Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 37 rudrāyaṇāvadānam

37 rudrāyaṇāvadānam

Parallel Devanagari Version: 
३७ रुद्रायणावदानम् [1]

37 rudrāyaṇāvadānam|

buddho bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe| dve mahānagare pāṭaliputraṁ rorukaṁ ca| yadā pāṭaliputraṁ saṁvartate, tadā rorukaṁ vivartate| roruke mahānagare rudrāyaṇo nāma rājā rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ ca ākīrṇabahujanamanuṣyaṁ ca| sadāpuṣpaphalavṛkṣāḥ| devaḥ kālena kālaṁ samyagvāridhārāmanuprayacchati| atīva śasyasaṁpattirbhavati| tasya candraprabhā nāma devī, śikhaṇḍī putraḥ kumāraḥ, hirurbhirustasyāgrāmātyau| rājagṛhe rājā bimbisāro rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ ca ākīrṇabahujanamanuṣyaṁ ca| tasya vaidehī mahādevī, ajātaśatruḥ putraḥ kumāraḥ, varṣakāro brāhmaṇo magadhamahāmātyo'grāmātyaḥ| sadāpuṣpaphalavṛkṣāḥ| devaḥ kālena kālaṁ samyagvāridhārāmanuprayacchati| atīva śasyasaṁpattirbhavati| rājagṛhādvaṇijaḥ paṇyamādāya rorukamanuprāptāḥ| atha rājā rudrāyaṇo'mātyagaṇaparivṛto'mātyānāmantrayate-bhavantaḥ, asti kasyacidanyasyāpi rājña evaṁvidhā janapadā ṛddhāśca sphītāśca kṣemāśca subhikṣāśca ākīrṇabahujanamanuṣyāśca ? sadā puṣpaphalavṛkṣāḥ ? deva kālena kālaṁ samyagvāridhārāmanuprayacchati? atīva śasyasaṁpattirbhavati ? te vaṇijaḥ kathayanti-asti deva pūrvadeśe rājagṛhaṁ nagaram| tatra rājā bimbisāro rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ ca ākīrṇabahujanamanuṣyaṁ ca| tasyāpi sadāpuṣpaphalavṛkṣāḥ| devaḥ kālena kālaṁ samyagvāridhārāmanuprayacchati| atīva śasyasaṁpattirbhavati| tasya sahasravaṇādeva tasyāntike'nunaya utpannaḥ| so'mātyānāmantrayate-kiṁ bhavantastasya rājño durlabham ? te kathayanti-devo ratnādhipatiḥ, sa rājā vastrādhipatiḥ| tasya ratnāni durlabhāni| tena tasya ratnānāṁ peṭāṁ pūrayitvā prābhṛtamanupreṣitaṁ lekhaśca dattaḥ- priyavayasya, tvaṁ mamādṛṣṭasakhā| yadi tava kiṁcida roruke nagare karaṇīyaṁ bhavati, mama lekho dātavyaḥ| sarvaṁ tat pariprāpayiṣyāmi| te taṁ prābhṛtamādāya yena rājagṛhaṁ tena prakrāntāḥ| anupūrveṇa rājagṛhamanuprāptāḥ| taiḥ sā ratnapeṭā rājño bimbisārasyopanāmitā lekhaśca| rājā bimbisāro lekhaṁ vācayitvā amātyānāmantrayate-kiṁ bhavantastadrājño durlabham ? amātyāḥ kathayanti-devo vastrādhipatiḥ sa rājā ratnādhipatiḥ| tasya vastrāṇi durlabhāni| tena tasya mahrārhaṇāṁ vastrāṇāṁ peṭāṁ pūrayitvā prābhṛtamanupreṣitaṁ lekhaśca dattaḥ-priyavayasya, tvaṁ mamādṛṣṭasakhā| yatkiṁcittava rājagṛhe prayojanaṁ bhavati, mama lekho dātavyaḥ| tatsarvaṁ pariprāpayiṣyāmi| te taṁ prābhṛtamādāya yena rorukaṁ tena prakrāntāḥ| anupūrveṇa rorukamanuprāptāḥ| taiḥ sā vastrapeṭā rājño rudrāyaṇasyopanāmitā lekhaśca| sa dūtaḥ pratyāgataḥ| athāpareṇa samayena rājā rudrāyaṇo'mātyagaṇaparivṛtaḥ| so'mātyānāmantrayate-bhavantaḥ kīdṛśastasya rājño ānāhapariṇāhaḥ ? te kathayanti- yādṛśa eva devasya, api tu sa rājā svayaṁ prahartā| prātisīmaiḥ kīdṛśaṁ rājabhiḥ sārdhaṁ saṁgrāmayati ? rudrāyaṇasya rājño maṇivarma pañcāṅgepetośītaṁ uṣṇasaṁsparśamuṣṇe śītasaṁsparśaṁ duśchedaṁ durbhedaṁ viṣaghnamavabhāsātmakaṁ ca| tena tasya taṁ prābhṛtamanupreṣitaṁ lekhaśca dattaḥ-priyavayasya, idaṁ mayā ca tava maṇivarma prābhṛtamanupreṣitaṁ pañcāṅgopetaṁ śīte uṣṇasaṁsparśamuṣṇe śītasaṁsparśaṁ duśchedaṁ durbhedaṁ viṣaghnamavabhāsātmakam| na tvayaitatkasyaciddātavyam| sa dūtastanmaṇivarma ādāya lekhaṁ ca, yena rājagṛhaṁ tena prakrāntaḥ| anupūrveṇa rājagṛhamanuprāptaḥ| tena tanmaṇivarma rājño bimbisārasyopanītaṁ lekhaśca| rājā bimbisārastaṁ dṛṣṭvā vismayamāpannaḥ| tena ratnaparīkṣakā āhūtāḥ -mūlyamasya kuruta| te kathayanti-deva, ekaikaratnamanargho'yam| dharmatā khalu yasya na śakyate mūlyaṁ kartum, tasyaikaikasya koṭimūlyaṁ kriyate| rājā bimbisāro vyathitaḥ kathayati-kiṁ mayā tasya prābhṛtamanupreṣitavyaṁ bhaviṣyati ? sa saṁlakṣayati-ayaṁ buddho bhagavān| sa rājñaḥ sarvadasyānuttarajñānajño vaśiprāptaḥ| gacchāmi, buddhaṁ bhagavantaṁ pṛcchāmi| sa tamādāya yena bhagavāṁstenopasaṁkrāntaḥ| upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ| rājā bimbisāro bhagavantamidamavocat-roruke bhadanta nagare rājā rudrāyaṇo nāma prativasati mamādṛṣṭasakhā| tena mama pazncāṅgopetamaṇivarma prābhṛtamanupreṣitam| ahaṁ tasya kiṁ prābhṛtamanupraṣeyāmi ? bhagavānāha-tathāgatapratimāṁ paṭe likhāpayitvā prābhṛtamanupreṣaya| tena citrakarā āhūyoktāḥ-tathāgatapratimāṁ paṭe citrayatha| durāsadā buddhā bhagavantaḥ| te na śaknuvanti bhagavato nimittamudgrahītum| te kathayanti-yadi devo bhagavantamantargṛhe bhojayet, evaṁ svayaṁ saṁjñāpaya bhagavato nimittamudgrahītum| rājñā bimbisāreṇa bhagavānantargṛhe upanimantrya bhojitaḥ| asecanakadarśanā buddhā bhagavantaḥ| te yamevāvayavaṁ bhagavataḥ paśyanti, tameva paśyanto na tṛptiṁ gacchanti| te na śaknuvanti bhagavato nimittamudgrahītum| bhagavānāha-mahārāja, khedamāpatsyante, na śakyate tathāgatasya nimittamudgrahītum| api tu paṭakamānaya| tena paṭaka ānītaḥ| tatra bhagavatā chāyā utsṛṣṭā, uktāśca-raṅgaiḥ pūrayata| tasyādhastāccharaṇagamanaśikṣāpadāni likhitavyāni| anulomapratilomadvādaśāṅgaḥ pratītyasamutpādo likhitavyaḥ| gāthādvayaṁ ca likhitavyam-

ārabhadhvaṁ niṣkrāmata yujyadhvaṁ buddhaśāsane|

dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ||1||

asmin yo dharmavinaye hyapramattaścariṣyati|

prahāya jātisaṁsāraṁ duḥkhasyāntaṁ kariṣyati||2||

yadi kathayati-kimidam ? vaktavyam-iyamabhyupapattiriyaṁ śikṣā iyaṁ lokasaṁvṛtiriyamatyutsāhatā| tairyathāsaṁdiṣṭaṁ sarvamabhilikhitam| bhagavatā rājā bimbisāra uktaḥ-mahārāja, rudrāyaṇasya lekhamanuprayaccha-priyavayasya, idaṁ te mayā trailokyaprativiśiṣṭaṁ prābhṛtamanupreṣitam| asya tvayā ardhatṛtīyāni yojanāni mārgaśobhā kartavyā| svayameva caturaṅgena balakāyena pratyudgantavyam| vistīrṇāvakāśe pradeśe sthāpayitvā mahatīṁ pūjāṁ satkāraṁ kṛtvoddhāṭayitavyam| tataste mahataḥ puṇyasyāvāptirbhaviṣyatīti| rājñā bimbisāreṇa yathāsaṁdiṣṭaṁ lekho likhitvā saṁpreṣitaḥ| rājño rudrāyaṇasya lekha upanāmitaḥ| tena vācitaḥ| tasyāmarṣa utpannaḥ| so'mātyānāṁ kathayati- bhavantaḥ kīdṛśaṁ mama tena prābhṛtamanupreṣitaṁ yasya mayaivaṁvidhaḥ satkāraḥ kartavyo bhaviṣyati ? saṁnāhayata caturaṅgabalakāyam| rāṣṭrāpamardanamasya kariṣyāmaḥ| amātyāḥ kathayanti-deva, mahātmāsau rājā śrūyate| na śakyaṁ tena yadvā tadvā pratiprābhṛtamanupreṣayitum| ānupūrvī tāvatkriyatām| yadi devasya na cittaparitoṣo bhaviṣyati, tatra kālajñā bhaviṣyāmaḥ| evaṁ kriyatām| tenārdhatṛtīyāni yojanāni mārgaśobhā kṛtā| svayameva caturaṅgabalakāyena pratyudgamya praveśitaḥ| vistīrṇāvakāśe pradeśe sthāpayitvā mahatīṁ pūjāṁ kṛtvoddhāṭitā| madhyadeśādvaṇijaḥ paṇyamādāya tatrānuprāptāḥ| tairbuddhapratimāṁ dṛṣṭvā ekaraveṇa nādo muktaḥ-namo buddhāyeti| tasya buddha ityaśrutapūrvaṁ ghoṣaṁ śrutvā sarvaromakūpāṇyāhṛṣṭāni| sa kathayati-ka eṣa bhavanto buddho nāma ? te kathayanti-deva, śakyānāṁ kumāra utpanno'sti himavatpārśve nadyā bhāgīrathyāstīre kapilasya ṛṣerāśramapadasya nātidūre| sa brāhmaṇanairnaimittikairvipaścikairvyākṛtaḥ| sacedgṛhī agāramadhyāvasiṣyati, rājā bhaviṣyati cakravartī caturaṅgairvijetā dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ| tasyemānyevaṁrūpāṇi saptaratnāni bhavanti, tadyathā-cakraratnaṁ hastiratnamaśvaratnaṁ maṇiratnaṁ strīratnaṁ gṛhapatiratnaṁ pariṇāyakaratnameva saptamam| pūrṇaṁ cāsya bhaviṣyati sahasraṁ putrāṇāṁ śūrāṇāṁ vīrāṇāṁ varāṅgarūpiṇāṁ parasainyapramardakānām| sa imāmeva samudraparyantāṁ mahāpṛthvīmakhilāmakaṇṭakāmanutpīḍāmadaṇḍenāśastreṇa dharmeṇa śamenābhinirjitya adhyāvasiṣyati| sacet keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṁ pravrajiṣyati, tathāgato bhaviṣyatyarhan samyaksaṁbuddho vighuṣṭaśabdo loke| sa eṣa buddho nāma| tasyaiṣā pratimā| idaṁ kim ? abhyupapattiḥ| idaṁ kim ? śikṣāpadam| idaṁ kim ? lokasya pravṛttinivṛttī| idaṁ kim ? atyutsāhanā| tena pratītyasamutpādo'nulomapratilomaḥ sugṛhītaḥ kṛtaḥ||

atha rudrāyaṇo rājā sāmātyaḥ pratyūṣasamaye sarvārthān sarvakarmāntān pratiprasrabhya niṣaṇṇaḥ paryaṅkamābhujya ṛjukāyaṁ praṇidhāya pratimukhāṁ smṛtimupasthāpya| sa imameva dvādaśāṅgaṁ pratītyasamutpādamanulomapratilomaṁ vyavalokayati, yaduta asmin satīdaṁ bhavati, asyotpādādidamutpadyate yaduta avidyāpratyayāḥ saṁskārā yāvatsamudayo nirodhaśca bhavati tenemaṁ dvādaśāṅgaṁ pratītyasamutpādamanulomapratilomaṁ vyavalokayatā viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśaolaṁ jñānavajreṇa bhittvā srotāpattiphalaṁ sākṣātkṛtam| sa dṛṣṭasatyo gāthāṁ bhāṣate-

bhūratnena hi buddhena prajñācakṣurbiśodhitam|

namastasmai suvaidyāya cikitsā yasya hīdṛśī||3||

tena rājño bimbisārasya saṁdiṣṭam-priyavayasya, tvāmāgamya mayoddhṛto narakatiryakpretebhyaḥ pādaḥ, pratiṣṭhāpito devamanuṣyeṣu| ucchoṣitā rudhirāśrusamudrāḥ, laṅghitā asthiparvatāḥ, anādikālopacitaṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotāpattiphalaṁ sākṣātkṛtam| bhikṣudarśanamākāṅkṣāmi| tadarhasi bhikṣuṁ preṣayitum| atha sa rājā bimbisāro yena bhagavāṁstenopasaṁkrāntaḥ| upasaṁkramya bhagavataḥ pādau śriasā vanditvā ekānte niṣaṇṇaḥ| ekāntaniṣaṇṇo bhagavantamidamavocad-rudrāyaṇeṇa bhadanta rājñā satyāni dṛṣṭāni| tena mama saṁdiṣṭam-bhikṣudarśanamākāṅkṣāmīti| bhagavān saṁlakṣayati-katamasya bhikṣo rudrāyaṇo rājā saparivāro vineyo raurukanivāsī ca janakāyaḥ ? kātyāyanasya bhikṣuḥ| tatra bhagavānāyuṣmantaṁ mahākātyāyanamāmantrayate-samanvāhara kātyāyana rauruke nagare rūdrāyaṇaṁ rājānaṁ saparivāraṁ raurukanivāsinaṁ ca janakāyam| adhivāsayatyāyuṣmān mahākātyāyanaḥ| bhagavataḥ pādau śirasā vanditvā bhagavato'ntikātprakrāntaḥ| athāyuṣmān mahākātyāyanastasyā eva rātryā atyayātpūrvāhṇe nivāsya pātracīvaramādāya rājagṛhaṁ piṇḍāya prāvikṣat| rājagṛhaṁ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrāṇtaḥ paribhuktaṁ śayanaṁ pratiśāmya samādāya pātracīvaraṁ pañcaśataparivāro yena raurukaṁ tena cārikāṁ prakrāntaḥ| rājñā bimbisāreṇa rudrāyaṇasya rājño lekho'nupreṣitaḥ| priyavayasya, eṣa te bhikṣurmayā śāstṛkalpo mahāśrāvako'nupreṣitaḥ| asya tvayārdhatṛtīyāni yojanāni mārgaśobhā kartavyā nagaraśobhā ca| svayameva caturaṅgena balakāyena pratyudgantavyaḥ| pañca vihāraśatāni kartavyāni| pañca mañcapīṭhavṛṣikoccakabimbopadhānacaturasrakaśatāni dātavyāni| pañca piṇḍaśatāni prajñāpayitavyāni| ataste mahataḥ puṇyasyāvāptirbhaviṣyati| tenārdhatṛtīyāni yojanāni mārgaśobhā kṛtā, nagaraśobhā kṛtā, pañca vihāraśatāni, yena ekajanasahasraparivāreṇa ca svayameva pratyudgamya mahatā satkāreṇa rorukaṁ nagaraṁ praveśitaḥ| bahirnagarasya pañca vihāraśatāni kāritāni, pañca mañcapīṭhavṛṣikoccakabimbopadhānacaturasrakaśatāni dāpitāni, pañca piṇḍapātaśatāni prajñaptāni, vistīrṇāvakāśe ca pṛthivīpradeśe āsanaprajñaptiḥ kāritā| āyuṣmān mahākātyāyanaḥ purastād bhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ| anekāni prāṇiśatasahasrāṇi saṁnipatitāni| kānicitkutūhalajātāni, kānicitpūrvakaiḥ kuśalamulaiḥ saṁcodyamānāni| tata āyuṣmatā mahākātyāyanena tasyāḥ pariṣada āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī dharmadeśanā kṛtā, yāṁ śrutvā anekaiḥ prāṇiśatasahasrairmahāviśeṣo'dhigataḥ| kaiścicchrotāpattiphalam, kaiścidanāgāmiphalam, kaiścitpravrajya sarvakleśsprahāṇādarhattvaṁ sākṣātkṛtam, kaiścicchrāvakabodhau cittānyutpāditāni, kaiścitpratyekāyāṁ bodhau, kaiścidanuttarāyāṁ samyaksaṁbodhau| yadbhūyasā sā pariṣadbuddhanimnā dharmapravaṇā saṁghaprāgbhārā vyavasthāpitā||

rauruke nagare tiṣyaḥ puṣyaśca gṛhapatī vasataḥ| tau yenāyuṣmān mahākātyāyanastenopasaṁkrāntau| upasaṁkramya āyuṣmato mahākātyāyanasya pādau śirasā vanditvā ekānte niṣaṇṇau| tiṣyapuṣyau gṛhapatī āyuṣmantaṁ mahākātyāyanamidamavocatām-labhevahi āryamahākātyāyana svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvam| careva āryamahākātyāyana bhavato'ntike brahmacaryamiti| tāvāyuṣmatā kātyāyanena pravrajitāvupasaṁpāditau, avavādo dattaḥ| tābhyāṁ yujyamānābhyāṁ vyāyacchamānābhyāṁ ghaṭamānābhyāmidameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śataśaḥ śatanapatanavikiraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇadarhattvaṁ sākṣātkṛtam| arhantau saṁvṛtau traidhātukavītarāgau samaloṣṭakāñcanāvākāśapāṇisamacittau vāsīcandanakalpau vidyāvidāritāṇḍakośau vidyābhijñāpratisaṁvitprāptau bhavalābhalobhasatkāraparāṅmukhau| sendropendrāṇāṁ devānāṁ pūjyau mānyāvabhivādyau ca saṁvṛttau| tau jvalanapatanavarṣaṇavidyotanaprātihāryāṇi kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtau| tayorjñātṛbhiḥ śarīrapūjāṁ kṛtvā dvau stūpau kāritau-ekastiṣyasya, dvitīyaḥ puṇyasya||

rudrāyaṇo rājā dine dine āyuṣmato mahākātyāyanasyāntikād dharmaṁ śrutvā antaḥ-purasyārocayati-āryo mahākātyāyano madhuramadhuraṁ dharmaṁ deśayati kṣaudramiva madhuraṁ praprīṇayatīti| tāḥ kathayanti- devasya saphalo buddhotpādaḥ| katham ? yena tvaṁ dharmaṁ śṛṇoṣi| yadyevam, yūyaṁ kasmānna śṛṇutha ? deva, hrīmantyaḥ| kathaṁ vayaṁ tatra gatvā dharmaṁ śṛṇumaḥ ? yadyāryo mahākātyāyana ihaivāgatya dharmaṁ deśayet, evaṁ vayamapi śṛṇuyāma iti| rudrāyaṇena rājñā āyuṣmān mahākātyāyana uktaḥ-mama ārya sāntaḥpuramicchati śrotum| sa kathayati-mahārāja, na bhikṣavo'ntaḥpuraṁ praviśya dharmaṁ deśayanti| pratikṣipto bhagavatā antaḥ purapraveśaḥ| ārya, atra ko'ntaḥpurasya dharmaṁ deśayati? mahārāja, bhikṣuṇyaḥ| rudrāyaṇarājñā bimbisārasya rājño lekho'nupreṣitaḥ-priyavayasya, antaḥpuramicchati dharmaṁ śrotum| tadarhasi kāṁcidbhikṣuṇīṁ preṣayitum| bimbisāro rājā taṁ lekhaṁ vācayitvā yena bhagavāṁstenopasaṁkrāntaḥ| upasaṁkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ| ekāntaniṣaṇṇo rājā bimbisāro bhagavantamidamavocat-rudrāyaṇena bhagavan rājñā lekho'nupreṣitaḥ-antaḥpuramicchati dharmaṁ śrotum| tadarhasi kāṁcidbhikṣuṇīṁ preṣayitumiti| tadatra kathaṁ pratipattavyamiti ? bhagavān saṁlakṣayati-katarasyā bhikṣuṇyā rudrāyaṇasya rājño antaḥpuraparijano vineyo raurukanivāsī ca strījana iti ? paśyati śailāyā bhikṣuṇyāḥ| tatra bhagavāñchailāṁ bhikṣuṇīmāmantrayate-samanvāhara śaile rauruke nagare rudrāyaṇasya rājño'ntaḥpurajanaṁ raurukanivāsinaṁ strījanamiti| evaṁ bhadanteti śailā bhikṣuṇī bhagavataḥ pratiśrutya pādau śirasā vanditvā bhagavato'ntikāt prakrāntā| atha śailā bhikṣuṇī tasyā eva rātreratyayātpūrvāhṇe nivāsya pātracīvaramādāya rājagṛhaṁ piṇḍāya caritvā kṛtabhaktakṛtyā paścādbhaktapiṇḍapātapratikrāntā yathāparibhuktaṁ śayanāsanaṁ pratisamayya samādāya pātracīvaraṁ pañcaśataparivārā yena raurukaṁ nagaraṁ tena cārikāṁ prakrāntā| bimbisāreṇa ca rājñā rudrāyaṇasya rājño lekho'nupreṣitaḥ-priyavayasya, eṣā te mayā mahāśrāvikā śāstrānugatā pañcaśataparivārā preṣitā| asyāṁ tvayārthatṛtīyāni yojanāni mārgaśobhā kartavyā nagaraśobhā ca| svayameva ca caturaṅgena balakāyena pratyudgantavyam| abhyantare ca nagarasya pañca vihāraśatāni kārayitavyāni , pañca mañcapīṭhaśatāni, vṛṣikoccabimbopadhānacaturasrakaśatāni dātavyāni, pañca piṇḍapātaśatāni prajñāpayitavyāni| ataste puṇyasyāvāptirbhaviṣyatīti| rudrāyaṇena rājñā lekhaṁ vācayitvā prāmodyajātenārdhatṛtīyāni yojanāni mārgaśobhā kāritā| anekajanasahasraparivāreṇa ca svayameva pratyudgamya mahatāḥ satkāreṇa raurukaṁ nagaraṁ praveśitā| abhyantare ca nagarasya pañca vihāraśatāni kāritāni, pañca mañcapīṭhavṛṣikoṣabimbopadhānacaturasrakaśatāni dāpitāni, pañca piṇḍapātaśatāni prajñaptāni| śailā bhikṣuṇī rudrāyaṇasya rājño'ntaḥpuraṁ praviśya dine dinai dharmaṁ deśayati| rudrāyaṇo rājā vīṇāyāṁ kṛtāvī, candraprabhā devī nṛtye| yāvadapareṇa samayena rudrāyaṇo rājā vīṇāṁ vādayati, candraprabhā devī nṛtyati| tena tasyā nṛtyantyā vināśalakṣaṇaṁ dṛṣṭam| sa tāmitaścāmutaśca nirīkṣya saṁlakṣayati-saptāhasyātyayātkālaṁ kariṣyati| tasya hastādvīṇā srastā, bhūmau nipatitā| candraprabhā devī kathayati-deva, mā maya durnṛtyam ? devi, na tvayā durnṛtyam| api tu mayā tava nṛtyantyā vināśalakṣaṇaṁ dṛṣṭam-saptame divase tava kālakriyā bhavatīti| candraprabhā devī pādayornipatya kathayati-deva yadyevam, kṛtopasthānāhaṁ devasya| yadi devo'nujānīyāt, ahaṁ pravrajeyamiti| sa kathayati-candraprabhe, samayato'nujānāmi| yadi tāvatpravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkaroṣi, eṣa eva te duḥkhāntaḥ| atha sāvaśeṣasaṁyojanā kālaṁ kṛtvā deveṣūpapadyase, devabhūtayā te mamopadarśayitavyamiti| sā kathayati-deva, eva bhavitviti| sā rudrāyaṇena rājñā śailāyā bhikṣuṇyāḥ samarpitā-āryacandraprabhā devī ākāṅkṣati svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣuṇībhāvam| tadarhasi tāṁ pravrājayitumupasaṁpādayitumiti| śailā bhikṣuṇī kathayati-evaṁ bhavatu,pravrājayāmīti| tayāsau pravrājitā upasaṁpāditā ca| samanvāhṛtya cāvavādo dattaḥ- maraṇasaṁjñāṁ bhāvayeti| candraprabhā devī maraṇasaṁjñāṁ bhāvayitumārabdhā| sā saptame divase kālagatā cāturmahārājikeṣu deveṣūpapannā| dharmatā khalu devaputrasya vā devakanyāyā vā aciropapannasya, trīṇi cittānyutpadyante-kutaścyutaḥ. kutropapannaḥ kena karmaṇeti| candraprabhā devakanyā saṁlakṣayati-kuto'haṁ cyutā ? manuṣyebhyaḥ| kutropapannā ? cāturmahyārājikeṣu deveṣu| kena karmaṇā ? bhagavataḥ śāsane brahmacaryaṁ caritveti| tasyā etadabhavat- tadapratirūpaṁ syādyadahaṁ paryuṣitaparivāsā bhagavantaṁ darśanāyopasaṁkramitum| yannvahamaparyuṣitaparivāsaiva bhagavantaṁ darśanāyopasaṁkrāmeyamiti| atha candraprabhā devakanyā calavimalakuṇḍaladharā hārārdhahāravibhūṣitagātrī tāmeva rātrīṁ divyānāmutpalakumudapuṇḍarīkamāndāravāṇāmutsaṅgaṁ pūrayitvā sarvaṁ veṇuvanaṁ kalandakakanivāpamudāreṇāvabhāsenāvabhāsya bhagavantaṁ puṣpairavakīrya bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya| bhagavatā tasyā āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā, yāṁ śrutvā candraprabhayā devakanyayā viṁśatiśikharasamudgataṁsatkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā śrotāpattiphalaṁ sākṣātkṛtam| sā dṛṣṭasatyā trirudānamudānayati-idamasmākaṁ bhadanta na mātrā kṛtaṁ na rājñā na devatābhirneṣṭairna svajanabandhuvargairna pūrvapretairna śramaṇabrāhmaṇairyadbhagavatāsmākaṁ kṛtam| ucchoṣitā rudhirāśrusamudrāḥ, laṅghitā asthiparvatāḥ, pihitānyapāyadvārāṇi, vivṛtāni svargamokṣadvārāṇi, pratiṣṭhāpitā devamanuṣyeṣu| āha ca-

tavānubhāvātpihitaḥ sughoro

hyapāyamārgo bahuduḥkhayuktaḥ|

apāvṛtā svargagatiḥ supuṇyā

nirvāṇamārgaśca mayopalabdhaḥ||4||

tvadāśrayādāptamapetadoṣaṁ

mamādya śuddhaṁ suviśuddhacakṣuḥ|

prāptaṁ ca śāntaṁ padamāryakāntaṁ

tīrṇaśca duḥkhārṇavapāramasmi||5||

jagati daityanarāmarapūjita

vigatajanmajarāmaraṇāmaya|

bhavasahasradurlabhadarśana

sahalamadya mune tava darśanam||6||

avanamya tataḥ pralambahārā

caraṇau dvāvabhivandya jātaharṣā|

parigamya pradakṣiṇaṁ jitāriṁ

suralokābhimukhī divaṁ jagāma||7||

atha candraprabhā devakanyā vaṇigiva labdhalābhaḥ, sasyasaṁpanna iva karṣakaḥ, śūra iva vijitasaṁgrāmaḥ, sarvarogaparimukta ivāturaḥ, yayā vibhūtyā bhagavatsakāśamāgatā tayaiva vibhūtyā svarbhavanaṁ saṁprasthitā| tasyā evatadabhavat-mayā rudrāyaṇasya rājñaḥ pratijñātamupadarśayiṣyāmīti| atha candraprabhā devakanyā yena rājā rudrāyaṇastenopasaṁkrāntā| tena khalu samayena rudrāyaṇo rājā ekākī gṛhasyoparitalake śayitaḥ| sa tayā udārāvabhāsaṁ kṛtvā acchaṭāśabdena pratibodhitaḥ| sa middhāvasthalocanāparisphuṭo'vijñātaḥ kathayati-kā tvamiti ? sā kathayati-ahaṁ candraprabheti| rājā kathayati-āgaccha, paricārayāma iti| sā kathayati-deva, cyutāhaṁ kālagatā cāturmahārājikeṣu deveṣūpapannā| yadīcchasi mayā sārdhaṁ samāgamam, bhagavato'ntike pravraja| yadi tāvaddṛṣṭadharmā sarvakleśaprahāṇādarhattvaṁ sākṣātkariṣyase, sa eva te'nto duḥkhasya| atha sāvaśeṣasaṁyojanaḥ, kālaṁ kṛtvā cāturmahārājikeṣu deveṣūpapatsyase| tatra te mayā sārdhaṁ samāgamo bhaviṣyati| ityuktvā tatraivāntarhitā| rudrāyaṇo rājā kṛtsnāṁ rātriṁ pravrajyāmanuvicintayan kālyamevotthāya amātyānāmantrayate-paśyata bhavantaḥ, candraprabhā devī kka tiṣṭhatīti ? te kathayanti-deva, kālagateti| rudrāyaṇaḥ saṁlakṣayati-na mama pratirūpaṁ syādyadahaṁ devatācodito'haṁ gṛhī agāramadhyāvaseyam| saṁnidhānī kālaparibhogena vā kāmān paribhuñjīyam| yannvahaṁ śikhaṇḍinaṁ kumāraṁ rāzye'bhiṣicya keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṁ pravrajeyamiti| tena hirubhirukāvagrāmātyau dūtenāhūyoktau- bhavantau, yādṛśa eva mama śikhaṇḍī kumāraḥ putraḥ, tādṛśa eva yuvayoḥ| sa yuvābhyāmahitānnivārayitavyo hite ca saṁniyojayitavyaḥ| ahaṁ pravrajāmi svākhyāte dharmavinaye iti| etau sāśrukaṇṭhau vyavasthitau| śikhaṇḍyati kumāro'bhihitaḥ-putra, yathaiva tvaṁ mama vacanaṁ śrotavyaṁ kartavyaṁ manyase, tathā anayorapi hirubhirukayoragrāmātyayorvacanaṁ śrotavyaṁ kartavyaṁ manyethāḥ| ahaṁ pravrajāmi svākhyāte dharmavinaye| iti śrutvā so'pi sāśrukaṇṭho vyavasthitaḥ| tato rudrāyaṇena rājñā rauruke nagare ghaṇṭāvaghoṣaṇa ṁ kāritam-śṛṇvantu bhavanto raurukanivāsinaḥ paurāḥ nānādeśābhyāgataśca janakāyaḥ| ahaṁ keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṁ pravrajiṣyāmi| bhūyaśaḥ-putramāha-putra, tvayā rājyaṁ kārayatā kasyacidaparādhyaṁ na kṣantavyamiti| anuraktapaurajanapado'sau rājā| śrutvā sarva eva raurukanivāsī janakāyo'nyaśca nānādeśābhyāgataḥ sāśrukaṇṭho vyavasthitaḥ| tato rudrāyaṇo rājā śikhaṇḍinaṁ kumāraṁ rājye pratiṣṭhāpya vandhujanaṁ kṣamāpayitvā śramaṇabrāhmaṇakṛpaṇavanīpakebhyo dānāni datvā puṇyāṇi kṛtvā ekena puruṣeṇopasasthāyakena rājagṛhābhimukhaḥ (saṁprasthitaḥ)| tataḥ śikhaṇḍī rājā sāntaḥ-purāmātyapaurajanapado'nyaśca nānādeśābhyāgato janakāyaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhaḥ| so'nekaiḥ prāṇiśatasahasrairanugamyamāno raurukānnagarānniṣkramya anyatamasminnudyāne vividhataruṣaṇḍamaṇḍite nānāpuṣpasalilasaṁpanne haṁsakroñcamayūyaśukasārikākokilajīvaṁjīvakanirghoṣite muhūrtamāsthāya raurukaṁ nagaramavalokya śikhaṇḍinaṁ rājānamāmantrayate-putra, mayā dharmeṇa rājyaṁ kāritam, yena me iyanti prāṇiśatasahaśrāṇi pṛṣṭhato'nubaddhāni| tattvayāpi dharmeṇa rājyaṁ kārayitavyamiti| so'pi janakāyaḥ samāśvāsyoktaḥ-bhavantaḥ, eṣa yuṣmākaṁ rājā samanuyukto mayā| nivartata, sukhaṁ prativatsyatha, iatyuktvā saṁprasthitaḥ| rājā śikhaṇḍī sāṇtaḥpurakumārāmātyapaurajanapado'śruparyākulekṣaṇo muhurmuhurnivartya nirīkṣamāṇo raurukaṁ nagaraṁ pratinivṛttaḥ| tato rudrāyaṇo rājā anupūrveṇa rājagṛhaṁ nagaramanuprāptaḥ| tenodyāne sthitvā sa puruṣa uktaḥ-gaccha bhoḥ puruṣa, rājño bimbisārasya gatvā nivedaya-rudrāyaṇo nāma udyāne tiṣṭhatīti| tena puruṣeṇa gatvā rājño bimbisārasya niveditam-deva, rudrāyaṇo rājā udyāne tiṣṭhatīti, sa rājā śrutvā sahasraivothitaḥ pauruṣānāmantrayate- bhavantaḥ mahāsādhano rājā apratisaṁvidita evāgataḥ| na yuṣmākaṁ kenacidvijñāta iti ? sa kathayati-deva, kuto'sya sādhanam ? ātmanā dvitīya āgata iti| rājā bimbisāraḥ saṁlakṣayati-na mama pratirūpaṁ syādyadahaṁ rājānaṁ kṣatriyaṁ mūrdhnābhiṣiktamevameva praveśayeyam| mahatā satkāreṇa praveśayāmīti viditvā mārgaśobhāṁ nagaraśobhāṁ ca kārayitvā caturaṅgena balakāyena pratyudgataḥ| kaṇṭhe pariṣvajya hastiskandhe āropya rājagṛhaṁ mahānagaraṁ praveśitaḥ| nānāgandhaparibhāvitenodakena snāpitaḥ| rājārhairvastrargandhamālyavilepanaiśca samalaṁkṛtya bhojitaḥ| mārgaśrame prativinodite uktaḥ-priyavayasya, sphītaṁ rājyamapāsya antaḥpuraṁ kumārānāmātyān paurajanapadān kimihāgamanaprayojanam ? mā kenacidbhūmyantareṇa rājñā rāṣṭrāvamardanaḥ kṛtaḥ ? kumāreṇa vā kenacidduṣṭāmātyavigrāhitena rājyābhinandinā parākrāntamiti ? sa kathayati-vayasya, ākāṅkṣāmi svākhyāte dharmavinaye parvrajyāmupasaṁpadaṁ bhikṣubhāvam| iti śrutvā rājā bimbisāra āttamanāḥ pravrakāyamabhyunnamayya dakṣiṇabāhumabhiprasāryodānamudānayati-aho buddhaḥ, aho dharmaḥ, aho saṁghaḥ aho dharmasya svākhyātatā, yatredānīmevaṁvidhāḥ puruṣāḥ sphītaṁ rājyamapahāya sphītamantaḥpuraṁ vistīrṇasvajanabandhuvargaṁ sphītāni ca kośakoṣṭhāgārāṇyapahāya ākāṅkṣante svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvam| ityuktvā rājānaṁ rudrāyaṇaṁ samādāya yena bhagavāṁstenopasaṁkrāntaḥ| tena khalu samayena bhagavānanekaśatāyā bhikṣuparṣadaḥ purastānniṣaṇṇo dharmaṁ deśayati| adrākṣīdbhagavān rājānaṁ māgadhaṁ śreṇyaṁ bimbisāraṁ dūrādeva| dṛṣṭvā ca punarbhikṣūnāmantrayate sma-eṣa bhikṣavo rājā bimbisāraḥ saprābhṛta āgacchati| nāsti tathāgatasyaivaṁvidhaḥ prābhṛto yathā vineyaprābhṛtaḥ| ityuktvā tūṣṇīmavasthitaḥ| rājā bimbisāro bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ| ekāntaniṣaṇṇo rājā bimbisāro bhagavantamidamavocat-ayaṁ bhadanta rājā rudrāyaṇa ākāṅkṣate svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvam| taṁ bhagavān pravrājayatu, upasaṁpādayatu anukampāmupādāyeti| sa bhagavatā ehibhikṣukayā ābhāṣitaḥ-ehi bhikṣo, cara brahmacaryamiti| sa bhagavato vācāvasāne eva muṇḍaḥ saṁvṛttaḥ saṁghāṭīprāvṛtaḥ pātrakaravyagrahasto varṣaśatopasaṁpannaśya bhikṣorīryāpathenāvasthitaḥ||

ehīti coktaḥ sa tathāgatena

muṇḍaśca saṁghāṭiparivṛtadehaḥ|

sadyaḥ praśāntendriya eva tasthau

evaṁ sthito buddho manorathena||8||

āyuṣmān rudrāyaṇaḥ pūrvāhṇe nivāsya pātracīvaramādāya rājagṛhaṁ piṇḍāya prāvikṣat| sa mahājanakāyena dṛṣṭah| eṣa ca śabdo rājagṛhe nagare samantato visṛtaḥ-rudrāyaṇo rājā bhagavatā pravrājitaḥ, sa rājagṛhaṁ bhikṣārthī praviṣṭaḥ| iti śrutvā anekāni prāṇiśatasahasrāṇi saṁnipatitāni| antarbhavanavicāriṇyo'pi yoṣito vātāyanagavākṣavedikāsvavasthitā nirīkṣitumārabdhāḥ| amātyai rājño bimbisārasya niveditam-deva, rudrāyaṇo rājā rājagṛhaṁ piṇḍāya praviṣṭo'nekaiḥ prāṇīśatasahasraiḥ parivṛtastiṣṭhatīti| śrutvā ca punā rājā bimbisāro yena rudrāyaṇo bhikṣustenopasaṁkrāntaḥ| upasaṁkramya rudrāyaṇaṁ bhikṣumidamavocat-

bhuktvā grāmasahasrāṇi raurukaṁ ca narādhipa|

utsṛṣṭaṁ piṇḍameṣāṇaḥ kaccinna paritapyase||9||

bhuktvā śatapale pātre sauvarṇe rājate'tha vā|

bhuñjāno mṛnmaye pātre kaccinna paritapyase||10||

śālīnāmodanaṁ bhuktvā śuci māṁsopasevitam|

bhuñjānaḥ śuṣkakulmāṣān kaccinna paritapyase||11||

hitvā kauśeyakarpāsān kṣaumaṁ kauṭumbakāśikān|

dhārayan pāṁśukūlāni kaccinna paritapyase||12||

kūṭāgāre śayitvā tvaṁ nirvāte sparśitāgate|

āsīno vṛkṣamūleṣu kaccinna paritapyase||13||

paryaṅke'vaśayitvā tvaṁ mṛduke tūlasaṁnibhe|

tṛṇasaṁstare śayānaḥ kaccinnaḥ paritapyase||14||

bhāryāṁ sadṛśikāṁ hṛdyāmāśravāṁ vai priyaṁvadām|

rudantīṁ viprahāya tvaṁ kaccinna paritapyase||15||

yānaistvaṁ hastigrīvābhiraśvairapi rathairapi|

padbhyāṁ paribhraman bhūmau kaccinna paritapyase||16||

koṣṭhāgārāṇi kośaṁ ca bahuvittaṁ prahāya vai|

ākiṁcanyamanuprāptaḥ kaccinnaḥ paritapyase||17|| iti|

rudrāyaṇaḥ prāha-

anṛddhirdamayatyenaṁ sacedbhavati durdamaḥ|

parabhojanabhuñjānaḥ kathaṁ damayate yugam||18|| iti|

rājā bimbisāraḥ prāha-

kiṁ nu tvaṁ durmanā rājan kiṁ dīna iva bhāṣase|

dadabhyupārdharājyaṁ te bhuṅkṣva bhogaparāyaṇa||19||

kiṁnu tvaṁ durmanā rājan kiṁ dīna iva bhāṣase|

dadāmi pravarān bhogān yān kāṁścinmanasecchasi||20|| iti|

rudrāyaṇaḥ prāha-

na rājan kṛpaṇo loke dharmakāyena saṁspṛśet|

deva tripathanirāśī (?) dhruvaṁ tasya vidhīyate||21||

yastu dharmavirāgārthamadharme nirato nṛpaḥ|

sa rājan kṛpaṇo jñeyastamastamaḥparāyaṇaḥ||22||

śṛṇu me tvaṁ mahārāja dharmatāṁ deśayāmyaham|

śrutvā dharmaṁ tato jñeyo yadi tvaṁ prītimeṣyasi||23||

nirguṇasya śarīrasya eka eva mahāguṇaḥ|

yathā yathā vidhāryaṁ te tattathaivānuvartate|| 24||

daśeme varṣadaśāḥ puruṣasyāsu nirucyate|

krīḍā tatra ratiḥ kā vā putraparadhaneṣu vā||25||

putrādveṣiṇīyāmāhurbhāryayā kṛtirucyate|

śaurā dhanaṁ prārthayante rājan mukto'smi bandhanāt||26||

na bhaiṣajyāni trāyante na dhanaṁ jñātayo na ca|

na sarvavidyā na balaṁ na śauryaṁ trāyate'ntakāt||27||

devāpi santīha mahānubhāvāḥ

sthāneṣvihocceṣu cirāyuṣo'pi|

āyuḥkṣayānte'pi tataścyavante

mucyeta ko neha śarīrabhedāt||28||

rājyāni kṛtvāpi mahānubhāvā

vṛṣṇyandhakāḥ kuravaśca pāṇḍavāśca|

saṁpannacittāṁ yaśasā jvalantaḥ

te na śaktā maraṇaṁ nopagantum||29||

na saṁyamena tapasā na rājan

na karmaṇā vīryaparākrameṇa vā|

na vittapūgairna dhanairudāraiḥ

śakyaṁ kadācinmaraṇādvimoktum||30||

naivāntarīkṣe na samudramadhye

na parvatānāṁ vivaraṁ praviśya|

na vidyate sa pṛthivīpradeśo

yatra sthitaṁ na prasaheta mṛtyuḥ||31||

naivāntarīkṣe na samudramadhye

na parvatānāṁ vivaraṁ praviśya|

na vidyate sa pṛthivīpradeśo

yatra sthitaṁ na prasaheta karma||32||

yānīmānyapaviddhāni vikṣiptāni diśo daśa|

kapotavarṇānyasthīni tāni dṛṣṭveha kā ratiḥ||33||

imāni yānyupasthānāni alāburiva serabhe|

śaṅkhavarṇāni śīrṣāṇi tāni dṛṣṭveha kā ratiḥ||34||

yamātape chādayase śīte yamupagūhase|

evaṁ te priyamātmānaṁ rājan mṛtyurhaniṣyati||35||

yāvanmṛtyorvaśaṁ bhuṅkte paridhatte dadāti vā|

taddhi tasya svakaṁ jñeyamanyannityaṁ vigacchati||36||

asādhāraṇamanyeṣāmaśaurāharaṇaṁ nidhim|

martyo nidahyāddānena anyena sukṛtena vā||37||

purā hi tvāṁ vyāghra iva mṛgaṁ nihatya

vyādhirjarā karṣati antakaśca|

na te mitrāṇyapaneṣyanti rogaṁ

saṁgamya sodaryagaṇāśca sarve||38||

yadeva labdhādhikamasya bhavati

dhanaṁ dhānyaṁ rajataṁ jātarūpam|

dāyādyamevānuvicintayanti

putrāḥ sadārā anujīvinaśca||39||

sacedṛṇaṁ bhavati piturmṛtasya

priyāḥ sutā nāsya vahniṁ viśanti

mṛtyau na vāpyaśrumukhā rudanti

rāhuḥ pitā mama kāryateti (?)||40||

āyāntu sattvāḥ pitā mameti

prakīrṇakeśāśrumukhā rudanti|

jyotiścāsya purato haranti

hyaho batāyamamaro bhavediti|| 41||

dūṣyairenaṁ prāvṛtaṁ nirharanti

jyotiḥ samādāya ( ca taṁ) dahanti|

sa dahyate jñātibhī rudyamāna

ekena vasreṇa vihāya bhogam||42||

eko hyayaṁ jāyate jāyamāna-

stathā mriyate mriyamāṇo'yamekaḥ|

eko duḥkhānanubhavatīha jantu-

rna vidyate saṁsarataḥ sahāyaḥ||43||

etacca dṛṣṭveha parivrajanti

kulāyakāste na bhavanti santaḥ|

te sarvasaṁgānabhisaṁprahāya

na garbhaśayyāṁ punarāvasanti||44|| iti|

atha bimbisāro rājā rudrāyaṇena bhikṣuṇā uttarottareṇa pratibhānena nirākṛtastūṣṇīṁ niṣpratibhaḥ prakrāntaḥ||

atha śikhaṇḍī rājā yāvatkaṁciddharmeṇa ājyaṁ kārayitvā adharmeṇa rājyaṁ kārayitumārabdhaḥ| sa hirubhirukābhyāmuktaḥ-deva, dharmeṇa rājyaṁ kāraya, mā adharmeṇa| tatkasya hetoḥ ? puṣpaphalavṛkṣasadṛśā deva janapadāḥ| tadyathā deva puṣpavṛkṣāḥ phalavṛkṣāśca kālena kālaṁ samyakparipālyamānā anuparataprayogeṇa yathākālaṁ puṣpāṇi phalāni cānuprayacchanti, evameva janapadāṁ pratipālyamānā anuparataprayogeṇa yathākālaṁ karapratyāyānanuprayacchantīti| sa tābhyāṁ nivārito yāvattāvaddharmeṇa rājyaṁ kārayitvā punarapyadharmeṇa rājyaṁ kārayitumārabdhaḥ| sa tābhyāṁ yāvat trirapyuktaḥ| visāriṇī kṛ (tṛ ?) ṣṇā| nivāryamāṇā nāvatiṣṭhate| ruṣito'mātyānāmantrayate - yo bhavanto rājñaḥ kṣatriyasya mūrdhābhiṣiktasya yāvat trirapyājñāṁ prativahati, tasya kīdṛśo daṇḍa iti| tatra kecidduṣṭāmātyāḥ kathayanti-deva, kimatra jñātavyam ? tasya vadho daṇḍa iti| gāthe ca bhāṣante-

amātyasya ca duṣṭasya dantasya calitasya ca|

bhojanasya ca (ajīrṇasya ) nānyatroddharaṇātsukham||45||

amātyaṁ buddhisaṁpattiprajñāvinayakovidam|

kośasthaṁ ca balasthaṁ ca yo na hanyātsa ghātyate||46|| iti|

śikhaṇḍī rājā kathayati-bhavantaḥ, mamaitau pitrā saṁnyastau| nāhametau praghātayāmi| kiṁ tvābhyāṁ mama darśanapathe na sthātavyamiti| tayordvāraṁ nivāritam| anyau dvau duṣṭāmātyau sthāpitau| tau kathayataḥ-deva, nākranditā nāluñcitā nātaptā notpīḍitāstilāstailaṁ prayacchanti, tadvannarapate janapadā iti| rājā kathayati-yadetābhyāṁ kṛtam, tatparaṁ pramāṇamiti| tau janapadān pīḍayitumārabdhau| yāvadanyatamo vaṇik paṇyamādāya raurukānnagarād rājagṛhamanuprāptaḥ| sa āyuṣmatā rudrāyaṇena dṛṣṭaḥ|

kaccicchikhaṇḍī khalu raurukeṣu

sabhṛtyavargo balavānarogaḥ|

dharmeṇa vā kārayati svarājyaṁ

na cāsya kaścitparatopasargaḥ||47|| iti|

sa kathayati-

tathyaṁ śikhaṇḍī khalu raurukeṣu

sabhṛtyavargo balavānarogaḥ|

na cāsya kaścitparatopasargo

adharmeṇa tu rājyaṁ karoti nityam|| 48||

athāyuṣmān rudrāyaṇo'nupūrvyā praṣṭumārabdhaḥ-kastatrāmātyapradhānaḥ ? kasya śikhaṇḍī vaśena janapadān pīḍayatīti ? sa kathayati-deva, hirubhirukayoramātyayordvāraṁ nivārya anyau duṣṭāmātyau sthāpitau| tadvaśena śikhaṇḍī janapadān pīḍayatīti| rudrāyaṇaḥ kathayati-gaccha tvaṁ bhoḥ puruṣa, raurukanivāsinaṁ janakāyaṁ samāśvāsaya| ahamapi tatra pracārite gamiṣyāmi| ahamenaṁ śikhaṇḍinamahitānnivārayiṣyāmi, hite ca saṁniyojayiṣyāmīti| sa vaṇik paṇyaṁ visarjayitvā pratipaṇyamādāya saṁprasthito'nupūrveṇa raurukamanuprāptaḥ| tena jñātīnāṁ rahasi niveditam- bhavantaḥ, ahaṁ paṇyamādāya rājagṛhaṁ gataḥ| tatra mayā vṛddharājo dṛṣṭaḥ| sa kathayati-ahaṁ pracāritaṁ raurukaṁ gamiṣyāmi, śikhaṇḍinaṁ cāhitānnivārayiṣyāmi, hite ca saṁniyojayiṣyāmi yathā janapadānna pīḍayatīti| tairapareṣāmārocitam, tairapyapareṣām| evaṁ karṇaparaṁparayā sa śabdastayorduṣṭāmātyayoḥ karṇaṁ gataḥ| tau saṁlakṣayataḥ- yadi vṛddharājā āgamiṣyati, niyatamasau bhūyo hirubhirukāvagrāmātyau sthāpayiṣyati, āvayośvānarthaṁ kārayiṣyati| tadupāyasaṁvidhānaṁ ca kartavyaṁ yenāsāvantamārgaṁ eva praghātyata iti| tābhyāṁ rājñaḥ śikhaṇḍina ārocitam-deva, śrūyate vṛddharājā āgacchatīti| sa kathayati-pravrajito'sau| kimarthaṁ tasyāgamanaprayojanamiti ? tau kathayataḥ - deva, yenaikadivasamapi rājyaṁ kāritam, sa vinā rājyenābhiraṁsyata iti kuta etat? punarapyasau rājyaṁ kārayitukāma iti| śikhaṇḍī kathayati-yadyasau rājā bhaviṣyati, ahaṁ sa eva kumāraḥ| ko nu virodha iti ? tau kathayataḥ-deva, apratirūpametat| kathaṁ nāma kumārāmātyapaurajanapadaurañjalisahasrairnamasyamānena rājyaṁ kārayitvā punarapi kumāravāsena vastavyam ? varaṁ deśaparityāgo na tu kumāravāsena vāsam| tadyathāpi nāma puruṣo hastigrīvāyāṁ gatvā aśvapṛṣṭhena gacchet, aśvapṛṣṭhena gatvā rathena gacchet, rathena gatvā pādābhyāmeva gacchet, evameva rājyaṁ kārayitvā punaḥ kumāravāsena vāsa iti| sa tābhyāṁ vipralabdhaḥ kathayati-kimatra yuktam ? kathaṁ pratipattavyamiti ? tau kathayataḥ -deva, praghātayitavyo'sau| yadi na praghātyate, niyataṁ duṣṭāmātyavigrāhito devaṁ praghātayatīti| sa evamukte hīnadīnavadano muhūrtaṁ tūṣṇīṁ sthitvā bāṣpoparudhyamānahṛdayaḥ karuṇadīnavipambitairakṣaraiḥ sa kathayati-bhavantau, kathaṁ pitaraṁ praghātayāmīti ? tau kathayataḥ-na devena śrutam ?

pitā vā yadi vā bhrātā putro vā svāṅganiḥsṛtaḥ|

pratyanīkeṣu varteta kartavyā bhūmivardhanā (?)||49|| iti|

punarapyāha-

yasya putrasahasraṁ syādekānāvādhirūḍhakam|

ekaśca tatra śatruḥ syāttadarthe tānnimajjayet||50|| iti|

anyatrāpyuktam -

tyajedekaṁ kulasyārthe grāmasyārthe kulaṁ tyajet|

grāmaṁ janapadasyārthe ātmārthe pṛthivīṁ tyajet||51|| iti|

deva , nātra kiṁcittapanīyam| vadhārho'sau praghātayitavyaḥ| yadi devo'tra vilambate, yaddevasyānuraktāḥ kumārāmātyapaurajanapadāste kṣobhamāpannā niyatamanarthaṁ kurvantīti| kāmān khalu partisevamānasya nāsti kiṁcitpāpaṁ karmākaraṇīyamiti tenādhivāsitam-evaṁ kriyatāmiti| tau duṣṭāmātyau hṛṣṭatuṣṭau pramuditau vadhakapuruṣānutsāhayataḥ-bhavantaḥ, gacchata, vṛddharājaṁ praghātayata| bhogairvaḥ saṁvibhāgaṁ kariṣyāma iti| anuraktapaurajānapadaḥ sa rājā| na kaścidutsahate praghātayitum| tābhyāṁ te hiraṇyasuvarṇagrāmapradānādinā protsāhitā na pratipadyante| tatastābhyāṁ krodhaparyavasthitābhyāṁ cārapālānāmājñā dattā-gacchantu, bhavantaḥ etān puruṣān saputradārān sasuhṛtsaṁbandhibāndhavāṁścārake baddhvā sthāpayateti| te śrutvā bhītāḥ saṁpratipannāḥ kathayanti-deva, alaṁ krodhena| bhṛtyā vayamājñākarāḥ| gacchāma iti| te tīkṣṇānasīn kakṣeṇādāya saṁprasthitāḥ| āyuṣmānapi rudrāyaṇastrayāṇāṁ māsānāmatyayātkṛtacīvaro niṣṭhitacīvaraḥsamādāya pātracīvaraṁ yena bhagavāṁstenopasaṁkrāntaḥ| upasaṁkramya bhagavataḥ pādau śirasā vanditvā bhagavantamidamavocat-icchāmyahaṁ bhadanta raurukaṁ nagaraṁ janapadacārikāṁ caritumiti| bhagavānāha-gaccha rudrāyaṇa, karmasvakatā te manasikartavyeti| athāyuṣmān rudrāyaṇo bhagavataḥ pādau śirasā vanditvā bhagavato'ntikāt prakrāntaḥ| āyuṣmān rudrāyaṇastasyā eva rātretyayāt pūrvāhṇe nivāsya pātracīvaramāāya rājagṛhaṁ piṇḍāya prāvikṣat| rājagṛhaṁ piṇḍāya caritvā kṛtabhaktakṛtyaḥ pañcādbhaktapiṇḍapātraḥ pratikrānto yathāparibhuktaṁ śayanāsanaṁ pratisāmayya samādāya pātracīvaraṁ karmabalapreritam-

dūraṁ hi karṣate karma dūrātkarma prakarṣate|

tatra prakarṣate jantuṁ yatra karma vipacyate||52||

iti yena raurukaṁ tena cārikāṁ prakrāntaḥ| anupūrveṇa cārikāṁ carannantarmārge'nyatamaṁ karvaṭakaṁ piṇḍāya praviṣṭaḥ| sa ca tasmāt piṇḍapātamaṭitvā niṣkrāmati| te ca vadhakapuruṣāḥ saṁprāptāḥ| sa tairdṛṣṭaḥ| tenāpi te pratyabhijñātāḥ| sataiḥ puruṣaiḥ sārdhamekasminevodyāne rātriṁdivā samupagataḥ| sa tān praṣṭumārabdhaḥ -

kaccicchikhaṇḍī khalu raurukeṣu

sabhṛtyavargo balavānarogaḥ|

dharmeṇa vā kārayati svakaṁ rājyaṁ

na cāsya kaccitparatopasargaḥ||53|| iti|

te kathayati-deva,

tathyaṁ śikhaṇḍī khalu raurukeṣu

sabhṛtyavargo balavānarogaḥ|

na cāsya kaścitparatopasargaḥ

adharmarājyaṁ tu karoti nityam||54||

naravara yattava sadṛśaṁ kṛtaṁ tvayā āryaparābhavacihnakaram|

tasyāpi tu yatsadṛśaṁ tadadya upalapsyase saumyeti||55||

āyuṣmān rudrāyaṇaḥ kathayati-bhavantaḥ, kimasau mama tatra gamanaṁ nābhinandatīti ? te kathayanti-deva, nābhinandatīti| sa kathayati-bhavantaḥ, yadyevaṁ na gacchāmi, pratinivartāmīti| te gāthāṁ bhāṣante-

kka yāsyasi tvaṁ naravīra bhūyo

na te suto nandati jīvitena|

vayaṁ hyadhanyā nṛpasaṁprayuktā

ihābhyupetāstava ghātanāya||56|| iti||

āyuṣmān rudrāyaṇaḥ kathayati-bhavantaḥ, yūyaṁ nāma mama vadhakapuruṣāḥ ? deva, vadhakapuruṣāḥ| sa saṁlakṣayati-yattaduktaṁ bhagavatā karmasvakatā te rudrāyaṇa manasikartavyeti, idaṁ tat| sarvathā dhik saṁsārabhaṅguramiti viditvā teṣāṁ kathayati-bhadramukhāḥ, ahamasmi yadarthaṁ pravajitaḥ, so'rtho mayā na saṁprātaḥ| tiṣṭhati tāvanmuhūrtaṁ yāvatsvakāryamanurūpaṁ gacchāmīti| te parasparaṁ saṁjalpaṁ kṛtvā kathayanti-deva, evaṁ kuru| athāyuṣmān rudrāyaṇo'nyatamaṁ vṛkṣamūlaṁ niśritya suptoragarājabhogaparipiṇḍitaṁ paryaṅkaṁ baddhvā śānteneryāpathenāvasthitaḥ| uktaṁ bhagavatā-pañcānuśaṁsā bāhuśrutye -skandhakuśalo bhavati dhātukuśala āyatanakuśalaḥ pratītyasamutpādakuśalaḥ, aparapratibaddhā cāsya bhavatyavavādānuśāsanīti| tena vīryamārabhya idameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikiraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhan saṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ| sendropendrāṇāṁ devānāṁ pūjyo mānyo'bhivādyaśca saṁvṛttaḥ| athāyuṣmān rudrāyaṇo'rhattvaprāpto vimuktiprītisukhapratisaṁvedī tasyāṁ velāyāṁ gāthāṁ bhāṣate-

mukto granthaiśca yogaiśca śalyairnīvaraṇaistathā|

adyāpyudrāyaṇo bhikṣū rājadharmairna mucyate||57|| iti|

ityuktvā tān vadhakapuruṣānuvāca-bhadramukhāḥ, yaṁ mayā prāptavyaṁ tatprāptam| idānīṁ yadarthaṁ yūyamāgatāstadarthaṁ saṁprāpayateti| te kathayanti-deva, yadi śikhaṇḍī rājā asmān pṛcchati-kiṁ vṛddharājena maraṇasamaye vyākṛtamiti, kimasmābhirvaktavyam ? bhadramukhāḥ, sa vaktavyaḥ-

bahvapuṇyaṁ prasavase rājyahetoḥ piturvadhāt|

ahaṁ ca parinirvāsye tvaṁ cāvīciṁ gamiṣyasi||58|| iti|

idaṁ cāparaṁ vaktavyaḥ-dve tvayā ānantarye karmaṇi kṛte-yacca pitā jīvitād vyaparopitaḥ, yaccārhan bhikṣuḥ kṣīṇāśravaḥ| te'vīcau mahānarake vastavyam| atyayamatyayato deśaya, apyetatkarma tanutvaṁ parikṣayaṁ paryādānaṁ gacchediti| punarāyuṣmān rudrāyaṇaḥ saṁlakṣayati- ṛddhyā gacchāmi| mamāsau sattvo narakaparāyaṇo bhaviṣyatīti| yaṁ yaṁ ṛddhyupāyaṁ prārabhate, tasya dharmavinaṣṭatvād ṛkāro'pi na pratibhāti prāgeva ṛddhiḥ| tatasteṣāmekena puruṣeṇa nirghṛṇahṛdayena tyaktaparalokena kakṣādasiṁ niṣkṛṣya utkṛttamūlaṁ śiraḥ kṛtvā pṛthitvyāṁ nipātitaḥ||

atha bhagavān smitamakārṣīt| dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṁ prāviṣkurvanti, tasmin samaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchanti, kāścidupariṣṭādgacchanti| yā adhastādgacchanti, tāḥ saṁjīvaṁ kālasūtraṁ saṁghātaṁ rauravaṁ mahārauravaṁ tapanaṁ pratāpanamavīcimarbudaṁ nirarbudamaṭaṭaṁ hahavaṁ huhuvamutpalaṁ padmaṁ mahāpadmaṁ narakaṁ gatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatanti, ye śītanarakāsteṣūṣṇībhūtvā nipatanti| tena teṣāṁ sattvānāṁ kāraṇāviśeṣāḥ pratiprasrabhyante| teṣāmevaṁ bhavati-kiṁ nu vayaṁ bhavanta itaścyutāḥ, āhosvidanyatropapannā iti| teṣāṁ prasādasaṁjananārthaṁ bhagavānnirmitaṁ visarjayati| teṣāṁ nirmitaṁ dṛṣṭvaivaṁ bhavati -na hyeva vayaṁ bhavanta itaścyutāḥ, nāpyanyatropapannāḥ| api tvayamapūrvadarśanaḥ sattvaḥ| asyānubhāvenāsmākaṁ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittamabhiprasādya taṁ narakanivedanīyaṁ karma kṣapayitvā devamanuṣyeṣu pratisaṁdhiṁ gṛhṇanti yatra satyānāṁ bhājanabhūtā bhavanti| yā upariṣṭādgacchanti, tāścāturmahārājikāṁstrāyastriṁśān yāmāṁstuṣitānnirmāṇaratīn parinirmitavaśavartino brahmakāyikān brahmapurohitān brahmapārṣadyān mahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānabṛhānatapān sudṛśān sudarśanānakaniṣṭhān devān gatvā anityaṁ duḥkhaṁ śūnyamanātmetyuddhoṣayanti| gāthādvayaṁ ca bhāṣante-

ārabhadhvaṁ niṣkrāmata yujyadhvaṁ buddhaśāsane|

dhunītaḥ mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ|| 59||

yo hyasmin dharmavinaye apramattaścariṣyati|

prahāya jātisaṁsāraṁ duḥkhasyāntaṁ kariṣyati||60||

atha tā arciṣastrisāhasramahāsāhasraṁ lokadhātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti| tadyadi bhagavānatītaṁ karma vyākartukāmo bhavati, bhagavataḥ pṛṣṭhato'ntardhīyante| anāgataṁ cet purastāt| narakopapattiṁ cet pādatale| tiryagupapattiṁ cet pārṣṇyām| pretopapattiṁ cet pādāṅguṣṭhe| manuṣyopapattiṁ cejjānunoḥ| balacakravartirājyaṁ cedvāme karatale| cakravartirājyaṁ ceddakṣiṇe karatale| devopapattiṁ cennābhyām| śrāvakabodhiṁ cedāsye| pratyekāṁ bodhiṁ cedūrṇāyām| yadyanuttarāṁ samyaksaṁbodhiṁ vyākartukāmo bhavati uṣṇīṣe'ntardhīyante| atha tā arciṣo bhagavantaṁ triḥ pradakṣiṇīkṛtya bhagavataḥ pādatale'ntarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṁ papraccha-

nānāvidho raṅgasahasracitro

vaktrāntarānniṣkasitaḥ kalāpaḥ|

avabhāṣitā yena diśaḥ samantā-

ddivākareṇodayatā yathaiva||61||

gāthāṁ ca bhāṣate-

vigatodbhavā dainyamadaprahīṇā

buddhā jagatyuttamahetubhūtāḥ|

nākāraṇaṁ śaṅkhamṛṇālagauraṁ

smitamupadarśayanti jinā jitārayaḥ||62||

tatkālaṁ svayamadhigamya dhīra buddhyā

śrotṝṇāṁ śramaṇa jinendra kāṅkṣitānām|

dhīrābhirmunivṛṣa vāgbhiruttamābhi-

rutpannaṁ vyapanaya saṁśayaṁ śubhābhiḥ||63||

nākasmāllavaṇajalādrirājadhairyāḥ

saṁbuddhāḥ smitamupadarśayanti nāthāḥ|

yasyārthe smitamupadarśayanti dhīrā-

staṁ śrotuṁ samabhilaṣanti te janaughāḥ|| 64|| iti|

bhagavānāha-evametadānanda, evametad| nāhetvapratyayamānanda tathāgatā arhantaḥ samyaksaṁbuddhāḥ smitaṁ prāviṣkurvanti | api tvānanda,

mukto granthaiśca yogaiśca śalyernīvaraṇaistathā|

athāpi rudrāyaṇo bhikṣurjīvitād vyaparopitaḥ||65||

rudrāyaṇa ānanda arhattvaṁ prāpto jīvitād vyaparopitaḥ| śrutvā āyuṣmānānandaḥ sāśrukaṇṭho vyavasthitaḥ| atha te adhakapuruṣā āyuṣmato rudrāyaṇasya pātracīvaraṁ khikkhiraṁ cādāya raurukamanuprāptāḥ| taistayorduṣṭāmātyayorniveditam-vṛddharājaḥ praghātita iti| tau śrutvā prītiprāmodyajātau yena śikhaṇḍī rājā tenopasaṁkrāntau| kathayataḥ-deva, diṣṭyā vardhase| idānīṁ devasyākaṇṭakaṁ rājyam| kathaṁ kṛtvā ? yo devasya śatruḥ, sa praghātitaḥ| ko nāma śatruḥ ? deva, vṛddharājaḥ| kathaṁ jñāyate'sau praghātita iti ? tābhyāṁ te vadhakapuruṣā darśitāḥ-deva, ime te badhakapuruṣā yairasau praghātitaḥ| śikhaṇḍinā rājñā te pṛṣṭāḥ-bhavantaḥ, kiyadvṛddharājasya balam| deva, kutastasya balam ? idaṁ pātracīvaraṁ khikkhiraṁ ceti| śikhaṇḍī rājā mūrcchitaḥ pṛthitvāṁ nipatito jalapariṣekapratyāgataprāṇaḥ kathayati-bhavantaḥ, kiṁ vṛddharājena maraṇakāle vyākṛtam ? deva, vṛddhārājaḥ prāṇaviyogaḥ kathayati-

bahvapuṇyaṁ prasavase rājyahetoḥ piturvadhāt|

ahaṁ ca parinirvāsye tvaṁ cāvīciṁ gamiṣyasi||66||

iti| idaṁ cāparaṁ vaktavyaḥ-dve tvaya ānantarye karmaṇī kṛte-yacca pitā jīvitād vyaparopitaḥ, yaccārhan bhikṣuḥ kṣīṇāśravaśca| ciraṁ te'vīcau mahānarake vastavyam| atyayamatyayato deśaya| apyevaitatkarma tanutvaṁ parikṣayaṁ paryādāna gacchediti| manaḥśokaśalyenābhyāhato haritalūna iva naḍo mlāyitumārabdhaḥ| tena hirubhirukāvagrāmātyāvāhūyoktaubhavantau, na yuvābhyāmahamīdṛśakarma kurvāṇo nivārita iti ? tau kathayataḥ-vayaṁ devenādarśanapathe vyavasthāpitāḥ| kathaṁ nivārayāma iti ? tenai tau duṣṭāmātyau adarśanapathe vyavasthāpitau| bhūyo hirubhirukāvagrāmātyau sthāpitau| tābhyāmapi duṣṭāmātyābhyāṁ pracchannaṁ tiṣyapuṣyastūpayordve bile kṛtvā dvau biḍālapotakau sthāpitau| tayordine dine māṁsapeśīrdattvā śikṣayataḥ-tiṣyapuṣyau, yena satyena satyavacanena yuvābhyāṁ māyayā lokaṁ vañcayitvā śraddhādeyaṁ vinipātya pratyavarayāṁ biḍālayonāvupapannau, tena satyena satyavacanena māṁsapeśīṁ kṛtvā svakasvakaṁ stūpaṁ pradakṣiṇīkṛtya svakasvakaṁ bilaṁ praviśatāmiti| tau tadā suśikṣitau saṁvṛtau, tadā tābhyāṁ duṣṭāmātyābhyāṁ rudrāyaṇasya rājño devī uktā-devi, putraste kṛśāluko durbalako mlāno'prāptakāyaḥkimadhyupekṣasa iti ? sā kathayati-kimahaṁ karomīti ? yuvābhyāmevāsāvīdṛśakarma kārita iti| tau kathayataḥ-devi, yatra ghaṭaḥ patitaḥ, kiṁ tatra rajjyurapi pātayitavyā ? sā kathayati-satyametatpiturvadham| tadahaṁ tasya prativinodayāmi| arhadvadhaṁ kaḥ prativinodayiṣyatīti ? tau kathayataḥ-devi, vayamarhadvadhaṁ prativinodayāma iti| sā kathayati-yadyevam, śobhanam| sā tasya sakāśaṁ gatvā kathayati-putra, kasmāttvamutpāṇḍūtpāḍuḥ kṛśāluko durbalako mlāno'prāptakāya iti ? sa kathayati amba, tvamapyevaṁ kathayasi-kasmāttvamutpāḍūtpāṇḍuḥ kṛśāluko durbalo mlāno'prāptakāya iti, kamathahaṁ notpāṇḍūtpāṇḍuko bhavāmi kṛśāluko durbalako mlāno'prāptakāya iti, yena mayā duṣṭāmātyavigrāhitena dve ānantarye karmaṇī kṛte-yacca pitā jīvitādvyaparopito yaccārhan bhikṣuḥ kṣīṇāśravaḥ ? ciramavīcau mahānarake vastavyamiti| sā kathayati-putra, abhayaṁ tāvatprayaccha, yatsaryaṁ tatkathayāmīti| sa kathayati-dattaṁ bhavatu| sā kathayati-yathābhūtaṁ putra, nāsau tava pitā, kiṁ tu mayā ṛtusnātayā anyena puruṣeṇa sārdhaṁ paricaritam, tatastvaṁ jāta iti| sa saṁlakṣayati-pitṛvadhastāvanna jātaḥ| iti viditvā kathayati-amba, yadyevaṁ pitṛvadho nāsti, arhadvadho'sti| sa kathaṁ nistārya iti ? sā kathayati-putra, jñānakovidāḥ praṣṭavyāḥ| te etadekāntīkariṣyantīti uktvā prakrāntā| tayā tau duṣṭāmātyau āhūyoktau-mayā asya pitṛvadho vinoditaḥ| yuvāmidānīmarhadvadhaṁ prativinodayatāmiti| śikhaṇḍīnā rājñā amātyānāmājñā dattā, sarvāmātyān saṁnipātayata ye ca kecijjñānakovidā iti| taiḥ sarvāmātyāḥ saṁnipātitāḥ, ye ca kecijjñānakovidāḥ| tāvapi duṣṭāmātyau tatraiva saṁnipatitau| sarva eva rājopajīvī loko'nukūlaṁ vaktumārabdhaḥ| tatra kecitkathayatni-deva, kenāsau dṛṣṭo'rhattvaṁ kurvāṇa iti , apare kathayanti-deva arhantaḥ sarvajñānakalpā ākāśagāmina iti| tau duṣṭāmātyau kathayataḥ-deva, kimatra śokaḥ kriyate ? sa kathayati-yuvāmapyevaṁ kathayatha-kimarthaṁ śokaḥ kriyate iti, nanu yuvābhyāmevāhamarhadvadhaṁ kāritaḥ| deva, na santyarhantaḥ| kuto'rhadvadhaḥ ? sa kathayati-mayā pratyakṣadṛṣṭau tiṣyapuṣyau arhantau jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kṛtvā nirupadhiśeṣe nirvāṇadhātau nirvātau| yuvāmevaṁ kathayatha-na santyarhantaḥ, kuto'rhadvadha iti ? tau kathayataḥ-vayaṁ devasya pratyakṣīkurmo yathā māyayā lokaṁ vañcayitvā śraddhādeyaṁ vinipātya pratyavarāyāṁ bidālayonāvupapannau adyatve'pi stūpe tiṣṭhata iti| rājā amātyānāmantrayate-bhavantaḥ, yadyevamāgacchata gacchāmaḥ, paśyāmaḥ kiṁ bhūtamabhūtaṁ veti| eṣa ca śabdo rauruke nagare samantato visṛtaḥ| tataste sarve janapadanivāsino lokāstaddraṣṭuṁ niṣkrāntāḥ| tatastau duṣṭāmātyau kathayataḥ-yathā tiṣyapuṣyau yena satyena satyavacanena yuvāṁ māyayā lokaṁ vañcayitvā śraddhādeyaṁ vinipātya pratyavarāyāṁ biḍālayonāvupapannau svakasvake stūpe tiṣṭhataḥ| anena satyena satvavacanena imāṁ māṁsapeśīmādāya svakasvakaṁ stūpaṁ pradakṣiṇīkṛtya svakasvakaṁ bilaṁ praviśatāmiti| tāvevamuktau svakasvakāt stūpānnirgatau| tāvevānekaiḥ prāṇiśatasahasrairdṛṣṭau| tau māṁsapeśīmādāya svakasvakastūpaṁ pradakṣiṇīkṛtya svakasvakabilaṁ praviṣṭau| tau duṣṭāmātyau kathayataḥ-duṣṭaṁ deveneti ? sa kathayati-dṛṣṭam| deva, na santi loke'rhantaḥ| kevalaṁ tvayaṁ janapravāda iti| tasya yāsau dṛṣṭiḥ-santi loke'rhanta iti, sā prativigatā| tatra ye'śraddhāsteṣāmasaddarśanamutpannam, ye madhyasthāsteṣāṁ kāṅkṣāṁ, ye śraddhāsteṣāmadbhutaṁ saṁvṛttam| anubhāvodagrā aviśāradāḥ| śikhaṇḍī rājā saṁlakṣayati-yadi na santyeva loke'rhantaḥ, kimarthamāryakāśyapasya kātyāyanasya pañcaśataparivārasya śailāyā bhikṣuṇyāḥ pañcaśataparivārāyāḥ piṇḍakamanuprayacchāmīti ? tena bhikṣuṇāṁ bhikṣuṇīnāṁ ca piṇḍapātaḥ samucchinnaḥ| bhikṣavo bhikṣuṇyaśca raurukātprakrāntāḥ| athāyuṣmān mahākātyāyanaḥ śailā na bhikṣuṇī vinayāpekṣayā tatraivāvasthitau| yāvadapareṇa samayena rājā śikhaṇḍī raurukānnagarānnirgacchati| āyuṣmāṁśca mahākātyāyano raurukaṁ nagaraṁ piṇḍāya praviśati| sa rājānaṁ dṛṣṭvaikānte'pakramyāvasthitaḥ-mā ayamaprasādaṁ pravedayiṣyatīti| sa rājñā śokhaṇḍinā ekānte'vasthito dṛṣṭaḥ| dṛṣṭvā ca punarāmanrayate -bhavantaḥ, kimarthamayamāryo mahākātyāyano māṁ dṛṣṭvā ekānte'pakramyāvasthita iti| tasya pṛṣṭhato hirubhirukāvagrāmātyauṁ gacchataḥ| tau kathayataḥ-deva, āryo mahākātyāyanaḥ saṁlakṣayati-devaḥ kṛtakautukamaṅgalo gacchati, mā aprasādaṁ vedayiṣyati, duḥkhaṁ caradgacchati, karma kriyate, pātracīvarāṇi pāṁśunā avatariṣyatīti| rājā tūṣṇīmavasthita iti| āyuṣmān mahākātyāyano raurukaṁ nagaraṁ piṇḍāya caritvā nirgacchati, rājā ca śikhaṇḍī praviśati| āyuṣmān mahākātyāyanastathaiva ekānte'pakramyāvasthitaḥ| śikhaṇḍī rājā kathayati- bhavantaḥ, pūrvamapyayamāryo mahākātyāyano māṁ dṛṣṭvā ekānte'paktramyāvasthitaḥ, sāṁpratamapi| ko'tra heturiti ? tasya pṛṣṭhatastau duṣṭāmātyau gacchataḥ| tau kathayataḥ-deva, eṣa kathayati- mā ahamasya pitṛmārakasya rajasā pravrajyāmīti| aparīkṣako'sau| śrutvā paryavasthitaḥ| sa kathayati-bhavantaḥ, yasyāhaṁ priyaḥ, so'sya muṇḍakasya śramaṇakasyoparyekaikaṁ pāṁśumuṣṭiṁ kṣipatviti| sarveṇa janakāyenaikaikā pāṁśumuṣṭiḥ kṣiptā| mahāsādhano'sau rājā| ekaikayā pāṁśumuṣṭyā āyuṣmato mahākātyāyanasyopari mahān pāṁśurāśirvyavasthitaḥ so'pi ṛddhyā parṇikāṁ kuṭimabhinirmāyāvasthitaḥ| sa gopālakaiḥ paśupālakaiścāvaṣṭabhyamāno dṛṣṭaḥ| te buddhyāyamānāḥ (?) parivāryāvasthitāḥ| hirubhirukāvagrāmātyau pṛṣṭhato'nuhiṇḍya taṁ pradeśamanuprāptau| tau pṛcchataḥ-bhavantaḥ, kimidamiti ? te kathayanti-tena kalirājena pitṛmārakeṇa āryo mahākātyāyano'duṣyanayakārī pāṁśunā avaṣṭabdha iti| tau sāśrukaṇṭhau rudanmukhau gopālakapaśupālakaiḥ sārdhaṁ pāṁśūnapanetumārabdhau| āyuṣmān mahākātyāyano nirgataḥ| tau pādayornipatya pṛcchataḥ-ārya, kimidamiti ? sa kathayati-kimanyadbhaviṣyatīti ? tau kathayataḥ- ārya, yadidaṁ śikhaṇḍinā mahākātyāyane janakāyasahāyena karma kṛtam| asya ko bhaviṣyatīti| itaḥ saptame divase raurukaṁ nagaraṁ pāṁśunā avaṣṭapsyate| ārya, kā ānupūrvī bhaviṣyatīti ? āyuṣmantau, prathame divase mahāvāyurāgatya raurukaṁ nagaramapagatapāṣāṇaśarkarakapālaṁ vyavasthāpayiṣyati| dvitīye divase puṣpavarṣaṁ patiṣyati| tṛtīye vastrvarṣam, caturthe hiraṇyavarṣam, pañcame suarṇavarṣam, paścādyai raurukasāmantanivāsibhiḥ sāmavāyikaṁ karma kṛtam, te raurukaṁ nagaraṁ prevakṣyanti| teṣu praviṣṭeṣu ṣaṣṭhe divase ratnavarṣaṁ patiṣyati, saptame divase pāṁśuvarṣamiti| tau kathayataḥ-ārya, kimāvāmasya karmaṇo bhāvinau bhāginau ? bhadramukhau, na yuvāmasya karmaṇo bhāgiṇau| ārya, yadyevaṁ kathamasmābhirasmānnagarānniṣkramitavyamiti ? sa kathayati-yuvāṁ yāvacca gṛhaṁ yāvacca nadī atrāntare suruṅgāṁ khānayitvā gṛhasamīpe nāvaṁ sthāpayitvā tiṣṭhata| yadā ratnavarṣaṁ patet, tadā ratnānāṁ nāvaṁ pūrayitvā niṣpalāyitavyamiti| tau tasya pādayornipatya raurukaṁ praviṣṭau| rājñaḥ sakāśaṁ praviṣṭau kathayataḥ-kiṁ devenāryo mahākātyāyanaḥ kiṁciduktaḥ pāṁśunāvaṣṭabdhaḥ ? sa kathayati-bhavantaḥ, jīvatyasau ? deva, jīvati| kiṁ kathayati-deva, evaṁ kathayati-itaḥ saptame divase raurukaṁ nagaraṁ pāṁśunā avaṣṭapsyata iti| kānupūrvī ? kathayati-deva, sa evaṁ kathayati, prathame tāvaddivase mahāvāyurāgatya raurukaṁ nagaramapagatapāṣāṇaśarkarakapālaṁ vyavasthāpayiṣyati, dvitīye divase puṣpavarṣaṁ patiṣyati, tṛtīye divase vastravarṣam, caturthe hiraṇyavarṣam, pañcame suvarṇavarṣam, paścādyai raurukasāmantakanivāsibhiḥ sāmavāyikaṁ karma kṛtaṁ te raurukaṁ nagaraṁ pravekṣyanti, teṣu praviṣṭeṣu ṣaṣṭhe divase ratnavarṣaṁ patiṣyati, saptame divase pāṁśuvarṣamiti| tau kathayataḥ- ārya, kimāvāmapyasya karmaṇo bhāginau ? bhadramukhau , na yuvāmasya karmaṇo bhāginau| ārya, yadyevaṁ kathamasmānnagarānniṣkramitavyamiti ? sa kathayati- yuvāṁ yāvacca gṛhaṁ yāvacca nadī atrāntare suruṅgāṁ khānayitvā gṛhasamīpe nāvaṁ sthāpayitvā tiṣṭhata| yadā ratnavarṣaṁ patet, tadā ratnānāṁ nāvaṁ pūrayitvā niṣpalāyitavyamiti| tau duṣṭāmātyau kathayataḥ-samucchinnapiṇḍapātaḥ pāṁśuvarṣeṇāvaṣṭabdhaḥ sa kimanyadvadatu ? īdṛśaṁ vā vadate, devato vā pāpanaramiti (?)| rājā śikhaṇḍī saṁlakṣayati-syādevamiti| hirubhiru - kāvagrāmātyau mukhaṁ vibhaṇḍya hastān saṁparivartya prakrāntau| tatra hirukasya śyāmāko dārakaḥ putraḥ| bhirukasya śyāmāvatī nāma dārikā duhitā| hirukena śyāmāko dāraka āyuṣmate mahākātyāyanāya dattaḥ-ārya, yadyasya kānicitkuśalamūlāni syuḥ, pravrājayethāḥ| no cet tavaivāyamupasthāyaka iti| bhirukenāpi śyāmāvatī dārikā śailāyā bhikṣuṇyā dattā-ārye, yadyasyāḥ kānicit kuśalamūlāni syuḥ, pravrājayethāḥ| no cet kauśāmbyāṁ ghoṣilo nāma gṛhapatirmama vayasyastasya samarpayiṣyasīti| tayādhivāsitam| atha śailā bhikṣuṇī śyāmāvatīmādāya ṛddhyā raurukānnagarāt prakrāntā| tadā kauśāmbyāṁ ghoṣilasya gṛhapaterdattā| yathā ca saṁdiṣṭaṁ samākhyātam| āyuṣmān mahākātyāyanastatraivāvasthitaḥ| hirubhirukābhyāmagrāmātyābhyāṁ yāvacca gṛhaṁ yāvacca nadī atrāntare suruṅgāṁ khānayitvā gṛhasamīpe ca nauḥ sthāpitāḥ| yāvadanyatamasmin divase mahāvāyurāgataḥ, yena taṁ raurukaṁ nagaramapagatapāṣāṇaśarkarakapālaṁ vyavasthāpitam| dvitīye divase puṣpavarṣaṁ patitam| tau duṣṭāmātyau kathayataḥ-deva, śrūyate rājño māndhātuḥ saptāhaṁ hiraṇyavarṣaṁ patitamiti| devasyedaṁ puṣpavarṣaṁ patitam, nacirādvasravarṣaṁ patiṣyati| tṛtīye divase vastravarṣaṁ patitam| tau duṣṭāmātyau kathayataḥ -devasyedaṁ vastravarṣaṁ patitam, nacirāddhiraṇyavarṣaṁ patiṣyatīti| caturthe divase hiraṇyavarṣaṁ patitam| tau duṣṭāmātyau kathayataḥ-devasyedaṁ hiraṇyavarṣaṁ patitam, nacirādeva suvarṇavarṣa patiṣyatīti| pañcame divase suvarṇavarṣa patitam| tau duṣṭāmātyau kathayataḥ-devasyedaṁ suvarṇavarṣaṁ patitam, nacirādeva ratnavarṣaṁ patiṣyatīti| yai raurukasāmantakanivāsibhiḥ sāmavāyikaṁ karma kṛtam, te raurukaṁ nagaraṁ praviṣṭāḥ| teṣu praviṣṭeṣu ṣaṣṭhe divase ratnavarṣaṁ patitam| hirubhirukāvagrāmātyau ratnānāṁ nāvaṁ pūrayitvā niṣpalāyitau| tatra hirukeṇānyatamasmin pradeśe hirukaṁ nāma nagaraṁ māpitam| tasya hirukaṁ hirukamiti saṁjñāṁ saṁvṛttā| bhirukeṇānyatamasmin pradeśe bhirukaṁ nāma nagaraṁ māpitam| tasyāpi bhirukacchaṁ bhirukacchamiti saṁjñā saṁvṛttā| saptame divase pāṁśuvarṣaṁ patitumārabdham| amanuṣyakairdvārāṇyavaṣṭabhāni| śyāmākaḥ kathayati-ārya, kimeṣa uccaśabdo mahāśabda iti| āyuṣmān mahākātyāyanaḥ kathayati-putra,vātāyanena kāśikāṁ niṣkāsayeti| tena vātāyanena kāśikā niṣkāsitā| pāṁśubhiranavīkṛtā| āyuṣmān mahākātyāyanaḥ saṁlakṣayati-sāvaśeṣāgocara iti| yāvadbhūyo niṣkāsitā, pūrṇā cūḍikābaddhā saṁvṛttā| āyuṣmān mahākātyāyanaḥ saṁlakṣayati-āgocarībhūtam| idānīṁ gacchāmīti| atha yā raurukanivāsinī devatā sā yenāyuṣmān mahākātyāyanastenopasaṁkrāntā| upasaṁkramya pādābhivandanaṁ kṛtvā kathayati-ārya, ahamapyāgacchāmi| āryasyopasthānaṁ kariṣyāmīti| tenādhivāsitam| āyuṣmatā mahākātyāyanena śyāmāka uktaḥ-putra, gṛhāṇa cīvarakarṇikam| gacchāma iti| tena cīvarakarṇiko gṛhītaḥ| sa ṛdhyā uparivihāyasā śyāmākaṁ dārakamādāya saṁprasthitaḥ| raurukanivāsinyapi devatā svarddhyā tasya pṛṣṭhato'nubaddhā| raurukamapi nagaraṁ pāṁśunāvaṣṭabdham| te'nupūrveṇa kharaṁ nāma karvaṭakamanuprātāḥ| tena tatra khalābhidhāne'vasthitāḥ| āyuṣmān mahākātyāyanaḥ śyāmākaṁ dārakaṁ khalābhidhāne sthāpayitvā piṇḍapātraṁ pravīṣṭaḥ| devatānubhāvāttasmin khalābhidhāne dhānyaṁ vardhitumārabdham| yastatra puruṣo'vasthitaḥ, sa taṁ dārakaṁ dṛṣṭvā tasya sakāśamupasaṁkramya kathayati-bho dāraka, tava prabhāvātkhalābhidhāne dhānyaṁ vardhata iti| sa kathayati-na mama prabhāvāt khalābhidhāne dhānyaṁ vardhata iti, api tu raurukanivāsinī devatā ihāgatā amuṣmin pradeśe tiṣṭhati, tasyāḥ prabhāvāt khalābhidhāne dhānyaṁ vardhata iti| sa tasyāḥ sakāśaṁ gatvā pādayornipatya kathayati-devate, tāḍakaṁ kuñcikāṁ ca tāvaddhāraya, yāvadgrāmaṁ (gatvā) āgacchāmi| na ca tvayā māṁ muktvā anyasya kasyaciddātavyamiti| tayā gṛhītam| tenāpi karvaṭakaṁ gatvā karvaṭakanivāsī janakāyaḥ saṁnipātitaḥ| uktaśca-bhavantaḥ, raurukanivāsinī devatā ihāgatā khalābhidhāne tiṣṭhati| tatprabhāvāt khalābhidhāne dhānyaṁ vardhate| tasyā haste mayā tāḍakaṁ kuñcikā ca dattā| (uktaṁ) ca-devate, tāḍakaṁ kuñcikāṁ ca tāvaddhāraya yāvad grāmaṁ gatvā āgacchāmi| na ca tvayā māṁ muktvā anyasya kasyaciddātavyamiti| tadadhiṣṭhānaṁ vijñāpayāmi-yadi mama puraṁ śreṣṭhinamabhiṣiñcatha, ahamātmānaṁ jīvitādvyaparopayāmīti| devatā asmādadhiṣṭhānānna kkacidgamiṣyati, yuṣmākaṁ bhoigābhivṛddhirbhaviṣyati, sarvāśca ītayo vyupaśamaṁ gamiṣyantīti| taistasya putraḥ śreṣṭhī abhiṣiktaḥ| tenātmā jīvitādvyaparopitaḥ| tataḥ sarvaṁ tadadhiṣṭhānaṁ gandhapuṣpopaśobhitaṁ chatradhvajapatākāśobhitaṁ ca balimādāya yena devatā tenopasaṁkrāntāḥ| upasaṁkramya pādayornipatya kathayati-devate, adhiṣṭhā bhava, ihaiva tiṣṭheti| nāsti mamehāvasthānam| āryasyāhaṁ mahākātyāyanasyopasthāyiketi| āyuṣmān mahākātyāyana iti kathayati-devate, samanvāhara asya yasya sakāśāt tāḍakaḥ kuñcikā ca gṛhīteti| sā samanvāhartuṁ pravṛtā paśyati, yāvatkālagataḥ| tayāsāvadhiṣṭhānanivāsī janakāyoḥbhihitaḥ-bhavantaḥ, samayato'haṁ tiṣṭhāmi| yadi yādṛśameva mama sthaṇḍilaṁ kārayatha tādṛśamevāryāsyeti| taiḥ pratijñātam| tairyādṛśameva tasyā devatāyāḥ sthaṇḍilaṁ kāritaṁ tādṛśamevāyuṣmato mahākātyāyanasya| tasyā devatāyā yo'dhiṣṭhāne pradīpaḥ prajñāptaḥ, tamasau gṛhītvā āyuṣmato mahākātyāyanasya sthaṇḍile sthāpayati| sā anyatamena puruṣeṇa prākārakaṇṭake sthitena pradīpaṁ gṛhītvā gacchantī dṛṣṭā| sa saṁlakṣayati-eṣā devatā āryasya mahākātyāyanasyābhisārikā gacchatīti| tayā tasya cittamupalakṣitam| sā ruṣitā-pāpacittasamudācāro'yaṁ karvaṭakanivāsī janakāyaḥ| āryasya mahākātyāyanasya nirāmagandhasyātṛptapuṇyasyāpavādamanuprayacchatīti| tasmāttasmin karvaṭake mārirutsṛṣṭā| mahājanamarako jātaḥ| mṛtajane niṣkāsyamāne mañcakāmañcake saṅktumārabdhāḥ| adhiṣṭhānanivāsinā janakāyena naumittikā āhūya pṛṣṭāḥ- kimetaditi ? te kathayanti devatāprakopa iti| te tāṁ kṣamayitumārabdhaḥ| sā kathayati-yūyamāryasya mahākātyāyanasya nirāmagandhasyāsatkāramanuprayacchatheti ? te bhūyaḥ kathayanti-kṣamasva devate, na kaścidasatkāraṁ kariṣyatīti| sā kathayati-yadi yūyaṁ yādṛśamevāryasya mahākātyāyanasyeti| te kathayanti-devate kṣamasva, prativiśiṣṭataraṁ kurma iti| tayā teṣāṁ kṣāntam| tairapyāyuṣmato mahākātyāyanasya prativiśiṣṭataraḥ satkāraḥ kṛtaḥ| āyuṣmān mahākātyāyanastatra varṣoṣitaḥ śyāmākaṁ dārakamādāya devatāmupāmantrya saṁprasthitaḥ| sā kathayati-ārya, mama kiṁciccihnamanuprayaccha, yatrāhaṁ kārāṁ kṛtvā tiṣṭhāmiti| tena tasyāṁ kāśikā dattā| tayātra prakṣipya stūpaḥ pratiṣṭhāpito mahaśca prasthāpitaḥ-kāśīmaha kāśīmaha iti saṁjñā saṁvṛttā| adyāpi caityavandakā bhikṣavo vandante| śyāmāko dārakaścīvarakarṇike, lagnaḥ pralambamāno gopālakapaśupālakairdṛṣṭaḥ| tairlambata lambata iti ucciarnādo muktaḥ| tasmin janapade manuṣyāṇāṁ lambakapāla iti saṁjñā saṁvṛtā| āyuṣmān mahākātyāyano'nyatamaṁ karvaṭakamanuprāptaḥ| tatra śyāmākaṁ dārakaṁ vṛkṣamūle śyāpayitvā piṇḍāya praviṣṭaḥ| tasmiṁśca karvaṭake'putro rājā kālagataḥ| paurajānapadāḥ saṁnipatya kathayanti-bhavantaḥ, kaṁ rājānamabhiṣiñcābha iti ? tatraike kathayanti-yaḥ puṇyamaheśākhya iti| apare kathayanti-kathamasau prajñāyata iti ? anye kathayanti- parīkṣakāḥ prayujyantāmiti| taiḥ parīkṣakāḥ prayuktāḥ| te itaścāmutaśca paryaṭitumārabdhāḥ| tairasau vṛkṣasyādhastānmiddhamavakrānto dṛṣṭaḥ| te tasya nimittamudgṛhītumārabdhā yāvatpaśyanti| anyeṣāṁ vṛkṣāṇāṁ chāyā prācīnapravaṇā prācīnaprāgbhārā| tasya vṛkṣasya chāyā asya śyāmākasya dārakasya kāyaṁ na vijahātīti| dṛṣṭvā ca punaḥ saṁjalpitumārabdhāḥ-bhavantaḥ, ayaṁ puṇyamaheśākhyaḥ sattvaḥ, etamabhiṣiñcāma iti| sa taiḥ prabodhyektaḥ-dāraka, rājyaṁ praticcheti| sa kathayati-nāhaṁ rājyenārthī| ahamāryasya mahākātyāyanasyopasthāpaka iti| āyuṣmatā mahākātyāyanena śrutam| samanvāhartuṁ pravṛttaḥ| kimasya dārakasya rājñaḥ saṁvartanīyāni karmāṇi na veti| paśyati, santi| sa kathayati-putra, pratīccha rājyam, kiṁ tu dharmeṇa te kārayitavyamiti| tena taṁ pratīṣṭam| sa tai rājye'bhiṣiktaḥ| śyāmākena dārakeṇa tasmin rājyaṁ kāritamiti| śyāmākarājyaṁ śyāmākarājyamiti saṁjñā saṁvṛttā||

āyuṣmān mahākātyāyena vokkāṇamanuprāptaḥ| vikkāṇe āyuṣmato mahākātyāyanasya mātā upapannā| sā āyuṣmantaṁ mahākātyāyanaṁ dṛṣṭvā kathayati-dṛṣṭvā cirasya bata putrakaṁ paśyāmi, cirasya bata putrakaṁ paśyāmīti| stanābhyāṁ cāsyāḥ kṣīradhārāḥ prasṛtāḥ| āyūṣmatā mahākātyāyanena amba ambeti samāśvāsitā| tayā āyuṣmān mahākātyāyano bhojitaḥ| tasyā āyuṣmatā mahākātyāyanenāśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasaṁprativedhikī dharmadeśanā kṛtā, yāṁ śrutvāṁ viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotāpattiphalaṁ sākṣātkṛtam| sā dṛṣṭasatyā trirudānamudānayati sma-idamasmākaṁ bhadanta na mātrā kṛtaṁ na pitrā na rājñā na devatābhirneṣṭena svajanabandhuvargeṇa na pūrvapretairna śramaṇabrāhmaṇairyadbhavatā asmākaṁ kṛtam| samucchoṣitā rudhirāśrusamudrāḥ, laṅghitā asthiparvatāḥ, pihitānyapāyadvārāṇi, vivṛtāni svargamokṣadvārāṇi, pratiṣṭhāpitā smo devamanuṣyeṣu| āha ca-

yatkartavyaṁ suputreṇa māturduṣkarakāriṇā|

tatkṛtaṁ bhavatā mahyaṁ cittaṁ mokṣaparāyaṇam||67||

durgatibhyaḥ samuddhṛtya svarge mokṣe ca te aham|

sthāpitā putra yatnena sādhu te duṣkṛtaṁ kṛtam||68||

athāyuṣmān mahākātyāyanastāṁ bhadrakanyāṁ satyeṣu pratiṣṭhāpya kathayatiṁ-amba, avalokitā bhava, gacchāmīti| sā kathayati-putra, yadyevaṁ mama kiṁcidanuprayaccha, yatrāhaṁ pūjāṁ kṛtvā tiṣṭhāmīti| tena tasyā yaṣṭirdattā| tayā stūpaṁ pratiṣṭhāpya sā tasmin pratimāropitā| yaṣṭistūpa iti saṁjñā saṁvṛttā| adyāpi caityavandakā bhikṣavo vandante||

athāyuṣmān mahākātyāyano madhyadeśamāgantukāmaḥ sindhumanuprātaḥ| atha yā uttarāpathanivāsinī devatā, sā āyuṣmantaṁ mahākātyāyanamidamavocat-ārya, mamāpi kiṁciccihnamanuprayaccha, yatrāhaṁ pūjāṁ kṛtvā tiṣṭhāmīti| sa saṁlakṣayati-uktaṁ bhagavatā madhyadeśe pule na dhārayitavye iti| tadete anuprayacchāmīti| tena tasyaite datte| tayā sthaṇḍile kārayitvā te pratiṣṭhāpite itaścarasantisaṁjñā saṁvṛttā| āyuṣmān mahākātyāyano'nupūrveṇa śrāvastīmanuprāptaḥ| bhikṣubhirdṛṣṭa uktaśca-svāgataṁ svāgatamāyuṣman| kaccitkuśalacaryeti ? sa kathayati-āyuṣmantaḥ, kiṁcit sukhacaryā kiṁcidduḥkhacaryeti| bhikṣavaḥ kathayanti-kiṁ sukhacaryā kiṁ duḥkhacaryeti ? sa kathayati- yatsattvakāryaṁ kṛtam, iyaṁ sukhacaryā| yad rājā śikhaṇḍī raurukanivāsī ca janakāya ahaṁ ca pāṁśunāvaṣṭabdhaḥ, hirubhirukau cāgrāmātyau pṛcchreṇa palāyitau, iyaṁ duḥkhacaryeti| atha pāthābhikṣavo'vadhyāyantaḥ kathayanti-pitṛmārako'sau| tenāyuṣmān rudrāyaṇo'rhattvaṁ prāptaḥ| aduṣyanayakārī praghātita iti| idaṁ tasya puṣpamātram| anyatphalaṁ bhaviṣyatīti||

bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ papracchuḥ-kiṁ bhadanta āyuṣmatā rudrāyaṇena karma kṛtaṁ yenāḍhye mahādhane mahābhoge kule pratyājātaḥ? bhagavataḥ śāsane pravrajya sarvakleśapraśāṇādarhattvaṁ sākṣātkṛtam ? arhattvaprāptaśca śastreṇa praghātita iti ? bhagavānāha-rudrāyaṇena bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| rudrāyaṇena karmāṇi kṛtānyupacitāni| ko'nyaḥ pratyanubhaviṣyati ? na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca|

na praṇaśyanti karmāṇi kalpakoṭiśatairapi|

sāmagrīṁ prāpya kālaṁ ca phalanti khalu dehinām||69|| iti|

bhūtapūrvaṁ bhikṣavo'tīte'dhvani asati buddhānāṁ bhagavatāmutpāde pratyekabuddhā loka utpadyante hīnadīnānukampakāḥ prāntaśayanāsanabhaktāḥ khaṅgaviṣāṇakalpā ekadakṣiṇīyā lokasya| yāvadanyatamasmin karvaṭake lubdhaḥ prativasati| tasya karvaṭakasya ca nātidūre udapānaṁ prabhūtānāṁ mṛgāṇāmāvāsaḥ| tatrāsau lubdhakaḥ pratidinaṁ prabhūtān kūṭān pāśālepāṁśca pratikṣipati prabhūtānāṁ mṛgānāmutsādāya vināśāya anayena vyasanāya| tasya cāmoghāste kūṭāḥ pāśālepāśca| yāvadanyataraḥ pratyekabuddho janapadacārikāṁ caraṁstaṁ karvaṭakamanuprāpto devatāyatane rātriṁdivā samupāgataḥ| sa pūrvāhṇe nivāsya pātracīvaramādāya taṁ karvaṭakamanuprāptaḥ| taṁ karvaṭakaṁ piṇḍāya prāvikṣat| tataḥ piṇḍapātamaṭitvā saṁlakṣayati-idaṁ devāyatanaṁ divā ākīrṇam| bahiḥ karvaṭakasya śānte sthāne piṇḍapātaṁ velāṁ karomīti| sa karvaṭakānniṣkramyedaṁ śāntamidaṁ śāntamiti yena tadudapānaṁ tenopasaṁkrāntaḥ| upasaṁkramya pātrasrāvaṇamekānta upanikṣipya pādau prakṣālya hastau nirmādya pānīyaṁ parisrāvya śīrṇaparṇakāni samudānīya niṣadya bhaktakṛtyaṁ kṛtvā hastau nirmādya mukhaṁ pātraṁ ca pātraparisrāvaṇaṁ yathāsthāne sthāpya pādau prakṣālya anyatamavṛkṣamūlaṁ niśritya suptoragarājabhogaparipiṇḍīkṛtaṁ paryaṅkaṁ baddhvā śānteneryāpathena niṣaṇṇaḥ| tasmin divase mānuṣagandhenaikamṛgo'pi na grahaṇānugataḥ| atha sa lubdhakaḥkālyamevotthāya yena tadudapānaṁ tenopasaṁkrāntaḥ| sa tān kūṭān pāśāṁśca pratyavekṣitumārabdhaḥ| ekamṛgamapi nādrākṣīt| tasyaitadabhavat-mamāmī kūṭāḥ pāśālepāścāvandhyāḥ| kimatra kāraṇaṁ yenādya ekamṛgo'pi na baddha iti ?| tadudapānaṁ sāmantakena paryaṭitumārabdhaḥ| paśyati manuṣyapadam| sa tena padānusāreṇa gataḥ| paśyati taṁ pratyekabuddhaṁ śānteneryāpathena niṣaṇṇam| sa saṁlakṣayati-ete pravrajitāḥ śāntātmāna īdṛśeṣu sthāneṣvabhiramante| yadyadyāhamasya jīvitāpacchedaṁ na karomi, niyatameṣa mama vṛttisamucchedaṁ karoti| sarvathā praghātyo'yamiti| tenāsau nirghṛṇahṛdayena tyaktaparalokena karākārasadṛśaṁ dhanurākarṇaṁ pūrayitvā saviṣeṇa śareṇa marmaṇi tāḍitaḥ| sa mahātmā pratyekabuddhaḥ saṁlakṣayati-mā ayaṁ tapasvī lubdho'tyantakṣataśca bhaviṣyati, upahataśca| hastoddhāramasya dadāmīti| sa vitatapakṣa iva haṁsarāja uparivihāyasamabhyudgamya jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kartumārabdhaḥ| āśu pṛthagjanasya ṛddhirāvarjanakarī| sa mūlanikṛtta iva drumaḥ pādayornipatya kathayati-avatarāvatara sadbhūtadakṣiṇīya, mama kleśapaṅkanimagmasya hastoddhāramanuprayaccheti| sa tasyānukampārthamavatīrṇa| tatastena viśalyīkṛtaḥ| upanāho dattaḥ| uktaśca-ārya, niveśanaṁ gacchāmaḥ| yadyatra suvarṇapalo'pi dātavyaḥ, ahaṁ pariprāpayāmīti| sa saṁlakṣayati -yanmayā anena pūtikāyena prāptavyaṁ tadidānīṁ śāntaṁ nirupadhiśeṣaṁ nirvāṇadhātuṁ praviśāmīti| sa tasyaiva purastātpunargaganatalamabhyudgamya vicitrāṇi prātihāryāṇi vidarśya nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ| dhanavānasau lubdhaḥ| tena sarvagandhakāṣṭhaiścitāṁ citvā dhmāpitaḥ| sā citā kṣīreṇa nirvāpitā| tānyasthīni nave kumbhe prakṣipya śārīrastūpaḥ pratiṣṭhāpitaḥ| chatradhvajapatākāścāropitāḥ| gandhairmālyairdhūpaiśca pūjāṁ kṛtvā pādayornipatya praṇidhānaṁ kṛtam-yanmayaivaṁvidhe sadbhūtadakṣiṇiye'pakārokṛtaḥ, mā ahamasya karmaṇo bhāgī syām| yattu kārā kṛtā, anenāhaṁ kuśalamūlenāḍhye mahādhane mahābhoge kule jāyeyam, evaṁvidhānāṁ ca guṇānāṁ lābhī syām, prativiśiṣṭataraṁ cātaḥ śāstāramārāgayeyaṁ na virāgayeyamiti||

kiṁ manyadhve bhikṣavo yo'sau tena kālena tena samayena lubdhakaḥ, eṣa evāsau rudrāyaṇo bhikṣuḥ| yadanena pratyekabuddhaḥ saviṣeṇa śareṇa marmaṇi tāḍitaḥ, tasya karmaṇo vipākena bahūni varṣaśatāni bahūni varṣasahasrāṇi narakeṣu paktaḥ, tasminnapi codapāne saviṣeṇa śareṇa marmaṇi tāḍītaḥ, tenaiva ca karmāvaśeṣeṇaitarhyapyarhattvaprātaḥ śastreṇa praghātitaḥ||

punarapi bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ papracchuḥ- kiṁ bhadanta śikhaṇḍinā raurukanivāsinā janakāyenāyuṣmatā mahākātyāyanena ca karma kṛtaṁ yena pāṁśunāvaṣṭabdhāḥ, hirubhirukau tvagrāmātyau niṣpalāyitāviti ? bhagavānāha-ebhireva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| ebhiḥ karmāṇi kṛtānyupacitāni| ko'nyaḥ pratyanubhaviṣyati ? na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau na tejodhātau, na vāyudhātau, api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāvyaśubhāni ca|

na praṇaśyanti karmāṇi kalpakoṭiśatairapi|

sāmagrīṁ prāpya kālaṁ ca phalanti khalu dehinām||70||

bhūtapūrvaṁ bhikṣavo'nyātarasmin karvaṭake gṛhapatiḥ prativasati| tena sadṛśāt kulāt kalatramānītam| sa tayā saha krīḍate ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ| punarasya krīḍato ramamāṇasya paricārayato dārikā jātā| yāvadanyatamaḥ pratyekabuddho janapadacārikāṁ caraṁstaṁ karvaṭakamanuprāptaḥ| yā janmikā dārikāḥ, tāsāṁ yācanakā āgacchanti| tasyā na kaścidāgacchati| asati buddhānāmutpāde pratyekabuddhā loka utpadyante hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya| yāvadanyatamaḥ pratyekabuddho janapadacārikāṁ caraṁstaṁ karvaṭakamanuprāptaḥ| yāvattayā dārikayā gṛhaṁ saṁmṛjya vāṭasyopariṣṭāt saṁkāraśchoritaḥ| tasya pratyekabuddhasya piṇḍapātamaṭataḥ śirasi patitaḥ| tayāsau dārikayā patan dṛṣṭaḥ| na cāsya vipratisāracittamutpannam| naivam| tasyāstameva divasaṁ yācanaka āgataḥ| sā bhrātrā pṛṣṭā-kiṁ tvayādya kṛtaṁ yena te yācanakā nāgatā iti| tayā samākhyātam -mayā tasyoparo saṁskāraśchoritaḥ| tena vipuṣpitam| tadā dārikayā anyasyā dārikāyā niveditam| tayāpyasyā lokasyedaṁ pāpakaṁ dṛṣṭigatamutpannam| yasyā yācanakā āgacchanti, sā sā tasya pratyekabuddhasyopari saṁkāraṁ chorayatviti| asatkārabhīravaste mahātmānaḥ sarve pratyekabuddhāḥ| sa tasmāt karvaṭakātprakrāntaḥ| pañcābhijñānāmṛṣīṇāmupari kṣeptumārabdhāḥ| te'pi prakrāntāḥ| tato mātāpitrorupari kṣeptumārabdhāḥ| tasmin karvaṭake dvau gṛhapatī samakau prativasataḥ| sā ābhyāmuktā-bhavantaḥ, asaddharmo'yaṁ vardhate, viramateti| tābhyāṁ nivāritāḥ prativiratāḥ||

kiṁ manyadhve bhikṣavo yāsau dārikā yayā pratyekabuddhasyopari saṁkāraśchoritaḥ, eṣa evāsau śikhaṇḍī| yo'sau karvaṭakanivāsī janakāyaḥ, eṣa evāsau raurukanivāsī janakāyaḥ| yadebhiḥ pratyekabuddhānāmupari pāpakaṁ dṛṣṭigatamutpannaṁ kṛtam, asya karmaṇo vipākena pāṁśunāvaṣṭadhāḥ| yo'sau gṛhapatī yābhyāṁ nivāritam, etāvetau hirubhirukāvagrāmātyau| tasya karmaṇo vipākena niṣpalāyitau| yo'sau dārikāyā bhrātā yena vipuṣpitam, eṣa evāsau kātyāyano bhikṣuḥ| yadanena vipuṣpitaṁ tasya karmaṇo vipākena pāṁśunāvaṣṭabdhaḥ| yadi tena na vipuṣpitaṁ (cittaṁ) na pāṁśunāvaṣṭabdho'bhaviṣyaditi| yadi tasya pāpakaṁ dṛṣṭigatamutpannamabhaviṣyat, kātyāyano'pi bhikṣuḥ pāṁśunāvaṣṭabdho'nayena vyasanamāpanno'bhaviṣyaditi| iti hi bhikṣava ekāntakṛṣṇānāṁ karmaṇāmekāntakṛṣṇo vipākaḥ, ekāntaśulkānāmekāntaśulkaḥ, vyatimiśrāṇāṁ vyatimiśraḥ| tasmāttarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ| ityevaṁ vo bhikṣavaḥ śikṣitavyamiti| bhikṣavo bhagavato bhāṣitamabhyanandanniti||

iti śrīdivyāvadāne rudrāyaṇāvadānaṁ samāptam||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5431

Links:
[1] http://dsbc.uwest.edu/node/5469