The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
26
227. avivartiyasya varabodhayi prasthitasya
yo cittupādu anumoditu āśayena|
trisahasra meru tulayitva siyāpramāṇo
na tveva tasya kuśalasyanumodanāye||1||
228. yāvanta sattva kuśalārthika mokṣakāmā
sarveṣa bhonti anumoditu puṇyarāśi|
sattvarthi te jinaguṇa ananta prāpuṇitvā
dāsyanti dharma jagatī dukhasaṁkṣayāye||2||
229. yo bodhisattva avikalpaku sarvadharmān
śūnyānimitta parijānati niṣprapañcān|
na ca prajña bodhi parieṣati āśayena
so yukta prajñavarapāramitāya yogī||3||
230. ākāśadhātu gaganasya siyā virodho
na hi tena tasya kutu kenacideṣa prāptā|
emeva prajñacarito vidu bodhisattvo
abhyovakāśasadṛśo upaśāntacārī||4||
231. yatha māyakārapuruṣasya na eva bhoti
te śiṣya māṁ janata so ca karoti kāryam|
paśyanti taṁ vividha kāryu nidarśayantaṁ
na ca tasya kāyu na pi citta na nāmadheyam||5||
232. emeva prajñacarite na kadāci bhoti
buddhitva bodhi jagatī parimocayitvā|
ātmopapatti vividhāṁ kriyasaṁprayogāṁ
darśeti māyasadṛśo na vikalpacārī||6||
233. yatha buddha nirmita karoti ca buddhakāryaṁ
na ca tasyupadyati mado karamāṇu kiṁcit|
emeva prajñacarito vidu bodhisattvo
darśeti sarva kriya nirmitamāyatulyam||7||
234. palagaṇḍa dakṣa vidunā kṛtu dāruyantro
puruṣe stritulya sa karoti ha sarvakāryam|
emeva prajñacarito vidu bodhisattvo
jñānena sarva kriya kurvati nirvikalpo||8||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ māyopamaparivarto nāma ṣaḍviṁśatimaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4478