Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > kāśikasundarīti 76

kāśikasundarīti 76

Parallel Devanagari Version: 
काशिकसुन्दरीति ७६ [1]

kāśikasundarīti 76|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho vārāṇasyāṁ viharati ṛṣipatane mṛgadāve| vārāṇasyāṁ nagaryāṁ rājā brahmadatto rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ cākīrṇabahujanamanuṣyaṁ ca praśāttakalikalahaḍimbaḍamaraṁ taskararogāpagataṁ śālīkṣugomahiṣīsaṁpannaṁ priyamivaikaputrakaṁ rājyaṁ pālayati|| yāvadasau rājā devyā saha krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ kālāttareṇa devī āpannasattvā saṁvṛttā| sāṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| dārikā jātā abhinūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā|| tasyā jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatu dārikāyā nāmeti| jñātaya ūcuḥ| yasmādiyaṁ kāśirājasya duhitā sunūpā ca tasmādbhavatu dārikāyāḥ kāśisundarīti nāmeti| kāśisundarī dārikā aṣṭābhyo dhātrībhyo dattā dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dhātrībhyām| sāṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam||

yadā kāśisundarī dārikā krameṇa mahatī saṁvṛttā tadā prātisīmaiḥ ṣaḍbhī rājabhī rājño brahmadattasya dūtasaṁpreṣaṇaṁ kṛtam| śrutamasmābhiryathā tava duhitā jāteti tadarhasyasmākaṁ putrāṇāmanyatarasmai anupradātumiti|| tato rājā śokāgāraṁ praviśya kare kapolaṁ dattvā cittāparo vyavasthitaścittayati| yadyekasmai dāsyāmi apareṇa me saha virodho bhaviṣyatīti|| kāśisundarī dārikā sarvālaṅkāravibhūṣitā pituḥ sakāśamupasaṁkrāttā| tayā pitā śokārto dṛṣṭaḥ pṛṣṭaśca tāta kimarthaṁ śokaḥ kriyata iti| pitrāsyā yathābhūtaṁ samākhyātam|| tataḥ kāśisundarī pitaramuvāca| kriyatāṁ tāta prātisīmānāṁ rājñāṁ dūtasaṁpreṣaṇaṁ saptame divase kāśisundarī dārikā svayaṁvaramavatariṣyati yena vo yatkaraṇīyaṁ sa tatkarotviti|| yāvatsaptame divase ṣaṭ prātisīmā rājānassaṁnipatitāḥ| kāśisundaryapirathamabhiruhya kāṣāyaṁ dhvajamucchrāpya buddhapaṭaṁ hastena gṛhītvā rājasabhāṁ gatvovāca| śṛṇvattu bhavattaḥ prātisīmā rājāno nāhaṁ bhavatāṁ nūpayauvanakulabhogaiśvaryaṁ tulayāmi api tu nāhaṁ kāmairarthinī ya eṣa eva me bhagavānbuddhaḥ paṭe likhitastasyāhaṁ śrāvikā asya śāsane pravrajiṣyāmīti||

yāvadṛṣipatanaṁ gatvā bhagavataḥ pādābhivandanaṁ kṛtvā bhagavattamidamavocat| labheyāhaṁ bhadatta svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvaṁ careyamahaṁ bhagavato 'ttike brahmacaryamiti| tato bhagavatā mahāprajāpatyāṁ saṁnyastā| tatastayā pravrājitā upasaṁpāditā ca|| tayā yujyamānayā ghaṭamānayā vyāyacchamānayā idameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvasaṁnadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhattī saṁvṛttā traidhātukavītarāgā samaloṣṭakāñcanākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṁvitprāptā bhavalābhalobhasatkāraparāṅmukhā sendropendrāṇāṁ devānāṁ pūjyā mānyābhivādyā ca saṁvṛttā|| tataste rājaputrāstasyā nūpayauvanaśobhāṁ samanusmṛtya rāgamadamattāḥ pravrajitāmapi prārthayituṁ pravṛttāḥ| sā taiḥ prārthyamānā vitatapakṣa iva haṁsarājo gagaṇatalamabhyudgamya vicitrāṇi prātihāryāṇi vidarśayitumārabdhā| āśu pṛthagjanasya ṛddhirāvarjanakarī| tataste rājaputrā atyadbhutaṁ devamanuṣyāvarjanakaraṁ prātihāryaṁ dṛṣṭvā āhṛṣṭaromakūpāḥ pādayornipatya kṣamāpayitumārabdhāḥ| marṣaya bhagini yathaite tvayā dharmāḥ sākṣātkṛtā asthānametadyattvaṁ kāmānparibhuñjīthā iti| tataḥ kāśikāsundarī gagaṇatalādavatīrya janakāyasya purastātsthitvā tathāvidhāṁ dharmadeśanāṁ kṛtavatīśrutvānekaiḥ prāṇiśatasahasrairmahānviśeṣo 'dhigataḥ||

tato bhikṣavassaṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta kāśisundaryā karmāṇi kṛtāni yenaivamabhinūpā darśanīyā prāsādikā pravrajya cārhattvaṁ sākṣātkṛtamiti|| bhagavānāha| kāśisundaryaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni| kāśisundaryā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||

bhūtapūrvaṁ bhikṣavo 'tīte 'dhvanyasminneva bhadrake kalpe triṁśadvarṣasahasrāyuṣi prajāyāṁ kanakamunirnāma tathāgato 'rhansamyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān|* * * * *| yāvattatrānyatarā rājaduhitā śrāddhā bhadrā kalyāṇāśayā ātmahitaparahitapratipannā| tayā vihāraṁ kārayitvā sarvopakaraṇaiḥ paripūrya bhagavate śrāvakasaṅghāya pratipāditaḥ kanakamunau ca samyaksaṁbuddhe pravrajya daśa varṣasahasrāṇi maitrī bhāvitā||

kiṁ manyadhve bhikṣavo yā sā rājaduhitā iyaṁ sā kāśisundarī dārikā| yadanayā vihāraḥ pratipāditastenābhinūpā darśanīyā prāsādikā saṁvṛttā| yatkanakamunau bhagavati pravrajya daśa varṣasahasrāṇi maitrī bhāvitā tenedānīmarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5682

Links:
[1] http://dsbc.uwest.edu/node/5782