Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > vajradevīstotram

vajradevīstotram

Bibliography
Title: 
Bauddha Stotra Samgrah [1]
Editor: 
Pandey, Janardan Shastri
Publisher: 
Motilal Banarsidass
Place of Publication: 
Varanasi
Year: 
1994

vajradevīstotram

Parallel Devanagari Version: 
वज्रदेवीस्तोत्रम् [2]

vajradevīstotram

ācāryanāgārjunaviracitam

om namaḥ śrīyoginīdevyai

ḍākī yā sarvabuddhā sakalabhayaharā vyāpinī viśvamātā

ekāsyā raktavarṇā trinayanamuditā khecarī śreṣṭhaśobhā |

prajvālī divyadehā gagaṇakṛtapadā dvibhujā muktakeśā

khaṭvāṅgaṁ vāmapāṇau dahinakaratikādhāriṇī svargarupā || 1 ||

nagnāṅgā grīvamālyā naraśirasahitā bhūṣaṇaṁ pañcamudrā

sattvānāṁ mārgamokṣā'nuttaravaradā jñānasiddhipradātā (trī) |

śrīdevī prāṇirakṣākṛtajagatahitā yoginī vajradīpti-

stvatpādau padmarūpau praṇamitaśirasā naumi vidyādharīśe || 2 ||

bhagavatī mahādevī bhavatyāḥ śaraṇaṁ vajre |

vande pādāmbuje nityaṁ bhajāmi tvāṁ prasīda me || 3 ||

jananī sarvabuddhānāṁ tvameva bodhidāyinī |

sarveṣāṁ bodhisattvānāṁ mātā hitānupālinī || 4 ||

sarvahitārthasaṁbhartrī sarvapāpaviśodhinī |

duṣṭamāragaṇān kṣobhya mahānandasukhapradā || 5 ||

saddharmasādhanotsāhe balavīryaguṇapradā |

niḥkleśastimitadhyānasamādhisukhadāyinī || 6 ||

prajñāguṇamahāratnaśrīsamṛddhipradāyinī |

bhagavatyāḥ padāmbhoje śaraṇastho bhajāmyaham || 7 ||

namāmi vajravārāhīṁ sarvapāpapramocanīm |

māravidhvaṁsinīṁ devīṁ buddhatvaphaladāyinīm || 8 ||

naumi śrīvajravārāhīṁ mantramūrtiṁ jineśvarīm |

atyantavaradāṁ devīṁ ṛddhisiddhivarapradām || 9 ||

vairocanakulodbhūtāṁ muktakeśīṁ trilocanām |

sandhyāsindūravarṇābhāṁ vande tvāṁ kuliśeśvarīm || 10 ||

pañcamudraśiraḥśobhāṁ skandhe khaṭvāṅgadhāriṇīm |

kare vajrakaroṭasthāṁ vande vajravilāsinīm || 11 ||

mudrāpañcadharāṁ dehe muṇḍamālāvibhūṣitām |

līlāhāsyamukhāmbhojāṁ vande trailokyasundarīm || 12 ||

bhairavādyāṁ trimukhīṁ ca vikrāntikaṇṭhacarcikām |

vidveṣaghanaghorāṁ ca vande bhīmabhayaṅkarīm || 13 ||

rāgavirāgayormadhye bhāvābhāvavikhaṇḍitām |

samudbhūtāṁ sadā devīṁ vande tāṁ jñānaḍākinīm || 14 ||

pañcāmṛtasurāpānapañcaśālisubhojinīm |

gītavādyaratāṁ nityaṁ vande tvāṁ suravanditām || 15 ||

sadaiva sahajānandāṁ nityabhūtāṁ sarvālayām |

raṇaccaraṇanūpuryāṁ vande nṛtyaparāyaṇām || 16 ||

tvāṁ devīṁ siddhidātrīṁ ca yogācārasadāratām |

buddhanirvāṇadātrīṁ tvāṁ vande buddhasya mātaram || 17 ||

raktāṅgīṁ vajravārāhīṁ divyarūpasvarūpiṇīm |

krāntimūrtidayādevīṁ namāmi vajrayoginīm || 18 ||

bandhūkapuṣpasaṅkāśāṁ śāntarūpāṁ jineśvarīm |

ṛddhisiddhipradāṁ devīṁ namāmi vajrayoginīm || 19 ||

dvādaśavarṣasampannāṁ navanṛtyasvarūpiṇīm |

trailokyavyāpinīṁ devīṁ namāmi vajrayoginīm || 20 ||

śrīnāgārjunapādācāryaviracitaṁ

vajradevīstotraṁ samāptam |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • śāstrapiṭaka
  • stotra
  • vajrayoginī

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6307

Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3905