The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
14
119. yasyāmi śraddha sugate dṛḍha bodhisattvo
varaprajñapāramitaāśayasaṁprayogo|
atikramya bhūmidvaya śrāvakapratyayānāṁ
laghu prāpsyate anabhibhū(tu) jināna bodhim||1||
120. sāmudriyāya yatha nāvi praluptikāye
bhṛtakaṁ manuṣya tṛṇakāṣṭhamagṛhṇamāno|
vilayaṁ prayāti jalamadhya aprāptatīro
yo gṛhṇate vrajati pārasthalaṁ prayāti||2||
121. emeva śraddhasaṁgato ya prasādaprāpto
prajñāya pāramita mātra vivarjayanti|
saṁsārasāgara tadā sada saṁsaranti
jātījarāmaraṇaśokataraṁgabhaṅge||3||
122. ye te bhavanti varaprajñaparigṛhītā
bhāvasvabhāvakuśalā paramārthadarśī|
te puṇyajñānadhanasaṁbhṛtayānapātrāḥ
paramādbhutāṁ sugatabodhi spṛśanti śīghram||4||
123. ghaṭake apakvi yatha vāri vaheya kācit
jñātavyu kṣipra ayu bhetsyati durbalatvāt|
paripakvi vāri ghaṭake vahamānu mārge
na ca bhedanādbhayamupaiti ca svasti geham||5||
124. kiṁcāpi śraddhabahulo siya bodhisattvo
prajñāvihīna vilayaṁ laghu prāpuṇāti|
taṁ caiva śraddha parigṛhṇayamāna prajñā
atikramya bodhidvaya prāpsyati agrabodhim||6||
125. nāvā yathā aparikarmakṛtā samudre
vilayamupaiti sadhanā saha vāṇijebhiḥ|
sā caiva nāva parikarmakṛtā suyuktā
na ca bhidyate dhanasamagramupaiti tīram||7||
126. emeva śraddhaparibhāvitu bodhisattvo
prajñāvihīnu laghu bodhimupaiti hānim|
so caiva prajñavarapāramitāsuyukto-
'kṣato'nupāhatu spṛśāti jināna bodhim||8||
127. puruṣo hi jīrṇa dukhito śataviṁśavarṣo
kiṁcāpi utthitu svayaṁ na prabhoti gantum|
so vāmadakṣiṇadvaye puruṣe gṛhīte
patanādbhayaṁ na bhavate vrajate sukhena||9||
128. emeva prajña iha durbalu bodhisattvo
kiṁcāpi prasthihati bhajyati antareṇa|
so vā upāyabalaprajñaparigṛhīto
na ca bhajyate spṛśati bodhi nararṣabhāṇām||10||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāmaupamyaparivarto nāma caturdaśamaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4466