The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
56 samantabhadracaryāpraṇidhānam|
atha khalu sudhanaḥ śreṣṭhidārakaḥ trisāhasramahāsāhasralokadhātuparamāṇurajaḥsamakalyāṇamitraparyupāsitaḥ sarvajñatāsaṁbhāropacitacetāḥ sarvakalyāṇamitrāvavādānuśāsanīṣu pradakṣiṇagrāhitayā pratipannaḥ sarvakalyāṇamitrāśayasamatāprasṛtaḥ sarvakalyāṇamitrārāgaṇāvirāgaṇabuddhiḥ sarvakalyāṇamitrāvavādānuśāsanīnayasamudrānugataḥ mahākaruṇāśayasāgarasaṁbhūtagarbho mahāmaitrīnayameghasarvajagadvirocanaḥ mahāprītivegasaṁvardhitaśarīraḥ vipulabodhisattvavimokṣapraśāntavihārī samantasukhaprasṛtatyāgacakṣuḥ sarvatathāgataguṇasamudrapratipattisuparipūrṇaḥ sarvatathāgatādhimuktipathaprasṛtaḥ sarvajñatāsaṁbhāravīryavegavivardhitaḥ sarvabodhisattvacittāśayasupariṇāmitabuddhiḥ sarvatryadhvatathāgataparaṁparāvatīrṇaḥ sarvabuddhadharmanayasāgarānubuddhaḥ sarvatathāgatadharmacakranayasāgarānugataḥ sarvalokopapattipratibhāsasaṁdarśanagocaraḥ sarvabodhisattvapraṇidhānanayasāgarāvatīrṇaḥ sarvakalpabodhisattvacaryāsaṁprasthitaḥ sarvajñatāviṣayāvabhāsapratilabdhaḥ sarvabodhisattvendriyavivardhitaḥ sarvajñatāmārgāvabhāsapratilabdhaḥ sarvadigvitimirālokaprāptaḥ sarvadharmadhātunayaprasṛtabuddhiḥ sarvakṣetranayāvabhāsasaṁjātaḥ sarvasattvaprasārārthakriyāpratisrotonugataḥ sarvāvaraṇaprapātaparvatavikiraṇo'nāvaraṇadharmatānugataḥ samantatalabhūmidharmadhātugarbhabodhisattvavimokṣapraśāntavihārī sarvatathāgatagocaramanveṣamāṇaḥ sarvatathāgatādhiṣṭhitaḥ samantabhadrasya bodhisattvasya gocaraṁ vicārayamāṇaḥ sthito'bhūt| samantabhadrasya bodhisattvasya nāmadheyaṁ śrutvā bodhicaryāṁ śrutvā praṇidhānaviśeṣaṁ ca śrutvā saṁbhārasaṁbhavaprasthānapratiṣṭhitaviśeṣaṁ ca śrutvā abhinirhāraniryāṇapathaviśeṣaṁ ca śrutvā samantabhadrabhūmyācāravicāraṁ ca śrutvā bhūmisaṁbhāraṁ ca śrutvā lambhaviśeṣaṁ ca śrutvā bhūmipratilambhavegaṁ ca śrutvā bhūmyākramaṇaṁ ca śrutvā bhūmipratiṣṭhānaṁ ca śrutvā bhūmiparākramavikramaṁ ca śrutvā bhūmigauravaṁ ca śrutvā bhūmyadhiṣṭhānaṁ ca śrutvā bhūmisaṁvāsaṁ ca śrutvā samantabhadrabodhisattvadarśanaparitṛṣitastasminneva vajrasāgaragarbhabodhimaṇḍe tathāgatasiṁhāsanābhimukhaḥ sarvaratnagarbhapadmāsananiṣaṇṇaḥ ākāśadhātuvipulena cittena sarvābhiniveśoccalitena, subhāvitayā sarvakṣetrasaṁjñayā, sarvasaṅgasamatikrāntena cittena, sarvadharmānāvaraṇagocareṇa apratihatena cittena, sarvadiksamudraspharaṇena anāvaraṇena cittena, sarvajñatāviṣayākramaṇena śuddhena cittena, bodhimaṇḍālaṁkāravipaśyanāpariśuddhena suvibhaktena cittena, sarvabuddhadharmasamudrāvatīrṇena vipulena cittena, sarvasattvadhātuparipākavinayaspharaṇena mahadgatena cittena, sarvabuddhakṣetrapariśodhanena aparimāṇena cittena, sarvabuddhaparṣanmaṇḍalapratibhāsaprāptena sarvakalpasaṁvāsāparyādattena anantena cittena sarvatathāgatabalavaiśāradyāveṇikabuddhadharmaparyavasānena| evaṁ cittamanasikāraprayuktasya khalu punaḥ sudhanasya śreṣṭhidārakasya pūrvakuśalamūlābhiṣyanditasarvatathāgatādhiṣṭhānena ca samantabhadrasya bodhisattvasya pūrvakuśalamūlasabhāgatayā samantabhadrasya bodhisattvasya darśanāya daśa pūrvanimittāni prādurabhūvan| katamāni daśa? yaduta sarvabuddhakṣetrāṇi viśudhyanti sma sarvatathāgatabodhimaṇḍālaṁkāraviśuddhyā| sarvabuddhakṣetrāṇi viśudhyanti sma sarvākṣaṇāpāyadurgatipathavinivṛttatayā| sarvabuddhakṣetrāṇi viśudhyanti sma dharmanalinīvyūhabuddhakṣetraviśuddhyā| sarvabuddhakṣetrāṇi viśudhyanti sma sarvasattvakāyacittaprahlādanaprāptatayā| sarvabuddhakṣetrāṇi viśudhyanti sma sarvaratnamayasaṁsthānatayā| sarvabuddhakṣetrāṇi viśudhyanti sma sarvasattvadhātulakṣaṇānuvyañjanapratimaṇḍitasaṁsthānatayā| sarvabuddhakṣetrāṇi viśudhyanti sma sarvasattvadhātulakṣaṇānuvyañjanapratimaṇḍitasaṁsthānatayā| sarvabuddhakṣetrāṇi viśudhyanti sma sarvavyūhālaṁkārameghasaṁsthānatayā| sarvabuddhakṣetrāṇi viśudhyanti sma sarvasattvadhātvanyonyamaitrahitacittāvyāpannacittasaṁsthānatayā| sarvabuddhakṣetrāṇi viśudhyanti sma bodhimaṇḍālaṁkāravyūhasaṁsthānatayā| sarvabuddhakṣetrāṇi viśudhyanti sma sarvasattvabuddhānusmṛtimanasikāraprayuktasaṁsthānatayā| imāni daśa pūrvanimittāni prādurabhavan samantabhadrasya bodhisattvasya mahāsattvasya darśanāya||
apare daśa mahāvabhāsāḥ prādurabhavan samantabhadrasya bodhisattvasya mahāsattvasya darśanapūrvanimittam| katame daśa? yaduta sarvalokadhātuparamāṇurajaḥsu ekaikasmin paramāṇurajasi sarvatathāgatajālāni vidyotayanti sma| sarvalokadhātuparamāṇurajobhya ekaikasmātparamāṇurajasaḥ sarvabuddhaprabhāmaṇḍalameghā niścarya anekavarṇā nānāvarṇā anekaśatasahasravarṇāḥ sarvadharmadhātuṁ spharanti sma| sarvalokadhātuparamāṇurajobhya ekaikasmātparamāṇurajasaḥ sarvaratnameghāḥ sarvatathāgatapratibhāsavijñapanānniścaritvā sarvadharmadhātuṁ spharanti sma| sarvalokadhātuparamāṇurajobhya ekaikasmātparamāṇurajasaḥ sarvatathāgatārciścakramaṇḍalameghā niścaritvā sarvadharmadhātuṁ spharanti sma| sarvalokadhātuparamāṇurajobhya ekaikasmātparamāṇurajasaḥ sarvagandhapuṣpamālyavilepanadhūpameghā niścaritvā samantabhadrasya bodhisattvasya sarvaguṇadharmasamudrameghānnigarjamāṇā daśadiksarvadharmadhātuṁ spharanti sma| sarvalokadhātuparamāṇurajobhya ekaikasmātparamāṇurajasaḥ sarvacandrasūryajyotirmeghā niścaritvā samantabhadrabodhisattvaprabhāṁ pramuñcamānāḥ sarvadharmadhātuṁ spharanti sma| sarvalokadhātuparamāṇurajobhya ekaikasmātparamāṇurajasaḥ sarvasattvakāyasaṁsthānapradīpameghā niścaritvā buddharaśmivatprabhāsamānāḥ sarvadharmadhātuṁ spharanti sma| sarvalokadhātuparamāṇurajobhya ekaikasmātparamāṇurajasaḥ sarvatathāgatakāyapratibhāsamaṇiratnavigrahameghā niścaritvā daśasu dikṣu sarvadharmadhātuṁ spharanti sma| sarvalokadhātuparamāṇurajobhya ekaikasmātparamāṇurajasaḥ sarvatathāgatakāyasaṁsthānaraśmivigrahameghā niścaritvā sarvabuddhādhiṣṭhānapraṇidhānameghānabhipravarṣamāṇāḥ sarvadharmadhātuṁ spharanti sma| sarvalokadhātuparamāṇurajobhya ekaikasmātparamāṇurajasaḥ sarvarūpagatavarṇāvabhāsā bodhisattvakāyapratibhāsameghasamudrāḥ sarvasattvanirmāṇakāryaprayogāḥ sarvasattvasarvābhiprāyaparipūriniṣpādanā niścaritvā sarvadharmadhātuṁ spharanti sma| ime daśa mahāvabhāsāḥ prādurabhūvan samantabhadrasya bodhisattvasya darśanapūrvanimittam||
atha khalu sudhanaḥ śreṣṭhidāraka imān daśa pūrvanimittāvabhāsān dṛṣṭvā samantabhadrasya bodhisattvasya darśanāvakāśapratilabdhaḥ svakuśalamūlabalopastabdhaḥ sarvatathāgatādhiṣṭhānasarvabuddhadharmāvabhāsasaṁjātaḥ samantabhadrabodhisattvapraṇidhānāviṣṭaḥ sarvatathāgatagocarābhimukhaḥ udārabodhisattvagocaraniścayabalādhānaprāptaḥ samantabhadrabodhisattvadarśanasarvajñatāprabhālābhasaṁjñī samantabhadrabodhisattvadarśanābhimukhendriyaḥ samantabhadrabodhisattvadarśanamahāvīryavegaprāptaḥ samantabhadrabodhisattvaparigaveṣamāṇāvivartyavīryaprayogaḥ sarvadigabhimukhenendriyacakreṇa samantabhadracakṣurviṣayāvakramaṇena bodhisattvaśarīreṇa sarvatathāgatārambaṇasaṁpreṣitena anavaśeṣabuddhapādamūlagatasamantabhadrabodhisattvānubaddhena cittena samantabhadrabodhisattvārambaṇaparigaveṣaṇāvipravasitenāśayena sarvārambaṇeṣu samantabhadrabodhisattvadarśanasaṁjñāgatagarbhaḥ samantabhadrabodhisattvapathaprasṛtena jñānacakṣuṣā ākāśadhātuvipulenāśayena mahākaruṇāvajrasusaṁgṛhītenādhyāśayena aparāntakoṭīgatakalpādhiṣṭhānena samantabhadrabodhisattvānubandhanapraṇidhānena samantabhadrabodhisattvacaryāsamatānugatayā kramavikramaviśuddhyā sarvatathāgataviṣayasaṁvasanena samantabhadrabodhisattvabhūmipratiṣṭhānajñānavihāreṇa samanvāgato'drākṣīt samantabhadraṁ bodhisattvaṁ bhagavato vairocanasya tathāgatasyārhataḥ samyaksaṁbuddhasya purato mahāratnapadmagarbhe siṁhāsane niṣaṇṇaṁ bodhisattvaparṣanmaṇḍalasamudragataṁ bodhisattvagaṇaparivṛtaṁ bodhisattvasaṁghapuraskṛtaṁ sarvaparṣamaṇḍalānusṛtābhyudgatakāyaṁ sarvalokānabhibhūtaṁ sarvabodhisattvānuvyavalokitamaparyantajñānaviṣayamasaṁhāryagocaramacintyaviṣayaṁ tryadhvasamatānugataṁ sarvatathāgatasamatānuprāptam| sa tasya sarvaromavivarebhyaḥ ekaikasmādromavivarāt sarvalokadhātuparamāṇurajaḥsamān raśmimeghānniścaritvā dharmadhātuparamākāśadhātuparyavasānān sarvalokadhātūnavabhāsya sattvānāṁ duḥkhaṁ praśamayamānānapaśyat| sa tasya kāyāt sarvabuddhakṣetraparamāṇurajaḥsamān prabhāmaṇḍalameghānniścaritvā nānāvarṇān sarvabodhisattvānudāraprītiprāmodyavegān vivardhayamānānapaśyat| mūrdhatoṁ'sakūṭābhyāṁ sarvaromavivarebhyaśca nānāvarṇān gandhārcimeghānniścārya sarvatathāgataparṣanmaṇḍalāni spharitvā abhipravarṣamāṇānapaśyat| sarvaromavivarebhya ekaikasmādromavivarātsarvabuddhakṣetraparamāṇurajaḥsamān sarvapuṣpameghānniścārya sarvatathāgataparṣanmaṇḍalāni spharitvā abhipravarṣamāṇānapaśyat| sarvaromavivarebhya ekaikasmādromavivarāt sarvabuddhakṣetraparamāṇurajaḥsamān sarvagandhavṛkṣameghānniścārya ākāśadhātuparyavasānaṁ sarvadharmadhātuṁ gandhavṛkṣameghālaṁkārāṁlaṁkṛtaṁ kṛtvā akṣayagandhacūrṇavilepanakośaprayuktān sarvatathāgataparṣanmaṇḍalāni spharitvā abhipravarṣamāṇānapaśyat| sarvaromavivarebhya ekaikasmādromavivarātsarvavastrameghānniścārya ākāśadhātuparyavasānaṁ sarvadharmadhātuṁ saṁchādya alaṁkurvāṇānapaśyat| sarvaromavivarebhya ekaikasmādromavivarātsarvabuddhakṣetraparamāṇurajaḥsamān sarvapaṭṭadāmameghān sarvabhāraṇameghān sarvamuktāhārameghāṁścintāmaṇiratnameghānniścārya sarvatathāgataparṣanmaṇḍalāni spharitvā abhipravarṣamāṇānapaśyat sarvasattvānāṁ sarvābhiprāyapariniṣpattaye| sarvaromavivarebhya ekaikasmādromavivarāt sarvabuddhakṣetraparamāṇurajaḥsamān ratnadrumameghānniścārya ākāśadhātuparyavasānaṁ sarvadharmadhātuṁ spharitvā visphuṭaratnadrumameghālaṁkārālaṁkṛtaṁ kṛtvā sarvatathāgataparṣanmaṇḍalāni mahāratnavarṣairabhipravarṣamāṇānapaśyat| sarvaromavivarebhya ekaikasmādromavivarātsarvabuddhakṣetraparamāṇurajaḥsamān rūpadhātudevanikāyameghānniścārya bodhisattvaṁ saṁvarṇayataḥ sarvalokadhātuṁ spharamāṇānapaśyat| sarvaromavivarebhya ekaikasmādromavivarāt sarvabrahmagatiparyāpannadevanikāyanirmitameghānniścārya abhisaṁbuddhān tathāgatān dharmacakrapravartanāyādhyeṣamāṇānapaśyat| sarvaromavivarebhya ekaikasmādromavivarāt sarvakāmadhātudevendrakāyameghānniścarya sarvatathāgatadharmacakrāṇi saṁpratīcchamānānapaśyat| sarvaromavivarebhya ekaikasmādromavivarāt praticittakṣaṇaṁ sarvabuddhakṣetraparamāṇurajaḥsamān tryadhvaparyāpannasarvabuddhakṣetrameghānniścarya ākāśadhātuparyavasānaṁ sarvadharmadhātuṁ spharitvā alayanānāmatrāṇānāmapratiśaraṇānāṁ sattvānāṁ layanatrāṇapratiśaraṇabhūtānapaśyat| sarvaromavivarebhya ekaikasmādromavivarāt praticittakṣaṇaṁ sarvabuddhakṣetraparamāṇurajaḥsamān sarvabuddhotpādabodhisattvaparṣanmaḍalaparipūrṇapariśuddhakṣetrameghānniścarya ākāśadhātuparyavasānaṁ sarvadharmadhātuṁ spharitvā udārādhimuktikānāṁ sattvānāṁ viśuddhaye vartamānānapaśyat| sarvaromavivarebhya ekaikasmādromavivarātpraticittakṣaṇaṁ sarvabuddhakṣetraparamāṇurajaḥsamān viśuddhasaṁkliṣṭakṣetrameghānniścarya ākāśadhātuparyavasānaṁ sarvadharmadhātuṁ spharitvā saṁkliṣṭānāṁ sattvānāṁ viśuddhaye saṁvartamānānapaśyat| sarvaromavivarebhya ekaikasmādromavivarātpraticittakṣaṇaṁ sarvabuddhakṣetraparamāṇurajaḥsamān saṁkliṣṭacittaviśuddhakṣetrameghānniścarya ākāśadhātuparyavasānaṁ sarvadharmadhātuṁ spharitvā ekāntasaṁkliṣṭānāṁ viśuddhaye saṁvartamānānapaśyat| sarvaromavivarebhya ekaikasmādromavivarātpraticittakṣaṇaṁ sarvabuddhakṣetraparamāṇurajaḥsamān sarvabodhisattvakāyameghānniścarya ākāśadhātuparyavasānaṁ sarvadharmadhātuṁ spharitvā sarvasattvacaryāmanuvartamānānanuttarāyāṁ samyaksaṁbodhau sarvasattvānāṁ paripācayamānānapaśyat| sarvaromavivarebhya ekaikasmādromavivarātpraticittakṣaṇaṁ sarvalokadhātuparamāṇurajaḥsamān bodhisattvakāyameghānniścarya ākāśadhātuparyavasānaṁ sarvadharmadhātuṁ spharitvā sarvasattvakuśalamūlavivardhanatāyai sarvabuddhanāmānyudīrayamāṇānapaśyat| sarvaromavivarebhya ekaikasmādromavivarātsarvabuddhakṣetraparamāṇurajaḥsamān bodhisattvakāyameghānniścarya ākāśadhātuparyavasānaṁ sarvadharmadhātuṁ spharitvā sarvabuddhakṣetraprasareṣu prathamacittotpādamupādāya sarvabodhisattvānāṁ sarvakuśalamūlābhinirhāramupasaṁharamāṇānapaśyat| sarvaromavivarebhya ekaikasmādromavivarāt sarvabuddhakṣetraparamāṇurajaḥsamān bodhisattvameghānniścaritvā sarvabuddhakṣetreṣu ekaikasmin buddhakṣetre samantabhadrabodhisattvacaryāviśuddhaye sarvabodhisattvapraṇidhānasāgarānabhidyotayamānānapaśyat| sarvaromavivarebhya ekaikasmādromavivarāt sarvabuddhakṣetraparamāṇurajaḥsamān sarvasattvābhiprāyaparipūraṇān sarvajñatāsamudāgamaprītivegavivardhanān samantabhadrabodhisattvacaryāmeghānniścarya abhipravarṣamāṇānapaśyat| sa tasya sarvaromavivarebhya ekaikasmādromavivarātsarvabuddhakṣetraparamāṇurajaḥsamān sarvabuddhakṣetrābhisaṁbodhisaṁdarśanān sarvajñatāsamudāgamamahādharmavegavivardhanānabhisaṁbodhimeghānniścaramāṇānapaśyat||
atha khalu sudhanaḥ śreṣṭhidārakaḥ samantabhadrasya bodhisattvasya idamṛddhiviṣayavikurvitaṁ dṛṣṭvā hṛṣṭaḥ tuṣṭaḥ udagraḥ āttamanāḥ pramuditaḥ prītisaumanasyajāto bhūyasyā mātrayā samantabhadrasya bodhisattvasya kāyamupanidhyāyan adrākṣīt samantabhadrasya bodhisattvasya ekaikasmādaṅgādekaikāṅgavibhaktitaḥ ekaikasmāccharīrāvayavāt ekaikasyāḥ śarīrāvayavavibhakteḥ ekaikasmādaṅgapradeśāt ekaikato'ṅgapradeśavibhaktitaḥ ekaikasmāddehāt ekaikasmāddehavibhaktitaḥ ekaikasmādromavivarāt ekaikasmādromavibhakterimaṁ trisāhasramahāsāhasraṁ lokadhātuṁ savāyuskandhaṁ sapṛthivīskandhaṁ satejaḥskandhaṁ sasāgaraṁ sadvīpaṁ sanadīkaṁ saratnaparvataṁ sasumeruṁ sacakravālaṁ sagrāmanagaranigamarāṣṭrarājadhāniṁ savanaṁ sabhavanaṁ sajanakāyaṁ sanarakalokaṁ satiryagyonilokaṁ sayamalokaṁ sāsuralokaṁ sanāgalokaṁ sagaruḍalokaṁ samanujalokaṁ sadevalokaṁ sabrahmalokaṁ sakāmadhātuviṣayaṁ sārūpyadhātuviṣayaṁ sādhiṣṭhānaṁ sapratiṣṭhānaṁ sasaṁsthānaṁ sameghaṁ savidyutaṁ sajyotiṣaṁ sarātriṁdivasārdhamāsaṁ samāsartuṁ sasaṁvatsaraṁ sāntarakalpaṁ sakalpam| yathā cemaṁ lokadhātum, evaṁ pūrvasyāṁ diśi sarvalokadhātūnadrākṣīt| yathā pūrvasyāṁ diśi, evaṁ dakṣiṇāyāṁ paścimāyāmuttarasyāmuttarapūrvāyāṁ pūrvadakṣiṇāyāṁ dakṣiṇapaścimāyāṁ paścimottarāyāmadhaḥ ūrdhvaṁ samantātsarvadigvidikṣu sarvalokadhātūnadrākṣīt pratibhāsayogena sarvabuddhotpādān sabodhisattvaparṣanmaṇḍalān sasattvān, yāśceha sahāyāṁ lokadhātau pūrvāntakoṭīgatāḥ sarvalokadhātuparaṁparāḥ tā api sarvāḥ samantabhadrasya bodhisattvasya ekasmānmahāpuruṣalakṣaṇādadrākṣīt sarvabuddhotpādāḥ sarvabodhisattvaparṣanmaṇḍalāḥ sasattvāḥ sabhavanāḥ sarātriṁdivāḥ sakalpāḥ| evamaparāntakoṭīgatānapi sarvabuddhakṣetraprasarānadrākṣīt| yathā ceha sahāyāṁ lokadhātau pūrvāntāparāntakoṭīgatāḥ sarvalokadhātuparaṁparā adrākṣīt, evaṁ daśasu dikṣu sarvalokadhātuṣu pūrvāntāparāntakoṭīgatāḥ sarvalokadhātuparaṁparāḥ samantabhadrasya bodhisattvasya kāyādekaikasmānmahāpuruṣalakṣaṇādekaikasmādromavivarādadrākṣīt suvibhaktā anyonyāsaṁbhinnāḥ| yathā ca samantabhadraṁ bodhisattvaṁ bhagavato vairocanasya tathāgatasya purato mahāratnapadmagarbhasiṁhāsane niṣaṇṇamadrākṣīt etadvikrīḍitaṁ saṁdarśayamānam, evaṁ pūrvasyāṁ diśi bhagavato bhadraśriyastathāgatasya padmaśriyāṁ lokadhātāvetadeva vikrīḍitaṁ saṁdarśayamānamadrākṣīt| yathā ca pūrvasyāṁ diśi, evaṁ samantātsarvadigvidikṣu sarvalokadhātuṣu sarvatathāgatapādamūleṣu samantabhadraṁ bodhisattvaṁ mahāratnapadmagarbhasiṁhāsane niṣaṇṇametadeva vikrīḍitaṁ saṁdarśayamānamadrākṣīt| yathā ca daśasu dikṣu, evaṁ sarvalokadhātuṣu tathāgatapādamūleṣu mahāratnapadmagarbhasiṁhāsane niṣaṇṇametadeva vikrīḍitaṁ saṁdarśayamānamadrākṣīt| evaṁ samantāddaśasu dikṣu sarvabuddhakṣetraparamāṇurajaḥsameṣu ekaikasmin paramāṇurajasi dharmadhātuvipuleṣu buddhadharmaparṣanmaṇḍaleṣu sarvatathāgatapādamūleṣu samantabhadraṁ bodhisattvamadrākṣīt| ekaikataśca asyātmabhāvātryadhvaprāptāni sarvārambaṇāni abhivijñapyamānāni apaśyatpratibhāsayogena, sarvakṣetrāṇyapi sarvasattvānapi sarvabuddhotpādānapi sarvabodhisattvaparṣanmaṇḍalānyabhivijñapyamānānapaśyat pratibhāsayogena| sarvasattvarutāni ca sarvabuddhāghoṣāṁśca sarvatathāgatadharmacakrapravartanāni ca sarvānuśāsanyādeśanaprātihāryāṇi ca sarvabodhisattvasamudāgamāṁśca sarvabuddhavikrīḍitāni cāśrauṣīt||
sa tadacintyaṁ samantabhadramahābodhisattvavikrīḍitaṁ dṛṣṭvā śrutvā ca daśa jñānapāramitāvihārān pratyalabhata| katamān daśa? yaduta ekacittakṣaṇe sarvabuddhakṣetrakāyaspharaṇajñānapāramitāvihāraṁ pratyalabhata| sarvatathāgatapādamūlopasaṁkramaṇāsaṁbhinnajñānapāramitāvihāraṁ pratyalabhata| sarvatathāgatapūjopasthānajñānapāramitāvihāraṁ pratyalabhata| sarvatathāgatebhya ekaikasmāttathāgatātsarvabuddhadharmapraśnaparipṛcchāsaṁpratīcchanajñānapāramitāvihāraṁ pratyalabhata| sarvatathāgatadharmacakrapravartananidhyaptijñānapāramitāvihāraṁ pratyalabhata| acintyabuddhavikurvitajñānapāramitāvihāraṁ pratyalabhata| sarvadharmākṣayapratisaṁvidaparāntakoṭīgatakalpādhiṣṭhānaikadharmapadanirdeśajñānapāramitāvihāraṁ pratyalabhata| sarvadharmamudrāpratyakṣajñānapāramitāvihāraṁ pratyalabhata| sarvadharmadhātunayasāgarajñānapāramitāvihāraṁ pratyalabhata| sarvasattvasaṁjñāgatasaṁvasanajñānapāramitāvihāraṁ pratyalabhata| ekakṣaṇasamantabhadrabodhisattvacaryāpratyakṣajñānapāramitāvihāraṁ pratyalabhata| tasyaivaṁ jñānapāramitāvihārasamanvāgatasya sudhanasya śreṣṭhidārakasya samantabhadrao bodhisattvo dakṣiṇaṁ pāṇiṁ prasārya mūrdhni pratiṣṭhāpayāmāsa| samanantarapratiṣṭhāpitaśca sudhanasya śreṣṭhidārakasya samantabhadreṇa bodhisattvena mūrdhni pāṇiḥ, atha tāvadevāsya sarvabuddhakṣetraparamāṇurajaḥsamāni samādhimukhānyavakrāntāni| ekaikena ca samādhinā sarvabuddhakṣetraparamāṇurajaḥsamāṁllokadhātumudrānavatīrṇo'bhūt| adṛṣṭapūrvā sarvabuddhakṣetraparamāṇurajaḥsamāścāsya sarvajñatāsaṁbhārā upacayamagaman| sarvabuddhakṣetraparamāṇurajaḥsamāścāsya sarvajñatādharmasaṁbhavāḥ prādurabhavan| sarvabuddhakṣetraparamāṇurajaḥsamaiśca sarvajñatāmahāprasthānairamyutthitaḥ| sarvabuddhakṣetraparamāṇurajaḥsamāṁśca praṇidhānasāgarānavatīrṇaḥ| sarvabuddhakṣetraparamāṇurajaḥsamaiśca sarvajñatāniryāṇapathairniryātaḥ| sarvabuddhakṣetraparamāṇurajaḥsamāsu ca bodhisattvacaryāsu prasṛtaḥ| sarvabuddhakṣetraparamāṇurajaḥsamaiśca sarvajñatāvegairvivardhitaḥ| sarvabuddhakṣetraparamāṇurajaḥsamaiśca sarvabuddhajñānāvabhāsaiḥ prabhāvabhāsitaḥ| yathā ceha sahāyāṁ lokadhātau bhagavato vairocanasya pādamūlagataḥ samantabhadro bodhisattvo dakṣiṇaṁ pāṇiṁ prasārya sudhanasya murdhni pratiṣṭhāpayāmāsa, tathā sarvalokadhātuṣu sarvatathāgatapādamūleṣu niṣaṇṇaḥ samantabhadro bodhisattvo dakṣiṇaṁ pāṇiṁ prasārya sudhanasya śreṣṭhidārakasya mūrdhni pratiṣṭhāpayāmāsa| evaṁ samantāt sarvadigvidikṣu sarvalokadhātuparamāṇurajontargateṣvapi sarvalokadhātuṣu sarvatathāgatapādamūleṣu niṣaṇṇaḥ samantabhadro bodhisattvo dakṣiṇaṁ pāṇiṁ prasārya sudhanasya śreṣṭhidārakasya mūrdhni pratiṣṭhāpayāmāsa| yathā bhagavato vairocanasya pādamūlagatena samantabhadreṇa bodhisattvena pāṇinā spṛṣṭasya sudhanasya śreṣṭhidārakasya dharmamukhānyavakrāntāni, evaṁ sarvasamantabhadrātmabhāvaprasṛtaiḥ pāṇimeghaiḥ spṛṣṭasya sudhanasya śreṣṭhidārakasya dharmamukhānyavakrāntānyabhūvan nānānayaiḥ||
atha khalu samantabhadro bodhisattvo mahāsattvaḥ sudhanaṁ śreṣṭhidārakametadavocat-dṛṣṭaṁ te kulaputra mama vikurvitam? āha-dṛṣṭamārya| api tu tathāgataḥ prajānan prajānīyāttāvadacintyamidaṁ vikurvitam| so'vocat-ahaṁ kulaputra anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamān kalpān vicaritaḥ sarvajñatācittamabhilaṣamāṇaḥ| ekaikasmiṁśca mahākalpe'nabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāstathāgatā ārāgitā bodhicittaṁ pariśodhayatā| ekaikasmiṁśca mahākalpe sarvatyāgasamāyuktāḥ sarvalokavighuṣṭā mahāyajñā yaṣṭāḥ| sarvasattvapratipādanā sarvajñatāpuṇyasaṁbhāratā| ekaikasmiṁśca mahākalpe anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāstyāgā mahātyāgāḥ kṛtāḥ, atyarthatyāgāḥ kṛtāḥ sarvajñatādharmānabhiprārthayatā| ekaikasmiṁśca mahākalpe'nabhilāpyānabhilāpyānatmabhāvāḥ parityaktāḥ, mahārājyāni ca parityaktāni, grāmanagaranigamajanapadarāṣṭrarājadhānyaḥ parityaktāḥ, priyamanāpā dustyajāḥ parivārasaṁghāḥ parityaktāḥ, putraduhitṛbhāryāḥ parityaktāḥ| svaśarīramāṁsāni parityaktāni, svakāyebhyo rudhiraṁ yācanakebhyaḥ parityaktam, asthimajjāḥ parityaktāḥ| aṅgapratyaṅgāni parityaktāni| karṇanāsāḥ parityaktāḥ| cakṣūṁṣi parityaktāni| svamukhebhyo jihvendriyāṇi parityaktāni buddhajñānāvekṣayā kāyajīvitanirapekṣeṇa| ekaikasmiṁśca mahākalpe'nabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāni svaśirāṁsi parityaktāni svakāyebhyaḥ sarvalokābhyudgatamanuttarasarvajñatāśīrṣamabhiprārthayatā| yathā ca ekaikasmin mahākalpe, tathā anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsameṣu mahākalpasāgareṣu| ekaikasmiṁśca mahākalpe'nabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāstathāgatāḥ parameśvarabhūtena satkṛtā gurukṛtā mānitāḥ pūjitāḥ, cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ pratipāditāḥ| teṣāṁ ca asmiṁstathāgatānāṁ śāsane pravrajitā sarvabuddhānuśāsanīṣu pratipannaḥ śāsanaṁ ca me teṣāṁ saṁdhāritam||
nābhijānāmi kulaputra tāvadbhiḥ kalpasamudrerekacittotpādamapi tathāgaśāsane vilopamutpādayituṁ nābhijānāmi| tāvadbhiḥ kalpasamudrairekacittotpādamapi pratighasahagatamutpādayitumātmagrahacittaṁ vā ātmagrahaparigrahacittaṁ vā ātmaparanānātvacittaṁ vā bodhimārgavipravāsacittaṁ vā saṁsārasaṁvāsaparikhedacittaṁ vā avalīnacittaṁ vā āvaraṇasaṁmohacittaṁ vā utpādayitumanyatra aparājitajñānaduryodhanagarbhabodhicittāt sarvajñatāsaṁbhāreṣu| iti hi kulaputra sarvakalpasāgarāḥ kṣayaṁ vrajeyuḥ tānnirdiśato ye mama pūrvayogasaṁbuddhakṣetrapariśuddhiprayogāḥ, ye mama mahākaruṇāpratilabdhacittasya sarvaparitrāṇaparipācanapariśodhanaprayogāḥ| evaṁ ye buddhapūjopasthānaprayogāḥ, ye saddharmaparyeṣṭihetorguruśuśrūṣāprayogāḥ, ye saddharmaparigrahahetorātmabhāvaparityāgaprayogāḥ, ye saddharmārakṣaṇanidānāḥ svajīvitaparityāgaprayogāḥ, tāvadbhyo me kulaputra dharmasamudrebhyo na kiṁcidekapadavyañjanamapi yanna cakravartirājyaparityāgena krītam, yannāsti sarvāstiparityāgena krītaṁ sarvasattvaparitrāṇaprayuktena svasaṁtaticittanidhyaptiprayuktena abhimukhaparadharmasaṁprāpaṇaprayuktena sarvalaukikajñānālokaprabhāvanāprayuktena sarvalokottarajñānaprabhāvanāprayuktena sarvasattvasaṁsārasukhasaṁjananaprayuktena sarvatathāgataguṇasaṁvarṇanaguṇaprayuktena| evamanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāḥ kalpasāgarāḥ kṣayaṁ vrajeyurmama svapūrvayogasaṁpadaṁ nirdiśataḥ||
tena mayā kulaputra anena evaṁrūpeṇa saṁbhārabalena mūlahetūpacayabalena udārādhimuktibalena guṇapratipattibalena sarvadharmayathāvannidhyaptibalena prajñācakṣurbalena tathāgatādhiṣṭhānabalena mahāpraṇidhānabalena mahākaruṇābalena supariśodhitābhijñābalena kalyāṇamitraparigrahabalena atyantapariśuddho dharmakāyaḥ pratilabdhaḥ sarvatryadhvāsaṁbhinnaḥ| anuttaraśca rūpakāyaḥ pariśodhitaḥ sarvalokābhudgataḥ sarvajagadyathāśayavijñapanaḥ sarvatrānugataḥ sarvabuddhakṣetraprasṛtaḥ samantapratiṣṭhānaḥ sarvataḥ sarvavikurvitasaṁdarśanaḥ sarvajagadabhilakṣaṇīyaḥ| prekṣasva kulaputra imāmātmabhāvapratilābhasaṁpadamanantakalpasāgarasaṁbhūtāṁ bahukalpakoṭīniyutaśatasahasradurlabhaprādurbhāvāṁ durlabhasaṁdarśanām| nāhaṁ kulaputra anavaropitakuśalamūlānāṁ sattvānāṁ śravaṇapathamapyāgacchāmi prāgeva darśanam| santi kulaputra sattvāḥ, ye mama nāmadheyaśravaṇamātreṇa avaivartikā bhavantyanuttarāyāṁ samyaksaṁbodhau| santi darśanamātreṇa, santi sparśanamātreṇa, santyanuvrajanamātreṇa, santyanubandhanamātreṇa, santi svapnadarśanena, santi svapne nāmadheyaśravaṇena avaivartikā bhavantyanuttarāyāṁ samyaksaṁbodhau| kecitsattvā māmekarātriṁdivasamanusmaramāṇāḥ paripākaṁ gacchanti| kecidardhamāsaṁ kecinmāsaṁ kecidvarṣaṁ kecidvarṣaśataṁ kecitkalpaṁ kecitkalpaśataṁ kecidyāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamān kalpān māmanusmaramāṇāḥ paripākaṁ gacchanti| kecidekajātyā paripākaṁ gacchanti māmanusmaramāṇāḥ| kecijjātiśatena, kecidyāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamairjātiparivartaiḥ| kecitsattvā mama prabhādarśanena paripākaṁ gacchanti| kecidraśmipramokṣasaṁdarśanena, kecitkṣetraprakampanena, kecidrūpakāyasaṁdarśanena, kecitsaṁpraharṣaṇena paripākaṁ gacchanti| iti hi kulaputra buddhākṣetraparamāṇurajaḥsamairupāyaiḥ sattvā avaivartikā bhavantyanuttarāyāṁ samyaksaṁbodhau| ye khalu punaḥ kulaputra sattvā mama buddhakṣetrapariśuddhiṁ śṛṇvanti, te pariśuddheṣu buddhākṣetreṣūpapadyante| ye mamātmabhāvapariśuddhiṁ paśyanti, te mamātmabhāve upapadyante| paśya kulaputra imāṁ mamātmabhāvapariśuddhim||
atha khalu sudhanaḥ śreṣṭhidārakaḥ samantabhadrasya bodhisattvasya kāyamupanidhyāyannadrākṣīt ekaikasmin romavivare'nabhilāpyabuddhakṣetrasāgarān buddhotpādaparipūrṇān| ekaikasmiṁśca buddhakṣetrasāgare tathāgatān bodhisattvaparṣatsāgaraparivṛtānadrākṣīt| sarvāṁśca tān kṣetrasāgarān nānāpratiṣṭhānān nānāsaṁsthānān nānāvyūhān nānācakravālān nānāmeghagaganasaṁchannān nānābuddhotpādān nānādharmacakranirghoṣānapaśyat| yathā ca ekaikasmin romavivare, tathā anavaśeṣataḥ sarvaromavivareṣu sarvalakṣaṇeṣu sarvānuvyañjaneṣu sarvāṅgapratyaṅgeṣu| ekaikasmiṁśca kṣetrasāgarān sarvabuddhakṣetraparamāṇurajaḥsamān buddhakāyanirmitameghānnirgamya daśasu dikṣu sarvalokadhātūn spharitvā anuttarāyāṁ samyakaṁbodhau sattvān paripācayamānānapaśyat||
atha khalu sudhanaḥ śreṣṭhidārakaḥ samantabhadrabodhisattvāvavādānuśāsanyanuśiṣṭaḥ samantabhadrabodhisattvakāyāntargateṣu sarvalokadhātuṣvavatīrya sattvān paripācayāmāsa| ye ca khalu punaḥ sudhanasya śreṣṭhidārakasya buddhakṣetraparamāṇurajaḥsamakalyāṇamitropasaṁkramadarśanaparyupāsanajñānālokakuśalamūlopacayāḥ, te samantabhadrabodhisattvasahadarśanena kuśalamūlopacayasya śatatamīmapi kalāṁ nopayānti, sahasratamīmapi śatasahasratamīmapi koṭīśatasahasratamīmapi| saṁkhyāmapi kalāmapi gaṇanāmapi upamāmapi upanisāmapi na kṣamante saprathamacittotpādāya yāvatsamantabhadrasya bodhisattvasya darśanam| asminnantare yāvatīrbuddhakṣetrasāgaraparaṁparā avatīrṇastato'nabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamaguṇāḥ samantabhadrabodhisattvasyaikasmin romavivare buddhakṣetrasāgaraparaṁparāḥ praticittakṣaṇamavataranti sma| yathā caikasmin romavivare, tathaiva sarvaromavivareṣu praticittakṣaṇamanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamalokadhātuṁ pareṇa aparāntakoṭīgatakalpādhiṣṭhānalokadhātuṁ pareṇa vikrameṇa paryantaṁ nopajagāma| kṣetrasāgaraparaṁparāṇāṁ kṣetrasāgaragarbhāṇāṁ kṣetrasāgarasaṁbhedānāṁ kṣetrasāgarasamavasaraṇānāmanabhilāpyānabhilāpyabuddhakṣetrasāgarasaṁbhavānāṁ kṣetrasāgaravibhavānāṁ kṣetrasāgaravyūhānāṁ buddhotpādasāgaragarbhāṇāṁ buddhotpādasāgarasamavasaraṇānāṁ buddhotpādasāgarasaṁbhavānāṁ buddhotpādasāgaravibhavānāṁ bodhisattvasāgaraparṣanmaṇḍalasāgarāṇāṁ bodhisattvaparṣanmaṇḍalasāgaraparaṁparāṇāṁ bodhisattvaparṣamaṇḍalasāgaragarbhāṇāṁ bodhisattvaparṣanmaṇḍalasāgarasaṁbhedānāṁ bodhisattvaparṣanmaṇḍalasāgarasamavasaraṇānāṁ bodhisattvaparṣanmaṇḍalasāgarasaṁbhavānāṁ bodhisattvaparṣanmaṇḍalasāgaravibhavānāṁ sattvadhātupraveśānāṁ sattvendriyapratikṣaṇajñānapraveśānāṁ sattveindriyajñānaprativedhānāṁ sattvaparipākavinayānāṁ gambhīrabodhisattvavikurvitavihārāṇāṁ bodhisattvabhūmyavakramaṇavikramasāgarāṇāṁ paryantaṁ nopajagāma| sa kvacitkṣetre kalpaṁ vicarati sma| sa kvacitkṣetre yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamān kalpān vicarati sma| tataśca kṣetrānna calati sma| cittakṣaṇe cittakṣaṇe ca anantamadhyān kṣetrasāgarānavatarati sma, sattvāṁśca paripācayati sma anuttarāyāṁ samyaksaṁbodhau| so'nupūrveṇa yāvatsamantabhadrabodhisattvacaryāpraṇidhānasāgarasamatāmanuprāptaḥ sarvatathāgatasamatāṁ sarvakṣetrakāyapāraṇasamatāṁ caryāparipūraṇasamatāmabhisaṁbodhivikurvitasaṁdarśanapāraṇasamatāṁ dharmacakrapravartanasamatāṁ pratisaṁvidviśuddhisamatāṁ ghoṣodāhārasamatāṁ sarvasvarāṅgasāgarasaṁprayogasamatāṁ balavaiśāradyasamatāṁ buddhavihārasamatāṁ mahāmaitrīmahākaruṇāsamatāmacintyabodhisattvavimokṣavikurvitasamatāmanuprāptaḥ iti||
atha khalu samantabhadro bodhisattvo mahāsattvaḥ evameva lokadhātuparaṁparānabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamān kalpān kalpaprasarānabhidyotayamāno bhūyasyā mātrayā gāthābhigītena praṇidhānamakārṣīt—
yāvata keci daśaddiśi loke
sarvatriyadhvagatā narasiṁhāḥ|
tānahu vandami sarvi aśeṣān
kāyatu vāca manena prasannaḥ||1||
kṣetrarajopamakāyapramāṇaiḥ
sarvajināna karomi praṇāmam|
sarvajinābhimukhena manena
bhadracarīpraṇidhānabalena||2||
ekarajāgri rajopamabuddhā
buddhasutāna niṣaṇṇaku madhye|
evamaśeṣata dharmatadhātuṁ
sarvādhimucyami pūrṇa jinebhiḥ||3||
teṣu ca akṣayavarṇasamudrān
sarvasvarāṅgasamudrarutebhiḥ|
sarvajināna guṇān bhaṇamāna-
stān sugatān stavamī ahu sarvān||4||
puṣpavarebhi ca mālyavarebhi-
rvādyavilepanachatravarebhiḥ|
dīpavarebhi ca dhūpavarebhiḥ
pūjana teṣa jināna karomi||5||
vastravarebhi ca gandhavarebhi-
ścūrṇapuṭebhi ca merusamebhiḥ|
sarvaviśiṣṭaviyūhavarebhiḥ
pūjana teṣa jināna karomi||6||
yā ca anuttara pūja udārā
tānadhimucyami sarvajinānām|
bhadracarīadhimuktibalena
vandami pūjayamī jina sarvān||7||
yacca kṛtaṁ mayi pāpu bhaveyyā
rāgatu dveṣatu mohavaśena|
kāyatu vāca manena tathaiva
taṁ pratideśayamī ahu sarvam||8||
yacca daśaddiśi puṇya jagasya
śaikṣa aśaikṣapratyekajinānām|
buddhasutānatha sarvajinānāṁ
taṁ anumodayamī ahu sarvam||9||
ye ca daśaddiśi lokapradīpā
bodhivibuddha asaṅgataprāptāḥ|
tānahu sarvi adhyeṣami nāthāṁ
cakru anuttaru vartanatāyai||10||
ye'pi ca nirvṛti darśitukāmā-
stānabhiyācami prāñjalibhūtaḥ|
kṣetrarajopamakalpa sthihantu
sarvajagasya hitāya sukhāya||11||
vandanapūjanadeśanatāya
modanadhyeṣaṇayācanatāya|
yacca śubhaṁ mayi saṁcitu kiṁci-
dbodhayi nāmayamī ahu sarvam||12||
pūjita bhontu atītaka buddhā
ye ca ghriyanti daśaddiśi loke|
ye ca anāgata te laghu bhontu
pūrṇamanoratha bodhivibuddhāḥ||13||
yāvat keci daśaddiśi kṣetrā-
ste pariśuddha bhavantu udārāḥ|
bodhidrumendragatebhi jinebhi-
rbuddhasutebhi ca bhontu prapūrṇāḥ||14||
yāvat keci daśaddiśi sattvā-
ste sukhitāḥ sada bhontu arogāḥ|
sarvajagasya ca dharmiku artho
bhontu pradakṣiṇu ṛdhyatu āśā||15||
bodhicariṁ ca ahaṁ caramāṇo
bhavi jātismaru sarvagatīṣu|
sarvasu janmasu cyutyupapattī
pravrajito ahu nityu bhaveyyā||16||
sarvajinānanuśikṣayamāṇo
bhadracariṁ paripūrayamāṇaḥ|
śīlacariṁ vimalāṁ pariśuddhāṁ
nityamakhaṇḍamacchidra careyam||17||
devarutebhi ca nāgarutebhi-
ryakṣakumbhāṇḍamanuṣyarutebhiḥ|
yāni ca sarvarutāni jagasya
sarvaruteṣvahu deśayi dharmam||18||
ye khalu pāramitāsvabhiyukto
bodhiyi cittu ma jātu vimuhyet|
ye'pi ca pāpaka āvaraṇīyā-
steṣu parikṣayu bhotu aśeṣam||19||
karmatu kleśatu mārapathāto
lokagatīṣu vimuktu careyam|
padma yathā salilena aliptaḥ
sūrya śaśī gaganeva asaktaḥ||20||
sarvi apāyadukhāṁ praśamanto
sarvajagat sukhi sthāpayamānaḥ|
sarvajagasya hitāya careyaṁ
yāvata kṣetrapathā diśatāsu||21||
sattvacariṁ anuvartayamāno
bodhicariṁ paripurayamāṇaḥ|
bhadracariṁ ca prabhāvayamānaḥ
sarvi anāgatakalpa careyam||22||
ye ca sabhāgata mama caryāye
tebhi samāgamu nityu bhaveyyā|
kāyatu vācatu cetanato vā
ekacari praṇidhāna careyam||23||
ye'pi ca mitrā mama hitakāmā
bhadracarīya nidarśayitāraḥ|
tebhi samāgamu nityu bhaveyyā
tāṁśca ahaṁ na virāgayi jātu||24||
saṁmukha nityamahaṁ jina paśye
buddhasutebhi parīvṛtu nāthān|
teṣu ca pūja kareya udārāṁ
sarvi anāgatakalpamakhinnaḥ||25||
dhārayamāṇu jināna saddharmaṁ
bodhicariṁ paridīpayamānaḥ|
bhadracariṁ ca viśodhayamānaḥ
sarvi anāgatakalpa careyam||26||
sarvabhaveṣu ca saṁsaramāṇaḥ
puṇyatu jñānatu akṣayaprāptaḥ|
prajñaupāyasamādhivimokṣaiḥ
sarvaguṇairbhavi akṣayakośaḥ||27||
ekarajāgri rajopamakṣetrā
tatra ca kṣetri acintiya buddhān|
buddhasutāna niṣaṇṇaku madhye
paśyiya bodhicariṁ caramāṇaḥ||28||
evamaśeṣata sarvadiśāsu
bālapatheṣu triyadhvapramāṇān|
buddhasamudra tha kṣetrasamudrā-
notari cārikakalpasamudrān||29||
ekasvarāṅgasamudrarutebhiḥ
sarvajināna svarāṅgaviśuddhim|
sarvajināna yathāśayaghoṣān
buddhasarasvatimotari nityam||30||
teṣu ca akṣayaghoṣaruteṣu
sarvatriyadhvagatāna jinānām|
cakranayaṁ parivartayamāno
buddhibalena ahaṁ praviśeyam||31||
ekakṣaṇena anāgata sarvān
kalpapraveśa ahaṁ praviśeyam|
ye'pi ca kalpa triyadhvapramāṇā-
stān kṣaṇakoṭipraviṣṭa careyam||32||
ye ca triyadhvagatā narasiṁhā-
stānahu paśyiya ekakṣaṇena|
teṣu ca gocarimotari nityaṁ
māyagatena vimokṣabalena||33||
ye ca triyadhvasukṣetraviyūhā-
stānabhinirhari ekarajāgre|
evamaśeṣata sarvadiśāsu
otari kṣetraviyūha jinānām||34||
ye ca ānāgata lokapradīpā-
steṣu vibudhyana cakrapravṛttim|
nirvṛtidarśananiṣṭha praśāntiṁ
sarvi ahaṁ upasaṁkrami nāthān||35||
ṛddhibalena samantajavena
jñānabalena samantamukhena|
caryabalena samantaguṇena
maitrabalena samantagatena||36||
puṇyabalena samantaśubhena
jñānabalena asaṅgagatena|
prajñaupāyasamādhibalena
bodhibalaṁ samudānayamānaḥ||37||
karmabalaṁ pariśodhayamānaḥ
kleśabalaṁ parimardayamānaḥ|
mārabalaṁ abalaṁkaramāṇaḥ
pūrayi bhadracarībala sarvān||38||
kṣetrasamudra viśodhayamānaḥ
sattvasamudra vimocayamānaḥ|
dharmasamudra vipaśyayamāno
jñānasamudra vigāhayamānaḥ||39||
caryasamudra viśodhayamānaḥ
praṇidhisamudra prapūrayamāṇaḥ|
buddhasamudra prapūjayamānaḥ
kalpasamudra careyamakhinnaḥ||40||
ye ca triyadhvagatāna jinānāṁ
bodhicaripraṇidhānaviśeṣāḥ|
tānahu pūrayi sarvi aśeṣān
bhadracarīya vibudhyiya bodhim||41||
jyeṣṭhaku yaḥ sutu sarvajinānāṁ
yasya ca nāma samantatabhadraḥ|
tasya vidusya sabhāgacarīye
nāmayamī kuśalaṁ imu sarvam||42||
kāyatu vāca manasya viśuddhi-
ścaryaviśuddhyatha kṣetraviśuddhiḥ|
yādṛśa nāmana bhadra vidusya
tādṛśa bhotu samaṁ mama tena||43||
bhadracarīya samantaśubhāye
mañjuśiripraṇidhāna careyam|
sarvi anāgata kalpamakhinnaḥ
pūrayi tāṁ kriya sarvi aśeṣām||44||
no ca pramāṇu bhaveyya carīye
no ca pramāṇu bhaveyya guṇānām|
apramāṇa cariyāya sthihitvā
jānami sarvi vikurvitu teṣām||45||
yāvata niṣṭha nabhasya bhaveyyā
sattva aśeṣata niṣṭha tathaiva|
karmatu kleśatu yāvata niṣṭhā
tāvataniṣṭha mama praṇidhānam||46||
ye ca daśaddiśi kṣetra anantā
rathaalaṁkṛtu dadyu jinānām|
divya ca mānuṣa saukhyaviśiṣṭāṁ
kṣetrarajopama kalpa dadeyam||47||
yaśca imaṁ pariṇāmanarājaṁ
śrutva sakṛjjanayedadhimuktim|
bodhivarāmanuprārthayamāno
agru viśiṣṭa bhavedimu puṇyam||48||
varjita tena bhavanti apāyā
varjita tena bhavanti kumitrāḥ|
kṣipru sa paśyati taṁ amitābhaṁ
yasyimu bhadracaripraṇidhānam||49||
lābha sulabdha sujīvitu teṣāṁ
svāgata te imu mānuṣa janma|
yādṛśa so hi samantatabhadra-
ste'pi tathā nacireṇa bhavanti||50||
pāpaka pañca anantariyāṇi
yena ajñānavaśena kṛtāni|
so imu bhadracariṁ bhaṇamānaḥ
kṣipru parikṣayu neti aśeṣam||51||
jñānatu rūpatu lakṣaṇataśca
varṇatu gotratu bhotirupetaḥ|
tīrthikamāragaṇebhiraghṛṣyaḥ
pūjitu bhoti sa sarvatriloke||52||
kṣipru sa gacchati bodhidrumendraṁ
gatva niṣīdati sattvahitāya|
budhyati bodhi pravartayi cakraṁ
dharṣati māru sasainyaku sarvam||53||
yo imu bhadracaripraṇidhānaṁ
dhārayi vācayi deśayito vā|
buddha vijānati yo'tra vipāko
bodhi viśiṣṭa ma kāṅkṣa janetha||54||
mañjuśirī yatha jānati śūraḥ
so ca samantatabhadra tathaiva|
teṣu ahaṁ anuśikṣayamāṇo
nāmayamī kuśalaṁ imu sarvam||55||
sarvatriyadhvagatebhi jinebhi-
ryā pariṇāmana varṇita agrā|
tāya ahaṁ kuśalaṁ imu sarvaṁ
nāmayamī varabhadracarīye||56||
kālakriyāṁ ca ahaṁ karamāṇo
āvaraṇān vinivartiya sarvān|
saṁmukha paśyiya taṁ amitābhaṁ
taṁ ca sukhāvatikṣetra vrajeyam||57||
tatra gatasya imi praṇidhānā
āmukhi sarvi bhaveyyu samagrā|
tāṁśca ahaṁ paripūrya aśeṣān
sattvahitaṁ kari yāvata loke||58||
tahi jinamaṇḍali śobhani ramye
padmavare rucire upapannaḥ|
vyākaraṇaṁ ahu tatra labheyyā
saṁmukhato abhitābhajinasya||59||
vyākaraṇaṁ pratilabhya ta tasmin
nirmitakoṭiśatebhiranekaiḥ|
sattvahitāni bahūnyahu kuryāṁ
dikṣu daśasvapi buddhibalena||60||
bhadracaripraṇidhāna paṭhitvā
yatkuśalaṁ mayi saṁcitu kiṁcit|
ekakṣaṇena samṛdhyatu sarvaṁ
tena jagasya śubhaṁ praṇidhānam||61||
bhadracariṁ pariṇāmya yadāptaṁ
puṇyamanantamatīva viśiṣṭam|
tena jagadvyasanaughanimagnaṁ
yātvamitābhapuriṁ varameva||62||
idamavocadbhagavānāttamanāḥ| sudhanaḥ śreṣṭhidārakaste ca bodhisattvā āryamañjuśrīpūrvaṁgamāḥ, te ca bhikṣavaḥ āryamañjuśrīparipācitāḥ, te ca āryamaitreyapūrvaṁgamāḥ sarvabhadrakalpikā bodhisattvāḥ, te cāryasamantabhadrabodhisattvapramukhā yauvarājyābhiṣiktāḥ paramāṇurajaḥsamā mahābodhisattvā nānālokadhātusaṁnipatitāḥ, te cāryaśāriputramaudgalyāyanapramukhā mahāśrāvakāḥ, sā ca sarvāvatī parṣat, sadevamānuṣāsuragandharvaśca loko bhagavataḥ samantabhadrasya bodhisattvasya bhāṣitamabhyanandanniti||
āryagaṇḍavyūhānmahādharmaparyāyādyathālabdhaḥ sudhanakalyāṇamitraparyupāsanacaryaikadeśaḥ āryagaṇḍavyūho mahāyānasūtraratnarājaḥ samāptaḥ||
ye dharmā hetuprabhāvā hetuṁ teṣāṁ tethāgato hyavadat|
teṣāṁ ca yo nirodho evaṁ vādī mahāśramaṇaḥ||
sahasrāṇi dvādaśa||
Links:
[1] http://dsbc.uwest.edu/node/4595