The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
dharmadhātuvāgīśvaramaṇḍalastotram
mañjuśriyaṁ mahāvīraṁ sarvamāravināśanam |
sarvasiddhīśvaraṁ nāthaṁ vāgīśvaraṁ namāmyaham || 1 ||
mañjughoṣaṁ mahāvīraṁ sarvamāravināśanam |
sarvākārapradātāraṁ dharmadhātuṁ namāmyaham || 2 ||
mahoṣṇīṣaṁ sitacchatraṁ tejorāśiṁ jayoditam |
vikiraṇodgataṁ caiva mahogratejasaṁ name || 3 ||
akṣobhyaṁ ca mahābodhiṁ vajrasattvaṁ namāmyaham |
vajrarājaṁ vajrarāgaṁ vajrasādhuṁ namāmyaham || 4 ||
śrīratnasambhavaṁ nāthaṁ vajraratnaṁ namāmyaham |
vajrasūryaṁ vajraketuṁ vajrahāsaṁ name sadā || 5 ||
amitābhaṁ mahārājaṁ vajradharmaṁ namāmyaham |
vajratīkṣṇaṁ mahāketuṁ vajrabhāṣaṁ name name || 6 ||
amoghasiddhiṁ siddheśaṁ vajrakarma namāmyaham |
vajrarakṣaṁ vajrayakṣaṁ vajrasandhiṁ name sadā || 7 ||
locanākhyāṁ mahādevīṁ pāṇḍarākhyāṁ namāmyaham |
māmakīṁ caiva devīṁ tāṁ tārādevīṁ name name || 8 ||
vajrāṅkuśaṁ mahāvīraṁ vajrapāśaṁ mahatprabham |
vajrasphoṭaḥ mahānāthaṁ vajrāveśaṁ name name || 9 ||
adhimuktīśvarīṁ bhūmiṁ pramuditāṁ namāmyaham |
vimalākhyāṁ mahābhūmiṁ prabhākarīṁ name name || 10 ||
arciṣmatīṁ sudurjayāṁ cābhimukhīṁ namāmyaham |
dūraṅgamāmacalākhyāṁ sādhumatīśvarīṁ name || 11 ||
dharmameghāṁ mahāmeghāṁ samatākhyāṁ prabhāṁ name |
ratnapāramitāṁ devīṁ dānapāramitāṁ name || 12 ||
śīlapāramitāṁ devīṁ kṣāntipāramitāṁ name |
vīryapāramitāṁ devīṁ dhyānapāramitāṁ śraye || 13 ||
prajñāpāramitāṁ devīm upāyākhyaṁ namāmyaham |
praṇidhānabalaṁ caiva jñānapāramitāṁ sadā || 14 ||
karmapāramitāṁ devīṁ namāmi satataṁ tathā |
āyuścittapariṣkāraṁ karmopapattikāṁ name || 15 ||
ṛddhyākhyāmadhimuktiṁ ca praṇidhānāṁ namāmyaham |
jñānākhyavaśitāṁ devīṁ dharmākhyavaśitāṁ name || 16 ||
tathatāṁ ca mahādevīṁ buddhabodhiṁ namāmyaham |
vasumatīṁ mahālakṣmīṁ ratnajvālāṁ name name || 17 ||
uṣṇīṣavijayāṁ devīṁ mārīcīṁ parṇaśābarīm |
jāṅguliṁ dhāraṇīṁ vande anantamukhadhāraṇīm || 18 ||
cundāṁ prajñāṁ ca padmāṁ ca sarvāvaraṇaśodhanīm |
akṣayajñānakāraṇḍaṁ dharmakāyavatīṁ name || 19 ||
dharmapratividaṁ devamarthaṁ ca pratisaṁvidam |
niruktisaṁvidaṁ devaṁ pratibhānākhyasaṁvidam || 20 ||
vajralāsyāṁ vajramālāṁ vajragītāṁ name sadā |
vajranṛtyāṁ mahādevīṁ namāmi satataṁ mudā || 21 ||
samantabhadraṁ bodhīśamakṣayatāṁ matiṁ name |
kṣitigarbhaṁ khagarbhaṁ ca bodhisattvaṁ namāmyaham || 22 ||
gagaṇagañjanātheśaṁ ratnapāṇiṁ name name |
sāgaramatiṁ bodhīśaṁ vajragarbhaṁ namāmyaham || 23 ||
lokeśvaraṁ mahāsatvaṁ sthānaprāptaṁ namāmyaham |
candraprabhaṁ mahātejaṁ vande'haṁ jālinīprabham || 24 ||
amitaprabhabodhośaṁ śrīpatiṁ bhānukūṭakam |
sarvaśokatamodghāṭaviṣkambhinaṁ namāmyaham || 25 ||
yamāntakaṁ mahāvīraṁ prajñāntakaṁ name name |
padmāntakaṁ mahāvīraṁ vighnāntakaṁ namāmyaham || 26 ||
trailokyavijayaṁ vīraṁ vajrajvālāṁ namāmyaham |
herukaṁ vajravīreśaṁ parameśaṁ namāmyaham || 27 ||
cakravarttīśvaraṁ vande sumbharājaṁ namāmyaham |
puṣpāṁ dhūpāṁ mahādīpāṁ gandhāṁ devīṁ namāmyaham || 28 ||
vajrarūpāṁ vajraśabdāṁ rasavajrāṁ namāmyaham |
vajrasparśāṁ mahādevīṁ viśvavarṇāṁ name sadā || 29 ||
indrayamajaleśāṁśca kuberamīśvaraṁ namaḥ |
agniṁ nairṛtyanāthaṁ ca vāyurājaṁ namāmyaham || 30 ||
brahmāṇaṁ viṣṇudevaṁ ca maheśvaraṁ kumārakam |
brahmāṇīṁ ca mahādevīṁ rudrāṇīṁ vaiṣṇavīṁ name || 31 ||
kaumārīṁ raktavarṇāṁ ca mahendrāṇīṁ namāmyaham |
vārāhīṁ kālikāṁ caṇḍīṁ bhṛṅgiṇaṁ gaṇanāyakam || 32 ||
mahākālaṁ mahābhīmaṁ nandikeśaṁ raviṁ name |
candraṁ bhaumaṁ budhaṁ vande guruṁ śukraṁ śanaiścaram || 33 ||
rāhuṁ ketuṁ balabhadraṁ jayakaraṁ name sadā |
madhukaraṁ vasantaṁ ca anantaṁ vāsukiṁ name || 34 ||
takṣaṁ karkoṭakaṁ padmaṁ mahāpadmaṁ namāmyaham |
śaṅkhapālaṁ ca kulikaṁ vemacitraṁ valiṁ name || 35 ||
prahlādaṁ ca mahādaityaṁ vairocanaṁ name sadā |
guruḍendra sumbharājaṁ paṁcaśikhaṁ namāmyaham || 36 ||
sarvārthasiddhiṁ vighneśaṁ pūrṇabhadraṁ namāmyaham |
maṇibhadraṁ mahāyakṣaṁ dhanadaṁ ca maheśvaram || 37 ||
vaiśravaṇaṁ mahāvīraṁ civikuṇḍalinaṁ namāmyaham |
kelimāliṁ sukhendraṁ ca calendraṁ ca namāmyaham || 38 ||
hāratīṁ yakṣiṇīṁ devīṁ bahuputravatīṁ name |
aśvinīṁ bharaṇīṁ tārāṁ kṛttikāṁ rohaṇīṁ tathā || 39 ||
mṛgaśīrṣāṁ tathaivārdrāṁ punarvasuṁ namāmyaham |
puṣyamāśleṣakātārāṁ maghāṁ ca pūrvāphālgunīm || 40 ||
uttarāphālgunīṁ hastaṁ citrāṁ svātiṁ viśākhakām |
anurādhāṁ tathā jyeṣṭhāṁ mūlatārāṁ namāmyaham || 41 ||
pūrvāṣāḍhottarāṣāḍhāṁ śravaṇāṁ ca namāmyaham |
dhaniṣṭhāṁ śatabhiṣāṁ ca pūrvottarābhādrapadām || 42 ||
revatīṁ ca mahātārām abhijitaṁ namāmyaham |
vajrāṅkuśaṁ mahāvīraṁ vajrapāśaṁ namāmyaham || 43 ||
vajrasphoṭaṁ mahābhīmaṁ vajrāṁśaṁ vai name name |
vāgīśvaraṁ mahābodhiṁ sarvavighnavināśakam || 44 ||
sarvajñaṁ jñānadātāraṁ dharmadhātuṁ namāmyaham |
mañjuśriyaṁ mahājñānaṁ sarvavidyāpradeśvaram |
sarvākārasvarūpaṁ ca vādirājaṁ namāmyaham || 45 ||
śrī dharmadhātuvāgīśvaramaṇḍalastotraṁ samāptam |
Links:
[1] http://dsbc.uwest.edu/node/3865