Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > dvitīyaṁ prakaraṇam

dvitīyaṁ prakaraṇam

Parallel Devanagari Version: 
द्वितीयं प्रकरणम् [1]

gatāgataparīkṣā dvitīyaṁ prakaraṇam |

atrāha-yadyapi utpādapratiṣedhātpratītyasamutpādasya anirodhādiviśeṣaṇasiddhiḥ, tathāpi anāgamanirgamapratītyasamutpādasiddhaye lokaprasiddhagamanāgamanakriyāpratiṣedhārthaṁ kiṁcidupapattyantaramucyatāmiti | ucyate | yadi gamanaṁ nāma syānniyataṁ tadgate vā adhvajāte parikalpyeta agate gamyamāne vā | sarvathā ca na yujyate ityāha -

gataṁ na gamyate tāvadagataṁ naiva gamyate |
gatāgatavinirmuktaṁ gamyamānaṁ na gamyate ||1||

tatra uparatagamikriyamadhvajātaṁ gatamityucyate | āviśyamānaṁ gamikriyayā vartamānaṁ gamyata ityucyate | yadgatamuparatagamikriyaṁ tadvartamānagamikriyāyogavācinā gamyate ityanena śabdenocyamānamasaṁbaddhamiti kṛtvā gataṁ tāvad gamyata iti na yujyate | tāvacchabdena ca pratiṣedhakramaṁ darśayati ||

agatamapi na gamyate | agataṁ hi anupajātagamikriyamanāgatamucyate, gamyata iti ca vartamānam | ato'nāgatavartamānayoratyantabhedādagatamapi gamyata iti na yujyate | yadi agataṁ kathaṁ gamyate, atha gamyate na tadagatamiti ||

gamyamāne'pi nāsti gamanam, yasmāt -

gatāgatavinirmuktaṁ gamyamānaṁ na gamyate |

iha hi gantā yaṁ deśamatikrāntaḥ sa tasya deśo gataḥ, yaṁ ca nātikrāntaḥ so'syānāgataḥ | na ca gatāgatavyatirekeṇa tṛtīyamaparamadhvajātaṁ paśyāmo gamyamānaṁ nāma | yataścaivaṁ gamyamānaṁ na gamyate, gamyata iti na prajñāyate, tasmānnāsti gamyamānam | ato na tad gamikriyayā āviśyate na gamyata iti nāsti gamyamāne'pi gamanam ||

atha syāt - ganturgacchato yaścaraṇākrānto deśaḥ, sa gamyamānaḥ syāditi | naivam, caraṇayorapi paramāṇusāṁghātatvāt | aṅgulyagrāvasthitasya paramāṇoryaḥ pūrvo deśaḥ, sa tasya gate'ntargataḥ | pārṣṇyavasthitasya caramaparamāṇorya uttaro deśaḥ, sa tasya agate'ntargataḥ | na ca paramāṇuvyatirekeṇa caraṇamasti | tasmānnāsti gatāgatavyatirekeṇa gamyamānam | yathā caivaṁ caraṇe vicāraḥ, evaṁ paramāṇūnāmapi pūrvāparadigbhāgasaṁbandhena vicāraḥ kārya iti | athārdhagataṁ gamyamānam, uktamuttaraṁ jāyamānavicāreṇa | tasmādgamyamānaṁ na gamyate iti siddham ||1||

tatrāha- gamyata eva gamyamānam | iha hi -

ceṣṭā yatra gatistatra gamyamāne ca sā yataḥ |
na gate nāgate ceṣṭā gamyamāne gatistataḥ ||2||

tatra ceṣṭā caraṇotkṣepaparikṣepalakṣaṇā | yato vrajato ganturyatra deśe ceṣṭā gatiḥ tatraiva deśe | sā ca ceṣṭā na gate'dhvani saṁbhavati nāpyagate, kiṁ tu gamyamāna eva | tataśca gamyamāne gatiḥ | yatra hi gatirupalabhyate tadgamyamānam , tacca gamikriyayā āviśyate | tasmād gamyamāna meva gamyate iti | eko'tra gamirjñānārthaḥ, aparaśca deśāntarasaṁprāptyartha iti ||2||

evamapi parikalpyamāne gamyamānaṁ na gamyata ityāha -

gamyamānasya gamanaṁ kathaṁ nāmopapatsyate |
gamyamāne dvigamanaṁ yadā naivopapadyate ||3||

iha hi gamikriyāyogādeva gamyamānavyapadeśamicchati bhavān, tacca iti gamyata bravīti | ekā cātra gamikriyā, tayā gamyamānavyapadeśo bhavatu kāmamadhvanaḥ | gamyata iti bhūyaḥ kriyāsaṁbandho gamyamānasya na yujyata iti

gamyamānasya gamanaṁ kathaṁ nāmopapatsyate |
kāraṇamāha-
gamyamāne dvigamanaṁ yadā naivopapadyate ||iti ||

gamyamānamiti gamyata ityarthaḥ | dvigataṁ gamanaṁ dvigamanam | ekasyā gamikriyāyā gamyamāna mityatropayuktatvād dvitīyāyā abhāvācca, gamyata ityayaṁ vyapadeśo vinā gamanena yadā naivopapadyate, tadā gamyamānaṁ gamyata iti paripūrṇo vākyārtho nāstītyabhiprāyaḥ | gamyamānamityetāvanmātrameva saṁbhavati dvitīyakriyābhāvāt, na tu gamyata iti ||3||

atha gamyate ityatraiva gamikriyāsaṁbandha iṣyate, evaṁ sati gamyamānavyapadeśe nāsti kriyā saṁbandha iti na paripūrṇatā vākyārthasyetyāha -

gamyamānasya gamanaṁ yasya tasya prasajyate |
ṛte gatergamyamānaṁ gamyamānaṁ hi gamyate ||4||

yasya vādino gamyamānasya gamanamiti pakṣaḥ, gamyamāne saṁjñābhūte gamikriyāśūnye yo gamikriyāmādheyabhūtāmicchati, tasya pakṣe ṛte gatergamyamānamiti prasajyate, gatirahitaṁ gamanaṁ syāt , yasmādasya gamyamānaṁ hi gamyate | hi śabdo yasmādarthe | yasmād gatirahitameva gamyamānaṁ sat tasya vādino gamyate, gamyata ityatra kriyopayogāt, tasmād gatirahitaṁ gamanaṁ prasajyate ||4||

atha ubhayatrāpi kriyāsaṁbandha iṣyate gamyamāne gamyate ityatra ca, evamapi -

gamyamānasya gamane prasaktaṁ gamanadvayam |
yena tadgamyamānaṁ ca yaccātra gamanaṁ punaḥ ||5||

yena gamanena yogādgamyamānavyapadeśaṁ pratilabhate'dhvā, tadekaṁ gamanam || tatra gamyamāne'dhikaraṇabhute dvitīyaṁ gamanaṁ yena so'dhvā gamyate | etadgamanadvayaṁ gamyamānasya gamane sati prasaktam ||5||

bhavatu gamanadvayam, ko doṣa iti cet, ayaṁ doṣaḥ | yasmāt -

dvau gantārau prasajyete prasakte gamanadvaye |

kiṁ punaḥ kāraṇaṁ gantṛdvayaprasaṅge ityāha -

gantāraṁ hi tiraskṛtya gamanaṁ nopapadyate ||6||

yasmādavaśyaṁ kriyā svasādhanamapekṣate karma kartāraṁ vā | gamikriyā caivaṁ kartaryavasthitā, ato gantāramapekṣate | nāsti ca ekasminneva gacchati devadatte dvitīyaḥ karteti | ataḥ kartṛdvayā bhāvānnāsti gamanadvayam | tataśca gamyamānaṁ gamyata iti nopapadyate ||

atha syāt-yadāyaṁ devadattaḥ sthitaḥ, sa na bhāṣate? paśyati na ? tadaiko'nekakriyo dṛṣṭaḥ, evamekasmin gantari kriyādvayaṁ bhaviṣyati iti | naivam | śaktirhi kārako na dravyam | kriyābhedācca tatsādhanasyāpi śakteḥ siddha eva bhedaḥ | na hi sthitikriyayā vaktā syāt | dravyamekamiti cet, bhavatu evam, na tu dravyaṁ kārakaḥ, kiṁ tarhi śaktiḥ, sā ca bhidyata eva | api ca | sadṛśakriyādvaya kārakatvaṁ naikadeśikasya dṛṣṭam, ato naikasya ganturgamanadvayam ||6||

atrāha-yadyapyevaṁ tathāpi gantari devadatte gamanamupalabhyate devadatto gacchatīti vyapadeśāt | tataśca vidyata eva gamanaṁ gamanāśrayagantṛsadbhāvāt | ucyate | syādevaṁ yadi gamanāśrayo gantā syāt, na tvasti | kathamityāha -

gantāraṁ cetiraskṛtya gamanaṁ nopapadyate |
gamane'sati gantātha kuta eva bhaviṣyati ||7||

gantāramantareṇa nirāśrayaṁ gamanamasadityuktam, tataśca gantāraṁ cetiraskṛtya pratyākhyāya gamanaṁ nāsti, asati gamane kuto nirhetuko gantā? ato nāsti gamanam ||7||

atrāha -vidyata eva gamanam, tadvatastena vyapadeśāt | iha gantā gamanena yuktaḥ, tadyogācca gacchati | yadi gamanaṁ na syāt, gamanavato devadattasya gacchatīti vyapadeśo na syāt, daṇḍābhāve daṇḍivyapadeśābhāvavat | ucyate | syādgamanam, yadi gacchatītyevaṁ vyapadeśaḥ syāt | yasmāt -

gantā na gacchati tāvadagantā naiva gacchati |
anyo ganturagantuśca kastṛtīyo hi gacchati ||8||

iha gacchatīti gantā, sa tāvanna gacchati, yathā ca na gacchati tathottareṇa ślokatrayeṇa pratipādayiṣyati | agantāpi na gacchati | agantā hi nāma yo gamikriyārahitaḥ | gacchatīti ca gamikriyāyogapravṛttaḥ śabdaḥ | yadyasāvagantā, kathaṁ gacchati? atha gacchati, nāsau agantā iti | tadubhayavyatirikto gacchatīti cennaivam | ko hi ganturaganturvinirmuktastṛtīyo'sti yo gacchatīti kalpyeta? tasmānnāsti gamanam ||8 ||

atrāha-nāgantā gacchati nāpyubhayarahitaḥ, kiṁ tarhi gantaiva gacchatīti | etadapyasat kiṁ kāraṇam ? yasmāt -

gantā tāvadgacchatīti kathamevopapatsyate |
gamanena vinā gantā yadā naivopapadyate ||9||

gantā gacchatītyatra vākye ekaiva gamikriyā, tayā ca gacchatīti vyapadiśyate | ganteti tu vyapadeśe nāsti dvitīyā gamikriyā iti | gamanena vinā gantā, agacchan ganteti yadā na saṁbhavati, tadā gantā gacchatīti na yujyate | kāmaṁ gacchatītyastu, ganteti tu na saṁbhavatīti tadayuktam ||9||

atha gatiyogātsagatika eva gantā, tathāpi dvitīyagamikriyābhāvadgacchatīti vyapadeśo na syādityāha -

pakṣo gantā gacchatīti yasya tasya prasajyate |
gamanena vinā gantā ganturgamanamicchataḥ ||10||

yasya vādino gamikriyāyogādeva ganteti pakṣaḥ, tasya ganturgamanamicchataḥ sagamanagantṛvyapa deśādgamanena vinā gantā gacchatīti syāt, dvitīyagamikriyābhāvāt | ato gantā gacchatīti na yujyate | gacchatītyetasyārthe ganteti śabdo gamanena vinā gantetyatra vākye || 10 ||

atha ubhayatrāpi gatiyoga iṣyate gantā gacchatīti, evamapi -

gamane dve prasajyete gantā yadyuta gacchati |
ganteti cocyate yena gantā san yacca gacchati ||11||

yena gamanena yogād gantetyucyate vyapadiśyate tadekaṁ gamanam | gantā bhavan yacca gacchati, yāṁ ca gatikriyāṁ karoti, tadetadgamanadvayaṁ prasaktam | ato gantṛdvayaprasaṅga iti pūrvavad dūṣaṇaṁ vaktavyam | tasmānnāsti gacchatīti vyapadeśaḥ ||

atrāha -yadyapyevam, tathāpi devadatto gacchatīti vyapadeśasadbhāvādgamanastīti | naivam | yasmāddevadattāśrayaivaiṣā cintā kimasau gantā san gacchati, uta agantā gacchati, tadvayatirikto veti | sarvathā ca nopapadyata iti yatkiṁcidetat ||

atrāha - vidyata eva gamanam, tadārambhasadbhāvāt | iha devadattaḥ sthityupamardena gamanamārabhate | na ca avidyamānakūrmaromaprāvārādikamārabhate | ucyate | syādgamanaṁ yadi tadāramme eva syāt | yasmāt -

gate nārabhyate gantuṁ gataṁ nārabhyate'gate |
nārabhyate gamyamāne gantumārabhyate kuha ||12||

yadi gamanārambho bhavet, tad gate vādhvanyāramyeta, agate vā gamyamāne vā | tatra gate gamanaṁ nārabhyate, taddhi nāma uparatagamikriyam | yadi tatra gamanamārabhyeta, tad gatamityevaṁ na syād atītavartamānayorvirodhāt | agate'pi gamanaṁ nārabhyate, anāgatavartamānayorvirodhāt | nāpi gamyamāne, tadabhāvāt kriyādvayaprasaṅgāt kartṛdvayaprasaṅgācca | tadevaṁ sarvatra gamanārambhamapaśyannāha- gantumārabhyate kuheti ||12||

yathā ca gamanaṁ na saṁbhavati tathā pratipādayannāha -

na pūrvaṁ gamanārambhādgamyamānaṁ na vā gatam |
yatrārabhyeta gamanamagate gamanaṁ kutaḥ ||13||

iha devadatto yadāvasthita āste, sa tadā gamanaṁ nārabhate | tasya gamanārambhātpūrvaṁ na gamyamānamadhvajātamasti, na ca gataṁ yatra gamanamārabhyeta | tasmād gatagamyamānābhāvādenayorna gamanārambhaḥ ||

atha syāt- yadyapi gamanārambhātpūrvaṁ na gataṁ na gamyamānaṁ tathāpyagatamasti, tatra gamanārambhaḥ syāditi | ucyate | agate gamanaṁ kutaḥ | anupajātagamikriyamanārabdhagamikriyamagatam | tatra gamanārambha ityasaṁbaddhametadityāha - agate gamanaṁ kutaḥ iti ||13||

yadyapi gatāgatagamyamāneṣu gamanārambho nāsti, gatāgatagamyamānāni tu santi | na cāsati gamane etāni yujyanta iti | ucyate | syād gamanaṁ yadyetānyeva syuḥ | sati hi gamikriyāprārambhe yatroparatā gamikriyā tad gatamiti parikalpyeta, yatra vartamānā tad gamyamānam, yatrājātā tadagatamiti | yadā tu gamikriyāprārambha eva nāsti, tadā-

gataṁ kiṁ gamyamanaṁ kimagataṁ kiṁ vikalpyate |
adṛśyamāna ārambhe gamanasyaiva sarvathā ||14||

prārambhe'nupalabhyamāne kiṁ mithyādhvatrayaṁ parikalpyate, kuto vā tadvayapadeśakāraṇaṁ gamanamityayuktametat ||14||

atrāha- vidyata eva gamanaṁ tatpratipakṣasadbhāvāt | yasya ca pratipakṣo'sti, tadasti, ālokāndhakāravat pārāvāravat saṁśayaniścayavacca | asti ca gamanasya pratipakṣaḥ sthānamiti | ucyate | syād gamanaṁ yadi tatpratipakṣaḥ sthānaṁ syāt | kathamihedaṁ sthānaṁ ganturagantustadanyasya vā parikalpyeta? sarvathā ca na yujyata ityāha -

gantā na tiṣṭhati tāvadagantā naiva tiṣṭhati |
anyo ganturagantuśca kastṛtīyo'tha tiṣṭhati ||15||

yathā gantā na tiṣṭhati tathottareṇa ślokenākhyāsyati | agantāpi na tiṣṭhati, sa hi tiṣṭhatyeva, tasya kimaparayā sthityā prayojanam? agantāpi na tiṣṭhati ? sa hi tiṣṭhatyeva, tasya kimaparayā sthityā prayojanam? ekayā sthityā agantā aparayā tiṣṭhatīti sthitidvayaprasaṅgāt sthātṛdvayaprasaṅga iti pūrvavaddoṣaḥ | gantragantṛrahitaścānyo nāsti ||15||

atrāha - nāgantā tiṣṭhati, nāpi ganturagantuścānyaḥ, kiṁ tarhi gantaiva tiṣṭhatīti naivam | yasmāt-

gantā tāvattiṣṭhatīti kathamevopapatsyate |
gamanena vinā gantā yadā naivopapadyate ||16||

yadāyaṁ tiṣṭhatītyucyate, tadā sthitivirodhi gamanamasya nāsti, vinā ca gamanaṁ gantṛvyapadeśo nāsti | ato gantā tiṣṭhatīti nopapadyate ||16||

atrāha - vidyata eva gamanam, tannivṛttisadbhāvāt | iha gaternivartamānaḥ sthitimārabhate gamanābhāve tu na tato nivarteta | ucyate | syād gamanaṁ yadi tannivṛttireva syāt | [na tvasti] yasmāt -
na tiṣṭhati gamyamānānna gatānnāgatādapi |

tatra gantā gatādadhvano na nivartate gatyabhāvāt | agatādapi , gatyabhāvādeva | gamyamānādapi na nivartate tadanupalabdheḥ gamikriyābhāvācca | tasmānna gatinivṛttiḥ ||

atrāha - yadi gamanapratidvandvisthityabhāvādgatirasatī, evaṁ tarhi gamanaprasiddhaye sthiti sādhayāmaḥ, tatsiddhau gamanasiddhiḥ | tasmādvidyata eva sthānaṁ pratidvandvisadbhāvāt, sthiterhi pratidvandvi gamanam, tadasti, tataśca sthitirapi, pratidvandvisadbhāvāt | etadapyayuktam | yasmāt -

gamanaṁ saṁpravṛttiśca nivṛttiśca gateḥ samā ||17||

atra hi yadgamanaṁ sthitisiddhaye varṇitaṁ tadgatyā samaṁ gatidūṣaṇena tulyamityarthaḥ | yathā gantā na tiṣṭhati tāvadityādinā gatiprasiddhaye sthiterhetutvenopāttāyā dūṣaṇamuktam, evamihāpi sthitiprasiddhaye gamanasya hetutvenopāttasya sthātā na gacchati tāvadityādinā ślokadvayapāṭhaparivartena dūṣaṇaṁ vaktavyamiti nāsti gamanam, tadabhāvātpratidvandvinī sthitirapīti | evaṁ tāvad gamanaṁ gatyā tulyaṁ pratyākhyeyam ||

atha syāt - vidyata eva sthānaṁ tadārambhasadbhāvāt | iha gatyupamardena sthānamārabhyate, kathaṁ tanna syāt ? ucyate | saṁpravṛttiśca gateḥ samā vācyā | tatra yathā pūrvaṁ gate nārabhyate gantumityādinā gamanārambho niṣiddhaḥ, evamihāpi -

sthite nārabhyate sthātuṁ sthātuṁ nārabhyate'sthite |
nārabhyate sthīyamāne sthātumārabhyate kuha ||

ityādinā ślokatrayaparivartena sthānasaṁpravṛttirapi gateḥ samā | sthānanivṛttirapi gatinivṛttyā samā pratyākhyeyā | yathā gatiniṣedhe -

na tiṣṭhati gamyamānānna gatānnāgatādapi |
iti gaterdūṣaṇamuktam, evaṁ sthitiniṣedhe'pi
na gacchati sthīyamānānna sthitānnāsthitādapi |

iti gatyā tulyaṁ dūṣaṇamiti nāsti sthitiḥ | tadabhāvātkuto gatipratipakṣasthitisadbhāvavādināṁ gateḥ siddhiriti ||17||

api ca | yadi gamanaṁ syāt, gantṛvyatirekeṇa vā syādavyatirekeṇa vā? sarvathā ca vicāryamāṇaṁ na saṁbhavatītyāha -

yadeva gamanaṁ gantā sa eveti na yujyate |
anya eva punargantā gateriti na yujyate ||18||

kathaṁ punarna yujyata ityāha -
yadeva gamanaṁ gantā sa eva hi bhavedyadi |
ekībhāvaḥ prasajyeta kartuḥ karmaṇa eva ca ||19||

yeyaṁ gamikriyā, sā yadi ganturavyatiriktā nānyā syāt, tadā kartuḥ kriyāyāścaikatvaṁ syāt | tataśca iyaṁ kriyā, ayaṁ kartā, iti viśeṣo na syāt | na ca chidikriyāyāḥ chettuśca ekatvam | ato yadeva gamanaṁ sa eva ganteti na yujyate ||19||

anyatvamapi gantṛgamanayoryathā nāsti tathā pratipādayannāha -

anya eva punargantā gateryadi vikalpyate |
gamanaṁ syādṛte ganturgantā syādgamanādṛte ||20||

yadi hi gantṛgamanayoranyatvaṁ syāt, tadā gamananirapekṣo gantā syāt, gantṛnirapekṣaṁ ca gamanaṁ gṛhyeta pṛthak siddhaṁ ghaṭādiva paṭaḥ | na ca gantuḥ pṛthaksiddhaṁ gamanaṁ gṛhyata iti | anya eva punargantā gateriti na yujyate iti prasādhitametat ||20||

tadevam -

ekībhāvena vā siddhirnānābhāvena vā yayoḥ |
na vidyate, tayoḥ siddhiḥ kathaṁ nu khalu vidyate ||21||

yayorgantṛgamanayoryathoditanyāyena ekībhāvena vā nānābhāvena vā nāsti siddhiḥ, tayoridānīṁ kenānyena prakāreṇa siddhirastu? ata āha - tayoḥ siddhiḥ kathaṁ nu khalu vidyata iti | nāsti gantṛgamanayoḥ siddhirityabhiprāyaḥ ||21||

atrāha - iha devadatto gantā gacchatīti lokaprasiddham | tatra yathā vaktā vācaṁ bhāṣate, kartā kriyāṁ karoti, iti prasiddham, evaṁ yayā gatyā gantetyabhivyajyate tāṁ gacchatīti na yathoktadoṣaḥ | tadapyasat | yasmāt -

gatyā yayocyate gantā gatiṁ tāṁ sa na gacchati |

yayā gatyā devadatto gantetyabhivyajate, sa gantā san tāṁ tāvanna gacchati, na prāpnoti yadi vā na karotītyarthaḥ |

yasmānna gatipūrvo'sti
gateḥ pūrvo gatipūrvaḥ | yadi gantā gateḥ pūrvaṁ siddhaḥ syāt, sa tāṁ gacchet | katham yasmāt -

kaścitkiṁciddhi gacchati ||22||

kaściddevadattaḥ kiṁcidarthāntarabhūtaṁ grāmaṁ nagaraṁ vā gacchatīti dṛṣṭam | na caivaṁ yayā gatyā gantetyucyate, tasyāḥ pūrvaṁ siddharūpo gatinirapekṣo gantā nāma asti yastāṁ gacchet ||22||

atha manyase - yayā gatyā gantetyabhivyajyate, tāmeva asau na gacchati, kiṁ tahi tato'nyāmiti | etadapyasat | yasmāt -

gatyā yayocyate gantā tato'nyāṁ sa na gacchati |
gatī dve nopapadyete yasmādeke pragacchati ||23||

yayā gatyā gantā abhivyajyate, tato'nyāmapi sa gantā san na gacchati, gatidvaya prasaṅgāt | yayā gatyā gantā abhivyajyate, gantā san yāṁ cāparāṁ gacchatītyetad gati dvayaṁ prasaktam | na ca ekasmin gantari gatidvayam | ityuktametat | etena vaktā vācaṁ bhāṣate kartā kriyāṁ karoti, iti pratyuktam ||23||

tadevam -
sadbhūto gamanaṁ gantā triprakāraṁ na gacchati |
nāsadbhūto'pi gamanaṁ triprakāraṁ sa gacchati ||24||
gamanaṁ sadasadbhūtastriprakāraṁ na gacchati |

tatra gamyata iti gamanamihocyate | tatra sadbhūto gantā yo gamikriyāyuktaḥ | asadbhūto gantā yo gamikriyārahitaḥ | sadasadbhūto ya ubhayapakṣīyarūpaḥ | evaṁ gamanamapi triprakāraṁ gamikriyāsaṁbandhena veditavyam | tatra sadbhūto gantā sadbhūtamasadbhūtaṁ sadasadbhūtaṁ triprakāraṁ gamanaṁ na gacchati | etacca karmakārakaparīkṣāyāmākhyāsyate | evamasadbhūto'pi gantā triprakāraṁ gamanaṁ na gacchati | sadasadbhūto'pīti tatraiva pratipādayiṣyati | yataścaivaṁ gantṛgantavyagamanāni vicāryamāṇāni na santi,

tasmādgatiśca gantā ca gantavyaṁ ca na vidyate ||25||

yathoktamāryākṣayamatinirdeśasūtre -

agatiriti bhadanta śāradvatīputra saṁkarṣaṇapadametat | gatiriti bhadanta śāradvatīputra niṣkarṣaṇapadametat | yatra na saṁkarṣaṇapadaṁ na niṣkarṣaṇapadaṁ tadāryāṇāṁ padam | apadayogena anāgatiragatiścāryāṇāṁ gatiriti ||

yadi bījamevāṅkure saṁkramati, bījameva tatsyānna yadaṅkuraḥ śāśvatadoṣaprasaṅgaśca | athāṅkuro'nyata āgacchati, ahetukadoṣaprasaṅgaḥ syāt | na cāhetukasyotpattiḥ kharaviṣāṇasyeva ||

ata evāha bhagavān -
bījasya sato yathāṅkuro na ca yo bīju sa caiva aṅkuro |
na ca anyu tato na caiva tadevamanuccheda aśāśvata dharmatā ||iti ||
mudrātpratimudra dṛśyate mudrasaṁkrānti na copalabhyate |
na ca tatra na caiva sānyato evaṁ saṁskāranucchedaśāśvatāḥ ||iti ca ||

tathā -

ādarśapṛṣṭhe tatha tailapātre nirīkṣate nārimukhaṁ alaṁkṛtam |
so tatra rāgaṁ janayitva bālo pradhāvito kāmi gaveṣamāṇo ||
mukhasya saṁkrānti yadā na vidyate bimbe mukhaṁ naiva kadāci labhyate |
mūḍho yathā so janayeta rāgaṁ tathopamān jānatha sarvadharmān ||

tathā [ āryasamādhirājasūtre'pi ] -

tahi kāli so daśabalo anagho
jinu bhāṣate imu samādhivaram |
supinopamā bhagavatī sakalā
na hi kaści jāyati na co mriyate ||
na ca sattvu labhyati na jīvu naro
imi dharma phenakadalīsadṛśāḥ |
māyopamā gaganavidyusamā
dakacandrasaṁnibha marīcisamāḥ ||
na ca asmi loki mṛtu kaści naro
paraloka saṁkramati gacchati vā |
na ca karma naśyati kadāci kṛtaṁ
phalu deti kṛṣṇa śubha saṁsarato ||
na ca śāśvataṁ na ca uccheda puno
na ca karmasaṁcayu na cāpi sthitiḥ |
na ca so'pi kṛtva punarāspṛśati
na ca anyu kṛtva puna vedayate ||
na ca saṁkramo na ca punāgamanaṁ
na ca sarvamasti na ca nāsti punaḥ |
na ca dṛṣṭa sthānagatiśuddhiriho
na ca satvacāra supaśāntagati ||
supinopamaṁ hi tribhavaṁ vaśikaṁ
laghu bhagnamanityena māyasamam |
na ca āgataṁ na ca ihopagataṁ
śūnyānimitta sada saṁtatiyo ||
anutpāda śānta animittapadaṁ
sugatāna gocara jināna guṇā |
bala dhāraṇī daśabalāna balaṁ
buddhāna iyaṁ vṛṣabhitā paramā ||
varaśukladharmaguṇasaṁnicayo
guṇajñānadhāraṇibalaṁ paramam |
ṛddhīvikurvaṇavidhiḥ paramo
varapañcabhijñapratilābhanayaḥ ||

iti vistaraḥ ||

ityācāryacandrakīrtipādoparacitāyāṁ prasannapadāyāṁ madhyamakavṛttau
gatāgataparīkṣā nāma dvitīyaṁ prakaraṇam ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6060

Links:
[1] http://dsbc.uwest.edu/node/6087