The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
vihārapaṭalam
uddānam|
gotraṁ tathā'dhimuktiśca pramudito'dhiśīlamadhicitam|
trayaḥ prajñā dve animittesābhogaśca anābhogaśca|
pratisaṁvidaśca paramaśca syāttathāgatottamo vihāraḥ||
evaṁ gotrasaṁpadamupādāya yathoktāyāṁ bodhisattvaśikṣāyāṁ śikṣamāṇānāṁ yathokteṣu ca bodhisattvaliṅgeṣu saṁdṛśyamānānāṁ bodhisattvapakṣyaprayogeṣu ca samyak prayuktānāṁ bodhisattvādhyāśayāñca yathoktāṁ viśodhayatāṁ bodhisattvānāṁ samāsato dvādaśabodhisattvavihārā bhavanti| yairbodhisattvavihāraiḥ sarvā bodhisattvacaryā saṁgṛhītā veditavyāḥ| trayodaśaśca tathāgato vihāro yo'sya bhavatyabhisaṁbodherniruttaro vihāraḥ|
tatra dvādaśabodhisattvavihārāḥ katame| [gotravihāraḥ|] adhimukticaryāvihāraḥ| pramuditavihāraḥ| adhiśīlavihāraḥ| adhicittavihāraḥ| adhiprajñavihārāstrayaḥ| bodhipakṣyapratisaṁyuktaḥ| satyapratisaṁyuktaḥ| pratītyasamutpādapravṛttinivṛttipratisaṁyuktaśca| iti yena [ca] bodhisattvastattvaṁ paśyati yañca tattvaṁ paśyati tasya ca tattvasyājñānād yathā pravṛttirduḥkhasya jñānācca punarapravṛttirduḥkhasya bhavati sattvānām| tadetadbodhisattvasya tribhirmukhaiḥ prajñayā vyavacārayataḥ trayoradhiprajñavihārā bhavanti| sābhisaṁskāraḥsābhāgo niśchidramārgavāhano nirnimitto vihāraḥ| anabhisaṁskāro'nābhogamārgavāhano nirnimitta eva vihāraḥ| [pratisaṁvidvihāraḥ] paramaśca pariniṣpanno bodhisattvavihāraḥ| ime te dvādaśa [vidhā] bodhisattvānāṁ bodhisattvavihārāḥ| yairvihāraireṣāṁ sarvavihārasaṁgrahaḥ sarvabodhisattvacaryāsaṁgraho bhavati| tāthāgataḥ punarvihāro yaḥ sarvabodhisattvavihārasamatikrāntasyābhisaṁbuddhabodhervihāraḥ tatra tathāgatasya paścimasya vihārasya pratiṣṭhāyogasthāne paścime sākalyena nirdeśo bhaviṣyati|
dvādaśānāṁ punarbodhisattvavihārāṇāṁ yathā vyavasthānaṁ bhavati tathā nirdekṣāmi|
katamaśca bodhisattvasya gotravihāraḥ| kathaṁ ca bodhisattvo gotrastho viharati| iha bodhisattvo gotravihārī prakṛtibhadrasantānatayā prakṛtyā bodhisattvaguṇairbodhisattvārhaiḥ kuśalairdharmaiḥ samanvāgato bhavati| tatsamudācāre saṁdṛśyate| prakṛtibhadratayaiva na haṭhayogena tasmin kuśale pravarttate| api tu pratisaṁkhyānataḥ sāvagrahaḥ sambhṛto bhavati| sarveṣāṁ ca buddhadharmāṇāṁ gotravihārī bodhisattvo bījadharo bhavati| sarvabuddhadharmāṇāmasya [sarva] bījānyātmabhāvagatānyāśrayagatāni vidyante| audārikamalavigataśca bodhisattvo gotravihārī bhavati| abhavyaḥ sa tadrūpaṁ [saṁ] kleśaparyavasthānaṁ sammukhīkartum| yena paryavasthānena paryavasthitaḥ anyatamadānantaryakarma samudācaret| kuśalamūlāni vā samucchindyāt| yaśca vidhirgotrasthasya gotrapaṭale nirdiṣṭaḥ| sa gotravihāriṇo bodhisattvasya vistareṇa veditavyaḥ| [iti] ayamucyate bodhisattvasya gotravihāraḥ|
tatra katamo bodhisattvasyādhimukticaryāvihāraḥ| iha bodhisattvasya prathamaṁ cittotpādamupādāya aśuddhādhyāśayasya yā kācidbodhisattvacaryā ayamasyādhimukticaryāvihāra ityucyate| tatra gotravihārī bodhisattvastadanyeṣāṁ [sarveṣāṁ] bodhisattvavihārāṇāmekādaśānāṁ tāthāgatasya ca vihārasya hetumātre vartate hetu parigraheṇa| no tu tena kaścitu tadanyo bodhisattvavihāra ārabdho bhavati na pratilabdho na viśodhitaḥ| kutaḥ punastathāgatavihāraḥ| adhimukticaryāvihāriṇā punarbodhisattvena sarve bodhisattvavihārāstāthāgataśca vihāra ārabdhā bhavanti no tu pratilabdhā na viśodhitāḥ| sa eva tvadhimukticaryāvihāraḥ pratilabdho bhavati| tasyaiva cāyaṁ viśuddhaye pratipannaḥ| adhimukticaryāvihāre pariśuddhe pramuditavihāraṁ pūrvārabdhameva pratilabhate| tasyaiva ca viśuddhaye pratipanno bhavati| pramudita vihāre pariśuddhe'dhiśīlavihāraṁ pūrvārabdhameva pratilabhate| tasyaiva ca viśuddhaye pratipanno bhavati| evaṁ vistareṇa yāvatparamaḥ paraniṣpanno bodhisattvavihāro veditavyaḥ| parame pariniṣpanne bodhisattvavihāre pariśuddhe'nantaraṁ pūrvārabdhasya tātathāgatasya vihārasya sakṛtpratilambho viśuddhiśca veditavyā| idaṁ tāthāgatavihāre bodhisattvavihārebhyo viśeṣaṇaṁ veditavyam|
tatra katamo bodhisattvasya pramuditavihāraḥ| yaḥ śuddhāśayasya bodhisattvasya vihāraḥ| tatra katamo bodhisattvasyādhiśīlavihāraḥ| yo'dhyāśayaśuddhinidānena prakṛtiśīlena saṁyuktastasya vihāraḥ| tatra katamo bodhisattvasyādhicittavihāraḥ| yo'dhiśīlavihāra viśuddhinidānailaukikadhyānasamādhisamāpattibhirvihāraḥ| tatra katamo bodhisattvasya bodhipakṣyapratisaṁyukto'dhiprajñavihāraḥ| yo laukikaṁ jñānaviśuddhisanniśrayabhūtaṁ samādhiṁ niśrṛtya satyāvabodhāya samyak smṛtyupasthānādīnāṁ saptatriṁśatāṁ bodhipakṣyāṇāṁ dharmāṇāṁ pravicayavihāraḥ|
tatra katamo bodhisattvasya satyapratisaṁyukto'dhiprajñavihāraḥ| yo bodhipakṣyapravicayaṁ niśritya yathāvatsatyāvabodhavihāraḥ| tatra katamo bodhisattvasya pratītyasamutpādapravṛttinivṛttipratisaṁyukto'dhiprajñavihāraḥ| yastameva satyāvabodha[madhi] patiṁ kṛtvā tadajñānāt sahetukaduḥkhapravṛti| pravicayaprabhāvitastajjñānācca sahetukaduḥkhanirodhapravicayaprabhāvito vihāraḥ|
tatra katamo bodhisattvānāṁ sābhisaṁskāraḥ sābhogo nirnimitto vihāraḥ| yastameva trividhamapyadhiprajñavihāramadhipatiṁ kṛtvā'bhisaṁskāreṇābhogena niśchidranirantaraḥ sarvadharmeṣu tathatā-nirvikalpaprajñābhāvanā sahagato vihāraḥ|
tatra katamo bodhisattvānāṁ anabhisaṁskāro'nābhogo nirnimitto vihāraḥ| yastasyaiva pūrvakasya nirnimittasya vihārasya bhāvanā-bāhulyāt svarasenaiva niśchidranirantara- vāhirmārgānugato vihāraḥ|
tatra katamo bodhisattvānāṁ pravisaṁvidvihāraḥ| yastameva supariśuddhaṁ niścalaṁ prajñāsamādhiṁ niśritya mahāmativaipulyamanuprāptasya pareṣāṁ dharmasamākhyānānuttaryamārabhya dharmāṇāṁ paryāyārtha-nirvacanaprabhedapravicayavihāraḥ|
tatra katamo bodhisattvasya paramo vihāraḥ| yatra sthito bodhisattvo bodhisattvamārganiṣṭhāgato'nuttarāyāṁ samyaksaṁbodhau mahādharmābhiṣekaprāpta ekajātipratibaddho vā bhavati caramabhaviko vā| yasya vihārasyānantaraṁ saṁhitamevānuttarāṁ samyaksaṁbodhimabhisaṁbudhya sarvabuddhakāryaṁ karoti| tatrādhimukticaryāvihāre [bodhisattvo] bodhisattvabhāvanāyāṁ parīttakārī bhavati cchidrakārī aniyatakārī punarlābhaparihāṇitaḥ| pramuditavihāre bodhisattvastasyāmeva bodhisattvabhāvanāyāṁ vipulakārī bhavatyacchidrakārī niyatakārī yathāpratilabdhāparihāṇitaḥ| yathā pramuditavihāre evaṁ yāvat triṣvadhiprajñavihāreṣu| pratharma nirnimittaṁ vihāramupādāya yāvatparamādbodhisattvavihārādbodhisattvo bodhisattvabhāvanāyāṁ apramāṇakārī bhavatyacchidrakārī niyatakārī ca| tatrādhimukticaryāvihāre bodhisattva-nirnimittabhāvanāyāḥ samārambho veditavyaḥ| pramuditavihāre'ghiśīlādhicittādhiprajñavihāreṣu ca tasyā bodhisattva-nirnimittabhāvanāyāḥ pratilambho veditavyaḥ| prathame'nimittavihāre samudāgamo dvitīye'nimittavihāre bodhisattva-nirnimittabhāvanāyāḥ pariśuddhirveditavyā| pratisaṁvidvihāre parame ca vihāre tasyā eva bodhisattva-nirnimitta-bhāvanāyāḥ phalapratyanubhāvanā veditavyā|
adhimukticaryāvihāre vartamānasya bodhisattvasya ke ākārāḥ kāni liṁgāni kāni nimittāni bhavanti| adhimukticaryā-vihāre vartamāno bodhisattvaḥ pratisaṁkhyānabaliko bhavati| bodhisattvakṛtyaprayogeṣu pratisaṁkhyāya prajñayā prayujyate| no tu prakṛtyā tanmayatayā| dṛḍhāyāḥ sthirāyāḥ avivartayā bodhisattvabhāvanāyāḥ alābhī bhavati| yathā bhāvanāyā evaṁ bhāvanāphalasya vividhānāṁ pratisaṁvidabhijñāvimokṣasamādhisamāpattīnām| pañca ca bhayānyasamatikrānto bhavati| ajīvikābhayamaślokabhayaṁ maraṇabhayaṁ durgatibhayaṁ pariṣadśāradyabhayaṁ ca| pratisaṁkhyāya ca sattvārtheṣu prayujyate na prakṛtyanukampā-prematayā| ekadā ca sattveṣu mithyāpi pratipadyate kāyena vācā manasā| ekadā viṣayeṣvapyadhyavasito bhavati| ekadā āgṛhīta-pariṣkāratāyāmapi saṁdṛśyate| śraddhāgāmī ca bhavati pareṣāṁ buddhabodhisattvānām| no tu pratyātmaṁ tattvajño bhavati yaduta tathāgataṁ vā ārabhya dharmaṁ vā saṁghaṁ vā tattvārthaṁ vā buddhabodhisattvaprabhāvaṁ vā hetuṁ vā phalaṁ vā prāptavyaṁ vā'rthaṁ prāptyupāyaṁ vā gocaraṁ vā| parīttena ca śrutamayacintāmayena jñānena samanvāgato bhavati nāpramāṇena| tadapi cāsyaikadā saṁpramuṣyate| saṁpramoṣadharmo ca bhavati| duḥkhayā ca dhandhābhijñayā bodhisattva-pratipadā samanvāgato bhavati| na ca tīvracchando bhavati mahābodhau| nottaptavīryo na gambhīrasusanniviṣṭaprasādaḥ|
triṣu ca sthāneṣu muṣita-smṛtirbhavati| viṣayeṣu manāpāmanāpeṣu rūpaśabdagandharasaspraṣṭavyadharmeṣvekadā viparyastacittatāyāḥ| upapattau tatra tatrātmabhāvāntare pratyājātasya pūrvakātmabhāvavismaraṇāt| uddiṣṭānāmudgṛhītānāṁ dharmāṇāṁ cirakṛtacirabhāṣitasya caikadā vismaraṇāt| evameṣu triṣu sthāneṣu muṣitasmṛtirbhavati| ekadā ca medhāvī bhavati dharmāṇāmudgrahaṇadhāraṇārthapraveśasamarthaḥ| ekadā na tathā| ekadā smṛtimān bhavati| ekadā muṣitasmṛtijātīyaḥ| na ca sattvānāṁ yathāvadvinayopāyābhijño bhavati| nāpyātmano buddhadharmābhinirhāropāyābhijñaḥ| haṭhena ca pareṣāṁ dharmaṁ deśayati| avavādānuśāsanīṁ vā pravartayati| sā cāsya haṭhena pravartitā na yathābhūtamājñāya| ekadā ca vandhyā bhavatyekadā cāvandhyā| rātrikṣiptānāmiva śarāṇāṁ yadṛcchāsiddhitāmupādāya| ekadā ca cittamapyutpāditaṁ mahābodhādutsṛjati| ekadā ca bodhisattvaśīlasaṁvarasamādānān nivartate notsahate vā| ekadā sattvārthakriyāprayukto'pi khedamantarā kṛtvā tasmātsattvārthakriyāprayogāt pratinivartate| āśayataścātmanaḥ sukhakāmo bhavati pratisaṁkhyāya ca parasukhakāmaḥ| bodhisattvaskhaliteṣu ca parijñābahulo bhavati| no tu parijñāya parijñāyāśeṣa-prahāṇavān punaḥ punaḥ skhalitādhyācāratayā| ekadā neyaśca bhavatyasmādbodhisattvapiṭakadharmavinayāt| ekadā gambhīrāmudārāṁ dharmadeśanāṁ śrutvā utvrasyati| bhavati cāsya cetaso vikampitatvaṁ vimatiḥ sandehaśca| sarveṇa ca sarvaṁ mahākaruṇāsamudācāravivarjito bhavati sattveṣu| alpena ca hitasukhopasaṁhāreṇa sattveṣu pratyupasthito bhavati| na vipulena nāprameyeṇa ca sarvāsu paripūrṇāsu yathānirdiṣṭāsu bodhisattvaśikṣāsu śikṣate| na ca sarvaiḥ paripūrṇairyathānirdiṣṭairbodhisattvaliṅgaiḥ samanvāgato bhavati| na ca sarveṣu yathānirdiṣṭeṣu bodhipakṣaprayogeṣu paripūrṇeṣu saṁdṛśyate| dūre cānuttarāyāṁ samyaksaṁbodherātmānaṁ pratyeti| na ca tathā nirvāṇe'syādhyāśayaḥ sanniviṣṭo bhavati yathā saṁsārasaṁsṛtau|
uttaptairacalaiśca kuśalairbodhipakṣyairdharmairasamanvāgato bhavati| itīmānyevaṁbhāgīyāni liṅgāni nimittānīme ākārā adhimukticaryāvihāre vartamānasya bodhisattvasya veditavyāḥ| adhimukticaryāvihāre mṛddhyāṁ kṣāntyāṁ vartamānasya bodhisattvasyaiṣāṁ yathā nirdiṣṭānāmākāraliṅga-nimittānāmadhimātratā veditavyā| madhyāyāṁ kṣāntau vartamānasya [madhyatā] veditavyā| adhimātrāyāṁ kṣāntau vartamānasya bodhisattvasyaiṣāmākāraliṅganimittānāṁ mṛdutā tanutvaṁ veditavyam| adhimātrāyāmeva kṣāntau vartamānasyaiṣāmākāraliṅganimittānāmaśeṣaprahāṇāmanantarañca pramuditavihārapraveśo bodhisattvasya veditavyaḥ pratilambhayogena| tasyāsya pramuditavihāravihāriṇa ete [sarva] dharmāḥ sarvena sarvaṁ na bhavanti ye'dhimukticaryāvihāra-vihāriṇa ākhyātāḥ| etadviparyayeṇa ca sarve śuklapakṣyā dharmāḥ saṁvidyante| yairayaṁ samanvāgato bodhisattvaḥ śuddhāśaya ityucyate| kiñcāpyadhimukticaryāvihāre'pi vartamānasya bodhisattvasya mṛdumadhyādhimātrayogenottarottarā śuddhiradhimokṣasyāsti| na tvasau adhyāśayaśuddhirityucyate| tat kasya hetoḥ| tathā hi so'dhimokṣa ebhiranekavidhairupakleśairupakliṣṭaḥ pravartate| pramuditavihārasthitasya tu bodhisattvasya sarveṣāmeṣāmadhimokṣopakleśānāṁ prahāṇānnirūpakleśaḥ śuddho'dhimokṣaḥ pravartate|
tatrapramuditavihāre vartamānasya bodhisattvasya ke ākārāḥ kāni liṅgāni kāni nimittāni veditavyāni| iha bodhisattvo'dhimukticaryāvihārāt pramuditavihāramanupraveśana-pūrvakañca bodhisattvapraṇidhānamanuttarāyāṁ samyaksaṁbodhau asupratividdhabodhya supratividdhabodhyupāyaṁ yadbhūyasā parapratyayagāsuniścitaṁ prahāyānyadabhinavaṁ ṣaḍbhirākāraiḥ su [vi] niścitaṁ pratyātmaṁ bhāvānāmayaṁ bodhisattvapraṇidhānamutpādayati| sarvaṁ tadanyaśulkapraṇidhāna-samatikrāntamatulyamasādhāraṇaphalam| laukikaṁ ca tatsarva [loka] viṣaya-samatikrāntaṁ ca| sarvasattvaduḥkhaparitrāṇānugatatvāt sarvaśrāvakapratyekabuddhāsādhāraṇam| ekakṣaṇa [mātraṁ] samutpanne api tasmin praṇidhāne dharmaprakṛtiḥ sā tādṛśī yā'prameyaśulkadharmeṣṭaphalā bhavati bodhisattvānām| nirvikārañca tatpraṇidhāna [ma] kṣayam| nāsya pratilabdhasya kenacitparyāyeṇa parihāṇiranyathābhāvo vā upalabhyate| viśeṣabhāgīyañca tadaparāntakoṭīpatitam| mahābodhiniṣṭhaṁ tat|
punaretatsuviniścitaṁ bodhisattvapraṇidhānaṁ cittotpāde ityucyate| sa punareṣa cittotpādo bodhisattvasya samāsataścaturbhirākārairveditavyaḥ| katamaiścaturbhiḥ| ādita eva tāvatkīdṛśānāṁ bodhisattvānāṁ taccittamutpadyate| kiñcālambyotpadyate| kīdṛśañca kiṁ lakṣaṇaṁ kenātmanā utpadyate| utpanne ca tasmiścitte ko'nuśaṁso bhavati| ityebhiścaturbhirākāraiḥ sa cittotpādo veditavyaḥ| tatrādhimukticaryāvihāriṇāṁ sarvākārasūpacitakuśalamūlānāṁ samāsataḥ samyagbodhisattvacaryāniryātānāṁ bodhisattvānāṁ taccittamutpadyate| āyatyāṁ samyagāśu sarvabodhisambhāraparipūriṁ sarvabodhisattva-sattvārthakriyāparipūrimanuttarasamyaksaṁbodhi sarvākāra-sarvabuddhadharmaparipūriṁ buddhakāryakriyāparipūriṁ ca samāsataḥ ālambanīkṛtya tadbodhisattvānāñcittamutpadyate| samyagāśu ca sarvākārasarvabodhisaṁbhārānukūlaṁ sarvasattveṣu sarvākārabodhisattvakṛtyānukūlamanuttara-samyaksaṁbodhisvayaṁbhūjñānapratilambhānukūlaṁ sarvākārabuddhakṛtyakaraṇānukūlaṁ taccittamutpadyate| tasya ca cittasyotpādādbodhisattvo'tikrānto bhavati bālabodhisattvapṛthagjanabhūmim| avakrānto bhavati bodhisattvaniyāmam| jāto bhavati tathāgatakule| tathāgatasyaurasaḥ putro bhavati| niyataṁ saṁbodhiparāyaṇaḥ tathāgatavaṁśaniyato bhavati| sa ca tathābhūto'vetyaprasādaprāptaḥ prāmodyabahulo bhavati| asaṁrambhāvihiṁsākrodhabahulaḥ pareṣāṁ sarvākārāṁ bodhisattva-sattvārthakriyāṁ sarvākārāṁ bodhisaṁbhāraparipūriṁ sarvākārāṁ bodhiṁ buddhadharmāṁśca buddhakṛtyānuṣṭhānaṁ ca śuddhenādhyāśayenālambanīkurvan adhimucyamāno'vataran etaddharmāśu-samudāgamo'nukūlatāñcātmanaḥ sampaśyan pratyavagacchan prāmodyabahulo bhavati|
kuśalenodāreṇa naiṣkramyopasaṁhitena nirāmiṣeṇāpratisamena kāyacittānugrāhakeṇa prāmodyena uttaptairacalairasmi kuśalairdharmaiḥ samanvāgataḥ| āsannībhūtaścāsmyanuttarāyāḥ samyaksambodheḥ| viśuddhaśca me ādhyāśayo mahābodhau| sarvāṇi ca me bhayānyapagatāni| iti ato'pi prāmodyabahulo bhavati| tathā hyasya su[vi] niścitotpāditacittasya bodhisattvasya pañca bhayāni prahīṇāni bhavanti| suparibhāvitanairātmyajñānasyātmasaṁjñā tāvan na pravartate| kutaḥ punarasya ātma [sneho] vā upakaraṇasneho vā bhaviṣyati| ato'sya jīvikābhayaṁ na bhavati| na ca pareṣamantikātkiñcitpratikāṁkṣati| evaṁkāmaśca bhavati| mayaivaiṣāṁ sattvānāṁ sarvārthā upasaṁhartavyā iti| ato'sya aślokabhayaṁ na bhavati| ātmadṛṣṭivigamāccāsyātma [vigama] saṁjñā na pravartate| ato'sya maraṇabhayaṁ na bhavati| maraṇāt me ūrdhvamāyatyāṁ niyataṁ buddhabodhisattvaiḥ samavadhānaṁ bhaviṣyatīti evaṁ niścito bhavati| ato'sya durgatibhayaṁ na bhavati|
ātmanaśca sarvaloke na paśyatyāśayena kañcitsamasamam| kutaḥ punaruttarataramiti| ato'sya pariṣacchāradyabhayaṁ na bhavati| sa evaṁ sarva bhayāpagataḥ sarvagambhīṁranirdeśatrāsāpagataḥ sarvocchrayamānastaṁbhāpagataḥ sarvaparāpakāravipratipattiṣu dveṣāpagataḥ sarvalokāmiṣa harṣāpagataḥ akliṣṭatvādanupahatena uttaptatvādaprakṛtenāśayena sarvakuśaladharmasamudāgamāya dṛṣṭe ca dharme sarvākāraṁ bodhisattvavīryamārabhate śraddhādhipateyaṁ pūrvaṅgamāṁ kṛtvā| āyatyāñca yāni tāni pūrvanirdiṣṭāni bodhipakṣyapaṭale daśamahāpraṇidhānāni tānyasmin pramuditavihāre'bhinirhṛtyāśaya-śuddhitāmupādāya agrayasattvadakṣiṇīyaśāstṛdharmasvāmipūjāyai mahāpraṇidhānaṁ tatpraṇīta-[sad]-dharmasandhāraṇāya dvitīyamanupūrvasaddharmapravartanāya tṛtīyaṁ tadanukūla-bodhisattvacaryācaraṇatāyai caturthaṁ tadbhājanasattvaparipācanatāyai pañcamaṁ buddhakṣetreṣūpasaṁkramya tathāgatadarśanaparyupāsanasaddharmaśravaṇatāyai ṣaṣṭhaṁ svabuddhakṣetra-pariśodhanatāyai saptamaṁ sarvajātiṣu buddhabodhisattvāvirahitatāyai bodhisattvaiśca sahaikāśayaprayogitāyai aṣṭamaṁ sarvasattvārthakriyāmoghatāyai navamamanuttarasamyaksambodhyabhisaṁbudhyanatāyai buddhakṛtyakaraṇatāyai ca daśamaṁ mahāpraṇidhānabhinirharati pāramparyeṇa ca sattvadhātvanupacchedavallokadharmānupacchedavadeṣāmeva [me] mahāpraṇidhānānāṁ janmani janmani yavadbodhiparyantagamanādavigamaścāsaṁpramoṣaścāvisayogaśca syāditi samyak cittaṁ praṇidadhāti| pūrvakaṁ praṇidhātavye'rthe praṇidhānaṁ paścimakaṁ praṇidhānaṁ veditavyam| etānyeva ca mahāpraṇidhānāni pramukhāni kṛtvā tasya bodhisattvasya daśapraṇidhānāsaṁkhyeyaśatasahasrāṇyutpadyante samyak praṇidhānānām|
tasyaivamāyatyāñca praṇidhānavataḥ dṛṣṭe ca dharme ārabdhavīryasya daśavihārapariśodhanā dharmāḥ pramuditavihārapariśuddhaye saṁvartante| sarvabuddhadharmānabhiśraddadhāti| pratītyasamutpādayogena kevalaṁ sattvānāṁ duḥkhaskandhasamudāgamaṁ paśyataḥ karuṇā| mayaite sattvā asmātkevalād duḥkhaskandhādvimocayitavyā iti saṁpaśyato maitrī| sarvaduḥkhaparitrāṇābhiprāyasyātmanirapekṣatā| tannirapekṣasya sattveṣvādhyātmikabāhyavastuparityāgaḥ| parataśca teṣāmeva sattvānāmarthe laukika-lokottaradharmaparigaveṣaṇo'khedaḥ| akhinnasya ca sarvaśāstrajñānasamudāgamaviśuddhitaḥ śāstrajñatā| śāsrajñasya hīnamadhyaviśiṣṭeṣu sattveṣu yathāyogānurūpapratipattito lokajñatā| teṣveva prayogeṣu kālavelāmātrādicaryāmārabhya hrī-vyapatrāpyatā| teṣveva ca prayogeṣvapratyudāvartanatayā dhṛtibalādhānatā| lāmasatkārapratipattibhyāñca tathāgatapūjopasthānatā| ime daśa dharmā vihārapariśuddhaye saṁvartante| yaduta śraddhā karuṇāmaitrītyāgaḥ akhedaḥ śāstrajñatā lokajñatā hrīvyapatrāpyatā dhṛtibalādhānatā tathāgatapūjopasthānatā ca|
sa ca bodhisattva etāṁśca dharmāṁ samādāya vartate bahalīkaroti| tadanyeṣāñca navānāmadhiśīlādīnāṁ bodhisattvavihārāṇāṁ sarvākāramārgaguṇadoṣān paryeṣate buddhabodhisattvānāmantikāt| tadabhijñāśca sukhāvipranaṣṭamārgaḥ sūdgṛhītākārapratilambhaniṣyandanimittaḥ| svayañca sarvavihārānākramya mahābodhimadhigacchati mahāsattvasārthañca saṁsārakāntāramārgāduttārayati| yairākāraiḥ praveśati ta ākārāḥ yaḥ praveśaḥ sa pratilambhaḥ| praviṣṭasya yā [mahā] phalānuśaṁsaniṣpattiḥ samudāgamaśca sa niṣyando veditavyaḥ| tasyāsminvihāre vyavasthitasya dvābhyāṁ kāraṇābhyāṁ bahavo buddhā ābhāsamāgacchanti audārikadarśanasya| ye ca tena śrutā bhavanti bodhisattvapaṭike| ye ca cetasā'dhimuktā bhavanti| santi daśasu dikṣu nānā-nāmasu lokadhātuṣu nānā-nāmānastathāgatā iti| tānaudārikaprasādasahagatena cetasā darśanāyāyācate| tasya ca tathābhūtasya ṛdhyatyeva| sā āyācanā idamekaṁ kāraṇam| evañca cittaṁ praṇidadhāti| tatra buddhotpādastatra me janma bhavediti| tasya tathābhūtasya ṛdhyatyeva tatpraṇidhānam| sa evamaudārikaprasādadarśanatayā praṇidhānabalādhānatayā ca tāṁstathāgatān dṛṣṭvā sarvākārāṁ pūjāṁ sukhopadhānatāmupasaṁharati yathāśaktyā yathābalaṁ saṁghasammānanāṁ ca karoti| teṣāṁ ca tathāgatānāmantikāddharmaṁ śṛṇoti udgṛhaṇāti dhārayati| dharmānudharmapratipattyā ca sampādayati| tāni ca sarvāṇi kuśalamūlāni mahābodhau pariṇāmayati| caturbhiśca saṁgrahavastubhiḥ sattvānparipācayati| tasyaibhistribhirviśuddhikāraṇaistāni kuśalamūlāni [yad] bhūyasyā mātrāyā viśudhyanti tathāgatadharmasaṁghapūjā-parigraha [ṇa] tayā saṁgrahavastubhiḥ sattvaparipācanatayā kuśalamūlānāṁ bodhipariṇamanatayā ca yāvadanekāni kalpakoṭīniyutaśatasahasrāṇi|
tadyathā suvarṇaṁ prakṛtisthitaṁ yathā yathāgnau prakṣipyate dakṣeṇa karmāreṇa tathā tathā viśuddhataratāṁ gacchati| evamevāsyāśayaśuddhasya bodhisattvasya tāni kuśalamūlāni taiviṁśuddhikāraṇairviśuddhitaratāṁ gacchanti| tatrasthaścāsāvupapattito yadbhūyasā cakravartī bhavati janmani janmani jambudvīpeśvaraḥ| sarvamātsaryamalāpagataḥ prabhuḥ sattvānāṁ mātsaryavinayanatāyai| yacca kiñciccaturbhiḥ saṁgrahavastubhiḥ karmārabhyate tatsarvamavirahitaṁ ratnasarvākārabodhisamudāgama-manaskāraiḥ| kaścidahaṁ sarvasattvānāmagryaḥ sarvārthapratiśaraṇo bhaveyamiti| ākāṁkṣamāṇaśca tadrūpaṁ vīryamārabhate yatsarvagṛhakalatrabhogānutsṛjya tathāgataśāsane pravrajitvā ekakṣaṇalavamuhūrtena śataṁ bodhisattvasamādhīnāṁ samāpadyate| tathāgataśataṁ nānābuddhakṣetreṣu divyena cakṣuṣā paśyati| teṣāṁ ca nirmitādhiṣṭhānaṁ bodhisattvādhiṣṭhāñca jānāti| lokadhātuśataṁ ca kampayati| tathā kāyenākrāmate| ābhayā spharitvā pareṣāmupadarśayati| vineyasattvaśataṁ nirmitaśatena paripācayati| kalpaśatamapyākāṁkṣamāṇaḥ sthānamadhitiṣṭhati| kalpaśataṁ ca pūrvāntāparāntato jñānadarśanena praviśati| [dharmamukhaśataṁ ca] pravicinoti skandhadhātvāyatanādikānāṁ dharmamukhānām| kāyaśataṁ ca nirmimīte| kāyañca kāyaṁ bodhisattvaśataparivāramādarśayati ataḥparaṁ praṇidhānabalenāpramāṇā prabhāvavikurvaṇā bodhisattvānāṁ veditavyā asmin pramuditavihāre sthitānām| praṇidhānabalikā hi te praṇidhānaviśeṣairvikurvanti| teṣāṁ samyak praṇidhānāṁ na sukarāṁ saṁkhyā kartu yāvatkalpakoṭīniyutaśatasahasrairapi| evamayaṁ bodhisattvānāṁ pramuditavihāraḥ suviniścita[taḥ] caturākāraḥ cittotpādataḥ samyak praṇidhānavīryārambhābhinirhārataḥ vihārapariśodhanatastadanyavihāravyutpattitaḥ kuśalamūlapariśodhanataḥ upapattitaḥ prabhāvataśca samāsanirdeśato veditavyaḥ| vistaranirdeśa [taḥ] punaryathāsūtrameva daśabhūmike pramuditabhūminirdeśamārabhya| yāśca daśabhūmike sūtre daśa bodhisattvabhūmayaḥ ta iha bodhisattvapiṭake mātṛkānirdeśa-daśa-bodhisattvavihārā yathākramaṁ pramuditavihāramupādāya yāvatparamavihārādveditavyāḥ| tatra bodhisattvānāṁ parigrahārthena bhūmirityucyate| upabhogavāsārthena punarvihāra ityucyate|
tatra katame bodhisattvānāmadhiśīlavihārasya ākārāḥ kāni liṅgāni kāni nimittani veditavyāni| iha bodhisattvena pūrvameva pramuditavihāre daśākāreṇa cittāśayenāśayaśuddhiḥ pratilabdhā bhavati| sarvācāryagurudakṣiṇīyāvisaṁvādanā-[dhyā] śayaḥ| sahadhārmikabodhisattvasauratyasukhasaṁvāsāśayaḥ| sarvakleśopakleśamārakarmābhibhava-svacittavaśavartanāśayaḥ| sarvasaṁskāreṣu doṣāśayaḥ nirvāṇe'nuśaṁsāśayaḥ| kuśalānāṁ bodhipakṣyāṇāṁ dharmāṇāṁ bhāvanāsātatyāśayaḥ| teṣāmeva ca bhāvanānukūlatayā prāvivikyāśayaḥ| sarvalaukāmiṣasamucchrayalābhasatkāranirapekṣāśayaḥ| hīnayānamapahāya mahāyānādhigamāśayaḥ sarvasattvasarvārthakaraṇāśayaśca| itīme daśa samyagāśayāstasmiṁścitte pravṛttā bhavanti| yairasyāśayaḥ śuddha ityucyate| eṣāmeva cāśayānāmadhimātratvātparipūrṇatvāt dvitīyamadhiśīlavihāraṁ bodhisattvaḥ praviśatyākramate| so'dhiśīlavihāre prakṛtiśīlī bhavati| svalpamapi mithyākarmapathasaṁgṛhītadauḥśīlyaṁ na samudācarati| prāgeva madhyamadhimātraṁ vā| daśasu ca paripūrṇeṣu [kuśaleṣu] karmapatheṣu prakṛtyā saṁdṛśyate|
sa evaṁ prakṛtiśīlī prajñayā kliṣṭākliṣṭānāṁ karmapathānāṁ durgatisugatiyāneṣu karmasamudācāre hetuphalasamudāgamavyavasthānaṁ yathābhūtaṁ prajānāti| vipākaniṣyandaphala [ta] śca tāni karmāṇi yathābhūtaṁ prajānāti| sa svayaṁ cākuśalakarmaprahāṇe kuśalakarmasamādāne saṁdṛśyate| parāṁśca tatraiva samādāpayitukāmo bhavati samādāpayati ca viṣamakarmasamācāradoṣaduṣṭañca sattvadhātuṁ sarvamaviśeṣeṇa sampattivipattigataṁ paramārthato duḥkhitaṁ vyasanasthaṁ vicitrairvyasanākārairanukampamāno'nukampāvaipulyamanuprāptaḥ pratyavekṣate| tasyāsmin adhiśīlavihāre vyavasthitasya buddhadarśanaṁ kuśalamūlaviśuddhiḥ pūrvavadveditavyā| tatrāyaṁ viśeṣaḥ| tadyathā tadeva suvarṇaṁ kuśalena karmakāreṇa kāsīsaṁ grakṣiptaṁ bhūyasyā mātrayā viśuddhataraṁ bhavatyagnau prakṣipyamāṇam| evamasya bodhisattvasya sā kuśalamūlaviśuddhirveditavyā| asmiṁśca vihāre śuddhacittāśayaniṣpattipraveśata upapatti [ta] ścāturdvīpakaścakravartī bhavati| yadbhūyasā bāhulyena ca dauḥśīlyādakuśalebhyaḥ karmapathebhyaḥ sattvān vyāvartayati| kuśaleṣu ca karmapatheṣu samādāpayati| prabhāvo'pyasya pūrvakād daśaguṇo veditavyaḥ| ityevaṁ bodhisattvānāmadhiśīlavihāraḥ| prakṛtiśīlataśca sarvākāradauḥśīlyamalāpakarṣataśca sarvakarmapathasarvākārahetuphalajñānaprativedhataśca śubhe karmaṇī parasamādāpanakāmaścānukampā vaipulyapratilambhataśca sattvadhātukarmajaduḥkhavyasanālocanataśca kuśalamūlaviśuddhitaśca upapattitaśca prabhāvataśca samāsanirdeśato veditavyaḥ| vistaranirdeśataḥ punaryathā sūtrameva yathā daśabhūmike vimalāyāṁ bhūmau dauḥśīlyamalāpagatatvāt vimalā bhūmirityucyate| dauḥśīlyamalāpagatatvāt evādhiśīlavihāra iti| yā tatra vimalā bhūmiḥ sehādhiśīlavihāro veditavyaḥ|
tatra katame bodhisattvānāmākārāḥ kāni liṅgāni kāni nimittāni adhicittavihārasya| iha bodhisattvena pūrvamevādhiśīlavihāre te daśa śuddhāśayā manasikṛtā bhavanti juṣṭāḥ pratividdhāḥ| daśabhiraparairākāraisteṣāṁ cittāśayamanasikārāṇāmadhimātratvāt paripūrṇatvādadhiśīlavihāraṁ samatikramyādhicittavihāramanupraviśati| śuddho me daśabhirākāraiścittāśaya iti manasikāreṇa| abhavyaścāhaṁ tasmād daśākārāttchuddhāśayātparihāṇāyeti manasikāreṇa| sarvāsravasāsraveṣu me dharmeṣu cittaṁ na praskandati pratikūlatāyāṁ ca santiṣṭhata iti manasikāreṇa| tatpratipakṣabhāvanāyāṁ ca me vijñānaṁ saṁsthitamiti manasikāreṇa| abhavyaścāhamasmātpratipakṣātpunaḥ parihāṇāyeti manasikāreṇa| abhavyaścāhamevaṁ dṛḍhapratipakṣastaiḥ sarvāsravasāsravairdharmaiḥ sarvamāraiścābhibhavitumiti manasikāreṇa| asaṁlīnaṁ ca me mānasaṁ pravartate sarvabuddhadharmeṣviti manasikāreṇa| sarvaduṣkaracaryāsu ca me nāsti vyatheti manasikāreṇa| adhimuktaṁ ca me mahāyāne cittamekāntena na tadanyahīnayāneṣviti manasikāreṇa| sarvasattvārthakriyābhiratañca me cittamiti manasikāreṇa| ebhirdaśabhiścittāśayamanasikāraiḥ praviśati|
adhicittavihārasthito bodhisattvaḥ sarvasaṁskārānādīnavākārairvicitrairvidūṣayati| tebhyaśca mānasamudvejayati| buddhajñāne cānuśaṁsadarśī bhavati vicitrairanuśaṁsākāraiḥ| tatra ca spṛhājāto bhavati ghanarasena cchandena| sattvadhātuṁ duḥkhitaṁ vyavalokayati vicitrairduḥkhākāraiḥ| teṣu ca sattveṣupekṣācitto bhavatyarthapratiśaraṇacittaḥ| sarvasaṁskāreṣvapramattaḥ| bodhāyottaptavīryaḥ| sattveṣu vipulakaruṇāśayaḥ| teṣāṁ sattvānāmatyantaduḥkhavimokṣopāyaṁ sarvakleśānāvaraṇajñānameva paśyati| tasya ca vimokṣasya samudāgamāya dharmadhātau sarvavikalpapracāra-saṁlkeśotpattipratipakṣaṁ prajñāṁ paśyati| tasya ca jñānālokasya niṣpattaye samyaksaṁbodhiṁ paśyati| tañca dhyānasamādhisamāpattinirhāraṁ bodhisattvapiṭakaśravaṇapūrvakaṁ śravaṇanidānaṁ paśyati| dṛṣṭvā [ca] mahatā vīryārambheṇa śrutaparyeṣṭimāpadyate| saddharmaśravaṇahetornāsti taddraviṇaṁ pariṣkāramādhyātmika-vāhyaṁ vastu yanna parityajati| nāsti sā guruparicaryā yānnābhyupagacchati| nāsti sā santatiryānnābhyupagacchati| nāsti sā kāyotpīḍā yānnābhyupagacchati| sa prītataro bhavatyeka catuṣpadagāthāśravaṇena na tvevaṁ trisāhasrapūrṇapratimena mahāratnarāśinā| prītataro bhavatyekadharmapadaśravaṇena samyaksaṁbuddhopanītena bodhisattvacaryāpariśodhakena na sarvaśakratva [-māratva-] brahmatva-lokapālatva-cakravartitva-samucchrayapratilambhaiḥ| sa cedenaṁ kaścidevaṁ vadet| evamahamidaṁ [dharmapadaṁ] samyaksaṁbuddhopanītaṁ sarvabodhisattvacaryāpariśodhakaṁ te'nuśrāvayiṣyāmi sa cenmahatyāmagnikhadāyāmātmānaṁ prakṣipasi mahāntañca duḥkhopakramaṁ saṁpratīcchasīti| śrutvāsyaivaṁ bhavet| utsahāmyahamasya dharmapadasyārthe pūrvavat trisāhasramahāsāhasrapratimāyāmāpyagnikhadāyāṁ brahmalokādātmānamutsraṣṭuṁ prāgeva pratyavarāyām|
nārakaduḥkhasaṁvāsairapyasmābhirbuddhadharmāḥ paryeṣitavyāḥ prāgeva prākṛtairduḥkhopakramairiti| evaṁrūpeṇa vīryārambheṇa dharmān paryeṣyaivaṁ yoniśo manasikaroti| yathā dharmānnudharmapratipattiṁ buddhadharmānugatāṁ na vyañjanasvaramātraviśaddhimiti viditvā tadeva śrutaṁ niśritya dharmanimittāni samyagālambanīkurvan viviktaṁ kāmairvistareṇa prathamaṁ dvitīyaṁ tṛtīyaṁ caturthañca dhyānaṁ laukikaṁ catasra ārūpyasamāpattīrlaukikīścatvāryapramāṇāni pañca cābhijñā upasaṁpadya viharati| sa tairbahulaṁ vihṛtya tāni dhyānāni samādhīn samāpattīḥ vyāvartayitvā praṇidhānavaśena kāmadhātau yatra sattvārthaṁ bodhipakṣadharmaparipūriṁ ca paśyati tatropapadyate| na tvevāsya tadvaśenopapattirbhavati| tasya kāmavītarāgatvātkāmabandhanāni prahīṇāni bhavanti dhyānasamādhisamāpattivyāvartanatvād bhavabandhanāni| adhimukticaryā-bhūmāvevāsya pūrvameva dharmatathatādhimokṣād dṛṣṭikṛtabandhanāni prahīṇāni bhavanti| mithyārāgadveṣamohāścāsyātyantaṁ na pravartante| tasya buddhadarśanaṁ vistareṇa kuśalamūlaviśuddhiḥ pūrvavadveditavyā| tatrāyaṁ viśeṣaḥ| tadyathā tadeva suvarṇakuśalasya karmārasya hastagataṁ prakṣīṇamalakaṣāyamapi samadharaṇamavatiṣṭhate tulyamānam|
evamasya sā kuśala mūlaviśuddhirveditavyā| upapattitaśca śakro bhavati devendro yadbhūyasā| kuśalaḥ sattvānāṁ kāmarāgavinivartanatāyai| prabhāve'pi yatra pūrvake vihāre sahasramākhyātaṁ tatreha śatasahasraṁ veditavyam| ayaṁ bodhisattvānāmadhicittavihāraścittamanaskāra-pariniṣpa [tti-] praveśataśca saṁsārasattvadhātumahābodhisamyak-prativedha [ta] śca sattvaduḥkhavimokṣopāya-samyak-paryeṣaṇataśca mahāgauravadharmaparyeṣaṇataśca dharmānudharmapratipatti-laukikadhyānasamādhisamāpattyabhijñābhinirhāra-vihārataśca tadvyāvartanaṁ praṇidhāya yatra kāmopapattitaśca kuśalamūlaviśuddhitaścopapattitaśca prabhāvataśca samāsanirdeśato veditavyaḥ| vistaranirdeśaḥ punaryathāsūtraṁ tadyathā daśabhūmike prabhākaryāṁ bhūmau| śrutākāradharmālokāvabhāsa-samādhyālokāvabhāsa-prabhāvitatvādasyā bhūmeḥ prabhākarītyucyate| adhyātmaṁ cittaviśuddhimupādāya sā prabhā saṁbhavati tasmātsa vihāraḥ adhicitta ityucyate| yenārthena prabhākarī bhūmiḥ tenaivārthenādhicittavihāro veditavyaḥ|
tatra katamo bodhisattvānāṁ bodhipakṣyapratisaṁyukto'dhiprajñavihāraḥ| iha bodhisattvena pūrvamevādhicittavihāre daśa dharmālokapraveśāḥ śrutaparyeṣṭimadhipattiṁ kṛtvā pratilabdhā bhavanti| yeṣāmadhimātratvātparipūrṇatvādadhicittavihāramatikramya prathamamadhiprajñavihāraṁ praviśati| [te] punardaśa dharmālokapraveśā granthato yathā sūtrameva veditavyaḥ| ye ca prajñapyante yatra ca prajñapyante yena ca prajñapyante te ca yatsamāḥ paramārthaḥ yasya ca saṁkleśa-vyavadānaśca saṁkliśyante viśuddhante ca yatpratiyusaṁktena saṁkleśena saṁkliśyante yayā cānuttarayā viśuddhyā viśudhyante| ityayaṁ samāsārthasteṣāṁ dharmālokanirdeśānāṁ veditavyaḥ| sa tasmin vihāre vyavasthitaḥ| abhedyāśayatā pūrvaṅgamairyathāsūtrameva daśākāreṇa jñānaparipākena [jñāna-] paripācakairdharmaiḥ samanvāgataḥ saṁvṛtto bhavati tathāgatakule tadātmaka-dharmapratilambhāt| sarvākārāṁ bodhisattvāpekṣāmadhipatiṁ kṛtvā smṛtyupasthānapramukhān saptatriṁśadbodhipakṣyān dharmān bhāvayanti yathāsūtrameva| tasya tāndharmānupāyaparigraheṇa bhāvayataḥ satkāyadṛṣṭiḥ susūkṣmāpyasya skandhadhātvāyatanānyabhiniveśaḥ sarveñjitāni cātyantāsamudācārataḥ prahīyante| teṣāṁ prahāṇād yāni tathāgata-vivarṇitāni karmāṇi tāni sarveṇa sarvaṁ nādhyācarati| yāni punastathāgata-varṇitāni tāni sarvāpyanuvartante yathāvat| tathābhūtaśca bhūyasā mātrayā snigdhamṛdukarmaṇyacittaśca bhavati tathā citrākārasuviśuddhacittaśca|
kṛtajñakṛtaveditādibhistadāśayānuguṇairvicitraiḥ śukla-dharmaiḥ samanvāgato bhavati| uttari ca bhūmipariśodhakāni karmāṇi samanveṣamāṇo mahāvīryārambhaprāpto bhavati| tasya tannidānamāśayādhyāśayādhimuktidhātuḥ paripūryate| tannidānaṁ cāsaṁhāryo bhavati avikampyaḥ sarvatīrthyamāraśāsanapratyarthikabhūtaiḥ| pūrvavacca buddhadarśanaṁ vistareṇa kuśalamūlaviśuddhirveditavyā| tatrāyaṁ viśeṣaḥ| tadyathā tadeva suvarṇakuśalena karmakāreṇālaṁkāravidhikṛtamasaṁhāryaṁ bhavatyakṛtābharaṇairjātarupaiḥ| evamasya bodhisattvasya tāni kuśalamūlānyasaṁhāryāṇi bhavanti tadanyabālavihārasthitairbodhisattvakuśalamūlaiḥ| tadyathā ca maṇiratnamuktālokamasaṁhāryaṁ bhavati tadanyairmaṇibhiḥ| sarvavātodakavṛṣṭibhiścānācchedyaprabhaṁ bhavati| evamayaṁ bodhisattvo'saṁhāryo bhavati sarvaśrāvakapratyekabuddhaiḥ| anācchedyaprajñālokaśca bhavati sarvamārapratyarthikaiḥ| upapattitaśca suyāmo bhavati devarājaḥ| kuśalaḥ sattvānāṁ satkāyadṛṣṭivinivartanatāyai| prabhāve ca yatra pūrvavihāre śatasahasraguṇaṁ samākhyātaṁ tatrāsmin koṭisamākhyātaṁ veditavyam| ayaṁ bodhisattvānāṁ bodhipakṣyādhiprajñavihāraḥ| dharmālokapraveśaniṣpattiṁ pratilābhataśca jñānaparipācanataśca bodhipakṣyadharmaniṣevaṇataśca satkāyadṛṣṭyādi-sarvābhiniveśeñjitaprahāṇataśca pratiṣiddhānujñātakarmavivarjana-niṣevaṇataśca tannidānaṁ cittamārdavataśca tadanu-kūlaguṇasamṛddhitaśca bhūmipariśodhaka-karmaparyeṣṭimārabhya mahāvīryārambhataśca tannidānamāśayādhyāśayādhimuktiviśodhanataśca tannidānaṁ sarvaśāsanapratyarthikāsaṁhāryataśca kuśalamūlaviśuddhitaścopapattitaśca prabhāvataśca samāsanirdeśato veditavyaḥ| vistaranirdeśaḥ punastadyathādaśabhūmike'rciṣmatī bhūminirdeśe bodhipakṣyā dharmāstasyāṁ bhūmau jñānārcibhūtāḥ samyagdharmadeśanā prajñāvabhāsakarakālokānām| tasmātsā bhūmirarciṣmatītyucyate| saiva ceha bodhipakṣyāprajñāvabhāsakara-dhiprajñavihāra ityucyate|
tatra katamo bodhisattvānāṁ satyapratisaṁyukto dvitīyo'dhiprajñavihāraḥ| iha bodhisattvaḥ pūrvake'dhiprajñavihāre [yā] daśa viśuddhāśayasamatāḥ pratilabdhāḥ tāsāmadhimātrātvāt paripūrṇatvāt dvitīyamadhiprajñavihāraṁ praviśati| daśa viśuddhāśayasamatā yathāsūtraṁ granthato veditavyāḥ| asamaiśca buddhairbuddhāḥ samāḥ| tadanyasattvadhātusamatikrāntāḥ| yaiśca dharmairyathā samāḥ| ityayaṁ samāsārtho viśuddhāśayasamatānāṁ veditavyaḥ| so'sminvihāre vyavasthitaḥ| bhūyo jñānavaiśeṣikatāṁ prārthayamānaḥ catvāryasatyāni daśabhirākārairyathābhūtaṁ prajānāti| granthato yathāsūtrameva sarvaṁ veditavyam| parasaṁjñāpanatāṁ [pratyātmajñānatāṁ] tadubhayādhiṣṭhānatāṁ cārabhya yacca deśyate| sūtravinayamātṛkāmārabhya yena ca deśyate| pratyupannaduḥkhātmakatāṁ hetu[ta-] ścānāgataduḥkhaprabhāvatāṁ hetukṣayāt [tat-] kṣayānutpāda [na] tāṁ tatprahāṇopāyaniṣevaṇatāṁ cārabhya yathā deśyate| ityayaṁ samāsārthastasya daśākārasya caturāryasatyajñānasya veditavyaḥ| sa evaṁ satyakuśalaḥ sarvañca saṁskāragataṁ prajñayā samyag vidūṣayati| sattvadhātau ca karūṇāśayaṁ vivardhayati| pūrvāntāparāntataśca bālasattvamithyāpratipattiṁ samyak pratividhyati| teṣāñca vimokṣāya mahāpuṇyajñānasambhāraparigrahe cittaṁ praṇidhatte| tadgatāśayaṁ ca samudānayati|
smṛtimatigatipramukhaiḥ prabhūtairvicitrairguṇaiḥ samṛddhaśca| anya manasikārāpagataḥ| citraiḥ paripācanopāyai sattvān paripācayati| yāni ca sattvānugrāhakāni laukikāni lipiśāstramudrāgaṇanādīni yathāsūtrameva śilpakarmaṁsthānāni tāni sarvāṇyābhinirharati sattvakaruṇa [ta] yā| anupūrveṇa yāvat bodhipratiṣṭhāpanārthaṁ laukikavyavahārānukūlatayā dāridrya-nāśopāyatayā dhātuvaiṣamyamanuṣyāmanuṣyopasaṁhṛtopadravapraśamanatayā'navadyakrīḍārativastūpasaṁhārato dharmarativyāvartanatayā sannivāsopakaraṇārthināmalpakṛcchreṇa sannivāsopakaraṇopasaṁharaṇatayā rājacaurādyupadravaparitrāṇatayā sthānāsthānaprayogānujñāpratiṣedhanatayā maṅgalyāmaṅgalyavastvādānatyāgasanniyojanatayā dṛṣṭe dharme parasparānabhidrohasamparāyāviparītābhyudayamārgopadeśanatayā| ityayaṁ teṣāṁ sattvānugrāhakānāṁ śilpakarmasthānānāṁ samāsārtho veditavyaḥ| sarvamanyatpūrvavat| tatrāyaṁ viśeṣaḥ| tadyathā tadeva svarṇakuśalena karmakāreṇa musāragalva-mṛṣṭaṁ pratyarpitamatulyatayā'saṁhāryaṁ bhavati tadanyaiḥ suvarṇaiḥ| evamayaṁ bodhisattvo'saṁhāryo bhavati sarvaśrāvakapratyekabuddhaiḥ tadanyabhūmisthitaiśca bodhisattvaiḥ| tadyathā candrasūryanakṣatrāṇāmābhā asaṁhāryā ca bhavati sarva vātamaṇḍalaiḥ| [sarva] vātavāhā sādhāraṇā ca bhavati| evamevāsya bodhisattvasya sā prajñā asaṁhāryā bhavati sarvaśrāvakapratyekabuddhaiḥ| laukikakriyā sādhāraṇā ca bhavati| upapattitaḥ saṁtuṣito bhavati devarājaḥ| kuśalaḥ sarvatīrthyavinivartanatāyai| prabhāvaśca koṭīśatasahasrasaṁkhyā nirdeśato veditavyaḥ| ayaṁ bodhisattvānāṁ satyapratisaṁyukto'dhiprajñavihāraḥ| śuddhāśayasamatā-niṣpatti-praveśataśca upāyasatyavyavacāraṇā-prativivardhanataśca sarvasaṁskāravidūṣaṇataśca kārūṇyavivardhanataśca tadarthaṁ puṇyajñānasaṁbhāropacayapraṇidhānaprayogataśca smṛtimatigatyādiguṇavivṛddhitaścānanyamanasikāra-sarvākāra-sattvaparipācanābhiyogataśca laukikaśilpābhinirhārataśca kuśalamūlaviśuddhitaścopapattitaśca prabhāvataśca samāsanirdeśato veditavyaḥ| vistaranirdeśataḥ punastadyathā daśabhūmike sudurjayāyāṁ bhūmau sattveṣu niścayajñānaṁ sudurjayam| tacceha paridīpitam| tasmātsā bhumiḥ sudurjayetyucyate| tenaiva cārthena satyapratisaṁyukto'dhiprajñavihāro draṣṭavyaḥ|
tatra katamo bodhisattvānāṁ pratītyasamutpādapratisaṁyukto'dhiprajñavihāraḥ| iha bodhisattvena pūrvameva satyapratisaṁyukte adhiprajñavihāre daśa dharmasamatāḥ pratilabdhaḥ bhavanti| yathāsūtraṁ granthatastā veditavyāḥ| tāsāmadhimatratvātparipūrṇatvādidaṁ vihāramanupraviśati| sarvadharmeṣu pāramārthikasya sataḥ svabhāvasya nirnimittasamatayā abhilāpābhisaṁskārapratibhāsasyālakṣaṇasamatayā tasyaivālakṣaṇatvāt svayamajātasamatayā hetuto'nutpannasamatā svayaṁ hetu [ta] ścānuptannatvādatyantamādiśāntasamatayā vidyamāna [sya] vastugrāhakasya jñānasya niṣprapañcasamatayā ādānatyāgābhisaṁskāravigamasamatayā ca tasyaiva kleśaduḥkhasaṁkleśa-visaṁyogād viviktasamatayā vikalpitasya jñeyasvabhāvasya māyānirmitopamasamatayā nirvikalpajñānagocarasya svabhāvasya bhāvābhāvādvayasamatayā| ityayaṁ tāsāṁ daśānāṁ dharmasamatānāmarthavibhāgo veditavyaḥ| so'sminvihāre sthitaḥ sattveṣu saṁvṛddhakaruṇo bodhau tīvracchandābhilāṣajātaḥ| lokānāṁ saṁbhavañca vibhavañca sarvākārayā pratītyasamutpāda-samyagvyavacāraṇatayā vyavacārayati prajānāti| pratītyasamutpādajñānasanniśritaṁ cāsya vimokṣamukhatrayamājātaṁ bhavati śūnyamanimittamapraṇihitam| tato nidānaṁ cāsyātma-para-kāraka-vedakabhāvābhāvasaṁjñā na pravartante| sa evaṁ paramārthakuśalaḥ sattvasāpekṣaḥ yoniśaḥ pratividhyati kleśasaṁyogāt| pratyayasāmagryācca saṁskṛtaṁ prakṛtidurbalamātmātmīyavirahitamanekadoṣaduṣṭaṁ pravartate na vinā kleśasaṁyogapratyayasāmagrīm| tena mayā kleśasaṁyogapratyayasāmagrīṁ ca vikalīkartavyā cātmarakṣārtham| na ca sarveṇa sarvaṁ saṁskṛtaṁ vyupaśamayitavyaṁ sattvānugrahārtham| tasyaivaṁ jñānakārūṇyānugatasyāsmin vihāre'saṅgajñānābhimukho nāma prajñāpāramitāvihāraḥ abhisaṁmukhī bhavati| yenāyaṁ sarvalokikacaryāsvaśaktaścarati| sa ca vihāro yā tīkṣṇā saptamyāṁ bhūmau prāyogikacaryāparyantagatā bodhisattvakṣāntiḥ tayānulomikyā kṣāntyā saṁgṛhīto veditavyaḥ| so'saṅgajñānābhimukha-prajñāpāramitā-vihārābhimukhyād bodhyāhārakāṁśca pratyayānāharati|
laukikānāñca saṁskṛtasaṁvāse na saṁvasati| praśame ca śāntadarśī bhavati| na ca tatrāvatiṣṭhate| tasyaivamupāya-prajñājñānānugata-syāvatāra-śūnyatāsamādhipramukhāni daśa samādhimukhaśatasahasrāṇyāmukhī bhavati| yathā śūnyatāsamādhiḥ evamapraṇihitānimittasamādhayo veditavyāḥ| teṣāmāmukhībhavādabhedyāśayaśca bhavati| sarvākārācchāsanādasaṁhāryaśca bhavati sarvamāratīrthyaśāsanapratyarthikaiḥ śeṣaṁ pūrvavat| tatrāyaṁ viśeṣaḥ| tadyathā tadeva suvarṇaṁ kuśalena karmakāreṇa vaidūryamaṇiratnamuṣṭaṁ pratyarpitamasaṁhāryaṁ bhavati tadanyaiḥ sarvajātarūpaiḥ evamasya bodhisattvasya tāni kuśalamūlāni viśuddhatarāṇi bhavantyasaṁhāryāṇi pūrvavat| tadyathā candraprabhā sattvāśrayāṁśca prahalādayatyanācchedyaprabhā ca bhavati catasṛbhirvātamaṇḍalikābhiḥ| evamasya bodhisattvasya sā prajñābhā sarvasattvakleśaparidāhañca praśamayati| anācchedyā ca bhavati sarvamārapratyarthikaiḥ| sunirmitaśca bhavati devarājaḥ| kuśalaḥ sattvānāṁ sarvābhimānavinivartanatāyai| prabhāvo'pi koṭīśatasahasraṁ saṁkhyānirdeśato draṣṭavyaḥ| ayaṁ pratītyasamutpādapratisaṁyukto'dhiprajñavihāraḥ| dharmasamatā-pariniṣpattipraveśataśca pratītyasamutpādāvabodhavimokṣamukhasambhavataśca sarvamithyāsaṁjñāsamudācārataśca upāyasaṁsāraparigrahataśca asaṅgajñānābhimukha-prajñāpāramitāvihārābhimukhataśca apramāṇa-samādhipratilambhataśca abhedyāśayapratilambhataśca śāsanādāsaṁhāryataśca kuśalamūlaviśuddhita upapattitaḥ prabhāvataśca samāsanirdeśato veditavyaḥ| vistara-[nirdaśata] stadyathā'bhimukhyāṁ bhūmau| asaṅgajñānābhimukhasya prajñāpāramitāvihārasyābhimukhyādabhimukhītyucyate| tanaivārthenāyaṁ vihāro veditavyaḥ|
tatra katamo bodhisattvānāṁ sābhisaṁskāraḥ sābhogo nirnimitto vihāraḥ| iha bodhisattvenānantare'dhiprajñavihāre daśopāyena prajñayā cābhinirhṛtāḥ sarvasattvāsādhāraṇā laukikāḥ sarvalokāsādhāraṇāśca mārgāntarārambhaviśeṣāḥ pratilabdhā bhavanti| yeṣāmadhimātratvātparipūrṇatvātsaptamaṁ vihāramanupraviśati| teṣāṁ yathāsūtrameva granthavistaro veditavyaḥ| laukikasampattisaṁvartakaṁ puṇyaparigraha mārabhya sattveṣu hitasukhāśayamārabhya bodhāya puṇyasambhārabodhipakṣya-dharmottarotkarṣamārabhya śrāvakāsādhāraṇatāmārabhya pratyekabuddhāsādhāraṇatāmārabhya sattvadharmadhātumārabhya lokadhātumārabhya tathāgatakāyavākcittajñānamāramya| ityathaṁ teṣāmupāyaprajñābhinihṛtānāṁ mārgāntarāṇāmārambhaviśeṣāṇāmadhikārārthaḥ samāsato veditavyaḥ| sa ebhiryukto'pramāṇamasaṁkhyeyaṁ tathāgataviṣayaṁ pratividhyati| tatsamutathā nāya cānābhoganirnimittākalpāvikalpanatayā'pramāṇabuddhiviṣaya-samutthānaṁ paśyan nirantaraṁ niścchidraṁ prayujyate sarveryāpatha-cāravihāramanasikāreṣu| nāsya sarvāvasthāgatasya mārgaviprayukto bhavati| tasya cittakṣaṇe daśapāramitāḥ pramukhāḥ sarve bodhipakṣyā dharmāḥ paripūryante viśeṣeṇa| anyeṣu tu vihāreṣu na tathā| prathame pramuditavihāre praṇidhānādhyālambanatayā dvitīye cittadauḥśīlyamalāpakarṣaṇatayā tṛtīye praṇidhānavivardhanadharmālokapratilābhatayā caturthe mārgāvatāraṇatayā pañcabhe laukikakriyāvatāraṇa yā ṣaṣṭhe gambhīrapraveśanatayā| āsmin punaḥ saptame vihāre sarvabuddhadharmasamutthāpanatayā bodhaṅgāni paripūryante bodhisattvaprāyogikacaryāparipūrisaṁgrahādasya vihārasya jñānābhijñācaryāviśuddhāṣṭamavihārākramaṇācca| tathā hi sa bodhisattvo'sya vihārasyānantaramaṣṭamaṁ viśuddhaṁ vihāraṁ praviśati| sa ca vihāra ekāntaviśuddhaḥ| ime tu sapta vihārā vyāmiśrāḥ| viśuddhavihārapūrvaṅgamatvādasaṁkliṣṭaḥ| tadasaṁprāptatvātsaṁkliṣṭacayapatitā vaktavyāḥ| tasmādasmin vihāre sarve rāgādipramukhāḥ kleśāḥ prahīyante| sa ca na saṁkleśo na niḥkleśo veditavyaḥ asamudācārād buddhajñānābhilāṣācca|
tathābhūtasyāsyādhyāśayapariśuddhamapramāṇaṁ kāya vāḍabhanaskarma pravartate| sa yāni tathāgatavivarṇitāni karmāṇi pūrvavat tasya pañcamavihārābhinihṛtāni laukikāni śilpajñānānīha paripūryante ācāryasammataśca bhavati trisāhasramahāsāhasre sthāpayitvā ūrdhvavihārasthān bodhisattvāṁstathāgatāṁśca| na kaścidasyāśayaprayogābhyāṁ samo bhavati| sarve ca dhyānādayo bodhipakṣyā dharmā āmukhī bhavanti| bhāvanākārābhimukhatayā nottariyākārasthānataḥ| tadyathā āmukhī bhavanti| bhāvanākārābhimukhatayā nottariyākārasthānataḥ| tadyathā aṣṭhame vihāre| sa tathā prayuktaḥ suniścitaviṣayasamādhipramukhāni daśa samādhiśatasahasrāṇyabhinirharati bodhisattvasamādhīnām| teṣāñca lābhātsamatikrānto bhavati śrāvakapratyekabuddhasamādhiviṣayam| sa evaṁ sarvakleśaviviktena durvijñeyena sarvavikalpapracārāpagatena kāyavāṅmanaskarmaṇā viharati| na cottariviśeṣaparimārgaṇābhiyogamutsṛjati sattvāpekṣayā| bodhiparipūrṇārthaṁ tasyāpramāṇaṁ sarvanimittāpagataṁ kāyavāṅmanaskarma pravartate supariśodhitamanutpattikadharmakṣāntyāvabhāsitam| asminvihāre svabuddhiviṣayatayā sarvaśrāvakapratyekabuddhaviṣayasamatikrāntāstadanyeṣu tu ṣaṭṣu buddhadharmādhyālambanatayā ṣaṣṭhe ca vihāre bodhisattvo nirodhaṁ samāpadyate| asmiṁstu pratikṣaṇaṁ samāpadyate| idañcāsyātyadbhutaṁ karmācintyam| yad bhūtakoṭivihāreṇa ca viharati na ca nirodhaṁ sākṣātkaroti| sa tamevopāyajñānābhinihāramadhipatiṁ kṛtvā sarvasattvāsādhāraṇāṁ bodhisattvacaryāñcarati laukikapratibhāsāñcātanmayīṁ ca yathāsūtrameva| tasya tu piṇḍārthaḥ| puṇyakriyāmārabhya kaḍatrapariṣatparigrahamabhinirvṛttiviśeṣaprārthanā-samārambhaṁ vimokṣatrayavihāratāṁ hīnayānādhimuktopāyavinayanatāṁ kāmaparibhogaṁ kāmaviśeṣaprārthanāṁ tīrthikavyāvartanatāṁ paracittānuvartanatāṁ mahājanakāyānuvartanatāṁ cārabhya śeṣaṁ pūrvavat| tatrāyaṁ viśeṣaḥ|
tadyathā tadeva suvarṇaṁ kuśalena karmakāreṇa sarvamaṇiratnamṛṣṭuṁ pratyarpitamatyarthaṁ bhrājate| asaṁhāryañca bhavati tadanyairjāmbūdvīpakairābharaṇaiḥ| evamasya tāni kuśalamūlāni viśuddhatarāṇyasaṁhāryāṇi bhavanti sarvaśrāvakapratyekabuddhakuśalamūlaistadanyaiśca nikṛṣṭataravihārasthairbodhisattvakuśalamūlaiḥ| tadyathā sūryābhā jambūdvīpe yadbhūyasā snehaśca pariśoṣayati| asaṁhāryā ca bhavati sa ca tadanyaprabhābhiḥ| evamasya bodhisattvasya prajñābhā sattvānāṁ sarvakleśaviṣāṇi ca śoṣayati| asaṁhāryā ca bhavati pūrvavat śrāvakādijñānaprabhābhiḥ| vaśavartī ca bhavati devarājaḥ| kuśalaḥ śrāvakapratyekabuddhābhisamayopasaṁhāreṣu| prabhāvaḥ koṭīśatasahasrasaṁkhyānirdeśato veditavyaḥ| ayaṁ sābhogo nirnimitto vihāraḥ upāyaprajñābhinihṛtamārgāntarārambhaviśeṣaniṣpattipraveśataśca tathāgataviṣayasamutthāna-prativedha-nirantaraprayogataśca pratikṣaṇaṁ sarvabodhipakṣyadharmasamudāgamataśca kliṣṭākliṣṭa-vyavasthānataśca prayogikacaryāparipūrisaṁgrahataśca āśayaśuddhikarmapravṛttim adhikṛtya sarvalaukikaśilpakarmādiparipūraṇataśca aprameyaśrāvakapratyekabuddhāsādhāraṇasamādhi-pratilambhataśca pratikṣaṇanirodhasamāpattitaśca sarvasattvāsādhāraṇalokacaryācaraṇataśca kuśalamūlaviśuddhitaśca upapattitaḥ prabhāvataśca samāsa-nirdeśato veditavyaḥ| vistarataḥ pūrvavat| tadyathā dūraṁgamāyāṁ bhūmau| bodhisattva-prāyogikacaryā-paripūrisaṁgṛhītatvāt dūraṁgametyucyate| tenaiva cārthena vihāro veditavyaḥ|
tatra katamo bodhisattvānām anābhogo nirnimitto vihāraḥ| iha bodhisattvena prathame'nantare vihāre daśākāraṁ sarvadharmaparamārthāvatārajñānaṁ pratilabdhaṁ bhavati| triṣu adhveṣu yathāyogam ādyanutpannatāmajanmatāmalakṣaṇatām ārabhya tadanyahetubhāvāsambhavāvināśatāñcārabhya paramārthato nirabhilāpyasvabhāve vastunyabhilāpābhisaṁskārapratibhāsasya svabhāvasya lakṣaṇena hetubhāvena cāvidyamānasya tasyaiva saṁkleśātmanāpravṛttitāñcānivṛttitāñcārabhya tadajñānamithyābhiniveśahetukāñca tasminvidyamāne vastuni nirabhilāpye ādau madhye paryavasāne sarvakālasaṁkleśasamatāṁ cārabhya tathatā-samyakpraveśanirvikalpasamatayā ca tatsaṁkleśāpanayanamārabhya| ityasya jñānasya daśākārasyādhimātratvātparipūrṇatvādimamaṣṭamaṁ pariśuddhaṁ vihāramavatarati|
ihasthaścānutpattikeṣu dharmeṣu paramāṁ bodhisattvakṣāntiṁ suviśuddhāṁ labhate| sā punaḥ katamā| catasṛbhiḥ paryeṣaṇābhirayaṁ bodhisattvaḥ sarvadhamān paryeṣya yadā caturbhireva yathābhūtaparijñānaiḥ parijānāti| tadā sarvamithyāvikalpābhiniveśeṣvapanīteṣu sarvadharmāṇāṁ dṛṣṭe ca dharme sarvasaṁlkeśānutpattyanukūlatāṁ paśyati| samparāye ca sarveṇa sarvaṁ niravaśeṣato'nutpatiṁ paśyati teṣāmeva pūrvamithyāvikalpābhiniveśahetusamutpannānāṁ dharmāṇām| tāḥ punaḥ catasraḥ paryeṣaṇā yathāpūrvaṁ nirdiṣṭāstattvārthapaṭale| catvāri ca yathābhūtaparijñānāni tānyadhimukticaryāvihāramupādāya yāvatsābhoganirnirmittādvihārān na suviśuddhāni bhavanti| asmiṁstu vihāre pariśuddhāni bhavanti| tasmāt sa bodhisattvaḥ anutpattikeṣu dharmeṣu kṣānti-pratilabdha ityucyate| sa tasyāḥ kṣānterlābhād gambhīraṁ bodhisattvavihāramanuprāpto bhavati| tasya ye pūrvake nirnimitte vihāre catvāro'pakṣālāste prahīṇā bhavanti| yaḥ sābhogābhisaṁskāraḥ sa prahīṇo bhavati| uttari ca viśuddhavihāre autsukyaṁ prahīṇaṁ bhavati| sarvākārasattvārthakriyāśaktāvautsukyaṁ prahīṇaṁ bhavati| sūkṣmasaṁjñā-samudācāraśca prahīṇo bhavati| tasmāt sa vihāraḥ suviśuddha ityucyate|
tasya ca tasmin gambhīre vihāre'bhiratasya tasmin dharmamukhasrotasi tathāgata-saṁcodanā-samādāpanā-abhinirhāramukha-jñānābhijñā-karmopasaṁhāro'prameyaḥ| tathā saṁcoditasya cāpramāṇakāyavibhaktijñānābhinirhāro daśavaśitā-prāptiśca yathāsūtrameva vistareṇa veditavyāḥ| vaśitāprāptaḥ sa tāvadākāṁkṣati tāvattiṣṭhati| yena vā dhyānavimokṣādicittavihāreṇākāṁkṣati tena viharati| saṁkalpamātreṇaivāsya sarvabhojanādi-pariṣkārasampad bhavati| sarvaśilpakarmasthāneṣu cāsya yathākāmapracāratā bhavati| sarvopapattisaṁvartanīyeṣu ca karmasu sarvopapattyāyataneṣu cāsya kāmakāmopapattitā bhavati| yathepsitañca sarvarddhikāryaṁ karoti| sarvapraṇidhānāni cāsya yathākāmaṁ samṛdhyanti| yad yadeva vastu yathādhimucyate tattathaiva bhavati nānyathā| yañca jñeyaṁ jñātukāmo bhavati tadapi jānīte yathāvat| nāmakāyapadakāyavyañjanakāyānāñca nikāmalābhī bhavati| sarvadharmasamyakvyavasthānakuśalaḥ| evaṁ vaśitāprāptasya bodhisattvasyātaḥ pareṇa vaśitāprāptakṛto'nuśaṁso vistareṇa yathāsūtrameva veditavyaḥ| audārikañca buddhadarśanaṁ vihāya satatasamitamavirahito bhavati buddhadarśanena| śeṣakuśalamūlaviśuddhiryathāsūtraṁ veditavyā| maharghasuvarṇadṛṣṭāntena [ābhādṛṣṭāntena] ca| upapattiḥ prabhāvaviśeṣaścāpyasya bodhisattvasyāsminvihāre yathāsūtrameva veditavyaḥ| ayamanābhogo nirnimitto vihāraḥ| paramārthavatārajñānaniṣpattipraveśataśca anutpattikadharmakṣāntilābhataśca sarvāpakṣālāpagata-gambhīra-bodhisattvavihāraprāptitaśca dharmamukhasrotasi buddhairaprameyābhinirhāramukhajñānābhijñākarmopasaṁhārataśca apramāṇakāyavibhaktijñānapraveśataśca vaśitāprāptitaśca vaśitānuśaṁsapratyanubhavanataśca kuśalamūlaviśuddhita upapattiḥ prabhāvataśca samāsanirdeśato veditavyaḥ| vistareṇa nirdeśato yathāsūtraṁ tadyathā'calāyāṁ bhūmau| pūrvakābhisaṁskārāpagamādanābhogāniścalavāhimārgasamārūḍhaṁ taccittaṁ tasyāṁ bhūmau pravartate| tasmāt sā bhūmiracaletyucyate| tenaiva cārthenāyaṁ vihāro draṣṭavyaḥ|
tatra katamo bodhisattvānāṁ pratisaṁvidvihāraḥ| iha bodhisattvastenāpi vihāreṇa gambhīreṇāsaṁtuṣṭa uttarijñānaviśeṣatāmanugacchan yaiśca dharmajñānābhisaṁskāraiḥ pareṣāṁ dharmaḥ sarvākāro bodhisattvena deśayitavyo yacca dharmākhyānakṛtyaṁ tatsarvaṁ yathābhūtaṁ prajānāti tatredaṁ dharmasamākhyānakṛtyam| gahanopavicāreṣu ye ca saṁkliśyante viśudhyante ca| yena ca saṁkliśyante yena ca viśudhyante| yacca saṁkleśavyavadānam| yā ca tasyānaikāntikatā| yā ca tasyaikāntikatā| yā ca tasyaikāntikatā'naikāntikatā| tasya yathābhūtajñānam| evañca dharma-deśanākuśalasya deśanākṛtyakuśalasya ca yat sarvākāramahādharma-bhāṇakatvam aprameyadhāraṇīprāptasya sarvasvarāṅgavibhaktikuśalasyākṣayapratibhānasya| yādṛśyā dharmadhāraṇodgrahaṇaśaktyā samanvāgatasya| yayā bodhisattvapratisaṁvidabhinihṛtayā vācā| yadṛśe dharmāsane niṣaṇṇasya| yatra yeṣu ca dharma deśayataḥ yāvadbhirmukhaiḥ yayā sattva-vijñāpana santoṣaṇa-kṛtyasaṁniyojana-śaktyā samanvāgatasya| tat sarvaṁ yathāsūtrameva vistaranirdeśato veditavyam| kuśalamūlaviśuddhyupapattiprabhāvaviśeṣo'pi yathāsūtrameva veditavyaḥ| ayaṁ bodhisattvānāṁ pratisaṁvidvihāraḥ śāntavimokṣasantuṣṭipraveśataśca dharmasamākhyānābhisaṁskārajñānataśca tatkṛtyajñānataśca acintyamahādharmabhāṇakatvapratilambhataścakaśalamūlaviśuddhita upapattitaḥ prabhāvataśca samāsanirdeśato veditavyaḥ| vistaranirdeśataḥ punaḥ yathāsūtrameva| tadyathā sādhumatyāṁ bhūmau| sarvasattvānāṁ hitasukhāśayapariśuddhyā bodhisattvapratisaṁvinmatyā dharmasamākhyānādhikāratvāt sā bhūmiḥ sādhumatītyucyate| tenaiva cārthenāyamapi vihāro draṣṭavyaḥ|
tatra katamo bodhisattvānāṁ paramo vihāraḥ| iha bodhisattvasya pratisaṁvid-vihāre sarvākārapariśuddhe dharmarājatvārhasya dharmābhiṣekasamāsannasya vimalādisamādhi-aprameyapratilambha-tatkṛtyakaraṇataḥ sarvajñajñānaviśeṣābhiṣeka paścimasādhisammukhībhāvācca sarvabuddhebhyasyadanurūpāsanakāyaparivārapratilābhinaḥ svaraśmigamanapratyāgamanaiḥ sarvākārasarvajñajñānābhiṣekapratilambhataśca abhiṣiktasya ca sarvavineya-samudānayana-tadvimokṣopāya-buddhakṛtyajñānataśca aprameya-vimokṣa-dhāraṇī abhijñā pratilambhataśca tadādhipateya mahāsmṛtijñā nābhinirhāranirvacanavyavasthānataśca mahābhijñābhinirhārataśca kuśalamūlaviśuddhi-upapattiprabhāvaviśeṣataśca samāsanirdeśataḥ paramo vihāro veditavyaḥ| vistaranirdeśataḥ punaryathāsūtrameva tadyathā dharmameghāyāṁ bodhisattvabhūmau| paripūrṇabodhisattvamārgaḥ suparipūrṇa-bodhisambhāraśca sa bodhisattvaḥ tathāgatā nāmantikāt dharmamedhabhūmyāmatyudārāṁ duḥsahāḥ tadanyaiḥ sarvasattvaiḥ saddharmaṁvṛṣṭi sampratīcchati| mahāmedhabhūtaśca svayamanabhisambuddhabodhi-abhisambuddhabodhiścāprameyānāṁ sattvānāṁ saddharma-vṛṣṭayā nirapamayā kleśarajāṁsi praśamayati| vicitrāṇi ca kuśalamulaśasyāni virohayati vivardhayatī pācayatī tasyāṁ bhūmāvavasthitaḥ| tasmāt sā bhūmirdharmameghetyucyate| tenaiva cārthena paramo vihāro draṣṭavyaḥ|
na ca yānyuttarottareṣu vihāreṣvaṅgāni nirniṣṭāni tāni pūrvakeṣu vihāreṣu sarveṇa sarvaṁ na saṁvidyante| api tu mṛdutvān na saṁkhyāṁ gacchanti| teṣāmeva ca madhyādhimātratvāt [ta] danyottarabhūmipratilābha-niṣpattivyavasthānaṁ veditavyam| ekaikaścātra vihāro'nekairmahākalpakoṭīśatasahasraistato vā prabhūtataraiḥ pratilabhyate niṣpadyate ca| te tu sarve vihārāstribhirmahākalpāsaṁkhyeyaiḥ samudāgacchanti mahākalpāsaṁkhyeyenādhimukticaryā-vihāraṁ samatikramya pramuditavihāro labhyate| yacca vyāyacchamāno dhrauvyeṇa nāvyāyacchamānaḥ| dvitīyena mahākalpāsaṁkhyeyena pramuditavihāraṁ yāvatsābhogaṁ nirnimittaṁ vihāramatikramyānābhogaṁ nirnimittaṁ pratilabhate| tacca niya meva| tathā hi sa śuddhāśayo bodhisattvo niyataṁ vyāyacchate| tṛtīyena mahākalpāsaṁkhyeyenānābhogañca nirnimittaṁ pratisaṁvidvihārañca samatikramya paramaṁ bodhisattvavihāraṁ pratilabhate|
tatra dau kalpāsaṁkhyeyau veditavyau| yo'pi mahākalpaḥ so'pi rātrindivasamāsārdhamāsagaṇanāyogena kālāprameyatvādasaṁkhyeya ityucyate| yāpi teṣāmeva mahākalpānāṁ gaṇanāyogena sarvagaṇanā samatikrāntā saṁkhyā so'pyasaṁkhyeyaḥ| pūrvakeṇa kalpāsaṁkhyeyena bodhiranalpaiḥ kalpāsaṁkhyeyairadhigamyate| paścimakena punaḥ kalpāsaṁkhyeyena tribhirevanadhikaiḥ| yastvadhimātrādhimātreṇa vīryārambheṇa prayujyate tataḥ kaścidantarakalpān prabhūtān vyāvartayati kaścit yāvanmahākalpān| na tvasaṁkhyeyavyāvṛttiḥ kasyacidastīti veditavyam|
ebhiśca dvādaśabhirbodhisattvavihāraistribhirasaṁkhyeyaiḥ kleśāvaraṇapakṣyañca dauṣṭhulyaṁ prahīyate jñeyāvaraṇa-pakṣyañca| tatra triṣu vihāreṣu kleśāvaraṇapakṣyadauṣṭhulyasya prahāṇaṁ veditavyam| pramudite [vihāre] āpāyikakleśapakṣyasya sarveṇa sarvaṁ samudācāratastvadhimātramamyasya sarvakleśapakṣyasya anābhoge nirnimitte vihāre'nutpattikadharmakṣānti-viśuddhivibandhakleśa pakṣyasya sarveṇa sarvaṁ dauṣṭhulyasya prahāṇaṁ veditavyam| samudācāratastu sarvakleśānām| parame punarvihāre sarvakleśa-[sa] vāsanānuśayāvaraṇaprahāṇaṁ veditavyam| tacca tathāgataṁ vihāramanupraviśataḥ jñeyāvaraṇapakṣyamapi dauṣṭhulyaṁ trividhaṁ veditavyam| tvaggataṁphalgugataṁ sāragatañca| tatra tvaggatasya pramuditavihāre prahāṇaṁ bhavati| phalgugatasyānābhoge nirnimitte sāragatasya tathāgate vihāre prahāṇaṁ bhavati| sarvāvaraṇaviśuddhijñānatā ca teṣu triṣu vihāreṣu tasya kleśa-jñeyāvaraṇaprahāṇasya tadanye vihārā yathānukramaṁ saṁbhārabhūtā bhavanti|
eṣu trayodaśasu vihāreṣu samāsata ekādaśavidhā viśuddhirveditavyā| prathame gotraviśuddhiḥ| dvitīye śraddhāvimuktiviśuddhiḥ| tṛtīye'dhyāśayaviśuddhiḥ| caturthe śīlaviśuddhiḥ| pañcame cittaviśuddhiḥ| ṣaṣṭhe saptame'ṣṭame ca samyak jñānasamārambhaviśuddhiḥ| navame prāyogikacaryā-paripūriviśuddhiḥ| daśame tattvajñānābhinirhāraviśuddhiḥ ekādaśe tadarthasamyak parasamākhyānāya pratirsavidviśuddhiḥ| dvādaśe sarvākārasarvajñeyānupraveśajñānaviśuddhiḥ| trayodaśe tathāgate vihāre savāsana-sarvakleśa-jñeyāvaraṇaviśuddhiḥ|
aṣṭābhiśca pūrvanirdiṣṭairmahāyānasaṁgrāhakairdharmaireṣāṁ trayodaśānāṁ vihārāṇāṁ saṁgraho veditavyaḥ| prathamadvitīyayorvihārayoḥ śraddhājātasyādhimuktigatasya bodhisattvapiṭaka-śravaṇacintanā| tṛtīye vihāre'dhyāśayopagamanaṁ bhāvanākārapratilābhapūrvakam| tadanyeṣu sarvavihāreṣu yāvat sābhoganirnimittādbhāvanāvāhulyam| tataścordhvaṁ triṣu bodhisattvavihāreṣu pariśuddhacaryā saṁgṛhīteṣu bhāvanāphalaniṣpattiḥ| tathāgate vihāre'tyanta nairyāṇikatā veditavyā|
śrāvakavihāre sādharmyeṇa caiṣāṁ dvādaśānāṁ bodhisattvavihārāṇāmanukramo veditavyaḥ| yathā śrāvakasya svagotravihārastathā'sya prathamo veditavyaḥ| yathā tasya [samyakatva-] nyāmāvakrāntiprayogavihāraḥ evamasya dvitīyaḥ| yathā tasya nyāmāvakrāntivihāraḥ tathāsya tṛtīyo vihāraḥ| yathā tasyāvetyaprasādalābhinaḥ āryakāntādhiśīlavihāra uttari āsravakṣayāya tathāsya caturtho vihāraḥ| yathā tasyādhiśīlaṁ niśrityādhicittaśikṣānirhāravihāraḥ tathāsya pañcamo vihāraḥ| yathā tasya yathā pratilabdhasatyajñānādhipraśikṣāvihāraḥ tathāsya ṣaṣṭha saptamāṣṭamā vihārā veditavyā| yathā tasya suvicārita jñeyasyānimittasamādhiprayogavihāraḥ tathāsyanavamo vihāraḥ| yathā tasya pariniṣpanno nirnimitto vihāraḥ tathāsya daśamo vihāraḥ| yathā tasya vyutthitasya vimuktyāyatanavihāraḥ tathāsyaikādaśo vihāraḥ| yathā tasya sarvākāro'rhatvavihāraḥ tathāsya dvādaśo vihāro veditavyaḥ|
iti bodhisattvabhūmāvādhārānudharme yogasthāne caturthaṁ vihārapaṭalam|
samāptañca yogasthānaṁ dvitīyam|
Links:
[1] http://dsbc.uwest.edu/node/5062