The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
32. ayogṛha-jātakam
rājalakṣmīrapi śreyomārgaṁ nāvṛṇoti saṁvignamānasānāmiti saṁvegaparicayaḥ kāryaḥ| tadyathānuśrūyate-
bodhisattvabhūtaḥ kilāyaṁ bhagavān vyādhijarāmaraṇapriyaviprayogādivyasanaśatopanipātaṁ duḥkhitamanāthamatrāṇamapariṇāyakaṁ lokamavekṣya karuṇayā samutsāhyamānastatparitrāṇavyavasitamatiratisādhusvabhāvastattatsaṁpādayamāno vimukhasyāsaṁstutasyāpi ca lokasya hitaṁ sukhaviśeṣa ca kadācidanyatamasmin rājakule prajānurāgasaumukhyādaskhalitābhivṛddhyā ca samṛddhyā samānatadṛptasāmantayā cābhivyajyamānamahābhāgye vinayaślāghini janma pratilebhe| sa jāyamāna eva tadrājakulaṁ tatsamānasukhaduḥkhaṁ ca puravaraṁ parayābhyudayaśriyā samyojayāmāsa|
pratigrahavyākulatuṣṭavipraṁ madoddhatābhyujjvalaveṣabhṛtyam|
anekatūryasvanapūrṇakūjamānandanṛttānayavṛttābhāvam||1||
saṁsaktagītadravahāsanādaṁ parasparāśleṣavivṛddhaharṣam|
naraiḥ priyākhyānakadānatuṣṭairāśāsyamānābhyudayaṁ nṛpasya||2||
vighaṭṭitadvāravimuktabandhanaṁ samuchritāgradhvajacitracatvaram|
vicūrṇapuṣpāsavasiktabhūtalaṁ babhāra ramyāṁ puramutsavaśriyam||3||
mahāgṛhebhyaḥ pravikīryamāṇairhiraṇyavastrābharaṇādivarṣaiḥ|
lokaṁ tadā vyāptumivodyatā śrīrunmattagaṅgālalitaṁ cakāra||4||
tena ca samayena tasya rājño jātā jātāḥ kumārā mriyante sma| sa taṁ vidhimamānuṣakṛtamiti manyamānastasya tanayasya rakṣārthaṁ maṇikāñcanarajatabhakticitre śrīmati sarvāyase prasūtibhavane bhūtavidyāparidṛṣṭena vedavihitena ca krameṇa vihitarakṣodhnapratīkāre samucitaiśca kautukamaṅgalaiḥ kṛtasvastyayanaparigrahe jātakarmādisaṁskāravidhiṁ saṁvardhanaṁ ca kārayāmāsa| tamapi ca mahāsattvaṁ sattvasaṁpatteḥ puṇyopacayaprabhāvātsusaṁvihitatvācca rakṣāyā nāmānuṣāḥ prasehire| sa kālakramādavāptasaṁskārakarmā śrutābhijanācāramahadbhyo labdhavidvadyaśaḥsaṁmānanebhyaḥ praśamavinayamedhāguṇāvarjitebhyo gurubhyaḥ samadhigatānekavidyaḥ pratyahamāpūryamāṇamūrtiryauvanakāntyā nisargasiddhena ca vinayānurāgeṇa apraṁ premāspadaṁ svajanasya janasya ca babhūva|
asaṁstutamasaṁbandhaṁ durasthamapi sajjanam|
jano'nveti suhṛtprītyā guṇaśrīstatra karaṇam||5||
hāsabhūtena nabhasaḥ śaradvikacaraśminā|
saṁbandhasiddhirlokasya kā hi candramasā saha||6||
atha sa mahāsattvaḥ puṇyaprabhāvasukhopanatairdivyakalpairanalpairapi ca viṣayairupalālyamānaḥ snehabahumānasumukhena ca pitrā viśvāsananirviśaṅkaṁ dṛśyamānaḥ kadācitsvasmin puravare pravitataramaṇīyaśobhāṁ kalakramopanatāṁ kaumudīvibhūtiṁ didṛkṣuḥ kṛtābhyanujñaḥ pitrā kāñcanamaṇirajatabhakticitrālaṁkāraṁ samucchritanānāvidharāgapracalitojjvalapatākadhvajaṁ haimabhāṇḍābhyalaṁkṛtavinītacaturaturaṁgaṁ dakṣadākṣiṇyanipuṇaśucivinītadhīrasārathiṁ citrojjvalaveṣapraharaṇāvaraṇānuyātraṁ rathavaramadhiruhya manoṅatūryasvanapuraḥsarastatpuravaramanuvicaraṁstaddarśanākṣiptahṛdayasya kautūhalalolacakṣuṣaḥ stutisabhājanāñjalipragrahapraṇāmāśīrvacanaprayogasavyāparasyotsavaramyataraveṣaracanasya paurajānapadasya samudayaśobhāmālokya labdhapraharṣāvakāśe'pi manasi kṛtasaṁvegaparicayatvātpūrvajanmasu smṛtiṁ pratilebhe|
kṛpaṇā bata lokasya calatvavirasā sthitiḥ|
yadiyaṁ kaumudīlakṣmīḥ smartavyaiva bhaviṣyati||7||
evaṁvidhāyāṁ ca jagatpravṛttāvaho yathā nirbhayatā janānām|
yanmṛtyunādhiṣṭhitasarvamārgā niḥsaṁbhramā harṣamanubhramanti||8||
avāryavīryeṣvariṣu sthiteṣu jighāṁsayā vyādhijarāntakeṣu|
avaśyagamye paralokadurge harṣāvakāśo'tra sacetasaḥ kaḥ||9||
svanānukṛtyeva mahārṇavānāṁ saṁrambharaudrāṇi jalāni kṛtvā|
meghāstaḍidbhāsurahemamālāḥ saṁbhūya bhūyo vilayaṁ vrajanti||10||
taṭaiḥ samaṁ tadvinibaddhamūlān hṛtvā tarūllabdhajavaiḥ payobhiḥ|
bhavanti bhūyaḥ saritaḥ kramena śokopatāpādiva dinarūpāḥ||11||
hṛtvāpi śṛṅgāṇi mahīdharāṇāṁ vegena vṛndāni ca toyadānām|
vighūrṇya codvartya ca sāgarāmbhaḥ prayāti nāśa pavanaprabhāvaḥ||12||
diptoddhatārcirvikasatsphuliṅgaḥ saṁkṣipya kakṣaṁ kṣayameti vahniḥ|
krameṇa śobhāśca vanāntarāṇāmudyanti bhūyaśca tirobhavanti||13||
kaḥ saṁprayogo na viyoganiṣṭhaḥ kāḥ saṁpado yā na vipatparaiti|
jagatpravṛttāviti cañcalāyāmapratyavekṣyaiva janasya harṣaḥ||14||
iti sa parigaṇayan mahātmā saṁvegādvyāvṛttapramodauddhavena manasā ramaṇīyeṣvapi puravaravibhūṣārthamabhiprasāriṣu lokacitreṣvaviṣajyamānabuddhiḥ krameṇa svabhavanamanuprāptamevātmānamapaśyat| tadabhivṛddhasaṁvegaśca viṣayasukheṣvanāstho dharma ekaḥ śaraṇamiti tatpratipattiniścitamatiryathāprastāvamabhigamya rājānaṁ kṛtāñjalistapovanagamanāyānujñāmayācata-
pravrajyāsaṁśrayātkartumicchāmi hitamātmanaḥ|
kṛtāṁ tatrābhyanujñāṁ ca tvayānugrahapaddhatim||15||
tacchratvā priyatanayaḥ sa tasya rājā digdhena dvirada iveṣuṇābhividdhaḥ|
gambhīro'pyudadhirivānilāvadhūtastacchokavyathitamanāḥ samācakampe||16||
nivārayiṣyannatha taṁ sa rājā snehātpaṣvajya sabāṣpakaṇṭhaḥ|
uvāca kasmātsahasaiva tāta saṁtyaktumasmān matimityakārṣīḥ||17||
tvadapriyeṇātmavināśahetuḥ kenāyamityākalitaḥ kṛtāntaḥ|
śokāśruparyākulalocanāni bhavantu kasya svajanānanāni||18||
athāpi kiṁcitpariśaṅkitaṁ vā mayi vyalīkaṁ samupaśrutaṁ vā|
tadbrūhi yāvadviramāmi tasmātpaśyāmi na tvātmani kiṁcidīdṛk||19||
bodhisattva uvāca-
ityabhisnehasumukhe vyalīkaṁ nāma kiṁ tvayi|
vipriyeṇa samarthaḥ syānmāmāsādayituṁ ca kaḥ||20||
atha kiṁ tarhi naḥ parityuaktumicchasīti cābhihitaḥ sāśrunayanena rājñā sa mahāsattvastamuvāca-mṛtyubhayāt| paśyatu devaḥ,
yāmeva rātriṁ prathamāmupaiti garbhe nivāsaṁ naravīra lokaḥ|
tataḥ prabhṛtyaskhalitaprayāṇaḥ sa pratyahaṁ mṛtyusamīpameti||21||
nītau suyukto'pi bale sthito'pi nātyeti kaścinmaraṇaṁ jarāṁ vā|
upadrutaṁ sarvamitīdamābhyāṁ dharmārthamasmādvanamāśrayiṣye||22||
vyūḍhānyudīrṇanaravājirathadvipāni sainyāni darparabhasāḥ kṣitipā jayanti|
jetuṁ kṛtā taripumekamapi tvaśaktāstanme matirbhavati dharmamabhiprapattum||23||
hṛṣṭāśvakuñjarapadātirathairanīkairguptā vimokṣamupayāni nṛpā dviṣadbhyaḥ|
sārdhaṁ balairatibalasya tu mṛtyuśatrormanvādayo'pi vivaśā vaśamabhyupetāḥ||24||
saṁcūrṇya dantamusalaiḥ puragopurāṇi
mattā dvipā yudhi rathāṁśca narān dvīpāṁśca|
naivāntakaṁ pratimukhābhigataṁ nudanti
vaprāntalabdhavijayairapi tairviṣāṇaiḥ||25||
dṛḍhacitravarmakavacāvaraṇān yudhi dārayantyapi vidūracarān|
iṣubhistadastrakuśalā dviṣataściravairiṇaṁ na tu kṛtāntamarim||26||
siṁhā vikartanakarairnakharairdvipānāṁ kumbhāgramagnaśikharaiḥ praśamayya tejaḥ|
bhittvaiva ca śrutamanāṁsi ravaiḥ pareṣāṁ mṛtyuṁ sametya hatadarpabalāḥ svapanti||27||
doṣānurūpaṁ praṇayanti daṇḍaṁ kṛtāparādheṣu nṛpāḥ pareṣu|
mahāparādhe yadi mṛtyuśatrau na daṇḍanītipravaṇā bhavanti||28||
nṛpāśca sāmādibhirapyupāyaiḥ kṛtaparādhaṁ vaśamānayanti|
raudraścirābhyāsadṛḍhāvalepo mṛtyuḥ punarnānunayādisādhyaḥ||29||
krodhānalajvalitaghoraviṣāgnigarbhai-
rdaṁṣṭrāṅkarairabhidaśanti narān bhujaṁgāḥ|
daṁṣṭavyayatnavidhurāstu bhavanti mṛtyau
vadhye'pi nityamapakāravidhānadakṣe||30||
daṣṭasya koparabhasairapi pannagaiśca
mantrairviṣaṁ praśamayantyagadaiśca vaidyāḥ|
āśīviṣastvativīṣo'yamariṣṭadaṁṣṭro
mantragadādibhirasādhyabalaḥ kṛtāntaḥ||31||
pakṣānilairlalitamīnakulaṁ vyudasya
meghaughabhīmarasitaṁ jalamarṇavebhyaḥ|
sarpān haranti vitatagrahaṇāḥ suparṇā
mṛtyuṁ punaḥ pramathituṁ na tathotsahante||32||
bhītadrutānapi javātiśayena jitvā
saṁsādya caikabhujavajravilāsavṛttyā|
vyāghrāḥ pibanti rudhirāṇi vane mṛgāṇāṁ
naivaṁpravṛttipaṭavastu bhavanti mṛtyau||33||
daṣṭrākarālamapi nāma mṛgaḥ sametya
vaiyāghramānanamupaiti punarvimokṣam|
mṛtyormukhaṁ tu pṛthurogajarārtidaṁṣṭraṁ
prāptasya kasya ca punaḥ śivatātirasti||34||
pibanti nṝṇāṁ vikṛtogravigrahā
śaujasāyūṁṣi dṛḍhagrahā grahāḥ|
bhavanti tu prastutamṛtyuvigrahā
vipannadarpotkaṭatāparigrahāḥ||35||
pūjāratadrohakṛte'bhyupetān grahānniyacchanti sa siddhavidyāḥ|
tapobalasvastyayanauṣadhaiśca mṛtyugrahastvaprativāryaṁ eva||36||
māyāvidhijñāśca mahāsamāje janasya cakṣuṁṣi vimohayanti|
ko'pi prabhāvastvayamantakasyayadbhrāmyate tairapi nāsya cakṣuḥ||37||
hatvā viṣāṇi ca tapobalasiddhamantrā
vyādhīnnṛṇāmupaśamayya ca vaidyavaryāḥ|
dhanvantariprabhṛtayo'pi gatā vināśaṁ
dharmāya me namati tena matirvanānte||38||
āvirbhavanti ca punaśca tirobhavanti
gacchanti vānilapathena mahīṁ viśanti|
vidyādharā vividhamantrabalaprabhāvā
mṛtyuṁ sametya tu bhavanti hataprabhāvāḥ||39||
dṛptānapi pratinudantyasurān surendrā dṛptānapi pratinudantyasurāḥ surāṁśca|
mānādhirūḍhamatibhiḥ sumudīrṇasainyaistaiḥ saṁhatairapi tu mṛtyurajayya eva||40||
imāmavetyāprativāryaraudratāṁ kṛtāntaśatrorbhavane na me matiḥ|
na manyunā snehaparikṣayeṇa vā prayāmi dharmāya tu niścito vanam||41||
rājovāca-atha vane tava ka āśvāsaḥ evamapratikriye mṛtyubhaye sati dharmaparigrahe ca|
kiṁ tvā vane na samupaiṣyati mṛtyuśatru-
rdharme sthitāḥ kimṛṣayo na vane vinaṣṭāḥ|
sarvatra nāma niyataḥ krama eṣa tatra
ko'rtho vihāya bhavanaṁ vanasaṁśrayeṇa||42||
bodhisattva uvāca-
kāmaṁ sthiteṣu bhavane ca vane ca mṛtyu-
rdharmātmakesu viguṇeṣu ca tulyavṛttiḥ|
dharmātmanāṁ bhavati na tvanutāpahetu-
dharmaśca nāma vana eva sukha prapattum||43||
paśyatu devaḥ,
pramādamadakandarpalobhadveṣāspade gṛhe|
tadviruddhasya dharmasya ko'vakāśaparigrahaḥ||44||
vikṛṣyamāṇo bahubhiḥ kukarmabhiḥ parigrahopārjanarakṣaṇākulaḥ|
aśāntacetā vyasanodayāgamaiḥ kadā gṛhasthaḥ śamamārgameṣyati||45||
vane tu saṁtyaktakukāryavistaraḥ parigrahakleśavivarjitaḥ sukhī|
śamaikakāryaḥ parituṣṭamānasaḥ sukhaṁ ca dharmaṁ ca yaśāṁsi cārcchati||46||
dharmaśca rakṣati naraṁ na dhanaṁ balaṁ vā
dharmaḥ sukhāya mahate na vibhutisiddhiḥ|
dharmātmanaśca mudameva karoti mṛtyu-
rna hyasti durgatibhayaṁ niratasya dharme||47||
kriyāviśeṣaśca yathā vyavasthitaḥ śubhasya pāpasya ca bhinnalakṣaṇaḥ|
tathā vipāko'pyaśubhasya durgatiścitrasya dharmasya sukhāśrayā gatiḥ||48||
ityanunīya sa mahātmā pitaraṁ kṛtābhyanujñaḥ pitrā tṛṇavadapāsya rājyalakṣmīṁ tapovanāśrayaṁ cakāra| tatra ca dhyānānyapramāṇāni cotpādya teṣu ca pratiṣṭhāpya lokaṁ brahmalokamadhiroha|
tadevaṁ saṁvignamanasāṁ rājalakṣmīrapi śreyomārgaṁ nāvṛṇotīti saṁvegaparicayaḥ kāryaḥ| maraṇasaṁjñāvarṇe'pi vācyam-evamāśumaraṇasaṁjñā saṁvegāya bhavatīti| tathā maraṇānusmṛtivarṇe'nityatākathāyāmapyupaneyam-evamanityāḥ sarvasaṁskārā iti| tathā sarvaloke'nabhiratisaṁjñāyām-evamanāśvāsikaṁ saṁskṛtamiti| evamatrāṇo'yamasahāyaśca loka ityevamapi vācyam| evaṁ vane dharmaḥ sukhaṁ pratipattuṁ na geha ityevamapyunneyam|
|| iti ayogṛha - jātakaṁ dvātriṁśattamam ||
Links:
[1] http://dsbc.uwest.edu/node/5290