The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
28 vītaśokāvadānam|
yadā rājñā aśokena bhagavacchāsane śraddhā pratilabdhā, tena caturaśītidharmarājikāsahasraṁ pratiṣṭhāpitaṁ pañcavārṣikaṁ ca kṛtam| trīṇi śatasahasrāṇi bhikṣūṇāṁ bhojitāni yatraiko'rhatāṁ dvau śaikṣāṇāṁ pṛthagjanakalyāṇakānāṁ ca| (sa)samudrāyāṁ pṛthivyāṁ janakāyā yadbhūyasā bhagavacchāsane'bhiprasannāḥ| tasya bhrātā vītaśoko nāma tīrthyābhiprasannaḥ| sa tīrthyairvigrāhitaḥ-nāsti śramaṇaśākyaputrīyāṇāṁ mokṣa iti| ete hi sukhābhiratāḥ parikhedabhīravaśceti| yāvadrājñā aśokenocyate-vītaśoka, mā tvamanāyatane'prasādamutpādaya, api tu buddhadharmasaṁghe prasādamutpādaya| eṣa āyatanagataḥ prasāda iti| atha rājā aśoko'pareṇa samayena mṛgavadhāya nirgataḥ| atra vītaśokenāraṇye ṛṣirdṛṣṭaḥ pañcātapenāvasthitaḥ| sa ca kaṣṭatapaḥ sārasaṁjñī| tenābhigamya pādābhivandanaṁ kṛtvā sa ṛṣiḥ pṛṣṭa-bhagavan, kiyacciraṁ te ihāraṇye prativasataḥ ? sa uvāca-dvādaśa varṣāṇīti| vītaśokaḥ kathayati- kastavāhāraḥ ? sa ṛṣiruvāca- phalamūlāni| kiṁ prāvaraṇam ? darbhacīvarāṇi| kā śayyā? tṛṇasaṁstaraṇam| vītaśoka uvāca-bhagavan, kiṁ duḥkhaṁ bādhate? ṛṣiruvāca-ime mṛgā ṛtukāle saṁvasanti| yadā mṛgānāṁ saṁvāso dṛṣṭo bhavati, tasmin samaye rāgeṇa paridahyāmi| vītaśoka uvāca- asya kaṣṭena tapasā rāgo'dyāpi na bādhyate, prāgeva śramaṇāḥ śākyaputrīyāḥ svāstīrṇāsanaśayanopasevinaḥ| kuta eṣāṁ rāgaprahāṇaṁ bhaviṣyati ? āha ca-
kaṣṭe'smin vijane vane nivasatāṁ vāyvambumūlāśināṁ
rāgo naiva jito yadīha ṛṣiṇā kālaprakarṣeṇa hi|
bhuktvānnaṁ saghṛtaṁ prabhūtapiśitaṁ dadhyuttamālaṁkṛtaṁ
śākyeṣvindriyanigraho yadi bhavedvindhyaḥ plavetsāgare||1||
sarvathā vañcito rājā aśoko yacchramaṇeṣu śākyaputrīyeṣu kārāṁ karoti| etacca vacanaṁ śrutvā rājā upāyajño'mātyānuvāca- ayaṁ vītaśokastīrthyābhiprasannaḥ| upāyena bhagavacchāsane'bhiprasādayitavyaḥ| amātyā āhuḥ - deva, kimājñāpayasi ? rājā āha- yadā ahaṁ rājā alaṁkāraṁ mauliṁ paṭṭaṁ cāpanayitvā snānaśālāṁ praviṣṭo bhavāmi, tadā yūyaṁ vītaśokasyopāyena mauliṁ paṭṭaṁ ca baddhvā siṁhāsane niṣādayiṣyatha| evamastu iti| yāvadrājā rājālaṁkāraṁ mauliṁ paṭṭaṁ cāpanayitvā snānaśālāyāṁ praviṣṭaḥ, tato'mātyairvītaśoka ucyate-rājño'śokasyātyayāt tvaṁ rājā bhaviṣyasi| imaṁ tāvadrājālaṁkāraṁ pravaramauliṁ paṭṭaṁ ca baddhvā siṁhāsane niṣīdayiṣyāmaḥ-kim śobhase na veti| taistadābharaṇamauliṁ paṭṭaṁ ca baddhvā siṁhāsane niṣādito rājñaśca niveditam| tato rājā aśoko vitaśokaṁ rājālaṁkāraṁ maulipaṭṭabaddhaṁ ca siṁhāsanopaviṣṭaṁ dṛṣṭvā kathayati- adyāpyahaṁ jīvāmi| tvaṁ rājā saṁvṛtaḥ| tato rājñā abhihitam- ko'tra ? tato yāvadvadhyaghātakā nīlāmbaravasanāḥ pralambakeśā ghaṇṭāśabdapāṇayo rājñaḥ pādayornipatyovāca- deva, kimājñāpayasi ? rājā āha-vītaśoko mayā parityakta iti| yāvadvītaśoka ucyate- saśasrairvadhyaghātairasmābhiḥ parivṛto'sīti| tato'mātyā rājñaḥ pādayornipatyovāca- deva, marṣaya vītaśokam| devasyaiṣa bhrātā| tato rājñā abhihitam-saptāhamasya marṣayāmi| bhrātā caiṣaḥ| mama bhrātuḥ snehādasya saptāhaṁ rājyaṁ prayacchāmi| yāvat tūryaśatāni saṁpravāditāni, jayaśabdaiścānanditam, prāṇiśatasahasraiścāñjaliḥ kṛtaḥ, strīśataiśca parivṛtaḥ| vadhyaghātakāśca dvāri tiṣṭhanti| divase gate vītaśokasyāgrataḥ sthitvā ārocayanti- nirgataṁ vītaśoka ekaṁ divasam| ṣaḍahānyavaśiṣṭāni| evaṁ dvitīye divase| vistareṇa yāvatsaptāhadivase vītaśoko rājālaṁkāravibhūṣito rāġyo'śokasya samīpamupanītaḥ| tato rājñā aśokenābhihitam-vītaśoka, kaccitsugītaṁ sunṛtyaṁ suvāditamiti ? vītaśoka uvāca- na me dṛṣṭaṁ vā syācchrutaṁ veti| āha ca-
yena śrutaṁ bhavedgītaṁ nṛtyaṁ cāpu nirīkṣitam|
rasāścāsvāditā yena sa bhūyāttava nirṇayam|| 2||
rājā āha- vītaśoka, ida mayā rājyaṁ saptāhaṁ tava dattam, tūryaśatāni saṁpravāditāni, yajaśabdaiśvānanditam, añjaliśatāṇi pragṛhītāni, strīśataiśca paricīrṇaḥ| kathaṁ tvaṁ kathayasi- naiva me dṛṣṭaṁ na śrutamiti ? vītaśoka uvāca -
na me dṛṣṭaṁ nṛtyaṁ na ca nṛpa śruto gītaninado
na me gandhā ghrātā na khalu rasā me'dya viditāḥ|
na me spṛṣṭaḥ sparśaḥ kanakamaṇihārāṅgajanitaḥ
samūho nārīṇāṁ maraṇaparibaddhena manasā|| 3||
striyo nṛttaṁ gītaṁ bhavanaśayanānyāsanavidhi -
rvayo rūpaṁ lakṣmirbahuvividharatnā ca vasudhā|
nirānandā śūnyā mama nṛpa varaśayyā gatasukhā
sthitān dṛṣṭvā dvāre vadhakapuruṣānnīlavasanān||4||
śrutvā ghaṇṭāravaṁ ghoraṁ nīlāmbaradharasya hi|
bhayaṁ me maraṇājjātaṁ pārthivendra sudāruṇam||5||
mṛtyuśalyaparīto'haṁ nāśrauṣidgītamuttamam
nādrākṣaṁ nṛpate nṛttaṁ na ca bhoktuṁ manaḥspṛhā||6||
mṛtyujvaragṛhītasya na me svapno'pi vidyate|
kṛtsnā me rajanī yātā mṛtyumevānucintayan||7||
rājā āha- vītaśoka, mā tāvat tavaikajanmikasya maraṇabhayāttava rājaśriyaṁ prāpya harṣo notpannaḥ| kiṁ punarbhikṣavo janmaśatamaraṇabhayabhītāḥ sarvāṇyupapattyāyatanāni duḥkhānyanusṛtāni paśyanti| narake tāvaccharīrasaṁtāpakṛtamagnidāhaduḥkhaṁ ca, tiryakṣu anyonyabhakṣaṇaparitrāsaduḥkham, preteṣu kṣuttarṣaduḥkham, paryeṣṭisamudācāraduḥkhaṁ manuṣyeṣu, cyavanapatanabhraṁśaduḥkhaṁ deveṣu| ebhiḥ pañcabhirduḥkhairstrailokyamanuṣaktam| śārīramānasairduḥkhairutpīḍitā vadhakabhūtān skandhān paśyanti, śūnyagrāmabhūtānyāyatanāni, caurabhūtāni viṣayāṇi, kṛtsnaṁ ca traidhātukamanityatāgninā pradīptaṁ paśyanti| teṣāṁ rāgaḥ kathamutpadyate ? āha ca-
mā tāvadekajanmikasya maraṇabhayāttava na jāyate harṣaḥ|
manasi viṣayairmanojñaiḥ satataṁ khalu paśyamānasya||8||
kiṁ punarjanmaśatānāṁ maraṇabhayamanāgataṁ vicintayatām|
manasi bhaviṣyati harṣo bhikṣuṇāṁ bhojanādyeṣu||9||
teṣāṁ tu vastraśayanāsanabhojanādi
mokṣe'bhiyuktamanasāṁ janayeta saṅgam|
paśyanti ye vadhasaśatrunibhaṁ śarīra-
mādīptaveśmasadṛśāṁśca bhavānanityān||10||
kathaṁ ca teṣāṁ na bhavedvimokṣo
mokṣārthināṁ janmaparāṅmukhānām|
yeṣāṁ manaḥ sarvasukhāśrayeṣu
vyāvartate padmadalādivāmbhaḥ||11||
yadā vītaśoko rājñā aśokenopāyena bhagavacchāsane'bhiprasāditaḥ, sa kṛtakapuṭa uvāca-deva, eṣo'haṁ taṁ bhagavantaṁ tathāgatamarhantam samyaksaṁbuddhaṁ śaraṇaṁ gacchāmi dharmaṁ ca bhikṣusaṁghaṁ ceti| āha ca -
eṣa vrajāmi śaraṇaṁ vibuddhanavakamalavimalanibhanetram|
budhavibudhamanujamahitaṁ jinaṁ virāgaṁ ca saṁghaṁ ca|| 12|| iti||
atha rājā rājā aśoko vītaśokaṁ kaṇṭhe pariṣvajyovāca-na tvaṁ mayā parityaktaḥ, api tu buddhaśāsanābhiprasādārthaṁ tava mayā eṣa upāyaḥ pradarśitaḥ| tato vītaśoko gandhapuṣpamālyādivāditrasamudayena bhagavataścaityānarcayati, saddharmaṁ ca śṛṇoti, saṁgho ca kārāṁ kurute| sa kurkuṭārāmaṁ gataḥ| tatra yaśo nāma sthaviro'rhan ṣaḍabhijñaḥ| sa tasya purato niṣaṇṇo dharmaśravaṇāya| sthaviraśca tamavalokayitumārabdhaḥ| sa paśyati vītaśokamupacitahetukaṁ caramabhavikam| tenaivāśrayeṇārhattvaṁ prāptavyam| tena tasya pravrajyāyā varṇo bhāṣitaḥ| tasya śrutvā spṛhā jātā- pravrajeyaṁ bhagavacchāsane| tata utthāya kṛtāñjaliḥ sthaviramuvāca-labheyāhaṁ svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvam| careyamahaṁ bhavato'ntike brahmacaryam| sthavira uvāca- vatsa, rājānamaśokamanujñāpayasveti| tato vītaśoko yena rājā aśokastenopasaṁkramya kṛtāñjaliruvāca- deva, anujānīhi mām| pravrajiṣyāmi svākhyāte dharmavinaye samyageva śraddhayā agārādanagārikām| āha ca-
udbhrānto'smi niraṅkuśo gaja iva vyāvartito vibhramāt
tvadbuddhiprabhavāṅkuśena vidhivadbuddhopadeśairaham|
ekaṁ tvamarhasi me varaṁ pradarśituṁ tvaṁ pārthivānāṁ pate
lokālokavarasya śāsanavare liṅgaṁ śubhaṁ dhārayet||13||
śrutvā ca rājā sāśrukaṇṭho vītaśokaṁ kaṇṭhe pariṣvajyovāca-vītaśoka, alamanena vyavasāyena| pravrajyā khalu vaivarṇikābhyupagatāvāsaḥ, pāṁśukūlaṁ prāvaraṇaṁ parijanojjhitam, āhāro bhaikṣyaṁ parakule, śayanāsanaṁ vṛkṣamūle tṛṇasaṁstaraḥ parṇasaṁstaraḥ, vyābādhe khalvapi bhaiṣajyamasulabhaṁ pūtimūtraṁ ca bhojanam| tvaṁ ca sukumāraḥ śītoṣṇakṣutpipāsānāṁ duḥkhānāmasahiṣṇuḥ| prasīda, nivartaya mānasam| vītaśoka uvāca-deva ,
naiva hi jāne taṁ nūnaṁ viṣayatṛṣito'nāyāsavihataḥ
pravrajyāṁ prāptukāmo na ripuhṛtabalo naivārthakṛpaṇaḥ|
duḥkhārtaṁ mṛtyuneṣṭaṁ vyasanaparigataṁ dṛṣṭvā jagadidaṁ
panthānaṁ janmabhīruḥ śivamabhayamahaṁ gantuṁ vyavasitaḥ||14||
śrutvā ca rājā aśokaḥ satvaraṁ praruditumārabdhaḥ| atha vitaśoko rājānamanunayannuvāca- deva,
saṁsāradolāmabhiruhya lolāṁ
yadā nipāto niyataḥ prajānām|
kimarthamāgacchati vikriyā te
sarveṇa sarvasya yadā viyogaḥ||15||
rājā āha-vītaśoka, bhaikṣe tāvadabhyāsaḥ kriyatām| rājakule vṛkṣavāṭikāyāṁ tasya tṛṇasaṁstaraḥ saṁstṛtaḥ, bhojanaṁ cāsya dattam| so'ntaḥpuraṁ paryaṭati, marhārhaṁ cāhāraṁ na labhate| tato rājñā antaḥpurikā abhihitā-pravrajitasārūpyamasyāhāramanuprayacchateti| tena yāvadabhidūṣitā pūtikulmāṣā labdhāḥ| tāṁśca paribhoktumārabdhaḥ| dṛṣṭvā rājñā aśokena nivāritaḥ| anujñātaśca-pravraja, kiṁ tu pravrajitvā upadarśayiṣyasi| sa yāvat kurkuṭārāmaṁ gataḥ| tasya buddhirutpannā-yadīha pravrajiṣyāmi, ākīrṇo bhaviṣyāmi| tato videheṣu janapadeṣu gatvā pravrajitaḥ| tatastena yujyatā yāvadarhattva prāptam| athāyuṣmato vītaśokasyārhattvaṁ prāptasya vimuktiprītisukhasaṁvedina etadabhavat- asti khalu me- pūrvaṁ rājño'śokasya gṛhadvāramanuprāptaḥ| tato dauvārikamuvāca- gaccha, rājño'śokasya nivedaya-vītaśoko dvāri tiṣṭhati devaṁ draṣṭukāma iti| tato dauvāriko rājānamaśokamabhigamyovāca-deva, diṣṭyā vṛddhiḥ| vītaśoko'bhyāgato dvāri tiṣṭhati devaṁ draṣṭukāmaḥ| tato rājñā abhihitam- gaccha, śīghraṁ praveśayeti| yāvadvītaśoko rājakulaṁ praviṣṭaḥ| dṛṣṭvā ca rājā aśokaḥsiṁhāsanādutthāya mūlanikṛttaṁ ica drumaḥ sarvaśarīreṇāyuṣmantaṁ vitaśokaṁ nirīkṣamāṇaḥ prarudannuvāca-
bhūteṣu saṁsargagateṣu nityaṁ
dṛṣṭvāpi māṁ naiti yathā vikāram|
vivekavegādhigatasya śaṅke
prajñārasasyātirasasya tṛptaḥ|| 16||
atha rājño'śokasya rādhagupto nāmāgrāmātyaḥ| sa paśyati-āyuṣmato vītaśokasya pāṁśukūlaṁ ca cīvaraṁ mṛṇmayaṁ pātraṁ yāvadannaṁ bhaikṣyaṁ lūhapraṇītam| dṛṣṭvā ca rājñaḥ pādayornipatya kṛtāñjaliruvāca- deva, yathā ayamalpecchaḥ saṁtuṣṭaśca, niyatamayaṁ kṛtakaraṇīyo bhaviṣyati, prītirutpādyeta| kutaḥ ?
bhaikṣānnabhojanaṁ yasya pāṁśukūlaṁ ca cīvaram|
nivāso vṛkṣamūlaṁ ca tasyāniyataṁ katham|| 17||
nirāśravaṁ yasya mano viśālaṁ
nirāmayaṁ copacitaṁ śarīram|
svacchandato jīvitasādhanaṁ ca
nityotsavaṁ tasya manuṣyaloke||18||
śrutvā tato rājā prītamanā uvāca-
apahāya mauryavaṁśaṁ magadhapuraṁ sarvaratnanicayaṁ ca|
dṛṣṭvā vaṁśanivahaṁ prahīṇamadamānamohasārambham||19||
atyuddhṛtamiva manye yaśasā pūtaṁ puramivaṁ mahaṁ ca|
pratipadyatāṁ tvayā daśabaladharaśāsanamudāreṇa||20||
atha rājā aśokaḥ sarvāṅgena parigṛhya prajñapta evāsane niṣādayāmāsa, praṇītena cāhāreṇa svahastaṁ saṁtarpayati| bhuktavantaṁ viditvā dhautahastamapanītapātramāyuṣmato vītaśokasya purato niṣaṇṇo dharmaśravaṇāya| athāyuṣmān vītaśoko rājānamaśokaṁ dharmyayā kathayā saṁdarśayannuvāca-
apramādena saṁpādya rājyaiśvaryaṁ pravartatām|
durlabhā trīṇi ratnāni nityaṁ pūjaya pārthiva||21||
sa yāvaddharmyayā kathayā saṁharṣayitvā saṁprasthitaḥ||
atha rājā aśokaḥ kṛtakarapuṭaḥ pañcabhiramātyaśataiḥ parivṛto'nekaiśca paurajanapadasahasraiḥ parivṛtaḥ puraskṛta āyuṣmantaṁ vītaśokamanuvrajitumārabdhaḥ| vakṣyati hi-
bhrātā jyeṣṭhena rājñā tu gauraveṇānugamyate|
pravrajyāyāḥ khalu ślāṣyaṁ saṁdṛṣṭikamidaṁ phalam|| 22||
tata āyuṣmān vītaśokaḥ svaguṇānudbhāvayan paśyataḥ sarvajanakāyasya ṛddhyā vaihāyasamutpatya prakrāntaḥ| atha rājā aśokaḥ kṛtakarapuṭaḥ prāṇiśatasahasraiḥ parivṛtaḥ puraskṛto gaganatalāvasaktadṛṣṭirāyuṣmantaṁ vītaśokaṁ nirīkṣamāṇa uvāca-
svajanasnehaṁniḥsaṅgo vihaṁga iva gacchasi|
śrīrāganigadairbaddhānasmān pratyādiśanniva||23||
ātmāyattasya śāntasya manaḥsaṁketacāriṇaḥ|
dhyānasya phalametacca rāgāndhairyanna dṛśyate||24||
api ca|
ṛddhyā khalvavabhartsitāḥ paramayā śrīgarvitāste vayaṁ
buddhyā khalvapi nāmitāḥ śirasitāḥ prajñābhimānodayam|
prāptārthena phalāndhabuddhimanasaḥ saṁvejitāste vayaṁ
saṁkṣepeṇa sabāṣpadurdinamukhāḥ sthāne vimuktā vayam||25||
tatrāyuṣmān vītaśokaḥ pratyantimeṣu janapadeṣu śayyāsanāya nirgataḥ| tasya ca mahān vyādhirutpannaḥ| śrutvā ca rājñā aśokena bhaiṣajyamupasthāyikāśca visarjitāḥ| tasya tena vyādhinā spṛṣṭasya śiraḥ khustamabhavat| yadā ca vyādhirvigataḥ, tasya virūḍhāni śirasi romāṇi| tena vaidyopasthāyakāśca visarjitāḥ| tasya ca gorasaprāya āhāro'nusevyate| sa ghoṣaṁ gatvā bhaikṣaṁ paryaṭati| tasmiṁśca samaye puṇḍravardhananagare nirgranthopāsakena buddhapratimā nirgrandhasya pādayornipātitā citrārpitā| upāsakenāśokasya rājño niveditam| śrutvā ca rājñā abhihitam-śīghramānīyatām| tasyordhvaṁ yojanaṁ yakṣāḥ śṛṇvanti, adho yojanaṁ nāgāḥ| yāvattaṁ tatkṣaṇena yakṣairupanītam| dṛṣṭvā ca rājñā ruṣitenābhihitam-puṇḍravardhane sarve ājīvikāḥ praghātayitavyāḥ| yāvadekadivase'ṣṭādaśasahasrāṇyājīvikānāṁ praghātitāni| tataḥ pāṭaliputre bhūyo'nyena nirgranthopāsakena buddhapratimā nirgranthasya pādayornipātitā citrārpitā| śrutvā ca rājñā amarṣitena sa nirgranthopāsakaḥ sabandhuvargo gṛhaṁ praveśayitvā agninā dagdhaḥ| ājñaptaṁ ca- yo me nirgranthasya śiro dāsyati, tasya dīnāraṁ dāsyāmīti| ghoṣitam| sa cāyuṣmān vītaśoka ābhīrasya gṛhe rātriṁ vāsamupagataḥ| tasya ca vyādhinā kliṣṭasya lūhāni cīvarāṇi, dīrghakeśanakhaśmaśruḥ| ābhīryā buddhirutpannā- nirgrantho'yamasmākaṁ gṛhe rātriṁ vāsamupagataḥ| svāminamuvāca- āryaputra, saṁpanno'yamasmākaṁ dīnāraḥ| imaṁ nirgranthaṁ praghātayitvā śiro rājño'śokasyopanāmayeyamiti| tataḥ sa ābhīro'siṁ niṣkoṣaṁ kṛtvā āyuṣmantaṁ vītaśokamabhigataḥ| āyuṣmatā ca vīraśokena pūrvānte jñānaṁ kṣiptam| paśyati svayaṁkṛtānāṁ karmaṇāṁ phalamidamupasthitam| tataḥ karmapratiśaraṇo bhūtvā avasthitaḥ| tena tathāsyābhīreṇa śiraśchinnam| rājño'śokasyopanītam- dīnāraṁ prayaccheti| dṛṣṭvā ca rājñā aśokena parijñātam- viralāni cāsya śirasi romāṇi na vyaktimupagacchanti| tato vaidyā upasthāyakā ānītāḥ| tairdṛṣṭvā abhihitam-deva, vītaśokasyaitacchiraḥ| śrutvā rājā mūrcchito bhūmau patitaḥ| yāvajjalasekaṁ datvā sthāpitaḥ| amātyaiścābhihitam-deva, vītarāgāṇāmapyatra pīḍā| dīyatāṁ sarvasattveṣvabhayapradānam| yāvadrājñā abhayapradānaṁ dattam-na bhūyaḥ kaścit praghātayitavyaḥ||
tato bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāramāyuṣmantamupaguptaṁ pṛcchanti-kiṁ karma kṛtamāyuṣmatā vītaśokena yasya karmaṇo vipākena śastreṇa praghātitaḥ ? sthavira uvāca-tena hyāyuṣmantaḥ karmāṇi kṛtāni pūrvamanyāsu jātiṣu| śrūyatām -
bhūtapūrvaṁ bhikṣavo'tīte'dhvani anyatamo lubdho mṛgān praghātayitvā jīvikāṁ kalpayati| aṭavyāmudapānam| sa tatra lubdho gatvā pāśān yantrāṁśca sthāpayitvā mṛgān praghātayati| asati buddhānāmutpāde pratyekabuddhā loke utpadyante| vistaraḥ| anyataraḥ pratyekabuddhastasminnudapāne āhārakṛtyaṁ kṛtvā udapānāduttīrya vṛkṣamūle paryaṅkena niṣaṇṇaḥ| tasya gandhena mṛgāstasminnudapāne nābhyāgatāḥ| sa lubdha āgatya paśyati-naiva mṛgā udapānamabhyāgatāḥ| padānusāreṇa ca taṁ pratyekabuddhamabhigataḥ| dṛṣṭvā cāsya buddhirutpannā- anenaiṣa ādīnava utpāditaḥ| tenāsiṁ niṣkoṣaṁ kṛtvā sa pratyekabuddhaḥ praghātitaḥ||
kiṁ manyadhve āyuṣmantaḥ ? yo'sau lubdhaḥ, sa eṣa vītaśokaḥ| yatrānena mṛgāḥ praghātitāḥ, tasya karmaṇo vipākena mahān vyādhirutpannaḥ| yatpratyekabuddhaḥ śastreṇa praghātitaḥ, tasya karmaṇo vipākena bahūni varṣasahasrāṇi narakeṣu duḥkhamanubhūya pañca janmaśatāni manuṣyeṣūpapannaḥ śastreṇa praghātitaḥ| tatkarmāvaśeṣeṇaitarhi arhatprāpto'pi śastreṇa praghātitaḥ||
kiṁ karma kṛtaṁ yenoccakule upapannaḥ, arhattvaṁ ca prāptam ? sthavira uvāca- kāśyape samyaksaṁbuddhe pravrajito'bhūt pradānaruciḥ| tena dāyakadānapatayaḥ saṁghabhaktaṁ kārāpitāstarpaṇāni yavāgūpānāni nimantraṇakāni| stūpeṣu ca chatrāṇyavaropitāni, dhvajāḥ patākāḥ| gandhamālyapuṣpavāditrasamudayena pūjāḥ kṛtāḥ| tasya karmaṇo vipākenoccakule upapannaḥ| yāvaddaśavarṣasahasrāṇi brahmacaryaṁ caritvā samyakpraṇidhānaṁ kṛtam, tasya karmaṇo vipākenārhattvaṁ prāptamiti||
iti śrīdivyāvadāne vītaśokāvadānamaṣṭaviṁśatimam||
Links:
[1] http://dsbc.uwest.edu/node/5460