Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > svapnaparivartaḥ

svapnaparivartaḥ

Parallel Devanagari Version: 
स्वप्नपरिवर्तः [1]

|| svapnaparivartaḥ ||

atha khalu ruciraketurnāma bodhisattvaḥ svuptaḥ svapnāntaragataḥ suvarṇāṁ suvarṇamayīṁ bherīmadrākṣīt | samantādavabhāsamānāṁ tadyathāpi nāma sūryamaṇḍalaṁ sarvāsu dikṣvaprameyānasaṁkhyeyānbuddhānadrākṣīdratnavṛkṣamūle siṁhāsane vaiḍūryamaye pratiniṣaṇṇānanekaśatasahasrikāyāṁ pariṣadāyāṁ parivṛtāyāṁ puraskṛtāyāṁ dharmadeśayamānān | tatra ca brāhmaṇarūpeṇa puruṣamadrākṣīt tāṁ bherīṁ parāhantam | tatra bherīśabdādimāmevaṁrūpāṁ gāthāṁ niścaramāṇāmaśrauṣīt |

atha khalu ruciraketurbodhisattvaḥ prativibuddhaḥ samanantaraṁ tāṁ dharmadeśanāgāthāmanusmarati sma | anusmaramāṇastasyā rātryā atyayena rājagṛhānmahānagarānniṣkramyānekaiḥ prāṇisahasraiḥ sārdhaṁ yena gṛdhrakūṭaḥ parvatarājo yena bhagavāṁstenopasaṁkrānta upasaṁkramya bhagavataḥ pādau śirasā vanditvā bhagavantaṁ tripradakṣiṇīkṛtyaikānte nyaṣīdat |

atha khalu ruciraketurbodhisattvo yena bhagavāṁstenāñjaliṁ praṇamya yāścaiva tāḥ svapnāntare dundubhiśabdena deśanāgāthāḥ śrutāstā uvāca |

iti śrīsuvarṇaprabhāsottamasūtrendrarāje

svapnaparivarto nāma tṛtīyaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4215

Links:
[1] http://dsbc.uwest.edu/node/4236