Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > caturthaṁ kośasthānam

caturthaṁ kośasthānam

Parallel Devanagari Version: 
चतुर्थं कोशस्थानम् [1]

caturthaṁ kośasthānam

oṁ namo buddhāya|

karmajaṁ lokavaicitryaṁ cetanā tatkṛtaṁ ca tat|

cetanā mānasaṁ karma tajjaṁ vākkāyakarmaṇī||1||

te tu vijñaptyavijñaptī kāyavijñaptiriṣyate|

saṁsthānaṁ na gatiryasmātsaṁskṛtaṁ kṣaṇikaṁ vyayāt||2||

na kasyacidahetoḥ syāt hetuḥ syācca vināśakaḥ|

dvigrāhyaṁ syāt na cāṇau tat vāgvijñaptistu vāgdhvaniḥ||3||

trividhāmalarūpoktivṛddhayakurvatpathādibhiḥ|

kṣaṇādūrdhvamavijñaptiḥ kāmāptātītabhūtajā||4||

svāni bhūtānyupādāya kāyavākkarma sāsravam|

anāsravaṁ yatra jātaḥ avijñaptiranupāttikā||5||

naiḥṣyandikī ca sattvākhyā niṣyandopāttabhūtajā|

samādhijau pacayikānupāttābhinnabhūtajā||6||

nāvyākṛtāstyavijñaptiḥ tridhā'nvyat aśubhaṁ punaḥ|

kāme rūpe'pyavijñaptiḥ vijñaptiḥ savicārayoḥ||7||

kāme'pi nivṛtā nāsti samutthānamasadyataḥ|

paramārthaśubho mokṣaḥ svato mūlahyrapatrapāḥ||8||

saṁprayogeṇa tadyuktāḥ samutthā nāt kriyādayaḥ|

viparyayeṇākuśalaṁ paramāvyākṛte dhruve||9||

samutthānaṁ dvidhā hetutatkṣaṇotthānasaṁjñitam|

pravartakaṁ tayorādyaṁ dvitīyamanuvartakam||10||

pravartakaṁ dṛṣṭiheyaṁ vijñānam ubhayaṁ punaḥ|

mānasaṁ bhāvanāheyaṁ pañcakaṁ tvanuvartakam||11||

pravartake śubhādau hi syāttridhā'pyanuvartakam|

tulyaṁ muneḥ śubhaṁ yāvat nobhayaṁ tu vipākajam||12||

avijñaptistridhā jñeyā saṁvarāsaṁvaretarā|

saṁvaraḥ prātimokṣākhyo dhyānajo'nāsravastathā||13||

aṣṭadhā prātimokṣākhyaḥ dravyatastu caturvidhaḥ|

liṅgato nāmasaṁcārāt pṛthak te cāvirodhinaḥ||14||

pañcāṣṭadaśasarvebhyo varjyebhyo viratigrahāt|

upāsakopavāsasthaśramaṇoddeśabhikṣutā||15||

śīlaṁ sucaritaṁ karma saṁvaraścocyate punaḥ|

ādye vijñaptyavijñapto prātimokṣakriyāpathaḥ||16||

prātimokṣānvitā aṣṭau dhyānajena tadanvitaḥ|

anāsraveṇāryasattvāḥ antyau cittānuvartinau||17||

anāgamye prahāṇākhyau tāvānantaryamārgajau|

saṁprajñānasmṛtī dve tu manaindriyasaṁvarau||18||

prātimokṣasthito nityamatyāgā dvartamānayā|

avijñaptyā'nvitaḥ pūrvāt kṣaṇādūrdhvamatītayā||19||

tathaivāsaṁvarastho'pi dhyānasaṁvaravān sadā|

atītājātayā āryastu prathame nābhyatītayā||20||

samāhītāryamārgasthau tau yuktau vartamānayā|

madhyasthasyāsti cedādau madhyayā ūrdhvaṁ dvikālayā||21||

asaṁvarasthaḥ śubhayā'śubhayā saṁvare sthitaḥ|

avijñaptyānvito yāvat prasādakleśavegavān||22||

vijñaptyā tu punaḥ sarve kurvanto madhyayānvitāḥ|

atītayā kṣaṇādūrdhvamātyāgāt nāstyajātayā||23||

nivṛtānivṛtābhyāṁ ca nātītābhyāṁ samanvitaḥ|

asaṁvaro duścaritaṁ dauḥśīlyaṁ karma tatpathaḥ||24||

vijñaptyaivānvitaḥ kurvanmadhyastho mṛducetanaḥ|

tyaktānutpannavijñaptiravijñaptyāryapudgalaḥ||25||

dhyānajo dhyānabhūmyaiva labhyate anāsravastayā|

āryayā prātimokṣākhyaḥ paravijñapanādibhiḥ||26||

yāvajjīvaṁ samādānamahorātraṁ ca saṁvṛteḥ|

nāsaṁvaro'styahorātraṁ na kilaivaṁ pragṛhyate||27||

kālyaṁ grāhyo'nyato nīcaiḥ sthitenoktānuvāditā|

upavāsaḥ samagrāṅgo nirbhūṣeṇāniśākṣayāt||28||

śīlāṅgānyapramādāṅgaṁ vratāṅgāni yathākramam|

catvāryekaṁ tathā trīṇi smṛtināśo madaśca taiḥ||29||

anyasyāpyupavāso'sti śaraṇaṁ tvagatasya na|

upāsakatvopagamātsaṁvṛt uktistu bhikṣuvat||30||

sarve cet saṁvṛtā ekadeśakāryādayaḥ katham|

tatpalanāt kila proktāḥ mṛdvāditvaṁ yathā manaḥ||31||

buddhasaṁghakarāndharmānaśaikṣānubhayāṁśca saḥ|

nirvāṇaṁ ceti śaraṇaṁ yo yāti śaraṇatrayam||32||

mithyācārātigarhyatvātsaukaryādākriyāptitaḥ|

yathābhyupagamaṁ lābhaḥ saṁvarasya na saṁtate||33||

mṛṣāvādaprasaṅgācca sarvaśikṣāvyatikrame|

pratikṣepaṇasāvadyānmadyādeva anyuguptaye||34||

sarvobhayebhyaḥ kāmāpto vartamānebhya āpyate|

maulebhyaḥ sarvakālebhyo dhyānānāsrava saṁvarau||35||

saṁvaraḥ sarvasattvebhyo vibhāṣā tvaṅgakāraṇaiḥ|

asaṁvarastu sarvebhyaḥ sarvāṅgebhyo na kāraṇaiḥ||36||

asaṁvarasya kriyayā lābho'bhyupagamena vā|

śeṣāvijñaptilābhastu kṣetrādānādarehanāt||37||

prātimokṣadamatyāgaḥ śikṣānikṣepaṇāccyuteḥ|

ubhayavyañjanotpattermūlacchedānniśātyayāt||38||

patanīyena cetyeke saddharmāntadhito'pare|

dhanarṇavattu kāśmīrairāpannasyeṣyate dvayam||39||

bhūmisaṁcārahānibhyāṁ dhyānāptaṁ tyajyate śubham|

tathārūpyāptamāryaṁ tu phalāptyuttaptihānibhiḥ||40||

asaṁvaraḥ saṁvarāptimṛtyudvivyañjanodayaiḥ|

vegādānakriyārthāyurmūlacchedaistu madhyamā||41||

kāmāptaṁ kuśalārūpaṁ mūlacchedordhvajanmataḥ|

pratipakṣodayāt kliṣṭamarūpaṁ tu vihīyate||42||

nṛṇāmasaṁvaro hitvā śaṇḍha paṇḍadvidhākṛtīn|

kurūṁśca saṁvaro'pyevaṁ devānāṁ ca nṛṇāṁ trayaḥ||43||

kāmarūpajadevānāṁ dhyānajaḥ anāsravaḥ punaḥ|

dhyānāntarāsaṁjñisattvavarjyānāmapyarūpiṇām||44||

kṣemākṣemetaratkarma kuśalākuśaletarat|

puṇyāpuṇyamaniñjaṁ ca sukhevedyādi ca trayam||45||

kāmadhātau śubhaṁ karma puṇyamāneñjamūrdhvajam|

tadbhūmiṣu yataḥ karmavipākaṁ prati neñjati||46||

sukhavedyaṁ śubhaṁ dhyānādātṛtīyāt ataḥ param|

aduḥkhāsukhavedyaṁ tu duḥkhavedyamihāśubham||47||

adho'pi madhyamastyeke dhyānāntaravipākataḥ|

apūrvācaramaḥ pākastrayāṇāṁ ceṣyate yataḥ||48||

svabhāvasaṁprayogābhyāmālambanavipākataḥ|

saṁmukhībhāvataśceti pañcadhā vedanīyatā||49||

niyatāniyataṁ tacca niyataṁ trividhaṁ punaḥ|

dṛṣṭadharmādivedyatvāt pañcadhā karma kecana||50||

catuṣkoṭikamityanye nikāyākṣepaṇaṁ tribhiḥ|

sarvatra caturākṣepaḥ śubhasya narake tridhā||51||

yadviraktaḥ sthiro bālastatra notpadyavedyakṛt|

nānyavedyakṛdapyāryaḥ kāme'gre vā'sthiro'pi na||52||

dvāviṁśatividhaṁ kāmeṣvākṣipatyantarābhavaḥ|

dṛṣṭadharmaphalaṁ tacca nikāyo hyeka eva saḥ||53||

tīvrakleśaprasādena sātatyena ca yatkṛtam|

guṇakṣetre ca niyataṁ tatpitrorghātakaṁ ca yat||54||

dṛṣṭadharmaphalaṁ karma kṣetrāśayaviśeṣataḥ|

tadbhūmyatyantavairāgyāt vipāke niyataṁ hi yat||55||

ye nirodhāraṇāmaitrīdarśanārhatphalotthitāḥ|

teṣu kārāpakārāsya phalaṁ sadyo'nubhūyate||56||

kuśalasyāvitarkasya karmaṇo vedanā matā|

vipākaścaitasikyeva kāyikyevāśubhasya tu||57||

cittakṣepo manaścitte sa ca karmavipākajaḥ|

bhayopaghātavaiṣamyaśokaiśca akurukāminām||58||

vaṅkadoṣakaṣāyoktiḥ śāṭhyadveṣajarāgaje|

kṛṣṇaśuklādibhedena punaḥ karma caturvidham||59||

aśubhaṁ rūpakāmāptaṁ śubhaṁ caiva yathākramam|

kṛṣṇaśuklobhayaṁ karma tatkṣayāya nirāsravam||60||

dharmakṣāntiṣu vairāgye cānantaryapathāṣṭake|

yā cetanā dvādaśadhā karma kṛṣṇakṣayāya tat||61||

navame cetanā yā sā kṛṣṇaśuklakṣayāya ca|

śuklasya dhyānavairāgyeṣvantyānantaryamārgajā||62||

anye narakavedyānyakāmavedyaṁ dvayaṁ viduḥ|

dṛgdheyaṁ kṛṣṇamanye anyatkṛṣṇaśuklaṁ tu kāmajam||63||

aśaikṣaṁ kāyavākkarma manaścaiva yathākramam|

maunatrayam tridhā śaucaṁ sarva sucaritatrayam||64||

aśubhaṁ kāyakarmādi mataṁ duścarita trayam|

akarmāpi tvabhidhyādimanoduścaritaṁ tridhā||65||

viparyayātsucaritam tadaudārikasaṁgrahāt|

daśa karmapathā uktā yathāyogaṁ śubhāśubhāḥ||66||

aśubhāḥ ṣaḍavijñaptiḥ dvidhaikaḥ te'pi kurvataḥ|

dvividhāḥ sapta kuśalāḥ avijñaptiḥ samādhijāḥ||67||

sāmantakāstu vijñaptiḥ avijñaptirbhavenna vā|

viparyayeṇa pṛṣṭhāni prayogastu trimūlajaḥ||68||

tadanantarasaṁbhūterabhidhyādyāstrimūlajāḥ|

kuśalāḥ saprayogāntā alobhadveṣamohajāḥ||69||

vadhavyāpādapāruṣyaniṣṭhā dveṣeṇa lobhataḥ|

parastrīgamanābhidhyā'dattādānasamāpanam||70||

mithyādṛṣṭestu mohena śeṣāṇāṁ tribhiriṣyate|

sattvabhogāvadhiṣṭhānaṁ nāmarūpaṁ ca nāma ca||71||

samaṁ prāk ca mṛtasyāsti na maulaḥ anyāśrayodayāt|

senādiṣvekakāryatvāt sarve karttṛvadanvitāḥ||72||

prāṇātipātaḥ saṁcintya parasyābhrāntimāraṇam|

adattādānamanyasvasvīkriyā balacauryataḥ||73||

agamyagamanaṁ kāmamithyācāraścaturvidhaḥ|

anyathāsaṁjñino vākyamarthābhijñe mṛṣāvacaḥ||74||

cakṣuḥ śrotamanaścittairanubhūtaṁ tribhiśca yat|

taddaṣṭaśrutavijñātaṁ mataṁ coktaṁ yathākramam||75||

paiśunyaṁ kliṣṭacittasya vacanaṁ parabhedane|

pārūṣyamapriyaṁ sarva kliṣṭaṁ bhinna pralāpitā||76||

ato'nyat kliṣṭamityanye lapanāgītanāṭyavat|

kuśāstavacca abhidhyā tu parasvaviṣamaspṛhā||77||

vyāpādaḥ sattvavidveṣaḥ nāstidṛṣṭiḥ śubhāśubhe|

mithyādṛṣṭiḥ trayo hyatra panthānaḥ sapta karma ca ||78||

mūlacchedastvasaddṛṣṭayā kāmāptotpattilābhinām|

phalahetvapavādinyā sarvathā kramaśaḥ nṛṣu||79||

chinatti strī pumān dṛṣṭicaritaḥ so'samanvayaḥ|

saṁdhiḥ kāṅkṣāstidṛṣṭibhyāṁ nehānantaryakāriṇaḥ||80||

yugapadyāvadaṣṭābhiraśubhaiḥ saha vartate|

cetanā daśabhiryāvacchubhaiḥ naikāṣṭapañcabhiḥ||81||

bhinnapralāpapārūṣyavyāpādā narake dvidhā|

samanvāgamato'bhidhyāmithyādṛṣṭī kurau trayaḥ||82||

saptamaḥ svayamapyatra kāme'nyatra daśāśubhāḥ|

śubhāstrayastu sarvatra saṁmukhībhāvalābhataḥ||83||

ārūpyāsaṁjñisattveṣu lābhataḥ sapta śeṣite|

saṁmukhībhāvataścāpi hitvā sanarakān kurūn||84||

sarve'dhipatiniṣyandavipākaphaladā matāḥ|

duḥkhanānmāraṇādojonāśanāttrividhaṁ phalam||85||

lobhajaṁ kāyavākkarma mithyājīvaḥ pṛthak kṛtaḥ|

duḥśodhatvāt pariṣkāralobhotthaṁ cet na sūtrataḥ||86||

prahāṇamārge samale saphalaṁ karma pañcabhiḥ|

caturbhiramale anyacca sāsravaṁ yacchubhāśubham||87||

anāsravaṁ punaḥ śeṣaṁ tribhiravyākṛtaṁ ca yat|

catvāri dve tathā trīṇi kuśalasya śubhādayaḥ||88||

aśubhasya śubhādyā dve trīṇi catvāryanukramam|

avyākṛtasya dve trīṇi trīṇī caite śubhādayaḥ||89||

sarve'tītasya catvāri madhyamasyāpyanāgatāḥ|

madhyamā dve ajātasya phalāni trīṇyanāgatāḥ||90||

svabhūmidharmāścatvāri trīṇi dve vā'nyabhūmikāḥ|

śaikṣasya trīṇi śaikṣādyāḥ aśaikṣasya tu karmaṇaḥ||91||

dharmāḥ śaikṣādikā ekaṁ phalaṁ trīṇyapi ca dvayam|

tābhyāmanyasya śaikṣādyā dve dve pañca phalāni ca||92||

trīṇi catvāri caikaṁ ca dṛggheyasya tadādayaḥ|

te dve catvāryatha trīṇi bhāvanāheyakarmaṇaḥ||93||

apraheyasya te tvekaṁ dve catvāri yathākramam|

ayogavihitaṁ kliṣṭaṁ vidhibhraṣṭaṁ ca kecana||94||

ekaṁ janmākṣipatyekam anekaṁ paripūrakam|

nākṣepike samāpattī acitte prāptayo na ca||95||

ānantaryāṇi karmāṇi tīvrakleśo'tha durgatiḥ|

kauravāsaṁjñittvāśca matamāvaraṇatrayam||96||

triṣu dvipeṣvānantarya śaṇḍhā dīnāṁ tu neṣyate|

alpopakārālajjitvāt śeṣe gatiṣu pañcasu||97||

saṁghabhedastvasāmagrīsvabhāvo viprayuktakaḥ|

akliṣṭāvyākṛto dharmaḥ saṁghastena samanvitaḥ||98||

tadavadya mṛṣāvādastena bhettā samanvitaḥ|

avīcau pacyate kalpam adhikairadhikā rujaḥ||99||

bhikṣurdṛk carito vṛttī bhinatti anyatra bāliśān|

śāstṛmārgāntarakṣāntau bhinnaḥ na vivasatyasau||100||

cakrabhedaḥ sa ca mataḥ jambūdvīpe navādibhiḥ|

karmabhedastriṣu dvipeṣu aṣṭabhiradhikaiśca saḥ||101||

ādāvante'rbudāt pūrvaṁ yugāccoparate munau|

sīmāyāṁ cāpyabaddhāyāṁ cakrabhedo na jāyate||102||

upakāriguṇakṣetranirākṛtivipādanāt|

vyañjanāntarito'pi syāt mātā yacchoṇitobhdavaḥ||103||

buddhe na tāḍanecchasya prahārānnordhvamarhati|

nānantaryaprayuktasya vairāgyaphalasaṁbhavaḥ||104||

saṁghabhede mṛṣāvādo mahāvadyatamo mataḥ|

bhavāgracetanā loke mahāphalatamā śubhe||105||

dūṣaṇaṁ māturarhantyā niyatisthasya māraṇam|

bodhisattvasya śaikṣasya saṁghāyadvārahārikā||106||

ānantaryasabhāgāni pañcamaṁ stūpabhedanam|

kṣāntyanāgāmitārhattvaprāptau karmātivighnakṛt||107||

bodhisattvaḥ kuto yāvat yato lakṣaṇa karmakṛt|

sugatiḥ kulajo'vyakṣaḥ pumān jātismaro'nivṛt||108||

jambūdvīpe pumāneva saṁmukhaṁ buddhacetanaḥ|

cintāmayaṁ kalpaśate śeṣa ākṣipate hi tat||109||

ekaikaṁ puṇyaśatajam asaṁkhyeyatrayāntyajāḥ|

vipaśyī dīpakṛdatnaśikhī śākyamuniḥ purā||110||

sarvatra sarva dadataḥ kārūṇyāddānapūraṇam|

aṅgacchede'pyakopāttu rāgiṇaḥ kṣāntiśīlayoḥ||111||

tiṣyastotreṇa vīryasya dhīsamādhyoranantaram|

puṇyaṁ kriyā'tha tadvastu trayaṁ karmapathā yathā||112||

dīyate yena taddānaṁ pūjānugrahakāmyayā|

kāyavākkarma sotthānaṁ mahābhogyaphalaṁ ca tat||113||

svaparārthobhayārthāya nobhayārthāya dīyate|

tadviśeṣaḥ punardātṛvastukṣetraviśeṣataḥ||114||

dātā viśiṣṭaḥ śraddhādyaiḥ satkṛtyādi dadāti ataḥ|

satkārodārarucitā kālānācchedyalābhitā||115||

varṇādisampadā vastu surūpatvaṁ yaśasvi vā|

priyatā sukumārartusukhasparśāṅgatā tataḥ||116||

gatiduḥkhopakāritvaguṇaiḥ kṣetraṁ viśiṣyate|

agraṁ muktasya muktāya bodhisattvasya ca aṣṭamam||117||

mātṛpitṛglānadhārmakathikebhyo'ntyajanmane|

bodhisattvāya cāmeyā anāryebhyo'pi dakṣiṇā||118||

pṛṣṭhaṁ kṣetramadhiṣṭhānaṁ prayogaścetanāśayaḥ|

eṣāṁ mṛdvadhimātratvāt karmamṛdvadhimātratā||119||

saṁcetanasamāptibhyāṁ niṣkraukṛtya vipakṣataḥ|

parivārādvipākācca karmopacittamucyate||120||

caitye tyāgānvayaṁ puṇyaṁ maitryādivadagṛṇhati|

kukṣetre'pīṣṭaphalatā phalabījāviparyayāt||121||

dauḥśīlyamaśubhaṁ rūpaṁ śīlaṁ tadviratiḥ dvidhā|

pratikṣiptācca buddhena viśuddhaṁ tu caturguṇam||122||

dauḥśīlyataddhetvahataṁ tadvipakṣaśamāśritam|

samāhitaṁ tu kuśalaṁ bhāvanā cittavāsanāt||123||

svargāya śīlaṁ prādhānyāt visaṁyogāya bhāvanā|

caturṇāṁ brāhmapuṇyatvaṁ kalpaṁ svargeṣu modanāt||124||

dharmadānaṁ yathābhūta sūtrādyakliṣṭadeśanā|

puṇyanirvāṇanirvedhabhāgīyaṁ kuśalaṁ tridhā||125||

yogapravartitaṁ karma sasamutthāpakaṁ tridhā|

lipimudre sagaṇanaṁ kāvyaṁ saṁkhyā yathākramam||126||

sāvadyā nivṛtā hīnāḥ kliṣṭāḥ dharmāḥ śubhāmalāḥ|

praṇītāḥ saṁskṛtaśubhā sevyāḥ mokṣastvanuttaraḥ||127||

abhidharmakośe karmanirddeśo nāma

caturtha kośasthānamiti||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5122

Links:
[1] http://dsbc.uwest.edu/node/5130