The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
7 duraṁgamā nāma saptamī bhūmiḥ |
vajragarbha āha - yo'yaṁ bhavanto jinaputrā bodhisattvaḥ ṣaṣṭyāṁ bodhisattvabhūmau suparipūrṇabodhisattvamārgaḥ saptamīṁ bodhisattvabhūmimākramati, sa daśabhirupāyaprajñājñānābhinirhṛtairmārgāntarārambhaviśeṣairākramati | katamairdaśabhiḥ ? yaduta śūnyatānimittāpraṇihitasamādhisuparibhāvitamānasaśca bhavati, mahāpuṇyajñānasambhāropacayaṁ ca saṁbibharti | nairātmyaniḥsattvanirjīvaniṣpudgalatāṁ ca sarvadharmāṇāmavatarati, caturapramāṇābhinirhāraṁ ca notsṛjati | puṇyadharmocchrayapāramitābhisaṁskāraṁ cābhisaṁskaroti, na ca kiṁciddharmamabhiniviśate | sarvatraidhātukavivekaprāptaśca bhavati, traidhātukaviṭhapanālaṁkārābhinirhāraṁ cābhinirharati | atyantaśāntopaśāntaśca sarvakleśajvālāpagamādbhavati, sarvasattvarāgadveṣakleśajvālāpraśamābhinirhāraṁ cābhinirharati | māyāmarīcisvapnapratibhāsapratiśrutkodakacandrapratibimbanirmāṇabhāvābhāvasvabhāvādvayānugataśca bhavati, karmakriyāvibhaktyapramāṇāśayatāṁ cābhinirharati | ākāśasamakṣetrapathasubhāvitamanāśca bhavati, buddhakṣetraviṭhapanālaṁkārābhinirhāraṁ cābhinirharati | prakṛtidharmakāyatāṁ ca sarvabuddhanāmavatarati, rūpakāyalakṣaṇānuvyañjanaviṭhapanālaṁkārābhinirhāraṁ cābhinirharati |
anabhilāpyarutaghoṣāpagataṁ ca prakṛtiśāntaṁ tathāgataghoṣamadhimucyate, sarvasvarāṅgavibhaktiviśuddhyalaṁkārābhinirhāraṁ cābhinirharati | ekakṣaṇatryadhvānubodhaṁ ca buddhānāṁ bhagavatāmavatarati, nānālakṣaṇākalpasaṁkhyāvibhāvanāṁ cānupraviśati sattvāśayavibhāvanāya | evirbhavanto jinaputrā daśabhirupāyaprajñājñānābhinirhṛtibhirmārgāntarārambhaviśeṣairbodhisattvaḥ ṣaṣṭhyā bodhisattvabhūmeḥ saptamīṁ bodhisattvabhūmimākrānta ityucyate ||
sa saptamyāṁ bodhisattvabhūmau sthito bodhisattvo'pramāṇāsattvadhātumavatarati | apramāṇaṁ ca buddhānāṁ bhagavatāṁ sattvaparipācanavinayakarmāvatarati | apramāṇaṁ lokadhātumavatarati | apramāṇaṁ ca buddhānāṁ bhagavatāṁ kṣetrapariśuddhimavatarati | apramāṇaṁ ca dharmanānātvamavatarati | apramāṇaṁ ca buddhānāṁ bhagavatāṁ jñānābhisaṁbodhimavatarati | apramāṇaṁ ca kalpasaṁkhyāpraveśamavatarati | apramāṇaṁ ca buddhānāṁ bhagavatāṁ tryadhvānubodhamavatarati | apramāṇaṁ ca sattvānāmadhimuktinānātvaviśeṣamavatarati | apramāṇaṁ ca buddhānāṁ bhagavatāṁ rūpakāyanānātvadarśanamavatarati | apramāṇaṁ ca sattvānāmāśayendriyanānātvamavatarati | apramāṇaṁ ca buddhānāṁ bhagavatāṁ ghoṣodāhārasattvasaṁtoṣaṇamavatarati | apramāṇaṁ sattvānāṁ cittacaritanānātvamavatarati | apramāṇaṁ ca buddhānāṁ bhagavatāṁ jñānaprasarānugamamavatarati | apramāṇaṁ śrāvakayānaniryāṇāadhimuktinānātvamavatarati | apramāṇaṁ ca buddhānāṁ bhagavatāṁ mārgadeśanāvatāramavatarati | apramāṇaṁ pratyekabuddhayānasamudāgamaniṣpattimavatarati | apramāṇaṁ ca buddhānāṁ bhagavatāṁ jñānamukhapraveśanirdeśamavatarati | bodhisattvānāṁ bodhisattvacaryāprayogamavatarati | apramāṇaṁ ca buddhānāṁ bhagavatāṁ mahāyānasamudayāvatāranirdeśanāmavatarati ||
tasyaivaṁ bhavati - evamapramāṇaḥ khalu punastathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ viṣayo yasya na sukarā saṁkhyā kartuṁ kalpakoṭiśatasahasrairyāvadetāvadbhirapi kalpakoṭiniyutaśatasahasraiḥ | sarva...viṣayo'smābhiḥ samupasthāpayitavyo'nābhogato'kalpāvikalpataśca paripūrayitavya iti | sa evaṁ supratyavekṣitajñānābhijñaḥ satatasamitamabhiyuktopāyaprajñāparibhāviteṣu mārgāntarārambhaviśeṣeṣu supratiṣṭhito bhavatyavicālyayogena ||
sa ekakṣaṇamapi mārgābhinirhārānna vyuttiṣṭhate | sa gacchanneva jñānābhinirhārayukto bhavati | tiṣṭhannapi niṣaṇṇo'pi śayāno'pi svapnāntaragato'pyapagatanīvaraṇaḥ sarveryāpathe sthito'virahito bhavati ebhirevaṁrūpaiḥ saṁjñāmanasikāraiḥ | tasya sarvacittotpāde daśānāṁ bodhisattvapāramitānāṁ samudāgamaparipūriḥ samudāgacchati | tatkasmāddhetoḥ? tathā hi sa bodhisattvaḥ sarvāṁścittotpādānutpannotpannān mahākaruṇāpūrvakān buddhadharmasamudāgamāya tathāgatajñānāya pariṇāmayati | tatra yaḥ kuśalamūlasya sattvebhya utsargo buddhajñānaṁ paryeṣamāṇasya, iyamasya dānapāramitā | yaḥ praśamaḥ sarvakleśaparidāhānām, iyamasya śīlapāramitā | yā kṛpāmaitrīpūrvagamā sarvasattveṣu kṣāntiḥ, iyamasya kṣāntipāramitā | ya uttarottarakuśaladharmātṛptatayārambhaḥ parākramaḥ, iyamasya vīryapāramitā | yā vipratisāryavisṛtamārgatā sarvajñajñānābhimukhatā, iyamasya dhyānapāramitā | yā sarvadharmāṇāṁ prakṛtyanutpādābhimukhī kṣāntiḥ, iyamasya prajñāpāramitā | yo'pramāṇājñānābhinirhāraḥ, iyamasyopāyakauśalapāramitā | yā sarvaparapravādimārasaṁghairmārgānācchedyatā, iyamasya balapāramitā | yadyathāvatsarvadharmajñānanitīraṇam, iyamasya jñānapāramitā | evamasya bhavanto jinaputrā bodhisattvasya dūraṁgamāyāṁ bodhisattvabhūmau sthitasya imā daśa pāramitāḥ kṣaṇe kṣaṇe paripūryante | evaṁ catvāri saṁgrahavastūni paripūryante, catvāri ca adhiṣṭhānāni, saptatriṁśad bodhipakṣyāśca dharmāḥ, trīṇi ca vimokṣamukhāni, samāsataḥ sarvabodhyaṅgikā dharmāḥ kṣaṇe kṣaṇe paripūryante ||
evamukte vimukticandro bodhisattvo vajragarbhaṁ bodhisattvametadavocat - kiṁ punarbho jinaputrā asyāmeva saptamyāṁ bodhisattvabhūmau sthitasya bodhisattvasya sarvabodhyaṅgikā dharmāḥ kṣaṇe kṣaṇe paripūryante, āhosvitsarvāsu daśasu bodhisattvabhūmiṣu? vajragarbha āha - sarvāsu bho jinaputrā daśasu bodhisattvabhūmiṣu bodhisattvasya sarvabodhyaṅgāni kṣaṇe kṣaṇe paripūryante, tadatirekeṇa punarasyāmeva saptamyāṁ bodhisattvabhūmau | tatkasya hetoḥ? iyaṁ bho jinaputrā bodhisattvabhūmiḥ prāyogikacaryāparipūraṇī ca jñānābhijñānacaryākramaṇī ca | api tu khalu punarbho jinaputrāḥ prathamāyāṁ bodhisattvabhūmau sarvapraṇidhānādhyālambena bodhisattvasya sarvabodhyaṅgāni kṣaṇe kṣaṇe paripūryante | dvitīyāyāṁ cittamalāpanayanena | tṛtīyāyāṁ praṇidhānavivardhanatayā dharmāvabhāsapratilambhena ca | caturthyāṁ mārgāvatāreṇa| pañcamyāṁ lokatrayānuvṛtyā | ṣaṣṭyāṁ gambhīradharmamukhapraveśena | asyāṁ tu saptamyāṁ bodhisattvabhūmau sarvabuddhadharmasamutthāpanatayā kṣaṇe kṣaṇe sarvabodhyāṅgāni paripūryante | tatkasya hetoḥ? yāni bodhisattvena prathamāṁ bodhisattvabhūmimupādāya yāvatsaptamī bodhisattvabhūmirityabhinirhṛtāni jñānābhinirhāraprayogāṅgāni, imānyaṣṭamī bodhisattvabhūmimārabhya yāvadatyantaparyavasānamityanābhogena pariniṣpadyante | tadyathāpi nāma bho jinaputrā dvayorlokadhātvoḥ saṁkliṣṭaviśuddhāśayaśca lokadhātorekāntapariśuddhāśayaśca lokadhātorlokāntarikā duratikramā na śakyā yathātathātikramitumanyatra mahābhijñābalādhānāt, evameva bho jinaputra vyāmiśrapariśuddhā bodhisattvacaryāntarikā duratikramā na śakyā yathātathātikramitumanyatra mahāpraṇidhānopāyaprajñābhijñābalādhānāt| vimukticandra āha - kiṁ punarbho jinaputra saptasu bodhisattvabhūmiṣu kleśacaryāsaṁkliṣṭā bodhisattvacaryā pratyetavyā ? vajragarbha āha - prathamāmeva bho jinaputra bodhisattvabhūmimupādāya sarvābodhisattvacaryāpagatakleśakalmāṣā bodhipariṇāmanādhipatyena pratyetavyā | yathābhāgimārgasamatayā, (na ca) tāvatsaptasu bodhisattvabhūmiṣu samatikrāntā kleśacaryetyavācanīyā | tadyathāpi nāma bho jinaputra rājā cakravartī divyaṁ hastiratnamabhirūḍhaścaturo dvīpānākramati, manuṣyaduḥkhadāridryasaṁkleśadoṣāṁśca prajānāti, na ca tairdoṣairlipyate | na ca tāvatsamatikrānto manuṣyabhāvaṁ bhavati | yadā punarmanuṣyāśrayaṁ hitvā brahmalokopapanno bhavati brāhmyavimānamabhirūḍhaḥ, sahasralokadhātumalpakṛcchreṇa paśyatyanuvicarati, brahmapratibhāsaṁ cādarśayati, na ca manuṣya iti prabhāvyate, evameva bhoḥ prathamāṁ bhūmimupādāya bodhisattvaḥ pāramitāyānābhirūḍhaḥ sarvajagadanuvicaran saṁkleśadoṣān prajānāti, na ca tairdoṣairlipyate samyagmārgābhirūḍhatvāt | na ca tāvatsamatikrāntaḥ sarvajagatsaṁkleśadoṣān vaktavyaḥ | saptasu bhūmiṣu sarvaprāyogikacaryāṁ vihāya saptamyā bhūmeraṣṭamīṁ bodhisattvabhūmimavakrānto bhavati, tadā pariśuddhaṁ bodhisattvayānamabhirūḍhaḥ sarvajagadanuvicaran sarvajagatsaṁkleśadoṣān prajānāti, na ca tairdoṣairlipyate samatikrāntatvād lokatriyābhyaḥ | asyāṁ punarbho jinaputra sapyamyāṁ bodhisattvabhūmau sthito bodhisattvo bhūyastvena rāgādipramukhaṁ sarvakleśagaṇaṁ samatikrānto bhavati | so'syāṁ dūraṁgamāyāṁ bodhisattvabhūmau caran bodhisattvo'saṁkleśāniṣkleśa iti vaktavyaḥ | tatkasmāt? asamudācārātsarvakleśānāṁ na saṁkleśa iti vaktavyaḥ | tathāgatajñānābhilāṣādaparipūrṇābhiprāyatvācca na niṣkleśa iti vaktavyaḥ ||
so'syāṁ saptamyāṁ bodhisattvabhūmau sthito bodhisattvo'dhyāśayapariśuddhena kāyakarmaṇā samanvāgato bhavati | adhyāśayapariśuddhena vākkarmaṇā adhyāśayapariśuddhena manaskarmaṇā samanvāgato bhavati | ye ceme daśākuśalāḥ karmapathāstathāgatavivarṇitāḥ, tān sarveṇa sarvaṁ samatikrānto bhavati | ye ceme daśa kuśalāḥ karmapathāḥ samyaksaṁbuddhānubhāvitāḥ, tān satatasamitamanuvartate | yāni laukikāni śilpasthānakarmasthānāni yānyabhinirhṛtāni pañcamyāṁ bodhisattvabhūmau, tānyasya sarvāṇyanābhogata evaṁ pravartante | sa ācāryaḥ saṁmato bhavati trisāhasra mahāsāhasralokadhātau, sthāpayitvā tathāgatānarhataḥ samyaksambuddhān, aṣṭamīṁ bhūmimupādāya ca bodhisattvān | nāsya kaścitsamo bhavatyāśayena vā prayogeṇa vā | yāni cemāni dhyānāni samādhayaḥ samapattayo'bhijñā vimokṣāśca, tānyasya sarveṇa sarvamāmukhībhavanti bhāvanābhinirhārākāreṇa | na ca tāvadvipākataḥ pariniṣpannāni bhavanti tadyathāpi nāma aṣṭamyāṁ bodhisattvabhūmau sthitasya bodhisattvasya | asyāṁ saptamyāṁ bodhisattvabhūmau sthitasya bodhisattvasya sarvacittotpādeṣu prajñopāyabhāvanābalaṁ paripūryate | bhūyasyā mātrayā sarvabodhyaṅgaparipūriṁ pratilabhate ||
so'syāṁ saptamyāṁ bodhisattvabhūmau sthitaḥ san suvicitavicayaṁ ca nāma bodhisattvasamādhi samāpadyate | suvicintitārthaṁ ca nāma...| viśeṣamatiṁ ca nāma...| prabhedārthakośaṁ ca...| sarvārthavicayaṁ ca...| supratiṣṭhitadṛḍhamūlaṁ ca...| jñānābhijñāmukhaṁ ca...| dharmadhātu(pari)karmaṁ ca... | tathāgatānuśaṁsaṁ ca... | vicitrārthakośasaṁsāranirvāṇamukhaṁ ca bodhisattvasamādhiṁ samāpadyate | sa evaṁpramukhāni mahābhijñājñānamukhāni paripūrṇāni daśa samādhiśatasahasrāṇi bhūmipariśodhikāni samāpadyate ||
sa eṣāṁ samādhīnāmupāyaprajñāsupariśodhitānāṁ pratilambhānmahākaruṇābalena cātikrānto bhavati śrāvakapratyekabuddhabhūmim, abhimukhaśca bhavati prajñājñānavicāraṇābhūmeḥ ||
tasya asyāṁ saptamyāṁ bodhisattvabhūmau sthitasya bodhisattvasya apramāṇaṁ kāyakarma nimittāpagataṁ pravartate | apramāṇaṁ vākkarma...manaskarma nimittāpagataṁ pravartate suviśodhitamanutpattikadharmakṣāntyavabhāsitam | vimukticandra āha - nanu bho jinaputra, prathamāyāmeva bodhisattvabhūmau sthitasya bodhisattvasya apramāṇaṁ kāyavāṅmanaskarma sarvaśrāvakapratyekabuddhacaryāṁ samatikrāntaṁ bhavati? vajragarbha āha - bhavati bho jinaputra | tatpunarbuddhadharmādhyālambanamāhātmyena, na punaḥ svabuddhivicāreṇa | asyāṁ tu punaḥ saptamyāṁ bodhisattvabhūmau svabuddhigocaravicārapratilambhādasaṁhāryaṁ śrāvakapratyekabuddhairbhavati | tadyathāpi nāma bhavanto jinaputrā rājakulaprasūto rājaputro rājalakṣaṇasamanvāgato jātamātra eva sarvāmātyagaṇamabhibhavati rājādhipatyena, na punaḥ svabuddhivicāreṇa | yadā punaḥ sa saṁvṛddho bhavati tadā svabuddhibalādhānataḥ sarvāmātyakriyāsamatikrānto bhavati, evameva bho jinaputrā bodhisattvaḥ sahacittotpādena sarvaśrāvakapratyekabuddhānabhibhavatyadhyāśayamāhātmyena, na punaḥ svabuddhivicāreṇa | asyāṁ tu saptamyāṁ bodhisattvabhūmau sthito bodhisattvaḥ svaviṣayajñānaviśeṣamāhātmyāvasthitatvātsarvaśrāvakapratyekabuddhakriyāmatikrānto bhavati ||
sa khalu punarbho bodhisattvo'syāṁ saptamyāṁ bodhisattvabhūmau sthito gambhīrasya vivittasyāpracārasya kāyavāṅmanaskarmaṇo lābhī bhavati | na cottaraṁ viśeṣaparimārgaṇābhiyogamavasṛjati | [yena parimārgaṇābhiyogena nirodhaprāptaśca bhavati, na ca nirodhaṁ sākṣātkaroti || ]
vimukticandra āha - katamāṁ bhūmimupādāya bodhisattvo nirodhaṁ samāpadyate? vajragarbha āha - ṣaṣṭhīṁ bho jinaputra bodhisattvabhūmimupādāya bodhisattvo nirodhaṁ samāpadyate | asyāṁ punaḥ saptamyāṁ bodhisattvabhūmau pratiṣṭhito bodhisattvaścittakṣaṇe cittakṣaṇe nirodhaṁ samāpadyate ca vyuttiṣṭhate ca | na ca nirodhaḥ sākṣātkṛta iti vaktavyaḥ | tena so'cintyena kāyavāṅmana skarmaṇā samanvāgata ityucyate | āścaryaṁ bho yatra hi nāma bodhisattvo bhūtakoṭivihāreṇa ca viharati, na ca nirodhaṁ sākṣātkaroti | tadyathāpi nāma bho jinaputra puruṣaḥ kuśalo mahāsāgare vārilakṣaṇābhijñaḥ paṇḍito vyakto medhāvī tatropagatayā mīmāṁsayā samanvāgato mahāsāgare mahāyānapātrābhirūḍho vahanakuśalaśca bhavati, vārikuśalaśca bhavati, na ca mahāsamudre vāridoṣairlipyate, evameva bho jinaputra asyāṁ saptamyāṁ bodhisattvabhūmau pratiṣṭhito bodhisattvaḥ sarvajñajñānamahāsāgarāvatīrṇaḥ pāramitāmahāyānapātrābhirūḍho bhūtakoṭivihāreṇa ca viharati, na ca nirodhaṁ sākṣātkaroti, (na ca sasṁkṛtātyantavyupaśamavitarkadoṣairlipyate) ||
sa evaṁ jñānabalādhānaprāptaḥ samādhijñānabalabhāvanābhinirhṛtayā buddhyā mahatopāyaprajñābalādhānena saṁsāramukhaṁ cādarśayati | nirvāṇasatatāśayaśca bhavati | mahāparivāraparivṛtaśca bhavati | satatasamitaṁ ca cittavivekapratilabdho bhavati | traidhātukopapattiṁ ca praṇidhānavaśenābhinirharati sattvaparipācanārtham | na ca lokadoṣairlipyate | śāntapraśāntopaśāntaśca bhavati | upāyena ca jvalati | jvalaṁśca na dahate | saṁvartate ca buddhajñānena | vivartate ca śrāvakapratyekabuddhabhūmibhyām | buddhajñānaviṣayakośaprāptaśca bhavati | māraviṣayagataśca dṛśyate | caturmārapathasamatikrāntaśca bhavati | māraviṣayagocaraṁ cādarśayati | sarvatīrthyāyatanopagataśca dṛśyate | buddhatīrthyāyatanānutsṛṣṭāśayaśca bhavati | sarvalokakriyānugataśca dṛśyate | lokottaradharmagatisamavasaraṇaśca bhavati | sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaśakrabrahmalokapālātirekavyū-hālaṁkāraviṭhapanāprāptaśca bhavati | sarvabuddhadharmatimanasikāraṁ ca na vijahāti ||
tasyaivaṁ jñānasamanvāgatasya asyāṁ saptasyāṁ dūraṁgamāyāṁ bodhisattvabhūmau sthitasya bodhisattvasya bahavo buddhā ābhāsamāgacchanti...| tāṁśca tathāgatānarhataḥ samyaksaṁbuddhān paryupāsate | teṣāṁ ca sakāśādgauravacitrīkāreṇa satkṛtya dharmadeśanāṁ śṛṇoti, udgṛhṇāti dhārayati | śrutvā ca yathāvatsamāpattiprajñājñānālokena prayujyate | pratipattitaścādhārayati | śāsanasaṁdhārakaśca bhavati teṣāṁ buddhānāṁ mahātmanām | asaṁhāryaśca sarvaśrāvakapratyekabuddhābhisamayaparipṛcchāsu | tasya bhūyasyā mātrayā sattvānugrahāya gambhīradharmakṣāntirviśuddhyati | tasya...anekān kalpāṁstāni kuśalamūlānyuttapyante, pariśuddhyanti, karmaṇyāni ca bhavanti, paryavadānaṁ cāgacchanti | anekāni kalpaśatāni...anekāni kalpakoṭiniyutaśatasahasrāṇi tāni kuśalamūlānyuttapyante, pariśuddhyanti, karmaṇyāni ca bhavanti, paryavadānaṁ cāgacchanti | tadyathāpi nāma bho jinaputrāḥ tadeva jātarūpaṁ sarvaratnapratyuptaṁ bhūyasyā mātrayottaptataraṁ bhavati, prabhāsvarataraṁ bhavati, asaṁhāryataraṁ ca bhavatyanyābhyo bhūṣaṇavikṛtibhyaḥ, evameva bho jinaputrāḥ...tāni kuśalamūlānyupāyaprajñājñānābhinirhṛtāni bhūyasyā mātrayottaptatarāṇi bhavanti prabhāsvaratarāṇi, paryavadātatarāṇi asaṁhāryatarāṇi ca bhavanti sarvaśrāvakapratyekabuddhaiḥ | tadyathāpi nāma bho jinaputrāḥ sūryābhā asaṁhāryā bhavanti sarvajyotirgaṇacandrābhābhiścaturṣu mahādvīpeṣu, sarvasnehagatāni bhūyastvena pariśoṣayanti, sarvaśasyāni paripācayanti, evameva bho jinaputrā...tāni kuśalamūlānyasaṁhāryāṇi bhavanti sarvaśrāvakapratyekabuddhaiḥ, caturviparyāsagatāni ca sarvakleśasnehagatāni bhūyastvena pariśoṣayanti | kleṣāvilāni ca sarvasaṁtānāni paripācayanti | tasya daśabhyaḥ pāramitābhya upāyakauśalyapāramitā atiriktatamā bhavati, na ca pariśeṣā na samudāgacchati yathābalaṁ yathābhajamānam | iyaṁ bho jinaputrā bodhisattvasya dūraṁgamā nāma saptamī bodhisattvabhūmiḥ samāsanirdeśataḥ, yasyāṁ pratiṣṭhito bodhisattvo bhūyastvena vaśavartī bhavati devarājaḥ kṛtī prabhuḥ sattvānāmabhisamayajñānopasaṁhāreṣvaparyantaḥ sarvaśrāvakapratyekabuddhaparipṛcchāsu kuśalaḥ sattvānniyāmamavakrāmayitum | yacca kicit...||
dūraṁgamā nāma saptamī bhūmiḥ ||
Links:
[1] http://dsbc.uwest.edu/node/3979