Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > (Ārya)mañjuśrīnāmāṣṭottaraśatakastotram

(Ārya)mañjuśrīnāmāṣṭottaraśatakastotram

Bibliography
Title: 
Bauddha Stotra Samgrah [1]
Editor: 
Pandey, Janardan Shastri
Publisher: 
Motilal Banarsidass
Place of Publication: 
Varanasi
Year: 
1994

(ārya)mañjuśrīnāmāṣṭottaraśatakastotram

Parallel Devanagari Version: 
(आर्य)मञ्जुश्रीनामाष्टोत्तरशतकस्तोत्रम् [2]
Editor: 
Pandey, Janardan Shastri

(ārya)mañjuśrīnāmāṣṭottaraśatakastotram

praṇipatya muniṁ mūrdhnā suprasannena cetasā |

vakṣyāmyadya ca nāmāni saṁbuddhairanuvarṇitam || 1 ||

surupo rūpadhārī ca sarvarūpo hyanuttaraḥ |

sarvalakṣaṇasampūrṇo mañjuśrīruttamaḥ śriyā || 2 ||

acintyaścintyavigato'cintyo'dbhutavikramaḥ |

acintyaḥ sarvadharmāṇāmacintyo manasastathā || 3 ||

śūnyatābhāvitātmākaḥ śūnyadharmasamanvitaḥ |

śūnyastvamadhimuktiśca śūnyatribhavadeśakaḥ || 4 ||

sarvajñaḥ sarvadarśī ca sarvabhūmipatirvibhuḥ |

mañjuśrīvaśavartī ca padmākṣaḥ padmasaṁbhavaḥ || 5 ||

padmakiñjalkavarṇaśca padmaparyaṅkavāsanaḥ |

nīlotpaladharaḥ pūtaḥ pavitraḥ śāntamānasaḥ || 6 ||

pratyekabuddho buddhastvamādibuddho nirucyase |

ṛddhimān vaśitāprāptaścatuḥsatyopadeśakaḥ || 7 ||

lokapālaḥ sahasrākṣa īśvarastvaṁ prajāpatiḥ |

śivastvaṁ sarvabhūtānāṁ tvaṁ vibhurguṇasāgaraḥ || 8 ||

ṛṣistvaṁ puṇyaḥ śreṣṭhaśca jyeṣṭho jātismarastathā |

vināyako vinetā ca jinaputro jinātmajaḥ || 9 ||

bhānuḥ sahasraraśmimastvaṁ somastvaṁ ca bṛhaspatiḥ |

dhanado varuṇaścaiva tvaṁ viṣṇustvaṁ maheśvaraḥ || 10 ||

ananto nāgarājastvaṁ skandaḥ senāpatistathā |

vemacitrāsurendrastvaṁ bhaumaḥ śukro budhastathā || 11 ||

sarvadevamayo vīraḥ sarvadevairnamaskṛtaḥ |

lokadharmamalātītastvaṁ loke cāgrapudgalaḥ || 12 ||

lokajño lokavijñāto jñānināṁ pravaro varaḥ |

varado layanaṁ trāṇamadhṛṣyo mārakarmiṇām || 13 ||

gambhīraścānavadyaśca kalyāṇamitrasaṁpadaḥ |

vaidyastvaṁ śalyahartā na naradamyaḥ susārathiḥ || 14 ||

matimān gatimāṁścaiva buddhimāṁśca vicakṣaṇaḥ |

puṇyavān kalpavṛkṣaśca bodhyaṅgapuṣpamaṇḍitaḥ || 15 ||

vimuktiphalasaṁpanna āśrayaḥ sarvadehinām |

manoharo manojñaśca anagho brahmacāriṇām || 16 ||

ketustvaṁ grahaśreṣṭhaśca ṛṣibhirmunipuṅgavaḥ |

yuvarājñābhiṣiktasttvaṁ daśabhūmīśvaraḥ prabhuḥ || 17 ||

sārthavāho gaṇaśreṣṭho nirvāṇottamadeśakaḥ |

khasamo madhyakalpastvaṁ tvaṁ tejo vāyureva ca || 18 ||

cintāmaṇistvaṁ sattvānāṁ sarvāśāparipūrakaḥ |

namo'stu te mahāvidya sarvabhūtanamaskṛta || 19 ||

śrīāryamañjuśrīnāmāṣṭottaraśatakastotraṁ samāptam |

Publisher: 
Motilal Banarsidass
Place of Publication: 
Varanasi
Year: 
1994
Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • śāstrapiṭaka
  • stotra
  • mañjuśrī

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6220

Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3848