The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
samādhiparivartaḥ |
tatra bhagavān punarapi candraprabhaṁ kumārabhūtamāmantrayate sma-tasmāttarhi kumāra bodhisattvena mahāsattvena imaṁ samādhimākāṅkṣatā kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmena samādhiparikarma karaṇīyam | tatra kumāra katamat samādhiparikarma ? iha kumāra bodhisattvo mahākaruṇāsaṁprasthitena cittena tiṣṭhatāṁ vā tathāgatānāṁ parinirvṛtānāṁ vā pūjākarmaṇe udyukto bhavati, yaduta cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhistūryatālāvacarairvaijayantībhiḥ tacca kuśalamūlaṁ samādhipratilambhāya pariṇamayati | sa na kaṁciddharmamākāṅkṣaṁstathāgataṁ pūjayati na rūpaṁ na kāmān na bhogān na svargān na parivārān | api tu khalu punardharmacittako bhavati | sa ākāṅkṣan dharmakāyato'pi tathāgataṁ nopalabhate, kimaṅga punā rūpakāyata upalapsyate | tasmāttarhi kumāra eṣāṁ sā tathāgatānā pūjā yaduta tathāgatasyādarśanamātmanaścānupalabdhiḥ karmavipākasya cāpratikāṅkṣamāṇatā | anayā kumāra trimaṇḍalapariśuddhayā pūjayā tathāgataṁ pūjayitvā bodhisattvo mahāsattva imaṁ samādhiṁ pratilabhate kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁbudhyate ||
atha khalu bhagavāṁstasyāṁ velāyāṁ candraprabhasya kumārabhūtasya etadeva samādhiparikarmanirdeśaṁ bhūyasyā mātrayā gāthābhigītena vistareṇa saṁprakāśamati sma-
anantajñānasya daditva gandhān
anantagandho bhavatī narāṇām |
na kalpakoṭīya vrajanti durgatiṁ
durgandhiyaṁ teṣu na jātu bhoti || 1 ||
te kalpakoṭyaścaramāṇu cārikāṁ
pūjitva buddhāna sahasrakoṭiyaḥ |
te jñānagandhena samudgatena
bhavanti buddhā varaśīlagandhikāḥ || 2 ||
sacet punarjānati vāsti sattvo
yo gandha detī tatha yasya dīyate |
etena cittena dadāti gandha-
meṣāsya kṣāntirmṛdu ānulomikī || 3 ||
tasyaitaṁ kṣāntimadhimātra sevataḥ
sacennaraḥ kākaṇicchedyu chidyate |
kalpāna koṭyo yatha gaṅgavālikā
na tasya cittaṁ bhavati vivartiyam || 4 ||
kiṁ kāraṇaṁ vucyati kṣānti nāma
kathaṁ puno vucyati ānulomikī |
avivartiko vucyati kena hetunā
kathaṁ puno vucyati bodhisattvaḥ || 5 ||
kṣāntyasmi dharme prakṛtau nirātmake
nairātmyasaṁjñasya kileśu nāsti |
khaṁ yādṛśaṁ jānati sarvadharmā-
stasmādiha syā kva tu kṣānti nāma || 6 ||
ānulomi sarveṣa jināna śikṣato
na cāsti dharmaścarate vicakṣaṇaḥ |
na buddhadharmeṣu janeti saṁśayā-
niyaṁ sa kṣāntirbhavatānulomikī || 7 ||
evaṁ carantasya ya loki mārā-
ste buddharūpeṇa bhaṇeyya vācā |
sudurlabhā bodhi bhavāhi śrāvakā
na gṛhṇotī vākyu na co vivartate || 8 ||
bodheti sattvān viṣamātu dṛṣṭito
na eṣa mārgo amṛtasya prāptaye |
kumārga varṇitva pathe sthapeti
taṁ kāraṇamucyati bodhisattvaḥ || 9 ||
kṣamiṣyanūlomapathe sthitasya
nairātmyasaṅgāya vibodhitasya |
svapnāntare'pyasya na jātu bhoti
asti naro pudgala jīva sattvaḥ || 10 ||
sace mārakoṭyo yatha gaṅgavālukā-
ste buddharūpeṇa upāgamitvā |
bhaṇeyurabhyantarakāyu jīvo
te maṁ vade nāsti na yūya buddhā || 11 ||
jñānena jānāmyahu skandhaśūnyakaṁ
jñātvā ca kleśehi na saṁvasāmi |
vyāhāramātreṇa ca vyoharāmi
parinirvṛto lokamimaṁ carāmi || 12 ||
yathā hi putra puruṣasya jātu
kṛtaṁsi nāmā ayameva nāma |
nāmaṁ na tasyo diśatā sulabhyate
tathāsya nāmaṁ na kutaścidāgatam || 13 ||
tathaiva nāmaṁ kṛtu bodhisattvo
na cāsya nāmaṁ diśatā sulabhyate |
paryeṣamāṇo ayu bodhisattvo
jānāti yo eṣa sa bodhisattvaḥ || 14 ||
samudramadhye'pi jvaleta agni-
rna bodhisattvasya satkāyadṛṣṭiḥ |
yato'sya bodhāya utpannu citta-
matrāntare tasya na jīvadṛṣṭiḥ || 15 ||
na hyatra jāto na mṛto ca kaści-
dutpanna sattvo manujo naro vā |
māyopamā dharma svabhāvaśūnyā
na śakyate jānitu tīrthikehi || 16 ||
na cāpi āhāravimūrchitehi
lubdhehi gṛddhehi ca pātracīvare |
na coddhatehi napi connatehi
śakyā iyaṁ jānitu buddhabodhiḥ || 17 ||
na styānamiddhābhihataiḥ kusīdaiḥ
stabdhehi mānīhi anātrapehi |
yeṣāṁ na buddhasmi prasādu asti
na śakyate hī varabodhi jānitum || 18 ||
na bhinnavṛttehi pṛthagjanehi
yeṣāṁ na dharmasmi prasādu asti |
sabrahmacārīṣu ca nāsti gauravaṁ
na śakyate hī varabodhi buddhitum || 19 ||
abhinnavṛttā hirimanta lajjino
yeṣāṁ sti buddhe api dharme prema |
sabrahmacārīṣu ca tīvragauravaṁ
te prāpuṇantī varabodhimuttamām || 20 ||
smṛterupasthāna iha yeṣa gocaraḥ
prāmodya prīti śayanamupastṛtam |
dhyānāni cāhāru samādhi pāniyaṁ
budhyanti te'pi varabodhimuttamām || 21 ||
nairātmyasaṁjñā ca divāvihāro
anusmṛtiścaṁkramaśūnyabhāvaḥ |
bodhyaṅgapuṣpā surabhī manoramā
te yujyamānā varabodhi prāpayī || 22 ||
yā bodhisattvāna carī vidūnā-
mabhūmiranyasya janasya tatra |
pratyekabuddhāna ca śrāvakāṇa ca
ko vātra vijño na janeya chandam || 23 ||
sacenmamā āyu bhaveta ettakaṁ
kalpāna koṭyo yatha gaṅgavālukāḥ |
ekasya romasya bhaṇeya varṇaṁ
bauddhena jñānena paryantu nāsti || 24 ||
tasmācchuṇitvā imu ānuśaṁsā-
manābhibhūtena jinena deśitām |
imaṁ samādhiṁ laghu uddiśeyā
na durlabhā bheṣyati agrabodhiḥ || 25 ||
iti śrīsamādhirāje samādhiparivarto nāma ṣaṣṭhaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/4752