The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
CHAPTER 10 MAHA-KALPA-VIDHI-VISTARA Emanation of deities form samadhi atha bhagavān punarapi sarvatathāgatavajrasamayamudrādhiṣṭhānaṁ nāma samādhiṁ samāpadyemāṁ sarvavidyottamamabhāṣat oṁ sarvatathāgatavajrasamaye hūṁ|| atha vajrapāṇirmahābodhisatva imāṁ svavajrasasayamudrāmabhāṣat huṁ vajri maṭ|| atha vajragarbho bodhisatva imāṁ svaratnasamayamudrāmabhāṣat huṁ bhṛkuṭivajre raṭ|| atha vajranetro bodhisatvo mahāsatva imāṁ svadharmasamayamudrāmabhāṣat hūṁ padmavajri triṭ|| atha vajraviśvo bodhisattvo mahāsatva imāṁ svakarmasamayamudrāmabhāṣat hūṁ vajrakarmāgri kṛṭ|| Delineation of the mandala atha vajrapāṇirmahābodhisatvaḥ punarapīdaṁ trilokavijayacaturmudrāmaṇḍalamabhāṣat| athātaḥ saṁpravakṣyāmi mudrāmaṇḍalamuttamaṁ| vajradhātupratīkāśaṁ krodhavajramiti smṛtaṁ||1|| mahāmaṇḍalayogena sūtrayet sarvamaṇḍalam| trilokavijayādyāṁstu likhedbuddhasya sarvata|| iti||2|| Mudra athātra caturmudrāmaṇḍale mahāmaṇḍalayogenākarṣaṇādividhivistaraṁkṛtvā praveśya caturmudrāmaṇḍalaṁ guhyamudrājñānaṁ śikṣayet| svayaṁ likhya caturmudrāmaṇḍalaṁ śuddhadharmatāṁ| uccārayaṁ striyā sārdhaṁ saṁvasaṁ siddhirāpyate||1|| svayaṁ likhya caturmudrāmaṇḍalaṁ śuddhadharmatāṁ| uccārayan rāgeṇa strīṁ nirīkṣaṁ siddhirāpyate||2|| svayaṁ likhya caturmudrāmaṇḍalaṁ śuddhadharmatāṁ| pravartayaṁ striyaṁ kāntāṁ paricumbaṁstu sidhyati||3|| svayaṁ likhya caturmudrāmaṇḍalaṁ śuddhadharmatāṁ| uccārayaṁ samāliṅgetsarvasiddhiravāpyate||4|| tatraitāḥ śuddhadharmatāmudrā bhavanti| oṁ sarvatathāgataviśuddhadharmate hoḥ|| oṁ vajraviśuddhadṛṣṭi jjaḥ|| oṁ svabhāvaviśuddhamukhe huṁ|| oṁ sarvaviśuddhakāyavāṅmanaḥkarmavajri han|| tataścaturmudrāmaṇḍalaguhyarahasyamudrāṁ śikṣayet| praviśya maṇḍalamidaṁ pañcabhiḥ kāmasadguṇaiḥ| ramayan paradārāṇi sutarāṁ siddhimāpnute|| athāsyā hṛdayaṁ bhavati ho vajrakāma|| tato yathāvad vajrākrāntitriśūlamudrādyāḥ catasraḥ samayamudrāḥ savidhivistarāḥ śikṣayitvā, tena caturmudrāprayogeṇa vajravādyatūryatālān niryātya, vajrasatvasaṁgrahahṛdayagītiṁ gāyatā mudrāpratimudropamudrājñānamudrābhirnṛtyopahārapūjā kāryati| tatreyaṁ nṛtyopahārapūjā bhavati| vajranṛtyaprayogeṇa vajrakrodhāṅgu lidvayaṁ| vajrahuṁkāramudrāṁ tu hṛdye tu nibandhayet||1|| tathaiva nṛtyan vāmāṁ tu gṛhya dakṣiṇamuṣṭinā| parivartya lalāṭo tu niveśyāgryā mukhena ta||2|| tataiva nṛtyanmuktvā tu samakuḍmalasandhite| agryāñjaliṁ hṛdi sthāpya namedāśayakampitaiḥ||3|| vajrakrodhāṅgulī samyaguttāramukhasandhite| parivartya tathoṣṇīṣe tu tarjanī mukhasusthitā||4|| iti|| II.6 Ekamudra-mandala a[tha vajrapā]ṇirmahābodhisatvaḥ punarapīmaṁ svavajrasamayakrodhasamayamabhāṣat huṁ|| Delineation of the mandala athāsya maṇḍalaṁ bhavati| athātaḥ saṁpravakṣyāmi guhyamaṇḍalamuttamaṁ| vajradhātupratīkāśaṁ vajrahuṁkarasaṁjñitaṁ||1|| mahāmaṇḍalayogena bāhyamaṇḍalamālikhet| tasya madhye likhetsamyagvajriṇaṁ candramaṇḍale||2|| savajra vajrahuṁkāramahāmudrākaragrahaṁ| pratyālīḍhasusaṁsthānaṁ yathāvad varṇarūpiṇam|| iti||3|| Mudra athātra guhyamaṇḍale sarvasiddhividhivistaraṁ kṛtvā, vajrahuṁkāraguhyamudrājñānamudīrayet| praviśya maṇḍalamidaṁ trilokavijayāṅgulīṁ| sādhaye tu bhage bidhvā sarvakarma susidhyati|| athāsya sādhanahṛdayaṁ bhavati huṁ vajrasamaya kṛta|| tato vajrahuṁkārahasyasādhanamudrājñānaṁ śikṣayet| praviṣṭvā maṇḍalaṁ samyag mahāmudrāgrasaṁsthitaḥ| saṁvasan vajrahuṁkāraḥ sarvakarmakaro bhaved|| iti|| tatrāsyāḥ sādhanahṛdayaṁ bhavati huṁ vajrasamaya huṁ|| tato yathāvan mudrābandhacatuṣṭayaṁ śikṣayet| tathaiva siddhayaḥ saṁbhavantīti|| yathā maṇḍale evaṁ paṭādiṣu likhitānāṁ sarvapratimāsvapi sāmānyā siddhiriti| atha vajrapāṇiḥ sarvatathāgatānāhūyaivamāha| “adhitiṣṭhata bhagavantaḥ sarvatathāgatā mame[daṁ kulaṁ ye ca] sarvasatvā yathākāmakaraṇīyatayā sarvasiddhīḥ prāpnuyur” iti|| atha bhagavantaḥ sarvatathāgatāḥ punaḥ samājamāgamyāsya trilokavijayakalpasyādhiṣṭhānāyedamūcuḥ| sādhu te vajrasatvāya vajraratnāya sādhu te| vajradharmāya te sādhu sādhu te vajrakarmaṇe|| subhāṣitamidaṁ sūtraṁ vajrayānamanuttaraṁ| sarvatathāgataṁ guhyaṁ mahāyānābhisaṁgraham|| iti|| sarvatathāgatavajrasamayānmahākalparājān mahākalpavidhivistaraḥ samāptaḥ||
Links:
[1] http://dsbc.uwest.edu/%E0%A4%A6%E0%A4%B6%E0%A4%AE%E0%A4%83