Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > aṣṭamaṁ prakaraṇam

aṣṭamaṁ prakaraṇam

Parallel Devanagari Version: 
अष्टमं प्रकरणम् [1]

aṣṭamaṁ prakaraṇam |

atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–āgato bhagavannavalokiteśvaraḥ| yathāndhabhūtena cakṣuranuprāptam, evaṁ bhagavannavalokiteśvaro'nuprāptaḥ| adya me saphalaṁ janma| adya me āśā paripūrṇā| adya me pariśodhito bodhimārgaḥ| sa cetanasadharmakāyanirvāṇopadarśakam||

atha sarvanīvaraṇaviṣkambhī punareva bhagavantametadavocat– adyāsmākaṁ bhagavan deśaya tvamavalokiteśvarasya guṇaviśeṣam||

bhagavānāha–tadyathāpi nāma sarvanīvaraṇaviṣkambhin cakravālamahācakravālau parvatarājānau| mucilindamahāmucilindau parvatarājānau| kālamahākālau parvatarājānau| saṁsṛṣṭamahāsaṁsṛṣṭau parvatarājānau| pralambodaraḥ parvatarājā| anādarśakaḥ parvatarājā| kṛtsrāgataḥ parvatarājā| jālinīmukhaḥ parvatarājā| śataśṛṅgaḥ parvatarājā| bhavanaśca parvatarājā| mahāmaṇiratnaḥ parvatarājā| sudarśanaśca parvatarājā| akāladarśanaśca parvatarājā| eteṣu parvatarājeṣvekaikaṁ lokadhātuṣu śakyate mayā parvatarājānāṁ palāni vā palaśatāni vā palasahasrāṇi vā palakoṭīniyutaśatasahasrāṇi vā saṁkhyāmapi kalāmapi gaṇanāmapi śakyate mayā kulaputra gaṇayitum| na tu kulaputra avalokiteśvarasya śakyate puṇyasaṁbhāraṁ gaṇayitum| tadyathāpi nāma kulaputra śakyate mayā paramāṇurajasāṁ pramāṇamudgṛhītum, na tu kulaputra avalokiteśvarasya śakyate puṇyasaṁbhāraṁ gaṇayitum| tadyathāpi nāma kulaputra śakyate mayā mahāsamudrasyaikaikaṁ binduṁ gaṇayitum, na tu kulaputra avalokiteśvarasya śakyate mayā puṇyasaṁbhāraṁ gaṇayitum| tadyathāpi nāma kulaputra śakyate mayā śīrṣavanasyaikaikāni patrāṇi gaṇayitum, na tu kulaputra avalokiteśvarasya śakyate puṇyasaṁbhāraṁ gaṇayitum||

tadyathāpi nāma kulaputra sumeruḥ parvatarājo bhūryarāśirbhavet| mahāsamudraḥ bheraṇḍumaṇḍalaṁ bhavet| caturdvīpanivāsinaḥ strīpuruṣadārakadārikādayaḥ sarve te lekhakā bhaveyuḥ| sa ca sumeruparvatarājo'nanto likhito bhavet| śakyate mayaikaikākṣaraṁ gaṇayitum| na tvavalokiteśvarasya śakyate puṇyasaṁbhāraṁ gaṇayitum| tadyathāpi nāma sarvanīvaraṇaviṣkambhin dvādaśa gaṅgānadīvālukopamāstathāgatā arhantaḥ samyaksaṁbuddhāścīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvopakaraṇaiḥ samupasthitā bhaveyuḥ| yaśca teṣāṁ tathāgatānāmupasthāne puṇyaskandhaḥ, tataḥ kulaputra avalokiteśvarasyaikavālāgre puṇyaskandhaḥ| tadyathāpi nāma sarvanīvaraṇaviṣkambhin avalokiteśvaraḥ anekaiḥ samādhiśataiḥ samanvāgataḥ| tadyathā–prabhaṁjano nāma samādhiḥ| vibhūṣaṇakalo nāma samādhiḥ | abhūṣaṇakaro nāma samādhiḥ | vidyullocano nāma samādhiḥ | kṣapaṇo nāma samādhiḥ| mahāmanasvī nāma samadhiḥ| ākārakaro nāma samādhiḥ| vajramālā nāma samādhiḥ| varado nāma samādhiḥ| śatavīryo nāma samādhiḥ| andhavyūho nāma samādhiḥ| pratibhānakūṭo nāma samādhiḥ| rājendro nāma samādhiḥ| vajraprākāro nāma samādhiḥ| vajramukho nāma samādhiḥ| sadāvaradāyako nāma samādhiḥ| indriyaparimocano nāma samādhiḥ| dveṣaparimocano nāma samādhiḥ| candravaralocano nāma samādhiḥ| divākaravaralocano nāma samādhiḥ| dharmābhimukho nāma samādhiḥ| vajrakukṣirnāma samādhiḥ| sudarśako nāma samādhiḥ| nirvāṇakaro nāma samādhiḥ| anantaraśminiṣpādanakaro nāma samādhiḥ| yogakaro nāma samādhiḥ| vikiriṇo nāma samādhiḥ| jambudvīpavaralocano nāma samādhiḥ| buddhakṣetravaralocano nāma samādhiḥ| maitryābhimukho nāma samādhiḥ| prajñāpratibhāsito nāma samādhiḥ| sudanto nāma samādhiḥ| akṣarākṣaro nāma samādhiḥ| avīcisaṁśoṣaṇo nāma samādhiḥ| sāgaragambhīro nāma samādhiḥ| śataparivāro nāma samādhiḥ| mārgasaṁdarśano nāma samādhiḥ| ebhiḥ kulaputra avalokiteśvaraḥ samanvāgataḥ||

tadyathāpi nāma sarvanīvaraṇaviṣkambhin bhūtapūrvaṁ kulaputra krakucchando nāma tathāgato'rhan samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| tena kālena tena samayena ahaṁ dānaśūro nāma bodhisattvo'bhūvam| tadā etasya tathāgatasya puraḥ sthitvā īdṛśamavalokiteśvarasamantabhadrayoḥ samādhivigraho mayā dṛṣṭaḥ| bhadrādibhiścānyairbodhisattvairmahāsattvaiḥ samādhivigraho dṛṣṭaḥ| yadā samantabhadro bodhisattvo vajrodgataṁ nāma samādhiṁ samāpede, tadāvalokiteśvaro bodhisattvo mahāsattvo vividhamādhisamādhiṁ samāpede| yadā samantabhadraścandravaralocanaṁ nāma samādhiṁ samāpede, tadāvalokiteśvaraḥ sūryavaralocanaṁ nāma samādhiṁ samāpede | yadā samantabhadro vicchuritaṁ nāma samādhiṁ samāpede, tadāvalokiteśvaro gaganagañjaṁ nāma samādhiṁ samāpede| yadā samantabhadra ākārakaraṁ nāma samādhiṁ samāpede, tadāvalokiteśvara indramatiṁ nāma samādhiṁ samāpede| yadā samantabhadro bhadrarājaṁ nāma samādhiṁ samāpede, tadā avalokiteśvaraḥ sāgaragambhīraṁ nāma samādhiṁ samāpede| yadā samantabhadraḥ siṁhaviṣkambhitaṁ nāma samādhiṁ samāpede, tadāvalokiteśvaraḥ siṁhavikrīḍitaṁ nāma samādhiṁ samāpede| yadā samantabhadro varadāyakaṁ nāma samādhiṁ samāpede, tadāvalokiteśvaraḥ avīcisaṁśoṣaṇaṁ nāma samādhiṁ samāpede| yadā samantabhadraḥ sarvaromavivarāṇyuddhāṭayati, tadāvalokiteśvaraḥ sarvaromavivarāṇyapāvṛṇoti| tadā samantabhadrastametadavocat–sādhu sādhvavalokiteśvara, yastvamīdṛśaṁ pratibhānavān| atha krakucchandastathāgatastametadavocat–alpaṁ tvayā kulaputra avalokiteśvarasya pratibhānaṁ dṛṣṭam | yādṛśamavalokiteśvarasya pratibhānaṁ tādṛśaṁ tathāgatānāṁ na saṁvidyate| īdṛśaṁ mayā kulaputra krakucchandasya tathāgatasya sakāśācchrutam||

atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–deśayatu me bhagavān kāraṇḍavyūhaṁ mahāyānasūtraratnarājaṁ yena vayaṁ dharmarasenāpūryamāṇāḥ saṁtṛptāḥ bhavema| bhagavānāha–ye kulaputra kāraṇḍavyūhamahāyānasūtraratnarājasya nāma śroṣyanti, teṣāṁ pūrvakāni karmāvaraṇāni na saṁvidyante| ye paradāragamanaprasaktā aurabhrikakarmodyuktāḥ, ye mātāpitṛghātakā arhaddhātastūpabhedakāstathāgatasyāntike duṣṭacittarudhirotpādakāḥ, īdṛśānāṁ pāparatānāṁ sattvānāṁ tadapi kāraṇḍavyūho mahāyānasūtraratnarājaḥ sarvapāpaparimokṣaṇaṁ kurute ||

atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–kathaṁ jānāmyahaṁ bhagavan kāraṇḍavyūhaṁ mahāyānasūtraratnarājaṁ sarvapāpaparimokṣaṇaṁ kurute? bhagavānāha–asti kulaputra sumeroḥ parvatarājasya dakṣiṇapārśve saptabhiḥ samyaksaṁbuddhairmalanirmalau tīrthau parikalpitau| etarhi mayā vikalpitau| yathā pāṇḍulavastraṁ nīlamanugacchanti, sa pāparāśiriva draṣṭavyaḥ| evameva kulaputra idaṁ kāraṇḍavyūhaṁ mahāyānasūtraratnarājaṁ sarvapāpāni dahati| suśuklabhāvaṁ kurute | tadyathāpi nāma sarvanīvaraṇaviṣkambhin varṣākālasamaye sarvāṇi tṛṇagulmauṣadhivanaspatayaḥ sarve nīlābhi(rūpā) bhavanti| atha śatamukho nāma nāgarājaḥ bhavanādavatīrya sarvāstā tṛṇagulmauṣadhivanaspatīrdahati| evamevāyaṁ kulaputraṁ kāraṇḍavyūhaṁ mahāyānasūtraratnarājaṁ sarvapāpāni dahati, śuklabhāvaṁ kurute| sukhitāste sattvā bhaviṣyanti, ya imaṁ kāraṇḍavyūhaṁ mahāyānasūtraṁ ratnarājaṁ śroṣyanti| na te kulaputra pṛthagjanā iti vaktavyāḥ| avaivartikā bodhisattvā iva draṣṭavyāḥ| teṣāṁ ca maraṇakāraṇasamaye dvādaśa tathāgatā upasaṁkramya āśvāsayanti–mā bhaiṣīḥ kulaputra| tvayā kāraṇḍavyūhaṁ mahāyānasūtraratnarājaṁ śrutam| na tvayā punareva saṁsāraṁ saṁsaritavyam| na punarapi teṣāṁ jātijarāmaraṇaṁ bhaviṣyati| tata iṣṭapriyaviprayogo priyasaṁprayogo na bhaviṣyati| gamiṣyasi tvaṁ kulaputra sukhāvatilokadhātum| amitābhasya tathāgatasya sakāśāddharmamanuśroṣyasi| evaṁ kulaputra teṣāṁ sattvānāṁ sukhamaraṇaṁ bhaviṣyati| athāvalokiteśvaro bhagavataḥ pādau śirasābhivandya ekānte prakrāntaḥ| atha sarvanīvaraṇaviṣkambhistūṣṇīṁbhāvena vyavasthitaḥ| ta ca devā nāgā yakṣā gandharvā asurā garūḍāḥ kinnarā mahoragā manuṣyāmanuṣyāḥ prakrāntāḥ ||

yadā te prakrāntāstadāyuṣmānānando bhagavantametadavocat–deśayatu me bhagavānasmākaṁ śikṣāsaṁvaram| bhagavānāha–ye bhikṣava upasaṁpadābhāvamicchanti, taiḥ prathamataraṁ gatvā āvāsaṁ samyagavalokayitavyam| vyavalokayitvā bhikṣuka(?)mārocayitavyaṁ śuddhayate bhadanta nānāvāsaṁ na ca yatra nānāvāse'sthīni saṁvidyante| uccāraprastāve na saṁvidyete| pariśuddhayati| evaṁ bhadanta nānāvāsamarhati upasaṁpadābhāvo bhikṣūṇām||

bhagavānāha–duḥśīlena bhikṣuṇā nopasaṁpādayitavyam| na ca jñaptirdātavyā| kiṁ bahunā? bhikṣavo duḥśīlena bhikṣuṇā nānāvāsaṁ na kartavyam, prāgeva jñapticaturtham| ete hi śāsanadūṣakāḥ| duḥśīlānāṁ bhikṣūṇāṁ śīlavatāṁ dakṣiṇīyāṇāṁ madhye āvāso na dātavyaḥ | teṣāṁ bahirvihāre āvāso dātavyaḥ| tathā saṁghālāpo na dātavyaḥ| na ca teṣāṁ sāṁghikī bhūmimarhati | na ca teṣāṁ kiṁcidbhikṣubhāvaṁ saṁvidyate||

atha khalvāyuṣmānānando bhagavantametadavocat–katame kāle bhagavannīdṛśādakṣiṇīyā bhaviṣyanti? bhagavānāha–tṛtīye varṣaśatagate mama parinirvṛtasya tathāgatasya īdṛśādakṣiṇīyā bhaviṣyanti, ye vihāre gṛhisaṁjñāṁ dhārayiṣyanti| te dārakadārikāparivṛtā bhaviṣyanti| te sāṁghikaṁ mañcapīṭhaṁ vaṁśikopabimbopadhānakaṁ śayanāsanaṁ asatparibhogena paribhokṣyante| ye ca sāṁghikopacāre uccāraṁ prasrāvaṁ kurvanti, te vārāṇasyāṁ mahānagaryāmuccāraprasrāve gūḍhamṛttikodare prāṇino jāyante | ye sāṁghikaṁ dantakāṣṭhamasatparibhogena paribhuñjante, te kūrmamakaramatsyeṣu jāyante| ye sāṁghikaṁ tilataṇḍulakodravakulatthadhānyādīnasatparibhogena paribhūñjante, te pretanagareṣupapadyante| hīnendriyā dagdhasthūṇākṛtibhirasthipatravaducchritaiḥ svakeśaromapraticchannaiḥ parvatodarasaṁnibhaiḥ sūcīchidropamamukhaiḥ kāye īdṛśaṁ te duḥkhaṁ pratyanubhavanti| ye sāṁghikasyānnapānāderanyāyena paribhogaṁ kurvanti, te'lpaśruteṣu kuleṣu jāyante| hīnendriyāśca jāyante| khañjakubjakāṇavāmanāśca jāyante| paramukhayācanakāśca jāyante| tataścottari vyādhitāśca jāyante| pūyaśoṇitaṁ kāye vahanti| svakīyalomasaṁkucitakāyā uttiṣṭhanti, tadā māṁsapiṇḍā bhūmau patanti| asthīni dṛaśyante| evaṁ te bahūni varṣaśatāni kāyikaṁ duḥkhaṁ pratyanubhavanti| ye sāṁghikīṁ bhūmimasatparibhogena paribhuñjante, te dvādaśa kalpān raurave mahānarake upapadyante| teṣāṁ taptānyayomuhāni mukheviṣkambhānte dahyante| oṣṭhamapi, dantā api viśīryante| tālūni sphūṭanti dahyante| kaṇṭhamapi tālvapi hṛdayamapi| anyānyapi sarveṇa sarvaṁ dahyante, avaśeṣaṁ gacchanti| tadā bhikṣavaḥ karmavāyavo vānti yena te mṛtāḥ purūṣāḥ punareva jīvanti| tataḥ punarapi yamapālaiḥ puruṣaiḥ saṁgṛhyante| tataḥ teṣāṁ karmopagānāṁ karmavaśānāṁ mahatī jihvā prādurbhavati| tatra jihvāyāmupari halaśatasahasraṁ kṛṣyate| evaṁ te bahūni varṣaśatāni bahūni varṣasahasrāṇi bahūni varṣaśatasahasrāṇi nārakaṁ duḥkhaṁ pratyanubhavanti| tataścyutvā agnighaṭe mahānarake upapatsyante| tataste yamapālapuruṣā gṛhītvā ca tasya jihvāyāṁ sūcīśatasahasraṁ vidhyanti| tadapi karmavaśājjīvanti, tata utkṣipya agnikhadāmadhye kṣipanti| tasyāmagnikhadāyāmutkṣipya mahatīṁ vaitaraṇīṁ kṣipanti, tadapi kālaṁ na kurvanti, tadanyanarakeṣupapadyante| evaṁ parikramatāṁ teṣāṁ trayaḥ kalpāḥ parīkṣīyante| tataścyutvā jambūdvīpe jāyante daridrāḥ jātyandhāḥ | tasmātte hyanindānyuttarāṇi sāṁghikāni vastūni rakṣitavyāni ||

ye bhikṣavaḥ śikṣāsaṁvarasaṁvṛtāśca bhavanti, taiḥ imāni trīṇi cīvarāṇi dhārayitavyāni| ekaṁ cīvaraṁ saṁghasya viśvāsena saṁghaparibhogāya, tathā dvitīyaṁ cīvaraṁ rājakuladvāragamanāya ca, tṛtīyaṁ cīvaraṁ grāmanagaranigamapallīpattaneṣu ca| imāni trīṇi cīvarāṇi bhikṣavo dhārayitavyāni| ye śīlavanto guaṇavantaḥ prajñāvantastairbhikṣava imāni śikṣāpadāni mayā prajñaptāni dhārayitavyāni| asatparibhogena bhikṣavo na paribhoktavyaṁ sāṁghikaṁ vastu agnighaṭopamam| sāṁghikaṁ vastu viṣopamam| sāṁghikaṁ vastu vajropamam| sāṁghikaṁ vastu bhāropamam| viṣasya pratīkāraṁ kartuṁ śakyate, na tu sāṁghikasya vastunaḥ pratikāraṁ kartuṁ śakyate||

athāyuṣmānānando bhagavantametadavocat–ājñaptāni bhagavatā śikṣāpadāni, ye bhikṣavo dhārayanti, te pratimokṣasaṁvarasaṁvṛtā bhavanti| vināyābhimukhā bhavanti| kośābhimukhā bhavanti| śikṣākuśalā bhavanti| tāni ca bhagavataḥ śikṣāpadāni bhavanti||

āyuṣmānānando bhagavataḥ pādau śirasā vanditvā prakrāntaḥ| atha te mahāśrāvakāḥ svakaṁ svakaṁ buddhakṣetraṁ prakrāntāḥ| te ca devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyāḥ, sarve te prakrāntāḥ||

iti śikṣāsaṁvaro nāma dvādaśaṁ(?) prakaraṇam||

idamavocadbhagavān, te ca bodhisattvāḥ sā ca sarvāvatī parṣat sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandanniti||

ayaṁ kāraṇḍavyūhamahāyānasūtraratnarājasya dhāraṇivyūhaḥ maheśvaraḥ samāptaḥ ||

āryakāraṇḍavyūho mahāyānasūtraratnarājaḥ samāptaḥ ||

* * * * *

ye dharma hetuprabhavā hetusteṣāṁ tathāgato hyavadat|

teṣāṁ ca yo nirodha evaṁ vādī mahāśramaṇaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4332

Links:
[1] http://dsbc.uwest.edu/node/4356