Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > upoṣadha iti 59

upoṣadha iti 59

Parallel Devanagari Version: 
उपोषध इति ५९ [1]

upoṣadha iti 59|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| tena khalu punaḥ samayena devānāṁ trayastriṁśānāmupoṣadho nāma devaputro 'sakṛdasakṛdbhagavatsakāśamupasaṁkrāmati dharmaśravaṇāya|| yāvadapareṇa samayena upoṣadho nāma devaputraḥ pañcaśataparivāro yena bhagavāṁstenopasaṁkrāttaḥ| upasaṁkramya bhagavataḥ pādau śirasā vanditvaikātte niṣaṇo dharmaśravaṇāya|| atha bhagavānupoṣadhasya devaputrasyāśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśīṁ caturāryasatyasaṁprativedhikīṁ dharmadeśanāṁ kṛtavānyāṁ śrutvopoṣadhena devaputreṇa viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotāpattiphalaṁ sākṣātkṛtam|| sa dṛṣṭasatyastrirudānamudānayati| idamasmākaṁ bhadatta na mātrā kṛtaṁ na pitrā na rājñā na devatābhirneṣṭena svajanabandhuvargeṇa na pūrvapretairna śramaṇabrāhmaṇairyadbhagavatāsmākaṁ kṛtam| ucchoṣitā rudhirāśrusamudrā laṅghitā asthiparvatāḥ pihitānyapāyadvārāṇi vivṛtāni svargamokṣadvārāṇi pratiṣṭhāpitāḥ smo devamanuṣyeṣu| āha ca|

tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣayuktaḥ|

apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaśca mayopalabdhaḥ||

tvadāśrayāccāptamapetadoṣaṁ mayādya śuddhaṁ suviśuddha cakṣuḥ|

prāptaṁ ca śāttaṁ padamāryakāttaṁ tīrṇaśca duḥkhārṇavapāramasmi||

naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya|

bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanam||

avanamya tataḥ pralambahāraścaraṇau dvāvabhivandya jātaharṣaḥ|

parigamya ca dakṣiṇaṁ jitāriṁ suralokābhimukho divaṁ jagāma||

tato bhikṣavaḥ pūrvarātrāpararātraṁ jāgarikāyogamanuyuktā viharatti| tairdṛṣṭo bhagavato 'ttike udāro 'vabhāsaḥ| yaṁ dṛṣṭvā saṁvignā bhagavattaṁ papracchuḥ| kiṁ bhadatta imāṁ rātriṁ bhagavattaṁ darśanāya brahmā sahāmpatiḥ śakro devendraścatvāro lokapālā upasaṁkrāttāḥ| bhagavānāha| na bhikṣavo brahmā sahāmpatirna śakro devendro nāpi catvāro lokapālā māṁ darśanāyopasaṁkrāttā api tu deveṣu trayastriṁśeṣūpoṣadho nāma devaputraḥ pañcaśataparivāro māṁ darśanāyopasaṁkrāttastasya mayā dharmo deśito dṛṣṭasatyaśca sa svabhavanaṁ gata iti|| bhikṣavassaṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kuto bhadatta upoṣadhasya devaputrasyotpattirnāmābhinirvṛttiśceti|| bhagavānāha| icchatha yūyaṁ bhikṣavaḥ śrotum|| evaṁ bhadatta|| tena hi bhikṣavaḥ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye||

bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani asminneva bhadrakalpe viṁśativarṣasahasrāyuṣi prajāyāṁ kāśyapo nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa vārāṇasīṁ nagarīmupaśritya viharati ṛṣipatane mṛgadāve|| yāvadapareṇa samayena kṛkī rājā bhagavattaṁ darśanāyopasaṁkrāmati paryupāsanāya| yāvaddvau brāhmaṇau ṛṣipatanaṁ gatau kenacitkaraṇīyena| tābhyāṁ rājā dṛṣṭo mahatyā rājaṛdyā mahatā rājānubhāvena| tayo rājyābhilāṣo jātaḥ| tābhyāmanyatama upāsakaḥ pṛṣṭaḥ| bho buddhopāsaka kiṁ karma kṛtvā yaccittayati yatprārthayate tadasya sarvaṁ samṛdhyatīti|| upāsakenoktam| yaḥ pariśuddhamaṣṭāṅgasamanvāgatamupavāsamupavasati yaccittayati yatprārthayate tasya sarvaṁ samṛdhyatīti|| tatastau brāhmaṇau āṣāḍhasya gṛhapatessakāśādaṣṭāṅgasamanvāgatamupavāsamupoṣitau| tadaikena pariśuddho rakṣitaḥ| sa kālaṁ kṛtvā rājñaḥ kṛkeḥ putratvamabhyupaga| tasya sujāta iti nāmadheyaṁ vyavasthāpitam| sa pituratyayādrājye pratiṣṭhāpitaḥ||

dvitīyenopavāsaḥ khaṇḍitaḥ| sa kālaṁ kṛtvā nāgeṣūpapannaḥ| tasyopari divase taptavālukā nipatati yayā so 'sthiśeṣaḥ kriyate|| tasyaitadabhavat| kasyedaṁ karmaṇaḥ phalaṁ kasyāyaṁ karmaṇaḥ phalavipāko yenāhamīdṛśaṁ duḥkhamunabhavāmīti| sa paśyatyaṣṭāṅgasamanvāgataṁ me upavāsaṁ samādāya śikṣāśaithilyaṁ kṛtaṁ yenāhamīdṛśaṁ mahadduḥkhaṁ pratyanubhavāmi yena punaḥ samādāya rakṣitaṁ tena rājyaṁ pratilabdhamiti| tasyaitadabhavat| yannvahamidānīmapi tāvadaṣṭāṅgasamanvāgatamupavāsamupavaseyamapyeva nāma nāgayonermokṣaḥ syāditi|| tato nāgavarṇamattardhāpya brāhmaṇavarṇamātmānamabhinirmāya rājñaḥ sakāśamupasaṁkrāttaḥ| upasaṁkramya jayenāyuṣā ca vardhayitvovāca| aṣṭāṅgasamanvāgatena me mahārāja upavāseprayojanam| tadarhati devo 'ṣṭāṅgasamanvāgatamupavāsaṁ paryeṣitum| atha na paryeṣase niyataṁ devasya saptadhā mūrdhānaṁ sphālayāmi| ityuktā tatraivāttarhitaḥ|| tato rājā bhītastrastasaṁvigra āhṛṣṭaromakūpo hiraṇyapiṭakaṁ dhvajāgre badhvā sarvavijite ghaṇṭāvaghoṣaṇaṁ kārayāmāsa| yo me 'ṣṭāṅgasamanvāgatamupavāsaṁ deśayiṣyati tasyaitaṁ hiraṇyapiṭakaṁ dāsyāmi mahatā satkāreṇa satkariṣyāmīti|| yāvadanyatamā vṛddhā strī palagaṇḍaduhitā| tayā rājñaḥ stambho darśitaḥ| atra me stambhe pitā asakṛdgandhadhūpapuṣpārcanaṁ kṛtavān tamutpāṭya pratyavekṣasveti|| tato rājñā pauruṣeyāṇāmājñā dattā ayaṁ stambha utpāṭyatāmiti| tato rājapuruṣai stambha utpāṭitaḥ| tasyādhastātsuvarṇapattrābhilikhito 'ṣṭāṅgasamanvāgata upavāso labdhaḥ sa pañca copāsakaśikṣāpadāni saptatriṁśacca bodhipakṣyā dharmāḥ|| tato rājñā tasya nāgasyāṣṭāṅgasamanvāgata upavāso likhitvā datta ṛṣipatananivāsibhiśca dvādaśabhirṛṣisahasraiḥ saptatriṁśadbodhipakṣyā dharmāḥ pratyakṣīkṛtāḥ| sa ca nāgo 'ṣṭāṅgasamanvāgatamupavāsamupoṣya sthalamudgamyotsṛṣṭakāyo 'vasthitaḥ| so 'nāhāratāṁ pratipannaḥ kālaṁ kṛtvā pañcaśataparivāraḥ praṇīteṣu deveṣu trayastriṁśeṣūpapannaḥ| ato bhikṣava upoṣadhasyotpattirnāmābhinirvṛttiśceti||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5665

Links:
[1] http://dsbc.uwest.edu/node/5765