The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
svabhāvaparīkṣā pañcadaśamaṁ prakaraṇam |
atrāha -vidyata eva bhāvānāṁ svabhāvaḥ, tanniṣpādakahetupratyayopādānāt | iha yannāsti na tasya niṣpādakahetupratyayopādānamasti yathā khapuṣpasya | upādīyante ca bījāvidyādayo hetupratyayā aṅkarasaṁskārādīnāṁ niṣpādakāḥ , ityato vidyata eva bhāvasvabhāva iti | ucyate | yadi bhāvānāṁ saṁskārāṅkurādīnāṁ svabhāvo'sti, kimidānīṁ vidyamānānāṁ hetupratyayaiḥ prayojanam | yathā vartamānībhūtānāṁ saṁskārāṅkurādīnāṁ bhūyoniṣpattaye avidyābījādīnāmupādānaṁ kriyate evamanyadapi tadutpattaye na kartavyaṁ syāt, tatsvabhāvasya vidyamānatvāditi pratipādayannāha -
na saṁbhavaḥ svabhāvasya yuktaḥ pratyayahetubhiḥ |
atha syāt - naivotpādātpūrvaṁ kasyacidbhāvasya svabhāvo'sti yato'sya vidyamānatvādutpatti vaiyarthyaṁ syāt, kiṁ tarhi utpādātpūrvamavidyamānasyaiva svabhāvasya hetupratyayān pratītya paścādutpādo bhavatīti | evamapīṣyamāṇe -
hetupratyayasaṁbhūtaḥ svabhāvaḥ kṛtako bhavet ||1||
atha syāt - iṣyata eva hetupratyayasaṁbhūtatvātsvabhāvasya kṛtakatvam, tasmātkṛtakasyaiva svabhāvasyābhyupagamāt kṛtakatvaprasaṅgo nāsmākaṁ bādhaka iti , etadapi na yuktamityāha -
svabhāvaḥ kṛtako nāma bhaviṣyati punaḥ katham |
kṛtakaśceti svabhāvaśceti parasparaviruddhatvādasaṁgatārthametat | iha hi svo bhāvaḥ svabhāva iti vyutpatteḥ, yaḥ kṛtakaḥ padārthaḥ, sa loke naiva svabhāva iti vyapadiśyate, tadyathā apāmauṣpyaṁ dhātupiśācapratyayaniṣpāditaḥ karkeṭanādīnāṁ padmarāgādibhāvaśca | yastu akṛtakaḥ sa svabhāvaḥ, tadyathā agnerauṣṇyaṁ jātānāṁ padmarāgādīnāṁ padmarāgādisvabhāvaśca | sa hi teṣāṁ padārthāntaraḥ saṁparkājanitatvātsvabhāva ityucyate | tadevamakṛtakaḥ svabhāva iti lokavyavahāre vyavasthite vayamidānīṁ brūmaḥ - yadetadauṣṇyaṁ tadaṣyagneḥ svabhāvo na bhavatīti gṛhyatāṁ kṛtakatvāt , iha maṇīndhanāditya samāgamādaraṇinirdharṣaṇādeśca agnerhetupratyayasāpekṣataiva upalabhyate | na ca agnivyatiriktamauṣṇyaṁ saṁbhavati | tasmādauṣṇyamapi hetupratyayajanitam, tataśca kṛtakam, kṛtakatvāccāpāmauṣṇyavat svabhāvo naiva bhavatīti sphuṭamavasīyate ||
nanu ca gppālāṅganājanaprasiddhametad agnerauṣṇyaṁ svabhāva iti | kiṁ khalu asmābhiruktaṁ na prasiddhamiti? etattu vayaṁ brūmaḥ - nāyaṁ svabhāvo bhavitumarhati svabhāvalakṣaṇaviyuktatvāt | avidyāviparyāsānugamāttu loko niḥsvabhāvameva bhāvajātaṁ sasvabhāvatvena pratipannaḥ | yathā hi taimirikāḥ timirapratyayādasantameva keśādisvabhāvaṁ sasvabhāvatvenābhiniviṣṭāḥ, evamavidyātimiropahatamatinayanatayā bālā niḥsvabhāvaṁ bhāvajātaṁ sasvabhāvatvenābhiniviṣṭā yathābhiniveśaṁ lakṣaṇamācakṣate agnerauṣṇyaṁ svalakṣaṇam | tato'nyatrānupalambhādasādhāraṇatvena svameva lakṣaṇamiti kṛtvā | bālajanaprasiddhayaiva ca bhagavatā tadevaiṣāṁ sāṁvṛtaṁ svarūpamabhidharme vyavasthāpitam | sādhāraṇaṁ tvanityatvādikaṁ sāmānyalakṣaṇamiti coktam | yadā tu vigatāvidyātimirāvadātaprajñācakṣuṣāṁ darśanamapekṣyate, tadā vitimiraiḥ taimirikopalabdhakeśādarśanavat bālajanamatiparikalpitānupalabdhasvabhāvairāryaiḥ pura ucyate parahitavyāpāraiḥ, nāyaṁ svabhāvo bhāvānāmiti | yathoktamāryalaṅkāvatārasūtre -
keśoṇḍukaṁ yathā mithyā gṛhyate taimirikairjanaiḥ |
tathā bhāvavikalpo'yaṁ mithyā bālairvikalpyate ||
na svabhāvo na vijñaptirna ca vastu na cālayaḥ |
bālairvikalpitā hyete śavabhūtaiḥ kutārkikaiḥ ||iti |
tathā -
svabhāvānutpattiṁ saṁdhāya mahāmate mayā sarvadharmā anutpannā ityuktāḥ || iti vistaraḥ ||
atrāha - yadi khalu idamagnyāderauṣṇyādikaṁ hetupratyayasaṁbhūtatvena kṛtakatvānniḥsvabhāvamityucyate, kimidānīṁ tatsvabhāvasya lakṣaṇaṁ kaścāsau svabhāva iti vaktavyam | ucyate -
akṛtrimaḥ svabhāvo hi nirapekṣaḥ paratra ca ||2||
iha svo bhāvaḥ svabhāva iti yasya padārthasya yadātmīyaṁ rūpaṁ tattasya svabhāva iti vyapadiśyate | kiṁ ca kasyātmīyaṁ yadyasyākṛtrimam, yattu kṛtrimaṁ na tattasyātmīyaṁ tadyathā apāmauṣṇyam | yacca yasyāyattaṁ tadapi tadātmīyaṁ tadyathā sve bhṛtyāḥ, svāni dhanāni | yattu yasya parāyattaṁ na tattasyātmīyaṁ tadyathā tāvatkālikāyācitakamasvatantram | yataścaivaṁ kṛtrimasya parasāpekṣasya ca svabhāvatvaṁ neṣṭam, ata eva auṣṇyamagnerhetupratyayapratibaddhatvātpūrvaṁmabhūtvā paścādutpādena kṛtakatvānna svabhāva iti yujyate | yataścaitadevam, ato yadevāgneḥ kālatraye'pyavyabhicāri nijaṁ rūpamakṛtrimam, pūrvamabhūtvā paścādyanna bhavati, yacca hetupratyayasāpekṣaṁ na bhavati apāmauṣṇyavat pārāvāravat dīrghahrasvavadvā, tat svabhāva iti vyapadiśyate | kiṁ khalu agneḥ taditthaṁ svarūpamasti? na tadasti, na cāpi nāsti svarūpataḥ | yadyapi evam, tathāpi śrotṛṇāmuttrāsaparivarjanārthaṁ saṁvṛtyā samāropya tadastīti brūmaḥ | yathoktaṁ bhagavatā -
anakṣarasya dharmasya śrutiḥ kā deśanā ca kā |
śrūyate deśyate cāpi samāropādanakṣaraḥ ||iti |
ihāpi ca vakṣyati-
śūnyamiti na vaktavyamaśūnyamiti vā bhavet |
ubhayaṁ nobhayaṁ ceti prajñaptyarthaṁ tu kathyate ||
yadi khalu tadadhyāropādbhavadbhirastītyucyate, kīdṛśaṁ tat? yā sā dharmāṇāṁ dharmatā nāma, saiva tatsvarūpam | atha keyaṁ dharmāṇāṁ dharmatā? dharmāṇāṁ svabhāvaḥ | ko'yaṁ svabhāvaḥ ? prakṛtiḥ | kā ceyaṁ prakṛtiḥ? yeyaṁ śūnyatā | keyaṁ śūnyatā? naiḥsvābhāvyam | kimidaṁ naiḥsvābhāvyam? tathatā | keyaṁ tathatā? tathābhāvo'vikāritvaṁ sadaiva sthāyitā | sarvathānutpāda eva hyagnyādīnāṁ paranirapekṣatvādakṛtrimatvātsvabhāva ityucyate ||
etaduktaṁ bhavati - avidyātimiraprabhāvopalabdhaṁ bhāvajātaṁ yenātmanā vigatāvidyātimirāṇāmāryāṇāmadarśanayogena viṣayatvamupayāti, tadeva svarūpameṣāṁ svabhāva iti vyavasthāpyate | tasya cedaṁ lakṣaṇam -
akṛtrimaḥ svabhāvo hi nirapekṣaḥ paratra ca |
iti vyavasthāpayāṁbabhūvurācāryā iti vijñeyam | sa caiṣa bhāvānāmanutpādātmakaḥ svabhāva akiṁcittvena abhāvamātratvādasvabhāva eveti kṛtvā nāsti bhāvasvabhāva iti vijñeyam | yathoktaṁ bhagavatā -
bhāvānabhāvāniti yaḥ prajānati
sa sarvabhāveṣu na jātu sajjate |
yaḥ sarvabhāveṣu na jātu sajjate
sa ānimittaṁ spṛśate samādhim ||
iti ||2||
atrāha - yadyapi svabhāvo nāsti bhāvānām, tathāpi parabhāvastāvadasti, tadapratiṣedhāt sati ca parabhāve svabhāvo'pi bhaviṣyati | svabhāvamantareṇa parabhāvāprasiddheriti | ucyate -
kutaḥ svabhāvasyābhāve parabhāvo bhaviṣyati |
svabhāvaḥ parabhāvasya parabhāvo hi kathyate ||3||
iha svabhāva eva hi loke kaścitsvabhāvāntarāpekṣayā para iti vyapadiśyate | yadi hi agnerauṣṇyaṁ svabhāvaḥ syāt, dravasvabhāvasalilasāpekṣayā parabhāva iti vyapadiśyeta | yadā tu mumukṣubhirvicāryamāṇasya kasyacitsvabhāva eva nāsti, tadā kutaḥ paratvaṁ syāt? parabhāvācca svabhāvo'pi nāsti iti siddham ||3||
atrāha - yadyapi svabhāvaparabhāvau na staḥ, tathāpi bhāvastāvadasti, apratiṣedhāt | sa ca bhāvo bhavan svabhāvo vā bhavet, parabhāvo vā | tasmātsvabhāvaparabhāvāvapi bhaviṣyata iti | ucyate -
svabhāvaparabhāvābhyāmṛte bhāvaḥ kutaḥ punaḥ |
svabhāve parabhāve vā sati bhāvo hi sidhyati ||4||
bhāvo hi parikalpyamānaḥ svabhāvo vā bhavet, parabhāvo vā | tau ca pūrvoktavidhinā na staḥ, iti tayorabhāvādbhāvo'pi nāstītyavadhāryatām ||4||
atrāha - yadyapi bhavatā bhāvaḥ pratiṣiddhaḥ , tathāpyabhāvo'sti, pratiṣedhābhāvāt | tataśca bhāvo'pi bhaviṣyati pratidvandvisadbhāvāt, abhāvavaditi | ucyate | syādbhāvaḥ, yadi abhāva eva syāt | na tvastītyāha -
bhāvasya cedaprasiddhirabhāvo naiva sidhyati |
bhāvasya hyanyathābhāvamabhāvaṁ vruvate janāḥ ||5||
iha hi yadi bhāvo nāma kaścidabhaviṣyat, syāttasyānyathābhāvādabhāvaḥ | ghaṭādayo hi vartamānāvasthāyāḥ pracyutāḥ santaḥ anyathābhāvamāpannāḥ abhāvadhvanivācyā bhavanti loke | yadā tvamī ghaṭādayo bhāvarūpatvenaivāsiddhāḥ, tadā kuto'vidyamānasvabhāvānāmanyathātvamiti | ataḥ abhāvo'pi nāsti ||5||
tadevaṁ sarvathā svabhāvaparabhāvabhāvābhāveṣu anupapadyamāneṣu avidyātimiropahatamatinayanatayā viparītam -
svabhāvaṁ parabhāvaṁ ca bhāvaṁ cābhāvameva ca |
ye paśyanti na paśyanti te tattvaṁ buddhaśāsane ||6||
ye hi tathāgatapravacanāviparītavyākhyānābhimānitayā pṛthivyāḥ kāṭhinyaṁ svabhāvaḥ, vedanāyā viṣayānubhavaḥ, vijñānasya viṣayaprativijñaptiḥ svabhāvaḥ, ityevaṁ svabhāvaṁ bhāvānāṁ varṇayanti, anya dvijñānam, anyadrūpam, anyaiva ca vedanā, ityevaṁ parabhāvaṁ varṇayanti, vartamānāvasthaṁ ca vijñānādikaṁ bhāvatvena ye varṇayanti, vijñānādikameva ca atītatāmāpannamabhāva iti, na te paramagambhīrasya pratītyasamutpādasya tattvaṁ varṇayanti | yasmādyathoditopapattiviruddhaṁ svabhāvaparabhāvādīnāmastitvam, na copapattiviruddhaṁ padārthasvabhāvamanuvarṇayanti tathāgatāḥ | svayamaviparītāśeṣapadārthatattvasaṁbodhāt | ata eva buddhānāmeva bhagavatāṁ vacanaṁ pramāṇamityupavarṇayanti vicakṣaṇāḥ, sopapattikatvenāvisaṁvādakatvāt | ata eva ca āptebhyaḥ prahīṇāśeṣadoṣebhya āgatatvāt, āgamayatīti samantāt tattvaṁ gamayatīti vā, āmimukhyādgamanādvā tadāśrayeṇa lokasya nirvāṇagamanāt saṁbuddhavacanasyaiva āgamatvaṁ vyavasthāpyate | tadanyamatānāṁ tu upapattiviyuktatvānna prāmāṇyam, āgamābhāsatvaṁ ca vyavasthāpyate ||6||
yasmācca etāni svabhāvaparabhāvabhāvābhāvadarśanāni yuktividhuratvānna tattvāni, ata eva mumukṣūṇāṁ vineyajanānām -
kātyāyanāvavāde cāstīti nāstīti cobhayam |
pratiṣiddhaṁ bhagavatā bhāvābhāvavibhāvinā ||7||
uktaṁ hi bhagavatā āryakātyāyanāvavādasūtre -
yadbhūyasā kātyāyana ayaṁ loko'stitāṁ vā abhiniviṣṭo nāstitāṁ ca | tena na parimucyate | jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo na parimucyate | pāñcagatikātsaṁsāracārakāgārabandhanānna parimucyate | mātṛmaraṇasaṁtāpaduḥkhānna parimucyate | pitṛmaraṇasaṁtāpaduḥkhāditi vistaraḥ ||
idaṁ ca sūtraṁ sarvanikāyeṣu paṭhayate | tadasmādāgamāt yathopavarṇitāyāścopapatternārhati prājñasvabhāvaparabhāvabhāvābhāvadarśanaṁ tathāgatavacanādatyantaviruddhamāsthātum | bhagavatā pratiṣiddhatvāt | kiṁviśiṣṭena bhagavatā? bhāvābhāvavibhāvinā | bhāvābhāvau vibhāvayituṁ śīlamasyeti bhāvābhāvavibhāvī | yathāvasthitabhāvābhāvāviparītasvabhāvaparijñānād bhāvābhāvavibhāvīti bhagavānevocyate | tena bhagavatā bhāvābhāvavibhāvinā yasmādastitvaṁca nāstitvaṁ ca ubhayametat pratiṣiddham, tasmānna yuktaṁ bhāvābhāvadarśanaṁ tattvamityāsthātum ||
tathā -
astīti kāśyapa ayameko'ntaḥ | nāstīti kāśyapa ayameko'ntaḥ | yadenayorantayo rmadhyam, tadarūpyamanidarśanamapratiṣṭhamanābhāsamaniketamavijñaptikam | iyamucyate kāśyapa madhyamāṁ pratipad bhūtapratyavekṣā iti ||
tathā -
astīti nāstīti ubhe'pi antā
śuddhī aśuddhīti ime'pi antā |
tasmādubhe anta vivarjayitvā
madhye'pi sthānaṁ na karoti paṇḍitaḥ ||
astīti nāstīti vivāda eṣaḥ
śuddhī aśuddhīti ayaṁ vivādaḥ |
vivādaprāptyā na duḥkhaṁ praśāmyati
avivādaprāptyā ca duḥkhaṁ nirudhyate ||iti |
atrāha - yadi punarevamagnyādīnāṁ svabhāvata evāstitvaṁ syāt, ko doṣaḥ syāt? uktadoṣaḥ -
hetupratyayasaṁbhūtaḥ svabhāvaḥ kṛtako bhavet |
ityādinā ||7||
api ca | yadi ayameṣāmagnyādīnāṁ svabhāvaḥ syāt, tasya vidyamānasya sato na syāt punaranyathātvamiti pratipādayannāha -
yadyastitvaṁ prakṛtyā syānna bhavedasya nāstitā |
yadi agnyāderbhāvasya prakṛtyā svabhāvato'stitvam, tadā asya svabhāvasya prakṛtyā vidyamānasya punaranyathātvaṁ na syāt | yasmāt -
prakṛteranyathābhāvo na hi jātūpapadyate ||8||
yadi eṣāmagnyādīnāmiyameva prakṛtiḥ syāt, svabhāvaḥ syāt, tadā prakṛteravikāriṇītvānna kadācitpunaranyathābhāva upapadyeta | na hi ākāśasyānāvaraṇatvaṁ kadācidapyanyathātvaṁ pratipadyate | evamagnyādīnāmapi prakṛtyā vidyamānānāṁ punaranyathātvaṁ na syāt | upalabhate ca bhavāneṣāmanyathātva prabandhoparamalakṣaṇaṁ vināśam | tasmādvipariṇāmadharmitvādapāmauṣṇyavat nāyameṣāṁ svabhāva iti pratīyatām ||8||
atrāha - yadi prakṛtyā vidyamānasyānyathātvāsaṁbhavādanyathātvasya ca upalabhyamānatvāt prakṛtireṣāṁ bhāvānāṁ nāstītyucyate, nanu ca evamapi -
prakṛtau kasya cāsatyāmanyathātvaṁ bhaviṣyati |
kasya idānīṁ prakṛtyā svarūpeṇāvidyamānasya khapuṣpasyeva anyathātvaṁ bhaviṣyati? tasmādavidyamānaprakṛtikasya anyathātvānupalambhāt, anyathātvasya ca darśanāt, astyeva svabhāva iti | ucyate | yadi tāvakena matena prakṛtyā svabhāvena asaṁvidyamānasya anyathātvābhāvād anyathātvasya ca darśanātprakṛtirityucyate, evamapi -
prakṛtau kasya ca satyāmanyathātvaṁ bhaviṣyati ||9||
kasyedānīṁ prakṛtyā svabhāvena vidyamānasya vartamānasyaiva anyathātvaṁ bhaviṣyati? tasmāt prakṛtyā vidyamānasya anyathātvaṁ nāstīti sarvathā anyathātvāsaṁbhava eva | tataśca nāsti prakṛtirbhāvānāmioti vijñeyam ||9||
yaccāpyuktam - anyathātvasya darśanānnāsti prakṛtiriti, tadapi paraprasiddhayā anyathātvadarśanamadhikṛtyoktam, na tvasmābhiḥ kadācidapi kasyacidanyathātvamabhyupetam | tadevamatyantataḥ prakṛtāvasaṁvidyamānāyāṁ sarvadharmeṣu asaṁvidyamāneṣu asvabhāveṣu tadanyathātve ca asaṁvidyamāne yo hi idānīmastitvaṁ nāstitvaṁ ca bhāvānāṁ parikalpayati, tasya evaṁ parikalpayato niyatameva -
astīti śāśvatagrāho nāstītyucchedadarśanam |
prasajyata iti vākyaśeṣaḥ | taccaitat śāśvatocchedadarśanaṁ svargāpavargamārgāntarāyakaratvād yasmānmahānarthakaram,
tasmādastitvanāstitve nāśrīyeta vicakṣaṇaḥ ||10||
kasmātpunarbhāvābhāvadarśane sati śāśvatocchedadarśanaprasaṅgo bhavatīti? yasmāt -
asti yaddhi svabhāvena na tannāstīti śāśvatam |
nāstīdānīmabhūtpūrvamityucchedaḥ prasajyate ||11||
yat svabhāvena astītyucyate, svabhāvasyānapāyitvānna tat kadācidapi nāstīti, evaṁ bhāvasyāstitvābhyupagame sati śāśvatadarśanamāpadyate | pūrvaṁ ca vartamānāvasthāyāṁ bhāvasvarūpamabhyupetya idānīṁ tadvinaṣṭatvānnāstiti paścādabhyupagacchataḥ ucchedadarśanaṁ prasajyate | yasya tu bhāvasvabhāva eva nopapadyate, na tasya śāśvatocchedadarśanaprasaṅgaḥ, bhāvasvabhāvānupalambhāt ||
nanu ca bhāvānāṁ svabhāvo nāstītyabhyupagacchato mā bhūdbhāvadarśanābhāvācchāśvatadarśanam, ucchedadarśanaṁ tu niyataṁ prasajyate iti | naivamabhāvadarśanaṁ bhavati | yo hi pūrvaṁ bhāvasvabhāvamabhyupetya paścāt tannivṛttimālambate, tasya pūrvopalabdhasvabhāvāpavādāt syādabhāvadarśanam | yastu taimirikopalabdhakeśeṣviva vitaimiriko na kiṁcidupalabhate, sa nāstīti bruvan kiṁcinnāstīti brūyāt pratiṣedhyābhāvāt | viparyastānāṁ tu mithyābhiniveśanivṛttyarthamataimirikā iva vayaṁ brūmaḥ - na santi sarvabhāvāḥ iti | na caivaṁ bruvatāmasmākaṁ parahitavyāpāraparāyaṇānāmucchedadarśanaprasaṅgaḥ | yathoktaṁ sūtre -
yo hi bhagavan pūrvaṁ rāgadveṣamohabhāvābhyupagamaṁ kṛtvā paścānna santi rāgadveṣamohabhāvā iti bravīti, sa bhagavan vai nāstiko bhavati | iti vistaraḥ ||
yastu paratantracittacaittavastumātramabhyupetya tasya parikalpitasvabhāvābhāvādastitvadarśanaṁ pariharati, saṁkleśavyavadānanibandhanasya ca paratantravastumātrasadbhāvānnāstitvadarśanaṁ pariharati, tasya parikalpitasyāvidyamānatvāt paratantrasya ca vidyamānatvād astitvanāstitvadarśanadvayasyāpi upanipātāt kuto'ntadvayaparihāraḥ? hetupratyayajanitasya ca sasvabhāvenāyuktatvapratipādanādayuktamevāsya vyākhyānam | tadevaṁ madhyamakadarśane eva astitvanāstitvadvayadarśanasyāprasaṅgaḥ, na vijñānavādidarśanādiṣviti | vijñeyam | ata evoktamāryaratnāvalyām -
sasāṁkhyaullūkyanirgranthapudgalaskandhavādinam |
pṛccha lokaṁ yadi vadatyastināstivyatikramam ||
dharmayautakamityasmādastināstivyatikramam |
viddhi gambhīramityukta buddhānāṁ śāsanāmṛtam ||iti||
tathāvidhavineyajanabodhānurodhāttu paramārthadarśanasya upāyabhūtatvāt neyārthatvena bhagavatā mahākaruṇāparatantratayā vijñānādivādo deśitaḥ sāṁmitīyapudgalavādavat, na nītārthaḥ iti vijñeyam | yathoktamāryasamādhirājabhaṭṭārake -
nītārthasūtrāntaviśeṣa jānati
yathopadiṣṭā sugatena śūnyatā |
yasmin punaḥ pudgala sattva pūruṣo
neyārthato jānati sarvadharmān ||
etacca āryākṣayamatinirdeśādiṣu vistareṇa boddhavyamiti | bhāvābhāvadarśanadvayaprasaṅgo yāvat tāvatsaṁsāra ityavetya mumukṣubhiretaddarśanadvayanirāsena sadbhirmadhyamā pratipad bhāvanīyā yathāvaditi | etaccoktaṁ bhagavatā -
bhāva abhāva vibhāvayi jñānaṁ
sarvi acintiya sarvi abhūtaṁ |
ye puna cittavaśānuga bālāḥ
te dukhitā bhavakoṭiśateṣu ||
bhāvānabhāvāniti yaḥ prajānatī
sa sarvabhāveṣu na jātu sajjate |
yaḥ sarvabhāveṣu na jātu sajjate
sa ānimittaṁ spṛśate samādhim ||iti |
tathā-
smarāmyahaṁ pūrvamatīta adhvani
acintiye kalpi narāṇamuttamaḥ |
utpannu lokārthakaro maharṣī
nāmena so'bhāvasamudgato'bhūt ||
sa jātamātro gagane sthihitvā
sarvāṇa dharmāṇabhāva deśayi |
tadānurūpaṁ kṛta nāmadheyaṁ
śabdena sarvaṁ trisahasra vijñayī ||
devāpi sarve pramumocu śabdaṁ
abhāvanāmeti jino bhaviṣyati |
yo jātamātraḥ pada sapta prakraman
abhāva dharmāṇa samaṁ prakāśayī ||
buddho yadā bheṣyati dharmarājaḥ
sarvāṇa dharmāṇa prakāśako muniḥ |
tṛṇagulmavṛkṣauṣadhiśailaparvate
abhāva dharmāṇa ravo bhaviṣyati ||
yāvanti śabdāstahi lokadhātau
sarve hyabhāvā na hi kaści bhāvaḥ |
tāvanti kho tasya tathāgatasya
ravu niścarī lokavināyakasya ||iti |
bhavatīti bhāvaḥ sattā | na vidyate sattā svabhāvaḥ sarvabhāvānāmityabhāvāḥ sarvadharmāḥ, śūnyāḥ sarvadharmā niḥsvabhāvayogeneti prajñāpāramitāpāṭhāt bhāvasvabhāvasyānupapatteḥ |
abhāva dharmāṇa ravo bhaviṣyati
ityādinā sūtrārtho'vagantavyaḥ ||
yāvanti śabdāstahi lokadhātau
sarve hyabhāvā na hi kaści bhāvaḥ | ityādi |
bhūtvā abhāvapratiṣedhavivakṣitatvād bhāvābhāvārtha eva svabhāvābhāvārthaḥ ||
ityācāryacandrakīrtipādoparacitāyāṁ prasannapadāyāṁ madhyamakavṛttau
svabhāvaparīkṣā nāma pañcadaśamaṁ prakaraṇam ||
Links:
[1] http://dsbc.uwest.edu/node/6100