Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 1-5 prabhāvapaṭalam

1-5 prabhāvapaṭalam

Parallel Devanagari Version: 
1-5 प्रभावपटलम् [1]

prabhāvapaṭalam

tatra prabhāvo bodhisattvānāṁ katamaḥ| samāsataḥ samādhivaśitāprāptasya samādhivaśitāsanniśrayeṇocchāmātrāt sarvārthasamṛddhiḥ karmaṇyacittasya suparibhāvitacittasyāryaḥ prabhāva ityucyate| dharmāṇāñca yā mahāphalatā mahānuśaṁsatā sā teṣāṁ prabhāva ityucyate| pūrvaṁ mahāpuṇyasaṁbhāropacayād buddhānāṁ bodhisattvānāṁ ca sahajā āścaryādbhutadharmatā| ayamapi teṣāṁ sahajo'paraḥ prabhāvo veditavyaḥ|

sa khalveṣa prakārabhedena buddhabodhisattvānāṁ pañcavidho bhavati| abhijñāprabhāvo dharmaprabhāvaḥ sahajaśca prabhāvaḥ sādhāraṇaśca śrāvaka pratyekabudvairasādhāraṇaśca taiḥ|

tatra ṣaḍbhijñāḥ-ṛddhiviṣayo divyaṁ śrotraṁcetasaḥ paryāyaḥ pūrvanivāsānusmṛtiścyutyupapādadarśanamāsravakṣayajñānasākṣātkriyā ca abhijñāprabhāva ityucyate| tatra ṣaṭpāramitāḥ-dānaṁ śīlaṁ kṣāntirvīryaṁ dhyānaṁ prajñā ca dharmā ityucyante| teṣāṁ dharmāṇāṁ yo'nubhāvaḥ sa dharmaprabhāva ityucyate|

tatra ṛddhiḥ katamā| samāsato dvividhā| pāriṇāmikī nairmāṇikī ca| sā punardvidhāpyanekavidhā prakārabhedataḥ|

tatra pāriṇāmikyā ṛddheḥ prakāraprabhedaḥ katamaḥ| tadyathā kampanaṁ jvalanaṁ spharaṇaṁ vidarśanamanyathībhāvakaraṇaṁ gamanāgamanaṁ saṁkṣepaḥ prathanaṁ sarvarūpakāyapraveśanaṁ sabhāgatopasaṁkrāntirāvirbhāvastirobhāvaḥ vaśitvakaraṇaṁ pararddhayabhibhavanaṁ pratibhānadānaṁ smṛtidānaṁ sukhadānaṁ raśmipramokṣaśca ityevaṁbhāgīyā ṛddhi pāriṇāmikītyucyate|

tatra kampanam| iha tathāgataḥ samādhivaśitāprāpto vā karmaṇyacitto vā bodhisattvo vihāramapi kampayati| gṛhamapi grāmanagarakṣetramapi narakalokamapi tiryaglokamapi pretalokamapi manuṣyalokamapi devalokamapi cāturdvīpakamapi sāhasrikamapi lokadhātuṁ dvisāhasrikamapi trisāhasramahāsāhasramapi lokadhātuṁ trisāhasraśatamapi sahasramapi śatasahasramapi yāvadaprameyānasaṁkhyeyān trisāhasramahāsāhasrān lokadhātūn kampayati|

tatra jvalanam| ūrdhva kāyāt prajvalati| adhaḥkāyācchītalā vāridhārāḥ syandante| adhaḥkāyāt prajvalati| uparimāt kāyācchītalā vāridhārāḥ syandante| tejodhātumapi samāpadyate| sarvakāyena prajvalati| sarvakāyena prajvalitasya vividhā arciṣaḥ kāyānnirgacchanti nīlapītalohitāvadātamāñjiṣṭhāḥ sphaṭikavarṇāḥ|

tatra spharaṇam| yathāpi tadgṛhamapyābhayā spharati vihāramapi pūrvavadyāvadaprameyānasaṁkhyām lokadhātūnābhayā spharati pūrvavattadyathā kampane|

tatra vidarśanam| yathā sukhopaniṣaṇṇādyāgatāyāḥ śramaṇabrāhmaṇaśrāvakabodhisattvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragāyāḥ pariṣadaḥ tathāgato vā bodhisattvo vā apāyānapi vidarśayatyadhaḥ| devamanuṣyānapi vidarśayatyūrdhvam| tadanyāni ca buddhakṣetrāṇi vidarśayati| teṣu ca buddhabodhisattvān yāvadgaṅgānadībālukāsamānyapi buddhakṣetrāṇyatikramya yena nāmnā saṁśabditaṁ bhavati buddhakṣetraṁ tatra ca buddhakṣetre yannāmako bhavati tathāgataḥ tacca buddhakṣetraṁ darśayati tañca tathāgatam| tacca nāma vyapadiśati tasya buddhakṣetrasya tathāgatasya ca| tato'pyarvāgvidarśaṁyati vyapadiśati tato'pi pareṇa yatkāmaṁ yāvatkāmam|

tatrānyathībhāvakaraṇam| sa cet pṛthivīmapo'dhimucyate tattathaiva bhavati nānyathā| tejo vāyumadhimucyate tadapi tathaiva bhavati nānyathā| sa cedapaḥ pṛthivīmadhimucyate| sa cettejaḥ pṛthivīmadhimucyate| apo vāyumadhimucyate| sa cedvāyu pṛthivīmadhimucyate| apastejo'dhimucyate| sarvaṁ tattathaiva bhavati nānyathā| yathā mahābhūteṣvanyonyapariṇāme nānyathībhāvakriyā evaṁ rūpagandharasaspraṣṭavyeṣu veditavyam| sa cettṛṇaparṇagomayamṛttikādīni dravyāṇi bhojanapānayānavastrālaṅkārabhāṇḍopaskaragandhamālyavilopanamadhimucyate| pāṣāṇaśarkarakapālādīni ca maṇimuktāvaidūryaśaṅkhaśilāpravāḍamadhimucyate| himavantaṁ vā parvatarājamādiṁ kṛtvā sarvaparvatān suvarṇaṁmadhimucyate| tadapi sarvaṁ tathaiva bhavati nānyathā| tathā suvarṇānāṁ sattvānāṁ durvarṇatāmadhimucyate| durvarṇānāṁ suvarṇatām| tadubhayavivarjitānāṁ suvarṇatāṁ vā durvarṇatāṁ vā tadubhayaṁ vā| yathā suvarṇadurvarṇatāmevaṁ vyaṅgāvyaṅgatāṁ kṛśa sthūlatāmityevamādi yatkiñcidanyathā satsvalakṣaṇataḥ śakyarūpañcā [nyathā]'dhimucyate| tatsarvaṁ tathā bhavati yathā'dhimucyate|

tatra gamanāgamanam| tiraḥ kuḍyaṁ tiraḥ śailaṁ tiraḥ prākāramasajyamānena kāyena gacchati vistareṇa yāvadbrahmalokamupasaṁkrāmati pratyāgacchati ca yāvadakaniṣṭhādūrdhvaṁ tiryagvā punaryāvadaprameyānasaṁkhyeyāṁstrisāhasramahāsāhasrān lokadhātūn gacchati āgacchati ca kāyena vā audārikeṇa cāturmahābhautikena| dūraṁ cāsannamadhimucya manaḥsadṛśena vā javena gacchati cāgacchati ca|

tatra saṁkṣepaprathanam| himavantamapi parvatarājaṁ paramāṇumātramabhisaṁkṣipati| paramāṇumapi hima vantaṁ parvatarājaṁ pratānayati|

tatra sarvarūpakāyapraveśanam| mahatyā vicitrāyāḥ pariṣadaḥ purastāt sa grāmanigamatṛṇavana[-bhūmi-] parvataṁ rūpakāyamātmakāye praveśayati| sā ca sarvā pariṣattasminneva kāye praviṣṭamātmānaṁ saṁjānīte|

tatra sabhāgatopasaṁkrāntiḥ| kṣatriyapariṣada mupasaṁkrāmati| upasaṁkrāntasya yādṛśī teṣāṁ varṇapuṣkalatā bhavati tādṛśī tasya| yādṛśa ārohapariṇāhastādṛśastasya bhavati| yādṛśī svaraguptisteṣāṁ tādṛśī tasya bhavati| yañca te'rthaṁ mantrayante tamasāvarthaṁ mantrayate| yamapi te'rthaṁ na mantrayante tamapi so'rthaṁ na mantrayate| uttaraṁ caitānānudhārmyā kathayā saṁdarśayitvā samādāpayitvā samuttejayitvā saṁpraharṣayitvā'ntarddhīyate| antarhitañcainaṁ na prajānanti ko'nveṣo'ntarhito devo vā manuṣyo veti| yathā kṣatriyapariṣadamevaṁ brāhmaṇagṛhapatiśramaṇapariṣadaṁ cāturmahārājakāyikān devān trayastriṁśān yāmāṁstuṣitānnirmāṇaratīnparanirmitavaśavartino devānevaṁ brahmakāyikān brahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhān śubhakṛssnān anabhrakān puṇyaprasavān bṛhatphalānasaṁjñisattvān abṛhān atapān sudṛśān sudarśanānakaniṣṭhān|

tatrāvirbhāvatirobhāvaḥ| mahatyā pariṣadaḥ purastācchatakṛtvaḥ sahasrakṛtvaḥ ato vā pareṇāntardhīyate| punaśca tathaivātmabhāva mupadarśayatyāviṣkaroti|

tatra vaśitvakaraṇam| yāvān kaścit sattvadhātuḥ taṁ sarva gamanāgamanasthānādyāsu kriyāsu saṁvartayati| sa cedasyai vaṁ bhavati gacchatu gacchati| tiṣṭhatu tiṣṭhati| āgacchatvāgacchati| bhāṣatāṁ bhāṣate|

tatra pararddhyabhibhavaḥ| tathāgatastadanyeṣāṁ sarvarddhimatāmṛdhyabhisaṁskāramabhibhūya yathākāmaṁ sarvaṁ saṁpādayati| niṣṭhāgato bodhisattva ekajātipratibaddhaśca caramabhaviko vā tathāgataṁ sthāpayitvā tulyajātīyañca bodhisattvaṁ tadanyeṣāṁ savaṣāmṛddhyabhisaṁskāramabhibhavati| tadanye bodhisattvā utkṛṣṭatarabhūmipraviṣṭāṁstulyajātīyāṁśca bodhisattvān sthāpayitvā tadanyeṣāṁ sarvarddhimatāmṛddhyabhisaṁskāramabhibhavanti|

tatra pratibhānadānam| pratibhā[na] dāne paryādatte pratibhānamupasaṁharati|

tatra smṛtidānam| dharmeṣu smṛtau pramuṣitāyāṁ smṛtimupasaṁharati|

tatra sukhadānam| ye'sya bhāṣamāṇasya dharmaṁ śṛṇvanti teṣāṁ tādṛśaṁ kāyikaṁ caitasikamanugrahamupasaṁharati pratiprasrabdhi sukham| yena te vigatanivaraṇā dharmaṁ śrṛṇvanti| tacca tāvatkālikayogena na tvatyantam dhātuvaiṣamikāṁścaupakramikānamanuṣyābhisṛṣṭāṁścopasargān vyupaśamayati|

tatra raśmipramokṣaḥ bodhisattvo vā tathāgato vā ṛddhyātadrūpān raśmīn kāyatpramuñcati ya ekatyā daśasu dikṣvaprameyāsaṁkhyeyeṣu lokadhātuṣu gatvā nārakāṇāṁ sattvānāṁ nārakāṇi duḥkhāni pratiprasrambhayati| ekatyā devalokasthānudārān devanāgayakṣagandharvāsuragaruḍakinnaramahoragān svabhavanasthān gatvā ihāgamanāya saṁcodayati| tathā tadanyalokadhātusthitān bodhisattvānihāgamanāya saṁcodayati daśasu dikṣvaprameyāsaṁkhyeyeṣu lokadhātuṣu| samāsatasthāgataḥ aprameyairasaṁkhyeyairnānāprakārai raśmibhirapramāṇānāṁ sattvānāṁ vicitramaprameyamasaṁkhyeyamarthaṁ karoti| te punarete sarve pāriṇāmikyā ṛddhyāḥ prakārā ekaikaśaḥ prabhidyamānā aprameyā asaṁkhyeyā veditavyāḥ| anyathā prakṛtyā vidyamānasya vastunastadanyathāvikārāpādanatā pariṇāma ityucyate| tasmādeṣā pāriṇāmikī ṛddhirityucyate|

tatra nairmāṇikī ṛddhiḥ katamā| samāsato nirvastukaṁ nirmāṇam| nirmāṇacittena yathākāmamabhisaṁskṛtaṁ smṛddhyatīyaṁ nairmāṇikī ṛddhirityucyate| sā cānekavidhā| kāyanirmāṇaṁ vāḍnirmāṇaṁ viṣayanirmāṇañca| tatpunaḥ kāyanirmāṇamātmano vā sadṛśaṁ visadṛśaṁ vā parasya vā sadṛśaṁ visadṛśaṁ vā nirmimīte| tatpunaḥ kāyanirmāṇamātmanastu pareṣāñca sadṛśāsadṛśam| indriyasabhāgamindriyādhiṣṭhānaṁ nirmimīte na tvindriyam| viṣayasadṛśamapi nirmāṇaṁ nirmimīte| tadyathā bhojanapānādi maṇimuktāvaidūryādi ca yatkiñcidrūpagandharasaspraṣṭavyasaṁgṛhītaṁ bāhyamupakaraṇaṁ tatsadṛśaṁ tadvinirmuktaṁ sarvaṁ yathākāmaṁ nirmimīte| tatpunarātmasabhāgamanekavidhaṁ bahu nānāprakāraṁ devanāga-[yakṣā] suragaruḍakinnaramahoragavarṇa manuṣyavarṇa tiryakpretanārakavarṇaṁ śrāvakavarṇaṁ pratyekabuddhavarṇaṁ bodhisattvavarṇaṁ tathāgatavarṇam| sa yadi tādṛśa eva bodhisattvo bhavati tādṛśameva nirmimīte| ātmasabhāgamasya tannirmāṇaṁ bhavati| anyathā tu visabhāgaṁ bhavati nirmāṇamātmanaḥ| sa cetparaṁ devabhūtaṁ tatsādṛśyena nirmimīte parasadṛśamasya tannirmāṇaṁ bhavati| sacedvaisādṛśyena nirmimīte paravisabhāgaṁ bhavati| yathā devabhūtamevaṁ yāvattathāgatabhūtaṁ veditavyam|

tatra prabhūtakāyanirmāṇaṁ katamat| iha tathāgato vā bodhisattvo vā daśasu dikṣvaprameyāsaṁkhyeyeṣu lokadhātuṣu sakṛdaprameyāsaṁkhyeyānāṁ sattvānām arthaṁ karoti tairvicitravarṇanirmitaiḥ| kiñcicca nirmāṇamadhitiṣṭhati yaduparate'pi bodhisattve tathāgete vā'nuvartata eva| kiñcinnirmāṇaṁ buddhabodhisattvānāṁ kevalaṁ sattvānāṁ vidarśanāya māyopamaṁ bhavati| kiñcitpunarbhūtaṁ bhojanapānayānavastrādimaṇimuktāvaidūryaśaṁkhaśīlāpravāḍādi ca nirmitaṁ bhavati| tathaiva nānyathā| yena vittopakaraṇonaiva vittopakaraṇakāryaṁ kriyate| idantāvat kāyanirmāṇaṁ viṣayanirmāṇaṁ ca|

vāṅnirmāṇaṁ punarasti susvaratāyuktam| asti viśadasvarānvitaṁ svasambaddhaṁ parasambaddhamasambaddhaṁ dharmadeśanāsaṁgṛhītaṁ pramattasaṁcodanā-saṁgṛhītañca|

tatra susvaratā| buddhabodhisattvānāṁ nirmito vāgvyāhāro gambhīro bhavati megharavaḥ kalaviṅkamanojñasvarasadṛśo hṛdayaṁgamaḥ gremaṇīyaḥ| paurī ca sā vāṅnirmitā bhavati valguvispaṣṭā vijñeyā śravaṇīyā apratikūlā aniśritā aparyantā|

tatra viśadasvaratā| ākāṁkṣamāṇaḥ tathāgato vā bodhisattvo vā vicitrāṁ devanāgayakṣāsura garuḍakinnaramahoragaśrāvakabodhisattvapariṣadaṁ sanniṣaṇṇāṁ sannipatitāṁ yāvadyojanaśatapariṣanmaṇḍalaparyantāṁ sarvāṁ svareṇa suparipūrṇena vijñāpayati ye'pi dūre ya'pyantike niṣaṇṇāḥ| ākāṁkṣamāṇaḥ sāhasrikacūḍikalokadhātun svareṇa vijñāpayati| dvisāhasraṁ vā trisāhasraṁ vā yāvaddaśasu dikṣvaprameyāsaṁkhyeyān lokadhātūn svareṇa vijñāpayati| tasmācca ghoṣādanekaprakārā sattvānāṁ dharmadeśanā niścarati| yā sattvānāmarthāya saṁvartate|

tatra svasambaddhaṁ vāṅnirmāṇaṁ yatsvayameva nirmitayā vācā dharmaṁ vā deśayati pramattaṁ vā saṁcodayati|

parasaṁbaddhaṁ punaryat paranirmitayā vācā dharmaṁ vā deśayati pramattaṁ vā saṁcodayati|

tatrāsambaddhaṁ vāṅnirmāṇaṁ yadākāśāt vāṅniścarati nirmitādvā na sattvasantānāt|

tatra dharmadeśanānirmāṇaṁ yat tatra tatra sammūḍhānāṁ yuktisaṁdarśanārtham|

tatra codanānirmāṇaṁ yadasammūḍhānāṁ pratilabdhaprasādānāṁ pramattānāṁ pramāde hrīsaṁjananāya apramāde ca samādāpanāya|

tadetadanekavidhaṁ nirmāṇam| samāsataḥ kāyanirmāṇaṁ vāṅnirmāṇaṁ viṣaya nirmāṇañca veditavyam| itīyaṁ nairmāṇikī ṛddhiḥ| eṣāpi caikaikaprakārabhedenāprameyā cāsaṁkhyeyā ca veditavyā|

sā punareṣā dvividhāpi ṛddhirbuddhabodhisattvānāṁ samāsato dve kārye niṣpādayati| āvarjayitvā vā ṛddhiprātihāryeṇa sattvān buddhaśāsane'vatārayati anugrahaṁ vā anekavidhaṁ bahu nānāprakāraṁ duḥkhitānāṁ sattvānāmupasaṁharati|

tatra pūrvenivāsajñānaṁ buddhabodhisattvānāṁ katamat| iha tathāgato vā bodhisattvo vā ātmanaivātmanastāvatpūrvanivāsaṁ samanusmarati amukā nāma te sattvā yatrāhamabhūvamevannāmeti vistareṇa yathāsūtraṁ sattvakāyadikaṁ sarvamanusmarati| yathā cātmanātmanaḥ samanusmarati tathā pareṣāmapi anusmārayati| svayameva ca pareṣāmanusmarati| ye'pi te sattvakāyāḥ pūrvānte yannivāsā stānapyātmanā smarati pareṣāṁ smārayati amukā nāma te sattvā yatrāhamabhūvamevaṁnāmeti vistareṇa| teṣāmapi sattvānāṁ tathaiva sarvaṁ pūrvenivāsamanusmarati yathaivātmano dṛṣṭadharme| sūkṣmamapi samanusmarati yatkiñcidalpaṁ vā prabhūtaṁ vā pūrvaceṣṭitaṁ pūrvameva cetayitvā apramuṣitam| nirantaramapi samanusmarati| kṣaṇaṁ nairantaryayogenāvicchinnaṁ yayaivānupūrvyā kṛtamitamapyanusmarati| yasya kalpagaṇanāyogena śakyā saṁkhyāṁ kartum aprameyāsaṁkhyeyamapyanusmarati| yasya kalpagaṇanāyogenāśakyā saṁkhyāṁ kartum avyāhatamasya samāsataḥ pūrvenivāsajñānaṁ pravartate yatreṣṭaṁ yatheṣṭaṁ yāvadiṣṭam| evaṁrūpo bodhisattvasya tathāgatasya ca pūrvenivāsasaṁgṛhītaḥ prabhāvaḥ| sa tena pūrvenivāsānusmṛtijñānena jātakān pūrvān bodhisattvacaryāṁ sattvānāṁ buddhe bhagavati prasādajananārthaṁ gauravotpādanārthaṁ ca vicitrānanekaprakārān prakāśayati itivṛttakāṁśca pūrvayogapratisaṁyuktān sattvānāṁ karmaphalavipākamārabhya| śāśvatadṛṣṭikānāṁ ca sattvānāṁ śāśvatadṛṣṭiṁ nāśayati tadyathā pūrvāntakalpakānāṁ śāśvatavādināmekatya-śāśvatikānāṁ vā|

divyaṁ śrotrajñānaṁ buddhabodhisattvānāṁ katamat| iha tathāgato vā bodhisattvo vā divyena śrotreṇa divyān mānuṣyakān śabdānāryānapyanāryānapi ghanānapyaṇukānapi vyaktānapyavktānapi nirmitānapyanirmitānapi dūrāntikasthān śṛṇoti|

tatra divyāḥ śabdāḥ ūrdhvaṁ yāvadakaniṣṭhabhavanopapannānāṁ sattvānām| sa cetpareṇābhogaṁ na karoti atha karoti tato'pi pareṇānyeṣūrdhvaṁ lokadhātuṣu śṛṇoti|

tatra mānuṣyakāḥ śabdāḥ| tiryak sarvacāturdvīpakopapannānāṁ sattvānām|

tatrāryāḥ śabdāḥ| ye buddhānāṁ buddhaśrāvakānāṁ ca bodhisattvānāṁ pratyekabuddhānāñca| teṣāṁ vā'ntikācchrutvānuśrāvayatāṁ tadanyeṣāṁ sattvānām| tadyathā saṁdarśayatāṁ samādāpayatāṁ vā samuttejayatāṁ saṁpraharṣayatāṁ kuśalasamādānamārabhyākuśalatyāgañca| tathā'saṁkliṣṭacittānāmuddeśaḥ svādhyāyo viniścayaḥ samyak codanā smāraṇāvavādānuśāsanī iti yadvā punaranyadapi kiñcit subhāṣitaṁ sulapitamarthopasaṁhitam| amī ucyante āryāḥ śabdāḥ|

tatrānāryāḥ śabdāḥ| ye sattvānāṁ mṛṣāvādapaiśunyapārūṣyasaṁbhinnapralāpaśabdā adho vā'pāyopapannānāmūrdhvaṁ vā devopapannānāṁ tiryagvā manuṣyeṣūpapannānām|

tatra ghanāḥ śabdāḥ| ye mahāsattvasaṁghaśabdā vā vividhairvā kāraṇaiḥ kāryamāṇānāmārttasvaraṁ kandamānānāṁ vikrośatāṁ vā meghastanitaśabdā vā śaṁkhabherīpaṭahaśabdā vā|

aṇukāḥ śabdāḥ| antato yāvat karṇajāpaśabdāḥ|

vyaktāḥ śabdāḥ| yeṣāmartho vijñāyate|

avyaktāḥ śabdāḥ| yeṣāmartho na vijñāyate| tadyathā drāmiḍānāṁmantrāṇāṁ vāyuvanaspatiśukasārikākokilajīvaṁjīvakādīnām|

tatra nirmitāḥ śabdāḥ| ye ṛddhimadbhiścetovaśiprāptairvā ṛddhyabhisaṁskṛtāḥ|

dūrāḥ śabdāḥ| yatra grāme kṣetre vihāre vā tathāgato vā bodhisattvo vā viharati tatra ye śabdā niścaranti tān sthāpayitvā tadanyatra yāvadaprameyāsaṁkhyeyeṣu lokadhātuṣu|

cyutyupapattijñānaṁ buddhabodhisattvānāṁ katamat| iha tathāgato vā bodhisattvo vā divyena cakṣuṣā viśuddhenātikrāntamānuṣyakeṇa sattvān paśyati cyutikāle'pi cyutānapi suvarṇadurvarṇān hīnapraṇītānaparānte ca jātān| vṛddheścānvayādindriyāṇāṁ paripākādvicitre kāyaceṣṭite kuśalākuśalāvyākṛteṣu pravartamānān| tathāvabhāsamapi paśyati jānīte sūkṣmamapi paśyati| yadrūpaṁ nirmitaṁ yacca divyamacchaṁ rūpamadho yāvadavīcimūrdhvaṁ yāvadakaniṣṭhabhavanam| sa cedadha ūrdhvaṁ vānyeṣu lokadhātuṣu rūpadarśanamārabhyābhogaṁ karoti tiryagyāvadaprameyeṣvasaṁkhyeyeṣu lokadhātuṣu sarvaṁ rūpagataṁ paśyati| antatasteṣu teṣu buddhakṣetreṣu tāṁstāṁstathāgatān vicitreṣu mahatsu parṣanmaṇḍaleṣu niṣaṇṇān dharma deśayataḥ paśyati| tatra divyena cakṣuṣā tathāgato vā bodhisattvo vā daśasu dikṣu kāyaceṣṭitaṁ śubhāśubhaṁ dṛṣṭvā yathāyogaṁ yathārha teṣu sattveṣu pratipadyate| divyena ca śrotreṇa vākceṣṭitaṁ śubhāśubhaṁ śrutvā teṣu sattveṣu yathāyogaṁ yathārhaṁ pratipadyate| evaṁ divyena cakṣuṣā divyena śrotreṇa bodhisattvastathāgato vā samāsena karma karoti|

tatra cetaḥparyāyajñānaṁ buddhabodhisattvānāṁ katamat| iha bodhisattvo vā tathāgato vā pareṣāṁ daśasu dikṣvaprameyāsaṁkhyeyeṣu lokadhātuṣu sattvānāṁ kleśaparyavasthitamapi cittaṁ jānāti| vigatakleśaparyavasthānamapi kleśasānubandhaṁ sānuśayamapi kleśaniranubandhaṁ niranuśayamapi mithyāpraṇihitamapi cittaṁ jānāti| tadyathā tīrthikacittaṁ sāmiṣābhiprāyasya kliṣṭamapi cittaṁ samyak praṇihitamapi cittaṁ jānāti| etadviparyayeṇa hīnamapi cittaṁ jānāti| tadyathā kāmadhātūpapannānāṁ sarvasattvānāmantato mṛgapakṣiṇāmapi| madhyamacittaṁ jānāti tadyathā sarveṣāṁ rūpadhātūpapannānāṁ sattvānām| praṇītamapi cittaṁ jānāti tadyathā sarveṣāmārūpyopapannāṁ sattvānām| sukhaprasaṁyuktamapi duḥkhaprasaṁyuktamapyaduḥkhāsukhavedanāsaṁprayuktamapi cittaṁ jānāti| ekena paracittajñānenaikasya sattvasya yasya yadyathā yādṛśaṁ yāvaccitaṁ pratyupasthitaṁ bhavati tatsakṛdyathābhūtaṁ prajānāti| ekenaiva paracittajñānena prabhūtānāmapi sattvānāṁ yeṣāṁ yadyathā yādṛśaṁ yāvaccittaṁ pratyupasthitaṁ bhavati tadapi sakṛdyathābhūtaṁ prajānāti| sā punariyamabhijñā buddhasya bodhisattvānāmindriyaparāparajñānāya sattvānāṁ nānādhimuktijñānāya nānādhātucaritajñānāya yathāyogañca pratipatsu citrāsu nirvāṇapuraḥsarīṣu samyaksanniyogāya| idamasyāḥ karma veditavyam|

tatrāsravakṣayajñānaṁ buddhabodhisattvānāṁ katamat| iha tathāgato vā bodhisattvo vā kleśānāṁ kṣayaprāptiṁ yathābhūtaṁ prajānāti| prāpto mayā parairvā āsravakṣayo na veti| āsravakṣayaprāptyupāyamapyātmanaḥ pareṣāñca yathābhūtaṁ prajānāti| yathā upāyamevamanupāyamapi yathābhūtaṁ prajānāti| āsravakṣayaprāptāvabhimānaṁ pareṣāṁ yathābhūtaṁ prajānāti| nirabhimānamapi yathābhūtaṁ prajānāti| bodhisattvaḥ punaḥ sarvaṁ caitat prajānātyāsravakṣayañca svayaṁ na sākṣātkaroti| ataḥ sāsravañca svayaṁ na sākṣātkaroti| ataḥ sāsravāñca vastu bodhisattvaḥ sahasravairna vijahāti| tatra ca vicarati sāsrave vastuni| na ca saṁkliśyata iti so'sya sarvaprabhāvāṇāṁ mahattamaḥ prabhāvo veditavyaḥ| tena khalvāsravakṣayajñānena buddhabodhisattvāḥ svayaṁ na kliśyante| pareṣāñca vyapadiśantya bhimānañca nāśayanti| idamasya karma veditavyam|

tatra dharmaprabhāvaḥ katamaḥ| dānaprabhāvaḥ śīlakṣāntivīryadhyānaprajñāprabhāvaśca| sa punareṣa dānādīnāṁ dharmāṇāṁ prabhāvaḥ samāsataścaturbhirākārairveditavyaḥ| vipakṣaprahāṇataḥ saṁbhāraparipākataḥ svaparānugrahataḥ āyatyāṁ phaladānataśca|

dānaṁ dadad bodhisattvo dānavipakṣaṁ mātsaryaṁ prajahāti| ātmano bodhisaṁbhārabhūtañca bhavati tadasya dānam| dānena ca saṁgrahavastunā sattvān paripācayati| pūrvaṁ dānāt sumanā dadaccittaṁ prasādayati| dattvā cāvipratisārī| triṣu kāleṣu pramuditacittatayā ātmānamanugṛhaṇāti| pareṣāṁ ca jighatsāpipāsāśotoṣṇavyādhīcchāvighātabhayaduḥkhāpanayanāt paramanugṛhṇāti| paratra ca yatra yatra pratyājāyate āḍhyo bhavati mahābhogo mahāpakṣo mahāparivāra ityeṣa caturākāro dānasya prabhāvo nāta uttari nāto bhūyaḥ|

kāyavāksaṁvaraśīlaṁ samādadāno bodhisattvaḥ śīlavipakṣaṁ dauḥśīlyaṁ prajahāti| bodheśca saṁbhārabhūtaṁ bhavati tadasya śīlasamādānam| samānārthatayā ca saṁgrahavastunā sattvān paripācayati| dauḥśīlyapratyayaṁ bhayamavadyaṁ vairaṁ prajahadātmānamanugṛhaṇāti sukhaṁ svapan sukhaṁ pratibudhyamānaḥ| tathā śīlavato'vipratisāraḥ prāmodyaṁ yāvaccittasamādhiḥ| ityevamātmānamanugṛhṇāti| sarvasattvānāñca sarvaprakārairaviheṭhanatayā abhayamanuprayacchati| evaṁ paramapyanugṛhṇāti| tannidānañca kāyasya bhedātsugatau svargaloke deveṣūpapadyate| ityayaṁ caturākāraḥ prabhāvaḥ śīlasya| nāta uttari nāto bhūyaḥ|

kṣamo bodhisattvaḥ kṣāntivipakṣamakṣānti prajahāti| bodheśca saṁbhārabhūtā sāsya kṣānti rbhavati| samānārthatayaiva ca sattvān paripācayati| ātmānañca parañca mahato bhayātparitrāyamāṇastayā kṣyāntyā ātmānañca paraṁścānugṛhṇāti| tato nidānañca bodhisattva āyatyāmavairabahulo bhavatyabhedabahulaścāduḥkhadaurmanasyabahulaḥ| dṛṣṭe ca dharme'vipratisārī kālaṁ karoti| kāyasya ca bhedātsugatau svargaloke deveṣūpapadyate| ityayañcaturākāraḥ kṣānteḥ prabhāvo nāta uttari nāto bhūyaḥ|

ārabdhavīryo bodhisattvo viharan vīryavipakṣaṁ kausīdyaṁ prajahāti| bodheśca saṁbhārabhūtaṁ bhavati sanniśrayaśca tadvīryam| samānārthatayaiva ca sattvān paripācayati| ārabdhavīryaśca sukhaṁ sparśaṁ viharannavyavakīrṇaḥ pāpakairakuśalairdharmaḥ pūrveṇāparaṁ viśeṣādhigamaṁ paśyan prītiprāmodyenātmānamanugṛhṇāti| kuśalapakṣābhiyuktaśca paraṁ na kāyena vācā vā viheṭhayati| pareṣāṁ cārabdhavīryatāyāṁ chandaṁ janayati| evaṁ paramapyanugṛhṇāti| hetubalikaśca bhavati āyatyāṁ puruṣakārābhirataśca| ityayaṁ caturākāro vīryaprabhāvaḥ| nāta uttari nāto bhūyaḥ|

dhyānaṁ samāpadyamāno bodhisattvo dhyānavipakṣaṁ kleśaṁ kāma vitarkaprītisukharūpasaṁjñādīṁścopakleśān prajahāti| bodheśca saṁbhārabhūtaṁ sanniśrayabhūtaṁ bhavati tadasya dhyānam| samānārthatayaiva ca sattvān paripācayati| dṛṣṭadharmasukhavihāratayātmānamanugṛhṇāti| śāntapraśāntavītarāgacittatayā sattveṣvavyābādhyo bhavannavikopyaḥ paramapyanugṛhṇāti| jñānaviśuddhirabhijñānirhāraviśuddhirdevopapattiścāyatyāṁ dhyānaphalam| ityeṣa caturākāro dhyānaprabhāvo nāta uttari nāto bhūyaḥ|

prajñāvān bodhisattvaḥ prajñāvipakṣamavidyāṁ prajahāti| bodheśca saṁbhārabhūtā bhavatyasya sā prajñā| dānenāpi priyavāditayāpyarthacaryayāpi samānārthatayāpi ca sattvān paripācayati| jñeyavastu-yathārtha-pratyavagamopasaṁhitenodāreṇa prītiprāmodyenātmānamanugṛhṇāti| sarvatra nyāyopadeśena dṛṣṭe dharme saṁparāye ca hitasukhābhyāṁ sattvānapyanugṛhṇāti| sarvakuśalamūlaparigrahañca tayā samyakkaroti| āyatyāñca dvividhamapyāvaraṇavisaṁyogaṁ sākṣātkaroti kleśāvaraṇavisaṁyogaṁ jñeyāvaraṇavisaṁyogañca| ityayaṁ caturākāraḥ prajñāyāḥ prabhāvaḥ| nāta uttari nāto bhūyaḥ| ayamucyate dharmaprabhāvaḥ|

sahajaḥ prabhāvo buddhabodhisattvānāṁ katamaḥ| prakṛtijātismaratā| sattvānāmarthe apratisaṁkhyāya dīrghakālikavicitra-tīvranirantaraduḥkhasahiṣṇutā| sattvānāmevārthe sattvārthasaṁpādakena duḥkhena modanā| tuṣiteṣu copapannasya yāvadāyustuṣiteṣvavasthānam| tribhiśca sthānaistuṣitopapannānāṁ tadanyeṣāṁ deva putrāṇāmabhibhavaḥ divyenāyuṣā divyena varṇena divyena yaśasā| upapadyamānasya ca mātuḥ kukṣāvudāreṇāvabhāsena lokadhātuspharaṇaṁ saṁprajānataśca mātuḥ kukṣipraveśaḥ sthānaṁ nirgamo janma ca| jātamātrasya ca pṛthivyāṁ saptapadagamanamaparigṛhītasyākenacit| vācaśca bhāṣaṇā jātasya codāradevanāgayakṣāsuragaruḍakinnaramahoragairdivyaimālyairvādyairdhūpaiścelavikṣepaiśchatradhva-japatākādibhirvarapravarābhiḥ pūjākarma| niruttaraiśca dvātriṁśatā mahāpuruṣalakṣaṇaiḥ sulakṣitagātratā| carame ca bhave paścime janmani sarvapratyarthikairmārānīkairapi sarvopakramaiścābādhyatā| bodhimaṇḍe ca niṣaṇṇasya maitryā sarvamārabalaparājayaḥ| sarvaparvasu caikaikasminnārāyaṇa balasanniviṣṭatā| dahrasyaiva kumārakasya svayameva kauśalakṛtāvinaḥ| sarvalaukikaśilpasthānānāṁ tvaritatvaritamanupraveśaḥ| svayañcānācārya kamekākina eva ca trisāhasramahāsāhasre mahābodherabhisaṁbodhaḥ| brahmaṇā ca sahāṁpatinā svayamupasaṁkramya loke saddharmadeśanāyai adhyeṣaṇā| mahāmegharavāpratisaṁvedanā| avyutthānatayā ca samāpatteḥ śāntatā| bodhisattve ca mṛgapakṣiṇāmapyantataḥ kṣudramṛgāṇāmapi paramā viśvāsyatā| sarvakālamupasaṁkramaṇaṁ tasya cāntike yathā kāmavihāritā| tiraścāmantikāttathāgatasya pūjā tadyathā markaṭo madhvaneḍakaṁ tathāgatāyānupradattavān| pratigṛhīte ca tasmin bhagavatā sa markaṭo hṛṣṭamānasaḥ pratyavasṛṣṭaḥ sa nṛtyamānaḥ| bhagavantamevoddiśya tathāgataḥ snāsyati taṁ snāpayiṣyāmīti meghapratīkṣaṇā| vṛkṣamūle ca bodhisattvasya tathāgatasya vā santiṣṭhatastasya sarvavṛkṣāṇāṁ prācīnanimnāsu chāyāsu tasya vṛkṣasya chāyayā kāyāvijahanatā| ṣaḍbhirvarṣairabhisaṁbuddhabodhestathāgatasyāvatāragaveṣiṇo'pi mārasyālabdhāvatāratā| sārūpya sahagatāyāśca smṛteḥ satatasamitaṁ pratyupasthānatā| smṛtasya ca pratisaṁviditānāṁ vedanānāṁ saṁjñānāṁ vitarkāṇāmutpādaḥ sthānaṁ nirodhaśca|

tathā darśanānugrahakaraḥ sahajaḥ prabhāvo buddhānāmāryacāravihārasaṁgṛhītaśca|

tatra darśanānugrahakaraḥ| tadyathā unmattāḥ kṣiptacittāḥ tathāgataṁ dṛṣṭvā svacittaṁ pratilabhante| vilomagarbhāḥ striyaḥ anulomagarbhā bhavanti| andhāścakṣūṁṣi pratilabhante badhirāḥ śrotrāṇi| raktānāṁ rāgaparyavasthānāṁ vigacchati dviṣṭānāṁ dveṣaparyavasthānaṁ mūḍhānāṁ mohaparyavasthānam| ityayamevaṁbhāgīyo darśanānugrahakaraḥ sahajaḥ prabhāvo veditavyaḥ|

tatrāryacāravihārasaṁgṛhītaḥ sahajaḥ prabhāvaḥ| tadyathā dakṣiṇena pārśvena siṁhaśayyāṁ kalpayati| sa cāsya tṛṇaparṇasaṁstara ekapārśvādhiśayito bhavati| avikopitastathāgatārhatsamyaksaṁbuddhaḥ śayānaḥ| na cāsya vāyuḥ kāyāccīvaramapakarṣati| siṁhagatimapi gacchati| ṛṣabhagatimapi gacchati| dakṣiṇaṁ pādaṁ tatprathamata uddharati| tato vāmena pādenānugacchati| gacchataścāsya uccā bhūmipradeśā nīcā bhavanti| nīcā ścoccāḥ| samāḥ pāṇitalajātāḥ| apagatapāṣāṇaśarkarakapālāḥ| vivekanimnena ca cittena grāmaṁ praviśati| praviśataścāsya nīcāni dvārāṇi uccāni bhavanti| āhāramāharato naikaudanapulākamapyatibhinnaṁ praviśati| na cāvaśiṣṭaṁ bhavati yāvad dvitīyamālopaṁ prakṣipati| ityayamevaṁbhāgīya āryacāravihārasaṁgṛhītaḥ prabhāvo veditavyaḥ| parinirvāṇasamaye ca mahāpṛthivīcāla ulkāpātā diśo dāhā antarikṣe devadundubhīnāmabhinadanam| so'pi sahaja eva tathāgatānāṁ prabhāvo nābhijñāsaṁskṛtaḥ| ayaṁ buddhabodhisattvānāṁ sahajaḥ prabhāva ityucyate|

tatra katamo buddhabodhisattvānāṁ śrāvakapratyekabuddhairasādhāraṇaḥ prabhāvaḥ|

katamaśca sādhāraṇaḥ| asādhāraṇatā samāsatastribhirākārairveditavyā| sūkṣmataḥ prakārato dhātutaśca| iha tathāgato bodhisattvo vā'prameyāsaṁkhyeyānāṁ sattvānāmaprameyāsaṁkhyena prabhāvopāyena yathā'rthakriyā bhavati tadyathābhūtaṁ prajānāti| evaṁ sūkṣmataḥ| sarvaprakāreṇa cābhijñāprabhāveṇa dharmaprabhāveṇa sahajena prabhāveṇa samanvāgato bhavati| evaṁ prakārataḥ| sarvalokadhātavaḥ sarvasattvadhātavaścāsya prabhāvaviṣayañca bhavati| evaṁ dhātutaḥ| śrāvakasya tu saha sattvadhātunā dvisāhasro lokadhāturabhijñāviṣayaḥ| pratyekabuddhasya sarva eva trisāhasro'bhijñāviṣayaḥ| tatkasya hetoḥ| tathā hi te ekasyaivātmano damāya pratipannāḥ| no tu sarvasattvānām| tasmātteṣāmeka eva dhātuḥ paramaprabhāvaviṣayo bhavati| etānākārān sthāpayitvā buddhabodhisattvānāṁ tadanyaḥ prabhāvaḥ śrāvakapratyekabuddhaiḥ sādhāraṇo veditavyaḥ| tadevaṁ sati śrāvakapratyekabuddhā eva tāvadbuddhabodhisattvaiḥ saha na tulyābhijñā bhavanti| kutaḥ punaḥ sarve devamanuṣyāstīrthyāḥ pṛthagjanāśca|

yaścāpi prātihāryaprabhāvo buddhabodhisattvānāmṛddhyādeśanānuśāsti-saṁgṛhītaḥ so'pyabhijñāprabhāva eva yathāyogaṁ praviṣṭo veditavyaḥ ṛddhiviṣayacetasaḥ paryāyāsravakṣayajñānābhijñāprabhāveṣu|

bodhisattvabhūmāvādhāre yogasthāne pañcamaṁ prabhāvapaṭalam||5||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5017

Links:
[1] http://dsbc.uwest.edu/node/5045