Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > stutiparivarto nāma navamaḥ

stutiparivarto nāma navamaḥ

Parallel Devanagari Version: 
स्तुतिपरिवर्तो नाम नवमः [1]

IX

stutiparivarto nāma navamaḥ|

[73] ākārāḥ saprayogāśca guṇā doṣāḥ salakṣaṇāḥ|

mokṣanirvedhabhāgīye śaikṣo'vaivartiko gaṇaḥ||1-12||

samatā

[74] bhavaśāntyośca kṣetraśuddhiranuttarā|

sarvākārabhisambodha eṣa sopāyakauśalaḥ||1-13||

ākārāḥ, prayogāḥ, guṇāḥ, doṣāḥ, lakṣaṇāni, mokṣabhāgīyaṁ, nirvedhabhāgīya, avaivartikasaṁghaḥ, saṁsāranirvāṇasamatā, buddhakṣetrapariśuddhiḥ, upāyakauśalaṁ cetyekādaśavastūni sarvākārābhisambodhaḥ| yathoddeśaṁ nirdeśāt prathamata ākārāṇāṁ nirdeśaḥ|

[75] vastujñānaprakārāṇāmākārā iti lakṣaṇam|

sarvajñatānāṁ traividhyāt trividhā eva te matāḥ||4-1||

'vastu' ālambanaṁ catuḥsatyādi| tasya 'jñānam'| tasya 'prakārāḥ'| yaiḥ prakāraistatparikṣepaḥ teṣāṁ 'ākārā' iti lakṣaṇatvāt| 'sarvajñatānāṁ' iti jātau vahuvacanam| sarvajñatāyā ityarthaḥ| kathaṁ tasyāstraividhyam ? sarvajñatā mārgajñatā sarvākārajñatā ceti| tatrādau sarvajñatākārāḥ saptaviṁśatiḥ| śāstram-

[76] asadākāramārabhya yāvanniścalatākṛtiḥ|

catvāraḥ prati satyaṁ te mārge pañcadaśa smṛtāḥ||4-2||

asatpāramiteyamiti asadākārāmārabhya yāvadacalapāramiteyamityacalākārāḥ| teṣu catvāraścatvāro duḥkhasamudayanirodhasatyeṣu pariviṣṭāḥ| pañcadaśa mārgasatye| asadākārapāramitā| asatpāramitā| evamuttarā api sarvāḥ| tatra duḥkhe catvāraḥ-asat-samatā-vivikta-anavamṛdya|

ākāśasamatāmiti| ākāśavadrūpāderasattām| yathā hyākāśasya rūpidravyābhāvo lakṣaṇaṁ tathā rūpādīnāṁ svalakṣaṇābhāvaḥ| sarvadharmānupalabdhisamatāmiti| sarvadharmānupalabdhireva sukhaduḥkhayoḥ samatā| atyantaśūnyatāmiti| pudgalena svabhāvena ca śūnyatāmityarthaḥ| bādhakaṁ duḥkhaṁ bādhyatvādavamṛdya ātmā| anavamṛdyā'nātmā| tadākāratvāt anavamṛdyapāramitā| sarvadharmāṇāṁ bādhyabādhakānāmanupalabdhitāṁ nirūpalambhatāṁ [upādāya]|

samudaye catvāraḥ| tathā hi-padaṁ hetuḥ prāktanāḥ skandhāḥ| svabhāva ātmano bhāvaḥ| kāyakarma| vacanaṁ vākkarma| nāma manaskarma kleśāśca| eṣāmabhāvo yathākramaṁ.....asvabhāvaḥ| ......tadākāratvāttatpāramitā| anāmāśaroratāmiti| nāma arūpiṇaḥ skandhāḥ| śarīraṁ rūpaskandhaḥ| tayorabhāvo'nāmaśarīratā| gatyāgatī kāyakarma| tadabhāvo'nāgatiragatiśca| vācāṁ heturvikalpaḥ| tadabhāvo'vikalpatā|

nirodhe catvāraḥ| tathā hyasau gamanaṁ vā syāt grāhyaṁ vā kṣayo vā utpattirvā| eṣāmabhāvo yathākramaṁ agamanaṁ, asaṁhāryaṁ, akṣayaḥ, anupapattiḥ| tadākāratvāttatpāramitā| sarvadharmāṇāmagamanatā gatyabhāvaḥ| sarvadharmāṇāmagrāhyatā| na hi dharmo dharmaṁ gṛṇhātīti| kṣaya eva dharmaḥ| tena yogaḥ| tadabhāvādakṣayadharmayogatā| abhinirvṛttirutpattiḥ| tadabhāvādanirvṛttitā|

mārge-pañcadaśa-akāraka-ajānaka-apaśyaka-asaṁkrānti-avinaya-svapna-pratiśrutka-pratibhāsa-marīci-māyā-asaṁkleśa-avyavadāna-anupalepa-aprapañca amananā-acalā| akārakādyākāratvāttatpāramitā| akārako mārgastena kārakānupalabdheḥ| ajānakāpaśyako mārgastena jānakapaśyakānupalabdheḥ| asaṁkrāntirmārgastena cyutyupapattyorayogadarśanāt| avinayo mārgastena tryadhvasamāyā dharmaprakṛteravinayāt| svapnāditulyatvāt svapno mārgaḥ vinaiva draṣṭāramandhaḥkārāt (?)| pratiśrutko mārgaḥ| asati śabde śabdopalambhāt| pratibhāsaḥ pratibimbaṁ sa mārgaḥ| asatyarthe'rthadarśanāt| marīcirmārgaḥ| tajjalaskandhavadasato lokadhātoḥ pratibhāsāt| māyā mārgo nimittāpratibhāsāt| anutpādavijñāpanatāmiti| yataḥ pañcabhirapyebhiranutpādo mārga ādīpyate| pratibhāsahetumantareṇa tathā tathā pratibhāsāt| asaṁkleśo mārgastena rāgādyanupalabdheḥ| avyavadānaṁ mārgastena kliṣṭasattvānupalabdheḥ| anupalepo mārgaḥ| ākāśavannirupalepasya dharmadhātostena darśanāt| aprapañco mārgaḥ prapañcapratipakṣatvāt| amananā mārgaḥ| sarvamananāsamuddhātitvāt| acalo mārgaḥ| dharmadhātuśarīratvena śāśvatatvāt| iti sarvajñatākārāḥ||

atha mārgajñatākārāḥ ṣaṭtriṁśat|

[77] hetau mārga ca duḥkhe ca nirodhe ca yathākramam|

aṣṭau te sapta pañceti ṣoḍaśeti ca kīrtitāḥ||4-3||

hetuḥ samudayaḥ| ataḥ samudayamārgau prathamata uktau phalopāyatvāt| duḥkhanirodhau paścāduktau phalatvāt teṣvākārā yathākramam| 'aṣṭau sapta pañca ṣoḍaśeti ca kīrtītāḥ' sūtre tatra samudaye'ṣṭau-virāga-asamutthāna-śāntanirdoṣa-niṣkleśa-niḥsattva| kathaṁ tadaṣṭau ? yato nirdoṣe tritayaḥ-arāga-adveṣa-amoha| prāktanā hi pañcaskandhāḥ samudayaḥ| rajyante'sminniti rāgaḥ| parikalpitaḥ svabhāvo dharmāṇām| vigato rāgo'smāditi virāgaḥ samudayaḥ| sarvadharmāṇāmavitathatāmiti| vitathena kalpitena svabhāvena śūnyatām| samutthānaṁ kleśaheturvikalpaḥ| tasyāsminnabhāvādasamutthānaḥ samudayaḥ| sarvadharmāṇāṁ nirvikalpatāmiti| agrāhakatvāt| śāntaḥ samudayaḥ| nirodha ityarthaḥ| tatkutaḥ ? sarveṣāṁ dharmanimittānāṁ dharmapratibhāsānāṁ paramārthapratibhāse'nupalabdheḥ| ata eva arāgapāramitā adoṣapāramitā amohapāramitā ca| guṇapāramitāmiti rāgadoṣamohakṣayapāramitām| sarvakleśābhāvānniṣkleśaḥ samudayaḥ| parikalpāsattāmiti grāhakāsattām| api ca sarvatra kliṣṭaḥ syād duḥkhī ca (?)| tadabhāvānniḥsattvaḥ samudayaḥ| bhūtakoṭitāmiti dharmapudgalaśūnyatām|

mārge sapteti-apramāṇa-antadvayānanugama-asambhinna-aparamṛṣṭa-avikalpa-aprameya-asaṅga| apramāṇo mārgaḥ| sarvadharmāṇāṁ samutthānasyāsamutthānatāmalokatvamupādāya| antadvayānanugamo mārgaḥ| sarvadharmeṣvanabhiniveśatāmiti| yathāpratibhāsaṁ bhāvasya tacchūnyatayā vā bhāvasyānanugamaḥ| asambhinno mārgaḥ| asambhedanatāmiti bhedānupalabdhim| aparāmṛṣṭo mārgastena hīnayānāspṛhaṇāt| avikalpo mārgaḥ| vikalpasamatāmiti vikalpānāmanupalabdhim| aprameyo mārgaḥ| apramāṇadharmatāmupādāyeti| apramāṇadharmatālambanatvāt| asaṅgo mārgaḥ| sarvadharmeṣvasaṅgatāmiti nirupalambhatām|

duḥkhe pañca-anitya- duḥkha śūnya-anātma-lakṣaṇa| sāsravāḥ pañcaskandhā duḥkham| tadatrānityaṁ bhavatyeveti (?)| sarvadharmāṇāmasaṁskṛtatāmiti yathāpratibhāsamanutpannatām| duḥkhaṁ duḥkhaṁ sukhavilakṣaṇatvādākāśavat| śūnyaṁ duḥkhaṁ sarvadharmānupalabdheḥ| anātmā duḥkhaṁ yathāpratibhāsaṁ sarvadharmeṣvabhiniveśāyogāt| trīṇi saṁskṛtalakṣaṇāni| jātirjarā'nityatā ca| tadabhāvādalakṣaṇaṁ duḥkham| anabhinivṛttitāmiti yathāpratibhāsaṁ yathā paramārthaṁ cāsaṁskṛtatām||

nirodhe ṣoḍaśa| tathā hi nirodhaḥ śūnyataiva viśuddhā| na ca śūnyatā bhidyate bhedakānāmanupalabdheḥ| tasmādākāśavadanantāparyanto nirodhaḥ| anukrameṇa vistāreṇa vā paricchedādyathākramaṁ tataḥ ṣoḍaśa śūnyatāḥ santyekarasāḥ| ata āha| sarvaśūnyatāpāramiteyamanantāparyantatāmupādāyeti| adhyātmaśūnyatāpāramiteyaṁ bahirdhāśūnyatāpāramiteyaṁ yāvadabhāvasvabhāvaśūnyatāpāramitetyādi| ataśca nirodhasatye ṣoḍaśākārāḥ| iti mārgajñatākārāḥ|

sarvākārajñatākārāḥ daśottaraṁ śatam| yataḥ śāstram-

[78] smṛtyupasthānamārabhya buddhatvākārapaścimāḥ|

śiṣyāṇāṁ bodhisattvānāṁ buddhānāṁ ca yathākramam||4-4||

[79] saptatriṁśaccatustriṁśat triṁśannava ca te matāḥ|

trisarvajñatvabhedena mārgasatyānurodhataḥ||4-5||

tānadhikṛtya smṛtyupasthānādītyādikaṁ āparivartasamāpteḥ| smṛtyupasthānādibodhipakṣyadharmapāramiteyamiti| smṛtyupasthānādayaḥ saptavargā anekaśo vibhaktāḥ saptatriṁśabdodhipakṣyā dharmā bhavanti| pratyekaṁ teṣāmanupalambhāttadākārāḥ pāramitāḥ............

[stutiparivarto nāma navamaḥ||]

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5301

Links:
[1] http://dsbc.uwest.edu/node/5333