Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 31 sutasoma-jātakam

31 sutasoma-jātakam

Parallel Devanagari Version: 
३१ सुतसोम-जातकम् [1]

31. sutasoma-jātakam

śreyaḥ samādhatte yathātathāpyupanataḥ satsaṁgama iti sajjanāpāśrayeṇa śreyo'rthinā bhavitavyam| tadyathānuśrūyate-

bodhisattvabhūtaḥ kilāyaṁ bhagavān yaśaḥprakāśavaṁśe guṇaparigrahaprasaṅgātsātmībhūtaprajānurāge pratāpānatadṛptasāmante śrīmati kauravyarājakule janma pratilebhe tasya| guṇaśatakiraṇamālinaḥ somapriyadarśanasya sutasya sutasoma ityevaṁ pitā nāma cakre| sa śuklapakṣacandramā iva pratidinamabhivardhamānakāntilāvaṇyaḥ kālakramādavāpya sāṅgeṣu sopavedeṣu ca vedeṣu vaicakṣaṇyaṁ dṛṣṭakramaḥ sottarakalānāṁ kalānāṁ lokyānāṁ lokapremabahumānaniketabhūtaḥ samyagabhyupapattisaumukhyādabhivardhamānādarātparipālananiyamācca bandhuriva guṇānāṁ babhūva|

śīlaśrutatyāgadayādamānāṁ tejaḥkṣamādhīdhṛtisaṁnatīnām|

anunnatihrīmatikāntikīrtidākṣiṇyamedhābalaśuklatānām||1||

teṣāṁ ca teṣāṁ sa guṇodayānāmalaṁkṛtānāmiva yauvanena|

viśuddhataudāryamanoharāṇāṁ candraḥ kalānāmiva saṁśrayo'bhūt||2||

ataścainaṁ sa rājā lokaparipālanasāmarthyādakṣudrabhadraprakṛtitvācca yauvarājyavibhūtyā saṁyojayāmāsa|

vidvattayā tvāsuratīva tasya priyāṇi dharmyāṇi subhāṣitāni|

ānarca pūjātiśayairatastaṁ subhāṣitairenamupāgamadyaḥ||3||

atha kadācitsa mahātmā kusumamāsaprabhāvaviracitakisalayalakṣmīmādhuryāṇi pravikasatkusumamanojñaprahasitāni pravitatanavaśādvalakuthāstaraṇasanāthadharaṇītalāni kamalotpaladalāstīrṇanirmalanīlasalilāni bhramadbhramaramadhukarīgaṇopagītānyanibhṛtaparabhṛtabarhigaṇāni mṛdusurabhiśiśirasukhapavanāni manaḥprasādodbhāvanāni nagaropavanānyanuvicaran anyatamamudyānavanaṁ nātimahatā balakāyena parivṛtaḥ krīḍārthamupanirjagāma|

sa tatra puṁskokilanādite vane manoharodyānavimānabhūṣite|

cacāra puṣpānatacitrapādape priyāsahāyaḥ sukṛtīva nandane||4||

gītasvanairmadhuratūryaravānuviddhai-

rnṛtyaiśca hāvacaturairlalitāṅgahāraiḥ|

strīṇāṁ madopahṛtayā ca vilāsalakṣmyā

reme sa tatra vanacārutayā tayā ca||5||

tatrasthaṁ cainamanyatamaḥ subhāṣitākhyāyī brāhmaṇaḥ samabhijagāma| kṛtopacārasatkāraśca tadrūpaśobhāpahṛtamanāstatropaviveśa| iti sa mahāsattvo yauvanānuvṛttyā puṇyasamṛddhiprabhāvopanataṁ krīḍāvidhimanubhavaṁstadāgamanādutpannabahumāna eva tasmin brāhmaṇe subhāṣitaśravaṇādanavāptāgamanaphale sahasaivotpatitaṁ gītavāditrasvanoparodhi kriḍāprasaṅgajanitapraharṣopahantṛ pramadājanabhayaviṣādajananaṁ kolāhalamupaśrutya jñāyatāṁ kimetamditi sādaramantaḥ purāvacarān samādideśa| athāsya dauvārikā bhayaviṣādadinavadanāḥ sasaṁbhramaṁ drutataramupetya nyavedayanta-eṣa sa deva puruṣādaḥ kalmāṣavādaḥ saudāsaḥ sākṣādivāntako naraśatakadanakaraṇaparicayādrākṣasādhikakrūrataramatiratimānuṣabalavīryadarpo rakṣaḥpratibhayaraudramūrtimūrtimāniva jagatsaṁtrāsa iti evābhivartate| vidrutaṁ ca nastatsaṁtrāsagrastadhairyamudbhrāntarathaturagadviradavyākulayodhaṁ balam| yataḥ pratiyatno bhavatu devaḥ, prāptakālaṁ vā saṁpradhāryatāmiti|

atha sutasomo jānāno'pi tānuvāca-bhoḥ ka eṣa saudāso nāma ? te taṁ procuḥ-kimetaddevasya na viditaṁ yathā sudāso nāma rājā babhūva| sa mṛgayānirgato'śvenāpahṛto vanagahanamanupraviṣṭaḥ siṁhyā sārdhaṁ yogamagamat| āpannasattvā ca sā siṁhī saṁvṛttā| kālāntareṇa ca kumāraṁ prasuṣuve| sa vanacarairgṛhītaḥ sudāsāyopanītaḥ| aputro'hamiti ca kṛtvā sudāsena saṁvardhitaḥ| pitari ca surapuramupagate svaṁ rājyaṁ pratilebhe| sa mātṛdoṣādāmiṣeṣvabhisaktaḥ| idamidaṁ rasavaraṁ māṁsamiti sa mānuṣaṁ māṁsamāsvādya svapaurāneva ca hatvā hatvā bhakṣayitumupacakrame| atha paurāstadvadhāyodyogaṁ cakruḥ| yato'sau bhītaḥ saudāso nararudhirapiśitabalibhugbhyo bhutebhya upaśuśrāva- asmātsaṁkaṭānmukto'haṁ rājñāṁ kumāraśatena bhūtayajñaṁ kariṣyāmīti| so'yaṁ tasmātsaṁkaṭānmuktaḥ| prasahya prasahya cānena rājakumārāpaharanaṁ kṛtam| so'yaṁ devamapyapahartuṁmāyātaḥ| śrutvā devaṁ pramāṇamiti|

atha sa bodhisattvaḥ pūrvameva viditaśīladoṣavibhramaḥ saudāsasya kāruṇyāttaccikitsāvahitamatirāśaṁsamānaścātmani tacchīlavikṛtapraśamanasāmarthyaṁ priyākhyāna iva ca saudāsābhiyānanivedane prītiṁ pratisaṁvedayanniyatamityuvāca-

rājyāccyute'sminnaramāṁsalobhādunmādavaktavya ivāsvatantre|

tyaktasvadharme hatapuṇyakīrtau śocyāṁ daśāmityanuvartamāne||6||

ko vikramasyātra mamāvakāśa evaṁgatādvā bhayasaṁbhramasya|

ayatnasaṁrambhaparākrameṇa pāpmānamasya prasabhaṁ nihanmi||7||

gatvāpi yo nāma mayānukampyo madgocaraṁ sa svayamabyupetaḥ|

yuktaṁ mayātithyamato'sya kartumevaṁ hi santo'tithiṣu pravṛttāḥ||8||

tadyathādhikāramatrāvahitā bhavanti bhavantaḥ| iti sa tānantaḥ purāvacarānanuśiṣya viṣādavipulatarapāriplavākṣamāgadgadavilulitakaṅṭhaṁ mārgāvaraṇasodyamamāśvāsanapūrvakaṁ vinivartya yuvatijanaṁ yatastatkolāhalaṁ tataḥ prasasāra| dṛṣṭvaiva ca vyāyatābaddhamalinavasanaparikaraṁ valkalapaṭṭaviniyataṁ reṇuparuṣapralambavyākulaśiroruhe praruḍhaśmaśrujālāvanaddhāndhakāravadanaṁ roṣasaṁrambhavyāvṛttaraudranayanamudyatāsimacarmāṇaṁ saudāsaṁ vidravadanupatantaṁ rājabalaṁ vigatabhayasādhvasaḥ samājuhāva-ayamahamare sutasomaḥ| ita eva nivartasva| kimanena kṛpaṇajanakadanakaraṇaprasaṅgeneti| tatsamāhvānaśabdākalitadarpastu saudāsaḥ siṁha iva tato nyavartata| nirāvaraṇapraharaṇamekākinaṁ prakṛtisaumyadarśanamabhivīkṣya ca bodhisattvamahamapi tvāmeva mṛgayāmītyuktvā niviśaṅka sahasā saṁrambhadrutataramabhisṛtyainaṁ skandhamāropya pradudrāva| bodhisattvo'pi cainaṁ saṁrambhadarpoddhatamānasaṁ sasaṁbhramākulitamatiṁ rājabalavidrāvaṇāduparūḍhapraharṣāvalepaṁ sābhiśaṅkamavetya nāyamasyānuśiṣṭikāla ityupekṣāṁcakre| saudāso'pyabhimatārthaprasiddhyā paramiva lābhabhadhigamya pramuditamanāḥ svamāvāsadurgaṁ praviveśa|

hatapuruṣakalevarākulaṁ rudhirasamukṣitaraudrabhūtalam|

puruṣamiva ruṣāvabhartsayatsphuṭadahanairaśivaiḥ śivārutaiḥ||9||

gṛdhradhvāṅkṣādhyāsanarūkṣāruṇaparṇaiḥ

kīrṇaṁ vṛkṣairnaikacitādhūmavivarṇaiḥ|

rakṣaḥpretānartanabibhatsamaśāntaṁ

dūrād dṛṣṭaṁ trāsajaḍaiḥ sārthikanetraiḥ||10||

samavatārya ca tatra bodhisattvaṁ tadrūpasaṁpadā vinibadhyamānanayanaḥ pratataṁ vīkṣamāṇo viśaśrāma| atha bodhisattvasya subhāṣitopāyanābhigataṁ brāhmaṇamakṛtasatkāraṁ tadudyānavinivartanapratīkṣiṇamāśāvabaddhahṛdayamanusmṛtya cintā prādurabhūt-kaṣṭaṁ bhoḥ !

ubhāṣitopāyanavānāśayā duramāgataḥ|

sa maṁ hṛtamupaśrutya vipraḥ kiṁ nu kariṣyati||11||

āśāvighātāgniparītacetā vaitānyatīvreṇa pariśrameṇa|

viniśvasiṣyatyanuśocya vā māṁ svabhāgyanindāṁ pratipatsyate vā||12||

iti vicintayatastasya mahāsattvasya tadīyaduḥkhābhitaptamanasaḥ kāruṇyaparicayādaśrūṇi prāvartanta| atha saudāsaḥ sāśrūnayanamabhivīkṣya bodhisattvaṁ samabhiprahasannuvācamā tavadbhoḥ|

dhīra ityasi vikhyātastaistaiśca bahubhirguṇaiḥ|

atha cāsmadvaśaṁ prāpya tvamapyaśrūṇi muñcasi||13||

suṣṭhu khalvidamucyate-

āpatsu viphalaṁ dhairyaṁ śoke śrutamapārthakam|

na hi tadvidyate bhūtamāhataṁ yuanna kampate||14|| iti|

tatsatyaṁ tāvad brūhi-

prāṇān priyānatha dhanaṁ sukhasādhanaṁ vā

bandhūnnarādhipatitāmathavānuśocan|

putrapriyaṁ pitaramaśrumukhān sutān vā

smṛtveti sāśrūnayanatvamupāgato'si||15||

bodhisattva uvāca-

na prāṇān pitarau na caiva tanayān bandhūnna dārānna ca

naivaiśvaryasukhāni saṁsmṛtavato bāṣpodgamo'yaṁ mama|

āśāvāṁstu subhāṣitairabhigataḥ śrutvā hṛtaṁ māṁ dvijo

nairāśyena sa dahyate dhruvamiti smṛtvāsmi sāsrekṣaṇaḥ||16||

tasmādvisarjayitumarhasi tasya yāva-

dāśāvighātamathitaṁ hṛdayaṁ dvijasya|

saṁmānanāmbupariṣekanavikaromi

tasmātsubhāṣitamadhūni ca saṁbibharmi||17||

prāpyaivamānṛṇyamahaṁ divjasya gantāsmi bhūyo'nṛṇatāṁ tavāpi|

ihāgamātprītikṛtakṣaṇābhyāṁ nirīkṣyamāṇo bhavadīkṣaṇābhyām||18||

mā cāpayātavyanayo'yamasyetyevaṁ viśaṅkākulamānaso bhūḥ|

anyo hi mārgo nṛpa madvidhānāmanyādṛśastvanyajanābhipannaḥ||19||

saudāsa uvāca-

idaṁ tvayā hyādṛtamucyamānaṁ śraddheyatāṁ naiva kathaṁcideti|

ko nāma mṛtyorvadanādvimuktaḥ svasthaḥ sthitastatpunarabhyupeyām||20||

duruttaraṁ mṛtyubhayaṁ vyatītya sukhe sthitaḥ śrīmati veśmani sve|

kiṁ nāma tatkāraṇamasti yena tvaṁ matsamīpaṁ punarabhyupeyāḥ||21||

bodhisattva uvāca-kathamevaṁ mahadapi mamāgamanakāraṇamatrabhavānnābabhudhyate ? nanu mayā pratipannamāgamiṣyāmīti| tadalaṁ māṁ khalajanasamatayaivaṁ pariśaṅkitum| sutasomaḥ khalvaham|

lobhena mṛtyośca bhayena satyaṁ satyaṁ yadeke tṛṇavattyajanti|

satāṁ tu satyaṁ vasu jīvitaṁ ca kṛcchre'pyatastanna parityajanti||22||

na jīvitaṁ yatsukhamaihikaṁ vā satyāccyutaṁ rakṣati durgatibhyaḥ|

satyaṁ vijahyāditi kastadarthaṁ yaccākaraḥ stutiyaśaḥsukhānām||23||

saṁdṛśyamānavyabhicāramārge tvadṛṣṭakalyāṇaparākrame vā|

śraddheyatāṁ naiti śubhaṁ tathā ca kiṁ vīkṣya śaṅkā tava mayyapīti||24||

tvatto bhayaṁ yadi ca nāma mamābhaviṣyat

saṅgaḥ sukheṣu karuṇāvikalaṁ mano vā|

vikhyātaraudracaritaṁ nanu vīramānī

tvāmudyatapraharaṇāvaraṇo'bhyupaiṣyam||25||

tvatsaṁstavastvayamabhīpsita eva me syāt

tasya dvijasya saphalaśramatāṁ vidhāya|

eṣyāmyahaṁ punarapi svayamantikaṁ te

nāsmadvidhā hi vitathāṁ giramudgiranti||26||

atha saudāsastad bodhisattvavacanaṁ vikalpitamivāmṛṣyamāṇaścintāmāpede-suṣṭhu khalvayaṁ satyavāditayā ca dharmikatayā ca vikatthate| tatpaśyāmi tāvadasya satyānurāgaṁ dharmapriyatāṁ ca | kiṁ ca tāvanmamānena naṣṭenāpi syāt ? asti hi me svabhujavīryapratāpādvaśīkṛtaṁ śatamātraṁ kṣatriyakumārāṇām| tairyathopayācitaṁ bhūtayajñaṁ kariṣyāmīti vicintya bodhisattvamuvāca-tena hi gaccha| drakṣyāmaste satyapratijñatāṁ dhārmikatāṁ ca|

gatvā kṛtvā ca tasya tvaṁ dvijasya yadabhīpsitam|

śīghramāyāhi yāvatte citāṁ sajjīkaromyaham||27||

atha bodhisattvastathetyasmai pratiśrutya svabhavanamabhigataḥ pratinandyamānaḥ svena janena tamāhūya brāhmaṇaṁ tasmād gāthācatuṣṭayaṁ śuśrāva| tacchrutvā subhāṣitābhiprasāditamanāḥ sa mahāsattvaḥ saṁrādhayan priyavacanasatkārapuraḥsaraṁ sāhasrikīṁ gāthāṁ kṛtvā samabhilaṣitenārthena taṁ brāhmaṇaṁ pratipūjayāmāsa| athainaṁ tasya pitā asthānātivyayanivāraṇodyatamatiḥ prastāvakramāgataṁ sānunayamityuvāca-tāta subhāṣitapratipūjane sādhu mātrāṁ jñātumarhasi| mahājanaḥ khalu te bhartavyaḥ, kośasaṁpadapekṣiṇī ca rājaśrīḥ| ataśca tvāṁ bravīmi-

śatena saṁpūjayituṁ subhāṣitaṁ paraṁ pramāṇaṁ na tataḥ paraṁ kṣamam|

atipradāturhi kiyacciraṁ bhaveddhaneśvarasyāpi dhaneśvaradyutiḥ||28||

samarthamarthaḥ paramaṁ hi sādhanaṁ na tadvirodhena yataścaretpriyam|

narādhipaṁ śrīrna hi kośasaṁpadā vivarjitaṁ veśavadhūrivekṣate||29||

bodhisattva uvāca-

arghapramāṇaṁ yadi nāmaṁ kartuṁ śakyaṁ bhaveddeva subhāṣitānām|

vyaktaṁ na te vācyapathaṁ vrajeya tanniṣkrayaṁ rājyamapi prayacchan||30||

śrutvaiva yannāma manaḥ prasādaṁ śreyo'nurāgaḥ sthiratāṁ ca yāti|

prajñā vivṛddhyā vitamaskatāṁ ca krayyaṁ nanu syādapi tatsvamāṁsaiḥ||31||

dīpaḥ śrutaṁ mohatamaḥpramāthī caurādyahāryaṁ paramaṁ dhanaṁ ca|

saṁmohaśatruvyathanāya śastraṁ nayopadeṣṭā paramaśca mantrī||32||

āpadgatasyāpyavikāri mitramapīḍanīśokarujaścikitsā|

balaṁ mahaddoṣabalāvamardi paraṁ nidhānaṁ yaśasaḥ śriyaśca||33||

satsaṁgame prābhṛtaśībharasya sabhāsu vidvajjanarañjanasya|

parapravādadyutibhāskarasya spardhāvatāṁ kīrtimadāpahasya||34||

prasannanetrānanavarṇarāgairasaṁskṛtairapyatiharṣalabdhaiḥ|

saṁrādnanavyagrakarāgradeśairvikhyāpyamānātiśayakramasya||35||

vispaṣṭahetvarthanidarśanasya vicitraśāstrāgamapeśalasya|

mādhuryasaṁskāramanoharatvādakliṣṭamālyaprakaropamasya||36||

vinītadīptapratibhojjvalasya prasahya kīrtipratibodhanasya|

vāksauṣṭhavasyāpi viśeṣaheturyogātprasannārthagatiḥ śrutaśrīḥ||37||

śrutvā ca vairodhikadoṣamuktaṁ trivagamārgaṁ samupāśrayante|

śrutānusārapratipattisārāstarantyakṛcchreṇa ca janmadurgam||38||

guṇairanekairiti viśrutāni prāptānyahaṁ prābhṛtavacchrutāni|

śaktaḥ kathaṁ nāma na pūjayamājñāṁ kathaṁ vā tava laṅghayeyam||38||

yāsyāmi saudāsasamīpamasmādartho na me rājyapariśrameṇa|

nivṛttasaṁketaguṇopamarde labhyaśca yo doṣapathānuvṛttyā||40||

athainaṁ pitā snehātsamutpatitasaṁbhramaḥ sādaramuvāca-tavaiva khalu tāta hitāvekṣiṇā mayaivamabhihitam| tadalamatra te manyuvaśamanubhavitum| dviṣantaste saudāsavarśaṁ gamiṣyanti| athāpi pratijñātaṁ tvayā tatsamīpopagamanam, ataḥ satyānurakṣī tatsaṁpādayitumicchasi, tadapi te nāhamanujñāsyāmi| apātakaṁ hi svaprāṇaparirakṣānimittaṁ gurujanārthaṁ cānṛtamārgo vedavihita iti| tatparihāraśrameṇa tava ko'rthaḥ ? arthakāmābhyāṁ ca virodhidṛṣṭaṁ dharmasaṁśrayamanayamiti vyasanamiti ca rājñāṁ pracakṣate nītikuśalāḥ| tadalamanenāsmanmanastāpinā svārthanirapekṣeṇa te nirbandhena| athāpyayaśasyaṁ mārṣa dharmavirodhi ceti pratijñāvisaṁvādanamanucitatvānna vyavasyati te matiḥ, evamapīdaṁ tvadvimokṣaṇārthaṁ samudyaktaṁ sajjameva no hastyaśvarathapattikāyaṁ saṁpannamanuraktaṁ kṛtāstraśūrapuruṣamanekasamaranīrājitaṁ mahanmahaughabhīmaṁ balam| tadanena parivṛtaḥ samabhigamyainaṁ vaśamānaya, antakavaśaṁ vā prāpaya| evamavyarthapratijñatā saṁpāditā syādātmarakṣā ceti|

bodhisattva uvāca-notsahe deva anyathā pratijñātumanyathā kartuṁ śocyeṣu vā vyasanapaṅkanimagneṣu narakābhimukheṣu suhṛtsu svajanapartiyakteṣvanātheṣu ca tadvidheṣu prahartum|

api ca,

dukṣaraṁ puruṣādo'sāvudāraṁ cākaronmayi|

madvacaḥpratyayādyo māṁ vyasṛjadvaśamāgatam||41||

labdhaṁ tatkāraṇāccedaṁ mayā tāta subhāṣitam|

upakārī viśeṣeṇa so'nukampyo mayā yataḥ||42||

alaṁ cātra devasya madatyayāśaṅkayā| kā hi tasya śaktirasti māmevamabhigataṁ vihiṁsitumiti| evamanunīya ca mahatmā pitaraṁ vinivāraṇasodyamaṁ ca vinivartya praṇayyijanamanuraktaṁ ca balakāyamekākī vigatabhayadainayaḥ satyānurakṣī lokahitārthaṁ saudāsamabhivineṣyaṁstanniketamabhijagāma|

dūrādevāvalokya saudāsastaṁ mahāsattvamativismayādabhivṛddhabahumānaprasādaścirābhyāsavirūḍhakruratāmalinamatirapi vyaktamiti cintāmāpede-ahahahaha !

āścaryāṇāṁ batāścaryamadbhutānāṁ tathādbhatam|

satyaudāryaṁ nṛpasyedamatimānuṣadaivatam||43||

mṛtyuraudrasvabhāvaṁ māṁ vinītabhayasaṁbhramaḥ|

iti svayamupeto'yaṁ hī dhairyaṁ sādhu satyatā||44||

sthāne khalvasya vikhyātaṁ satyavāditayā yaśaḥ|

iti prāṇān svarājyaṁ ca satyārthaṁ yo'yamatyajat||45||

atha bodhisattvaḥ samabhigamyainaṁ vismayabahumānāvarjitamānasamuvāca-

prāptaṁ subhāṣitadhanaṁ pratipūjito'rthī

prītiṁ manaśca gamitaṁ bhavataḥ prabhāvāt|

prāptastadasmyayamaśāna yathepsitaṁ māṁ

yajñāya vā mama paśuvratamādiśa tvam||46||

saudāsa uvāca-

nātyeti kālo mama khādituṁ tvāṁ dhūmākulā tāvadiyaṁ citāpi|

vidhūmapakvaṁ viśitaṁ ca hṛdyaṁ śṛṇmastadetāni subhāṣitāni||47||

bodhisattva uvāca kastavārtha itthaṁgatasya subhāṣitaśravanena ?

imāmavasthāmudarasya hetoḥ prāpto'si saṁtyaktaghṛṇaḥ prajāsu|

imāśca dharmaṁ pravadanti gāthāḥ sametyadharmeṇa yato na dharmaḥ||48||

rakṣovikṛtavṛttasya saṁtyaktāryapathasya te|

nāṣti satyaṁ kuto dharmaḥ kiṁ śrutena kariṣyasi||49||

atha saudāsastāmavasādanāmamṛṣyamāṇaḥ pratyuvāca-mā tāvadbhoḥ !

ko'sau nṛpaḥ kathaya yo na samudyatāstraḥ

krīḍāvane vanamṛgīdayitānnihanti|

tdvannihanmi manujān yadi vṛttiheto-

rādharmikaḥ kila tato'smi na te mṛgaghnāḥ||50||

bodhisattva uvāca-

dharme sthitā na khalu te'pi namanti yeṣāṁ

bhītadruteṣvapi mṛgeṣu śarāsanāni|

tebhyo'pi nindyatama eva narāśanastu

jātyucchritā hi puruṣā na ca bhakṣaṇīyāḥ||51||

atha saudāsaḥ parikarkaśākṣaramapyabhidhīyamāno bodhisattvena tanmaitrīguṇaprabhāvādabhibhūtaraudrasvabhāvaḥ sukhāyamāna eva tadvacanamabhiprahasannuvāca-bhoḥ sutasoma !

mukto mayā nāma sametya gehaṁ samantato rājyavibhūtiramyam|

yanmatsamīpaṁ punarāgatastvaṁ na nītimārge kuśalo'si tasmāt||52||

bodhisattva uvāca-naitadasti| ahameva tu kuśalo nītimārge yadenaṁ na pratipattumicchāmi|

yaṁ nāma pratipannasya dharmādaikāntikī cyutiḥ|

na tu prasiddhiḥ saukhyasya tatra kiṁ nāma kauśalam||53||

kiṁ ca bhūyaḥ,

ye nītimārgapratipattidhīrāḥ prāyeṇa te pretya patantyapāyān|

apāsya jihmāniti nītimārgān satyānurakṣī punarāgato'smi||54||

ataśca nītau kuśalo'hameva tyaktvānṛtaṁ yo'bhirato'smi satye|

na tatsunītaṁ hi vadanti rajjñā yannānubadhnanti yaśaḥsukhārthāḥ||55||

saudāsa uvāca-

prāṇān priyān svajanamaśrumukhaṁ ca hitvā

rājyāśrayāṇi ca sukhāni mahoharāṇi|

kāmarthasiddhimanupaśyasi satyavākye

tadrakṣaṇārthamapi māṁ yadupāgato'si||56||

bodhisattva uvāca-bahavaḥ satyavacanāśrayā guṇātiśayāḥ| saṁkṣepastu śrūyatām-

malyaśriyaṁ hṛdyatayātiśete sarvān rasān svādutayā ca satyam|

śramādṛte puṇyaguṇaprasiddhyā tapāṁsi tīrthābhigamaśramāṁśca||57||

kīrterjagadvyāptikṛtakṣaṇāyā mārgastrilokākramaṇāya satyam|

dvāraṁ praveśāya surālayasya saṁsāradurgottaraṇāya setuḥ||58||

atha saudāsaḥ sādhu yuktamityabhipraṇamyainaṁ savismayamabhivīkṣamāṇaḥ punaruvāca-

anye na rā madvaśagā bhavanti dainyārpaṇāttrāsaviluptadhairyaḥ|

saṁtyajyase tvaṁ tu na dhairyalakṣmyā manye na te mṛtyubhayaṁ narendra||59||

bodhisattva uvāca-

mahatāpi prayatnena yacchaktyaṁ nātivartitum|

pratīkārāsamarthena bhayaklaibyena tatra kim||60||

iti parigaṇitalokasthitayo'pi tu kāpuruṣāḥ

pāpaprasaṅgādanutapyamānāḥ śubheṣu karmasvakṛtaśramaśca|

āśaṅkamānāḥ paralokaduḥkhaṁ martavyasaṁtrāsajaḍā bhavanti||61||

tadeva kartuṁ na tu saṁsmarāmi bhavedyato me manaso'nutāpaḥ|

sātmīkṛtaṁ karma ca śuklamasmāddharmasthitaḥ ko maraṇādvibhīyāt||62||

na ca smarāmyarthijanopayānaṁ yanna praharṣāya mamārthināṁ vā|

iti pradānaiḥ samavāptatuṣṭirdharme sthitaḥ ko maraṇādbibhīyāt||63||

ciraṁ vicintyāpi ca naiva pāpe manaḥpadanyāsamapi smarāmi|

viśodhitasvargapatho'hamevaṁ mṛtyoḥ kimarthaṁ bhayamabhyupeyām||64||

vipreṣu bandhuṣu suhṛtsu samāṣriteṣu

dīne jane yadiṣu cāśramabhūṣaṇeṣu|

nyastaṁ mayā bahu dhanaṁ dadatā yathārhaṁ

kṛtyaṁ ca yasya yadabhūttadakāri tasya||65||

śrīmanti kīrtanaśatāni niveśitāni|

satrājirāśramapadāni sabhāḥ prapāśca|

mṛtyorna me bhayamatastadavāptatuṣṭe-

ryajñāya tatsamupaklpaya bhauṅkṣva vā mām||66||

tadupaśrutya saudāsaḥ prasādāśruvyāptanayanaḥ samudbhiyamānaromāñcapiṭako vismṛtapāpasvabhāvatāmisraḥ sabahumānamavekṣya bodhisattvamuvāca-śāntaṁ pāpam|

adyādviṣaṁ sa khalu hāhahalaṁ prajāna-

nnāśīviṣaṁ prakupitaṁ jvaladāyasaṁ vā|

mūrdhāpi tasya śatadhā hṛdayaṁ ca yāyād

yastvadvidhasya nṛpapuṁgava pāpamicchet||67||

tadarhati bhavāṁstānyapi me subhāṣitāni vaktum| anena hi te vacanakusumavarṣeṇābhiprasāditamanasaḥ suṣṭutaramabhivṛddhaṁ ca teṣu me kautūhalam| api ca bhoḥ|

dṛṣṭvā me caritacchāyāvairūpyaṁ dharmadarpaṇe|

api nāmāgatāvegaṁ syanme dharmotsukaṁ manaḥ||68||

athainaṁ bodhisattvaḥ patrīkṛtāśayaṁ dharmaśravaṇapravaṇamānasamavetyovāca-tena hi dharmārthinā tadanurūpasamudācārasauṣṭhavena dharmaḥ śrotuṁ yuktam| paśya|

nīcaistarāsanasthānadvibodhya vinayaśriyam|

prītyarpitābhyāṁ cakṣurbhyāṁ vāṅmadhvāsvādayannivi||69||

gauravāvarjitaikāgraprasannāmalamānasaḥ|

satkṛtya dharmaṁ śṛṇuyādbhiṣagvākyamivāturaḥ||70||

atha saudāsaḥ svenottarīyeṇa samāstīryoccaistaraṁ śilātalaṁ tatra cādhiropya bodhisattvaṁ svayamanāstaritāyamupaviśya bhūmau bodhisattvasya purastādānanodvīkṣaṇavyāpṛtanirīkṣaṇarataṁ mahāsattvamuvāca-brūhīdānīṁ mārṣeti| atha bodhisattvo navāmbhodharaninadamadhureṇa gambhīreṇāpūrayanniva tadvanaṁ vyāpinā svareṇovāca|

yadṛcchayāpyupānītaṁ sakṛtsajjanasaṁgatam|

bhavatyacalamatyantaṁ nābhyāsakramamīkṣate||71||

tadupaśrutya saudāsaḥ sādhu sādhviti svaśiraḥ prakampyāṅgalīvīkṣepaṁ bodhisattvamuvāca-tatastataḥ ?

atha bodhisattvo dvitīyāṁ gāthāmudājahāra-

na sajjanād duracaraḥ kvacidbhavedbhajeta sādhūn vinayakramānugaḥ|

spṛśantyayatnena hi tatsamīpagaṁ visarpiṇastadguṇapuṣpareṇavaḥ||72||

saudāsa uvāca-

subhāṣitānyarcayatā sādho sarvātmanā tvayā|

sthāne khalu niyukto'rthaḥ sthāne nāvekṣitaḥ śramaḥ||73||

tatastataḥ ? bodhisattva uvāca-

rathā nṛpāṇāṁ maṇihemabhūṣaṇā vrajanti dehāśca jarāvirūpatām|

satāṁ tu dharmaṁ na jarābhivartate sthirānurāgā hi guṇeṣu sādhavaḥ||74||

amṛtavarṣaṁ khalvidam| aho saṁtarpitāḥ smaḥ| tatastataḥ ? bodhisattva uvāca-

nabhaśca dure vasudhātalācca pārādavāraṁ ca mahārṇavasya|

astācalendrādudayastato'pi dharmaḥ satāṁ dūratare'satāṁ ca||75||

atha saudāsaḥ prasādavismayābhyāmāvarjitapremabahumāno bodhisattvamuvāca-

citrābhidhānātiśayojjvalārthā gāthāstvadetā madhurā niśamya|

ānanditastatpratipūjanārthaṁ varānahaṁ te caturo dadāmi||76||

tad vṛṇīṣva yadyanmatto'bhikāṅkṣasīti| athainaṁ bodhisattvaḥ savismayabahumāna uvāca kastvaṁ varapradānasya ?

yasyāsti nātmanayapi te prabhutvamakāryasaṁrāgaparājitasya|

sa tvaṁ varaṁ dāsyasi kaṁ parasmai śubhapravṛterapavṛttabhāvaḥ||77||

ahaṁ ca dehīti varaṁ vadeyaṁ manaśca ditsāthiśilaṁ tava syāt|

tamatyayaṁ kaḥ saghṛṇo'bhyupeyādetāvadevālamalaṁ yato naḥ||78||

atha saudāsaḥ kiṁcid vrīḍāvanatavadano bodhisattvamuvāca-alamatrabhavato māmevaṁ viśaṅkitum|

prāṇānapi parityajya dāsyāmyetānahaṁ varān|

visrabdhaṁ tad vṛṇīṣva tvaṁ yadyādicchasi bhūmipa||79||

bodhisattva uvāca-tena hi

satyavarato bhava visarjaya sattvahiṁsāṁ bandīkṛtaṁ janamaśeṣamimaṁ vimuñca|

adyā na caiva naravīra manuṣyamāṁsametān varānanavarāṁścaturaḥ prayaccha||80||

saudāsa uvāca-

dadāmi pūrvān bhavate varāṁstrīnanyaṁ caturthaṁ tu varaṁ vṛṇīṣva|

avaiṣi kiṁ na tvamidaṁ yathāhamīśo virantuṁ na manuṣyamāṁsāt||81||

bodhisattva uvāca-hanta tavaitatsaṁvṛttam| nanūktaṁ mayā kastvaṁ varapradānasyeti ? api ca bhoḥ ?

satyavratatvaṁ ca kathaṁ syadahiṁsakatā ca te|

aparityajato rājan manuṣyapaiśitāśitām||82||

āha-

nanūktaṁ bhavatā pūrvaṁ dāsyāmyetānahaṁ varān|

prāṇānapi parityajya tadidaṁ jāyate'nyathā||83||

ahiṁsakatvaṁ ca kuto māṁsārthaṁ te ghnato narān|

satyevaṁ katame dattā bhavatā syurvarāstrayaḥ||84||

saudāsa uvāca-

tyaktvā rājyaṁ vane kleśo yasya heturtādhṛto mayā|

hato dharmaḥ kṣatā kīrtistyakṣyāmi tadahaṁ katham||85||

bodhisattva uvāca-ata eva tadbhavāṁstyaktumarhati|

dharmādarthātsukhātkīrtebhraṣṭo yasya kṛte bhavān|

anarthāyatanaṁ tādṛkkathaṁ na tyaktumarhasi||86||

dattānuśayitā ceyamanaudāryahate jane|

nīcata sā kathaṁ nāma tvāmapyabhibhavediti||87||

tadalaṁ te pāpmānamevānubhrāmitum| avaboddhumarhasyātmānam| saudāsaḥ khalvatrabhavān|

vaidyekṣitāni kuśalairupakalpitāni

grāmyāṇyanūpajalajānyatha jāṅgalāni|

māṁsāni santi kuru tairhṛdayasya tuṣṭiṁ

nindāvahādvirama sādhu manuṣyamāṁsāt||88||

tūryasvanāna sajalatoyadanādadhīrān

gītasvanaṁ ca niśi rājyasukhaṁ ca tattat|

bandhūn sutān parijanaṁ ca manonukūlaṁ

hitvā kathaṁ nu ramase'tra vane vivikte||89||

cittasya nārhasi narendra vaśena gantuṁ

dharmārthayoranuparodhapathaṁ bhajasva|

eṁko nṛpān yudhi vijitya samastasainyān

mā cittavigrahavidhau parikātaro bhūḥ||80||

lokaḥ paro'pi manujādhipa nanvavekṣya-

stasmātpriyaṁ yadahitaṁ ca na tanniṣevyam|

yatsyāttu kīrtyanuparodhi manojñamārgaṁ

tadvipriyaṁ sadapi bheṣajavadbhajasva||91||

atha saudāsaḥ prasādāśruvyāptanayano gadgadāyamānakaṅṭhaḥ samabhisṛtyaiva bodhisattvaṁ pādayoḥ saṁpariṣvajyovāca-

guṇakusumarajobhiḥ puṇyagandhiḥ samantā-

jjagadidamavakīrṇaṁ kāraṇe tvadyaśobhiḥ|

iti vicarati pāpe mṛtyudūtogravṛttau

tvamiva hi ka ivānyaḥ sānukampo mayi syāt||92||

śastā guruśca mama daivatameva ca tvaṁ

mūrdhnā vacāṁsyahamamūni tavārcayāmi|

bhokṣye na caiva sutasoma manuṣyamāṁsaṁ

yanmāṁ yathā vadasi tacca tathā kariṣye||93||

nṛpātmajā yaṅanimittamāhṛtā mayā ca ye bandhanakhedapīḍitāḥ|

hatatviṣaḥ śokaparītamānasāstadehi muñcāva sahaiva tānapi||94||

atha bodhisattvastathetyasmai pratiśrutya yatra te nṛpasutāstenāvaruddhāstatraivābhijagāma| dṛṣṭai va ca te nṛpasutāḥ sutasomaṁ hanta muktā vayamiti paraṁ harṣamupajagmuḥ|

virejire te sutasomadarśanānnarendraputrāḥ sphuṭahāsakāntayaḥ|

śaranmukhe candrakaropabṛhitā vijṛmbhamāṇāḥ kumudākarā iva||95||

athainānabhigamya bodhisattvaḥ samāśvāsayan priyavacanapuraḥsaraṁ ca pratisaṁmodya saudāsasyādrohāya śapathaṁ kārayitvā bandhanādvimucya sārdhaṁ saudāsena taiśca nṛpatiputrairanugamyamānaḥ svaṁ rājyamupetya yathārhakṛtasaṁskārāṁstān rājaputrān saudāsaṁ ca sveṣu sveṣu rājyeṣu pratiṣṭhāpayāmāsa|

tadevaṁ śreyaḥ samādhatte yathātathāpyupanataḥ satsaṁgama iti śreyo'rthinā sajjanasamāśrayeṇa bhavitavyam| evamasaṁstutahṛtpūrvajanmasvapyupakāraparatvād buddho bhagavāniti tathāgatavarṇe'pi vācyam| evaṁ saddharmaśravaṇaṁ doṣāpacayāya guṇasamādhānāya ca bhavatīti saddharmaśravaṇe'pi vācyam| śrutapraśaṁsāyāmapi vācyam-evamanekānuśaṁsaṁ śrutamiti| satyakathāyāmapi vācyam-evaṁ sajjaneṣṭaṁ puṇyakīrtyākaraṁ satyavacanamityevaṁ svaprāṇasukheśvaryanirapekṣāḥ satyamanurakṣanti satpuruṣā iti| satyapraśaṁsāyāmapyupaneyaṁ karuṇāvarṇe'pi ceti|

||itisutasoma-jātakamekatriṁśattamam||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5255

Links:
[1] http://dsbc.uwest.edu/node/5289