The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
8 śrīguptāvadānam |
kṛtāpakāre'pi kṛpākulāni
krūre'pyalaṁ pallavakomalāni |
dveṣoṣmatapte'pyatiśītalāni
bhavanti cittāni sadāśayānām || 1 ||
purā surapurodāre pure rājagṛhābhidhe |
śrīguptākhyo gṝhapatirbabhūva dhandopamaḥ || 2 ||
dṛptaḥ sujanavidveṣī guṇeṣu viratādaraḥ |
sadā dhanamadādhmātaḥ sā jahāsa matiṁ satām ||3 ||
kaṭhine'ṣvativakreṣu śūnyeṣu mukhareṣu ca |
śankheṣviva khaleṣveva lakṣmīrdākṣiṇyamāśritā || 4 ||
taṁ kadācit gururjñātiputraḥ kṣapaṇakaḥ khalah |
mithaḥ svairakathāsaktaḥ puṇyadveṣādabhāṣata ||5 ||
ya eṣa gṛdhrakūṭākhye girau bhikṣuśatairvṛtaḥ |
sarvajñakīrtiḥ sugatāstrijagatpūjyatāṁ gataḥ || 6 ||
naivāsya pratibhāṁ kāṁcid bhavyāmupalabḥāmahe |
nītaḥ kiṁ tūnnatiṁ mūrkhairbahgavān bhagavāniti || 7 ||
avicāyava satataṁ paroktamanubhāṣate |
gatānugatikaḥ prāyaḥ prasiddhasaraṇau janaḥ || 8 ||
vratādiniyamastasya dambha eva vibhāvyate |
aśnāti maunakṛt matsyānekapādavrato bakaḥ || 9 ||
tasmaāt tasyopahāsāya kriyatām kāpi vajṇcanā |
māyāmohito dhūrtānām paro'pi parituṣyati || 10 ||
iti tenoktamākarṇya śrīguptaḥ karkmamohitaḥ |
patituṁ pāpaśvabhreṣu yuktyā tadupadiṣṭayā || 11 ||
pradīptakhadirāṅgārapūrṇāṁ gūḍhāṁ khadāṁ gṛhe |
kṛtvā saviṣamannaṁ ca yayau bhagavato'ntikam || 12 ||
tena mithyāvihitayā bhaktyā bhoktuṁ nimantritaḥ |
vijñāya sarvaṁ sarvaġyastatheti prāha sasmitaḥ ||13 ||
viṣagniyogakupitām patnīṁ saddharmavādinīm |
gṛhe babandha śrīguptaḥ śaṅkito mantraviśravāt || 14 ||
atha vijñātavṛtto'pi bhagavān svayamāyayau |
vandyamāno jagadvandyaiścaturmukhamukhaiḥ suraiḥ || 15 ||
śrīguptasya tamārambhaṁ vivedaṁ nagare janaḥ |
dikṣu dhāvati pāpānāṁ suguptamapi pātamak || 16 ||
tataḥ kaścit samabhyetya bhagavantamupāsakaḥ |
uvāca caraṇālīnāścintayan dahanaṁ viṣam || 17 ||
mithyānamrah priyālāpī guḍhavahniviṣānnadaḥ |
parihāryaḥ prayatnena bhagavanneṣa durjanah || 18 ||
kuryādanārye nāśvāsi kāryaṁ mādhuryamāśriye |
antracchedī vigīrṇo hi madhudigdhamukhaḥ kṣuraḥ || 19 ||
nānyastutiṁ guṇadveṣī sahate guṇinām khalaḥ |
santastuṣyanti yenaiva tenakupyanti durjanāḥ || 20 ||
tvayi lokatraye netraśatapatravikāśini |
asya rāhoḥ padaṁ prāpte nāndhībhavati kiṁ jagat || 21 ||
tacchrutvā bhagavānūce kiṁcit smitasitāṁśubhiḥ |
tannikārogratimiraṁ dūrāt pariharanniva || 22 ||
na mamāṅgaṁ spṛśatyagniḥ prabahvatyapi vā viṣam |
paradveṣadaridrāṇāṁ doṣo'pi nirupadravaḥ || 23 ||
aroṣaśītalaṁ cetaḥ siktaṁ yasya śamāmṛtaiḥ |
kiṁ karotyanalastasya viṣaṁ vā viṣayadviṣaḥ || 24 ||
viṣāyate tu pīyūṣaṁ kusumaṁ kuliśāyate |
dveṣadoṣottarasyaiva candanaṁ dahanāyate || 25 ||
tiryagyonigatasyāpi bodhisattvapadāsthiteḥ |
kāruṇyamaitrīyuktasya nāgnirdahati vigraham || 26 ||
purā kaliṅganṛpatiḥ khaṇḍadvīpābhidhāvanīm |
dadāha mṛgasaṁghānām saṁkṣepe sa samudyataḥ || 27 ||
kānane jvalite tasminnekastittiriśāvakaḥ |
maitryā bodhiṁ samālambya dahanapraśamaṁ vyaghāt || 28 ||
tasmādadrohamanasāṁ na bhayaṁ vidyate kkacit |
śrūyatāṁ sattvasaṁpatteridamanyacca kautukam || 29 ||
avṛṣṭiviṣame kāle muneḥ kasyacidāśrame |
manuṣyasadṛśālāpaḥ śaśakaḥ suciraṁ sthitaḥ || 30 ||
kṣutkṣāmaṁ munimālokya phalamūlaparikṣayāt |
uvācācalasaṁkalpastadvyathāvyathitāśayaḥ || 31 ||
bhagavan mam māṁsānāṁ saṁprati prāṇavartanam |
kriyatāṁ rakṣaṇīyaṁ tat śarīraṁ dharmasādhanam || 32 ||
ityuktvā dāvaśeṣāgnau vikṣepa śahskastanum |
vāryamāṇo'pi yatnena praṇayānmuninā muhyuḥ || 33 ||
tasya sattvaprabhāveṇa jvalajjvālākulo'nalaḥ |
prayayau majṇjuśiñjānabhramarāmbhojakhaṇḍatām || 34 ||
so'pi divyavapustatra kamale mahati sthitaḥ |
praṇamyamāno munirbhirvidadhe dharmadeśanām || 35 ||
iti bodhipravṛttānāṁ na vahnerna viṣādbhayam |
bhagavān kathayitveti śrīguptabhavanaṁ yayau || 36 ||
tatra tena praviśyaiva nikṣipte dakṣiṇe pade |
babhūvāgnikhadā majṇjuguñjadbhuṅgasarojinī || 37 ||
dṛṣṭvopaviṣṭaṁ śrīguptastaṁ sarorihavistare |
taddṛṣṭinaṣṭakāluṣyaḥ provācaḥ caraṇānataḥ || 38 ||
bhagavan mama pāpasya kṣantavyo'yaṁ vyatikramaḥ |
mohāndhapatite rucyaṁ kāruṇyamadhikaṁ satām || 39 ||
mamākalyāṇamitreṇa yo'yaṁ pāpapathe kṛtaḥ |
upadeśaḥ pramoheṇa tatra trāṇaṁ bhavatsmṛtiḥ || 40 ||
viṣadigdharasaṁ sarvaṁ bhojyaṁ te kalpitaṁ mayā |
aho mamaiva saṁkrāntaṁ paścāttapamayaṁ viṣam || 41 ||
iti bruvāṇaṁ śrīguptaṁ sāśrunetraṁ kṛpānidhiḥ |
dṛṣṭvā babhāṣe bhagavān bhikṣusaṁghasya śṛṇyavataḥ || 42 ||
viṣādaṁ mā kṛthāḥ sādho na vayaṁ vimukhāstvayi |
ghoravairaviṣatyāgānnaivāsmāstapate viṣam || 43 ||
vārāṇasyāṁ purā śrīmān brahmadatto'bhavannṛpaḥ |
abhūdanupamā nāṁ atasya prāṇasamāśrayā || 44 ||
suvarṇabhāsasaṁjñasya tatpurāntavanasthiteḥ |
ravaṁ mayūrarājasya sā kadācidathāśṛṇot || 45 ||
sā tasya śadamākarṇya veṇuvīṇāsvanopamam |
kimetaditi papraccha naranāthaṁ sakautukā || 46 ||
rājovāca vanānte'sminnasti ratnacchadaḥ śikhī |
madhuraṁyojanavyāpi yasyaitat kaṇṭhakūjitam || 47 ||
iti bruvāṇo nṛpatistatsaṁdarśanamarthitaḥ |
premaprayatnaiḥ preyasyā prahasan punarabravīt || 48 ||
darśanaṁ durlabhaṁ mugdhe tadvidhādbhutarūpiṇaḥ |
tathāpi yadi nirbandhaḥ kriyate tatpariśramaḥ || 49 ||
ityuktvā nṛpatistasya grahaṇe jālajīvinaḥ |
vyasṛjat tasya saṁrpāptyaiḥ vidhāya vadhasaṁvidam || 50 ||
vaśīkṛto na vettyeva mohādakṣiparīkṣayā |
anurāgāhataḥ strībhirakarmāṇyapi kāryate || 51 ||
prāptānām praṇayāt patnyāḥ prauḍhāyāḥ pādapīṭhatām |
īrṣyayaiva vinaśyanti dhīdhṛtismṛtikīrtayaḥ || 52 ||
tataḥ śākunikairnyastāḥ pāśabandhāḥ pade pade |
prabhāvādbarhirājasy vyaśīryantaiva saṁtatam || 53 ||
duḥkhitān yatnavaiphalyādbhītān nṛpatiśāsanāt |
mayūrarājastān dṛṣṭvā karuṇākulatāṁ yayau || 54 ||
so'cintayadaho bhītāḥ kṣmāpateḥ śrūraśāsanāt |
madbandhane visaṁvādādvarākā jālajīvinah || 55 ||
saṁcintya kṛpayā spaṣṭagbhirvisṛjya tān |
nṛpamānāyya tadveśma tenaiva sahito yayau || 56 ||
sa tatrāntaḥpure nityaṁ sabhāryeṇa mahībhujā |
pūjyamānaḥ paricayāduvāsa vihitādaraḥ || 57 ||
snigdhaśyāmāmbudatviṣā sunīlamaṇiveśmasu |
citrapatrarucā cakre saṁsaktendrāyudhabhamam || 58 ||
atha digjayayātrāyām kadācidvasudhādhipaḥ |
yayau tadupacārāya devīmādiśya sādaraḥ || 59
tataścānupamā devī patyau yāte pramādinī |
rūpayauvanadarpāndhā nāluloke kulasthitim || 60 ||
taruṇaṁ prekṣya rāgiṇyāstasyāḥ kandarpaviplave |
bhūyaḥ pralambhabhīteva lajjā dūrataraṁ yayau || 61 ||
malinaḥ kuṭilastīkṣṇaḥ karṇasaṁsparśanocitaḥ |
capalaścapalākṣīṇāṁ sudṛśāṁ sadṛśaḥ kramaḥ || 62 ||
vividhonmādakāriṇyaḥ saṁsāramakarākare |
caranti prāṇahāriṇyaḥ kālakūṭacchadāḥ striyaḥ || 63 ||
kusumāt sukumārasya krūrasya krakacādapi |
ko jānāti paricchedaṁ strīṇāṁ citrasya cetasaḥ || 64 ||
pracarantīṁ priyāṁ kaṇṭhe kṛtvā ye yānti nirvṛtim |
śītalāṁ vimalāṁ snigdhāṁ khaṅgadhārāṁ pibanti te || 65 ||
sācintayat sthitaḥ śalyamayamantaḥpure mama |
mayūrarājaḥ śīlajñaḥ puruṣālāpaveṣṭitaḥ || 66 ||
kathayiṣyatyavaśyaṁ me vṛttameṣa mahīpateḥ |
nindyaṁ karma kṛtaṁ tāvadadhunā kiṁ karomyaham || 67 ||
āstāṁ parijñātatattvo marmajño'sau vidagdhadhīḥ |
jātā me kṛtapāpāyāḥ śaṅkā niścetaneṣvapi || 68 ||
iti saṁcintya sā t asya saviṣaṁ bhojanaṁ dadau |
rāgamattāḥ khalāyattāḥ kiṁ kiṁ kurvanti na striyaḥ || 69 ||
tayopācaryamāṇasya saviṣaiḥ pānabhojanaiḥ |
vivṛddhā barhirājasya ruruce rucirā ruciḥ || 70 ||
svasthamālokya taṁ devī rahasyodbhedaśaṅkitā |
śanaiḥ śokāmayagrasyā trasyā tatyāja jīvitam || 71 ||
evaṁ tasya viṣeṇāpi naiva glānirajāyata |
mahatāṁ cittavaimalyaṁ nirviṣaṁ kurute viṣam || 72 ||
rāgo viṣaṁ viṣaṁ moho dveṣaśca viṣamaṁ viṣam |
buddho dharmastathā saṁghaḥ satyaṁ ca paramāmṛtam || 73 ||
ghoraṁ viṣaṁ sṛjati mohamahāmburāśiḥ
ghoraṁ viṣaṁ sṛjati rāgamahoragaśca |
ghoraṁ viṣaṁ sṛjati vairavanāvaniśca
janmakramo'sti viṣamasya viṣasya nānyaḥ || 74 ||
adharmakāmaḥ kṛtavānevamevānyajanmani |
śrīgupto'gnikhadāṁ sāpi tasyābhūtsahadharmiṇī || 75 ||
ityuktvā bhagavān samyakkaruṇālokanāmbubhiḥ |
cakāra vītarajasaṁ śrīguptaṁ śāsanonmukham || 76||
kalitakuśalaḥ śrīgupto'tha prakāśapadāptaye
śaraṇagamanānyeva trīṇi smaran vimalasmṛtiḥ |
jinaparicayāt puṇyaṁ lebhe satām hi volokanaṁ
bhavati mahate kalyāṇāya pramodasukhāya ca ||77 ||
śrīguptasya nikārakilbiṣajuṣo'pyajñānamohāpahaḥ
kṛtvāvaśyamanugraheṇa bhagavān kāruṇyapuṇyodyataḥ |
bhikṣūṇāṁ bhavasaṁkṣayāya vidadhe nirvairatāśāsanaṁ
yenaite na bhavanti bandhabhavane bhūyo bhavagranthaye || 78 ||
iti kṣemendraviracitāyāṁ bodhisattvāvadānakalpalatāyāṁ
śrīguptāvadānaṁ nāma aṣṭamaḥ pallavaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5862