Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > anuśaṁsāparivartaḥ

anuśaṁsāparivartaḥ

Parallel Devanagari Version: 
अनुशंसापरिवर्तः [1]

anuśaṁsāparivartaḥ |

atha khalu bhagavān punareva candraprabhaṁ kumārabhūtamāmantrayate sma-tasmāttarhi kumāra ya ākāṅkṣed bodhisattvo mahāsattvaḥ- kimityahaṁ sarvasattvānāṁ rutamadhigaccheyamindriyāṇāṁ ca parāparajñatāṁ vijñāya dharmaṁ deśayeyamiti, tena kumāra bodhisattvena mahāsattvena ayaṁ sarvadharmasvabhāvasamatāvipañcitaḥ samādhiḥ śrotavya udgrahītavyaḥ paryavāptavyo dhārayitavyo vācayitavyaḥ araṇābhāvanayā bhāvayitavyo bahulīkartavyaḥ parebhyaśca vistareṇa saṁprakāśayitavyaḥ ||

atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata-

aparimita atīta nāyakāstena dṛṣṭāḥ

puratu katha prayuktā pṛcchitā lokanāthāḥ |

pravara kuśalamūle tiṣṭhato bodhisattvo

imu virajasamādhiṁ dhārayan mokṣakāmaḥ || 1 ||

labhati sukha praṇītaṁ divyamānuṣyakaṁ co

labhati paramapūjāṁ divyamānuṣyakāṁ so |

labhati sukha praṇītaṁ dhyānasaukhyāryasaukhyam

imu viraja samādhiṁ dhārayan mokṣakāmaḥ || 2 ||

varṇu śruṇiya udāraṁ harṣu tasyo na bhoti

na pi ca punaravarṇe maṅkubhāvaṁ nigacchet |

śailopamu akampeyyo aṣṭabhirlokadharmai-

rimu viraja samādhiṁ dhārayan mokṣakāmaḥ || 3 ||

akhilamadhuravāṇī ślakṣṇavācā suyuktā

apagatabhrukuṭiśco pūrvaālāpi bhoti |

satatasmitamukhaśco śikṣito nāyakānām

imu virajasamādhiṁ dhārayan mokṣakāmaḥ || 4 ||

bhavati sa sukhavāsaḥ sūrataḥ snigdhacitto

bhavati sada sudānto dāntabhūmisthitaśca |

sumadhura priyavāṇī snigdhasatyābhidhāyī

imu virajasamādhiṁ dhārayan bodhikāmaḥ || 5 ||

na ca sa katha karotī vaigrahīṁ no vivādān

apagatakhila doṣā varjitāstena śeṣāḥ |

pramuditu sada bhotī sūrato mārdavaśca

imu viraja samādhiṁ dhārayan bodhikāmaḥ || 6 ||

bhavati ca sada vidvāṁstyāgi nityābhiyuktaḥ

sudukhita jana dṛṣṭvā teṣamannaṁ dadāti |

priyataru parityaktuṁ bhoti nityaṁ sudātā

imu virajasamādhiṁ dhārayan bodhikāmaḥ || 7 ||

devaśatasahasrāṇa spṛhāṁ ye saṁjanentī

nāga asura yakṣā nityupasthāyakāsya |

vani pavani vasante rakṣa tasyā karontī

imu viraja samādhiṁ yo naro dhārayati || 8 ||

bhaṇi vacanamasaktaṁ brahmadhoṣasvaro'sau

haṁsaravitaghoṣaḥ kinnarodgītaghoṣaḥ |

pañcaśatasvarāṅgo harṣaṇīyasvaraśco

bhavati naditaśabdo ghuṣṭaśabdaḥ suśabdaḥ || 9 ||

yāvatatu pṛthu kṣatrāṇa naraḥ kaścideva

sūkṣma raja kareyyā śakya te lakṣaṇāya |

tatu bahutaru tasyo ye svarā niścarantī

imu viraja samādhiṁ yo naro dhārayāti || 10 ||

iti śrīsamādhirāje'nuśaṁsāparivarto nāma triṁśatitamaḥ || 30 ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4736

Links:
[1] http://dsbc.uwest.edu/node/4776