Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 20 kausīdyavargaḥ

20 kausīdyavargaḥ

Parallel Devanagari Version: 
२०. कौसीद्यवर्गः [1]

(20) kausīdyavargaḥ

kausīdyena jñānahāniḥ

kausīdyamatimāyā ca dambhaḥ pāruṣyameva ca |

niyātabhūmayo dṛṣṭā jñānasya ca vivarjanam ||1||

saṁśleṣaścāpyasādhūnāṁ sādhūnāṁ varjanaṁ tathā |

nāśasya hetavaḥ śaktā mithyādarśanameva ca ||2||

adeśakālasaṁraṁbho vācyāvācyamajānataḥ |

anarthabhūmayo hyetā visrambhaścāpi tanmayaḥ ||3||

anarthabhūmayaḥ

yena tena ca samprītiḥ yatra tatra ca bhojanam |

lāghavaṁ janayatyante'praśaṁsā cātmanastathā ||4||

dhairyanāśaḥ smṛtibhraṁśo virodhaḥ pārthivena ca |

akrāntamṛtyavo hyete krūratā manasi sthitā ||5||

akarmāphalatattvajño dharmādharmavahiṣkṛtaḥ |

puruṣaḥ sādhunirmuktaḥ prapātagamanāśayaḥ ||6||

kausīdyamatinidrā ca rasanā gṛhyate tathā |

puṁdveṣayonayaḥ proktāḥ pāruṣyavacanaṁ tathā ||7||

lobho'pamānasya kāraṇam

atilobho'pamānaśca atimānaśca cāpalam |

dharmavarjyā kāmasevā mohasya paridīpikāḥ ||8||

doṣāṇāṁ mūlaṁ kausīdyam

trayāṇāmiha doṣāṇāṁ kausīdyaṁ mūlamucyate |

vīryārambheṇa duṣyante doṣā manasi sambhavāḥ ||9||

vīryārambheṇa hi phalaṁ hyavaśyamupabhujyate |

nyāyenārabdhatattvasya karmaṇo dṛśyate phalam ||10||

karmaṇastrividhasyāsya phalaṁ trividhamucyate |

trirāśiniyataṁ tacca triśūlaṁ tribhavānugam ||11||

kausīdyasevino durgatiḥ

pāpasevī pracaṇḍo yaḥ kausīdyamapi sevate |

dharmavidveṣakaḥ krūro'nutpathānupadhāvati ||12||

yasya tasya ca santuṣṭo yasya tasya prakupyati |

yatra tatra ca saṁsakto sa mūḍha iti kathyate ||13||

kausīdyaṁ (yat) svamanasaḥ pramādaviṣamūrcchitam |

prapātaṁ taṁ ca saṁrabdhamavisaṁvādakaṁ param ||14||

vīryārambhe mahāpāpakausīdyamalavarjitāḥ |

vimukterupabhoktāraste janāḥ sukhabhāginaḥ ||15||

kausīdyaṁ sarvadharmāṇāmajarāmarakārakam |

tena doṣeṇa mahatā narā duḥkhasya bhāginaḥ ||16||

sahāyaśca sukhāveśī tasmāt tat parivarjayet |

tena viddho hi puruṣaḥ svadhistutyaḥ samantataḥ ||17||

kusīdasyālpabhāgasya mohāpahṛtacetasaḥ |

kutsitaḥ svajanaiḥ sarvairna gatirvidyate śivā ||18||

kausīdyarataḥ pāpībhavati

kausīdyapāpasaṁsargīstyānamiddhaṁ tathaiva ca |

mokṣadvāravighātāya bhavantyete mahābhayāḥ ||19||

duḥkhasyaitāni harmyāṇi

āhrīkyamanapatrāpyamauddhatyaṁ pāpamitratā |

duḥkhasyaitāni harmyāṇi tebhyo rakṣennu paṇḍitaḥ ||20||

kausīdyenābhibhūtā ye nirārambhā gatitviṣaḥ |

socchvāsamaraṇaṁ teṣāṁ jīvitaṁ cāpi niṣphalam ||21||

jīvamānā na jīvanti kausīdyopahatā narāḥ |

mṛtyoratyadhikaṁ hyetat kausīdyamiti manyate ||22||

ārabdhavīryā eva bhavasāgaraṁ taranti

kausīdyapaṅkamagnā ye magnāste duḥkhasaṁstare |

ārabdhavīryā ye puṁsaste tīrṇā bhavasāgarāt ||23||

kausīdyānmandavīryo yaḥ sadā pāparataśca yaḥ |

sa jīvamāno'pi mṛto mṛtastu narakāya saḥ ||24||

mānavānāṁ nirdhanatve kausīdyaṁ kāraṇam

nirdhanāḥ paśubhistulyāste narā duḥkhabhāginaḥ |

parapiṇḍāśino dīnāḥ kausīdyaṁ tatra kāraṇam ||25||

prāyaśastu kusīdānāṁ paradāropajīvinām |

ratābhilāṣo'tyadhiko maithune ca sadā ratiḥ ||26||

te tattvakārikā riktāḥ kevalāhāratatparāḥ |

mṛtyukāle samutpanne dahyante svena cetasā ||27||

śītoṣṇaṁ ca sahantyete kṣutpipāse tathaiva ca |

gātrāntā ca kriyā kāryā yātrā dharmāya sarvadā ||28||

ataḥ kausīdye na matiḥ kāryā

na kausīdye matiṁ kuryāt kuśīle śīlakāmukaḥ |

saṁsāre sīdati nityaṁ na ca duḥkhāt pramucyate ||29||

kudīdānvitaḥ lokavañcito bhavati

paribhūya satāṁ madhye kusīdāllokavañcitaḥ |

vañcitaśca bhavatyante śarmaṇo vā vimucyate ||30||

dharmeṇa vimuktirbhavati

vīryavān smṛtisaṁlabdha ekāntanirataḥ sadā |

vimuktapāpakaidharmairmokṣaṁ prāpnoti yatnataḥ ||31||

kukarmeṣu matiḥ na kāryā

evaṁvidhā duḥkhaparamparā hi,

sattvaḥ kukarmeṣu (matiṁ) na kuryāt |

loke tridoṣānalasampradīpte,

kuryāt parāṁ śāntikṛpā mṛte na ||32||

||iti kausīdyavargo viṁśaḥ ||

cittañca vāk tathā karma saṁyojanantu pāpakam |

naraka-preta-tiryak-kṣut-kausīdyāni vidurdaśa ||

||iti dvitīyam udānam ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5922

Links:
[1] http://dsbc.uwest.edu/node/5958