The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
āryapratītyasamutpādo nāma mahāyānasūtram |
evaṁ mayā śrutam | ekasmin samaye bhagavān trāyastriṁśānāṁ devānāṁ madhye viharati sma pāṇḍukambalakalpe śilātale jitāśvādimahāśrāvakaiḥ āryamaitreyāvalokiteśvaravajrahastādibhirbodhisattvairmahāsattvaiḥ aprameyaguṇaratnālaṁkṛtaiḥ mahābrahmasahāṁpatinārāyaṇamaheśvarādibhirdevaiḥ śakreṇa devānāmindreṇa gandharvarājena pañcaśikhena ca sārdham | athāvalokiteśvaro bodhisattvo mahāsattvaḥ utthāyāsanāt ekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānuṁ merupṛṣṭhe'vaṣṭabhya yena bhaganān tenāñjaliṁ praṇamya bhagavantametadavocat-ete hi bhagavan devāḥ caityanamaskriyāmaṇḍanāḥ etatpariṣanmaṇḍalapatitāḥ kathamapi brahmacaryapuṇyaprasavāḥ sadevake samārake sabrahmake loke saśramaṇabrāhmaṇaprajāsu bhikṣavo bhikṣuṇyaḥ upāsakopāsikāḥ subahulapuṇyaprasavāḥ bhagavato dharmadeśanāṁ yācante iti | tadā bhagavāṁsteṣāṁ pratītyasamutpādagāthāmavocat -
ye dharmā hetuprabhavā hetuṁ teṣāṁ tathāgato hyavadat |
teṣāṁ ca yo nirodha evaṁ vādī mahāśramaṇaḥ ||
yadidamavalokiteśvara ayaṁ pratītyasamutpādastathāgatānāṁ dharmakāyaḥ | yaḥ pratītyasamutpādaṁ paśyati, sa tathāgataṁ paśyati | yaśca avalokiteśvara kulaputraḥ kuladuhitā vā śraddhāsamanvitaḥ apratiṣṭhite pṛthivīpradeśe āmalakamātraṁ caityaṁ sūcīmātraṁ bodhivṛkṣaṁ bakulapuṣpamātraṁ chatraṁ kṛtvā pratītyasamutpādadharmadhātugāthāṁ paṭhati, sa brāhmaṁ puṇyaṁ prasavati | itaḥ pracyāvya maraṇakālaṁ kṛtvā brahmaloke utpadyate | tataḥ pracyāvya kālaṁ kṛtvā śuddhāvāsakāyikānāṁ devānāṁ sabhāgatāyāmutpadyate ||
evamavocadbhagavān | sa rve ca te śrāvakāḥ, te ca bodhisattvā mahāsattvāḥ, sarvāvatī ca sā parṣat, sadevamanuṣyāsuragandharvalokaśca bhagavato bhāṣitamabhyanandan ||
āryapratītyasamutpādo nāma mahāyānasūtram ||
Links:
[1] http://dsbc.uwest.edu/node/3944