Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > āryadharmadhātugarbhavivaraṇam

āryadharmadhātugarbhavivaraṇam

Bibliography
Title: 
Pratityasamutpada hrdaya and Dharmadhatugarbhavivarana [1]
Author: 
Acarya Nagarjuna
Editor: 
Gyaltsen Namdrol
Publisher: 
Central Institute of Higher Tibetan Studies
Place of Publication: 
Sarnath
Year: 
1997

āryadharmadhātugarbhavivaraṇam

Parallel Devanagari Version: 
आर्यधर्मधातुगर्भविवरणम् [2]

ācārya nāgārjunapādaviracitam
āryadharmadhātugarbhavivaraṇam

bhāratīyabhāṣāyām-āryadharmadhātugarbhavivaraṇam|
bhoṭabhāṣāyām-phag-pā-chos-kyi-yiṅ-kyi-ñiṅ-poī-nama-para-ḍela-pā|

namo ratnatrayāya

ye dharmā hetuprabhavā hetuṁ teṣāṁ tathāgato hyavadat|
teṣāṁ ca yo nirodha evaṁvādī mahāśramaṇaḥ||

ityuktam|
atra 'ye dharmā' iti saptabhiḥ prakārairavagantavyāḥ| tadyathā-vijñānaṁ nāmarūpaṁ ṣaḍāyatanaṁ sparśaḥ vedanā jātirjarāmaraṇamiti| ime dharmāḥ api pañcabhyaḥ prakārebhya utpadyanta iti 'hetuprabhavāḥ' ityuktam| ke te pañca hetavaḥ ? avidyā tṛṣṇā upādānaṁ saṁskārā bhavaśceti|

saptavidhānāṁ dharmāṇāṁ pañcaprakārāṇāṁ ca teṣāṁ hetūnāṁ nirodhastāvad 'hetuṁ teṣāṁ ca yo nirodhaḥ' ityādinā'bhihitaḥ| sa evopaśamaḥ mokṣo nirvāṇa-miti| sa ca kenoktaḥ ? 'tathāgato hyavadat| iti| tenopadiṣṭa ityabhiprāyeṇa tathā kathitam|

arthānāṁ yathā sthitistathā (yathāvat) avabodhāt 'tathāgataḥ' ityucyate| vastūnāṁ yathā sthitiḥ, tasyā abhrāntatayā anyebhyo deśanād vā 'tathāgataḥ'| evaṁvidho yo deśakaḥ, yaścaivaṁ svayaṁ bodhakaḥ śravaṇaśīlayuktaśca sa 'evaṁvādī' (mahāśramaṇaḥ) ityuktaḥ|

'mahān'-śabdaḥ pradhāna-adbhuta-parama-pravaraparyāyaḥ| yo vādī vidvān vīraḥ tapasvī mahotsāhaḥ tīvravīryaḥ adbhutakarmakāri ca bhavati, sa eva 'mahān' iti| (sa) aśeṣajñātavyānāṁ jñānād 'vidvān'| aśeṣakleśānāṁ damane samarthatvād 'vīraḥ'| śīlasya samyagbhāvanayā 'tapasvī' | guṇādiṣvaparikhedād 'mahotsāhaḥ'| yasya śiraḥ kapālaṁ vā agninā dīptam, tadavān iva 'tīvravīryaḥ tathā adbhutadharmāṇāṁ sākṣātkāritvād 'adbhutakarmakārī' iti| etādṛśa eva 'mahān' ityucyate|

śramaṇaḥ iti pāpānāṁ kleśānāṁ copaśamād 'śramaṇaḥ'| sarvapāpānāṁ prakṣālanād 'brāhmaṇaḥ'| kleśaklamathaparivarjanād 'śramaṇaḥ' svakīyamalāpasāraṇāt 'pravrajitaḥ' iti| ityevaṁvidhairguṇaiḥ samanvāgata iti| bhagavatā buddhenokta ityanena yogaḥ karaṇīyaḥ| evameva duḥkha-samudaya-nirodha-mārgasatyeṣvapi yogaḥ karaṇīyaḥ|

avidyāhetoḥ saṁskārāḥ, ityārabhya jarā-maraṇaparyantaṁ (svabhāvataḥ siddhaṁ) kartāramanapekṣya samutpādastāvad 'anulomaḥ'| avidyādihetūnāṁ nivṛtteravabodhaḥ 'pratilomaḥ' ityuktaḥ|

avidyānivṛtteḥ saṁskārādayo nivartanta ityupadeśakārakatvāt (bhagavān buddha eva) 'mahāśramaṇaḥ' iti|

||ācāryanāgārjunapādaviracitaṁ 'āryadharmadhātugarbhavivaraṇam' samāptam||

bhāratīyopādhyāyena jñānagarbheṇa 'mahālocāvā vande palacekmahābhāgena cānūdya saṁśodhya ca sunirṇītam|

||bhavatu sarvamaṅgalam||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • śāstrapiṭaka
  • abhidharma

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/7488

Links:
[1] http://dsbc.uwest.edu/node/7723
[2] http://dsbc.uwest.edu/node/5986