Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 26 māyopamaparivartaḥ ṣaḍviṁśatitamaḥ

26 māyopamaparivartaḥ ṣaḍviṁśatitamaḥ

Parallel Devanagari Version: 
२६ मायोपमपरिवर्तः षड्विंशतितमः [1]

26 māyopamaparivartaḥ ṣaḍviṁśatitamaḥ|

atha khalu śakrasya devānāmindrasyaitadabhūt-caranneva tāvadayaṁ bodhisattvo mahāsattvaḥ sarvasattvānabhibhavati, kaḥ punarvādo yadā anuttarāṁ samyaksaṁbodhimabhisaṁbuddho bhaviṣyati| lābhāsteṣāṁ sattvānāṁ sulabdhāḥ, sujīvitaṁ ca te sattvā jīvanti, yeṣāṁ sarvajñatāyāṁ cittaṁ krāmati| kaḥ punarvādo yairanuttarāyāṁ samyaksaṁbodhau cittamutpāditam| spṛhaṇīyāste sattvā ye sattvasārā anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyante||

atha khalu śakro devānāmindro māndāravāṇi puṣpāṇyabhinirmāya puṣpāṇāmañjaliṁ kṛtvā tathāgatamarhantaṁ samyaksaṁbuddhamabhyavākirat, evaṁ ca vācamabhāṣata-yairbodhisattvayānikaiḥ pudgalairanuttarāyāṁ samyaksaṁbodhau cittamutpāditam-anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyāmahe, abhisaṁbudhya sarvasattvān mahatā saṁsārārṇavenohyamānān same pārime tīre pratiṣṭhāpayiṣyāma iti, samṛdhyantāṁ teṣāmabhīpsitāḥ paricintitāḥ, parigṛhītāścittotpādāḥ eteṣāmeva buddhadharmāṇāṁ paripūraṇāya bhavantu, eteṣāmeva sarvajñatāpratisaṁyuktānāṁ dharmāṇāṁ paripūraṇāya bhavantu, eteṣāmeva svayaṁbhūdharmāṇāṁ paripūraṇāya bhavantu, eteṣāmeva asaṁhāryadharmāṇāṁ paripūraṇāya bhavantu| na me bhagavan ekacittotpādo'pyutpadyate, yatte bodhisattvā mahāsattvā mahākaruṇayā samanvāgatā vivarteran anuttarāyāḥ samyaksaṁbodheriti| na me bhagavan ekacittotpādo'pyutpadyate yatte bodhisattvayānikāḥ pudgalā anuttarāṁ samyaksaṁbodhimabhisaṁboddhuṁ saṁprasthitāḥ, tato vivarteran| iti yadbhūyasyā mātrayā praṇidhiṁ janayiṣyantyanuttarāyāṁ samyaksaṁbodhau imāni saṁsārāvacarāṇi duḥkhāni sattvānāṁ saṁpaśyantaḥ|

tatkasya hetoḥ? tayā mahākaruṇayā arthakāmā hitakāmā hi te sadevamānuṣāsurasya lokasyānukampakāḥ, ye imairevaṁrūpaiścittotpādaiḥ samanvāgatāḥ kimiti vayaṁ tīrṇāḥ sattvāṁstārayema, muktā mocayema, āśvastā āśvāsayema, parinirvṛtāḥ parinirvāpayema, ityetaiścittotpādairviharanti| yasteṣāṁ bhagavan prathamayānasaṁprasthitānāṁ bodhisattvānāṁ mahāsattvānāṁ cittotpādānanumodate, avinivartanīyānāmapyavinivartanīyadharmatāmanumodate, ekajātipratibaddhānāmapi bodhisattvānāṁ mahāsattvānāmekajātipratibaddhadharmatāmanumodate, kiyatsa bhagavan kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavati? evamukte bhagavān śakraṁ devānāmindrametadavocat-syātkhalu punaḥ kauśika śakyeta sumeroḥ parvatarājasya palāgreṇa tulyamānasya pramāṇaṁ grahītum, na tveva kauśika tasya kulaputrasya vā kuladuhiturvā bodhisattvasya mahāsattvasyānumodanāsahagatasya cittotpādasya puṇyapramāṇaṁ grahītum| syātkhalu punaḥ kauśika śakyeta cāturmahādvīpake lokadhātau palāgreṇa tulyamāne pramāṇaṁ grahītum, na tveva kauśika tasyānumodanāsahagasya cittotpādasya puṇyapramāṇaṁ grahītum| syātkhalu punaḥ kauśika śakyeta sāhasre cūlike lokadhātau tulyamāne palāgreṇa pramāṇaṁ grahītum, na tveva kauśika tasyānumodanāsahagatasya cittotpādasya puṇyapramāṇaṁ grahītum| syātkhalu punaḥ kauśika śakyeta dvisāhasre madhyame lokadhātau palāgreṇa tulyamāne pramāṇaṁ grahītum, na tveva kauśika tasyānumodanāsahagatasya cittotpādasya puṇyapramāṇaṁ grahītum| syātkhalu punaḥ kauśika śakyeta trisāhasramahāsāhasre lokadhātau tulyamāne palāgreṇa pramāṇaṁ grahītum, na tveva kauśika tasya kulaputrasya vā kuladuhiturvā bodhisattvasya mahāsattvasyānumodanāsahagatasya cittotpādasya puṇyapramāṇaṁ grahītum||

evamukte śakro devānāmindro bhagavantametadavocat-mārādhiṣṭhitāste bhagavan sattvā veditavyāḥ, ye bodhisattvānāṁ mahāsattvānāṁ prathamacittotpādamupādāya yāvadanuttarāṁ samyaksaṁbodhimabhisaṁbuddhānāmevamaprameyamanumodanāsahagatasya cittotpādasya puṇyamiti na śṛṇvanti, na jānanti, na paśyanti, tāmanumodanāṁ na samanvāharanti| mārapakṣikā bhagavaṁste sattvā bhaviṣyanti, ye bodhisattvānāṁ mahāsattvānāmimāṁścittotpādānnānumodiṣyante| mārabhavanebhyaśca te bhagavan sattvāścyutā bhaviṣyanti, ya imāṁścittotpādāṁsteṣāṁ bodhisattvānāṁ mahāsattvānāṁ nānumodiṣyante| tatkasya hetoḥ? mārabhavanavidhvaṁsanakarā hi tairbhagavan ime cittotpādā abhinirhṛtāḥ, yairamī cittotpādā anuttarāyāṁ samyaksaṁbodhau pariṇāmitāḥ, anumoditā vā amī cittopādāḥ| anumoditavyā bhagavaṁsteṣāṁ bodhisattvānāṁ mahāsattvānāmamī cittotpādāḥ, yairbodhisattvairmahāsattvairanuttarāyāṁ samyaksaṁbodhau cittamutpāditam| yeṣāṁ bhagavaṁstathāgato'parityaktaḥ, dharmo'parityaktaḥ, saṁgho'parityaktaḥ, taiḥ kulaputraiḥ kuladuhitṛbhiśceme cittotpādā anumoditavyāḥ||

evamukte bhagavān śakraṁ devānāmindrametadavocat-evametatkauśika, evametat| yeṣāṁ kauśika tathāgato'parityaktaḥ, dharmo'parityaktaḥ, saṁgho'parityaktaḥ, taiḥ kulaputraiḥ kuladuhitṛbhiśceme cittotpādā anumoditavyāḥ| yaiḥ kauśika kulaputraiḥ kuladuhitṛbhiśceme cittopādā anumoditā bodhisattvayānikairvā pratyekabuddhayānikairvā śrāvakayānikairvā, te kṣipraṁ tathāgatānarhataḥ samyaksaṁbuddhānārāgayiṣyanti, na virāgayiṣyanti| evamukte śakro devānāmindro bhagavantametadavocat-evametadbhagavan, evametatsugata| yaiḥ kulaputraiḥ kuladuhitṛbhiśceme cittotpādā anumoditā bodhisattvayānikairvā pratyekabuddhayānikairvā śrāvakayānikairvā, te kṣipraṁ tathāgatānarhataḥ samyaksaṁbuddhānārāgayiṣyanti, na virāgayiṣyanti| evaṁ tairanumodanāsahagataiścittotpādakuśalamūlairyatra yatropapatsyante, tatra tatra satkṛtāśca bhaviṣyanti, gurukṛtāśca bhaviṣyanti, mānitāśca bhaviṣyanti, pūjitāśca bhaviṣyanti, arcitāśca bhaviṣyanti, apacāyitāśca bhaviṣyanti| na ca te amanaāpāni rūpāṇi drakṣyanti| na ca te amanaāpān gandhān ghrāsyanti| na ca te amanaāpān rasān paribhokṣyante| na ca te amanaāpāni spraṣṭavyāni sprakṣyanti| na ca teṣāmapāyeṣūpapattiḥ pratikāṅkṣitavyā| svargopapattisteṣāṁ pratikāṅkṣitavyā| tatkasya hetoḥ? tathā hi taiḥ kulaputraiḥ kuladuhitṛbhirvā sarvasattvasukhāvahānyaprameyāṇāmasaṁkhyeyānāṁ sattvānāṁ kuśalamūlānyanumoditāni yairapi bhagavaṁśchandamutpādya bodhaye bodhisattvayānikānāṁ pudgalānāṁ te cittotpādā anumoditāḥ, teṣāṁ te cittotpādā vivardhamānā anuttarāyāḥ samyaksaṁbodherāhārakā bhaviṣyanti| te'pyanuttarāṁ samyaksaṁbodhimabhisaṁbudhya aprameyānasaṁkhyeyān sattvān parinirvāpayiṣyanti| bhagavānāha-evametatkauśikaḥ, evametat, yathā tvayā vāgbhāṣitā tathāgatasyaivānubhāvena| yena kauśika kulaputreṇa vā kuladuhitrā vā bodhisattvayānikānāṁ pudgalānāṁ te cittotpādā anumoditāḥ, anena kauśika paryāyeṇa tena kulaputreṇa vā kuladuhitrā vā bodhisattvayānikānāṁ pudgalānāṁ tāṁścittotpādānanumodya aprameyāṇāṁ sattvānāmasaṁkhyeyānāṁ sattvānāṁ kuśalamūlānyanumoditāni bhavanti, avaropitāni abhinirhṛtāni ca bhavanti||

subhūtirāha-kathaṁ ca bhagavan māyopamaṁ cittamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyate? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-tatkiṁ manyase subhūte samanupaśyasi tvaṁ māyopamaṁ cittam ? subhūtirāha-no hīdaṁ bhagavan| bhagavānāha-tatkiṁ manyase subhūte samanupaśyasi tvaṁ māyām? āha-no hīdaṁ bhagavan| nāhaṁ bhagavan māyopamaṁ cittaṁ nāpi māyāṁ samanupaśyāmi| bhagavānāha-tatkiṁ manyase subhūte yanna māyāṁ nāpi māyopamaṁ cittaṁ samanupaśyasi, tatkiṁ tvamanyatra māyāyā māyopamādvā cittāt taṁ dharmaṁ samanupaśyasi yo dharmo'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyate? āha-no hīdaṁ bhagavan| nāhaṁ bhagavan anyatra māyāyā māyopamādvā cittāt taṁ dharmaṁ samanupaśyāmi, yo dharmo'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyate| so'haṁ bhagavan anyatra māyāyā māyopamādvā cittāt taṁ dharmasamanuśyan katamaṁ dharmamupadekṣyāmi astīti vā nāstīti vā? yaśca atyantavivikto dharmaḥ, na so'stīti vā nāstīti vā upaiti| yo'pi dharmo'tyantatayā viviktaḥ, nāsāvanuttarāṁ samyaksaṁbodhimabhisaṁbudhyate| tatkasya hetoḥ? na hi bhagavan asaṁvidyamāno dharmo'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyate| tasmāttarhi bhagavan atyantaviviktā prajñāpāramitā| yaśca dharmo'tyantaviviktaḥ, nāsau dharmo bhāvayitavyaḥ|

nāpyasau kasyaciddharmasyāvāhako vā nirvāhako vā| kathaṁ bhagavan bodhisattvo mahāsattvo'tyantaviviktāṁ prajñāpāramitāmāgamya anuttarāṁ samyaksaṁbodhimabhisaṁbudhyate? anuttarāpi nāma bhagavan samyaksaṁbodhiratyantaviviktā| yadā bhagavan prajñāpāramitāpyatyantaviviktā, anuttarāpi samyaksaṁbodhiratyantaviviktā, tadā kathaṁ bhagavan viviktena viviktamabhisaṁbuddhaṁ bhavati? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-sādhu sādhu subhūte| evametatsubhūte, evametat| atyantaviviktā subhūte prajñāpāramitā, atyantaviviktaiva anuttarā samyaksaṁbodhiḥ| yata eva subhūte atyantaviviktā prajñāpāramitā, ata eva atyantaviviktā anuttarā samyaksaṁbodhirabhisaṁbudhyate| sacetsubhūte bodhisattvo mahāsattvaḥ prajñāpāramitāmatyantaviviktāmiti saṁjānīte, na sā prajñāpāramitā syāt| evaṁ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāmāgamya anuttarāṁ samyaksaṁbodhimabhisaṁbudhyate, nāpi subhūte prajñāpāramitāmāgamya anuttarāṁ samyaksaṁbodhimabhisaṁbudhyate| na ca vivekena vivekamabhisaṁbudhyate, abhisaṁbudhyate ca bodhisattvo mahāsattvo'nuttarāṁ samyaksaṁbodhim| na ca prajñāpāramitāmanāgamyābhisaṁbudhyate||

subhūtirāha-yathāhaṁ bhagavan bhagavato bhāṣitasyārthamājānāmi, tathā gambhīre bhagavan arthe carati bodhisattvo mahāsattvaḥ| bhagavānāha-evametatsubhūte, evametat| gambhīre'rtheṁ subhūte carati bodhisattvo mahāsattvaḥ| duṣkarakārakaḥ subhūte bodhisattvo mahāsattvaḥ, yo gambhīre'rthe carati, taṁ cārthaṁ na sākṣātkaroti yaduta śrāvakabhūmau vā pratyekabuddhabhūmau vā||

subhūtirāha-yathāhaṁ bhagavan bhagavato bhāṣitasyārthamājānāmi, tathā na kaścidduṣkarakārako bodhisattvo mahāsattvaḥ| tatkasya hetoḥ? tathā hi bhagavan sa eva dharmo nopalabhyate yaḥ sākṣātkuryāt, so'pi dharmo nopalabhyate yaḥ sākṣātkriyate, so'pi dharmo nopalabhyate yena sākṣātkriyeta| sacedbhagavan evaṁ bhāṣyamāṇo bodhisattvo mahāsattvo na saṁsīdati, nāvalīyate na saṁlīyate, na vipṛṣṭhībhavati, notrasyati na saṁtrasyati na saṁtrāsamāpadyate, carati prajñāpāramitāyām| saceccarāmīti na samanupaśyati, carati prajñāpāramitāyām| āsannā me'nuttarā samyaksaṁbodhiriti sacedevamati na samanupaśyati, carati prajñāpāramitāyām| dūrīkṛtā me śrāvakabhūmiḥ pratyekabuddhabhūmirveti sacedasyaivamapi na bhavati, carati prajñāpāramitāyām| tadyathāpi nāma bhagavan ākāśasya naivaṁ bhavati-kasyacidahamāsannaḥ, kasyacidvā dūra iti| tatkasya hetoḥ? avikalpatvādbhagavan ākāśasya| evameva bhagavan prajñāpāramitāyāṁ carato bodhisattvasya mahāsattvasya naivaṁ bhavati-anuttarāṁ samyaksabodhirmamāsannā, śrāvakabhūmiḥ pratyekabuddhabhūmiśca mama dūra iti| tatkasya hetoḥ? nirvikalpatvādbhagavan prajñāpāramitāyāḥ|

tadyathāpi nāma bhagavan māyāpuruṣasya naivaṁ bhavati-māyākāro mamāsannaḥ, yaḥ punaranyo janakāyaḥ saṁnipatitaḥ sa mama dūra iti| tatkasya hetoḥ? avikalpatvādbhagavan māyāpuruṣasya| evameva bhagavan prajñāpāramitāyāṁ carato bodhisattvasya mahāsattvasya naivaṁ bhavati-anuttarā samyaksaṁbodhirmamāsannā, śrāvakabhūmiḥ pratyekabuddhabhūmiśca mama dūra iti| tatkasya hetoḥ? avikalpatvādbhagavan prajñāpāramitāyāḥ| tadyathāpi nāma bhagavan pratibhāsasya naivaṁ bhavati-yenārambaṇena pratibhāsa utpadyate tanmamāsanne, ye tu khalu punaratra nopasaṁkrāntā ādarśe vā udakapātre vā te mama dūra iti| tatkasya hetoḥ? avikalpatvādbhagavan pratibhāsasya| evameva bhagavan prajñāpāramitāyāṁ carato bodhisattvasya mahāsattvasya naivaṁ bhavati-anuttarā samyaksaṁbodhirmamāsannā, śrāvakabhūmiḥ pratyekabuddhabhūmiśca mama dūra iti| tat kasya hetoḥ? avikalpatvādbhagavan prajñāpāramitāyāḥ| tadyathāpi nāma bhagavaṁstathāgatasya kaścitpriyo vā apriyo vā na saṁvidyate, tatkasya hetoḥ? sarvakalpavikalpaprahīṇatvāttathāgatasya, evameva bhagavan prajñāpāramitāyāṁ carato bodhisattvasya mahāsattvasya na kaścitpriyo vā apriyo vā saṁvidyate| tatkasya hetoḥ? avikalpatvādbhagavan prajñāpāramitāyāḥ| yathaiva hi bhagavan sarvakalpavikalpaprahīṇastathāgataḥ, tathaiva bhagavan prajñāpāramitāpi sarvakalpavikalpaprahīṇā| tadyathāpi nāma bhagavaṁstathāgatenārhatā samyaksaṁbuddhena yo nirmitako nirmitaḥ, na tasyaivaṁ bhavati-śrāvakabhūmiḥ pratyekabuddhabhūmiśca mama dūre, anuttarā samyaksaṁbodhirmamāsanneti| tatkasya hetoḥ? avikalpatvādbhagavannirmitasya| evameva bhagavan bodhisattvasya mahāsattvasya prajñāpāramitāṁ carato naivaṁ bhavati-śrāvakabhūmiḥ pratyekabuddhabhūmiśca mama dūre, anuttarā samyaksaṁbodhirmamāsanneti| tatkasya hetoḥ? avikalpatvādeva bhagavan prajñāpāramitāyāḥ|

tadyathāpi nāma bhagavan sa nirmitako yasya kṛtyasya kṛtaśo nirmitaḥ, tatkṛtyaṁ karoti| sa ca nirmitako'vikalpaḥ| tatkasya hetoḥ? avikalpatvādeva nirmitasya| evameva bhagavan bodhisattvo mahāsattvo yasya kṛtyasya kṛtaśa imāṁ prajñāpāramitāṁ bhāvayati, tacca kṛtyaṁ karoti, sā ca prajñāpāramitā avikalpā| tatkasya hetoḥ? avikalpatvādeva bhagavan prajñāpāramitāyāḥ| tadyathāpi nāma bhagavan dakṣeṇa palagaṇḍena vā palagaṇḍāntevāsinā vā dārumayī strī vā puruṣo vā yantrayuktaḥ kṛto bhavet| sa yasya kṛtyasyārthāya kṛtaḥ, tacca kṛtyaṁ karoti| sa ca dārusaṁghāto'vikalpaḥ| tatkasya hetoḥ? avikalpatvādeva bhagavan dārusaṁghātasya| evameva bhagavan bodhisattvo mahāsattvo yasya kṛtyasya kṛtaśa imāṁ prajñāpāramitāṁ bhāvayati, tacca kṛtyaṁ karoti, sā ca prajñāpāramitā avikalpā| tatkasya hetoḥ? avikalpatvādeva bhagavan asyāḥ prajñāpāramitāyā iti||

āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāṁ māyopamaparivarto nāma ṣaḍviṁśatitamaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4382

Links:
[1] http://dsbc.uwest.edu/node/4414