The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
abhidharmadīpaḥ
vibhāṣāprabhāvṛttisahitaḥ|
prathamo'dhyāyaḥ|
prathamaḥ pādaḥ|
[1] yo duḥkhahetuvyupaśāntimārgaṁ pradarśayāmāsa narāmarebhyaḥ|
taṁ satpathajñaṁ praṇipatya buddhaṁ śāstraṁ kariṣyāmyabhidharmadīpam||
[2] sattvādyananyathābhāve vyaktābhāvaḥ prasajyate|
tadvikārādvikāritvaṁ prakṛtestadabhedataḥ||
[3] na karma svakatotsargāt jñavyaktātmakatā malāḥ|
prākpakṣe muktyabhāvaśca dvitīye'nye'pyupaplavāḥ||
[4] rūpaskandho hi netrādyā daśāyatanadhātavaḥ|
dharmasaṁjñe trayaskandhāḥ sā'vijñaptirdhruvatrayāḥ||
[5] manaḥsaṁjñakamanyo'pi saptavijñānadhātavaḥ|
āyadvāraṁ hyāyatanaṁ dhāturgotraṁ nirucyate||
[6] yogarūpyānukūlyāderdvādaśāyatanīṁ muniḥ|
buddhyādyekatvadhīhānyai dhātūṁścāṣṭādaśoktavān||
[7] ṣaṇṇāmanyo nyatantratvātkāraṇaṁ yaddhi tanmanaḥ|
rūpyarūpāśrayāstitvātpañcānāṁ rūpyudāhṛtaḥ||
[8] skandhāyatanadhātūnāṁ svātmanā saṁgrahaḥ smṛtaḥ|
svātmanā nityamaviyogāt samatvaṁ cittacaitasām||
[9] tadākhyā ye'nyasūtroktāsteṣāmeṣveva saṁgraham|
brūyācchāstranayābhijño buddhyāpekṣya svalakṣa[ṇam]||
[10] anyonyasaṁgraho jñeyaḥ skandhādīnāṁ yathāyatham|
nādhvasvapatanādibhyo nityānāṁ skandhasaṁgrahaḥ||
[11] dharmaskandhasahastrāṇāmaśīterapi saṁgrahaḥ|
jñeyo'vataraṇeṣveva taiḥ sanmārgāvatāraṇāt||
[12] dharmaskandhapramānaṁ (ṇaṁ) tu satyāderekaśaḥ kathā|
tatsatattvaṁ tu keṣāñcidvāṅnāmāpīṣyate paraiḥ||
[13] sattvaprajñaptyupādānaṁ maulaṁ ṣaḍdhātavo matāḥ|
proktāstadbhedato yasmādasminmāro(smimāno) nivartate||
'satkāyadṛṣṭipuṣṭatvāt'
[14] kliṣṭameva hi vijñānaṁ [draṣṭavyaṁ] janmaṇi (ni) śrayāt|
khadhātuḥ pṛthagākāśādrūpāyatanasaṁgrahāt|
[15] nabhaḥ khalu nabho dhātorāsanno hetureṣa tu|
bhūtānāṁ tāni tajjasya rūpasyaitattu cetasaḥ||
[16] pratyakṣavṛttiryattatprāgaprāptagrāhyato'pi yat|
tato'pi yaddavīyo'rthaṁ paṭiṣṭhamitarādapi||
abhidharmadīpe vimāṣāprabhāyāṁ vṛttau prathamā(mā) dhyāsya dvitīyaḥ pādaḥ||
prathamādhyāye
tṛtīyapādaḥ|
[17] sanidarśaṇa (na) ādyārthaḥ mūrttāḥ sapratighā daśa|
anyatra rūpaśabdābhyāṁ ta evāvyākṛtā matāḥ||
[18] śeṣāstridhā iha sarve'pi rūpadhātau caturdaśa|
rasagandhau savijñānau dhātū hitvā trayontimāḥ||
[19] sāsravāṇā (nā)stravā antyāstrayaḥ śeṣāstu sāsravāḥ|
sālambaprathamāḥ pañca sopacārāstrayastridhā||
[20] nirvikalpaguṇasvārthāḥ asmārādanirūpaṇāt|
manobhaumī smṛtiḥ pūrvo dvitīyo ghīrṇi(rni)rūpikā|
[21] vijñānapañcakaṁ kāmeṣvekena savikalpakam|
tasmādanyat tribhiḥ dhyāne prathame cāsamāhitam||
[22] dvābhyāmavyagraṁ ekena cakṣuḥśrotratvagāśraya[m]|
dvābhyāṁ taduparivyagraṁ ekenaiva samāhitam||
[23] ucchinnaśubhabījasya darśaṇaṁ(naṁ) savikalpakam|
kuśalaṁ nāsti vijñānamanyatra pratisandhitaḥ||
[24] kāmebhyo vītarāgasya bālasyāhānidharmiṇaḥ|
dvidhāpyakuśalaṁ nāsti kliṣṭaṁ cāryasya nottamam||
[25] nākliṣṭāvyākṛtaṁ kiñcidūrdhvabhūmivikalpakam|
kliṣṭaṁ vikalpakaṁ cāpi nāstyadhobhūmigocaram||
[26] tridheha dvayamāryasya rāgiṇaḥ saśubhasya ca|
na śubhaṁ nāpi ca kliṣṭaṁ dvitīyādiṣu darśakam||
[27] prayogādaṅgasānnidhyātsabhāgatvācca santateḥ|
prāgvijñānānubhūte'rthe cetasyutpadyate smṛtiḥ||
[28] etadviparyayāt māndyātkleśarogābhibhūtitaḥ|
jñātapūrveṣu vismṛtiḥ saṁprajāyate||
[29] dṛṣṭaṁ dvitricatuḥpañcaprakāreṇāpi cetasā|
smaryate sattadanyaiśca nānyo'nyaṁ vyoghadṛkkṣaye||
[30] vijñānānāṁ tu pañcānāṁ yadekenānubhūyate|
tatsmaryate'pi cānyena tena khalvitarairapi||
[31] dvyavyākṛtānubhūtaṁ yaccittaṁ dvādaśakādiha|
vyārūpyarūpaṇi(ni)vṛteḥ smaryate'ṣṭābhireva tat||
[32] rūpārūpyāptanivṛtaśubhābhyāṁ tu kramena(ṇa) yat|
kāmāptāvyākṛte hitvā smaryate daśakena tat||
[33] rūpe tvanivṛtākhyena dṛṣṭamavyākṛtena yat|
ārūpyāvyākṛte hitvā tadanyaiḥ smaryate punaḥ||
[34] ārūpyāvyākṛtajñātaṁ yaśceto navakena tat|
kāmāptāvyākṛte hitvā rūpāptānivṛtaṁ tathā||
[35] cittākhyāḥ sapta sālambā dharmākhyaḥ saṁprayuktakaḥ|
amūrtā dhvaninā sārdhamanupāttāḥ nava dvidhā||
[36] spṛśyaṁ dvidhā sadharmāṁśāḥ saha tā nava bhautikāḥ|
daśa sāvayavā mūrtāḥ ta eva daśa saṁcitāḥ||
[37] rūpagandharasasparśāścchetṛcchedyātmakā matāḥ|
dāhakāstolakāścaite dāhyāstolyāsta eva vā||
[38] pañca rūpīndriyātmāno vipākopacayātmakāḥ|
amūrttā naupacayikāḥ tridhā śeṣāḥ dhvanirdvidhā||
[39] cakṣustadupalabdhiśca pṛthagvā saha vā'pnuyāt|
dvādaśādhyātmikā jñeyāḥ bāhyāṣṣaḍviṣayātmakāḥ||
[40] trayo'ntyāstrividhāḥ śeṣā bhāvanāpathasaṁkṣayāḥ||
na rūpamasti dṛgdheyaṁ nākliṣṭaṁ nāvikalpakam||
[41] sabhāga eva dharmākhyaḥ śeṣāstūbhayathā smṛtāḥ||
sabhāgastatsabhāgatve svakriyābhāktu tulyate||
[42] cakṣuḥ sadharmadhātvaṁśaṁ navadhā dṛṣṭirūcyate|
pāñcavijñānakī prajñā na dṛṣṭiraṇi (ti) tīraṇāt||
[43] sameghāmegharātryahnordṛśyaṁ cakṣuryathekṣate|
kliṣṭākliṣṭadṛśau tadvacchaikṣāśaikṣe ca paśyataḥ||
abhidharmadīpe vibhāṣāprabhāyāṁ vṛttau prathamasyādhyāyasya tṛtīyaḥ pādaḥ||
prathamādhyāye
caturthapādaḥ|
[44] cakṣuḥ paśyati vijñānaṁ vijānāti svagocaramṛ|
ālocanopalabdhitvādviśeṣaḥ sumahāṁstayoḥ||
[45] ekasya cakṣuṣaḥ kāryaṁ vijñānamathavā dvayoḥ|
aprāpyārthaṁ manaścakṣuḥ śrotraṁ ca trīṇyato'nyathā||
[46] aprāptagrāhiṇaḥ siddhā dūrāsannasamagrahāt|
pradīpādiprabhāvaścet na samaṁ tatsamudbhavāt||
[47] sarvagrahaprasaṁgaścennāyaskāntādidarśaṇā(nā)t|
sarvagatvādadoṣaścennāyogāttilatailavat||
[48] na hyū rdhvaṁ cakṣuṣaḥ kāyo na rūpaṁ nākṣijaṁ manaḥ|
vijñānasya tu netrārthastau ca kāyasya savaṁtaḥ||
[49] nopariṣṭācchru teḥ kāyo na śabdo na svakaṁ manaḥ|
vijñānasya tu nihrādastau ca kāyasya sarvataḥ||
[50] trayāṇāṁ(ṇāṁ) trīṇyapi svāṇi(na) tanorvijñānamapyadhaḥ|
manastvaniyataṁ yogivaiśvarūpyaṁ pradarśitam||
[51] sāsravānāsrāḥ skandhā ye tūpādānasaṁjñitāḥ|
sāsravā eva te jñeyāstatsācivyakriyādibhiḥ||
[52] adhvādyāḥ skandhaparyāyāḥ dharmādyā vastunaḥ sataḥ|
ye tu sāsravasaṁjñāste proktā duḥkhādināmabhiḥ||
[53] svātmyagocarakāryānāṁ(ṇā)mekatvādekadhātunā|
cakṣurādidvibhāve'pi dvyutpattiḥ karmatṛ(tri)tvaśāt||
[54] [asādhāraṇa]vaiśiṣṭyādaiśvaryādāntaraṅgaytaḥ|
satyapyaṇe (ne) kahetutve vijñānaṁ tairviśeṣyate||
[55] nityatvātkuśalatvācca nirvāṇaṁ dravyamañjasā|
sāradravyena tenaiko dharmākhyo dravyavānmataḥ||
[56] prathamaṁ nirmalaṁ cittamasābhāgyātkṣaṇaḥ smṛtaḥ|
tenādbhutakṣaṇenaite kṣaṇikāḥ paścimāstrayaḥ||
[57] ghrāṇaṁ jihvā ca kāyaśca tulyārthagrāhyadastrayam|
paścimasyāśrayo'tītaḥ pañcānāṁ taiḥ sahāpi ca||
[58] niśritya khalvanāgamyaṁ niśrayāṁścaturo'tha vā|
anāsravena (ṇa) mārgeṁṇa cakṣurdhāturnirudhyate||
[59] anāgamyaṁ tu niśritya gandhadhāturṇi(rni)rudhyate|
manodhāturaṇā(nā)gamyaṁ yadi vā saptaniśrayāt||
[60] anāgamyaṁ tathaivādyaṁ cakṣurvijñānasaṁjñakaḥ|
dharmadhātorvicitratvādyathāyogaṁ vinirdiśet||
[61] cakṣurdhātuṁ hi rūpāptaṁ parijānan pṛthagjanaḥ|
kṛtsnādrūpamayāddhātorvairāgyamadhigacchati||
[62] tasmādanuśayāndhātorekartriśajjahāti ca|
paryādatte na kiñcittu saṁyojanamasau tadā||
[63] rūpavairāgyamāpnoti jahātyanuśayatrayam|
tadā saṁyojanaṁ tvāryaḥ paryādatte na kiñcanā||
[64] cakṣurvijñānadhātuṁ tu parijānaṁstameva ca|
parijānātyavaśyaṁ ca brahmalokādvirajyate||
[65] na tu saṁyojanaṁ kiñcitparyādatte tadā hyasau|
gandhadhātuṁ rasākhyaṁ ca parijānan pṛthagjanaḥ||
[66] kāmavairāgyamāpnoti dhruvaṁ hyanuśayānapi|
tadā jahāti ṣaṭtriṁśadvartisaṁyojanatrayam||
[67] āryastu kāmavairāgyaṁ karotyanuśayānapi|
caturaḥ parijānāti paryādatte'pi ca trayam||
[68] parijānanmanodhātumārūpyebhyo virajyate|
jahātyanuśayāṁstrīṁśca paryādatte trayaṁ tathā||
[69] parijānankhalu prītiṁ tāmeva prajahātyasau|
ābhāsvarācca vairāgyaṁ yāti hanti tu nāsravān||
[70] parijānansukhaṁ yogī prajahāti tadeha ca|
śubhakṛtsnācca vairāgyaṁ yāti kleśānna hanti tu||
[71] dvivijñeyāḥ guṇāḥ pañca hetuḥ sarve kṣarākṣarāḥ|
anyatra dharmadhātvarthā(dhī)cchaḍbāhyā nendriyātmakāḥ||
abhidharmadīpe vibhāṣā [prabhāyāṁ vṛttau prathamo'dhyāyaḥ|]
Links:
[1] http://dsbc.uwest.edu/node/4910