The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
13 saṁcodanāparivartastrayodaśaḥ|
iti hi bhikṣava ātmarutaharṣamudīrayanta āgatā āsan bodhisattvasyāntaḥpuramadhyagatasya anekairdevairnāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālāḥ, ye bodhisattvasya pūjākarmaṇe autsukyamāpatsyante sma||
tatra bhikṣavo apareṇa samayena saṁbahulānāṁ devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālānāmetadabhavat-aticiraṁ batāyaṁ satpuruṣo'ntaḥpure vilambitaḥ| ye cāsyeme dīrgharātraṁ paripācitāḥ sattvāścaturbhiḥ saṁgrahavastubhirdānena priyavākyenārthakriyayā samānārthatayā, yasya bodhiprāptasya dharmadeśitamājñāsyanti, tatsahaiva ca tāni dharmabhājanāni sarvāṇyantarhitāni bhaviṣyanti| bodhisattvaśca paścādabhiniṣkramyānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate||
tataste sagauravāḥ sapratīkṣāḥ prāñjalībhūtā bodhisattvaṁ namasyanti sma| evamabhiprāyāścodīkṣamāṇāḥ sthitā abhūvan-kadā ca nāma tadbhaviṣyati yadvayaṁ varapravaraṁ śuddhasattvamabhiniṣkrāmantaṁ paśyema, abhiniṣkramya ca tasmin mahādrumarājamūle'bhiniṣadya sabalaṁ māraṁ dharṣayitvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhaṁ daśabhistathāgatabalaiḥ samanvāgataṁ caturbhiśca tathāgatavaiśāradyaiḥ samanvāgatamaṣṭādaśabhiścāveṇikairbuddhadharmaiḥ samanvāgataṁ triparivartaṁ dvādaśākāramanuttaraṁ dharmacakraṁ pravartayantaṁ mahatā buddhavikrīḍitena sadevamānuṣāsuralokaṁ yathādhimuktyā subhāṣitena saṁtoṣayantamiti||
tatra bhikṣavo bodhisattvo dīrgharātramasaṁkhyeyān kalpānupādāya satataṁ samitamaparapraṇeyo'bhūt| sarvalaukikalokottareṣu dharmeṣu svayamevācāryaḥ sarvakuśalamūladharmacaryāsu dīrghakālaṁ ca kālajño velājñaḥ samayajño'bhūdacyuto'bhijñaḥ pañcābhijñābhiḥ samanvāgato'bhūt| ṛddhipādavikrīḍataḥ sarvendriyakuśalaḥ kālākālajñaḥ kālaveṣī mahāsāgara iva prāptāṁ velāṁ nātikrāmati sma| so'bhijñajñānabalena samanvāgataḥ svayameva sarvaṁ jānāti sma| asyāyaṁ kālaḥ pragrahasya, ayaṁ kālo nigrahasya, ayaṁ kālaḥ saṁgrahasya, ayaṁ kālo'nugrahasya, ayaṁ kāla upekṣāyāḥ, ayaṁ kālo bhāṣitasya, ayaṁ kālastūṣṇīṁbhāvasya, ayaṁ kālo niṣkramyasya, ayaṁ kālaḥ pravrajyāyāḥ, ayaṁ kālaḥ svādhyāyasya, ayaṁ kālo yoniśomanaskārasya, ayaṁ kālaḥ pravivekasya, ayaṁ kālaḥ kṣatriyaparṣadamupasaṁkramituṁ.............peyālaṁ...............yāvadayaṁ kālo brāhmaṇagṛhapatiparṣadamupasaṁkramitum, ayaṁ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadamupasaṁkramitum, ayaṁ kālo dharmadeśanāyāḥ, ayaṁ kālaḥ pratisaṁlayanasya| sarvatra bodhisattvo nityakālaṁ kālajño bhavati sma kālaveṣī||
atha ca punarbhikṣavo dharmatāpratilambha eṣa ca caramabhāvikānāṁ bodhisattvānāṁ yadavaśyaṁ daśadiglokadhātusthitairbuddhairbhagavadbhirantaḥpuramadhyagatāḥ saṁgītitūryanirnāditairebhirevaṁrūpairdharmamukhaiḥ saṁcoditavyā bhavanti||
tatredamucyate—
ye sattvāgrā daśadigloke teṣu viśeṣāttatra ratituriyaiḥ|
gāthā gītā ima ratimadhurā saṁcodentī naravarapravaram||1||
pūrvi tubhyaṁ ayu kṛtu praṇidhī dṛṣṭvā sattvān duḥkhaśatabharitān|
lenaṁ trāṇaṁ jaganijaśaraṇe bheṣye nāthu hitakaru paramaḥ||2||
sādho vīrā smara cari purimāṁ yā te āsījjagahitapraṇidhiḥ|
kālo velā ayu tava samayo niṣkramyāhī ṛṣivarapravarā||3||
yasyārthe te dhanavara vividhā tyaktā pūrve śirakaracaraṇā|
bheṣye buddho naramarudamako lokasyāgro guṇaśatanicitaḥ||4||
tvaṁ śīlena vratatapacaritaḥ tvaṁ kṣāntīye jagahitakaraṇaḥ|
tvaṁ vīryeṇā śubhaguṇanicito dhyāne prajñe na tu samu tribhave|| 5||
krodhāviṣṭā khilamalabahulā te maitrīye tvayi sphuṭa sugatā|
kāruṇyaṁ te bahuvidhamabudhe mithyātveṣū śubhaguṇarahite||6||
puṇyajñāne śubhānicitātmā dhyānābhijño pratapasi virajo|
obhāsesī daśa ima diśato meghā muktaḥ śaśiriva vimalaḥ||7||
ete cānye bahuvidha rucirā tūryairghoṣāṁ jinarutaravanā|
ye codentī suranaramahitaṁ niṣkramyāhī ayu tava samayu||8||iti||
bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṁkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṁkṛte anekapaṭṭhadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṁkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitānesarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījāla-saṁsthānaparibhogabahule patraguptaśukasārikakokilahaṁsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhura svaranikūjitenīlavaiḍūryamaye dharaṇītalasaṁsthānaparibhoge sarvarūpapratibhāsasaṁdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṁjanane tasmin gṛhavarapradhāne'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṁsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato anavadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṁpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣaruta-nānātūryasaṁgītisaṁprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṁ pratisaṁbodhayanti sma, teṣāṁ daśadigavasthitānāṁ buddhānāṁ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṁcodanā gāthā niścaranti sma—
yā nāryo muditamanāḥ prasannacittā
veṇubhyo madhuramanoramaṁ raṇante|
āveśāddaśadiggatāṁ jinottamānāṁ
gāthemā vividhavicitracitrarūpāḥ||9||
pūrve te ayu (kṛtu) praṇidhī abhūṣi vīrā
dṛṣṭvemāṁ janata sadā anāthabhutām|
śociṣye jaramaraṇāttathānyaduḥkhād
buddhitvā padamajaraṁ paraṁ aśokam||10||
tatsādho puravara ita śīghraṁ
niṣkramyā purimaṛṣibhi cīrṇam|
ākramyā dharaṇitalapradeśaṁ
saṁbuddhyā asadṛśajinajñānam||11||
pūrve te dhanaratana vicitrā
tyaktābhūt karacaraṇapriyātmā|
eṣo'dyā tava samayu maharṣe
dharmaughaṁ jagi vibhaja anantam||12||
śīlaṁ te śubha vimalakhaṇḍaṁ
pūrvānte vara satatamabhūṣī|
śīlenānatisadṛśu maharṣe
śocehī jagu vividhakileśaiḥ||13||
kṣāntīye bhava śatacaritastvaṁ
kṣāntāste jagi vividha duruktāḥ|
kṣāntāye kṣamadamaniratātma
naiṣkramye mati kuru dvipadendrā||14||
vīryaṁ te dṛḍhamacalamakampyaṁ
pūrvānte pṛthu sugata abhūvan|
dharṣitvā namuci śaṭhaṁ sasainyaṁ
śoṣiṣye traya sakalaapāyāt||15||
yasyārthe vratatapa caritastvaṁ
dhyāyitvā kalikaluṣakileśāṁ|
tvaṁ varṣā amṛtajalamoghaṁ
tarpehī ciratṛṣita anāthāṁ||16||
tāṁ pūrvāṁ giravaramanucintyā
niṣkramyā puravara ita śīghram|
buddhitvā padamamṛtamaśokaṁ
tarpiṣye amṛtarasi tṛṣārtāṁ ||17||
prajñāyā paricarikuśala tvaṁ
jñānaṁ te pṛthu vipulamanantam|
mūḍhānāṁ vimatipathasthitānāṁ
prajñābhāṁ śubharucira kuru tvam||18||
maitrāyāṁ bhava śatacaritastvaṁ
kārūṇye vara mudita upekṣe|
yāmevā varacari caritastvaṁ
tāmevā cariṁ vibhaja jagasya||19||
evaṁ daśa diśa jinatejai-
rgāthā vai guṇakusumavicitrāḥ|
tūryebhyo vividhamanuravante
codentī śayanagatakumāram||20||
yada puna pramudita ratikara pramadā
surucira sumadhura prabhaṇiṣu turiyaiḥ|
atha jina daśadiśi suranaradamakāḥ
giravaramanuravi tatu ravi turiyaiḥ||21||
kṛta tvayi hitakara bahuguṇa janato
nijinitu nijaguṇa vicarati gatiṣū|
smara smara purimaka bratatapacaraṇa
laghu vraja drumavaru spṛśa padamamṛtam||22||
sutṛṣita naramaru jinaguṇarahitā
tvayi mati pratibalu amṛtarasadadā|
daśabalaguṇadhara budhajanamahitaṁ
laghu tvayi narapati vibhajahi amṛtam||23||
tyaji tvayi puri bhavi dhanamaṇikanakā
sakhi priya suta mahi sanagaranigamā|
śiramapi tyaji svaku karacaranayanā
jagati ya hitakaru jinaguṇaniratā||24||
puri tuma naravarasutu nṛpu yadabhū
naru tava abhimukha ima giramavacī|
dada mama ima mahi sanagaranigamāṁ
tyaji tada pramuditu na ca manu kṣubhito||25||
puri tuma narapati svaku dvija yadabhū
gurujani paricari na ca druhi parato|
sthapayisu dvijavara bahujana kuśale
cyutu tatu bhavagatu marupuranilayam||26||
puri tuma nṛpasuta ṛṣivaru yadabhū
chini tava tanuruha kalinṛpu ruṣito|
kṛta tvayi kulakriya na ca manu kṣubhito
payu tava sravi tada karatalacaraṇaiḥ||27||
syamu puna ṛṣisuta tvayi puri yadabhū
vrataratu gurubharu girivaranilaye|
hata bhava nṛpatina viṣakṛta īṣuṇā
kṛpa tava tahi nṛpa na ca manu kṣubhito||28||
puri tuma guṇadhara mṛgapati yadabhū
girinadibahujali duyamanu puruṣo|
hita bhava tvayi naru sthalapathi sthapito
upanayi tava ari na ca manu kṣubhito||29||
puri tuma naravara tyaji sutu yadabhū
maṇi tava prapatitu jaladhari vipule|
cyavayitu kṣapayitu tvaya mahaudadhiṁ
labhi tada dhanamaṇi dṛḍhabala vaṣabhī||30||
puri tuma supuruṣa ṛṣivaru yadabhū
dvija tava upagatu bhava mama śaraṇam|
bhaṇi ṛṣi dvijavara mama ripuupane
tyaji tvaya svaki tanu na ca dvija tyajase||31||
syamu ṛṣi upagatu puri drumanilaye
ruci bhaṇi taruruha kati ima gaṇaye|
suvidita sugaṇita yatha tahi kiśalā
tatha tava avitatha samagira racitā||32||
sukula suguṇadhara puri drumi vasato
kṣayagatu na ca tyaji kṛtu smari purimam|
marupati pramuditu tava guṇa smarato
śriyakari drumavari yathariva purimā||33||
iti tava asadṛśa vratatapacaraṇā
bahuguṇa guṇadhara guṇapathi carato|
tyaji mahi sanagari ayu tava samayo
laghu jagu sthapayahi jinaguṇacaraṇe||34||
yada pramadaratanā śubhavastrā bhūṣitagātrā
varapravaru turiyā sumanojñā saṁprabhaṇīṣu|
atha daśasū diśato jinatejairgātha vicitrā
iti raviṣū madhurā rutaghoṣā tūryasvarebhyaḥ||35||
tava praṇidhī purime bahukalpāṁ lokapradīpā
jaramaraṇagrasite ahu loke trāṇu bhaviṣye|
smara purimapraṇidhiṁ narasiṁhā yā ti abhūṣī
ayu samayo tvamihā dvipadendrā niṣkramaṇāya||36||
bhavanayute tvamihā bahudānaṁ dattamanekaṁ
dhanakanakā ratanā śubhavastrā ratnavicitrā|
karacaraṇā nayanā priyaputrā rājya samṛddhaṁ
tvayi tyajitaṁ na ca te khiladoṣā yācanakeṣu||37||
śiśunṛpati tvamihā śaśiketo āsi sudaṁṣṭro
kṛpa karuṇāmanaso maṇicūḍo candrapradīpaḥ|
iti pramukhā kariyā dṛḍhaśūro rājasunetro
bahu nṛpati nayutā rata dāne tvaṁ savikurvan||38||
tava sugatā carito bahukalpāṁ śīlacarīye
maṇiratnā vimalā sadṛśābhūcchīlaviśuddhiḥ|
tvayi caratā camarī yatha bālaṁ rakṣitu śīlaṁ
kṛtu tvamihā jagati vipulārthaṁ śīlaratenā||39||
gajavaru tvamihā ripulubdhe viddhu iṣūṇā
kṛpa karuṇā janiyā atiraudre chāditu śobhe|
parityaji te rucirā śubhadantā na ca tyaji śīlaṁ
iti pramukhā kariyā bahu tubhyaṁ śīlavikurvī||40||
tvayi sahitā jagato'hita anekā duḥkhasahasrā
bahukaṭukāvacanaṁ vadhabandhā kṣāntiratenā|
paricārita purime nara ye te sarvasukhenā
puna vadhakāstava teha abhūvan tacca ti kṣāntam||41||
giripravarānilaye tuma nāthā ṛkṣu yadāsī
himakiraṇā salilā bhayabhītaṁ tvaṁ naru gṛhya|
paricarasi vividhā phalamūlaiḥ sarvasukhenā
laghu vadhakāṁ sa tavā upanetrī taṁ ca ti kṣāntam||42||
dṛḍhu saṁsthitamacalamakampyaṁ vīryu tavāsīt
vratatapasā vividhā guṇajñānaṁ eṣata bodhim|
kṛtu abalo namucī vaśavartī vīyabalenā
ayu samayo tvamihā narasiṁhā niṣkramaṇāya||43||
hayapravarū tvamihā puri āsī hemasuvarṇo
laghu gagane vajrase kṛpajāto rākṣasidvīpam|
vyasanagata manujāṁ tada gṛhyā kṣemi thapesī
iti pramukhā kariyā bahu tubhyaṁ vīryavikurvā||44||
damaśamatheḥ niyamāhatakleśā dhyāyina agrā
laghu capalaṁ viṣayai ratilolaṁ cittu damitvā |
kṛtu svaguṇo tvamihā jagato'rthe dhyānaratenā
ayu samayo tvamihā varasattvā dhyānavikurvā||45||
tvaṁ purime ṛṣi susthitu āsī dhyānaratīye
nṛparahitā manujā tvamu gṛhyā rājyabhiṣiñcī|
daśakuśalī janitā thapitā te brahmapatheṣu
cyuta manujā vrajiṣū tada sarve brahmaniketam||46||
diśividiśi vividhāgatijñāne tvaṁ suvidhijño
paracaritā jagati rutajñāne indriyajñāne|
nayavinaye vividhāmatidhāre pāragatastvaṁ
ayu samayo tvamihā nṛpasūno niṣkramaṇāya||47||
tvayi purimā janatā ima dṛṣṭvā dṛṣṭivipannā
jaramaraṇā vividhā bahuduḥkhe kṛchragatā hi|
bhavavibhavaṁkaraṇo ṛjumārge svāmanubaddhā
hatatamasa tvamihā kṛtu loke arthu mahanto||48||
iti vividhā rucirā guṇayuktā gātha vicitrā
tatu raviṣu turiyebhī jinatejā codayi vīram|
duḥkhabharitajanate iha dṛṣṭvā mā tvamupekṣā
ayu samayo tvamihā varabuddhe niṣkramaṇāya||49||
vicitravastraratnahāragandhamālyabhūṣitā
prasannacitta premajāta nāriyo praharṣitā|
prabodhayanti ye'grasattva tūryasaṁpravāditaiḥ
jinānubhāvi ekarūpa gātha tūrya niścarī||50||
yasyārthi tubhya kalpa naika tyaktu tyāga dustyajā
sucīrṇa śīlu kṣānti vīrya dhyāna prajña bhāvitā|
jagaddhitārtha so ti kālu sāṁprataṁ upasthito
naiṣkramyabuddhi cintayāśu mā vilamba nāyaka||51||
tyuktu pūrvi ratnakośa svarṇarūpyabhūṣaṇā
yaṣṭā ti yajña naikarūpa tāsu tāsu jātiṣu|
tyakta bhārya putra dhīta kāyu rājyu jīvitaṁ
bodhiheturaprameya tyaktuḥdustyajā tvayā||52||
abhūṣi tvaṁ adīnapuṇya rāja viśrutaśriyo
nimiṁdharo nimiśca kṛṣṇa(bandhu) brahmadatta kesarī|
sahasrayajña dharmacinti arcimān dṛḍhadhanu
sucintitārtha dīnasattva yeḥti tyakta dustyajā||53||
sutasoma dīptavīrya puṇyaraśmi yo so'bhū
mahatyāgavantu sthāmavantu yaḥ kṛtajña tvaṁ abhūḥ|
rājarṣi candrarūpavantu śūra satyavardhano
subhāṣitaṁgaveṣi rāji asi sumatiṁ ca sūrato||54||
candraprabho viśeṣagāmi reṇubhū diśāṁpati
pradānaśūra kāśirāju ratnacūḍa śāntagaḥ|
eti cānyi pārthivendra yebhi tyakta dustyajā
yathā ti vṛṣṭa tyāgavṛṣṭi eṣa dharma varṣahī||55||
dṛṣṭā ti pūrviṁ sattvasāra gaṅgavālukopamā
kṛtā ti teṣa buddhapūja aprameyacintiyā|
varāgrabodhi eṣamāṇa sattvamokṣakāraṇādū
ayaṁ sa kālu prāptu sūru niṣkramā purottamāt||56||
prathamena te amoghadarśi śālapuṣpapūjito
virocanaḥ prasannacitta prekṣitaḥ kṣaṇāntaram|
harītakī ca eka datta dundubhisvarāya te
tṛṇottha gṛhya dhāritā ti dṛṣṭa candanaṁ gṛham||57||
purapraveśi reṇu dṛṣṭa kṣiptu cūrṇamuṣṭikā
dharmeśvarāya sādhukāru dattu dharma bhāṣato|
namo namaḥ samantadarśi dṛṣṭa vāca bhāṣitā
mahārciskandhi svarṇamāla kṣipta harṣitena te||58||
dharmadhvajo daśāpradāni rodhu muṅga muṣṭinā
aśokapuṣpi jñānaketu yvāgupāna sārathiḥ|
ratnaśikhī ca dīpadāni padmayoni oṣadhī
sarvābhibhūśca muktahāri padmadāni sāgaro||59||
vitānadāni padmagarbhi siṁhu varṣasaṁstare
śālendrarāja sarpidāni kṣīratyāgi puṣpitī|
yaśodattu kuruṇṭapuṣpi satyadarśi bhojane
kāyu praṇāmi jñānameru nāgadattu cīvare||60||
atyuccagāmi candanāgri tīkṣṇalohamuṣṭinā
mahāviyūha padmadāni raśmirāja ratnabhiḥ|
śākyamuni ca suvarṇamuṣṭi indraketu saṁstuto
sūryānano vataṁsake hi svarṇapaṭṭi sūmatī||61||
nāgābhibhū maṇipradāni puṣya dūṣyasaṁstare
bhaiṣajyarāju ratnachatri siṁhaketu āsane|
guṇāgradhāri ratnajāli sarvavādi kāśyapo
gandhāgri cūrṇi mukta arciketu puṣpacaityake||62||
akṣobhyarāja kūṭāgāri mālya lokapūjito
tagaraśikhi ca rājyatyāgi sarvagandhi durjayo|
mahāpradīpa ātmatyāgi bhūṣaṇe padmottaro
vicitrapuṣpi dharmaketu dīpakāri utpalaiḥ||63||
eti cānyi sattvasāra ye ti pūrva pūjitā
nānārūpa vicitra pūja anyajanyakurvatā|
smarāhi te atīta buddha tā ca pūja śāstunāṁ
anāthasattva śokapūrṇa mā upekṣi niṣkramā||64||
dīpaṁkareti dṛṣṭamātri labdha kṣānti uttamā
abhijña pañca acyutā ti labdha ānulomikā|
atottareṇa ekameka buddha pūjacintiyā
pravartitā asaṁkhyakalpa sarvalokadhātuṣū||65||
kṣīṇā ti kalpa aprameya te ca buddha nirvṛtā
tavāpi sarva ātmabhāvi te ca nāma kva gatā|
kṣayāntadharmi sarvi bhāvu nāsti nityu saṁskṛte
anitya kāma rājyabhoga niṣkramā purottamāt||66||
jarā ca vyādhi mṛtyu enti dāruṇā mahābhayā
hutāśano va ugrateja bhīma kalpasaṁkṣaye|
kṣayāntadharmi sarvi bhāvu nāsti nityu saṁskṛte
sukṛcchra prāpta sattva* * niṣkramā guṇaṁdharā||67||
yada nārigaṇastuṇaveṇuravaiḥ
vividhaisturiyaiḥ pratibodhayiṣu|
sukhaśayanagataṁ manujādhipatiṁ
tada tūryaravo ayu niścarate||68||
jvalitaṁ tribhavaṁ jaravyādhidukhaiḥ
maraṇāgnipradīptamanāthamidam|
bhavani śaraṇe sada mūḍha jagat
bhramatī bhramaro yatha kumbhagato||69||
adhruvaṁ tribhavaṁ śaradabhranibhaṁ
naṭaraṅgasamā jagi rūrmicutī|
girinadyasamaṁ laghuśīghrajavaṁ
vrajatāyu jage yatha vidyu nabhe||70||
bhuvi devapure triapāyapathe
bhavatṛṣṇaavidyavaśā janatā|
parivartiṣu pañcagatiṣvabudhāḥ
yatha kumbhakarasya hi cakrabhramī||71||
priyarūpavaraiḥ saha snigdharutaiḥ
śubhagandharasai varasparśasukhaiḥ|
pariṣiktamidaṁ kalipāśa jagat
mṛgalubdhakapāśi yathaiva kapi||72||
sabhayā saraṇāḥ sada vairakarāḥ
bahuśoka upadrava kāmaguṇāḥ|
asidhārasamā viṣapatranibhā
jahitāryajanairyatha mīḍhaghaṭāḥ||73||
smṛtiśokakarāstamasīkaraṇāḥ
bhayahetukarā dukhamūla sadā|
bhavatṛṣṇalatāya vivṛddhikarāḥ
sabhayā saraṇā sada kāmaguṇāḥ||74||
yatha agnikhadā jvalitā sabhayā
tatha kāma ime viditāryajanaḥ|
mahapaṅkasamā asisundhusamāḥ
madhudigdha iva kṣuradhāra yathā||75||
yatha sarpisaro yatha mīḍhaghaṭāḥ
tatha kāma ime viditā viduṣām|
tatha śūlasamā dvijapeśisamāḥ
yatha śvāna karaṅka savairamukhāḥ||76||
udacandrasamā imi kāmaguṇāḥ
pratibimba iva girighoṣa yathā|
pratibhāsasamā naṭaraṅgasamāḥ
tatha svapnasamā viditāryajanaiḥ||77||
kṣaṇikā vaśikā imi kāmaguṇāḥ
tatha māyamarīcisamā alikāḥ|
udabudbudaphenasamā vitathā
parikalpasamuchita buddha budhaiḥ||78||
prathame vayase vararūpadharaḥ
priya iṣṭa mato iya bālacarī|
jaravyādhidukhai hatatejavapuṁ
vijahanti mṛgā iva śuṣkanadīm||79||
dhanadhānyavaro bahudravyabalī
priya iṣṭa mato iya bālacarī|
parihīnadhanaṁ puna kṛcchragataṁ
vijahanti narā iva śūnyaṭavīm||80||
yatha puṣpadrumo saphaleva drumo
naru dānaratastatha prītikaro|
dhanahīna jarārtitu yācanako
bhavate tada apriyu gṛdhrasamaḥ||81||
prabhu dravyabalī vararūpadharaḥ
priyasaṁgamanendriyaprītikaro|
jaravyādhidukhārditu kṣīṇadhano
bhavate tada apriyu mṛtyusamaḥ||82||
jarayā jaritaḥ samatītavayo
druma vidyuhateva yathā bhavati|
jarajīrṇa agāru yathā sabhayo
jaraniḥsaraṇaṁ laghu brūhi mune||83||
jara śoṣayate naranārigaṇaṁ
yatha mālulatā ghanaśālavanam|
jara vīryaparākramavegaharī
jara paṅkanimagna yathā puruṣo||84||
jara rūpasurūpavirūpakarī
jara tejaharī balasthāmaharī|
sada saukhyaharī paribhāvakarī
jara mṛtyukarī jara ojaharī||85||
bahurogaśatai ghanavyādhidukhaiḥ
upasṛṣṭa jagajjvalateva mṛgāḥ|
jaravyādhigataṁ prasamīkṣva jagat
dukhaniḥsaraṇaṁ laghu deśayahī||86||
śiśire hi yathā himadhātu mahān
tṛṇagulmavanauṣadhiojaharo|
tatha ojaharo ahu vyādhijaro
parihīyati indriya rūpa balam||87||
dhanadhānyamahārthakṣayāntakaro
paritāpakaraḥ sahavyādhijaro|
pratighātakaraḥ priyu dveṣakaraḥ
paridāhakaro yatha sūrya nabhe||88||
maraṇaṁ cavanaṁ cuti kālakriyā
priyadravyajanena viyogu sadā|
apunāgamanaṁ ca asaṁgamanaṁ
drumapatraphalā nadisrota yathā||89||
maraṇaṁ vaśitāmavaśīkurute
maraṇaṁ harate nadi dāru yathā|
asahāyu naro vrajate'dvitiyo
svakakarmaphalānugato vivaśaḥ||90||
maraṇo grasate bahuprāṇiśataṁ
makareva jalā hari bhūtagaṇam|
garuḍo uragaṁ mṛgarāju gajaṁ
jvalaneva tṛṇoṣadhibhūtagaṇam||91||
ima īdṛśakai bahudoṣaśataiḥ
jagu mocayituṁ kṛta yā praṇidhi|
smara tāṁ purimāṁ praṇidhānacarīṁ
ayu kālu tavā abhiniṣkramitum||92||
yada nārigaṇaḥ praharṣito
bodhayatī turiyairmahāmunim|
tada gātha vicitra niścarī
tūryaśabdāt sugatānubhāvataḥ||93||
laghu tadbhañjati sarvasaṁskṛtaṁ
acirasthāyi nabheva vidyataḥ|
ayu kālu tavā upasthitaḥ
samayo niṣkramaṇāya suvrata||94||
saṁskāra anitya adhruvāḥ
āmakumbhopama bhedanātmakāḥ|
parakeraka yācitopamāḥ
pāṁśunagaropama tāvakālikāḥ||95||
saṁskāra pralopadharmime
varṣakāli calitaṁ ca lepanam|
nadikūla ivā savālukaṁ
pratyayādhīna svabhāvadurbalāḥ||96||
saṁskāra pradīpaacivat
kṣiprautpattinirodhadharmikāḥ|
anavasthita mārutopamāḥ
phenapiṇḍave asāra durbalāḥ||97||
saṁskāra nirīha śūnyakāḥ
kadalīskandhasamā nirīkṣataḥ|
māyopama cittamohanā
bālaullāpana ukta muṣṭivat||98||
hetūbhi ca pratyayebhi cā
sarvasaṁskāragataṁ pravartate|
anyonya pratītya hetutaḥ
tadidaṁ bālajano na budhyate||99||
yatha muñja pratītya balvajaṁ
rajju vyāyāmabalena vartitā|
ghaṭiyantra sacakra vartate
eṣa ekaikaśa nāsti vartanā||100||
tatha sarvabhavāṅgavartinī
anyamanyopacayena niśritā|
ekaikaśa teṣu vartinī
pūrvaparāntata nopalabhyate||101||
bījasya sato yathāṅkuro
na ca yo bīja sa caiva aṅkuro|
na ca tato na caiva tat
evamanuccheda aśāśvata dharmatā||102||
saṁskāra avidyapratyayāḥ
te saṁskāre na santi tattvataḥ|
saṁskāra avidya caiva hi
śūnya eke prakṛtīnirīhakāḥ||103||
mudrātpratimudra dṛśyate
mudrasaṁkrānti na copalabhyate|
na ca tatra na caiva śāśvato
eva saṁskārānucchedaśāśvatāḥ||104||
cakṣuśca pratītya rūpataḥ
cakṣuvijñānamihopajāyate|
na ca cakṣuṣi rūpa niśrita
rūpasaṁkrānti na caiva cakṣuṣi||105||
nairātmyaśubhāśca dharmime
punarātmeti śubhāśca kalpitāḥ|
viparītamasadvikalpitaṁ
cakṣuvijñāna tatopajāyate||106||
vijñānanirodhasaṁbhavaṁ
vijñānotpādavyayaṁ vipaśyati|
akahiṁ ca gataṁ anāgataṁ
śūnya māyopama yogi paśyati||107||
araṇiṁ yatha cottarāraṇiṁ
hastavyāyāma trayebhi saṁgati|
iti pratyayato'gni jāyate
jātu kṛtārthu laghu nirudhyate||108||
atha paṇḍitu kaści mārgate
kutayaṁ āgatu kutra yāti vā|
vidiśo diśi sarvi mārgato
nāgati nāsya gatiśca labhyate||109||
skandhadhātvāyatanāni dhātavaḥ
tṛṣṇa avidyā iti karmapratyayā|
sāmagri tu sattvasūcanā
sa ca paramārthatu nopalabhyate||110||
kaṇṭhoṣṭha pratītya tālukaṁ
jihvāparivarti akṣarā|
na ca kaṇṭhagatā na tāluke
akṣaraikaika tu nopalabhyate||111||
sāmagri pratītyataśca sā
vācamanabuddhivaśena niścarī|
mana vāca adṛśyarūpiṇī
bāhyato'bhyantara nopalabhyate||112||
utpādavyayaṁ vipaśyato
vāca rutaghoṣasvarasya paṇḍitaḥ|
kṣaṇikāṁ vaśikāṁ tadā dṛśī
sarvā vāca pratiśrutakopamām||113||
yatha tantri pratītya dārū ca
hastavyāyāma trayebhi saṁgati|
tuṇavīṇasughoṣakādibhiḥ
śabdo niścarate tadudbhavaḥ||114||
atha paṇḍitu kaści mārgate
kutayaṁ āgatu kutra yāti vā|
vidiśo diśi sarvi mārgataḥ
śabdagamanāgamanaṁ na labhyate||115||
tatha hetubhi pratyayebhi ca
sarvasaṁskāragataṁ pravartate|
yogī puna bhūtadaśanāt
śūnya saṁskāra nirīha paśyati||116||
skandhāyatanāni dhātavaḥ
śūnya adhyātmika śūnya bāhyakāḥ|
sattvātmaviviktamanālayā
dharmākāśasvabhāvalakṣaṇāḥ||117||
iya īdṛśa dharmalakṣaṇā
buddha dīpaṁkara darśane tvayā|
anubuddha svayaṁ yathātmanā
tatha bodhehi sadevamānuṣāṁ||118||
viparītaabhūtakalpitaiḥ
rāgadoṣaiḥ paridahyate jagat|
kṛpameghasamāmbuśītalāṁ
muñca dhārāmamṛtasya nāyakā||119||
tvayi yasya kṛtena paṇḍitā
dattu dānaṁ bahukalpakoṭiṣu|
saṁprāpya hi bodhimuttamāṁ
āryadhanasaṁgraha kariṣya prāṇinām||120||
tāṁ pūrvacarīmanusmarā
nārya dhanahīna daridra duḥkhitām|
mā upekṣahi sattvasārathe
āryadhanasaṁgrahi teṣu kurvahi||121||
tvayi śīla sadā surakṣitaṁ
pithanārthāya apāyabhūminām|
svargāmṛtadvāramuttamāṁ
darśayiṣye bahusattvakoṭinām||122||
tāṁ pūrvacarīmanusmarā
baddhvā dvāra nirayāya bhūminām|
svargāmṛtadvāra muñcahī
ṛddhyahi śīlavato vicintitam||123||
tvayi kṣānti sadā surakṣitā
pratighakrodhaśamārtha dehinām|
bhāvārṇava sattva tāriyā
sthāpayiṣye śivi kṣemi nirjvale ||124||
tāṁ pūrvacarīmanusmarā
vairavyāpādavihiṁsaākulām|
mā upekṣa vihiṁsacāriṇaḥ
kṣāntibhūmīya sthape imaṁ jagat||125||
tvayi vīrya yadartha sevitaṁ
dharmanāvaṁ samudānayitvanā|
uttārya jagadbhavārṇavāt
thapayiṣye śivi kṣemi nirjvale||126||
tāṁ pūrvacarīmanusmarā
caturoghairiva muhyate jagat||
laghu vīryabalaṁ parākramā
sattva saṁtārayahī anāyakāṁ||127||
tvaya dhyānakileśadhyeṣaṇā
bhāvitā yasya kṛtena sūratā|
bhrāntendriya prākṛtendriyāṁ
kvapi cittāryapathe sthapeṣyaham||128||
tāṁ pūrvacarīmanusmarā
kleśajālairihamākulaṁ jagat|
mā upekṣahi kleśupadrutāṁ
dhyānaikāgri sthapehimāṁ prajām||129||
tvayi prajña purā subhāvitā
mohavidyāndhatamovṛte jage|
bahudharmaśatābhilokane
dāsye cakṣuṣi tattvadarśanam||130||
tāṁ pūrvacarīmanusmarā
mohavidyāndhatamovṛte jage|
dadahī varaprajña suprabhā
dharmacakṣuṁ vimalaṁ nirañjanam||131||
iyamīdṛśa gātha niścarī
tūryasaṁgītiravātu nāriṇām|
yaṁ śrutva middhaṁ vivarjiyā
cittu preṣeti varāgrabodhaye||132||iti||
iti hi bhikṣavo'ntaḥpuramadhyagato bodhisattvo'virahito'bhūddharmaśravaṇena, avirahito'bhūddharmamanasikāreṇa| takasmāddhetoḥ? tathā hi bhikṣavo bodhisattvo dīrgharātraṁ sagauravo'bhūt| dharmeṣu dharmabhāṇakeṣu cādhyāśayena dharmārthiko dharmakāmo dharmaratirato'bhūt| dharmaparyeṣṭyatṛpto yathāśrutadharmasaṁprakāśakaḥ, anuttaro mahādharmadānapatiḥ, nirāmiṣadharmadeśako dharmadānenāmatsaraḥ, ācāryamuṣṭivigato dharmānudharmapratipanno dharmapratipattiśūraḥ, dharmalayano dharmatrāṇo dharmaśaraṇo dharmapratiśaraṇo dharmaparāyaṇaḥ dharmanidhyāptiḥ kṣāntiniryātaḥ prajñāpāramitācarita upāyakauśalyagatiṁ gataḥ||
tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya, paurvikāṇāṁ ca bodhisattvānāṁ lokaviṣayasamatikrāntānāṁ lokānuvartanakriyādharmatāmanuvartya, dīrgharātraṁ suviditakāmadoṣaḥ sattvaparipākavaśādakāmātkāmopabhogaṁ saṁdarśya, aparimitakuśalamūlopacayapuṇyasaṁbhārabalaviśeṣaṇāsadṛśīṁ lokādhipateyatāṁ saṁdarśya, devamanuṣyātikrāntaṁ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṁ kāmaratirasaukhyamupadarśya, sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṁ saṁdarśya, pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṁvāsatayā paripācya, sarvalokasaṁkleśamalāsaṁkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma, buddhadharmāṁścāmukhīkaroti sma, praṇidhānabalaṁ cābhinirharati sma| sattveṣu ca mahākaruṇāmavakrāmati sma| sattvapramokṣaṁ ca cintayati sma| sarvasaṁpado vipattiparyavasānā iti pratyavekṣate sma| anekopadravabhayabahulaṁ ca saṁsāramupaparīkṣate sma| mārakalipāśāṁśca saṁchinatti sma| saṁsāraprabandhāccātmānamuccārayati sma| nirvāṇe ca cittaṁ saṁpreṣayati sma||
tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṁsāradoṣaḥ saṁskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṁsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṁsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṁsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṁgrahavastukuśalaḥ satatasamitamaparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṁvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṁgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṁnāhasusaṁnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṁtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajastrimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅbhanaskarmānto'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto'kṣubhitacittaḥ kṣāntisaurabhyasaṁpannaḥ akṣato'nupahato'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṁprajñāsusamāhito'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamondhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgārya satyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ||
iti hi bhikṣavo bodhisattvasyaivaṁ bhavati pratikṛtiḥ-evaṁ dharmavihārī evaṁ guṇamāhātmyavihārī evaṁ sattvārthābhiyuktavihārī abhūt| bhūyasyā mātrayā ābhirdaśadigbuddhādhiṣṭhānatūryasaṁgītiviniḥ-sṛtābhirgāthābhiḥ saṁcoditaḥ sa tasyāṁ velāyāṁ pūrveṣāṁ ca bodhisattvānāṁ caramabhavopagatānāmantaḥpuraparipācitāni catvāri dharmamukhānyāmukhīkaroti sma| katamāni catvāri ? yadidaṁ dānaṁ priyavacanamarthakriyāṁ samānārthatāṁ ca| catuḥsaṁgrahavastuprayoganirhāraviśuddhiṁ ca nāma dharmamukhamāmukhīkaroti sma| triratnavaṁśasādhāraṇābhiprāyo vipraṇāśasarvajñatācittapraṇidhānabalādhānāvaivartyaviṣayaṁ ca nāma dharmamukhamāmukhīkaroti sma| sarvasattvāparityāgādhyāśayamahākaruṇāvatāratāṁ ca nāma dharmamukhamāmukhīkaroti sma| sarvabodhipakṣadharmapade prabhedārthābhiniścayajñānasaṁsārabalaviśeṣasamudānayamahāvyūhaṁ ca nāma dharmamukhamāmukhīkaroti sma| imāni catvāri dharmamukhānyāmukhīkṛtya bodhisattvaḥ sarvasyāntaḥpurasya paripācanārthaṁ tasyāṁ velāyāṁ tathārūpamṛddhyabhisaṁskāramabhisaṁskaroti sma, yathārūpeṇa ṛddhyabhisaṁskāreṇābhisaṁskṛtena tebhyaḥ saṁgītirutebhyo bodhisattvānubhāvenemānyevaṁrūpāṇi dharmamukhaśatasahasrāṇi niścaranti sma| tadyathā—
udārachandena ca āśayena
adhyāśayenā karuṇāya prāṇiṣu|
utpadyate cittu varāgrabodhaye
śabde ca rūpasturiyebhi niścarī||133||
śraddhā prasādo adhimukti gauravaṁ
nirmānatā onamanā gurūṇām|
paripṛcchanā kiṁkuśalaṁgaveṣaṇā
anusmṛtībhāvanu śabda niścarī||134||
dāne dabhe saṁyamaśīlaśabdaḥ
kṣāntīya śabdastatha vīryaśabdaḥ|
dhyānābhinirhārasamādhiśabdaḥ
prajñā upāyasya ca śabda niścarī||135||
maitrāya śabdaḥ karuṇāya śabdo
muditāupekṣāya abhijñaśabdaḥ|
catusaṁgrahāvastuviniścayena
sattvāna paripācanaśabda niścarī||136||
smṛterupasthānaprabhedaśabdaḥ
samyakprahāṇāstatha ṛddhipādā|
pañcedriyā pañcabalaprabhedā
bodhyaṅgaśabdasturiyebhi niścarī||137||
aṣṭāṅgiko mārgabalaprabhedaḥ
śamathasya śabdo'tha vipaśyanāyāḥ|
anityaduḥkhārtianātmaśabdaḥ
aśubhārtiśabdo turiyebhi niścarī||138||
virāgaśabdaśca vivekaśabdaḥ
kṣayajñānaśabdo anutpādaśabdaḥ|
anirodhaśabdaśca anālayaṁ ca
nirvāṇaśabdasturiyebhi niścarī||139||
ima evarūpāsturiyebhi śabdāḥ
saṁbodhiśabdaścanubhāva niścarī|
yaṁ śrutva sarvā pramadā nu śikṣitā
varāgrasattve praṇidhenti bodhaye||140||
iti hi bhikṣavo antaḥpuramadhyagatena bodhisattvena tāni caturaśītistrīsahasrāṇi paripācitānyabhūvan anuttarāyāṁ samyaksaṁbodhau bahūni ca devatāśatasahasrāṇi ye tatra saṁprāptā abhūvan||
tathā abhiniṣkramaṇakāle tasmin samaye bodhisattvasya hrīdevo nāma tuṣitakāyiko devaputro'nuttarāyāḥ samyaksaṁbodheḥ sa rātrau praśāntāyāṁ dvātriṁśatā devaputrasahasraiḥ parivṛtaḥ puraskṛto yena bodhisattvasyopasthānaprāsādastenopasaṁkrāmat| upasaṁkramya gaganatalagata eva bodhisattvaṁ gāthābhiradhyabhāṣata—
cyuti darśitā atiyaśā janma ca saṁdarśitaṁ puruṣasiṁha|
antaḥpuraṁ vidarśitu kṛtānuvṛttistvayā loke||141||
paripācitā ti bahavo deva manuja loki dharmamanuprāpya|
ayamadya kālasamayo niṣkramye mati vicintehi||142||
na hi baddha mocayātī na cāndhapuruṣena darśiyati mārgaḥ|
muktastu mocayātī sacakṣuṣā darśayati mārgaḥ||143||
ye sattva kāmadāsā gṛhe dhane putrabhāryapariśraddhāḥ|
te tubhya śiṣyamāṇā naiṣkramyamatau spṛhāṁ kuryuḥ||144||
aiśvarya kāmakrīḍā catudvīpā sapta ratna vijahitvā|
niṣkrānta tvāṁ viditvā spṛhayetsanarāmaro lokaḥ||145||
kiṁ cāpi dhyānasaukhyairviharasi dharmairna cāsi kāmarataḥ|
atha puna ciraprasuptāṁ bodhaya marumānuṣaśatāni||146||
atipatita yauvanamidaṁ girinadi yatha cañcalapracalavegā|
gatayauvanasya bhavato naiṣkramyamatirna śobhete||147||
tatsādhu taruṇarūpe prathame varayāvane'bhiniṣkramya|
uttāraya pratijñāṁ kuruṣva cārthaṁ suragaṇānām||148||
na ca kāmaguṇaratībhistṛptirlavaṇodadheryathāmbhobhiḥ|
te tṛpta yeṣa prajñā āryā lokottarā virajā||149||
tvamiha priyo manāpo rājñaḥ śuddhodanasya rāṣṭrasya|
śatapatrasadṛśavadanā naiṣkramyamatiṁ vicintehi||150||
ādīpta kleśatāpairaniḥśaraṇairgāḍhabandhanairbaddhāṁ|
śīghraṁ pramokṣamārge sthāpaya śānte asamavīrā||151||
tvaṁ vaidya dhātukuśalaścirāturāṁ sattvarogasaṁspṛṣṭāṁ|
bhaiṣajyadharmayogairnirvāṇasukhe sthapaya śīghram||152||
andhātamā anayanā mohākuladṛṣṭijālabaddhāḥ|
prajñāpradīpacakṣuḥ śodhaya śīghraṁ naramarūṇām||153||
samudīkṣante bahavo devāsuranāgayakṣagandharvāḥ|
drakṣyāma bodhiprāptaṁ niruttaraṁ dharma śroṣyāmaḥ||154||
drakṣyati ca bhujagarājo bhavanaṁ avabhāsitaṁ tava śirīye|
kariyati anantapūjā pūrehi vratāśayastasya||155||
catvāri lokapālāḥ sasainyakāste tava pradīkṣante|
dāsyāma caturi pātrāṁ bodhidhvaji pūrṇamanasasya||156||
brahma praśāntacārī udīkṣate maitravākvaruṇalābhī|
adhyoṣiṣye narendraṁ vartenti niruttaraṁ cakram||157||
bodhiparipācikāpi ca devata abhivusta bodhimaṇḍesmiṁ|
utpatsye'yaṁ satya ti drakṣyāmyabhibudhyato bodhim||158||
satyaṁ hi bodhisattvā antaḥpuriye kriyā vidarśenti|
pūrvaṁgamo bhava tvaṁ mā bheṣyasi paścimasteṣām||159||
mañjuruta mañjughoṣā smarāhi dīpaṁkarasya vyākaraṇam|
bhūtaṁ tathā avitathā jinaghoṣarutaṁ udīrehi||160||
iti śrīlalitavistare saṁcodanāparivarto nāma trayodaśo'dhyāyaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4086