Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > skandhaparīkṣā caturthaṁ prakaraṇam

skandhaparīkṣā caturthaṁ prakaraṇam

Parallel Devanagari Version: 
स्कन्धपरीक्षा चतुर्थं प्रकरणम् [1]

4

skandhaparīkṣā caturthaṁ prakaraṇam|

rūpakāraṇanirmuktaṁ na rūpamupalabhyate|

rūpeṇāpi na nirmuktaṁ dṛśyate rūpakāraṇam||1||

rūpakāraṇanirmukte rūpe rūpaṁ prasajyate|

āhetukaṁ, na cāstyarthaḥ kaścidāhetukaḥ kvacit||2||

rūpeṇa tu vinirmuktaṁ yadi syādrūpakāraṇam|

akāryakaṁ kāraṇaṁ syāt nāstyakāryaṁ ca kāraṇam||3||

rūpe satyeva rūpasya kāraṇaṁ nopapadyate|

rūpe'satyeva rūpasya kāraṇaṁ nopapadyate||4||

niṣkāraṇaṁ punā rūpaṁ naiva naivopapadyate|

tasmāt rūpagatān kāṁścinna vikalpān vikalpayet||5||

na kāraṇasya sadṛśaṁ kāryamityupapadyate|

na kāraṇasyāsadṛśaṁ kāryamityupapadyate||6||

vedanācittasaṁjñānāṁ saṁskārāṇāṁ ca sarvaśaḥ|

sarveṣāmeva bhāvānāṁ rūpeṇaiva samaḥ kramaḥ||7||

vigrahe yaḥ parīhāraṁ kṛte śūnyatayā vadet|

sarvaṁ tasyāparihṛtaṁ samaṁ sādhyena jāyate||8||

vyākhyāne ya upālambhaṁ kṛte śūnyatayā vadet|

sarvaṁ tasyānupālabdhaṁ samaṁ sādhyena jāyate||9||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4922

Links:
[1] http://dsbc.uwest.edu/node/4949