Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 12. siṁhaladvīpa rākṣasī paribodhanoddhāraṇa prakaraṇam

12. siṁhaladvīpa rākṣasī paribodhanoddhāraṇa prakaraṇam

Parallel Devanagari Version: 
१२. सिंहलद्वीप राक्षसी परिबोधनोद्धारण प्रकरणम् [1]

12. siṁhaladvīpa rākṣasī paribodhanoddhāraṇa prakaraṇam

atha gaganagaṁjo'sau bodhisattvo jinātmajaḥ|

viśvabhuvaṁ munīndraṁ taṁ punarnatvaivamabravīt||

adyāpi sa mahāsattvo nāyāti bhagavanniha|

kadeha samupāgacchet kutra gacchati sāmpratam||

140

iti tenābhisaṁpṛṣṭe viśvabhūḥ sa sudhākhiraḥ|

gaganagaṁjamālokya tamevaṁ punarādiśat||

tataḥ saṁprasthito'sau ca lokeśvaḥ prabhāsayan|

sihaṁladvīpa ālokya ca lokeśvara rākṣasīrabhigacchati||

divyātisundaraṁ kāmarupaṁ dhṛtvā sa bhāsayan|

tatrābhisarate cittaṁ rākṣasīnāṁ pramodayan||

tamāyātaṁ samupālokya prauḍhakāmātisundaram|

sarvāsāṁ rākṣasīnāṁ tatkāmarāgaṁ samutthitam||

tadā tāḥ pramadāḥ sarvā rākṣasya madanākulāḥ|

navayauvanakantāṁgā ratirupātisundarāḥ||

bhūtvā taṁ samupālokya purataṁ samupāśritāḥ|

tatpādāmburuhe natvā buvatyevaṁ samādaram||

svāgataṁ te bhavān hi kaccit sarvatra kauśalam|

saṁpaśyan tarpayāsmākamanugṛhītumarhasi||

asmākaṁ yauvanīnāṁ yatsvāmī bhartā patiḥ prabhuḥ|

kasyā api hi naiko'pi vidyate hi kadācana||

tadāsmākaṁ bhavān svāmī bhartā patiḥ prabhuḥ suhṛt|

bhavatu nāgatiścāpi trātā dvīpaḥ parāyaṇaḥ|

śaraṇyaṁ ca sadā loke sanmārgadeśako'ci ca||

sadā te śaraṇe sthitvā samādiṣṭaṁ tathā tvayā|

tathā sarvā vayaṁ dhṛtvā saṁcariṣyāmahe mudā||

santyatra vividhā bhogyā divyāmṛtarasottamāḥ|

vastrāṇi vividhānyevaṁ vividhabhūṣaṇāmyapi||

ramaṇīyāstaḍāgāśca krīḍodyānavanāni ca|

prāsādā ramaṇīyāśca dīrghikāśca manoramāḥ||

santi dravyāṇi sarvāṇi ratnāni vividhānyapi|

sarvopakaraṇavastūni supathyānyauṣadhānyapi||

etānīmāni sarvāṇi tvadadhīnāni sarvadā|

tadbhavān samupālokya svecchayā dātumarhati||

141

yathākāmaṁ sukhaṁ bhuktvā sahāsmābhiḥ sadā raman|

svecchayā saṁcaraṁstiṣṭhan vasatvihaiva sarvadā||

bhavadvaśe samāśritya sarvā vayaṁ samāsarāt|

pūrayitvāpyabhiprāyaṁ cariṣyāmo yathāsukham||

tadasmākaṁ bhavān svāmī bhūtvātraiva sadā raman|

sthātumarhasi rājeva pālayannaḥ suduḥkhitāḥ||

bhavato bhajanaṁ kṛtvā kariṣyāmaḥ samīhitam|

tattiṣṭhatu sadehaiva mānyatra vrajatu kvacit||

evaṁ tābhiḥ samākhyātaṁ niśamya sa jagatprabhuḥ|

sarvāstāḥ pramadāḥ paśyan bravītyevaṁ puraḥ punaḥ||

yathā mayopadiṣṭaṁ hi yuṣmābhiḥ kriyate yadi|

tathā yuṣmadvaśe sthitvā cariṣyāmīha sarvadā||

yathākāmaṁ sukhaṁ bhuktvā yuṣmābhiḥ saha sarvadā|

raman sarvamabhiprāyaṁ pūrayiṣyāmi vo dhruvam||

iti tena samādiṣṭaṁ śrutvā tāḥ pramadā api|

sarvāstaṁ puruṣaṁ kāntaṁ saṁvīkṣyaivaṁ bruvanti ca||

tvadādiṣṭaṁ vayaṁ śrutvā na cariṣyāmahe katham|

avaśyaṁ te vaśe sthitvā kariṣyāmo yathoditam||

tadasmākaṁ vacaḥ śrutvā bhuktvāsmābhiḥ sukhaṁ saha|

yathākāmaṁ ramannatra saṁcaratāṁ yathecchayā||

iti tābhiḥ samākhyātaṁ niśamya sa jagatprabhuḥ|

sarvāstā rākṣasīḥ paśyan bravītyeva prabodhayan||

yadi yūyaṁ mayākhyātaṁ dhṛtvā sarvāścariṣyatha|

tacchṛṇudhvaṁ samādhāya deśitaṁ vo hitaṁ mayā||

viramya daśapāpebhyo dhṛtvā brahmavihārikam|

triratnabhajanaṁ kṛtvā caradhvaṁ poṣadhaṁ vratam||

yadyetadvratamādhāya caratha sarvadādarāt|

tadā yuṣmadvaśe sthitvā tiṣṭheyamiha saṁraman||

142

iti tena samādiṣṭaṁ śrutvā tāḥ pramadā api|

sarvāstatheti vijñapya kurvantyevaṁ ca tatpuraḥ||

svāmin yathā tvayādiṣṭaṁ tathā vayaṁ caremahi|

tadetadvidhimasmākaṁ samupādeṣṭumarhasi||

iti saṁprārthitaṁ tābhinirśamya sa jinātmajaḥ|

tāḥ sarvāstā bodhitā matvā samīkṣyaivaṁ bravīti tat||

śṛṇudhvaṁ yadi vāṁchāsmin yuṣmākaṁ satsukhe sadā|

vratarājavidhānaṁ ca upadekṣyāmi vistaram||

ādau puṇyasukhotsāhaṁ dhṛtvā śuddhāśayā mudā|

tīrthe snātvā viśuddhāṁgā prāvṛtya śuddhacīvaraiḥ||

abhyarcya sadguruṁ natvā triratnaśaraṇaṁ gatāḥ|

śrīmallokeśvaraṁ dhyātvā samabhyarcya yathāvidhim||

tataścārghādikaṁ datvā saṁstutvā stutijalpanaḥ|

aṣṭāṁgaiḥ sādaraṁ natvā kṛtvā vāpi pradakṣiṇān||

sadhātudravyaratnādidakṣiṇān śraddhayādarāt|

upaḍhokya samālokya kṛtājaliputā mudā||

pāpānāṁ deśanāṁ kṛtvā dhṛtvā puṇyānumodanām|

saṁbodhiopraṇidhiṁ dhṛtvā prārthageta jagacchubhe||

evaṁ kṛtvā vrataṁ nityamahnāyāme tṛtīyake|

bhogyaṁ nirāmiṣaṁ bhuktvā kuruta vratapālanām||

evaṁ nityaṁ samādhāya kṛtvā vratamidaṁ sadā|

triratnaśaraṇaṁ kṛtvā saṁcaradhvaṁ jagaddhitaṁ||

etatpuṇyānubhāvena pariśuddhatrimaṇḍalāḥ|

sadā sadgatisaṁjātāḥ saddharmaśrīguṇāśayāḥ||

satsukhāni sadā bhuktvā niḥkleśā vijitendriyāḥ|

sarvatra bhadratāṁ kṛtvā gamiṣyatha sukhāvatīm||

tatrāmitābhanāthasya pītpā dharmāmṛtaṁ sadā|

trividhāṁ bodhimāsādya saṁbuddhapadamāpsyatha||

143

evaṁ matvā mahatpuṇyaṁ poṣadhavratasaṁbhavam|

yadīcchatha sadā bhadraṁ taccaradhvaṁ sadā vratam||

ityevaṁ tatsamādiṣṭaṁ śrutvā tāḥ pramadā api|

rākṣasyo muditāḥ sarvā dhartumicchanti tad vratam||

tatastāḥ pramadāḥ sarvā rākṣasyo'pi prabodhitāḥ|

yathāvidhi samādhāya caranti poṣadhaṁ vratam||

etatpuṇyānubhāvena sarvāstā vimalāśayāḥ|

vimuktakāmasaṁrāgā bhavanti brahmacārikāḥ||

tadā tāsāṁ ca sarvāsāṁ rākṣasīnāṁ manāṁsyapi|

kleśaduḥkhairna bādhyante'pahāribhiḥ kadāpi ca||

tāsāmāghācittaṁ ca naivābhijāyate kvacit|

daśākuśalasaṁrāgaṁ kasyāścāpi na jāyate||

sarvā śraddhānusāriṇyaḥ saddharmaguṇasādhane|

tathā dharmānusāriṇyo bhavanti prāptasaṁvarāḥ||

catuḥsatyāgamapraptāḥ prāptamārgacatuṣṭayāḥ |

kāścicca śrotāapatifalaprāptāḥ prabodhitāḥ||

tathānyāḥ sakṛdāgāmifalaprāptāḥ kāścit saddharmasādhane||

kāścidarhatvasaṁprāptāḥ pariśuddhatrimaṇḍalāḥ|

pratyekāṁ bodhimanyāśca kāścitsaṁbodhilālasāḥ||

evaṁ tadupadeśamāsādya sarvāstāḥ pramadā api|

saddharmābhitā bhadrā bhavanti bodhimānasāḥ||

evaṁ tasya jagadbhartuḥ prasādāstāḥ pramoditāḥ|

śikṣāsaṁvaramāsādya pracaranti jagaddhite||

tatastā nanditāḥ sarvāḥ śāstāraṁ tamupasthitāḥ|

kṛtājalipuṭā natvā prārthayantyevamādarāt||

yadbhavān svayamālokya sarvānasmān durāratān|

kṛtyā bodhayan dharme niyojayati sadguro||

144

tadasmākaṁ bhavāṁcchastā suhṛnmitraṁ ca sadguruḥ|

saddharmaṁ samupādiśya sadeha sthātumarhati||

vayaṁ sarvā bhavacchikṣāstadbhavaccharaṇe sthitāḥ|

bhavatā yadyathādiṣṭaṁ tatkariṣyāmahe tathā||

na purā rākṣasīvṛttiṁ kariṣyāmaḥ kadācana|

śikṣāsaṁvaramādhāya cariṣyāmo vrataṁ sadā||

jambūdvīpe yathā martyā viramya daśapāpataḥ|

saṁvṛtisukhabhuṁjānā jīvanti sadguṇāratāḥ||

tathā vayaṁ viramyātra daśakulamārgataḥ|

sadvṛtisukhabhuṁjānā jīvema sadguṇāratāḥ||

sadaitad vratamādhāya triratnabhajanāratāḥ|

sarvaṁ sattvahitaṁ kṛtvā saṁcariṣyāmahe śubhe||

tadasmān kṛpayā paśyannevaṁ cānugrahaṁ sadā|

kṛtvā saddharmamādiśya viharatviha mānyataḥ||

iti saṁprārthitaṁ tābhiḥ sarvābhiḥ sa jinātmajaḥ|

lokeśvaraḥ samākarṇya tā vīkṣya vadate punaḥ||

nāhaṁ sadeha tiṣṭheyaṁ sarvatrāpi suduḥkhinaḥ|

prāṇinaḥ svayamālokya samuddhartuṁ caremahi||

tadetatsaṁvaraṁ dhṛtvā yūyamevaṁ samāhitāḥ|

triratnabhajanaṁ kṛtvā saukhyaṁ bhuktvābhitiṣṭhata||

kāle kāle'hamāgatya yuṣmākaṁ hitasādhane|

deśayiṣyāmi saddharmasaṁbuddhapadasādhānam||

evaṁ saṁbodhayan sarvā rākṣasīstāḥ sa rākṣasaḥ|

lokeśvaro mahāsattvaḥ saṁprasthitastato drutam||

tato'ntarhita ākāśe gatvenduriva bhāsayan|

prahlādayan jagallokaṁ carate satvahitotsukaḥ||

taṁ khe gataṁ prabhāsvantaṁ dṛṣṭvā tāḥ sakalā api|

rākṣasyo vismayotpannāstiṣṭhanti pratinanditāḥ||

145

tataḥ prabhṛtī tāḥ sarvā rākṣasyo'pi samāhitāḥ|

tacchikṣāsaṁvaraṁ dhṛtvā saṁcarante sadā śubhe||

evaṁ sa trijagannātho rākṣasīrapi bodhayan|

bodhimārge niyujyāpi cārayati sadā śubhe||

evaṁ tasya jagadbhartuḥ puṇyaskandhaṁ mahattaram|

aprameyasaṁkhyemityākhyātaṁ munīśvaraiḥ||

tattasya trijagadgartuḥ śaraṇaṁ samupāśritāḥ|

dhyātvāpyuccārya nāmāpi smṛtvāpi bhajatādbhavam||

ye tasya trijagadbhartuḥ śraddhayā śaraṇe sthitāḥ|

dhyātvāpyuccārya nāmāpi smṛtvā bhajanti sarvadā||

te sadā sadgatiṁ yāntiṁ na kadācana|

bhadraśrīguṇasaṁpattisamāpannā bhavantyapi||

sadā sattvahitādhāne saddharmasādhanāratāḥ|

triratnabhajanaṁ kṛtvā saṁprayāyuḥ sukhāvatīm||

tatrāmitābhanāthasya pītvā dharmāmṛtaṁ sadā|

arhanto bodhimāsādya saṁbuddhapadamāpnuyuḥ||

ityādiṣṭaṁ munīndreṇa viśvabhuvā niśamya te|

sarve sabhāśritā lokāḥ prābhyanandan prabodhitāḥ||

||itisiṁhaladvīparākṣasīparibodhanoddharaṇa prakaraṇam ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4184

Links:
[1] http://dsbc.uwest.edu/node/4204