Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 10. tamondhakāra bhūmi yakṣa rākṣasa paribodhana saddharmāvatāraṇa prakaraṇam

10. tamondhakāra bhūmi yakṣa rākṣasa paribodhana saddharmāvatāraṇa prakaraṇam

Parallel Devanagari Version: 
१०. तमोन्धकार भूमि यक्ष राक्षस परिबोधन सद्धर्मावतारण प्रकरणम् [1]

10. tamondhakāra bhūmi yakṣa rākṣasa paribodhana saddharmāvatāraṇa prakaraṇam

atha sarvanīvaraṇaviṣkambhī sugatātmajaḥ|

bhagavantaṁ pūnarnatvā sāṁjalirevamabravīt||

bhagavan sa mahābhijño lokeśvaro jinātmajaḥ|

kadeha samupāgacchet saṁdrakṣyate mayā katham||

126

naivāsmi toṣitaḥ śāstaḥ pītvāpi tadguṇāmṛtam|

yatsākṣāddraṣtumicchāmi kadeha sa samācaret||

yattrailokādhipatīśo'sau durdāntānapi dānavān|

bodhayitvā prayatnena bodhimārge nyayojayat||

tattasyeva mahadvīryaṁ kasyāpi vidyate na hi|

munīndrairapi sarvairyatpramātuṁ naiva śakyate||

bhūyo'pi pātumicchāmi tadguṇāmṛtamuttamam|

tadbhavānsamupādiśya tuṣṭo'ntaḥ kartumahati||

iti saṁprārthite tena bhagavān sa munīśvaraḥ|

viṣkambhinaṁ tamālokya punarevaṁ samādiśat||

śṛṇu sādho mahāsattva lokeśasya mahadguṇam|

bhūyo'haṁ saṁpravakṣyāmi sarvasttavaśubhārthataḥ||

tato niṣkramya daityendrabhavanāt sa jinātmajaḥ|

anyatrāpi samuddhartuṁ sattvān saṁbhāsayan yayau||

tataścāsau mahābhijño lokeśvaraḥ svapuṇyajān|

nānāraśmīn samutsṛtya jagallokamabhāsayat||

tadraśmayo jagallokānabhāsya prasāritāḥ|

jetodyāne munīndrasya viśvabhuvaḥ puraḥ sthitāḥ||

jetodyāne tadā tatra prādurbhūtāḥ sarovarāḥ|

aṣṭāṁgaguṇasaṁpannajalapūrṇā manoharāḥ||

divyasauvarṇapadmādiparipūrṇābhiśobhitāḥ|

aneke kalpavṛkṣāśca sarvālaṁkāralambitāḥ|

saratnamaṇimuktādihāralambitaśobhitāḥ||

kāśikaduṣyapaṭṭādivastrālaṁkāralambitāḥ|

pravālohitastambāḥ suvarṇarupyapatrakāḥ||

aneke puṣpavṛkṣāśca falavṛkṣādayo'pi ca|

sarvāścāpi mahauṣadhyaḥ prādurbhūtāssamantataḥ||

tatrārāme vihāre ca sugandhikusumāni ca|

divyasuvarṇapuṣpāṇi nipeturviyatastadā||

127

evaṁ tanmaṁgalodbhūtanimittaṁ mahadadbhutam|

samudbhūtaṁ samālokya tasthuḥ sarve savismayāḥ||

atha gaganagaṁjākhyo bodhisattvo'pi vismitaḥ|

tanmahadbhadranaimityaṁ parispraṣṭuṁ samutthitaḥ||

viśvabhuvo munīndrasya purataḥ samupasthitaḥ|

pādābje praṇatiṁ kṛtvā sāṁjalirevamabravīt||

kasya puṇyaprabhāraśmirbhagavannayamāgataḥ|

kuta iha samābhāsya karotyevaṁ śubhādbhutam||

tadbhavān samupādiśya sarvān sabhāśritānimān|

lokāan prabodhayan dharme vinodayitumarhati||

evaṁ saṁprārthite tena viśvabhūrbhagavān jinaḥ|

gaganagaṁjamālokya tamevaṁ punarabravīt||

asau lokeśvarastasmādbhavanānniścaran baleḥ|

tamo'ndhakārabhūmyāṁ ca sattvān pātuṁ pragacchati||

tasya lokeśvarasyāyaṁ puṇyaraśmissamantataḥ|

avabhāsya jagallokamihāpi saṁprasāritaḥ||

tenadaṁ bhadranaimityaṁ kulaputra prajāyate|

tatra sattvān samuddhṛtya prāgacchet sa jagatprabhuḥ||

tadātra kulaputrastvaṁ trailokādhipatīśvaram|

tamāyātaṁ samālokya natvārādhaya sādaram||

ityādiṣṭaṁ munīndreṇa viśvabhuvā niśamya saḥ|

gaganagaṁja ālokya taṁ munīmevamabravīt||

kathaṁ sa bhagavān yāti tatrāndhatamase bhuvi|

sūryacandramasoryatra prabhā na jñāyate kvacit||

tatrāpi prāṇinaḥ santi yānuddhartuṁ sa gacchati|

kathaṁ kimarthamālokya viharet kva jinātmajaḥ||

iti tenodite śāstā viśvabhūḥ sa munīśvaraḥ|

gaganagaṁjamālokya taṁ punarevamādiśat||

128

tatrāpi kulaputrāsti varado nāma sadguṇī|

cintāmaṇirmahāratnaḥ śrīkāntimān dineśavat||

tatrānekasahasrāṇi yakṣaṇāṁ rakṣasāmapi|

yathākāmaṁ sukhaṁ bhuktvā vasanti svairacāriṇaḥ||

tān kleśābhimāno duṣṭān paśyan sa karuṇānidhiḥ|

bodhayitvā prayatnena cārayituṁ susaṁvaram||

svapuṇyaraśmimutsṛjya saṁbhāsayan samantataḥ|

praviśati yathā pūrṇacandraḥ prahlādayan jagat||

tadraśmiparispṛṣṭāste sarve'pi yakṣarākṣasāḥ|

mahāsaukhyasamāpannāḥ tiṣṭhanti vismayānvitāḥ||

tadā taṁ samupāyātaṁ śrīkāntisaṁprabhāsitam|

dṛṣṭvā te muditāḥ sarve purataḥ samupāgatāḥ|

kṛtāṁjalipuṭā natvā tasya pādāmbuje mudā|

purataḥ samupāśritya saṁpṛcchantyevamādarat||

mā tvaṁ bhagavaṁcchrāntaḥ klānto va bhavatāṁ tanau|

kaccit sarvatra kauśalyaṁ dṛśyate sucirādbhavān||

iti tairuditaṁ śrutvā lokeśaḥ sa jinātmajaḥ|

tān sarvān samupāsīnān vadatyevaṁ vilokayan||

mamānekāni kāryāṇi sattvānāṁ hitasādhane|

tenāhaṁ sucireṇātra samāgacchāmi sāmpratam||

nātmabhāvo mayaikasya sattvasya kāryasādhane|

niṣpādito jagatsattvasaddharmasādhane'pi hi||

sarve sattvā mayālokya bodhayitvā prayatnataḥ|

bodhimārge pratiṣṭhāpya preṣaṇīyāḥ sukhāvatīm||

tenāhaṁ sucireṇātra samāgacchāmi sāmpratam|

nātmabhāvo mayaikasya sattvasya kāryasādhane||

niṣpādito jagatsattvasaddharmasādhane'pi hi|

sarve sattvā mayālokya bodhayitvā prayatnataḥ||

129

bodhimārge pratiṣṭhāpya preṣaṇīyāḥ sukhāvatīm||

tenāhaṁ sucireṇāpi yuṣmākaṁ hitasādhane|

vilokya samupāyāmi nānyatheti hi manyata||

ityādiṣṭaṁ jagacchāstrā tena lokeśvareṇa te|

śrutvā sarve mudā tasya pura evaṁ vadanti ca||

jayo'stu te sadā kārye sidhyatu te samīhitam|

sadaivaṁ kṛpayālokya sarvānnaḥ pātumarhati||

ityuktvā te prasannākṣāḥ sarve taṁ triguṇādhipam|

svarṇaratnāsane sthāpya prārthayanyevamānatāḥ||

bhagavannātha lokeśa satsaukhyaguṇasādhanam|

asmadanugrahe dharmaṁ samupādeṣṭumarhati||

iti samprārthite taiḥ sa lokeśvaro jinātmajaḥ|

tāna yakṣān rākṣasān sarvān samālokyaivamādiśat||

sādhu cittaṁ samādhāya śṛṇudhvaṁ yūyamādarāt|

kāraṇḍavyūhamaudāryasūtraṁ vakṣyāmi vo hite||

ye śroṣyanti mahāyānasūtrarājamidaṁ mudā|

ye śrutvā dhārayiṣyanti vācayiṣyanti ye sadā||

paryavāpsyanti ye cāpi likhiṣyanti ca ye tathā|

ye ca likhāpayiṣyanti bhāvayiṣyanti ye sadā||

ye ca pravartayiṣyanti śrāvayiṣyanti ye parān|

anumodya sadā smṛtvā praṇatvā ye bhajantyapi||

ye cāpi śraddhayā nityamarcayiṣyanti sarvadā|

sādaraṁ ye ca satkṛtya mānayiṣyanti sarvadā||

teṣāṁ puṇyamasaṁkhyeyamaprameyaṁ mahattaram|

sadgunaśrīmahatsaukhyasaṁbuddhapadasādhanam||

sarvajñāḥ sugatāḥ sarve munīndrā api sarvadā|

etatpuṇyapramāṇāni kartuṁ na cābhiśaknuyuḥ||

tadyathāpi ca caturdvipanivāsino'pi mānavāḥ|

hemaratnamayaṁ stūpaṁ kuryurekaikamucchritam||

130

teṣu stūpeṣu sarveṣu dhāturatnāvaropaṇam|

kūryuste mānavāḥ sarve caturdvīpanivāsinaḥ||

tesāṁ yāvanmahatpuṇyaskandhamaudāryasattamam|

tato'dhikaṁ hi tatpuṇyaṁ kāraṇḍavyūhasūtrajam||

tadyathā ca mahānaghāḥ paṁcapūrṇajalāvahāḥ|

sahasraparivārāstāḥ saṁkramanti yathodadhim||

evameva mahatpuṇyaṁ kāraṇḍavyūhasūtrajam|

śravaṇabhajanādīnāṁ saṁprābhivahate sadā||

evametanmahatpuṇyaṁ matvā yūyaṁ yadīcchatha|

tyaktvā pāpamatiṁ sarve śṛṇutedaṁ subhāṣitam||

śrutvānumodya satkṛtya mānayata sadādarāt|

etatpuṇyābhiliptā hi bhaviṣyatha jinātmajāḥ||

iti tena jagacchāstrā samādiṣṭaṁ niśamya te||

sarve te rākṣasā yakṣā muditāścedamabruvan||

ye cāpīdaṁ mahāyānasūtrarājaṁ jagatprabhāḥ|

likhāpayanti teṣāṁ syātkiyatpuṇyaṁ samādiśa||

ityakte taiḥ sa lokeśo bodhisattvo jinātmajaḥ|

sarvāṁstān muditān matvā samālokyedamādiśat||

kulaputrā aprameyaṁ pujyaṁ teṣāṁ prajāyate|

likhantīdaṁ sūtrarājaṁ likhāpayanti ye'pi ca||

caturaśītisaddharmaskandhasāhasrikāni taiḥ|

likhāpitāni sarvāṇi teṣāṁ puṇyaṁ mahattaram||

rājānaste bhaviṣyanti nṛpendrāścakravartinaḥ|

dharmiṣṭhā lokabhartāro virā dhīrā vicakṣaṇāḥ||

ye cāpyasya mahāyānasūtrarājasya sarvadā|

nāmānusmaraṇaṁ kṛtvā bhajanti saṁprasāditāḥ||

te sarve bhavaduḥkhebhyo vimuktā vimalāśayāḥ|

niḥkleśāḥ paripūrṇāṁgāḥ sugandhimukhavāsinaḥ||

131

candanagandhitāṁgāśca suvīryabalaveginaḥ|

jātismarāśca dharmīṣṭhā bhaveyuḥ śrīguṇāśrayāḥ||

evaṁ matvā mahatpuṇyaṁ yadyetadguṇamicchatha|

viramya kleśasaṁgebhyaḥ pariśuddhāśayā mudā||

etatkāraṇḍavyūhasya sūtrarājasya sarvadā|

nāmānusmaraṇaṁ kṛtvā bhajata śraddhayādarāt||

tato yūyaṁ vinirmuktā bhavakleśātiduḥkhataḥ|

niḥkleśā vimalātmānaḥ sukhāvatīṁ gamiṣyatha||

tatrāmitābhanāthasya pītvā dharmāmṛtaṁ sadā|

bodhicaryāṁvrataṁ prāpya bhaviṣyatha jinātmajāḥ||

tataḥ sattvahitādhānaśrīsaṁpatsadguṇāśrayāḥ|

sarvasattvahitaṁ kṛtvā saṁbuddhapadamāpsyatha||

iti satyaṁ parijñāya śuddhāśayā jitendriyāḥ|

triratnabhajanaṁ kṛtvā bhajana tatsubhāṣitam||

iti taduktamākarṇya sarve te yakṣarākṣasāḥ|

prabodhitā mahotsāhaiścarantyevaṁ samādarāt||

tataḥ kecin bhavantyetaddharmaśraddhānusāriṇaḥ|

kecicca śrotāapannāḥ sakṛdāgāmino'pare||

anye'nāgāminaḥ kecidbhavanti bodhisādhane|

tatassarve'pi te yakṣā rākṣasāḥ saṁpramoditāḥ||

tadupadiṣṭamāsādya bhavanti brahmacāriṇaḥ|

parasya ca hitaṁ kṛtvā saṁcarante śubhe sadā||

tataste nanditāḥ sarve bhūyastaṁ triguṇādhipam|

kṛtājaṁlipuṭā natvā prārthayantyevamādarāt||

bhagavannubodhe naḥ saddharmaṁ samupādiśat|

viharasva sadātraiva kvacidanyatra mā vraja||

svarṇaratnamayaṁ stūpaṁ kṛtvā dāsyāmahe'tra te|

rathacaṁkrayātrā ca kariṣyāmo jagatprabhoḥ||

132

sadā te śaraṇe sthitvā pītvā dharmāmṛtaṁ mudā|

saddharmasādhanaṁ kṛtvā cariṣyāmaḥ sukhaṁ śubhe||

iti taiḥ prārthitaṁ sarvaiḥ śrutvā lokeśvaro'tha saḥ|

sarvānstān rākṣasān yakṣān samālokyaivamādiśat||

nāhaṁ sadātra tiṣṭheyamantratrāpyevamācaran|

bodhayannaparān sattvān yojayeyaṁ susaṁvare||

tasmādyūyamime sarve upadiṣṭaṁ yathā mayā|

tathā dhṛtvā sadā dharme caritvā tiṣṭhatābhavam||

iti śāstrā samādiṣṭaṁ śrutvā te yakṣarākṣasāḥ|

tadviyogātiduḥkhārtā vadanyevaṁ parasparam||

gamiṣyati bhavanto'yaṁ lokanātho jagatprabhuḥ|

tadbhaviṣyāmahe sarve saddharmarahitā vayam||

iti saṁbhāṣya sarve te tasya traidhātukaprabhoḥ|

pādābje praṇatiṁ kṛtvā tiṣṭhanti samupāśritāḥ||

tataḥ sa trijagannātho lokeśvaro jinātmajaḥ|

tān sarvān samupāmantrya carati prasthitastataḥ||

tatra te rākṣasā yakṣāssarve tasya jagatprabhoḥ|

rudantaḥ sneharāgārtā gacchanti pṛṣṭhato'nugāḥ||

tān dṛṣṭvā tvāgatān sarvān sa lokeśo karuṇātmakaḥ|

prāyātān dūrato mārge samālokyaivamabravīt||

sudūramāgato yūyaṁ nivartadhvaṁ svamālayam|

māgacchata gamiṣyāmi śuddhāvāse surālaye||

ityādiṣṭe jagacchāstrā sarve te yakṣarākṣasāḥ|

lokeśvarasya pādābje natvā yānti svamālayam||

tatra te rākṣasā yakṣā dhṛtvājñāṁ trijagatprabhoḥ|

triratnabhajanaṁ kṛtvā caturbrahmavihāriṇaḥ||

bodhicaryāvrataṁ dhṛtvā saṁbodhinihitāśayāḥ|

parasparaṁ hitaṁ kṛtvā saṁcarante sadā śubhe||

133

evaṁ sa trijagannātho durbodhān yakṣarākṣasān|

api niyujya saddharme cārayati prabodhayan||

evaṁ sa trijagannāthaḥ sarvāsattvān prabodhayan|

bodhimāarge pratiṣṭhāpya pālayati sadā bhave||

tenāsya trijagadbhartuḥ puṇyaskandhaṁ mahattaram|

aprameyaṁ jinaiḥ sarvaiḥ pramātuṁ naiva śakyate||

tasmāttasya jagadbhartuḥ smṛtvāpi nāma sarvadā|

samudāhṛtya natvāpi kartavyaṁ bhajanaṁ mudā||

ye tasyoccārya nāmāpi bhajanti sarvadā mudā|

durgatiṁ te na gacchanti saṁprayāyuḥ sukhāvatīm||

tatrāmitābhanāthasya śaraṇe samupāśritāḥ|

sadā dharmāmṛtaṁ pītvā saṁcareran susaṁvare||

tato bodhivrataṁ dhṛtvā saṁcaritvā jagaddhite|

trividhāṁ bodhimāsādya sambuddhapadamāpnuyuḥ||

ityādiṣṭaṁ munīndreṇa viśvabhuvā niśamya te|

sarve lokāḥ sabhāsīnāḥ prābhyanandan prabodhitāḥ||

ityādiṣṭaṁ munīndreṇa śrīghanena niśamya te|

sarve sasāṁghikā lokā muhurmuhuḥ saṁprabodhitāḥ||

||iti tamo'ndhakārabhūmiyakṣarākṣasaparibodhanasaddharmāvatāraṇaprakaraṇaṁ samāptam||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4182

Links:
[1] http://dsbc.uwest.edu/node/4202