Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 4. vīryapāramitāsamāsaḥ

4. vīryapāramitāsamāsaḥ

Parallel Devanagari Version: 
४. वीर्यपारमितासमासः [1]

4. vīryapāramitāsamāsaḥ

sarvaṁsahe kṣāntibale ca rūḍhe

sarvādbhutānyārabhate sa śauryāt|

vīryeṇa kāryāntamahābalena

yasmāt sa devānapi yātyatītya || 1 ||

sudṛśyapārāṇyapi laukikāni

kāryāṇi nirvīryaduruttarāṇi|

aprāpyarūpaṁ tu na kiṁ cid asti

khedānabhijñena parākrameṇa || 2 ||

ārabdham evotsahate na hīna

ārabhya madhyastu viṣādameti|

parārtham aśrāntaparākramāste

nirvāṇamutsṛjya samārabhante || 3 ||

prāyeṇa dainyopahato jano'yaṁ

svādhīnavīryo'pi gurusvakāryaḥ|

ahīnavīryasya tu merusāro'pyakhe-

dasādhyaḥ parakāryabhāraḥ || 4 ||

saṁsārakoṭyorubhayoḥ samānaiḥ

prayāmasārairdivasairyadi syuḥ|

saṁvatsarāstatpracayātidīrghaiḥ

kalpaiḥ samudrodakabindutulyaiḥ || 5 ||

utpādayeyaṁ yadi bodhicittam

ekaikametena parākrameṇa|

saṁbhāraśeṣaṁ cinuyāṁ tathāpi

bhūyaḥsamutsāritakhedadainyaḥ || 6 ||

ekaikamevaṁ yadi bodhicittaṁ

prāpyeta saṁbhāravidhiśca śeṣaḥ|

tathāpi bodhiṁ samudānayeyaṁ

kṛpāsamutsāhitadhairyasāraḥ || 7 ||

saṁsāraduḥkhaṁ svamacintayitvā

saṁnāhadārḍhyaṁ yadacintyamevam|

ādyaṁ samādānamidaṁ vadanti

vīravratānāṁ karuṇātmakānām || 8 ||

padbhyāṁ atikramya kukūlakalpāṁ

kṛtsnāṁ mahīmāyudhasaṁvṛtāṁ vā|

yaddraṣṭum apyutsahate munīndrān

pātuṁ śivaṁ dharmarasāyanaṁ vā || 9 ||

saṁsārapaṅkājjanatā mayeyam

uddhṛtya nirvāṇasukhe niveṣyā|

utkṣepanikṣepavidhau padānāṁ

yaccittamevaṁ ca samādadāti || 10 ||

yad vā hitārthaṁ kramate parasya

puṇyāni vā lokahitāya cittam|

parākramaḥ so'kṣayavikramāṇāṁ

śrīmatsamādānavidhau dvitīyaḥ || 11 ||

puṇyasya cotpādasamānakālaṁ

saṁbuddhabhāve pariṇāmanaṁ yat|

tadakṣayatvaṁ samudāgamāya

śubhaṁ samādānam udāharanti || 12 ||

mahatsu vāmbhaḥsu yathā niṣikto

naivodabinduḥ kṣayamabhyupaiti|

saṁbuddhabhāve pariṇāmitasya

tathaiva puṇyasya na saṁkṣayo'sti || 13 ||

tathā hi kāruṇyaviśuddhabuddhiḥ

sarvajñabhāvāya phalantyamūni|

puṇyāni lokasya carācarasyetyevaṁ

sa tānyārabhate susattvaḥ || 14 ||

mahātrisāhasragataṁ janaughaṁ

nirvāpayedekadine na kaścit|

kalpaṁ tathā naiva ca sattvadhātoste-

nāpi kiṁ cit paripācitaṁ syāt || 15 ||

śrutvāpi sattvākṣayatāṁ imāṁ yaḥ

sattvānaśeṣān vininīṣureva|

viṣādadoṣānavalīḍhavīryaḥ

kastasya dūrastha ihārthasāraḥ || 16 ||

yaḥ puṇyarāśirjagatāṁ samagrastā-

vatpramāṇairdaśabhirjinasya|

nivṛttimāgacchati romakūpa

ekaika ekaikasujātaromā || 17 ||

śatena bhūyo guṇitena tena

puṇyena romāspadasaṁśritena|

bhavatyanuvyañjanamekameva

śeṣāṇi tasya prabhavanti kāye || 18 ||

tāvadguṇādeva ca puṇyarāśesta-

smād anuvyañjanasaṁpraviṣṭāt |

pratyekaśastasya jinatvaśaṁsi

nirvartate lakṣaṇacitrakarma || 19 ||

sallakṣaṇotpattinimittabhūtāt

sahasrasaṁkhyāguṇitācca puṇyāt|

nirvartate tasya manojñavarṇā

saṁpūrṇacandrasphuṭakāntirūrṇā || 20 ||

ūrṇābhinirvṛttikarmaṁ ca puṇyaṁ

śatapramāṇairguṇitaṁ sahasraiḥ|

karoti tasyānavalokanīyaṁ

chattarābhamuṣṇīṣalalāmaśīrṣam || 21 ||

ayaṁ mayā puṇyanidhiḥ parārthaṁ

saṁceya ityuttamabodhicitte|

vīryonmukhe kena mukhena tasmiṁlla-

yapravṛttirlabhatāṁ praveśam || 22 ||

sarve'pi sattvā yadi lokadhātau

pratyekabuddhaiḥ sadṛśā bhaveyuḥ|

jñānena tebhyo'bhyadhikaprabhāvaḥ

kṣāntistha eko'pi hi bodhisattvaḥ || 23 ||

tathaiva ca kṣāntibalasthitebhyo

viśeṣaṁ āyātyavivartanīyaḥ|

aśrāntavīryaḥ kuśalaprayoge

yallaukike caiva taduttare ca || 24 ||

tebhyaḥ puṇaścādhika eva dūraṁ

ya ekajātipratibaddhabodhiḥ|

ka eva vādo dṛḍhavīryavatsu

ye bodhimūle prathamaṁ niṣaṇṇāḥ || 25 ||

tādṛgvidhajñānaviśuddhipūrṇaḥ

syād yadyaśeṣena ca lokadhātuḥ|

yāyāt kalāṁ so'pi na bodhimūle

sthitasya mārātikṛtāntyajāteḥ || 26 ||

tādṛgvidhajñānaviśuddhacittāḥ

syuryadyaśeṣena ca sarvalokāḥ|

balapradeśasya muneratulyāḥ

kalāpradeśairapi te samagrāḥ || 27 ||

ityadbhutajñānasamudramekaḥ

kṛpātmako nistarituṁ prayāti|

avyāhatājñaḥ paracittacāre

prajñāvabhāsaṁ ca nabho viśālam || 28 ||

sarveṣu sattveṣu ca tasya mātrā

samānahārdā karuṇābhyudeti|

saṁbuddhadharmāśca tato'vaśeṣāsta-

syādbhutāḥ saṁprabhavantyaśeṣāḥ || 29 ||

ebhiḥ samādānaguṇairupetaḥ

śuddhaśravaiḥ pelavasattvasattvaiḥ|

aṣṭābhiraṅgairiva tattvamārgo

vīryaprakarṣādadhikaṁ vibhāti || 30 ||

vīryaṁ tridhā yaḥ kuśalaprayogasta-

smācca vākkāyamanoviśeṣāḥ|

prasthānaviṣṭhānasamāhitasya

vīryaprakarṣasya manomayasya || 31 ||

yo bodhicittapraṇayaḥ samaśca

kṛpā ca nairātmagatau kṣamā ca|

caturvikalpo janasaṁgrahaśca

sarveṣu dharmeṣvanavagrahaśca || 32 ||

saṁsārapaṅke yadakhinnatā ca

traidhātukasyaiva ca nopalabdhiḥ|

sarvasvadānaṁ na ca tena mānaḥ

samagraśikṣasya na śikṣayā ca || 33 ||

parāpakārairavikāri dhairyaṁ

cittasya cātyantamavikṣatiryā|

ārambhadārḍhayaṁ kuśalakriyāsu

prītirvivekaikarasā ca citte || 34 ||

caturvidhadhyānasamāpanaṁ ca

cittasya nidhyaptiranātmataśca|

atṛptatā ca śrutavistareṇa

nyāyapraveśastadavekṣaṇācca || 35 ||

yā deśanā caiva yathāśrutānāṁ

jñānaṁ ca dharmānabhilāpyatāyām|

pañcasvabhijñāsu ca yatprabhutvam

abhyāsamātrā ca taduttarāyām || 36 ||

yadṛddhipādeṣvabhinirhṛtatvaṁ

paṭvī na cāyāsamayī kriyā ca|

samyakprahāṇeṣu ca yaḥ prayogaḥ

śubhāśubhādeva ca yā vimuktiḥ || 37 ||

yatkauśalaṁ cendriyanirṇayeṣu

nirindriyān paśyati yacca dharmān|

mārgasya saṁbhāravimārgaṇaṁ ca

na cāsya kiṁ cid gamanaṁ kutaścit || 38 ||

ityevamādyaṁ pṛthucitravīryaṁ

prasthānaviṣṭhānaviśeṣacitram|

asyākṣayatvapratipūraṇārthaṁ

prasthānakarmaiva viśeṣahetuḥ || 39 ||

nimittakarmasvapi na pravartate

vitiṣṭhate jñānamaye ca karmaṇi|

kṛpāguṇādyan na jahāti saṁskṛtaṁ

na coruvīryo'pi patatyasaṁskṛte || 40 ||

apūrvadharmaśrutiralparogatā

durāsadetvaṁ śrutadharmadhāraṇam|

amānuṣebhyo'pi parigrahodayaḥ

samādhigotrapratilambha eva ca || 41 ||

vrajantyavandhyā yadaharniśaṁ kriyā

guṇairna hāniṁ yadutpaiti mauśalīm|

vivṛddha evotpalavacca yadguṇairma-

nuṣyadharmādadhikaprayojanaiḥ || 42 ||

yaśo viśālam ca sukhaṁ sukhodayaṁ

vinītakārpaṇyamanastvamuttamam|

guṇāśca teṣāmiha dṛṣṭadhārmikā

bhavanti vīryāditi ko'tra vismayaḥ || 43 ||

trailokyapūjyamamitoruguṇaṁ

saṁbuddhabhāvamapi yānti yadā|

vīryavyāpāśrayadṛḍhāḥ puruṣā

na syād ataḥ ka iva vīryaparaḥ || 44 ||

|| vīryapāramitāsamāsaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4844

Links:
[1] http://dsbc.uwest.edu/node/4850