The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
ṣaḍabhijñastotram
rūpalakṣaṇasaṁpūrṇo hīnoccasamasevanaḥ |
sandarśaya sadā dānaṁ namaste dānapāraga || 1 ||
śabdalakṣaṇasaṁpūrṇaḥ suśobho guṇasāgaraḥ |
saṁśrāvaya sadā śīlaṁ namaste śīlapāraga || 2 ||
gandhalakṣaṇasaṁpūrṇo divyaprāṇo vināyakaḥ |
saṁprāpaya jina kṣāntiṁ namaste kṣāntipāraga || 3 ||
rasalakṣaṇasaṁpūrṇaḥ sujihvo dharmadeśakaḥ |
bhāṣasva saugataṁ dharmaṁ namaste vīryapāragaḥ || 4 ||
sparśalakṣaṇasaṁpūrṇaḥ aniruddho nirīhakaḥ |
saṁsparśaya jina dhyānaṁ namaste dhyānapāraga || 5 ||
dharmalakṣaṇasaṁpūrṇaḥ sattveṣu samacintakaḥ |
prajñopāyamahāprāpta namaste buddhipāraga || 6 ||
ṣaḍabhijñastavaṁ yo'yaṁ trisandhyaṁ bhaktimān paṭhet |
saṁsārabandhanaṁ hitvā sa yāti paramāṁ gatim || 7 ||
śrīmahābuddhabhaṭṭārakasya ṣaḍabhijñastotraṁ samāptam |
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3931