The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
X
dhāraṇaguṇaparikīrtanaparivarto nāma daśamaḥ|
......bodhirdharmacakrapravartanaparyantā nāhetutvāditi phalaratnapradātāprayogaḥ||
śuddharāśirityādi pragāścaryāt| teṣāmeva phalānāmākāśavadviśuddhidarśanāditi śuddhakaḥ prayogaḥ||
āścaryamityādi| atha khalvāyuṣmānityataḥ prāk| likhyeteti likhituṁ śakyate| likhitarvyaiveti tāvataiva kālena likhitavyā bhavet| dṛḍhasamādānasya vighnābhāvāditi bhāvaḥ| tatkasya hetoriti kuta idamāsaṁ (śaṁ)kitamityarthaḥ| evaṁ hītyādinottaram| dharmateyamiti bhāvaḥ|
kiñcāpīti yadyapi| na prasahiṣyata iti na prabhaviṣyati| acchidrasamādānasyatyakhaṇḍasamādānasya ityavadheraṇa(na)tikramāt sāvadhiḥ prayogaḥ||
uktāḥ prayogāḥ| guṇā vaktavyāḥ| tānadhikṛtya śāstram-
[80] mārāṇāṁ śaktihānyādiścaturdaśavidho guṇaḥ|
guṇāḥ prayogānuśaṁsāḥ māraśaktivyāghātādayaścaturdaśa| tatrādau atha khalvityādi na hi śāriputretyataḥ prāk| buddhānāṁ ānubhāveneti| tena māraśaktivyāghātāditi bhāvaḥ| prasatteḥ(?)adarśanāt pṛcchati| tatkasya hetoriti| samanvāhariṣyantīti smariṣyanti| parigrahīṣyantītyānukūlye cāvasthānāditi māraśaktivyāghātaguṇaḥ||
na hi śāriputretyādi| evamukta ityataḥ prāk| iti buddhasamanvāhārajñānaguṇaḥ||
evamukta ityādi buddhacakṣuṣeti yāvat| anubhāvaḥ prabhāvaḥ| adhiṣṭhānamadhikaśaktyādhānam| parigrahaḥ svīkāraḥ| kutasteṣāṁ buddhādhiṣṭhānaṁ buddhaparigraho vetyata āha jñātāsta ityādi| jñātāḥ samanvāhṛtāḥ| adhiṣṭhitāḥ svīkṛtāḥ| dṛṣṭā māṁsacakṣuṣā| vyavalokitā buddhacakṣuṣā| iti buddhāvalokitatvaguṇaḥ||
ye te bodhisattvā ityādi yepītyataḥ prāk| tathatvāyeti samyaksambodhyāsannībhāvaguṇaḥ||
yepotyādi| ime khalviyataḥ prāk| mahārthika āyatyāṁ bodhisattvabhūmibhiḥ| mahānuśaṁso bodhisattvasampattibhiḥ| mahāphalaḥ paścādanuttarāyā bodhyāḥ| mahādipākaḥ caramabhavabhāvinībhiḥ kulagotralakṣaṇādisampattibhiḥ| pariśramaḥ klamathaḥ| pariṣpa(spa)ndo vyāpāraḥ| iti mahārthatādiguṇaḥ||
ime khalvityādi na santrāsamāpadyanta iti yāvat| sūtrāntā iti prajñāpāramitāprabhṛtayaḥ| atyayeneti parinirvāṇena| vartanyāmiti pūrvadeśe| nanu madhyadeśe ṣoḍaśeṣu mahānagareṣu bhagavatā dharmo deśitaḥ| tasya kathaṁ tato'nyatra pracāra ityata āha| navamaṇḍa ityādi| navamaṇḍo'bhinavaḥ sāraḥ| sa prāpto vineyairasyeti tathokte dharmavinaye| dharmaścāsau deśanādharmatvādvinayaśca kleśavinayāditi dharmavinayaḥ| bhagavati parinirvṛte saddharmasya loke'vasthānaṁ pañcavarṣasahasrāṇi tato'ntardhānakālaḥ| tatsamaye sannidhāne| tataḥ kimityāha| samanvāhṛtā ityādi| uttarasyāṁ diśīti digantarāṇāṁ vyavacchedaḥ| uttare digbhāga iti| tasyā api bhāgāntarāṇāṁ vistāreṇa caratīti vaistārikī| uttarāpatha iti vacanaṁ dakṣiṇāpathādervyavacchedāya|
bahava ityalpakapakṣyasya subahava iti bahutvaprakarṣāya| kiñcāpīti yadyapi| śeṣaṁ subodham| atra caturbhiḥ kāraṇaiḥ śāsanāpacaya uktaḥ| bhagavato'tyayena| navamaṇḍaprāptatvena| antardhānakālasannipātena| pravartakālyatvena ca| tathāpi śāsanaṁ tānabalaṁbya pravartiṣyata iti śāsanāvalambatvaguṇaḥ||
cirayānetyādi yāvatsambodhimārabhyeti| praśnaḥ pṛcchā| tatkaraṇāt paripṛṣṭāḥ parijñātapṛcchāḥ paripṛcchāḥ| tathā karaṇāt paripṛcchitāḥ| parihatapraśnāḥ kṛtāḥ paripuripraśnokṛtāḥ| śīleṣviti bahuvacanamādyarthaṁ śīlādiṣvityarthaḥ| śeṣaṁ subodham| iti śukladharmaparipūraṇaguṇaḥ||
tatkasyetyādi samyaksambodhimārabhyeti yāvat| jātivyativṛttānāmapīti tāṁ taduttarāṁ ca jātimatikrāntānāmapi samudācārāḥ prayogāḥ| abhinandanamabhilāṣaḥ śeṣaṁ sugamam| iti kathāpuruṣatāguṇaḥ||
teṣu cetyādi yāvatsamyaksambodhāviti| chandato mantrato veti| abhiprāyeṇa vyavacāreṇa vā| śeṣaṁ subodham| iti abhedyatāguṇaḥ||
tāṁ cetyādinā samyaksambodhāvityetadantena bahujanakuśalamūlotpādanaguṇaḥ||
tatkasyetyādi evaṁ cetyataḥ prāk prasthāpayiṣyāma iti prasthānamātreṇa| samprabhāvayiṣyāma iti bhāvanāprakarṣasaṁpādanāt| pratiṣṭhāpayiṣyāma iti sthirīkariṣyāmaḥ| śeṣaṁ subodham| iti pratijñātaparārthasaṁpādanaguṇaḥ||
evaṁ cetyādi bhaviṣyantīti yāvat| evaṁ ceti yathokte parārthasaṁpādane sati| udārādhimuktikā bhaviṣyantīti| yathoktaṁ mahatyostadeva saṁkṣipya brūmaḥ| "te khalu udārādhimuktikā bhaviṣyanti| rūpaśabdagandharasasparśadharmeṣu ta udārāṇi dānāni datvā udārāṇi kuśalamūlānyabhisaṁskṛtya udāraṁ vipākaṁ parigṛhya sattvānāmarthāya vipākādvipākaṁ parigṛhīṣyanti" iti udāraphalaparigrahaguṇaḥ||
yadityādi evamukta ityataḥ prāk| yaditi yasmādudārādhimuktikatvāt| adhyālambitavyānīti saṁkramitavyāni| śeṣaṁ subodham| iti vaistarikaparārthasaṁpādanaguṇaḥ||
evamukta ityādyāparivartasamāpteḥ| pāramitānāṁ kṛtaśa iti tadartham| tāsāṁ pariśuddhaye| arthāyeti hitāya| anveṣiṣyante prajñāpāramitā kvaiṣā labhyatāmiti| paryeṣiṣyanta itastato gatvā gaveṣiṣyante| iha lapsyata iti śrutvā| abhivadanī (ntī) ti samyagvadanti| upagamiṣyanti sannidhānataḥ| upapatsyante prayatne sati lābhāt| upanaṁsyante ayatnenaiva lābhāt| śeṣaṁ subodham| iti ṣaṭpāramitāniyatalābhaguṇaḥ||
ityukto guṇaḥ||
yathokteṣu prayogeṣu cetasaḥ sthāpanaṁ dhāraṇam| tasya guṇā anuśaṁsāścaturdaśa| teṣāṁ parikīrtanaścāsau parivartaśca|
āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṁ ratnākaraśāntiviracitāyāṁ daśamaḥ parivartaḥ||
Links:
[1] http://dsbc.uwest.edu/node/5334