Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > dvitīyo dhāraṇī-mukha-parivartaḥ

dvitīyo dhāraṇī-mukha-parivartaḥ

Parallel Devanagari Version: 
द्वितीयो धारणी-मुख-परिवर्तः [1]

dvitīyo dhāraṇī-mukha-parivartaḥ

atha khalu ratnavairocano bodhisattvo mahāsattvo bhagavantametadavocat - “kathaṁ bhadanta bhagavan padmāyāṁ lokadhātau rātriṁdivaṁ prajñāyate?, kiyadrūpāśca tatra śabdāḥ śrūyante?, kiyadrūpeṇa te bodhisattvāścāśayena samanvāgatāḥ?, katamena vā vihareṇa viharanti?” bhagavān āha - “nityāvabhāsitā kulaputra padmā lokadhāturbuddhābhayā| tatra yadā puṣpāḥ saṁkucanti, pakṣiṇaścālpaśabdā bhavanti, bhagavāṁśca te ca bodhisattvā dhyānaiḥ krīḍanti vimuktiprītisukhaṁ pratisaṁvedayanti, tadā rātrīti prajñāyate| yadā punaste puṣpā vāteneritā bhavanti, śakunāśca manojñāni kūjanti, puṣpavṛṣṭiścābhipravarṣati, caturdiśaṁ paramasugandhā manojñā mṛdukāḥ sukhasaṁsparśā vāyavaḥ pravāyanti, bhagavāṁśca samādhervyutthāya padmottaro bodhisattvānāṁ mahāsattvānāmatikramya śrāvakapratyekabuddhakathāṁ bodhisattvapiṭakaṁ dharmaṁ deśayati, tena ca tatra divasaḥ prajñāyate| avirahitāśca tatra kulaputra bodhisattvā mahāsattvā buddhaśabdena dharmaśabdena saṅghaśabdena, vaiśāradyaśabdenānabhisaṁskāraśabdenānutpādaśabdenānirodhaśabdena śāntaśabdenopaśāntaśabdena praśāntaśabdena mahāmaitrīśabdena mahākaruṇāśabdenānutpattikadharmaśabdenābhiṣekabhūmipratilābhaśabdena buddhabodhisattvaśabdenāvirahitā, nityaṁ te bodhisattvā evaṁrūpaṁ śabdaṁ śṛṇvanti sma| punaraparaṁ kulaputra ye bodhisattvā mahāsattvāḥ padmāyāṁ lokadhātau pratyājātāḥ pratyājāyiṣyanti vā sarve te dvātriṁśadbhirmahāpuruṣalakṣaṇaiḥ samanvāgatā yojanaprabhā hyavinipātadharmāṇo yāvadbodhiparyantāt| sarve te bodhisattvā maitracittāḥ snigdhacittā akaluṣacittā dāntacittāḥ kṣamācittāḥ samāhitacittāḥ prasannacittā apratihatacittāḥ śuddhacittāḥ kalyāṇacittā dharmaprīticittāḥ sarvasattvānāṁ kleśapraśamanacittāḥ pṛthivīsamacittā laukikāyāṁ kathāyām anabhiratacittā lokottarāyāṁ kathāyāṁ sābhiratacittāḥ sarvakuśaladharmaparyeṣṭicittā nirupadhau sadāprayuktacittā vyādhijarāmaraṇebhyaḥ praśāntacittāḥ sarvakleśadahanacittāḥ sarvasaṁyojanapraśamanacittāḥ sarvadharmāmanyanacittāḥ, āśayabalinaḥ prayogabalinaḥ pratyayabalinaḥ praṇidhānabalino'sārabhinnāccālanabalino nidhyaptibalinaḥ kuśalamūlabalinaḥ samādhānabalinaḥ śrutabalinaḥ śīlabalinaḥ tyāgabalinaḥ kṣāntibalino vīryabalino dhyānabalinaḥ prajñābalinaḥ śamathabalino vipaśyanābalino'bhijñābalinaḥ smṛtibalino bodhibalinaḥ sarvamāravidhvaṁsanabalinaḥ sarvamārabalapramardanabalinaḥ sarvaparapravādināṁ sahadharmeṇa nigrahabalinaḥ sarvakleśapramardanabalinaḥ| te ca bodhisattvā ye padmāyāṁ lokadhātau pratyājātāḥ pratyājāyiṣyanti vā bahubuddhaśatasahasrakṛtādhikārā hi avaruptakuśalamūlā; ye ca tatra padmāyāṁ lokadhātau buddhakṣetre bodhisattvāḥ pratyājātāḥ pratyājāyiṣyanti vā dhyānāhārāste bodhisattvā dharmāhārā gandhāhārāstadyathāpi nāma devā brahmakāyikā, na ca tatra kavaḍikāhārāḥ prajñāyante| sarvaśaśca tatrākuśalasya nāmāpi nāsti; sarvaśaśca tatra mātṛgrāmasya nāmāpi nāsti, prajñaptirapi nāsti; sarvaśaśca tatra duḥkhaśabdo nāsti; sarvathā priyāpriyaśabdo nāsti, peyālaṁ na kleśaśabdo na parigraho na cātrāndhakāraṁ na durgandhaṁ na cittaklamatā na kāyaklamatā na narakatiryagyoniyamalokaśabdaḥ, apāyaprajñaptirapi nāsti, na kaṇṭakagahanapāṣāṇaśarkarā na cāgnirna candrasūryā na tārakārūpā na mahāsamudrā na sumerucakravāḍā na lokāntarikā na kālaparvatā na mīḍhapāṣāṇā na pāṁśuparvatāḥ, na meghavarṣaśabdo na kaluṣavāyuśabdaḥ, sarvathāpāyaśabdo nāsti, sarvathākṣaṇaśabdo nāsti| atha ca punaḥ padmā lokadhāturnityaṁ buddhābhayā bodhisattvābhayā puṇyābhayā ratnābhayā udāreṇāvabhāsena sphuṭā| saphalāścātra nāma pakṣiṇomanojñāḥ snigdhāḥ svakasvakena svareṇa indriyabalabodhyaṅgāni pravyāharanti sma”

atha khalu ratnavairocano bodhisattvo bhagavantametadavocat - “kiyanmahatī bhagavan sā padmā lokadhātuḥ?, kiyacciramasau padmottarastathāgatastiṣṭhati dhriyate yāpayati dharmaṁ ca deśayati yenādyarātrāvanuttarā samyaksaṁbodhiracirābhisaṁbuddhā?, kiyacciraṁ ca parinirvṛtasya saddharmaḥ sthāsyati?, kiyaccirasthāyinaste bodhisattvā ye padmāyāṁ lokadhātau buddhakṣetre pratyājātāḥ pratyājāyiṣyanti vā?, kin te bodhisattvā virahitā buddhadarśanena dharmaśravaṇena saṅghopasthānena utāhosvinneti?, kiṁ nāma cāsītpūrve sā padmā lokadhātuḥ?, kiyaccireṇa vā tatra jinasūryāstaṁgataḥ yasyānantareṇa padmottarena tathāgatenānuttarā samyaksaṁbodhirabhisaṁbuddhā?, kiṁ pratyayamapyekatyā buddhavikurvāṇān buddhaprātihāryān paśyanti ye daśasu dikṣvanyeṣu buddhakṣetreṣu buddhā bhagavantaḥ prātihāryān kurvanti, ekatyā na paśyanti?”|

bhagavān āha - “tadyathāpi nāma kulaputra sumeruḥ parvatarājā, aṣṭaṣaṣṭhiyojanasahasrāṇyudvedhena caturaśītiyojanasahasrāṇi vistāreṇa| kaścid eva puruṣa āgacchet vīryavān balavān, samādhibalena vā taṁ sumeruṁ parvatarājaṁ sarṣapamātrapramāṇaṁ bhindyāt; gaṇanātikrāntāste sarṣapā bhavanti, na śakyaṁ te sarṣapāḥ kenacid gaṇayituṁ sthāpya sarvajñajñānena; yāvantaste sarṣapaphalā bhavanti tāvantaścāturdvīpikā pramāṇā| padmā buddhakṣetramevākīrṇā bodhisattvaiḥ tadyathā sukhāvatī lokadhāturbodhisattvairākīrṇā| padmottarasya kulaputra tathāgatasyārhataḥ samyaksaṁbuddhasya triṁśadantarakalpānyāyuḥpramāṇaṁ tiṣṭhato dhriyato yāpayato dharmaṁ ca deśayataḥ| padmottarasya kulaputra tathāgatasyārhataḥ samyaksaṁbuddhasya parinirvṛtasya daśāntarakalpān saddharmaḥ sthāsyati| teṣāṁ ca bodhisattvānāṁ mahāsattvānāṁ ye padmāyāṁ lokadhātau pratyājātāḥ pratyājāyiṣyanti vā teṣāṁ catvāriṁśadantarakalpāyuḥpramāṇaṁ|

pūrvaṁ ca kulaputra sā padmā lokadhātuścandanā nāma babhūva, na tvevaṁ pariśuddhābhūnna tvevam ākīrṇā śuddhasattvairbabhūva yathaitarhi padmā lokadhātuḥ| candanāyāṁ kulaputra lokadhātau candrottamo nāmābhūt tathāgato'rhan samyaksaṁbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān, sa cāpi viṁśatyantarakalpān dharmaṁ deśitavān| parinirvāṇakālasamaye cāpyekatyā bodhisattvāḥ praṇidhānavaśitayānyadbuddhakṣetraṁ saṁkrāntāḥ| ye cāvaśiṣṭā bodhisattvāsteṣām etadavocan - “adyarātrau madhyame yāme candrottamastathāgato'rhan samyaksaṁbuddhaḥ parinirvāsyati, parinirvṛtasya bhagavato daśāntarakalpān saddharmaḥ sthāsyati| kaḥ saddharmāntardhānasyānantaramanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate?”

tena khalu punaḥ samayena gaganamudro nāma bodhisattvaḥ, sa pūrvapraṇidhānena candrottamena tathāgatenārhatā samyaksaṁbuddhena vyākṛtaḥ| “bhaviṣyasi tvaṁ kulaputra mama parinirvṛtasya daśābhyantarakalpān saddharmaḥ sthāsyati| rātryāḥ prathame yāme mama saddharmo'ntarahāsyati, tatraiva rātryāḥ paścime yāme tvamanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase, padmottaro nāma bhaviṣyasi tathāgato'rhan samyaksaṁbuddho vidyācaraṇasampanno yāvadbuddho bhagavāṁs”| tatkālaṁ te bodhisattvā mahāsattvā yena candrottamastathāgato'rhan samyaksaṁbuddho bhagavāṁstenopajagmuḥ, upetya candrottamasya tathāgatasyārhataḥ samyaksaṁbuddhasya sarve te bodhisattvāḥ samādhānabalena nānāprakārairbodhisattvavikurvaiścandrottamasya tathāgatasya pūjāṁ kṛtvā triskṛtvaśca pradakṣiṇīkṛtvā bhagavantametadavocan - “icchāmo vayam bhadanta bhagavan nime daśābhyantarakalpā nirodhamavahitena cittenātināmayituṁ”|

tatra khalu kulaputra candrottamastathāgato'rhan samyaksaṁbuddho gaganamudraṁ bodhisattvam mahāsattvamāmantryaitadavocat -“udgṛhṇa tvaṁ kulaputremaṁ sarvajñātākāradhāraṇīmukhapraveśaṁ sarvātītānāgataistathāgatairarhadbhiḥ samyaksaṁbuddhairyauvarājyābhiṣiktānāṁ bodhisattvānāṁ deśitaṁ, ye caitarhi daśasu dikṣu sarvalokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti te'pi buddho bhagavanto yauvarājyābhiṣiktānāṁ bodhisattvānāṁ deśayanti, ye'pi te bhaviṣyantyanāgate'dhvani buddhā bhagavantaste'pi yauvarājyābhiṣiktānāṁ bodhisattvānāmimaṁ sarvajñatākāradhāraṇīmukhapraveśaṁ deśayiṣyanti| tadyathā;

jalijalini mahājalini phutke butke sammade mahāsammade devāṁ aṭi caṭi ṭake ṭharaṭhakke amimakasi hilicilitili ruruke mahāruruke jaye durjaye jayamati śānte śāntanirghoṣaṇi amūle ale amūlaparichinne mārasainya vitrāsane mukte muktapariśuddhe abhīte bhayamocane bhāradroharaṇā dānta vidyāvidyā varuttame, nigrahaṁ paravādināṁ dharmavādināmanugrahaṁ ārakṣā dharmavādināṁ caturṇāṁ smṛtyupasthānānām adhimuktipadaprakāśanapadamidaṁ|

buddhakāśaye amama nimama avevi arthe arthani stīraṇe lokādhimukte sandadha paribhāvane, caturṇāmāryavaṁśānāṁ adhimuktipadaprakāśanapadā|

bhāṣīthe bhāṣaṇe dhāre dhārayati gupte śubhe śubhaprade tatphale agraphale'niṣphale nilaha samukta amukta nirmukte atravita vimuktavati vilaphala ayukta iviti diviti ratitula tulamaṁ ahiṁsāma ititāva atvānatvāna sarvaloka anaka livindha abhūsare hatamatte veśāgravate aphala kaphala, trayāṇām ārakṣitānāṁ adhimuktipadamidaṁ|

jaḍataḥ aniharavavatavyo idaṁ phalaṁ niyomaphalaṁ samudānāya vibhuṣa paśya sāmantra anumanto akumanto chedāvane mantrastā daśabala vigrahasthā isusthita sunikhama tīkṣṇamati āloko atitṛṣṇā adimati, pratyutpannabuddhapūrvaprahāre caturṇāṁ samyakprahāṇānāṁ adhimuktipadaprakāśanapadamidaṁ|

anye manye mane mamane vire virate śame śamitā viśānte mukte nirakṣame same samasame kṣaye akṣaye ajiti śānte samiṣṭhe dhāraṇī ālokāvabhāse ratnavrate raśmyavate jñānavate meruvate kṣayanidarśane lokapradīpanidarśane, caturṇāṁ pratisaṁvidāmadhimuktipadaprakāśanapadamidaṁ|

cakṣa ābhāsanidarśane jñānālokanidarśanaṁ ca prabhāsane sarvendriya bhūmātikrante sarvasarve vamāṁ sarve prāthavā kṣayaṁ kare gokāha vadane lokānudarśana vibhū, caturṇāṁ ṛddhipādānām adhimuktipadaprakāśanapadamidam|

acale buddhe dṛhapracale sattve gṛhna siddhi kaṁpati nisiddha smahiddhe parekasire some caṇḍe datve acale acale apare vicivale nipare pracacale prasare anayan prabhyāse kaṁkame prabhāvini same nijase grakrame nayute, indriyāṇāṁ balānām adhimuktipadaprakāśanapadamidaṁ|

puṣpe supuṣpe drumaparihāre abhayarucire cekaratke akṣayamastu ninile mamale pañcaśiśire lokasya vijñāne nayasaṁgṛhīte ca yukte succendena, saptānāṁ bodhyaṅgānāṁ adhimuktipadaprakāśanapadamidaṁ|

cakravajre maitra samāpade krānte kete karuṇa rudīkṣayi prītirūpe kṣamasaṁpanne arake varate kharo khare amūle mūle sādhane, caturṇāṁ vaiśāradyānām adhimuktipadaprakāśanapadamidaṁ|

vartte cakre cakradhare varacakre vare prare hile hile dhare ārūpāvate huhure yathā jibhaṁga niṁbare yathāgne yathāparaṁ cariniśe yathā bhayaririśi satyanirhāra jaracavila vīryanirhāra cure mārganirhāra samādhinirhāra prajñānirhāra vimuktinirhāra vimuktijñānadarśananirhāra nakṣatranirhāra candranirhāra sūryanirhāra padāścaturuttaratathāgatena adbhutaṁ niradbhutaṁ saṁbuddhaṁ abuddha ihabuddhaṁ tatrabuddhaṁ nihaṁgamapare alaha dalaha paṇḍare paṇḍare tatrāntalu māṁgagharaṇi pūṭani saṁpūṭani gatapraṁgamanuniruva nāśani nāśabandhani cicchini cicchidra mayova hidiṁgamā vare mare hanane bharaṁ bhare bhinde bhire bhire ruṣare śaraṇe darane pravartte varaṇāḍaye vidranvumā varakhumā brahmacāriṇa indravani dhidhirāyani maheśvaralalani mamasume alamini ekākṣaraci vaṁcani carasti ābhicaṇḍāla sūre sarvasurā āvarasurā punakanitāṁ paṇḍitāṁ āyinakaṇḍi jabhāme gandhare atra runimakare bhirohiṇī siddhamatte vilokamate, buddhādhiṣṭhite dhāraṇīmukhe daśānāṁ balānām adhimuktiprakāśanapadamidaṁ”||

samanantarārabdhe khalu punarbhagavatā asmin sarvajñatākāradhāraṇīmukhapraveśe atha tāvadiyaṁ trisāhasramahāsāhasralokadhātuḥ ṣaḍvikāraṁ kaṁpitā prakaṁpitā saṁprakaṁpitā calitā pracalitā saṁpracalitā kṣubhitā prakṣubhitā saṁprakṣubhitā garjitā pragarjitā saṁpragarjitā, unnamati praṇamati saṁpraṇamati| tathārūpaścāvabhāsaḥ prādurbhūtaḥ yaddaśasu dikṣu gaṇanāsamatikrāntā gaṅgānadīvālikāsamā lokadhātavaḥ udāreṇāvabhāsena sphuṭā babhūva| naiva tasmin samaye sumerucakravāḍamahācakravāḍaḥ cakṣuṣa ābhāsamāgacchanti| daśasu dikṣu gaṇanāsamātikrāntā lokadhātavaḥ samāpāṇitalajātā saṁdṛśyante| ye'pi te bodhisattvā mahāsattvā daśasu dikṣu gaṇanāsamatikrāntāsu lokadhātuṣu prativasanti, ye samādhidhāraṇīkṣāntipratilabdhāḥ, te tathāgatabalena svakasvakeṣu buddhakṣetreṣvantarhitā imāṁ sahāṁ lokadhātumāgatvā gṛdhrakūṭe parvate bhagavataḥ sakāśam upasaṁkrāntā, upasaṁkramya bhagavataḥ pādau śirasā vanditvā nānāprakārairvividhairbodhisattvavikurvitairbhagavataḥ pūjāṁ kṛtvā tatraiva niṣeduḥ sarvajñatākāradhāraṇīmukhapraveśaśravaṇārthaṁ| gaṇanāsamatikrāntāśca devanāgayakṣāsurakumbhāṇḍapiśācā yena gṛdhrakūṭaḥ parvato yena ca bhagavāṁstenopajagmuḥ, upetya bhagavataḥ pādau śirobhirabhivandya, ekānte niṣedurimaṁ ca sarvajñatākāradhāraṇīmukhapraveśaṁ śravaṇārthāṁ| ye cātra bodhisattvā mahāsattvāḥ sannipatitāste sarve padmāṁ buddhakṣetraṁ paśyanti sma, padmottaraṁ ca tathāgatamarhantaṁ samyaksaṁbuddhaṁ mahatā bodhisattvagaṇena parivṛtaṁ| samanantarodāhṛtasya cāsya bhagavatā sarvajñatākāradhāraṇīmukhapraveśasya dvāsaptabhirgaṅgānadīvālikāsamairbodhisattvairmahāsattvairiyaṁ dhāraṇī pratilabdhā, dhāraṇīpratilabdhāśca te bodhisattvā daśasu dikṣu gaṇanāsamatikrāntān lokadhātusthān buddhān bhagavataḥ paśyanti sma, sarvāṁśca buddhakṣetraguṇavyūhān paśyanti sma| āścaryaprāptāste samādhibalena bodhisattvavikurvitena ca buddhapūjāṁ kṛtvā tasthuḥ|

bhagavāṁstān evam āha - “imaṁ kulaputra sarvajñatākāradhāraṇīmukhapraveśaṁ bodhisattvo mahāsattvo bhāvayamānaścaturaśītidhāraṇīmukhaśatasahasrāṇi pratilabhate, dvāsaptatiśca dhāraṇīmukhasahasrāṇi pratilabhate, ṣaṣṭiṁ ca samādhimukhasahasrāṇi pratilabhate| imāṁ ca dhāraṇīṁ pratilabdho bodhisattvo mahāsattvo mahāmaitrīṁ pratilabhate mahākaruṇāṁ pratilabhate| kevalamasya samādheḥ pratilābhāya bodhisattvo mahāsattvaḥ saptatriṁśadbodhipakṣān dharmān avabudhyate sarvajñajñānaṁ ca pratilabhate| iha ca sakalabuddhadharmāṇāṁ parigrahaḥ| imāṁ ca dhāraṇīṁ svabhāvena buddhvā buddhā bhagavantaḥ sattvānāṁ dharmāṁ deśayanti, na cātikṣipraṁ parinirvāyanti|

paśyata kulaputrāsyāḥ sarvajñatākāradhāraṇīmukhapraveśāyā dhāraṇyā anubhāvenāyaṁ mahataḥ pṛthivīcālasya prādurbhūtaḥ, mahāṁścābhāso yenāvabhāsenānantāparyantā buddhakṣetrā udāreṇāvabhāsena sphuṭā, yenāvabhāsenānantāparyantebhyo buddhakṣetrebhya ime'nantāparyantā bodhisattvā abhyāgatāḥ, imaṁ sarvajñatākāradhāraṇīmukhapraveśaṁ śravaṇārthaṁ| ye ceha sahāyāṁ lokadhātāvanantāparyantā devāḥ kāmāvacarā rūpāvacarā nāgā yakṣāsuramanuṣyāmanuṣyā vā imāṁ sarvajñatākāradhāraṇīmukhapraveśaṁ śroṣyanti, te sahaśravaṇena sarvajñatākāradhāraṇīmukhapraveśasyāvaivartino bhavantyanuttarāyāṁ samyaksaṁbodhau| likhamānaścāvirahito bhavati buddhadarśanena dharmaśravaṇena saṅghopasthānena yāvadanuttareṇa parinirvāṇena; svādhyāyamānaśca bodhisattva imaṁ sarvajñatākāradhāraṇīmukhapraveśaṁ sarvāṇi gāḍhakarmāṇi niravaśeṣaṁ kṣapayati, janmaparivartena ca prathamāṁ bhūmimākrāmati; bhāvayamānaśca bodhisattvo mahāsattva imaṁ sarvajñatākāradhāraṇīmukhapraveśaṁ, yadi tasya bodhisattvasya pañcānantaryāṇi karmāṇi kṛtāṇi syurupacitāṇi tānyapyasya parikṣayaṁ gacchanti, yena janmaparivartena ca prathamāṁ bhūmimavakrāmati; yasya nāstyanantaryāṇi tasya tena janmanā sarvāṇyanyāni karmāṇi niravaśeṣaṁ parikṣayaṁ gacchanti, janmaparivartena ca prathamāṁ bhūmimavakrāmati| yo'pi na bhāvayati na svādhyāyati śṛṇvanaśca dharmabhāṇakasya paṭṭaṁ bandhati, tasya gaṅgānadīvālikāsamā buddhā bhagavantastiṣṭhanto dhriyanto yāpayantaḥ anyalokadhātusthāḥ sādhukāramanupradāsyanti, te'pi buddhā bhagavanto vyākariṣyantyanuttarāyāṁ samyaksaṁbodhau, na cireṇa cāsau bodhisattvaḥ paṭṭaparityāgena yauvarājye'bhiṣicyate, ekajātipratibaddhaśca bhavatyanuttarāyāṁ samyaksaṁbodhau| evameva yaḥ kaścid gandhena pūjāṁ karoti so'pi na cireṇānuttarāṁ samyaksaṁbodhigandhasya lābhī bhavati, puṣpeṇa pūjāṁ kṛtvā dharmabhāṇakasyānuttarāṇi jñānapuṣpāṇi pratilabhate, bhakṣyānnapānaṁ dattvā dharmabhāṇakasyānuttarasya tathāgatāhārasya lābhī bhavati bodhisattvaḥ, vastreṇācchādya dharmabhāṇakamanuttaratathāgatavarṇalābhī bhavati; yaśca dharmabhāṇakaṁ ratnairācchādayati so'pyacirāt saptatriṁśatāṁ bodhipākṣikadharmaratnāṇāṁ lābhī bhavati|

tadevaṁ mahārthikaḥ kulaputra bodhisattvānāṁ mahāsattvānāṁ ayaṁ sarvajñatākāradhāraṇīmukhapraveśaḥ| tatkasmāddheto ? yasmād atra sākalyena bodhisattvapiṭakamupadiṣṭaṁ| anena ca sarvajñatākāradhāraṇīmukhapraveśena bodhisattvo mahāsattvaḥ asaṅgapratibhānatāṁ pratilabhate, manojñadharmacatuṣkaṁ ca pratilabhate|

ebhiḥ kulaputra sarvajñatākāradhāraṇīmukhapraveśaiścandrottamastathāgato'rhan samyaksaṁbuddho yadā gaganamudraṁ bodhisattvaṁ mahāsattvamavādata tathaiva pṛthivīcālo'bhūt, mahataścāvabhāsasya loke prādurbhāvo'bhut, gaṇanātikrāntāni ca daśasu dikṣu buddhakṣetrāṇyudāreṇāvabhāsena sphuṭānyabhūvan| evameva samāni pāṇitalopamāni viṣamāni pṛthivīpradeśāni dṛśyante|

ye ca tatra bodhisattvāḥ sannipatitāste daśasu dikṣu gaṇanāsamatikrānteṣu buddhakṣetreṣu buddhān bhagavataḥ paśyanti| evameva daśabhyo digbhyo gaṇanāsamatikrāntebhyo buddhakṣetrebhyo gaṇanāsamatikrāntā bodhisattvāścandanāṁ lokadhātumupasaṁkrāntāścandrottamasya tathāgatasyārhataḥ samyaksaṁbuddhasya vandanāya paryupāsanāya, idam eva sarvajñatākāradhāraṇīmukhapraveśaṁ śrotuṁ”||

tatra kulaputra candrottamastathāgato'rhan samyaksaṁbuddho bodhisattvān mahāsattvān āmantrayate - “abhijānāmyahaṁ kulaputra ye bodhisattvā ekajātipratibaddhāsta imān daśāntarakalpān nirodhām avahitena cetasā viharitvāvaśiṣṭā bodhisattvā asya gaganamudrasya bodhisattvasya sakāśādimān daśāntarakalpān imameva sarvajñatākāradhāraṇīmukhapraveśaṁ bodhisattvapiṭakaṁ śrutavanto'bhūvan”| imān daśāntarakalpān dharmaṁ śrutvā daśasu dikṣu teṣu gaṇanāsamatikrānteṣu buddhakṣetreṣu teṣāṁ gaṇanātikrāntānāṁ tiṣṭhatāṁ dhriyatāṁ yāpayatāṁ bhagavatāmantike cittamabhiprasādya tena cittaprasādahetunāvaruptakuśalamūlā bhūtvā nānāvidhairbodhisattvavikurvitaiḥ candrottamasya tathāgatasyārhataḥ samyaksaṁbuddhasya pūjāṁ kṛtvā, bhagavantametadavocan - “eṣāṁ bhadanta daśānāmantarakalpānām atyayena gaganamudro bodhisattvo mahāsattvo'nuttaraṁ dhārmikaṁ dharmacakraṁ pravartayiṣyati ?”|

candrottama āha - “evameva kulaputremam, eṣām daśānām antarakalpānāmatyayena gaganamudro bodhisattvo mahāsattvo'nuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate, tasyāmeva rātryāmatyayena dhārmikaṁ dharmacakraṁ pravartayiṣyati, bodhisattvānāmiha daśāntarakalpānidameva sarvajñatākāradhāraṇīmukhapraveśaṁ deśayiṣyati| tatra yo bodhisattvo mahāsattvastasyāntikāddharmaṁ śroṣyati taṁ dharmaṁ śrutvā kuśalamulānyavaropayitvā, yasmin samaye gaganamudro bodhisattvo'nuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate; so'bhisaṁbuddhabodhiṁ dhārmikaṁ dharmacakraṁ pravaracakraṁ avaivartikacakraṁ pravartayitvā bahubodhisattvakoṭīnayutaśatasahasrāvaivartikāṁ sthāpayitvā, ye bodhisattvā iha daśāntarakalpān tasya sakāśādimaṁ sarvajñatākāradhāraṇīmukhapraveśaṁ dharmaṁ deśāmānaṁ śroṣyanti te tasmin samaye dharmaṁ śrutvā ekajātipratibaddhā bhaviṣyanti, ye tu kalpaṁ śroṣyanti te bodhisattvāstasmin samaye bhūmimavakramiṣyanti, avaivartikāśca bhaviṣyanti anuttarāyāṁ samyaksaṁbodhau, tasminneva samaye imāṁ dhāraṇīṁ paryantato lapsyante” ityuktvā, candrottamastathāgato'rhan samyaksaṁbuddho bodhisattvānāṁ mahāsattvānāṁ vividhāni buddhaviṣayaprātihāryāṇi saṁdarśayitvā, gaganamudrasya bodhisattvasya mahāsattvasya nārāyaṇaṁ samādhiṁ nidarśayitvā, vajramayamātmabhāvamadhitiṣṭhati prabhāvyūhaṁ samādhiṁ nidarśayati sma| yena pravartitaṁ dharmacakramiha daśāntarakalpān bodhisattvānāmidaṁ sarvajñatākāradhāraṇīmukhapraveśaṁ dharmaṁ deśayati,

sarvabuddhakṣetreṣu buddhānubhāvena lakṣaṇānuvyañjanairavabhāsitaḥ saṁdṛśyate, vajramaṇḍalasamādhiṁ nidarśayati| yena bodhyāsane supravartitadharmacakro bodhisattvānāṁ dharmaṁ deśayati, cakramālaṁ samādhiṁ nidarśayati| yena dharmacakraṁ pravartayamāno bahuprāṇakoṭīnayutaśatasahasrāṇi avaivartikāṁ sthāpayati| dharmacakrapravartanāyeti viditvā gaganamudro bodhisattvo mahāsattvo'parimitena bodhisattvasaṅghena bhagavatāḥ pūjāṁ kṛtvā svakasvakeṣu kūṭāgāreṣu praviśya sthitāścandrottamo'pi tathāgato'rhan samyaksaṁbuddhastāmeva rātrimanupadhiśeṣe nirvāṇadhātau parinirvṛtaste ca bodhisattvāstasyāmeva rātryāmatyayāt tasya bhagavataḥ śarīre pūjāṁ kṛtvā svakasvakeṣu kūṭāgāreṣu praviśanti sma| apare punarbodhisattvāḥ svakasvakaṁ buddhakṣetraṁ gatāḥ| ye ca tatra bodhisattvā ekajātipratibaddhāste nirodhasamādhānenaitān daśāntarakalpān atināmayanti| gaganamudro bodhisattvo mahāsattvo bodhisattvān mahāsattvān ārabhya dharmaṁ deśayati, teṣāṁ ca bodhisattvānāṁ mahāsattvānāṁ daśāntarakalpān kuśalamūlānyavaropitavān| so'dyarātrāvanuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ: tena cādya dharmacakraṁ pravartitaṁ, mahāprātihāryaṁ kṛtaṁ, anekāni prāṇikoṭīnayutaśatasahasrāṇi avaivartikānyanuttarāyāṁ samyaksaṁbodhau pratiṣṭhāpitāni| asmin khalu punaḥ sarvajñatākāradhāraṇīmukhapraveśe bhāṣyamāṇe aśītīnāṁ bodhisattvanayutaśatasahasrāṇām anutpattikeṣu dharmeṣu kṣāntipratilabdhā, dvānavatiśca prāṇakoṭyo'vaivartikāṁ sthāpitā anuttarāyāṁ samyaksaṁbodhau, dvāsaptatibhiśca bodhisattvanayutairiyaṁ sarvajñatākāradhāraṇīmukhapraveśā dhāraṇī pratilabdhā, gaṇanātikrāntānāṁ devamanuṣyāṇāmanuttarāyāṁ samyaksaṁbodhau cittānyutpāditāni”||

atha khalu ratnacandravairocano bodhisattvo mahāsattvo bhagavantametadavocat - “katamairbhadanta bhagavan dharmaiḥ samanvāgato bodhisattvo mahāsattva imāṁ dhāraṇīṁ pratilabhate ?”|

bhagavān āha - “caturbhiḥ kulaputra dharmaiḥ samanvāgato bodhisattvo mahāsattva imāṁ dhāraṇīṁ pratilabhate| katamaiścaturbhi ?, iha bodhisattvo mahāsattvaścaturṣvāryavaṁśeṣu vyavasthito bhavati| katameṣu caturṣu ?, iha bodhisattvo mahāsattva itaretareṇa cīvareṇa saṁtuṣṭo bhavati| itaretaracīvarasaṁtuṣṭaśca varṇavādī bhavati| sa na cīvarahetorapratirūpāṁ eṣaṇāṁ samāpadyate| alabdhacīvaro na paritapyate, labdhvā ca cīvaramaraktaḥ paribhuṅkte, asakto'gṛddho'grathito'mūrcchito'navadhyavasito'nadhyavasānamāpannaḥ, ādīnavadarśī niḥsaraṇaṁ prajānaṁ paribhuṅkte| asmin prathame āryavaṁśe vyavasthito bhavati bodhisattvo mahāsattvaḥ| yathā cīvaram evaṁ piṇḍapātaṁ śayyāsanaṁ| punaraparaṁ bodhisattvo mahāsattva itaretareṇa glānapratyayabhaiṣajyapariṣkāreṇa saṁtuṣṭo bhavati| itaretaraglānapratyayabhaiṣajyapariṣkārasaṁtuṣṭaśca varṇavādī bhavati| sa glānapratyayabhaiṣajyapariṣkārahetorapratirūpameṣaṇāṁ na samāpadyate| so'labdhyaglānapratyayabhaiṣajyaṁ na paritapyate, pratilabdhvāraktaḥ paribhuṅkte'gṛddho hyagrathito'mūrcchito'navadhyavasito'nadhyavasānamāpanna ādīnavadarśī niḥsaraṇaṁ prajānaṁ paribhuṅkte| eṣu caturṣvāryavaṁśeṣu vyavasthito bhavati| ebhiścaturbhirdharmaiḥ samanvāgato bodhisattvo mahāsattva imāṁ dhāraṇīṁ pratilabhate bhāvayati ca|

aparaiḥ pañcabhirdharmaiḥ samanvāgato bodhisattvo mahāsattva imāṁ sarvajñatākāradhāraṇīmukhapraveśadhāraṇīṁ pratilabhate| katamaiḥ pañcabhir ?, iha bodhisattvo mahāsattvaḥ ātmanā śīlavāṁ viharati, prātimokṣasaṁvarasaṁvṛtaḥ, ācāragocarasaṁpanno'ṇumātreṣvavadyeṣu bhayadarśī, samādāya śikṣati śikṣāpadeṣu, parānapi śīlavirahitāṁ dṛṣṭvā śīlasaṁpade samādāpayati vinayati niveśayati pratiṣṭhāpayati; anena prathamena dharmaṇa samanvāgato bodhisattvo mahāsattvaḥ| punaraparaṁ bodhisattvo mahāsattvaḥ dṛṣṭivyasanagatāṁ sattvāṁ mithyādṛṣṭyāṁ vyutthāpya samyagdṛṣṭyāṁ samādāpayati vinayati niveśayati pratiṣṭhāpayati; anena dvitīyena dharmeṇa samanvāgato bodhisattvo mahāsattvaḥ| punaraparaṁ bodhisattvo mahāsattvo'nācāravyasanagatāṁ sattvān samyagācāre samādāpayati vinayati niveśayati pratiṣṭhāpayati; anena tṛtīyena dharmeṇa samanvāgato bodhisattvo mahāsattvaḥ| punaraparam āśayavipannān sattvān āśayasaṁpattau samādāpayati vinayati niveśayati pratiṣṭhāpayati; anena caturtheṇa dharmeṇa samanvāgato bodhisattvo mahāsattvaḥ| punaraparaṁ bodhisattvo mahāsattvaḥ śrāvakapratyekabuddhayāne saṁprasthitān sattvān anuttarāyāṁ samyaksaṁbodhau samādāpayati vinayati niveśayati pratiṣṭhāpayati; anena pañcamena dharmeṇa samanvāgato bodhisattvo mahāsattvaḥ| ebhiḥ pañcabhirdharmaiḥ samanvāgato bodhisattvo mahāsattva imāṁ dhāraṇīṁ pratilabhate|

aparaiḥ ṣaḍbhirdharmaiḥ samanvāgato bodhisattvo mahāsattva imāṁ dhāraṇīṁ pratilabhate| katamaiḥ ṣaḍbhir ?, iha bodhisattvo mahāsattvaḥ svayameva bahuśruto bhavati śrutādhāraḥ śrutasannicayaḥ, tasya ye te dharmā ādau kalyāṇā madhye kalyāṇāḥ paryavasāne kalyāṇāḥ svarthāḥ suvyañjanāḥ kevalaṁ paripūrṇaṁ pariśuddhaṁ paryavadātaṁ brahmacaryaṁ abhivadamānā abhivadanti, tadrūpā anena dharmā bahavaḥ śrutā bhavanti dhṛtā vacasā paricitā manasā anvīkṣitā dṛṣṭyā supratividhāḥ, sa evaṁ bahuśrutaḥ samānaḥ parān aśrutān sattvān bāhuśrutye samādāpayati vinayati niveśayati pratiṣṭhāpayati; anena prathamena dharmeṇa samanvāgato bhavati| punaraparaṁ bodhisattvo mahāsattvo'nīrṣyako bhavati amatsarī, sa parān īrsyāmātsaryābhibhūtān sattvān anīrṣyāyām tyāgasaṁpadi ca samādāpayati yāvat pratiṣṭhāpayati; anena dvitīyena dharmeṇa samanvāgato bodhisattvo mahāsattvo bhavati| punaraparaṁ bodhisattvaḥ sattvānāmaviheṭhanajātīyo bhavati abhayapradātā, nānopadravairupadrūtān sattvān upadravebhyaḥ parimocayati, akuhakaśca bhavatyalapako'śaṭhaśca bhavatyamāyāvī śūnyatayā ca bahulīviharati| ebhiḥ ṣaḍbhirdharmaiḥ samanvāgato bodhisattvo mahāsattva imāṁ sarvajñatākāradhāraṇīmukhapraveśadhāraṇīṁ pratilabhate| evaṁrūpairdharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ sarvān samāsavistareṇa saptavarṣāṇīmān drāmiḍamantrapadāṁ triḥ kṛtvā divā pañcamaṇḍalena niṣadya kāyagatāṁ smṛtimupasthāpya śūnyatāvihāreṇa imā evaṁ dramiḍā mantrapadā utsārayitavyāḥ| uttiṣṭhatā samantato daśasu dikṣu tiṣṭhato dhriyato yāpayato buddhān bhagavataḥ smaratā satataṁ buddhānusmṛtiṁ bhāvayatā saptānāṁ varṣāṇāṁ atyayena imāṁ sarvajñatākāradhāraṇīmukhapraveśadhāraṇīṁ pratilabhate bodhisattvo mahāsattvaḥ| asyā dhāraṇyāḥ pratilambhād bodhisattvo mahāsattvastadrūpam āryaṁ prajñācakṣuḥ pratilabhate, yena prajñācakṣuṣā daśasu dikṣu gaṅgānadīvālikāsameṣu buddhakṣetreṣu tiṣṭhato dhriyato yāpayato mahāprātihāryavidarśayataḥ sarvāṁ paśyati, teṣāṁ buddhānāṁ bhagavatāṁ smitavidarśanaṁ dṛṣṭvā caturaśītidhāraṇīmukhasahasrāṇi pratilabhate, dvāsaptatiśca samādhimukhasahasrāṇi pratilabhate, ṣaṣṭiśca dharmamukhasahasrāṇi pratilabhate| asyāṁ ca sarvajñatākāradhāraṇīmukhapraveśadhāraṇyāṁ pratiṣṭhito bodhisattvo mahāsattvo mahāmaitrīṁ pratilabhate, mahākaruṇāṁ pratilabhate| yena bodhisattvena mahāsattveneyaṁ dhāraṇī pratilabdhā bhavati tena yadi pañcānantaryāṇī karmāṇyācīrṇāni bhavati, tasya janmāntareṇa parikṣayaṁ gacchanti, tṛtīye janmani niravaśeṣaṁ tāni karmāṇi naṣṭāni bhavanti, daśamīṁ ca bhūmimavakrāmati| yasya tu bodhisattvasya nānantaryāṇi karmāni kṛtāni bhavanti tasyānyāni sarvakarmāvaraṇāni parikṣayaṁ gacchanti, janmaparivartena daśabhūmīḥ samatikrāmati, na cirasyedānīṁ saptatriṁśadbodhipakṣān dharmān pratilabhate, sarvajñajñānaṁ ca pratilabhate|

evaṁ bahukaraḥ kulaputra bodhisattvānāṁ mahāsattvānāmayaṁ sarvajñatākāradhāraṇīmukhapraveśaḥ, satatasamitaṁ bodhisattvo mahāsattvo buddhānāṁ bhagavatāṁ smitavidarśanāt prātihāryaṁ dṛṣṭvā evaṁrūpeṇa ṛddhiviṣayena samanvāgato bhavati| yad gaṅgānadīvālikāsameṣu lokadhātuṣu gaṅgānadīvālikāsamānāṁ buddhānāṁ bhagavatāṁ pūjāṁ kṛtvā teṣāṁ buddhānāṁ bhagavatāṁ dharmaṁ śrutvā nānāvidhasamādhikṣāntidhāraṇīṁ pratilabdhāḥ, imameva buddhakṣetramāgacchanti|

evaṁ kulaputra bodhisattvānāṁ mahāsattvānāṁ sarvajñatākāradhāraṇīmukhapraveśaḥ karmaparikṣayāya saṁvartate kuśalābhivṛddhaye| ye ca kulaputra sattvā asyāḥ sarvajñatākāradhāraṇīmukhapraveśadhāraṇyā nāma śroṣyanti tasya ca bhagavataścandrottamasya tathāgatasya, teṣāṁ sarvakarmāvaraṇāni kṣayaṁ gamiṣyanti, niyatāśca bhaviṣyanti anuttarāyāḥ samyaksaṁbuddheḥ"|

atha te bodhisattvā evamāhuḥ - "asmābhirbhadanta bhagavan gaṅgānadīvālikāsameṣu atīteṣu buddheṣu bhagavatsu tiṣṭhatsu dhriyatsu yāpayatsu iyaṁ dhāraṇī śrutā ca pratilabdhā ca"| aparevamāhuḥ - "asmābhirdvigaṅgānadīvālikāsamānāṁ", apare "tribhiḥ", apare "caturbhiḥ", apare "pañcabhiḥ", apare "ṣaḍbhiḥ", apare "saptabhiḥ", apare "aṣṭabhiḥ"| apare evam āhuḥ, "asmābhirnavasu gaṅgānadīvālikāsameṣu samyaksaṁbuddheṣu atīteṣu tiṣṭhatsu dhriyamāneṣu yāpayatsu iyaṁ sarvajñatākāradhāraṇīmukhapraveśadhāraṇīṁ śrutvā sarvākāreṇa pratilabdhā"||

maitreyastu bodhisattvo mahāsattva evamāha - "mayā daśagaṅgānadīvālikāsamān kalpān atikramya santāraṇo nāma mahākalpo'bhūt| tatredaṁ buddhakṣetraṁ sarvālaṅkāravibhūṣitaṁ nāmābhūt| sālendrarājo nāma buddho'bhūd vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathīḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| anantakoṭīnayutaśatasahasreṇa bhikṣusaṅghena parivṛtaḥ tathā gaṇanātikrāntairbodhisattvaiḥ parivṛta imāmeva sarvajñatākāradhāraṇīmukhapraveśāṁ dhāraṇīṁ bhāṣitavān, tasyāntike mayeyaṁ dhāraṇī śrutā bhāvanā paripūryādhigatāḥ| evamaprameyeṣu kalpeṣu aprameyatareṣu asaṁkhyeyatareṣu atītānāṁ samyaksaṁbuddhānāṁ tiṣṭhatāṁ dhriyatāṁ yāpayatāṁ asaṁkhyeyairbodhisattvavikurvitaisteṣāṁ buddhānāṁ bhagavatāṁ pūjāṁ kṛtvā, ekaikasya buddhasya sakāśe aprameyāṇyasaṁkhyeyānyatulyāni aprameyāṇi kuśalamūlānyavaropya puṇyaskandhaḥ parigṛhītastenāhaṁ kuśalamūlena bahubhirbuddhasahasrairvyākṛtaḥ| kālamavekṣyāhaṁ praṇidhānaviṣayenaiva ciraṁ saṁsāre saṁsṛto, yena me pūrvaṁ saṁsāre saṁsarato'nuttarā samyaksaṁbodhirnābhisaṁbuddhā, so'hamidānīṁ bhagavatā yauvarājyenābhiṣikto, vimuktipaṭṭaśca me prajñāśirasi baddho'nuttarāyāṁ samyaksaṁbodhau"|

atha khalu bhagavān maitreyaṁ bodhisattvametad avocat - "evametan maintreya yastvaṁ sālendrarājasya tathāgatasyārhataḥ samyaksaṁbuddhasyāntikādimāṁ sarvajñatākāradhāraṇīmukhapraveśadhāraṇīṁ pratilabdhavān| ākāṅkṣamāṇastvaṁ maitreya daśānāṁ kalpānāmatyayenānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase, yathaiva te maitreyāśāparipūrṇāśaktastvaṁ maitreya śīghramevānuttareṇa jñānenānupadhiśeṣe nirvāṇadhātau praveṣṭuṁ| yacca tvaṁ maitreya iyacciraṁ saṁsāre'bhiratastat sarvaṁ praṇidhānavaśena kālaprekṣiṇā, tena te maitreya etarhi mamāntikādyauvarājyaṁ parigṛhītaṁ, atītānāmapi te tathāgatānāmantike yauvarājyaṁ parigṛhītaṁ"||

tatra bhagavān sarvāvatīṁ parṣadaṁ avalokayate, bodhisattvaparṣadaṁ bhikṣuparṣadaṁ bhikṣuṇyupāsakopāsikāparṣadaṁ devanāgayakṣarākṣasagandharvamanuṣyāmanuṣyaṁ vyavalokya tasyāṁ velāyām imāni mantrapadānyabhāṣata|

"dāntabhūmiḥ damathabhūmiḥ smṛtibhūmiḥ prajñābhūmirvaiśāradyabhūmiḥ pratisaṁvidbhūmiranutkṣepabhūmiḥ samatāparikṣayopekṣabhūmirjātikṣayabhūmirmanuja vinmujaḥ malanmujaḥ visāgraḥ daśāvate veśataḥ teraṇa vesalagra śamuśavataḥ vimati vimati yopahira regamata vasisakrama iticāravate mekhemudra daharavate prajñākṣābubu dahakramitā sadoṣavantaḥ elaya tilaya ahusuṭā amundhamaṁ arthavati muruvati tehīnadvivā akaneti bakanate samake visābhaṭe iṭe iṭabale atra tatra kuruṣaṁ laruṣaṁ latatha katha sarvantaḥ sarvatarvaḥ aniruddhaḥ dihakhaṭambiphala bahuphala śataphala śīṣṭavate, api devānāṁ bhagavān pratītyasamutpādapratisaṁyuktānyadhimuktipadāṇi prakāśayati, eṣu prakāśyamāneṣu ṣaṣṭibhirdevanayutaiḥ satyadarśanaṁ kṛtamabhūt|

tatphalam agraphalaṁ lalaha alaha nilaṁhare vacatakhyā idaṁphalaṁ niyāmaphalaṁ namudaya vibhūkha prajñācakra sunirvṛticakra jñānīcakra, ebhiradhimuktipadairdaśānāṁ devakoṭīnāmanuttarāyāṁ samyaksaṁbodhau cittānyutpāditāni, tatraivāvaivartikā sthitāḥ|

paśya momate anumato akumato akumatī chīdratrake mantrasthā deśabala vipravastha iśasthita atimati tīkṣṇamati āloko sterituṣṇa, ebhiradhimuktipadaiścatuḥṣaṣṭīnāṁ nāgasahasrāṇāṁ anuttarāyāṁ samyaksaṁbodhau cittānyutpāditāni, tatraiva ca avaivartikāḥ saṁvṛtāḥ|

aprabhā samadanā ahadyo bhagavadyo karaṇyākṣa siddhamati samantakṣau alabale piṭakaro mahābale ojadaro dharaṇe migalekṣe udākṣa kudākṣa kukākṣa viroyo virūpamukha akṣihasta saṁkṣibala asurovina asuropramardane, ebhiradhimuktipadairdvādaśānāṁ yakṣakoṭīnāmanuttarāyāṁ samyaksaṁbodhau cittānyutpannāni, tatraivāvaivartikāḥ saṁvṛtāḥ|

arthe pilile tinithe saṁtīrthe katitene nakeme nanamaste ubherabhe mudame madame matime saniha śūre dhāraṇīya sendra sadeva sanāga sayakṣāsuradevā nāga nirukti parivāra niruktalāni smṛti prajñā parivāramati pratilābhī gatidhṛtiparivāra gatidhṛtilābhīḥ pūrvakeṣu hiteṣu caritavantaḥ abhiskāmavantaḥ śūravantaḥ ciravīryavantaḥ bhītavantaḥ sitabhāge mārgamudra diśāpakarṣaṇi kṣaparahu oharaṇo devaracatu suramudra yakṣamudra rākṣasamudra vedivedime tape tattape uṣṇāname prakhādye nanava dhāraṇīya āviśa diśāśodhane vākyaśuddhe jihvāśuddhe vāciparikarmaḥ prajñā buddhi smṛti mati gati dhṛti gaṇana pratisaraṇabuddhiḥ jayacakre śūnyacakre vyaya, ebhiradhimuktipadaiḥ ṣaṭpañcāśānāmasurasahasrāṇāṁ anuttarāyāṁ samyakasaṁbodhau cittānyutpāditāṇi, avaivartikāśca vyavasthitāḥ||

tatra bhagavān vaiśāradyasamavasaraṇaṁ nāma bodhisattvamāmantrayate sma - "durlabhaṁ kulaputra tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ loke prādurbhāvo; durlabhā ime śīlasamādhiprajñāvimuktivimuktijñānadarśanaparibhāvitā amī mantrapadāḥ; sattvānāṁ hitāya bodhisattvaguṇaniṣpādanārthaṁ kulaputra tathāgatena pūrvaṁ bodhisattvacaryāṁ caratā dānadamasaṁyamakṣāntivīryasamādhiprajñā parigṛhītā bahavo buddhakoṭīnayutaśatasahasrāḥ paryupāsitāḥ, kvacid dānān dattaṁ, kvaciccīlaṁ rakṣitaṁ, kvacid brahmacaryaṁ cīrṇaṁ, kvacid bhāvanā niṣevitā, kvacit kṣāntirbhāvitā, kvacid vīryamārabdhaṁ, kvacit samādhirniṣpāditā, kvacit prajñā sevitā, bahvaprameyaṁ vividhaṁ nānāprakāraṁ śubhaṁ karma kṛtaṁ, yenaitarhi mamānuttaraṁ jñānaṁ pratilabdhaṁ| anekāṁ kalpakoṭīnayutaśatasahasrāṁ kulaputra tathāgatena pūrvaṁ bodhisattvacaryāṁ caratā mṛṣāpaiśunyaparuṣasaṁbhinnapralāpā varjitāḥ, anekavidhaṁ kuśalaṁ vākkarma sevitaṁ bahulīkṛtaṁ, yenaitarhi prabhūtajihvatā pratilabdhā, na hi kulaputra tathāgatā arhantaḥ samyaksaṁbuddhā anyathā kathayanti"|

atha bhagavāṁstataḥ parṣadaṁ ṛddhyabhisaṁskāramabhisaṁskārṣīt, yathābhisaṁskṛtenarddhyabhisaṁskāreṇa sarvapuṇyasamavasaraṇaṁ nāma samādhiṁ samāpannaḥ| mukhācca jihvendriyaṁ nirṇāmayitvā svaṁ mukhamaṇḍalaṁ pracchādya tasmājjihvendriyāt ṣaṣṭiraśmikoṭyaḥ pramuktāstaiśca raśmibhiḥ ayaṁ trisāhasramahāsāhasro lokadhāturudāreṇāvabhāsena sphuṭo'bhūt, taiśca raśmibhirnirayatiryagyoniyamalokadevamanuṣyāḥ sphuṭā babhūvuḥ| te ca raśmayo ye nairayikāḥ sattvā agninā prajvalitagātrā dahyante teṣāṁ śītalā vāyavo vānti yeṣāṁ spṛṣṭānāṁ tanmuhūrtaṁ sukhā vedanā prādurbabhūva| ekaikasya ca nairayikasya sattvasya purataḥ buddhanirmitaṁ tiṣṭhati dvātriṁśadbhirmahāpuruṣalakṣaṇaiḥ samalaṅkṛtagātraḥ aśītibhiranuvyañjanairvirājitatanuryaṁ dṛṣṭvā te nairayaikāḥ sukhasamarpitā buddhadarśanāpyāyitāśarīrā buddhaṁ dṛṣṭvaivaṁ cintayanto'sya sattvasyānubhāvenāsmābhiḥ sukhā vedanā pratilabdhā; te bhagavataḥ sakāśe premaprasādaṁ gauravaṁ ca saṁjanayanti| bhagavāṁsteṣāṁ kathayati - "bhoḥ sattvā evaṁ vācaṁ bhāṣadhvaṁ, "namo buddhāya namo dharmāya namaḥ saṅghāya", nityamevaṁ sukhasamarpitā bhaviṣyatha"| tataste nairayikāḥ sattvā añjaliṁ pragṛhya vācamudīrayanti, "namo buddhāya namo dharmāya namaḥ saṅghāya"| atha te nairayikāḥ sattvāstena kuśalamūlena tena ca cittaprasādena tataścyavitvā ekatyā deveṣūpapannā, ekatyā manuṣyeṣu; ye'pi śītanarakeṣūpapannāḥ sattvāsteṣām uṣṇā vāyavaḥ pravāyanti, pūrvavad yāvan manuṣyeṣūpapadyante| evaṁ pretānāṁ piśācānāṁ kṣuttṛṣṇāprajvalitagātrāṇāṁ teṣāṁ te raśmayo bubhukṣāgniṁ nirvāṇaṁ kurvanti, sukhāṁ ca vedanāṁ saṁjanayanti| ekaikasya pretasya nirmitaṁ buddharūpamagrataḥ sthitaṁ bhavati dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtaṁ aśītyā cānuvyañjanairvirājitagātraṁ; taṁ dṛṣṭvā te pretā buddhadarśanāt sukhā prīṇitagātrā evaṁ cintayantaḥ, "asya sattvasyānubhāvenāsmākaṁ sukhā vedanā pratilabdhā"| te bhagavataḥ sakāśe prasādaṁ premagauravaṁ cotpādayanti| bhagavāṁsteṣāṁ kathayati - "eta yūyaṁ sattvā, evaṁ vācamudīrayata, "namo buddhāya namo dharmāya namaḥ saṅghāyā", nityamevaṁ sukhasamarpitā bhaviṣyatha"| tataste pretā añjaliṁ pragṛhyaivaṁ vācamudīrayanti, "namo buddhāya namo dharmāya namaḥ saṅghāya"| atha te pretasattvāstena kuśalamūlena tataścyavitvā kecid deveṣūpapannāḥ ekatyā manuṣyeṣvevaṁ tiraścāṁ saṁcodayanti, evaṁ manuṣyāṁ saṁcodayanti|

gaṇanātikrāntā devamanuṣyā bhagavatsakāśaṁ upasaṁkramya bhagavataḥ pādau śirasābhivandya niṣaṇṇā dharmaśravaṇāya| tena ca samayena gaṇanātikrāntā devamanuṣyakāyā anuttarāyāṁ samyaksaṁbodhau cittānyutpādayām āsuḥ| gaṇanātikrāntāścātra bodhisattvāḥ samādhikṣāntidhāraṇīṁ pratilabdhavantaḥ||

iti śrīkaruṇāpuṇḍarīke mahāyānasūtre

dvitīyo dhāraṇīmukhaparivartaḥ||2||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4018

Links:
[1] http://dsbc.uwest.edu/node/4024