The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
viparyāsaparīkṣā trayoviṁśatitamaṁ prakaraṇam |
atrāha - vidyata eva bhavasaṁtatiḥ, tatkāraṇasadbhāvāt | iha hi kleśebhyaḥ karma pravartate |
karmakleśahetukā janmamaraṇaparaṁparā upajāyate | sā ca bhavasaṁtatirvyapadiśyate | tasyāśca pradhānaṁ kāraṇaṁ kleśāḥ, prahīṇakleśānāṁ bhavasaṁtaterabhāvāt | te ca rāgādayaḥ kleśāḥ santi | tasmāt kāryabhūtāpi janmamaraṇaparaṁparā avicchedaprabandhena bhavasaṁtatirapi bhaviṣyatīti | ucyate | syād bhavasaṁtatiḥ, yadi taddhetubhūtāḥ kleśāḥ syuḥ | na tu santi | kathaṁ kṛtvā? iha bhagavadbhirbuddhaiḥ sakalatribhuvanajanasaṁkleśaśatruvidhvaṁsibhiścaturmārārātisamaraparājayaiḥ -
saṁkalpaprabhavo rāgo dveṣo mohaśca kathyate |
śubhāśubhaviparyāsān saṁbhavanti pratītya hi ||1||
saṁkalpo vitarkaḥ | saṁkalpāt prabhavatīti saṁkalpaprabhavaḥ |
kāma jānāmi te mūlaṁ saṁkalpātkila jāyase |
na tvāṁ saṁkalpayiṣyāmi tato me na bhaviṣyasi ||
iti gāthābhidhānāt
saṁkalpaprabhavo rāgo dveṣo mohaśca kathyate |
etanmūlakatvādanyeṣāṁ kleśānāṁ mukhyatvādeṣāmevopādānaṁ trayāṇām | ete ca trayaḥ kleśāḥ -
śubhāśubhaviparyāsān saṁbhavanti pratītya hi |
tatra hi śubhamākāraṁ pratītya rāga utpadyate, aśubhaṁ pratītya dveṣaḥ, viparyāsān pratītya moha utpadyate | saṁkalpastu eṣāṁ trayāṇāmapi sādhāraṇakāraṇamutpattau | kathaṁ punarmohaḥ saṁkalpaprabhavaḥ? ucyate | uktaṁ hi pratītyasamutpāde bhagavatā -
avidyāpi bhikṣavaḥ sahetukā sapratyayā sanidānā | kaśca bhikṣavaḥ avidyāyā hetuḥ? ayoniśo bhikṣavo manaskāro'vidyāyā hetuḥ | āvilo mohajo manaskāro bhikṣavo'vidyāyā hetuḥ || ityataḥ avidyā saṁkalpaprabhavā bhavati ||1||
tataśca -
śubhāśubhaviparyāsān saṁbhavanti pratītya ye |
te svabhāvānna vidyante tasmāt kleśā na tattvataḥ ||2||
iti | yadi rāgādayaḥ svabhāvasiddhāḥ syuḥ, naiva te śubhāśubhaviparyāsān pratītya saṁbhaveyuḥ, svabhāvasya akṛtrimatvāt paranirapekṣatvācca | bhavanti ca śubhāśubhaviparyāsān pratītya, tasmānniḥsvabhāvā eva te | tattvato na vidyante, paramārthataḥ svabhāvato na vidyante ityarthaḥ ||2||
api ca -
ātmano'stitvanāstitvena kathaṁcicca sidhyataḥ |
taṁ vināstitvanāstitve kleśānāṁ sidhyataḥ katham ||3||
ātmano yathā astitvanāstitve na staḥ, tathā uktaṁ vistareṇa | tataśca - tadāśritasya dharmasya kuto'stitvanāstitve bhaviṣyataḥ? ||3||
atha syāt - yadi astitvanāstitve ātmano na staḥ, tadā kimatra kleśānāmāyātam, yatasteṣāmapi astitvanāstitve na staḥ iti ? ucyate -
kasyaciddhi bhavantīme kleśāḥ sa ca na sidhyati |
kaścidāho vinā kaṁcitsanti kleśā na kasyacit ||4||
iha amī rāgādayaḥ kuḍayaṁ citravat phalaṁ pakkatādivacca utpattau āśrayamapekṣante | tataśca kasyacidete bhavanti, na vinā kaṁcidāśrayam | sa ca āśrayaḥ parikalpyamānaḥ ātmā vā cittaṁ vā bhavet | sa caiṣāmāśrayaḥ pūrvameva pratiṣiddhatvānnāsti | taṁ ca kaṁcidāśrayaṁ vinā kasya kleśā bhavantu? naiva kasyacidbhavanti, tasyāvidyamānatvāt, āho vinā kaṁcit santi kleśā na kasyacit ||4||
atrāha - naiva hi kleśānāṁ kaścidāśrayaḥ pūrvaṁ siddho'bhyupagamyate | na ca ātmā nāma kaścidasti, yaḥ āśrayatvena vyavasthāpyeta, nirhetukatvād vyomacūtataruvat | kiṁ tarhi kliṣṭaṁ cittaṁ pratītya kleśā upajāyante, tacca cittaṁ sahaiva kleśairupajāyata iti | etadapi na yuktamityāha -
svakāyadṛṣṭivat kleśāḥ kliṣṭe santi na pañcadhā |
svakāyadṛṣṭivat kliṣṭaṁ kleśeṣvapi na pañcadhā ||5||
svakāyo hi nāma rūpādilakṣaṇasaṁhatiḥ | svakāyadṛṣṭiḥ svakāye ātmadṛṣṭiḥ ātmīyākāra grahaṇapravṛttā | yatheyaṁ pañcadhā vicāryamāṇā svakāye na saṁbhavati,
skandhā na nānyaḥ skandhebhyo nāsmin skandhā na teṣu saḥ |
tathāgataḥ skandhavānna katamo'tra tathāgataḥ ||
ityanena | evaṁ kliṣṭe'pi kleśā vicāryamāṇāḥ pañcadhā na saṁbhavanti | tatra kliśyantīti kleśā kliśyate iti kliṣṭam | tatra yadeva kliṣṭaṁ tadeva kleśā iti na yujyate dagdhṛdāhyayorapyekatva prasaṅgāt | anyat kliṣṭam, anye kleśā iti na yujyate | paratra nirapekṣatvāt, akliṣṭahetuka kleśaprasaṅgāt | ata eva ca ekatvānyatvābhāvādādhārādheyatadvatpakṣāṇāṁ ca abhāvānna kleśeṣu kliṣṭam, na kliṣṭe kleśāḥ, nāpi kleśavat kliṣṭam | ityevaṁ kliṣṭe pañcadhā vicāryamāṇāḥ kleśā na saṁbhavanti | yathā ca kliṣṭahetukāḥ kleśā na saṁbhavanti, evaṁ kleśahetukamapi kliṣṭaṁ kleśeṣu vicāryamāṇaṁ pañcadhā na saṁbhavati | na hi kleśā eva kliṣṭam, kartṛkarmaṇorekatvaprasaṅgāt , nānye kleśā anyat kliṣṭam, nirapekṣatvaprasaṅgāt, na ca kliṣṭe kleśāḥ na ca kleśeṣu kliṣṭam, na kliṣṭavantaḥ kleśāḥ | ityevaṁ svakāyadṛṣṭivadeva kliṣṭaṁ kleśeṣvapi pañcadhā nāsti | yataścaivam, ataḥ parasparāpekṣayāpi kleśākliṣṭayornāsti siddhiḥ ||5||
atrāha - yadyapi tvayā kleśāḥ pratiṣiddhāḥ, tathāpi kleśahetavaḥ śubhāśubhaviparyāsāstāvat santi, tatsadbhāvācca kleśāḥ santīti | ucyate | syuḥ kleśāḥ, yadi śubhāśubhaviparyāsā eva syuḥ, yāvatā ete'pi pratītya sasutpannatvādvakṣyamāṇapratiṣedhācca | yadā ca te na santi svabhāvataḥ , tadā -
svabhāvato na vidyante śubhāśubhaviparyayāḥ |
pratītyasamutpannatvādvakṣyamāṇapratiṣedhācca | yadā ca te na santi svabhāvataḥ, tadā -
pratītya katamān kleśāḥ śubhāśubhaviparyayān ||6||
naiva santi kleśāḥ, taddhetuśubhāśubhaviparyayābhāvādityabhiprāyaḥ ||6||
atrāha - vidyanta eva kleśāḥ, tadālambanasadbhāvāt | iha hi yannāsti, na tasyālambana masti, tadyathā vandhyāsūnoḥ | asti ca rūpaśabdagandharasaspraṣṭavyadharmākhyaṁ ṣaḍvidhamālambanam | tasmādālambanasadbhāvādvidyanta eva kleśā iti | ucyate | astyetat, yad bhavadbhiḥ -
rūpaśabdarasasparśā gandhā dharmāśca ṣaḍvidham |
vastu rāgasya dveṣasya mohasya ca vikalpyate ||7||
tatra vastu ālambanam, vasatīti vā asmin rāgādikam, tadutpatteḥ iti kṛtvā | tacca tadālambanaṁ ṣoḍhā bhavati, indriyāṇāṁ ṣaṇṇāṁ paricchedakarāṇāmanyonyabhedāt | rūpaṁ śabdā gandhā rasāḥ spraṣṭavyāni dharmāśceti | tatra idamihāmutreti nirūpaṇāt, rūpaṇācca rūpam | tena śabdena śabdyante prakāśyante padārthā iti śabdaḥ | gandhyante hiṁsyante yatra prāptāḥ tato'nyatrāgamanād gandhāḥ | rasyate āsvādyate iti rasaḥ | spṛśyate iti sparśaḥ | svalakṣaṇāsādhāraṇānnirvāṇāgradharmādhāraṇāddharmāḥ | tadetat ṣaḍvidhaṁ vastu bhavati | kasya? rāgasya dveṣasya mohasya | tatra rañjanaṁ rāgo raktiradhyavasānam | rajyate vā anena cittamiti rāgaḥ | dūṣaṇaṁ doṣaḥ, āghātaḥ sattvaviṣayo'sattvaviṣayo vā dūṣyate vā anena citamiti doṣaḥ | mohanaṁ mohaḥ saṁmohaḥ padārthasvarūpāparijñānam | muhyate vā anena cittamiti mohaḥ | tadeṣāṁ kleśānāṁ rūpādikaṁ ṣaḍvidhaṁ vastu ālambanaṁ bhavati | tatra śubhākārā dhyāropeṇa yathā rūpādibhyo rāga upajāyate, aśubhākārādhyāropeṇa dveṣaḥ, nityātmādyadhyāropeṇa mohaḥ saṁbhavatīti ||7||
satyaṁ vikalpyate etadbālajanaiḥ ṣaḍvidhaṁ vastu | kiṁ tu avidyamānasvabhāvasattākametad rāgādīnāmālambanatvena parikalpyate bhavatā taimirikairiva asatkeśamaśakamakṣikādvicandrādikamiti pratipādayannāha -
rūpaśabdarasasparśā gandhā dharmāśca kevalāḥ |
kevalā iti parikalpitamātrā niḥsvabhāvā ityarthaḥ | yadi niḥsvabhāvāḥ, kathaṁ tarhi upalabhyante iti? ucyate -
gandharvanagarākārā marīcisvapnasaṁnibhāḥ ||8||
iti ete upalabhyante ||8||
yathā gandharvanagarādiprakhyā ete kevalaṁ viparyāsādupalabhyante, tadā -
aśubhaṁ vā śubhaṁ vāpi kutasteṣu bhaviṣyati |
māyāpuruṣakalpeṣu pratibimbasameṣu ca ||9||
tadanena mithyāśrayasamutpannatvācchubhāśubhayorapi nimittayormṛṣātvameva bhavati | yathoktam -
ahaṁkārodbhavāḥ skandhāḥ so'haṁkāro'nṛto'rthataḥ |
bījaṁ yasyānṛtaṁ tasya prarohaḥ satyataḥ kutaḥ ||
skandhānasatyān dṛṣṭvaivamahaṁkāraḥ prahīyate |
ahaṁkāraprahāṇācca na punaḥ skandhasaṁbhavaḥ ||
iti ||9||
na ca kevalamāśrayamithyātve śubhāśubhayornimittayormithyātvam, api ca anayāpyupapattyā anayormithyātvamiti pratipādayannāha -
anapekṣya śubhaṁ nāstyaśubhaṁ prajñapayemahi |
yatpratītya śubhaṁ tasmācchubhaṁ naivopapadyate ||10||
iha yadi śubhaṁ nāma kiṁcit syāt, niyataṁ tadaśubhamapekṣya bhavet, pārāvāravat , bījāṅkuravat, hrasvadīrghavadvā, śubhasya saṁbandhyantarapadārthasāpekṣatvāt | taccāpyapekṣaṇīyamaśubhaṁ śubhena vinā nāsti | [anapekṣya śubhaṁ nāstyaśubhaṁ ] śubhaṁ nirapekṣyāśubhaṁ nāstītyabhiprāyaḥ | yadaśubhaṁ pratītya yadaśubhamapekṣya śubhaṁ prajñapayemahi vyavasthāpayemahi | yacchabdena anantarasyāśubhasya parāmarśaḥ | prajñapayemahītyanena uttarasya śubhasya saṁbandhaḥ | yataśca evaṁ śubhasya prajñaptau saṁbandhyantaramapekṣaṇīya maśubhākhyaṁ padārthāntaraṁ nāsti, tasmācchubhaṁ naivopapadyate hrasvāsaṁbhavādiva dīrgham, pārāsaṁbhavādiva avāramityabhiprāyaḥ ||10||
idānīmaśubhamapi yathā na saṁbhavati, tathā pratipādayannāha -
anapekṣyāśubhaṁ nāsti śubhaṁ prajñapayemahi |
yatpratītyāśubhaṁ tasmādaśubhaṁ naiva vidyate ||11||
yadi hi aśubhaṁ nāma kiṁcit syāt, niyatameva tacchubhamapekṣya bhavet, pārāvāravat, hrasvadīrghavadvā, aśubhasya saṁbandhyantarapadārthasāpekṣatvāt | taccāpyapekṣaṇīyaṁ śubhamaśubhena vinā nāsti, anapekṣyāśubhaṁ nāsti śubham | aśubhaṁ nirapekṣya śubhaṁ na saṁbhavatītyabhiprāyaḥ | yacchubhaṁ pratītya yacchubhamapekṣya aśubhaṁ prajñapayemahi, aśubhaṁ vyavasthāpayemahi | atrāpi yacchabdena anantarasya śubhasya parāmarśaḥ | prajñapayemahītyanena ca uttarasyāśubhasya saṁbandhaḥ | yataścaivamaśubhasya prajñaptau saṁbandhyantaramapekṣaṇīyaṁ śubhākhyaṁ padārthāntaraṁ nāsti, tasmādaśubhaṁ naiva vidyate ||11||
yataścaivaṁ śubhāśubhayorasaṁbhavaḥ, ataḥ -
avidyamāne ca śubhe kuto rāgo bhaviṣyati |
aśubhe'vidyamāne ca kuto dveṣo bhaviṣyati ||12||
śubhāśubhanimittakayo rāgadveṣayoḥ śubhāśubhanimittābhāve sati nirhetukatvānnāsti saṁbhava ityabhiprāyaḥ ||12||
tadevaṁ śubhāśubhanimittābhāvena rāgadveṣayorabhāvamupapādya viparyāsasvabhāvābhāvapratipādanena mohasyāpyadhunā svabhāvābhāvaṁ pratipādayannāha -
anitye nityamityevaṁ yadi grāho viparyayaḥ |
nānityaṁ vidyate śūnye kuto grāho viparyayaḥ ||13||
iha catvāro viparyāsā ucyante | tadyathā - anitye pratikṣaṇavināśini skandhapañcake yo nityamiti grāhaḥ, sa viparyāsaḥ | tathā -
anityasya dhruvā pīḍā pīḍā yasya na tatsukham |
tasmādanityaṁ yatsarvaṁ duḥkhaṁ taditi jāyate ||
ityamunā nyāyena yadanityaṁ tadduḥkham, sarvasaṁskārāśca anityāḥ, tasmādduḥkhātmake skandhapañcake yaḥ sukhamiti viparīto grāhaḥ, so'paro viparyāsaḥ | tathā -
śukraśoṇitasaṁparkabījaṁ viṇmūtravardhitam |
amedhyarūpamājānan rajyase'tra kayecchayā ||
amedhyapuñjapracchanne tatkledārdreṇa carmaṇā |
yaḥ śayīta sa nārīṇāṁ śayīta jaghanodare || ityādi |
evamidaṁ śarīraṁ sarvātmanā satatamaśucisvabhāvam | tatra yo mohācchucitvena grāho'bhiniveśaḥ , sa viparyāsaḥ | tathā pañcaskandhakamātmalakṣaṇavilakṣaṇamasthiratvādudayavyayadharmitvācca nirātmakamātmasvabhāvaśūnyam, tasmin ya ātmagrāho'bhiniveśaḥ anātmani ātmābhiniveśaḥ, sa viparyāsaḥ | ityete catvāro viparyāsāḥ saṁmohasya hetubhūtāḥ ||
atredānīṁ vicāryate - yadi nityatvaṁ nityadarśanaṁ svabhāvaśūnyeṣu nityagrāho viparyāsa ityevaṁ vyavasthāpyate, nanu ca svabhāvaśūnyeṣu skandheṣu anityatvamapi nāsti, iti
nānityaṁ vidyate śūnye kuto grāho viparyayaḥ |
anityatvaṁ hi viparītamapekṣya nityatvaṁ viparyāsa iti vyavasthāpyate | na ca anityatvaṁ vidyate śūnye | yadā anityatvasyābhāvaḥ, tadā kutastadvirodhi nityatvaṁ nityadarśanaviparyāso bhaviṣyatīti bhāvaḥ |
tasmānnāsti viparyāsaḥ | yathā ca anityatvaṁ śūnye na saṁbhavati bhāvasvabhāvarahite sasvabhāvena anutpanne, evaṁ duḥkhatvamapi na saṁbhavati, aśucitvamapi nāsti | anātmakatvamapi nāsti | yadā ca svabhāvaśūnyatvādduḥkhatvādikaṁ nāsti, tadā kutastadvipakṣabhūtā nityasukhaśucyātmaviparyāsā bhaviṣyanti? tasmāt santi viparyāsāḥ svarūpataḥ | tadabhāve kuto bhaviṣyatyavidyā? hetvabhāvāt | yathoktaṁ bhagavatā -
avidyayā naiva kadāci vidyate
avidyata pratyayasaṁbhavaśca |
avidyamāneyamavidya loke
tasmānmayā ukta avidya eṣā ||
tathā -
kathaṁ bhagavan moho dhāraṇīpadam? bhagavānāha - atyantamukto hi mañjuśrīḥ mohaḥ, tenocyate mohaḥ |
ityādinā viparyaya iti vyavasthāpyate ||13||
nanu evaṁ sati svabhāvena avidyamāne padārthe anityamityapi grāho na saṁbhavati iti asāvapi kasmānna viparyāsa iti vyavasthāpyate iti pratipādayannāha -
anitye nityamityevaṁ yadi grāho viparyayaḥ |
anityamityapi grāhaḥ śūnye kiṁ na viparyayaḥ ||14||
yadā ca ubhayasyāpi vaiparītyaṁ nityasya anityasya ca, tadā tadvayatiriktaṁ tṛtīyamaparaṁ nāsti yanna viparyayaḥ syāt | yadā ca aviparyāso nāsti, tadā kimapekṣo viparyāsaḥ syāditi | tasmādamunāpi nyāyena nāsti viparyayaḥ | tasyābhāvācca nāstyavidyā svarūpataḥ | yathā ca anitye nityamityevaṁ grāho viparyāso na saṁbhavati, evaṁ śeṣaviparyāsāsaṁbhave'pi yojyam | ata evoktaṁ bhagavatā āryadṛḍhāśayaparipṛcchāyām -
bhagavānāha - kimetat kulaputra tasya bhavati yo mārgeṇa niḥsaraṇaṁ paryeṣate? na kulaputra tathāgatena rañjanīyān dharmān parivarjya rāgaprahāṇaṁ prajñaptam, evaṁ na doṣaṇīyān mohanīyāna dharmān parivarjya tathāgatena doṣamohaprahāṇaṁ prajñaptam | tat kasmāddhetoḥ? na kulaputra tathāgatāḥ kasyaciddharmasya utsargāya vā pratilambhāya vā dharmaṁ deśayanti na parijñāyai na prahāṇāya na sākṣātkriyāyai nābhisamayāya na saṁsāracaraṇatāyai na nirvāṇagamanatāyai notkṣepāya na prabhedāya | na hi kulaputra dvayaprabhāvitā tathāgatadharmatā | tatra ye dvaye caranti, na te samyakprayuktāḥ | mithyāprayuktāste vaktavyāḥ | katamacca kulaputra dvayam? ahaṁ rāgaṁ prahāsyāmīti dvayametat | ahaṁ dveṣaṁ prahāsyāmīti dvayametat | ahaṁ mohaṁ prahāsyāmīti dvayametat | ye evaṁprayuktāḥ, na te samyakprayuktā | mithyāprayuktāste veditavyāḥ ||
tadyathāpi nāma kulaputra kaścideva puruṣo māyākāranāṭake pratyupasthite māyākāranirmitāṁ striyaṁ dṛṣṭvā rāgacittamutpādayet | sa rāgaparītacittaḥ parṣacchāradyabhayena utthāyāsanādapakramet | so'pakramya tāmeva striyamaśubhato manasi kuryādanityato duḥkhataḥ śūnyato'nātmato manasi kuryāt | bhagavānāha -evameva kulaputra ihaike bhikṣubhikṣuṇyupāsakopāsikā draṣṭavyāḥ, ye'nutpannān dharmānajātānaśubhato manasi kurvanti, anityato duḥkhato'nātmato manasi kurvanti | nāhaṁ teṣāṁ mohapuruṣāṇāṁ mārgabhāvanāṁ vadāmi | mithyāprayuktāste veditavyāḥ ||
tadyathāpi nāma kulaputra kaścideva puruṣaḥ suptaḥ svapnāntare svagṛhe rājabhāryāṁ paśyet | sa tayā sārdhaṁ śayyāṁ kalpayet | smṛtisaṁmoṣāccaivaṁ kalpayet - viruddho'smīti | sa bhītasrastaḥ palāyet , mā māṁ rājā vidhyet, sa mā māṁ jīvitād vyavaropayet | tat kiṁ manyase kulaputra api nu sa puruṣo bhītasrastaḥ palāyamānastato rājabhāryānidānabhayātparimucyeta? āha - no bhagavan | tatkasya hetoḥ? tathā hi bhagavaṁstena puruṣeṇa astriyāṁ strīsaṁjñā utpāditā, abhūtaṁ ca parikalpitam | bhagavānāha - evameva kulaputra ihaike bhikṣubhikṣuṇyupāsakopāsikā draṣṭavyāḥ, ye arāge rāgasaṁjñāmutpādya rāgabhayabhītā rāganiḥsaraṇaṁ paryeṣante | evamadoṣe doṣasaṁjñāmutpādya doṣabhayabhītā doṣaniḥsaraṇaṁ paryeṣante | amohe mohasaṁjñāmutpādya mohabhayabhītā mohaniḥsaraṇaṁ paryeṣante | nāhaṁ teṣāṁ mohapuruṣāṇāṁ mārgabhāvanāṁ vadāmi | mithyāprayuktāste veditavyāḥ ||
tadyathāpi nāma kulaputra sa puruṣaḥ abhaye bhayasaṁjñāmutpādayedasatsamāropeṇa | evameva kulaputra sarvabālapṛthagjanā rāgakoṭiṁ virāgakoṭimaprajānanto rāgakoṭibhayabhītā virāgakoṭiṁ niḥsaraṇaṁ paryeṣante | doṣakoṭimakiṁcanakoṭimaprajānanto doṣakoṭibhayabhītā akiṁcanakoṭiṁ niḥsaraṇaṁ paryeṣante | mohakoṭiṁ śūnyatākoṭimaprajānanto mohakoṭibhayabhītāḥ śūnyatākoṭiṁ niḥsaraṇaṁ paryeṣante | nāhaṁ teṣāṁ kulaputra mohapuruṣāṇāṁ mārgabhāvanāṁ vadāmi | mithyāprayuktāste veditavyāḥ || iti vistaraḥ ||14||
atrāha - yadyapi anitye nityamityevaṁ grāho viparyayo na saṁbhavati, tathāpi eṣa tāvat grāho'sti | grāhaśca nāma saṁgrahaṇaṁ bhāvarūpaḥ | tasya ca avaśyaṁ sādhanena karaṇena bhavitavyaṁ sādhakatamena nityatvādinā | kartrā ca bhavitavyaṁ svatantreṇa nityātmanā cittena vā | karmaṇā ca karturīpsitatamena viṣayeṇa rūpādinā | satyāṁ ca bhāvakaraṇakartṛkarmaṇāṁ siddhau sarvasiddheriṣṭasiddhiḥ syādasmākamiti | ucyate | alīkeyaṁ pratyāśā | nanu ca yathopavarṇitena nyāyena -
yena gṛhṇāti yogrāho grahītā yacca gṛhyate |
upaśāntāni sarvāṇi tasmādgrāho na vidyate ||15||
iha hi kaścid grahītā yena viśeṣeṇa nityatvādinā karaṇabhūtena kiṁcit karmabhūtaṁ rūpaśabdādikaṁ vastu gṛhṇāti, tadyathā na saṁbhavati tathā pūrvaṁ pratipāditam | kathaṁ kṛtvā ?
anitye nityamityevaṁ yadi grāho viparyayaḥ |
ityādinā yathā nityatvādikaṁ karaṇaṁ na saṁbhavati, tathā pratipāditam | grahītāpi yathā nāsti, tathā -
ātmano'stitvanāstitve na kathaṁcicca sidhyataḥ |
ityanena pratipāditam| yacca gṛhyate tadapi nāsti tathā -
rūpaśabdarasasparśā gandhā dharmāśca kevalāḥ |
ityanena pratipāditam | yadā caivaṁ kartṛkaraṇakarmāṇi na siddhāni, tadā kuto nirhetuko grāho bhaviṣyati? tataśca-
yena gṛhṇāti yo grāho grahītā yacca gṛhyate |
upaśāntāni sarvāṇi
svabhāvena anutpannatvānirvṛtāni sarvāṇītyarthaḥ | yataśca evamevam -
tasmād grāho na vidyate ||
athavā | pratyayaparīkṣādibhiḥ prakaraṇairyasmāt sarveṣāmeva karaṇakartṛkarmaṇāṁ sarvathānutpādaḥ pratipāditaḥ, tasmāt sarvāṇyetāni bhāvasvarūpavirahādupaśāntāni | ataśca grāho na vidyate ||15||
atrāha - vidyanta eva viparyayāḥ, viparītasadbhāvāt | iha hi viparyāsānugato devadatto nāma vidyate | na ca vinā viparyāsaiḥ sa viparyāsānugataḥ saṁbhavati | tasmāt santi viparyāsāḥ viparyastasadbhāvāditi | ucyate | iha asmābhiḥ karaṇakartṛkarmaṇāmabhāvāt sarvathā grāha eva nāstīti pratipāditam | tataśca -
avidyamāne grāhe ca mithyā vā samyageva vā |
bhavedviparyayaḥ kasya bhavetkasyāviparyayaḥ ||16||
samyagvā mithyā vā kasyacit kiṁcidapyagṛhṇataḥ kuto viparītatvamaviparītatvaṁ veti | tasmānna santi viparyayāḥ ||16||
api ca | ime viparyayāḥ kasyacidiṣyamāṇāḥ viparītasya parikalpyeran, aviparītasya vā, viparyasyamānasya vā? sarvathā ca nopapadyante iti pratipādayannāha -
na cāpi viparītasya saṁbhavanti viparyayāḥ |
na cāpyaviparītasya saṁbhavanti viparyayāḥ ||17||
na viparyasyamānasya saṁbhavanti viparyayāḥ |
vimṛśasva svayaṁ kasya saṁbhavanti viparyayāḥ ||18||
tatra tāvadviparītasya viparyayā na saṁbhavanti | kiṁ kāraṇam? yasmāt, yo hi viparīta, sa viparīta eva | kiṁ tasya punarapi viparyayasaṁbandhaḥ kuryāt? niṣprayojanatvāt | aviparītasyāpi viparyayā na yujyante, vibuddhabuddhinayanānāmapi ajñānanidrātimiropaśamād buddhānāṁ viparyaya prasaṅgāt || tathā viparyasyamānasyāpi na santi viparyayāḥ, viparyasyamānasya bhāvasya abhāvāt | ko hi nāma asāvaparaḥ padārthaḥ, yo viparītāviparītavinirmukto viparyasyamāno nāma bhaviṣyati? ardhaviparīto viparyasyamāna iti cet, ardhaviparīto hi nāma yasya kiṁcidviparītaṁ kiṁcidaviparītam | tatra yadasya kiṁcidviparītaṁ tadviparyāso na viparyāsayati, viparyastatvāt | yadapyasya aviparītam, tadapi viparyāso na viparyāsayati, aviparyastatvāt | tasmādviparyasyamānasyāpi kasyacidviparyāsā na saṁbhavanti | yadā caivaṁ viparītāviparītaviparyasyamānā na saṁbhavanti, bhavānidānīṁ vimṛśatu svayaṁ prajñayā madhyasthaḥ san kasya saṁbhavanti viparyāsā iti | tadevamāśrayasyābhāvānna santi viparyayāḥ ||17 -18||
kiṁ cānyat -
anutpannāḥ kathaṁ nāma bhaviṣyanti viparyayāḥ |
viparyayeṣvajāteṣu viparyayagataḥ kutaḥ ||19||
tatra
na svato jāyate bhāvaḥ parato naiva jāyate |
na svataḥ parataśceti viparyayagataḥ kutaḥ ||20||
kuto viparīta ityarthaḥ | tataśca yaduktam - santi viparyayāḥ viparyayagatasadbhāvāditi, tanna yuktam ||19-20||
yasyāpi kathaṁcidviparyāsacatuṣṭayamastyevetyabhyupagamyate, tathāpi tasya viparītatvamaśakyamāsthātum | kiṁ kāraṇam? yasmāt -
ātmā ca śuci nityaṁna sukhaṁ ca yadi vidyate |
ātmā ca śuci nityaṁ ca sukhaṁ ca na viparyayaḥ ||21||
yadi etāni ātmaśucinityasukhāni viparyāsā iti vyavasthāpyante, kimetāni santi, atha na santi ? yadi vidyante, na tarhi viparyāsāḥ, vidyamānatvādanātmādivat ||21||
atha na vidyante, tadā eṣāmavidyamānatvānna kevalaṁ nāsti viparyāsatvam, viparyāsapratibandhyabhāvādanātmādīnāmapi aviparyāsādīnāṁ nāsti sadbhāva iti pratipādayannāha -
nātmā ca śuci nityaṁ ca sukhaṁ ca yadi vidyate |
anātmāśucyanityaṁ ca naiva duḥkhaṁ ca vidyate ||22||
yadi ātmā ca śuci nityaṁ ca na vidyate iti manyase, viparyāsāsaṁbhavāt, evaṁ sati ātmādīnāmapyabhāvād yadi etadanātmādikamaviparyāsatvena gṛhītam, tadapi tarhi tyajyatām, pratiṣedhyābhāve pratiṣedhasyābhāvāt | yadā caivamanātmādikaṁ na saṁbhavati, tadā tadapi svarūpato'vidyamānatvāt ātmādivat kathaṁ na viparyāsaḥ syāt? tasmāt jātijarāmaraṇasaṁsāracārakā mārabandhanānmumukṣubhiraṣṭāvapyete viparyāsāstyājyāḥ ||22||
asya ca yathopavarṇitaviparyāsavicārasya avidyādiprahāṇahetutvena mahārthatāṁ pratipādayannāha -
evaṁ nirudhyate'vidyā viparyayanirodhanāt |
avidyāyāṁ niruddhāyāṁ saṁskārādyaṁ nirudhyate ||23||
yadā ayaṁ yogī yathoditena nyāyena viparyāsān nopalabhate, tadā evaṁ viparyāsānupalambhanena taddhetukā avidyā nirudhyate | tannirodhācca saṁskārādayaḥ avidyāhetukā jarāmaraṇa śokaparidevaduḥkhadaurmanasyopāyāsaparyantā dharmā nirudhyante ||
avidyā hi sakalasyaiva saṁkleśagaṇasya jātyādiduḥkhasya ca hetubhūtā | yathā hi kāyendriyahetukāni sarvāṇi rūpīndriyāṇi kāyendriye nirudhyamāne nirudhyante, evamavidyāhetukāni saṁskārādīni bhavāṅgāni pravartamānāni niyatamavidyāyāṁ niruddhāyāṁ nirudhyante iti pratipādayannāha -
avidyāyāṁ niruddhāyāṁ saṁskārādyaṁ nirudhyate |iti ||
atrāha - yadi viparyāsanirodhādavidyā nirudhyate, asti tarhi avidyā yasyā evaṁ viparyāsa nirodhānnirodho bhavati | na tarhi avidyamānāyā gaganacūtalatāyāḥ prahāṇopāyānveṣamasti | tasmādvidyate eva avidyā, tannirodhopāyānveṣaṇasadbhāvāt | tataśca santi taddhetukā rāgādayaḥ kleśāḥ | kleśāsadbhāvācca astyeva saṁsāre bhavasaṁtatiḥ | ucyate | atra hi nāma atimahadanarthapāṇḍityaṁ parasya, yo hi nāma sarvātmanā atyantaduḥkhāyāsakleśāsamañjase saṁsāre nirantaraphullaphalapradasaṁkleśaviṣavṛkṣe parārthodaya saṁbaddhakakṣaiḥ sādhubhiḥ prajñopāyamahānilabalairniḥśeṣaṁ tadunmūlyamānairna kevalaṁ na sāhāyyenāvatiṣṭhante, api khalu tadunmūlakānāmatimahānilabalānāmiva bhāvasadbhāvavādamahāśailāyamāna ivātivirodhitayā avasthito bhavān āhopuruṣikayā tasyaiva kleśaviṣavṛkṣasya jātijarāmaraṇaśokāyāsavisara duḥkhaikaphalasya sutarāṁ bhāvābhiniveśatoyāsravairāropaṇamādriyate ||
api ca | yadi avidyādīnāṁ saṁkleśānāṁ prahāṇaṁ saṁbhavet, syāt tatprahāṇopāyānveṣaṇam | na ca teṣāṁ prahāṇaṁ saṁbhavati | yadi syāt, tadā tattvarūpato vidyamānānāṁ vā syāt, avidyamānānāṁ vā? kiṁ cātaḥ? tatra yadi svarūpataḥ sadbhatānāṁ kleśānāṁ prahāṇamiṣyate, tannopapadyate| kiṁ kāraṇam? yasmāt -
yadi bhūtāḥ svabhāvena kleśāḥ keciddhi kasyacit |
kathaṁ nāma prahīyeran kaḥ svabhāvaṁ prahāsyati ||24||
svabhāvato vidyamānānāṁ bhāvānāṁ na śakyaḥ svabhāvo vinivartayitum | na hi kṣityādīnāṁ kaṭhinatvādisvabhāvo nivartate | evaṁ yadi ime kleśāḥ svabhāvataḥ sadbhūtāḥ syuḥ | kecidityavidyādayaḥ | kasyaciditi pudgalasya | kathaṁ nāma prahīyeran? naiva te kasyacit kathaṁcinnāma prahīyeran | kasmātpunaḥ na te prahīyante ityāha - kaḥ svabhāvaṁ prahāsyatīti | svabhāvasya vinivartayitumaśakya tvāt | ākāśānāvaraṇavinivartanāsaṁbhavavadityabhiprāyaḥ ||24||
atha svabhāvena asadbhūtā iti vikalpyate, evamapi prahāṇāsaṁbhava evetyāha -
yadyabhūtāḥ svabhāvena kleśāḥ keciddhi kasyacit |
kathaṁ nāma prahīyeran ko'sadbhāvaṁ prahāsyati ||25||
abhūtā api kleśāḥ svabhāvena avidyamānāḥ aśakyā eva prahātum | na hi agneḥ śaityamasaṁvidyamānaṁ śakyamapākartum | evamime'pi kleśāḥ kecid yadi kasyacit svabhāvato na vidyante, kastān prahāsyati? naiva kaścit prahāsyati | tadevamubhayapakṣe'pi prahāṇāsaṁbhavānnāsti prahāṇaṁ kleśānām | prahāṇābhāvācca kutaḥ kleśaprahāṇopāyānveṣaṇamiti | ato yaduktam - vidyanta eva avidyādayaḥ kleśāḥ, tatprahāṇopāyānveṣaṇāditi, tadayuktamiti | yathoktamāryasamādhirāje -
yo rajyeta, yatra vā rajyeta, yena vā rajyeta | yo duṣyeta, yatra vā duṣyeta, yena vā duṣyeta | yo muhyeta yatra vā muhyeta, yena vā muhyeta | sa taṁ dharma na samanupaśyati, taṁ dharmaṁ nopalabhate | sa taṁ dharmamasamanupaśyan anupalabhamāno'rakto'duṣṭo'mūḍho'viparyastacittaḥ samāhita ityucyate | tīrṇaḥ pāraga ityucyate | kṣemaprāpta ityucyate ||iti vistaraḥ |
tathā -
ādarśapṛṣṭhe tatha tailapātre
nirīkṣate nārimukhaṁ svalaṁkṛtam |
so tatra rāgaṁ janayitva bālo
pradhāvito kāmi gaveṣamāṇo ||
mukhasya saṁkrānti yadā na vidyate
bimbe mukhaṁ naiva kadāci labhyate |
mūḍho yathā so janayeta rāgaṁ
tathopamān jānatha sarvadharmān ||ityādi |
tathā -
rūpeṇa darśitā bodhī bodhaye rūpa darśitam |
viṣabhāgena śabdena uttaro dharmu deśitaḥ ||
śabdena uttaraṁ rūpaṁ gambhīraṁ ca svabhāvataḥ |
samaṁ rūpaṁ ca bodhiśca nānātvaṁ na sa labhyate ||
yathā nirvāṇu gambhīraṁ śabdena saṁprakāśitam |
labhyate na ca nirvāṇaṁ sa ca śabdo na labhyate |
śabdaścāpi nirvāṇaṁ ca ubhayaṁ tanna labhyate |
evaṁ śūnyeṣu dharmeṣu nirvāṇaṁ saṁprakāśitam ||
nirvāṇaṁ nivṛttireva nirvāṇaṁ ca na labhyate |
apravṛttirhi dharmāṇāṁ yathā paścāttathā purā ||
sarvadharmāḥ svabhāvena nirvāṇasamasādṛśāḥ |
jñātā naiṣkramyasārehi ye yuktā buddhabodhaye ||
tathā -
jñānena jānāmyahu skandhaśūnyatāṁ
jñātvā ca kleśehi na saṁvasāmi |
vyāhāramātreṇa hi vyāharāmi
parinirvṛto lokamimaṁ carāmi ||
tathā -
parinirvṛta loki te śūrā
yehi svabhāvata jñātibhi dharmāḥ |
kāmaguṇairhi caranti asaṅgāḥ
saṅgu vivarjiya sattva vinenti ||
iti ||25||
ityācāryacandrakīrtipādoparacitāyāṁ prasannapadāyāṁ madhyamakavṛttau
viparyāsaparīkṣā nāma trayoviṁśatitamaṁ prakaraṇam ||
Links:
[1] http://dsbc.uwest.edu/node/6108