Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > putrā iti 49

putrā iti 49

Parallel Devanagari Version: 
पुत्रा इति ४९ [1]

putrā iti 49|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho rājagṛhamupaniśritya viharati sma veṇuvane kalandakanivāpe| athāyuṣmānnāladaḥ pūrvāhne nivāsya pātracīvaramādāya rājagṛhaṁ piṇḍāya prāvikṣat| rājagṛhaṁ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrāttaḥ pātracīvaraṁ pratisamarpya pretacārikāṁ prakrāttaḥ||

sa gṛdhrakūṭaparvatasāmattake pretīṁ dadarśa yamarākṣasasadṛśīṁ rudhirabinducitāmasthiśakalāparivṛtāṁ śmaśānamadhya ivāvasthitāṁ rātriṁdivena pañca putrānprasūya tādṛśaṁ duḥkhamabhūya putrasnehe satyapi kṣutkṣāmatayā putrāṁstānbhakṣayattīm|| tataḥ sthaviro nāladastāṁ pṛṣṭavān| kiṁ tvayā prakṛtaṁ pāpaṁ yenaivaṁvidhaṁ duḥkhamanubhavasīti|| pretī āha| āditye hi samudrate na dīpena prayojanam| bhagavattametamarthaṁ paripṛccha sa te 'smākīnāṁ karmaplotiṁ vyākariṣyatīti yāṁ śrutvānye 'pīha sattvāḥ pāpakātkarmaṇaḥ prativiraṁsyattīti|| athāyuṣmānnālado yena bhagavāṁstenopasaṁkrāttaḥ||

tena khalu samayena bhagavānpratisaṁlayanādyutthāya catasṛṇāṁ parṣadāṁ madhuramadhuraṁ dharmaṁ deśayati kṣaudraṁ madhvivāneḍakamanekaśatā ca parṣadbhagavataḥ sakāśānmadhuramadhuraṁ dharmaṁ śṛṇotyanijyamānairindriyaiḥ| tato buddhā bhagavattaḥ pūrvālāpina ehītisvāgatavādinaḥ smitapūrvaṅgamāśca| tatra bhagavānāyuṣmattaṁ nāladamāmantrayate| ehi nālada svāgataṁ te kutastvaṁ nālada etarhyāgacchasīti|| nālada āha| āgacchāmyahaṁ bhadatta pretacārikāyāstatrāhaṁ pretīmadrākṣaṁ yamarākṣasasadṛśīṁ rudhirabinducitāmasthiśakalāparivṛtāṁ śmaśānamadhya ivāvasthitām| āha ca|

pañca putrānahaṁ rātrau divā pañca tathāparān|

bhakṣayāmi janitvā tānnāsti tṛptistathāpi me iti||

kiṁ tayā prakṛtaṁ pāpaṁ martyaloke sudāruṇam|

yena evaṁvidhaṁ duḥkhamanubhavati bhayānakamiti||

bhagavānāha| pāpakāriṇī nālada sā pretī icchasi tasyāḥ karmaplotiṁ śrotum|| evaṁ bhadatta|| tena hi nālada śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye|

bhūtapūrvaṁ nāladātīte 'dhvani vārāṇasyāṁ nagaryāmanyatamaḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayato naiva putro na duhitā| sa kare kapolaṁ kṛtvā cittāparo vyavasthitaḥ| anekadhanasamuditaṁ me gṛhaṁ na me putro duhitā| mamātyayātsarvasvāpateyamaputrakamiti kṛtvā rājavidheyaṁ bhaviṣyatīti|| so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīnanyāṁśca devatāviśeṣānāyācate sma| tadyathārāmadevatā vanadevatāścatvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhi devatāḥ sahajāḥ sahadhārmikā nityānubaddhā api devatā āyācate sma|| asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyatte duhitaraśceti| tacca naivam| yadyevamabhaviṣyadekaikasya putrasahasramabhaviṣyattadyathā rājñaścakravartinaḥ| api tu trayāṇāṁ sthānānāṁ saṁmukhībhāvātputrā jāyatte duhitaraśca| katameṣāṁ trayāṇām| mātāpitarau raktau bhavataḥ saṁnipatitau mātā kalyā bhavati ṛtumatī gandharvaśca pratyupasthito bhavati| eṣāṁ trayāṇāṁ sthānānāṁ saṁmukhībhāvātputrā jāyatte duhitaraśca|| tasya devatārādhane 'pi sati na putro na duhitā||

tasyaivaṁ buddhirutpannā| dvitīyāṁ bhāryāmānayāmi kadācitsā sattvavatī syāditi| tena sadṛśātkulādvitīyā bhāryā ānītā| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ kālāttareṇa sā āpannasattvā saṁvṛttā| tayā hṛṣṭapramuditayā svāmine niveditam| diṣṭyāryaputra vardhase āpannasattvāsmi saṁvṛttā yathā ca me dakṣiṇaṁ kukṣiṁ niśritya tiṣṭhati niyataṁ dārako bhaviṣyatīti| so 'pyāttamanāparvūkāyamatyunnamayya dakṣiṇaṁ bāhumabhiprasārya udānayatyapyevāhaṁ cirakālābhilaṣitaṁ putramukhaṁ paśyeyaṁ jāto me syānnāvajātaḥ kṛtyāni me kurvīta bhṛtaḥ pratibibhṛyāddāyādyaṁ pratipadyeta kulavaṁśo me cirasthitikaḥ syādasmākaṁ cāpyatītakālagatānāmalpaṁ vā prabhūtaṁ vā dānāni dattvā puṇyāni kṛtvā 'smākaṁ nāmnā dakṣiṇāmādekṣyate| idaṁ tayoryatratatropapannayorgacchatoranugacchatviti| āpannasattvāṁ caināṁ viditvopariprāsādatalagatāmayattritāṁ dhārayati śīte śītopakaraṇairuṣṇe uṣṇopakaraṇairvaidyaprajñaptairāhārairnātitiktairnātyamlairnātilavaṇairnātimadhurairnātikaṣāyaistiktāmla-lavaṇamadhurakaṭukakaṣāyavivarjitairāhārairhārārdhahāravirājitagātrīmapsarasamiva nandanavanavicāriṇīṁ mañcānmañcaṁ pīṭhātpīṭhamanavatarattīmadhari bhūmim| na cāsyāḥ kiñcidamanojñaśabdaśravaṇaṁ yāvadeva garbhasya paripākāya||

tatastasyāḥ pūrvikāyāḥ prajāpatyāḥ prathamapatnyāstāṁ bahumānāllaḍitāṁ dṛṣṭvā īrṣyā samutpannā cittayati ca| yadyeṣā putraṁ janayiṣyati niyataṁ māṁ bādhayiṣyati sarvathopāyasaṁvidhānaṁ kartavyamiti| kāmānkhalu pratisevamānasya nāsti kiñcitpāpaṁ karmācaraṇīyamiti| tayā 'niṣṭagatiprapātanamugdhayā visrambhamutpādya tathāvidhaṁ garbhaśātanaṁ dravyaṁ dattaṁ yena pītamātreṇaiva tasyāstapasvinyāḥ srasto garbhaḥ|| tatastayā dvitīyapatnyā sarvajñātīnsaṁnipātya sā prathamā patnī samanuyujyate tvayā me visrambhamutpādya śātanaṁ dravyaṁ dattaṁ yena me srasto garbha iti| tato 'sau prathamapatnī jñātimadhye śapathaṁ kartuṁ pravṛttā| yadi mayā garbhaśātanaṁ dravyamanupradattaṁ syādahaṁ pretī bhūtvā jātāñjātānputrānbhakṣayeyamiti||

kiṁ manyase nālada yāsau śreṣṭhibhāryā iyaṁ sā pretī| yattayā īrṣyāprakṛtayā garbhaśātanaṁ dattaṁ tena preteṣūpapannā| yattayā mṛṣāvādena śapathaḥ kṛtaḥ tasya karmaṇo vipākena rātriṁdivena pañca putrānprasūya tāneva bhakṣayati| tasmāttarhi te nālada vāgduścaritaprahāṇāya vyāyattavyaṁ yathā evaṁvidhā doṣā na syurye tasyāḥ pretyā ityevaṁ te nālada śikṣitavyam||

idamavocadbhagavānāttamanā āyuṣmānnālado 'nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṣitamabhyanandan||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5655

Links:
[1] http://dsbc.uwest.edu/node/5755