Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 3 prabhākarī nāma tṛtīyā bhūmiḥ

3 prabhākarī nāma tṛtīyā bhūmiḥ

Parallel Devanagari Version: 
३ प्रभाकरी नाम तृतीया भूमिः [1]

3 prabhākarī nāma tṛtīyā bhūmiḥ |

upakramagāthāḥ |

evaṁ śruṇitva caribhūmimuttamāṁ

bodhisattvaviṣaye acintiyām |

harṣita jinasutāḥ sagauravāḥ

puṣpamegha nabhataḥ pramuñciṣuḥ || 1 ||

sādhu sādhu girisārasākaya (?)

deśito viduna śīlasaṁvaraḥ |

sarvasattvakaruṇāya āśayo

bhūmiśreṣṭha dvitiyāya gocaraḥ || 2 ||

bhūtatattva vitathāmananyathā

bodhisasattvacaraṇaṁ manoramam |

sarvalokahitaśaukhyacintanā

deśitaṁ tu paramaprabhāsvaram || 3 ||

bhūyu bhūyu naradevapūjitāṁ

bhūmiśreṣṭha tṛtiyāmudāhara |

dharmajñānakriyamukti sūcaya

yādṛśo'nubhava tādṛ(śo) gocaraḥ || 4 ||

dānaśīlacaraṇaṁ maharṣiṇāṁ

kṣāntivīryaśamaprajñupāyatām |

maitraśreṣṭha karuṇāya mārgaṇaṁ

bhāṣadhvaṁ jinacarīviśodhanam || 5 ||

vimukticandra uvāca vajragarbhaviśāradam |

tṛtīyā saṁkramantānāmāśayaṁ bhaṇa sūraṇa || 6 ||

upasaṁhāragāthāḥ |

te śuddhaāśaya guṇākara tīkṣṇacittā

nirviṇṇa rāgavigatā anivartiyāśca |

dṛḍhacitta taptadhṛtiyukti udāravegā

māhātmyatāśayavidū tṛtiyākramanti || 7 ||

atra sthitā vidu prabhākaribhūmideśe

duḥkhaṁ anityamaśuciṁ ca pralopadharmam |

acirasthitāka kṣaṇikaṁ ca nirodhakaṁ ca

vicinanti saṁskṛtagatīkamanāgatīkam || 8 ||

te rogabhūtasahaśokaparadevanaṁ ca

sopāyasaṁ ca priya apriyatānubaddham |

duḥkhadaurmanasyanilayaṁ jvalitāgnikalpaṁ

paśyanti saṁskṛtamananta samujjvalanti || 9 ||

udvigna sarva tribhave anapekṣacittā

jñānābhilāṣa sugatānamananyabuddhiḥ |

avicintiyaṁ atuliyaṁ asamantapāraṁ

saṁpaśyate nirupatāpa jināna jñānam || 10 ||

te buddhajñāna nirupadravamīkṣamāṇā

atrāṇa nātharahitā vrajate caranti |

nityaṁ daridra tribhiragnibhi saṁpradīptā

bhavacārake dukhaśatairvinibaddhacittāḥ || 11 ||

kleśāvṛtāśca avilokana chandahīnāḥ

sugatāna dharmaratanānupranaṣṭa bālāḥ |

saṁsārasrotaanuvāhina mokṣatrastā

me trāyitavya dṛḍha vīrya samārabhante || 12 ||

jñānābhilāṣa anapekṣa jagārthacārī

vyuparīkṣate katama hetu jagasya mokṣe |

nānyatra nāvaraṇajñāna tathāgatānāṁ

jñānaṁ ca prajñaprabhavaṁ sugatānanantam || 13 ||

prajñā śrutāttu iti cintayi bodhisattvo

jñātvā tamārabhati vīrya śrutārthacārī |

rātriṁdivaṁ śravaṇahetu ananyakarmā

arthārthiko bhavati dharmaparāyaṇaśca || 14 ||

maṇimuktiratnanilayān priyabāndhavāṁśca

rājyaṁ ananta vividhān pura sthānaśreṣṭhān |

bhāryāsutāṁśca parivāra manonukūlān

anapekṣacittu tyajate vidu dharmahetoḥ || 15 ||

śira hastapāda nayana svakamātmamāṁsaṁ

jihvā ca daṁṣṭra śrava nāsika śoṇitaṁ ca |

hṛdayaṁ tupādya priya majja parityajanti

nā duṣkaretamatha duṣkara yacchṛṇoti || 16 ||

yadi kaścidenamupagamya vadeyya evaṁ

yadi agnigarbha prapate jvalitāpi ghoram |

prāpiṣya dharmaratanaṁ sugatopanītaṁ

śrutvā adīnamanasaḥ prapate guṇārthī || 17 ||

ekasya dharmapada artha sumerumūrdhnā

trisahasra agnirucitaṁ api brahmalokāt |

sūdūrlabhā imi jinasya udārabodhiḥ

ye mānuṣyeṇa sukha labhyati evarūpam || 18 ||

yāvattareṇa pavararṣiṇa jñānalābha-

stāvattaraṁ dukhamavīcikamutsahyami |

kiṁ vā punarvividhamānuṣaduḥkhaskandhaṁ

hantābhyupemi varadharmipadārthiduḥkham || 19 ||

dharmaṁ ca śrutva puna yoniṣu cintayāti

dhyānāpramāṇa caturaśca tathā arūpyā |

pañcāpyabhijña pravarā abhinirharanti

nā cāpi teṣu vaśitā upapadya yāti || 20 ||

atra sthitā guṇadharā bahubuddhakoṭyaḥ

pūjyanti niścitamanā śṛṇuvanti dharmam |

tanubhūtva mithyapagatāḥ pariśuddhayanti

svarṇe yathā vigatadoṣa pramāṇatulyam || 21 ||

atra sthitā guṇadharāstridaśādhipatyaṁ

kārenti īśvara nivartitu kāmarāgāḥ |

marusaṁgha nekavividhān kuśalāna mārge

sthāpentyananyamana buddhaguṇābhilāṣe || 22 ||

atra sthitā jinasutā viriyārabhante

labdhvā samādhina sahasraśataṁ anūnam |

paśyanti buddhavara lakṣaṇacitrigātrāṁ

bhūyo ataḥ praṇidhiśreṣṭha guṇāpramāṇāḥ || 23 ||

ityeṣā tṛtiyā bhūminirdiṣṭā sugatātmajāḥ |

sarvalokahitaiṣīṇāṁ bodhisattvānanuttamā || 24 ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4008

Links:
[1] http://dsbc.uwest.edu/node/3986