The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
36 pūrṇāvadānam |
vibudhasarasiḥ padmaiḥ śobhite paṅkajinyā
śuciparisarajātaṁ spṛśyate na sthale'bjam (?) |
sahajaparicitānāṁ nityamantargatānām
bhavati sitaguṇānām kāraṇaṁ naiva jātiḥ || 1 ||
śrāvastyāṁ sarvasattvānāṁ svastidhyānaparāyaṇe |
jinakalpadrume jetavanārāmasthite purā ||2 ||
śūrpārakākhye nagare ratnasaṁcayasāgaraḥ |
bhavo nāmābhavatsārthaparirmatimatāṁ varaḥ || 3 ||
bhavilo bhavabhadraśca bhavanandī ca viśrutāḥ |
ketakyāṁ tasya jāyāyāṁ babhūvustanayāstrayaḥ || 4 ||
rogayogādupagaraḥ sa kadācinmumūrṣutām |
pāruṣyād bhṛśamudvignaiḥ patnīputrairupekṣitaḥ || 5 ||
bhaktyā dāsī tu tasyaikā paricaryāparā param |
mallikākhyābhavattasyāḥ sevayā svāsthyamāyayau || 6 ||
snehopakārapraṇataḥ kṛtajñaḥ sa tayānvitaḥ |
ṛtau saṁgamamabhyetya tasyāḥ putramajījanat || 7 ||
yadā tajjanmani pituḥ sarvārthāḥ pūrṇatām yayuḥ |
sa tadā pūrṇanāmābhūdbālaḥ pūrṇendusundaraḥ || 8 ||
jyeṣṭhāstrayaḥ kṛtidvāhā yayurabdhiṁ dhanārthinaḥ |
pūrṇastu bhāṇḍaśālāyāṁ pituścakre dhanārjanam || 9 ||
tataḥ pratinivṛttāste prāptārthaḥ sāgarātpunaḥ |
gaṇanāṁ hemalakṣāṇāṁ kṛtvā svamudire puram || 10 ||
samudragamane teṣām yāvānāsīddhanāgamaḥ |
pūrṇasya svagṛhe paṇyaurbabhūvābhyadhikastataḥ ||11 ||
taddṛṣṭvā janakasteṣāṁ vṛddhaḥ paryantavāsare |
tamūcehitamāyatyāṁ tṛṣṇā naikakṣayodayaḥ || 12 ||
dṛṣṭaṁ bhavadbhiḥ sāmudralābhe kṛtapariśramaiḥ |
pūrṇenoārjitaṁ vittamakleśena mahīyasā || 13 ||
śubhakarmavipākena bhavantyarthā dhanārthinām |
hastāt palāyate'nyasya prāpnoti patitaṁ paraḥ || 14 ||
sanmārgasyāparityāgād yuktāyuktavivecanāt |
deśakālaparijñānātsatāṁ sarvatra saṁpadaḥ || 15||
bhavanti svagṛhe śanyāḥ sudhiyo dharmabhāginaḥ |
gatvā ratnākaraṁ cānye labhante prāṇasaṁśayam ||16 ||
yatnena boddhavyā sadbhiḥ dhanasyopaniṣtparā |
adrohaśuddhabuddhīnāṁ svādhīnānāṁ dhanācchriyaḥ || 17 ||
rakṣaṇīyo bhavadbhiśca bhedaḥ satatasaṁhateḥ |
bhinnāt skhalati kalyāṇaṁ kulāt kumbhādivodakam || 18 ||
athābhinnendhanasyāgnernaśyante sadṛśāstviṣaḥ |
tathā vipulavaṁśasya bhinnajñātervibhūtayāḥ ||19 ||
bhrātṝṇāṁ saṁtato bhedaḥ kathaṁ nāma nivartate |
adhyāpitānāṁ patnībhirdveṣavidyāṁ sadā niśi || 20 ||
unnatānāṁ svavaśānāṁ dvaidhaṁ tāvanna jāyate |
yāvatkuṭhāradhāreva yoṣidviśati nāntaram || 21 ||
bhrāturarthānuvādena guruṁ pāruṣyakutsayā |
mitramekābhilāṣeṇa nayanti dvaidhatāṁ striyaḥ || 22 ||
tadvadanti hasantyo'pi bhrūvilāsena yoṣitaḥ |
yatprayāti suhṛtsnehamūlonmūlanahetutām || 23 ||
hitamuktveti putrāṇāṁ bhūtaye'bhimataṁ bhavaḥ |
anityatāpariyuktaḥ kāle nidhanamāyayau || 24 ||
avibhakte dhane śaktā deśāntaradhanārjane |
jyeṣṭhā babhūvuḥ pūrṇastu gṛhe vittamacintayat || 25 ||
kālena gṛhamāptānām vastrāśanavivādinām |
strīmantradattakarṇānāṁ bhedasteṣāmajāyata || 26 ||
vitte vibhajyamāne'th atairvidveṣavaśīkṛteḥ |
dāsīsuto'yamtyuktvā nītaḥ pūrṇo niraṁśatām || 27 ||
so'pi pūrṇaśanaḥ kāle śītasaṁkucitaṁ pathi |
dadarśa grīṣmatāpr'pi vivaśaṁ dārubhārakam || 28 ||
ādāya dārumūlyena sa tasmāddārubhārakam |
divyacandanamadrākṣīddahanasyāpi śītadam || 29 ||
sukṛtenaiva mahatā tena labdhamahādhanaḥ |
sa sevyaḥ sārthavāhānāṁ pūjyo'bhūtpṛthivīpateḥ || 30 ||
ratnākaraṁ sa ṣaṭkṛtvaḥ prayātaḥ sarvado'rthinām |
cakāra sarvavaṇījāṁ taraśulkādyanugraham || 31 ||
srhāvastīvāsibhiḥ sārthavaṇigbhiḥ punararthitaḥ |
yayau pravahaṇārūḍhaḥ samudradvīpamāśu saḥ || 32 ||
pratyāvṛtte pravahaṇe so'tha śuśrāva gāyatām |
vaṇijāṁ sthāvirāḥ śailagāthāḥ sugatasaṁśrayāḥ || 33 ||
kasyaitā iti te tena pṛṣṭāḥ sarve babhāṣire |
etā bhagavatā gītā gāthā buddhena dhīmatā || 34 ||
iti buddhābhidhāmeva śrutvā harṣamavāpa saḥ |
puṁsāṁ svavāsanārūḍhaṁ vyaktimāyātyudīritam || 35 ||
tairvistareṇa kathitāmākarṇya bhagavatkathām |
so'bhavattadgatamanāstaddarśanasamutsukaḥ || 36 ||
sa śanairgṛhamāgatya tyaktvā sarvaparicchadam |
anāthapiṇḍadaṁ draṣṭuṁ śrāvastyāṁ suhṛdaṁ yayau || 37 ||
abhilāṣaṁ nivedyāsmai pravrajyāyāṁ jitendriyaḥ |
jagāma sahitastena bhaktyā bhagavato'ntikam || 38 ||
dṛṣṭvaiva tatra sarvajñaṁ mohadhvāntadivākaram |
tatpādadarśanenaiva mene sa kṛtakṛtyatām || 39 ||
vijñāya tasya bhagavān saṁkalpaṁ tamabhāṣata |
daśanajyotsnayā kurvan vivekavimalā diśaḥ || 40 ||
ehi bhikṣi nirāśaṅke nirvipakṣe kṣayojjhite |
ākhyāte dharmavinaye brahmacaryāṁ carepsitam || 41 ||
iti prasādaśīlena jinenodīrite purah |
pravrajyā sahasaivāsya papātālakṣitā tanau || 42 ||
tataḥ sa śatrau mitre ca praśamāt samatāṁ śritaḥ |
śāstuḥ śāsanamādāya praṇipatya jagāma tam || 43 ||
śroṇāparāntakaṁ nāma deśaṁ śrūrajanāśrayam |
svayaṁ parīkṣituṁ kṣāntiṁ janena sa samāyayau || 44||
tato dṛṣṭvā tamāyāntaṁ mṛgayāyāmamaṅgalam |
lubdhakaścāpamākṛṣya hantuṁ kridhāt samādravat || 45||
nirvikāraṁ nirudvegaṁ sa taṁ vigatasādhvasam |
prahareti bruvāṇaṁ ca dṛṣṭvaiva śamamāptavān || 46 ||
śāmyatastasya sahasā prasādī lubdhakasya saḥ |
dharmaṁ dideśa yenāsau bodhiṁ prāpa sahānugaiḥ || 47 ||
sa tatra sugatārhāṇāṁ sarvopaskarasaṁpadām |
śatāni paznca ramyāṇāṁ vihārāṇāmakārayat || 48 ||
pūrṇo'pi jñānasaṁpūrṇaḥ prāptistridaśapūjyatām |
vairāgyalakṣmyā yukto'bhūnmunīnāṁ spṛhaṇīyayā || 49 ||
atha tasyāgrajo bhrātā bhavilaḥ kṣīṇavittatām |
kālenopagataḥ prāyāt samduraṁ draviṇāśayā || 50 ||
tataḥ pravahaṇārūḍhaḥ so'nukūlaiḥ samīraṇaiḥ |
gośīrṣacandanavanaṁ prāpitaḥ svalpavāsaraiḥ || 51 ||
kuṭhārikaśataistasmin pañcabhiśchettumudyate |
taccandanavanaṁ divyaṁ bhujaṅgagaṇāsaṁkulam || 52 ||
tatsvāmī yakṣasenānāṁ maheśvaraṁ iti śrutaḥ |
kopādudasṛjad ghoraṁ kālikākhyaṁ mahānilam || 53 ||
marutā mahatā tena prāpitāḥ prāṇasaṁśayam |
cakrandurvaṇijaḥ sarve śarvaśakramukhān surān || 54 ||
tānārtarāvamukharān bhavilaḥ sārthanāyakaḥ |
uvāca saṁcintya ciraṁ paścāttāpasamākulaḥ || 55 ||
pūrṇaḥ kanīyān bhrātā sa hitaiṣī māṁ purāvadat |
bahukleśo hyalpasukhaḥ kka gantavyastvayāmbudhiḥ || 56 ||
akṛtvā dhīmatastasya vacanaṁ satyadarśinaḥ |
cyuto'haṁ dhanalobhena ghore'smin vyasanārṇave || 57 ||
śrutvaitadvaṇijaḥ sarve prabhāvaṁ lokaviśrutam |
pūrṇasya manasā dhyātvā tameva śaraṇaṁ yayuḥ || 58 ||
namastubhyaṁ jagatkleśaviṣadhoṣāpahāriṇe |
pūrṇayodīrṇakaruṇāsudhāsaṁpūrṇacetase || 59 ||
ityekasvararāveṇa teṣāṁ saṁpūrite'mbare |
kṣaṇena gatvā tadvṛttaṁ pūrṇaḥ prāha svadevatāḥ || 60 ||
śroṇāparāntakagataḥ śrutvā teṣāṁ sa viplavam |
vyomnā samādhisaṁnaddhaḥ prāpa pravahaṇaṁ kṣaṇāt || 61 ||
tasmin paryaṅkabandhanena sthito merurivācalah |
pralayottālavegasya gatiṁ vāhorjahāra sah || 62 ||
pūrṇena pavanaṁ ruddhaṁ jñātvā yakṣagaṇāgraṇīḥ |
taṁ prasādya yayau tyaktvā tebhyaścandanakānanam || 63 ||
pūrṇaprasādādādāya bhavilaścandanadrumān |
hṛṣṭastenaiva sahitaḥ śūrpāraṁ svapuraṁ yayau || 64 ||
pūrṇo'th saṁmate bhrātustatra gośīrṣacandanaiḥ |
cakre candanamālākhyaṁ prāsādaṁ sugato'citam || 65 ||
tatra pūrṇena bhagavān dhyātastūrṇaṁ vihāysā |
samāyayau jetavanādullaṅghya śatayojanīm || 66 ||
āgacchato bhagavataḥ puraḥprasṛtayā jagat |
dehakāntyā kapiśitaṁ sarvaṁ himamivābhavat || 67 ||
purohvilokya gṛhāṅganāḥ |
tīvracittaprasādena praśamonmukhatāṁ yayuḥ || 68 ||
kuśalopacitāṁ tāsāṁ bhagavān satyadeśanām|
cakre bhavādṛtāṁ kāntāstāh prāpuḥ kuśalaṁ yayuḥ || 69 ||
ṛddhyā bhagavatastatra caityaṁ paurāṅganābhidham |
tābhirvihitamadyāpi vandante caityavandakāḥ || 70 ||
munīnāṁ bhagavān kṛtvā tathā valkalino muneḥ |
pravrajyānugrahaṁ śuddhāṁ vidadhe dharmadeśanām || 71 ||
tataścandanamālākhyaṁ prāsādaṁ bhagavān jinaḥ |
praviśya sphāṭikaṁ cakre janasaṁghabharakṣamam || 72 ||
atha ratnāsanāsīnaḥ sa tatra karuṇānidhiḥ |
vidadhe sarvasattvānāṁ śāntyai nirvāṇadeśanām || 73 ||
atrāntare sānucarau munīndrau kṛṣṇāgautamau |
abhyetya dharmaśravaṇeśāstuḥ śāsanamāpatuḥ || 74 ||
tatra kṛtvātha bhagavān prāsādasya pratigraham |
punarjetavanaṁ gacchannudyayau saha bhikṣubhiḥ || 75 ||
vrahan mārīcilokasthām maudgalyāyanamātaram |
sagdirā cāryasatye tāṁ dharmamārge nyaveśayat || 76 ||
atha jetavanaṁ prāptaṁ bhagavantaṁ savismayāḥ |
pūrṇasya puṇyaṁ papracchurbhikṣavaḥ so'pyabhāṣata || 77 ||
kāśyapasya purā samyaksaṁbuddhasyānyajanmani |
vihārādhikṛtaḥ pūrṇaḥ saṁghopasthāyako'bhavat || 78 ||
sa kadācidasaṁmṛṣṭāṁ dṛṣṭvā vaihārikīṁ bhuvam |
prāha pravrajitaṁ tīvraṁ krodhādupadhivārikam || 79 ||
dṛptasyopadhivāro'dya vihāro'sminnamārjitaḥ |
kasya dāsīsutasyeti bruvāṇastamabhartsayat || 80 ||
tena pāruṣyapāpena bhuktvā narakadurgatim |
dāsīsuto'bhavat pūrṇaḥ pañca janmaśatāni saḥ || 81 ||
saṁghopāsanamevāsya puṇyāyābhūnmahīyasā |
arhattvaṁ yena niḥśeṣabhavakleśojjhitaḥ śritaḥ || 82 ||
iti prabhāvaṁ kathitaṁ jinena
pūrṇasya puṇyopacayapraṇitam |
śrutvādbhutaṁ saṁsadi bhikṣusaṁghaḥ
puṇyaprasaṁśābhirato babhūva || 83 ||
iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyām
pūrṇāvadānaṁ ṣaṭtriṁśaḥ pallavaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5890