Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > anugamaparivarto nāmaikonatriṁśattamaḥ

anugamaparivarto nāmaikonatriṁśattamaḥ

Parallel Devanagari Version: 
अनुगमपरिवर्तो नामैकोनत्रिंशत्तमः [1]

XXIX

anugamaparivarto nāmaikonatriṁśattamaḥ|

anupūrvābhisamaya idānīṁ vaktavyaḥ| tamadhikṛtya śāstram-

[168] dānena prajñayā yāvadbuddhādau smṛtibhiśca sā|

dharmābhāvasvabhāvenetyanupūrvakriyā matā||6-1||

'anupūrvikriyā' anupūrvaśikṣā anupūrvapratipadyā pūrvamuddiṣṭā saṁprati nirdeṣṭavyā| sā 'matā' iṣṭā| kathamityāha| dānenetyādi| 'dānena' iti dānapāramitayā| 'prajñayā yāvad' iti prajñāpāramitayā| yāvadgrahaṇācchīlapāramitayā kṣāntipāramitayā vīryapāramitayā dhyānapāramitayā ca| 'buddhādau smṛtibhiśca' iti buddhādiviṣayābhiranusmṛtibhiḥ| cakāro bhinnakramaḥ| 'dharmābhāvasvabhāvena' ceti bhāvapradhāno nirdeśaḥ| dharmāṇāmabhāvasvabhāvatvena cetyarthaḥ| 'iti' evaṁ 'sā matā'|

ataḥ sūtraṁ punaraparamityādi| evamiti vakṣyamāṇena vākyatrayeṇa| prajñāpāramitetyunupūrvakriyā| anugantavyeti veditavyā| kathamityāha| sarvadharmāsaṅgataḥ prajñāpāramitā'nugantavyā| sarvadharmāsambhedataḥ prajñāpāramitā'nugantavyā| sarvadharmāsambhavataḥ prajñāpāramitā'nugantavyeti| tatrādau sarvadharmāḥ ṣaṭpāramitāḥ| tāsāmeva bodhimārgatvāt| dharmaśabdasya ceha mārgavācitvāt| sarvadharmāṇāmasaṅgatā niḥsaṅgatā nirvighnatā| bodhisattvairanukramakaraṇīyeṣu prathamacittotpādādiṣu sattvaparimocanānteṣu tayā(thā ?)sā'nugantavyā| tadyathā- "prathamacittotpādamupādāya dānapāramitāyāṁ carannātmanā ca dānaṁ dadāti parāṁśca dānapāramitāyāṁ pratiṣṭhāpayati dānasya ca varṇa bhāṣate| ye cānye dānapāramitāyāṁ caranti teṣāṁ ca varṇavādī bhavati samanujñaḥ| sa tena dānena mahāntaṁ bhogaskandha pratilabhya dānaṁ dadāti vigatamatsareṇa cittena annaṁ pānaṁ vastraṁ vilepanaṁ śayanamupāśrayamanyadvā pariṣkāropakaraṇaṁ dadāti tadarthinām| sa tena dānena sattvān śīle samādhau prajñāyāṁ vimuktau vimuktijñānadarśane ca pratiṣṭhāpayati| sa taireva śīlādiskandhaiḥ samanvāgataḥ śrāvakādibhūmimatikrāmati bodhisattvāniyāmamavakrāmati buddhakṣetraṁ pariśodhayati sattvān paripācayati sarvākārajñatāmanuprāpnoti dharmacakraṁ pravartayati| sattvāṁstriṣu yāneṣu pratiṣṭhāpya saṁsārātpratimocayati| evaṁ khalu dānenānupūrvakriyā| tāṁ ca sarvānnopalabhate| tathā hyasyāḥ svabhāvo nāsti| yasya ca svabhāvo nāsti so'bhāva iti dānapāramitayā'nupūrvakriyā| evaṁ śīlādibhirapi" iti ṣaḍbhiḥ pāramitābhiḥ ṣaḍanupūrvakriyāḥ||

sarvadharmāsambhedataḥ prajñāpāramitā'nugantavyeti| sarvadharmāḥ ṣaḍanusmṛtayaḥ| tāḥ kathaṁ dharmāḥ ? cittadhāraṇāt| api ca puṇyamapi loke dharma ucyate| tāśca bhāvanāmayaṁ puṇyam| sarvadharmāṇāmasaṁbhedato'bhinnatā samatā| abhāvasvabhāvatvāt| tayā'nugantavyeti pūrvavat| tathāhi-"bodhisattvaḥ prathamacittotpādamupādāya sarvākārajñatāpratisaṁyuktairmanasikārairabhāvasvabhāvānsarvadharmānadhimucya ṣaḍanusmṛtīrbhāvayati| tāḥ svayaṁ ca bhāvayati parāṁśca tāsu pratiṣṭhāpayati tāsāṁ ca varṇa bhāṣate| ye cānye tāsu caranti teṣāṁ varṇavādi bhavati samanujñaḥ| sa tāstathā bhāvayannabhāvasvabhāvayogena saptatriṁśataṁ(taḥ) bodhipakṣān yāvatsarvākārajñatāṁ paripurayati| so'bhāvasvabhāvenaiva sarvadharmānabhisaṁbudhya dharmacakraṁ pravartya yāvatsarvasattvān parimocayati| tatra buddhaṁ bhagavantaṁ na rūpādiskandhairna lakṣaṇānuvyañjanairna śīlādiskandhairna daśabalavaiśāradyapratisaṁvibhdirna mahākaruṇayā na mahāmaitryā nāṣṭādaśabhirāveṇikairnāpi pratītyasamutpādato mānasikaroti| tatkutaḥ ? abhāvasvabhāvatvātteṣāmityanusmṛtiramanasikāro buddhānusmṛtiḥ|

sa prajñāpāramitāyāṁ caranna kuśalā[ku]śalān dharmān manasikaroti| teṣāmabhāvasvabhāvatvādityamanasikāro dharmānusmṛtiḥ|

yosau bhagavataḥ srāvakasaṁghaścatvāraḥ puruṣayugā aṣṭau mahāpuruṣapudgalāḥ svabhāvastasya nāsti| yasya dharmasya svabhāvo nāsti so'bhāva ityamanasikāro saṁghānusmṛtiḥ|

tena prajñāpāramitāyāṁ caratā'khaṇḍe'cchidre'kalmāṣe'parāmṛṣṭe bhujiṣye vijñapraśaste samādhisaṁvartanīye śīle sthitvā tacchīlamabhāvasvabhāvato manasikartavyamityamanasikāro śīlānusmṛtiḥ|

sa prajñāpāramitāyāṁ carannāmiṣaṁ vā aṅgapratyaṅgāni vā tyajan sarvaṁ tadabhāvasvabhāvato manasikarotītyamanasikāro yo(tyā)gānusmṛtiḥ|

ye te devāḥ śrotaāpannāścāturmahārājakāyikeṣu yāvatparanirmitavaśavartiṣu deveṣūpapannāste sarve'bhāvasvabhāvā ityanusmṛtiramanasikāro devatānusmṛtiḥ|"

iti ṣaḍbhiranusmṛtibhiḥ ṣaḍanupūrvakriyāḥ||

sarvadharmāsambhavataḥ prajñāpāramitā'nugantavyeti| svalakṣaṇadhāraṇāt dharmāḥ| skandhā dhātava āyatanāni bodhipakṣāḥ pāramitā yāvatsarvākārajñateti sarvadharmāḥ| teṣāmasaṁbhavata ityasaṁbhavajñānato'nupūrvakriyā veditavyā| asaṁbhavo'bhāvasvabhāvatā| tathā hi-"teṣāṁ nāsti svabhāvaḥ| yasya svabhāvo nāsti so'svabhāvaḥ| sa prajñāpāramitāyāṁ caran prathamacittotpādamupādāya sarvadharmāṇāmabhāvasvabhāvatāmadhimucya catvāri smṛtyupasthānāni catvāri samyakprahāṇāni yāvatsarvākārajñatāṁ bhāvayati| so'bhāvasvabhāvān sarvadharmānabhisaṁbudhya dharmacakraṁ pravartayati| tribhiśca yānaiḥ sattvān saṁsārātparimocayati" iti dharmāṇāmabhāvasvabhāvatayā trayodaśyānupūrvakriyāḥ||

ita ūrdhvaṁ codyāni svayamūhyāni parihārāstu vaktavyāḥ| yadyabhāvasvabhāvāḥ pāramitā bhāvyante tadā tabhdāvanā niṣphalā turagaviṣāṇabhāvanāvaditi codyam| parihāramāha| sarvadharmā nirvikārasamā itītyādi| nirvikāro dharmadhātustena samāḥ sarvadharmā nābhāvamātreṇa| dharmadhātuścālambyamāna āryadharmāṇāṁ heturbhavati| ata eva dharmadhāturitucyate| tatkuto vaiphalyam ?

nanu pratyātmavedya ātmā vijñaptiśca| ataḥ sati grāhake grāhyamapyastīti na yuktaḥ sarvadharmāṇāmabhāva iti codyam| parihāramāha| sarvadharmāṇāmamanātmavijñaptitaḥ prajñānubodhanata ityādi| anātmavijñaptita ityātmavilakṣaṇatvādanātmākāreṇa grāhyagrāhakavaidhuryādavijñaptyākāreṇa ca| prajñānubodhanata iti pramāṇena pratīteḥ| ātmā hi nityaikarūpo jñātā na ca skandhādaya ithambhūtāḥ| tasmādanātmatvena siddhāḥ| grāhyagrāhakavaidhuryācca| ata eva ca vijñaptyākāreṇāpi siddhāḥ| grāhakalakṣaṇatvāttasyāḥ| grāhakābhāvādgrāhyamapi nāstīti siddhaḥ sarvadharmāṇāmabhāvaḥ|

rūpādiśabdairyebhilapyante ta eva rūpādayaḥ| asti ca loke taisteṣāmabhilāpaḥ| śrotṝṇāṁ vyavahāraḥ saṁvādaśca| tatkuto'bhāvaḥ sarvadharmāṇāmiti codyam| parihāramāha| nāmamātreṇetyādinā| arthaśūnyaṁ nāma nāmamātram| tena te sarvadharmā abhilapyante| na hi buddhyākāra eṣāmartho bāhyatvena prati [ya]te, bāhye ca pravṛtteḥ| nāpi bāhya evārthaḥ, asatyapi bāhye śabdādarthagateḥ| buddhireva bāhyarūpeṇa śabdārtha iti cet| na caitasyā artho rūpaṁ, atyantabhedāt| abhede vā na visaṁvādaḥ syāt| buddhimantaścārthavantā bhaveyuḥ| tasmādarthābhāvānnāmamātreṇa vyavahāramātreṇābhilapyante| vyavahārastāvadastīti cedāha| vyavahāraścetyādi| na kvacidityarthābhāvat| na kutaściditi vācakābhāvāt| nāpi kaściditi na vāciko na ca kāyiko nāpi mānasaḥ| vācyavācakayorabhāvāt| sarvadharmā ityādinopasaṁhāraḥ| avyavahārā avyāhārā iti teṣu tayorabhāvāt| ata eva cāvyāhṛtāḥ|

nanu rūpādīnāṁ pramāṇavattvāt tacchūnyatā api pramāṇavatya iti tadālambanā prajñāpāramitā pramāṇavatī syāt| na ceṣyata iti codyam| parihāramāha| sarvadharmāṇāṁ apramāṇata iti| apramāṇatvāt| tathā hi sarvadharmāṇāṁ nāsti pramāṇamabhāvalakṣaṇatvāt| ākāśasyeva rūpābhāvalakṣaṇasya, tatastacchūnyatānāmapi nāsti pramāṇamavacchedakābhāvāt| tataḥ prajñāpāramitāyā apyālambanābhedāt|

yadi tarhi rūpādayo na santi kaitya(kimiti) nīlādayaḥ prakhyānti| dharmanimittānyetāni na dharmavastūni| ekānekasvabhāvavirahāt, aprakāśātmanaḥ prakāśāyogācca| dharmanimittāni tu dharmabhrāntīnāmākārāḥ| tā hi prakāśarūpatvāt prakāśamānāstairasabhdirapi rūpaiḥ prakhyānti| asatkhyātilakṣaṇatvāda bhrāntīnām| yadyeva, na siddhayati prajñāpāramitā| sā khalvabhrāntā sākārā tu buddhirbhrāntaiva| na ca nirākārā buddhiḥ svapnepyanubhūyata iti codyam| parihāramāha| sarvadharmānimittata ityādinā| sarvadharmeṣvānimittaṁ nimittāstamayājjñānasya nirābhāsatā nirākāratā| tataḥ prajñāpāramitā veditavyā| ākāraparivarjanādārūpyasamāpattivaditi bhāvaḥ|

nanvayaṁ vikalpanimittānāṁ parivarjanāddharmadhātoḥ samyaṅmanasikāro na punaḥ prajñāpāramiteti codyam| parihāramāha sarvadharmanirvedhata ityādi| nirvedhaśabdenātra prativedha uktaḥ| sarvadharmāṇāṁ pariniṣpannena rūpeṇa prativedho jñānasākṣātkriyā sa teṣāṁ nirvedhaḥ| tata iti tena lakṣaṇena prajñāpāramitā ityarthaḥ| pūrvatra hetau tṛtīyā| tadantāttam| tathā hi tasyaiva samyaṅmanasikārasya śrutacintābhāvanānvayādanābhogato'nabhisaṁskārataḥ sarvadharmatathatāyā niṣprapañcajñānamutpadyate| sa tasyāḥ prativedhaḥ| atha ko'rthaḥ prajñāpāramitā(ta)yā śuddhiḥ ? naitadyuktam| tathā hi| kastayā śuddhyati ? nātmā tasyāniṣṭeḥ, na cittaṁ pratikṣaṇabhedāt| atha cittasantānaḥ| sopyaśuddhaḥ śuddho vā prakṛtyā bhavet| pūrvasmin pakṣe na tasya śuddhiraṅgārasyeva ghṛṣyamāna(ṇa)sya| dvitīyapakṣe vaiyarthyam| atha cittadharmatā tayā śuddhyati| tadapyayuktaṁ nirvikāratvāttasyā iti codyam| parihāramāha| sarvadharmaprakṛtipariśuddhita ityādi| sarvadharmāṇāṁ prakṛtistasyāḥ pariśuddhistatastena prayojanena prajñāpāramitā'nugantavyā| anuṣṭhātavyetyarthaḥ||

nanūktaṁ tadapyayuktaṁ nirvikāratvāttasyā iti| uktametatkintu na yuktam| hetoranaikāntikatvāt| sā hi prakṛtyaiva pariśuddhā atanmayatvāt, āgantukenāvaraṇamalairmalinīkriyate nabha ivātra tamastuhinādibhiḥ| paścātprajñāpāramitayaiva teṣāṁ nirāsāddhiśuddhayati pavanādibhirabhrādimocanādiva nabhaḥ|

nanu prajñāpāramitāpi bhagavataiva deśitā| deśanā ca sanimittameva jñānamutpādayati| tataḥ prajñāpāramitāpi nirmimittā na yukteti codyam| parihāramāha| sarvadharmāvacanata ityādinā| sarvadharmāṇāmavacanāt| vācāsvarūpamaprakāśya kevalaṁ sūcanāt| paramārthadarśanāya prajñāpāramitā'nugantavyā|

nanu keyaṁ viśuddhiḥ ? klaiśapakṣa (kṣaya) iti cet| punarbhavaḥ syādeva| atha hetukṣayājjanmāpi kṣīyate tadā pariśiṣṭā saṁskārā yāvadāyuravasthāya svayameva nirudhyante| iti śrāvakabodhireva syānnānuttarā samyaksambodhiḥ| satyāṁ vā viśeṣo vaktavya iti codyam| parihāramāha tribhirvākyaiḥ| sarvadharmāṇāmanirodhata iti| anāśravāṇāṁ dharmāṇāmakṣayāt prajñāpāramitā'nugantavyā| kathamanirodhaḥ ? prahāṇasamatayā| nirdeśatvena prahāṇādaviśeṣāt| sarvadharmāṇāmiti sāṁkleśikānāṁ sarvadharmāṇāṁ nirvāṇaprāptitaḥ prajñāpāramitā'nugantavyā| yathā teṣāṁ tathatā tathaiva ta iti jñānaṁ tathatāsamatā| tayā kathaṁ tathatāsamatetyāha| sarvadharmā ityādi| nāgacchantyanāgatādadhvanaḥ, na gacchantyatītamadhvānaṁ, yata āgantavyaṁ yatra ca gantavyaṁ tayorasattvāt| yataśca ajānānāḥ svasaṁvinmātre'dhvanāmajñānāt| jñānapūrvakatvācca gatyāgamanayoḥ| tasmāt ajātā atyantājātita iti||

iyatā bodhisattvānāṁ svārthasampat prasādhitā| astu nāmaiṣāṁ svārthasampatsvārthasya loke prakṛtyaiva priyatvāttadartha duṣkarasyāpi vyavasāyāt| parārthastu duṣkaratvānāmānantyāt paratvādvipratipattiḥ bahulatvāditi codyam| parihāramāha ātmetyādinā| ātmā para iti yo ca bheda [:] tasyādarśanātsarvasattvānāmātmasamatādarśanādityarthaḥ| tathā coktamāryavimalakīrtinirdeśe "sumerusamāṁ satkāyadṛṣṭimutpādya bodhicittamutpādyate| tataḥ sarvadharmā virohanti" iti|

ita ūrdhvaṁ duṣkarasaṁjñāpratipakṣeṇa yathā yathā pravekṣaṇīyaṁ tadāha samudraśabdādarvāk| tatrādau sattvānāmarhattvadiṣu duṣkara saṁjñānirāsārthamāha| sarvadharmāḥ sattvavyahāraviṣayāḥ| āryārhantaḥ yataḥ prakṛtipariśuddha| dharmatāmātratvāt| bhārānāropaṇatayeti niḥsvabhāvatvāt bhāvasya| sattvavinayāya daśadigbuddhakṣetragamanena duṣkarasaṁjñānirāsāyāha| sarvadharmāṇāṁ adeśāpradeśata iti| adeśatvācca prakṛtisvabhāvata iti| rūpādīnāṁ pratistasyāḥ svabhāvataḥ| na hi tasyādeśo'patanadharmatvāt| nāpi pradeśo niraṁśatvādākāśavat| saṁsārasukhe dustyajasaṁjñānirāsāyāha| sarvadharmāṇāṁ sāṁsārikāṇāṁ nirodhe prahalādanatvaṁ sukhasaṁjñotpādanatvaṁ tataḥ prajñāpāramitā'nugantavyā|

"anityā vata saṁskārā utpādavyayadharmiṇaḥ|

utpadya hi nirudhyante teṣāṁ vyupaśamaḥ sukhamiti||"

itiśabdaḥ śrāvakavinayanasamāptyarthaḥ| bodhisattvavinayanamadhikṛtyāha| aratyaviratita iti| ratiratyantamutkaṇṭhā nirvāṇe| tadabhāvo bodhisattvānāṁ aratiḥ| viratiratyantamudvegaḥ saṁsāre| tadabhāvo bodhisattvānāmarati| tābhyāṁ prajñāpāramitā| iti saṁsāranirvāṇāpratiṣṭhānāya pratyavekṣā| araktāviraktatayetyādinā vairāgyāya pratyavekṣā| sarvadharmā aśa(sa)ktā ityanabhiniviṣṭāḥ| saṅgāsaṅgā saṅgatatpratipakṣau| tadvigatāstayoranupalambhāditi vikalpaprahāṇāya pratyavekṣā| sarvadharmāḥ sarvamārgāḥ saptābhisamayāḥ| ta eva bodhiḥ| bodhiprāpakatvāt| ata evāha| bodhiḥ| buddhajñānāvabodhanatayeti| avabodhana prāpaṇa iti bodhiḥ| sulabhāvabodhanāya pratyavekṣā| sarvadharmāsvalakṣaṇadhāraṇāt| te śūnyānimittāpraṇihitā vijñānamātratvenārthavirahāt sarvanimittāstamayāt| bhrāntiśarīre traidhātukapraṇidhānābhāvācca yathākramam| iti mārgasaṁkṣepaḥ|

yadi vimokṣamukhānyapi teṣāṁ mārgastadā tāni bhāvayanto hīnabodhau pateyuḥ| ityata āha| sarvatyādi| sarvadharmāḥ sarvabodhisattvamārgāḥ| bhaiṣajyamiti hīnayānaspṛhāmahāvyādhiharāḥ| kuta ityāha| maitrīpūrvaṅgamatayeti| yato maitrī teṣāṁ puraḥsarī| api ca| sarvacaturbhirapramāṇaiḥ saha viharaṇāt matrīvihāriṇaḥ| brahmabhūtā iti brahmaṇā tulyāḥ| tadvadeva doṣānutpādanādityuddeśaḥ| sarvadoṣānutpādanata iti nirdeśaḥ| sarvadoṣā maitryādīnāṁ vipakṣo yathākramaṁ vyāpādo vihiṁsā aratiḥ pratighānunayau ca| apraṇihitata iti nirvānotkaṇṭhāvirahāt| apratihatita iti saṁsāre atyantānudvegāt| iti trayodaśavidho'pūrvābhisamayaḥ sānuṣaṅgaḥ||

ekakṣaṇābhisamayo vaktavyāḥ|

ekakṣaṇābhisambodho lakṣaṇena caturvidhaḥ||1-16||

iti yaḥ pūrvamuddiṣṭaḥ sa kathaṁ caturvidhaḥ ? sarvānāśravadharmaikacittakṣaṇābhisamayaḥ| vipākajasarvasāśravānāśravadharmaikacittakṣaṇābhisamayaḥ| alakṣaṇasarvadharmaikacittakṣaṇābhisamayaḥ| advayasarvadharmaikacittakṣaṇābhisamayaśceti||

tatra prathamamadhikṛtya śāstram-

[169] anāśravāṇāṁ sarveṣāmekakenāpi saṁgrahāt|

ekakṣaṇāvabodho'yaṁ jñeyo dānādinā muneḥ||7-1||

[170] araghaṭṭaṁ yathaikāpi padikā puruṣeritā|

sakṛtsarva calayati jñānamekakṣaṇe tathā||7-2||

prajñāpāramitāyāṁ carato bodhisattvasya 'ekaikenāpi dānādinā' cittakṣaṇena pravṛttena 'sarveṣāṁ' anāśravāṇāṁ dharmāṇāṁ 'saṅgrahāt' ākṣepāt 'ekṣaṇāvabodhaḥ' ekacittakṣaṇābhisamayaḥ| 'ayaṁ' iti prathamaḥ| tathā hi 'yathaikāpi pari(da)kā' 'puruṣapreritā sarvamaraghaṭaṁ(ṭṭaṁ) sakṛccalayati' tathaikapadamapi dānādicittaṁ prayuktaṁ sarvamanāśravadharmasandohaṁ sakṛdevākarṣayatītyarthaḥ| ataḥ sūtraṁ samudrāparyantatayā prajñāpāramitā'paryantatā'nugantavyeti| atra prajñāpāramitā parigṛhītatvāt, sarvākārajñatā manasikārāvirahitatvācca| gambhīrodāra ekaiko dānādicittakṣaṇaḥ prajñāpāramitetyucyate| tasyāparyantatā anāśravadharmākarṣakatvam| teṣāmanyonyasambandhasya cirapariśīlitatvāt sānugantavyā veditavyā| kathamityāha| samudrāparyantatayeti| gambhīrodārasya samudrasyāparyantatā sakṛdaparyantanimnagājalākarṣakatvam| tāsāṁ parasparasaṁsargāt| tayā samudrāparyantatayā upamayā| tadvadityarthaḥ| iti sarvānāśravadharmaikacittakṣaṇābhisamayaḥ||

dvitīyamadhikṛtya śāstram-

[171] vipākadharmatāvasthā sarvaśuklamayī yadā|

prajñāpāramitā jātā jñānamekakṣaṇe tadā||7-3||

vipākajo dharmo vipākadharmastabhdāvastattāsāṁ 'avasthā' asyā iti yathoktā prajñāpāramitā| 'sarvaśuklamayī' iti sarve kuśalā dharmāḥ sāśravā anāśravāḥ| ye purvamanena niḥsvabhāvatayā bhāvitāste paścādvipākajāḥ| ataḥ prakṛtyaiva teṣāṁ naiḥsvābhāvyasaṁvedinī| tasmātsarvaśuklamayī| īdṛśī sā yadā 'jātā' sampannā 'tadā' 'jñānaṁ' cittaṁ 'ekakṣaṇe' teṣu sarveṣvanābhogena| anāśraveṣu sarveṣu sābhogaḥ prathamaḥ| ayaṁ tu dvitīyaḥ sāśravānāśravanirābhogaśca| ataḥ sūtram| gaganāparyantatayā prajñāpāramitāparyantatā'nugantavyeti| prajñāpāramitāyāḥ vipākadharmatāvasthā sarvaśuklamayī ca| ata evāparyantatā| teṣu sarveṣu bhāvābhāvaikarasā| nirābhogaśca vipākajatvāt| tasyā aparyantatā veditavyā| kathamityāha| gaganāparyantatayā dṛṣṭānteneti| gaganamākāśam| tacca rūpidravyābhāvaikarasamaparyantaṁ nirābhogaṁ ca parispandābhāvāt| ata ubhayorapi aparyantatā sadṛśīti vipākajasarvaśukladharmaikacittakṣaṇābhisamayo dvitīyaḥ||

tṛtīyamadhikṛtya śāstram-

[172] svapnopameṣu dharmeṣu sthitvā dānādivaryavā|

alakṣaṇatvaṁ dharmāṇāṁ kṣaṇenaikena vindati||7-4||

'svapnopameṣu dhāvadgandharvanagaropameṣu" iti mahatyorbhagavatyoḥ paṭhyate| śāstre tvekameva padaṁ sarveṣāmekārthatvāt| sa punarartho vicitrairapi lakṣaṇaiḥ pratibhāsamānānāmeṣāṁ yathālakṣaṇamasattvādalakṣaṇatā| tato māyopamatvādalakṣaṇeṣu sarvadharmeṣu 'sthitvā' ṣaṭpāramitāḥ paripūrayan 'sarvadharmāṇāmalakṣaṇatvamekakakṣaṇenaiva 'vindati' jānāti| dhātūnāmekārthatvena vindaterjñānavṛtteḥ| etadāha| meruvicitrayā prajñāpāramitāvicitratā'nugantavyeti| māyopameṣu sarvadharmeṣvalakṣaṇatvena yadekarasaṁ jñānaṁ seha prajñāpāramitā| atastasyā ekarasatvepi māyopamaiḥ sarvadharmapratibhāsairyā vicitratā sā meruvicitratayā dṛṣṭāntena veditavyā| yathā hyākāśasya nīrūpatvādasatī meruṇā vicitratā'vabhāti| merupārśvānāṁ caturvarṇānāṁ dikṣu tatsarvavarṇatayā prakhyānāt| tathā tasyā ityalakṣaṇasarvadharmaikacittakṣaṇābhisamayastṛtīyaḥ||

caturthamadhikṛtya śāstram-

[173] svapnaṁ taddarśinaṁ caiva dvayayogādanīkṣakaḥ|

dharmāṇāmadvayaṁ tattvaṁ kṣaṇenakena paśyati||7-5||

'snanaṁ taddarśinaṁ caiva' iti kudyoge kathaṁ dvitīyā ? kartavyo'tra yatnaḥ| athavā| anīkṣiteti tṛn paṭhitavyaḥ| tṛtīye sarvadharmāṇāṁ svapnamāyopamairākārairvicitraḥ pratibhāsaḥ| caturthe tu teṣāmastamayāccharanmadhyānhagaganasamo vigatasamastaviplavaḥ| tatra svapnadṛśyaṁ narakacittaraṅgādisvapnaḥ| taddarśī ātmaiva tayorastamayāt| yastau vikṛte(tau) 'yogena' [a]bhedena so'dvayaṁ' grāhyagrāhakaśūnyaṁ 'dharmāṇāṁ tattva' paramārthaṁ 'ekakṣaṇenaiva paśyati'| enamāha| rūpāparyantatayetyādinā| iha caturtha ekakṣaṇābhisamayaḥ| prajñāpāramitā tasyā aparyantatā| sarvadharmaparamārthasya kevalasya kevalavimalanabhonibhasya tena saṁvedanāt| sā veditavyā| kathamityāha| rūpādīnāmaparyantayeti| kathaṁ teṣāmaparyantatā ? dvayapratibhāsāstamayāt| yāvatkhalu dvayaṁ tāvatparyantaḥ parimitatvāt|

nanu rūpatadgrāhakayorastamayenāpi paryantatā ? ka āha rūpasyaiveti ? kintarhi ? rūpasya yāvadvijñānasya| nanu tathāpi grāhakasyāstamayo nokta iti cet| na tasyāpi skandhaireva saṁgrahāt| aprakāśātmano grāhakatvāyogāditi sarvadharmādvayatattvaikacittakṣaṇābhisamayaścaturthaḥ||

ekakṣaṇābhisamayaḥ saptamo'bhisamayaḥ||

aṣṭamo'bhisamayo dharmakāyaḥ| tasya catvāri vastūni| trayaḥ kāyāḥ kāritraṁ ca| tathāhi pūrvamuddeśaḥ kṛtaḥ-

[174] sdābhāvikaḥ sasāṁbhogo nairmāṇika iti tridhā|

dharmakāyaḥ sakāritraścaturdhā samudīritaḥ||1-17||

iti|| dharmo mārgaḥ| sa ceha prakarṣagateḥ prakaraṇācca saptābhisamayalakṣaṇo gṛhyate| dharmalabhyaḥ kāyo 'dharmakāyaḥ'| kāyaḥ śarīram| trīṇi śarīrāṇi buddhānāṁ trayaḥ kāyāḥ| uktaṁ hi mahatyorbhagavatyoḥ-"sarvākārapariśuddhānāmanāśravāṇāṁ sarvadharmāṇāṁ yā prakṛtiḥ sa tathāgato'rhansamyaksambuddho veditavyaḥ|| punaraparaṁ teṣāmeva dharmāṇāmadhigamādanuttarāṁ samyaksambodhimabhisambudhya dvātriṁśatā lakṣaṇairaśītyānuvyañjanairalaṅkṛtakāyastathāgato'rhansamyaksambuddho bodhisattvānāṁ paramaṁ mahāyānadharmamanuttararatiprītiprāmodyasukhopabhogāya deśayati|| punaraparaṁ teṣāmeva sarvadharmāṇāmadhigamādanuttarāṁ samyaksambodhimabhisambudhya tathāgato'rhansamyaksambuddho daśasu dikṣvanantāparyanteṣu lokadhātuṣu sarvakālaṁ nānānirmāṇameghena sarvasattvānāmarthaṁ karoti" iti|| uktaṁ ca sūtrālaṁkāre-

"tribhiḥ kāyaiśca vijñeyo buddhānāṁ kāyasaṅgrahaḥ|

sāśrayaḥ svaparārtho'yaṁ tribhiḥ kāyairnidarśitaḥ||" iti|

tasmāt tribhireva kāyaiḥ kāritreṇa ca paricchedena caturdhā dharmakāya uktaḥ|

tatra svabhāvaḥ prakṛtiḥ| svabhāva eva 'svābhāvikaḥ'| vinayādibhyaṣṭhagiti svārthe ṭhak| athavā tasminneva svabhāve bhavo viśuddhaḥ paraḥ prakarṣaḥ svābhāvikaḥ kāyaḥ| sambhogāya prabhavatīti 'sāmbhogikaḥ'| nirmāṇa nirmitiḥ| tena nirvṛttaḥ kāyo 'nairmāṇikaḥ'|

tatra svābhāvikamadhikṛtya śāstram-

[175] sarvākārāṁ viśuddhiṁ ye prāptā dharmā nirāśravāḥ|

svābhāviko mataḥ kāyasteṣāṁ prakṛtilakṣaṇaḥ||8-1||

teṣāṁ prakṛtidharmatā dharmadhātuḥ| nanu na dharmadhātustathāgato'tiprasaṅgāt| kiṁ tarhi ? dharmadhātuviśuddhiḥ| tathā coktamārya buddhabhūmisūtre-"pañcabhirākāraiḥ susamuditabuddhabhūmeḥ saṅgraho veditavyaḥ| katamaiḥ pañcabhiḥ ? dharmadhātuviśuddhayā ādarśajñānena samatājñānena pratyavekṣaṇājñānena kṛtyānuṣṭhānajñānena ca" iti|

dharmadhātuviśuddhiḥ suviśuddho dharmadhātuḥ| suviśuddhānāṁ dharmāṇāṁ dharmateti nārthabhedaḥ kaścit| ataḥ sūtram| sūryaraśmimaṇḍalāparyantāvabhāsanatayā prajñāpāramitāparyantāvabhāsanatā'nugantavyeti| sarva eva trāsādidoṣarahitāḥ sphāṭikāḥ śuddhāḥ| tatra candrasūryābhyāmanye śrāvakapratyekabuddhānāṁ vimuktikāyasyopamāḥ| sūryācandramasāvapi śuddhasphāṭikau| tayoretadadhikaṁ yattau daśadigvyāpiraśmijālaṁ janayataḥ| tatastāvanantajñeyaviṣayamanantaṁ jñānamutpādayato buddhānāṁ vimuktikāyasyopamāne| ata evāsau dharmakāya ityabhidhīyate| anantadharmāśrayatvāt| tadiha dharmadhātuviśuddhijamanantaṁ jñānaṁ prajñāpāramitā| tasyā aparyantajñeyāvabhāsanatā veditavyā sūryaraśmimaṇḍalāparyantāvabhāsanatayā dṛṣṭāntena| tathā hi buddhadharmāṇāṁ suviśuddho dharmadhātuḥ sūryavat| tajjā prajñā prajñapāramitā sūryaraśmiṇḍalavat| tayā yadaparyantāvabhāsanaṁ tadraviraśmimaṇḍalenāparyantāvabhāsanavat| tadanena buddhānāṁ suviśuddho dharmadhātuḥ svābhāvikaḥ kāyastasya ca sarvatra jñeye jñānavaśitā darśitā|

tasyaiva sattvārthavaśitāṁ vyāpinityatvaṁ cādhikṛtya śāstram-

[176] paripākaṁ gate hetau yasya yasya yadā yadā|

hitaṁ bhavati kartavyaṁ prathate tasya tasya saḥ||8-9||

[177] varṣatyapi hi parjanye naivābījaṁ prarohati|

samutpādepi buddhānāṁ nābhavyo bhadramaśnute||9-10||

[178] iti kāritravaipulyādbuddho vyāpī nirucyate|

akṣayatvācca tasyaiva nitya ityapi kathyate||8-11||

'saḥ' iti svābhāvikaḥ kāyaḥ| 'prathate' nirmāṇaprathanāt| tadā tadeti gamyate 'yadā yadā' iti vacanāt| tasya hitasya karaṇāyetyarthādgamyate| tasmāttadā tadaivetyata āha| 'varṣatyapi' ityādi| 'iti' ityādi| 'kāritravaipulyaṁ' sarvabhavyeṣu kāritram| tasyaiva' iti kāritrasya| iti svābhāvikaḥ kāyaḥ||

sāmbhogikasya kāyasya bahuvaktavyam| tatra sambhogamadhikṛtyāha| sarvaśabdāparyantatayā prajñāpāramitā'payantatā'nugantavyeti| śāsturdeśayataḥ śrṛṇvatāṁ ca bodhisattvānāṁ yaḥ paramamahāyānadharmasaṁbodhaḥ sā prajñāpāramitā| sa eva sambhogaḥ sambhogakāraṇatvāt| yaḥ punastajjānāṁ mṛdumadhyādhimātrasaumanasyalakṣaṇānāṁ ratiprītiprāmodyānāṁ sukhasya cānubhavaḥ sa mukhyaḥ sambhogaḥ| tasyāḥ prajñāpāramitāyā aparyantatā veditavyā| kathamityāha| sarvaśabdāpayantatayeti| hetau tṛtīyā| yatastayoḥ sambodhayoryathākramamaparyantā deśanāḥ śabdajanyā janakāśca te kathaṁ sarve ? nānā vineyānurūpaiḥ sarvairākāraiḥ prathanāt| kathamaparyantāḥ ? anidhanena tena kāyena deśanāyā niravadhikatvāt| tāthāgatasyāpi sambodhasyāparyantatā| kuta ityāha| savabuddhadharmasamudāgamāparyantatayā prajñāpāramitā'paryantatā| yathoktaḥ śāstureva mahāyānadharmasambodha iha prajñāpāramitā| tasyā aparyantatā| tatkāraṇasya sarvabuddhadharmāṇāṁ samudāgamasyāparyantatayetyarthaḥ| te punardharmā mahatyobhagavatyoḥ paṭhyante| saptatriṁśabdodhipakṣyā dharmāḥ| aṣṭau vimokṣāḥ| navānupūrvavihārasamāpattayaḥ| daśa kṛtsnāyatanāni| aṣṭavabhibhvāyatanāni| araṇā samādhiḥ| praṇidhijñānam| catasraḥ pratisamvidaḥ| sarvākārāścatasraḥ pariśuddhayaḥ| daśa vaśitāḥ| daśa balāni| catvāri vaiśāradyāni| trīṇyarakṣyāṇi| trīṇi smṛtyupasthānāni| asaṁmoṣadharmatā| vāsanāsamudghātaḥ| mahākaruṇā| aṣṭādaśāveṇikāḥ buddhadharmāḥ| sarvākārajñatā ceti|| ataḥ śāstram-

[179] bodhipakṣāpramāṇāni vimokṣāścānupūrveśaḥ|

navātmikā samāpattiḥ kṛtsna daśavidhātmakam||8-2||

[180] abhibhvāyatanānyaṣṭaprakārāṇi prabhedataḥ|

araṇāpraṇidhijñānamabhijñāḥ pratisamvidaḥ||8-3||

[181] sarvākārāścatasro'tha śuddhayo vaśitā daśa|

balāni daśa catvāri vaiśāradyānyarakṣaṇam||8-4||

[182] trividhaṁ smṛtyupasthānaṁ tridhā'saṁmoṣadharmatā|

vāsanāyāḥ samudghāto mahatī karuṇā jane||8-5||

[183] āveṇikā munereva dharmā ye'ṣṭādaśeritāḥ|

sarvākārajñatā ceti dharmakāyo'bhidhīyate||8-6||

bodhipakṣyāścāpramāṇānīti dvandvaḥ| 'anupūrvaśa' iti| anupūrva pareṇa saṁbadhyate| 'arakṣaṇa' ityakaraṇīyarakṣaṇam| arakṣyamityarthaḥ| tat trividham| 'dharmakāya' iti| anāśravo buddhānāṁ dharmarāśiḥ| yathāvasaramasmābhirbahavo vyākhyātāḥ| śeṣāniha vyācakṣīmahi|

'aṣṭau vimokṣā' iti| rūpī rūpāṇi paśyati suvarṇadurvarṇāni nīlapītalohitāvadātānīti prathamo vimokṣaḥ| adhyātmamarūpasaṁjñī rūpāṇi paśyati pūrvavaditi dvitīyaḥ| śubhaṁ vimokṣaṁ kāyena sākṣātkṛtvopasampadya viharatīti tṛtīyaḥ| ākāśānantyāyatanādivimokṣāścatvāraḥ| saṁjñāveditanirodho'ṣṭamaḥ|

āvaraṇādvimucyanta ebhiriti vimokṣāḥ| tatra trayo nirmāṇāvaraṇavimokṣāḥ| śeṣāḥ śāntavihārasamāpattyāvaraṇavimokṣāḥ| trayo rūpiṇaḥ| pañcārūpiṇaḥ| paramapraśānto'ṣṭamaḥ| rūpīti ātmani rūpasaṁjñī| paśyatīti adhimokṣanirmitāni manasā paśyati| adhyātmamarūpasaṁjñī| ātmani nāmasaṁjñī| śubho vimokṣaḥ| śubhāśubhāni rūpāṇi nirmāya teṣvekatarasaṁjñālābhāt| yathākramamābhogaprātikūlyaprahāṇāya| saṁjñāveditānirodho'sthāvarāṇāṁ cittacaitasikānāṁ kliṣṭamanaḥsaṁgṛhītānāṁ ca nirodhaḥ prāg vyutthānāt||

aṣṭāvabhibhvāyatanāni| ālambanābhibhavanādabhibhūtāni āyatanāni cittasthitayo'bhibhvāyatanānyaṣṭau| tatra prathamādvimokṣāt dve abhinirhriyete| dvitāyādapi dve| tṛtīyāccatvāri| adhyātmaṁ rūpasaṁjñī bahirdhā rūpāṇi paśyati parīttāni suvarṇadurvarṇāni hīnapraṇītāni| tāni khalu rūpāṇyabhibhūya jānāti, abhibhūya paśyati, tathā saṁjñī ca bhavatīti prathamam| adhyātmaṁ rūpasaṁjñī bahirdhā rūpāṇi paśyatyadhimātrāṇi suvarṇadurvarṇāni yāvattathāsaṁjñī ca bhavatīti dvitīyam| adhyātmamarūpasaṁjñī ca bahirdhā rūpāṇi paśyati parīttānītyādi tṛtīyam| adhyātmamarūpasaṁjñī bahirdhā rūpāṇi paśyatyadhimātrāṇītyādi caturtham| tṛtīyādvimokṣāccatvāryabhinirhriyante| adhyātmamarūpasaṁjñī bahirdhā rūpāṇī paśyati nīlāni nīlavarṇāni nīlanidarśanāni nīlanirbhāsāni| tadyathā umakāpuṣpaṁ sampannaṁ vārāṇaseyakaṁ vastraṁ nīlaṁ nīlavarṇaṁ nīlanidarśanaṁ nilanirbhāsam| tāni ca rūpāṇyabhibhūya jānāti, abhibhūya paśyati, tathāsaṁjñī ca bhavatīti pañcamam| evaṁ pītānītyādi| tadyathā karṇikārapuṣpamityadikaṁ ṣaṣṭham| evaṁ lohitānityādi| tadyathā bandhujīvapuṣpamityādi saptamam| evamavadātānītyādi| tadyathā uṣasi tārakārūpamityādi cāṣṭamam||

tatra parīttāni sattvasakhyātāni svalpapramāṇatvāt| suvarṇadurvarṇāni śubhāśubhatvāt| hīnapraṇītāni bhaumadivyatvāt| tāni vimokṣairadhimucyābhibhvāyatanairabhibhavati| punaḥ punarantarddhāpya darśanāt| abhibhūya jānāti śamathena paśyati vipaśyanayā tathāsaṁjñī bhavati nirabhimānatvāt| adhimātrāṇīti| asattvasaṁkhyātāni gṛhavimānaparvatādīni mahāpramāṇatvāt| nīlānīti uddeśaḥ| śeṣairnirdeśaḥ| nīlavarṇānīti svābhāvikena varṇena| nīlanidarśanānīti sāṁyogikena varṇena| nīlanirbhāsānīti| ubhayathāpi bhāsvaratvāt| umakā'taśī(sī?)| karṇikāraḥ prasiddhaḥ| bandhujīvo bandhūkaḥ| uṣā rātrerantaḥ||

'kṛtsnaṁ' daśavidhātmakaṁ' iti| abhibhvāyatanairabhibhūya pṛthivyādīnāṁ kṛtsnaṁ samantādibhiḥ sapharaṇātkṛtsnānyucyante| kadācittānyevāyatanānīti kṛtsnāyatanānyucyante| kadācittu pṛthivyādibhirviśiṣya nirdiśyante| pṛthivīkṛtsnaṁ apkṛtsnaṁ tejaḥkṛtsnaṁ vāyuḥkṛtsnaṁ nīlakṛtsnaṁ pītakṛtsnaṁ lohitakṛtsnaṁ avadātakṛtsnaṁ ākāśānantyāyatanakṛtsnaṁ vijñānānantyāyatanakṛtsnaṁ ceti||

'sarvākārāścatasraḥ pariśuddhaya' iti| āśrayapariśuddhirālambanapariśuddhiścittapariśuddhirjñānapariśuddhiśca|

tatra savāsanānāṁ sarvakleśapakṣāṇāṁ daurbalyānāmāśrayādatyantoparamaḥ svasyacātmabhāvasya yathecchamādānasthānacyavaneṣu vaśavartitā sarvākārā āśrayapariśuddhiḥ| sarvālambanānāṁ nirmāṇapariṇāmasaṁprakhyāneṣu vaśavartitā sarvākārā ālambanapariśuddhiḥ| pūrvavatsarvacittadauṣṭhulyāpagamaścitte ca sarvākārakuśalamūlopacayaḥ sarvākārāṁ cittapariśuddhiḥ| pūrvavatsarvāvidyāpakṣadauṣṭhulyāpagamaḥ sarvajñeyajñāne ca vaśavartitā sarvākārā jñānapariśuddhiḥ||

'vaśitā daśa' iti| daśa vaśitāḥ| ayurvaśitā yathecchamāyuṣasthāpanāt tyajanācca| cittavaśitā yathecchadhyānādisamāpatteḥ| pariṣkāravaśitā yathecchamupakaraṇapratyupasthānāt| karmavaśitā yathecchaṁ kāyavākkarmasiddheḥ| upapattivaśitā sarvopapattyāyataneṣu yathecchamupapatteḥ| ṛddhivaśitā yathecchamabhijñāḥ| praṇidhānavaśitā sarvapraṇidhānasamṛddheḥ| adhimuktivaśitā yadyathādhimucyate tattathaiva bhavati| jñānavaśitā yadeva jñātumicchati tadeva jānāti| dharmavaśitā sūtrādidharmavyavasthāneṣu kauśalam||

'trīṇyarakṣyāṇi' iti| pariśuddhakāyasamudācārastathāgato nāsti tasyāpariśuddhakāyasamudācāratā yāṁ tathāgataḥ praticchādayitavyāṁ manyeta kaccitpare na jānīyurityetatprathamamarakṣyam evaṁ vākkarma dvitīyam| evaṁ manaḥkarma tṛtīyam||

'trīṇi smṛtyupasthānāni' yathāpāṭham- "tathāgatasya dharma deśayata ekatyāḥ śuśrūṣante| śrotramavadadhati| ājñācittamupasthāpayanti pratipadyante dharmasyānudharmam| na tena tathāgatasya nandī bhavati na saumanasyaṁ na cetasa utplāvitatvam| apare na śuśrūṣante| na śrotramavadadhatītyādi| na tena tathāgatasyāghāto nākṣāntirnāpratyayaḥ na cetaso'nabhirāddhiḥ| ekatyāḥ śuśrūṣante| ekatyā na suśrūṣante| na tena tathāgatasya dvayaṁ bhavati nandī āghātaśca| sarvatropekṣako viharati smṛtimāna samprajānan" iti||

'asammoṣadharmatā' sattvārthakriyākālānatikramādbuddhānām| ata evaiṣā lakṣaṇavidhānatopapannā bhavati||

'vāsanāsamuddhāta' iti| prahīṇakleśasyāpi yadaprahīṇakleśasyeva ceṣṭitaṁ sā kleśavāsanā| sāpi tathāgatasyāstaṅgateti samudghātakleśavāsanaḥ sa bhagavānucyate||

'mahākaruṇā' hitāśayatā| yayā bhagavānsarvakālaṁ ṣaṭkṛtvo lokaṁ vyavalokayati "ko hīyata ko varddhata " ityādi||

'sarvākārajñatā' iti sarvadharmāṇāṁ svabhāvaviśeṣalakṣaṇaprabhedaparyantajñānamityarthaḥ||

raṇaṁ vivādakalahādi| iha tu raṇahetuḥ kleśo raṇaḥ| tamālambya raṇamutpādayatīti| yaṁ samādhiṁ samāpadyate, yato vyutthāya grāmādau praviṣṭaṁ tamālambya tatratyānāṁ raṇaṁ notpadyate sā 'araṇā'| sā śrāvakasyāpi bhavati buddhasyāpi| tayoḥ kāritraviśeṣaḥ| tamadhikṛtya śāstram-

[184] śrāvakasyāraṇādṛṣṭerna kleśaparihāritā|

tatkleśastrotaucchittyai grāmādiṣu jināraṇā||8-7||

śrāvakīyā'raṇā kleśahetordarśanasya parihāritā| na sākṣātkleśasya| saugatī tu parakīyakleśasrotasa ucchedāya na darśanasyetyarthaḥ||

idaṁ jānīyāmiti praṇidhāya dhyānaṁ samāpannasya lokavṛttāntādau yajjñānamutpadyate tat 'praṇidhijñānaṁ' śrāvakāṇām|

tathāgatamadhikṛtya śāstram-

[185] anābhogamānāsaṅgamavyāghātaṁ sadā sthitam|

sarvapraśnāpanuddhauddhaṁ praṇidhijñānamiṣyate||8-8||

'anābhogaṁ' nirvikalpatvāt| 'anāsaṅgaṁ' nirapekṣatvāt| 'avyāghātaṁ' sarvatrāpratihatatvāt| 'sadā sthitaṁ' ityasamāhite cetasi sthitatvāt| sarvapraśnān chedayatīti 'sarvapraśnāpanut'|

sa ca sambhogakāyaḥ pariśuddhe svabuddhakṣetre jāyate yāvadākāśasthitiravatiṣṭhate| tatkuto buddhakṣetram ? prādhānyena tasyaiva tatropapatteḥ|

lujyate pralujyateti lokaḥ| prajātaṁ bhājanaṁ ca| tasmāt dvidhā lokadhātuḥ sattvaloko bhājanalokaśca| tatra sattvalokapariśuddhimadhikṛtyāha| sarvasattvadhātupuṇyajñānasambhārāparyantatayā prajñāpāramitā'payantatā'nugatavyeti| yayā bhagavataḥ prajñayā paripācitāḥ sattvāstatra yāvadākāśamutpadyante| utpannāśca yayā bodhaye pariprācyante| seha prajñāpāramitā| tasyā aparyantatā'nugantavyā| kathamityāha| sarvetyādi| ye kecittatra sattvā utpadyante| sarve te labdhāryabhūmayo bodhisattvāḥ| te sarve| sarvaḥ sattvadhātuḥ sattvarāśiḥ| tasya puṇyajñānasambhāraḥ| tayoraparyantatayā| pṛthivīdhātvaparyantatayā prajñāpāramitā'paryantatā'nugantavyā| evamabdhātutejodhātuvāyudhātvākāśadhātuvijñānadhātvaparyantatayā prajñāpāramitā'paryantatā'nugantavyeti| tathā hi bhājanalokastatra karatalasamaṁ bhūtalam| prāsādodyānavāpīkalpadrumādiparikaraśca sattvāvāsaḥ paramojjvalasaptaratnamayo'nekalokadhātvantarasphuraṇamahāraśmipramokṣa upariṣṭhācca gaganamanurūpasanirbhāsaṁ ṣaḍdhātukāśca sattvāḥ| "ṣaḍdhāturayaṁ bhikṣo puruṣaḥ" iti vacanāt| atasteṣāmapi kāyaḥ kāntimān prabhāmaṇḍalībhūmyanurūpavarṇasaṁskāraḥ| tatrābhogaparibhogāśca sattvānāṁ sarvadevalokaprativiśiṣṭāḥ| yeṣāmupabhoga ekāntasukha ekāntānavadya ekāntavaśavartī ca| īdṛśī ṣaḍdhātupariśuddhiraparyantā niravadhikatvādativiśālatvācca| atastasyā aparyantayā tatkāraṇabhūtāyā bhagavataḥ prajñāyā aparyantatā'nugantavyā| tatra cotpannā bodhisattvā anantān lokadhātūn gatvā tatratyānāṁ sattvānāmakuśalaṁ(la)sañcayān hantadhyā(vyā?)na(n) tatpratipakṣāṁśca kuśalasañcayān prajānanti| teṣāmapramāṇatayā tatparicchedikāyāsteṣāṁ prajñāyā apramāṇatā veditavyetyetadāha| kuśalākuśaladhamasañcayāpramāṇatayā prajñāpāramitā'pramāṇatā veditavyeti| yāvantaśca te bodhisattvāsteṣāṁ kuśaladharmotpādanāya dharma deśayanti sa sarvaḥ sarvadharmasañcayaḥ| tasyāpramāṇatayā tadvyavasthāpikāyāsteṣāṁ prajñāyā apramāṇatā veditavyetyetadāha| sarvadharmasañcayāpramāṇatayā prajñapāramitā'pramāṇatā veditavyeti||

sarvadharmasamādhyaparyantatayā prajñāpāramitā'paryantatā'nugantavyeti| dharmā dhāraṇyaḥ samādhayaścittasthitayaḥ| dharmāśca samādhayaśca sarve ca te dharmasamādhayaśca| teṣāmaparyantatā| tatpratilambhitā tallābhitā yā tatra bodhisattvānāṁ tayā tajjanikāyā bhagavataḥ prajñayā aparyantatā veditavyetyarthaḥ|

sarvabuddharmāparyantatayā prajñāpāramitā'paryantatā'nugantavyeti| tatra buddhaḥ sambhogakāyaḥ| tasya sarve dharmāḥ sarvabuddhadharmāḥ| dvātriṁśanmahāpuruṣalakṣaṇānyaśīti cānuvyañjanāni| teṣāmaparyantatā aparicchedyatā| kenāparicchedyatā ? tulayā| tathāgatādanyasya tādṛśānāmabhāvāt| tayā bhagavataḥ prajñāyāstādṛśyevāparyantatā veditavyā| katamasyāḥ prajñāyāḥ ? yayā teṣāṁ samagrāṇi kāraṇāni samyak parijñāya samyaganuṣṭhitāni| ataḥ śāstram-

[186] dvātriṁśallakṣaṇāśītivyañjanātmā munerayam|

sambhogiko mataḥ kāyo mahāyānopabhogataḥ||8-12||

caturthena pādena sambhogikatve kāraṇamāha|

tatrādau pañcabhirindravajrābhirlakṣaṇānyāha|

[187] cakrāṅkahastakramakūrmapādo

jālāvanadvāṅgulipāṇipādaḥ|

karau sapādau taruṇau mṛdū ca

samucchrayaiḥ saptabhirāśrayo'sya||8-13||

[188] dīrghāṅgulitvāyatapārṣṇigātram

prājyamṛjūcchaṅkhapadordhvaromā|

eṇeyajaṅghaśca paṭūrubāhuḥ

kośāvadhānottamavastiguhyaḥ||8-14||

[189] suvarṇavarṇaḥ pratanucchaviśca

pradakṣiṇaikaikasujātaromā|

ūrṇāṅkitāsyo haripūrvakāyaḥ

skandhau vṛtāvasya citāntarāṁsaḥ||8-15||

[190] hino rasaḥ khyāti rasottamo'sya

nyagrodhavanmaṇḍalatulyamūrtiḥ|

uṣṇīṣamūrdhā pṛthucārujivho

brahmasvaraḥ siṁhahanuḥ suśuklāḥ||8-16||

[191] tulyāḥ pramāṇe'viralāśca dantā

anyūnasaṁkhyādaśikāścatasraḥ|

nīlekṣaṇo govṛṣapakṣmanetro

dvātriṁśadetāni hi lakṣaṇāni||8-17||

kramaḥ pādaḥ cakrāṅkau hastau cāsyeti 'cakrāṅkahastakramaḥ'| supratiṣṭhitatvāt kūrmāviva pādāvasyeti 'kūrmāpādaḥ'| sa cāsau sa ceti samāsaḥ| jālāvanaddhāṅgalī pāṇī ca pādau cāsyeti 'jālāvanaddhāṅgalipāṇipādaḥ'| 'karau sapādau taruṇau mṛdū ca' asyeti pareṇa sambandhaḥ| 'samucchrayaiḥ saptabhirāśrayo'sya' | lakṣaṇe tṛtīyā| āśrayaḥ kāyaḥ saptabhirucchayairlakṣitaḥ kāyo'syetyarthaḥ| etena pañcalakṣaṇānyuktāni| cakrāṅkitapāṇipādatā supratiṣṭhitapādatā jālapāṇipādatā mṛdutaruṇahastapādatā saptocchrayatā ceti|

'dīrghāṅgulitvāyatapārṣṇigātram

prājyamṛjūcchaṅkhapadordhvaromā|

eṇeyajaṅghaśca paṭūrūbāhuḥ

koṣā(śā)vadhānottamavastiguhyaḥ||

dīrghāṅgulitvaṁ ca āyatapārṣṇiśceti samāhāradvandvaḥ| 'gātraṁ prājyaṁ ṛju' iti bṛhadṛjugātram| ucchaṅkhapādaścāsau 'ūrdhvaromā' ca| uccaiḥ sunigūḍhajānugulphatvāducchaṅkhapāda iti sūtram| ataśca utkarṣanigūḍhārtha ucchabdaḥ| jānugulphāsthivācī śaṅkhaśabdaḥ| urū mūlādadhaśca sarva pāda iti gamyate| vastau guhyaṁ vastuguhyam| kośāvadhānamuttama vastiguhyamasyeti tathoktaḥ| anenāṣṭau lakṣaṇāni| dīrghāṅgulitā| āyatapārṣṇitā| bṛhadujugātratā| ucchaṅkhapādatā| ūrdhvāṅgaromatā| aiṇeyajaṅghatā| paṭūrubāhutā| kośāvahitavastiguhyatā ceti|

'suvarṇavarṇaḥ pratanucchaviśca

pradakṣiṇaikaikasujātaromā|

ūrṇāṅkitāsyo haripūrvakāyaḥ

skandhau vṛtāvasya citāntarāṁsaḥ||'

hareriva pūrvakāyo'syeti 'haripūrvakāyaḥ'| 'vṛttau' iti susaṁvṛttau| suśliṣṭaparimaṇḍalagrīvatvāt| asaṁyoraṁtaraṁ uttarāṁsamuraḥ| tadupacitamasyeti 'citāntarāṁsaḥ'| anena saptalakṣaṇāni| suvarṇavarṇatā| ślakṣaṇacchavitā| ekaikapradakṣiṇāvartaromatā| ūrṇāṅkitamukhatā| siṁhapūrvakāyatā| susaṁvṛtaskandhatā| citāntarāṁsatā ceti|

'hīno rasaḥ khyāti rasottamo'sya

nyagrodhavanmaṇḍalatulyamūrtiḥ|

uṣṇīṣamūrdhā pṛthucārujivho

brahmasvaraḥ siṁhahanuḥ suśuklāḥ||

tulyāḥ pramāṇe viralāśca dantā

anyūnasaṁkhyādaśikāścatasraḥ|

nīlekṣaṇo govṛṣapakṣmanetro

dvātriṁśadetāni hi lakṣaṇāni||'

anena ślokadvayena dvādaśalakṣaṇānyuktāni| rasarasajñatā| nyagrodhaparimaṇḍalatā| uṣṇīṣaśiraskatā| pṛthutanujivhatā| brahmasvaratā| siṁhahanutā| suśukladantatā| samadantatā| aviraladantatā| samacatvāriṁśaddantatā abhinīlanetratā| gopakṣmanetratā ceti| daśaparimāṇamasyāḥ saṁhateriti 'daśikā'| tāścatasraḥ| catvāriṁśadityarthaḥ| govṛṣau gobalīvardau| athavā 'govṛṣaḥ' puṅgavaḥ| sarvaikatvena 'dvāṁtriśadetāni hi lakṣaṇāni'| eṣāṁ vyākhyānaṁ ca hetuśca pūrvanimittatā ca dharmadāna (?) sūtre|

[192] yasya yasyātra yo heturlakṣaṇasya prasādhakaḥ|

tasya tasya prapūryāyaṁ samudāgamalakṣaṇaḥ||8-18||

atra

'yasya yasya lakṣaṇasya yo yo hetuḥ prasādhakaḥ|

tasya tasya prapūryāyaṁ samudāgamalakṣaṇaḥ'||

ayaṁ sāmbhogikaḥ kāyaḥ| kasya punaḥ ko heturityāha|

[193] gurūṇāmanuyānādi dṛḍhatā saṁvaraṁ prati|

saṁgrahāsevanaṁ dānaṁ praṇītasya ca vastunaḥ||8-19||

[194] vadhyamokṣāḥ samādānaṁ vivṛddhiḥ kuśalasya ca|

ityādiko yathāsūtraṁ heturlakṣaṇasādhakaḥ||8-20||

tatra gurūṇāmanugamanapratyudgamānābhyāṁ dharmaśravaṇamālyopahāracaityānupānaprabhṛtiṣu ca paricāradānāccakrāṅkahastapādatā| dṛḍhasamādānatvāt supratiṣṭhitapādatā| saṁgrahavastūnāmāsevanājjālahastapādatā| praṇītānnapānādidānānmṛdutaruṇahastapādatā saptocchadatā ca| 'vadhyamokṣāḥ' iti bahuvacanāmādyartham| vadhyamokṣaṇājjīvitānugrahakaraṇāt| prāṇātipātavirateścāsevanāddīrghāṅgulitā āyatapārṣṇitā bṛhadṛjugātratā ca| kuśaladharmasamādānasya vivardhanāducchaṁkhapādatā| ūrdhvāṅgiromatā ca| 'ityādika' evamādikaḥ| 'yathāsūtraṁ' iti yathā paṭhiṣyati dharmadāne| mahāpuruṣakāratvāt mahāpuruṣāstathāgatā mahābodhisattvāśca| teṣāṁ dyotakāni mahāpuruṣalakṣaṇāni dvātriṁśat| teṣāmeva śobhākaraṇādaśītyanuvyañjanāni| tānyadhikṛtya dvādaśaślokāḥ-

[195] tāmrāḥ snigdhāśca tuṅgāśca nakhā aṅgulayo muneḥ|

vṛttāścitānupurvāśca gūḍhā nirgranthayaḥ śirāḥ||8-21||

anenāṣṭāvanuvyañjanānyuktāni| tāmranakhatā snigdhanakhatā tuṅganakhatā ca| vṛttāṅgulitā citāṅgulitā anupūrvāṅgulitā ca gūḍhaśiratā nirgranthiśiratā ceti|

[196] gūḍhau gulphau samau pādo siṁhebhadvijagopateḥ|

vikrāntaṁ dakṣiṇaṁ cāru gamanamṛjuvṛttate (tā)||

[197] muṣṭānupūrvate

iti ṣaḍakṣarādhikena ślokena dvādaśa| gūḍhagulphatā| aviṣamapādatā| siṁhavikrāntagāmitā| haṁsavikrāntagāmitā| vṛṣabhavikrāntagāmitā| pradakṣiṇāvataṁgāmitā| cārūgāmitā| avakragātratā| vṛttagātratā| mṛṣṭagātratā anupūrvagātratā ceti||

medhyamṛdutve śuddhagātratā|

pūrṇavyañjanatā cārūpṛthumaṇḍalagātratā||8-23||

iti ṣaḍiṁvaśatyākṣaraiḥ pañcānuvyañjanāni| śucigātratā mṛdugātratā viśuddhagātratā paripūrṇavyañjanatā cārupṛthumaṇḍalagātratā ceti|

[198] samakramatvaṁ śuddhatvaṁ netrayoḥ sukumāratā|

adīnocchadagātratvaṁ susaṁhatanagātratā||8-24||

anena ṣaṭ| samakramatā viśuddhanetratā sukumāragātratā utsadagātratā susaṁhatanagātratā ceti||

[199] suvibhaktāṅgatā dhvāntapradhvastālokaśuddhatā|

vṛttamṛṣṭākṣatākṣāmakukṣitāśca gabhīratā||8-25||

[200] dakṣiṇāvartatā nābheḥ samantāddarśanīyatā|

anena sārdhaślokena nava| suvibhaktāṅgapratyaṅgatā vitimiraśuddhālokatā mṛṣṭakukṣitā abhagnakukṣitā akṣāmakukṣitā gambhīranābhitā dakṣiṇāvartanābhitā samantaprāsādikatā ceti||

samācāraḥ śuciḥ kālatilakāpagatā tanuḥ||8-26||

[201] karau tūlamṛdusnigdhagambhīrāyatalekhatā|

nātyāyataṁ vaco bimbapratibimbodayāsyatā||8-27||

bimbānāṁ pratibimbodayo'sminniti tathoktamāsyaṁ mukhamasyeti 'bimbapratibimbodayāsyaḥ'| anena sārdhaślokenāṣṭau| śucisamācāratā vyapagatatilakagātratā tūlasadṛśasukumārapāṇitā snigdhapāṇilekhatā gambhīrapāṇilekhatā āyatapāṇilekhatā nātyāyatavadanatā bimbapratibimbadarśanavadanatā ceti|

[202] mṛdvī tanvī ca raktā ca jivhā jīmūtaghoṣatā|

cārumañjusvaro daṁṣṭrā vṛttāstīkṣṇāḥ sitāḥ samāḥ||

[203]anupūrvodagatāstuṅgā nāsikā paramaṁ śuciḥ||8-28||

'paramaṁ' atyantam| anena sārdhaślokena dvādaśa| mṛdujivhatā tanujivhatā raktajivhatā ca| gajagarjitajīmutaghoṣatā| madhuracārumañjusvaratā vṛttadaṁṣṭratā tīkṣṇadaṁṣṭratā śukladaṁṣṭratā samadaṁṣṭratā anupūrvadaṁṣṭratā tuṅganāsikatā śucināsikatā ceti||

viśāle nayane pakṣma cittaṁ padmadalākṣitā||8-29||

[204] āyataślakṣṇasusnigdhasamarome bhruvau bhujau|

pīnāyatau samau karṇāvupaghātavivarjitau||8-30||

[205] lalāṭamaparimlānaṁ pṛthu pūrnottamāṅgatā|

samarome iti striyāṁ ḍāp| anena ślokadvayena trayodaśa| viśālanayanatā citapakṣmatā sitasitakamaladalanayanatā āyatabhrūtā ślakṣṇabhrūtā snigdhabhrūtā samaromabhrūtā pīnāyatabhujatā samakarṇatā anupahatakarṇatā supariṇāmitalalāṭatā pṛthulalāṭatā paripūrṇottamāṅgatā ceti||

bhramarābhrāścitāḥ ślakṣṇā asaṁluḍitamūrtayaḥ||8-31||

[206] keśā aparuṣāḥ puṁsāṁ saurabhyādapahāriṇaḥ|

śrīvatsaḥ svastikaṁ ceti buddhānuvyañjanaṁ matam||8-32||

anena sārdhaślaukena sapta| bhramarasadṛśakeśatā citakeśatā ślakṣṇakeśatā asaṁluḍitakeśatā aparuṣakeśatā śrīvatsasvastikanandyāvartalalitapāṇipādatā ceti||

sarvaikatvena buddhānāmaśītiranuvyañjanāni||

iti sāmbhogikaḥ kāyaḥ||

nairmāṇikaṁ kāyamadhikṛtya śāstram-

[207] karoti yena citrāṇi hitāni jagataḥ samam|

ā bhavātso'nupacchinnaḥ kāyo nairmāṇiko muneḥ||8-33||

[208] tathā karmāpyanucchinnamasyā saṁsāramiṣyate|

ataḥ sūtram| sarvadharmāparyantatayā prajñāpāramitā'paryantatā'nugantavyeti| yāvantaḥ sthalajalāntarikṣacarāṇāṁ sthāvarajaṅgamānāṁ sattvānāṁ kāyavāksaṁgṛhītā dharmāḥ sattvānāṁ vinayanāya bhagavatā ananteṣu lokadhātuṣu nirmitāḥ te sarvadharmāsteṣāmaparyantatayā bhagavataḥ prajñāyā aparyantatā veditavyā| katamasyāḥ te nirmitāḥ ? śūnyatā'paryantatayā prajñāpāramitā'paryantatā'nugantavyeti| yathā tathāgatena nirmitāḥ kāyā anantāstathā teṣāṁ śūnyatāpyanantā| kena śūnyatā ? svādhīnaiścicaitasikairmāyāpuruṣavat| atastasyāpi aparyantatayā'paryantateti pūrvavat| yathā teṣāṁ kāyavācau nirmite tathā cittacaitasikā api kinna nirmīyante ? tadupādānābhāvāt, apūrvasattvāprādurbhāvācca| nanu cittacaitasikanirmāṇamapīṣyate buddhānāṁ|

"kāyavākcittanirmāṇaprayogopāyakarmakaḥ|"

iti vacanāt| satyamiṣyate| kintu satyupādāne devatādhiṣṭhānena svapnadarśanavat| vācā vāgarthanni(rthani)vedanavacca| ata āha| cittacaritāparyantatayā prajñāpāramitā'paryantatā'nugantavyeti| teṣāṁ ca sattvānāṁ yathā deśitaṁ dharmamālambya prātipakṣikāḥ kuśalā dharmā utpadyante| taiśca teṣāṁ vikṣepakā akuśalā dharmāḥ prahīyante| ata āha| kuśalākuśaladharmāparimāṇatayā prajñāpāramitā'parimāṇatā'nugantavyeti|

atha ye nirmitāste kathaṁ bhagavataḥ kāyāḥ ? bhagavatā nirmitatvāditi cet| māyākāranirmitā gajādayastarhi māyākārasya kāyāḥ syuḥ, svakāyatvenādhiṣṭhāya tena nirmāṇāt| svakāyavacca gamanavyāhārādiṣu duṣkareṣu vyāpa[ā]raṇāttepi kāyā ityayaṁ bhagavato nairmāṇikaḥ kāyaḥ|

uktāstrayaḥ kāyāḥ| kāritramidānīṁ vaktavyam| tatsamāsata āha| siṁhanādanadanatayā prajñāpāramitānugantavyeti| mṛgāṇāmuttamaḥ siṁhaḥ| tatsādharmyāt puruṣottamāḥ puruṣasiṁhā ityucyante| iha tu prakarṣagaterdevamanuṣyādisarvapuruṣottamastathāgataḥ siṁha ityucyate| tasya dharmaḥ sarvāśāparipūraṇatayā sarvaparapravādimṛgabhīṣaṇatayā ca siṁhanāda ityucyate| siṁhadhvajavat| tasya nadano deśakaḥ| tabhdāvastattā| tayā bhagavataḥ prajñā gantavyā pāragamanāt pāramitā veditavyetyarthaḥ| sa punaḥ siṁhanādanadanaḥ saptaviṁśatividhasya kāritradeśanā| sā vistareṇa mahatyorbhagavatyordraṣṭavyā| tāmadhikṛtya śāstram-

gatīnāṁ śamanaṁ karma saṁgrahe ca caturvidhe||8-34||

[209] niveśanaṁ sasaṁkleśe vyavadānāvabodhane|

sattvānāmarthayāthātmye ṣaṭsu pāramitāsu ca||8-35||

[210] buddhamārge prakṛtyaiva śūnyatāyāṁ dvayakṣaye|

saṁkete'nupalambhe ca paripāke ca dehinām||8-36||

[211] bodhisattvasya mārge'bhiniveśasya ca vāraṇe|

bodhiprāptau jinakṣetraviśuddho niyatiṁ prati||8-37||

[212] aprameye ca sattvārthe buddhasevādike guṇe|

bodheraṅgeṣvanāśe ca karmaṇāṁ satyadarśane||8-38||

[213] viparyāsaprahāṇe ca tadavastukatānaye|

vyavadāne ca sambhāre saṁskṛtāsaṁskṛte prati||8-39||

[214] vyatibhedāparijñāne nirvāṇe ca niveśanam|

dharmakāyasya karmedaṁ saptaviṁśatidhā matam||8-40||

bhagavāṁstānvigrahānnirmimīte ye nārakāṇāṁ narakāgninirvāpaṇena dharmadeśanayā ca tathā tiraścāṁ svamāṁsarudhirādidānena tathā pretānāmannapānādidānena dharmadeśanayā ca cittamabhipra sādya tena cābhiprasādena svagatibhyaścyutānāṁ devamanuṣyeṣūpapādayanti| devānapi hīnayānādhimuktikān dharmadeśanayābhiprasādya manuṣyeṣūpapannān yāvacchrāvakabodhau pratyekabodhau ca pratiṣṭhāpayiṣyantīti gatipraśamanakarma||

ye ca manuṣyān bāhyādhyātmikeṣvāmiṣadāneṣu laukikalokotareṣu ca dharmadāneṣu, arthacaryāyāṁ samānārthatāyāṁ ca śikṣayantīti saṅgrahavastuniveśanakarma||

saṁkleśaḥ kleśāvaraṇaṁ jñeyāvaraṇaṁ ca| vyavadānaṁ tayorastamayaḥ| sa ca pudgaladharmanairātmyajñānāditi saṁvṛtiḥ| paramārthastu [na] dharmadhātoranyadastīti saṁkleśavyavadānajñānaniveśanakarma||

yathā hi māyākāro vicitrāṇi vastūni yāvabhdakṣyabhojyāni nirmāya lokaṁ toṣayati| sa ca loko na jānāti sarvametadadravyakamiti| yaśca prajñāpāramitāyāṁ carati na sa dharmadhātuvyatiriktaṁ kiñcitpaśyati na sattvaṁ nāpi sattvaprajñaptiṁ dharmāṇāmapi nairātmyāditi sattvārthayāthātmyaniveśanakarma||

sa ātmanā ca dānaṁ dadāti parāṁśca dāne niyojayati dānasya ca varṇaṁ bhāṣate| ye cānye dānaṁ dadati teṣā ca varṇavādī bhavati samanujñaḥ| evamātmanā ca śīlaṁ rakṣatītyādi vācyamiti ṣaṭpāramitāniveśanakarma||

ātmanā ca daśakuśalān karmapathān samādāya vartate| ātmanā ca pañcaśikṣāpadāni yāvadātmanā ca dvātriṁśanmahāpuruṣalakṣaṇāśītyanuvyañjanāni niṣpādayatīti vācyamiti buddhamārganiveśanakarma||

iha bodhisattvaḥ sattvānāṁ pāramitādīn sarvadharmān deśayati| teṣāṁ koṭitrayasya phalasya ca prakṛtiśūnyatāṁ deśayati| te tathā bhāvayanto viśeṣamadhigacchanti| tataste bhūyasyā mātrayā prakṛtiśūnyatāṁ bhāvayanti yāvadanuttarāṁ samyaksambodhimadhigacchantīti prakṛtiśūnyatāniveśanakarma||

prakṛtiśūnyāḥ sarvadharmāḥ na cānyā prakṛtiśūnyatā anye dharmāḥ| kiṁ tarhi ? prakṛtiśūnyataiva dharmāḥ| ta eva prakṛtiśūnyatetyadvayadharmaniveśanakarma||

na samyaksambodhau bhagavatā kaściddharma upalabdhaḥ| yatpunarabhisambudhya dharmā deśitāḥ skandhadhātvādayo vā yāvatsarvākārajñatā vā tatsarvaṁ lokavyavahāreṇeti sāṅketikajñānaniveśanakarma||

yadi pāramitādiṣu sarvadharmeṣu śikṣate tathāpi samyaksambodhaye na śaknoti| yadi punasteṣveva carati teṣāṁ ca koṭitrayaṁ phalaṁ ca nopalabhate| tadā samyaksambodhaye śaknotītyupalambhaniveśanakarma||

yadyapi bodhisattvaḥ prajñāpāramitāyāṁ caran sattvaṁ sattvaprajñaptiṁ ca nopalabhate tathāpi saṁvṛtyā paśyati sattvān vastūpalambhena saṁkliṣyamānān| sa tāṁstatprahāṇāya triṣu yāneṣu paripācayatīti sattvaparipākaniveśanakarma||

sa evamupaparīkṣate| śūnyāḥ sarvadharmāḥ| na ca śūnyatā śūnyatāmabhiniviśate| tasmātsarvadharmeṣvanabhiniviṣṭena bhavitavyam| dānādiṣu caritavyam| na ca teṣu tatphaleṣu vā gantavyamiti sarvābhiniveśaprahāṇaniveśanakarma||

na mārgeṇa bodhiḥ prāpyate nāmārgeṇa| yato bodhi eva mārgaḥ mārga eva bodhiḥ| bodhisattva eva tarhi buddhaḥ syāditi cet| yadā sarvabuddhadharmān paripūrya vajropamasamādhau sthitvā bodhisattva ekakṣaṇasamāyuktayā prajñayā samyaksambodhimadhigacchati tadā sa eva tathāgataḥ sarvadarśī sarvajña iti nirdiśyata iti bodhiprāptiniveśanakarma||

sa ātmanaḥ pareṣāṁ ca daśākuśalasaṁgṛhītāni dauḥśīlyāni ṣaṭpāramitāvipakṣāṁśca hīnayānaphalānāṁ ca pañcānāṁ sākṣātkriyāspṛhayoravakāśaṁ, skandhadhātvādisāśravānāśravasarvadharmasaṁjñādauṣṭhulyāni ca nivārya svayaṁ ca pāramitādiṣu sarvakuśaladharmeṣu pratiṣṭhito bhavati parānapi pratiṣṭhāpayati| tacca kuśalamūlaṁ sarvasattvasādhāraṇakṛtvā ātmanaḥ samyaksambodhau ca sarvākārāyāṁ ca svabuddhakṣetrapariśuddhau pariṇāmayati| praṇidhānāni ca buddhakṣetrapariśuddhaye yathā sūtraṁ karotīti buddhakṣetrapariśuddhiniveśanakarma||

prathamacittotpādika eva bodhisattvaḥ samyaksambodhau niyato bhavati| niyatasya kathamapāyeṣūpapattiriti cet| yaḥ samyaksambodhau cittamutpādya ṣaṭsu pāramitāsu caturṣu vāpramāṇeṣu carati daśa cākuśalān dharmān prahāya tiṣṭhati| aṣṭau tasyākṣaṇā na sambhavanti kiṁ punarapāyopapattiḥ| kathaṁ tarhi tiryagyonau jātakāni ? tāni sāśravānāśravasarvakuśaladharmasamanvāgatasya sattvārthā(rtha) vaśitayā saṁcintyopapattayo na ca tiryagduḥkhavedanāḥ| tadyathā tathāgataḥ paramavaśitvalābhātsarvalokadhātuṣu yugapadanantānātmabhāvān parārthāya nirmimīta iti samyaksambodhiniyataniveśanakarma||

sa hi prajñāpāramitāyāṁ sthitvā daśasu dikṣu gaṅgānadīvālukopameṣu sattvānāmartha karoti na ca lipyate| tathā hi yaḥ spṛśet, yena spṛśet, yaṁ ca spṛśet, trīnimāndharmānasau nopalabhate śūnyatāyāṁ ca sthitaḥ sarvaśukladharmeṣu sthito bhavati| tayaiva teṣāṁ saṅgrāt| tathāhi sarvadharmāḥ sarvadharmaiḥ śūnyāḥ| tataḥ śūnyatāyāmantarbhūtā ityaprameyasattvārthaniveśanakarma||

sa evaṁ nirūpayati| ye te daśasu dikṣu gaṅgānadīvālukopamā lokadhātavo ye ca teṣu tathāgatāḥ sarve te svabhāvena śūnyāḥ kevalaṁ nāmasaṅketena prajñapyate| sāpi prajñaptiḥ svabhāvena śūnyā| yadi tu kasyacicchūnyatā na syāt prādeśikī syāt| yatastu na pradeśikī tataḥ sarvadharmāḥ sarvadharmaśūnyā iti| sa evaṁ prajñāpāramitāyāṁ sthitvā ṣaḍabhijñā abhinirharati| yāsu sthitvā daśadiksarvatathāgatānupasaṁkrāmati paryupāste tebhyaśca dharma śṛṇoti teṣu ca kuśalamūlānyavaropayatyanabhiniviṣṭaḥ| na hi śūnyatāṁ śūnyatāyāmabhiniviśate| sa divyena cakṣuṣā daśadiglokadhātuṣu sattvān dṛṣṭvā sadyo'bhijñayā tatra gatvā tebhyo dharmaṁ deśayati| divyena śrotradhātunā daśadiksarvabuddhānāṁ dharmadeśanāṁ śrutvodgṛhya sattvebhyo deśayati| cetaḥparyāyajñānena sattvānāṁ cittāni viditvā yathācittamebhyo dharma deśayati| so'nekavidhaṁ pūrvanivāsamātmanaḥ pareṣāṁ cānusmarati| pūrvatathāgatadeśitāṁśca dharmānanusmṛtyatadvineyebhyaḥ sattvebhyo deśayati| sa āśravakṣayajñānena sattvānāmanurūpaṁ dharmaṁ deśayati| sa tābhirabhijñābhiryaṁ yamevākāṁkṣatyātmabhāvaṁ sattvānāmarthāya pratigrahītuṁ taṁ tameva pratigṛṇhāti| na ca tatra sukhaduḥkhānunayapratighairūpalipyata iti daśadigbuddhopāsanādiniveśanakarma||

kāni punarbodhisattvasya bodhyaṅgāni ? ṣaṭpāramitāścatvāri dhyānāni yāvadāveṇikā buddhadharmāḥ | yadi teṣu carati koṭitrayaṁ ca teṣāṁ nopalabhate| yadi cātmanaḥ samyaksambodhaye sarvasattvānāṁ cāgratāyai tān samyakpariṇāmayati| yadyamī bodhisattvadharmāḥ katame tarhi buddhadharmāḥ ? eta eva| yadyobhaḥ sarvākārajñatāmabhisambudhyate prahīṇasarvavāsanānusandhiśca bhavati, ekakṣaṇasamāyuktayā ca prajñayā sarvabuddhadharmānabhisambudhyate| na caivaṁ bodhisattva iti bodhyaṅganiveśanakarma||

yadyapi svalakṣaṇaśūnyāḥ sarvadharmāstathāpyasti karma, asti teṣāṁ phalam| na hi sattvāḥ svalakṣaṇaśūnyān dharmān jānanti| ajānantaḥ pudgalaṁ dharmāṁśca kalpayantaḥ karmābhisaṁskurvanti sucaritaṁ duścaritaṁ vā| duścaritena triṣvapāyeṣu patanti| sucaritairdevamanuṣyeṣūpapadyante| kecitpunaḥ pudgalanairātmyaṁ parijñāya sugatidurgatīḥ prahāya nirvāṇamadhigacchanti| bodhisattvāḥ pāramitādīn kuśalān dharmānparipūrayantaḥ krameṇa daśabhūmīnadhigamyaikakṣaṇasamāyuktayā prajñāyā sarvadharmānabhisambudhya buddhā bhagavanto bhavantīti karmaphalasambandhāvipraṇāśananiveśanakarma||

na bodhisattvaḥ satyaiḥ satyajñānairvā nirvāti| kintarhi ? catuḥsatyasamatayā| yā teṣāṁ samatā tathatā niḥsvabhāvatā sā na kaściddharmamupalabhate satyaparyāpannamanyaṁ vā| tataḥ sarvadharmāḥ śūnyā iti paśyanniyāyamamavakramya gotrabhūmau sthito bhavati dhyānānyutpādayatyapramāṇānyārūpyasamāpattīśca| sa iha śamathabhūmau sthitvā duḥkhaṁ parijānāti samudayaṁ prajahāti nirodhaṁ sākṣātkaroti mārgaṁ bhāvayati| na ca satyārambaṇaṁ cittamutpādayati| kevalaṁ bodhinimnena cittena svalakṣaṇaśūnyānsarvadharmān paśyati| so'nayā vipaśyanayā sarvadharmaśūnyatāṁ paśyati| upāyakauśalyena ca dharmaṁ deśayatīti catuḥsatyadarśananiveśanakarma||

"maitreya āha| yadi bhagavannabhāvasvabhāvāḥ sarvadharmā kathaṁ bodhisattvena rūpādau śikṣitavyaṁ yāvadbuddhadharmeṣu ? bhagavānāha| nāmamātratayā| āha| saṁskāranimittena vastunā avastukaṁ nāmakathanaṁ nāmamātram| saṁskāro vikalpaḥ| tasya nimittaṁ viṣayaḥ| yatraivaṁ bhavati| idaṁ rūpamiyaṁ vedanā yāvadamī buddhadharmā iti bhāvaḥ|| bhagavānāha|| āgantukametannāmadheyamatra prakṣiptam| idaṁ rūpaṁ yāvadamī buddhadharmā iti| nāmābhedena nāmā ca (? nāmyartha)pratīteḥ| tasmādalīkaḥ śabdārtho vyavahāramātraṁ na vastu|| āha|| vyavahāramātratāpi rūpasya svabhāva eveti| rūpasvabhāva upalabdha eva bhavati| bhagavānāha| na rūpasya svabhāva eveti| rūpasvabhāva upalabdha eva bhavati| bhagavānāha| na tasyotpādanirodhau tato na sa svabhāvaḥ|| āha|| kiṁ punarbhagavan sarvaśaḥ svalakṣaṇena na santyeva rūpādayo yāvadbuddhadharmāḥ ? bhagavānāha| santi lokasaṅketavyavahārato na nu paramārthataḥ||āha|| yathāhaṁ bhagavato bhāṣitasyārthamājānāmi| anabhilāpya eṣa dhātuḥ paramārthataḥ| sacetsaskāranimittaṁ vastu sa evānabhilāpyo dhāturiti vyāhatametat|| bhagavānāha|| yadāte'nabhilāpye dhātau prajñāpracāro bhavatyupalabhase| tadā saṁskāranimittaṁ vastu| āha| nohīti|| bhagavānāha|| ata eva na tattasmādanyannāpyananyata| adyanyat kutastadā vinaṣṭam| athānanyat kuto nopalabhyate| api ca| yadyasau saṁskāranimittādanyaḥ syādapīdānī sarvabālapṛthagjanāḥ parinirvāyuḥ samyaksambodhi cābhisambudhyeran| athānanyaḥ syādapīdānīṁ tadapi nimittaṁ nopalabhyeta||āha|| anabhilāpyadhātūpanibaddhe prajñāpracāre vartamāne yadi saṁskāranimittaṁ nopalabhyate tatkimasannopalabhyate sadvā ? bhagavānāha| yadi vikalpato grahaṇameti na vikalpeṣvapagateṣu tadā parikalpamātraṁ taditi na tasya sattvamasattvaṁ vā| āha| katibhirākārairbhagavan dharmāṇāṁ prajñaptiḥ ? tribhirmaitreya| yaduta parikalpitaṁ rūpaṁ vikalpitaṁ rūpaṁ dharmatā rūpam| yāvatparikalpitā buddhadharmāḥ| vikalpitā buddhadharmāḥ| dharmatā buddhadharmā iti| tatra yā saṁskāranimitte vastuni rūpamiti nāmasaṅketavyavahāraṁ niśritya rūpasvabhāvatayā parikalpanā tatparikalpitaṁ rūpam| yattasya saṁskāranimittasya vikalpamātratāyāmavasthānaṁ tadvikalpitaṁ rūpam| yā punastena parikalpitena rūpeṇa tasya vikalpitarūpasya nityakālaṁ niḥsvabhāvatā nairātmyaṁ tathatā bhūtakoṭistaddharmatārūpam| evaṁ yāvatparikalpitavikalpitadharmatākhyā buddhadharmāḥ| tatra parikalpitaṁ rūpamadravyam| vikalpitaṁ sadravyaṁ vikalpitasadravyatayā, na svatantravṛttitaḥ| dharmatārūpaṁ naivādravyaṁ na sadravyaṁ dharmatāprabhāvitam| evaṁ yāvadbuddhadharmāḥ| āha| yaduktaṁ bhagavatā| advayasyaiṣā gaṇanā kṛtā yaduta rūpamiti yāvadbuddhadharmā iti tatkatham ? bhagavānāha| yatkalpitaṁ rūpaṁ na tadrūpaṁ niḥsvabhāvatvāt| na cārūpaṁ vyavahārataḥ| yadvikalpitaṁ rūpaṁ na tadrūpaṁ svatantravṛttitaḥ| na cārūpaṁ vikalpitarūpatvāt| yaddharmatārūpaṁ na tadrūpaṁ rūpavivekatvāt| na cārūpaṁ rūpaparamārthatvāt| tasmādadvayasyaiṣā gaṇanā rūpamiti yāvadbuddhadharmā iti||āha|| evamantadvayaṁ prahāya madhyamāpratipadaṁ pratipannasya rūpe yāvadbuddhadharmeṣu kathaṁ lakṣaṇaparijñā lakṣaṇaprahāṇa lakṣaṇasākṣātkriyā lakṣaṇabhāvanā ca ? bhagavānāha|| rūpasya yanna parijñānaṁ nāparijñānaṁ tadevāsya parijñānam| evaṁ yāvadyā bhāvanā nābhāvanā saiva bhāvanā| evaṁ yāvadbuddhadharmāṇām||āha|| evaṁ parijñādisamanvāgatasya bodhisattvasya katamannirvāṇam ? bhagavānāha| gambhīrameṣāṁ nirvāṇaṁ yato na tannirvāṇaṁ nānirvāṇam| tatkatham ? yataḥ parānārabhya saṁsārāparityāga eṣāṁ na nirvāṇam| ātmānamārabhya nirvāṇāparityāga eṣāṁ nirvāṇam| ekātyāga itaratyāgādayukta ubhayoratyāga iti cet| ubhayoravikalpanādubhābhyāṁ nodvijate| tato yukta ubhayoratyāgaḥ| sa tarhi saṁsarati nirvāti ceti na yuktam ? yadvodhisattvasya cittavaśitāprāptasyopāyakauśalyena saṁsārasaṁdarśanaṁ so'sya saṁsārāparityāgaḥ| yā śūnyatā yā cānupalambhapratiṣṭhānatā so'sya nirvāṇāparityāgaḥ||āha|| avikalpanāyāḥ samastaṁ lakṣaṇaṁ katamat ? bhagavānāha| ye ca rūpādayaḥ sarvadharmāḥ| yā ca teṣāṁ śūnyatā| yā ca teṣāṁ tasyāśca bhāvābhāvādvayatā| yā cāprapañcanā| idamavikalpanāyāḥ samastaṁ lakṣaṇam||āha|| kinnu bhagavan sarveṣāṁ śrāvakāṇāmekāntena nirvāṇapratiṣṭhā bhavati ? bhagavānāha| nānādhātuke loke nānābhūtāḥ sattvā nānāgotraprakṛutayaḥ| asti sā gotrajātiryā ādita eva praṇītaṁ viśeṣaṁ prārthayate| tamevādhigacchati| asti yā hīnaṁ viśeṣaṁ prārthayate| tamevādhigacchati| tenaiva santuṣyati| sa śamaikāyanaḥ śrāvakaḥ| asti yo hīnaṁ viśeṣa prārthayate| tamevādhigacchati na ca tāvatā santuṣyati| uttaripraṇītaṁ viśeṣaṁ prārthayate| sa bodhipariṇatikaḥ śrāvakaḥ| so'rhattva prāpya cireṇa samyaksambodhiṁ prāpnoti| tasya tatprāptaye yā upapattayo na tāḥ karmakleśavaśena| api tvacintyāṁ nirvāṇapāragāminīmarhato'pyupapattiṁ prajñapayāmi yā prathamā gotrajātiḥ sā bodhisattvānām||āha|| āścaryaṁ bhagavan yāvadudārāśayā bodhisattvā māhātmyāśayāśca||bhagavānāha|| yadamī śakratvalokapālatvacakravartitvādibhiḥ sarvalokasampattibhiranarthino'nuttarāyāṁ bodhau kuśalaṁ pariṇāmayanti| tāsu ca niḥsaṅgatā niravagrahatā ca| iyameṣānudārāśayatā| yatpunastadaśa(sa)ktisukhamanavagrahasukhaṁ nirvṛtisukhaṁ ca tatsarva sarvasattvasādhāraṇamicchanto'nuttarāyāṁ bodhau kuśalamūlaṁ pariṇāmayanti saṁsārāparityāgatayā| iyameṣāṁ māhātmyāśayatā||āha|| āścaryādbhūtā bhagavan bodhisattvadharmāḥ| tān prāptukāmairanuttarāyāṁ samyaksambodhau cittamutpādayitavyam| ita ūrdhvam|| subhūtirāha|| abhāvasvabhāveṣu sarvadharmeṣu kathaṁ karmaphalavyavastheti|| bhagavānāha|| dharmāṇāmabhāvasvabhāvamajānantaḥ sattvā viparyāsasamutthitairvikalpaiḥ karmāṇi kṛtvā yathākarmaphalāni prāpnuvanti|" tatra catvāro viparyāsāḥ pudlanairātmyavipakṣaḥ| bhāveṣvabhiniveśo dharmanairātmyavipakṣaḥ| atra ca maitreyapraśnottarairvahavo viparyāsā nirastāḥ| subhūtipraśnottaraiḥ katicit| iti viparyāsaprahāṇaniveśanakarma||

viparyāsena sattvāḥ karmābhisaṁskurvanti| tataḥ saṁkliśyante ca lokavyavahāreṇa na paramārthataḥ| na hi kiñcidvastvasti vālāgrakoṭīnikṣepamātrakamapi yatra sthitvā karma kuryuḥ| tadyathā svapnamāyādiṣviti viparyāsanirvastukatājñānaniveśanakarma||

yā sarvadharmāṇāṁ samatā tathatā bhūtakoṭistanirvāṇam| tacca lokavyavahāreṇa vyavahriyate na paramārthato'nabhilāpyatvāditi vyavadānaniveśanakarma||

yadyapi svapnamāyopamāḥ sarvadharmā nirvastukāstathāpi tadajānantaḥ sattvā vastvabhiniveśena karmāṇi kṛtvā sugatidurgati gacchanti| atasteṣāṁ viparyāsaprahāṇāya bodhisattvo bodhau cittamutpādya saṁsāre carati| yāvadabhisambudhya sattvān parimocayatīti vyavadānasambhāraniveśanakarma||

"bhagavānāha|| na dvayenābhisamayo nādvayena ! eṣa evātrābhisamayo yatra na dvayaṁ nādvayam|| tatkasya hetoḥ ? prapañco eṣa yo'yameṣāmabhisamayaḥ| na ca dharmasamatāyāṁ prapañcosti| niṣprapañcā dharmasamatā| saiva sarvadharmāḥ| saiva sarvapṛthagjanāryapudgalāḥ| saiva buddharatnaṁ saṁgharatnaṁ ca| samatā hi dharmatā| na ca dharmatāyā nānātvamasti|| subhūtirāha| kiṁ dharmatā saṁskṛtā kiṁ asaṁskṛtā|| bhagavānāha|| na saṁskṛtā nāsaṁskṛtā| yaśca saṁskṛto dhāturyaścāsaṁskṛta ubhāvetau na saṁyuktau na visaṁyuktau na rūpiṇau anidarśanāvapratighāvekalakṣaṇau yadutālakṣaṇau" iti saṁskṛtāsaṁskṛtāvyatibhedena jñānaniveśanakarma||

"bhagavānāha|| sarvadharmāḥ subhūte svabhāvena śūnyāḥ| te na śrāvakairna pratyekabuddhairna tathāgataiḥ kṛtāḥ| yā ca svabhāvaśūnyatā tannirvāṇaṁ" iti nirvāṇaniveśanakarma||

kāritrasyaiva vyāpitvaṁ darśayitumāha| sarvadharmākopyatayā prajñāpāramitākopyatā'nugantavyeti| kāritramācāraḥ| ācāro dharmaḥ| "nyāyo hi sācāro dharmaḥ svabhāvaśca dharmākhyaḥ" iti vacanāt| sarvo dharmaḥ saptaviṁśatividhaṁ kāritram| tasyākopyatā avadhyatā| daśadiksarvalokadhātusthiteṣu sarvasattveṣu sarvairākāraiḥ yathā bhājanamavicchedena yāvadākāśaṁ pravṛttiḥ| tayā tajjanikayā bhagavataḥ prajñāpāramitāyā akopyatā tādṛśyeva veditavyā| ityuktaṁ dharmakāyasya kāritram||

samudrāparyantatāvākyādibhirakopyatāvākyaparyantaiḥ prajñāpāramitāyā ye viśeṣā uktāsteṣāṁ pāramārthikaṁ jñānamānupūrvyā darśayitukāmaḥ pṛcchati tatkasya hetoriti| ekakṣaṇābhisamayadharmakāyasambandhibhiranugamavākyairyaduktaṁ tatsarvaṁ kasya hetoḥ kena kāraṇenetyarthaḥ| rūpaṁ hītyādikamuttaram| iha samudro'paryantaḥ śūnyatāmātratvāt| tasyāśca pramāṇābhāt| evaṁ rūpādayopi pañcaskandhāḥ samudrasamāḥ| tadvatprajñāpāramitāpi| tathā hi ye ca rūpādayo yā ca teṣāṁ śūnyatā yā ca prajñāpāramitā sarva ete na saṁyuktā na visaṁyuktā arūpiṇo'nidarśanā ekalakṣaṇā yadutālakṣaṇā iti bhāvaḥ| evaṁ gaganasamatādayopi jñātavyāḥ| yāvadanupalabdhiriti| akliṣṭamajñānam| evaṁ hītyādi| evaṁ hīti| yathaite'ṣṭāvabhisamayāḥ saparicchadā nirdiṣṭastathaivetyarthaḥ| anugantavyeti anusartavyā| tataḥ kiṁ karaṇīyamityāha yadetyādi| anugamiṣyatīti vyañjanakāyena śroṣyati| vyavacārayiṣyatītyarthaśarīreṇa jñāsyati| avatariṣyatīti śraddhāsyati| avabhotsyata iti prajñāsyati| cintayiṣyatīti catasṛbhirvicāraṇāyuktibhiścintayiṣyati vicārayiṣyati| evamevaitannānyatheti| yāni punaḥ sthānāni cintayan bālaḥ śaktikṣayāt khinna unmādyet mūrcchet maraṇaṁ vā nigacchet tāni sthānānyacintyāni teṣu tulayiṣyati| yathaitāni bhagavatā paramayogīśvareṇa dṛṣṭāni tathaiva nirdiṣṭāni| asmākametānyacintā(ntyā)ni tarkāgocaratvāditi upaparīkṣiṣyata iti| etāvataiva sarvasaṁśayānāṁ chedanādavadhārayiṣyatyevamevaitaditi| evamatīva cchinneṣu saṁśayeṣu bhavanāyā adhikāraḥ| ata āha| bhāvayiṣyatīti| caturvidhā bhāvanā| śamatho vipaśyanā śamathavipaśyane śamathavipaśyanābhiratiśca| kīdṛśairmanasikārairityāha| sarvamāyetyādi| ahamiti mameti rūpamiti vedanetyevamādikaḥ sarvābhiniveśaḥ sarvamanyanā| manyāśabdāṇṇijantādyac manyanā| sarvaparapravādibhirmārādibhiḥ kleśaiśca yāḥ kampanāḥ tāḥ sarveñjanāḥ| tadā nāsya durlabhetyādi| sarvaguṇānāmiti bodhisattvaguṇānām| buddhakṣetrasyeti guṇānāṁ paripūririti vartate| śeṣaṁ sugamam||

sūtrasyārtho'ṣṭavabhisamayāḥ śāstre prathamamuddiṣṭāḥ| ta iyatā vistareṇa nirdiṣṭāḥ| punaḥ śāstram-

'lakṣaṇaṁ tatprayogastatprakarṣastadanukramaḥ|

tanniṣṭhā tadvipākaścetyanyaḥ ṣoḍhārthasaṁgrahaḥ||'

athavā ṣaḍarthāḥ sūtrasya| sarvākārajñatā mārgajñatā sarvajñatā ceti trayametallakṣaṇaṁ prajñāpāramitāyāḥ| yatastrividhaiva sā| caturthaḥ sarvākārābhisambodhiḥ| so'syāṁ prayogaḥ| caryetyarthaḥ| pañcamo mūrdhābhisamayaḥ| so'syāṁ prayogaprakarṣaḥ| ṣaṣṭho'nupūrvābhisamayaḥ so'syāṁ prayogānukramaḥ| anupūrvaprayoga ityarthaḥ| saptama ekakṣaṇābhisamayaḥ| so'syāṁ prayoganiṣṭhāḥ| aṣṭamo dharmakāyaḥ| so'syāṁ vipākaḥ| pradhānaphalamityarthaḥ| punaḥ śāstram-

'viṣayastritayo hetuḥ prayogaścaturātmakaḥ|

dharmakāyaḥ phalaṁ karmetyanyastredhārthasaṁgrahaḥ||'

athavā trayorthāḥ sutrasya| hetuḥ prayogaḥ phalaṁ ca| tatra trividhaḥ prayogaviṣayo hetuḥ| sarvākārajñatā mārgajñatā sarvajñatā ca| catvāro'rthāḥ prayogaḥ prayogasāmānyāt| sarvākārābhisambodho mūrdhābhisamayo'nupūrvābhisamaya ekakṣaṇābhisambodhaśceti| phalaṁ dharmakāyaḥ karma ca| vināpi tenārthagateḥ| arthasaṁgrahaḥ sakalasūtrārthasya saṁkṣepaḥ| tatra prathamo'ṣṭadhā| dvitīyaḥ ṣoḍhā| tṛtīyastredhā||

anugamasya vācakaḥ parivarto'nugamaparivartaḥ||

āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṁ ratnākaraśāntiviracitāyā ekonatriṁśattamaḥ parivartaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5321

Links:
[1] http://dsbc.uwest.edu/node/5353