Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 17 anumodanāpuṇyanirdeśaparivartaḥ

17 anumodanāpuṇyanirdeśaparivartaḥ

Parallel Devanagari Version: 
१७ अनुमोदनापुण्यनिर्देशपरिवर्तः [1]

17 anumodanāpuṇyanirdeśaparivartaḥ|

atha khalu maitreyo bodhisattvo mahāsattvo bhagavantametadavocat-yo bhagavan imaṁ dharmaparyāyaṁ deśyamānaṁ śrutvā anumodet kulaputro vā kuladuhitā vā, kiyantaṁ sa bhagavan kulaputro vā kuladuhitā vā puṇyaṁ prasavediti?

atha khalu maitreyo bodhisattvo mahāsattvastasyāṁ velāyāmimāṁ gāthāmabhāṣata—

yo nirvṛte mahāvīre śṛṇuyātsūtramīdṛśam|

śrutvā cābhyanumodeyā kiyantaṁ kuśalaṁ bhavet||1||

atha khalu bhagavān maitreyaṁ bodhisattvaṁ mahāsattvametadavocat-yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṁ dharmaparyāya deśyamānaṁ saṁprakāśyamānaṁ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā, kumārikā vā, śrutvā ca abhyanumodeta, sacettato dharmaśravaṇādutthāya prakrāmet, sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṁstāni kāraṇāni taṁ dharmaṁ yathāśrutaṁ yathodgṛhītaṁ yathābalamaparasya sattvasyācakṣīta māturvā piturvā jñātervā, saṁmoditasya vā anyasya vā saṁstutasya kasyacit, so'pi yadi śrutvā anumodeta, anumodya ca punaranyasmai ācakṣīta| so'pi yadi śrutvānumodeta, anumodya ca so'pyaparasmai ācakṣīta, so'pi taṁ śrutvānumodeta| ityanena paryāyeṇa yāvat pañcāśat paraṁparayā| atha khalvajita yo'sau pañcāśattamaḥ puruṣo bhavet paraṁparāśravānumodakaḥ, tasyāpi tāvadahamajita kulaputrasya vā kuladuhiturvā anumodanāsahagataṁ puṇyābhisaṁskāramabhinirdekṣyāmi| taṁ śṛṇu, sādhu ca suṣṭhu ca manasikuru| bhāṣiṣye'haṁ te||

tadyathāpi nāma ajita caturṣu lokadhātuṣvasaṁkhyeyaśatasahasreṣu ye sattvāḥ santaḥ saṁvidyamānāḥ ṣaṭsu gatiṣūpapannāḥ, aṇḍajā vā jarāyujā vā saṁsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo vā saṁjñino vā asaṁjñino vā naivasaṁjñino vā nāsaṁjñino vā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvadeva sattvāḥ sattvadhātau saṁgrahasamavasaraṇaṁ gacchanti| atha kaścideva puruṣaḥ samutpadyeta puṇyakāmo hitakāmastasya sattvakāyasya sarvakāmakrīḍāratiparibhogāniṣṭān kāntān priyān manāpān dadyāt| ekaikasya sattvasya jambudvīpaṁ paripūrṇaṁ dadyāt kāmakrīḍāratiparibhogāya, hiraṇyasuvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānaśvarathagorathahastirathān dadyāt prāsādān kūṭāgārān| anena paryāyeṇa ajita sa puruṣo dānapatirmahādānapatiḥ paripūrṇānyaśītiṁ varṣāṇi dānaṁ dadyāt| atha khalvajita sa puruṣo dānapatirmahādānapatirevaṁ cintayet-ime khalu sattvāḥ sarve mayā krīḍāpitā ramāpitāḥ sukhaṁ jivāpitāḥ| ime ca te bhavantaḥ sattvā balinaḥ palitaśiraso jīrṇavṛddhā mahallakā aśītivarṣikā jātyā| abhyāśībhūtāścaite kālakriyāyāḥ| yannvahametāṁstathāgatapravedite dharmavinaye'vatārayeyamanuśāsayeyam| atha khalvajita sa puruṣastān sarvasattvān samādāpayet| samādāpayitvā ca tathāgatapravedite dharmavinaye'vatārayed grāhayet|

tasya te sattvāstaṁ ca dharmaṁ śṛṇuyuḥ| śrutvā ca ekakṣaṇena ekamuhūrtena ekalavena sarve srotaāpannāḥ syuḥ, sakṛdāgāmino'nāgāmino'nāgāmiphalaṁ prāpnuyuryāvadarhanto bhaveyuḥ, kṣīṇāsravā dhyāyino mahādhyāyino'ṣṭavimokṣadhyāyinaḥ| tatkiṁ manyase ajita api nu sa puruṣo dānapatirmahādānapatistatonidānaṁ bahu puṇyaṁ prasavedaprameyamasaṁkhyeyam? evamukte maitreyo bodhisattvo mahāsattvo bhagavantametadavocat-evametat bhagavan, evametat sugata| anenaiva tāvad bhagavan kāraṇena sa puruṣo dānapatirmahādānapatirbahu puṇyaṁ prasavet, yastāvatāṁ sattvānāṁ sarvasukhopadhānaṁ dadyāt| kaḥ punarvādo yaduttariarhattve pratiṣṭhāpayet||

evamukte bhagavānajitaṁ bodhisattvaṁ mahāsattvametadavocat-ārocayāmi te ajita, prativedayāmi| yaśca sa dānapatirmahādānapatiḥ puruṣaścaturṣu lokadhātuṣvasaṁkhyeyaśatasahasreṣu sarvasattvānāṁ sarvasukhopadhānaiḥ paripūrya arhattve pratiṣṭhāpya puṇyaṁ prasavet, yaśca pañcāśattamaḥ puruṣaḥ paraṁparāśravānugataḥ śravaṇena ito dharmaparyāyādekāmapi gāthāmekapadamapi śrutvā anumodeta| yaccaitasya puruṣasyānumodanāsahagataṁ puṇyakriyāvastu, yacca tasya puruṣasya dānapatermahādānapaterdānasahagatamarhattvaṁ pratiṣṭhāpanāsahagatapuṇyakriyāvastu, idameva tato bahutaram| yo'yaṁ puruṣaḥ pañcāśattamaḥ, tataḥ puruṣaparaṁparāta ito dharmaparyāyādekāmapi gāthāmekapadamapi śrutvā anumodet| asya anumodanāsahagatasya ajita puṇyābhisaṁskārasya kuśalamūlābhisaṁskārasya anumodanāsahagatasya agrataḥasau paurviko dānasahagataśca arhattvapratiṣṭhāpanāsahagataśca puṇyābhisaṁskāraḥ śatatamīmapi kalāṁ nopayāti, sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīmapi kalāṁ nopayāti| saṁkhyāmapi kalāmapi gaṇanāmapi upamāmapi upaniṣadamapi na kṣamate| evamaprameyamasaṁkhyeyamajita so'pi tāvat pañcāśattamaḥ paraṁparāśravaṇe puruṣa ito dharmaparyāyādantaśa ekagāthāmapi ekapadamapi anumodya ca puṇyaṁ prasavati| kaḥ punarvādo'jita yo'yaṁ mama saṁmukhamimaṁ dharmaparyāyaṁ śṛṇuyāt, śrutvā cābhyanumodet, aprameyataramasaṁkhyayetaraṁ tasyāhamajita taṁ puṇyābhisaṁskāraṁ vadāmi||

yaḥ khalu punarajita asya dharmaparyāyasya śravāṇārthaṁ kulaputro vā kuladuhitā vā svagṛhānniṣkramya vihāraṁ gacchet| sa ca gattvā tasminnimaṁ dharmaparyāyaṁ muhūrtakamapi śṛṇuyāt sthito vā niṣaṇṇo vā| sa sattvastanmātreṇa puṇyābhisaṁskāreṇa kṛtenopacitena jātivinivṛtto dvitīye samucchraye dvitīye ātmabhāvapratilambhe gorathānāṁ lābhī bhaviṣyati, aśvarathānāṁ hastirathānāṁ śibikānāṁ goyanānāmṛṣabhayānānāṁ divyānāṁ ca vimānānāṁ lābhī bhaviṣyati| sacet punastatra dharmaśravaṇe muhūrtamātramapi niṣadya idaṁ dharmaparyāyaṁ śṛṇuyāt, paraṁ vā niṣādayet, āsanasaṁvibhāgaṁ vā kuryādaparasya sattvasya, tena sa puṇyābhisaṁskāreṇa lābhī bhaviṣyati śakrāsanānāṁ brahmāsanānāṁ cakravartisaṁhāsanānām| sacet punarajita kaścideva kulaputro vā kuladuhitā vā aparaṁ puruṣamevaṁ vadet-āgaccha tvaṁ bhoḥ puruṣa|

saddharmapuṇḍarīkaṁ nāma dharmaparyāyaṁ śṛṇuṣva| sa ca puruṣastasya tāṁ protsāhanāmāgamya yadi muhūrtamātramapi śṛṇuyāt, sa sattvastena protsāhena kuśalamūlenābhisaṁskṛtena dhāraṇīpratilabdhairbodhisattvaiḥ sārdhaṁ samavadhānaṁ pratilabhate| ajaḍaśca bhavati, tīkṣṇendriyaḥ prajñāvān| na tasya jātiśatasahasrairapi pūti mukhaṁ bhavati na durgandhi| nāpyasya jihvārogo bhavati, na mukharogo bhavati| na ca śyāmadanto bhavati, na viṣamadanto bhavati, na pītadanto bhavati, na duḥsaṁsthitadanto na khaṇḍadanto na patitadanto na vakradanto na lamboṣṭho bhavati, nābhyantaroṣṭho na prasāritoṣṭho na khaṇḍoṣṭho na vaṅkoṣṭho na kṛṣṇoṣṭho na bībhatsoṣṭho bhavati| na cipīṭanāso bhavati, na vakranāso bhavati| na dīrghamukho bhavati, na vaṅkamukho bhavati, na kṛṣṇamukho bhavati, nāpriyadarśanamukhaḥ| api tu khalvajita sūkṣmasujātajihvādantoṣṭho bhavati āyatanāsaḥ| praṇītamukhamaṇḍalaḥ subhrūḥ suparinikṣiptalalāṭo bhavati| suparipūrṇapuruṣavyañjanapratilābhī ca bhavati| tathāgataṁ ca avavādānuśāsakaṁ pratilabhate| kṣipraṁ ca buddhairbhagavadbhiḥ saha samavadhānaṁ pratilabhate| paśya ajita ekasattvamapi nāma utsāhayitvā iyat puṇyaṁ prasavati| kaḥ punarvādo yaḥ satkṛtya śṛṇuyāt, satkṛtya vācayet, satkṛtya deśayet, satkṛtya prakāśayediti||

atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—

pañcāśimo yaśca paraṁparāyāṁ

sūtrasyimasyo śṛṇutekagāthām|

anumodayitvā ca prasannacittaḥ

śṛṇuṣva puṇyaṁ bhavi yattakaṁ tat||2||

sa caiva puruṣo bhavi dānadātā

sattvān koṭīnayuteṣu nityam|

ye pūrvamaupamyakṛtā mayā vai

tān sarvi tarpeya aśīti varṣān||3||

so dṛṣṭva teṣāṁ ca jarāmupasthitāṁ

valī ca khaṇḍaṁ ca śiraśca pāṇḍaram|

hāhādhimucyanti hi sarvasattvā

yannūna dharmeṇa hu ovadeyam||4||

so teṣa dharmaṁ vadatīha paścā-

nnirvāṇabhūmiṁ ca prakāśayeta|

sarve bhavāḥ phenamarīcikalpā

nirvidyathā sarvabhaveṣu kṣipram||5||

te sarvasattvāśca śruṇitva dharmaṁ

tasyaiva dātuḥ puruṣasya antikāt|

arhantabhūtā bhavi ekakāle

kṣīṇāsravā antimadehadhāriṇaḥ||6||

puṇyaṁ tato bahutaru tasya hi syat

paraṁparātaḥ śruṇi ekagāthām|

anumodi vā yattaku tasya puṇyaṁ

kala puṇyaskandhaḥ purimo na bhoti||7||

evaṁ bahu tasya bhaveta puṇyaṁ

anantakaṁ yasya pramāṇu nāsti|

gāthāṁ pi śrutvaika paraṁparāya

kiṁ vā punaḥ saṁmukha yo śruṇeyā||8||

yaścaikasattvaṁ pi vadeya tatra

protsāhaye gaccha śṛṇuṣva dharmam|

sudurlabhaṁ sutramidaṁ hi bhoti

kalpāna koṭīnayutairanekaiḥ||9||

sa cāpi protsāhitu tena sattvaḥ

śruṇeya sūtrema muhūrtakaṁ pi|

tasyāpi dharmasya phalaṁ śṛṇohi

mukharoga tasya na kadāci bhoti||10||

jihvāpi tasya na kadāci duḥkhati

na tasya dantā patitā bhavanti|

śyāmātha pītā viṣamā ca jātu

bībhatsitoṣṭho na ca jātu bhoti||11||

kuṭilaṁ ca śuṣkaṁ ca na jātu dīrghaṁ

mukhaṁ na cipiṭaṁ sya kadāci bhoti|

susaṁsthitā nāsa tathā lalāṭaṁ

dantā ca oṣṭho mukhamaṇḍalaṁ ca||12||

priyadarśano bhoti sadā narāṇāṁ

pūrtiṁ ca vakraṁ na kadāci bhoti|

yathotpalasyeha sadā sugandhiḥ

pravāyate tasya mukhasya gandhaḥ||13||

gṛhādvihāraṁ hi vrajitva dhīro

gaccheta sūtraṁ śravaṇāya etat|

gatvā ca so tatra śṛṇe muhūrtaṁ

prasannacittasya phalaṁ śṛṇotha||14||

sugauru tasyo bhavatetmabhāvaḥ

pariyāti co aśvarathehi dhīraḥ|

hastīrathāṁśco abhiruhya uccān

ratanehi citrānanucaṁkrameyā||15||

vibhūṣitāṁ so śibikāṁ labheta

narairanekairiha vāhyamānām|

gatvāpi dharmaṁ śravaṇāya tasya

phalaṁ śubhaṁ bhoti ca evarūpam||16||

niṣadya cāsau pariṣāya tatra

śuklena karmeṇa kṛtena tena|

śakrāsanānāṁ bhavate sa lābhī

brahmāsanānāṁ ca nṛpāsanānām||17||

iti śrīsaddharmapuṇḍarīke dharmaparyāye anumodanāpuṇyanirdeśaparivarto nāma saptadaśamaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4271

Links:
[1] http://dsbc.uwest.edu/node/4298