Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > śīlanirdeśaparivartaḥ

śīlanirdeśaparivartaḥ

Parallel Devanagari Version: 
शीलनिर्देशपरिवर्तः [1]

śīlanirdeśaparivartaḥ |

daśeme kumāra anuśaṁsāḥ pariśuddhaśīlasya bodhisattvasya mahāsattvasya | katame daśa ? yaduta jñānaṁ ca pariśodhayati paripūrayati | buddhānāṁ bhagavatāmanuśikṣate | agarhito bhavati paṇḍitānām | pratijñāto na calati | pratipattau tiṣṭhati | saṁsārāt palāyate | nirvāṇamarpayati | niṣparyutthāno viharati | samādhiṁ pratilabhate | adaridraśca bhavati | ime kumāra daśānuśaṁsāḥ pariśuddhaśīlasya bodhisattvasya mahāsattvasya ||

tatredamucyate -

jñānaṁ ca paripūreti buddhānāmanuśikṣate |

agarhitaḥ paṇḍitānāṁ bhoti nityaṁ viśāradaḥ || 1 ||

pratijñāto na calati pratipattau ca tiṣṭhati |

arpeti yena nirvāṇaṁ saṁsārātaḥ palāyate || 2 ||

niṣparyutthito viharati samādhiṁ labhate laghu |

adaridraśca bhavati śīlaskandhe pratiṣṭhitaḥ || 3 ||

jñānaṁ ca tasyo paripūrṇu bhoti

anuśikṣate cāti tathāgatānām |

na cāsya nindāṁ prakaronti paṇḍitāḥ

tathā hi tasyo pariśuddha śīlam || 4 ||

pratijñāto'sau na calāti paṇḍitaḥ

tathā hi śūraḥ pratipattiye sthitaḥ |

dṛṣṭvā ca saṁsāramanekadoṣaṁ

palāyate nirvṛti yena yāti || 5 ||

paryutthitaṁ cittu na bhoti tasya

tathā hyasau śīlabale pratiṣṭhitaḥ |

kṣipraṁ samādhiṁ labhate niraṅgaṇaṁ

pariśuddhaśīlasyimi ānuśaṁsāḥ || 6 ||

iti śrīsamādhirāje śīlanirdeśaparivarto nāma saptaviṁśatimaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4733

Links:
[1] http://dsbc.uwest.edu/node/4773