Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > dvādaśamaṁ prakaraṇam

dvādaśamaṁ prakaraṇam

Parallel Devanagari Version: 
द्वादशमं प्रकरणम् [1]

duḥkhaparīkṣā dvādaśamaṁ prakaraṇam |

atrāha - vidyata eva ātmā, tatsaṁbandhiduḥkhasadbhāvāt | iha hi pañcopādānaskandhā duḥkhamityucyate, tacca asti, tena ca duḥkhena kasyacidbhavitavyaṁ na nirāśrayeṇeti, ato vidyata eva duḥkhasyāśrayaḥ, sa cātmeti | ucyate | syādātmā yadi duḥkhameva syāt | taddhi bhavet svayaṁ kṛtaṁ vā parakṛtaṁ vā ubhayakṛtaṁ vā heturahitaṁ vā | sarvathā ca iṣyamāṇaṁ tatkāryameva nāstīti pratipādayannāha -

svayaṁ kṛtaṁ parakṛtaṁ dvābhyāṁ kṛtamahetukam |
duḥkhamityeka icchanti tacca kāryaṁ na yujyate ||1||

tatraike vādinaḥ svayaṁ kṛtaṁ duḥkhamiti pratipannāḥ | apare punaḥ parakṛtam, anye ca ubhayakṛtam| kecidahetusamutpannameva duḥkhamiti pratipannāḥ | sarvathā ca tadduḥkhamiṣyamāṇaṁ kāryaṁ kartavyaṁ na yujyate, tadetatpratijñāmātrakamiti ||1||

tatpratipādayannāha -

svayaṁ kṛtaṁ yadi bhavetpratītya na tato bhavet |
skandhānimānamī skandhāḥ saṁbhavanti pratītya hi ||2||

yasmādimān maraṇāntikān skandhān pratītya ime aupapattyāṁśikāḥ skandhā utpadyante tasmātsvayaṁ kṛtaṁ duḥkhamiti nopapadyate ||2||

idānīṁ parakṛtamapi duḥkhaṁ yathā na saṁbhavati, tathā pratipādayannāha -
yadyamībhya ime'nye syurebhyo vāmī pare yadi |
bhavetparakṛtaṁ duḥkhaṁ parairebhiramī kṛtāḥ ||3||

yadā amībhyo maraṇāntikebhyaḥ skandhebhyaḥ ime aupapattyāṁśikāḥ skandhā anye syuḥ, ebhyo vā aupapattyāṁśikebhyaḥ amī maraṇāntikā skandhāḥ pare syuḥ, syāttadānīṁ parakṛtaṁ duḥkham | na caiṣāmanyatvaṁ dṛṣṭaṁ hetuphalasaṁbandhāvasthānāt | vakṣyati hi -

pratītya yadyadbhavati na hi tāvattadeva tat |
na cānyadapi tattasmānnocchinnaṁ nāpi śāśvatam ||iti |

ataḥ parakṛtamapi duḥkhaṁ na saṁbhavati | yadi hi anyatvaṁ syāt, tadā sati anyatve etaiḥ parabhūtaiḥ skandhairamī parabhūtāḥ kṛtā iti yuktaṁ vaktuṁ syāt | na caitadevam| iti parakṛtamapi duḥkhaṁ na saṁbhavati ||3||

atha syāt - na brūmo yasmādduḥkhenaiva duḥkhaṁ kṛtam, ataḥ svayaṁ kṛtamiti | kiṁ tarhi svapudgalena yasmātsvayameva kṛtam, nāpareṇa kṛtvā dattam, ityataḥ svayaṁ kṛtaṁ duḥkhamiti brūmaḥ | ucyate -

svapudgalakṛtaṁ duḥkhaṁ yadi duḥkhaṁ punarvinā |
svapudgalaḥ sa katamo yena duḥkhaṁ svayaṁ kṛtam ||4||

yadetanmanuṣyaduḥkhaṁ pañcopādānaskandhalakṣaṇaṁ svayaṁ pudgalena kṛtamiti parikalpyate, kalpyatā masau pudgalo yena tadduḥkhaṁ svayaṁ kṛtam | yadi tāvadyena duḥkhena svapudgalaḥ prajñapyate, tadeva duḥkhaṁ tena kṛtamiti, sa bhedena kathyatāmidaṁ tadduḥkhamayamasya karteti | athāpi manuṣyaduḥkhopādānena pudgalena tadeva duḥkhaṁ kṛtaṁ syāt, na tarhi svapudgalakṛtaṁ tat, parapudgalakṛtameva syāt | athopādānabhede'pi pudgalābheda iṣyate, etacca nāsti, upādānavyatiriktasya bhinnasya pudgalasya darśayitumaśakyatvāt | evaṁ tāvat svapudgalakṛtaṁ duḥkhaṁ na bhavati ||4||

atrāha - ka evamāha svapudgalakṛtaṁ duḥkhamiti? kiṁ tarhi parapudgalajaṁ duḥkham | anya eva devaduḥkhānmanuṣyapudgalaḥ, manuṣyapudgalaśca devaduḥkhaṁ kṛtvā yasmāddevapudgalāya dadāti, tena ca devaduḥkhena devapudgalaḥ prajñapyate, tasmāttasya pudgalasya tadduḥkhaṁ parapudgalajameva bhavati | ucyate -

parapudgalajaṁ duḥkhaṁ yadi yasmai pradīyate |
pareṇa kṛtvā tadduḥkhaṁ sa duḥkhena vinā kutaḥ ||5||

yadi devaduḥkhaṁ manuṣyapudgalakṛtam, tena ca manuṣyapudgalena tadduḥkhaṁ kṛtvā parasmai devapudgalāya pradīyata iti sa devapudgalo devaduḥkhavinirmuktaḥ kuto yasmai pradīyeteti | evaṁ tāvadaparapudgalajasya duḥkhasya pratigrāhaka eva nāsti ||5||

idānīṁ yaśca dadāti, asāvapi nāstītyāha -
parapudgalajaṁ duḥkhaṁ yadi kaḥ parapudgalaḥ |
vinā duḥkhena yaḥ kṛtvā parasmai prahiṇoti tat ||6||

yenopādānena sa manuṣyapudgalaḥ prajñapyate, sa manuṣyopādānavyatiriktaḥ katamo yo devapudgalāya devaduḥkhaṁ kṛtvā praheṣyati? tasmātparapudgalajamapi duḥkhaṁ na saṁbhavati ||6||

tataśca -
svayaṁkṛtasyāprasiddherduḥkhaṁ parakṛtaṁ kṛtaḥ |
paro hi duḥkhaṁ yatkuryāttattasya syātsvayaṁ kṛtam ||7||

yadi devapudgaladuḥkhaṁ manuṣyapudgalena kṛtatvātparakṛtaṁ bhavati, nanu, manuṣyapudgalasya svayaṁkṛtameva tadbhavati | etacca nāstītyuktam | tataḥ svayaṁkṛtasyāprasiddheryadā manuṣyapudgalena svayaṁ tadduḥkhaṁ na kṛtam, tadā kutaḥ parapudgalasya devākhyasya tadduḥkhaṁ parakṛtaṁ bhaviṣyatīti | ato'pi parakṛtaṁ duḥkhaṁ na saṁbhavati ||7||

idānīṁ prakaraṇāntareṇāpi pakṣadvayāsaṁbhavaṁ pratipādayannāha -

na tāvatsvakṛtaṁ duḥkhaṁ na hi tenaiva tatkṛtam |
paro nātmakṛtaścetsyādduḥkhaṁ parakṛtaṁ katham ||8||

itaśca svaparābhyāṁ duḥkhasya karaṇaṁ na yujyate, yasmānna tāvatsvakṛtaṁ duḥkham | kiṁ kāraṇam ? yasmānna tenaiva hi tat kṛtam, svātmani vṛttivirodhāt, ataḥ svakṛtaṁ nāsti | na parakṛtamapi, yasmādyo'sau paraḥ karotīti parikalpyate, sa eva tāvannātmanā kṛto nātmanā niṣpannaḥ tasyāpi hetvantarāpekṣaṇāt | yaśca svātmanā na niṣpannaḥ, sa kathamavidyamānasvabhāvaḥ san paraṁ kariṣyatīti na yuktametat ||8||

idānīmubhayakṛtamapi duḥkhamasadityāha -

syādubhābhyāṁ kṛtaṁ duḥkhaṁ syādekaikakṛtaṁ yadi |

yadi hi ekaikena duḥkhasya karaṇaṁ syāt syāttadānīmubhābhyāṁ kṛtaṁ duḥkham | na caikaikakṛtaṁ tat, uktadoṣāt | na caikaikena prāṇātipāte kṛte dvābhyāṁ kṛta iti vyapadeśo dṛṣṭaḥ ||

idānīṁ nirhetukamapi duḥkhaṁ yathā nāsti, tathā pratipadayannāha -

parākārāsvayaṁkāraṁ duḥkhamahetukaṁ kutaḥ ||9||

pareṇa akāro akaraṇaṁ yasyeti parākāram | na svayaṁkāro'syetyasvayaṁkāram | yadi duḥkhaṁ svayaṁkṛtaṁ nāsti, parakṛtamapi nāsti yathoktena nyāyena, tadidānīṁ kuta eva nirhetukaṁ bhaviṣyati khapuṣpasaugandhyavat? duḥkhābhāvātkutastasyāśrayabhūta ātmā ||9||

yathā ca caturdhā vicāryamāṇaṁ duḥkhamasat, evaṁ bāhyā api bījāṅkuraghaṭapaṭādayo bhāvā veditavyāḥ, iti pratipādayannāha -

na kevalaṁ hi duḥkhasya cāturvidhyaṁ na vidyate |
sarveṣāṁ

bāhyānāmapi bhāvānāṁ cāturvidhyaṁ na vidyate ||10||

pūrvavatsarva samaṁ yojyam | yadi khalveṣāṁ duḥkhādīnāṁ cāturvidhyāsaṁbhavaḥ, tatkatamena tarhi idānīṁ prakāreṇa eṣāṁ siddhiriti | ucyate | svabhāvato yadi etāni duḥkhādīni syuḥ, niyatameṣāṁ caturṇāṁ prakārāṇāmanyatamena prakāreṇa siddhiḥ syāt | na tvasti | tasmātsvabhāvato na santi duḥkhādīnītyavasīyate | atha viparyāsamātralabdhātmasattākāyā duḥkhādisaṁvṛteḥ pratītyasamutpāda vyavasthā mṛgyate, tadā karmakārakaparīkṣāprakaraṇavihitavidhinā yathoditapakṣacatuṣṭayatiraskāreṇa idaṁpratyayatāmātrārthapratītyasamutpādasiddhayā siddhirabhyupeyā | yathoktam -

svayaṁkṛtaṁ parakṛtaṁ dvābhyāṁ kṛtamahetukam |
tārkikairiṣyate duḥkhaṁ tvayā tūktaṁ pratītyajam ||iti||

uktaṁ ca bhagavatā āryopālipṛcchāyām -

tathā

saṁvṛti bhāṣitu dharma jinena
saṁskṛta'saṁskṛta paśyatha eva |
nāstiha bhūtatu ātma naro vā
ettaku lakṣaṇa sarvajagasya ||

kṛṣṇaśubhaṁ ca na naśyati karma
ātmana kṛtva ca vedayitavyam |
no'pi tu saṁkrama karmaphalasya
no ca ahetuka pratyanubhoti ||
sarvi bhavā alikā vasikāśca
riktaka tucchaka phenasamāśca |
māyamarīcisamā sada śūnyā
deśituḥ saṁvṛtu te ca viviktāḥ ||
śailaguhāgiridurganadīṣu
yadva pratiśruka jāyi pratītya |
evimu saṁskṛta sarvi vijāna
māyamarīcisamaṁ jagu sarvam ||

ityādi ||10||

ityācāryacandrakīrtipādoparacitāyāṁ prasannapadāyāṁ madhyamakavṛttau
duḥkhaparīkṣā nāma dvādaśamaṁ prakaraṇam ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6070

Links:
[1] http://dsbc.uwest.edu/node/6097