The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
abhāvasamudgataparivartaḥ |
tatra punarapi bhagavān candraprabhaṁ kumārabhūtamāmantrayate sma-bhūtapūrvaṁ kumāra atīte'dhvani asaṁkhyeyaiḥ kalpairasaṁkhyeyatarairvipularaiprameyairacintyairaparimāṇairyadāsīt | tena kālena tena samayena abhāvasamudgato nāma tathāgato'rhan samyaksaṁbuddho loke udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān | tat kiṁ manyase kumāra kena kāraṇena sa tathāgato'bhāvasamudgata ityucyate ? sa khalu punaḥ kumāra tathāgato jātamātra evoparyantarīkṣe saptatālamātraṁ vaihāyasamabhyudgamya sapta padāni prakramitvā imāmevaṁrūpāṁ vācamabhāṣata-abhāvasamudgatāḥ sarvadharmāḥ, abhāvasamudgatāḥ sarvadharmā iti | tena ca kumāra śabdena trisāhasramahāsāhasro lokadhātuḥ svareṇābhivijñapto'bhūt | tatra bhaumān devānupādāya yāvad brahmalokaṁ paraṁparayā śabdamudīrayāmāsuḥ ghoṣamanuśrāvayāmāsuḥ-abhāvasamudgato batāyaṁ tathāgato bhaviṣyati, yo jātamātra evoparyantarīkṣe saptatālamātramabhyudgamya sapta padāni prakramitvā abhāvaśabdamudīrayati | iti hyabhāvasamudgato'bhāvasamudgata iti tasya tathāgatasya nāmadheyamudapādi | tasya ca bhagavato bodhiprāptasya sarvavṛkṣapatrebhyaḥ sarvatṛṇagulmauṣadhivanaspatibhyaḥ sarvaśailaśikharebhyaścābhāvasamudgataśabdo niścarati | yāvati ca tatra lokadhātau śabdaprajñaptiḥ sarvato'bhāvasamudgatavijñaptiśabdo niścarati | tena ca kumāra kālena tena samayena tasya bhagavato'bhāvasamudgatasya tathāgatasyārhataḥ samyaksaṁbuddhasya pravacane mahākaruṇācintī nāma rājakumāro'bhūdabhirūpaḥ prāsādiko darśanīyaḥ paramaśubhavarṇapuṣkalatayā samanvāgataḥ | atha khalu kumāra sa mahākaruṇācintī nāma rājakumāro yena bhagavān abhāvasamudgatastathāgato'rhan samyaksaṁbuddhastenosaṁkrāmat | upasaṁkramya tasya bhagavataḥ pādau śirasābhivandya bhagavantaṁ triḥ pradakṣiṇīkṛtya ekānte'sthāt ||
atha khalu kumāra sa bhagavān abhāvasamudgatastathāgato'rhan samyaksaṁbuddho mahākaruṇācintino rājakumārasyādhyāśayaṁ viditvā imaṁ samādhiṁ deśayāmāsa | atha khalu kumāra sa mahākaruṇācintī rājakumāraḥ imaṁ samādhiṁ śrutvā tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ prasīdati sma | prasannacittaśca keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi paridhāya samyageva śraddhayā agārādanagārikāṁ pravrajito'bhūt | sa pravrajitaḥ sannimaṁ samādhimudgṛhītavān | udgṛhya paryavāpya dhārayitvā vācayitvā bhāvanāyogamanuyukto vyahārṣīt | sa tainaiva kuśalamūlena viṁśatikalpakoṭyo na jātu durgativinipātamagamat | viṁśatīnāṁ kalpānāmatyayena anuttarāṁ samyaksaṁbodhimabhisaṁbuddho'bhūt | suvicintitārtho nāma tathāgato'rhan samyaksaṁbuddho loka udapādi | sarveṣu ca teṣu kalpeṣu viśatiṁ ca buddhakoṭīrārāgayāmāsa | paśya kumāra yathāyaṁ samādhirbahukaro bodhisattvānāṁ mahāsattvānāmanuttarasya buddhajñānasya paripūraṇāya saṁvartate ||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata-
smarāmyahaṁ pūrvamatītamadhvani
acintiye kalpi narāṇamuttamaḥ |
utpannu lokārthakaro maharṣi-
rnāmnā hi so'bhāvasamudgato'bhūt || 1 ||
sa jātamātro gagane sthihitvā
sarveṣa dharmāṇa abhāvu deśayī |
tadānurūpaṁ kṛtu nāmadheyaṁ
śabdena sarvaṁ trisahasra vijñapī || 2 ||
devāpi sarve pramumoca śabdaṁ
abhāvu nāmneti jino bhaviṣyati |
yo jātamātraḥ pada sapta prakrama-
nnabhāvu dharmāṇa bravīti nāyakaḥ || 3 ||
buddho yadā bheṣyati dharmarājaḥ
sarveṣa dharmāṇa prakāśako muniḥ |
tṛṇavṛkṣagulmauṣadhiśailaparvate
abhāvu dharmāṇa ravo bhaviṣyati || 4 ||
yāvanti śabdāstahi lokadhātau
sarve hyabhāvā na hi kaści bhāvaḥ |
tāvanti kho tasya tathāgatasya
svaru niścarī lokavināyakasya || 5 ||
tasmiṁśca kāle abhu rājaputraḥ
karuṇāvicintī sada nāmadheyaḥ |
abhirūpa prāsādika darśanīya
upāgamī tasya jinasya antikam || 6 ||
vanditva pādau munipuṁgavasya
pradakṣiṇaṁ kṛtya ca gauraveṇa |
prasannacitto niṣasāda tatra
śravaṇāya dharmaṁ virajamanuttaram || 7 ||
sa co jino āśayu jñātva dhīraḥ
prakāśayāmāsa samādhimetam |
śrutvā ca so imu virajaṁ samādhiṁ
laghu pravrajī jinavaraśāsane'smin || 8 ||
sa pravrajitvāna imaṁ samādhiṁ
dhāritva vācitva paryāpuṇitvā |
kalpāna koṭyaḥ paripūrṇa viṁśatiṁ
na jātu gacche vinipātabhūmim || 9 ||
sa tena caivaṁ kuśalena karmaṇā
ārāgayī viṁśati buddhakoṭyaḥ |
teṣāṁ ca sarveṣu jināna antikā-
dimaṁ varaṁ śānta samādhi bhāvayī || 10 ||
sa paścikāle abhu buddha loke
sucintitārtho sadanāmadheyaḥ |
kṛtvā ca arthaṁ bahuprāṇakoṭināṁ
sa paścakālasmi śikhīva nirvṛtaḥ || 11 ||
tasmāddhi ya icchati bodhi buddhituṁ
sattvāṁśca uttarāyituṁ bhavārṇavāt |
dhāreta sūtramimu buddhavarṇitaṁ
na durlabhā bheṣyati so'grabodhiḥ || 12 ||
iti śrī samādhirāje abhāvasamudgataparivarto nāmāṣṭamaḥ || 8 ||
Links:
[1] http://dsbc.uwest.edu/node/4754