The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
daśānuśaṁsāparivartaḥ ||
daśeme kumāra ānuśaṁsāḥ kṣāntipratiṣṭhitasya maitrīvihāriṇo bodhisattvasya mahāsattvasya | katame daśa ? agninā na dahyate | śastreṇa na hanyate | viṣamasya na kramate | udakena na mriyate | devatāścainaṁ rakṣanti | lakṣaṇālaṁkṛtaṁ ca kāyaṁ pratilabhate | sarvadurgatidvārāṇi cāsya pithitāni bhavanti | brahmaloke cāsyopapattirbhavati | sukhena cāsya rātriṁdivāni vrajanti | prītisukhaṁ cāsya kāyaṁ na vijahāti | ime kumāra daśānuśaṁsāḥ kṣāntipratiṣṭhitasya maitrīvihāriṇo bodhisattvasya mahāsattvasya ||
tatredamucyate -
agninā dahyate nāsau śastreṇa na ca hanyate |
viṣaṁ na kramate kāye udake mriyate na saḥ || 1 ||
rakṣanti devatāścainaṁ dvātriṁśad bhonti lakṣaṇāḥ |
durgatiḥ pithitā cāsya kṣāntiye anuśaṁsime || 2 ||
brahmatvaṁ atha śakratvaṁ bhoti cāsya na durlabham |
sukhaṁ viharate nityaṁ priti bhonti acintiyā || 3 ||
no agniśastreṇa sa jātu hanyate
viṣeṇa vā vārigato na mriyate |
rakṣanti devāstatha nāga yakṣā
maitrīvihāriṣyimi ānuśaṁsāḥ || 4 ||
dvātriṁśa kāye'sya bhavanti lakṣaṇā
no cāsya bhūyo vinipātu bhoti |
cyutaśca sa brahmapuropapadyate
kṣāntisthitasyo imi ānuśaṁsāḥ || 5 ||
sukhena rātriṁdiva tasya yānti
prītisphuṭaḥ kāyu tadāsya bhoti |
sa kṣāntisauratyabale pratiṣṭhitaḥ
prasannacittaḥ sada bhoti paṇḍitaḥ || 6 ||
daśeme kumāra ānuśaṁsā ārabdhavīryasya bodhisattvasya mahāsattvasya | katame daśa? yaduta durāsadaśca bhavati | buddhaparigrahaṁ ca pratilabhate | devatāparigṛhītaśca bhavati | śrutvā cāsya dharmā na parihīyante | aśratapūrvāṁśca dharmān pratilabhate | samādhigotraṁ ca pratilabhate | alpābādhaśca bhavati | āhāraścāsya samyak pariṇāmayati | padmopamaśca bhavati na musalopamaḥ | ibhe kumāra daśānuśaṁsā ārabdhavīryasya bodhisattvasya mahāsattvasya ||
tatredamucyate-
durāsadaḥ sadā bhoti paridāho na vidyate |
rakṣanti devatāścainaṁ kṣipraṁ buddhān sa paśyati || 7 ||
śrutaṁ na hīyate tasya aśrataṁ bhoti āmukham |
praṇidhiṁ paripūreti vīryavante ime guṇāḥ || 8 ||
samādhigotraṁ labhate vyādhiścāsya na jāyate |
sukhaṁ cāsyānnapānāni pacyante na viṣīdati || 9 ||
utpalaṁ varimadhye va so'nupūrveṇa vardhate |
evaṁ śuklehi dharmehi bodhisattvo vivardhate || 10 ||
avandhyāścāsya gacchanti rātrayo divasāni ca |
bhaviṣyati mṛtyukāle phalametasya cedṛśam || 11 ||
ārabdhavīryeṇa tathāgatena
kalpairanaikaiḥ samudāgatena |
ye bodhisattvā viriyeṇupetā-
steṣānuśaṁsā imi saṁprakāśitāḥ || 12 ||
ārabdhavīryo bhavatī durāsadaḥ
parigṛhīto bhavatī jinehi |
devā pi tasya spṛha saṁjanenti
nacireṇa so lapsyati buddhabodhim || 13 ||
śrataṁ ca tasyo na kadāci hīyate
anye pṛthū cāpi labhanti dharmāḥ |
pratibhānu tasyo adhimātru vardhate
ārabdhavīryasya ime'nuśaṁsāḥ || 14 ||
samādhigotraṁ ca laghuṁ dhigacchati
ābādhu tasyo na kadāci bhoti |
yathaiva so bhojanu tatra bhuñjate
sukhena tasyo pariṇāmu gacchati || 15 ||
rātriṁdivaṁ bhavati śuklapakṣo
ārabdhavīryasya atandritasya |
bodhī pi tasyo nacireṇa bheṣyate
tathā hyasau vīryabalairupetaḥ || 16 ||
daśeme kumāra ānuśaṁsā dhyānādhimuktasya bodhisattvasya mahāsattvasya | katame daśa ? yaduta ācāre tiṣṭhati | gocare carati | niṣparidāho viharati | guptendriyo bhavati | prītimanubhavati | viviktaḥ kāmaiḥ | atṛpto dhyānaiḥ | mukto māraviṣayāt | pratiṣṭhito buddhaviṣaye | vimuktiṁ paripācayati | ime kumāra daśānuśaṁsā dhyānādhimuktasya bodhisattvasya mahāsattvasya ||
tatredamucyate -
nāsau bhoti anācāro ācāre saṁpratiṣṭhitaḥ |
gocare carate yogī varjeti ca agocaram || 17 ||
niṣparidāhyavihārī guptendriya susaṁvṛtaḥ |
anubhavati saṁprītiṁ dhyānadhyāyisya gocaraḥ || 18 ||
viraktaḥ kāmatṛṣṇāyā dhyānasaukhyaṁ niṣevate |
mukto'sau māraviṣayād buddhagocari saṁsthitaḥ || 19 ||
yogino hi viśeṣo'yaṁ yadeko ramate vane |
vimuktiṁ paripāceti taṁ bhoti daśamaṁ padam || 20 ||
ācāri so tiṣṭhati bodhisattvaḥ
sarvānanācāru vivarjayitvā |
agocaraṁ varjiya gocare sthitaḥ
samādhiyukte imi ānuśaṁsāḥ || 21 ||
paridāhu tasyo na kadāci bhoti
āryaṁ spṛśitveha sukhaṁ nirāmiṣam |
kāyena cittena ca bhoti śītalaḥ
samādhiyukte imi ānuśaṁsāḥ || 22 ||
viharatyaraṇyāyataneṣu gupto
vikṣepu tasyo na kadāci bhoti |
prītiṁ ca tasmillabhate nirāmiṣaṁ
tathā hi kāyena viviktu bhoti || 23 ||
alipta kāmehi asaṁkiliṣṭo
tathā hi māraviṣayāttu muktaḥ |
tathāgatānāṁ viṣaye pratiṣṭhito
vimukti tasyo paripāku gacchati || 24 ||
daśeme kumāra ānuśaṁsāḥ prajñācaritasya bodhisattvasya mahāsattvasya | katame daśa ? yaduta sarvasvaparityāgo bhavati na ca dānena śuddhiṁ manyate | akhaṇḍaśīlaśca bhavati na ca śīlamāśritaḥ | kṣāntibalasupratiṣṭhitaśca bhavati na ca sattvasaṁjñāsaṁpratiṣṭhitaḥ | ārabdhavīryaśca bhavati kāyacittaviviktaḥ | dhyānadhyāyī ca bhavati apratiṣṭhitadhyāyī | durdharṣaśca bhavati māraiḥ, aprakampyaśca bhavati sarvaparapravādibhiḥ | lavdhālokaśca bhavati sarvasaṁskāragatyām | adhimātrā cāsya sarvasattveṣu mahākaruṇā samatikrāmati | na ca śrāvakapratyekabhūmeḥ spṛhayati | buddhadhyānasamādhisamāpattīravatarati | ime kumāra daśānuśaṁsāḥ prajñācaritasya bodhisattvasya mahāsattvasya ||
tatredamucyate -
sarvasvaṁ tyajate dhīraḥ śuddhiṁ tena na manyate |
akhaṇḍaṁ rakṣate śīlaṁ niśrayo'sya na vidyate || 25 ||
kṣāntiṁ bhāveti sa prājñaḥ sattvasaṁjñā vivartitā |
ārabdhavīryo bhavati kāyacittaviviktataḥ || 26 ||
dhyānadhyāyī ca so bhoti apratiṣṭho aniśritaḥ |
durdharṣo bhoti mārehi prajñāvanta ime guṇāḥ || 27 ||
akampiyo ca so bhoti sarvaiḥ parapravādibhiḥ |
labdhālokaśca saṁsāre prajñāyā īdṛśā guṇāḥ || 28 ||
mahākṛpāṁ sa labhate sarvasattvāna antike |
śrāvakapratyekajñāne na spṛheti kadācana || 29 ||
sarvasvatyāgena na śuddhi manyate
akhaṇḍaśīlo na ca śīlaniśritaḥ |
bhāveti kṣāntī na ca sattvasaṁjñā |
prajñādhimukte imi ānuśaṁsāḥ || 30 ||
ārabdhavīryo bhavatī vimukto
aniśrito dhyāyati apratiṣṭhitaḥ |
durdharṣu māreṇa sa bhoti paṇḍito
prajñādhimukte imi ānuśaṁsāḥ || 31 ||
akampiyo bhoti parapravādibhiḥ
sa labdhagādho bhavatīha saṁskṛte |
adhimātra sattveṣu kṛpāṁ janeti
prajñādhimukte imi ānuśaṁsāḥ || 32 ||
pratyekabuddheṣu ca śrāvakeṣu co
na tasya jātu spṛha teṣu jāyate |
tathā hyasau buddhaguṇāḥ pratiṣṭhitāḥ
prajñādhimukte imi ānuśaṁsāḥ || 33 ||
daśeme kumāra ānuśaṁsā bahuśrutasya bodhisattvasya mahāsattvasya | katame daśa ? yaduta saṁkleśaṁ na karoti | vyāpādaṁ na janayati | kāṅkṣāṁ vivṛṇoti | dṛṣṭimṛjvīkaroti | utpathaṁ ca varjayati | mārge pratiṣṭhate | amṛtadvāre tiṣṭhati | āsannasthāyī bhavati bodhaye | ālokabhūto bhavati sattvānām | durgatibhyo na bibheti | ime kumāra daśānuśaṁsā bahuśrutasya bodhisattvasya mahāsattvasya ||
tatredamucyate-
anuśaṁsā daśaivaite bāhuśratye prakāśitāḥ |
tathāgatena buddhena yathābhūtaṁ prajānatā || 34 ||
saṁkleśaṁ vyavadānaṁ ca ubhau pakṣau sa jānati |
saṁkleśaṁ pariavarjitvā vyodāne mārgi tiṣṭhati || 35 ||
kāṅkṣāṁ vivarati jñānī dṛṣṭīmṛjvīkaroti ca |
mārga utpatha varjeti ṛjuke mārgi tiṣṭhati || 36 ||
tiṣṭhate cāmṛtadvāre āsanno bhoti bodhaye |
ālokabhūtaḥ sattvānāṁ durgatibhyo na bhīyati || 37 ||
jānāti dharmaṁ pṛthu sāṁkileśikaṁ
vyavadānapakṣaṁ pi tathaiva jānati |
sa saṁkileśaṁ parivarjayitvā
vyodāni saṁśikṣati dharmi uttame || 38 ||
kāṅkṣāṁ ca so vivarati sarvaprāṇināṁ
dṛṣṭī ca tasyo bhavati sadojjvakā |
sa utpathaṁ mārgu vivarjayitvā
saṁtiṣṭhate ṛjuki pathe sadā śive || 39 ||
amṛtasya dvāre bhavatī sadā sthito
āsanna bhotī vipulāya bodhaye |
ālokabhūtaḥ pṛthu sarvaprāṇināṁ
na cāpyasau bhāyati durgatibhyaḥ || 40 ||
daśeme kumāra ānuśaṁsā dharmadānagurukasya bodhisattvasya mahāsattvasya parebhyo dharmadānaṁ dadataḥ | katame daśa ? yaduta akriyāṁ vivarjayati || kriyāmavatarati | satpuruṣadharme pratiṣṭhate | buddhakṣetraṁ pariśodhayati | bodhimaṇḍamarpayati | vastuṁ parityajati | kleśānnigṛhvāti | sarvasattvebhyaḥ pratyaṁśaṁ dadāti | tadārambaṇāṁ ca maitrīṁ bhāvayati | dṛṣṭadhārmikaṁ ca sukhaṁ pratilabhate | ime kumāra daśānuśaṁsā dharmadānagurukasya bodhisattvasya mahāsattvasya parebhyo dharmadānaṁ dadataḥ ||
tatredamucyate -
yo hi dānaṁ dādātyagraṁ dharmadānamamatsarī |
daśa tasyānuśaṁsā vai lokanāthena bhāṣitāḥ || 41 ||
akriyāṁ sarvi varjeti kriyāmotarate viduḥ |
satpuruṣa dharmapratipannastyāgacittaṁ niṣevate || 42 ||
buddhakṣetraṁ ca śodheti kṣetraṁ bhoti syanuttaram |
bodhimaṇḍaṁ samārūḍho dharmadānasyidaṁ phalam || 43 ||
tyajate sarvavastūni śikṣate dharmarājinaḥ |
kileśā nigṛhītāsya bodhistasya na durlabhā || 44 ||
sarvasattvāna pratyaṁśaṁ maitracittaḥ prayacchati |
anīrṣukaśca so bhoti saukhyaṁ bhoti syamānuṣam || 45 ||
vivarjitā akriyā paṇḍitena
kriyāya so nitya viduḥ pratiṣṭhitaḥ|
mahātmadharmeṣu sadā pratiṣṭhito
yo dharmadānaṁ sada deti paṇḍitaḥ || 46 ||
kṣetraṁ ca tasya sada bhoti śuddhaṁ
dharmā vivardhantimi bodhipākṣikāḥ |
āsanna bhoti sada bodhimaṇḍe
dharmaṁ daditvā imi ānuśaṁsāḥ || 47 ||
kleśā na santī parityakta vastūn
vastuṁ parijñātu svalakṣaṇena |
vimukta sarvehi parigrahehi
na tasya saṅgo bhavatī kadācit || 48 ||
upasthitaṁ cittu vicakṣaṇasya
sarve'pi sattvā sukhino bhavantu |
sa maitracitto bhavatī anīrṣyuko
dṛṣṭeva dharme'sya sukhaṁ analpakam || 49 ||
daśeme kumāra ānuśaṁsāḥ śūnyatāvihāriṇo bodhisatvasya mahāsattvasya | katame daśa ? yaduta buddhavihāreṇa viharati | aniśrito dhyāyati | upapattiṁ na prārthayati | śīlaṁ na parāmṛśati | āryānnāpavadati | aviruddho viharati | vastu nopalabhate | viviktaśca bhavati | buddhānnābhyākhyāyati | saddharmaṁ dhārayati | ime kumāra daśānuśaṁsāḥ śūnyatāvihāriṇo bodhisattvasya mahāsattvasya ||
tatredamucyate -
yo vihāro narendrāṇāṁ sarvabuddhāna gocaraḥ |
teno viharate yogī yatra jīvo na labhyate || 50 ||
aniśritaḥ sarvaloke āryaṁ dhyānaṁ na riñcati |
upapattiṁ na prārtheti dṛṣṭvā dharmasvabhāvatām || 51 ||
aparāmṛṣṭaśīlasya bhavecchīlamaniśritam |
na so'pavadate kiṁcidanyamāryaṁ anāsravam || 52 ||
aviruddho viharati vivādo'sya na vidyate |
vastuṁ nopalabhed yogī vivikto viharī sadā || 53 ||
abhyākhyāti na so buddhamapi jīvitakāraṇāt |
niśritaḥ śūnyadharmeṣu kāyasākṣī viśāradaḥ || 54 ||
sarveṣāṁ lokanāthānāṁ buddhabodhimacintiyām |
dharmaṁ dhāreti satkṛtya buddhadharmānna kāṅkṣati || 55 ||
ye te vihārāḥ puruṣarṣabhāṇāṁ
yasminnabhūmiḥ pṛthutīrthikānām |
viharatyasau tairiha bodhisattvo
yasminna sattvo na jīvu na pudgalaḥ || 56 ||
na niśrayastasya kadāci vidyate
aniśritaḥ sevate dhyānasaukhyam |
nirātma niḥsattva viditva dharmā -
nupapattisaṁjñāsya na jātu bhoti || 57 ||
svabhāvu dharmāṇa prajānataśca
śīle'pi tasyeha na kaści niśrayaḥ |
śīlena no manyati jātu śuddhiṁ
prasādamāryeṣu karoti nityam || 58 ||
virodhu tasyo na kadāci bhoti
vibhāvitāḥ sarvasvabhāvaśūnyāḥ |
na cāpi so'bhyākhyāti nāyakānāṁ
saddharma dhāritva tathāgatānām || 59 ||
daśeme kumāra ānuśaṁsāḥ pratisaṁlayanābhiyuktasya bodhisattvasya mahāsattvasya | katame daśa ? yaduta anāvilacitto bhavati | apramatto viharati | buddhamanusmarati | caryāṁ śraddadhāti | jñāne na kāṅkṣati | kṛtajño bhavati | buddhānāṁ dharmaṁ na pratikṣipati | susaṁvṛto viharati | dāntabhūmimanuprāpnoti| pratisaṁvidaḥ sākṣātkaroti | ime kumāra daśānuśaṁsāḥ pratisaṁlayanābhiyuktasya bodhisattvasya mahāsattvasya ||
tatredamucyate -
cittamanāvilaṁ bhoti pramādāḥ sarvi varjitāḥ |
apramatto viharati pratisaṁlānagocaram || 60 ||
śrutvā ca lokanāthānāṁ caryāṁ buddhāna śraddadhe |
jñāne na kāṅkṣate yogī buddhajñāne acintiye || 61 ||
kṛtajño bhoti buddhānāṁ buddhadharmānna kāṅkṣati |
susaṁvṛto viharati dāntabhūmipratiṣṭhitaḥ || 62 ||
pratisaṁvidaḥ sa labhate ya eko ramate sadā |
jahitvā lābhasatkāraṁ pratisaṁlānagocaraḥ || 63 ||
cittaṁ ca tasyo bhavati anāvilaṁ
sarve pramādāḥ parivarjitāsya |
sadāpramatto bhavatī mahātmā
samādhiyuktasya ime'nuśaṁsāḥ || 64 ||
smaritva buddhān dvipadānamuttamān
śraddhāti teṣāṁ cariyāmanuttarām |
na kāṅkṣati jñānu tathāgatānāṁ
samādhiyukte imi ānuśaṁsāḥ || 65 ||
buddhāna so bhoti sadā kṛtajño
na jīvitārthaṁ sa kṣipeta dharmam |
susaṁvṛto viharati nityakālaṁ
samādhiyukte imi ānuśaṁsāḥ || 66 ||
sa dāntabhūmīmanuprāpta bhoti
pratisaṁvidaḥ sākṣikaroti kṣipram |
anācchedyavākya pratibhānavāṁśca
sūtrāntakoṭiniyutāna bhāṣate || 67 ||
sa buddhabodhiṁ parigṛhṇate laghum
ārakṣate śāsanu nāyakasya |
nihanitva so sarvaparapravādinaḥ
karoti vaistārika buddhabodhim || 68 ||
itaścyavitvāna sa bodhisattvaḥ
sukhāvatīṁ gacchati lokadhātum |
anutpādadharmeṣu ca kṣānti lapsyate
amitāyuṣo dharmavarāgru śrutvā || 69 ||
daśeme kumāra ānuśaṁsā araṇyavāsagurukasya bodhisattvasya mahāsattvasya | katame daśa ? yaduta alpakṛtyo viharati | gaṇaṁ varjayati | vivādo'sya na bhavati | avyāvadhyo bhavati | āsravāna vardhayati | adhikaraṇaṁ na karoti | upaśāntaścarati | susaṁvṛtaśva viharati | mokṣānukūlā cāsya cittasaṁtatirbhavati | kṣipraṁ ca vimuktiṁ sākṣātkaroti | ime kumāra daśānuśaṁsā araṇyavāsagurukasya bodhisattvasya mahāsattvasya ||
tatredamucyate -
alpakṛtyaḥ sadā bhoti gaṇaṁ varjeti dūrataḥ |
vivādo na bhavatyasya vaneṣvekavihāriṇaḥ || 70 ||
avyāvadhyena cittena āsravānna vivardhayet |
nāsyādhikaraṇaṁ bhoti guṇāste'raṇyavāsinaḥ || 71 ||
upaśāntaḥ sa carate manovākkāyasaṁvṛtaḥ |
mokṣānukūlo bhavati vimuktiṁ kṣipra sparśati || 72 ||
bhavati satatamalpakṛtyu yogī
pṛthugaṇadoṣeṇa vivarjayitvā |
na vivadati kadāci mukta yogī
imi guṇa tasya bhavatyaraṇyavāse || 73 ||
yada bhavati nirviṇṇu saṁskṛte'sau
na bhavati tasya spṛhā kahiṁci loke |
na ca bhavati vivṛddhirāsravāṇāṁ
vani vasato'sya bhavanti ānuśaṁsāḥ || 74 ||
adhikaraṇu na jātu cāsya bhoti
upaśāntarato vivekacārī |
vacasi manasi kāye saṁvṛtasyo
bahu guṇa tasya bhavantyaraṇyavāse || 75 ||
bhavati ca anukūla tasya mokṣo
laghu pratipadyati so vimukti śāntam |
vani vasati vimukti sevato'syā
imi guṇa bhonti araṇyavāsi sarve || 76 ||
daśeme kumāra ānuśaṁsāḥ piṇḍacārikasya dhūtaguṇasaṁlekhapratiṣṭhitasya bodhisattvasya mahāsattvasya | katame daśa ? yaduta jñātrakāmatāsya na bhavati | yaśaskāmatāsya na bhavati | lābhasatkārakāmatāsya na bhavati | āryavaṁśapratiṣṭhitaśca bhavati | kuhanalapanatāsya na bhavati | ātmānaṁ notkarṣayati | parānna paṁsayati | anunayapratighaprahīṇaḥ paragṛhe carati | nirāmiṣaṁ ca dharmadānaṁ dadāti | dhūtaguṇasaṁlekhapratiṣṭhitasya cāsya grāhyā dharmadeśanā bhavati | ime kumāra daśānuśaṁsāḥ piṇḍapātikasya dhūpaguṇasaṁlekhapratiṣṭhitasya bodhisattvasya mahāsattvasya ||
tatredamucyate -
na jñātrakāmo bhavati yaśo nāpyabhinandate |
lābhālābhe samacitto yo dhūteṣu pratiṣṭhitaḥ || 77 ||
notsṛjatyāryavaṁśaṁ ca kuhanā lapanā na ca |
utkarṣeti na cātmānaṁ parān paṁsayate na ca || 78 ||
pratighānunayau cāsya dharmaṁ deśī nirāmiṣam |
grāhyaṁ si vacanaṁ bhoti piṇḍapāte guṇā amī || 79 ||
na mārgate jñātra yaśo na lābhaṁ
caturāryavaṁśe bhavati pratiṣṭhitaḥ |
akuhako alapaku bhoti paṇḍito
dhūtādhimuktasya imīdṛśā guṇāḥ || 80 ||
nātmānamutkarṣi parānna paṁsī
puruṣaṁ pi ukto na kadāci kupyate |
varṇaṁ pi śrutvā janaye na harṣaṁ
yaḥ piṇḍapātena bhaveta tuṣṭaḥ || 81 ||
nirāmiṣaṁ deti ca dharmadānaṁ
na lābhasatkāra gaveṣate'sau |
grāhyā ca tasya bhavate'sya bhāṣitaṁ
dhūtādhimuktasya ime'nuśaṁsāḥ || 82 ||
iti hi kumāra evaṁrūpeṣu dhūtaguṇeṣu pratiṣṭhito bodhisattvo mahāsattvo'raṇye viharan buddhanidhānaṁ pratilabhate | dharmanidhānaṁ pratilabhate | jñānanidhānaṁ pratilabhate | pūrvāntāparāntapratyutpannajñānanidhānaṁ pratilabhate | kathaṁ ca kumāra bodhisattvo mahāsattvo buddhanidhānaṁ pratilabhate ? imāḥ kumāra vivekacārī bodhisattvo mahāsattvaḥ pañcābhijñāḥ pratilabhate | sa divyena cakṣuṣā viśuddhenātikrāntamānuṣyakeṇa pūrvasyāṁ diśi aprameyānasaṁkhyeyān buddhān bhagavataḥ paśyati | evaṁ dakṣiṇasyāṁ paścimāyāmuttarasyāṁ diśi aprameyānasaṁkhyeyān buddhān bhagavataḥ paśyati | so'virahito bhavati buddhadarśanena | evaṁ hi kumāra bodhisattvo mahāsattvo buddhanidhānaṁ pratilabhate | kathaṁ ca kumāra bodhisattvo mahāsattvo dharmanidhānaṁ pratilabhate ? yaṁ ca te buddhā bhagavanto dharmaṁ deśayanti, taṁ sa bodhisattvo mahāsattvo divyena śrotradhātunā sarvaṁ śṛṇoti | so'virahito bhavati dharmaśravaṇena | evaṁ hi kumāra bodhisattvo dharmanidhānaṁ pratilabhate | kathaṁ ca kumāra bodhisattvo mahāsattvo jñānanidhānaṁ pratilabhate ? yena jñānena sarvadharmānārādhayati | ārādhayitvā avipramuṣitasmṛtiḥ sattvānāṁ dharmaṁ deśayati | tasya ca yo'rthaḥ sa prajānāti | evaṁ hi kumāra bodhisattvo mahāsattvo jñānanidhānaṁ pratilabhate | kathaṁ ca kumāra bodhisattvo mahāsattvaḥ pūrvāntāparāntapratyutpannajñānanidhānaṁ pratilabhate ? so'bhijñayā atītānāgatapratyutpannasattvacittacaritajñānamavatarati | evaṁ hi kumāra bodhisattvo mahāsattvaḥ pūrvāntāparāntapratyutpannajñānanidhānaṁ pratilabhate | saṁkṣiptena kumāra evaṁguṇadharmapratiṣṭhito bodhisattvo mahāsattvaḥ sarvabuddhadharmān pratilabhate yatrābhūmiḥ sarvaśrāvakapratyekabuddhānām, kaḥ punarvādaḥ sarvaparapravādinām ||
tatredamucyate -
buddhanidhānaṁ ca dharmanidhānaṁ
jñānanidhānaṁ ca pūrvāntanidhānam |
pañca abhijñāḥ sa kṣipraṁ labhati
yo vidu raṇṇi sadā sthitu bhoti || 83 ||
iti śrīsamādhirāje daśānuśaṁsāparivarto nāma aṣṭāviṁśatitamaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/4774