The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
saptadaśaḥ sargaḥ
amṛta-prāpti
athaivamādeśitatattvamārgo nandastadā prāptavimokṣamārgaḥ|
sarveṇa bhāvena gurau praṇamya kleśaprahāṇāya vanaṁ jagāma||1||
tatrāvakāśaṁ mṛdunīlaśaṣpaṁ dadarśa śāntaṁ taruṣaṇḍavantam|
niḥśabdayā nimnagayopagūḍhaṁ vaiḍūryanīlodakayā vahantyā||2||
sa pādayostatra vidhāya śaucaṁ śucau śive śrīmati vṛkṣamūle|
mokṣāya baddhvā vyavasāyakakṣāṁ paryaṅkamaṅkāvahitaṁ babandha||3||
ṛjuṁ samagraṁ praṇidhāya kāyaṁ kāye smṛtiṁ cābhimukhīṁ vidhāya|
sarvendriyāṇyātmani saṁnidhāya sa tatra yogaṁ prayataḥ prapede||4||
tataḥ sa tattvaṁ nikhilaṁ cikīrṣurmokṣānukūlāṁśca vidhīṁścikīrṣan|
jñānena śīlena śamena caiva cacāra cetaḥ parikarmabhūmau||5||
saṁdhāya dhairyaṁ praṇidhāya vīryaṁ vyapohya saktiṁ parigṛhya śaktim|
praśāntacetā niyamasthacetāḥ svasthastatobhūd viṣayeṣvanāsthaḥ||6||
ātaptabuddheḥ prahitātmano'pi svabhyastabhāvādatha kāmasaṁjñā|
paryākulaṁ tasya manaścakāra prāvṛṭsu vidyujjalamāgateva||7||
sa paryavasthānamavetya sadyaścikṣepa tāṁ dharmavighātakartrīm|
priyāmapi krodhaparītacetā nārīmivodvṛttaguṇāṁ manasvī||8||
ārabdhavīryasya manaḥśamāya bhūyastu tasyākuśalo vitarkaḥ|
vyādhipraṇāśāya niviṣṭavuddherupadravo ghora ivājagāma||9||
sa tadvighātāya nimittamanyad yogānukūlaṁ kuśalaṁ prapede|
ārtāyanaṁ kṣīṇabalo balasthaṁ nirasyamāno balināriṇeva||10||
puraṁ vidhāyānuvidhāya daṇḍaṁ mitrāṇi saṁgṛhya ripūn vigṛhya|
rājā yathāpnoti hi gāmapūrvāṁ nītirmumukṣorapi saiva yoge||11||
vimokṣakāmasya hi yogino'pi manaḥ puraṁ jñānavidhiśca daṇḍaḥ|
guṇāśca mitrāṇyarayaśca doṣā bhūmirvimuktiryatate yadartham||12||
sa duḥkhajālānmahato mumukṣurvimokṣamārgādhigame vivikṣuḥ|
panthānmāryaṁ paramaṁ didṛkṣuḥ śamaṁ yayau kiṁcidupāttacakṣuḥ||13||
yaḥ syānniketastamaso'niketaḥ śrutvāpi tattvaṁ sa bhavet pramattaḥ|
yasmāttu mokṣāya sa pātrabhūtastasmānmanaḥ svātmani saṁjahāra||14||
sambhārataḥ pratyayataḥ svabhāvādāsvādato doṣaviśeṣataśca|
athātmavānniḥsaraṇātmataśca dharmeṣu cakre vidhivat parīkṣām||15||
sa rūpiṇaṁ kṛtsnamarūpiṇaṁ ca sāraṁ didṛkṣurvicikāya kāyam|
athāśuciṁ duḥkhamanityamasvaṁ nirātmakaṁ caiva cikāya kāyam||16||
anityatastatra hi śūnyataśca nirātmato duḥkhata eva cāpi|
mārgapravekeṇa sa laukikena kleśadrumaṁ saṁcalayāṁcakāra||17||
yasmādabhūtvā bhavatīha sarvaṁ bhutvā ca bhūyo na bhavatyavaśyam|
sahetukaṁ ca kṣayi hetumacca tasmādanityaṁ jagadityavindat||18||
yataḥ prasūtasya ca karmayogaḥ prasajyate bandhavighātahetuḥ|
duḥkhapratīkāravidhau sukhākhye tato bhavaṁ duḥkhamiti vyapaśyat||19||
yataśca saṁskāragataṁ viviktaṁ na kārakaḥ kaścana vedako vā|
samagryataḥ saṁbhavati pravṛttiḥ śūnyaṁ tato lokamimaṁ dadarśa||20||
yasmānnirīhaṁ jagadasvatantraṁ naiśvaryamekaḥ kurute kriyāsu|
tattatpratītya prabhavanti bhāvā nirātmakaṁ tena viveda lokam||21||
tataḥ sa vātaṁ vyajanādivoṣṇe kāṣṭhāśritaṁ nirmathanādivāgnim|
antaḥkṣitisthaṁ khananādivāmbho lokottaraṁ vartma durāpamāpa||22||
sajjñānacāpaḥ smṛtivarma baddhvā viśuddhaśīlavratavāhanasthaḥ|
kleśāribhiścittaraṇājirasthaiḥ sārdhaṁ yuyutsurvijayāya tasthau||23||
tataḥ sa bodhyaṅgaśitāttaśastraḥ samyak-pradhānottamavāhanasthaḥ|
mārgāṅgamātaṅgavatā balena śanaiḥ śanaiḥ kleśacamūṁ jagāhe||24||
sa smṛtyupasthānamayaiḥ pṛṣatkaiḥ śatrūn viparyāsamayān kṣaṇena|
duḥkhasya hetūṁścaturaścaturbhiḥ svaiḥ svaiḥ pracārāyatanairdadāra||25||
āryairbalaiḥ pañcabhireva pañca cetaḥkhilānyapratimairbabhañja|
mithyāṅganāgāṁśca tathāṅganāgairvinirdudhāvāṣṭabhireva so'ṣṭau||26||
athātmadṛṣṭiṁ sakalāṁ vidhūya caturṣu satyeṣvakathaṁkathaḥ san|
viśuddhaśīlavratadṛṣṭadharmā dharmasya pūrvāṁ phalabhūmimāpa||27||
sa darśanādāryacatuṣṭayasya kleśaikadeśasya ca viprayogāt|
pratyātmikāccāpi viśeṣalābhāt pratyakṣato jñānisukhasya caiva||28||
dārḍhyāt prasādasya dhṛteḥ sthiratvāt satyeṣvasaṁmūḍhatayā caturṣu|
śīlasya cācchidratayottamasya niḥsaṁśayo dharmavidhau babhūva||29||
kudṛṣṭijālena sa viprayukto lokaṁ tathābhūtamavekṣamāṇaḥ|
jñānāśrayāṁ prītimupājagāma bhūyaḥ prasādaṁ ca gurāviyāya||30||
yo hi pravṛttiṁ niyatāmavaiti nivānyahetoriha nāpyahetoḥ|
pratītya tattatsamavaiti tattatsa naiṣṭhikaṁ paśyati dharmamāryam||31||
śāntaṁ śivaṁ nirjarasaṁ virāgaṁ niḥśreyasaṁ paśyati yaśca dharmam|
tasyopadeṣṭāramathāryavaryaṁ sa prekṣate buddhamavāptacakṣuḥ||32||
yathopadeśena śivena mukto rogādarogo bhiṣajaṁ kṛtajñaḥ|
anusmaran paśyati cittadṛṣṭyā maitryā ca śāstrajñatayā ca tuṣṭaḥ||33||
āryeṇa mārgeṇa tathaiva muktastathāgataṁ tattvavidāryatattvaḥ|
anusmaran paśyati kāyasākṣī maitryā ca sarvajñatayā ta tuṣṭaḥ||34||
sa nāśakairdṛṣṭigatairvimuktaḥ paryantamālokya punarbhavasya|
bhaktvā ghṛṇāṁ kleśavijṛmbhiteṣu mṛtyorna tatrāsa na durgatibhyaḥ||35||
tvaksnāyumedorudhirāsthimāṁsakeśādināmedhyagaṇena pūrṇam|
tataḥ sa kāyaṁ samavekṣamāṇaḥ sāraṁ vicintyāṇvapi nopalebhe||36||
sa kāmarāgapratighau sthirātmā tenaiva yogena tanū cakāra|
kṛtvā mahoraskatanustanū tau prāpa dvitīyaṁ phalamāryadharme||37||
sa lobhacāpaṁ parikalpabāṇaṁ rāgaṁ mahāvairiṇamalpaśeṣam|
kāyasvabhāvādhigataurbibheda yogāyudhāstrairaśubhāpṛṣatkaiḥ||38||
dveṣāyudhaṁ krodhavikīrṇabāṇaṁ vyāpādamantaḥprasavaṁ sapatnam|
maitrīpṛṣatkairdhṛtitūṇasaṁsthaiḥ kṣamādhanurjyāvisṛtairjaghāna||39||
mūlānyatha trīṇyaśubhasya vīrastribhirvimokṣāyatanaiścakarta|
camūmukhasthān dhṛtakārmukāṁstrīnarīnivāristribhirāyasāgraiḥ||40||
sa kāmadhātoḥ samatikramāya pārṣṇigrahāṁstānabhibhūya śatrūn|
yogādanāgāmiphalaṁ prapadya dvārīva nirvāṇapurasya tasthau||41||
kāmairviviktaṁ malinaiśca dharmairvitarkavaccāpi vicāravacca|
vivekajaṁ prītisukhopapannaṁ dhyānaṁ tataḥ sa prathamaṁ prapede||42||
kāmāgnidāhena sa vipramukto lhādaṁ paraṁ dhyānasukhādavāpa|
sukhaṁ vigāhyāpsviva dharmakhinnaḥ prāpyeva cārtha vipulaṁ daridraḥ||43||
tatrāpi taddharmagatān vitarkān guṇāguṇe ca prasṛtān vicārān|
buddhvā manaḥkṣobhakarānaśāntāṁstadviprayogāya matiṁ cakāra||44||
kṣobhaṁ prakurvanti yathormayo hi dhīraprasannāmbuvahasya sindhoḥ|
ekāgrabhūtasya tathormibhūtāścittāmbhasaḥ kṣobhakarā vitarkāḥ||45||
khinnasya suptasya ca nirvṛtasya bādhaṁ yathā saṁjanayanti śabdāḥ|
adyātmamaikāgryamupāgatasya bhavanti bādhāya tathā vitarkāḥ||46||
athāvitarkaṁ kramaśo'vicāramekāgrabhāvānmanasaḥ prasannam|
samādhijaṁ prītisukhaṁ dvitīyaṁ dhyānaṁ tadādhyātmaśivaṁ sa dadhyau||47||
taddhyānamāgamya ca cittamaunaṁ lebhe parāṁ prītimalabdhapūrvām|
prītau tu tatrāpi sa doṣadarśī yathā vitarkeṣvabhavattathaiva||48||
prītiḥ parā vastuni yatra yasya viparyayāttasya hi tatra duḥkham|
prītāvataḥ prekṣya sa tatra doṣān prītikṣaye yogamupāruroha||49||
prītervirāgāt sukhamāryajuṣṭaṁ kāyena vindannatha saṁprajānan|
upekṣakaḥ sa smṛtimān vyahārṣid dhyānaṁ tṛtīyaṁ pratilabhya dhīraḥ||50||
yasmāt paraṁ tatra sukhaṁ sukhebhyastataḥ paraṁ nāsti sukhapravṛttiḥ|
tasmād babhāṣe śubhakṛtsnabhūmiḥ parāparajñaḥ parameti maitryā||51||
dhyāne'pi tatrātha dadarśa doṣaṁ mene paraṁ śāntamaniñjameva|
ābhogato'pīñjayati sma tasya cittaṁ pravṛttaṁ sukhamityasram||52||
yatreñjitaṁ spanditamasti tatra yatrāsti ca spanditamasti duḥkham|
yasmādatastatsukhamiñjakatvāt praśāntikāmā yatayastyajanti||53||
atha prahāṇāt sukhaduḥkhayośca manovikārasya ca pūrvameva|
dadhyāvupekṣāsmṛtimad viśuddhaṁ dhyānaṁ tathāduḥkhasukhaṁ caturtham||54||
yasmāttu tasminna sukhaṁ na duḥkhaṁ jñānaṁ ca tatrāsti tadarthacāri|
tasmādupekṣāsmṛtipāriśuddhirnirucyate dhyānavidhau caturthe||55||
dhyānaṁ sa niśritya tataścaturthamarhattvalābhāya matiṁ cakāra|
saṁdhāya mitraṁ balavantamāryaṁ rājeva deśānajitān jigīṣuḥ||56||
ciccheda kārtsnyena tataḥ sa pañca prajñāsinā bhāvanayeritena|
ūrdhvaṅgamānyuttamabandhanāni saṁyojanānyuttamabandhanāni||57||
bodhyaṅganāgairapi saptabhiḥ sa saptaiva cittānuśayān mamarda|
dvipānivopasthitavipraṇāśān kālo grahaiḥ saptabhireva sapta||58||
agnidrumājyāmbuṣu yā hi vṛttiḥ kabandhavāyvagnidivākarāṇām|
doṣeṣu tāṁ vṛttimiyāya nando nirvāpaṇotpāṭanadāhaśoṣaiḥ||59||
iti trivegaṁ trijhaṣaṁ trivicamekāmbhasaṁ pañcarayaṁ dvikūlam|
dvigrāhamaṣṭāṅgavatā plavena duḥkhārṇavaṁ dustaramuttatāra||60||
arhattvamāsādya sa satkriyārho nirutsuko niṣpraṇayo nirāśaḥ|
vibhīrviśugvītamado virāgaḥ sa eva dhṛtyānya ivābabhāse||61||
bhrātuśca śāstuśca tayānuśiṣṭyā nandastataḥ svena ca vikrameṇa|
praśāntacetāḥ paripūrṇakāryo vāṇīmimāmātmagatāṁ jagāda||62||
namo'stu tasmai sugatāya yena hitaiṣiṇā me karuṇātmakena|
bahūni duḥkhānyapavartitāni sukhāni bhūyāṁsyupasaṁhṛtāni||63||
ahaṁ hyanāryeṇa śarīrajena duḥkhātmake vartmani kṛṣyamāṇaḥ|
nivartitastadvacanāṅkuśena darpānvito nāga ivāṅkuśena||64||
tasyājñayā kāruṇikasya śāsturhṛdisthamutpāṭya hi rāgaśalyam|
adyaiva tāvat sumahat sukhaṁ me sarvakṣaye kiṁbata nirvṛtasya||65||
nirvāpya kāmāgnimahaṁ hi dīptaṁ dhṛtyambunā pāvakamambuneva|
hlādaṁ paraṁ sāṁpratamāgato'smi śītaṁ hradaṁ gharma ivāvatīrṇaḥ||66||
na me priyaṁ kiṁcana nāpriyaṁ me na me'nurodho'sti kuto virodhaḥ|
tayorabhāvāt sukhito'smi sadyo himātapābhyāmiva vipramuktaḥ||67||
mahābhayāt kṣemamivopalabhya mahāvarodhādiva vipramokṣam|
mahārṇavāt pāramivāplavaḥ san bhīmāndhakārādiva ca prakāśam||68||
rogādivārogyamasahyarūpādṛṇādivānṛṇyamanantasaṁkhyāt|
dviṣatsakāśādiva cāpayānaṁ durbhikṣayogācca yathā subhikṣam||69||
tadvatparāṁ śāntimupāgato'haṁ yasyānubhāvena vināyakasya|
karomi bhūyaḥ punaruktamasmai namo namo'rhāya tathāgatāya||70||
yenāhaṁ girimupanīya rūkmaśṛṅgaṁ svargaṁ ca plavagavadhūnidarśanena|
kāmātmā tridivacarībhiraṅganābhirniṣkṛṣṭo yuvatimaye kalau nimagnaḥ||71||
tasmācca vyasanaparādanarthapaṅkādutkṛṣya kramaśithilaḥ karīva paṅkāt|
śānte'smin virajasi vijvare viśoke saddharme vitamasi naiṣṭhike vimuktaḥ||72||
taṁ vande paramanukampakaṁ maharṣi mūrdhnāhaṁ prakṛtiguṇajñamāśayajñam|
saṁbuddhaṁ daśabalinaṁ bhiṣakpradhānaṁ trātāraṁ punarapi cāsmi saṁnatastam||73||
saundarananda mahākāvya meṁ "amṛta-prāpti" nāmaka saptadaśa sarga samāpta|
Links:
[1] http://dsbc.uwest.edu/node/5533