Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > buddhānusmṛtiparivartaḥ

buddhānusmṛtiparivartaḥ

Parallel Devanagari Version: 
बुद्धानुस्मृतिपरिवर्तः [1]

buddhānusmṛtiparivartaḥ |

atha khalu candraprabhaḥ kumārabhūto bhagavantametadavocat-samādhiḥ samādhiriti bhagavannucyate | katamasyaitaddharmasyādhivacanaṁ samādhiriti ? evamukte bhagavāṁścandraprabhaṁ kumārabhūtametadavocat-samādhiḥ samādhiriti kumāra ucyate yaduta cittanidhyāptiḥ | anupapattiḥ | apratisaṁdhiḥ | pratisaṁdhijñānam | apahṛtabhāratā | tathāgatajñānam | buddhavṛṣabhitā | rāgacikitsā | doṣavyupaśamaḥ | mohasya prahāṇam | yuktayogitā | ayuktavivarjanatā | akuśaladharmacchandaḥ | saṁsārānmokṣakāmatā | adhyāśayapratipattiḥ | jāgarikāyā āsevanam | prahāṇasyānutsargaḥ | ārakṣā śukladharmāṇām | upapattiṣvaviśvāsaḥ | anabhisaṁskāraḥ | karmaṇāmādhyātmikānāmāyatanānāmamanasikāraḥ | bāhyānāmāyatanānāmasamudācāraḥ | ātmano'nutkarṣaṇam | pareṣāmapaṁsanatā | kuśaleṣvanadhyavasānam | pṛthagjaneṣvaviśvāsaḥ |

śīlasya niṣyandaḥ | durāsadatā | mahaujaskatā | ātmajñānam | acapalatā | īryāpathasaṁpadavasthānam | avyāpādaḥ | apāruṣyam | pareṣvanutpīḍā | mitrāṇāmanurakṣaṇā | guhyamantrāṇāmārakṣaṇā | avihiṁsā| śīlavatāmanutpīḍanā | ślakṣṇavacanatā | sarvatraidhātuke aniḥśritatā | sarvadharmeṣu śūnyatā | ānulomikī kṣāntiḥ | sarvajñajñāne tīvracchandatā samādhiḥ samādhiriti kumāra ucyate | yā eveṣvevaṁrūpeṣu dharmeṣu pratipattirapratipattiḥ, ayaṁ sa kumāra ucyate samādhiriti ||

atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata-

apāvṛtaṁ me amṛtasya dvāram

ācakṣito dharmasvabhāvu yādṛśaḥ |

nidarśitā me upapatti yādṛśī

prakāśitā nirvṛti sānuśaṁsā || 1 ||

vivarjanīyāḥ sada pāpamitrāḥ

kalyāṇamitrāśca niṣevitavyāḥ |

vaneṣu vastavya gaṇān jahitvā

maitraṁ ca cittaṁ sada bhāvanīyam || 2 ||

śuddhaṁ ca śīlaṁ sada rakṣitavyaṁ

dhūteṣu puṣṭiḥ sada vinditavyā |

tyāgaśca prajñā ca niṣevitavyā |

na durlabho eṣa samādhi bheṣyati || 3 ||

tato labhitvā ima śāntabhūmi

yasyāmabhūmiḥ pṛthu śrāvakāṇām |

pratyakṣabhūtā sugatasya dharma

pratilapsyathā buddhaguṇānacintiyān || 4 ||

dṛṣṭvā narān bhājanabuddhimantān

tān bodhicittasmi samādahetha |

anuttare jñāni pratiṣṭhapitvā

na durlabho eṣa samādhirājaḥ || 5 ||

yasyārthi īrṣā puna saṁjaneyyā

āhāri niṣyandiha pratyavekṣataḥ |

paryeṣṭitaśco paribhogataśca

na durlabho eṣa samādhi bheṣyate || 6 ||

samādhirājo yadi vaiṣa śūnyato

viśuddhaśīlānayu mūrdhni tiṣṭhati |

svabhāvato dharma sadā samāhitā

bālā na jānanti ayuktayogāḥ || 7 ||

yeṣāmayaṁ śānta samādhiriṣṭo

na teṣa jātu bhayabuddhi tiṣṭhati |

sadānupaśyanti narāṇamuttama-

mimāṁ niṣevitva praśāntabhūmim || 8 ||

ākārato yaḥ smarate tathāgatān

sa bhoti śāntendriyu śāntamānasaḥ |

abhrāntacittaḥ satataṁ samāhitaḥ

śrutena jñānena ca sāgaropamaḥ || 9 ||

asmin samādhau hi pratiṣṭhihittvā

yaścaṁkrame caṁkrami bodhisattvaḥ |

sa paśyati buddhasahasrakoṭiya-

staduttare yāttika gaṅgavālukāḥ || 10 ||

unmādu gaccheya narasya cittaṁ

yo buddhadharmāṇa pramāṇu gṛhṇīyāt |

naivāpramāṇasya pramāṇamasti

acintiyā sarvaguṇehi nāyakāḥ || 11 ||

na so'sti sattvo daśasu diśāsu

yo lokanāthena samaḥ kutottari |

sarve hi sarvajñaguṇarupeta-

mākāṅkṣatha lapsyatha buddhajñānam || 12 ||

suvarṇavarṇena samucchrayeṇa

samantaprāsādiku lokanāthaḥ |

yasyātra ālambani cittu vartate

samāhitaḥ socyati bodhisattvaḥ || 13 ||

asaṁskṛtaṁ saṁskṛtu jñātva vijño

nimittasaṁjñāya vibhāvitāya |

so ānimitte bhavati pratiṣṭhitaḥ

prajānatī śūnyaka sarvadharmān || 14 ||

yo dharmakāye bhavati pratiṣṭhito

abhāva jānāti sa sarvabhāvān |

abhāvasaṁjñāya vibhāvitāya

na rūpakāyena jinendra paśyati || 15 ||

ārocayāmi prativedayāmi vo

yathā yathā bahu ca vitarkayennaraḥ |

tathā tathā bhavati tannimittacitta-

stehi vitarkehi tanniśritehi || 16 ||

evaṁ munīndraṁ smarato narasya

ākārato jñānato aprameyataḥ |

anusmṛtiṁ bhāvayataḥ sadā ca

tannimnacittaṁ bhavatī tatproṇam || 17 ||

sa caṁkramastho na niṣadyamāśrita

ākāṅkṣate puruṣavarasya jñānam |

ākāṅkṣamāṇaḥ praṇigheti bodhaye

bhaviṣyahaṁ loki niruttaro jinaḥ || 18 ||

sa buddha saṁjānati buddha paśyate

buddhāna co dharmata pratyavekṣate |

iha samādhismi pratiṣṭhihitvā

namasyate buddha mahānubhāvān || 19 ||

kāyena vācā ca prasanna mānasā

buddhāna varṇaṁ bhaṇatī abhīkṣṇam |

tathāhi so bhāvitacittasaṁtatī |

rātriṁdivaṁ paśyati lokanāthān || 20 ||

yadāpi so bhoti gilāna āturaḥ

pravartate vedana māraṇāntikā |

na buddhamārabhya smṛtiḥ pramuṣyate

na vedanābhiranusaṁharīyati || 21 ||

tathā hi tena vicinitva jñātā

anāgatā āgata dharmaśūnyatā |

so tādṛśe dharmanaye pratiṣṭhito

na khidyate citta carantu cārikām || 22 ||

tasmācchruṇitvā imu ānuśaṁsā

janetha chandamatulāya bodhaye |

mā paścakāle paritāpu bheṣyata

sudurlabhaṁ sugatavarāṇa darśanam || 23 ||

ahaṁ ca bhāṣeya praṇīta dharmaṁ

yūyaṁ ca śrutvāna samācarethāḥ |

bhaiṣajya vastrāṁ ca gṛhītva āturo-

'panetu vyādhiṁ na prabhoti ātmanaḥ || 24 ||

tasmādvidhijñena vicakṣaṇena

imaṁ samādhiṁ pratikāṅkṣatā sadā |

śīlaṁ śrutaṁ tyāgu niṣevitavyaṁ

na durlabho eṣa samādhi bheṣyati || 25 ||

iti śrīsamādhirāje buddhānusmṛtiparivarto nāma caturthaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4710

Links:
[1] http://dsbc.uwest.edu/node/4750