Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > ३८.क्षान्यवदानम्

३८.क्षान्यवदानम्

Parallel Romanized Version: 
  • 38 kṣānyavadānam [1]

३८. क्षान्यवदानम्।

ते जयन्ति धृतिशीलिनः परं
निर्विकाररुचिसूचिताद्भुताः।
शेषवत् पृथुलभारनिर्व्यथाः
ये वहन्ति सुकृतक्षमाः क्षमाम्॥ १॥

पुरा पुरा पुण्यविपर्ययेण
रिपुः प्रजानां जनितप्रकम्पः।
उदुन्बनामा निबिडोपतापै-
र्यक्ष क्षयायैव कृतक्षणोऽभूत्॥२॥

अकालकालं तमनाथबन्धु-
र्लोकानुकम्पी भगवान् प्रसह्य।
शिक्षोपदेशं शरणं प्रपन्नं
शमाभिधायी विनये न्ययुङ्क्त॥ ३॥

तस्मिन् प्रशान्ते भुवनोपतापे
द्रष्टुं प्रहृष्टः सुगतं समेत्य।
संचारिणं नाकपतिः प्रणम्य
तत्कालजातस्मितमित्युवाच॥४॥

कस्मादकस्मात् स्मितचन्द्रलेखा
मुखाम्बुजे भाति तवाद्भुतेयम्।
अकारणं सत्त्वसुधासमुद्रा
न लोकसामान्यतयाम् हसन्ति॥ ५॥

श्रुत्वेति वाक्यं त्रिदशेश्वरस्य तत्
तं सर्वदर्शी भगवान् बभाषे।
अस्मिन् प्रदेशे निजपूर्ववृत्तं
स्मृत्वा स्म्तं जातमिदं ममेन्द्रं॥ ६॥

पुरा मुनिः क्षानिरतिर्वनेऽस्मि-
न्नुवास निर्वासितरोषदोषः।
योऽभूद्भुवो रागरजःस्वभावे
विद्वेषवानिन्दुरिवारविन्दे॥ ७॥

अथोत्तराशाधिपतिर्वसन्ते
वनान्तरालोकनकौतुकेन।
सान्तःपुरः केलिसुखाय कामी
तदाश्रमोपान्तमहीमवाप॥८॥

रागी कलिर्नाम स भूमिपालः
पादप्रहारैर्वदनासवैश्च।
लेभे विलासेषु नितम्बिनीना-
मशोकशोभां बकुलश्रियं च॥ ९॥

दिशस्तपोलोपपृथुप्रकोप-
भ्रूभङ्गवृन्दैरिव तापसानाम्।
तत्र भ्रमद्भिर्भ्रमरैर्बभूवुः
कामाग्निधूमैरिव सान्धकाराह्॥ १०॥

लीलाविलोलाः पवनाकुलाली -
स्तनावनम्राः स्तबका लतानाम्।
रक्ताधराः पाटलपल्लवानाम्
प्रापुर्विलासं ललना लतानाम्॥ ११॥

राजाङ्गनाः कौतुकविभ्रमेण
वने चरन्त्यस्तमृषिं विलोक्य।
अचञ्चलध्यानसमाधिसक्तं
विमुक्तरागं परिवार्य तस्थुः॥ १२॥

तद्देशमभ्येत्य नरेश्वरोऽथ
दृष्ट्वा वभूभिः परिवारितं तम्।
ईर्ष्याप्रकोपानलदुर्निरीक्ष्यः
चिच्छेद तस्याशु स पाणिपादम्॥ १३॥

छिन्नाङ्गवर्गोऽपि स निर्विकार-
श्चुकोप भूपाय न नाम धीरः।
न्यवारयत् क्रूरतरं च तस्मै
गन्धर्वयक्षोरगदेवसंघम्॥ १४॥

ततः प्रयाते नृपतौ पुरं स्वां
समेत्य सर्वे मुनयो वनेभ्यः।
तं तत्र कृतावयवं विलोक्य
क्षान्ता अपि क्रोधधुता बभूवुः॥ १५॥

शापप्रदानाभिमुखान् निवार्य
क्षन्तव्यमित्येव स तानुवाच।
क्षामासमालिङ्गितमानसानाम्
कोपक्रियाभिः क्रियते न सङ्गः॥ १६॥

विकारवेगोऽपि न पाणिपाद-
च्छेदे ममाभूद् यदि वीतमन्योः।
सत्येन तेनाक्षतदेह एव
स्यामित्यवादीत् स पुनः प्रसादी॥ १७॥

ततः क्षणात् संगतपाणिपादं
रूढव्रणं प्रेत्य सदोदयेन।
अपूजयत् क्षान्तिगुणं स्तवेन
तं देवता सत्त्वसितैश्च पुष्पैः॥ १८॥

राजापि तत्किल्बिषकालकूट-
विस्फोटसंघट्टविनष्टचेष्टः।
पूरोत्कटावर्तविवर्तमानः
संवर्तपाकं नरकं जगाम॥ १९॥

योऽभूत्पुरा क्षान्तिरतिर्महर्षिः
सोऽहं कलिर्यश्च स देवदत्तः।
अतीतवृत्तस्मरणेन शक्र
नाकारणं जातमिदं स्मितं मे॥ २०॥

इति भगवतः श्रुत्वा वाक्यं स विस्मयमानसः
प्रमदविकचव्यक्तोत्साहा वहन्नयनावलीः।
तरणिकिरणस्पर्शेनेव स्फुटः कमलाकर-
स्त्रिदशवसतिं प्रीतः प्रायात् पतिस्त्रिदिवैकसाम्॥ २१॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां
क्षान्त्यवदानमष्टत्रिंशः पल्लवः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5892

Links:
[1] http://dsbc.uwest.edu/node/5844