Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > dvitīyo niḥśvāsaḥ

dvitīyo niḥśvāsaḥ

Parallel Devanagari Version: 
द्वितीयो निःश्वासः [1]

dvitīye saṁyojanaskaṁdhe

dvitīyo niḥśvāsaḥ

sahacaritam

uddeśaḥ

saṁyājanasahacaritaṁ parigaṇanaṣaṭkaṁ kṣudramahatsaptakaṁ saṁgraho bhavaḥ|

niśrayaḥ pratisaṁyogaḥ mārgaḥ parijñā-iti vargavivakṣitaṁ||

1. saṁyojanasahacaritaṁ

(1) tṛṣṇā pratighasaṁyojanasahacaritaṁ

santi nava saṁyojanāni| tadyathā| tṛṣṇāsaṁyojanaṁ yāvat mātsaryasaṁyojanaṁ||

atra viṣaye tṛṣṇāsaṁyojanapratisaṁyoge kiṁ pratighasaṁyojanapratisaṁyogo 'pi| prativacanaṁ| atra viṣaye pratighasaṁyojanapratisaṁyoge tṛṣṇāsaṁyojanapratisaṁyogā bhavitavyaḥ| tṛṣṇāsaṁyojanapratisaṁyoge na vā pratighasaṁyojanapratisaṁyogaḥ| tadyathā| rūpārūpyadharmeṣu bhavati tṛṣṇāsaṁyojanamaprahīṇaṁ||

(2) tṛṣṇā-mānasaṁyojanasahacaritaṁ

atra viṣaye tṛṣṇāsaṁyojanapratisaṁyoge kiṁ mānasaṁyojanapratisaṁyogo 'pi| prativacanaṁ| tathā|| nanvasti mānasaṁyojanapratisaṁyogaḥ, atha bhavati kiṁ tṛṣṇāsaṁyojanapratisaṁyogo'pi| prativacanaṁ| tathā||

(3) tṛṣṇā-avidyāsaṁyojanasahacaritaṁ

atra viṣaye tṛṣṇāsaṁyojanapratisaṁyoge kim avidyāsaṁyojanapratisaṁyogo'pi| prativacanaṁ| atra viṣaye tṛṣṇāsaṁyojanapratisaṁyoge 'vidyāsaṁyojanapratisaṁyogo bhavitavyaḥ| avidyāsaṁyojanapratisaṁyoge na vā tṛṣṇāsaṁyojanapratisaṁyogaḥ| tadyathā| duḥkhajñāne utpanne samudayajñāne 'nutpanne duḥkhadarśanaheyadharmeṣu bhavati samudayadarśanaheyam avidyāsaṁyojanam aprahīṇaṁ||

(4) tṛṣṇā-dṛṣṭisaṁyojanasahacaritaṁ

atra viṣaye tṛṣṇāsaṁyojanapratisaṁyoge kiṁ dṛṣṭisaṁyojanapratisaṁyogo 'pi| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ|| bhavati va tṛṣṇāsaṁyojanapratisaṁyogo na dṛṣṭisaṁyojanapratisaṁyogaḥ| tadyathā| samudayajñāne utpanne nirodhajñāne'nutpanne nirodhamārgadarśanaheyeṣu dṛṣṭisaṁyojanaviprayukteṣu dharmeṣu bhāvanāheyadharmeṣu ca bhavati tṛṣṇāsaṁyojanamaprahīṇaṁ|-nirodhajñāne utpanne mārgajñāne 'nutpanne mārgadarśanaheyeṣu dṛṣṭisaṁyojanaviprayukteṣu dharmeṣu bhāvanāheyadharmeṣu ca bhavati tṛṣṇāsaṁyojanamaprahīṇaṁ||-dṛṣṭiprāptasya śrāvakasya bhāvanāheyadharmeṣu bhavati tṛṣṇāsaṁyojanamaprahīṇaṁ||

bhavati vā dṛṣṭisaṁyojanapratisaṁyogo na tṛṣṇāsaṁyojanapratisaṁyogaḥ| tadyathā| duḥkhajñāne utpanne samudayajñāne 'nutpanne duḥkhadarśanaheyadharmeṣu bhavati samudayadarśanaheyadṛṣṭisaṁyojanamaprahīṇaṁ||

bhavati vā sahobhābhyāṁ pratisaṁyogaḥ| tadyathā| ubhayathā baddhasya darśanabhāvanāheyadharmeṣu bhavatyubhayasaṁyojanapratisaṁyogaḥ||-duḥkhajñāne utpanne samudayajñāne'nutpanne samudayanirodhamārgadarśanabhāvanāheyadharmeṣu bhavatyubhayasaṁyojanapratisaṁyogaḥ||-samudayajñāne utpanne nirodhajñāne 'nutpanne nirodhamārgadarśanaheyadṛṣṭisaṁyojanasaṁprayuktadharmeṣu bhavatyubhayasaṁyojana pratisaṁyogaḥ||-nirodhajñāne utpanne mārgajñāne 'nutpanne mārgadarśanaheyadṛṣṭisaṁyojanasaṁprayuktadharmeṣu bhavatyubhayasaṁyojanapratisaṁyogaḥ||

bhavati vā nobhābhyāṁ pratisaṁyogaḥ| tadyathā| samudayajñāne utpanne nirodhajñāne 'nutpanne duḥkhasamudayadarśanaheyadharmeṣu bhavati nobhayasaṁyojanapratisaṁyogaḥ||-nirodhajñāne utpanne mārgajñāne 'nutpanne duḥkhasamudayanirodhadarśanaheyadharmeṣu bhavati nobhayasaṁyojanapratisaṁyogaḥ||-dṛṣṭiprāptasya śrāvakasya darśanaheyadharmeṣu bhavati nobhayasaṁyojanapratisaṁyogaḥ| -prahīṇe kāmarāge kāmadhātudharmeṣu bhavati nobhayasaṁyojanapratisaṁyogaḥ|-prahīṇe rūparāge kāmarūpadhātudharmeṣu bhavati nobhayasaṁyojanapratisaṁyogaḥ|-prahīṇe ārūpyarāge tridhātudharmeṣu bhavati nobhayasaṁyojanapratisaṁyogaḥ||

(5) tṛṣṇā-vicikitsāsaṁyojanasahacaritaṁ

dṛṣṭisaṁyojanaṁ prati yathā, vicikitsāsaṁyojanaṁ pratyapi tathā||

(6) tṛṣṇā-parāmarśasaṁyojanasahacaritaṁ

atra vinaye tṛṣṇāsaṁyojanapratisaṁyoge kiṁ paramārśasaṁyojanapratisaṁyogo'pi| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ| bhavati vā tṛṣṇāsaṁyojanapratisaṁyogo na parāmarśasaṁyojanapratisaṁyogaḥ| tadyathā| samudayajñāne utpanne nirodhajñāne 'nutpanne bhāvanāheyadharmeṣu bhavati tṛṣṇāsaṁyojanamaprahīṇaṁ|-nirodhajñāne utpanne mārgajñāne 'nutpanne bhāvanāheyadharmeṣu bhavati tṛṣṇāsaṁyojanamaprahīṇaṁ|-draṣṭiprāptasya śrāvakasya bhāvanāheyadharmeṣu bhavati tṛṣṇāsaṁyojanamaprahīṇaṁ||

bhavati vā parāmarśasaṁyojanapratisaṁyogo na tṛṣṇāsaṁyojanapratisaṁyogaḥ| tadyathā| duḥkhajñāne utpanne samudayajñāne 'nutpanne duḥkhadarśanaheyadharmeṣu bhavati samudayadarśanaheyaparāmarśasaṁyojanamaprahīṇaṁ||

bhavati vā sahobhābhyāṁ pratisaṁyogaḥ| tadyathā| ubhayathā baddhasya darśanabhāvanāheyadharmeṣu bhavatyubhayasaṁyojanapratisaṁyogaḥ||-duḥkhajñāne utpanne samudayajñāne 'nutpanne samudayanirodhamārgadarśanabhāvanāheyadharmeṣu bhavatyubhayasaṁyojanapratisaṁyogaḥ|| -samudayajñāne utpanne nirodhajñāne 'nutpanne nirodhamārgadarśanaheyadharmeṣu bhavatyubhayasaṁyojanapratisaṁyogaḥ||-nirodhajñāne utpanne mārgajñāne 'nutpanne mārgadarśanaheyadharmeṣu bhavatyubhayasaṁyojanapratisaṁyogaḥ||

bhavati vā nobhābhyāṁ pratisaṁyogaḥ| tadyathā| samudayajñāne utpanne nirodhajñāne 'nutpanne duḥkhasamudayadarśanaheyadharmeṣu bhavati nobhayasaṁyojanapratisaṁyogaḥ||-nirodhajñāne utpanne mārgajñāne 'nutpanne duḥkhasamudayanirodhadarśanaheyadharmeṣu bhavati nobhayasaṁyojanapratisaṁyogaḥ||-dṛṣṭiprāptasya śrāvakasya darśanaheyadharmeṣu bhavati nobhayasaṁyojanapratisaṁyogaḥ||-prahīṇe kāmarāge kāmadhātudharmeṣu bhavati nobhayasaṁyojanapratisaṁyogaḥ||-prahīṇe rūparāge kāmarūpadhātudharmeṣu bhavati nobhayasaṁyojanapratisaṁyogaḥ||-prahīṇe ārūpyarāge tridhātudharmeṣu bhavati nobhayasaṁyojanapratisaṁyogaḥ||

(7) tṛṣṇā-īrṣyāsaṁyojanasahacaritaṁ

atra viṣaye tṛṣṇāsaṁyojanapratisaṁyoge kim īrṣyāsaṁyojanapratisaṁyogo 'pi| prativacanaṁ| atra viṣaye īrṣyāsaṁyojanapratisaṁyoge tṛṣṇāsaṁyojanapratisaṁyogo bhavitavyaḥ| tṛṣṇāsaṁyojanapratisaṁyoge na vā īrṣyāsaṁyojanapratisaṁyogaḥ| tadyathā| kāmadhātudarśanaheyadharmeṣu rūpārūpyadhātudharmeṣu ca bhavati tṛṣṇāsaṁyojanamaprahīṇaṁ||

(8) tṛṣṇā-mātsaryasaṁyojanasahacaritaṁ

īrṣyāsaṁyojanaṁ prati yathā mātsaryasaṁyojanaṁ pratyapi tathā||

(9) māna-taditarasaṁyojanasahacaritaṁ

yathā tṛṣṇāsaṁyojanaṁ paraṁ prati kṛtasahacaritaṁ mānasaṁyojanaṁ paraṁ prati kṛtasahacaritam api tathā||

(10) pratigha-mānasaṁyojanasahacaritaṁ

atra viṣaye pratighasaṁyojanapratisaṁyoge kiṁ mānasaṁyojanapratisaṁyogo 'pi| prativacanaṁ| atra viṣaye pratighasaṁyojanapratisaṁyoge mānasaṁyojanapratisaṁyogo bhavitavyaḥ| mānasaṁyojanapratisaṁyoge na vā pratighasaṁyojanapratisaṁyogaḥ| tadyathā| rūpārūpyadharmeṣu bhavati mānasaṁyojanamaprahīṇaṁ||

(11) pratigha-avidyāsaṁyojanasahacaritaṁ

atra viṣaye pratighasaṁyojanapratisaṁyoge kim avidyāsaṁyojanapratisaṁyogo 'pi| prativacanaṁ| atra viṣaye pratighasaṁyojanapratisaṁyoge 'vidyāsaṁyojanapratisaṁyogo bhavitavyaḥ| avidyāsaṁyojanapratisaṁyoge na vā pratighasaṁyojanapratisaṁyogaḥ| tadyathā| aprahīṇakāmarāgasya duḥkhajñāne utpanne samudayajñāne 'nutpanne kāmadhātuduḥkhadarśanaheyadharmeṣu bhavati samudayadarśanaheyamavidyāsaṁyojanamaprahīṇaṁ| rūpārūpyadhātudhamaṣu bhavati avidyāsaṁyojanamaprahīṇaṁ||

(12) pratigha-dṛṣṭisaṁyojanasahacaritaṁ

atra viṣaye pratighasaṁyojanapratisaṁyoge kiṁ dṛṣṭisaṁyojanapratisaṁyogo 'pi| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ| bhavati vā pratighasaṁyojanapratisaṁyogo na dṛṣṭisaṁyojanapratisaṁyogaḥ| tadyathā| aprahīṇakāmarāgasya samudayajñāne utpanne nirodhajñāne 'nutpanne kāmadhātunirodhamārgadarśanaheyeṣu dṛṣṭisaṁyojanaviprayukteṣu dhamaṣu kāmadhātubhāvanāheyadharmeṣu ca bhavati pratighasaṁyojanamaprahīṇaṁ||-nirodhajñāne utpanne mārgajñāne 'nutpanne kāmadhātumārgadarśanaheyeṣu dṛṣṭisaṁyojanaviprayukteṣu dharmeṣu kāmadhātubhāvanāheyadharmeṣu ca bhavati pratighasaṁyojanamaprahīṇaṁ||-dṛṣṭiprāptasya śrāvakasya aprahīṇe kāmarāge kāmadhātubhāvanāheyadharmeṣu bhavati pratighasaṁyojanamaprahīṇaṁ||

bhavati vā dṛṣṭisaṁyojanapratisaṁyogo na pratighasaṁyojanapratisaṁyogaḥ| tadyathā| aprahīṇakāmarāgasya duḥkhajñāne utpanne samudayajñāne 'nutpanne kāmadhātuduḥkhadarśanaheyadharmeṣu bhavati samudayadarśanaheyaṁ dṛṣṭisaṁyojanamaprahīṇaṁ| rūpārūpyadhātudharmeṣu bhavati dṛṣṭisaṁyojanamaprahīṇaṁ||

bhavati vā sahobhābhyāṁ pratisaṁyogaḥ| tadyathā| ubhayathā baddhasya kāmadhātudarśanabhāvanāheyadharmeṣu bhavatyubhayasaṁyojanapratisaṁyogaḥ||-aprahīṇakāmarāgasya duḥkhajñāne utpanne samudayajñāne 'nutpanne kāmadhātusamudayanirodhamārgadarśanabhāvanāheyadharmeṣu bhavatyubhayasaṁyojanapratisaṁyogaḥ||-samudayajñāne utpanne nirodhajñāne 'nutpanne kāmadhātunirodhamārgadarśanaheyeṣu dṛṣṭisaṁyojanasaṁprayukteṣu dharmeṣu bhavatyubhayasaṁyojanapratisaṁyogaḥ||-nirodhajñāne utpanne mārgajñāne 'nutpanne kāmadhātumārgadarśanaheyeṣu dṛṣṭisaṁyojanasaṁprayukteṣu dharmeṣu bhavatyubhayasaṁyojanapratisaṁyogaḥ||

bhavati vā nobhābhyāṁ pratisaṁyogaḥ| tadyathā| samudayajñāne utpanne nirodhajñāne 'nutpanne duḥkhasamudayadarśanaheyadharmeṣu rūpārūpyadhātunirodhamārgadarśanaheyeṣu dṛṣṭisaṁyojanaviprayuktedharmeṣu rūpārūpyadhātubhāvanāheyadharmeṣu ca bhavati nobhayasaṁyojanapratisaṁyogaḥ||-nirodhajñāne utpanne mārgajñāne 'nutpanne duḥkhasamudayanirodhadarśanaheyadharmeṣu rūpārūpyadhātumārgadarśanaheyadṛṣṭisaṁyojanaviprayuktadharmeṣu rūpārūpyadhātubhāvanāheyadharmeṣu ca bhavati nobhayasaṁyojanapratisaṁyogaḥ||-dṛṣṭiprāptasya śrāvakasya aprahīṇakāmarāgasya darśanaheyadharmeṣu rūpārūpyadhātubhāvanāheyadharmeṣu ca bhavati nobhayasaṁyojanapratisaṁyogaḥ||-prahīṇe kāmarāge kāmadhātudharmeṣu bhavati nobhayasaṁyojanapratisaṁyogaḥ||-prahīṇe rūparāge kāmarūpadhātudharmeṣu bhavati nobhayasaṁyojanapratisaṁyogaḥ||-prahīṇe ārūpyarāge tridhātudharmeṣu bhavati nobhayasaṁyojanapratisaṁyogaḥ||

(13) pratigha-vicikitsāsaṁyojanasahacaritaṁ

dṛṣṭisaṁyojanaṁ prati yathā, vicikitsāsaṁyojanaṁ prati tathā||

(14) pratigha-parāmarśasaṁyojanasahacaritaṁ

atra viṣaye pratighasaṁyojanapratisaṁyoge kiṁ parāmarśasaṁyojanapratisaṁyogo 'pi| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ| bhavati vā pratighasaṁyojanapratisaṁyogo na parāmarśasaṁyojanapratisaṁyogaḥ| tadyathā| aprahīṇakāmarāgasya samudayajñāne utpanne nirodhajñāne 'nutpanne kāmadhātubhāvanāheyadharmeṣu bhavati pratighasaṁyojanamaprahīṇaṁ||-nirodhajñāne utpanne mārgajñāne 'nutpanne kāmadhātubhāvanāheyadharmeṣu bhavati pratighasaṁyojanamaprahīṇaṁ||-dṛṣṭiprāptasya śrāvakasya aprahīṇakāmarāgasya kāmadhātubhāvanāheyadharmeṣu bhavati pratighasaṁyojanamaprahīṇaṁ||

bhavati vā parāmarśasaṁyojanapratisaṁyogo na pratighasaṁyojanapratisaṁyogaḥ| tadyathā| aprahīṇakāmarāgasya duḥkhajñāne utpanne samudayajñāne 'nutpanne kāmadhātuduḥkhadarśanaheyadharmeṣu samudayadarśanaheyaparāmarśasaṁyojanaṁ bhavatyaprahīṇaṁ| rūpārūpyadhātudharmeṣu bhavati parāmarśasaṁyojanamaprahīṇaṁ||

bhavati vā sahobhābhyāṁ pratisaṁyogaḥ| tadyathā| ubhayathā baddhasya kāmadhātudarśanabhāvanāheyadharmeṣu bhavatyubhayasaṁyojanapratisaṁyogaḥ||-aprahīṇakāmarāgasya duḥkhajñāne utpanne samudayajñāne 'nutpanne kāmadhātusamudayanirodhamārgadarśanabhāvanāheyadharmeṣu bhavatyubhayasaṁyojanapratisaṁyogaḥ||-samudaya jñāne utpanne nirodhajñāne 'nutpanne kāmadhātunirodhamārgadarśanaheyadharmeṣu bhavatyubhayasaṁyojanapratisaṁyogaḥ||-nirodhajñāne utpanne mārgajñāne 'nutpanne kāmadhātumārgadarśanaheyadharmeṣu bhavatyubhayasaṁyojanapratisaṁyogaḥ||

bhavati vā nobhābhyāṁ pratisaṁyogaḥ| tadyathā| aprahīṇakāmarāgasya samudayajñāne utpanne nirodhajñāne 'nutpanne duḥkhasamudayadarśanaheyadharmeṣu rūpārūpyadhātubhāvanāheyadharmeṣu ca bhavati nobhayasaṁyojanapratisaṁyogaḥ||-nirodhajñāne utpanne mārgajñāne 'nutpanne duḥkhasamudayanirodhadarśanaheyadharmeṣu rūpārūpyadhātubhāvanāheyadharmeṣu ca bhavati nobhayasaṁyojanapratisaṁyogaḥ||-dṛṣṭiprāptasya śrāvakasya aprahīṇakāmarāgasya darśanaheyadharmeṣu rūpārūpyadhātubhāvanāheyadharmeṣu ca bhavati nobhayasaṁyojanapratisaṁyogaḥ||-prahīṇe kāmarāge kāmadhātudharmeṣu bhavati nobhayasaṁyojanapratisaṁyogaḥ||-prahīṇe rūparāge kāmarūpadhātudharmeṣu bhavati nobhayasaṁyojavapratisaṁyogaḥ||-prahīṇe ārūpyarāge tridhātudharmeṣu bhavati nobhayasaṁyojanapratisaṁyogaḥ||

(15) pratigha-īrṣyāsaṁyojanasahacaritaṁ

atra viṣaye pratighasaṁyojanapratisaṁyoge kim īrṣyāsaṁyojanapratisaṁyogo 'pi| prativacanaṁ| atra viṣaye īrṣyāsaṁyojanapratisaṁyoge pratighasaṁyojanapratisaṁyogo bhavitavyaḥ| pratighasaṁyojanapratisaṁyoge na vā īrṣyāsaṁyojanapratisaṁyogaḥ| tadyathā| kāmadhātudarśanaheyadharmeṣu bhavati pratighasaṁyojanamaprahīṇaṁ||

(16) pratigha-mātsaryasaṁyojanasahacaritaṁ

īrṣyāsaṁyojanaṁ prati yathā, mātsaryasaṁyojanaṁ pratyapi tathā||

(17) avidyā-dṛṣṭisaṁyojanasahacaritaṁ

atra viṣaye'vidyāsaṁyojanapratisaṁyoge kiṁ dṛṣṭisaṁyojanapratisaṁyogo 'pi| prativacanaṁ| atra viṣaye dṛṣṭisaṁyojanapratisaṁyoge 'vidyāsaṁyojanapratisaṁyogo bhavitavyaḥ| avidyāsaṁyojanapratisaṁyoge na vā dṛṣṭisaṁyojanapratisaṁyogaḥ| tadyathā| samudayajñāne utpanne nirodhajñāne 'nutpanne nirodhamārgadarśanaheyadṛṣṭisaṁyojanaviprayuktadharmeṣu bhāvanāheyadharmeṣu ca bhavatyavidyāsaṁyojanamaprahīṇaṁ||-nirodhejñāne utpanne mārgajñāne 'nutpanne mārgadarśanaheyadṛṣṭisaṁyojanaviprayuktadharmeṣu bhāvanāheyadharmeṣu ca bhavatyavidyasaṁyojanama prahīṇaṁ||-dṛṣṭiprāptasya śrāvakasya bhāvanāheyadharmeṣu bhavatyavidyāsaṁyojanamaprahīṇaṁ||

(18) avidyā-vicikitsāsaṁyojanasahacaritaṁ

dṛṣṭisaṁyojanaṁ prati yathā, vicikitsāsaṁyojanaṁ pratyapi tathā||

(19) avidyā-parāmarśasaṁyojanasahacaritaṁ

atra viṣaye 'vidyāsaṁyojanapratisaṁyoge kiṁ parāmarśasaṁyojanapratisaṁyogo 'pi| prativacanaṁ| atra viṣaye parāmarśasaṁyojanapratisaṁyoge 'vidyāsaṁyojanapratisaṁyogo bhavitavyaḥ| avidyāsaṁyojanapratisaṁyoge na vā parāmarśasaṁyojanapratisaṁyogaḥ| tadyathā| samudayajñāne utpanne nirodhajñāne 'nutpanne bhāvanāheyadharmeṣu bhavatyavidyāsaṁyojanamaprahīṇaṁ||-nirodhajñāne utpanne mārgajñāne 'nutpanne bhāvanāheyadharmeṣu bhavatyavidyāsaṁyojanamaprahīṇaṁ||-dṛṣṭiprāptasya śrāvakasya bhāvanāheyadharmeṣu bhavatyavidyāsaṁyojanamaprahīṇaṁ||

(20) avidyā-īrṣyāsaṁyojanasahacaritaṁ

atra viṣaye 'vidyāsaṁyojanapratisaṁyoge kim īrṣyāsaṁyojanapratisaṁyogo 'pi| prativacanaṁ| atra viṣaye īrṣyāsaṁyojanapratisaṁyoge 'vidyāsaṁyojanapratisaṁyogo bhavitavyaḥ| avidyāsaṁyojanapratisaṁyoge na vā īrṣyāsaṁyojanapratisaṁyogaḥ| tadyathā| kāmadhātudarśanaheyadharmeṣu rūpārūpyadhātudharmeṣu ca bhavatyavidyāsaṁyojanamaprahīṇaṁ||

(21) avidyā-mātsaryasaṁyojanasahacaritaṁ

īrṣyāsaṁyojanaṁ prati yathā, mātsaryasaṁyojanaṁ pratyapi tathā||

(22) dṛṣṭi-parāmarśasaṁyojanasahacaritaṁ

atra viṣaye dṛṣṭisaṁyojanapratisaṁyoge kiṁ parāmarśasaṁyojanapratisaṁyogo 'pi| prativacanaṁ| atra viṣaye dṛṣṭisaṁyojanapratisaṁyoge parāmarśasaṁyojanapratisaṁyogo bhavitavyaḥ| parāmarśasaṁyojanapratisaṁyoge na vā dṛṣṭisaṁyojanapratisaṁyogaḥ| tadyathā| samudayajñāne utpanne nirodhajñāne 'nutpanne nirodhamārgadarśanaheyeṣu dṛṣṭisaṁyojanaviprayukteṣu dhamaṣu bhavati parāmarśasaṁyojanamaprahīṇaṁ||-nirodhajñāne utpanne mārgajñāne 'nutpanne mārgadarśanaheyeṣu dṛṣṭisaṁyojanaviprayukteṣu dhamaṣu bhavati parāmarśasaṁyojanaprahīṇaṁ||

(23) dṛṣṭi-vicikitsāsaṁyojanasahacaritaṁ

atra viṣaye dṛṣṭisaṁyojanapratisaṁyoge kiṁ vicikitsāsaṁyojanapratisaṁyogo'pi| prativacanaṁ| catasra koṭayaḥ kartavyāḥ| bhavati vā dṛṣṭisaṁyojanapratisaṁyogo na vicikitsāsaṁyojanapratisaṁyogaḥ| tadyathā| samudayajñāne utpanne nirodhajñāne 'nutpanne nirodhamārgadarśanaheyeṣu dṛṣṭisaṁyojanasaṁprayukteṣu dharmeṣu bhavati dṛṣṭisaṁyojanamaprahīṇaṁ||-nirodhajñāne utpanne mārgajñāne 'nutpanne mārgadarśanaheyeṣu dṛṣṭisaṁyojanasaṁprayukteṣu dhamaṣu bhavati dṛṣṭisaṁyojanamaprahīṇaṁ||

bhavati vā vicikitsāsaṁyojanapratisaṁyogo na dṛṣṭisaṁyojanapratisaṁyogaḥ| tadyathā| samudayajñāne utpanne nirodhajñāne 'nutpanne nirodhamārgadarśanaheyeṣu vicikitsāsaṁyojanasaṁprayuktadharmeṣu bhavati vicikitsāsaṁyojanasaṁprahīṇaṁ||-nirodhajñāne utpanne mārgajñāne 'nutpanne mārgadarśanaheyeṣu vicikitsāsaṁyojanasaṁprayukteṣu dharmeṣu bhavati vicikitsāsaṁyojanamaprahīṇaṁ||

bhavati vā sahobhābhyāṁ pratisaṁyogaḥ| tadyathā| ubhayathā pratibaddhasya darśanabhāvanāheyadharmeṣu bhavatyubhayasaṁyojanapratisaṁyogaḥ|-duḥkhajñāne utpanne samudayajñāne 'nutpanne duḥkhasamudayanirodhamārgabhāvanāheyadharmeṣu bhavatyubhayasaṁyojanapratisaṁyogaḥ||

bhavati vā nobhābhyāṁ pratisaṁyogaḥ| tadyathā| samudayajñāne utpanne nirodhajñāne 'nutpanne duḥkhasamudayadarśanaheyadharmeṣu nirodhamārgaheyeṣu dṛṣṭivicikitsobhayasaṁyojanaviprayukteṣu dhamaṣu bhāvanāheyadharmasahiteṣu ca nobhayasaṁyojanapratisaṁyogaḥ|| nirodhajñāne utpanne mārgajñāne 'nutpanne duḥkhasamudayanirodhadarśanaheyadharmeṣu mārgadarśanaheyeṣu dṛṣṭivicikitsobhayasaṁyojanaviprayukteṣu dharmaṣu bhāvanāheyadharmasahiteṣu ca nobhayasaṁyojanapratisaṁyogaḥ||-dṛṣṭiprāptasya śrāvakasya darśanabhāvanāheyadhamaṣu nobhayasaṁyojanapratisaṁyogaḥ||-prahīṇe kāmarāge kāmadhātuheyadharmeṣu nobhayasaṁyojanapratisaṁyogaḥ||-prahīṇe rūparāge kāmarūpadhātudharmeṣu nobhayasaṁyojanapratisaṁyogaḥ||-prahīṇe ārūpyarāge tridhātudharmeṣu nobhayasaṁyojanapratisaṁyogaḥ||

(24) dṛṣṭi-īrṣyāsaṁyojanasahacaritaṁ

atra viṣaye dṛṣṭisaṁyojanapratisaṁyoge kim īrṣyāsaṁyojanapratisaṁyogo 'pi| prativacanaṁ| catasraḥ koṭayaḥ katavyāḥ| bhavati vā dṛṣṭisaṁyojanaṁpratisaṁyogo nerṣyāsaṁyojanapratisaṁyogaḥ| tadyathā| kāmadhātudarśanaheyadharmeṣu rūpārūpyadhātudharmeṣu ca bhavati dṛṣṭisaṁyojanamaprahīṇaṁ||

bhavati vā īrṣyāsaṁyojanapratisaṁyogo na dṛṣṭisaṁyojanapratisaṁyogaḥ| tadyathā| aprahīṇakāmarāgasya samudayajñāne utpanne nirodhajñāne 'nutpanne kāmadhātubhāvanāheyadharmeṣu bhavatīrṣyāsaṁyojanamaprahīṇaṁ|| nirodhajñāne utpanne mārgajñāne 'nutpanne kāmadhātubhāvanāheyadhamaṣu bhavatīrṣyāsaṁyojanamaprahīṇaṁ||-dṛṣṭiprāptasya śrāvakasya aprahīṇe kāmarāge kāmadhātubhāvanāheyadharmeṣu bhavatīrṣyāsaṁyojanamaprahīṇaṁ||

bhavati vā sahobhābhyāṁ pratisaṁyogaḥ| tadyathā| ubhayathā pratibaddhasya kāmadhātubhāvanāheyadharmeṣu bhavatyubhayasaṁyojanapratisaṁyogaḥ||-aprahīṇakāmarāgasya duḥkhajñāne utpanne samudayajñāne 'nutpanne kāmadhātubhāvanāheyadharmeṣu bhavatyubhayasaṁyojana pratisaṁyogaḥ||

bhavati vā nobhābhyāṁ pratisaṁyogaḥ| tadyathā| aprahīṇakāmarāgasya samudayajñāne utpanne nirodhajñāne 'nutpanne duḥkhasamudayadarśanaheyadharmeṣu nirodhamārgadarśanaheyeṣu dṛṣṭisaṁyojanaviprayukteṣu dharmeṣu rūpārūpyadhātubhāvanāheyadharmasahiteṣu ca nobhayasaṁyojanapratisaṁyogaḥ||-nirodhajñāne utpanne māgajñāne 'nutpanne duḥkhasamudayanirodhadarśanaheyadhamaṣu mārgadarśanaheyeṣu dṛṣṭisaṁyojanaviprayukteṣu dharmeṣu rūpārūpyadhātubhāvanāhayadharmasahiteṣu ca nobhayasaṁyojanapratisaṁyogaḥ||-dṛṣṭiprāptasya śrāvakasya aprahīṇe kāmarāge darśanaheyadharmeṣu rūpārūpyadhātubhāvanāheyadharmeṣu ca nobhayasaṁyojanapratisaṁyogaḥ||-prahīṇe kāmarāge kāmadhātudharmeṣu nobhayasaṁyojanapratisaṁyogaḥ||-prahīṇe rūparāge kāmarūpadhātudhamaṣu nobhayasaṁyojanapratisaṁyogaḥ||-prahīṇe ārūpyarāge tridhātudharmeṣu nobhayasaṁyojanapratisaṁyogaḥ||

(25) dṛṣṭi-mātsaryasaṁyojanasahacaritaṁ

īrṣyāsaṁyojanaṁ prati yathā, mātsaryasaṁyojanaṁ prati tathā||

(26) vicikitsā-taditarasaṁyojanasahacaritaṁ

yathā dṛṣṭisaṁyojanaṁ prati-peyālaṁ-vicikitsāsaṁyojanaṁ prati-peyālaṁ-api tathā||

(27) parāmarśa-vicikitsāsaṁyojanasahacaritaṁ

atra viṣaye parāmarśasaṁyojanapratisaṁyoge kiṁ vicikitsāsaṁyojanapratisaṁyogo'pi| prativacanaṁ| atra viṣaye vicikitsāsaṁyojanapratisaṁyoge parāmarśasaṁyojanapratisaṁyogo bhavitavyaḥ| parāmarśasaṁyojanapratisaṁyoge na vā vicikitsāsaṁyojanapratisaṁyogaḥ| tadyathā| samudayajñāne utpanne nirodhajñāne 'nutpanne nirodhamārgadarśanaheyeṣu vicikitsāsaṁyojanaviprayuktaṣu dharmeṣu bhavati parāmarśasaṁyojanamaprahīṇaṁ||-nirodhajñāne utpanne mārgajñāne 'nutpanne mārgadarśanaheyeṣu vicikitsāsaṁyojanaviprayukteṣu dharmeṣu bhavati parāmarśasaṁyojanamaprahīṇaṁ||

(28) parāmarśaḥ-īrṣyāsaṁyojanasahacaritaṁ

atra viṣaye parāmarśasaṁyojanapratisaṁyoge kim īrṣyāsaṁyojanapratisaṁyogo 'pi| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ| bhavati vā parāmarśasaṁyojanapratisaṁyogo nerṣyāsaṁyojanapratisaṁyogaḥ| tadyathā| kāmadhātudarśanahayadharmeṣu rūpārūpyadhātudharmeṣu ca bhavati parāmarśasaṁyojanamaprahīṇaṁ||

bhavati vā īrṣyāsaṁyojanapratisaṁyogo na parāmarśasaṁyojanapratisaṁyogaḥ| tadyathā| aprahīṇakāmarāgasya samudayajñāne utpanne nirodhajñāne 'nutpanne kāmadhātubhāvanāheyadharmeṣu bhavatīrṣyāsaṁyojanamaprahīṇaṁ||-nirodhajñāne utpanne mārgajñāne 'nutpanne kāmadhātubhāvanāheyadharmeṣu bhavatīrṣyāsaṁyojanamaprahīṇaṁ||-dṛṣṭiprāptasya śrāvakasya aprahīṇe kāmarāge kāmadhātubhāvanāheyadharmeṣu bhavatīrṣyāsaṁyojanamaprahīṇaṁ||

bhavati vā sahobhābhyāṁ pratisaṁyogaḥ| tadyathā| ubhayathā pratibaddhasya kāmadhātubhāvanāheyadharmeṣu bhavatyubhayasaṁyojanapratisaṁyogaḥ||-aprahīṇakāmarāgasya duḥkhajñāne utpanne samudayajñāne 'nutpanne kāmadhātubhāvanāheyadharmeṣu bhavatyubhayasaṁyojanapratisaṁyogaḥ||

bhavati vā nobhābhyāṁ pratisaṁyogaḥ| tadyathā| aprahīṇakāmarāgasya samudayajñāne utpanne nirodhajñāne 'nutpanne duḥkhasamudayadarśanaheyadharmeṣu rūpārūpyadhātubhāvanāheyadharmeṣu ca bhavati nobhayasaṁyojanapratisaṁyogaḥ||-nirodhajñāne utpanne mārgajñāne 'nutpanne duḥkhasamudayanirodhadarśanaheyadharmeṣu rūpārūpyadhātubhāvanāheyadharmeṣu ca bhavati nobhayasaṁyojanapratisaṁyoga||-dṛṣṭiprāptasya śrāvakasya aprahīṇe kāmarāge darśanaheyadharmeṣu rūpārūpyadhātubhāvanāheyadharmeṣu ca bhavati nobhayasaṁyojanapratisaṁyogaḥ|| prahīṇe kāmarāge kāmadhātudharmeṣu bhāvati nobhayasaṁyojanapratisaṁyogaḥ|| -prahīṇe rūparāge kāmarūpadhātudharmeṣu bhavati nobhayasaṁyojanapratisaṁyoga||-prahīṇe ārūpyarāge tridhātudharmeṣu bhavati nobhayasaṁyojanapratisaṁyogaḥ||

(29) parāmarśa-mātsaryasaṁyojanasahacaritaṁ

īrṣyāsaṁyojanaṁ prati yathā, mātsaryasaṁyojanaṁpratyapi tathā||

(30) īrṣyā-mātsaryasaṁyojanasahacaritaṁ

atra viṣaye īrṣyāsaṁyojanapratisaṁyoge kiṁ mātsaryasaṁyojanapratisaṁyogo 'pi| prativacanaṁ| tathā|| nanu mātsaryasaṁyojanapratisaṁyogo bhavati, atha kim īrṣyāsaṁyojanapratisaṁyogo 'pi| prativacanaṁ| tathā||0|| [saṁyojanasahacaritanirdeśaḥ pariniṣṭhitaḥ]||0||

2. Parigaṇanaṣaṭkaṁ

ka- prathamatṛṣṇāsaṁyojanādhikāraḥ

(1) atīta-anāgatanayaḥ

atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kim anāgatasyāpi| prativacanaṁ| tathā|| nanvanāgatasya cet, atha kimatītasyāpi| prativacanaṁ| pūrvotpannasyāprahāṇaṁ cet pratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||

(2) atīta-pratyutpannanayaḥ

atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kiṁ pratyupannasyāpi| prativacanaṁ| yadi pratyupannam abhimukhaṁ|| nanu pratyutpannasya cet, atha kimatītasyāpi| prativacanaṁ| pūrvotpannasyāparhāṇaṁ cet pratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu vā prahīṇaṁ, tarhi, apratisaṁyogaḥ||

(3) anāgata-pratyutpannanayaḥ

atra viṣaye 'nāgatasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kiṁ pratyutpannasyāpi| prativacanaṁ| yadi pratyutpannam abhimukhaṁ|| nanu pratyutpannasya cet, atha kimanāgatasyāpi| prativacanaṁ| tathā||

(4) atīta-anāgatapratyutpannanayaḥ

atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kim anāgatapratyutpannasyāpi| prativacanaṁ| anāgatasya bhavitavyaḥ pratisaṁyogaḥ| pratyutpannasyāpi, yadi pratyutpannam abhimukhaṁ|| nanvanāgatapratyutpannasya cet, aya kim atītasyāpi| prativacanaṁ| yadi pūrvotpannasyāprahāṇaṁ tarhi pratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu vā prahīṇaṁ, tarhi, apratisaṁyogaḥ||

(5) anāgata-atītapratyutpannanayaḥ

atra viṣaye 'nāgatasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kim atītapratyutpannasyāpi| prativacanaṁ| bhavati vā anāgatasya, nātītapratyutpannasya| tadyathā| atra viṣaye bhavati cet tṛṣṇāsaṁyojanam aprahīṇam, atha pūrvam anutpannam, utpannaṁ nu prahīṇaṁ, na pratyutpannābhimukhaṁ||

bhavati vā anāgatasya, atītasya ca, na pratyutpannasya| tadyathā| atra viṣaye bhavati cet tṛṣṇāsaṁyojanaṁ pūrvotpannamaprahīṇaṁ, na pratyutpannābhimukhaṁ||

bhavati vā anāgatasya, pratyutpannasya ca nātītasya| tadyathā| atra viṣaye bhavati cet tṛṣṇāsaṁyojanaṁ pratyutpannābhimukham, atha pūrvam anutpannam, utpannaṁ nu prahīṇaṁ||

bhavati vā anāgatasya, atītapratyutpannasya ca| tadyathā| atra viṣaye bhavati cet tṛṣṇāsaṁyojanaṁ pūrvotpannamaprahīṇaṁ, api ca pratyutpannābhimukhaṁ||

nanvatītapratyutpannasya cet, atha kim anāgatasyāpi| prativacanaṁ| tathā||

(6) pratyutpanna-atītānāgatanayaḥ

atra viṣaye pratyutpannasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kim atītānāgatasyāpi| prativacanaṁ| anāgatasya bhavitavyaḥ pratisaṁyogaḥ| pūrvaṁ ced utpannamaprahīṇaṁ, tarhi, atītasya pratisaṁyogaḥ| pūrvaṁ ced anutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ|| nanvatītānāgatasya ced, atha kiṁ pratyutpannasyāpi| prativacanaṁ| pratyutpannaṁ ced abhimukhaṁ||

kha-dvitīyatṛtīyacaturthapaṁcamasaṁyojanādhikāraḥ

yathā tṛṣṇāsaṁyojanaparigaṇanaṣaṭkaṁ| pratighasya, mānasya, īrṣyāyāḥ, mātsaryasya, asarvatragāyā avidyāyāścāpi saṁyojanānāṁ parigaṇanaṣaṭkaṁ tathā vijñātavyaṁ||

ga-ṣaṣṭhadṛṣṭisaṁyojanādhikāraḥ

(1) atīta-anāgatanayaḥ

atra viṣaye 'tītasya yadi dṛṣṭisaṁyojanasya pratisaṁyogastarhi kim anāgatasyāpi| prativacanaṁ| tathā| nanvanāgatasya cet, atha kimatītasyāpi| prativacanaṁ| tathā||

(2) atīta-pratyutpannanayaḥ

atra viṣaye 'tītasya yadi dṛṣṭisaṁyojanasya pratisaṁyogastarhi kiṁ pratyutpannasyāpi| prativacanaṁ| pratyutpannaṁ cedabhimukhaṁ|| nanu pratyutpannasya cet, atha kimatītasyāpi| prativacanaṁ| tathā||

(3) anāgata-pratyutpannanayaḥ

atra viṣaye 'nāgatasya yadi dṛṣṭisaṁyojanasya pratisaṁyogastarhi kiṁ pratyutpannasyāpi| prativacanaṁ| pratyutpannaṁ cedabhimukhaṁ|| nanu pratyutpannasya cet, atha kimanāgatasyāpi| prativacanaṁ| tathā||

(4) atīta-anāgatapratyutpannanayaḥ

atra viṣaye 'tītasya yadi dṛṣṭisaṁyojanasya pratisaṁyogaḥ tarhi kim anāgatapratyutpannasyāpi| prativacanaṁ| anāgatasya bhavitavyaḥ pratisaṁyogaḥ| pratyutpannasyāpi yadi pratyutpannamabhimukhaṁ|| nanvanāgatapratyutpannasya cet, atha kimatītasyāpi| prativacanaṁ| tathā||

(5) anāgata-atītapratyutpannanayaḥ

atra viṣaye 'nāgatasya yadi dṛṣṭisaṁyojanasya pratisaṁyogastarhi kimatītapratyutpannasyapi| prativacanaṁ| atītasya bhavitavyaḥ pratisaṁyogaḥ| pratyutpannasyāpi, yadi pratyutpannamabhimukhaṁ|| nanu atītapratyutpannasya cet, atha kimanāgatasyāpi| prativacanaṁ| tathā||

(6) pratyutpanna-atītānāgatanayaḥ

atra viṣaye pratyutpannasya yadi dṛṣṭisaṁyojanapratisaṁyogastarhi kimatītānāgatasyāpi| prativacanaṁ| tathā|| nanvatītānāgatasya cet, atha kiṁ pratyutpannasyāpi| prativacanaṁ| pratyutpannaṁ cedabhimukhaṁ||

gha-saptamāṣṭamanavamasaṁyojanādhikāraḥ

yathā dṛṣṭisaṁyojanaparigaṇanaṣaṭkaṁ| parāmarśasya, vicikitsāyāḥ, sarvatragāyā avidyāyāścāpi saṁyojanānāṁ parigaṇanaṣaṭkaṁ tathā vijñātavyaṁ||0|| [parigaṇanaṣaṭkanirdeśaḥ pariniṣṭhitaḥ]||0||

3. kṣudramahatsaptakaṁ

ka-kṣudrasaptakavikalpāḥ

[1] tṛṣṇā-pratighasaṁyojanādhikāraḥ

(1) atīta-atītanayaḥ

atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kimatītasya pratighasaṁyojanasyāpi pratisaṁyogaḥ| prativacanaṁ| pūrvotpannamaprahīṇaṁ cetpratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||

nanvatītasya pratighasaṁyojanasya pratisaṁyoge kimatītasya tṛṣṇāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannamaprahīṇaṁ cetpratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||

(2) atīta-anāgatanayaḥ

atra viṣaye 'tatītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kimanāgatasya pratighasaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| aprahīṇaṁ cet [pratisaṁyogaḥ]| nanvanāgatasya pratighasaṁyojanasya pratisaṁyoge kimatītasya tṛṣṇāsaṁyojanasya pratisaṁyoga 'pi| prativacanaṁ| pūrvotpannamaprahīṇaṁ cetpratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||

(3) atīta-pratyutpannanayaḥ

atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kiṁ pratyutpannasya pratighasaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pratyutpannaṁ cedabhimukhaṁ| nanu pratyutpannasya pratighasaṁyojanasya pratisaṁyoge kimatītasya tṛṣṇāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannamaprahīṇaṁ cetpratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||

(4) atīta-atītapratyutpannanayaḥ

atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kimatītapratyutpannasya pratighasaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogo nātītapratyutpannasya pratighasaṁyojanasya pratisaṁyogaḥ| tadyathā| atra viṣaye bhavati tṛṣṇāsaṁyojanaṁ pūrvotpannam aprahīṇaṁ| na bhavati pratighasaṁyojanaṁ pūrvamutpannam, utpannaṁ nu bhavati prahīṇaṁ| na pratyutpannaṁ bhavatyabhimukhaṁ||

bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, atītasya pratighasaṁyojanasya pratisaṁyogaḥ, na pratyutpannasya| tadyathā| atra viṣaye bhavatastṛṣṇāsaṁyojanapratighasaṁyojane pūrvotpanne aprahīṇe| na bhavati pratighasaṁyojanaṁ pratyutpannābhimukhaṁ||

bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, pratyutpannasya pratighasaṁyojanasya ca pratisaṁyogaḥ, nātītasya| tadyathā| atra viṣaye bhavati tṛṣṇāsaṁyojanaṁ pūrvotpannam aprahīṇaṁ| pratighasaṁyojanaṁ bhavati pratyutpannābhimukhaṁ| atha bhavati pūrvamanutpannam utpannaṁ nu bhavati prahīṇaṁ||

bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, atītapratyutpannasya pratighasaṁyojanasya ca pratisaṁyogaḥ| tadyathā| atra viṣaye bhavatastṛṣṇāsaṁyojanapratighasaṁyījane pūrvotpanne aprahīṇe| pratighasaṁyojanaṁ ca bhavati pratyutpannābhimukhaṁ||

nanvatītapratyutpannasya pratighasaṁyojanasya pratisaṁyoge kimatītasya tṛṣṇāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannamaprahīṇaṁ cet pratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||

(5) atīta-anāgatapratyutpannanayaḥ

atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kimanāgatapratyutpannasya pratighasaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogo na anāgatapratyutpannasya pratighasaṁyojanasya pratisaṁyogaḥ| tadyathā| rūpārūpyadhātudharmeṣu bhavati tṛṣṇāsaṁyojanaṁ pūrvotpannamaprahīṇaṁ||

bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, anāgatasya pratighasaṁyojanasya ca pratisaṁyogaḥ, na pratyutpannasya| tadyathā| atra viṣaye bhavati tṛṣṇāsaṁyojanaṁ pūrvotpannam aprahīṇaṁ| bhavati ca pratighasaṁyojanam aprahīṇaṁ na pratyutpannābhimukhaṁ||

bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, anāgatapratyutpannasya pratighasaṁyojanasya pratisaṁyogo 'pi| tadyathā| atra viṣaye bhavati tṛṣṇāsaṁyojanaṁ pūrvotpannam, aprahīṇaṁ bhavati ca pratighasaṁyojanaṁ pratyutpannābhimukhaṁ||

nanvanāgatapratyutpannasya pratighasaṁyojanasya pratisaṁyoge kim atītasya tṛṣṇāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannam aprahīṇaṁ cet pratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi apratisaṁyogaḥ|

(6) atīta-atītānāgatanayaḥ

atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kim atītānāgatasya pratighasaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, na atītānāgatasya pratighasaṁyojanasya pratisaṁyogaḥ| tadyathā| rūpārūpyadhātudharmeṣu bhavati tṛṣṇāsaṁyojanamaprahīṇaṁ||

bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, anāgatasya pratighasaṁyojanasya ca pratisaṁyogaḥ, nātītasya| tadyathā| atra viṣaye bhavati tṛṣṇāsaṁyojanaṁ pūrvotpannamaprahīṇaṁ, bhavati ca pratighasaṁyojanamaprahīṇaṁ, atha na bhavati pratighasaṁyojanaṁ pūrvotpannam utpannaṁ nu bhavati prahīṇaṁ||

bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, atītānāgatasya pratighasaṁyojanasya pratisaṁyogo 'pi| tadyathā| atra viṣaye bhavatastṛṣṇāsaṁyojanapratighasaṁyojane pūrvotpanne aprahīṇe||

nanvatotānāgatasya pratighasaṁyojanasya pratisaṁyoge kim atītasya tṛṣṇāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannam aprahīṇaṁ cet pratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||

(7) atīta-atītānāgatapratyutpannanayaḥ

atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyoga starhi kim atītānāgatapratyutpannasya pratighasaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, na atītānāgatapratyutpannasya pratighasaṁyojanasya pratisaṁyogaḥ| tadyathā| rūpārūpyadhātudhamaṣu bhavati tṛṣṇāsaṁyojanaṁ pūrvotpannamaprahīṇaṁ||

bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, anāgatasya pratighasaṁyojanasya ca pratisaṁyogaḥ, na atītapratyutpannasya| tadyathā| atra viṣaye bhavati tṛṣṇāsaṁyojanaṁ pūrvotpannam aprahīṇaṁ| bhavati ca pratighasaṁyojanamaprahīṇaṁ| atha bhavati pratighasaṁyojanaṁ pūrvamanutpannaṁ, utpanna nu bhavati prahīṇaṁ, na bhavati pratyutpannābhimukhaṁ||

bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, anāgatapratyutpannasya pratighasaṁyojanasya ca pratisaṁyogaḥ, nātītasya| tadyathā| atra viṣaye bhavati tṛṣṇāsaṁyojanaṁ pūrvotpannam aprahīṇaṁ, bhavati ca pratighasaṁyojanaṁ pratyutpannābhimukhaṁ atha na bhavati pūrvamutpannam utpannaṁ nu bhavati prahīṇaṁ||

bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ atītānāgatasya pratighasaṁyojanasya ca pratisaṁyogaḥ,na pratyutpannasya| tadyathā| atra viṣaye bhavatastṛṣṇāsaṁyojanapratighasaṁyojane pūrvotpanne aprahīṇe| atha na bhavati pratighasaṁyojanaṁ pratyutpannābhimukhaṁ||

bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, atītānāgatapratyutpannasya pratighasaṁyojanasya ca pratisaṁyogaḥ| tadyathā| atra viṣaye bhavatastṛṣṇāsaṁyojanapratighasaṁyojane pūrvotpanne aprahīṇe| bhavati ca pratighasaṁyojanaṁ pratyutpannābhimukhaṁ||

nanvatītānāgatapratyutpannasya pratighasaṁyojanasya pratisaṁyoge kim atītasya tṛṣṇāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannamaprahīṇaṁ cetpratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||

[2] tṛṣṇā-īrṣyāsaṁyojanādhikāraḥ

[3] tṛṣṇā-mātsaryasaṁyojanādhikāraścātideśavidhayā

pratighasaṁyojanaṁ prati yathā, īrṣyāsaṁyojanaṁ prati, mātsaryasaṁyojanaṁ prati cāpi tathā| bhedastvayaṁ| kāmadhātudarśanaheyadharmeṣu rūpārūpyadhātudharmeṣu ca bhavati tṛṣṇāsaṁyojanaṁ pūrvotpannamaprahīṇaṁ, na atītānāgatapratyutpanne īrṣyāmātsaryasaṁyojane||

[4] tṛṣṇā-mānasaṁyojanādhikāraḥ

(1) atīta-atītanayaḥ

atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kim atītasya mānasaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannamaprahīṇaṁ cetpratisaṁyogaḥ| yadi purvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ|| nanvatītasya mānasaṁyojanasya pratisaṁyoge kim atītasya tṛṣṇāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannamaprahīṇaṁ cet pratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||

(2) atīta-anāgatanayaḥ

atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kim anāgatasya mānasaṁyojanasya pratisaṁyogo'pi| prativacanaṁ| tathā|| nanvanāgatasya mānasaṁyojanasya pratisaṁyoge kim atītasya tṛṣṇāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannamaprahīṇaṁ cet pratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||

(3) atīta-pratyutpannanayaḥ

atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kiṁ pratyutpannasya mānasaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pratyutpannaṁ cedabhimukhaṁ|| nanu pratyutpannasya mānasaṁyojanasya pratisaṁyoge kim atītasya tṛṣṇāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannamaprahīṇaṁ cet pratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||

(4) atīta-atītapratyutpannanayaḥ

atra viṣaye atītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kim atītapratyutpannasya mānasaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, na atītapratyutpannasya mānasaṁyojanasya pratisaṁyogaḥ| tadyathā| atra viṣaye bhavati tṛṣṇāsaṁyojanaṁ pūrvotpannamaprahīṇaṁ| na bhavati mānasaṁyojanaṁ pūrvamutpannaṁ, utpannaṁ nu bhavati prahīṇaṁ, na ca bhavati pratyutpannābhimukhaṁ||

bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, atītasya mānasaṁyojanasya ca pratisaṁyogaḥ, na pratyutpannasya| tadyathā| atra viṣaye bhavatastṛṣṇāsaṁyojanamānasaṁyojane pūrvotpanne aprahīṇe| na bhavati mānasaṁyojanaṁ pratyutpannābhimukhaṁ||

bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, pratyutpannasya mānasaṁyojanasya ca pratisaṁyogaḥ, nātītasya| tadyathā| atra viṣaye bhavati tṛṣṇāsaṁyojanaṁ pūrvotpannamaprahīṇaṁ| bhavati mānasaṁyojanaṁ pratyutpannābhimukhaṁ, atha na bhavati pūrvamutpannam utpannaṁ nu bhavati prahīṇaṁ||

bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, atītatprayutpannasya mānasaṁyojanasya pratisaṁyogo 'pi| tadyathā| atra viṣaye bhavatastṛṣṇāsaṁyojanamānasaṁyojane pūrvotpanne aprahīṇe| bhavati ca mānasaṁyojanaṁ pratyutpannābhimukhaṁ||

navanvatītapratyutpannasya mānasaṁyojanasya pratisaṁyoge kimatītasya tṛṣṇāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannamaprahīṇaṁ cetpratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||

(5) atīta-anāgatapratyutpannanayaḥ

atha viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kim anāgatapratyutpannasya mānasaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| anāgatasya bhavitavyaḥ pratisaṁyogaḥ| pratyutpannasyāpi pratyutpannaṁ ced abhimukhaṁ|| nanvanāgatapratyutpannasya mānasaṁyojanasya pratisaṁyoge kim atītasya tṛṣṇāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannamaprahīṇaṁ cetpratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||

(6) atīta-atītānāgatanayaḥ

atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kim atītānāgatasya mānasaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| anāgatasya bhavitavyaḥ pratisaṁyogaḥ| pūrvotpannamaprahīṇaṁ ced atītasya pratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ|| nanvatītānāgatasya mānasaṁyojanasya pratisaṁyoge kim atītasya tṛṣṇāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannamaprahīṇaṁ cet pratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||

(7) atīta-atītānāgatapratyutpannanayaḥ

atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kim atītānāgatapratyutpannasya mānasaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, anāgatasya mānasaṁyojanasya ca pratisaṁyogaḥ, nātītapratyutpannasya| tadyathā| atra viṣaye bhavati tṛṣṇāsaṁyojanaṁ pūrvotpannamaprahīṇaṁ, na bhavati mānasaṁyojanaṁ pūrvamutpannaṁ, utpannaṁ nu bhavati prahīṇaṁ, na pratyutpannābhimukhaṁ||

bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ| atītānāgatasya mānasaṁyojanasya ca pratisaṁyogaḥ, na pratyutpannasya| tadyathā| atra viṣaye bhavatastṛṣṇāsaṁyojanamānasaṁyojane pūrvotpanne a hīṇe| na bhavati mānasaṁyojanaṁ pratyutpannābhimukhaṁ||

bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, anāgatapratyutpannasya ca mānasaṁyojanasya pratisaṁyogaḥ, nātītasya| tadyathā| atra viṣaye bhavati tṛṣṇāsaṁyojanaṁ pūrvotpannamaprahīṇaṁ, bhavati ca mānasaṁyojanaṁ pratyutpannābhimukhaṁ, atha na bhavati pūrvamutpannam utpannaṁ nu bhavati prahīṇaṁ||

bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, atītānāgatapratyutpannasya mānasaṁyojanasya ca pratisaṁyogaḥ| tadyathā| atra viṣaye bhavata stṛṣṇāsaṁyojanamānasaṁyojane pūrvotpanne aprahīṇe| bhavati ca mānasaṁyojanaṁ pratyutpannābhimukhaṁ||

nanvatītānāgatapratyutpannasya mānasaṁyojanasya pratisaṁyoge kim atītasya tṛṣṇāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannamaprahīṇaṁ cet pratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||

[5] tṛṣṇā-avidyādhikāraḥ

(1) atīta-atītanayaḥ

atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kim atītasya avidyāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| tathā|| nanvatītasya avidyāsaṁyojanasya pratisaṁyoge kim atītasya tṛṣṇāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannamaprahīṇaṁ cat pratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||

(2) atīta-anāgatanayaḥ

atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kim anāgatasya avidyāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| tathā|| nanvanāgatasya avidyāsaṁyojanasya pratisaṁyoge kim atītasya tṛṣṇāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannamaprahīṇaṁ cetpratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||

(3) atīta-pratyutpannanayaḥ

atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kiṁ pratyutpannasya avidyāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pratyutpannaṁ ced abhimukhaṁ|| nanu pratyutpannasya avidyāsaṁyojanasya pratisaṁyoge kim atītasya tṛṣṇāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannamaprahīṇaṁ cetpratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||

(4) atīta-atītapratyutpannanayaḥ

atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogaḥ tarhi kim atītapratyutpannasya avidyāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| atītasya bhavitavyaḥ pratisaṁyogaḥ| pratyutpannasyāpi pratyutpannaṁ ced abhimukhaṁ|| nanvatītapratyutpannasya avidyāsaṁyojanasya pratisaṁyoge kim atītasya tṛṣṇāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannamaprahīṇaṁ cetpratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||

(5) atīta-anāgatapratyutpannanayaḥ

atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kim anāgatapratyutpannasya avidyāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| anāgatasya bhavitavyaḥ pratisaṁyogaḥ| pratyutpannasyāpi pratyutpannaṁ ced abhimukhaṁ|| nanu anāgatapratyutpannasya avidyāsaṁyojanasya pratisaṁyoge kim atītasya tṛṣṇāsaṁyojanasya pratisaṁyogo'pi prativacanaṁ| pūrvotpannamaprahīṇaṁ ced pratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratīsaṁyogaḥ||

(6) atīta-atītānāgatanayaḥ

atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kim atītānāgatasya avidyāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| tathā|| nanu atītānāgatasya avidyāsaṁyojanasya pratisaṁyoge kim atītasya tṛṣṇāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannamaprahīṇaṁ cet pratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||

(7) atīta-atītānāgatapratyutpannanayaḥ

atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kim atītānāgatapratyutpannasya avidyāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| atītānāgatasya bhavitavyaḥ pratisaṁyogaḥ| pratyutpannasyāpi pratyutpannaṁ cedabhimukhaṁ|| nanu atītānāgatapratyutpannasya avidyāsaṁyojanasya pratisaṁyoge kim atītasya tṛṣṇāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannamaprahīṇaṁ cet pratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahāṇaṁ, tarhi, apratisaṁyogaḥ||

[6] tṛṣṇā-dṛṣṭisaṁyojanādhikāraḥ

(1) atīta-atītanayaḥ

atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kim atītasya dṛṣṭisaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| aprahīṇaṁ cet|| nanu atītasya dṛṣṭisaṁyojanasya pratisaṁyoge kim atītasya tṛṣṇāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannapraprahīṇaṁ cet pratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi apratisaṁyogaḥ||

(2) atīta-anāgatanayaḥ

atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kim anāgatasya dṛṣṭisaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| aprahīṇaṁ cet|| nanu anāgatasya dṛṣṭisaṁyojanasya pratisaṁyoge kim atītasya tṛṣṇāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannamaprahīṇaṁ cet pratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||

(3) atīta-pratyutpannanayaḥ

atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kiṁ pratyutpannasya dṛṣṭisaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pratyutpannaṁ ced abhimukhaṁ|| nanu pratyutpannasya dṛṣṭisaṁyojanasya pratisaṁyoge kim atītasya tṛṣṇāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannamaprahīṇaṁ cetpratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||

(4) Atīta-atītapratyutpannanayaḥ

atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kim atītapratyutpannasya dṛṣṭisaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, na atītapratyutpannasya dṛṣṭisaṁyojanasya pratisaṁyogaḥ| tadyathā| atra viṣaye bhavati tṛṣṇāsaṁyojanaṁ pūrvotpannamaprahīṇaṁ, atra bhavati dṛṣṭisaṁyojanaṁ prahīṇaṁ||

bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, atītasya ca dṛṣṭisaṁyojanasya pratisaṁyogaḥ, na pratyutpannasya| tadyathā| atra viṣaye bhavati tṛṣṇāsaṁyojanaṁ pūrvotpannamaprahīṇaṁ, dṛṣṭisaṁyojanaṁ ca aprahīṇaṁ, na pratyutpannābhimukhaṁ||

bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, atītapratyutpannasya dṛṣṭisaṁyojanasya pratisaṁyogo 'pi| tadyathā| atra viṣaye bhavati tṛṣṇāsaṁyojanaṁ pūrvotpannamaprahīṇaṁ, dṛṣṭisaṁyojanamapi bhavati pratyutpannā bhimukhaṁ||

nanu atītapratyutpannasya dṛṣṭisaṁyojanasya pratisaṁyoge kim atītasya tṛṣṇāsaṁyojanasya pratisaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannamaprahīṇaṁ cet pratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||

(5) atīta-anāgatapratyutpannanayaḥ

atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kim anāgatapratyutpannasya dṛṣṭisaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, na anāgatapratyutpannasya dṛṣṭisaṁyojanasya pratisaṁyogaḥ| tadyathā| atra viṣaye bhavati tṛṣṇāsaṁyojanaṁ pūrvotpannamaprahīṇaṁ, atha dṛṣṭisaṁyojanaṁ bhavati prahīṇaṁ||

bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, anāgatasya ca dṛṣṭisaṁyojanasya pratisaṁyogaḥ, na pratyutpannasya| tadyathā| atra viṣaye bhavati tṛṣṇāsaṁyojanaṁ pūrvotpannamaprahīṇaṁ, dṛṣṭisaṁyojanaṁ ca bhavati aprahīṇaṁ, atha na bhavati pratyutpannābhimukhaṁ||

bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, anāgatapratyutpannasya dṛṣṭisaṁyojanasya pratisaṁyogo 'pi| tadyathā| atra viṣaye bhavati tṛṣṇāsaṁyojanaṁ pūrvotpannamaprahīṇaṁ dṛṣṭisaṁyojanaṁ ca bhavati pratyutpannābhimukhaṁ||

nanu anāgatapratyutpannasya dṛṣṭisaṁyojanasya pratisaṁyoge kim atītasya tṛṣṇāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannamaprahīṇaṁ cet pratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||

(6) atīta-atītānāgatanayaḥ

atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kim atītānāgatasya dṛṣṭisaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| aprahīṇaṁ cet|| nanu atītānāgatasya dṛṣṭisaṁyojanasya pratisaṁyoge kim atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ| prativacanaṁ| pūrvotpannamaprahīṇaṁ cet pratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||

(7) atīta-atītānāgatapratyutpannanayaḥ

atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kim atītānāgatapratyutpannasya dṛṣṭisaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, na atītānāgatapratyutpannasya dṛṣṭisaṁyojanasya pratisaṁyogaḥ| tadyathā| atra viṣaye bhavati tṛṣṇāsaṁyojanaṁ pūrvotpannamaprahīṇaṁ, atha dṛṣṭisaṁyojanaṁ bhavati prahīṇaṁ||

bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, atītānāgatasya ca dṛṣṭisaṁyojanasya pratisaṁyogaḥ, na pratyutpannasya| tadyathā| atra viṣaye bhavati tṛṣṇāsaṁyojanaṁ pūrvotpannamaprahīṇaṁ, dṛṣṭisaṁyojanaṁ ca bhavati aprahīṇaṁ, atha na bhavati pratyutpannābhimukhaṁ||

bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, atītānāgatapratyutpannasya dṛṣṭisaṁyojanasya pratisaṁyogo 'pi| tadyathā| atra viṣaye bhavati tṛṣṇāsaṁyojanaṁ pūrvotpannamaprahīṇaṁ, dṛṣṭisaṁyojanamapi bhavati pratyutpannābhimukhaṁ||

nanu atītānāgatapratyutpannasya dṛṣṭisaṁyojanasya pratisaṁyoge kim atītasya tṛṣṇāsaṁyojanasya pratisaṁyogo 'pi| pūrvotpannamaprahīṇaṁ cet pratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||

[7] tṛṣṇā-parāmarśasaṁyojanādhikāraḥ

[8] tṛṣṇā-vicikitsāsaṁyojanādhikāraścātideśavidhayā

yathā dṛṣṭisaṁyojanaṁ prati, parāmarśasaṁyojanaṁ prati, vicikitsāsaṁyojanaṁ pratyapi tathā||

kha-kṣudrasaptakavikalpānāmanyatrātideśaḥ

yathā tṛṣṇāsaṁyojanasya taduttarāṇi prati kṛtaṁ kṣudrasaptakaṁ yāvad īrṣyāsaṁyojanasya [taduttaraṁ] mātsaryasaṁyojanaṁ prati kṛtaṁ kṣudrasaptakamapi tathā|| kṣudrasaptakaṁ yathā, mahāsaptakamapi tathā| ayaṁ bhedaḥ| dvābhyām ekaṁ prāpti yāvad aṣṭābhirekaṁ prati|| yathātītatṛṣṇādīni puraskṛta sapta yāvad atītānāgatapratyutpannatṛṣṇādīni puraskṛtyāpi pratyekaṁ sapta|| evaṁ vijñātavyāḥ sapta sapta koṭayaḥ||0|| [kṣudramahatsaptakanirdeśaḥ pariniṣṭhitaḥ]||0||

4. saṁgrahaḥ

ka-aṣṭānavatyanuśayānāṁ svaistatpūrveśca saṁgrahaḥ

trīṇi saṁyojanāni yāvadaṣṭānavatiranuśayā| aṣṭānavatyanuśayeṣu ekaikena katyanuśayānāṁ saṁgrahaḥ| prativacanaṁ| sarvaṁ vivektavyaṁ| tadyathā| triṣu saṁyojaneṣu satkāyadṛṣṭisaṁyojanena trayāṇāṁ saṁgrahaḥ| śīlavrataparāmarśasaṁyojanena ṣaṇṇāṁ saṁgrahaḥ| vicikitsāsaṁyojanena dvādaśānāṁ saṁgrahaḥ||

triṣvakuśalamūleṣu lobhadveṣayorakuśalamūlayoḥ pratyekena paṁcānāṁ saṁgrahaḥ| mohenākuśalamūlena caturṇāṁ saṁgrahaḥ, ekasyaikadeśasya ca||

triṣvāsraveṣu kāmāsraveṇa ekatriṁśataḥ saṁgrahaḥ| bhavāsraveṇa dvāpaṁcāśataḥ saṁgrahaḥ| avidyāsraveṇa paṁcadaśanāṁ saṁgrahaḥ||

caturṣvogheṣu kāmaughena ekonaviṁśateṁḥ saṁgrahaḥ| bhavaughena aṣṭāviṁśateḥ saṁgrahaḥ| dṛṣṭayāghena ṣaṭtriṁśataḥ saṁgrahaḥ| avidyaughena paṁcadaśānāṁ saṁgrahaḥ||

catvāra oghā yathā, catvāro yogā api tathā||

caturṣupādāneṣu kāmopādānena caturviṁśateḥ saṁgrahaḥ|| dṛṣṭya pādānena triṁśataḥ saṁgrahaḥ| śīlavratopādānena ṣaṇṇāṁ saṁgrahaḥ| ātmavādopādānena aṣṭātriṁśataḥ saṁgrahaḥ||

caturṣu kāyagrantheṣu abhidhyāvyāpādayoḥ kāyagranthayoḥ pratyekena paṁcānāṁ saṁgrahaḥ| śīlavrataparāmarśakāyagranthena ṣaṇṇāṁ saṁgrahaḥ| idaṁsatyābhiniveśakāyagranthena dvādaśānāṁ saṁgrahaḥ||

paṁcasu nīvaraṇeṣu kāmacchandavyāpādanīvaraṇayoḥ pratyekena paṁcānāṁ saṁgrahaḥ| vicikitsānīvaraṇena caturṇāṁ saṁgrahaḥ| aparābhyāṁ nīvaraṇābhyāṁ na saṁgrahaḥ|

paṁcasu saṁyojaneṣu rāgamānasaṁyojanayoḥ pratyekena paṁcadaśānāṁ saṁgrahaḥ| pratighasaṁyojanena paṁcānāṁ saṁgrahaḥ| īrṣyāmātsaryasaṁyojanābhyāṁ na saṁgrahaḥ||

paṁcasvavarabhāgāyeṣu saṁyojaneṣu kāmarāgapratighasaṁyojanayoḥ pratyekena paṁcānāṁ saṁgrahaḥ| satkāyadṛṣṭisaṁyojanena trayāṇāṁ saṁgrahaḥ| śīlavrataparāmarśasaṁyojanena ṣaṇṇāṁ saṁgrahaḥ| vicikitsāsaṁyojanena dvādaśānāṁ saṁgrahaḥ||

paṁcasūrdhvabhāgīyeṣu saṁyojaneṣu rūparāgasaṁyojanena ekasyaikadeśasya saṁgrahaḥ| ārūpyarāgasaṁyojanena ekasyaikadeśasya saṁgrahaḥ| auddhatyasaṁyojanena na saṁgrahaḥ| mānasaṁyojanena dvayorekadeśasya saṁgrahaḥ|| avidyāsaṁyojanena dvayorekadeśasya saṁgrahaḥ||

paṁcasu dṛṣṭiṣu satkāyadṛṣṭyantagrāhadṛṣṭyoḥ pratyekayā trayāṇāṁ saṁgrahaḥ| mithyādṛṣṭi dṛṣṭiparāmarśayoḥ pratyekena dvādaśānāṁ saṁgrahaḥ| śīlavrataparāmarśena ṣaṇṇāṁ saṁgrahaḥ||

ṣaṭsu tṛṣṇākāyeṣu cakṣuḥśrotrakāyasaṁsparśajaṁtṛṣṇākāyānāṁ pratyekena dvayorekadeśasya saṁgrahaḥ| ghrāṇajihvāsaṁsparśajatṛṣṇāsaṁkāyayoḥ pratyekena ekasyaikadeśasya saṁgrahaḥ| manaḥsaṁsparśa jatṛṣṇākāyena trayodaśānāṁ saṁgrahaḥ, dvayorekadeśasya ca||

saptasvanuśayeṣu kāmarāgapratighānuśayayoḥ pratyekena paṁcānāṁ saṁgrahaḥ| bhavarāgānuśayena daśānāṁ saṁgrahaḥ| mānāvidyānuśayayoḥ pratyekena paṁcadaśānāṁ saṁgrahaḥ| dṛṣṭyanuśayena ṣaṭtriṁśataḥ saṁgrahaḥ| vicikitsānuśayena dvādaśānāṁ saṁgrahaḥ||

navasu saṁyojaneṣu tṛṣṇāmānāvidyāsaṁyojanānāṁ pratyekena paṁcadaśānāṁ saṁgrahaḥ| pratighasaṁyojanena paṁcānāṁ saṁgrahaḥ| dṛṣṭiparāmarśasaṁyojanayoḥ pratyekena aṣṭādaśānāṁ saṁgrahaḥ| vicikitsāsaṁyojanena dvādaśānāṁ saṁgrahaḥ| īrṣyāmātsaryasaṁyojanābhyāṁ na saṁgrahaḥ||

aṣṭānavatyanuśayeṣu kāmadhātukayā satkāyadṛṣṭayā kāmadhātukāyāḥ satkāyadṛṣṭeḥ saṁgrahaḥ-yāvat-ārūpyadhātukayā bhāvanāheyayā avidyayā ārūpyadhātukāyā bhāvanāheyāyā avidyāyāḥ saṁgrahaḥ||

kha-pūrvāparamithaḥsaṁgrahaḥ

trīṇi saṁyojanāni yāvad aṣṭānavatyanuśayāḥ| tatra kiṁ pūrveṇa parasaṁgrahaḥ| parairvā pūrvasaṁgrahaḥ| prativacanaṁ| trīṇi saṁyojanāni, trīṇi akuśalamūlāni| eṣāṁ mitho na saṁgrahaḥ||

trīṇi saṁyojanāni, traya āsravāḥ| trayāṇāṁ saṁyojanānāṁ dvayorāsravayorekadeśasya ca mithaḥ saṁgrahaḥ| anyeṣāṁ na mithaḥ saṁgrahaḥ||

trīṇi saṁyojanāni, catvāra oghāḥ| trayāṇāṁ saṁyojanānāṁ trayāṇāmoghānāmekadeśasya ca mithaḥ saṁgrahaḥ| anyeṣāṁ na mithaḥ saṁgrahaḥ||

caturoghān prati yathā, caturyogānpratyapi tathā||

trīṇi saṁyojanāni, catvāri upādānāni| trayāṇāṁ saṁyojanānām ekasyopādānasya trayāṇām ekadeśasya ca mithaḥ saṁgrahaḥ| anyeṣāṁ na saṁgrahaḥ||

trīṇi saṁyojanāni, catvāraḥ kāyagranthāḥ| ekasya saṁyojanasya ekasya kāyagranthasya ca mithaḥ saṁgrahaḥ| anyeṣāṁ na mitha saṁgrahaḥ||

trīṇi saṁyojanāni, paṁca nīvaraṇāni| ekasya saṁyojanasyaikadeśasya ekasya nīvaraṇasya ca mithaḥ saṁgrahaḥ| anyeṣāṁ na mithaḥ saṁgrahaḥ||

trīṇi saṁyojanāni, paṁca saṁyojanāni| [eṣāṁ] na mithaḥ saṁgrahaḥ||

trīṇi saṁyojanāni, paṁcāvarabhāgīyasaṁyojanāni, trayāṇāṁ saṁyojanānāṁ trayāṇāmavarabhāgīyasaṁyojanānāṁ ca mithaḥ saṁgrahaḥ| anyeṣāṁ na mithaḥ saṁgrahaḥ||

trīṇi saṁyojanāni, paṁcordhvabhāgīyasaṁyojanāni| [eṣāṁ] na mithaḥ saṁgrahaḥ||

trīṇi saṁyojanāni, ṣaṭ tṛṣṇākāyāḥ| [eṣāṁ] na mithaḥ saṁgrahaḥ||

trīṇi saṁyojanāni, saptānuśayāḥ| trayāṇāṁ saṁyojanānām ekasyānuśayasyaikadeśasya ca mithaḥ saṁgrahaḥ| anyeṣāṁ na mithaḥ saṁgrahaḥ||

trīṇi saṁyojanāni, nava saṁyojanāni| trayāṇāṁ saṁyojanānām ekasya saṁyojanasya dvayorekadeśasya ca mithaḥ saṁgrahaḥ| anyeṣāṁ na mithaḥ saṁgrahaḥ||

trīṇi saṁyojanāni, aṣṭānavatiranuśayāḥ| trayāṇāṁ saṁyojanānām anuśayānām ekaviṁśateśca mithaḥ saṁgrahaḥ| anyeṣāṁ na mithaḥ saṁgrahaṁ|| evaṁ yāvad navasaṁyojanānām anuśayānāmaṣṭānavateśca, saptasaṁyojanānām anuśayānāmaṣṭānavateśca mithaḥ saṁgrahaḥ| anyeṣāṁ na mithaḥ saṁgrahaṁ||0|| [saṁgrahanirdeśaḥ pariniṣṭhitaḥ]||0||

5. bhava[saṁtānapravartanaṁ]

trīṇi saṁyojanāni yāvad aṣṭānavatiranuśayāḥ| [eṣāṁ] kati kāmabhavasaṁtānaṁ pravartayanti| kati rūpabhavasaṁtānaṁ pravartayanti| katyārūpyabhavasaṁtānaṁ pravartayanti| prativacanaṁ| sarvaṁ vivektavyaṁ| tadyathā| trīṇi saṁyojanāni tribhavasaṁtānaṁ pravartayanti||

trīṇyakuśalamūlāni kāmāsravaśca kāmabhavasaṁtānaṁ pravartayanti| bhavāsravo rūpārūpyabhavasaṁtānaṁ pravartayati| avidyāsravas tribhavasaṁtānaṁ pravartayati||

catuṣu oghayogeṣu kāmaughayogaḥ kāmabhavasaṁtānaṁ pravartayati| bhavaughayogo rūpārūpyabhavasaṁtānaṁ pravartayati| dṛṣṭyavidyaughayogau tribhavasaṁtānaṁ pravartayataḥ||

caturṣūpādāneṣu kāmopādānaṁ kāmabhavasaṁtānaṁ pravartayati| dṛṣṭiśīla vratopādāne tribhavasaṁtānaṁ pravartayataḥ| ātmavādopādānaṁ rūpārūpyabhavasaṁtānaṁ pravartayati|

catuṣu kāyagrantheṣu pūrvau dvau kāmabhavasaṁtānaṁ pravartayataḥ| paścimau dvau tribhavasaṁtānaṁ pravartayataḥ||

paṁca nīvaraṇāni kāmabhavasaṁtānaṁ pravartayanti||

paṁcasu saṁyojaneṣu rāgamānasaṁyojane tribhavasaṁtānaṁ pravartayataḥ| anyāni trīṇi saṁyojanāni kāmabhāvasaṁtānaṁ pravartayanti||

paṁcasvavarabhāgīyasaṁyojaneṣu pūrve dve kāmabhavasaṁtānaṁ pravartayataḥ| paścimāni triṇi tribhavasaṁtānaṁ pravartayanti||

paṁcasūrdhvabhāgīyeṣu saṁyojaneṣu rūparāgo rūpabhavasaṁtānaṁ pravartayati| ārūpyarāga ārūpyabhavasaṁtānaṁ pravartayati| anyāni trīṇi rūpārūpyabhavasaṁtānaṁ pravartayanti||

paṁca dṛṣṭayas tribhavasaṁtānaṁ pravartayanti||

ṣaṭṣu tṛṣṇākāyeṣu cakṣuḥśrotrakāyasaṁsparśajāstṛṣṇākāyāḥ kāmarūpabhavasaṁtānaṁ pravartayanti| ghrāṇajihvāsaṁsparśajatṛṣṇākāyau kāmabhavasaṁtānaṁ pravartayataḥ| manaḥsaṁsparśajatṛṣṇākāyas tribhavasaṁtānaṁ pravartayati||

saptasvanuśayeṣu kāmarāgapratighau kāmabhavasaṁtānaṁ pravartayataḥ|| bhavarāgo rūpārūpyabhavasaṁtānaṁ pravartayati| anye catvārastribhavasaṁtānaṁ pravartayanti||

navasu saṁyojaneṣu pratigherṣyāmātsaryasaṁyojanāni kāmabhavasaṁtānaṁ pravartayanti| anyāni ṣaṭ saṁyojanāni tribhavasaṁtānaṁ pravartayanti||

aṣṭānavatyanuśayeṣu kāmadhātukāḥ ṣaṭtriṁśat kāmabhavasaṁtānaṁ pravartayanti| rūpadhātukā ekatriṁśad rūpabhavasaṁtānaṁ pravartayanti| ārūpyadhātukā ekatriṁśad ārūpyabhavasaṁtānaṁ pravartayanti||0|| [bhava(-saṁtānapravartana-) nirdeśaḥ pariniṣṭhitaḥ]||0||

6. [samāpatti-] niśrayo [nirodhaḥ]

trīṇi saṁyojanāni yāvad aṣṭānavatiranuśayāḥ| [eteṣāṁ] kāṁ samāpattiṁ niśritya nirodhaḥ| prativacanaṁ| trayāṇāṁ saṁyojanānāṁ catvāri niśritya, anāgamyaṁ niśritya vā nirodhaḥ||

trayāṇām akuśalamūlānāṁ kāmāsravasya ca anāgamyaṁ niśritya nirodhaḥ| bhavāsravāvidyāsravayoḥ sapta niśritya, anāgamyaṁ niśritya vā nirodhaḥ||

caturṣu oghayogeṣu kāmaughayogasya anāgamyaṁ niśritya nirodhaḥ| bhavāvidyaughayogayoḥ sapta niśritya, anāgamyaṁ niśritya vā nirodhaḥ| dṛṣṭyoghayogasya catvāri niśritya, anāgamyaṁ niśritya vā nirodhaḥ||

caturṣūpādāneṣu kāmopādānasya anāgamyaṁ niśritya nirodhaḥ| dṛṣṭyupādānaśīlavratopādānayośa catvāri niśritya, anāgamyaṁ niśritya vā nirodhaḥ||

ātmavādopādānasya sapta niśritya, anāgamyaṁ niśritya vā nirodhaḥ||

caturṣu kāyagrantheṣu pūrvayoḥ dvayor anāgamyaṁ niśritya nirodhaḥ| paścimayordvayoś catvāri niśritya, anāgamyaṁ niśritya vā nirodhaḥ||

paṁcānāṁ nīvaraṇānām anāgamyaṁ niśritya nirodhaḥ||

paṁcasu saṁyojaneṣu rāgamānasaṁyojanayoḥ sapta niśritya, anāgamyaṁ niśritya vā nirodhaḥ| anyeṣāṁ trayāṇāṁ saṁyojanānām anāgamyaṁ niśritya nirodhaḥ||

paṁcasvavarabhāgīyeṣu saṁyojaneṣu pūrvayor dvayor anāgamyaṁ niśritya nirodhaḥ| paścimānāṁ trayāṇāṁ catvāri niśritya, anāgamyaṁ niśritya vā nirodhaḥ||

paṁcasu ūrdhvabhāgīyeṣu saṁyojaneṣu rūparāgasya catvāri niśritya, anāgamyaṁ niśritya vā nirodhaḥ| anyeṣāṁ caturṇāṁ sapta niśritya, anāgamyaṁ niśritya vā nirodhaḥ||

paṁcānāṁ dṛṣṭīnāṁ catvāri niśritya, anāgamyaṁ niśritya vā nirodhaḥ||

ṣaṭsu tṛṣṇākāyeṣu ghrāṇajihvāsaṁsparśajatṛṣṇākāyayor anāgamyaṁ niśritya nirodhaḥ| cakṣuḥśrotrakāyasaṁsparśajatṛṣṇākāyānāṁ prathamaṁ niśritya, anāgamyaṁ niśritya vā nirodhaḥ| manaḥsaṁsparśajatṛṣṇākāyasya sapta niśritya, anāgamyaṁ niśritya vā nirodhaḥ||

saptasu anuśayeṣu kāmarāgapratighayor anāgamyaṁ niśritya nirodhaḥ| bhavarāgamānāvidyānāṁ sapta niśritya, anāgamyaṁ niśritya vā nirodhaḥ| dṛṣṭivicikitsayoś catvāri niśritya, anāgamyaṁ niśritya vā nirodhaḥ||

navasu saṁyojaneṣu tṛṣṇāmānāvidyānāṁ sapta niśritya, anāgamyaṁ niśritya vā nirodhaḥ| pratigharṣyāmātsaryāṇām anāgamyaṁ niśritya nirodhaḥ|| dṛṣṭi-parāmarśavicikitsānāṁ catvāri niśritya, anāgamyaṁ niśritya vā nirodhaḥ||

aṣṭānavatyanuśayeṣu kāmadhātukānāṁ ṣaṭtriṁśato 'nāgamyaṁ niśritya nirodhaḥ| rūpadhātukānām ekatriśataḥ, ārūpyadhātukānāṁ darśanaheyānāṁ ca catvāri niśritya, anāgamyaṁ niśritya vā nirodhaḥ| ārūpyadhātukānāṁ bhāvanāheyānāṁ sapta niśritya, anāgamyaṁ niśritya vā nirodhaḥ||0|| [(samāpatti-) niśraya (-nirodha-) nirdeśaḥ pariniṣṭhitaḥ]||0||

7. pratisaṁyogaḥ

(1) atīta-pratīsaṁyuktanayaḥ

sarvāṇi saṁyojanāni atītāni, tāni saṁyojanāni pratisaṁyuktāni kiṁ| prativacanaṁ| sarvāṇi saṁyojanāni atītāni tāni saṁyojanāni pratisaṁyuktāni| santi saṁyojanāni pratisaṁyuktāni tāni saṁyojanāni nātītāni| tadyathā| saṁyojanāni anāgatapratyutpannāni pratisaṁyuktāni||

(2) anāgata-pratisaṁyokṣyamāṇanayaḥ

sarvāṇi saṁyojanāni anāgatāni, tāni saṁyojanāni pratisaṁyokṣyamāṇāni kiṁ| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ| saṁti saṁyojanāni anāgatāni, tāni saṁyojanāni na pratisaṁyokṣyamāṇāni| tadyathā| saṁyojanāni anāgatāni prahīṇāni parijñātāni niruddhāni udvāntāni niyatam avivartiṣyamāṇāni||

santi saṁyojanāni pratisaṁyokṣyamāṇāni, tāni saṁyojanāni na anāgatāni| tadyathā| saṁyojanāni atītāni prahīṇāni parijñātāni niruddhāni udvāntāni niyatam avivartiṣyamāṇāni||

santi saṁyojanāni anāgatāni, tāni saṁyojanāni pratisaṁyokṣyamāṇānyapi| tadyathā| saṁyojanāni anāgatāni prahīṇāni parijñātāni niruddhāni udvāntāni pratinivartiṣyamāṇāni||

santi saṁyojanāni na anāgatāni, tāni saṁyojanāni apratisaṁyokṣyamāṇānyapi| tadyathā| saṁyojanāni atītāni prahīṇāni parijñātāni niruddhāni udvāntāni niyatam avivartiṣyamāṇāni pratyutpannāni ca saṁyojanāni||

(3) pratyutpanna-pratisaṁyujyamānanayaḥ

sarvāṇi saṁyojanāni pratyutpannāni, tāni saṁyojanāni pratisaṁyujyamānāni kiṁ| prativacanaṁ| sarvāṇi saṁyojanāni pratyutpannāni tāni saṁyojanāni pratisaṁyujyamānāni| saṁti saṁyojanāni pratisaṁyujyamānāni tāni saṁyojanāni na pratyutpannāni| tadyathā| saṁyojanāni atītāni anāgatāni pratisaṁyujyamānāni||0|| [pratisaṁyoganirdeśaḥ pariniṣṭhitaḥ]||0|||

8. mārga [vivartane pratisaṁyoga]ḥ

sarvasya etanmārgaprayogeṇa chinnakāmadhātusaṁyojanasya etasmād mārgād vivartanakāle punas tatsaṁyojanapratisaṁyogasya prāptiḥ kiṁ| prativacanaṁ| punas tatsaṁyojanapratisaṁyogasya prāptiḥ||

sarvasya etanmārgaprayogeṇa chinnarūpārūpyadhātusaṁyojanasya etasmād mārgād vivartanakāle punas tatsaṁyojanapratisaṁyogasya prāptiḥ kiṁ| prativacanaṁ| punas tatsaṁyojanapratisaṁyogasya prāptiḥ||0|| [mārgavivartanapratisaṁyoganirdeśaḥ pariniṣṭhitaḥ]||0||

9. parijñā

(1) navaparijñoddeśaḥ

nava parijñāḥ| tadyathā| kāmadhātukānāṁ duḥkhasamudayadarśanaheyānāṁ saṁyojanānāṁ prahāṇamiti prathamā parijñā||1|| rūpārūpyadhātukānāṁ duḥkhasamudayadarśanaheyānāṁ saṁyojanānāṁ prahāṇamiti dvitīyā parijñā||2|| kāmadhātukānāṁ nirodhadarśanaheyānāṁ saṁyojanānāṁ prahāṇamiti tṛtīyā parijñā||3|| rūpārūpyadhātukānāṁ nirodhadarśanaheyānāṁ saṁyojanānāṁ prahāṇamiti caturthī parijñā||4|| kāmadhātukānāṁ mārgadarśanaheyānāṁ saṁyojanānāṁ prahāṇamiti paṁcamī parijñā||5|| rūpārūpyadhātukānāṁ mārgadarśanaheyānāṁ saṁyojanānāṁ prahāṇamiti ṣaṣṭhī parijñā||6|| paṁcānām avarabhāgīyānāṁ saṁyojanānāṁ prahāṇamiti saptamī parijñā||7|| rūparāgasaṁyojanaprahāṇamiti aṣṭamī parijñā||8|| sarvasaṁyojanaprahāṇamiti navamī parijñā||9||

(2) navaparijñābhiḥ sarvaparijñānāmasaṁgrahaḥ

navabhiḥ parijñābhiḥ sarvaparijñāsaṁgrahaḥ, athavā, sarvābhiḥ parijñābhir navaparijñāsaṁgrahaḥ| prativacanaṁ| sarvābhir navānāṁ saṁgrahaḥ| na tu navabhiḥ sarvāsāṁ saṁgrahaḥ||

asaṁgrahaḥ kāsāṁ| tadyathā| duḥkhajñāne utpanne samudayajñāne 'nutpanne traidhātukānāṁ duḥkhadarśanaheyānāṁ saṁyojanānāṁ prahāṇasya na navabhiḥ saṁgrahaḥ|| dṛṣṭiprāptasya śrāvakasya aprahīṇe kāmarāge kāmadhātukānāṁ bhāvanāheyasaṁyojanānāṁ prahāṇasya na navabhiḥ saṁgrahaḥ|| prahīṇe kāmarāge 'aprahīṇe rūparāge rūpadhātukānāṁ bhāvanāheyasaṁyojanānāṁ prahāṇasya na navabhiḥ saṁgraha|| prahīṇe rūparāge aprahīṇe ārūpyarāge ārūpyadhātukānāṁ bhāvanāheyasaṁyojanānāṁ na navabhiḥ saṁgrahaḥ||

(3) pudgalaiḥ parijñāniṣpattyaniṣpattī

aṣṭau pudgalāḥ| 1 srotaāpattimārgapratipannakaḥ, 2 srotaāpattiphalapratipannakaḥ, 3 sakṛdāgāmimārgapratipannakaḥ, 4 sakṛdāgāmiphalapratipannakaḥ, 5 anāgāmimārgapratipannakaḥ, 6 anāgāmiphalapratipannakaḥ, 7 arhanmārgapratipannakaḥ, 8 arhatphalapratipannakaśca||

ete 'ṣṭau pudgalā navasu parijñāsu kati niṣpādayanti kati na niṣpādayanti| prativacanaṁ| srotaāpattimārgapratipannako na niṣpādayati| niṣpādayati vā ekāṁ, dve, tisraḥ, catasraḥ, paṁca vā| tadyathā| duḥkhedharmajñānakṣānti -yāvat- samudayedharmajñānakṣāntipudgalāḥ na niṣpādayanti| samudayedharmajñāna samudaye 'nvayajñānakṣāntipudgalau niṣpādayata ekāṁ| samudaye 'nvayajñāna-nirodhe-dharmajñānakṣāntipudgalau niṣpādayato dve| nirodhedharmajñāna-nirodhe'nvayajñānakṣāntipudgalau niṣpādayatas tisraḥ| nirodhe'nvayajñāna mārgedharmajñānakṣāntipudgalau niṣpādayaś catasraḥ| mārgedharmajñānamārge 'nvayajñānakṣāntipudgalau niṣpādayataḥ paṁca||

srotaāpattiphalapratipannako niṣpādayati ṣaṭ| sakṛdāgāmimārgapratipannako yugapat kāmarāgaprahīṇaḥ samyaktvanyāmāvakrāṁtaścet srotaāpatimārgapratipannakavat| srotaāpattiphalāt sakṛdāgāmiphalānusārī sakṛdāgāmiphalapratipannakaśca niṣpādayataḥ ṣaṭ| anāgāmimārgapratipannakaḥ prahīṇakāmarāgaḥ samyaktvanyāmāvakrāntaścet srotaāpattimārgapratipannakavat| sakṛdāgāmiphalād anāgāmiphalānusārī niṣpādayati ṣaṭ| anāgāmiphalapratipannako niṣpādayati ekām| tadyathā| paṁcavarabhāgīyasaṁyojanaprahāṇaṁ| arhanmārgapratipannako niṣpādayati ekāṁ| niṣpādayati dve vā| tadyathā| aprahīṇarūparāgo niṣpādayati ekāṁ| prahīṇarūparāgo niṣpādayati dve| arhatphalapratipannako niṣpādayati ekāṁ| tadyathā| sarvasaṁyojanaprahāṇaṁ||0|| [parijñānirdeśaḥ pariniṣṭhitaḥ]||0||

iti jñānaprasthānasya dvitīye saṁyojanaskaṁdhe sahacaritaṁ nāma dvitīyo niḥśvāsaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5210

Links:
[1] http://dsbc.uwest.edu/node/5222