The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
mahogratārāṣṭakastotram
mātarnīlasarasvati praṇamatāṁ saubhāgyasampatprade
pratyālīḍhapadasthite śavahṛdi smerānanāmbhoruhe |
phullendīvaralocanatrayayute kartīkapālotpale
khaḍgaṁ cādadhatī tvameva śaraṇaṁ tvāmīśvarīmāśraye || 1 ||
vācāmīśvari bhaktakalpalatike sarvārthasiddhīśvari
sadyaḥ prākṛtagadyapadyaracanāsarvārthasiddhiprade |
nīlendīvaralocanatrayayute kāruṇyavārāṁnidhe
saubhāgyāmṛtavarṣaṇena kṛpayā siñca tvamasmādṛśam || 2 ||
kharve garvasamahapūritatano sarpādibhūṣojjvale
vyāghratvakparivītasundarakaṭivyādhūtaghaṇṭāṅkite |
sadyaḥkṛttagaladrajaḥparilasanmuṇḍadvayīmūrdhaja-
granthiśreṇinṛmuṇḍadāmalalite bhīme bhayaṁ nāśaya || 3 ||
māyānaṅgavikārarūpalalanābindvardhacandrātmike
huṁphaṭkāramayi tvameva śaraṇaṁ mantrātmike mādṛśaḥ |
mūrtiste janani tridhāmaghaṭitā sthūlātisūkṣmā parā
vedanāṁ nahi gocarā kathamapi prāptāṁ nu tāmāśraye || 4 ||
tvatpādāmbujasevayā sukṛtino gacchanti sāyujyatāṁ
tasya śrīparameśvarī trinayanabrahmādisaumyātmanaḥ |
saṁsārāmbudhimajjane paṭutanūn devendramukhyān surān
mātastvatpadasevane hi vimukhān ko mandadhīḥ sevate || 5 ||
mātastvatpadapaṅkajadvayarajomudrāṅkakoṭīriṇa-
ste devāsurasaṁgare vijayino niḥśaṅkamaṅke gatāḥ |
devo'haṁ bhuvane na me sama iti sparddhāṁ vahantaḥ pare
tattulyā niyataṁ tathā ciramamī nāśaṁ vrajanti svayam || 6 ||
tvannāmasmaraṇāt palāyanaparā draṣṭuṁ ca śaktā na te
bhūtapretapiśācarākṣasagaṇā yakṣāśca nāgādhipāḥ |
daityā dānavapuṅgavāśca khacarā vyāghrādikā jantavo
ḍākinyaḥ kupitāntakāśca manujā mātaḥ kṣaṇaṁ bhūtale || 7 ||
lakṣmīḥ siddhagaṇāśca pādukamukhāḥ siddhāstathā vāriṇāṁ
stambhaścāpi raṇāṅgaṇe gajaghaṭāstambhastathā mohanam |
mātastvatpadasevayā khalu nṛṇāṁ siddhyanti te te guṇāḥ
kāntiḥ kāntatarā bhavecca mahatī mūḍho'pi vācaspatiḥ || 8 ||
tārāṣṭakamidaṁ ramyaṁ bhaktimān yaḥ paṭhennaraḥ |
prātarmadhyāhnakāle ca sāyāhne niyataḥ śuciḥ || 9 ||
labhate kavitāṁ divyāṁ sarvaśāstrārthavid bhavet |
lakṣmīmanaśvarāṁ prāpya bhuktvā bhogān yathepsitān || 10 ||
kīrti kāntiṁ ca nairujyaṁ sarveṣāṁ priyatāṁ vrajet |
vikhyātiṁ caiva lokeṣu prāpyānte mokṣamāpnuyāt || 11 ||
śrīmahogratārāṣṭakastotraṁ samāptam |
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3890