Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > kapphiṇa iti 88

kapphiṇa iti 88

Parallel Devanagari Version: 
कप्फिण इति ८८ [1]

kapphiṇa iti 88|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati sma jetavane 'nāthapiṇḍadasyārāme| tena khalu samayena dakṣiṇāpathe kalpo nāma rājā rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ cākīrṇabahujanamanuṣyaṁ ca praśāttakalikalahaḍimbaḍamaraṁ taskararogāpagataṁ śālīkṣugomahiṣīsaṁpannaṁ priyamivaikaputrakaṁ rājyaṁ pālayati| so 'pareṇa samayena devyā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ putro jāto 'bhinūpo darśanīyaḥ prāsādikaḥ sarvāṅgapratyaṅgopetaḥ| tasya jātau jātimahaṁ kṛtvā kapphiṇa iti nāmadheyaṁ vyavasthāpitam| kapphiṇo dārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam| yasminneva divase kapphiṇaḥ kumāro jātastasminneva divase aṣṭādaśānāmamātyasahasrāṇāṁ putrā jātāḥ sarve mahānagnāḥ| teṣāṁ pratinūpāṇi nāmāni vyavasthāpitāni||

yadrājā kalpaḥ kāladharmeṇa saṁyuktastasyātyayātkapphiṇaḥ kumāro rājye pratiṣṭhitaḥ tāni cāṣṭādaśāmātyasahasrāṇi sarvāṇyamātyatve niyuktāni|| athāpareṇa samayena rājā mahākapphiṇo 'ṣṭādaśāmātyasahasraparivṛto mṛgavadhāya nirgataḥ| purastātpṛṣṭhataśca sarvabalaughamavalokyāmātyānāmantrayate| asti bhavattaḥ kasyacidevaṁnūpo balaudhastadyathā mamaivaitarhīti|| tataḥ priyavādibhiramātyairabhihitam| deva nānyasya kasyaciditi|| atha madhyadeśādvaṇijo dakṣiṇāpathaṁ gatāḥ| tai rājño mahākapphiṇasya prābhṛtamupanītam| rājñā uktā bho vaṇijaḥ kastatra rājeti|| vaṇijaḥ kathayatti| deva keciddeśā gaṇādhīnāḥ kecidrājādhīnā iti|| yāvadrājñā mahākapphiṇena śrāvastyādiṣu ṣaṭsu mahānagareṣu dūtasaṁpreṣaṇaṁ kṛtam| yadyutthitā bhavatha nopaveṣṭavyaṁ śīghramāgattavyamanyathā va uttamena daṇḍena samanuśāsiṣyāmīti|| etadvacanamupaśrutya ṣaṇmahānagaravāsino rājāno bhītāstrastāḥ saṁvignā āhṛṣṭaromakūpāḥ saṁgamya samāgamya ekasamūhena śrāvastīmanuprāptāḥ| tato bhagavatsakāśaṁ gatāḥ| taissa vṛttātto bhagavato vistareṇa niveditaḥ| bhagavatā te samāśvāsitā uktāśca sa dūto matsakāśamānetavya iti|| tatastairdūtasya niveditam| astyasmākaṁ rājādhirājastaṁ tāvatpaśyeti||

tato bhagavatā dūtāgamanamavetya jetavanaṁ catūratnamayaṁ nirmitaṁ devānāmiva sudarśanaṁ nagaram| atra catvāro mahārājāno dauvārikāḥ sthāpitā airāvatasadṛśā hastino bālāhakasadṛśā aśvā nandīghoṣasadṛśā rathā vyāḍayakṣasadṛśā manuṣyāḥ svayaṁ ca bhagavatā cakravartiveṣo nirmitaḥ saptatālodgataṁ ca siṁhāsanaṁ yatra bhagavānniṣaṇaḥ| tato dūtastathāvidhāṁ śobhāṁ dṛṣṭvā paraṁ vismayamāpannaḥ|| tato bhagavatā lekhaṁ lekhayitvā sa dūto 'bhihitaḥ| kapphiṇo madvacanādvaktavyo lekhavācanasamakālameva yadyutthito bhavasi nopaveṣṭavyaṁ śīghramāgattavyam| athavā nāgacchasi ahameva mahatā balaudhena sārdhamāgamiṣyāmīti|| tato dūtena gatvā rājño mahākapphiṇasya lekhaṁ vācikaṁ ca yatsaṁdiṣṭaṁ tatsarvaṁ niveditam||

tataḥ kapphiṇo rājā aṣṭādaśāmātyagaṇasahasraparivṛto 'nupūrveṇa cañcūryamāṇaḥ śrāvastīmanuprāptaḥ| prātisīmāśca rājāno rājānaṁ mahākapphiṇaṁ pratyudgatāḥ| tairmahāsatkāreṇa nagaraṁ praveśitaḥ| mārgaśramaṁ prativinodya bhagavato niveditavattaḥ|| tato bhagavatā tasyāgamanamavetya jetavanaṁ catūratnamayaṁ nirmitaṁ devānāmiva sudarśanaṁ nagaraṁ yatra catvāro mahārājāno dauvārikā sthāpitā airāvatasadṛśā hastino bālāhakasadṛśā aśvā nandīghoṣasadṛśā rathā vyāḍayakṣasadṛśā manuṣyāḥ svayaṁ ca bhagavatā cakravartiveṣo nirmitassaptatālodgataṁ ca siṁhāsanaṁ sarvaṁ tathaiva nirmitam| tato rājā mahākapphiṇo jetavanaṁ praviṣṭaḥ| sahadarśanādasya yo nūpe nūpamada aiśvarya aiśvaryamadaḥ sa prativigataḥ| baladarpo 'dyāpi pratibādhata eva|| tato bhagavatā laukikaṁ cittamutpāditam| aho bata śakro devendra aindraṁ dhanurādāyāgacchatviti| sahacittotpādādbhagavataḥ śakro devendraḥ sārathiveṣeṇa aindraṁ dhunurupanāmayati| bhagavatā mahākapphiṇāsyopanāmitam| tacca rājā mahākapphiṇa utkraṣṭumapi na śaknoti kutaḥ punarāropayiṣyati|| tato bhagavatā saptāyobheryo nirmitāḥ svayaṁ ca tadvanurardhacandrākāreṇāropya śaraḥ kṣipto yena saptāyobheryaśchidrīkṛtāḥ| tataḥ śabdo nirgataḥ|

ārabhadhvaṁ niṣkrāmata yujyadhvaṁ buddhaśāsane|

dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ||

yo hyasmindharmavinaye apramattaścariṣyati|

prahāya jātisaṁsāraṁ duḥkhasyāttaṁ kariṣyati||

sa ca śabdo yāvadakaniṣṭhāndevāngataḥ|| tato rājñaḥ kapphiṇasya yo 'bhūdbalamadaḥ sa prativigataḥ| tasya buddhirutpannā kimidamiti|| tato bhagavānrājño mahākapphiṇasya cittaprakāramupalakṣya rājaveṣamattardhāpya idaṁ sūtramārabdhavān||

daśabalasamanvāgato bhikṣavastathāgato 'rhansamyaksaṁbuddhaścarvaiśāradyaviśārada udāramārṣabhaṁ sthānaṁ pratijānīte brahmacaryaṁ pravartayati parṣadi samyaksiṁhanādaṁ nadati| yadutāsminsatīdaṁ bhavatyasyotpādidamutpadyate| yadutā 'vidyāpratyayāḥ saṁskārāḥ| saṁskārapratyayaṁ vijñānam| vijñānapratyayaṁ nāmanūpam| nāmanūpapratyayaṁ ṣaḍāyatanam| ṣaḍāyatanapratyayaḥ sparśaḥ| sparśapratyayā vedanā| vedanāpratyayā tṛṣṇā| tṛṣṇāpratyayamupādānam| upādānapratyayo bhavaḥ| bhavapratyayā jātiḥ| jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṁbhavatti| evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati|| yadutāsminnasatīdaṁ na bhavati asya nirodhādidaṁ nirudhyate| yadutāvidyānirodhātsaṁskāranirodhaḥ| saṁskāranirodhādvijñānanirodhaḥ| vijñānanirodhānnāmanūpanirodhaḥ| nāmanūpanirodhātṣaḍāyatananirodhaḥ| ṣaḍāyatananirodhātsparśanirodhaḥ| sparśanirodhādvedanānirodhaḥ| vedanānirodhāttṛṣṇānirodhaḥ| tṛṣṇānirodhādupādānanirodhaḥ| upādānanirodhādbhavanirodhaḥ| bhavanirodhājjātinirodhaḥ| jātinirodhājjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyā nirudhyatte| evamasya kevalasya mahato duḥkhaskandhasya nirodho bhavati|| svākhyāto me bhikṣavo dharma uttāno vivṛtaśchinnaplotiko yāvaddevamanuṣyebhyaḥ samyaksuprakāśitaḥ| evaṁ svākhyāte me dharma uttāne vivṛte chinnaplotike yāvaddevamanuṣyebhyaḥ samyaksuprakāśite yāvadalameva bhikṣavaḥ śraddhāpravrajitena kulaputreṇa alaṁ yogāya alamapramādāya alaṁ śāstuḥ śāsane yogamāpattuṁ kāmaṁ tvaksnāyvasthyavatiṣṭhatāṁ pariśuṣyatu śarīrānmāṁsaśoṇitam| atha ca punaryattadārabdhavīryeṇa prāptavyaṁ sthāmavatā vīryavatotsāhinā dṛḍhaparākrameṇānikṣiptadhureṇa kuśaleṣu dharmeṣu tadvahanānuprāptā na vīryasya sraṁsanaṁ bhaviṣyati|| tatkasya hetoḥ| duḥkhaṁ hi kusīdo viharati vyavakīrṇaḥ pāpakairakuśalairdharmaiḥ sāṁkleśikaiḥ paunarbhavikaiḥ sajvarairduḥkhavipākairāyatyāṁ jātijarāmaraṇīyairmahataścārthasya parihāṇirbhavati| ārabdhavīryastu sukhaṁ viharatyavyavakīrṇaḥ pāpakairakuśalairdharmaiḥ sāṁkleśikaiḥ paunarbhavikaiḥ sajvarairduḥkhavipākairāyatyāṁ jātijarāmaraṇīyairmahataścārthasya pāripūrirbhavati|| maṇḍapeyamidaṁ pravacanaṁ yaduta śāstā ca saṁmukhībhūto dharmaśca deśyata aupaśamikaḥ pārinirvāṇikaḥ saṁbodhigāmī sugatapraveditaḥ| tasmāttarhi bhikṣava ātmārthaṁ ca samanupaśyadbhiḥ parārthaṁ cobhayārthaṁ cedaṁ pratisaṁśikṣitavyam| kaccinnaḥ pravrajyā amoghā bhaviṣyati saphalā sukhodayā sukhavipākā yeṣāṁ ca paribhokṣyāmahe cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṁsteṣāṁ ca te kārāḥ kṛtāḥ kaccidatyarthamahāphalā bhaviṣyatti mahānuśaṁsā mahādyutayo mahāvaistārā ityevaṁ vo bhikṣavaḥ śikṣitavyam||

asminkhalu dharmaparyāye bhāṣyamāṇe rājñā mahākapphiṇena aṣṭādaśāmātyagaṇasahasraparivāreṇa viṁśatiśikharasumadgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotāpattiphalaṁ sākṣātkṛtam| tato dṛṣṭasatyo bhagavacchāsane pravrajitaḥ| tena yujyamānena ghaṭamāne nedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ|

bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta kapphiṇena karmāṇi kṛtāni yenābhinūpo darśanīyaḥ prāsādiko 'ṣṭādaśāmātyagaṇasahasraparivāro mahānagnabalaḥ pravrajya cārhattvaṁ sākṣātkṛtamiti|| bhagavānāha| kapphiṇenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni| kapphiṇena karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||

bhūtapūrvaṁ bhikṣavo 'tīte 'dhvanyekanavate kalpe vipaśyī nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa bandhumatīṁ rājadhānīmupaniśritya viharati bandhumatīyake dāve|| yāvadanyatamena sārthavāhena mahāsamudrātprabhūtāni ratnānyānītāni| vipaśyī samyaksaṁbuddhaḥ saśrāvakasaṅghastraimāsyaṁ bhaktenopanimanttritaḥ vihāraṁ ca kārayitvā cāturdiśāya bhikṣusaṅghāya niryātita yo 'sau sārthavāha eṣa evāsau kapphiṇo rājā tena kālena tena samayena| yadanena vipaśyī samyaksaṁbuddhaḥ saśrāvakasaṅghastraimāsyaṁ svāttargṛhe bhaktenopanimantritaḥ vihāraṁ ca kārayitvā cāturdiśāya bhikṣusaṅghāya niryātitā* * * * *|| aparāṇyapi bhikṣavaḥ kapphiṇena karmāṇi kṛtānyupacitāni| bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani vārāṇasyāṁ mahānagaryāṁ brahmadatto nāma rājā rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ cākīrṇabahujanamanuṣyaṁ ca praśāttakalikalahaḍimbaḍamaraṁ taskararogāpagataṁ śālīkṣugomahiṣīsaṁpannaṁ dhārmiko dharmarājo dharmeṇa rājyaṁ kārayati| so 'pareṇa samayena saṁprāpte vasattakālasamaye saṁpuṣpite<ṣu>pādapeṣu haṁsakrauñcamayūraśukaśārikākokilajīvañjīvakanirghoṣite vanaṣaṇḍe aṣṭādaśāmātyagaṇasahasraparivṛta udyānaṁ nirgataḥ| tena tatrodyāne glānaḥ pratyekabuddho dṛṣṭaḥ| sa tena sāṁpreyabhojanena traimāsyamupasthitaḥ parinirvṛtasya ca śarīrastūpaṁ kārayitvā amātyagaṇasahāyena tailābhiṣeko dattaḥ| tena saparivāro mahānagnabalādhānena saṁvṛttaḥ|| bhūyaḥ kāśyape bhagavati pravrajito babhūva| tatrānenendriyaparipākaḥ kṛtaḥ| tenedānīmarhattvaṁ sākṣātkṛtam| iti bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣāva ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5694

Links:
[1] http://dsbc.uwest.edu/node/5794