The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
22 pitāputrasamādānam |
aho mahārhaṁ guṇagauraveṇa |
vinā guṇaṁ yadvapuṣām gurutvaṁ
sthūlopalānāmiva niṣphalaṁ tat || 1||
śrīmān purā śākyapure narendraḥ
śuddhodanaḥ śuddhisudhānidhānam |
vairāgyayogātsugatatvamāptaṁ
smṛtvā sutaṁ sutsukatāmavāpaṁ || 2 ||
so'cintayatpuṇyaguṇādhivāsaṁ
sarasvatīvāsasaroruhaśri |
manaḥ prasādasya vilāsasaudhaṁ
drakṣāmi sūnorvadanaṁ kadāham || 3||
ehīti taddarśanalālasena
ye ye mayā jetavanaṁ visṛṣṭāḥ |
te te tadālokananirnimeṣaṁ
tatraiva tiṣṭhantyamṛtaṁ pibantaḥ || 4 ||
saṁpreṣitastasya mayā sa nāyayau
yo'pyātmatulyaṁ praṇayādudāyī |
sa lekhahastastridivābhirāme
tatraiva lekhatvamirābhiyātaḥ || 5 ||
saṁdeśavākyaṁ prahitaṁ mayā yat
tadvismṛtaṁ tasya mukhena nūnam |
sarvo hi nāma svahitābhilāṣī
dhatte parārthe kila śītalatvam || 6 ||
vilokanenaitya niṣiñca tūrṇaṁ
pīyūṣapūreṇa mamāṅgasaṅgam |
niḥsaṅgato viśramatāṁ muhūrtaṁ
dayāvidheyaḥ kuru bandhukāryam || 7 ||
ityetadākarṇya kathām sa kuryāt
kṣaṇaṁ vilambaṁ mama darśane'pi |
taccetasaḥ pallavapeśalasya
na hi svabhāvaḥ praṇayāvabhaṅgaḥ || 8 ||
manoratheneti puraḥ prayāte
taddarśanāyeva dharādhināthe |
pravrajyā vyañjitatatprasādaḥ
samāyayau harṣarasādudāyī || 9 ||
dṛṣṭvā tamānandavipūrṇamānasaṁ
pravrajyayā tatsadṛśānubhāvam |
utkaṇṭhitaḥ kuṇṭhitadhairyavṛttiḥ
saṁmohamūrcchāṁ nṛpatiḥ prapede || 10 ||
sa labdhasaṁjñaḥ śiśiraiḥ payobhiḥ
papraccha taṁ kiṁ nu sameṣyatīti |
so'pyabravīddeva dinairbhavanta-
masaṁbhṛtaiḥ sādarameṣyatīti || 11||
tataḥ prayāteṣu dineṣu keṣu
vyomnā śanairbhikṣugaṇānuyātaḥ |
sahāyayau nākasadām nikāyaiḥ
sarvārthasiddhairbhagavān kumāraḥ || 12 ||
dyusundarīpāṇisarojamukta-
mandāramālākalitaścakāśe |
svargīyagaṅgāsphuṭaphenakūṭa-
vilāsahāsāṅga ivāmarādriḥ || 13||
saṁghaṭṭabhinnābhrasakhaiḥ skhalidbhiḥ
saśabdajāmbūnadakiṅkiṇīkaiḥ |
babhurvimānaiḥ kakubhāṁ mukhāni
bhaktyeva śāsturvihitastavāni ||14||
nirantarairantarivārkatāraiḥ
suraiḥ savidyādharasiddhasaṁghaiḥ |
paryāptasaṁsaktasitātapatrai-
rvyāptaḥ samāptiṁ gaganaṁ jagāma || 15 ||
taṁ sarvalokopakṛtiprapannam
sarvākṛtiṁ sarvamayāvabhāsam |
samāpatantaṁ nabhaso'tha digbhyaḥ
kṣiteśca sarve dadṛśuḥ kṣaṇena || 16 ||
praharṣarāśiṁ janalocanānām
puṇyapramāṇaṁ sukṛtotsavānām |
lokastamālokanidhiṁ vilokya
samullalannucchalitādbhutormiḥ || 17 ||
āścaryabhūtaṁ ruciraprabhāva-
mudāyinā sūcitamākalayya |
jagadguruṁ bhūmipatiḥ kumāraṁ
kṛtāñjalistaṁ praṇanāma dūrāt || 18 ||
athāvatīryāryajanānuyātaḥ
saṁpūjyamānaḥ praṇayena rājñā |
sphīṭaprabhābhāsitadigvibhāgāṁ
nyagrodhinīṁ ratnabhuvam viveśa || 19 ||
hemāsanaṁ śāsanasaṁniviṣṭaṁ-
lokatrayaḥ saṁgatapādapīṭham |
sa tatra ratnāṅkuracitrapatraṁ
bhāsvadvapurmerun|| 20 ||
tanmānasendornayanāmṝtaughaṁ
manorathaprārthanayopayātam |
vilokayannirvṛtinirnimeṣaḥ
kṣaṇaṁ kṣitīśastridaśatvamāpa || 21 ||
sa taṁ jagādāśruniruddhakaṇṭhaḥ
sotkarṣaharṣākulitaṁ kumāram |
hārāgraratnapratibimbasaktaṁ
praveśayan prītirasādivāntaḥ || 22 ||
saṁtoṣaśītācalavat svabhāvāt
sarve ramante kuśalasthalīṣu |
kṛtastvayāsmākamayaṁ tu kasmāt
satsūpakārī virahopadeśaḥ || 23 ||
snehātpramodādguṇagauravācca
dhīrdhāvatīyaṁ tvayi me prasahya |
āliṅganāya sthirasaṁgamāya
pādapraṇāmāya ca tulyameva || 24||
yadvastu kiṁcidgaditaṁ mayā tat
śrotavyameva praṇayoparodhāt |
guṇojjhitaṁ vā virasakramaṁ vā
na snehamohasya bhavatyavācyam || 25 ||
pratyarṇaratnapratibimbitārka-
prauḍhaprabhāprāvaraṇānyamūni |
tvaṁ hemaharmyāṇi vihāya kasmāt
vigāhase śūnyavanāntarāṇi || 26 ||
kāntākarāvarjitahemakumbha-
satsaurabhāmbhaḥpravarābhiṣiktaḥ |
ekaḥ kathaṁ snāsi vikāsipāṁśu-
saṁtaptatoyāsu marusthalīṣu || 27 ||
gaṇḍasthalāt kuṇḍalaratnakānti
kiṁ lambitaṁ maṇḍanameva vetsi |
kasmādakasmāttava niḥsukhasya
na candanaṁ nandanaminduśubhram || 28 ||
mahāvitāne śayane nṛpārhe
śeṣe na kiṁ śeṣaviśeṣaśubhre |
lakṣmīnavāliṅganabhogayogyā
kathaṁ tanuste sahate kuśayyām || 29 ||
kāntāsmitormipratimāṁśukārhaṁ
kiṁ cīvarasyocitametadaṅgam |
pāṇau ca līlākamalāspade'smin
pātraṁ kathaṁ te priyamadya jātam || 30 ||
ayaṁ vihārastava kaṇṭhapīṭhaḥ
sotkaṇṭhakāntābhujabandhanārhaḥ |
saṁbhogalakṣmīkṣapitapramodaḥ
karotyakasmāt praṇayāvabhaṅgam || 31||
rūpaṁ vilakṣīkṛtapuṣpacāpaṁ
mattebhakumbhoccakucā vibhūtiḥ |
ratervilāsppavanaṁ vayaśca
kenāsamaste kalito virāgaḥ || 32 ||
śratveti taṁ śīlanidhirbadhāṣe
śaśāṅkalekhālalitasmitena |
saṁkrāntanānānṛparatnarāgāṁ
kurvannalakṣāmiva rājalakṣmīm || 33 ||
rājan jarārogahateva na syā-
ttaraṅgalolā yadi jīvavṛttiḥ |
tatkasya na syādaniśaṁ praharṣa-
pīyūṣavarṣī viṣayābhilāṣaḥ || 34||
śamāmṛtāsvādanasusthirāṇā-
mapātanaṁ śūnyavanāntabhūmeḥ |
vibhūtilīlāmadavihvalānāṁ
harmyāṇi paryantanipātanāni || 35||
sakuṅkumaiḥ snāntiḥ nṛpāḥ payobhiḥ
sarāgatāṁ yaiḥ satataṁ prayānti |
saṁtoṣaśīlastu manaḥ prasāda-
śuddhāmbudhautā vimalībhavanti || 36 ||
śrotraṁ śrutenaivana kuṇḍalena
dānena pāṇirna tu kaṅkaṇena |
vibhāti kāyaḥ karuṇākulānāṁ
paropakāreṇa na candanena || 37 ||
etāni mohāhatavallabhāni
saṁsaktamuktāṁśusitasmitāni |
satāṁ na bhogyāni bhavanti bhūbhṛ-
ducchiṣṭaśiṣṭāni vibhūṣaṇāni || 38 ||
rāgāturāṇāṁ ritupāpitānāṁ
nidrā dhanadhyānavatāṁ na nāma |
śayyāsu susparśavatīṣu rājñā
sarvatra śāntaḥ sukhameva śete || 39 ||
nirmokakāntena varāmśukena
bhujaṅgavṛttirna tu cīvareṇa |
pātraṁ pavitrāṇi samāplitāni
pīyūṣamaitrāṇyaśanāni sūte || 40 ||
chatrāṇi vakrkraṁ bhṛśamaprakāśaṁ
manivilolaṁ vyajanānilaughāḥ |
saṁsaktajāṅyaṁ hṛdayaṁ nṛpāṇāṁ
kurvanti hārā haricandanārdrāḥ || 41 ||
viyogarogānugatā vibhūtiḥ
kāntāh kṣaṇāntā viraso vilāsaḥ |
yasminnapāyaḥ satatānuśāyī
sa kasya bhogaḥ subhagopayogaḥ || 42||
jāḍyaṁ sajṛmbhaṁ janayatyajasraṁ
tanoti tṛṣṇābhramamohamūrcchāḥ
karotyasahyaṁ sarasatvameva
bhogopabhogaḥ prasabhaprayogaḥ || 43 ||
yadā sukhaśrīrnavacandralekhā
prabhātapuṣpāṇyapi yaivanāṇi |
karmormimālāgrahaṇaṁ śarītaṁ
tadā mamāyaṁ gamito'nurāgaḥ || 44 ||
sacāmarāh sadhvajapuñjapaṭṭāḥ
savājivālā dvipakarṇatālāḥ |
svabhāvalolāḥ kila rājalakṣmyaḥ
sarve vilāsāh kṣaṇabhaṅgasaṅgāḥ || 45 ||
uktveti tattatkuśalāya rāġya-
ścittaprasādaṁ paramaṁ vidhāya |
sa śāntikallolasudhāpravāhaṁ
kiran dṛśā pārṣadamāluloke || 46 ||
manīṣiṇāṁ śākyakulodgatānāṁ
saptāyutāni pratipādya dharmam |
cakre sahasrāṇi ca sapta tatra
saṁprāptaparyāptaviśeṣabhāñji || 47 ||
śaklodanādyaiḥ kuśalopapannaiḥ
gaṇe'tha tattulyasahasrasaṁkhyaiḥ |
droṇodanādyairamṛtpdanādyai -
ścittaprasādaḥ sumahānavāptaḥ || 48 ||
kecidyayuḥ śrāvakabodhiyuktaḥ-
pratyekabodhau niratāśca kecit |
samyak tathānuttarabodhisaktāḥ
pare babhūvurgaganaprasannāḥ || 49 ||
srotaḥ pariprāptaphalaṁ tato'nye
sakṛttathāgāmiphalaṁ tathānye |
anye'pyanāgāṁiphalaṁ tadāpu-
rarhatphalaṁ kleśavimuktimanye || 50 ||
ekastu tatrārjitapāpaśāpa-
stamaḥsamūhopahitapramohaḥ |
māyeyamityāha hasan janānām
satyasthitiṁ saṁsadi devadattaḥ || 51 ||
nṛpaṁ tu vātsalyanilīnameva
putrodayātpratyupajātadarpam |
maudgalyabhikṣurjinaśāsanena
maharddhibhirvītamadaṁ cakāram ||52 ||
dṛṣṭvāpi rājā bhagavatprabhāvaṁ
nātyadbhutam pauruṣameva mene |
abhyāsalīnāni janasya nūnaṁ
sotkarṣakṛtyāni na vismayāya || 53 ||
athāparedyurbhagavān surendra-
saṁpādite hemamahāvimāne |
sumeruśīrrṣṇīva samānakāntau
siṁhāsane ratnamaye nyaṣīdat || 54 ||
brahmendramukhyeṣu tataḥ sureṣu
tatropaviṣṭeṣu pṛthuprabheṣu |
babhustaduṣṇīṣaśikhāvilāsai -
ścandrāṁśumālājaṭīlā ivāśāḥ || 55 ||
anyonyasaṁghaṭṭavilolahārai-
rdhanāvahāraistridaśairviśadbhiḥ |
nirantarām tām bhavametya rājā
dvāreṣu mārgānna caturṣu lebhe || 56 ||
sabhrūbhramaistatra kuveramukhyai-
rnivāryamāṇābhimatapraveśah |
vicchāyavakraḥ skhalitābhidhāyī
bhūbhṛtparaṁ niṣpratibho babhūva || 57 ||
praveśitastairjinaśāsanena
kadācidāsādya tadagrabhūmim |
śuddhodanast apraṇipatya mūrdhnā
cittaprasādena puro'sya tasthau || 58 ||
śāstā tu tasmai caturāryasatya-
prabodhikāṁ dharmakathām dideśa |
jñānena yā viṁśatiśṛṅgamasya
satkāyadṛgbhūdharamapyabḥāṅkṣīt || 59 ||
tataḥ sa gatvā kṛtakṛtyajanmā
śuklodanaṁ prāpta bhajasva rājyam |
svasyāvratīttaṁ bhagavatpradiṣṭaṁ
tacchāsanaṁ modayituṁ na rājyam || 60 ||
droṇodane rājyaparāṅbhukhe'pi
vairāgyayogādamṛtodane ca |
jagrāha śuddhodanasaṁpradiṣṭāṁ
tāṁ rājalakṣmīmatha bhadrakākhyaḥ || 61 ||
rājārhabhogairatha pūjayitvā
jinaḥ janeśaḥ śucisaṁpraṇitaiḥ |
nyagrodhadhāma pratipādya cāsmai
śuddhodanaṁ śuddhamanoratho'bhūt || 62 ||
droṇodanasyāpi sutau yuvānau
rājājñayā preraṇayā ca mātuḥ |
ekastu yaḥ pravrajito'niruddhaḥ
paro mahānnāma gṛhī babhūva || 63 ||
athābhavaccetasi bhadraksya
rāġyo viraktasya vanābhilāṣaḥ |
vivekabhājāṁ praśamapravṛttaṁ
navāpi lakṣmīrna mano ruṇaddhi || 64 ||
tataḥ samāhūya sa devadattaṁ
rājyābhiṣekapratipannacittam |
uvāca me pravrajanasya kālaḥ
samāgataḥ kiṁ bhavatābhidheyam || 65 ||
taṁ pratyuvācāttavivekadambhaḥ
susaṁvṛtaṁ saṁsadi devadattaḥ |
rājanna rājye'sti mamābhilāṣaḥ
pravrajyayā tvatsadṛśo bhavāmi || 66 ||
śrutveti rājā kuṭilasya tasya
mithyāvinītasya kadarthavākyam |
udīritaṁ śākyagaṇastavāyaṁ
saṁkalpasākṣīti hasannuvāca || 67 ||
athārthatāpopahataḥ pradadhyau
bhogānurāgāditi devadattaḥ |
mayā kimetadavipātamuktaṁ
bhajeta vā pravrajito'pi rājyam || 68 ||
rājyaṁ samutsṛjya nijaṁ vrajantaḥ
śākyaṁ kumārāḥ saha bhadrakādyāḥ |
śuddhodanaṁ niryayurāyavṛtta-
prītiṁ puraskṛtya rathairdvipaiśca || 69 ||
vrajatsu sarveṣvatha devadattaḥ
kirīṭasaktaṁ pṛthipadmarāgam |
jahāra raktāktamivāmiṣārthī
śyenaḥ prabhāpallavitāmbarārkam || 70 ||
naimittikairuktamathāsya lakṣma
dṛṣṭvā tadugraṁ narakaprayāṇam |
cittaṁ sadoṣaṁ kila durnimittaṁ
nimittamanyat punaruktameva || 71 ||
kokālikhaṇḍotkaṭamorakāṇāṁ
tithyādināmnām madadurmadānāṁ |
saṁsūcitānyatyadhikāni tatra
tathāvidhānairbahulakṣaṇāni || 72 ||
bhūpapramodādatha bhadrako'pi
tairdevadatapramukhaiḥ sahaiva |
pravrajyayā cīvarapātrayogāt
cakāra vairāgyamayīmiva kṣmām || 73 ||
rājñastathā rājakumārakāṇā-
mutsṛṣṭahārāṅgadakuṇḍalānām |
sāsro virāgādavatārya teṣāṁ
keśānupālī kila kalpako'bhūt || 74 ||
mūrkhaḥ sa nīco'pi jinājñayaiva
pravrajyayā pūjyataro babhūva |
cittaprasādasya parasya manye
na kāraṇaṁ paṇḍitatā najātiḥ || 75 ||
sāmīcikāyāmatha bhadrako'pi
jñātvā nṛpaḥ pārṣadikaṁ tamenam |
nīcasya pādau kathamasya vande
mahīpati sanniti niścalo'bhūt ||76 ||
tamabravīdaskhalitābhimānaṁ
vikalpabhinnaṁ bhagavān vihasya |
pravrajyayā mohamahānuvandhī
saṁtyajyate jātimayo'bhimānaḥ || 77 ||
śrutveti rāġyā saha rājaputraiḥ
kṛte praṇāme phithivī cakampe |
na devadattaḥ paruṣābhidhāyī
padau vavande bhagavadgirāsya || 78 ||
kampāt kṣitervismitamānasena
pṛṣṭastato bhikṣugaṇena śāstā |
uvaca rājā kila kalpasya
janmāntare'pyasya kṛtaḥ praṇāmaḥ || 79 ||
purā yuvā kāśipure vilokya
bhadrābhidhānām gaṇīkāṁ daridraḥ |
sevām vyaghāt sundarakastadāsyai
rāgo hi sarvavysanopadeṣṭā || 80 ||
tayā visṛṣṭaḥ kusumoccayāya
punahpunarbhṛṅga ivādhikārthī |
tatsaṅgamānaṅgamanorathena
śrāntaḥ sa babhrāma vanāntareṣu || 81 ||
atrāntara śrāntataraḥ kṣitīśaḥ
prāpto vanāntaṁ mṝgayārasena |
taṁ brahmadattaḥ prasamīkṣya gītaṁ
tasyāśṛṇocchannatanurlatābhiḥ || 82 ||
navanavakusumāśayā kimevaṁ
madhukaraṁ tāpahato'si gaccha tūrṇam |
vikasitakamalānanābjinī sā
bhavati hi saṁkucitā dināvasāne || 83 ||
tasyā hi gītaṁ nṝpatirniśamya
smitaprabhāghaṭṭitahārakāntiḥ |
uvāca taṁ tīvrakarārkatāpaḥ
ko'yaṁ sakhe gītarasābhioyogah || 84 ||
so'pyabravīdbhūmipate na nāma
tapto ravistaptatarastu kāmaḥ |
svakarmaduḥkhāni vihanti loke
na grīṣmadagdhāni marusthalāni ||85 ||
ityarthavadvākyaguṇārpaṇena
sa bhūpatervallabhatāmavāpa |
saṁvādasaṁsparśasubhāṣitaṁ hi
keṣām c asatkārapadaṁ na yāti || 86 ||
tenātha rājā vijane śramāturaḥ
śītopacārairapanītatāpaḥ |
prītyā tamādāya tataḥ sahaiva
svarājadhānīmagamat kṛtajñah || 87 ||
tatrāsya jīvaprada ityudanta-
saṁtoṣa saṁpūritacittavṛttiḥ |
rājyārdhadānābhimukhaḥ sa tasthau
cittānuvṛttasya kimasya deyam || 88 ||
rājyārdhadānaprasṛte'tha tasmin
nācintayat sundarakaḥ kṛpāyām
bhadrāṁ vinā rājyasukhena kiṁ me
dhanyo hi tatprītisudhābhiṣiktaḥ || 89 ||
mahmaṁ na rājyādyapi rocate'rdha-
makhaṇḍitālpāpi hi śobhate śrīḥ |
ekārthayoge hi sadā vivādaḥ
dvayorhi bhogaiḥ kalireva mūrtaḥ || 90 ||
tasmānnṛpaṁ kuṇṭhamahaṁ nipātya
samastarājyena bhavāmi pūrṇaḥ |
kṣaṇaṁ vicintyetyanutāpataptaḥ
tīvraṁ manaḥ svasya punaḥ pradadhyau || 91 ||
kiṁ cintitaṁ nindyaparaṁ mayaitat
ko'yaṁ prakāraḥ khalu tīkṣṇatāyāḥ |
kṛtaghnasaṁkalpakalaṅkalepā-
daho nu lajjā nijacetaso'pi || 92 ||
svastyastu rājyāya namaḥ sukhebhyaḥ
saṁmohamātā kṣamatāṁ ca lakṣmīḥ |
yeṣāmanāsvāditacintitānā-
mevaṁvidhā dhīḥ prathamaḥ svabhāvaḥ || 93 ||
bhramaṁ vidhatte vidadhāti mūrcchāṁ
nipātayatyeva tamastanoti |
āghrātamātraiva karoti puṁsā-
maho vināśaṁ viṣavallarī śrīḥ || 94 ||
ciraṁ vicintyeti sa jātacittaḥ
pratyekabodhirvimalaḥ prabhāte |
abhyarthamāno'pi nareśvareṇa
rājyaṁ n ajagrāha nivṛttatṛṣṇaḥ || 95 ||
pratyekabuddhatvamavāptamenaṁ
kālena dṛṣṭvā nṛpatirmaharddhiḥ |
tatpādapadmacyutamaulimālya-
ścittaprasādocitamityavecat || 96 ||
sa ko'pi satkarmavipākajanmā
vandyo vivekaḥ praśamābhiṣekaḥ |
yasya prabhāvādvirataspṛhāṇāṁ
tyājyeva ratnākaramekhalā bhūḥ || 97 ||
śrutveti rājñā kathitaṁ tadartha -
jātaṁ tadabhyarthanayā vidhāya |
tatkalpakaḥ śāntipadaṁ prapede
sevāntaraṅgaḥ kila gaṅgapālaḥ || 98 ||
prāptaṁ tamayuttamakarmayogāt
pravrajyayā sajjanapūjyabhāvam |
rājā vavande praṇataḥ pṛthivyāḥ
kampastadābhūdapi ṣaḍvikāraḥ || 99 ||
so'yaṁ rājā vihitavinatirbhadrako brahmadatto
paśyopālī sa kila kuśalī kalpako gaṅgapālaḥ
ityāścaryaṁ bhagavaduditaṁ bhikṣavaste niśamya
svacchaṁ cittaṁ sukṝtaśaraṇe menire hetumeva || 100 ||
iti kṣemendraviracitāyāṁ bodhisattvāvadānakalpalatāyāṁ
pitāputrasamādānam nāma dvāviṁśatitamaḥ pallavaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5876