The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
12
108. mātrāya putra bahu santi gilāni kāye
te sarvi durmanasa tatra prayujyayeyuḥ|
emeva buddha(piṁ) daśaddiśi lokadhātau
ima prajñapāramita mātra samanvāharanti||1||
109. ye'tīta ye'pi ca daśaddiśi lokanāthā
itu te prasūta bhaviṣyantyanāgatāśca|
loka(sya) darśika janetri jināna mātā
parasattvacittacaritāna nidarśitā(kā) ca||2||
110. lokasya yā tathata yā tathatārhatānāṁ|
pratyekabuddhatathatā tathatā jinānām|
ekaiva bhāvavigatā tathatā ananyā
prajñāya pāramita buddha tathāgatena||3||
111. tiṣṭhantu lokavidunāṁ parinirvṛtānāṁ
[sthita eṣa dharmataniyāma śūnyadharmā|
tāṁ bodhisattva tathatāmanubuddhayanti
tasmā hu buddha kṛta nāma tathāgatebhiḥ||4||
112. ayu gocaro daśabalāna vināyakānāṁ]
prajñāya pāramita ramyavanāśritānām|
dukhitāṁśca sattva triapāya samuddharanti
na pi sattvasaṁjña api teṣu kadāci bhoti||5||
113. siṁho yathaiva girikandari niśrayitvā
nadate achambhi mṛga kṣudraka trāsayanto|
tatha prajñapāramitaniśraya narāṇa siṁho
nadate achambhi pṛthutīrthika trāsayanto||6||
114. ākāśaniśrita yathaiva hi sūrya[raśmi]
tāpetimāṁ dharaṇi darśayate ca rūpam|
tatha prajñapāramitaniśrita dharmarājo
tāpeti tṛṣṇanadi dharma nidarśayāti||7||
115. rūpasya darśanu adarśanu vedanāye
saṁjñāya darśanu adarśanu cetanāye|
vijñānacittamanudarśanu yatra nāsti
aya dharmadarśanu nidiṣṭu tathāgatena||8||
116. ākāśa dṛṣṭu iti sattva pravyāharanti
nabhadarśanaṁ kutu vimṛṣyatha etamartham|
tatha dharmadarśanu nidiṣṭa tathāgatena
na hi darśanaṁ bhaṇitu śakya nidarśanena||9||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ lokasaṁdarśanaparivarto nāma dvādaśamaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4464