Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 29 mārgavargaḥ

29 mārgavargaḥ

Parallel Devanagari Version: 
२९. मार्गवर्गः [1]

(29) mārgavargaḥ

āryacatuṣṭayopāsakaḥ pāraṁ gacchati

satyāni catvāri śivāni tāni,

subhāvitānyeva samīkṣya vidvān|

sucintako jāti-jarā-bhayebhyaḥ,

pramucyaye pāramupaiti śāntaḥ ||1||

kāmeṣu saktaḥ bhavabhogabaddhaḥ bhavati

acintako yastu vibhūtabuddhiḥ

kāmeṣu sakto bhavabhogabaddhaḥ |

sa bandhanaiḥ kāmamayairnibaddho,

na mucyate jāti-jarā-bhayebhyaḥ ||2||

bhavārṇave sukhadraṣṭā ante narakaṁ yāti

vicintya yo duḥkhamidaṁ viśālaṁ,

na khedamāyāti bhavārṇavebhyaḥ |

sa kāmavāṇairnihato hi mūḍhaḥ,

kaṣṭāmavasthāṁ narake'pi yāti ||3||

ābhyantaraṁ kṣemasukhaṁ ca hitvā,

kiṁ kāmabhogābhiratā hi bālāḥ |

naite bijānanti bhayaṁ ca tīvra-

mabhyeti mṛtyurjvalanaprakāśaḥ ||4||

tattvamārgapradarśakaiḥ kimuktam?

anityaduḥkhaśūnyo'yamātmā kārakavarjitaḥ |

saṁsāraḥ kathito buddhaiḥ tattvamārgapradarśakaiḥ ||5||

tena sarvamidaṁ tattvajñānaṁ jñeyaṁ samāsataḥ |

jñānajñeyavinirmuktaṁ tṛtīyaṁ nopalabhyate ||6||

kaḥ tattvavidhijñaḥ?

antapāravidhijño yaḥ ṣoḍaśākāratattvavit |

ūrdhvagatividhijño hi kṣāntitattvavicakṣaṇaḥ ||7||

tattvavideva dharmatāmanuviśati

agralokaikadharmajñaḥ samanantaratattvavit |

sa dharmatāmanuviśed yathā (ca) na vikampate ||8||

dvayopāyavinirmukto naṣṭān nāśayate muhuḥ |

naṣṭapāpagatirvīraḥ strotāpanno nirucyate ||9||

srotāṁsya kuśalā dharmā jīryante pāpagāminaḥ |

mokṣāgninā pratapyante srotāpanno bhavatyataḥ ||10||

prasrabdhijaṁ mahodarkamuktaṁ saṁsāramokṣakam |

tṛṣṇākṣayasukhaṁ dṛṣṭaṁ satyataḥ sukhakārakam ||11||

kaḥ sadaiva sukhī bhavati?

nāvabadhnāti yaṁ tṛṣṇā na vitarkairvihasyate |

samprāptabhavapārastu sukhī bhavati sarvadā ||12||

ārya mārgacatuṣṭayam anyonyaphalasambhūtam

anyonyaphalasambhūta sarvataḥ sampravartate |

tadeva kāraṇaṁ jñeyamāryamārgacatuṣṭayam ||13||

āryasatyeṣu viditaḥ puruṣo vidyate dhruvam |

viṣayeṣu hi saṁghuṣṭaṁ jagad bhramati cakravat ||14||

kaḥ śreṣṭho mārgaḥ?

sa mārgo deśakaḥ śreṣṭho yo mārgo bhāṣitaḥ śivaḥ |

yena mārgeṇa prācīnā (dhruvaṁ) yātā manīṣiṇaḥ ||15||

triśaraṇagata eva sukhaṁ jīvati

sujīvitaṁ bhavet tasya yasya buddhau sthitaṁ manaḥ |

nahi buddhivinirmuktaṁ jīvitaṁ jīvitaṁ bhavet ||16||

sujīvitaṁ bhavet tasya yasya dharme sthitaṁ manaḥ |

nahi dharmavinirmuktaṁ jīvitaṁ jīvitaṁ bhavet ||17||

sujīvitaṁ bhavet tasya yasya saṅghe sthitaṁ manaḥ |

nahi saṅghavinirmuktaṁ jīvitaṁ jīvitaṁ bhavet ||18||

keṣāṁ sujīvitaṁ jīvanam?

sujīvitaṁ bhavet tasya yasya satye sthitaṁ manaḥ |

nahi satyavinirmuktaṁ jīvitaṁ jīvitaṁ bhavet ||19||

sujīvitaṁ bhavet tasya yasya mārge sthitaṁ manaḥ |

nahi mārgavinirmuktaṁ jīvitaṁ jīvitaṁ bhavet ||20||

nirvāṇagamane yasya nityaṁ buddhiravasthitā |

sa doṣādeva nirmukto na devaḥ krīḍati svayam ||21||

kīdṛśī krīḍā sukhodbhāvikā?

yā bhavavyāpinī krīḍā nityamekāgracetasaḥ |

sā sukhodbhāvikā krīḍā na krīḍā rāgakārikā ||22||

kena mārgeṇa śivaṁ sthānaṁ milati?

sukhādīniha satyāni yathā dāntena vindati |

tadā kṣemaṁ śivaṁ sthānaṁ prāpnoti puruṣottamaḥ ||23||

||iti mārgavarga ekonatriṁśaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5931

Links:
[1] http://dsbc.uwest.edu/node/5967