The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
|| śrīḥ ||
āryamañjuśrīmūlakalpam |
(dvitīyo bhāgaḥ |)
atha trayoviṁśatitamaḥ paṭalavisaraḥ |
atha khalu bhagavān śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṁ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ ! tvadīyakalpavisare śabdagaṇanānirdeśaṁ nāma vivarttanam | śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye'ham ||
evamukte bhagavān mañjuśrīḥ kumārabhūto utthāyāsanādekāṁśamuttarāsaṅgaṁ kṛtvā, dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya, yena bhagavāṁstenāñjaliṁ praṇamya, triḥ pradakṣiṇīkṛtya, bhagavataścaraṇayornipatyotthāyaivamāha - tat sādhu bhagavāṁ nirdiśatu | śabdajñānagaṇanānirdeśaṁ nāma dharmaparyāyaṁ śrutvā sarvamantracaryānupraviṣṭānāṁ sattvānāṁ ca sarvaśabdagaṇanājñānaṁ tad bhaviṣyati sarvasattvānāṁ sarvamantracaryānupraviṣṭānāṁ ca hitodayaṁ sukhāvahaṁ sarvaśabdagaṇanāsamatikramajñānaṁ tad bhagavāṁ arthakāmo hitaiṣī sarvasattvānāmarthe bhāṣayatu ||
atha bhagavāṁ śākyamunirmañjuśriyasya kumārabhūtasya sādhukāramadāt | sādhu sādhu mañjuśrīḥ ! yastvaṁ tathāgatametametamarthaṁ sattvasattvārthasampadaṁ prati prastitavyaṁ manyase | tena hi tvā mañjuśrīḥ ! śṛṇu nirdekṣyāmi ||
atha khalu mañjuśrīrbhagavatā kṛtābhyanujñātastatotthāya sve āsane niṣaṇṇo'bhūd dharmaśravaṇāya bhagavantaṁ vyalokayamāno ||
atha bhagavāṁ śākyamuniḥ sarvāvantaṁ śuddhāvāsabhavanaṁ buddhacakṣuṣā mavalokya, sarvaśabdagaṇanāsamatikramāspandanā nāma samādhiṁ samāpadyate sma | samanantarasamāpannasya bhagavataḥ nīlapītāvadātamāñjiṣṭhasphaṭikavarṇādayo mahāraśmijālaprabhāmaṇḍalā niścaceruḥ | niścarya ca samantāt sarvasattvānāṁ sarvalokadhātuṁ mahatāvabhāsenāvabhāsya, sarvasattvabhavanāni ca sarvanarakatiryakpretāyāmalaukikāṁ asurābhavanāṁ avabhāsayitvā, mahāduḥkhavedanāṁ pratipraśrutya, punareva bhagavataḥ śākyamuneḥ kāyāntarddhīyante sma ||
sarvasattvānāṁ samprabodhya bhagavānevamāha -
atha śabdavidaṁ jñānaṁ bādhyaṁ dharmārthapūjitam |
gaṇanāṁ caiva lokajño bhāṣire madhurāṁ girām ||
bādhyāt padato jñeyaṁ padaṁ bādhyasubhūṣitam |
dhātustenātivistāraṁ pratyayāntaṁ kriyodbhavam ||
liṅgaṁ śabdata jñeyaṁ na liṅgaṁ śabdavarjitam |
śabdaliṅgasamudbhedā nīta dharmārthayoḥ ||
nānā neyaṁ śabda ca jñānaṁ na śabdaṁ jñānayojitaḥ |
jñānaśabdācca yo bhāvaḥ sa śabdo tattvārthayojanaḥ ||
pratyayā hetutā jñeyā pratyayo hetumudbhavaḥ |
pratyaye tu tadā hetau kriyāyogavibhāvinī ||
dhāraṇā vā tado hyuktā āśrayo pratyayo vidā |
dhātupratyayayogena śabdo dharmārthayojakaḥ ||
na śabdo arthato jñeyaṁ na śabdādarthamiṣyate |
arthapratyayayogena sa śabdo śabdavidhairvidāḥ ||
bahudhā dhātavo proktā pratyayāśca tadāśrayā |
yaṁ pratītya tadā śabdā vibhejuste varāśrayā ||
yena śabdavido vidyā mantrā tattvārthabhāṣitā |
na tāṁ śabdavadavagacchenmantrāṇāṁ pratyayairvinā ||
notpadyante tathā mantrā vinā pratyayamāśrayā |
na tāṁ didṛkṣu sarvatra mantrāṁ pratyayato śivām ||
arthapratyayatāṁ śūnyāṁ dhātavaiśca vivarjitām |
na tāṁ viddhi saṁyogaṁ liṅgavākyārthasammatam ||
na liṅge gati nirdiṣṭā hetupratyayadhātujā |
tathāśvayojitā siddhirliṅgo dharmārthayojitā ||
gatideśakriyāniṣṭhaṁ padaṁ vākyamataḥparam |
citratvamativā śabde yo vācamavasṛjet sadā ||
na śabdādarthaniṣpattirliṅgeṣveva tu yojitā |
mūrddhajaṁ kathitaṁ śabdaṁ huṅkārārthabhūṣitam ||
sarvaṁ pratyayadāśritya āśrayaṁ ca vināśraye |
tālvoṣṭhapuṭo vākya āśrayodbhāvano pare ||
śaminādāśrayate jñeyaṁ yuktiravyabhicāriṇī |
matistattva tathā dhāto vistārāmarthabhūṣitā |
dhātuḥ karoti saṁyogaṁ pratyayārthāttu liṅgitaḥ |
dāntyaṁ tālavaścaiva oṣṭhaṁ śābdamataḥparam ||
ṛjikṣu sarvato lokāṁ visargāṁ dhātuceṣṭitām |
gatimantraprabhāvena āśrayāntāṁ nibodhatām ||
gatimeva sadā mantrā dhātupratyayajā matā |
ubhau tāṁ śabdaniḥpattiṁ pratyamādāśrayaḥ smṛtaḥ ||
vibhajya bahudhā mantrāṁ sadbhāvāgamaniśriyām |
vibhaktiyonijā hyeṣā śabdā mantrāśca sarvataḥ ||
jñeyā vibhajatyarthe pūjitāstathā |
ekadvikasamāyogāt trikasaṅkhyārthasaptamam |
asaṅkhyādaṣṭādhikā jñeyā mānuṣāṇāṁ nibodhitā ||
ādhāraṁ jñeyamityāhurmantratantrārthapūjane |
saptame vidhinirdiṣṭā mantrasiddhiṣu jāpinām ||
saptamarthārthato jñeyā saptamasya kramo yathā |
vividhaṁ kramanirdeśaṁ saptamyartheṣu yojayet ||
mantrāṇāṁ ṣaṣṭhayo khyātā samūhāvayavāstathā |
sambandhāddhi mantrāṇāṁ liṅge dve niyojitā ||
vikāraṁ bahudhāstasya ṣaṭprakāraṁ nigadyate |
strīṣu saliṅginī ṣaṣṭhyā aṣṭamantreṣu yojayet ||
pañcaprakārā ye mantrā pañcamarthārthayatnatā |
napuṁsakaliṅgamantrārtho ukto dharmārthavarjitā ||
ye tatra nisṛtā mantrā apādānārthayojitā |
sarveprāṇaharāḥ smṛtāḥ |
mūrdhnaśabdasamāyogānniḥsṛtā oṣṭhadantayoḥ ||
jihvā niṣpīḍitā ye'tra śabdaprāṇāparodhikā |
samapratyayaśāntā te śamidhātusayojitā ||
prapannāsakarāntānāṁ astyayanetra yojayet |
puṣṭyārthā dhātavo ye tu śabdāḥ pratyayārthasuśobhitā ||
tāṁ viduḥ puṣṭikarmeṣu apādāneṣu yojitāḥ |
vibhajya yaṁ sthānaṁ ye'nye parikīrttitāḥ ||
śabdākṣaravipuṣṭā te dhātu vikasate sphuṭā |
puṁskaliṅgā tathā mantrā mahāprabhāvarthayojitā ||
caturthasaṁvibhaktibhyāmakṣaraṁ mātrabhūṣitam |
pavarge kathitaṁ hyagra pravaraṁ sarvakārmakam ||
rephapratyayasamodbhūtaṁ ukārāvatha śobhanam |
madhyacihnaṁ visargaṁ ca bhakāraṁ gatibhūṣitam ||
viduḥ pravaraṁ śabdaṁ sarvakarmārthasādhanam |
niyataṁ naiṣṭhike vartma bodhisattve niyojite ||
anuttaraṁ śabdamityāhuḥ mahābodhipathaṁ patham |
yaṁ japaṁ mānuṣo kṣipraṁ sarvamantrā prasādhayet ||
pañcamārthamataḥ prokto akṣaramekacihnitam |
antajaṁ pavargemamakārāntaṁ viduḥ sadā ||
dvitīyaṁ lokamukhyaṁ tu śabdamityāhu mānavā |
na tu śabdasamāyogā niḥsargāntavibhūṣitam ||
jajñe yā pravaro mantro utkṛṣṭo śabdayonijo |
buddho lokaguruḥ śreṣṭhaḥ chatroṣṇīṣeti lakṣyate ||
ante takāravarge tu kathitā lokaguro trikam |
mantrā sarvataḥ hyagrye saśabdo lokapūjito ||
akārāntaṁ vibhaktārthaṁ visargantaṁ vibodhitam |
madhyaliṁ + saśabdāntaṁ antaṁ śabdavibhūṣitam ||
taṁ viduḥ śabdamutkṛṣṭaṁ mantraṁ devapūjitam |
pañcamārthe niyuktā ye saṅkhye gaṇanodbhave ||
vibhaktapañcame hyete vibhaktyārthasupañcamā |
anantā kathitā mantrā anantā jinabhāṣitā ||
mantrā uṣṇīṣā jinamūrddhajā |
anantā śabdavido jñeyā śabdāḥ sarvārthasampadāḥ |
catuḥṣaṣṭiparopetāṁ mantraṁ śabdayojitam ||
sa śabdā sarvataḥ śreṣṭho pavarge yaḥ caturaṁ padam |
caturmakārasaṁyogāḥ ante niḥprayojitā ||
saśabdā mantramukhyāstu chatrasaṁjñārthasādhakā |
caturthagaṇanā proktā vibhaktiḥ śabdayonijāḥ ||
sampradānārthamantrāṇāṁ dviliṅgādāśrayatāṁ gatāḥ |
kathitā abjine mantrā puṣṭyamarthārthasampadā ||
caturtha kathitā mantrā catuḥprakārā niyojitā |
caturakṣaraśabdānāṁ mūrdhamūṣmātha tālavam ||
kathitaṁ śabdanirdeśe tṛtīye samprayojayet |
vikāsārthaṁ sphuṭadhātūnāṁ pratyaye liṅge'tha yojayet ||
prathame ante ca yaḥ śabdo sa śabdo lokapūjito |
varo mantro pradhānākhyo sanniyojito ||
sa śabdo puṣṭino hyukto abdaketusamudbhavo |
trānto trikasamāyogo madhyānto'tivarṇito ||
sa śabdo lokamukhyo'sau pravaro arthato sadā |
dhātvopetaṁ sadākāraṁ samārthe taṁ prayojayet ||
uṣasame ca tadā vavre dhātuṁ tāṁ nibodhatām |
madhurākṣarasampanno utvaṁ tāṁ puṁsi yojitām ||
sa śabdo lokamagro'sau pravaro mantramucyate |
catuṣṭyāṁ tamakṣaraṁ varjye dvitīyāyāṁ parikīrtitā ||
sa jñeyo śāntikāmyārthaṁ pravaro buddhabhāṣito |
tṛtīyo oṣṭhapuṭoṣmāṇaṁ pratyayārthāntavarjitam ||
puṣṭiliṅge sadā yukto bhūdhātontayojito |
ūrdhvacihnaṁ tatho bhrāntaṁ sa mantro buddhabhāṣito ||
tṛtīye vibhaktimāsṛtya yo'rtho bhūtisaśabdayoḥ |
ādyā varṇato grāhyāgrā śāntikā pauṣṭikodayā ||
dvitīyaṁ karmaṇi proktaṁ tṛtīyā karaṇe stathā |
ubhayo vibhaktayo jñeyaṁ saśabdo mantrarāṭ smṛtaḥ ||
prathamaṁ karmamityāhuḥ kartā yaḥ svatantrayoḥ |
jinābjakuliśe mantre mantranāthā hitāstathā ||
hite vibhaktyantā sarvato jñeyā pratyayāntāśca dhātujā ||
saliṅgamarthato jñeyaṁ vākyāt padayodbhavet |
mantrāḥ kathitamukhyāstu vibhoḥ jinajā surāḥ ||
jinābjakulayormantrā vajriṇe laukikāstathā |
marthavataḥ dhātuṁ parigṛhṇāti saṅkramām ||
udāttānudāttāścaiva sūcitā jñeyārthasādhanā |
mantrā liṅgagatāntā ca madhye hutvā tathodyatāḥ ||
anādinidhanaṁ śabdaṁ tanmantrāṁśca yojayet |
nivāntā kalamantāśca rephayuktāśca vistarā |
bādhyārthapadayormadhye yo liṅgacchavicchrutam ||
taṁ liṅgaṁ svaritopetaṁ kṣipraṁ mantreṣu yojayet |
pūrvānupadayo kālakriyāśaktiṣu yujyate ||
padayormadhyaniḥṣpattiḥ yo'rtho sa śabdaviśrutaḥ |
tasmāt taṁ parijñeyārthaṁ surūpaṁ rūpavarṇitam ||
phalārthe niṣpadaśreyaṁ sa mantro buddhabhāṣitaḥ |
abhāvasvabhāvato kālaṁ svabhāvataśca parikīrtyate ||
tayornijarayaṁ śāntaṁ padadharmārthabhūṣitam |
vākyaṁ parato śreyaṁ śāntamarthākṣaraṁ śubham |
yaṁ jñeyo mantribhirmantrā praśastā buddhabhāṣitā |
itimekākṣaraṁ brahmaṁ oṁ śabdārthabhūṣitam ||
jñeyā rūpiṇaḥ śubhro praśasto maṅgalāvaho |
kalyāṇārthakaro hyukto praśasto maṅgalānvito ||
ukto lokanāthaistu sa mantro mukhyato smṛto |
vividhārthāśca śabdamukhyāśca mukhyaśabdā parestathā ||
sa śabdo dharmiṇaḥ śreyo kriyākālakramoditā |
ādityavaṁśāt te mantrā dīptiśabdārthabhūṣitāḥ ||
jvalante pāvake mantrā saumyāsaumyākhyayojitāḥ |
surūpā saumyacittāśca nakṣatrābhidhārmiṇo sadā ||
candre'smiṁ uditā mantrāḥ śabdaiścandrākṣaroditaiḥ |
sucayo nirmalā proktā akṣarā ekajā parā ||
amātrasahavikhyātā cāruvarṇā maharddhikā |
mantrā agravarā proktā uṣṇīṣā jinasūnubhiḥ ||
vividhākārayogāstu yogatuṣṭiriva sthitā |
prasannā śucayo nityaṁ pratyekārhathabhāṣitā ||
pratyekabuddhayormantra praśasto śāntikarmaṇe |
svāhāvasānayormantrā oṅkārārthapūjitaḥ ||
ekadvikasaṁjñā so sa mantro sarvakarmasu |
śreyasaiva sadā yojyā pratyekajinamudbhavo ||
nantaḥ sahito jñeyaḥ pūrvadāścāntamadhyamam |
bahuliṅgino mantrā bahumantrārthamakṣarā ||
bahudhā dhātavo hyete + + ṣāntā nibodhitā |
mantrāṁ tāṁ tu vai siddhiḥ tavarge mādimakṣaram ||
rephāntaṁ āditaḥ tāḍayenmantrābjasambhavāḥ |
tāraya duḥkhitāṁ sattvāṁ karuṇaiṣāmavalokite ||
sā vai tāramukhyā tu anantā mantrā hi vai ture |
tvaryācchabdayormadhye pavarga māmakī smṛtā ||
pavarge devaṁ vikhyātā kulamātārthasādhanī |
sitacihnā prasiddhārthe devī paṇḍaravāsinī ||
tārā tu kathitaṁ pūrvaṁ rakṣo'rthe tāṁ prayojaye |
lakārabahulo yodhargacchabdāntaṁ te trayodbhavam ||
jināṅgamasṛjaṁ śabdaṁ devī locanamucyate |
śabdamarthākṣaraṁ siddhiḥ sarvamantreṣuḥ yojayet ||
kulamātrāprasiddheyaṁ jinavajrābjasarvataḥ |
sarvamantreṣu prayoktavyā pūrvamādita śāntaye ||
locanā bhuvi vikhyātā mantrāgrā tatra sādhanī |
yataḥ sarvamiti jñeyaṁ ādimantreṣu yojayet ||
prasiddhyarthaṁ ca mantrāṇāṁ ātmarakṣārthakāraṇam |
saprasiddhā sarvato jñeyā devīṁ taṁ jinalocanām ||
anekākārarūpāstu mantrā sa śabdate sadā |
ādimadhyeṣu varṇeṣu catuṣaṣṭyākṣareṣu ca ||
sarvatra sarvavarṇeṣu mantrāṁ tantrāṁśca yojayet |
ādimeṣu ca sarvatra tavargā tacca varṇayoḥ ||
sarve śāntinaḥ proktānāṁ tridhā prayojayet |
takārāt prakṛtivarṇeṣu lakārāntā sarvayonijā ||
te maya pauṣṭikā varṇā tadanye cābhicārukāḥ |
te punaḥ trividhā jñeyā krūraśāntikapauṣṭikāḥ ||
tathā te triḥprakārāstu tathā hyuktā tridhā tridhā |
yogasamāyāmā anantā te punastridhā ||
saumyāṁ akṣarāṁ viddhi śāntaye taṁ viyojayet |
varadā hyakṣarā kecinmadhyamā puṣṭihetukā ||
raudrāṁ pāpakarāṁ jñeyā hakārāntāmakṣarāṁ parām |
evametat prayogeṇa śabdaiścāpi subhūṣitām ||
anantāṁ hyakṣarāṁ biddhi anantā mantradevatāḥ |
evametena yogena anantāṁ mantrāṁśca yojayet ||
taṁ vidurmantrarājānaṁ puṁskaṁ sarvārthasādhakam |
ekārasahito yo varṇaḥ sa śabdo mantrabhūṣitaḥ ||
napuṁsakaṁ taṁ vidurmantraṁ madhyakarmeṣu yojayet |
ikārasahito yo varṇaḥ sa mantro vidyate kīrtyate ||
sā strītare mantreṣu prasiddhā kṣudrakarmasu |
te tridhā punaḥ sarve'tra nānāśabdavibhūṣitāḥ ||
tridhāṁ tāṁ trividhāṁ sarvāṁ sarvakarmeṣu yojayet |
pulliṅgasaṁjño yo vākyo puruṣo'rtho sarvato mataḥ ||
taṁ viduḥ puruṣamantraṁ vai sarvakarmeṣu yojayet |
napusaṁkaliṅge yo mantraḥ tāṁ viddhi napuṁsakam ||
kuryāt sarvakarmeṣu sarvasaukhyasukhodayam |
strīliṅgasaṁjño yo mantraḥ tāṁ viddhi sadā striyam ||
sarvakarmakarā te'pi nityaṁ rakṣeṣu yojayet |
anantakarmakarā mantrā anantārthā śabdayonayaḥ ||
vividhā śabdamukhyāstu nānātantramantrayutām |
tathaivācare kṣipraṁ mantrā siddhyantyayatnataḥ ||
kathitaṁ śabdavijñānaṁ sarvamantrārthasādhanam |
+ + + + + + + gaṇanaṁ kīrtyate budhaiḥ ||
jāpināṁ hitakāmyārthaṁ tāṁ tu viddhi divaukasāḥ |
etadvikasamāyogā + yāvacchatamucyate ||
daśaguṇaṁ pañcakāṁ viṁśat sahasraṁ taṁ nibodhatām |
daśasāhasriko saṅkhya ayuteti parikīrtyate ||
daśāyutāstathā nityaṁ prayutaṁ lakṣamucyate |
lakṣasāhasriko koṭiḥ sthānārbudaṁ smṛtam |
daśārbudo nirbudo jñeyaḥ samudraṁ ca tataḥ pare |
daśo'nyat sāgaro jñeyastā daśārthe samudyataḥ ||
akṣobhyaṁ pare vindyānniḥkṣobhyaṁ ca tataḥ pare |
devarāṭ sarve vivāhaṁ kīrtyate budhaiḥ ||
adhikā daśa tare tasya khaḍgamityāhu vāṇijāḥ |
nikhaḍgaṁ tad vidurmantrī nikhaḍgaṁ cāpi khaḍginam ||
tataḥ pareṇa śaṅkhaṁ vai saṅkhyā tasya pareṇa tu |
sā mayā gaṇite jñeyā mahāmāyanipaścimā ||
asaṅkhyā yā vidurmartyā tato'nye devayonijām |
daśārdhaguṇitā sarve sārdhā ca daśayojitāḥ ||
tataḥ pareṇa śakyaṁ vai aśakyaṁ cāpi durjayam |
arcitopacitaḥ sthāne dṛṣṭisthānaṁ vidurbudhāḥ ||
tato kṛṣṭinikṛṣṭiśca anantānantayonijā |
tataḥ pareṇa buddhānāṁ jñānaṁ śrāvakakhaḍginām ||
buddhaputra mahātmāno ye'pi tattvavido surāḥ |
anantā gatayo hyeṣāṁ gaṇanaṁ sthānamuttamam ||
anantajñānināṁ sthānaṁ nātra bhūtalavāsinām |
kathitaṁ gaṇite sthānaṁ gaṇitajñaistu mantribhiḥ ||
mantrasiddhyarthayuktānāṁ japakāle niyojanām |
pramāṇaṁ gaṇite jñeyaṁ mantrajāpārthakāraṇā ||
saṅkhyāgrahaṇapramāṇaṁ vā vidhiyukto'rthajāpinām |
asiddhā praviśe vindhyaṁ siddhamantro vraje hitam ||
tathā haimavataṁ śailaṁ siddhamantro vrajet sadā |
yatheṣṭaṁ gamanaṁ tasya siddhamantrasya dehinaḥ ||
asiddho himālayaṁ gacched yadi mantrī jāpakāraṇāt |
na sehuḥ duḥsahaṁ sainyaṁ sarvadvandvāṁ ca śītalām ||
svalpaprāṇā svalpaprayogācca mūlyasiddhiḥ samoditā |
bahupuṣpaphalopetaṁ vindhyakukṣinitambayoḥ ||
bheje mantrasujaptarthaṁ tasmāt vindhyaṁ tu bhūdharam |
pūrvasevetsadā vindhyo nirdiṣṭo japakāraṇāt ||
tasmāt siddhiṁ vijānīyād vindhyādrergirigahvare |
gaṅgādakṣiṇato bhāge sarvaṁ bindhye prayojayet ||
uttarato bhāge himavantaṁ vinirdiśet |
tasmāt sādhayenmantrāṁ yatheṣṭaśucayoditām ||
siddho himavāṁ gacche siddho vindhyanitambayoḥ |
girigahvarakūleṣu guhāvasathamandire ||
taṭe saritpaternityaṁ sati kūleṣu vā |
sarvatra sādhayenmantrāṁ yathā tuṣṭikaraṁ hitamiti ||
mahāyānavaipulyasūtrād bodhisattvapiṭakāvataṁsakā-
dāryamañjuśriyamūlakalpāt ekaviṁśatitamaḥ
śabdajñānagaṇanānāmanirdeśaparivarta-
paṭalavisaraḥ parisamāpta iti |
Links:
[1] http://dsbc.uwest.edu/node/4674