The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
(9) strījugupsāvargaḥ
striya evānarthamūlam
striyo mūlaṁ (hi) pāpasya dhananāśasya sarvathā |
svahite ye na niratāḥ kutasteṣāṁ bhavet sukham ||1||
anarthakarmaratayaḥ śāṭhyerṣyābahulāstriyaḥ |
lokadvayavināśāya puruṣāṇāmavasthitāḥ ||2||
nityaṁ sarāgakuśalā nityaṁ tadvacanāḥ parāḥ |
anyacca hṛdaye tāsāṁ kathayantyanyadeva vā ||3||
āpātamadhurāḥ sūkṣmāḥ vipāke vajracetasaḥ |
nopakāreṇa satkāraṁ smaranti laghucetasaḥ ||4||
striyo vidyutsvabhāvahṛdayā aticañcalāḥ
nāśayitvā priyaśataṁ smarantyekaṁ hi vipriyam |
vidyutsvabhāvahṛdayāḥ striyaḥ pāpasya bhūmayaḥ ||5||
strīṇāṁ nāśasādhakatvapradarśanam
strīhetunāśamicchanti puruṣā vakracetasaḥ |
strīvināśo vināśo drāgiha loke paratra ca ||6||
strīdarśanamevāgnivaddahati
evaṁ tu sarvaviṣayāḥ strīdarśanamihaikajam |
abhibhūya sarvaviṣayān nāryagnijvalanaṁ mahat ||7||
strīdoṣapradarśanapūrvakaṁ nārījugupsāsamīkṣaṇam
saṁśleṣādapi viśleṣaḥ smaraṇāt kathanādapi |
strīṇāṁ dāhasamuttho'yaṁ vahnirantarjahāsakaḥ ||8||
rāgeṇa saha jāyante nityaṁ vai dāruṇāḥ striyaḥ |
dānena saha jāyante yathā loke hutāśanāḥ ||9||
na bhavet tādṛśo dāho yo'yaṁ vahnisamudbhavaḥ |
yādṛśaḥ strīmado hyasti dehināṁ hṛdayodbhavaḥ ||10||
sarvalokavināśāya sarvadharmakṣayāya ca |
hetavo narakasyaitāḥ striyaḥ proktā maharṣibhiḥ ||11||
mukhato madhurāmarṣā hṛdayena viṣopamāḥ |
anavasthitasauhārdā nāsāṁ kaścit priyo naraḥ ||12||
muhūrtena priyastāsāṁ muhūrtena tathā'priyaḥ |
anavasthitasauhārdāścañcalā kṣaṇikopamāḥ ||13||
vañcanāhetukuśalā nityaṁ kāryaparāyaṇāḥ |
nityaṁ saṁyogamanaso nityaṁ mānaparāyaṇāḥ ||14||
devānāṁ ca manuṣyāṇāṁ piśācoragarākṣasāḥ |
na bandhabhūtā yādṛśyaḥ striyaḥ kālaviṣopamāḥ ||15||
nopakāraṁ smarantyetā na kuśalaṁ nāpi vikramam |
anavasthitacittāśca vāyuvegasamāḥ striyaḥ ||16||
bhavanti sampado yatra rakṣyante yatra yoṣitaḥ |
vyasaneṣu viraktāstu tyajanti puruṣaṁ dhruvam ||17||
yaṁ yaṁ gacchanti puruṣaṁ rakṣyante tatra yoṣitaḥ |
śīghraṁ śīghraṁ naraṁ hyetāstyajanti puruṣaṁ sthitam ||18||
yathā hi bhramarī puṣpaṁ śuṣkaṁ tyajati sarvadā |
tathā vittena rahitaṁ puruṣaṁ tyajati priyā ||19||
nistriṁśahṛdayāḥ krūrāścañcalāstamasāvṛtāḥ |
striyaḥ puruṣanāśāya jātāḥ kenāpi hetunā ||20||
devānāṁ bandhanaṁ nāma yathā strībandhanaṁ matam |
strībandhananibaddhāstu patanti narakaṁ punaḥ ||21||
etadagraṁ hi rāgāṇāṁ yo rāgaḥ strīsamudbhavaḥ |
strīrāgadagdhamanasaṁ paścād dahati pāvakaḥ ||22||
pratyakṣāṇyapi karmāṇi rāgaiścāpahataḥ pumān |
na vetti mūḍhahṛdayaḥ strīrāgeṇa vimohitaḥ ||23||
viśvāsya viṣaye puruṣaṁ bad dhvā priyamanekaśaḥ |
tyajanti vittanāśena tvacaṁ yadvadbhujaṅgamāḥ ||24||
sarvopāyabhṛtā nāryaḥ sarvaśaḥ paripālitāḥ |
na śakyāḥ svavaśīkarttuṁ striyaḥ paramadāruṇāḥ ||25||
āsāṁ sarvasvabhāvānāṁ nārīṇāṁ calacetasām |
na yāyājjātu viśvāsaṁ pumān dhīreṇa cetasā ||26||
strīvidheyāstu ye martyā nityaṁ kāmagaveṣiṇaḥ |
paścimadarśanaṁ teṣāṁ suraloke bhaviṣyati ||27||
pañcāṅgikena tūryeṇa vipralubdhāḥ samantataḥ |
vindanti vyasane duḥkhaṁ yadavaśyaṁ bhaviṣyati ||28||
imāstāścañcalā nāryo yāsāṁ rāgaḥ kṛtastvayā |
tā bhavantaṁ parityajya punaranyaṁ tato gatāḥ ||29||
dvidhā hi prakṛtiryāsāṁ (yoṣitāṁ) sahacāriṇī |
bhūyo'bhiyanti puruṣaṁ vyasaneṣu tyajanti ca ||30||
mṛgavanmohayantyetāḥ puruṣaṁ rāgamohitam |
paścāt (tu) vyasane prāpte tyajanti laghucetasaḥ ||31||
nopakāraṁ na satkāraṁ na priyāṇi na santatim |
smaranti yoṣitastīvrā vyasane samupasthite ||32||
mlānaṁ puṣpaṁ yathā tyaktvā bhramaro'nyatra dhāvati |
tathā hi vyasane prāpte tyajanti khalu yoṣitaḥ ||33||
anapekṣitasauhārdāścañcalāśca raṇapriyāḥ |
bhavanti yoṣitaḥ sarvā viṣamiśraṁ yathā madhu ||34||
mohayanti narān kāmairvākyaiścāpi viśeṣataḥ |
na teṣāṁ viśvaseddhīmān puruṣo dhīramānasaḥ ||35||
ābhirvimohitāḥ kiṁ vā raṁjitāḥ puruṣāḥ svataḥ |
na kurvanti hitaṁ vākyaṁ yathā muṣṇikagāmikam ||36||
devāsuranarān yakṣān piśācoragarākṣasān |
indrajālamayā nāryo vañcayanti viśeṣataḥ ||37||
etadagrañca pāśānāṁ yadidaṁ strīmayaṁ dṛḍham |
anena baddhāḥ puruṣā bhramanti bhavacārake ||38||
na kaścit pāśapāśo'yaṁ hṛtpāśo yoṣitaḥ param |
hṛtpāśabandhanairbaddhāḥ puruṣā duḥkhamohitāḥ ||39||
dahayate chidyate pāśasstrīmayastu na dahayate |
naraka -preta-tiryakṣu gacchantamanugacchati ||40||
mūrtimān badhyate kāyaḥ pāśena mahatā tathā |
amūrtigaṁ cittamidaṁ strīpāśena tu badhyate ||41||
(na) dṛśyate pāśamanyaṁ yena badhnanti yoṣitaḥ |
abhijñeyamapramāṇaṁ strīmayaṁ bandhanaṁ mahat ||42||
anenāpātaramyeṇa (duḥkha) mokṣeṇa sarvadā |
pāśena baddhāḥ puruṣā na mucyante bhavārṇavāt ||43||
ṣaḍindriyāṇi badhnāti pāśo yaḥ strīmayo mahān |
pāśastu kāyamevaikaṁ kaścit badhnāti vā na vā ||44||
bandhanaṁ na dṛḍhaṁ hīdaṁ mokṣavārya ṣaḍāyasam |
saṁraktacittabhoge hi mandabuddhernarasya ca ||45||
snāyuyantreṇa baddhāsu vistṛtakarmabhūmiṣu |
tīkṣṇaraktāsinā yukto maraṇārthamihāgataḥ ||46||
strīṇāṁ daurguṇyam
vañcanācchalakūṭāsu rabhasā nu viśeṣataḥ |
cañcalo bhrāntacittāsu bhrāntastvaṅgakṣaṇāriṣu ||47||
vibhrānto bhrāntakathitairbhūṣaṇānāṁ tathā svanaiḥ |
haranti puruṣaṁ kṣipraṁ vañcanākuśalāḥ striyaḥ ||48||
nānāvidheṣu puṣpeṣu yathā carati ṣaṭ padaḥ |
nānāvidheṣu martyeṣu tathemāścañcalāḥ striyaḥ ||49||
yathā madhurikā pītvā puṣpamanyatra gacchati |
tathā puruṣamāpīyaḥ prayānti rabhasaṁ striyaḥ ||50||
arthādāneṣu kuśalāḥ kruddhā nityaṁ durāsadāḥ |
vañcayitvā naraṁ śīghramanyatra saṁprayānti tāḥ ||51||
sādhyamāyāpraharaṇāḥ kālakūṭaviṣopamāḥ |
striyaḥ puruṣaghātinyaścāturyeṣu vyavasthitāḥ ||52||
vāyvākāśānalā yadvan na śaktā grathituṁ naraiḥ |
tathopāyaśatairnāryo (na) śaktā rakṣituṁ naraiḥ ||53||
anarthavyādhimṛtyūnāṁ duṣkṛtānāñca karmaṇām |
hetubhūtāḥ paraṁ nāryo mokṣacaryābadhasya ca ||54||
yadanekaprakāreṣu śaṭheṣu pāpakarmasu |
(patanti ) manujā loke tatra hetuḥ parastriyaḥ ||55||
na bālayauvanenaiva vārdhakyenaiva śāmyati |
cāpalyaṁ sahajaṁ strīṇāṁ bhāskarasya yathā prabhā ||56||
anityaṁ sauhṛdaṁ tāsāṁ dīptānāmarciṣāṁ kaṇaiḥ |
vairañca śāśvataṁ tāsāmaśmanāṁ ca yathā vraṇaiḥ ||57||
dhanahīne virajyante dhanayuktā bhavanti ca |
yāvadartha striyastāvadarthahīne kutaḥ striyaḥ? ||58||
na sevābhiścadānena nopakāraiḥ pṛthagvidhaiḥ |
svīkarttuṁ na striyaḥ śakyāḥ jvalanopamacetasaḥ ||59||
yathā naro'nukūlaśca chandakarttā yathā yathā |
tathā tathā striyastasya vañcanākuśalāḥ param ||60||
puṣpacchatro yathā sarpo bhasmacchatro yathā nalaḥ |
rūpacchannaṁ tathā cittamāsāṁ bhavati yoṣitām ||61||
viṣavṛkṣe yathā puṣpaṁ dṛṣṭiramyaṁ na śāntaye |
viṣavṛkṣa (samā) nāryaḥ parivarjyāḥ samantataḥ ||62||
nārīṇāṁ darśanākāṁkṣī viṣayesu ca tatparaḥ |
naro na sukhabhogāya (haya) smilloke na cāpare ||63||
nāgninā na ca śastreṇa na balena na jantubhiḥ |
strīmayaṁ bandhanaṁ hetuḥ śakyate na durāsadam ||64||
doṣajālamidaṁ (sūtraṁ)strīmayaṁ carate bhuvi |
yastrīvivarjito dhīmān asmilloke mahīyate ||65||
yathā bhūtairmanuṣyāṇāṁ svakarmotthāpane na ca |
tathā striyo hi rakṣanti viṣamārtha tyajanti ca ||66||
gatārthavibhavaṁ bhūyo varjitaṁ svena karmaṇā |
devaṁ samīkṣya capalāḥ striyo naiva prabhāvikāḥ ||67||
strīsukhaṁ kṣaṇabhaṅguram
kṣaṇabhaṅgamidaṁ saukhyamadhigatamavasthitam |
catvāryetāni duḥkhāni sevitāni nṛbhiḥ sadā ||68||
strī viṣāgnisadṛśā
tasmāt tāni vivarjyāni viṣāgnisadṛśāni hi |
yaḥ kaściccapalo janturyaśca doṣodbhavaḥ sadā ||69||
tasmāt parisamāviṣṭāḥ striyaḥ kāraṇavatsalāḥ |
na sūryastamaso heturnāgniḥ śītasya kāraṇam ||70||
na strīṇāṁ sauhṛdaṁ citte svalpamapyavatiṣṭhate |
yathā sthirā bhūmiriyaṁ yathā vāyuḥ sadā calaḥ ||71||
striyaḥ doṣameva smaranti
tathā strīṇāṁ kṛtaṁ nāsti doṣamayyaḥ sadā smṛtāḥ |
ciraprayatnāḥ puruṣaiḥ lobhitā bahuśaḥ striyaḥ ||72||
tyajanti vyasane prāpte śuṣkaṁ sara ivāśugāḥ |
nordhvagāḥ sarito dṛṣṭā nāśmano gatiriṣyate ||73||
girīṇāṁ gamanaṁ nāsti strīṇāṁ naivāsti sauhṛdam |
vapukarti sadā nṛṇāṁ dharmārthayaśasāṁ tathā ||74||
yoniścānarthajālasya doṣāṇāmudbhavasya ca |
bhaved vajramayī mṛdvī tyajed (rātrau yathā) ravim ||75||
na strī tyajedasādhyāni janmāpekṣā viśeṣataḥ |
nopacārakriyā dānapriyavākyāpalāpanaiḥ ||76||
svīkartuṁ na striyaḥ śakyā jvalanopamacetasaḥ |
sukheṣu samatāṁ yānti vyasaneṣu tyajanti ca ||77||
upakārāṁśca vismṛtya doṣamekaṁ smaranti tāḥ |
vanopavanaśaileṣu bhuktvā sukhamanekaśaḥ ||78||
strī lokasya bandhanam
saṁprāpte vyasane tīvre striya paribhavanti hi |
lokasya bandhanaṁ nāryo vañcanākṛtivardhikāḥ ||79||
adhamāḥ vinipātānāṁ doṣāṇāṁ cāspadaṁ (bahu) |
sarvalokavināśāya vaśīkurvanti tṛṣṇayā ||80||
yathā strībandhanamidaṁ durviṣahyaṁ kṛtaṁ mahat ||
yadidaṁ bandhanaṁ loke kāmarāgamayaṁ mahat ||81||
strīvarjanameva śreyaṣkaram
tathā cānyaprayatnena vicārya upalabhyate |
vaśīkurvanti tā (nāryaḥ) kāmavāṇairanekaśaḥ ||82||
svalpaiḥ parājitaṁ kṛtvā kāmasya vaśagāḥ striyaḥ |
rāgerṣyāśāṭhyabhūmīnāṁ vidyuccañcalacetasām ||83||
lobhāhaṅkārayonīnāṁ na viśvāsyāḥ kathañcana |
śastrāgnisadṛśāstīkṣṇāḥ kāmapāśaparātmanaḥ ||84||
svabhraprapātaviṣamaṁ gaṁbhīrasamacetasām |
parābhidrohamāyendrajālatadgatamānasān ||85||
akālamṛtyu-vajrāgni- kālakūṭasamātmanām |
anekadoṣasambhārananditānāmanekaśaḥ ||86||
yadi śīlalavaḥ kaścit strīṇāṁ manasi vartate |
cireṇa dahate vahniḥ sa spṛṣṭāḥ pavaneritaḥ ||87||
strīdarśanasamucchreyamātraṁ dahati pāvakaḥ |
tasmāt striyo vivarjyāḥ syuḥ yadicchet sukhamuttamam ||88||
etat sarva paraṁ loke nārīṇāṁ varjanaṁ sadā |
yadṛcchājālinīhetuṁ yaḥ icched bhūtimātmanaḥ ||89||
ya icchati nivṛttiṁ tu sa naraḥ strīṁ vivarjayet |
sukhāsaktastathārtho ( ca) kusīdaścañcalaḥ śaṭhaḥ ||90||
pāpasevī sumṛṣṭāśī naro bhadraṁ na paśyati |
udyukto vīryavān dhīro dhārmikaḥ strīṁ vivarjayet |
dakṣo hetuphalaśraddho naraḥ kalyāṇavān bhavet ||91||
||iti strījugupsāvargo navamaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5947