The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
(28) nirvāṇavargaḥ
kleśakṣaya eva nirvāṇamārgaḥ
kleśakṣayāt paraṁ saukhyaṁ kathayanti manīṣiṇaḥ |
eṣa nirvāṇago mārgaḥ kathitastattvadarśakaiḥ ||1||
tatpadaṁ śāśvataṁ juṣṭaṁ kathayanti tathāgatāḥ |
yatra janma na mṛtyurna vidyate duḥkhasambhavaḥ ||2||
vibhūtasyāpramattasya śāntasya vanacāriṇaḥ |
alolupasya vīrasya nirvāṇasya vibhūtayaḥ ||3||
viṣayeṣvapramatto nirvāṇaṁ nāticiraṁ prāpnoti
mitrāmitraprahīṇasya bhavarāgavivarjinaḥ |
viṣayeṣvapramattasya nirvāṇaṁ nātidūrataḥ ||4||
śubhakarttṛ nirvāṇaṁ prāpnoti
śubhakāryeṣu saktasya maitrīkāruṇyabhāvinaḥ |
saṁsārabhayabhītasya nirvāṇaṁ nātidūrataḥ ||5||
kausīdyavirahitaḥ tvaritaṁ nirvāṇaṁ yāti
kleśakṣayavidhijñasya nairātmyasyāpi tasya ca |
kausīdyāccaiva muktasya nirvāṇaṁ nātidūrataḥ ||6||
vaśyendriyasya śāntasya nirvāṇaṁ samīpataram
catuḥsatyavidhijñasya tridoṣavadhasevinaḥ |
vaśyendriyasya śāntasya nirvāṇaṁ nātidūrataḥ ||7||
sukhaduḥkhapāśairmukto muniḥ pāraga ucyate
sukhaduḥkhamayaiḥ pāśairyasya ceto na hanyate |
sa doṣabhayanirmuktaḥ pārago munirucyate ||8||
śubhānveṣī nirvāṇamadhigacchati
puruṣo'pāyabhīruśca pramādabalavarjakaḥ |
śubhakārī śubhānveṣī nirvāṇamadhigacchati ||9||
||iti nirvāṇavargo'ṣṭāviṁśaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5966