The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
14
saṁsargaparīkṣā caturdaśamaṁ prakaraṇam|
draṣṭavyaṁ darśanaṁ draṣṭā trīṇyetāni dviśo dviśaḥ|
sarvaśaśca na saṁsargamanyonyena vrajantyuta||1||
evaṁ rāgaśca raktaśca rañjanīyaṁ ca dṛśyatām|
traidhena śeṣāḥ kleśāśca śeṣāṇyāyatanāni ca||2||
anyenānyasya saṁsargastaccānyatvaṁ na vidyate|
draṣṭavyaprabhṛtīnāṁ yanna saṁsargaṁ vrajantyataḥ||3||
na ca kevalamanyatvaṁ draṣṭavyāderna vidyate|
kasyacitkenacitsārdhaṁ nānyatvamupapadyate||4||
anyadanyatpratītyānyannānyadanyadṛte'nyataḥ|
yatpratītya ca yattasmāttadanyannopapadyate||5||
yadyanyadanyadanyasmādanyasmādapyṛte bhavet|
tadanyadanyadanyasmādṛte nāsti ca nāstyataḥ||6||
nānyasmin vidyate'nyatvamananyasminna vidyate|
avidyamāne cānyatve nāstyanyadvā tadeva vā||7||
na tena tasya saṁsargo nānyenānyasya yujyate|
saṁsṛjyamānaṁ saṁsṛṣṭaṁ saṁsraṣṭā ca na vidyate||8||
Links:
[1] http://dsbc.uwest.edu/node/4959