Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > सप्तमो निःश्वासः

सप्तमो निःश्वासः

Parallel Romanized Version: 
  • Saptamo niḥśvāsaḥ [1]

प्रथमे संकीर्णस्कन्धे

सप्तमो निःश्वासः

अनर्थकम्

उद्देशः

अनर्थकं स्मृतिः अलक्षणं धर्मचक्रज्ञानं क्षीणास्रवः [औपपादुकं]।

कामबहुलतृप्तं पूरपोषम् इति वर्गविवक्षितं॥

१. अनर्थकं

यथा भगवानाह-

चरितान्यदुष्करचर्या विज्ञेयानर्थसंहिता।

न योगक्षेमलाभाय भूकंपे नौफलकवत्॥

कष्माद् भगवानेवमाह। चरितान्यदुष्करचर्या ऽनर्थसंहिता-इति। प्रतिवचनं। यस्मात् सा चर्या मरणोपगा मरणान्तिका मरणमापन्ना न तथादुष्करचर्या मरणनिष्क्रमणाय प्रतिबला॥०॥ [अनर्थकनिर्देशः परिनिष्ठितः]॥०॥

२. स्मृतिः

यथाह भगवान्। पर्यंकमाभुज्य ऋजुं कायं प्रणिधाय अभिमुखीं स्मृतिं स्थापयति-इति। अभिमुखस्मृतिस्थापना कतमा। प्रतिवचनं। योगावचरः स्मृतिं बध्नाति भ्रुवोरन्तरे पश्यन् विनीलकं वा पश्यन् व्याध्मातकं वा पश्यन् विपूयकं वा पश्यन् विक्षिप्तकं वा पश्यन् विलोहितकं वा पश्यन् विखादितकं वा पश्यन् विच्छिद्रकं वा पश्यन् श्वेतास्थिकं वा पश्यन्न् अस्थिकं वा। इत्यादिरुच्यते ऽभिमुखस्मृतिस्थापना॥०॥ [स्मृतिनिर्देशः परिनिष्ठितः]॥०॥

३. अलक्षणं

पुनराह भगवान्। महामौद्गल्यायन् तिष्येण ब्रह्मणा न भाषितं षष्ठमलक्षणं स्थानं॥ षष्ठमलक्षणं स्थानं कतमत्। प्रतिवचनं। श्रद्धानुसृतं धर्मानुसृतं नाम षष्ठमलक्षणं स्थानं। तत्कस्य हेतोः। द्वयमेतद् अलक्षणं न शक्यं व्यवस्थापयितुं न शक्यं प्रज्ञापयितुम् इहामुत्रेति। या दुःखधर्मज्ञानक्षान्तिर् यद् दुःखधर्मज्ञानं यावद् विस्तरेणोक्तं या मार्गान्वयज्ञानक्षातिर् इत्येतेन अलक्षणं न शक्यं व्यवस्थापयितुं न शक्यं प्रज्ञापयितुम् इहामुत्रेति प्रोच्यते षष्ठमलक्षणं स्थानं॥०॥ [अलक्षणनिर्देशः परिनिष्ठितः]॥०॥

४. धर्मचक्रज्ञानं

यथोक्तं सूत्र। बुद्धेन धर्मचक्रं प्रवर्तितं। कौण्डिन्यादिभिरभिक्षुभिर् धर्मो दृष्टः। भौमैर् यक्षैर् उद्धोषितं। भगवता वाराणस्याम् ऋषिपतने मृगदावे त्रिःपरिवृत्तं द्वादशाकारं धर्मचक्रं प्रवर्तितमिति॥

एतेषां भौमानां यक्षाणां सम्यग्ज्ञानदर्शनम् अस्ति न वा ज्ञातुं भगवता धर्मचक्रं प्रवर्तितं भिक्षुभिर्धर्मो दृष्ट इति। प्रतिवचनं। नास्ति॥ तर्हि कथं ते जानन्ति। प्रतिवचनं। भगवति श्रद्धया। तद्यथा। भगवान् जनयति संवृतिचित्तं मया धर्मचक्रं प्रवर्तितं भिक्षुभिर्धर्मो दृष्ट इति। इति ते जानन्ति॥ अथवा। भगवान् दिशति परान् मया धर्मचक्रं प्रवर्तिते भिक्षुभिर्धर्मो दृष्ट इति। इति ते तत् शृण्वन्ति॥ अथवा। महापुण्येभ्यो देवेभ्य ऋषिभ्यः श्रुतं भवति॥ अथवा। ते आर्यकौण्डिन्यादयो जनयन्ति संवृतिचित्तं भगवता धर्मचक्रं प्रवर्तितम् अस्माभिर्धर्मो दृष्ट इति। इति ते जानन्ति॥ अथवा। ते दिशन्ति परान् भौमाः श्रोतुं लभन्ते॥०॥ [धर्मचक्रज्ञाननिदशः परिनिष्ठितः]॥०॥

५. (१) क्षीणास्रवः

अपि चोक्तं सूत्रे। सन्ति भिक्षवो ऽर्हत्त्वप्राप्ताः क्षीणास्रवाः। त्रयस्त्रिंशद्देधा परिपरिगणयन्तो मेघस्कंधान् सुधर्मायां सभायाम् उद्घोषयन्ति-अमुकावासे ऽमुको भदन्तस्तस्य श्रावको वा केशश्मश्रूणि अवहार्य काषायं प्रावृत्य सम्यक्श्रद्धया प्रव्रजितः। आरब्धवीर्यो भावयन्न् आर्यमार्गं परिक्षीणसर्वास्रवः साक्षादधिगम्यानास्रवचित्तं प्रज्ञाविमुक्तः दृष्टे धर्मे स्वयं प्रतिवेद्य साक्षात्कृत्य विहरति। अथ स्वयं जानाति क्षीणा मे जातिः। उषितं ब्रह्मचर्यं। कृतं करणीयं। अनुपादानश्चरमभवः॥ इति॥

तेषां देवानामस्ति न वा सम्यग्ज्ञानदर्शनं ज्ञातुं भिक्षवो ऽर्हत्त्वप्राप्ताः क्षीणास्रवा इति। प्रतिवचनं। नास्ति। तर्हि कथं ते जानन्ति। प्रतिवचनं। भगवति श्रद्धया। तथा हि। भगवान् जनयति संवृतिचित्तं भिक्षवो ऽर्हत्त्वप्राप्ताः क्षीणास्रवा इति। इति ते जानन्ति॥ अथवा। भगवान् दिशति परान् भिक्षवो ऽर्हत्त्वप्राप्ताः क्षीणास्रवा इति। इति ते श्रोतुं लभन्ते॥ अथवा। महापुण्येभ्यो देवेभ्य ऋषिभ्यः श्रुतं भवति॥ अथवा। ते भदन्ता जनयन्ति संवृतिचित्तं वयं क्षीणास्रवा अर्हत्त्वप्राप्ता इति। इति ते जानन्ति॥ अथवा। ते दिशन्ति परान् देवाः श्रोतुं लभन्ते॥

५. (२) औपपादुकं

यथोक्तं सूत्रे। मगधेषु सचिवामात्या उपपादुकधर्मविनया वा धर्मानुधर्मचरिता वा॥ कतमः स नामोपपादुकधर्मविनयः। कतमः स नाम धर्मानुधर्मचरितः। प्रतिवचनं। यो देवेषु भवन् पश्यति धर्मं स नामोपपादुकधर्मविनयः। यो मनुष्येषु भवन् पश्यति धर्मं स नाम धर्मानुधर्मचरितः। पुनः खलु। यः शीलम् असमाददानः पश्यति धर्मं स नामोपपादुकधर्मविनयः। यः शीलं समाददानः पश्यति धर्मं स नाम धर्मानुधर्मचरितः॥०॥ [क्षीणास्रवौपपादुकनिर्देशः परिनिष्ठितः]॥०॥

६. कामबहुलतृप्तं

कामबाहुल्यकः कतमः। प्रतिवचनं। सर्वः कामयानः कामितः कामयिष्यमाणः। इति कामबाहुल्यकः। अतृप्तः कतमः। प्रतिवचनं। सर्वो ऽतृप्तो ऽसंतृप्तो ऽपरितृप्तो भूते ऽतृप्तो भविष्यत्यतृप्तः। इति अतृप्तः॥ कामबाहुल्यके ऽतृप्ते च को भेदः। प्रतिवचनं। अप्राप्ते प्रिये रूपे शब्दे गन्धे रसे स्प्रष्टव्ये वस्त्रे आहारे शयनासने भैषज्ये ऽन्यस्मिन् परिष्कारे च आशास्ते पर्येषयति गवेषयति अभ्यर्थयति चिन्तयति सोपायो भवति। इति कामबाहुल्यकः। प्राप्ते प्रिये रूपे शब्दे गन्धे रसे स्प्रस्टव्ये वस्त्रे आहारे शयनासने भैषज्ये अन्यस्मिन् परिष्कारे च पुनराशास्ते पुनः कामयते पुनरभिनन्दति पुनः पर्येषयति। इति अतृप्तः। इति भेदः॥

अल्पकामः कतमः। प्रतिवचनं। अकामयानः अकामितः अकामयिष्यमाणः। इति अल्पकामः। तृप्तः कतमः। प्रतिवचनं। तृप्तं संतृप्तः परितृप्तः भूते तृप्तः भविष्यति तृप्तः। इति तृप्तः। अल्पकामे तृप्ते च को भेदः। आप्राप्ते प्रिये रूपे शब्दे गन्धे रसे स्प्रष्टव्ये वस्त्रे आहारे शयनासने अन्यस्मिन् परिष्कारे च नाशास्ते न पयषयति न गवेषयति नाभ्यर्थयति न चिन्तयति न सोपायो भवति। इत्यल्पकामः। प्राप्ते प्रिये रूपे शब्दे गन्धे रसे स्प्रष्टव्ये वस्त्रे आहारे शयनासने भैषज्ये अन्यस्मिन् परिष्कारे च न पुनराशास्ते न पुनः कामयते न पुनरभिनन्दनि न पुनः पर्येषयति। इति तृप्तः। इति भेदः॥०॥ [कामबहुलतृप्तनिर्देशः परिनिष्ठितः]॥०॥

७. पूरपोषं

दुष्पूरः कतमः। प्रतिवचनं। सर्वो गुर्वाहारः गुरुचर्वणः अनल्पाहारः अनल्पचर्वणः अतिमात्राहारः अतिमात्रचर्वणः अल्पेन न परितोषी। इति दुष्पूरः दुष्पोषः कतमः। प्रविवचनं। सर्व औदरिकः अत्यौदरिकः गृद्धः अतिगृद्धः लुब्धः अतिलुब्धः चर्वणरुचिः पानरुचिः गवेष्याभ्यवहारकः गवेष्यचर्वकः अपरितोषोन्मुखः। इति दुष्पोषः। दुष्पूरदुष्पोषयोः को भेदः। प्रतिवचनं। यथोक्तपूर्व एव। इति भेदः॥

सुपूरः कतमः। प्रतिवचनं। सर्वो ऽगुर्वाहारः अगुरुचर्वणः अल्पाहारः अल्पचर्वणः परित्ताहारः परित्तचर्वणः अल्पेन परितोषी। इति सुपूरः। सुपोषः कतमः। सर्वो ऽनौदरिकः नात्यौदरिकः अगृद्धः नातिगृद्धः अलुब्धः नातिलुब्धः नत्तर्वणरुचिः न पानरुचिः न गवेष्याभ्यवहारकः न गवेष्यचर्वकः परितोषोन्मुखः। इति सुपोषः। सुपूरसुपोषयोः को भेदः। प्रतिवचनं। यथोक्तपूर्व एव। इति भेदः॥०॥ [पूरपोषनिर्देशः परिनिष्ठितः]॥०॥

इति ज्ञानप्रस्थानस्य प्रथमे संकीर्णस्कन्धे ऽनर्थकं नाम सप्तमो निःश्वासः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5219

Links:
[1] http://dsbc.uwest.edu/node/5207