The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
gurupañcāśikā
om namo buddhāya|
śrīvajrasattvapadavīpratilambhaheto-
rnatvā yathāvidhi guroścaraṇāravindam|
tatparyupāstiramalā bahutantragītā
saṁkṣipya kathyata iyaṁ śṛṇutādareṇa||1||
abhiṣekāgralabdho hi vajrācāryastathāgataiḥ|
daśadiglokadhātusthaistrikālametya vandyate||2||
trikālaṁ parayā bhaktyā sapuṣpāñjalimaṇḍalaiḥ|
paryupāsyo guruḥ śāstā śirasā pādavandanāt||3||
saddharmādīn puraskṛtya gṛhī vā navako'pi vā|
vandyo vratadharairbuddhyā lokāvadyāvahānaye||4||
sukhāsanaṁ samutthānamarthakriyādigauravam|
sarvameva vratī kuryāt tyaktvā cārcanavandanam||5||
prāk śiṣyācāryasaṁbandhaḥ kāryaḥ parīkṣya sūribhiḥ|
samānasamayabhraṁśo doṣo hi guruśiṣyayoḥ||6||
niṣkṛpaṁ krodhanaṁ krūraṁ stabdhaṁ laghumasaṁyatam|
svotkarṣakaṁ ca no kuryād guruṁ śiṣyaṁ ca buddhimān||7||
dhīro vinīto matimān kṣamāvānārjavo'śaṭhaḥ|
mantratantraprayogajñaḥ kṛpāluḥ śāstrakovidaḥ||8||
daśatattvaparijñātā maṇḍalālekhyakarmavit|
mantravyākhyākṛdācāryaḥ prasannaḥ syājjitendriyaḥ||9||
taṁ nāthaṁ yo'vamanyeta śiṣyo bhūtvā sacetanaḥ|
sarvabuddhāpamānena sa nityaṁ duḥkhamāpnuyāt||10||
ītyupadravacauraiśca grahajvaraviṣādibhiḥ|
mriyate'sau mahāmūḍho gurupādābhinindakaḥ||11||
rājavātānalavyālairḍākinījalataskaraiḥ|
vighnairvināyakaiścāpi mārito narakaṁ vrajet||12||
na kuryāccittasaṁkṣobhamācāryasya kadācana|
yadā karoti duṣprajño narake pacyate dhruvam||13||
narakā ye samākhyātā avīcyādyā bhayānakāḥ|
tatra vāsaḥ samākhyāta ācāryasya hi nindanāt||14||
tasmāt sarvaprayatnena vajrācāryaṁ mahāgurum|
pracchannavarakalyāṇaṁ nāvamanyet kadācana||15||
yatheṣṭadakṣiṇādānād gurubhaktaṁ sagauravam|
uktā jvarādayastāpā na bhūyaḥ prabhavanti hi ||16||
adeyaiḥ putradārādyairasubhirvā nijairapi|
sevyaḥ svasaṁvarācārya kiṁ punarvibhavaiścalaiḥ||17||
yataḥ sudurlabhaṁ vastu kalpāsaṁkhyeyakoṭibhiḥ|
buddhatvamudyogavate dadātīhaiva janmani ||18||
nityaṁ svasamayaḥ sādhyo nityaṁ pūjyāstathāgatāḥ|
nityaṁ ca gurave deyaṁ sarvabuddhasamo hyasau||19||
yadyadiṣṭataraṁ loke viśiṣṭarameva vā|
tattaddhi gurave deyaṁ sadaivākṣayamicchatā||20||
datte'smai sarvabuddhebhyo dattaṁ bhavati śāśvatam|
tasmācca puṇyasaṁbhāraḥ saṁbhārād bodhiruttamā||21||
te śiṣyāḥ karuṇotsargaśīlakṣāntiguṇānvitāḥ|
ye nānyatvaṁ kalpayanti gurorvajradharasya ca||22||
caityabhaṅgādibhītyā'pi gurośchāyāṁ na laṅghayet|
pādukā''sanayānāderlaṅghanasya tu kā kathā||23||
śrūyād yatnād gurorājñāṁ hṛṣṭacitto mahāmatiḥ|
aśaktaḥ śrāvayet tasmā upapattyā tvaśaktitām||24||
guroḥ siddhiṁ samāpnoti guroḥ svargaṁ guroḥ sukham|
tasmāt sarvaprayatnena gurorājñāṁ na laṅghayet||25||
svātmavacca gurordravyaṁ guruvacca tadaṅganām|
svajanāniva tallokān paśyennityaṁ samāhitaḥ||26||
śayyārohamagrayānamuṣṇīṣādyupabandhanam|
na kuryādāsane pādaṁ kaṭihastaṁ ca sannidhau||27||
suptena vā niṣaṇṇena na stheyamutthite gurau|
dakṣaścotsāhasampannastatkāryeṣu sadā bhavet||28||
śleṣmādīnāṁ parityāgaḥ pādaprasāraṇaṁ tathā|
caṅkramaṇaṁ vivādaṁ ca na kuryāt purato guroḥ||29||
saṁvāhanaṁ nartanaṁ ca na gānaṁ na ca bādanam|
bahu saṁlapanaṁ cāpi na kuryāt purato guroḥ||30||
natvā''sanāt samuttheyaṁ niṣattavyaṁ ca bhaktitaḥ|
niśyapsu sabhaye mārge prārthyāgre gamanaṁ caret||31||
nāṅgāni cālayed dhīmān na jṛmbhādi samāśrayet|
nāṅgulisphoṭanaṁ kuryāt puraḥ paśyati śāstari||32||
pādayoḥ kṣālanaṁ cāṅgaproñchābhyañjanamardanam|
pūrvaṁ praṇamya kartavyaṁ tataḥ kuryād yadādiśet||33||
[āvhānādau gurornāmni pūjyapādādi yojayet|
anyadā śraddhayā brūyāt sādaraistu viśeṣaṇaiḥ||34||
ādiśyatām, kariṣyāmi, pravadet sāñjalirgurum|
śrutvā''deśaṁ cāvicālya yathā''diṣṭaṁ tathā caret||35||
hāse kāse samutpanne kareṇācchādayenmukham|
tadante mṛdubhirvarṇaiḥ svābhiprāyaṁ nivedayet||36||
vinītaḥ purato bhūyāt sajjo vastrādibandhanaiḥ|
bhūjānuḥ sāñjaliḥ śrotuṁ yācayet tu trivārakam||37||
satkāryaṁ sarvadā kuryānnirahaṅkāracetasā|
trapayā pāpabhītyā saṁvṛto navavadhūriva||38||
na vilāsamayīṁ ceṣṭāṁ kuryāt śāstari saṁmukhe|
anyaccaivaṁvidhaṁ karma suparīkṣya tyajed bhṛśam||39||
pratiṣṭhāyāṁ maṇḍale ca home vā śiṣyasaṁgrahe|
ākhyānādau gurorvāse nityaṁ kuryācca sannidhim||40||
pratiṣṭhādau labhyate yat tatsarvaṁ gurave'rpayet|
tena dattaṁ ca gṛṇhīyāt svayaṁ cānyāṁśca toṣayet||41||
guruśiṣye svaśiṣyatvaṁ na vidadhyāt kadācan|
svaśiṣyaṁ vyāvṛtaṁ kuryāt satkārāderguroḥ puraḥ||42||
ācāryo yatsvayaṁ dadyād gururvā yat pradāpayet|
praṇamya dhīmatā grāhyaṁ baddhāñjalipuṭena tat||43||
avismṛtaḥ sarvacaryāṁ yatnāt kurvan svabāndhavān|
avismṛternirākuryāt premṇā hṛṣṭena cetasā||44||
anujñāto guroḥ kāryaṁ śraddhālurnācared yadi|
rugṇastu kuśale citte naivaṁ bhavati pāpabhāk||45||
kimanyad, gurutoṣāya yacchakyaṁ tatsamācaret|
caryā kāryā prayatnena na kadāpyavahelayet||46||
sarvathā sarvadā siddhirācārya yānugāminī|
gururvajradharasyokterārādhyaḥ sarvavastubhiḥ||47||
śiṣyaḥ śuddhāśayo bhūtvā triratnaṁ śaraṇaṁ vrajet|
guroradhītyānupaṭhet kuryādutsargameva ca||48||
tato mantrādidānena kṛtvā saddharmapātrakam|
paṭhecca dhārayeccāpi mūlāpattīścaturdaśa||49||
gurumanugataśiṣyasyānavadyasya kṛtvā
sakalasuhitavṛddhiṁ saṁcitaṁ yanmayedam|
kuśalapadamanantaṁ tena vai sarvasatvāḥ
vijitasugatabhāvā drāk susiddhiṁ labheyuḥ||50||]
||iti gurupañcāśikā samāptā||
|kṛtiriyaṁ mahācāryāśvaghoṣasya||
Links:
[1] http://dsbc.uwest.edu/node/3794