The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
10 meṇḍhakāvadānam |
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ papracchruḥ-kiṁ bhadanta meṇḍhakena meṇḍhakapatnyā meṇḍhakaputreṇa meṇḍhakasnuṣayā meṇḍhakadāsena meṇḍhakadāsyā karma kṛtaṁ yena ṣaḍabhijñātā mahāpuṇyāḥ saṁvṛttāḥ, bhagavato'ntike satyāni dṛṣṭāni, bhagavāṁścaibhirārāgino na virāgita iti ? bhagavānāha-ebhireva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyaṁbhāvīni | ebhiḥ karmāṇi kṛtānyupacitāni | ko'nyaḥ pratyanubhaviṣyati ? na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhānyaśubhāni ca ||
na praṇaśyanti karmāṇi kalpakoṭiśatairapi |
sāmagrīṁ prāpya kālaṁ ca phalanti khalu dehinām ||1||
bhūtapūrvaṁ bhikṣavo'tīte'dhvani vārāṇasyāṁ nagaryāṁ brahmadatto nāma rājā rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ ca ākīrṇabahujanamanuṣyaṁ ca praśāntakalikalahaḍimbaḍamarataskarogāpagataṁ śālīkṣugomahiṣīsaṁpannamakhilamakaṇṭakam | ekaputramiva rājyaṁ pālayati | tena khalu samayena vārāṇasyāṁ naimittikairdvādaśavarṣikā anāvṛṣṭirvyākṛtā | trividhaṁ durbhikṣaṁ bhaviṣyati-cañcu śvetāsthi śalākāvṛtti ca | tatra cañcu ucyate-samudgake tasmin manuṣyā bījāni prakṣipya anāgate sattvāpekṣayā sthāpayanti | mṛtā nāma anena te bījakāyaṁ kariṣyantīti | idaṁ samudgakaṁ buddhvā cañcu ucyate | śvetāsthi nāma durbhikṣam-tasmin kāle manuṣyā asthīnyupasaṁhṛtya tāvat kkāthayanti, yāvat tānyasthīni śvetāni saṁvṛttānīti | tatastatkkāthaṁ pibanti | idaṁ śvetāsthi durbhikṣamityucyate | śalākāvṛttirnāma-tasmin kāle manuṣyāḥ khalu bilebhyo dhānyaguḍakāni śalākayā ākṛṣya bahūdakasthālyāṁ kkāthayitvā pibanti| iyaṁ śalākāsaṁbaddhatvācchalākāvṛttirityucyate | tato rājñā brahmadattena vārāṇasyāṁ ghaṇṭāvaghoṣaṇaṁ kāritam-śṛṇvantu bhavanto vārāṇasīnivāsinaḥ paurāḥ | naimittikairdvādaśavarṣikā anāvṛṣṭirvyākṛtā śalākāvṛtti durbhikṣaṁ cañcu śvetāsthi ca | yeṣāṁ vo dvādaśavārṣikaṁ bhaktamasti, taiḥ sthātavyam | teṣāṁ nāsti, te yatheṣṭaṁ gacchantu | vigatadurbhikṣabhayāḥ subhikṣe punarapyupāgamiṣyanti | tasmiṁśca samaye vārāṇasyāmanyatamo gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaparivāraḥ | tena koṣṭhāgārika āhūya uktaḥ-bhoḥ puruṣa, bhaviṣyati me saparivārāṇāṁ dvādaśa varṣāṇi bhaktamiti ? sa kathayati- ārya bhaviṣyatīti | sa tatraivāvasthitaḥ | samanantarānubaddhaṁ caitat durbhikṣam | tasya kośakoṣṭhāgārāḥ parikṣīṇāḥ | sarvaśca parijanaḥ kālagataḥ | ātmanā ṣaṣṭho vyavasthitaḥ | tatastena gṛhapatinā kośakoṣṭhāgārāṇi śodhayitvā dhānyaprastha upasaṁhṛtaḥ | so'sya patnyā sthālyāṁ prakṣipya sādhitaḥ| asati buddhānāmutpāde pratyekabuddhā loka utpadyante hīnadīnānukampakāḥ prāntaśayanabhaktā ekadakṣiṇīyā lokasya | yāvadanyatamaḥ pratyekabuddho janapadacārikāṁ caran vārāṇasīmanuprāptaḥ| sa pūrvāhṇe nivāsya pātracīvaramādāya vārāṇasīṁ piṇḍāya praviṣṭaḥ | sa ca gṛhapatirātmanā ṣaṣṭho'vasthito bhoktum | sa ca pratyekabuddho'nupūrveṇa piṇḍapātamaṭan tasya gṛhapaterniveśanamanuprāptaḥ | sa tena gṛhapatinā dṛṣṭaścittaprāsādikaḥ kāyaprāsādikaśca | dṛṣṭvā ca punaḥ saṁlakṣayati-etadapyahaṁ parityajya niyataṁ prāṇairviyokṣye | yannvahaṁ svapratyaṁśamasmai pravrajitāya dadyāmiti | tena bhāryā abhihitā-bhadre, yo mama pratyaṁśastamahamasmai pravrajitāyānuprayacchāmīti | sā saṁlakṣayati- mama svāmī na paribhūṅkte, kathamahaṁ paribhokṣya iti | sā kathayati-āryaputra, ahamapi pratyaṁśamasmai prayacchāmi | evaṁ putreṇa snuṣayā dāsena dāsyā ca vicārya svasvapratyaṁśāḥ parityaktāḥ | tatastaiḥ sarvaiḥ saṁbhūya pratyekabuddhaḥ piṇḍakena pratipāditaḥ | kāyikī teṣāṁ mahātmanāṁ dharmadeśanā, na vācikī | sa vitatapakṣa iva haṁsarāja upari vihāyasamudgamya jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kartumārabdhaḥ | āśu pṛthagjanāvarjanakarī ṛddhiḥ | te mūlanikṛttā iva drumāḥ pādayornipatya praṇidhānaṁ kartumārabdhāḥ |gṛhapatiḥ praṇidhānaṁ kartumārabdhaḥ-yanmayā evaṁvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ, anenāhaṁ kuśalamūlena yadi riktakāni kośakoṣṭhāgārāṇi sahadarśanānme pūrṇāni syuḥ-evaṁvidhānāṁ ca dharmāṇāṁ lābhī syām, prativiśiṣṭataraṁ cātaḥ śāstāramārāgayeyaṁ mā virāgayeyamiti | patnī praṇidhānaṁ kartumārabdhā-yanmayā evaṁvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ, anenāhaṁ kuśalamūlena yadyekasyārthāya sthālīṁ paceyam, sā śatenāpi paribhujyeta, sahasreṇāpi, na parikṣayaṁ gacchet, yāvanmayā prayogo'pratipraśrabdhaḥ, ityevaṁvidhānāṁ ca dharmāṇāṁ lābhinī syām, prativiśiṣṭataraṁ cātaḥ śāstāramārāgayeyaṁ mā virāgayeyamiti | putraḥ praṇidhānaṁ kartumārabdhaḥ -yanmayā evaṁvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ, anenāhaṁ kuśalamūlena pañcaśatiko nakulakaḥ kaṭyāmuparibaddhastiṣṭhet, yadi ca śataṁ vā sahasraṁ vā tato vyayaṁ kuryāt, pūrṇa eva tiṣṭhet, mā parikṣayaṁ gacchet-evaṁvidhānāṁ ca dharmāṇāṁ lābhī syām, prativiśiṣṭataraṁ cātaḥ śāstāramārāgayeyaṁ mā virāgayeyamiti | snuṣā praṇidhānaṁ kartumārabdhā-yanmayā evaṁvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ, anenāhaṁ kuśalamūlena yadyekasya gandhaṁ yojayeyam, śataṁ vā sahasraṁ vā gandhaṁ ghrāsyati, taṁ na ca parikṣayaṁ gaccheyuryāvanmayā apratipraśrabdham-evaṁvidhānāṁ dharmāṇāṁ lābhinī syām, prativiśiṣṭataraṁ cātaḥ śāstāramārāgayeyaṁ mā virāgayeyamiti | dāsaḥ praṇidhānaṁ kartumārabdhaḥ-yanmayā evaṁvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ, anenāhaṁ kuśalamūlena yadyekahalasīraṁ kṛṣeyam, sapta sīrāḥ kṛṣṭāḥ syuḥ-evaṁvidhānāṁ dharmāṇāṁ ca lābhī syām, prativiśiṣṭataraṁ cātaḥ śāstāramārāgayeyaṁ mā virāgayeyamiti | dāsī praṇidhānaṁ kartumārabdhā-evaṁvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ, anenāhaṁ kuśalamūlena yadyekāṁ mātrāmārabheyam, sapta mātrāḥ saṁpadyeran-evaṁvidhānāṁ dharmāṇāṁ ca lābhinī syām, prativiśiṣṭataraṁ cātaḥ śāstāramārāgayeyaṁ mā virāgayeyamiti | taiścaivaṁ praṇidhānaṁ kṛtam | sa ca mahātmā pratyekabuddhasteṣāmanukampayā ṛddhyā upari vihāyasā rājakulasyopariṣṭāt saṁprasthitaḥ ||
tena khalu samayena rājā brahmadatta upariprāsādatalagatastiṣṭhati | tasya ṛddhyā gacchato rājño brahmadattasyopari chāyā nipatitā | sa ūrdhvamukho nirīkṣitumārabdhaḥ | paśyati taṁ pratyekabuddham | tasyaitadabhavat-kasyāpyanena mahātmanā ṛddhimahālāṅgalairdāridryaramūlānyutpāṭitāni | balavatī āśā | tato'sau gṛhapatiḥ kośakoṣṭhāgārāṇi pratyavekṣitumārabdho yāvatpūrṇāni paśyati | sa patnīmāmantrayate-mama tāvat praṇidhānaṁ pūrṇam, yuṣmākamapīdānīṁ paśyāma iti | tato dāsyā dhānyānāmekāṁ mātrāmārabdhā parikarmayitum, sapta mātrāḥ saṁpannāḥ | patnyā ekasyārthāya sthālī sādhitā, sarvaistaiḥ paribhuktam, tathaivāvasthitā | prātiveśyairanekaiśca prāṇiśatasahasraiḥ paribhuktam, tathaivāvasthitā | tathaiva putrasya snuṣāyā dāsasya praṇidhiḥ siddhā | tato gṛhapatinā ghaṇṭāvaghoṣaṇaṁ kāritaṁ vārāṇasyām-yo bhavanto'nnenārthī, sa āgacchatu iti| vārāṇasyāmuccaśabdo mahāśabdo jātaḥ | rājñā śrutam | kathayati- kimeṣa bhavanta uccaśabdo mahāśabda iti ? amātyaiḥ samākhyātam-deva, amukena gṛhapatinā kośakoṣṭhāgārāṇi uddhāṭitānīti | rājā tamāhūya kathayati-yadā sarva eva lokaḥ kālagataḥ, tadā tvayā kośakoṣṭhāgārāṇyuddhāṭitānīti | deva, kasya kośakoṣṭhāgārāṇyuddhāṭitāni? api tu adyaiva me bījamuptamadyaiva phaladāyakamiti | rājā pṛcchati-yathā katham? sa etat prakaraṇaṁ vistareṇārocayati | rājā kathayati-gṛhapate, tvayā asau mahātmā piṇḍakena pratipāditaḥ ? deva mayaiva pratipāditaḥ | so'bhiprasanno gāthāṁ bhāṣate-
aho guṇamayaṁ kṣetraṁ sarvadoṣavivarjitam |
yatroptaṁ bījamadyaiva adyaiva phaladāyakam ||2|| iti ||
kiṁ manyadhve bhikṣavo yo'sau gṛhapatirgṛhapatipatnī gṛhapatiputro gṛhapatisnuṣā gṛhapatidāso gṛhapatidāsī, ayameva meṇḍhako gṛhapatiḥ meṇḍhakapatnī meṇḍhakaputro meṇḍhakasnuṣā meṇḍhakadāso meṇḍhakadāsī ca | yadebhiḥ pratyekabuddhe kārān kṛtvā praṇidhānaṁ kṛtam, tasya karmaṇo vipākena ṣaḍ mahāpuṇyā jātāḥ, mamāntike dṛṣṭasatyāni | ahaṁ caibhiḥ pratyekabuddhakoṭīśatasahasrebhyaḥ prativiśiṣṭaḥ śāstā ārāgito na virāgitaḥ | iti hi bhikṣava ekāntakṛṣṇānāṁ karmaṇāmekāntakṛṣṇo vipākaḥ, ekāntaśuklānāṁ karmaṇāmekāntaśuklaḥ, vyatimiśrāṇāṁ vyatimiśraḥ | tasmāttarhi evaṁ śikṣitavyam, yadekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ | ityevaṁ vo bhikṣavaḥ śikṣitavyam ||
idamavocadbhagavān | āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan ||
iti śrīdivyāvadāne meṇḍhakāvadānaṁ daśamam ||
Links:
[1] http://dsbc.uwest.edu/node/5442