Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > ekatriṁśatimaḥ

ekatriṁśatimaḥ

Parallel Devanagari Version: 
एकत्रिंशतिमः [1]

31

279. śīlena udgata bhavanti samādhikāṅkṣī

sthita gocare daśabalāna akhaṇḍaśīlāḥ|

yāvanti saṁvarakriya anuvartayanti

tāṁ sarvasattvahita bodhayi nāmayanti||1||

280. saci pratyayānarahabodhi spṛhāṁ janeti

[duḥśīla bhoti] viduṣāṁ tatha chidracārī |

atha bodhi uttamaśivāṁ pariṇāmayanti

sthitu śīlapāramita kāmaguṇebhi yukto||2||

281. yo dharma bodhiguṇaāgamu sūratānāṁ

so śīlaarthu guṇadharmasamanvitānām|

yo dharma bodhiguṇahāni hitaṁkarāṇāṁ

duḥśīlatā ayu prakāśitu nāyakena||3||

282. yadi pañca kāmaguṇa bhuñjati bodhisattvo

buddhaṁ ca dharma śaraṇāgatu āryasaṁgham|

sarvajñatā ca manasī bhaviṣyāmi buddho

sthitu śīlapāramita vedayitavya vijño||4||

283. yadi kalpakoṭi daśabhī kuśalaiḥ pathebhi-

ścaramāṇu pratyayarahatvaspṛhāṁ janeti|

tada khaṇḍaśīlu bhavate api chidraśīlo

pārājiko gurutaro ayu cittupādo||5||

284. rakṣantu śīla pariṇāmayi agrabodhiṁ

na ca tena manyati na ātmana karṣayethā|

ahusaṁjñatā ca parivarjita sattvasaṁjñā

sthitu śīlapāramiti vucyati bodhisattvo||6||

285. yadi bodhisattva caramāṇu jināna mārge

imi śīlavānimi duśīla karoti sattvān|

nānātvasaṁjñaprasṛto paramaṁ duśīlo

api chidraśīlu na tu so pariśuddhaśīlo||7||

286. yasyo na asti ahasaṁjña na sattvasaṁjñā

saṁjñāvirāgu kutu tasya asaṁvaro'sti|

yasyo na saṁvari asaṁvari manyanāsti

ayu śīlasaṁvaru prakāśitu nāyakena||8||

287. yo evaśīlasamanvāgatu niṣprapañco

anapekṣako bhavati sarvapriyāpriyeṣu|

śirahastapāda tyajamāna adīnacitto

sarvāstityāgi bhavate satataṁ alīno||9||

288. jñātvā ca dharmaprakṛtīṁ vaśikā nirātmyaṁ

ātmāna māṁsa tyajamānu adīnacitto|

prāgeva vastu tada bāhira nātyajeyā

asthānameta yadi matsari so kareyā||10||

289. ahasaṁjñatastu mamatā bhavate ca rāgo

kutu tyāgabuddhi bhaviṣyati sā muhānām|

mātsarya preta bhavate upapadyayātī

athavā manuṣya tada bhoti daridrarūpo||11||

290. tada bodhisattva imi jñātva daridrasattvān

dānādhimukta bhavatī sada muktatyāgī |

catvāri dvīpi samalaṁkṛtu kheṭatulyaṁ

dattvā udagra bhavate na hi dvīpalabdho||12||

291. dānaṁ daditva vidu paṇḍitu bodhisattvo

yāvanti sattva tribhave samanvāharitvā|

sarveṣu teṣu bhavate ayu dattadānaṁ

taṁ cāgrabodhi pariṇāmayate jagārtham||13||

292. na ca vastuniśrayu karoti daditva dānaṁ

vidu pāku naiva pratikāṅkṣati so kadācit|

evaṁ tyajitva bhavate vidu sarvatyāgī

alpaṁ tyajitva labhate bahu aprameyam||14||

293. yāvanta sattva tribhave nikhilena asti

te sarvi dāna dadayanti anantakalpān|

buddhānuloki vidu nārhatipratyayānāṁ

yāvanti śrāvakaguṇān parikalpa sthāne||15||

294. yaśco upāyakuśalo vidu bodhisattvo

teṣāṁ sa puṇyakriyavastvanumodayitvā|

sattvārtha agravarabodhayi nāmayeyā

abhibhoti sarvajagatī pariṇāmayukto||16||

295. kācasya vā maṇina rāśi siyā mahanto

vaiḍūryaratna abhibhoti sa sarva eko|

emeva sarvajagatī pṛthu dānaskandho

abhibhoti sarvapariṇāmaku bodhisattvo||17||

296. yadi bodhisattva dadamāna jagasya dānaṁ

mamatāṁ na tatra karayenna ca vastuprema|

tatu vardhate kuśalamūla mahānubhāvo

candro va tatra prabhamaṇḍalu śuklapakṣe||18||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ dharmodgataparivarto nāmaikatriṁśatimaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4451

Links:
[1] http://dsbc.uwest.edu/node/4483