Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 20 bodhimaṇḍavyūhaparivarto viṁśatitamaḥ

20 bodhimaṇḍavyūhaparivarto viṁśatitamaḥ

Parallel Devanagari Version: 
२० बोधिमण्डव्यूहपरिवर्तो विंशतितमः [1]

20 bodhimaṇḍavyūhaparivarto viṁśatitamaḥ|

iti hi bhikṣavo bodhisattvasya bodhimaṇḍaniṣaṇṇasyaṁ pūrvasyāṁ diśi ṣaṭ kāmāvacarā devāḥ sthitā abhūvan - mā bodhisattvasya kaścidantarāyaṁ kārṣīditi| evaṁ dakṣiṇapaścimottarā diśo devaiḥ parigṛhītā abhūvan||

iti hi bhikṣavo bodhisattvo bodhimaṇḍaniṣaṇṇastasyāṁ velāyāṁ bodhisattvasaṁcodanīṁ nāma raśmiṁ prāmuñcat, yayā raśmyā samantāddaśasu dikṣvaprameyāsaṁkhyeyāni dharmadhātuparamāṇyākāśadhātuparyavasānāni sarvabuddhakṣetrāṇyavabhāsitānyabhūvan||

atha khalu pūrvasyāṁ diśi vimalāyāṁ lokadhātau vimalaprabhāsasya tathāgatasya buddhakṣetrāllalitavyūho nāma bodhisattvo mahāsattvastayā prabhayā saṁcoditaḥ san gaṇanāsamatikrāntaiśca bodhisattvaiḥ parivṛtaḥ puraskṛto yena bodhimaṇḍo yena ca bodhisattvastenopasaṁkrāmat| upasaṁkramya ca tasyāṁ velāyāṁ bodhisattvasya pūjākarmaṇe tathārūpamṛddhyabhisaṁskāramabhisamakarod yenaddharyabhisaṁskāreṇābhisaṁskṛtena daśasu dikṣvākāśadhātuparyavasānāni sarvabuddhakṣetrāṇyekaṁ maṇḍalamātramādarśayati sma śuddhasya nīlavaiḍūryasya | pañcagatyupapannānāṁ sarvasattvānāṁ purato bodhimaṇḍe niṣaṇṇaṁ bodhisattvamupadarśayati sma| te ca sattvāḥ parasparamekāṅgulikābhirbodhisattvamupadarśayanti sma-ko'yamevaṁrūpaḥ sattvo lalitaḥ, ko'yamevaṁrūpaḥ sattvo virājata iti| teṣāṁ ca sattvānāṁ purato bodhisattvo bodhisattvānnirmimīte sma| tatra te bodhisattvavigrahā imā gāthā abhāṣanta—

yasyā kiṁcana rāgadoṣakaluṣā sā vāsanā uddhṛtā

yasyā kāyaprabhākṛtā daśadiśe sarve prabhā niṣprabhāḥ|

yasyā puṇyasamādhijñānanicayaḥ kalpaughasaṁvardhiṁtaḥ

so'yaṁ śākyamunirmahāmunivaraḥ sarvā diśo bhrājate||1||iti||

atha khalu bhikṣavo dakṣiṇasyāṁ diśi ratnavyūhāyā lokadhāto ratnārciṣastathāgatasya buddhakṣetrādratnacchatrakūṭasaṁdarśano nāma bodhisattvo mahāsattvastayā prabhayā saṁcoditaḥ san gaṇanāsamatikrāntairbodhisattvaiḥ parivṛtaḥ puraskṛto yena bodhimaṇḍo yena ca bodhisattvastenopasaṁkrāmat| upasaṁkramya bodhisattvasya pūjākarmaṇe ekaratnachatreṇa taṁ sarvāvantaṁ maṇḍalamātraṁ saṁchādayati sma| tatra śakrabrahmalokapālāḥ parasparametadavocan-kasyedaṁ phalam, kenāyamevaṁrūpo ratnachatravyūhaḥ saṁdṛśyata iti| atha tasmādratnachatrādiyaṁ gāthā niścarati sma—

yena cchatrasahasrakoṭinayutā gandhāna ratnāna ca

dattā apratimeṣu maitramanasā tiṣṭhanti ke nirvṛte|

so eṣo varalakṣaṇo hitakaro nārāyaṇasthāmavān

bodhermūlamupāgato guṇadharastasyaiṣa pūjā kṛtā||2||iti||

atha khalu paścimāyā diśaścampakavarṇāyā lokadhātoḥ puṣpāvalivanarājikusumitābhijñasya tathāgatasya buddhakṣetrādindrajālī nāma bodhisattvo mahāsattvastayā prabhayā saṁcoditaḥ san gaṇanāsamatikrāntairbodhisattvaiḥ parivṛtaḥ puraskṛto yena bodhimaṇḍo yena ca bodhisattvastenopajagāma| upetya ca bodhisattvasya pūjākarmaṇe sarvāvantaṁ maṇḍalamātramekaratnajālena saṁchādayati sma| tatra daśasu dikṣu devanāgayakṣagandharvāḥ parasparamevamāhuḥ-kasyāyamevaṁrūpo prabhāvyūha iti| atha tasmādratnajālādiyaṁ gāthā niścarati sma—

ratnākaro ratanaketu ratistriloke

ratnottamo ratanakīrti rataḥ sudharme|

ratnāni trīṇi na ca chetsyati vīryaprāptaḥ

so bodhi prāpsyati varāmiya tasya pūjā||3||iti||

atha khalūttarasyāṁ diśi sūryāvartāyā lokadhātoścandrasūryajihmīkaraprabhasya tathāgatasya buddhakṣetrādvyūharājo nāma bodhisattvo mahāsattvastayā prabhayā saṁcoditaḥ san gaṇanāsamatikrāntairbodhisattvaiḥ parivṛtaḥ puraskṛtaḥ yena bodhimaṇḍo yena ca bodhisattvastenopasaṁkrāmat| upasaṁkramya bodhisattvasya pūjākarmaṇe yāvanto daśasu dikṣu sarvalokadhātuṣu buddhakṣetraguṇavyūhāstān sarvāṁstasmin maṇḍalamātre saṁdarśayati sma| tatra kecidbodhisattvā evamāhuḥ-kasyema evaṁrūpā vyūhāḥ? atha tebhyaḥ sarvavyūhebhya iyaṁ gāthā niścarati sma—

kāyo yena viśodhitaḥ subahuśaḥ puṇyena jñānena ca

yenā vāca viśodhitā vratatapaiḥ satyena dharmeṇa ca|

cittaṁ yena viśodhitaṁ hiridhṛtī kāruṇyamaitryā tathā

so eṣo drumarājamūlupagataḥ śākyarṣabhaḥ pūjyate||4||iti||

atha khalu pūrvadakṣiṇasyā diśo guṇākarāyā lokadhātorguṇarājaprabhāsasya tathāgatasya buddhakṣetrādruṇamatirnāma bodhisattvo mahāsattvastayā prabhayā saṁcoditaḥ san gaṇanāsamatikrāntairbodhisattvaiḥ parivṛtaḥ puraskṛto yena bodhimaṇḍo yena ca bodhisattvastenopasaṁkrāmat| upasaṁkramya bodhisattvasya pūjākarmaṇe sarvaguṇavyūhaṁ kūṭāgāraṁ tasmin maṇḍalamātre'bhinirmimīte sma| tasya te parivārā evamāhuḥ-kasyāyamevaṁrūpaḥ kūṭāgāravyūhaḥ ? tataśca kūṭāgārādiyaṁ gāthā niścarati sma—

yasya guṇaiḥ satataṁ guṇagandhikā

bhonti surāsura yakṣa mahoragāḥ|

so guṇavān guṇarājakulodito

bodhiviṭape upaviṣṭu guṇodadhiḥ||5||iti||

atha khalu dakṣiṇapaścimāyā diśo ratnasaṁbhavāyā lokadhāto ratnayaṣṭestathāgatasya buddhakṣetrādratnasaṁbhavo nāma bodhisattvo mahāsattvastayā prabhayā saṁcoditaḥ san gaṇanāsamatikrāntairbodhisattvaiḥ parivṛtaḥ puraskṛto yena bodhimaṇḍo yena ca bodhisattvastenopasaṁkrāmat| upasaṁkramya bodhisattvasya pūjākarmaṇe aprameyāsaṁkhyeyān ratnavyomakāṁstasminmaṇḍalamātre'bhinirmimīte sma| tebhyaśca ratnavyomakebhya iyaṁ gāthā niścacāra—

tyaktā yena sasāgarā vasumatī ratnānyatho'nekaśaḥ

prāsādāśca gavākṣaharmikavarā yugyāni yānāni ca|

vyomālaṁkṛta puṣpadāma rucirā udyāna kūpā sabhā

hastā pāda śirottamāṅganayanāḥ so bodhimaṇḍe sthitaḥ||6||iti||

atha khalu paścimottarasyā diśo meghavatyā lokadhātormegharājasya tathāgatasya buddhakṣetrānmeghakūṭābhigarjitasvaro nāma bodhisattvo mahāsattvastayā prabhayā saṁcoditaḥ san gaṇanāsamatikrāntairbodhisattvaiḥ parivṛtaḥ puraskṛto yena bodhimaṇḍo yena ca bodhisattvastenopasaṁkrāmat| upasaṁkramya bodhisattvasya pūjākarmaṇe kālānusāryagurumeghamabhinirmāyoragasāracandanacūrṇavarṣaṁ tasmin maṇḍalamātre'bhipravarṣati sma| tasmācca kālānusārimeghamaṇḍalamātrādiyaṁ gāthā niścarati sma—

dharmāmegha sphuritva sarvatribhave vidyādhimuktaprabhaḥ

saddharmaṁ ca virāga varṣiṁ amṛtaṁ nirvāṇasaṁprāpakam|

sarvā rāgakileśabandhanalatā so vāsanā chetsyati

dhyānarddhībalaindriyaiḥ kusumitaḥ śraddhākaraṁ dāsyate||7||iti||

atha khalūttarapūrvasyā diśo hemajālapratichannāyā lokadhāto ratnacchatrābhyudgatāvabhāsasya tathāgatasya buddhakṣetrāddhemajālālaṁkṛto nāma bodhisattvo mahāsattvastayāprabhayā saṁcoditaḥ san gaṇanāsamatikrāntairbodhisattvaiḥ parivṛtaḥ puraskṛto yena bodhimaṇḍo yena ca bodhisattvastenopasaṁkrāmat| upasaṁkramya bodhisattvasya pūjākarmaṇe sarveṣu teṣu kūṭāgāreṣu ratnavyomakeṣu dvātriṁśallakṣaṇasamalaṁkṛtān bodhisattvavigrahānabhinirmimīte sma| sarve ca te bodhisattvavigrahā divyamānuṣyakapuṣpadāmaparigṛhītā yena bodhisattvastenābhinatakāyāstāni puṣpadāmānyabhipralambayanti sma| te imāṁ gāthāmabhāṣanta—

yena buddhanayutā stavita pūrva

gauraveṇa mahatā janiya śraddhām|

brahmaghoṣavacanaṁ madhuravāṇiṁ

bodhimaṇḍopagataṁ śirasi vande||8||iti||

atha khalvadhastāddiśaḥ samantavilokitāyā lokadhātoḥ samantadarśinastathāgatasya buddhakṣetrādratnagarbho nāma bodhisattvo mahāsattvastayā prabhayā saṁcoditaḥ san gaṇanāsamatikrāntairbodhisattvaiḥ parivṛtaḥ puraskṛto yena bodhimaṇḍo yena ca bodhisattvastenopasaṁkrāmat| upasaṁkramya bodhisattvasya pūjākarmaṇe tasmin vaidūryamayamaṇḍalamātre jāmbūnadasuvarṇapadmānyabhyudgatānyupadarśayati sma| teṣāṁ ca padmānāṁ karṇikāsvardhakāyikā nāryo varṇarūpasaṁpannāḥ sarvālaṁkārapratimaṇḍitā upadarśayati sma| vāmadakṣiṇe pāṇibhirharṣakaṭakakeyūrasuvarṇasūtramuktāhārādivividhābharaṇaparigṛhītāḥ puṣpapaṭṭadāmāni cābhipralambayantyo yena bodhimaṇḍo yena ca bodhisattvastenoparyabhinatakāyāḥ| tāścemāṁ gāthāmabhāṣanta—

yo onamiṣṭa sadā gurūṇāṁ

buddhaśrāvakapratyekajinānām|

nirmāṇasuśīla sadojju praṣṭho

tasyā onamathā guṇadharasya||9||iti||

atha khalūpariṣṭāddiśo varagaganāyā lokadhātorgaṇendrasya tathāgatasya buddhakṣetrādgaganagañjo nāma bodhisattvo mahāsattvastayā prabhayā saṁcoditaḥ san gaṇanāsamatikrāntairbodhisattvaiḥ parivṛtaḥ puraskṛto yena bodhimaṇḍo yena ca bodhisattvastenopasaṁkrāmat| upasaṁkramya bodhisattvasya pūjākarmaṇe gaganatalastha eva yāvanto daśasu dikṣu sarvabuddhakṣetreṣvadṛṣṭāśrutapūrvāḥ santi puṣpadhūpagandhamālyavilepanacūrṇacīvaravastrālaṁkārachatradhvajapatākāvaijayantiratn-amaṇikanakarajatamuktāhārahayagajarathapattivāhanapuṣpavṛkṣapatrapuṣpaphaladārakadārikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālamānuṣyāmānuṣyāṇāṁ sarvā gaganatalānmahāntaṁ puṣpavarṣamabhipravarṣanti sma sarvasattvaprītisukhasaṁjananaṁ ca| na ca kasyacitsattvasya bhayaṁ cotpīḍāṁ vā karoti sma||

tatredamucyate—

peyālameṣa diśatāsu jinaurasā ye

saṁpūjituṁ hitakaraṁ anuprāpta bodhim|

teṣāṁ viyūhakramavikramasukramāṇāṁ

opamyamātra niśṛṇotha jinaurasānām||10||

ke cāgatā nabhasi megha iva stananto

hārā sahasranayutāni pralambayantaḥ|

ke cāgatā makuṭaratnavilambacūḍāḥ

pauṣpaṁ vimāna gagane upadarśayantaḥ||11||

ke cāgatā dharaṇisiṁha ivā nadantaḥ

śūnyānimittapraṇidhīravamuñcamānāḥ|

ke cāgatā yatha vṛṣā abhinandamānāḥ

na ca dṛṣṭapūrva rucirāṇi kṣipanti puṣpāṁ||12||

ke cāgatā nabhasi sāra ivā ravanto

varṇāsahasra svaki ātmani darśayantaḥ|

ke cāgatā śaśirivā gagane supūrṇāḥ

sugatātmajasya guṇamālamudīrayantaḥ||13||

ke cāgatā raviriva prabha muñcamānāḥ

sarvāṇi mārabhavanāni karonti jihmā|

ke cāgatā vimalaketu yathendrayaṣṭyaḥ

saṁbhārapuṇyanicitāstahi bodhimaṇḍe||14||

kecitkṣipanti gaganānmaṇiratnajālā

candrā sucandra tatha bāla virocamānā|

māndāravā sumanavārṣikacampadāmā

saṁbodhisattva drumarājasthite kṣipanti||15||

ke cāgatā dharaṇi kampayamāna padbhyāṁ

saṁkampitā vasudha prītikarī janasya|

ke cāgatā grahiya meru karetalebhiḥ

utsṛṣṭapuṣpapuṭa saṁsthita antarīkṣe||16||

ke cāgatāścaturi sāgara gṛhya mūrdhnā

utsṛṣṭa siñci vasudhāṁ varagandhatoyaiḥ|

ke cāgatā ratanayaṣṭi gṛhītva citraṁ

saṁbodhisattvamupadarśaya sthitva dūre||17||

ke cāgatā bhaviya brahma praśāntarūpāḥ

śāntā praśāntamanasaḥ sthita dhyānadhyāyī|

romebhi teṣa svaru niścarate manojña

maitrīupekṣakaruṇāmuditāpramāṇā||18||

ke cāgatā maruta śakra ivā yathaiva

devaiḥ sahasranayutaiśca purākṛtāste|

upagamya bodhivaṭu gṛhya kṛtāñjalībhiḥ

śakrābhilagna maṇiratna kṣipanti citrā||19||

ke cāgatāścatudiśā ca yathaiva pālā

gandharvarākṣasaparīvṛta kinnarebhiḥ|

vidyutsphuṭānta kusumāni pravarṣamāṇāḥ

gandharvakinnararūtena stuvanti vīram||20||

ke cāgatāḥ kusumitāṁ pragṛhītva vṛkṣān

saphalāṁ sapuṣpavaragandha pramuñcamānāṁ|

jāteṣu teṣu sthita buddha śuddhakāyāḥ

avalambamāna pratimaṇḍi kṣipanti puṣpā||21||

ke cāgatāḥ kusumitāḥ puḍinī gṛhītvā

padmotpalaiḥ kusumitaistatha puṇḍarīkaiḥ|

dvātriṁśalakṣaṇadharāḥ sthita padmagarbhe

staviṣṭa aliptamanasaṁ vidu bodhisattvam||22||

ke cāgatā vipulakāya tatheva meru

sthitvāntarīkṣa svakamātmanamutsṛjanti|

utsṛjyamātra bhaviyā navapuṣpadāmāḥ

saṁchādayanti trisahasri jinasya kṣetram||23||

ke cāgatā ubhayacakṣuṣi kalpadāhaṁ

saṁdarśayanta vibhavaṁ tatha saṁbhavaṁ ca|

teṣāṁ śarīri bahudharmasukhā raṇanti

tāṁ śrutva sattvanayutā prajahanti tṛṣṇām||24||

ke cāgatā ravitakinnaratulyaghoṣāḥ

bimboṣṭhacāruvadanāḥ paripūrṇavaktrāḥ|

kanyā yathaiva sualaṁkṛta citrahārāḥ

prekṣanta yāṁ suragaṇā na labhanti tṛptim||25||

ke cāgatā vajirakāya ivā abhedyāḥ

heṣṭhā paskandhacaraṇaiḥ pratigrāhyamāṇāḥ|

ke cāgatā ravirivā śaśipūrṇavaktrāḥ

jyotsnākarāḥ prabhakarā hatakleśadoṣāḥ||26||

ke cāgatā ratanamaṇḍita ratnapāṇī

saṁchādayitva bahukṣetrasahasrakoṭyaḥ|

varṣanti ratnavara puṣpa sugandhagandhā

saṁtoṣaṇārthaṁ bahusattvahitaṁ sukhārtham||27||

ke cāgatā mahati dhāraṇi ratnakośāḥ

romebhi sūtranayutāni prabhāṣamāṇāḥ|

pratibhānavanta mativanta subuddhivanto

mattapramattajanatāṁ pratibodhayantaḥ||28||

ke cāgatā grahiya bheri yathaiva meru

ākoṭyamānu gagane sumanojñaghoṣām|

yasyā ravaṁ daśadiśe vraji kṣetrakoṭyā

adyāvaboddhumamataṁ anubuddhi śāstā||29||iti||

|| iti śrīlalitavistare bodhimaṇḍavyūhaparivarto nāma viṁśatitamo'dhyāyaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4066

Links:
[1] http://dsbc.uwest.edu/node/4093