Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > dvitīyaḥ sargaḥ

dvitīyaḥ sargaḥ

Parallel Devanagari Version: 
द्वितीयः सर्गः [1]

dvitīyaḥ sargaḥ

rājā śuddhodana

tataḥ kadācitkālena tadavāpa kulakramāt|

rājā śuddhodano nāma śuddhakarmā jitendriyaḥ||1||

yaḥ sasañje na kāmeṣu śrīprāptau na visismiye|

nāvamene parānṛddhyā parebhyo nāpi vivyathe||2||

balīyān sattvasaṁpannaḥ śrutavān buddhimānapi|

vikrānto nayavāṁścaiva dhīraḥ sumukha eva ca||3||

vapuṣmāṁśca na ca stabdho dakṣiṇo na ca nārjavaḥ|

tejasvī na ca na kṣāntaḥ kartā ca na ca vismitaḥ||4||

ākṣiptaḥ śatrubhiḥ saṁkhye suhṛdbhiśca vyapāśritaḥ|

abhavad yo na vimukhastejasā ditsayaiva ca||5||

yaḥ pūrvaiḥ rājabhiryātāṁ yiyāsurdharmapaddhatim|

rājyaṁ dīkṣāmiva vahan vṛttenānvagamat pitṝn||6||

yasya suvyavahārācca rakṣaṇācca sukhaṁ prajāḥ|

śiśyire vigatodvegāḥ pituraṅkagatā iva||7||

kṛtaśāstraḥ kṛtāstro vā jāto vā vipule kule|

akṛtārtho na dadṛśe yasya darśanameyivān||8||

hitaṁ vipriyamapyukto yaḥ suśrāva na cukṣubhe|

duṣkṛtaṁ bahvapi tyaktvā sasmāra kṛtamaṇvapi||9||

praṇatānanujagrāha vijagrāha kuladviṣaḥ|

āpannān parijagrāha nijagrāhāsthitān pathi||10||

prāyeṇa viṣaye yasya tacchīlamanuvartinaḥ|

arjayanto dadṛśire dhanānīva guṇānapi||11||

adhyaiṣṭa yaḥ paraṁ brahma na vyaiṣṭa satataṁ dhṛteḥ|

dānānyadita pātrebhyaḥ pāpaṁ nākṛta kiṁcana||12||

dhṛtyāvākṣīt pratijñāṁ sa sadvājīvodyatāṁ dhuram|

na hyavāñchīccyutaḥ satyānmuhūrtamapi jīvitam||13||

viduṣaḥ paryupāsiṣṭa vyakāśiṣṭātmavattayā|

vyarociṣṭa ca śiṣṭebhyo māsīṣe candramā iva||14||

avedīd buddhiśāstrābhyāmiha cāmutra ca kṣamam|

arakṣīddhairyavīryābhyāmindriyāṇyapi ca prajāḥ||15||

ahārṣīd duḥkhamārtānāṁ dviṣatāṁ corjitaṁ yaśaḥ|

acaiṣīcca nayairbhūmiṁ bhūyasā yaśasaiva ca||16||

apyāsīd duḥkhitān paśyan prakṛtyā karuṇātmakaḥ|

nādhauṣīcca yaśo lobhādanyāyādhigatairdhanaiḥ||17||

sauhārdadṛḍhabhaktitvānmaitreṣu viguṇeṣvapi|

nādidāsīdaditsīttu saumukhyāt svaṁ svamarthavat||18||

anivedyāgramarhadbhyo nālikṣat kiṁcidaplutaḥ|

gāmadharmeṇa nādhukṣat kṣīratarṣeṇa gāmiva||19||

nāsṛkṣad balimaprāptaṁ nārukṣanmānamaiśvaram|

āgamairbuddhimādhikṣaddharmāya na tu kīrtaye||20||

kleśārhānapi kāṁścittu nākliṣṭa kliṣṭakarmaṇaḥ|

āryabhāvācca nādhukṣad dviṣato'pi sato guṇān||21||

ākṛkṣad vapuṣā dṛṣṭīḥ prajānāṁ candramā iva|

parasvaṁ bhuvi nāmṛkṣanmahāviṣamivoragam||22||

nākrukṣad viṣaye tasya kaścitkaiścit kvacit kṣataḥ|

ādikṣattasya hastasthamārtebhyo hyabhayaṁ dhanuḥ||23||

kṛtāgaso'pi praṇatān prāgeva priyakāriṇaḥ|

adarśatsnigdhayā dṛṣṭyā ślakṣṇena vacasāsicat||24||

bavhīradhyagamad vidyā viṣayeṣvakutūhalaḥ|

sthitaḥ kārtayuge dharme dharmāt kṛcchre'pi nāsrasat||25||

avardhiṣṭa guṇaiḥ śaśvadavṛdhanmitrasaṁpadā|

avartiṣṭa ca vṛddheṣu nāvṛtad garhite pathi||26||

śarairaśīśamacchatrūn guṇairbandhūnarīramat|

randhrairnācūcudad bhṛtyān karairnāpīpiḍat prajāḥ||27||

rakṣaṇāccaiva śauryācca nikhilāṁ gāmavīvapat|

spaṣṭayā daṇḍanītyā ca rātrisatrānavīvapat||28||

kulaṁ rājarṣivṛttena yaśogandhamavīvapat|

dīptyā tama ivādityastejasārīnavīvapat||29||

apaprathat pitṝṁścaiva satputrasadṛśairguṇaiḥ|

salileneva cāmbhodo vṛttenājihṇadat prajāḥ||30||

dānairajasravipulaiḥ somaṁ viprānasūṣavat|

rājadharmasthitatvācca kāle sasyamasūṣavat||31||

adharmiṣṭhāmacakathanna kathāmakathaṁkathaḥ|

cakravartīva ca parān dharmāyābhyudasīṣahat||32||

rāṣṭramanyatra ca balerna sa kiṁcidadīdapat|

bhṛtyaireva ca sodyogaṁ dviṣaddarpamadīdapat||33||

svairevādīdapaccāpi bhūyo bhūyo guṇaiḥ kulam|

prajā nādīdapaccaiva sarvadharmavyavasthayā||34||

aśrāntaḥ samaye yajvā yajñabhūmimamīmapat|

pālanācca dvijān brahma nirudvignānamīmapat||35||

gurubhirvidhivat kāle saumyaḥ somamamīmapat|

tapasā tejasā caiṣa dviṣatsainyamamīmapat||36||

prajāḥ paramadharmajñaḥ sūkṣmaṁ dharmamavīvasat|

darśanāccaiva dharmasya kāle svargamavīvasat||37||

vyaktamapyarthakṛcchreṣu nādharmiṣṭhamatiṣṭhipat|

priya ityeva cāśaktaṁ na saṁrāgādavīvṛdhat||38||

tejasā ca tviṣā caiva ripūn dṛptānabībhasat|

yaśodīpena dīptena pṛthivīṁ ca vyabībhasat||39||

ānuśaṁsyānna yaśase tenādāyi sadārthine|

dravyaṁ mahadapi tyaktvā na caivākīrti kiñcana||40||

tenārirapi duḥkhārto nātyāji śaraṇāgataḥ|

jitvā dṛptānapi ripūnna tenākāri vismayaḥ||41||

na tenābhedi maryādā kāmādveṣādbhayādapi|

tena satsvapi bhogeṣu nāsevīndriyavṛttitā||42||

na tenādarśi viṣamaṁ kāryaṁ kvacana kiṁcana|

vipriyapriyayoḥ kṛtye na tenāgāmi nikriyāḥ||43||

tenāpāyi yathākalpaṁ somaśca yaśa eva ca|

vedaścāmnāyi satataṁ vedokto dharma eva ca||44||

evamādibhiratyakto babhūvāsulabhairguṇaiḥ|

aśakyaḥ śakyasāmantaḥ śākyarājaḥ sa śakravat||45||

atha tasmin tathā kāle dharmakāmā divaukasaḥ|

vicerurdiśi lokasya dharmacaryāṁ didṛkṣavaḥ||46||

dharmātmānaścarantaste dharmajijñāsayā jagat|

dadṛśustaṁ viśeṣeṇa dharmātmānaṁ narādhipam||47||

devebhyastuṣitebhyo'tha bodhisattvaḥ kṣitiṁ vrajan|

upapattiṁ praṇidadhe kule tasya mahīpateḥ||48||

tasyā devī nṛdevasya māyā nāma tadābhavat|

vītakrodhatamomāyā māyeva divi devatā||49||

svapne'tha samaye garbhamāviśantaṁ dadarśa sā|

ṣaḍdantaṁ vāraṇaṁ śvetamairāvatamivaujasā||50||

taṁ vinidiśiśuḥ śrutvā svapnaṁ svapnavido dvijāḥ|

tasya janma kumārasya lakṣmīdharmayaśobhṛtaḥ||51||

tasya sattvaviśeṣasya jātau jātikṣayaiṣiṇaḥ|

sācalā pracacālorvī taraṅgābhihateva nauḥ||52||

sūryaraśmibhirakliṣṭaṁ puṣpavarṣaṁ papāta khāt|

digvāraṇakarādhūtād vanāccaitrarathādiva||53||

divi dundubhayo nedurdīvyatāṁ marutāmiva|

didīpe'bhyadhikaṁ sūryaḥ śivaśca pavano vavau||54||

tutuṣustuṣitāścaiva śuddhāvāsāśca devatāḥ|

saddharmabahumānena sattvānāṁ cānukampayā||55||

samāyayau yaśaḥketuṁ śreyaḥketukaraḥ paraḥ|

babhrāje śāntayā lakṣmyā dharmo vigrahavāniva||56||

devyāmapi yavīyasyāmaraṇyāmiva pāvakaḥ|

nando nāma suto jajñe nityānandakaraḥ kule||57||

dīrghabāhurmahāvakṣāḥ siṁhāṁso vṛṣabhekṣaṇaḥ|

vapuṣāgryeṇa yo nāma sundaropapadaṁ dadhe||58||

madhumāsa iva prāptaścandro nava ivoditaḥ|

aṅgavāniva cānaṅgaḥ sa babhau kāntayā śriyā||59||

sa tau saṁvardhayāmāsa narendraḥ parayā mudā|

arthaḥ sajjanahastastho dharmakāmau mahāniva||60||

tasya kālena satputrau vavṛdhāte bhavāya tau|

āryasyārambhamahato dharmārthāviva bhūtaye||61||

tayoḥ satputrayormadhye śākyarājo rarāja saḥ|

madhyadeśa iva vyakto himavatpāriyātrayoḥ||62||

tatastayoḥ saṁskṛtayoḥ krameṇa narendrasūnvoḥ kṛtavidyayośca|

kāmeṣvajasraṁ pramamāda nandaḥ sarvārthasiddhastu na saṁrarañja||63||

sa prekṣyaiva hi jīrṇamāturaṁ ca mṛtaṁ ca vimṛśan jagadanabhijñamārtacittaḥ|

hṛdayagataparaghṛṇo na viṣayaratimagamajjananamaraṇabhayamabhito vijighāṁsuḥ||64||

udvegādapunarbhave manaḥ praṇidhāya sa yayau śayitavarāṅganādanāsthaḥ|

niśi nṛpatinilayanād vanagamanakṛtamanāḥ sarasa iva mathitanalināt kalahaṁsaḥ||65||

saundarananda mahākāvye "rāja-varṇana" nāma dvitīyaḥ sarga samāpta|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5500

Links:
[1] http://dsbc.uwest.edu/node/5518