The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
35 cūḍāpakṣāvadānam|
buddho bhagavān śrāvastyāṁ viharati sma jetavane'nāthapiṇḍadasyārāme| śrāvastyāmanyatamo brāhmaṇaḥ prativasati| tena sadṛśāt kulāt kalatramānītam| satayā sārdhaṁ krīḍati ramate paricārayati| tasyāpatyaṁ jātaṁ jātaṁ kālaṁ karoti| athāpareṇa samayena tasya patnī āpannasattvā saṁvṛttā| sa kare kapolaṁ datvā cintāparo vyavasthitaḥ| tasya nātidūre vṛddhayuvatiḥ prativasati| tayā dṛṣṭaḥ| sā kathayati-kasmāttvaṁ brāhmaṇaṁ kare kapolaṁ datvā cintāparo vyavasthitaḥ ? sa kathayati- mamāpatyaṁ jātaṁ jātaṁ kālaṁ karoti| mama cedānīṁ patnī āpannasattvā saṁvṛttā| yadapyanyadapatyaṁ janayiṣyati, tadapi kālaṁ kariṣyati| sā kathayati - yadā tava patnyāḥ prasavakālaḥ syāt, tadā māṁ śabdāpayethā iti| athāpareṇa samayena tasya patnyāḥ prasavakālo jātaḥ| tena sā vṛddhayuvatiḥ śadbāpitā| tatyā sā prasavāpitā| putro jātaḥ| tayā sa dārakaḥ snāpayitvā śuklena vasreṇa veṣṭayitvā| navīnītenāsyaṁ pūrayitvā dārikāyāṁ haste'nupradattaḥ| sā dārikoktā-imaṁ dārakaṁ caturmahāpathe dhāraya| yaṁ kaṁcit paśyasi brāhmaṇaṁ vā śramaṇaṁ vā, sa vaktavyaḥ-ayaṁ dārakaḥ pādābhivandanaṁ karotīti| astaṁ gate āditye yadi jīvati, gṛhītvā āgaccha| atha kālaṁ karoti, tatraivāropayitavyaḥ| sā tamādāya caturmahāpathe gatvā sthitā| ācaritaṁ tīrthyānāṁ kalyamevotthāya tīrthopasparśanāya gacchanti| sā dārikā sagauravā sapratīśā pādābhivandanaṁ kṛtvā kathayati- ayaṁ dāraka āryāṇāṁ pādābhivandanaṁ karoti| te kathayanti-ciraṁ jīva, dirghamāyuḥ pālayatu, mātāpitrormānorathaṁ pūrayatu| sthavirasthavirā bhikṣavaḥ pūrvāhnakālasamaye nivāsya pātracīvaramādāya śrāvastyāṁ piṇḍāya praviśanti| sā dārikā sagauravā sapratīśā pādābhivandanaṁ kṛtvā kathayati- ayaṁ dāraka āryāṇāṁ pādābhivandanaṁ karotīti| sthavirāḥ kathayanti-suciraṁ jīvatu, dīrghamāyuḥ pālayatu, mātāpitrormanorathaṁ pūrayatu| bhagavān pūrvāhne nivāsya pātracīvaramādāya śrāvastīṁ piṇḍāya praviśati sma| sā dārikā sagauravā sapratīśā pādābhivandanaṁ kṛtvā kathayati-bhagavan, bhagavan, ayaṁ dārako bhagavataḥ pādābhivandanaṁ karotīti| bhagavānāha-ciraṁ jīvatu, dīrghamāyuḥ pālayatu, mātāpitrormānorathaṁ pūrayatu| vikālībhūte paśyati- yāvajjīvati| sā taṁ gṛhītvā gṛhamāgatā| sā taiḥ pṛṣṭā- jīvati dārakaḥ ? sā kathayati- jīvati| te kathayanti-kutra dhāritaḥ ? asmin mahāpathe| te kathayanti-kiṁ bhavatu dārakasya nāma ? ayaṁ dārako mahāpathe dhāritaḥ| bhavatu dārakasya mahāpanthaka iti nāma| mahāpanthako dāraka unnīto vardhito mahān saṁvṛttaḥ| sa yadā mahān saṁvṛttastadā lipyāmupanyastaḥ, saṁkhyāyāṁ gaṇanāyāṁ mudrāyāṁ brāhmaṇikāyāmīryāyāṁ śauce samudācāre bhasmagrahe autkare bhoskāre ṛgvede yajurvede sāmavede'tharvavede yajane yājane'dhyayane'dhyāpane dāne pratigrahe| ṣaṭkarmanirato brāhmaṇo saṁvṛttaḥ| sa pañcaśatagaṇaṁ brāhmaṇakarma om vācayitumārabdhaḥ| tasya bhūyaḥ krīḍato ramataḥ paricārayataḥ patnī āpannasattvā saṁvṛttāḥ| tasyāḥ prasavakālo jātaḥ| tena sā vṛddhayuvatiḥ śabdāpitā| tatyā prasavitā| tasyāḥ putro jātaḥ| tayā sa dārakaḥ snāpayitvā śuklena vastreṇa veṣṭayitvā navanītenāsyaṁ pūrayitvā dārikāyā haste dattaḥ| sā dārikoktā-imaṁ tvaṁ dārakaṁ caturmahāpathe dhāraya| yadi kaṁcitpaśyasi śramaṇaṁ brāhmaṇaṁ vā, sa vaktavyaḥ-ayaṁ dāraka āryasya pādābhivandanaṁ karoti| astaṁ gata āditye yadi jīvati, gṛhītvā āgaccha| atha kālaṁ karoti, tatraivāropayitvā āgaccha| sā dārikā alasajatīyā taṁ dārakamādāya panthalikayāṁ sthitā| ācaritaṁ tīrthyānāṁ kalyamevottthāya tīrthopasparśakā gacchanti| sā dārikā sagauravā sapratīśā pādābhivandanaṁ kṛtvā kathayati- āryaṁ, ayaṁ dāraka āryāṇāṁ pādābhivandanaṁ karoti| te kathayanti- ciraṁ jīvatu, dīrghamāyuḥ pālayatu, mātāpitrormanorathaṁ pūrayatu| sā taṁ vikālībhūte paśyati- yāvajjīvati| sā taṁ gṛhītvā gṛhamāgatā| sā taiḥ pṛṣṭā - jīvati dārakaḥ ? sā kathayati- jīvatīti| te kathayanti - kutra tvayaiṣa dhāritaḥ ? sā kathayati- amuṣyāṁ panthalikāyām| te kathayanti-kiṁ bhavatu dārakasya nāma ? ayaṁ dārakaḥ panthalikāyāṁ dhāritaḥ| bhavatu dārakasya nāmadheyaṁ panthaka iti| panthako dāraka unnīto vardhito mahān saṁvṛttaḥ| sa yadā mahān saṁvṛttastadā lipyāmupanyastaḥ| tasya sītyukte dhamiti vismarati| atha tasyācāryaḥ kathayati-bāhmaṇa, mayā prabhūtadārakāḥ pāṭhayitavyāḥ| na śakṣāmyahaṁ panthakaṁ pāṭhayitum| mahāpanthakasyālpamucyate prabhūtaṁ gṛhṇāti, asya tu panthakasya sītyukte dhamiti| vismarati| brāhmaṇaḥ saṁlakṣayati-sarve brāhmaṇā lipyakṣarakuśalā bhavanti, vedabrāhmaṇa eṣa bhaviṣyati| sa tenādhyāpakasya vedaṁ pāṭhayituṁ samarpitaḥ| tasya omityukte bhūriti vismarati, bhūrityukta omiti vismarati| adhyāpakaḥ kathayati-prabhūtāmāṇavakāḥ pāṭhayitavyā mayā| na śakyāmyahaṁ panthakaṁ pāṭhayitum| asya omityukte bhūriti vismarati, bhūrityukta omiti vismarati| brāhmaṇaḥ saṁlakṣayati-na sarve brāhmaṇā vedapāragā bhavanti| jātibrāhmaṇa evāyaṁ bhaviṣyatīti| sa yatra kkacinnimantritako gacchati, tameva panthakamādāya gacchati| atha tena samayena sa brāhmaṇo glānībhūtaḥ| sa mūlagaṇḍapatraphalabhaiṣajyairupasthīyamāno hīyata eva| sa tena mahāpanthaka uktaḥ-putra, tvaṁ mamātyayādaśocyo'si| api tu tvayā panthakasya yogodvahanaṁ kartavyamiti| ityuktvā-
sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ|
saṁyogā viprayogāntā maraṇāntaṁ ca jīvitam||1||
iti sa kāladharmeṇa saṁyuktaḥ| te taṁ nīlapītalohitāvadātairvastraiḥ śibikāmalaṁkṛtya mahatā satkāreṇa śmaśāne dhmāpayitvā śokavinodaṁ kṛtvā avasthitāḥ||
āyuṣmantau śāriputramaudgalyāyanau pañcaśataparivārau kosaleṣu jānapadeṣu cārikāṁ carantau śrāvastīmanuprāptau| śrāvastyāṁ janakāyena śrutam- āyuṣmantau śāriputramaudgalyāyanau pañcaśataparivārau kosaleṣu janapadeṣu cārikāṁ carantau śrāvastīmanuprāptau| śrutvā ca punaḥ sa janakāyo bahirnirgantumārabdhaḥ| mahāpanthako'pi bahiḥ śrāvastyāmanyatamasmin vṛkṣamūle pañcamātrāṇi māṇavakaśatāni brāhmaṇakān mantrān vācayati| tena sa janakāyaḥ śrāvastyā nirgacchan dṛṣṭaḥ| sa tān māṇavakān pṛcchati-bhavantaḥ, ka eṣa mahājanakāyo nirgacchati ? te tasya kathayanti- upādhyāya, bhadantau śāriputramaudgalyāyanau pañcaśataparivārau kosaleṣu janapadeṣu cārikāṁ caritvā iha śrāvastīmanuprāptau, taddarśanāyopasaṁkrāntaḥ| kiṁ nu tau draṣṭavyau ? yatredānīṁ tadagraṁ varṇamapahāya dvitīyavarṇasya śramaṇasya gautamasyāntike pravrajitau| ekastatra māṇavakaḥ śrāddhaḥ| sa kathayati-upādhyāya, maivaṁ vocaḥ| mahānubhāvau tau| yadyupādhyāyasteṣāṁ dharmaṁ śṛṇuyāt, syānametadvidyate yadupādhyāyasyāpi rocate| ācaritaṁ teṣāṁ māṇavakānāṁ yadā apāṭhā bhavanti, te kadācinnagarāvalokanayā gacchanti| kadācittīrthopasparśakā gacchanti| kadācitsamidhāhārakā gacchanti| apareṇa samayena te sarve apāṭhāḥ saṁvṛttāḥ| te samidhāhārakāḥ saṁprasthitāḥ| so'pi mahāpanthako'nyatamavṛkṣamūle caṁkramya sthitaḥ| tatraikaṁ bhikṣumadrākṣīt| sa tamupasaṁkramyaivamāha-bho bhikṣo, ucyatāṁ tāvatkiṁcidbuddhavacanam| tena tasya daśa kuśalāḥ karmapathā vistareṇa saṁprakāśitāḥ| so'bhiprasannaḥ kathayati-bho bhikṣo, punarapyākhyāhi vistaram| ityuktvā prakrāntaḥ| apareṇa samayena bhūyaste apāṭhāḥ saṁvṛttāḥ| te samidhāhārakāḥ saṁprasthitāḥ| mahāpanthako'pi bhikṣusakāśamupasaṁkrāntaḥ| tena tasya dvādaśāṅgaḥ pratītyasamutpādo'nulomapratilomo vistareṇa prakāśitaḥ| so'bhiprasannaḥ kathayati- bho bhikṣo, labheyāhaṁ svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvam| careyamahaṁ śramaṇasya gautamasyāntike brahmacaryam| sa bhikṣuḥ saṁlakṣayati-pravrājayāmi śāsane, dhuramunnāmayatīti| sa tenoktaḥ-brāhmaṇa, evaṁ kuruṣva| mahāpanthakaḥ kathayati-bhikṣo, vayaṁ prajñātā brāhmaṇāḥ| na śakṣyāma ihaiva pravrajitum| janapadaṁ gatvā pravrajāmaḥ| sa tena janapadaṁ nītvā pravrajitaḥ upasaṁpāditaḥ, uktaśca| dve bhikṣukarmaṇī dhyānamadhyayanaṁ ca| kiṁ kariṣyasi ? ubhayaṁ kariṣyāmi| tena divā uddiśatā yoniśo bhāvayatā trīṇi piṭakāni, rātrau cintayatā tulayatā upaparīkṣamāṇena sarvakleśaprahāṇādarhatvaṁ sākṣātkṛtam| arhan saṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ| sendropendrāṇāṁ devānāṁ mānyaḥ pūjyo'bhivādyaśca saṁvṛttaḥ||
yadā panthakasya bhogāstanutvaṁ parikṣayaṁ paryādānaṁ gatāḥ, sa kṛcchreṇa jīvikāṁ kalpayitumārabdhaḥ| atha panthakasyaitadabhavat-yattāvanme śrutena prāptavyaṁ tanmayā ... | yannvahaṁ śrāvastīṁ gatvā bhagavantaṁ paryupāsyāmi| athāyuṣmān mahāpanthakaḥ pañcaśataparivāro yena śāvastī tena cārikāṁ prakrāntaḥ| anupūrveṇa cārikāṁ caran śrāvastīmanuprāptaḥ| śrāvastyāṁ janakāyena śrutam-āryo mahāpanthakaḥ pañcaśataparivāraḥ kosaleṣu janapadeṣu cārikāṁ caran śrāvastīmanuprāptaḥ| śrutvā ca punarnirgantumārabdhaḥ| panthakena dṛṣṭaḥ| sa pṛcchanti- bhavantaḥ, kutraiṣa mahājanakāyo gacchanti ? te kathayanti-āryo mahāpanthakaḥ pañcaśataparivāraḥ kosaleṣu janapadeṣu cārikāṁ caran śrāvastīmanuprāptaḥ| tameṣa mahājanakāyo darśanāyopasaṁkrāmati| panthakaḥ saṁlakṣayati-eṣāmasau na bhrātā na jñātiḥ| mamāsau bhrātā bhavati| ahaṁ kasmāttaṁ na darśanāyopasaṁkramāmi ? so'pi taddarśanāyopasaṁkrāntaḥ| sa tena dṛṣṭaḥ pṛṣṭaśca-panthaka, kathaṁ yāpayasi ? kṛcchreṇa yāpayāmi ? kiṁ na pravrajasi ? sa kathayati-ahaṁ cūḍaḥ paramacūḍo dhanvaḥ paramadhanvaḥ| ko māṁ pravrājayiṣyatīti ? āyuṣmān mahāpanthakaḥ saṁlakṣayati-santyasya kānicitkuśalamūlāni ? santi| kenāyaṁ na yogyaṁ ? āgaccha, ahaṁ tvāṁ pravrājayiṣyāmi| tena pravrājita upasaṁpāditaḥ| tena tasyoddeśo dattaḥ-
pāpaṁ ca kuryānmanasā na vācā
kāyena vā kiṁcana sarvaloke|
riktaḥ kāmaiḥ smṛtimān saṁprajānan
duḥkhaṁ na sa vidyādanarthopasaṁhitam||1||
tasyaiṣā gāthā traimāsyenāpi na vṛttā jātā| anyeṣāṁ gopālakānāṁ paśupālakānāṁ śrutvā pravṛttā jātā| sagauravaḥ sapratīśa upasaṁkramya praṣṭuṁ pravṛttaḥ| te upasaṁharanti| dharmatā khalu yathā buddhānāṁ bhagavatāṁ dvau śrāvakāṇāṁ saṁnipātau bhavataḥ, āṣāḍhyāṁ varṣopanāyikāyāṁ kārtikapūrṇamāsyām| evaṁ madāśrāvakāṇāmapi| tatra ye āṣāḍhīvarṣopanāyikāyāmupasaṁkrāmanti, te tāṁstān manasikāraviśeṣānādāya tāsu tāsu grāmanigamarāṣṭrārājadhānīṣu varṣā upagacchanti| ye kārtikyāṁ ca pūrṇamāsyāmupasaṁkrāmanti, te svādhyāyanikāṁ paripṛcchanikāṁ ca yācanti,yathādhigataṁ cārocayanti| āyuṣmato mahāpanthakasya sārdhavihāryantevāsikā bhikṣavo janapade varṣoṣitāḥ, te'pyeva kārtikyāṁ pūrṇamāsyāṁ yenāyuṣmān mahāpanthakastenopasaṁkrāntāḥ| tatra kecitsvādhyāyinikāṁ yācanti, kecitparipṛcchanti, kecidyathādhigatamārocayanti| tatra ye cūḍā bhavanti paramacūḍā dhanvāḥ paramadhanvāḥ, te ṣaḍvargīyān sevante bhajante paryupāsante| āyuṣmān panthakaḥ ṣaḍvargīyān sevate bhajate paryupāsate| sa ṣaḍvargīyairucyate-āyuṣman pathaka, tava samānopādhyāyā upādhyāyasyāntikātsvādhyāyinikāṁ paripṛcchinikāṁ yācanti| gaccha, tvamapi tvadupādhyāyasyāntikātsvādhyāyinikāṁ paripṛcchinikā yācasva| sa kathayati-mayā na kiṁcitpaṭhitaṁ traimāsye, na tvekā gāthā mama vṛttā jātā, kimahaṁ svādhyāyinikāṁ yāceyāmiti ? te kathayanti- nanūktaṁ bhagavatā-asvādhyāyamānā mattā iti| kiṁ tavāsvādhyāyamānasya gāthā anupravṛttā bhaviṣyati ? gaccha, yācāhi| sa gatvā kathayati-upādhyāya, svādhyāyinikāṁ tāvanme dehi| āyuṣmān mahāpanthakaḥ saṁlakṣayati-kimasyedaṁ svaṁ pratibhānamāhosvit kenacitprayuktaḥ ? sa paśyati- yāvatprayuktaḥ| āyuṣmān māhāpanthakaḥ saṁlakṣayati-kiṁ nvayamutsahanāvineya āhosvidavasādanāvineyaḥ ? sa paśyati-yāvadavasādanāvineyaḥ| sa tena grīvāyāṁ gṛhītvā bahirvihārasya niṣkāsitaḥ| tvaṁ tāvaccūḍaḥ paramacūḍo dhanvaḥ paramadhanvaḥ| kiṁ tvamasmin śāsane kariṣyasi ? sa roditumārabdhaḥ| idānīmahaṁ na gṛhī na pravrajitaḥ| adrākṣīdbhagavānāyuṣmantaṁ panthakaṁ bahirvihārasya bhramantam| dṛṣṭvā ca punarāgacchantamidamavocat-kasmāttvaṁ panthaka vahirvihārasya rodiṣyasi, aśrūṇi vartayasi ? ahamasmi bhadanta upādhyāyena niṣkāsitaḥ| idānīmahaṁ na gṛhī na pravrajitaḥ| bhagavānāha-nedaṁ vatsa maunīndraṁ vacanaṁ tavopādhyāyena tribhiḥ kalpāsaṁkhyeyairanaikairduṣkaraśatasahasraiḥ ṣaṭ pāramitāḥ paripūrya samudānītam, api tu mayedaṁ maunīndraṁ pravacanaṁ tribhiḥ kalpāsaṁkhyeyairanaikairduṣkaraśatasahasraiḥ ṣaṭ pāramitāḥ paripūrya samudānītam| na śakyasi tvaṁ tathāgatasyāntikātpaṭhitum ? ahamasmi bhadanta cūḍaḥ paramacūḍo dhanvaḥ paramadhanvaḥ| atha bhagavānasyāmutpattau gāthāṁ bhāṣate-
yo bālo bālabhāvena paṇḍitastatra tena saḥ|
bālaḥ paṇḍitamānī tu sa vai bāla ihocyate||2||
asthānamanavakāśo yadbuddhā bhagavantaḥ padaśo dharmaṁ vācayiṣyanti nedaṁ sthānaṁ vidyate| tatra bhagavānāyuṣmantamānandamāmantrayate sma-imaṁ pāṭhaya tvamānanda panthakam| āyuṣmānānandastaṁ pāṭhayitumārabdhaḥ| sa na śaknoti pāṭhayitum| āyuṣmānānando bhagavantamidamavocat- mayā tāvadbhadanta śāsturupasthānaṁ karaṇīyam, śrutamudgrahītavyam, gaṇo vācayitavyaḥ| āgatāgatānāṁ brāhmaṇagṛhapatīnāṁ dharmo deśayitavyaḥ| nāhaṁ śakṣyāmi panthakaṁ pāthayitum| bhagavatā tasya dve pade datte-rajo harāmi, malaṁ harāmīti| tasyaitatpadadvayaṁ na lebhe| bhagavān saṁlakṣayati| karmāpanayo'sya kartavyamiti| tatra bhagavānāyuṣmantamānandamāmantrayate-śakṣyasi tvaṁ panthaka bhikṣūṇāmupānahānmūlācca proñchitum| paraṁ bhadanta śakṣyāmi| gaccha proñchasva| sa bhikṣūṇāmupānahānmūlācca proñchitumārabdhaḥ| tasya te bhikṣavo nānuprayacchanti| bhagavānāha-anuprayacchata, karmāpanayo'sya kartavya iti| padadvayasya dāsye svādhyāyanikām, anuprayacchata| sa bhikṣūṇāmupānahānmūlaṁ kramataśca proñchate| tasya te bhikṣavaḥ padadvayasya svādhyāyanikāmanuprayacchanti| tasyaitatpadadvayaṁ svādhyāyataḥ kālāntareṇa pravṛttaṁ jātam| athāyuṣmataḥ panthakasya rātryāḥ pratyūṣasamaye etadabhavat-bhagavānevamāha-rajo harāmi, malaṁ harāmīti| kiṁ nu bhagavānādhyātmikaṁ rajaḥ saṁdhāyāha āhosvidbāhyam ? tasyaivaṁ cintayatastasyāṁ velāyāmaśrutapūrvāstisro gāthā āmukhīpravṛttā jātāḥ -
rajo'tra rāgo na hi reṇureṣa
rajo rāgasyādhivacanaṁ na reṇoḥ|
etadrajaḥ prativinudanti paṇḍitā
na ye pramattāḥ sugatasya śāsane||3||
rajo'tra dveṣo na hi reṇureṣa
rajo deṣasyādhivacanaṁ na reṇoḥ|
etadrajaḥ prativinudanti paṇḍitā
na ye pramattāḥ sugatasya śāsane||4||
rajo'tra moho na ho reṇureṣa
rajo mohasyādhivacanaṁ na reṇoḥ|
etadrajaḥ prativinudanti paṇḍitā
na ye pramattāḥ sugatasya śāsane||5||
tenodyacchamānena ghaṭamānena vyāyacchamānena sarvakleśaprahāṇādarhatvaṁ sākṣātkṛtam| arhan saṁvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ| sendropendrāṇāṁ devānāṁ mānyaśca pūjyaścābhivādyaśca saṁvṛttaḥ| dhyāne niṣaṇṇa āyuṣmatā mahāpanthakena dṛṣṭaḥ| asamanvāhṛtyārhatāṁ jñānadarśanaṁ na pravartate| sa tena bāhau gṛhītvoktaḥ-āgaccha svādhyāyinikāṁ tāvatkuru, tataḥ paścāddhyāyiṣyasīti| athāyuṣmatā panthakena sarvakleśaprahāṇādarhatvaṁ sākṣātkṛtam, gajabhujasadṛśo bāhurutsṛṣṭaḥ| āyuṣmatā mahāpanthakena pṛṣṭhato mukhaṁ vyavalokayatā dṛṣṭaḥ| sa kathayati-āyuṣman panthaka, evaṁ te tvayā guṇagaṇā adhigatāḥ? adhigatāḥ||
yadā āyuṣmatā panthakena sarvakleśaprahāṇādarhatvaṁ sākṣātkṛtam, anyatīrthikā avadhyāyanti dhriyanti vivācayanti| śramaṇo gautama evamāha- gambhīro me dharmo gambhīrāvabhāso durdṛśo duranubodho'tarko'tarkāvacaraḥ, sūkṣmo nipuṇapaṇḍitavijñavedanīyaḥ| atredānīṁ kiṁ gambhīro'sya, yasyedānīṁ panthakaprabhṛtayaścūḍāḥ paramacūḍā dhanvāḥ paramadhanvāḥ pravrajanti| bhagavān saṁlakṣayati-sumeruprakhye mahāśrāvake mahājanakāyaḥ kṣānti gṛhṇāti| guṇodbhāvanā asya kartavyā| tatra bhagavānāyuṣmantamānandamāmantrayate-gaccha ānanda, panthakasya kathaya-bhikṣuṇyaste avavaditavyā iti| evaṁ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya yenāyuṣmān panthakastenopasaṁkrāṇtaḥ| upasaṁkramyāyuṣmantaṁ panthakamidamavocat-śāstā tvāmāyuṣman panthaka evamāha-bhikṣuṇyaste avavaditavyā iti| āyuṣmān panthakaḥ kathayati- kimarthaṁ sthavirasthavirān bhikṣūnapahāya māṁ bhagavān bhikṣuṇyavavādakamājñāpayati ? mamaiva guṇodbhāvanā kartavyeti śāsturmanorathaṁ paripūrayiṣyāmīti| bhikṣuṇyaśchandahānisaḥ (?) jetavanamāgatāḥ| tā bhikṣūn pṛcchanti-bhagavatā ko'smākamavavādaka ājñaptaḥ ? te kathayanti-āyuṣmān panthakaḥ| tāḥ kathayanti-bhaginyaḥ paśyata kathaṁ mātṛgrāmaḥ paribhūtaḥ| yena tribhirmāsairekā gāthā paṭhitā, sāpi na pravṛttā| bhikṣuṇyastripiṭā dhārmakathikā yuktamuktapratibhānāḥ| sa kila bhikṣuṇīravavadiṣyatīti| tāḥ parṣadamāgatā bhikṣūṇībhiḥ pṛṣṭāḥ-bhaginyaḥ, ko'smākamavavaditumāgamiṣyati? tāḥ kathayanti-āryapanthakaḥ| kimāryo mahāpanthakaḥ ? na hyayam, sa tvanyaścūḍāpanthakaḥ| dvādaśavargīyābhiḥ śrutam| tāvadavadhyāyanti| bhaginyaḥ paśyataḥ, kathaṁ mātṛgrāmaḥ paribhūtaḥ ? yena tribhirmāsairekā gāthā paṭhitā, sāpi na pravṛttā| imā bhikṣuṇyastripiṭā dhārmakathikā yuktamuktapratibhānāḥ, sa kila kimāsāmavavadiṣyatīti ? tāḥ kathayanti-bhaginyaḥ, ṣaḍjanyo dvādaśahastikābhirlatābhi siṁhāsanaṁ prajñapayantu| ṣaḍjanyaḥ śrāvastīṁ praviśya rathyāvīthicatvaraśṛṅgāṭakeṣvārocayantu-so'smākaṁ tādṛśo'vavādaka āgamiṣyati, yo'smākaṁ tanusatyāni na drakṣyati| tena saṁsāre ciraṁ vastavyaṁ bhaviṣyatīti| yena na kaścit putramoṭikāputro'lpaśruta utsahate bhikṣuṇīravavaditum| tāsāṁ ṣaḍbhiḥ janībhiḥ dvādaśahastikābhiḥ latābhiḥ siṁhāsanaṁ prajñaptam, ṣaḍbhikṣuṇībhiḥ śrāvastīṁ praviśya rathyāvīthicatvaraśṛṅgāṭakeṣvārocitam-so'smākaṁ tādṛśo'vavādaka āgamiṣyati, yo'smākaṁ tanusatyāni na drakṣyati| tena saṁsāre ciraṁ vastavyaṁ bhaviṣyatīti| āyuṣmān panthakaḥ pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṁ piṇḍāya prāvikṣat| kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātrapratikrāntaḥ pātracīvaraṁ pratisamayya pādau prakṣālya vihāraṁ praviṣṭaḥ pratisaṁlayanāya| athāyuṣmān panthakaḥ sāyāhne pratisaṁlayanād vyutthāya saṁghāṭīmādāyaḥ anyatamena bhikṣuṇā paścācchramaṇena saṁprasthitaḥ| anekāni prāṇiśatasahasrāṇi -kāni ca kutūhalajātāni, kānicit pūrvakaiḥ kuśalamūlaiḥ saṁcodyamānāni| adrākṣīt sā pariṣat āyuṣmantaṁ panthakaṁ dūrādeva| dṛṣṭvā ca punaḥ parasparaṁ pṛcchati-kataro'tra bhikṣuṇyavavādakaḥ ? kiṁ puraḥśramaṇaḥ, āhosvit paścāchramaṇaḥ ? tatraike kathayanti-puraḥśramaṇaḥ| te'vadhyāyitumārabdhā-paśyata bhadanta, saṁcintya vayaṁ bhikṣuṇīrbhirviheṭhitāḥ| yena tribhirmāsairekā gāthā paṭhitā, sāpi na pravṛttā, sa kiṁ bhikṣuṇīravavadiṣyati, dharmaṁ vā vācayiṣyati , gacchāmaḥ| apare kathayanti-tiṣṭhāmo yadi dharmaṁ deśayiṣyati, śroṣyāmaḥ| atha na, gacchāmaḥ| iti sā parṣat samavasthitā| āyuṣmatā panthakena siṁhāsanaṁ dṛṣṭaṁ prajñaptakam| dṛṣṭvā saṁlakṣayati-kiṁ tāvat prasādajātābhiḥ prajñaptamāhosvit viheṭhanābhiprāyābhiḥ ? paśyati-yāvat viheṭhanābhiprāyābhiḥ| āyuṣmatā panthakena gajabhujasadṛśaṁ bāhumabhiprasārya taṁ siṁhāsanaṁ yathāsthāne sthāpitam| āyuṣmān panthakastatra niṣaṇnaḥ| sa niṣīdan kaiścit dṛṣṭaḥ, kaiścit na dṛṣṭaḥ| athātrastha āyuṣmān panthakastadrūpaṁ samādhiṁ samāpanno yatho samāhite citte sve āsane'ntarhitaḥ, pūrvasyāṁ diśi uparivihāyasamabhyudgamya pūrvavat yāvat ṛddhiprātihāryāṇī divarśya tān ṛdhyabhisaṁskārān pratiprasrabhya prajñapta evāsane niṣaṇṇaḥ| niṣadya āyuṣmān panthakastā bhikṣuṇīrāmantrayate-mayā bhaginyastribhirmāsairekā gāthā paṭhitā| utsahetavyāni (?) śrotumekagāthāyāḥ saptarātriṁdivasānyanyaiḥ padairvyañjanairarthaṁ vibhaktum ?
pāpaṁ na kuryānmanasā na vācā
kāyena vā kiṁcana sarvaloke|
riktaḥ kāmaiḥ smṛtimān saṁprajānan
duḥkhaṁ na sa vidyādanarthopasaṁhitam||6|| iti|
sarvapāpasyaṁ bhagavān kāraṇamāha-yāvadgāthārthasyārthamadhītaṁ yāti, tāvad dvādaśabhiḥ prāṇisahasraiḥ satyāni dṛṣṭāni| kaiścicchrotāpattiphalaṁ sākṣātkṛtam, kaiścit sakṛdāgāmiphalam, kaiścidanāgāmiphalam, kaiścit pravrajya sarvakleśaprahāṇādarhatvaṁ sākṣātkṛtam, kaiścicchrāvakavodhau cittānyutpāditāni, kaiścita pratyekāyāṁ bodhau, kaiścidanuttarāyāṁ samyaksaṁbodhau cittānyutpāditāni| yadbhūyasā sā pariṣad buddhanimnā dharmapravaṇā saṁghaprāgbhārā vyavasthitā| athāyuṣmān panthakastāṁ pariṣadaṁ dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣyotthāyāsanāt prakrāntaḥ| sa bhikṣubhirāgacchan dṛṣṭaḥ| te saṁlakṣayanti-adyāyuṣmatā panthakena mahājanakāyaḥ prasādito bhaviṣyati| te na śaknuvantyāyuṣmantaṁ panthakaṁ saṁmukhamapriyaṁ praṣṭum| taiḥ paścācchramaṇaḥ pṛṣṭaḥ| āyuṣman, adya āyuṣmatā panthakena kiṁ mahājanakāyo na prasādito vā prasāditaḥ ? āyuṣmatā na kaścit aprasāditaḥ| bhagavatā vārāṇasyāṁ ṛṣivadane mṛgadāve triparivartaṁ dvādaśākāraṁ dharmyaṁ cakraṁ pravartitam, tadadyāyuṣmatā panthakenānupravartitam| yāvadbhāthārthaṁ na vibhajati, tāvad dvādaśabhiḥ prāṇisahasraiḥ satyāni dṛṣṭāni||
tatra bhagavān bhikṣūnāmantrayate sma-eṣo'gro me bhikṣavo bhikṣūṇāṁ mama śrāvakāṇāṁ cetovivartakuśalānāṁ yaduta panthako bhikṣuḥ| bhikṣavo buddhaṁ bhagavantaṁ pṛcchanti-paśya bhadanta dvādaśavargīyābhirāyuṣmataḥ panthakasyānarthaṁ kariṣyāma irtyathaṁ eva kṛtaḥ| bhagavānāha-na bhikṣava etarhi yathā atīte'pyadhvani ābhiranarthaṁ kariṣyāma ityartha eva kṛtaḥ| tacchrūyatām||
bhūtapūrvamevaṁ bhikṣavo'nyatamasmin karvaṭake brāhmaṇaḥ prativasati| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayato bhūyaḥ krīḍati ramate paricārayati yāvat dvādaśa putrā jātāḥ| tena teṣāṁ niveśaḥ kṛtaḥ| apareṇa samayena tasya patnī kālagatā| so'pi brāhmaṇo vṛddhāvasthāyāṁ jātaḥ| andhībhūtasya snaṣā duścāriṇyaḥ| yadā tāsāṁ svāmino bahirnirgatā bhavanti, tadā tāḥ parapuruṣaiḥ sārdhaṁ paricārayanti| sa brāhmaṇaḥ śabde kṛtāvī| sa jānāti-ayaṁ mama putrasya śabdaḥ, ayaṁ parapuruṣasyeti| sa puruṣāṇāṁ padaśabdān śrutvā tāḥ snuṣā garjayati| tāḥ saṁlakṣayanti- ayaṁ brāhmaṇo'smākamanarthāya pratipannaḥ| tāstasya cakaṭyodanaṁ kāñjikacchiṭiṁ cānuprayacchanti| sa brāhmaṇaḥ putrāṇāṁ kathayati-mamaitāḥ snuṣāścakaṭyodanaṁ kāñjikacchiṭiṁ cānuprayacchanti| taistā uktāḥ-kiṁ kāraṇaṁ yūyaṁ tātasya cakaṭyodanaṁ kāñjikacchiṭiṁ cānuprayacchata ? tāḥ kathayanti- tasya puṇyāni parikṣīṇāni, asyārthe piparīkāyāṁ taṇḍulāḥ prakṣiptā bhavanti, cakaṭyodanaṁ parivartate, dadhi prakṣiptaṁ kāñjikaṁ parivartate| te kathayanti-kimetadevaṁ bhaviṣyati ? tāḥ kathayati-vayaṁ yuṣmākaṁ pratyakṣīkariṣyāmaḥ| tāḥ kathayanti-asmābhiḥ pratijñātamidānīṁ nirvoḍhavyam| tābhiḥ kumbhakāraḥ uktaḥ śakṣyasi tvaṁ bhadramukhaṁ ekamukhike dve sthālyau kartum ? sa kathayati-śakṣyāmi| tenaikamukhike dve sthālyau kṛte| tābhirekasyāṁ sthālyāṁ cakaṭitaṇḍulāḥ prakṣitāḥ, dvitīyāyāṁ kāñjikam| tābhiḥ svāmināṁ purastādekasya sthālyāṁ taṇḍulāḥ prakṣiptā ekasyāṁ dadhi| tābhiḥ sādhitam| kathayanti-āryaputrasya kiṁ tāvattātastatprathamataḥ paribhuktāmāhosvit yūyam| te kathayanti-tātastāvatparibhuktām| tābhisteṣāṁ purastāttasyaikasyāḥ sthālyā uddhṛtya cakaṭyodanaṁ dattaṁ dvitīyāyāḥ kāñjikam| tata evaṁ tābhisteṣāmekasyāḥ sthālyā uddhṛtya śālyodanaṁ dattaṁ dvitīyāyā dadhi uddhṛtam| te tasya kathayanti-tāta, tava puṇyāni parikṣīṇāni| yata ekasyāṁ sthālyāṁ śālitaṇḍulāḥ prakṣiptāḥ, dvitīyasyāṁ dadhi, taccakaṭyodanaṁ kāñjikaṁ ca parivṛttam| brāhmaṇaḥ saṁlakṣayati- mayā hastocchrayaśatairbhogāḥ samudānītāḥ| kiṁ kāraṇaṁ mama puṇyāni parikṣīṇāni ? tena tāsāmapratyakṣaṁ mahānasaṁ praviśya paryeṣamāṇena hastasaṁsparśenaikamukhe dve sthālyau labdhe| tena gopāyite| tena teṣāṁ putrāṇāmāgatānāṁ te pradarśite-praśyata, mama puṇyāni parikṣīṇāni| gatvā paśyadhvamasmākaṁ gṛha eva ekamukhī sthālī| putraka, anyeṣu geheṣu na sthālīdvayaṁ tvekamukhamasmākaṁ mandabhāgyānām| taistāḥ patnyaḥ sutāḍitāḥ| tāḥ saṁlakṣayanti-ayaṁ brāhmaṇo'smākamanarthāya pratipannakaḥ| praghātayāma iti| tena ca pradeśenāhituṇḍika āgataḥ| tāḥ pṛcchanti-asti sarpa iti ? sa kathayati-kīdṛśaṁ sarpaṁ mṛgayatha jīvantamāhosvit mṛtakamiti ? tāḥ kathayanti-mṛtakam| sa saṁlakṣayati-kimetā mṛtakena sarpeṇa kariṣyanti ? nūnametā etaṁ vṛddhaṁ mārayitukāmā bhaviṣyanti| dharmatā khalu sarpasya ruṣitasya dvayoḥ sthānayorviṣaṁ saṁkrāmati-śirasi pucche ca| tena roṣitvā śiraḥ pucchaṁ svayaṁ chittvā tāsāṁ madhye sarpo dattaḥ| tābhirjomāṁ sādhayitvā sa brāhmaṇa uktaḥ-tāta, hilimāṁ joma pāsyasi ? sa brāhmaṇaḥ saṁlakṣayati- kimetā me hilimāṁ jomāṁ dāsyanti ? nūnaṁ kiṁcit abhaiṣajyaṁ dattaṁ bhaviṣyati| sa saṁlakṣayati-pibāmi, yathā ca tathā marāmi| tābhistasya hilimā jomā dattā| tena pītā| tasya bāṣpeṇa paṭale sphuṭite| sa draṣṭumārabdhaḥ| sa nipatyāvasthitaḥ| kathayati ca-marāmi marāmīti| tāḥ kathayanti-śīghraṁ mā pātu | tāḥ kathayanti-tāta, bhūyaḥ pāsyasi ? sa kathayati-pāsyāmīti| tābhistasya bhūyaḥ hilimā jomā dattā| tena bhūyaḥ pītā| tasya tena bāṣpeṇa bhūyasyā mātrayā paṭale sphuṭite| sa spaṣṭataraṁ draṣṭumārabdhaḥ| tāḥ pūrvaṁ yathā tasyāndhasya tato viśvastā vihṛtavantyastathaiva vihartumārabdhāḥ| sa daṇḍaṁ gṛhītvā utthitaḥ| kathayati ca-kiṁ yūyaṁ jānītha idānīmapyahaṁ na paśyāmi ? paśyāmyahamidānīmiti| tāḥ salajjāḥ niṣpalāyitāḥ||
kiṁ manyadhve bhikṣavaḥ| yo'sau brāhmaṇaḥ, eṣa evāsau panthakastena kālena tena samayena| yāstāstasya dvādaśa snuṣāḥ, etā eva tā dvādaśavargīyāḥ| tadāpyābhirasyānarthaṁ kariṣyāma ityartha eva kṛtaḥ| etarhyapi ābhirasyānarthaṁ kariṣyāma ityartha eva kṛtaḥ||
bhikṣavo buddhaṁ bhagavantaṁ pṛcchanti-paśya bhadanta bhagavatā āyuṣmān panthakaḥ parīttenāvavādenācodya saṁsārakāntārāduttārya atyantaniṣṭhe anuttare yogakṣeme nirvāṇe pratiṣṭhāpitaḥ| bhagavānāha-na bhikṣava etarhi yathā atīte'pyadhvanyeṣa mayā parīttenāvavādenācodya mahatyaiśvaryādhipatye pratiṣṭhāpitaḥ| tacchrūyatām||
bhūtabhūtaṁ bhikṣavo'nyatamasmin karvaṭake gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogaḥ| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya putro jātaḥ| sa patnīmāmantrayate-bhadre, jāto'smākaṁ ṛṇaharaḥ| gacchāmi, ahaṁ paṇyamādāya mahāsamudramavatarāmi| sā āha-evaṁ kuruṣva| sa gṛhapatiḥ saṁlakṣayati-yadyahamasyai prabhūtān kārṣāpaṇān dāsyāmi, parapuruṣaiḥ sārdhaṁ vihariṣyati| tena tasyāḥ kārṣāpaṇā na dattāḥ| tasmin karpaṭake śreṣṭhī prativasati tasya gṛhapatervayasyaḥ| tasya haste prabhūtāḥ kārṣāpaṇāḥ sthāpitāḥ- yadi mama patnyā bhaktācchādena yogodvahanaṁ kuryāḥ| sa paṇyamādāya mahāsamudramavatīrṇaḥ| tatraivānayena vyasanamāpannaḥ| tayā sa dārako jñātibalena svahastabalena vā āyāpitā (patitvā) pālito vardhitaḥ| sa mātaraṁ pṛcchati-amba, kimasmākaṁ pitā pitāmahāśca karmākārṣuḥ ? sā saṁlakṣayati- yadyasya vakṣyāmi mahāsamudre potasaṁvyavahāriṇa āsan iti, sthānametadvidyate yadeṣo'pi mahāsamudramavatariṣyatīti, tatraiva anayena vyasanamāpatsyate| śrutamāhitastava pitā va pitāmahāśca ihaiva vāṇijyamakārṣuḥ| sa kathayati- kārṣāpaṇān mamānuprayaccha, yairihaiva vāṇijyaṁ kariṣyāmi| mātā kathayati-kuto mama kārṣāpaṇāḥ ? tvaṁ mayā kathaṁcit jñātibalena svahastabalena āyāpitaḥ poṣitaḥ saṁvardhitaḥ| kuto me kārṣāpaṇānāṁ vibhavaḥ ? api tvayaṁ śreṣṭhī tava pitṛvayasyo bhavati| asya sakāśāt kārṣāpaṇān gṛhītvā karma kuru| sa tasya gṛhaṁ gataḥ| tasyānyatamena puruṣeṇa yāvat dvirapi vināśitaḥ| sa tamavasādayati| tasya ca gṛhāt preṣyadārikāyāḥ saṁkāratalasyopari mṛtamūṣikāṁ dṛṣṭvā prayacchati chorayitum| sa śreṣṭhī tasya puruṣasya kathayati- yaḥ puruṣaḥ syāt, śakyate anayā mṛtamūṣikayā ātmānamuddhartum| tena dārakeṇa śrutam| sa saṁlakṣayati-mahātmaiṣaḥ| na śakyamanena yadvā tadvā vaktum| nūnaṁ śakyamanayā mṛtamūṣikayā ātmānamuddhartum| sa tasyā dārikāyāḥ pṛṣṭhato nirgataḥ| tasyā dārikayā saṁkāre choritā| sa tāṁ mṛtamūṣikāmādāya vīthīṁ gataḥ| tatra vāṇijako biḍālena krīḍitvā sthitaḥ| tena tasya biḍālasya mṛtamūṣikā darśitā| sa tāṁ dṛṣṭvā utpatitumārabdhaḥ| tena vāṇijakena dāraka ucyate- anuprayaccha asya biḍālasya mṛtamūṣikām| sa kathayati-kimayaṁ kalikayā dīyate ? mūlyamanuprayaccha| tena tasya kalāyānāmañjalipūro dattaḥ| sa saṁlakṣayati-yadyetān bhakṣayiṣyāmi, mūlameva bhakṣitaṁ bhaviṣyati| sa tān bhrāṣṭre bharjayitvā śītalasya pānīyasya vardhanīyasya pūrṇaṁ kṛtvā tadgṛhya tasmātsthānakānniṣkramya yasmin pradeśe kāṣṭhahārakā viśrāmyanti, tasmin pradeśe gatvāvasthitaḥ| kāṣṭhahārakā āgatāh| tenoktāḥ-mātulāḥ,arpayata kāṣṭhabhārakāḥ, muhūrtaṁ viśrāmyatāṁ| taiḥ kāṣṭhabhārāḥ sthāpitāḥ| tena teṣāṁ kalāyānāṁ stokaṁ dattaṁ śītalaṁ ca pānīyaṁ pātam| te kathayanti-bhāgineya, kka yāsyasi? kāṣṭhānām| bhāgineya, vayaṁ tāvat kālyamevotthāya gatvā idānīmāgacchāmaḥ| tvamidānīṁ gacchan kiyatā āgamiṣyami ? taistasyaikaikaṁ kāṣṭhamanupradattam| tasya kāṣṭhamūlikā saṁpannā| sa tāṁ gṛhītvā pratinivṛttaḥ| sa tāṁ vikrīya kalāyānāṁ gṛhītvā bharjayitvā udakasya kumbhaṁ pūrayitvā tasminneva pradeśe gatvāvasthitaḥ| te kāṣṭhahārakāstathaiva tena kalāyaiḥ saṁvibhaktāḥ, śītalena pānīyena saṁtarpitāḥ| te tasya kathayanti-bhāgineya, divase divase tvaṁ kalāyān pānīyaṁ ca gṛhītvā āgamya atraiva tiṣṭha| vayaṁ tavopari kāṣṭhamūlikāmānayiṣyāmaḥ| sa divase divase tathaiva kartumārabdhaḥ| sa teṣāṁ kathayati-mātula, mā yūyaṁ kāṣṭhabhārān vīthīṁ nayatha| mama gṛhe sthāpayata| yuṣmākamevaṁ piṇḍitamūlyaṁ dāsyāmi| taistasya gṛhe kāṣṭhabhārakāḥ sthāpitāḥ| apareṇa samayena saptāhavardalikā jātāḥ| tena tāni kāṣṭhabhārakāṇi vikrītāni| tasya prabhūto lābhaḥ saṁpannaḥ| sa saṁlakṣayati-etatpratikruṣṭataraṁ vāṇijyānāṁ yaduta kāṣṭhavāṇijyam| sa saṁlakṣayati-api candanakāṣṭhena kāṣṭhavāṇijyameva| yannvahamukkarikāpaṇaṁ prasārayeyam| tena ukkarikāpaṇaḥ prasāritaḥ| sa dharmeṇa vyavaharati| tasya tatprabhūto lābhaḥ saṁpannaḥ| sa saṁlakṣayati-etat pratikruṣṭataraṁ vāṇijyānāṁ yaduta ukkarikāpaṇaḥ| yannvahaṁ gāndhikāpaṇaṁ prasārayeyam| tena gāndhikāpaṇaḥ prasāritaḥ| tasya prabhūto lābhaḥ saṁpannaḥ| sa saṁlakṣayati-etadapi pratikruṣṭataraṁ ca tadvāṇijyānāṁ pūrvavat| tena sarve hairaṇyikā abhibhūtāḥ| tasya mūṣikāhairaṇyako mūṣikāhairaṇyika iti saṁjñā saṁvṛttā| te hairiṇyikāḥ kathayanti-bhavantaḥ, sarve vayamanena mūṣikāhairaṇyikenābhibhūtāḥ vayamenaṁ mānaṁ grāhayāmaḥ yathā mahāsamudramavataret, tatraivānayena vyasanamāpatsyate tathā kariṣyāma iti| te tasya nātidūre sthitvā svaiḥ kathāsaṁlāpena tiṣṭhanti-yathāpi nāma bhavantaḥ puruṣo hastigrīvāyāṁ gatvā aśvapṛṣṭhena gacchet, aśvapṛṣṭhena gatvā śibikāyāṁ gacchet, śibikāyāṁ gatvā padbhyāṁ gacchet, evamevāsya mūṣikāhairaṇyikasya pitā ca pitāmahāśca samudre potasaṁvyavahāriṇa āsan| eṣa idānīṁ kṛcchreṇa jīvikāṁ kalpayati hairaṇyikāpaṇaṁ vāhayatīti| śrutvā sa kathayati-kiṁ kathayata ? te kathayanti-tava pitā ca pitāmahāśca potasaṁvyavahāriṇa āsan| sa tvamidānīṁ kṛcchreṇa jīvikāṁ kalpayasi, hairaṇyikāpaṇaṁ vāhayasi ? sa gṛhaṁ gatvā mātaraṁ pṛcchati-amba, satyamasmākaṁ pitā va pitāmahāśca mahāsamudre potasaṁvyavahāriṇa āsan ? sā saṁlakṣayati-nūnamanena kiṁcitkutaścit śrutaṁ syāt| tadapratirūpaṁ syāt, yadahaṁ mṛṣāvādena vañjayeyam| satyaṁ putra| sa kathayati-anujānīṣva, ahamapi mahāsamudramavatariṣyāmi| sā kathayati-putra, ihaiva tiṣṭha| sa bhūyo bhūyaḥ kathayati- gacchāmi| tasya nirbandhaṁ jñātvā anujñātaḥ| tena ghaṇṭāvaghoṣaṇaṁ kṛtam-yo yuṣmākamutsahate mūṣikāhairaṇyena sārdhamaśulkenāgulmenātarapaṇyena mahāsamudramavataritum, sa mahāsamudragamanīyaṁ paṇyaṁ samudānayatu| pañcamātrairvaṇikśatairmahāsamudragamanīyaṁ paṇyaṁ samuānītam| atha mūṣikāhairaṇyikaḥ kṛtamaṅgalakautūhalasvastyayanaḥ śakaṭairbhārairmūṭaiḥ piṭakairuṣṭrairgobhirgardabhaiḥ paṇyamāropya mahāsamudaṁ saṁprasthitaḥ| so'nupūrveṇa mahāsamudramavatarannanuprāptaḥ| te vaṇijo mahāsamudraṁ dṛṣṭvā bhītāḥ| notsahante vahanamabhiroḍhum| sārthavāhaḥ karṇadhārasya kathayati-kathaya kathaya bhoḥ puruṣa yathābhūtaṁ mahāsamudrasya varṇam| tataḥ karṇadhāraḥ uddhoṣayitumārabdhaḥ -santyetasmin mahāsamudre imānyevaṁrūpāṇi ratnāni tadyathā- maṇayo muktā vaiḍūryaśaṅkhaśilāpravāla rajatajātarūpamaśmagarbho musāragalvo lohitakā dakṣiṇāvartaḥ| yo yuṣmākamutsahate evaṁrūpai ratnairātmānaṁ samyaksukhena prīṇayitum, mātāpitarau putradārān dāsīdāsakarmakarapauruṣeyaṁ mitrāmātyajñātisālohitaṁ kālena kālaṁ śramaṇabrāhmaṇebhyo dakṣiṇāṁ pratiṣṭhāpayitum, mūrdhagāminī saubhāsikīṁ sukhavipākāmāyatyāṁ svargasaṁvartanīm, sa mahāsamudramavataratu| saṁpattikāmolokaḥ| mahājanakāyo'bhirūḍho yatastadvahanamasahyaṁ jātam| sārthavāhaḥ| saṁlakṣayati-kimidānīṁ vakṣyāmi avatarateti ? sa karṇadhārasya kathayati-ghoṣayaḥ bhoḥ puruṣaḥ mahāsamudrasya yathābhūtaṁ varṇam| tataḥ karṇadhāra uddhoṣitumārabdhaḥ-śṛṇvantu bhavanto jambudvīpakā vaṇijaḥ| santyasmin mahāsamudre imānyevaṁrūpāṇi mahānti mahābhayāni, tadyathā timibhayaṁ timiṁgilabhayaṁ timitimiṁgilabahyamāvartabhayaṁ kumbhīrabhayaṁ śiśubhayamantarjalagatānāṁ parvatānāmāghātabhayam| caurā apyatrāgacchanti nīlaiḥ sitairvanacāriṇaḥ, asmākaṁ sarveṇa sarvaṁ jīvitādvyavaropayiṣyanti| yena yuṣmākaṁ priyamātmānaṁ pariktyatvā mātāpitarau putradāraṁ dāsīdāsakarmakarapauruṣeyaṁ mitrāmātyajñātisālohitaṁ mahāsamudramavataratu| alpāḥ śūrā bahavaḥ kātarāḥ| mahājanakāyo'vatīrṇaḥ, yatstadvahanaṁ sahuaṁ saṁvṛttam| tataḥ karṇadhārastriruddhoṣaṇāvaghoṣaṇaṁ kṛtvā tataḥ paścādekāṁ vastrāṁ muñcati, dvitrivastrāṁ muñcati, yatastadvahanaṁ mahākarṇadhārasaṁdhānabalavadvāyusaṁpreritaṁ mahāmegha iva saṁprasthito'nuguṇena vāyunā yāvada ratnadīpamanuprāptam| tataḥ karṇadhāra uddhoṣayitumārabdhaḥ-śṛṇvantu bhavanto jambudbīpakā vaṇijaḥ, santyasmin ratnadvīpe kācamaṇayo ratnasadṛśāḥ| te bhavadbhirupaparīkṣyopaparīkṣya grahītavyāḥ| mā vaḥ pañcājjambudvīpaprāptānāṁ paścāttāpo bhaviṣyati| asminneva ca ratnadvīpe kroñcakumārikā nāma rākṣasyaḥ prativasanti| tāḥ puruṣaṁ tathā tathā upalālayanti yathā tatraivānayena vyasanamāpadyante| asminneva ratnadvīpe madanīyāni phalāni santi| tāni yaḥ paribhuṅkte, sa saptarātraṁ mūrcchitastiṣṭhati| tāni bhavadbhirna paribhoktavyāni| asminneva ca ratnadvīpe'manuṣyāḥ prativasanti| te manuṣyāṇāṁ saptāhaṁ marṣayanti| saptāhasyātyayāt tādṛśaṁ vāyumutsṛjanti yena vahanamapahriyate yathāpi tadakṛtakāryāṇām| yaṁ śrutvā te vaṇijo'vahitā apramattā avasthitāḥ| taistadvahanaṁ ratnānāmupaparīkṣyopaparīkṣya pūritaṁ tadyathā tilataṇḍulakolakulatthānām| te anuguṇena vāyunā jambudvīpamanuprāptāḥ| evaṁ yāvat saptakṛtvaḥ saṁsiddhayānapātra āgataḥ| sa mātrā'bhihitaḥ-putra, atra niveśaḥ kriyatāmiti| sa kathayati-agradhanikaṁ tāvacchinadmi, tataḥ paścānniveśaṁ kariṣyāmi| sa tayā uktaḥ-putra na tava pitā na pitāmaho dhanikaḥ kṛtaḥ, kutastava dhaniko jātaḥ ? sa kathayati-amba, ahameva jānāmi| tena cātūratnamayyaścatasro mūṣikāḥ kāritāḥ| tena suvarṇasya phelāṁ pūrayitvā catasro mūṣikāścaturṣu pārśveṣu sthāpayitvā śreṣṭhigṛhaṁ gataḥ| sa śreṣṭhī tadā tasyaiva tadvarṇaṁ bhāṣamāṇastiṣṭhati-paśyata bhavanto mūṣikāhairaṇyikaḥ kathaṁ puṇyamaheśākhyo yaṁ yameva gṛhṇāti tṛṇaṁ vā loṣṭaṁ vā sarvaṁ tat suvarṇaṁ saṁpadyate| sa ca tathā kathāsaṁlāpena tiṣṭhati| dauvārikeṇa cāsya gatvā ārocitam-mūṣikāhairaṇyiko dvāri tiṣṭhati| sa kathayati-praviśatu, mūṣikāhairaṇyikaṁ vā ānayeti| sa praviśya kathayati-idaṁ te mūlam, ayaṁ lābhaḥ| pratigṛhyatām| sa āha-vismarāmi, satyaṁ yattava kiṁciddattakamiti| ahaṁ te smārayiṣyāmi| tena smāritam| sa pṛcchati-kasya tvaṁ putra iti| amukasya gṛhapateḥ|śreṣṭhī kathayati- tvaṁ mama vayasyaputro bhavasi| mayaiva tava dātavyam| tava pitrā gacchatā mama haste kārṣāpaṇāḥ sthāpitāḥ| tena śreṣṭhinā duhitā sarvālaṁkāravibhūṣitā tasya bhāryārthamanupradattā||
kiṁ manyadhve bhikṣavo yo'sau śreṣṭhī, ahameva tena kālena tena samayena| yo'sau mūṣikāhairaṇyikaḥ, eṣa eva panthakastena kālena tena samayena| tadāpyeṣa mayā parīttenāvavādenācodya mahatyaiśvarye pratiṣṭhāpitaḥ| etarhyapyeṣa mayā parīttenāvavādenāvavādya saṁsārakāntārādurttārya atyantaniṣṭhe'nuttare yogakṣeme nirvāṇe pratiṣṭhāpitaḥ||
bhikṣavo buddhaṁ bhagavantaṁ pṛcchanti-kiṁ bhadanta panthakena karma kṛtaṁ yasya karmaṇo vipākena dhanvaḥ paramadhanvaścūḍaḥ paramacūḍo jātaḥ ? panthakenaiva bhikṣavaḥ karmāṇi kṛtāni| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣveva skandhadhātvāyataneṣu vipacyante śubhānyaśubhāni ca|
na praṇaśyanti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalanti khalu dehinām||7||
bhūtapūrvaṁ bhikṣavo viṁśativarṣasahastrāyuṣi prajāyāṁ kāśyapo nāma śāstā loka utpannastathāgato'rhan samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| sa viṁśatibhirbhikṣusahasraiḥ parivāro vārāṇasīmupaniśritya viharati sma| tasyaiva pravacane bhikṣurāsīt tripiṭaḥ| anena tatra mātsaryeṇa na kasyaciccatuṣpadikāpi gāthā uddiṣṭā| bhūyo'nyasmin karpaṭake saukarika āsīt| tasmāt karpaṭakānnadīpāre dvitīyaṁ karpaṭakam| tatra parvaṇī pratyupasthitā| sa saṁlakṣayati-yadi sūkarān praghātya nayiṣyāmi, māṁsasya krayiko na bhaviṣyati, kledaṁ gamiṣyati| jīvantameva gṛhītvā gacchāmi| tatra tatra praghātya neṣyāmi, yatra yatra krāyiko'sti| sa prabhūtān sūkarān jānuṣu baddhvā nāvamāropya saṁprasthitaḥ| sā naustaiḥ parispandamānairbāḍitā| tatraivānayena vyasanamāpannaḥ| so'pi saukariko'tra stotenohyamānaḥ| tasyā nadyāstīre pañca pratyekabuddhaśatāni prativasanti| teṣāmekaḥ pratyekabuddhaḥ pānīyasyārthe nadīṁ gataḥ| tena sa dṛṣṭaḥ| sa saṁlakṣayati-kiṁ tāvadayaṁ mṛtaḥ āhosvijjīvatīti ? paśyati yāvajjīvati sa| tena gajabhujasadṛśaṁ bāhumabhiprasārya uddhṛtya vālukāyāḥ sthalaṁ kṛtvā tatrāvamūrdhakaḥ sthāpitaḥ| tasya kāyāt pānīyaṁ niḥsṛtam| sa vyutthitaḥ| manuṣyapadāni paśyati| sa tena pādānusāreṇa gato yāvatpaśyati pañcamātrāṇi pratyekabuddhaśatāni| sa teṣāṁ patreṇa puṣpeṇa phalena dantakāṣṭhena copasthānaṁ kartumārabdhaḥ| te tasya pātraśeṣamanuprayacchanti| tena bhuktam| atha te pratyekabuddhāḥ paryaṅkaṁ baddhvā dhyāyanti| tadā so'pyekānte sthitvā paryaṅkaṁ baddhvā dhyāyati| sa tatrāsaṁjñikamutpādya asaṁjñisattveṣu deveṣūpapannaḥ||
kiṁ manyadhve bhikṣavaḥ| yo'sau kāśyapasya samyaksaṁbuddhasya pravacane bhikṣustripiṭaḥ āsīt, paścādasau saukarikaḥ, eṣa eva panthako bhikṣuḥ| yadanena mātsaryeṇa na kasyaciccatuṣpadikā gāthā uddiṣṭā, yacca sūkarān praghātya yaccāsaṁjñisattvebhya ihopapannaḥ, tasya karmaṇo vipākena cūḍaḥ paramacūḍo dhanvaḥ paramadhanvaḥ saṁvṛttaḥ||
yadā āyuṣmān panthakaḥ svākhyāte dharmavinaye pravrajitaḥ, jīvakena śrutam-panthakaḥ svākhyāte dharmavinaye pravrajita iti| sa saṁlakṣayati-yadi bhagavān rājagṛhamāgamiṣyati, ahaṁ buddhapramukhaṁ bhikṣusaṁghaṁ bhojayiṣyāmi sthāpayitvā bhadantaṁ panthakam| bhagavān yathābhiramyaṁ śrāvastīṁ vihṛtya yena rājagṛhaṁ tena cārikāṁ prakrāntaḥ| anupūrveṇa cārikāṁ caran rājagṛhamanuprāptaḥ| rājagṛhe viharati veṇuvane kalandanivāpe| aśrauṣijjīvakaḥ kumārabhūtaḥ-bhagavān magadheṣu janapadacārikāṁ caran rājagṛhe viharati veṇuvane kalandakanivāpe| śrutvā punaryena bhagavāṁstenopasaṁkrāntaḥ| upasaṁkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ| ekāntaniṣaṇṇaṁ jīvakaṁ kumārabhūtaṁ bhagavān dharmyayā kathayā saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati| anekaparyāyeṇa dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya tūṣṇīm| atha jīvakaḥ kumārabhūtaḥ utthāyāsanādekāṁsamutarāsaṅgaṁ kṛtvā yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat-adhivāsayati me bhagavāñchvo'ntargṛhe bhaktena sārdhaṁ bhikṣusaṁghena| durāsadā buddhā bhagavanto duṣprasahāḥ| sa na śaknoti bhagavantaṁ vaktuṁ sthāpayitvā bhadantaṁ panthakam| atha jīvakaḥ kumārabhūto bhagavato bhāṣitamabhinandyānumodya bhagavato'ntikāt prakrānto yenāyuṣmānānandastenopasaṁkrāntaḥ| upasaṁkramyāyuṣmata ānandasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ| ekāntaniṣaṇṇo jīvakaḥ kumārabhūta āyuṣmantamānandamidamacovat-yatkhalu bhadanta ānanda jānīyāḥ-mayā buddhapramukho bhikṣusaṁghaḥ śvo'ntargṛhe bhaktenopanimantritaḥ sthāpayitvā bhadantaṁ panthakam| yathā te jīvaka kuśalānāṁ dharmāṇāṁ vṛddhirbhavati| atha jīvakaḥ kumārabhūta āyuṣmata ānandasya bhāṣitamabhinandyānumodya āyuṣmata ānandasya pādau śirasā vanditvā prakrāntaḥ| athāyuṣmānānando'ciraprakrāntaṁ jīvakaṁ kumārabhūtaṁ viditvā yenāyuṣmān panthakastenopasaṁkrāntaḥ| upasaṁkramyāyuṣmantaṁ panthakamidamavocat-yatkhalvāyuṣman panthaka jānīyāḥ-jīvakena kumārabhūtena buddhapramukho bhikṣusaṁghaḥ śvo'ntargṛhe bhaktenopanimantritaḥ sthāpayitvā āyuṣmantaṁ panthakam| yathāsya bhadantānanda kuśalānāṁ dharmāṇāṁ vṛddhirbhavati| sa jīvakaḥ kumārabhūtastāmeva rātriṁ śuci praṇītaṁ khādanīyaṁ bhojanīyaṁ samudānīya kalyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati-samayo bhadanta, sajjaṁ bhaktaṁ yasyedānīṁ bhagavān kālaṁ manyate| atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṁghapuraskṛto yena jīvakasya kumārabhūtasya niveśanaṁ tenopasaṁkrāntaḥ| upasaṁkramya purastādbhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ| niṣadya bhagavānāyuṣmantamānandamāmantrayate-panthakasyānugantī moktavyā| jīvakaḥ kumārabhūtaḥ sauvarṇabhṛṅgāraṁ gṛhītvā vṛddhānte tiṣṭhati| bhagavān vāridhārāṁ na pratigṛhṇāti| jīvakaḥ kumārabhūtaḥ kathayati- kiṁ kāraṇaṁ bhagavan vāridhārāṁ na pratigṛhṇāti| bhagavānāha- na tāvadbhikṣusaṁgha iti samagra iti| jīvakaḥ kumārabhūtaḥ kathayati-bhagavan, ko'nāgata iti| bhagavānāha-panthako bhikṣuḥ saṁghaḥ| jīvakaḥ kathayati-bhagavan, nāsau mayā nimantrita iti| bhagavānāha-na tvayā jīvaka buddhapramukho bhikṣusaṁgho nimantritaḥ ? bhagavan, nimantritaḥ| kimasau bhikṣusaṁghādbahirna vā ? bhagavān kathayati jīvakam-gaccha tvaṁ śabdāpaya| jīvakaḥ kumārabhūtaḥ saṁlakṣayati-kiṁ cāpyahaṁ bhagavato gauraveṇa śabdāpayāmi, na satkṛtya pariveṣayiṣyāmi| tena dūto'nupreṣitaḥ-gaccha, śabdāpayasva| āyuṣmānapi panthakaśca trayodaśabhikṣuśatāni nirmāyāvasthitaḥ| tena dūtena gatvā panthaka iti śabdo muktaḥ| anekairbhikṣubhiḥ prativacanaṁ dattam| sa dūta āgatya jīvakasya kathayati-tathaiva veṇuvanaṁ kalandakanivāpo bhikṣūṇāṁ pūrṇastiṣṭhati| bhagavānāha- gaccha tvaṁ kathaya yo bhūtapanthakaḥ sa āgacchatu| sa gatvā kathayati-yo bhūtapanthakaḥ sa āgacchatu| āyuṣmān panthakastatra gatvā svasyāṁ gatyāṁ niṣaṇṇaḥ| jīvakaḥ kumārabhūto buddhapramukhaṁ bhikṣusaṁghaṁ pariveṣayitumārabdhaḥ| āyuṣmantaṁ panthakaṁ na satkṛtya pariveṣayati| bhagavān saṁlakṣayati-sureruprakhye mahāśrāvake jīvakaḥ kumārabhūtaḥ kṣāntiṁ gṛhṇāti| guṇodbhāvanā asya kartavyā| bhagavatā āyuṣmata ānandasya pātraṁ nānupradattam| dharmatā khalu na tāvat sthavirasthavirāṇāṁ bhikṣūṇāṁ pātrāṇi pratigṛhyante, yāvadbhagavataḥ pātrapratigrahī na bhaviṣyati| āyuṣmān panthakaḥ saṁlakṣayati-kiṁ kāraṇaṁ bhagavataḥ sthavirasthavirāṇāṁ bhikṣūṇāṁ pātrāṇi na gṛhyante ? mayā atra guṇodbhāvanā kartavyā| āyuṣmatā panthakenārdhāsanaṁ kṛtvā gajabhujasadṛśaṁ vāhumabhiprasārya bhagavataḥ pātraṁ gṛhītam| kumārabhūtena jīvakena vṛddhānte sthitena dṛṣṭam| sa saṁlakṣayati-ko'pyayaṁ sthaviro bhikṣuḥ| ṛddhiprātihāryaṁ vidarśayati| sa pātrānusāreṇa gato yāvatpaśyatyāyuṣmantaṁ panthakam| sa dṛṣṭvā mūrchitakastiṣṭhati| sa jalapariṣekapratyāgataprāṇa āyuṣmataḥ panthakasya pādayornipatya kṣamāpayati, gāthāṁ ca bhāṣate-
nityaṁ caityaguṇo hi candanaraso nityaṁ sugandhyutpalaṁ
nityaṁ bhāṣati kāñcanasya vimalaṁ vaiḍūryaśuddhaṁ dravam|
nityaṁ pāpajane hi krodhamatulaṁ pāṣāṇarekhopamaṁ
nityaṁ cāryajaneṣu prītirvasate kṣāntirdhruvā hryarhatām||8||
āyuṣmān panthakaḥ kathayati-kṣāntaṁ jīvakaḥ||
bhikṣavo buddhaṁ bhagavantaṁ pṛcchanti-paśya bhadanta, yadā jīvakaḥ kumārabhūta āyuṣmataḥ panthakasya guṇānāmanabhijñastadā asatkāraḥ prayuktaḥ, yadā guṇānāmabhijñastadā pādayornipatya kṣamāpayati| bhagavānāha-na bhikṣava etarhi yathātīte'dhvanyeṣo'sya guṇānāmanabhijñaḥ, tadā asatkāraṁ prayuktāvān| yadā guṇānāmabhijñastadā pādayornipatya kṣamāpitavān| tacchrūyatām||
bhūtapūrvaṁ bhikṣava uttarāpathāt sārthavāhaḥ pañcaśatamaśvapaṇyamādāya madhyadeśamāgataḥ| tasya ca vaḍavāyāḥ kukṣāvaśvājāneyo'vakrāntaḥ| sa yameva divasamavakrāntastameva divasamupādāya te'śvā na bhūyo heṣante| sārthavāhaḥ saṁlakṣayati-kiṁ ca mamāśvānāṁ kaścid rogaḥ prādurbhūto bhaviṣyati yena te na heṣante ? apareṇa samayenāśvā vaḍavā prasūtā| tasyāḥ kiśorako jātaḥ| sa yameva divasamupādāya te'śvāḥ saṁcartumapi nārabdhāḥ| sārthavāhaḥ saṁlakṣayati-nūnamayaṁ daurbhāgyasattvo jātaḥ asya doṣeṇa mamāśvānāṁ rogaḥ prādurbhūtaḥ sa tāṁ vaḍavāṁ nityameva vāhayati| tasyā navayavasaṁpannayogyāśanamanuprayacchati| so'nupūrveṇa pūjitaṁ nāmādhiṣṭhānamanuprāptaḥ| tasya tatra varṣārātryaḥ pratyupasthitāḥ| sa saṁlakṣayati-yadi gamiṣyāmi, aśvānāṁ khurāḥ kledaṁ gamiṣyanti, apaṇyībhaviṣyanti| ihaiva varṣāṁ tiṣṭhāmi| sa tasyaiva varṣāmuṣitasya tadvāsino ye śilpinaste svena śilpenopasthānaṁ kurvanti| tasya gamanakāle śilpina upasaṁkrāntāḥ| teṣāṁ tena saṁvibhāgaḥ kṛtaḥ| tatraikaḥ kumbhakāraḥ prativasati| tenāpi tasya svena śilpenopasthānaṁ kṛtam| sa patnyābhihitaḥ-āryaputra, sa sārthavāho gacchati| gaccha, tvaṁ gatvā kiṁcidyācasva| tasmāccalitasya mṛtpiṇḍaṁ gṛhītvopasthitaḥ| sa tena sārthavāhena dṛṣṭaḥ| sa tasya kathayati- bhoḥ puruṣaḥ, aticireṇa tvamāgataḥ| mama kiṁciddātavyam| sa āha- sarvaṁ gatam| tasyāpi sārthavāhasya tasya kiśorasyāntike'maṅgalabuddhiḥ| sa kathayati-api tvayamekaḥ kiśorastiṣṭhati, yadi priyo'si, gṛhītvā gaccha| kumbhakāraḥ kathayati-śobhanam| ahaṁ bhāṇḍāni kariṣyāmi, eṣa bhetsyate| sa kiśorakastasya kumbhakārasya pādau jihvayā leḍhumārabdhaḥ| tasyāśvasyāntike'nunaya utpannaḥ| sa taṁ gṛhītvā gataḥ| sa patnyāḥ uktaḥ-asti kiṁcittvayā tasya sakāśāllabdham ? labdham| ayaṁ kiśorakaḥ| śobhanam| tvaṁ bhāṇḍāni kariṣyasi, eṣa bhetsyate| sa kiśorako'syāḥ pādāni leḍhumārabdhaḥ| tasyā api tasyāntike'nunaya utpannaḥ| sa pakkamānānāṁ bhāṇḍānāṁ madhye parisarpanna kiṁcidbhāṇḍaṁ bhinatti| sā tasya patnī kathayati-śobhanam| ayaṁ kiśorakaḥ saṁprajānan parisarpati| apareṇa smayena kumbhakāro mṛttikārthamāgataḥ| sa kiśorakastasya pṛṣṭhato'nusarannanubaddhaḥ| tena kumbhakāreṇa mṛttikāprasevakaḥ pūritaḥ| tena kiśorakena pṛṣṭhamavanāmitam| tena tasya mṛttikāyāḥ prasevakaḥ pṛṣṭhamāropitaḥ| sa taṁ gṛhītvā gṛhamāgataḥ| tena kumbhakāreṇa patnī uktāḥ- bhadre, śobhanaḥ kiśorakaḥ| na bhūyo mayā mṛttikā voḍhavyā bhaviṣyati| ahamasya tatrāropayiṣyāmi, tvamihāvatārayiṣyasi| sa tasya tuṣān kuṭiṁ cānuprayacchati||
tena kālena tena samayena vārāṇasyāṁ brahmadatto nāma rājā rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca bahujanamanuṣyaṁ ca| tasyāśvājāneyaḥ kālagataḥ| sāmantarājyaiḥ śrutam-brahmadattasya rājño'śvājāneyaḥ kālagata iti| taistasya saṁdiṣṭam-karapratyāyān vā anuprayaccha udyānaṁ vā| te nirgatakaṇṭake'nuvarodhya ānayiṣyāmaḥ| sa teṣāṁ karapratyāyān nānuprayacchati, nāpi taṁ sa udyānaṁ samāgataḥ| sārthavāho'nupūrveṇa vārāṇasīnagaramanuprāptaḥ| brahmadattena rājñā śrutam-uttarāpathāt sārthavāho'śvapaṇyamādāya vārāṇasīmanuprāpta iti| so'mātyānāmantrayate sma-bhavantaḥ, kiyacciraṁ mayeha praviṣṭena sthātavyam ? gacchata, aśvājāneyaṁ paryeṣadhvam| te sārthavāhasya sakāśaṁ gatāḥ| taiste'śvā dṛṣṭāḥ| te'nyonyaṁ kathayanti-bhavantaḥ, ājāneyāste'śvāḥ| na cātra kaścidaśvājāneyo vidyate| sārthavāhaṁ dṛṣṭvā te kathayanti-bhavanto'śvāvaḍavāyā aśvājāneyo jātaḥ| sa ca na dṛśyate| sārthavāhamupasaṁkramya pṛcchanti-asti kaścidaśvastvayā vikrītaḥ kasyacidvā datta iti ? sa kathayati-nāsti kaścidvikrītaḥ| api tvasti mayā pūjitake'dhiṣṭhāne'maṅgalakaḥ kiśorakaḥ kumbhakārasya datta iti| te'nyonyaṁ kathayanti-bhavantaḥ, mahāmūrkho'yaṁ sārthavāhaḥ, yo'yaṁ maṅgalamapahāyāmaṅgalānevādāyāgata iti| te rājānamavalokya pūjitakaṁ gatāḥ| te taṁ kumbhakāramupasaṁkrāntāḥ| upasaṁkramya kathayanti-kumanena kiśorakena karoṣi ? sa āha-eṣa mama mṛttikāṁ vahati| te kathayanti-vayaṁ te tathā gardabhamanuprayacchāmaḥ, tvamasmākamamumanuprayacchasva| kathayati-eṣa me śobhana iti| caturgavayuktaṁ śakaṭamanuprayacchāmaḥ| sa kathayati-eṣa mama śobhana iti| te kathayanti-evaṁ cet saṁpradhāraya vayaṁ śvo bhūya āgamiṣyāmaḥ| ityuktvā prakrāntāḥ| sa kiśorakaḥ kathayati-kimarthaṁ nānuprayacchasi? kiṁ tvaṁ jānāsi mayā mṛttikā voḍhavyā tuṣāśca kuṭisakaṇṭaṁ bhakṣitavyam| mayā rājā kṣatriyo mūrdhābhiṣikto voḍhavyaḥ, sauvarṇasthāle madhumrakṣitakā mūlakā bhakṣitavyāḥ| te yadi saṁkathayanti kośiraka iti, vaktavyāḥ-kiṁ lajjadhvaṁ vaktumaśvājāneya iti ? śvaḥ punarāgatvā te kathayiṣyanti mūlyenānuprayaccheti| vaktavyāḥ -suvarṇalakṣaṁ vānuprayacchatha yāvadvā dakṣiṇena sakthnā kariṣyati tāvadanuprayacchatha| te'parasmin divase upasaṁkramya pṛcchanti-bhoḥ puruṣa, saṁpradhāritaṁ tvayā ? saṁpradharitam-kiṁ lajjadhvaṁ vaktumaśvājāneya iti ? te kathayanti-mūrkhaḥ sa eṣaḥ| kimeṣa jñāsyati ? eṣa aśvājāneyo dhārayati| etadeva tena sārthavāhenāsyārocittaṁ bhaviṣyati| te kathayanti-aśvājāneyo bhavatu| mūlyenānuprayaccha| sa kathayati-suvarṇalakṣaṁ vānuprayacchatha, yāvadvā suvarṇalkṣaṁ dakṣiṇena sakthnā kariṣyati| te saṁlakṣayanti-balavāneṣaḥ| sthānametadvidyate yat prabhūtataramākarṣayati| suvarṇalakṣanamuprayacchāmaḥ| tairbrahmadattasya rājñaḥ saṁdiṣṭaṁ suvarṇalakṣeṇa aśvājāneyo labhyate| rājñāpi saṁdiṣṭam-yūyaṁ yāvatā mūlyena tāvatā gṛhṇīta| taiḥ suvarṇalakṣeṇa gṛhītaḥ| te tamādāya vārāṇasīmāgatāḥ| sa taiśca mandurāyāṁ pratiṣṭhāpitaḥ| tasya paramayogyāśanaṁ dīyate| sa taṁ na paribhuṅkte| kiṁ sarogo bhavadbhiraśvājāneya ānītaḥ ? api tu samanuyuñjyāmahe tāvadenam| atha sūto gāthāṁ bhāṣate-
smarasi turaga ghaṭikarasya śālāṁ
kimihavidhairya viprayuktaḥ|
pariśithilaśirāsthicarmagātraḥ
svadaśanacūrṇitaghāsasya cārī||9||
na carasi baghumatastadarthe
māsīdiha hi cara yānasahasrapūrṇayāyī|
hyavasanamidaṁ tṛṣāpanītaṁ
na carasi kiṁ vada me'dya sādhu pṛṣṭaḥ||10||
tamakathayadamarṣitaḥ sakopaṁ
paramayavārjavadhairyasaṁprayuktaḥ|
upaśamamatha saṁpracintya tasmāt
turagavaro narasūtamaitrabuddhiḥ||11||
tvamiha vidhihitapradābhimānī
na ca vihito bhavato yathāvadasmi|
nidhanamahamiha prayāyamāśu
na ca viduṣāya tareya pūrvyām||12||
suciramapi hi na sajjānāvamāno
yadi guṇavānasi saumya nāvamānaḥ|
kṣaṇamapi khalu sajjanāvamāno
yadi guṇavānasi nāvamānaḥ||13||
sūto rājñaḥ kathayati-devasyānupūrvī na kṛtā yenaiva yavasayogyāśanaṁ na gṛhṇāti| kāsyānupūrvī kṛtā ? asyāyamupacāraḥ| sārdhatṛtīyāni yojanāni mārgaśobhā kartavyā| rājābhiṣiktaścaturaṅgena balakāyena sārdhaṁ pratyudgacchati| yasmin pradeśe sthāpyate, sa pradeśastāmrapaṭṭairbadhyate| rājño jyeṣṭhaputraḥ| sa tasya śataśalākaṁ chatraṁ mūrdhni dhārayati| rājño jyeṣṭhā duhitā sauvarṇena maṇivyajanena makṣikān vārayati| rājño'gramahiṣī sauvarṇasthāle madhumrakṣitakān mūlān bhakṣayato dhārayati| rājño'grāmātyaḥ sauvarṇena lakṣaṇena laḍḍīśchorayati| rāja kathayati-eṣa nāma rājā, nāhaṁ sa rājeti| sūtaḥ kathayati-deva, nāsya sarvakālameṣa upacāraḥ kriyate| api tu saptāhasyātyayādvidheyo bhavati| rājā kathayati-yattāvadatītaṁ na śakyaṁ tatpunaḥ kartum, yadavaśiṣṭaṁ tatkriyatām| yasmin pradeśe tāmrapaṭṭairbaddhaḥ, tasya rājño jyeṣṭhaḥ putraḥ śataśalākāṁ dhārayati, rājño jyeṣṭhā duhitā sauvarṇamanimayavālavyajanena makṣikān vārayati, rājño'gramahiṣī sauvarṇena sthālena madhumrakṣitakān mūlān bhakṣayato dhārayati, rājño'mātyaḥ sauvarṇena lakṣaṇena laḍḍīśchorayati| tamanunayati pārthivaḥ| sasṛtaparamasugandhivilepanānudhārī madhuramadhurakṛtāntarānurāgā nṛpamahiṣī turagottamāya dattā rājñā| udyānabhūmiṁ nirgantukāmo'syāścājāneya upagamya pṛṣṭhamunnāmayati| rājā sūtaṁ pṛcchati-rājā asya pṛṣṭhaṁ duḥkhayati| sa kathayati-kiṁ tu rājā duḥkhamadhirokṣyatīti| yato'nenāvanāmitaṁ sa rājā tamabhiruhya saṁprasthitaḥ| tasya gacchataḥ pānīyamāgatam| sa tatra nāvatarati| rājā sūtaṁ pṛcchati-eṣo bibheti ? deva, naiṣa bibheti| api tu mā rājānaṁ pucchodakena sekṣyāmīti| tasya tatpucchaṁ sauvarṇāyāṁ nālikāyāṁ prakṣiptam| sa taṁ pānīyamuttīrṇaḥ| sa udyānaṁ gatvā pramatto'vasthitaḥ| sāmantarājaiḥ śrutam-yathā rājā brahmadatta udyānaṁ gata iti| tairāgatya nagarasya dvārāṇi bandhayanti| rājñā brahmadattena śrutaṁ sāmantarājairnagaradvārāṇi nigṛhītānīti| so'śvājāneyamabhirūḍhaḥ| antarā ca vārāṇasyantarā codyānamatrāntarā brahmāvatī nāva puṣkiriṇyutpalakumudapuṇḍarīkasaṁchannā| so'śvājāneyaḥ padmopari saran vārāṇasīṁ praviṣṭaḥ| rājā tuṣṭo'mātyānāṁ kathayati-bhavantaḥ,yo rājñaḥ kṣatriyasya mūrdhnābhiṣiktasya jīvitamanuprayacchati, kiṁ tasya kartavyam ? deva, upārdharājyaṁ dātavyam| rājā kathayati-tīryageṣaḥ| kimasyopārdharājyena? api tvenamāgamya saptāhaṁ dānāni dīyantām, puṇyāni kriyantām, akālakaumudī ca kriyatām| amātyaiḥ saptāhaṁ dānāni dātumārabdhāni, puṇyāni kartumārabdhāni, saptāhamakālakaumudī prasthāpitā| sārthavāhaḥ puruṣān pṛcchati-bhavantaḥ, kimakālakaumudī vartate ? te'sya kathayanti-pūjitaṁ nāmādhiṣṭhānam| tataḥ kumbhakārasya sakāśāt suvarṇalakṣeṇāśvājāneyaṁ gṛhītvā ihānītam| tenādya rājño jīvitaṁ dattam| tamāgamya saptāhaṁ danāni dātumārabdhāni, puṇyāni kriyante, akālakaumudī ca prasthāpitā| sārthavāhaḥ saṁlakṣayati-yo mayā chorito nāma, sa eṣa kiśorako'śvājāneyaḥ syāt ? tattāvadgatvā paśyāmi| sa tasya sakāśaṁ gataḥ| sa tenāśvajāneyenoktaḥ-bhoḥ puruṣa, kiṁ tvayā teṣāmaśvānāṁ sakāśāllabdham ? mayaikākinaiva tasya kumbhakārasya suvarṇalakṣaṁ dattam| sa mūrchitakaḥ pṛthivyāṁ nipatitaḥ| jalapariṣekana pratyāgataprāṇaḥ prādayornipatya kṣamāpitavān||
kiṁ manyadhve bhikṣavo yo'sau sārthavāhaḥ, eṣa eva jīvakastena kālena tena samayena| yo'śvājāneyaḥ, eṣa eva panthakastena kālena tena samayena| tadāpi yadā asyaiṣa guṇānāmanabhijñaḥ, tadāsyāsatkāraṁ prayuktavān| yadā tu guṇānāmabhijñaḥ, tadā pādayornipatya kṣamāpitavān| etarhyapyeṣa yadā guṇānāmanabhijñaḥ, tadā asatkāraṁ prayuktavān| yadā guṇānāmabhijñaḥ, tadā pādayornipatya kṣamāyati||
iti śrīdivyāvadāne cūḍāpakṣāvadāṇaṁ samāptam||
Links:
[1] http://dsbc.uwest.edu/node/5467