Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > smitavyākaraṇaparivartaḥ

smitavyākaraṇaparivartaḥ

Parallel Devanagari Version: 
स्मितव्याकरणपरिवर्तः [1]

smitavyākaraṇaparivartaḥ |

atha khalu bhagavāṁstasyāṁ velāyāṁ maitreyaṁ bodhisattvaṁ mahāsattvamābhiḥ sārūpyābhirgāthābhiḥ pratyabhāṣata-

candraprabho eṣa kumārabhūtaḥ

saṁstutya buddhamatulīya prītiyā |

bhāṣitva buddhāna viśiṣṭa varṇaṁ

praśaṁsanīyaḥ sada kāli bheṣyati || 1 ||

ihaiva co rājagṛhasmi pūrvaṁ

dṛṣṭvaiva buddhāna sahasrakoṭayaḥ |

sarveṣa cānena jināna antike

ayaṁ varaḥ śāntasamādhi pṛcchitaḥ || 2 ||

sarvatra co eṣa mamāsi putro

imāṁ caranto varabodhicārikām |

sarvatra cāsīt pratibhānavantaḥ

sarvatra cāsīt sada brahmacārī || 3 ||

sa paścime kāli mahābhayānake

tvameva sākṣī ajitā mamātra |

sthihitva śuddhe sada brahmacarye

vaistārikaṁ eṣa samādhi kāhite || 4 ||

samādhimeṣantu idaṁ praṇītaṁ

etena mārgeṇa sa bodhi lapsyate |

parigṛhīto bahubuddhakoṭibhiḥ

pūjāṁ varāṁ kāhiti nāyakānām || 5 ||

jñāne sthihitvā ahu vyākaromi

candraprabhasyācaritaṁ viśiṣṭam |

na paścakāle'sya bhave'ntarāyo

na brahmacaryasya na jīvitasya || 6 ||

haste yathā āmalakāni pañca

prajānāti buddhasahasrakoṭayaḥ |

taduttare yāttika gaṅgavālikā

anāgatā yeṣviya pūjanā hoti || 7 ||

devāna nāgāna aśītikoṭayaḥ

yakṣāṇa co koṭisahasra saptatiḥ |

autsukyameṣanti ya paścakāle

pūjāṁ karontā dvipadottamānām || 8 ||

sa pūja kṛtvā dvipadāna uttamān

samudācari jñānamimaṁ niruttaram |

sa paścime cocchrayi lokanātho

vimalaprabho nāma jino bhaviṣyati || 9 ||

idaṁ svakaṁ vyākaraṇaṁ śrutitvā

prītisphuṭo āsi kumārabhūtaḥ |

candraprabho udgata sapta tāla

udānudāneti nabhe sthihitvā || 10 ||

aho jinā uttamadharmadeśakā

vimuktijñānādhipatībale sthitā |

suniścite uttamajñāni tiṣṭhasi

anābhibhūto'si parapravādibhiḥ || 11 ||

vivarjitā saṅga vimukti sparśitā

vibhāvitaṁ vastu bhave na sajjasi |

prapañca sarve sakalā na bhonti te

asaṅgajñānaṁ tribhave'bhivartate || 12 ||

sarvaprapañcebhiranopaliptā

dṛṣṭiḥ prapañcāḥ sakalāḥ prahīṇāḥ |

subhāviate mārga niketu nāsti

anābhibhūtā aviruddha kenacita || 13 ||

niketu traidhātuki nāsti tubhyaṁ

oghāśca granthāśca prahīṇa sarve |

tṛṣṇālatābandhana sarvi chinnā

bhava prahīṇo bhavasaṁghi nāsti || 14 ||

svabhāvu dharmāṇamabhāvu jānase

anābhilapyā gira saṁprabhāṣase |

siṁhena vā kroṣṭuka tīrtha nāśitā

ye te viparyāsasthitā avidvasu || 15 ||

nidhāna śreṣṭhaṁ mayi labdhamadya

dharmaṁ nidhānaṁ sugatena deśitam |

prahīṇa sarvā vinipātu durgati

kāṅkṣā na mehāsti bhaviṣya nāyakaḥ || 16 ||

mūrdhasmi pāṇiṁ pratisthāpayitvā

suvarṇavarṇaṁ ruciraṁ prabhāsvaram |

abhiṣiñca bodhāya nararṣabhastaṁ

sadevakaṁ loka sthapetva sākṣiṇam || 17 ||

iti śrīsamādhirāje smitavyākaraṇaparivarto nāma pañcadaśaḥ || 15 ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4721

Links:
[1] http://dsbc.uwest.edu/node/4761