The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Śrāvakabhūmiḥ
gotrabhūmiḥ
//[|] indriyaira vikalatā, āyatanagataḥ prasādaḥ, aparivṛttakarmāntatā [|]
tatra manuṣyatvaṁ katamat| yathāpīhaikatyo manuṣyāṇāṁ sabhāgatāyāṁ pratyājāto bhavati| puruṣaśca puruṣendriyeṇa [samanvāgato bhavati| idamucyate manuṣyatvaṁ [|]
āryā[ya]tane pratyājātiḥ katamā [|] yathāpīhai] katyo madhyeṣu [ja] napadeṣu pratyājāto bhavati pūrvvavadyāvadyatra gatiḥ satpuruṣāṇāmiyamucyate āryāyatane pratyājātiḥ [|]
indriyairavikalatā katamā [|] yathāpīhaikatyaḥ ajāto bhavatyaneḍaka iti vistaraḥ [|] aṁgapratyaṁgāvikalo vā yadrūpeṇāṁpratyaṁgāvaikalyena śrotrāvaikalyādikena bhavyaḥ kuśalapakṣasamudāgamāya [|] idamucyate indriyā vaikalyaṁ [|]
āyatanagataḥ prasādaḥ katamaḥ [|] yathāpīhaikatyena tathāgatapravedite dharmmavinaye śraddhā pratilabdhā bhavati| cetasaḥ prasādaḥ [|] ayamucyate āyatanagataḥ prasādastadāyatanaṁ tathāgatapravedito dharmavinayaḥ sarvveṣāṁ laukikalokottarāṇāṁ śukladharmāṇāmutpattaye [|] yā punaratra śraddhā, tena pūrvaga (4) menādhipatyena sa āyatanagataḥ prasādaḥ [|]
sarvvakleśamalakāluṣyāpanayanā aparivṛttakarmāntatā yena paṁcānāmānantaryāṇāṁ karmmaṇāṁ, tadyathā mātṛvadhāt pitṛvadhādarhadvadhātsaṁghabhedāttathāgatasyāntike duṣṭacittarucirotpādādanyatamānyatamadānantaryaṁ karma dṛṣṭa eva dharme na kṛtaṁ bhavati nādhyācaritamiya mucyate| aparivṛttakarmāntatā| itīmāni pañcānantaryāṇi karmmāṇi kṛtopacitāni [|] dṛṣṭa eva dharme parivartyābhavyo bhavati parinirvvāṇāyāryamārgasyotpattaye tasmādetāni parivṛttakarmāntatetyucyate| svayamevānena sa ātmabhāva ebhiḥ pañcabhiraṅgaiḥ sampādito bhavati| tasmādātmasampadi tyucyate|
parasampat katamā [|] tadyathā buddhānāmutpādaḥ, saddharmadeśanādeśitānāṁ dharmāṇāṁ avasthānamavasthitānāṁ cānupravarttanaṁ| parataśca pratyanukampā [|]
tatraḥ buddhānāmutpādaḥ katamaḥ [|] yathāpīhaikatyaḥ sarvvasarvvasatve (ttve) ṣu kalyāṇaṁ hitādhyāśayamutpādya prabhūtairduṣkarasahasrairmahatā ca puṇyajñānasambhāreṇa [ ] ātmabhāvapratilambhe bodhimaṇḍe niṣadya, pañcanivaraṇāni prahāya, caturṣu smṛtyupasthāneṣu sūpasthitacittaḥ, saptatriṁśad bodhipakṣyān dharmān bhāvayitvā [a]nuttarāṁ samyaksaṁbodhimabhisaṁbudhyate| ayamucyate buddhānā [mu] tpādaḥ| atītānāgatapratyutpanneṣvadhvasu evamevā [ ] [ kleśa ā yā] ta evaṁ buddhā bhagavanto loka utpadya tasyaiva ca śrāvakalokānukampāmupādāya catvāryāryasatyānyārabhya duḥkha [ ] sadbhirayañca dharmo niryāto, deśitaḥ, praśasto buddhaiśca buddhaśrāvakaiścā [ yamucyate buddhānāmutpādaḥ]|
deśitānāṁ dharmāṇāṁ avasthānaṁ katamat| deśite saddharme, pravartite dharmacakre, yāvacca buddho bhagavāṁ (vān) jīvati, tiṣṭhati ca, parinirvṛte ca buddhe bhagavati, yāvatā kālena pratipattirna hīyate, saddharmaśca nāntardhīyate [|] idamucyate saddharmasyāvasthānaṁ yāva [ vasthānaṁ veditavyaṁ] [|]
avasthitānāṁ dharmāṇāmanupravarttanaṁ katamat| yatta evādhigantāra [ḥ] saddharmasya, saddharmasākṣātkriyāyai bhavyāṁ pratibalatāṁ jānatāṁ viditvā yathādhigatāmevānulomikīmavavādānuśāsanīmanupravarttayantīdamucyate avasthitānāṁ dharmāṇāmanupravarttanaṁ||
parataḥ pratyanukampā katamā| parata ucyante dā yakadānapatayaḥ te yāni tasyānulomikāni jīvito padhāraṇāni taiḥ pratyanukampate (nte) yaduta cīvarapiṁḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairiyamucyate parataḥ pratyanukampā||
kuśalo dharmacchandaḥ katamaḥ [|] yathāpīhaikatyastathāgatasya vā, tathāgataśrāvakasya vā antikāddharmaṁ śrutvā śraddhāṁ pratilabhate| sa tāṁ pratilabhya idaṁ saṁśikṣate| saṁbādho gṛhāvāso rajasāmāvāsaḥ| abhyavakāśaṁ pravrajya yanva(yannva) haṁ sarvaṁ kaḍa(la) travargaṁ, dhanadhānyahiraṇyaṁ cotsṛjya svākhyāte dharmavinaye samyagevāgārādanāgārikāṁ pravrajeyam| pravrajitvā (pravrajya) ca pratipattyā sampādayeyamiti| ya evamutpannaśchandaḥ kuśaleṣu dharmeṣvayamucyate kuśalo dharmachandaḥ (cchandaḥ)||
pravrajyā katamā [|] yā tameva kuśalaṁ dharmacchandamadhipatiṁ kṛtvā jñapticaturthena vākkarmaṇā upasampatkuśalairaśī (ḥśī) lasamādānaṁ vā [|] iyamucyate pravrajyā||
śīlasambaraḥ katamaḥ [|] sa tathā pravrajitaḥ śīlavān viharati, prātimokṣasamvarasaṁvṛtaḥ| ācāragocarasampannaḥ| aṇumātreṣvavadye ṣu bhayadarśī, samādāya śikṣate śikṣāpadeṣu [|] ayamucyate śīlasamvaraḥ||
indriyasamvaraḥ katamaḥ|| sa tameva śīlasamvaraṁ niśrityārakṣitasmṛtirbhavati| nipakasmṛtiḥ| smṛtyā [''] rakṣitamānasaḥ samāvasthāvacārakaḥ [|] sa cakṣuṣā rūpāṇi dṛṣṭvā| na nimittagrāhī bhavati, nānuvyaṁjanagrāhī yato[a]dhikaraṇama sya pāpakā, akuśalā dharmāścittamanusraveyusteṣāṁ samvarāya pratipadyate [|] sa śrotreṇa śabdāṁ (bdān), ghrāṇena gandhān, jihvayā rasān, kāyena spraṣṭavyāni (|), manasā dharmān vijñāya na nimittagrāhī bhavati nānuvyaṁjanagrāhī yato[a]dhikaraṇamasya pāpakā akuśalā dharmāścittamanusraveyusteṣāṁ samvarā [ya pratipadyate, rakṣati] mana indriyaṁ mana indriyeṇa samvaramāpadyate| ayamucyate indriyasamvaraḥ|
bhojane mātrajñatā katamā [|] sa tathā saṁvṛtendriyaḥ pratisaṁkhyāyāhāramāharati| na darpārthaṁ, na madārthaṁ, na maṇḍanārthaṁ, na vibhūṣaṇārthaṁ, yāvadevāsya kāyasya sthitaye, [yāpanāyai, brahmacaryānugrahāya] iti| paurāṇāṁ vedanāṁ prahāsyāmi, navāṁ ca notpādayiṣyāmi [|] yātrā ca me bhaviṣyati| balaṁca, sukhaṁ cānavadyatā ca, sparśavihāratā ceyamucyate bhojane mātrajñatā||
jāgarikānuyogaḥ katamaḥ| [sadivā caṁkramaniṣadyābhyāmāvaraṇīyebhyo dharmebhyaścittaṁ pari] śodhayati| sa divā caṁkramaniṣadyābhyāmāvaraṇīyebhyo dharmebhyaścittaṁ pariśodhya, tato vihārānnirgamya, bahirvihārasya pādau prakṣālya, dakṣiṇena pārśvena siṁhaśayyāṁ kalpayatyālokasaṁjñī, smṛtaḥ, saṁprajānan, utthānasaṁjñāmeva manasi kurvvan sa rātryāḥ paścime yāme [laghu laghveva prativibudhya, caṁkramaniṣadyābhyā] māvaraṇīyebhyo dharmebhyaścittaṁ pariśodhayatīyamucyate pūrvvarātrāpararātraṁ jāgarikānuyuktatā [|]
saṁprajānadvihāritā katamā [|] sa tathā jāgarikānuyuktaḥ ati (bhi) kramapratikrame saṁprajānadvihārī bhavatyālokitavyavalokite, sāmmiñjitaprasārite, sāṁghāṭīcīvarapātradhāraṇe, aśitapītakhāditasvādite nidrāklamavinodane, gate, sthite, niṣaṇṇe, śayite, jāgṛte, bhāṣite, tūṣṇīmbhāve samprajānadvihārī bhavati| iyamucyate samprajānadvihāritā||
prāvivekyaṁ katamat [|] sa ebhirdharmaiḥ parikarmmabhūmiṁ śodhayitvā viviktāni śayanāsanānyadhyāvasatyaraṇyāni, vṛkṣamūlāni, śūnyāgārāṇi, parvatakandaragiriguhāpalāla [puṁjā] (') bhyavakāśaśmaśānavanaprasthāni prāntāni śayanāsanādīnīdamucyate prāvivekyam||
nivaraṇaviśuddhiḥ katamā [|] so [a] raṇyagato vā, vṛkṣamūlagato vā, śūnyāgāragato vā, paṁcabhyo nivaraṇebhyaścittaṁ viśodhayati| kāmacchandād vyāpādātstyānamiddhādauddhatyakaukṛtyādvicikitsāyāḥ [|] sa ebhyo nivaraṇebhyaścittaṁ viśodhya vinivaraṇaṁ samādhikalpatāyāmavasthāpayatīyamucyate nivaraṇa viśuddhiḥ|
samādhisanniśraya katamaḥ| sa pañcanivaraṇāni prahāya cetasopakleśa (cetasa upakleśa) karāṇi saṁkleśakarāṇi| viviktaṁ kāmairviviktampāpakairakuśalairdharmaiḥ savitarka savicāraṁ vivekajaṁ prītisukhaṁ prathamaṁ dhyānamupasaṁpadya viharati [|] savitarkasavicārāṇāṁ vyupaśamādadhyātmasaṁprasādāccetasa ekotībhāvādavitarkamavicāraṁ samādhijaṁ prītisukhaṁ dvitīyaṁ dhyānamupasampadya viharati| sa prītervirāgādupekṣako viharati smṛtaḥ saṁprajāna[n] sukhaṁ ca kāyena pratisamvedayate yat| tadāryā ācakṣate upekṣakaḥ smṛtimān sukhavihārī tṛtīyaṁ dhyānamupasampadya viharati sa sukhasya ca prahāṇāt pūrvvameva saumanasyadaurmanasyayorastagamā (rastaṅgamā) daduḥkhāsukhamupekṣāsmṛtipariśuddhaṁ caturthaṁ dhyānamupasampadya viharati| ayamucyate samādhisanniśrayaḥ[|]
so [a] nayā ['']nūpūrvyā uttarottarānviśiṣṭān viśiṣṭatarān viśiṣṭatamān pratyagrānātmasampatpūrvvān samādhi] saṁniśrayaparyavasānān samudānayati| evaṁ pariśuddhe citte paryavadāte anaṁgaṇe vigatopakleśe ṛjubhūte karmaṇye sthite āniṁjyaprāpte sa ceccatvāryāryasatyānyārabhya teṣāṁ parijñāyai prahāṇāya sākṣātkriyāyai bhāvanāyai parato ghoṣamavavā dānuśāsanīṁ pratilabhate| evamasau bhavyo bhavati pratibalaśca yoganimittasya manaskārasyotpādanāya| ya (ta) tpūrvvikāyāśca samyagdṛṣṭeryayā catvāryāryasatyānyabhisamāgacchati| vimuktiñca paripūrayati| nirupadhiśeṣe ca nirvvāṇadhātau parinirvvāti| tatra yā samyagdarśanamupādāya vimuktiparipūriḥ| nirupadhiśeṣaparinirvvāṇaṁ cāyaṁ gotrasamudāgamo veditavyaḥ| tatrātmasampadamupādāya yāvatsamādhisanniśrayo [a]yaṁ | hīnaḥ samudāgamapratyayo veditavyaḥ| tatra yaḥ catuḥsatyadeśanāvavādādhipateyaḥ parato ghoṣaḥ, yaśca yoniśo manaskāraḥ| ayaṁ pradhānaḥ samudāgamapratyayo veditavyaḥ| idamucyate gotravyavasthānaṁ||
gotrasthasya pudgalasya katamāni liṁgāni| āha| yānyaparinirvvāṇadharmakasya liṁgāni| ( āha| yānyaparinirvvāṇadharmakasya liṁgāni|) tadviparyayeṇa gotrasthasya pudgalasya liṁgāni veditavyāni|
kāni punaraparinirvvāṇadharmakaliṁgāni yaiḥ samanvāgataḥ aparinirvvāṇadharmakaḥ| aparinirvvāṇadharmako [']yamiti vijñeyaḥ| bahūnyaparinirvvāṇadharmakaliṁgāni| (pradeśamātraṁ|) pradeśamātrantu nirdekṣyāmi| ihāparinirvvāṇadharmasya pudgalasyādita evāla [ ] tṛṣṇā sarvveṇa sarvvaṁ sarvvathā ca sarvvabuddhairāśrayasanniviṣṭā aprahāṇadharmiṇī bhavatyanutpādyā dūrāgatā pragāḍhasanniviṣṭā [idaṁ]| idaṁ prathama [ma] gotrakasthasya pudgalasya liṁgaṁ|| punaraparamagotrasthaḥ pudgalaḥ anekaparyāyeṇa saṁsāraguṇān vicitrān prabhūtāṁśca śrutvā nirvvāṇaguṇāṁścānekaparyāyeṇa vicitrān| prabhūtāṁśca śrutvā parīttamapi prapaṁce saṁsāradoṣadarśanamādīnavadarśanaṁ| saṁvegamātraṁ notpāditavānatītamadhvānamupādāya notpādayiṣyatyānāgata [madhvāna] mupādāya notpādayati [varta] mānamadhvānamupādāya parīttakalpamātrakamavaramātrakaṁ nirvvāṇe, tṛṣṇākṣaye, virāge, nirodhe guṇadarśanamuśansa (śaṁsa) darśanaṁ prasādamātrakamatītānāgatapratyutpannamadhvānamupādāya notpāditavānnotpādayiṣyati notpādayati| idaṁ dvitīyamagotrastha [sya pudgalasya] liṁgam| punaraparamagotrasthaḥ pudgalaḥ [anekaparyā] [yeṇa..............] gāmīduḥ [khā] patrāpyeṇa samanvāgato bhavati| yenāyamaghṛṇacittaścāsaṁkucitacittaśca prahṛṣṭacittaśca sarvvasyāyamadhyācarati| na ca kadācittani (nni) dānaṁ vipratisārī bhavati| nānyatra // [|] [idaṁ tṛtīyamagotrasthaṁ liṅgaṁ [|]puna] raparama gotrasthaḥ sarvvākāraparipūrṇṇe [a] sya (|) do [ṣa] yukte citre (tte) gamake duḥkhaṁ vā ārabhya, samudayaṁ vā, nirodhamvā, mārgamvā, saddharme deśyamāne na labhate cetasa āvarjanamātre karmaṇi, muktimātre [yadutātī] [tamadhvānamupādāyānāgatamadhvānamupādāya ya] duta pratyutpannamadhvānamupādāya| idaṁ caturthamagotrasthaṁ liṁgaṁ | punaraparamagotrasthaḥ pudgalaḥ sa cet kadācit karha (rhi)cit svākhyāte dharmavinaye pravrajati| sa rājā bhinirṇīto vā, co (cau) rābhinirṇīto vā, ṛ[ṇā] rto vā, ajīvikāmayabhīto vā, mā [rabhayabhīto vā, aśramaṇaḥ śramaṇaprati] jñaḥ, abrahmacārī brahmacārī (ri-) pratijñaḥ, atītānāgatapratyutpanneṣvadhvasvagotrasthasya pudgalasyaivameva pravrajyā veditavyā| na vā śikṣākāmasya pudgalasya pravrajyopasampadbhikṣubhāvaḥ| tadanena paryāyeṇānenābhisandhinā arthato nai [ryāṇikato [a]gotrasthaḥ pudgalaḥ pravrajita] iti saṁkhyāṁ gacchati| idaṁ pañcamamagotrasthasya pudgalasya liṁgam|| punaraparamagotrasthaḥ pudgalo yatkiṁcit kuśalaṁ karma karoti| kāyena, vācā, manasā vā tatsarvvaṁ bhavābhiprāyo vā, viśiṣṭamāyatipunarbhavamabhiprārthayamāno bhogābhiprāyo [vā bhavati| idaṁ ṣaṣṭhamagotrasthasya pudgalasya] liṁgaṁ| evaṁbhāgīyāni cāsya bahūni liṅgāni samvidyante yaiḥ samanvāgataḥ| aparinirvvāṇadharmako [a] parinirvvāṇadharmmaka iti saṁkhyāṁ gacchati||
tatra katame gotrasthāḥ pudgalāḥ| āha| asti gotrasthaḥ pudgalaḥ| gotra eva sthito, nāvatīrṇṇo na niṣkrāntaḥ [avatīrṇṇo na niṣkrāntaḥ, avatīrṇṇo niṣkrānto], mṛdvindriyo, madhyendriyaḥ, tīkṣṇendriyaḥ, rāgacarito, dveṣacarito, mohacaritaḥ| akṣaṇopapannaḥ| apramattaḥ, mithyāpratipannaḥ, amithyāpratipannaḥ, āvṛto [a]nāvṛtaḥ, dūre, antike [|] paripakvaścā [a] paripakvaśca, viśuddhaścāviśuddha [śca [|] ||
tatra katamo gotrastha eva pudgalaḥ| āha|] yathāpīhaikatyaḥ pudgalo lokottaradharmabījamohāgato bhavati| na ca punaradyāpi labhate satpuruṣasaṁsevāṁ vāgamya, saddharmaśravaṇaṁ vā, tathāgatapravedite dharmavinaye śraddhāṁ ca śīlaṁ ca samādadāti| na śrutamudgṛhaṇāti| na tyāgaṁ bṛṁhayati, na dṛṣṭimṛjūka [roti | ayamucyate gotrastha eva pudgalaḥ||
a]sya viparyayeṇa śuklapakṣeṇa gotrasthaścāvatīrṇṇaśca veditavyaḥ| ayantu viśeṣo no tu lābhī bhavatyāryamārgasya| tatphalasya ca kleśa visaṁyogasya||
katamo gotrasthaścāvatīrṇṇaśca niṣkrāntaśca|| etadevoktvā [a]yaṁ viśeṣaḥ [|] lābhī bhavatyāryamārgasya tatphalasya ca|| [|]
[tatra mṛdvindriyaḥ pudgalaḥ katamaḥ| yasya nātyarthaṁ jñeye vastunyālamba]ne atyarthaṁ dhandhavāhīnīndriyāṇi bhavanti| mandavāhīni vā [|] śrutamayena vā, cintāmayena vā, bhāvanāmayena vā manasikāreṇa saṁprayuktāni| yaduta śraddhā, vīryaṁ, smṛtiḥ, samādhiḥ| prajñā vā [|] na samarthāni, na pratibalāni dharmmasya vā prativedhāyārthasya vāśuca prativedhāya| ayamucyate mṛdvindriyaḥ pudgalaḥ||
madhyendriyaḥ katamaḥ[|] yasya nātyarthaṁ jñeye vastunyālambane dhandhavāhīnīndriyāṇi sarvvaṁ pūrvvavadvistareṇa vaktavyamayamucyate madhyendriyaḥ pudgalaḥ||
tīkṣṇe[ndriyaḥ pudgalaḥ] katamaḥ [|] yasya pudgalasya jñeye vastunyālambane [a] dhandhavāhīnīndriyāṇi bhavanti| amandavāhīni [|] śrutamayena [vā, cintāmayena vā, bhāvanāmayena vā manasikāreṇa saṁprayuktāni| yaduta śraddhā, vīryaṁ, smṛtiḥ,] samādhiḥ, prajñā vā [|] śaktāni bhavanti dharmasya prativedhāya, arthasya vā āśu ca prativedhāya| [tanu] vā [|] ayamucyate tīkṣṇendriyaḥ pudgalaḥ [|]
rāgacaritaḥ pudgalaḥ katamaḥ| yo raṁjanīye ālambane tīvrarāgaśca bhavatyāyatarāgaśca, ayamucyate [rāgacaritaḥ pudgalaḥ||
dveṣacaritaḥ pudgalaḥ katamaḥ| yaḥ pra] tighasthānīye ālambane tīvradveṣaśca bhavatyāyatadveṣaścāyamucyate dveṣacaritaḥ pudgalaḥ||
mohacaritaḥ pudgalaḥ katamaḥ| yo jñeye vastuni tīvramohaśca bhavatyāyatamohaścāyamucyate mohacaritaḥ pudgalaḥ||
akṣaṇopapannapramatta [mithyāpratipannāśca pudgalāḥ katame| akṣaṇo] papannāḥ pramattāmithyāpratipannānāvṛtā (pannā anāvṛtā) veditavyā [ḥ] ||
dūre pudgalaḥ katamaḥ| asti pudgalaḥ kāladūratayā nirvvāṇasya dūre| asti prayogadūratayā (|) tatra katamaḥ kāladūratayā dūre| anekairjātiśatairanekairjātiśatasahasraiḥ [aneka jātiśatasahasraiḥ] tataḥ paścād bhavyo [bhavatyāśupratyayalābhāya| parinirvvāṇāya| tatra| prayogadūratayā pu] dgalo gotra eva kevale sthito bhavati| nāvatīrṇṇaḥ| sa bhavyo bhavatyāśupratyayalābhāya| parinirvāṇāya[|] sa nirvvāṇāyānārabdhaprayogadūratayā [dūratvāt prayoga] kāladūratayā ayamucyate dūre pudgalaḥ|| āsanne pudgalaḥ| .............................
avatārabhūmiḥ
........... yaiḥ ṣaḍbhirbhavyo mṛdukuśalamūlasamanvāgato madhyakuśalamūlasamanvāgataḥ| adhimātrakuśalamūlasamanvāgataḥ| niṣṭhāprāyogiko, niṣṭhāgataśca|
tatra katamo bhavya eva pudgalaḥ| yo gotrasthāna (naṁ) cā (bhi) dhyāyi (yī) tatprathamatastathāgatapravedite dharmavinaye śraddhāṁ pratilabhate| yā ca dṛṣṭimṛjūkaroti|
tatra katamo mṛdukuśalamūlasamanvāgataḥ| yo gotrasthastena vā tathāgatapravedite dharmavinaye tatprathamataḥ śraddhā pratilabdhā bhavati| yāvad dṛṣṭi ṛjūkṛtā [|] ayamucyate mṛdukuśalamūlasamanvāgataḥ [|]
madhyakuśalamūlasamanvāgato gotrasthaḥ pudgalastatprathamatastathāgatapravedite dharmavinaye śraddhāṁ pratilabhya, yāvaddṛṣṭimṛjuṁ kṛtvā ekamvā (kaṁ vā), dve vā, sambahulāni vā janmānyabhinirvvarttayati| viśeṣāye(yai) ti|
ya [ḥ] paraiti| no caramamātmabhāvaṁ pratilabhate| yatra sthitaḥ parinirvvātyayamucyate| adhimātrakuśalamū lasamanvāgataḥ pudgalaḥ|
tatra katamo niṣṭhāprāyogikaḥ pudgalaḥ | yaḥ pudgalaścaramamātmabhāvaṁ pratilabhyāsravakṣayāya samyagavavādānuśāsanīṁ, saddharmaśravaṇaṁ vā pratilabhya samyageva prayujyate| na cādhmāyi (yī?) sarvveṇa sarvvaṁ sarvvathā pratipadyate| āsravakṣayamanuprāpnoti | na niṣṭhāṁ gacchatyayamucyate niṣṭhāprāyogikaḥ pudgalaḥ|
tatra niṣṭhāgataḥ pudgalaḥ katamaḥ [|] yaḥ samyagāveditaḥ samyaganuśiṣṭaḥ| yadutāsravakṣayāya tathā tathā pratipadyate| yat sarvveṇa sarvvaṁ sarvvathā āsravakṣayamanuprāpnoti| kṛtakṛtyo bhavati paramaśītībhāvaprāptaḥ [|] ayamucyate niṣṭhāgataḥ pudgalaḥ||
tatra bhavyajātīyaḥ pudgalo gotraṁ niśritya, gotraṁ pratiṣṭhāya mṛdūni kuśalamūlāni pratilabhate| avatīrṇṇaśca bhavati| so[a] vatīrṇṇo mṛdūni kuśalamūlāni niśritya, pratiṣṭhāya, madhyāni kuśalamūlāni pratilabhatetaiścātmānamparipācayati| sa tathā paripacyamāno madhyāni kuśalamūlāni niśritya pratiṣṭhāyādhimātrāṇi kuśalamūlāni pratilabhate| paripakvaśca bhavati| so [a]dhimātrakuśalamūlahetusamudāgatenā ['']tmabhāvapratilambhena yadā sambhārañca samudānayati| cittaikāgratāñca spṛśati| samyaktvañca nyāmamavakrāmati| strota āpattiphalamvā, sakṛdāgāmiphalaṁ vā [a]nāgāmiphalamvā sākṣātkaroti| no tvagraphalamarhatvaṁ(ttvaṁ) sākṣātkaroti| tadā niṣṭhāprāyogika ityucyate|
yadā tu sarvvakleśaprahāṇamarhatvaṁ (ttvaṁ) sākṣātkaroti| tadā niṣṭhāgato bhavati||
saiṣā sādimadhyaparyavasānā sarvvaśrāvakacaryā ṣaḍbhiḥ pudgalavyavasthānaiḥ sandarśitā bhavati| tatra gotreṇādi [ḥ] śrāvakacaryāyāḥ sandarśitaḥ| niṣṭhāyā (niṣṭhayā) paryavasānaṁ| tadanyena madhyaṁ saṁdarśitaṁ ||
tatrāvatīrṇṇānāṁ pudgalānāṁ kiṁ parimāṇaniyatastulyaśca sarvveṣāṁ kālo bhavati| parinirvvāṇāyā hosvidaparimāṇaniyataḥ| atulyaniścayaḥ sarvveṣāṁ kālo bhavati| na parinirvvāṇāya āho naiṣāṁ parimāṇaniyataḥ kālo nāpi tulyaḥ sarvveṣāmparinirvvāṇāya [|] api tu yathāyogameṣāṁ yathāpratyayalābhaṁ parinirvvāṇaṁ veditavyaṁ| keṣāṁciccireṇa, keṣāṁciccāticireṇa, keṣāṁcitpunaḥ kṣiprameva parinirvvāṇaṁ bhavatyapi tu yo gotrasthaḥ pudgalaḥ [sa] sarvvakṣipraṁ parinirvvāti| so[a] vaśyaṁ trīṇi janmānyabhi nirvarttayati| ekasminnavataratyekasmiṁ (smin) parimucyate| ekāsmiṁ(smin) janmani paripakvo bhavati| tatraiva ca parinirvvāti| no cet parinirvvāti| so [a]vaśyaṁ śaikṣakālaṁ karoti| parañca saptabhavānabhinirvvarttayatīdamucyate avatāravyavasthānaṁ|
avatīrṇṇasya pudgalasya katamāni liṁgāni| iha gotrasthaḥ pudgalaḥ avatīrṇṇamātra eva yadā janmāntaraparivarttenāpi smṛtisaṁpramoṣaṁ pratilabhate| āśāstari dharmmavinaye vā sati samvidyamāne [a]pi durākhyāte dharmmavinaye svākhyāte [a] pyanekaparyāyeṇa durākhyātasya dharmmavinayasya varṇṇaṁ stutimānuśansaṁ(śaṁsaṁ) śrutvā nāvatarati| na pravrajati| pravrajito[a] pyavatīrṇṇo laghu ladhveva pratyudāvarttakhe| prakṛtyaiva cāsya tatrārocakaḥ saṁtiṣṭhate| madhuni jātasyeva ca prāṇakasya śuktiprakṣiptasya kāmopabhogino vā karde(nde ?)ṇa, syandanikāyāmvā prakṣiptasya yathāpi tatpūrvvakeṇaiva hetubalādhānena svākhyātasya vā punardharmmavinayasya naiva varṇṇa [ṁ] stutimānuśansaṁ (śaṁsaṁ) śrṛṇoti vā kaṇḍati vā| alpamātramavaramātramvā śrutvā, aśrutvā vā laghu laghvevāvatarati pravrajati vā[|] tathā pravrajitaścāvatīrṇṇo na pratyudāvarttate| prakṛtyaiva cāsya tatra ruciḥ saṁtiṣṭhate| madhuprāṇakasya vā madhuni, kāmopabhogino vā praṇītāyāṁ kāmacaryāyāṁ| yathāpi tatpūrvvakeṇāpi hetubalādhānena| idaṁ prathamamavatīrṇṇasya pudgalasya liṅgam||
punaraparamavatīrṇṇaḥ pudgalaḥ (lo) na tāvadvisaṁyukto bhavatyapāyakṣaṇagamanīyaiḥ kleśaiḥ| na ca punarakṣaṇepūpapadyate| avatīrṇṇaṁ ca pudgalaṁ sandhāyoktaṁ bhagavatā|
samyagdṛṣṭiradhimātrā laukikī yasya vidyate|
api jātisahasrāṇi nāsau gacchati durgatim||
sa yadā adhimātreṣu kuśalamūleṣu pratiṣṭho bhavatyanupūrvveṇa paripākagamanīyeṣu tathā nākṣaṇeṣūpapadyate[|] na tvanyeṣu| idaṁ dvitīyamavatīrṇṇasya pudgalasya liṅgam|
punaraparamavatīrṇṇa[ḥ] pudgalaḥ buddhasya vā, dharmmasya vā, saṁghasya vā guṇāṁcchrutvā, anusmṛtya vā, labhate cetasaḥ prasādamudāraṁ, kuśalaṁ, naiṣkrabhyopasaṁhitaṁ, bhūyo bhūyastenālambanena, prasādadravacittatayā astraprapātādromāṁcā [dīni] pratilabhate idaṁ tṛtīyamavatīrṇṇasya pudgalasya (pudgalasya) liṅgam|
punaraparamavatīrṇṇaḥ pudgalaḥ prakṛtyaiva tīvreṇa hrīvyapatrāpyeṇa samanvāgato bhavati| yaduta sarvvasāvaddyasthānasattā (mu)dācāreṣvidaṁ caturthamavatīrṇṇasya pudgalasya liṅgam||
punaraparamavatīrṇṇaḥ pudgalaḥ chandiko bhavati| tīvracha (ccha)ndaḥ uddeśe, svādhyāye, paripṛcchāyāṁ, yoge, manasikāre, kiṁkuśalagaveṣī bhavati| idaṁ pañcamamavatīrṇṇasya pudgalasya liṅgam||
punaraparamavatīrṇṇaḥ pudgalaḥ sarvvakarmānteṣvanavadyeṣu sa [rvva sa]mādāneṣu kuśalapakṣaprayogeṣu dṛḍhārambhaśca bhavati sthirārambhaśca niścitārambhaśca yaduta samāgamāya [|] idaṁ ṣaṣṭhamavatīrṇṇasya pudgalasya liṅgam||
punaraparamavatīrṇṇaḥ pudgalaḥ mandaraja [ska] jātīyo bhavati| mandamandaṁ kleśaparyavasthānamutpādayati| na ca punaḥ prabandhaṁ sthāpayatyaśaṭhaśca bhavatyamāyāvī nihatamadamānāhaṁkāraguṇābhiniviṣṭo doṣadveṣṭā[|] idaṁ saptamamavatīrṇṇasya pudgalasya liṅgam||
punaraparamavatīrṇṇaḥ pudgalo'saṁlīnacitto bhavatyudareṣvadhigamyeṣu sthāneṣu nātmānamparibhavati| nāpratibalatāyāmavatarati| adhimuktibahulo bhavati| idamaṣṭamamavatīrṇṇasya pudgalasya liṅgam||
imānyevaṁbhāgīyāni prabhūtānyavatīrṇṇānāṁ pudgalānāṁ liṅgāni veditavyāni|| yeṣāmetat pradeśamātramākhyātaṁ||
punaretāni liṅgāni mṛdukuśalamūlasthasyāvatīrṇṇasya mṛdūni bhavanti| sachi(cchi) drāṇyanirantarāṇi apariśuddhāni[|] madhyakuśalamūlasthitasya madhyāni, adhimātrakuśalamūlasthitasyādhimitrāṇi, nirantarāṇi, pariśuddhānīmānyucyante avatīrṇṇasya pudgalasya liṅgāni| yailiṁgaiḥ samanvāgata[ḥ] avatīrṇṇa iti saṁkhyāṁ gacchati| api punaretāni gotrasthānāmavatīrṇṇānāñca pudgalānāṁ ānumānikāni liṅgāni veditavyāni| buddhā eva tu bhagavantaḥ paramapārami[tā] prāptāśca śrāvakāstāyinaḥ| tatra pratyakṣadarśinaḥ| suviśuddhena jñānadarśanena pratyanubhavanti| yaduta gotraṁ cāvatārañca [||]
avatīrṇṇāḥ pudgalāḥ katame [|] astyavatīrṇṇaḥ pudgalaḥ| avatīrṇṇa eva, na paripacyamāno, na paripakvo, na niṣkrāntaḥ|| asti paripakvo na niṣkrāntaḥ| asti niṣkrānto na paripakva eṣāṁ ca pūrvvavadvibhāgo veditavyaḥ|| ye[a]pi tadanye mṛdvindriyā dayaḥ pudgalāḥ| gotrabhūmau nirdiṣṭāḥ| teṣāmihāpi yathāyogaṁ vibhāgo veditavyaḥ [|]
tatra yaścāyamavatārasya svabhāvaḥ, yacca vyavasthānaṁ, yāni cemānyavatīrṇṇānāṁ liṅgāni| ye ceme avatīrṇṇāṁ pudgalāḥ tatsarvvamabhisaṁkṣipyāvatārabhūmirityucyate||
|| uddānam||
svabhāvastad vyavasthānaṁ liṅgaṁ pudgala eva ca|
avatārabhūmivijñeyā sarvvametat samāsataḥ||
||śrāvakabhūmā[va]vatārabhūmiḥ samāptā||
naiṣkramyabhūmiḥ
naiṣkramyabhūmiḥ katamā| āha[|] yacca laukikena mārgeṇa vairāgyagamanaṁ| yacca lokottareṇa mārgeṇa vairāgyagamanaṁ| yacca(yaśca) tayossambhāraḥ tadekatyamabhisaṁkṣipya naiṣkramyabhūmirityucyate|
laukikena mārgeṇa vairāgyagamanaṁ katamat| yathāpīhaikatyaḥ kāmadhātāvaudārikadarśī bhavati| prathama eva sa samāpattyupapattike dhyāne vivekaje prītisukhe śāntadarśī bhavati| sa tathādarśī tadbahulavihārī satkāyavairāgyamanuprāpnoti| prathamañca dhyānaṁ samāpadyate| evaṁ sarvvadhyānādūrdhvaṁ sarvvāsvadharimāsu bhūmiṣvaudārikadarśī bhavati| sarvvāsu coparimāyu bhūmiṣu śāntadarśī, sa tathādarśī tadbahulavihārī samāno yāvadākiñcanyāyatanādvairāgyamanuprāpnoti| naivasaṁjñānāsaṁjñāyatanaṁ ca samāpadyate[|] laukikena mārgeṇa vairāgyagamanaṁ nāstyata uttari nāto bhūyaḥ|
lokottareṇa mārgeṇa vairāgya gamanaṁ katamat| yathāpīhaikatyaḥ satpuruṣāṇāṁ darśī āryadharmeṣu kovidaḥ duḥkhamvā duḥkhato yathābhūtaṁ prajānāti| samudayamvā samadayataḥ| nirodhamvā nirodhataḥ| mārgamvā mārgataḥ| śaikṣeṇa jñānadarśanena samanvāgataḥ| tataścottari mārgaṁ bhāvayaṁstraidhātukebhyo darśanabhāvanāprahātavyebhyodharmebhya ātmānaṁ visaṁyojayati vimocayatyevaṁ cāsau traidhātukasamatikrānto bhavati| idamucyate lokottareṇa mārgeṇa vairāgyagamanam||
tatra sambhāraḥ katamaḥ| tadyathā ātmasvaparasampat (ātmasampat)| parasampat, kuśalaḥ (lo)dharma[c] chandaḥ, śīlasamvaraḥ, bhojane mātrajñatā, pūrvvarātrāpararātraṁ jāgarikānuyuktatā, saṁprajānadvihāritā, kalyāṇamitratā, saddharmaśravaṇacittaṁ (cintanā) a[na]ntarāyaḥ tyāgaḥ, śramaṇālaṁkāraśca itīme dharmā laukikalokottaravairāgya [gama]nāya sambhāra ityucyate| tatra yā cātmasampat, parasampat kuśalaśca dharmacha(ccha)nda eṣāṁ pūrvvavadvibhāgo veditavyaḥ| yaduktaṁ nihīne bījasamudāgamapratyaye|
tatra śīlasamvaraḥ katamaḥ[|] yathāpīhaikatyaḥ śīlavān viharati yāvat samādāya śikṣate śikṣāpadeṣu[|] kathaṁ ca śīlavān viharati| yāvat samādāya śikṣate śikṣāpadeṣu[|] (kathaṁ śīlavān viharati|) yathā samātteṣu śikṣāpadeṣu avipannakāyakarmāntaśca, bhavatyavipannakāyakarmāntaśca| akhaṇḍacārī, achi(cchi)dracārī evaṁ śīlavān bhavati||
kathaṁ prātimokṣasamvarasaṁvṛto bhavati| saptanairyāṇikaṁ śīlaṁ prātimokṣasamvara ityucyate| ta ete nikāyabhedena bahavaḥ samvarā bhavanti| asmiṁstvarthe bhikṣusamvaramadhiṣṭhāyāha pratimokṣasamvarasaṁvṛtaḥ|
kathamācārasampanno bhavati| yathāpi tadīryāpathamitikaraṇīya(yaṁ) vā, kuśalapakṣaprayogamvā adhiṣṭhāya lokānuvarttinā, lokānutkrāntena, vinayānuvarttinā, vinayānutkrāntena cācāreṇa samanvāgato bhavati|
tatra īryāpathādhiṣṭhāna ācāraḥ| kathaṁ na lokānu(ko) tkrānto [na] vina yotkrāntaḥ [|] yathāpi tadyatra caṁkramitavyaṁ| yathā caṁkramitavyaṁ[|] tatra yathā caṁkramyate (caṁkramate) yena na lokagarhito bhavati, na satāṁ, samyagratānāṁ, satpuruṣāṇāṁ, sahadhārmikāṇāṁ, vinayadharāṇāṁ, vinayaśikṣitānāmabadhyo bhavati| [a] garhyasthānīyaḥ| yathā caṁkrama evaṁ sthānaṁ, niṣadyā, śayyā veditavyā|
tatra itikaraṇīya ācāraḥ| kathaṁ na lokotkrānto bhavati| na vinayotkrānta iti karaṇīyamucyate| cīvarācchādanaṁ| uccāravastrāvaṁ| udakadantakāṣṭhaṁ| grāmapraveśaḥ| piṇḍapātanirhāraparibhogaḥ| pātranirmārda (rja)naṁ sthāpanaṁ ca| pādaprakṣālanaṁ ca| śayanāsanaprajñaptiḥ| tasyaiva cābhisaṁkṣepaḥ pātrakarmma cīvarakarmma iti| yadvā punarevaṁbhāgīyaṁ kiṁcittaditikaraṇīyamityucyate| tacca yathāyogaṁ yatra kalpayitavyaṁ, yathā ca kalpayitavyaṁ tatra tathā kalpayati| yena laukikānāmanabha (bhi) yojyo bhavatyavigarhitaḥ| vinayadharāṇāṁ [vinayaśikṣitānā] manapavādyo bhavatyavigarhitaḥ| samyagratānāṁ sahadhārmikāṇāmevamitikaraṇīyādhiṣṭhāna ācāro lokānutkrānto bhavati| vinayānutkrāntaśca||
tatra kuśalapakṣaprayogadhiṣṭhāna ācāraḥ[|] kathaṁ lokānutkrāntaśca bhavati, vinayānutkrāntaśca[|] kuśalapakṣaucyate[|] tadyathā svādhyāyagurūṇāṁ sāmīcīkarma, upasthā(pa) naṁ ca, tathā glānopasthānamanyo[a]nyamanukampācittamupasthāpya cchandadāna [sa]mu [ ]prayogaḥ, paripṛcchā, dharmaśravaṇadakṣasyānalasasya vijñānāṁ sabrahmacāriṇāṁ kāyena caiyā(ceryā) kṛtyakriyā, pareṣāṁ ca kuśalapakṣasamudāpanā, dharmadeśanā| pratisaṁlayanapraveśaparyaṅkanibandhāniṣadyā iti ya evaṁ bhāgīyā apyanye dharmā ayamucyate| kuśalapakṣaprayogaḥ [|] sa evaṁ kuśalapakṣaprayogo (gaṁ) yathāyogaṁ yathāparikīrtitaṁ| yatra kalpayitavyaṁ tatra tathā kalpayati| yena nānuyojyo bhavati| garhito laukikānāṁ vinayadharāṇāṁ, vinayaśikṣitānāṁ, samyagratānāṁ, satpuruṣāṇāṁ, sahadhārmikāṇāmayamucyate kuśalapakṣa prayogādhiṣṭhāna ācāra(ro) lokānutkrānto, vinayānutkrāntaśca[|] ya ebhirākāraiḥ sampanna ācāra iyamucyate ācārasampat| evaṁ cācārasampanno bhavati|
kathañca gocarasampanno bhavati| pañca bhikṣoragocarāḥ(|) katame pañca [|] tadyathā ghoṣo, veṣaṁ (veśyā-)pānāgāraḥ, rājakulaṁ, caṇḍālakaṭhinameva pañcamamiti| ya etāṁstathāgatapratikṣiptānagocarān varjayitvā anyatra gocare caratyanavadye tatra kālenaivaṁ gocarasampanno bhavati||
kathamaṇumātreṣvavadyeṣu bhayadarśī bhavati| aṇumātramavadyamucyate| kṣudrāṇu (nu) kṣudrāṇi śikṣāpadāni yeṣvadhyāpattirvyutthānaṁ ca prajñāyate| teṣāṁ yādhyāpattiridamavadyamaṇumātraṁ| punastathā hi tasyā adhyāpatteralpakṛccheṇa vyuttiṣṭhate yena tadaṇumātramityucyate|
tatra kathaṁ bhayadarśī bhavati| sā hai vāha(so'ha) meṣāmadhyāpattihetorabhavyo vā syāmaprāptasya prāptaye, anadhi[gatasyādhi] gamāya, asākṣātkṛtasya sākṣātkriyāyai, apāyago vā syāmapāyagāmī, ātmā vā me apavadet, śāstā vā, devatā vā, vijñā vā, sabrahmacāriṇo [a] dharmatayā vigarhayeyuḥ| digvidikṣu ca me pāpako varṇṇakīrttiśabdaśloko [a] bhyudgacchetsa ebhyo dṛṣṭadharmasāṁparāyikebhyastaddhetukebhyo vi[śi]ṣṭebhyo dharmebhyo bhayadarśī bhavati| yena tāni kṣudrāṇu(nu) kṣudrāṇi śikṣāpadāni jīvitahetorapi na saṁdhibhyo vyāpadyate| kadācit karha(rhi) cit smṛtisaṁpramoṣādadhyāpannaḥ laghu laghveva yathādharmaṁ pratikaroti vyuttiṣṭhate[|] evamaṇumātreṣvavadyeṣu bhayadarśī bhavati|
kathaṁ samādāya śikṣate śikṣāpadeṣu| āha[|] pūrvvamanena prātimokṣasamvarasamādānajñapticaturthena karmmaṇā upasampadyamānena katipayānāṁ śikṣāpadānāṁ śarīraṁ śrutaṁ, sātirekaṁ ca tadanyaṁ divasaṁ śikṣāpadaśataṁ prātimokṣasūtroddiṣṭaṁ pratijñayevopagataṁ sarvvatra la (bdhā)ṣyāmīti (lapsyāmīti)| ācāryopādhyāyānāmantikācchrutvā ālaptakasaṁ laptakasaṁstutakamapriyakānāṁ(ṇām) adhbaramāsaṁgaprātimokṣasūtroddeśataḥ | tataśca tena sarvvaśikṣāsamādānāt prātimokṣasamvaraḥ pratilabdhastata uttarakālaṁ yeṣu śikṣāpadeṣu kuśalo bhavati| tāni tāvannādhyāpadyate| adhyāpannaśca yathādharmaṁ pratikaroti| yeṣu punaḥ śikṣāpadeṣu kuśalo bhavati| avyutpannabuddhiḥ| tāni pūrvvaṁ pratijñāsamādānena samādattānyetarhi vyutpattikauśalyatayā samādadāti| tebhyaḥ pūrvvaṁ yathāparikīrttitebhyaḥ sthānebhya ācāryasya vopādhyāyasya vā pūrvvavat| vyutpattikauśalyatayā ca punaḥ samādāya, yathānuśiṣṭaḥ anyūnamadhikaṁ śikṣate| te [ṣu guru] sthānīyavyapadiṣṭeṣu śikṣāpadeṣu aviparītagrāhī ca bhavatyarthasya vyaṁjanasya ca| evaṁ samādāya śikṣate śikṣāpadeṣvayaṁ tāvadvibhaṁgaḥ śīlasamvarasya vistarakṛtaḥ||
tatra katamaḥ samāsārthaḥ| tathāyaṁ samāsārthastrilakṣaṇa eva| śīlaskandhaḥ paridīpito bhagavatā, tadyathāavipraṇāśalakṣaṇaḥ, svabhāvalakṣaṇaḥ, svabhāvaguṇalakṣaṇaśca| yathā kathamiti yattāvadāha śīlavān viharatītyanena tāvadavipraṇāśalakṣaṇaṁ śīlasamvarasyākhyātaṁ|| yatpunarāha prāti mokṣasamvarasaṁvṛta iti| anena svabhāvalakṣaṇamākhyātaṁ| yatpunarāha| ācāragocarasampannaḥ| anena paramupanidhāya, tathā samādattasya prātimokṣasamvarasya guṇalakṣaṇamākhyātaṁ| tathāpi pare tāmācāragocarasampadamupalabhyāprasannāśca prasīdanti, prasannānāṁ ca bhavati bhūyobhāvaḥ| prasannāśca prasannādhikāraṁ kurvvanti| na ca manānsi (manāṁsi) pradūṣayanti| nāvvarṇaṁ niścārayantyanyathā śīlasampannasyācāragocarasampannasyāyaṁ parādhipateyo guṇa ānuśansā (ānuśaṁsā) ca bhavedetadviparyayeṇa vā (cā)sya doṣa eva bhavet| yatpunarāha| aṇumātreṣvavadyeṣu bhayadarśī samādāya śikṣate śikṣāpadeṣu[|] anenā[']dhyātmādhipateyaguṇānuśansa(śaṁsa)lakṣaṇamākhyātaṁ| tatkasya hetoryadasyeda (ma)mācāragocarasampannaḥ parādhipateyaṁ guṇānuśansaṁ (śaṁsaṁ) pratilabheta| api ca| śīlaṁ vi pātayitvā (vipātya) taddhetustatpratyayamapāyeṣūpapadyate| abhavyatāmvā (tāṁvā) aprāptasya prāptaye pūrvvat| yatpunaraṇumātreṣvavadyeṣu bhayadarśī bhavati| prāgevādhi mātreṣvasamādāya ca śikṣate śikṣāpadeṣu tasmāttaddhetustatpratyayaṁ kāyasya bhedāt sugatāvupapadyate| bhavyo vā bhavatyaprāptasya prāptasya prāptaye pūrvva[va] danena kāraṇenā dhyātmādhipateyo (a)yaṁ śīlasamvarasya guṇānuśaṁsa ityucyate||
aparaḥ punaḥ paryāyaḥ [|] samāsato bhagavatā samādattaśīlatā paridīpitā, nairyāṇikaśīlatā ca, śīlabhāvanā ca [|] tatra yattāvadāha| śīlavānviharatītyanena samādattaśīlatā [''] khyātā| yat punarāha| prātimokṣasamvarasaṁvṛta ityanena nairyāṇikaśīlatā ākhyātā[|] tathā hi prātimokṣasamvarasaṁgṛhītaṁ śīlamadhiśīlaṁ śikṣetyucyate| adhiśīlaṁ ca śikṣāṁ niśritya, adhicittaṁ ca, adhiprajñaṁ ca śikṣāṁ bhāvayatyevamasau sarvvaduḥkhakṣayāya| niryāto bhavati| yadutādhiśīlaṁ pratiṣṭhāya pūvvaṁgamaṁ kṛtvā tasmāt prātimokṣasaṁvaro nairyāṇikaṁ śīlamityucyate| yatpunarāha| ācāragocarasampannaḥ aṇumātreṣvavadyeṣu bhayadarśī samādāya śikṣate śikṣāpadeṣvanena śīlabhāvanā ākhyātā| ebhirākāraistatprātimokṣasamvaraśīlambhāvayitavyaṁ| evaṁ ca bhāvitaṁ subhāvitaṁ bhavatīti sa eṣa ekaḥ śīlasamvaraḥ ṣaḍākāradeśanāpratyupasthāno veditavyaḥ||
sa caiṣa śīlasamvaro daśabhirākārairvipanno veditavyaḥ| viparyayāddaśabhiścaiva kāraṇaiḥ sampannaḥ|
katamairdaśabhiḥ kāraṇairvipanno bhavati| ādita eva durgṛhīto bhavatyatilīno bhavatyanisṛto bhavati, pramādakausīdyaparigṛhīto bhavati| mithyā praṇihito bhavati| ācāravipattyā parigṛhīto bhavatyājīvavipattyā parigṛhīto bhavatyantadvayapatito bhavati|| anairyāṇiko bhavati| samādānaparibhraṣṭaśca bhavati||
tatra kathamādito durgṛhītaṁ śīlaṁ bhavati| yathāpī haikatyo rājābhinirṇṇīto vā, pravrajitaścaurābhinirṇṇīto vā, ṛṇārttovā, bhayārtto vā, vā, a(ā) jīvikābhayabhīto vā, na śrāmaṇyāya, na brāhmaṇyāya, nātmaśamāya, nātmadamāya, nātmaparinirvvāṇāyaivamādita [ḥ|] duḥgṛhīto (durgṛhītaṁ) bhavati|
kathamatilīno (naṁ) bhavati| yathāpīhaikatyaḥ alajjī bhavati mandakaukṛtyaḥ| śaithilikaḥ śithilakārī śikṣopadiṣṭe [a] yamatilīno (naṁ) bhavati||
kathamatisṛto (taṁ) bhavati| yathāpīhaikatyo durgṛhītagrāhī bhavatyasthānakaukṛtyaḥ| saukṛtyakaraṇīyeṣu sthāneṣu kaukṛtyāyamānaḥ [|] asthāne pareṣāmantike paribhavacittaṁ vā ākhyātaṁ votpādayati| pravedayatyevamatisṛtaṁ (bhavati)|
kathaṁ pramādakausīdyaparigṛhītaṁ bhavati| yathāpīhaikatyo [a] tītamadhvānamupādāyāpattimāpannaḥ [|] sā cānena smṛtisaṁpramoṣādekatyā na yathādharmaṁ pratikṛtā bhavati| yathā atītamadhvānamupādāya evamanāgataṁ vartamānamadhvānamupādāya yāmāpattimāpanno bhavati| sā cānena smṛtisaṁpramoṣādekatyā na yathādharmapratikṛtā bhavati| na ca pūrvvamevāpatterāyatyāmanadhyāpattaye tīvramautsukyamāpadyate| yannvahaṁ tathā tathā careyaṁ, yathā yathā caran viharaṁścāpattiṁ nādhyāpadyeya, tathā ca, tathā carati, viharati| yathāpattimadhyāpadyate| so [a]nena pūrvvāntasahagatenāparāntasahagatena, madhyāntasahagatena, pūrvakālakaraṇīyena sahānucareṇa pramādena samanvāgato nidrāsukhaṁ, śayanasukhaṁ, pārśvasukhaṁ ca svīkaroti| adakṣaśca bhavatyalasaḥ, anutthānasaṁpannaḥ, na kartā bhavati vijñānāṁ sabrahmacāriṇāṁ kāyena vaiyāpṛtyamevaṁ (vyāpṛtyaivaṁ) pramādakausīdyaparigṛhītaṁ bhavati||
kathaṁ mithyāpraṇihitaṁ bhavati| yathāpīhaikatyaḥ praṇidhāya brahmacaryaṁ carati| anenāhaṁ śīlena vā, bratena vā, tapasā vā, brahmacaryavāsena vā, devo vā syāṁ, devānyatamo vā, lābha satkārakāmo bhavati| parataḥ lābhasatkāraṁ prārthayate| lābhasatkārasya spṛhayati| evaṁ mithyāpraṇihitaṁ bhavati|
kathamācāravipattyā parigṛhītaṁ bhavati| yathāpīhaikatya īryāpathaṁ vādhiṣṭhāya itikaraṇīyambā kuśalapakṣaprayogaṁ vā lokotkrāntaśca bhavati| vinayotkrāntaśca pūrvvavadevamācāravipattyā parigṛhītaṁ bhavati|
kathamājīvavipattyā parigṛhītaṁ bhavati| yathāpīhaikatyo maheccho bhavatyasaṁtuṣṭaḥ, durmmoṣo, durgharajātīyaḥ [|] sa cādharmeṇa cīvaraṁ paryeṣate| na dharmeṇā [a'] dharmeṇa piṇḍapātaṁ, śayanāsanaṁ, glānapratyayabhaiṣajyapariṣkāramparyeṣate| na dharmeṇa[|]sa ca cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārahetoḥ ātmano guṇasaṁbhāvanānimittamaprākṛtaṁ tiṭhapita mīryāpathaṁ kalpayatyanuddhatendriyatāmacapalendriyatāṁ, śāntendriyatāñca pareṣāmupadarśayati| yenāsya pare guṇasaṁbhāvanā jātā dātavyaṁ kartavyaṁ manyante| yaduta cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārān| dhvāṅkṣaśca bhavati, mukharaḥ| pragalbhaḥ, kelāyitā, nāmagotrodgṛhītā, bahuśruto bhavati| dharmadharo, lā[|]bhakāraṇādeva ca pareṣāṁ dharmaṁ saṁlapati, śrāvakabhāṣitaṁ vā, ātmano vā guṇān, bhūtānvā ki[ñcidvā] punaḥ samāropya svayameva vaktā bhavati| lāpayati vā parairanuttareṇa vā upadarśayitā, cīvarārthī vā, anyatamānyatamena vā śrāmaṇakena pariṣkāreṇārthī, prabhūtena vā, agratareṇa vā, avihanyamāno[']pi prākṛtasya cīvarasyopadarśayitā bhavati| asyecchan śrāddhā brāhmaṇagṛhapatayaḥ cīvareṇa vighātaṁ saṁlakṣayitvā (saṁlakṣya) prabhūtaṁ praṇītaṁ cīvaraṁ dātavyaṁ kartavyaṁ maṁsyate(nte)| yathā cīvaramevamanyatamānyatamaṁ śrāmaṇakaṁ jīvitapariṣkāraṁ śrāddhānāñca brāhmaṇagṛhapatīnāmantikādyathākāmaṁ vā alabhamānaḥ, asatsu vā [a]saṁvidyamāneṣu bhogeṣvalabhamāna evaṁcoparodhena yācate| niṣpiṣya niṣpiyāmi (pi)caināṁ paruṣayatyapi hīnamvā punarlabdhvā tathā saṁvidyamāneṣu bhogeṣu taṁ lābhaṁ mansa (maṁsa) yatyavasādayati| saṁmukhaṁ ca dātāraṁ dānapatiṁ, evaṁ cāha [|] haṁ bhoḥ, kulaputra, santyeke kulaputrāḥ kuladuhitaraśca ye tavāntikā nīcakulīnatarāśca [daridratarāśca] te punarevaṁ caivañca praṇītadāyino mana āpadāyinaśca| kasmāttvaṁ teṣāmantikāduccakulīnatarāścānyataraśca samāna eva samanāpa (mana āpa)dāyī, nāpraṇītaparīttadāyī ceti| ya ebhirākauraḥ kuhanāmbā niśritya, lapanāmvā, naimittikatāmvā, naiṣpeṣikatāmvā, lābhena lābhaṁ niścikīrṣatāṁ, cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārān parataḥ paryeṣate| so[a]dharmeṇa[|] yaḥ punaradharmmeṇa so [a]sya bhavati mithyājīvaḥ| evaṁ tacchīlamājīvavipattyā parigṛhītaṁ bhavati|
kathamantadvayapatitaṁ bhavati| yathāpīhaikatyaḥ kāmasukhallikānuyukto bhavatyadhyavasitatāṁparaḥ| pratilabdhāndharmeṇa vā adharmeṇa vā cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārān paribhuṅkte| ādīnavādarśī niḥsaraṇamaprajānannayamucyate eko[a]ntaḥ| punaraparamihaikatya ātmaklamathānuyukto bhavatyanekaparyāyeṇātmānamātāpayati, santāpayati| kaṣṭavratasamādāyī ca bhavati| tadyathā kaṇṭakāpāśrayo vā bhavati| bhasmādāyī musalāpāśrayaḥ| phalakāpāśrayo bhavati| utkuhakasthito bhavatyutkuhakaprahāṇayogamanuyuktaḥ [|] agniparicārako bhavati| yāvat trirapyagniṁ parica[rati] udakamadhyāhāro bhavati| yāvat trirapyudakamadhyāvai(va)hati| ekapādakaḥ sthitvā yataḥ sūryastataḥ parivartate| iti yo vā punarapyevaṁbhāgīya ātmakaklamathānuyogaḥ ayamucyate dvitīyo[a]ntaḥ| e[vamanta]dvayapatitaṁ bhavati|
kathamanairyāṇikaṁ bhavati| yathāpīhai katyaḥ śīlaṁ vā vratamvā dṛṣṭyā parāmṛśati| anenaiva śīlena vā vratena vā śuddhirbhaviṣyati| muktirniryāṇaṁ bhaviṣyatīti| sarvaṁ ca śīlamito bāhyānāṁ surakṣa(kṣi)tamapi suviśuddhamapi tadupamayā viśuddhyā anairyāṇikamityucyate| evamanairyāṇikaṁ bhavati|
kathaṁ samādānaparibhraṣṭaṁ bhavati| yathāpīhaikatyaḥ sarvveṇa sarvvamalajjī bha bhavati nirapekṣaḥ| śrāmaṇye sa ca bhavati| duḥśīlaḥ pāpadharmā antaḥ pūtiravasrutaḥ kaśambodakajātaḥ| śaṁkhasvarasamācāraḥ| aśramaṇa[ḥ] śramaṇapratijñaḥ abrahmacārī brahmacāripratijña evaṁ samādānaparibhraṣṭaṁ bhavati|
ebhirdaśabhiḥ kāraṇairvipanna (nnaṁ)śīlaṁ śīlavipattirityuktā bhagavatā [|]
apica śīlābhyasanamapyuktaṁ bhagavatā [|]da(ta)cca ebhyaḥ kāraṇebhyo dvābhyāṁ kāraṇābhyāṁ veditavyam| yā cānairyāṇikatā, yaśca samādānabhraṁśaḥ tadanyaiśca kāraṇaiḥ śīlavipattireva veditavyā| eṣāmeva ca kṛṣṇapakṣavyavasthitānāṁ kāraṇānāṁ viparyayeṇa śuklapakṣyaḥ kāraṇaiḥ śīlasampattirveditavyā| śīlaviśuddhiśca[|] kvacit punarbhagavatāśīlaṁ mūlārthenoktaṁ| yathoktaṁ—
supratiṣṭhitamūla [ḥ] syāccittasyopaśame rataḥ|
saṁyuktā ca visaṁyuktā dṛṣhyādṛṣhyāryapāpayeti gāthā||
kvacidalaṁkāra śabdenoktaṁ| yathoktaṁ śīlālaṁkārasampanno bhikṣurvvā bhikṣuṇī vā akuśalaṁ prajahāti kuśalaṁ bhāvayati| kvacidanulepanaśabdenoktaṁ| yatrāha| śīlānulepanasampanno bhikṣurvvā bhikṣuṇīveti pūrvvavat| kvacidgandhaśabdenoktaṁ| asti taddānaṁ yadgandhajātaṁ yasyānuvātamapi gandho vāti prativāma(ta)mapyanuvātamapi gandho vāti| kvacit sucaritaśabdenoktaṁ| yatrāha| kāyasucaritasyeṣṭo vipāko dṛṣṭe dharme abhisaṁparāye ca evaṁ vāksucaritasya [|] kvacitsamvaraśabdenoktam| yatrāha| dātā dānapatiḥ śīlavān bhavati| samvarasthāyī āgamadṛṣṭiḥ phaladarśī| apicoktaṁ| śīlavān viharati| prātimokṣasamvarasaṁvṛta iti vistaraḥ|
kena kāraṇena bhagavatā śīlaṁ mūlaśabdenoktam| pratiṣṭhārthaṁ ādhārārtho mūlārthaḥ| taccaitacchīlaṁ sarvveṣāmeva laukikalokottarāṇāṁ [śuddhānā] manavadyānāmagryāṇāṁ pravarāṇāṁ sukhāhārāṇāṁ, pratiṣṭhāsthānīyaṁ cotpattaye, pratilaṁbhāya tasmānmūlaśabdenocyate| tadyathā pṛthivī pratiṣṭhā bhavatyādhāra[stṛṇagu] lmauṣadhivanaspatīnāmutpattaye evameva śīlambistareṇa pūrvvavadvācyam|
kena kāraṇena śīlamalaṁkāraśabdenākhyātaṁ| āha| yāni tadanyāni bhūṣaṇāni tadyayā harṣamvā, kaṭāhā vā, keyūrā vā, mudrikā vā, jātarūparajatamālā vā tāni yāvadayaṁ dahro bhavati| śiśu[ḥ] kṛṣṇakeśaḥ pratyagrayauvanasamanvāgataḥ tāvadasya vibhūṣaṇāni prāvṛtāni śobhāmātrāṁ janayanti| na tvevaṁ punarjīrṇṇasya, vṛddhasya, mahallasyāśītikasya vā, nāvatikasya vā, śaṇḍadantasya, palitaśiraso, nānyatra tairvibhūṣaṇaiḥ prāvṛtaiḥ sa viḍamvita iva khyāti| ārogyavyasane vā, bhogavyasane vā, jñātivyasane vā pratyupasthite na śobhate| śīlaṁ punaḥ sarvveṣāṁ sarvvakālañca śobhākāraṁ bhavati| tasmādalaṁkāraśabdenocyate||
kena kāraṇenaśīlamanulepanaśabdenoktam| tatra bahukuśalamanavadyaṁ śīlasamādānaṁ sarvvadauḥśīlyasamādānahetukaṁ kāyaparidāhaṁ cittaparidāhaṁ apanayati| gharmābhitaptasya uttamagrīṣmaparidāhe kāle pratyupasthite candanānulepanaṁ vā karpūrānulepanaṁ vā anena kāraṇena śīlamanulepanaśabdenocyate||
kena kāraṇena śīlaṁ gandhajātaśabdenocyate| śīlavataḥ khalu puruṣapudgalasya digvidikṣu kalyāṇaḥ (ṇaṁ) kīrttiyaśaḥ śabdaśloko niścarati| vividhānāmvā mūlagandhajātānāṁ, sāragandhajātānāmvā, puṣpagandhānāmvāteritānāṁ digvidikṣu mana āpo gandho niścarati| anena kāraṇena śīlaṁ gandhajātaśabdenocyate||
kena kāraṇena śīlaṁ sucaritaśabdenocyate| sukhagāminī eṣā caryā svargagāminī sugatigāminī eṣā caryā| tasmāt sucariṁtamityucyate||
kena kāraṇena śīlaṁ samvaraśabdenocyate| nivṛttisvabhāva eṣa dharmo nivṛttilakṣaṇo viratisvabhāvaḥ| tasmāt samvaraśabdenocyate| asya khalu śīlasamvarasya trividhā pratyavekṣā pariśuddhinimittaṁ [|] katamā trividhā [|] yaduta kāyakarmapratyavekṣā, vākkarmapratyavekṣā, manaḥkarmapratyavekṣā|
[tatra ca punaretāni] karmāṇi pratyavekṣamāṇa[ḥ]śīlasamvaraṁ pariśodhayati| yatkarma kāyena praṇihitaṁ bhavati karttuṁ tadeva pratyavekṣate| kinnu vyābādhikaṁ me etat kārya karma ātmanā antarāyaḥ
pareṣā [maku] śalaṁ duḥkhodayaṁ duḥkhavipākamāhosvidavyābādhikaṁ me etat kāyakarmātmanaḥ pareṣāṁ kuśalaṁ sukhodayaṁ sukhavipākaṁ sa cetsa evaṁ pratyavekṣamāṇo jānāti vyābādhikaṁ me etatkāyakarmātmano vā, parasya vā akuśalaṁ [rāgodayaṁ, rāgavipākaṁ, sa cetsa evaṁ pratyavekṣamāṇo na ca] rati| tatkarma na karoti| nānuprayacchati| sa cetpunarjānātyavyābādhikaṁ me etat kāyakarma kuśalaṁ pūrvvavata sa karoti| tat kāyena karma na pratisaṁharati, anuprayacchati| yadapyanenātītamadhvānamupādāya kāyena karma kṛtaṁ bhavati| tadapyabhīkṣṇaṁ pratyavekṣate| kintu vyābādhikaṁ me etat pūrvvavat| sa vijñānāṁ sabrahmacāriṇāṁ sacet sa e[vaṁ] pratyavekṣamāṇo [jānāti vyābādhikaṁ] me etat karmma pūrvvavat| savijñānāṁ sabrahmacāriṇāmantike pratisaṁharati| anuprayacchati| yadapyanenātītamadhvānamupādāya kāyena karma kṛtaṁ bhavati| tadapyabhīkṣṇaṁ pratyavekṣate [|] kinnu vyābādhikaṁ me etat pūrvvavat| savijñānāṁ sabrahmacāriṇā[mantike] sacet sa evaṁ pratyavekṣamāṇo jānāti vyābādhikaṁ me etat karma pūrvvavat [|] sa vijñānāṁ sabrahmacāriṇāmantike pratideśayati, yathādharma pratikaroti| sa cet punarevaṁ pratyavekṣamāṇo jānātyavyābādhikaṁ me etat kāyakarma pūrvvavat [|] sa tenaiva prītiprāmodyenāhorātrānuśikṣī bahulamviharatyevamasya tatkāyakarma supratyavekṣitaṁ ca bhavati| suviśodhitaṁ ca| yadutātītānāgatapratyutpanneṣvadhvasu[|] yathā kāyakarma evaṁ vākkarma veditavyaṁ| atītān saṁskārān pratītyotpadyate manaḥ| anāgatān, pratyutpannān saṁskārān pratītyotpadyate manaḥ| tanmano[a]bhīkṣṇaṁ pratyavekṣate [|] kinnu vyābādhikaṁ me etanmanaḥ pūrvvavat| yāvannotpādayati| pratisaṁharati, nānuprayacchati| tanmanaskarma [|] śuklapakṣeṇa punarutpādayati, na pratisaṁharati, anuprayacchatitanmanaskarma| evamanena tanmanaḥ karma pratyavekṣitaṁ bhavati| supariśodhitaṁ| yadutātītānāgatapratyupanneṣvadhvasu [|] tatkasya hetoratīte [a]pyadhvani anāgate[a]pipratyutpanne [a]pi ye kecicchramaṇā vā, brāhmaṇā vā, kāyakarma, vākkakarma, manaskarma pratyavekṣya pariśodhya, pariśodhya, bahulaṁ vyāhārṣuḥ, sarvve te evaṁ pratyavekṣya, pariśodhya ca [|] yathoktaṁ bhagavatā āyuṣmantaṁ rāhulamārabhya|
kāyakarmātha vākkarma manaskarma ca rāhula|
abhīkṣṇaṁ pratyavekṣasva smaran buddhānuśāsanam||
etacchrāmaṇakaṁ karma atra śikṣasva rāhula|
atra te śikṣamāṇasya śreya eva na pāpakam||
tatra yadevaṁ vicinoti tat kāyakarma, vākkakarma, manaskarma kiṁ vyābādhikaṁ me iti vistareṇa pūrvvavadiyaṁ pratyave [kṣaṇā] [|] yatpunarekatyaṁ pratisaṁharati pratideśayatyekatyamanuprayacchati| tenaiva prītiprāmodyenāhorātrānuśikṣī bahulaṁ viharatīyamucyate pariśodhanā [|]
tatraivaṁ pariśuddhasya śīlasamvarasya daśānuśansā(śaṁsā) veditavyā [ḥ|] katame daśa| iha śīlavāṁ (vān) viharati puruṣapudgalaḥ śīlaviśuddhimātmanaḥ pratyavekṣamāṇaḥ aviprati [sāraṁ pra] tilabhate| avipratisāriṇaḥ prāmodyaṁ pramuditacittasya prītirjāyate| prītamanasaḥ kāyaḥpraśrabhyate| praśrabdhakāyaḥ sukhaṁ vedayate| sukhitasya cittaṁ samādhīyate| samāhitacitto yathābhūtaṁ prajānāti| yathābhūtaṁ paśyati| yathābhūtaṁ jānan paśyannirvidyate [|]nirvviṇṇo virajyate, virakto vimucyate, vimuktasya vimukti [ḥ] smṛtirjñā(vimuktijñā)nadarśanaṁ bhavati| yāvannirupadhiśeṣe nirvvāṇadhātau parinirvvāti| yacchīlavān puruṣapudgalaḥ śīlaviśuddhaydhiyateyamavipratisāraṁ pratilabhate| anupūrvveṇa yāvannirvāṇagamanāyāyaṁ prathamaḥ śīlānuśansaḥ (śaṁsaḥ)| punaraparaṁ śīlavāṁ (vān) puruṣapudgalaḥ maraṇa kālasamaye pratyupasthite, kṛtaṁ etanme sūktaṁ ta [......] (sucaritaṁ) kāyena vācā manasā na kṛtaṁ etanme duścaritaṁ kāyena pūrvvavat| iti yā gatiḥ| kṛtapuṇyānāṁ kṛtakuśalānāṁ kṛtabhayabhīrūprāṇānāṁ tāṁ gatiṁ pretya gamiṣyāmīti dvitīyamavipratisāraṁ pratilabhate (|) sugatigamanāya, avipratisāriṇo hi puruṣapudgalasya bhadrakaṁ maraṇaṁ bhavati| bhadrikā kālakriyā bhadrako[a]bhisamparāyaḥ| ayaṁ dvitīyaḥ śīlānuśansaḥ (śaṁsaḥ)||
punaraparaṁ śīlavataḥ puruṣapudgalasya kalyāṇo varṇṇaḥ kīrtiryaśaḥ [ḥ] śabdaśloko niścarati| ayaṁ tṛtīyaḥ śīlānuśansaḥ (śaṁsaḥ)||
punaraparaṁ śīlavān puruṣapudgalaḥ sukhaṁ svapiti sukhaṁ pratiyujyate| niṣparidāhena kāyena cittena cāyaṁ caturthaḥ śīlānuśansaḥ (śaṁsaḥ)|
punaraparaṁ śīlavāṁ (vān) puruṣapudgalaḥ supto [a]pi devānāṁ rakṣyo bhavati| ayaṁ pañcamaḥ śīlānuśansaḥ (śaṁsaḥ)||
punaraparaṁ śīlavān puruṣapudgalaḥ na śaṁkī bhavati| parataḥ pāpasya, na bhīteśca saṁtrastamānasaḥ [|] ayaṁ ṣaṣṭhaḥ śīlānuśansaḥ (śaṁsaḥ)||
punaraparaṁ śīlavāṁ(vān) puruṣapudgalaḥ badhakānāṁ pratyarthikānāmapi pra--trāṇāṁ chidraprāpto[a]pi rakṣyo bhavati| sarvadāyaṁ puruṣapudgala iti viditvā mitratāmvā['']padyante (te)madhyamasthatāmvā [|]ayaṁ saptamaḥ śīlānuśansaḥ||
punaraparaṁ pūrvvabahvāsthānānāṁ yakṣāṇāṁ nivāsikānāmamanuṣyāṇāṁ chidraprāpto[a]pi rakṣyo bhavati| yaduta tadeva śīlamadhipatiṁ kṛtvā [|] ayamaṣṭamaḥ śīlānuśansaḥ (śaṁsaḥ)||
punaraparaṁ śīlavān puruṣapudgalaḥ dharmeṇālpakṛcchreṇa parato lābhaṁ labhante (labhate)| yaduta cīvarapiṇḍapātaśaya nāsanaglānapratyayabhaiṣajyapariṣkārānyaduta śīlādhikā (ka) raṇahetoḥ satkṛtaśca bhavati| gurukṛto rājñāṁ rājāmātrāṇāṁ naigamajānapadānāṁ dhanināṁ śreṣṭhināṁ sārthavāhānāṁ [|] ayaṁ navamaḥ śīlānuśansaḥ (śaṁsaḥ)||
punaraparaṁ pūrvvavatsarvvapraṇidhānāni samṛdhyanti| sa cedākāṁkṣate kāmadhātau kṣatriyamahāsālakulānāṁ, brāhmaṇamahāsālakulānāmvā, gṛhapatimahāsālakulānāṁ vā cāturmahārājakāṇi kānāmvā (cāturmahārājikāṇāṁ vā) devānāṁ, trā (tra) yastriṁśānāmvā, yāmānāṁ, tuṣitānāṁ, nirmāṇaratīnāṁ, paranirmitavaśavarttināṁ devānāṁ sabhāgatoyopapaho (sabhāgatāyāmupapanno) yathāpi tadviśuddhatvācchīlānāṁ samadānāṁ atyarthajātaṁ dhyānāni ca samāpadya dṛṣṭe dharme sukhaṁ vihareyaṁ| rūpopamānāṁ ca devānāṁ sabhāgatāyopapadyeya (yāmupasampadyeya) vihare [ya eta]dyaśa etacca śīlavato vītarāgasya praṇidhānaṁ samṛdhyati| sa cedākāṁkṣate| .......... vimokṣā............ syādvopasampadya vihareyaṁ| ārūpyopagatānāmvā devā [nāṁ sa] bhāgatāyo (yāmu)papadyeya pūrvvavat|| sa cedākāṁkṣate atyantaniṣṭhanirvvāṇamadhigaccheyamityadhigacchati|| (tadgati) śuddhatvācchīlānāṁ sarvvatra ca vītarāgasya [|] ayaṁ daśamaḥ śīlānuśaṁso veditavyaḥ||
nirdiṣṭaḥ śīlaskandho vibhāgaśaḥ, nirdiṣṭā vipattisampattiḥ| nirdiṣṭāni paryāyanāmāni| nirdiṣṭā pariśuddhipratyavekṣā, nirdiṣṭo[a]nuśaṁsaḥ||
sa eṣa sarvvākāraparipūrṇṇaḥ śīlasamvaraḥ saṁbhāraparigṛhīta ākhyātaḥ kathimo (to) vivṛtaḥ prakāśito yatrātmakāmaiḥ śrāmaṇyabrāhmaṇyakāmaiḥ kulaputraiḥ śikṣitavyaṁ||
||uddānaṁ||
vibhaṁgastrividho jñeyaḥ sampad daśavidhā bhavet|
paryāyaśca ṣaḍākāro viśuddhistrividhā matā|
anuśanso (śaṁso) daśavidhaḥ eṣo[']sau śīlasamvaraḥ||
indriyasamvaraḥ katamaḥ| yathāpīhaikatyaḥ indriyairguptadvāro viharatyārakṣitasmṛtirnipakasmṛtiritti vistaraḥ| tatra kathamindriyairguptadvāro viharatyārakṣitasmṛtirbhavati| nipakasmṛtiriti vistareṇa yāvadrarakṣati mana indriyaṁ mana indriyeṇa [|] sa evaṁ samāpadyate| evamindriyairguptadvāro viharati|
tatra kathamārakṣitasmṛtirbhavati| yathāpīhaikatyenendriyaguptadvāratāmevādhipatiṁ kṛtvā śrutamudgṛhītaṁ bhavati| cintitamvā punarbhāvitamvā| tena ca śrutacintābhāvanādhipateyā smṛtiḥ pratilabdhā bhavati| sa tasyā eva smṛteḥ pratilabdhāyāḥ asaṁpramoṣārthamadhigamārthamavināśārthaṁ kālena kālaṁ tasminneva śrute yogaṁ karotyabhyāsaṁ karoti, cintāyāṁbhāvanāyāṁ yogamabhyāsaṁ karoti| na bhavati sa sta prayogā yi-kṛta prayoga evamanena tasyā [ḥ]śrutasamudāgamatā(gatā) yāścintā-samudāgatāyāḥ smṛteḥ kālena kālaṁ śrutacintābhāvanāyogakriyāyā ārakṣā kṛtā bhavati| evamārakṣitasmṛtirbhavati|
kathaṁ nipakasmṛtirbhavati| sa tasyāmeva smṛtau nityakārī ca bhavati| [niryāṇakārī ca bhavati]| tatra yā nityakāritā iyamucyate sātatyakāritā| tatra yā niryāṇakāritā iyamucyate satkṛtyakāritā| sa evaṁ sātatyakārī satkṛtyakārī nipakasmṛtirityucyate| sa tathārakṣitasmṛtirbhavati| tathā tāṁ smṛtiṁ na saṁpramoṣayati| sa tathānipakasmṛtirbhavati| tathā tasyāmevāpramuṣitāyāṁ smṛtau balādhānaprāpto bhavati| yena śakto bhavati pratibalaśca rūpāṇāmabhibhavāya śabdānāṁ, gandhānāṁ, rasānāṁ, spraṣṭavyānāṁ, dharmāṇāmabhibhavāya|
kathaṁ smṛtyā [''] rakṣitamānaso bhavati| cakṣuḥ pratītya rūpāṇi cotpadyate| cakṣurvi [jñānaṁ, ca]-kṣurvijñānānantaramutpadyate| vikalpakaṁ manovijñānaṁ yena vikalpakena manovijñānena priyarūpeṣu rūpeṣu saṁrajyate| apriyarūpeṣu rūpeṣu vyāpadyate [|] sa bhā (tā) mevādhipatiṁ kṛtvā tasmādayoniśo vikalpāt saṁkleśasamutthāpakāttasmāt saṁrakṣati| yathā saṁkleśo notpadyate| evaṁ śrotraṁ ghrāṇaṁ jihvāṁ kāyaṁ manaḥ pratītya dharmāścotpadyate manovijñānaṁ| tacca manovijñānamasyāyoniśevikalpasahagataṁ saṁkleśasamutthāpakaṁ| yena priyarūpeṣu dharmeṣu saṁrajyate| apriyarūpeṣu dharmeṣu vyāpadyate| sa tasmādayoniśovikalpāt saṁkleśasamutthāpakāttanmānasaṁ rakṣatyevamasya saṁkleśo notpadyate| evaṁ smṛtyārakṣitamānasobhavati|
kathaṁ samāvasthāvacārako bhavati| samāvasthocyate| upekṣā kuśalā vā, avyākṛtā vā [|] sa tasmādayoniśo vikalpāt saṁkleśasamutthāpakāt tanmānasaṁ rakṣitvā kuśalāyāmvā upekṣāyāmavyākṛtāyāmvā avacārayati| tenocyate samāvasthāvacārakaḥ| evaṁ samāvasthāvacārako bhavati|
kathaṁ punastasmādayoniśo vikalpasaṁkleśasamutthāpakān mānasaṁ rakṣati| na nimittagrāhī bhavati| teṣu rūpeṣu, śabdeṣu, gandheṣu, raseṣu, spraṣṭavyeṣu, dharmeṣu nānuvyaṁjanagrāhī bhavati yato [a]dhikaraṇamasya pāpakā akuśalā
dharmāścittamanusraveyuḥ| sa cet punaḥ smṛtisaṁpramoṣāt kleśapracuratayā vā vivarjayato [a]pi nimittagrāhama (ho') nuvyaṁjanagrāha [ḥsa] mutpadyate eva| pāpakā akuśalāto duḥgṛhīto (pāpakādakuśalato durgṛhīto) bhavati ke (ye) dharmā anusarantyeva| cittaṁ teṣāṁ samvarāya pratipadyate| ābhyāṁ dvābhyāmākārābhyāṁ tasmāt saṁkleśasamutthāpakādayoniśovikalpāttanmānasaṁ rakṣitaṁ bhavati||
kathaṁ ca punastanmānasamābhyāmākārābhyāṁ saraṁkṣya kuśalāyāmvā upekṣāyāmavadhārayatyavyā kṛtāyāmvā [|] dvābhyāmevākārābhyāṁ [|] katamābhyāṁ dvābhyāṁ [|] yathāha rakṣati cakṣurindriyaṁ cakṣurindriyeṇa samvaramāpadyate| yathā cakṣurindriyaṁ cakṣurindriyeṇa samvaramāpadyate| me (e)vaṁ śrotraghrāṇajihvākāyāṁ (yān), rakṣati mana indriyaṁ mana indriyeṇa samvaramāpadyate| ābhyāṁ dvābhyomākārābhyāṁ kuśalāyāmvā, avyākṛtāyāmvā upekṣāyāṁ tanmānasameva cārayati||
kathaṁ cakṣurvijñeyeṣu rūpeṣu na nimittagrāhī bhavati| nimittagrāha ucyate| yaccakṣurvijñānagocaro rūpe tasya gocarasya grāhī bhavati| cakṣurvijñānena [|] evaṁ nimittagrāhī bhavati| yaduta cakṣurvijñeyeṣu rūpeṣu śrotraghrāṇajih vākāyamanovijñeyeṣu rūpeṣu aparā jāti[r] nimittaṁ| sa cet punastaṁ gocaraṁ parivarjayati| cakṣurvijñānasyaivaṁ na (ca) na nimittagrāhī [bha] vati| cakṣurvijñeyeṣu rūpeṣvevaṁ śrotra ghrāṇajihvākāyamanovijñeyeṣu dharmeṣu [|]
kathaṁ nānuvyaṁjanagrāhībhavati| cakṣurvijñeyeṣu rūpeṣu[|] anuvyaṁjanagrāha ucyate| yasteṣvevacakṣurvijñeyeṣu rūpeṣu cakṣurvijñānasyaiva samanantarasahotpannasya vikalpakasya manovijñānasya yo gocaraḥ saṁrāgāya vā, saṁdveṣāya, vā saṁmohāya vā taṁ gocaraṁ parivarjayati| notpādayati tadālambanaṁ| tanmanovijñānamevaṁ nānuvyaṁjanagrāhī bhavati| yaduta cakṣurvijñeyeṣu rūpeṣu [|] evaṁ śrotraghrāṇajih vākāyamanovijñeyeṣu dharmeṣu aparā jātirnimittagrāhasyānuvyaṁjanagrāhasya ca| tatra nimittagrāho yaccakṣuṣā rupāṇyābhāsagatāni tajjaṁ manaskāraṁ saṁmukhīkṛtya paśyati [|] tatrānuvyaṁjanagrāhaḥ| tānyeva rūpāṇi cakṣuṣā ābhāsagatāni tajjaṁ manasikāraṁ saṁmukhīkṛtya paśyati| apitu parato[a]nusravapūrvvakaṁ śrṛṇoti| santyevaṁ rūpāṇyevaṁ rūpāṇi cakṣurvijñeyāni rūpāṇīti yāni tāni tadanugatāni nāmāni padāni vyaṁjanāni [yānya] dhipatiṁ kṛtvā, yāni niśritya pratiṣṭhāyāyaṁ puruṣapudgalaḥ yathāśrutāni cakṣurvijñeyāni rūpāṇi vikalpayatyayamucyate| anuvyaṁjanagrāhaḥ [|] yathā cakṣurvijñeyeṣu rūpeṣu, evaṁ śrotraghrāṇajih vākāyamanovijñeyeṣu dharmeṣu veditavyaḥ| sa punarayaṁ nimittagrāho [a]nuvyaṁjanagrāhaśca asti yannidānamasya yadadhikaraṇaṁ yadadhipateyaṁ asya pāpakā akuśalā dharmāścittamanusravanti| asti yacca tannidānaṁ ca tadadhikaraṇaṁ ca tadadhipateyaṁ pāpakā akuśalā dharmā ścittamanusravanti| tatra yo[a]yaṁ nimittagrāho [a]nuvyaṁjanagrāho ayoniśogrāhaḥ yannidānaṁ yadadhikaraṇaṁ yadadhipateyamasya pāpakā akuśalā dharmāścittamanusravanti| tadrūpamasau nimittagrāhamanuvyaṁjanagrāhaṁ ca parivarjayati|
pāpakā akuśalā dharmāḥ katame [|] rāgaḥ, rāgasamutthāpitaṁ kāyaduścaritaṁ, vāgduścaritaṁ, manoduścaritaṁ| dveṣo, mohaḥ [|], mohasamutthāpitaṁ ca kāyaduścaritaṁ, vāgduścaritaṁ, manoduścaritamima ucyante pāpakā akuśalā dharmāḥ|
kathamete cittamanusravanti| yadālambanaṁ cittamanovijñānamutpadyate| gacchati pratisarati| tadālambanāstadālambanāstena cittamanovijñānena saṁprayuktāḥ [ḥ] kāyavāṅmanoduścaritasamutthāpakā [s] te rāgadveṣamohā utpadyante, gacchanti pratisaranti| tenocyante (te) cittamanupravanti||
evaṁ tāvannimittagrāheṇānuvyaṁjanagrāheṇa ca ya utpadyate, saṁkleśaścakṣurvijñeyeṣu rūpeṣu yāvanmanovijñeyeṣu dharmeṣu so[a]sya notpadyate nimittagrāhamanuvyaṁjanagrāhaṁ ca parivarjayataḥ [|] sa cet punaḥ smṛtisaṁpramoṣādvā, kleśapracuratayā vā, ekākino [a]pi viharataḥ pūrvadṛṣṭāni cakṣurvijñeyāni rūpāṇyadhipatiṁ kṛtvā pūrvvānubhūtāṁ (tān) śrotraghrāṇajihvākāyamanovijñeyān dharmānadhipatiṁ kṛtvotpadyante pāpakā akuśalā dharmā[s] tānutpannānadhivāsayati, prajahāti, viśodhayati, vyantīkaroti| tenocyate teṣāṁ samvarāya pratipadyate|
sa yeṣu rūpeṣu cakṣuḥ prerayitavyaṁ bhavati| yeṣu śrotraghrāṇajih vākāyamanovijñeyeṣu dharmeṣu manaḥ prerayitavyaṁ bhavati| teṣu tathā prerayati| yathā na saṁkliśyate| evamanena tasmāt saṁkleśānmana [indriyaṁ] rakṣitaṁ bhavati| tenocyate rakṣati mana indriyaṁ| yeṣu punaścakṣurvijñeyeṣu rūpeṣu cakśurindriyaṁ na prerayitavyaṁ bhavati| yeṣu śrotraghrāṇajih vākāyamanovijñeyeṣu dha[rmeṣu] mana indriyaṁ na prerayitavyaṁ bhavati| teṣu sarvveṇa sarvvaṁ sarvvathā na prerayati| tenocyatecakṣurindriyeṇa samvaramāpadyate| tenocyate yāvanmana indriyeṇa samvaramāpadyate| ayaṁ tāvadvibhaṁgo vistareṇendriyasamvarasya vijñeya [ḥ]|
samāsārthaḥ| yena ca saṁvṛṇoti, yataśca saṁvṛṇoti, yathā ca saṁvṛṇoti, yā cāsau saṁvṛtiḥ| tatsarvvamekatyamabhisaṁkṣipyendriyasamvara ityucyate|
tatra kena saṁvṛṇoti [|]yā ārakṣitā ca smṛtistayā saṁvṛṇoti [|]
kiṁ saṁvṛṇoti [|] cakṣurindriyaṁ saṁvṛṇoti| śrotraghrāṇajih vākāyamanaindriyaṁ saṁvṛṇoti| idaṁ saṁvṛṇoti|
kutaḥ saṁvṛṇoti| priyarūpā ['] priyarūpebhyo rūpebhyaḥ śabdebhyo yāvaddharmebhyo[a]taḥ saṁvṛṇoti (saṁvṛṇoti)|
kathaṁ saṁvṛṇoti| na nimittagrāhī bhavati nānuvyaṁjanagrāhī yato[a]dhikaraṇameva pāpakā akuśalā dharmāścittamanusravanti| teṣāṁ samvarāya pratipadyate| rakṣatīndriyamindriyeṇa| samvaramāpadyate| ityevaṁ saṁvṛṇoti|
kā punaḥ saṁvṛtiḥ| yataḥ smṛtyā [''] rakṣitamānaso bhavati| samāvasthāvacārakaḥ| iyamucyate saṁvṛtiḥ|
punaraparaḥ samāsārthaḥ [|] yaścasamvaropāyaḥ| yacca samvaraṇīyamvastu, yā ca saṁvṛtiḥ| tadekatyamabhisaṁkṣipyendriyasamvara ityucyate|
tatra katamaḥ samvarovā (saṁvaropāyaḥ) [|] yadāha ārakṣitasmṛtirbhavati, nipakasmṛtiriti cakṣuṣā rūpāṇi dṛṣṭvā na nimittagrāhī bhavati, nānuvyaṁjanagrāhī, yāvanmanasā dharmān vijñāya na nimittagrāhī bhavati, nānuvyaṁjanagrāhī| yato[a]dhikaraṇameva pāpakā akuśalā dharmāścittamanusravanti| teṣāṁ samvarāya pratipadyate| rakṣatīndriyamindriyeṇa samvaramāpadyate| ayamucyate samvaropāyaḥ|
samvaraṇīyaṁ vastu katamat [|] cakṣūrūpaṁ caivaṁ yāvanmanodharmāścedamucyate samvaraṇīyaṁ vastu|
tatra saṁvṛtiḥ katamā [|] yadāha| smṛtyārakṣitamānaso bhavati| samāvasthāvacāraka itīyamucyate saṁvṛtiḥ|
sa khalvayamindriyasamvaraḥ samāsato dvividhaḥ| pratisaṁkhyānabalasaṁgṛhī[to bhāvanābalaṁsaṁgṛhī] taśca|
tatra pratisaṁkhyānabala saṁgṛhīto yena viṣyeṣvādīnavaṁ paśyati| no tu tamādīnavaṁ vyapakarṣati| prajahāti| tatra [bhā] vanābalasaṁgṛhīto yena viṣyeṣvādīnavaṁ paśyati, taṁ ca punarādīnavaṁ vyapakarṣati| prajahāti| tatra pratisaṁkhyānabalasaṁgṛhītenendriyasamvareṇa viṣayālambanaṁ kleśaparyavasthānaṁ notpādayati, na saṁmukhīkaroti| na caivāśa (śra) yasanniviṣṭamanuśayaṁ pra[jahā]ti, samudghātayati| tatra bhāvanābalasaṁgṛhīte[ne]ndriyasamvareṇa viṣayālambanaṁ ca kleśaparyavasthānaṁ notpādayati, na sammukhīkaroti| sarvvadā sarvakālamāśrayasanniviṣṭaṁ cānuśayaṁ prajahāti| samudghātayati| ayamviśeṣaḥ, ayamabhiprāyaḥ| ida[ma] nākaraṇaṁ pratisaṁkhyānabalasaṁgṛhītasya bhāvanābalasaṁgṛhītasya cendriyasamvarasya| tatra yo [a]yaṁ pratisaṁkhyānabalasaṁgṛhīta indriyasamvaro [a]yaṁ saṁbhāramārgasaṁgṛhītaḥ [|] yaḥ punarbhāvanābalasaṁgṛhīta indriyasamvaraḥ| sa vairāgyabhūmipatito veditavyaḥ||
bhojane mātrajñatā katamā| yathāpīhaikatyaḥ pratisaṁkhyāyāhāramāharati| na dravārthaṁ, na maṇḍanārthaṁ, na vibhūṣaṇārthamiti vistareṇa pūrvvavat|
kathaṁ pratisaṁkhyāyāhāramāharati| pratisaṁkhyocyate yayā prajñayā kabaḍaṁkārasyāhārasyādīnavaṁ samanupaśyatyādīnavadarśanena vidūṣayitvā (vidūṣyā) bhyavaharati||
tatpunarādīnavadarśanaṁ katamat| yaduta yasyaiva kabaḍaṁkārasya paribhogānvayo vā, vipariṇāmānvayo vā, paryeṣaṇānvayo vā|
paribhogānvaya ādīnavaḥ (katamaḥ) [|] yathāpīhaikatyo yasmin samaye āhāramāharati varṇṇasampannamapi, gandhasampannamapi, rasasampannamapi, supraṇītamapi [|] tasya kabaḍaṁkāra āhāraḥ samanantarakṣipta eva āsye yadā dantayantracūrṇṇitaśca, lālāvisaraviklinnaśca bhavati| lālāpariveṣṭitaśca bhavati| sa tasmin samaye kaṇṭhanālīpraluṭhitaśca bhavati| sa yāsau pūrvvikā, purāṇā manāpatā (na āpatā) tāṁ sarvveṇa sarvvaṁ vijahāti| parāṁ ca vikṛtimāpadyate| yasyāṁ ca vikṛtau vartamānaśchanditakopamaḥ khyāti| tadavasthaṁ cainaṁ sa cedayaṁ bhoktā puruṣapudgalaḥ sa cedākārato manasi kuryāt samanusmarennāsya sarvveṇa sarvvamanyatrāpi tāvadavipariṇate, praṇīte bhojane bhogakāmatā santiṣṭheta| kaḥ punarvvādastatra tadavastha iti ya ebhirākauraranekavidhairanayā ['']nupūrvyā bhojanaparibhogamadhipatiṁ kṛtvā yā [']sau śubhā varṇṇanibhā antarīyate, ādīnavaśca prādurbhavati aśū(śu)cisaṁgṛhītaḥ [|] ayamucyate paribhogānvayaḥ| ādīnavaḥ| yaduta āhāre|
tatra katamo vipariṇāmānvaya ādīnava āhāre| tasya tamāhāramāhṛtavatastu[ṣṭava] taḥ yadā vipariṇamati rātryā madhyame vā yāme, paścime vā yāme, tadā sa rudhiramānsa(māṁsa) snāyvasthitvagādīnyanekavidhāni bahunānāprakārāṇi| asmin kāye aśucindravyāṇi vivardhayati saṁjanayati|
arthataśca| atipariṇataścādhobhāgī bhavati| yadasya divase śocayitavyaṁ ca bhavati| tena ca yaḥ spṛṣṭo bhavati| hasto (tau) vā pādo (dau) vā, anyatamā nyatamajvā (maṁvā) aṁgapratyaṁgaṁ, bahirdhā gupyanīyaṁ (gopanīyaṁ) bhavatyātmanaḥ pareṣāṁ ca (|) tannidānāścāsyotpadyante| kāye bahavaḥ kāyikā ābādhāḥ| tadyathā gaṇḍaḥ, piṭakaḥ, dadrū, vicarcikā, kaṇḍū[ḥ], kuṣṭhaḥ, kiṭibhaḥ, kivāso (kilāso), jvaraḥ kāsaḥ śothaḥ, śoṣāpasmāra (śoṣo'pasmāra), āṭakkaraṁ, pāṇḍurogaḥ, rudhiraṁ, pittabhagandara itīme cānye bhairaṁbhagaṁyā ([a]pyevaṁbhāgīyāḥ) kāye kāyikā ābādhā utpadyante| bhuktamvā[a]sya vipadyate| yenāsya kāye viṣūcikā santiṣṭhate| ayamucyate vipariṇāmācca ya ādīnavo yaduta āhāre|
tatra katamaḥ paryeṣaṇānna (nva)yaādīnava āhāre| paryeṣaṇānvaya ādīnavo[a]nekavidha[ḥ]-samudānanākṛtaḥ| ārakṣākṛtaḥ| snehaparibhraṁśakṛtaḥ| atṛptikṛtaḥ| asvātantryakṛtaḥ duścaritakṛtaśca|
tatra katama ādīnava āhāre [|] samudānanā kṛtaḥ [|] yathāpīhaikatyaḥ āhārahetorāhāranidānaṁ śīte śītena hanyamānaḥ, uṣṇe uṣṇena hanyamānaḥ, utsahate, ghaṭate, vyāyacchate| kṛṣiṇā vā, gorakṣyeṇa vā, vāṇijyena vā, lipigaṇanāvyasanasaṁkhyāmudrayā[a]nekavidhena śilpasthānakarmasthānenāpratilabdhasya vā['']hārasya pratilambhāya, upacayāya vā[|] yathā āhārasye (syai) vamāhāranidānasya [|] tasyaivamutsahato, ghaṭata(to), vyāyacchata (ḥ), sa cette karmāntā vipadyante| sa taṁ nidānaṁ (tannidānaṁ) śocati klāmyati, paridevate| urastāḍayati| krandati-saṁgo vā[mā] māpadyate| moho bata me svāyāso[a]tiphala iti| ayamu (yaṁ samu) dānanā sahagataḥ ādīnavo yaduta āhāre [|]
sa cetsaṁpadyate sa tasyārakṣādhikaraṇahetostīvramautsukyamāpadyayate| kaccinme bhogā rājñā vā apahriyeraṁścaurairvvā, agninā vā dahyerannudakena vā uhyeyuḥ| kuniha(hi)tā vā nidhayaḥ praṇaśyeyuḥ kuprayuktā vā karmāntāḥ pralujyeran, apriyo(yā)vā dāyādā adhigaccheyuḥ| kulevā kulāṁgāra utpadyeta| yastānbhogānanayena vyasanamāpādaye[da]yamārakṣāsahagata ādīnavo yaduta āhāre|
katama ādīnava[ḥ] snehaparibhraṁśakṛtaḥ| yathāpi tadāhāranidānamāhārādhikaraṇahetormātā putrasyāvarṇṇambhāṣate| putro mātyaḥ (mātuḥ), pitā putrasya, putro (traḥ) pituḥ, bhrātā bhaginyā, bhaginī bhrātuḥ| sahāyakaḥ| sahāyakasya| prāgeva jano janasya [|] te (|) cānyo [']nyaṁ vigṛhītā bhavanti, vivādamāpannāstathāudārā brāhmaṇakṣatriyagṛhapatimahāsālā āhārādhikaraṇahetorevaṁ vigṛhītāvivādamāpannāḥ anyo[']nyaṁ pāṇinā praharanti| loṣṭhenāpi, daṇḍenāpi, śastreṇāpi praharantyayamucyate snehaparibhaṁśakṛta ādīnavaḥ|
tatra katamaḥ| atṛptikṛta ādīnavaḥ| yathāpi tadrājānaḥ kṛtiyā (kṣatriyā) mūrddhābhiṣiktāḥ, sveṣu grāmanigamarāṣṭrarājadhānīṣu asaṁtuṣṭā viharanta ubhayato[a]bhyūhakāni saṁgrāmānīkāni pratisaranti| śaṁkhai(ḥ) kampa (mpya) mānaiḥ, paṭāhairvādyamānaiḥ, iṣubhiḥ kṣipyamāṇairvividhaiste tatra bhrāntenāśvena sārdhaṁ samāgacchanti|| bhrāntena hastinā, sthena, pattinā sārdhaṁ samāgacchanti| iṣubhiḥ śaktibhirvvā apakṛttagātrā maraṇamvā ni (vi)gacchanti| maraṇamātraṁ vā duḥkhamayamucyate| atṛptikṛta ādīnava iti yo vā punarapyevaṁbhāgīyaḥ||
tatra katamaḥ| asvātantryakṛta ādīnavaḥ| yathāpi tadrājñaḥ pauruṣeyā āvarodhikāni nagarāṇyanupraskandataḥ (nte)| taptenāpi ti (tai) lenāvasicyante| taptayā vasayā, taptayā gomayalo (lau)hikayā, taptena tāmreṇa, taptenāyasā, iṣubhiḥ santibhi (śaktibhi)ścāpakṛttagātrā maraṇaṁ vā ni (vi) gacchanti| maraṇamātrakaṁ vā duḥkhaṁ| ayamucyate asvātantrayakṛta ādīnava iti yo vā punarapyevaṁbhāgīyaḥ|
tatra [katamo] duścaritakṛta ādīnavaḥ [|] yathāpi tadekatyenāhāranidānaṁ prabhūtaṁ kāyena duścaritaṁ kṛtaṁ bhavatyupacitaṁ, yathā kāyenaivamvācā, manasā[|] sa ca ya (thā kā)ya ābādhiko bhavati, duḥkhito, bāḍhaglānaḥ, tasya tatpūrvvakaṁ kāyaduścaritaṁ vāṅmanoduścarita(taṁ), parvvatānāṁ vā parvvatakūṭānāmvā, sāyāhne[yā]cchayā(cchāyā) avalambate| avyā(dhya)valambate| abhipralambate| [tasyai]vaṁ bhavati| kṛtaṁ bata me pāpaṁ, na kṛtaṁ bata me puṇyaṁ, kāyena vācā, manasā, so [a]haṁ yā gati [ḥ] kṛtapāpānāṁ[tāṁ] gatiṁ pretya gamiṣyāmīti| vipratisārī kālaṁ karoti| akālañca kṛtvā'pāyeṣūpapadyate| yaduta narakeṣu, tiryakpreteṣu[|] ayamucyate duścarita kṛta ādīnavaḥ|
tasyaivambhavati| ityayamāhāra[ḥ] paryeṣa(ṣya)māṇo[a]pi sādīnavaḥ| paribhujyamāno [a]pi sādīnavaḥ| paribhukto [a]pi pariṇāma ādīnavaḥ| evamasti punarasyāhārasya kācidanuśansa (śaṁsa) mātrā sā punaḥ katamā| āhārasthitiko [a]ya(yaṁ) [kāya] āhāraṁ niśritya tiṣṭhati| nā[']nāhāra iyamasyānuśansa(śaṁsa)mātrā [|]
evamāhārasthitiko[a]yaṁ kāyaṁ(ḥ) suciramapi tiṣṭhan varṣaśatamvā tiṣṭhati| kiṁcidvā punarbhūyaḥ samyak parihriyamāṇaḥ| asti cāsyārvāguparatiḥ| tatra yaḥ(ye)kāyasthitimātre pratipannāḥ na te supratipannā[ḥ] kāye kāyasthitimātrakena (ṇa) saṁtuṣṭā na (na) te asaṁtuṣṭā, na ca punaste āhārakṛtaṁ paripūrṇamanavadyamanuśansaṁ (śaṁsaṁ) pratyanubhavanti| ye punarnakāyasthitimātrakeṇa (na) saṁtuṣṭā[ḥ] kāyasthitimātrake pratipannā, na te supratipannā, api tu tāmeva kāyasthitiṁ niściṁ[tya] (niśritya) brahmacaryaṁ (rya)samudāgamāya pratipannāḥ, supratipannāḥ, ta eva ca punaḥ paripūrṇṇamanavadyamanuśansaṁ (śaṁsaṁ) pratyanubhavanti| tanme pratimaṁ syād yada(d)vā pratyavareṇa āhārānuśansa (śaṁsa) mātrakeṇa saṁtuṣṭo vihareyaṁ| na me pratirūpaṁ syādyadahaṁ bālasabhāgatāṁ bālasahadhārmikatāmadhyāpadyeyamevamāhāre sarvvākāraṁ paripūrṇṇamādīnavaṁ jñātvā sa itaḥ pratisaṁkhyāyā ['']dīnava darśī, niḥsaraṇānveṣī cāhāraniḥsaraṇārthameva putramāṁ(mān) so dharmamāhāramāharati|
tasyaivaṁ bhavati| evamete dāyakadānapatayaḥ kṛcchreṇa bhogān samudānīya, mahāntaṁ paryeṣaṇākṛtamādīnavaṁ pratyanubhavantaḥ, prapīḍya, prapīḍya, tvaṅmānsa (māṁsa)śoṇitamasmākamanuprayacchanti| ya [ete] [a]nukampāmupādāya viśeṣaphalārthinaḥ tasyāsmākaṁ tathā pratilabdhasya piṇḍapātasyāyamevaṁ rūpo[a]nurūpaḥ paribhogaḥ syādyadahaṁ tathā paribhūtamātmānaṁ (|) sthāpayitvā paribhuṁjīya, yathā teṣāṁ kārāḥ kṛtā atyarthaṁ mahāphalā [ḥ] syurmahānuśaṁsā, mahādyubha(ta)yo, mahāvistārāḥ, candropamaśca kulānyupasaṁkrameyaṁ vyavakṛṣya kāyaṁ, vyavakṛṣya cittaṁ, hnīmānapragalbhaḥ, anātmotkarṣī aparapansī, yathāsvena lābhena citta (sucittaḥ) syāṁ, sumanāḥ, evaṁ parasyāpi lābhena citta (sucittaḥ) syāṁ sumanā, evaṁ cittaśca punaḥ kulānyusaṁkrameyaṁ| tatkuta etallabhyaṁ pravrajitena parakuleṣu yadvadatra pare me māna (naṁ) dadatu| satkṛtya, mā asatkṛtya, prabhūtaṁ mā stokaṁ, praṇītaṁ mā lūhaṁ, tvarita [ṁ] mā gatvaṁ (baddham)| evaṁ caritasya me kulānyusaṁkramataḥ sa cet pare na dadyustenāhaṁ na teṣāmantike āghātacittatayā pratighacittatayā vyavadīyeyaṁ| na ca punastannidānaṁ kāyasya bhedādapāyopapattyā vighātamāpadyeya (yaṁ)| yaduta tāmevāghātacittatā (tāṁ) [pratighacittā] madhipatiṁ kṛtvā sa cedasatkṛtya na satkṛtya, sa cetstokaṁ na prabhūtaṁ| sa cellūhaṁ na praṇītaṁ, sa cedvaddhaṁ na tvaritaṁ dadyuḥ| da (ta)yāhamāghātacittatayā, pratighacittatayā ca vyavadīyeyamiti vistareṇa pūrvvavat| imaṁ cāhaṁ kabaḍīkāramāhāraṁ niśritya tathā tathā pratipadyeya(yaṁ), tāñca mātrāṁ prativedhyeyaṁ| yena me jīvitendriyanirodhaśca na syānnaca piṇḍakena klāmyeyaṁ| brahmacaryānugrahaśca me syādevaṁ ca me śrava(ma)ṇabhāve, pravrajitabhāve sthitasyāyaṁ piṇḍa pātaparibhogarūpaśca| pariśuddhaścānavadyaśca syādebhi[rākā]raiḥ sa pratisaṁkhyāyāhāramāharati|
āhāraḥ punaḥ katamaḥ [|] catvāra āhārāḥ [|] kabaḍaṁkāraḥ, sparśo, manaḥsaṁcetanā, vijñānaṁ cāsmiṁstvarthe kabaḍaṁkāra āhāro'bhipretaḥ| sa punaḥ katamastadyathā manthā vā ['pūpā] vā odanakulmāṣamvā, sarpistailaṁ, phaṇitaṁ, māṁsaṁ, matsyā, vallūrā, lavaṇaṁ, kṣīraṁ, dadhi, navanītamitīmāni cānyāni caivaṁ rūpāṇyupakaraṇāni yāni kavaḍāni kṛtvā [a]bhyavahriyante| tasmāt kabaḍaṁkāra ityucyate|
āharatīti bhuṁkte| pratiniṣevatyabhyavaharati, khādati, bhakṣayati| svādayati, pibati, cūṣatīti paryāyāḥ[|]
na dravārthamiti| yaścaite (ye caite) kāmopabhogina ityarthaḥ| yāharanti (ya āharanti) yadvayamāhāreṇa prīṇitagātrāḥ saṁtarpitagātrāḥ pratyupasthite sāyāhnakāle samaye, atikrāntāyāṁ rajanyāṁ, maulībaddhikābhiḥ sārddhaṁmalābu-romaśabāhubhiḥ kandukastanibhirnārībhiḥ (kandukastanībhirnārībhiḥ) krīḍato (nto), ramamāṇāḥ, paricārayan (nta), auddhatyaṁ dravaṁ prāviṣkariṣyāma iti[|] drava eṣa ārye dharmavinaye yadutakāmarāgopasaṁhitā, maithunopasaṁhitā [ḥ] pāpakā akuśalā dharmā, vitarkā, yairayaṁ khādyamāno, bādhyamāna, uddhatendriyo bhavatyanuddhatendriyaśca, drutamānasaḥ, plutamānasaḥ, asthitamānaso [a]vyupaśāntamānasaḥ, teṁ punaratyantamāhāramāharanto dravārthamāharantītyucyate|
śrutavāṁstvāryaśrāvaka[ḥ] pratisaṁkhyānabalika ādīnavadarśī niḥsaraṇaṁ prajānaṁ (nan) paribhuṁkte| na tathā yathā te kāmopabhogino bhuṁjante| tenāha-na dravārthaṁ na madārthaṁ, na maṇḍanārthaṁ na vibhūṣaṇārthamiti| yathāpi ta eva kāmopabhogina ityartha māhāramāharanti| adya vayamāhāramāhṛtavanto yaduta prabhūtañca tṛptito yathāśaktyābalaṁ| snigdhaṁ ca, vṛṣyañca, bṛṁhaṇīyañca, varṇṇasaṁpannaṁ, gandhasampannaṁ, rasasampannaṁ| endhābhūte (aindhībhūte), nirgatāyāṁ rajanyāṁ śaktā bhaviṣyāmaḥ| pratibalā, vyāyāmakaraṇo (ṇā), yaduta atartkāyā (ātatīkriyayā) vā, nirghātena, vyāyāmaśilayā vā, ulloṭhanene (na) vā, pṛthivīkhātena vā, bāhuvyāyāmena vā, pādāvaṣṭambhanena vā, plavanena vā, (a) laṁghanena vā [|] tatra vyāyāmena bāha(hu)ñca punarvyāyāmaṁ niśritya balavantobhaviṣyāmaḥ| (a)vyāyatagātrā, dīrghaṁ cārogāḥ, cirakālaṁ cāsmākaṁ yauvanamanuvartakaṁ bhaviṣyati, no tu tvaritaṁ (|) virūpakaraṇī jarā dehamabhibhaviṣyantī (tī) ti| cirataraṁ ca jīviṣyāma iti| prabhūtabhakṣaṇe ca pratibalā bhaviṣyāmaḥ| bhuktaṁ ca (bhuktaṁ) samyakpariṇamiṣyati| doṣāṇāṁ cāpaca (kṣa)yaḥ kṛto bhaviṣyati| ityārogyamadārthaṁ, [yauvana] madārthaṁ, jīvitamadārthaṁ paribhuṁjate|
teṣāṁ punarevaṁ bhavati| kṛtavyāyāmā vayaṁ snātrasaṁvidhānaṁ kariṣyāmo, yaduta-śucinā toyena gātrāṇi prakṣāliṣyāmaḥ| prakṣālitagātrāśca keśāni ca (keśāṁśca) prasādhayiṣyāmaḥ| vividhena cānulepanena kāyamanupalipya (-manulipya) vividhairvastrairvividhairmālyairvividhairalaṁ [kāraiḥ] kāyaṁ bhūṣayiṣyāmaḥ| tatra yat snānaprasādhanānulepanamidamucyate| teṣāṁ maṇḍanaṁ|
tathā maṇḍanajātānāṁ yadvastramālyābharaṇadhāraṇamidamucyate| vibhūṣaṇamiti| maṇḍanārthaṁ vibhūṣaṇārthaṁ paribhuṁja[to[']ta] evaṁ (paribhuṁjanto'ta evaṁ) madamattā maṇḍanajātivibhūṣitagātrāḥ| madhyāhnasamaye, sāyāhna samaye vā, bhaktasamaye tṛṣitā bubhukṣitāśca, pareṇa harṣeṇa, parayā nandyā, pareṇāmodena| ādīnavadarśino niḥsaraṇamaprajānanta (nto)yathopapannamāhāramāharanti| yāvadeva punaḥ punardravārthaṁ, maṇḍanārthaṁ, vibhūṣaṇārtha ca[|]
śrutavāṁstvāryaśrāvakaḥ| pratisaṁkhyānabalika ādīnavadarśī niḥsaraṇaṁprajānan paribhuṁkte| na tu tathā yathā te kāmopabhoginaḥ paribhuṁjate| nānyatremamasaṁniveṣaṇāprahātavyamāhāraṁ pratiniṣevamāṇa eva prahāsyāmīti| yāvadevāsya kāyasya sthitaye iti bhuktvā nā['] bhuktvā yaśca jīvitasya kāyasthitirityucyate| so[a]hamimamāhāramāhṛtya jīviṣyāmi, na mariṣyāmīti āhārati| tenāhaṁ (ha) yāvadevāsya kāyasya sthitaye|
kathaṁ yāpanāyai āharati| dvividhā yātrā-asti kṛcchreṇa astyakṛcchreṇa[|] kṛcchreṇa yātrā katamā[|] yadrūpamāhārato jighatsā daurbalyaṁ vā bhavati| duḥkhito vā bāḍhaglānaḥ| adharmeṇa vā piṇḍapātaṁ paryeṣate, na dharmeṇa| raktaḥ paribhuṁkte, saktaḥ, gṛddho, grathito, mūrchito[']dhyavasito [a]dhyavasāyamāpannaḥ| guruko vāsya kāyo bhavatyakarmaṇyaḥ, aprahāṇakṣamaḥ, yenāsya dhandhaṁ cittaṁ samādhiyate (dhīyeta)| kṛcchreṇa vā āśvāsa-praśvāsāḥ pravartante| styānamiddhaṁ vā cittaṁ paryavahīya (paryavanahyatīya) mucyate kṛcchreṇa yātrā|
akṛcchreṇa yātrā katamā [|] yathāpi tadrūpamāhāramāharato yathā jighatsā daurbbalyaṁ vā na bhavati| nābhyadhiko bhavati| duḥkhito vā bāḍhaglānaḥ| dharmeṇa vā piṇḍapātaṁ paryeṣate, na vā [a]dharmeṇa| surakto vā paribhuṁktesaktaḥ (paribhuṅkate'saktaḥ), agṛdhraḥ, agrathitaḥ, anadhyavasito [a]nadhyavasāyamāpannaḥ, na cāsya kāyo guruko bhavati| karmaṇyo bhavati| prahāṇakṣamaḥ| yenāsya tvaritaṁ cittaṁ samādhīyate| alpakṛcchreṇāśvāsapraśvāsāḥ pravarttante| styānamiddhaṁ cittaṁ na paryavana(hya)tīyamucyate alpakṛcchreṇa yātrā|
tatra yā kṛcchreṇa yātrā tayā jīvitasthitirbhavati| kāyasya sāvadyā sasaṁkliṣṭā[|] tatra yeyamalpakṛcchreṇa yātrā tayā jīvitasthitirbhavati (|) kāyasya [|] sā ca punaranavadyā| asaṁkliṣṭā [|] tatra śrutavānāryaśrāvakaḥ| sāvadyāṁ saṁkliṣṭāṁ yātrāmparivarjayati| anavadyāmasaṁkliṣṭāṁ yātrāṁ gacchati| pratiṣevate| tenāha yāpanāyai|
sā punaranavadyā asaṁkliṣṭā yātrā yā pūrvvamuktā| tāṁ kathaṁ yāpayati| āha| yadyayaṁ jighatsoparataye, brahmacaryānugrahāya iti, paurāṇāṁ ca vedanāṁ prahāsyāmi navāñca notpādayiṣyāmi| yātrā ca me bhaviṣyati| balaṁ ca, sukhaṁ cānavadyatā ca, sparśavi [hāra]tā ceti| evaṁ pratiṣevamāṇaḥ anavadyāmasaṁkliṣṭāṁ yātrāṁ kalpayati|
kathaṁ ca punarjighatsoparataye āharati [|] pratyupasthite bhaktasamaye, utpannāyāṁ kṣudhāyāṁ, yadā paribhuṁkte tasyaiva kṣutparyavasthānasya jighatsādaurbalyasya ca prativigamāya tāñca mātrāṁ paribhuṁkte| yathāsya bhuktavataḥ akāle punarjighatsādaurbalyanna bādhate| sāyāhnasamaye vā, abhi(ti?) krāntāyāmvā rajanyāṁ, śvobhūte, pratyupasthite bhaktasamaye[|] evaṁ jighatsoparataye āharati|
kathaṁ brahmacaryānugrahāyārati| tāṁ mātrāṁ paribhuṁkte tadrūpamāhāramāharati| yenāsya kuśalapakṣe prayuktasya dṛṣṭa eva dharme bhuktasamanantaraṁ tasminneva vā divase agurukaḥ kāyo bhavati| karmaṇyaśca bhavati, prahāṇakṣamaśca, yenāsya tvaritatvaritaṁ cittaṁ samādhīyate| alpakṛcchreṇāśvāsapraśvāsāḥ pravartante| styānamiddhaṁ cittaṁ na paryavanaha(hya)ti| yenāyaṁ bhavyo bhavati| pratibalaśca| kṣipramevāprāptasya prāptaye, anadhigatasyādhigamāya, asākṣātkṛtasya sākṣātkriyāyai| evaṁ brahmacaryānugrahāyāharati||
kathaṁ paurāṇāṁ vedanāṁ prahāsyāmītyāharati|
tathāpi tadatītamadhvānamupādāya| amātrayā vā paribhuktambhavatyapaśyamvā (pathyaṁ vā), apariṇate (taṁ) vā, yenāsya vividhaḥ kāyika ābādhaḥ samutpanno bhavati| tadyathā kaṇḍū[ḥ], kuṣṭa[ḥ], kiṭibha[ḥ] kilāsa iti vistareṇa pūrvvavat| tasya cābādhanidānā utpadyante śārīrikā vedanā duḥkhāstīvrāḥ, kharāḥ, kaṭukā, amanāpā (amana āpā) [ḥ|] tasyābādhasyopaśamāya tāsāṁ ca tannidānānāṁ duḥkhānāṁ vedanānāmupaśamāya hitaṁ paśyamanu (pathyamanu) kūlamānulomikaṁ vaidyopadiṣṭena vidhinā bhaiṣajyaṁ pratiṣevate [|] sāṁpreyaṁ cāhāramāharati| yenāsyotpannasyābādhasya tannidānānāṁ ca duḥkhānāṁ vedanānāṁ prahāṇaṁ bhavatyevaṁ paurāṇāmvedanāṁ prahāsyāmītyāhāramāharati| sa varttamānamadhvānamupādāya sukhī, arogo, balavānnāmātrayā vā paribhuṁkte| apathya tā apariṇate, kāye nāsyāgatamadhvānamupādāya (cāsyānāgatamadhvānamupādāya) śvo vā, uttaraśvo vā, viṣūcikā vā kāye saṁtiṣṭheta| anyatamānyatamo vā kāye kāyika ābādhassamutpadyeta| tadyathā kaṇḍū[ḥ], kuṣṭa[ḥ], kiṭibha[ḥ], kilāsa iti vistareṇa pūrvvavat| yannidānā utpadyeranchā (ñchā) rīrikā vedanā[ḥ] pūrvvavat| evaṁ ca navāṁ vedanāṁ notpādayiṣyāmītyāharati|
kathaṁ yātrā me bhaviṣyati| varṇaṁ ca sukhaṁ cānavadyatāṁ(tā) ca| sparśavihāratā cetyāharati| yattāvad bhukto jīvatītyevaṁ yātrā bhavati| yatpunarjighatsādaurbalyamu(ma)panayati| evamasya varṇṇaṁ bhavati| yatpunaḥ paurāṇāṁ vedanāṁ prajahāti| navāṁ co (ca no) tpādayatyevamasya sukhaṁ bhavati| yat punardharmeṇa piṇḍapātaṁ paryeṣṭyāraktaḥ (paryeṣyā[']raktaḥ), asaktaḥ iti vistareṇa pūrvvavadevamanavadyatā bhavati| yatpunarbhuktavato na gurukaḥ kāyo bhavati, karmaṇyaśca bhavati, prahāṇakṣamo vistareṇa pūrvvavadevamasya sparśavihāratā bhavati| tenāha pratisaṁkhyāyāhāramāharati| na dravārthaṁ, na madārthaṁ, na maṇḍanārthamiti| vistareṇa pūrvvavadayaṁ tāvad bhojane mātrajñatāyā vistaravibhāgaḥ|
samāsārthaḥ punaḥ katama[ḥ] āha[|] yaśca (yañca) paribhuṅakte| yathā ca paribhuṁkte| yaduta kabaḍaṁkāramāhāraṁ, manthā vā, [a]pūpā vā, odanakulmāṣaṁ vā vistareṇa pūrvvavat|
kathaṁ paribhuṁkte| pratisaṁkhyāya paribhuṁkte| na dravārthaṁ, na madārthaṁ na maṇḍanārthamiti vistareṇa pūrvvavat|
punaraparaṁ (ḥ) samāsārthaḥ [|] pratipakṣaparigṛhītaṁ ca paribhuṁkte| kāmasukhallikānta (vi) varjitañca| ātmaklamathāntavivarjitañca bahmacaryānugrahāya| yadāha| pratisaṁkhyāyāhāramāharati|
kathaṁ kāmasukhallikāntavivarjitaṁ| yadāha| na dravārthaṁ, na madārthaṁ, na maṇḍanārtha, na vibhūṣaṇārthamiti|
kathamātmaklamathāntavivarjitaṁ| yadāha [|] jighatsoparataye, paurāṇāṁ ca vedanāṁ prahāsyāmi| navāñca notpādayiṣyāmi| yātrā ca me bhaviṣyati| balaṁ ca sukhaṁ ceti|
kathaṁ bahmacaryānugrahāya paribhuṁkte| yadāha| brahmacaryānugrahāya| anavadyatā ca| sparśavihāratā ca me bhaviṣyatīti|
punaraparaḥ samāsārthaḥ [|] dvayamidaṁ bhojanaṁ, cābhojanaṁ ca| tatrābhojanaṁ yat sarvveṇa sarvvaṁ sarvvathā kiṁcinna paribhuṁkte| abhuṁjānaśca mriyate| tatra bhojanaṁ dvividhaṁ| samabhojanaṁ, viṣamabhojanaṁ ca| tatra samabhojanaṁ| yannātyalpaṁ nātiprabhūtaṁ, nāpathyaṁ, nāpariṇatena saṁkliṣṭaṁ| tatra viṣamabhojanaṁ| yadya(da) tyalpamatiprabhūtaṁ ca| apariṇate (taṁ) vā, apathyaṁ vā, saṁkliṣṭaṁ vā paribhuṁkte| tatra samabhojane nātyalpabhojane jighatsādaurbalyamanutpannaṁ (|) notpādayati| utpannaṁ prajahāti| tatra nātiprabhūtabhojane (na) [sama]viṣamabhojanena gurukaḥ kāyo bhavatyakarmaṇyaḥ aprahāṇakṣamo vistareṇa pūrvvavat| tatra pariṇatabhojanena, samabhojanena paurāṇāṁ ca vedanāṁ prajahāti| navāñca notpādayiṣyatyevamasya yātrā bhavati| balaṁ ca, sukhaṁ ca, asaṁkliṣṭabhojanena| samabhojanena anavadyatā ca bhavati| sparśavihāratā ca|
tatrātyalpabhojanaṁ yena jīvati| atiprabhūtabhojanaṁ| yenāsya gurubhārādhyākrāntaśca kāyo bhavati| na ca kālena bha(bhu)ktampariṇamati| tatrāpariṇatabhojanena viṣūcikā kāye saṁtiṣṭhate| anyatamānyatamo vā kāye kāyika ābādhaḥ (|) samutpadyate| yathā apariṇatabhojanenaivamapathyabhojanena [|] tatrāyamapathyabhojane viśeṣaḥ [|] doṣaḥ pracayaṁ gacchati| kharaṁ vā['']bādhaṁ spṛśati| tatra saṁkliṣṭabhojanena adharmeṇa piṇḍapātaṁ paryeṣya raktaḥ paribhuṁkte| sakto, gṛddho, grathita iti vistareṇa pūrvvavat| iti yaḥ samabhojanaṁ ca paribhuṁkte| viṣamabhojanaṁ ca parivarjayati| tasmād bhojane samakārītyucyate| bhojane samakāritaiṣā ebhirākaurarākhyātā, uttānā, vivṛtā, saṁprakāśitā| yaduta pratisaṁkhyāyāhāramāharati| na dravārthaṁ, na madārthaṁ, na maṇḍanārthaṁ, na vibhūṣaṇārthamiti vistareṇa pūrvvavat|
tatra yastā(yattā)vadāha| pratisaṁkhyāyāhāramāharati| na dravārthaṁ, na madārthaṁ, na maṇḍanārthaṁ, na vidū(bhū)ṣaṇārthaṁ(|), yāvadevāsya kāyasya sthitaye, yāpanāyai, anena tāvadabhojanaṁ na (ca)pratikṣipati| yatpunarāha| jighatsoparataye, brahmacaryānugrahāya vistareṇa yāvat sparśavihāratāyai, anena viṣamabhojanaṁ pratikṣipati|
kathaṁ ca punarvviṣamabhojanaṁ (punaratiprabhūtabhojanaṁ) pratikṣipati| yattāvadāha brahmacaryānugrahāyānenātiprabhūtabhojanaṁ pratikṣipati| yadāha[|]paurāṇāṁ ca vedanāṁ prahāsyāmi (|), navāṁ ca notpādayiṣyāmītyanenā['] pariṇata-bhojanata me (tāma) pathyabhojanatāṁ ca pratikṣipati| yadāha| yātrā ca me bhaviṣyati, balaṁ cānenātyalpabhojanatāṁ pra(tāmapra)bhūtabhojanatāṁ ca darśayati (pratikṣipati)| yadāha| sukhaṁ ca me bhaviṣyatītyanena pariṇatabhojanatāṁ ca darśayati [|] yadāha (|) sukhaṁ ca me bhaviṣyatīti pathyabhojanatāṁ ca darśayati| yadāha| anavadyatā ca me bhaviṣyati, sparśavihāratā cetyanenāsaṁkliṣṭabhojanatāṁ darśayati| yosāvadharmeṇa piṇḍapātaṁ paryeṣya raktaḥ paribhuṁkte| sakto vistareṇa pūrvvavat| sa saṁkliṣṭaśca paribhuṁkte, sāvadyatā cāsya bhavati| tasyaiva ca kuśalapakṣaprayuktasya pratisaṁlayane, yoge, manasikāre, svādhyāye, arthacintāyāṁ ta eva pāpakā akuśalā vitarkāścittamanuvasravanti ye[a]sya taṁ nityāṁ (tannityāṁ), tatpravaṇāṁ, tatprābhorāṁ (tatprābhārāṁ) cittasantatiṁ pravarttayanti| yenāsya sparśavihāreṇa (sparśavihāro na) bhavati| sā ceyaṁ dvividhā sparśavihāratā atiprabhūtabhojanaparivarjanācca yenāsya na gurukaḥ kāyo bhavatyakarmaṇyaḥ, aprahāṇakṣama iti vistareṇa pūrvvavat| aparenā (ṇā) svādākaraṇād yenāsya vitarkasaṁkṣobhakṛtāṁ (tā) asparśavihāratā na bhavati| tadevaṁ sati sarvvairebhiḥ padairbhojane samakāritā vyākhyātā bhavati| iyamucyate bhojane mātrajñatā|| vistarataḥ saṁkṣepataśca||
pūrvvarātrāpararātraṁ jāgarikānuyuktatā katamā| tatra katamaḥ pūrvvarātraḥ (-mat pūrvarātram)| katamo-(mada) pararātraḥ (tram)| katamojāgarikāyogaḥ| katamā jāgarikāyogasyānuyuktatā| tatrāya (yaṁ)-(tredaṁ) sāyāhnaṁ ardharātraḥ (traṁ), sāyāhnaṁ sūryāstaṁgamanamupādāya yo rātryāḥ pūrvvabhāgaḥ, sotirekaṁ prahāraṁ (sā'tirekaḥ praharaḥ)| tatrāyaṁ jāgā(ga)rikāyogaḥ| yadāha| divā caṁkramaniṣadyābhyāmāvaraṇīyebhyo dharmebhyaścittaṁ pariśodhayati| pariśodhya, bahi[r]vihārasya pādau prakṣālya vihāraṁ praviśya dakṣiṇena pārśvena śayyāṁ kalpayati| pāde pādamādhāya ālokasaṁjñī smṛtaḥ| saṁprajāna (n) utthānasaṁjñāmeva manasi kurvvan, sa rātryāḥ paścime yāmelaghu laghveva prativibudhya caṁkramaniṣadyābhyāmāvaraṇīyebhyo dharmebhyaścittaṁ pariśodhayati| tatreyaṁ jāgarikānuyogasyānuyuktatā| yathāpi tadbuddhasya bhagavataḥ śrāvakajāgarikāyogasya śrotā| tatra śikṣitukāmo bhavati| yathābhūtasyāsya yajjāgarikāyogamārabhya buddhānujñātaṁ jāgarikānuyogaṁ sampādayiṣyāmīti yaśchando, vīyaṁ (vīryaṁ), vyāyāmo, niṣkramaḥ| parākramasthānaprārambhaḥ| utsāha utsūḍhiraprativāṇiścetasaḥ| saṁgrahaḥ sāvadyaṁ (dyaḥ) |
tatra kathaṁ caṁkramaniṣadyābhyāmāvaraṇīyebhyo dharmebhyaścittaṁ pariśodhayati| divā ucyate| sūya(rya) syābhyudgamanasamayamupādāya yāvadastagamanasamayā [c], caṁkrama ucyate| āyatāni (āyatanāni) (|) vipulamāpite pṛthivīpradeśe gamanapratyāgamanapra[yoga] yuktaṁ| satkāyakarmaniṣadyā ucyate| yathāpīhaikatyo maṁcevā, pīṭhe vā, tṛṇasaṁstare vā niṣīdati| paryaṅkamābhujya| ṛjuṁ kāyaṁ praṇidhāyābhimukhīṁ smṛtimupasthāpya [|] āvaraṇānyucyante pañca nivaraṇāni| āvaraṇīyā dharmā ye nivaraṇasthānīyā dharmā nivaraṇāparakāste punaḥ katame| kāmachando (kāmacchando), vyāpāda [ḥ], styāna (naṁ), middhauddhatyaṁ, kaukṛtyaṁ, vicikitsā, [a]śubhatā, pratighanimittamandhakāraḥ, jñātijanapadāmaravitarkapaurāṇasya ca hasitakrīḍitarasitaparivāritasyānusmṛtiḥ, trayaścādhvānaḥ| tryadhvagatā cāyoniśo dharmacintā [|]
ebhyaḥ kathaṁ caṁkramaṇacittaṁ pariśodhayati| katibhyaśca pariśodhayati [|] styānamiddhātsyānamiddhāhārakāccāvaraṇāt pariśodhayati| ālokanimittamanena sādhu ca, suṣṭhu ca, sugṛhītaṁ bhavati| sumanasikṛtaṁ, suja (ju)ṣṭaṁ| supratividdhaṁ| sa ālokasahagatena, suprabhāsasahagatena cittena channe vā, abhyavakāśe vā, caṁkrame caṁkramyamāṇaḥ (caṁkramamāṇaḥ), anyatamānyatamena prasadanīyenālambanena cittaṁ saṁdarśayati| samuttejayati| saṁpraharṣayati| yaduta buddhānusmṛtyā vā, dharmasaṁghaśīlatyāgadevatānusmṛtyā vā, (|) kāye vā punaranena styānamiddhādīnavapratisaṁyuktā dharmāḥ śrutā bhavantyadgṛhītā, dhṛtāḥ| tadyathā sūtraṁ, gū(ge)yaṁ, vyākaraṇaṁ, gāthodānanidānāvadānetivṛttakajātakavaipulyādbhutadharmopadeśā, yeṣu styānamiddhamamanekaparyāyeṇa vigarhitaṁ, vijugupsitaṁ [|] styānamiddhaprahāṇaṁ punaḥ (|)stutaṁ, varṇṇitaṁ, praśastaṁ [|] tān teṣāṁ vistareṇa svareṇa svādhyāyaṁ karoti| pareṣāmvā prakāśayatyarthamvā cintayati| tulayatyupaparīkṣate, diśo vā vyavalokayati| caturnakṣatragrahatārāsu vā dṛṣṭiṁ dhārayatyudakena mukhamākledayati| evamasya tatstyānamiddhaparyavasthānaṁ anutpannaṁ ca notpadyate, utpannaṁ ca prativigacchatyevamanena tasmādāvaraṇīyā[d] dharmāccittaṁ pariśodhitaṁ bhavati|
tatra niṣadyayā katamebhya āvaraṇīyebhyo dharmebhyaḥ [cittaṁ] pariśodhayati| kāmacchandād, vyāpādādauddhatyakaukṛtyādvicikitsāyā stadāhārakebhyaśca dharmebhyaḥ [|] sa utpanne vā kāmacchandaparyavasthāne prativinodanāyānutpanne vā dūrīkaraṇāya, niṣadya, paryaṅkamābhujya, ṛjuṁ kāyaṁ praṇidhāya, pratimukhāṁ (khīṁ) smṛtimupasthāpya, vinīlakaṁ vā, vipūyakamvā, vima(bha)drāma (tma) kamvā, vyādhmātakamvā, vi [khādi]takamvā, vilohitakamvā, asthiṁ (asthi) vā, śaṁkalikāṁ vā, anyatamānyatamaṁ vā bhadrakaṁ samādhinimittaṁ manasi karoti| ye vā dharmāḥ kāmarāgaprahāṇamevārabhya kāmarāgaprahāṇāyodgṛhītā bhavanti| dhṛtā, vacasā parijitā, manasā anvīkṣitā [ḥ], dṛṣṭyā supratividdhā [ḥ], tadyathā sūtraṁ, geyaṁ, vyākaraṇamiti vistareṇa pūrvvavat| ye anekaparyāyeṇa kāmarāgaṁ, kāmacchandaṁ, kāmālayaṁ, kāmaniyantiṁ, kāmādhyavasānaṁ vigarhanti, vivarṇṇayanti| vijugupsayanti| kāmarāgaprahāṇamanekaparyāyeṇa stuvanti| varṇṇayanti, praśansa(śaṁsa)yanti| tāṁ (tān) dharmāṁstathā niṣaṇṇo[a]yoniśo manasi karotyevamasyānutpannaṁ ca kāmacchandaparyavasthānaṁ notpadyate| utpannaṁ ca kāmacchandaparyavasthānaṁ prativigacchati|
tatra vyāpāde ayamviśeṣaḥ| tathā niṣaṇṇo maitrīsahagatena cittenāvaireṇāsaṁpathenāvyābādhena, vipulena, mahadgatenāpramāṇena subhāvitenaikāṁ diśamadhimucya smāritvopa (smṛtvopa-)sampadya viharati| tathā dvitīyāṁ, tathā tṛtīyāṁ, tathā caturthīmityūrdhvamadhastiryaksarvvamanantaṁ lokaṁ smāritvā (smṛtvā)upasampadya viharati| śeṣaṁ pūrvvavat|
tatrauddhatyakaukṛtye viśeṣaḥ| tadyathā niṣaṇṇe adhyātmameva cittaṁ sthāpayati| saṁsthāpayati| samviṣodayati (saṁviśodhayati)| ekotīkaroti| samādhatte| śeṣaṁ pūrvvavat|
tatra vicikitsānivaraṇe viśeṣaḥ| tathā sanniṣaṇṇaḥ| atītamadhvānaṁ nāyoniśo manasikaroti| anāgataṁ pratyutpannamadhvānaṁ nāyoniśo manasikaroti| kiṁ nvahamabhūvamatīte[a]dhvani konvahamabhūvaṁ| āhosvinnāhamatīte[a]dhvani ko nvahamabhūvaṁ| kathaṁ nvahamabhūvamadī (tī)te [']dhvani [|] ko nvahaṁ bhaviṣyāmi| anāgate[a]dhvani, kathaṁ bhaviṣyāmyanāgate [a]dhvani, ke santaḥ ke bhaviṣyāmaḥ| ayaṁ satva(sattvaḥ) kuta āgataḥ| itaścyutaḥ kutragāmī bhaviṣyati| sa ityevaṁ rūpamayoniśomanasikāraṁ varjayitvā yoniśo manasi karoti| atītamadhvānamanātī(ga)taṁ pra[tyutpanna]mapyadhvānaṁ [|] sa dharmamātraṁ paśyati| vastumātraṁ| sacca sataḥ, asaccāsataḥ| hetumātraṁ, phalamātraṁ, nāsadbhūtaṁ samāropaṁ karoti| na sadvastu nāśayatyapaca(va)dati| bhūtaṁ bhūtato jānāti| yadutānityato vā, [duḥkhato] vā, śūnyato vā, [anātmato vā], anityeṣu, duḥkheṣu, śūnyeṣu, anātmasu dharmeṣu sa evaṁ yoniśo manasi kurvvan, buddhe[a]pi niṣkāṅkṣo bhavati, nirvicikitsaḥ| dharme, saṁghe, duḥkhe, samudaye, nirodhe, mārge, hetau, hetusamutpanneṣu dharmeṣu niṣkāṅkṣo bhavati| nirvicikitsaḥ| śeṣaṁ pūrvvavat|
tatra vyāpāde vaktavyaṁ| yo[a]nena pratighaṁ pratighanimittaṁ cārabhya, tasya ca prahāṇāya, dharmā udgṛhītā iti vistaraḥ [ḥ|]
auddhatyakaukṛtye vaktavyaṁ| anenauddhatyakaukṛtyamārabhya tasya ca prahāṇāya dharmā udgṛhītā iti vistareṇa pūrvvavat|
vicikitsāyāmvaktavyaṁ| ye anena vicikitsāmārabhya tasyāśca prahāṇāya dharmā udgṛhītā iti vistareṇa pūrvvavadityanena kāmacha(ccha)ndanivaraṇād vyāpādastyānamiddhauddhatyakaukṛtyavicikitsānivaraṇā[c] cittaṁ viśodhitaṁ bhavati| tadāhārakebhyaśca dharmebhya āvaraṇīyebhyastenāha caṁkramaniṣadyābhyāmāvaraṇīyebhyo dharmebhyaścittaṁ pariśodhayati|
yā caiṣā dharmādhipateyā āvaraṇīyebhyo dharmebhyaścittasya pariśodhanā [|] asti punarātmādhipateyā, lokādhipateyā cāvaraṇīyebhyo dharmebhyaścitta pariśodhanā [|]
ātmādhipateyā katamā| yathāpi tadutpanne anyatamānyatamasminnivaraṇe ātmata eva pratirūpatāmviditvā, utpannaṁ nivaraṇaṁ nādhivāsayate (ti)| prajahāti, vinodayati, vyantīkaroti| tena nivaraṇenātmānaṁ na jñāyamānaḥ, cetasa upakleśakareṇa, prajñādaurbalyakareṇa, vighātapakṣyeṇaivamasāvātmānamevādhipatiṁ kṛtvā āvaraṇīyebhyo dharmebhyaścittaṁ pariśodhayati|
kathaṁ lokamadhipatiṁ kṛtvā āvaraṇīyebhyo dharmebhyaścittaṁ pariśodhayati| ihāsyā (sya) nivaraṇe samutpanne, utpattikāle vā pratyupasthite| evaṁ bhavatyahaṁ cedanutpannaṁ nivaraṇamutpādayeyaṁ, śāstā me apavaded, devatā api, vijñā api, sabrahmacāriṇo[a]dharmatayā vigarhayeyuriti| sa lokamevādhipatiṁ kṛtvā āvaraṇīyebhyo dharmebhyaścittaṁ pariśodhayati| ihāsya nivaraṇe samutpanne, utpattikāle vā pratyupasthite, evaṁ bhavatyahaṁ cedanutpannaṁ nivaraṇamutpādayeyaṁ| śāstā me apavaded, devatā api| vijñā api, sabrahmacāriṇo[a]dharmmatayā vigarhayeyuriti| sa lokamevādhipatiṁ kṛtvā, anutpannaṁ ca nivaraṇaṁ notpādayati, utpannaṁ ca prajahāti | evaṁ lokamadhipatiṁ kṛtvā āvaraṇīyebhyo dharmebhyaścittaṁ pariśodhayati| śayanāsanapratiguptyarthaṁ punarlokācārañcānuvṛtto bhaviṣyatīti yāvadrātryāḥ prathame yāme caṁkramaniṣadyābhyāmāvaraṇīyebhyo dharmebhyaścittaṁ pariśodhayati| āvaraṇīyebhyo dharmebhyaścittaṁ pariśodhya bahirvihārasya pādau prakṣālayati| prakṣālya, vihāraṁ praviśya, śayyāṁ kalpayati| yāvadeva svasyo (yau)pacayikānāmmahābhūtānāṁ upacayāya[|]upacito[a]yaṁ kāyaḥ karmaṇyataraśca bhaviṣyati| anukūlataraśca sātatyenai[ka]pakṣye kuśalapakṣaprayoge|
kenakāraṇena pārśvena śayyāṁ kalpayati| siṁhasya prāṇinaḥ sādharmyeṇa [|]kiṁ punaratra sādharmyaṁ [|]siṁhaḥ prāṇaṁ (prāṇī)sarvveṣāṁ tiryagyonigatānāṁ prāṇināṁ vikrānta, utsāhī, dṛḍhaparākramaḥ| bhikṣurapi jāgarikānuyukta ārabdhavīryo viharati| vikrānta, utsāhī, dṛḍhaparākramaḥ| atastasya siṁhopamaiva śayyā pratirūpā bhavadi(ti), no tu pretaśayyā, devaśayyā, na kā[ma] bhogaśayyā| tathā hi te sarvva eva kusīdā, hīnavīryā, ca(ma)ndabalaparākramāḥ| api tu dharmmataiṣā yaddakṣiṇena pārśvena siṁhopamāṁ śayyāṁ kalpayato na tathā gātrāṇāṁ vikṣepo bhavati| na ca śayānasya smṛtisaṁpramoṣo bhavati| na ca gāḍhaṁ svapiti| pāpakāṁśca svapnāṁ (pnān) na paśyati| anyathā tu śayyāṁ kalpayato viparyayeṇa sarvve doṣā veditavyāḥ| tenāha dakṣiṇena pārśvena śayyāṁ kalpayati|
ālokanimittamanena sūdgṛhītaṁ bhavati| sumanasikṛtaṁ| sujuṣṭaṁ, supratividdhaṁ| yadeva manasi kurvvan sa prabhā sahagatena cittena śayyāṁ kalpayati| suptasyāpi cāsya yena na bhavati cetasaḥ [|] andhakārāyitatvamevamālokasaṁjñīśayyāṁ kalpayati|
kathaṁ smṛta[ḥ] śayyāṁ kalpayati| ya (ye) anenadharmā[ḥ]śrutā bhavanti| cintitā, bhāvitā vā, kuśalā arthopasaṁhitāstadanvayā[a]sya smṛtiryāvatsvapanakālānuvarttinī bhavati| yathāsya suptasyāpi ta eva dharmā jāgrato vā abhilapanti, teṣveva ca dharmeṣu taccittaṁ bahulamanuvicarati| iti yathāsmṛtyā yathāsmṛtaḥ| kuśalacittaśayyāṁ kalpayati| avyākṛtacitto vā[|] evaṁ smṛtaḥ śayyāṁ kalpayati|
kathaṁ saṁprajānanto (jānan) śayyāṁ kalpayati| suptasyāsya tathā smṛtasya yasminsamaye[a]nyatamānyatamenopakleśena cetasaḥ saṁkleśo bhavati| sa utpadyamānameva taṁ saṁkleśaṁ samyageva prajānāti, nādhivāsayati, prajahāti, pratividhyati| pratyudāvarttayati mānasaṁ| tenocyate saṁprajānaṁ(nan) śayyāṁ kalpayati|
kathamutthānasaṁjñāmeva manasikurvvan śayyāṁ kalpayati| sa vīryasaṁpragṛhītaṁ cittaṁ kṛtvā śayyāṁ kalpayati| supratibuddhikayā suharṣakta (suhṛṣṭacitta)stadyathā āraṇyako mṛgaḥ| no tu sarvveṇa sarvvaṁ viddhamavakramaṇanimnaṁ cittaṁ karoti| tatpravaṇaṁ| na tatprābho (bhā)ramapi (|) cāsyaivaṁ bhavati| aho batāhaṁ buddhānujñātāṁ jāgaritāṁ (kāṁ)sarvveṇa sarvvaṁ sarvvathā sampādayeyamiti| tasyāśca sampādanārthaṁ tvāśaṁsena, rasena, prayogeṇa, chandagato viharatyabhiyuktaśca [|] api cāsyaivaṁ bhavati| yathāhamadya jāgarikārthamārabdhavīryo vyahārṣaṁ, kuśalānāñca dharmāṇāṁ bhāvanāyai, dakṣo[a]nalasa, utthānasampannaḥ, śvaḥ prabhāte, nirgatāyāṁ ca rajanyāṁ, bhūyasyā mātrayā ārabdhavīryo vihariṣyāmi utthānasampanna iti| tatraikayā utthānasaṁjñayā gāḍhaṁ svapiti| yenāhaṁ (yaṁ) śaknoti laghu laghveva utthānakāle utthātuṁ, na kālātikrāntaṁ pratibudhyati| dvitīyayotthānasaṁjñayā buddhānujñātāṁ siṁ[haśa]yyāṁ kalpayatyanyūnāmanadhikāṁ| tṛtīyayotthānasaṁjñayā chandaṁna sransa(sraṁsa)yati| sati smṛtisaṁpramoṣe, satyuttaratrottaratra samādānāya prayukto bhavati| evamutthānasaṁjñāmeva manasi kurvvan śayyāṁ kalpayati|
sa rātryāḥ paścime yāme laghu laghveva prativibudhyāvaraṇīyebhyo dharmebhyaścittaṁ pariśodhayatīti| paścimo yāma uccate| yo[a]pararātraḥ sātirekapraharaṁ (raḥ)| sa cāyamālokasaṁjñī smṛtaḥ| saṁprajāna[n], utthānasaṁjñāmeva manasi kurvvan, madhyamaṁ yāmaṁ sātirekaṁ praharaṁ middhamavakrāmayitvā (krāmya), yasmiṁ (smin) samaye vyuttiṣṭhate| tatra tasmiṁ (smin) samaye vyuttiṣṭhate| karmaṇyakāyo bhavati| utthāya, nādhimātreṇa styānamiddhaparyavasthānenābhibhūtaḥ| yenāsyottiṣṭhato dhandhāyitatvaṁ vā syānmaṁdā yitacca(tva)mvā, ālasyakausīdyamvā[|] asati vā punastasmindhandhāyitatve, mandāyitatve, ālasyakausīdye, laghu laghvevotthānaṁ bhavatyābhogamātrādeva no saṁgrāmaṁ vā kṛtvā āvaraṇīyebhyo dharmebhyaḥ pariśuddhiḥ pūrvvavadvedi tavyāḥ (vyā)| ayaṁ tāvatpūrvvarātrāparaṁrātraṁ jāgarikānuyogasya vistaravibhāgaḥ|
samāsārthāḥ punaḥ katame| iha jāgarikāyogamanuyuktasya puruṣapudgalasya catvāri samyakkaraṇīyāni bhavanti| katamāni catvāri| yāvajjāgrati (gati) tāvatkuśalapakṣaṁ na riṁcati| sātatyenai[ka]pakṣyakuśaladharmabhāvanāyāṁ kālena ca śayyāṁ kalpayati| nākālena| suptaścāsaṁkliṣṭacitto middhamavakrāmayati| na saṁkliṣṭacittaḥ [|] kālena ca prativibudhyate(ti)| notthānakālamativartate| itīmāni catvāri samyakkaraṇīyānyāramya bhagavatā śrāvakāṇāṁ jāgarikānuyogo deśitaḥ|
kathaṁ ca punardeśitaḥ| yattāvadāha[|] divā caṁkramaniṣadyābhyāmāvaraṇīyebhyo dharmebhyaścittaṁ pariśodhayati| evaṁ rātryāḥ prathamayāmami (i)tyanena tāvat prathamaṁ samyakkaraṇīyamākhyātaṁ| yaduta yāvajjāgrati (garti)tāvat kuśalapakṣaṁ na riṁcati| sātatyenai[ka]pakṣyakuśaladharmmabhāvanāyāṁ| yasmāt punarāha| bahirvihārasya pādau prakṣālya, vihāraṁ praviśya, dakṣiṇena pārśvena śayyāṁ kalpayati| pāde pādamādhāyetyanena dvitīyaṁ samyakkaraṇīyamākhyātaṁ| yaduta kālena śayyāṁ kalpayati| nākālena| yatpunarāha| ālokasaṁjñī smṛtaḥ| saṁprajāna[n], utthānasaṁjñāmeva manasi kurvvan, śayyāṁ kalpayatītyanena tṛtīyaṁ samyakkaraṇīyamākhyātaṁ| yaduta asaṁkliṣṭacitto middhamavakrāmayati(kramate)| na saṁkliṣṭacitta iti| yat punarāha rātryāḥ paścime yāme laghu laghveva prativibudhya āvaraṇīyebhyo dharmebhyaścittaṁ pariśodhayatītyanena caturthaṁ samyakkaraṇīyamākhyātaṁ| yaduta kālena prativibudhyati| notthānakālamativartate| iti tatra yaduktamālokasaṁjñī smṛtaḥ, saṁprajānan, vyutthānasaṁjñāmeva manasi[kurvva]n śayyāṁ kalpayatīti| ato dvavābhyāṁ kāraṇābhyāṁ asaṁkliṣṭacitto middhamavakrāmayati| yaduta smṛtyā, saṁprajanyena, dvābhyāṁ punaḥ kāraṇābhyāṁ kālena prativibudhyate| no tu kālamativartate| yadutālokasaṁjñayā, utthānasaṁjñayā ca| kathaṁ punaḥ kṛtvā kuśalamālambanaṁ parigṛhya svapiti| saṁprajanyena, tasmāt, kuśalādā lambanāccyavamānaṁ, saṁkliśyamānaṁ cittaṁ laghu laghveva samyakprajānāti| evamasyābhyāṁ dvābhyāṁ kāraṇābhyāmasaṁkliṣṭacittasya śayyā bhavati| tatrālokasaṁjñayā, utthānasaṁjñayā ca| na gāḍhaṁ svapiti| nāsya dūrānugataṁ tanmiddhaparyavasthānaṁ bhavati| ityābhyāṁ dvābhyāṁ kāraṇābhyāṁ kālena [prati]vibudhyate(ti)| notthānakālamativartate| ayaṁ jāgarikānuyogasya samāsārtho(rthaḥ)[|]yaśca pūrvvako vistaravibhāgaḥ, yaścāyaṁ samāsārthaḥ| iyamucyate pūrvarātrāpararātraṁ jāgarikānuyuktā||
saṁprajānadvihāritā katamā| yathāpīhaikatyaḥ abhikramapratikrame saṁprajānadvihārī bhavati| ālokitavyavalokite, saṁmiṁjita(sāmmiñjita) prasārite, saṁghāṭīcīvarapātradhāraṇe| aśite, pīte, khādite, svādite, niṣaṇṇe, śayite, jāgṛte, pra[la]pite, tūṣṇīṁbhāve, nidrāklamavinodane saṁprajānadvihārī bhavati|
tatra katamo[a]bhikramaḥ| pratikramaḥ katamaḥ| abhikramapratikrame samprajānadvihāritā [katamā]|
tatrābhikramaḥ[|] yathāpīhaikatyo grāmamvā upakrāmati| grāmāntaramvā, kulamvā, [kulāntaramvā, vihāramvā], vihārāntaramvā [|]
tatra pratikramaḥ| yathāpīhaikatyaḥ grāmāntarāmvā (grāmādvā) pratinivarttate| grāmāntarādvā, kulādvā, kulāntarādvā, vihārādvā, vihārāntarādvā[|]
tatra saṁprajānadvihāritā (yāḥ)|| abhikrama[mā]ṇe (ṇo) abhikramāmīti samyageva prajānāti| atra mayā abhikramitavyaṁ| atra mayā punarnābhikramitavyamiti| samyageva prajānati| ayamvā me abhisaṁkramaṇakālaḥ ayaṁ nābhisaṁkramaṇakāla iti| samyageva prajānāti| idamasyocyate saṁprajanyaṁ [|]sa cettena saṁprajanyena samanvāgataḥ| abhikramamāṇaḥ prajānātyabhikramāmīti| yatra cānenābhikramitavyaṁ bhavati| tatra cābhikramati| kālena cābhikramati nākālena| yathā cābhikramitavyaṁ| yadrūpayā [ca] ya(rya)yā ācāreṇākalpena īryāpathena tathā abhikramatīyamasyocyate saṁprajānādvihāritā yadutābhikramapratikramaḥ (mayoḥ)|
tatra katamadālokitaṁ, katamad vyavalokitaṁ| katamā ālokitavyavalokita saṁprajānādvihāritaḥ (tā)| tasyāsya pūrvaparikī [rttiteṣu dhamaṣu] abhikramataḥ, pratikramataśca yadabuddhipūrvakamacchandapūrvakaṁ| a[ntare]ṇa cakṣuṣā rūpadarśanamidamucyate ālokitaṁ|
yatpunarupasaṁkrāntasya buddhipūrvvakaṁ prayatnapūrvvakaṁ, kṛtyapūrvvakaṁ cakṣuṣā rūpadarśanaṁ, tadyathā rājñā(jñāṁ) rājyā(jā)mātrāṇāṁ, naigamānāṁ, jānapadānāmvā, brāhmaṇānāmvā, dhanināṁ, śreṣṭhināṁ, sārthavāhānāṁ, tadanyeṣāmbāhyakānāṁlayanānāṁ, mārutānāmavarakāṇāṁ, pra(prā)sādānāṁ, harmyatalānāmiti| yadvā punaranyeṣāṁ lokacitrāṇāṁ darśanamidamucyate| vyavalokitaṁ|
yatpunarālokitaṁ ca vyavalokitaṁ ca svalakṣaṇataḥ samyageva prajānāti| yathā āloki(kayi)tavyaṁ, yathā vyavalokayitavyaṁ tadapisamyageva prajānāti| idamasyocyate saṁprajanyaṁ[|] sa tena saṁprajanyena samanvāgataḥ| sacedavalokayamāno jānātyavalokayāmīti| yaccāvalokayitavyaṁ vyavalokayitavyaṁ tadālokayati vyavalokayati| yadā ālokayitavyaṁ, vyavalokayitavyaṁ| tadā ālokayati, vyavalokayati[|] yathā ālokayitavyaṁ vyavalokayitavyaṁ tathā ālokayati, vyavalokayati| iyamasyocyate| saṁprajānadvihāritā| yadutālokitavyavalokite[|]
tatra katamat saṁmiji(sammiñji)taṁ, katamat prasāritaṁ, katamā saṁmiji(sammiñji)taprasārite saṁprajānadvihāritā| sa tathā ālokayamāno, vyavalokayamānaśca| abhikramapūrvakaṁ, pratikramapūrvakañca, yatpādau vā sammiṁjayati, prasārayati| bāhū vā saṁmi(miṁ)jayati| prasārayati| hastau vā saṁmi(miṁ)jayati, prasārayati| ityanyatamānyatamamvā aṁgapratyaṁgaṁ sammiñjiyati| prasārayatīdamucyate| saṁmi(miṁ)jita prasāritaṁ[|]sacet saṁmi(miṁ)jitaprasāritaṁ svalakṣaṇataḥ prajānāti saṁmi(miṁ)jitavyaṁ| prasāritavyañca| samyageva prajānāti| yādi ca saṁmi(miṁ)ji(jayi)tavyaṁ, yadā prasāri(rayi)tavyaṁ tadapi samyageva prajānāti| yathā ca saṁmi(miṁ)ji(jayi)tavyaṁ, yathā prasāri(rayi)tavyaṁ, tadapi samyageva prajānāti, idamasyocyate saṁprajanyaṁ|
sa tena saṁprajanyena samanvāgataḥ| sa cet saṁmija(sammiñja)yamānaḥ(yan), prasārayamāṇaḥ(yan)| jānāti| saṁmi(miṁ)jayāmi| prasārayāmīti| yacca saṁmi(miṁ)jayitavyaṁ prasārayitavyaṁ saṁmi(miṁ)jayati, prasārayati| yadā ca saṁmi(miṁ)jayitavyaṁ, prasārayitavyaṁ tadā saṁmi(miṁ)jayati, prasārayati, iyamasyocyate| saṁprajānadvihāritā yaduta saṁmiṁji(sammiñji)ta prasārite||
tatra katamat saṁghāṭīdhāraṇaṁ| katamaccīvaradhāraṇaṁ, katamat, pātradhāraṇaṁ, katamā(mat)sāṁ(saṁ)ghāṭīcīvarapātradhāraṇaṁ(ṇe)| saṁprajānadvihāritā|
yattāvadasya jyeṣṭhaṁ cīvaraṁ ṣaṣṭhikhannamvā (khaṇḍaṁ vā) navatikhannamvā(khaṇḍaṁ vā), dviguṇasīvitamvā, ekaguṇasīvitamvā iyamucyate sāṁghāṭī (saṁghāṭī)[|] tasya prāvaraṇaṁ paribhogaḥ| samyageva pariharaṇaṁ dhāraṇamityucyate|
yatpunarasya madhyamvā, kanīyo vā, ādhiṣṭhānikamvā cī[varaṁ] atirekacīvaraṁ vā| ādhiṣṭhānikaṁ vā| cīvaraṁ atirekacīvaramvā vikalpanārhaṁ vikalpayati taccīvaramityucyate| tasya prāvaraṇaṁ paribhogaḥ| samyageva pariharaṇaṁ dhāraṇamityucyate| yatpunarasyādhiṣṭhānāni kamā(rmā)yasamvā, mṛnmayamvā bhaikṣabhojanamidamucyate| pātraṁ, tasya paribhogaḥ| samyageva pariharaṇaṁ dhāraṇamityucyate|
sa cetpunarayaṁ tāṁ sāṁ (saṁ)ghāṭīṁ, cīvaraṁ, pātraṁ, dhāraṇamvā svalakṣaṇataḥ samyageva prajānāti| yacca sāṁ (saṁ) ghāṭīcīvarapātradhāraṇaṁ| kalpikaṁ, akalpikaṁ vā, tadapi samyageva prajānati| yadā ca sāṁ(saṁ)ghāṭīcīvarapātradhāraṇaṁ dhārayitavyaṁ (karttavyaṁ)| tadā samyageva prajānāti| yathā ca dhārayitavyaṁ, tadapi samyageva prajānāti| idamasyocyate| saṁprajanyaṁ| sa tena saṁprajanyena samanvāgataḥ| sacet sāṁ(saṁ)ghāṭī(ṭīṁ), cīvaraṁ, pātraṁ dhārayamāṇo jānāti dhārayāmīti| yacca dhārayitavyaṁ taddhārayati| yadā ca dhārayitavyaṁ tadā dhārayati| yathā ca dhārayitavyaṁ tathā dhārayatīyamasyocyate saṁprajānadvihāritā| yaduta sāṁ(saṁ) ghāṭīcīvarapātradhāraṇe|
tatra katamadaśitaṁ| katamatpītaṁ| katamat khāditaṁ| katamatsvāditaṁ| katamā aśitapītakhāditāsvādite [ṣu]saṁprajānadvihāritā| yaḥ kaścit piṇḍapātaparibhogaḥ sarvvaṁ tadaśitamityucyate| tasya punardvidhā bhedaḥ khāditaṁ; svāditaṁ ca| tatra khāditaṁ| manthā vā, [a]pūpā vā, odanakulmāṣamveti yadvā punaranyatamābhisaṁskārikamannaṁ vikṛtaṁ bhojyaṁ prāṇasaṁdhāraṇamidamucyate khāditamaśitamapītaṁ|
svāditaṁ katamat| tadyathā kṣīraṁ, dadhi, navanītaṁ, sarpistailaṁ, madhu, śo(phā)ṇitaṁ, mānsaṁ (māṁsaṁ), matsyā, vallūrā, lavaṇaṁ, vanaphalamvā, bhakṣa(kṣya)prakāraṁ vā idamucyate svāditamaśitamapi (pī)taṁ||
yatpunaḥ pīyate khaṇḍarasaṁ(so)vā, śarkarārasamvā (so vā), kāṁcikamvā, dadhimaṇḍamvā| śuktamvā, takramvā, antataḥ pānīyamapi [|] idamucyate pītaṁ|
sa cedaśitapītakhāditāsvāditaṁ svalakṣaṇataḥ samyageva prajānāti| yaccāśitavyaṁ, pātavyaṁ, khāditavyaṁ, svādi(dayi)tavyaṁ tadapi samyageva prajānāti| yadā cāśitavyaṁ, pātavyaṁ khāditavyaṁ, svādi (dayi)tavyaṁ tadeva (tadapi) samyageva prajānāti| yathā cāśitavyaṁ, pātavyaṁ, khāditavyaṁ| svādi(dayi)tavyaṁ| tadapi samyageva prajānāti| idamasyocyate saṁprajanyaṁ[|]
sa tena saṁprajanyena samanvāgataḥ aśamānaḥ (aśan), pibamānaḥ (piban), khādamānaḥ (khādan), svādayamānaḥ (svādayan) sa cejjānāti| aśnāmi, pibāmi, khādāmīti| yaccāśitavyaṁ, pātavyaṁ, khāditavyaṁ, tadaśnātiyāvatsvādayati| yadā cāśitavyaṁ (yāva)tsvādayitavyaṁ| tadā aśnāti, svādayati| yathā cāśitavyaṁyāvatsvādayitavyaṁ tathā [a]śnāti| yāvatsvādayitavyami (yāvatsvādayatī)yamasyocyate yāvat saṁprajānadvihāritā| yadutāśitapītakhāditāsvādite [ṣu] [||]
tatra katamadgataṁ, katamat sthitaṁ, katamanniṣaṇṇaṁ| katamacchayitaṁ| katamajjāgṛtaṁ| katamadbhāṣitaṁ, katamattū(mastū)ṣṇīmbhāvaḥ| katamā nidrāklamaprativinodanā| katamā gate, sthite, niṣaṇṇe śayite, jāgṛte, bhāṣite, tūṣṇīmbhāve, nidrāklamavinodanā [yāṁ] saṁprajānadvihāritā| yathāpīhaikatyaścaṁkrame caṁkramyate(mate), sahadharmikāṇāṁ copasaṁkrāmati| adhvānaṁ vā pratipadyate| idamasyocyate gataṁ| yathāpīhaikatyaścaṁkrame vā tiṣṭhati, sahadhārmikāṇāṁ vā puratastiṣṭhati| ācāryāṇāmupādhyāyānāṁ gurūṇāṁ gurusthānīyānāṁ idamucyate sthitaṁ| yathāpīhaikatyo maṁce, vā, pīṭhe vā, tṛṇasaṁstaraṇe vā, sanniviśati vā, sanniṣīdati vā| paryaṅkamābhujya, ṛjuṁ kāyaṁ praṇidhāya, pratimukhāṁ (khīṁ) smṛtimupasthāpyedamucyate| niṣaṇṇaṁ| yathāpī haikatyo bahirvihārasya pādau prakṣālya, vihāraṁ praviśya, dakṣiṇena pārśvena siṁhaśayyāṁ kalpayati| pāde pādamādhāya, mañce vā, pīṭhe vā, tṛṇasaṁstarake(ṇe) vā, araṇye, vṛkṣamūle vā, śūnyāgāre vā [|] idamucyate śayitaṁ|
yathāpīhaikatyo divā caṁkramaniṣadyābhyāmāvaraṇīyebhyo dharmebhyaścittaṁ pariśodhayatyevaṁ rātryāḥ prathame yāme, paścime yāme[|] idamucyate jāgṛtaṁ|
yathāpīhaikatyastathā jāgarikānuyuktaḥ anuddiṣṭāṁśca dharmānuddiśati| paryavāpnoti| tadyathā sūtraṁ, geyaṁ, vyākaraṇamiti| vistareṇa pūrvvavat| uddiṣṭeṣu ca dharmeṣu vacasā paricayaṁ karoti| yaduta vistareṇa svādhyāyakriyayā, pareṣāṁ vā vistareṇa saṁprakāśayati| kālena kālamālapati| pratisaṁmodaya[ti vi]jñaiḥ sabrahmacāribhissārddhaṁ, tadanyairvvā gṛhasthairyāvadevodyojanaṁ pariṣkārārthamidamucyate| bhāṣitaṁ|
yathāpīhaikatyo yathāśrutānāṁ, yathā parya[vā] taptānāndharmāṇāmmanasā parijitānāṁ, ekākī rahogato [a]rthaṁ ci[ntaya]ti, tulayatyupaparīkṣate| pratisaṁlīno vā punaḥ bhavatyadhyātmameva cittaṁ sthāpayati| damayati[|]śamayati| vyupaśamayati| ekotīkaroti| samādhatte[|]vipaśyanāyāmvā yogaṁ karotyayamucyate tūṣṇīmbhāvaḥ|
yathāpīhaikatyaḥ grīṣmasamaye pratyupasthite, uttaptagrīṣmaparidāhe kāle vartamāne, uṣṇana vā bādhyate| śrānto vā bhavati| klāntasyotpadyate| akāle nidrāklamaḥ svapitukāmataḥ (tā)| ayamucyate nidrāklamaḥ|
sa cet punarayaṁ gataṁ yāvannidrāklamavinodanaṁ| tatsvalakṣaṇataḥ samyageva prajānāti| yatra ca gantavyaṁ yāvannidrāklamaḥ prativinodayitavyaḥ| tadapi samyageva prajānāti| yadā ca gantavyaṁ| yāvadyathā nidrāklamaḥ| prativinodayitavyaḥ| tadapi samyageva prajānāti| yathā ca gantavyaṁ bhavati| yatra (yathā) ca yāvannidrāklamaḥ| prativinodayitavyaḥ tadapi samyageva prajānāti| idamasyocyate saṁprajanyaṁ [|]
sa tena saṁprajanyena samanvāgataḥ| gacchan yāvannidrāklamaḥ (maṁ) prativinodayan sa cejjānāti| (gacchāmi) gacchāmi yāvat (n) nidrāklamaṁ prativinodayāmi| yatra ca gantavyaṁ bhavati| yatra ca yāvannidrāklamaḥ prativinodayitavyo bhavati| tadā gacchati| tadā yāvannidrāklamaṁ prativinodayati| yathā ca gantavyaṁ bhavati| yathā yāvannidrāklamaḥ| prativinodayitavyo bhavati| tathā gacchati| tathā yāvat| nidrāklamaṁ prativinodayatīyamasyocyate (|) [ ][|]
saṁprajānadvihāritāyā[ḥ] katamā ānupūrvvo, katamā ca stutibhāvanā, yathāpīhaikatyo yaṁ yameva grāmaṁ vā nigamamvopa[ni]śritya viharati| tasyaivaṁ bhavati| mayā khalvayaṁ grāmo vā, nigamo vā piṇḍāyopa[saṁ]kramitavyaḥ| piṇḍāya caritvā, punareva vihāraṁ[prati]niṣkramitavyaṁ[|]
santi(|) punaratra kulāni grāme vā, nagare vā, yāni mayā nopasaṁkramitavyāni| tāni punaḥ katamāni| tadyathā| ghoṣaṁ(ṣaḥ), pānāgāraṁ, veśyaṁ, rājakulaṁ, caṇḍālakaṭhinamiti| yāni vā punaḥ kulānyekāntena pratihatānyapratyudāvarttāni[|] santi ca punaḥ kulāni yāni mayopasaṁkramitavyāni| tadyathā kṣatriyamahāsālakulāni vā, brāhmaṇamahāsālakulāni vā, naigamakulāni vā, jānapadakulāni vā, dhanikulāni vā, śreṣṭhikulāni vā, sārthavāhakulāni vā mayopasaṁkramitavyāni, tāni nātisāyamupasaṁkramitavyāni| tānivikālaṁ, na ca kāryavyagreṣu dāyakadānapatiṣu, na krīḍāratimaṁḍanayogamanuyukteṣu, na grāmyadharmāya pravṛtteṣu, na kupiteṣu[|] tathā copasaṁkramitavyāni yathopa saṁkramannahanna bhrāntena hastinā sārdhaṁ samāgaccheyaṁ, na bhrāntena sthena, punaḥ caṇḍenāśvena, na caṇḍayā gavā, na caṇḍena kukkureṇa, na gahanaṁ, na kaṇṭakāvāṭaṁ vā mardeyaṁ| na śvabhre, palvale, prapāte prapateyaṁ| na syandikāyāṁ, na gūthakaṭhillacandropamaśca kulānyupasaṁkrameyaṁ| hrīmānapragalbhaḥ vyavakṛṣya kāyaṁ, vyavakṛṣya cittaṁ, na lābhakāmo na satkārakāmaḥ| yathā svena lābhena sucittaḥ, sumanāstathā parasyāvipralābhena sucittaḥ, sumanāḥ ananyotkarṣī, aparapaṁsakaḥ| anukampācitto, dayācittaḥ| evaṁ ca punarupasaṁkramitavyāni| tatkuta etallabhyaṁ pravrajitena parakuleṣu yaddadatu me pare, mā vā dadatu, yāvattvaritaṁ mā dhandhamiti vistareṇa [|] upasaṁkramya ca me [mayā]pratigrahe mātrā karaṇīyā| na ca lābhahetoḥ kuhanā karaṇīyā| lapanā, naimittikatā, naiṣpeṣikatā, lābhena lābhaniścikīrṣatā karaṇīyā(ḥ)| sa ca lābhaḥ araktena paribhoktavya[ḥ], asaktenāgṛddhenāgrathitenāmūḍhitena, anadhyavasitenādhyavasāyamāpannena[|]yāni ca rūpāṇi tatropasaṁkramatā upasaṁkrāntena vā draṣṭavyāni bhavanti| tānyekatyāni draṣṭavyāni| tatra yāni na draṣṭavyāni teṣu utkṣiptacakṣuṣā bhavitavyaṁ| susaṁhṛtendriyeṇa, yāni punardraṣṭavyāni teṣu sūpasthitāṁ smṛtimupasthāpya[|]
kathaṁ rūpāṇi [punā] rūpāṇi nāvalokayitavyāni| tadyathā na narttako, na hāsako, na lāsaka iti[|] yadvā punaranyaccāvaraṇajātaṁ nṛtte vā, gīte vā, vādite vā pravṛttaṁ [|] tathā mātṛgrāmo viśeṣeṇa punaḥ śiśurudāravarṇṇo ra[ñjanī]ya iti yāni ca punā rūpāṇi dṛṣṭāni brahmacaryopaghātibhiḥ brahmacaryāntarāyāya, pāpakānāṁ cākuśalānāmvitarkāṇāṁ samudācārāya samvartteran| tadrūpāṇi rūpāṇi nāvalokayitavyāni, na vyavalokayitavyāni [|]
kathaṁ rūpāṇi punā rūpāṇi draṣṭavyāni| tadyathā jīrṇṇamvā, vṛddhamvā, mahallakamvā, khuru khuru praśvāsakāyaṁ, purataḥ prābho (bhā) rakāyaṁ daṇḍabhavaṣṭabhya, pravepamānakāyena ābādhikamvā, duḥkhitambāḍhaglānaṁ, ādhmātapādamādhmātahastamādhmātodaramādhmātamukhaṁ, pāṇḍukavivarṇṇaṁ, dadrūlamvā, kacchū(ṇḍū) lamvā, kuṣṭhitamvā, duḥkhitahatagātraṁ| pakvagātramupahatendriyaṁ| mṛtamvā kālagataṁ, ekāhamṛtamvā, dvāhamṛtamvā, saptāhamṛtamvā| kākaiḥ kuraraiḥ khādyamānaṁ, gṛddhaiḥ, śvabhiḥ, śrṛgālairvvividhairvvā tiryagjātigataiḥ prāṇibhirbhakṣyamāṇamarhniyamāṇamvā, maṁce āropyopari vitānena prasāritena, puna(ra)ḥ pṛṣṭhataśca mahājanakāyena rodamānena, krandamānena, tasmā (syā) vakīrṇṇapramuktakeśena, tathā śokajātaṁ, duḥkhajātaṁ| paridevajātaṁ| daurmanasyajātaṁ, upāyāsajātaṁ yanmayā draṣṭavyamityevaṁ rūpāṇi cānyāni caivaṁbhāgīyāni rūpāṇi draṣṭavyāni| yāni brahmacaryānugrahāya, kuśalānāṁ ca vitarkāṇāṁ samudācārāya (ṁ) samvarttante| na kāyapracālakamupasaṁkrāmitavyaṁ, na bāhupracālakaṁ, na śīrṣapracālakaṁ, noccagmikayā na hastāvalagnikayā, na soḍḍhakkikayā, nānanujñātena| nā (ā)sane niṣattavyaṁ| nā[a]pratyavekṣyāsanaṁ, na sarvvakāyaṁ samavadhāya, na pāde pādamādhāya, na sakthi sakthinā, nābhisaṁkṣipya pādau, nābhivikṣipya pādau, nodguṇṭhikayā kṛ(vṛ)tena, nocca(ddha?) stikayā, na vitasti kayā, na paryastikayā, parimaṇḍalaṁ cīvaraṁ prāvṛtya, nātyutkṛṣṭaṁ, nātya[pakṛ]ṣṭaṁ, na hamdhī (sti)śuṇḍakaṁ, na tālavṛntakaṁ, na nāgaphalakaṁ| na kulmāṣapiṇḍikaṁ prāvaritavyaṁ, nānāgate khādanīye pātramupanāmayitavyaṁ, na ca khādanīyabhojanīyasyopari kāra[yitavyaṁ]| nā[']nāstīrṇṇe pṛthivīpradeśe prapāte prābho (bhā?) re pātraṁ sthāpayitavyaṁ, sāvadānaṁ (ḥ) piṇḍapātaṁ (taḥ) paribhoktavyaṁ (vyaḥ)| no(na o)danena snāpikaṁ pratichā(cchā)dayitavyam| na sūpikenodenamatittinikāyogamanuyuktena (sūpikena, na odanena, na tittinikāyogamanuyuktena) paribhoktavyaṁ, nātisthūlaṁ, nātiparīttaṁ parimaṇḍalayā ['']lopamālopayitavyaṁ (ālopa ālopayitavyaḥ)| na hastāvalehakaṁ (kaḥ), na pātrāvalehakaṁ (kaḥ)| na hastasaṁthūnakaṁ (kaḥ), na pātrasaṁthūnakaṁ(kaḥ)| na kabaḍacchedakaṁ (kaḥ)piṇḍapātaṁ(taḥ) paribhoktavyaṁ(vyaḥ)|| vihāragatenāpi me (mayā) tebhyaḥ kulebhyaḥ pratyāgatena, (pratyāgatena) pratiniṣkrāntena, divā vā, rātrau vā, prātipudgalike caṁkrame caṁkramitavyam| na parakṣye (parokṣe)| aviśvāsya, apravāritena, anuddiṣṭena, śrāntakāyena, klāntakāyena, nauddhatyābhinigṛhīte citte kuśalapakṣaprayuktenāmanasikārānugatenāntargatairindriyairabahirgatena mānasena, nātidrutaṁ, nāticapalaṁ, naikāntena gamanapratyāgamanapratisaṁyuktena, kālena kālaṁ gacchatā, kālena kālaṁ tiṣṭhatā, tathā sve vihāre| sve parigaṇe, svakyāṁ kuṭikāyāṁ, uddeśikāyāṁ, prātipaudgalikāyāṁ, na parapakṣyāyāmaviśvāsyāyāmapravāritāyāṁ, tathā maṁce vā, pīṭhe vā, tṛṇasaṁstarake (ṇe) vā, araṇye vā, vṛkṣamūle vā, śūnyāgāre vā, niṣattavyaṁ| paya(rya)ṅkamābhujya, ṛjuṁ kāyaṁ praṇidhāya, pratimukhāṁ(khīṁ)smṛtimupasthāpya, rātryā madhsame yāme svapitavyam| divāpūrvakañca(śca) yāmaṁ(maḥ)kuśalapakṣeṇātināmayitavyaṁ(vyaḥ)| evaṁ ca punaḥsvapitavyaṁ [|]|
ālokasaṁjñinā smṛtena saṁprajā[nā]nena, utthānasaṁjñāmeva manasi kurvatā, rātryā[ḥ]paścime yāme laghuladhveva prativibudhya, bhāṣye vā, svādhyāyakriyāyāṁ vā yogaḥ karaṇīyaḥ| prahāṇe vā, pratisaṁlayane, dharmacintāyāṁ, lokāyatāśca maṁtrā vivarjayitavyāḥ (|) citrākṣara[-|]ścitrapadavyaṁjanā, anarthopasaṁhitā ye nābhijñāyai, na sambodhāya, na nirvāṇāya samvartante| ye vā punardharmāstathāgatabhāṣitā, gaṁbhīrā, gaṁbhīrābhāsā[ḥ], śūnyatāpratisaṁyuktā, idaṁpratyayā(yatā)pratītyasamutpādānulomāste satkṛtyodgṛ(dgra)hītavyāḥ| dṛḍhañca, sthirañca, sūdgṛhītāśca, na nāśayitavyāḥ| pratipattyā [ḥ] sampādanārthaṁ, na lābhasatkāra hetoḥ[|]te ca punardharmā vacasā suparijitāḥ kartavyāḥ| na ca saṁgaṇikayā atināmayitavyaṁ, na karmārāmatayā, na bhāṣyārāmatayā, kālena ca kālamupasthitayā smṛtyā vijñāsya(ssa)brahmacāriṇaḥ, ālapitavyāḥ, saṁlapitavyāḥ, pratisaṁbodhayitavyāḥ, paripṛcchana[jātī]yena ca bhavitavyaṁ, kiṁkuśalagaveṣiṇā|| anupalaṁbhacittena, mitavādinā, yuktabhāṇinā, praśāntabhāṇinā ca|| pareṣāṁ dhā(dha)rmyāṁ kathāṁ kathayitvā tvakāmena tūṣṇīṁbhāvena ca ye pāpakā akuśalā vitarkā nātitarkayitavyāḥ| na cāyoniśodharmacintāyuktena|
evaṁ rūpā anena bahavo dharmā udgṛhītā bhavanti| dhṛtā, vacasā parijitā, manasā cānvīkṣitā [ḥ]| dṛṣṭyā suprativiṣṭāḥ (viddhāḥ)| evaṁ bahuśruto bhavati|
kathamadhigantā bhavati| lābhī bhavatyanityasaṁjñāyāḥ, anitye duḥkhasaṁjñāyā, duḥkhe'nātmasaṁjñāyāḥ, āhāre pratikūlasaṁjñāyā, vilohitakasaṁjñāyā, vikṣiptakasaṁjñāyā, asthisaṁjñāyāḥ, śūnyatāpratyavekṣaṇasaṁjñāyā[|] lābhī bhavati (|) prathamasya dhyānasya, dvitīyasya, tṛtīyasya, caturthasyākāśānantyā yatanavijñānānantyāyatanā['']kiṁcanyāyatananaivasaṁjñānāsaṁjñāyatanasya, maitryāḥ, karuṇāyā, upekṣāyā, muditāyāḥ, srota āpattiphalasya, sakṛdāgāmiphalasyānāgāmiphalasya ca, dviviṣayasya, pūrvvenivāsasya, divyasya śrotrasya, cyutyupapādasya, cetaḥparyāyasyārhattvasyāṣṭavimokṣadhyāyitvasya[|]śakto bhavati| pratibalaśca pareṣāṁ tribhiḥ prātihāryairavavadituṁ| ṛddhiprātihāryeṇa, ādeśanāpratihāryeṇa, anuśāsanāprātihāryeṇa[|] evamadhigantā bhavati|
kathamanukampako bhavati| pareṣāmantike kāruṇiko bhavati| dayāpannaḥ, arthakāmo bhavati| hitakāmaḥ, sukhakāmaḥ, sparśakāmaḥ, yogakṣemakāmaḥ[|] evamanukampako bhavati|
kathamapratikhinnamānaso bhavati| va(ra)tisaṁdarśako bhavati| samādāpakaḥ, samuttejakaḥ saṁpraharṣakaḥ, ājñāsī catasṛṇāmparṣadāṁ, dharmadeśanāyai dakṣo bhavatyanalasa, utthānasampannaḥ| ārabdhavīrya, ārabdhavīrya jātīyaḥ[|] evamaparikhinnamānaso bhavati|
kathaṁ kṣamāvān bhavati| ākruṣṭo na pratyākrośati | roṣito na pratiroṣayati| vādito na prativādayati| maṇḍito na pratimaṇḍayati| [anena dānapratyarthādāna(pratyādāna)samo bhavati] pragāḍheṣvapi bandhaneṣu, rodhaneṣu, tāḍaneṣu, tarjaneṣu, che(cche)daneṣu, ātmāparādhī bhavati| karmavipākañca pratisarati| na pareṣāmantike kupyati| nāpyanuśayaṁ vahati| iti vimānito [a]pi, vivarṇṇito[a]pi, vijugupsito [a]pi, na vikṛmimāpadyate| nānyatrārthāyaiva cetayate kṣamaśca bhavati| śīta[syo]ṣṇasya, jighatsāyā, pipāsāyā, daṁśamaśakavātātapasarīsṛpasampannānāṁ, parato duruktānāṁ, durāgatānāṁ(nāṁ), patanapakṣāṇāṁ, śārīrikāṇāṁ vedanānāṁ, duḥkhānāṁ, tīvrāṇāṁ, kharāṇāṁ, kaṭukānāṁ, a[mana]āpānāṁ, prāṇahāriṇīnāṁ kṣamo bhavatyadhivāsanajātīyaḥ| evaṁkṣamāvān bhavatya[sā]viti||
kathaṁ viśārado bhavati| asaṁlīnacittaḥ[|] parṣadi dharmaṁ deśayati| agadgadasvaraḥ, asaṁpramuṣitasmṛtipratibhānaḥ| na cāsya śāradyahetoḥ, śāradyanidānaṁ bhayamvā ājapati, samāviśati, nāpi kampābhyāṁ svedo mucyate, rogaklamebhyo vā[|] evaṁ viśārado bhavati|
kathaṁ vākkaraṇenopeto bhavati| pauryā(ryayā)vācā samanvāgato bhavati| valgūnyavispa(valgunyā, vispa)ṣṭayā, vijñeyayā, śravaṇīyayā, apratikūlayā, aniśritayā, (a)paryāptayā[|] evamvākkaraṇenopeto bhavati| kalyāṇavādī|
sa ebhiraṣṭābhiḥ kāraṇaiḥ samanvāgataścodako bhavati| smārakaḥ, avavādakaḥ, anuśāsako, dharma deśakaḥ ||]
kathaṁ codako bhavati| yadutādhiśīle ca śīlavipattyā, adhyācāre ācāravipattyā, dṛṣṭena, śrutena, pariśaṁkayā codayati| bhūtena, nābhūtena, kālena nākālenārthopasaṁhitena nānā(na)rthopasaṁhitena, ślakṣṇena, na paruṣeṇa, mitravattayā, na dveṣāntareṇa[|] evaṁ codako bhavati|
kathaṁ smārako bhavati| āpattimvā smārayati| dharmaṁ cā(vā)rthamvā[|]
kathamāpattiṁ smārayati| yathāpi tadāpatti madhyāpadyamānaḥ smarati| tamenaṁ smārayati| āyuṣmannamuṣmindeśe, amuṣmin, vastuni, amuṣmin kāle, evaṁ rūpaṁ, caivaṁ kālamāpanna ityevamāpattiṁ smārayati|
kathaṁ dharmaṁ smārayati| yathāpi tacchrutānudgṛhītān dharmānekākī smarati| smartumicchati| tadyathā sūtraṁ, geyaṁ, vyākaraṇamiti vistareṇa pūrvvavanna smarati| tamena (naṁ)smārayati| utsmāraṇikāmvāsyānuprayacchati| āpṛcchanaparipṛcchanikāṁ vā, evaṁ dharmāna smārayati|
kathaṁ dharma (arthaṁ) smārayati| yathāpi nathāṁ (cārthān) vismārayati (vismarati)| tamenaṁ smārayati| punarapi pratinavīkaroti| uttānī karoti| deśayati, saṁprakāśayati| yaccāpi kuśalamarthopasaṁhitaṁ, brahmacaryopasaṁhitaṁ| ciraka(kṛ)taṁ, cirabhāṣitamapyanusmārayitā bhavati| evaṁ smārako bhavati|
kathamavavādako bhavati| prāvivekye pratisaṁlayane, yoge, manasikāra(re), śamathavipaśyanāyāṁ kālena kālamānulomikaṁ avavādaṁ pravarttayati| kālena ca kālaṁ tatpratisaṁyuktāṁ kathāṁ karoti| tadyathā cetovinivaraṇasāṁpreyagāminīṁ śīlakathāmvā, prajñākathāmvā, vimuktikathāmvā, alpecchakathāmvā, vimuktijñānadarśanakathāmvā, saṁtuṣṭikathāmvā, prahāṇakathāṁ, virāgakathāṁ, nirodhakathāṁ, apacayakathāṁ, asaṁsargakathāṁ, idaṁpratyaya[tā pra]tītyasamutpādānulomān(māṁ)kathāṁ karoti| evamavavādako bhavati|
kathamanuśāsako bhavati| dharmeṇa, vinayena, samanuśāstuḥ śāsane ācāryo vā bhavati| upādhyāyo vā, sahadhārmiko vā, gururvvā, gurusthānīyo vā, anyatamānyatamasminnadhikaraṇe atisṛtaṁ, vyatikrāntaṁ viditvā| kālena kālamavasādayati| daṇḍakarmama(rmā)nuprayacchati| praṇāmayati cainaṁ| punarapi ca dharmeṇa samayepratisaṁstarasāmīcīsaṁjñaptiṁ pratigṛhaṇāti| saṁrohakaśca bhavati| karaṇīye cākaraṇīye bhāvyācārānadhyācārān adhyācīrṇṇe (carite) anadhyācīrṇṇe (carite) ca śāstyanuśāstyevamanuśāsako bhavati|
kathaṁ ca dharmadeśako bhavati| kālena kālaṁ pūrvakālakaraṇīyāṁ kathāṁ karoti| tadyathā dānakathāṁ, śīlakathāṁ, svargakathāṁ, kāmeṣvādīnava niḥsaraṇaṁ, vyavadānapakṣāndharmān vistareṇa saṁprakāśayati| kālena kālaṁ caturāryasatyapratisaṁyuktāṁ kathāṁ kathayati| duḥkhaṁ vā ārabhya, samudayamvā, nirodhamvā, phalamvā, saparipākāya (sattvasaṁkleśāya?) vā, satva(ttva) vyavadānāya vā, saddharmasya vā cirasthitaye, yuktaiḥ padavyaṁjanaiḥ, sahitairānulomikairānucchavikairaupāyikaiḥ, pratirūpaiḥ, pradakṣiṇairnipakasyāṁgasaṁbhāraistāṁ ca punaḥ kathāṁ kālena karoti| satkṛtyānusandhimanupatitāṁ | harṣayan, rocayannanu(yannu)tsāhayannanavasādayaṁśca yuktāṁ, sahitāṁ, avyavakīrṇṇāṁ, yathādhārmikīṁ, yathāparṣanmaitracitto, hitacittaḥ, anukampācittaḥ| aniśrito lābhasatkāraślokena cātmānamutkarṣayati| na parānpaṁsa(paṁsa)yatyevaṁ dharmadeśako bhavati|
yaścaibhiraṣṭābhi(ḥ) (samanvāgato) raṁgaiḥ samanvāgato bhavati| evaṁ ca kālena kālaṁ codako bhavati, smārakaḥ| avavādānuśāsakastasmāt kalyāṇamitra[m]ityucyate| ayaṁ tāvat kalyāṇamitratāyā vistaravibhāgaḥ [|]
samāsārthaḥ punaḥ katamaḥ [|] sa cedayaṁ mitrasuhṛdanukampakaḥ ādita eva hitakāmo bhavati| sukhakāmaśca[|]tacca punarhitasukhaṁ yathābhūtaṁ prajānāti| aviparyasto bhavatyaviparītadṛṣṭiḥ, pratibalaśca bhavatyupāyakuśalaḥ| yadutāsyaiva hitasukhasya samudāgamāyosaṁhārāya dakṣaśca bhavatyanalasa, utthānasampanna, ārabdhavīryajātīyaḥ| yaduta tameva hitasukhopasaṁhāramārabhya[|] ebhiścaturbhiḥ kāraṇaiḥ sarvvākāraparipūrṇṇaḥ(ṁ)| samāsataḥ kalyāṇamitro (traṁ) veditavyaḥ (vyam)| ayaṁ ca punaḥ kalyāṇamitratāyāḥ samāsārthaḥ|| yaśca pūrvvo vistaravibhāgaḥ, yaścāyaṁ samāsārtha iyamucyate kalyāṇamitratā||
saddharmaśravaṇacintanā katamā| saddharma ucyate buddhaiśca buddhaśrāvakaiśca sadbhiḥ samyaggataiḥ satpuruṣairākhyātaḥ| deśita uttāno vivṛtaḥ| saṁprakāśitaḥ| sa punaḥ katamaḥ| tadyathā sūtraṁ, geyaṁ, vyākaraṇamiti vistareṇa pūrvvavat| dvādaśāṁgavacogataṁ saddharma ityucyate|
tatra sūtraṁ katamat| yattatra tatra bhagavatā tāṁstān (tāni tāni) vineyācaritāni cārabhya skandhapratisaṁyuktā vā kathā kṛtā, dhātupratisaṁyuktāvā kathā kṛtā, dhātusaṁgaṇasaṁyuktā vā, āyatanapratisaṁyuktā vā| pratītyasamutpādapratisaṁyuktā vā, āhārasatyasthiti [prati] saṁyuktā vā, śrāvakapratyekabuddhatathāgatapratisaṁyuktā vā| smṛtyupasthānasamyakprahāṇadhi(rdhi)pādendriyabalabodhyaṁgamārgāṁgapratisaṁyuktā| aśubhā, ānāpānasmṛtiśikṣā[']vetyaprasādapratisaṁyuktā kathā kṛtā[|] sā ca kathā saṁgītikāraiḥ parigṛhya śāsanacirasthitaye, yathā yogamanupūrvveṇa racitā, anupūrvveṇa samāyuktā| pratirūpairnāmakāyapadavyaṁjanakāyairyaduta teṣāṁ teṣāmarthānāṁ sūcanāyai kuśalānāmarthopasaṁhitānāṁ buddhacaryopasaṁhitānāmidamucyate sūtraṁ[|]
geyaṁ katamat| yasyānte paryavasāne gāthā abhigītā, yacca sūtraṁ neyārthamidamucyate [geyaṁ]|
vyākaraṇaṁ katamat| yasmiṁchrāvake (yasmiñchrāvake)bhyo [a]bhyatītakālagato (tau)upapattau vyākriyate| yacca sūtraṁ nītārthamidamucyate| vyākaraṇaṁ[|]
gāthā katamā| yā na gadyena bhāṣitā| apitu pādopanibandhena dvipadā vā, tripadā vā, catuṣpadā vā, paṁcapadā vā, ṣaṭpadā vā iyamucyate gāthā||
udānā katamā| yatpudgalasya nāma gotramaparikīrtayitvā (kīrttya), uddiśya bhāṣitamāyatyāmvā saddharma sthitaye, śāsana sthitaye ca| iyamucyate udānā||
nidānaṁ katamat| yatpudgalasya nāmagotramparikīrtayitvā (kīrttya) uddiśya bhāṣitam| yacca vinayapratisaṁyuktaṁ sotpattikaṁ sanidānaṁ prātimokṣasūtramidamucyate [nidānaṁ][|]
avadānaṁ katamat| yatsadṛṣṭāntakamudāhataṁ| yena dṛṣṭāntena yasya prakṛtasyārthasya vyavadānaṁ bhavatīdamucyate| avadānaṁ|
vṛttaṁ katamat| yatkiṁcitpūrvvayogapratisaṁyuktamidamucyate vṛttakaṁ||
jātakaṁ katamat| yadatītamadhvānamupādāya tatra tatra bhagavataḥ cyutyupapādeṣu bodhisattvacaryā duṣkaracaryā| ākhyātā[|] idamucyate jātakaṁ||
vaipulyaṁ katamat| yatra bodhisattvānāṁ mārgo deśyate| anuttarāyai samyak saṁbodhaye| daśabalānāvaraṇajñānasamudāgamāya[|] idamucyate vaipulyaṁ||
adbhutādharmāḥ katame| yatra buddhānāñca, buddhaśrāvakāṇāṁ ca, bhikṣūṇāñca, bhikṣuṇīnāñca, śikṣamāṇānāṁ, śrāmaṇekī (rī)ṇāmupāsikānāṁ, sādhāraṇā[']sādhāraṇāśca tadanyaprativiśiṣṭāścā['']ścaryā[']dbhutasammatā guṇaviśeṣā ākhyātā ime ucyante adbhutā dharmāḥ||
upadeśāḥ katame[|] sarvvamātṛkā abhidharmaḥ sūtrāntaniṣkarṣaḥ| sūtrāntavyākhyānamupadeśa ityucyate|
taccaitad dvādaśāṁgavacogatamasti sūtramasti vinayaḥ, astyabhidharmaḥ| tatra yattāvadāha| sūtraṁ geyaṁ vyākaraṇaṁ gāthodānāvadānavṛttakajātakavaipulyādbhutadharmā iti| idaṁ tāvatsūtraṁ| yatpunarāha| nidānamityayamucyate| vinayaḥ| yatpunarāha| upadeśā iti| ayamucyate| abhidharmaḥ|
taccaitad dvādaśāṁ [gaṁśru]taṁ piṭakatrayasaṁgṛhītaṁ| sadbhiḥ samyaggatairdeśitaṁ| saddharma ityucyate| tasya śravaṇaṁ| saddharmaśravaṇaṁ[|] tatpunaḥ katamat| yathā pīhaikatyaḥ sūtradharo vā bhavati| vinayadharo vā| mātṛkādharo vā, sūtravinayadharo vā, sūtrābhidharmadharo vā, vinayamātṛkādharo vā| idamucyate saddharmaśravaṇaṁ| tatpunaḥ| śravaṇaṁ dvividhaṁ| vyaṁjanaśrama(va)ṇamarthaśravaṇaṁ ca|
cintanā katamā| yathāpīhaikatyastāneva yathāśrutāndharmānekākī rahogataḥ| ṣaḍacintyāni sthānānitadyathā, ātmacintāṁ, sattvacintāṁ, lokacintāṁ, satvā(ttvā)nāṁ karmavipākacintāṁ, dhyāyināṁ dhyāyiviṣayaṁ, buddhānāṁ buddhaviṣayaṁ varjayitvā svalakṣaṇataḥ| sāmānyalakṣaṇataśca cintayati|
sā punaḥ cintā dvividhā gaṇanākārāsaha gaṇanāyogena dharmeṇa| tulanākārama(rā), yuktyā guṇadoṣaparīkṣaṇākārā[ca][|] sa cetskandhapratisaṁyuktāṁ deśanāṁ cintayati| sa cedanyatamānyatamānyatamāṁ pūrvvaniviṣṭāṁ deśanāṁ cintayatyābhyāṁ cintayati| yathā punaḥ kathami tirūpamucyate| daśa rūpīṇyāyatanānīti| yacca dharmāyatanaparyāpannaṁ rūpaṁ sa ca rūpaskandhaḥ, tisro vedanā vedanāskandhaḥ| ṣaṭ saṁjñākāyāḥ saṁjñāskandhaḥ| ṣaṭ cetanākāyāḥ cetanāskandhaḥ| ṣaḍ vijñānakāyā vijñānaskandha ityevaṁ gaṇanāsaṁkhyākārāṁ skandha [gaṇanāṁ] cintayatyuttarottaraprabhedena yena vā punarasyāḥ saṁkhyāgaṇanā kārāyāścintāyā apramāṇaḥ praveśanayo veditavyaḥ|
kathaṁ yuktyupaparīkṣākārayā cintayā skandhadeśanāṁ cintayati| catasṛbhiryuktibhirupaparīkṣate| katamābhiścatasṛbhiryadutāpekṣāyuktyā, kāryakāraṇayuktyā, upapattisādhanayuktyā| dharmatāyuktyā||
apekṣāyuktiḥ katamā| dvividhā apekṣā utpatyapekṣā prajñaptyapekṣā ca| tatrotpattyapekṣā yairhetupratyayaiḥ skandhānāṁ prādurbhāvo bhavati| tasyāṁ skandhotpattau te hetavaste, pratyayā apekṣyante| yairnāmakāyapadakāyavyaṁjanakāyaiḥ skandhānāṁ prajñaptirbhavati| tasyāṁ skandhaprajñaptau te nāmapadakāyavyaṁjanakāyā apekṣyante| iyamucyate skandheṣūtpattyapekṣā| prajñaptyapekṣatā (kṣā)ca| yā cotpattyapekṣā| yā ca prajñaptyapekṣā sā yuktiryoga upāyaḥ| skandhotpattaye| skandhaprajñaptaye tasmādapekṣāyuktirityucyate|
kāryakāraṇayuktiryā [ta]dutpannānāṁ skandhānāṁ svena hetunā svena pratyaryena tasmiṁstasmin svakāryakaraṇe viniyogastadyathā| cakṣuṣā rūpāṇi draṣṭavyāni| śrotreṇa śabdā[ḥ] śrotavyāḥ| yāvanmanasā dharmā vijñeyā iti| rūpeṇa cakṣuṣo gocare avasthātavyaṁ| śabdena śrotrasya, evaṁ yāddharmairmanasa iti| yadvā punaranyadapyevaṁbhāgīyaṁ| tatra tatra dharmāṇāmanyo[a]nyaṁ kāryakāraṇe pratiyuktiryoga upāya iyamucyate| kāryakāraṇayuktiḥ|
upapattisādhanayuktiḥ katamā[|] anityā[ḥ]skandhā iti, pratītyasamutpannā, duḥkhā[ḥ], śūnyā, anātmāna iti tribhiḥ pramāṇairupaparīkṣate yadu(ta)tāptāgamena, pratyakṣeṇānumānena ca[|]ebhistribhiḥ pramāṇairūpapattiyuktaiḥ satāṁ hṛdayagrāhakairvyavasthāpanā sādhanā kriyate| yaduta skandhānityatāyā vā, pratītyasamutpannatāyā vā, duḥkhatāyā [ḥ], śūnyatāyā, iyamucyate upapattisādhanayuktiḥ|
dharmatāyuktiḥ katamā| kena kāraṇena tathābhūtā ete skandhā[ḥ], tathābhūto lokasanniveśaḥ kena kāraṇena kharalakṣaṇā pṛthivī, dravalakṣaṇā āpaḥ, uṣṇalakṣaṇaṁ tejaḥ [ḥ], samudīraṇalakṣaṇo vāyuḥ, (|) anityāḥ, skandhā [ḥ], kena kāraṇena śāntaṁ nirvvāṇamiti| tathā rūpaṇalakṣaṇaṁ rūpaṁ| anubhavalakṣaṇā vedanā, saṁjānanalakṣaṇā saṁjñā, abhisaṁskaraṇalakṣaṇāḥ saṁskārāḥ, vijānanālakṣaṇaṁ vijñānamiti| prakṛtireṣāṁ dharmāṇāmiyaṁ svabhāva eṣa īdṛśaḥ| dharmataiṣā caiva cāsau dharmatā| saivātra yuktiryoga upāyaḥ [|] evaṁ vā etat syāt| anyathā vā, naiva vā syāt, sarvvatraiva ca dharmataiva pratiprasaraṇadharmataiva yuktiḥ| cittanidhyāyanāya, cittasaṁjñāpanāya iyamucyate dharmatāyuktiḥ|
evaṁ catasṛbhiryuktabhiḥ skandhadeśanā upaparīkṣyata iti| yāvatpunaranyā kāciddeśanā iti yā evamābhyāṁ dvābhyāmākārābhyāṁ gaṇanāsaṁkhyākārā ca yuktyupaparīkṣaṇākārā ca samyagupanidhyāyanā tasyāstasyā deśanāyāiyamucyate| saddharmaśravaṇacinta[nā]||
anantarāyaḥ katamaḥ [|] anantarāyo dvividhaḥ| adhyātmamupādāya bahirdhā ca[|] tatrādhyātmaṁ bahirdhā copādāyāntarāya(yaṁ)vakṣyati| tadviparyayeṇa[|] nantarāyo veditavyaḥ|
adhyātmamupādāyāntarāyaḥ katamaḥ| yathāpīhaikatyaḥ pūrvvameva kṛtapuṇyo bhavati| saukṛtatvāt puṇyānāṁ ca lābhī bhavati| kālena kālamānulomikāṁ (kānāṁ, keṣu)jīvitapariṣkārāṇāṁ (reṣu)| yaduta cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ (reṣu) tīvrarāgo bhavatyāyata (na)rāgaḥ| tīvradveṣaḥ āyata(na)dveṣaḥ| tīvramoha āyata(na)mohaḥ| pūrvvaṁ vānenā ['']bādhasaṁvarttanīyāni karmāṇi kṛtāni bhavanti| yaddhetorābādhabahulo bhavati| dṛṣṭa eva dharme viṣamacārī bhavati| yo (ye)nāsyābhīkṣṇaṁ vāto vā kupyati, pittamvā, śleṣmamvā, viṣūcikā vā kāye santiṣṭhate| bhojanaguruko bhavati| bahvartho, bahukṛtyo, gaṇasannipātabahulo bhavati| karmārāmo vā, bhāṣyārāmo vā, nidrārāgaḥ (maḥ), saṁgaṇikārāmaḥ| ātmasaṁpragrāhakaścapalaḥ, pramattaḥ kudeśavāsī vā| ityevaṁbhāgīyā antarāyā adhyātmamupādāya veditavyāḥ|
bahirdhopādāyāntarāyāḥ katame[|] tathāpi tadasatpuruṣāpāśrayaḥ| yato na labhate kālena kālamānulomikīmavavādānuśāsanīṁ [|] kudeśe vā vasati| yatrāsya vāsa(saṁ)kalpayato divā vāgraviloko(vogro raverāloko) bhavati| prabhūtaḥ, rātrau vā[|] uccaśabdo, mahāśabdomahājanakāyasya nirghoṣaḥ| tīvrakaṭukaśca vātātapasaṁsparśo, manuṣyādapi bhayamayamevaṁbhāgīyo bahirdhāpāyā(rdhopādāyā)ntarāyo veditavyaḥ| ayaṁ tāvadvistaravibhāgasyā(gaḥ)||
samāsārthaḥ punaḥ katamaḥ| samāsatastrividho [a]ntarāyaḥ| prayogāntarāya[ḥ], prāvivekyāntarāya[ḥ] | pratisaṁlayanā ntarāyaśca|
tatra prayogāntarāyo yenāntarāyeṇa samava[hitena] saṁmukhībhūtenāśakto bhavatyapratibalaḥ sarvveṇa sarvvaṁ kuśalapakṣaprayoge[|]sa punaḥ katamaḥ| yadā[''] bādhako bhavati, bāḍhaglānaḥ, abhīkṣṇamasya vāto vā kupyate, pittamvā, śleṣmamvā (ṣma vā), viṣūcikā vāsya kāye santiṣṭhate[|] api tvasya daśati vṛściko vā, śatapadī vā, manuṣyo vainaṁ viheṭhayatyamanuṣyo vā[|]na ca lābhī bhavati cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāmayamevaṁbhāgīyaḥ prayogāntarāyo veditavyaḥ|
prāvivekyāntarāyaḥ katamaḥ [|] yadbhojanaguruko bhavati, bahvartho, bahukṛtyo, bahukaraṇīyaḥ, karmārāmaratiṁ rato bhavati| teṣu teṣvitikaraṇīyeṣu prasṛtamānasaḥ| bhāṣyārāmo bhavati| śaktaḥ pratibalaḥ san| prāvivekyaprahāṇe, pratisaṁlayane, bhāvanāyāmuddeśamvādhyāyamātrakena(ṇa) saṁtuṣṭo nidrārāmo bhavati| styānamiddhaparyavasthitaḥ, kusīdajātīyo nidrāsukhaṁ, pārśvasukhaṁ, śayanasukhaṁ ca svīkaroti| saṁgaṇikārāmo bhavati sārdhaṁ gṛhasthapravrajitaiḥ| rājakathāmvā karoti| corakathāṁ vā, annakathāṁ vā, pānakathāṁ vā, vastukathāṁ vā, veśyākathāṁ vā, vīthīkathāmvā janapadamahāmātrākhyānakathāmvā, samudrākhyānakathāmvā [|] ityevaṁ bhāgīyayā anarthopasaṁhitayā kathayā kālamatināmayati| tatra cābhi ra (ma) to bhavatyabhīkṣṇeṇa(na)gaṇasannipātabahulo bhavati| teṣu teṣvadhikaraṇeṣu vyākṣiptamānaso bhavati| vyākulamānasaḥ| saṁsargārāmo bhavati| gṛhasthapravrajitānāmasamavahitānāṁ ca viyogaṁ gacchati| prapaṁcārāmo bhavati| prapaṁcarataḥ avakramaṇīyeṣu pūrvvaṁgamaḥ, prāvivekyeṣu nikṣiptadhuraḥ| idamevaṁbhāgīyo(ima evaṁ bhāgīyā) dharmāḥ pravivekāntarāyo veditavyaḥ| yaiḥ samavahitaiḥ saṁmukhībhūtairna sukaraṁ bhavatyaraṇyavanaprasthāni prāntāni śayanāsanānyadhyāvasituṁ| araṇyāni vā vṛkṣamūlāni vā śūnyāgārāṇi vā[|]
pratisaṁlayanāntarāyaḥ katamaḥ[|] tadyathā pratisaṁlayanamucyate śamatho vipaśyanā ca| tatrāsti śamathāntarāyaḥ| asti vipaśyanāntarāyaḥ| tatra śamathāntarāyaḥ pra[bhinnaḥ]adeśavāsaśca| yathāsya pramattasya styānamiddhaṁ vā cittaṁ paryavanahati| śamathamātramvā āsvādayati| līnatvāya vā cittamupanāmayati| andhakārāyitatvaṁ vā cetaso bhavati| yadrūpeṇa cādeśavāsena| manuṣyakṛto vā parataḥ saṁghaṭṭo bhavati| yenāsya cittambahirdhā vikṣipyate[|] ayaṁ śamathāntarāyaḥ| pratisaṁlayanāntarāyo veditavyaḥ|
vipaśyanāntarāyaḥ katamaḥ| yadutātmasaṁgrāhaścāpalyañca|
tatrātmasaṁgraho yathāpi tadahamasmyuccakulaḥ pravrajitaḥ| alīnaḥ| anye ca na tathetyātmānamutkarṣayati| saṁgṛhṇāti| parāṁśca pansa(paṁsa)yati| evamāḍhyakulapravrajitaḥ, adīnaḥ, evamabhirūpo darśanīyaḥ, prāsādika, evaṁ bahuśrutaḥ, sannicayaḥ| evamahamasmin kalyāṇavākyo vākkaraṇenopetaḥ, anye ca bhikṣavo na tatheti| ātmānamutkarṣayati| saṁpragṛhṇāti| parāṁśca pansa(paṁsa)yati| sa ātmānaṁ saṁpragṛhṇātyete bhavanti| bhikṣavaḥ, sthavirā, ratijñā, abhyavatīrṇṇabrahmacaryāḥ, tānna kālena kālaṁ paripṛcchati| paripraśnīkaroti| te cāsya na kālena kālamavivṛtāni ca sthānāni vivṛṇvanti| vivṛtāni ca sthānāni vivṛṇvanti| na ca gambhīramarthapadaṁ| sādhu ca suṣṭhu ca prajñayā pratividhya saṁprakāśayanti yāvadeva jñānadarśanasya viśuddhaye| evamasya sa ātmasaṁgrahaḥ|
āntarāyiko bhavati| yaduta vipaśyanāyāḥ[|] punaraparamalpamātrakasyāvaramātrakasya jñānadarśanamātrakasya sparśavihāramātrakasya lābhī bhavati| sa tena jñānamātrakeṇa| darśanamātrakeṇātmānamutkarṣayati| saṁpragṛhṇāti| sa ātmānaṁ saṁpragṛhṇaṁstāvatā saṁtuṣṭo bhavati nottari vyāyacchate| evamasyāntarāyaḥ
kṛto bhavati| ātmasaṁpragraheṇa yaduta vipaśyanāyāḥ (nayā)[|] capalo vā punaḥ anupaśāntendriyo bhavati| uddhatendriyaḥ, unnatendriyaḥ| sa dūṣitacittī bhavati| subhāṣitabhāṣī, duṣkṛtakarmakārī, na sthiraṁ dharmāṁścintayati| na dṛḍhaṁ cintayati| yena vipaśyanāṁ na pūrayati na viśodhayatyevamasya cāpalyaṁ| antarāyo bhavati| yaduta vipaśyanāyā iti|
dvau dharmau śamathāntarāyau| yaduta pramādaḥ, ādeśavāsaśca[|] dvau dharmau vipaśyanāntarāyau yadutātmasaṁpragrahaścāpalyañca| iti yaśca śamathāntarāyaḥ| yaśca vipaśyanāntarāyaḥ| ayamucyate pratisaṁlayanāntarāyaḥ|
ayaṁ ca punarantarāyasya samāsārtha iti| yaścāyaṁ samāsārthaḥ| yaśca pūrvvako vistaravibhāgaḥ| tadekatyamabhisaṁkṣipyāntarāya ityucyate| asya cāntarāyasya viparyayeṇā[na]ntarāyo veditavya iti| ya eṣāmantarā[yā]ṇāmabhāvo vigamaḥ asaṁgatirasamavadhāra (cara)[ṇa]mayamucyate [a][na]ntarāyaḥ||
tyāgaḥ katamaḥ| yaddānamanavadyaṁ cittālaṁkārārthaṁ, cittapariṣkārārthaṁ, yogasaṁbhārārthaṁ, uttamārthasya prāptaye dadāti|
tatra ko dadāti [kasmai dadāti kutra dadāti]kena ca dadāti| kathaṁ dadāti| kasmāddadāti| yenāsya dānama[na]vadyaṁ bhavati|| āha| dātā, dānapatirdadāti| ayamucyate dātā| yasya svakaṁ dīyate| tacca dātukāmasya, nādātukāmasya, ayamucyate dānapatiḥ|
tatra kutra dadāti| āha| caturṣu dadāti| duḥkhitāyoga(pa)kāriṇe| iṣṭāya, viśiṣṭāya ca|
tatra duḥkhitāyeti| kṛpaṇā vā, adhvagā vā, yācanakā vā, andhā vā, badhirā vā, anāthā vā, apratisaraṇā vā, upakaraṇavikalā iti| ye vā punaranye[a]pyevaṁbhāgīyā[ḥ|]
upakāriṇaḥ katame tadyathā mātāpitaraṁ (rau)āpāyakapoṣakaṁ (kau), samvardhakami(kāvi)ti| ye vā punaraṭavīkāntārāduttārayanti, durbhikṣādvā, paracakrabhayādvā, bandhanādvā| ābādhakādvā hitopadeśakāścāsya bhavanti| sukhopadeśakā, hitasukhopasaṁhārakā, utpannotpanneṣu cādhikaraṇeṣu sahāyakāḥ, sahanandinaḥ, sahaśokā, āpatsu caivaṁ na parityajanti iti ye vā punaranye[a]pyevaṁbhāgīyā ima upakāriṇaḥ|
iṣṭāḥ katame[|]ye saṁstutā[ḥ] | yeṣāmasyāntike bhavati| prema vā, gauravamvā, bhaktivādo vā, ālaptakāḥ, saṁstutakāḥ sapriyakāśca bhavanti| iti vā punaranye[a]pyevaṁbhāgīyā ima ucyate iṣṭāḥ||
viśiṣṭāḥ katame[|] te śrava(ma)ṇabrāhmaṇā[ḥ] sādhurūpasammatāḥ| avyābādhyāḥ avyābādhyaratāḥ, vigatarāgāḥ, rāgavinayāya pratipannāḥ, vigatadveṣā dveṣavinayāya pratipannāḥ| vigatamohā, mohavinayāya pratipannā iti| ye vā punaranye [a]pyevaṁ bhāgīyā ima ucyante viśiṣṭāḥ||
tatra kiṁ dadātītyāha| samāsataḥ sattvasaṁkhyātamasatva (ttva)saṁkhyātaṁ ca| vastu dadāti|
tatra sattvasaṁkhyātamvastu katamat| tadyathā putradānaṁ dāsīdāsakarmakarapau [ruṣe]yahastyaśvagaveḍakakukkuṭastrīpuruṣadārakadārikamiti| yadvā punaranyadapyevaṁ bhāgīyaṁ vastu| adhyātmamvā punarupādāya karacaraṇaśiromānsa(māṁsa)rudhiravasādīnyanuprayacchati| idamapi puruṣasaṁkhyātaṁ dānaṁ yatra bodhisattvabodhāḥ saṁdṛśyante| asmiṁtvarthe nedaṁ dānamabhipretaṁ| yeṣu tu sarvveṣvasyaiśvaryaṁ bhavati| vaśitā ca prabhaviṣṇutā ca| arhati ca tānsatvā (ttvā)n pareṣāṁ pratipādayituṁ| pratipādayaṁścātmānamanavadyaṁ karoti| na taddhetostatpratyayaṁ pare manānsi (nāṁ si) pradūṣayanti| ye ca satvā (ttvāḥ) pareṣu pratipāditā (ḥ)stena vyāpāditā bhavantīdamucyate anavadyaṁ satva(ttva)vastudānaṁ||
asattvasaṁkhyātamvastu katamat| tadyathā dhana vastu, dhānyavastu| deśa vastu|
tatra dhanavastu tadyathā maṇimuktāvaiḍūryaśaṁkhaśilāpravāḍā (lā)śmagarttapusāragaṇvajātarūparajatalohitikādakṣiṇāvarta miti| yadvā punaranyadapyevaṁ bhāgīyaṁ ratnamvā, hiraṇyamvā, rūpyamvā, vastramvā, bhāṇḍopaskaraṁ vā, gandhajātaṁ vā, mālyajātamvā, idamucyate dhanaṁ|
dhānyaṁ katamat| yatkiṁñcid bhojyaṁ vā, peyamvā, tadyathā yavā vā, śālirvā, godhūmā vā, kolā vā, kulatthā vā, tilā vā, māṣā vā, ikṣurasamvā (so vā), mṛdvīkārasamvā (so vā), iti yadvā punarapyevaṁbhāgīyamidamucyate dhānyaṁ||
deśavastu katamat| tadyathā kṣetravastu gṛhavastvāpaṇavastu, puṇyaśālāvihārapratiṣṭhāpanamiti| yadvā punaranyadapyevaṁbhāgīyamidamucyate deśavastu|
tatra yacca satva (sattva) saṁkhyātamvastu idaṁ dadātīti||
kena dadatīti| yā ca alobhasahagatā cetanā, cittābhisaṁskāro manaskarma| yacca tatsamutthāpitaṁ kāyakarma| vākkarma de[śa]vastuparityāgāya, svasaṁtāne vā[|]anena dadāti|
tatra kathaṁ dadātīti| śraddhayā dadāti| āgamadṛṣṭiḥ, phaladarśī, satkṛtya dadāti| praṇatacittaḥ svahastaṁ (hastābhyāṁ) dadāti| anapaviddha[ḥ] kālena dadāti| yadaitatpareṣāmupayogyaṁ syātparānanupahatya dadāti| dharmeṇa, samayena, asāhasena, samudānayitvā (samudānīya)śuci dadāti| praṇītaṁ kalpikaṁ dadāti| yena na pare sāvadyā bhavanti| nātmā[|] abhīkṣṇaṁ dadāti| vinīya sātma[yanmalaṁ] sannidhimalaṁ ca dānaṁ dadāti| pūrvvameva dānātsumanā dadacci(daṁści) ttaṁ prasādayati| datvā vā vipratisārī bhavati| evaṁ dadāti|
kasmāddadāti| āha| kāruṇyādvā dadāti| yaduta duḥkhiteṣu kṛtajñatāyā (tayā) dadāti| yaduta upakāriṣu premṇā, gauraveṇa, bhaktyā dadāti| yaduta iṣṭeṣu laukikalokāntaraviśeṣaprārthanayā dadāti| yaduta viśiṣṭeṣu [|] tasmāt| dadātītyucyate|
ebhirākārairato[']sya gṛhiṇo vā, pravrajitasya vā cittālaṁkārārthaṁ, cittapariṣkārārthaṁ| yogasaṁbhārārthamuttamārthasya prāptaye taddānamanavadyaṁ bhavati| ayamucyate tyāgaḥ||
śramaṇālaṁkāraḥ katamaḥ [|] tadyathaikatyaḥ śrāddho bhavati| aśaṭhaḥ| alpābādhaḥ, ārabdha [vīrya] jātīyaḥ prājño [a]lpecchaḥ, saṁtuṣṭaḥ| supoṣaḥ, suka (bha)raḥ, dhutaguṇasamanvāgataḥ prāsādiko, mātrajñaḥ| satpuruṣadharmasamanvāgataḥ| paṇḍitadharmasamanvāgataḥ| paṇḍitaliṁgasamanvāgataḥ| kṣamaḥ, sū(su)rataḥ, peśalaśca bhavati||
kathaṁ śrāddho bhavati| prasādabahulo bhavati| arthakalpanābahulaḥ| vimuktibahulaḥ chandikaśca kuśaleṣu dharmeṣu[|] sa śāstari prasīdati| na kāṁkṣati| na vicikitsati| śāstāraṁ satkaroti| gurukaroti| mānayati| pūjayati| satkṛtya, gurukṛtya, mānayitvā, pūjayitvā, niśritya, viharati| yathā śāstaryevaṁ dharme| sabrahmacāriṣu, śikṣāyāmavavādānuśāsanyāṁ, pratisaṁstare apramāde, samādhāvevaṁ śrāddho bhavati|
kathamaśaṭho bhavati| rujako bhavati rujakajātīyaḥ| yathābhūtamātmānamāviṣkarttā bhavati| śāsturantike, vijñānāñca, sabrahmacāriṇāmevamaśaṭho bhavati|
kathamalpābādho bhavati| arogajātīyaḥ| samayāsādhinyā grahaṇyā samanvāgato bhavati| nātyuṣṇayā, nātiśītayā, avyābādhā(dha)yā, jātusukhayā yayāsyāśitapītakhāditāsvāditā[ni] samyakyukhena paripākaṁ gacchantyevamalpābādho bhavati|
kathamārabdhavīryajātīyo bhavati| sthāmavānviharati| vīryavānutsāhī dṛḍhaparākramaḥ| nikṣiptadhuraḥ kuśaleṣu dharmeṣu dakṣaśca bhavatyanalasa utthānasampannaḥ [|] karttā bhavati| vijñānāṁ sabrahmacāriṇāṁ kāyena vaiyāpṛtyamevamārabdhavīryo bhavati|
kathaṁ prājño bhavati| dvidhā smṛtibuddhisampanno bhavati| adhandhe[ndriyaḥ], amūḍhendriyaḥ, aneḍakaḥ, pratibalaḥ, subhāṣitadurbhāṣitānāṁ dharmāṇāṁ arthamājñātumiti| sahajayāpi buddhyā samanvāgato bhavati| prāyogikayāpi buddhyā samanvāgato bhavati| evaṁ prājño bhavati|
kathamalpeccho bhavati| yāvadbhirguṇaiḥ samanvāgato bhavatyalpecchatāmādiṁ kṛtvā taiḥ parato jñātuṁ na samanveṣate| kaści(cci)nme(nmāṁ) pare na jānīyuḥ, alpeccha[ṁ] iti vā evaṁ guṇayukta ityevamalpecho bhavati|
kathaṁ saṁtuṣṭo bhavati| itaretareṣu cīvarapiṇḍapātena, śayanāsanena tuṣṭo bhavati, saṁtuṣṭaḥ, sa labdhvā cīvaraṁ lūhaṁ vā, praṇītamvā notkaṇṭhati| na paritasyati| labdhvā ca punaḥ araktaḥ paribhuṁkte| asakta iti vistareṇa pūrvvavat| yathā cīvaramevaṁ piṇḍapātaṁ (taḥ), śayanāsanamevaṁ tuṣṭo bhavati|
kathaṁ supoṣo bhavati| ātmā asyaikaḥ poṣyo bhavati| na tu pare tadyathā dārakā vā, manuṣyā veti| ye vā punaranye [a]pi kecidyeṣāmarthāya yā (yā ya)mparyeṣṭimāpadyate| pare caivaṁ dāyakadānapatayo duṣpoṣyamiti paśye (śyeyuḥ) (n | ra)evaṁ supoṣyo bhavati|
kathaṁ subharo bhavati| alpenāpi yāpayati| lūhe nāpi yāpayatyevaṁ subharo bhavati|
kathaṁ dhutaguṇasamanvāgato bhavati| piṇḍapātiko bhavati| sāvadānapiṇḍapātikaḥ| ekāsanikaḥ, khalu paścādbhaktikaḥ| traicīvariko, nāmatikaḥ, pānsu (pāṁsu) kūlikaḥ| āraṇyako, vṛkṣa mūlikaḥ ābhyavakāśikaḥ| śmāśāniko, naiṣadyikaḥ| yāthāsaṁstarikaḥ[|] ta ete piṇḍapātacīvaraśayanāsanamārabhya dvādaśakā[dhuta] guṇā bhavanti| trayodaśā (śa) vā [|]
tatra piṇḍapātikatvaṁ bhidyamānaṁ dvidhā bhavati| prāptapiṇḍapātikaśca, sāvadānapiṇḍapātika[ta]yā veśyānuveśyakulāni bhikṣitvā, paryaṭitvā (paryaṭya), yathālabdhaṁ yathopasampannaṁ piṇḍapātaṁ paribhuṁkte, no tu uccaiḥ śuṇḍāṁ praṇidhāya kulāni upasaṁkrāmati| ato[a]haṁ lapsye, praṇītaṁ khādanīyaṁ, bhojanīyaṁ, yāvadāptaṁ [|] tatra piṇḍapātikatvamaviśeṣeṇārabhya dvādaśa bhavanti| prabhedaṁ punaḥ ārabhya trayodaśa(ḥ) [|]
tatraikāsanikatvaṁ kathamat| ekasminnāsane niṣaṇṇoyāvatparibhoktavyaṁ| tāvatparibhuṁkte| vyutthitaśca punastasmādāsanānna paribhuṁkte| idamucyate| ekāsanikatvaṁ||
khalu paścādbhaktikatvaṁ katamat| bhojanārthaṁ niṣaṇṇa stāvat(n) na paribhuṁkte| yāvatsarvvabhojanaṁ pratīcchati| yāvatā jānāti śakṣyāmi yāpayituṁ| yataśca punarjānīte na me ata uttari bhojanena kṛtyaṁ bhaviṣyatīti| tataḥ sarvvaṁ parihṛtyārabhate| pa[ri]bhoktuṁ| evaṁ khalu paścādbhaktiko bhavati|
kathaṁ traicīvariko bhavati| tribhiśca cīvarairyāpayati, sāṁghāṭinā vā, uttarāsaṁgena, aṁtarvāsena ca| trayāṇāṁ cīvarāṇāmatirekamuttaraṁ na dhārayatyevaṁ trai[cīva]riko bhavati||
kathaṁ nāmatiko bhavati|| yatkiṁciccīvaraṁ dhārayati| tricīvaramvā, atirekacīvaramvā sarvva tadaurṇṇikaṁ dhārayati| na tvanyaṁ (nyat)[|] evaṁ nāmatikaṁ dhārayati|
kathaṁ pānsu (pāṁsu) kūliko bhavati| yaccīvaraṁ parairmuktaṁ bhavati| ucchiṣṭaṁ, rathyāyāmvā, vīthyāmvā, catvare vā, śrṛṁgāṭake vā, pathi vā, utpathevā, uccārasaṁsṛṣṭamvā, prasrāvasaṁsṛṣṭamvā, uccāraprasrāvapūyarudhirakheṭāprakṣitaṁ vā[|] tato yadaśuci tadapīnaya, sāramādāya, śodhayitvā, sīvitvā, vivarṇṇīkṛtya dhārayatyevaṁ pānsu(pāṁsu) kūliko bhavati|
kathamāraṇyako bhavati| araṇye vanaprasthāni prāntāni śayanāsanāni adhyāvasati| yāni vyavakṛṣṭāni grāmanigamānāmevamāraṇyako bhavati||
kathaṁ vṛkṣamūliko bhavati| vṛkṣamūle vāsaṁ kalpayati| [vṛkṣa]mūlaṁ niśritya[|] evaṁ vṛkṣamūliko bhavati|
kathamābhyavakāśiko bhavati| abhyavakāśe vāsaṁ kalpayati| anavakāśe vivṛte da (de) śe [|] evamābhyavakāśiko bhavati|
kathaṁ śmāśāniko bhavati| śmaśāne vāsaṁ kalpayati yatra mṛtamṛto janakāyaḥ| abhinirhriyata evaṁ śmāśāniko bhavati||
kathaṁ naiṣadyiko bhavati| maṁce vā, pīṭhe vā, tṛṇasaṁstare vā niṣadyayā kālamatināmayati| no tu maṁcā (ma caṁ)vā, pīṭhaṁ vā, kuḍyamvā, (vṛkṣamūlaṁ) vṛkṣamūlamvā, tṛṇasaṁstaramvā,parṇṇasaṁstaramvā, niśritya pṛṣṭha vā (pṛṣṭhaṁ vā), pārśvamvā dadātyevaṁ naiṣadyiko bhavati|
kathaṁ yāthāsaṁstariko bhavati| yasmin tṛṇasaṁstare vā, parṇasaṁstare vā śayyāṁ kalpayati| tṛṇasaṁstaramvā, parṇṇasaṁstaramvā sakṛtyañcaiva saṁskṛtaṁ bhavati| tathaiva śayyāṁ kalpayati| no tu punarvikopayati| abhisaṁskaroti caivaṁ ya(yā)thāsaṁstariko bhavati|
kenaite dhutaguṇā ucyante tadyathā ūrṇṇā vā, karpāsaṁ vā, dhutaṁ bhavatyasaṁvṛttamiti| ta [cca ta]smin samaye mṛduca bhavati| laghu ca, karmaṇyaṁ ca, yaduta sūtrābhinirhāre vā, tūlāvahade (te?) (tūlābhinirhāre)vā [|] evameva ihaikatyasya piṇḍapātarāgeṇa piṇḍapāte cittaṁ saktaṁ bhavati| saṁsaktaṁ cīvararāgeṇa śayanāsanarā[geṇa]śayanāsane cittaṁ saktaṁ bhavati| saṁsaktaṁ| sa ebhirdhutaguṇairviśodhayati ṛjūkaroti| mṛdukarmaṇyamārjavamāsravamvidheyaṁ yaduta brahmacaryavāsāya tenocyante dhutaguṇā iti||
tatra piṇḍapātaprahīṇabhojanarāgasya prahāṇāya ekāsaniko bhavati| prabhūtabhojanarāgasya prahāṇāya nāmatiko bhavati| praṇītacīvararāgasya prahāṇāya nāmatiko bhavati| praṇītacīvararāgasya prahāṇāya traicīvariko bhavati| cīvare mṛdusaṁsparśarāgasya prahāṇāya pānsu(pāṁsu) kūliko bhavati| śayanāsanarāgaścaturvidhaḥ| tadyathā saṁsparśarāgaḥ| pratiśrayarāgaḥ| pārśvasukhaśayanasukharāgaḥ| āstaraṇapratyāstaraṇopacchādanarāgaḥ| tatra saṁsargarāgasya prahāṇāya āraṇyako bhavati| pratiśraya rāgasya prahāṇāya vṛkṣamūlikaḥ āmyavakāśikaḥ| śmāśāniko bhavati| api ca śmāśānikatvaṁ middhena rāgasya prahāṇāya bhavati| pārśvasukhaśayanāsanasukharāgasya prahāṇāya naiṣadyiko bhavati| āstaraṇapratyāstaraṇopacchāda[na]rāgasya prahāṇāya yāthāsāṁstariko bhavatyevaṁ dhutaguṇa samanvāgato bhavati|
kathaṁ prāsādiko bhavati| prāsādikenāti (bhi)kramapratikrameṇa samanvāgato bhavatyālokitavyalokitena saṁjimita (sāṁmiṁjita) prasāritena sāṁghāṭīcīvarapātradhāraṇenaivaṁ prāsādiko bhavati|
kathaṁ mātrajño bhavati| iha śrāddhā brāhmaṇagṛhapatayo vyarthaṁ pracārayati| yaduta cīvara piṇḍapāta śayanāsanaglānapratyayabhaiṣajyapariṣkāraistatra pratigra[heṇa] mātrāṁ jānāti| evaṁ mātrajño bhavati|
kathaṁ satpuruṣadharmasamanvāgato bhavati| uccakulapravrajito vā sannāḍhyakulapravrajito vā, abhirūpo vā, darśanīyaḥ, prāsādiko, bahuśrutopakaraṇenopetaḥ| anyatamānyatamasya vā jñānamātrasya darśanamātrakasparśavihāra sārthakasya lābhī sannetenātmānamutkarṣayati| parāṁśca pansa (paṁsa)yati| dharmānudharmapratipanno bhavatyevaṁ satpuruṣadharmasamanvāgato bhavati|
kathaṁ paṇḍitaliṁgasamanvāgato bhavati| karmalakṣaṇo bālaḥ, karmalakṣaṇaḥ paṇḍitaḥ| yathākathamiti bālo duścintitacintī bhavati| durbhāṣitabhāṣī, duṣkṛtakarmakārī, paṇḍitaḥ punaḥ sucintitacintī bhavati| subhāṣitabhāṣī, sukṛtakarmakārī [|] evaṁ paṇḍitaliṁgasamanvāgato bhavati|
kathaṁ kṣamo bhavati| ākruṣṭo na pratyākrośati| roṣito na pratiroṣayati| vādito na prativādayati| bhaṇḍito na pratibhaṇḍayati| sa cāyuṣmān kṣamo bhavati| śītasyoṣṇasya jighatsāyā[ḥ], pipāsāyāḥ, daṁśakamaśakavātātapasarīsṛpasaṁsparśānāṁ(ṇāṁ), parato duruktānāṁ, durāgatānāṁ, vacanapathānāṁ| śārīrikāṇāṁ vedanānāṁ, duḥkhānāṁ, tīvrāṇāṁ, kharāṇāṁ, kaṭukānāṁ, amana āpānāṁ prāṇahāriṇīnāṁ kṣamo bhavatyadhivāsanajātīyaḥ| evaṁ kṣamo bhavati|
kathaṁ (sū)surato bhavati| yathāpi tanmaitreṇa kāya karmmaṇā samanvāgato bhavati| maitreṇa vākkarmmaṇā, maitreṇa manaskarmaṇā, śāsturantike vijñānāṁ ca, sabrahmacāriṇāṁ, sādhāraṇaparibhogī ca bhavatyaparibhogī ca| bhavatyapratiguptabhojī| lābhairdhārmmikairdharmmapratilabdhaiḥ, pātragataiḥ, pātraparyāpannaiḥ śīlasāmānyagataśca bhavati| dṛṣṭisāmānyagataśca| sa ebhiḥ ṣaḍbhiḥ saṁrajanīyairdharmaiḥ (saṁraṁjanīyairdharmaiḥ) samanvāgataḥ priyakaraṇairgurukaraṇairsthavādakaraṇaiḥ sukhasaṁvāsyo bhavati| aviheṭhanajātīyaḥ| abhinandanti cainaṁ vijñāḥ| sabrahmacāriṇaḥ| ekavyavasāyaḥ| evaṁ sū(su)rato bhavati|
kathaṁ peśalo bhavati| vigatabhṛkuṭirbhavatyuttānamukhavarṇṇaḥ, smitasārddhaṁgamaḥpūrvvābhibhāṣī| priyavādī| saṁgrahaśīlaḥ| āttasantānaḥ [ḥ|] evaṁ peśalo bhavati|
sa ebhidharmaiḥ samanvāgato dharmmakāmo bhavati| guṇakāmaḥ| na lābhasatkārakīrtiślokakāmaḥ| na sa māropikayā mithyādṛṣṭyā samanvāgato bhavati| nāpyapa[vādi]kayā[|] asantaṁ dharmaṁ na samāropayati| santaṁ dharmaṁ nāpavadati| sa yattadbhavati| kathitaṁ kātheyaṁ, civā(hnā)kṣaraṁ, cihnapadavyaṁjanaṁ, lokāyatapratisaṁyuktaṁ| tannirarthakamiti| viditvā ārātparivarjayati| [na te]na dayate, na tena prīyate, tena cātmadaṁ [vā] nyī(cī)varaṁ dhārayati| gṛhasthaiḥ sārdhaṁ, saṁsargaṁ parivarjayanti (yati)| kleśavarddhanaṁ[|] āryaiḥ saha[saṁ]sargaṁ karoti| jñānaviśodhakaṁ [|] na ca mitrakulānikaroti| pratigṛhṇāti| sāme tato nidānaṁ bhaviṣyatyanekaparyāyeṇa vyākṣepād vyāpāro vā, teṣāmvā punarvipariṇāmādanyathībhāvādutpatsyante śokaparidevaduḥkhadaurmanasyopāyāsā iti| utpannotpannāṁśca kleśopakleśānnādhivāsayati| prajahāti, vinodayati, vyantīkaroti| sā (tan)me ato nidānamutpadyate dṛṣṭadhārmikaṁ vā duḥkhaṁ, sāmparāyikaṁ veti| śraddhodayaṁ ca na vinipātayati| acyutaśīlaḥ| abhraṣṭavrataḥ, śraddhādeyaṁ paribhuṅkte| na ca śraddhādeyaṁ pratikṣipati| na śikṣāṁ pratyākhyāti| ātmadoṣāntaraskhalitagaveṣī vā bhavati| praticchannakalyāṇo vivṛtapāpakaḥ| paradoṣāntaskhaliteṣu nābhogaḥ saṁvidya[te] cāpattirnāpadyate| jīvitahetorapi| āpannaśca laghu laghveva yathādharmaṁ pratikaroti| itikaraṇīyeṣu ca dakṣo bhavatyanalasaḥ, svayaṁkārī, na parataḥ kāyaparicaryāṁ paryeṣate| buddhānāṁ ca buddhaśrāvakāṇāṁ ca, acintyamanubhāvaṁ, gaṁbhīrāṁ ca deśanāmadhimucyate| na pratikṣipati| tathāgatā eva janakāḥ paśyakā (draṣṭāro) nāhamiti| dṛṣṭvā na ca svayaṁ dṛṣṭiparāmarśasthāyī bhavatyasamaṁjasagrāhī, duḥpratiniḥsargamaṁntrī[|]sa ebhirguṇairyuktaḥ, evaṁ vihārī, evaṁ śikṣamāṇaḥ, śramaṇālaṁkāreṇālaṁkṛtaḥ śobhate, tadyathā kaścideva puruṣaḥ yuvā, mananajātīyaḥ, kāmopabhogī, snātānuliptaḥ| avavādavastuprāvṛtaḥ| vividhairbhūṣaṇairalaṁkṛtaḥ śobhate| tadyathā harṣairvvā, keyūrairvvā, aṁgulimudrikayā vā, jātarūparajata mālayā[vā|] evameva sa vividhaiḥ śramaṇālaṁkārairguṇairalaṁkṛto| bhāsate, tapati, virocate| tasmācchramaṇālaṁkāra ityucyate| ayamucyate śramaṇālaṁkāraḥ||
||uddānaṁ||
syādātmaparasampatticchandaḥ śīlendriyastathā|
bhojanaṁ caiva jāgaryā saṁprajānadvihāritā||
caiva tathā śravaṇacintanā (saddharmaśravaṇacintanā)|
anantarāyastyāgaśca alaṁkāreṇa paścimaḥ||
śraddhā aśaṭhaḥ alpābādhavīrya prajñā alpecchatā saṁtuṣṭiḥ supoṣatā[||]
subharatā dhutaprāṇādikamātratā kṣānti[ḥ] saurabhyapeśalā||
|| yogācārabhūmau śrāvakabhūmisaṁgṛhītāyāṁ
prathamaṁ yogasthānaṁ||
Links:
[1] http://dsbc.uwest.edu/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A5%E0%A4%AE%E0%A4%82-%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%B8%E0%A5%8D%E0%A4%A5%E0%A4%BE%E0%A4%A8%E0%A4%AE%E0%A5%8D