Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > ekaviṁśatitamaḥ

ekaviṁśatitamaḥ

Parallel Devanagari Version: 
एकविंशतितमः [1]

CHAPTER 21

JNANA-MANDALA-VIDHI-VISTARA

Emanation of deiteis from samadhi
atha bhagavān punarapi sarvatathāgatābhiṣekajñānasamayasaṁbhavādhiṣṭhānannāma samādhiṁ samāpadyemaṁ svavidyottamamabhāṣat oṁ sarvatathāgatābhiṣekajñānottama hūṁ||

atha vajrapāṇirmahābodhisatva imaṁ svavidyottamamabhāṣat oṁ vajrajñānābhiṣekasamaya hūṁ||
atha vajragarbho bodhisatvo mahāsatva imaṁ svavidyottamamabhāṣat oṁ maṇiratnābhiṣekajñāna hūṁ||
atha vajranetro bodhisatvo mahāsatva imaṁ svavidyottamamabhāṣat oṁ dharmābhiṣekajñānaṁ hūṁ||
atha vajraviśvo bodhisattvo mahāsatvaḥ imaṁ svavidyottamamabhāṣat oṁ sarvābhiṣekajñāna hūṁ||

Delineation of the mandala
athākāśagarbho bodhisatvo mahāsatvaḥ idaṁ svakulajñānamaṇḍalamamabhāṣat|
athātaḥ saṁpravakṣyāmi jñānamaṇḍalamuttamaṁ|
vajradhātupratīkāśaṁ ratnajñānamitismṛtaṁ||1||
mahāmaṇḍalayogena sūtrayetsarvamaṇḍalaṁ|
hṛdi cinhāstu saṁlekhyā dharmamaṇḍalayogata|| iti||2||

athātra mahāmaṇḍale jñānahṛdayāni bhavanti|

oṁ sarvārthasiddhijñāna hūṁ||1||
oṁ maṇijñāna hūṁ||2||
oṁ maṇijñānāṅkuśa||3||
oṁ maṇijñānarāga||4||
oṁ maṇijñānatuṣṭi||5||
oṁ jñānadṛṣṭimaṇi hūṁ||6||
oṁ jñānābhiṣeka||7||
oṁ maṇijñānasūrya||8||
oṁ maṇijñānadhvaja||9||
oṁ maṇijñānāṭṭahāsa||10||
oṁ maṇijñāna padma hūṁ||11||
oṁ jñānamaṇityāga||12||
oṁ jñānamaṇikośa||13||
oṁ jñānamaṇicakra||14||
oṁ jñānamaṇibhāṣa||15||
oṁ jñānamaṇiratnavarṣa||16||
oṁ maṇijñānanṛtyapūjāsamaya hūṁ||17||
oṁ maṇijñānarakṣa||18||
oṁ maṇijñānayakṣa||19||
oṁ maṇijñānamuṣṭi||20||

Initiation into the mandala
athātra maṇḍale yathāvad vidhivistaraṁ kṛtvā, śiṣyānevaṁ brūyāt| “na tvayā adṛṣṭadharmamaṇḍalasya vaktavyaṁ| mā te maraṇakālaḥ śīghramevāsiddhasya syād”, ityuktvā, maṇikuladharmajñānānyutpādayet|

vajragarbha samālikhya paṭādiṣu samādhinā|
bhāvayan yācayedarthāndehi ratna iti brūvan||1||
varjagarbhaṁ samālikhya paṭādiṣu samādhinā|
bhāvayan yācayedratnāṁ dehīti vāg brūvan||2||
vajragarbhaṁ samālikhya paṭādiṣu vibhāvayan|
samāpattyā tu saddharbhaṁ dehi jñāneti yācayan||3||
vajragarbhaṁ samālikhya paṭādiṣu vibhāvayan|
samāpattyā tu satkarma dehīti yācayediti||4||

tatraiṣāṁ hṛdayāni bhavanti|
oṁ dehi sarvārthān bhagavan vajragarbha||
oṁ dehi sarvaratnān bhagavan vajragarbha||
oṁ dehi saddharma bhagavan vajragarbha satsatva||
oṁ dehi satkarma bhagavan vajragarbha||

ākāśe vānyadeśe vābhāvayaṁ susamāhitaḥ|
ākāśagarbhaṁ satsatvaṁ yācayedarthasaṁpadaḥ||1||
ākāśe vānyadeśe vā bhāvayaṁ susamāhitaḥ|
ākāśagarbhaṁ satsatvaṁ yācayan ratnasaṁcayaṁ||2||
ākāśe vānyadeśe vā bhāvayaṁ susamāhitaḥ|
ākāśagarbhaṁ satsatvaṁ yācayed dharmasaṁpadaḥ||3||
ākāśe vānyadeśe vā bhāvayaṁ susamāhitaḥ|
ākāśagarbhaṁ satsatvaṁ yācayetkarmasaṁcayam|| iti||4||

athaiṣāṁ hṛdayāni bhavanti|
oṁ jñānagarbha dehi sarvārthān|
oṁ jñānagarbha dehi sarvaratnāna||
oṁ jñānagarbha dehi sarvadharmān
oṁ jñānagarbha dehi sarvakarmān||

vajragarbha hṛdi likhyaṁ bhāvayaṁ susamāhitaḥ|
yadā tu hṛdayaṁ kaṁpet tataḥ siddho dhanaṁ dadet||1||
vajragarbhaṁ lalāṭe tu samālikhya vibhāvayet|
yadā tu kaṁpate śīrṣamabhiṣekaṁ sa lapsyati||2||
vajragarbhaṁ mukhe vidhvā bhāvayet tatra eva hi|
yadā tu sphuṭate tattu tadā vāgasya sidhyati||3||
vajragarbhaṁ svamūrdhe tu pratiṣṭhāpya vibhāvayet|
yadā tu jvālate tattu tadaivordhvagamo bhaved|| iti||4||

tatraiṣāṁ hṛdayāni bhavanti|
oṁ hṛdaya garbha dehi dhanaṁ||
oṁ ratnābhiṣekagarbhābhiṣiñca||
oṁ vāggarbha sidhya|
oṁ ratnagarbhoṣṇīṣākāśaṁ gaccha||

vajragarbhamahāmudrāṁ bhāvayaṁ susamāhitaḥ|
yācayed dehi siddhiṁ me iti-ratneti sidhyati||1||
ākāśagarbha samayīmbadhvā tu susamāhitaḥ|
yācayedabhiṣekāṇi mili-ratneti lapsyati||2||
vajragarbhasamādhintu bhāvayaṁ susamāhitaḥ|
yācayed dehi me dharma cili-ratneti lapsyati||3||
ākāśagarbhakarmāgrīṁ badhvā tu susamāhitaḥ|
yāce [tsarvara]tnāni kili-ratneti lapsyatīti||4||

athaiṣāṁ hṛdayāni bhavanti|
oṁ ili||
oṁ mili||
oṁ cili||
oṁ kili||

Mudra
tato maṇijñānarahasyamudrājñānaṁ[śikṣayet||]
dvayendriyasamāpattyā vajragarbhaṁ tu bhāvayet|
ākāśe vānyadeśe vā parāṁ siddhimavāpnute||1||
dvayendriyasamāpattyā vajragarbhaṁ tu bhāvayan|
ālekhya citralikhitaṁ prāpnuyādabhiṣecanaṁ||2||
dvayendriyasamāpattyā vajragarbhaṁ tu bhāvayan|
taṁ priyaṁ yasya ramayetsarvalokaṁ sa rāgayet||3||
dvayendriyasamāpattyā vajragarbha tu bhāvayan|
sarvākāśarajoviśvaiḥ sarvasiddhirbhavedradhruvam|| iti||4||

tatrāsāṁ hṛdayāni bhavanti|
ākāśaguhyajñāna sādhaya hūṁ||
citraguhyajñānābhiṣiñca hūṁ||
priyānusmṛtijñānaguhya sarvalokaṁ rāmaya hūṁ||
sarvaguhyajñāna sarvasiddhiṁ me prayaccha hūṁ||

tato mahāmudrāṁ yathāvad badhnīyāt| tādṛśā eva siddhiḥ| tato vajramaṇiṁ vajrajñānamaṇḍalayogena sthāpayet||
atha dharmamudrā bhavanti|

saḥ, rāḥ, rā, sāḥ, rāḥ, teḥ, keḥ, hāḥ,
dhaṁ, tīḥ, he, bhā, ka, ra, yaḥ, saḥ|
karmamudrā samāsena yathā sthāneṣu saṁsthayed|| iti||

sarvatathāgatakarmasamayāt mahākalparājājjñāna-maṇḍalavidhivistaraḥ parisamāptaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5575

Links:
[1] http://dsbc.uwest.edu/node/5601