Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > ṣaṣṭhamaḥ

ṣaṣṭhamaḥ

Parallel Devanagari Version: 
षष्ठमः [1]

6

66. yāvanti śrāvakagaṇāḥ prasavanti puṇyaṁ

dānaṁ ca śīlamapi bhāvanasaṁprayuktam|

sa hi bodhisattva anumodana ekacitte

na ca sarvaśrāvakagaṇe siya puṇyaskandho||1||

67. ye buddhakoṭiniyutā purimā vyatītā

ye vā anantabahukṣetrasahasrakoṭayaḥ|

tiṣṭhanti ye'pi parinirvṛta lokanāthā

deśanti dharmaratanaṁ dukhasaṁkṣayāya||2||

68. prathamaṁ upādu varabodhayi cittupādo

yāvat su dharmakṣayakālu vināyakānām|

ekasmi tatra ciya teṣa jināna puṇyaṁ

saha yukta pāramita ye'pi ca buddhadharmāḥ||3||

69. yaścaiva buddhatanayāna (ca) śrāvakāṇāṁ

śaikṣa aśaikṣa kuśalāsrava nāsravāśca|

paripiṇḍayitva anumodayi bodhisattvo

sarvaṁ ca nāmayi jagārthanidāna bodhi||4||

70. pariṇāmayantu yadi vartati cittasaṁjñā

tatha bodhisattvapariṇāmana sattvasaṁjñā|

saṁjñāya dṛṣṭisthitu citta trisaṅgayukto

pariṇāmitaṁ na bhavatī upalabhyamānam||5||

71. saci eva jānati nirudhyati kṣīṇadharmā

taccaita kṣīṇa pariṇāmayiṣyanti yatra|

na ca dharma dharmi pariṇāmayate kadācit

pariṇāmitaṁ bhavati eva prajānamāne||6||

72. saci so nimitta kurute na ca mānayāti

atha ānimitta pariṇāmita bhonti bodhau|

viṣasṛṣṭa bhojanu yathaiva kriyāpraṇīto

tatha śukladharmaupalambha jinena ukto||7||

73. tasmā hu nāmapariṇāmana śikṣitavyā

yatha te jinā kuśala eva prajānayanti|

yajjātiyo'yaṁ prabhavo yadalakṣaṇaṁ ca

anumodamī tatha tathā pariṇāmayāmi||8||

74. evaṁ ca puṇya pariṇāmayamāna bodhau

na ca so hi buddha kṣipate jina uktavādī|

yāvanti loki upalambhikabodhisattvā

abhibhonti sarvi pariṇāmayamāna śūro||9||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāmanumodanāparivarto nāma ṣaṣṭhamaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4426

Links:
[1] http://dsbc.uwest.edu/node/4458