Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 2 vimalā nāma dvitīyā bhūmiḥ

2 vimalā nāma dvitīyā bhūmiḥ

Parallel Devanagari Version: 
२ विमला नाम द्वितीया भूमिः [1]

2 vimalā nāma dvitīyā bhūmiḥ |

upakramagāthāḥ |

śrutvaitaduttamaṁ sthānaṁ bhūmyāḥ śreṣṭhaṁ manoramam |

prasannamanasaṁkalpaharṣitāḥ sugatātmajāḥ || 1 ||

abhyutthitā āsanebhya abhyudgamya khagapathe |

abhyokiranti kusumaiḥ sādhviti vyāharī girā || 2 ||

sādhu sādhu mahāprājña vajragarbha viśārada |

yannirdiṣṭā tvayā bhūmi bodhisattvāna yā carī || 3 ||

parṣaddhi viprasannā tu vimukticandraḥ pṛcchati |

uttariṁ kīrtiyā bhūmiṁ dvitīyāṁ sugatātmajāḥ || 4 ||

kīdṛśā manasaṁkalpā dvitīyāmabhilakṣataḥ |

pravyāhara mahāprājña śrotukāmā jinātmajāḥ || 5 ||

upasaṁhāragāthāḥ |

te mārdavārjavamṛdūkarmaṇīyacittāḥ

kalyāṇaāśaya damāśayatābhyupetāḥ |

saṁsargapekṣavigatāśca udārabuddhi

māhātmya āśayavid dvitīyākramanti || 6 ||

atra sthitā guṇadharāḥ kuśalopapetāḥ

prāṇātipātavigatā avihiṁsacittāḥ |

adattadānapagatāḥ paradāratāṁ ca

satyānvitā apiśunaḥ puruṣapradhānāḥ || 7 ||

parabhogabhidyavigatā vidu maitracittāḥ

samyakpathe upagatā aśaṭhajñakāśca |

nirmāṇakāyagrahaṇāśca supeśalāśca

rakṣanti śāstuśaraṇaṁ sada apramattāḥ || 8 ||

duḥkhāni yāni niraye tatha tiryagyonau

yamaśāsane jvalitaāśrayanityupetāḥ |

sarve ti pāpapatitākṣalāḥ prabhonti

hantā vivarjiya upemahi satyadharmam || 9 ||

ādau ca kṛtva manujānupapattimiṣṭāṁ

yāvadbhavāgramaraṇāśayadhyānu śikṣām |

pratyekayānamatha śrāvakabuddhayānaṁ

sarve ito daśabhi śuklapathaiḥ prabhūtam || 10 ||

evaṁ viditva satataṁ vidu apramattāḥ

śīleṣu saṁsthita parānapi sthāpayanti |

bhūyottare karuṇaāśayatābhyupetāḥ

sattvān viditva dukhitān kṛpa saṁjanenti || 11 ||

hanto vidṛṣṭipatitā imi bālabuddhī

krodhopanāhadrutacitta vivādaprāptāḥ |

satataṁ atṛpta viṣaye bhuyu prārthayanti

trinidāna sattva parimocayitavya ete || 12 ||

mahaandhakāratamasāvṛta mohachannāḥ

kāntāramārgapatitā mahadṛṣṭijāle |

saṁsārapañjaragatā ripu dharṣayanti

mokṣāmyahaṁ namucipañjaramadhyaprāptān || 13 ||

kleśormibhihriyata oghacaturnimagnā

traidhātuke dukhaśataiḥ paripīḍyamānāḥ |

skandhālayābhyupagatā vṛtaātmasaṁjñā

teṣārthi yujyami ahaṁ dukhamocanārtham || 14 ||

avasṛjya śreṣṭhapravaraṁ ima buddhajñānaṁ

sati eva niḥsaraṇi hīnamatiṁ janenti |

sthāpemi tān vimalajñāni tathāgatānāṁ

vīryārabhanti atulaṁ vidu bodhihetoḥ || 15 ||

atra sthitā guṇaśatopacitā maharṣi

paśyanti naikasugatānapi pūjayanti |

teṣāṁ śubhaṁ bhuyu uttapyati kalpakoṭyāṁ

kāsīsakāñcanavaraṁ ca yathā nikṣiptam || 16 ||

atra sthitā jinasutā nṛpacakravarti

bhūtvā praṇenti daśabhiḥ kuśalebhi sattvān |

yaccaiva saṁci śubhasaṁcaya saṁcinanti

trātā bhavema jagato daśabhirbalāḍhyaiḥ || 17 ||

ākāṅkṣamāṇa vijahitva ca rajabhogān

pravrajya śāsanavare upagamya dhīrāḥ |

vīryānvitā labhiya śreṣṭhavaraṁ samādhiṁ

buddhā sahasra paripūrṇa kṣeṇe dṛśanti || 18 ||

evaṁvidhā gaṇanayā bhuyu anya nekā

ādarśayanti vṛṣabhī sthita atra bhūmau |

ata uttari praṇidhijñānavarābhyupetā

naikā vikurvitavidhau vinayanti sattvān || 19 ||

ityeṣā dvitiyā bhūmirnirdiṣṭā sugatātmajāḥ |

sarvalokahitaiṣīṇāṁ bodhisattvānanuttamā || 20 ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4007

Links:
[1] http://dsbc.uwest.edu/node/3985