Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > āryamahāpratisarāvidyādhāraṇī

āryamahāpratisarāvidyādhāraṇī

Parallel Devanagari Version: 
आर्यमहाप्रतिसराविद्याधारणी [1]

āryamahāpratisarāvidyādhāraṇī

om namo bhagavatyai āryamahāpratisarāyai|

namo buddhāya namo dharmāya namaḥ saṁghāya| namaḥ sarvatathāgatebhyo namaḥ sarvabuddha-bodhisattvebhyo'tītānāgatapratyutpannebhyo namaḥ|

om vipulagarbha vipulavimale vimalagarbhe vimale jayagarbhe vajrajvālāgarbhe gatigahane gaganaviśodhani sarvapāpaviśodhani| om guṇavati gaganavicāriṇi-gaganavicāriṇi giri-giri giriṇi-giriṇi gabhari-garddhabhari gamari-gamari gabhari-gabhari gaha-gaha gargāri-gargāri gagari-gagari gaṁbhari-gaṁbhari gabhi-gabhi gahi-gahi gamani-gamani guha-guha guru-guru guruṇi cale mucale samucale guhaṇi-guhaṇi guruṇi-guruṇi culu-culu cale-cale mucale jayavijaye jayavati aparājite sarvabhayavigate sarvagarbhasaṁrakṣaṇi siri-siri bhiri-bhiri miri-miri giri-giri piri-piri samantākarṣaṇi sarvaśatrūn pramathani rakṣa-rakṣa māṁ sarvasattvāṁśca sarvadā bhayebhyaḥ sarvopadravebhyaḥ sarvavyādhibhyaḥ cili-cili viri-viri dhiri-dhiri vigatāvaraṇaviśodhani vividhāvaraṇavināśini| muci-muci muri-muri muli-muli kili-kili mili-mili kamale vimale-vimale jayavijayāvahe jayavati viśeṣavati bhagavati ratnamakuṭamālādhari bahuvividhavicitraveśadhāriṇi| bhagavati mahāvidyā devi rakṣa rakṣa māṁ sarvasattvāṁśca samantātsarvapāpaviśodhani| hulu-hulu mulu-mulu rakṣa-rakṣa māṁ sarvasattvānāñcā(ttvāṁścā)nāthānatrāṇāna(nni)rayanānaśaraṇānaparāyaṇān parimocaya sarvaduḥkhebhyaḥ| caṇḍi-caṇḍi caṇḍini-caṇḍini vegavati sarvaduṣṭanivāriṇi vijayavāhini| huru-huru curu-curu turu-turu āyuḥ pāla(li) ni suravarapramathani sarvadevagaṇapūjite| ciri-ciri viri-viri samantāvalokite prabhe-prabhe suprabhe suprabhaviśuddhe sarvapāpaviśuddhe sarvapāpaviśodhani dhuru-dhuru dharaṇidhare dhara-dhara sumuja sumuru-sumuru ru ru cale cālaya sarvaduṣṭān pūrayāśān māttaṅgini śrīvapudhare jayakamale kṣiṇi-kṣiṇi varadāṅkuśe| om padmaviśuddhe śodhaya-śodhaya śuddhe-śuddhe bhara-bhara bhiri-bhiri bhuru-bhuru maṅgalaviśuddhe| pavitramukhi khaḍgini-khaḍgini khara-khara jvalitaśikhare-jvalitaśikhare samantāvalokitaprabhe suprabhaviśuddhe samaṁtāt prasāritāvabhāsitaviśuddhe jvala-jvala sarvadevagaṇasamākarṣaṇi satyavrate| om hrīṁ traṁ tara-tara tāraya māṁ bhagavati sarvasattvāṁśca nāgavilokite laghu-laghu lahu-lahu hulu-hulu hutu-hutu turu-turu tuhu-tuhu kiṇi-kiṇi kṣiṇi-kṣiṇi sarvagrahabhakṣaṇi piṁgari-piṁgari mucu-4 sumu-sumu suvicale tara-tara nāgavilokini tāraya māṁ bhagavati sarvasattvāṁśca saṁsārārṇavāt bhagavati aṣṭamahādāruṇabhayebhyaḥ| sarvatra samantena diśābandhena vajrapāśabandhane vajrajvālini vajrajvālāviśuddhe| bhuri-bhuri bhara-bhara bhiri-bhiri bhuru-bhuru bhagavati garbhaviśuddhe garvasaṁśodhani kukṣisaṁpūraṇi rakṣa-rakṣaṇi| jvala-jvala cara-cara| om jvālini varṣantu (tu) devaḥ samantena divyodakena amṛtavarṣaṇi devatāvatāriṇi| abhiṣiñcatu māṁ sugatavaravacanāmṛtavapuṣe| rakṣa-rakṣa māṁ sarvasattvāṁśca sarvatra sarvadā sarvabhayebhyaḥ sarvopasargebhyaḥ sarvaduṣṭabhayabhītebhyaḥ sarvakalikalahavivādasarvabhayaviśodhani duḥsvapna-durnimittā-maṅgalapāpaviśodhani kukṣisaṁpūraṇi sarvayakṣarākṣasanāgavidāriṇi bala-bala balavati jaya-jaya vijaya-vijaya jayatu sarvatra sarvakālaṁ siddhayantu (tu) me iyaṁ mahāvidyā sādhaya maṇḍalaṁ ghāṭaya vidhnān jaya-jaya sidhya-sidhya budhya-budhya pūraya-pūraya pūraṇi-pūraṇi pūraya me āśāṁ vidhodgatamūrte jayottari jayakari jayavati tiṣṭha-tiṣṭha bhagavati samayamanupālaya sarvatathāgatahṛdayaviśuddhe vyavalokaya māṁ sarvasattvāṁśca sarvāśāṁ paripūraya sarvasattvānāñca trāyasva māmaṣṭamahādāruṇabhayebhyaḥ sara-sara prasara-prasara sarvāvaraṇaviśodhani samantākāra - viśuddhe vigate-vigate vigatamale sarvamalaviśodhani sarvamaṅgalaviśuddhe| kṣiṇi-kṣiṇi sarvapāpaviśuddhe| malavigate jayavati tejovati vajravati| vajre vajravati| om trailokyādhiṣṭhite svāhā| sarvatathāgatamūrdhābhiṣikte svāhā| sarvatathāgatahṛdayādhiṣṭhite hṛdaya svāhā| sarvatathāgatasamaye siddhe svāhā| indre indravati indravyavalokite svāhā| brahme brahmādhyuṣite svāhā| sarvatathāgatādhiṣṭhite svāhā| viṣṇunamaskṛte svāhā| maheśvaravaṁdita-pūjitāya svāhā| vajradharavajrapāṇibalavīryādhiṣṭhite svāhā| dhṛtarāṣṭrāya svāhā| viruḍhakāya svāhā| virupākṣāya svāhā| vaiśravaṇāya svāhā| caturmahārājanamaskṛtāya svāhā| yamāya svāhā| yamapūjitanamaskṛtāya svāhā| varuṇāya svāhā| vāruṇāya svāhā| mārutāya svāhā| mahāmārutāya svāhā| agnaye svāhā| vāyavye (ve) svāhā| nāgavilokitāya svāhā| devagaṇebhyaḥ svāhā| nāgagaṇebhyaḥ svāhā| yakṣagaṇebhyaḥ svāhā| rākṣasagaṇebhyaḥ svāhā| gandharvagaṇebhyaḥ svāhā| apasmāragaṇebhyaḥ svāhā| asuragaṇebhyaḥ svāhā| garuḍagaṇebhyaḥ svāhā| kinnaragaṇebhyaḥ svāhā| mahoragagaṇebhyaḥ svāhā| manuṣyagaṇebhyaḥ svāhā| amanuṣyagaṇebhyaḥ svāhā| sarvagrahebhyaḥ svāhā| sarvanakṣatrebhyaḥ svāhā| sarvabhūtebhyeḥ svāhā| sarvapretebhyaḥ svāhā| sarvapiśācebhyaḥ svāhā| sarvāpasmārebhyaḥ svāhā| sarvakubhāṇḍebhyaḥsvāhā| sarvapūtanebhyaḥ svāhā| sarvakaṭhapūtanebhyaḥ svāhā| sarvaduṣṭapraduṣṭebhyaḥ svāhā| om dhuru-dhuru svāhā| om turu-turu svāhā| om kuru-kuru svāhā| om curu-curu svāhā| om muru-muru svāhā| om hana-hana sarvaśatrūn svāhā| om daha-daha sarvaduṣṭān svāhā| om paca-paca pratyarthikān pratyamitrān svāhā| ye mamāhitaiṣiṇasteṣāṁ sarveṣāṁ śarīraṁ jvālaya-jvālaya sarvaduṣṭacittānāṁ svāhā| vajrajvālāya svāhā| samaṁtajvālāya svāhā| maṇibhadrāya svāhā| pūrṇabhadrāya svāhā| samantabhadrāya svāhā| mahāsamantabhadrāya svāhā| ākāśamātṝṇāṁ svāhā| samudragāminīnāṁ svāhā| rātricarāṇāṁ svāhā| divācarāṇāṁ svāhā| trisandhyācarāṇāṁ svāhā| velācarāṇāṁ svāhā| avelācarāṇāṁ svāhā| garbhaharebhyaḥ svāhā| garbhadharebhyaḥ svāhā| garbhahāriṇībhyaḥ svāhā| garbhasaṁdhāriṇībhyaḥ svāhā| calu-calu svāhā| hulu-hulu svāhā| om svāhā| bhūḥ svāhā| bhuvaḥ svāhā| svaḥ svāhā| bhurbhuvaḥ [sva] svāhā| cili-cili svāhā| dharaṇī svāhā| dhāraṇī svāhā| agneḥ svāhā| tejovāyū svāhā| cili-cili svāhā| sili-sili svāhā| mili-mili svāhā| budhya-budhya svāhā| maṇḍalabandhe svāhā| sīmābandhe svāhā| sarvaśatrūn bhaṁjaya svāhā| jambhaya-jambhaya svāhā| stambhaya-stambhaya svāhā| cchinda-cchinda svāhā| bhinda-bhinda svāhā| bhaṁjaya-bhaṁjaya svāhā| bandha-bandha svāhā| mohaya-mohaya svāhā| maṇiviśuddhe svāhā| sūrye sūryaviśuddhe svāhā| śodhani svāhā| viśodhani svāhā| candre-candre pūrṇacandre svāhā| grahebhyaḥ svāhā| nakṣatrebhyaḥ svāhā| piśācebhyaḥ svāhā| śivebhyaḥ svāhā| viśvebhyaḥ svāhā| śāntibhyaḥ svāhā| puṣṭibhyaḥ svāhā| svastyayanebhyaḥ svāhā| garbhaharebhyaḥ svāhā| śivaṁkari svāhā| śāntikari svāhā| puṣṭikari svāhā| balavarddhani svāhā| śrīkari svāhā| śrīvarddhani svāhā| balavarddhanakari svāhā| śrījvālini svāhā| muci svāhā| namuci svāhā| vegavati svāhā| om svāhā| sarvatathāgatamūrte pravaravigate vigatabhayasva me bhagavati sarvapāpasvastirbhavatu mama sarvasattvānāñca svāhā| om muni-muni vimuni-vimuni dhari-dhari cari-cari valane bhagavati bhayaharaṇi-bhayaharaṇi bodhi-bodhi bodhaya-bodhaya budhiri-budhiri cuṁbili-cuṁbili svāhā| sarvatathāgatahṛdayajuṣṭe svāhā| om muni-muni munivare abhiṣiñca māṁ saparivāraṁ sarvasattvānāñca sarvatathāgatāḥ sarvavidyābhiṣekairmahākavacamudrāmudritaiḥ sarvatathāgatahṛdayādhiṣṭhitaśuddhe mudre vajre svāhā| samantajvālāmālāviśuddhisphuritacintāmaṇirmahāmudrāhṛdayāparājitā mahādhāraṇī|

punarevamaparamantrāḥ siddhāḥ sarvakarmakarāḥ śubhāḥ|
sarvakāmaṁ dadā bhadrāsyaṁ prabhāṣe śṛṇuṣva ca||

tadyathā om amṛtavare vara-vara pravara viśuddhe hū-hū phaṭ-phaṭ svāhā| om amṛtavilokini garbha saṁrakṣaṇi ākarṣaṇi hū hū phaṭ phaṭ svāhā| aparājitāhṛdayam|

om vimale vipule jayavare jayavāhini amṛtaviraje hū hū phaṭ phaṭ svāhā| om bhara-bhara saṁbhara-saṁbhara indriye balaviśodhani hū hū phaṭ phaṭ ru ru cale svāhā| om maṇidhari vajriṇi mahāpratisare hū hū phaṭ phaṭ svāhā| upahṛdayavidyā|

asyāḥ śravaṇamātreṇa sarvapāpakṣayaṁ gatā|
yayā yukto vajrakāyo namastasyai namo namaḥ||

yāṁ smaran rāhulo rakṣa mātaraṁ kukṣisaṁsthitaḥ|
prakṣipte yo viṣanadyāṁ namastasyai namo namaḥ||

yo rakṣedvaṇijaḥ putraṁ krūrasarpavadhodyatam|
viṣadāhamu....ṣaśca namastasyai namo namaḥ||

brahmadatto mahārājo yayā rakṣitamaṣṭakaḥ|
ripuṁ jitvā virājo'bhūnnamastasyai manassadā||

bhikṣuduḥśīlako rogī yayā kaṇṭhe prabandhitaḥ|
prāṇāmukto yayai svargaṁ namastasyai namo namaḥ||

samudre potasaṁkṣubdhe vaṇijānprāṇarakṣakaḥ|
yāṁ smaransārthavāho'bhūnnamastasyai namo namaḥ||

yayā pratibaddhāyāṁ bhāryāyāṁ sutamāptavān|
prasāritabhujo rājā namastasyai namo namaḥ||

daridrāṁ yāṁ pratismṛtvā dīnāraṁ pradadau jine|
rājājiṣṭa pradātābhūnnamastasyai namo namaḥ||

yāṁ prabuddhāsurairbaddho ....cūḍāmaṇau prabhuḥ|
labdhavānvijayaṁ vajrī namastasyai namo namaḥ||

yasyāvantabalenaiva pūrya pāramitāṣaṭ|
mārāñjitvā jinā buddhā namastasyai namo namaḥ||

aparādhī vadhārho'pi prakṣiptaḥ sarvasaṁkaṭe|
yāṁ smṛtaḥ parimuktobhūnnamastasyai namo namaḥ||

yayā bandhitakaṇṭhaśca muktopāyasaṁkaṭāt|
nagare nāyakobhūnnamastasyai namo namaḥ||

yā cāparājitāvijyā(dyā)sarvabuddhaiśca dhāritā|
mudritā bhāṣitā nityaṁ paṭhitā paradeśitā||

likhitā moditā sattvahitāya pūjitā sadā|
smṛtvā kāyagatāṁ kṛtvā namastasyai namo namaḥ||

yasyāḥ śravaṇamātraṁ ca durlabha bhuvanatraye|
pāṭhasvādhyayanaṁ vāpi namastasyai namo namaḥ||

yā vidyā durlabhā buddhairvyākṛtā saṁpraśaṁsitā|
mahatī dhāraṇī khyātā sarvapāpakṣayaṁkarī||

mahābalā mahāsarppā mahātejā mahatprabhā|
mahāguṇavatī vidyā sarvamāravidāriṇī||

pāpasaṁdhisamudghāṭī māramadapramocanī|
jananī bodhisattvānāṁ sarvaduṣṭavināśinī||

rakṣiṇī poṣiṇī dhātrī paramantravighāṭinī|
kākhorddaviṣayogānāṁ vidhvaṁsanakarī śivā||

mahāyānaratānāñca gṛhṇatāṁ likhatāṁ tathā|
pāṭhādhyayanakṛtāṁ nityaṁ dadhatāṁ śrūyatāṁ tathā||

parebhyo diśatāṁ caiva nityaṁ manasi bhāvitām|
sapustakagatāṁ kṛtvā pūjyamānyanamaskṛtam||

sarvapāpaharī bhadrā bodhisaṁbhārapūraṇī|
namastasyai namastasyai namastasyai namo namaḥ||

yasyā mantraprabhāveṇa sarvabhaya upadravāḥ|
duṣṭāsuramanuṣyāśca daityagandharvarākṣasāḥ||

grahāḥ skaṁdā apasmārāḥ piśācā yakṣakinnarāḥ|
ḍākinyaḥ śākinīsaṁghā nāgāḥ kāṣordda tu vyādhayaḥ|
jvarāśca vividhā rogāḥ parakarmakṛtāstathā||

viṣāgniśastramantrāṇi vidyutaḥ kālabādhayaḥ|
ativṛṣṭiranāvṛṣṭiḥ sarvaśatrubhayāni ca||

tathā'nye'pyupasargā vā vinaśyanti na saṁśayaḥ|
sarvakāryāṇi siddhayanti namastasyai namo namaḥ||

yaśca tāṁ dhārayet vidyāṁ kaṇṭhe vāhau ca mastake|
nityaṁ rakṣanti devāstaṁ daityā nāgāśca mānuṣāḥ||

garndhavā kinnarā yakṣā bhūtapretapiśācakāḥ|
ḍākinyo rākṣasā dūtyaḥ kumbhāṇḍāḥ kaṭhapūtanāḥ||

trisandhyaṁ yaḥ paṭhet nityaṁ buddhā rakṣanti taṁ sadā|
pratyekāḥ śrāvakāścaiva bodhisattvā maharddhikāḥ||

yoginaḥ siddhamantrāśca mahāvīryamaharṣayaḥ|
vajrapāṇiśca yakṣendraḥ śakraśca tridaśaiḥ saha||

catvāraśca mahārājā brahmā viṣṇurmaheśvara|
nandikeśo mahākālaḥ kārtikeyo gaṇeśvaraḥ||

bhairavā mātṛkā durgāstathānye mārakāyikāḥ|
vidyādevyo mahāvīryā mahābalaparākramāḥ||

māmakī bhṛkuṭī tārā cāṅkuśī vajraśṛkhalā|
mahāśvetā mahākālī vajradūtīmupāśikā||

vajramālā mahāvidyā suvīryā'mṛtakuṇḍalī|
vajrāparājitā caṇḍī kālakarṇā mahābalā|
tathā dhanyā mahābhāgā padmakuṇḍalireva ca||

maṇicūḍā puṣpadantī svarṇakeśī ca piṁgalā|
ekajaṭā mahādevī dhanyā vidyutsumālinī||

kapālinī ca raṁ(laṁ)keśī kṣudrākṣītyekanāyikā|
hārīti pāñcikā caiva śaṁkhinī kūṭadantinī|
śrī sarasvatī lakṣmīḥ siddheśvarī sadānugā||

tamevānye'pi rakṣanti yasya vidyā kare sthitā|
sa bhavet sarvasattvānāṁ mokṣaṇārthaṁ samudyataḥ||

rājāno vaśagāstasya puṇyarāśiṁ vivardhayet|
siddhayante sarvakalpāśca praviṣṭo jinamandire||

ante bauddhapadaṁ yāyājjinasya vacanaṁ yathā|
yā strī dhārayed vidyāṁ prasūyedgurviṇī sukham||

aputrā labhate putraṁ vyādhimuktā sukhāśinī|
dhanadhānyairvarairyuktā mānanīyā priyaṁvadā||

susvapnānāṁ satyakarī jinakṣetraṁ samāpnuyāt|
ityavocad bhagavān sā ca sarvāvatī parṣadabhyanandan|| iti||

āryamahāpratisarāvidyādhāraṇī samāptā||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6163

Links:
[1] http://dsbc.uwest.edu/node/6164