The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
८
८२. रूपस्य शुद्धि फलशुद्धित वेदितव्या
फलरूपशुद्धित सर्वज्ञतशुद्धिमाहुः।
सर्वज्ञताय फलशुद्धित रूपशुद्धी
आकाशधातुसमताय अभिन्नछिन्नाः॥१॥
८३. त्रैधातुकं समतिक्रान्त न बोधिसत्त्वा
क्लेशापनीत उपपत्ति निदर्शयन्ति।
जरव्याधिमृत्युविगताश्च्युति दर्शयन्ति
प्रज्ञाय पारमित यत्र चरन्ति धीराः॥२॥
८४. नामेव रूपि जगती अयु पङ्कसक्ता
संसारचक्रि भ्रमतेऽनिलचक्रतुल्ये।
जानित्व भ्रान्तु जगती मृगवागुरेव
आकाश पक्षिसदृशा विचरन्ति प्रज्ञाः॥३॥
८५. रूपस्मि यो न चरते परिशुद्धचारी
विज्ञान संज्ञ अपि वेदन चेतनायाम्।
एवं चरन्तु परिवर्जयि सर्वसङ्गां
सङ्गाद्विमुच्य चरते सुगतान प्रज्ञाम्॥४॥
भगवत्यां रत्नगुणसंचयगाथायां विशुद्धिपरिवर्तो नामाष्टमः॥
Links:
[1] http://dsbc.uwest.edu/node/4428