The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
siṁhalabhramaṇaṁ caturdaśaṁ prakaraṇam |
atha sa brāhmaṇaḥ tasmāddevanikāyādavatīrya siṁhaladvīpaṁ pratyudgataḥ | gatvā ca rākṣasīnāṁ purato vyavasthitaḥ kāmarūpamātmānamabhinirmāya prāsādikam | atha tā rākṣasyo'nyonyamevamāhuḥ–ayamīdṛśaṁ paramakāmarūpī puruṣo dṛśyate | atha taṁ dṛṣṭvā ca tadā tāsāṁ rākṣasīnāṁ kāmacittamutpannam | tadā tasya sakāśamupasaṁkramyaitadavocan–bhavāṁstvaṁ bhajasva asmākaṁ kumārīyauvanam, na cāsmākaṁ svāmī saṁvidyate | tvaṁ ca bho puruṣa, asvāmikānāṁ svāmī bhava | agatikānāṁ gatirbhava | aparāyaṇānāṁ parayāṇo bhava | atrāṇānāṁ trāṇaṁ bhava | advīpānāṁ dvīpo bhava | andhānāmāloko bhava | imāni te'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi vividhāni vicitrāṇi śayanāni udyānaramaṇīyāni puṣkiriṇīramayāṇi ||
sa kathayati–madīyamājñaptaṁ yadi kurute, tatsarvaṁ yuṣmākaṁ yathābhiprāyaṁ kariṣyāmi | tāśca tamāhuḥ–kathaṁ vayaṁ tavājñāṁ na kariṣyāmaḥ ? tena tāsāmāryāṣṭāṅgikamārgamupadarśitam | daśa kuśalāni karmapathānyupadarśitāni | āgamacatuṣṭayaṁ cādhītam | atha tā rākṣasyastasyapuruṣasyāntikādāryāṣṭāṅgikamārgaṁ gṛhītvā daśa kuśalāni ca saṁsmarya, satyacatuṣṭayaṁ prāptvā, āgamasatyacatuṣṭayādhītāḥ, kāścitsrotāpattiphalamanuprāptāḥ, sakṛdāgāmiphalaṁ cānuprāptāḥ, anāgāmiphalaṁ cānuprāptāḥ, yāvatkāścidarhattvaṁ kāścitpratyekabodhimanuprāptāḥ, tadā tāsāṁ rākṣasīnāṁ rāgaduḥkhaṁ na bādhate | dveṣaduḥkhaṁ na bādhate | mohaduḥkhaṁ na bādhate | āghātacittaṁ na bhavati | na ca kasyacijjīvitāntarāyaṁ kurvanti | abhiratā dharmeṣu vyavasthitāḥ, śikṣāsaṁvaramupagṛhītāḥ | evaṁ cāhuḥ–punarapi na prāṇātipātaṁ kurvāmaḥ | yādṛśena jāmbudvīpakā manuṣyā jīvanti annena pānena, tādṛśajīvikayā vayaṁ jīvāmaḥ | punarapi rākṣasīvṛttiṁ na kurvāmaḥ | upāsakasaṁvaraṁ dhārayiṣyāma iti | tādṛśaṁ śikṣāsaṁvaramupagṛhītvā tasyaiva puruṣasya purato'nimiṣairnayanaiḥ prekṣamāṇāḥ prasthitāḥ ||
iti siṁhalabhramaṇaṁ nāma caturdaśaṁ prakaraṇam ||
Links:
[1] http://dsbc.uwest.edu/node/4346