The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
2. śibi-jātakam
duṣkaraśatasamudānīto'yamasmadarthaṁ tena bhagavatā saddharma iti satkṛtya śrotavyaḥ| tadyathānuśrūyate-
bodhisattvabhūtaḥ kilāyaṁ bhagavānaparimitakālābhyāsātsātmībhūtopacitapuṇyakarmā kadācicchibīnāṁ rājā babhūva| sa bālyātprabhṛtyeva bṛddhopāsanaratirvinayānurakto'nuraktaprakṛtiḥ prakṛtimedhāvitvādanekavidyādhigamavipulataramatirutsāhamaṁtraprabhāva[prabhutva]-śaktidaivasaṁpannaḥ svā iva prajāḥ prajāḥ pālayati sma|
tasmiṁstrivargānuguṇā guṇaughāḥ saṁharṣayogādiva saṁniviṣṭāḥ|
samastarūpā vibabhurna cāsurvirodhasaṁkṣobhavipannaśobhāḥ||1||
viḍambanevāvinayoddhatānāṁ durmedhasāmāpadivātikaṣṭā|
alpātmanāṁ yā madireva lakṣmīrbabhūva sā tatra yathārthanāmā||2||
udārabhāvātkaruṇāguṇācca vittādhipatyācca sa rājavaryaḥ|
reme'rthināmīpsitasiddhiharṣādakliṣṭaśobhāni mukhāni paśyan||3||
atha sa rājā dānapriyatvātsamantato nagarasya sarvopakaraṇadhanadhānyasamṛddhā dānaśālāḥ kārayitvā svamāhātmyānurūpaṁ yathābhiprāyasaṁpāditaṁ sopacāraṁ manoharamanatikrāntakālasubhagaṁ dānavarṣaṁ kṛtayugamegha iva vavarṣa| annamannārthibhyaḥ, pānaṁ pānārthibhyaḥ, śayanāsanavasanabhojanagandhamātyarajatasuvarṇādikaṁ tattadarthibhyaḥ| atha tasya rājñaḥ pradānaudāryaśravaṇādvismitapramuditahṛdayā nānādigabhilakṣitadeśanivāsinaḥ puruṣāstaṁ deśamupajagmuḥ|
parītya kṛtsnaṁ manasā nṛlokamanyeṣvalabdhapraṇayāvakāśāḥ|
tamarthinaḥ prītamukhāḥ samīyurmahāhradaṁ vanyagajā yathaiva||4||
atha sa rājā samantataḥ samāpatato lābhāśāpramuditamanasaḥ pathikajananepathyapracchāditaśobhasya vanīpakajanasya
viproṣitasyeva suhṛjjanasya saṁdarśanātprītivijṛmbhitākṣaḥ|
yācñāṁ priyākhyānamivābhyanandaddattvā ca tuṣṭayārthijanaṁ jigāya||5||
dānodbhavaḥ kīrtimayaḥ sugandhastasyārthināṁ vāganilaprakīrṇaḥ|
madaṁ jahārānyanarādhipānāṁ gandhadvipasyeva paradvipānām||6||
atha kadācitsa rājā dānaśālāḥ samanuvicaraṁstṛptatvādarthijanasya praviralaṁ yācakajanasaṁpātamabhisamīkṣya dānadharmasyānutsarpaṇānna tuṣṭimupajagāma|
tarṣa vininye'rthijanastametya na tvarthinaḥ prāpya sa dānaśauṇḍaḥ|
na hyasya dānavyavasāyamarthī yācñāpramāṇena śaśāka jetum||7||
tasya buddhirabhavat-atisabhāgyāste satpuruṣaviśeṣā ye visrambhaniryantraṇapraṇayamarthibhiḥ svagātrāṇyapi yācyante| mama punaḥ pratyākhyānarūkṣākṣaravacanasaṁtarjita ivārthijano dhanamātrake'pragalbhapraṇayaḥ saṁvṛtta iti|
atha kṣitīśasya tamatyudāraṁ gātreṣvapi sveṣu nivṛttasaṅgam|
vijñāya dānāśrayiṇaṁ vitarkaṁ patipriyā strīva mahī cakampe||8||
atha śakro devendraḥ kṣititalacalanādakampite vividharatnaprabhodbhāsini sumerau parvatarāje kimidamiti samutpatitavitarkastasya rājña imaṁ vitarkātiśayaṁ dharaṇītalacalananimittamavetya vismayāvarjitahṛdayaścintāmāpede|
dānātiharṣoddhatamānasena vitarkitaṁ kiṁ svididaṁ nṛpeṇa|
ābadhya dānavyavasāyakakṣyāṁ svagātradānasthiraniścayena||9||
tanmīmāṁsiṣye tāvadenamiti| atha tasya rājñaḥ paṣaṁdi niṣaṇṇasyāmātyagaṇaparivṛtasya samucitāyāṁ kṛtāyāmarthijanasya kaḥ kimicchatītyāhvānāvaghoṣaṇāyāmuddhāṭyamāneṣu kośādhyakṣādhisthiteṣu maṇikanakarajatadhananicayeṣu viśleṣyamāṇāsu puṭāsu vividhavasanaparipūrṇagarbhāsu samupāvartyamāneṣu vinītavividhavāhanaskandhapratiṣṭhitayugeṣu vicitreṣu yānaviśeṣeṣu pravṛttasaṁpāte'rthijane śakro devānāmindro vṛddhamandhaṁ brāhmaṇarūpamabhinirmāya rājñaścakṣuḥpathe prādurabhavat| atha tasya rājñaḥ kārūṇyamaitrīparibhāvitayā dhīraprasannasaumyayā pratyudgata iva pariṣvakta iva ca dṛṣṭyā kenārtha ityupanimantryamāṇaḥ kṣitipānucarairnṛpatisamopamupetya jayāśīrvacanapuraḥsaraṁ rājānamityuvāca-
dūrādapaśyansthaviro'bhyupetastvaccakṣuṣo'rthī kṣitipapradhāna|
ekekṣaṇenāpi hi paṅkajākṣa gamyeta lokādhipa lokayātrā||10||
atha sa bodhisattvaḥ samamilaṣitamanorathaprasiddhyā paraṁ prītyutsavamanubhavan kisvididaṁ satyamevoktaṁ brāhmaṇena syāduta vikalpābhyāsānmayaivamavadhāritamiti jātavimarśaścakṣuryācñāpriyavacanaśravaṇatṛṣitamatistaṁ cakṣuryācanakamuvāca-
kenānuśiṣṭastvamihābhyupeto māṁ yācituṁ brāhmaṇamukhya cakṣuḥ|
sudustyajaṁ cakṣuriti pravādaḥ saṁbhāvanā kasya mayi vyatītā||11||
atha sa brāhmaṇaveṣadhārī śakro devendrastasya rājña āśayaṁ viditvovāca-
śakrasya śakrapratimānuśiṣṭyā tvāṁ yācituṁ cakṣurihātago'smi|
saṁbhāvanāṁ tasya mamaiva cāśāṁ cakṣuḥpradānātsaphalīkuruṣva||12||
atha sa rājā śakrasaṁkīrtanānnunamasya brāhmaṇasya bhavitrī devatānubhāvādanena vidhinā cakṣuḥsaṁpaditi matvā pramodaviśadākṣaramenamuvāca-
yenābhyupeto'si manorathena tameṣa te brāhmaṇa pūrayāmi|
ākāṅkṣamāṇāya madekamakṣi dadāmi cakṣurdvayamapyahaṁ te||13||
sa tvaṁ vibuddhanayanotpalaśobhitāsyaḥ
saṁpaśyato vraja yathābhimataṁ janasya|
syāt kiṁ nu so'yamuta neti vicāradolā-
lolasya so'yamiti cotthitavismayasya||14||
atha tasya rājño'mātyāścakṣuḥpradānāvasāyamavetya sasaṁbhramāvegaviṣādavyathitamanaso rājānamūcuḥ-
dānātiharṣādanayamasamīkṣyāhitodayam|
prasīda deva mā maivaṁ na cakṣurdātumarhasi||15||
ekasyārthe dvijasyāsya mā naḥ sarvānparākṛthāḥ|
alaṁ śokāgninā dagdhuṁ sukhaṁ saṁvardhitāḥ prajāḥ||16||
dhanāni lakṣmīpratibodhanāni śrīmanti ratnāni payasvinīrgāḥ|
rathān vinītāśca yujaḥ prayaccha madorjitaśrīlalitān dvipānvā||17||
samuccarannūpuranisvanāni śaratpayodābhyadhikadyutīni|
gṛhāṇi sarvartusukhāni dehi mā dāḥ svacakṣurjagadekacakṣuḥ||18||
vimṛśyatāmapi ca tāvanmahārāja !
anyadīyaṁ kathaṁ nāma cakṣuranyatra yojyate|
atha devaprabhāvo'yaṁ tvaccakṣuḥ kimapekṣyate||19||
api ca deva !
cakṣuṣā kiṁ daridrasya parābhyudayasākṣiṇā|
dhanameva yato dehi deva mā sāhasaṁ kṛthāḥ||20||
atha sa rājā tānamātyānsānunayamadhurākṣaramityuvāca-
adāne kurute buddhiṁ dāsyāmītyabhidhāya yaḥ|
sa lobhapāśaṁ prabhraṣṭamātmani pratimuñcati||21||
dāsyāmīti pratijñāya yo'nyathā kurute manaḥ|
kārpaṇyāniścitamateḥ kaḥ syātpāpatarastataḥ||22||
sthirīkṛtyārthināmāśāṁ dāsyāmīti pratijñayā|
visaṁvādanarūkṣasya vacaso nāsti niṣkṛtiḥ||23||
yadapi ceṣṭaṁ devatānubhāvādeva cakṣurasya kiṁ na saṁbhavatītyatra śrūyatām-
naikakāraṇasādhyatvaṁ kāryāṇāṁ nanu dṛśyate|
kāraṇāntarasāpekṣaḥ syāddevo'pi vidhiryataḥ||24||
tanna me dānātiśayavyavasāye vidhnāya vyāyantumarhanti bhavanta iti|
amātyā ūcuḥ-dhanadhānyaratnāni devo dātumarhati na svacakṣuriti vijñāpitamasmābhiḥ| tanna devaṁ vayamatīrthe pratārayāmaḥ| rājovāca-
yadeva yācyeta tadeva dadyānnānīpsitaṁ prīṇayatīha dattam|
kimuhyamānasya jalena toyairdāsyāmyataḥ prārthitamarthamasmai||25||
atha tasya rājño dṛḍhataravisrambhapraṇayaḥ snehāvegādanapekṣitopacāro'mātyamukhyastaṁ rājānamityuvāca-mā tāvad bhoḥ !
yā nālpena tapaḥsamādhividhinā saṁprāpyate kenacid
yāmāsādya ca bhūribhirmakhaśataiḥ kīrti divaṁ cāpnuyāt|
saṁprāptāmatipatya tāṁ nṛpatitāṁ śakrarddhivispardhinīṁ
kiṁ dṛṣṭvā nayane praditsati bhavānko'yaṁ kutastyo vidhiḥ||26||
labdhāvakāśastridaśeṣu yajñaiḥ kīrtyā samantādavabhāsamānaḥ|
narendracūḍādyutirañjitāṅghriḥ kiṁ lipsamāno nu dadāsi cakṣuḥ||27||
atha sa rājā tamamātyaṁ sānunayamityuvāca-
nāyaṁ yatnaḥ sārvabhaumatvamāptuṁ naiva svargaṁ nāpavargaṁ na kīrtim|
trātuṁ lokānityayaṁ tvādaro me yācñākleśo mā ca bhūdasya moghaḥ||28||
atha sa rājā nīlotpaladalaśakalarucirakānti nayanamekaṁ vaidyaparidṛṣṭena vidhinā śanakairakṣatamutpāṭya parayā prītyā cakṣuryācanakāya prāyacchat| atha śakro devendrastādṛśamṛddhyabhisaṁskāraṁ cakre yathā dadarśa sa rājā saparijanastattasya cakṣuścakṣuḥsthāne pratiṣṭhitam| athonmiṣitaikacakṣuṣaṁ cakṣuryācanakamabhivīkṣya sa rājā parameṇa praharṣeṇa samāpūrṇahṛdayo dvitīyamapyasmai nayanaṁ prāyacchat|
tataḥ sa rājā nayane pradāya vipadmapadmākaratulyavaktraḥ|
paurairasādhāraṇatuṣṭirāsītsamagracakṣurdadṛśe dvijaiśca||29||
antaḥpure'tha manujādhipateḥ pure ca
śokāśrubhirvasumatī siṣice samantāt|
śakrastu vismayamavāpa parāṁ ca tuṣṭiṁ
saṁbodhaye nṛpamakampyamatiṁ samīkṣya||30||
atha śakrasya vismayāvarjitahṛdayasyaitadabhavat-
aho dhṛtiraho sattvamaho sattvahitaiṣitā|
pratyakṣamapi karmedaṁ karotīva vicāraṇām||31||
tannāyamāścaryasattvaściramimaṁ parikleśamanubhavitumarhati| yataḥ prayatiṣye cakṣurasyopāyapradarśanādutpādayitum|
atha tasya rājñaḥ kramātsaṁrūḍhanayanavraṇasyāvagītapratanūbhūtāntaḥpurapaurajānapadaśokasya pravivekakāmatvādudyānapuṣkariṇyāstīre kusumabharāvanatarucirataruvaranicite mṛdusurabhiśiśirasukhapavane madhukaragaṇopakūjite paryaṅkeṇa niṣaṇṇasya śakro devendraḥ purastātprādurabhavat| ka eṣa iti ca rājñā paryanuyukto'vravīt-
śakro'hamasmi devendrastvatsamīpamupāgataḥ|
rājovāca| svāgatam| ājñāpyatāṁ kenārtha iti| sa upacārapuraḥsaramukto rājānaṁ punaruvāca-
varaṁ vṛṇīṣva rājarṣe yadicchasi taducyatām||32||
atha sa rājā pradānasamucitatvādanabhyastayācñākārpaṇyamārgo vidhṛtya vismayaśauṭīryamenamuvāca-
prabhūtaṁ me dhanaṁ śakra śaktimacca mahad balam|
andhabhāvāttvidānīṁ me mṛtyurevābhirocate||33||
kṛtvāpi paryāptamanorathāni prītiprasādādhikalocanāni|
mukhāni paśyāmi na yācakānāṁ yattena mṛtyurdayito mamendra||34||
śakra uvāca-alamalamanena te vyavasāyena| satpuruṣā evedṛśānyanuprāpnuvanti| api ca pṛcchāmi tāvad bhavantam|
imāmavasthāṁ gamitasya yācakaiḥ kathaṁ nu te saṁprati teṣu mānasam|
pracakṣva tattāvadalaṁ nigūhituṁ vrajeśca saṁpratyapanīya tāṁ yathā||35||
rājovāca-ko'yamasmān vikatthayitumatrabhavato nirbandhaḥ? api ca devendra śrūyatām-
tadaiva caitarhi ca yācakānāṁ vacāṁsi yācñāniyatākṣarāṇi|
āśīrmayāṇīva mama priyāṇi yathā tathodetu mamaikamakṣi||36||
atha tasya rājñaḥ satyādhiṣṭhānabalāt puṇyopacayaviśeṣācca vacanasamanantaramevendranīlaśakalākrāntamadhyamiva nīlotpaladalasadṛśamekaṁ cakṣuḥ prādurabhavat| prādurbhūṁte ca tasminnayanāścarye pramuditamanāḥ sa rājā punarapi śakramuvāca-
yaścāpi māṁ cakṣurayācataikaṁ tasmai mudā dve nayane pradāya|
prītyutsavaikāgramatiryathāsaṁ dvitīyamapyakṣi tathā mamāstu||37||
athābhivyāhārasamanantarameva tasya rājño vispardhamānamiva tena nayanena dvitīyaṁ cakṣuḥ prādurabhavat|
tataścakampe sadharādharā dharā vyatītya velāṁ prasasāra sāgaraḥ|
prasaktagambhīramanojñanisvanāḥ prasasvanurduṁndubhayo divaukasām||38||
prasādaramyaṁ dadṛśe vapurdiśāṁ rarāja śuddhyā śaradīva bhāskaraḥ|
paribhramaccandanacūrṇarañjitaṁ papāta citraṁ kusumaṁ nabhastalāt||39||
samāyayurvismayaphullalocanā divaukasastatra sahāpsarogaṇāḥ|
vavau manojñātmaguṇaḥ samīraṇo manassu harṣo jagatāṁ vyajṛmbhata||40||
udīritā harṣaparītamānasairmaharddhibhirbhūṁtagaṇaiḥ savismayaiḥ|
nṛpasya karmātiśayastavāśrayāḥ samantataḥ śuśruvire giraḥ śubhāḥ||41||
aho bataudāryamaho kṛpālutā viśuddhatā paśya yathāsya cetasaḥ|
aho svasaukhyeṣu nirutsukā matirnamo'stu te'bhyudgatadhairyavikrama||42||
sanāthatāṁ sādhu jagadgataṁ tvayā punarvibuddhekṣaṇapaṅkajaśriyā|
amogharūpā bata puṇyasañcayāścirasya dharmeṇa khalūrjitaṁ jitam||43||
atha śakraḥ sādhu sādhvityenamabhisaṁrādhya punaruvāca-
na no na vidito rājaṁstava śuddhāśayāśayaḥ|
evaṁ nu pratidatte te mayeme nayane nṛpa||44||
samantādyojanaśataṁ śailairapi tiraskṛtam|
draṣṭumavyāhatā śaktirbhaviṣyatyanayośca te||45||
ityuktvā śakrastathaiva cāntardadhe|
atha bodhisattvo vismayapūrṇamanobhirmandamandanimeṣapravikasitanayanairamātyairanuyātaḥ pauraiścābhivīkṣyamāṇo jayāśīrvacanapuraḥsaraiśca brāhmaṇairabhinandyamānaḥ puravaramucchritadhvajavicitrapatākaṁ pravitanyamānābhyudayaśobhamabhigamya parṣadi niṣaṇṇaḥ sabhājanārthamabhigatasyāmātyapramukhasya brāhmaṇavṛddhapaurajānapadasyaivamātmopanāyikaṁ dharmaṁ deśayāmāsa-
ko nāma loke śithilādaraḥ syāt kartuṁ dhanenārthijanapriyāṇi|
divyaprabhāve nayane mameme pradānapuṇyopanate samīkṣya||46||
anekaśailāntaritaṁ yojanānāṁ śatādapi|
adūrasthitavispaṣṭaṁ dṛśyaṁ paśyāmi sarvataḥ||47||
parānukampāvinayābhijātāddānātparaḥ ko'bhyudayābhyupāyaḥ|
yanmānuṣaṁ cakṣurihaiva dattvā prāptaṁ mayā'mānuṣadivyacakṣuḥ||48||
etadviditvā śibayaḥ pradānairbhogena cārthān saphalīkurudhvam|
loke parasminniha caiṣa panthāḥ kīrtipradhānasya sukhodayasya||49||
dhanasya niḥsāralaghoḥ sa sāro yaddīyate lokahitonmukhena|
nidhānatāṁ yāti hi dīyamānamadīyamānaṁ nidhanaikaniṣṭham||50||
tadevaṁ duṣkaraśatasamudānīto'yamasmadarthaṁ tena bhagavatā saddharma iti satkṛtya śrotavyaḥ| tathāgatamāhātmye pūrvavacca karuṇāvarṇe'pi vācyam-ihaiva puṇyaphalapradarśane caivaṁ satkṛtyopacitāni puṇyānīhaiva puṣpamātramātmaprabhāvasya kīrtisaṁtatimanoharaṁ pradarśayantīti||
iti śibijātakaṁ dvitīyam|
Links:
[1] http://dsbc.uwest.edu/node/5260