Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > मध्यान्तविभागकारिकाः

मध्यान्तविभागकारिकाः

लक्षणपरिच्छेदः प्रथमः

Parallel Romanized Version: 
  • Lakṣaṇaparicchedaḥ prathamaḥ [1]

आर्य मैत्रेयप्रणीता मध्यान्तविभागकारिका

लक्षणपरिच्छेदः प्रथमः

लक्षणं ह्यावृतिस्तत्त्वं प्रतिपक्षस्य भावना।

तत्राऽवस्था फलप्राप्तिर्याना ऽऽनुत्तर्यमेव च॥१॥

अभूतपरिकल्पोऽस्ति द्वयं तत्र न विद्यते।

शून्यता विद्यते त्वत्र तस्यामपि स विद्यते॥२॥

न शून्यं नाऽपि चाऽशून्यं तस्मात् सर्वं विधीयते।

सत्त्वादसत्त्वात् सत्त्वाच्च मध्यमा प्रतिपच्च सा॥३॥

अर्थसत्त्वात्मविज्ञप्तिप्रतिभासं प्रजायते।

विज्ञानं नास्ति चास्यार्थस्तदभावात्तदप्यसत्॥४॥

अभूतपरिकल्पत्वं सिद्धमस्य भवत्यतः।

न तथा सर्वथाऽभावात् तत्क्षयान्मुक्तिरिष्यते॥५॥

कल्पितः परतन्त्रश्च परिनिष्पन्न एव च।

अर्थादभूतकल्पाच्च द्वयाऽभावाच्च देशितः॥६॥

उपलब्धिं समाश्रित्य नोपलब्धिः प्रजायते।

नोपलब्धिं समाश्रित्य नोपलब्धिः प्रजायते॥७॥

उपलब्धेस्ततः सिद्धा नोपलब्धिस्वभावता।

तस्माच्च समता ज्ञेया नोपलम्भोपलम्भयोः॥८॥

अभूतपरिकल्पश्च चित्तचैत्तास्त्रिधातुकाः।

तत्रार्थदृष्टिर्विज्ञानं तद्विशेषे तु चैतसाः॥९॥

एवं प्रत्ययविज्ञानं द्वितीयं चौपभोगिकम्।

उपभोगपरिच्छेदप्रेरकास्तत्र चैतसाः॥१०॥

छादनाद्रोपणाच्चैव नयनात्संपरिग्रहात्।

पूरणात् त्रिपरिच्छेदादुपभोगाच्च कर्षणात्॥११॥

निबन्धनादाभिमख्याद् दुःखनात् क्लिश्यते जगत्।

त्रेधा द्वेधा च संक्लेशः सप्तधाऽभूतकल्पनात्॥१२॥

लक्षणं चाऽथ पर्यायस्तदर्थो भेद एव च।

साधनञ्चेति विज्ञेयं शून्यतायाः समासतः॥१३॥

द्वयाऽभावो ह्यभावस्य भावः शून्यस्य लक्षणम्।

न भावो नाऽपि चाऽभाव न पृथक्त्वैकलक्षणम्॥१४॥

तथता भूतकोटिश्चाऽनिमित्तं परमार्थता।

धर्मधातुश्च पर्यायाः शून्यतायाः समासतः॥१५॥

अनन्यथाऽविपर्यासतन्निरोधार्यगोचरैः।

हेतुत्वाच्चार्यधर्मणां पर्यायार्थो यथाक्रमम्॥१६॥

संक्लिष्टा च विशुद्धा च समला निर्मला च सा।

अब्धातुकनकाकाशशुद्धिवच्छुद्धिरिष्यते॥१७॥

भोक्तृभोजनतद्धेहप्रतिष्ठावस्तुशून्यता।

तच्च येन यथा दृष्टं यदर्थं तस्य शून्यता॥१८॥

शुभद्वयस्य प्राप्त्यर्थ सदा सत्त्वहिताय च।

संसाराऽत्यजनार्थं च कुशलस्याऽक्षयाय च॥१९॥

गोत्रस्य च विशुद्धयर्थं लक्षणव्यञ्जनाप्तये।

शुद्धये बु[द्ध]धर्माणां बोधिसत्त्वः प्रपद्यते॥२०॥

पुद्गलस्याऽथ धर्माणामभावः शून्यताऽत्र हि।

तदभावस्य सद्भावस्तस्मिन् सा शून्यताऽपरा॥२१॥

संक्लिष्टा चेद्भवेन्नासौ मुक्तास्स्युः सर्वदेहिनः।

विशुद्धा चेद्भवेन्नाऽसौ व्यायामो निष्फलो भवेत्॥२२॥

न क्लिष्टा नाऽपि वऽआक्लिष्टा शुद्धाऽशुद्धा न चैव सा।

प्रभास्वरत्वाच्चित्तस्य क्लेशस्यागन्तुकत्वतः॥२३॥

॥इति लक्षणपरिच्छेदः प्रथमः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

आवरणपरिच्छेदो द्वितीयः

Parallel Romanized Version: 
  • Āvaraṇaparicchedo dvitīyaḥ [2]

आवरणपरिच्छेदो द्वितीयः

व्यापि प्रादेशिकोद्रिक्तसमादानविवर्जनम्।

द्वयावरणमाख्यातं नवधा क्लेशलक्षणम्॥१॥

संयोजनान्यावरणमुद्वेगसमुपेक्षयोः।

तत्त्वदृष्टेश्च सत्कायदृष्टेस्तद्‍वस्तुनोऽपि च॥२॥

निरोधमार्गरत्नेषु लाभसत्कार एव च।

सङ्‍क्लेशस्य परिज्ञाने शुभादौ दशधाऽपरम्॥३॥

अप्रयोगोऽनायतनेऽयोगविहितश्च यः।

नोत्पत्तिरमनस्कारः सम्भारस्याऽप्रपूर्णता॥४॥

गोत्रमित्रस्य वैधुर्यं चित्तस्य परिखेदिता।

प्रतिपत्तेश्च वैधुर्यं कुदुष्टजनवासता॥५॥

दौष्ठुल्यमवशिष्टत्वं त्रयात् प्रज्ञाऽविपक्वता।

प्रकृत्या चैव दौष्ठुल्यं कौसीद्यं च प्रमादिता॥६॥

सक्तिर्भवे च भोगे च लीनचित्तत्वमेव च।

अश्रद्धाऽनधिमुक्तिश्च यथारुतविचारणा॥७॥

सद्धर्मेऽगौरवं लाभे गुरुताऽकृपता तथा।

श्रुतव्यसनमल्पत्वं समाध्यपरिकर्मिता॥८॥

शुभं बोधिः समादानं धीमत्त्वाऽभ्रान्त्यनावृती।

नृत्यत्रासोऽमत्सरित्वं वशित्वञ्च शुभादयः॥९॥

त्रीणि त्रीणि च एतेषां ज्ञेयान्यावरणानि हि।

पक्ष्यपारमिताभूमिष्वन्यदावरणं पुनः॥१०॥

वस्त्वकौशलकौसीद्यं समाधेर्द्वयहीनता।

अरोपणाऽथ दौर्बल्यं दृष्टिदौष्ठुल्यदुष्टता॥११॥

ऐश्वर्यस्याऽथ सुगतेः सत्त्वाऽत्यागस्य चावृतिः।

हानिवृद्‍ध्योश्च दोषाणां गुणानामवतारणे॥१२॥

विमोचनेऽक्षयत्वे च नैरन्तर्ये शुभस्य च।

नियतीकरणे धर्मसम्भोगपरिपाचने॥१३॥

सर्वत्रगार्थे अग्रार्थे निष्यन्दाग्रार्थ एव च।

निष्परिग्रहतार्थ च सन्तानाऽभेद एव च॥१४॥

निस्सङ्‍क्लेशविशुद्ध्यर्थेऽनानात्वार्थ एव च।

अहीनाऽनधिकार्थे च चतुर्धावशिताश्रये॥१५॥

धर्मधातावविद्येयमक्लिष्टा दशधावृतिः।

दशभूमिविपक्षेण प्रतिपक्षास्तु भूमयः॥१६॥

क्लेशावरणमाख्यातं ज्ञेयावरणमेव च।

सर्वाण्यावरणानीह यत्‍क्षयान्मुक्तिरिष्यते॥१७॥

॥इत्यावरणपरिच्छेदो द्वितीयः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

तत्त्वपरिच्छेदस्तृतीयः

Parallel Romanized Version: 
  • Tattvaparicchedastṛtīyaḥ [3]

तत्त्वपरिच्छेदस्तृतीयः

मूललक्षणतत्त्वमविपर्यासलक्षणम्।

फलहेतुमयं तत्त्वं सूक्ष्मौदारिकमेव च॥१॥

प्रसिद्धं शुद्धिविषयं सङ्‍ग्राह्यं भेदलक्षणम्।

कौशल्यतत्त्वं दशधा आत्मदृष्टिविपक्षतः॥२॥

स्वभावस्त्रिविधोऽसच्च नित्यं सच्चाऽप्यतत्त्वतः।

सदसत्तत्त्वतश्चेति स्वभावत्रयमिष्यते॥३॥

समारोपाऽपवादस्य धर्मपुद्‍गलयोरिह।

ग्राह्यग्राहकयोश्चापि भावाऽभावे च दर्शनम्॥४॥

यज्‍ज्ञानान्न प्रवर्तेत तद्धि तत्त्वस्य लक्षणम्।

असदर्थो ह्यनित्यार्थ उत्पाददव्ययलक्षणः॥५॥

समलाऽमलभावेन मूलतत्त्वे यथाक्रमम्।

दुःखमादानलक्ष्माख्यं सम्बन्धेनाऽपरं मतम्॥६॥

अभावश्चाप्यतद्‍भावः प्रकृतिः शून्यता मता।

अलक्षणञ्च नैरात्म्यं तद्-विलक्षणमेव च॥७॥

स्वलक्षणञ्च निर्दिष्टं दुःखसत्यमतो मतम्।

वासनाऽथ समुत्थानमविसंयोग एव च॥८॥

स्वभावद्वयनोत्पत्तिर्मलशान्तिद्वयं मतम्।

परिज्ञायां प्रहाणे च प्राप्तिसाक्षात्कृतावयम्॥९॥

मार्गसत्यं समाख्यातं प्रज्ञप्तिप्रतिपत्तितः।

तथोद्‍भावनयौदारं परमार्थन्तु एकतः॥१०॥

अर्थप्राप्तिप्रपत्त्या हि परमार्थस्त्रिधा मतः।

निर्विकाराऽविपर्यासपरिनिष्पत्तितो द्वयम्॥११॥

लोकप्रसिद्धमेकस्मात् त्रयाद् युक्तिप्रसिद्धकम्।

विशुद्धगोचरं द्वेधा एकस्मादेव कीर्तितम्॥१२॥

निमित्तस्य विकल्पस्य नाम्नश्च द्वयसङ्‍ग्रहः।

सम्यग्ज्ञानसतत्त्वस्य एकेनैव च सङ्‍ग्रहः॥१३॥

प्रवृत्तितत्त्वं द्विविधं सन्निवेशकुपन्नता।

एकं लक्षणविज्ञप्तिशुद्धिसम्यक्प्रपन्नता॥१४॥

एकहेतुत्वभोक्तृत्वकर्तृत्ववशवर्तने।

आधिपत्यार्थनित्यत्वे क्लेशशुद्‍ध्याश्रयेऽपि च॥१५॥

योगित्वाऽमुक्तमुक्तत्वे आत्मदर्शनमेषु हि।

परिकल्पविकल्पार्थधर्मतार्थेन तेषु ते॥१६॥

अनेकत्वाऽभिसङ्‍क्षेपपरिच्छेदार्थ आदितः।

ग्राहकग्राह्यतद्‍ग्राहबीजार्थश्चाऽपरो मतः॥१७॥

वेदितार्थपरिच्छेदभोगायद्वारतोऽपरम्।

पुनर्हेतुफलायासानारोपाऽनपवादतः॥१८॥

अनिष्टेष्टविशुद्धीनां समोत्पत्त्याधिपत्ययोः।

सम्प्राप्तिसमुदाचारपारतन्त्र्यार्थतोऽपरम्॥१९॥

ग्रहणस्थानसन्धानभोगशुद्धिद्वयार्थतः।

फलहेतूपयोगार्थनोपयोगात्तथाऽपरम्॥२०॥

वेदनासनिमित्तार्थतन्निमित्तप्रपत्तितः।

तच्छमप्रतिपक्षार्थयोगादपरमिष्यते॥२१॥

गुणदोषाऽविकल्पेन ज्ञानेन परतः स्वयम्।

निर्याणादपरं ज्ञेयं सप्रज्ञप्तिसहेतुकात्॥२२॥

निमित्तात् प्रशमात् सार्थात् पश्चिमं समुदाहृतम्॥

॥इति तत्त्वपरिच्छेदस्तृतीयः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

प्रतिपक्षभावनाऽवस्थाफलपरिच्छेदश्चतुर्थः

Parallel Romanized Version: 
  • Pratipakṣabhāvanā'vasthāphalaparicchedaścaturthaḥ [4]

प्रतिपक्षभावनाऽवस्थाफलपरिच्छेदश्चतुर्थः

दौष्ठुल्यात् तर्षहेतुत्वाद् वस्तुत्वादविमोहतः।

चतुस्सत्यावताराय स्मृत्युपस्थानभावना॥१॥

परिज्ञाते विपक्षे च प्रतिपक्षे च सर्वथा।

तदपायाय वीर्यं हि चतुर्धा सम्प्रवर्तते॥२॥

कर्मण्यता स्थितेस्तत्र सर्वार्थानां समृद्धये।

पञ्चदोषप्रहाणाऽष्टसंस्कारासेवनाऽन्वया॥३॥

कौसीद्यमववादस्य सम्मोषो लय उद्धवः।

असंस्कारोऽथ संस्कारः पञ्च दोषा इमे मताः॥४॥

आश्रयोऽथाश्रितस्तस्य निमित्तं फलमेव च।

आलम्बनेऽसम्मोषो लयौद्धत्यानुबुद्ध्यना॥५॥

तदपायाऽभिसंस्कारः शान्तौ प्रशठवाहिता।

रोपिते मोक्षभागीये च्छन्दयोगाधिपत्यतः॥६॥

आलम्बनेऽसम्मोषाविसारविचयस्य च।

विपक्षस्य हि संलेखात् पूर्वस्य फलमुत्तरम्॥७॥

द्वौ द्वौ निर्वेधभागीयाविन्द्रियाणि बलानि च।

आश्रयाङ्गं स्वभावाङ्गं निर्याणाङ्गं तृतीयकम्॥८॥

चतुर्थमनुशंसाङ्गं निःक्लेशाङ्गं त्रिधा मतम्।

निदानेनाश्रयेणेह स्वभावेन च देशितम्॥९॥

परिच्छेदोऽथ सम्प्राप्तिः परसम्भावना त्रिधा।

विपक्षप्रतिपक्षश्च मार्गस्याङ्गं तदष्टधा॥१०॥

दृष्टौ शीलेऽथ संलेखे परविज्ञप्तिरिष्यते।

क्लेशोपक्लेशवैभुत्वविपक्षप्रतिपक्षता॥११॥

अनुकूला विपर्यस्ता सानुबन्धा विपर्यया।

अविपर्यस्तविपर्यासाऽननुबन्ध च भावना॥१२॥

आलम्बनमनस्कारप्राप्तितस्तद् विशिष्टता।

हेत्ववस्थाऽवताराख्या प्रयोगफलसंज्ञिता॥१३॥

कार्याकार्यविशिष्टा च उत्तराऽनुत्तरा च सा।

अधिमुक्तौ प्रवेशे च निर्याणे व्याकृतावपि॥१४॥

कथिकत्वेऽभिषेके च सम्प्राप्तावनुशंसने।

कृत्यानुष्ठान उद्दिष्टा धर्माधातौ त्रिधा पुनः॥१५॥

अशुद्धाशुद्धशुद्धा च विशुद्धा च यथार्थतः।

पुद्‍गलानां व्यवस्थानं यथायोगमतो मतम्॥१६॥

भाजनत्वं विपाकाख्यं बलन्तस्याधिपत्यतः।

रुचिर्वृद्धिर्विशुद्धिश्च फलमेतद् यथाक्रमम्॥१७॥

उत्तरोत्तरमाद्यञ्च तदभ्यासत् समाप्तितः।

आनुकूल्याद् विपक्षाच्च विसंयोगाद् विशेषतः॥१८॥

उत्तराऽनुत्तरत्वाच्च फलमन्यत् समासतः।

॥इति प्रतिपक्षभावनादिपरिच्छेदश्चतुर्थः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

यानाऽनुत्तर्यपरिच्छेदः पञ्चमः

Parallel Romanized Version: 
  • Yānā'nuttaryaparicchedaḥ pañcamaḥ [5]

यानाऽनुत्तर्यपरिच्छेदः पञ्चमः

आनुत्तर्यंप्रपत्तौ हि पुनरालम्बने मतम्।

समुदागम उद्दिष्टं प्रतिपत्तिस्तु षड्-विधा॥१॥

परमाऽथ मनस्कारे अनुधर्मेऽन्तवर्जने।

विशिष्टा चाविशिष्टा च परमा द्वादशात्मिका॥२॥

औदार्यमायतत्वञ्च अधिकरोऽक्षयात्मता।

नैरन्तर्यमकृच्छ्रत्वं वित्तत्वञ्च परिग्रहः॥३॥

आरम्भप्राप्तिनिष्यन्दनिष्पत्तिः परमा मता।

ततश्च परमार्थेन दश पारमिता मताः॥४॥

दानं शीलं क्षमा वीर्यं ध्यानं प्रज्ञा उपायता।

प्रणिधानं बलं ज्ञानमेताः पारमिता दश॥५॥

अनुग्रहोऽविघातश्च कर्म तस्य च मर्षणम्।

गुणवृद्धिश्च सामर्थ्यमवतारविमोचने॥६॥

अक्षयत्वं सदा वृत्तिर्नियतं भोगपाचने।

यथाप्रज्ञप्तितो धर्ममहायानमनस्क्रिया॥७॥

बोधिसत्त्वस्य सततं प्रज्ञया त्रिप्रकारया।

धातुपुष्टयैप्रवेशाय चार्थसिद्‍ध्यै भवत्यसौ॥८॥

संयुक्ता धर्मचरितैः सा ज्ञेया दशभिः पुनः।

लेखना पूजना दानं श्रवणं वाचनोद् ग्रहः॥९॥

प्रकाशनाऽथ स्वाध्यायश्चिन्तना भावना च तत्।

अमेयपुण्यस्कन्धं हि चरितं तद् दशात्मकम्॥१०॥

विशेषादक्षयत्वाच्च परानुग्रहतोऽशमात्।

अविक्षिप्ताऽविपर्यासप्रणता चाऽनुधार्मिकी॥११॥

व्युत्थानं विषये सारस्तथास्वादलयोद्धवः।

सम्भावनाऽभिसन्धिश्च मनस्कारेऽप्यहंकृतिः॥१२॥

हीनचित्तञ्च विक्षेपः परिज्ञेयो हि धीमता।

व्यञ्जनाऽर्थमनस्कारेऽविसारे लक्षणद्वये॥१३॥

अशुद्धशुद्धावागन्तुकत्वेऽत्रासिताऽनुन्नतौ।

संयोगात् संस्तवाच्चैव वियोगादप्यसंस्तवात्॥१४॥

अर्थसत्त्वमसत्त्वञ्च व्यञ्जने सोऽविपर्ययः।

द्वयेन प्रतिभासत्वं तथा चाऽविद्यमानता॥१५॥

अर्थे स चाऽविपर्यासः सदसत्त्वेन वर्जितः।

तज्जल्पभावितो जल्पमनस्कारस्तदाश्रयः॥१६॥

मनस्कारेऽविपर्यासो द्वयप्रख्यानकारणे।

मायादिवदसत्त्वञ्च सत्त्वञ्चाऽर्थस्य तन्मतम्॥१७॥

सोऽविसारेऽविपर्यासो भावाऽभावाऽविसारतः।

सर्वस्य नाममात्रत्वं सर्वकल्पाऽप्रवृत्तये॥१८॥

स्वलक्षणेऽविपर्यासः परमार्थे स्वलक्षणे।

धर्मधातुविनिर्मुक्तो यस्माद् धर्मो न विद्यते॥१९॥

सामान्यलक्षणन्तस्मात् स च तत्राऽविपर्ययः।

विपर्यस्तमनस्काराऽविहानिपरिहाणितः॥२०॥

तदशुद्धिर्विशुद्धिश्च स च तत्राऽविपर्ययः।

धर्मधातोर्विशुद्धत्वात् प्रकृत्या व्योमवत्पुनः॥२१॥

द्वयस्यागन्तुकत्वं हि स च तत्राऽविपर्ययः।

संक्लेशश्च विशुद्धिश्च धर्मपुद्‍गलयोर्न हि॥२२॥

असत्त्वात् त्रासतामानौ नाऽतः सोऽत्राऽविपर्ययः।

पृथक्त्वैकत्वमन्तश्च तीर्थ्यश्रावकयोरपि॥२३॥

समारोपाऽपवादाऽन्तो द्विधा पुद्‍गलधर्मयोः।

विपक्षप्रतिपक्षाऽन्तः शाश्वतोच्छेदसंज्ञितः॥२४॥

ग्राह्यग्राहकसंक्लेशव्यवदाने द्विधा त्रिधा।

विकल्पद्वयताऽन्तश्च स च सप्तविधो मतः॥२५॥

भावाऽभावे प्रशाम्येऽथ शमने त्रास्यतद्भये।

ग्राह्यग्राहेऽथ सम्यक्त्वमिथ्यात्वे व्यापृतौ न च॥२६॥

अजन्मसमकालत्वे स विकल्पद्वयाऽन्तता।

विशिष्टा चाऽविशिष्टा च ज्ञेया दशसु भूमिषु॥२७॥

व्यवस्थानन्ततो धातुः साध्यसाधनधारणा।

अवधारप्रधारा च प्रतिवेधः प्रतानता॥२८॥

प्रगमः प्रशठत्वञ्च प्रकर्षालम्बनम्मतम्।

अवैकल्याऽप्रतिक्षेपोऽविक्षेपश्च प्रपूरणा॥२९॥

समुत्पादो निरूढिश्च कर्मण्यत्वाऽप्रतिष्ठिता।

निरावरणता तस्याऽप्रश्रब्धिसमुदागमः॥३०॥

शास्त्रं मध्यविभागं हि गूढसारार्थमेव च।

महार्थञ्चैव सर्वार्थं सर्वाऽनर्थप्रणोदनम्॥३१॥

॥इति यानानुत्तर्य परिच्छेदः पञ्चमः॥

समाप्ता मध्यान्तविभागकारिकाः

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • देवनागरी
  • शास्त्रपिटक
  • योगाचार

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/8001

Links:
[1] http://dsbc.uwest.edu/node/4787
[2] http://dsbc.uwest.edu/node/4788
[3] http://dsbc.uwest.edu/node/4789
[4] http://dsbc.uwest.edu/node/4790
[5] http://dsbc.uwest.edu/node/4791