Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > pañcamaṁ kośasthānam

pañcamaṁ kośasthānam

Parallel Devanagari Version: 
पञ्चमं कोशस्थानम् [1]

pañcamaṁ kośasthānam

om namo buddhāya

mūlaṁ bhavasyānuśayāḥ ṣaḍrāgaḥ pratighastathā|

māno'vidyā ca dṛṣṭiśca vicikitsā ca te punaḥ||1||

ṣaḍrāgabhedātsaptoktāḥ bhavarāgo dvidhātujaḥ|

antarmukhatvāttanmokṣasaṁjñāvyāvṛttaye kṛtaḥ||2||

dṛṣṭayaḥ pañca satkāyamithyāntagrahadṛṣṭayaḥ|

dṛṣṭiśīlavrataparāmarśāviti punardaśaḥ||3||

daśaite saptāsaptāṣṭau tridvidṛṣṭivivarjitāḥ|

yathākramaṁ prahīyante kāme duḥkhādidarśanaiḥ||4||

catvāro bhāvanāheyāḥ ta evāpratighāḥ punaḥ|

rūpadhātau tathārūpye ityaṣṭānavatirmatāḥ||5||

bhavāgrajāḥ kṣāntivadhya dṛggheyā eva śeṣajāḥ|

dṛgbhāvanābhyām akṣāntivadhyā bhāvanayaiva tu||6||

ātmātmīyadhruvocchedanāstihīnā gradṝṣṭayaḥ|

ahetvamārge taddṛṣṭiretāstāḥ pañca dṛṣṭayaḥ||7||

īśvarādiṣu nityātmaviparyāsāt pravartate|

kāraṇābhiniveśo'to dūḥkhadṛggheya eva saḥ||8||

dṛṣṭitrayādviparyāsacatuṣkaṁ viparītataḥ|

nitīraṇāt samāropāt saṁjñācitte tu tadvaśāt||9||

sapta mānāḥ navavidhāstribhyaḥ dṛgbhāvanākṣayāḥ|

vadhādiparyavasthānaṁ heyaṁ bhāvanayā tathā||10||

vibhavecchā na cāryasya saṁbhavanti vidhādayaḥ|

nāsmitā dṛṣṭipuṣṭatvāt kaukṛtyaṁ nāpi cāśubham||11||

sarvatragā duḥkhahetudṛggheyā dṛṣṭayastathā|

vimatiḥ saha tābhiśca yā'vidyā'veṇikī ca yā||12||

navordhvālambanā eṣāṁ dṛṣṭidvayavivarjitāḥ|

prāptivarjyāḥ sahabhuvo ye'pyebhiste'pi sarvagāḥ||13||

mithyādṛgvimatī tābhyāṁ yuktā'vidyā'tha kevalā|

nirodhamārgadṛggheyāḥ ṣaḍanāsravagocarāḥ||14||

svabhūmyuparamo mārgaḥ ṣaḍbhūminavabhūmikaḥ|

tadgocarāṇāṁ viṣayo mārgo hyanyo'nyahetukaḥ||15||

na rāgastasya varjyatvāt na dveṣo'napakārataḥ|

na māno na parāmarśau śāntaśuddhyagrabhāvataḥ||16||

sarvatragā anuśayāḥ sakalāmanuśerate|

svabhūmimālambanataḥ svanikāyamasarvagāḥ||17||

nānāsravordhvaviṣayāḥ asvīkārādvipakṣataḥ|

yena yaḥ saṁprayuktastu sa tasmin saṁprayogataḥ||18||

ūrdhvamavyākṛtāḥ sarve kāme satkāyadarśanam|

antagrāhaḥ sahābhyāṁ ca mohaḥ śeṣāstvihāśubhāḥ||19||

kāme'kuśalamūlāni rāgapratighamūḍhayaḥ|

trīṇyakuśalamūlāni tṛṣṇā'vidyā matiśca sā||20||

dvidhordhvavṛtternāto'nyau catvāryeveti bāhyakāḥ|

tṛṣṇādṛṅmānamohāste dhyāyitritvādavidyayā||21||

ekāṁśato vyākaraṇaṁ vibhajya paripṛcchya ca|

sthāpyaṁ ca maraṇotpatti viśiṣṭātmā'nyatādivat||22||

rāgapratighamānaiḥ syadatītapratyupasthitaiḥ|

yatrotpannā'prahīṇāste tasmin vastuni saṁyutaḥ||23||

sarvatrānāgatairebhirmānasaiḥ svādhvike paraiḥ|

ajaiḥ sarvatra śeṣaistu sarvaiḥ sarvatra saṁyutaḥ||24||

sarvakālāstitā uktatvāt dvayāt sadviṣayāt phalāt|

tadastivādāt sarvāstivādā iṣṭāḥ caturvidhāḥ||25||

te bhāvalakṣaṇāvasthā'nyathā'nyathikasaṁjñitāḥ|

tṛtīyaḥ śobhanaḥ adhvānaḥ kāritreṇa vyavasthitāḥ||26||

kiṁ vighnaṁ tatkathaṁ nānyat adhvāyogaḥ tathā sataḥ|

ajātanaṣṭatā kena gambhīrā khalu dharmatā||27||

prahīṇe duḥkhadṛggheye saṁyuktaḥ śeṣasarvagaiḥ|

prāk prahīṇe prakare ca śeṣaistadviṣayairmalaiḥ||28||

duḥkhahetudṛgabhyāsapraheyāḥ kāmadhātujāḥ|

svakatrayaikarūpāptāmalavijñānagocarāḥ||29||

svakādharatrayordhvaikāmalānāṁ rūpadhātujāḥ|

ārūpyajāstridhātvātpatrayānāsravagocarāḥ||30||

nirodhamārgadṛggheyāḥ sarve svādhikagocarāḥ|

anāsravāstridhātvantyatrayānāsravagocarāḥ||31||

dvidhā sānuśayaṁ kliṣṭamakliṣṭamanuśāyakaiḥ|

mohākāṅkṣā tato mithyādṛṣṭiḥ satkāyadṛktataḥ||32||

tato'ntagrahaṇaṁ tasmācchīlāmarśaḥ tato dṛśaḥ|

rāgaḥ svadṛṣṭau mānaśca dveṣo'nyatra ityanukramaḥ||33||

aprahīṇādanuśayādviṣayāt pratyupasthitāt|

ayoniśo manaskārāt kleśaḥ saṁpūrṇakāraṇaḥ||34||

kāme saparyavasthānāḥ kleśāḥ kāmasravo vinā|

mohena anuśayā eva rūpārūpye bhavāsravaḥ||35||

avyākṛtāntarmukhā hi te samāhitabhūmikāḥ|

ata ekīkṛtāḥ mūlamavidyetyāsravaḥ pṛthak||36||

tathaughayogā dṛṣṭīnāṁ pṛthagbhāvastu pāṭavāt|

nāsraveṣvasahāyānāṁ na kilāsyānukūlatā||37||

yathoktā eva sā'vidyā dvidhā dṛṣṭivivecanāt|

upādānāni avidyā tu grāhikā ne ti miśritā||38||

aṇavo'nugatāścaite dvidhā cāpyanuśerate|

anubadhnanti yasmācca tasmādanuśayāḥ smṛtāḥ||39||

āsayantyāsravantyete haranti śleṣayantyatha|

upagṛhṇanti cetyeṣāmāsravādiniruktayaḥ||40||

saṁyojanādibhedena punaste pañcadhoditāḥ|

dravyāmarśana sāmānyaddṛṣṭī saṁyojanāntaram||41||

ekāntākuśalaṁ yasmāt svatantraṁ cobhayaṁ yataḥ|

īrṣyāmātsaryameṣūktaṁ pṛthak saṁyojanadvayam||42||

pañcadhā'varabhāgīyaṁ dvābhyāṁ kāmānatikramaḥ|

tribhistu punarāvṛttiḥ mukhamūlagrahāttrayam||43||

agantukāmatāmārgavibhramo mārgasaṁśayaḥ|

ityantarāyā mokṣasya gamane'tastrideśanā||44||

pañcadhaivordhvabhāgīyaṁ dvau rāgau rūpyarūpijau|

auddhatyamānamohāśca vidvaśād bandhanatrayam||45||

ye'pyanye caitasāḥ kliṣṭāḥ saṁskāraskandhasaṁjñitāḥ|

kleśebhyaste'pyupakleśāste tu na kleśasaṁjñitāḥ||46||

āhrīkyamanapatrapyamīrṣyāmātsaryamuddhavaḥ|

kaukṛtyaṁ styānamiddhaṁ ca paryavasthānamaṣṭadhā||47||

krodhamrakṣau ca rāgotthā āhrīkyauddhatyamatsarāḥ|

mrakṣe vivādaḥ avidyātaḥ styānamiddhānapatrapāḥ||48||

kaukṛtyaṁ vicikitsātaḥ kodherṣye pratighānvaye|

anye ca ṣaṭkleśamalāḥ māyā śāṭhyaṁ madastathā||49||

pradāśa upanāhaśca vihiṁsā ceti rāgajau|

māyāmadau pratighaje upanāhavihiṁsane||50||

dṛṣṭyāmarśāt pradāśastu śāṭhyaṁ dṛṣṭisamutthitam|

tatrāhrīkyānapatrāpyastyānāmiddhoddhavā dvidhā||51||

tadanye bhāvanāheyāḥ svatantrāśca tathā malāḥ|

kāme'śubhāḥ trayo dvidhā pareṇāvyākṛtāstataḥ||52||

māyā śāṭhyaṁ ca kāmādyadhyānayoḥ brahmavañcanāt|

styānauddhatyamadā dhātutraye anye kāmadhātujāḥ||53||

samānasiddhā dṛggheyā manovijñānabhūmikāḥ|

upakleśāḥ svatantrāśca ṣaḍ vijñānāśrayāḥ pare||54||

sukhābhyāṁ saṁprayukto hi rāgaḥ dveṣo viparyayāt|

mohaḥ sarvaiḥ asaddṛṣṭirmanoduḥkhasukhena tu||55||

daurmanasyena kāṅkṣā anye saumanasyena kāmajāḥ|

sarve'pyupekṣayā svaiḥ svairyathābhūmyūrdhvabhūmikāḥ||56||

daurmanasyena kaukṛtyamīrṣyā krodho vihiṁsanam|

upanāhaḥ pradāśaśca mātsaryaṁ tu viparyayāt||57||

māyā śāṭhyamatho mrakṣo middhaṁ cobhayathā madaḥ|

sukhābhyām sarvagopekṣā catvāryanyāni pañcabhiḥ||58||

kāme nivaraṇāni ekavipakṣāhārakṛtyataḥ|

dvayaketā pañcatā skandhavighātavicikitsanāt||59||

ālambanaparijñānāttadālambanasaṁkṣayāt|

ālambanaprahāṇācca pratipakṣodayāt kṣayaḥ||60||

prahāṇādhārabhūtattva dūṣaṇākhyaścaturvidhaḥ|

pratipakṣaḥ prahātavyaḥ kleśa ālambanāt mataḥ||61||

vailakṣaṇyādvipakṣatvāddeśavicchedakālataḥ|

bhūtaśīlapradeśādhvadvayānāmiva dūratā||62||

sakṛt kṣayaḥ visaṁyogalābhasteṣāṁ punaḥ pūnaḥ|

pratipakṣodayaphalaprāptīndriyavivṛddhiṣu||63||

parijñā nava kāmādyaprakāradvayasaṁkṣayaḥ|

ekā dvayoḥ kṣaye dve te tathordhvaṁ tisra eva tāḥ||64||

anyā avarabhāgīyarūpasarvāsravakṣayāḥ|

tisraḥ parijñāḥ ṣaṭ kṣāntiphalaṁ jñānasya śeṣitāḥ||65||

anāgamyaphalaṁ sarvā dhyānānāṁ pañca vāthavā|

aṣṭau sāmantakasyaikā maulārūpyatrayasya ca||66||

āryamārgasya sarvāḥ dve laukikasya anvayasya ca|

dharmajñānasya tisrastu ṣaṭ tatpakṣasya pañca ca||67||

anāsravaviyogāpterbhavāgravikalīkṛteḥ|

hetudvayasamudghātāt parijñā dhātvatikramāt||68||

naikayā pañcabhiryāvaddarśanasthaḥ samanvitaḥ|

bhāvanāsthaḥ punaḥ ṣaḍibharekayā vā dvayena vā||69||

tāsāṁ saṁkalanaṁ dhātuvairāgyaphalalābhataḥ|

ekāṁ dve pañca ṣaṭ kaścijjahātyāpnoti pañca na||70||

samāptaḥ parijñāprasaṅgaḥ||

abhidharmakośe'nuśayanirddeśo nāma

pañcamaṁ kośasthānaṁ samāptamiti||

śrīlāmāvākasya yadatra puṇyam|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5123

Links:
[1] http://dsbc.uwest.edu/node/5131