The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
24 nāgakumārāvadānam|
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ pṛcchanti-kuto bhadanta tena nāgakumāreṇa tatprathamataḥ śraddhā pratilabdhā ? bhagavānāha-bhūtapūrvaṁ bhikṣavo'sminneva bhadrakalpe viṁśativarṣasahasrāyuṣi prajāyāṁ kāśyapo nāma śāstā loka utpannastathāgato'rhan samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadanmyaśārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa evaṁ śrāvakāṇāṁ dharmaṁ deśayati-etāni bhikṣavo'raṇyāni śūnyāgārāṇi parvatakandaragiriguhāpalālapuñjābhyavakāśaśmaśānavanaprasthāni prāntāni śayanāsanāni dhyāyata| bhikṣavo mā pramādata| mā paścādvipratisāriṇo bhūta| idamasmākamanuśāsanam| tatra kecidbhikṣavaḥ sumerupariṣaṇḍāyāṁ gatvā dhyāyanti, kecinmandākinyāḥ puṣkariṇyāstīre, kecidanavatapte mahāsarasi, kecit saptasu kāñcanamayeṣu parvateṣu, kecit tāsu tāsu grāmanigamarājarāṣṭradhānīṣu gatvā dhyāyanti||
anyatamaśca cirajātako nāgakumāraḥ suparṇinā pakṣirājena sumerupariṣaṇḍāyāmupariṣṭādapahriyate| yāvat tena bhikṣavo dhyānādhyayanayogamanasikārayuktā viharanto dṛṣṭāḥ| dṛṣṭvā cāsya cittamabhiprasannam| prasādajātaḥ saṁlakṣayati-muktā hyete āryakā evaṁvidhād duḥkhāt| cyutaḥ kālagato vārāṇasyāṁ ṣaṭkarmanirate brāhmaṇakule jātaḥ| unnīto vardhito mahān saṁvṛttaḥ| so'pareṇa samayena kāśyapasya samyaksaṁbuddhasya śāsane pravrajitaḥ| tenodyatā ghaṭatā vyāyacchatā sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhan saṁvṛttaḥ pūrvavadyāvanmānyaśca pūnyaścābhivandyaśca saṁvṛttaḥ| sa saṁlakṣayati-kuto'haṁ cyutaḥ ? tiryakṣu| kutropapannaḥ ? manuṣyeṣu| kutra mama mātāpitarau ? yāvat paśyati nāgabhavane rudantau tiṣṭhataḥ| sa tatra gataḥ| gatvā pṛcchitumārabdhaḥ-amba tāta kasyārthe ruditaḥ ? tau kathayataḥ -ārya, sucirajātako'smākaṁ nāgakumāraḥ suparṇinā pakṣirājenāpahṛtaḥ| sa kathayati-ahamevāsau| ārya, tādṛśaḥ sa duṣṭanāgo yadvayaṁ sugatigamanamapi na saṁbhāvayāmaḥ, prāgevedṛśānāṁ dharmāṇāṁ lābhī bhaviṣyati| tena tau smāritau| pādayornipatya kathayataḥ- ārya, evaṁvidhāstvayā guṇagaṇā adhigatāḥ| ārya tvaṁ piṇḍakenārthī, vayaṁ puṇyenārthikāḥ| ihaiva tvamāgamya divase divase bhaktakṛtyaṁ kṛtvā gaccha| sa nāgabhavane divyāṁ sudhāṁ paribhuktvā āgacchati| tasya śrāmaṇerakaḥ sārdhavihārī| sa bhikṣubhiruktaḥ-śrāmaṇeraka, ayaṁ te upādhyāyaḥ kutra bhuktvā bhuktvā āgacchati ? sa kathayati-nāhaṁ jāne| te kathayanti-nāgabhavane divyāṁ sudhāṁ paribhujya paribhujyāgacchati| tva kasyārthe na gacchasi ? sa kathayati-ayaṁ maharddhiko mahānubhāvo yena gacchati| kathamahaṁ gacchāmi ? te kathayanti- yadā ayaṁ ṛddhyā gacchati, tadā tvamasya cīvarakarṇikaṁ gṛhāṇa| sa kathayati-mā pateyam| te kathayanti-bhadramukha, yadi sumeruḥ parvatarājā cīvarakarṇikamavalambate, nāsau patet, prāgeva tvaṁ patiṣyasīti| yo yasmin sthāne'ntardhāsyati, tena tatra nimittamudgṛhītam| sa tatpradeśaṁ pūrvameva gatvā avasthitaḥ| sa cāntardhāsyatīti tena cīvarakarṇikaṁ gṛhītam| tau upari vihāyasā prakrāntau yāvat tau nāgairdṛṣṭau| tayordve te āsanaprajñaptikṛtau| dvau maṇḍalakau āmārjitau| sa saṁlakṣayati -kasyārthe'yamapara āsanaḥ prajñaptaḥ ? sa pratinivartya paśyati yāvat śrāmaṇerakam| sa kathayati-bhadramukha, tvamapyāgataḥ ? upādhyāya, āgato'ham| śobhanam| nāgāḥ saṁlakṣayanti-ayamāryo maharddhiko mahānubhāvaḥ| śakyate divyāṁ sudhāṁ kārayitum| ayamanyo na śakyate| taistasya divyā sudhā dattā, tasyāpi prākṛta āhāraḥ| sa tasya pātragrāhakaḥ| tena tasya pātraṁ gṛhītaṁ yāvat tatraikā odanamijya (?) vatiṣṭhate| sā tenāsye pakṣiptā yāvaddivyamāsvādanam| sa saṁlakṣayati-īdṛśā api matsariṇo nāgāḥ| ekadhye niṣaṇṇayorasya divyā sudhā dattā, mamāpi prākṛta āhāraḥ| sapraṇidhānaṁ kartumārabdhaḥ- yanmayā bhagavati kāśyape samyaksaṁbuddhe'nuttare mahādakṣiṇīye brahmacaryaṁ cīrṇam, anenāhaṁ kuśalamūlenaitaṁ nāgamasmādbhavanāccyāvayitvā atraivopapadyeyamiti| tasya dṛṣṭa eva dharme ubhābhyāṁ pāṇibhyāṁ jalaṁ syanditumārabdham| nāgasyāmi śirortirbādhitumārabdhā| sa kathayati-ārya, anena śrāmaṇerakenāśobhana-cittamutpāditam| pratinivartāpayatu enam| sa kathayati-bhadramukha, apāyā hyete, nivartaya cittam| sa gāthāṁ bhāṣate-
pravaṇībhūtamīdaṁ cittaṁ na śaknomi nivārayitum|
ihasthasyaiva me bhadanta pāṇibhyāṁ syandate jalam||1||
sa taṁ nāgaṁ tasmādbhavanāccyāvayitvā tatraivopapannaḥ| tatra bhikṣavastena nāgakumāreṇa tatprathamataḥ śraddhā pratilabdhā||
iti śrīdivyāvadāne nāgakumārāvadānam||
Links:
[1] http://dsbc.uwest.edu/node/5456