Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > atha ṣaḍviṁśatitamaḥ paṭalavisaraḥ

atha ṣaḍviṁśatitamaḥ paṭalavisaraḥ

Parallel Devanagari Version: 
अथ षड्विंशतितमः पटलविसरः [1]

atha ṣaḍviṁśatitamaḥ paṭalavisaraḥ |

atha khalu bhagavāṁ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṁ kumārabhūtamāmantrayate sma | śṛṇu mañjuśrīḥ ! ekākṣaracakravartinasya mahānubhāvasya saṁkṣepeṇa paṭavidhānaṁ bhavati | vistaraśaḥ pūrvamudīritam | adhunā saṁkṣepeṇa yugādhame sattvā alpavīryā bhavanti, alpaprajñā mandacetasaḥ | na śakyante vistaraśaḥ paṭapramāṇaprayogaṁ sādhayitum ||

saṁkṣepeṇa vakṣye'haṁ sattvānāṁ hitakāmyayā |

uttamārthaṁ tu yathā siddhiḥ prāpnuvanti sa jāpinaḥ ||

uttamasādhanaṁ kartukāmena anāhate paṭe acchinnadaśe keśāpagate aśleṣakairvarṇairbhagavāṁ citrāpayitavyaḥ | dharmarājā dharmacakrapravarttakaḥ sarvalokādhipatiḥ puruṣottamaḥ dvipadānāmagryaḥ tathāgataratnaḥ ratnaketurnāmā jinottamaḥ dharmaṁ deśayamānaḥ samantajvālaprabhāmaṇḍalaḥ | adhastād brahmā āryavajrapāṇiśca, upariṣṭānmālādhāriṇau devaputrau, adhastāt sādhakaḥ ||

tasyāgratastrisandhyaṁ agarudhūpaṁ dahatā daśalakṣāṇi japet | paścāt karmāṇi bhavanti ||

prathamaṁ cakrasādhanaṁ kartukāmaḥ, dvādaśāraṁ puṣpalohamayaṁ cakraṁ kṛtvā prātihārakapakṣe bhagavato'gratastrisandhyamagarudhūpaṁ dahatā daśa lakṣāṇi japet | ante pūrṇamāsyāṁ udārāṁ pūjāṁ kṛtvā, hastenāvaṣṭabhya, tāvajjapet, yāvat prajvalitamiti | taṁ gṛhītvā vidyādharacakravartī bhavati | yairdṛśyate, yāṁśca paśyati, taiḥ sahotpatati ||

athacchatraṁ sādhayitukāmaḥ, śvetacchatraṁ vicitraṁ cābhinavaṁ kārayitvā, suvarṇacakracihnaṁ kauśeyavastrāvalambitaṁ tenānenaiva vidhānena śirasi kṛtvā japed, vidyā svayamevopatiṣṭhati | anena ca bhagavato'gratastrisandhyamagarudhūpaṁ daśalakṣaṁ japet | ante pūrṇamāsyāmudārāṁ pūjāṁ kṛtvā, hastenāvaṣṭabhya tāvajjaped, yāvat prajvalitamiti | taṁ gṛhītvā vidyādharacakravartī bhavati | māse māse paurṇamāsyāṁ pañcabhiḥ pakṣaiḥ prātihārikapakṣe siddhyati | atha siddhamātreṇa sarvadharmā āmukhībhavanti | sarvābhijña pratilabhate | sarvabuddhabodhisattvābhinanditaḥ sarvasattvānupraveśaḥ siddho bhavati | lokadhātvantare'pi sahasraparivāraścakravartī bhavati ||

athoṣṇīṣaṁ sādhayitukāmaḥ hastamātre daṇḍe sauvarṇarajatatāmramayaṁ maṇimayaṁ vā kṛtvā tāvajjaped yāvat prajvalitamiti | taṁ gṛhītvā yatheṣṭa vicarati | sattvebhyo dharmaṁ deśayati | mahākalpaṁ jīvati ||

atha bhadraghaṭaṁ sādhayitukāmaḥ sauvarṇaṁ bhadraghaṭaṁ kṛtvā sarvabījaratnauṣadhiparipūrṇaṁ śuklavastrāvakuṇṭhitaṁ tamanena sādhayed ekasmiṁ prātihārakapakṣe karmārabhed, aparasmin siddhyati | tasmiṁ haste prakṣipya yamicchati taṁ labhate | akṣayaṁ bhavati ||

atha cintāmaṇiratnaṁ sādhayitukāmaḥ sauvarṇadaṇḍo jātyamaṇiṁ sphaṭikamaṇiṁ ca sauvarṇaṁ vā vastrāvalambantaṁ kṛtvā anenaiva vidhānena sādhayed, yaṁ cintayati tat sarvaṁ siddhyati | devamanuṣyeṣu cānena gṛhītenāpratihatabalaparākramo bhavati | atha bhagavataḥ koṭiṁ japet, svaśarīreṇotpatati | divyabahumahākalpaṁ jīvati | anye vā yorasitātapatraprakhyādayaḥ tadapyanena bhagavato daśalakṣajaptena karmāṇi kartavyāni siddhyanti | evamapratihataḥ tathāgatoṣṇīṣaḥ parakalpavidhānenāpi yathā yathā prayujyati, tathā tathā siddhyati | acirādeva bhagavataḥ uṣṇīṣacakravarttinaḥ daśalakṣajaptaḥ sarvaṁ sādhayati sarvavidyāmantrādhipaticakravartī ||

atha vajraṁ sādhayitukāmaḥ raktacandanamayaṁ ekasūcikaṁ vajraṁ kṛtvā, athavā puṣpalohamayaṁ kṛtvā, pañcagavyena prakṣālya, śuklapañcadaśyāṁ paṭasyāgrataḥ udārāṁ pūjāṁ kṛtvā, ghṛtapradīpān prajvālya, gandhodakena prakṣālya, yakṣā vaśyā bhavanti | sarvabuddhabodhisattvānamātmānaṁ niryātya, anenoṣṇīṣarājā parivāreṇa tejorāśisitātapatreṇa vā rakṣāṁ kṛtvā, maṇḍalabandhaṁ sahāyānāṁ ca rakṣāṁ kṛtvā, vajraṁ dakṣiṇena hastena gṛhītvā, prathame yāme'tikrānte dvitīye yāme upaviśya ekāgracittaḥ tāvajjaped, yāvat prajvalitamiti | atrāntare sarvavidyādharā sarve devanāgayakṣāḥ sannipatanti | sarve ca vidyādhararājānaḥ āgacchanti | tairabhiṣṭūyamānaḥ vidyādharapuraṁ gacchati | vidyādharacakravartī bhavati | vajrapāṇisadṛśakāyaḥ vajrapāṇisamabalaḥ kṣaṇalavamuhūrttenākaniṣṭhaṁ devabhavanaṁ gacchati | mahākalpasthāyī bhagavantamāryamaitreyaṁ paśyati | dharmaṁ śṛṇoti | mṛto yatrecchati, tatropapadyate | yadicchati vajrapāṇisakāśādutpadyate ||

atha khaḍgaṁ sādhayitukāmaḥ, nirvraṇaṁ khaḍgaṁ gṛhītvā, ahorātroṣito bhagavatodārāṁ pūjāṁ kṛtvā, tāvajjaped, yāvajjvalitena siddhena saparivāreṇotpatati || ākuñcitakuṇḍalakeśaḥ dviraṣṭavarṣākṛtiḥ apanthadāyī agamyaḥ sarvavidyādharāṇāṁ antarakalpaṁ jīvati ||

atha manaḥśilāṁ sādhayitukāmaḥ, vīrakrayeṇa krītvā puṣpayogatrirātroṣitaḥ saṅghoddiṣṭakāṁ bhikṣāṁ bhojayitvā ājñā dāpayitavyā | anujñātastatra sādhanaṁ praviśet | udārāṁ pūjāṁ kṛtvā, ghṛtapradīpasahasraṁ prajvālayitavyam | trirātroṣitaḥ sarvasattvānāṁ maitracittamutpādya ātmānaṁ niryātya manaḥśilāṁ gṛhītvā tāvajjaped, yāvat trividhā siddhiḥ | ūṣmadhūmajvalitapūrvameva cintayitavyam | amuktasiddhirūṣmāyamānatilakaṁ kṛtvā, sarvadevanāgayakṣabhūtapiśācādīṁ jambūdvīpanivāsinaśca sattvā dāsabhūtā bhavanti | kiṅkarā bhavanti | varṣasahasraṁ jīvati | dhūmāyamāne tilakaṁ kṛtvā, antarddhīyate | yadicched devānāmapyadṛśyo bhavati | kṣaṇalavamuhūrtena dṛśyate | punarantardhīyate | sarvāntarddhānikānāṁ rājā bhavati | trīṇi varṣasahasrāṇi jīvati jvalitena vidyādharo bhavati | saparivāra utpatati | vidyādhararājā bhavati | devakumāravapuḥ adharṣaṇīyaḥ sarvadevānāṁ kaḥ punarvidyādharāṇāṁ kalpasthāyī bhavati | kālagatastūṣite devanikāye upapadyate ||

atha triśūlaṁ sādhayitukāmaḥ, puṣpalohamayaṁ tṛśūlaṁ kṛtvā, saṁvatsaraṁ japet | tato vālukāmayaṁ hastapramāṇaṁ caityaṁ kṛtvā, tasya mahatīṁ pūjāṁ kṛtvā, udāraṁ ca baliṁ nivedya, dakṣiṇahastena tṛśūlaṁ gṛhītvā, tāvajjaped, yāvat paryaṅkaṁ badhvā yāva sphurati, jvalati, raśmisahasrāṇi pramuñcati | atrāntare maheśvarapramukhā devā māgacchanti | sarvavidyādharā puṣpavarṣaṁ pravarṣanti | tatastaiḥ parivṛtaḥ yāvatāṁ paśyati, yaiśca dṛśyate, taiḥ sahotpatati | trinetraḥ dvitīya iva maheśvaraḥ sarvavidyādharanamaskṛtaḥ mahākalpasthāyī nirīkṣitamātreṇa duṣṭacittāṁ pātayati | na kasyacid gamyo bhavati | sadevake loke prāgeva vidyādharāṇāṁ cyutaḥ sukhāvatyāvupapadyate ||

atha vetāḍaṁ sādhayati | akṣatāṅgaṁ puruṣaṁ gṛhītvā, caturakhadirakīlakaiḥ yantritasyorasyupaviśya, ratnacūrṇa juhuyāt | tasya jihvāgre cintāmaṇiratnaṁ dṛśyate | taṁ gṛhya vidyādharacakravartī bhavati | yāni praharaṇāni cintayati, tāni manasaivopapadyante | yojanaśataṁ prabhayāvabhāsayati | icchayā kālaṁ karoti | yatrecchati, tatra gacchati | lokadhātvantare'pi vidyādharacakravartī bhavati | cyuto vimalāyāṁ lokadhātāvupapadyate ||

dvitīyaṁ vetālasādhanam | akṣatāṅgaṁ vetaḍaṁ gṛhītvā, badarakīlakaiḥ kīlayitvā, tasya mukhe lohacūrṇaṁ juhuyāt | tasya jihvā nirgacchati | taṁ chitvā, śataparivāra utpatati | antarakalpaṁ jīvati | sumerumūrddhani krīḍati, ramati | yadā mṛyate, tadā ekadeśiko rājā bhavati ||

athāṅkuśaṁ sādhayitukāmaḥ, kuśamayamaṅkuśaṁ kṛtvā, kṛṣṇamayorekatareṇa pañcagavyena prakṣālya, ekarātroṣitaḥ aṅkuśasya hastaṁ pramāṇamātraṁ kartavyam | udārāṁ pūjāṁ kṛtvā, vajrapāṇerghṛtapradīpaśataṁ prajvālyayitaṁ kartavyam | vajraṁ kuryāt tathaiva sitātapatrasya ātmano rakṣā kartavyā | tejorāśinā maṇḍalabandhaṁ vikareṇena kīlakāṁ saptābhimantritāṁ kṛtvā, caturdiśaṁ nikhānayitavyā | athābandhaṁ sthānaṁ ca parigrahaṁ kṛta bhavati | tato dvitīye prahare ekāgramanāḥ paryaṅkaṁ badhvā, aṅkuśaṁ gandhapuṣpadhūpairabhyarcya kṛtarakṣaḥ sarvabuddhabodhisattvāṁ namaskṛtya aṅkuśaṁ hastena gṛhya tāvajjaped yāvadatrāntare narakāyikānāṁ devānāṁ vedanānyupaśāmyante | sarvabuddhabodhisattvāṁ namaskṛtya utpatati | vidyādhararājo apratihatagatiḥ aṅkuśavyagrahastaḥ | sarvadevanāgayakṣādayaśca dṛṣṭvā dūrādeva praṇāmaṁ kurvanti | kalpasthāyī yadā mṛyate, tadā vajrabhavanaṁ gacchati | vajrapāṇiṁ paśyati | yadi paṭaṁ sādhayati, tena jvalitena vidyādharo bhavati | yamicchati kalpaṁ sādhayituṁ tasya mantrasya nāmaṁ grahāya lakṣaṁ japedante ekārātroṣitaḥ udārāṁ pūjāṁ kṛtvā arkakāṣṭhairagniṁ prajvālya tilānāṁ dadhimadhughṛtāktānāmaṣṭasahasraṁ juhuyāt | homānte āgacchati | dhanaṁ yamicchati taṁ dadāti | vaśaṁ tiṣṭhati kiṅkaravaśaḥ ||

atha maheśvaraṁ kartukāmaḥ maheśvarasya mahatiṁ pūjāṁ kṛtvā dakṣiṇāyāṁ mūrttau arkakāṣṭhairagniṁ prajvālya aṣṭasahasraṁ juhuyāt| hāhākāraśabdaṁ bhavati | na bhetavyaṁ tata āgacchati bravīti kiṁ karttavyā sarve maheśvarā vidyā mama siddhā bhavantu | yadvaraṁ rocati taṁ dadāti | evamastviti kṛtvā antarddhiyate ||

evaṁ viṣṇubrahmādyamākarṣayati | yaṁ cārocayati tasyāpyeṣo vidhiḥ karttavyaḥ | kṛtarakṣeṇa kāryam ||

atha yakṣiṇī ākarṣayitukāmaḥ tasya nāmaṁ gṛhya saptāhamaśokapuṣpāṇi juhuyāt | āgacchati varaṁ dadāti saptame saptāhe'vaśyamāgacchati | mātā bhaginī bhāryā yaṁ cārocati | atha na vā gacchati | mūrddhānamasya sphuṭati ||

nāgīmākarṣitukāmasya nāgapuṣpāṇāmeṣa eva vidhiḥ | yakṣaṁ ākarṣitukāmasya māsatrayaṁ dadhibhaktaṁ juhuyāt | ante ekarātroṣitaḥ bhagavataḥ pūjāṁ kṛtvā yakṣāṇāṁ yakṣabaliṁ codanāni nivedya yakṣakarṣaṇaṁ kariṣyāmīti manasi kṛtvā vaṭavṛkṣasamidhāṁ dadhimadhughṛtāktānāṁ aṣṭasahasraṁ juhuyāt | atrāntare kuberādyā yakṣā āgacchanti | teṣāṁ raktakusumaiḥ argho dīyate | vakṣyanti kiṁ kartavyaṁ te | vaktavyāḥ ekaikaṁ dine yakṣa ājñākaraṁ yakṣaṁ preṣayeti | tata ekaikaṁ yakṣaṁ prayacchanti | tasya ājñā dātavyā | yojanaśatādapi striyamānayanti | prabhāte tatraiva nayante | śataparivṛtasya bhaktaṁ prayacchanti | pṛṣṭhamāruhya yatrecchati tatra gacchati | nayati | rasāyanaṁ dadāti | ājñaptāḥ sarvaṁ karoti ||

atha vajrapāṇiṁ sādhayitukāmaḥ caturguṇaṁ saptaguṇaṁ pūrvasevāṁ kṛtvā prātihārakapakṣe sakalāmudāratarāṁ pūjāṁ kṛtvā yāvat pūrṇamāsīti pūrṇamāsyāṁ pūjāṁ kṛtvā bhikṣavaḥ saṅghoddiṣṭakāṁ bhojayitvā āryavajradharasthaiva anumoditavyā tata udārāṁ pūjāṁ kṛtvā prathame yāme'tikrānte dvitīye yāme paryaṅkaṁ baddhvā upaviśyaikāgramanasaḥ vajradharaṁ drakṣyāmīti cittaṁ saṅkalpya guggulugulikānāṁ badarāsthipramāṇāṁ rātrāvekayāmaṁ juhuyāt | tato bhagavataḥ sragdāmacalanaṁ bhavati | bhūḥ prakampati | meghā gulugulāyanti | sarve vidyādharāḥ puṣpavarṣaṁ pravarṣanti | atrāntare bhagavāṁ vajrapāṇirāgacchanti sarvavidyābhiḥ parivṛtaḥ vidyottamapramukhaiḥ vidyārājaiḥ parivṛtaḥ sarvadevaiḥ sarvanāgaiḥ sarvayakṣaiḥ sarvagandharvaiḥ kinnarairbodhisattvaiḥ parivṛtaḥ āgacchati | tatkṣaṇaṁ nārakāṇāṁ sattvānāṁ tīvravedanā vyuparatā bhavanti | gandhodakena arghyo deyaḥ | praṇipatya sthātavyaṁ ato vajradharo vakṣyati kiṁ te varaṁ dadāmi | vidyādharacakravarttitvaṁ bilapraveśaṁ rāṣṭraṁ antardhānaṁ yadvā rocate tasyaiva bhagavataḥ sakāśāllabhyate | yadvā rocati vidyādharacakravartittvaṁ sarvavidyādharāṇāṁ cakravarttī vajrakāyo vajrapāṇisadṛśaḥ cittamātreṇa sarvapraharaṇānyutpadyante | mahākalpasthāyī | yadā mṛyate tadā vajrabhavanaṁ gacchati | anyeṣāmapi vidyādharāṇāṁ eṣa eva vidhiḥ saṁkṣepato yāni vajrapāṇikalpe yāni avalokiteśvarakalpe yāni ca bhagavatā proktāni kalpāni yāni brahmakalpe yāni maheśvarakalpe saṁkṣepato laukikalokottareṣu kalpeṣu ye śādhanīyāḥ, te etenaiva sādhanayā siddhyante | mahāmantrā sādhyamānā na siddhyanti | anena sārddhaṁ japtavyāḥ saptarātraṁ niyataṁ darśanaṁ dadāti | atha na dadāti vinaśyati | maheśvarapramukhānāṁ devānāṁ agrataḥ yadi japati saptarātrābhyantareṇa darśanaṁ dadāti | yadi na dadāti trisaptadhā mūrdhnā sphuṭati | candragrahe ādityagrahe vā ghṛtavacāñjanapavitradaṇḍakāṣṭhayajñopavītaharitālamanaḥśilādayaḥ sādhayitavyāḥ ||

atha dravyaṁ sādhayitukāmasya manaḥśilāṁ gṛhya mānuṣakṣīreṇa pīṣayitvā pañcagulikā karttavyā | agurusamudgake prakṣipya śvetasiddhārthakasahitāṁ sādhayet | candragrahe sūryagrahe vā balividhānaṁ kṛtvā yadā sarṣapa ciṭiciṭīyanti tathā prathamā siddhā yā vā sarvajanavaśīkaraṇaṁ tayā sarvasya laukikeyā vidheyā bhavanti | yaducyate tat sarvaṁ karoti | atha dhūmāyate sarvāntarddhānikānāṁ rājā bhavati | antarakalpaṁ jīvati | jvalite tadā devakumāravapuḥ taruṇārkatejo vidyādhararājā bhavati | mahākalpaṁ jīvati ||

evaṁ rocanāharitālādīni sādhayitavyāni ||

athāñjanaṁ sādhayitukāmaḥ śrotāñjanaṁ nīlotpalaṁ kuṣṭhaṁ candanaṁ caikataḥ kṛtvā tāmrabhājane saṁsthāpya candragrahe tāvajjaped yāvad dhūmāyati | tenāñjitanayanaḥ antarddhīyate kāmarūpī sarvāntarddhānikānā rājā bhavati ||

atha khaḍgā sādhayitukāmaḥ nirvraṇaṁ khaḍgamādāya kṛṣṇāṣṭamyāṁ kṛṣṇacaturdaśyāṁ vā paṭasyodārāṁ pūjāṁ kṛtvā balividhānaṁ ca kṛtarakṣaḥ khaḍgaṁ dakṣiṇahastena gṛhītvā tāvajjaped yāva sphurati | jvalite sphurite ekākī vidyādharo bhavati | jvalitena sarvavidyādharāṇāṁ rājā bhavati | apratihatabalaparākramaḥ yairdṛśyate yāṁśca paśyati taiḥ sahotpatati ||

atha vajraṁ sādhayitukāmaḥ puṣpalohamayaṁ vajraṁ kṛtvā ṣoḍaśāṅgulaṁ ubhayatriśūcakaṁ raktacandanenānulipya prātihārakapakṣaprattipadamārabhya paṭasyodārāṁ pūjāṁ kṛtvā japet pratidinaṁ varddhamānā bhikṣavo bhojayitavyā | ante trirātroṣitaḥ paṭaṁ sadhātuke caitye pratiṣṭhāpya udārāṁ pūjāṁ kṛtvā ghṛtapradīpaśataṁ prajvālya kuśapiṇḍakopaviṣṭaḥ vajramubhābhyāṁ pāṇibhyāṁ gṛhītvā tāvajjaped yāvajjvalitamiti | taṁ gṛhya saptaparivāra utpati | vidyādharacakravarttī bhavati | vajrapāṇitulyaparākramaḥ mahākalpe jīvati | bhinne dehe vajrapāṇibhavanaṁ gacchati ||

evaṁ śūlacakraśaraśaktiprabhṛtaya sarve praharaṇāḥ paṭapādukadaṇḍakāṣṭhayajñopavītādīni parakalpavidhānena sādhayitavyāni | sarveṣāṁ trividhā siddhiḥ ||

śāntikaṁ kartukāmaḥ padmākāraṁ vediṁ kṛtvā yājñikaiḥ samidbhiragniṁ prajvālya sruveṇa paramānnāhutīnāṁ dadhimadhughṛtāktānāṁ aṣṭasahasraṁ juhuyāt | trirātreṇa ātmanaḥ parasya vā śāntirbhavati | saptarātreṇa grāmasya vā nagarasya vā | mahāmāri upadrave śamīsamidhānāṁ dadhimadhughṛtāktānāṁ juhuyāt | udumbarasamidhānāṁ dadhimadhughṛtāktānāṁ juhuyādanāvṛṣṭeḥ | tṛmadhuraṁ juhuyāt | sarvatra paramaśāntirbhavati | bhikṣāhāraḥ triṁśalakṣaṁ japet | prātihārakapakṣe śuklapūrṇamāsyāṁ trirātroṣitaḥ candragrahe kṛṣṇagokṣīra aṣṭaśatābhimantritaṁ kṛtvā pibed rasāyanaṁ guṇopetaṁ bhavati | dūrvāpravālānāṁ dadhimadhughṛtāktānāṁ aṣṭasahasraṁ daśarātraṁ juhuyāt | akālamṛtyuḥ praśāmyati | dīrghāyurbhavati | dhvajaśaṅkhādīni abhimantrayet | dṛṣṭvā śrutvā ca parasainyaṁ stambhayati | sarvavrīhigandhodakaparipūrṇaṁ navaṁ kalaśaṁ kṛtvā aṣṭaśatajaptena vināyakopadrutaṁ spṛṣṭvā snāpayet | abhiṣikto lakṣmīvāṁ bhavati | anenābhiṣekeṇa sarvapāpaiḥ pramucyate | maṇḍalakarmāṇi karoti | grahakarmāṇi śatasahasrajaptena mayūrapicchakena sarvaviṣāṁ nāśayati | tenaiva jvaramakṣiśūlarogādīṁ nāśayati | sūtrakeṇa sarvajvarāṁ mudrāsametayukto mantreṇāsurayantrāṇi ghātayati | khadirasamidhānāṁ dadhimadhughṛtāktānāṁ aṣṭasahasraṁ juhuyāt | mahānidhānaṁ prayacchati ||

samudragāminīṁ nadīmavatīrya raktacandanāktānāṁ padmānāṁ śatasahasraṁ pravāhayet | padmarāśitulyaṁ nidhānaṁ labhati | dīyamānamakṣayaṁ bhavati | bilvāhutīnāṁ dadhimadhughṛtāktānāṁ aṣṭasahasraṁ juhuyāt | bhogāṁ prāpnoti ||

devāṁ vaśīkartukāmaḥ agarusamidhānāṁ dadhimadhughṛtāktānāṁ juhuyāt aṣṭasahasraṁ | trisandhyamekaviṁśatirātraṁ tandulānāṁ dadhimadhughṛtāktānāmekīkṛtya juhuyāt | akṣayamannaṁ bhavati ||

yakṣāṇāṁ vaśīkaraṇe guggulugulikānāṁ dadhimadhughṛtāktānāṁ juhuyāt | aśokasamidbhiryakṣiṇīnām nāgānāṁ nāgapuṣpāṁ āryavajravajrapāṇiragarusamidhābhiḥ vidyādharāṇāṁ damanakasamidhābhiḥ agurusamidhānāṁ turuṣkatailāktānāṁ gandharvāṇāṁ kunduruhomena pretānāṁ śrīvāsakahomena kinnarāṇāṁ sarjarasahomena vināyakānāṁ sarveṣāmaṣṭaśatiko homaḥ saptāhaṁ rājānasya rājasarṣapatailāktānāṁ aṣṭaśataṁ juhuyāt | trisandhyaṁ saptarātraṁ ādityābhimukhaṁ lakṣaṁ japet sarvapāpaiḥ pramucyati ||

sarvavidyānāmāpyayanaṁ kartukāmaḥ gomūtrayāvakāhāraḥ uśīramayīṁ pratikṛtiṁ kṛtvā śuklapuṣpairabhyarcya kṣīrāṣṭaśataṁ juhuyāt | kṣīreṇa ca snapayet | aṣṭaśatajaptena agarudhūpaṁ dadyāt | āpyāyito bhavati | sukṛduccāritena ātmarakṣā kṛtā bhavati | dviruccāritena parasya triruccāritena dravyasya rakṣā kṛtā bhavati ||

chinnabhinnanaṣṭakīlitānāṁ āpyāyanaṁ kartukāmaḥ uśīramayīṁ pratikṛtiṁ kṛtvā śuklaṣuṣpairabhyarcya anena uṣṇīṣarājena paṭasyāgrataḥ rājasarṣapāṇāṁ dadhimadhughṛtāktānāṁ aṣṭasahasraṁ juhuyāt | vidyāmuddiśya utkīlitā bhavati | pāpijanātiriktāṁ vidyāṁ jñātvā gorocanayā bhūrjapatre likhya tataḥ ātmamantramaṣṭaśatābhimantritaṁ kṛtvā bhagavataḥ udārāṁ pūjāṁ kṛtvā anena bhagavatā sārddhaṁ aṣṭasahasraṁ japtvā tatraiva kuśasaṁstare svapet | ūnātiriktāṁ svapne āgatya kathayati ||

atha padmaṁ sādhayitukāmaḥ raktacandanamayaṁ padmaṁ kṛtvā udārāṁ pūjāṁ kṛtvā trirātroṣitaḥ taṁ padmaṁ dakṣiṇena hastena gṛhītvā tāvajjaped yāvajjvalitamiti | viṁśatiparivāraḥ utpatati | vidyādharacakravarttī bhavati | apratihatagatiḥ | yadā mṛyate tadā sukhāvatyāmupapadyate ||

atha vajraṁ sādhayitukāmaḥ valmīkamiśrayā mṛttikayā vālukamiśrayā vajraṁ kṛtvā bhikṣāhāraḥ maunī apatthadāyī vajraṁ gṛhya trīṇi lakṣa japet | ekasūcikaṁ vajraṁ karttavyam | taṁ vajramante siddhārthakamadhye sthāpya candragrahe candragrahe sthātavyam | tāvajjaped yāvat sarṣapā ciṭiciṭāyanti | vajraṁ siddhaṁ bhavati | tena vajreṇa gṛhītena sarvakarmaṇi karoti | parvataśikharāṇi cūrṇayati | nāgahradaṁ śoṣayati | nadīḥ pratisrotamānayati | nāgāṁ vidrāpayati | viṣāṇi nirviṣīkaroti | sarve prāṇinaḥ stambhayati | mohayati | pātayati | yantrāṇi cūrṇayati | śakaṭaprabhṛtīni ca stambhayati | cūrṇayati | evamādīni sarvakarmāṇi karoti | eṣa ekasūcikasya vajrasya sādhanam ||

uṣṇīṣacakravarttinaṁ sādhayato na kaścicchaknoti vighnaṁ kartum | sākṣānmūrdhnaṭako'pi hi vidhinā nāvidhinā | asya ca jāpakāle satataṁ buddhalocanāṁ pūrvaṁ paścācca japtavyam | evaṁ saumyatvaṁ bhavati | siddhisyābhimukhībhavati ||

atha samudragāminīṁ nadīmavatīrya padmānāṁ lakṣa nivedayet | śrī āgatya varaṁ prayacchati | rāṣṭraṁ dadāti | atha trīṇi lakṣāṇi nivedayet | sārvabhaumiko rājā bhavati | jambūdvīpādhipatirbhavati | vivarasyāgrataḥ paṭaṁ pratiṣṭhāpya lakṣāṇi trīṇi japet | sarvayantrāṇi patanti | nirviśaṅkena praveṣṭavyam | praviśya rasarasāyanaṁ niḥkāśayati | atha tatraiva tiṣṭhati vaiṣṇavacakrabhayamutpadyate | atha praviśati anusmaritamātreṇa bhasmībhavati | manasena utthāpayati | na kadācidapi praviśati tasmiṁ ||

śuklapratipadamārabhya triḥkālaṁ jātīkusumaiḥ sakṛjjaptena bhagavatā pādāṅguṣṭhe tāḍayitavyam | yāvat pādāṅguṣṭhād raśmirniścarati | sādhakaśarīre'ntarddhīyati | tatkṣaṇādevākuñcitakuṇḍalakeśo bhavati | saparivāra utpatati | vidyādhararājā bhavati kalpasthāyī ||

atha samudrataṭe paścānmukhaṁ paṭaṁ pratiṣṭhāpya nāgakāṣṭhaiḥ agniṁ prajvālya samudrasyauddiśya nāgapuṣpāṇāṁ lakṣaṁ juhuyāt | samudre ūrmaya āgacchanti | siddhinimittaṁ na bhetavyam | tāvad yāvat samudro brāhmaṇaveṣeṇāgacchati | vravīti kiṁ mayā karttavyam | vaktavyam | vaśyo me bhava | tato yaducyate tat sarvaṁ karoti ||

padmaṁ bhūmyāṁ likhya sahasrapatraṁ tasyoparyupaviśya śatasahasraṁ japet | bhūmiṁ bhittvā uttiṣṭhati | sahasraparivāra utpatati mahākalpasthāyī vidyādhararājā bhavati | aparipatthadāyī tejena pañca yojanāni avabhāsayati ||

prātihārakapakṣe jātīpuṣpāṇāṁ bhagavataḥ uṣṇīṣarājasyopari lakṣaṁ nivedayet | ekaikaṁ japtavyam | tāvad yāvaduṣṇīṣād raśmi niścarati | sādhakasya śarīre'ntarddhīyate | tatkṣaṇādeva pañcābhijño bhavati | daśalakṣajaptaḥ yathā yathā prayujyati tathā tathā anenaiva bhagavatā sārddhaṁ yadi vidyā japyate sā niyatamāgacchati | sākṣādasya japyamānā yadi na vāgacchati sa mūrdhnā sphuṭati | śuṣyati ||

ayaṁ ca ekākṣara uṣṇīṣacakravartī tathāgata eva sākṣāt ko'nyaḥ sadevake loke sarvamantravidyānāṁ rājā tathāgata eva | sitātapatratejorāśipramukhāni asya parivāraḥ | sarveṣāmuṣṇīṣarājānām | sādhanavidhāna sarvaṁ atraiva yojyam | sarve ca uṣṇīṣarājā anena sādhyā | uttamasādhanaṁ icchatā asthānena yojyam | yadi yujyati uttamā siddhirna bhavati | saṁkṣepataḥ sarve devā anenākṛṣyante | atha nidhānamuddhāṭayati | yatra nidhānaṁ tiṣṭhati tatra gatvā akālakalaśaṁ gṛhya sarvagandhairlipya śvetacandanodakaṁ kumbhe prakṣipya aṣṭasahasrābhimantritaṁ kṛtvā nidhānaṁ sthāpayet | yadi nidhānaṁ tiṣṭhati tadā sa bhūmiḥ sphuṭati | yadi nidhānaṁ puruṣamātre tiṣṭhati udakena spraṣṭavyam | hastamātraṁ khatvā grahetavyaḥ ||

atha siṁhaṁ sādhayitukāmaḥ valmīkamṛttikayā kṛtvā gorocanayā samālabhya piṇḍikāyāṁ pratiṣṭhāpya udārāṁ pūjāṁ kṛtvā tāvajjaped yāvacalati | calitena siddho bhavati | pṛṣṭhamāruhya ākuñcitakuṇḍalakeśaḥ ātmapañcamotpatati | brahmāyuṣo navavarṣasahasrāṇi jīvati | sarvavidyādharāṇāmāgamya ||

evaṁ hastyaśvamahiṣaśca sādhayitavyā | yadā siṁhanādaṁ nadati tadā devā āsanebhyaścalanti ||

padmasaraṁ gatvā padmānāṁ lakṣaṁ nivedayet | sāmantarājyaṁ pratilabhate | raktakaravīrakalikānāṁ lakṣaṁ juhuyāt | rājakanyāṁ labhate| jātīpuṣpāṇāṁ lakṣaṁ samudragāminyāṁ nadyāṁ pravāhayet kanyāṁ labhate yāmicchati | sarve te uttamasādhanāni siddhyanti ||

anenoṣṇīṣacakravartinā sa yatra gacchati indro'pyasyāsanaṁ dadāti | sarve ca devarājānaḥ dūrādeva dṛṣṭvā bhītā trastā bhavanti | sarveṣāṁ ca devarājānāṁ prabhāṁ prabhāṁ vyāmīkaroti | yojanaśatābhyantareṇa karoti ||

ayaṁ cakravartī tathāgata eṣa devaloke sarve ca kalpasya bhagavataḥ uṣṇīṣacakravartinaḥ ekākṣarasya vaśe vartanti | tannimnāśca sarve mantratantrāḥ sakalpakāḥ savistarā ityāha bhagavāṁ śākyamuniḥ siṁho narottama iti ||

āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṁsa-

kāt mahāyānavaipulyasūtrāt caturviṁśatimaḥ

ekākṣaracakravartikarmavidhipaṭa

nirdeśapaṭalavisaraḥ

parisamāpta iti ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4622

Links:
[1] http://dsbc.uwest.edu/node/4677