Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > ajitasenavyākaraṇam

ajitasenavyākaraṇam

Bibliography
Title: 
Gilgit Manuscripts [1]
Editor: 
Dutt, Nalinaksa
Publisher: 
Sri Satguru Publications
Place of Publication: 
Delhi
Year: 
1984
Volume: 
I

ajitasenavyākaraṇam

Parallel Romanized Version: 
  • अजितसेनव्याकरणम् [2]

ajitasenavyākaraṇam

om namaḥ sarvajñāya ||

evaṁ mayā śrutamekasmin samaye bhagavān śrāvastyāṁ viharati sma jetavane anāthapiṇḍadasyārāme mahatā bhikṣusaṅghena sārdhamardhatrayodaśabhibhikṣusahasraiḥ| tadyathā āyuṣmatā cājñātakauṇḍinyena āyuṣmatā ca mahānāmnā āyuṣmatā ca revatena āyuṣmatā ca vakkulena āyuṣmatā ca śāripu[treṇā āyuṣmatā ca] pūrṇena maitrāyaṇī[putreṇa] ca śrāvakaniyutaiḥ| te sarve yena bhagavān yena ca jetavanaṁ vihāraṁ tenopasaṁkrāntā bhagavataḥ pādau śirasābhivandya bhagavataḥ puratastasthurdvātriṁśatā bodhisattvasahasraiḥ| tadyathā sahacittotpādadharmacakrapravartanena ca bodhisattvena mahāsattvena anikṣiptadhureṇa ca bodhisattvena mahāsattvena maitreyeṇa ca bodhisattvena mahāsattvena avalokiteśvareṇa ca bodhisattvena mahāsattvena mahāsthāmaprāptena ca bodhisattvena mahāsattvena| evaṁpramukhāirdvātriṁśatā bodhisattvasahasraiḥ| te sarve yena bhagavān yena ca jetavanaṁ vihāraṁ tenopasaṁkrāntā bhagavataḥ pādau śirasābhivandya bhagavataḥ puratastasthuḥ| atha khalu bhagavān pūrvāṇhakālasamaye nivāsya pātracīvaramā[traḥ] śrāvastīṁ mahānagarīṁ piṇḍāya prāviśat| atha bhagavānāyuṣmantamā nandamāmantrayate sma| gacchānanda pātraṁ cakrikaṁ śikyamānaya| athāyuṣmānānando bhagavataḥ śrutamātreṇa pātraṁ cakrikaṁ śikyaṁ bhagavate upanāmayāmāsa| athāyuṣmānāndo bhagavataḥ kṛtāñjalipuṭo bhagavantaṁ gāthābhiradhyabhāṣata|

yadā tvaṁ praviśasi piṇḍapātika

vimocaye tvaṁ bahavaṁ hi prāṇinām|

uttāraye tvaṁ bahavaṁ hi sattvā

narakabhayājjātijarāmahābhayā||

saṁsāraduḥkhakalilā mahābhayā–

dvimocaye tvaṁ nara lokanāyaka|

mahānubhāvo varadakṣiṇīyo

vimocayitvā punaraṁ hi āgamī||

athāyuṣmānāndo bhagavata imā gāthā bhāṣitva tūṣṇīṁ sthito'bhūt| atha bhagavān śrāvasyāṁ mahānagaryāṁ nātidūre sthito'bhūt| atha te sarve gavākṣatoraṇaniryūhakā [hiraṇya]mayāḥ sphaṭikamayā rūpyamayāḥ prādurbhūvan| tathā śrāvastyāṁ ma[hānagaryāṁ] mahāntaṁ janakāyaṁ saṁsthito'bhūvan| atha sa janakāyaḥ saṁśayajāto babhūva ko hetuḥ kaḥ pratyayaḥ nagarasya śubhanimittaṁ prādurabhūt| mā cedaṁ nagaraṁ bhasmapralayaṁ syāt| atha tatra janakāye anekavarṣaśata sahastrakoṭiko vṛddhamahallakaḥ puruṣaḥ saṁsthito'bhūt| atha sa puruṣastaṁ janakāyaṁ samāśvāsayannevamāha| mā bhaiṣurbhoḥ kulaputrāḥ asminneva pṛthivīpradeśe jetavanaṁ nāma vihāraḥ| tatra śākyamunirnām tathāgato'rhan samyaksaṁbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| so'yaṁ śrāvastīṁ mahānagarīṁ piṇḍāya prāviśat| tasyāgamanakālasamaye idaṁ śubhanimittamabhūt| atha sa janakāyastaṁ jīrṇakaṁ puruṣaṁ kṛtāñjalirevamāha|

yattasya bhagavatastathāgatasyārhataḥ samyaksaṁbuddhasya gu[ṇavarṇasamudīraṇa]samaye idaṁ śubhanimittamabhūt| dṛṣṭamātrasya tasya tathāgatasyārhataḥ samyaksaṁbuddhasya kiddaśaḥ puṇyābhisaṁskāro bhaviṣyati| atha sa jīrṇakapuruṣastaṁ janakāyaṁ bhagavato guṇavarṇasamudīraṇatayā gāthābhiradhyabhāṣata|

yo lokanāthasya hi nāmu yaḥ śruṇe

saṁsāraduḥkhā vinimuktu so naro |

apāyagāmī na kadāci bheṣyate

svargaṁ ca so yāsyati śīrghamevam||

yo lokanāthasya hi nāmu yaḥ śruṇe

dṛḍhapratijño bahukalpakoṭibhiḥ|

mahānubhāvo sugato mahātmanaḥ

kalpānakoṭinayutānacintiyān||

so bodhisattvo sthita gaṅgavālukān

kadāci so gacchati durgatī bhayam|

yo lokanāthasya hi nāmu yaḥ śruṇe

apāyagāmī na kadāci bheṣyate||

kalpānakoṭīnayutānacintiyā

rājā sa bhotī sada cakravartī|

yo lokanāthasya hi nāmu dhārayet||

yat kiṁci pūrvaṁ sada pāpu yat kṛtaṁ

sarvaṁ kṣayaṁ yāsyati śīrghametat|

śakropi devendramahānubhāvo

kalpānakoṭinayutānacintiyā||

sukhāvatīṁ gacchati buddhakṣetraṁ

paryaṅkabaddho sa ca bodhisattvo|

brahmasvaro susvaru maṁjughoṣa

bhavanti varṣānasahastrakoṭibhiḥ||

apāyagāmī na kadāci bheṣyate

yo lokanāthasya hi nāmu dhārayet|

atha sa jīrṇakaḥ purūṣo janakāyaṁ bhagavato guṇavarṇamudīrayitvā tūṣṇīṁ sthito'bhūt| atha bhagavān pūrveṇa nagaradvāreṇa śrāvastīṁ mahānagarīṁ praviṣṭo'bhut| tatra ca nagaradvāre dvādaśakoṭyaḥ padmānāṁ prādurabhūvan| teṣu ca padmeṣu dvādaśakoṭyo bodhisattvānāṁ paryaṅkaniṣaṇṇāḥ prādurbhuvan prāñjalayaḥ| atha bhagavataḥ praviṣṭamātreṇa śrāvastyāṁ mahānagaryāṁ navanavatikoṭīniyutaśatasahastrāṇi sattvānāṁ sukhāvatyām lokadhātau pratiṣṭhāpitāni caturaśītisattvakoṭīniyutaśatasahastrāṇyābhiratyā lo[kadhāto]rakṣobhyatathāgatasya buddhakṣetre pratiṣṭhāpitāni |

atha bhagavān ā[nandena saha nagara]valambikāyā dārikāyā gṛhe samāgato'bhūta| atha bhagavān nagaravalambikāyā dārikāyā gṛhe cakrikaṁ kaṭakaṭāpayāmāsa| atha sā dārikā taṁ cakrīśabdaṁ śrutva saṁśayajātābhūt| ko hetuḥ kaḥ pratyayaḥ| mama gṛhe na kadācit piṇḍapātika āgato'bhūt| atha sa nagaravalambikā dāikā śūnyākāragṛhe niṣaṇṇā aśrukaṇṭhī rudantī paridevantī sthitābhūt tīkṣṇadhāramasīṁ gaveṣantī paridevantī rudantī sthitābhūt| atha [sā] dārikā śūnyākāragṛhe niṣaṇṇā paridevantī aśru[kaṇṭhī] rudantī gāthābhiradhyabhāṣata|

aho bata duḥkhu daridrake gṛhe

varaṁ mama maraṇu na cāpi jīvitam|

kiṁ cāpi me kāryuṣu jīvitena

yadyaivāhaṁ duḥkhu śarīra pīḍitam||

kana.......................hyatrāṇaṁ bhavate parāyaṇam|

anāthabhūtā ahamadyameva yadyaivāhaṁ jāta daridrake gṛhe||

atha sa nagaravalaṁbikā dārikā śūnyākāragṛhe [niṣaṇṇā] imā gāthā bhāṣitvā tūṣṇīṁ sthitābhūt|

atha śuddhavāsakāyiko devaputro'ntarīkṣagataḥ sthitaścintayati sma| paśyeccedimāṁ bhagavān| anekaduṣkarakoṭiniyutaśatasahastracīrṇacaritaḥ sa śākyamunistathāgato nagaravalaṁbikāyā dārikāyā gṛhe sthito'bhūt| atha śuddhavāsakāyiko devaputraḥ śatasahastramūlyaṁ muktāhāraṁ gṛhītvā śatarasabhojanapiṭakaṁ gṛhītvā kāśikāni vastrāṇi gṛhītvā yena nagaravalambikāyā dārikāyā gṛhaṁ tenopasaṁkrānto'bhūt| atha śuddhavāsakāyiko devaputro nagaravalambikāṁ dārikāmevamāha| prāvara dārike imāni kāśikāni vastrāṇi imānyanekaśatasahastrmūlyānyābharaṇāni| prāvṛtya cedaṁ śatasahastramūlyaṁ muktāhāraṁ gṛhītvā imaṁ śatarasabhojanapiṭakaṁ gṛhītvā bhagavantamupanāmaya| atha sā dārīkā tāni kāśikāni vastrāṇi pravṛtya śatasahasramūlyaṁ muktāhāram gṛhītva taṁ śatarasabhojanapiṭakaṁ gṛhītvā yena bhagavāṁstenopasaṁkrāntā| upasaṁkramya bhagavantamupanāmayati sma| atha bhagavān tāṁ nagaravalaṁbikāmevamāha| pariṇāmaya tvaṁ dārike yathā pariṇāmitaṁ vipaśyiśikhiviśvabhūkkakutasundakanakamunikāśyapaprabhṛtibhiḥ sadbhistathāgatairarhabhdiḥ samyaksambuddhaiḥ| anto bhaviṣyati stribhāvādanto bhaviṣyati daridragṛhāt| atha sā dārikā taṁ piṇḍapātaṁ pariṇāmayitvā bhagavantamupanāmayāmāsa| anena piṇḍapātakuśalamūlena mā kaśmiṁścida daridragṛhe upapadyeya|

atha sā nagaravalambikā dārikā taṁ piṇḍapātaṁ pariṇāmayitvā bhagavate dattvā svagṛhagamanamārabdhā| atha bhagavān tāṁ nagaravalambikāṁ dārikāmevamāha| pratinivartasva dārike| pūrvejātinidānaṁ samanusmarāmi| tadahaṁ pa[rikīrta]yiṣyāmi| atha sā dārikā pratinivṛtya sarvāṅgapraṇi[pātena] bhagavantaṁ prapatitā| atha sā nagaravalambikā dārikā bhagava[ntaṁ gā]thābhiradhyabhāṣata|

avaśyaṁ me pūrvakṛtena karmaṇā

yenāhaṁ [jāta] daridrake gṛhe|

karohi kāruṇya mamaṁ hi duḥkhita

[vinivartayasva] narakā hi pālān||

karohi kāruṇya mama duḥkhitāyā

istribhāvā upapannu nāyaka|

tvaṁ lokanātha jaravyādhiśoka

vimocaye maṁ mama duḥkhitāyāḥ||

trāṇaṁ bhavāhī śaraṇaṁ parāyaṇaṁ

vimocayāhī mama duḥkhitāyāḥ|

kṛtaṁ hi nātha praṇidhiṁ tvayā hi

ye keci sattvā iha jambudvīpe||

tiṣṭhanti ye vai daśasu diśāsu

sattvā hi sarve sukhitā [kari]ṣye |

sarve ca haṁ mocayi duḥkhasāgarāt

trāṇaṁ bhavāhī śa[raṇaṁ parāya]ṇam||

tvayaṁ hi nātha mayi mocayī jagat

avaśyaṁ me pūrvakṛ[tena] karmaṇā|

yenāhaṁ jātu daridrake gṛhe

trāṇāṁ bhavāhī mama [duḥkhītāyāḥ] ||

[bhavaṁ] tu nātha jaravyādhimocakaṁ

trāṇaṁ bhavāhī guṇa saṁci[tāgra] |

na cā kariṣye punareva pāpaṁ

yadvedayāmī imi vedanāni ||

kṛpaṁ jani...............magra sattvā

trāṇaṁ bhavāhī śaraṇaṁ parāyaṇam |

ye keci sattvā iha jambudvīpe

nāmaṁ ca vai dhāraya paśca kāle ||

parinirvṛtasya tata paścakāle

bhaviṣyati śāsanavipralopam|

yatkiṁci pāpaṁ tadapūrva yat kṛtaṁ

sarvaṁ kṣayaṁ yāsyati śīghrame[ta]t||

atha sā nagaravalambikā dārikā bhagavantaṁ gāthā bhāṣitvā pu[narapi] gṛhagamanamārabdhā| atha bhagavān tāṁ nagaravalambikāṁ [dārikāṁ kala] viṅkarutasvaranirghoṣeṇaivamāha| pratinivartasva [dārike pūrvajātinidānaṁ sa]manusmarāmi tadahaṁ parikīrtayiṣyāmi| [atha sā dārikā] pratinivṛtyaivamāha|

parikīrtaya lokavināyakādya

ya[dyat kṛtaṁ] pāpa sadā sudāruṇam|

avaśya me pāpu kṛtaṁ sudāruṇaṁ

yenā[haṁ jātu] daridrake gṛhe||

tvaṁ sārthavāhu iha sarvaloke

vimocaye maṁ iha istribhāvā|

trāṇaṁ bhavāhī śaraṇaṁ parāyaṇaṁ

kṛtajñahaṁ nitya bhavāmi nāyake||

saṁśrāvaye maṁ imu dharmanetrī

nāsau kadācittajate apāyam|

saṁśodhayī karma yathākṛtaṁ mayā

trāṇaṁ bhavāhī śaraṇaṁ parāyaṇam||

asaṅgajñānī varalokanāyaka

vandāmi nātha śaraṇaṁ kṛtāñjalī||

atha bhagavān tāṁ dārikāmevamāha| bhūtapūrvo dārike atīte'dhvani asaṁkhyeyaiḥ kalpai ratnaśikhī nāma tathāgato'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| tena khalu punaḥ samayena padmāvatī nāma rājadhānyabhūt| tena khalu punaḥ samayena padmāvatyāṁ rājadhānyāṁ padmaprabho nāma gṛhapatirabhūt| tasya padmaprabhasya gṛhapatestvaṁ [duhi]tā'bhūḥ| tena khalu punaḥ samayena grāmanagaranigamajanapadeṣu piṇḍapātiko bhikṣūḥ piṇḍapātāyāvatarati| yadā tvadgṛhamāgato'bhūta tadā tvaṁ dārike piṇḍapātaṁ gṛhītvā gṛhānniṣkrāntā punareva praviṣṭā'bhūḥ| na cāhaṁ muṇḍitaśiraso'dhanyasya piṇḍapātaṁ dāsyāmi| tena karmopacayena tvayā dārike dvādaśakalpasahasrāṇi punaḥ punardaridragṛhe duḥkhānyanubhūtāni| ekena tvayā dārike kuśalamūlena bodhivyākaraṇaṁ pratilapsyase| yattvayā tasya bhikṣo rūpaliṅgasaṁsthā na dṝṣṭā bhaviṣyasi tvaṁ dārike anāgate'dhvani acintyairaparimāṇaiḥ kalpairnagaradhvajo nāma tathāgato'rhan samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān loke| atha sā dārikā bhagavantaṁ triḥ pradakṣīṇaṁ kṛtvaivamāha| kidṛśaṁ bhagavan mama buddhakṣetraṁ bhaviṣyati yatraivāhaṁ buddho bhaviṣyāmi | bhagavānāha| aparimitaguṇasaṁcayā nāma sā buddhakṣetraṁ bhaviṣyati| yādṛśī ca sā sukhāvatī lokadhātuḥ tādṛśaṁ tadabuddhakṣetraṁ bhaviṣyati| paryaṅkaniṣaṇṇā āryopapādukā bodhisattvā bhaviṣyanti| īdṛśaṁ tadbuddhakṣetram|

atha ca sā dārikā tuṣṭā udagrā āttamanāḥ pramuditā prītisaumanasyajātā svagṛhagamanamārabdhā| atha bhagavāṁstāṁ dārikāmevamāha| tvaṁ dārike saptame divase kālaṁ kariṣyasi| kālaṁ kṛtvā| pūrvasyāndiśi magadhaviṣaye rājā ajitaseno nāma| tasya rājño'jitasenasya antaḥpurasahasramasti| tasya khalu puna rājñao'jitasenasya putro janiṣyase| eṣa eva tava paścimo garbhavāso bhaviṣyati|

atha bhagavān paścimakena nagaradvāreṇa śrāvastyā mahānagaryā niṣkrānto yena jetavanaṁ vihārastenopasaṁkrāntaḥ | athāyuṣmānāndo bhagavantaṁ dūrat evāgacchantaṁ dṛṣṭvā pādau śirasābhivandya triḥpradakṣīṇīkṛtya bhagavantaṁ gāthābhiradhyabhāṣata|

suvarṇavarṇaṁ varalakṣaṇārcitaṁ

dvāviṁśatilakṣaṇarūpadhāriṇam|

yadā tvayā āgatu piṇḍapātikā

vimocayitvā iha sarvasattvā||

sukhena saṁsthāpayi sarvasattvā

maitrībalaṁ sarvajagattvayā kṛtam|

sa piṇḍapātaṁ varamāṇḍanāyaka

vimocitaste jagatī bhayā ca||

ye bodhisattvā iha jambudvipe

sarve ca mārgaṁ tava darśayanti|

parinirvṛtasya sada paścakāle

dhāretu sūtraṁ imu buddhavarṇitam||

parinirvṛtasya tava paścakāle

bhaviṣyati śāsanavipralopam|

imaṁ nayaṁ dhārayi sūtraratnam||

athāyuṣmānānanda imā gāthā bhāṣitva bhagavantaṁ triḥ pradakṣīṇīkṛtya bhagavataḥ puratastasthau| atha bhagavānāyusmantamānandamāmantrayate sma| gacchananda gaṇḍīmākoṭaya| te śrāvakāḥ paribhokṣyanti piṇḍapātam| athāyuṣmānānando bhagavantamāmantrayate sma| kīdṛśaṁ bhagavan gaṇḍīśabdasya kuśalamūlaṁ bhaviṣyati| bhagavānāha| śruṇu ānanda gaṇḍīśabdasya kuśalamūlaṁ parikīrtayāmi| ye kecidānanda gaṇḍīśabdaṁ śroṣyanti teṣāṁ pacānantaryāṇi kṛtyāni parikṣayaṁ yāsyanti| avaivartikāste bhaviṣyanti kṣipraṁ cānuttarāṁ samyaksaṁbodhisambhisaṁbhotsyante| ānanda āha| kīdṛśaṁ bhagavaṁstaiḥ sattvaiḥ kuśalamūlamavaropim| bhagavānāha| śruṇu ānanda ye sattvāḥ paścime kāle paścime samaye mama parinirvṛtasya saddharmavipralope vartamāne saddharmasyāntardhānakālasamaye grāmanagaranigamajanapadarāṣṭrārājadhānīṣu ye sattvā [vā] araṇyāyatane gaṇḍayākoṭanaśabdaṁ śroṣyanti namo buddhāyeti kariṣyanti teṣāṁ pacānantaryāṇi karmāṇi parikṣayaṁ yāsyanti| īdṛśānyānanda gaṇḍīśabdasya kuśalamūlāni| athāyuṣmānānandaḥ śāntapraśāntena gaṇḍīmākoṭayate sma| atha tena gaṇḍīśabdena sarve te mahāśrāvakāḥ sannipatitā abhūvan| yathā yathā āsane niṣaṇṇāḥ piṇḍapātaṁ paribhūñjante sma| atha tatraiva śrāvakamadhye nandimitro nāma mahāśrāvakaḥ sannipatito'bhūt sanniṣaṇṇaḥ| atha bhagavānāyuṣmantaṁ nandimitram mahāśrāvakamāmantrayate sma| gaccha tvaṁ nandimitra mahāśrāvaka pūrvasyāndiśi magadhaviṣaye rājño'jitasenasya kalyāṇamitraparicaryā kuru| atha nandimitro mahāśrāvako bhagavantamevamāha| na bhagavan śakṣyāmastaṁ pṛthivīpradeśaṁ gantum| durāsadāste sattvāḥ| te māṁ jīvitādvyavaropayiṣyanti| atha bhagavānāyuṣmantaṁ taṁ nandimitram mahāśrāvakamevamāha| na te sattvāste śakṣyante bālāgramapi kampayituṁ prāgeva jīvitādvyavaropayitum| atha nandimitro mahāśrāvakaḥ pratyūṣakālasamaye suvarṇavarṇaṁ vastraṁ prāvṛtya yena pūrvasyāndiśi magadhaviṣaye rājño'jitasenasya rājadhāṇi tenānukrānto'bhūt| atha rājā ajitasenastaṁ nandimitraṁ mahāśrāvakaṁ dṛṣṭvā tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto'bhūt| atha rājñājitasenena amātyaḥ preṣito'bhūt| gacchainaṁ bhikṣumānaya| tadā so'mātyo yena nandimitro mahāśrāvakastenopasaṁkrāntaḥ | atha so'mātyo nandimitraṁ mahāśrāvakamevamāha|

āgaccha mahāśrāvaka bhikṣo rājā te ājñāpayati| atha nandimitro mahāśrāvako'mātyamevamāha| mama rājña kiṁ kārya mama rājā kiṁ kariṣyati| athāmātyo yena rājājitasenastenopasaṁkrāntaḥ| taṁ rājānamajitasenamevamāha| na ca sa bhikṣustava pārśve āgacchati| atha rājñājitasenena pañcāmātyaśatāni preṣitāni| na ca sa bhikṣūrājño'jitasenasya pārśvamāgacchati| atha sa rājā svakenaivātmabhāvena yena sa nandimitramahāśrāvakastenopasaṁkrāntaḥ| upasaṁkramya kṛtājalirevamāha| āgaccha bho bhikṣo mama rājadhānīṁ praviśa| atha rājā ajitaseno dakṣiṇahaste taṁ bhikṣūṁ gṛhītvā svakāṁ rājadhānīṁ praviṣṭo'bhūt| atha rājñājitasenena nandimitrasya bhikṣoḥ siṁhāsanaṁ dattamabhūt| atha rājājitaseno bhadrapīṭhake niṣadya taṁ nandimitraṁ mahāśrāvakamevamāha| kutra tvaṁ bhikṣo gacchasi| ko hetuḥ kaḥ pratyayaḥ| atha nandimitro mahāśrāvako rājānamajitasenamevamāha| ye kecid bhikṣupravrajitāste sarve bhikṣāhārāḥ piṇḍapātamavacarantaḥ paribhuñjanti| atha rājā ajitasenastaṁ nandimitraṁ mahāśrāvakamevamāha| paribhuṅkṣva mama gṛhe piṇḍapātam| yāvajjīvaṁ piṇḍapātaṁ pradāsyāmi| yadi te bhikṣo mama svamāṁsena kāryaṁ svamāṁsaṁ dāsyāmi| atha nandamitro mahāśrāvako rājānamajitasenaāṁ gāthābhiradhyabhāsāta|

bhuṁjāmi tadbhojanu yad dadāhi

mṛṣṭānnapānaṁ rasapānamuktamam|

kledhā hi nirmukta tvayā bhaviṣyasi

sudurlabhaṁ labdha manuṣyalābham||

sudurlabhaṁ śāsanu nāyakasya

śradvāprasādaṁ paramaṁ sudurlabham|

ye śāsane pra[vra]jitā ca bhikṣavā

sudurlabhaṁ śāsanu nāyakānām||

sudurlabhaṁ sugatavarasya darśanaṁ

namo'stu te buddha mahānubhāvo |

namo'stu te dharmamayaṁ mahāmune

namo'stu te kleśavicakṣaṇāryam|

namo'stu te sarvajarapramokṣaṇāt

namo'stu te mārganidarśanāryam

namo'stu te mārgapathasya darśakaṁ

namo'stu te bodhisapathasya darśakam|

atha nandimitro mahāśrāvako rājānamajitasenaṁ bhagavato guṇavarṇamudīrayitvā tūṣṇīṁ sthito'bhūt| atha rājānamajitasenaṁ taṁ nandimitro mahāśrāvako gāthābhiradhyabhāṣata|

sudurlabhaṁ bhikṣu tathaiva darśanaṁ

sudurlabhaṁ tasya bhaveya darśanam

ye bhikṣu saṁghasya dadeya dānaṁ

na tasya yakṣā na ca rākṣasāśca||

na pretakuṣmāṇḍamahoragāśca

vighnaṁ na kurvanti kadāci teṣāṁ|

ye bhikṣusaṁghāya dadanti dānaṁ

sudurlabhaṁ tasya manuṣyalābham||

yo durlabhaṁ darśanu bhikṣubhāvaṁ

sudurlabhaṁ kalpaśatairacintiyaiḥ|

yo lokanāthasya hi nāmu dhāraye

kalpāna koṭinayutānacintiyā ||

na jātu gacche vinipātadurgatiṁ

yo īdṛśaṁ paśyati bhikṣurājam|

na tasya bhotī vinipātadurgatiṁ

yo īdṛśaṁ paśyati bhikṣurājam||

kalyāṇamitraṁ mama mārgadarśako

(yaṁ) sa āgatāye mama piṇḍapātikā |

yo dāsyate asya hi piṇḍapātaṁ

muktā na bheṣyaṁti jarārtavyādhayā ||

kleśā vinirmukta sadā tu bheṣyati

ye tasya dāsyantiha piṇḍapātam||

atha sa rājā ajitaseno nandimitraṁ mahāśrāvakaṁ guṇavarṇamudīrayitvā tūṣṇīṁ sthito'bhūt| atha nandimitro mahāśrāvako rājānamajitasenamevamāha| evamastu mahārāja bhuñje piṇḍapāta tava gṛhe | atha rājā ajitasenaṁ khādanīyena bhojanīyena taṁ nandimitramahāśrāvakaṁ santarpayati sma|

atha nandimitramahāśrāvako rājānamajitasenamevamāha| kiṁ tava mahārāja asmin pṛthivīpradeśe udyānabhūmirasti| rājā āha| asti mahāśrāvaka udyānabhūmirmama ramaṇīyā suśobhanā| nandimitra āha| gacchāmyahaṁ mahārāja| tāmudyānabhūmiṁ prekṣe| rājā āha| gaccha nandimitra| udyānabhūmiṁ prekṣasva| atha nandimitramahāśrāvako yena rājño'jitasenasyodyānabhūmistenopasaṁkrāntaḥ| atha tatrodyānabhūmau ye udyānaguṇāste sarve santītī | yā graiṣmikyaḥ puṣkariṇyastāḥ śītalajalaparipūrṇā yā vārṣikyastā nātyuṣṇā nātiśītalajalaparipūrṇāḥ| tāśca puṣkariṇyaḥ suvarṇasopānasaṁcchannā divyā ramaṇīyāḥ| ye ca jāṁbūpakaparibhogaguṇāste sarve santīti| adhimuktakacampakāśokamucilindapāṭalasumanāsaugandhikapuṣpāṇi santīti| ye tiryagyonigatāḥ pakṣiṇaḥ śukaśārikācakravākamayūrakokilā dayaste nānārutāni kurvanti sma| atha tatraiva udyānabhūmau suvarṇavarṇāḥ suvarṇatuṇḍāḥ suvarṇapakṣāḥ suvarṇapādāḥ pakṣīṇaḥ prādurbhūtāḥ| te sarve buddhaśabdaṁ niścārayanti| atha nandimitramahāśrāvako yena rājño'jitasenasya rājadhāṇī tenopasaṁkrāntaḥ| atha rājā ajitasenastaṁ nandimitraṁ mahāśrāvakamevamāha| āgatastvaṁ mahāśrāvaka| dṛṣṭodyānabhūmiḥ| nandimitra āha| dṛṣṭā mayodyānabhūmi ramaṇīyā suśobhanā| atha nandimitram mahāśrāvakaṁ rāja ajitaseno gāthābhiradhyabhāṣata|

ye jaṁbudvīpe paribhogamāsī

adhimuktakacampakadhānuṣkārikā |

aśokamucilinda tathaiva pāṭalā

saugandhikāśca sumanā ca vārṣikā ||

tadā pariyātrā nadītīranirmitā

suvarṇavarṇā sada pakṣīṇā abhūt|

mārgaṁ ca te darśayi agrabodhaye

divyā manojña madhurasvarāṁśca

saṁśrāvayiṣyanti ca nityakālam||

atha nandimitramahāśrāvako rājño'jitasenasya gāthā bhāṣitvā tūṣṇī sthito'bhūt| atha rājā ajitaseno bherīṁ parāhante sma| atha tena bherīśabdena sametyāmātyagaṇastaṁ rājānamajitasenamevamāha| kasyārthe mahārāja bherī parāhatā| atha sa rājā āha| hastirathaṁ ca aśvarathaṁ ca sajjaṁ kṛtaṁ syāt| ahamudyānabhūmiṁ gamisyāmi krīḍanārthāya| atha tā amātyakoṭyo vacanaṁ śrutva śīghrameva tada hastirathamaśvarathaṁ sajjaṁ kṛtavatyaḥ| atha tena kṣaṇalavamuhūrtamātreṇa rājājitaseno yena sodyānabhūmistenopasaṁkrāntaḥ| sa ca nandimitramahāśrāvakastenaivopasaṁkrānto rājānamajitasenamevamāha| asmin pṛthivīpradeśe mahārāja mama kuṭikaṁ kārayitavyam yatrāhaṁ sanniṣaṇṇastava gṛhe piṇḍapātaṁ paribhokṣyāmi| atha rājā ajitaseno nandimitramahāśrāvakamevamāha| kīdṛśaṁ tavakuṭikaṁ kārayitavyam| nandimitra āha| yādṛśāstava mahārāja mahācittotpādaśraddhāprasādāstādṛśaṁ kuṭikaṁ kāraya| atha rāhā ajitaseno jyeṣṭhāmātyamevamāha'sminneva pṛthavīpradeśe kuṭikaṁ kāraya|

atha jyeṣṭhāmātyo rājānamevamāha| kīdṛśaṁ mahārāja kuṭikaṁ kārayāmi| rājā ajitasena evamāha| triṁśadyojanāni dīrgheṇa ṣaḍyojanānyūrdhvāyāṁ saptaratnamayaṁ maṇimuktisamcchāditaṁ kuṭikaṁ kāraya| atha so'mātyaḥ kuṭikaṁ kāryati| saptaratnamayaṁ maṇimuktisaṁcchāditaṁ kārayitvā yena rājā ajitasenastenopasaṁkrānto rājānamajitasenamevamāha| kṛtaṁ mahārāja mayā kuṭikaṁ yādṛśamājñaptam| rājā āhā| tatraiva pṛthivīpradeśe caṁkramaḥ kārayitavyaścaturyojanāni dīrgheṇa dve yojane vistāreṇa | atha so'mātyastaṁ caṁkramaṁ kāayitvā yena rājā ajitasenastenopasaṁkrānto rājānaṁ gāthābhiradhyabhāṣata|

kṛtaṁ mayā camkramu suṣṭhu śobhanaṁ

ājñā tvayā yat kṛtapūrvameva ca |

sattvān moceti prakṛtiṁ śubhāśubhaṁ

vimocaye prāṇina sarvametat||

aho sulabdhā praṇidhīkṛtaṁ tvayā

vimocayī sarvajagat sadevakam|

praṇidhiṁ kṛtaṁ yattvayamīdṛśaṁ bhave

dharmaṁ prakāśeti me dharmabhāṇako |

niṣaṇṇa sthitvā kuṭikā ca caṁkrame

ājñā kṛtaṁ yat tvaya yādṛśī kṛtā |

sa caṁkramaṁ caiva kṛtaṁ suśobhanaṁ

maṇiratnasaṁcchādita taṁ ca bhūmim||

atha rājā ajitaseno yena svakā rājadhāgī tenopasaṁkrāntaḥ| atha nandimitramahāśrāvakaḥ pratinivṛtya tatraiva kuṭike niṣaṇṇo vikiraṇaṁ nāma bodhisattvasamādhiṁ samāpanno'bhūt| anyena keśānanyena nayanānyanyena dantānanyena grīvā anyena bāhū anyena hṛdayamanyenodaramanyenorū anyena jaṅgaghe anyena pādau samāpanno'bhūt| atha sa rājā ajitasenaḥ saptāhasyātyayena taṁ bhikṣūṁ na paśyati||

atha rājā jyeṣṭhakumāramevamāha| āgaccha kulaputra gamiṣyāmi tāṁ kuṭikām| yena sa bhikṣustenopasaṁkramiṣyāmi| atha sa rājā saputro yena sā kuṭikā tenopasaṁkrānto'bhūt| atha sa rājā ajitasenastaṁ bhikṣumātmabhāvam khaṇḍaṁ khāṇḍaṁ kṛtaṁ dṛstvā saṁśayajāto'bhūt| saṁtrastaromakūpajāto vastrāṇi pāṭayan paridevan rudan aśrukaṇṭhaḥ putramevamāha| ānaya putra tīkṣṇādhāramasim| ātmānaṁ jivitād vyavaropayiṣyāmi| atha sa rājakumāraḥ prāñjaliṁ kṛtvā rājānaṁ gāthābhiradhyabhāṣata|

mā śokacittasya bhave nṛpendra

mā vedayī vedanamīdṛśāni |

ātmaghātaṁ karitvā tu niraye tvaṁ gamiṣyasi|

rauravaṁ narakaṁ cāpi gamiṣyasi sudāruṇam|

dakṣiṇīyo ayaṁ loke jaravyādhipramocakaḥ|

na cāyaṁ ghātito yakṣairna bhūtairna ca rākṣasaiḥ|

bodhisattvo'pyayaṁ loke jaravyādhipramocakaḥ||

dakṣiṇiyo ayaṁ loke jaravyādhipramocakaḥ|

durlabho darśanaṁ asya bodhimārgasya darśakaḥ||

kalyāṇamitramayaṁ āsī tava kāraṇamāgatam|

dakṣiṇīyo ayaṁ loke sarvasattvasukhāvaham||

sarvajñaṁ pāramiprāptaṁ lokanāthena preṣitam|

dṛḍhavīryaṁ dṛḍhasthāmaṁ lokanāthaṁ maharṣiṇam||

yo nāma tasya dhāreti nāsau gacchati durgatim|

apāyaṁ na gamiṣyanti svargalokopapattaye||

atha sa rājakumārastaṁ pitaraṁ gāthā bhāsitvā tūṣṇīṁ sthito'bhūt| atha rājā ajitasenaḥ svakaṁ putramevamāha| kathaṁ tvaṁ kumāra jānīṣe yadayaṁ bhikṣuḥ samādhiṁ samāpanno'bhūt| atha sa rājakumāra evamāha| paśya mahārāja ayaṁ bhikṣurbodhisattvasamādhiṁ samāpannaḥ sarvakleśavinirmukto bhavasāgarapāraṁgataḥ sarvasattvahitārthaṁ ca mārgaṁ darśayate śubham| atha sa rājakumāro rājānamevamāha| āgaccha tāta caṁkramaṁ gamiṣyāmaḥ| atha sa rājā sa ca rājakumāro bahubhirdārakaśataiḥ sārdha yena sa caṁkramastenopasaṁkrāntau| atha sa bhikṣustataḥ samādhervyutthito rājānamajitasenamevamāha| āgaccha mahārāja kiṁ karoṣyasmin sthāne|

atha rājā taṁ bhikṣū dṛṣṭvā maulipattaṁ rājakumārasya dadāti| tava rājyaṁ bhavatu| dharmeṇa pālaye nādharmeṇa| rājakumāra āha| bahūnyasaṁkhyeyāni rājakāryāṇi mayā kṛtāni| na ca kadācittṛptirāsīt| tava tāta rājyaṁ bhavatu| na mama rājyena kāryaṁ na bhogena naiśvaryādhipatyena kāryam| tava rājyaṁ bhavatu tāta| dharmeṇa pālayeṁ nādharmeṇeti|

atha rājā yena sa bhikṣustenopasaṁkrāntaḥ prāñjalirevamāha|

sudurlabhaṁ [darśana]tubhyamārṣāḥ

kṛtājaliḥ [samabhimukhī] nāyakānām|

mokṣāgamaṁ darśanu tubhyamārṣāḥ

sudurlabhaṁ karmaśatairacintiyaiḥ||

ye darśanaṁ dāsyati tubhyamārṣā

muktā ca so bheṣyati kalpakoṭibhiḥ|

na jātu gacche vinipātadurgatiṁ

yo nāmadheyaṁ śṛṇute muhūrtam||

rājā āha|

niṣadya yugye ratanāmaye śubhe

vrajāmyahaṁ yena sa rājadhānīm|

dadāmyahaṁ bhojanu suprabhūtaṁ

dadāmyahaṁ kāśikavastrametat|

sūkṣmāṇi jālāni ca saṁhitāni

yāṁ cīvarāṁ tubhya dadāmi adya||

atha sa bhikṣū ratnamaye yugye gṛhītvā yena rājadhānī tenopasaṁkrāntaḥ| santarpito bhojanena| atha nandimitramahāśrāvako rājānamajitasenaṁ gāthābhiradhyabhāṣata|

saṁtarpito bhojana suprabhūtaṁ

mṛṣṭānnapānarasamukttamaṁ śubham|

ye bhikṣusaṁghāya dadaṁti dānaṁ

te bodhimaṇḍena cireṇa gacchata||

sudurlabhaṁ darśana nāyakasya na

cireṇa so gacchati buddhakṣetram|

amitāyuṣasya varabuddhakṣetre

sukhāvatīṁ gacchati śīgrametat||

atha nandimitramahāśrāvakaḥ ajitasenasya rājño gāthā bhāṣitva tūṣṇīṁ sthito'bhūt| atha rājā ajitaseno bherīṁ parāhanti sma| atha tena bherīśabdena sarvāstā amātyakoṭyo rājānamevamāhuḥ| kasyārthe mahārāja bherī parāhatā| rājā āha| saptame divase hastirathamaśvarathaṁ sajjaṁ kṛtaṁ rayāt| ahaṁ saptame divase jetavanaṁ nāma vihāraṁ gamiṣyāmi śākyamunestathāgatasyārhataḥ samyaksaṁbuddhasya darśanāya vandanāya paryupāsanāya dharmaśravaṇāya| athāmātyakoṭyastaṁ rājānamajitasenamevamāhuḥ| kṛtamasmābhiḥ mahārāja hastirathamaśvarathaṁ sajjam|

atha rājā ajitaseno hastirathe avaruhya taṁ ca nandimitramahāśrāvakaṁ ratnamaye rathe avarohya yena jetavanaṁ vihārastenopasaṁkrāntaḥ| atha bhagavān rājānamajitasenaṁ dūrata evāgacchantaṁ dṛṣṭrā tāna sarvaśrāvakānāmantrayat| sarvairnānāṛddhivikurvitaṁ darśayitavyam| atha te sarve mahāśrāvakā jvālāmālaṁ nāma bodhisattvasamādhiṁ samāpannā abhūvan| atha rājā dūratastaṁ jvālāmālaṁ dṛṣṭvā nandimitramahāśrāvakamevamāha| kasyārthe imaṁ parvataṁ jvālāmalībhūtaṁ paśyāmi| nandimitra āha| atra śākyamunistathāgato'rhan samyaksaṁbuddhaḥ sthitiṁ dhriyate yāpayati dharmaṁ ca deśayati| te ca bodhisattvā jvālāmālaṁ nāma bodhisattvasamādhiṁ samāpannāḥ| atha rājā ajitaseno hastirathādavatīrya pādābhyāṁ putrasahasreṇa sārdhaṁ yena bhagavāṁstenopasaṁkrāntaḥ| atha bhagavān suvarṇavarṇena kāyena vyāmaprabhayā caṁkramate sma| atha rājā ajitaseno bhagavato rūpavarṇaliṁgasaṁsthānaṁ dṛṣṭvā mūrcchitvā dharaṇitale nipatitaḥ| atha bhagavān suvarṇavarṇaṁ bāhuṁ prasārya taṁ rājānamutthāpayati sma| uttiṣṭha mahārāja kasyārthe prapatitaḥ| rājā āha|

bahūni kalpāni acintiyāni

jātīśatākoṭi acintityāni|

na me kadācidiha dṛṣṭarūpaṁ

tvaṁ lokanātho varadakṣiṇīyo||

tvaṁ sārthavāha jaravyādhimocakaṁ

suvarṇavarṇaṁ varalakṣaṇāṁgam|

dvātṛṁśatā lakṣāṇadhārīṇāṁ mune

nāsau kadācid vrajate apāyabhūmim|

yo lokanāthasya hi rūpu paśye

tvaṁ lokanāthā śirasā namasyāmī||

atha rājā ajitasenaḥ kṛtāñjaliḥ bhagavantamevamāha| ahaṁ bhagavan tava śāsane pravrajiṣyāmi| atha bhagavān tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ| alabdhālābhā ye [tatra] mama śāsanaṁ vaistārikaṁ bhavati| taṁ rājanamajitasenamevamāha| gaccha tvaṁ mahārāja svagṛhe saptame divase āgamiṣyāmi|

atha rājā ajitasenastuṣṭa udagra āttamanāḥ pramuditaḥ prītīsaumanasyajātastaṁ kalyāṇamitraṁ bhikṣu purataḥsthāpya svagṛhaṁ gatvā sarvānamātyānāmantrayate sma| sarvairgrāmanagaranigamajanapadaiḥ pathaṁ śodhayitavyaṁ gṛhe gṛhe dhvajānyucchrāpitavyāni gṛhe gṛhe ratnamayāni kumbhāni paripūrayitavyāni| tadā taiḥ sarvairamātyairājñātam| sarvagrāmanagaranigamajanapadaiḥ pathaṁ śodhitaṁ dhvajānyucchrāpitāni ratnamayāni kumbhāni paripūritāni| yatra rājā ajitasenaḥ prativasati tatra dvādaśakoṭyo dhvajānāmucchrāpitā dvādaśakoṭyo ratnamayānāṁ kumbhānāṁ paripūritāḥ| yāvat saptame divase tathāgato'rhan samyaksaṁbuddhaḥ śāriputramaudgalyāyanāndapūrṇamaitrāyaṇīputrapramukhairmahāśrāvakasaṁghaiḥ parivṛtaḥ puraskṛtaḥ ajitasenasya rājño rājadhānīmanuprāptaḥ|

atha rājā ajitasenaḥ puṣpapiṭakaṁ gṛhītvā kalyāṇamitraṁ purataḥsthāpya bhagavantaṁ puṣpairavakiran bhagavantamevamāha| anena kuśalamūlena sarvasattvā anuttarāṁ samyaksaṁbodhimabhisampadyante| atha rājñā ajitasenena āsanāni prajñaptāni| tasya bhagavataḥ siṁhāsanaṁ pradattam| atha bhagavān siṁhāsane niṣaṇṇo rājño'jitasenasya dharmān deśitavāg| atha rājñā ajitasenena prabhūtenāhāreṇa khādanīyena bhojanīyena santarpitaḥ| atha rājā ajitaseno jyeṣṭhakaṁ rājakumāraṁ dadāti| imaṁ rājakumāraṁ pravrājaya| tadahaṁ paścāt pravrajiṣyāmi| atha bhagavānāyuṣmantamānandamāmantrayate sma| gacchānanda imaṁ rājakumāraṁ pravrājaya| athāyuṣmatānandena sa rājakumāraḥ pravrājitaḥ| saha pravrajitamātreṇa arhatphalaṁ prāptamabhūt| sarvabuddhakṣetrāṇi paśyati sma| atha sa rājakumāro'ntarīkṣagatastaṁ pitaraṁ gāthābhiradhyabhāṣata|

mā vilaṁba kurute tāta

mā khedaṁ kiṁci yāsyasi|

aho sulabdhaṁ sugatān darśanaṁ

aho sulabdhaṁ sugatān lābham||

aho sulabdhaṁ paramaṁ hi lābhaṁ

pravrajyalābhaṁ sugatena varṇitam|

saṁsāramokṣo sugatena varṇitaṁ

pravrajya śīghraṁ ma vilaṁba tāta||

mā khedayī lokavināyakendraṁ

sudurlabhaṁ labdha manuṣyalābhaṁ

sudurlabhaṁ darśanu nāyakānām|

śīghraṁ ca pravrajya mayā hi labdhaṁ

prāptaṁ mayā uttamamagrabodhim|

śrutvā na rājā tada putravākyaṁ

sa pravrajī śāsani nāyakasya||

atha rājakumāro'ntarīkṣagato gāthāṁ bhāṣitvā tūṣṇīṁ sthito'bhūt| atha rājā ajitasenaḥ putrasya vākyaṁ śrutvā tuṣṭa udagra ātta[ma]nāḥ pramuditaḥ [prīti]saumanasyajāto bhagavantamuddiśya vihāraṁ kārayati sma| tūryakoṭyo'nupradattāḥ| antaḥpurasahasramasyāstrīndriyamantarhitapuruṣendriyaṁ prādurabhūt| atha rājā ajitaseno bhagavataḥ śāsane pravrajito'bhūt| tāścāmātyakoṭyo bhagavataḥ śāsane pravrajitā abhūvan| taccāntaḥpurapuruṣasahasraṁ pravrajitamabhūt| bhagavān rājānamajitasenaṁ pravrājya yena jetavanaṁ vihārastena gamanamārabdhavān|

athāyuṣmānānando bhagavantamevamāha| ayaṁ rājā ajitaseno rājyaṁ parityajya vihāraṁ kārayitvā bhagavataḥ śāsane pravrajito'bhūt| asya kīdṛśaṁ kuśalamūlaṁ bhaviṣyati| bhagavānāha| sādhu sādhu ānanda yattvayā parikīrtitam| ayaṁ rājā ajitaseno mama śāsane pravrajito bhaviṣyati| anāgate'dhvanyaparimitaiḥ kalpairacintyairaparimāṇairajitaprabho nāma tathāgato'rhan samyak saṁbuddho loke bhaviṣyati vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| ānanda āha| ayaṁ nandimitramahāśrāvako rājñaḥ kalyāṇa mitramabhūt| kidṛśaṁ vāsya kuśalamūlaṁ bhaviṣyati|

bhagavānāha| ayamānanda nandimitramahāśrāvakastatraiva kālasamaye nandiprabho nāma tathāgato'rhan samyaksaṁbuddho loke bhaviṣyati| ānanda āha| kīdṛśaṁ bhagavan teṣāṁ tathāġatānāṁ buddhakṣetraṁ bhaviṣyati| bhagavānāha| aparimitaguṇasaṁcayā nāma sā buddhakṣetraṁ bhaviṣyati yatreme tathāġatā bhaviṣyanti| ānanda āha| ya imaṁ dharmaparyāyaṁ sakalaṁ samāptaṁ paścime kāle paścime samaye saṁprakāśayiṣyati tasya kīdṛśaḥ puṇyaskandho bhaviṣyati| bhagavānāha|

yadā mayānanda duṣkarakoṭiniyutaśatasahasrāṇi caritvā bodhirabhisaṁbuddhā tadā te sattvā bodhimabhisaṁbhotsyante| ya etaddharmaparyāyāt catuṣpadikāmapi gāthāṁ śroṣyanti avaivartikāśca te sattvā bhaviṣyantyanuttarāyāṁ samyaksaṁbodhau| ānanda āha| ya imaṁ dharmaparyāyaṁ dharmabhāṇakāḥ saṁprakāśayiṣyanti teṣāṁ kidṛśaṁ kuśalamūlaṁ bhaviṣyati| bhagavānāha| śṛṇu ānanda rājā bhaviṣyati cakravartī caturdvīpeśvara| ya imaṁ dhamaparyāyaṁ sakalaṁ samāptaṁ saṁprakāśayiṣyanti muktāśca bhaviṣyanti jātijarāvyādhiparidevaduḥkhadaurmanasyopāyāsebhyaḥ parimuktā bhaviṣyanti| ānanda āha| ye paścime kāle paścime samaye sattvā imaṁ dharmaparyāyaṁ pratikṣepsyanti na pattīyiṣyanti teṣāṁ kā gatirbhaviṣyati kaḥ parāyaṇam|

bhagavānāha| alamalamānanda| mā me pāpakaṁ karmaskandhaṁ paripṛccha| na mayā śakyaṁ parikīrtayitum| anyatra buddhakoṭibhirnaśakyaṁ parikīrtayitum| ānanda āha| parikīrtaya bhagavan parikīrtaya| sugato bhagavānāha| śruṇu ānanda saddharmapratikṣepakasya gatiṁ parikīrtayiṣyāmi| raurave mahānarake hāhahe mahānarake avīcau mahānarake tiryagyonau yamaloke ca pretaviṣaye bahūni kalpasahasrāṇi duḥkhamanubhavitavyam| yadi kadācinmannuṣyaloke upapatsyate dīrghaśuṣkatālukaṇṭho bhaviṣyati| dvādaśayojanāni tasya jivhā bhaviṣyati| dvādaśahalyāni pravahiṣyanti ye evaṁ vāgbhāṣiṣyante|

mā bhoḥ kulaputrā bhoḥ kvacit saddharmaṁ pratikṣepṣyatha| saddharmapratikṣepakasya evaṁ gatirbhavati| ānanda āha| kena hetunā bhagavan saddharmaḥ pratikṣipto bhavati| bhagavānāha| ye sattvāḥ paścime kāle paścime samaye eteṣāṁ sūtrānudhārakāṇāṁ dharmabhāṇākānāmakrośiṣyanti paribhāṣiṣyante kutsayiṣyanti paṁsayiṣyanti tasya dharmabhāṇakasya duṣṭacittamutpādyiṣyanti tebhyaḥ saddharmaḥ pratikṣipto bhaviṣyati| yaḥ sattvaḥ trisāhasramahāsāhasryāṁ lokadhātau sattvānāmakṣīṇyutpāṭayet ayaṁ tato bahutaramapuṇyaskandho bhavet| evameva ya eteṣāṁ sūtra dhārakāṇāṁ dharmabhāṇākāṇāṁ duṣṭacittaprekṣitā ayaṁ tato bahutaramapuṇyaskandhaṁ prasaviṣyate|

atha ānando bhagavato gāthāḥ pratyabhāṣata|

bahusūtrasahasrāṇi śrutaṁ me śāstusaṁukhāt|

na [ca]me īdṛśaṁ sūtraṁ śrutapūrvaṁ kadācana||

parinirvṛtasya śāstusya paścātkāle subhairave|

idaṁ sūtraṁ prakāśiṣye dhārayiṣye imaṁ nayam||

yatra sūtraratne asmiṁ paścātkā[le] bhaviṣyati|

rakṣāṁ kariṣyāmi teṣāṁ paścātkāle subhairave||

pratikṣipiṣyāmi nedaṁ gaṁbhīraṁ buddhabhāṣitam||

athāyuṣmānando bhagavato gāthā bhāṣitvā tūṣṇīṁ sthito'bhūt| atha kāśyapo mahāśrāvako bhagavantaṁ gāthābhiradhyabhāṣata|

suvarṇavarṇaṁ varalakṣaṇāṁgaṁ

dvātriṁśatā lakṣaṇadhārīṇaṁ jinam|

subhāṣitaṁ sūtra mahānubhāvagaṁ

gaṁbhīradharma nipuṇaṁ sudurdṛśam||

prakāśitaṁ sūtramidaṁ niruttaraṁ

mā paścakāle parinirvṛte jine|

dhāriṣye maṁ sūtranayaṁ niruttaraṁ|

athāyuṣmān śāradvatīputro bhagavantaṁ gāthābhiradhyabhāṣata|

namo'stu te buddha mahānubhāva

prakāśitaṁ sūtramidaṁ niruttaram|

parinirvṛtasya tava lokanāyakā

likhiṣyati sūtrametaṁ niruttaram||

na cāpi so gacchati durgatībhayaṁ

svargaṁ ca so gacchati kṣiprametat||

athāyuṣmān pūrṇo maitrāyaṇīputro bhagavantaṁ gāthābhiradhyabhāṣata|

kṛtajño bahusattvānāṁ mocako durgatībhayāt|

prakāśitaṁ tvayā sūtraṁ gambhīraṁ buddhadakṣiṇam||

ahaṁ hi paścime kāle nirvṛte tvayi nāyake|

idaṁ sūtraṁ prakāśiṣye hitāya sarvaprāṇinām||

iti|

atha brahmā sahāṁpatirbhagavantaṁ gāthābhiradhyabhāṣata|

namo'stu te buddha mahānubhāvā

prakāśitaṁ sūtramidaṁ tvayā śubham|

parinivṛtasya tava lokanāyaka

rakṣāṁ kariṣyāmi ha sūtraratne||

atha cattvāro mahārājā bhagavantaṁ gāthābhiradhyabhāṣanta|

aho [suramyaṁ] varasūtraratnaṁ

prakāśitaṁ īdṛśa paścakāle|

..................sūtraratnaṁ

prakāśitaṁ paśyati paścakāle||

sugatāna vai lokavināyakānāṁ

ahaṁ hi dhāriṣyama sūtraratnam|

rakṣāṁ kariṣyāmyahaṁ sūtraratnaṁ

imavocadbhagavānāttamanā||

sā ca sarvāvatī parṣadbhagavato bhāṣitamabhyanandat|

ajitasenavyākaraṇanirdeśo nāma mahāyānasūtraṁ samāptam||

deyadharmoyaṁ bālosiṁhena sārdha bhāryājājatitrana sārdhaṁ mātāpitroḥ paramaduṣkartroḥ sādha kṣīṇī ena akhiloṭi ena diśoṭajāja maṁgali.......utrayannagarvidoṭiena vaṭrari–khuśoṭi–khūśogoṭi ena sārdha sarvasattvaiḥ sarva......bhiryatra puṇya tadbha......sarvasattvānāmanuttaraḥ......sārdha paramakalyāṇamitrasthirabandhu ena| likhitamidaṁ puṣṭakaṁ dharmabhāṇakanarendradattena|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • sūtrapiṭaka
  • mahāyānasūtra

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6202

Links:
[1] http://dsbc.uwest.edu/node/7602
[2] http://dsbc.uwest.edu/node/3785