The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
6
66. yāvanti śrāvakagaṇāḥ prasavanti puṇyaṁ
dānaṁ ca śīlamapi bhāvanasaṁprayuktam|
sa hi bodhisattva anumodana ekacitte
na ca sarvaśrāvakagaṇe siya puṇyaskandho||1||
67. ye buddhakoṭiniyutā purimā vyatītā
ye vā anantabahukṣetrasahasrakoṭayaḥ|
tiṣṭhanti ye'pi parinirvṛta lokanāthā
deśanti dharmaratanaṁ dukhasaṁkṣayāya||2||
68. prathamaṁ upādu varabodhayi cittupādo
yāvat su dharmakṣayakālu vināyakānām|
ekasmi tatra ciya teṣa jināna puṇyaṁ
saha yukta pāramita ye'pi ca buddhadharmāḥ||3||
69. yaścaiva buddhatanayāna (ca) śrāvakāṇāṁ
śaikṣa aśaikṣa kuśalāsrava nāsravāśca|
paripiṇḍayitva anumodayi bodhisattvo
sarvaṁ ca nāmayi jagārthanidāna bodhi||4||
70. pariṇāmayantu yadi vartati cittasaṁjñā
tatha bodhisattvapariṇāmana sattvasaṁjñā|
saṁjñāya dṛṣṭisthitu citta trisaṅgayukto
pariṇāmitaṁ na bhavatī upalabhyamānam||5||
71. saci eva jānati nirudhyati kṣīṇadharmā
taccaita kṣīṇa pariṇāmayiṣyanti yatra|
na ca dharma dharmi pariṇāmayate kadācit
pariṇāmitaṁ bhavati eva prajānamāne||6||
72. saci so nimitta kurute na ca mānayāti
atha ānimitta pariṇāmita bhonti bodhau|
viṣasṛṣṭa bhojanu yathaiva kriyāpraṇīto
tatha śukladharmaupalambha jinena ukto||7||
73. tasmā hu nāmapariṇāmana śikṣitavyā
yatha te jinā kuśala eva prajānayanti|
yajjātiyo'yaṁ prabhavo yadalakṣaṇaṁ ca
anumodamī tatha tathā pariṇāmayāmi||8||
74. evaṁ ca puṇya pariṇāmayamāna bodhau
na ca so hi buddha kṣipate jina uktavādī|
yāvanti loki upalambhikabodhisattvā
abhibhonti sarvi pariṇāmayamāna śūro||9||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāmanumodanāparivarto nāma ṣaṣṭhamaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4458