Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > jātyandha iti 47

jātyandha iti 47

Parallel Devanagari Version: 
जात्यन्ध इति ४७ [1]

jātyandha iti 47|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme|| athāyuṣmānnandakaḥ pūrvāhne nivāsya pātracīvaramādāya śrāvastīṁ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrāttaḥ pātracīvaraṁ pratisamarpya pretacārikāṁ carati sma|| adrākṣīdāyuṣmānnandakaḥ pretīṁ dagdhasthūṇāsadṛśīṁ jātyandhāṁ svakeśaromasaṁchannāṁ sūcīchidropamamukhīṁ parvatopamakukṣiṁ durgandhāṁ śmaśānasadṛśīṁ kākairgṛdhraiḥ śvabhiḥ sṛgālaiścābhidrutāṁ ye 'syāḥ samattata utpāṭyotpāṭya māṁsaṁ bhakṣayatti| sā marmavedanābhyāhatā ārtasvaraṁ krandati duḥkhāṁ tīvrāṁ kharāṁ kaṭukāmamanāpāṁ vedanāṁ vedayattī|| āyuṣmānnandakaḥ saṁvignaḥ pṛcchati| kiṁ tvayā bhagini prakṛtaṁ pāpaṁ yenaivaṁvidhaṁ duḥkhamanubhavasīti|| pretī āha| āditye hi samudgate na dīpena prayojanam| bhagavattametamarthaṁ pṛccha sa te asmākīnāṁ karmaplotiṁ vyākariṣyati yāṁ śrutvānye 'pīha sattvāḥ pāpātprativiraṁsyattīti|| athāyuṣmānnandako yena bhagavāṁstenopasaṁkrāttaḥ||

tena khalu punaḥ samayena bhagavānpratisaṁlayanādyutthāya catasṛṇāṁ parṣadāṁ madhuramadhuraṁ dharmaṁ deśayati kṣaudraṁ madhvivāneḍakamanekaśatā ca parṣadbhagavataḥ sakāśānmadhuramadhuraṁ dharmaṁ śṛṇotyanijyamānairindriyaiḥ| tato buddhā bhagavattaḥ pūrvālāpina ehītisvāgatavādinaḥ smitapūrvaṅgamāśca| tatra bhagavānāyuṣmattaṁ nandakamidamavocat| ehi nandaka svāgataṁ te kutastvaṁ nandaka etarhyāgacchasīti|| nandaka āha| āgacchāmyahaṁ bhadatta pretacārikāyāstatrāhaṁ pretīmadrākṣaṁ dagdhasthūṇāsadṛśīṁ svakeśaromasaṁchannāṁ sūcīchidropamamukhīṁ parvatopamakukṣiṁ durgandhāṁ śmaśānasadṛśīṁ kākairgṛdhraiḥ śvabhiḥ sṛgālaiścābhidrutāṁ ye 'syāḥ samattata utpāṭyotpāṭya māṁsaṁ bhakṣayatti| sā marmavedanābhyāhatā ārtasvaraṁ krandati duḥkhāṁ tīvrāṁ kharāṁ kaṭukāmamanāyāṁ vedanāṁ vedayate| āha ca|

viśuṣkakaṇṭhoṣṭhapuṭā suduḥkhitā pravṛddhaśailopamacañcitāśrayā|

svakeśasaṁchannamukhī digambarā susūkṣmasūcīsadṛśānanā kṛśā||

nagnā svakeśasaṁchannā asthiyattravaducchritā|

kapālapāṇinī ghorā krandattī paridhāvate||

bubhukṣayā pipāsayā klāttā vyasanapīḍitā|

ārtasvaraṁ krandamānā duḥkhāṁ vindati vedanām|

kiṁ tayā prakṛtaṁ pāpaṁ martyaloke sudāruṇam|

yena evaṁvidhaṁ duḥkhamanubhavati bhayānakamiti||

bhagavānāha| pāpakāriṇī nandaka sā pretī icchasi tasyāḥ karmaplotiṁ śrotum|| evaṁ bhadatta|| tena hi nandaka śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye|

bhūtapūrvaṁ nandakāsminneva bhadrakalpe viṁśatisahasrāyuṣi prajāyāṁ kāśyapo nāma samyaksaṁbuddho udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ buddho bhagavān| sa vārāṇasīṁ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve|| vārāṇasyāmanyatamā śreṣṭhiduhitā| sā dharmābhilāṣiṇī| yāvadasau dharmaṁ śrutvā saṁsāradoṣadarśinī nirvāṇe guṇadarśinī saṁvṛttā| sā mātāpitarāvanujñāpya bhagavacchāsane pravrajitā|| tasyā arthaṁ jñātibhirbhikṣuṇīvarṣakaḥ kāritaḥ| sā tatra śaikṣāśaikṣībhirbhikṣuṇībhiḥ sārdhaṁ prativasati| yāvattayā pramādācchikṣāśaithilyaṁ kṛtam|| tato bhikṣuṇībhirduḥśīleti niṣkāsitā|| tatastayā dānapatigṛhebhyaḥ pravṛttakāni chandakāni* * * * śaikṣāśaikṣīṇāṁ cāvarṇo bhāṣitaḥ bhikṣavaśca ye śīlavattastāndṛṣṭvā nayane nimīlitavatī||

kiṁ manyase nandaka yā sā śreṣṭhiduhitā iyaṁ sā pretī| yattayā varṣake mātsaryaṁ kṛtaṁ tena preteṣūpapannā| yattayā naityakasamucchedaḥ kṛtastena kākairgṛdhraiḥ kurkuraiścābhidrutā| yattayā śaikṣāśaikṣīṇāṁ bhikṣuṇīnāmavarṇo bhāṣitaḥ tena daurgandhyamāsāditam| yattayā śīlavato bhikṣūndṛṣṭvā nayane nimolite tena jātyandhā saṁvṛttā|| iti hi nandaka ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi te nandaka ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ te nandaka śikṣitavyam||

asminkhalu dharmaparyāye bhāṣyamāṇe daśabhiḥ prāṇiśatasahasraiḥ satyadarśanaṁ kṛtam|| tatra bhagavānbhikṣūnāmantrayate sma| ime cānye ca ādīnavā mātsarye vāgduścarite ceti jñātvā mātsaryasya vāgduścaritasya ca prahāṇāya vyāyattavyamityevaṁ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo 'nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṣitamabhyanandan||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5653

Links:
[1] http://dsbc.uwest.edu/node/5753