The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
pratipakṣabhāvanā'vasthāphalaparicchedaścaturthaḥ
dauṣṭhulyāt tarṣahetutvād vastutvādavimohataḥ|
catussatyāvatārāya smṛtyupasthānabhāvanā||1||
parijñāte vipakṣe ca pratipakṣe ca sarvathā|
tadapāyāya vīryaṁ hi caturdhā sampravartate||2||
karmaṇyatā sthitestatra sarvārthānāṁ samṛddhaye|
pañcadoṣaprahāṇā'ṣṭasaṁskārāsevanā'nvayā||3||
kausīdyamavavādasya sammoṣo laya uddhavaḥ|
asaṁskāro'tha saṁskāraḥ pañca doṣā ime matāḥ||4||
āśrayo'thāśritastasya nimittaṁ phalameva ca|
ālambane'sammoṣo layauddhatyānubuddhyanā||5||
tadapāyā'bhisaṁskāraḥ śāntau praśaṭhavāhitā|
ropite mokṣabhāgīye cchandayogādhipatyataḥ||6||
ālambane'sammoṣāvisāravicayasya ca|
vipakṣasya hi saṁlekhāt pūrvasya phalamuttaram||7||
dvau dvau nirvedhabhāgīyāvindriyāṇi balāni ca|
āśrayāṅgaṁ svabhāvāṅgaṁ niryāṇāṅgaṁ tṛtīyakam||8||
caturthamanuśaṁsāṅgaṁ niḥkleśāṅgaṁ tridhā matam|
nidānenāśrayeṇeha svabhāvena ca deśitam||9||
paricchedo'tha samprāptiḥ parasambhāvanā tridhā|
vipakṣapratipakṣaśca mārgasyāṅgaṁ tadaṣṭadhā||10||
dṛṣṭau śīle'tha saṁlekhe paravijñaptiriṣyate|
kleśopakleśavaibhutvavipakṣapratipakṣatā||11||
anukūlā viparyastā sānubandhā viparyayā|
aviparyastaviparyāsā'nanubandha ca bhāvanā||12||
ālambanamanaskāraprāptitastad viśiṣṭatā|
hetvavasthā'vatārākhyā prayogaphalasaṁjñitā||13||
kāryākāryaviśiṣṭā ca uttarā'nuttarā ca sā|
adhimuktau praveśe ca niryāṇe vyākṛtāvapi||14||
kathikatve'bhiṣeke ca samprāptāvanuśaṁsane|
kṛtyānuṣṭhāna uddiṣṭā dharmādhātau tridhā punaḥ||15||
aśuddhāśuddhaśuddhā ca viśuddhā ca yathārthataḥ|
pudgalānāṁ vyavasthānaṁ yathāyogamato matam||16||
bhājanatvaṁ vipākākhyaṁ balantasyādhipatyataḥ|
rucirvṛddhirviśuddhiśca phalametad yathākramam||17||
uttarottaramādyañca tadabhyāsat samāptitaḥ|
ānukūlyād vipakṣācca visaṁyogād viśeṣataḥ||18||
uttarā'nuttaratvācca phalamanyat samāsataḥ|
||iti pratipakṣabhāvanādiparicchedaścaturthaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4795