The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
(24) kṣāntivargaḥ
kṣamābhūṣaṇenaiva bhūṣito bhavati pumān
kṣāntyā vibhūṣitaḥ jīva bhūṣito netarairdhanaiḥ |
dhanaṁ vinā samāyāti kṣāntiṁ naiva kathañcana ||1||
kṣamāvān puruṣaḥ sarvapriyo bhavati dehinām |
pūjyate daivatairnityaṁ tasmāt kṣāntiḥ parantapa ! ||2||
kṣamāvān puruṣaḥ sarvatra pūjyate
kṣamāvān puruṣaḥ sarvaiḥ krodhadoṣairvivarjitaḥ |
yaśasā pūjyate nityamiha loke paratra ca ||3||
kṣāntidhanaṁ sarvottamam
kṣāntirdhanaṁ dhanaṁ śīlaprajñāvardhanameva ca |
dhanānyanyāni śastāni na hitasya kathañcana ||4||
sadbhiḥ kṣamāvāneva pūjyate
pūjyate satataṁ sadbhiryaśasā caiva pūjyate |
kṣamāvān puruṣaḥ sarvastamāt kṣāntiparo bhavet ||5||
krodhaviṣasya kṣamaiva bheṣajam
kṣāntiḥ krodhaviṣasyāsya bheṣajaṁ paramaṁ matam |
kṣāntyā'vināśitaḥ krodho'narthāyopajāyate ||6||
jñānaśīlābhibhūtānāṁ bāliśānāṁ viśeṣataḥ |
pratīpakārya kurute kṣāntirmārganidarśikā ||7||
kṣamāvanta eva loke dhaninaḥ
sa dharmadhanahīnānāṁ bhramatāṁ gatipañcake |
yeṣāṁ kṣāntimayaṁ dravyaṁ te loke dhaninaḥ smṛtāḥ ||8||
tamonicayakāntāre dṛḍhakrodhena dustare |
kṣāntyā yathā smṛtāḥ sadbhistaranti khula mānavāḥ ||9||
saddharmapāṭhanaṣṭānāṁ deśikā kṣāntiruttamā |
apāyabhayabhītānāṁ na bhayaṁ kṣāntirucyate ||10||
nṛṇāṁ kṣāntiḥ sukhāvahā
sukhāvahā sadā nṛṇāṁ duḥkhasya ca vighātikā |
kṣemasamprāpikā nityaṁ viśvāsaguṇakārikā ||11||
śubhāsti nāyikā dhanyā hyaśubhebhyo vivarjitā |
mokṣasaṁdeśikā puṁsāṁ saṁsārabhayanāśikā ||12||
kṣāntiḥ narakāgnivināśikā svargasopānabhūtā ca
svargasopānabhūtā sā narakāgnivināśikā |
trāyate pretalokātsā tiryagyonau tathaiva ca ||13||
kṣāntiḥ sanmārgāmṛtadīpikā
sā guṇaudhaiḥ sadā pūrṇā śivā bhavati dehinām |
sā praśaste sukhe prāpte kṣāntiḥ kāryā prayatnataḥ |
sarvalokasya māteva sanmārgāmṛtadīpikā ||14||
||iti kṣāntivargaścaturviṁśaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5962