The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
mallapatāketi 70|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapīṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ kapilavastuni viharati nyagrodhārāme| kapilavastunyanyatamaḥ śākya āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ putro jāto abhinūpo darśanīyaḥ prāsādiko 'tikrātto mānuṣaṁ varṇamasaṁprāptaśca divyaṁ varṇam| yadāsau kumāro jātastadā devatābhirdivyāḥ patākāḥ samattata ucchrāyitā divyāni vādyabhāṇḍāni parāhatāni divyāni cotpalakumudapadmapuṇḍarīkamāndārakāṇāṁ puṣpāṇi kṣiptāni sarvaṁ ca kapilavastu nagaraṁ yaśasā āpūritaṁ sarvagṛheṣu cāsya nāmnā patākā ucchrāpitāḥ|| tasya jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādasya jātasya yaśasā sarvaloka āpūritastasmādbhavatu dārakasya viditayaśā iti nāmeti|| viditayaśā dārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam| sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ||
yāvadapareṇa samayena nyagrodhārāmaṁ gataḥ| athāsau dadarśa buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaissamalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ sahadarśanāccānena bhagavato 'ttike cittaṁ prasāditaṁ prasādajātaśca bhagavatpādābhivandanaṁ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tasmai bhagavatā āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā yāṁ śrutvā viditayaśasā dārakeṇa viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotāpattiphalaṁ sākṣātkṛtam|| sa dṛṣṭasatyaḥ śramaṇabrāhmaṇakṛpaṇavanīpakebhyo dānapradānāni dattvā mātāpitarāvanujñāpya bhagavacchāsane pravrajitaḥ|| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikiraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ| sa yācitacīvaraṁ paribhuṅkte alpamayācitaṁ yācitapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārānparibhuṅkte alpamayācitam||
bhikṣavaḥ saṁśayajātāssarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta viditayaśasā karmāṇi kṛtāni yena jātamātrasya devatābhiḥ patākā ucchrāpitā yaśasā ca sarvaloka āpūrṇaḥ pravrajya cārhattvaṁ sākṣātkṛtamiti|| bhagavānāha| viditayaśasaiva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni| viditayaśasā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvanyekanavate kalpe vipaśyī nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa bandhumatīṁ rājadhānīmupaniśritya viharati|| yāvadvipaśyī samyaksaṁbuddhaḥ sakalaṁ buddhakāryaṁ kṛtvendhanakṣayādivāgnirnirupadhiśeṣe nirvāṇadhātau parinirvṛtastasya rājñā bandhumatā śarīre śarīrapūjāṁ kṛtvā samattayojanaścatūratnamayaḥ stūpaḥ pratiṣṭhāpitaḥ krośamuccatvena yatrānekāni prāṇiśatasahasrāṇi kārānkṛtvā svargamokṣaparāyaṇāni bhavatti|| yāvadrājñā bandhumatā stūpamahaḥ kāritastatra ca stūpamahe vartamāne mallānāṁ madhye patākā ucchrāpitā| yāvadrājamallena rājamallo nihataḥ| tatastena mallapatākā āsāditā| sa tāmādāyānekaprāṇiśatasahasraparivṛto nānā vicitrairvādyamānairyena vipaśyinaḥ stūpastenopasaṁkrāttaḥ| upasaṁkramya tathāguṇānānusmaraṇaṁ kṛtvā tāṁ patākāṁ stūpayaṣṭyāṁ baddhvā praṇidhānaṁ kṛtavān| ahamapyevaṁvidhānāṁ guṇānāṁ lābhī syāmevaṁvidhameva śāstāramārāgayeyaṁ mā virāgayeyamiti||
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena malla āsīdayaṁ sa viditayaśā| yadanena vipaśyinaḥ stūpe kārāḥ kṛtāstena saṁsāre 'nattaṁ sukhamanubhūtavāṁstenaiva hetunā idānīmarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Links:
[1] http://dsbc.uwest.edu/node/5776