The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
6. śaśajātakam
tiryaggatānāmapi satāṁ mahātmanāṁ śaktyanurūpā dānapravṛttirdṛṣṭā| kena nāma manuṣyabhūtena na dātavyaṁ syāt ? tadyathānuśrūyate-
kasmiṁścidaraṇyāyatanapradeśe manojñavīruttṛṇatarugahananicite puṣpaphalavati vaiḍūryanīlaśucivāhinyā saritā vibhūṣitaparyante mṛduśādvalāstaraṇasukhasaṁsparśadarśanīyadharaṇītale tapasvijanavicarite bodhisattvaḥ śaśo babhūva|
sa sattvayogādvapuṣaśca saṁpadā balaprakarṣādvipulena caujasā|
atarkitaḥ kṣudramṛgairaśaṅkitaścacāra tasminmṛgarājalīlayā||1||
svacarmājinasaṁvītaḥ svatanūruhavalkalaḥ|
munivattatra śuśubhe tuṣṭacittastṛṇāṅkuraiḥ||2||
tasya maitryavadātena manovākkāyakarmaṇā|
āsurjṛmbhitadaurātmyāḥ prāyaḥ śiṣyamukhā mṛgāḥ||3||
tasya guṇātiśayasaṁbhṛtena snehagauraveṇa viśeṣavattaramavabaddhahṛdayāstu ye sahāyā babhūvurudraḥ śṛgālo vānaraśca, te parasparasaṁbandhanibaddhasnehā iva bāndhavā anyonyapraṇayasaṁmānanāvirūḍhasauhārdā iva ca suhṛdaḥ saṁmodamānāstatra viharanti sma| tiryaksvabhāvavimukhāśca prāṇiṣu dayānuvṛttyā laulyapraśamādvismṛtasteyapravṛttyā dharmāvirodhinyā ca yaśo'nuvṛttyā paṭuvijñānatvādviniyamadhīrayā ca sajjaneṣṭayā ceṣṭayā devatānāmapi vismayanīyā babhūvuḥ|
sukhānulome guṇabādhini krame guṇānukūle ca sukhoparodhini|
naro'pi tāvadguṇapakṣasaṁśrayādvirājate kimvatha tiryagākṛtiḥ||4||
abhūtsa teṣāṁ tu śaśākṛtiḥ kṛtī parānukampāpratiṣadgururguruḥ|
svabhāvasaṁpacca guṇakramānugā yaśo yadeṣāṁ suralokamapyagāt||5||
atha kadācit sa mahātmā sāyāhnasamaye dharmaśravaṇārthamabhigataiḥ sabahumānamupāsyamānastaiḥ sahāyaiḥ paripūrṇaprāyamaṁḍalamādityaviprakarṣādvyavadāyamānaśobhaṁ rūpyadarpaṇamiva tsaruvirahitamīṣatpārśvāpavṛttabimbaṁ śuklapakṣacaturdaśīcandramasamuditamabhisamīkṣya sahāyānuvāca-
asāvāpūrṇaśobhena maṇḍalena hasanniva|
nivedayati sādhūnāṁ candramāḥ poṣadhotsavam||6||
tadvyaktaṁ śvaḥ pañcadaśī| yato bhavadbhiḥ poṣadhaniyamamabhisaṁpādayadbhirnyāyopalabdhenāhāraviśeṣeṇa kālopanatamatithijanaṁ pratipūjya prāṇasaṁdhāraṇamanuṣṭheyam| paśyantu bhavantaḥ|
yatsaṁprayogā virahāvasānāḥ samucchrayāḥ pātavirūpaniṣṭhāḥ|
vidyullatābhaṅgaralolamāyustenaiva kāryo dṛḍhamapramādaḥ||7||
dānena śīlābharaṇena tasmāt puṇyāni saṁvardhayituṁ yatadhvam|
vivartamānasya hi janmadurge lokasya puṇyāni parā pratiṣṭhā||8||
tārāgaṇānāmabhibhūya lakṣmīṁ vibhāti yatkāntiguṇena somaḥ|
jyotīṁṣi cākramya sahasraraśmiryaddīpyate puṇyaguṇocchrayaḥ saḥ||9||
dṛptasvabhāvāḥ sacivā nṛpāśca puṇyaprabhāvāt pṛthivīśvarāṇām|
sadaśvavṛttyā hatasarvagarvāḥ prītā ivājñādhuramudvahanti||10||
puṇyairvihīnānanuyātyalakṣmīrvispandamānānapi nītimārge|
puṇyādhikaiḥ sā hyavabhartsyamānā paryetyamarṣādiva tadvipakṣān||11||
duḥkhapratiṣṭhādayaśo'nubaddhādapuṇyamārgāduparamya tasmāt|
śrīmatsu saukhyodayasādhaneṣu puṇyaprasaṅgeṣu matiṁ kurudhvam||12||
te tathetyasyānuśāsanāṁ pratigṛhyābhivādya pradakṣiṇīkṛtya cainaṁ svānsvānālayānabhijagmuḥ| aciragateṣu ca teṣu sahāyeṣu sa mahātmā cintāmāpede|
atitherabhyupetasya saṁmānaṁ yena tena vā|
vidhātuṁ śaktirastyeṣāmatra śocyo'hameva tu||13||
asmaddantāgravicchinnāḥ paritiktāstṛṇāṅkarāḥ|
śakyā nātithaye dātuṁ sarvathā dhigaśaktitām||14||
ityasāmarthyadīnena ko nvartho jīvitena me|
ānandaḥ śokatāṁ yāyādyasyaivamatithirmama||15||
tatkutredānīmidamatithiparicaryāvaiguṇye niḥsāraṁ śarīrakamutsṛjyamānaṁ kasyacidupayogāya syāditi vimṛśansa mahātmā smṛtiṁ pratilebhe|
aye!
svādhīnasulabhametanniravadyaṁ vidyate mamaiva khalu|
atithijanapratipūjanasamartharūpaṁ śarīradhanam||16||
tatkimahaṁ viṣīdāmi?
samadhigatamidaṁ mayātitheyaṁ hṛdaya vimuñca yato viṣādadainyam|
samupanatamanena satkariṣyāmyahamatithipraṇayaṁ śarīrakeṇa||17||
iti viniścatya sa mahāsattvaḥ paramamiva lābhamadhigamya paramaprītamanāstatrāvatastheḥ|
vitarkātiśaye tasya hṛdaye pravijṛmbhite|
āviścakre prasādaśca prabhāvaśca divaukasām||18||
tataḥ praharṣādiva sācalā calā mahī babhūvānibhṛtārṇavāṁśukā|
vitastanuḥ khe suradundubhisvanā diśaḥ prasādābharaṇāścakāśire||19||
prasaktamandastanitāḥ prahāsinastaḍitpinaddhāśca ghanāḥ samantataḥ|
parasparāśleṣavikīrṇareṇubhiḥ prasaktamenaṁ kusumairavākiran||20||
samudvahandhīragatiḥ samīraṇaḥ sugandhi nānādrumapuṣpajaṁ rajaḥ|
mudā praviddhairavibhaktabhaktibhistamarcayāmāsa kṛśāṁśukairiva||21||
tadupalabhya pramuditavismitamanobhirdevatābhiḥ samantataḥ parikīrtyamānaṁ tasya vitarkādbhūtaṁ śakro devendraḥ samāpūryamāṇavismayakautūhalena manasā tasya mahāsattvasya bhāvajijñāsayā dvitīye'hani gaganatalamadhyamabhilaṅghamāne paṭutarakiraṇaprabhāve savitari prasphulitamarīcijālavasanāsu bhāsvarātapavisarāvaguṇṭhitāsvanālokanakṣamāsu dikṣu saṁkṣipyamāṇacchāyeṣvabhivṛddhacīrīvirāvonnāditeṣu vanāntareṣu vicchidyamānapakṣisaṁpāteṣu dharmaklamāpītotsāheṣvadhvageṣu śakro devānāmadhipatirbrāhmaṇarūpo bhūtvā mārgapranaṣṭa iva kṣuttarṣaśramaviṣādadīnakaṇṭhaḥ sasvaraṁ prarudannātidūre teṣāṁ vicukrośa|
ekaṁ sārthātparibhraṣṭaṁ bhramantaṁ gahane vane|
kṣucchramaklāntadehaṁ māṁ trātumarhanti sādhavaḥ||22||
mārgāmārgajñānaniścetanaṁ māṁ diksaṁmohātkvāpi gacchantamekam|
kāntāre'smindharmatarṣaklamārtaṁ mā bhaiḥ śabdaiḥ ko nu māṁ hlādayeta||23||
atha te mahāsattvāstasya tena karuṇenākranditaśabdena samākampitahṛdayāḥ sasaṁbhramā drutataragatayastaṁ deśamabhijagmuḥ| mārgapranaṣṭādhvagadīnadarśanaṁ cainamabhisamīkṣya samabhigamyopacārapuraḥsaraṁ samāśvāsayanta ūcuḥ-
kāntāre vipranaṣṭo'hamityalaṁ vibhrameṇa te|
svasya śiṣyagaṇasyeva samīpe vartase hi naḥ||24||
tadadya tāvadasmākaṁ paricaryāparigrahāt|
vidhāyānugrahaṁ saumya śco gantāsi yathepsitam||25||
athodrastasya tūṣṇīṁbhāvādanumatamupanimantraṇamavetya harṣasaṁbhramatvaritagatiḥ sapta rohitamatsyānsamupanīyāvocadenam-
mīnāribhirvismaraṇojjhitā vā trāsotplutā vā sthalamabhyupetāḥ|
khedaprasuptā iva sapta matsyā labdhā mayaitānnivaseha bhuktvā||26||
atha śṛgālo'pyenaṁ yathopalabdhamannajātamupasaṁhṛtya praṇāmapuraḥsaraṁ sādaramityuvāca-
ekā ca godhā daghibhājanaṁ ca kenāpi saṁtyaktamihādhyagaccham|
tanme hitāvekṣitayopayujya vane'stu te'sminguṇavāsa vāsaḥ||27||
ityuktvā paramaprītamanāstadasmai samupajahāra|
atha vānaraḥ paripākaguṇādupajātamārdavāni manaḥśilācūrṇarañjitānīvātipiñjarāṇyatiraktabandhanamūlāni piṇḍīgatānyāmraphalānyādāya sāñjalipragrahamenamuvāca-
āmrāṇi pakvānyudakaṁ manojñaṁ chāyā ca satsaṁgamasaukhyaśītā|
ityasti me brahmavidāṁ variṣṭha bhuktvaitadatraiva tavāstu vāsaḥ||28||
atha śaśaḥ samupasṛtyainamupacārakriyānantaraṁ sabahumānamudīkṣamāṇaḥ svena śarīreṇopanimantrayāmāsa-
na santi mudgā na tilā na taṇḍulā vane vivṛddhasya śaśasya kecana|
śarīrametattvanalābhisaṁskṛtaṁ mamopayujyādya tapovane vasa||29||
yadasti yasyepsitasādhanaṁ dhanaṁ sa tanniyuṅkte'rthisamāgamotsave|
na cāsti dehādadhikaṁ ca me dhanaṁ pratīccha sarvasvamidaṁ yato mama||30||
śakra uvāca-
anyasyāpi vadhaṁ tāvatkuryādasmadvidhaḥ katham|
iti darśitasauhārde kathā kaiva bhavadvidhe||31||
śaśa uvāca-upapannarūpamidamāsannānukrośe brāhmaṇe| tadihaiva tāvadbhavānāstāmasmadanugrahāpekṣayā yāvatkutaścidātmānugrahopāyamāsādayāmīti| atha śakro devānāmindrastasya bhāvamavetya taptatapanīyavarṇaṁ sphuratpratanujvālaṁ vikīryamāṇavisphuliṅgaprakaraṁ nirdhūmamaṅgārarāśimabhinirmame| atha śaśaḥ samantato'nuvilokayaṁstamagniskandhaṁ dadarśa| dṛṣṭvā ca prītamanāḥ śakramuvāca-samadhigato'yaṁ mayātmānugrahopāyaḥ| tadasmaccharīropayogātsaphalāmanugrahāśāṁ me kartuṁmarhasi| paśya mahābrāhmaṇa|
deyaṁ ca ditsāpravaṇaṁ ca cittaṁ bhavadvidhenātithinā ca yogaḥ|
nāvāptumetaddhi sukhena śakyaṁ tatsyādamoghaṁ bhavadāśrayānme||32||
ityanunīya sa mahātmā saṁmānanādarādatithipriyatayā cainamabhivādya,
tataḥ sa taṁ vahnimabhijvalantaṁ nidhiṁ dhanārthī sahasaiva dṛṣṭvā|
pareṇa harṣeṇa samāruroha toyaṁ hasatpadmamivaikahaṁsaḥ||33||
taddṛṣṭvā paramavismayāvarjitamatirdevānāmadhipatiḥ svameva vapurāsthāya divyakusumavarṣapuraḥsarībhirmanaḥśrutisukhābhirvāgbhirabhipūjya taṁ mahāsattvaṁ kamalapalāśalakṣmīsamṛddhābhyāṁ bhāsurāṅgalībhūṣaṇālaṁkṛtābhyāṁ pāṇibhyāṁ svayameva cainaṁ parigṛhya tridaśebhyaḥ saṁdarśayāmāsa| paśyantvatrabhavantastridaśālayanivāsino devāḥ, samanumodantāṁ cedamativismayanīyaṁ karmāvadānamasya mahāsattvasya|
tyaktaṁ batānena yathā śarīraṁ niḥśaṅkamadyātithivatsalena|
nirmālyamapyevamakampamānā nālaṁ parityaktumadhīrasattvāḥ||34||
jātiḥ kveyaṁ tadvirodhi kva cedaṁ tyāgaudāryaṁ cetasaḥ pāṭavaṁ ca|
vispaṣṭo'yaṁ puṇyamandādarāṇāṁ pratyādeśo devatānāṁ nṛṇāṁ ca||35||
aho bata guṇābhyāsavāsitāsya yathā matiḥ|
aho sadvṛttavātsalyaṁ kriyaudāryeṇa darśitam||36||
atha śakrastatkarmātiśayavikhyāpanārthaṁ lokahitāvekṣī śaśabimbalakṣaṇena vaijayantasya prāsādavarasya sudharmāyāśca devasabhāyāḥ kūṭāgārakarṇike candramaṇḍalaṁ cābhyalaṁcakāra|
sampūrṇe'dyāpi tadidaṁ śaśabimbaṁ niśākare|
chāyāmayamivādarśe rājate divi rājate||37||
tataḥ prabhṛti lokena kumudākarahāsanaḥ|
kṣaṇadātilakaścandraḥ śaśāṅka iti kīrtyate||38||
te'pyudraśṛgālavānarāstataścyutvā devaloka upapannāḥ kalyāṇamitraṁ samāsādya|
tadevaṁ tiryaggatānāmapi mahāsattvānāṁ śaktyanurūpā dānapravṛttirdṛṣṭā| kena nāma manuṣyabhūtena na dātavyaṁ syāt ? tathā tiryaggatā api guṇavātsalyāt saṁpūjyante sadbhiriti guṇeṣvādaraḥ kārya ityevamapyunneyam|
iti śaśa-jātakaṁ ṣaṣṭham|
Links:
[1] http://dsbc.uwest.edu/node/5264