Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > bhagavatprasūtirnāma prathamaḥ sargaḥ

bhagavatprasūtirnāma prathamaḥ sargaḥ

Parallel Devanagari Version: 
भगवत्प्रसूतिर्नाम प्रथमः सर्गः [1]

buddhacarita

CANTO 1

aikṣvāka ikṣvākusamaprabhāvaḥ

śākyeṣvaśakyeṣu viśuddhavṛttaḥ|

priyaḥ śaraccandra iva prajānāṁ

śuddhodano nāma babhūva rājā||1||

tasyendrakalpasya babhūva patnī

dīptyā narendrasya samaprabhāvā|

padmeva lakṣmīḥ pṛthivīva dhīrā

māyeti nāmnānupameva māyā||2||

sārdha tayāsau vijahāra rājā

nācintayadvaiśravaṇasya lakṣmīm|

tataśca vidheva samādhiyuktā

garbha dadhe pāpavivarjitā sā||3||

prāggarbhadhānnānmanujendrapatnī

sitaṁ dadarśa dviparājamekam|

svapne viśantaṁ vapurātmanaḥ sā

na tannimittaṁ samavāpa tāpam||4||

sā tasya devapratimasya devī

garbheṇa vaṁśaśriyamudvahantī|

śramaṁ na lebhe na śucaṁ na māyāṁ

gantuṁ vanaṁ sā nibhṛtaṁ cakāṅkṣa||5||

sā lumbinī nāma vanāntabhūmiṁ

citradrūmāṁ caitrarathābhirāmām|

dhyānānukūlāṁ vijanāmiyeṣa

tasyāṁ nivāsāya nṛpaṁ babhāṣe||6||

āryāśayāṁ tāṁ pravaṇāṁ ca dharme

vijñāya kautūhalaharṣapūrṇaḥ|

śivāt purād bhūmipatirjagāma

tatprītaye nāpi vihārahetoḥ||7||

tasminvane śrīmati rājapatnī

prasūtikālaṁ samavekṣamāṇā|

śayyāṁ vitānopahitāṁ prapede

nārīsahasrairabhinandyamānā||8||

tataḥ prasannaśca babhūva puṣya-

stasyāśca devyā vratasaṁskṛtāyāḥ|

pārśvātsuto lokahitāya jajñe

nirvedanaṁ caiva nirāmayaṁ ca||9||

ūroryathaurvasya pṛthośca hastā-

nmāndhāturindrapratimasya mūrdhnaḥ|

kakṣīvataścaiva bhujāṁsadeśā-

ttathāvidhaṁ tasya babhūva janma||10||

krameṇa garbhādabhiniḥsṛtaḥ san

babhau cyutaḥ khādiva yonyajātaḥ|

kalpeṣvanekeṣu ca bhāvitātmā

yaḥ saṁprajānansuṣuve na mūḍhaḥ||11||

dīptyā ca dhairyeṇa ca yo rarāja

bālo ravibhūmimivāvatīrṇaḥ|

tathātidīpto'pi nirīkṣyamāṇo

jahāra cakṣūṁṣi yathā śaśāṅkaḥ||12||

sa hi svagātraprabhayojjvalantyā

dīpaprabhāṁ bhāskaravanmumoṣa|

mahārhajāmbūnadacāruvarṇo

vidyotayāmāsa diśaśca sarvāḥ||13||

anākulānyubjasamudgatāni

niṣpeṣavadvyāyatavikramāṇi|

tathaiva dhīrāṇi padāni sapta

saptarṣitārāsadṛśo jagāma||14||

bodhāya jāto'smi jagaddhitārtha-

mantyā bhavotpattiriyaṁ mameti|

caturdiśaṁ siṁhagatirvilokya

vāṇī ca bhavyārthakarīmuvāca||15||

khātprasrūte candramarīciśubhre

dve vāridhāre śiśiroṣṇavīrye|

śarīrasaṁsparśasukhāntarāya

nipetaturmūrdhani tasya saumye||16||

śrīmadvitāne kanakojjvalāṅge

vaiḍūryapāde śayane śayānam|

yadgauravātkāñcanapadmahastā

yakṣādhipāḥ saṁparivārya tasthuḥ||17||

adṛśyabhāvāśca divaukasaḥ khe

yasya prabhāvātpraṇataiḥ śīrobhiḥ|

ādhārayan pāṇḍaramātapatraṁ

bodhāya jepuḥ paramāśiṣaśca||18||

mahoragā dharmaviśeṣatarṣād

buddheṣvatīteṣu kṛtādhikārāḥ|

yamavyajan bhaktiviśiṣṭanetrā

mandārapuṣpaiḥ samavākiraṁśca||19||

tathāgatotpādaguṇena tuṣṭāḥ

śuddhādhivāsāśca viśuddhasattvāḥ|

devā nanandurvigate'pi rāge

magnasya duḥkhe jagato hitāya||20||

yasya prasūtau girirājakīlā

vātāhatā nauriva bhūścacāla|

sacandanā cotpalapadmagarbhā

papāta vṛṣṭirgaganādanabhrāt||21||

vātā vavuḥ sparśasukhā manojñā

divyāni vāsāṁsyavapātayantaḥ|

sūryaḥ sa evābhyadhikaṁ cakāśe

jajvāla saumyārciranīrito'gniḥ||22||

prāguttare cāvasathapradeśe

kūpaḥ svayaṁ prādurabhūtsitāmbuḥ

antaḥpurāṇyāgatavismayāni

yasmin kriyāstīrtha iva pracakruḥ||23||

dharmārthibhirbhūtagaṇaiśca divyai-

staddarśanārtha vanamāpupūre|

kautūhalenaiva ca pādapebhyaḥ

puṣpāṇyakāle'pyavapātayadbhiḥ||24||

bhūtairasaumyaiḥ parityaktahiṁsai-

rnākāri pīḍā svagaṇe pare vā|

loke hi sarvāśca vinā prayāsaṁ

rujo narāṇāṁ śamayāṁbabhūvuḥ||25||

kalaṁ praṇeduḥ mṛgapakṣiṇaśca

śāntāmbuvāhāḥ sarito babhūvuḥ|

diśaḥ prasedurvimale nirabhre

vihāyase dundubhayo nineduḥ||26||

lokasya mokṣāya gurau prasūte

śamaṁ prapede jagadavyavastham|

prāpyeva nāthaṁ khalu nītimantam

eko na māro mudamāpa loke||27||

divyādbhutaṁ janma nirīkṣya tasya

dhīro'pi rājā bahukṣobhametaḥ|

snehādasau bhītipramodajanye

dve vāridhāre mumuce narendraḥ||28||

amānuṣī tasya niśamya śaktiṁ

mātā prakṛtyā karuṇārdracittā|

prītā ca bhītā ca babhūva devī

śītoṣṇamiśreva jalasya dhārā||29||

nirīkṣamāṇā bhayahetumeva

dhyātuṁ na śekuḥ vanitāḥ pravṛddhāḥ|

pūtāśca tā maṅgalakarma cakruḥ

śivaṁ yayācuḥ śiśave suraughān||30||

viprāśca khyātāḥ śrutaśīlavāgbhiḥ

śrutvā nimittāni vicārya samyak|

mukhaiḥ praphullaiścakitaiśca dīptaiḥ|

bhītaprasannaṁ nṛpametya procuḥ||31||

śamepsavo ye bhuvi santi sattvāḥ|

putraṁ vinecchanti guṇaṁ na kañcit|

tvatputra eṣo'sti kulapradīpaḥ|

nṛtyotsavaṁ tvadya vidhehi rājan||32||

vihāya cintāṁ bhava śāntacitto

modasva vaṁśastava vṛddhibhāgī|

lokasya netā tava putrabhūtaḥ

duḥkhārditānāṁ bhuvi eṣa trātā||33||

dīpaprabho'yaṁ kanakojjvalāṅgaḥ

sulakṣaṇairyaistu samanvito'sti|

nidhirguṇānāṁ samaye sa gatāṁ

buddharṣibhāvaṁ paramāṁ śriyaṁ vā||34||

icchedasau vai pṛthivīśriyaṁ cet

nyāyena jitvā pṛthivī samagrām|

bhūpeṣu rājeta yathā prakāśaḥ

graheṣu sarveṣu ravervibhāti||35||

mokṣāya cedvā vanameva gacchet|

tattvena samyak sa vijitya sarvān|

matān pṛthivyāṁ bahumānametaḥ

rājeta śaileṣu yathā sumeruḥ||36||

yathā hiraṇyaṁ śuci dhātumadhye

merurgirīṇāṁ sarasāṁ samudraḥ|

tārāsu candrastapatāṁ ca sūryaḥ

putrastathā te dvipadeṣu varyaḥ||37||

tasyākṣiṇī nirnimiṣe viśāle

snigdhe ca dīpte vimale tathaiva|

niṣkampakṛṣṇāyataśuddhapakṣme

draṣṭuṁ samarthe khalu sarvabhāvān||38||

kasmānnu hetoḥ kathitānbhavadbhiḥ

varānguṇān dhārayate kumāraḥ|

prāpurna pūrve munayo nṛpāśca

rājñeti pṛṣṭā jagadus dvijāstam||39||

khyātāni karmāṇi yaśo matiśca

pūrva na bhūtāni bhavanti paścāt|

guṇā hi sarvāḥ prabhavanti hetoḥ

nidarśanānyatra ca no nibodha||40||

yadrājaśāstraṁ bhṛguraṅgirā vā

na cakraturvaśakarāvṛṣī tau|

tayoḥ sutau saumya sasarjatusta-

tkālena śukraśca bṛhaspatiśca||41||

sārasvataścāpi jagāda naṣṭaṁ

vedaṁ punaryaṁ dadṛśurna pūrve|

vyāsastathainaṁ bahudhā cakāra

na yaṁ vasiṣṭhaḥ kṛtavānaśaktiḥ||42||

vālmīkirādau ca sasarja padyaṁ

jagrantha yanna cyavano maharṣiḥ|

cikitsitaṁ yacca cakāra nātriḥ

paścāttadātreya ṛṣirjagāda||43||

yacca dvijatvaṁ kuśiko na lebhe

tadgādhinaḥ sunūravāpa rājan|

velāṁ samudre sagaraśca dadhre

nekṣvākavo yāṁ prathamaṁ babandhuḥ||44||

ācāryakaṁ yogavidhau dvijānā-

maprāptamanyairjanako jagāma|

khyātāni karmāṇi ca yāni śaureḥ

śūrādayasteṣvabalā babhūvuḥ||45||

tasmātpramāṇaṁ na vayo na vaṁśaḥ

kaścitkvacicchraiṣṭhyamupaiti loke|

rājñāmṛṣīṇāṁ ca hi tāni tāni

kṛtāni putrairakṛtāni pūrvaiḥ||46||

evaṁ nṛpaḥ pratyayitairdvijaistai-

rāśvāsitaścāpyabhinanditaśca|

śaṅkāmaniṣṭāṁ vijahau manastaḥ

praharṣamevādhikamāruroha|| 47||

prītaśca tebhyo dvijasattamebhyaḥ

satkārapūrva pradadau dhanāni|

bhūyādayaṁ bhūmipatiryathokto

yāyājjarāmetya vanāni ceti||48||

atho nimittaiśca tapobalācca

tajjanma janmāntakarasya buddhvā|

śākyeśvarasyālayamājagāma

saddharmatarṣādasito maharṣiḥ||49||

taṁ brahmavidbrahmavidaṁ jvalantaṁ

brāhmyā śriyā caiva tapaḥśriyā ca|

rājño gururgauravasatkriyābhyāṁ

praveśāyāmāsa narendrasadma||50||

sa pārthivāntaḥpurasaṁnikarṣa

kumārajanmāgataharṣavegaḥ|

viveśa dhīro vanasaṁjñayeva

tapaḥprakarṣācca jarāśrayācca||51||

tato nṛpastaṁ munimāsanasthaṁ

pādyārdhyapūrvaṁ pratipūjya samyak|

nimantrayāmāsa yathopacāraṁ

purā vasiṣṭhaṁ sa ivāntidevaḥ||52||

dhanyo'smyanugrāhyamidaṁ kulaṁ me|

yanmāṁ didṛkṣurbhagavānupetaḥ|

ājñāpyatāṁ kiṁ karavāṇi saumya

śiṣyo'smi viśrambhitumarhasīti||53||

evaṁ nṛpeṇopanimantritaḥ sa-

nsarveṇa bhāvena muniryathāvat|

sa vismayotphullaviśāladṛṣṭi-

rgambhīradhīrāṇi vacāṁsyuvāca||54||

mahātmani tvayyupapannameta-

tpriyātithau tyāgini dharmakāme|

sattvānvayajñānavayo'nurūpā

snigdhā yadevaṁ mayi me matiḥ syāt||55||

etacca tadyena nṛparṣayaste|

dharmeṇa sūkṣmeṇa dhanānyavāpya|

nityaṁ tyajanto vidhivadbabhūvu-

stapobhirāḍhyā vibhavairdaridrāḥ||56||

prayojanaṁ yattu mamopayāne

tanme śṛṇu prītimupehi ca tvam|

divyā mayādityapathe śrutā vā-

gbodhāya jātastanayastaveti||57||

śrutvā vacastacca manaśca yuktvā

jñātvā nimittaiśca tato'smyupetaḥ|

didṛkṣayā śākyakuladhvajasya

śakradhvajasyeva samucchritasya||58||

ityetadevaṁ vacanaṁ niśamya

praharṣasaṁbhrāntagatinarendraḥ |

ādāya dhātryaṅkagataṁ kumāraṁ

saṁdarśayāmāsa tapodhanāya||59||

cakrāṅkapādaṁ sa tato maharṣi-

rjālāvanaddhāṅgulipāṇipādam|

sorṇabhruvaṁ vāraṇavastikośaṁ

savismayaṁ rājasutaṁ dadarśa||60||

dhātryaṅkasaṁviṣṭamavekṣya cainaṁ

devyaṅkasaṁviṣṭamivāgnisūnum|

babhūva pakṣmāntavicañcitāśru-

rniśvasya caiva tridivonmukho'bhūt||61||

dṛṣṭvāsitaṁ tvaśrupariplutākṣaṁ|

snehāttanūjasya nṛpaścakampe|

sagadgadaṁ bāṣpakaṣāyakaṇṭhaḥ

papraccha sa prāñjalirānatāṅgaḥ||62||

alpāntaraṁ yasya vapuḥ surebhyo

bavhadbhutaṁ yasya ca janma dīptam|

yasyottamaṁ bhāvinamāttha cārtha

taṁ prekṣya kasmāttava dhīra bāṣpaḥ||63||

api sthirāyurbhagavan kumāraḥ

kaccinna śokāya mama prasūtaḥ|

labdhaḥ kathaṁcitsalilāñjalirme

na khalvimaṁ pātumupaiti kālaḥ||64||

apyakṣayaṁ me yaśaso nidhānaṁ

kacciddhruvo me kulahastasāraḥ|

api prayāsyāmi sukhaṁ paratra

supto'pi putre'nimiṣaikacakṣuḥ||65||

kaccinna me jātamaphullameva

kulapravālaṁ pariśoṣabhāgi|

kṣipraṁ vibho brūhi na me'sti śāntiḥ

snehaṁ sute vetsi hi bāndhavānām||66||

ityāgatāvegamaniṣṭabuddhyā

buddhvā narendraṁ sa munirbabhāṣe|

mā bhūnmatiste nṛpa kācidanyā

niḥsaṁśayaṁ tadyadavocamasmi||67||

nāsyānyathātvaṁ prati vikriyā me

svāṁ vañcanāṁ tu prati viklavo'smi|

kālo hi me yātumayaṁ ca jāto

jātikṣayasyāsulabhasya boddhā||68||

vihāya rājyaṁ viṣayeṣvanāstha-

stīvraiḥ prayatnairadhigamya tattvam|

jagatyayaṁ mohatamo nihantuṁ

jvaliṣyati jñānamayo hi sūryaḥ||69||

duḥkhārṇavādvyādhivikīrṇaphenā-

jjarātaraṅgānmaraṇogravegāt|

uttārayiṣyatyayamuhyamāna-

mārta jagajjñānamahāplavena||70||

prajñāmbuvegāṁ sthiraśīlavaprāṁ

samādhiśītāṁ vratacakravākām|

asyottamāṁ dharmanadī pravṛtāṁ|

tṛṣṇārditaḥ pāsyati jīvalokaḥ||71||

duḥkhārditebhyo viṣayāvṛtebhyaḥ

saṁsārakāntārapathasthitebhyaḥ|

ākhyāsyati hyeṣa vimokṣamārga

mārgapranaṣṭebhya ivādhvagebhyaḥ||72||

vidahyamānāya janāya loke

rāgāgnināyaṁ viṣayendhanena|

pralhādamādhāsyati dharmavṛṣṭyā

vṛṣṭyā mahāmegha ivātapānte||73||

tṛṣṇārgalaṁ mohatamaḥkapāṭaṁ

dvāraṁ prajānāmapayānahetoḥ|

vipāṭayiṣyatyayamuttamena

saddharmatāḍena durāsadena||74||

svairmohapāśaiḥ pariveṣṭitasya

duḥkhābhibhūtasya nirāśrayasya|

lokasya saṁbudhya ca dharmarājaḥ

kariṣyate bandhanamokṣameṣaḥ||75||

tanmā kṛthāḥ śokamimaṁ prati tva-

masminsa śocyo'sti manuṣyaloke|

mohena vā kāmasukhairmadādvā

yo naiṣṭhikaṁ śroṣyati nāsya dharmam||76||

bhraṣṭasya tasmācca guṇādato me

dhyānāni labdhvāpyakṛtārthataiva|

dharmasya tasyāśravaṇādahaṁ hi

manye vipattiṁ tridive'pi vāsam||77||

iti śrutārthaḥ sasuhṛtsadāra-

styaktvā viṣādaṁ mumude narendraḥ|

evaṁvidho'yaṁ tanayo mameti

mene sa hi svāmapi sāravattām||78||

ārṣeṇa mārgeṇa tu yāsyatīti

cintāvidheyaṁ hṛdayaṁ cakāra|

na khalvasau na priyadharmapakṣaḥ|

saṁtānanāśāttu bhayaṁ dadarśa||79||

atha munirasito nivedya tattvaṁ

sutaniyataṁ sutaviklavāya rājñe|

sabahumatumudīkṣyamāṇarūpaḥ

pavanapathena yathāgataṁ jagāma||80||

kṛtamitiranujāsutaṁ ca dṛṣṭvā

munivacanaśravaṇe ca tanmatau ca|

bahuvidhamanukampayā sa sādhuḥ

priyasutavadviniyojayāṁcakāra||81||

narapatirapi putrajanmatuṣṭo

viṣayagatāni vimucya bandhanāni|

kulasadṛśamacīrakaradyathāva-

tpriyatanayastanayasya jātakarma||82||

daśasu pariṇateṣvahaḥsu caiva

prayatamanāḥ parayā mudā parītaḥ|

akuruta japahomamaṅgalādyāḥ

paramabhavāya sutasya devatejyāḥ||83||

api ca śatasahasrapūrṇasaṁkhyāḥ

sthirabalavattanayāḥ sahemaśṛṅgīḥ|

anupagatajarāḥ payasvinīrgāḥ

svayamadadātsutavṛddhaye dvijebhyaḥ||84||

bahuvidhaviṣayāstato yatātmā

svahṛdayatoṣakarīḥ kriyā vidhāya|

guṇavati niyate śive muhūrte

matimakaronmuditaḥ purapraveśe||85||

dviradaradamayīmatho mahārhā

sitasitapuṣpabhṛtāṁ maṇipradīpām|

abhajata śivikāṁ śivāya devī

tanayavatī praṇipatya devatābhyaḥ||86||

puramatha purataḥ praveśya patnīṁ

sthavirajanānugatāmapatyanāthām|

nṛpatirapi jagāma paurasaṁghai-

rdivamamarairmaghavānivārcyamānaḥ||87||

bhavanamatha vigāhya śākyarājo

bhava iva ṣaṇmukhajanmanā pratītaḥ|

idamidamiti harṣapūrṇavaktro

bahuvidhapuṣṭiyaśaskaraṁ vyadhatta||88||

iti narapatiputrajanmavṛddhyā

sajanapadaṁ kapilāvhayaṁ puraṁ tat|

dhanadapuramivāpsaro'vakīrṇa

muditamabhūnnalakūbaraprasūtau||89||

iti buddhacarite mahākāvye

bhagavatprasūtirnāma prathamaḥ sargaḥ||1||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5471

Links:
[1] http://dsbc.uwest.edu/node/5485