The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
sūtradhāraṇānuśaṁsāparivartaḥ |
atha khalu bhagavān punareva candraprabhaṁ kumārabhūtamāmantrayate sma-tasmāttarhi kumāra bodhisattvena mahāsattvena mahābhijñāparikarma dhārayitukāmenāyaṁ samādhirdhārayitavyaḥ udgrahītavyaḥ paryavāptavyo dhārayitavyo vācayitavyaḥ pravartayitavyaḥ uddeṣṭavyaḥ svādhyātavyo bhāvayitavyaḥ, parebhyaśca vistareṇa saṁprakāśayitavya | katamacca tat kumāra sarvadharmāṇāmabhijñāparikarma ? yaduta sarvadharmāṇāmaparigrahaḥ aparāmarśaḥ śīlaskandhasyāmanyanā samādhiskandhasya apracāraḥ prajñāskandhasya vivekadarśanaṁ vimuktiskandhasya yathābhūtadarśanaṁ vimuktijñānadarśanaskandhasya svabhāvaśūnyatādarśanaṁ sarvadharmāṇām | yayābhijñayā samanvāgato bodhisattvo mahāsattvaḥ sarvasamādhivikurvitāni vikurvan sarvasattvānāṁ dharmaṁ deśayati | idamucyate kumāra mahābhijñāparikarmeti ||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata -
mahābhijñāparikarma avivādena deśitam |
vivāde yastu carati sodgṛhṇan na vimucyate || 1 ||
abhijñā tasya sā prajñā bauddhaṁ jñānamacintiyam |
udgrahe yaḥ sthito bhoti jñānaṁ tasya na vidyate || 2 ||
bahavo'cintiyā dharmā ye śabdena prakāśitāḥ |
yastatra niviśecchabde saṁghābhāṣyaṁ na jānati || 3 ||
saṁghābhāṣyamajānānaḥ kiṁ saṁghāya tu bhāṣitam |
adharmaṁ bhāṣate dharmaṁ dharmatāyāmaśikṣitaḥ || 4 ||
lokadhātusahasreṣu ye mayā sūtra bhāṣitāḥ |
nānāvyañjana ekārthā na śakyaṁ parikīrtitum || 5 ||
ekaṁ padārthaṁ cintetvā sarve te bhonti bhāvitāḥ |
yāvantaḥ sarvabuddhehi bahu dharmāḥ prakāśitāḥ || 6 ||
nairātmyaṁ sarvadharmāṇāṁ ye narā arthakovidāḥ |
asmin pade tu śikṣitvā buddhadharmā na durlabhāḥ || 7 ||
sarvadharmā buddhadharmā dharmatāyāṁ ya śikṣitāḥ |
ye dharmatāṁ prajānanti na virodhenti dharmatām || 8 ||
sarvā vāg buddhavāgeva sarvaśabdo hyavastukaḥ |
diśo daśa gaveṣitvā buddhavāg naiva labhyate || 9 ||
eṣā vācā buddhavācā gaveṣitvā diśo daśa |
na labhyate'nuttaraiṣā na labdhā na ca lapsyate || 10 ||
anuttarā buddhavācā buddhavācā niruttarā |
aṇurna lapsyate'treti tenokteyamanuttarā || 11 ||
aṇu notpadyate dharmo aṇuśabdena deśitaḥ |
aṇumātro na co labdho loke śabdena deśitaḥ || 12 ||
alabdhirlabdhadharmāṇāṁ labdhau labdhirna vidyate |
ya evaṁ dharma jānanti budhyante bodhimuttamām || 13 ||
te buddhānuttarāṁ bodhiṁ dharmacakraṁ pravartayī |
dharmacakraṁ pravartitvā buddhadharmān prakāśayī || 14 ||
bodhisattvāśca budhyante buddhajñānamanuttaram |
tena buddhā iti proktā buddhajñānā prabodhanāt ||15 ||
abhāvo apraṇihitamānimittaṁ ca śūnyatā |
ebhirvimokṣadvārehirdvāraṁ buddhaḥ prakāśayī || 16 ||
cakṣuḥ śrotraṁ ca ghrāṇaṁ ca jihvā kāyo manastathā |
ete śūnyāḥ svabhāvena saṁbuddhaiḥ saṁprakāśitāḥ || 17 ||
etādṛśānāṁ dharmāṇāṁ svabhāvaṁ yaḥ prajānati |
nāsau vivādaṁ kurute jñātvā dharmāṇa lakṣaṇam || 18 ||
eṣa gocaru śūrāṇāṁ bodhisattvāna tāyinām |
na te kadācit kāṅkṣanti jānante dharmaśūnyatām || 19 ||
dharmasvabhāvaṁ jānāti buddhastenocyate hi saḥ |
bodhaye vinayī sattvānaprameyānacintiyān || 20 ||
satkṛto buddhaśabdena śīlaśabdena so kṛtaḥ |
śīlaśabdo buddhaśabda ubhau tāvekalakṣaṇau || 21 ||
yāvantaḥ kīrtitāḥ śabdā hīna utkṛṣṭamadhyamāḥ |
samāhitaikaśabdena buddhaśabdena deśitāḥ || 22 ||
na buddhadharmā deśasthā na pradeśastha kīrtitāḥ |
na cotpannā niruddhā va ekatvena pṛthak tathā || 23 ||
na te navāḥ purāṇā vā na teṣāmasti manyanā |
na ca nīlā na pītā va nāvadatā na lohitāḥ || 24 ||
anābhilāpyā agrāhyā evaṁ ghoṣeṇa deśitāḥ |
na ca ghoṣasya sā bhūmiḥ prātihāryaṁ muneridam || 25 ||
anāsravā hi te dharmā -- nena ucyanti hi |
stṛtā aparyāpannā daśadiśe eṣā buddhāna deśanā || 26 ||
parinirvṛtasya buddhasya dṛśyate buddhavigrahaḥ |
tatsthānaṁ manasīkurvan prātihāryaṁ sa paśyati || 27 ||
na cāsau labhyate sattvo nirvṛtiryena sparśitā |
evaṁ ca diśito dharmo bahavaḥ sattva mocitāḥ || 28 ||
yathā candraśca sūryaśca kāṁsapātrīya dṛśyate |
na ca yāti svakaṁ bimbamevaṁ dharmāṇa lakṣaṇam || 29 ||
pratibhāsopamā dharmā yairhi jñātā svabhāvataḥ |
naiva te rūpakāyena paśyante buddhavigraham || 30 ||
avigraho hyayaṁ dharmo vigraho nātra kaścana |
avigrahaśca yo dharma eṣa buddhasya vigrahaḥ || 31 ||
dharmakāyena paśyanti ye te paśyanti nāyakam |
dharmakāyā hi saṁbuddhā etat saṁbuddhadarśanam | 32 ||
pratītya pratinirdiṣṭā aprati pratideśitāḥ |
imāṁ gatiṁ vijānīta śrāmaṇyena hi ye'rthikāḥ || 33 ||
aprāpti prāpti nirdiṣṭā sattvānāṁ jñātva āśayam |
yo saṁdhābhāṣyottarate na so kena vihanyate || 34 ||
yasya bhoti mayā prāptamaprāptaṁ tena cocyate ||
yena śrāmaṇyamaprāptaṁ tena śramaṇa ucyate || 35 ||
kathaṁ gambhīrime dharmā vakṣyante ye na śikṣitāḥ |
te ca gambhīranāmena na śakyaṁ parikīrtitum || 36 ||
avastukāḥ pañca skandhā abhūtvā eta utthitāḥ |
nātra utthāpyako hyasti yasya skandhāḥ samutthitāḥ || 37 ||
yallakṣaṇāḥ pañca skandhāḥ sarvadharmāstallakṣaṇāḥ |
tallakṣaṇāste nirdiṣṭā lakṣaṇaṁ ca na vidyate || 38 ||
yathāntarīkṣaṁ gaganamevaṁ dharmāṇa lakṣaṇam |
pūrvāntamaparāntaṁ ca pratyutpannaṁ ca paśyantaḥ || 39 ||
agrāhyaṁ gaganaṁ proktaṁ grāhyamatra na labhyate |
eṣa svabhāvo dharmāṇāmagrāhyo gaganopamaḥ || 40 ||
evaṁ ca deśitā dharmā na śrāvako vipaśyati |
yaśco na paśyatī dharmaṁ tasya dharmā acintiyāḥ || 41 ||
asvabhāvā ime dharmāḥ svabhāvaiṣāṁ na labhyate |
yogināṁ gocaro hyeṣa ye yuktā buddhabodhaye || 42 ||
ya evaṁ jānāti dharmān sa na dharmeṣu sajjate |
asajjamāno dharmeṣu dharmasaṁjñā prabodhayī || 43 ||
vibhāvitāḥ sarvadharmā bodhisattvena tāyinā |
dharmasaṁjñā vibhāvitvā buddhadharmānna manyate || 44 ||
amanyamānā hi sā koṭī kalpetvā koṭi vyāhṛtā |
ya evaṁ koṭiṁ jānāti kalpakoṭiṁ na manyate || 45 ||
purimāṁ koṭi kalpitvā bālaḥ saṁsāri saṁsari |
na cāsya labhyate sthānaṁ gaveṣitvā diśo daśa || 46 ||
śūnyaṁ jñātvā ca saṁsāraṁ bodhisattvo na sajjate |
caranti caiva bodhyarthaṁ caristeṣāṁ na labhyate || 47 ||
śakunānāṁ yathākāśe padaṁ teṣāṁ na labhyate |
evaṁsvabhāvā sā bodhirbodhisattvaiśca budhyate || 48 ||
yathā māyāṁ vidarśeti māyākāraḥ suśikṣitaḥ |
nānāprakārarūpāṇi na ca rūpopalabhyate || 49 ||
alabdhilabdhirno manye labdhe labdhirna vidyate |
māyopamaṁ ca tajjñānaṁ na māyāyāṁ ca tat sthitam || 50 ||
evaṁ śūnyeṣu dharmeṣu bālabuddhiṁ vikalpayet |
vikalpe caramāṇānāṁ gatayaḥ ṣaṭa parāyaṇam || 51 ||
jātijaropagāḥ sattvā jātisteṣāṁ na kṣīyate |
jātimaraṇaskandhānāṁ duḥkhaṁ teṣāmanantakam || 52 ||
duḥkho jātisaṁsāro bālabuddhīhi kalpitaḥ |
kalpāsteṣāṁ na kṣīyante kalpakoṭyaśca saṁsarī || 53 ||
ayuktāḥ saṁprayuktāśca karmayogasmi te sthitāḥ |
karmaṇaste na mucyate karmopādāni ye ratāḥ || 54 ||
karmaughe vahatāṁ teṣāṁ karma na kṣīyate sadā |
punaḥ punaśca mrīyante mārapakṣe sthitāḥ sadā || 55 ||
mārābhibhūtā duṣprajñāḥ saṁkliṣṭena hi karmaṇā |
anubhonti jātimaraṇaṁ tatratatropapattiṣu || 56 ||
maraṇaṁ te nigacchanti andhā bālāḥ pṛthagjanāḥ |
hanyante ca vihanyante gatiścaiṣāṁ na bhadrikā || 57 ||
parasparaṁ ca ghātenti śastrebhirbālabuddhayaḥ |
evaṁ prayujyamānānāṁ duḥkhaṁ teṣāṁ pravardhate || 58 ||
putrā mahyaṁ dhanaṁ mahyaṁ bālabuddhīhi kalpitam |
asataṁ karma kalpitvā saṁsāro bhūyu vardhate || 59 ||
saṁsāraṁ vardhayantaste saṁsaranti pṛthagjanāḥ |
pṛthak pṛthak ca gacchanti tena coktāḥ pṛthagjanāḥ || 60 ||
pṛthudharmā pravakṣyanti ujjhitvā buddhaśāsanam |
na te mokṣaṁ labhiṣyanti mārasya vaśamāgatāḥ || 61 ||
kāmanāṁ kāraṇaṁ bālāḥ striyaṁ sevanti pūtikām |
pūtikāṁ gati gacchanti patante tena durgatim || 62 ||
kāmānna buddhā varṇenti nāpi strīṇāṁ niṣevaṇam |
mahābhayo'hipāśo'yamistripāśaḥ sudāruṇaḥ || 63 ||
vivarjayanti taṁ dhīrāścaṇḍamāśīviṣaṁ yathā |
na viśvasanti istrīṇāṁ naiṣa mārgo hi bodhaye || 64 ||
bhāventi bodhimārgaṁ ca sarvabuddhairniṣevitam |
bhāvayitvā ca taṁ mārgaṁ bhonti buddhā anuttarāḥ || 65 ||
anuttarāśca te yuktā bhonti lokasya cetiyāḥ |
anuttareṇa jñānena buddhā bhonti anuttarāḥ || 66 ||
poṣadhaṁ ca niṣevanti śīlaskandhe samādapī |
samādapenti bodhāya sattvakoṭīracintiyāḥ || 67 ||
kurvanti te'rthaṁ sattvānāmaprameyacintiyam |
te te śūrā mahāprajñā tāḍentyamṛtadundubhim || 68 ||
kampenti mārabhavanaṁ cālenti mārakāyikān |
samādapenti bodhāya mārakoṭīracintiyāḥ || 69 ||
paravādīnnigṛhṇanti nirjinanti ca tīrthikān |
kampenti vasudhāṁ sarvāṁ sasamudrāṁ saparvatām || 70 ||
vikurvamāṇā kāyebhiranekarddhivikurvitaiḥ |
nidarśenti mahāprajñāḥ prātihāryānacintiyān || 71 ||
kṣetrakoṭī prakampenti yathā gaṅgāya vālikā |
parājinitvā te mārā bodhiṁ budhyantyanuttarām || 72 ||
nirmiṇvanti ca te vṛkṣān ratanaiḥ suvicitritān |
phalapuṣpehi saṁyuktān gandhavantān manoramān || 73 ||
prāsādāṁśca vimānāni kūṭāgārān saharṣikān |
nirmiṇvanti ca te śūrāḥ puṣkariṇyo manoramāḥ || 74 ||
aṣṭāṅgajalasaṁpannāḥ svacchāḥ śītā anāvilāḥ |
pibanti ye tato vāri tisrastṛṣṇā jahanti te || 75 ||
avivartyāśca te bhonti pītvā vāri niruttaram |
anuttareṇa jñānena bhonti buddhā anuttarāḥ || 76 ||
anuttarāṁ gatiṁ śāntāṁ gacchantīti vijānatha |
imāṁ gatimajānantaḥ pranaṣṭāḥ sarvatīrthikāḥ || 77 ||
te ca tadgatikāḥ sattvā ye teṣāṁ bhonti niśritāḥ |
patiṣyanti mahāghorāmavīcimaparāyaṇāḥ || 78 ||
yāstatra vedanā ghorā na śakyāstāḥ prakīrtitum |
ahaṁ ca tāḥ prajānāmi bodhisattvāśca tāyinaḥ || 79 ||
ye ceha dharme kāṅkṣanti evaṁ gambhīri durdṛśe |
abhūmistatra bālānāmupalambhasmi ye sthitāḥ || 80 ||
nirmiṇvanti viyūhāṁste naikarūpanidarśanān |
yena te sarvi gacchanti buddhakṣetrānanuttarān || 81 ||
yāvantyo buddhakṣetreṣu rūpanirhārasaṁpadaḥ |
sarvāstā iha darśenti bodhisattvā maharddhikāḥ || 82 ||
mahādharmeṇa saṁnaddhā mahāvīrā mahābalāḥ |
mahāśūnyārthavajreṇa prahārāṇi dadanti te || 83 ||
raśmikoṭisahasrāṇi yathā gaṅgāya vālikā |
kāyato niścarantyeṣāṁ yebhirlokaḥ prabhāsate || 84 ||
na te strīṣvabhirajyante na ca teṣāṁ virāgatā |
vibhāvitaiteṣāṁ saṁjñā istrisaṁjñā svabhāvataḥ || 85 ||
aśūnyā buddhakṣetrāste yeṣu śūrā bhavanti te |
kiṁ teṣāṁ māru pāpīyānantarāyaṁ kariṣyati || 86 ||
dṛṣṭīkṛteṣu ye sthitvā bahu buddhā virāgitāḥ |
vyāpādena upastabdhā icchālobhapratisthitāḥ || 87 ||
sarvasaṁjñā vibhāvitvā saṁjñāvaivartiye sthitāḥ |
ya evaṁ jñāsyate jñānaṁ buddhajñānamacintiyam || 88 ||
pūrvāntamaparāntaṁ ca pratyutpannaṁ ca paśyati |
evaṁ ca deśitā dharmā na cātra kiṁci deśitam || 89 ||
na ca jñānena jānāti na cājñānena sīdati |
jñānājñāne vikalpetvā buddhajñāneti vuccati || 90 ||
vijñaptivākyasaṁketaṁ bodhisattvaḥ prajānati |
karoti arthaṁ sattvānāmaprameyacintiyam || 91 ||
saṁjñā saṁjānanārthena udgraheṇa nidarśitā |
anudgrahaśca sā saṁjñā viviktārthena deśitā || 92 ||
yacco viviktaṁ sā saṁjñā yā viviktā sa deśanā |
saṁjñāsvabhāvo jñātaśca evaṁ saṁjñā na bheṣyati || 93 ||
prahāsyāma imāṁ saṁjñāṁ yasya saṁjñā pravartate |
saṁjñā prapañce carati na sa saṁjñātu mucyate || 94 ||
kasyeyaṁ saṁjñā utpannā kena saṁjñā utpāditā |
kena sā sparśitā saṁjñā kena saṁjñā nirodhitā || 95 ||
dharmo na labdho buddhena yasya saṁjñā utpadyate |
iha cintetha taṁ arthaṁ tataḥ saṁjñā na bheṣyati || 96 ||
kadā saṁjñā anutpannā kasya saṁjñā virudhyate |
vimokṣa ciatacārasya kathaṁ tatra utpadyate || 97 ||
yadā vimokṣaṁ spṛśati sarva cintā acintiyā |
acintiyā yadā cintā tadā bhoti acintiyaḥ || 98 ||
cintābhūmau sthihitvāna pūrvameva vicintitā |
sarvacintāṁ jahitvāna tato bheṣyatyacintiyaḥ || 99 ||
śukladharmavipāko'yamasaṁskāreṇa paśyati |
ekakṣaṇena jānāti sarvasattvavicintitam || 100 ||
yathā sattvāstathā cintā yathā cintā tathā jināḥ |
acintiyena buddhena iyaṁ cintā prakāśitā || 101 ||
yo raho eku cinteti kadā cintā na bheṣyati |
na cintāṁ cintayantasya sarvacintā vigacchati || 102 ||
cyute mṛte kālagate yasya cintā pravartate |
cintānusāri vijñānaṁ nāsā cintāntamucyate || 103 ||
ye sthitā istrisaṁjñāyāṁ rāgasteṣāṁ pravartate |
vibhāvitāyāṁ saṁjñāyāṁ na rāgeṇopalipyate || 104 ||
iyaṁ cintā mahācintā dharmacintā niruttarā |
anayā dharmacintāya bhūtacintā pravartate || 105 ||
bahu acintiyā cintā dīrgharātraṁ vicintitā |
na ca cintākṣayo jātaścintayitvā ayoniśaḥ || 106 ||
yo'sau cintayate nāma kṣaye jñānaṁ na vidyate |
na kṣayo bhūmijñānasya kṣayasyo eṣa dharmatā || 107 ||
ghoṣo vākpatha vijñaptiḥ kṣayaśabdena deśitā |
nirviśeṣāśca te dharmā yathā jñānaṁ tathā kṣayaḥ || 108 ||
anutpannāniruddhāśca animittā alakṣaṇāḥ |
kalpakoṭiṁ pi bhāṣitvā animittena deśitāḥ || 109 ||
sarvabhāvān vibhāvitvā abhāve ye pratiṣṭhitāḥ |
na cānyo darśito bhāvo nābhāvo'nyo nidarśitaḥ || 110 ||
vijñaptā bhāvaśabdena abhāvasya prakāśanā |
na cāsau sarvabuddhehi abhāvaḥ śakyu paśyitum || 111 ||
yo bhāvaḥ sarvabhāvānāmabhāva eṣa darśitaḥ |
evaṁ bhāvān vijānitvā abhāvo bhoti darśitaḥ || 112 ||
nāsau sparśayituṁ śakyamabhāvo jātu kenacit |
sparśanāttu abhāvasya nirvṛti eṣa deśitā || 113 ||
ahaṁ buddho bhavelloke yasyaiṣā ho matirbhavet |
na jātu bhavatṛṣṇārto bodhiṁ budhyeta paṇḍitaḥ || 114 ||
na kaṁci dharmaṁ prārtheti bodhisattvaḥ samāhitaḥ |
niṣkiṁcanā nirābhogā eṣā bodhīti ucyate || 115 ||
bahū evaṁ pravakṣyanti vayaṁ bodhāya prasthitāḥ |
imāṁ gatimajānanto dūre te buddhabodhaye || 116 ||
śabdena deśitā dharmāḥ sarve saṁskāra śūnyakāḥ |
yaśva svabhāvaḥ śabdasya gambhīraḥ sūkṣma durdṛśaḥ || 117 ||
mahābhijñāya nirdeśa idaṁ sūtraṁ pravuccati |
arthāya bodhisattvānāṁ sarvabuddhehi deśitam || 118 ||
pratipakṣā hatāsteṣāṁ yāvantaḥ sāṁkileśikāḥ |
pratiṣṭhitā abhijñāsu ṛddhisteṣāṁ subhāvitā || 119 ||
sthitāḥ praṇidhijñānasmiṁstacca jñānaṁ vibhāvitam |
atṛptirlabdhajñānasya aprameyā acintiyā || 120 ||
na teṣāmabhisaṁskāraḥ samādhī riddhikāraṇam |
vipāka eṣa śūrāṇāṁ nityakālaṁ samāhitaḥ || 121 ||
vipākajāye ṛddhīye gacchantī kṣetrakoṭyaḥ |
paśyanti lokapradyotān yathā gaṅgāya vālikā || 122 ||
upapattiścyutisteṣāṁ yathā cittasya vartate |
cittasya vaśitāṁ prāptāḥ kāyasteṣāṁ prabhāsvaraḥ || 123 ||
bhāvanāmayi ṛddhīye ye sthitā buddhaśrāvakāḥ |
tebhiḥ saṁskāraṛddhīye kalāṁ nāyānti ṣoḍaśīm || 124 ||
na teṣāṁ sarvadevebhirāśayaḥ śakyu jānitum |
anyatra lokanāthebhyo ye vā teṣāṁ same sthitāḥ || 125 ||
na teṣāmasti khālityaṁ na caiva palitaṁ śire |
audārikā jarā nāsti na duḥkhamaraṇaṁ tathā || 126 ||
saṁśayo vimatirnāsti kāṅkṣā teṣāṁ na vidyate |
rātriṁdivaṁ gaveṣanti sūtrakoṭīśatāni te || 127 ||
prahīṇānuśayāsteṣāṁ yāvantaḥ sāṁkileśikāḥ |
samacittāḥ sadā bhonti sarvasattvāna te'ntike || 128 ||
samādhikoṭiniyutāṁ nirdiśanti daśaddiśe |
praśnakoṭīsahasrāṇi vyākurvan hyanavasthitāḥ || 129 ||
strīsaṁjñā puruṣasaṁjñā ca sarvasaṁjñā vibhāvitāḥ |
sthitā abhāvasaṁjñāyāṁ deśenti bhūtaniścayam || 130 ||
pariśuddhena jñānena yathāvaddharmadeśakāḥ |
dharmasaṁgītyābhiyuktāḥ samādhijñānagocarāḥ || 131 ||
yāpi dhyānacaristeṣāṁ nāsau bhāvapratiṣṭhitā |
avandhyaṁ vacanaṁ teṣāmavandhyā dharmadeśanā || 132 ||
sulabdhaṁ tena mānuṣyaṁ prahīṇāḥ sarvi akṣaṇāḥ |
kṛtajñāḥ sarvabuddhānāṁ yeṣāṁ sūtramidaṁ priyam || 133 ||
kalpā acintiyāstehi ye saṁsārāttu choritāḥ |
yairitaḥ sūtraśreṣṭhāto dhṛtā gāthā catuṣpadā || 134 ||
dṛṣṭāste sarvabuddhehi taiste buddhāśca satkṛtāḥ |
kṣipraṁ ca bodhiṁ prāpsyanti teṣāṁ sūtramidaṁ priyam || 135 ||
na teṣāṁ kāṅkṣa vimatī sarvadharmeṣu bheṣyatī |
āsannā nirvṛtisteṣāṁ yeṣāṁ sūtramidaṁ priyam || 136 ||
dṛṣṭastehi mahāvīro gṛdhrakūūṭe tathāgataḥ |
sarve vyākṛtu buddhena drakṣyanti maitrakaṁ jinam || 137 ||
dṛṣṭvā maitreya saṁbuddhaṁ lapsyante kṣānti bhadrikām |
ye keci kṣayakālasminniha sūtre pratiṣṭhitāḥ || 138 ||
sthitāste bhūtakoṭīye bhūtakoṭiracintiyā |
acintiyāyāṁ koṭīye kāṅkṣā teṣāṁ na vidyate || 139 ||
na teṣāṁ vidyate kāṅkṣā aṇūmātrāpi sarvaśaḥ |
aṇūmātre prahīṇesmin bodhisteṣāṁ na durlabhā || 140 ||
caratāṁ duṣkaraṁ caiva kṣayakāle subhairave |
śikṣitva sūtraratne'smin pratibhānasmi akṣayam || 141 ||
idaṁ sūtraṁ priyaṁ kṛtvā buddhānāṁ gañjarakṣakāḥ |
sarvabuddhāniyaṁ pūjā dharmapūjā acintiyā || 142 ||
na teṣāṁ durlabhaṁ jñānaṁ buddhajñānamacintiyam |
dhārayiṣyantidaṁ sūtraṁ kṣayakālesmi dāruṇe || 143 ||
yebhiśca pūrvabuddhānāmime sūtrānta dhāritāḥ |
teṣāṁ kāyagatā ete kṣayakāle pravartiṣu || 144 ||
te te nādaṁ nadiṣyanti buddhānāṁ kṣetrakoṭiṣu |
saṁmukhaṁ lokanāthānāṁ śākyasiṁhasya yā carī || 145 ||
siṁhanādaṁ nadantaste buddhanādamacintiyam |
anantapratibhānena vakṣyante bodhimuttamām || 146 ||
te te vyākṛta buddhena ikṣvākukulasaṁbhavāḥ |
ye rakṣiṣyantimāṁ bodhiṁ kṣayakāle mahābhaye || 147 ||
te te rūpeṇa saṁpannā lakṣaṇehi vicitritāḥ |
vikurvamāṇā yāsyanti buddhakoṭīya vandakāḥ || 148 ||
māyopamehi puṣpehi hemavarṇanidarśanaiḥ |
rūpyāmayehi puṣpehi vaidūryasphaṭikehi ca || 149 ||
sarvāṇi ratnajātāni prādurbhontyeṣu pāṇiṣu |
yairākiranti saṁbuddhān bodhimārgagaveṣakāḥ || 150 ||
citrā nānāvidhā pūjā vādyanirhārasaṁpadā |
niścarī romakūpebhyo yathā gaṅgāya vālikāḥ || 151 ||
ye ca śṛṇvanti taṁ śabdaṁ sattvakoṭyo acintiyāḥ |
bhavantyavinivartyāste buddhajñāne anuttare || 152 ||
teṣāṁ ca buddhakoṭīnāṁ varṇaṁ bhāṣantyacintiyam |
acintiyeṣu kṣetreṣu teṣāṁ śabdaḥ śruṇīyati || 153 ||
ye ca śṛṇvanti taṁ śabdaṁ teṣāṁ saṁjñā nirudhyate ||
nirodhitāyāṁ saṁjñāyāṁ buddhān paśyantyanalpakān || 154 ||
etādṛśena jñānena caritvā bodhicārikām |
kṛtvārthaṁ sarvasattvānāṁ bhavantyarthakarā jināḥ || 155 ||
guṇānuśaṁsā ityete yā labhante ha paṇḍitāḥ |
anye aparimāṇāśca yairiyaṁ bodhi dhāritā || 156 ||
mātṛgrāmo'pidaṁ sūtraṁ śrutvā gāthāpi dhārayet |
vivartayitvā strībhāvaṁ sa bhaved dharmabhāṇakaḥ || 157 ||
na sā puno'pi strībhāvamitaḥ paścād grahīṣyati |
bhavet prāsādiko nityaṁ lakṣaṇaiḥ samalaṁkṛtaḥ || 158 ||
śreṣṭhe'tha iha sūtrasmin guṇāḥ śreṣṭhāḥ prakāśitāḥ |
te'sya sarve bhaviṣyanti kṣipraṁ bodhiṁ ca prāpsyate || 159 ||
viśāradaśca so nityaṁ bhoti sarvāsu jātiṣu |
dhārayitvā idaṁ sūtraṁ bodhisattvāna gocaram || 160 ||
janako bodhisattvānāṁ samādhiḥ śānta bhāṣitaḥ |
ya icched buddhituṁ bodhimidaṁ sūtraṁ pravartayet || 161 ||
āsannāste munīndrāṇāmāsannā vuddhabodhaye |
lapsyanti nacireṇemāṁ bhūmiṁ śāntāṁ samāhitāḥ || 162 ||
iha bodhīya te śūrā bodhisattvāḥ sthitāḥ sadā |
paśyanti buddhakoṭīyo yathā gaṅgāya vālikāḥ || 163 ||
rājā bhavitvā mahīpati cakravartī
dṛṣṭvā ca buddhān virajān suśāntacittān |
gāthāśataistāṁ staviṣyati lokanāthān
sa labhitva śāntaṁ imu virajaṁ samādhim || 164 ||
so pūja kṛtva atuliya nāyakānāṁ
sumahāyaśānāṁ devanarottamānām |
muktvā sa rājyaṁ yathariva kheṭapiṇḍaṁ
śuddho viśuddhaścariṣyati brahmacaryam || 165 ||
sa pravrajitva jinavaraśāsanasmiṁ
labdhvāpi caitaṁ viraju samādhi śāntam ||
kalyāṇavākyo madhuragiraḥ sa bhūtvā
adhiṣṭhānu dhīmān bhaviṣyati sūtrakoṭyāḥ || 166 ||
śūnyānimittaṁ paramapraṇītu śāntaṁ
dharma praśāntaṁ cara nipuṇaṁ asaṅgam |
svabhāvaśūnyaṁ sada virajaṁ praśāntaṁ
samādhiprāptyā bahu jani saṁprakāśayī || 167 ||
gambhīrabuddhī satatamanantabuddhī
vistīrṇabuddhī aparimitārthabuddhī |
gambhīra śāntaṁ labhiya imaṁ samādhi-
mālokaprāpto bhaviṣyati sarvalokaḥ || 168 ||
śuciśca nityaṁ bhaviṣyati brahmacārī
sa nirāmagandhaḥ satatamasaṁkiliṣṭaḥ |
anyāṁśca tatra sthapiṣyati sattvakoṭayo
labdhvā praśāntaṁ imu virajaṁ samādhim || 169 ||
sa sutīkṣṇaprajño bhaviṣyati śreṣṭhaprajñaḥ
śrutisāgaro'sau nityamanantabuddhiḥ |
kalyāṇavākyo matikuśalo vidhijño
dhāritva śāntiṁ imu virajaṁ samādhim || 170 ||
ye karmasthānā tathariva śilpasthānā
bhaiṣajyasthānāstathariva auṣadhīnām |
sarvatra dhīro bhaviṣyati pāraprāpto
dhāritva sūtraṁ imu virajaṁ samādhim || 171 ||
kāvyeṣu śāstreṣu tathapi ca hāsyalāsye
nṛtye'tha gīte sukuśala pāraprāptaḥ |
ācāryu loke bhaviṣyati nityakālaṁ
dhāritva śāntaṁ imu virajaṁ samādhim || 172 ||
parivāravān so bhaviṣyati nityakālaṁ
sa abhedyapakṣaḥ sada sahitaḥ samagraḥ |
caramāṇu śreṣṭhāṁ varāṁ śiva bodhicaryāṁ
dhāritva sūtraṁ imu virajaṁ samādhim || 173 ||
śokātha śalyā tathariva cittapīḍā
no tasya jātu bhaviṣyati paṇḍitasya |
ārogyaprāpto bhaviṣyati sarvakālaṁ
dhāritva śāntaṁ imu virajaṁ samādhim || 174 ||
ye kāyaśūlāstathariva cittaśūlāḥ
ye dantaśūlāstathapi ca śīrṣaśūlāḥ |
no tasya bhontī vyādhayu jīvaloke
dhāritva śāntaṁ imu virajaṁ samādhim || 175 ||
yāvanta rogā bahuvidha martaloke
ye kāyarogāstathariva cittarogāḥ |
te tasya rogāḥ satata na jātu bhonti
dhāritva śāntaṁ imu virajaṁ samādhim || 176 ||
cittasya vā ye bahuvidhu yatkileśāḥ
kāye vāpi bahuvidha rogajātāḥ |
te tasya nāstī bahuvidha saṁkileśā
dhāritva śāntaṁ imu viraja samādhim || 177 ||
yathantarīkṣaṁ gaganamanopaliptaṁ
prakṛtiviśuddhaṁ vimala prabhāsvaraṁ ca |
cittaṁ tathaiva bhavati viśuddha tasyo
dhāritva śāntaṁ imu virajaṁ samādhim || 178 ||
candrasya ābhā tathariva sūryaābhā
śuddhā agrāhyā bhavati prabhāsvarāśca |
cittaṁ tathaiva bhavati prabhāsvaraṁ ca
dhāritva śāntaṁ imu virajaṁ samādhim || 179 ||
yatha antarīkṣaṁ na sukaru citraṇāya
raṅgān gṛhītvā bahuvidha naikarūpān |
cittaṁ tathaiva na sukaru citrituṁ
sevetva śāntaṁ imu virajaṁ samādhim || 180 ||
vāto yathaiva caturdiśa vāyamāno
asajjamāno vrajati diśaḥ samantāt |
vātasamānā bhavati sa cittadhārā
jagi so asakto vrajati anopaliptaḥ || 181 ||
jālena śakyaṁ gṛhṇitu vāyamānaḥ
pāśena cāpī bandhitu śakya vātaḥ |
no tasya cittaṁ sukaru vijānanāya
bhāvetva śāntamimu virajaṁ samādhim || 182 ||
pratibhāsu śakyaṁ jalagata gṛhṇanāya
saṁprāptu toyaṁ tathapi ca tailapātre |
no tasya cittaṁ sukaru vijānanāya
bhāvetva śāntaṁ imu virajaṁ samādhim || 183 ||
garjanti meghā vidyulatā carantā
śakyaṁ grahītu pāṇina mānuṣeṇa |
no tasya cittaṁ sukaru pramāṇu jñātuṁ
bhāvetva śāntaṁ imu virajaṁ samādhim || 184 ||
sattvāna śakyaṁ rūtaravitaṁ grahītuṁ
ye santi sattvā daśadiśi buddhakṣetra |
cittasya tasyo na sukaru jñātu koṭiṁ
samādhilabdho yada bhavi bodhisattvaḥ || 185 ||
so tāṁ labhitva virajaṁ samādhibhūmiṁ
asaṁṁkiliṣṭo bhavati anopaliptaḥ |
no tasya bhūyo tribhavi niveśa jātu
anena labdho bhavati samādhi śāntaḥ || 196 ||
no kāmalolo na ca puna rūpalolo
na istrilolo na ca puna bhrāntacittaḥ |
śāntaḥ praśānto bhavati anopalipto
yada bhoti labdho ayu virajaḥ samādhiḥ || 187 ||
na putralolo na ca puna dhītalolo
no bhāryalolo na ca parivāralolaḥ |
suśāntacārī bhavati anopalipto
yada bhoti labdho ayu virajaḥ samādhiḥ || 188 ||
na hiraṇyalolo na ca punararthalolo
na svargalolo dhanarataneṣvasaktaḥ |
suviśuddhacitto bhavati sa nirvikalpaḥ
samādhiprāpto ayu bhavatī viśeṣaḥ || 189 ||
na svargahetoścarati sa brahmacaryaṁ
na svargalolo dadati sadā nu vijñaḥ |
saṁbodhikāmaḥ kuśalacariṁ carantaḥ |
samādhiprāpto ayu bhavatī viśeṣaḥ || 190 ||
no rājyahetoścarati tapo vrataṁ vā
naiśvaryamarthāstribhuvani prārthamānaḥ |
saṁbodhilolo bahujanahitāya
niṣpādayī so imu virajaṁ samādhim || 191 ||
no tasya rāgo janayati jātu pīḍāṁ
yo na strīlolo so bhavati bhrāntacittaḥ |
tathāpi tena prakṛtiprajñāya rāgo
labhitva etaṁ viraju samādhi śāntam || 192 ||
no tasya doṣo janayati jātu pīḍāṁ
vyāpādu yeno pratighamatho kareyya |
maitrāya teno nihata sa doṣadhātu
pratilabhya etaṁ viraju samādhi śāntam || 193 ||
no tasya moho janayati jātu pīḍāṁ
prajñāya teno nihata sa moha avidyā |
taṁ jñānu labdhaṁ vitimiramaprameyaṁ
samādhiprāpte imi guṇa aprameyāḥ || 194 ||
aśubhāya rāgaḥ satata sunigṛhīto
maitryāya doṣo nihatu sadā aśeṣaḥ |
prajñāya moho vidhamiya kleśajālaṁ
samādhiprāptaḥ pratapati sarvaloke || 195 ||
no tasya middhaṁ janayati jātu pīḍāṁ
subhāvitā se vividha utkileśāḥ |
anopalipto bhavati ca vipramuktaḥ
samādhiprāpte imi guṇa aprameyāḥ || 196 ||
no tasya moho janayati jātu pīḍāṁ
tathā hi tyāge abhiratu nityakālam |
sarvasvatyāgī bhavati sukhasya dātā
ya imaṁ samādhiṁ dhārayati bodhisattvaḥ || 197 ||
sthāmenupeto bhavati anopameyo
sa balenupeto bhavati nityakālam |
no tasya loke bhavati samaḥ kadācid
ya imaṁ samādhiṁ dhārayati bodhisattvaḥ || 198 ||
yadāpi rājā sa bhavati cakravartīṁ
manujānu loke upagata jambudvīpe |
tadāpi bhotī bahujanapūjanīyo
viśeṣaprāpto matima viśiṣṭaprajñaḥ || 199 ||
ye bhonti mukhyāḥ kularatanā viśiṣṭāḥ
suprabhūtabhogā bahujanasvāpateyāḥ |
yatrāśva hastī rathavara yugyayānā
hiraṇyasvarṇaṁ maṇīratanaṁ prabhūtam || 200 ||
ye śrāddha bhontī iha varabuddhajñāne
te jambudvīpe kularatanābhiyuktāḥ |
tatropapannaḥ kularatane viśiṣṭe
karoti so'rthaṁ suvipula jñātisaṁghe || 201 ||
aśrāddha ye vā iha kula jambudvipe
śraddhāṁ sa teṣāṁ janayati apramattaḥ |
yaṁ bodhicitte pratiṣṭhiti sattvakāye
te buddha bhontī jinapravaraḥ svayaṁbhūḥ || 202 ||
te ca spṛśitva atuliyamagrabodhiṁ
cakraṁ pravartentyasadṛśa buddhakṣetre |
ye co vijānī imu tada dharmacakraṁ
anutpattidharme nikhila te saṁpratiṣṭhī || 203 ||
subahukarāśco ami tada bodhisattvāḥ
sattvāna bhonti satatu te pūjanīyāḥ |
karonti te'rthaṁ atuliya nityakālaṁ
sattvāna cakṣurvitimiru te janenti || 204 ||
bahava śatasahasrāḥ sattvakoṭī anantā
yeṣa kuśalamūlā bhonti tatra śruṇitvā |
te api pratilabhante uttamaṁ bodhicittaṁ
yada jinu anuśāsī bodhisattvaṁ mahātmā || 205 ||
aśūnyakṣetrā pramudita bhonti nityaṁ
nirupalepā ami tada buddha bhontī |
yatra sthihantī imi tada bodhisattvāḥ
sattvānamartha aparimitaṁ karonti || 206 ||
rakṣanti śīlaṁ asadṛśu brahmacaryaṁ
bhāvī samādhī vipulamanantakalpān |
dhyāne vimokṣe suniśrita nityakālaṁ
te bodhisattvā bhavi sada buddhaputrāḥ || 207 ||
te ṛddhipādān satat niṣevamāṇā
kṣetrāṇi gatvā bahu vividhānanantān |
śṛṇvanti dharmaṁ sugatavaraprabhāṣaṁ
sarvaṁ ca gṛhṇī pratiṣṭhitu dhāraṇīye || 208 ||
prabhāṣi sūtrānaparimitānanantān
ye dhāraṇīye pratiṣṭhitu bodhisattvāḥ |
sattvāna arthaṁ aparimitaṁ karonti
ye dhāraṇīye pratiṣṭhitu bodhisattvāḥ || 209 ||
cyutopapādaṁ jānāti sattvānāmāgatiṁ gatim |
yādṛśaṁ taiḥ kṛtaṁ karma vipāko'pi ca tādṛśaḥ || 210 ||
karmaṇo na ca saṁkrāntiraṇumātrāṇi labhyate |
te'pi teṣāṁ vijānanti bodhisattvā mahāyaśāḥ || 211 ||
śūnyatā ca mahātmānāṁ vihāro bhoti uttamaḥ |
sthāpayanti mahāyāne sattvakoṭīracintiyāḥ || 212 ||
na teṣāmovadantānāṁ sattvasaṁjñā pravartate |
apravṛttiṁ ca dharmāṇāṁ bodhisattvāḥ prakāśayī | 213 ||
na prakāśayatāṁ dharmāṇupalambhaḥ pravartate |
śūnyāvihāriṇo bhonti dṛḍhajñāne pratiṣṭhitāḥ || 214 ||
uddiśyemaṁ samādhiṁ ca vihāraṁ sarvaśāstunām |
na teṣāṁ vartate saṁjñā istrisaṁjñā svabhāvatā || 215 ||
istrisaṁjñāṁ vibhāvitvā bodhimaṇḍe niṣīdati |
bodhimaṇḍe niṣiditvā mārasaṁjñā nivartate || 216 ||
na cātra paśyate māraṁ mārasainyaṁ ca paṇḍitaḥ |
na ca paśyati mārasya tisro duhitaro'pi saḥ || 217 ||
bodhimaṇḍe niṣaṇṇasya sarvasaṁjñā prahīyate |
saervasaṁjñāprahīṇasya sarvā kampati medinī || 218 ||
sumeravaḥ samudrāśca yāva santi daśā diśe |
taṁ ca sattvā vijānanti sarvadikṣu daśasvapi || 219 ||
bodhisattvasya ṛddhyeyaṁ medinī saṁprakampitā
ṣaḍvikāraṁ tadā kāle budhyato bodhimuttamām || 220 ||
yāvantaḥ saṁskṛtā dharmā ye ca dharmā asaṁskṛtāḥ |
sarvāṁstān budhyate dharmān dharmaśabdena deśitān || 221 ||
na cātra budhyate kaścit siṁhanādaśca vartate |
vartanīyaṁ vijānitvā bhoti buddhaḥ prabhākaraḥ || 222 ||
pratītya dharmā vartante utpadyante pratītya ca |
pratītyatāṁ yaddharmāṇāṁ sarve jānanti te viduḥ || 223 ||
vidhijñāḥ sarvadharmeṣu śūnyatāyā gatiṁgatāḥ |
gatiṁ ca te prajānanti sarvadharmagatiṁgatāḥ || 224 ||
gatimetāṁ gaveṣitvā bodhisattvo na labhyate |
yenaiṣā sarvabuddhānāṁ jñātā gatiracintiyā || 225 ||
sa tāṁ gatiṁ gato bhoti yaḥ sarvāṁ gati jānati |
sarvasya māyā ucchinnā jñātvā saddharmalakṣaṇam || 226 ||
bodhimaṇḍe niṣīditvā siṁhanādaṁ nadī tathā |
vijñāpayī kṣetrakoṭīraprameyā acintiyāḥ || 227 ||
tāṁśca prakampayī sarvā buddhavīrā mahāyaśāḥ |
yatha vainayikān sattvān vinetī sattvasārathiḥ || 228 ||
spṛśitvā uttamāṁ bodhiṁ bodhimaṇḍāttu utthitaḥ |
vineyān vinayet sattvānaprameyānacintiyān || 229 ||
tato nirmiṇi saṁbuddho anantān buddhanirmitān |
kṣetrakoṭīsahasrāṇi gacchantī dharmadeśakāḥ || 230 ||
sthāpayantyagrabodhīye sattvakoṭīracintiyāḥ |
deśayantyuttamaṁ dharmaṁ hitārthaṁ sarvaprāṇinām || 231 ||
īdṛśaṁ tanmahājñānaṁ buddhajñānamacintiyam |
tasmājjanayatha cchandaṁ bodhicchandamanuttaram || 232 ||
janetha gauravaṁ buddhe dharme saṁghe guṇottame |
bodhisattvāna śūrāṇāṁ bodhimagryāṁ niṣevatām || 233 ||
anolīnena cittena satkarotha atandritāḥ |
bhaviṣyatha tato buddhā nacireṇa prabhākarāḥ || 234 ||
ye ca kṣetrasahasreṣu bodhisattvā ihāgatāḥ |
paśyanti lokapradyotaṁ dharmaṁ deśentamuttamam || 235 ||
okiranti mahāvīrā mahāratnehi nāyakam |
māndāravehi puṣpehi okirī bodhikāraṇāt || 236 ||
alaṁkarontidaṁ kṣetraṁ buddhakṣetramanuttaram |
ratnajālena cchādenti samantena diśo daśa || 237 ||
patākā avasaktāśca ucchritā dhvajakoṭayaḥ |
alaṁkārairanantaiśca idaṁ kṣetramalaṁkṛtam || 238 ||
kūṭāgārāṁśca māpenti sarvaratnavicitritān |
prāsādaharmyaniryūhānasaṁkhyeyān manoramān || 239 ||
vimānānyardhacadrāṁśca gavākṣān pañjarāṁstathā |
dhūpitā dhvajaghaṭikā nānāratnavicitritāḥ || 240 ||
dhūpyamānena gandhena abhrakūṭasamaṁ sphuṭam |
kṣetrakoṭīsahasreṣu vāti gandho manoramaḥ || 241 ||
te ca sarve spharitvāna gandhavarṣaṁ pravarṣiṣuḥ |
ye ca ghrāyanti taṁ gandhaṁ te buddhā bhonti nāyakāḥ || 242 ||
rāgaśalyaṁ prahīṇaiṣāṁ doṣaśalyaṁ na vidyate |
vidhvaṁsitaṁ mohajālaṁ tamaḥ sarvaṁ vigacchati || 243 ||
ṛddhiṁ ca tatra sparśenti balabodhyaṅga indriyān |
dhyānavimokṣān sparśenti bhonti co dakṣiṇārhāḥ || 244 ||
pañcakoṭīya prajñaptā vastrakoṭībhi saṁstṛtā |
saṁchannā ratnajālehi cchatrakoṭībhi citritāḥ || 245 ||
niṣaṇṇāstatra te śūrā bodhisattvāḥ samāgatāḥ |
lakṣaṇaiste virocante tathānuvyañjanairapi || 246 ||
vṛkṣai ratnamayaiḥ sarvaṁ buddhakṣetramalaṁkṛtam |
nirmitāḥ puṣkariṇyaśca aṣṭāṅgajalapūritāḥ || 247 ||
pānīyaṁ te tataḥ pītvā puṣkariṇītaṭe sthitāḥ |
sarve tṛṣṇāṁ vinoditvā bhonti lokasya cetiyāḥ || 248 ||
anyonyeṣu ca kṣetreṣu bodhisattvāḥ samāgatāḥ |
buddhasya varṇaṁ bhāṣante śākyasiṁhasya tāyinaḥ || 249 ||
śṛṇvanti ye ca taṁ varṇaṁ te bhontī lokanāyakāḥ |
acintyā anuśaṁsā me iha sūtre prakāśitāḥ || 250 ||
svarṇamayehi patrehi padmakoṭyo acintiyāḥ |
śuddhasyoragasārasya karṇikāstatra nirmitāḥ || 251 ||
vaiḍūryasya ca daṇḍāni sphaṭikasya ca pañjarāḥ |
kesarā girigarbhasya māpitāstatra śobhanāḥ || 252 ||
ye ca ghrāyanti taṁ gandhaṁ niścarantaṁ manoramam |
teṣāṁ sarve praśāmyanti vyādhayaḥ prītacetasām || 253 ||
rāgo dveṣaśca mohaśca aśeṣāstehi kṣīyate |
trīn doṣān kṣapayitvā ca bhonti buddhā sukhaṁdadāḥ || 254 ||
śabdastato niścarati buddhaśabdo hyacintiyaḥ |
saddharmasaṁghaśabdaśca viniścarati sarvataḥ || 255 ||
śūnyatā animittasya svaro apraṇihitasya ca |
śrutvā taṁ sattvakoṭīyo bhontivaivartikā bahu || 256 ||
niścaraṁścaiva śabdo'sau kṣetrakoṭīṣu gacchati |
sthāpenti buddhajñānasmin sattvakoṭīracintiyāḥ || 257 ||
śakuntā kalaviṅkāśca jīvaṁjīvakapakṣiṇaḥ |
te'pi pravyāharī śabdaṁ buddhaśabdamanuttaram || 258 ||
ratnāmayāśca te vṛkṣā iha kṣetrasmi nirmitāḥ |
viśiṣṭā darśanīyāśca maṇīvṛkṣā manoramā || 259 ||
lambante teṣu vṛkṣeṣu sarvābharaṇaveṇayaḥ |
anubhāvena buddhasya iha kṣetrasmi nirmitāḥ || 260 ||
na so'sti keṣucid vyūhaḥ sarvakṣetreṣu sarvaśaḥ |
yo neha dṛśyate kṣetre tadviśiṣṭatamastadā || 261 ||
peyālametadākhyātaṁ śākyasiṁhena tāyinā |
na te jñāne'tra kāṅkṣati bodhisatvā mahāyaśāḥ || 262 ||
koṭīya etāṁ budhyanti gatisteṣāmacintiyā |
jñānena te vivardhante sāgaro vā sravantibhiḥ || 263 ||
na teṣāṁ labhyate'nto hi pibato vā mahodagheḥ |
ākhyāto bodhisattvānāṁ nayo hyeṣa acintiyaḥ || 264 ||
iha koṭayāṁ sthitāḥ śūrā bodhisattvā yaśasvinaḥ |
svarāṅgāni pramuñcanti yathā gaṅgāya vālikāḥ || 265 ||
tataścintyaḥ svaro'pyevaṁ bodhisattvo na manyate |
manyanāyāṁ prahīṇāyāmāsanno bhoti bodhate || 266 ||
na sa śīlaṁ vilumpeti api jīvitakāraṇāt |
aviluptaḥ sa carati bodhisattvo dṛḍhavataḥ || 267 ||
nāsau bhūyo vilupyeta kamasaṁjñāya sarvaśaḥ |
sarvasaṁjñāprahīṇasta aprameyāḥ samādhayaḥ || 268 ||
samāhitaḥ sa carati sajjate na samādhiṣu |
asaktaścāpramattaśca nāsau lokeṣu sajjate || 269 ||
lokadhātūnatikramya sa gacchati sukhāvatīm |
gataśca tatra saṁbuddhamamitābhaṁ sa paśyati || 270 ||
bodhisattvāṁśca tān śūrān lakṣaṇaiḥ samalaṁkṛtān |
pañcābhijñāpāramiṁ ca prāptā dhāraṇigocarāḥ || 271 ||
gacchanti kṣetrakoṭīyo buddhānāṁ pādavandakāḥ |
obhāṣayanto gacchanti buddhakṣetrānacintiyān || 272 ||
sarvadoṣaprahīṇāśca sarvakleśaviśodhitāḥ |
sarvakleśasamucchinnā ekajātisthitā jināḥ || 273 ||
na co apāyān gacchanti tasmāt kṣetrāttu te narāḥ |
sarve'pāyā samucchinnāstasmin kṣetre aśeṣataḥ || 274 ||
bodhitā buddhaśreṣṭhena amitābhena tāyinā |
karotha mā tatra kāṅkṣāṁ gamiṣyatha sukhāvatīm || 275 ||
yaḥ kṣetraśreṣṭhasya śruṇitva varṇaṁ
cittaprasādaṁ pratilabhi mātṛgrāmaḥ |
sa kṣipra bhotī puruṣavaraḥ suvidvān
ṛddhyā ca yāti kṣetrasahasrakoṭīḥ || 276 ||
yāvanti pūjā bahuvidha aprameyā
yā kṣetrakoṭīnayutayabiṁbareṣu |
tāṁ pūja kṛtva puruṣavareṣu nityaṁ
saṁkhyākalāpī na bhavati maitracittaḥ || 277 ||
śīlaṁ samādhiṁ satatu niṣevamāṇo
dhyānān vimokṣāṁstathapi ca apramāṇān |
śūnyānimittān satatu niṣevamāṇo
nacireṇa so hi sugatu bhavati loke || 278 ||
eṣā hi pūjā paramā viśiṣṭa mahyaṁ
yaḥ śīlaskandhe pratiṣṭhitu bodhisattvo |
sada sarvabuddhāstena supūjitā hi
kṣayāntakāle yaḥ sthitu bodhicitte || 279 ||
suparīnditāste buddhasahasrakoṭyo
ye bodhisattvā imu kṣayi kāli ghore |
rakṣanti dharmaṁ sugatavaropadiṣṭaṁ
te mahya putrāścarimaka dharmapālāḥ || 280 ||
iti śrīsamādhirāje sūtradhāraṇānuśaṁsāparivarto nāma dvātriṁśatitamaḥ || 32 ||
Links:
[1] http://dsbc.uwest.edu/node/4778