Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > pañcamaścittotpādaḥ

pañcamaścittotpādaḥ

Parallel Devanagari Version: 
पञ्चमश्चित्तोत्पादः [1]

pañcamaścittotpādaḥ

samprati pañcamacittotpādādhikāraḥ-

sa durjayābhūmigato mahātmā

kṣamo na jetuṁ hyapi sarvamāraiḥ |

pañcamabodhisattvabhūmau sthito bodhisattvastu sarvalokadhātusthitairdevaputra-mārairapi jetuṁ na kṣamaḥ tatpareṣāṁ mārakiṅkarādīnāṁ kaḥ punarvādaḥ? ata eva asyā bhūmernāma sudurjayeti | bodhisattvastu-

dhyāne viśiṣṭe sumateśca satya-

sūkṣmasvabhāvādhigame'tidakṣaḥ ||1||

jñātavyaḥ | tatra daśapāramitāsu dhyānapāramitaiva ativiśiṣṭā bhavati | sumatīti āryāḥ | teṣāṁ satyāni sumatisatyāni āryasatyānītyarthaḥ | svabhāvastu svarūpam | sūkṣmajñānādhigatasvabhāvastu sūkṣmasvabhāvaḥ, bhadramatisatyānāṁ sūkṣma-svarūpasya jñāne'tidakṣo bhavati | caturāryasatyāni tu duḥkha-samudaya-nirodha-mārgāḥ | bhagavatā satyaṁ tu dvayameva diṣṭamiti tadyathā-saṁvṛtisatyaṁ paramārthasatyañca | yathā-pitāputrasamāgamasūtre-

satya ime duvi lokavidūnāṁ diṣṭa svayaṁ aśruṇitva pareṣām |

saṁvṛti yā ca tathā paramārtho satyu na sidhyati kiṁ ca tṛtīyu ||

ityuktam | madhyamakaśāstre'pi-

dve satye samupāśritya buddhānāṁ dharmadeśanā |

lokasaṁvṛtisatyaṁ ca satyaṁ ca paramārthataḥ ||

ityuktam | ataḥ kvasatyadvayātiriktāni anyāni caturāryasatyāni santīti cet-āravyāyate- yadyapi evam, tathāpi heyopādeyayoḥ pṛthak pṛthak hetuphala-bhāvadeśanārthaṁm atra caturāryasatyāni uktāni | tatra heyapakṣastu saṁkleśaḥ | tatphalaṁ ca duḥkhasatyam | hetuśca samudayasatyam | upādeyapakṣastu vyavadānam, tasya phalaṁ nirodhasatyam | tatprāptiheturmārgasatyam | tatra duḥkha-samudayamārgasatyānāṁ saṁvṛti-satye'ntarbhāvaḥ | nirodhasatyaṁ paramārthasatyasvarūpam | tathā'paraṁ satyaṁ yat kiṁcit syāt tasyāpi yathāyogaṁ satyadvaye'ntarbhāva eva niśceyaḥ | kiṁ catuḥsatyāti-riktamaparamapi satyamastīti cet? ākhyātam | yathā- bodhisattvapañcamabhūmau - "idaṁ duḥkhamārya-satyamiti yathābhūtaṁ prajānāti | ayaṁ duḥkhasamudaya āryasatyamiti yathābhūtaṁ prajānāti | ayaṁ duḥkhanirodha āryasatyamiti yathābhūtaṁ prajānāti | iyaṁ duḥkhanirodhagāminī pratipadāryasatyamiti yathābhūtaṁ prajānāti | sa saṁvṛtisatyakuśalaśca bhavati | paramārtha-satyakuśalaśca bhavati | lakṣaṇasatyakuśalaśca bhavati | vibhāgasatyakuśalaśca bhavati | nistīraṇasatyakuśalaśca bhavati | vastusatyakuśalaśca bhavati | prabhavasatyakuśalaśca bhavati | kṣayānutpādasatyakuśalaśca bhavati | mārgajñānāvatārasatyakuśalaśca bhavati | sarvabodhisattvabhūmikramānusaṁdhiniṣpādanatayā yāvattathāgatajñāna-samudaya-satyakuśalaśca bhavati | sa parasattvānāṁ yathāśayasaṁtoṣaṇātsaṁvṛtisatyaṁ prajānāti | ekanaya-samavasaraṇātparamārthasatyaṁ prajānāti | svasāmānyalakṣaṇānubodhāllakṣaṇasatyaṁ prajānāti | dharmavibhāgavyavasthānānubodhādvibhāgasatyaṁ prajānāti | skandhadhātvāyatana-vyavasthā-nānubodhānnistīraṇasatyaṁ prajānāti | cittaśarīraprapīḍano-panipātitatvādvastusatyam, gatisaṁdhisaṁbandhanatvātprabhavasatyam, sarvajvaraparidāhātyantopaśamātkṣayānutpādasatyam, [advayānutpādasatyam,] advayābhinirhārānmārgajñānāvatārasatyam, sarvākārābhisaṁbodhaḥ sarvabodhisattvabhūmikramānusaṁdhiniṣpādanatayā-yāvattathāgatajñānasamudayasatyaṁ prajānāti | " ityuktavat |

iti madhyamakāvatārabhāṣye sudurjayākhyaḥ pañcamaścittotpādaḥ |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4869

Links:
[1] http://dsbc.uwest.edu/node/4874