The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
8 supriyāvadānam |
buddho bhagavān śrāvastyāṁ viharati jetavane anāthapiṇḍadasyārāme satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ paurairbrāhmaṇairgṛhapatibhiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṁghaḥ | tatra khalu varṣāvāsaṁ bhagavānupagato jetavane anāthapiṇḍadasyārāme | atha tadaiva pravāraṇāyāṁ pratyupasthitāyāṁ saṁbahulāḥ śrāvastīnivāsino vaṇijo yena bhagavāṁstenopasaṁkrāntāḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ | ekāntaniṣaṇṇān saṁbahulān śrāvastīnivāsino vaṇijo bhagavān dharmyayā kathayā saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati | anekaparyāyeṇa dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya tūṣṇīm | atha saṁbahulāḥ śrāvastīnivāsino vaṇijo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato'ntikāt prakrāntāḥ, yenāyuṣmānānandastenopasaṁkrāntāḥ | upasaṁkramyāyuṣmata ānandasya pādau śirasā vanditvā ekānte niṣaṇṇāḥ | saṁbahulān śrāvastīnivāsino vaṇija āyuṣmānānando dharmyayā kathayā saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati | anekaparyāyeṇa dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya tūṣṇīm | atha te vaṇija utthāyāsanebhyaḥ ekāṁsamuttarāsaṅgaṁ kṛtvā yenāyuṣmānānandastenāñjaliṁ praṇamya āyuṣmantamānandamidamavocan -kiṁcitte āryānanda śrutaṁ varṣoṣito bhagavān katameṣu janapadeṣu cārikāṁ cariṣyatīti, yadvayaṁ tadyātrikaṁ bhāṇḍaṁ samudānīmahe ? dharmatā caiṣā ṣaṇmahānagaranivāsino vaṇijo yasyāṁ diśi buddhā bhagavanto gantukāmā bhavanti, tadyātrikabhāṇḍaṁ samudānayanti | sa kathayati- buddhaṁ bhagavantaṁ kiṁ na pṛcchatha ? durāsadā hi buddhā bhagavanto duṣprasahāḥ | na śaknumo vayaṁ bhagavantaṁ praṣṭum | mamāpi bhavanto durāsadā hi buddhā bhagavanto duṣprasahāḥ | ahamapi na śaknomi bhagavantaṁ praṣṭum | yadi bhadantānandasyāpi durāsadā buddhā bhagavanto duṣprasahāḥ, kathaṁ bhadantānando jānīte'mukāṁ diśaṁ bhagavān gamiṣyatīti ? nimittena vā bhavantaḥ parikathayā vā | kathaṁ nimittena? yāṁ diśaṁ bhagavān gantukāmastato'bhimusvo niṣīdati, evaṁ nimittena | kathaṁ parikathayā ? teṣāṁ janapadānāṁ varṇaṁ bhāṣate, evaṁ parikathayā | kutomukho bhadantānanda bhagavān niṣīdati, katameṣāṁ ca janapadānāṁ varṇaṁ bhāṣate ? magadhābhimukho bhavanto bhagavān niṣīdati, māgadhakānāṁ janapadānāṁ varṣaṁ bhāṣate | api tu bhavanto'ṣṭādaśānuśaṁsā buddhacārikāyām | katame'ṣṭādaśa ? nāgnibhayaṁ nodakabhayaṁ na siṁhabhayaṁ na vyāghrabhayaṁ na dvīpitarakṣuparacakrabhayaṁ na caurabhayaṁ na gulmatarapaṇyātiyātrābhayaṁ na manuṣyāmanuṣyabhayam | kālena ca kālaṁ divyāni rūpāṇi dṛśyante, divyāḥ śabdāḥ śrūyante, udārāścāvabhāsāḥ prajñāyante, ātmavyākaraṇāni ca śrūyante, dharmasaṁbhoga āmiṣasaṁbhogo'lpābādhā ca buddhacandrikā ||
atha saṁbahulāḥ śrāvastīnivāsino vaṇijaḥ āyuṣmataḥ ānandasya bhāṣitamabhinandyānumodya āyuṣmata ānandasya pādau śirasā vanditvā utthāyāsanāt prakrāntāḥ | dharmatā khalu buddhā bhagavanto jīvanto dhriyanto yāpayanto mahākaruṇayā saṁcodyamānāḥ parānugrahapravṛttāḥ kālena kālamaraṇyacārikāṁ caranti, nadīcārikāṁ parvatacārikāṁ śmaśānacārikāṁ janapadacārikāṁ caranti | asmiṁstvarthe buddho bhagavān magadheṣu janapadacārikāṁ cartukāmastadeva pravāraṇāṁ pravārayitvā āyuṣmantamānandamāmantrayatesma - gaccha ānanda, bhikṣūṇāmārocaya-itaḥ saptame divase tathāgato magadheṣu janapadeṣu cārikāṁ cariṣyati | yo yuṣmākamutsahate tathāgatena sārdhaṁ janapadacārikāṁ cartum, sa cīvarakarma karotu | evaṁ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati-bhagavānāyuṣyanta itaḥ saptame divase magadheṣu janapadeṣu cārikāṁ cariṣyati | yo yuṣmākamutsahate bhagavatā sārdhaṁ magadheṣu janapadeṣu cārikāṁ cartum, sa cīvarakarma karotu | atha bhagavān bhikṣugaṇaparivṛto bhikṣusaṁghapuraskṛtaḥ saṁbahulaiśca śrāvastīnivāsibhirvaṇigbrāhmaṇagṛhapatibhiḥ sārdhaṁ magadheṣu janapadeṣu cārikāṁ prakrāntaḥ ||
atha saṁbahulāśca śrāvastīnivāsino vaṇijo yena bhagavāṁstenopasaṁkrāntāḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā bhagavantamidamavocan -adhivāsayatvasmākaṁ bhagavān yāvacca śrāvastī yāvacca rājagṛham, atrāntarā cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṁ bhikṣusaṁghena | adhivāsayati bhagavān saṁbahulānāṁ śrāvastīnivāsināṁ vaṇijāṁ tūṣṇībhāvena | atha saṁbahulāḥ śrāvastīnivāsino vaṇijo bhagavatastūṣṇībhāvenādhivāsanāṁ viditvā bhagavato'ntikāt prakrāntāḥ ||
atha saṁprasthite buddhe bhagavati antarā ca śrāvastīmantarā ca rājagṛham, atrāntarānmahāṭavyāṁ caurasahasraṁ prativasati | adrākṣīttaccaurasahasraṁ bhagavantaṁ sārthaparivṛtaṁ bhikṣusaṁghapuraskṛtam | dṛṣṭvā ca punaḥ parasparaṁ kathayanti -gacchatu bhagavān saśrāvakasaṁghaḥ | śeṣaṁ sārthaṁ muṣiṣyāmaḥ | ityanuvicintya sarve javena prasṛtā yena sārthaḥ | bhagavatā abhihitaḥ-kimetadbhavantaḥ samārabdham? caurāḥ kathayanti-vayaṁ smo bhadanta caurā aṭavīcarāḥ | nāsmākaṁ kṛṣirna vāṇijyā na gaurakṣyam | anenopakrameṇa jīvikāṁ kalpayāmaḥ| gacchatu bhagavān saśrāvakasaṁghaḥ| śeṣaṁ sārthaṁ muṣiṣyāmaḥ| bhagavānāha-mamaiṣa sārthaḥ saṁniśritaḥ | api tu sakalasya sārthasya parigaṇayya suvarṇaṁ gṛhṇīdhvam | tathā bhavatviti caurasahasreṇa pratijñātam | asmin sārthe ye upāsakā vaṇijastaiḥ kṛtsnasya sārthasya mūlyaṁ gaṇayya caurāṇāṁ niveditam-iyanti śatāni sahasrāṇi ceti | tatasteṣāṁ caurāṇāṁ sārthaniṣkrayārthaṁ bhagavatā nidhānaṁ darśitam | tatastena caurasahasreṇa sārthamūlyapramāṇaṁ suvarṇaṁ gṛhītam, avaśiṣṭaṁ tatraivāntarhitam | evaṁ bhagavatā sārthaścaurasahasrāt pratimokṣitaḥ ||
anupūrveṇa bhagavān rājagṛhamanuprāptaḥ | punarapi bhagavān sārthaparivṛto bhikṣusaṁghapuraskṛto rājagṛhāt śrāvastīṁ saṁprasthitaḥ | tathaiva caurasahasrasakāśāt sārtho niṣkrītaḥ | evaṁ dvitricatuṣpañcaṣaḍvārāṁśca caurasahasrasakāśādāgamanagamanena sārthaḥ paritrāto mūlyaṁ cānupradattam | saptamaṁ tu vāraṁ bhagavān sārtharahito bhikṣusaṁghapuraskṛtaḥ śrāvastyā rājagṛhaṁ saṁprasthitaḥ | adrākṣīccaurasahasraṁ buddhaṁ bhagavantaṁ sārthavirahitaṁ bhikṣusaṁghaparivṛtam | dṛṣṭvā ca punaḥ parasparaṁ saṁlapanti-bhagavān gacchatu, bhikṣusaṁghaṁ muṣiṣyāmaḥ | tatkasya hetoḥ ? eṣo hi bhagavān suvarṇapradaḥ | ityuktvā sarvajavena pradhāvitā bhikṣūn muṣitumārabdhāḥ | bhagavatā cābhihitāḥ - vatsāḥ, mama ete śrāvakāḥ | caurāḥ kathayanti -jānāsyeva bhagavān -vayaṁ caurā aṭavīcarāḥ | nāsmākaṁ kuṣirna vāṇijyā na gaurakṣyam | anena vayaṁ jīvikāṁ kalpayāmaḥ | tato bhagavatā caurāṇāṁ mahānidhānaṁ darśitam, evaṁ coktāḥ -vatsāḥ, yāvadāptaṁ dhanaṁ gṛhṇītheti | tatastena caurasahasreṇa tasmānmahānidhānādyāvadāptaṁ suvarṇamādattam , avaśiṣṭaṁ tatraivāntarhitam | atha bhagavāṁstaccaurasahasraṁ yāvadāptaṁ dhanena saṁtarpayitvā tato'nupūrveṇa rājagṛhamanuprāptaḥ | tatasteṣāṁ caurāṇāṁ buddhirutpannā- yā kācidasmākaṁ śrīsaubhāgyasaṁpat, sarvāsau buddhaṁ bhagavantamāgamya | yannu vayaṁ bhagavantaṁ saśrāvakasaṁghamasmin pradeśe bhojayema iti | atrāntare nāsti kiṁcidbuddhānāṁ bhagavatāṁ mahākāruṇikānāmekārakṣāṇāmekavīrāṇāmadvayavādināṁ śamathavipaśyanāvihāriṇāṁ trividhadamathavastukuśalānāṁ caturṛddhipādacaraṇatalasupratiṣṭhitānāṁ caturodhottīrṇānāṁ caturṣu saṁgrahavastuṣu dīrgharātrakṛtaparicayānāṁ daśabalabalināṁ caturvaiśāradyaviśāradānāmudārārṣabhasamyaksiṁhanādanādināṁ pañcāṅgaviprahīṇānāṁ pañcaskandhavimocakānāṁ pañcagatisamatikrāntānāṁ ṣaḍāyatanabhedakānāṁ saṁghātavihāriṇāṁ ṣaṭpāramitāparipūrṇayaśasāṁ saptabodhyaṅgakusumāḍhyānāṁ saptasamādhipariṣkāradāyakānāmāryāṣṭāṅgamārgadeśikānāmāryamārgapudgalanāyakānāṁ navānupūrvasamāpattikuśalānāṁ navasaṁyojanavisaṁyojanakānāṁ daśadikparipūrṇayaśasāṁ daśaśatavaśavartiprativiśiṣṭānāṁ trīrātrestrirdivasasya ṣaṭkṛtvo rātriṁdivasena buddhacakṣuṣā lokaṁ vyavalokayanti - kasyānavaropitāni kuśalamūlānyavaropayāmi, kasyāvaropitāni vivardhayāmi, kaḥ kṛcchraprāptaḥ, kaḥ saṁkaṭaprāptaḥ, kaḥ saṁbādhaprāptaḥ, kaḥ kṛcchrasaṁkaṭasaṁbādhaprāptaḥ, kaṁ kṛcchrasaṁkaṭasaṁbādhāt parimocayāmi, ko'pāyanimnaḥ, ko'pāyapravaṇaḥ, ko'pāyaprāgbhāraḥ, kamahamapāyād vyutthāpya svarge mokṣaphale ca pratiṣṭhāpayāmi, kasya kāmapaṅkanimagnasya hastoddhāramanuprayacchāmi, kasya buddhotpādavibhūṣitaṁ lokaṁ saphalīkaromi, kamāryadhanavirahitamāryadhanaiśvaryādhipatye pratiṣṭhāpayeyam, ko hīyate ko vardhate |
apyevātikramedvelāṁ sāgaro makarālayaḥ |
na tu vaineyavatsānāṁ buddho velāmatikramet || 1||
yathā hi mātā priyamekaputrakaṁ
hyavekṣate rakṣati cāsya jīvitam |
tathaiva vaineyajanaṁ tathāgato
hyavekṣate rakṣati cāsya saṁtatim ||2||
sarvajñasaṁtānanivāsinī hi
kāruṇyadhenurmṛgayatyakhinnā |
vaineyavatsān bhavaduḥkhanaṣṭān
vatsān praṇaṣṭāniva vatsalā gauḥ ||3||
tato bhagavāṁsteṣāṁ caurāṇāṁ vaineyakālamapekṣya rājagṛhādanupūrveṇa bhikṣugaṇaparivṛto bhikṣugaṇapuraskṛto dānto dāntaparivāraḥ śāntaḥ śāntaparivāraścandanaścandanaparivāro mukto muktaparivāra āśvasta āśvastaparivāraḥ pūrvavat yāvanmahākaruṇayā samanvāgataḥ tāṁ sālāṭavīmanuprāptaḥ | adrākṣīttaccaurasahasraṁ buddhaṁ bhagavantaṁ saśrāvakasaṁghaṁ dūrādevāgacchantam | dṛṣṭvā ca punaścittānyabhiprasādya yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādayornipatya bhagavantamidamavocan-adhivāsayatu asmākaṁ bhagavān śvo'ntargṛhe bhaktena sārdhaṁ bhikṣusaṁghena| adhivāsayati bhagavāṁstasya caurasahasrasya tūṣṇībhāvena | atha caurasahasraṁ bhagavatastūṣṇībhāvenādhivāsanāṁ viditvā bhagavato'ntikān prakrāntam ||
atha taccaurasahasraṁ tāmeva rātriṁ śuci praṇītaṁ khādanīyabhojanīyaṁ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya, bhagavato dūtena kālamārocayati -samayo bhadanta, sajjaṁ bhaktaṁ yasyedānīṁ bhagavān kālaṁ manyase | atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṁghapuraskṛto yena tasya caurasahasrasya bhaktābhisārastenopasaṁkrāntaḥ | atha taccaurasahasraṁ buddhapramukhasya bhikṣusaṁghasya candanodakena pādau prakṣālayāmāsa | atha bhagavān prakṣālitapāṇipādaḥ purastādbhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ | niṣaṇṇaṁ buddhapramukhaṁ bhikṣusaṁghaṁ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṁ saṁtarpya saṁpravārya bhagavantaṁ bhuktavantaṁ viditvā dhautahastamamanītapātraṁ nīcatarāṇyāasanāni gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya | atha bhagavatā teṣāmāśayānuśayaṁ viditvā dhātuṁ prakṛtiṁ ca jñātvā tādṛśī dharmadeśanā kṛtā, yāṁ śrutvā tena caurasahasreṇa tasminnevāsane niṣaṇṇena viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotāpattiphalaṁ sākṣātkṛtam | dṛṣṭasatyāśca kathayanti- idamasmākaṁ bhadanta na mātrā kṛtaṁ na pitrā kṛtaṁ na rājñā na devatābhirna pūrvapretairna śramaṇabrāhmaṇairneṣṭairna svajanabandhuvargeṇa yadasmābhirbhagavantaṁ kalyāṇamitramāgamya | uddhṛto narakatiryakpretebhyaḥ pādaḥ, pratiṣṭhāpitā devamanuṣyeṣu, paryantīkṛtaḥ saṁsāraḥ, ucchoṣitā rudhirāśrusamudrāḥ, uttīrṇā aśrusāgarāḥ, laṅghitā asthiparvatāḥ | labhema vayaṁ bhadanta svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvam | carema vayaṁ bhagavato'ntike brahmacaryam | tato bhagavatā brāhmeṇa svareṇābhihitāḥ - eta vatsāḥ, carata brahmacaryam | vācāvasāne bhagavato muṇḍāḥ saṁvṛttāstraidhātukavītarāgāḥ samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṁvitprāptā bhavalābhalobhasatkāraparāṅmukhāḥ | sendropendrāṇāṁ devānāṁ pūjyā mānyā abhivādyāśca saṁvṛttāḥ ||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ papracchuḥ-paśya bhadanta bhagavatā idaṁ caurasahasraṁ saptavāraṁ dhanena saṁtarpayitvā atyantaniṣṭhe'nuttare yogakṣeme nirvāṇe pratiṣṭhāpitam | bhagavānāha-na bhikṣava etarhi, yathā atīte'pyadhvani mayā asyaiva caurasahasrasya sakāśādanekabhāṇḍasahasraḥ sārtho niṣkrītaḥ, na ca śakitāḥ saṁtarpayitum | tato mayā anekairduṣkaraśatasahasrairdevamanuṣyaduṣprāpyāṁ śakrabrahmādyairapi duradhigamāṁ badaradvīpayātrāṁ varṣaśatena sādhayitvā etadeva caurasahasramārabhya kṛtsno jāmbudvīpaḥ suvarṇarajatavaiḍūryasphaṭikādyai ratnaviśeṣairmanorathepsitaiścopakaraṇaviśeṣaiḥ saṁtarpayitvā daśabhiḥ kuśalaiḥ karmapathaiḥ pratiṣṭhāpitaḥ | tacchruṇuta -
bhūtapūrvaṁ bhikṣavo'tīte'dhvani asminneva jambudvīpe vārāṇasyāṁ nagaryāṁ brahmadatto nāma rājā rājyaṁ kārayati sma ṛddhaṁ ca kṣemaṁ ca subhikṣaṁ ca ākīrṇabahujanamanuṣyaṁ ca praśāntakalikalahaḍimbaḍamarataskaradurbhikṣarogāpagatam | priyamivaikaputrakamiva rājyaṁ kārayati | tena khalu samayena vārāṇasyāṁ priyaseno nāma sārthavāhaḥ prativasati āḍhyo mahādhano mahābhogo vaiśravaṇadhanapratispardhī | tena sadṛśāt kulāt kalatramānītam | sa tayā sārdhaṁ krīḍate ramate paricārayati | atha anyatama udārapuṇyamaheśākhyaḥ sattvo'nyatamasmāt praṇītāddevanikāyāccyutvā tasyāḥ prajāpatyāḥ kukṣimavakrāntaḥ | pañcāveṇīyā dharmā ihaikatye paṇḍitajātīye mātṛgrāme | katame pañca ? raktaṁ puruṣaṁ jānāti, kālaṁ jānāti ṛtuṁ jānāti, garbhamavakrāntaṁ jānāti, yasyāḥ sakāśādgarbho'vakrāmati taṁ jānāti, dārakaṁ jānāti dārikāṁ jānāti | saṁceddārako bhavati, dakṣiṇaṁ kukṣiṁ niśritya tiṣṭhati| saceddārikā bhavati, vāmaṁ kukṣiṁ niśritya tiṣṭhati | sā āttamanāḥ svāmina ārocayati- diṣṭyā āryaputra vardhasva, āpannasattvāsmi saṁvṛttā | yathā ca me dakṣiṇaṁ kukṣiṁ niśritya tiṣṭhati, niyataṁ dārako bhaviṣyati | so'pyāttamanāttamanā udānamudānayati- apyevāhaṁ cirakālābhilaṣitaṁ putramukhaṁ paśyeyam | jāto me syānnāvajātaḥ | kṛtyāni me kuryāt | bhṛtaḥ pratibharet | dāyādyaṁ pratipadyeta | kulavaṁśo me ciraṣṭhitikaḥ syāt | asmākaṁ cāpyatītakālagatānāmuddiśya dānāni datvā puṇyāni kṛtvā nāmnā dakṣiṇāmādiśet-idaṁ tayoryatratatropapannayorgacchatoranugacchatviti | āpannasattvāṁ caināṁ viditvā upariprāsādatalagatāmayantritāṁ dhārayati-uṣṇa uṣṇopakaraṇaiḥ śīte śītopakaraṇairvaidyaprajñaptairāhārairnātiśītairnātyuṣṇairnātitiktairnātyamlairnātilavaṇairnātimadhurairnātikaṭu-kairnātikaṣāyaistiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitairāhāraiḥ | hārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanacāriṇīṁ mañcānmañcaṁ pīṭhātpīṭhamanavatarantīmadharimāṁ bhūmim | na cāsyākiṁcidamanojñaśabdaśravaṇaṁ yāvadeva garbhasya paripākāya | sā aṣṭānāṁ vā navānāṁ vā māsānāmatyayāt prasūtā | dārako jāto'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ saṁgatabhrūstuṅganāso dṛḍhakaṭhinaśarīro mahānagnabalaḥ | tasya jñātayaḥ saṁgamya samāgamya trīṇi saptakānyekaviṁśatirātriṁdivasāni tasya jātasya jātaḥ mahaṁ kṛtvā nāmadheyaṁ vyavasthāpayanti-kiṁ bhavatu dārakasya nāma ? ayaṁ dārakaḥ priyasenasya sārthavāhasya putraḥ | tadbhavatu dārakasya nāma supriya iti | supriyo dārako'ṣṭābhyo dhātrībhya upanyasto dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dhātrībhyām | so'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍena anyaiścottaptottaptairupakaraṇaviśeṣaiḥ | āśu vardhate hradasthamiva paṅkajam ||
yadā mahān saṁvṛttastadā lipyāmupanyastaḥ | saṁkhyāyāṁ gaṇanāyāṁ mudrāyāmuddhāre nyāse nikṣepe hastiparīkṣāyāmaśvaparīkṣāyāṁ ratnaparīkṣāyāṁ dāruparīkṣāyāṁ vastraparīkṣāyāṁ puruṣaparīkṣāyāṁ strīparīkṣāyām | nānāpaṇyaparīkṣāsu paryavadātaḥ sarvaśāstrajñaḥ sarvakalābhijñaḥ sarvaśilpajñaḥ sarvabhūtarutajñaḥ sarvagatigatijñaḥ uddhaṭṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ paramatīkṣṇaniśitabuddhiḥ saṁvṛtto'gnikalpa iva jñānena | sa yāni tāni rājñāṁ kṣatriyāṇāṁ mūrdhnābhiṣiktānāṁ janapadaiśvaryasthāmavīryamanuprāptānāṁ mahāntaṁ pṛthivīmaṇḍalamabhinirjityādhyāvasatāṁ pṛthagbhavanti śilpasthānakarmasthānāni, tadyathā-hastigrīvāyāṁ aśvapṛṣṭhe rathe tsarudhanuḥṣu upayāne niryāṇe'ṅkuśagrahe tomaragrahe chedye bhedye muṣṭibandhe padabandhe dūravedhe śabdavedhe'kṣuṇṇavedhe marmavedhe dṛḍhaprahāritāyām | pañcasu sthāneṣu kṛtāvī saṁvṛttaḥ | dharmatā caiṣā- na tāvat putrasya nāma nirgacchati yāvat pitā dhriyate | athāpareṇa samayena priyasenaḥ sārthavāho glānībhūtaḥ | sa mūlagaṇḍapatrapuṣpaphalabhaiṣajyairūpasthīyamāno hīyata eva ||
sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ |
saṁyogā viprayogāntā maraṇāntaṁ ca jīvitam ||4||
iti sa kāladharmeṇa saṁyuktaḥ | kālagate priyasene sārthavāhe brahmadattena kāśirājñā supriyo mahāsārthavāhatve'bhiṣiktaḥ | tena sārthavāhabhūtena iyamevaṁrūpā mahāpratijñā kṛtā-sarvasattvā mayā dhanena saṁtarpayitavyāḥ | alpaṁ ca deyaṁ bahavaśca yācakāḥ | tato'lpairahobhistaddhanaṁ parikṣayaṁ paryādānaṁ gatam | atha supriyo mahāsārthavāhaḥ saṁlakṣayati- alpaṁ ca deyaṁ bahavaśca yācakāḥ | tato'lpairahobhistaddhanaṁ parikṣayaṁ paryādānaṁ gatam | yannvahaṁ sāmudraṁ yānapātraṁ samudānīya mahāsamudramavatareyaṁ dhanahāriakaḥ | tataḥ supriyo mahāsārthavāhaḥ sāmudrayānapātraṁ samudānīya pañcamātrairvaṇikśataiḥ sārdhaṁ mahāsamudramavatīrṇaḥ | tato'nupūrveṇa ratnadvīpaṁ gatvā ratnasaṁgrahaṁ kṛtvā svastikṣemābhyāṁ mahāsamudrāduttīrya sthalajairvahitrairbhāṇḍamāropya vārāṇasyabhimukhaḥ saṁprasthitaḥ | aṭavīkāntāramadhyagataścaurasahasreṇāsāditaḥ | tataste caurā muṣitukāmāḥ sarvajavena prasṛtāḥ | supriyeṇa ca sārthavāhenāvalokyābhihitāḥ - kimetadbhavantaḥ samārabdham ? caurāḥ kathayanti-sārthavāha, tvamekaḥ svastikṣemābhyāṁ gaccha, avaśiṣṭaṁ sārthaṁ muṣiṣyāmaḥ | sārthavāhaḥ kathayati-mamaiṣa bhavantaḥ sārthaḥ saṁniśritaḥ | nārhanti bhavanto muṣitum | evamuktāścaurāḥ kathayanti-vayaṁ smaḥ sārthavāhacaurā aṭavīcarāḥ | nāsmākaṁ kṛṣirna vāṇijyā na gaurakṣyam | anena vayaṁ jīvikāṁ kalpayāmaḥ | teṣāṁ supriyaḥ sārthavāhaḥ kathayati-sārthasya mūlyaṁ bhavanto gaṇyatām | ahameṣāmarthe mūlyaṁ dāsyāmīti | tataste vaṇijaḥ parasparaṁ mūlyaṁ gaṇayitvā caurāṇāṁ nivedayanti -iyanti śatāni sahasrāṇi ceti | tataḥ supriyeṇa sārthavāhena bhāṇḍaniṣkrayārthe svaṁ dravyamanupradattam | caurasakāśāt sārthaḥ paritrātaḥ | evaṁ dvistriścatuḥpañcaṣaḍvārān tasyaiva caurasahasrasya sakāśāt supriyeṇa sārthavāhena sārthaḥ paritrāto mūlyaṁ cānupradattam | yāvat saptamaṁ tu vāraṁ supriyaḥ sārthavāho mahāsamudramavatīrṇaḥ | tataḥ saṁsiddhayānapātro'bhyāgato'ṭavīkāntāramadhyagatastenaiva caurasahasreṇāsāditaḥ | tataste caurā muṣitukāmāḥ sarvajavena prasṛtāḥ | supriyeṇa ca sārthavāhenāvalokyābhihitāḥ-supriyo'haṁ bhavantaḥ sārthavāhaḥ| caurāḥ kathayanti-jānāsyeva mahāsārthavāha vayaṁ caurā aṭavīcarāḥ | nāsmākaṁ kṛṣirna vāṇijyaṁ na gaurakṣyam | anena vayaṁ jīvikāṁ kalpayāmaḥ | tataḥ supriyeṇa sārthavāhena pūrvikāṁ pratijñāmanusmṛtya dṛḍhapratijñena tasya caurasahasrasya bhāṇḍamanupradattam | supriyo mahāsārthavāhaḥ saṁlakṣayati - ime caurā labdhaṁ labdhamarthajātasaṁnicayaṁ kurvanti | mayā ca mahatī pratijñā kṛtā sarvasattvā dhanena mayā saṁtarpayitavyā iti | so'hamimaṁ caurasahasraṁ na śaknomi dhanena saṁtarpayitum | kathaṁ punaḥ sarvasattvān dhanena saṁtarpayiṣyāmīti cintāparo middhamavakrāntaḥ ||
atha tasya mahātmana udārapuṇyamaheśākhyasyodāracetasopapannasya sarvasattvamanorathaparipūrakasya lokahitārthamabhyudgatasya anyatarā maheśākhyā devatā upasaṁkramya samāśvāsayati-mā tvaṁ sārthavāha khedamāpadyasva | ṛddhiṣyati te praṇidhiriti | asti khalu mahāsārthavāha asminneva jambudvīpe badaradvīpo nāma mahāpattano'manuṣyāvacarito maheśākhyamanuṣyādhiṣṭhitaḥ | santi tasmin badaradvīpe pradhānāni ratnāni sarvasattvavicitramanorathaparipūrakāṇi | yadi mahāsārthavāho badaradvīpayātrāṁ sādhayet, evamimāṁ mahatīṁ pratijñāṁ pratinistareta | iyaṁ hi mahāpratijñā śakrabrahmādīnāmapi dustarā, prāgeva manuṣyabhūtasya | ityuktvā sā devatā tatraivāntarhitā | na ca śakitā supriyeṇa mahāsārthavāhena sā devatā praṣṭum-katarasyāṁ diśi badaradvīpaḥ, kathaṁ vā tatra gamyata iti | atha supriyasya sārthavāhasya suptapratibuddhasya etadabhavat-aho bata me sā devatā punarapi darśayet, diśaṁ copāyaṁ ca vyapadiśed badaradvīpamahāpattanasya gamanāyeti cintāparo middhamavakrāntaḥ | atha sā devatā tasya mahātmana udārapuṇyamaheśākhyasya dṛḍhodārapratijñasyodāravīryaparākramanāmanikṣiptotsāhatāṁ viditvā upasaṁkramya evamāha- mā tvaṁ sārthavāha khedamāpadyasva | asti khalu mahāsārthavāha paścime digbhāge pañcāntaradvīpaśatāni samatikramya sapta mahāparvatāḥ, uccaiśca pragṛhītāśca sapta ca mahānadyaḥ | tān vīryabalena laṅghayitvā antaroddānamanulomapratilomadvayamāvartaḥ śaṅkhanābhaḥ śaṅkhanābhī ca nīlodastārakākṣaśca parvatau nīlagrīva eva ca vairaṁbhā tāmrāṭavī veṇugulmaḥ sapta parvatāḥ sakaṇṭakāḥ kṣāranadī triśaṅkuḥ ayaskilamaṣṭādaśavakro nadīślakṣṇa eva ca dhūmanetramudakaṁ saptāśīviṣaparvatā nadī bhavati paścimā | anulomo pratilomo nāma mahāsamudraḥ | anulomapratilome mahāsamudre manuṣyānavacarite anulomapratilomā vāyavo vānti | tatra yo'sau puruṣo bhavati maheśākhyo maheśākhyadevatāparigṛhītaḥ, sa mahatā puṇyabalena vīryabalena cittabalena mahāntaṁ plavamāsthāya anulomapratilomamahāsamudramavatarati | sa yanmāsena gacchati, tadekena divasena pratyāhriyate | evaṁ dviḥ triḥ | hriyamāṇaśca pratyāhriyamāṇaśca yadi madhyamāmudakadhārāṁ pratipadyate, evamasau maitrībalaparigṛhīto lokahitārthamabhyudgamyottarati, nistarati, abhiniṣkramati | anulomapratilomaṁ mahāsamudraṁ samatikramya anulomapratilomo nāma parvataḥ | anulomapratilome mahāparvate'manuṣyāvacarite'nulomapratilomā nāma vāyavo vānti, yaiḥ puruṣastimirīkṛtanetro naṣṭasaṁjñaḥ saṁtiṣṭhate | sa vīryabalenātmānaṁ saṁdhārya tasmādeva mahāparvatādamoghāṁ nāmauṣadhīṁ samanviṣya gṛhītvā netre añjayitvā śirasi baddhvā samālabhya anulomapratilomaṁ nāma mahāparvatamabhiniṣkramitavyam | sacedetaṁ vidhimanutiṣṭhate, nāsya saṁmoho bhavati, svastikṣemeṇātikramatyanulomapratilomaṁ mahāparvatam | sacedevaṁ vidhiṁ vā nānutiṣṭhati auṣadhīṁ vā na labhate, labdhvā vā na gṛhṇāti, sa ṣaṇmāsān muhyati, unmādamapi prāpnoti, ucchritya vā kālaṁ karoti | anulomapratilomaṁ mahāparvataṁ samatikramya āvarto nāma mahāsamudraḥ | tatra vairambhakā vāyavo vānti yaistadudakaṁ bhrāmyate | tatra yo'sau puruṣo bhavatyudārapuṇyavipākamaheśākhyo devatāparigṛhītaḥ, sa mahatā puṇyabalena vīryabalena cittabalena kāyabalena mahāntaṁ plabamāsthāya āvartaṁ mahāsamudramavarati | sa ekasminnāvarte saptakṛtvo bhrāmayitvā nirudhyate | yojanaṁ gatvā dvitīye āvarte unmajjate | sa tasminnapyāvarte saptakṛtvo bhrāmayitvā nirudhyate | evaṁ dvitīye tṛtīye caturthe pañcame ṣaṣṭhe āvarte saptakṛtvo bhrāmayitvā nirudhyate, yojanaṁ gatvā unmajjate | evamasau maitrībalaparigṛhīto lokahitārthamabhyudgata uttarati nistaratyabhiniṣkrāmati | āvartaṁ mahāsamudramabhiniṣkramya āvarto nāma parvato'manuṣyāvacaritaḥ | tatra śaṅkho nāma rākṣasaḥ prativasati raudraḥ paraprāṇaharo mahābalo mahākāyaḥ | tasyopariṣṭādyojanamātre śaṅkhanābhī nāmauṣadhī divā dhūmāyate rātrau prajvalati | sā nāgaparigṛhītā tiṣṭhati | sa khalu nāgo divā svapiti rātrau carati | tatra tena puruṣeṇa divā sukhasuptasya nāgasya ātmānaṁ samanurakṣatā nāgaśarīramaviheṭhayatā auṣadhibalena mantrabalena puṇyabalena śaṅkhanābhī auṣadhī grahītavyā | gṛhītvā netre añjayitvā śarasi baddhvā samālabhya āvartaḥ parvato'dhiroḍhavyaḥ | sacedetāṁ vidhimanutiṣṭhati, svastikṣemeṇātikrāmati āvartaṁ parvatamaviheṭhitaḥ śaṅkhanābhena rākṣasena | sacedetāṁ vidhiṁ nānutiṣṭhati, auṣadhīṁ vā na labhate, labdhāṁ vā na gṛhṇāti, tamenaṁ śaṅkhanābho rākṣasaḥ pañcatvamāpādayati | āvartaṁ parvatamatikramya nīlodo nāma mahāsamudraḥ | gambhīro'yaṁ gambhīrāvabhāsaḥ | nīlode mahāsamudre tārākṣo nāma rākṣasaḥ prativasati raktanetraḥ pradīptaśiroruho vikṛtacaraṇadaśananayanaḥ parvatāyatakukṣiḥ | sacet svapiti, vivṛtānyasya netrāṇi bhavanti, tadyathā acirodito bhāskaraḥ | audārikāścāsya āśvāsapraśvāsā gurugurukāḥ pravartante yathā meghasya garjato'śanyāṁ ca sphūrjatyāṁ śabdaḥ | yadā jāgarti, nimīlitānyasya bhavanti netrāṇi | tatra tena puruṣeṇa tasmādeva samudrakūlānmahāmakarināmauṣadhīṁ samanviṣya gṛhya netre añjayitvā śirasi baddhvā samālabhya mahāntaṁ plavamāsthāya suptaṁ tārākṣaṁ dakarākṣasaṁ viditvā pūrvabuddhabhāṣitāmeraṇḍāṁ nāma mahāvidyāmuccārayatā mantrapadāṁ dakarākṣasasamīpena gantavyam | sacedetāṁ vidhiṁ nānutiṣṭhati, auṣadhīṁ vā na labhate, labdhāṁ vā na gṛhṇāti, tamenaṁ tārākṣo dakarākṣasa ojaṁ vā ghaṭṭayati, cittaṁ vā kṣipati, sarveṇa vā sarvaṁ jīvitādvyaparopayati | nīlodaṁ mahāsamudraṁ samatikramya nīlodo nāma mahāparvataḥ | tatra nīlagrīvo nāma rākṣasaḥ prativasati pañcaśataparivāra ugratejā raudraḥ paraprāṇaharaḥ | nīlodo mahāparvata ekanīlo'khaṇḍo'cchidro'suṣiraḥ saṁvṛta ekaghanaḥ | apīdānīmanimiṣaṁ paśyato netrāṇi vyābādhayate, mūrcchāṁ ca saṁjanayati | tasyopariṣṭādyojanamātre'moghā nāmauṣadhī vicitrarūpā | sā nāgaparigṛhītā tiṣṭhati | sa khalu nāgo dṛṣṭiviṣo'pi śvāsaviṣo'pi sparśaviṣo'pi daṁṣṭrāviṣo'pi | yadā svapiti, tadā dhūmāyate | yaḥ khalu tena dhūmena mṛgo vā pakṣī vā spṛśyate, sa pañcatvamāpadyate | tatra tena puruṣeṇa śiraḥsnātenopoṣitena maitrāyatā karuṇāyatā avyāpannena cittenātmānaṁ samanurakṣatā nāgaśarīramaviheṭhayatā auṣadhī grahītavyā | gṛhītvā netre añjayitvā śirasi baddhvā samālabhya anena vidhinā jānatānuṣṭhitena nīlodaḥ parvato'bhiroḍhavyaḥ | timiraṁ na bhaviṣyati, mūrcchā ca na bhaviṣyati | na cāsya guhyakāḥ śarīre prahariṣyanti| sacedetāṁ vidhiṁ nānutiṣṭhati, auṣadhīṁ vā na labhate, labdhāṁ vā na gṛhṇāti, tamenaṁ nīlagrīvo rākṣasaḥ pañcatvamāpādayiṣyati | nīlodaṁ parvataṁ samatikramya vairambho nāma mahāsamudraḥ | vairambhe mahāsamudre vairambhā nāma vāyavo vānti yaistadudakaṁ kṣobhyate, yatrāgatirmakarakacchapavallakaśiśumārādīnāṁ pretapiśācakumbhāṇḍakaṭapūtanādīnāṁ kaḥ punarvādo manuṣyāṇām | tamutsṛjya uttareṇa vairambhasya mahāsamudrasya mahatī tāmrāṭavī anekayojanāyāmavistārā | tasyāstāmrāṭavyā madhye mahat sālavanaṁ mahaccodapānam | tatra tāmrākṣo nāma ajagaraḥ prativāsati raudraḥ paraprāṇaharaḥ paramadurgandhaḥ pañcayojanāyāmaḥ | sa ṣaṇmāsān svapiti | yadā svapiti, tadā asya yojanaṁ sāmantakena lālāsya spharitvā tiṣṭhati, yadā jāgarti, alpāsya lālā bhavati | tasyopariṣṭānmahān veṇugulmaḥ | tasmin veṇugulme mahatyaśmaśilā | tāṁ vīryabalena utpāṭya guhā | tasyāṁ guhāyāṁ saṁmohanī nāmāṣaidhī | sā rātriṁdivasaṁ prajvalati | tāṁ gṛhītvā netre añjayitvā śirasi baddhvā samālabhya suptaṁ tāmrākṣamajagaraṁ viditvā auṣadhībalena mantrabalena vā ajagarabhavanasamīpena gantavyam | sacedetāṁ vidhimanutiṣṭhati, svastikṣemābhyāmatikramya aviheṭhitastāmrākṣeṇājagareṇa tataḥ paścānmūlaphalāni bhakṣayatā gantavyam | mahatīṁ tāmrāṭavīmatikramya sapta parvatāḥ kaṇṭakaveṇupraticchannāḥ | tatra tena puruṣeṇa tāmrapaṭṭaiḥ pādau baddhvā tān parvatān vīryabalena laṅghayitvā sapta kṣāranadyaḥ | tāsāṁ tīre mahāśālmalīvanam | tataḥ śālmalīphalakaiḥ plavaṁ baddhvā abhiruhyātikramitavyā aspṛśatā pānīyam | sacet spṛśet, tadaṅgaṁ śīryate | sapta kṣāranadīḥ samatikramya triśaṅkurnāma parvataḥ | triśaṅkau parvate triśaṅkavo nāma kaṇṭakāstīkṣṇāḥ sutīkṣṇāḥ | tatastena puruṣeṇa tāmrapaṭṭairvetrapāśaiḥ pādau baddhvā atikramitavyam | triśaṅkuparvatamatikramya triśaṅkurnāma nadī | triśaṅkuvo nāma kaṇṭakāstīkṣṇā aṣṭādaśāṅgulā udake'ntargatāstiṣṭhanti | tatra tena puruṣeṇa śālmalīphalakaiḥ plavaṁ baddhvā atikramitavyamaspṛśatā pānīyam | sacet patati, tatraivānayena vyasanamāpadyate | yathā triśaṅkuḥ parvataḥ, evaṁ triśaṅkukā nāma nadī | evamayaskilaḥ parvato'yaskilā nāma nadī | ayaskilānadīmatikramya aṣṭādaśavakro nāma parvataḥ | ucchritaśca sarvataḥ saṁvṛto'dvārakaśca | asya na kiṁcit nistaraṇamanyatra vṛkṣāgrād vṛkṣamadhiruhya gantavyam | aṣṭādaśavakraṁ parvatamatikramya aṣṭādaśavakrikā nāma nadī grāhamakarākulā saṁvṛtā ca| tatra vetrapāśaṁ baddhvā atikramitavyam| sacet patati, anayena vyasanamāpadyate | aṣṭādaśavakrikāṁ nadīmatikramya ślakṣṇo nāma parvataḥ | ślakṣṇaḥ parvato mṛdurucchrito'dvārakaśca | na cāsya kiṁcinnistaraṇam | tatrāyaskīlānāṁ koṭyātikramitavyam | ślakṣṇaṁ parvatamatikramya ślakṣṇā nāma nadī grāhamakarākulā | saṁvṛtā ca sā nadī | tatra vetrapāśān baddhvā atikramitavyam | sacet patati, anayena vyasanamāpadyate | ślakṣṇāṁ nadīmatikramya dhūmanetro nāma parvato dhūmāyate saṁdhūmāyate | yena khalu tena dhūmena mṛgā vā pakṣiṇo vā spṛśyante, pañcatvamāpadyante | dhūmanetraḥ parvata ucchrito mahāprapāto'dvārakaśca | tatra tena puruṣeṇa guhā paryeṣitavyā | guhāṁ samanviṣya tenātra guhādvāramauṣadhibalena mantrabalena ca moktavyam | sā ca khalu guhā āśīviṣaparipūrṇā tiṣṭhati | te khalu āśīviṣā dṛṣṭiviṣā api, sparśaviṣā api | dhūmanetrasya parvatasyopariṣṭānmahadudakapalvalam | tasminnudakapalvale mahatyaśmaśilā | tāṁ vīryabalenotpāṭya guhā | tasyāṁ guhāyāṁ saṁjīvanī nāmauṣadhī jyotīrasaśca maṇirdīpaprabhāsaḥ | tāmauṣadhīṁ gṛhītvā saśīrṣapādaṁ samālabhya tāṁ cauṣadhīṁ gṛhītvā guhā praveṣṭavyā | auṣadhībalena mantrabalena auṣadhīprabhāvāccāśīviṣāḥ kāye na kramiṣyanti | evaṁ hi tasmāt parvatānnistaraṇaṁ bhaviṣyati | dhūmanetraparvatamatikramya saptāśīviṣaparvatāḥ | auṣadhībalena mantrabalena ca saptāśīviṣaparvatā atikramitavyāḥ | saptāśīviṣaparvatānatikramya saptāśīviṣanadyaḥ | tīkṣṇagandhā nāma tatrāśīviṣāḥ | tatra tena puruṣeṇa māṁsapeśyanveṣitavyā | tāsāmāśīviṣanadīnāṁ tīre śālmalīvanam | tataḥ śālmalīphalakaiḥ plavaṁ baddhvā māṁsapeśyā ātmānamācchādya adhiroḍhavyam | tatastā āśīviṣā māṁsagandhena pārāt pāraṁ gamiṣyanti | saptāśīviṣamatikramya mahān sudhāvadātaḥ parvataḥ, uccaśca pragṛhītaśca | so'dhiroḍhavyaḥ | tatra drakṣyasi mahāntaṁ sauvarṇabhūmiṁ pṛthivīpradeśaṁ puṣpaphalacchāyāvṛkṣopaśobhitam | rohitakān janapadān ṛddhāṁśca kṣemāṁśca subhikṣāṁśca ākīrṇabahujanamanuṣyāṁśca | rohitakaṁ ca mahānagaraṁ dvādaśayojanāyāmaṁ saptayojanavistṛtaṁ saptaprākāraparikṣiptaṁ dvāṣaṣṭidvāropaśobhitaṁ bhavanaśatasahasravirājitaṁ suviviktarathyāvīthicatvaraśṛṅgāṭakāntarāpaṇam | vīṇā vallikā mahatī sughoṣakaiḥ śrotrābhirāmaiśca gītadhvanibhiranuparataprayogaṁ nānāpaṇyasaṁvṛddhaṁ nityapramuditajanaughasaṁkulaṁ tridaśendropendrasadṛśodyānasabhāpuṣkariṇīsaṁpannaṁ kādambahaṁsakāraṇḍavacakravākopaśobhitataḍāgaṁ rohitakaṁ mahārājādhyuṣitaṁ mahāpuruṣavaṇignisevitam | yatra maghaḥ sārthavāhaḥ prativasati abhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī dvīpāntaradvīpagamanavidhijño mahāsamudrayānapātrayāyī | sa te badaradvīpamahāpattanasya pravṛttimākhyāsyati, nimittāni ca darśayiṣyati | yathoktaṁ ca vidhimanuṣṭhāsyasi, na ca khedamāpatsyase | evaṁ mahāsārthavāha paramaduṣkarakāraka imāṁ sumerumalayamandarasadṛśīṁ dṛḍhāṁ pratijñāṁ nistariṣyasi | iyaṁ ca mahāpratijñā śakrabrahmādīnāmapi duṣkarā, prāgeva manuṣyabhūtānām ||
ityuktvā sā devatā tatraivāntarhitā | atha supriyaḥ sārthavāhaḥ suptapratibuddho devatāvacanaṁ śrutvā paramavismayamāpannaścintayati-nūnamanayā devatayā anekairevaṁvidhaiḥ paramaduṣkaraśatasahasrairbadaradvīpayātrā sādhitapūrvā bhaviṣyati | yadi tāvat sādhitā, duṣkarakārikā iyaṁ devatā | atha sādhyamānā, dṛṣṭvāḥ paramaduṣkarakārakāste manuṣyāḥ, yairanekairduṣkaraśatasahasrairbadaradvīpayātrā sādhitā | atiduṣkaraṁ caitadasmābhiḥ karaṇīyam | athavā yadyapyahaṁ lokahitārthe pratipadyeyam, saphalo me pariśramaḥ syāt | yathā anekairduṣkaraśatasahasrairbadaradvīpamahāpattanayātrāṁ sādhayiṣyāmi, paraṁ lokānugrahaṁ kariṣyāmi | te'pi manuṣyāḥ, yairanekairduṣkaraśatasahasrairbadaradvīpayātrā sādhitapūrvā | ahamapi manuṣyaḥ | taiḥ sādhitā | kasmādahaṁ na sādhayiṣyāmītyanuvicintya supriyo mahāsārthavāho dṛḍhapratijño dṛḍhavīryaparākramo'nikṣiptotsāha udārapuṇyavipākamaheśākhyo lokahitārthamabhyudgato yathopadiṣṭoddeśasmṛtiparigṛhīto dṛḍhapratijñāṁ samanusmṛtya mahatā vīryabalena ekākī advitīyavyavasāyo yathopadiṣṭāni pañcāntaradvīpaśatāni samatikrāmati | sapta mahāparvatān, sapta mahānadyo vistareṇa sarvāṇi saṁkaṭāni yathoktena vidhinā mūlakandaphalāhāro guṇavati phalake baddhvā paripūrṇairdvādaśabhirvarṣai rohitakaṁ mahānagaramanuprāptaḥ | udyāne sthitvā anyatamaṁ puruṣamāmantrayate-kaścidbhoḥ puruṣa asmin rohitake mahānagare magho nāma sārthavāhaḥ prativasati ? sa evamāha -asti bhoḥ puruṣa | kiṁ tarhi mahāvyādhinā grastaḥ | sthānametaṁdvidyate yattenaivābādhena kālaṁ kariṣyatīti | atha supriyasya mahāsārthavāhasyaitadabhavat - mā haiva magho mahāsārthavāho'dṛṣṭa eva kālaṁ kuryāt | ko me vyapadeśaṁ kariṣyati tasya badaradvīpamahāpattanasya gamanāyeti viditvā tvaritatvaritaṁ yena maghasya sārthavāhasya niveśanaṁ tenopasaṁkrāntaḥ | sa dvāre nivāryate, na labhate praveśaṁ mahāsārthavāhadarśanāya | dharmatā khalu kuśalā bodhisattvāsteṣu teṣu śilpasthānakarmasthāneṣu | tato vaidyasaṁjñāṁ ghoṣayitvā praviṣṭaḥ | adrākṣīt supriyo mahāsārthavāho'riṣṭādhyāyeṣu viditavṛttāntaḥ -maghaḥ sārthavāhaḥ ṣaḍbhirmāsaiḥ kālaṁ kariṣyatīti viditvā supriyo mahāsārthavāho'dhītya vaidyamatāni svayameva mūlagaṇḍapatrapuṣpaphalabhaiṣajyānyanulomikāni vyapadiśati sma vyādhivyupaśamārtham | paraṁ cainaṁ toṣayati citrākṣaravyañjanapadābhidhānaiḥ, śāstrabaddhābhiḥ kathābhiḥ, nānāśrutimanorathākhyāyikābhiḥ saṁrañjayati | dākṣyadākṣiṇyacāturyamādhuryopetamupasthānakarmaṇi satputra iva pitaraṁ bhaktyā gauraveṇa śuśrūṣate | tato maghasya sārthavāhasya kṣemaṇīyataraṁ cābhūdyāpanīyataraṁ ca | saṁjñā anena pratilabdhā | atha maghaḥ mahāsārthavāhaḥ pratilabdhasaṁjñaḥ supriyaṁ mahāsārthavāhamidamavocat-kuto bhavān jñānavijñānasaṁpanno'bhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī paṭupracāraḥ sarvaśāstrajñaḥ sarvaśāstraviśāradaḥ sarvakalābhijñaḥ sarvabhūtarutajña iṅgitajñaḥ ? kiṁ jātyā bhavān ? kiṁgotraḥ ? kena vā kāraṇena amanuṣyāvacaritaṁ deśamabhyāgataḥ ? evamuktaḥ supriyaḥ sārthavāhaḥ kathayati-sādhu sādhu mahāsārthavāha | kāle'smi mahāsārthavāhena jātikulagotrāgamanaprayojanaṁ pṛṣṭaḥ | atha supriyo mahāsārthavāho maghāya sārthavāhāya jātikulagotrāgamanaprayojanaṁ vistareṇārocayati sma, paraṁ cainaṁ vijñāpayati-sārthavāhānubhāvādahaṁ badaradvīpamahāpattanaṁ paśyeyam | evamahaṁ syāt paripūrṇamanoratho nistīrṇadṛḍhapratijñaḥ sarvasattvamanorathaparipūrakaḥ | atha magho mahāsārthavāhaḥ supriyasya mahāsārthavāhasyāśrutapūrvāṁ parahitārthamabhyudyatāṁ dṛḍhapratijñāṁ śrutvā paramavismayajāto'nimiṣadṛṣṭiḥ suciraṁ nirīkṣya supriyaṁ mahāsārthavāhamidamavocat-taruṇaśca bhavān dharmakāmaśca | āścaryamamānuṣaparākramaṁ te paśyāmi, yo nāma bhavān jambudvīpādamanuṣyāvacaritaṁ parvatasamudranadyottaraṇaṁ kṛtvā ihāgataḥ, yatrāmanuṣyāḥ pralayaṁ gacchanti, prāgeva manuṣyāḥ | devaṁ tadbhavantaṁ paśyāmi devānyatamaṁ vā manuṣyaveṣadhāriṇam | na te kiṁciddustaramasādhyaṁ vā | api tu ahaṁ mahāvyādhinā grasto mumūrṣuḥ | bhavāṁścāyātaḥ | api tu ko bhavato'rthe parahitārthe'bhyudyatasyātmapariptyāgamapi na kuryāt ? tena hi vatsa kṣipraṁ maṅgalapotaṁ samudānaya, saṁvaraṁ cāropaya, yadāvayoryātrāyanaṁ bhaviṣyatīti | evaṁ sārthavāheti supriyo mahāsārthavāho maghāya mahāsārthavāhāya pratiśrutya maṅgalapotaṁ samudānīya saṁvaraṁ cāropya yena magho mahāsārthavāhastenopasaṁkrāntaḥ | upasaṁkramya maghaṁ sārthavāhamidamavocat - deva samudānīto maṅgalapotaḥ, saṁvaraṁ cāropitam, yasyedānīṁ mahāsārthavāhaḥ kālaṁ manyate | atha magho mahāsārthavāho badaradvīpamahāpattanagamanakṛtabuddhiḥ svajanabandhuvargaputradāramitrāmātyajñātisālohitaiḥ sabhṛtyavargeṇa ca rohitakarājñā ca nivāryamāṇo'pi guṇavati phalake baddhvā āśu supriyasārthavāhasahāyo maṅgalapotamabhiruhya mahāsamudramavatīrṇaḥ| atha magho mahāsārthavāhaḥ supriyasya mahāsārthavāhasya kathayati- ahaṁ bāḍhaglāno na śakyāmi sthito gantum | tadarhasi śayyāṁ kalpayituṁ yatrāhamapāśrito gamiṣyāmīti | api tu asmin mahāsamudre yāvadevaṁvidhāni nimittāni bhavanti udakasya varṇasaṁsthānāni ca mama nivedayitavyāni | yathā anekāni yojanaśatāni gatvā adrākṣīt supriyo mahāsārthavāha ekapāṇḍaraṁ pānīyam | dṛṣṭvā punarmaghāya sārthavāhāyārocayati -yatkhalu mahāsārthavāha jānīyāḥ, ekapāṇḍaraṁ pānīyaṁ paśyāmi | evamukte maghaḥ sārthavāhaḥ kathayati-naitanmahāsārthavāha ekapāṇḍaraṁ pānīyam | api tu paśyasi tvaṁ dakṣiṇakena mahatsudhāparvataṁ yadidaṁ tasyaitadanubhāvena pānīyaṁ rañjitam | yatraikaviṁśatidhātugotrāṇi, yaṁ paktvā suvarṇarūpyavaidūryānyabhinirvartante, yadeke jāmbudvīpakā manuṣyā ratnānyādāya pratinivartante | idaṁ badaradvīpamahāpattanasya prathamanimittam | punarapi gacchan paśyati supriyo mahāsārthavāhaḥ śastravarṇaṁ pānīyam | dṛṣṭvā ca punarmaghāya sārthavāhāyārocayati -yat khalu mahāsārthavāha jānīyāḥ-śastravarṇaṁ pānīyaṁ dṛśyate | maghaḥ sārthavāhaḥ kathayati-naitacchastravarṇaṁ pānīyam | paśyasi tvaṁ dakṣiṇakeṇa mahacchastraparvatam | tasyaitadanubhāvena pānīyaṁ rañjitam | atrāpyanekāni dhātugotrāṇi, yaṁ paktvā suvarṇarūpyavaidūryasphaṭikānyabhinirvartante, yadeke jāmbudvīpakā manuṣyā ratnānyādāya pratinivartante | idaṁ badaradvīpamahāpattanasya dvitīyaṁ nimittam | evaṁ lohaparvatāstāmraparvatā rūpyaparvatāḥ suvarṇaparvatāḥ sphaṭikaparvatā vaidūryaparvatāḥ | adrākṣīt supriyo mahāsārthavāho nīlapītalohitāvadātaṁ pānīyam, antarjale ca dīpārciṣaḥ paśyati dīpyamānāḥ | dṛṣṭvā ca punarmaghāya sārthavāhāyārocayati- yatkhalu mahāsārthavāha jānīyāḥ-nīlapītalohitāvadātaṁ pānīyaṁ dṛśyate, antarjale ca dīpārciṣo dīpyamānāḥ | evamukte magho mahāsārthavāhaḥ kathayati- naiotanmahāsārthavāha nīlapītalohitāvadātaṁ pānīyam, nāpyete dīpā iva dīpyante | paśyasi tvaṁ dakṣiṇakena catūratnamayaṁ parvatam | tasyaitadanubhāvena pānīyaṁ rañjitam | ye'pyete dīpā iva dīpyante, ete'ntargatā auṣadhyo dīpyante | atrāpyanekāni dhātugotrāṇi, yaṁ paktvā suvarṇarūpyavaidūryasphaṭikānyabhinirvartante, yatraike jāmbudvīpakā manuṣyā ratnānyādāya pratinivartante | idaṁ badaradvīpamahāpattanasya daśamaṁ nimittam| api tu mahāsārthavāha iyantyevāhaṁ badaradvīpamahāpattanasya daśa nimittāni jāne gamanaṁ prati, ataḥ pareṇa na jāne | evamukte supriyo mahāsārthavāhaḥ kathayati-kadā badaradvīpamahāpattanasya gamanāyānto bhaviṣyati ? evamukte maghaḥ sārthavāhaḥ kathayati- mayāpi supriya badaradvīpamahāpattanaṁ kārtsyena na dṛṣṭam | api tu mayā śrutaṁ paurāṇānāṁ mahāsārthavāhānāmantikājjīrṇānāṁ vṛddhānāṁ mahallakānām -ito jalamapahāya paścimāṁ diśaṁ sthalena gamyate | tena caivamabhihitam, maraṇāntikāścāsya vedanāḥ prādurbhūtāḥ | tataḥ supriyāya mahāsārthavāhāya kathayati- maraṇāntikā me vedanāḥ prādurbhūtāḥ | etattvaṁ maṅgalapotaṁ tīramupanīya vetrapāśaṁ baddhvā maccharīre śarīrapūjāṁ kuruṣva | tataḥ supriyo mahāsārthavāhastaṁ maṅgalapotaṁ tīramupanīya vetrapāśaṁ baghnāti | atrāntare magho mahāsārthavāhaḥ kālagataḥ | atha supriyo mahāsārthavāho maghaṁ sārthavāhaṁ kālagataṁ viditvā sthale utthāpya śarīre śarīrapūjāṁ kṛtvā cintayati-maṅgalapotamāruhya yāsyāmīti | sa ca poto vāyunā vetrapāśaṁ chittvā apahṛtaḥ | tataḥ supriyo mahāsārthavāhaścatūratnamayasya parvatasya dakṣiṇena pārśvenāṭavyāṁ sthalena saṁprasthito mūlaphalāni bhakṣayamāṇaḥ | anekāni yojanāni gatvā adrākṣīt ślakṣṇaṁ parvatamanupūrvapravaṇamanupūrvaprāgbhāram | na śakyate'bhiroḍhum | tataḥ supriyo mahāsārthavāho madhunā pādau pralipyābhirūḍhaśca, avatīrṇaśca, anekāni yojanāni gatvā mūlaphalāhāro gataḥ | sa tatra paśyati mahāntaṁ parvatamuccaṁ ca pragṛhītaṁ ca | niḥsaraṇaṁ paryeṣamāṇo na labhate, na cāsya kaścinniḥsaraṇavyapadeṣṭā | tataścintāparaḥ śayitaḥ | tatra ca parvate nīlādo nāma yakṣaḥ prativasati | sa saṁlakṣayati - ayaṁ bodhisattvo lokahitārthamudyataḥ parikliśyate, yannvahamasya sāhāyyaṁ kalpayeyam | idamanucintya supriyaṁ mahāsārthavāhamidamavocat-ito mahāsārthavāha pūrveṇa yojanaṁ gatvā trīṇi parvataśṛṅgāṇyanupūrvanimnānyanupūrvapravaṇānyanupūrvaprāgbhārāṇi | tatra tvayā vetraśiṭāṁ (?) baddhvā atikramitavyam | atha supriyo mahāsārthavāhaḥ suptaprabuddho vetraśiṭā baddhvā tāni parvataśṛṅgāṇyatikrāntaḥ | bhūyaḥ saṁprasthito'drākṣīt supriyo mahāsārthavāhaḥ sphaṭikaparvataṁ ślakṣṇaṁ nirālambamagamyaṁ manuṣyamātrasya | na cāsyopāyaṁ paśyati taṁ parvatamabhirohaṇāyeti viditvā cintāparo'horātramavasthitaḥ | tasmiṁśca parvate candraprabho nāma yakṣaḥ prativasati | sa cintāparaṁ sārthavāhaṁ viditvā lokahitārthamabhyudyataṁ mahāyānasaṁprasthitaṁ prasannacittaṁ copetyāśvāsayati- na khalu mahāsārthavāhena viṣādaḥ karaṇīya iti | pūrveṇa krośamātraṁ gatvā mahaccandanavanam | tasmiṁśca candanavane mahatyaśmaśilā | tāṁ vīryabalenotpāṭya guhāṁ drakṣyasi | tasyāṁ guhāyāṁ prabhāsvarā nāmauṣadhī pañcaguṇopetā | tayā gṛhītayā nāsya kāye śastraṁ kramiṣyati, amanuṣyāścāvatāraṁ na lapsyante, balaṁ ca vīryaṁ ca saṁjanayati, ālokaṁ ca karoti | tenālokena drakṣyasi catūratnamayaṁ sopānam | tena sopānena sphaṭikaparvatamatikramitavyam | sphaṭikaparvatamatikrāntasya te prabhāsvarā auṣadhyantardhāsyati | tatra te na śocitavyaṁ na kranditavyaṁ na paridevitavyam | atha candraprabho yakṣaḥ supriyaṁ mahāsārthavāhaṁ samanuśāsya tatraivāntarhitaḥ | atha supriyo mahāsārthavāhaścandraprabheṇa mahāyakṣeṇa samāśvāsya ādeśitamārgo yathoktena vidhinā sphaṭikaparvatamatikrāntaḥ | atikrāntasya cāsya prabhāsvarā auṣadhyantarhitā | bhūyaḥ saṁprasthito'drākṣīt supriyo mahāsārthavāhaḥ sauvarṇaṁ mahānagaramārāmasaṁpannaṁ puṣkariṇīsaṁpannam | tataḥ supriyo mahāsārthavāho nagaradvāraṁ gataḥ | yāvadbaddhaṁ nagaraṁ paśyati | dṛṣṭvā ca punarudyānaṁ gatvā cintayati-yadyapyahaṁ nagaramadrākṣam, tadapi śūnyam | kadā badaradvīpasya mahāpattanasyāgamanāyādhvā bhaviṣyatīti viditvā śayitaḥ | atha sā pūrvadevatā supriyaṁ mahāsārthavāhaṁ durmanasaṁ viditvā rātryāḥ pratyūṣasamaya upasaṁkramya samāśvāsya utkarṣayati- sādhu sādhu mahāsārthavāha, nistīrṇāni te mahāsamudraparvatanadīkāntārāṇi manuṣyāmanuṣyāgamyāni | saṁprāpto'si badaradvīpamahāpattanaṁ manuṣyāmanuṣyānavacaritaṁ maheśākhyapuruṣādhyuṣitam | kiṁ tarhi na sāṁpratamapramādaḥ karaṇīyaḥ | indriyāṇi ca gopayitavyāni cakṣurādīni, kāyagatā smṛtirbhāvayitavyā | śvobhūte nagaradvāraṁ trikoṭayitavyam | tataścatasraḥ kinnarakanyā nirgamiṣyanti abhirūpā darśanīyāḥ prāsādikāścāturyamādhuryasaṁpannāḥ sarvāṅgapratyaṅgopetāḥ paramarūpābhijātāḥ sarvālaṁkāravibhūṣitā hasitaramitaparicāritanṛttagītavāditrakalāsvabhijñāḥ | tāstvāmatyarthamupalālayanti, evaṁ ca vakṣyanti-etu mahāsārthavāhaḥ | svāgataṁ mahāsārthavāha, asmākamasvāminīnāṁ svāmī bhava, apatikānāṁ patiralayanānāṁ layano'dvīpānāṁ dvīpo'trāṇānāṁ trāṇo'śaraṇānāṁ śaraṇamaparāyaṇānāṁ parāyaṇaḥ | imāni ca te'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni, prabhūtāni ca jāmbudvīpakāni ratnāni, tadyathā- maṇayo muktā vaidūryaśaṅkhaśilāpravālarajatajātarūpamaśmagarbhamusāragalvo lohitikā dakṣiṇāvartāḥ | etāni ca te ratnāni | tvaṁ cāsmābhiḥ sārdhaṁ krīḍasva ramasva paricārayasva | tatra te tāsu mātṛsaṁjñā upasthāpayitavyā, bhaginīsaṁjñā duhitṛsaṁjñā upasthāpayitavyā | daśākuśalāḥ karmapathā vigarhitavyāḥ, daśa kuśalāḥ karmapathāḥ saṁvarṇayitavyāḥ | subahvapi te pralobhyamānena rāgasaṁjñā notpādayitavyā | sacedutpādayiṣyasi tatraivānayena vyasanamāpatsyase | sūpasthitasmṛtestava saphalaḥ śramo bhaviṣyati | yadyapi te subhāṣitasyārghamaṇiṁ prayaccheyuḥ, tatastvayā nipuṇaṁ praṣṭavyāḥ-asya ratnasya bhaginyaḥ ko'nubhāva iti | evaṁ dvitīyaṁ kinnaranagaramanuprāptasyāṣṭau kinnarakanyā nirgamiṣyanti, tāsāṁ pūrvikānāmantikādabhirūpatarāśca | tatrāpi te eṣānupūrvīṁ karaṇīyā | yāvaccaturthakinnaranagaraprāptasya te dvātriṁśat kinnarakanyā nirgamiṣyanti tāsāṁ pūrvikānāmantikādabhirūpatarāśca darśanīyatarāśca prāsādikatarāścāpsarasaḥ-pratispardhinyaḥ | śatasahasraśobhitā bhaviṣyanti | tatrāpi te eṣaivānupūrvī karaṇīyā | ityuktvā sā devatā tatraivāntarhitā ||
atha supriyo mahāsārthavāhaḥ pramuditamanāḥ sukhapratibuddhaḥ kālyamevotthāya sauvarṇaṁ kinnaranagaramanuprātaḥ | dvāramūlamupasaṁkramya trikoṭayati | tataḥ supriyeṇa mahāsārthavāhena trikoṭite dvāre catasraḥ kinnarakanyā nirgatā abhirūpā darśanīyāḥ prāsādikāścāturyamādhuryasaṁpannāḥ sarvāṅgapratyaṅgopetāḥ paramarūpābhijātā hasitaramitaparicāritanṛttagītavāditrakalāsvabhijñāḥ | tā evamāhuḥ - etu mahāsārthavāhaḥ | svāgataṁ mahāsārthavāha | asmākamasvāminīnāṁ svāmī bhava, apatīnāṁ patiralayanānāṁ layano'dvīpānāṁ dvīpo'śaraṇānāṁ śaraṇo'trāṇānāṁ trāṇo'parāyaṇānāṁ parāyaṇaḥ | imāni ca te'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni vanaramaṇīyāni puṣkariṇīramaṇīyāni ca | jāmbudvīpakāni ratnāni, tadyathāmaṇayo muktā vaidūryaśaṅkhaśilāpravālarajatajātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvartāḥ etāni ca | tvaṁ cāsmābhiḥ sārdhaṁ krīḍasva ramasva paricārayasva | atha supriyaṁ mahāsārthavāhaṁ sūpasthitasmṛtiṁ tāḥ kinnarakanyāḥ sarvāṅgairanuparigṛhya sauvarṇaṁ kinnaranagaraṁ praveśya prāsādamabhiropya prajñapta evāsane niṣādayanti | niṣaṇṇaḥ supriyo mahāsārthavāho daśākuśalān karmapathān vigarhati, daśa kuśalān karmapathān saṁvarṇayati, subahvapi pralobhyamāno na śakyate skhalayitum | tuṣṭāśca tāḥ kinnarakanyāḥ kathayanti-āścaryaṁ yatredānīṁ daharaśca bhavān dharmakāmaśca | na ca kāmeṣu sajjase vā badhyase vā | prabhūtaiśca ratnaiśca pravārayanti | dharmadeśanāvarjitāśca ekaṁ saubhāsinikaṁ ratnamanuprayacchanti | tataḥ supriyo mahāsārthavāhastasya ratnasya prabhāvānveṣī kathayati-asya ratnasya bhaginyaḥ ko'nubhāva iti | tāḥ kathayanti- yatkhula sārthavāha jānīyāḥ - tadeva poṣadhe pañcadaśyāṁ śiraḥsnāta upoṣadhoṣita idaṁ maṇiratnaṁ dhvajāgre āropya yojanasahasraṁ sāmantakena yo yenārthī bhavati hiraṇyena vā suvarṇena vā annena vā vastreṇa vā pānena vā alaṁkāraviśeṣeṇa vā dvipādena vā catuṣpādena vā yānena vā vāhanena vā dhanena vā dhānyena vā, sa cittamutpādayatu, vācaṁ ca niścārayatu | sahacittotpādād vāgniścāraṇena yathepsitāścopakaraṇaviśeṣā ākāśādavatariṣyanti | ayamasya ratnasyānubhāvaḥ | atha supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya mātṛbhaginīduhitṛvat pratisaṁmodya sauvarṇāt kinnaranagarāt pratiniṣkrāntaḥ | adrākṣīt supriyo mahāsārthavāho rūpyamayaṁ kinnaranagaramārāmasaṁpannaṁ vanasaṁpannaṁ puṣkariṇīsaṁpannam | tatrāpi supriyeṇa sārthavāhena trikoṭite dvāre'ṣṭau kinnarakanyā nirgatāḥ | tā apyevamāhuḥ-etu mahāsārthavāhaḥ| svāgataṁ mahāsārthavāhāya | asmākamasvāmikānāṁ svāmī bhava, pūrvavadyāvattābhirapi dharmadeśanāvarjitābhistadviśiṣṭataraṁ dvisāhasrayojanavarṣakaṁ maṇiratnamanupradattam | tatrāpi supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya mātṛbhaginīduhitṛvat pratisaṁmodya rūpyamayāt kinnaranagarāt pratiniṣkrānto yāvat tṛtīyaṁ vaiḍūryamayaṁ kinnaranagaramanuprāptaḥ | tatrāpi supriyeṇa sārthavāhena trikoṭite dvāre ṣoḍaśa kinnarakanyā nirgatāḥ, tāsāṁ pūrvikānāmantikādabhirūpatarāśca prāsādikatarāśca | tā api dharmadeśanāvarjitāstata eva viśiṣṭataraṁ saubhāsinikaṁ trisāhasrayojanikaṁ ratnamanuprayacchanti | tataḥ supriyo mahāsārthavāhastasya ratnasya prabhāvānveṣī kathayati- asya ratnasya bhaginyaḥ ko'nubhāva iti ? kinnarakanyāḥ kathayanti-pūrvavat | supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya mātṛbhaginīduhitṛvat pratisaṁmodya tṛtīyāt kinnaranagarāt pratiniṣkrāntaḥ | adrākṣīt supriyo mahāsārthavāhaścaturthaṁ catūratnamayaṁ kinnaranagaramārāmodyānaprāsādadevakulapuṣkariṇītaḍāgasuvibhaktarathyāvīthīcatvaraśṛṅgāṭakāntarāpaṇa-suracitagandhojjvalaṁ nānāgītavāditayuvatimadhurasvaravajravaidūryaśātakumbhamayaprākāratoraṇopaśobhitam | dvāraṁ trirākoṭayati | tataḥ supriyeṇa sārthavāhena trirākoṭite dvāre dvātriṁśat kinnarakanyā nirgatāḥ, tāsāṁ pūrvikāṇāmantikādabhirūpatarāśca darśanīyatarāścāpsarasaḥpratispardhinyaḥ śatasahasraśobhitāḥ | tā apyevamāhuḥ-etu mahāsārthavāhaḥ | svāgataṁ mahāsārthavāhāya | asmākamasvāmikānāṁ svāmī bhava, apatīnāṁ patiralayanānāṁ layano'dvīpānāṁ dvīpo'śaraṇānāṁ śaraṇo'trāṇānāṁ trāṇo'parāyaṇānāṁ parāyaṇaḥ | imāni ca te'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni vanaramaṇīyāni puṣkariṇīramaṇīyāni | prabhūtāni ca jāmbudvīpakāni ratnāni, tadyathā-maṇayo muktā vaiḍūryaśaṅkhaśilāpravālarajataṁ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvartāḥ | etāni ca te vayaṁ ca | asmābhiḥ sārdhaṁ krīḍasva ramasva paricārayasva | tatrāpi supriyo mahāsārthavāhaḥ sūpasthitasmṛtistāḥ kinnarakanyā vividhairdharmapadavyañjanaiḥ paritoṣayāmāsa | tuṣṭāśca tāḥ kinnarakanyāḥ supriyaṁ mahāsārthavāhaṁ sarvāṅgairanuparigṛhya catūratnamayaṁ kinnaranagaramanupraveśya prāsādamabhiropya prajñapta evāsane niṣādayanti | niṣaṇṇaḥ supriyo mahāsārthavāho daśākuśalān karmapathān vigarhati, daśa kuśalān karmapathān saṁvarṇayati, subahvapi pralobhyamāno na śakyate skhalayitum | tuṣṭāśca tāḥ kinnarakanyāḥ kathayanti-āścaryaṁ yatredānīṁ daharaśca bhavān dharmakāmaśca | na ca kāmeṣu sajjase vā badhyase vā | prabhūtaiśca ratnaiḥ pravārayanti | tā api dharmadeśanāvarjitāḥ saubhāsinikaṁ jāmbudvīpapradhānamanarghyeyamūlyamanantaguṇaprabhāvaṁ badaradvīpamahāpattane sarvasvabhūtaṁ ratnamanuprayacchanti | evaṁ ca kathayanti- idamasmākaṁ mahāsārthavāha maṇiratnaṁ badareṇa bhrātrā kinnararājñā anupradattam, asmin badaradvīpamahāpattane cihnabhūtamālakṣyabhūītaṁ maṇḍanabhūtaṁ ca | tataḥ supriyo mahāsārthavāhaḥ kathayati-asya ratnasya ko'nubhāva iti ? tāḥ kathayanti- yatkhalu mahāsārthavāha jānīyāḥ- idaṁ maṇiratnaṁ tadeva poṣadhoṣito dhvajāgre baddhvā āropya kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṁ karaṇīyam-śṛṇvantu bhavanto jambudvīpanivāsinaḥ strīmanuṣyāḥ, yuṣmākaṁ yo yenārthī upakaraṇaviśeṣeṇa hiraṇyena vā suvarṇena vā ratnena vā annena vā pānena vā vastreṇa vā bhojanena vā alaṁkāraviśeṣeṇa vā dvipadena vā catuṣpadena vā vāhanena vā yānena vā dhanena vā dhānyena vā, sa cittamutpādayatu, vacanaṁ ca niścārayatu | sahacittotpādādvāgniścāraṇena ca yathepsitāścopakaraṇaviśeṣā asya ratnasyānubhāvādākāśādavatariṣyanti | ayaṁ tu prativiśeṣaḥ -yāni cāsya lokasya bhavanti mahābhayāni, tadyathā-rājato vā caurato vā agnito vā udako vā manuṣyato vā amanuṣyato vā siṁhato vā vyāghrato vā dvīpatarakṣuto vā yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanato vā, ītayopadravo vā, upasargo vā, anāvṛṣṭirvā durbhikṣabhayāni vā, asminnucchrite ratnaviśeṣe ima ītayopadravā na bhaviṣyanti | ityuktvā tāḥ kinnarakanyāḥ supriyaṁ mahāsārthavāhaṁ saṁrādhayāmāsuḥ -sādhu sādhu mahāsārthavāha, nistīrṇāni mahāsamudraparvatanadīkāntārāṇi | pūritā te dṛḍhasupratijñā | saphalīkṛtā te śraddhā | te gopitānīndriyāṇi | sādhitā badaradvīpamahāpattanayātrā | adhigataṁ te sarvajanamanorathasaṁpādakaṁ jambudvīpapradhānaṁ ratnaviśeṣam | api tu yena tvaṁ pathenāgataḥ, amanuṣyāstāvat pralayaṁ gaccheyuḥ prāgeva manuṣyāḥ | anyadeva vayaṁ sanmārgaṁ vyapadekṣyāmaḥ kṣipraṁ vārāṇasīgamanāya | tacchṛṇu, manasi kuru, bhāṣiṣyāmaḥ-itaḥ paścime digbhāge sapta parvatānatikramya mahāparvata uccaḥ | tasmin parvate lohitākṣo nāma rākṣasaḥ prativasati raudraḥ paraprāṇaharaḥ | sa ca parvato'manuṣyāvacaritaḥ kṛṣṇamandhakāraṁ savisphuliṅgaṁ vāyuṁ mokṣyati | tatra te etadeva ratnaṁ dhvajāgre'varopayitvā gantavyam | ratnaprabhāvācca te ītayo vilayaṁ gamiṣyanti | mahāparvatamatikramya aparaparvataḥ | tasmin parvate'gnimukho nāgaḥ prativasati | sa tava gandhamāghrāya sapta rātriṁdivasānyaśaniṁ pātayiṣyati | tatra ratnaguhāṁ samanviṣya praveṣṭavyam | saptarātrasya cātyayādduṣṭanāgaḥ svapiṣyati | śayite duṣṭanāge parvatamadhiroḍhavyam | tatra drakṣyasi samaṁ bhūmipradeśamakṛṣṭoptaṁ ca taṇḍulaphalaśālimakaṇakamatuṣaṁ śuciṁ nisphuṭigandhikaṁ caturaṅgulaparyavanaddham | yastamaṣṭamyāṁ pañcadaśyāṁ vā bālāho'śvarājaḥ paribhujya sukhī arogo balavān prīṇitendriyaḥ pūrvakāyamabhyunnamayyodānamudānayati-kaḥ pāragāmī, kaḥ pāragāmī, kaṁ pāraṁ nayāmi, svastikṣemāmyāṁ jambudvīpamanuprāpayāmi, sa tvayopasaṁkramya idaṁ syādvacanīyam -ahaṁ pāragāmī, māṁ pāraṁ naya, māṁ svastikṣemābhyāṁ vārāṇasīmanuprāpaya | atha sa supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya mātṛduhitṛvat pratisaṁmodya yathoddiṣṭena mārgeṇa yathoktena vidhinā anupūrveṇa taṁ bhūmipradeśamanuprāptaḥ | sa ca bālāho'śvarājaścarannevamāha-kaḥ pāragāmī, kaḥ pāragāmī, kaṁ pāraṁ nayāmi, svastikṣemābhyāṁ jambudvīpamanuprāpayāmi? tataḥ supriyo mahāsārthavāho yena bālāho'śvarājastenopasaṁkrāntaḥ | upasaṁkramya ekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bālāho'śvarājastenāñjaliṁ praṇamya bālāhamaśvarājamidavocat - ahaṁ pāragāmī, ahaṁ pāragāmī, naya mām | svastikṣemābhyāṁ vārāṇasīmanuprāpaya | evamukte bālāho'śvarājaḥ supriyaṁ mahāsārthavāhamidamavocat- na te mahāsārthavāha mama pṛṣṭhādhirūḍhena diśo nāvalokayitavyāḥ, nimīlitākṣeṇa te stheyam | ityuktvā bālāho'śvarājaḥ pṛṣṭhamupanāmayati | atha supriyo mahāsārthavāho bālāhasyāśvarājasya pṛṣṭhamadhiruhya yathānuśiṣṭo'lpaiśca kṣaṇalavamūhūrtairvārāṇasīmanuprāptaḥ | sva udyāne'vataritaḥ | avatīrya supriyo mahāsārthavāho bālāhāśvarājapṛṣṭhādbālāhāśvarājaṁ tripradakṣiṇīkṛtya pādābhivandanaṁ karoti | tato bālāho'śvarājaḥ supriyaṁ mahāsārthavāhaṁ saṁrādhayāmāsa-sādhu sādhu mahāsārthavāha | nistīrṇāni te mahāsamudraparvatanadīkāntārāṇi | pūritā te dṛḍhapratijñā | saphalīkṛtaste'dhvā | gopitānīndriyāṇi | sādhitā te badaradvīpamahāpattanayātrā | adhigataste sarvajanamanorathasaṁpādako jambudvīpasya pradhāno ratnaviśeṣaḥ | evaṁ hi parahitārthamabhyudyatāḥ kurvanti sattvaviśeṣāḥ | ityuktvā bālāho'śvarājaḥ prakrāntaḥ | athāciraprakrānte bālāhe'śvarājani supriyo mahāsārthavāhaḥ svagṛhaṁ praviṣṭaḥ | aśrauṣurvārāṇasīnivāsinaḥ paurā brahmadattaśca kāśirājaḥ -supriyo mahāsārthavāhaḥ pūrṇena varṣaśatena saṁsiddhayātraḥ pūrṇamanorathaḥ svagṛhamanuprāpta iti | śrutvā ca punarbrahmadattaḥ kāśirāja ānanditaḥ | pauravargaḥ supriyaṁ sārthavāhaṁ saṁrādhayāmāsa | aśrauṣīt tat pūrvakaṁ caurasahasramanyaśca jano dhanārthī - supriyo mahāsārthavāhaḥ saṁsiddhayātraḥ paripūrṇamanoratha āgata iti | śrutvā ca punarupasaṁkramya supriyaṁ mahāsārthavāhamidamavocan-parikṣīṇadhanāḥ sma iti | evamukte mahāsārthavāhastān sarvān maitreṇa cakṣuṣā vyavalokya vijñāpayati- gacchatu bhavantaḥ svakasvakeṣu vijiteṣu | yo yenārthī upakaraṇaviśeṣeṇa bhavati, sa tasyārthe cittamutpādayatu, vācaṁ ca niścārayatu | śrutvā ca punaḥ prakrāntaḥ | atha supriyo mahāsārthavāhastadeva poṣadhe pañcadaśyāṁ śiraḥsnāna upoṣadhoṣito yattatprathamalabdhaṁ maṇiratnaṁ dhvajāgre āropya vācaṁ ca niścārayati, yojanasahasrasāmantakena yathepsitāni sattvānāmupakaraṇānyutpadyante, sahābhidhānacca yo yenārthī tasya tadvarṣaṁ bhavati | tataḥ paripūrṇamanorathāste sattvāḥ | taccaurasahasraṁ supriyeṇa mahāsārthavāhena daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpitaḥ ||
atrāntarāt kālagate brahmadatte kāśirājani paurāmātyaiḥ supriyo mahāsārthavāho rājābhiṣekeṇābhiṣiktaḥ | sahābhiṣiktena supriyeṇa mahārājñā dvitīyaṁ maṇiratnaṁ dhvajāgre āropya pūrvavidhinā dviyojanasahasrasāmantakena yathepsitāni sattvānāmupakaraṇānyutpadyantāmiti sahābhidhānācca yo yenārthī tasya tadvarṣati | tṛtīyena maṇiratnena yathoktena vidhinā dhvajāgrocchritena yathepsitopakaraṇaviśeṣavarṣaṇāni saṁpannāni | evaṁ triyojanasahasrasāmantakenopakaraṇaiḥ strīmanuṣyāḥ saṁtarpitāḥ | tato'nupūrveṇa jambudvīpaiśvaryabhūtena supriyeṇa mahārājñā tadeva poṣadhe pañcadaśyāṁ śiraḥsnātenopoṣadhoṣitena kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṁ kṛtvā upakaraṇotpannābhilāṣiṇāṁ strīmanuṣyāṇāṁ jambudvīpanivāsināṁ yanmaṇiratnaṁ badaradvīpamahāpattanasarvasvabhūtaṁ yathepsitaṁ sarvopakaraṇavarṣiṇaṁ dhvajāgre āropayāmāsa | samanantaraṁ dhvajāgrāvaropite tasmin jambudvīpapradhānamaṇiratne kṛtsno jambudvīpanivāsī mahājanakāyo yathepsitairupakaraṇaviśeṣaiḥ saṁtarpitaḥ | upakaraṇasaṁtarpitaśca jambudvīpanivāsī janakāyaḥ supriyeṇa rājñā daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpitaḥ | tato jyeṣṭhaṁ kumāraṁ rājyaiśvaryādhipatye pratiṣṭhāpya rājarṣirbrahmacaryaṁ caritvā caturo brāhmān vihārān bhāvayitvā kāmeṣu kāmacchandaṁ prahāya tadbahulavihārī brahmalokasabhāgatāyāṁ copapanno mahābrahmā saṁvṛttaḥ ||
bhagavānāha- kiṁ manyadhve bhikṣavo yo'sau supriyo nāma mahāsārthavāhaḥ, ahameva tena kālena tena samayena bodhisattvacaryāyāṁ vartitavān | yattaccaurasahasram, etadeva bhikṣusahasram | yā sā pūrvadevatā, kāśyapaḥ samyaksaṁbuddho bodhisattvabhūtaḥ sa tena kālena tena samayena | yaścāsau magho mahāsārthavāhaḥ, eṣa eva śāriputro bhikṣuḥ sa tena kālena tena samayena | yaścāsau nīlādo nāma mahāyakṣaḥ, eṣa evānando bhikṣustena kālena tena samayena | yaścāsau candraprabho yakṣaḥ, eṣa evāniruddho bhikṣuḥ sa tena kālena tena samayena | yaścāsau lohitākṣo nāma mahāyakṣaḥ, sa eṣa eva devadattastena kālena tena samayena | yaścāsau agnimukho nāma nāgaḥ, eṣa eva māraḥ pāpīyān sa tena kālena tena samayena | yaścāsau bālāho'śvarājaḥ, maitreyo bodhisattvastena kālena tena samayena | tadā tāvanmayā bhikṣavo dṛḍhapratijñena pratijñāpūraṇārthaṁ saptavārāṁścaurasahasrāt sārthaḥ paritrātaḥ | aparituṣṭāṁśca caurān viditvā dṛḍhapratijñā kṛtā | kṛtvā cānekairduṣkaraśatasahasrairbadaradvīpamahāpattanasya yātrāṁ sādhayitvā caurasahasrapramukhaṁ kṛtsnaṁ jambudvīpaṁ dhanena saṁtarpayitvā daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpitaḥ | idānīmapi mayā anekairduṣkaraśatasahasrairanuttaraṁ jñānamadhigamya maitrāyatā karuṇayā saptakṛtvaścaurasahasrasakāśāt sārthaḥ paritrātaḥ | aparituṣṭaṁ ca caurasahasraṁ viditvā yāvadāptaṁ dhanena saṁtarpayitvā atyantaniṣṭhe'nuttare yogakṣeme nirvāṇe pratiṣṭhāpitāḥ | anekāni ca devamanuṣyaśatasahasrāṇi yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanakoṭiśatasahasrāṇi śaraṇagamanaśikṣāpadeṣu pratiṣṭhāpitāni ||
idamavocadbhagavān | āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan ||
iti śrīdivyāvadāne supriyāvadānamaṣṭamam ||
Links:
[1] http://dsbc.uwest.edu/node/5440