The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
saptamaṁ prakaraṇam |
atha bhagavān śākyamunistathāgato'rhan samyaksaṁbuddhastametadavocat–labdhalābhastvaṁ kulaputra? sa āha–yathā bhagavān jñānaṁ saṁjānīte | tataḥ saptasaptatiḥ samyaksaṁbuddhakoṭayaḥ saṁnipatitāḥ | taiścāpi tathāgatairiyaṁ dhāraṇī bhāṣitumārabdhā–
namaḥ saptānāṁ samyaksaṁbuddhakoṭīnām |
|| + || 0 || om cale cule cunye svāhā || 0 || + ||
iyaṁ saptasaptatisamyaksaṁbuddhakoṭibhirukkā nāma dhāraṇī ||
tato romavivarādavatīrya sūryaprabho nāma romavivaraḥ | tatrānekāni bodhisattvakoṭiniyutaśatasahasrāṇi prativasanti| tasmin sūryaprabhe romavivare dvādaśaśatasahasrāṇi kanakamayānāṁ parvatānāṁ prativasanti| tasmin parvate dvādaśa śṛṅgaśatāni| teṣāṁ parvatānāṁ pārśvāni padmarāgopacitāni pārśve divyamaṇiratnakhacitāni| paramaśobhamānānyudyānāni paramaśobhitāni vicitrāṇi suramaṇīyāni| divyapuṣkariṇīramaṇīyāni ca kūṭāgāraśatasahasrāṇi, divyasuvarṇaratnamayāni muktāphaladāmakalāpapralambitāni, muktāhāraśatasahasrāṇi pralambitāni| teṣāṁ kūṭāgārāṇāmadho sārado nāma cintāmaṇiratnam, yatteṣāṁ bodhisattvānāṁ sarvopakaraṇairupasthānaṁ karoti| tadā te bodhisattvāsteṣāṁ kūṭāgāreṣu praviśanti| praviṣṭāśca ṣaḍakṣarīmahāvidyāmanusmaranti| taṁ cāvalokiteśvaraṁ paśyanti| dṛṣṭvā ca tasya cittaprasādaṁ janayanti| janayitvā ca te bodhisattvāstebhyaḥ kūṭāgārebhyo niṣkrāmanti| niṣkramya keciccaṁkrameṣu caṁkramanti| kecinmaṇiratnamayeṣudyāneṣu, kecitpuṣkariṇīṣu gacchanti, kecitpadmarāgamayeṣu parvateṣu gacchanti| gatvā ca paryaṅkamābhujya ṛjukāyaṁ praṇidhāya abhimukhāṁ smṛtimupasthāpya| īdṛśāste kulaputra bodhisattvāstasmin romavivare prativasanti| tataḥ kulaputra romavivarādavatīrya indrarājo nāma romavivaraḥ| tatrānekānyavaivartikabodhisattvakoṭiniyutaśatasahasrāṇi prativasanti| tasminnindrarājaromavivare'śītisahasrāṇi parvatānāmabhūvan divyasuvarṇaratnamayāni| tatteṣāṁ parvatānāṁ madhye padmāvabhāso nāma cintāmaṇiratnam| yadā yadā te bodhisattvāścintayanti, tadā tadā teṣāmabhiprāyo'nusidhyati| athe te bodhisattvāsteṣu parvatarājeṣu viharanti| na ca teṣāṁ sāṁsārikaṁ duḥkhaṁ vidyate| na ca te saṁsārikaiḥ kleśairlipyante| sarvakālaṁ nirvāṇacintā vyavasthitā| na ca teṣāmanyā cintā śarīre saṁvidyate | tataḥ kulaputra romavivarādavatīrya mahoṣadhīrnāma romavivaraḥ| tatrānekāni prathamacittotpādikabodhisattvakoṭiniyutaśatasahasrāṇi prativasanti| tasmin kulaputra romavivare navanavatisahasrāṇi parvatānām| kecid vajramayāṁ, kecidrūpyamayāḥ, kecitsuvarṇamayāṁ, kecidindranīlamayāḥ, kecitpadmarāgamayāḥ, kecinmarakatamayāḥ, kecitsphaṭikamayāḥ, kecidrajatamayāḥ, īdṛśāste parvatarājānaḥ| ekaikasmin parvate'śītiśṛṅgasahasrāṇi vividharatnakhacitāni paramaśobhanīyāni vividhacitrāṇi ramaṇīyāni| teṣu śṛṅgeṣu gandharvāḥ prativasanti| satatakālaṁ romavivarānnināditaṁ tūryaṁ dhārayanti| ye te prathamacittotpādikā bodhisattvaste śūnyatānimittaṁ cintayanti| aho duḥkham, jarā duḥkham, maraṇaṁ duḥkham, iṣṭapriyasaṁprayogaviyogo duḥkham, avīcyupapannānāṁ duḥkham, pretanagaropapannānāṁ sattvānāṁ duḥkham| idaṁ kāye saṁvegamanuvicintya tadā te paryaṅkamābhujya ṛjukāyaṁ praṇidhāya pratimukhāṁ smṛtimupasthāpya teṣuparvatarājeṣu viharanti| tataḥ kulaputra romavivarādavatīrya cittarājo nama romavivaraḥ| tatrānekāni pratyekabuddhakoṭiniyutaśatasahasrāṇi prativasanti, ye jvalanatapanavidyotanavarṣaṇaprātihāryāṇi kurvanti| tasmin romavivare śatasahasrāṇi parvatānām| te sarve parvatarājāḥ saptaratnamayāḥ| teṣu parvatarājeṣu vividhāni kalpavṛkṣāṇi sauvarṇadaṇḍāni rūpyapatrāṇyanekaratnakhacitāni vividhālaṁkārapralambitāni maulīkuṇḍalasragdāmapralambitāni keyūrahārārdhahārapralambitāni kāśikavastrapralambitāni sauvarṇarūpyaghaṇṭāruṇarūṇāyamānāni| tādṛśaiḥ kalpavṛkṣaiḥ parvatarājeṣu pratyekabuddhā viharanti| anekāni sūtrageyavyākaraṇagāthodānetivṛttakajātakavaipulyāṅgāt dharmopadeśaṁ parasparamīdṛśaṁ sāṁkathyaṁ kurvanti| tadā sarvanīvaraṇaviṣkambhī tato romavivarādavatīrya sarvapaścimo'yaṁ romavivaraḥ dhvajāgro nāma romavivaraḥ| sa romavivaro'śītiyojanasahasrāṇi| tasmin romavivare'śītiparvatasahasrāṇyabhūvan, vividharatnaparikhacitavicitrāṇi| teṣu parvatarājeṣu anekāḥ kalpavṛkṣāḥ, anekāścandanavṛkṣāḥ śatasahasrāḥ, aguruvṛkṣāḥ śatasahasrāḥ| tasmin romavivare vajramayī bhūmiḥ| tasmin romavivare navanavatikūṭāgāraśatasahasrāṇi divyasauvarṇamayāni muktāhārapaṭadāmakalāpapralambitāni ghaṇṭāmālāpralambitāni candrakāntiratnāvabhāsitāni | tatteṣu kūṭāgāreṣu tathāgatavigrahā niṣaṇṇāḥ| te jāmbūdvīpakānāṁ manuṣyāṇāṁ ca dharmaṁ deśayanti| yaduta ṣaṭpāramitānirdeśaṁ nirdiśanti| dānapāramitānirdeśaṁ nirdiśanti| śīlapāramitānirdeśaṁ nirdiśanti| kṣāntipāramitānirdeśaṁ nirdiśanti| vīryapāramitānirdeśaṁ nirdiśanti | dhyānapāramitānirdeśaṁ nirdiśanti | prajñāpāramitānirdeśaṁ nirdiśanti| evaṁ vividhāṁ dharmadeśanāṁ kṛtvā jāmbudvīpakānāṁ manuṣyāṇāṁ kālena kālaṁ dharma deśayanti| evaṁ te kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya romavivarāṇi yāvatpaśyanti| tasminneva jetavanavihāre devanāgayakṣagandharvāsuragarūḍakinnaramahoragamanuṣyāmanuṣyamaheśvaranārāyaṇapūrvaṁgamāni devaputrāṇi saṁnipatitāni| anekāni bodhisattvakoṭiniyutaśatasahasrāṇi saṁnipatitāni ||
atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–kiṁ bhagavan| yāni romavivarāṇi, saṁvidyante vāḥ? bhagavānāha–tataḥ kulaputra romavivarādatikramya avalokiteśvarasya dakṣiṇaṁ pādāṅguṣṭhaṁ yatra te catvāro mahāsamudrāḥ paribhramanti, na ca jānantyavagāhayanti| yadā dakṣiṇapādāṅguṣṭhādudakaṁ niṣkrāmati, tadā vaḍavāmukhe patanti| tadā bhasmarāśimanugacchanti| evameva kulaputra avalokiteśvarasya bodhisattvasyādhiṣṭhānaṁ saṁvidyate| atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–tadapi bhagavan romavivaraṁ saṁvidyate? bhagavānāha– tadapi kulaputra na saṁvidyate ||
atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–nāgacchati bhagavannavalokiteśvaraḥ ? bhagavānāha–āgacchati kulaputra avalokiteśvaraḥ | asminneva jetavanamahāvihāre mama darśanāya vandanāya paryupāsanāya, maheśvarasya devaputrasya sahāyā lokadhātau vyākaraṇamuddeśāya ca||
athāvalokiteśvareṇa bodhisattvena mahāsattvena raśmaya utsṛṣṭā nīlapītalohitāvadātamāñjiṣṭhasphaṭikarajatavarṇāḥ| te ca raśmayo jetavanamāgacchanti| āgatya bhagavantaṁ triḥ pradakṣiṇīkṛtya punareva jetavanādvihārānniṣkramya avīciṁ mahānarakaṁ gacchanti| tatra gatvā avīcimahānarakaṁ śītibhāvamupanayanti| atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–kuto bhagavan raśmaya āgacchanti kutra gacchanti? bhagavānāha–evaṁ kulaputra avalokiteśvareṇa nānāvidhā raśmaya utsṛṣṭāḥ| te cāsmin jetavane vihāramāgacchanti| āgatya ca māṁ triḥ pradakṣiṇīkṛtya avīciṁ mahānarakaṁ gacchanti| gatvā cāvīcimahānarakaṁ śītibhāvaṁ kurvanti| tasmin jetavane vihāre śubhanimittāni prādurbhūtāni| divyāni campakavṛkṣāṇi prādurbhūtāni| divyāḥ puṣkariṇyaḥ prādurbhūtāḥ| tatra jetavanavihāre divyasauvarṇanirbhāsā dṛśyante| īdṛśo jetavanavihāro dṛśyate ||
athāvalokiteśvaraḥ sukhāvatīlokadhātorniṣkramya yena jetavanavihārastena saṁprasthitaḥ| anupūrveṇa jetavanavihāraṁ saṁprāptaḥ| atha tasmin jetavanavihāre praviṣṭo bhagavataḥ pādau śirasābhivandya ekānte sthitaḥ | tadā kalaviṅkarutasvarābhinirghoṣeṇa bhagavānārocayati– āgatastvaṁ kulaputra? kṛtaste sattvaparīpākaḥ ? athāvalokiteśvaro bodhisattvo mahāsattvo bhagavantametadavocat–yathājñapto bhagavatā| evaṁ ca mayā karmabhūmirniṣpāditā| atha bhagavān sādhukāramadāt–sādhu sādhu kulaputra, yastvayā īdṛśā karmabhūmirniṣpāditā| athāvalokiteśvaro bhagavantaṁ padmānyupanāmayati–imāni te bhagavannamitābhena tathāgatena prahitāni | pṛcchatyalpābādhatāṁ ca alpātaṅkatāṁ ca laghūtthānatāṁ ca sukhasparśavihāratāṁ ca| tato bhagavatā gṛhītvā vāmapārśve sthāpitāni ||
atha maheśvaro devaputro yena bhagavāṁstenopasaṁkrāntaḥ, upasaṁkramya bhagavataḥ pādau śirasābhivandya bhagavantametadavocat–labheyāhaṁ bhagavan vyākaraṇanirdeśasya samuddeśam? bhagavānāha–
gaccha kulaputra avalokiteśvaro bodhisattvo mahāsattvaste vyākaraṇaṁ dāsyati| atha maheśvaro devaputro'valokiteśvarasya pādayornipatya stotraviśeṣaṁ kartumārabdhaḥ–
namostvalokiteśvarāya maheśvarāya padmadharāya padmāsanāya padmapriyāya śubhapadmahastāya padmaśriye parivṛtāya jagadāsvādanakarāya pṛthivīvaralocanakarāya prahlādanakarāya||
evaṁ maheśvaro devaputro gatvā avalokiteśvarasya stotraviśeṣaṁ kṛtvā tūṣṇīṁbhāvena vyavasthitaḥ| atha avalokiteśvarastametadavocat–kiṁ kāraṇaṁ tvaṁ kulaputra tūṣṇīṁbhāvena vyavasthitaḥ? atha maheśvaro devaputrastametadavocat–dadasva me vyākaraṇamanuttarāyāṁ samyaksaṁbodhau| avalokiteśvarastametadavocat–bhaviṣyasi tvaṁ kulaputra vivṛtāyāṁ lokadhātau bhasmeśvaro nāma tathāgato'rhan samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| atha sā umādevyupasaṁkramyāvalokiteśvarasya pādau śirasā vanditvā avalokiteśvarasya stotrābhidhānaṁ kartumārabdhāḥ–
namo'stvalokiteśvarāya meheśvarāya prāṇaṁdadāya pṛthivīvaralocanakarāya śubhapadmaśriye parivṛtāya nirvāṇabhūmisaṁprasthitāya sucetanakarāya dharmadharāya||
evaṁ sā umādevī stotrābhidhānaṁ kṛtvā avalokiteśvarasya pratyāhāraṁ kartumārabdhā-parimocaya me strībhāvājjugupsanīyāt | kalimalaparipūrṇagarbhāvāsaduḥkhāt satataparigrahasaṁgṛhītāt parimokṣaya mām| athāvalokiteśvarastāmetadavocat–bhaviṣyasi tvaṁ bhagini umeśvaro nāma tathāgato'rhan samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| himavataḥ parvatarājasya dakṣiṇe pārśve tava lokadhāturbhaviṣyati| atha sā umādevī vyākaraṇamanuprāptā||
bhagavānāha–paśya sarvanīvaraṇaviṣkambhin| vyākṛtā umādevī avalokiteśveraṇa bodhisattvena mahāsattvena sarve te'nuttarāyāṁ samyaksaṁbodhau ||
ayaṁ kulaputra maheśvaranirvyūho nāma khyāta iti ||
Links:
[1] http://dsbc.uwest.edu/node/4355