Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > yaśaḥ prabhaparivartaḥ

yaśaḥ prabhaparivartaḥ

Parallel Devanagari Version: 
यशः प्रभपरिवर्तः [1]

yaśaḥ prabhaparivartaḥ |

tatra bhagavān punarapi candraprabhaṁ kumārabhūtamāmantrayate sma-tasmāttarhi kumāra bodhisattvena mahāsattvenemāṁścāparimāṇānāścaryādbhutān bodhisattvadharmānākāṅkṣatā kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmenāyaṁ sarvadharmasvabhāvasamatāvipañcitaḥ samādhiḥ śrotavya udgrahītavyaḥ paryavāptavyo dhārayitavyo vācayitavyaḥ pravartayitavyaḥ uddeṣṭavyaḥ svādhyātavyo'raṇābhāvanayā bhāvayitavyo bahulīkartavyaḥ parebhyaśca vistareṇa saṁprakāśayitavyaḥ | kṣāntibalaṁ cānena bhāvayitavyam | kṣāntirāsevayitavyā bhāvayitavyā bahulīkartavyā | dharmārthikena ca bhavitavyaṁ dharmakāmena dharmapratigrāhakena dharmānudharmapratipannena | buddhapūjābhiyuktena bhavitavyam | tena triṣu sthāneṣvabhiyogaḥ karaṇīyaḥ | katameṣu triṣu ? yaduta kleśakṣayāya puṇyabalādhipataye buddhajñānamākāṅkṣatā kuśalamūlānyavaropayitavyāni no tu khalu lokasukhasparśābhikāṅkṣiṇā | eṣu triṣu sthāneṣvabhiyogaḥ karaṇīyaḥ ||

atha khalu bhagavāṁstasyāṁ velāyāṁ candraprabhasya kumārabhūtasya tamevārthamudyotayamāna imameva pūrvayogakathānirdeśaṁ gāthābhigītena saṁprakāśayati sma-

hanta śṛṇotha mametu kumārā

kalpasahasra yathā caritā me |

pūjita buddhasahasraśatāni

eṣatu eti samādhi praṇītam || 1 ||

kalpa acintiya evamatītāḥ

kṣetraśateṣu ye vālika asti |

eṣa nidarśanu kīrtitu bhotī

yaṁ jinu āsi gaṇeśvaranāmā || 2 ||

ṣaṣṭiranūnaka koṭisahasrā-

ṇyāsi gaṇottamu tasya jinastha |

sarvi anāsravi kṣīṇakileśā

aṣṭavimokṣapratiṣṭhita dhyāyī || 3 ||

tatra ca kāli iyamapi sarvā

kṣema subhikṣa anākula āsīt |

saukhyasamarpita sarvamanuṣyāḥ

prīṇita mānuṣakebhi sukhebhiḥ || 4 ||

puṇyabalena ca sarva upetā

darśaniyāstatha premaṇiyāśca |

āḍhya mahādhana sarva samṛddhā

divyasukhena samarpitagātrāḥ || 5 ||

sūratu suvrata mandakileśāḥ

kṣāntibalābhiratā abhirūpāḥ |

devapureṣu yathā maruputrāḥ

śīlaguṇopagatā matimantaḥ || 6 ||

tatra ca kāli mahīpatirāsīd

rājasuto varapuṣpasunāmā |

tasya ca putra anūnakamāsan

pañcaśatā smṛtimanmatimantaḥ || 7 ||

tena ca rājasutena jinasyo

ṣaṣṭi udyānasahasraśatāni |

puṣpaphalapratimaṇḍita sarve

tasya niryātita kāruṇikasya || 8 ||

vicitra udyāna sahasraśatā

caṁkramaśayyaniṣadyasahasraiḥ |

cīvarakoṭisahasraśatebhiḥ

saṁstṛta caṁkramaṇāśca niṣadyāḥ || 9 ||

evamanekaprakārasahasrā

yāttaka śrāmaṇakāḥ paribhogāḥ |

rājasutena prasannamanenā

tasya upasthāpitāḥ sugatasya || 10 ||

so daśasu śubhakarmapatheṣu

rāja pratiṣṭhita sādhūjanenā |

prāṇasahasraśatānayutebhi-

rgacchi puraskṛtu nāyaku draṣṭam || 11 ||

puṣpavilepanadhūpa gṛhītvā

chatrapatākadhvajāṁstatha vādyān |

pūja karitva sa tasya jinasya

prāñjalikaḥ purata sthita āsīt || 12 ||

tuṣṭa abhūttada bhikṣusahasrā

devamanuṣyatha yakṣasurāśca |

vyākaru kiṁ nu jino imu pūjāṁ

sādhu kiṁ vakṣyati dharmu narendraḥ || 13 ||

tasya ca āśaya jñātva svayaṁbhū

rājasutasya niruttaru cittam |

pāragato abhimuktipadeṣu

tasyima deśayi śānta samādhim || 14 ||

yāva pramukta girā sugatenā

kampita medini savanaṣaṇḍā |

puṣpa pravarṣi tadā gaganātaḥ

padmaśatāpi ca udgata bhūmau || 15 ||

vyākari nāyaku āśayu jñātvā

arthapadeṣu suśikṣita śāstā |

deśayi śānta samādhi narendra-

statrimi arthapadāni śṛṇotha || 16 ||

sarvi bhavā abhavāḥ parikalpā-

stuccha marīcisamā yatha māyāḥ |

vidyatameghasamāścala śūnyāḥ

sarvi nirātma nisattva nijīvāḥ || 17 ||

āditu śūnya anāgata dharmā

nāgata asthita sthānavimuktāḥ |

nityamasāraka māyasvabhāvāḥ

śuddha viśuddha nabhopama sarve || 18 ||

naiva ca nīla na pita na śvetā

nāmatu riktaku ghoṣasvabhāvāḥ |

cittavivikta acittasvabhāvāḥ

sarvarūtāpagatāḥ kṣaṇikatvāt || 19 ||

bhāṣatu akṣaru saṁkramu nāsti

no pi abhāṣatu saṁkaru bhoti |

nāpi ca akṣara deśa vrajantī

no punarakṣaru krānti kutaścit || 20 ||

akṣara akṣaya kṣīṇa niruddhā

bhāṣatato va abhāṣatato vā |

nityamimakṣara akṣaya uktā

yaḥ parijānati so'kṣayu bhoti || 21 ||

buddhasahasraśatā ya atītā

dharmasahasraśatāni bhaṇitvā |

naiva ca dharmu na cākṣara kṣīṇā |

nāsti samutpatti tena akṣīṇā || 22 ||

yena prajānati akṣayadharmān

nityu prajānati akṣayadharmān |

sutrasahasraśatāni bhaṇitvā

sarvi anakṣara jānati dharmān || 23 ||

yaṁ ca prabhāṣati dharma jinasyo

taṁ ca na manyati so'kṣayatāye |

ādi nirātmani ye tvimi dharmā

tāṁśca prabhāṣati no ca kṣapeti || 24 ||

sarvagiraḥ sa prabhāṣati vijño

no ca girāya harīyati cittam |

sarvagiro girighoṣanikāśo

tena na sajjati jātu girāye || 25 ||

yāya girāya sa kīrtitu dharmaḥ

sā gira tatkṣaṇi sarva niruddhā |

yādṛśu lakṣaṇu tasya girāye

sarvimi dharma tallakṣaṇaprāptāḥ || 26 ||

sarvimi dharma alakṣa vilakṣā

sarvi alakṣaṇa lakṣaṇaśuddhāḥ |

nitya vivikta viśuddha nabho vā

saṁkhya samāsatu te na upenti || 27 ||

saṁskṛtāsaṁskṛta sarvi viviktā

nāsti vikalpana teṣamṛṣīṇām |

sarvagatīṣu asaṁskṛta prāptā

dṛṣṭigatehi sadaiva viviktāḥ || 28 ||

nityamarakta aduṣṭa amūḍhā-

stasya svabhāva samāhitacittāḥ |

eṣa samādhibalī balavanto

yo imu jānati īdṛśa dharmān || 29 ||

śailaguhāgiridurganadīṣu

yadva pratiśrutka jāyi pratītya |

evimu saṁskṛti sarvi vijāne

māyamarīcisamaṁ jagu sarvam || 30 ||

prajñabalaṁ guṇa dharmagatānāṁ

jñānabalena abhijña ṛṣīṇām |

vāca upāyakuśalya niruktā

yatra prakāśitu śānta samādhiḥ || 31 ||

kalpitu vuccati kalpanamātraṁ

antu na labhyati saṁsaramāṇe |

koṭi alakṣaṇa yā puri āsī -

dapi anāgati pratyayatāye || 32 ||

karma kriyāya ca vartati evaṁ

hīna utkṛṣṭatayā samudenti |

vivikta dharma sadā prakṛtīye

śūnya nirātma vijānatha sarvān || 33 ||

saṁvṛti bhāṣitu dharma jinenā-

saṁskṛtasaṁskṛta paśyatha evam |

nāstiha bhūtatu ātma naro vā

etaku lakṣaṇa sarvajagasya || 34 ||

kṛṣṇāśubha ca na naśyati karma

ātmana kṛtva ca vedayitavyam |

no puna saṁkrama karmaphalasya

no ca ahetuka pratyanubhonti || 35 ||

sarvi bhavā alikā vaśikāśco

riktaku tuccha phenasamāśca |

māyamarīcisamāḥ sada śunyā

deśitu śabditu te ca viviktāḥ || 36 ||

evaṁ vijānatu manyana nāstī

śīlavu bhotī aniśritacittaḥ |

kṣāntibalena na kalpayi kiṁci

eva carantu samāhitu bhoti || 37 ||

yāttaka dharma vijāni sa rājā

tāttaka deśita tena jinena |

śrutva nṛpo imu dharma jinasyo

saparivāru samādadi śikṣām || 38 ||

rājasuto imu śrutva samādhiṁ

āttamanā mudito bhaṇi vācam |

suṣṭhu subhāṣitu eṣa samādhī

eṣa tavā caraṇeṣu patāmi || 39 ||

tatra ca prāṇisahasra aśītiḥ

śrutvimu dharmasvabhāva praṇītam |

bhūtu ayaṁ paramārtha nirdeśo

te anutpattika kṣānti labhiṁsu || 40 ||

nāsti upādu nirodhu narasyo

evimi dharma sadā viviktāḥ |

eva prajānatu no parihāṇi

rāja labhī anutpattika kṣāntim || 41 ||

rāja tadā vijahitvana rājyaṁ

pravraji śāsani tasya jinasya |

te'pyanu pravrajitāḥ suta rājñaḥ

pañcaśatāni anūnaka sarve || 42 ||

pravrajito yada rāja saputro

anya tadā bahuprāṇisahasrāḥ |

pravrajitāḥ sugatasya samīpe

dharma gaveṣiyu tasya jinasya || 43 ||

viṁśativarṣaśatān paripūrṇān

dharma prakāśitu tena jinenā |

rāja saputraku tena janenā

viṁśativarṣaśatā cari dharmam || 44 ||

atha apareṇa punaḥ samayena

so'pi jinaḥ parinirvṛtu āsīt |

ye jinaśrāvaka te'pi atītāḥ

so'pi ca dharmu parittaku āsīt || 45 ||

tasya ca rājina putra abhūṣī

puṇyamatī sada śrāddhu prasannaḥ |

tasya ca bhikṣu kulopagu āsīt |

so imu deśayi śānta samādhim || 46 ||

so akhilo madhuro ca abhūṣī

satkṛtu prāṇisahasraśatebhiḥ |

devata koṭiśatānyanubaddhā

varṇa bhaṇanti kulān praviśitvā || 47 ||

sa smṛtimān matimān gatimāṁśco

suvratu sūratu śīlarataśca |

susvaru aparuṣa so madhuraśco

dhātuṣu jñānavaśī varaprāptaḥ || 48 ||

cīvarakoṭiśatāna ca lābhī

āsi sa bhikṣu yaśaḥprabhu nāmnā |

tasya ca puṇyabalaṁ asahantā

bhikṣusahasra tadā jani īrṣām || 49 ||

puṇyabalena ca rūpabalena

jñānabalena ca ṛddhibalena |

śīlabalena samādhibaleno

dharmabalena samudgata bhikṣuḥ || 50 ||

hṛṣṭamanaśca priyaśca janasyo

bhikṣu upāsakabhikṣuṇikānām |

ye jinaśāsani sattva prasannā-

steṣamabhīpsita pūjaniyāśca || 51 ||

yaśca sa rājinu putru abhūṣī

puṇyamatī sada śrāddhu prasannaḥ |

jñātva praduṣṭamanān bahubhikṣūṁ

rakṣa sa kārayi ācariyasya || 52 ||

pañcahi prāṇisahasraśatehī

varmita khaḍgagadāyudhakehi |

tehi sadā parivārita bhikṣu

bhāṣati bhūtacarīmaparyantām || 53 ||

so pariṣāya prabhāṣati dharmaṁ

śūnya nirātma nirjīvimi dharmāḥ |

ye upalambhika ātmaniviṣṭā-

steṣa na rocati yaṁ bhaṇi bhikṣuḥ || 54 ||

utthitu bhikṣava śastra gṛhītvā

yeṣa na rocati śūnyata śāntā |

eṣa adharma prabhāṣati bhikṣuḥ

etu hanitva bhaviṣyati puṇyam || 55 ||

dṛṣṭva ca śastra na bhāyati bhikṣuḥ

śūnyaka dharmamanusmaramāṇaḥ |

nāstiha sattva naro vāpahatyai

kuḍyasamā imi riktaka dharmāḥ || 56 ||

bhikṣu karoti sa añjali mūrdhnā

bhāṣati vāca namo'stu jinānām |

yena satyenimi śūnyaka dharmā

bhontimi śastra māndāravapuṣpāḥ || 57 ||

śīlavratopagatasya munisyo

bhāṣitamātra ananyathavākye |

kampita medini savanaṣaṇḍā

śastra te jāta māndāravapuṣpāḥ || 58 ||

bhikṣu abhūttada maṁkuśarīrā

ye upalambhika śastragṛhītāḥ |

bhūyu ya śakyupasaṁkramaṇāye

trasya abhūt sumahādbhutajātāḥ || 59 ||

ye puna śrāddha prasanna munīndre

yeṣiha rocati śunyata śāntā |

tehi huṁkārasahasra karitvā

dūṣyaśatairabhichādita bhikṣuḥ || 60 ||

bhikṣu janitvana maitra sa teṣu

sarvajanasya purasta bhaṇāti |

ye mayi sattva pradoṣa karontī

teṣa kṛte na hu bodhi carāmi || 61 ||

tena ca varṣa aśītiranūnā

bhāṣita śūnyata koṣu jinānām |

bhikṣusahasra pratyarthika āsan

ye ca nivārita rājasutena || 62 ||

so'pi tadā paribhūt abhūṣī

tasya ca bhikṣu parīttaku āsan |

vācamaniṣṭa tadā śruṇamānaḥ

kṣāntibalā cyuta no ca kadācit || 63 ||

so'pareṇa ca punaḥ samayena

prāṇiśatāna karī mahadartham |

śīlamakhilamanusmaramāṇaḥ

puṇyamatisya tadā bhaṇi vācam || 64 ||

tatra sa gauravu kṛtva udāraṁ

puṇyamatī avacī tada bhikṣum |

mā mama kinacidācariyasyo

cetasi kiṁci kṛtaṁ amanāpam || 65 ||

so avacī śṛṇu rājakumārā

kṣāntibalena samudgata buddhāḥ |

yena mi bhāṣita vācamaniṣṭā-

stasyimi antiki maitra udārā || 66 ||

yena sa kalpasahasraśatāni

kṣānti niṣevita pūrvabhaveṣu |

so ahu bhikṣu yaśaḥprabhu āsaṁ

śākyamunirbhagavān bhaṇi vācam || 67 ||

yena yaśaḥprabhu rakṣitu bhikṣuḥ

puṇyamatī tada rājinu putraḥ |

jātisahasra mamāsi sahāyaḥ

so maya vyākṛtu maitraku buddhaḥ || 68 ||

yena gaṇeśvara pūjitu śāstā

yena tu kārita śreṣṭha vihārāḥ |

pūrvamasau varapuṣpasunāmā

so padumotturu āsi munīndraḥ || 69 ||

eva mayā bahukalpa anantā

dhārayitāmimu dharma jinānām |

kṣāntibalaṁ samudānita pūrve

śratva kumāra mamā anuśikṣāḥ || 70 ||

nirvṛtimapyatha bheṣyati evaṁ

paścimi kāli saddharmavilope |

bhikṣu va tīrthamateṣvabhiyuktā

te mama dharma pratikṣipi śāntam || 71 ||

unnata uddhata duṣṭa pragalbhā

pāpasahāyaka bhojanalubdhāḥ

cīvarapātraratāḥ paṭalubdhāḥ

lābhasaṁniśrita te kṣipi dharmam || 72 ||

duṣtapraduṣṭamanā akṛtajñā

hīnakuleṣu daridrakuleṣu |

pravrajitā iha śāsani mahyaṁ

te'pi pratikṣipi śāntamu dharmam || 73 ||

māramatena ca mohita sattvā

rāgavaśānugatābhiniviṣṭāḥ |

mohavaśena tu mohita bālā

yeṣa na rocati śūnyata śāntā || 74 ||

bhikṣu ca bhikṣuṇikā gṛhiṇaśco

grāhita mohita pāpamatībhiḥ |

teṣa vaśānugatā sada bhūtvā

paścimi kāli pratikṣipi bodhim || 75 ||

śrutva kumāra imā mama vācaṁ

bhikṣu araṇyakule vasi nityam |

yeṣiya rocati śūnyata śāntā

tairayu dhāritu dharmu jinānām || 76 ||

pravraji te mama śāsani caritva

bhikṣu upasaṁpadapoṣadhakarmam |

bhuñjimu piṇḍamasaktā aduṣṭā

ye imu dhārayiṣyanti samādhim || 77 ||

jīvita kāya apekṣi prahāyā

śūnyata bhāvayathā supraśāntām |

yuktaprayuktamanā ca bhavitvā

seva araṇya sadā mṛgabhūtāḥ || 78 ||

nitya karotha ca pūja jinānāṁ

chatradhvajarddhiyamālyavihāraiḥ |

cetiya pūjayathā pratimānāṁ

kṣipra labhiṣyatha etu samādhim || 79 ||

stūpa karāpayathā sugatānāṁ

hemavibhūṣita rūpiyaliptān |

pratima suniṣṭhita ratnavicitrā

bodhinidhānu janitvana cittam || 80 ||

yāvati pūja jagesmi praṇītā

divyatha mānuṣikā ramaṇīyā |

sarva gaveṣiya buddha mahethā

bodhinidhānu karitva pratijñām || 81 ||

dharmata paśyatha sarvi narendrān

yāvata santi daśa diśi loke |

dṛśyati nirvṛti sarvajinānāṁ

dharmatayā sthita saṁmukha buddhāḥ ||82 ||

bhotha ca sarviṣu tyāgādhimuktāḥ

śīlaviśuddhagatā sthiracittāḥ |

kṣāntiratāḥ sada maitraratāśco

sarvi prajānatha śūnyaka dharmān || 83 ||

vīryu janetha alīna adīnāḥ

dhyānaratāḥ pravivekaratāśca |

prajña prajānatha prajñaviśuddhiṁ

bheṣyatha kāruṇikā nacireṇa || 84 ||

rāgu śametha sadā aśubhā ye

doṣu nigṛhṇatha kṣāntibalena |

mohu nigṛhṇatha prajñabalenā

prāpsyatha bodhi jinānu praśastām || 85 ||

kāyu vibhāvayathā yathā phenaṁ

duḥkhamasāraku pūtidurgandham |

skandha prajānatha riktaka sarvāṁ-

llapsyatha jñānamanuttaru kṣipram || 86 ||

dṛṣṭi ma gṛhṇatha pāpika jātu

ātma ayaṁ puruṣo atha jīvaḥ |

sarvi prajānatha śūnyaka dharmān

kṣipra spṛśiṣyatha uttamabodhim || 87 ||

lābha ma kurvatha gṛddho kadācit

mā paritapyatha piṇḍalamabdhvā

nindita śaṁsita mā khu calethā

merusamāśca akampiya bhothā || 88 ||

dharma gaveṣatha gauravajātāḥ

śratva tadāpi ca tatpara bhotha |

tiṣṭhata gocari sarvajinānāṁ

yāsyatha kṣipra sukhāvatikṣetram || 89 ||

sarvajage samacitta bhavitvā

apriya mā priya citta karotha |

mā na gaveṣatha lābhu yaśo vā

kṣipra bhaviṣyatha buddha munīndrāḥ || 90 ||

buddhaguṇāṁśca prabhāṣatha nityaṁ

bhūtaguṇehi niruktipadehi |

yān guṇa śrutviha sattva prasannāḥ

buddhaguṇeṣu spṛhāṁ janayeyuḥ || 91 ||

nitya sagaurava cācariyeṣu

mātu pitustatha sarvajagasmin |

mā puna mānavaśānuga bhothā

lapsyatha lakṣaṇa triṁśa duve ca || 92 ||

saṁgaṇikāṁ vijahitva aśeṣāṁ

nityu vivekaratāpi ca bhotha |

sūrata nityupaśobhana śāntā

ātmahitāḥ parasattvahitāśca || 93 ||

maitri niṣevi tathā karuṇāṁ co

muditapekṣaratāḥ sada bhotha |

śāstuḥ praśāsanu paśyatha nityaṁ

bheṣyatha kṣipra hitaṁkaru loke || 94 ||

pāpaka mitra ma jātu bhajetha

sevatha mitra ye bhonti udārāḥ |

yeṣiha rocati śūnyata śāntā

ye abhiprasthitā uttamabodhim || 95 ||

śrāvakabhūmi ma śikṣatha jātu

mā ca spṛheṣyatha tatra carīye |

cittu ma riñcatha buddhaguṇeṣu

kṣipra bhaviṣyatha buddha jinendrāḥ || 96 ||

satya giraṁ sada bhāṣatha śuddhāṁ

mā mṛṣa bhāṣatha mā paruṣāṁ ca |

nitya priyaṁ madhuraṁ ca bhaṇethā

lapsyatha vāca lokācariyāṇām || 97 ||

kāyi anarthika jīvita bhothā

mātma utkarṣaka mā parapaṁsī |

ātmaguṇān samudānayamānāḥ

paracariyāsu upekṣaka bhotha || 98 ||

śūnyavimokṣaratāḥ sada bhothā

mā praṇidhāna karotha gatīṣu |

sarvanimitta vivarjya aśeṣāṁ

bhotha sadā animittavihārī || 99 ||

anta vivarjayathā sadakālaṁ

śāśvatucchedasthitā ma bhavātha |

pratyayatā sada budhyata sarvaṁ

eva bhaviṣyatha yādṛśa śāstā || 100 ||

kāmaratīṣu ratiṁ vijahitvā

doṣakhilāṁśca malān vijahitvā |

mohatamo vijahitvase sarvaṁ

śāntaratā narasiṁha bhavātha || 101 ||

nityamanitya ca paśyatha nityaṁ

sarvabhavā sukhaduḥkha vimucya |

aśubhamanātmata ātmaśubheṣu

bhāvayamānu bhaveya naredraḥ || 102 ||

lokapradīpakarebhi jinebhi-

ryeṣiha yoniśo dharma sunīta |

tairiha mārabalāni hanitvā

prāptamanuttarabodhirudārā || 103 ||

yāttaka bhāṣita eti guṇā me

ye ca prakāśita doṣaśatā me |

doṣa vivarjiya śikṣa guṇeṣu

bheṣyasi buddhu tadeha kumāra || 104 ||

iti śrīsamādhirāje yaśaḥprabhaparivartaḥ saptatriṁśatitamaḥ || 37 ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4743

Links:
[1] http://dsbc.uwest.edu/node/4783