Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > bhāvanākramastṛtīyaḥ

bhāvanākramastṛtīyaḥ

Parallel Devanagari Version: 
भावनाक्रमस्तृतीयः [1]

bhāvanākramastṛtīyaḥ

mahāyānasūtrāntanayapravṛttānāṁ saṁkṣepato bhāvanākramaḥ kathyate| tatra yadyapi bodhisattvānāmaparimito'pramāṇādibhedene bhagavatā samadhirupadiṣṭaḥ, tathāpi śamathavipaśyanābhyāṁ sarve samādhayo vyāptā iti| sa eva śamathavipaśyanāyuganaddhavāhī mārgastāvat kathyate| uktaṁ ca bhagavatā-

nimittabandhanāj janturatho doṣṭhulabandhanāt|

vipaśyanāṁ bhāvayitvā śamathaṁ ca vimucyate|| iti|

tasmāt sakalāvaraṇa-prahāṇārthina śamathavipaśyane sevanīye| śamathabalena svālambane cittam aprakampyaṁ bhavati nivātasthitapradīpavat| vipaśyanayā yathāvad dharmatattvāvagamāt samyagjñānālokaḥ samutpadyate, tataḥ sakalam āvaraṇaṁ prahīyate, andhakāravad ālokodayāt|

ata eva bhagavatā catvāryālambanavastūni yogināṁ nirdiṣṭāni| nirvikalpapratibimbakam, savikalpapratibimbakam, vastuparyantatā, kāryapariniṣpattiśca| tatra śamathena yat sarvadharmapratibimbakaṁ buddhādirūpaṁ cādhimucyālambyate tena nirvikalpapratibimbakam ucyate| tatra bhūtārthanirūpaṇāvikalpābhāvān nirvikalpakam ucyate| yathāśrutodgṛhītānāñca dharmāṇāṁ pratibimbakam adhimucyālambyata iti kṛtvā pratibimbakam ucyate| tad eva pratibimbakaṁ yadā vipaśyanayā vicārayati yogī tattvādhigamārthaṁ tadā savikalpapratibimbakam ucyate, tattvanirūpaṇavikalpasya vipaśyanālakṣaṇasya tatra samudbhavāt| tasyaiva ca pratibimbasya svabhāvaṁ nirūpayan yogī darpaṇāntargatasvamukha-pratibimbapratyavekṣaṇena svamukhagatavairūpyāṇāṁ viniścayavat, sarvadharmāṇāṁ yathāvat svabhāvāvagamāt| yadā vastu paryantatālakṣaṇāṁ tathatāṁ pratibidhyati, tadā vastuparyantatāvagamāt prathamāyāṁ bhūmau vastuparyantatālambanam ucyate| tato bhāvanāmārgeṇa pariśiṣṭāsu bhūmiṣvoṣadhirasāyanopayogād iva krameṇa viśuddhataratamakṣaṇodayād āśrayaparāvṛttau satyām, āvaraṇa-prahāṇalakṣaṇa-kāryaparisamāptiryadā bhavati tadā buddhabhūmau tad eva jñānaṁ kāryapariniṣpattyālambanam ucyate|

tad evam anena kiṁ darśitaṁ bhavati ? śamathavipaśyanābhyāṁ samastavastuparyantatādhigamo bhavati| tena cāvaraṇaprahāṇalakṣaṇā kāryapariniṣpattiravāpyate| tad eva ca buddhatvam| ato buddhatvādhigamārthinā śamathavipaśyane sevanīye| yastu te na sevate tasya naiva vastuparyantatādhigamo nāpi kāryapariniṣpattiriti| tatra śamathaścittaikāgratā| vipaśyanā bhūtapratyavekṣeti saṁkṣepād āryaratnameghādau bhagavatā śamathavipaśyanayorlakṣaṇam uktam| tatra yoginā śīlaviśuddhayādau śamathavipaśyanāsaṁbhāre sthitena sarvasattveṣu mahākaruṇām utpādya, samutpādita-bodhicittena śrutacintābhāvanāyāṁ prayoktavyam|

tatra prathamaṁ tāvad yogī bhāvanā-kāle sarvam itikaraṇiyaṁ parisamāpya kṛtamūtrapurīṣaḥ kaṇṭaka-svarādirahite mano'nukūle pradeśe sthitvā mayā sarvasattvā bodhimaṇḍe niṣpādayitavyā iti viniścayan, sakalajagadabhyuddharaṇāśayo mahākaruṇām āmukhīkṛtya, daśadigavasthitān sarvabuddhabodhisattvān pañcāṅgena praṇipatyāgrato buddhabodhisattvān pīṭhādau sthāpayitvā anyatra vā yathāvat tebhyaśca yathāruci pūjāstavanaṁ kṛtvā svapāpaṁ pradeśya, sakalasdya jagataḥ puṇyam anumodya, mṛdutarasukhāsane vairocanabhaṭṭārakabaddhaparyaṅkeṇa ardhaparyeṅkeṇa vā niṣadya nātyunmīlite nātinimīlite nāsikāgravinyaste cakṣuṣī kṛtvā, nātinamraṁ nātistabdham ṛjukāyaṁ praṇidhāyāntarmukhāvarjitasmṛtirupaviśet| tataḥ skandhau samau sthāpayet| śiro nonnataṁ nāvanatam ekapārśve niścalaṁ sthāpayitavyam| kiṁ tarhi nābhipraguṇā nāsikā sthāpayitavyā| dantoṣṭhaṁ mṛdu sthāpanīyam| jivhā copari dantamūle sthāpanīyā| āśvāsapraśvāsāstu na saśabdā nāpi śthūlā nāpi tvaritāḥ karaṇīyāḥ| kiṁ tvasaṁlakṣayamāṇāṁ mandaṁ mandamanābhogena yathā praviśeyurnirgaccheyurvā tathā karaṇiyam|

tatra prathamaṁ tāvad yogī yathādṛṣṭaśrute tathāgatavigrahe cittaṁ sthāpayitvā śamathaṁ niṣpādayet| tañca tathāgatavigraham uttaptakanakāvadātaṁ lakṣaṇānuvyañjanālaṁkṛtaṁ parṣanmaṇḍalamadhyagataṁ nānāvidhairupāyaiḥ sattvārthaṁ kurvantaṁ prābandhikena manasikāreṇa tadguṇābhilāṣaṁ samupādāya layauddhatyādīn vyupaśamayya tāvad dhyāyed yāvat sphuṭataraṁ puro'vasthitamiva taṁ paśyet| tataḥ tasya tathāgatavigrahapratibimbakasyāgatigatiṁ nirūpayato vipaśyanāṁ bhāvayati| tataścaivaṁvidhaṁ vicintayet| yathedaṁ tathāgatavigrahapratibimbakaṁ na kutaścid āgataṁ nāpi kvacid gamiṣyati tiṣṭhadapi svabhāvaśūnyam ātmātmīyarahitaṁ tathā eva sarvadharmāḥ svabhāvaśūnyā āgatigatirahitāḥ pratibimbopamāḥ, bhāvādirūparahitā iti vicāryoparatavicāreṇa nirjalpaikarase manasā tattvaṁ bhāvayan yāvadicchaṁ tiṣṭhet| ayaṁ ca samādhiḥ pratyutpannabuddhasaṁmukhāvasthitasamādhirnirdiṣṭaḥ| asya cānuśaṁsā vistaratastatraiva sutre bodhayitavyā|

etāvatā prakāreṇa sarvadharmasaṁgraho bhavati, tatra cittam upanibadhya layauddhatyādipraśamena śamathaṁ niṣpādayet| rūpyarūpibhedena ca saṁkṣepāt sarvadharmasaṁgrahaḥ| tatra rūpaskandhasaṁgṛhītā rūpiṇaḥ| vedanādiskandhasvabhāvā arūpiṇaḥ| tatra bālā bhāvādigrahābhiniveśād viparyastadhiyaḥ saṁsāre paribhramanti| teṣāṁ viparyāsāpanayanāya, teṣu ca mahākaruṇām āmukhīkṛtya, niṣpannaśamatho yogī tattvādhigamāya tato vipaśyanāṁ bhāvayet| bhūtapratyavekṣaṇā ca vipaśyanocyate| bhutaṁ punaḥ pudgaladharmanairātmyam|

tatra pudgalanairātmyaṁ yā skandhānāmātmātmīyarahitatā| dharmanairātmyaṁ yā teṣāmeva māyopamatā| tatraivaṁ yogī nirūpayet| na tāvad rūpādivyatiriktaḥ pudgalo'sti| tasyā pratibhāsanāt| rūpādiṣvevāhamiti pratyayotpattiśca| na cāpi rūpādiskandhasvabhāvaḥ pudgalaḥ| teṣāṁ rūpādīnāmanityānekasvabhāvatvāt| pudgalasya ca nityaikarūpeṇa parairupakalpitatvāt| nāpi tattvānyatvābhyām anabhilāpyapudgalasya vastutvaṁ yuktam| vastusataḥ prakārāntarābhāvāt| tasmād alīkavibhrama evāyaṁ lokasya yadutāhaṁ mameti niścayaṁ pratipannasya| tato rūpiṇo'pi dharmān dharmanairātmyādhigamāya vicārayet-kim ete cittavyatirekeṇa paramārthasantaḥ sthitāḥ āhosviccittameva rūpādinirbhāsaṁ svapnāvasthāyāṁ pratibhāsavat pratibhāsata iti| sa tān paramāṇuśo nirūpayan, paramāṇūṁśca bhāgaśaḥ pratyavekṣamāṇo nopalabhate| tathā cānupalabhamānasteṣu astināstitvavikalpān nivartayati|

cittamātrañca traidhātukam avatarati nānyathā| atha coktaṁ laṅkāvatāre-

aṇuśo vibhajati dravyaṁ na caiva rūpaṁ vikalpayet|

cittamātravyavasthānaṁ kudṛṣṭyā na prasīdati||iti|

tasyaivaṁ bhavati cittamevānādikālikavitatharūpādyabhiniveśavaśāt svapnopalabhyamānarūpādipratibhāsavad bālānāṁ bahiḥ vicchinnamiva rūpādipratibhāsaṁ khyāti| tasmāccittamātrameva traidhātukam| sa evaṁ cittameva sakaladharmaprajñaptiṁ niścitya tatra pratyavekṣya ca sarvadharmāṇāṁ svabhāvaḥ pratyavekṣito bhavatīti cittasvabhāvamapi pratyavekṣate| sa evaṁ vicārayati, cittamapi paramārthato māyāvad anutpannam| yada hi alīkasvabhāvarūpādyākāropagraheṇa cittameva citrākāraṁ pratibhāsate, tadā'syāpi rūpādivat tadavyatirekāt satyatvaṁ kutra bhavet ? yathā citrākāratayā rūpādayo naikānekasvabhāvāstathā cittamapi tadavyatirekeṇa naikānekasvabhāvam| nāpi cittamutpādyamānaṁ kutaścid āgacchati| nāpi nirudhyayānaṁ kvacid gacchati| nāpi svaparobhayataḥ paramārthenāsyotpādo yuktaḥ| tasmān māyopamameva cittam| yathā cittamevaṁ sarvadharmā māyāvat paramārthato'nutpannāḥ|

yenāpi cittena pratyavekṣate yogī tasyāpi svabhāvaṁ parīkṣamāṇo nopalabhate| tad evaṁ yatra yatrālambane yoginaścittaṁ prasaret tasya tasya svabhāvaṁ parīkṣamāṇo [tat svabhāvamapi nopalabhate] 'sau yada nopalabhate tadā sarvameva vastu vicārya kadalīskandhavad asāramavagamya, tataścittaṁ vivartayati| tato bhāvādivikalpoparatau sarvaprapañcavigatam ānimittaṁ yogaṁ pratilabhate| tathā coktam āryaratnameghe-"sa evam apakṣālakuśalaḥ sarvaprapañcavigamāya śūnyatābhāvanāyā yogamāpadyate| sa śūnyatābhāvanābahulo yeṣu yeṣu sthāneṣu cittaṁ prasarati cittamabhiramate tāni tāni sthānāni svabhāvataḥ parigaveṣamāṇaḥ śūnyaṁ pratividhyati [yat cittaṁ tadapi parīkṣamāṇaṁ śūnyaṁ pratividhyati] yenāpi cittena parīkṣate tad api svabhāvataḥ parigaveṣyamāṇaṁ śūnyaṁ pratividhyati| sa evam upaparīkṣamāṇo nirnimittatāyāṁ yogamāpadyate|" tad eva anenaivaṁ darśitaṁ bhavati| yastu nopaparīkṣate tasya nāsti nirnimittatāyāṁ praveśa iti|

sa evaṁ dharmāṇāṁ svabhāvamupaparīkṣamāṇo yada nopalabhate, tadāstīti na vikalpayati nāstīti na vikalpayati| yo'sau nāstīti kalpyate tasya buddhau sarvadaivāpratibhāsanāt| yadi hi bhāvaḥ kadācid dṛṣṭo bhavet, tadā tasya pratiṣedhān nāstīti kalpayet| yadā kālatraye'pi yoginā prajñayā nirūpayatā bhāvo nopalabdhaḥ tadā kasya pratiṣedhān nāstīti kalpayet| evamanye vikalpāstasya tadānīṁ na santi eva, bhāvābhāvavikalpābhyāṁ sarvasya vikalpasya vyāptatvāt| evaṁ vyāpakābhāvād byāpyasyāpyabhāvaḥ| evaṁ sati niṣprapañcanirvikalpatāmavatīrṇo bhavati, rūpādiṣu cāniśrito bhavati| prajñayā ca nirūpayataḥ sakalavastusvabhāvānupalambhāt prajñottaradhyāyī bhavati| sa evaṁ pudgaladharmanairātmyamayaṁ tattvamavatīrṇaḥ, aparasya parīkṣaṇīyasya cābhāvād, uparatavicāreṇa nirvikalpaikarasena manasā svarasavāhinā, anabhisaṁskārataḥ tad eva tattvaṁ sphuṭataram avadhārayan yogī tiṣṭheta| tatra ca sthitaścittabandhaṁ na vikṣipet|

yadāntarā cittaṁ bahirdhā vikṣiptaṁ paśyet tadā tatsvabhāvapratyevekṣaṇena vikṣepaṁ praśamayya, punastatraiva cittamuparyupari prerayet| yadā tu tatrānabhirataṁ cittaṁ paśyet, tadā samādherguṇadarśanād abhiratiṁ tatra thāvayet| vikṣepe ca doṣadarśanād aratiṁ praśamayet| atha styānamiddhābhibhavād yada pracāratayā līnaṁ cittaṁ paśyet, layābhiśaṅkitaṁ vā tadā pramodyavastu buddharūpādikamālokasaṁjñāṁ vā manasikṛtya layamupaśamayet, tatastad eva tattvaṁ dṛḍhataraṁ gṛṇhīyāt| yadā tu jātyandhavad andhakārapraviṣṭapuruṣavad vinimīlitākṣavat sphuṭataraṁ tattvaṁ nāvadhārayed yogī, tadā tasya līnaṁ cittaṁ veditavyaṁ vipaśyanārahitaṁ ca| atha yathā pūrvānubhūtaviṣayaspṛhayā cittamantarā samuddhataṁ paśyed, auddhatyābhiśaṅkitaṁ vā, tadānityatādi saṁvegavastumanasikārād auddhatyaṁ śamayet| tataḥ punaḥ tatraiva tattve cittānabhisaṁskāravāhitāyāṁ yatnaṁ kurvīta| yadā ca vikṣiptapuruṣavad vānaravad vā'navasthitavṛtti cittaṁ bhavet, tad auddhatyaṁ boddhavyaṁ śamatharahitaṁ ca| atha yadā layauddhatyābhyāṁ viviktatayā samapravṛttaṁ svarasavāhi sphuṭataraṁ tatraiva tattve cittam utpādyate tadābhogaśithilīkaraṇād upekṣaṇiyam| tadā ca śamathavipaśyanāyuganaddhavāhī mārgoniṣpanno veditavyaḥ|

yadā ca vipaśyanā bhāvayet prajñātiriktatarā bhāvayet, tadā śamathasyālpatvāt pravātasthitapradipavat pracalatvāccittasya na sphuṭataraṁ tattvadarśanaṁ bhavet| atastadā śamatho bhāvayitavyaḥ| śamathasyābhyādhikye middhāvaṣṭabadhapuruṣasyeva sphuṭataraṁ tattvadarśanaṁ na syāt| tasmāt tadā prajñā bhāvayitavyā| yadā samapravṛtte dve api bhavato yuganaddhavāhibalīvardadvayavat tadānabhisaṁskāreṇaiva tāvat sthātavyaṁ yāvat kāyacittapīḍā na bhavet|

saṁkṣepataḥ sarvasyaiva samādheḥ ṣaḍ doṣā bhavanti| kausīdyam, ālambanasaṁpramoṣaḥ, layaḥ, auddhatyam, anābhogaḥ, ābhogaśceti| eṣāṁ pratipakṣeṇāṣṭau prahāṇasaṁskārā bhāvanīyāḥ| śraddhā, chandaḥ, vyāyāmaḥ, prasrabdhiḥ, smṛtiḥ, saṁprajanyam, cetanā, upekṣā ceti| tatrādyāścatvāraḥ kausīdyapratipakṣāḥ| tathāhi-samādhiguṇeṣvabhisaṁpratyayalakṣaṇayā śraddhayā yogino'bhilāṣaḥ samutpadyate| tato'bhilāṣavān vīryamārabhate| tato vīryārambhaṇāt kāyacittayoḥ karmaṇyatāṁ bhāvayati| tataḥ prasrabdhakāyacetasaḥ kausīdyaṁ vyāvartate| tataḥ [śraddhādayaḥ kausīdyaprahāṇāya bhavanti] tadartha te bhāvanīyāḥ| smṛtirālambana-saṁpramoṣasya pratipakṣaḥ| saṁprajanyaṁ layauddhatyayoḥ pratipakṣaḥ| tayostena samupekṣya parivarjanāt| layauddhatyāpraśamanakāle tu anābhogadoṣaḥ tatastatpratipakṣeṇa cetanā bhāvanīyā| layauddhatyapraśame sati, yadā praśamabāhi cittaṁ bhavet, tadābhogadoṣaḥ| tasya pratipakṣastadānīm upekṣā bhāvanīyā| yadi samapravṛtte citte ābhogaḥ kriyate, tadā cittaṁ vikṣipyate| līne'pi citte sati yadyābhogo na kriyate, tadā vipaśyanārahitatvād, andhapuruṣavaccittaṁ līnaṁ syāt| tasmāt līnacittaṁ nigṛṇhīyād, uddhataṁ praśamayet, punaḥ samāprāptam upekṣeta|

tato yāvadiccha yogī tāvad anabhisaṁskāreṇaiva tattvaṁ bhāvayaṁstiṣṭhet| satyāṁ tu kāyādipīḍāyāṁ punaḥ punarantarā sakalameva lokaṁ vyavalokyamāyājala candropamapratibhāsaṁ [vata] avataret| tatha coktam avikalpapraveśe-lokottareṇa jñānenākāśasamatalān sarvadharmānpaśyati| pṛṣṭhalabdhena punarmāyāmarīcisvapno dakacandropamān paśyatīti| tad evaṁ māyopamaṁ jagad avagamya, sattveṣu mahākaruṇām āmukhīkṛtyaivam anuvicintayet| evaṁvidhaṁ dharmagāmbhoryam anavagacchanto'mī bālabuddhaya ādiśānteṣveva dharmeṣu bhāvādisamāropaviparyastā vividhakarmakleśān upacinvanti| tataḥ saṁsāre paribhramanti, tato'haṁ kariṣyāmi yathaitān evaṁvidhaṁ dharmāgāmbhīryam avabodhayeyam iti, tato viśramya punarapi tathaiva sarvadharmanirābhāsaṁ samādhimavataret| cittakhede sati, tathaiva viśramya punaravataret| evam anena krameṇa ghaṭikām [arthapraharam] ekapraharaṁ vā yāvantaṁ kālaṁ śaknoti tāvantaṁ kālaṁ tiṣṭhet|

tata icchayā samādheḥ utthātuṁ paryaṅkam abhittvaivam anuvicintayet| yadi nāmāmī dharmāḥ sarva eva paramārthato'nutpannāstathāpi māyavat pratiniyatavividhahetupratyayasāmagrīvaśena vicitrā evāvicāraramaṇīyāḥ pravartante, tena nocchedadṛṣṭiprasaṅgaḥ| nāpyapavādāntasya, yataśca prajñayā vicāryamāṇā nopalabhyante, tena na śāśvatadṛṣṭiprasaṅgo nāpi samāropāntasya| tatra ye prajñācakṣurvikalatayā viparyastamatayā ātmābhiniviṣṭā vividhāni karmāṇi kurvanti te saṁsāre paribhramanti| ye punarekāntena saṁsāravimukhā mahākāruṇyavikalatayā ca na [sattvārthaṁ] dānādipāramitāḥ paripūrayanti ātmānaṁ damayanti te sattvā upāyavikalatayā śrāvakapratyekabuddhabodhau patanti|

ye tu asvabhāvaṁ jagad avagamya mahākāruṇyabalena sakalajagadabhyuddharaṇakṛtaniścayā māyākāravad aviparyastadhiyo vipulapuṇyajñānasaṁbhāraṁ samupāyanti te tathāgataṁ padaṁ prāpyāsaṁsāramaśeṣasya jagataḥ sarvākāraṁ hitasukhāni saṁpādayantaḥ tiṣṭhanti| te ca jñāna [sambhāra] balena [samasta] kleśaprahāṇān na saṁsāre patanti sarvasattvāpekṣayā ca samupārjitavipulāprameyapuṇyasaṁbhāravaśena na nirvāṇe patanti, sarvasattvopajīvyāśca bhavanti| tasmān mayā sakalasattvahitasukhādhānārthinā'pratiṣṭhitanirvāṇam adhigantukāmena vipulapuṇyajñāna-saṁbhāropārjane'bhiyogaḥ [sadā] karaṇiyaḥ| tathā coktam āryatathāgataguhyasutre-"jñānasambhāraḥ sarvakleśaprahāṇāya saṁvartate| puṇyasambhāraḥ sarvasattvopajīvitāyai saṁvartate| tasmāt tarhi bhagavan bodhisattvena mahāsattvena puṇyasambhāre jñānasaṁbhāre ca sarvadā'bhiyogaḥ karaṇīyaḥ" iti| āryatathāgatotpattisaṁbhasūtre coktam-"sa khalu punareṣa tathāgatānāṁ saṁbhavo naikena kāraṇena bhavati| tat kasya hetoḥ ? samudāgataistāvad bho jinaputrāprameyaśatasahasradaśakāraṇaistathāgatāḥ samudāgacchanti| katamairdaśabhiryadutāprameyapuṇyajñānasambhārātṛptisamudāgamakāraṇeneti" vistara| āryavimalakīrtinirdeśe coktam-"śatapuṇyanirjātāḥ sarvakuśaladharmanirjātā apramāṇakuśalamūlakarmanirjātāḥ kāyāstathāgatasyeti" vistaraḥ|

tad evaṁ kṛtvā śanaiḥ paryaṅkaṁ bhittvā daśadigvyavasthitān sarvabuddhabodhisattvān praṇipatya tebhyaśca pūjāstotropahāraṁ kṛtvāryabhadracaryādipraṇidhānaṁ pranidadhīta| tataḥ śūnyatākaruṇāgarbhānuttarasaṁbodhipariṇāmitasakaladānādipuṇyasaṁbhāropārjanābhiyukto bhavet|

yastu manyate, cittavikalpasamutthāpitaśubhāśubhakarmavaśena sattvāḥ svargādikarma phalamanubhavantaḥ saṁsāre saṁsaranti| ye punarna kiñciccintayanti nāpi kiñcit karma kurvanti te parimucyante saṁsārāt| tasmānna kiñciccintayitavyam| nāpi dānādikuśalacaryā kartavyā| kevalaṁ mūrkhajanamadhikṛtya dānādikuśalacaryā nirdiṣṭeti| tena sakalamahāyānaṁ pratikṣiptaṁ bhavet| mahāyānamūlatvācca sarvayānānāṁ tatpratikṣepeṇa sarvam eva yānaṁ pratikṣiptaṁ syāt| tathā hi 'na kiñciccintayitavyamiti' bruvata bhutapratyavekṣālakṣaṇā prajñā pratikṣiptā bhavet| bhūtapratyavekṣā-mūlatvāt samyagjñānasya tatpratikṣepā llokottarāpi prajñā pratikṣiptā bhavet| tatpratikṣepāt sarvākārajñatā pratikṣiptā bhavet| nāpi dānādicaryā kartavyeti vadatā copāyo dānādiḥ sphuṭatarameva pratikṣiptaḥ|

etāvad eva ca saṁkṣiptaṁ mahāyānaṁ yaduta prajñopāyaśca| yathoktam āryagayāśīrṣe-"dvāvimau bodhisattvānāṁ saṁkṣiptau mārgau| katamau dvau ? yaduta prajñā copāyaśca| " āryatathāgataguhyasūtre coktam-"imau ca prajñopāyau bodhisattvānāṁ sarvapāramitāsaṁgrahāya saṁvartete" iti| tataśca mahāyānaṁ pratikṣipatā mahat karmāvaraṇaṁ kṛtaṁ syāt| tasmād [mahāyānaṁ pratikṣipataḥ, alpaśrutasya, ātmadṛṣṭiṁ parāmṛśataḥ,] asyānupāsitavidvajjanasyānavadhārita-tathāgata-pravacananīteḥ svayaṁ vinaṣṭasya parān api nāśayato yuktyāgamadūṣitatvāt, viṣasaṁsṛṣṭavacanaṁ saviṣabhojanamiva ātmakāmena dhīmatā dūrata eva parihartavyam|

tathā hyanena bhūtapratyavekṣāṁ pratikṣipatā dharmapravicayākhyaṁ pradhānam eva bodhyaṅgaṁ pratikṣiptaṁ syāt| vinā ca mūtapratyavekṣayā yoginaḥ katham anādikālābhyastarūpādibhāvābhiniveśasya cittaṁ nirvikalpatāṁ praviśet ? sarvadharmeṣvasmṛtyamanasikāreṇa praviśatīti cet, tad ayuktam| na hi vinā bhūtapratyavekṣayānubhūyamāneṣvapi sarvadharmeṣvasmṛtiramanasikāro vā śakyate kartum| yadi ca nāmāmī dharmā mayā'smartavyā nāpi manasikartavyā ityevaṁ bhāvayannasmṛtimanasikārau teṣu bhāvayet tadā sutarām eva tena te smṛtā manasikṛtāśca syuḥ| atha smṛtimanasikārābhāvamātram asmṛtyamanasikārāvabhipretau, tadā tayorabhāvaḥ kena prakāreṇa bhavatīti etad eva vicāryate| na cābhāvaḥ kāraṇaṁ yuktam, yena tato [nirnimittāmanasikārāt] nirvikalpatā bhavet| [tanmātrato'vikalpatāyāṁ] saṁmurcchitasyāpi smṛtimanasikārābhāvān nirvikalpatāpraveśaprasaṅgaḥ| na ca bhūtapratyavekṣāṁ vinā'nya upāyo'sti yena prakāreṇāsmṛtyamanasikārau kuryāt|

satyapi cāsmṛtyamanasikārasambhave, vinā bhūtapratyavekṣayā niḥsvabhāvatā dharmāṇāṁ katham avagatā bhavet ? na hi svabhāvata evaṁ dharmāḥ śūnyāḥ sthitā ityevaṁ vinā tatpratyavekṣayā tacchūnyatāprativedho bhavet| nāpi vinā śūnyatāprativedhena āvaraṇaprahāṇaṁ saṁbhavati sarvatra sarveṣāṁ muktiprasaṅgāt|

kiṁ ca tasya yogino yadi sarvadharmeṣu muṣitasmṛtitayā mūḍhatayā vā smṛtimanasikārau na pravartete, tadā'tyantamūḍhaḥ katham asau yogī bhavet| vinā ca bhūtapratyavekṣayā tatrāsmṛtim amanasikāraṁ cābhyastatā moha evābhyasto bhavet| tata eva samyagjñānāloko dūrīkṛtaḥ syāt| athāsau na muṣitasmṛtirnāpi mūḍhaḥ, tadā kathaṁ tatrāsmaraṇam amanasikāraṁ kartu śaknuyād vinā bhūtapratyavekṣayā| na hi smaranneva na smarati, paśyan eva na paśyatīti yuktam abhidhātum| asmṛtyamanasikārābhyāsācca kathaṁ pūrvanivāsānusmṛtyādi-buddhadharmodayo bhavet, virodhāt, na hyuṣṇaviruddhaṁ śītam āsevamānasya uṣṇasparśasaṁvedanaṁ bhavet|

kiṁ ca samādhisamāpannasya yogino yadi manovijñānam asti, tadā'vaśyaṁ tena kiṁcid ālambayitavyam| na hi pṛthagjanānāṁ sahasā nirālambanaṁ jñānaṁ bhavet| atha nāsti, tadā kathaṁ niḥsvabhāvatā dharmāṇāmavagatā bhavet ? kena ca pratipakṣeṇa kleśāvaraṇaṁ prahīyate ? na ca caturthadhyānālābhinaḥ pṛthagjanasya cittanirodhaḥ saṁbhavati| tasmāt saddharme yāvasmṛtyamanasikārau paṭhitau tau bhūtapratyavekṣāpūrvākau draṣṭavyau| asmād bhūtapratyavekṣayā'smṛtirmanasikāraśca śakyate kartum, nānyathā| tathā hi yadā nirūpayan samyakprajñayā yogī kālatraye paramārthataḥ samutpannaṁ na kaṁcid dharma paśyati, tadā tatra kathaṁ smṛtimanasikārau kuryāt| yo hi kālatraye'pyasattvān nānubhūtaḥ paramārthataḥ sa kathaṁ smaryeta, manasi vā kriyeta| tato'sau sarvaprapañcopaśamaṁ nirvikalpaṁ jñānaṁ praviṣṭo bhavet| tatpraveśācca śūnyatāṁ pratividhyati tatprativedhācca prahīṇasakalakudṛṣṭijālo bhavati|

upāyayuktaḥ prajñāsevanataśca samyak saṁvṛtiparamārthasatyakuśalo bhavati| ato'nāvaraṇajñānalābhāt sarvān eva buddhadharmān adhigacchati| tasmānna vinā bhūtapratyavekṣayā samyagjñānodayo nāpi kleśāvaraṇaprahāṇām| tathā coktaṁ mañjuśrīvikurvitasūtre-"kathaṁ dārike bodhisattvo vijitasaṁgrāmo bhavati? āha, yo mañjuśrīḥ vicāya vicāya sarvadharmān nopalabhate" iti| tasmād visphāritajñānacakṣuḥ prajñāśastreṇa kleśārīn nirjitya, nirbhayo viharan yogī, na tu kātarapuruṣa iva vinimīlitākṣaḥ| āryasamādhirāje'pyuktam-

nairātmyadharmān yadi pratyevekṣate

tān pratyavekṣya yadi bhāvayet|

sa hetu nirvāṇapahalasya prāptaye

yo'nyaheturna sa bhoti śāntaye||iti|

sutrasamuccaye coktam-"ātmanā vipaśyanāyogam anuyukto viharati parāṁśca vipaśyanāyāṁ nābhiyojayatīti mārakarmeti|" vipaśyanā ca bhūtapratyavekṣāsvabhāvā āryaratnamegha-sandhinirmocanādau, āryaratnameghe ca-"vipaśyanāṁ nirūpayato niḥsvabhāvatāprativedhad animittapraveśa uktaḥ|" āryalaṅkāvatāre coktam-"yasmāt, mahāmate, buddhayā vicāryamāṇānāṁ svasāmānyalakṣaṇaṁ bhāvānāṁ nāvadhāryate| tenocyante niḥsvabhāvāḥ sarvadharmāḥ" iti| tatra tatra sūtre yā bhagavatā nānāprakārā pratyavekṣā nirdiṣṭā sā virudhyate, yadi bhūtapratyavekṣā na kartavyā| tasmād evaṁ yuktaṁ vaktuṁ vayam alpaprajñā alpavīryāścana śaknumo bāhuśrutyaṁ paryeṣitumiti| na hi tatpratikṣepo yukto bhagavatā bahudhā bāhuśrutyasya varṇitatvāt| tat punarbrahmaparipṛcchāyām uktam-"ye tvacintyeṣu dharmeṣu [cintana] viprayuktāḥ teṣām ayoniśa iti| tatrāpi ye paramārthato'nutpannānāṁ dharmāṇām utpādaṁ parikalpyānityaduḥkhadirūpeṇa śrāvakādivaccintāṁ prakurvanti, teṣāṁ samāropāpavādāntena cintāṁ pravartayatām ayoniśaḥ tad bhavatīti tatpratiṣedhāya yad uktaṁ na bhūtapratyavekṣāyāḥ sa pratiṣedhaḥ tasyāḥ sarvasūtreṣvanujñānāt| tathā ca tatraiva brahmaparipṛcchāyām uktam-"cittaśūro bodhisattva āha-yaścittena sarvadharmāścintayati tatra cākṣato'nupahataḥ sa tenocyate bodhisattvaḥ" iti| tatraivoktam-"kathaṁ vīryavanto bhavanti, yada sarvajñatācittaṁ vicīyamānānopalabhante" iti| punaḥ tatraivoktam-"matimantaśca te bhaviṣyanti yoniśo dharmān pratyavekṣaṇatayeti"| punaḥ tatraivoktam-"pravicinvanti te dharmān yathā māyāmarīciketi"|

tad evaṁ yatra yatrācintyādiprapañcaḥ śrūyate, tatra tatra śrutacintāmātreṇaiva tattvādhigamaṁ ye manyante, teṣām abhimānapratiṣedhena pratyātmavedanīyatvaṁ dharmāṇāṁ pratipādayate| ayoniśaśca cittapratiṣedhaḥ kriyata iti boddhavyam, na bhūtapratyavekṣāyāḥ pratiṣedhaḥ| anyathā bahutaraṁ yuktyāgamaviruddhaṁ syāt| yathoktaṁ prāk| kiñca yad eva śrutacintāmayyā prajñayā viditaṁ tad eva bhāvanāmayyā prajñayā bhāvanīyaṁ nānyat| saṁdiṣṭa-dhāvanabhūmyaśvadhāvanavat| tasmāt bhūtapratyavekṣā kartavyā| yadi nāmāsau vikalpasvabhāvātathāpi yoniśo manasikārasvabhāvatvāt tato bhūta nirvikalpajñānodaya iti kṛtvā tajjñānārthinā sā sevanīyā| nirvikalpe ca bhutajñānāgnau samutpanne, sati, kāṣṭhadvayanigharṣasaṁjātavanhinā tatkāṣṭhadvayadāhavat sāpi paścāt tenaiva dahyata evetyuktam āryaratnakūṭe|

yaccāpyucyate-na kiṁcit kuśalādikarma kartavyam iti| tatraivaivaṁ vadatā karmakṣayān muktirityājīvaka vādābhyupagamo bhavet| na hi bhagavatpravacane karmakṣayān muktiriṣyate| kiṁ tarhi, kleśakṣayāt| anādikālopacittasya hi karmaṇo na śakyate kṣayaḥ kartu tasyānantatvāt| apāyādiṣu ca tatphalaṁ bhuñjānasyāparasyāpi karmaṇaḥ prasūteḥ kleśeṣu cāvikaleṣu tatkaraṇatayā sthiteṣu karmaṇo niroddhum aśakyatvāt| pradīpānirodhe tatprabhāyā anirodhavat| na cāpi tasya vipaśyanāpavādinaḥ kleśakṣayaḥ saṁbhavatītyukta prāk| atha kleśakṣayārtha vipaśyanā sevanīyeti manyate, tadā kleśakṣayād eva muktiḥ sidhyatīti karmakṣaye tarhi vyarthaḥ śramaḥ| akuśalakarma na kartavyam iti yuktametat, kuśalaṁ tu kimiti pratiṣidhyate| saṁsārāvāhakatvāt pratiṣidhyata iti cet, tadayuktam| yad eva ātmādiviparyāsasamutthāpitam kuśalaṁ tad eva saṁsārāvāhakaṁ bhavati| na tu bodhisattvānāṁ mahākaruṇāsamutthāpitam anuttarasaṁbodhipariṇāmitamapi| tathā āryadaśabhūmake eta eva daśakuśalakarmapathāḥ pariṇāmanādipariśuddhiviśeṣeṇa śrāvakapratyekabuddhabodhisattvabuddhatvavāhakā bhavantīti nirdiṣṭam| āryaratnakūṭe ca, sarvamahānadīnāṁ mahāsamudre praviṣṭānāṁ payaḥ skandhavad bodhisattvānāṁ nānāmukhopacitaṁ kuśalamūlaṁ sarvajñatāpariṇāmitaṁ sarvajñataikarasaṁ bhavati iti varṇitam|

yā ca buddhabodhisattvānāṁ rūpakāyakṣetrapariśuddhiḥ prabhāparivāramahābhogatādisaṁpattiḥ dānādipuṇyasambhāraphalasattvena tatra tatra sūtre varṇitā bhagavatā sāpi virudhyate| kuśalacaryāpratiṣedhe ca prātimokṣasaṁvarādirapi pratikṣiptaḥ syāt| tato vyarthameva tasya śiromuṇḍitakāṣāyadhāraṇādi prasajyeta| kuśalakarmābhisaṁskāravaimukhye ca sati saṁsāravaimukhyaṁ sattvārthakriyāvaimukhyaṁ ca sevitaṁ bhavet| tato bodhiḥ tasya dūre bhavet| uktaṁ hyāryaṁsaṁdhinirmocane-"ekāntasattvārthavimukhasya ekāntasaṁskārā bhisaṁskāravimukhasya nānuttarāsamyaksaṁbodhiruktā mayeti|" āryopāliparipṛcchādau ca-"saṁsāre vaimukhyaṁ bodhisattvānāṁ paradauḥśīlyamiti varṇitam| saṁsāraparigrahaḥ tu paramaṁ śīlam|" uktam āryavimalakīrtinirdeśe ca-"upāyād bhavati saṁsāragamanaṁ bodhisattvānāṁ mokṣaḥ| upāyarahitā ca prajñā bandhaḥ, prajñārahitaścopāyo bandhaḥ| prajñāsahita upāyo mokṣaḥ, upāyasahitā prajñā mokṣaḥ" iti varṇitam| āryagaganagañje uktam-"saṁsāraparikhedo bodhisattvānāṁ mārakarma iti|" sūtrasamuccaye ca-"asaṁskṛtaṁ ca pratyavekṣate saṁskṛtaiśca kuśalaiḥ parikhidyata iti mārakarma iti| bodhimārga prajānāti pāramitāmārga ca na paryeṣata iti mārakarmeti|" yat punaḥ tatraivoktam-"dānacittābhiniveśād yāvat prajñācittābhiniveśāṁ mārakarmeti tatra na dānādināṁ sevāpratiṣedhaḥ kiṁ tvahaṁkāramamakāracittābhiniviṣṭasya grāhyagrāhakacittābhiniviṣṭasya caupalambhikasya yo viparītābhiniveśo dānādau tasya pratiṣedhaḥ| viparītābhiniveśasamuttthāpitā hi dānādayo'pariśuddhā bhavantīti kṛtvā mārakarmetyuktam| anyathā dhyānam api na sevanīyaṁ syāt| tathā ca kathaṁ muktiḥ bhavet ?

ata evaupalambhikasya sattvanānātvasaṁjñāyā yad dānādi tad apariśuddham iti pratipādanāya āryagaganagañje'pi-"sattvanānātva [viparītakarma] saṁjñino dānādi mārakarmetyuktam"| yaccāpi [tri] skandhapariṇāmanāyām uktam-"sarvam eva dāna-śīla-kṣānti-vīrya-dhyāna-prajñāsamatām ajānatopalambhayati, tena paryeṣṭitadānena parāmṛṣṭaśīlena śīlaṁ rakṣitam| ātmaparasaṁjñinā kṣāntirbhāvitetyādi tat pratideśayāmīti|" tatrāpyaupalambhikasya nānatvasaṁjñino viparītābhiniveśasamutthāpitā dānādayo'pi śuddhā bhavantīti etāvanmātraṁ pratipāditam| na tu sarvathā dānādīnāṁ sevanapratiṣedhaḥ| anyathā sarvasyaiva dānāderaviśeṣeṇa pratideśanā kṛtā syāt, nopalambhaviparyāsapatitasyaiva| yaccāpi brahmaparipṛcchāyām uktam-"yāvatī caryā sarvā parikalpyā| niṣparikalpyā ca bodhirityādi|" tatrāpyutpādādivikalpacaryāyāḥ prakṛtatvāt tasyāḥ parikalpatvamuktam| animittavihāre cānabhisaṁskāravāhinaḥ sthitasya bodhisattvasya vyākaraṇaṁ bhavati, nānyasyetyetāvanmātraṁ pratipāditam| sarveṣāṁ ca dānādīnāṁ paramārthato'nutpannatvaṁ ca paridīpitam, na tu caryā na kartavyetyabhihitam|

anyathā hi dīpaṅkarāvadāne ye buddhā bhagavatā paryupāsitā yeṣāṁ tu kalpamapi bhagavatā bhāṣamāṇena na śakyaṁ nāmaparikīrtnaṁ kathaṁ teṣāṁ bhagavatā bodhisattvāvasthāyāṁ caryāpratiṣedho na kṛtaḥ| dīpaṅkareṇāpi tadānīṁ bhagavataścaryāpratiṣedho na kṛta eva| kiṁ tu yadā śāntānimittavihāre'ṣṭamyāṁ bhūmau sthito'sau dṛṣṭastadāsau vyākṛto bhagavatā, tatra tasya caryā apratiṣiddhā| sā cānimittavihāraparamatā bodhisattvānām aṣṭāmyāṁ bhūmau daśabhūmikairbuddhaiḥ pratiṣiddhā 'mā bhūd etad eva teṣāṁ parinirvāṇam' iti kṛtvā yadi tu sarvathā caryā na kartavyā bhavet pūrvoktaṁ sarva virudhyeta|

yacca tatraiva brahmaparipṛcchāyām uktam-“dānaṁ ca dadāti taccāvipākābhikāṅkṣī, śīlaṁ ca rakṣati taccāsamāropitaḥ" ityādi| caturbhiḥ brahma ! dharmaiḥ samanvāgatā bodhisattvā avaivarttikā bhavanti buddhadharmeṣu| katamaiścaturbhiḥ aparimitasaṁsāraparigraheṇa aparimitabuddhopasthānapūjayetyādi sarvaṁ virudhyeta| nāpi mṛdvindriyeṇaiva caryā kartavyā na tu tīkṣṇendriyeṇeti yuktaṁ vaktum| yataḥ prathamāṁ bhūmimupādāya yāvaddaśamībhūmipratiṣṭhitānāṁ bodhisattvānāṁ dānādicaryā utpadyate, na ca pariśiṣṭāsu na samudācaratīti vacanāt| nahi bhūmipraviṣṭā api mṛdvindriyāyuktāḥ| āryopaliparipṛcchāyām- "anutpattikadharmakṣāntipratiṣṭhitenaiva tyāgamahātyāgātityāgāḥ kartavyāḥ" iti varṇitam| sūtrasamuccaye ca-"ṣaṭpāramitādipratipattimān bodhisattvastathāgatarddhigatikaḥ" iti varṇitam| na ca tathāgatarddhigateranyā śīghratarā gatirasti| nāpi ṣaṭpāramitādaśabhūmivyatirekeṇānyo bodhisattvānāṁ mārgo'sti yaḥ śīghrataravāhīsyāt| krameṇaiva ca cittasaṁtateḥ kanakaśuddhivat śuddhirbhavatīti sūtre varṇitam [āryalaṅkāvatāradaśabhūmikādau coktaṁ]-tathatāyāṁ yadā sthito bodhisattvo bhavati, tadā prathamāyāṁ bhūmau praviṣṭo bhavati| tataḥ krameṇaiva pūrvabhūmīḥ pariśodhya tathāgatabhūmiṁ praviśatīti| ato nāsti bhūmipāramitāvyatirekeṇa [yugapat] buddhatvapurapraveśe anyanmukhaṁ nāpi bhagavatā kvacit sūtrādau deśitam|

dhyāna eva ṣaṭpāramitāntargamāt tatsevanād eva sarvapāramitāḥ sevitā bhavantyato na dānādayaḥ [anyapāramitāḥ] pṛthak sevitavyā iti cet tad ayuktam| evaṁ hi buddhe gomayamaṇḍale'pi ṣaṭpāramitāntargamān maṇḍalakam eva kartavyaṁ syānna dhyānādyāḥ| śrāvakasyāpi nirodhasamādhisamāpannasya nimittād eva asamudācārāt tadā ṣaṭpāramitāparipūriprasaṅgaḥ| tataśca na śrāvakebhyo bodhisattvānāṁ bhedaḥ pratipādito bhavet| sarvāvasthāyām eva tu bodhisattvena ṣaṭpāramitāḥ paripūrayitavyā iti saṁdarśanārthe ekaikapāramitāntarbhāvaḥ sarvapāramitānāṁ bhagavatā sandarśitaḥ| na punarekaiva pāramitā sevanīyeti| tathā coktaṁ sarvadharmavaipulye-"yo'pyayaṁ maitreya ! ṣaṭpāramitāsamudāgamo bodhisattvānāṁ saṁbodhāya taṁ te mohapuruṣā evaṁ vakṣyanti, prajñāpāramitāyām evaṁ bodhisattvena śikṣitavyam, kiṁ śeṣābhiḥ pāramitābhiriti| te'nyāḥ pāramitā dūṣayitavyā maṁsyante| tat kiṁ manyase, ajita ! duṣprajñaḥ sa kāśirājo'bhūt, yena kapotārthena śyenāya svamāṁsāni dattāni ? maitreya āha-no hīdaṁ bhagavan ! bhagavān āha-yāni mayā maitreya ! bodhisattvacaryāṁ caratā ṣaṭpāramitāpratisaṁyuktāni kuśalamūlānyupacitāni| apakṛtaṁ nu taiḥ kuśalamūlaiḥ ? maitreya āha, no hīdaṁ bhagavan, bhagavān āha-tvaṁ tāvad ajita ! ṣaṣṭikalpān dānāpāramitāyāṁ samudāgataḥ| evaṁ yāvat ṣaṣṭikalpān prajñāpāramitāyāṁ samudāgataḥ| tat te mohapuruṣā evaṁ vakṣyanti| ekanayenaiva bodhiryaduta śūnyatānayeneti te caryāpariśuddhā bhavanti" ityādi| kevalaṁ śūnyātām eva sevamānāḥ śrāvakavannirvāṇe patanti| ataḥ upāyasahitā prajñā sevanīyā|

ata evācāryanāgārjunapādaiḥ sūtrasamuccaye'bhihitam-"na copāyakauśalarahitena bodhisattvena gambhīradharmatāyāmabhiyoktavyam" iti| atra āryavimalakīrtinirdeśādijñāpakastairūpanyastaḥ, na cācāryanāgārjunapādīyaṁ vacanam| yuktayāgamopetaṁ tyaktvā bhagavadvacanaṁ ca parityajya anyasya mūrkhajanasya vacanaṁ prekṣāvatā grahītum ayuktam| āryaratnakūṭe ca-"sakaladānādikuśalopetatayā sarvākāravaropetaśūnyatā sevanīyetyuktaṁ na tu kevalā|" āryaratnakūṭe coktam-tadyathā kāśyapāmātyasaṁgṛhītā rājānaḥ sarvakāryāṇi kurvanti evam eva upāyakauśalyasaṁgṛhītā bodhisattvasya prajñā sarvabuddhakāryāṇi karoti|

ata eva kevalāṁ śūnyatāṁ sevamānasya mā bhūnnirvāṇapraveśa iti| bhagavatā āryatathāgataguhyasūtre" coktam-"naikāntanirālambanaṁ cittamātrasevanaṁ kartavyam api tu upāyakauśalyam api sevanīyam iti pradarśanārtham uktam-tadyathāpi nāma, kulaputra ! agnirupādānād jvalati| anupādānaḥ śāmyati| evam evārambaṇataścittaṁ jvalati, anārambaṇaṁ śāmyati| tatropāyakuśalo bodhisattvaḥ prajñāpāramitāpariśuddhārambaṇopaśamam api jānāti| kuśalamūlārambaṇaṁ ca na śāmyati| kleśārambaṇaṁ ca notthāpayati| pāramitārambaṇaṁ cotthāpayati| śūnyatārambaṇaṁ ca pratyavekṣate sarvasattvamahākaruṇārambaṇaṁ ca prekṣate iti hi kulaputra ! upāyakuśalaḥ prajñāpāramitāpariśuddho bodhisattvo'nārambane vaśitāṁ pratilabhate" iti vistaram uktvā punaśca vadatyevaṁ hi-"nāsti tat kiṁcid ārambaṇaṁ bodhisattvasya yat sarvajñajñānābhinirhārāya na saṁtiṣṭhate| yasya bodhisattvasya sarvārambāṇāni bodhipariṇāmitāni, ayaṁ bodhisattva upāyakuśala sarvadharmān bodhyanugatān paśyati| tadyathāpi nāma kulaputra, nāsti tat trisāhasramahāsāhasre lokadhātau yat sattvānām upabhogāya na syat| evam eva, kulaputra nāsti tat kiṁcid ārambaṇaṁ yad upāyakuśalo bodhisattvo bodhāya copakārībhūtaṁ na paśyati" iti vistaraḥ| evam anantasūtrānteṣu bodhisattvānāṁ prajñopāyapratipattirnirdiṣṭā| tatra yadi nāma svayaṁ na śakyate dānādidpuṇyasaṁbhāravīryam ārabdhuṁ tathāpi anyeṣām evam upadeśo dātuṁ na yuktaśceti svaparadrohaḥ kṛtaḥ syāt|

tad evaṁ yuktyāgamābhyāṁ pratipāditaṁ yathā bodhisattvenāvaśyaṁ bhūtapratyavekṣā kartavyā sakaladānādipuṇyasambhāraścopārjayitavyaḥ| tataḥ prekṣāvatālpaśrutānām ābhimānikānāṁ vacanaṁ viṣam ivāvadhūyāryanāgārjunādividvajjanavacanāmṛtanugatena sakalasattveṣu mahakāruṇām upajanayya māyākāravad aviparyastenānuttarasaṁbodhipariṇāmitasakaladānādikuśalacaryāyām aśeṣajagaduddharaṇe cābhiyuktne abhāvitavyam| yathoktam āryadharmasaṁgītau-

māyākāro yathā kaścin nirmitaṁ moktumudyataḥ|

na cāsya nirmite saṅgo jñātapūrvo yato'sya saḥ||

tribhavaṁ nirmitaprakhyaṁ jñātvā saṁbodhipāragaḥ|

sannahyanti jagaddhetoḥ jñātapūrve jage tathā||iti tasyaivaṁ|

prajñām upāyaṁ ca satataṁ satkṛtyābhyasyataḥ krameṇa [cittaṁ] saṁtatiparipākād uttarottaraviśuddhataratamakṣaṇodayād bhūtārthabhāvanāprakarṣaparyantagamena sakalakalpanājālarahitaṁ sphuṭataraṁ dharmadhātvadhigamaṁ vimalaṁ niścalanivātadīpavallokottarajñānam utpadyate| tadā ca vastuparyantatālambanam pratilabdhaṁ bhavati| darśanamārgaṁ ca praviṣṭo bhavati| prathamā ca bhūmiḥ prāptā bhavati| tatastaduttarā bhūmīḥ pariśodhayan krameṇa kanakavad aśeṣāvaraṇāpagame sati asaktam apratihataṁ jñānaṁ pratilabhya buddhabhūmim aśeṣaguṇādhārāṁ prāpto bhavati| kāryapariniṣpattiṁ cālambanaṁ pratilabhate| tasmād buddhatvādhigamārthinā madhyamapaddhatau tāvad abhiyogaḥ karaṇīya iti|

prakāśya yat prāpi mayā śubham asamapaddhitam|

puṇyamastu janastena prāpto madhyamapaddhitam||

dūrīkṛterṣyādimalā hi santo guṇairatṛptāḥ salilairivābdhiḥ|

vivecya gṛṇhanti subhāṣitāni haṁsāḥ payo yatpayasi prahṛṣṭāḥ||

pakṣapātākulaṁ tasmād dūrīkṛtaṁ mano budhaiḥ|

sarvameva grahītavyaṁ bālādapi subhāṣitam||

ācāryakamalaśīlena ante nibaddho bhāvanākramaḥ samāptaḥ|

tṛtīyaḥ bhāvanākramaḥ samāptaḥ|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4837

Links:
[1] http://dsbc.uwest.edu/node/4840