Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 1 bodhicittānuśaṁso nāma prathamaḥ paricchedaḥ

1 bodhicittānuśaṁso nāma prathamaḥ paricchedaḥ

Parallel Devanagari Version: 
१ बोधिचित्तानुशंसो नाम प्रथमः परिच्छेदः [1]
Author: 
Śāntideva
Editor: 
Vaidya, P. L.

śāntidevaviracitaḥ bodhicaryāvatāraḥ|

||om namo buddhāya||

1 bodhicittānuśaṁso nāma prathamaḥ paricchedaḥ|

sugatān sasutān sadharmakāyān

praṇipatyādarato'khilāṁśca vandyān|

sugatātmajasaṁvarāvatāraṁ

kathayiṣyāmi yathāgamaṁ samāsāt||1||

na hi kiṁcidapūrvamatra vācyaṁ

na ca saṁgrathanakauśalaṁ mamāsti|

ata eva na me parārthacintā

svamano vāsayituṁ kṛtaṁ mayedam||2||

mama tāvadanena yāti vṛddhiṁ

kuśalaṁ bhāvayituṁ prasādavegaḥ|

atha matsamadhātureva paśye-

daparo'pyenamato'pi sārthako'yam||3||

kṣaṇasaṁpadiyaṁ sudurlabhā

pratilabdhā puruṣārthasādhanī|

yadi nātra vicintyate hitaṁ

punarapyeṣa samāgamaḥ kutaḥ||4||

rātrau yathā meghaghanāndhakāre

vidyut kṣaṇaṁ darśayati prakāśam|

buddhānubhāvena tathā kadāci-

llokasya puṇyeṣu matiḥ kṣaṇaṁ syāt||5||

tasmācchubhaṁ durbalameva nityaṁ

balaṁ tu pāpasya mahatsughoram|

tajjīyate'nyena śubhena kena

saṁbodhicittaṁ yadi nāma na syāt||6||

kalpānanalpān pravicintayadbhi-

rdṛṣṭaṁ munīndrairhitametadeva|

yataḥ sukhenaiva sukhaṁ pravṛddha-

mutplāvayatyapramitāñjanaughān||7||

bhavaduḥkhaśatāni tartukāmai-

rapi sattvavyasanāni hartukāmaiḥ|

bahusaukhyaśatāni bhoktukāmai-

rna vimocyaṁ hi sadaiva bodhicittam||8||

bhavacārakabandhano varākaḥ

sugatānāṁ suta ucyate kṣaṇena|

sanarāmaralokavandanīyo

bhavati smodita eva bodhicitte||9||

aśucipratimāmimāṁ gṛhītvā

jinaratnapratimāṁ karotyanarghām|

rasajātamatīva vedhanīyaṁ

sudṛḍhaṁ gṛhṇata bodhicittasaṁjñam||10||

suparīkṣitamaprameyadhībhi-

rbahumūlyaṁ jagadekasārthavāhaiḥ|

gatipattanavipravāsaśīlāḥ

sudṛḍhaṁ gṛhṇata bodhicittaratnam||11||

kadalīva phalaṁ vihāya yāti

kṣayamanyat kuśalaṁ hi sarvameva|

satataṁ phalati kṣayaṁ na yāti

prasavatyeva tu bodhicittavṛkṣaḥ||12||

kṛtvāpi pāpāni sudāruṇāni

yadāśrayāduttarati kṣaṇena|

śūrāśrayeṇeva mahābhayāni

nāśrīyate tatkathamajñasattvaiḥ||13||

yugāntakālānalavanmahānti

pāpāni yannirdahati kṣaṇena|

yasyānuśaṁsānamitānuvāca

maitreyanāthaḥ sudhanāya dhīmān||14||

tadbodhicittaṁ dvividhaṁ vijñātavyaṁ samāsataḥ|

bodhipraṇidhicittaṁ ca bodhiprasthānameva ca||15||

gantukāmasya gantuśca yathā bhedaḥ pratīyate|

tathā bhedo'nayorjñeyo yāthāsaṁkhyena paṇḍitaiḥ||16||

bodhipraṇidhicittasya saṁsāre'pi phalaṁ mahat|

na tvavicchinnapuṇyatvaṁ yathā prasthānacetasaḥ||17||

yataḥ prabhṛtyaparyantasattvadhātupramokṣaṇe|

samādadāti taccittamanivartyena cetasā||18||

tataḥprabhṛti suptasya pramattasyāpyanekaśaḥ|

avicchinnāḥ puṇyadhārāḥ pravartante nabhaḥsamāḥ||19||

idaṁ subāhupṛcchāyāṁ sopapattikamuktavān|

hīnādhimuktisattvārthaṁ svayameva tathāgataḥ||20||

śiraḥśūlāni sattvānāṁ nāśayāmīti cintayan|

aprameyeṇa puṇyena gṛhyate sma hitāśayaḥ||21||

kimutāpratimaṁ śūlamekaikasya jihīrṣataḥ|

aprameyaguṇaṁ sattvamekaikaṁ ca cikīrṣataḥ||22||

kasya mātuḥ piturvāpi hitāśaṁseyamīdṛśī|

devatānāmṛṣīṇāṁ vā brahmaṇāṁ vā bhaviṣyati||23||

teṣāmeva ca sattvānāṁ svārthe'pyeṣa manorathaḥ|

notpannapūrvaḥ svapne'pi parārthe saṁbhavaḥ kutaḥ||24||

sattvaratnaviśeṣo'yamapūrvo jāyate katham|

yatparārthāśayo'nyeṣāṁ na svārthe'pyupajāyate||25||

jagadānandabījasya jagadduḥkhauṣadhasya ca|

cittaratnasya yatpuṇyaṁ tatkathaṁ hi pramīyatām||26||

hitāśaṁsanamātreṇa buddhapūjā viśiṣyate|

kiṁ punaḥ sarvasattvānāṁ sarvasaukhyārthamudyamāt||27||

duḥkhamevābhidhāvanti duḥkhaniḥsaraṇāśayā|

sukhecchayaiva saṁmohāt svasukhaṁ ghnanti śatruvat||28||

yasteṣāṁ sukharaṅkāṇāṁ pīḍitānāmanekaśaḥ|

tṛptiṁ sarvasukhaiḥ kuryātsarvāḥ pīḍāśchinatti ca||29||

nāśayatyapi saṁmohaṁ sādhustena samaḥ kutaḥ|

kuto vā tādṛśaṁ mitraṁ puṇyaṁ vā tādṛśaṁ kutaḥ||30||

kṛte yaḥ pratikurvīta so'pi tāvatpraśasyate|

avyāpāritasādhustu bodhisattvaḥ kimucyatām||31||

katipayajanasattradāyakaḥ

kuśalakṛdityabhipūjyate janaiḥ|

kṣaṇamaśanakamātradānataḥ

saparibhavaṁ divasārdhayāpanāt||32||

kimu niravadhisattvasaṁkhyayā

niravadhikālamanuprayacchataḥ|

gaganajanaparikṣayākṣayaṁ

sakalamanorathasaṁprapūraṇam||33||

iti sattrapatau jinasya putre

kaluṣaṁ sve hṛdaye karoti yaśca|

kaluṣodayasaṁkhyayā sa kalpān

narakeṣvāvasatīti nātha āha||34||

atha yasya manaḥ prasādameti

prasavettasya tato'dhikaṁ phalam|

mahatā hi balena pāpakaṁ

jinaputreṣu śubhaṁ tvayatnataḥ||35||

teṣāṁ śarīrāṇi namaskaromi

yatroditaṁ tadvaracittaratnam|

yatrāpakāro'pi sukhānubandhī

sukhākarāṁstān śaraṇaṁ prayāmi||36||

iti prajñākaramativiracitāyāṁ bodhicaryāvatārapañjikāyāṁ

bodhicittānuśaṁsāvivaraṇaṁ nāma prathamaḥ paricchedaḥ||

Publisher: 
The Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning
Place of Publication: 
Darbhanga
Year: 
1960
Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4797

Links:
[1] http://dsbc.uwest.edu/node/4807