Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > चक्षुरादीन्द्रियपरीक्षा तृतीयं प्रकरणम्

चक्षुरादीन्द्रियपरीक्षा तृतीयं प्रकरणम्

Parallel Romanized Version: 
  • Cakṣurādīndriyaparīkṣā tṛtīyaṁ prakaraṇam [1]

३

चक्षुरादीन्द्रियपरीक्षा तृतीयं प्रकरणम्।

दर्शनं श्रवणं घ्राणं रसनं स्पर्शनं मनः।

इन्द्रियाणि षडेतेषां द्रष्टव्यादीनि गोचरः॥१॥

स्वमात्मानं दर्शनं हि तत्तमेव न पश्यति।

न पश्यति यदात्मानं कथं द्रक्ष्यति तत्परान्॥२॥

न पर्याप्तोऽग्निदृष्टान्तो दर्शनस्य प्रसिद्धये।

सदर्शनः स प्रत्युक्तो गम्यमानगतागतैः॥३॥

नापश्यमानं भवति यदा किंचन दर्शनम्।

दर्शनं पश्यतीत्येवं कथमेतत्तु युज्यते॥४॥

पश्यति दर्शनं नैव नैव पश्यत्यदर्शनम्।

व्याख्यातो दर्शनेनैव द्रष्टा चाप्युपगम्यताम्॥५॥

तिरस्कृत्य द्रष्टा नास्त्यतिरस्कृत्य च दर्शनम्।

द्रष्टव्यं दर्शनं चैव द्रष्टर्यसति ते कुतः॥६॥

प्रतीत्य मातापितरौ यथोक्तः पुत्रसंभवः।

चक्षूरूपे प्रतीत्यैवमुक्तो विज्ञानसंभवः॥७॥

द्रष्टव्यदर्शनाभावाद्विज्ञानादिचतुष्टयम्।

नास्तीति उपादानादीनि भविष्यन्ति पुनः कथम्॥८॥

व्याख्यातं श्रवणं घ्राणं रसनं स्पर्शनं मनः।

दर्शनेनैव जानीयाच्छ्रोतृश्रोतव्यकादि च॥९॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4948

Links:
[1] http://dsbc.uwest.edu/node/4921