Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 24 abhiniṣkramaṇāvadānam

24 abhiniṣkramaṇāvadānam

Parallel Devanagari Version: 
२४.अभिनिष्क्रमणावदानम् [1]

24 abhiniṣkramaṇāvadānam |

hasati sakalalolālokasargāya bhānuḥ |

paramamamṛtavṛṣṭayai pūrṇatāmeti candraḥ |

iyati jagati pūjyaṁ janma gṛhṇāti kaścit

vipulakuśalasetuḥ sattvasaṁtāraṇāya || 1 ||

purā śuddhodanaḥ śrīmān rājā śākyapure'bhavat |

yaśaḥśaśāṅkajanakaḥ sudhāsindhurivāparaḥ || 2 ||

khalāsaktā svabhāvena lakṣmīrguṇigaṇārpitā |

āścaryakāriṇā yena kṛtā satpakṣapātinī || 3 ||

adyāpyakhiladiktīryavanāsaktairvivekibhiḥ |

yaśobhiḥ śucibhiryasya munivratamivohyate || 4 ||

syāmahaṁ śuddhamāteti purā praṇidhitaḥ kila |

viśvakarmasuto martyamājagāmāmaladyutiḥ || 5||

kīrtiḥ satpuruṣasyeva tasyābhūdvallabhā param |

mahāmāyābhidhā devī candrasyeva kumudvatī || 6 ||

sāpaśyaddantinaṁ śvetaṁ svapne kukṣau vihāyasā |

gatamārohaṇaṁ śaile praṇatiṁ ca mahājanāt || 7 ||

atrāntare bodhisattvastuṣitāt tridaśālayāt |

garbhaṁ tasyāḥ samāpede svayaṁ lokānukalpayā || 8 ||

vahantī bodhisattvaṁ sā garbhe bhuvananandanam |

induṁ dugdhābdhiveleva babhūva pāṇḍuradyutiḥ || 9 ||

ikṣvākurājavaṁśyena tena garbhasthitena sā |

bhūrnidhānavatīvābhūd bhavyalakṣaṇalakṣitā || 10 ||

babhūva dohadastasyā dānapuṇyamayodayaḥ |

aṅkure'pyavisaṁvādi sahakārasya saurabham || 11 ||

atgha kālena saṁpūrṇaṁ sā lumbinīvane sthitā |

asūta tanayaṁ devī divākaramivāditiḥ || 12 ||

māturgarbhamalāspṛṣṭaṁ kukṣiṁ bhittvā sa nirgataḥ |

tāṁ cakre'tha svabhāvena svasthāṅgī vigatavyathām || 13 ||

nirgacchanneva ruddho'sau balajijñāsayā kṣaṇam |

śakreṇa vajrasārāṅgastasyāśakyatvamāyayau || 14||

jātamātaḥ śuiśurgatvā svayaṁ sapta padāni saḥ |

diśo vilokayannūce suvyaktākṣarayā girā || 15 ||

iyaṁ nirvṛtiḥ pūrvā ca gatirlokeṣu dakṣiṇā |

paścimā jātirapyeṣā saṁsārādiyamuttarā || 16 ||

iti tasya bruvāṇasya pṛthivī samakampata |

tamakṣayabalaṁ dhartumaśakteva jagadgurum || 17 ||

chatraṁ tasya yaśaḥ śubhraṁ sattvasmeraṁ sacāmaram |

vyomāmbudhārādhautasya jagṛhustasya devatā || 18 ||

asminnavasare pṛṣṭaḥ s vastrīyeṇāsitābhidhaḥ |

nāradena prabhāṁ dṛṣṭvā kiṣkindhādristhito muniḥ || 19 ||

kasmādarkaśatāloka ivālokaḥ pradṛśyate |

tamodaridrāṁ yeneti girayaḥ saguhāgṛhāḥ || 20 ||

vismayāditi tenoktaḥ so'vadaddivyalocanaḥ |

jātaḥ puṇyaprabhāso'yaṁ bodhisattvasya janmani || 21 ||

acireṇaiva taṁ vatsa drakṣāvaḥ kuśalāptaye |

ityuktvā munirānandād viśrāntisukhito'bhavat ||22||

putrajanmani sarvārthasiddhiṁ śuddhodanaḥ param |

dṛṣṭvā sarvārthasiddho'yamiti nāmāsya nirmame ||23 ||

śākyavardhananāmābhūd yakṣaḥ śākyapurāśrayaḥ |

yatpraṇāmeṇa śākyānāṁ śiśavo nirupadravāḥ || 24 ||

tatsthityā preṣitaḥ pitrā praṇāmāya saguhyakaḥ |

taṁ bodhisattvamālokya nipapātāsya pādayoḥ || 25 ||

athotsaṅge samādāya hṛṣṭastaṁ pṛthivīpatiḥ |

lakṣaṇāni nimittajñaistasya dehe vyalokayat || 26 ||

lakṣaṇajñāstataḥ sarve nṛpamūcuḥ savismayāḥ |

deva divyakumāro'yaṁ lakṣaṇairupalakṣyate || 27 ||

jāyate lakṣaṇairetairviśvaviśrāntaśāsanaḥ |

śakrādhipaścakravartī bhagavān sa tathāgataḥ || 28 ||

dīrghāṅgulidalau cakralāñchanau supratiṣṭhitau |

aruṇau caraṇāvasya kāntau kamalakomalau || 29 ||

rājahaṁsa iva prāṁśuḥ sajālāṅgulipallavaḥ |

eṣa jānuyugaḥ śrīmānājānubhujabhūṣitaḥ || 30 ||

sakośabastiguhyaśca nyagrodhaparimaṇḍalaḥ |

dakṣiṇāvartaromāṅkaḥ pariṇāhasamonnatiḥ || 31 ||

rajomalalavāspṛṣṭastajāmbūnadadyutiḥ |

hastapādāṁsakaṇṭhāgraspaṣṭasaptacchadākṛtiḥ || 32 ||

dīrghapratanujihvaśca meghadundubhiniśvanaḥ |

abhinīlākṣagokṣmaḥ sahajoṣṇīṣamastakaḥ ||34 ||

sitorṇāṅko bhruvorbhāgaḥ svastikoraḥsthalojjvalaḥ |

lekhāśṛṅgābjahasto'yaṁ chatrākāraśirāḥ śiśuḥ || 35||

rājannayam te tanayaścakravartī bhaviṣyati |

samyaksaṁbodhisaṁbuddhaḥ sarvajño vā bhaviṣyati || 36 ||

ityuktvā teṣu jāteṣu lebhe harṣaṁ mahīpatiḥ |

saptabhidivasaiḥ śāsturjananī tridivaṁ yayau || 37 ||

tasya janmani śākyānāṁ munīnāmiva śāntatā |

dṛṣṭvā yadā śākyamunirnāmābhūtsa tadā śiśuḥ || 38 ||

devānāmapi devo'yamiti niścitya tejasā |

devātideva ityasya nāma cakre mahīpatiḥ || 39 ||

nāradenātha sahitastattvadarśī tapovanāt |

taṁ samabhyāyayau draṣṭumādarādasito muniḥ || 40 ||

sa bodhisattvaṁ bālārkamiva kalpaprakāśanam |

dṛṣṭvā vikāsivakrkraśrīrlebhe kamalatulyatām || 41 ||

so'brāvīdvihitātithyaṁ nṛpatiṁ praṇataṁ muniḥ |

rājan guṇagaṇeneva spṛhaṇīyo'si sūnunā || 42 ||

etāni lakṣaṇānyasya mokṣalakṣmīsamāgamam |

vadanti cakravartiśrīḥphalaṁ naiṣāṁ vinaśvaram || 43 ||

asya bodhiprabhāveṇa saṁbuddhasy mukhāmbujam |

dhanya padmākarasyeva netrapātraṁ kariṣyati || 44 ||

vibudhāḥ śuddhasattvasya bodhidugdhamahodadheḥ |

dhanyā vāgamṛtairasya bhaviṣyantyupajīvinaḥ ||45||

puṇyabhāji jagatyasminneka evāsmi vañcitaḥ |

etatsaṁdarśanaṁ yasya pūrṇakālasya durlabham || 46 ||

ityuktvā nṛpamāmantrya gatvā vyomnā tapovanam |

suprasannaṁ manaḥ kṛtvā dehatyāgamacintayat || 47 ||

sa paryantopadeśāya nāradenābhicoditaḥ |

tamuvācāmṛtaṁ vatsaṁ kumāraḥ kathayiṣyati || 48 ||

adhigamyāmṛtaṁ tasmānnṛpasūnoranāmayam |

tariṣyasi bhavāmbodhimityuktvā tanumatyajat || 49 ||

śrīrasatkriyāṁ tasya kṛtvā sapadi nāradaḥ |

yayau vārāṇasīṁ siddhyai lebhe kātyāyanābhidhām || 50 ||

vardhamānaḥ kumāro'tha sarvavidyāsu pāragaḥ |

lipipravīṇo'bhinavām lipiṁ brāhmīṁ vinirmame || 51 ||

nāgāyutasamaprāṇe tasmin jagati viśrute |

vaiśālikaiḥ priyāyāsmai preṣito mattakuñjaraḥ || 52 ||

bhaviṣyati cakravartītyasya prātamupāyanam |

devadattaḥ paridveṣāt taṁ jaghāna mahāgajam || 53 ||

cyutaṁ cakarṣaṁ dvidataṁ nandaḥ sapta padāni tam |

kumārastu tadutkṣipya prākārād bahirakṣipat || 54 ||

ekanārāvanirbhinnasaptatālamahītalaḥ |

chedyabhedyāstraśastreṣu sa evātiśayaṁ yayau || 55 ||

tatatulyaguṇāṁ patnīṁ rājasūnuryaśodharām |

avāpa viśrutāṁ loke śuddhaśīla ivonnatim || 56 ||

atrāntare mahāvātavicyutaḥ saptayojanaḥ |

saritpravāhasaṁrodhaṁ vidadhe vipuladrumaḥ || 57 ||

sāṁ sphāratarusaṁruddhā rohikā nāma nimnagā |

śīlabhraṣṭeva vanitā prayayau pratilomatām || 58 ||

rājaputrastamutkṣipya bhaṅktvā vikṣupya taṁ drumam |

nyavārayat prajāmatsyajalakallolaviplavam || 59 ||

tataḥ kadācidudyāne haṁsaṁ niśitayantriṇā |

devadattena nihataṁ kumāraḥ samajīvayat || 60 ||

saṁtāpaṁ tadvivādena devadatto'dhikaṁ yayau |

na sahante hi kuṭilāstulyakulagoṇonnatim || 61 ||

kadācid gopikā nāma kumāraṁ rājakanyakā |

kandarparūpamālokya kimapyautsukyamāyayau || 62 ||

śuddhodanaḥ sutasthaitāṁ jñātvā cittocitāṁ vadhūm |

apūrayadvivāhena manmathasya manoratham || 63 ||

naimittikāstato'bhyetya nṛpamūcuḥ suniścayāḥ |

putraste cakravartī vā munirvā saptame'hani || 64 ||

tacchrutvā nṛpatiḥ sūnoścakrāvrtipadāptaye |

pravrajyācakitaścintāṁ dinasaṁkhyāmayīṁ yayau || 65 ||

lolāṁ sarvaḥ srhiyaṁ vetti śāntasthirasukhāmapi |

atthāpi bhogaraktānāṁ saṁpatsvevādaraḥ param || 66 ||

tataḥ kadācidudyānavihārāya nṛpātmajaḥ |

prayayau rathamāruhya valgutuṅgaturaṅgamam || 67 ||

sa vivarṇaṁ jarājīrṇam kīrṇaśīrṇaśiroruham |

suśuṣkaparuṣākāraṁ dadarśa puruṣaṁ pathi || 68 ||

sa taṁ dṛṣṭvā nijaṁ kāyamālokyācintayacciram |

aho paryāptapāko'yaṁ kāyasyāsya jugupsitaḥ || 69 ||

vayaḥ paryāptamāpto'pi paryāptaṁ nāśrayatyayam |

atīva palitavyājājjarā vṛddhaṁ hasatyasau || 70 ||

śarīre saṁtatasnāyupāśaprotāsthipañjare |

vṛddhaḥ puṣṇāti manye'hamaho mohavihaṅgamam || 71 ||

sārathe kiṁ karotyeṣa kiṁ na yāti tapovanam |

asṁkocameti vṛddhasya dehena saha sā matiḥ || 72 ||

vṛddho'valambate yaṣṭiṁ na tu dharmamayīṁ dhiyam |

jarākuṭilakāyasya svabhāvo nirvivekatā ||73 ||

jugupsāṁ janayatyeṣa vṛddhaḥ praskhalitākṣaraiḥ |

vacobhiścyutadantābhairgalallālālavākulaiḥ || 74 ||

naṣṭā dṛṣṭiḥ kṛśaḥ kāyaḥ śaktirluptā hatā śrutiḥ |

tathāpi mohād dṛṣṭaiva vṛddhasya taruṇīpriyā || 75 ||

dhatte dhavalatāṁ vṛddhaḥ kimetāmatigarhitām |

lolā paraṁ viraktāpi yadyasyātipriyā tanuḥ || 76 ||

iti cintayatastasya nirvedaḥ samajāyata |

manyamānasya sāpāyaṁ kāyaṁ nicayamāpadām || 77 ||

punaśca samaye'nyasminnapaśyad vyādhitaṁ naram |

vipakkakūṇapaprāyaṁ sapūyamiva pāṇḍaram || 78 ||

sa pradadhyau tamālokya samuddiśya nijāṁ tanum |

aho nu sahajaivāsmin kāye rogagaṇodgatiḥ || 79 ||

idameva mahaccitramiyaṁ māṁsamayī tanuḥ |

na yāti kledavaiklavyaṁ kṣaṇaṁ paryuṣīte'pi yat || 80 ||

iti dhyātvā sa sodvegaḥ śarīravicikitsayā |

babhūva rājyasaṁbhopgarāge vigatitādaraḥ || 81 ||

athānyasmin kṣaṇe mālyavastrācchāditavigraham |

dadarśa dehasatkāravyagrabandhujanaṁ śavam || 82 ||

taṁ dṛṣṭvā sahasodvegadayāduḥkhaghṛṇākulaḥ |

ciraṁ niḥsārasaṁsāraparihāramacintayat || 83 ||

eṣa pretavanaṁ yāti saṁsaktāṁ hṛdaye vahan || 84 ||

aho nu viṣayābhyāsavilāsādhyavasāyinām |

nṛṇāmantyakṣaṇe kaṣṭā kāṣṭhapāṣāṇatulyatā || 85 ||

udvegavāribhavasāgarabudbude'smin

kālānilākulitakarmalatāgrapuṣpe |

māyāvadhūnayanavibhramasaṁvibhāge

puṁsāṁ ka eṣa vapuṣi sthiratābhimānaḥ || 86 ||

noktaṁ kiṁcit parahitayutaṁ na śrutaṁ dharmayuktaṁ

naiva ghrātaṁ kuśalakusumaṁ satyarūpaṁ na dṛṣṭam |

naiva spṛṣṭaṁ śamapadamiti vyaktamāsaktacintā-

viśrānto'yaṁ vahati sahasā niścalatvaṁ gatāyuḥ || 87 ||

rājasūnurvicintyeti śarīraṁ vipadāplutam |

aśeṣaviṣayāsaṅge parām naḥ snehatām yayau || 88 ||

athāgre nirmitaṁ devaiḥ sa śuddhāvāsakāyikaiḥ |

vyalokayat pravrajitaṁ pātrakāṣāyadhāriṇam || 89 ||

taṁ dṛṣṭvaiva babhūvāsya pravrajyābhimukhī matiḥ |

īpsitālokanaprītyā svabhāvo hi vibhāvyate || 90 ||

virāgyakāraṇam tatra nṛpasūnoḥ pade pade |

vilokya sārathiḥ sarvaṁ kṣitipāya vyanedayat || 91 ||

kumāro'tha piturvākyāt grāmālokanakautukī |

vrajan pathi nidhānāni vivṛtāni vyalokayat || 92 ||

tatpūrvapuruṣanyastaiḥ strīkarairutthitānyapi |

yadā sa nāgrahīttāni tadā viviśurambudhim || 93 ||

tataḥ sa karṣakān pāṁśuvyāptapāṇḍuśiroruhān |

vidīrṇapāṇicaraṇān kṣutpipāsāśramāturān || 94 ||

halakaddālaviṣamollekhapakṣavraṇāditān |

vilokya kleśavivaśān babhūva karuṇākulaḥ || 95 ||

vidhāya dayayā teṣāṁ draviṇauradaridratām |

sa vṛṣāṇāṁ vṛṣarataḥ kleśamuktimakārayat || 96 ||

tataḥ pratinivṛtto'tha sānujaḥ pārthivātmajaḥ |

madhyāhnapṛthusaṁtāpe taralastaraṇitviṣaḥ || 97 ||

rathaghoṣonmukhaśikhiśyāmīkṛtadigantaraḥ |

svedavārikaṇākīrṇaḥ prabhāsnigdhavanasthalīm || 98 ||

so'varuhya rathāttatra gaṇḍaskhalitakuṇḍalah |

viśrāṇtyai viśrutayaśā jambucchāyāmaśiśriyat || 99 ||

sa babhārorasi vyaktāṁ svedāmbukaṇasaṁtatim |

vapurāśleṣalalitāṁ hārasyeva kuṭumbinīm || 100 ||

chāyāsu parivṛttāsu śanakaiḥ sarvaśākhinām |

tasya jambūtarucchāyā na cacāla tanustanoḥ || 101 ||

sā tasya śītalacchāyā tāpaklāntimavārayat |

saṁsāraviratasyeva tīvravairāgyavāsanā || 102 ||

putradarśanasotkaṇṭhastaṁ deśamatha bhūpatiḥ |

ājagāma gajotsarpatrastabhramaracāmaraḥ || 103 ||

chāyāṁ sa niścalāṁ dṛṣṭvā kumārasya prabhāvataḥ |

gauravādbhutasaṁprāptaḥ praṇataṁ praṇanāma tam || 104 ||

tataḥ sa sahitaḥ pitrā nagaraṁ gantumudyataḥ |

apaśyat puraparyante śmaśānaṁ śavasaṁkulam || 105 ||

sa dṛṣṭvā kuṇapākīrṇamaśivaṁ śivakānanam |

sodvegaṁ sārathiṁ prāha sthagitasyandanaḥ kṣaṇam || 106 ||

sārathe paśya jantūnāṁ kāyāpāyamatīṁ daśām |

dṛṣṭvedamapi rāgārdraṁ mano mohapramādinām || 107 ||

parastrīdarśanāttṛptaṁ netramāsvādya sādaram |

asyāsatyavatī jihvā paśya kākena kṛsyate || 108 ||

asyāḥ stanamukhanyastanakhollekhasukhasthitiḥ |

khṇḍayatyadharaṁ gṝdhraḥ kāmīva madanirbharah || 109 ||

ete dṛṣṭaniṣakṭavāyasaśakṛnniṣṭhivinaḥ pādapā

mūrcchantīva vipākapūyakuṇapāghrāṇena niṣkūṇitāḥ |

dṛṣṭvā gṛdhravidāryamāṇamasakṛt kīṇārdratantra śavaṁ

bhūyo vātavilolapallavakarairācchādayantīva ca ||110 ||

kṣībasyevācalasya drutahṛtahṛdayā jambukī kaṇṭhasaktā

raktābhivyaktakāmā kamapi nakhamukhollekhamāsutrayantī |

āsvādyāsvādya yūnaḥ kṣaṇamadharadalaṁ dattadantavraṇāṅkaṁ

lagnānaṅgakriyāyāmiyamatirabhasotkarṣamāviṣkaroti || 111 ||

ityuktvā jātaviratirbhavabībhatsakutsayā |

kalayan kleśanirvāṇaṁ praviveśa purāntaram ||112 ||

tatra harmyagatāpaśyat taṁ kanyābhijanojjvalā |

mṛgajā nāma mṛgajānodinī mṛgalocanā ||113 ||

sarāgataralā dṛṣṭḥ śrotrasaṁcāriṇī param |

abhūttaddarśane tasyāḥ sahasaiva virekiṇī || 114 ||

sā tadālokanenaiva bālā lajjāsahiṣṇūnā |

smareṇeva samākṛṣṭā sakhīṁ prāha puraḥsthitām || 115 ||

kā dhanyā lalanā loke sparśenāsya śaśitviṣaḥ |

yasyā madanasaṁtaptā tanurnirvāṇameṣyati || 116 ||

nirvāṇaśabdaṁ śrutvaiva rājaputraḥ samīhitam |

tāṁ dadarśonmukhaḥ padmavanānīva diśan dṛśā || 117 ||

sa tasyāstena vacasā vapuṣā va prasāditaḥ |

hāraṁ suvṛttaṁ cittaṁ ca vikṣepāsyai guṇojjcalam || 118 ||

ālokanānukūlyena bhāvaṁ vijñāya bhūpatiḥ |

putrasyāntaḥpurapade tāmādāya nyaveśayat || 119 ||

ṣaṇṇāṁ kāṇtāsahasrāṇāṁ vṛtamantaḥpuraṁ tataḥ |

viveśa rājatanayaḥ priyāṁ śāntiṁ vicintayan || 120 ||

atrāṇtare narapatiṁ prāhurnaimittikāḥ sphuṭam |

munirvā cakravartī vā prātaste bahvitā sutaḥ || 121 ||

tataḥ saṁcintya nṛpatiḥ pravrajyām cakitaḥ param |

akārayat puradvāraguptiṁ ruddhagamāgamām || 122 ||

droṇodanamukhān bhrātṝn dvāreṣu viniveśya saḥ |

nagarasya svayaṁ makhye tathā sāmātyasainikaḥ || 123||

rājaputrādatha prāptagarbhā devī yaśodharā |

vabhāṣe śāradīva dyauḥ pratyāsannendupāṇḍurā ||124||

ekarātrāvaśeṣe'tha nagaradvārarakṣaṇe |

śamapravṛttārkamabhūt pravrajyābhimukhaṁ dinam || 125 ||

ciraṁ vicarya saṁsāraṁ śāntiṁ yāte divaspatau |

kāṣāyāmbaramālambya yayau saṁdhyāvadṛśyatām || 126 ||

aśeṣāśātamomohavirāmavimalāṁ śanaiḥ |

indurgāmuditaścakre pūrṇālokavilokinīm || 127 ||

sarāgatāpe vabhasaścetasīva gate ravau |

śuddhenduhṛdayasyābhūt prasādaḥ ko'pyaviplavaḥ || 128 ||

athāsminnantare kāntāsaṁtatāntaḥpurodare |

ratnaharmyapraviṣṭendudyutisaṁdohahāsini || 129 ||

niḥsāravirasaṁ sarvaṁ rājasūnurvilokayan |

jagāa gaganasvacchasvacchandocchalitasmṛtiḥ || 130 ||

gaṇo'yaṁ nārīṇāṁ madanadahanolkāparikaraḥ

parityājyastīvravyasanaśatasaṁtāpasacivaḥ |

idānīṁ yuktā me tarutalalatāśītalare

parityaktāgārapraśamasukhasāre pariṇatiḥ || 131||

etāścandradyutimadamayā yāmi nāryo vane'smin

nidrāmudrāniyamitadṛśaḥ saṁstarasrastavatrāḥ |

svapnotpannānucitavacanāḥ keśasaṁchāditāṁsāḥ

kṣipraṁ mandānilavicalitān lajjayantīva dīpān || 132||

saralasrastagātrāṇāṁ nirlajjānāṁ vivāsasām |

suptānāṁ ca mṛtānāṁ ca bhedaḥ ko nāma dehinām || 133 ||

iti tasya bruvāṇasya saṁjāte gamanodyame |

mithaḥ kathā samabhavannagaradvārarakṣiṇām || 134 ||

bho bhoḥ kaḥ ko'tra jāgarti jāgrato nāsti viplavaḥ |

prabhucittagrahavyagrāḥ samagrā eva jāgrati || 135 ||

jāgarti saṁsāragṛhe manīṣī mohāṇdhakāre svapiti pramattaḥ |

jjīvitameva loke mṛtasya suptasya ca ko viśeṣaḥ || 136 ||

iti marhyasthitaḥ śrutvā rātrau rājasutaḥ kathāḥ |

prasthitaṁ satpatheneva nijaṁ mene manoratham || 137 ||

nivṝtterlakṣaṇaṁ dṛṣṭvā sa svapnaṁ kṣaṇanidrayā || 138 ||

tataḥ prabuddhā sahasā trastā devī yaśodharā |

tatkālopanataṁ svapnaṁ dayitāya nyavedayat || 139 ||

paryaṅkābharaṇāngāni svapne bhagnāni me vibho |

śrīrvrajantī mayā dṛṣṭvā candrārkau ca torihitau || 140 ||

ityākarṇya sa tāmūce mugdhe satyavivarjitaḥ |

saṁsāra eva svapno'yaṁ svapne svapno'pi kīdṛśaḥ || 141 ||

svapne'dya nābhisaṁjātā latā vyāptā vihārasā |

merūpadhānaśirasā pūrvapaścimavāridhau || 142 ||

bhujābhyāṁ caraṇābhyām ca dakṣiṇābdhirmayā dhṛtaḥ |

bhadre svapnaḥ śubho'yaṁ te strīṇāṁ bhartuśubhaṁ śubham || 143 ||

ityukte bodhisattvena noce kiṁcid yaśodharā |

punaśca nidrābhimukhī babhūva mīlitekṣaṇā || 144 ||

śakrabrahmamukhāḥ sarve sametyātha sudhābhujaḥ |

cakrire bodhisattvasya sattvotsāhaprapūraṇam || 145 ||

tairdevaputrāścatvāraḥ samādiṣṭā mahājavāḥ |

sahāyā gamane tasya bhūśailābdhidhṛtikṣamāḥ || 146 ||

śakrādiṣṭena yakṣeṇa pāñcikākhyena nirmitaiḥ |

saharmyāsaktasopānairavatīrya viniryayau || 147 ||

suptaṁ sārathimādāya chandakākhyaṁ prabodhya saḥ |

utsādamiva jagrāha kaṇṭhakākhyaṁ turaṅgamam || 148 ||

taṁ tīkṣṇaruciraṁ lakṣmīkaṭākṣataralaṁ harim |

sa cakre saṁyamālīnaṁ mūrdhi saṁspṛśya pāṇinā || 149 ||

śamodyame sumanasā s ako'pyantarbahiḥ samah |

śiśavo'pi vimuñcanti yatprabhāveṇa cāpalam || 150 ||

balajijñāsayā nyastaṁ tenātha caraṇaṁ kṣitau |

na te kampayituṁ śekurdevaputrāḥ savismayāḥ || 159 ||

chandakena sahāruhya nistaraṅgaṁ turaṅgamam |

sa jagāhe mahadvyoma vimalaṁ svamivāśayam || 152 ||

prayayau taralāvartinartitoṣṇīṣapallavaḥ |

saṁsarpipavanollasaiḥ śokocchvāsa iva śriyaḥ || 153 ||

tasyābharaṇaratnāṁśulekhābhiḥ śabalaṁ nabhaḥ |

jagrāha sūtrapatrālīvicitramjiva cīvaram || 154 ||

irṇāśrubindukalitā vilolanayanotpalāḥ |

vrajantaṁ dadṛśurdṛśyāstamantaḥpuradevatāḥ || 155 ||

saṁsāramiva vistīrṇaṁ puraṁ sanṛpabāndhavam |

dūrāt pradakṣiṇīkṛtya kṣamyatāmityabhāṣata || 156 ||

kṣapāyāṁ kṣaṇaśeṣāyām jane nidrābhimudrite |

taṁ dadarśa mahānnāma prabuddho rājabāndhavaḥ || 157 ||

divi dṛṣṭvā vrajantaṁ taṁ śaśāṅkaśaṅkayā hṛtaḥ |

ūce ciraṁ vicāryoccairbāṣyāzncitavilocanah || 158 ||

citrametad viraktavtaṁ bandhujīvopamasya te |

kumāra rucirākāra na yuktaṁ yuktakāraṇam || 159 ||

vaṁśotkarṣaviśeṣārthū nibaddhāśaḥ pitā tvayi |

kasmānnirāśa kriyate sarvāśābharaṇa tvayā || 160 ||

iti śākyasya mahataḥ śrutvā vākyaṁ nṛpātmajaḥ |

tamūce bāndhavaprītirbandho vandhanaśṛṅkhalā || 161 ||

ayaṁ kāyaḥ kṣayaṁ yāti mithyāgṛhasukhapriyaḥ |

viṣayograviṣrtānāmamṛtāyatanaṁ vanam | 162 ||

hastākṛṣṭastriphaṇiphaṇabhṛnmastakanyastamṛtyu

kaṇṭhābaddhitkaṭaviṣalatāpallavālolamālaḥ |

dīptāṅgāraprkaragahanaṁ gāhate durgamārgaṁ

saṁsāre'smin viṣayanicaye sapramodaḥ pramādī || 163 ||

ityudīrya vrajan vyomnā vilaṅghya nagaraṁ kṣaṇāt |

bahirbhūtalamabhyetya sa yayau vājinā javāt || 164 ||

mahatā śākyamukhyena bodhitasyātha bhūpateḥ |

antaḥpure ca kāntānāmudbhūtaḥ karuṇaḥ svaraḥ || 165 ||

atha brahmendradhanadapramukhastridaśairvṛtaḥ |

rājasūnurvanaṁ prāpa gatvā dvādaśayojanam || 166 ||

avaruhyātha turagātg vimucyābharaṇāni saḥ |

uvāca sūcitānandaśchandakaṁ vadanatviṣā || 167 ||

gṛhītvābahraṇāni tvaṁ hayaṁ ca vraja mandiram |

medānīmasti me kṛtyametairmāyānibandhanaiḥ || 168 ||

vane'sminnahamekākī śamasaṁtoṣabāndhavaḥ |

ekaḥ saṁjāyate jantureka eva vipadyate || 169 ||

viṣamaviṣayayogaṁ bhogamutsṛjya re kaḥ

sarasarati viśeṣakleśaśoṣapravṛttaḥ |

paribhavabhuvane'sminneṣa naḥ saṁniveśaḥ

śamitamadanakāntiḥ śāntimeva śrayāmi || 170 ||

ityuktvābharaṇānyasya dīptānyaṅke mumoca saḥ |

tyaktaśokānvitānīva muktāpakkaṇasaṁcaye || 171 ||

cūḍāṁ niskṛṣya khaṅgena sa cikṣepa nabhaḥsthale |

śakraśca tam samādāya nināya divamādarāt || 172 ||

keśaḥ kleśa ivotkṛtto yatra tena mahātmanā |

keśapratigrahaṁ caityaṁ sadbhistatra niveśitam || 173 ||

chandako'pyaśvamādāyaṁ prayātaḥ saptabhirdinaiḥ |

śanaiḥ prāpa puropāntaṁ śokārtaḥ samacintayat || 174 ||

śūnyaṁ turagamādāya parityajya nṛpātmajam |

draṣṭuṁ śaknomi nṛpatiṁ kathaṁ putrapralāpinam || 175 ||

vicintyeti hayaṁ tyaktvā sa tatraiva vyalambata |

śūnyāsanaḥ paraṁ vājī mūrtaḥ śoka ivāviśat || 176 ||

taṁ dṛṣṭvāntaḥ purajanaḥ sāmātyaśca mahīpatiḥ |

pratipralāpamukharāścakrire nikhilā diśaḥ || 177 ||

udbhūtārtasvaraiḥ kaṇṭhaiḥ sotkaṇṭhaiḥ sa viṣādavān |

sarvairgṛhītakīrṇāśrurvājī jīvitamatyajat || 178 ||

sa bodhisattvasaṁsparśapuṇyaprāptipavitritaḥ |

jagrāha brāhmaṇakule janma saṁsāramuktaye || 179 ||

śakradattaṁ kumārastu yatra kāṣāyamagrahīt |

kāṣāyagrahaṇam tatra caityaṁ cakre mahājanaḥ || 180 ||

vibhavamabhavavṛttyai janma janmapramuktyai |

vijanamapi janānāṁ mohagartānnivṛttyai |

iti sa kuśalakāmaḥ kāmamutsṛjya bheje

guṇakṛtajanarāgaḥ ślāghyatāṁ tyaktarāgaḥ || 181 ||

iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyā-

mabhiniṣkramaṇāvadānaṁ caturviśaḥ pallavaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5830

Links:
[1] http://dsbc.uwest.edu/node/5878