Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > tṛtīyaḥ paricchedaḥ

tṛtīyaḥ paricchedaḥ

Parallel Devanagari Version: 
तृतीय परिच्छेद [1]

tṛtīyaḥ paricchedaḥ

uktā nirmalā tathatā| ye tadāśritā maṇiprabhāvarṇasaṁsthānavadabhinnaprakṛtayo'śāntarnimalā guṇāsta idānīṁ vaktavyā iti| anantaraṁ buddhaguṇavibhāgamārabhya ślokaḥ|

svārthaḥ parārthaḥ paramārthakāya-

stadāśritā saṁvṛtikāyatā ca|

phalaṁ visaṁyogavipākabhāvā-

detaccatuḥ ṣaṣṭiguṇaprabhedam||1||

kimuktaṁ bhavati|

ātmasaṁpattyadhiṣṭhānaṁ śarīraṁ pāramārthikam|

parasaṁpattyadhiṣṭhānamṛṣeḥ sāṁketikaṁ vapuḥ||2||

visaṁyogaguṇaryuktaṁ vapurādyaṁ balādibhiḥ|

vaipākikairdvitīyaṁ tu mahāpuruṣalakṣaṇaiḥ||3||

ataḥ paraṁ ye ca balādayo yathā cānugantavyāstathatāmadhikṛtya granthaḥ|

balatvamajñānavṛteṣu vajrava-

dviśāradatvaṁ pariṣatsu siṁhavat|

tathāgatāveṇikatāntarīkṣavan

munerdvidhādarśanamambucandravat||4||

balānvita iti|

sthānāsthāne vipāke ca karmaṇāmindriyeṣu ca|

dhātuṣvapyadhimuktau ca mārge sarvatragāmini||5||

dhyānādikleśavaimalye nivāsānusmṛtāvapi|

divye cakṣuṣi śāntau ca jñānaṁ daśavidhaṁ balam||6||

vajravaditi|

sthānāsthānavipākadhātuṣu jagannānādhumuktau naye

saṁkleśavyavadāna indriyagaṇe pūrve nivāsasmṛtau|

divye cakṣuṣi cāsravakṣayavidhāvajñānavarmācala-

prākāradrumabhedanaprakiraṇacchedādvalaṁ vajravat||7||

caturveśāradyaprāpta iti|

sarvadharmābhisaṁbodhe vivandhapratiṣedhane|

mārgākhyāne nirodhāptau vaiśāradyaṁ caturvidham||8||

jñeye vastuni sarvathātmaparayorjñānāt svayaṁjñāpanā-

ddheye vastuni hānikāraṇakṛteḥ sevye vidhau sevanāt|

prāptavye ca niruttare'tivimale prāpteḥ paraprāpaṇā-

dāryāṇāṁ svaparārthasatyakathanādastambhitatvaṁ kvacit||9||

siṁhavaditi|

nityaṁ vanānteṣu yathā mṛgendro

nirbhīranuttastagatirmṛgebhyaḥ|

munīndrasiṁho'pi tathā gaṇeṣu

svastho nirāsthaḥ sthiravikramasthaḥ||10||

aṣṭadaśāveṇikabuddhadharmasamanvāgata iti|

skhalitaṁ ravitaṁ nāsti śāsturna muṣitā smṛtiḥ|

na cāsamāhitaṁ cittaṁ nāpi nānatvasaṁjñitā||11||

nopekṣāpratisaṁkhyāya hānirna cchandavīryataḥ|

smṛtiprajñāvimuktibhyo vimuktijñānadarśanāt||12||

jñānapūrvaṁgamaṁ karma tryadhvajñānamanāvṛtam|

ityete'ṣṭādaśānye ca gurorāveṇikā guṇāḥ||13||

nāsti praskhalitaṁ ravo muṣitatā citte na saṁbhedataḥ

saṁjñā na svarasādhyupekṣaṇamṛṣerhānirna ca cchandataḥ|

vīryācca smṛtito viśuddhavimalaprajñāvimukteḥ sadā

mukti jñānanirdaśanācca nikhilajñeyārthasaṁdarśanāt||14||

sarvajñānupurojavānuparivartyartheṣu karmatrayaṁ

triṣvadhvasvaparāhata suvipulajñānapravṛttirdhruvam|

ityeṣā jinatā mahākaruṇayā yuktāvabuddhā jinai-

ryadbodhājjagati pravṛttamabhayadaṁ saddharmacakraṁ mahat||15||

ākāśavaditi|

yā kṣityādiṣu dharmatā na nabhasaḥ sā dharmatā vidyate

ye cānāvaraṇādilakṣaṇaguṇā vyomno na te rūpiṣu|

kṣityambujvalanānilāmbarasamā lokeṣu sādhāraṇā

buddhāveṇikatā na cāśvapi punarlokeṣu sādhāraṇā||16||

dvātriṁśanmahāpuruṣalakṣaṇarūpadhārīti|

supratiṣṭhitacakrāṅkavyāyatotsaṅgapādatā|

dīrghāṅgulikatā jālapāṇipādāvanaddhatā||17||

tvaṅ mṛduśrītaruṇatā saptotsadaśarīratā|

eṇeyajaṅghatā nāgakośavadvastiguhyata||18||

siṁhapūrvārdhakāyatvaṁ nirantaracitāṁśatā|

saṁvṛttaskandhatā vṛttaślakṣṇānunnāmabāhutā||19||

pralambabāhutā śuddhaprabhāmaṇḍalagātratā|

kambugrīvatvamamalaṁ mṛgendrahanutā samā||20||

catvāriṁśaddaśanatā svacchāviraladantatā|

viśuddhasamadantatvaṁ śuklapravaradaṁṣṭratā||21||

prabhūtajivhatānantācintyarasarasāgratā|

kalaviṅkarutaṁ brahmasvaratā ca svayaṁbhuvaḥ||22||

nīlotpalaśrīvṛṣapakṣmanetra-

sitāmalorṇoditacāruvaktraḥ|

uṣṇīṣaśīrṣavyavadātasūkṣma-

suvarṇavarṇacchaviragrasattvaḥ||23||

ekaikaviśliṣṭamṛdūrdhvadeha-

pradakṣiṇāvartasusūkṣmaromā|

mahendranīlāmalaratnakeśo

nyagrodhapūrṇadrumamaṇḍalābhaḥ||24||

nārāyaṇasthāmadṛḍhātmabhāvaḥ

samantabhadro'pratimo maharṣiḥ|

dvātriṁśadetānyamitadyutīni

narendracinhāni vadanti śāstuḥ||25||

dakacandravaditi|

vyabhre yathā nabhasi candramaso vibhūtiṁ

paśyanti nīlaśaradambumahāhrade ca|

saṁbuddhamaṇḍalataleṣu vibhorvibhūtiṁ

tadvijjinātmajagaṇā vyavalokayanti||26||

itīmāni daśa tathāgatabalāni catvāri vaiśāradyānyaṣṭādaśāveṇikā buddhadharmā dvātriṁśacca mahāpuruṣalakṣaṇānyakenābhisaṁkṣipya catuḥṣaṣṭirbhavanti|

guṇāścaite catuḥṣaṣṭiḥ sanidānāḥ pṛthak pṛthak|

veditavyā yathāsaṁkhyaṁ ratnasūtrānusārataḥ||27||

eṣāṁ khalu yathoddiṣṭānāmeva catuḥṣaṣṭestathāgataguṇānāmapi yathānupūrvyā vistaravibhāge nirdeśo ratnadārikāsūtrānusāreṇa veditavyaḥ| yatpunareṣu sthāneṣu caturvidhameva yathākramaṁ vajrasiṁhāmvaradakacandrodāharaṇamudāhṛtamasyāpi piṇḍārtho dvādaśabhiḥ ślokairveditavyaḥ|

nirvedhikatvanirdainyaniṣkaivalyanirīhataḥ|

vajrasiṁhāmbarasvacchadakacandranidarśanam||28||

balādiṣu balaiḥ ṣaḍbhistribhirekena ca kramāt|

sarvajñeyasamāpattisavāsanamaloddhṛteḥ||29||

bhedādvikaraṇācchedādvarmaprākāravṛkṣavat|

gurusāradṛḍhābhedyaṁ vajraprakhyamṛṣerbalam||30||

guru kasmādyataḥ sāraṁ sāraṁ kasmādyato dṛḍham|

dṛḍhaṁ kasmādyato'bhedyamabhedyatvācca vajravat||31||

nirbhayatvānnirāsthatvātsthairyādvikramasaṁpadaḥ|

parṣadgaṇeṣvaśāradyaṁ munisiṁhasya siṁhavat||32||

sarvābhijñatayā svastho viharatyakutobhayaḥ|

nirāsthaḥ śuddhasattvebhyo'pyātmano'samadarśanāt||33||

sthiro nityasamādhānāt sarvadharmeṣu cetasaḥ|

vikrāntaḥ paramāvidyāvāsabhūmivyatikramāt||34||

laukikaśrāvakaikāntacāridhīmatsvayaṁbhuvām|

uttarottaradhīsaukṣmyāt pañcadhā tu nidarśanam||35||

sarvalokopajīvyatvādbhūmyambvagnyanilopamāḥ|

laukyalokottarātītalakṣaṇatvānnabhonibhāḥ||36||

guṇā dvātriṁśadityete dharmakāyaprabhāvitāḥ|

maṇiratnaprabhāvarṇasaṁsthānavadabhedataḥ||37||

dvātriṁśallakṣaṇāḥ kāye darśanāhlādakā guṇāḥ|

nirmāṇadharmasaṁbhogarūpakāyadvayāśritāḥ||38||

śuddherdurāntikasthānāṁ loke'tha jinamaṇḍale|

dvidhā taddarśanaṁ śuddhaṁ vārivyomendubimbavat||39||

iti ratnagotravibhāge mahāyānottaratnatraśāstre guṇādhikāro nāma tritīyaḥ paricchedaḥ||3||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4897

Links:
[1] http://dsbc.uwest.edu/node/4902