Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > dharmadhātunāmastavaḥ

dharmadhātunāmastavaḥ

Parallel Devanagari Version: 
धर्मधातुनामस्तवः [1]

dharmadhātunāmastavaḥ

vaṁ kāraṁ vajrasattvaṁ ca vajrāsanasadāsthitam |

vāruṇamaṇḍalavyāpi vairocana namo'stu te || 1 ||

akāramādisvabhāvamākāśe vyāpitaṁ tathā |

arkanīlasamasteja akṣobhyaśrī namo'stu te || 2 ||

rakāraṁ lakṣmīsvabhāvaṁ nānāratnamanekadhā

raṁ vyāpitaṁ ca pṛthvīṁ ratnasaṁbhava namo'stu te || 3 ||

akāramasthiraṁ bhāvaṁ padmanāgasamaprabham |

agnitejaḥsamādhisthaṁ amitābha namo'stu te || 4 ||

akāraṁ tatsvabhāvaṁ ca gandhavāhasamaprabham |

akāraviśvavajraṁ ca amodhasiddhi namo'stu te || 5 ||

dhakāraṁ dharmasvabhāvaṁ dharmasaṁghasvarūpakam |

dhātvaṣṭakaṁ kīrtitaṁ ca dharmadhātu namo'stu te || 6 ||

sakāraṁ sarvasampattiḥ sarvamaṅgalamarthanam |

sarvasiddhistvamevātha siddhivajra namo'stu te || 7 ||

śrī dharmadhātunāmastavaḥ samāptaḥ |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/3674

Links:
[1] http://dsbc.uwest.edu/node/3864