The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
smitasaṁdarśanaparivartaḥ |
atha khalu candraprabhaḥ kumārabhūta utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat-āścaryaṁ bhagavan yāvat subhāṣiteyaṁ bhagavatā tathāgatenārhatā samyaksaṁbuddhena sarvadharmasvabhāvasamatā sarvabodhisattvaśikṣāsamādhinirdeśaḥ | yathāpi nāma bhagavan dīrgharātramatra śikṣitvā samudāgato'nuttarāyāṁ samyaksaṁbodhau | pratibhāti ca me bhagavan, pratibhāti ca me sugata | bhagavānāha- pratibhātu te kumāra yasyedānīṁ
kālaṁ manyase | atha khalu candraprabhaḥ kumārabhūto bhagavatā kṛtāvakāśo bhagavantaṁ saṁmukhaṁ sārūpyābhirgāthābhirabhyaṣṭāvīt-
dṛṣṭvāna sattvān dukhitānupadrutān
rāgeṇa doṣeṇa sadābhibhūtān |
cittaṁ tvayotpāditu bodhikāraṇādū
buddho bhaveyaṁ ti prajāna mocakāḥ || 1 ||
cīrṇo'si vīrye bahukalpakoṭiyo
dāne dame saṁyami nityu śikṣitaḥ |
śīle ca kṣāntau tatha vīrye'tandrito
dānaṁ ca dattaṁ vipulamanantakam || 2 ||
na co tava mānasu jātu khinnaṁ
hastāṁśca pādāṁstyajamānu jīvitam |
hiraṇyasuvarṇaṁ tatha putradāraṁ
rājthaṁ ca tyaktamanapekṣa bhūtvā || 3 ||
śīlaṁ tavācchaṁ vimalaṁ viśuddham
ātmā ca tyakto na ca śīla khaṇḍitam |
kāyena vācā manasā susaṁvṛtā
sudāntacittā sugatā namo'stu te || 4 ||
kṣāntīratāḥ kṣāntipathe pratiṣṭhitāḥ
kāye kṛte khaṇḍa pi naiva krudhyase |
kṣīraṁ tataḥ prasravi maitrabhāvanā
āścaryabhūtā sugatā namo'stu te || 5 ||
balairupetā daśabhirbalaiḥ sthitā
asaṅgujñānī vidi sarvadharmān |
karuṇāni lokahitakara dharmasvāmin
anukampase prajā ima arthakāmaḥ || 6 ||
śūnyaṁ ti jñānaṁ na ca punihāsti sattvo
lokaṁ ca dṛṣṭva tathā ti pranaṣṭamārgam |
vibodhitāste prakṛtinirātmadharme
vimuktijātā na ca kvaci sā vimuktiḥ || 7 ||
pratyādiśaṁ jahiya sadā pramattaṁ
jitvā ca māraṁ sabalamanantasainyam |
buddhitva bodhi vipulāmanantajñānaṁ
diśehi dharmaṁ parama viśuddhaśāntam || 8 ||
gaganaṁ pateyyā saha śaśitārakehi
pṛthivī vinaśyet sanagaraśailasaṁsthā |
ākāśadhāturapi ca siyānyathātvaṁ
no caiva tubhyaṁ vitatha bhaṇeyya vācā || 9 ||
dṛṣṭvā tvaṁ duḥkhitān sattvānupalambharatāḥ prajāḥ |
anopalambhaṁ deśesi gambhīrāṁ śāntaśūnyatām || 10 ||
śikṣito'si mahāvīra kalpakoṭīracintiyā |
anopalambhaśikṣāyāṁ skhalitaṁ te na vidyate || 11 ||
yādṛśe śikṣito dharme tādṛśaṁ dharmu bhāṣase |
abhūmiratra bālānāṁ yāvanta anyatīrthikāḥ || 12 ||
ye sthitā ātmasaṁjñāyāṁ te skhalanti avidvasu |
jñātvā dharmāṇa nairātmyaṁ skhalitaṁ te na vidyate || 13 ||
bhūtavādī mahāvīra bhūtadharmapratiṣṭhitaḥ |
bhūte satye sthito nātha bhūtāṁ vācaṁ prabhāṣase || 14 ||
bhūtā te cārikā āsīd yathā te praṇidhiḥ kṛtaḥ |
tasya bhūtasya niṣyandā bhūtāṁ vācaṁ prabhāṣase || 15 ||
bhūtacaryāsu saṁpanno bhūtakoṭīsuśikṣitā |
bhūtāśayā bhūtacarī bhūtaprajña namo'stu te || 16 ||
samaste prajñayā nāsti jñānavādi prabhākara |
jñāne viśeṣatāṁ prāpta jñānavādi namo'stu te || 17 ||
mitrastvaṁ sarvasattvānāṁ maitrī tava subhāvitā |
aprakampyo yathā meruracalaḥ supratiṣṭhitaḥ || 18 ||
gaṇe suvipule śāsturgaṇān saṁparikarṣasi |
gabhīraprajñā sugatā nadase pariṣadgatā || 19 ||
siṁhanādaṁ nadi buddhaḥ siṁhavikrāntavikramaḥ |
jitāste tīrthikāḥ sarve siṁhena kroṣṭukā yathā || 20 ||
adāntadamako vīra adāntā damitāstvayā |
te ca mitrā dṛḍhā bhonti abhedyā bhonti susthitāḥ || 21 ||
dṛṣṭvā tvaṁ duḥkhitān sattvānātmadṛṣṭisamāśritān |
nairātmya dharmaṁ deśemi yatra nāsti priyāpriyam || 22 ||
aśikṣitānāṁ bālānāṁ kumārgapathacāriṇām |
mārgaṁ tvaṁ saṁprakāśesi yena gacchanti nāyakāḥ || 23 ||
ye sthitā ātmasaṁjñāyāṁ duḥkhe te supratiṣṭhitāḥ |
na te jānanti nairātmyaṁ yatra duḥkhaṁ na vidyate || 24 ||
akhilitapadadharmadeśako'si
skhalitu na labhyati lokanātha |
avitatha gira saṁprabhāṣase tvaṁ
duḥkhamokṣakarā namaste nātha || 25 ||
bahuniyutaśatā sahasrakoṭyo
gaganasthitāḥ pṛthu devanāgayakṣāḥ |
sarviṁ spṛha janenti nāyakasmin
bhagavatu vāca śruṇitva arthayuktām || 26 ||
snigdhamṛdumanojñakālayuktāṁ
sumadhura vāca praṇīta premaṇīyām |
aparimitasvarāṅgasaṁprayuktāṁ
hitakara mokṣakarīṁ bahujanasya || 27 ||
turiyaśatasahasra aprameyā
sumadhura yukta bhaveyurekakāle |
divyasvara viśiṣṭa premaṇīyā
abhibhavati sugatasya ekavācā || 28 ||
dvijagaṇakalaviṅkamañjudhoṣāḥ
surucira premaṇīyāḥ sugītaśabdāḥ |
śaṅkhapaṭahabherivīṇaśabdāḥ
kalamapi na labhantiḥ buddhaśabde || 29 ||
parabhṛtaśukaśārikāṇa śabdā-
statha punaḥ krauñcamayūrakinnarāṇām |
ruta ravita ya keci premaṇīyāḥ
kalamapi buddhasvarasya nānubhonti || 30 ||
priya madhura manojña premaṇīyāḥ
sumadhura śāntagirā praśaṁsanīyāḥ |
sarvi gira prayukta ekakāle
giravara harṣaṇiyāstathāgatasya || 31 ||
suramanujanarendradānavānāṁ
sakalabhave tribhave ya asti sattvāḥ |
yā prabhā abhavat prabhākarāṇāṁ
abhibhavati sugatasya ekaraśmiḥ || 32 ||
kusumitu sugatasya ātmabhāvaḥ
parivṛtu vicitru sarvalakṣaṇaiḥ |
puṇyaśatanirvṛtu accha śuddhaḥ
pratapati sarvajage jinasya kāyaḥ || 33 ||
śaṅkhāna śabda paṇavasughoṣakāṇāṁ
bherīṇa śabda tathapi ca kimpalānām |
sarve ca śabda sumadhura premaṇīyā
buddhasya śabde śatima kalāṁ na bhonti || 34 ||
tūryāṇa koṭiniyutasahasraśabdā
āsvādanīya sumadhura divyakalpāḥ |
prāmodanīya marugaṇa apsarāṇāṁ
buddhasya śabde śatima kalāṁ na bhonti || 35 ||
krauñcā mayūra parabhṛta cakravākā
haṁsāḥ kuṇālā bahuvidhapakṣisaṁghāḥ |
ye te saśabdāḥ sumadhura ekakāle
buddhasya śabde śatima kalāṁ na bhonti || 36 ||
nāgāna yakṣāṇa asuramahoragāṇāṁ
devendrabrahmamarupatīnāṁ ca śabdāḥ |
yāvanta śabdāstribhave manojña kāntā
buddhasvarasya kalamapi te na bhonti || 37 ||
yā brahmaṇo vā marupatinaśca ābhā
prabhāsvarāṇāṁ maṇiratanāna ābhāḥ |
sarvā ya ābhā vividhamanekarūpāḥ
sarvāsta ekā abhibhavi buddharaśmiḥ || 38 ||
kāyena śuddho vacasā manena caiva
jñānena śuddhastribhavi anopaliptaḥ |
guṇasārarāśi guṇaratano narendraḥ
sarvaguṇehi asamasamaḥ svayaṁbhūḥ || 39 ||
evaṁ stavitvā daśabala satyavādiṁ
vācaṁ prabhāṣi muditamanaḥ kumāraḥ |
pūjitva buddhamatuliyamaprameyaṁ
buddho bhaveya yatha iva śākyasiṁhaḥ || 40 ||
tasyo viditvā sugatu viśiṣṭa caryā-
masaṅgajñānī smitamakaronnarendraḥ |
maitreyu pṛcchī daśabalajyeṣṭhaputraṁ
kasyārthi etaṁ smitu kṛtu nāyakena || 41 ||
ākampitābhūdvasumati ṣaḍvikāraṁ
devāśca nāga gaganasthitā udagrāḥ |
prekṣanti buddhaṁ pramudita hṛṣṭacittā-
staṁ vyākarohi sugata anābhibhūtaḥ || 42 ||
abhūmirasmi bhagavatu śrāvakāṇāṁ
yatra pravṛttaṁ puruṣavarasya jñānam |
suviśuddhajñāninnanupamaprajñabhūmi
akhilā te smitu kṛtu jina kasya arthe || 43 ||
pṛcchami daśabalaṁ vināyakaṁ
śākyasiṁha dvipadānamuttamam |
jñānapāramiṁ gataṁ prabhākaraṁ
rāgadveṣakhilamohasādakam || 44 ||
kalpakoṭi carito'si nāyako
gaṅgavālukasamāstatottaram |
eṣamāṇu varabodhimuttamāṁ
kasya arthi smitu etu darśitam || 45 ||
hasta-pāda parikṛtta śāstunā
putradāra priyajñāti bāndhavān |
eṣamāṇu varajñānamuttamaṁ
ko nu hetu smitadarśane mune || 46 ||
aśvahastirathapattiyo tvayā
dāsadāsimaṇiratna rūpyakam |
naiva dravyaratanaṁ ca labhyate
yanna tyaktu caratā ti cārikām || 47 ||
jñānu śreṣṭhu tribhave'tivartate
sarvasattvacariyāṁ prajānase |
dhātucittu adhimuktikovidā
kasya arthi smitu etu darśitam || 48 ||
kena pūjita narāṇamuttamāḥ
kasya vārtha vipulo bhaviṣyati |
ko ca asya cariyāya grāhakaḥ
kasya arthi smitu darśitaṁ mune || 49 ||
ṣaḍvikāra pṛthivī prakampitā
padmakoṭya dharaṇītu utthitāḥ |
koṭipatraparamā prabhāsvarā
hemavarṇarucirā manoramā || 50 ||
yatrime sthita jinasya aurasā
bodhisattva paramā maharddhikāḥ |
dharmabhāṇaka bahū samāgatā-
steṣa kāruṇika pṛcchi nāyakam || 51 ||
bheriśaṅkhatuṇavāḥ sughoṣakā-
stūrya koṭiniyutāḥ pravāditāḥ |
teṣa śabda gaganasmi śrūyate
yādṛśaḥ sugataghoṣa acintiyaḥ || 52 ||
haṁsakrauñcakalaviṅkakokilāḥ
pakṣisaṁgha bahukāḥ samāgatāḥ |
muñci ghoṣa paramaṁ prabhāsvaraṁ
buddhaghoṣakala nānubhonti te || 53 ||
kena dāna dama saṁyamaḥ pure
kalpakoṭi bahukā niṣevitāḥ |
kena pūjita narāṇa uttamā
kasya arthi smitu etu darśitam || 54 ||
kena pūrvi dvipadendru pṛcchito
gauravaṁ paramu saṁjanitvana |
buddhabodhi kathameṣa labhyate
kasya arthi smitu etu darśitam || 55 ||
yāttikā daśabalā atītakāḥ
pratyutpanna sugatā anāgatāḥ |
sarva jānasi narāṇamuttamo
tena pṛcchami prajāya kāraṇāt || 56 ||
cittasaṁtati prajāya jānate
sarvi prāṇina anantagocarāḥ |
yasya yādṛśu narasya āśaya-
stena pṛcchami narāṇamuttamam || 57 ||
ye caranti cariyāmanuttamāṁ
hetuyuktivinayasmi kovidāḥ |
buddhajñāna kathametu labhyate
etadarthi dvipadendru pṛcchiham || 58 ||
ye hi dharma sukhumāḥ sudurdṛśāḥ
śūnya śānta atulā acintiyāḥ |
bhāvitā daśabalāna gocarā-
steṣa artha ahu pṛcchi nāyakam || 59 ||
yeṣa maitri karuṇā subhāvitā
sarvaprāṇiṣu jage acintiyā |
sattvasaṁjña na ca yeṣa vartate
teṣa arthi dvipadendru pṛcchiyām || 60 ||
yeṣa jñānamatulamacintiyaṁ
teṣa grāhya na kadāci vidyate |
cittagocariya pāramiṁ gatā
teṣa arthi ahu nātha pṛcchami || 61 ||
śīlajñānaguṇapāramiṁ gatā
tryadhvajñānamatulaṁ bhivartate |
naiva tubhya skhalitūpalabhyate
kasya arthi smitu etu darśitam || 62 ||
śāriputra aniruddha kolitā
ye ca anya sugatasya śrāvakāḥ |
naiva teṣa iha jñānu vartate
buddhagocaru ayaṁ nirūttaraḥ || 63 ||
sarvadharmavaśipāramiṁ gatāḥ
sarvaśikṣa-cariyāya udgatāḥ
saṁjanetva karuṇāṁ vināyakā
muñca ghoṣa paramārthakovidā || 64 ||
ye'pi pūrva bahukalpakoṭiyo
eva cinti dvipadendru pṛcchitaḥ |
bhaṣyamagru śaraṇaṁ parāyaṇaṁ
teṣa adya phala brūhi nāyakā || 65 ||
yakṣarākṣasakumbhāṇḍaguhyakāḥ
prekṣamāṇa dvipadānamuttamam |
sarvi prāñjalisthitāḥ sagauravāḥ
śrotu vyākaraṇamagrapudgalān || 66 ||
bodhisattva bahavo'dya āgatā
ṛddhimanta bahukṣetrakoṭibhiḥ |
jeṣṭhaputra sugatasya aurasāḥ
sarvi prāñjalisthitāḥ sagauravāḥ || 67 ||
gandhahasti purimādiśā gato-
'kṣobhyakṣetra diśi lokaviśrutaḥ |
bodhisattvanayutaiḥ puraskṛtaḥ
śākyasiṁhu dvipadendru pṛcchanā || 68 ||
sukhāvatīya varalokadhātuto
mahāsthāma prāpta avalokiteśvaraḥ |
bodhisattvanayutaiḥ puraskṛtaḥ
śākyasiṁhu dvipadendru pṛcchanā || 69 ||
yena pūrva bahukalpakoṭiyo
aprameya sugatā upasthitāḥ |
sāgarāṇa sakalā ca vālikā
eṣatā parama jñānamuttamam || 70 ||
sarvabuddhastuta saṁpraśaṁsitaḥ
sarvadharmaguṇapāramiṁ gataḥ |
sarvalokadiśatāsu viśruto
mañjughoṣa sthitu prāñjalīkṛtaḥ || 71 ||
buddhakṣetraniyutaiścaritvanā
sudurlabhamīdṛśakāna darśanam |
buddhaputraguṇavat suśikṣitāḥ
sarvi prāñjalisthitāḥ sagauravāḥ || 72 ||
nāsti anya iha kaści bhājanaṁ
evarūpi yatha eta sūratāḥ |
dharmakoṣadhara sarvaśāstunāṁ
snigdhabhāva gira muñca nāyakā || 73 ||
na hyakāraṇaka jinā vināyakā
darśayanti smitamagrapudgalāḥ |
muñca ghoṣavara dundubhisvara
kasya arthi smitu etu darśitam || 74 ||
haṁsakokilamayūrasārasā
meghanāda vṛṣabhāḥ pragarjitāḥ |
divyavādyamadhurāḥ pravāditā
vyākarohi gira sattvamocanī || 75 ||
maitrasaṁjanani premavardhanī
jñānadarśani avidyariñcanī |
arthatīraṇi prajñāvivardhanī
kalpakoṭiniyutā viśodhanī || 73 ||
viniścitabhāvavibhāvita-
duḥkhanirodhapadārthanidarśanī |
sarvakutīrthakavādadhvaṁsanī
śūnya nisattva nijīva vibhāvani || 77 ||
puṇyasahasraśatehi alaṁkṛtaḥ
buddhasahasraśatehi caritviha |
devasahasraśatehi susaṁstutaḥ
brahmasahasraśatehi namaskṛtaḥ || 78 ||
rākṣasayakṣakumbhāṇḍaprasādani
nāgasuparṇamahoragamocani |
nityamasakta-prayukta-udīraṇi
karmaphalehi śubhehi samudgataḥ || 79 ||
ye ca keci jināḥ parinirvṛtā
ye ca anāgata ye ca avasthitāḥ |
sarvi prajānasi saṅgu na te'stīti
sarvaguṇehi samudgata nāyaka || 80 ||
bhūtadharā sasamudraparvata
sarvi mahī ṣaḍvikāra prakampitā |
devagaṇā nabhi puṣpa kṣipanti ca
divyu pravāyati gandhu manoramu || 81 ||
hatarāgadoṣatimirā nikhilā
pariśuddhaśīla pariśuddhamanāḥ |
praśānta śūnya animittaratā
narasiṁhanādu nada kāruṇikā || 82 ||
pratibhānavanta suviśālayaśā
susamāptaprajña tathajñāna jinā |
tava loki nāsti samu kāruṇikā
bhaṇa kasyu arthi smitu darśayase || 83 ||
kalaviṅkakokilamayūraravā-
statha jīvaṁjīvaṁ jīvakamanojñarutāḥ |
rañjanīya śabdu bhuvi ekakṣaṇe
kala tena bhonti sugatasya svare || 84 ||
bheryo mṛdaṅgapaṇavāśca tathā
śaṅkha saveṇu tathā vallariyo |
tūryāsahasra siya ekaravāḥ
kala nānubhonti sugatasya rute || 85 ||
tūryasahasra vara divyarutā
rañjanīya gīta siya apsarasām |
sugīti śabdarati saṁjane
kala na bhonti sugatasya rute || 86 ||
ekasvarā tu tava lokahitā
nānādhimukti svaru niścarati |
ekaiku manyi mama bhāṣi jino
brūhi smitaṁ ti kṛtu kasya kṛte || 87 ||
devāna śabda tatha nāgarutā
ye cāpi kinnararutā madhurāḥ |
praśamenti kleśa na kadācidapi
buddhasvarāstu sada kleśanudāḥ || 88 ||
prītiṁ janeti na ca rāgaratiṁ
maitrīṁ janeti na ca doṣamatim |
prajñāṁ janeti na ca moharatiṁ
buddhāna sarva malanāśi svaraḥ || 89 ||
na bahi ca śabdu pariṣātu prajā
sarveṣa chindati sa kāṅkṣaśatān |
na ca onato na hi ca aunnamato
samasaukhyadarśana svaro muninaḥ || 90 ||
bhajyādiyaṁ mahī saśailaraṇā
kṣīyate sāgarajalaṁ ca tathā |
candro'tha sūryu dharaṇīṁ prapated
giramanyathā na puna bhāṣi jinaḥ || 91 ||
sarvāṅgavākya pariśuddhagirā
siṁhasvarā madhuramañjagirā |
brahmasvarā sugata kāruṇikā
bhaṇa kasya arthi smitu darśayase || 92 ||
yāvanta sattva iha sarva jage
sarveṣa citta carate kuśalaḥ |
ye atītanāgata ye sāṁpratikā
bhaṇa kasya arthi smitu darśayase || 93 ||
yāvanta kecijjina kāruṇikā
jñānasmi sarvi vaśi pāramiṁ gatāḥ |
na ca te jinā vimalacandramukhā
nāhaitukaṁ smita sada darśayase || 94 ||
api kalpakoṭi bhaṇi apratimā
yatha gaṅgavālika bhaṇeyya guṇān |
na ca śakyu kīrtitu pramāṇu guṇe
bhaṇa kasya arthi smitu darśayase || 95 ||
iti śrīsamādhirāje smitasaṁdarśanaparivartaścaturdaśaḥ || 14 ||
Links:
[1] http://dsbc.uwest.edu/node/4760