The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
atha aṣṭāviṁśatitamaḥ paṭalavisaraḥ |
atha bhagavāṁ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṁ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ ! aparamapi tvadīyapaṭavidhānaṁ sādhanaupayikaṁ sarvakarmārthasādhakam | etenaiva tu ekākṣareṇa hṛdayamantreṇa ṣaḍākṣareṇa vāmakarāntena tvadīyena mūlamantreṇa vā ṣaḍakṣarahṛdayena omkārādyena ekākṣareṇa vā paṭasyāgrataḥ asyaiva kalpaṁ bhavati | paścime kāle paścime samaye mayi tathāgate parinirvṛte śūnye buddhakṣetre yugādhame prāpte atrāṇe loke aśaraṇe aparāyaṇe idameva kalparājā trāṇabhūtaṁ bhaviṣyati | śaraṇabhūtaṁ layanabhūtaṁ parāyaṇabhūtam | katamaṁ ca tat ||
ādau tāvat pūrvamevānāhate paṭe keśāpagate saptahastāyate tṛhastapṛthake sadaśe kuṅkumacandanarasaparyuṣite buddhaṁ bhagavantaṁ śākyamuniṁ likhayet | padmāsanopaviṣṭaṁ dharmaṁ deśayamānaṁ mañjuśriyaṁ kumārabhūtamavalokayantam | dakṣiṇe pārśve sudhanaṁ subhūmiṁ āryākṣayamatiṁ mañjuśriyaṁ ca bhagavato namaskāraṁ kurvantaṁ kumārarūpiṇaṁ sarvālaṅkāravibhūṣitāṅgaṁ vāmapārśve samantabhadraṁ āryāvalokiteśvaraṁ bhadrapālaṁ suśobhanaṁ ca lekhayet | bhagavatpratimā hrasvatarā ca lekhayitavyā | āryāvalokiteśvarasudhanau camaravyagrahastau kāryau | vasudhā cādhastāt | ratnakaraṇḍakavyagrahastāḥ pūrvakāyavinirgatāḥ lekhayitavyā | upariṣṭācca vidyādharakumārau mālādhāriṇau meghāśca varṣamāṇāḥ savidyutā lekhayitavyāḥ | sarve ca bodhisattvā puṣpamāṇā yo bhagavato mukhaṁ vyavalokayantaḥ kartavyāḥ | sālaṅkārāḥ prasannadṛṣṭayaḥ pūrvakāye niṣīdavanatena lekhayitavyāḥ ||
tamīdṛśaṁ paṭaṁ sadhātuke caitye sthāpya paścānmukhamakṣaralakṣaṁ japet | asya mañjuśriyaḥ kāṣṭhamaunī triḥkālasnāyī tṛcelaparivarttī satatapoṣadhikaḥ śākayāvakayathābhaikṣabhaikṣāhāraścaturbhāgamannaṁ kṛtvā ratnatrayasya bhāgamekaṁ anyaḥ mañjuśriyaḥ anyat sarvasattvānāṁ śeṣamātmano payuñjīta | akṣāntakāyo manasi bhagavantaṁ kṛtvā sarvasattvānālambanena manasā nātmārthamahaṁ kiñcit karomi kariṣyāmyanyatra sarvasattvānāmarthāyeti dhyātvā jāpaṁ kuryāt | snānaṁ gandhaṁ puṣpaṁ dhūpaṁ baliṁ pradīpāṁśca dadyāt | snāpanaṁ paṭacchāyāyāḥ gandhānadhastāt puṣpāṇi ca baliṁ ca satataṁ dadyāt | tatraiva teṣāṁ pūrvaṁ dadyāt | ratnatrayasya paścānmaitreyasya tadanantaramavalokiteśvarasya āryasamantabhadrasya āryākāśagarbhasya āryākṣayamateḥ kumārabhūtasya candraprabhasya sarvanīvaraṇaviṣkambhiṇaḥ āryavajradharasya āryatārāyāḥ āryamahāmāyūryā āryaparājitāyāḥ bhagavatyāḥ prajñāpāramitāyāśca gandhaṁ puṣpaṁ dhūpaṁ baliṁ ca sarvameteṣāṁ pūrvaṁ datvā paścāt paṭasya dadyāt ||
paścād bahirekasmiṁ pradeśe sarvoṣṭragardabhaśvahastirūpāṇi vināyakāni valmīkamṛttikayā kṛtvā teṣāṁ cāśeṣaṁ dadyāt | avismṛtya piṇyākapiṣṭakatilakṛtakulatthamatsyamāṁsamūlakavārttākapadmapatrakāṁsabhājanāni ca varjayet | kuśaviṇḍakopaviṣṭaḥ tatraiva śrāntaḥ sarvabuddhānusmṛtiṁ bhāvayet | manasā jāpaṁ kuryāt | anyatra vivikte kuśasaṁstare śayyāṁ kalpayet | atipānamatibhojanaṁ atiparyaṭanaṁ atidarśanamatiśayyāṁ ca varjayet | triḥ kālaṁ buddhānusmṛti bhāvayet | śukrabandhaṁ ca kuryāt | śobhanāni ca svapnāni nānyasya prakāśayet | bhagavato nivedayet ||
evamanupūrveṇa tvaramāṇaḥ akṣaralakṣaṁ japet | ante ca bhagavatīṁ prajñāpāramitāṁ vācayet | japakāle bhagavato'tha mañjuśriyaḥ kumārabhūtasya mukhamavalokya jāpaṁ kuryāt | anākulākṣarapadaḥ | akṣasūtrānte ca namaskāraṁ kṛtvā nivedayet ||
anena vidhinā pūrvasevāṁ kṛtvā paṭaṁ kvacit svasthe sthāne sthāpya karma kuryāt | yatra manasaḥ parituṣṭirasti ||
patavidhānaṁ samāptam ||
paścād bhagavantaṁ mañjuśriyaṁ śvetacandanamayaṁ padmāsanasthaṁ bhagavatīṁ prajñāpāramitāṁ ekahaste dadhānaṁ dakṣiṇena phalaṁ dadhānaṁ kārayet | tamekasmiṁ śucau pradeśe paścānmukhaṁ sthāpayitvā tasyāgrato'gnikuṇḍaṁ kuryāt | sarvakarma sacaturasraṁ dvivitastipramāṇaṁ adhaśca gandhāṁ sarvadhānyāni ca kṣipet | tasyopari kuryāt ||
anena vidhinā navamagnimutpādya aśvatthasamidbhiragniṁ athavāśokasya vā ghṛtatandulodanaṁ kṣīradadhi madhu ca sarvamupahṛtya tāmrabhājane sthāpayitvā aṣṭasahasraṁ parijapya pūrṇāhutiṁ dadyāt | paścādanyasmiṁ dine śuklapratipadamārabhya karma kuryāt aśvatthasamidbhiragniṁ prajvālya vigatadhūmaṁ dṛṣṭvā agnimāvāhayet | “āgaccha haripiṅgala ! dīptajihva ! lohitākṣa ! haripiṅgala ! dehi dadāpaya svāhā ||”
anena mantreṇāhutitrayaṁ dadyāt | paścād bhagavantamāvāhayet | “āgacchagaccha kumārabhūta ! sarvasattvārthamudyato'haṁ sāhāyyaṁ me kalpaya gandhapuṣpadhūpaṁ ca pratigṛhṇa svāhā ||”
yad dadāti tadanena dātavyam | āgatasya cārgho deyaḥ sugandhapuṣpapānīyena paścāddhomaṁ kuryāt | saptavārānudāhṛtya ekaivāhutiṁ kṣipet | evaṁ saptadivasāni ghṛtatandulāni tilayāvakena cāpyāyanaṁ kuryāt ||
atrāntarādavaśyamāryamañjuśriyaṁ kumārarūpiṇaṁ paśyati | dvyaṅgulapramāṇānāṁ candanasamidhānāmaṣṭasahasraṁ juhuyāt | dinedine śataṁ pṛthivīpatīnāṁ vaśamānayati | jātīkusumānāṁ lakṣaṁ juhuyāt | rājā vaśyo bhavati | padmānāṁ dadhimadhughṛtāktānāṁ sahasraṁ juhuyāt | dravyaṁ labhate | śamīsamidbhiragniṁ prajvālya tilāṁ juhuyāt | dhanapatirbhavati | satatamudakamudake juhuyāt | prātarutthitaḥ sarvajanapriyo bhavati | arkasamidhānāṁ dadhimadhughṛtāktānāṁ lakṣaṁ juhuyāt | sahasrapiṇḍaṁ grāmaṁ labhate | bahuputrikāṁ juhuyāt | kanyāṁ yāmicchati tāṁ labhate | apāmārgaṁ juhuyāt vyādhiṁ praśamayati | kṣīravṛkṣakāṣṭhairagniṁ prajvālya tilāhutīnāṁ lakṣaṁ juhuyāt | yāṁ cintayitvā karoti tāṁ labhate | viṣayārthī padmānāṁ lakṣaṁ juhuyāt | viṣayaṁ labhate | yavānāṁ lakṣahomenākṣayamannamutpadyate | guggulupṛyaṅguṁ ca ghṛtena saha homayet | putraṁ labhate | akākolīne jātīkusumānāṁ pānīye juhuyāt | saptāhena grāmaṁ labhate | jātīkusumānāṁ jale ekaikaṁ puṣpaṁ gṛhītvā juhuyāt | avaśeṣaṁ khaṇḍaṁ yasya ghrāṇāya dīyate sa ghrāṇamātreṇa vaśyo bhavati | kuṅkuma kastūrikālavaṅgapuṣpaṁ ca mukhe prakṣipya japet | yena saha mantrayate sa vaśyo bhavati | marīcamaṣṭasahasrābhimantritaṁ kṛtvā mukhe prakṣipya kruddho'pi vacanena priyo bhavati | śikhāmanenaiva badhnīyāt | adṛśyo bhavati | śakraṁ dṛṣṭvā manasānusmared vigatakrodho bhavati | nityajāpena sarvajanapriyo bhavati | mahati pratyūṣe'bhyutthāya jātīkusumasahitaṁ pānīyaṁ śucau pradeśe bhūmau juhuyāt | mantrī bhavati | anatikramaṇīyavacanaḥ | bhaye samutpanne manasi kuryāt | bhayaṁ na bhavati | parasya kruddhasyāpi maitrīṁ bhāvayittvā anusmṛtya mukhaṁ vyavalokayet | vigatakrodho bhavati | sarvasugandhapuṣpaiḥ homaṁ kuryād yamuddiśya karoti sa vaśyo bhavati | saptābhimantritaṁ udakaṁ pratyuṣasi pibet | niyatavedanīyaṁ karma kṣapayati | saptajaptenodakena mukhaṁ prakṣālayet sarvajanapriyo bhavati | puṣpāṇyabhimantrya yasya dadāti sa vaśyo bhavati | ācāryatvamekena lakṣahomena tandulānām | viṣayapatitvaṁ tilānāṁ padmānāṁ sahasraṁ juhuyāt | dīnārasahasraṁ labhate | vīrakrayakrītāṁ guggulusarjarasaṁ gandharasaṁ śrīvāsakaṁ caikataḥ kṛtvā juhuyāt | pañcamyāṁ pañcamyāṁ ṣaṇmāsam pūrṇe sahasraguṇaṁ labhate | sarvagandhaiḥ pratikṛtiṁ kṛtvā tīkṣṇaśastreṇaikadhāreṇa cchitvā cchitvā juhuyāt | dakṣiṇena pādā puruṣasya vāmapādaṁ striyaḥ yamicchati sa vaśyo bhavati | saptāhaṁ trisandhyaṁ dhuttūrakapuṣpāṇi juhuyāt | gāvo labhate | arkakāṣṭhairdhānyaṁ śirīṣapuṣpairaśvāṁ aśokapuṣpaiḥ suvarṇaṁ vyādhighātakapuṣpairvastrāṇi labhate | yad yadicchati tat sarvaṁ jātīkusumahomena karoti | yadvarṇāni puṣpāṇi pānīye juhoti saviturudaye | tadvarṇāni vastrāṇi labhate | saptajaptaṁ bhājanaṁ kṛtvā bhikṣāmaṭati bhikṣāmakṣayāṁ labhate | rātryāmutthāya parijapyātmānaṁ svayaṁ śobhanāni svapnāni paśyati ||
atha rājānaṁ vaśīkartukāmaḥ tasya pādapāṁsuṁ gṛhītvā sarṣapaistailaiśca miśrayitvā juhuyāt | saptāhaṁ trisandhyaṁ vaśyo bhavati ||
rājñīṁ vaśīkartukāmaḥ sauvarcalāṁ śatapuṣpāṁ vārāhīṁ caikataḥ kṛtvā juhuyāt | saptarātraṁ trisandhyaṁ vaśyā bhavati | rājamātyaṁ vaśīkartukāmaḥ bhallātakānāṁ tilāṁ vacāṁ ca pratikṛtiṁ kṛtvā juhuyāt | saptāhaṁ saptarātraṁ ca vaśyo bhavati ||
purohitaṁ vaśīkartukāmaḥ brahmadaṇḍīṁ śatapuṣpāṁ caikataḥ kṛtvā juhuyāt | saptarātraṁ trisandhyaṁ vaśyo bhavati ||
brāhmaṇānāṁ vaśīkartukāmaḥ, pāyasaṁ ghṛtasahitaṁ juhuyāt | sarve vaśyā bhavanti ||
atha kṣatriyaṁ vaśīkartukāmaḥ, śālyodanaṁ ghṛtasahitaṁ juhuyāt | saptāham ||
vaiśyānāṁ vaśīkaraṇe yāvakāṁ guḍasahitāṁ juhuyāt | vaśyo bhavati ||
piṇyākaṁ juhuyāt | śūdrā vaśyā bhavanti ||
sarvānekataḥ kṛtvā juhuyāt sarve vaśyā bhavanti ||
catuḥpathe ekaśūnye gṛhe vā baliṁ nivedya yo'sya glānaḥ sa tasmād vinirmukto bhavati ||
mukhaṁ spṛśaṁ jape jvaramapagacchati | aṣṭaśatajaptena śikhābandhena sarvavyādhibhyaḥ parimucyate | sarvarogebhyaḥ mūśrakaṁ badhvā śikhā bandhaṁ kṛtvā svaptavyaṁ | sarvarogā apagacchanti | vyādhinā grastaḥ japamātreṇa mucyate | galagrahe valmīkamṛttikāṁ japtvā lepaḥ kāryaḥ | vyādhirapagacchati | akṣiroge nīlīkalikāni juhuyāt | vyupaśāmyati ||
paṭavidhānasyārtarikarmmaḥ ||
pūrvoktena vidhānena anāhate paṭe keśāpagate āryamañjuśrīḥ kumārabhūtaḥ ābhilekhyaḥ sarvālaṅkāravibhūṣitaḥ | raktavarṇaḥ kumārarūpī padmāsanasthaḥ | dakṣiṇapārśve aryāvalokiteśvaraḥ vāmapārśve samantabhadraḥ | āryamañjuśriyasya kiñcidūnau | taṁ paṭaṁ sthāpayitvā koṭiṁ japet | rājā bhavati ||
candanasamidhānāṁ kuṅkumābhyaktānāṁ lakṣaṁ juhuyāt | rājā bhavati | agarusamidhānāṁ dadhimadhughṛtāktānāṁ lakṣaṁ juhuyāt | rājā bhavati | jātīkusumānāṁ ghṛtāktānāṁ koṭiṁ juhuyāt | rājā bhavati ||
yatpramāṇānāṁ padmānāṁ rāśiṁ juhoti tatpramāṇānāṁ dīnārāṇā rāśī labhate | yāvad yāvat tāvajjapyamānāṁ na gṛhṇāti tāvad vidyādharacakravartī bhavati | bhallātakānāṁ lakṣaṁ juhuyāt dīnārasahasraṁ dadāti | vyādhighātakaphalānāṁ lakṣaṁ juhuyāt mahādhanapatirbhavati | aṣṭasahasrahomena guggulusamidhānāṁ dhānyaṁ labhate | satatatilahomenāvyavacchinnaṁ dhānyaṁ labhate | gotaṇḍulānāṁ lakṣaṁ juhuyāt | saha dadhnā gosahasraṁ labhate | bahuputrikāphalāni śamīphalāni caikataḥ kṛtvā juhuyāt | yāmicchati kanyāṁ tāṁ labhate | śamīpatrāṇi juhuyāt | sarvakāmado bhavati | agastipuṣpāṇi kṣīrāktāni juhuyāt | brāhmaṇavaśīkaraṇā | karavīrapuṣpāṇi śuklāni juhuyāt | kṣatriyavaśīkaraṇe | karṇikārapuṣpāṇi juhuyādrājā vaśīkaraṇe | dhuttūrakapuṣpāṇi juhuyāt | śūdravaśīkaraṇe | arkapuṣpāṇāṁ dadhimadhughṛtāktānāṁ lakṣaṁ juhuyāt | sarvavyādhibhyaḥ parimucyate ||
anenaiva vidhinā puṣpāṇāṁ sugandhānāṁ lakṣaṁ pādamūle nivedayet | nityasukhī bhavati | aśvatthasamidbhiragniṁ prajvālya śamīpuṣpāṇāṁ sahasraṁ juhuyāt | nakṣatrapīḍā vyupaśāmyati | gorocanayā mantramabhilekhya śirasi badhvā saṅgrāme'vataret | śastrairna spṛśyate | hastiskandhe mañjuśriyamagrato balasya dattvā darśanamātreṇaiva parabalasya bhaṅgo bhavati | dhvajāgre kumārarūpiṇaṁ sauvarṇamayūrāsanasthaṁ kṛtvā saṅgrāmamavataret | darśanādeva parabalasya bhaṅgo bhavati | jātīkusumānāṁ pādamūle lakṣaṁ nivedayet | tatraiva kuśasaṁstare śayyāṁ kurvīta | svapne yathābhilaṣitaṁ kathayati | pradīpānāṁ sahasraṁ dattvā ekapradīpaṁ padmasūtravarttiṁ kṛtvā madhuyaṣṭiṁ veṣṭayitvā prajvālya paśyed yathābhūtaṁ mañjuśriyaṁ kumārabhūtaṁ paśyati ||
dvitīyaṁ paṭavidhānaṁ samāptam |
sauvarṇaṁ rajataṁ vā kumāraṁ kṛtvā varadaṁ dakṣiṇena pāṇinā | vāmena bhagavatīṁ prajñāpāramitāṁ dadhānaṁ tamīdṛśaṁ sadhātukakaraṇḍakaṁ purataḥ sthāpyākṣaralakṣaṁ japet | pūjāṁ vāsariṇāṁ kuryāt | bāladārakadārikāścāsyāgrato bhojayitavyā | gītaṁ vāditaṁ pustakavācanaṁ cākuryāt | japaparisamāptau puṣpatrayeṇārghaṁ datvā preṣayet | pūrvoktena vidhānenāvāhanavisarjanaṁ padmamudrāṁ badhvā jāpaṁ kuryāt | dhvajamudrāyā āvarttanaṁ svastikamudrayā āsanaṁ pūrṇamudrāyārghaṁ ekaliṅgamudrāyāṁ puṣpāṇi manorathamudrāyāṁ pradīpaṁ yamalamudrāyā dhūpaṁ mayūrāsanamudrāyā gandhaṁ yaṣṭimudrāyā baliṁ anena vidhānena rātrau dinedine kuryād yāvajjāpaparisamāptiriti | paśvāt karmāṇi kuryāt ||
jātīkusumānāṁ samudragāminyāṁ nadyāṁ lakṣaṁ plāvayet | viṣayaṁ labhate | rātrau jātikusumaughaṁ kṛtvā bhagavataḥ purataḥ svapet | bhagavantaṁ paśyati dharma deśayamānaṁ bodhisattvaparivṛtaṁ yamuddiśya karoti tadeva kama kuryāt | nānyasya kuryāt | upoṣadhikena śuklapratipadamārabhya śrīvāsakadhūpaṁ madhumiśraṁ juhuyāt rājyaṁ labhate | koṭiṁ japet mañjuśriyaṁ svayameva paśyati dharmadeśanāṁ ca karoti | yadi kenacit sahollāpayati sammukhamavabhāṣate avaivarttikaśca bodhisattvo bhavati ||
tṛtīyaṁ vidhānam ||
raktacandanamayaṁ kumārarūpiṇaṁ ekena pārśvena priyaṁkaraṁ anyena vīramatī sāśokavṛkṣāśrayāṁ kārayet | tamekapārśve sthāpayitvā lavaṇasarvaparājikāvyāmiśreṇa raktacandanapratikṛtiṁ kṛtvā cchitvā cchitvā juhuyād yasya nāmnā sa vaśyo bhavati | udumbaraphalāni yasya nāmnā juhuyāt sa vaśyo bhavati | kākodumbarikāphalāni juhuyād yasya nāmnā sa vaśyo bhavati | śṛṅgāṭakaṁ juhuyāt brāhmaṇavaśīkaraṇe padmamūlāni kṣatriyavaśīkaraṇe kaśerukāṇi juhuyāt | vaśyavaśīkaraṇe śālūkāni juhuyāt | śūdravaśīkaraṇe lavaṇaśarkarāṇāmaṣṭasasraṁ juhuyāt | trisandhyaṁ saptāhaṁ yasya nāmnā juhoti sa vaśyo bhavati | nimbapatrāṇi kaṭutailāktāni juhuyāt āhutyāṣṭasahasraṁ trisandhyaṁ saptāhaṁ yasya nāmnā sa vaśyo bhavati | sarveṇa homena vaśīkaraṇam ||
bṛhatīkusumānāṁ lakṣaṁ juhuyāt suvarṇaṁ labhate | kālāñjanikākusumānāmaṣṭasahasraṁ juhuyāt mahāntaṁ grāmaṁ labhate | pāṭalapuṣpāṇi juhuyād dhānyamakṣayaṁ labhate | śrīparṇīpuṣpāṇi juhuyāt suvarṇa labhate | vacāṁ dadhimadhughṛtāktāṁ juhuyāt sarvavādeṣūttaravādī bhavati | brāhmīrasaghṛtasahitaṁ tāmrabhājane sthāpayitvā tāvajjaped yāvad daśasahasrāṇi paścāt pibet sarvavādino vijayate | yasya kruddhasyāṣṭasahasrābhimantritaṁ kṛtvā loṣṭaṁ kṣipet purataḥ sa krodhaṁ muñcati ||
caturthaṁ vidhānam |
anāhate paṭe keśāpagate upoṣadhikena citrakareṇa aśleṣakairvarṇakaiḥ āryamañjuśriyaścitrāpayitavyaḥ | padmāsanopaviṣṭaṁ dharmaṁ deśayamānaṁ darkṣiṇapārśve āryamahāmekhalā vāmapārśve cāryaprajñāpāramitā jāpavatī sarvālaṅkāravibhūṣitā śuklavastranivasanā | tasyādhastāt padmasaraḥ, bahuvidhapuṣpasaṅkīrṇaḥ nāgarājānau akāyavinirgatau padmadaṇḍadhṛtahastau āryāparājitā caikasmiṁ vighnavināyakāṁ nāśayantī agnijvālāmukhī bhṛkuṭīkṛtalocanāṁ anyasmiṁ pārśve āryaparṇaśabarī pāśaparaśuvyagrahastā kṛṣṇaraktanetrā mayūrapṛṣṭhabhirūḍhā sādhakaṁ parirakṣantī | sādhakaśca padmamālāvyagrahastaḥ bhagavato mañjuśriyamukhaṁ vyavalokayamānaḥ upariṣṭāccāmarapuṣpamālādundubhidhāriṇau devaputrau lekhayitavyau ||
taṁ paṭaṁ paścānmukhaṁ sthāpya sadhātuke caitye koṭiṁ japet | japānte ca mahatīṁ pūjāṁ kṛtvā bhagavatīṁ prajñāpāramitāṁ vācayitvā daśasahasrāṇi japet | mañjuśriyo mukhaṁ vyavalokayamānaḥ | paścāt paṭaṁ kampate | rājyaṁ labhate | cakṣuśca labhate | vidyādharo bhavati | hasate cakravarttī bhavati | bhāṣaṇe bodhisattvaḥ prathamabhūmipratilabdho bhavati | dharmadeśanāṁ cāsya śṛṇoti ||
tasyaiva paṭasyāgrataḥ kapilāyāḥ samānavatsāyāḥ goghṛtaṁ gṛhya tāmrabhājane sthāpya tāvajjaped yāvadūṣmāyati | dhūmāyati | prajvalati | ūṣmāyamānaṁ pītvā paramamedhāvī bhavati | śrutidharaḥ dhūmāyamāne'ntarddhānam jvalamāne ākāśagamanam | āmaśarāvasampuṭe sthāpya vacāṁ jātīkusumairveṣṭayitvā tāvajjaped yāvadaṅkurībhavati | tāṁ bhakṣayitvā śrutidharo bhavati | anyāṁ koṭiṁ japet mañjuśriyaṁ sākṣāt paśyati | dharmadeśanāṁ ca śṛṇoti | tāṁ cādhimucyate ||
sauvarṇapadmaṁ śatapatraṁ kārayitvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya tāvajjaped yāvajjvalatīti | tena gṛhītamātreṇa vidyādharāṇāṁ cakravartī bhavati parairadharṣaṇīyaḥ | manaḥśilāṁ haritālamañjanaṁ vā śrīparṇīsamudgake prakṣipya tāvajjaped yāvat khuṭkhuṭāśabdaṁ karoti| gṛhītamātreṇa bhūmicarāṇāṁ rākṣasapiśācānāmadhipatirbhavatyadhṛṣyaḥ | khaḍgaṁ gṛhya sallakṣaṇasaṅkīrṇaṁ avraṇaṁ tāvajjaped yāvadahiriva phaṇaṁ kṛtvā tiṣṭhati | taṁ gṛhya vidyādharacakravartī kalpāyuradhṛṣyaḥ | manaḥśilāṁ tṛlohapariveṣṭitāṁ kṛtvā mukhe prakṣipya tāvajjaped yāvacculuculāyatīti | adṛśyo bhavati | khaḍgahartā adṛśyaḥ sarvāṇi kuśalopasaṁhitāni karoti | varjayitvā kāmopasaṁhitam | śamīvṛkṣarūḍhasyāśvatthasya sāraṁ gṛhya tṛlohapariveṣṭitaṁ kṛtvā mukhe prakṣipya tāvajjaped yāvacculuculāyati | adhṛṣyo bhavati varṣasahasraṁ jīvati || rajataṁ cakraṁ kṛtvā asuravivarasyāgrataḥ tāvajjaped yāvaccakraṁ asurajantrāṇi bhittvā praviśati | tatkṣaṇamevāsurayuvatayo nirgacchanti | tābhiḥ saha praviśya kalpasthāyī bhavati | lohamayaṁ tṛśūlaṁ kṛtvā tasmiṁ vivaradvāre jāpaṁ karoti tatra sarvayantrāṇi sphuṭanti | yāvadbhiḥ sahecchati tāvadbhiḥ saha praviśati | kalpasthāyī bhavati | maitreyaṁ ca bhagavantaṁ paśyati ||
pañcamaṁ paṭavidhānam |
śvetārkamayaṁ aṅguṣṭhamātraṁ bhagavantaṁ mañjuśriyaṁ kārayitvā arkapuṣpāṇāṁ lakṣaṁ nivedayet | sāmantarājyaṁ pratilabhate | śvetakaravīramūlamayaṁ kṛtvā aṅguṣṭhamātrameva tatpuṣpāṇāmekāṁ koṭiṁ nivedayet mantrī bhavati | karahāṭavṛkṣamayaṁ vitastipramāṇamātraṁ kārayitvā tatpuṣpāṇāṁ lakṣaṁ nivedayet | senāpatyaṁ labhate | śvetacandanamayaṁ vitastipramāṇamātraṁ bhagavantaṁ mañjuśriyaṁ kṛtvā jātīkusumānāṁ lakṣaṁ nivedayet | purohityaṁ labhate | aśvatthavṛkṣamayaṁ aṅgulamātrapramāṇaṁ bhagavantaṁ mañjuśriyaṁ kārayitvā akākolīne pānīyakumbhaṁ nivedayet | bahujanasammato bhavati | sarvagandhamayaṁ kṛtvā sarvagandhapuṣpairniveditaiḥ yamicchati tamāpnoti | satattasamitamagarusamidhānāṁ juhuyāt mantrī bahujanasya sammato bhavati | satatajāpena pañcānantaryāṇi vikṣipayati | maraṇakāle mañjuśriyaṁ paśyati | dharmadeśanāṁ cāsya karoti | utthāyotthāya aṣṭaśataṁ japet sarvasattvānāmadhṛṣyo bhavati | akṣiṇī parijapya svāminaṁ paśyet | prasādavāṁ bhavati | yamuddiśya karmakaro tatrasthaṁ saptabhirdivasaiḥ grāmāntarasthaṁ ekaviṁśatibhirdivasaiḥ viṣayāntarasthaṁ caturbhiḥ māsaiḥ nadyantaritaṁ ṣaḍbhirmāsaiḥ svakulavidhānenānyamantravidhānena cāśeṣaṁ karmaṁ karoti varjayitvā kāmopasaṁhitam | ābhicārukaṁ ceti ||
ṣaṣṭho vidhānaḥ |
ityuktaṁ yugāntehitaṁ + + + + + + tathā |
sattvānāmalpapuṇyānāṁ hitārthaṁ muninā purā ||
śāsanāntarhite śāstuḥ śākyasiṁhasya tāpine |
siddhiṁ yāsyate tasmiṁ kāle raudre'tibhīrave ||
saptamaṁ vakṣyate hyatra kalparātre sukhāvahe |
mamaitat kathitaṁ kalpaṁ tasmiṁ kāle sudāruṇe ||
sattvānāmalpapuṇyāṇāṁ mārgo hyeṣa pravartitaḥ |
bodhisambhārahetutvaṁ triyānapathanimnagam ||
upāyakauśalyasattvānāṁ darśayāmi tadā yuge |
tṛṣṇāmūḍhā hi vai sattvā rāgadveṣasamākulā ||
teṣāṁ darśayāmyetaṁ mārgaṁ tṛṣṇāvaśānugam |
tṛṣṇābandhanabaddhāstu kuśalaṁ vā karmahetutaḥ ||
siddhisādhyaṁ tathā dravyaṁ mantratantraṁ samoditam |
vinayārthaṁ tu sattvānāṁ kathitaṁ lokanāyakaiḥ ||
etat karmasya māhātmyaṁ sādhakānāṁ tu jāpinām |
ityuktvā munivaro hyagra śākyasiṁho narottamaḥ ||
kathitvā mantratantrāṇāṁ balaṁ vīryaṁ savistaram |
amoghaṁ darśayet siddhiṁ tasmiṁ kāle yugādhame ||
śuddhāvāsaṁ tadā vavre devasaṅghā jinottamo |
yametanmārṣā proktaṁ kalparājaṁ savistaram ||
savalokahitārthāya mañjughoṣasya śāsanamiti ||
āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṁsakāt
mahāyānavaipulyasūtrāt ṣaḍviṁśatimaḥ karma-
vidhānāryamañjuśrīyaparivarttapaṭalavisaraḥ parisamāpta iti |
Links:
[1] http://dsbc.uwest.edu/node/4679