Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 8 advayadharmamukhapraveśaḥ

8 advayadharmamukhapraveśaḥ

Parallel Devanagari Version: 
८ अद्वयधर्ममुखप्रवेशः [1]

8 advayadharmamukhapraveśaḥ

atha licchavirvimalakīrtistān bodhisattvānetadavocat-"satpuruṣāḥ, kimasti bodhisattvānāmadvayadharmamukhapraveśaḥ ? astu svabhidhānam" |

dharmavikurvaṇo nāma bodhisattvastatra tasmin saṁnipāta etadavocat- "kulaputra, utpādabhaṅgau hi dvayam ; yadanutpannamajātam tasmin kaścidbhaṅgo nāsti | anutpattikadharmakṣānti prāptirasyadvayapraveśaḥ" |

bodhisattvaḥ śrīgupto'bhāṣata-" 'ahañca mame' -ti tadhi dvayam | ātmasamāropābhāve mama ( bhāvo ) nāsti | yaḥ samāropābhāvaḥ, sa hyadvayapraveśaḥ" |

bodhisattvaḥ śrīkūṭo'bravīt-"saṁkliṣṭañca vyavadānannāma te dvayam | saṁkliṣṭaparijñāne vyavadānamanyanā nāsti | sarvamanyanāsūnmūlanānugatimārgaḥ so'dvayapraveśaḥ" |

bodhisattvo bhadrajyotirāha- "calaśca manyanā tau hi dvayam | yo'calaḥ, ( tat- ) manyanā'karaṇam , amanasikāro'nadhikāraḥ | adhikāraviprayogaḥ so'dvayapraveśaḥ" |

bodhisattvaḥ subāhuravocat-"bodhicittaṁ ca śrāvakacittannāma-te hi dvayam | yanmāyācittasamadarśanaṁ tanna ca bodhicittanna ca śrāvakacittam | yā cittasya samalakṣaṇatā, sā hyadvayapraveśaḥ" |

bodhisattvo'nibhiṣa āha-"ādānañcānādānaṁ, te dvayam | yadanupādānaṁ, tannopalabhyate | yannopalabhyate, tasmin kalpanā'pakarṣaṇākaraṇam | sarvadharmākaraṇamanācāraḥ, sa hyadvayapraveśaḥ" |

bodhisattvaḥ sunetro 'vocat-"ekalakṣaṇatvañcālakṣaṇatvannāma, te dvayam | yat kalpanā'karaṇaṁ saṅkalpākaraṇam , ( tad ) ekalakṣaṇatvālakṣaṇatvākaraṇam | yo lakṣaṇāvilakṣaṇe samalakṣaṇatāpraveśaḥ, so'dvayapraveśaḥ" |

bodhisattvastiṣyo'bravīt-"kuśalākudhalam iti, te dvayam | yat kuśalākuśalānutthāpanam , nimittānimittayoradvayāvabodhaḥ, ( tad- ) advayapraveśaḥ" |

bodhisattvaḥ siho'bhāṣata-"sāvadyañcānavadyamiti, te dvayam | yat prabhedajñānabajreṇābandhanāniḥsaraṇaṁ, tadadvayapraveśaḥ" |

bodhisattvaḥ sihamatiravocat-"idaṁ sāsravam, idamanāsravamiti-te hi dvayam | yat samatādharmaprāptyā''sravānāstravasaṁjñā'karaṇañcasaṁjñā'bhāvaḥ, ( yaḥ ) samatāyāṁ na ca samatāprāptir na ca saṁjñāgranthiḥ, ya evamavatāraḥ, tadadvayapraveśaḥ" |

bodhisattvaḥ sukhādhimukto'bhāṣata-"idaṁ hi sukham idaṁ sukhannāstīti-te dvayam | suviśuddhajñānataḥ sarvasaṁkhyāvigatā cākāśasamāliptā buddhiḥ, sā'dvayapraveśaḥ" |

bodhisattvo nārāyaṇo'bravīt-"idaṁ hi laukikam, idaṁ lokottaramiti te dvayam | yā lokasya svabhāvaśūnyatā, tasyāṁ kiñcidapyuttaraṇannāsti, avatāro nāsti, na cādhigati rna cānadhigatiḥ | yasyānuttaraṇam anavatāro'nadhigatiścānadhigatyabhāvaḥ, tadhyadvayapraveśaḥ" |

bodhisattvo vinayamatirāha "saṁsāraśca nirvāṇamiti-te dvayam | saṁsārasvabhāvadarśanena saṁsāraśca parinirvāṇanna staḥ | yadevaṁ jñātaṁ, tadadvayapraveśaḥ" |

bodhisatttvaḥ pratyakṣadarśano'vocat-"kṣayākṣayau nāma-tau dvayam | kṣayohi sukṣīṇaḥ | yaḥ sukṣīṇastasminna ( kiñcit ) kṣapayitavyam ; ato'kṣaya ucyate | yo'kṣayaḥ sa kṣaṇikaśca, kṣaṇike kṣayo nāsti | tadevanamupraviṣṭam advayadharmadvārāvagāho nāma" |

bodhisattvaḥ samantagupto'brabīt-"ātmanairātbhyamiti-te dvayam | ātmabhāve'nupalabhyamāne, kiṁ nairātmyaṁ kuryāt ? ( tat- ) tayoḥ svabhāvadarśanenādvayam advayapraveśaḥ" |

bodhisattvo vidyuddevo'bhāṣata-"vidyā'vidye 'ti-te dvayam | avidyāyāḥ svabhāva iva, tathaiva vidyā'pi | yā'vidyā bhavati, sā'vyākṛtā, asaṁkhyeyā, saṁjñāpathātikrāntā | asyāṁ yo'bhisamayaḥ, so'dvayapraveśaḥ" |

bodhisattvaḥ priyadarśana āha-"rūpaṁ khalu śūnyam | rupannāśanena na śūnyam, api kho pana rūpasvabhāvaḥ śūnyaḥ | evameva vedanāsaṁjñāsaṁskāravijñānaṁ ( -ca ) śūnyate 'ti-te dvayam | vijñānaṁ khalu śūnyatā | vijñānannāśanena na śūnyam, api kho pana vijñānasvabhāvaḥ śūnyaḥ | yo'smin pañcopādānaskandhe ( ṣv ) evameva jānāti , evaṁ jñānena vijñaḥ, so'dvaye praviśati" |

bodhisattvaḥ prabhāketuravocat-"caturdhātuno'nyatrākāśadhāturanya iti-te dvayam | caturdhātu punarākāśasvabhāvam | pūrvānto'pyākāśasvabhāvaḥ | aparāntaścākāśasvabhāvaḥ | evameva pratyutpannam | yat tathā dhātvavatārajñānam, tadadvayapraveśaḥ" |

bodhisattvo'gramatirabhāṣata-"cakṣuśca rūpannāma-te dvayam | ye cakṣuḥparijñānena rūpe'lobho 'dveṣo'mohaḥ tadhi śāntirnāma | evameva śrotraśabdo, ghrāṇagandhau, jihvārasau, kāyaspraṣṭavye, manodharmau-te dvayam | ye ca manaḥ parijñānāddharme ( -ṣv ) alobho'dveṣo'moohaḥ-tadhi śāntirnāma | evaṁ śāntivihāro'dvayapraveśaḥ" |

bodhisattvo'kṣayamatirāha-"dānasarvajñatāpariṇāmane-te dvayam | dānasvabhāvaḥ sarvajñatā | sarvajñatāsvabhāvaḥ pariṇāmanā | evameva śīlakṣāntivīryadhyānaprajñāsarvajñatāpariṇāmane-te dvayam | sarvajñatā hi ( śīlakṣāntivīryadhyāna-) prajñāsvabhāvaḥ; pariṇāmanā ca sarvajñatāsvabhāvaḥ | tasmin ekanaye'vatāraḥ, so'dvayapraveśaḥ" |

bodhisattvo gambhīramatirabhāṣata-"śūnyatāyā anyatrānimittāpraṇihitamapyanyamiti-te dvayam | yacchūnyama, tasminna kiñcinnimittam | animitte'praṇihitam | apraṇihite cittamānovijñānāsañcāraḥ | yat sarvavimokṣamukheṣu draṣṭavyameka vimokṣamukhaṁ, tadadvayamukhapraveśaḥ" |

bodhisattvaḥ śāntendriyo'bravīt-"buddhadharmasaṅghā iti-te dvayam | buddhasya svabhāvo hi dharmaḥ, dharmasya ca svabhāvaḥ saṅgha | sarve te punarasaṁskṛtāḥ | asaṁskṛtaṁ hyākāśa ( samam ) sarvadharmanaya ākāśatulyaḥ | yadevamanugamanaṁ, tadhyadvayapraveśaḥ" |

bodhisattvo'pratihatekṣaṇo'bhāṣata-"satkāyaśca satkāyanirodha iti-tau dvayam | satkāya eva nirodhaḥ | tat kasya hetoḥ ? satkāyadṛṣṭyanutpāde'sati yat tathā dṛṣṭayā 'satkāya' iti vā 'satkāyanirodha' iti tadkalpyam ; akalpyaṁ nirvikalpam | atyantākalpanayā nirodhasvabhāvo bhavati | asambhavo'vināśas-so'dvayapraveśaḥ" |

bodhisattvaḥ subinīto'vocat-"kāyavākcittasaṁvaro nāma tadadvayam | tat kasya hetoḥ ? ime dharmā anabhisaṁskāralakṣaṇāḥ | tat kāyānabhisaṁskāraṁ, tallakṣaṇe'pi vāganabisaṁskārañca cittānabhisaṁskāram | tat sarvadharmānabhisaṁskāraṁ, taditi jñātavyamanuveditavyam | tat tadanabhisaṁskārajñānam, tadhyadvayapraveśaḥ" |

bodhisattvaḥ puṇyakṣetra āha-"puṇyāpuṇyānijyābhusaṁskārābhisaṁskāraṇate 'ti - te dvayam | yat puṇyāpuṇyānizyānabhisaṁskāram , tadadvayam | puṇyāpuṇyānijyābhisaṁskārāṇāṁ svalakṣaṇaṁ śūnyatā | tasyā puṇyaṁ vāpuṇyaṁ vā'nijyaṁ vā na bhavanti | abhisaṁskaraṇatā'pi ca na bhavati ya evamanabhinirhāraḥ, sa hyadvayapraveśaḥ" |

bodhisattvaḥ padmavyūho'brabīt--"ātmaparyutthānādutpādaḥ, tadhi dvayam | ātmaparijñā dvayānutthāpanam | tathā'dvayasthāne'vijñaptikenāvijñāptikam-tadhyadvayapraveśaḥ" |

bodhisattvaḥ śrīgarbho'bhāṣata "upalambhena prabhedaḥ-taddvayam | yo'nupalambhas-taddvayam | tato yāvanupādānanotsargau, tadhyadvayapraveśaḥ" |

bodhisattvaścandrottaro'bravīt--"andhakārā'lokāviti-tau dvayam | andhakārā'lokābhāvaḥ-tadadvayam | tat kasya hotoḥ ? evaṁ nirodhasamāpanne na cāndhakāro na cā'lokaḥ | sarvadharmalakṣaṇatvaṁ tathaivāpi | yo'syāṁ samatāyāmavatāraḥ, so'dvayapraveśaḥ" |

bodhisattvo ratnamudrāhasto'vocat--"nirvāṇabhiratiśca saṁsārāratis-te dvayam | ye nirvāṇānabhiratiśca saṁsāranaratis-te'dvayam | tat kasya hetoḥ ? yad bandhanānniḥsaraṇamākhyāyate, ki tu yadatyantato'bandhanam, tanmokṣaṁ kuto gaveṣī ? ( yad ) abandhanāniḥsaraṇayorbhikṣuṇā ratyaratī na labhyete, na tadhyadvayapraveśaḥ" |

bodhisattvo ratnakūṭarāja āha--"mārgakumārgāviti-tau dvayam | mārgāvagāhe kumārgānācāraḥ | anācārasthānam mārgasaṁjñā vā'bhūtamārgasaṁjñā ( vā ) na bhavati | saṁjñāparijñā hi matidvayānavatāraḥ | so'dvayapraveśaḥ" |

bodhisattvaḥ satyarato'bhāṣata --"satyamṛṣe nāma te dvayam | yadi satyadarśanena satyatā'(pi) na samanudṛśyate,mithyādṛṣṭiḥ kuto dṛśyate ? tat kasya hetoḥ? māṁsacakṣuṣā na dṛśyate, dṛśyate prajñācakṣuṣā adarśanena yathā'vidarśanā, tathā ( hi ) dṛśyate | yatra na ca darśananna ca vidarśanā taddvayapraveśaḥ" |

tathaiva te bodhisattvāḥ svakasvakanirdeśaṁ deśayitvāḥ, maṁjuśrīkumārabhūtadametavocan--"maṁjuśrīḥ, bodhisattvosyādvayapraveśaḥ kim ?"

maṁjuśrīrabravīt--"satpuruṣāḥ, yadyapi sarvairyuṣmābhiḥ subhāṣitam , sarva tad yuṣmābhiruktaṁ hi dvayam | sthāpayitvaikopadeśam ( api ), ( yad ) anabhilāpyam, abhāṣyam , anuktam, anavaghoṣyam , avyapadeśyam, prajñaptirahitam tadhyadvayapraveśaḥ" |

tato maṁjuśrīkumārabhūto licchavi vimalakīrtimetad avocat--"asmābhiḥ svakasvakanirdeśe vyākhyāte, kulaputra, tvamapyadvayadharmamukhanirdeśāya svabhidhānaṁ kuru" |

atha licchavirvimalakīrtistūṣṇībhūto'bhūta |

tato maṁjuśrīkumārabhūto licchavivimalakīrtaye sādhukāram adāt-"sādhu, sādhu, kulaputra | ayaṁ hi bodhisattvānām advayapraveśaḥ | tasmin akṣaravacanavijñaptipracāro nāsti" |

asmin nirdeśe deśite, bodhisattvānām pañcasahasreṇādvayadharmamukhapraveśenānutpattikadharmakṣāntiḥ pratilabdhā |

advayadharmamukhapraveśasya parivarto'stamaḥ

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4152

Links:
[1] http://dsbc.uwest.edu/node/4164