Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > cakṣurādīndriyaparīkṣā tṛtīyaṁ prakaraṇam

cakṣurādīndriyaparīkṣā tṛtīyaṁ prakaraṇam

Parallel Devanagari Version: 
चक्षुरादीन्द्रियपरीक्षा तृतीयं प्रकरणम् [1]

3

cakṣurādīndriyaparīkṣā tṛtīyaṁ prakaraṇam|

darśanaṁ śravaṇaṁ ghrāṇaṁ rasanaṁ sparśanaṁ manaḥ|

indriyāṇi ṣaḍeteṣāṁ draṣṭavyādīni gocaraḥ||1||

svamātmānaṁ darśanaṁ hi tattameva na paśyati|

na paśyati yadātmānaṁ kathaṁ drakṣyati tatparān||2||

na paryāpto'gnidṛṣṭānto darśanasya prasiddhaye|

sadarśanaḥ sa pratyukto gamyamānagatāgataiḥ||3||

nāpaśyamānaṁ bhavati yadā kiṁcana darśanam|

darśanaṁ paśyatītyevaṁ kathametattu yujyate||4||

paśyati darśanaṁ naiva naiva paśyatyadarśanam|

vyākhyāto darśanenaiva draṣṭā cāpyupagamyatām ||5||

tiraskṛtya draṣṭā nāstyatiraskṛtya ca darśanam|

draṣṭavyaṁ darśanaṁ caiva draṣṭaryasati te kutaḥ||6||

pratītya mātāpitarau yathoktaḥ putrasaṁbhavaḥ|

cakṣūrūpe pratītyaivamukto vijñānasaṁbhavaḥ||7||

draṣṭavyadarśanābhāvādvijñānādicatuṣṭayam|

nāstīti upādānādīni bhaviṣyanti punaḥ katham||8||

vyākhyātaṁ śravaṇaṁ ghrāṇaṁ rasanaṁ sparśanaṁ manaḥ|

darśanenaiva jānīyācchrotṛśrotavyakādi ca||9||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4921

Links:
[1] http://dsbc.uwest.edu/node/4948