Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > atha pañcapañcāśaḥ paṭalavisaraḥ

atha pañcapañcāśaḥ paṭalavisaraḥ

Parallel Devanagari Version: 
अथ पञ्चपञ्चाशः पटलविसरः [1]

atha pañcapañcāśaḥ paṭalavisaraḥ |

āryamañjuśriyaḥ paṭasyāgrataḥ yasyoddiśya śvetasarṣapāṇāmaṣṭaśataṁ juhoti ; sa vaśo bhavati | strīvaśīkaraṇe aṣṭaśataṁ juhuyāt ; sā vaśā bhavati | kṛṣṇacaturdaśyāṁ śvetapuṣpāṇāmaṣṭasahasreṇāryamañjuśrīḥ lalāṭe hantavyaḥ ; rājapatnī vaśā bhavati | apatitagomayena śivaliṅgaṁ kṛtvā tasyāgrato gomayena triśūlena śvetasarṣapāṇāṁ dadhimadhughṛtāktānāṁ saptāhutiṁ juhuyāt | divasatrayaṁ yasyoddiśya sa vaśo bhavati | kumārīvaśyārthaṁ araṅgaṇapuṣpāṇāṁ aṣṭasahasreṇāryamañjuśrīrhantavyaḥ | sā vaśā bhavati | madhūcchiṣṭamayīṁ puttalikāṁ kṛtvā ātmana ūrū sthāpya aṣṭasahasraṁ | yasyoddiśya sa vaśo bhavati | paṭasyāgrataḥ śuklapuṣpāṇāṁ aṣṭaśataṁ nivedayet | yamicchati sa vaśo bhavati | śaṅkhanābhirocanātagarumekīkṛtya pīṣayet | aṣṭasahasrābhimantritaṁ kṛtvā annena vā pānena vā yasya dīyate sa vaśo bhavati | brāhmaṇīvaśīkaraṇe paṭasyāgrataḥ bilvakusumānāmaṣṭasahasraṁ juhuyāt, sā vaśā bhavati | bhasmānāṁ saptajaptena yāṁ striyaṁ cūrṇayati ; sā vaśā bhavati | striyā puruṣasya vāgrataḥ sthitvāṣṭasahasraṁ juhuyāt ; sa vaśo bhavati | caturaṅgulaṁ kāṣṭhikāṁ aṣṭasahasrābhimantritāṁ tayā yamākarṣati ; sa vaśo bhavati | śvetapuṣpāṇāṁ aṣṭaśataṁ aṣṭasahasraṁ nivedayet | tatraikaṁ puṣpaṁ gṛhya striyaṁ dṛṣṭvā āvarttayet | āgacchati sa vaśo bhavati | kṣīrayāvakāhāraḥ pakkamekaṁ valmīkamṛttikāmayaṁ vā pratikṛtiṁ kṛtvā tatopaviṣṭastāvajjaped yāvad vāsukicalitaḥ siddho bhavati | ātmadvādaśamasya bhaktaṁ dadāti| atītamanāgataṁ pratyutpannaṁ kathayati | kṣīrayāvakāhāraḥ śatasahasraṁ japet | bhogān labhati | māsena bhikṣāhāraḥ śuklacaturdaśyāmekarātroṣitaḥ paṭasyāgrato mahatīṁ pūjāṁ kṛtvā pratimāyā pādau gṛhya tāvajjaped yāvaccalitācalitevādṛśyo bhavati | sarvasiddhānāṁ rājā bhavati | manasāhāramutpadyate | pañcavarṣasahasrāṇi jīvati | gaṅgānadīmavatīrya lakṣamekaṁ japet | paścāt tatraiva paṭe vālukāmayaṁ caityaṁ kṛtvā madhu kṣīraṁ caikataḥ kṛtvā juhuyāt | sarvanāgā āgacchanti| yad bravīti tat sarvaṁ kurvanti | parvataśikharamāruhya paṭaṁ pratiṣṭhāpya tailāktaṁ candaśakalikāṁ juhuyāt | yakṣā āgacchanti | yad bravīti tat sarvaṁ kurvanti | vane paṭaṁ pratiṣṭhāpya madhupippalīṁ caikataḥ kṛtvāṣṭasahasraṁ juhuyāt | sarvavidyādharā āgacchanti | ājñākarā bhavanti | ekavṛkṣe pratītya samutpādagarbhacaityapratiṣṭhāpya lakṣamekaṁ japet | lakṣaparisamāptau poṣadhikena rūpakāreṇāśvatthakāṣṭhamayaṁ tṛśūlaṁ lakṣaṇopetaṁ kṛtvā sapātābhihūtaṁ kṛtvā paurṇamāsyāṁ sugandhagandhaiḥ samupalipya yathā vibhavataḥ paṭasyāgrataḥ pūjāṁ kṛtvā dakṣiṇahaste kṛtvā sakalāṁ rātriṁ sādhayet | yāvajjvalatīti | jvalite mahādevo bhavati | bhūtādhipatirbhavati | durdāntadamakaḥ apratihataḥ sarvasattveṣu | samudramavatīrya lakṣaṁ japet | sāgaraprabhṛti yamicchati nāgarājanaṁ taṁ paśyati | maṇiratnaṁ vā dadāti | tena gṛhītena vidyādharo bhavati | sarvanāgavidyādharāṇāṁ rājā bhavati | poṣadhikena karmakāreṇa tāmraghaṭakaṁ kārayet | prātihārakapakṣe pūrṇamāsyāmudārāṁ pūjāṁ kṛtvā paṭasyāgrataḥ pratiṣṭhāpya tāvajjaped yāvajjvalitaḥ | tataḥ tasmiṁ hastaṁ prakṣipya yamicchati tat sarvaṁ prādurbhavati | bhadraghaṭasādhanam | samudragāminīṁ nadīmavatīrya lakṣaṁ japet | yasyāṁ mṛṇmayaṁ vālukāmayaṁ vā pūrṇamāsyāṁ caityaṁ kṛtvā, tatraiva paṭaṁ pratiṣṭhāpya mahatīṁ pūjāṁ kṛtvā sphaṭīkamaṇimṛṇmayā vā dakṣiṇahastena gṛhītvā paryaṅkopaviṣṭaḥ tāvajjaped yāvajjvalatīti | cintāmaṇidhārī vidyādharo bhavati | sadhātuke caitye paṭaṁ pratiṣṭhāpya lakṣaṁ japet | prātihārakapakṣapūrṇamāsyāṁ vidhivat pūjāṁ kṛtvā pradīpamālāṁ ca udārāṁ kṛtvā dakṣiṇahastena dhvajaṁ śuklavastrāvalambitaṁ gṛhya tāvajjaped yāvajjvalati| dhvajavidyādharo bhavati | sarvatrāpratihataḥ | prātihārakapakṣe pūrṇamāsyāṁ paṭasyāgrataḥ mahatīṁ pūjāṁ kṛtvā bhagavatyā prajñāpāramitāpustakaṁ sugandhagandhaiḥ pralipya sugandhapuṣpamālābhiḥ veṣṭayitvā vāmahastena gṛhya paryaṅkopaviṣṭastāvajjaped yāvajjvalati | vidyādhararājā bhavati | yatrecchati tatra gacchati | bodhisattvacaryācārī bhavati | kumārīṁ prāsādikāṁ susnātālaṅkṛtāṁ kṛtvā paṭasyāgrataḥ yathāvibhavataḥ pūjāṁ kṛtvā vāmahastena gṛhya sthitastāvajjaped yāvat tayā saha jvalati | tayaiva sārdhaṁ vidyādharo bhavati | ekaliṅgasyopari hastaṁ datvā tāvajjaped yāvat sakhāyā na paśyanti | adṛśyaḥ sarvasiddhānāmagamyaḥ antardhānikaṁ bhavati | trayodaśyāṁ candragrahe sūryagrahe vā haritālaṁ bodhivṛkṣapatrāntaritaṁ kṛtvā maheśvarāyatane sadhātuke caityai tāvajjaped yāvad dhūmāyati| tilakaṁ kṛtvā antarhito bhavati | kṣīrayāvakāhāraḥ samudrataṭe vṛkṣamūle sahasraṁ japet trisandhyaṁ saptarātram | samudragāni ratnāni paśyati | yatheṣṭaṁ gṛhṇīyāt | mudgāhāraḥ parvataśikharamāruhya aṣṭasahasraṁ japed viṁśatirātram | parvatagatāni maṇiratnāni darśanaṁ bhavati | tato hastaśirasi kṛtaṁ tasyopari upaviṣṭa aṣṭasahasraṁ japet | evaṁ divasāni sapta | sa vaśo bhavati ||

rājānaṁ rājamātraṁ vā vaśīkartukāmaḥ tasya madhūcchiṣṭakena pratikṛtiṁ kṛtvā nirdhūmāṅgāreṣu kṣipet saptarātraṁ sa vaśo bhavati | vastrakāmaḥ śvetapuṣpāṇāṁ aparimarditānāṁ sakṛt parijapya udake kṣipet saptarātram | aṣṭasahasraṁ vastrayugaṁ pratilabhate | goghṛtaṁ aṣṭasahasraṁ japtvā striyāmādadyāt | viśalyā bhavati | navanītāṣṭaśatajaptenābhyakta agniṁ praviśati | na ca dadyate | tenaiva cābhyakto jalaṁ praviśati stambhito bhavati | japamāno yāvadutsāhaṁ bhikṣaṁ bhakṣayati | āyasaṁ pradeśamātraṁ khaḍgaṁ kṛtvā sadhātuke caitye paṭaṁ pratiṣṭhāpya udārāṁ pūjāṁ kṛtvā aśvatthapatraiḥ pradakṣiṇāvarttaiḥ khaḍgaṁ pratiṣṭhāpya tāvajjaped yāvajjvalita iti | tena gṛhīta saparivārotpatati | vidyādharasahasraparivṛtaḥ abhedyaḥ sarvavidyādharāṇāṁ varṣakoṭiṁ jīvati | kṛtapuraścaraṇaḥ kṛṣṇāṣṭamyāṁ kṛṣṇacaturdaśyāṁ vā paṭasyodārāṁ pūjāṁ kṛtvā saṅghoddiṣṭakāṁ bhikṣaṁ bhojya manaḥśilāyāṁ bhūmau padmaṁ śatapatraṁ lekhya padmakarṇikāyāṁ upaviśya tāvajjaped yāvad bhūmiṁ bhitvā padmamuttiṣṭhati | padmapatreṣu copaviṣṭāḥ viṁśatividyādharāḥ prādurbhavanti | taiḥ parivṛtaḥ utpati | yāvantaḥ satvāṁ paśyati yaiśca dṛśyate taiḥ sārdhaṁ gacchati | sa ca padmaḥ anekaratnālaṅkṛto bhavati | vimāturakalpaṁ jīvati | bhinnadehe svecchayā upapati gṛhṇāti| pānīye aṣṭasahasrābhimantritena śuṣkavṛkṣaṁ siñcet | puṣpyati phalati ca | śuṣkanadīmavatīrya japed udakaṁ bhavati | nadīprataraṇe japet | śrāntasya sthalo bhavati | rājānaṁ rājamātraṁ vā vaśīkartukāmena paṭasyāgrataḥ kṛṣṇāṣṭamyāmārabhya puṣpāṇāmaṣṭasahasraṁ nivedayet | lavaṇāhutiṁ cāṣṭasahasraṁ juhuyāt | niyataṁ rājā vaśī bhavati | tāmevāṣṭamīmārabhya gorocanā trisandhyaṁ aṣṭaśatikena japed yāvadekādaśī | tena tilakaṁ kṛtvā yaṁ vīkṣyati sa vaśo bhavati | yadicche dārakadārikāṁ vaśīkartukāmaḥ paṭasyāgrataḥ siddhārthakānāṁ aṣṭasahasraṁ juhuyāt | tāsāṁ pādapāsuṁ gṛhya puttalikāṁ kṛtvā yasya nāmagrahaṇaṁ karoti sa vaśo bhavati | meghārthinā gavyaghṛtaṁ gṛhya candragrahe sūryagrahe vā tāmrabhājane prakṣipya tāvajjaped yāvat trividhā siddhiḥ | ūṣmāyamāne śrutidharo'yaṁ yaṁ śṛṇoti taṁ gṛhṇāti | dhūmāyamāne rasarasāyanam | jvalitena jātismaro bhavati | arkapuṣpāṇāṁ lakṣaṁ juhuyāt | dīnāralakṣaṁ dadāti | paṭasyāgrataḥ arkapuṣpāṇāmaṣṭasahasraṁ nivedayet | dīnāraśataṁ labhate | paṭasyāgrataḥ śālitandulānāṁ ghṛtābhyaktānāṁ aṣṭasahasraṁ juhuyāt | pañca dīnārāṁ labhate | kṛtapuraścaraṇaḥ paṭasyāgrataḥ dadhimadhughṛtāktānāṁ aṣṭasahasraṁ juhuyāt | dīnāraśatatrayaṁ labhate | kṛṣṇatilānāmaṣṭasahasraṁ juhuyāt | dīnāraśatādhikaṁ labhate ||

kulapatiṁ vaśīkartukāmaḥ paṭasyāgrataḥ arkasamidhānāmaṣṭasahasraṁ juhuyāt trisandhyaṁ saptarātram | kulapatirvaśībhavati | lokapatyaṁ vaśīkartukāmaḥ paṭasyāgrataḥ dūrvāpravālānāmaṣṭasahasraṁ juhuyāt saptarātraṁ trisandhyam | kaulapatyaṁ karoti yāvajjīvam | āryasaṅghaṁ vaśīkartukāmena arkapuṣpāṇāṁ paṭasyāgrataḥ aṣṭasahasraṁ nivedayet saptarātram | yadarthaṁ kuryāt tamanvicchati satatajapenārthaṁ labhate | guggulugulikānāṁ paṭasyāgrataḥ aṣṭasahasraṁ juhuyāt | suvarṇasahasraṁ labhate | paṭasyāgrataḥ kundurudhūpaṁ aṣṭasahasraṁ juhuyāt saptarātram | nidhānaṁ labhate | paṭasyāgrataḥ arkakāṣṭhasamidhānāṁ dadhimadhughṛtāktānāṁ trisandhya sahasraṁ juhuyāt | dīnārasahasraṁ labhate | śatruvaśīkaraṇe poṣadhikaḥ paṭasyāgrataḥ trisandhyaṁ rājasarṣapāṇāṁ aṣṭasahasraṁ juhuyāt saptāham | sarvaśatravo vaśā bhavanti | lākṣāhutīnāṁ aṣṭasahasraṁ juhuyāt saptāham | sarvajanapriyo bhavati | śālitandulānāṁ aṣṭasahasraṁ juhuyāt trisandhyaṁ saptāham | kārṣāpaṇaśataṁ labhati | kṛtapuraścaraṇaḥ kṛṣṇāṣṭamyāṁ kṛṣṇacaturdaśyāṁ vā mṛtakapuruṣaṁ akṣatāṅgaṁ gṛhya snānālaṅkṛtaṁ kṛtvā sugandhapuṣpadhūpairabhyarcya vāmapādenorasimākramya mastake āhantavyaḥ | tataḥ uttiṣṭhati | puṣpalohamaye khaḍge āhantavyaḥ | jātarūpaṁ suvarṇaṁ labhati | atha necchati vaktavyam - ‘chardasva’ iti | tataścintāmaṇi nirgacchati | taṁ śirasi kaṇṭhe vā kṛtvā anyatra vā baddhvā yaṁ cintayati taṁ prādurbhavati | śuklapratipadamārabhya ahorātroṣitaḥ samudragāminiṁ nadīṁ aṁsamātramudakamavatīrya jātīpuṣpāṇāṁ daśasahasrāṇi pravāhayet | daśamāṣakaṁ labhate, suvarṇasahasraṁ vā | śuklapratipadamārabhya samudragāminyā nadyā padmānāṁ daśasahasrāṇi nivedayet saptarātram | nidhānasaṅghāṭakaṁ labhate | kṛtapuraścaraṇaḥ tāmeva nadīmavatīrya puṣpāṇāṁ daśasahasrāṇi pravāhayet saptāham | daśa grāmāṇyālabhate | aśokapuṣpaiḥ caṇakamātrāṁ guṭikāṁ kṛtvā paṭasyāgrataḥ dadhimadhughṛtāktānāṁ trisandhyaṁ aṣṭasahasraṁ juhuyāt saptarātram | yaṁ mṛgayati taṁ labhate | apāmārgasamidhānāmeṣa vidhiḥ | suvarṇasahasraṁ labhate aśokaguṭikāvyatimiśraiḥ apāmārgatandulaiḥ paṭasyāgrataḥ tryaktānāṁ daśasahasrāṇi juhuyāt | nāmagrahaṇena rājakanyaṁ labhati māsamātreṇa | rājānaṁ samantriṇaṁ vaśīkartukāmaḥ paṭasyāgrataḥ aśokasamidbhiragniṁ prajvālya aśokapuṣpāṇāmeva dadhimadhughṛtāktānāṁ daśa sahasrāṇi juhuyāt | sa mantrī vaśamāgacchati | paṭasyāgrataḥ agniṁ prajvālya apāmārgasamidbhiḥ śatapuṣpāṁ dadhimadhughṛtāktāṁ daśasahasrāṇi juhuyāt | svagṛhe nidhānaṁ paśyati | samudragāminyāṁ nadyāṁ kaṭīmātramudakamavatīrya daśasahasrāṇi nivedayet | ye tāṁ jighranti | vāmahastena muṣṭiṁ badhvā lakṣaṁ japet | tataḥ siddho bhavati | muktvā dṛśyati | sadhātuke caitye nadītaṭe vā parvate vā paṭaṁ pratiṣṭhāpya padmānāṁ lakṣaṁ juhuyāt | śriyaṁ paśyati | etenaiva vidhinā nīlotpalānāṁ lakṣaṁ juhuyāt | vidhānāṁ paśyati | guggulugulikānāṁ lakṣaṁ juhuyāt | dīnāralakṣaṁ labhate | sugandhapuṣpāṇāṁ lakṣaṁ juhuyāt | vastrāṇāṁ koṭiṁ labhate | gugguludhūpena aṣṭaśatikena manobhilaṣitāṁ ca pūrayati | tilasarṣapāṇāṁ paṭasyāgrataḥ pratidinamaṣṭasahasraṁ juhuyāt divasatrayam | pañcaviṁśatidīnārāṁ labhate | anenaiva vidhinā saptarātraṁ juhuyāt | dīnāraśataṁ labhati | lavaṇamayīṁ pratikṛtiṁ chitvā chitvā juhuyāt aṣṭasahasram | yamicchati sa vaśo bhavati strī vā puruṣo vā | ubhayārdraṁ hastasarṣapāṇāṁ ghṛtāktānāṁ aṣṭasahasraṁ juhuyāt divasatrayam | sarvavighnopaśamanam | udake ekapādaṁ prakṣipya sthale eka eva tāvajjped yāvadudakasthaṁ pādaṁ laghurbhavati | tataḥ pāpānmukto bhavati | arkakāṣṭhairagniṁ prajvālya rājikānāmaṣṭasahasraṁ juhuyāt saptāham | karmāvaraṇaṁ kṣīyate | brāhmī-guḍūcī-pippalīcūrṇaṁ samabhāgāni kṛtvā madhunā sahāryamañjuśriyasyāgrataḥ ekaviṁśativārān parijapya lihet saptāham | meghāvī bhavati | dvisaptarātraṁ paramamedhāvī bhavati| dvimāsayogena śrutidharo bhavati | paṭasyāgrataḥ pratimāyā vā aṣṭasahasraṁ japaṁ kṛtvā paścāt pibet | evaṁ dinedine maunī japet | meghāvī bhavati | baddho ruddho vā japenaiva mucyati | caurāṁ dṛṣṭvā japet | corairna muṣyati | tailamaṣṭasahasrābhimantritaṁ kṛtvā śiraṁ mrakṣayet | sarvajanapriyo bhavati | bhagavato buddhasyāgrataḥ ye spṛśanti te sarve vaśyā bhavanti | anenaiva mantreṇa śastrāhatasya puruṣasya tailamaṣṭasahasrābhimantritena mrakṣayed vraṇo naśyati | na vedanā bhavati | anena loṣṭaṁ parijapya saptavārāṁ jale prakṣipet | makarakacchapādīnāṁ tuṇḍabandhaḥ kṛto bhavati | pūrṇamāsyāṁ trirātroṣito nābhimātramudakamavatīrya śuklapuṣpāṇāmaṣṭaśataṁ nivedayet | pañcadīnāramūlyaṁ vastrayugaṁ labhate | candragrahe sadhātuke caitye guñjānāṁ ślakṣṇacūrṇīkṛtānāṁ dhṛtamadhumiśrā guḍikāṁ kārayet | saptāśvatthapatrāntaritāṁ hastenāvacchādya tāvajjaped yāvajjvalati | bhakṣayecchrutidharo bhavati | anena sarvāturāṇāṁ karmāṇi kuryāt | śūladāghavastastrīmūtrakṛcchrājaragṛdhabhideya tailaṁ parijapya nirogo bhavati | śuklapratipadamārabhya trirātroṣitaḥ aśvatthapatravṛkṣasyādhastāda yūthikākalikānāṁ ghṛtadadhikṣīrābhyaktānāṁ śatasahasraṁ juhuyāt | rūpakaśataṁ labhate | atha na siddhyati karmakuryāt rūpakaśataṁ labhate paśyati vā piśācajvarabhūtagrahavināśakaṁ sūtreṇa mokṣayati | nāryā aprasavamānāyā tailamaṣṭaśataṁ parijapya nābhiṁ kaṭipradeśaṁ vā mrakṣayet | viśalyā bhavati | kumbhīradhāraṇaṁ loṣṭaśatābhimantritena anantā - vetasī - brāhmī - vacā - bṛhatī- madhusaṁyuktā sadhātuke caitye candramapaśyatā tāvajjaped yāvanmukta iti | pharapharāyate | bhakṣayitvā śrutidharo bhavati | saṅgrāme pratisarāṣṭaśatābhimantritaṁ kṛtvā granthiṁ haste badhvā ahatabalo bhavati | ahorātroṣitena bhagavato'grataḥ sādhayitavyaḥ | samudragāminīṁ nadīmavatīrya gatvā kṣīrayāvakāhāreṇa pakṣamupoṣya vikasitānāṁ śvetapadmānāṁ udake nivedayet | nidhānaṁ paśyati | pañcagavyena kāyaśodhanaṁ kṛtvā śuklapratipadamārabhya yāvat pūrṇamāsīti kṛtapuraścaraṇaḥ ante trirātroṣitaḥ kumārīkartitasūtraṁ gṛhya sadhātuke caitye pratimāyāṁ vā gṛhe daśasahasrābhimantritena haste badhvā adṛśyo bhavati | sadhātuke caitye paṭaṁ pratiṣṭhāpya padmānāṁ triṁśatsahasrāṇi juhuyāt | khadirāṅgārairagniṁ prajvālya svarūpeṇa paśyati | yaṁ mṛgayati taṁ labhate | pratipadamārabhya yāvat pañcadaśīti | trirātroṣitaḥ sadhātuke caitye udārāṁ pūjāṁ kṛtvā udumbarībhiḥ samidhābhiḥ agniṁ prajvālya ghṛtāhutiṁ juhuyāt | grāmaṁ labhate | samudragāminyā nadītīre stūpasahasraṁ kārayet | pratidinamekaikasya stūpasya gandhapuṣpadhūpādīṁ datvā aṣṭasahasrābhimantritaṁ kārayet | yāvat paścimaṁ stūpaṁ jvalati | tato jñātavyam bhagavāṁ mahābodhisattvamāgacchati | āgacchamānasya pṛthivīprakampaḥ sugandhagandhavāyavo vānti | tāvajjaped, yāvat svarūpeṇa tiṣṭhati | sa yaṁ varaṁ yācate taṁ labhate | bhagavato'grataḥ khadirapatrakhaṇḍikānāṁ aṣṭasahasraṁ juhuyāt | pratidinaṁ dīnāramekaṁ labhate | aṭavīṁ gatvā bhikṣāhāraḥ dadhimadhughṛtāktānāṁ araṇyagomayānāṁ viṁśatisahasrāṇi juhuyāt | yāvad vṛkṣadevatā siṁharūpaṁ kṛtvā āgacchati | sa ca nidānaṁ dadāti | na gṛhetavyam | svayamevamupatiṣṭhasveti | rājyaṁ dhanaṁ vānyaratnāni vā dadāti | nityaṁ ratnatrayopayojyaṁ bhogaṁ dātavyam | araṇyaṁ prativiśitvā daśasahasraṁ japet | śatasahasraṁ japet | punarapi śatasahasraṁ japet | agarukāṣṭhapratimāgrataḥ bhagavataḥ vatsalaṇḍakānāṁ madhughṛtāktānāṁ saptasahasrāṇi juhuyāt | kapilā kāmadhenurāgacchati | yadi nāgacchati punarapi vatsalaṇḍaṁ viṁśatisahasrāṇi juhuyāt | āgatā ca siddhā bhavati | puruṣasahasrasya kṣīraṁ dadāti | paṭasyāgrataḥ ghṛtamadhvāktānāṁ jātīpuṣpāṇāṁ aṣṭasahasraṁ juhuyāt | ṣaṇmāsāṁ dīnārasahasraṁ labhate paṇasahasraṁ vā | vikasitapadmānāṁ dadhimadhughṛtāktānāṁ śatasahasraṁ juhuyāt sadhātuke caitye buddhābhiprasannā devatā varadā bhavati | āryamañjuśriyasya pūjāṁ kṛtvā gaurasarṣapāṇāṁ saptābhimantritānāṁ saṅgrāme prakire | śāntirbhavati | pratihārakapakṣe śuklatrayodaśyāṁ gandhapuṣpaiḥ pūjāṁ kṛtvā vikasitānāṁ padmānāṁ ghṛtāktānāṁ aṣṭasahasraṁ juhuyāt | bhasmaṁ ca gṛhītvātmanaḥ lalāṭe tilakaṁ kṛtvā grāmaṁ nagaraṁ praviśet | sarve vaśā bhavanti | kṛṣṇacaturdaśyāṁ prabhṛti yāvat pañcadaśīti ekarātroṣitena vṛkṣa syādhastāccaturhastamātraṁ maṇḍalakamupalipya, gandhapuṣpadhūpaṁ datvā āryamañjuśriyasya pūjāṁ kṛtvā yakṣāṇāṁ baliṁ datvā mānuṣāsthiṁ gṛhītvā triśūlaṁ kārayet | vāmahastena prakṣipya saptarātratrirātroṣitena vā jātīpuṣpāṇāmaṣṭasahasraṁ juhuyāt | tena śūlaṁ jvalati | tataḥ siddho bhavati | icchayā yaṁ nirmiṇoti taṁ labhati | divyaṁ gṛhaṁ candrasūryagrahe sadhātuke caitye pratimāyāṁ vā gṛhe kapilāyāḥ samānavatsāyāḥ goghṛtapalaṁ gṛhya sauvarṇabhājane sthāpya bhagavataḥ pūjāṁ kṛtvā candramapaśyatā darśanoparicchādya tāvajjaped yāvadūṣmāyati | phenāyati | jvalati | ūṣmāyamānaṁ pītvā sarvasattvavaśīkaraṇam | phenāyamānaṁ pītvāntardhānaṁ bhavati | jvalamānaṁ pītvākāśena gacchati | ṣaṇmāsakṛtapuraścaraṇagomūtrayāvalāhāriṇā maunavratinā nityajāpenāyācitaṁ suvarṇaśataṁ labhate | pratihārakapakṣamārabhya saṁvatsaraṁ bhagavato āryamañjuśriyasyāgrataḥ pūjāṁ kṛtvā gandhapuṣpādīnāṁ dadatā aṣṭāṅgapoṣadhasamanvāgatena pūrṇe saṁvatsare siddho bhavati | bhagavānasya paṭṭabandhaṁ karoti | āryamañjuśriyasya pūjāṁ kṛtvā pratipadamārabhya yāvat paurṇamāsī dine dine'dhikapūjā kāryā | bhikṣavaśca bhojayitavyāḥ | siddho'smīti vāṅnissarati | ghṛtāhutīnāṁ śatasahasraṁ juhuyāt | parasya śāntirbhavati | prātihārakapakṣe bhagavato buddhasya pūjāṁ kṛtvā udārāṁ āryamañjuśriyasya gandhapuṣpadīpadhūpādīn datvā śaṅkhapuṣpīpuṣpāṇāṁ iṅgudatailāktānāṁ śatasahasraṁ juhuyāt |grāmanagarahastyaścarathagomahiṣāśca bhavati | saptarātraṁ kṣīrayāvakāhāraḥ poṣadhikena āmalitaghṛtena pātraṁ pūrayitvā śuklavarttinā dīpaṁ prajvālya kumārakumārikānāṁ darśāpayet | tatraivālpajñānaṁ sampannaṁ paśyati | sarvopadravebhyaḥ bhayaṁ na bhavati | nityajāpinā bodhivṛkṣasamidhānāṁ navanīktānāmaṣṭasahasraṁ juhuyāt | paṭasyāgrataḥ tathaiva kuśasaṁstare svapet | svapne viṁśatisāhasrikaṁ dravyaṁ paśyati | arthabhāgaṁ ratnatrayopayojyam | paṭasyāgrataḥ śuklapratipadamārabhya yāvat paurṇamāsīti | atrāntare dine dine'ṣṭamasahasraṁ japet | gandhapuṣpadhūpādibhiḥ pūjāṁ kṛtvā ante trirātroṣitena maunavrataṁ kurutā mantraṁ japatā prāticārakebhyo baliṁ haste datvā mahāpathaṁ gatvā bhūtaṁ krūraṁ nivedayet | pratīccheti vaktavyaḥ | gaurasarṣapāṇāṁ droṇaṁ gṛhītvā daśa diśo'dhastācca kṣipet | ekaviṁśativārānabhimantrya paraṁ ātmānaṁ prakāśayet | tathaiva kṛṣṇāṣṭamyāṁ gandhakuṭiṁ praviśya bhagavato'grataḥ sahasraṁ japet | gandhapuṣpādibhirbalividhānaṁ kṛtvā tataḥ svapne paśyati bhagavānāryamañjuśrīḥ | vasiśākhamāse kṛṣṇapakṣe poṣadhikena kṣīrayāvakāhāraḥ sadhātuke caitye gandhapuṣpadīpādibhiḥ pūjāṁ kṛtvā bhikṣavaśca dine dine bhojayitavyāḥ | bhikṣavaḥ akālamūlakalaśaścatvāraḥ salilapūrṇāḥ sthāpayitavyāḥ | sarvauṣadhibījāni prakṣipya rātrau ekaikamaṣṭasahasrābhimantritaṁ kṛtvā akākolīne putradāradārikāṁ sthāpayet | rājyam | pakṣābhyantarayoḥ kṛṣṇāṣṭamyāṁ bhagavataḥ āryamañjuśriyasya ca pūjāṁ kṛtvā śmaśānāgniṁ prajvālya śatapuṣpāṇāṁ aṣṭasahasraṁ juhuyāt | annapānaṁ akṣayaṁ bhavati | tameva bhasmaṁ grahāya ātmanaḥ parasya vā lalāṭe puṇḍrakaṁ kṛtvā saṅgāme'vataret sarve vaśā bhavanti | bandhanācca nigaḍāt pramocayet | agnigatāṁ nāśayati | mālatīpuṣpāṇāṁ dadhimadhughṛtāktānāṁ śatasahasraṁ juhuyāt | ṣaṇmāsaṁ gomūtrāhāraḥ | dīnārasahasraṁ labhate | śuklapratipadamārabhya nīlotpalānāṁ aṣṭasahasraṁ juhuyāt | yasya nāmnā juhoti sa vaśo bhavati | pañcakālakānāṁ trisandhyaṁ aṣṭasahasraṁ yasya nāmnā juhoti sa vaśo bhavati| prātihārakapakṣe paṭasyāgrataḥ kṣīrayāvakāhāraḥ trisandhyaṁ pañcadaśyāṁ tāvajjaped yāvad bhagavānāgacchati | dīpaśikhā varddhate | pṛthivī kampate | paṭaṁ vā pracalati | siddheti vāṅ niścarati | dīnārasahasraṁ labhati | viṣayapatirbhavati | ṣaṇmāsakṛtapuraścaraṇo sadhātuke caitye bhagavataḥ āryamañjuśriyasyāgrataḥ ṣaṇmāsābhyantareṇa dīnārāṇāṁ pañcasahasrāṇi labhati | sadhātuke caitye pūjāṁ kṛtvā śatasahasraṁ japet | rūpakasasahasraṁ pratilabhati | sadhātuke caitye śatasahasraṁ japet | sarvakāmaprado bhavati | sarvavyādhiṣu praśamanaṁ kartukāmenāṣṭaśatasahasrābhimantritaṁ kṛtvā, kanyākartritasūtrakaṁ bandhitavyam | saubhāgyaṁ pratilabhate | vyādhiśca praśamati | samudragāminīṁ nadīmavatīrya kṛṣṇatilānāṁ aṣṭasahasraṁ nivedayet | dhanadhānyaṁ pratilabhate | sadhātuke caitye śuklapratipadamārabhya pañcadaśyāṁ trirātroṣitena udumbarakāṣṭhairagniṁ prajvālya rājasarṣapāṇāṁ dadhimadhughṛtāktānāṁ śatasahasraṁ juhuyāt | pañcagrāmāṇi pratilabhate | rājavṛkṣasamidbhiragniṁ prajvālya śvetatilānāṁ dadhimadhughṛtāktānāṁ śatasahasraṁ juhuyāt | pañcadaśyāṁ trirātroṣitaḥ yadi te tilā diśi vidiśaṁ gacchanti | tataḥ siddho bhavati | sarvasattvā vaśīkaroti | āryamañjuśriyasyāgrataḥ pūrvaṁ śatasahasraṁ japet | tataḥ candragrahe ghṛtamaṣṭapalāni datvā tāvajjaped yāvat phenāyati pītvā śrutidharo bhavati | kundurukaṁ śatasahasraṁ juhuyāt | ayācitaṁ purāṇamekaṁ labhate | āryamañjuśriyasyāgrataḥ pratidinamaṣṭaśataṁ sugandhapuṣpāṇāṁ nivedayet | śrīmāṁ bhavati | apāmārgasamidhānāṁ dadhimadhughṛtāktānāṁ pratidinaṁ aṣṭamasahasraṁ juhuyāt | grāmaṁ labhate | bahuputrikāsamidbhiragniṁ prajvālya, vacāṣṭasahasraṁ juhuyāt | tena bhasmanā tilakaṁ kuryād antarhito bhavati | yadi na bhavati trirapi sādhayet | candragrahe nadītīraṁ gatvā bilvasamidbhiragniṁ prajvālya bilvapuṣpāṇāṁ ghṛtāktānāṁ śatasahasraṁ juhuyāt | yakṣakumārī āgacchati | ardharātre punarapi aṣṭasahasraṁ japitvā tata ekā āgacchati | yāṁ vācāṁ ucyate taṁ karoti | nidhisthāne mantramaṣṭasahasraṁ japet puṣpadhūpagandhādibhiḥ pūjāṁ kṛtvā tataḥ kṛṣṇacaturdaśyāṁ balividhānaṁ kṛtvā japet | piśācā āgachanti | tataḥ khanet | nidhāna uttiṣṭhati | gṛhītvātmanā trayāṇāṁ ratnānāṁ dātavyam | evaṁ paṭṭabandhamapi karma | bhagavato'grataḥ vibhītakakāṣṭhairagniṁ prajvālya tilataṇḍulānāṁ pratidivasaṁ aṣṭasahasraṁ juhuyāt | raṇḍā vaśā bhavati | amātyavaśīkaraṇā gaurasarṣapāṁ juhuyāt vaśo bhavati | rājavaśīkaraṇe sarjarasaṁ juhuyāt | vaśo bhavati | puruṣastrīvaśīkaraṇe evameva juhuyāt | agastikāṣṭhairagniṁ prajvālya dīpavartīnāṁ paṭasyāgrataḥ dīnāraśataṁ labhate | kṣīrāhāreṇa palāśasamidhānāṁ juhuyāt | pratidinaṁ triḥ kālam | suvarṇaśataṁ labhati | samudragāminīṁ nadīṁ gatvā śataśatasahasraṁ juhuyāt | yāvad ratnāni pratilabhate grahetavyam | ratnatrayopayojyaṁ bhāgo deyaḥ | vaiśākhapūrṇamāsyāṁsakalāṁ rātriṁ japet | ānantaryānmucyati | bodhivṛkṣamūle bhagavataḥ āryamañjuśriyasya pūjāṁ kṛtvā apāmārgasamidhānāṁ dadhimadhughṛtāktānāṁ juhuyāt | ātmānamuddiśya | sarvapāpairmukto bhavati | sapta sapta maricāni abhimantrya akākolīne bhakṣayet | pañcāśacchalokaśatāni gṛhṇāti | tacca yāvajjīvaṁ dhārayati bhagavato buddhasyāgrataḥ śatasahasraṁ japaṁ kṛtvā pannagabandhaṁ karoti | jale vaikaṅkatasamidhānāṁ dadhimadhughṛtāktānāmāryamañjuśriyasyāgrataḥ śatasahasraṁ juhuyāt | ardharātre pañca dīnāraśatāni pratilabhate ardhaṁ ratnatrayopayojyam | kumudāni dine dine'ṣṭasahasraṁ juhuyāt | vināyakairmukto bhavati | kārttikaśuklapakṣe kṣīrayāvakāhāraḥ śākāhāro vā poṣadhikaḥ pañcadaśyāṁ trirātroṣito vaikaṅkataphalānāṁ ghṛtāktānāṁ lakṣaṁ juhuyāt | rūpakasahasraṁ pratilabhate | grāmasvāmī bhavati | ardhaṁ ratnatrayopayogam | śucau bhūpradeśe gocarmamātraṁ maṇḍalamupalipya tanmadhye padmākārāṁ vediṁ kṛtvā gandhapuṣpadhūpavicitrabaliṁ kṛtvā vaikaṅkatasamidhānā sugatavitastipramāṇānāṁ lakṣaṁ juhuyāt | agnyākārā nīlavarṇā arciṣo niścaranti | sādhakaṁ pradakṣiṇīkṛtya punarapyagnikuṇḍe praviśanti | evaṁ siddho bhavati | sarvasādhaneṣu agnirāvāhitavyam | evaṁ siddho bhavati | gaṅgāyāmaṁsamātramudakamavatīrya lakṣaṁ japet yāvadākāśādityamaṇḍalaṁ dṛśyati | tataḥ bhagavāṁ siddho bhavati | yadi na paśyati na sidhyati ekavārāhiṁ gatvā gandhapuṣpadhūpabalividhānaṁ kṛtvā sakalāṁ rātriṁ japet | yāvaduśvaśatiṁ | tataḥ siddho bhavati | sarvasādhaneṣu sā ca vaktavyā | rūpakaśataṁ me dine dine dadāti | sarvaṁ vyayīkartaśyam | anyathā na dadāti | palāśakāṣṭhairagniṁ prajvālya araṇyagomayānāṁ dadhimadhughṛtāktānāṁ aṣṭasahasraṁ juhuyāt | gośataṁ labhati | mātulaṅgaphalānāṁ aṣṭasahasraṁ juhuyāt palāśāgnau | yāvad gaṇapatirāgacchati | sa vaktavyaḥ - ‘mama dine dine dīnāramekaṁ dehi’ | dadāti | sarvaḥ vyayīkartavyaḥ | bhagavataḥ pādau spṛśeti vaktavyaḥ tataḥ siddho bhavati | athavā na dadādi bilvaphalānāṁ dadhimadhughṛtāktānāṁ sadhātuke caitye paṭasyāgrataḥ ekarātroṣitaḥ vaikaṅkatasamidhāgniṁ prajvālya aṣṭasahasraṁ juhuyāt | anena karmaṇā śrīmāṁ bhavati | viṣayādhipatirbhavati | kiṅkirāṭapuṣpāṇi dine dine aṣṭasahasraṁ juhuyāt | dināni sapta | aṣṭau paṇaṁ pratilabhate | śāntikaṁ kartukāmo lājāhutīnāṁ aṣṭasahasraṁ juhuyāt | śāntirbhavati | puṣṭimicchatā kṣīravṛkṣasamidhānāmagniṁ prajvālya trisandhyaṁ tilataṇḍulānāmaṣṭasahasraṁ juhuyāt | divasāni trīṇi | puṣṭirbhavati | āmrakāṣṭhairagniṁ prajvālya dūrvāṅkurāṇāṁ aṣṭasahasraṁ juhuyāt | vivāde uttara vādī bhavati | astamite vrīhituṣāṇāṁ nāma gṛhītvā vāmahastena juhuyāt | saptarātraṁ vaśo bhavati | rājasamidbhiragniṁ prajvālya tilataṇḍulānāṁ aṣṭasahasraṁ trisandhyaṁ juhuyāt | divasāni trīṇi arthaṁ dadāti | gaṅgāyāmusalaśabdarahite śucau pradeśe ubhayakūlamṛttikāṁ gṛhya sacaturasrāṁ saptahastāṁ vedikāṁ kṛtvā madhye sahasrapatraṁ padmaṁ kṛtvā tasyopari sugatavitastipramāṇaṁ pañcalohitakaṁ cakraṁ pratiṣṭhāpya maṇḍalamadhye paṭasyāgrataḥ sādhayitavya gandhapuṣpaiḥ śvetacandanairarcayitvā mandārakaraktapuṣpamālāṁ datvā tato gandhādibhiḥ pūjāṁ kṛtvā ghṛtapradīpamālā sapta deyā caturdiśaṁ catvāro ghṛtakumbhāḥ prajvālayitavyāḥ | caturdiśaṁ catvāraḥ kalaśāḥ sarvabījapūrṇakā ratnāni ca prakṣipya sthāpayitavyā | kunduru - a- garuśrīpiṣṭaka-guggulu- dhūpo deyaḥ | balividhānaṁ kṛtvā caturdiśaṁ pūrvoktena dadhibhakto'pūpakaṁ deyam | dakṣiṇabhūtakrūraṁ udakamiśraṁ deyam | paścimāyāṁ diśi kuraṅguḍakṣīrapūrṇakaṁ deyam | uttarāyāṁ diśi pāyasapūrṇakaṁ balimupaharet | tataḥ palāśasamidbhiragniṁ prajvālya apāmārgasamidhānāṁ saptābhimantritānāṁ ghṛtānāmaṣṭasahasraṁ juhuyāt | nāmaṁ grahāya | vaśo bhavati | rājavṛkṣasamidbhirigniṁ prajvālya lavaṇamayīṁ pratikṛtiṁ kṛtvā śirādārabhya ekaikāmāhutiṁ saptābhimantritāṁ yāvaccaraṇāviti nāmaṁ grahāya aṣṭasahasraṁ juhuyāt | rājā vaśo bhavati | śuklapañcadaśyāmaṣṭamyāṁ vā poṣadhiko'horātroṣito'patitagomayaṁ gṛhya gocarmamātrasthaṇḍilamupalipya sadhātuke caitye āryamañjuśriyasya rajatamaye vā bhājane kapilāyāḥ goḥ samānavatsāyāḥ kumārīmathitaṁ navanītaṁ gṛhya kuśaviṇḍakopaviṣṭaḥ vāmahastena bhājanaṁ gṛhyaṁ dakṣiṇahastenānāmikāyāmaṅguhyā āloḍayaṁ tāvajjaped yāvadūṣmāyati | tat pātavyam | medhāvī bhavati | sakṛduktaṁ gṛhṇāti | atha dhūmāyati vaśīkaraṇam | atha jvalati antardhānaṁ bhavati | bahuputrikāṁ aṣṭasahasraṁ juhuyāt | tena bhasmanā udakakumbhāṁścātvāraḥ | samiśrīkṛtvā kārayitavyā | aṣṭaśatābhimantritāṁ vācāṁ dakṣiṇahaste badhvā yāvat sarvatrottaravādī bhavati | aparājitapuṣpāṇāmaṣṭasahasraṁ juhuyāt | saṅgrāme'parājito bhavati | kumārīkartitasūtreṇa saptābhimantritena granthayaḥ kartavyāḥ bandhitavyāḥ | sthāvarajaṅgamā viṣā nātra prabhavanti | dāruṇena sarpeṇa daṣṭasya nāmaṁ grahāya saptābhimantritamudakacūrṇakaṁ pānāya deyam | mṛto'pyuttiṣṭhati | tathaiva caturdiśābhimantritaṁ kṛtvā pānāya deyam | takṣakenāpi daṣṭo jīvati| stanagaṇḍikāyāṁ saptābhimantritayā mṛttikayā lepayet | mucyati | vedanā na bhavati | māryupadrave nagaramadhye vā ardharātrau sthaṇḍilakamupalipya śuklaṁ baliṁ kṛtvā kṣīravṛkṣasamidbhiragniṁ prajvālya kṣīrāhutisahasraṁ juhuyāt | māryupaśamayati | athanopaśamayati | tato'nyatamasmin divase madhyāhnavelāyāṁ śleṣmātakasamidbhiragniṁ prajvālya siddhārthānāmaṣṭasahasraṁ juhuyāt | sadyo māriṁ praśamayati | anena vidhinā kṛtena viṣamabandhaḥ yāvantaḥ sattvā te tasya vaśā bhavanti | kūṣmāṇḍavaśīkaraṇe kūṣmāṇḍasamidhānāmaṣṭasahasraṁ juhuyāt | mā(ri)mupaśamayati | pretavaśīkaraṇe tilapiṣṭakānāmaṣṭasahasraṁ juhuyāt | pretā vaśyā bhavanti | piśācavaśīkaraṇe śmaśānacelakānāmaṣṭasahasraṁ juhuyāt | piśācā vaśā bhavanti | yakṣavaśīkaraṇe vaṭavṛkṣasamidhānāṁ dadhimadhughṛtāktānāmaṣṭasahasraṁ juhuyāt | yakṣā vaśā bhavanti | apasmārojehāravaśīkaraṇe ūrṇāhutīnāmaṣṭasahasraṁ juhuyāt | vaśā bhavanti | ghṛtāktānāṁ guggulugulikānāmaṣṭasahasraṁ juhuyāt | mahādevānucarā grahā vaśā bhavanti | vīrakrayakrītāṁ manaḥśilāṁ gṛhītvārājavṛkṣasamidbhiragniṁ prajvālyaṁ tāvajjaped yāvadagnivarṇā bhavati | tataḥ samānavatsāyāḥ goḥ kapilāyāḥ kanyāmathitena navanītena kṛtvā tasmiṁ ghṛte nirvāpayet | evaṁ dadhipūrṇabhājane madhupūrṇe ca | tataḥ anenaiva rakṣāṁ kṛtvā samudgake sthāpya candragrahe trirātroṣitena sadhātuke caitye āryamañjuśriyasyāgrataḥ pūjāṁ kṛtvā uttarāmukhenāśvatthapatracatuṣṭaye sthāpya tāvajjaped yāvadūṣmāyati | dhūmāyati prajvalati | vaśīkaraṇāntardhānamākāśagamanamiti | evaṁ añjanaharitālarocanāṁ ceti | rocanayā ayaṁ viśeṣaḥ – śuklapañcadaśyāṁ padmapatre sthāpya āryamañjuśriyasyāgrataḥ karasampuṭena gṛhītvā tāvajjaped yāvat trividhā siddhiḥ | ete ca karmā mūlapaṭasyāgrataḥ kartavyāni | saptarātraṁ pañcalohena padmaṁ kṛtvā kuṅkumarocanakarpūramudake piṣṭvā padmaṁ mrakṣayitvā tataḥ śuklāṣṭamyāmupoṣadhikena triḥkālasnāyinā śucivastraprāvṛtena sadhātuke caitye āryamañjuśriyasyāgrataḥ dakṣiṇena hastena gṛhītena tāvajjaped yāvat prajvalati |tatastena gṛhītena vidyādharo bhavati | daśavarṣasahasrāṇi jīvati | evaṁ kaṭakamakuṭaśṛṅkhalā ceti | evaṁ śailaraktacandanaṁ guggulaṁ nandyāvartamūlaṁ girikarṇikātuṣaṁ vrīhikuṣṭhatagaraṁ madhu pippalī turuṣkaṁ caikataḥ kṛtvā samabhāgāni kārayet | tataḥ kapilāyāḥ samānavatsāyāḥ goḥ kṣīraṁ gṛhya kanyāmathitena navanītena modayitvā gulikāṁ kārayet | akṣatailena dīpo dātavyaḥ | tata upoṣadhikena śuklacaturdaśyāmahorātropitaḥ aśvatthapatrāntaritā gulikāṁ kṛtvā āryamañjuśriyasyāgratastāvajjaped yāvad dhūmāyati | sakhāyānāṁ datvā ātmanā mukhe prakṣipet | antarhito bhavati | atha jvalati ākāśagāmī bhavati | aparo vidhiḥ | sadhātuke caitye paṭasyāgrataḥ poṣadhikenodārāṁ pūjāṁ kṛtvā arkasamidbhiragniṁ prajvālya dadhimadhughṛtāktānāṁ khadirasamidhānāmaṣṭasahasraṁ juhuyāt | śuklacaturdaśyāmārabhya yāvat pañcadaśībhi | siddhā eva siddho bhavati | evaṁ poṣadhikena lakṣaṁ japtavyam | parataḥ karmāṇi bhavanti | anayā pūrvasevayā siddho bhavati | atha rājānaṁ rājamātraṁ vā vaśīkartukāmo bhagavataḥ pūjāṁ kṛtvā rājavṛkṣasamidhānāṁ iṅgudatailāktānāṁ aṣṭasahasraṁ juhuyāt | caturdaśīmārabhya yāvat pañcadaśīti | anena karmaṇā duḥśīlasyāpi siddhirbhavati | caturvarṇaṁ vaśīkartukāmaḥ pāyasaṁ haviṣyānnamānīya peyakrasarā ceti juhuyāt | vaśyā bhavanti | rātrau śuciraṣṭaśataṁ japet | sarvābandhanānmocayati | krodhamupaśamanaṁ piṇḍakatuṣahomena vā kanyāvaśīkaraṇe tilāṁ juhuyāt | vastrakāmena karppaṇa juhuyāt | aṣṭasahasraṁ saptarātraṁ vacāṁ aṣṭasahasrābhimantritāṁ kṛtvā haste badhvā yaṁ yācayati taṁ labhate | nityajāpena pratyaṅgirā padmasūtrādinā aṣṭasahasrābhimantritena yasya haste badhnāti tasya rakṣā kṛtā bhavati | dhanamicchaṁ guggulugulikānāmaṣṭasahasraṁ juhuyāt | saptarātram kulapatikāmaḥ gandhāṁ juhuyāt saptarātam dhṛtāktāṁ | grāmaṁ labhati | puṣpamaṣṭaśatābhimantritaṁ yasya dadāti sa vaśo bhavati | kuṅkumatagaratālīsapatraṁ samṛṇālaśatapuṣpaśrīveṣṭasamāyuktaṁ vidhinābhimantritaṁ rājadvāre vastraya mālabhaṁ strīpuruṣaprayuktavaśīkaraṇaṁ yuddhavijayakaraṇam dhvajamaṣṭasahasravārāṁ parijapya gandhapuṣpadhūpaṁ cābhimantrayitvā sapta dadhikuṇḍeṣu ardhyaṁ visajayet | parasainyaṁ darśanādeva ca naśyati | kṛṣṇatilāṁ paṭasyāgrataḥ aṣṭasahasrābhimantritaṁ kṛtvā yasya nāmaṁ grahāya bhakṣayati savaśo bhavati | aṣṭasahasrajaptā sarvabījāni sarvauṣadhyaḥ sarvagandhāni ca surabhipuṣpāṇi padmaṁ vā sarvāṇi akālamūlakalaśe prakṣipya, bodhivṛkṣe aṣṭasahasraṁ japet | svayaṁ vā snāpayet | anyaṁ vā snāpayet | sarvopadravebhyo mukto bhavati | padmaṁ vā padmapatraṁ vā nirdhūmeṣu aṅgāreṣu yasya nāmnā juhoti sa vaśyo bhavati | bilvapatraṁ madhusaṁyuktaṁ aṣṭasahasraṁ juhuyāt | rājapatnī vā rājamahiṣī vā vaśīkaroti | sarvasattvavaśīkaraṇe priyaṅguṁ juhuyāt | yasya nāmaṁ grahāya raktaśālayaḥ juhoti | sa vaśo bhavati | kumārīvaśīkaraṇe kesarapuṣpāṁ juhuyāt | paṭasyāgrataḥ kṣīrapāyasaṁ aṣṭasahasrāṁ juhuyāt | yasya nāmnā sa vaśo bhavati | sadhātuke caitye pūrvābhimukhaṁ paṭaṁ pratiṣṭhāpya, śuklapratipadamārabhya vediḥ pūrvottarāgrairdarbhairvistārya, bilvasamidhābhiragniṁ prajvālya, vikasitānāṁ padmānāṁ dadhimadhughṛtāktānāṁ trisandhyamaṣṭasahasraṁ juhuyāt | agaruturuṣka-kunduruka-śrīpiṣṭakena ca dhūpo deyaḥ | kṣīradadhibhaktaṁ baliṁ dadyāt | vighnānāṁ sarvabhautikaṁ baliṁ deyā | tato'ṣṭamyāṁ prabhṛti vikasitānāṁ śvetapadmānāṁ dadhimadhughṛtāktānāṁ trisandhyamaṣṭasahasraṁ juhuyāt | mahānidhānaṁ viṣayaṁ vā labhate | dadhimadhughṛtāktānāṁ pītapuṣpāṇāṁ dine dine'ṣṭasahasraṁ juhuyāt | deśaṁ labhati | trirātroṣitaḥ saktavāhāreṇa vā homaḥ kartavyaḥ | evaṁ saptatiḥ śatasahasrairānantaryakāriṇasyāpi siddhyati | tadeva samidhānāṁ dadhimadhughṛtāktānāṁ lakṣaṁ juhuyāt | suvarṇakoṭiṁ labhate | prātarutthāya prayataḥ snāto brahmacāryagniṁ prajvālya, nāgakesarapriyaṅgurājānaṁ rājamātraṁ vā vaśīkartukāmo'ṣṭasahasraṁ juhuyāt | trisandhyam | trimāsābhyantareṇa viśiṣṭaphalaṁ prāpnoti | dravyaṁ prabhūtaṁ ca | govatsalaṇḍānāṁ śatasahasraṁ juhuyāt | gośataṁ labhate | priyaṅgunāgakesarasamidhānāṁ yasya nāmnā juhoti; sa vaśyo bhavati | khadirasamidhānāṁ dadhimadhughṛtāktānāṁ paṭasyāgrato'ṣṭasahasraṁ trisandhyaṁ juhuyāt | mahānidhānaṁ labhati | tad dīyamānamakṣayaṁ bhavati | samudragāminīṁ nadīmavatīrya, padmānāṁ raktacandanāktānāṁ śatasahasraṁ pravāhayet | padmarāśitulyaṁ nidhānaṁ paśyati | paṭasyāgrato bilvāhutīnāmaṣṭasahasraṁ juhuyāt trisandhyam | bhogānutpādayati | tilataṇḍulānekīkṛtya paṭasyāgrato'ṣṭasahasraṁ trisandhyaṁ juhuyāt saptarātram | akṣayamannamutpadyate | nāgānāṁ nāgapuṣpāṇi juhuyāt | vaśā bhavanti | yakṣāṇāṁ paṭasyāgrato guggulugulikānāmaṣṭasahasraṁ juhuyāt | trisandhyaṁ saptarātramaśokasamidbhiḥ | yakṣiṇī vaśā bhavati | śrīvāsakaṁ paṭasyāgrato juhuyāt | kinnarā vaśā bhavanti | devānāṁ vaśīkartukāmaḥ, mūlapaṭasyāgrato'garusamidhānāṁ ghṛtāktānāmaṣṭasahasraṁ juhuyāt trisandhyamekaviṁśatirātram | vaśā bhavanti | paṭasyāgrataḥ kundurukaṁ juhuyāt | pretā vaśā bhavanti | sarjarasaṁ juhuyāt | vināyakā vaśā bhavanti | piṇyākahomena sarvāṁ vaśīkaroti | rājānaṁ rājamātraṁ vā vaśīkartukāmaḥ, paṭasyāgrato rājasarṣapāṁ tailāktāmaṣṭasahasraṁ juhuyāt | saptarātram | vaśā bhavanti | yaducyanti tat karoti | rājakanyāvaśyārthe paṭasyāgrato rājikāṁ juhuyāt | purohitaṁ vaśīkartukāmaḥ paṭasyāgrata ghṛtaṁ juhuyāt | kṣatriyaṁ bāhutibhiḥ | vaiśyavaśīkaraṇe kṣiraṁ juhuyāt | śūdravaśīkaraṇe kṛsarāṁ juhuyāt | sarvastriyo vaśīkaraṇe lavaṇahomena | raṇḍā māṣahomena | sarvasattvāṁ tilatailākte vaśīkaroti | sarveṣāmaṣṭasahasriko homaḥ saptarātram | śucirbhūtvā caturbhaktoṣitaḥ bilvasamidhābhiragniṁ prajvālya, bilvānāṁ juhuyāt | śatasahasraṁ nidhānaṁ paśyati | viṁśatirātraṁ kṣīrayāvakāhāreṇa śvetasarṣapāṇāṁ lakṣaṁ juhuyāt | arthaṁ labhate | kṛtapuraścaraṇaḥ gaurasarṣapāṇāṁ ghṛtāktānāṁ paṭasyāgrataḥ rātrau divasaṁ juhuyāt | māsena va suvṛṣṭiryatrecchati | caturbhaktoṣito daśasahasrāṇi etadeva juhuyāt | arthaṁ labhate | sadhātuke caitye paṭaṁ pratiṣṭhāpya, palāśakāṣṭhairagniṁ prajvālya, utpalānāṁ lakṣaṁ juhuyāt | grāmaṁ labhati | paṭasyāgrataḥ gandhapuṣpadhūpaṁ vā kṣīrayāvakāhāraḥ padmaṁ juhuyāt | suvarṇasahasraṁ pratilabhate | kumudānāṁ paṭasyāgrato lakṣaṁ juhuyāt | yaṁ manasā cintayati; taṁ labhate | paṭasyāgrato bilvānāṁ sahasraṁ juhuyāt | nidhānaṁ paśyati | paṭasyāgrato dadhimadhughṛtāktānāṁ padmānāṁ śatasahasraṁ juhuyāt kṣīrayāvakāhāraḥ | suvarṇasahasraṁ pratilabhe | trirātroṣito'garusamidhānāmaṣṭasahasraṁ juhuyāt | tataḥ sarvarātriko jāpo deyaḥ | paṭaḥ prakampate | sragdāmacalanaṁ vā | tataḥ siddho bhavati | yaṁ manasā cintayati, taṁ dadāti | mahāpuruṣavaśīkaraṇe paṭasyāgrataḥ jātīpuṣpāṇi juhuyāt | viṣamārthaṁ karavīrapuṣpāṇāṁ juhuyāt | karṇikārapuṣpāṇāṁ juhuyāt | dīnāraśataṁ labhate | senāpatikāmaḥ kundapuṣpāṇi juhuyāt | saināpatyaṁ labhate | tārāvarttapuṣpaṁ juhuyāt | dīnārasahasraṁ labhate | mucilindalakṣaṁ juhuyāt | suvarṇasahasraṁ labhati | śvetakaravīrapuṣpahomena tripaṭṭe baddho bhavati | viṣayamapi labhate paṭasyāgrata ādhārako'gnimupasamādhāya pratidinaṁ varddhamānā pūjā kāryā | gandhatailāktānāṁ kanakasya tuṭimātraṁ sahasraṁ juhuyāt | yāvad bhagavāṁ varadaḥ | tataḥ vidyādharacakravartī bhavati | yaṁ prārthayati | rajatacūrṇaṁ juhuyāt | rājyaṁ dadāti | āyasaṁ cūrṇaṁ juhuyāt | dīnārasahasraṁ labhati | kuṅkumāhutiṁ gandhatailāktāṁ śatasahasraṁ juhuyāt | yāvataḥ prārthayati, taṁ labhati | sarvagandhāhutīnāṁ lakṣaṁ juhuyāt | yathābhipretaṁ viṣayaṁ labhati | karpūrāhutīnāṁ lakṣaṁ juhuyāt| dīnāralakṣaṁ labhati | candanasamidhānāṁ gandhatailāktānāṁ lakṣaṁ juhuyāt | dīnārasahasraṁ labhati | suvarṇacelāhutilakṣaṁ juhuyāt | dīnārasahasraṁ labhati | agarusamidhānāṁ lakṣaṁ juhuyāt | śrutidharo bhavati | dhāsakasamidhānāṁ gandhatailāktānāṁ lakṣaṁ juhuyāt | mahāvyādhyupaśamo bhavati| nimbaphalānāṁ gandhatailāktānāṁ lakṣaṁ juhuyāt sarvabandhanānmocayati | samānavatsāyā goḥ ghṛtaṁ gṛhya, lakṣābhimantritaṁ pibet | medhāvī bhavati | arkapuṣpāṇāṁ lakṣaṁ juhuyāt | sarvasattvavallabho bhavati | puṣpaphalaṁ saptābhimantritaṁ kṛtvā yasya dīyate; sa vaśo bhavati | poṣadhikaḥ śuklapañcadaśyāṁ sadhātuke caitye'patitagomayena maṇḍalakamupalipya, gandhapuṣpaghṛtapradīpābhiḥ pūjāṁ kṛtvā, udumbarakāṣṭhairagniṁ prajvālya, brahmīsamidhānāmaṣṭasahasraṁ juhuyāt | haviṣyāhāro medhāvī bhavati | brāhmaṇavaśīkaraṇe kṣīraṁ juhuyāt | sa vaśo bhavati | kṣatriyasya haviṣyaṁ juhuyāt | vaśo bhavati | vaiśyavaśīkaraṇe yavadadhimiśraṁ haviṣyaṁ caikīkṛtya juhuyāt | vaśo bhavati | śatruṁ dṛṣṭvā japet | stambhito bhavati | udakena saptābhimantritena sarvāśā pūrayati | sarvarogeṣu umārjanam | loghragulikāyā saptābhimantritayākṣīṇyañjayet | akṣirogamapanayati | glānasya sūtrakaṁ saptābhimantritaṁ bandhitavyam | sarvagrahā na prabhavanti | bhasmanā saptajaptena maṇḍalabandhaḥ śikhābandhenātmarakṣā bhavati | saptajaptena loṣṭakena diśābandhaḥ | duḥprasavāyā tailaṁ parijapya dātavyam | sukhaṁ prasavati| mūḍhagarbhayā ṛtukālasamaye krāntasnātāyā gokṣīramaṣṭaśatābhimantritaṁ kṛtvā, sarvabuddhabodhisattvānāṁ praṇāmaṁ kārayitvā, pānāya deyam | paramānnaṁ ca ghṛtamiśraṁ bhojayitavyaḥ | tataḥ putraṁ prasavati | prāsādikaṁ śuklapratipadamārabhya pūrvābhimukhaṁ paṭaṁ pratiṣṭhāpyaḥ, pratidinaṁ gugguluguḍikānāmaṣṭasahasraṁ juhuyāt| trisandhyam | yamicchati taṁ dadāti | kṛtapuraścaraṇaḥ sadhātuke caitye paṭaṁ pratiṣṭhāpya, gandhapuṣpadhūpabaliṁ datvā, paṭasyāgrato'garusamidhānāmaṅguṣṭhaparvamātrāṇāṁ turuṣkatailāktānāṁ juhuyāt saptarātraṁ trisandhyam | rājyaṁ dadāti | vidyādharamantardhānaṁ vā pādapracārikaṁ vā śrutidharatvaṁ dadāti | atha gulikāṁ sādhayitukāmena karṇikārakesaraṁ nāgakesaraṁ śvetacandanaṁ gajamadaṁ cekīkṛtya, chāyāśuṣkāṁ guḍikāṁ kṛtvā, śucivastrāyāḥ kanyāyāḥ pīṣayet | puṣyanakṣatre karaṇīyam | śucirbhūtvā saptaguṭikāṁ trilohaveṣṭitāṁ kṛṣṇāgarusamudgake prakṣipya, paṭasyāgrato japed; yāvat khaṭakhaṭāyati | tāṁ gṛhya, bhagavato ekaṁ datvā, mukhe prakṣipyāntarhito bhavati | paṭasyāgrataḥ lakṣānāṁ dadhimadhughṛtāktānāmaṣṭasahasraṁ juhuyāt | nidhānaṁ labhati | kadambapuṣpāṇāṁ dadhimadhughṛtāktānāmaṣṭasahasraṁ juhuyāt | sarvasattvā vaśāḥ | samudragāminīṁ nadīmavatīrya, upavasita kesarapuṣpāṇāmaṣṭasahasraṁ juhuyāt | daśavastrayugāni labhati | paṭasyāgrataḥ jātīpuṣpāṇāṁ dadhimadhughṛtāktānāṁ trisandhyamaṣṭasahasraṁ juhuyāt | divasāni sapta | sarvasattvānāṁ priyo bhavati | viṣayaṁ dadāti labhati | kumudapuṣpāṇāṁ dadhimadhughṛtāktānāmaṣṭasahasraṁ juhuyāt | divasāni sapta pañcaviṣayāṇi labhante | rājavaśīkaraṇe, rājasarṣapāṁ juhuyāt | saptarātram | brāhmaṇavaśīkaraṇe karaṇṭakapuṣpāṇāmaṣṭasahasraṁ juhuyāt | saptarātram | vaiśyavaśīkaraṇe saugandhikapuṣpāṇāmaṣṭasahasraṁ juhuyāt saptarātram | śūdravaśīkaraṇe'ṣṭasahasreṇāgnau juhuyāt saptarātram | raṇḍā vaikaṅkatasamidhānāmaṣṭasahasraṁ juhuyāt saptarātram | sadhātuke caitye rocanāmaṣṭasahasrābhimantritāṁ kṛtvā, rājakule gacchet | sarve vaśā bhavanti | dūrvāṅkurāṇāmaṣṭasahasraṁ juhuyāt | śāntirbhavati parasya | ātmanaḥ śāntiṁ karttukāmena trisandhyaṁ kṣīraṁ juhuyāt | śāntirbhavati | mahādevasya dakṣiṇāṁ mūrttiṁ tāmrabhājane ghṛtaṁ sthāpya, sahasraṁ japet | sarvabhūtikaṁ baliṁ nivedyā ca | ghṛtaṁ calati| tataḥ siddho bhavati | lalāṭe tilakaṁ kṛtvā, sarvajanapriyo bhavati | medhāvīkaraṇe bhagavataścāmitābhasyāryamañjuśriyasya ca pūjāṁ kṛtvā, rajate vā tāmre vā ghṛtaṁ sthāpya, tāvajjaped; yāvat trividhā siddhiḥ | taṁ pītvā medhāvī bhavati | dhūmāyamāne'ntardhānam | jvalitenākāśagamanam | manaḥśilāṁ sādhayitukāmena kṣīrayāvakāhāro lakṣaṁ japet | mahādevasyāgratastrirātroṣitaḥ saptabhiraśvatthapatraiḥ pratiṣṭhāpya, tribhirācchādya, sarvabhūtikāṁ baliṁ nivedyam | ayantrita ātmanaḥ sakhāyānāṁ ca rakṣāṁ kṛtvā tāvajjaped, yāvat trividhā siddhiḥ | jvalitena daśavarṣasahasrāṇi jīvati | ayomayaṁ cakraṁ kṛtvā, triśūlaṁ vā, udārāṁ pūjāṁ kṛtvā, dakṣiṇahastena gṛhītvā, paṭasyāgrataḥ paryaṅkopaviṣṭastāvajjapet, yāvad ciṭaciṭāyati | jvalati | taṁ gṛhītvā vidyādharo bhavati | sarvadevamanuṣyā vaśā bhavanti | aṅgulisādhanaṁ kartukāmaḥ nadyā ubhayakūlamṛttikāṁ gṛhya, tayāṅguliṁ kārayet | tamaṅguliṁ paṭasyāgrataḥ sthāpayitvā, tāvadākarṣayet | yāvadāgaccheti | siddhā bhavati | tayā yamākārṣayati; sa āgacchati | rocanāṁ sādhayitukāmaḥ kṛtapuraścaraṇaḥ paṭasyāgrataḥ pratiṣṭhāpya, gandhapuṣpadhūpaṁ datvā, tāvajjaped, yāvajjvalitamiti| tayā ca siddhayā pañcavarṣasahasrāṇi jīvati | padmaṁ sādhayitukāmena raktacandanamayaṁ padmaṁ kṛtvā, paṭaṁ sadhātuke caitye pratiṣṭhāpya, tasyāgrato gṛhītvā, kṛtapuraścaraṇastāvajjaped; yāvajjvalatīti gṛhītvā sarvavidyādharacakravartī bhavati | kailāsānucarā devāḥ vaśā bhavanti | sarvavidyādharāṇāmadhṛṣyaḥ | udakena viṣacikitsā | jvarādeśanaṁ svasthāveśinaṁ sakṛjjaptenātmarakṣā | sūtrakenodakena japtena sakhāyarakṣā | trijaptena diśābandhaḥ | caturjaptena maṇḍalabandhaḥ | kṛṣṇāṣṭamyāmahorātroṣitena kapilāyā goḥ samānavatsāyā apatitagomayenāryamañjuśriyaṁ kṛtvā, pūrvābhimukhaṁ sthāpya, mahatīṁ pūjāṁ kṛtvā, tasyāgrato lakṣaṁ japet | tato bhagavāṁ śiraḥ kampayati | anyaṁ vā siddhinimittaṁ darśayati | tataḥ siddho bhavati | yaṁ cintayati; taṁ sarvaṁ karoti | bhagavāṁ varado bhavati | sarvecchāṁ sampādayati | svapne ca śubhāśubhaṁ kathayati | yatheṣṭaṁ prayuñjīta | pūrvāhṇe sahasrajaptena muṣṭamannamutpadyate | poṣadhikaḥ kṣīrayāvakāhāraḥ parvataśikharamāruhya śatasahasraṁ japet | darśanaṁ bhavati | īpsāṁ sampādayati | paṭasyāgrataḥ saptarātraṁ kundurukamaṣṭasahasraṁ juhuyāt | kṛtapuraścaraṇaḥ | ekapradeśe rājā bhavati | trisandhyaṁ kaṇānāmaṣṭasahasraṁ juhuyāt | sarvarātram | dīnāraśataṁ labhati | āṭaruṣakakāṣṭhairagniṁ prajvālya āṭaruṣakapuṣpāṇāṁ ghṛtāktānāmaṣṭasahasraṁ juhuyāt | suvarṇaṁ labhati | kṛṣṇacaturdaśyāmahorātroṣitena ghṛtāktānāṁ rājikāmaṣṭasahasraṁ juhuyāt | rūpakasahasraṁ labhati | athavā grāmaṁ bhavati | paṭasyāgrataḥ śleṣmātakakāṣṭhairagniṁ prajvālya, trirātraṁ dūrvapravālānāṁ lakṣaṁ juhuyāt | gosahasraṁ labhati | surasīpatrāṇāmaṣṭasahasraṁ juhuyāt | divyaṁ gṛhaṁ labhati | manasā lakṣajaptena purāṇasahasraṁ labhati | śrīpiṣṭakasahasraṁ juhūyāt saptarātraṁ trisandhyam | dīnārasahasraṁ labhati | yathābhipretaṁ sarvaṁ sampādayati | śrīmāṁśca bhavati | subhagaśca bhavati | nadyāyāṁ raktapuṣpāṇi homayet | raktāni vastrāṇi labhate | śuklāṣṭamyāṁ śuklapañcadaśyāṁ vā viviktabhūpradaśe, śvetārkasyādhastādāryamañjuśriyasya gandhapuṣpadhūpaṁ ca datvā mālyaṁ cāṣṭasahasraṁ japet | paścādaṅguṣṭhaparvamātramāryamañjuśriyaṁ kārayet | śuklāṣṭamyāṁ vivikte pradeśe valmīke śuklagandhabalimālyadhūpanivedyamaṣṭasahasraṁ japet | tato valmīkamṛttikāṁ gṛhya, gandhodakena mardayet | tasyā mṛttikayā pūrvakṛtaṁ pratimāmudramarkakṣīreṇa pratimudrāṁ kṛtvā, tataḥ śuklapratipadamārabhya, yāvadaṣṭamīti triḥ kālaṁ bhagavataḥ pūjāṁ kṛtvā baliṁ dadyāt | tato, jātīpuṣpāṇāmaṣṭasahasreṇa hantavyaḥ | poṣadhikena kṣīrayāvakāhāreṇa darbhasaṁstaraśāyinā sādhayitavyam | dīnārasahasraṁ labhati | satatajāpena yātrāsiddhimavāpnoti | yadi divasāni saptāṣṭasahasraṁ japet | grāmaṁ labhate | śrīmāṁ bhavati | arthamutpādayitukāmena goṣṭaṁ gatvā kṛṣṇāṣṭamyāṁ parebhyaḥ kṣīrayāvakāhāro lakṣaṁ japet | aparasmiṁ kṛṣṇacaturdaśyāṁ te tato'horātroṣitena tatraiva śatasahasraṁ japtavyam | dīnārāṇāmaṣṭaśatāni labhati | yamicchati | suvarṇaṁ vā grāmaṁ vā labhati | kṛṣṇacaturdaśyāmahorātroṣitaḥ paṭasyāgrataḥ bodhivṛkṣakāṣṭhairagniṁ prajvālya, vacāmaṣṭasahasraṁ japed dīnāraśataṁ labhati | kṛṣṇāṣṭamyāṁ palāśakāṣṭhairagniṁ prajvālya, dadhimadhughṛtāktānāṁ gugguluguḍikānāṁ paṭasyāgrataḥ śatasahasraṁ juhuyāt | dīnāraśataṁ labhate | śatapuṣpāṇāṁ lakṣaṁ juhuyāt | dīnāraśataṁ labhati | bilvasamidhānāṁ śatasahasraṁ juhuyāt | yamicchati; taṁ sampādayati | gaṅgānadītīre, samudrapuline vā, anupahate mānuṣavarjite | vālukāyāṁ sugatavitastipramāṇaṁ stūpaṁ kṛtvā, yathāvibhavato gandhapuṣpadhūpaṁ datvā, aṣṭasahasrābhimantritaṁ kuryāt | evaṁ dine dine gandhādīn dattvā yāvadaṣṭottaraṁ stūpasahasraṁ pūrṇamiti paṭṭabandhamavāpnoti tilānāmaṣṭasahasraṁ juhuyāt | yasyecchati ; sa vaśo bhavati | sadhātuke caitye pūjāṁ kṛtvāṣṭasahasraṁ japet | śubhāśubhaṁ kathayati | āpyāyanaṁ karttukāmo bhagavato'grataḥ kṣīravṛkṣasamidhānāṁ ghṛtāktānāmaṣṭasahasraṁ juhuyāt | tataḥ sā vidyā āpyāyitā bhavati | saptame sādhane prayoktavyaḥ | yatra brahmarākṣaso'nyo vā sattvaḥ kṛtapuraścaraṇaḥ, tatra gatvā, daśasahasrāṇi japet | mahānidhānaṁ prayacchati | kṣīrayāvakāhāraḥ sadhātuke caitye saṁvatsaraṁ japet | tatraiva paṭaṁ pratiṣṭhāpya, kṛṣṇāṣṭamyāṁ trirātroṣitaḥ udārāṁ pūjāṁ kṛtvā, baliṁ nivedyaṁ, paṭasyāgrataḥ agniṁ prajvālya, vaṭavṛkṣasamidhānāṁ dadhimadhughṛtāktānāmaṣṭasahasraṁ juhuyāt | kuberādyā yakṣāḥ āgacchanti | na bhetavyaṁ ca sthāpya, tasyopari supiṇḍaṁ paryaṅkaṁ badhvā, hastenāvaṣṭabhya, tāvajjapet tāvajjvalitamiti | atrāntare sarvanarakatiryagyonikānāṁ duḥkhaṁ vyupaśamayati | vidyādharanikāyāśca sannipatanti | tataḥ sarvabuddhabodhisattvānāṁ namaskāraṁ kṛtvā gṛhītavyam | vidyādhairaranugamyamāno vidyāpurīṁ gacchati | vidyādhararājā bhavati | sarvavidyādharā pūjayanti | mahākalpasthāyī bhavati | anena vidhinā cakrakhaḍgamudgarādayaḥ praharaṇaviśeṣāḥ sādhyāḥ | sā ced vidyā sādhyamānā na siddhyati; tāmanena mantreṇa sametaṁ bhagavato buddhasyāgrataḥ paṭasya ca pūjāṁ kṛtvā, aṣṭasahasraṁ japet | tatra kuśasaṁstare svaptavyam | ūnātiriktaṁ yaṁ vā mṛgayati, tatra sthāne yakṣayakṣiṇīsahitā pūrvasevaḥ | tatra maṇḍalakamupalipya gaurasarṣapāṇāmaṣṭasahasraṁ juhuyāt | āgacchati | yatheṣṭaṁ vaktavyā | adhyeṣyatāṁ prayacchati | tāṁ bhakṣya kalpāyurbhavati | atha nāgacchati; saptarātraṁ kuryāt | āgacchati | atha śāntiṁ kartukāmaḥ bhagavato'grataḥ kṣīrāhutyāṣṭasahasraṁ gandhodakena vābhyukṣayet | śāntirbhavati | pallavena mayūracandrakena vā sarpadaṣṭaṁ umārjayet | nirviṣo bhavati | valmīkaśikharamāruhya nirāhāra ekapāda pūrvāhnād yāvadaparāhṇaṁ japet | niyadavedanīyaṁ kṣīyate | tatra sthāne yatra tiṣṭhati | tatra pūrvasevaḥ | tatra gatvā maṇḍalakamupalipya gaurasarṣapāṇāmaṣṭasahasraṁ juhuyāt | yakṣā āgacchanti | pūrvasthāpitena gandhodakena kalaśenārghyo deyaḥ | yakṣaḥ bruvanti ‘kiṁ karttavyam | āhūtāḥ sma | vaktavyam ‘yakṣā vai ājñākārā bhavantu’ | tathāstvityuktvāntardhīyante yakṣāḥ | siddhā bhavanti | yaṁ mṛgayati taṁ dadāti | divyā rasarasāyanānyoṣadhavidhānāni prayacchanti | tataḥ sahasraparivṛtasyāpi ṣaḍrasamāhāraṁ prayacchati | yanmṛgayati; tat sarvaṁ prayacchati | evaṁ vaśīkaraṇe kṛṣṇayorekatareṇa trirātroṣitaḥ kṛtarakṣaḥ suyantritaḥ paṭasyāgrato nirdhūmāṅgārairguggulugulikānāmaṣṭasahasraṁ juhuyāt | ghṛtāktānām | ardharātrau devatāgacchati | vaktavyā | oṣadhīṁ prayacchanti | yaṁ vā mṛgayati | vastrārthīṁ dūrvakāṇḍānāṁ ghṛtāktānāmaṣṭasahasraṁ juhuyād, vastrāṇi labhati | vacāmaṣṭasahasrābhimantrite kṛtvā mukhe prakṣipya, sarvavyavahāreṣuttaravādī bhavati | sugandhatailaṁ parijapya mukhaṁ mrakṣayet | rājakuleṣūttaravādī bhavati | añjanamaṣṭasahasrābhimantritaṁ kṛtvākṣīṇyañjayet | vyavahāra uttaravādī bhavati | candrasūryagrahe vā, śrotāñjane mukhe prakṣipya, tāvajjaped, yāvanmukta iti | poṣayitvā rakṣāṁ kṛtvāñjanamaṣṭasahasrābhimantritaṁ kṛtvā, akṣīṇyañjayet | adṛśyo bhavati | sarvagandhānāṁ paṭasyāgrato lakṣaṁ juhuyāt | śriyaṁ paśyati | yaṁ varaṁ mṛgayati | taṁ labhati | maunī bhikṣāhāro lakṣaṁ japet | antarhito bhavati | paṭasyāgrato maṇḍalakamupalipya, puṣpāvakīrṇaṁ kṛtvā, udakacūlakāḥ saptābhimantritāḥ pātavyāḥ divasāni sapta | medhāvī bhavati | pūrvādhītaṁ ca na naśyati | brahmīrasakarṣaṁ kṣīrakarṣamaṣṭaśataṁ parijapya, pātavyam | dinedine meghā varddhate | yāvadekaviṁśatirātraṁ pañcaśatāni | dhārayati gṛhṇāti | rakṣā udakena saptajaptena śirasi dātavyam | maṇḍalabandhaḥ | khadirakīlakairekaviṁśatijaptairgugguludhūpenāveśayati | viṣacchurikayā cikitsā pallavena vā grahanāśanam | saptajaptena śvetapuṣpeṇa gugguludhūpena vā grahagṛhītānāṁ snāpayata | sūtrakaṁ bandhitavyam | śvetasarpaṣāṁ tilamiśrāṁ ghṛtāktāṁ juhuyāt | vagdo bhavati | rātrau homaḥ | sadhātuke caitye pūrṇamāsyāṁ sagauraveṇa maṇḍalakamupalipyāṣṭau pūrṇakalaśā aṣṭau ca puṣpamālāgaruturuṣkacandanakundurudhūpaṁ duhatā tāvajjapet | tataḥ śarīrasiddhiṁ prayacchati | sadhātuke caitye kṣīrayāvakāhāraḥ yathāvi bhavataḥ pūjāṁ kṛtvā śatasahasraṁ japet | jambhanamohanādiṣu karmasu samartho bhavati | saktubhakṣaḥ nadyāmaṁsamātramudakavatīrya, lakṣaṁ japet | vaśīkaraṇaṁ antardhānaḥ śilādiṣu prayogeṣu susamartho bhavati | nāgasthāne karpāsāsthiṁ juhuyāt| nāgā vaśyā bhavanti | ye mṛgayati taṁ labhate | dakṣiṇahastādaṅgulimaṣṭābhimantritaṁ kṛtvā, gajānaṁ tarjayed; vaśyo bhavati | anenaiva vidhinā gajavyāghramahiṣādīstambhayati | tilahomena naranārīvaśīkaraṇaṁ viśitavikrayena rakṣā ātmarakṣā pararakṣā, saptābhimantritena śikhābandhaḥ | yuddhe rājakule vivāda japamānasya vijayo bhavati | ātmanā abhiṣekaṁ karttukāmaścatvāraḥ kalaśā akālanadīpalvalaprasravaṇodake vā sarvagandhavījāni prakṣipya aṣṭasahasrābhimantritāni kṛtvā, tenodakenātmānamabhiṣiñcet | sarva vighnavināyakālakṣmīvinirmukto bhavati | piśācajvare gandhodakenāṣṭaśatābhimantritenābhyukṣayet | svastho bhavati | vetāḍaṁ pūrvābhimukhakhadirakīlakaiḥ, vālāśallakaiḥ sumantritaṁ kṛtvā, suprayatnataścaturdikṣu diśāsu khaḍgahastān puruṣāṁsthāpya, vetāḍasya hṛdaye upaviśya, āyasena sruveṇa lohacūrṇaṁ juhuyāt | tasyā mukhājjihvā niḥsarati | tāṁ tīkṣṇena śastreṇa cchidya, nīlotpalasannikāśaṁ khaḍgaṁ bhavati | tena gṛhītena saparivāra utpatati | vidyādhararājā bhavati | ekādaśa varṣakoṭīṁ jīvati | kālaṁ gataśca deveṣūpapadyate | puṣpalohamayīṁ muṇḍiṁ lakṣaṇopetāṁ kṛtvā, paṭasyāgrataḥ kṛtapuraścaraṇaḥ saptarātrādhivāsitāṁ kṛtvā, sahasrasampātāhutiṁ bhagavato'grataḥ kṛṣṇacaturdaśyāṁ trirātroṣitaḥ udārāṁ pūjāṁ kṛtvā, balividhānaṁ rakṣāmaṇḍalabandhasīmābandhādikaṁ kṛtvā, āryasaṅghaṁ yathāśaktitaḥ bhojayitvā, pādayoḥ praṇipatya, āryasaṅghaṁ anujñāpya mriyate | paṭasyāgrataḥ siddhārthakapuñjakaṁ sthāpya, puñjasyopari japya dātavyam | sarvagrahāveśanam | gugguludhūpena sarvākālamṛtyupraśamanaṁ sarvavātameghastambhanam | jāpena sarṣapān kṣipitvā, sāvaṣṭambhenākāśe kṣipitavyam | sarvameghastambhanam | khadirakīlakaṁ saptajaptaṁ dātavyam | nirviṣo bhavati | sarvakalikalahavigrahavivādeṣu pañjaraṅgikaṁ sūtramaṣṭa śatābhimantritaṁ kṛtvā, guhyasthāne dhārayitavyam | sarvakalikalahavigrahavivādāḥ stambhitā bhavanti | sarvaviṣayaṁ mantreṣu pānīya saptajaptaṁ dātavyam | nirviṣo bhavati | arthakāmaḥ, śucinā śucivastraprāvṛtenāhorātroṣitaḥ paṭasyāgrataḥ kundurukadhūpo deyaḥ | svapne kathayati śubhaṁ vāśubhaṁ vā | saptasahasrāṇi rūpakaṁ labhati | sarvamudrā bhedabhasmanā bhogārthī nadīsaṅgame taḍāgānāmekatame'nyatra vā śucipradeśe paṭaṁ pratiṣṭhāpya jāpahomaṁ samārabhet | padmānāṁ dadhimadhughṛtāktānāṁ lakṣaṁ juhuyāt | dvilakṣaṁ vā | tataḥ sarvakāmamavāpnoti | lakṣatrayahomena rājyaṁ dadāti | ekaviṁśatihomena mahādhanapatirbhavati | gugguluguḍikānāṁ dadhimadhughṛtāktānāmaṣṭasahasraṁ juhuyāt | ekaviṁśatirātram | puṣṭirbhavati | dīnārasahasraṁ labhate | kuḍye prakṣeptavyaḥ | sarvaśatravaḥ stambhitā bhavanti | gomayamaṇḍalakaṁ kṛtvā, sūtrakaṁ gṛhya, maṇḍalamadhye sthāpya gugguludhūpaṁ datvā, mantraṁ japet | yadi jīvati; sūtrakaṁ nartati | na jīvati, na nartati | gomayena maṇḍalakamupalipya, caturhastapramāṇaṁ puṣpadhūpaṁ dattvā, tasminneva sthito japet śutrūṇāṁ stambhanam | śastraṁ saptavāra parijapya, dharaṇyāḥ sthāne nikhanitavyam | sarvakārkhoṭāśchinnā bhavanti | paracakradaṇḍaṁ saptavārāṁ parijapya nikṣeptavyam | avadhyo bhavati | apasmāranāśanam | apāmārgasamidbhiragniṁ prajvālya, kṛṣṇatilāṁ śvetakaravīramiśrāṁ juhuyāt | apasmāragrahā naśyati | sarvajvareṣu kṛṣṇasūtrakaṁ bandhitavyam | sarvagrahaḍākinīṣu nīlasūtrakaṁ bandhitavyam | utpātagandhapiṭakalūtalohaliptacchedanaṁ gauramṛtikāśyā bhavati | sarvasattvānāṁ candrasūryoparāge upavāsaṁ kṛtvā, tailaṁ japet | tena tailena mukhaṁ mrakṣayet | arikulaṁ praviśet | maitracittamutpadyate | anenaiva vidhānena pratisarāṣṭasahasrābhimantritaṁ kṛtvā, haste badhvā, saṅgrāme'vataret | aparājito bhavati | kālyamutthāya sadhātuke caitye gomayamaṇḍalakaṁ kṛtvā, udakaculukadvayamekaikaṁ saptavārāṁ parijapya, mititavyam | anālapataḥ pibitavyam | prātarvelākāle tato bhojane prathamamālāpaṁ trayo vārāṁ parijapya bhoktavyam | vikāle'ṣṭaśataṁ japya svaptavyam | sarvakarmāṇi viśudhyati | vākyapariśuddhirbhavati | dine dine ślokaśataṁ gṛhṇāti | evaṁ divasāni sapta udakaṁ saptavārāṁ parijapya, tato'ṅgulisiddhā bhavati | tato'ṅgulyāmākarṣati | yaṁ spṛśati, sa vaśyo bhavati | mṛttikāṁ parijapya bandho deyaḥ | chinditā bhavati baddhaḥ | udaraśūle hastaṁ saptavārāṁ parijapya pramārjayet | svastho bhavati | trayo vārāṁ cīvarakarṇakaṁ parijapya cīvarakarṇikaṁ bandhitavyam | corā baddhā bhavanti | tailaṁ parijapya śarīre deyam | yaṁ dadāti, taṁ labhate | gomayamaṇḍalakaṁ kṛtvā, puṣpāvatīrṇaṁ lohabhājanaṁ bhasmanā paripūrayitvā, maṇḍalamadhye sthāpya, tūlikāṣṭaśatavārāṁ parijapya, tasyopari sthātavyam | gugguludhūpaṁ datvā, mantraṁ japatā acchoṭikā dātavyā | yatra corastatragacchati bhasmanā maṇḍalakaṁ kṛtvā, sa vaśyo bhavati | sarvasattvā stambhanaṁ manasīkaraṇe śuklapūrṇamābhyāṁ paṭasyāgrato bodhivṛkṣakāṣṭhairagniṁ prajvālya, tilānāmaṣṭasahasraṁ juhuyāt | vaśyo bhavati | khadirakīlakamaṣṭaśatajaptāṁ kṛtvā, caturṣu diśāsu nikhanet | sīmābandhaḥ kṛto bhavati | maṇḍalabandhaḥ | udakenaikaviṁśatijaptena sattvānāmutsāraṇaṁ | sarṣapaiḥ kruddhasyāgrato japet prasīdati | atha rājānaṁ vaśīkartukāmaḥ, paṭasyāgrato'rkakāṣṭhasamidhānāṁ dadhimadhughṛtāktānāṁ daśasahasrāṇi juhuyāt | vaśo bhavati | aṅgulisādhanam | paṭasyāgrato gandhapuṣpadhūpaṁ datvā, dakṣiṇapradeśinīmaṅgulīṁ saptabhiraśvatthapatraiḥ sthāpya, daśa sahasrāṇi japet | dīnāravastrānyātmanā tṛtīyasya prayacchati | ghṛtāhutīnāmaṣṭasahasraṁ juhuyāt | meghāvī bhavati | nāgakesarāṇāmaṣṭasahasraṁ juhuyāt | kanyā bhavati | jātīpuṣpāṇāmaṣṭasahasraṁ juhuyāt | vastrāṇi labhati | lakṣajāpena jātismaro bhavati | sapta vyādhiśatāni bhavanti | lakṣamekaṁ kṣīrayāvakāhāraḥ kṛtapuraścaraṇo bhavati | śuklāṣṭamyāṁ trirātroṣitaḥ paṭasyodārāṁ pūjāṁ kṛtvā, tāvajjaped ; yāvad raśmirniścarati | tataḥ siddho bhavati | rājyaṁ vidyādharatvaṁ yanmanasā cintayati; taṁ labhate | paṭhitamātreṇa sarvapāpamitrāḥ stambhitā bhavanti | sarvavighnavināyakā hatā | raktasūtreṇa pariveṣṭya śarāvasampuṭaṁ sadhātuke caitye pratimāyāgrataḥ pūjāṁ kṛtvā, tāvajjaped; yāvat trividhā siddhirbhavatīti | ūṣmāyamāne pādapracārikaṁ pañcayojanaśatāni gacchati | sarve cāsya pādapracārikā vaśyā bhavanti | dhūmāyamāne'ntardhānam | caturaṅgulena bhūmiṁ na spṛśet | varṣasahasraṁ jīvati | yojanasahasraṁ gacchati | daśapuruṣabalo bhavati | jvalite kalpatrayaṁ jīvati | vidyādharo bhavati | adharpaṇīyaśca bhavati | pūrṇapūrṇapañcadaśyāṁ poṣadhikaḥ paṭasyāgrataḥ dadhimadhughṛtāktānāṁ padmānāṁ daśasahasrāṇi juhuyāt | tato'gnikuṇḍād divyā strī uttiṣṭhati | varaṁ dadāti | mātā vā bhaginī vā grahetavyā | tataḥ prabhṛti kṣīrayāvakāhāro lakṣadvayaṁ japet | ante trirātropitaḥ pañcadaśyāṁ sadhātuke caitye pratimāyā pūjāṁ kṛtvā, bhagavato'grataḥ aśvatthasaṁstare tāvajjaped; yāvad divyarūpā strī āgacchati | tasyārghaṁ datvā varaṁ yācitavyam | bhaktālaṅkāravastrāṁ prayacchati | varṣasahasraṁ jīvati | candragrahe, samānavatsāyā gornavanītaṁ gṛhya, ṣaḍaṅgulimātrāṁ puttalikāṁ kṛtvā, caturbhaktoṣitaḥ aśvatthasaṁstaraṁ kṛtvāṣṭasahasraṁ parijapya grasitavyam | sarvarājāno vaśā bhavanti | kanakavīcikāmanaḥśilāpalaṁ gṛhya, pūrṇapañcadaśyāṁ poṣadhikenodārāṁ pūjāṁ kṛtvā, sugandhapuṣpāṇāmaṣṭasahasreṇa hṛdaye tāḍayitavyā | śeṣaṁ kālaṁ sarvaṁ japet | pañca dīnāraśatāni labhate | poṣadhikena pūjāṁ kṛtvā, sahasraṁ japtavyam | svapne śubhāśubhaṁ kathayati | ghṛtāktānāṁ juhuyāt saptāhaṁ trisandhyam | aṣṭasahasraṁ japet | rājānaṁ vaśamānayati | madanaputtalikāṁ sarvālaṅkāropetāṁ rājavṛkṣakāṣṭhairagniṁ prajvālya śalākayā viddhā tāpayet | yathā na galati | aṣṭaśatikena jāpena trisandhyaṁ pātālādapyākarṣayati | aśokakāṣṭhamayīṁ ṣaḍaṅgulāṁ sālabhañjikāṁ kṛtvā, tāṁ gṛhya, parvataśikharamāruhya, śatasahasraṁ japet | kṣīrayāvakāhāraḥ lakṣajāpena grāmaṁ labhate | dvilakṣajāpena yatheṣṭaṁ karmāṇi karoti | trilakṣajāpena karmāvaraṇaṁ kṣapayati | caturlakṣajāpenāryaṁmañjuśrīdarśanaṁ dadāti | pañcalakṣajāpena buddhakṣetrapariśuddhirbhavati | ṣaḍalakṣajāpena yatrecchati tatra lokadhātāvupapadyate | saptalakṣajāpena dhāraṇīṁ pratilabhate | agniṁ stambhayitukāmaḥ paṭṭikā saptavārāṁ parijapya, mukhe prakṣipitavyam | udake eṣaiva siddhiḥ | vivāde sūtrakaṁ aṣṭaśatābhimantritaṁ kṛtvā, trayo granthayaḥ kāryāḥ | uttaravādī bhavati | gavyaghṛtapalaṁ pañcadaśyāṁ bhājane kṛtvā, āryamañjuśriyasya purato gomayamaṇḍalakamagarudhūpaṁ datvā, aṣṭottaravārāṁ parijapya, pibe | pītvā ca na svaptavyam | medhāvī bhavati | divasāni sapta jvarapreṣaṇaṁ bhūtapreṣaṇaṁ ātmarakṣā vetāḍotthāpanaṁ bilapraveśaṁ vanapraveśaṁ rakṣā sīmābandhaḥ diśābandhaḥ coravyāghraḍākinīnāṁ jāpena stambhitā bhavatīti | antardhātukāmena śatāvarimūlaṁ sahasrābhimantritaṁ kṛtvā, badhnīyāt | antarhito bhavati | paṭasyāgrato lakṣaṁ japet | tataḥ śatapuṣpāyā vīrakraye krītvā dadhimadhughṛtāktānāṁ juhuyāt | yāvantakena mūlyena krītāni bhavanti; tacchataguṇamūlaṁ bhavati | divasāni sapta homaṁ kāryam | sumanasamidhānāmaṣṭasahasraṁ juhuyād divasāni sapta | arthaṁ labhati | paṭasyāgrato māsaṁ japet | dīnāracatuṣṭayaṁ labhate | marīcaphalaṁ saptavārānabhimantrya mukhe prakṣipya yasya alāpaṁ dadāti | sa putravanmanyate | sadhātuke caitye buddhapratimāyā agrataḥ kṛtvā udake kṣipet | kaivartānāṁ matsyā na bhavanti | śephālikāpuṣpāṇāmaṣṭasahasraṁ juhuyāt | aśvalaṇḍena sapta japtena dhūpo deyaḥ | matkuṇā na bhavanti | puṣpeṇa phalena vā lakṣajaptena maśakā na bhavanti | vaśīkaraṇam | rājadvārikaṁ dantakāṣṭhabhakṣaṇaṁ phaladānaṁ gandhadānaṁ bhūmibandhaṁ corabandhaṁ sarvadaṁṣṭrāstambhanaṁ upajambhanaṁ nigaḍasphoṭanaṁ udakastambhanaṁ agnistambhanaṁ viṣomārjanaṁ viṣasaṅkramaṇaṁ viṣabandhaḥ bhūtavaśīkaraṇaṁ ḍākinīgrahamokṣaṇaṁ naṣṭavidyāyā gorocanayā bhūrjapatre likhitvā bhagavato'grataḥ sadhātuke caitye śatavārāṁ japet | prabhāte pūrṇā bhavati | saptajaptvā siddhārthakāṁ grāme vā nagare vā kṣipet | ye tatra vasanti; te mṛtā iva svapante | yāvat sūryodayam | striyaṁ puruṣaṁ vā vaśīkartukāmo yasya yato bhāge gṛham; tāṁ diśābhimukhaṁ vikāle'ṣṭasahasraṁ japya svapet | darśanaṁ deyam | evaṁ divasāni sapta vaśo bhavati | udake saptajaptena sarvadaṁṣṭrāṇāṁ tuṇḍabandhaḥ | oṣadhabandhaṁ manasā nidhānabandhaṁ khadirakīlakairekaviṁśatisaptanidhānasthāneṣu caturṣu koṇeṣu nikhanet | kalpasthāyī sarvasiddhanamaskṛtaḥ pātrakhaḍgakarakādayo'nenaiva vidhinā | candragrahe bhikṣuṇā śrāvayitavyāḥ sarvairetaiḥ kalpasthāyī brahmacāryapratihatagatiryatheṣṭaṁ vicarati | gomūtrayāvakāhāro lakṣadvayaṁ japed grāmaṣṭakaṁ labhati | yamicchati tatraiva tiṣṭhati | samudrataṭe paṭaṁ pratiṣṭhāpya, lakṣaṁ japet | sāgaranāgarājā svabhavanamanupraveśayati | cintāmaṇirmṛgayati | tayā gṛhītayā sarvakarmacārī bhavati | tathāgatakṣetramapi gacchati | kalpasthāyī, apratihataḥ | kumārīkarttitasūtreṇāṣṭasahasrābhimantritena granthayaḥ karttavyāḥ | sarvavighnavināyakā hattā bhavanti | nadyāḥ puline bhikṣāhāro lakṣatrayaṁ japet | haviṣyāśī nadīsaṅgame lakṣaṁ japet | antarhito bhavati | sarvāntardhānikānāṁ prabhurbhavati | vinaye pramāṇopetaṁ pātraṁ gṛhya, paṭasyāgrataḥ paryaṅkopaviṣṭo dakṣiṇahastena pātraṁ gṛhya, tāvajaped; yāvajjvalati | vidyādharo bhavati | evaṁ yatra sthāsyati; tatra vṛddhirbhavati | evamaprameyāni guṇāni bhavanti | atha śāntiṁ kartukāmaḥ, dadhimadhughṛtāktānāṁ sugandhikusumānāṁ vāṣṭasahasraṁ japet | paramaśāntirbhavati | pauṣṭikam | tilataṇḍulamudgamāṣaprabhṛtīnāṁ strīṇāṁ dadhimadhughṛtāktānāṁ | kṣīravṛkṣasamidbhiragniṁ prajvālya, aṣṭasahasraṁ juhuyāt| paramapuṣṭirbhavati | paṭena vā vinā paṭena | poṣadhikastriśaraṇaparigṛhītabodhicito daśasahasrāṇi japet | tataḥ paurṇamāsyāṁ candagrahe vā sarvakāmikāṁ baliṁ datvā, ahorātroṣitaḥ sakalāṁ rātriṁ japet | tataḥ sarvakarmasamartho bhavati | sarvadiśeṣvapratihato bhavati | ākāritamātreṇa jīvāpayati | saptajaptamudakaṁ preṣayet | āturaḥ pītvā svastho bhavati | grahaprapalāyanam - sarṣapahomena sāhasrikena | asurāvivaradvāre paṭaṁ pratiṣṭhāpya, niyamastho lakṣaṁ japet | asurakanyā nirgatya praveśayati | vacāmukhe prakṣipya tāvajjaped; yāvat trividhā siddhiḥ | ūṣmāyamāne vaśīkaraṇam | dhūmāyamāne'ntardhānam, jvalamānenākāśagamanam | sadhātuke caitye paṭaṁ pratiṣṭhāpya, śuklāṣṭamyāmārabhya, padmānāṁ lakṣaṁ juhuyāt | rājā bhavati | raktacandanamayaṁ ṣoḍaśāṅgulaṁ dvādaśāṅgulaṁ vā poṣadhikena karmakāreṇa daṇḍakāṣṭhaṁ kārayet | tataḥ paṭasyāgrato lakṣatrayaṁ japet | ahorātroṣitaḥ pūrṇamāsyāmudārāṁ pūjāṁ kṛtvā, daṇḍakāṣṭhaṁ dakṣiṇena hastena gṛhya, tāvajjaped; yāvat trividhā siddhiḥ | ūṣmāyamāne sarvavādiṣūttaravādī bhavati | dhūmāyamānenāntardhānam | jvalitenākāśagamanam | śuklapaṭaṁ samantāt prāvṛtaṁ kṛtvā, tāvajjaped; yāvajjvalitamiti | sahasraparivāraṁ utpatati | paṭasyāgratastāvajjaped; yāvat trividhā siddhiḥ | paṭasyāgrato'pāmārgasamidhānāṁ dadhimadhughṛtāktānāmaṣṭasahasraṁ juhuyāt| rājā vā rājamātro vā vaśī bhavati | kṣīrāhāraḥ śākāhāro vā poṣadhikaḥ sadhātuke caitye lakṣatrayaṁ japet | tataḥ kṛṣṇāṣṭamyāṁ kṛṣṭacaturdaśyāṁ kṛṣṇatilānāmaṣṭasahasraṁ juhuyāt | kārṣāpaṇasahasraṁ labhati | guggulugulikānāṁ paṭasyāgrataḥ aṣṭasahasraṁ juhuyāt | strīpuruṣayoryamicchati; taṁ vaśamānayati | guggulugulikānāmaṣṭasahasraṁ juhuyāt | yamicchati | sarvajanasya priyo bhavati | rājakule cottaravādī bhavati | aṣṭasahasrābhimantritena samālabhet | subhago bhavati | paṭasyāgrataḥ śuklapratipadamārabhya kṣīrayāvakāhārastriḥkālasnāyī tricelaparivarttī, agaruturuṣkacandanaṁ dahatā triśuklaṁ nivedyam | bahiḥ sarvabhūtikāṁ baliṁ nivedya, surabhipuṣpāṁ jalajāni vā sthalajāni vā sugandhī nivedyaṁ vā gāvyaghṛtapradīpatrayaṁ ca | ante trirātroṣitaḥ sarvarātriko japo deyaḥ | yaṁ prārthayati; taṁ labhate | saṅghabhaktaśca yathāśaktyā kāryaḥ | sadhātuke caitye paṭhaṁ pratiṣṭhāpya, trirātroṣito'riṣṭasamidhānāṁ dadhimadhughṛtāktānāṁ trīṇi aṣṭasahasrāṇi juhuyāt | tataḥ paṭādarciṣo niḥsarati, bhūmikampaḥ, pradīpajvālā ca niścarati | puṣpamālā calati | etairnimittaiḥ siddho bhavati | śrotāñjanamaśvatthapatrāntaritaṁ sahasrasampātābhihutaṁ kṛtvā sakṛduccāritena ṣaḍbhirmāsairmahārogānmucyate | māsamekaṁ japet | cīrṇavrato bhavati | gugguludhūpena daṣṭamāveśayati | ekāhikadvyāhikatryāhikacāturthakādiṣu | strīvaśyārthaṁ paṭasyāgrataḥ lalāṭāṁ madhvāktānāmekaviṁśati āhutī juhuyāt trisandhyaṁ saptarātram | vaśyā bhavanti | evameva raṇḍāyāḥ puruṣasya | paṭasyāgrato rājārkasamidhānāṁ dadhimadhughṛtā(ktā)nāmaṣṭasahasraṁ juhuyāt | vaśyā bhavati | rājapatyādīnāṁ lavaṇamekaviṁśatirātraṁ trisandhyaṁ juhuyāt | vaśo bhavati | rājadvāre trīṇi saptavārāṁ śiramabhimantrya praviśet | rājavallabho bhavati | mayūracandrakaṁ śatābhimantrya | viṣaṁ pramārjayet | naśyati | manaḥśilāmaśvatthapatrāntaritāṁ kṛtvā, lakṣatrayaṁ japet | gṛdhrasī apanayati | jvaritasya kuśairapamārjanaṁ kanyākartitasūtraṁ badhnīyāt | subhago bhavati | karṇikārapuṣpāṇāṁ śatasahasraṁ juhuyāt | dvādaśakoṭī vastrāṇi labhate | puṣpalohamayaṁ cakraṁ kṛtvā, sadhātuke caitye paṭaṁ pratiṣṭhāpya, ahorātroṣitaḥ udārāṁ pūjāṁ kṛtvā, cakraṁ grahāya tāvajjaped ; yāvannimittāni bhavanti | cakrasphuliṅgā niḥsaranti | tāvad yāvat prajvalitamiti | tataḥ siddho bhavati | sarvavidyādharagaṇāḥ sannipatanti | saparivāra utpatati | vidyādhararājā, kalpasthāyī, apratihatagatiḥ | prātarūtthāya saṁvatsaraṁ japet | varado bhavati | paṭasyāgrataḥ ekaviṁśatilakṣaṁ japet | vidyādharo ekādaśalakṣaṁ japet | āryamañjuśriyaṁ paśyati | paṭasyāgrataḥ saptalakṣaṁ japet | antarhito bhavati | vyādhitaḥ paṭasyāgrataḥ ekaviṁśatilakṣaṁ japet | vyādhirnaśyati | kṛtapuraścaraṇaḥ dvādaśalakṣaṁ japet | rasarasāyanaṁ vā labhati | taṁ bhakṣayitvā balīpalitavarjito bhavati | lakṣadvayaṁ japtvā, rājasarṣapāmaṣṭasahasraṁ juhuyāt | rājamahiṣī vaśā bhavati | saptarātreṇāsyārthapradā bhavati | varjayitvā kāmopasaṁhitam | paṭasyāgrataḥ arkasamidhānāṁ lakṣaṁ juhuyāt | suvarṇapalaśataṁ labhate | lājānāmaṣṭasahasraṁ juhuyāt saptarātram | vighnā na bhavanti | piṇyākāṣṭasahasraṁ juhuyāt | sarvajanapriyo bhavati | trayāṇāṁ vārāṇāṁ yamicchati; taṁ labhati | vidyādharatvaṁ rājyamathavā yādṛśo bhagavān tādṛśo bhavāmi | eṣā siddhiḥ kāruṇikena sarvasattvānāṁ nirāmiṣacittena dānaṁ dadatā sidhyati | ahorātroṣitaḥ paṭasyodārāṁ pūjāṁ kṛtvā, arkasamidhānā maṣṭasahasraṁ juhuyāt | yaṁ yamicchati taṁ taṁ kṣaṇādevāgacchati | agarupriyaṅgunāgakesaraṁ samabhāgāni cūrṇīkṛtya, śarāvasampuṭe kṛtvā, maheśvarasya dakṣiṇāyāṁ mūrtau, aṣṭasahasrābhimantritaṁ kṛtvā, tena samālabdhagātraḥ saṅgrāme dūte aṣṭasahasraṁ juhuyāt | aparājito bhavati | apamṛtyurna bhavati | paṭasyāgrataḥ nāgapuṣpāṇāmaṣṭasahasreṇa narapatirvaśo bhavati| sarvavyādhibhyaḥ vicarcitaduṣṭavraṇamṛttikāṁ saptābhimantritaṁ kṛtvā dadyāt | vyūpasamaṁ gacchati | kṛtapuraścaraṇaḥ pañcagavyena kāyaśodhanaṁ kṛtvā, triḥ kālasnāyī payobhakṣaḥ mūlapaṭasyāgrataḥ aṣṭaśatiko japo deyaḥ | paścādaṣṭamyāṁ kṛṣṇāyāṁ yathāśaktya pūjāṁ kṛtvā paṭasyāgrataḥ kuśaviṇḍakopaviṣṭaḥ vilvasamidhānāṁ dadhimadhughṛtāktānāṁ aṣṭasahasraṁ juhuyāt | āryamañjuśriyasya śirasi raśmi niścarati | sā sādhakaṁ pradakṣiṇikṛtya bhagavatpratimāyā antardhīyate | tataḥ āryamañjuśriyaṁ paśyati | yadi cakravartī bhavati | tataḥ sādhakakuṭī prajvalati | sragdāmacalitena māṇḍaliko rājā bhavati | paṭasyāgrataḥ śvetacandanena maṇḍalakaṁ kṛtvā gandhadhūpapuṣpabalivilepanaṁ ca datvā keśarapuṣpāṇāṁ śatatrayaṁ gṛhītvā aṣṭaśatābhimantritaṁ ghṛtapradīpatrayaṁ prajvālya udumbassamidbhiragniṁ prajvālya ekaikaṁ puṣpamaṣṭaśatabhimantritaṁ kṛtvā ghṛtābhyaktānāṁ juhuyāt | yamicchati sa vaśo bhavati saptarātreṇa | yaḥ trikālaṁ parivartayati tasya pañcānantaryāṇi tanvībhavanti | aṣṭaśatajāpena pratidivasaṁ brahmahatyā tantrībhavati | satatajāpena yamicchati taṁ grāmaṁ labhati | cakṣuṣāṁ yaṁ paśyati sa vaśo bhavati | vāde japenottaravādī bhavati | tilamāṣāṁ juhuyādartthamutpādayati | vaṭaśṛṅgānāmaṣṭasahasraṁ juhuyāt | kṛtvā sarvabuddhabodhisattvānāṁ namaskāraṁ daśavārāṁ parivartayet | śrautraṁ pratilabhate | āryamañjuśriyaṁ pūrvoktena vidhānena paṭake phaleka vā aśleṣakairvarṇaiścitrāpayitavyaḥ | tasyāgrato pūjāṁ kṛtvā śatasahasraṁ japet | kuśasaṁstaraśāyī kṣīrayāvakāhāraḥ triḥkālasnāyī śucivastraprāvṛtenāṣṭāṅgapoṣadhikena pratipadamārabhya japo deyaḥ yāvat pañcadaśīti | tataḥ | vyādhiṁ praśamayati | kṛtapuraścaraṇaḥ kṣīragomūtrāhāraḥ yāvakāhāro vā triḥkālasnāyī poṣadhikaḥ sadhātuke caitye paṭaṁ pratiṣṭhāpya pratidinaṁ ghṛtapradīpo prajvālayitavyaḥ | padmasahasreṇa ca pūjā kartavyā | kṛṣṇapakṣe japo deyaḥ | śuklapratipade sādhanārabdhavyā | paurṇamāsyāṁ trirātropitena udārāṁ pūjāṁ kṛtvā sarvarātriko jāpo deyaḥ | jvalitamātreṇa gaganamutpatati | vidyādharo bhavati | vidyādharasahasraparivṛtaḥ dviraṣṭavarṣākṛtiḥ ākuñcitakuṇḍalakeśaḥ avadhyaḥ sarvavidyādharāṇām | āveśanaṁ dhūpena vipanāśanaṁ pallavena ātmarakṣā jāpena śuklacaturdaśyāmārabhya yāvat pañcadaśīti śucinā śucivastraprāvṛtena aṣṭāṅgapoṣadhikena paṭasyāgrato yaṁ mṛgayati taṁ labhate | ghṛtamaṣṭaśatābhimantritaṁ kṛtvā pibet | divasāni sapta | medhāvī bhavati | paṭasyāgrataḥ mallikapuṣpāṇāmaṣṭasahasra juhuyāt saptarātram | dravyamutpadyate | śuklacaturdaśyāṁ trirātroṣitaḥ udumbarakāṣṭhaiḥ agniṁ prajvālya udumbarasamidhānāṁ dadhimadhughṛtāktānāṁ aṣṭasahasraṁ juhuyāt | pañca dīnāraśatāni labhati | aṁdhaḥ poṣadhiko kṛṣṇacaturdaśyāṁ dīpānāmaṣṭasahasraṁ prajvālya dīpavartīnāmaṣṭaśataṁ juhuyāt | paścājjāpo deyaḥ | tataḥ cakṣuḥ pratilabhati | vadhiraḥ pustakaṁ gandhakuṭiṁ praveśayitvā aṣṭasahasrābhimantritānāṁ padmānāmaṣṭasahasraṁ juhuyāt | śāntirbhavati | paṭasyāgrataḥ mālatīpuṣpāṇāṁ dadhimadhughṛtāktānāṁ aṣṭasahasraṁ juhuyāt | śāntirbhavati | kṛtapuraścaraṇaḥ kṛṣṇapañcamyāṁ sadhātuke caitye paṭaṁ pratiṣṭhāpya mahatīṁ pūjāṁ kṛtvā udārāṁ baliṁ nivedya bāhyā sarvabhautikāṁ baliṁ nivedya priyaṅgucūrṇena puttalikāṁ kṛtvā likhet | maṇḍalabandhaṁ diśābandhaṁ kṛtvā kuśaviṇḍakopaviṣṭaḥ tāvajjaped yāvadulkāpātaṁ bhavati | punarapi tāvajjaped yāvat paṭaḥ prakampate | anyāni ca siddhinimittāni bhavanti | tataḥ sarvabuddhabodhisattvebhyo namaskāraṁ kṛtvā utpapate | vidyādharo bhavati | kāmarūpī yojanasahasrāttu śṛṇoti | sarvavidyādharāvadhyaḥ | kṛtapuraścaraṇaḥ kṛṣṇacaturdaśyāmahorātroṣitaḥ udārāṁ pūjāṁ kṛtvā akṣataṁ sarvaṁ gṛhya gandhapuṣpairalaṅkṛtya dhūpena ca dakṣiṇahastena gṛhya tāvajjaped yāvajjvalitamiti | paṭasyāgrataḥ āryamañjuśriyasya rocanāṁ sthāpya tāvajjaped yāvajjalitamiti | tataḥ grahetavyam | gṛhītamātreṇa ca nāgabalo bhavati | parapraharaṇā na prabhavanti | yaṁ mantro payati sa vaśo bhavati | trīṇi ca varṣaśatāni jīvati | kṛṣṇacaturdaśyāmahorātroṣitaḥ paṭasyāgrato bilvakāṣṭhairagniṁ prajvālya vaikaṅkatasamidhānāṁ kaṭutailāktānāmaṣṭasahasraṁ juhuyāt| saptāhaṁ kanyāṁ yāmicchati sā vaśā bhavati | kṛṣṇacaturdaśyāṁ ekarātroṣitaḥ śmaśānaṁ gatvā apatitagomayena maṇḍalamupalipya akṣatakapālaṁ gṛhya raktacandanena prakṣālya raktapuṣpadhūpaiścābhyarcya tata upaviśya taṁ kapālaṁ mantraṁ japatā karṣayet | yāvat kapālaścalati tadā siddho bhavati | yamaṅgulyāmākarṣati sa āgacchati tat sarvaṁ karoti śāntiṁ kartukāmena paṭasyāgrataḥ lakṣaṁ japet | tato paṭacalanaṁ bhavati | tathāgatapratimācalanaṁ vā | kalpasiddhirbhavati | aṣṭaśatābhimantritaṁ nīlaśāṭake granthiṁ kuryāt | mallasya jayo bhavati | ekaviṁśatijaptaṁ bhasmaṁ mallasya śiraśi dāpayet | yuddhe jayo bhavati | śuklapratipadamārabhya paṭasyāgrataḥ ghṛtakṣīrasahitāṁ tāmrabhājane sthāpya aṣṭaśatajaptpaṁ kṛtvā pibed divasāni sapta | śrutidharo bhavati | yadyāryamañjuśriyasya mudrā raśmirniścarati | sadhātukaṁ pradakṣiṇīkṛtya ūrdhvaṁ gacchati | vidyādharo bhavati | kāmarūpī apratihataḥ trīṇi varṣasahasrāṇi jīvati | kṛṣṇāṣṭamyāmahorātroṣitaḥ nirbhayena bhūtvā tato vidyādhareṇa saptābhimantritena siṁhastāḍayitavyaḥ | tataḥ siṁhaḥ siṁhanādaṁ muñcati | sādhakaśca niśceṣṭo bhavati | nālikāntaraṁ vijño bhavati | tataḥ sādhakena saptavārāṁ mantramuccārayitavyaḥ | tataḥ siṁhamabhiruhitavyam | sarvavidyādharāśca sannipatanti| siṁhavāhanaḥ saparivāra utpatati | manapavanagatiranekavidyādharaparivṛtaḥ kalpasthāyī | yadā mriyati tadā yatrecchati tatra utpadyati | siṁhasādhanam | punaḥ siṁhasādhanaṁ kartukāmena śuklapūrṇamāsyāṁ atyantamaunī kṣīrayāvakāhāro yāvadaparā paurṇamāsīti lakṣaṁ japet | maunī pauṣadhiko vajrahataṁ kāṣṭhaṁ gṛhya kṣīre saptadivasāṁ sthāpayet | tatodhṛtya śvetamṛttikayā candanodakaparivartitayā vajrahataṁ kāṣṭhaṁ snāpayet | tataḥ sādhakaḥ poṣadhikena rūpakāreṇa siṁhaḥ kārayitavyaḥ | tataḥ puṣyanakṣatre ratnatrayasyodārāṁ pūjāṁ kṛtvā saṅghoddiṣṭakabhikṣavo bhojayitavyā | paṭasyāgrataḥ udārāṁ pūjāṁ kṛtvā nānābali nivedya tataḥ sādhakena śucinā śucivastraprāvṛtena kuśaviṇḍakopaviṣṭaḥ dakṣiṇahastena siṁhamavaṣṭabhya tāvajjapet yāvat siṁhavaccalati| calite vividhaprakārā nimittā jāyante | tataḥ argho deyaḥ | punaraṣyaṣṭaśataṁ japtavyam | sarṣapā āgacchanti | mantraṁ japatā siṁhaḥ spraṣṭavyaḥ | strī bhavati | sā bravīti | kiṁ karomīti | sā vaktavyā śarīrāntargatā bhavasveti | tataḥ sādhakasya hastatale'ntardhīyate | tatkṣaṇādevākuñcitakuṇḍalakeśaḥ dviraṣṭavarṣākṛtiḥ uditādityasamaprabhaḥ śaktihastaḥ apratihatagatiḥ | yāṁ dṛṣṭvālokayati taiḥ sārdhamutpatati | sarve vidyādharāścāsya vadhyā bhavanti | kalpasthāyī | yadā mṛyati tadā deveṣūpapadyate | kṛtapuraścaraṇaḥ sadhātuke caitya paṭaṁ pratiṣṭhāpya paścāmānā mukhe pratiṣṭhāpya adṛśyo bhavati | varṣasahasraṁ jīvati | kṛtapuraścaraṇaḥ kṣīrayāvakāhāraḥ parvataśikhare paṭaṁ pratiṣṭhāpya gandhapuṣpairdhūpairabhyarcya lakṣatrayaṁ japet | tataḥ bhasma balmīkamṛttikayā ca poṣadhiko gṛhya kṣīreṇāloḍya mardayitvā sugatavitastipramāṇāṁ mayūraḥ poṣadhikena citrakareṇa aśleṣakairvarṇaiścitrāpayitavyaḥ | vivikte pradeśe gatvā paṭaṁ pratiṣṭhāpya gandhapuṣpadhūpairabhyarcya sarvabhūtikāṁ baliṁ datvā tataḥ śucinā śucivastraprāvṛtena paṭasyāgrataḥ mayūraṁ sthāpya tāvajjaped yāvanmayūraścalati | tato vidyādhareṇa aparājitapuṣpaiḥ pūrvaparijaptayā mūrtā śarāvasampuṭāṁ dakṣiṇahastenāvaṣṭabhya tāvajjapet yāvat śivārutaśabdaḥ śrūyate | mantraṁ japatā sakhāyebhyo sattvā ātmano mukhe prakṣipya adṛśyo bhavati | sarvasiddhānāṁ āganya varṣasahasradvayaṁ jīvati | padmakesarasauvīramañjanaḥ śilāṁ samāṁ kṛtvā poṣadhikakanyāhaste pīṣayet | trilohapariveṣṭitaṁ kṛtvā kṛtapuraścaraṇaḥ puṣyayogena maheśvarasya mūrttau sarvabhūtikaṁ baliṁ gandhapuṣpadhūpaiśca pūjāṁ kṛtvā śarāvasampuṭe sthāpya dakṣiṇahastena avaṣṭabhya tāvajjaped yāvat khaṭakhaṭāyati | bhagavata ekā nivedya sakhāyebhyo vibhajya ātmanaśca apāmārgasamidhānāṁ dadhimadhughṛtāktānāṁ daśasahasrāṇi juhuyāt | daśasuvarṇasahasrāṇi labhati | vaṁśarocanāṁ gṛhya tṛlohapariveṣṭitānāṁ guḍikānāṁ kṛtvā tataḥ śuciśuklavāso śmaśānaṁ gatvā gandhapuṣpadhūpaiḥ pūjāṁ kṛtvā sārvabhautikaṁ baliṁ kṛtvā gulikā kapālasampuṭā pratiṣṭhāpya tāvajjaped yāvat kilakilāśavdaḥ śrūyate | na bhetavyam | sahāyebhyo'pi vibhajya ātmano mukhe prakṣipya adṛśyo bhavati | daśavarṣasahasrāṇi jīvati | ulūkanetraṁ gṛhya añjanena saha kumārīhaste pīṣayet | tṛlohapariveṣṭitāṁ kṛtvā, guṭikāṁ śarāvasampuṭe sthāpya maheśvarasya dakṣiṇīyāṁ mūrttau saptarātraṁ yakṣiṇīmākarṣayati | kāṣṭhamaunī ṣaṇmāsāṁ japet | abhilaṣitaṁ dravyaṁ labhati | rājārkamayīṁ pratimāṁ ṣaḍaṅgulaṁ kṛtvā aśleṣakairvarṇakaiścitrāpayitvā sarvālaṅkāravibhūṣitā tasyāgrataḥ ṣaṇmāsāṁ japet | maṇḍalikaṁ rājyaṁ labhate | vidyādharatvaṁ vā | paṭasyāgrataḥ maunī ṣaṇmāsāṁ vāmakaratalamabhimantrya ayutaṁ parijapyaṁ sunihitaṁ nidhānaṁ labhati | rājārkānāṁ dadhimadhughṛtāktānāṁ daśasahasrāṇi samudragāminīṁ nadīmavatīrya arkapuṭe juhuyāt | ādityo varado bhavati| tāmeva nadīṁ kaṭimātramudakamavatīrya tilapuṣpāṁ pravāhayet | pitāmaho varado bhavati | mandārapuṣpāṁ juhuyāt | śakro varado bhavati | tatraiva jale mandārapuṣpairdhanado varado bhavati | dvilakṣajāpena rājānamākarṣayati | trilakṣajāpena sarvasattvānākarṣayati | samudragāminīṁ nadīmavatīrya aśokapuṣpāṇāṁ daśasahasrāṇi juhuyāt | mūlapaṭasyāgrataḥ udārāṁ pūjāṁ kṛtvā cakraṁ svastikamaśvatthapatre sthāpya paryaṅkopaviṣṭaḥ tāvajjaped yāvajvalitamiti | tena gṛhītamātreṇa ākuñcitakuṇḍalakeśaḥ uditādityavarṇaḥ vidyādharacakravartī bhavati | yaiśca dṛśyate yāṁśca paśyati taiḥ sahotpatati | sudarśanamūlikāṁ gṛhya hastenāvaṣṭabhya tāva sahasrajaptāṁ kṛtvā haste badhvā yaṁ spṛśati sa vaśo bhavati | kuśamayaṁ cakraṁ gṛhītvā sahasraṁ japtvā jale prakṣipya nāgamuttiṣṭhati | kiṁ karomīti bravīti | lakṣaṁ me dehīti vaktavyam | bhikṣāhāraḥ parvataśikharamāruhya śatasahasraṁ japet | tathāgatavigrahā āmukhībhavanti | tāṁ dṛṣṭvā yat sādhayati tat sidhyati | sarvālaṅkāravibhūṣitāḥ striyaśca bhavanti | puruṣāśca buddhamārādhakā hāsyalāsyādibhiḥ samānakālamupatiṣṭhante | yaccintayati tat sarvaṁ bhavati | prabhāte udghṛtya sarvaṁ naśyati | śuklapratipadamārabhya ahorātroṣitaḥ paṭasyāgrataḥ brahmīsakarṣagāvyaghṛtakarṣaṁ kṣīrakaṣaṁ aṣṭaśataṁ parijapya pibed divasāni sapta | śrutidharo bhavati | paṭasyāgrataḥ nānāprakārasya bhakṣabhojyapiṭakaṁ sthāpya tāvajjaped yāvad bhaktamantarhitaṁ bhavati | paścād bhaktaṁ saṅkrāmati | vrīhijātayaśca | kṛtapuraścaraṇastrilohamayaṁ ṣoḍaśāraṁ cakraṁ kṛtvā kṛṣṇacaturdaśyāṁ ahorātroṣitaḥ tripathe pūjāṁ kṛtvā upaviṣṭaḥ kalāpamātrāṁ manaḥśilāṁ mukhe prakṣipya tāvajjaped yāvanmukhaṁ sphuṭati | manaḥśilāṁ siddhā bhavati | tilakaṁ kṛtvā adṛśyaḥ kāmarūpī pañcavarṣaśatāni jīvati | kṛṣṇāṣṭamyāṁ khaṭvāṁ gaṇikāṁ triśūlaṁ kārayet | avare kṛṣṇāṣṭamyāṁ ahorātroṣitaḥ śmaśānaṁ gatvā triśūlasya mahatī pūjāṁ kṛtvā paryaṅkopaviṣṭaḥ dakṣiṇahastena tṛśūlaṁ gṛhya tāvajjaped yāvat tṛśūlād raśmirniścarati | tataḥ siddho bhavati | rātrau nikhaned divyaṁ gṛhaṁ bhavati | śucau deśe paṭaṁ pratiṣṭhāpya ahorātroṣitaḥ paṭasyāgrataḥ puttalikāṁ kṛtvā vidhivat pūjayitvā bilvasamidhānāṁ dadhimadhughṛtāktānāṁ aṣṭasahasraṁ juhuyāt | bhagavato mañjuśriyasya lalāṭād raśmirniścarati | tataḥ siddho bhavati | aparimitaṁ suvarṇaṁ dravyaṁ labhati | ahorātroṣitaḥ paṭasyāgrataḥ karavīrapuṣpāṇāmekaṁ gṛhya nāgasthānaṁ gatvā puṣpaṁ nāgahrade prakṣipya mantramāvartayet | nāgā nāginyaśca vaśyā bhavanti | yaṁ prārtthayati taṁ labhate | kṛtapuraścaraṇaḥ ahorātroṣitaḥ kṛṣṇacaturdaśyā jvaraṁnāśayitukāmo girikarṇikāpuṣpāṇāmaṣṭasahasraṁ juhuyāt | piśācajvarā naśyanti | khadirasamidhānāmaṣṭaśatahomena sarvagrahāṁ muñcāpayati | bhasmanā saptajaptena paramantrāṁ mantrapatirbandhayati | sakṛjjaptenodakena mokṣaḥ | vastre bhūrjapatre vā likhitvā dhvajāgre badhnīyāt | parasenā stambhitā bhavati | udakasaktavāhāraḥ kṛṣṇāṣṭamyāṁ kṛṣṇacaturdaśyāṁ vā trirātroṣita ekaliṅgaṁ gatvā liṅgopari dakṣiṇāyāṁ mūrtiṁ pādaṁ sthāpya vālaśollakena bandhayet muṣṭiṁ badhvā tāvajjaped yāvad rāvo niścarati marāmīti | tṛtīye rāve muṣṭiḥ siddhā bhavati | muṣṭiṁ badhvā saptavarṣaśatāni jīvati | maheśvaragaṇaśca | gorocanayā sahasrābhimantritayā viśeṣakaṁ yaṁ paśyati | sarve vaśā bhavanti | prātarutthāyodakaṁ saptābhimantritaṁ kṛtvā mukhaṁ prakṣālya yasya darśanaṁ dadāti sa vaśo bhavati | evaṁ tailenāhārakāma udakacūlake saptābhimantritaṁ kṛtvā pibet | aprārthitamannaṁ labhate | rājakulaṁ praviśatā cīvarāttaṁ gṛhya ekaviṁśativārāṁ parijapya vāmahastena granthiṁ kṛtvā apratihatavākyo bhavati | coramadhye smarttavyam | baddhaṁ ca mocayati | cchinnabhinnādhikānāṁ mantrāṇāṁ śālivrīhiśvetakaravīrasiddhārthakaiḥ pratikṛtiṁ kṛtvā paṭasyāgrataḥ vāmahastenāvaṣṭabhyāṣṭasahasraṁ japet | mantrāṇāmutthāpanaṁ kṛto bhavati | gosahasraṁ labhati | anenaiva vidhānena ghṛtasarjarasaṁ dahatā śatasahasraṁ japet | dvādaśa grāmavarāṁ labhate | anenaiva vidhānena stūpaṁ kṛtvā candanābhyaktānāṁ padmānāṁ śatasahasraṁ nivedayet | deśādhipatyaṁ labhate | sugatavitastipramāṇaṁ stūpaṁ kṛtvā dhūpaṁ ca dahatā campakapuṣpāṇāṁ śatasahasraṁ nivedayet | suvarṇasahasraṁ labhati | sugatavitastipramāṇaṁ stūpaṁ kṛtvā pratikṛtimālikhya vāmapādenāvaṣṭabhya aṣṭasahasraṁ japet | gotreṇa vaśamāgacchati | sugatavitastipramāṇaṁ stūpaṁ kṛtvā vivāhalājānāṁ dadhimadhughṛtāktānāmagnāvaṣṭasahasraṁ juhuyāt | bhasmanā ca maṇḍalabandhaḥ | prabhāte snātvā anenaiva mantreṇa nirmathya navanītaṁ grahāya udārāṁ pūjāṁ kṛtvā dhūpaṁ dahatāṣṭasahasrābhimantritaṁ dantairaspṛśya graset | yasya nāmnā sa vaśo bhavati | muktvā kāmopasaṁhitam | sarvagandhānāṁ vīravikrayakrītānāṁ trirātroṣitaḥ paṭasyodārāṁ pūjāṁ kṛtvā ghṛtapradīpaṁ prajvālya svayameva mantraṁ japet | tena puttalikāṁ kṛtvā saptānāmuparyaśvatthapatrāṇāmupario sthāpya tāvajjaped yāvat prasandhitā iti | taṁ cūrṇaṁ kṛtvā yaṁ spṛśyati sa vaśo bhavati | anenaiva vidhinā nāgakesaracūrṇasya pratikṛtiṁ kṛtvā dhūpaśarāveṣu aṣṭaśataṁ juhuyāt | yamanucintya sa vaśaḥ | anenaiva vidhinā apāmārgasamidhānāṁ juhuyāt | artthakāmaḥ | goṣṭhaṁ gatvā paṭasyāgrataḥ apatitagomayena hastocchritaṁ stūpaṁ kṛtvā vidhivat pūjayitvā gugguluṁ dahatāṁ śatasahasraṁ japtavyam | sarvavidyādharāparibhūtaḥ saptavāyupathavicārī | asaṁvatsarajātasya pradeśinīmaṅgulīṁ gṛhya hastapramāṇaṁ caityaṁ kṛtvā śmaśāne vidhivat pūjāṁ kṛtvā prāṅmukhopaviṣṭaḥ kuśasaṁstare tāmaṅguliṁ nivedya pradeśinyāṅgulyāvaṣṭabhya tāvajjaped yāvad raśmirniścarati | dīpaśikhā vardhate | kṛtarakṣāstā rājyaṁ gṛhya prabhāte tayāṅgulyā yamākarṣayati sa vaśaḥ | trirātroṣitaḥ samānavatsāyā goḥ payasvinyāḥ kṣīraṁ gṛhya paṭasyāgrataḥ maṇḍalakaṁ kṛtvā ghṛtapradīpaṁ prajvālya kuśasaṁstarasthamaṣṭasahasrābhimantritaṁ kṛtvā mṛdbhājane kṣīraṁ kuryāt | dadhimadhughṛtairvināyakahomaḥ | tato maṇḍalakaṁ kṛtvā caturṣu diśāpālān sthāpya dvitīyamaṇḍale prabodhako sarṣapahastaḥ tṛtīyamaṇḍale susahāyo vā mahatīṁ pūjāṁ kṛtvā kṛtarakṣaḥ prāṅmukhopaviṣṭaḥ hastenāvaṣṭabhyaḥ tāvajjaped yāvadūṣmāyati dhūmāyati prajvalati | prathamenāñjitākṣaḥ yaṁ paśyati ye ca paśyanti sarve te vaśā bhavanti | dvitīyena siddhena navanāgasahasrabalo'nilajavaḥ pañcavarṣasahasrāṇi jīvati | aparibhūtaḥ sarvavidyādharo bhavati | antardhānikānāṁ aṣṭasahasrābhimantritā jvalita uditādityavaṇaḥ ratnālaṅkṛtaśarīraḥ kalpāntarasthāyī aṣṭasahasrābhimantritaṁ kṛtvā śatrumadhye praviśed bhayaṁ na bhavati avadhyaḥ sarvaśatrūm | āveśanaṁ śvetapuṣpeṇa nṛtyāpanamudakena trijaptena karavīrapuṣpeṇa trijaptenāharet | atītānāgate kathayati | bandhanaṁ choṭikayā cchedana | añjanaṁ sādhayitukāmaḥ vīrakrayakrītaṁ sauvīrāñjanaṁ gṛhya prāṇakānyapanīya pañcagavyenottaramukhayā pīṣayet | anāmikayāṅgulyā catasro gulikā kṛtvā padmapatreṇācchādya śoṣayet | paṭasyāgrataḥ vidhivadagniṁ prajvālya sahasrasampātāhutiṁ kṛtvā sadhātuke caitye udārāṁ pūjāṁ kṛtvā aṣṭabhirdigbhiḥ palāśakāṣṭhairagniṁ prajvālya śikkakaṭipradeśe sthāpayet | śukrabandhaḥ kṛto bhavati | cīvarakarṇakenasaptajaptena granthiṁ kṛtvā viṣabandhaḥ | viṣacikitsā | pallavena mudrābhedata udakenāveśanam | gugguludhūpena udakena vā grahabandhaḥ | aṅguliṁ parijapya yaṁ tarjayati sa vaśo bhavati | paṭasyāgrataḥ aṣṭaśataṁ japet | svapne yathābhūtaṁ darśayati | sadhātuke caitye paṭaṁ pratiṣṭhāpya tasyāgrata udārāṁ pūjāṁ kṛtvā śvetapadmānāṁ dadhimadhughṛtāktānāṁ bilvakāṣṭhairagniṁ prajvālya lakṣaṁ juhuyāt | rājyaṁ labhati| asiddhe sahasrapiṇḍaṁ grāmaṁ labhati | gorocanā manaḥśilāṁ vā paṭasyāgrataḥ sahasraṁ japet | tena tilakaṁ kṛtvā yaṁ mṛgayati taṁ labhati | kṛṣṇacaturdaśyāmekarātroṣita rātrau paṭakamūlakāṁsakārāgnau aṣṭasahasraṁ juhuyāt | rūpakasahasraṁ labhate | śuklāṣṭamyā ahorātroṣitaḥ samudragāminīṁ nadīmavatīrya padmānāṁ daśasahasrāṇi nivedayet | rājyaṁ labhati | puruṣavaśīkaraṇe kṛṣṇāṣṭamyāṁ ekarātropitaḥ bodhivṛkṣakāṣṭhairagniṁ prajvālya kumudānāṁ dadhimadhughṛtāktānāṁ aṣṭasahasraṁ juhuyāt | vaśo bhavati | strīvaśīkaraṇe kṛṣṇadvādaśyāṁ saugandhikapuṣpaiḥ āryamañjuśriyaṁ hanet | oṣadhībandhamanasā dvipadacatuḥpadānāmutsāraṇī | dinedine pañca dīnārāṇāṁ prayacchati | niravaśeṣā vyayīkarttavyā | arghaṁ ratnatrayopayogāya | paṭasyāgrataḥ māsamekaṁ japet | dvādaśa dīnārasahasrāṇi labhate | śuklāṣṭamyārabhya sadhātuke caitye ṣaṇmāsāṁ japet | rājyaṁ dadāti | kṛṣṇāṣṭamyāṁ ahorātroṣitaḥ paṭasyāgrataḥ śleṣmātakaṁ kalikaṁ gṛhya raktasūtrakena veṣṭayet | tataḥ palāśakāṣṭhairagniṁ prajvālya kīlakaṁ aṣṭasahasrābhimantritaṁ kṛtvā ekaikaṁ khaṇḍamekaviṁśativārāṁ parijapyāgnau prakṣipya prabhāte dīnāraśatāni labhati | śuklāṣṭamyāmekarātroṣitenātimuktakapuṣpāṇāṁ aṣṭasahasraṁ nivedayet saptāham | dīnāraśataṁ labhati | saptābhimantritenākṣīṇyañjayet | sarvaja (na) priyo bhavati | sāmānyamañjanamabhimantrya yaṁ prathamaṁ paśyati sa vaśo bhavati | paṭasyāgrataḥ yamuddiśya daśasahasrāṇi japati | vivaradvāre lakṣaṁ japet | yathāniyataṁ parvataśikhare vā goṣṭhe pratītyasamutpādagarbhacaityaṁ pratiṣṭhāpya lakṣaṁ japed dīnāralakṣaṁ labhati | nāgasthāne paṭaṁ pratiṣṭhāpya sukṛtarakṣāvidhānaḥ jambukāṣṭhairagniṁ prajvālya trimadhurāṁ baliṁ datvā nāgapuṣpāṇāmaṣṭasahasraṁ juhuyāt | tataḥ brāhmaṇarūpī nāgarājāgacchati | sa ca bravīti | vaktavyaṁ ca ‘dine dine sapta dīnārāṁ prayaccha’ | tathāstviti kṛtvādṛśyo bhavati | śenāpativaśīkaraṇe bṛhanmaṇḍalaka pralipya tasya padapāṁsumānīya vāmahastenāhutisahasraṁ juhuyāt | vaśyo bhavati | sāmānyastrīvaśīkaraṇe lavaṇena pratikṛtiṁ kṛtvā chitvā chitvā vāmahastena juhuyāt | vaśyo bhavati | dāsīvaśīkaraṇe punnāgakesarayavagodhūmānekīkṛtya aṣṭasahasraṁ juhuyāt | vaśyo bhavati | śālipiṣṭamayīṁ pratikṛtiṁ kṛtvā chitvā chitvā juhuyāt | vaśo bhavati | raṇḍāvaśīkaraṇe māṣajambūlikāṁ juhuyāt | vaśo bhavati | śrotāñjanaṁ ekacaitye aśvatthapatrāntaritāṁ kṛtvā aṣṭasahasrābhimantritaṁ yadi punarapi sādhayati dviguṇāyurbhavati | dhānyāgāraṁ praviśya śucau pradeśe paṭaṁ pratiṣṭhāpya maunī kṣīrayāvakāhāraḥ pakṣamekaṁ japet | tataḥ paṭasyodārāṁ pūjāṁ kṛtvā udāratarīṁ ca baliṁ nivedya paryaṅkaṁ badhvā tāvajjapet yāvad raśmirniścaranti | tāṁ dṛṣṭvā pañcānantaryāṇyapi kṣayamupaiti | tataḥ siddho bhavati | mahārājyaṁ labhati | apratyarthiko bhavati | rocanāmaṣṭasahasrābhimantritaṁ kṛtvā dhūpena dhūpayitvā dantāntare sthāpayet | uttaravādī bhavati | sarve cāsya vaśyā bhavanti | śuklāṣṭamyāṁ trirātroṣitaḥ paṭasyāgrataḥ akākolīnāṣṭasahasraṁ japet | dīnāramekaṁ labhati | paṭasyāgrataḥ trirātroṣitaḥ śuklacaturdaśyāṁ gugguludhūpaṁ dahatā balāgniṁ prajvālya dadhimadhughṛtāktānāṁ karavīrapuṣpāṇāṁ aṣṭasahasraṁ juhuyāt | tato'gnikuṇḍaṁ yat padmapramāṇaṁ karavīrasadṛśo manaḥśilāṁ dṛśyati | mantraṁ japatā grahetavyam | tayā gṛhītayā uditādityavarṇo dviraṣṭavarṣākṛtiḥ vidyādharo bhavati | vāyusamabhāvena īpsitatamāni cāhārāṇi utpadyante | aśītivarṣasahasrāṇi jīvati | sarvasattvānāmagamyaśca mṛtyuṁ janayati || paṭasyāgrataḥ sādhayet mukhe prakṣipyāntarhito bhavati | prathamaṁ bandhanamokṣaḥ kartavyaḥ | madhusikthamayīṁ pratikṛtiṁ kṛtvā striyā vā puruṣo vā vivikte pradeśe agniṁ prajvālya abhimantrya dāpayet | aṣṭaśataṁ madanakaṇṭakena vidhvā dāpayet | vaśyā bhavanti | yaṁ prārthayati taṁ labhate | śuklapaurṇamāsyāṁ ahorātroṣitaḥ surabhipuṣpāṇāṁ aṣṭaśataṁ nivedayet | pañcakārṣāpaṇāni labhati | kṛṣṇacaturdaśyāṁ ahorātroṣitaḥ paṭasyāgrataḥ priyaṅgukāṣṭhairagniṁ prajvālya vaikaṅkatasamidhānāmaṣṭasahasraṁ juhuyāt | śatābhimantritena sarvaśūlaṁ praśamayati | duḥkhaprasavāyāḥ striyā udakaṁ aṣṭasatābhimantritaṁ kṛtvā deyam | sukhena prasavayati | śuklapratipadamārabhya dine dine sahasravṛddhyā japet | yāvat pañcadaśīti | avasāne trirātroṣitaḥ guḍikāyogena gulikāṁ kṛtvā sādhayitvā mukhe prakṣipya antarhito bhavati | nīlāśokakusumaṁ kṛṣṇasārapittaṁ cakravākahṛdayaṁ śrotriyārasahitaṁ samabhāgāni puṣpalohena veṣṭayet | punaḥ trilohaveṣṭitaṁ kṛtvā sādhayitukāmaḥ sadhātupratimāyā agrataḥ tatraiva paṭaṁ pratiṣṭhāpya śuklāṣṭamyāṁ pūjāṁ kṛtvā saptāśvatthapatreṣu sthāpya maṇḍalakaṁ kṛtvā tasya madhye akṣatāṅgaṁ puruṣaṁ sthāpya vāmapādena urasi mākramya kṛtarakṣaḥ mantramāvartayet | yāvaduttiṣṭhati pūrvavat | tataḥ madhapāyasaṁ bhojayet | saptābhimantritaṁ muṣṭiṁ badhvā śirasi tāḍayitavyaḥ | tataḥ chardayati | taṁ pītvāntarhito bhavati | trirātroṣitaḥ somagrahe nābhimātramudakamavatīrya tāvajjaped yāvanmukta iti | dīnāraśataṁ labhati | āvartayecchobhanaṁ labhati | lavaṇamiśreṇodakenāṣṭaśataṁ snātvodvarttitaṁ kṛtvā gandhamālyaiśca pūjayitvā pūrvasādhitaṁ pāyasaṁ bhojayitavyam | saptajaptena muṣṭiṁ kṛtvā śirasi hantavyaḥ | tataḥ chardayati | taṁ bhuktvā mahākalpasthāyī vidyādharo bhavati | śastramaṣṭaśatajaptaṁ kṛtvā chinditaḥ kailapayitvā hanet | sahasravedhaṁ suvarṇa bhavati | kāyaśodhanaṁ kṛtvā caityaṁ svahastena kuryāt | pañcānantaryakāriṇo'pi sidhyati | caityalakṣeṇa vidyādharacakravartī bhavati | sarvaśāstrābhijñaḥ sarvavijñānopetaḥ kalpasthāyī cyutaśca pañcajātiśatānyapāyagāmī na bhavati | uditoditamadhyadeśaḥ sarvendriyasamanvāgataḥ śrutidharo jāti smaraḥ | ayācito labdhamanaḥśilāṁ gṛhya saptabhiraśvatthapatreṣu sthāpya sādhayet | sandhyāyāṁ ye śṛṇoti jighrati sarve vaśā bhavanti | tiraḥ śailaṁ tiraḥ kuḍyaṁ tiraḥ samudraṁ bhitvābhyudgacchati | śmaśāne ṣoḍaśahastaṁ aṣṭahastaṁ vā maṇḍalakamupalipya mṛtakamuttarāśiraṁ sthāpya mukhe vāmaṅgulikāṁ prakṣipya dakṣiṇena pādenorasi mākramya tāvajjaped yāvanmṛtakaścalitaḥ | taṁ cāṅguliṁ hastena gṛhītvā dadāti | tamanāmikāyāmaṅgulyāṁ prakṣipya yamākārayati sa āgacchati | pratinivarttasveti pratinivarttayati | mṛtakamakṣatāṅgamanīya mṛtakasyopari pādaṁ datvā tāvajjaped yāvaduttiṣṭhati | kṛtvā tatra mantraṁ kuṅkumenālikhya kṛṣṇāṣṭamyāṁ kṛṣṇacaturdaśyāṁ vā poṣadhikaḥ niyamasthaḥ na kenacit sārdhamekākī parvataśikharamāruhya varjayitvā diśāpālāṁ aṣṭahastaṁ vā maṇḍalakamupalipya vālukāmayaṁ caityaṁ kṛtvā yathāśaktitaḥ pūjāṁ kṛtvā prāṅmukho dakṣiṇakahastena khaḍgaṁ gṛhītvā ūrdhvabāhuḥ caityasyāgrato mantramāvartayet | yāvadakṣarāṇyantarhitāni | tat patraṁ khaḍgabhūtaṁ prajvalitaṁ gṛhītvā yatheṣṭagāmī vidyādharo bhavati | sarvavidyādharāṇāṁ avadhyaḥ sarvasattvānāṁ adhṛṣyaḥ kāmarūpī kalpasthāyī yojanasahasrān paśyati | vetasapatraiḥ kaṭukatailāktaiḥ māmupaśamaḥ śālitandulena parvatasampattiḥ lakṣajaptaiḥ sarṣapaiḥ āsurāṇi mantrāṇi ghātayati | aśanivajropalādīni aṣṭaśatajaptena śareṇa yatrecchati tatra pātayati | saptajaptena bhasmanā yasyāṁ kṣipati diśā tatra kāṇḍavāraṇakṛtaṁ bhavati | aṣṭaśatajaptena sarvaśalyāharaṇam | kṛtapuraścaraṇasya paṭasyāgrataḥ pañcaviṁśatilakṣaṁ japet | tataḥ nakhacchedyaṁ tālapatraṁ khaḍgaṁ sarvasasyasaṁrakṣaṇaṁ dvipadacatuṣpadakīṭamūṣikādīnāṁ lehyaṁ aṣṭasahasrābhimantritaṁ kṛtvā udakaṁ kṣipet | sarvanāgānāṁ avadhyo bhavati | lakṣajāpena yamicchati; taṁ bandhanānmocayati | ādityagrahe samānavatsāyāḥ gorghṛtaṁ tāmrabhājane sthāpya tāvajjaped yāvanmuktaḥ | taṁ pītvā sarvavyādhibhyo mucyate | pūrvoktena vidhinā sadhātuke caitye poṣadhikaḥ śrīpiṣṭasarjarasasaṁmiśrāṇāṁ śatasahasraṁ juhuyāt | dīnārasahasraṁ labhati | śvetasarṣapāṇāṁ ghṛtāktānāṁ aṣṭasahasraṁ juhuyāt | tataḥ sā nidhidarśanaṁ dadāti | grahetavyam | sadhātuke caitye samudragāminyāṁ nadyāṁ vālukayā vā pratītya samutpādagarbhaṁ sugatavitastipramāṇaṁ caityaṁ kṛtvā poṣadhikaḥ śuciḥ yathāśaktitaḥ pūjāṁ kṛtvā bhikṣāhāraḥ haviṣyāhāro vā śatasahasraṁ japet | sarvakarmasamartho bhavati | mahāśmaśānapracenena maṇḍalādidiśi vidiśābandhaḥ sarvaviṣacikitsā umārjanagrahajvaranāśanaḥ | mahānadīprataraṇe japet | sukhena tarati | japenaiva tarikaśaulkikagaulmikādīnāṁ pūjyo bhavati | vivāde cottaravādī bhavati | nidrāśukrabandhamūtrakena sahasrajaptena khadirakīlakaiḥ aṣṭasahasrajaptaiḥ na mantravaśīkaraṇe yavānāṁ dadhimadhughṛtāktānāṁ navanītamayīṁ aṅguṣṭhaparvamātrāṁ puttalikāṁ kṛtvā aśvatthapatre sthāpya hastenāvaṣṭabhya tāvajjapet | yāvat sphurati | tāṁ dantairaspṛśya grahet | tatkṣaṇādeva abhirūpā āgacchati | sarvakāmapradā bhavati | bilvakāṣṭhairagniṁ prajvālya bilvasamidhānāṁ daśasahasrāṇi juhuyāt | bhogān labhati | sarvasādhaneṣu rakṣacoravyāghranakramakarakumbhīreṣu maṇḍalabandhaḥ sīmābandhaḥ tuṇḍabandhaḥ | nidhānagrahaṇam | yatra sthāne vidhānaḥ tatra gatvā upavasitaḥ maṇḍalakamupalipya bilvakāṣṭhairagniṁ prajvālya rājasarṣapāṁ juhuyāt | nidhānamavāpnoti | rājamahiṣī saparivārāṁ vaśīkartukāmaḥ kuśamayīṁ pratikṛtiṁ kṛtvā vāmahastenāvaṣṭabhya sahasraṁ japet | saparivārā vaśā bhavati | brāhmaṇavaśīkaraṇe tilānāṁ dadhimadhughṛtāktānāṁ aṣṭasahasraṁ juhuyāt saparivāraḥ | kṣatriyavaśīkaraṇe yavāṁ dadhimadhughṛtānāmaṣṭasahasraṁ juhuyāt | vaśo bhavati saparivāraḥ | vaiśyavaśīkaraṇe kṛṣṇasarṣapāṇāṁ aṣṭasahasraṁ juhuyāt | vaśo bhavati saparivāraḥ | śūdravaśīkaraṇe kṛṣṇavrīhituṣāṇāmaṣṭasahasraṁ juhuyāt | vaśo bhavati | divasatrayaṁ ekākinā homaḥ | tasyaiva kapilāyā ghṛtaṁ mālatīkusumaṁ ekīkṛtya saptāhutiṁ juhuyāt | śvetasarṣapāṁ saptābhimantritaṁ yasya śirasi dadāti sa vaśo bhavati | rājā vaśīkaraṇe pratikṛtiṁ kṛtvā vāmahastenāvakramyāṣṭasahasraṁ japet | saparivāro vaśī bhavati | sugālitaṁ pānīyamabhimantrya saptāhaṁ dhārayet | tato gopālake kṛtarakṣeṇa go dohayet | tatastaṁ kṣīraṁ ca vivikte pradeśe kalaśe japet | tato virolayitvā brāhmaṇakanyayā padmabījaṁ tagaraṁ padmakesaraṁ candanaṁ madhunā saha pīṣayet | guṭikāṁ kṛtvā tāmbūlena sārdhaṁ abhimantrya yasya dadāti sa vaśo bhavati | puṣpamālāṁ parijapya yasya śirasā dadāti sa vaśo bhavati | raktacandanaṁ campakakusumaṁ padmakesaraṁ raktaśālituṣāgirikarṇikākoraṇḍakabījaṁ vrīhimāṣāṁ kuṣṭhatagaraṁ turuṣkatailaṁ caikataḥ kṛtvā samabhāgāni kārayet | jātikāṣṭhairagniṁ prajvālya jātīpuṣpāṇāṁ dadhimadhughṛtāktānāṁ aṣṭasahasraṁ juhuyāt | pañca dīnāraśatāni labhate | āmrakāṣṭhairagniṁ prajvālya nadītaṭe dadhimadhughṛtāktānāṁ arkasamidhānāṁ aṣṭasahasraṁ juhuyāt | pañcame divase pañca dīnārāṁ labhate | aśokasamidhānāṁ śuklacaturdaśyāṁ ārabhya yāvat pañcadaśīti dadhimadhughṛtāktānāṁ aṣṭasahasraṁ juhuyāt | dīnāraśataṁ labhati | karavīrakāṣṭhairagniṁ prajvālya karavīralatikānāmaṣṭasahasraṁ juhuyāt | śuklāṣṭamyāṁ ārabhya yāvacchuklacaturdaśīti dīnārāṇāṁ sahasraṁ labhate dine dine aṣṭasahasraṁ juhuyāt | yāvaccaturdaśīti | anekakarmaṇā kupitaṁ rājakulaṁ kupitaṁ mitravat prasādayati | kṛtapuraścaraṇaḥ vidyuhatavṛkṣasya ṣaḍaṅgulapramāṇaṁ kāṣṭhaṁ gṛhya tāvajjapet trirātroṣitaḥ sadhātuke caitye paṭaṁ pratiṣṭhāpya taṁ kīlakaṁ tṛlohabandhanaṁ kṛtvā sarvauṣadhiparipūrṇaṁ catvāro kalaśāṁ padmasaṁstare saṁsthāpayet | tat kīlakaṁ vāmapādenākramya vāmahastena gṛhya ca tāvajjaped yāvannaśyati | hasteti na ca hastaṁ muñcati | tato dadyānmahābalim | prabhāte dāḍimaṁ bhakṣayet | tat kīlaṁ siddhaṁ bhavati | araṇyaṁ nikhaned gṛhaṁ bhavati kāmadam | sarvopakaraṇāni copatiṣṭhanti | uddhṛtena sarve naṁ pītvā snātvā ca punarapi sa eṣopacāraḥ | yāvat sakalā rātriḥ | prabhāte saṅghoddiṣṭakā bhikṣavo bhojayitavyā | bhojayitvā ca ghṛtasadyāni dāḍimāni bhakṣayitavyāni | prāgacchati | caturdaśavidyāsthānāni mukhaṁ praviśanti | śrutidharaḥ | samudragāminīṁ nadīmavatīrya dakṣiṇahastena muṣṭiṁ kṛtvā trayodaśadivasāṁ japet | sarvaviṣadaṣṭakāni cotthāpayati | muṣṭinā sarvagrahāṁ nāśayati | icchayā mucyamānaḥ | aśokavṛkṣasyādhastāt trirātroṣitaḥ marīcānāṁ aṣṭasahasraṁ juhuyāt | maricamekaṁ mukhe prakṣipya yamanimiṣaṁ vyavalokayati sa vaśo bhavati | anusmaraṇamātreṇa sarvopadravān nāśayati | yā strī na rocate tasyā nāmaṁ gṛhītvā ghṛtaṁ parijapya dāpayet | subhago bhavati | vajrasādhanam | puṣpalohamayaṁ vajraṁ kṛtvā ṣoḍaśāṅgulikaṁ trisūcikaṁ samudragāminīṁ nadīmavatīrya sugandhapuṣpaṇāṁ lakṣaṁ nivedayet | paścimapuṣpaṁ pratisrotaṁ bhitvā āgacchati | dantairaspṛśya graset | dine dine pañcagranthaśatāni gṛhṇāti | kṛtapuraścaraṇaḥ paṭasyāgrataḥ lakṣaṁ japet | tato yatra nidhānaṁ tiṣṭhati tatra gatvā kālamūlakaṁ kalaśaṁ sarvagandhairlipya ca śvetacandanodakena pūrayet | aṣṭasahasrābhimantritaṁ kṛtvā nidhānasthāne sthāpayet | sarvabhūmiḥ sphuṭati | nidhānaṁ puruṣamātre tiṣṭhati | grahetavyam | palāśasamidhānāṁ lakṣaṁ juhuyāt | gosahasraṁ labhati | śephālikākusumānāṁ lakṣaṁ juhuyāt | viṣayaṁ labhati | arkasamidhānāṁ lakṣaṁ juhuyāt | dīnārasahasraṁ labhate | navanītāhutīnāṁ juhuyāt | pañca grāmāṁ labhate | piṇḍārakapuṣpāṇāṁ lakṣaṁ juhuyāt | phaṭṭakānāṁ catasraṁ koṭiṁ parilabhate | kṣīrāhutīnāṁ lakṣaṁ juhuyāt | vitarkavastrāṇāṁ śataṁ labhate | kumudānāṁ lakṣaṁ juhuyāt | patnī sahiraṇyaṁ labhate | piṇḍārakapuṣpāṇāṁ lakṣaṁ juhuyāt | parvataśikharamāruhya lakṣaṁ japet | yasmin deśe japati tasmiṁ deśe yo rājā sa putratvenopatiṣṭhati | śrīkārapadmaṁ juhuyāt | padmaśriya āgacchati | jayakāmo nityaṁ dadhiṁ juhuyāt | nityaṁ jayo bhavati | puṣṭikāmo ghṛtaṁ juhuyāt | arthāvāptirbhavati | śucinā nityakālaṁ pañcarātreṇa rājānaṁ saptarātreṇa piśācāṁ navarātreṇa yakṣarākṣasāṁ dvāraśarātreṇa nāgarājānaṁ ardhamāsena gandharvāṁ apsarasāṁ ekaviṁśatidivasena devadānavāsuragaruḍakinnaradivyāṁ caturviṁśatirātreṇa sarvagaṇāṁ māsena rājapatnīvaśīkaraṇāsurasamañjarīdadhimadhughṛtānāṁ aṣṭasahasraṁ juhuyāt | vaśā bhavati | raktakaravīrakalikānāṁ lakṣaṁ juhuyāt | rājakanyāṁ labhate | bilvānāṁ bilvāktānāṁ lakṣaṁ juhuyāt | gṛhe śrī utpadyate | śatapuṣpāṇāṁ dadhnāktānāṁ lakṣaṁ juhuyāt | dīnāraśataṁ labhate | sauvarcalikāṣṭasahasrābhimantritāṁ kṛtvāñjitākṣaḥ sarvasattvāṁ vaśīkaroti | gandhāṁ japya mālabhet | sarvasattvavaśīkaraṇam | rūpaṁ japyātmāna dhūpayet sarvasattvavaśīkaraṇam | śikhāṁ japya bandhayet | sarvatra rakṣā | sarvasattvastambhanam | raṇḍāṁ vaśīkarttukāmaḥ | māṣāṁ juhuyāt | sarve vaśibhavanti | yakṣiṇīṁ vaśīkarttukāmaḥ padmānāmaṣṭasahasraṁ juhuyāt | trirātreṇāgacchati | atha nāgacchati saptarātreṇāgacchati | sā ca varadā bhavati | yathepsitaṁ mṛgayet | kanyākāmaḥ lakṣaṁ juhuyāt | īpsitāṁ kanyāṁ labhate | atha vetālaṁ sādhayitukāmaḥ akṣatāṅgaṁ mṛtakaṁ gṛhya śmaśāne ekavṛkṣe vā catuḥpathe vā ekaliṅge vā sarvabhūtikāṁ balimupahṛtya mahādevasya dakṣiṇamūrtau maṇḍalakamupalipya baliṁ datvā snānābhyalaṅkṛtaṁ kṛtvā bhasmanā maṇḍalakaṁ likhya tasya madhye pūrvaśiraṁ sthāpya śuklapaṭapracchāditasādhakaḥ śuklavāsasasakhāyaḥ diśāpālāṁ sthāpayet | kṛtakṣasyopari upaviśya tasya mukhe tilasarṣapāṁ juhuyāt | tāvad yāvat tasya mukhā maṇirnirgacchati| tāṁ gṛhyātmano mukhe prakṣipya sarvabhūtikabalimupāhṛtya dakṣiṇamūrtau sthitaḥ haritālamanaḥśilāñjanamañjiṣṭhārocanāmekatrayaṁ gṛhya aśvatthapatrāntaritāṁ kṛtvā tāvajjaped yāvat trividhā siddhiriti ūṣmāyati dhūmāyati jvalati | ūṣmāyamāne pādapracārikāṁ pañcavarṣasahasrāyurbhavati | sarvasattvavaśīkaraṇam | dhūmāyamāne'ntardhānaṁ daśavarṣasahasrāyurbhavati | jvalitena sarvavidyādharo bhavati | sarvavidyādharāṇāṁ prabhuḥ kalpasthāyī upamupari lakṣaṁ japamānaḥ pañcābhijño bhavati | bandha ūrdhvamadhaśca diśāpālānāṁ ca | rājakule paramavallabho bhavati | gṛhītavākyaśca bhavati | kanyākāmaḥ jātīkusumānāṁ aṣṭasahasraṁ juhuyāt | kanyāṁ labhate | tareva vikasitaiḥ strīlābhaḥ | sarvagrahamudrayā vācayā sandeśena rocanayā agniṁ stambhayati | nāvāṁ stambhayati | ākarṣayati ca daṣṭamadaṣṭaṁ vāveśayati | mṛtakamutthāpayati | vācayā jvaraṁ preṣayati | kṣīrayāvakāhāraḥ lakṣaṁ japet trirātroṣitena śucivāsasā sādhakagarbhaliṅge sthāpya mahatīṁ pūjāṁ kṛtvā aparimitaṁ japet | sarvabālavṛddhāśca vaśyā bhavanti | bhasmanā saptābhimantritena kaṭakaṁ ca kuryāt | sarvasattvāmabhedya pānīyamaṣṭaśatajaptaṁ goṣu dāpayet | vyādhimupaśamayati | ahorātroṣitaḥ khaḍgaṁ khadiraṁ kṛtvā kṛṣṇacaturdaśyāṁ śmaśāne tāvajjaped yāvat prajvalitam tena gṛhītena apratihatagatiḥ khaḍgavidyādharo bhavati | akuñcitakuṇḍalakeśaḥ kalpasthāyī sarvavidyādharāṇāṁ bahumataḥ | athavā candrasūryoparāge kṛtapuraścaraṇaḥ prabhāte utthāya paṭasya pūjā kṛtvā bhikṣavo bhojayitavyā | sadakṣiṇaṁ siddhiṁ mṛgayet | tato vādhikeṣu karmasu siddho bhavati | dūrvāpravālānāṁ dadhimadhughṛtāktānāṁ aṣṭasahasraṁ juhuyāt | bandhanānmocayati paramātmānaṁ ca khaḍgamaṣṭasahasrābhimantritaṁ kṛtvā vivaradevakulanagaradvāreṇa vā sthāpayet | kapāṭaṁ bhañjayitvā dvāramutpāṭayati | sakṛjjaptenātmarakṣā | kṣīrāhutibhiḥ striyo vaśā bhavanti | manasā dvimantrāṁ sthāpayati | sarvamudrāṁ stambhayati | sarvamantrāṁ cūrṇayati | asurakanyāṁ vaśīkaroti | sarvagandhābhihutābhiśatena kulastriyo vaśyā bhavanti | devanirmālyahomena devataṭikapravrajitā ca vaśyā bhavanti | hṛdaye hastaṁ datvā japet | sarvapāpapranāśanaṁ sarvasattvākarṣaṇaṁ ca | śirasi hastaṁ datvā japet | aṣṭaśatam | sarvasattvastambhanaṁ pāpapraṇāśanaṁ ca | bilvaṁ parijapya sarvasattvākarṣaṇaḥ | śikhāsādhane śuklapratipadamārabhya tāvajjaped yāvat sandhyā | tataḥ śikhāṁ aṣṭasahasrābhimantritāṁ kṛtvā bhikṣāmaṭet | brāhmaṇagṛheṣu | tadā bhikṣādāyikā na paśyati tadā siddho bhavati | prathamadivase ekabhikṣā | yāvadevaṁ saptāham | ekaviṁśatime divase'puṇyavatasyāpi sidhyati | candragrahe kṣīraṁ parijapya pibenmahārasāyanaṁ bhavati | udakaculukamekaviṁśativārāṁ parijapya yasya gṛhasyābhimukhaṁ kṣipati divasāni sapta sa vaśo bhavati | udakaculukaṁ saptābhimantritaṁ kṛtvā yasya nāmnā pibati sa vaśo bhavati | dṛṣṭyā parijaptayā ekaviṁśativārāṁ yaṁ paśyati sa vaśo bhavati | gugguluhomena lakṣeṇa rājyaṁ labhati | utpalakumudapuṇḍarīkādibhiḥ nivedyamānairhūyamānairvā yamicchati taṁ vaśamānayati | bhagnenāgniprākāraḥ udake śarkarābhirvā śikhābandhaḥ | svābhāvikamañjanaṁ gṛhītvā ekaviṁśatijaptenāñcayet | sarvajanapriyo bhavati | añjanaṁ tagaraṁ kuṣṭhaṁ vacā padmakeśaraṁ rocanā gajamadaśca aṣṭasasrābhimantritena samālabhet | sarveṣāṁ priyo bhavati | lavaṇamayiṁ pratikṛtiṁ kṛtvā pūrvakena vidhinā kiṅkurvāṇā bhavanti | navanītamayiṁ ca maṇiṁ kṛtvā caturbhiraśvatthapatraiḥ pratiṣṭhāpya tāvajjaped yāvadūṣmāyati | dantairaspṛśya graset | grasitamātre yaṁ cintayati tat sarvamutpadyati | kāmarūpī daśapuruṣabalo bhavati | aśītivarṣasahasrāṇi kṛtapuruścaraṇaḥ paurṇamāsyāṁ paṭasyāgrataḥ trirātroṣitaḥ sadhātuke caitye gandhapuṣpādibhiḥ pūjāṁ kṛtvā kuśamayaṁ khaḍgaṁ raśvarthapatre sthāpya muṣṭipradeśe gṛhṇīyāt | japed yāvat sphuritam | gṛhītvā vidyādharo bhavati | paṭasyāgrataḥ prātihārakapakṣe triḥkālasnāyī tricailaparivarttī trisandhyaṁ aṣṭasahasriko jāpaḥ | yāvat paurṇamāsīti | ante trirātroṣitaḥ saṅghāṭikāṁ sādhayet sarvagandhaiḥ pralipya aṣṭasahasraghṛtapradīpāṁ prajvālya paryaṅkopaviṣṭaḥ gandhairmaṇḍalakamṛpalipya tasyopari saṅghāṭiṁ pratiṣṭhāpya vāmahastenākramya tāvajjaped yāvadutpatati | saptatālamātre tiṣṭhati | anenaiva mantreṇa sarvabuddhabodhisattvebhyo namaskṛtvā grahītavyaḥ | gṛhītamātreṇa vidyādharo bhavati | sarvadevanāgayakṣagaruḍakinnaramahoragādayaḥ praṇāmaṁ kurvanti | paṭasyāgrataḥ vividhā baliṁ nivedya udārāṁ pūjāṁ kṛtvā padmapatre rocanāṁ sthāpya paryaṅkopaviṣṭastāvajjaped yāvat trividhā siddhiḥ | ūṣmāyamāne sarvasattvavaśīkaraṇaṁ varṣasahasraṁ jīvati | dhumāyamāne varṣakoṭīsahasrāṇi jīvati | yojanasahasraṁ gacchati | tāmevāgacchati| aśrāntaḥ sarvasiddhānāṁ manasāntardhīyate | manasāhāramutpādayati | atha jvalatiṁ uaditādityavarṇataḥ dviraṣṭavarṣaḥ ākuñcitakuñcitakuṇḍakeśaḥ kalpasthāyī anekavidyādharaśatasahasraparivāraḥ yatrecchati tatra gacchati | kṛtapuraścaraṇaḥ sragdāmacalanaṁ dīpaśikhāvardhanaṁ raśminiścaraṇaṁ paṭaprakampaśca | etāṁ dṛṣṭvā yaṁ sādhayati taṁ sidhyati | pāpakṣayaṁ ca bhavati | devanāgayakṣagandharvāsuragaruḍakinnaramahoragāṁ vaśīkartukāmaḥ paṭasyāgrataḥ khadirāṅgārairagniṁ prajvālya lavaṇatilasiddhārthakāṁ dadhimadhughṛtāktānāṁ aṣṭasahasraṁ juhuyāt trisandhyaṁ saptarātram | vaśyā bhavanti | udakabhasmasarṣapānyatamaṁ aṣṭasahasrābhimantritaṁ kṛtvā caturdiśaṁ kṣipet | maṇḍalabandhaḥ kṛto bhavati | kṣīrāhutīnāmaṣṭasahasraṁ juhuyāt | vyādhinā pramucyate | annārthī annaṁ juhuyāt | parvataśikharamāruhya bhikṣāhāraḥ lakṣatrayaṁ japet | ante trirātroṣitaḥ aśvatthakāṣṭhairagniṁ prajvālya tilānāṁ dadhimadhughṛtāktānāṁ kṛtsnāṁ rātriṁ juhuyāt | rājā bhavati | tilaghṛtahomena sarvārthā sidhyanti madhuṁ juhuyāt | sarvajanapriyo bhavati | ghṛtaṁ juhuyāt | tejasvī bhavati kṣīraṁ juhuyāt | śāntirbhavati | dadhiṁ juhuyāt | puṣṭirbhavati | sindu vārakāṣṭhairagniṁ prajvālya sarvapākasyāgraṁ juhuyāt | yathāsiddhamannamakṣaya bhavati | yamicchati paṭṭabandhaṁ labhati | nimbapuṣpāṇāṁ lakṣa juhuyāt sarvajanapriyo bhavati | akṣataśālitandulānāṁ lakṣa juhuyāt grāmaṁ labhati | aśokakāṣṭhairagniṁ prajvālya śatasahasraṁ juhuyāt | ekapradeśe rājyaṁ labhate | paṭasyāgrataḥ agarudhūpaṁ dahatā lakṣamekaṁ japet | tatastasya rājagṛhaṁ svādhīnaṁ bhavati | bhikṣāhāro haviṣyāhāro vā ekūnapañcāśalakṣāṇi japet | pṛthivīrājyaṁ labhate | kṣīrayāvakāhāro bhūtvā aṣṭa lakṣaṁ japet | śvetasarṣapāṇāṁ lakṣaṁ nivedayet | sāmantarājyaṁ labhati | dūrvāpravālānāṁ śatasahasraṁ juhuyāt | dīrghāyurbhavati | āmrapatrāṇāṁ kṣīrāktānāṁ śatasahasraṁ juhuyāt | sarvavyādhibhyo mucyate | sarvavrīhimekastha kṛtvā śatasahasraṁ juhuyāt | sarvavrīhayaḥ akṣayā bhavanti | madhūkakāṣṭhānā śatasahasraṁ juhuyāt | arthamutpadya(te) | manaḥśilā haritālaṁ daṁśarocanā samīkṛtya paṭasyāgrataḥ aṣṭasahāsrābhimantritaṁ kṛtvā bodhivṛkṣakāṣṭhapatrai sthāpya japet | siddho bhavati | yasya striyā puruṣasya vā dīyate | sa vaśyo bhavati | ghṛtāhutīnāṁ śatasahasraṁ juhuyāt | grāmatrayaṁ labhate | koṭiṁ japet | śataparivāraḥ vidyādharo bhavati | lakṣamekaṁ japet | mṛṣṭānnapāna mayācitaṁ labhate | saptadvīpādhipo vaśamāgacchati | arkasamidhānāṁ lakṣa juhuyāt | paṭṭabandho bhavati | apāmārjanenākṣirogamapanayati | jvaritasya kuśairapāmārjanam | kanyākartṛtasūtrakaṁ śatajaptaṁ badhnīyāt | subhaga bhavati | añjanaṁ sādhayitukāmaḥ sauvīrāñjanaṁ palaṁ gṛhya agninā sa gandhaṁ kṛtvā añjanāparikarma śodhayitvā candragrahe udakaṁ praviśya tāvajjaped yāvat kūṣmāṇḍo bhavati | tatkṣaṇāt sphuṭati | sphuṭita mātreṇāsya varṇasya tejasvī bhavati | kuṇḍalamakuṭadharaḥ sarvavidyādharāṇāṁ avadhyaḥ apratihatagatiḥ saparivāraḥ utpatati | pañcavarṣasahasrāṇi jīvati | padmānāmutpalānāṁ vā lakṣaṁ juhuyāt | suvarṇasahasraṁ labhati | palāśasamidhānāṁ śatasahasraṁ juhuyāt | suvarṇasahasraṁ labhate | trirātroṣita kṣīrayāvakāhāraḥ sādhayet | manaḥśilāṁ palamekaṁ gṛhya saptāśvatthapatrāṇāṁ upari sthāpya tāvajjapet yāvat prajva(la) ti | kāyaṁ vidārayitvā prakṣipet | tatkṣaṇādeva sa udgacchati | sa vidyādharo bhavati | sarvadevanāgayakṣāpratihatadivyavimalaśrotramanojavaḥ uditādityavarṇaḥ sarvavidyādharabahumataḥ divyagatiḥ vidyādharaḥ śataparivāraḥ | paṭasyāgrataḥ gandhapuṣpai udārāṁ pūjāṁ kṛtvā kṣīrayāvakāhāraḥ śucivastranīvasanaḥ yaṁ yaṁ prārthayate taṁ labhante | candragrahe bodhivṛkṣasyādhastāt gandhapuṣpadhūpaiśca pūjāṁ kṛtvā manaḥśilāṁ rocanāṁ ekaviṁśativārāṁ parijapya śirasyopari mārjayet | lalāṭe tilakaṁ kuryāt | rājakulaṁ praviśet | rājavallabho bhavati | padmabījānāṁ dadhimadhughṛtāktānāṁ aṣṭasahasraṁ juhuyāt | yasya nāmaṁ grahāya sa vaśo bhavati | brahmacārī jitendriyaḥ aguruturuṣkahomaṁ kuryāt | pūrṇamāsyāṁ caturbhiḥ kalaśairudakaparipūrṇairaṣṭasahasrābhimantritai rājānaṁ rājamātraṁ vā snāpayet | śrīmāṁ bhavati | asādhyamānāyāḥ kṣīrasamidbhiragniṁ prajvālya vidyānāṁ dadhimadhughṛtānāṁ śatasahasraṁ juhuyāt | raktotpalanīloptalānāṁ vā jātīpuṣpairvā homaḥ | paṭasyāgrataḥ kṣīrayāvakāhāraḥ vardhamānāḥ pūjā kāryā | bhikṣavo bhojayitavyā | anena karmaṇā asādhyamānāpi sidhyati | arthakāmaḥ apāmārgasamidhābhirhomaṁ dhanaṁ labhate | ghṛtahomena śāntikapauṣṭikam | dadhimadhughṛtāktaiḥ padmaiḥ ghṛtagugguluhomo vā a(ṣṭa)sahasram | evaṁ sarvārthāḥ sidhyanti | kṛṣṇavrīhi yasyoddiśya parijapya hūyate sa vaśyo bhavati | apāmārgasamidhābhirvaśīkaraṇam | paṭasyāgrataḥ bilvakāṣṭhairagniṁ prajvālya agarusamidhānāṁ śatasahasraṁ juhuyāt | sarvārthāṁ dadāti | sadhātuke caitye daśasahasrāṇi juhuyāt | rājyaṁ labhati | padmalakṣahomena mahābhogo bhavati | sarveṣāṁ homānāṁ gandhapuṣpadhūpanaiḥ pūjāṁ kṛtvā homamārabhet | bilvasamidhānāmaṣṭaśatenāgniṁ prajvālya dadhimadhughṛtāktānāṁ bilvasamidhānāmaṣṭasahasraṁ juhuyāt | yamicchati sa vaśo bhavati | kṣīrakāṣṭhairagniṁ prajvālya agarusamidhānāṁ śatasahasraṁ juhuyāt | sarvārthāṁ dadāti | sadhātuke caitye gandhapuṣpadhūpaiḥ pūjāṁ kṛtvā prāgutthitaḥ śucirbhūtvā agniṁ prajvālya nāgakesarapriyaṅgu aṣṭasahasraṁ juhuyāt | māsābhyantareṇa dravyaṁ labhati | vaikaṅkatasamidhānāṁ dadhimadhughṛtāktānāṁ palāśakāṣṭhairagniṁ prajvālya juhuyāt | suvarṇasahasraṁ labhati | udumbarakāṣṭhairagniṁ prajvālya vāṣakasamidhānāṁ dadhimadhughṛtāktānāṁ śatasahasraṁ juhuyāt | śatasahasrābhimantritaṁ kṛtvā haste baddhvā yuddhe'parājito bhavati | śirasi baddhenādṛśyo bhavati | kṛṣṇapañcamyāṁ nadīṁ gatvā śvetapuṣpāṇāṁ aṣṭasahasraṁ pravāhayet | yāvadaṣṭāśītidīnārasahasraṁ labhate | kundurukaścāpyeṣa karmaḥ | bilvaścāpyeṣa karma | bhogāṁśca dadāti | kṛṣṇapañcamyāṁ paṭasyāgrataḥ ahorātroṣitena śuklanantake gorocanāṁ sthāpya tāvajjaped yāvat trividhā siddhiḥ | pādapracārike saptavarṣasahasrāṇi jīvati | jvalite kalpasthāyī bhavati | sarvarogacikitsanam | mṛttikayā bandhanamokṣaṇaṁ maṇḍalabandhaḥ | padmānāṁ paṭasyāgrataḥ aṣṭasahasraṁ juhuyāt trisandhyaṁ divasāni sapta | nidhānaṁ paśyati | paṭasyāgrataḥ dadhimadhughṛtāktānāṁ śatapuṣpāṇāṁ śatasahasraṁ juhuyāt | viṣayaṁ labhati | ghṛtāhutīnāṁ śatasahasraṁ juhuyāt | pañcagrāmāṁ labhati | arkapuṣpāṇāṁ aṣṭasahasraṁ juhuyāt | rūpakasahasraṁ labhati | japyamānasya sarvaṁ prayacchati | varjayitvā kāmopasaṁhitam | kṛṣṇacaturdaśyā rātroṣitaḥ rātrau āryamañjuśriyasyāgrataḥ nirmālya dadhimadhughṛtāktānāṁ daśasahasrāṇi juhuyāt | mahatīṁ śriyaṁ labhate | bodhivṛkṣasyādhastād bodhivṛkṣasamidhānāmaṣṭasahasraṁ juhuyāt | rūpakasahasraṁ labhate | jātīpuṣpāṇāmaṣṭasahasraṁ juhuyāt trisandhyaṁ saptarātram | suvarṇasahasraṁ labhate | ete karma trirātroṣitena bodhivṛkṣasyādhastāt kṣīrasamidbhi agniṁ prajvālya guggulugulikānāṁ karpāsāsthipramāṇānāṁ aṣṭasahasraṁ juhuyāt | dīnārasahasraṁ labhati| akṣirogajvaragulmaśirogṛdhrasīnāṁ parijapya dātavyam | vṛkavyāghramahiṣadvīpahastirikṣacorasarpapiśācabhūtabrahmarākṣasānāṁ jalacarāṇāṁ sarvabhayopadravebhyaḥ anenaiva rakṣā karttavyā | padmasaraṁ gatvā padmānāṁ lakṣaṁ nivedayet | sāmānyarājyaṁ labhati | kṛtapuraścaraṇaḥ manaḥśilāṁ gṛhya mānuṣakṣīreṇa pīṣayitvā sahasrasampātāhutiṁ kṛtvā poṣadhikaḥ pañcagulikāṁ kṛtvā āgarumaye samudgake prakṣipya śvetasiddhārthakasahitānāṁ candragrahe sūryagrahe vā balividhānaṁ kṛtvā paṭasyāgrataḥ samudgake sthāpya tāvajjapet yāvat sarṣapā ciṭiciṭāyanti | tadā sarvasattvavaśīkaraṇaṁ karoti | yadi dhūmāyati sarvāntardhānikānāṁ rājā bhavati | anantakalpaṁ jīvati | atha prajvalati, tadā devakumāraḥ uditādityasamaprabhaḥ mahākalpasthāyī vidyādhararājā bhavati | rocanaharitālādīni etenaiva vidhānena sādhayitavyāni | sarveṣāṁ trividhā siddhiḥ | śāntiṁ kartukāmena yājñikaiḥ samidbhiragniṁ prajvālya paramānnamaṣṭasahasraṁ juhuyāt trirātram | śāntirbhavati | ātmanaḥ parasya vā saptarātreṇa grāmasya nagarasyānāvṛṣṭau trimadhuraṁ juhuyāt | śaṅkhadhvajādīni abhimantrya karmaṁ kṣapayati | saptāhena pañcānantaryāṇi kṣapayati | sarvakarmasamarthaśca bhavati | vidyābandhaḥ sūtrakeṇaikaviṁśatijaptena granthiḥ kartavyaḥ | sarṣapairmaṇḍalabandhaḥ | candragrahe sūryagrahe vā candanena maṇḍalakamupalipya ghṛtamadhu āmalakīrasaṁ samabhāgāni tāmrabhājane sthāpya paryaṅkaṁ baddhvā tāvajjaped yāvadūṣmāyati | taṁ pītvā śrutidharo bhavati | poṣadhiko vikāle udakaculakaṁ saptavārāṁ parijapya pātavyam | yaṁ cintayitvā karoti svapnāntare kathayati | śvetavacāṁ saptavārāṁ parijapya mukhe dantāntare prakṣipya yaṁ yācati taṁ labhate | uttaravādī bhavati | yaṁ yameva bhāvaṁ manasi kṛtvā japati taṁ tathāgatasya purataḥ puṣpagandhādīn dattvā diśābaliṁ ca caturdiśaṁ kṣipet | tataḥ kuśaviṇḍakopaviṣṭaḥ aṣṭasahasraṁ japet | sarvāśāṁ paripūrayati | valmīkamṛttikayā siṁhaṁ kṛtvā gorocanayā samālabhya paṭasyāgrataḥ kṛtapuraścaraṇaḥ piṇḍakāṁ kṛtvā sthāpya lakṣatrayaṁ japet | tataścalati | calitamātre casiddho bhavati | tatkṣaṇādeva mantraṁ japatā siṁhamabhiruhyatavyam | ākuñcitakuṇḍalakeśaḥ dviraṣṭavarṣākṛti ātmaṣoḍaśamaḥ utpatati | sarvavidyādharāṇāṁ āgamya brahmāyuṣyaḥ mṛtaśca deveṣūpapadyate | dṛṣṭvā śrutvā parasainyaṁ stambhayati | sarvavrīhigandhodakakalaśaṁ paripūrṇaṁ kalaśaṁ āmrapallavamukhapracchāditaṁ kṛtvā aṣṭasahasrābhimantritena vināyakaṁ snāpaya | kṣipraṁ muñcati | gurviṇīṁ snāpayet | sukhena prasūyati | bālakaṁ snāpayet | sarvagrahairvimukto bhavati | anenābhiṣekeṇa yā parimuktā bhavati | sādhanasamaśca bhavati | mahāsāmantavaśīkaraṇe paṭasyāgrataḥ arkasamidhānāṁ dadhimadhughṛtāktānāmaṣṭasahasraṁ juhuyāt saptarātraṁ trisandhyam | saparivāro vaśībhavati | rājakanyāyai priyaṅgukusumānāṁ aṣṭasahasraṁ juhuyāt saptāhā yasya dīyate | piṇyākāṣṭasahasraṁ juhuyāt trisandhyaṁ saptarātram | purasthaṁ vaśamānayati | kṛtapuraścaraṇaḥ sadhātuke caitye lakṣaṁ japte bhikṣāhāraḥ | tataḥ kṛṣṇacaturdaśyāṁ ekarātroṣitaḥ paṭasya yathāvibhavataḥ pūjāṁ kṛtvā kṛṣṇatilānāṁ dadhimadhughṛtāktānāṁ aṣṭasahasraṁ juhuyāt | tataḥ prabhāte grāmaṁ labhate | dvādaśa | asiddhe karmāṇi sahasrapiṇḍaṁ grāmaṁ labhate | kṛtapuraścaraṇaḥ nadītaṭe paścābhimukhaṁ paṭaṁ pratiṣṭhāpya udakasaktavāhāraḥ yathāvibhavataḥ pūjāṁ kṛtvā ghṛtapradīpāṁ ekaviṁśatipradīpāṁ prajvālya bahiḥ sārvabhūtikāḥ baliṁ nivedya paryaṅkopaviṣṭaḥ tāvajjaped yāvadaruṇo devaputra āgacchati | taṁ varaṁ dadāti | vaṭavṛkṣasyādhastād bhikṣāhāro māsatrayaṁ japet | tataḥ kṛṣṇacaturdaśyāṁ gocarmamātraṁ sthaṇḍilakamupalipya sarvarasikaṁ baliṁ nivedyam | bahiḥ sarvabhūtikaṁ baliṁ dattvā tataḥ kuśaviṇḍakopaviṣṭaḥ nirdhūmāṅgāreṣu guggulugulikānāṁ badarāsthipramāṇānāṁ aṣṭasahasraṁ juhuyāt | tataḥ paṭavāsinī yakṣiṇī āgacchati | tasyā gandhodakenārgho deyaḥ | sā bravīti ‘kiṁ karomīti’ mātā bhaginī sakhī eṣāmekatamaṁ grāhyam | rasarasāyanaṁ dadāti | taṁ bhakṣayitvā kalpāyurbhavati | yakṣabalo bhavati | kṛtapuraścaraṇaḥ sadhātuke caitye yathāvibhavataḥ pūjāṁ kṛtvā triḥkālasnāyī tṛsandhyaṁ ṣaṇmāsāṁ aparimito jāpaḥ | bhikṣāhāraḥ kṣīrayāvakāhāro vā | tataḥ sādhanaṁ samārabhe | kṛṣṇapakṣe puṣyanakṣatre karavīrikāṁ manaḥśilāṁ vīrakrayakrītāṁ gṛhya pañcagavyena saṁśodhya brāhmaṇakanyāṁ vāmoṣadhaṁ dattvā snānālaṅkṛtāṁ kṛtvā pūrvābhimukhe praviśya tithikaraṇamuhūrtena pīṣayet | anāmikāṅgulyā viṣamāṁ badarāsthipramāṇāṁ gulikāṁ kṛtvā aśvatthasamudgake prakṣipya paṭasyāgrataḥ sahasrasampātābhihutaṁ kṛtvā saptarātroṣitaṁ ca ante śuklapakṣe udārāṁ pūjāṁ kṛtvā udāratarīṁ baliṁ nivedya gandhapuṣpadhūpārcitaṁ samudgakaṁ kṛtvā caturbhiraśvatthapatrai sthāpya tribhirācchādya hastenāvaṣṭabhya sarvabuddhabodhisattvānāṁ namaskāraṁ kṛtvā kuśaviṇḍakopaviṣṭaḥ tāvajjaped yāvad rasarasāyanādīni dravyāni dadanti | punarapi nirgacchati | ardhaṁ ratna trayopayogāya kāryam | atha tatraiva tiṣṭhati | na vaiṣṇavacakrabhayaṁ bhavati | bhagavantaṁ maitreyaṁ paśyati | praṇidhiṁ kṛtvā praveṣṭavyam | sarvavāraṇam | śucisthāne pāṁsugṛhaṁ sarṣapasyopari kṣipet | sarvavāraṇaṁ kṛtaṁ bhavati | atiyātimicchati| vaktavyaṁ ‘gacchasve’ti | vastrakarṇake mṛṇmayīṁ mudrāṁ kṛtvā aṣṭasahasrābhimantrya daṣṭakopari sthāpayitvā ākarṣayet | mṛtako'pyuttiṣṭhati | dravyāṇāṁ ca manaḥśilādīnāṁ khaḍgacakramusuṇḍyādīnāṁ pañcagavyena śodhayitvā sahasrasampātāhutiṁ kṛtvā anyatamaṁ dravyaṁ gṛhya pūrṇamāsyāṁ sādhanamaṇḍalaṁ likhya vastropari dravyaṁ sthāpya paryaṅkopaviṣṭaḥ tāvajjaped yāvat siddhirbhavati | phalake yamicchati dravyaṁ tasya tasya nāmaṁ likhya aṣṭasahasrābhimantritaṁ kṛtvā yatra nāgastiṣṭhati tatra hrade kṣeptavyā | tasya nāgaḥ sarvaṁ sampādayati | saptāhena niyataṁ vastuṁ sampādayati | kūpe hrade vābhilaṣitavyaṁ nāmaṁ likhya dravyādīnāṁ phalake tathaiva hrade kṣeptavyam | tataḥ puruṣa udake nimajjayitavyam | sa tasmiṁ mahāntaṁ śabdaṁ śṛṇoti | ‘amukasmin pradeśe dravyādikaṁ tiṣṭhati’ | tato grahetavyam | nadīsantārakādau daśaṣu ca sabhāyāṁ rājakule vā vivāde vā smartavyam | sarvatrāparājito bhavati | yamicchati vaśaṁ kartum tasya mukhe āryamañjuśriyaṁ dhyātvā kiñcit sambhāṣaṇaṁ kuryāt | acirād vaśo bhavati | udakaṁ bhājane kṛtvā āryamañjuśriyaṁ dhyāyīta | tena pānīyenāṣṭasahasrābhimantritena daṣṭaṁ sañcintayet | nirviṣo bhavati | tatroktena vidhānena maṇḍalaṁ praviṣṭa sampūrṇasya vṛṣasya apatitagomayaṁ gṛhya haviṣyāhāraḥ samaunī maṇḍalaṁ kṛtvā tāvajjapet paurṇamāsyāṁ ārabhya yāvat tṛtīyamapi lakṣaṁ japet | brahmacārī ṣaṇmāsāṁ vratametaccaret | māsenātra siddhiḥ | ṣaḍbhirmāsaiḥ kṛṣṇaṁ jagat pratyakṣaṁ bhavati | śarīreṇāpi parāṁ siddhimavāpnoti | samāsena sarvamantraṁ sādhayati ||

mahākalparājāt āryamañjuśrīmūlakalpāt (pañcapañcāśattamo) hemasādhanapaṭalaḥ visaraḥ parisaraḥ parisamāptaḥ ||

parisamāptaṁ ca yathālavdhamāryamañjuśriyasya kalpamiti ||

svasti śrīrājamaṅgalakāvasthitena mārgaśīrṣaśuklā + + + padānakṣatre siṁhasthe'pi gurau mañjuśrīkalpaṁ samāptamiti | śrīmūlaghoṣavihārādhipatinā śrībo+ + + madhyadeśād vinirgatena paṇḍitaravicandreṇa likhitamiti | + + |

śubhaṁ bhūyāt ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4651

Links:
[1] http://dsbc.uwest.edu/node/4706