The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
7 nairmāṇikaparivarto nāma saptamaḥ |
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-arhantaḥ punarbhagavatā vyākṛtā anuttarāyāṁ samyaksaṁbodhau | aparinirvāṇadharmakāśca sattvāstathāgatatve | yasyāṁ ca rātrau tathāgato'nuttarāṁ samyaksaṁbodhimabhisaṁbuddho yasyāṁ ca rātrau parinirvṛtaḥ, etasminnantare bhagavatā ekamapyakṣaraṁ nodāhṛtaṁ na pravyāhṛtam | sadā samāhitāśca tathāgatā na vitarkayanti na vyavacārayanti | nirmāṇāni ca nirmāya taistathāgatakṛtyaṁ kurvanti | kiṁ kāraṇaṁ ca vijñānānāṁ kṣaṇaparaṁparābhedalakṣaṇaṁ nirdiśyate ? vajrapāṇiśca satatasamitaṁ nityānubaddhaḥ | pūrvā ca koṭirna prajñāyate | nirvṛtiśca prajñāpyate | mārāśca mārakarmāṇi ca karmaplotayaśca | cañcāmāṇavikā sundarikā pravrājikā yathā dhautapātrādīni ca bhagavan karmāvaraṇāni dṛśyante | tatkathaṁ bhagavatā sarvākārajñatā prāptā aprahīṇairdoṣaiḥ ? bhagavānāha-tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye'haṁ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṁstasyaitadavocat-nirupadhiśeṣaṁ nirvāṇadhātuṁ saṁdhāya bodhisattvacaryāṁ ca caritavatāṁ protsāhanārtham | santi hi mahāmate bodhisattvacaryācāriṇaḥ iha anyeṣu ca buddhakṣetreṣu | yeṣāṁ śrāvakayānanirvāṇābhilāṣasteṣāṁ śrāvakayānarucivyāvartanārthaṁ mahāyānagatiprotsāhanārthaṁ ca tannirmitaśrāvakānnirmāṇakāyairvyākaroti, na ca dharmatābuddhaiḥ | etatsaṁdhāya mahāmate śrāvakavyākaraṇaṁ nirdiṣṭam | na hi mahāmate śrāvakapratyekabuddhānāṁ kleśāvaraṇaprahāṇaviśeṣo vimuktyekarasatayā | nātra jñeyāvaraṇaprahāṇam | jñeyāvaraṇaṁ punarmahāmate dharmanairātmyadarśanaviśeṣādviśudhyate | kleśāvaraṇaṁ tu pudgalanairātmyadarśanābhyāsapūrvakaṁ prahīyate, manovijñānanivṛtteḥ | dharmāvaraṇavinirmuktiḥ punarālayavijñānavāsanāvinivṛtterviśudhyati | pūrvadharmasthititāṁ saṁdhāya apūrvacaramasya cābhāvātpūrvaprahiṇairevākṣaraistathāgato na vitarkya na vicārya dharmaṁ deśayati | saṁprajānakāritvādamuṣitasmṛtitvācca na vitarkayati na vicārayati, caturvāsanābhūmiprahīṇatvāccyutidvayavigamātkleśajñeyāvaraṇadvayaprahāṇācca ||
sapta mahāmate manomanovijñānacakṣurvijñānādayaḥ kṣaṇikāḥ vāsanāhetutvātkuśalānāsravapakṣarahitāḥ na saṁsāriṇaḥ | tathāgatagarbhaḥ punarmahāmate saṁsarati nirvāṇasukhaduḥkhahetukaḥ | na ca bālapṛthagjanā avabudhyante śūnyatāvikṣiptamatayaḥ | nirmitanairmāṇikānāṁ mahāmate tathāgatānāṁ vajrapāṇiḥ pārśvānugato na maulānāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānām | maulo hi mahāmate tathāgataḥ sarvapramāṇendriyavinivṛttaḥ sarvabālaśrāvakapratyekabuddhatīrthyānām | dṛṣṭadharmasukhavihāriṇastamāgacchantyabhisamayadharmajñānakṣāntyā | ato vajrapāṇistānnānubadhnāti | sarve hi nirmitabuddhā na karmaprabhavāḥ | na teṣu tathāgato na cānyatra tebhyastathāgataḥ | kumbhakārālambanādiprayogeṇeva sattvakṛtyāni karoti, lakṣaṇopetaṁ ca deśayati, na tu svanayapratyavasthānakathāṁ svapratyātmāryagatigocaram | punaraparaṁ mahāmate ṣaṇṇāṁ vijñānakāyānāṁ nirodhāducchedadṛṣṭimāśrayanti bālapṛthagjanāḥ, ālayānavabodhācchāśvatadṛṣṭayo bhavanti | svamativikalpasya mahāmate pūrvā koṭirna prajñāyate | svamativikalpasyaiva vinivṛttermokṣaḥ prajñāyate | caturvāsanāprahāṇātsarvadoṣaprahāṇam ||
tatredamucyate -
trīṇi yānānyayānaṁ ca buddhānāṁ nāsti nirvṛtiḥ |
buddhatve vyākṛtāḥ sarve vītadeṣāśca deśitāḥ || 1 ||
abhisamayāntikaṁ jñānaṁ nirupādigatistathā |
protsāhanā ca līnānāmetatsaṁghāya deśitam || 2 ||
buddhairutpāditaṁ jñānaṁ mārgastaireva deśitaḥ |
yānti tenaiva nānyena atasteṣāṁ na nirvṛtiḥ || 3 ||
bhavakāmarūpadṛṣṭīnāṁ vāsanā vai caturvidhā |
manovijñānasaṁbhūtā ālayaṁ ca manaḥsthitāḥ || 4 ||
manovijñānanetrādyairucchedaścāpyanityataḥ |
śāśvataṁ ca anādyena nirvāṇamatidṛṣṭinām || 5 ||
iti laṅkāvatārasūtre nairmāṇikaparivartaḥ saptamaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/4117