Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 4 adhimuktiparivartaḥ

4 adhimuktiparivartaḥ

Parallel Devanagari Version: 
४ अधिमुक्तिपरिवर्तः [1]

4 adhimuktiparivartaḥ|

atha khalvāyuṣmān subhūtirāyuṣmāṁśca mahākātyāyanaḥ āyuṣmāṁśca mahākāśyapaḥ āyuṣmāṁśca mahāmaudgalyāyanaḥ imamevaṁrūpamaśrutapūrvaṁ dharmaṁ śrutvā bhagavato'ntikāt saṁmukhamāyuṣmataśca śāriputrasya vyākaraṇaṁ śrutvā anuttarāyāṁ samyaksaṁbodhau āścaryaprāptā adbhutaprāptā audbilyaprāptā stasyāṁ velāyāmutthāyāsanebhyo yena bhagavāṁstenopasaṁkrāman| upasaṁkramya ekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānuṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantamabhimukhamullokayamānā avanakāyā abhinatakāyāḥ praṇatakāyāstasyāṁ velāyāṁ bhagavantametadavocan-vayaṁ hi bhagavan jīrṇā vṛddhā mahallakā asmin bhikṣusaṁghe sthavirasaṁmatā jarājīrṇībhūtā nirvāṇaprāptāḥ sma iti bhagavan nirudyamā anuttarāyāṁ samyaksaṁbodhāvapratibalāḥ smaḥ, aprativīryārambhāḥ smaḥ| yadāpi bhagavān dharmaṁ deśayati, ciraṁ niṣaṇṇaśca bhagavān bhavati, vayaṁ ca tasyāṁ dharmadeśanāyāṁ pratyupasthitā bhavāmaḥ, tadāpyasmākaṁ bhagavan ciraṁ niṣaṇṇānāṁ bhagavantaṁ ciraṁ paryupāsitānāmaṅgapratyaṅgāni duḥkhanti, saṁdhivisaṁdhayaśca duḥkhanti|

tato vayaṁ bhagavan bhagavato dharmaṁ deśayamānasya śūnyatānimittāpraṇihitaṁ sarvamāviṣkurmaḥ| nāsmābhireṣu buddhadharmeṣu buddhakṣetravyūheṣu vā bodhisattvavikrīḍiteṣu vā tathāgatavikrīḍiteṣu vā spṛhotpāditā| tatkasya hetoḥ? yaccāsmādbhagavaṁstraidhātukānnirdhāvitā nirvāṇasaṁjñinaḥ, vayaṁ ca jarājīrṇāḥ| tato bhagavan asmābhirapyanye bodhisattvā avavaditā abhūvannanuttarāyāṁ samyaksaṁbodhau, anuśiṣṭāśca| na ca bhagavaṁstatrāsmābhirekamapi spṛhācittamutpāditamabhūt| te vayaṁ bhagavannetarhi bhagavato'ntikācchrāvakāṇāmapi vyākaraṇamanuttarāyāṁ samyaksaṁbodhau bhavatīti śrutvā āścaryādbhutaprāptā mahālābhaprāptāḥ smaḥ| bhagavannadya sahasaivemamevaṁrūpamaśrutapūrvaṁ tathāgataghoṣaṁ śrutvā mahāratnapratilabdhāśca smaḥ| bhagavan aprameyaratnapratilabdhāśca smaḥ| bhagavan amārgitamaparyeṣṭamacintitamaprārthitaṁ cāsmābhirbhagavannidamevaṁ rūpaṁ mahāratnaṁ pratilabdham| pratibhāti no bhagavan, pratibhāti naḥ sugata| tadyathāpi nāma bhagavan kaścideva puruṣaḥ piturantikādapakrāmet| so'pakramya anyataraṁ janapadapradeśaṁ gacchet| sa tatra bahūni varṣāṇi vipravased viṁśatiṁ vā triṁśadvā catvāriṁśadvā pañcāśadvā| atha sa bhagavan mahān puruṣo bhavet| sa ca daridraḥ syāt| sa ca vṛttiṁ paryeṣamāṇa āhāracīvarahetordiśo vidiśaḥ prakāman anyataraṁ janapadapradeśaṁ gacchet| tasya ca sa pitā anyatamaṁ janapadaṁ prakrāntaḥ syāt| bahudhanadhānyahiraṇyakośakoṣṭhāgāraśca bhavet| bahusuvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajatasamanvāgataśca bhavet| bahudāsīdāsakarmakarapauruṣeyaśca bhavet| bahuhastyaśvarathagaveḍakasamanvāgataśca bhavet| mahāparivāraśca bhavet| mahājanapadeṣu ca dhanikaḥ syāt| āyogaprayogakṛṣivaṇijyaprabhūtaśca bhavet||

athe khalu bhagavan sa daridrapuruṣa āhāracīvaraparyeṣṭihetorgrāmanagaranigamajanapadarāṣṭrarājadhānīṣu paryaṭamāno'nupūrveṇa yatrāsau puruṣo bahudhanahiraṇyasuvarṇakośakoṣṭhāgārastasyaiva pitā vasati, tannagaramanuprāpto bhavet| atha khalu bhagavan sa daridrapuruṣasya pitā bahudhanahiraṇyakośakoṣṭhāgārastasmin nagare vasamānastaṁ pañcāśadvarṣanaṣṭaṁ putraṁ satatasamitamanusmaret| samanusmaramāṇaśca na kasyacidācakṣedanyatraika evātmanādhyātmaṁ saṁtapyet, evaṁ ca cintayet-ahamasmi jīrṇo vṛddho mahallakaḥ| prabhūtaṁ me hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāraṁ saṁvidyate| na ca me putraḥ kaścidasti| mā haiva mama kālakriyā bhavet| sarvamidamaparibhuktaṁ vinaśyet| sa taṁ punaḥ punaḥ putramanusmaret-aho nāmāhaṁ nirvṛtiprāpto bhaveyaṁ yadi me sa putra imaṁ dhanaskandhaṁ paribhuñjīta||

atha khalu bhagavan sa daridrapuruṣa āhāracīvaraṁ paryeṣamāṇo'nupūrveṇa yena tasya prabhūtahiraṇyasuvarṇadhanadhānyakośakoṣṭhāgārasya samṛddhasya puruṣasya niveśanaṁ tenopasaṁkrāmet| atha khalu bhagavan sa tasya daridrapuruṣasya pitā svake niveśanadvāre mahatyā brāhmaṇakṣatriyaviṭśūdrapariṣadā parivṛtaḥ puraskṛto mahāsiṁhāsane sapādapīṭhe suvarṇarūpyapratimaṇḍite upaviṣṭo hiraṇyakoṭīśatasahasrairvyavahāraṁ kurvan vālavyajanena vījyamāno vitatavitāne pṛthivīpradeśe muktakusumābhikīrṇe ratnadāmābhipralambite mahatyaddharyā upaviṣṭaḥ syāt| adrākṣīt sa bhagavan daridrapuruṣastaṁ svakaṁ pitaraṁ svake niveśanadvāre evaṁrūpayā ṛdhyā upaviṣṭaṁ mahatā janakāyena parivṛtaṁ gṛhapatikṛtyaṁ kurvāṇam| dṛṣṭvā ca punarbhītastrastaḥ saṁvignaḥ saṁhṛṣṭaromakūpajātaḥ udvignamānasaḥ evamanuvicintayāmāsa-sahasaivāyaṁ mayā rājā vā rājamātro vā āsāditaḥ| nāstyasmākamiha kiṁcit karma| gacchāmo vayaṁ yena daridravīthī, tatrāsmākamāhāracīvaramalpakṛcchreṇaiva utpatsyate| alaṁ me ciraṁ vilambitena| mā haivāhamiha vaiṣṭiko vā gṛhyeya, anyataraṁ vā doṣamanuprāpnuyām||

atha khalu bhagavan sa daridrapuruṣo duḥkhaparaṁparāmanasikārabhayabhītastvaramāṇaḥ prakrāmet palāyet, na tatra saṁtiṣṭhet| atha khalu bhagavan sa āḍhyaḥ puruṣaḥ svake niveśanadvāre siṁhāsane upaviṣṭastaṁ svakaṁ putraṁ sahadarśanenaiva pratyabhijānīyāt| dṛṣṭvā ca punastuṣṭa udagra āttamanaskaḥ pramuditaḥ prītisaumanasyajāto bhavet, evaṁ ca cintayet-āścaryaṁ yāvad yatra hi nāma asya mahato hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgārasya paribhoktā upalabdhaḥ| ahaṁ caitameva punaḥ punaḥ samanusmarāmi| ayaṁ ca svayamevehāgataḥ| ahaṁ ca jīrṇo vṛddho mahallakaḥ||

atha khalu bhagavan sa puruṣaḥ putratṛṣṇāsaṁpīḍitastasmin kṣaṇalavamuhūrte javanān puruṣān saṁpreṣayet-gacchata mārṣā etaṁ puruṣaṁ śīghramānayadhvam| atha khalu bhagavaṁste puruṣāḥ rsava eva javena pradhāvitāstaṁ daridrapuruṣamadhyālambeyuḥ| atha khalu daridrapuruṣastasyāṁ velāyāṁ bhītastrastaḥ saṁvignaḥ saṁhṛṣṭaromakūpajātaḥ udvigramānaso dāruṇamārtasvaraṁ muñcedāraved viravet| nāhaṁ yuṣmākaṁ kiṁcidaparādhyāmīti vācaṁ bhāṣeta| atha khalu te puruṣā balātkāreṇa taṁ daridrapuruṣaṁ viravantamapyākarṣeyuḥ| atha khalu sa daridrapuruṣo bhītastrastaḥ saṁvigna udvignamānasa evaṁ ca cintayet-mā tāvadahaṁ vadhyo daṇḍayo bhaveyam| naśyāmīti| sa mūrchito dharaṇyāṁ prapatet, visaṁjñaśca syāt| āsanne cāsya sa pitā bhavet| sa tān puruṣānevaṁ vadet-mā bhavanta etaṁ puruṣamānayantviti| tamenaṁ śītalena vāriṇā parisiñcitvā na bhūya ālapet| tatkasya hetoḥ? jānāti sa gṛhapatistasya daridrapuruṣasya hīnādhimuktikatāmātmanaścodārasthāmatām| jānīte ca mamaiṣa putra iti||

atha khalu bhagavan sa gṛhapatirupāyakauśalyena na kasyacidācakṣet-mamaiṣa putra iti| atha khalu bhagavan sa gṛhapatiranyataraṁ puruṣamāmantrayet-gaccha tvaṁ bhoḥ puruṣa| enaṁ daridrapuruṣamevaṁ vadasva-gaccha tvaṁ bhoḥ puruṣa yenākāṅkṣasi| mukto'si| evaṁ vadati sa puruṣastasmai pratiśrutya yena sa daridrapuruṣastenopasaṁkrāmet| upasaṁkramya taṁ daridrapuruṣamevaṁ vadet-gaccha tvaṁ bhoḥ puruṣa yenākāṅkṣasi| mukto'sīti| atha khalu sa daridrapuruṣa idaṁ vacanaṁ śrutvā āścaryādbhutaprāpto bhavet| sa utthāya tasmāt pṛthivīpradeśādyena daridravīthī tenopasaṁkrāmedāhāracīvaraparyeṣṭihetoḥ| atha khalu sa gṛhapatistasya daridrapuruṣasyākarṣaṇahetorupāyakauśalyaṁ prayojayet|

sa tatra dvau puruṣau prayojayet durvarṇāvalpaujaskau-gacchatāṁ bhavantau yo'sau puruṣa ihāgato'bhūt, taṁ yuvāṁ dviguṇayā divasamudrayā ātmavacanenaiva bharayitveha mama niveśane karma kārāpayethām| sacet sa evaṁ vadet-kiṁ karma kartavyamiti, sa yuvābhyāmevaṁ vaktavyaḥ-saṁkāradhānaṁ śodhayitavyaṁ sahāvābhyāmiti| atha tau puruṣau taṁ daridrapuruṣaṁ paryeṣayitvā tayā kriyayā saṁpādayetām| atha khalu tau dvau puruṣau sa ca daridrapuruṣo vetanaṁ gṛhītvā tasya mahādhanasya puruṣasyāntikāttasminneva niveśane saṁkāradhānaṁ śodhayeyuḥ| tasyaiva ca mahādhanasya puruṣasya gṛhaparisare kaṭapalikuñcikāyāṁ vāsaṁ kalpayeyuḥ| sa cāḍhyaḥ puruṣo gavākṣavātāyanena taṁ svakaṁ putraṁ paśyet saṁkāradhānaṁ śodhayamānam| dṛṣṭvā ca punarāścaryaprāpto bhavet||

atha khalu sa gṛhapatiḥ svakānniveśanādavatīrya apanayitvā mālyābharaṇani, apanayitvā mṛdukāni vastrāṇi, caukṣāṇyudārāṇi malināni vastrāṇi prāvṛtya, dakṣiṇena pāṇinā piṭakaṁ parigṛhya pāṁsunā svagātraṁ dūṣayitvā dūrata eva saṁbhāṣamāṇo yena sa daridrapuruṣastenopasaṁkrāmet| upasaṁkramyaivaṁ vadet-vahantu bhavantaḥ piṭakāni, mā tiṣṭhata, harata pāṁsūni| anenopāyena taṁ putramālapet saṁlapecca| enaṁ vadet-ihaiva tvaṁ bhoḥ puruṣa karma kuruṣva| mā bhūyo'nyatra gamiṣyasi| saviśeṣaṁ te'haṁ vetanakaṁ dāsyāmi| yena yena ca te kārya bhavet, tadviśrabdhaṁ māṁ yāceḥ, yadi vā kuṇḍamūlyena yadi vā kuṇḍikāmūlyena yadi vā sthālikāmūlyena yadi vā kāṣṭhamūlyena yadi vā lavaṇamūlyena yadi vā bhojanena yadi vā prāvaraṇena| asti me bhoḥ puruṣa jīrṇaśāṭī| sacettayā te kāryaṁ syāt, yāceḥ, ahaṁ te'nupradāsyāmi| yena yena te bhoḥ puruṣa kāryamevaṁrūpeṇa pariṣkāreṇa, taṁ tamevāhaṁ te sarvamanupradāsyāmi| nirvṛtastvaṁ bhoḥ puruṣa bhava| yādṛśaste pitā, tādṛśaste'haṁ mantavyaḥ| tatkasya hetoḥ? ahaṁ ca vṛddhaḥ, tvaṁ ca daharaḥ| mama ca tvayā bahu karma kṛtamimaṁ saṁkāradhānaṁ śodhayatā| na ca tvayā bhoḥ puruṣa atra karma kurvatā śāṭhayaṁ vā vakratā vā kauṭilyaṁ vā māno vā mrakṣo vā kṛtapūrvaḥ, karoṣi vā| sarvathā te bhoḥ puruṣa na samanupaśyāmyekamapi pāpakarma, yathaiṣāmanyeṣāṁ puruṣāṇāṁ karma kurvatāmime doṣāḥ saṁvidyante| yādṛśo me putra aurasaḥ, tādṛśastvaṁ mama adyāgreṇa bhavasi||

atha khalu bhagavan sa gṛhapatistasya daridrapuruṣasya putra iti nāma kuryāt| sa ca daridrapuruṣastasya gṛhapaterantike pitṛsaṁjñāmutpādayet| anena bhagavan paryāyeṇa sa gṛhapatiḥ putrakāmatṛṣito viṁśativarṣāṇi taṁ putraṁ saṁkāradhānaṁ śodhāpayet| atha viṁśatervarṣāṇāmatyayena sa daridrapuruṣastasya gṛhapaterniveśane viśrabdho bhavenniṣkramaṇapraveśe, tatraiva ca kaṭapalikuñcikāyāṁ vāsaṁ kalpayet||

atha khalu bhagavaṁstasya gṛhapaterglānyaṁ pratyupasthitaṁ bhavet| sa maraṇakālasamayaṁ ca ātmanaḥ pratyupasthitaṁ samanupaśyet| sa taṁ daridrapuruṣamevaṁ vadet-āgaccha tvaṁ bhoḥ puruṣa| idaṁ mama prabhūtaṁ hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāramasti| ahaṁ bāḍhaglānaḥ| icchāmyetaṁ yasya dātavyaṁ yataśca grahītavyaṁ yacca nidhātavyaṁ bhavet, sarvaṁ saṁjānīyāḥ| tatkasya hetoḥ? yādṛśa eva ahamasya dravyasya svāmī, tādṛśastvamapi| mā ca me tvaṁ kiṁcidato vipraṇāśayiṣyasi||

atha khalu bhagavan sa daridrapuruṣo'nena paryāyeṇa tacca tasya gṛhapateḥ prabhūtaṁ hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāraṁ saṁjānīyāt| ātmanā ca tato niḥspṛho bhavet| na ca tasmāt kiṁcit prārthayet, antaśaḥ saktuprasthamūlyamātramapi| tatraiva ca kaṭapalikuñcikāyāṁ vāsaṁ kalpayet, tāmeva daridracintāmanuvicintayamānaḥ||

atha khalu bhagavan sa gṛhapatistaṁ putraṁ śaktaṁ paripālakaṁ paripakvaṁ viditvā avamarditacittamudārasaṁjñayā ca paurvikayā daridracintayā ārtīyantaṁ jehrīyamāṇaṁ jugupsamānaṁ viditvā maraṇakālasamaye pratyupasthite taṁ daridrapuruṣamānāyya mahato jñātisaṁghasyopanāmayitvā rājño vā rājamātrasya vā purato naigamajānapadānāṁ ca saṁmukhamevaṁ saṁśrāvayet-śṛṇvantu bhavantaḥ, ayaṁ mama putra auraso mayaiva janitaḥ| amukaṁ nāma nagaram| tasmādeṣa pañcāśadvarṣo naṣṭaḥ| amuko nāmaiṣa nāmnā| ahamapyamuko nāma| tataścāhaṁ nagarādetameva mārgamāṇa ihāgataḥ| eṣa mama putraḥ, ahamasya pitā| yaḥ kaścinmamopabhogo'sti, taṁ sarvamasmai puruṣāya niryātayāmi| yacca me kiṁcidasti pratyātmakaṁ dhanam, tatsarvameṣa eva jānāti||

atha khalu bhagavan sa daridrapuruṣastasmin samaye imamevaṁrūpaṁ ghoṣaṁ śrutvā āścaryādbhutaprāpto bhavet| evaṁ ca vicintayet-sahasaiva mayedameva tāvad hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāraṁ pratilabdhamiti||

evameva bhagavan vayaṁ tathāgatasya putrapratirūpakāḥ| tathāgataśca asmākamevaṁ vadati-putrā mama yūyamiti, yathā sa gṛhapatiḥ| vayaṁ ca bhagavaṁstisṛbhirduḥkhatābhiḥ saṁpīḍitā abhūma| katamābhistisṛbhiḥ? yaduta duḥkhaduḥkhatayā saṁskāraduḥkhatayā vipariṇāmaduḥkhatayā ca| saṁsāre ca hīnādhimuktikāḥ| tato vayaṁ bhagavatā bahūn dharmān pratyavarān saṁkāradhānasadṛśānanuvicintayitāḥ| teṣu cāsma prayuktā ghaṭamānā vyāyacchamānāḥ| nirvāṇamātraṁ ca vayaṁ bhagavan divasamudrāmiva paryeṣamāṇā mārgāmaḥ| tena ca vayaṁ bhagavan nirvāṇena pratilabdhena tuṣṭā bhavāmaḥ| bahu ca labdhamiti manyāmahe tathāgatasyāntikāt eṣu dharmeṣvabhiyuktā ghaṭitvā vyāyamitvā| prajānāti ca tathāgato'smākaṁ hīnādhimuktikatām, tataśca bhagavānasmānupekṣate, na saṁbhinatti, nācaṣṭe-yo'yaṁ tathāgatasya jñānakośaḥ, eṣa eva yuṣmākaṁ bhaviṣyatīti| bhagavāṁścāsmākamupāyakauśalyena asmiṁstathāgatajñānakośe dāyādān saṁsthāpayati| niḥspṛhāśca vayaṁ bhagavan| tata evaṁ jānīma-etadevāsmākaṁ bahukaraṁ yadvayaṁ tathāgatasyāntikāddivasamudrāmiva nirvāṇaṁ pratilabhāmahe| te vayaṁ bhagavan bodhisattvānāṁ mahāsattvānāṁ tathāgatajñānadarśanamārabhya udārāṁ dharmadeśanāṁ kurmaḥ|

tathāgatajñānaṁ vivarāmo darśayāma upadarśayāmaḥ| vayaṁ bhagavaṁstato niḥspṛhāḥ samānāḥ| tatkasya hetoḥ? upāyakauśalyena tathāgato'smākamadhimuktiṁ prajānāti| tacca vayaṁ na jānīmo na budhyāmahe yadidaṁ bhagavatā etarhi kathitam-yathā vayaṁ bhagavato bhūtāḥ putrāḥ, bhagavāṁścāsmākaṁ smārayati tathāgatajñānadāyādān| tatkasya hetoḥ? yathāpi nāma vayaṁ tathāgatasya bhūtāḥ putrāḥ iti, api tu khalu punarhīnādhimuktāḥ| saced bhagavānasmākaṁ paśyedadhimuktibalam, bodhisattvaśabdaṁ bhagavānasmākamudāharet| vayaṁ punarbhagavatā dve kārye kārāpitāḥ-bodhisattvānāṁ cāgrato hīnādhimuktikā ityuktāḥ, te codārāyāṁ buddhabodhau samādāpitāḥ, asmākaṁ cedānīṁ bhagavānadhimuktibalaṁ jñātvā idamudāhṛtavān| anena vayaṁ bhagavan paryāyeṇaivaṁ vadāmaḥ-sahasaivāsmābhirniḥspṛhairākāṅkṣitamamārgitamaparyeṣitamacintitamaprārthitaṁ sarvajñatāratnaṁ pratilabdhaṁ yathāpīdaṁ tathāgatasya putraiḥ||

atha khalvāyuṣmān mahākāśyapastasyāṁ velāyāmimā gāthā abhāṣat—

āścaryabhūtāḥ sma tathādbhutāśca

audbilyaprāptāḥ sma śruṇitva ghoṣam|

sahasaiva asmābhirayaṁ tathādya

manojñaghoṣaḥ śrutu nāyakasya||1||

viśiṣṭaratnāna mahantarāśi-

rmuhūrtamātreṇayamadya labdhaḥ|

na cintito nāpi kadāci prārthita-

staṁ śrutva āścaryagatāḥ sma sarve||2||

yathāpi bālaḥ puruṣo bhaveta

utplāvito bālajanena santaḥ|

pituḥ sakāśātu apakrameta

anyaṁ ca deśaṁ vraji so sudūram||3||

pitā ca taṁ śocati tasmi kāle

palāyitaṁ jñātva svakaṁ hi putram|

śocantu so digvidiśāsu añce

varṣāṇi pañcāśadanūnakāni||4||

tathā ca so putra gaveṣamāṇo

anyaṁ mahantaṁ nagaraṁ hi gatvā|

niveśanaṁ māpiya tatra tiṣṭhet

samarpito kāmugaṇehi pañcabhiḥ||5||

bahuṁ hiraṇyaṁ ca suvarṇarūpyaṁ

dhānyaṁ dhanaṁ śaṅkhaśilāpravālam|

hastī ca aśvāśca padātayaśca

gāvaḥ paśūścaiva tathaiḍakāśca||6||

prayoga āyoga tathaiva kṣetrā

dāsī ca dāsā bahu preṣyavargaḥ|

susatkṛtaḥ prāṇisahasrakoṭibhī

rājñaśca so vallabhu nityakālam||7||

kṛtāñjalī tasya bhavanti nāgarā

grāmeṣu ye cāpi vasanti grāmiṇaḥ|

bahuvāṇijāstasya vrajanti antike

bahūhi kāryehi kṛtādhikārāḥ||8||

etādṛśo ṛddhimato naraḥ syā-

jjīrṇaśca vṛddhaśca mahallakaśca|

sa putraśokaṁ anucintayantaḥ

kṣapeya rātriṁdiva nityakālam||9||

sa tādṛśo durmati mahya putraḥ

pañcāśa varṣāṇi tadā palānakaḥ|

ayaṁ ca kośo vipulo mamāsti

kālakriyā co mama pratyupasthitā||10||

so cāpi bālo tada tasya putro

daridrakaḥ kṛpaṇaku nityakālam|

grāmeṇa grāmaṁ anucaṁkramantaḥ

paryeṣate bhakta athāpi colam||11||

paryeṣamāṇo'pi kadāci kiṁci-

llabheta kiṁcit puna naiva kiṁcit|

sa śuṣyate paraśaraṇeṣu bālo

dadrūya kaṇḍūya ca digdhagātraḥ||12||

so ca vrajettaṁ nagaraṁ yahiṁ pitā

anupūrvaśo tatra gato bhaveta|

bhaktaṁ ca colaṁ ca gaveṣamāṇo

niveśanaṁ yatra pituḥ svakasya||13||

so cāpi āḍhyaḥ puruṣo mahādhano

dvārasmi siṁhāsani saṁniṣaṇṇaḥ|

parivāritaḥ prāṇiśatairanekai-

rvitāna tasyā vitato'ntarīkṣe||14||

āpto janaścāsya samantataḥ sthito

dhanaṁ hiraṇyaṁ ca gaṇenti kecit|

kecittu lekhānapi lekhayanti

kecit prayogaṁ ca prayojayanti||15||

so cā daridro tahi etu dṛṣṭvā

vibhūṣitaṁ gṛhapatino niveśanam|

kahiṁ nu adya ahamatra āgato

rājā ayaṁ bheṣyati rājamātraḥ||16||

mā dāni doṣaṁ pi labheyamatra

gṛhṇitva veṣṭiṁ pi ca kārayeyam|

anucintayantaḥ sa palāyate naro

daridravīthīṁ paripṛcchamānaḥ||17||

so cā dhanī taṁ svaku putra dṛṣṭvā

siṁhāsanasthaśca bhavet prahṛṣṭaḥ|

sa dūtakān preṣayi tasya antike

ānetha etaṁ puruṣaṁ daridram||18||

samanantaraṁ tehi gṛhītu so naro

gṛhītamātro'tha ca mūrccha gacchet|

dhrūvaṁ khu mahyaṁ vadhakā upasthitāḥ

kiṁ mahya colenatha bhojanena vā||19||

dṛṣṭvā ca so paṇḍitu taṁ mahādhanī

hīnādhimukto ayu bāla durmatiḥ|

na śraddadhī mahyamimāṁ vibhūṣitāṁ

pitā mamāyaṁ ti na cāpi śraddadhīt||20||

puruṣāṁśca so tatra prayojayeta

vaṅkāśca ye kāṇaka kuṇṭhakāśca|

kucelakāḥ kṛṣṇaka hīnasattvāḥ

paryeṣathā taṁ naru karmakārakam||21||

saṁkāradhānaṁ imu mahya pūtika-

muccāraprasrāvavināśitaṁ ca|

taṁ śodhanārthāya karohi karma

dviguṇaṁ ca te vetanakaṁ pradāsye||22||

etādṛśaṁ ghoṣa śruṇitva so naro

āgatya saṁśodhayi taṁ pradeśam|

tatraiva so āvasathaṁ ca kuryā-

nniveśanasyopalikuñcike'smin||23||

so cā dhanī taṁ puruṣaṁ nirīkṣed

gavākṣaolokanake'pi nityam|

hīnādhimukto ayu mahya putraḥ

saṁkāradhānaṁ śucikaṁ karoti||24||

sa otaritvā piṭakaṁ gṛhītvā

malināni vastrāṇi ca prāvaritvā|

upasaṁkramettasya narasya antike

avabhartsayanto na karotha karma||25||

dviguṇaṁ ca te vetanakaṁ dadāmi

dviguṇāṁ ca bhūyastatha pādamrakṣaṇam|

saloṇabhaktaṁ ca dadāmi tubhya

śākaṁ ca śāṭiṁ ca punardadāmi||26||

evaṁ ca taṁ bhartsiya tasmi kāle

saṁśleṣayettaṁ punareva paṇḍitaḥ|

suṣṭhuṁ khalū karma karoṣi atra

putro'si vyaktaṁ mama nātra saṁśayaḥ||27||

sa stokastokaṁ ca gṛhaṁ praveśayet

karmaṁ ca kārāpayi taṁ manuṣyam|

viṁśacca varṣāṇi supūritāni

krameṇa viśrambhayi taṁ naraṁ saḥ||28||

hiraṇyu so mauktiku sphāṭikaṁ ca

pratisāmayettatra niveśanasmin|

sarvaṁ ca so saṁgaṇanāṁ karoti

arthaṁ ca sarvaṁ anucintayeta||29||

bahirdhā so tasya niveśanasya

kuṭikāya eko vasamānu bālaḥ|

daridracintāmanucintayeta

na me'sti etādṛśa bhoga kecit||30||

jñātvā ca so tasya imevarūpa-

mudārasaṁjñābhigato mi putraḥ|

sa ānayitvā suhṛjñātisaṁghaṁ

niryātayiṣyāmyahu sarvamartham||31||

rājāna so naigamanāgarāṁśca

samānayitvā bahuvāṇijāṁśca|

uvāca evaṁ pariṣāya madhye

putro mamāyaṁ cira vipranaṣṭakaḥ||32||

pañcāśa varṣāṇi supūrṇakāni

anye ca'to viṁśatiye mi dṛṣṭaḥ|

amukātu nagarātu mamaiṣa naṣṭo

ahaṁ ca mārganta ihaivamāgataḥ||33||

sarvasya dravyasya ayaṁ prabhurme

etasya niryātayi sarvaśeṣataḥ|

karotu kāryaṁ ca piturdhanena

sarvaṁ kuṭumbaṁ ca dadāmi etat||34||

āścaryaprāptaśca bhavennaro'sau

daridrabhāvaṁ purimaṁ smaritvā|

hīnādhimuktiṁ ca pituśca tān guṇā-

llabdhvā kuṭumbaṁ sukhito'smi adya||35||

tathaiva cāsmāka vināyakena

hīnādhimuktitva vijāniyāna|

na śrāvitaṁ buddha bhaviṣyatheti

yūyaṁ kila śrāvaka mahya putrāḥ||36||

asmāṁśca adhyeṣati lokanātho

ye prasthitā uttamamagrabodhim|

teṣāṁ vade kāśyapa mārga nuttaraṁ

yaṁ mārga bhāvitva bhaveyu buddhāḥ||37||

vayaṁ ca teṣāṁ sugatena preṣitā

bahubodhisattvāna mahābalānām|

anuttaraṁ mārga pradarśayāma

dṛṣṭāntahetūnayutāna koṭibhiḥ||38||

śrutvā ca asmāku jinasya putrā

bodhāya bhāventi sumārgamagryam|

te vyākriyante ca kṣaṇasmi tasmin

bhaviṣyathā buddha imasmi loke||39||

etādṛśaṁ karma karoma tāyinaḥ

saṁrakṣamāṇā ima dharmakośam|

prakāśayantaśca jinātmajānāṁ

vaiśvāsikastasya yathā naraḥ saḥ||40||

daridracintāśca vicintayāma

viśrāṇayanto imu buddhakośam|

na caiva prārthema jinasya jñānaṁ

jinasya jñānaṁ ca prakāśayāmaḥ||41||

pratyātmikīṁ nirvṛti kalpayāma

etāvatā jñānamidaṁ na bhūyaḥ|

nāsmāka harṣo'pi kadācia bhoti

kṣetreṣu buddhāna śruṇitva vyūhān||42||

śāntāḥ kilā sarvimi dharmanāsravā

nirodhautpādavivarjitāśca|

na cātra kaścidbhavatīha dharmo

evaṁ tu cintetva na bhoti śraddhā||43||

suniḥspṛhā smā vaya dīrgharātraṁ

bauddhasya jñānasya anuttarasya|

praṇidhānamasmāka na jātu tatra

iyaṁ parā niṣṭha jinena uktā||44||

nirvāṇaparyanti samucchraye'smin

paribhāvitā śūnyata dīrgharātram|

parimukta traidhātukaduḥkhapīḍitāḥ

kṛtaṁ ca asmābhi jinasya śāsanam||45||

yaṁ hi prakāśema jinātmajānāṁ

ye prasthitā bhonti ihāgrabodhau|

teṣāṁ ca yatkiṁci vadāma dharmaṁ

spṛha tatra asmāka na jātu bhoti||46||

taṁ cāsma lokācariyaḥ svayaṁbhū-

rupekṣate kālamavekṣamāṇaḥ|

na bhāṣate bhūtapadārthasaṁdhiṁ

adhimuktimasmāku gaveṣamāṇaḥ||47||

upāyakauśalya yathaiva tasya

mahādhanasya puruṣasya kāle|

hīnādhimuktaṁ satataṁ dameti

damiyāna cāsmai pradadāti vittam||48||

suduṣkaraṁ kurvati lokanātho

upāyakauśalya prakāśayantaḥ|

hīnādhimuktān damayantu putrān

dametva ca jñānamidaṁ dadāti||49||

āścaryaprāptāḥ sahasā sma adya

yathā daridro labhiyāna vittam|

phalaṁ ca prāptaṁ iha buddhāśāsane

prathamaṁ viśiṣṭaṁ ca anāsravaṁ ca||50||

yacchīlamasmābhi ca dīrgharātraṁ

saṁrakṣitaṁ lokavidusya śāsane|

asmābhi labdhaṁ phalamadya tasya

śīlasya pūrvaṁ caritasya nātha||51||

yad brahmacaryaṁ paramaṁ viśuddhaṁ

niṣevitaṁ śāsani nāyakasya|

tasyo viśiṣṭaṁ phalamadya labdhaṁ

śāntaṁ udāraṁ ca anāsravaṁ ca||52||

adyo vayaṁ śrāvakabhūta nātha

saṁśrāvayiṣyāmatha cāgrabodhim|

bodhīya śabdaṁ ca prakāśayāma-

steno vayaṁ śrāvaka bhīṣmakalpāḥ||53||

arhantabhūtā vayamadya nātha

arhāmahe pūja sadevakātaḥ|

lokātsamārātu sabrahmakātaḥ

sarveṣa sattvāna ca antikātaḥ||54||

ko nāma śaktaḥ pratikartu tubhya-

mudyuktarūpo bahukalpakoṭyaḥ|

suduṣkarāṇīdṛśakā karoṣi

suduṣkarān yāniha martyaloke||55||

hastehi pādehi śireṇa cāpi

pratipriyaṁ duṣkarakaṁ hi kartum|

śireṇa aṁsena ca yo dhareta

paripūrṇakalpān yatha gaṅgavālikāḥ||56||

khādyaṁ dadedbhojanavastrapānaṁ

śayanāsanaṁ co vimalottaracchadam|

vihāra kārāpayi candanāmayān

saṁstīrya co dūṣyayugehi dadyāt||57||

gilānabhaiṣajya bahuprakāraṁ

pūjārtha dadyāt sugatasya nityam|

dadeya kalpān yatha gaṅgavālikā

naivaṁ kadācit pratikartu śakyam||58||

mahātmadharmā atulānubhāvā

maharddhikāḥ kṣāntibale pratiṣṭhitāḥ|

buddhā mahārāja anāsravā jinā

sahanti bālāna imīdṛśāni||59||

anuvartamānastatha nityakālaṁ

nimittacārīṇa bravīti dharmam|

dharmeśvaro īśvaru sarvaloke

maheśvaro lokavināyakendraḥ||60||

pratipatti darśeti bahuprakāraṁ

sattvāna sthānāni prajānamānaḥ|

nānādhimuktiṁ ca viditva teṣāṁ

hetūsahasrehi bravīti dharmam||61||

tathāgataścarya prajānamānaḥ

sarveṣa sattvānatha pudgalānām|

bahuprakāraṁ hi bravīti dharmaṁ

nidarśayanto imamagrabodhim||62||

ityāryasaddharmapuṇḍarīke dharmaparyāye adhimuktiparivarto nāma caturthaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4258

Links:
[1] http://dsbc.uwest.edu/node/4285