The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
nairātmyaparipṛcchā nāma mahāyānasūtram |
atha te tīrthikā upalambhadṛṣṭayaḥ savikalpāḥ savitarkā mahāyānikamupasṛtya sādarakṛtāñjalipuṭā nairātmyapraśnaṁ paripṛcchanti sma-nairātmakaṁ śarīramiti kulaputra sarvajñena nirdiśyate | yadi śarīraṁ nairātmakam, paramātmā na vidyate | tat kasmātsakāśādete hasitaruditakrīḍitakrodhamānerṣyāṁpaiśunyādayaḥ samutpadyante ? tadasmākaṁ saṁdehaṁ mocayitumarhati bhagavān-kimasti śarīre paramātmā, kiṁ vā nāsti ?
mahāyānikāḥ prāhuḥ-mārṣāḥ, śarīre paramātmā astītyucyate, na hi nāstīti | dvayamatra nocyate | asti paramātmetyucyamāne mārṣā mithyāpralāpaḥ | yadyasti, tatkathaṁ mārṣāḥ keśanakhadantacarmaromasirāmāṁsāsthimedamajjāsnāyuplīhāntranālaśiraḥkaracaraṇāṅgasakalaśarīre sa bāhyābhyantare vicāryamāṇe na dṛśyate paramātmā ?
tīrthikāḥ prāhuḥ-na dṛśyate kulaputra paramātmā | māṁsacakṣuṣā vayaṁ na paśyāmaḥ | kadāciddivyacakṣuṣaḥ paśyanti |
mahāyānikāḥ prāhuḥ-na mārṣā divyacakṣuṣo'pi paśyanti | yasya na varṇo na rūpaṁ na saṁskāraḥ, tatkathaṁ dṛśyate ?
tīrthikāḥ prāhuḥ-kiṁ nāsti ? mahāyānikāḥ prāhuḥ-nāstītyucyamāne mārṣā mithyāpralāpaḥ | yadi nāsti, tatkathamasya ete hasitaruditakrīḍitakrodhamānerṣyāpaiśunyādayaḥ saṁbhavanti ? tena nāstīti vaktuṁ na pāryate | ubhāvetau dvau nocyete |
tīrthikāḥ prāhuḥ-yadi kulaputra nocyate astīti vā nāstīti vā, tatkimatrālambanaṁ bhavatu ?
mahāyānikāḥ prāhuḥ-na mārṣāḥ kiṁcidālambanaṁ bhavati |
tīrthikāḥ prāhuḥ- kiṁ śūnyamākāśamiva ?
mahāyānikāḥ prāhuḥ-evametanmārṣāḥ, evametat | śūnyamākāśamiva |
tīrthikāḥ prāhuḥ-yadyevaṁ kulaputra, tadete hasitaruditakrīḍitakrodhamānerṣyāpaiśunyādayaḥ kathaṁ draṣṭavyāḥ ?
mahāyānikāḥ prāhuḥ-svapnamāyendrajālasadṛśā draṣṭavyāḥ |
tīrthikāḥ prāhuḥ-kīdṛśī maya, kīdṛśaḥ svapnaḥ, kidṛśa indrajāla iti ?
mahāyānikāḥ prāhuḥ-upalakṣaṇamātraṁ mayā agrāhā, pratibhāsamātraṁ svapnaḥ prakṛtiśūnyatāsvarūpaḥ, indrajālaḥ kṛtrimaprayogaḥ | evaṁ mārṣāḥ sarve svapnamāyendrajālasadṛśā draṣṭavyāḥ | punaraparaṁ dvau bhedau vinirdiṣṭau yaduta saṁvṛtiḥ paramārthaśca | tatra saṁvṛtirnāma ayamātmā, ayaṁ paraḥ | evaṁ jīvaḥ puruṣaḥ pudgalaḥ kārakaḥ vedakaḥ | dhanaputrakalatrādikalpanā yā, sā saṁvṛtirnāma | yatra nātmā na paraḥ, evaṁ na jīvo na pudgalaḥ na puruṣaḥ na kārakaḥ na vedakaḥ na dhanaṁ ----- sā madhyamā pratipattirdharmāṇām | tatredamucyate –
saṁvṛtiḥ paramārthaśca dvau bhedau saṁprakāśitau |
saṁvṛtirlaukiko dharmaḥ paramārthaśca lokottaraḥ || 1 ||
saṁvṛtidharmamāpannāḥ sattvāḥ kleśavaśānugāḥ |
ciraṁ bhramanti saṁsāre paramārthamajānakāḥ || 2 ||
saṁvṛtirlaukiko dharmastaṁ kalpayantyapaṇḍitāḥ |
abhūtaparikalpanādduḥkhānyanubhavanti te || 3 ||
muktimārgaṁ na paśyanti andhā bālāḥ pṛthagjanāḥ |
utpadyante nirudhyante ajasraṁ gatipañcasu || 4 ||
bhramanti cakravanmūḍhā lokadharmasamāvṛtāḥ |
paramārthaṁ na jānanti bhavo yatra nirudhyate |
veṣṭitā bhavajālena saṁsaranti punaḥ punaḥ || 5 ||
yathā candraśca sūryaśca pratyāgacchati gacchati |
bhavaṁ cyutiṁ tathā loke punarāyānti yānti ca || 6 ||
anityāḥ sarvasaṁskārā adhruvāḥ kṣaṇabhaṅgurāḥ |
ataśca paramārthajño varjayetsaṁvṛteḥ padam || 7 ||
svargasthāne tu ye devā gandharvāpsarasādayaḥ |
cyutirasti ca sarveṣāṁ tatsarvaṁ saṁvṛteḥ phalam || 8 ||
siddhā vidyādharā yakṣāḥ kinnarāśca mahoragāḥ |
punaste narakaṁ yānti tatsarvaṁ saṁvṛteḥ phalam || 9 ||
śakratvaṁ cakravartitvaṁ saṁprāpya cottamaṁ padam |
tiryagyonau punarjanma tatsarvaṁ saṁvṛteḥ phalam || 10 ||
ataḥ sarvamidaṁ tyaktvā divyaṁ svargamahāsukham |
bhāvayetsatataṁ prājño bodhicittaṁ prabhāsvaram || 11 ||
niḥsvabhāvaṁ nirālambaṁ sarvaśūnyaṁ nirālayam |
prapañcasamatikrāntaṁ bodhicittasya lakṣaṇam || 12 ||
na kāṭhinyaṁ na ca mṛdutvaṁ na coṣṇaṁ naiva śītalam |
na saṁsparśaṁ na ca grāhyaṁ bodhicittasya lakṣaṇam || 13 ||
na dīrghaṁ nāpi vā hrasvaṁ na piṇḍaṁ na trikoṇakam |
na kṛśaṁ nāpi na sthūlaṁ bodhicittasya lakṣaṇam || 14 ||
na śveta nāpi raktaṁ ca na kṛṣṇaṁ na ca pītakam |
avarṇaṁ ca nirākāraṁ bodhicittasya lakṣaṇam || 15 ||
nirvikāraṁ nirābhāsaṁ nirūhaṁ nirvibandhakam |
arūpaṁ vyomasaṁkāśaṁ bodhicittasya lakṣaṇam || 16 ||
bhāvanāsamatikrāntaṁ tīrthikānāmagocaram |
prajñāpāramitārūpaṁ bodhicittasya lakṣaṇam || 17 ||
anaupamyamanābhāsaṁ adṛśaṁ śāntameva ca |
prakṛtiśuddhamadravyaṁ bodhicittasya lakṣaṇam || 18 ||
sarvaṁ ca tena sādṛśyaṁ niḥsāraṁ budbudopamam |
aśāśvataṁ ca nairātmyaṁ māyāmarīcisaṁnibham || 19 ||
mṛptiṇḍavad ghaṭībhūtaṁ bahuprapañcapūritam |
rāgadveṣādisaṁyuktaṁ svapnamāyā tu kevalam || 20 ||
abhrāntare yathā vidyut kṣaṇādapi na dṛśyate |
prajñāpāramitādṛṣṭyā bhāvayetparamaṁ padam || 21 ||
krīḍitaṁ hasitaṁ nityaṁ jalpitaṁ ruditaṁ tathā |
nṛtyaṁ gītaṁ tathā vādyaṁ sarvaṁ svapnopamaṁ hi tat ||22 ||
māyāsvapnopamaṁ sarvaṁ saṁskāraṁ sarvadehinām |
svapnaṁ ca cittasaṁkalpaṁ cittaṁ ca gaganopamam || 23 ||
bhāvayedya imaṁ nityaṁ prajñāpāramitānayam |
sa sa rvapāpanirmuktaḥ prāpnoti paramaṁ padam || 24 ||
iyaṁ sānuttarā bodhiḥ sarvabuddhaiḥ prakāśitā |
bhāvanāṁ bhāvayitveha nirvāṇaṁ labhate śivam || 25 ||
yāvantaḥ saṁvṛterdoṣāstāvanto nirvṛterguṇāḥ |
nirvṛtiḥ syādanutpattiḥ sarvadoṣairna lipyate || 26 ||
atha te tīrthikāstuṣṭā vikalparahitāstadā bhāvanāṁ samādhāya mahāyānayajñalābhino'bhūvanniti ||
mahāyānanirdeśe nairātmyaparipṛcchā samāptā ||
Links:
[1] http://dsbc.uwest.edu/node/3955