The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
svalpākṣarā prajñāpāramitā|
namaḥ sarvabuddhabodhisattvebhyaḥ||
evaṁ mayā śrutam| ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṁghena sārdhaṁ dvādaśasāhasrapañcaśatairbodhisattvakoṭiniyutaśatasahasraiḥ sārdhaṁ viharati sma, lokapālādidevakoṭiniyutasahasraiḥ parivṛtaḥ puraskṛtaḥ śrīsiṁhāsane viharati sma||
atha khalu bodhisattvo mahāsattvo āryāvalokiteśvaro utthāya āsanādekamaṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya prahasitavadano bhūtvā bhagavantametadavocat-deśayatu bhagavān prajñāpāramitāṁ svalpākṣarāṁ mahāpuṇyām, yasyāḥ śravaṇamātreṇa sarvasattvāḥ sarvakarmāvaraṇāni kṣapayiṣyanti, niyataṁ ca bodhiparāyaṇā bhaviṣyanti| ye ca sattvā mantrasādhane udyuktāsteṣāṁ cāvighnena mantrāḥ sidhyanti||
atha khalu bhagavān āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākaruṇikāya sādhukāramadāt-sādhu sādhu kulaputra, yastvaṁ sarvasattvānāmarthāya hitāya sukhāya pradhānāya ca dīrgharātraṁ niyuktaḥ| tena hi tvaṁ kulaputra śṛṇu, sādhu ca suṣṭhu ca manasi kuru| bhāṣiṣye'haṁ te prajñāpāramitāṁ svalpākṣarāṁ mahāpuṇyām, yasyāḥ śravaṇamātreṇa sarvasattvāḥ sarvakarmāvaraṇāni kṣapayiṣyanti, niyataṁ ca bodhiparāyaṇā bhaviṣyanti| ye ca sattvā mantrasādhane udyuktāsteṣāṁ cāvighnenaḥ mantrāḥ sidhyanti||
atha khalu āryāvalokiteśvaro bodhisattvo mahāsattvo bhagavantametadavocat-tena hi sugata bhāṣatu sarvasattvānāmarthāya hitāya sukhāya ca||
atha khalu bhagavāṁstasyāṁ velāyāṁ sarvaduḥkhapramocano nāma samādhiṁ samāpadyate sma, yasya ca samādhiṁ samāpannasya bhagavata ūrṇākośavivarāllavādanekāni raśmikoṭiniyutaśatasahasrāṇi niścaranti sma| taiśca raśmibhiḥ sarvabuddhakṣetrāṇi parisphuṭānyabhūvan| ye ca sattvāstayā prabhayā spṛṣṭāḥ, te sarve niyatā abhūvannanuttarāya samyaksaṁbodhau| yāvannārakāḥ sattvāḥ * * * sarve ca buddhakṣetrāṇi ṣaḍvikāraṁ praviceluḥ| divyāni ca candanacūrṇavarṣāṇi tathāgatapādamūlaṁ vavarṣuḥ||
atha khalu bhagavāṁstasyāṁ velāyāṁ prajñāpāramitāṁ bhāṣate sma| tadyathā-bodhisattvena mahāsattvena samacittena bhavitavyam| sarvasattveṣu maitracittena bhavitavyam| kṛtajñena bhavitavyam| kṛtavedinā ca bhavitavyam| sarvapāpaviratacittena bhavitavyam| idaṁ ca prajñāpāramitāhṛdayamāgrahītavyam-namo ratnatrayāya| namaḥ śākyamunaye tathāgatāya arhate samyaksaṁbuddhāya| tadyathā-oṁ mune mune mahāmunaye svāhā|| asyāḥ prajñāpāramitāyā lābhāt mayā anuttarā samyaksaṁbodhiranuprāptā| sarvabuddhāśca ato niryātāḥ|| mayā api iyameva prajñāpāramitā śrutā mahāśākyamunestathāgatasya sākṣāt| tena hi tvaṁ sarvabodhisattvānāmagrato buddhatve ca vyākṛtaḥ-bhaviṣyasi tvaṁ māṇava anāgate'dhvani sa(mantaraśmisamu)dgataḥ śrīkūṭarājā nāma tathāgato'rhan samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| [badiyamapi ?] ye idaṁ nāmadheyaṁ śroṣyanti dhārayiṣyanti vācayiṣyanti likhayayiṣyanti, parebhyaśca vistareṇa saṁprakāśayiṣyanti, pustakalikhitamapi kṛtvā gṛhe dhārayiṣyanti pūjayiṣyanti, te sarve alpopāyena alpaśravaṇena ca tathāgatā bhaviṣyanti| tadyathā-oṁ jeya jeya padmābhe avame avame sarasaraṇi dhiridhiri devatā anupālani yuddhottāriṇi paracakranivāriṇi pūraya pūraya bhagavati sarva āśā mama ca sarvasattvānāṁ ca| sarvakarmāvaraṇāni viśodhaya, buddhādhiṣṭhite svāhā|| iyaṁ sā kulaputra paramārthaprajñāpāramitā sarvabuddhānāṁ jananī bodhisattvamātā (bodhidātrī) pāpahārakā| sarvabuddhairapi na śaknoti asyānuśaṁsā vaktuṁ yāvatkalpakoṭiśatairapi| anayā paṭhitamātreṇa sarvaparṣanmaṇḍalābhiṣiktā bhavanti, sarve ca mantrāḥ abhimukhā bhavanti||
atha āryāvalokiteśvaro bodhisattvo mahāsattvo bhagavantametadavocat- kena kāraṇena bhagavan iyaṁ svalpākṣarā prajñāpāramitā ? bhagavānāha-alpopāyatvāt| ye'pi sattvā mandāsvādāḥ, te'pi imāṁ prajñāpāramitāṁ svalpākṣarāṁ dhārayiṣyanti vācayiṣyanti likhiṣyanti likhayiṣyanti, te sarve alpopāyena bodhiparāyaṇā bhaviṣyanti| anena kāraṇena kulaputra iyaṁ saṁkṣiptā svalpākṣarā prajñāpāramitā||
evamukte āryāvalokiteśvaro bodhisattvo mahāsattvo bhagavantametadavocat- āścaryaṁ bhagavan, paramāścaryaṁ sugata, yāvadeva bhagavān sarvasattvahitāya ayaṁ dharmaparyāyo bhāṣito mandapudgalānāmeva arthāya hitāya sukhāya ceti||
idamavocadbhagavān| āttamanā āryāvalokiteśvaro bodhisattvo mahāsattvaḥ, te ca bhikṣavaste ca bodhisattvāḥ sā ca sarvāvatī parṣat sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandanniti||
svalpākṣarā prajñāpāramitā samāptā||
Links:
[1] http://dsbc.uwest.edu/node/7604
[2] http://dsbc.uwest.edu/node/3964