Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 28 kṣānti-jātakam

28 kṣānti-jātakam

Parallel Devanagari Version: 
२८ क्षान्ति-जातकम् [1]

28. kṣānti-jātakam

sātmībhūtakṣamāṇāṁ pratisaṁkhyānamahatāṁ nāviṣahyaṁ nāma kiṁcidasti| tadyathānuśrūyate-

bodhisattvaḥ kilānekadoṣavyasanopasṛṣṭamarthakāmapradhānatvādanaupaśamikaṁ rāgadveṣamohāmarṣasaṁrambhamadamānamātsaryādidoṣarajasāmāpātaṁ pātanaṁ hrīdharmaparigrahasyāyatana lobhāsadgrāhasya kukāryasaṁbādhatvātkṛśavakāśaṁ dharmasyāvetya gṛhavāsaṁ parigrahaviṣayaparivarjanācca taddoṣavivekasukhāṁ pravrajyāmanupaśyan śīlaśrutapraśamavinayaniyamānasastāpaso babhūva| tamaskhalitasamādānaṁ kṣāntivarṇavādinaṁ tadanurūpadharmākhyānakramaṁ vyatītya sve nāmagotre kṣāntivādinamityeva lokaḥ svabuddhipūrvakaṁ saṁjajñe|

eśvaryavidyātapasāṁ samṛddhirlabdhaprayāmaśca kalāsu saṅgaḥ|

śarīravākceṣṭitavikriyāśca nāmāparaṁ saṁjanayanti puṁsām||1||

jānan sa tu kṣāntiguṇaprabhāvaṁ tenātmavallokamalaṁkariṣyan|

cakāra yatkṣāntikathāḥ prasaktaṁ tatkṣāntivādīti tato vijajñe||2||

svabhāvabhūtā mahatī kṣamā ca parāpakāreṣvavikāradhīrā|

tadarthayuktāśca kathāviśeṣāḥ kīrtyā muniṁ taṁ prathayāṁbabhūvuḥ||3||

atha sa mahātmā praviviktaramaṇīyaṁ samartusulabhapuṣpaphalaṁ padmotpalālaṁkṛtavimalasalilāśayamudyānaramyaśobhaṁ vanapradeśamadhyāsanāttapovanamaṅgalyatāmānināya|

nivasanti hi yatraiva santaḥ sadguṇabhūṣaṇāḥ|

tanmaṅgalyaṁ manojñaṁ ca tattīrthaṁ tattapovanam||4||

sa tatra bahumanyamānastadadhyuṣitairdevatāviśeṣairabhigamyamānaśca śreyobhilāṣiṇāguṇavatsalena janena kṣāntipratisaṁyuktābhiḥ śrutihṛdayalhādinībhirdharmyābhiḥ kathābhisatasya janakāyasya paramanugrahaṁ cakāra|

atha kadācittatastyo rājā grīṣmakālaprabhāvādabhilaṣaṇīyatarāṁ salilakrīḍāṁ prati samutsukamatirudyānaguṇātiśayaniketabhūtaṁ taṁ vanapradeśaṁ sāntaḥpuraḥ samabhijagāma|

sa tadvanaṁ nandanaramyaśobhamākīrṇamantaḥpurasundarībhiḥ|

alaṁcakāreva caran vilāsī vibhūtimatyā lalitānuvṛttyā||5||

vimānadeśeṣu latāgṛheṣu latāgṛheṣu puṣpaprahāseṣu mahīruheṣu|

toyeṣu conmīlitapaṅkajeṣu reme svabhāvātiśayairvadhūnām||6||

mālyāsavasnānavilepanānāṁ saṁmodagandhākulitairdvirephaiḥ|

dadarśa kāsāṁcidupohyamānā jātasmitastrāsavilāsaśobhāḥ||7||

pratyagraśobhairapi karṇapūraiḥ paryāptamālyairapi mūrdhajaiśca|

tṛptiryathāsītkusumairna tāsāṁ tathaiva nāsāṁ lalitairnṛpasya||8||

vimānadeśeṣu viṣajyamānā vilambamānāḥ kamalākareṣu|

dadarśa rājā bhramarāyamāṇāḥ puṣpadrumeṣu pramadākṣimālāḥ|| 9||

madapragalbhānyapi kokilānāṁ rutāni nṛtyāni ca barhiṇānām|

dvirephagītāni ca nābhirejustatrāṅganājalpitanṛttagītaiḥ||10||

payodadhīrastanitairmṛdaṅgairudīrṇakekāstatabarhacakrāḥ|

natā iva svena kalaguṇena cakrurmayūrāḥ kṣitipasya sevām||11||

sa tatra sāntaḥpura udyānavanavihārasukhaṁ prakāmamanubhūya krīḍāprasaṅgaparikhedānmadapariṣvaṅgācca śrīmati vimānapradeśe mahārhaśayanīyavaragato nidrāvaśamupajagāma| atha tā yoṣitaḥ prastāvāntaragatamavetya rājānaṁ vanaśobhābhirākṣipyamāṇahṛdayāstaddarśanāvitṛptā yathāprītikṛtasamavāyāḥ samākulabhūṣaṇatinādasaṁmiśrakalapralāpāḥ samantataḥ prasasruḥ|

tāścchatravālavyajanāsanādyaiḥ preṣyādhṛtaiḥ kāñcanabhakticitraiḥ|

eśvaryacihnairanugamyamānāḥ striyaḥ svabhāvānibhṛtaṁ viceruḥ||12||

tāḥ prāpya rūpāṇi mahīruhāṇāṁ puṣpāṇi cārūṇi ca pallavāni|

preṣyāprayatnānatipatya lobhādālebhire svena parākrameṇa||13||

mārgopalabdhān kusumābhirāmān gulmāṁścalatpallavinaśca vṛkṣān|

paryāptapuṣpābharaṇasrajo'pi lobhādanālupya na tā vyatīyuḥ||14||

atha tā vanaramaṇīyatayākṣipyamāṇahṛdayā rājayoṣitastadvanamanuvicarantyaḥ kṣāntivādina āśramapadamupajagmuḥ| viditatapaḥprabhāvamāhātmyāstu tasya muneḥ strījanādhikṛtā rājño vāllabhyād durāsadatvācca tāsāṁ naināstato vārayituṁ prasehire| abhisaṁskāraramaṇīyatarayā cāśramapadaśriyā samākṛṣyamāṇā iva tā yoṣitaḥ praviśyāśramapadaṁ dadṛśustatra taṁ munivaraṁ praśamasaumyadarśanamatigāmbhīryātiśayād durāsadamabhijvalantamiva tapaḥśriyā dhyānābhiyogādudāraviṣayasaṁnikarṣe'pyakṣubhitendriyanaibhṛtyaśobhaṁ sākṣāddharmamiva maṅgalyaṁ puṇyadarśanaṁ vṛkṣamūle baddhāsanamāsīnam|

atha tā rājastriyastasya tapastejasākrāntasattvāḥ saṁdarśanādeva tyaktavibhramavilāsauddhatyā vinayanibhṛtamabhigamyainaṁ paryupāsāṁcakrire| sa tāsāṁ svāgatādipriyavacanapuraḥsaramatithijanamanoharamupacāravidhiṁ pravartya tatparipraśnopapāditaprastāvābhiḥ strījanasukhagrahaṇārthābhirdṛṣṭāntavatībhiḥ kathābhirdharmātithyamāsāṁ cakāra|

agarhitāṁ jātimavāpya mānūṣīmanūnabhāvaṁ paṭubhistathendriyaiḥ|

avaśyamṛtyurna karoti yaḥ śubhaṁ pramādabhākpratyahameṣa vañcyate||15||

kulena rūpeṇa vayoguṇena vā balaprakarṣeṇa dhanodayena vā|

paratra nāpnoti sukhāni kaścana pradānaśīlādiguṇairasaṁskṛtaḥ||16||

kulādihīno'pi hi pāpaniḥspṛhaḥ pradānaśīlādiguṇābhipattimān|

paratra saukhyairabhisāryate dhruvaṁ ghanāgame sindhujalairivārṇavaḥ||17||

kulasya rūpasya vayoguṇasya vā balaprakarṣasya dhanocchrayasya vā|

ihāpyalaṁkāravidhirguṇādaraḥ samṛddhisūcaiva tu hemamālikā||18||

alaṁkriyante kusumairmahīruhāstaḍidguṇaistoyavilambino ghanāḥ|

sarāṁsi mattabhramaraiḥ saroruhairguṇairviśeṣādhigataistu dehinaḥ||19||

arogatāyurdhanarūpajātibhirnikṛṣṭamadhyottamabhedacitratā|

janasya ceyaṁ na khalu svabhāvataḥ parāśrayādvā trividhā tu karmaṇaḥ||20||

avetya caivaṁ niyatāṁ jagatsthitiṁ calaṁ vināśapravaṇaṁ ca jīvitam|

jahīta pāpāni śubhakramāśayādayaṁ hi panthā yaśase sukhāya ca||21||

manaḥpradoṣastu parātmanorhitaṁ vinirdahannagniriva pravartate|

ataḥ prayatnena sa pāpabhīruṇā janena varjyaḥ pratipakṣaśaṁśrayāt||22||

yathā sametya jvalito'pi pāvakastaṭāntasaṁsaktajalāṁ mahānadīm|

praśāntimāyātimanojvalastathā śritasya lokadvitayakṣamāṁ kṣamām||23||

iti kṣāntyā pāpaṁ pariharati taddhetvabhibhavā-

dataścāyaṁ vairaṁ na janayati maitryāśrayabalāt|

priyaḥ pūjyaścāsmādbhavati sukhabhāgeva ca tataḥ

prayātyante ca dyāṁ svagṛhamiva puṇyāśrayaguṇāt||24||

api ca bhavatyaḥ kṣāntirnāmaiṣā-

śubhasvabhāvātiśayaḥ prasiddhaḥ puṇyena kīrtyā ca parā vivṛddhiḥ|

atoyasaṁparkakṛtā viśuddhistaistairguṇaughaiśca parā samṛddhiḥ||25||

paroparodheṣu sadānabhijñā vyavasthitiḥ sattvavatāṁ manojñā|

guṇābhinirvārtitacārusaṁjñā kṣameti lokārthakarī kṛpājñā||26||

alaṁkriyā śaktisamanvitānāṁ tapodhanānāṁ balasapadagryā|

vyāpādadāvānalavāridhārā pretyeha ca kṣāntiranarthaśāntiḥ||27||

kṣamāmaye varmaṇi sajjanānāṁ vikuṇṭhitā durjanavākyabāṇāḥ|

prāyaḥ praśaṁsākusumatvametya tatkīrtimālāvayavā bhavanti||28||

hantīti yā dharmavipakṣamāyāṁ prāhuḥ sukhaṁ civa vimokṣamāyām|

tasmānna kuryātka iva kṣamāyāṁ prayatnamekāntahitakṣamāyām||29||

iti sa mahātmā tāsāṁ dharmātithyaṁ cakāra| atha sa rājā nidrāklamavinodanātprativibuddhaḥ sāvaśeṣamadagurunayano madanānuvṛttyā kutra devya iti śayanapālikāḥ sabhrūkṣepaṁ paryapṛcchat| etā deva vanāntarāṇyupaśobhayamānāstadvibhūtiṁ paśyantīti copalabhya śayanapālikābhyaḥ sa rājā devījanasya visrambhaniryantraṇahasitakathitadravaviceṣṭitadarśanotsukamatirutthāya śayanādyuvatidhṛtacchatravyajanottarīyakhaṅgaḥ sakañcukairvetradaṇḍapāṇibhirantapurāvacaraiḥ kṛtānuyātrastadvanamanuvicacāra| sa tatra yuvatijanānaibhṛtyaviracitāṁ vividhakusumastabakapallavanikaprapaddhatiṁ tāmbūlarasarāgavicitrāmanusaraṁstadāśramapadamabhijagāma| dṛṣṭaiva tu sa rājā kṣāntivādinaṁ tamṛṣivaraṁ devijanaparivṛtaṁ pūrvavairānuśayadoṣānmadaparibhramitasmṛtitvādīrṣyāparābhūtamatitvācca paraṁ kopamupajagāma| pratisaṁkhyānabalavaikalyācca bhraṣṭavinayopacārasauṣṭhavaḥ saṁrambhapāpmābhibhavādāpatitasvedavaivarṇyavepathurbhrūbhaṅgajihmavivṛttasthirābhitāmranayano viraktakāntilāvaṇyaśobhaḥ pracalatkanakavalayau parimṛdnan sāṅgalivibhūṣaṇau pāṇī tamṛṣivaramadhikṣipaṁstattaduvāca| haṁho-

asmattejaḥ khalīkṛtya paśyannantaḥpurāṇi naḥ|

muniveṣapraticchannaḥ ko'yaṁ vaitaṁsikāyate||30||

tacchrutvā varṣavarāḥ sasaṁbhramāvegā rājanamūcuḥ-deva mā maivam| cirakālasaṁbhṛtavrataniyamatapobhāvitātmā munirayaṁ kṣāntivādī nāmeti| upahatādhyāśayatvāttu sa rājā tatteṣāṁ vacanamapratigṛhṇannuvāca-kaṣṭaṁ bhoḥ !

cirātprabhṛti kolo'yamevametena vañcyate|

kuhanājihmabhāvena tāpasākumbhasātmanā||31||

tadayamasya tāpasanepathyāvacchāditaṁ māyaśāṭhyasaṁbhṛtaṁ kuhakasvabhāvaṁ prakāṣayāmītyuktvā pratihārīhastādasimādāya hantumutpatitaniścayastamṛṣivaraṁ sapatnavacabhijagāma| atha tā devyaḥ parijananiveditābhyagamanamālokya rājānaṁ krodhasaṁkṣiptasaumyabhāvaṁ vitānībhūtahṛdayāḥ sasaṁbhramāvegacañcalanayanāḥ samutthāyābhivādya ca tamṛṣivaraṁ samudyatāñjalikuḍmalāḥ śarannalinya iva samudgataikapaṅkajānanamukulā rājānamabhijagmuḥ|

tattāsāṁ samudācāralīlāvinayasauṣṭham|

na tasya śamayāmāsa krodhāgnijvalitaṁ manaḥ||32||

labdhataraprāṇaprasarāstu tā devyaḥ sasaṁrambhavikārasamudācārarūkṣakramaṁ sāyudhamabhipatantaṁ tamudīkṣya rājānaṁ tamṛṣivaraṁ prati vivartitābhinivisṭadṛṣṭiṁ samāvṛṇvatya ūcuḥ-deva mā mā khalu sāhasaṁ kārṣīḥ| kṣāntivādī bhagavānayamiti| praduṣṭabhāvāttu sa rājā samāvarjitabhāvā nūnamanenemā iti suṣṭhutaraṁ kopamupetya sphuṭaraṁ bhrūbhaṅgairasūyāsamāveśatīkṣṇaistiryagavekṣitaistattāsāṁ praṇayaprāgalbhyamavabhartsya saroṣamavekṣamāṇaḥ strījanādhikṛtāñchiraḥkampādākampamānakuṇḍalamukuṭaviṭapastā yoṣito'bhivīkṣamāṇa uvāca-

vadatyeva kṣamāmeṣa na tvenāṁ pratipadyate|

tathā hi yoṣitsaṁparkatṛṣṇā na kṣāntavānayam||33||

vāganyathānyaiva śarīreceṣṭā duṣṭāśayaṁ mānasamanyathaiva|

tapovane ko'yamasaṁyatātmā dambhavratāḍambaradhīramāste||34||

atha tā devyastasmin rājani krodhasaṁrambhakarkaśahṛdaye pratyāhatapraṇayāḥ prajānānāśca tasya rājñaścaṇḍatāṁ duranuneyatāṁ ca vaimanasyadainyākrāntamanasaḥ strījanādhikṛtairbhayaviṣādavyākulitairhastasaṁjñābhirapasāryamāṇā vrīḍāvanatavadanāstamṛṣivaryaṁ samanuśocantyastato'pacakramuḥ|

asmannimittamaparādhavivarjite'pi

dānte tapasvini guṇapratite'pyamuṣmin|

ko vetti kāmapi vivṛtya vikāralīlaṁ

kenāpi yāsyapi pathā kṣitipasya roṣaḥ||35||

kṣitīśavṛttiṁ pratilabdhakīrtiṁ tanuṁ munerasya tapastanuṁ ca|

amūnyanāgāṁsi ca no manāṁsi tulyaṁ hi hanyādapi nāma rājā||36||

iti tāsu devīṣvanuśocitaviniḥśvasitamātraparāyaṇāsvapayātāsu sa rājā tamṛṣīvaraṁ saṁtarjayan roṣavaśanniṣkṛṣya khaṅgaṁ svayameva cchettumupacakrame| nirvikāradhīramasaṁbhrāntasvasthaceṣṭitaṁ ca taṁ mahāsattvamāsādyamānamapyavekṣya saṁrambhitaramenamuvāca-

dāṇḍājinikatānena prakarṣaṁ gamitā yathā|

udvahan kapaṭāṭopaṁ munivanmāmapīkṣate||37||

atha bodhisattvaḥ kṣāntiparicayādavicalitadhṛtistenāsatkāraprayogeṇa taṁ rājānaṁ roṣasaṁrambhavirūpaceṣṭitaṁ bhraṣṭavinayopacāraśriyaṁ vismṛtātmahitāhitapathamāgatavismayaḥ kṣaṇamabhivīkṣya karūṇāyamānaḥ samuneṣyanniyatamīdṛśaṁ kiṁciduvāca-

bhāgyāparādhajanito'pyapamānayogaḥ

saṁdṛśyate jagati tena na me'tra cintā|

dūḥkhaṁ tu me yaducitābhigatesu vṛtti-

rvācāpi na tvayi mayā kriyate yathārham||38||

api ca mahārāja,

asatpravṛttān pathi saṁniyokṣyatā bhavadvidhānāṁ jagadarthakāriṇām|

na yuktarūpaṁ sahasā pravartituṁ vimarśamārgo'pyanugamyatāṁ yataḥ||39||

ayuktavatsādhvapi kiṁcidīkṣyate prakāśate'sādhvapi kiṁcidanyathā|

na kāryatattvaṁ sahasaiva lakṣyate vimarśamaprāpya viśeṣahetubhiḥ||40||

vimṛśya kāryaṁ tvavagamya tattvataḥ prapadya dharmeṇa ca nītivartmanā|

mahānti dharmārthasukhāni sādhayajanasya taireva na hīyate nṛpaḥ||41||

vinīya tasmādaticāpalānmati yaśasyamevārhasi karma sevitum|

abhiprathante hyabhilakṣitātmanāmadṛṣṭapūrvāścariteṣvatikramāḥ||42||

tapovane tvadbhujavīryarakṣite pareṇa yannāma kṛtaṁ na marṣayeḥ|

hitakramonmāthi yadāryagarhitaṁ svayaṁ mahīnātha kathaṁ vyavasyasi||43||

striyo'bhiyātā yadi te mamāśramaṁ yadṛcchayāntaḥpuraraikṣibhiḥ saha|

vyatikramastatra ca no bhavetkiyān ruṣāyadevaṁ gamito'si vikriyām||44||

athāpyayaṁ syādaparādha eva me kṣamā tu śobheta tathāpi te nṛpa|

kṣamā hi śaktasya paraṁ vibhūṣaṇaṁ guṇānurakṣānipūnatvasūcanāt||45||

kapolaloladyutinīlakuṇḍale na mauliratnadyutayaḥ pṛthagvidhāḥ|

tathābhyalaṁkartumalaṁ nṛpānyathā kṣameti naināmavamantumarhasi||46||

tyajākṣamāṁ nityamasaṁśrayakṣamāṁ kṣamāmivārakṣitumarhasi kṣamām|

tapodhaneṣvabhyuditā hi vṛttayaḥ kṣitīśvarāṇāṁ bahumānapeśalāḥ||47||

ityanunīyamāno'pi sa rājā tena munivareṇānārjavopahatamatistamanyathaivābhiśaṅkamānaḥ punaruvāca-

na tāpasacchadma bibharti cedbhavān

sthito'si vā sve niyamavrate yadi|

kṣamopadeśavyapadeśasaṁgataṁ

kimarthamasmādabhayaṁ prayācase||48||

bodhisattva uvāca-śrūyatāṁ mahārāja yadartho'yaṁ mama prayatnaḥ|

anāgasaṁ pravrajitamavadhīd brāhmaṇaṁ nṛpaḥ|

iti te matkṛte mā bhūdyaśo vācyavijarjaram||49||

martavyamiti bhūtānāmayaṁ naiyamiko vidhiḥ|

iti me na bhayaṁ tasmātsvaṁ vṛttaṁ canupaśyataḥ||50||

sukhodarkasya dharmasya pīḍā mā bhuttathaiva tu|

kṣamāmityavadaṁ tubhyaṁ śreyobhigamanakṣamām||51||

guṇānāmākaratvācca doṣāṇāṁ ca nivāraṇāt|

prābhṛtātiśayaprītyā kathayāmi kṣamāmaham||52||

atha sa rājā sūnṛtānyapi tānyanādṛtya tasya munervacanakusumāni sāsūyaṁ tamṛṣivaramuvāca-drakṣyāma idānīṁ te kṣāntyanurāgamityuktvā nivāraṇārthamiṣadabhiprasāritamabhyucchritapratanudīrghāṅgaliṁ tasya munerdakṣiṇaṁ pāṇiṁ niśitenāsinā kamalamiva nāladeśād vyayojayat|

chinne'grahaste'pi tu tasya nāsīd-

duḥkhaṁ tathā kṣāntidṛḍhavratasya|

sukhocitasyāpratikāraghoraṁ

chetturyathāgāmi samīkṣya duḥkham||53||

atha bodhisattvaḥ kaṣṭamatikrānto'yaṁ svahitamaryādāmapātrībhūto'nunayasyeti vaidya pratyākhyātamānuramivainaṁ samanuśocaṁstūṣṇīṁbabhūva| athainaṁ sa rājā saṁtarjayan punaruvāca-

evaṁ cācchidyamānasya nāśameṣyati te tanuḥ|

muñca dambhavrataṁ cedaṁ khalabuddhipralambhanam||54||

bodhisattvastvanunayākṣamamenaṁ viditvāyaṁ ca nāmāsya nirbandha iti nainaṁ kiṁciduvāca| atha sa rājā tasya mahātmano dvitīyaṁ pāṇibhūmau bāhu karṇanāsaṁ caraṇau tathaiva nicakarta|

patati tu niśite'pyasau śarīre na munivaraḥ sa śuśoca no cukopa|

parividitaśarīrayantraniṣṭhaḥ paricitayā ca jane kṣamānuvṛttyā||55||

gātracchede'pyakṣatakṣāntidhīraṁ cittaṁ tasya prekṣamāṇasya sādhoḥ|

nāsīd duḥkhaṁ prītiyogānnṛpaṁ tu bhraṣṭaṁ dharmādvikṣya saṁtāpamāpa||56||

pratisaṁkhyānamahatāṁ na tathā karuṇātmanām|

bādhate duḥkhamutpannaṁ parāneva yathāśritam||57||

ghoraṁ tu tatkarmaḥ nṛpaḥ sa kṛtvā sadyo jvareṇānugato'gnineva|

vinirgataścopavanāntadeśād gāṁ cāvadīrṇāṁ sahasā viveśa||58||

nimagne tu tasmin rājani bhīmaśabdamavadīrṇāyāṁ vahnijvālākulāyāṁ samudbhūte mahati kolāhale samantataḥ prakṣubhite vyākule rājakule tasya rājño'mātyā jānānāstasya munestapaḥprabhāvamāhātmyaṁ tatkṛtaṁ ca rājño dharaṇītalanimajjanaṁ manyamānāḥ purāyamṛṣivarastasya rājño doṣātsarvamidaṁ janapadaṁ nirdahatīti jātabhayāśaṅkāḥ samabhigamya tamṛṣivaramabhipraṇamya kṣamayamāṇāḥ kṛtāñjalayo vijñāpayāmāsuḥ-

imāmavasthāṁ gamito'si yena nṛpeṇe mohādaticāpalena|

śāpānalasyendhanatāṁ sa eva prayātu te mā puramasya kṣākṣīḥ||59||

strībālavṛddhāturavipradīnānanāgaso nārhasi dagdhumatra|

tatsādhu deśaṁ kṣitipasya tasya svaṁ caiva dharmaṁ guṇapakṣa rakṣa||60||

athaitān bodhisattvaḥ samāśvāsayannuvāca-mā bhaiṣṭa āyuṣmantaḥ|

sapāṇipādamasinā karṇanāsamanāgasaḥ|

chinnavān yo'pi tāvanme vane nivasata sataḥ||61||

kathaṁ tasyāpi duḥkhāya cintayedapi madvidhaḥ|

ciraṁ jīvatvasau rājā mā cainaṁ pāpamāgamat||62||

maraṇavyādhiduḥkhārte lobhadveṣavaśīkṛte|

dagdhe duścaritaiḥ śocye kaḥ kopaṁ kartumarhati||63||

syāllabhyarūpastu yadi kramo'yaṁ mayyeva pacyeta tadasya pāpam|

duḥkhānubandho hi sukhocitānāṁ bhavatyadīrgho'pyaviṣahyatīkṣṇaḥ||64||

trātuṁ na śakyastu mayā yadevaṁ vinirdahannātmahitaṁ sa rājā|

utsṛjya tāmātmagatāmaśaktiṁ rājñe kariṣyāmi kimityasūyām||65||

ṛte'pi rājño maraṇādiduḥkhaṁ jātena sarveṇa niṣevitavyam|

janmaiva tenātra na marṣaṇīyaṁ tannāsti cetkiṁ ca kutaśca duḥkham||66||

kalpānanalpān bahudhā vinaṣṭaṁ śarīrakaṁ janmaparaṁparāsu|

jahyāṁ kathaṁ tatpralaye titikṣāṁ tṛṇasya hetoriva ratnajāṭam||67||

vane vasan pravrajitapratijñaḥ kṣamābhidhāyī nacirānmariṣyan|

kimakṣamāyāṁ praṇayaṁ kariṣye tadbhaiṣṭa mā svasti ca vo'stu yāt||68||

iti sa munivaro'nuśiṣya tān samamupanīya ca sādhuśiṣyatām|

avicalitadhṛtiḥ kṣamāśrayātsamadhiruroha divaṁ kṣamāśrayāt||69||

tadevaṁ sātmībhūtakṣamāṇāṁ pratisaṁkhyānamahatāṁ nāviṣahyaṁ nāmāstīti kṣāntiguṇasaṁvarṇane munimupanīya vācyam| cāpalākṣāntidoṣanidarśane rājānamupanīya kāmādinavakathāyāmapi vācyam-evaṁ kāmahetorduścaritamāsevya vinipātabhāgino bhavantīti| saṁpadāmanityatāsaṁdarśane ceti|

||iti kṣānti-jātakamaṣṭāviṁśatitamam||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5252

Links:
[1] http://dsbc.uwest.edu/node/5286