The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
10 dhāraṇaguṇaparikīrtanaparivarto daśamaḥ|
atha khalu śakrasya devānāmindrasyaitadabhūt-pūrvajinakṛtādhikārāste kulaputrāḥ kuladuhitaraśca bhaviṣyanti bahubuddhāvaropitakuśalamūlāḥ, kalyāṇamitraparigṛhītāśca bhaviṣyanti, yeṣāmiyaṁ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati| kaḥ punarvādo ya enāmevaṁ gambhīrāṁ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti| udgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya tathatvāya śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante| na te avaramātrakeṇa kuśalamūlena samanvāgatā bhaviṣyanti| bahubuddhaparyupāsitāste kulaputrāḥ kuladuhitaraśca bhaviṣyanti| paripṛṣṭāḥ paripraśnīkṛtāśca te buddhā bhagavanto bhaviṣyanti kulaputraiḥ kuladuhitṛbhiścaināmeva prajñāpāramitām| śrutā ceyaṁ paurvakāṇāmapi tathāgatānāmarhatāṁ samyaksaṁbuddhānāmantikāt, ya enāṁ prajñāpāramitāmetarhyapi śroṣyanti| śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti, tathatvāya śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante| bahubuddhāvaropitakuśalamūlāste kulaputrāḥ kuladuhitaraśca veditavyāḥ, ya etasyāmeva gambhīrāyāṁ prajñāpāramitāyāṁ bhāṣyamāṇāyāṁ deśyamānāyāmupadiśyamānāyāmuddiśyamānāyāṁ svādhyāyyamānāyāṁ nāvaleṣyante na saṁleṣyante, na viṣatsyanti na viṣādamāpatsyante, na vipṛṣṭhīkariṣyanti mānasam, na bhagnapṛṣṭhīkariṣyanti, notrasiṣyanti na saṁtrasiṣyanti na saṁtrāsamāpatsyante||
atha khalvāyuṣmān śāriputraḥ śakrasya devānāmindrasya imamevaṁrūpaṁ caitasaiva cetaḥparivitarkamājñāya bhagavantametadavocat-yo bhagavan ihaivaṁ gambhīrāyāṁ prajñāpāramitāyāṁ bhāṣyamāṇāyāṁ deśyamānāyāmupadiśyamānāyāṁ kulaputro vā kuladuhitā vā abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya enāṁ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣatyuddekṣyati svādhyāsyati, tathatvāya śikṣiṣyate, tathatvāya pratipatsyate, tathatvāya yogamāpatsyate, yathāvinivartanīyo bodhisattvo mahāsattvastathā sa dhārayitavyaḥ| tatkasya hetoḥ? gambhīrā bhagavan iyaṁ prajñāpāramitā| na hi bhagavan parīttakuśalamūlenāparipṛcchakajātīyena aśrutvā buddhānāṁ bhagavatāṁ saṁmukhībhāvataḥ pūrvamacaritavatā ihaiveyamevaṁ gambhīrā prajñāpāramitā adhimoktuṁ śakyā| ye punaranadhimucya enāmanavabudhyamānāḥ pratikṣeptavyāṁ maṁsyante, pūrvāntato'pi bhagavaṁstaiḥ kulaputraiḥ kuladuhitṛbhiśceyaṁ gambhīrā prajñāpāramitā bhāṣyamāṇā pratikṣiptā| tatkasya hetoḥ? yathāpi nāma parīttatvātkuśalamūlānām| na hi bhagavan acaritavadbhiḥ pūrvāntata iyaṁ gambhīrā prajñāpāramitā śakyā adhimoktum| ye'pi ca pratikṣepsyanti enāṁ gambhīrāṁ prajñāpāramitāṁ bhāṣyamāṇām, te'pyevaṁ veditavyāḥ-pūrvāntato'pyebhiriyaṁ gambhīrā prajñāpāramitā bhāṣyamāṇā pratikṣiptā| tathā hyeṣāmasyāṁ gambhīrāyāṁ prajñāpāramitāyāṁ bhāṣyamāṇāyāṁ nāsti śraddhāḥ, nāsti kṣāntirnāsti rucirnāsti cchando nāsti vīryaṁ nāstyapramādo nāstyadhimuktiḥ, na caibhiḥ pūrvaṁ buddhā bhagavanto buddhaśrāvakā vā paripṛṣṭāḥ, na ca paripraśnīkṛtā iti||
atha khalu śakro devānāmindra āyuṣmantaṁ śāriputrametadavocat-gambhīrā ārya śāriputra prajñāpāramitā| kimatrāścaryaṁ syādyadasyāṁ gambhīrāyāṁ prajñāpāramitāyāṁ bhāṣyamāṇāyāṁ pūrvamacaritāvī bodhisattvo mahāsattvo nādhimucyeta? atha khalu śakro devānāmindro bhagavantametadavocat-namaskaromi bhagavan prajñāpāramitāyai| sarvajñajñānasya sa bhagavannamaskāraṁ karoti, yaḥ prajñāpāramitāyai namaskāraṁ karoti| bhagavānāha-evameva kauśika, evametat| sarvajñajñānasya sa kauśika namaskāraṁ karoti yaḥ prajñāpāramitāyai namaskāraṁ karoti| tatkasya hetoḥ? atonirjātā hi kauśika buddhānāṁ bhagavatāṁ sarvajñatā| sarvajñajñānanirjātā ca punaḥ prajñāpāramitā prabhāvyate| evamasyāṁ prajñāpāramitāyāṁ caritavyam| evamasyāṁ prajñāpāramitāyāṁ sthātavyam| evamasyāṁ prajñāpāramitāyāṁ pratipattavyam| evamasyāṁ prajñāpāramitāyāṁ yogamāpattavyam||
atha khalu śakro devānāmindro bhagavantametadavocat-kathaṁ bhagavan prajñāpāramitāyāṁ caran bodhisattvo mahāsattvaḥ prajñāpāramitāyāṁ sthito bhavati? kathaṁ prajñāpāramitāyāṁ caran prajñāpāramitāyāṁ yogamāpadyate? evamukte bhagavān śakraṁ devānāmindrametadavocat-sādhu sādhu kauśika| sādhu khalu punastvaṁ kauśika yastvaṁ tathāgatamarhantaṁ samyaksaṁbuddhamenamarthaṁ paripraṣṭavyaṁ paripraśnīkartavyaṁ manyase| idamapi te kauśika buddhānubhāvena pratibhānamutpannam| iha kauśika bodhisattvo mahāsattvaḥ prajñāpāramitāyāṁ caran rūpe na tiṣṭhati, rūpamiti na tiṣṭhati| yataḥ kauśika bodhisattvo mahāsattvo rūpe na tiṣṭhati, rūpamiti na tiṣṭhati, evaṁ rūpe yogamāpadyate| evaṁ vedanāyāṁ saṁjñāyāṁ saṁskāreṣu| vijñāne na tiṣṭhati, vijñānamiti na tiṣṭhati| yataḥ kauśika bodhisattvo mahāsattvo vijñāne na tiṣṭhati, vijñānamiti na tiṣṭhati, evaṁ vijñāne yogamāpadyate| rūpamiti kauśika na yojayati, yataḥ kauśika rūpamiti na yojayati, evaṁ rūpamiti na tiṣṭhati| evaṁ vedanāsaṁjñāsaṁskārāḥ| vijñānamiti kauśika na yojayati, yataḥ kauśika vijñānamiti na yojayati, evaṁ vijñānamiti na tiṣṭhati| evaṁ prajñāpāramitāyāṁ sthito bhavati| evaṁ yogamāpadyate||
atha khalvāyuṣmān śāriputro bhagavantametadavocat-gambhīrā bhagavan prajñāpāramitā| duravagāhā bhagavan prajñāpāramitā| durudgrahā bhagavan prajñāpāramitā| apramāṇā bhagavan prajñāpāramitā| bhagavānāha-evametacchāriputra, evametat| rūpaṁ gambhīramiti śāriputra na tiṣṭhati| yataḥ śāriputra rūpaṁ gambhīramiti na tiṣṭhati, evaṁ rūpe yogamāpadyate| evaṁ vedanāsaṁjñāsaṁskārāḥ| vijñānaṁ śāriputra gambhīramiti na tiṣṭhati| yataḥ śāriputra vijñānaṁ gambhīramiti na tiṣṭhati, evaṁ vijñāne yogamāpadyate| rūpaṁ śāriputra gambhīramiti na yogamāpadyate| yataḥ śāriputra rūpaṁ gambhīramiti na yogamāpadyate, evaṁ rūpaṁ gambhīramiti na tiṣṭhati| evaṁ vedanāsaṁjñāsaṁskārāḥ| vijñānaṁ śāriputra gambhīramiti na yogamāpadyate| yataḥ śāriputra vijñānaṁ gambhīramiti na yogamāpadyate, evaṁ vijñānaṁ gambhīramiti na tiṣṭhati||
evamukte āyuṣmān śāriputro bhagavantametadavocat-gambhīrā bhagavan prajñāpāramitā avinivartanīyasya vyākṛtasya bodhisattvasya mahāsattvasya purato bhāṣitavyā| tatkasya hetoḥ? sa hi bhagavan na kāṅkṣiṣyati, na vicikitsiṣyati na dhaṁdhāyiṣyati na vivadiṣyati||
atha khalu śakro devānāmindra āyuṣmantaṁ śāriputrametadavocat-sacetpunarārya śāriputra avyākṛtasya bodhisattvasya mahāsattvasya purata iyaṁ prajñāpāramitā bhāṣyeta, ko doṣo bhavet? evamukte āyuṣmān śāriputraḥ śakraṁ devānāmindrametadavocat-dūrataḥ sa kauśika bodhisattvo mahāsattva āgato veditavyaḥ| cirayānasaṁprasthitaḥ paripakvakuśalamūlaḥ sa kauśika bodhisattvo mahāsattvo veditavyaḥ, yo'vyākṛta imāṁ prajñāpāramitāṁ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya| śrutvā ca notrasiṣyati na saṁtrasiṣyati na saṁtrāsamāpatsyate| na cedānīmasau cireṇa vyākaraṇaṁ pratilapsyate'nuttarāyāḥ samyaksaṁbodheḥ| āsannaṁ tasya vyākaraṇaṁ veditavyam| sa bodhisattvo mahāsattvo naikaṁ vā dvau vā trīn vā tathāgatānarhataḥ samyaksaṁbuddhānatikramiṣyati, tato vyākaraṇaṁ pratilapsyate'nuttarāyāṁ samyaksaṁbodhau| api tu tānārāgayiṣyati, ārāgayitvā tāṁstathāgatānarhataḥ samyaksaṁbuddhānna virāgayiṣyati| tathāgatadarśanaṁ ca vyākaraṇenāvandhyaṁ kariṣyati, tathāgatadarśanācca tato vyākaraṇaṁ pratilapsyate'nuttarāyāṁ samyaksaṁbodhau| yāvacca vyākaraṇaṁ pratilapsyate'nuttarāyāṁ samyaksaṁbodhau, tāvadavandhyaṁ kariṣyati tathāgatadarśanavandanaparyupāsanopasthānaṁ yāvannānuttarāṁ samyaksaṁbodhimabhisaṁbuddha iti||
atha khalvāyuṣmān śāriputro bhagavantametadavocat-dūrataḥ sa bhagavan bodhisattvo mahāsattva āgato bhaviṣyati| cirayānasaṁprasthitaḥ| paripakvakuśalamūlo hi bhagavan sa bodhisattvo mahāsattvo veditavyaḥ, ya imāṁ gambhīrāṁ prajñāpāramitāṁ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya| kaḥ punarvādo'tra yaḥ śrutvā codgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati||
atha khalu bhagavānāyuṣmantaṁ śāriputrametadavocat-evametacchāriputra, evametat| dūrataḥ sa śāriputra bodhisattvo mahāsattva āgato veditavyaḥ| cirayānasaṁprasthitaḥ| paripakvakuśalamūlo hi sa śāriputra bodhisattvo mahāsattvo bhaviṣyati, ya imāṁ gambhīrāṁ prajñāpāramitāṁ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya| kaḥ punarvādo'tra yaḥ śrutvā codgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati||
atha khalvāyuṣmān śāriputro bhagavantametadavocat-pratibhāti me bhagavan, pratibhāti me sugata aupamyodāharaṇam| tadyathāpi nāma bhagavan yo'yaṁ bodhisattvayānikaḥ kulaputro vā kuladuhitā vā svapnāntaragato'pi bodhimaṇḍe niṣīdet, veditavyametadbhagavan, ayaṁ bodhisattvo mahāsattva āsanno'nuttarāyāṁ samyaksaṁbodherabhisaṁbodhāyeti| evameva bhagavan yaḥ kulaputro vā kuladuhitā vā imāṁ gambhīrāṁ prajñāpāramitāṁ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya, kaḥ punarvādaḥ śrutvā codgrahītuṁ dhārayituṁ vācayituṁ paryavāptuṁ pravartayituṁ deśayituṁ upadeṣṭuṁ uddeṣṭuṁ svādhyāpanāya| veditavyametadbhagavan dūrato'yaṁ bodhisattvayānikaḥ pudgala āgataścirayānasaṁprasthitaḥ| āsanno'yaṁ bodhisattvayānikaḥ pudgalo vyākaraṇasya| vyākariṣyantyenaṁ buddhā bhagavanto bodhisattvaṁ mahāsattvamanuttarāyāḥ samyaksaṁbodherabhisaṁbodhāyeti| cirayānasaṁprasthitaḥ paripakvakuśalamūlo hi sa bodhisattvo mahāsattvo veditavyaḥ, yasyeyaṁ gambhīrā prajñāpāramitā upapatsyate'ntaśaḥ śravaṇāyāpi| kaḥ punarvādo'tra bhagavan yaḥ kulaputro vā kuladuhitā vā enāṁ gambhīrāṁ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati| tatkasya hetoḥ? bhūyastvena hi bhagavan dharmavyasanasaṁvartanīyaiḥ sattvāḥ karmopacayairavihitāḥ, teṣāṁ bhūyastvena asyāṁ gambhīrāyāṁ prajñāpāramitāyāṁ cittāni pratikūlāni bhaviṣyanti, cittāni parivellayiṣyanti| na hyanupacitakuśalamūlāḥ sattvā asyāṁ bhūyastvena bhūtakoṭyāṁ praskandanti prasīdanti|
upacitakuśalamūlāḥ khalu punaste bhagavan sūpacitakuśalamūlāḥ kulaputrāḥ kuladuhitaraśca veditavyāḥ, yeṣāmasyāṁ bhūtakoṭyāṁ cittaṁ praskandati prasīdati| tadyathāpi nāma bhagavan puruṣo yojanaśatikādaṭavīkāntārād dviyojanaśatikādvā triyojanaśatikādvā caturyojanaśatikādvā pañcayojanaśatikādvā daśayojanaśatikādvā aṭavīkāntārānniṣkrāmet| sa niṣkramya paśyetpūrvanimittāni gopālakān vā paśupālakān vā sīmā vā ārāmasaṁpado vā vanasaṁpado vā, tato'nyāpi va nimittāni, yairnimittairgrāmo vā nagaraṁ vā nigamo va sūcyeta| tasya tāni pūrvanimittāni dṛṣṭaivaṁ bhavati-yathemāni pūrvanimittāni dṛśyante, tathā āsanno me grāmo vā nagaraṁ vā nigamo vā iti| sa āśvāsaprāpto bhavati| nāsya bhūyaścoramanasikāro bhavati| evameva bhagavan yasya bodhisattvasya mahāsattvasyeyaṁ gambhīrā prajñāpāramitā upavartate, veditavyaṁ tena bhagavan abhyāsanno'smyanuttarāyāḥ samyaksaṁbodheḥ, nacireṇa vyākaraṇaṁ pratilapsye'nuttarāyāḥ samyaksaṁbodheriti| nāpi tenotrasitavyaṁ na saṁtrasitavyaṁ na bhetavyaṁ śrāvakabhūmervā pratyekabuddhabhūmervā| tatkasya hetoḥ? tathā hi asyemāni pūrvanimittāni saṁdṛśyante yadutemāṁ gambhīrāṁ prajñāpāramitāṁ labhate darśanāya vandanāya paryupāsanāya śravaṇāya| evamukte bhagavānāyuṣmantaṁ śāriputrametadavocat-evametacchāriputra, evametat| pratibhātu te śāriputra punarapyetatsthānam, yathāpi nāmaitadbuddhānubhāvena vyāharasi vyāhariṣyasi ca||
evamukte āyuṣmān śāriputro bhagavantametadavocat-tadyathāpi nāma bhagavan iha kaścideva puruṣo mahāsamudraṁ draṣṭukāmo bhavet| sa gacchenmahāsamudraṁ darśanāya| yathā yathā ca sa gacchenmahāsamudraṁ darśanāya, tathā tathā sacetpaśyetstambaṁ vā stambanimittaṁ vā parvataṁ vā parvatanimittaṁ vā, tenaivaṁ veditavyaṁ dūre tāvadito mahāsamudra iti| sacenna bhūyaḥ paśyetstambaṁ vā stambanimittaṁ vā parvataṁ vā parvatanimittaṁ vā, tenaivaṁ veditavyam-abhyāsanna ito mahāsamudra iti| tatkasya hetoḥ? anupūrvanimno hi mahāsamudraḥ, na mahāsamudrasyābhyantare kaścitstambo vā stambanimittaṁ vā parvato vā parvatanimittaṁ veti| kiṁcāpi sa na mahāsamudraṁ sākṣātpaśyati cakṣuṣā, atha ca punaḥ sa niṣṭhāṁ gacchati-abhyāsanno'smi mahāsamudrasya, neto bhūyo dūre mahāsamudra iti| evameva bhagavan bodhisattvena mahāsattvenemāṁ gambhīrāṁ prajñāpāramitāṁ śṛṇvatā veditavyam-kiṁcāpyahaṁ taistathāgatairarhadbhiḥ samyaksaṁbuddhairna saṁmukhaṁ vyākṛtaḥ, atha ca punarabhyāsanno'smyanuttarāyāḥ samyaksaṁbodhervyākaraṇasya| tatkasya hetoḥ? tathā hyenāṁ gambhīrāṁ prajñāpāramitāṁ labhate darśanāya vandanāya paryupāsanāya śravaṇāyeti| tadyathāpi nāma bhagavan vasante pratyupasthite śīrṇaparṇapalāśeṣu nānāvṛkṣeṣu nānāpallavāḥ prādurbhavanti| pallaveṣu prādurbhūteṣvāttamanaskā bhavanti jāmbūdvīpakā manuṣyāḥ tāni pūrvanimittāni vaneṣu dṛṣṭvā nacirādvanapuṣpāṇi ca phalāni ca prādurbhaviṣyanti| tatkasya heto? tathā hi imāni pūrvanimittāni stambeṣu dṛśyanta iti|
evameva bhagavan yadā bodhisattvo mahāsattvo labhate imāṁ gambhīrāṁ prajñāpāramitāṁ darśanāya vandanāya paryupāsanāya śravaṇāya, upavartate tasyeyaṁ gambhīrā prajñāpāramitā| tadā paripakvakuśalaḥ sa bodhisattvo mahāsattvo veditavyaḥ-tenaiva pūrvakeṇa kuśalamūlenopanāmiteyaṁ tasmai gambhīrā prajñāpāramitā| tatra yā devatāḥ pūrvabuddhadarśinyaḥ, tāḥ pramuditā bhavanti prītisaumanasyajātāḥ-paurvakāṇāmapi bodhisattvānāṁ mahāsattvānāmimānyeva pūrvanimittānyabhūvannanuttarāyāḥ samyaksaṁbodhervyākaraṇāya| nacireṇa batāyaṁ bodhisattvo mahāsattvo vyākaraṇaṁ pratilapsyate'nuttarāyāḥ samyaksaṁbodheriti| tadyathāpi nāma bhagavan strī gurviṇī gurugarbhā| tasyā yadā kāyo veṣṭate, adhimātraṁ vā kāyaklamatho jāyate, na ca sā caṁkramaṇaśīlā bhavati| alpāhārā ca bhavati| alpastyānamiddhā ca bhavati| alpabhāṣyā ca bhavati| alpasthāmā ca bhavati| vedanābahulā ca bhavati| krandantī ca bahulaṁ viharati| na ca saṁvāsaśīlā bhavati| paurvakeṇāyoniśomanasikāreṇāsevitena niṣevitena bhāvitena bahulīkṛtena imāmevaṁrūpāṁ kāyena vedanāṁ pratyanubhavāmīti, tadā veditavyamidaṁ bhagavan-yathāsyāḥ pūrvanimittāni saṁdṛśyante, tathā nacireṇa bateyaṁ strī prasoṣyate iti| evameva bhagavan yadā bodhisattvasya mahāsattvasyeyaṁ gambhīrā prajñāpāramitā upavartate darśanāya vandanāya paryupāsanāya śravaṇāya, śṛṇvataścaināṁ ramate cittamasyāṁ prajñāpāramitāyām, arthikatayā cotpadyate, tadā veditavyamidaṁ bhagavan-nacireṇa batāyaṁ bodhisattvo mahāsattvo vyākaraṇaṁ pratilapsyate'nuttarāyāḥ samyaksaṁbodheriti||
evamukte bhagavānāyuṣmantaṁ śāriputrametadavocat-sādhu sādhu śāriputra| idamapi te śāriputra buddhānubhāvena pratibhāti| atha khalvāyuṣmān subhūtirbhagavantametadavocat-āścaryaṁ bhagavan yāvatsuparigṛhītāśca suparīttāśca suparīnditāśca ime bodhisattvā mahāsattvāstathāgatenārhatā samyaksaṁbuddhena| bhagavānāha-tathā hi te subhūte bodhisattvā mahāsattvā bahujanahitāya pratipannā bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca| anukampakā anukampāmupādāya anuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmāḥ| anuttarāṁ samyaksaṁbodhimabhisaṁbudhyānuttaraṁ dharmaṁ deśayitukāmāḥ||
subhūtirāha-iha bhagavan bodhisattvasya mahāsattvasya prajñāpāramitāyāṁ carataḥ kathaṁ prajñāpāramitābhāvanā paripūriṁ gacchati? bhagavānāha-yadi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṁ caran na rūpasya vṛddhiṁ samanupaśyati, carati prajñāpāramitāyām| evaṁ na vedanāyā na saṁjñāyā na saṁskārāṇām| na vijñānasya vṛddhiṁ samanupaśyati, carati prajñāpāramitāyām| na rūpasya parihāṇiṁ samanupaśyati, carati prajñāpāramitāyām| evaṁ na vedanāyā na saṁjñāyā na saṁskārāṇām| na vijñānasya parihāṇiṁ samanupaśyati, carati prajñāpāramitāyām| dharmaṁ na samanupaśyati, carati prajñāpāramitāyām| adharmamapi na samanupaśyati, carati prajñāpāramitāyām| evamasya prajñāpāramitābhāvanā paripūriṁ gacchati||
subhūtirāha-acintyamidaṁ bhagavan deśyate| bhagavānāha-rūpaṁ hi subhūte acintyam| evaṁ vedanāsaṁjñāsaṁskārāḥ| vijñānaṁ hi subhūte acintyam| rūpamacintyamityapi subhūte na saṁjānīte, carati prajñāpāramitāyām| evaṁ vedanāsaṁskārāḥ| vijñānamacintyamityapi subhūte na saṁjānīte, carati prajñāpāramitāyām||
atha khalvāyuṣmān śāriputro bhagavantametadavocat-ko'tra bhagavan adhimokṣayiṣyati evaṁgambhīrāyāṁ prajñāpāramitāyām? bhagavānāha-yaḥ śāriputra caritāvī bodhisattvo mahāsattvo bhaviṣyati prajñāpāramitāyām, so'tra prajñāpāramitāyāmadhimokṣayiṣyati| āyuṣmān śāriputra āha-kathaṁ bhagavan caritāvī bodhisattvo mahāsattvo bhaviṣyati, kathaṁ caritāvīti nāmadheyaṁ labhate? bhagavānāha-iha śāriputra bodhisattvo mahāsattvo balāni na kalpayati, vaiśāradyāni na kalpayati, buddhadharmānapi na kalpayati, sarvajñatāmapi na kalpayati| tatkasya hetoḥ? balāni hi śāriputra acintyāni, vaiśāradyānyapyacintyāni, buddhadharmā apyacintyāḥ sarvajñatāpyacintyā, sarvadharmā apyacintyāḥ| evaṁ caritāvī śāriputra bodhisattvo mahāsattvo na kvaciccarati, carati prajñāpāramitāyām| evaṁ sa caritāvītyucyate, caritāvīti nāmadheyaṁ labhate||
atha khalu āyuṣmān subhūtirbhagavantametadavocat-gambhīrā bhagavan prajñāpāramitā| ratnarāśirbhagavan prajñāpāramitā| śuddharāśirbhagavan prajñāpāramitā ākāśaśuddhatāmupādāya| āścaryaṁ bhagavan syādyadenāṁ prajñāpāramitāmudgṛhṇatāṁ dhārayatāṁ vācayatāṁ paryavāpnuvatāṁ pravartayatāṁ deśayatāmupadiśatāmuddiśatāṁ svādhyāyatāṁ likhatāṁ ca kulaputrāṇāṁ kuladuhitṝṇāṁ ca bahavo'ntarāyā utpadyeran| evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evametatsubhūte, evametat| bahavaḥ subhūte antarāyā imāṁ prajñāpāramitāmudgṛhṇatāṁ dhārayatāṁ vācayatāṁ paryavāpnuvatāṁ pravartayatāṁ deśayatāmupadiśatāmuddiśatāṁ svādhyāyatāṁ likhatāṁ ca kulaputrāṇāṁ kuladuhitṝṇāṁ ca bhaviṣyati| tatkasya hetoḥ? tathā hi subhūte imāṁ prajñāpāramitāmudgṛhṇatāṁ dhārayatāṁ vācayatāṁ paryavāpnuvatāṁ pravartayatāṁ deśayatāmupadiśatāmuddiśatāṁ svādhyāyatāṁ likhatāṁ ca kulaputrāṇāṁ kuladuhitṝṇāṁ ca māraḥ pāpīyānautsukyamāpatsyate'ntarāyaṁ kartum| tatra śīghraṁ likhatā sacenmāsena vā māsadvayena vā māsatrayeṇa vā likhyeta, likhitavyaiva bhavet| sacetsaṁvatsareṇa tato vāpareṇa likhitā bhavet, tathāpi likhitavyaiva khalu punaḥ subhūte bhavati tena kulaputreṇa kuladuhitrā vā iyaṁ prajñāpāramitā| tatkasya hetoḥ? evaṁ hyetatsubhūte bhavati yanmahāratnānāṁ bahavo'ntarāyā utpadyante||
evamukte āyuṣmān subhūtirbhagavantametadavocat-iha bhagavan prajñāpāramitāyāmudgṛhyamāṇāyāṁ dhāryamāṇāyāṁ vācyamānāyāṁ paryavāpyamānāyāṁ pravartyamānāyāṁ deśyamānāyāmupadiśyamānāyāmuddiśyamānāyāṁ svādhyāyyamānāyāṁ likhyamānāyāṁ ca māraḥ pāpīyān bahuprakāramautsukyamāpatsyate, antarāyakarmaṇa udyogaṁ ca kariṣyati| bhagavānāha-kiṁcāpi subhūte māraḥ pāpīyānudyogamāpatsyate antarāyakarmaṇaḥ asyāṁ prajñāpāramitāyāmudgṛhyamāṇāyāṁ dhāryamāṇāyāṁ vācyamānāyāṁ paryavāpyamānāyāṁ pravartyamānāyāṁ deśyamānāyāmupadiśyamānāyāmuddiśyamānāyāṁ svādhyāyyamānāyāṁ likhyamānāyāṁ ca, atha ca punarna prasahiṣyate'cchidrasamādānasya bodhisattvasya mahāsattvasyāntarāyaṁ kartum||
atha khalvāyuṣmān śāriputro bhagavantametadavocat-yadā bhagavan imāṁ prajñāpāramitāmudgṛhṇatāṁ dhārayatāṁ vācayatāṁ paryavāpnuvatāṁ pravartayatāṁ deśayatāmupadiśatāmuddiśatāṁ svādhyāyatāṁ likhatāṁ ca kulaputrāṇāṁ kuladuhitṝṇāṁ ca māraḥ pāpīyānautsukyamāpatsyate antarāyakaraṇāya, tadā kathametarhi bhagavan kulaputrāḥ kuladuhitaraśca imāṁ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca? kasya cānubhāvena bhagavaṁste kulaputrāḥ kuladuhitaraśca imāṁ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca? evamukte bhagavānāyuṣmantaṁ śāriputrametadavocat-buddhānāṁ śāriputra bhagavatāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmanubhāvena te kulaputrāḥ kuladuhitaraśca imāṁ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca, tathatvāya śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante|
tatkasya hetoḥ? eṣā hi śāriputra dharmāṇāṁ dharmatā, ye te'prameyeṣvasaṁkhyeyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti, te imāṁ prajñāpāramitāṁ samanvāhariṣyanti parigrahīṣyanti bhāṣyamāṇāmudgṛhyamāṇāṁ dhāryamāṇāṁ vācyamānāṁ paryavāpyamānāṁ pravartyamānāṁ deśyamānāmupadiśyamānāmuddiśyamānāṁ svādhyāyyamānāṁ likhyamānāṁ ca| ye caināṁ prajñāpāramitāṁ kulaputrāḥ kuladuhitaraścodgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti ca, tathatvāya śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante, tāṁśca te buddhā bhagavantaḥ samanvāhariṣyanti parigrahīṣyanti ca| na hi śāriputra buddhasamanvāhṛtānāṁ buddhaparigṛhītānāṁ ca kulaputrāṇāṁ kuladuhitṝṇāṁ ca śakyamantarāyaṁ kartum||
evamukte āyuṣmān śāriputro bhagavantametadavocat-ye'pi te bhagavan bodhisattvā mahāsattvā imāṁ gambhīrāṁ prajñāpāramitāṁ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca, tathatvāya śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante, sarve te bhagavan buddhānubhāvena buddhādhiṣṭhānena buddhaparigraheṇa ca imāṁ prajñāpāramitāṁ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca, tathatvāya ca śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante, evaṁ ca saṁpādayiṣyanti||
evamukte bhagavānāyuṣmantaṁ śāriputrametadavocat-evametacchāriputra, evametat| sarve te śāriputra bodhisattvā mahāsattvā buddhānubhāvena buddhādhiṣṭhānena buddhaparigraheṇa ca imāṁ gambhīrāṁ prajñāpāramitāṁ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca, tathatvāya śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante| jñātāste śāriputra tathāgatena| adhiṣṭhitāste śāriputra tathāgatena| dṛṣṭāste śāriputra tathāgatena| vyavalokitāste śāriputra tathāgatena buddhacakṣuṣā| ye te bodhisattvā mahāsattvā imāṁ prajñāpāramitāṁ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca, tathatvāya ca śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante, śrutvo udgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya likhitvā tathatvāya śikṣamāṇāstathatvāya pratipadyamānāstathatvāya yogamāpadyamānā āsannībhaviṣyantyanuttarāyāḥ samyaksaṁbodheḥ, tathatvāya sthāsyantyanuttarāyai samyaksaṁbodhaye|
ye'pi śāriputra enāṁ prajñāpāramitāṁ likhitvā dhārayiṣyanti vācayiṣyanti paryavāpsyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti, na ca tathatvāya śikṣiṣyante, na ca tathatvāya pratipatsyante, na ca tathatvāya yogamāpatsyante, te na tathatvāya śikṣamāṇā na tathatvāya pratipadyamānā na tathatvāya yogamāpadyamānā na tathatāyāṁ sthāsyantyanuttarāyāṁ samyaksaṁbodhau, te'pi śāriputra tathāgatena jñātāḥ| te'pi tathāgatenādhiṣṭhitāḥ| te'pi tathāgatena dṛṣṭāḥ| te'pi tathāgatena vyavalokitā buddhacakṣuṣā| teṣāmapi śāriputra mahārthiko mahānuśaṁso mahāphalo mahāvipākaśca sa pariśramaḥ parispandaśca bhaviṣyati| tatkasya hetoḥ? tathā hi prajñāpāramitā paramārthopasaṁhitā sarvadharmāṇāṁ yathābhūtaprativedhāya pratyupasthitā sarvasattvānām| ime khalu punaḥ śāriputra ṣaṭpāramitāpratisaṁyuktāḥ sūtrāntāstathāgatasyātyayena dakṣiṇāpathe pracariṣyanti, dakṣiṇāpathātpunareva vartanyāṁ pracariṣyanti, vartanyāḥ punaruttarapathe pracariṣyanti| navamaṇḍaprāpte dharmavinaye saddharmasyāntardhānakālasamaye samanvāhṛtāste śāriputra tathāgatena kulaputrāḥ kuladuhitaraśca| tasmin kāle ya imāṁ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti, vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti, antaśo likhitvā pustakagatāmapi kṛtvā dhārayiṣyanti, jñātāste śāriputra tathāgatena| adhiṣṭhitāste śāriputra tathāgatena| dṛṣṭāste śāriputra tathāgatena| vyavalokitāste śāriputra tathāgatena buddhacakṣuṣā||
śāriputra āha-iyamapi bhagavan prajñāpāramitā evaṁgambhīrā paścime kāle paścime samaye vaistārikī bhaviṣyatyuttarasyāṁ diśi uttare digbhāge? bhagavānāha-ye tatra śāriputra uttarasyāṁ diśyuttare digbhāge imāṁ gambhīrāṁ prajñāpāramitāṁ śrutvā atra prajñāpāramitāyāṁ yogamāpatsyante, te vaistārikīṁ kariṣyati| cirayānasaṁprasthitāste śāriputra bodhisattvā mahāsattvā veditavyāḥ, ya imāṁ prajñāpāramitāṁ śroṣyanti likhiṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti, tathatvāya śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante||
śāriputra āha-kiyantaste bhagavan bodhisattvā mahāsattvā bhaviṣyanti uttarasyāṁ diśi uttare digbhāge, bahava utāho alpakāḥ? ya imāṁ gambhīrāṁ prajñāpāramitāṁ śroṣyanti likhiṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti, tathatvāya śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante? bhagavānāha-bahavaste śāriputra subahavaḥ uttarāpathe uttarasyāṁ diśyuttare digbhāge bodhisattvā mahāsattvā bhaviṣyanti|
kiṁcāpi śāriputra bahavaste, tebhyo'pi bahubhyo'lpakāste bodhisattvā mahāsattvā bhaviṣyanti, ya imāṁ gambhīrāṁ prajñāpāramitāṁ śroṣyanti likhiṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti, tathatvāya śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante, prajñāpāramitāyāṁ ca bhāṣyamāṇāyāṁ nāvaleṣyante na saṁleṣyante, na viṣatsyanti na viṣādamāpatsyante, na vipṛṣṭhīkariṣyanti mānasam, na bhagnapṛṣṭhīkariṣyanti, notrasiṣyanti na saṁtrasiṣyanti na saṁtrāsamāpatsyante, cirayānasaṁprasthitāste bodhisattvā mahāsattvā veditavyāḥ| anubaddhāstaiḥ paurvakāstathāgatā arhantaḥ samyaksaṁbuddhāḥ, paripṛṣṭāḥ paripṛcchitāḥ paripraśnīkṛtāḥ| pūjitāśca taiḥ paurvakāstathāgatā arhanta samyaksaṁbuddhāḥ kulaputraiḥ kuladuhitṛbhiśca bodhisattvayānikaiḥ pudgalaiḥ| śīleṣu ca te paripūrṇakāriṇo bhaviṣyanti, bahujanasya ca te'rthaṁ kariṣyanti, yaduta imāmevānuttarāṁ samyaksaṁbodhimārabhya| tatkasya hetoḥ? tathā hi teṣāṁ kulaputrāṇāṁ kuladuhitṝṇāṁ ca mayaiva sarvajñatāpratisaṁyuktaiva kathā kṛtā| teṣāṁ jātivyativṛttānāmapi eta eva sarvajñatāpratisaṁyuktāḥ prajñāpāramitāpratisaṁyuktāḥ samudācārā bhaviṣyanti|
enāmeva ca te kathāṁ kariṣyanti, enāmeva ca kathāmabhinandiṣyanti, yaduta anuttarāṁ samyaksaṁbodhimārabhya| teṣu ca susthitāḥ samāhitāśca bhaviṣyanti asyāṁ prajñāpāramitāyām| māreṇāpi te na śakyā bhedayitum, kutaḥ punaranyaiḥ sattvaiḥ, yaduta cchandato vā mantrato vā| tatkasya hetoḥ? yathāpi nāma taddṛḍhasthāmatvādanuttarāyāṁ samyaksaṁbodhau| te ca kulaputrāḥ kuladuhitaraśca śrutvā enāṁ prajñāpāramitāmudāraṁ prītiprāmodyaprasādaṁ pratilapsyante| bahujanasya ca te kuśalamūlānyavaropayiṣyanti yadutānuttarāyāṁ samyaksaṁbodhau| tatkasya hetoḥ? evaṁ hi taiḥ kulaputraiḥ kuladuhitṛbhiśca mamāntike saṁmukhaṁ vāgbhāṣitā-bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīśatāni bahūni prāṇikoṭīsahasrāṇi bahūni prāṇikoṭīśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi bodhisattvacaryāṁ caranto vayamanuttarāyāṁ samyaksaṁbodhau prasthāpayiṣyāmaḥ saṁdarśayiṣyāmaḥ samādāpayiṣyāmaḥ samuttejayiṣyāmaḥ saṁpraharṣayiṣyāmaḥ saṁprabhāvayiṣyāmaḥ saṁbodhaye pratiṣṭhāpayiṣyāma iti, avinivartanīyān kariṣyāma iti| tatkasya hetoḥ? anumoditaṁ hi śāriputra mayā teṣāṁ bodhisattvayānikānāṁ kulaputrāṇāṁ kuladuhitṝṇāṁ ca cittena cittaṁ vyavalokya yairiyaṁ vāgbhāṣitā-bodhāya caranto vayaṁ bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīśatāni bahūni prāṇikoṭīsahasrāṇi bahūni prāṇikoṭīśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi anuttarāyāṁ samyaksaṁbodhau prasthāpayiṣyāmaḥ saṁdarśayiṣyāmaḥ samādāpayiṣyāmaḥ samuttejayiṣyāmaḥ saṁpraharṣayiṣyāmaḥ saṁprabhāvayiṣyāmaḥ, saṁbodhaye pratiṣṭhāpayiṣyāma iti, avinivartanīyān kariṣyāma iti|
evaṁ ca te kulaputrāḥ kuladuhitaraśca udārādhimuktikā bhaviṣyanti, yadanyānyapi te buddhakṣetrāṇyadhyālambitavyāni maṁsyante| yatra saṁmukhībhūtāstathāgatā arhantaḥ samyaksaṁbuddhā dharmaṁ deśayiṣyanti, tatra saṁmukhībhūtānāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmantikātpunarevaināṁ gambhīrāṁ prajñāpāramitāṁ vistareṇa śroṣyanti| teṣvapi te buddhakṣetreṣu bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīśatāni bahūni prāṇikoṭīsahasrāṇi bahūni prāṇikoṭīśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi anuttarāyāṁ samyaksaṁbodhau prasthāpayiṣyanti saṁdarśayiṣyanti samādāpayiṣyanti samuttejayiṣyanti saṁpraharṣayiṣyanti saṁprabhāvayiṣyanti, saṁbodhaye pratiṣṭhāpayiṣyanti, avinivartanīyān kariṣyanti||
evamukte āyuṣmān śāriputro bhagavantametadavocat-āścaryaṁ bhagavan yāvadidaṁ tathāgatenārhatā samyaksaṁbuddhena atītānāgatapratyutpanneṣu dharmeṣu nāsti kiṁcidadṛṣṭaṁ vā aśrutaṁ vā aviditaṁ vā avijñātaṁ vā| na sa kaściddharmo yo na jñāto na sa kāciccaryā sattvānāṁ yā na vijñātā, yatra hi nāma anāgatānāmapi bodhisattvānāṁ mahāsattvānāṁ caryāṁ jñātā bodhicchandikānāmadhyāśayasaṁpannānāmārabdhavīryāṇām| ye tasmin kāle imāṁ gambhīrāṁ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca, ye ca tasmin kāle āsāṁ ṣaṇṇāṁ pāramitānāṁ kṛtaśaḥ sarvasattvānāmarthāya udyogamāpadya anveṣiṣyante paryeṣiṣyante, gaveṣiṣyante, teṣāṁ ca kulaputrānāṁ kṛladuhitṝṇāṁ ca anveṣamāṇānāṁ paryeṣamāṇānāṁ kecidgaveṣamāṇā bodhisattvā lapsyante, kecinna lapsyante, kecidagaveṣayanto'pi lapsyante enāṁ gambhīrāṁ prajñāpāramitām|
kimatra bhagavan kāraṇam? evamukte bhagavānāyuṣmantaṁ śāriputrametadavocat-evametacchāriputra, evametat| nāsti kiṁcittathāgatasya atītānāgatapratyutpanneṣu dharmeṣvadṛṣṭaṁ vā aśrutaṁ vā aviditaṁ vā avijñātaṁ vā| tasmin khalu punaḥ śāriputra kāle tasmin samaye kecidbodhisattvā mārgayamāṇā paryeṣamāṇā gaveṣamāṇā api lapsyante imāṁ prajñāpāramitām| kecidbodhisattvā amārgayamāṇā aparyeṣamāṇā agaveṣayanto'pi lapsyante| tatkasya hetoḥ? tathā hi tairbodhisattvairmahāsattvairiyaṁ prajñāpāramitā pūrvāntato'pi anikṣiptadhurairmārgitā ca paryanviṣṭā ca| te tenaiva pūrvakeṇa kuśalamūlacchandena enāṁ prajñāpāramitāmamārgayanto'pi aparyeṣamāṇā api agaveṣayanto'pi lapsyante| yānyapi ca tato'nyānyapi sūtrāṇi enāmeva prajñāpāramitāmabhivadanti, tāni caiṣāṁ svayamevopagamiṣyanti upapatsyante upanaṁsyante ca| tatkasya hetoḥ? evametacchāriputra bhavati-ya enāṁ prajñāpāramitāṁ bodhisattvo mahāsattvo'nikṣiptadhuro mārgayati ca paryeṣate ca, sa jātivyativṛtto'pi janmāntaravyativṛtto'pi enāṁ prajñāpāramitāṁ lapsyate| tato'nyāni ca sūtrāṇi prajñāpāramitāpratisaṁyuktāni tasya svayamevopagamiṣyanti, upapatsyante upanaṁsyante ceti||
evamukte āyuṣmān śāriputro bhagavantametadavocat-ime eva kevalaṁ bhagavaṁsteṣāṁ kulaputrāṇāṁ kuladuhitṝṇāṁ ca ṣaṭpāramitāpratisaṁyuktāḥ sūtrāntā upapatsyante upanaṁsyante, nānye? bhagavānāha-ye cānye'pi śāriputra gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti, te'pi teṣāṁ kulaputrāṇāṁ kuladuhitṝṇāṁ ca svayamevopapatsyante svayamevopanaṁsyante ca| tatkasya hetoḥ? evaṁ hyetacchāriputra bhavati-ye bodhisattvā mahāsattvā anuttarāyāṁ samyaksaṁbodhau prasthāpayiṣyanti saṁdarśayiṣyanti samādāpayiṣyanti samuttejayiṣyanti saṁpraharṣayiṣyanti prabhāvayiṣyanti, saṁbodhaye pratiṣṭhāpayiṣyanti, avinivartanīyān kariṣyanti, svayaṁ ca tatra śikṣiṣyante, teṣāṁ śāriputra jātivyativṛttānāmapi ime gambhīrā gambhīrā anupalambhapratisaṁyuktāḥ śūnyatāpratisaṁyuktāḥ ṣaṭpāramitāpratisaṁyuktāśca sūtrāntāḥ svayamevopagamiṣyanti, svayamevopapatsyante svayamevopanaṁsyante ceti||
āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāṁ dhāraṇaguṇaparikīrtanaparivarto nāma daśamaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4398