The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
navamo'dhikāraḥ
sarvākārajñatāyāṁ dvau ślokau| tṛtīyastayoreva nirdeśabhūtaḥ|
ameyairduṣkaraśatairameyaiḥ kuśalācayaiḥ|
aprameyeṇa kālena ameyāvaraṇakṣayāt||1||
sarvakārajñatāvāptiḥ sarvāvaraṇanirmalā|
vivṛtā ratnapeṭeva buddhatvaṁ samudāhṛtam||2||
kṛtvā duṣkaramadbhutaṁ śramaśataiḥ saṁcityasarvaṁśubhaṁ
kālenottamakalpayānamahatā sarvāvṛtīnāṁ kṣayāt|
sūkṣmasyāvaraṇasya bhūmiṣu gatasyotpāṭanād buddhatā
ratnānāmiva sā prabhāvamahatāṁ peṭā samuddhāti[ṭi ?]tā||3||
samudāgamataḥ svabhāvata aupamyataśca buddhatvamudbhāvitam| yāvadbhirduṣkaraśatairyāvadbhiḥ kuśalasaṁbhārairyāvatā kālena yāvataḥ kleśajñeyāvaraṇasya prahāṇātsamudāgacchati, ayaṁ samudāgamaḥ| sarvākārajñatāvāptiḥ sarvāvaraṇanirmalā svabhāvaḥ| vivṛtāratnapeṭā tadaupamyam|
tasyaiva buddhatvasyādvayalakṣaṇe sānubhāve dvau lokau|
sarvadharmāśca buddhatvaṁ dharmo naiva ca kaścana|
śukladharmamayaṁ tacca na ca taistannirūpyate||4||
dharmaratnanimittatvāllabdharatnākaropamam|
śubhasasyanimittatvāllabdhameghopamaṁ matam||5||
sarvadharmāśca buddhatvaṁ, tathatāyā abhinnatvāttadviśuddhiprabhāvitatvācca| buddhatvasya na ca kaściddharmo'sti| parikalpitena dharmasvabhāvena śukladharmamayaṁ ca buddhatvaṁ, pāramitādināṁ kuśalānāṁ tadbhāvena parivṛtteḥ| na ca taistannirdiśyate pāramitādīnāṁ pāramitādibhāvenāpariniṣpatteridamadvayalakṣaṇam| ratnākarameghopamatvamanubhāvaḥ, deśanādharmaratnānāṁ tatprabhavatvāt, kuśalasasyānāṁ ca vineyasaṁtānakṣetreṣu|
buddhatvaṁ sarvadharmaḥ samuditamatha vā sarvadharmavyapetaṁ
prodbhūterdharmaratnapratatasumahato dharmatnākarābham|
bhūtānāṁ śuklasasyaprasavasumahato hetuto meghabhūtaṁ
dānāddharmāmbuvarṣapratatasuvihitasyākṣayasya prajāsu||6||
anena tṛtīyena ślokena tamevārthaṁ nirdiśati| sumahataḥ pratatasya dharmaratnasya prodbhūtenimittatvādratnākarābham, bhūtānāṁ mahataḥ śuklasasyaprasavahetutvānmeghabhūtam| mahataḥ suvihitasyākṣayasya dharmāmbuvarṣasya dānāt prajāsvityayamatra padavigraho veditavyaḥ|
tasyaiva buddhatvasya śaraṇatvānuttarye pañca ślokāḥ|
paritrāṇaṁ hi buddhatvaṁ sarvakleśagaṇātsadā|
sarvaduścaritebhyaśca janmamaraṇato 'pi ca||7||
anena saṁkṣepataḥ kleśakarmajanmasaṁkleśaparitrāṇārthena śaraṇatvaṁ darśayati|
upadravebhyaḥ sarvebhyo apāyādanupāyataḥ|
satkāyāddhīnayānācca tasmāccharaṇamuttamam||8||
anena dvitiyenopadravādiparitrāṇādvistareṇa| tatra sarvopadravaparitrāṇatvaṁ yad buddhānubhāvena andhāścakṣūṁṣi pratilabhante, badhirāḥ śrotaṁ, vikṣiptacittāḥ svasthacittamītayaḥ śāmyantītyevamādi| apāyaparitrāṇatvaṁ buddhaprabhayā tadgatānāṁ mokṣaṇāt, tadagamane ca pratiṣṭhāpanāt| anupāyaparitrāṇatvaṁ tīrthikadṛṣṭivyutthāpanāt| satkāyaparitrāṇatvaṁ yānadvayena parinirvāpaṇāt|
hīnayānaparitrāṇatvamaniyatagotrāṇāṁ mahāyānaikāyanīkaraṇāt|
śaraṇamanupamaṁ tacchreṣṭhabuddhatvamiṣṭaṁ
jananamaraṇasarvakleśapāpeṣu rakṣā|
vividhabhayagatānāṁ sarvarakṣāpayānaṁ
pratatavividhaduḥkhāpāyanopāyagānāṁ||9||
anena tṛtīyena tasyaiva śaraṇatvasyānupamaśreṣṭhasya cānuttaryaṁ tenaivārthena darśayati|
bauddhairdharmairyacca susaṁpūrṇaśarīraṁ yatsaddharme vetti ca sattvānpravinetum|
yātaṁ pāraṁ yatkṛpayā sarvajagatsu tad buddhatvaṁ śreṣṭhamihatyaṁ[heṣṭaṁ] śaraṇānām||10||
anena caturthena yaiḥ kāraṇaistattathānuttaraṁ śaraṇaṁ bhavati tatsaṁdarśayati| bauddhairdharmairbalavaiśāradyādibhiḥ susaṁpūrṇasvabhāvatvāt svārthaniṣṭhāmadhikṛtya saddharmasattvavinayopāyajñānāt karuṇāpāragamanācca parārthaniṣṭhāmadhikṛtya|
ālokāt[kālāt]sarvasattvānāṁ buddhatvaṁ śaraṇaṁ mahat|
sarvavyasanasaṁpattivyāvṛttyabhyudaye matam||11||
anena pañcamena ślokena yāvantaṁ kālaṁ yāvatāṁ sattvānāṁ yatrārthe śaraṇaṁ bhavati tatsamāsena darśayati| yatrārthe iti sarvavyasanavyāvṛttau saṁpattyabhyudaye ca|
āśrayaparāvṛttau ṣaṭ ślokāḥ|
kleśajñeyavṛttīnāṁ satatamanugataṁ bījamutkṛṣṭakālaṁ
yasminnastaṁ prayātaṁ bhavati suvipulaiḥ sarvahāniprakāraiḥ|
buddhatvaṁ śukladharmapravaraguṇayutā ā[cā]śrayasyānyathāpti-
statprāptirnirvikalpādviṣayasumahato jñānamārgātsuśuddhāt||12||
anena vipakṣabījaviyogataḥ pratipakṣasaṁpattiyogataścāśrayaparivṛttiḥ paridīpitā| yathā ca tatprāptirdvividhamārgalābhāt| suviśuddhalokottarajñānamārgalābhāt| tatpṛṣṭhalabdhānantajñeyaviṣayajñānamārgalābhācca| utkṛṣṭakālamityanādikālaṁ|
suvipulaiḥ sarvahāniprakārairiti bhūmiprakāraiḥ|
sthitaśca tasminsa tathāgato jaganmahācalendrastha ivābhyudīkṣate|
śamābhirāmaṁ karūṇāyate janamaghā[bhavā]bhirāme 'nyajane tu kā kathā||13||
anena dvitīyenānyāśrayaparāvṛttibhyastadviśeṣaṁ darśayati| tatstho hi mahācalendrastha iva dūrāntaranikṛṣṭaṁ lokaṁ paśyati|
dṛṣṭvā ca karūṇāyate śrāvakapratyekabuddhānapi prāgeva tadanyān|
pravṛttirūdvittiravṛttirāśrayo nivṛttirāvṛttiratho dvayā'dvayā|
samāviśiṣṭā api sarvagātmikā tathāgatānāṁ parivṛttiriṣyate||14||
anena tṛtīyena taddaśaprabhedaṁdarśayati| sā hi tathāgatānāṁ parivṛttiḥ parārthavṛttiriti pravṛttiḥ| sarvadharmaviśiṣṭatvāduṣkṛṣṭā vṛttirityudvṛttiḥ| saṁkleśahetāvavṛttiḥ| āśraya iti yo'sau parivṛttyāśrayastaṁ darśayati| saṁkleśānnivṛttito nivṛttiḥ| ātyantikatvādāyatā vṛttirityāvṛttiḥ| abhisaṁbodhiparinirvāṇadarśanavṛttyā dvayā vṛttiḥ| saṁsāranirvāṇāpratiṣṭhitatvātsaṁskṛtāsaṁskṛtatvenādvayā vṛttiḥ| vimuktisāmānyena śrāvakapratyekabuddhasamā vṛttiḥ| balavaiśāradyādibhiḥ buddhadharmairasamatvādviśiṣṭā vṛttiḥ|
sarvayānopadeśagatatvātsarvagatāvṛttiḥ|
yathāmbaraṁ sarvagataṁ sadāmataṁ tathaiva tatsarvagataṁ sadāmatam|
yathāmbaraṁ rūpagaṇeṣu sarvagaṁ tathaiva tatsattvagaṇeṣu sarvagam||15||
anena caturthena tatsvabhāvasya buddhatvasya sarvagatatvaṁ darśayati| ākāśasādharmyeṇauddeśanirdeśataḥ pūrvāparārdhābhyām| sattvagaṇeṣu sarvagatatvaṁ buddhatvasyātmatvena sarvasattvopagamane pariniṣpattito veditavyam|
yathodabhājane bhinne candrabimbaṁ na dṛśyate|
tathā duṣṭeṣu sattveṣu buddhabimbaṁ na dṛśyate||16||
anena pañcamena sarvagatatve 'pyabhājanabhūteṣu sattveṣu abuddhabimbadarśanaṁ dṛṣṭāntena sādhayati|
yathāgnirjvalate 'nyatra punaranyatraśāmyati|
buddheṣvapi tathā jñeyaṁ saṁdarśanamadarśanam||17||
anena ṣaṣṭhena buddhavineyeṣu satsubuddhotpādāttaddarśanaṁ| vinīteṣu parinirvāṇāttadadarśanaṁ agnijvalanaśamanasādharmyeṇa sādhayati|
anābhogāpratiprasrabdhabuddhakāryatve catvāraḥ ślokāḥ|
aghaṭitebhyastūryebhyo yathā syācchabdasaṁbhavaḥ|
tathā jine vinābhogaṁ deśanāyāḥ samudbhavaḥ||18||
yathā maṇervinā yatnaṁ svaprabhāva[sa]nidarśanam|
buddheṣvapi vinābhogaṁ tathā kṛtyanidarśanam||19||
ābhyāṁ ślokābhyāmanābhogena buddhakāryaṁ sādhayatyaghaṭitatūryaśabdamaṇiprabhāva[sa]sādharmyeṇa|
yathākāśe avicchinnā dṛśyante lokataḥ kriyāḥ|
tathaivānāsrave dhātau avicchinnā jinakriyāḥ||20||
yathākāśe kriyāṇāṁ hi hānirabhyudayaḥ sadā|
tathaivānāsrave dhātau buddhakāryodayavyayaḥ||21||
ābhyāmapyapratiprasrabdhabuddhakāryatvaṁ buddhakṛtyasyāvicchedāt| ākāśa iva lokakriyāṇāmavicchede 'pi cānyānyakriyodayavyayastathaiva|
anāsravadhātugāmbhīrye ṣoḍaśa ślokāḥ|
paurvāparya[ā]viśiṣṭāpi sarvāvaraṇanirmalā|
naśuddhā nāpi cāśuddhā tathatā buddhatā matā||22||
paurvāparyeṇa[ā]viśiṣṭatvānna śuddhā| paścātsarvāvaraṇanirmalatvānnāśuddhā malavigamāt|
śūnyatāyāṁ viśuddhāyāṁ nairātmyānmārgalābhataḥ|
buddhāḥ śuddhātmalābhitvāt gatā ātmamahātmatām||23||
tatra cānāsrave dhātau buddhānāṁ paramātmā nirdiśyate| kiṁ kāraṇam| agranairātmyātmakatvāt| agraṁ nairātmyaṁ viśuddhā tathatā sā ca buddhānāmātmā svabhāvārthena tasyāṁ viśuddhāyāmagraṁ nairātmyamātmānaṁ buddhā labhante śuddham| ataḥ śuddhātmalābhitvāt buddhā ātmamāhātmyaṁ prāptā ityanenābhisaṁdhinā buddhānāmanāsrave dhātau paramātmā vyavasthāpyate|
na bhāvo nāpi cābhāvo buddhatvaṁ tena kathyate|
tasmādbuddhatathāpraśne avyākṛtanayo mataḥ||24||
tenaiva kāraṇena buddhatvaṁ na bhāva ucyate| pudgaladharmābhāvalakṣaṇatvāttadātmakatvācca buddhatvasya| nābhāva ucyate tathatālakṣaṇabhāvāt| ato buddhasya bhāvābhāvapraśne, bhavati tathāgataḥ paraṁ maraṇānna bhavatītyevamādiravyākṛtanayomataḥ|
dāhaśāntiryathā lohe darśane timirasya ca|
cittajñāne tathā bauddhe bhāvābhāvo na śasyate||25||
yathā ca lohe dāhaśāntirdarśane ca timirameta[?]sya śāntirna bhāvo dāhatimirayorabhāvalakṣaṇāt| nābhāvaḥ śāntilakṣaṇena bhāvāt| evaṁ buddhānāṁ cittajñāne ca dāhatimirasthānīyayo rāgāvidyayoḥ śāntirna bhāvaḥ śasyate tadabhāvaprabhāvitatvāccetaḥ prajñāvimuktyā nābhāvastena tena vimuktilakṣaṇena bhāvāt|
buddhānāmamale dhātau naikatā bahutā na ca|
ākāśavadadehatvātpūrvadehānusārataḥ||26||
buddhānāmanāsravadhātau naikatvaṁ pūrvadehānusāreṇa| na bahutvaṁ dehābhāvādākāśavat|
balādibuddhadharmeṣu bodhī ratnākaropamā|
jagatkuśalasasyeṣu mahāmeghopamā matā||27||
puṇyajñānasupūrṇatvātpūrṇacandropamā matā|
jñānālokakaratvācca mahādityopamā matā||28||
etau ratnākarameghopamatve pūrṇacandramahādityopamatve ca ślokau gatārthau|
ameyā raśmayo yadvadvayāmiśrā bhānumaṇḍale|
sadaikakāryā vartante lokamālokayanti ca||29||
tathaivānāsrave dhātau buddhānāmaprameyatā|
miśraikakāryā kṛtyeṣu jñānālokakarāmatā||30||
ekena vyāmiśraraśmyekakāryasyopamatayā sādhāraṇakarmatāṁ darśayati| raśmīnāmekakāryatvaṁ pācanaśoṣaṇasamānakāryatvādveditavyaṁ| dvitīyenānāsrave dhātau miśraikakāryatvaṁ nirmāṇādikṛtyeṣu|
yathaikaraśminiḥsārātsarvaraśmiviniḥsṛtiḥ|
bhānostathaiva buddhānāṁ jñeyā jñānaviniḥsṛtiḥ||31||
ekakāle sarvaraśmiviniḥsṛtyā sa ca [saha ?]buddhānāmekakāle jñānapravṛttiṁ darśayati|
yathaivādityaraśmīnāṁ vṛttau nāsti mamāyitam|
tathaiva buddhajñānānāṁ vṛttau nāsti mamāyitam||32||
yathā sūryaikamuktābhai raśmibhirbhāsyate jagat|
sakṛt jñeyaṁ tathā sarvaṁ buddhajñānaiḥ prabhāsyate||33||
mamatvābhāve jagajjñeyaprabhāsena[sane] ca yathākramaṁ ślokau gatārthau|
yathaivādityaraśmīnāṁ meghādyāvaraṇaṁ matam|
tathaiva buddhajñānānāmāvṛtiḥ sattvaduṣṭatā||34||
yathā raśmīnāṁ meghādyāvaraṇamaprabhāsena| tathā buddhajñānānāmāvaraṇaṁ sattvānāmā[ma]bhājanatvena duṣṭatā pañcakaṣāyātyutsadatayā|
yathā pāṁśuvaśādvastre raṅgacitrā'vicitratā|
tathā 'vedhavaśānmuktau jñānacitrā'vicitratā||35||
yathā pāṁśuviśeṣeṇa vastre raṅgavicitratā kvacidavicitratā| tathaiva pūrvapraṇidhānacaryābalādhānaviśeṣād buddhānāṁ vimuktau jñānavicitratā bhavati|
śrāvakapratyekabuddhānāṁ vimuktāvavicitratā|
gāmbhīryamamale dhātau lakṣaṇasthānakarmasu|
buddhānāmetaduditaṁ raṅgairvākāśacitraṇā||36||
etadanāsravadhātau buddhānāṁ trividhaṁ gāmbhīryamevamuttam| lakṣaṇagāmbhīryaṁ caturbhiḥ ślokaiḥ| sthānagāmbhīryaṁpañcamenaikatvapṛthaktvābhyāmasthitatvāt| karmagāmbhīryaṁ daśabhiḥ| tatpunarlakṣaṇagāmbhīryaṁ viśuddhilakṣaṇaṁ paramātmalakṣaṇamavyākṛtalakṣaṇaṁ vimuktilakṣaṇaṁ cārabhyoktam| karmagāmbhīryaṁ bodhipakṣādiratnāśrayatvakarma sattvaparipācanakarma niṣṭhāgamanakarma dharmadeśanākarma nirmāṇādikṛtyakarma jñānapravṛttikarma avikalpanakarma citrākārajñānakarma jñānāpravṛttikarma vimuktisāmānyajñānaviśeṣakarma cārabhyoktam| seyamanāsrave dhātau niṣprapañcatvādākāśopame gāmbhīryaprabhedadeśanā yathā raṅgairākāśacitraṇī veditavyā|
sarveṣāmaviśiṣṭāpi tathatā śuddhimāgatā|
tathāgatatvaṁ tasmācca tadgarbhāḥ sarvadehinaḥ||37||
sarveṣāṁ nirviśiṣṭā tathatā taddhiśuddhisvabhāvaśca tathāgataḥ| ataḥ sarve sattvāstathāgatagarbhā ityucyate|
vibhutvavibhāge ślokā ekādaśa|
śrāvakāṇāṁ vibhutvena laukikasyābhibhūyate|
pratyekabuddhebhyo manaḥ[buddhabhaumena] śrāvakasyābhibhūyate||38||
bodhisattvavibhutvasya tatkalāṁ nānugacchati|
tathāgatavibhutvasya tatkalāṁ nānugacchati||39||
ābhyāṁ tāvad dvābhyāṁ prabhāvotkarṣaviśeṣeṇa buddhānāṁ vibhutvaṁ darśayati|
aprameyamacintyaṁ ca vibhutvaṁ bauddhamiṣyate|
yasya yatra yathā yāvatkāle yasminpravartate||40||
anena tṛtīyena prakāraprabhedagāmbhīryaviśeṣābhyāṁ kathamaprameyaṁ kathaṁ vā cintyamityāha| yasya pudgalasyārthe tatpravarttate yatra lokadhātau yathā tādṛśaiḥ prakārairyāvadalpaṁ vā bahu vā yasminkāle|
avaśiṣṭaiḥ ślokaiḥ mano[parā]vṛttibhedena vibhutvabhedaṁ darśayati|
pañcendriyaparāvṛttau vibhutvaṁ labhyate param|
sarvārthavṛttau sarveṣāṁ guṇadvādaśaśatodaye||41||
pañcendriyaparāvṛttau dvividhaṁ vibhutvaṁ paramaṁ labhyate| sarveṣāṁ pañcānāmindriyāṇāṁ sarvapañcārthavṛttau| tatra pratyekaṁ dvādaśaguṇaśatotpattau|
manaso'pi parāvṛttau vibhutvaṁ labhyate param|
vibhutvānucare jñāne nirvikalpe sunirmale||42||
manasaḥ parāvṛttau vibhutvānucare nirvikalpe suviśuddhe jñāne paramaṁ vibhutvaṁ labhyate| yena sahitaṁ sarvaṁ vibhutvajñānaṁ pravartate|
sārthodgrahaparāvṛttau vibhutvaṁ labhyate param|
kṣetraśuddhau yathākāmaṁ bhogasaṁdarśanāya hi||43||
arthaparāvṛttau udgrahaparāvṛttau ca kṣetraviśuddhivibhutvaṁ paramaṁ labhyate yena yathākāmaṁ bhogasaṁdarśanaṁ karoti|
vikalpasya parāvṛttau vibhutvaṁ labhyate param|
avyāghāte sadākālaṁ sarveṣāṁ jñānakarmaṇām||44||
vikalpaparāvṛttau sarveṣāṁ jñānānāṁ karmaṇāṁ ca sarvakālamavyāghāte paramaṁ vibhutvaṁ labhyate|
pratiṣṭhāyāḥ parāvṛttau vibhutvaṁ labhyate param|
apratiṣṭhitanirvāṇaṁ buddhānāmacale[male] pade||45||
pratiṣṭhāparāvṛttāvapratiṣṭhitanirvāṇaṁ paramaṁ vibhutvaṁ labhyate| buddhānāmanāsravedhātau|
maithunasya parāvṛttau vibhutvaṁ labhyate param|
buddhasaukhyabihāre 'tha dārā'saṁkleśadarśane||46||
maithunasya parāvṛttau dvayorbuddhasukhavihāre ca dārā 'saṁkleśadarśane ca|
ākāśasaṁjñāvyāvṛttau vibhutvaṁ labhyate param|
cintitārthasamṛddhau ca gatirūpavibhāvane||47||
ākāśasaṁjñāvyāvṛttau dvayoreva cintitārthasamṛddhau ca yena gaganagarbho bhavati| gatirūpavibhāvena ca yatheṣṭagamanādāśavaśī[kāśī]karaṇācca|
ityameyaparāvṛttāvameyavibhutā matā|
acintyakṛtyānuṣṭhānābduddhānāmamalāśraye||48||
ityanena mukhenāprameyā parāvṛttiḥ|
tatra cāprameyaṁ vibhutvamacintyakarmānuṣṭhānaṁ buddhānāmanāsrave dhātau veditavyam|
tasyaiva buddhasya sattvaparipākanimittatve sapta ślokāḥ|
śubhe bṛddho loko vrajati suviśuddhau paramatāṁ
śubhe cānārabdhvā vrajati śubhavṛddhau paramatām|
vrajatyevaṁ loko diśi diśi jinānāṁ sukathitai-
rapakvaḥ pakvo vā [na] ca punaraśeṣaṁ dhruvamiha||49||
anena yādṛśasya paripākasya nimittaṁ bhavati taddarśayati| upacitakuśalamūlānāṁ ca vimuktau paramatāyāmanupacitakuśalamūlānāṁ ca kuśalamūlopacaye| apakvaḥ śubhavṛddhau paramatāṁ vrajana[n] pākaṁ vrajati pakvaḥ suviśuddhau paramatāṁ vrajati| evaṁ ca nityakālaṁ vrajati na ca niḥśeṣaṁ lokasyānantatvāt|
tathā kṛtvā caryāṁ [kṛcchrāvāpyāṁ] paramaguṇayogādbhutavatīṁ
mahābodhiṁ nityāṁ dhruvamaśaraṇānāṁ ca śaraṇam|
labhante yaddhīrā [diśi diśi] gasadā [sadā] sarvasamayaṁ
tadāścaryaṁ loke suvidhacaraṇānnādbhutamapi||50||
anena dvitīyena paripavkānāṁ bodhisattvānāṁ paripākasyāścaryaṁ nāścaryaṁ lakṣaṇam| sadā sarvasamayamiti nityaṁ nirantaraṁ ca tadanubhūya[rūpa]mārgacaraṇaṁ suvidhicaraṇam|
kvaciddharmāñcakaṁ[dharmyaṁ cakraṁ] bahumukhaśatairdarśayatiḥ yaḥ
kvacijjanmāntardhi kvacidapi vicitrāṁ janacarīm|
kvacitkṛtsnāṁ bodhiṁ kvacidapi ca nirvāṇamasakṛt
na ca sthānāttasmādvicalati sa sarvaṁ ca kurute||51||
anena tṛtīyena yugapadbahumukhaparipācanopāyaprayoge nimittatvaṁ darśayati| yathā yatrasthaḥ sattvān vinayati| vicitrā janacarī jātakabhedena| na ca sthānāccalatītyanāsravāddhātoḥ|
na buddhānāmevaṁ bhavati mamapakvo 'yamiti cāpra-
pācyo 'yaṁ dehī api ca adhunāpācyata iti|
vinā saṁskāraṁ tu prapacamupayātyeva janatā
śubhairdharmairnityaṁ diśi diśi samantātrayamukham||52||
anena caturthena tatparipākaprayoganimittatvamanabhisaṁskāreṇa darśayati|
trayamukhamiti yānatrayeṇa|
yathā'yatnaṁ bhānuḥ pratataviṣadairaṁśavisaraiḥ
prapāka[kaṁ] sasyānāṁ diśi [diśi] samantātprakurūte|
tathā dharmārko'pi praśamavidhidharmāśuvisaraiḥ
prapākaṁ sasyānāṁ diśi diśi samantātprakurūte||53||
anena pañcamenānabhisaṁskāraparipācanadṛṣṭāntaṁ darśayati|
yathaikasmāddīpādbhavati sumahāndīpanicayo
'prameyo 'saṁkhyeyo na ca sa punareti vyayamataḥ|
tathaikasmād buddhād [pākā]dbhavati sumahān paripāka[pāka]nicayo
'prameyo 'saṁkhyeyo na ca sa punareti[punarupaiti] vyayamataḥ||54||
anena ṣaṣṭhena paraṁparayā paripācanam|
yathā toyaistṛptiṁ vrajati na mahāsāgara iva
na vṛddhiṁ vā yāti pratataviṣadāmbu praviśanaiḥ|
tathā bauddho dhātuḥ satatasamitaiḥ śuddhiviśanai-
rnatṛptiṁ vṛddhiṁ vā vrajati paramāścaryamiha tat||55||
anena saptamena paripavkānāṁ vimuktipraveśe samudrodāharaṇena dharmadhātoratṛptiṁ cāvakāśadānādavṛddhiṁ dhyānā[cāna]dhikatvāt|
dharmadhātuviśuddhau catvāraḥ ślokāḥ|
sarvadharmadvayāvāratathatāśuddhilakṣaṇaḥ|
vastujñānatadālambavaśitākṣayalakṣaṇaḥ||56||
eṣa svabhāvārthamārabhyaikaḥ ślokaḥ|
kleśajñeyāvaraṇadvayātsarvadharmatathatāviśuddhilakṣaṇaśca|
vastutadālambanajñānayorakṣayavaśitā lakṣaṇaśca|
sarvatastathatājñānabhāvanā samudāgamaḥ|
sarvasattvadvayādhānasarvathā'kṣayatā phalam||57||
eṣa hetvarthaṁ phalārthaṁ cārabhya dvitīyaḥ ślokaḥ| sarvatastathatājñānabhāvanā dharmadhātuviśuddhihetuḥ| sarvata iti sarvadharmaparyāyamukhaiḥ| sarvasattvānāṁ sarvathā hitasukhadvayādhānākṣayatā phalam|
kāyavākcittanirmāṇaprayogopāyakarmakaḥ|
samādhidhāraṇīdvāradvayāmeyasamanvitaḥ||58||
eṣa karmārthaṁ yogārthaṁ cārabhya tṛtīyaḥ ślokaḥ| trividhaṁ kāyādinirmāṇaṁ karma samādhidhāraṇīmukhābhyāṁ dvayena cāprameyeṇa puṇyajñānasaṁbhāreṇa samanvāgamo yogaḥ|
svabhāvadharmasaṁbhoganirmāṇairbhinnavṛttikaḥ|
dharmadhāturviśuddho 'yaṁ buddhānāṁ samudāhṛtaḥ||59||
eṣa vṛttyarthamārabhya caturthaḥ ślokaḥ| svābhāvikasāṁbhogikanairmāṇikakāyavṛttyā bhinnavṛttikaḥ|
buddhakāyavibhāge saptaślokāḥ|
svābhāviko 'tha sāṁbhogyaḥ kāyo nairmāṇiko'paraḥ|
kāyabhedā hi buddhānāṁ prathamastu dvayāśrayaḥ||60||
trividhaḥ kāyo buddhānām| svābhāviko dharmakāya āśrayaparāvṛttilakṣaṇaḥ| sāṁbhogiko yena parṣanmaṇḍaleṣu dharmasaṁbhogaṁ karoti| nairmāṇiko yena nirmāṇena sattvārthaṁ karoti|
sarvadhātuṣu sāṁbhogyo bhinno gaṇaparigrahaiḥ|
kṣetraiśca nāmabhiḥ kāyairdharmasaṁbhogaceṣṭitaiḥ||61||
tatra sāṁbhogikaḥ sarvalokadhātuṣu parṣanmaṇḍalabuddhakṣetranāmaśarīradharmasaṁbhogakriyābhirbhinnaḥ|
samaḥ sūkṣmaśca tacchiṣṭaḥ[cchilaṣṭaḥ] kāyaḥ svābhāviko mataḥ|
saṁbhogāvibhutāheturyatheṣṭaṁ bhogadarśane||62||
svābhāvikaḥ sarvabuddhānāṁ samo nirviśiṣṭatayā | sūkṣmo durjñānatayā| tena saṁbhogikena kāyena saṁbaddhaḥ saṁbhogavibhutve ca heturyatheṣṭaṁ bhogadarśanāya|
ameyaṁ buddhanirmāṇaṁ kāyo nairmāṇiko mataḥ|
dvayordvayārthasaṁpattiḥ sarvākārā pratiṣṭhitā||63||
nairmāṇikastu kāyo buddhānāmaprameyaprabhedaṁ buddhanirmāṇaṁ sāṁbhogikaḥ svārthasaṁpattilakṣaṇaḥ| nairmāṇikaḥ parārthasaṁpattilakṣaṇaḥ| evaṁ dvayārthasaṁpattiryathākramaṁ dvayoḥ pratiṣṭhitā sāṁbhogike ca kāye nairmāṇike ca|
śilpajanmamahābodhisadānirvāṇadarśanaiḥ|
buddhanirmāṇakāyo'yaṁ mahāmāyo[mahopāyo] vimocane||64||
sa punarnirmāṇakāyaḥ sadā vineyārthaṁ śilpasya vīṇāvādanādibhiḥ| janmanaścābhisaṁbodheśca nirvāṇasya ca darśanairvimocane mahopāyatvātparārthasaṁpattilakṣaṇo veditavyaḥ|
tribhiḥ kāyaistu vijñeyo buddhānāṁ kāyasaṁgrahaḥ|
sāśrayaḥ svaparārtho yastribhiḥ kāyairnidarśitaḥ||65||
tribhiśca kāyairbuddhānāṁ sarvakāyasaṁgraho veditavyaḥ| ebhistribhiḥ kāyaiḥ sāśrayaḥ svaparārtho nidarśitaḥ| dvayoḥ svaparārthaprabhāvitatvāt dvayośca tadāśritatvādyathā pūrvamuktam|
āśrayeṇāśayenāpi karmaṇā te samā matāḥ|
prakṛtyā 'sraṁsanenāpi prabandhenaiṣu nityatā||66||
te ca trayaḥ kāyāḥ sarvabuddhānāṁ yathākramaṁ tribhirnirviśeṣāḥ, āśrayeṇa dharmadhātorabhinnatvāt, āśayena pṛthagbuddhāśayasyābhāvāt| karmaṇā ca sādhāraṇakarmakatvāt| teṣu ca triṣu kāyeṣu yathākramaṁ trividhā nityatā veditavyā yena nityakāyāstathāgatā ucyante| prakṛtyā nityatā svābhāvikasya svabhāvena nityatvāt| asraṁsanena sāṁbhogikasya dharmasaṁbhogāvicchedāt| prabandhena nairmāṇikasyāntarvyaye[rdhāya]punaḥ punarnirmāṇadarśanāt|
buddhajñānavibhāge daśa ślokāḥ|
ādarśajñānamacalaṁ trayajñānaṁ tadāśritam|
samatāpratyavekṣāyāṁ kṛtyānuṣṭhāna eva ca||67||
caturvidhaṁ buddhānāṁ jñānamādarśajñānaṁ samatājñānaṁ pratyavekṣājñānaṁ kṛtyānuṣṭhānajñānaṁ ca| ādarśajñānamacalaṁ trīṇī jñānāni tadāśritāni calāni|
ādarśajñānamamāparicchinnaṁ sadānugam|
sarvajñeyeṣvasaṁmūḍhaṁ na ca teṣvāmukhaṁ sadā||68||
ādarśajñānamamaparicchinnaṁ deśataḥ sadānugaṁ kālataḥ| saervajñeyeṣvasaṁmūḍhaṁ sadāvaraṇavigamāt, na ca teṣvāmukhamanākāratvāt|
sarvajñānanimittatvānmahājñānākaropamam|
saṁbhogabuddhatā jñānapratibimbodayācca tat||69||
teṣāṁ ca samatādijñānānāṁ sarvaprakārāṇāṁ hetutvātsarvajñānānāmākaropam| saṁbhogabuddhatvatajjñānapratibimbodayācca tadādarśajñānāmityucyate|
sattveṣu samatājñānaṁ bhāvanāśuddhito'malaṁ [matam]|
apratiṣṭhasa[śa]māviṣṭaṁ samatājñānamiṣyate||70||
yabdodhisattvenābhisamayakāleṣu [sattveṣu] samatājñānaṁ pratilabdhaṁ tadbhāvanāśuddhito bodhiprāptasyāpratiṣṭhitanirvāṇe niviṣṭaṁ samatājñānamiṣyate|
mahāmaitrīkṛpābhyāṁ ca sarvakālānugaṁ matam|
yathādhimokṣaṁ sattvānāṁ buddhabimbanidarśakam||71||
mahāmaitrīkaruṇābhyāṁ sarvakālānugaṁ yathādhimokṣaṁ ca sattvānāṁ buddhabimbanidarśakam|
yataḥ kecitsattvāstathāgataṁ nīlavarṇaṁ paśyanti kecitpītavarṇamityevamādi|
pratyavekṣaṇakaṁ jñāne [naṁ] jñeyeṣvavyāhataṁ sadā|
dhāraṇīnāṁ samādhīnāṁ nidhānopamameva ca||72||
pariṣanmaṇḍale sarvavibhūtīnāṁ nidarśakam|
sarvasaṁśayavicchedi mahādharmapravarṣakam||73||
pratyavekṣaṇakaṁ jñānaṁ yathāślokam|
kṛtyānuṣṭhānatājñānaṁ nirmāṇaiḥ sarvadhātuṣu|
citrāprameyācintyaiśca sarvasattvārthakārakam||74||
kṛtyānuṣṭhānajñānaṁ sarvalokadhātuṣu nirmāṇairnānāprakārairaprameyairacintyaiśca sarvasattvārthakam|
kṛtyaniṣpattibhirbhedaiḥ saṁkhyākṣetraiśca sarvadā|
acintyaṁ buddhanirmāṇaṁ vijñeyaṁ tacca sarvathā||75||
tacca buddhanirmāṇaṁ sadā sarvathā cācintyaṁ veditavyaṁ| kṛtyakriyābhedataḥ saṁkhyāta [taḥ] kṣetrataśca|
dhāraṇātsamacittācca samyagdharmaprakāśanāt|
kṛtyānuṣṭhānataścaiva caturjñānasamudbhavaḥ||76||
tatra dhāraṇāt śrutānāṁ dharmāṇām| samacittatā sarvasattveṣvātmaparasamatayā| śeṣaṁ gatārtham|
buddhānekatvāpṛthaktveślokaḥ|
gotrabhedādavaiyarthyātsākalyādapyanāditaḥ|
abhedānnaikabuddhatvaṁ bahutvaṁ cāmalāśraye||77||
eka eva buddha ityetanneṣyate| kiṁ kāraṇam| gotrabhedāt| anantā hi buddhagotrāḥ sattvāḥ| tatraika evābhisaṁbuddho nānye 'bhisaṁmotsyanta iti kuta etat| puṇyajñānasaṁbhāravaiyarthyaṁ ca syādanyeṣāṁ bodhisattvānāmanabhisaṁbodhānna ca yuktaṁ vaiyarthyam| tasmādavaiyarthyādapi naika eva buddhaḥ sattvārthakriyāsākalyaṁ ca na syāt| buddhasya buddhatve kasyacidapratiṣṭhāpanādetacca na yuktam| na ca kaścidādibuddho'sti vinā saṁbhāreṇa buddhatvāyogādvinā cānyena buddhena saṁsthānā [saṁbhārā]yogādityanāditvādapyeko buddhau na yuktaḥ| bahutvamapi neṣyate buddhānāṁ dharmakāyasyābhedādanāsrave dhātau|
buddhatvopāyapraveśe catvāraḥ ślokāḥ|
yā 'vidyamānatā saiva paramā vidyamānatā|
sarvathā 'nupalambhaśca upalambhaḥ paro mataḥ||78||
yā parikalpitena svabhāvenāvidyamānatā saiva paramā vidyamānatā pariniṣpannena svabhāvena| yaśca sarvathā 'nupalambhaḥ parikalpitasya svabhāvasya sa eva parama upalambhaḥ pariniṣpanna svabhāvasya|
bhāvanā paramā ceṣṭā bhāvanāmavipaśyatām|
pratilambhaḥ paraśceṣṭaḥ pratilambhaṁ na paśyatām||79||
saiva paramā bhāvanā yo bhāvanāyā anupalambhaḥ| sa eva paramaḥ pratilambho yaḥ pratilambhānupalambhaḥ|
paśyatāṁ gurutvaṁ [tāṁ] dīrghaṁ nimittaṁ vīryamātmanaḥ|
mānināṁ bodhisattvānāṁdu [dū]re bodhirnirūpyate||80||
ye ca gurutvaṁ buddhatvaṁ paśyanti adbhutadharmayuktam| dīrghaṁ ca kālaṁ paśyanti tatsamudāgamāya| nimittaṁ ca paśyanti cittālambanam| ātmanaśca vīryaṁ vayamārabdhavīryā buddhatvaṁ prāpsyāma iti|
teṣāmevaṁmānināṁ bodhisattvānāmaupalambhikatvāt dūre bodhirnirūpyate|
paśyatām, kalpanāmātraṁ sarvametadyathoditaṁ|
akalpabodhisattvānāṁ prāptā bodhirnirūpyate||81||
kalyanāmātraṁ tvetatsarvamiti paśyatāṁ tasyāpi kalpanāmātrasyāvikalpanādakalpabodhisattvānāmanutpattikadharmakṣāntilābhāvasthāyāmarthataḥ prāptaiva bodhirityucyate|
buddhānāmanyonyanai[nyai]kakāryatve catvāraḥ ślokāḥ|
bhinnāśrayā bhinnajalāśca nadyaḥ
alpodakāḥ kṛtyapṛthaktvakāryāḥ|
jalāśritaprāṇitanūpabhogyā
bhavanti pātālamasaṁpraviṣṭāḥ||82||
samudraviṣṭāśca bhavanti sarvā ekāśrayā ekamahājalāśca|
miśraikakāryāśca mahopabhogyā jalāśritaprāṇigaṇasya nityam||83||
bhinnāśrayā bhinnamatāśca dhīrāḥ svalpāvabodhāḥ pṛthagātmakṛtyāḥ|
parīttasattvārthasadopabhogyā bhavanti buddhatvamasaṁpraviṣṭāḥ||84||
buddhatvaviṣṭāśca bhavanti sarve ekāśrayā ekamahāvabodhāḥ|
miśraikakāryāśca mahopabhogyāḥ sadā mahāsattvagaṇasya te hi||85||
tatra bhinnāśrayā nadyaḥ svabhājanabhedāt| kṛtyapṛthaktvakāryāḥ pṛthaktvena kṛtyakaraṇāt| tanūpabhogyā ityalpānāmupabhogyāḥ| śeṣaṁ gatārtham|
buddhatvaprotsāhane ślokaḥ|
itinirūpamaśukladharmayogād hitasukhahetutayā ca buddhabhūmeḥ|
śubhaparamasukhākṣayakaratvāt śubhamatirarhati bodhicittamāptum||86||
nirūpamasukladharmayogāt svārthasaṁpattitaḥ| hitasukhahetutvācca buddhatvasya parārthasaṁpattiḥ| anavadyotkṛṣṭākṣayasukhākaratvācca sukhavihāro viśeṣataḥ| buddhimānahīnabodhicittamādātuṁ tatpraṇidhānaparigrahāt|
|| mahāyānasūtrālaṁkāre bodhyadhikāro navamaḥ||
Links:
[1] http://dsbc.uwest.edu/node/6141