Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > saṁjñeyamahāyakṣasenāpatiparivartaḥ

saṁjñeyamahāyakṣasenāpatiparivartaḥ

Parallel Devanagari Version: 
संज्ञेयमहायक्षसेनापतिपरिवर्तः [1]

|| saṁjñeyamahāyakṣasenāpatiparivartaḥ ||

atha khalu saṁjñeyo nāma mahāyakṣasenāpatiraṣṭāviṁśatibhirmahāyakṣasenāpatibhiḥ sārdhamutthāyāsanādekāṁsaṁ cīvaraṁ prāvṛtya dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat | ayaṁ bhadanta bhagavansuvarṇaprabhāsottamaḥ sūtrendrarāja etarhi cānagate'dhvani yatra grāme vā nagare vā nigame vā janapade vā janapadapradeśe vāraṇyāyatane vā girikandare vā rājakule vā gṛhe vā pracariṣyati | tatrāhaṁ bhadanta bhagavansaṁjñeyo nāma mahāyakṣasenāpatiḥ sārdhamaṣṭāviṁśati bhirmahāyakṣasenāpatibhistatra grāme vā nagare vā nigame vā janapade vāraṇye vā girikandare vā rājakule vopasaṁkramiṣyāmi | adṛśyamānenātmabhāvena tasya dharmabhāṇakasya bhikṣo rakṣāṁ kariṣyāmi | paritrāṇaṁ parigrahaṁ paripālanaṁ daṇḍaparihāraṁ śastraparihāraṁ śāntisvaratyayanaṁ kariṣyami | teṣāṁ ca sarveṣāṁ dharmaśravaṇikānāṁ strīpuruṣadārakadārikāṇāṁ yeṣāṁ keṣāṁciditaḥ suvarṇaprabhāsottamātsūtrendrarājādantaśa ekā catuṣpādikāpi gāthā śrutā bhavedantaśa ekapadamapi suvarṇaprabhāsottamātsūtrendrarājādekabodhisattvanāmadheyamapi śrutaṁ bhavedudgṛhītaṁ vaikatathāgatanāmadheyaṁ vāntaśaścāsya suvarṇaprabhāsottamasya sūtrendrarājasya nāmadheyaṁ śrutaṁ bhavedudgṛhītaṁ vā teṣāṁ sarveṣāmārakṣāṁ kariṣyāmi | paritrāṇaṁ parigrahaṁ paripālanaṁ daṇḍaparihāraṁ śastraparihāraṁ śāntisvastyayanaṁ ca kariṣyāmi | teṣāṁ ca kulānāṁ teṣāṁ ca gṛhāṇāṁ teṣāṁ ca nagarāṇāṁ teṣāṁ ca grāmāṇāṁ teṣāṁ ca nigamānāṁ teṣāṁ cāraṇyānāṁ teṣāṁ ca rājakulānāmārakṣāṁ kariṣyāmi | paritrāṇaṁ parigrahaṁ paripālanaṁ daṇḍaparihāraṁ śastraparihāraṁ śāntisvastyayanaṁ kariṣyāmi ||

tatkatamena hetunā | sarvadharmāḥ parijñātāḥ sarvadharmā avabuddhāḥ | yāvantaśca sarvadharmāḥ | yathā ca sarvadharmāḥ | saṁsthitā ye ca sarvadharmāḥ | samyagjñātāśca sarvadharmāḥ | sarvadharmeṣvahaṁ bhadanta bhagavanpratyakṣaḥ | acintyā me bhadanta bhagavañjñānāvabhāsāḥ | acintyo jñānālokaḥ | acintyo jñānapracāraḥ | acintyo jñānaskandhaḥ | acintyo me bhadanta bhagavansarvadharmeṣu jñānaviṣayaḥ pravartate | yathā ca me bhadanta bhagavansarvadharmāḥ samamyagjñātāḥ | samyakparīkṣitāḥ samyakparijñātāḥ samyagvyavalokitāḥ samyagavabuddhāḥ | tena hetunā mama bhadanta bhagavansaṁjñeyasya mahāyakṣasenāpateḥ saṁjñeya iti nāmadheyaṁ samudapādi ||

ahaṁ bhadanta bhagavandharmabhāṇakasya bhikṣorvākyavibhūṣaṇārthāya pratibhānamupasaṁhariṣyāmi | romāntareṣu ca tasyaujaḥ prakṣepsyāmi | mahāntaṁ ca tasya sthāma ca balaṁ vīryaṁ ca kāye saṁjanayiṣyāmi | acintyaṁ tasya jñānāvabhāsaṁ kariṣyāmi | smṛtiṁ ca tasya bodhayiṣyāmi | mahantaṁ ca tasyotsahaṁ dāsyāmi | yathā ca sa dharmabhāṇako na klāntakāyo bhavet | sukhendriyakāyo bhavet | praharṣajātaśca bhavet | yenāyaṁ suvarṇaprabhāsottamaḥ sūtrendrarājasteṣāṁ buddhasahasrāvaruptakuśalamūlānāṁ sattvānāmarthāya ciraṁ jambudvīpe pracaret | na kṣipramantardhāpayet | sattvāścemaṁ suvarṇaprabhāsottamaṁ sūtrendrarājaṁ śṛṇuyuḥ | acintyaṁ ca jñānaskandhaṁ pratilabheyuḥ | prajñāvantaśca bhaveyuḥ | aparimitaṁ ca puṇyaskandhaṁ parigṛhṇīyuḥ | anāgate'dhvanyanekakalpakoṭīniyutaśatasahasrāṇyacintyāni divyamānuṣyakāni sukhānyanubhaveyuḥ | tathāgatasamavadhānagatāśca bhaveyuranāgate'dhvanyanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeran | sarvanarakatiryagyoniyamalokaduḥkhāni cātyantena samucchinnāni bhaveyuriti ||

iti śrīsuvarṇaprabhāsottamasūtrendrarāje saṁjñeyamahāyakṣasenāpati

parivarto nāma dvādaśaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4224

Links:
[1] http://dsbc.uwest.edu/node/4245