Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 3 tathatāparivartastṛtīyaḥ

3 tathatāparivartastṛtīyaḥ

Parallel Devanagari Version: 
३ तथतापरिवर्तस्तृतीयः [1]

3 tathatāparivartastṛtīyaḥ |

atha khalu bhagavān suvikrāntavikrāmiṇaṁ bodhisattvaṁ mahāsattvamāmantrayate sma-prajñāpāramitā prajñāpāramiteti suvikrāntavikrāmin katamā bodhisattvasya prajñāpāramitā ? yā pāramitā sarvadharmāṇām, na sā śakyā nirdeṣṭum | yathā punaryuṣmākamājānanā bhaviṣyati, tathā nirdekṣyāmi, yathā prajñāpāramitāyāṁ vyavahārapadānyāgamiṣyanti | na rūpaṁ prajñāpāramitā | peyālam | evaṁ na vedanā, na saṁjñā, na saṁskārāḥ, na vijñānaṁ prajñāpāramitā | nāpyanyatra rūpātprajñāpāramitā, yāvat nānyatra vijñānātprajñāpāramitā | tatkasmāddhetoḥ ? yaddhi suvikrāntavikrāmin rūpasya pāram, na tadrūpam | peyālam | evaṁ yadvedanāyāḥ saṁjñāyāḥ saṁskārāṇām, yadvijñānasya pāram, na tadvijñānam | yathā va rūpasya pāram, tathā rūpam | evaṁ yathā vedanāyāḥ saṁjñāyāḥ saṁskārāṇām, yathā ca vijñānasya pāram, tathā vijñānam | yathā ca vijñānasya pāram, tathā sarvadharmāṇāṁ pāram | yacca sarvadharmāṇāṁ pāram, na te sarvadharmāḥ | yathā ca sarvadharmāṇāṁ pāram, tathā sarvadharmāḥ | tatra suvikrāntavikrāmin "yadrūpasya pāraṁ na tadrūpam" iti rūpavisaṁyogo hyeṣa nirdiṣṭaḥ | "yathā rūpasya pāraṁ tathā rūpam" iti rūpasvabhāvanirdeśo hyeṣa nirdiṣṭaḥ | rūpayathāvattaiṣā nirdiṣṭā, rūpaprakṛtireṣā nirdiṣṭā, rūpānupalabdhireṣā nirdiṣṭā | evaṁ vedanā saṁjñā saṁskārāḥ | "yadvijñānasya pāraṁ na tadvijñānam" iti vijñānavisaṁyogo hyeṣa nirdiṣṭaḥ | "yathā vijñānasya pāraṁ tathā vijñānam" iti vijñānasvabhāvanirdeśa eṣa nirdiṣṭaḥ, vijñānayathāvattā vijñānaprakṛtirvijñānānupalabdhireṣā nirdiṣṭā | "yacca sarvadharmāṇāṁ pāraṁ na te sarvadharmāḥ" iti sarvadharmāṇāmeṣa visaṁyogo nirdiṣṭaḥ | "yathā ca sarvadharmāṇāṁ pāraṁ tathā sarvadharmāḥ" iti sarvadharmasvabhāvanirdeśa eṣa nirdiṣṭaḥ, sarvadharmayathāvattā sarvadharmaprakṛtiḥ sarvadharmānupalabdhireṣā nirdiṣṭā | yathā ca sarvadharmayathāvattā sarvadharmaprakṛtiḥ sarvadharmānupalabdhiḥ, tathā prajñāpāramitā ||

na hi suvikrāntavikrāmin prajñāpāramitā rūpaniśritā, na vedanāniśritā, na saṁjñāniśritā, na saṁskāraniśritā, na vijñānaniśritā | nāpi prajñāpāramitā rūpasyādhyātmaṁ vā bahirdhā vā ubhayamantareṇa vā viprakṛṣṭā sthitā | na vedanāyā na saṁjñāyā na saṁskārāṇām | na vijñānasyādhyātmaṁ vā bahirdhā vā ubhayamantareṇa vā viprakṛṣṭā sthitā ||

na hi suvikrāntavikrāmin rūpasaṁyuktā prajñāpāramitā, nāpi rūpavisaṁyuktā | na vedanāsaṁyuktā na saṁskārasaṁyuktā, na vijñānasaṁyuktā prajñāpāramitā | nāpi vijñānavisaṁyuktā prajñāpāramitā | na hi suvikrāntavikrāmin prajñāpāramitā kenaciddharmeṇa saṁyuktā vā visaṁyuktā vā ||

yā punā rūpasya tathatā avitathatā ananyatathatā yathāvattathatā, iyaṁ prajñāpāramitā | evaṁ yā vedanāsaṁjñāsaṁskāravijñānatathatā avitathathā ananyatathatā yathāvattathātā, sā prajñāpāramitā ||

rūpamiti suvikrāntavikrāmin rūpāpagatametat | tatkasmāddhetoḥ ? na hi rūpe rūpaṁ saṁvidyate | yā ca asaṁvidyamānatā, seyaṁ prajñāpāramitā | evaṁ vedanā saṁjñā saṁskārāḥ | vijñānamiti suvikrāntavikrāmin vijñānāpagatametat | tatkasmāddhetoḥ ? na hi vijñāne vijñānaṁ saṁvidyate | yā ca asaṁvidyamānatā, seyaṁ prajñāpāramitā ||

rūpasvabhāvāpagataṁ hi suvikrāntavikrāmin rūpam | evaṁ vedanā saṁjñā saṁskārāḥ | vijñānasvabhāvāpagataṁ hi vijñānam | yā ca apagatasvabhāvatā, iyaṁ prajñāpāramitā | rūpāsvabhāvaṁ hi rūpam | evaṁ vedanā saṁjñā saṁskārāḥ | vijñānāsvabhāvaṁ hi vijñānam | yā ca asvabhāvatā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpasya rūpaṁ gocaraḥ | na vedanā na saṁjñā na saṁskārāḥ | na vijñānasya vijñānaṁ gocaraḥ | agocara iti suvikrāntavikrāmin na rūpaṁ rūpaṁ saṁjānīte vā paśyati vā | yā ca rūpasya ajānanā apaśyanā, iyaṁ prajñāpāramitā | na hi suvikrāntavikrāmin vedanā saṁjñā saṁskārāḥ na vijñānaṁ (vijñānaṁ) saṁjānīte vā paśyati vā | yā ca vijñānasya ajānanā apaśyanā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpaṁ rūpasvabhāvaṁ jahāti | na vedanā, na saṁjñā, na saṁskārāḥ | na vijñānaṁ vijñānasvabhāvaṁ jahāti | yā ca asvabhāvaparijñā, iyamucyate prajñāpāramitā | na hi suvikrāntavikrāmin rūpaṁ rūpaṁ saṁyojayati na visaṁyojayati | yā ca rūpavedanāsaṁjñāsaṁskāravijñānā(nā)masaṁyojanā, avisaṁyojanā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpaṁ hīyate vā vardhate vā | evaṁ vedanā saṁjñā saṁskārāḥ | na vijñānaṁ hīyate vā vardhate vā | yā ca rūpavedanāsaṁjñāsaṁskāravijñānānāmahāniravṛddhiḥ, iyaṁ sā prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpaṁ saṁkliśyate vā vyavadāyate vā | evaṁ vedanā saṁjñā saṁskārāḥ | na vijñānaṁ saṁkliśyate vā vyavadāyate vā | yā ca rūpavedanāsaṁjñāsaṁskāravijñānānāmasaṁkleśatā avyavadānatā, iyamucyate prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpaṁ viśuddhadharmi nāviśuddhadharmi | evaṁ na vedanā na saṁjñā na saṁskārāḥ | na vijñānaṁ viśuddhadharmi nāviśuddhadharmi | yā ca rūpavedanāsaṁjñāsaṁskāravijñānānāṁ na viśuddhadharmatā nāviśuddhadharmatā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpaṁ saṁkrāmati vā avakrāmati vā | evaṁ vedanā saṁjñā saṁskārāḥ | na vijñānaṁ saṁkrāmati vā avakrāmati vā | yā ca rūpavedanāsaṁskāravijñānānāmasaṁkrāntiranavakrāntiḥ, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpaṁ saṁyujyate vā visaṁyujyate vā | evaṁ vedanā saṁjñā saṁskārāḥ | na vijñānaṁ saṁyujyate vā visaṁyujyate vā | yaśca rūpavedanāsaṁjñāsaṁskāravijñānānāmasaṁyogo'visaṁyogaḥ, iyaṁ sā prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpaṁ cyavate vā upapadyate vā | evaṁ vedanā saṁjñā saṁskārāḥ | na vijñānaṁ cyavate vā upapadyate vā | yā ca rūpavedanāsaṁjñāsaṁskāravijñānānāmacyutiranupapattiḥ, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpaṁ jāyate vā mriyate vā| evaṁ vedanā saṁjñā saṁskārāḥ| na vijñāna jāyate vā mriyate vā| yā ca rūpavedanāsaṁjñāsaṁskāravedanāvijñānānāmajātiramaraṇam, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpaṁ saṁsarati vā saṁsaraṇadharmi vā | evaṁ na vedanā na saṁjñā na saṁskārāḥ | na vijñānaṁ saṁsarati vā saṁsaraṇadharmi vā | yā ca rūpavedanāsaṁjñāsaṁskāravijñānānāmasaṁsaraṇatā asaṁsaraṇadharmatā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpaṁ kṣīyate vā kṣayadharmi vā| evaṁ na vedanā na saṁjñā na saṁskārāḥ| na vijñānaṁ kṣīyate vā kṣayadharmi vā| yā ca rūpavedanāsaṁjñāsaṁskāravijñānānāmakṣayatā akṣayadharmatā, iyaṁ prajñāpāramitā||

na hi suvikrāntavikrāmin rūpaṁ samudayadharmi na nirodhadharmi | evaṁ vedanā saṁjñā saṁskārāḥ | na vijñānaṁ samudayadharmi na nirodhadharmi | yā ca rūpavedanāsaṁskāravijñānānāmasamudayadharmatā anirodhadharmatā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpamutpādadharmi vā vyayadharmi vā | evaṁ vedanā saṁjñā saṁskārāḥ | na vijñānamutpādadharmi vā vyayadharmi vā | yā ca rūpavedanāsaṁjñāsaṁskāravijñānānāmanutpādadharmatā avyayadharmatā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpaṁ vipariṇāmadharmi na avipariṇāmadharmi | evaṁ vedanā saṁjñā saṁskārāḥ | na vijñānaṁ vipariṇāmadharmi na avipariṇāmadharmi | yā ca rūpavedanāsaṁjñāsaṁskāravijñānānāṁ na vipariṇāmadharmatā na avipariṇāmadharmatā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpaṁ nityaṁ vā anityaṁ vā | evaṁ vedanā saṁjñā saṁskārāḥ | na vijñānaṁ nityaṁ vā anityaṁ vā | yā ca rūpavedanāsaṁjñāsaṁskāravijñānānāṁ na nityatā nāpyanityatā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpaṁ sukhaṁ vā duḥkhaṁ vā | evaṁ vedanā saṁjñā saṁskārāḥ | na vijñānaṁ sukhaṁ vā duḥkhaṁ vā | yā ca rūpavedanāsaṁjñāsaṁskāravijñānānāṁ nāpi sukhatā nāpyasukhatā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpamātmā vā anātmā vā | evaṁ vedanā saṁjñā saṁskārāḥ | na vijñānamātmā vā anātmā vā | yā ca rūpavedanāsaṁjñāsaṁskāravijñānānāṁ nāpyātmatā nāpyanātmatā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpaṁ rāgadharmi vā virāgadharmi vā | evaṁ vedanā saṁjñā saṁskārāḥ | na vijñānaṁ rāgadharmi vā virāgadharmi vā | yā ca rūpavedanāsaṁjñāsaṁskāravijñānānāṁ na rāgadharmatā nāpi virāgadharmatā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpaṁ dveṣadharmi vā adveṣadharmi vā | evaṁ vedanā saṁjñā saṁskārāḥ | na vijñānaṁ dveṣadharmi vā adveṣadharmi vā | yā ca rūpavedanāsaṁjñāsaṁskāravijñānānāṁ na dveṣadharmatā nāpi vigatadveṣadharmatā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpaṁ mohadharmi vā vigatamohadharmi vā | evaṁ vedanā saṁjñā saṁskārāḥ | na vijñānaṁ mohadharmi vā vigatamohadharmi vā | yā ca rūpavedanāsaṁjñāsaṁskāravijñānānāṁ na mohadharmatā nāpi vigatamohadharmatā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpasya kaścitkartā vā kārayitā vā | evaṁ vedanāsaṁjñāsaṁskārāṇām | na vijñānasya kaścitkartā vā kārayitā vā | yā ca rūpavedanāsaṁjñāsaṁskāravijñānānāmakartṛtā akārayitṛtā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpasya kaścidutthāpako vā samutthāpako vā | evaṁ na vedanāyā na saṁjñāyā na saṁskārāṇām | na vijñānasya kaścidutthāpako vā samutthāpako vā | yā ca rūpavedanāsaṁjñāsaṁskāravijñānānāṁ notthāpanā va samutthāpanā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpasya kaścijjñātā vā jñāpako vā | evaṁ na vedanāsaṁjñāsaṁskārāṇām | na vijñānasya kaścijjñātā vā jñāpako vā | yā ca rūpavedanāsaṁjñāsaṁskāravijñānānāmajñātṛtā ajñāpakatā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpasya kaścidvedako vā vedayitā vā | evaṁ na vedanāsaṁjñāsaṁskārāṇām | na vijñānasya kaścidvedako vā vedayitā vā | yā ca rūpavedanāsaṁjñāsaṁskāravijñānānāmavettṛtā avedanatā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpasya kaścijjānako vā paśyako vā | evaṁ na vedanāyā na saṁjñāyā na saṁskārāṇām | na vijñānasya kaścijjānako vā paśyako vā | yā ca rūpavedanāsaṁjñāsaṁskāravijñānānāmajānanāṁ apaśyanā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpasyocchedatā vā śāśvatatā vā | evaṁ na vedanāyā na saṁjñāyā na saṁskārāṇām | na vijñānasyocchedatā vā śāśvatatā vā | yā ca rūpavedanāsaṁjñāsaṁskāravijñānānāmanucchedatā aśāśvatatā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpasya anto vā ananto vā | evaṁ na vedanāyā na saṁjñāyā na saṁskārāṇām | na vijñānasya anto(vā) ananto vā | yā ca rūpavedanāsaṁjñāsaṁskāravijñānānāmantatā nāpyanantatā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpaṁ dṛṣṭigataṁ na dṛṣṭigataprahāṇam | evaṁ na vedanāsaṁjñāsaṁskārāḥ | na vijñānaṁ dṛṣṭigataṁ na dṛṣṭigataprahāṇam | yacca rūpavedanāsaṁjñāsaṁskāravijñānānāṁ na dṛṣṭigataṁ na dṛṣṭigataprahāṇam, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpaṁ tṛṣṇā na tṛṣṇāprahāṇam | evaṁ na vedanā na saṁjñā na saṁskārāḥ | na vijñānaṁ tṛṣṇā na tṛṣṇāprahāṇam | yā ca rūpavedanāsaṁjñāsaṁskāravijñānānāṁ na tṛṣṇā na tṛṣṇāprahāṇatā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpaṁ kuśalaṁ vā akuśalaṁ vā | evaṁ na vedanā saṁjñā saṁskārāḥ | na vijñānaṁ kuśalaṁ vā akuśalaṁ vā | yā ca rūpavedanāsaṁjñāsaṁskāravijñānānāṁ na kuśalatā nākuśalatā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpasya gamanaṁ vā āgamanaṁ vā prajñāyate | evaṁ na vedanāyā na saṁjñāyā na saṁskārāṇām | na vijñānasya gamanaṁ vā āgamanaṁ vā prajñāyate | yatra ca rūpavedanāsaṁjñāsaṁskāravijñānānāṁ na gatirnāgatiḥ prajñāyate, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpavedanāsaṁjñāsaṁskāravijñānānāṁ sthitirvā asthitirvā | yā ca rūpavedanāsaṁjñāsaṁskāravedanānāṁ na sthitirnāpyasthitiḥ, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpavedanāsaṁjñāsaṁskāravijñānānāmāraṁ vā pāraṁ vā | yā ca rūpavedanāsaṁjñāsaṁskāravijñānānāṁ nāpyāratā na pāratā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpavedanāsaṁjñāsaṁskāravijñānāni śīlaṁ vā dauḥśīlyaṁ vā | yā ca rūpavedanāsaṁjñāsaṁskāravijñānānāmaśīlatā adauḥśīlyatā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpavedanāsaṁjñāsaṁskāravijñānāni anunayo vā pratigho vā | yā ca rūpavedanāsaṁjñāsaṁskāravijñānānāmananunayatā apratighatā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpavedanāsaṁjñāsaṁskāravijñānāni dadati vā pratigṛhṇāti vā | yā ca rūpavedanāsaṁskāravijñānānāmadānatā apratigrahatā, iyaṁ prajñāpāramitā||

na hi suvikrāntavikrāmin rūpavedanāsaṁjñāsaṁskāravijñānāni kṣāntirvā akṣāntirvā| yā ca rūpavedanāsaṁjñāsaṁskāravijñānānāṁ nāpi kṣāntirnāpyakṣāntiḥ, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpavedanāsaṁjñāsaṁskāravijñānāni vīryaṁ vā kausīdyaṁ vā | yā ca rūpavedanāsaṁjñāsaṁskāravijñānānāmavīryatā akausīdyatā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpavedanāsaṁjñāsaṁskāravijñānānāṁ samādhirna vikṣiptacittatā | yā ca rūpavedanāsaṁjñāsaṁskāravijñānānāṁ na samādhirna vikṣiptacittatā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpavedanāsaṁjñāsaṁskāravijñānāni prajñā vā dauṣprajñyaṁ vā | yā ca rūpavedanāsaṁjñāsaṁskāravijñānānāṁ nāpi prajñatā nāpi dauṣprajñatā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpavedanāsaṁjñāsaṁskāravijñānānāni viparyāsā vā aviparyāsā vā | yā ca rūpavedanāsaṁjñāsaṁskāravijñānānāṁ nāpi viparyāsatā nāpyaviparyāsatā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpavedanāsaṁjñāsaṁskāravijñānāni smṛtyupasthānāni vā asmṛtyupasthānāni vā | yā ca rūpavedanāsaṁjñāsaṁskāravijñānānāṁ nāpi smṛtirnāpyasmṛtiḥ, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpavedanāsaṁjñāsaṁskāravijñānāni samyakprahāṇāni vā asamyakprahāṇāni vā | yā ca rūpavedanāsaṁjñāsaṁskāravijñānānāṁ nāpi samyakprahāṇatā nāpyasamyakprahāṇatā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpavedanāsaṁjñāsaṁskāravijñānāni ṛddhipādā vā apramāṇāni vā | yā ca rūpavedanāsaṁjñāsaṁskāravijñānānāṁ nāpi ṛddhipādatā nāpyapramāṇatā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpavedanāsaṁjñāsaṁskāravijñānāni indriyāṇi vā balabodhyaṅgamārgaṁ vā | yā ca rūpavedanāsaṁjñāsaṁskāravijñānānāṁ nendriyatā na balabodhyaṅgamārgatā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpavedanāsaṁjñāsaṁskāravijñānāni vidyā vā vimuktirvā | yā ca rūpavedanāsaṁjñāsaṁskāravijñānānāṁ na vidyatā na vimuktitā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpavedanāsaṁjñāsaṁskāravijñānāni dhyānavimokṣasamādhisamāpattyabhijñā vā nāpyanabhijñā vā | yā ca rūpavedanāsaṁjñāsaṁskāravijñānānāṁ na dhyānavimokṣasamādhisamāpattitā nāpyabhijñatā nāpyanabhijñatā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpavedanāsaṁjñāsaṁskāravijñānāni śūnyatā vā animittaṁ vā apraṇihitaṁ vā | yā ca rūpavedanāsaṁjñāsaṁskāravijñānānāṁ na śūnyatā nānimittatā nāpraṇihitatā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpavedanāsaṁjñāsaṁskāravijñānāni saṁskṛtāni vā asaṁskṛtāni vā | yā ca rūpavedanāsaṁjñāsaṁskāravijñānānāṁ nāpi saṁskṛtatā nāpyasaṁskṛtatā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpavedanāsaṁjñāsaṁskāravijñānāni saṅgo vā asaṅgo vā | yā ca rūpavedanāsaṁjñāsaṁskāravijñānānāṁ nāpi saṅgatā nāpyasaṅgatā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpavedanāsaṁjñāsaṁskāravijñānāni jñānaṁ vā ajñānaṁ vā | yā ca rūpavedanāsaṁjñāsaṁskāravijñānānāṁ nāpi jñānatā nāpyajñānatā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpavedanāsaṁjñāsaṁskāravijñānāni manyanā vā spandanā vā prapañcanā vā | yā ca rūpavedanāsaṁjñāsaṁskāravijñānānāmanyanatā aspandanatā aprapañcatā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpavedanāsaṁjñāsaṁskāravijñānāni saṁjñā nāsaṁjñā | yā ca rūpavedanāsaṁjñāsaṁskāravijñānānāṁ nāpi saṁjñatā nāpyasaṁjñatā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpavedanāsaṁjñāsaṁskāravijñānāni upaśāntāni vā anupaśāntāni vā | yā ca rūpavedanāsaṁjñāsaṁskāravijñānānāṁ nāpyupaśāntirnāpyanupaśāntiḥ, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin rūpavedanāsaṁjñāsaṁskāravijñānānāṁ nirvṛttirna anirvṛttiḥ | yā ca rūpavedanāsaṁjñāsaṁskāravijñānānāṁ nāpi nirvṛttirnāpyanirvṛttiḥ, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin yaḥ pañcānāṁ skandhānāmabhinirvṛttiparyāpannanirdeśaḥ, sā prajñāpāramitā | yā punaḥ pañcaskandhānāmabhinirvṛttiparyāpannanirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin yo dhātvāyatanapratītyasamutpādābhinirvṛttiparyāpannanirdeśaḥ, sā prajñāpāramitā | yā punardhātvāyatanapratītyasamutpādābhinirvṛttiparyāpannanirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin yo viparyāsanīvaraṇābhinirvṛttiparyāpannanirdeśaḥ, sā prajñāpāramitā | yā punarviparyāsanīvaraṇābhinirvṛttiparyāpannanirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin yaḥ ṣaṭtriṁśattṛṣṇācaritābhinirvṛttiparyāpannanirdeśaḥ, sā prajñāpāramitā | yā punaḥ ṣaṭtriṁśattṛṣṇācaritābhinirvṛttiparyāpannanirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin yo dhyānavimokṣasamādhisamāpattinirdeśaḥ, sā prajñāpāramitā | yā punardhyānavimokṣasamādhisamāpattinirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin yaḥ pañcānāmabhijñānāṁ nirdeśaḥ, sā prajñāpāramitā | yā punaḥ pañcānāmabhijñānāṁ nirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin yaḥ saṁskṛtaparyāpannānāṁ laukikānāṁ sarveṣāṁ kuśalākuśalānāṁ dharmāṇāmabhinirvṛttiparyāpannanirdeśaḥ, sā prajñāpāramitā | yā punasteṣāṁ nirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin yaḥ smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgābhinirvṛttiparyāpannanirdeśaḥ, sā prajñāpāramitā | yā punaḥ smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgābhinirvṛttiparyāpannanirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin yaścaturāryasatyanirdeśaḥ, sā prajñāpāramitā | yā punaścaturāryasatyanirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin yaḥ śīlasamādhiprajñāvimuktivimuktijñānadarśanaviśuddhinirdeśaḥ, sā prajñāpāramitā | yā punaḥ śīlasamādhiprajñāvimuktijñānadarśanaviśuddhinirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin yo'saṁskṛtaparyāpannānāṁ lokottarāṇāmaniśritānāmanāsravānāṁ dharmāṇāṁ nirdeśaḥ, sā prajñāpāramitā | yā punarasaṁskṛtaparyāpannānāṁ lokottarāṇāmaniśritānāmanāsravāṇāṁ dharmāṇāṁ nirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin yaḥ śūnyatānimittāpraṇihitānutpādānabhisaṁskṛtadharmasya nirdeśaḥ, sā prajñāpāramitā | yā punaḥ śūnyatānimittāpraṇihitānutpādānabhisaṁskṛtadharmanirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṁ prajñāpāramitā ||

na hi suvikrāntavikrāmin yo vidyāvimuktivirāganirodhanirvāṇanirdeśaḥ, sā prajñāpāramitā | yā punarvidyāvimuktivirāganirodhanirvāṇanirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṁ prajñāpāramitā ||

tatkasmāddhetoḥ ? na hi suvikrāntavikrāmin rūpaparyāpannā prajñāpāramitā | evaṁ na vedanā na saṁjñā na saṁskārāḥ | na vijñānaparyāpannā prajñāpāramitā | na pṛthivyaptejovāyvākāśaparyāpannā prajñāpāramitā | na kāmadhātu-na rūpadhātu-nārūpadhātuparyāpannā prajñāpāramitā| na saṁskṛtāsaṁskṛtadharmaparyāpannā prajñāpāramitā| na laukikalokottarasāsravānāsravadharmaparyāpannā prajñāpāramitā | na kuśalākuśaladharmaparyāpannā prajñāpāramitā | na sattvadhātuparyāpannānāsattvadhātuparyāpannā prajñāpāramitā | nāpyebhirdharmairvinirmuktā prajñāpāramitā ||

na hi suvikrāntavikrāmin prajñāpāramitā kasmiṁściddharme paryāpannā nāpyaparyāpannā | yā ca paryāpannāparyāpannānāṁ dharmāṇāṁ tathatā avitathatā ananyatathatā yāvattathatā, iyaṁ prajñāpāramitā ||

tathateti suvikrāntavikrāmin kasyaitadadhivacanam ? na hyete suvikrāntavikrāmin tathā dharmā yathā bālapṛthagjanairupalabdhāḥ, na cānyathā | yathā dharmāstathāgataistathāgataśrāvakairbodhisattvaiśca dṛṣṭāḥ, tathaiva te sarvadharmāḥ, tathatā avitathatā ananyatathatā yāvattathatā, tenocyate tathateti | ayaṁ suvikrāntavikrāmin bodhisattvānāṁ mahāsattvānāṁ prajñāpāramitānirdeśaḥ ||

na khalu punariyaṁ suvikrāntavikrāmin prajñāpāramitā kasyaciddharmasya hānāya vā vivṛddhaye vā pratyupasthitā, nāpi kasyaciddharmasya saṁyogāya vā visaṁyogāya vā, ūnatvāya vā pūrṇatvāya vā, apacayāya vā upacayāya vā, saṁkrāntaye vā avakrāntaye vā, utpādāya vā nirodhāya vā, saṁkleśāya vā vyavadānāya vā, pravṛttaye vā nivṛttaye vā, samudayāya vā astaṁgamāya vā, salakṣaṇāya vā alakṣaṇāya vā, samatāyai vā visamatāyai vā, saṁvṛtyai vā paramārthāya vā, sukhāya vā duḥkhāya vā, nityatāyai vā anityatāyai vā, śubhatāyai vā aśubhatāyai vā, ātmatāyai vā anātmatāyai vā, satyatāyai vā mṛṣatāyai vā, kartṛtvena vā akartṛtvena vā, kāraṇatvena vā akāraṇatvena vā, saṁbhavāya vā asaṁbhavāya vā, svabhāvatāyai vā asvabhāvatāyai vā, cyutaye vā upapattaye vā, jāyate vā ajāyate vā, abhinirvṛttaye vā anabhinirvṛtaye vā, upapattaye vā upapattisamucchedāya vā, sāmagryai vā visāmagryai vā, sarāgāya vā virāgāya vā, sadoṣāya vā vigatadoṣāya vā, samohāya vā vigatamohāya vā, viparyāsāya vā aviparyāsāya vā, ārambaṇāya vā anārambaṇāya vā, kṣayāya vā akṣayāya vā, jñānāya vā ajñānāya vā, nīcatvāya vā uccatvāya vā, upakārāya vā nirūpakārāya vā, gamanāya vā āgamanāya vā, astitvāya vā nāstitvāya vā, anunayāya vā pratighāya vā, ālokāya vā andhakārāya vā, kausīdyāya vā vīryārambhāya vā, śūnyatāyai vā aśūnyatāyai vā, nimittatāyai vā animittatāyai vā, praṇidhānāya vā apraṇidhānāya vā, abhisaṁskārāya vā anabhisaṁskārāya vā, antardhānāya vā anantardhānāya vā, vidyāyai vā vimuktaye vā, śāntatāyai vā anupaśāntatāyai vā, nirvṛttaye vā anabhinirvṛttaye vā, yoniśāya vā ayoniśāya vā, parijñāyai vā aparijñāyai vā, niryāṇāya vā aniryāṇāya vā, vinayāya vā avinayāya vā, śīlāya vā dauḥśīlyāya vā, vikṣiptatāyai vā avikṣiptatāyai vā, prajñatāyai vā duṣprajñatāyai vā, vijñānāya vā avijñānāya vā, sthitaye vā asthitaye vā, sabhāgatāyai vā visabhāgatāyai vā, bhavāya vā vibhavāya vā, prāptaye vā aprāptaye vā, abhisamayāya vā anabhisamayāya vā, sākṣātkriyāyai vā asākṣātkriyāyai vā, prativedhāya vā aprativedhāya vā pratyupasthitā iti ||

(prajñāpāramitāyāṁ) tathatāparivarto nāma tṛtīyaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4035

Links:
[1] http://dsbc.uwest.edu/node/4042