Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 30 sadāpraruditaparivartastriṁśattamaḥ

30 sadāpraruditaparivartastriṁśattamaḥ

Parallel Devanagari Version: 
३० सदाप्ररुदितपरिवर्तस्त्रिंशत्तमः [1]

30 sadāpraruditaparivartastriṁśattamaḥ|

punaraparaṁ subhūte tatheyaṁ prajñāpāramitā paryeṣṭavyā, yathā sadāpraruditena bodhisattvena mahāsattvena paryeṣitā, ya etarhi bhīṣmagarjitanirghoṣasvarasya tathāgatasyārhataḥ samyaksaṁbuddhasyāntike brahmacaryaṁ carati| evamukte āyuṣmān subhūtirbhagavantametadavocat-kathaṁ bhagavan sadāpraruditena bodhisattvena mahāsattveneyaṁ prajñāpāramitā paryeṣitā? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-sadāpraruditena subhūte bodhisattvena mahāsattvena pūrvaṁ prajñāpāramitāṁ paryeṣamāṇena kāye'narthikena jīvitanirapekṣeṇa lābhasatkāraślokeṣvaniśritena paryeṣamāṇena paryeṣitā| tena prajñāpāramitāṁ paryeṣamāṇena araṇyagatena antarīkṣānnirghoṣaḥ śruto'bhūt-gaccha tvaṁ kulaputra pūrvasyāṁ diśi| tataḥ prajñāpāramitāṁ śroṣyasi| tathā ca gaccha, yathā na kāyaklamathamanasikāramutpādayasi, na styānamiddhamanasikāramutpādayasi, na bhojanamanasikāramutpādayasi, na pānīyamanasikāramutpādayasi, na rātrimanasikāramutpādayasi, na divasamanasikāramutpādayasi, na śītamanasikāramutpādayasi, noṣṇamanasikāramutpādayasi| mā ca kvaciccittaṁ praṇidhāḥ adhyātmaṁ vā bahirdhā vā| mā ca kulaputra vāmenālokayan gāḥ, mā dakṣiṇena, mā pūrveṇa, mā paścimena, mottareṇa, mordhvam, mādhaḥ, mā ca anuvidiśamavalokayan gāḥ| tathā ca kulaputra gaccha, yathā nātmato na satkāyataścalasi| yathā na rūpataścalasi, yathā na vedanāto na saṁjñāto na saṁskārataḥ, yathā na vijñānataścalasi| yo hyataścalati, sa vitiṣṭhate| kuto vitiṣṭhate? buddhadharmebhyo vitiṣṭhate| yo buddhadharmebhyo vitiṣṭhate, sa saṁsāre carati| yaḥ saṁsāre carati, sa na carati prajñāpāramitāyām| sa prajñāpāramitāṁ nānuprāpnotīti||

evamukte sadāprarudito bodhisattvo mahāsattvastaṁ nirghoṣametadavocat-evaṁ vai kariṣyāmi| tatkasya hetoḥ? ahaṁ hi sarvasattvānāmālokaṁ kartukāmo buddhadharmān samudānetukāma iti| evamukte sa nirghoṣaḥ sadāpraruditaṁ bodhisattvaṁ mahāsattvametadavocat-sādhu sādhu kulaputra sadāprarudita||

atha khalu sadāprarudito bodhisattvo mahāsattvaḥ punarapi śabdamaśrauṣīt| evaṁ cāśrauṣīt-śūnyatānimittāpraṇihiteṣu ca tvayā kulaputra sarvadharmeṣvadhimuktimutpādya prajñāpāramitā paryeṣṭavyā| nimittaparivarjitena bhāvaparivarjitena sattvadṛṣṭiparivarjitena ca tvayā bhavitavyam| pāpamitrāṇi ca tvayā kulaputra parivarjayitavyāni| kalyāṇamitrāṇi ca tvayā sevitavyāni bhaktavyāni paryupāsitavyāni, yāni ca śūnyatānimittāpraṇihitānutpādājātāniruddhābhāvāḥ sarvadharmā iti dharmaṁ deśayanti| evaṁ tvaṁ kulaputra pratipadyamāno nacireṇa prajñāpāramitāṁ śroṣyasi pustakagatāṁ vā dharmabhāṇakasya bhikṣoḥ kāyagatām| yasya ca tvaṁ kulaputra antikātprajñāpāramitāṁ śṛṇuyāḥ śāstṛsaṁjñā tvayā tatrotpādayitavyā| kṛtajñena ca tvayā bhavitavyaṁ kṛtavedinā ca-eṣa mama kalyāṇamitraṁ yasyemāṁ prajñāpāramitāmantikācchṛṇomi| yāmahaṁ śṛṇvan kṣiprameva avinivartanīyo bhaviṣyāmyanuttarāyāḥ samyaksaṁbodheḥ, āsannaśca bhaviṣyāmi tathāgatānāmarhatāṁ samyaksaṁbuddhānām| tathāgatāvirahiteṣu buddhakṣetreṣūpapatsye| akṣaṇāṁśca vivarjayiṣyāmi| kṣaṇasaṁpadaṁ ca ārāgayiṣyāmīti| imāstvayā kulaputra anuśaṁsāḥ paritulayamānena dharmabhāṇake bhikṣau śāstṛsaṁjñotpādayitavyā| na ca tvayā kulaputra lokāmiṣapratisaṁyuktayā cittasaṁtatyā dharmabhāṇako bhikṣuranubaddhavyaḥ| dharmārthikena ca tvayā dharmagauraveṇa dharmabhāṇako bhikṣuranubaddhavyaḥ| mārakarmāṇi ca tvayā avaboddhavyāni| asti hi kulaputra māraḥ pāpīyān dharmabhāṇakasya bodhisattvasya mahāsattvasya rūpaśabdagandharasasparśānupasaṁharati sevituṁ bhaktuṁ paryupāsitum| tāṁścāsāvabhibhūya upāyakauśalyena parisevate bhajate paryupāste|

tatra ca tvayā kulaputra dharmabhāṇake bhikṣau nāprasādacittamutpādayitavyam| api tvevaṁ cittamutpādayitavyam-nāhaṁ tadupāyakauśalyaṁ jāne, yadeṣa upāyakauśalyaṁ prajānāti| eṣa sattvavinayena sattvānāṁ kuśalamūlaparigrahamupādāya enān dharmān pratisevate bhajate paryupāste| na hi kvacidbodhisattvānāṁ mahāsattvānāṁ saṅgo vā ārambaṇaṁ vā saṁvidyate| tatkṣaṇaṁ ca tvayā kulaputra dharmāṇāṁ bhūtanayaḥ pratyavekṣitavyaḥ| katamaśca kulaputra dharmāṇāṁ bhūtanayaḥ? yaduta sarvadharmā asaṁkleśā avyavadānāḥ| tatkasya hetoḥ? sarvadharmā hi svabhāvena śūnyāḥ| sarvadharmā hi niḥsattvā nirjīvā niṣpoṣā niṣpuruṣā niṣpudgalā māyopamāḥ svapnopamāḥ pratiśrutkopamāḥ pratibhāsopamāḥ| evaṁ tvaṁ kulaputra sarvadharmāṇāṁ bhūtanayaṁ pratyavekṣamāṇo dharmabhāṇakamanubadhnan nacireṇa prajñāpāramitāyāṁ niryāsyasi| aparamapi tvaṁ kulaputra mārakarma samanvāhareḥ| sacetkulaputra dharmabhāṇakaḥ prajñāpāramitārthikaṁ kulaputramavasādayati, na samanvāharati, tatra tvayā kulaputra na prativāṇiḥ kartavyā| api tu dharmārthikenaiva dharmagauraveṇaiva anirviṇṇamānasena dharmabhāṇako bhikṣuranubaddhavyaḥ||

atha khalu sadāprarudito bodhisattvo mahāsattvastasya nirghoṣasyāntikādimāmanuśāsanīṁ pratigṛhya yena pūrvā dik tena pratikrāmati sma| aciraprakrāntasya cāsyaitadabhūt-na mayā sa nirghoṣaḥ paripṛṣṭaḥ-kiyaddūraṁ mayā gantavyamiti| sa tatraiva pṛthivīpradeśe sthito'bhūt| tatra rudan krandan śocan paridevamānaḥ evaṁ cintayati sma-asminneva pṛthivīpradeśe ekaṁ vā rātriṁdivamatināmayiṣyāmi, dve vā, trīṇi vā, catvāri vā, pañca vā, ṣaḍ vā, sapta vā rātriṁdivānyatināmayiṣyāmi| na kāyaklamathamanasikāramutpādayiṣyāmi| na styānamiddhamanasikāramutpādayiṣyāmi| na bhojanamanasikāramutpādayiṣyāmi| na pānīyamanasikāramutpādayiṣyāmi| na rātrimanasikāramutpādayiṣyāmi| na divasamanasikāramutpādayiṣyāmi| na śītamanasikāramutpādayiṣyāmi| noṣṇamanasikāramutpādayiṣyāmi, yāvanna prajñāpāramitāṁ śroṣyāmīti| tadyathāpi nāma subhūte kaścideva puruṣaḥ ekaputrake kālagate mahatā duḥkhadaurmanasyena samanvāgato'bhavat, tasya putraśokena nānyaḥ kaścinmanasikāraḥ pravartate, api tvekaputrakamanasikāra eva pravartate| evameva subhūte sadāpraruditasya bodhisattvasya mahāsattvasya tasmin samaye nānyaḥ kaścinmanasikāraḥ pravartate sma, api tu kadā nāmāhaṁ tāṁ prajñāpāramitāṁ śroṣyāmīti||

atha khalu subhūte sadāpraruditasya bodhisattvasya mahāsattvasya tathotkaṇṭhitasya tathāgatavigrahaḥ purataḥ sthitvā sādhukāramadāt-sādhu sādhu kulaputra, yastvamenāṁ vācaṁ bhāṣase| evaṁ hi kulaputra paurvakairapi tathāgatairarhadbhiḥ samyaksaṁbuddhaiḥ pūrvaṁ bodhisattvacaryāṁ caradbhiḥ prajñāpāramitā paryeṣitā, yathā tvametarhi paryeṣase| tena hi tvaṁ kulaputra etenaiva vīryeṇa etenaivotsāhenaṁ etayaivārthikatayā etayaiva cchandikatayā anubadhya pūrvāmeva diśaṁ gaccha| asti kulaputra itaḥ pañcabhiryojanaśatairgandhavatī nāma nagarī saptaratnamayī, saptabhiḥ prākārairanuparikṣiptā, saptabhiḥ parikhābhiḥ saptabhistālapaṅktibhiranuparikṣiptā, dvādaśa yojanāni āyāmena, dvādaśa yojanāni vistāreṇa, ṛddhā ca sphītā ca kṣemā ca subhikṣā ca ākīrṇabahujanamanuṣyā ca pañcabhirantarāpaṇavīthiśatairālekhyavicitrasadṛśairdarśanīyairnirviddhā asamasamairanutpīḍajanayugyayānasaṁkramaṇasthānasthāpitaiḥ sumāpitā| samantataḥ prākārāśca tasyā nagaryāḥ saptaratnamayāḥ| teṣāṁ ca saptaratnamayānāṁ prākārāṇāṁ jāmbūnadasya suvarṇasya khoḍakaśīrṣāṇi pramāṇavantyupodgatāni| sarvasmiṁśca khoḍakaśīrṣe saptaratnamayo vṛkṣo jāto nānāvicitrai ratnamayaiḥ phalaiḥ phalavān| sarvataśca khoḍakavṛkṣādratnamayaṁ sūtraṁ dvitīyaṁ khoḍakavṛkṣāntaramavasaktam|

sarvāvatī ca sā nagarī sauvarṇena kiṅkiṇījālena praticchannā| tasya ca kiṅkiṇījālasya vāteneritasya valgurmanojño rañjanīyaḥ śabdo niścarati| tadyathāpi nāma pañcāṅgikasya tūryasya sametya saṁgītyāṁ kuśalairgandharvaiḥ saṁpravāditasya valgurmanojño rañjanīyo nirghoṣo niścarati, evameva tasya kiṅkiṇījālasya vāteritasya valgurmanojño rañjanīyo nirghoṣo niścarati| tena ca śabdena te sattvāḥ krīḍanti ramante paricārayanti| samantācca tasyā nagaryāḥ parikhā vāriparipūrṇā anusārivārivāhinyo vāriṇo nātiśītasya nātyuṣṇasya pūrṇāḥ| tasmiṁśca vāriṇi nāvaḥ saptānāṁ ratnānāṁ vicitrā darśanīyāsteṣāmeva sattvānāṁ pūrvakarmavipākenābhinirvṛttāḥ, yāsu te sattvā abhiruhya krīḍanti ramante paricārayanti| sarvaṁ ca tadvāri utpalapadmakumudapuṇḍarīkasaṁchāditam, anyaiśca abhijātābhijātaiḥ sugandhagandhibhiḥ puṣpaiḥ saṁchāditam| nāsti sā kācitrisāhasramahāsāhasre lokadhātau puṣpajātiryā tatra nāsti| samantācca tasyā nagaryāḥ pañcodyānaśatāni| sarvāṇi tāni saptaratnamayāni vicitrāṇi darśanīyāni| ekaikasmiṁścodyāne pañca pañca puṣkariṇīśatāni| krośaḥ krośaḥ pramāṇaṁ samantāttatpuṣkariṇīnām|

sarvāsu tāsu puṣkariṇīṣu saptaratnamayāni vicitrāṇi darśanīyāni utpalapadmakumudapuṇḍarīkāṇi jātāni, yaistadudakaṁ saṁchāditam| sarvāṇi ca tānyutpalapadmakumudapuṇḍarīkāni śakaṭacakrapramāṇapariṇāhāni sugandhāni nīlāni nīlavarṇāni nīlanidarśanāni nīlanirbhāsāni, pītāni pītavarṇāni pītanidarśanāni pītanirbhāsāni, lohitāni lohitavarṇāni lohitanidarśanāni lohitanirbhāsāni, avadātāni avadātavarṇānyavadātanidarśanānyavadātanirbhāsāni| sarvāśca tāḥ puṣkariṇyo haṁsasārasakāraṇḍavakrauñcacakravākopanikūjitāḥ| sarvāni ca tānyudyānāni amamānyaparigrahāṇi, teṣāmeva sattvānāṁ pūrvakarmavipākenābhinirvṛttāni, yathāpi nāma dīrgharātraṁ prajñāpāramitāyāṁ caritavatāṁ buddhanetrīcitrīkārānugatasugataśrutacittānāṁ sattvānāṁ dīrgharātraṁ gambhīreṣu dharmeṣvadhimuktānām| tatra ca kulaputra gandhavatyāṁ nagaryāṁ madhyeśṛṅgāṭakasya dharmodgatasya bodhisattvasya mahāsattvasya gṛhaṁ yojanaṁ samantāt| saptānāṁ ratnānāṁ citraṁ darśanīyam| saptabhiḥ prākāraiḥ saptabhistālapaṅktibhiranuparikṣiptam| tasmiṁśca gṛhe catvāryudyānāni gṛhaparibhogopabhogaparibhogāya| nityapramuditaṁ ca nāmodyānam| aśokaṁ ca nāma śokavigataṁ ca nāma puṣpacitraṁ ca nāmodyānam| ekaikasmiṁścodyāne'ṣṭāvaṣṭau puṣkariṇyo yaduta bhadrā ca nāma, bhadrottamā ca nāma, nandā ca nāma, nandottamā ca nāma, kṣamā ca nāma, kṣamottamā ca nāma, niyatā ca nāma, avivāhā ca nāma| tāsāṁ ca khalu puṣkariṇīnāmekaṁ pārśvaṁ sauvarṇamayaṁ dvitīyaṁ pārśvaṁ rūpyamayaṁ tṛtīyaṁ pārśvaṁ vaidūryamayaṁ caturthaṁ pārśvaṁ sphaṭikamayam|

adhobhūmiḥ karketanamayī, suvarṇavālukāstīrṇā| ekaikasyāṁ ca puṣkariṇyāmaṣṭāvaṣṭau sopānāni nānāvicitrai ratnamayaiḥ sopānaphalakaiḥ pratimaṇḍitāni| sarvasmiṁśca sopānaphalakavivarāntare jāmbūnadasya suvarṇasya kadalīvṛkṣo jātaḥ| sarvāśca tāḥ puṣkariṇyo nānotpalapadmakumudapuṇḍarīkasaṁchāditasalilā haṁsasārasakāraṇḍavakrauñcacakravākopakūjitāḥ| samantācca tāsāṁ puṣkariṇīnāṁ nānācitrāḥ puṣpavṛkṣā jātāḥ| teṣāṁ puṣpavṛkṣāṇāṁ vāteneritāni puṣpāṇi puṣkariṇīṣu patanti| sarvāsu ca tāsu puṣkariṇīṣu candanagandhikaṁ vāri, varṇopetaṁ rasopetaṁ sparśopetam| tatra ca dharmodgato bodhisattvo mahāsattvaḥ saparivāro'ṣṭaṣaṣṭayā strīsahasraiḥ sārdhaṁ pañcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ krīḍati ramate paricārayati| ye'pi tatra nagare anye sattvā vāstavyāḥ, striyaśca puruṣāśca, te'pi sarve nityapramuditā udyāneṣu puṣkariṇīṣu ca pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti| sa khalu punardharmodgato bodhisattvo mahāsattvaḥ sārdhaṁ parivāreṇa tāvatkālaṁ krīḍati ramate paricārayati, tatastrikālaṁ prajñāpāramitāṁ deśayati| ye'pi te sattvāstatra gandhavatyāṁ nagaryāṁ vāstavyāḥ te'pi madhyenagaraśṛṅgāṭakasya dharmodgatasya bodhisattvasya mahāsattvasya āsanaṁ prajñapayanti, suvarṇapādakaṁ vā rūpyapādakaṁ vā vaiḍūryapādakaṁ vā sphaṭikapādakaṁ vā, tūlikāstīrṇaṁ vā, goṇikāstīrṇaṁ vā, uparigarbholikaṁ vā, kāśikavastrapratyāstaraṇaṁ vā ardhakrośamuccaistvena| upariṣṭāccāntarīkṣe cailavitānaṁ muktāvicitritaṁ samaṁ sahitā niratāḥ kimayaṁ saṁsthita iti susaṁsthitavicitravipākatayā dhārayanti| samantācca taṁ pṛthivīpradeśaṁ pañcavarṇikaiḥ kusumairabhyavakiranti saṁpravikiranti|

nānāgandhadhūpadhūpitaṁ ca taṁ pṛthivīpradeśaṁ kurvanti, yathāpīdaṁ dharmāśayaviśuddhyā tasya dharmodgatasya bodhisattvasya mahāsattvasya dharmagauraveṇa ca| tatra dharmodgato bodhisattvo mahāsattvo niṣaṇṇaḥ prajñāpāramitāṁ deśayati| evaṁrūpeṇa kulaputra dharmagauraveṇa dharmāṇāṁ saṁniśrayatayā śraddheyaśraddadhānatayā śraddhotpādanena te sattvā dharmodgatasya bodhisattvasya mahāsattvasyāntikātprajñāpāramitāṁ śṛṇvanti| tatra ca bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi saṁnipatitāni devamanuṣyāṇāṁ śṛṇvanti| tato'nye keciduddiśanti, kecitsvādhyāyanti, kecillikhanti, kecidyoniśomanasikāreṇānugacchanti| sarvaṁ ca te sattvā avinipātadharmāṇo'vinivartanīyā anuttarāyāḥ samyaksaṁbodheḥ| tasya tvaṁ kulaputra dharmodgatasya bodhisattvasya mahāsattvasyāntikaṁ gaccha| tataḥ śroṣyasi prajñāpāramitām| sa hi tava kulaputra dīrgharātraṁ kalyāṇamitraṁ saṁdarśakaḥ samādāpakaḥ samuttejakaḥ saṁpraharṣako'nuttarāyāḥ samyaksaṁbodheḥ| tenāpi kulaputra pūrvamevaṁ prajñāpāramitā paryeṣitā, yathā tvametarhi paryeṣase| gaccha tvaṁ kulaputra rātriṁdivamadhiṣṭhitamanasikāramutpādayamāno nacireṇa prajñāpāramitāṁ śroṣyasi||

atha khalu sadāprarudito bodhisattvo mahāsattvaḥ idaṁ śrutvā tuṣṭa udagra āttamanaskaḥ pramuditaḥ prītisaumanasyajāto'bhūt| tadyathāpi nāma puruṣaḥ saviṣeṇa śalyena viddho nānyaṁ manasikāramutpādayati, api tu kadā nāmāhaṁ śalyahartāraṁ vaidyaṁ lapsye yo mamedaṁ śalyamuddhariṣyati, yo māmito duḥkhānmocayiṣyatīti| evameva sadāprarudito bodhisattvo mahāsattvastasmin samaye nānyaṁ kaṁciddharmaṁ manasi karoti, api tu kadā nāmāhaṁ taṁ kulaputraṁ drakṣyāmi yo māṁ prajñāpāramitāṁ śrāvayiṣyati, yanmama dharmaṁ śrutvā upalambhamanasikārāḥ prahāsyanta iti ||

atha khalu sadāprarudito bodhisattvo mahāsattvastasminneva pṛthivīpradeśe sthitaḥ tasya dharmodgatasya bodhisattvasya mahāsattvasya prajñāpāramitāṁ deśayataḥ śṛṇoti sma| śṛṇvaṁśca sarvadharmeṣvaniśritasaṁjñāmutpādayati sma| tasyānekāni samādhimukhānyāmukhībhūtānyabhūvan| tadyathāsarvadharmasvabhāvavyavalokano nāma samādhiḥ| sarvadharmasvabhāvānupalabdhirnāma samādhiḥ| sarvadharmasvabhāvajñānanirgamo nāma samādhiḥ| sarvadharmanirnānātvo nāma samādhiḥ| sarvadharmanirvikāradarśī nāma samādhiḥ| sarvadharmāvabhāsakaro nāma samādhiḥ| sarvadharmatamopagato nāma samādhiḥ| sarvadharmajñānavidhvaṁsano nāma samādhiḥ| sarvadharmavidhūnano nāma samādhiḥ| sarvadharmānupalabdhirnāma samādhiḥ| kusumābhikīrṇo nāma samādhiḥ| sarvadharmātmabhāvābhinirhāro nāma samādhiḥ| māyāvivarjito nāma samādhiḥ| ādarśamaṇḍalapratibhāsanirhāro nāma samādhiḥ| sarvasattvarutanirhāro nāma samādhiḥ| rajopagato nāma samādhiḥ| sarvasattvābhipramodano nāma samādhiḥ| sarvasattvarutakauśalyānugato nāma samādhiḥ| nānārutapadavyañjanābhinirhāro nāma samādhiḥ| astambhito nāma samādhiḥ|

prakṛtyavyavahāro nāma samādhiḥ| anāvaraṇavimokṣaprāpto nāma samādhiḥ| rājopagato nāma samādhiḥ| nāmaniruktipadavyañjano nāma samādhiḥ| sarvadharmavipaśyano nāma samādhiḥ| sarvadharmaviṣayāpagato nāma samādhiḥ| sarvadharmānāvaraṇakoṭirnāma samādhiḥ| gaganakalpo nāma samādhiḥ| vajropamo nāma samādhiḥ| āsannarūparājo nāma samādhiḥ| asapatnarājo nāma samādhiḥ| jayalabdho nāma samādhiḥ| avivartyacakṣurnāma samādhiḥ| dharmadhātuniyato nāma samādhiḥ| dharmadhātunirgato nāma samādhiḥ| āśvāsadātā nāma samādhiḥ| siṁhābhigarjito nāma samādhiḥ| sarvasattvābhibhavano nāma samādhiḥ| vigatarajo nāma samādhiḥ| asaṁkliṣṭo nāma samādhiḥ| padmavyūho nāma samādhiḥ| kāṅkṣocchedano nāma samādhiḥ| sarvasārānugato nāma samādhiḥ| sarvadharmābhyudgato nāma samādhiḥ| abhijñābalavaiśāradyaprāpto nāma samādhiḥ| sarvadharmanirvedhako nāma samādhiḥ| sarvadharmavibhavamudrā nāma samādhiḥ| sarvadharmavibhavasamudro nāma samādhiḥ| sarvadharmanirviśeṣadarśī nāma samādhiḥ| sarvadṛṣṭikṛtagahanavivarjito nāma samādhiḥ| tamopagato nāma samādhiḥ| sarvadharmanimittāpagato nāma samādhiḥ| sarvasaṅgavimukto nāma samādhiḥ| sarvakausīdyāpagato nāma samādhiḥ| gambhīradharmaprabhākaro nāma samādhiḥ| merukalpo nāma samādhiḥ| asaṁhāryo nāma samādhiḥ| māramaṇḍalavidhvaṁsanakaro nāma samādhiḥ| trailokyānabhiniviṣṭo nāma samādhiḥ| raśminirhāro nāma samādhiḥ| tathāgatadarśano nāma samādhiḥ| sarvatathāgatadarśī nāma samādhiḥ| sa eṣu samādhiṣu sthitaḥ san daśadiśi loke buddhān bhagavataḥ paśyati sma aprameyānasaṁkhyeyān imāmeva prajñāpāramitāṁ prakāśayato bodhisattvebhyo mahāsattvebhyaḥ| te ca tathāgatāḥ sādhukāraṁ dadati sma, svāsanaṁ cāsya kurvanti sma| evaṁ cāvocan-asmābhirapi kulaputra pūrvaṁ bodhisattvacaryāṁ caradbhirevameva prajñāpāramitā parigaveṣitā|

parigaveṣamāṇaiśca ete eva samādhayaḥ pratilabdhāḥ, ye tvayaitarhi pratilabdhāḥ| enāṁśca samādhīn pratilabhya gatiṁgatāḥ saṁvṛttāḥ, prajñāpāramitāyāmavinivartanīyeṣu buddhadharmeṣu pratiṣṭhitāḥ| te vayameteṣāmeva samādhīnāṁ prakṛtiṁ svabhāvaṁ vyavalokayantastaṁ dharmaṁ na samanupaśyāmo yaḥ samāpadyate vā vyuttiṣṭhate vā, yo bodhāya caret, yo vā anuttarāṁ samyaksaṁbodhimabhisaṁbudhyeta| iyaṁ sā kulaputra prajñāpāramitā, yā na kenaciddharmeṇa manyamānatā| amanyamānatāsthitairasmābhiriyamevaṁrūpā kāyasya suvarṇavarṇatā pratilabdhā| dvātriṁśacca mahāpuruṣalakṣaṇāni| aśītiścānuvyañjanāni| vyāmaprabhatā ca| acintyaṁ ca anuttaraṁ buddhajñānaṁ buddhaprajñā, anuttaraśca buddhasamādhiḥ, sarvabuddhadharmaguṇapāramitā ca anuprāptā yasyā guṇapāramitāyā na śakyaṁ tathāgataireva tāvatpramāṇaṁ grahītuṁ paryanto vā nidarśayitum, kiṁ punaḥ śrāvakapratyekabuddhaiḥ? tasmāttarhi kulaputra eteṣveva tvayā dharmeṣu gauravamutpādayitavyaṁ bhūyasyā mātrayā arthikatayā chandikatayā ca| arthikasya hi kulaputra chandikasya ca na durlabhā bhavatyanuttarā samyaksaṁbodhiḥ| kalyāṇamitreṣu ca tvayā kulaputra tīvraṁ gauravamutpādayitavyam, prema ca karaṇīyam, prasādaśca karaṇīyaḥ| kalyāṇamitraparigṛhītā hi bodhisattvā mahāsattvāḥ kṣiprameva anuttarāṁ samyaksaṁbodhimabhisaṁbudhyante||

atha khalu sadāprarudito bodhisattvo mahāsattvastāṁstathāgatānetadavocat-ko'smākaṁ kalyāṇamitramiti? ta enametadavocan-dīrgharātraṁ tvaṁ kulaputra dharmodgatena bodhisattvena mahāsattvena anuttarāyāṁ samyaksaṁbodhau paripācitaḥ parigṛhītaśca| prajñāpāramitāyāmupāyakauśalye buddhadharmeṣu ca śikṣāpitaḥ| sa tava kulaputra parigrāhakaḥ kalyāṇamitraṁ ca| tattvayā kṛtajñatayā kṛtaveditayā ca satkṛtya tatkṛtaṁ dhārayitavyam| sacettvaṁ kulaputra dharmodgataṁ bodhisattvaṁ mahāsattvamekaṁ vā kalpaṁ dvau vā kalpau trīn vā kalpān kalpaśataṁ vā kalpasahasraṁ vā kalpaśatasahasraṁ vā tato vā uttare cailoṇḍukamiva śirasā parikarṣeḥ, sarvasattvasukhopasthānaṁ cāsyopasthāpayeḥ, yāvantastrisāhasramahāsāhasre lokadhātau rūpaśabdagandharasasparśāḥ, tān sarvānupanāmayeḥ| evamapi tvayā kulaputra tasya kulaputrasya naiva kṛtasya pratikṛtaṁ bhavet| tatkasya hetoḥ? tasya hi kulaputra kulaputrasya anubhāvena tavaiṣāmevaṁrūpāṇāṁ samādhīnāṁ pratilambhaḥ saṁvṛttaḥ| prajñāpāramitopāyakauśalyaśravaśca prajñāpāramitāpratilambhaśca saṁvṛttaḥ||

atha khalu te tathāgatāḥ sadāpraruditaṁ bodhisattvaṁ mahāsattvaṁ samāśvāsya antarhitā abhūvan| sa ca kulaputrastebhyaḥ samādhibhyo vyudasthāt| vyutthitasya cāsya etadabhūt-kutaste tathāgatāḥ, kva vā te tathāgatā iti| sa tāṁstathāgatānapaśyan mahatīmutkaṇṭhāṁ paritasanaṁ cāpannaḥ| tasyaitadabhūt-āryo dharmodgato bodhisattvo mahāsattvo dhāraṇīpratilabdhaḥ pañcābhijñaḥ pūrvajinakṛtādhikāraḥ mama saṁparigrāhakaḥ kalyāṇamitraṁ ca| dīrgharātraṁ ca mama tenārthaḥ kṛtaḥ| yannvahametamarthaṁ dharmodgataṁ bodhisattvaṁ mahāsattvamabhigamyopasaṁkramya paripṛccheyam-kutaste tathāgatā āgatāḥ, kva vā te tathāgatā gatā iti||

atha khalu sadāprarudito bodhisattvo mahāsattvo dharmodgate bodhisattve mahāsattve prema ca prasādaṁ ca citrīkāraṁ ca gauravaṁ ca upasthāpayati| upasthāpya evaṁ prācintayat-kiyadrūpayā nu khalvahaṁ satkriyayā taṁ dharmodgataṁ bodhisattvaṁ mahāsattvamupasaṁkrāmeyam? daridraścāsmi| na ca me kiṁcittathārūpaṁ vastraṁ vā ratnaṁ vā suvarṇaṁ vā maṇayo vā muktā vā vaidūryaṁ vā śaṅkhaśilā vā pravālaṁ vā rajataṁ vā puṣpaṁ vā dhūpo vā gandho vā mālyaṁ vā vilepanaṁ vā cūrṇaṁ vā cīvaraṁ vā chatraṁ vā dhvajaṁ vā ghaṇṭā vā patākā vā saṁvidyate| kenāhaṁ dharmodgataṁ bodhisattvaṁ mahāsattvaṁ satkuryāṁ gurukuryām? na ca mamaitatpratirūpaṁ bhavet, yadahamevameva dharmodgataṁ bodhisattvaṁ mahāsattvamupasaṁkrāmeyam| daridraścāsmi| na ca me prītirvā prāmodhaṁ votpadyate||

atha khalu sadāprarudito bodhisattvo mahāsattva evaṁrūpairguṇairgauravamanasikārairgacchan anupūrveṇa anyataraṁ nagaramanuprāpto'bhūt| tatra tasyāntarāpaṇamadhyagatasya etadabhūt-yannvahamimamātmabhāvaṁ vikrīya tena mūlyena dharmodgatasya bodhisattvasya mahāsattvasya satkāraṁ kuryām| dīrgharātraṁ hi mamātmabhāvasahasrāṇi bhagnāni kṣīṇāni niruddhāni vikrītāni| punaḥ punaraparimāṇe saṁsāre aparimāṇāni ca nirayaduḥkhāni mayā kāmahetoḥ kāmanidānamanubhūtāni| na punarevaṁrūpāṇāṁ dharmāṇāṁ kṛtaśa evaṁrūpāṇāṁ vā sattvānāṁ satkārāyeti| atha khalu sadāprarudito bodhisattvo mahāsattvontarāpaṇamadhyagataḥ śabdamanuśrāvayāmāsa, ghoṣamudīrayati sma-kaḥ puruṣeṇārthikaḥ, kaḥ puruṣeṇārthikaḥ, kaḥ puruṣaṁ kretumicchatīti||

atha khalu mārasya pāpīyasa etadabhūt-ayaṁ sadāprarudito bodhisattvo mahāsattvo dharmakāmatayā yadyātmānaṁ vikrīya dharmodgatasya bodhisattvasya mahāsattvasya satkāraṁ kariṣyati, prajñāpāramitāmupāyakauśalyaṁ ca pariprakṣyati-kathaṁ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṁ caran kṣipramanuttarāyāṁ samyaksaṁbodhau pariniṣpatsyate iti, tadā śrutasāgaratāṁ cānuprāpsyati, adhṛṣyaśca bhaviṣyati māreṇa vā mārakāyikābhirvā devatābhiḥ, sarvaguṇapāramitāṁ cānuprāpsyati| tatra ca bahūnāṁ sattvānāmarthaṁ kariṣyati| tāṁśca mama viṣayādatikrāmayiṣyati anyāṁśca anuttarāṁ samyaksaṁbodhimabhisaṁbudhya| yannvahamasyāntarāyaṁ kuryāmiti||

atha khalu māraḥ pāpīyāṁstān brāhmaṇagṛhapatikāṁstathā pratyutthāpayāmāsa, yathā te taṁ ghoṣaṁ nāśrauṣuḥ sadāpraruditasya bodhisattvasya mahāsattvasya-kaḥ puruṣeṇārthikaḥ, kaḥ puruṣeṇārthikaḥ, kaḥ puruṣaṁ kretumicchatīti| atha khalu sadāprarudito bodhisattvo mahāsattvo yadā ātmanaḥ krāyakaṁ na labhate, tadā ekāntaṁ gatvā prārodīt, aśrūṇi prāvartayat| evaṁ cāvocat-aho batāsmākaṁ durlabdhā lābhāḥ, ye vayamātmabhāvasyāpi krāyakaṁ na labhāmahe-yadvayamātmabhāvaṁ vikrīya dharmodgataṁ bodhisattvaṁ mahāsattvaṁ satkuryāmeti||

atha khalu śakrasya devānāmindrasyaitadabhūt-yannvahaṁ sadāpraruditaṁ bodhisattvaṁ mahāsattvaṁ tulayeyam-kiṁ nvayaṁ sadāprarudito bodhisattvo mahāsattvo'dhyāśayapratipanna ātmabhāvaparityāgaṁ prati dharmakāmatayā, uta neti| atha khalu śakro devānāmindro māṇavakaveṣamabhinirmāya yena sadāprarudito bodhisattvo mahāsattvaḥ, tenopasaṁkrāmati sma| upasaṁkramya sadāpraruditaṁ bodhisattvaṁ mahāsattvametadavocat-kiṁ tvaṁ kulaputra dīnadīnamanā utkaṇṭhitamānaso'śrūṇi pravartayamānaḥ sthitaḥ? sadāpraruditastamevamāha-ahaṁ māṇavaka ātmānaṁ vikretukāmaḥ| asya cātmabhāvasya krāyakaṁ na labhe| taṁ māṇavakarūpī śakra āha-kasya punastvaṁ kulaputra arthāya ātmānaṁ vikretukāmaḥ? sadāpraruditastamāha-ahaṁ māṇavaka dharmakāmatayā imamātmānaṁ vikrīya dharmapūjāṁ kartukāmaḥ, āryaṁ dharmodgataṁ bodhisattvaṁ mahāsattvaṁ satkartukāmaḥ| so'hamasyātmabhāvasya krāyakaṁ na labhe| tasya me etadabhūt-aho batāhamatyalpapuṇyaḥ, yo'hamasyātmabhāvasyāpi krāyakaṁ na labhe, yena taṁ vikrīya prajñāpāramitāyāḥ pūjāṁ kuryām, āryaṁ ca dharmodgataṁ bodhisattvaṁ mahāsattvaṁ satkuryāmiti| atha khalu māṇavakaḥ sadāpraruditaṁ bodhisattvaṁ mahāsattvametadavocat-na khalu mama kulaputra puruṣeṇa kṛtyam|

api tu khalu punaḥ piturbhe yajño yaṣṭavyaḥ| tatra me puruṣasya hṛdayena kṛtyam, lohitena ca asthimajjayā ca| taddāsyasi tvaṁ krayeṇa? atha khalu sadāpraruditasya bodhisattvasya mahāsattvasyaitadabhūt-lābhā me paramasulabdhāḥ, pariniṣpannaṁ cātmabhāvaṁ jāne prajñāpāramitopāyakauśalye buddhadharmeṣu ca, yanmayāyaṁ māṇavakaḥ krāyako labdhaḥ hṛdayasya rudhirasya ca asthimajjāyāśceti| sa hṛṣṭacittaḥ kalyacittaḥ pramuditacittastaṁ māṇavakametadavocat-dāsyāmi māṇavaka yena yenaiva te iti ātmabhāvādarthaḥ| sa tametadavocat-kiṁ te kulaputra mūlyaṁ dadāmi? sa tametadavocat-yatte māṇavaka parityaktam, taddehīti|

atha khalu sadāprarudito bodhisattvo mahāsattvastīkṣṇaṁ śastraṁ gṛhītvā dakṣiṇaṁ bāhuṁ viddhvā lohitaṁ niḥsrāvayati sma| dakṣiṇaṁ coruṁ viddhvā nirmāṁsaṁ kṛtvā asthi bhettuṁ kuḍyamūlamupasaṁkrāmati sma| atha khalu anyatarā śreṣṭhidārakā upariṣṭātprāsādatalagatābhūt| sā adrākṣītsadāpraruditaṁ bodhisattvaṁ mahāsattvaṁ bāhuṁ viddhvā rudhiraṁ niḥsrāvya ūruṁ nirmāṁsaṁ kṛtvā asthi bhettuṁ kuḍyamūlamupasaṁkrāntam| tasyā etadabhūt-kiṁ nu khalvayaṁ kulaputra ātmanaivātmanaḥ īdṛśīṁ kāraṇāṁ kārayati? yannvahamenaṁ kulaputramupasaṁkramya paripṛccheyam| atha khalu sā śreṣṭhidārikā yena sadāprarudito bodhisattvo mahāsattvastenopasaṁkrāntā| upasaṁkramya sadāpraruditaṁ bodhisattvaṁ mahāsattvametadavocat-kiṁ nu khalu tvaṁ kulaputra evaṁrūpāmātmanaḥ prāṇahāriṇīṁ kāraṇāṁ kārayasi? kiṁ cānena rudhireṇa kariṣyasi tvamasthimajjābhyāṁ ca? sadāprarudita āha-asya dārike māṇavakasyāntike idaṁ vikrīya prajñāpāramitāṁ pūjayiṣyāmi, āryaṁ ca dharmodgataṁ bodhisattvaṁ mahāsattvaṁ satkariṣyāmi||

atha khalu sā śreṣṭhidārikā sadāpraruditaṁ bodhisattvaṁ mahāsattvatadavocat-kā punaste kulaputra tato guṇajātirniṣpatsyate guṇaviśeṣo vā, yattvamātmano hṛdayaṁ rudhiraṁ cāsthimajjānaṁ ca vikrīya taṁ kulaputraṁ satkartukāmaḥ? sa tāṁ dārikāmetadavocat-sa dārike kulaputro'smākaṁ prajñāpāramitāmupāyakauśalyaṁ copadekṣyati| tatra ca vayaṁ śikṣiṣyāmahe| tatra vayaṁ śikṣamāṇāḥ sarvasattvānāṁ pratiśaraṇaṁ bhaviṣyāmaḥ| anuttarāṁ samyaksaṁbodhimabhisaṁbudhya suvarṇavarṇaṁ ca kāyaṁ pratilapsyāmahe| dvātriṁśacca mahāpuruṣalakṣaṇāni aśītiṁ cānuvyañjanāni vyāmaprabhatāṁ ca anantaraśmitāṁ ca mahāmaitrī ca mahākaruṇāṁ ca mahāmuditāṁ ca mahopekṣāṁ ca| catvāri vaiśāradyāni pratilapsyāmahe, catasraśca pratisaṁvidaḥ pratilapsyāmahe, aṣṭādaśa ca āveṇikabuddhadharmān pratilapsyāmahe, pañca ca abhijñāḥ, acintyāṁ ca śīlaviśuddhim, acintyāṁ ca samādhiviśuddhim, acintyāṁ ca prajñāviśuddhim, daśa ca tathāgatabalāni pratilapsyāmahe| anuttaraṁ ca buddhajñānamabhisaṁbhotsyāmahe| anuttaraṁ ca dharmaratnaṁ pratilapsyāmahe, yena ca sarvasattvānāṁ saṁvibhāgaṁ kariṣyāma iti||

atha khalu sā śreṣṭhidārikā sadāpraruditaṁ bodhisattvaṁ mahāsattvametadavocat-āścaryaṁ kulaputra yāvadudārāḥ praṇītāścāmī tvayā dharmāḥ parikīrtitāḥ| ekaikasyāpi tāvatkulaputra evaṁrūpasya dharmasyārthāya gaṅgānadīvālukopamānapi kalpānātmabhāvāḥ parityaktavyā bhaveyuḥ, prāgeva bahūnāmarthāya ekaḥ| tathodārāḥ praṇītāścāmī tvayā dharmāḥ parikīrtitāḥ, yathā mamāpyete rocante kṣamante ca| api nu khalu punaḥ kulaputra yena yenaivārthena te kṛtyam, tattatte dāsyāmi suvarṇaṁ vā maṇīn vā muktāṁ vā rajataṁ vā vaidūryaṁ vā musāragalvaṁ vā lohitārkaṁ vā sphāṭikaṁ vā puṣpaṁ vā dhūpaṁ vā gandhaṁ vā mālyaṁ va vilepanaṁ vā cūrṇaṁ vā vastraṁ vā chatraṁ vā dhvajaṁ vā ghaṇṭāṁ vā patākāṁ vā dīpaṁ vā| tena tvaṁ taṁ dharmodgataṁ bodhisattvaṁ mahāsattvaṁ satkariṣyasi| mā ca ātmana imāmevaṁrūpāṁ kāraṇāṁ kārṣīḥ| vayamapi tvayaiva sārdhaṁ gamiṣyāmaḥ, yenāryo dharmodgato bodhisattvo mahāsattvaḥ| vayamapi tvayaiva sārdhaṁ kuśalamūlānyavaropayiṣyāmaḥ, yaduta eṣāmevaṁrūpāṇāṁ dharmāṇāṁ pratilambhāyeti||

atha khalu śakro devānāmindro māṇavakaveṣamantardhāpayitvā svakenātmabhāvena sadāpraruditasya bodhisattvasya mahāsattvasya purato'sthāt, idaṁ cāvocat-sādhu sādhu kulaputra, yasya te iyamevaṁrūpā dṛḍhasamādānatā| evaṁrūpayā ca dharmārthikatayā pūrvakairapi tathāgatairarhadbhiḥ samyaksaṁbuddhaiḥ pūrvaṁ bodhisattvacaryāṁ caradbhiḥ prajñāpāramitāmupāyakauśalyaṁ ca paripṛcchadbhiranuttarā ca samyaksaṁbodhirabhisaṁbuddhā, dharmaratnaṁ ca pratilabdham| tanna mama kulaputra hṛdayena kāryam, na rudhireṇa, nāsthimajjābhyām, api tu khalu punarahaṁ tvāmeva mīmāṁsitukāma ihāgataḥ| vṛṇīṣva kulaputra varam| kiyadrūpaṁ te varaṁ dāsyāmīti? sa tāmāha-anuttarān me śakra buddhadharmān dehīti| devendra āha-na mamātra kulaputra viṣaye viṣayitā| buddhānāṁ punarbhagavatāmatra viṣaye viṣayitā| anyaṁ varaṁ vṛṇīṣveti| sadāprarudita āha-alpotsukastvaṁ devendra bhava atra sthāne mamātmabhāvaparipūrimupādāya| svayamevāhamatra devendra satyādhiṣṭhānaṁ kariṣyāmi| yenāhaṁ satyena avinivartanīyo'nuttarāyāḥ samyaksaṁbodhervyākṛtastathāgatairarhadbhiḥ samyaksaṁbuddhaiḥ, jñātaścāsmyaśāṭhyenādhyāśayena, tena devendra satyena satyavacanena mama yathāpaurāṇo'yamātmabhāvo bhavatu| atha khalu tatkṣaṇaṁ tallavaṁ tanmuhūrtaṁ sadāpraruditasya bodhisattvasya mahāsattvasya buddhānubhāvena āśayapariśuddhyā ca yathāpaurāṇo'sya kāyaḥ saṁsthito'bhūt, arogo nirupadravaśca| atha khalu śakro devānāmindro māraśca pāpīyān niṣpratibhānaḥ sadāpraruditasya bodhisattvasya mahāsattvasyottare pratibhānamapratipadyamānastatraivāntarhito'bhūt||

atha khalu sā śreṣṭhidārikā sadāpraruditaṁ bodhisattvaṁ mahāsattvametadavocat-ehi tvaṁ kulaputra| yenāsmākaṁ niveśanam, tenopasaṁkrāma| ahaṁ te mātāpitṝṇāmantikāttaddhanaṁ dāpayiṣyāmi, yena tvaṁ tāṁ prajñāpāramitāṁ pūjayiṣyasi, taṁ cāryaṁ dharmodgataṁ bodhisattvaṁ mahāsattvaṁ satkariṣyasi, yaduta dharmakāmatayā| atha khalu sadāprarudito bodhisattvo mahāsattvaḥ sārdhaṁ tayā śreṣṭhadārikayā yenāsyāḥ svakaṁ niveśanaṁ tenopasaṁkrāmati sma| upasaṁkramya dvāramūle'sthāt||

atha khalu sā śreṣṭhidārikā svakaṁ niveśanaṁ praviśya svāṁ mātaraṁ pitaraṁ caitadavocat-amba tāta daddhvaṁ hiraṇyaṁ suvarṇaṁ ratnāni maṇīn vastrāṇi puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākāḥ| nānāvidhāśca divyā vādyaprakṛtīrutsṛjata, māmapi sārdhamebhiḥ pañcabhirdārikāśatairyā mamopasthāyikā yuṣmabhireva dattāḥ| gamiṣyāmyahamapi sadāpraruditena bodhisattvena mahāsattvena sārdhaṁ dharmodgatasya bodhisattvasya mahāsattvasyāntikaṁ tasya pūjārthaṁ ca| so'smākaṁ dharmaṁ deśayiṣyati| tena vayaṁ buddhadharmān pratilapsyāmahe| atha khalu tau tasyā dārikāyā mātāpitarau tāṁ dārikāmetadavocatām-kaḥ punareṣa dārike sadāprarudito nāma bodhisattvo mahāsattvaḥ, kva vā sa etarhi tiṣṭhati? dārikā āha-eṣa kulaputro'smākameva niveśanadvāramūle'vasthitaḥ| eṣa ca kulaputro'dhyāśayena anuttarāṁ samyaksaṁbodhimabhisaṁboddhuṁ saṁprasthitaḥ, yaduta sarvasattvānaparimāṇataḥ saṁsāraduḥkhānmocayitukāmaḥ, sarvadharmakāmatayātmānaṁ vikrīya prajñāpāramitāṁ pūjayitukāmaḥ, āryaṁ ca dharmodgataṁ bodhisattvaṁ mahāsattvaṁ satkartukāmaḥ| tasya cātmabhāvasya kaṁcitkrāyakaṁ na labhate| alabhamānaḥ san duḥkhito durmanāḥ pradhyāyan dīnamanā aśrūṇi pravartayamānaḥ sthitaḥ| sa śakreṇa devānāmindreṇa māṇavakarūpamabhinirmāyoktaḥ-kiṁ tvaṁ kulaputra duḥkhī durmanāḥ pradhyāyan dīnamānaso'śrūṇi pravartayamānaḥ sthita iti? sa tamāha-ātmānaṁ vikretukāmo'ham| tasya ca krāyakaṁ na labhe| māṇavakarūpī śakrastamāha-kasya punastvaṁ kulaputra arthāyātmānaṁ vikretukāmaḥ? sadāpraruditenoktaḥ-prajñāpāramitāṁ pūjayiṣyāmi, āryaṁ ca dharmodgataṁ bodhisattvaṁ mahāsattvaṁ satkariṣyāmi yaduta dharmakāmatayā| tatra pratibaddhāśca me buddhadharmā iti| māṇavakarūpī śakrastamāha-na mama kulaputra tvayārthaḥ| api tu khalu punaḥ piturme yajño bhaviṣyati| tatra me puruṣasya hṛdayena rūdhireṇa asthimajjābhyāṁ ca kṛtyamiti|

tata eṣa kulaputro'viṣaṇṇamānasa āha-dāsyāmīti| sa tīkṣṇaṁ śastraṁ gṛhītvā ātmano bāhuṁ viddhvā lohitaṁ niḥsrāvya ūruṁ ca nirmāṁsaṁ kṛtvā asthi bhettuṁ kuḍyamūlamupasaṁkrāntaḥ ekānte sthitvā asthi bhittvā majjānaṁ ca dāsyāmīti| ahaṁ cainaṁ kulaputramupariṣṭātprāsādatalagatā kṣaradrudhiramadrākṣam| tasyā mamaitadabhūt-kiṁ nu khalvayaṁ puruṣa ātmanaivātmana evaṁrūpāṁ kāraṇāṁ kārayatīti? tamenamahamupasaṁkramyaivamavocam-kimarthaṁ tvayā kulaputra ātmanaivātmana evaṁ kṣaradrūdhiraṁ śarīraṁ vikṛtaṁ kṛtam? tata eṣa māmevamāha-asya dārike māṇavakasya lohitaṁ hṛdayamasthi majjānaṁ ca dāsyāmīti| tatkasya hetoḥ? na mamānyatkiṁciddhanaṁ saṁvidyate| daridro'smīti| tamenamahamevamavocam-kiṁ punastvaṁ tena dhanena kariṣyasīti? sa eṣa māmetadavocat-prajñāpāramitāṁ pūjayiṣyāmi, taṁ cāryaṁ dharmodgataṁ bodhisattvaṁ mahāsattvaṁ satkariṣyāmi yaduta dharmakāmatayeti| tamenamahamevamavocam-kā punaste kulaputra tato guṇajātirbhaviṣyati guṇaviśeṣo veti? tataḥ so'cintyān me buddhaguṇān varṇayati saṁprakāśayati, aprameyāṁśca buddhadharmān-eṣāmevaṁrūpāṇāṁ buddhadharmāṇāṁ me tata āgamo bhaviṣyatīti| tasya me mahattaraṁ prītiprāmodyamutpannaṁ tānacintyān buddhaguṇān śrutvā|

evaṁ ca me'bhūt-āścaryaṁ yāvadduṣkarakārakaścāyaṁ kulaputro'tīva dharmakāmaśca, yo'yamevaṁrūpamātmanaḥ śarīrasya pīḍāsthānamutsahate| ayaṁ hi nāma kulaputro dharmakāmatayā ātmānaṁ parityajati| kasmādasmābhirdharmo na pūjayitavyaḥ? evaṁrūpeṣu ca sthāneṣu praṇidhānaṁ na kartavyaṁ syāt, yeṣāmasmākaṁ prabhūtā vipulāśca bhogāḥ saṁvidyante iti| sāhamenaṁ kulaputrametadavocam-mā mā tvaṁ kulaputra imāmevaṁrūpāmātmanaḥ prāṇahāriṇīṁ kāraṇāṁ kārṣīḥ| ahaṁ te prabhūtaprabhūtaṁ dhanamanupradāpayiṣyāmi yena tavārthaḥ| tena tvaṁ tamāryaṁ dharmodgataṁ bodhisattvaṁ mahāsattvaṁ satkariṣyasi gurukariṣyasi| ahamapi tvayaiva sārdhaṁ yena dharmodgato bodhisattvo mahāsattvaḥ tenopasaṁkramiṣyāmi| ahamapi tasya kulaputrasya pūjāṁ kariṣyāmi| vayamapyevaṁrūpān dharmānniṣpādayiṣyāmo yaduta anuttarān buddhadharmān ye tvayā parikīrtitā iti| tanmāmamba tāta anujānīta| prabhūtaprabhūtaṁ ca me dhanaskandhaṁ daddhvam, yenāhametenaiva kulaputreṇa sārdhaṁ gatvā āryaṁ dharmodgataṁ bodhisattvaṁ mahāsattvaṁ pūjayiṣyāmi||

atha khalu tau tasyā dārikāyā mātāpitarau tāṁ dārikāmetadavocatām-āścaryaṁ yāvadduṣkaraṁ ca tvametasya kulaputrasya sthānamācakṣe| ekāṁśenaiva te dharmā acintyāḥ, sarvalokaviśiṣṭāḥ sarvasattvasukhāvahāśca, yeṣāmeṣa kṛtaśaḥ kulaputro duṣkaraṁ sthānamevamutsahate| anujānīva āvāṁ tvāṁ dārike| āvayorapyavakāśaṁ kuru, yadāvāmapi gacchāvastvayaiva sārdhaṁ taṁ dharmodgataṁ bodhisattvaṁ mahāsattvaṁ draṣṭuṁ vandituṁ paryupāsituṁ pūjayituṁ ca||

atha khalu sā śreṣṭhidārikā dharmodgatasya bodhisattvasya mahāsattvasya pūjārthaṁ satkārārthaṁ ca prasthitāṁ svāṁ mātaraṁ pitaraṁ ca viditvā etadavocat-amba tāta evaṁ kuruta, yathā vadata| nāhaṁ kasyacitkuśalapakṣasyāntarāyaṁ karomi| ityuktvā evaṁ sā śreṣṭhidārikā dharmodgatasya bodhisattvasya mahāsattvasya pūjārthaṁ satkārārthaṁ ca prasthitā babhūva||

atha khalu sā śreṣṭhidārikā pañca rathaśatānyalaṁkārayāmāsa| tāni ca pañca dārikāśatānyalaṁkārayāmāsa| alaṁkṛtya nānāvarṇāni vicitrāṇi puṣpāṇi gṛhītvā nānāraṅgāṇi vastrāṇi puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākāśca gṛhītvā nānāratnāni ca vicitrāṇi nānāratnamayāni ca vicitrāṇi puṣpāṇi gṛhītvā prabhūtaprabhūtaṁ khādanīyaṁ bhojanīyaṁ svādanīyaṁ ca gṛhītvā ekaṁ rathaṁ sadāpraruditena bodhisattvena mahāsattvena sārdhamabhiruhya taiḥ pañcabhī rathaśataiḥ pañcadārikāśatābhirūḍhaiḥ parivṛttā puraskṛtā mahatā ca parivāreṇa mātāpitṛpūrvaṁgamā yena pūrvā dik tena prakrāntā| anupūrveṇa ca gacchan sadāprarudito bodhisattvo mahāsattvo'drākṣīddūrādeva tāṁ gandhavatīṁ nagarīṁ saptānāṁ ratnānāṁ citrāṁ darśanīyāṁ saptabhiḥ prākāraiḥ saptaratnamayairanuparikṣiptāṁ saptabhistoraṇaiḥ saptabhiḥ parikhābhiḥ saptabhistālapaṅktibhiranuparikṣiptāṁ dvādaśa yojanāni vistāreṇa dvādaśa yojanānyāyāmena ṛddhāṁ sphītāṁ ca kṣemāṁ ca subhikṣāṁ ca ākīrṇabahujanamanuṣyāṁ ca pañcabhirantarāpaṇavīthīśatairālekhyavicitracitrasadṛśairdarśanīyairnirviddhāṁ samasamairanutpīḍajanayugyayānasaṁkramaṇasthānasthāpitaiḥ sumāpitāṁ ca| madhye ca nagaraśṛṅgāṭakasya adrākṣīddharmodgataṁ bodhisattvaṁ mahāsattvaṁ dharmāsanagatamanekaśatayā parṣadā anekasahasrayā anekaśatasahasrayā parṣadā parivṛttaṁ puraskṛtaṁ dharmaṁ deśayantam|

sahadarśanenaiva ca tasya evaṁrūpaṁ sukhaṁ saṁpratilabhate sma tadyathāpi nāma prathamadhyānasamāpanno bhikṣurekāgreṇa manasikāreṇa| dṛṣṭvā cāsya etadabhūt-na mama pratirūpametadbhavet, yadahaṁ rathagata eva dharmodgataṁ bodhisattvaṁ mahāsattvamupasaṁkrāmeyam| yannvahaṁ rathādavatareyam| sa tato rathādavātarat| tānyapi pañca dārikāśatāni śreṣṭhidārikayā saha rathebhyo'vateruḥ| atha khalu sadāprarudito bodhisattvo mahāsattvaḥ śreṣṭhidārikāpūrvaṁgamaiḥ pañcabhirdārikāśataiḥ parivṛtaḥ puraskṛto'parimāṇapūjāvyūhena yena dharmodgato bodhisattvo mahāsattvaḥ tenopasaṁkrāmati sma||

tena khalu punaḥ samayena dharmodgatena bodhisattvena mahāsattvena prajñāpāramitāyāḥ kṛtaśaḥ saptaratnamayaṁ kūṭāgāraṁ kāritamabhūt lohitacandanālaṁkṛtaṁ muktājālaparikṣiptam| caturṣu kūṭāgārakoṇeṣu maṇiratnāni sthāpitāni, yāni pradīpakṛtyaṁ kurvanti sma| catasraśca dhūpaghaṭikā rūpamayyaścaturdiśamavasaktāḥ, yatra śuddhaṁ kṛṣṇāguru dhūpyate sma yaduta prajñāpāramitāyāḥ pūjārtham| tasya ca kūṭāgārasya madhye saptaratnamayaḥ paryaṅkaḥ prajñapto'bhūt| caturṇāṁ ratnānāṁ peḍā kṛtā, yatra prajñāpāramitā prakṣiptā suvarṇapaṭṭeṣu likhitā vilīnena vaidūryeṇa| tacca kūṭāgāraṁ nānācitrapaṭṭadāmabhiḥ pralambamānairalaṁkṛtamabhūt||

atha khalu sadāprarudito bodhisattvo mahāsattvaḥ sārdhaṁ śreṣṭhidārikāpūrvaṁgamaiḥ pañcadārikāśataiḥ taṁ kūṭāgāramadrākṣīdaparimāṇena pūjāvyūhena pratimaṇḍitam| anekāni ca tatra devatāsahasrāṇyadrākṣīt, śakraṁ ca devānāmindraṁ divyairmāndāravapuṣpairdivyaiścandanacūrṇairdivyaiśca suvarṇacūrṇairdivyaiśca rūpyacūrṇaistaṁ kūṭāgāramavakirantamabhyavakirantamabhiprakirantam| divyāni ca vādyānyaśrauṣīt| dṛṣṭvā śrutvā ca sadāprarudito bodhisattvo mahāsattvaḥ śakraṁ devānāmindrametadavocat-kimarthaṁ tvaṁ devendra anekairdevatāsahasraiḥ sārdhamidaṁ ratnamayaṁ kūṭāgāraṁ divyairmāndāravaiḥ puṣpairdivyaiścandanacūrṇairdivyaiḥ suvarṇacūrṇairdivyaiśca rūpyacūrṇairavakirasi abhyavakirasi abhiprakirasi? imāni ca divyāni vādyāni devairuparyantarīkṣe pravāditāni? evamukte śakro devānāmindraḥ sadāpraruditaṁ bodhisattvaṁ mahāsattvametadavocat-na tvaṁ kulaputra jānīṣe? eṣā hi sā prajñāpāramitā bodhisattvānāṁ mahāsattvānāṁ mātā pariṇāyikā, yatra śikṣamāṇā bodhisattvā mahāsattvāḥ sarvaguṇapāramitānugatān sarvabuddhadharmān sarvākārajñatāṁ ca kṣipramanuprāpnuvantīti|

evamukte sadāprarudito bodhisattvo mahāsattvaḥ śakraṁ devānāmindrametadavocat-kvāsau kauśika prajñāpāramitā, yā bodhisattvānāṁ mahāsattvānāṁ mātā pariṇāyikā? śakra āha-eṣā kulaputra asya kūṭāgārasya madhye suvarṇapaṭṭeṣu vilīnena vaidūryeṇa likhitvā āryeṇa dharmodgatena bodhisattvena mahāsattvena saptabhirmudrābhirmudrayitvā sthāpitā| sā na sukarā asmābhistava darśayitum| atha khalu sadāprarudito bodhisattvo mahāsattvaḥ sārdhaṁ śreṣṭhidārikāpramukhai pañcabhirdārikāśataiḥ samagrībhūtaiḥ, yānyanena puṣpāṇi gṛhītāni mālyadāmāni ca vastraratnāni ca dhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākāśca suvarṇarūpyamayāni ca puṣpāṇi, taiḥ prajñāpāramitāyāḥ pūjāmakārṣuḥ, anyatarānyataraṁ ca tataḥ pratyaṁśaṁ sthāpayāmāsuḥ yaduta dharmodgatasya bodhisattvasya mahāsattvasya satkārāya||

atha khalu sadāprarudito bodhisattvo mahāsattvastāni ca śreṣṭhidārikāpramukhāni pañca dārikāśatāni puṣpadhūpamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ suvarṇarūpyamayaiśca puṣpairdivyaiśca vādyaiḥ prajñāpāramitāṁ pūrvaṁ pūjayitvā yena dharmodgato bodhisattvo mahāsattvastenopasaṁkramya dharmodgataṁ bodhisattvaṁ mahāsattvaṁ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiścandanacūrṇaiḥ suvarṇarūpyamayaiśca puṣpairavākiran abhyavākiran abhiprākiran, divyāni ca vādyāni saṁpravādayati sma dharmapūjāmevopādāya||

atha khalu tāni puṣpāṇi dharmodgatasya bodhisattvasya mahāsattvasyopariṣṭānmūrdhni puṣpakūṭāgāraṁ prātiṣṭhan| tāni ca nānāvarṇāni puṣpāṇi suvarṇarūpyamayāni ca puṣpāṇi vihāyasi vitānamiva sthitāni| tānyapi cīvarāṇi vastraratnāni ca antarīkṣe nānāratnamayo'bhramaṇḍapa iva saṁsthito'bhūt| adrākṣītkhalu sadāprarudito bodhisattvo mahāsattvastāni ca pañca dārikāśatāni śreṣṭhidārikāpramukhāni dharmodgatasya bodhisattvasya mahāsattvasyedamevaṁrūpamṛddhiprātihāryam| dṛṣṭvā ca punareṣāmetadabhūt-āścaryaṁ yāvanmaharddhikaścāyaṁ dharmodgato bodhisattvo mahāsattvo yāvanmahānubhāvo yāvanmahaujaskaḥ| bodhisattvacaryāmeva tāvaccarato'sya kulaputrasyaivaṁrūpā ṛddhivikurvaṇā, kiṁ punaryadāyamanuttarāṁ samyaksaṁbodhimabhisaṁbuddho bhaviṣyatīti||

atha khalu tāni śreṣṭhidārikāpūrvaṁgamāni pañca dārikāśatāni dharmodgate bodhisattve mahāsattve spṛhāmutpādya sarvāstāḥ samagrībhūtā adhyāśayena anuttarāyāṁ samyaksaṁbodhau cittamutpādayāmāsuḥ, evaṁ cāvocan-anena vayaṁ kuśalamūlena anāgate'dhvani tathāgatā arhantaḥ samyaksaṁbuddhā bhavema| bodhisattvacaryāṁ ca vayaṁ carantya eteṣāmeva dharmāṇāṁ lābhinyo bhavema, yeṣāṁ dharmāṇāmayaṁ dharmodgato bodhisattvo mahāsattvo lābhī| evameva ca prajñāpāramitāṁ satkuryāma gurukuryāma, yathāyaṁ dharmodgato bodhisattvo mahāsattvaḥ satkaroti gurukaroti| bahujanasya ca saṁprakāśayema yathāyaṁ dharmodgato bodhisattvo mahāsattvaḥ saṁprakāśayati| evameva ca prajñāpāramitayā upāyakauśalyena ca samanvāgatā bhavema| pariniṣpadyemahi ca yathāyaṁ dharmodgato bodhisattvo mahāsattvaḥ prajñāpāramitayā upāyakauśalyena ca samanvāgataḥ pariniṣpannaśca||

atha khalu sadāprarudito bodhisattvo mahāsattvastāni ca śreṣṭhidārikāpramukhāni pañca dārikāśatāni prajñāpāramitāṁ pūjayitvā dharmodgataṁ ca bodhisattvaṁ mahāsattvaṁ satkṛtya dharmodgatasya bodhisattvasya mahāsattvasya pādau śirasābhivandya ekānte sagauravāḥ sapratīkṣāḥ prāñjalīn kṛtvātiṣṭhan| ekānte sthitaśca sadāprarudito bodhisattvo mahāsattvo dharmodgataṁ bodhisattvaṁ mahāsattvametadavocat-ihāhaṁ kulaputra prajñāpāramitāṁ gaveṣamāṇo'raṇyagato nirghoṣamaśrauṣam-gaccha kulaputra pūrvāṁ diśam| tataḥ prajñāpāramitāṁ śroṣyasīti| so'haṁ samyak taṁ nirghoṣaṁ śrutvā yena pūrvā dik tena saṁprasthitaḥ| tasya me etadabhūt-samyak ca mayā nirghoṣaḥ śrutaḥ| na ca mayā sa nirghoṣaḥ paripṛṣṭaḥ -kiyaddūraṁ mayā gantavyam, kasya vā antikātprajñāpāramitāṁ śroṣyāmi lapsye veti| tasya me mahaddaurmanasyamabhūt|

so'haṁ tena daurmanasyena mahatīmutkaṇṭhāṁ paritapanaṁ cāpanno'bhūvam| tasminneva pṛthivīpradeśe saptarātriṁdivānyatināmayāmi utkaṇṭhitaḥ| nāhārasamudācāramutpādayāmi| api tu prajñāpāramitāmeva manasi karomi-kiyaddūraṁ mayā gantavyam, kuto vā prajñāpāramitāṁ lapsye śravaṇāya? na ca mayā sa nirghoṣaḥ paripṛṣṭaḥ iti| tato me tathāgatavigrahaḥ purataḥ prādurbhūtaḥ| sa māmevamāha-gaccha kulaputra itaḥ pañcabhiryojanaśatairanupūrveṇa gandhavatī nāma nagarī| tatra drakṣyasi dharmodgataṁ bodhisattvaṁ mahāsattvaṁ prajñāpāramitāṁ deśayantaṁ prakāśayantamiti| tato'haṁ mahatodāreṇa prītiprāmodyena samanvāgataḥ| so'haṁ tenaiva mahatodāreṇa prītiprāmodyena sphuṭastataḥ pṛthivīpradeśānna calitaḥ, tava ca prajñāpāramitāṁ deśayataḥ śṛṇomi| tasya me śṛṇvato bahūni samādhimukhāni prādurbhūtāni| tatra sthitaṁ māṁ daśadiglokadhātusthitā buddhā bhagavantaḥ samāśvāsayanti, sādhukāraṁ ca dadati-sādhu sādhu kulaputra, ete samādhayaḥ prajñāpāramitānirjātāḥ, yatra sthitairasmābhiḥ sarvabuddhadharmāḥ pariniṣpāditā iti| te māṁ tathāgatāḥ sādhu ca suṣṭhu ca saṁdarśya samādāpya samuttejya saṁpraharṣya antarhitāḥ| ahaṁ ca tataḥ samādhervyutthitaḥ|

tasya me etadabhūt-kuto nu te tathāgatā āgatāḥ, kva vā te tathāgatā gatā iti ? tasya ca me etadabhūt-āryo dharmodgato bodhisattvo mahāsattvo dhāraṇīpratilabdhaḥ pañcābhijñaḥ pūrvajinākṛtādhikāro'varopitakuśalamūlaḥ, prajñāpāramitāyāṁ upāyakauśalye ca suśikṣitaḥ| sa me enamarthaṁ yathāvadvicariṣyati, yataste tathāgatā āgatā yatra vā te tathāgatā gatā iti| so'haṁ tasya tathāgatavigrahasya nirghoṣaṁ śrutvā yathānuśiṣṭaṁ yena pūrvāṁ dik tena saṁprasthitaḥ| āgacchaṁścāhaṁ dūrata evāryamadrākṣaṁ dharmaṁ deśayantam| sahadarśanācca mamedṛśaṁ sukhaṁ prādurabhūt, tadyathāpi nāma prathamadhyānasamāpannasya bhikṣorekāgramanasikārasya | so'haṁ tvāṁ kulaputra pṛcchāmi-kutaste tathāgatā āgatāḥ, kutra te tathāgatā gatā iti ? deśaya me kulaputra teṣāṁ tathāgatānāmāgamanaṁ gamanaṁ ca| yathā vayaṁ teṣāṁ tathāgatānāmāgamanaṁ gamanaṁ ca jānīma, avirahitāśca bhavema tathāgatadarśaneneti ||

āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāṁ sadāpraruditaparivarto nāma triṁśattamaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4386

Links:
[1] http://dsbc.uwest.edu/node/4418