāraṇabhāvo nādyāpi siddhaḥ | sādhayituṁ vā śakyaḥ | na cācetanasya kartṛtve kriyāyā avirāmaprasaṅgaḥ saṅgataḥ | na hyacetanamityeva sarvadā sāmarthyayogi, tasyāpi svahetuparamparāpratibaddhasāmarthyatvādityacetanakāraṇaviśeṣaparamparāsaṁbhāvanāyāṁ nāvaśyaṁ buddhimadākṣepa iti svamatavyālopaviklavavikrośitamātramevedaṁ na punaratra nyāyagandho'pi |
tadevaṁ vyāptisādhanārthamupanyastaṁ vyāpakānupalambhatrayaṁ sandigdhāsiddhamatiprasaṅgatucaṣṭayaṁ ca buddhimatkāryamātrayorvyāptyasiddhāvasaṅgatam | ataḥ kāryatvaṁ sādhanaṁ sandigdhavipakṣavyāvṛttikatvādanaikāntikam ||
atra vācaspatiḥ prāha -
sandigdhavipakṣavyāvṛttikatvaṁ nāma hetudoṣa eva na bhavati | tatkathaṁ nirasyate | tathā hi ya eva vipakṣe dṛṣṭo hetuḥ sa eva prameyatvādivadabhimataṁ na sādhayet | yastu mahatāpi prayatnena mṛgyamāṇo'sapakṣe nopalakṣitaḥ sa kathaṁ sādhyaṁ na sādhayet |
avaśyaṁśaṅkayā bhāvyaṁ niyāmakamapaśyatām |
iti tu datāvakāśā laukikamaryādātikrameṇa saṁśayapiśācī labdhaprasarā na kvacinnāstoti nāyaṁ kvacitpravarteta | sarvasyaivārthasya kathañcicchaṅkāspadatvādarśanāt | anarthaśaṅkāyāśca prekṣāvatāṁ nivṛttyaṅgatvāt | antataḥ snigdhānnapānopayoge'pi maraṇadarśanāt | tasmāt prāmāṇikalokayātrāmanupālayatā yathādarśanaṁ śaṅkanīyam, na tvadṛṣṭamapi | viśeṣasmṛtyapekṣo hi saṁśayo nāsmṛterbhavati | na ca smṛtirananubhūtacare bhavati |
taduktaṁ mīmāṁsāvārttikakṛtā adhyuṣṭasahasrikāyām -
nāśaṅkā niḥpramāṇiketi |
tathā tenaiva bṛhaṭṭīkāyām -
utprekṣeta hi yo mohādajātamapi bādhakam |
sa sarvavyavahāreṣu saṁśayātmā kṣayaṁ vrajet || iti ||
tadetat pralāpamātram | na hi mahatāpi prayatnena vipakṣe mṛgyamāṇasya hetoradarśanamātreṇa vyatirekaḥ sidhyati | tathā hi vipakṣe heturnopalabhyata ityanena tadupalambhakapramāṇanivṛttirucyate | pramāṇaṁ ca prameyasya kāryam, nākāraṇaṁ viṣaya iti nyāyāt | na ca kāryanivṛttau kāraṇanivṛtirupalabdhā, nirdhūmasyāpi bahnerupalambhāt | yadi punaḥ pramāṇasattayā prameyasattā vyāptā syāt, tadā yuktametat | kevalamiyameva vyāptirasaṁbhavinī, sarvasya sarvadarśitvaprasaṅgāt | tannādarśanamātreṇa vyatirekasiddhiḥ | yathoktam -
sarvādṛṣṭiśca sandigdhā svādṛṣṭirvyabhicāriṇī |
vindhyādrirandhradūrvāderadṛṣṭāvapi sattvataḥ || iti
sakalavipakṣasyārvācīnaṁ pratyadṛśyatvāt |
yaccoktam - saṁśayapiśācī labdhaprasarā na kvacinnāstīti na kvacit pravarteteti | tadasaṅgatam | arthasaṁśayasyāpi prekṣāvatāṁ pravṛttyaṅgatvāt pravṛttiravirodhinyeva | anarthasandehaḥ sarvatra kartuṁ śakyate | antataḥ snigdhānnapānopayoge'pi maraṇadarśanādapravṛttiriti cet | duarjñānametat | tathā hi arthasandeho'narthasandeho veti nāyaṁ ṣaṣṭhīsamāsaḥ | kintvarthonmukhaḥ sandeho'rthasandehaḥ, anarthonmukhaḥ sandeho'nartha sandeha iti śākapārthivādivanmadhyapadalopī samāsaḥ | evaṁ sati snigdhānnapānādāvarthasandeha eva, tajjātīyasya svaparasantāne dṛṣṭipuṣṭyādyarthasya koṭiśaḥ karaṇadarśanāt, maraṇāderanarthasya kvacit kadāciddarśanāt | etadviviparīto'narthasandeho draṣṭavyaḥ | tasmāt pramāṇādivārthasaṁśayādapi prekṣāvatāṁ tatra tatra pravṛttirdurvāraiva ||
yadapīdaṁ lapitaṁ yathādarśanaṁ śaṅkanīyaṁ nādṛṣṭapūrvamapi viśeṣasmṛtyapekṣo hi saṁśaya ityādi | tadasaṁbaddham | sādhakabādhakapramāṇābhāvādeva paryudāsavṛttyā vasvantararūpāt sarvatra saṁśayotpatteḥ | kiṁca viśeṣasmṛtyapekṣa evāyaṁ saṁśayaḥ | tathā hi lakṣaṇayogitvāyogitvābhyāmeva tajjātīyātajjātīye vaktavye | anyathā lakṣaṇapraṇayanamanarthakaṁ syāt | evaṁ ca sati tādātmyatadutpattilakṣaṇapratibandhaviyogitvena sādhāraṇena dharmeṇa prameyatvadhūmatvakāryatvādīnāṁ tvanmatena sajātīyatvāt prameyatvavyabhicāradarśanameva śaṅkāmupasthāpayatīti yathādarśanamevedamāśaṅkitam |
yaśca kumārilasya sākṣitvenopanyāsaḥ sakhalu
dadhibhāṇḍe viḍālaḥ sākṣīiti
pravādaṁ nātipatatīti kimatra vaktavyam | tadevaṁ vipakṣe'darśanamātreṇa heto'rvyatirekāsiddheḥ sandigdhavipakṣavyāvṛttikatvaṁ nāma hetudūṣaṇaṁ durvārameva | ata evāsyopanyāso'doṣodbhāvanaṁ nāma nigrahasthānamiti yadanenāveditaṁ tadapi sāvadyam | pratyutāsmin hetoḥ saddūṣaṇe parihartavye nāyaṁ hetudoṣo'to na parihartavyo'sya copanyāso'doṣodbhāvanaṁ nāma nigrahasthānamiti bruvannayameva tapasvī svamatena niranuyojyānuyogalakṣaṇena nigrahasthānena nigṛhyata iti kṛpāmarhati | tadevaṁ viparyayabādhakapramāṇābhāvādavyāpterasiddheḥ sandigdhavipakṣavyāvṛttikatvādanaikāntikaḥ kāryatvalakṣaṇo hetuḥ ||
athāgnidhūmayoriva viśiṣṭānvayavyatirekagrahaṇapravaṇaviśiṣṭapratyakṣānupalambhābhyāṁ vyaptirniśvīyata iti dvitīyaḥ pakṣaḥ | atrocyate | kiṁ dṛśyaśarīropādhinā buddhimanmātreṇa vyāptirgṛhyate, āhosvit dṛśyaśarīropādhiviśureṇa dṛśyādṛśyasādhāraṇeneti vikalpau | yadyādyaḥ pakṣaḥ, tadā tathābhūtasādhyamantareṇāpyutpadyamāne viṭapādau kāryatvadarśanāt prameyatvādivat sādhāraṇānaikāntiko hetuḥ |
nanu vṛkṣādayaḥ pakṣīkṛtāḥ | kathaṁ tairvyabhicāraḥ | trividho hi bhāvarāśiḥ | sandigdhakartṛko yathā vṛkṣādiḥ | prasiddhakartṛko yathā ghaṭādiḥ | akartṛko yathā ākāśādiḥ | tatra prasiddhakartṛke ghaṭādau pratyakṣānupalambhābhyāṁ vyāptimādāya sandehapade kṣmāruhādau kāryatvamupasaṁhṛtya buddhimānanumīyate | na punarasau vyabhicāraviṣayo bhavitumarhati |
yadāha - na sādhyenaiva vyabhicāra iti | ayuktametat | na hi vyabhicāraviṣaya eva pakṣe bhavitumarhati,
sandigdhe hetuvacanād vyasto hetoranāśrayaḥ
iti nyāyāt | vyabhicāraviṣayatā ca dṛśyaśarīropādherbuddhimanmātrasya tṛṇādyutpattau dṛśyānupalambhena pratikṣiptatvāt | tataśca kṣmādharādireva sandigdhakartṛkaḥ pakṣīkartumucitaḥ kṣmāruhādistvacetanakartṛka iti caturtho bhāvarāśirneṣṭavyaḥ | atha vyabhicāracamatkārāstrividhabhāvarāśivyavasthāpanārthaṁ ca viṭapādau pratyakṣāpratikṣiptena dṛśyādṛśyasādhāraṇena buddhimanmātreṇa vyaptiravagamyata iti dvitīyaḥ saṅkalpaḥ | tadā viṭapādau buddhimanmātrasya saṁbhāvyamānatvāt na sādhāraṇānaikāntikatāṁ brū maḥ | kiṁ tarhi vyāptigrahaṇakāle dṛśyādṛśyasādhāraṇasya buddhimanmātrasya sādhyasyādṛśyatayā dṛśyānupalambhena vyatirekāsiddhervyāpterabhāvāt sandigdhavyāvṛttikatvamācakṣmahe | tathā hi | yadā kumbhakāravyāpārātpūrvaṁ kumbhasya vyatirekaḥ pratyetavyastadā na sādhyābhāvakṛto ghaṭavyatirekaḥ pratyetuṁ śakyaḥ | yathā hi viṭapādijanmasamaye buddhimanmātrasyādṛśyatvena niṣeddhumaśakyatvāt sattāsaṁbhāvanā tathā ghaṭādāvapi vyatirekaniścayakāle buddhimanmātrasyādṛśyatvāt sattvasaṁbhāvanāyāṁ sādhyābhāvaprayuktasya sādhanābhāvasyāsiddhatvena vyāpterabhāvāt kathaṁ na sandigdhavyatireko hetuḥ |
yathoktam - na ca yathā kāryaṁ ca syānnirupādānaṁ ceti nāśaṅkanīyam, tathā kāryaṁ ca bhavedakartṛkaṁ ceti nāśaṅkanīyamiti, tatrāpi kāryaṁ ca syānnirupādānaṁ ca bhavediti na vaktavyamiti kenaiva pratārito'si | yadi hyatra pratyakṣānupalambhābhyāṁ vyāptirgṛhyate tadā kathamupādānapūrvakaṁ kāryamātra sidhyati | vyāptigrahaṇaprakārāntaraṁ ca tvayāpi nopanyastam | dṛśyādṛśyasādhāraṇayorupādānakāryamātrayordṛśyaviṣayābhyāṁ pratyakṣānupalambhābhyāṁ vyāpterabhyūhitumaśakyatvāt | svamatavyālopaprasaṅgastu pramāṇacintāvasare'prāptāvakāśaḥ | viparyayabādhakapramāṇabalādvā'tra vyāptisiddhiḥ | tathā hi yathāṅkurādikaṁ kāryaṁ niyatadeśakālasvabhāvatvena vyāptaṁ tathā śālitvādināpi jātibhedena vyāptamupalabdham | tataścānupādānapūrvakatvādvipakṣātmanaḥ śālitvādijātibhedasya vyāpakasya nivṛttau nivartamānaṁ kāryatvamupādānapūrvakatve viśrāmyat tena vyāptaṁ sidhyati | na cānupādānenāpi kriyamāṇaḥ śālitvādijātibhedo yujyate, upādānaṁ vinā kṛtānupādānādeva kevalādekajātīyakāraṇāt tadatajjātīyakāryotpattau kāryabhedasyāhetukatvaprasaṅgāt taduktam -
tadatadrūpiṇo bhāvāstadatadrūpahetujāḥ || iti |
anyathānupādānādeva kṣityāderaṅkurādikamutpadyetetyaṅkurārthino bījaṁ nānusareyuḥ | tasmādviparyayabādhakapramāṇabalādeva kāryatvasya hetumātrapūrvakatvenevopādānapūrvakatvenāpi vyāptisiddhiriti nyāyaḥ | na caivaṁ kāryamātrakartṛtvamātrayorapi vyāptiprasādhakaṁ viparyaye bādhakaṁ pramāṇamasti, pūrvoktasya vyāpakānupalambhatrayasyāti prasaṅgacatuṣṭayasya ca prāgeva pratyākhyātatvāt | tasmātkāryaṁ ca syāt na ca dhīmatkartṛpūrvakamiti śaṅkāṁ kurvāṇaḥ prativādī vinā caraṇamardanādinā niṣeddhumaśakyaḥ ||
nanu yadi dṛśyāgnidhūmasāmānyayoriva dṛśyātmanoreva kāryakāraṇasāmānyayoḥ pratyakṣānupalambhato vyāptistadā paracittānumānakṣatiḥ | svaparasantānasādhāraṇena dṛśyādṛśyena cinmātreṇa pratyakṣato dṛśyaviṣayād vyāptigrahaṇāyogādityapi na vācyam | bāhyārthasthitau hi svaparasantānasādhāraṇasya cinmātrasya svarūpeṇādṛśyatve'pi dṛśyaśarīreṇa sahaikasāmagrīpratibandhādavinirbhāgavartitvamastyeva | tato yathā ghaṭaviṣayaṁ pratyakṣaṁ rūpaikadeśapravṛttamapyavyabhicārāt samudāyopasthāpakam tathā dehagrāhakameva pratyakṣaṁ dehāvinirbhāgavarti svaparasantānasādhāraṇaṁ cinmātraṁ kampādervyāpakamadhigacchati | tadevaṁ dṛśyātmano dṛśyāvinirbhāgavartino vā padārthasya vyāvahārikapaṭupratyakṣataḥ siddhirvyāptigrahaśca, na tu tathātvavinākṛtādṛśyasādhāraṇacinmātrasyeti santānāntarānumānamucitam | tasmād yadi pratyakṣānupalambhābhyāṁ vyāptigrahastadā dṛśyenaiva dṛśyasyeti nyāyaḥ |
tadayaṁ saṁkṣepārthaḥ -
kāryatvasya vipakṣavṛttihataye saṁbhāvyate'tīndriyaḥ
kartā ced vyatirekasiddhividhurā vyāptiḥ kathaṁ sidhyati |
dṛśyo'tha vyatirekasiddhimanasā kartā samāśrīyate
tattyāge'pi tadā tṛṇādikamiti vyaktaṁ vipakṣe kṣaṇam ||
ato na pratyakṣānupalambhābhyāmapi vyāptisiddhiḥ ||
nanu bhūyodarśanādarśanābhyāṁ pratibandhaḥ pratīyata iti tṛtīya evāsmākaṁ pakṣaḥ | kevalaṁ sa pratibandho na tadutpattilakṣaṇo grahītavyaḥ | kintu svābhāvikaḥ | sa eva darśanādarśanābhyāṁ pratīyate | tathā caitamevārthaṁ vācaspatiḥ prāha -
na sapakṣāsapakṣayordarśanābhyāṁ kāryatvasya gamakatvamapi tu svābhāvikapratibandhabalāditi brū maḥ | sa eva tu sapakṣāsapakṣayordarśanādarśanābhyāṁ bakṣyamāṇena krameṇa pratīyata iti tadupakṣepo'pi yuktaḥ | tena yasyāsau svābhāvikapratibandho niyataḥ siddhaḥ sa eva gamako gamyaścetaraḥ sambandhīti yujyate | tathā hi dhūmādīnāṁ vahnyādibhiḥ saha sambandhaḥ svābhāviko na tu vahnyādīnāṁ dhūmādibhiḥ | te hi vinā dhūmādibhirupalabhyante | yadā tvārdrendhanasaṁbandhamanubhavanti tadā dhūmādibhiḥ saṁbadhyante | tasmād vahnyādīnāmārdrendhanādyupādhikṛtaḥ sambandho na tu svābhāvikastato na niyataḥ | svābhāvikastu dhūmādīnāṁ vahnyādibhiḥ sambandhaḥ, tadupādheranupalabhyamānatvāt | kvacid vyabhicārasyādarśanāt | anupalabhyamānasyāpi kalpanānupapatteḥ | na cānupalabhyamāno darśanānarhatayā sādhakabādhakapramāṇābhāvena sandihyamāna upādhiḥ saṁbandhasya svābhāvikatvaṁ pratibadhnātīti yuktam | yathoktaṁ prāk seyaṁ saṁśayapiśācītyādi | tasmādupādhiṁ prayatnenānviṣyanto'nupalabhamānā nāstītyavagamya svābhāvikatvaṁ niścinumaḥ ||
syādetat | anyasyānyena sahākāraṇena cet svābhāvikaḥ sambandho bhavet, sarvaṁ sarveṇa sambadhyeta | tathā ca sarvaṁ sarvasmād gamyeta | athānyaccedanyasya kāryaṁ kasmāt sarvaṁ sarvasmānna bhavati anyatvāviśeṣāt | tataśca sa evātiprasaṅgaḥ | yadyucyeta svabhāvā na paryanuyojyāḥ | tasmādanyatvāviśeṣe'pi kiñcideva kāraṇaṁ kāryaṁ ca kiñciditi | nanveṣa svabhāvānanuyogo'kāryakāraṇabhūtānāmapi svabhāvaprativandhe tulya eva | tasmād yatkiñcidetadapi ||
kimasya saṁbandhasya vyāptigrāhakaṁ pramāṇamiti cet | ucyate
bhūyodarśanagamyā hi vyāptiḥ sāmānyadharmayoḥ |
iti prasiddhameva | asyāyamarthaḥ kāśikākāreṇa vyākhyātaḥ - prācīnānekadarśanajanitasaṁskārasahāye carame darśane cetasi vakāsti dhūmasyāgniniyatasvabhāvatvam, ratnatattvamiva parokṣakasya, śabdatattvamiva vyākaraṇasmṛtisaṁskṛtasya, brāhmaṇatvamiva mātāpitṛsaṁbandhasmaraṇasacivasyetyādi | na hyetat sarvamāpātato na pratibhātamiti purastādapi pratibhāsamānamanyathā bhavatīti ||
trilocanena punarayamarthaḥ kathitaḥ - bhūyodarśanena bhūyodarśanasahāyena manasā tajjātīyānāṁ saṁbandho gṛhīto bhavati | ato dhūmo'gniṁ na vyabhicarati | tadvayabhicārepyupādhirahitaṁ sambandhamatikrāmet | hetorvipakṣaśaṅkānivartakaṁ pramāṇamupalabdhilakṣaṇaprāptopādhivirahaniścayaheturanupalambhākhyaṁ pratyakṣameva | tataḥ siddhaḥ svābhāvikaḥ sambandhaḥ | tathehāpīti svamataṁ vyavasthāpitamiti ||
vācaspatināpīdamuktam - abhijātamaṇibhedatattvavad bhūyodarśanajanitasaṁskārasahāyamindriyameva dhūmādīnā vahnyādibhiḥ svābhāvikasaṁbandhagrāhīti yuktamiti ||
atrocyate | bhede sati tadutpatteranyaḥ svābhāvikaḥ saṁbandhaḥ śabdāsphālanamātramevedam | na khalu nirūpyamāṇaḥ prāpyate | tathā hi svābhāvikastu dhūmādīnāṁ vahnyādibhiḥ saṁbandhaḥ tadupādheranupalabhyamānatvāt | kvacid vyabhicārasyādarśanāditi tvayaivāsya lakṣaṇamuktam | etaccāsiddham | yataḥ, upādhiśabdena svato'rthāntaramevāpekṣaṇīyamabhidhātavyam | na cārthāntaraṁ dṛśyatāniyatam, adṛśyasyāpi deśakālasvabhāvaviprakṛṣṭasya saṁbhavāt | tataśca dhūmasyāpi hutāśena saha sambandhe syādupādhiḥ, na copalakṣyata iti kathamadarśanānnāstyeva yataḥ svābhāvikasaṁbandhasiddhiḥ ||
atha yadyathāntaramapekṣaṇīyaṁ syāt | kathaṁ dhūma ityeva pāvakasatāniyama iti cet | nanvidameva cintyate | tadutpatterasvīkāre sahasraśo darśane'pi kiṁ sarvatra dhūme satyavaśyamagniḥ sambhavī na veti kadācidarthāntaramupādhimapekṣya dhūmo'pi syānnāgniriti kimatra niṣṭaṅkakāraṇam | tadupādheranupalabhyamānatvāt | kvacid vyabhicārasyādarśanāditi tu yaduktaṁ tatpratyuktameva | adṛśyasyāpyupādheḥ saṁbhāvyamānatvāt | vyabhicārasya ca pratyayāntaravaikalyenāhatyādarśane'pi niṣeddhamaśakyatvāt | ata eva tayorbādhakābhāve'pi sādhakabādhakapramāṇābhāvāt śaṅkā saṁbhavatyeva | na punastavāmunā viklavavikrośitamātreṇa vyāvartate | na caitāvatā prāmāṇikalokayātrātikramaḥ | prāmāṇikaireva sādhakabādhakapramāṇābhāve nyāyaprāptasya saṁśayasya vihitatvāt | na ca sarvatrāpravṛttiprasaṅgaḥ, pramāṇādarthasaṁśayācca pravṛtterupapatteḥ | na cānarthasandehaḥ sarvatra va rtuṁ śakyate, kvacidarthonmukhatāyā eva darśanāt ||
yaccānyatvāviśeṣe'pi kiñcideva kāraṇaṁ kāryaṁ ca kiñciditi svabhāvo yathā na paryanuyojyastathaiṣa svabhāvānanuyogo'kāryakāraṇabhūtānāmapi svabhāvapratibandhe tulya eveti grāmyajanadhandhīkaraṇaṁ prativandīkaraṇamatilāghavamāviskaroti vācaspateḥ | tathā hi vastutvāviśeṣe'pyagnirdahati nākāśamityatra yathā nātiprasaṅgaḥ saṅgataḥ pramāṇasiddhatvādasyārthasya, tathā bhedāviśeṣe'pi kiñcideva kasyacitkāraṇaṁ kāryaṁ ca kiñcidityatrāpi nātiprasaṅgāvatāraḥ | bhede sati tadanvayavyatirekānuvidhānalakṣaṇasya kāryakāraṇabhāvasya pramāṇasiddhatvādeva | na caivaṁ svābhāvikasaṁbandhaśabdavācyo'rthaḥ pramāṇasiddhaḥ kaścidasti, tallakṣaṇasyāsiddhatvāduktatvāt | na ca pratijñāsiddhe vastunyatiprasaṅgo nābhidhātavyaḥ, sarveṣāṁ sarvatra tadrūpābhyupagamamātreṇa vijetṛtvaprasaṅgāt | yadāhālaṅkārakāraḥ -
yatkiñcidātmābhimataṁ vidhāya
niruttarastatra kṛtaḥ pareṇa |
vastusvabhāvairiti vācyamitthaṁ,
tathottaraṁsyādvijayī samastaḥ ||
iti ||
kiṁ ca svābhāvikasaṁbandha iti ko'rthaḥ | kiṁ svato bhūtaḥ svahetuto bhūto'hetuko veti trayaḥ pakṣāḥ | na tāvadādyaḥ pakṣaḥ, svātmani kāritravirodhāt | dvitīyapakṣe tu tadutpattireva saṁbandho mukhāntareṇa svīkṛta iti na kaścidvivādaḥ | ahetukatve tu deśakālasvabhāvaniyamābhāvaprasaṅgādityasaṅgataḥ svābhāvikaḥ saṁbandhaḥ ||
etena yaduktam - na sapakṣāsapakṣayordarśanādarśanābhyāṁ kāryatvasya gamakatvamapi tu svābhāvikasaṁbandhabalāditi brūmaḥ, sa eva tu sapakṣāsapakṣayordarśanādarśanābhyāṁ vakṣyamāṇena krameṇa pratīyata iti, tadiṣṭakāmatāmātrāviṣkaraṇamiti mantavyam | svābhāvikasaṁbandhasya hyupādhinirapekṣaniyatatvaṁ lakṣaṇamuktam | tasya coktanyāyenāsiddhau bhūyodarśanajanitasaṁskārasahāye carame cetasi manasi vā tathābhūtaṁ niyatatvaṁ parisphuratīti sadayena vaktumaśakyatvāt |
yacca śabdatattvamiva brāhmaṇatvamiveti dṛṣṭāntīkṛtaṁ taddvayamapyasmān pratyasiddhamiti dṛṣṭāntayitumanucitam| abhijātamaṇibhedatattvaṁ tu parisphuratīti yuktam | tasya hyupadeśaparamparāto māṇikyavattenāpi kaṣṭenendradhanurākārajyotirādikaṁ lakṣaṇaṁ niścitam | na caivaṁ svābhāvikasaṁbandhalakṣaṇaṁ tvayā svakapolaracitamapi pramāṇena niścitam | yenāsyāpi tādṛśī vyavasthā syāditi yatkiñcidetat ||
kiṁ ca bhavatu tāvadayamanavadhāritarūpaḥ svābhāvikaḥ saṁbandhaḥ, tathāpi darśanādarśanābhyāmasya grahaṇamatidurlabham | tathā hi yadi prācīnānekadarśanajanitasaṁskārasahāyena caramacetasā dhūmasyāgniniyatatvaṁ grāhyaṁ tadā sapakṣāsapakṣayoḥ koṭiśaḥ pravṛttadarśanādarśanajanitasaṁskārasahāyena caramacetasā pārthivatvasyāpi lohalekhyatvaniyatatvaṁ gṛhyata iti pārthivatvādapi lohalekhyatvasiddhirastu | atha pārthivatvasya lohalekhyatvaniyatatvameva nāsti vajre vyābhicāradaerśanāt | tat kathaṁ pratyakṣeṇa niyatatvagrahaḥ | tarhi dhūmasya vahniniyatatvameva nāsti, vyabhicārābhāvasya darśayitumaśakyatvāt | tatkathaṁ caramacittena niyamagraha ityapi tulyam |
vyabhicārādarśanādavyabhicāra iti cet | nanu vyabhicārādarśanādavyabhicāra iti ko'rthaḥ | kiṁ vyabhicārādarśanādavyabhicāraḥ, vyabhicārābhāvāt vā | prathame pakṣe vyabhicāro bhavatu mā vā vyabhicārādarśanādevāvyabhicāra iti niṣṇātaṁ pāṇḍityam | atha dvitīyaḥ pakṣaḥ | tadā vyabhicārābhāvaḥ kuto jñātaḥ | adarśanāditi cet | tat kimadarśanamātraṁ dṛśyādarśanaṁ vā | prathamamaśaktam | na hyadarśane'pi vyabhicāro nāstītyabhidhātuṁ śakyate, cirakālanaṣṭabrāhmaṇīvyabhicāravat | āhatyādarśane'pyaticirakālavyavadhānena vyabhicāradarśanāt | dvitīyaṁ cāsambhavi, kvacit kadācit kenacid vyabhicāradarśanasāmagryāṁ satyāṁ vyabhicāradarśanāt | darśanasāmagryabhāve tu pratyayāntaravaikalyāt deśakālāntaravartitvād vā vyabhicārasya sa(rvaṁ) pratyupalabdhilakṣaṇaprāptatvābhāvāt | tasmāt satyapi vyabhicāre tadupalambhasāmagryabhāvād vyabhicārānupalambhaḥ | prakārāntareṇa vā tadutpattilakṣaṇenāvyabhicāre vyabhicārānupalambha ityubhayathāpi vyabhicāropalambhanivṛttirastu | tvayā tu yadavyabhicārapratipattinibandhanaṁ darśanādarśanamupavarṇitaṁ tatpārthivatvādau vyabhicārād dhūme'pi nāvyabhicāranibandhanamiti dhūmo'pi tvanmate nāśvāsabhājanamiti prasaktam |
asmanmate tu pratyakṣānupalambhābhyāmekatra kāryakāraṇabhāvasiddhau na vyabhicāraśaṅkāsaṁbhavaḥ | tadabhāve tu
hetumattāṁ vilaṅghayediti
nyāyāt na saṁśayapiśācāvasaraḥ | tadevaṁ bhūyodarśanādarśanābhyāmapi na vyāptisiddhiḥ |
tarhi sakṛt sapakṣāsapakṣayodarśanārdanābhyāṁ vyāpterniścaya iti caturtha eva pakṣo'stu | tathā hi kāryatvasya buddhimanmātrapūrvakatvenānvayo ghaṭādau dṛṣṭaḥ, ākāśādau buddhimatkāraṇanivṛttau kāryatvasya vyatirekaḥ | tataśca sakṛdanvayavyātireka siddhau vyāpteḥ siddhatvāt kuto'naikāntikatā |
atrābhidhīyate | yadi buddhimatkāraṇakāryatvayorekatra pratibandhaḥ pramāṇapratītaḥ syāttadā ākāśādau buddhimannivṛttau kāryatvasya nivṛttiriti yuktam | sa ca pratibandhaḥ tādātmyaṁ tadutpattiḥ svābhāviko'nyo vā na sidhyati sādhakapramāṇābhāvādityanantaramevāveditam | tataścākāśādau buddhimannivṛttirapi syāt | na ca kāryatvasya nivṛttiriti sandigdhavipakṣavyāvṛttikatvādanaikāntikaṁ kāryatvam |
nanvākāśasyāsmanmate nityatvaṁ tvanmate cāsattvam | tatkathamataḥ kāryatvavyatirekaḥ sandigdha iti cet | ucyate | nahyākāśe kāryavyāvṛttimātraṁ vyatirekaḥ | kintu sādhyābhāvaprayuktaḥ sādhanābhāvo vyatirekaḥ | sa cākāśe grahītumaśakyaḥ | yathā tatra buddhimatkāraṇanivṛttistathā kāraṇamātrasyāpi nivṛttiḥ | tat kasyābhāvaprayuktaḥ kāryābhāvaḥ pratīyatāṁ yena vyatirekaḥ sidhyati ||
nanu satyamevaitat | yathākāśe buddhimatkāraṇanivṛttistathā kāraṇamātrasyāpi tatra nivṛttirna buddhimatkāraṇavyatirekānuvidhāyitvaṁ kāryatvasya niścetuṁ śakyate | tathāpi ghaṭādau kāryatvasya buddhimatānyayadarśanādākāśe'pi buddhimadabhāvaprayuktaḥ kāryatvābhāvaḥ pratīyate | tatkathaṁ vyatirekāsiddhiriti cet | hanta ghaṭādāvapi na kāryatvasya sattāmātramanvayaḥ | kiṁ tu sādhyasadbhāvaprayuktaḥ sādhanasadbhāvaḥ | sa ca ghaṭe grahītumaśakyaḥ | yathā hi tatra buddhimadbhāvastathā kaṭakuḍyādibhāvo'pi | tat ka evaṁ jānātu kiṁ buddhimadbhāve kāryatvasya bhāvo yadvā kaṭakuḍyādibhāve bhāva iti | tasmādatra viśiṣṭānvayavyatirekagrahaṇapravaṇaviśiṣṭapratyakṣānupalambhāvanusartavyau yad dṛśyayoreva kāryakāraṇayostadutpattisiddhāvanvayavyatirekau sidhyataḥ ||
na ca pratibandhasādhakaṁ pramāṇaṁ svapne'pyastīti caturtho'pi pakṣaḥ kṣataḥ | tadevaṁ buddhimatkāryamātrayorvyāpterasiddhāvadhikaraṇasiddhānta nyāyādyupādānādyabhijñaḥ sarvajñaḥ puruṣaviśeṣaḥ sidhyatīti pratyāśā durāśaiva ||
yacca kriyāsāmānyasya pakṣadharmatāvaśāccakṣurlakṣaṇakaraṇaviśeṣasiddhiriti dṛṣṭānto darśitaḥ so'pi sādhyā(bhi)nnaḥ | tatra hi rūpajñānānyathānupapattyā siddhasya kāraṇāntarasyaiva cakṣurindriyamiti nāmakaraṇāt | rūpajñānajanakatvātiriktasya cakṣurlakṣaṇaviśeṣasyāsiddhatvāt | atha rūpajñānajanakatvameva cakṣuṣṭvamucyate | bhavatu ko doṣaḥ | etadevāsmābhi kāraṇāntaramucyate | tathaiva yadi tvayāpi buddhimatsāmānyāśrayamātrasya puruṣaviśeṣaḥ iti nāma kriyate, tadā nāsmākaṁ kācidvipratipattiḥ | paramārthato buddhimatsāmānyāśraye sarvajñatvādiviśeṣaścakṣurādiviśeṣavat sidhyatīti tatra vivadāmahe | ubhayorapi dṛṣṭāntadārṣṭāntikayorviśeṣasādhanasāmarthyābhāvāt ||
tadayaṁ saṁkṣepārthaḥ -
dṛśye tu sādhye vyabhicāra eva
dṛśyaṁ na cenna vyabhicārasiddhiḥ |
sādhāraṇatvādatha vā vipakṣa-
sandehataḥ sādhyamato na sidhyati ||
itīśvaro dattajalāñjaliḥ ||
idānīṁ sādhanasvarūpaṁ nirūpyate | yadetanmerumandaramedinīghaṭapaṭādisādhāraṇaṁ kāryamātraṁ sādhanamupanyastam yāvadasya buddhimadanvayavyatirekānuvidhānamekatra nāvadhāryate tāvad gamakatvamayuktam | na ca tat svapne'pi pratyetuṁ śakyam | tathā hi kumbhakāravyāpāre sati mṛtpiṇḍād ghaṭalakṣaṇaṁ kāryamupalabhyatāṁ nāma | na tu vyāpārāt pūrvaṁ ghaṭavatkāryamātrasya vyatirekaḥ pratyetuṁ śakyaḥ, kumbhakāravyatireke'pi śoṣabhaṅgādilakṣaṇasya kāryasya mṛtpiṇḍe darśanāt | na ca yadvinābhūtaṁ yadupalabhyate tattasya kāryamatiprasaṅgāt | tṛṇādivanmṛtpiṇḍasya śoṣabhaṅgādikāryamātramapi pakṣīkṛtamiti cet | kriyatāṁ buddhimadvyatireke kāryamātravyatirekastvekatrāpi pratipādyatāṁ yena vyāptisiddhau tṛṇādiriva śoṣabhaṅgāderapi buddhimadanumānaṁ syāt | ākāśādivaidharmyadṛṣṭāntastu pūrvaṁ pratihataḥ, buddhimatpūrvakatvasyeva kāraṇamātrapūrvakatvasyāpi tatra saṁbhavāt kiṁprayuktaḥ kāryatvābhāva ityaparijñānāt ||
etena yaduktam - na vyabhicāropalambhātprātisvikaviśeṣaparityāgena ghaṭādīnāmabhūtvābhavanādanyarūpaṁ viśeṣamupalakṣayāmo yanniṣṭhaṁ puruṣapūrvakatvaṁ vyavasthāpayāma iti tadapi prativyūḍham | kumbhakārādyabhāve'pi mṛtpiṇḍādau śoṣabhaṅgādikāryadarśanādabhūtvā bhāvalakṣaṇasya kāryamātrasya vyatirekāsiddhervyāpterabhāvāt ||
nanu yadi kāryatvamātrasya na buddhimatā pratyakṣato vyāptigrahaḥ vyatirekābhāvāt, tvayāpi tarhi kathaṁ kṛtakatvasyānityatvena vyāptiravadhāryata iti cet | anapekṣālakṣaṇaviparyayabādhakapramāṇabalāditi brūmaḥ | taccātadrūpaparāvṛttasyaiva kṛtakatvasya vipakṣād vyatirekaṁ sādhayati | na ca tvayā viparyayabādhakapramāṇamabhidhātuṁ śakyata iti prāgeva pratipāditam | sandigdhavipakṣavyāvṛttikatvādanaikāntikamidaṁ kāryatvamātram ||
etena yadetat naiyāyikānāmākṣepaparihāraviḍambanam | iha khalu dve kāryatve | kāryamātram | viśiṣṭaṁ ca | tatrādyasya pratibandhāsiddheranaikāntikatvam | viśiṣṭasya bhūdharādiṣvasaṁbhavādasiddhatvamiti | tadasaṅgatam | kāryatvamātrasyaiva pratibandhopapādanāt ||
yaccoktaṁ viśiṣṭaṁ kāryatvamiti | kīdṛśaṁ punastaditi vaktavyam | atha yatkāryaṁ ṣuruṣānvayavyatirekānuvidhāyitayā tatpūrvakamupalabdham | yaddṛṣṭerakriyādarśino'pi kṝtabuddhirutpadyate tatkāryaṁ sakalaprāsādādyanugataṁ bhūdharādivyāvṛttaṁ viśiṣṭamityabhidhīyate | tadasundaram | vikalpānupapatteḥ ||
tathā cāha śaṅkaraḥ - kṛtabuddhiḥ kiṁ sādhyabuddhiḥ kiṁ vā sādhanabuddhiḥ | sādhyabuddhirapi yadi gṛhītavyāptikasya, sā bhavatyeva | athāgṛhītavyāptikasya, kimanyatrāpi sā bhavantī dṛṣṭā | atha sādhanabuddhiḥ | tarhi svopagamavirodhaḥ, sarvasya bhāvasya kṛtakatvopagamāditi ||
vācaspatiḥ punaratrāha - idamatra nipuṇataraṁ nirūpayatu bhavān kiṁ buddhimadanvayavyatirekānuvidhānaṁ viśeṣaḥ | āhosvit taddarśanaṁ yatparvatādiṣu nāstītyabhidhīyate | yadi pūrvakaḥ kalpaḥ, sa buddhimaddhetukatvaṁ tanubhuvanādīnāmātiṣṭhamānairabhyupeyata eva | na hi kāraṇaṁ kāryānanuvihitabhāvābhāvamanyo vaktyahrīkāt | atha taddarśanamiti caramaḥ kalpaḥ | na tarhi akriyādarśinaḥ kṛtabuddhisaṁbhavaḥ | ya eva hi ghaṭo'nena buddhimadanvayavyatirekānuvidhāyī dṛṣṭaḥ, sa eva kāryo na tu vipaṇivartī| tajjātī yasya tadanvayavyatirekānuvidhānadarśanādadṛṣṭānvayavyatirekānuvidhānamapi tajjātīyaṁ tatheti cet | hantotpattimadghaṭādi buddhimadanvayavyatirekānuvidhāyīti anyadapitanubhuvanādikaṁ tathā bhavanna daṇḍena parāṇudyate ghaṭajātīyamutpattimadbuddhimatpūrvakamiti cet | nanu prāsādādi taddhetukaṁ na bhavet | aghaṭajātīyatvāt | atha yajjātīyamanvayavyatirekānuvidhāyi dṛṣṭam, tajjātīyamevādṛṣṭānvayavyatirekamapi taddhetukam | tat kiṁ kāryajātīyaṁ prāsādādi buddhimaddhetukaṁ na dṛṣṭam yenotpattimattanubhuvanādi tathā na syāt | na khalu tajjātīyatve kaścidviśeṣa iti ||
vittokastvāha - bhavatu vā kaścidanirūpitarūpo viśeṣaḥ | kiṁ punaranena viśeṣaṁ pratipādayatābhipretam | kiṁ kāryatvasāmānyasyāsiddhatvam | atha kāryaviśeṣasya | atha kāryamātrasya buddhimatkartṛvyabhicāraḥ | atha sādhyadṛṣṭāntayorvaidharmyamātram | kiṁ cātaḥ yadi tāvat kāryasāmānyasyāsiddhatvam | tannāsti | viśvambharādiṣvapi kāraṇavyāpārajanyatvasyobhayasiddhatvāt | atha kāryaviśeṣasya kumbhādivartinaḥ pakṣe'siddhirabhidhīyate | tadā na kācidatra kṣatirviśeṣasya hetutvenānupādānāt | yadi kāryasāmānyasya kartṛvyabhicāraḥ pratipādayitumiṣṭaḥ | sa na śakyo vipakṣe'darśanāt | tṛṇādeśca pakṣīkṛtatvāt | śaṅkāmātrasya sarvathāniṣiddhatvāt | sandigdhavyatirekitvaṁ naiyāyikānāṁ niranuyojyānuyogo bauddhānāmadoṣodbhāvanaṁ nigrahasthānamiti tu pratipāditam | tathāpi bādhakapramāṇānyabhihitānyeva | tasmānna pratibandhāsiddheḥ sarvatra vyabhicārāśaṅkā | atha sādhyadṛṣṭāntayorvaidharmyodbhāvanam | tanna | tasya sarvatra sulabhatvāt | yadi sādhyadṛṣṭāntayorvaidharmyamātrāt sādhyāsiddhiḥ nirvṛttedānīmanumānavārtāpi nikuñjamahānasayorapi dhūmavattve'pi kathañcid vaidharmyopapatteriti sakalaṁ yatkiñcidetaditi |
tadayamatra saṁkṣepārthaḥ | yattāvat kāryatvamātraṁ tadevoktena krameṇa pratibandhasiddherbhūdharādiṣu dṛṣṭaṁ puruṣamanumāpayatītyasmākamabhimatasādhyamasiddhirupapannaiveti kimasmākamadhikacintayetyaṅgīkṛtyāpyuktaṁ viśiṣṭakāryatvam | tadeva tu nāstīti punarvistareṇa pratipāditamiti tadapi sarvamanavadheyameva | tathā hi kāryatvamātrasya tāvaduktena krameṇa vyāpterasiddhatvādanaikāntikatvamanivāryam | yacca viśiṣṭakāryatvaṁ vikalpya dūṣitaṁ tasyāsmābhiranabhyupagatatvāt taddūṣaṇāya prabandhaḥ prayāsaikaphalaḥ | na hi kāryatvaṁ dvividhamabhimatam | ekaṁ sarvakāryānugatam, aparaṁ parvatādivyāvṛttaṁ ghaṭapaṭaprāsādādyanuyāyīti | kiṁ tu kāryamanekajātīyakam | tatra yadi nāma paṭasya prāsādādibhiḥ saha vastutvasaṁsthānaviśeṣayogitvakāryatvādibhirdharmaiḥ sajātīyatvamasti tathāpi na tān dharmān buddhimatpūrvakānadhigacchati vyāvahārikaṁ pratyakṣam, kāryatvādīnāṁ buddhimadvyatirekānuvidhānābhāvāt | tatkathaṁ prāsādaparvatādiṣu kāryatvādidarśanād buddhimadanumānamastu | kiṁ tu yasyaiva ghaṭajātīya kāryaṁcakrasya vyatirekasiddhistasya buddhimadvyāptatvaṁ pratyakṣataḥ sidhyatītyuktam | tena deśakālāntare ghaṭajātīyādeva buddhimadanumānam | yadā tu prāsādajātīyakamapi buddhimaddhetukamekatra pṛthagavadhāryate tadā tajjātīyādapi buddhimatsiddhiḥ | evaṁ tattajjātīyasarābodañcanaśakaṭapaṭakeyūraprabhṛteḥ kāryacakrād buddhimatpūrvakatvena pṛthak pṛthagavadhāritād buddhimadanumānamanavadyam |
amumevārthamabhisandhāyācāryapādairabhihitam-
siddhaṁ yādṛgadhiṣṭhātṛbhāvābhāvānuvṛttimat |
sanniveśādi tadyuktaṁ tasmād yadanumīyate ||
iti | evaṁ ghaṭapaṭaparvatādīnāṁ kāryatvavastutvādibhirdharmaiḥ sajātīyatve'pi avāntaraṁ ghaṭapaṭaparvatatvādijātibhedamādāya lokasya vyāptigrāhakaṁ pratyakṣaṁ pravartataṁ iti darśayituṁ saṁvyavahārapragalbhapuruṣabuddhyapekṣayā yaddarśanādakriyādarśino'pi kṛtabuddhirbhavatītyuktam | na tu śāstraparavaśabuddhipuruṣāpekṣayā | tathā hi śāstrasaṁskārarahitasya vyavahārapragalbhasya puruṣasya devakulajātīyakaṁ puruṣapūrvakatayāvadhāritavato nagarādvanaṁ praviṣṭasya parvatadevakulayordarśane tayordvayorapyakriyādarśino'pi devakule kṛtabuddhirbhavati na parvate | tadanayordevakulaparvatayoḥ kāryatvādinā ekajātitve'pi kṛtabuddhibhāvābhāvau na tayoḥ parvatadevakulatvalakṣaṇāvāntarajātibhedamanavasthāpya sthātuṁ prabhavataḥ | jātibhede ca siddhe devakulajātīye vyāptergrahaṇāt na parvatajātīyasya, na ca prāsādajātīyasya vyāptisiddhiriti na tato buddhimadanumānam | yadā tu prāsādasyāpi pṛthag vyāptigrahaḥ tadā tajjātīyādapi buddhimadanumānamastu | na kṣitidharādijātīyasya svapne'pi vyāptigrahaḥ krīḍāparvatādernāmamātrābhede'pi parvatādibhirekāntato bhinnasvarūpatvāt | yacca pṛṣṭaṁ keyaṁ kṛtabuddhirityādi | tatra kāmaṁ sādhyabuddhireveti brūmaḥ | yaccātroktaṁ sādhyabuddhirapi yadi gṛhītavyāptikasya sā bhavatyeva | athāgṛhītavyāptikasya kimanyatrāpi sā bhavantī dṛṣṭeti ||
atrocyate | gṛhītavyāptikasyānumānaṁ bhavati, agṛhītavyāptikasya na bhavatītyatrāsmākaṁ na kācidvipratipattiḥ | kevalaṁ gṛhītavyāptikosmin viṣaye na saṁbhavatīti brūmaḥ | uktakrameṇa vyatirekāsiddhervyāvahārikapratyakṣeṇa kāryatvasya vyāptatvāniścayāt | tasmādavāntarajātibhedaprasiddhyarthaṁ vyāvahārikapuruṣāpekṣayaivāsyā buddherbhāvābhāvāvuktau | jātibhede ca prayojanaṁ pūrvameva pratipāditam |
yadapyatra nipuṇammanyena vācaspatinā kathitaṁ tat kiṁ kāryajātīyaṁ prāsādādi buddhimaddhetukaṁ na dṛṣṭaṁ yenotpattimattanubhuvanādi tathā na syāt, na khalu tajjātīyakatve kaścidviśeṣa iti | tadasaṅgatam | tathā hi bhavatu prāsādaparvatādīnāṁ kāryatvādinā sajātīyatvam | tattu na vyāvahārikapratyakṣeṇa buddhimadvyāptaṁ pratyetuṁ śakyam, vyāptigrahaṇasamaye dṛṣṭānte buddhimadabhāvaprayuktasya kāryamātravyatirekasya darśayitumaśakyatvāt |
tadayaṁ saṁkṣepārthaḥ | kāryatvamātrasyāvyatirekādavyāptasyāgamakatvam | avāntaraṁ tu ghaṭaprāsādādisādhāraṇaṁ kāryatvamātramasmābhirapi na svīkṛtameva | yathā tu ghaṭatvapaṭatvādiprātisvikānekajātipuraskāreṇa prasiddhānumānavyavasthā sā cānavadyamavasthāpiteti |
saṁprati sādhyātmā vicāryate | nanu vādinā sādhane samupanyaste taddūṣaṇopanyāsamapāsya sādhyasvarūpavikalpanaṁ nāma naiyāyikamate niranuyojyānuyogaḥ, saugatamate tvadoṣodbhāvanaṁ nigrahasthānamiti cet | tadetajjālmajalpitam | tathā hi sādhyasvarūpe'pariniṣṭhite tadanusāriṇī pakṣasapakṣavipakṣavyavasthā kutaḥ | tadasiddhau cāsiddhatādayo doṣāḥ pakṣadharmatādayaśca guṇā na vyavasthitā ityuktam | nedānīṁ hetordoṣa guṇakatheti mūkena prativādinā sthātavyam | tasmāddhetudoṣopanyāsāyaiveyaṁ sādhyaniruktirityayameva vādī svamate niranuyojyānuyogadūṣaṇena nigrahasthānena nigṛhyata iti kimatra nirbandhena |
yadetat kāryatvaṁ sādhanaṁ kimanena viśvasya buddhimanmātrapūrvakatvaṁ sādhyate | āhosvidekatvavibhutvasarvajñatvanityatvādiguṇaviśiṣṭabuddhimatpūrvakatvam | prathamapakṣe siddhasādhanam | dvitīye tu vyāpterabhāvādanaikāntikatā |
nanu sāmānyena vyāptau pratītāyāmapi pakṣadharmatābalād viśeṣasiddhiḥ | yathāgneḥ parvatāyogavyavacchedādisiddhiḥ | anyathā sarvānumānocchedaḥ | anumānadveṣī hyevaṁ jalpati -
anumānabhaṅgapaṅke'smin nimagnā vādidantinaḥ |
viśeṣe'nugamābhāvaḥ sāmānye siddhasādhyatā ||
atrocyate | sidhyatyeva pakṣadharmatābalato viśeṣaḥ | na tu sarvaḥ | yena hi vinā pakṣasthaṁ sādhanaṁ nopapadyate sa viśeṣaḥ sidhyatu | yathā vahnereva parvatavartitvādiviśeṣo na pañcavarṇaśikhākalāpakamanīyaḥ | na ca girīṇāṁ tarūṇāṁ kāryatvaṁ karturekatvavibhutvasarvajñatvādikamantareṇa nopapadyate, taditareṣvapi darśanāt | tasmāt
pakṣāyogavyavacchedabhedamātre na dūṣaṇam |
iṣṭasiddhyanvayābhāvādatirikte tu dūṣaṇam ||
yadyevaṁ svasvarūpopādānopakaraṇasaṁpradānaprayojanābhijña eva kartā sādhyate | svarūpamiha ca dvayaṇukaṁ kāryam | upādānamiha paramāṇujāticatuṣṭayam | upakaraṇaṁ samastakṣetrajñasamavāyidharmādharmau | sampradānaṁ kṣetrajñāḥ, yānayaṁ bhagavān svakarmabhirabhipraiti | prayojanaṁ sukhaduḥkhopabhogaḥ kṣetrajñānām | evaṁ bhūte buddhimati sādhye kutaḥ siddhasādhanam | na cāvyāptiḥ | kulāladṛṣṭāntena udāpānadyabhijñatvasya saṁbhavāt |
tathā ca vācaspatiḥ pramāṇayati -
vivādādhyāsitāstanugirisāgarādayaḥ upādānādyabhijñakartṛkāḥ | kāryatvāt |
yadyatkārya tattadupādānādyabhijñakartṛkam | yathā prāsādādi |
tathā ca vivādādhyāsitāstanvādayaḥ |
tasmāttatheti |
evamataḥ sādhanādupādānādyabhijñakartṛmātraṁ prasādhya tasya sarvajñatvasādhanāya vācaspatireva punarapīdamāha - bhavatu tāvadupādānādyabhijñakartṛmātrasiddhiḥ | pāriśeṣyāt tu vyatirekidvitīyanāmno'numānādviśeṣasiddhiḥ | tathā hi
tanubhuvanādyupādānadyabhijñaḥ kartā nā'nityāsarvaviṣayabuddhimān |
tatkartustadupādānādyanabhijñatvaprasaṅgāt |
na hyevaṁvidhastadupādānādyabhijño yathā'smadādiḥ |
tadupādānādyabhijñaścāyam |
tasmāttatheti |
no khalu paramāṇubhedān kṣetrajñasamavāyinaśca karmāśayabhedānaparimeyānanyaḥ śakto jñātumṛte tādṛgīśvarāditi |
atrocyate | yāvanti dvayaṇukāni bhinnadeśakālasvabhāvāni kāryāṇi santi teṣu sarveṣveva kimeka eva buddhimān vyāpriyate | aneko vā| yadvā svasvaviṣayamātropādānādivedinaḥ parasparavyāpārānabhijñā bhinnadeśakālasvabhāvāḥ pratidvayaṇukamanya eva buddhimanto vyāpriyante iti trayaḥ pakṣāḥ |
na tāvat prathamapakṣaḥ | deśakālasvabhāvabhinnānāṁ sarveṣāṁ dvayaṇukānāṁ karturekatvāsiddheḥ | yaccaikatvasādhanāya kāryaliṅgāviśeṣādityādyapi sādhanamupanyastaṁ tadasaṅgatam | dhūmaliṅgāviśeṣe'pi hyagneranekatvavat tatrāpi tacchaṅkāsaṁbhavāt | saditi liṅgāviśeṣāditi tu dṛṣṭānto'smān pratyasiddha eva, tasmād yathā mayā nānātvasādhanāya pramāṇaṁ vaktavyaṁ tathā tvayāpyekatvasādhanāya sādhanamabhidhānīyam |
atha manyate anekatvasādhanābhāvādekatvasiddhiriti | yadyevamekatvasādhanābhāvādanekatvameva kiṁ nāvagacchasi |
yadapyuktam - ekatve tu na pramāṇāntaramanveṣṭavyamekasya karturabhāve bahūnāṁ vyāhatamanasāmityādi | tadapi cintyatām | bahubhiḥ karaṇe yugapatkāryānutpattiriti kiṁ bhinnadeśakālānāṁ kāryāṇāmanutpattirvivakṣitā | ekasyaiva vā mahāvayavinaḥ | kṣitighaṭādirūpasya | tatra ekasminnapi kārye bahubhiḥ karaṇe utpattivirodhi (naṁ) na paśyāmaḥ | bahūnāṁ parasparaṁ vaimatyaniyamābhāvāt | parasparāvyāghātapuruṣatvayordvividhasyāpi virodhasyāsaṁbhavāt | puruṣatvaṁ hi apuruṣatvena viruddham | na tu parasparāvyāghātena |
ye tvanantadeśakālasvabhāvabhedabhinnāsteṣu sutarāmevānekavyāpāraniṣedho'sambhavīti dvitīyopi pakṣo vyudastaḥ | na ca karturekatvena dṛṣṭā vyāptisiddhiḥ | anekenāpi svatantreṇa svasvaprayojanārthinā grāmapraviṣṭahariṇādimāraṇaikakāryadarśanāt | tasyāpi pakṣīkaraṇe ekakartṛpūrvakābhimatasyāpi pakṣīkaraṇe ātmakartṛpūrvakatvamastu | tadevaṁ na sarvadvayaṇukānāṁ karturekatvasiddhiḥ | tathā coktam
ekakarturna siddhau tu sarvajñatvaṁ kimāśrayam |
ata eva dvitīyo'pi pakṣaḥ kṣīṇaḥ |sarveṣu dvayaṇukeṣvekasyāpi karturapravṛttau bahūnāṁ sutarāmapravṛtteḥ |
tṛtīyastu pakṣo yadi bhaved tadā svasvavyāpāraviṣayamātropādānādyabhijñatve'pi naikaḥ kaścit sarvajñaḥ sidhyati | na ca jñānaṁ sattāmātreṇa katipayātīndriyadarśanavat sarvārthagrahaṇaṁ yena tadabhedāt prastutaparamāṇūvat sarvasyaivāviśeṣeṇa grahaṇāt sarvajñatā syāt | anumānato hi katipayātīndriyadarśane siddhe'pīśvarasya tatkāraṇayogitvaṁ niścīyate | na tu jñānasattāmātreṇa prakārāntareṇeti niścaya iti kutaḥ sarvajñatā |
nanvatīndriyaṁ paramāṇvādikaṁ jānato na kathaṁ sārvajñyamiti cet | tat kimidānīmasarvadarśitveṣvatīndriyadarśanamātreṇa sarvajñatāpratyāśā | evameveti cet | hanta yadi nāma nyāyavihastena tvayā īdṛśo hastasamāracitaḥ sarvajñaḥ paribhāvitastathāpyanyeṣāmapāradūradeśakālavartināṁ dvayaṇukādīnāmupādānādiṣu januṣāndhaprakhyasya paramapuruṣārthāvedino vā lokaiḥ prāmāṇikaiśca nāsya sārvajñyamanumanyate ||
asmākantu nātīndriyadarśimātre pradveṣaḥ | evaṁ ca karturekatvāsiddhau vyatirekyapi heturasamarthaḥ viśveṣāmekasya karturasiddhau tadupādānādyabhijñabhāvasyā siddhatvāt | yaśca yanmātrakāraḥ sa tanmātropādānādyabhijño bhavanna sarvajñaḥ | anekāśrayeṇāpi upādānādyabhijñasāmānyasya caritārthatvāt | tadevamupādānādyabhijñapuruṣamātrasiddhāvapi naikatvasarvajñatvādiviśiṣṭapuruṣaviśeṣasiddhiḥ | puruṣamātre ca siddhasādhanamuktam | buddhimanmātrapūrvakatāmicchatāmupādānādyabhijñabuddhimatpūrvakatve sādhye kathaṁ siddhasādhanamiti cet | na tadapekṣayā siddhasādhyatāyā janitatvāt kevalamasiddhoddhāre'bhimate viśeṣe siddhe'pi naiyāyikasyāpi nābhimatasiddhiriti brūmaḥ ||
saugatasya tāvadaniṣṭasiddhiriti cet, na, svābhimatasādhyasādhanenaiva hi parasyāniṣṭamapi sādhanīyam | anyathā mātṛśokasmaraṇādināpi tadaniṣṭasiddhiḥ syāditi | asya saṁgrahaḥ
pareṣṭasiddhirnapareṣṭabādhakaṁ
prasādhane vedanayatnamātrayoḥ |
ananvayo'bhīṣṭaviśeṣasādhane
vipakṣasandehasahantu sādhanam ||
sādhyacintādhikārastṛtīyaḥ ||
evamanye'pi hetavo yathāyogamabhyuhya dūṣaṇīyāḥ | tadevaṁ tāvadīśvarasya sadvyavahāro niṣiddhaḥ | asadvyavahārārthantu tallakṣaṇavilakṣaṇakṣaṇabhaṅgasādhakaṁ sattādisādhanameva draṣṭavyamiti ||
ityabodhajanakartṛvikalpa
vyāpi mohatimirapratirodhi |
ratnakīrtiracanāmalaramya
jyotirastu ciramapratirodhi ||
Links:
[1] http://dsbc.uwest.edu/node/5080