Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 43 hiraṇyapāṇyavadānam

43 hiraṇyapāṇyavadānam

Parallel Devanagari Version: 
४३.हिरण्यपाण्यवदानम् [1]

43. hiraṇyapāṇyavadānam |

sarvopakārapraṇayī prabhāvaḥ

sarvopajīvyā mahatī vibhūtiḥ |

puṇyāṅkurārhasya phalaṁ viśāla-

palārhametat prathamaṁ hi puṣpam ||1||

jine jetavanārāmavihārābhigate purā |

śrāvastyāṁ devasenākhyaḥ śrīmānāsīdgṛhādhipaḥ ||2||

hiraṇyapāṇistasyābhūtputraḥ satputramāninaḥ |

yasya hemamayaṁ jātaṁ pāṇidvitayamadbhutam ||3||

rūpyalakṣadvayaṁ tasya prātaḥ prātaḥ karadvaye |

prādurāsītsa tenābhūdarthināṁ kalpapādapaḥ ||4||

tasya vyaktavivekena paripākena bhūyasā |

kāle kuśalamūlānāṁ jine bhaktirajāyata ||5||

atha jetavana gatvā bahgavantaṁ tathāgatam |

sa dṛṣṭvā vidadhe tasya sānandaḥ pādavandanam ||6||

bhagavānapi saṁṣāratāpapraśamacandikām |

sudhāsakhīṁ dideśāsmai dṛśaṁ kuśalavṛtikām ||7 ||

sa śāsturdarśanenaiva saṁmohatimitojjhita |

babhāse suryakiraṇaprabuddhakamalopamaḥ ||8 ||

bhagavān vidadhe tasya tataḥ saddharmadeśanām |

yayā dharmamayaṁ cakṣurakṣuṇṇālokamudyayau ||9 ||

prākpuṇyapariṇāmena jātavairāgyavāsanaḥ |

praṇamya vimalaprajñaḥ sa sarvajñamabhāṣataḥ ||10||

śaraṇya śaraṇāptasya bhagavan bhavahāriṇī |

aśeṣakleśanāśāya pravrajyā me vidhīyatām ||11||

capalaṁ prāṇināmāyuṣtato'pi navayauvanam |

vidyudvilāsacapalāstato'pyetā vibhūtayaḥ ||12||

iti tasya bruvāṇasya sugatānugrahoditā |

papāta vitarajasaḥ pravrajyā vapuṣi svayam ||13||

raktacīvarasuvyaktāṁ bibhrāṇaḥ sa viraktatām |

pātragraheṇa tatyāja punaḥ saṁsārapātratām ||14||

tasya tāmadbhutāṁ siddhiṁ pratyakṣaṁ vīkṣyaṁ bhikṣavaḥ |

tatpūrvavṛttaṁ papracchurbhagavantaṁ sa cābravīt ||15 ||

vārāṇasyāṁ purā rājā kṛkirnāma tathāgate |

kāśyapākhye bhagavati prayāti parinirvṛtim ||16 ||

śarīramasya samkṛtya stūpaṁ ratnamayaṁ vyadhāt |

svargāvagāhanaprauḍhaṁ mūrtaṁ puṇyamivonnatam ||17 ||

tasminnāropyamāṇāyāṁ yaṣṭayāṁ pūjāparigrahe |

kitavaḥ kandalo nāma nidadhe rūpakadvayam ||18||

cittaprasādaśuddhena tena puṇyena bhūyasā |

hiraṇyapāṇiḥ prāpto'dya mahatāṁ spṝhaṇīyatām ||19 ||

bhavati vibhavastyāgodāraḥ samagraguṇo bhuvi

prasaratiḥ yaśaḥ śuklaṁ loke sudhāṁśusahodaram |

pariṇatipade puṇyaṁ dhatte yadalpamanalpatām

vimalamanasaḥ śraddhāśuddhaṁ tadeva vijṛmbhitam ||20 ||

iti prabhāvaṁ kathitaṁ jinena

puṇyānubhāvasya hiraṇyapāṇeḥ |

śrutvaiva harṣādaravismayānāṁ

sa bhikṣusaṁghaḥ praṇayī babhūva ||21||

iti kṣemandraviracitāyāṁ bodhisattvāvadānakalpalatāyāṁ

hiraṇyapāṇyavadānaṁ tricatvāriṁśaḥ pallavaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5849

Links:
[1] http://dsbc.uwest.edu/node/5897