Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > dvādaśaḥ sargaḥ

dvādaśaḥ sargaḥ

Parallel Devanagari Version: 
द्वादशः सर्गः [1]

dvādaśaḥ sargaḥ

viveka

apsarobhṛtako dharmaṁ carasītyatha coditaḥ|

ānandena tadā nandaḥ paraṁ vrīḍamupāgamat||1||

tasya vrīḍena mahatā pramodo hṛdi nābhavat|

aprāmodyena vimukhaṁ nāvatasthe vrate manaḥ||2||

kāmarāgapradhāno'pi parihāsasamo'pi san|

paripākagate hetau na sa tanmamṛṣe vacaḥ||3||

aparīkṣakabhāvācca pūrvaṁ matvā divaṁ dhruvam|

tasmāt kṣeṣṇuṁ pariśrutya bhṛśaṁ saṁvegameyivān||4||

tasya svargānnivavṛte saṁkalpāśvo manorathaḥ|

mahāratha ivonmārgādapramattasya sāratheḥ||5||

svargatarṣānnivṛttaśca sadyaḥ svastha ivābhavat|

mṛṣṭādapathyād virato jijīviṣurivāturaḥ||6||

visasmāra priyāṁ bhāryāmapsarodarśanād yathā|

tathānityatayodvignastatyājāpsaraso'pi saḥ||7||

mahatāmapi bhūtānāmāvṛttiriti cintayan|

saṁvegācca sarāgo'pi vītarāga ivābhavat||8||

babhūva sa hi saṁvegaḥ śreyasastasya vṛddhaye|

dhāturedhirivākhyāte paṭhito'kṣaracintakaiḥ||9||

na tu kāmānmanastasya kenacijjagṛhe dhṛtiḥ|

triṣu kāleṣu sarveṣu nipāto'stiriva smṛtaḥ||10||

khelagāmī mahābāhurgajendra iva nirmadaḥ|

so'bhyagacchad guruṁ kāle vivakṣurbhāvamātmanaḥ||11||

praṇamya ca gurau murdhnā bāṣpavyākulalocanaḥ|

kṛtvāñjalimuvācedaṁ hriyā kiṁcidavāṅmukhaḥ||12||

apsaraḥ prāptaye yanme bhagavan pratibhūrasi|

nāpsarobhirmamārtho'sti pratibhūtvaṁ tyajāmyaham||13||

śrutvā hyāvartakaṁ svargaṁ saṁsārastha ca citratām|

na martyeṣu na deveṣu pravṛttirmama rocate||14||

yadi prāpya divaṁ yatnānniyamena damena ca|

avitṛptāḥ patantyante svargāya tyāgine namaḥ||15||

ataśca nikhilaṁ lokaṁ viditvā sacarācaram|

sarvaduḥkhakṣayakare tvaddharme parame rame||16||

tasmād vyāsasamāsābhyāṁ tanme vyākhyātumarhasi|

yacchrutvā śṛṇvatāṁ śreṣṭha paramaṁ prāpnuyāṁ padam||17||

tatastasyāśayaṁ jñātvā vipakṣāṇindriyāṇi ca|

śreyaścaivāmukhībhūtaṁ nijagāda tathāgataḥ||18||

aho pratyavamarśo'yaṁ śreyasaste purojavaḥ|

araṇyāṁ mathyamānāyāmagnerdhūma ivotthitaḥ||19||

ciramunmārgavihṛto lolairindriyavājibhiḥ|

avatīrṇo'si panthānaṁ diṣṭyā dṛṣṭyavimūḍhayā||20||

adya te saphalaṁ janma lābho'dya sumahāṁstava|

yasya kāmarasajñasya naiṣkramyāyotsukaṁ manaḥ||21||

loke'sminnālayārāme nivṛttau durlabhā ratiḥ|

vyathante hyapunarbhāvāt prapātādiva bāliśāḥ||22||

duḥkhaṁ na syāt sukhaṁ me syāditi prayatate janaḥ|

atyantaduḥkhoparamaṁ sukhaṁ tacca na budhyate||23||

aribhūteṣvanityeṣu satataṁ duḥkhahetuṣu|

kāmādiṣu jagat saktaṁ na vetti sukhamavyayam||24||

sarvaduḥkhāpahaṁ tattu hastasthamamṛtaṁ tava|

viṣaṁ pītvā yadagadaṁ samaye pātumicchasi||25||

anarhasaṁsārabhayaṁ mānārhaṁ te cikīrṣitam|

rāgāgnistādṛśo yasya dharmonmukha parāṅmukhaḥ||26||

rāgoddāmena manasā sarvathā duṣkarā dhṛtiḥ|

sadoṣaṁ salilaṁ dṛṣṭvā pathineva pipāsunā||27||

īdṛśī nāma buddhiste viruddhā rajasābhavat|

rajasā caṇḍavātena vivasvata iva prabhā||28||

sā jighāṁsustamo hārdaṁ yā saṁprati vijṛmbhate|

tamo naiśaṁ prabhā saurī vinirgīrṇeva meruṇā||29||

yuktarūpamidaṁ caiva śuddhasattvasya cetasaḥ|

yatte syānnaiṣṭhike sūkṣme śreyasi śraddadhānatā||30||

dharmacchandamimaṁ tasmādvivardhayitumarhasi|

sarvadharmā hi dharmajña niyamācchandahetavaḥ||31||

satyāṁ gamanabuddhau hi gamanāya pravartate|

śayyābuddhau ca śayanaṁ sthānabuddhau tathā sthitiḥ||32||

antarbhūmigataṁ hyambhaḥ śraddadhāti naro yadā|

arthiṁtve sati yatnena tadā khanati gāmimām||33||

nārthī yadyagninā vā syācchraddadhyāttaṁ na vāraṇau|

mathnīyānnāraṇiṁ kaścittabhaāve sati mathyate||34||

sasyotpattiṁ yadi na vā śraddadhyāt kārṣakaḥ kṣitau|

arthī sasyena vā na syād bījāni na vaped bhuvi||35||

ataśca hasta ityuktā mayā śraddhā viśeṣataḥ|

yasmād gṛṇhāti saddharmaṁ dāyaṁ hasta yato yathāḥ||36||

prādhānyādindriyamiti sthiratvād balamityataḥ|

guṇadāridrayaśamanād dhanamityabhivarṇitā||37||

rakṣaṇārthena dharmasya tatheṣīketyudāhṛtā|

loke'smin durlabhatvācca ratnamityabhibhāṣitā||38||

punaśca bījamityuktā nimittaṁ śreyaso yadā|

pāvanārthena pāpasya nadītyabhihitā punaḥ||39||

yasmāddharmasya cotpattau śraddhā kāraṇamuttamam|

mayoktā kāryatastasmāttatra tatra tathā tathā||40||

śraddhāṅkuramimaṁ tasmāt saṁvardhayitumarhasi|

tadvṛddhau vardhate dharmo mūlavṛddhau yathā drumaḥ||41||

vyākulaṁ darśanaṁ yasya durbalo yasya niścayaḥ|

tasya pāriplavā śraddhā na hiṁ kṛtyāya vartate||42||

yāvattattvaṁ na bhavati hi dṛṣṭaṁ śrutaṁ vā

tāvacchraddhā na bhavati balasthā sthirā vā|

dṛṣṭe tattve niyamaparibhūtendriyasya

śraddhāvṛkṣo bhavati saphalaścāśrayaśca||43||

saundarananda mahākāvya meṁ "viveka" nāmaka dvādaśa sarga samāpta|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5510

Links:
[1] http://dsbc.uwest.edu/node/5528