Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > pratītyasamutpādahṛdayakārikā

pratītyasamutpādahṛdayakārikā

Parallel Devanagari Version: 
प्रतीत्यसमुत्पादहृदयकारिका [1]

pratītyasamutpādahṛdayakārikā

nāgārjunakṛtā

dvādaśa ye'ṅgaviśeṣā muninoddiṣṭāḥ pratītyasambhūtāḥ|

te kleśakarmaduḥkheṣu saṅgṛhītāstriṣu yathāvat||1||

ādyāṣṭamanavamāḥ syuḥ kleśāḥ karma dvitīyadaśamau ca|

śeṣāḥ sapta ca duḥkhaṁ trisaṅgrahā dvādaśa tu dharmāḥ||2||

tribhyo bhavati dvandvaṁ dvandvātprabhavanti sapta saptabhyaḥ|

traya udbhavanti bhūyastadeva [tu] bhramati bhavacakram||3||

hetuphalañca [hi]sarvaṁ jagadanyo nāsti kaścidiha sattvaḥ|

śūnyebhya eva śūnyā dharmāḥ prabhavanti dharmebhyaḥ||4||

svādhyāyadīpamudrādarpaṇaghoṣa'rkakāntabījāmlaiḥ|

skandhapratisandhirasaṅkramaśca vidvadbhiravadhāryau||5||

ya ucchedaṁ prakalpayatyatisūkṣme'pi vastuni|

pratītyasambhavasyārthamavijñaḥ sa na paśyati||6||

nāpaneyamataḥ kiñcit prakṣepyaṁ nāpi kiñcana|

draṣṭavyaṁ bhūtato bhūtaṁ bhūtadarśī vimucyate||7||

pratītyasamutpādahṛdayakārikā

ācārya nāgārjunakṛtā

samāptā|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/prat%C4%ABtyasamutp%C4%81dah%E1%B9%9Bdayak%C4%81rik%C4%81

Links:
[1] http://dsbc.uwest.edu/node/3805