The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
ālambanaparīkṣā
ācāryadiṅnāgakṛtā
namaḥ sarvabuddhabodhisattvebhyaḥ
1. yadyapīndriyavijñaptergrāhyāṁśaḥ (=aṇavaḥ) kāraṇaṁ bhavet|
atadābhatayā tasyā nākṣavadviṣayaḥ sa tu (aṇavaḥ)||
2. yadābhāsā na tasmāt sā dravyābhāvāt dvicandravat|
evaṁ bāhyadvayañcaiva na yuktaṁ matigocaraḥ||
3. sādhanaṁ sañcitākāramicchanti kila kecana|
aṇvākāro na vijñapterarthaḥ kaṭhinatādivat||
4. bhaveddhaṭaśarāvādestathā sati samā matiḥ|
ākārabhedādbhedaścet, nāsti tu dravyasatyaṇau||
5. pramāṇabhedābhāvāt saḥ, adravye'sti tataḥ sa hi|
aṇūnāṁ parihāre hi tadābhajñānaviplavāt||
6. yadantarjñeyarūpaṁ tu vahirvadavabhāsate|
so'rtho vijñānarūpatvāttatpratyayatayāpi ca||
7. ekāṁśaḥ pratyayo'vītāt śaktyarpaṇātkrameṇa [vā]|
sahakārivaśādyaddhi śaktirūpaṁ [tat] indriyam||
8. sā cāviruddhā vijñapterevaṁ viṣayarūpakam|
pravartate'nādikālaṁ śaktiścānyonyahetuke||
ityācāryadiṅnāgakṛtā ālambanaparīkṣāprakaraṇakārikā samāptā
Links:
[1] http://dsbc.uwest.edu/node/7656
[2] http://dsbc.uwest.edu/node/3789