Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > dvitīyaḥ

dvitīyaḥ

Parallel Devanagari Version: 
द्वितीयः [1]

CHAPTER 2

VAJRA-GUHYA-VAJRA-MANDALA-VIDHI-VISTARA

atha bhagavān sarvatathāgatasarvavajradharaṇīsamayasaṁbhavavajrannāma samādhiṁ samāpannaḥ| samanantarasamāpanne cātha tāvadeva sarvatathāgatahṛdayebhyaḥ| sa eva bhagavān vajrapāṇiḥ vajradhararūpadhāriṇyaḥ samanta jvālāgarbhā vajradhāraṇīsamayamudrā devatā bhūtvā viniḥsṛtya, sarvalokadhātuṣu sarvabuddhānāṁ sarvatathāgatavajradhāraṇī jñānāni niṣpādya, sarvatathāgatasamayamudrābimbāni bhūtvā, sarvatathāgatānāṁ vajradhātumahāmaṇḍale sanniveśayogena candramaṇḍalānyāśrityedamudānamudānayāmāsa|

aho hi bodhicittasya sarvasatvahitaiṣitā|
yad vinayavaśād dhīrāḥ strīrūpamapi kurvate||

Emanation of deities from samadhi
atha bhagavān sarvatathāgatajñānamudrāsamayavajradhātvadhiṣṭhānaṁ nāma samādhiṁ samāpadyemāṁ svavidyāttamāmabhāṣat oṁ vajradhātvīśvari hūṁ vajriṇi||

atha khalvakṣobhayastathāgataḥ sarvatathāgatavajrasatvasamayajñānamudrāmaṇḍalādhiṣṭhānan nāma samādhiṁ samāpadyemāṁ svavidyottamāmabhāṣat oṁ vajravajriṇi hūṁ||

atha ratnasaṁbhavastathāgataḥ sarvatathāgatavajraratnasamayajñānamudrāmaṇḍalādhiṣṭhānan nāma samādhiṁ samāpadyemāṁ svavidyottamāmabhāṣat oṁ ratnavajriṇi hūṁ||

athāmitāyustathāgataḥ sarvatathāgatavajradharmasamayajñānamudrāmaṇḍalādhiṣṭhānan nāma samādhiṁ samāpadyemāṁ svavidyottamāmabhāṣat oṁ dharmavajriṇi hūṁ||

athāmoghasiddhistathāgataḥ sarvatathāgatavajrakarnasamayajñānamudrāmaṇḍalādhiṣṭhānan nāma samādhiṁ samāpadyemāṁ svavidyottamāmabhāṣat oṁ karmavajriṇi hūṁ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatamahādhāraṇīsamayamudrācatuṣṭayamabhāṣat||
oṁ vajrasatvaguhyasamaye hūṁ||
oṁ guhyavajrāṅkuśi hūṁ||
oṁ vajraguhyarāge rāgaya hūṁ||
oṁ guhyavajrasādhvīśvari hūṁ||

samantabhadrā, tathāgatāṅka śī, ratirāgā, sādhumatī ca| vajradhāraṇyaḥ|
oṁ vajraguhyaratnasamaye hūṁ||
oṁ vajraguhyaprabhe hūṁ||
oṁ vajradhvajāgraguhye hūṁ||
oṁ guhyahāsavajri hūṁ||

ratnottamā, ratnolkā, dhvajāgrakeyūrā, hāsavatī ca| ratnadhāraṇyaḥ||
oṁ vajradharmaguhyasamaye hūṁ||
oṁ vajrakośaguhye hūṁ||
oṁ vajraguhyamaṇḍale hūṁ||
oṁ vajraguhyajāpasamaye hūṁ||

vajrāmbujā, ādhāraṇī, sarvacakra, sahasrāvartā ca| dharmadhāraṇyaḥ||
oṁ vajraguhyakarmasamaye hūṁ||
oṁ vajraguhyakavace hūṁ||
oṁ guhyavajradaṁṣṭrādhāriṇi hūṁ||
oṁ vajraguhyamuṣṭi hūṁ||

siddhottarā, sarvarakṣā, tejaḥpratyāhāriṇī, dharaṇīmudrā ca| sarvadhāraṇya iti||
atha vajrapāṇirmahābodhisatvaḥ punarapi sarvatathāgatavajraguhyasamayamudrācatuṣṭayamabhāṣat|
oṁ guhyasatvavajri hūṁ||
oṁ guhyaratnavajri hūṁ||
oṁ guhyadharmavajri hūṁ||
oṁ guhyakarmavajri hūṁ||

tā eva vajrapāramitādayaḥ sarvatathāgatavajraguhyasamayadhāraṇīsaṁgrahasamayamudrāḥ| vajradhatvīśvarīmahāmaṇḍale sajvālāḥ candramaṇḍalāśritāḥ sthāpyāḥ||

atha punarapi vajrapāṇiḥ sarvatathāgata vajraguhyapūjāsamayamudrācatuṣṭayamabhāṣat|
oṁ vajraguhyaratipūjāsamaye sarvapūjāṁ pravartaya hūṁ||
oṁ vajraguhyābhiṣekapūjāsamaye sarvapūjāṁ pravartaya hūṁ||
oṁ vajraguhyagītāpūjāsamaye sarvapūjāṁ pravartaya hūṁ||
oṁ vajraguhyanṛtyapūjāsamaye sarvapūjāṁ pravartaya hūṁ||

tā eva vajralāsyādayaḥ sajvālāḥ svacinhā mudrāścakramaṇḍalakoṇacatuṣṭaye sthāpyāḥ||

Delineation of the mandala
atha vajrapāṇiḥ punarapīdaṁ vajraguhyaṁ nāma mahāvajramaṇḍalamabhāṣat|
athātaḥ saṁpravakṣyāmi vajramaṇḍalamuttamaṁ|
vajradhātupratīkāśaṁ vajraguhyamitismṛtaṁ||1||
mahāmaṇḍalayogena sarvamaṇḍalamālikhet|
sarvamaṇḍalamadhyeṣu buddhamudrāḥ samālikhet||2||
paryaṅake susthitaṁ caityaṁ vajradhātvīśvarī smṛtā|
paryaṅke vajrā vajrāṁ tu vajracinteti kīrtitā||3||
vajraratnaṁ tu paryaṅke svābhiṣeketi kīrtitā|
paryaṅke vajrapadmaṁ tu āyudhaiti prakīrtitā||4||
karmavajraṁ tu paryaṅke sarvavajreti kīrtitā|
padmapratiṣṭhāḥ samālekhyāḥ prabhāmaṇḍalasaṁsthitāḥ||5||
paryaṅketu likhed vajramutthitaṁ dvayaṅkuśaṁ tathā|
vajraṁ vajrapariyuktaṁ sādhukāradvayaṁ tathā||6||
ratnaṁ karojvalaṁ kuryātsūryamudrāntathaiva ca|
dhvajāgraṁ caiva sajvālaṁ dantapaṅiktardvivajrage||7||
vajramadhye likhetpadmaṁ khaḍgaṁ sajvālameva ca|
vajrāraṁ vajracakraṁ tu jivhāṁ raśmikarojjvalāṁ||8||
vajraṁ tu sarvato vaktraṁ kavacaṁ vajrasaṁyutaṁ|
vajradaṁṣṭre tathā lekhye muṣṭimudrā karadvaye||9||
satvavajrādayo lekhyā yathāvad dhātumaṇḍale|
cinhamudrāḥ samālekhyā vajralāsyādimaṇḍale||10||
bāhyātaśca yathāyogaṁ svacinhaṁtu samālikhet|
maitreyādisvacinhāni yathābhirucitaṁ likhed||11|| iti||

Initiation into the mandala
athātra vajraguhyamaṇḍale praveśādivividhavistaro bhavati|

tatra prathamaṁ tāvadvajrācāryaḥ svayaṁ satvavajrimudrāṁ badhvā praviśet; praviśya sakṛt pradakṣiṇīkṛtya, tāṁ mudrāṁ bhagavate vajrapāṇaye niryātya, svahṛdaye yathāvanmuktvā, caturṣu dvāreṣu vajrāṅku śakarmamudrādibhiryathāvat karmāṇi kṛtvā niṣkramed, abhiniṣkramya śiṣyāṁ praveśayet vajradhātumahāmaṇḍalayogeneti| tataḥ praveśya muṣṭyācchādya siddhiguhyavajracinhaṁ datvā, vajraguhyamudrājñānaṁ śikṣayet||

Mudra
tatra prathamaṁ tāvad vajraguhyakāyamudrājñānaṁ śikṣayet|
candramaṇḍalamadhye tu hastapādāñjaliṁ mukhaṁ
vijṛṁbhan bhāvayedvajraṁ vajriṇīmapi rāgayet||1||
aṅkuśaṁ bāhusaṁkocaṁ śīrṣe vajraṁ tu bhāvayet|
śabdāpayaṁstu hastena ānayedaṅkuśīmapi||2||
vāṇaprakṣepayogena vijṛṁbhan prahared hṛdi|
rāgayenmārayogena rativajrāmapi svayaṁ||3||
bāhubandhena badhnīyād hṛdayaṁ svayamātmanaḥ|
vajravarmaprayogeṇa rakṣed buddhamapi svayam|| iti||4||

tatraiṣāṁ hṛdayāni bhavanti|
vajra rāgaya hoḥ||
vajrāṅku śa jaḥ||
māraya māraya phaṭ||
bandha rakṣa haṁ||

tato vajraguhyadṛṣṭimudrājñānaṁ śikṣayet|
vajradṛṣṭistu saṁrāgapraharṣotphullalocanā|
tayā nirīkṣatā strī tu vaśyā bhavati śāśvatī||1||
pradrutapracalaccakṣuḥ pakṣmakarṣaṇalocanā|
dīptakṛṣṭiriti proktā sarvamākarṣayejjagat||2||
pradhvastabhṛkuṭībhaṅgakrodhasaṁkucitekṣaṇaṁ|
krodhadṛṣṭiṁ samādhāya trailokyamapi nāśayet||3||
merumardanapāṣāṇadṛḍhānimiṣalocanā|
maitrīdṛṣṭiriti khyātā jvaragrahaviṣāpahā|| iti||4||

athāsāṁ hṛdayāni bhavanti|
vajradṛṣṭi maṭ||
dīptadṛṣṭyāṅku śijjaḥ||
krodhadṛṣṭi hīḥ||
dṛḍhadṛṣṭi traṭ||

tato vajraguhyavāṅmudrājñānaṁ śikṣayet|
hoḥ hoḥ hoḥ ho iti prokte vāgvivartitayā kṣaṇāt|
rāgayet sarvasatvāṁ so vajravācā parisphuṭāṁ||1||
jjaḥ jjaḥ jjaḥ jja iti prokte krodhavācā parisphuṭāṁ|
ākarṣayejjagatsarvamapi vajradharopamam||2||
huṁ huṁ huṁ huṁ samādhāya śabdavācā parisphuṭāṁ|
mārayet sarvasatvāṁ so merumardanasannibhām||3||
haṁ haṁ haṁ haṁ iti prokte sūkṣmavācā parisphuṭāṁ|
rakṣet sarvamidaṁ locamapi vajrātmakaṁ jinam|| iti||4||

tatraitāni hṛdayāni bhavanti|
vajra hoḥ||
vajra jjaḥ||
vajra huṁ||
vajra haṁ||

tato vajraguhyacittamudrājñānaṁ śikṣayet|
sarvākāravaropetaṁ bhāvayan svayamātmanā|
vajrapāṇiṁ svamātmānaṁ sarvabuddhāṁ vaśannayet||1||
sarvākāravaropetaṁ bhāvayan svayamātmanā|
vajragarbhaṁ svamātmānamākarṣayedvajrapāṇinaṁ||2||
sarvākāravaropetaṁ bhāvayan svayamātmanā|
vajranetraṁ svamātmānaṁ sarvadharmāṁ sa mārayet||3||
sarvākāravaropetaṁ bhāvayan svayamātmanā|
vajraviśvaṁ svamātmānaṁ sarvavajraṁ sa rakṣati|| iti||4||

tatraitāni hṛdayāni bhavanti|
vajrapāṇi vaśamānaya sarvabuddhān hoḥ||
vajragarbha vajrapāṇiṁ śīghramākarṣaya hūṁ jjaḥ||
vajranetra sarvadharmān māraya hūṁ phaṭ||
vajraviśva rakṣa sarvavajrān haṁ||

tato vajraguhyamudrājñānaṁ śikṣayet|
satvavajrāṁ samādhāya hṛdaye svayamātmanaḥ|
vajradṛṣṭyā nirīkṣan vai sarvamāveśayejjagat||1||
ratnavajrāṁ samādhāya hṛdaye svayamātmanaḥ|
dīptadṛṣṭyā nirīkṣan vai sarvamānayate vaśaṁ||2||
dharmavajrāṁ samādhāya hṛdaye svayamātmanaḥ|
krodhadṛṣṭyā nirīkṣan vai jagatsarvaṁ sa mārayet||3||
karmavajrāṁ samādhāya hṛdaye svayamātmanaḥ|
maitrīdṛṣṭyā nirīkṣan vai rakṣetsarvamidaṁ jagad|| iti||4||

athāsāṁ vajraguhyajñānamudrāṇāṁ hṛdayāni bhavanti|
vajraguhyasamaya aḥ||
vajraguhyasamaya hoḥ||
vajraguhyasamaya huṁ||
vajraguhyasamaya haṁ||

tato vajraguhyamudrābandhaṁ śikṣayet|
vajrāñjalisamudbhūtā mahāguhyāḥ prakīrtitāḥ|
mahāmudrāḥ samāsena tāsāṁ bandhaḥ pravakṣyate||1||
aṅguṣṭhadvayaparyaṅkā kuñcitāgrāgravigrahā|
samamadhyottamāṅgā ca vajradhātvīśvarī smṛtā||2||
sā eva madhyavajrā tu madhyābhyāṁ tu maṇīkṛtā|
madhyānāmāntyapadmā ca prasāritakarāṅgulī||3||
agryā vajrā divajrāgrī sāṅguṣṭhadvayagūhitā|
sādhukārāgryaratnā ca sa ratnāgrākarojvalā||4||
samānāmāntyaratnā ca sā eva parivartitā|
suprasāritasarvāgrā samāṅguṣṭhāntarasthitā||5||
prasāritāṅgulīmaṇḍāsā eva tu mukhoddhṛtā|
aṅguṣṭhavajrasaṁcchannā samāgryābhyantarasthitā||6||
dvayaṅguṣṭhavikacā sā tu tato'bhyantaravajriṇī|
vajraguhyāḥ punaścaitā vajrabandhasamudbhavāḥ||7||
dharmaguhyāḥ punaścinhaiḥ saṁpuṭāntarabhāvitaiḥ|
karmaguhyāntarasthitaistu cinhaiḥ karmapradarśanam||8||

ataḥ paraṁ pravakṣyāmi dharmamudrāḥ samāsataḥ|
āḥ jjaḥ hoḥ saḥ, uṁ āṁ traṁ haḥ, hrīḥ dhaṁ bhaṁ raṁ, kaṁ haṁ huṁ vaṁ||1||
guhyamudrā dvidhikṛtya karmamudrāsu kalpayet|
yāvadyaḥ samayāgryo vai dvidhīkṛtya tathaiva ca||2||

athāsāṁ sādhanaṁ vakṣye samayastvam iti brūvan|
svayaṁ badhvā tu sidhyante kāmarāgasukhātmanaḥ||1||
āsāṁ tvadhikamekaṁ tu sarvakālaṁ na bandhayet|
guhye vārthamahatkārye prayuñjīt vicakṣaṇaḥ||2||
yasarvātmasitthāta hyetā dṛḍhabhāryāḥ svayaṁbhuvāṁ|
sādhakeṣu dṛḍhaṁ raktā mā tyajeyuḥ patinnijam||3|| iti||

athāsāṁ sarvamudrāṇāṁ bandhāditi karmāṇi bhavanti|
vajraveśaṁ samutpādya ātmanaśca parasya vā|
bandhayedvā bandhayedvāpi anena hṛdayena tu||
vajra hūṁ bandha||

atha mokṣo bhavati|
yato yataḥ samutpannāḥ sarvamudrāḥ samāsataḥ|
tatra tatra tāṁ muñcedanena hṛdayena tu||
oṁ vajra muḥ||

atha dṛḍhīkaraṇaṁ bhavati|
ratna vajrāṁ dṛḍhīkṛtya hṛdayānmūrdhni mokṣitā|
agrābhyāṁ kavacaṁ bandhedanena hṛdayena tu||
oṁ dṛḍha vajrakavaca dhṛṭ||

atha bandhasamayo bhavati|
yathā sthāneṣu vai muktā kavacena dṛḍhīkṛtā|
nibandhettālayā sarvā hyanena hṛdayena tu||
oṁ guhyasamayatāla saḥ||
vajrasatvo rucijaptiḥ sarvamaṇḍalakarmasu|
prayoktavyo'tra samaye sarvasiddhikaraḥ param|| iti||

sarvatathāgatamahāyānābhisamayān mahākalparājād vajraguhyavajramaṇḍalavidhivistaraḥ samāptaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5556

Links:
[1] http://dsbc.uwest.edu/node/5582