Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > daśamodhikāraḥ

daśamodhikāraḥ

Parallel Devanagari Version: 
दशमोधिकारः [1]
Author: 
Acarya Maitreyanath / Asanga
Editor: 
Bagchi, S.

daśamodhikāraḥ

uddānam|
ādiḥ siddhiḥ śaraṇaṁ gotraṁ citte tathaiva cotpādaḥ|
svaparārthastatvārthaḥ prabhāvaparipākabodhiśca||1||

eṣa ca bodhyadhikāra ādimārabhya yāvat bodhipaṭalānusāreṇānugantavyaḥ|
adhimuktiprabhedalakṣaṇavibhāge ślokau|

jātā-jātā grāhikā grāhyabhūtā mitrādāttā svātmato bhrāntikā ca|
abhrāntānyā āmukhā naiva cānyā ghoṣācārā caiṣikā cekṣikā ca||2||

jātā atītapratyutpannā| ajātā anāgatā| grāhikā ādhyātmikā[kī] yayālambanamadhimucyate| grāhyabhūtā bāhyā yānā[mā] lambanatvenādhimucyate| mitrādāttā audārikī| svātmataḥ sūkṣmā| bhrāntikā hīnā viparītādhimokṣāt| abhrāntikā praśāntā [praṇītā]| āmukhā antike samavahitapratyayatvāt| anāmukhā dūre viparyayāt| ghoṣācārā śrutamayī| eṣikā cintāmayī| īkṣikā bhāvanāmayī pratyavekṣaṇāt|

hāryā kīrṇā'vyāvakīrṇā vipakṣairhīnodārā āvṛtā 'nāvṛtā ca|
yuktā'yuktā saṁbhṛtā'saṁbhṛtā ca gāḍhaṁ viṣṭā dūragā cādhimuktiḥ||3||

hāryā mṛdvī| vyavakīrṇā madhyā| avyavakīrṇā vipakṣairadhimātrā| hinā 'nyayāne| udārāmahāyāne| āvṛtā sāvaraṇā viśeṣagamanāya| anāvṛtā nirāvaraṇā| yuktā sātatyasatkṛtyaprayogāt| ayuktā tadvirahitā| saṁbhṛtādhigamayogyā| asaṁbhṛtā viparyayāt| gāḍhaṁ viṣṭā bhūmipraviṣṭā| dūragā pariśiṣṭāsu bhūmiṣu|

adhimuktiparipanthe trayaḥ ślokāḥ|
amanaskārabāhulyaṁ kauśīdyaṁ yogavibhramaḥ|
kumitraṁ śubhadaurbalyamayoniśomanaskriyā||4||

jātāyā amanasikārabāhulyaṁ paripanthaḥ| ajātāyāḥ kauśīdyam, grāhyagrāhakabhūtāyā yogavibhramaḥ, tathaivābhiniveśāt| mitrādāttāyāḥ kumitram, viparītagrāhaṇāt| svātmato'dhimukteḥ kuśalamūladaurbalyam| abhrāntāyā ayoniśo amanasikāraḥ [manasikāraḥ] paripanthastadvirodhitvāt|

pramādo'lpaśrutatvaṁ ca śrutacintālpatuṣṭatā|
śamamātrābhimānaśca tathā 'parijayo mataḥ||5||

āmukhāyāḥ pramādaḥ, tasyā apramādakṛtatvāt| ghoṣācārāyā alpaśrutatvam, nītārthasūtrāntāśravaṇāt| eṣikāyāḥ śrutamātrasaṁtuṣṭatvamalpacintāsaṁtuṣṭatvaṁ ca| īkṣikāyāścintāmātrasaṁtuṣṭatvaṁ śamathamātrābhimānaśca| hāryāvyavakīrṇayoraparijayaḥ paripanthaḥ|

anudvegastathodvega āvṛttiścāpyayuktatā|
asaṁbhṛtiśca vijñeyā'dhimuktiparipanthatā||6||

hīnāyā anudvegaḥ saṁsārāt| udārāyā udvegaḥ anāvṛtāyāścāvṛtiḥ| yuktāyā ayuktatā| saṁbhṛtāyā asaṁbhṛtiḥ paripanthaḥ|

adhimuktāvanuśaṁse pañca ślokāḥ|
puṇyaṁ mahadakaukṛtyaṁ saumanasyaṁ sukhaṁ mahat|
avipraṇāśaḥ sthairyaṁ na viśeṣagamanaṁ tathā||7||

dharmābhisamayaścātha svaparārthāptirūttamā|
kṣiprābhijñatvamete hi anuśaṁsādhimuktitaḥ||8||

jātāyāṁ pratyutpannāyāṁ puṇyaṁ mahat| atītāyāmakaukṛtyamavipratisārāt| grāhikāyāṁ grāhyabhūtāyāṁ ca mahatsaumanasyaṁ samādhiyogāt| kalyāṇamitrajanitāyāmavipraṇāśaḥ| svayamadhimuktau sthairyam| bhrā[abhrā]ntikāyāmāmukhāyāṁ śrutamayādikāyāṁ ca yāvat madhyāyāṁ viśeṣagamanam| adhimātrāyāṁ dharmābhisamayaḥ| hīnāyāṁ svārthaprāptiḥ| udārāyāṁ parārthaprāptiḥ paramā| anāvṛtayuktasaṁbhṛtādiṣu śuklapakṣāsu kṣiprābhijñatvamanuśaṁsaḥ|

kāmināṁ sā śvasadṛśī kūrmaprakhyā samādhinām|
bhṛtyopamā svārthināṁ sā rājaprakhyā parārthinām||9||

yatha śvā duḥkhārtaḥ satatamavitṛptaḥ kṣudhitako yathā kūrmaścāsau jalavivarake saṁkucitakaḥ| yathā bhṛtyo nityamupacakitamūrtirvicarati| yathā rājā ājñāviṣaye vaśa[cakra?]vartī viharati|

tathā kāmisthātṛsvaparajanakṛtyārthamudite
viśeṣo vijñeyaḥ satatamadhimuktyā vividhayā|
mahāyāne tasya vidhivadiha matvā paramatāṁ
bhṛśaṁ tasmin dhīraḥ satatamiha tābheva vṛṇuyāt||10||

api khalu kāmināmadhimuktiḥ śvasadṛśī laukikasamādhigatānāṁ kūrmaprakhyāsvārthavatāṁ bhṛtyopamā| rājaprakhyā parārthavatām| etamevārthaṁ pareṇopapādya mahāyānādhimuktau samādāpayati|

adhimuktilayapratiṣedhe ślokāḥ [kaḥ]|
manuṣa[ṣya]bhūtāḥ saṁbodhiṁ prāpnuvanti pratikṣaṇam|
aprameyā yataḥ sattvā layaṁ nāto'dhivāsayet||11||

tribhiḥ kāraṇairlayo na yuktaḥ| yato manuṣa[ṣya]bhūtā bodhiṁ prāpnuvanti| nityaṁ prāpnuvanti| aprameyāśca prāpnuvanti|

adhimuktipuṇyaviśeṣaṇe dvau ślokau|
yathā puṇyaṁ prasavate pareṣāṁ bhojanaṁ dadat|
na tu svayaṁ sa bhuñjānastathā puṇyamahodayaḥ||12||

sūtrokto labhyate dharmātparārthāśrayadeśitāt|
na tu svārthāśrayāddharmāddeśitādupalabhyate||13||

yathā bhojanaṁ dadataḥ puṇyamutpadyate parārthādhikārāt| na tu svayaṁ bhuñjānasya svārthādhikārāt| evaṁ parārthāśrayadeśitāt mahāyānadharmātteṣu teṣu [mahāyāna] sūtreṣūktaḥ puṇyodayo mahāllabhyate| na tu svārthāśrayadeśitāt śrāvakayānadharmāt|

adhimuktiphalaparigrahe ślokaḥ|
iti vipulagatau mahogha[mahārya]dharme janiya [parijanayan ?] sadā
matimānmahādhimuktim|
vipulasatatapuṇyatadvivṛddhiṁ vrajati guṇairasamairmahātmatāṁ ca||14||

yatra yādṛśyādhimuktyā yo yatphalaṁ parigṛhṇāti| vistīrṇe mahāyānadharme 'pari[hā]ṇī[parijananī?] yayodārādhimuktyā matimān trividhaṁ phalaṁ parigṛhṇāti| vipulapuṇyavṛddhiṁ tasyā evādhimuktervṛddhiṁ taddhetukāṁ cātulyaguṇamahātmatāṁ buddhatvam|

|| mahāyānasūtrālaṁkāre adhimuktyadhikāro daśamaḥ||

Publisher: 
Central Institute of Higher Tibetan Studies
Place of Publication: 
Sarnath
Year: 
2000
Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6122

Links:
[1] http://dsbc.uwest.edu/node/6142