The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
17
143. sthaviro subhūti paripṛcchati lokanāthaṁ
araṇāya liṅga bhaṇahī guṇasāgarāṇām|
avivartiyā yatha bhavanti mahānubhāvā
tāṁ vyākuruṣva jinaguṇāna pradeśamātram||1||
144. nānātvasaṁjñavigatā gira yuktabhāṇī
na ca anya te śramaṇa brāhmaṇa āśrayanti|
triyapāyavarjita vidū sadakāli bhonti
daśabhiśca te kuśalakarmapathebhi yuktā||2||
145. dharmaṁ nirāmiṣu jagasyanuśāsayanti
ekāntadharmaniyatāḥ sada snigdhavākyāḥ|
sthiticaṁkramaṁ śayaniṣadya susaṁprajānā
yugamātraprekṣiṇa vrajantyabhrāntacintā||3||
146. śuciśaucaambaradharā trivivekaśuddhā
na ca lābhakāma vṛṣabhā sada dharmakāmāḥ|
mārasyatītaviṣayā aparapraṇeyā
catudhyānadhyāyi na ca niśrita tatra dhyāne||4||
147. na ca kīrtikāma na ca krodhaparītacittā
gṛhibhūta nitya anadhyoṣita sarva vastuṁ|
na ca jīvikāviṣayabhoga gaveṣayanti
abhicāramantra na ca istriprayogamantrāḥ||5||
148. na ca ādiśanti puruṣaiḥ striya icchakarmāṁ
pravivikta prajñavarapāramitābhiyuktāḥ|
kalahāvivādavigatā dṛḍhamaitracittā
sarvajñakāma sada śāsani nimnacittāḥ||6||
149. pratyantamlecchajanavarjitaantadeśāḥ
svakabhūmi kāṅkṣavigatāḥ sada merukalpāḥ|
dharmārtha jīvita tyajanti prayuktayogā
avivartiyāna imi liṅga prajānitavyā||7||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāmavinivartanīyaliṅgākāraparivarto nāma saptadaśamaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4469