Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > suprabhātastotram

suprabhātastotram

Bibliography
Title: 
Bauddha Stotra Samgrah [1]
Editor: 
Pandey, Janardan Shastri
Publisher: 
Motilal Banarsidass
Place of Publication: 
Varanasi
Year: 
1994

suprabhātastotram

Parallel Devanagari Version: 
सुप्रभातस्तोत्रम् [2]

suprabhātastotram

śrīharṣadevabhūpativiracitam

stutamapi surasaṅghaiḥ siddhagandharvayakṣai-

rdivi bhuvi suvicitraiḥ stotravāgbhiryatīśaiḥ |

ahamapi kṛtaśaktirnaumi saṁbuddhamāryaṁ

nabhasi garuḍayāte kiṁ na yānti dvirephāḥ || 1 ||

kṣapitaduritapakṣaḥ kṣīṇaniḥśeṣadoṣo

dravitakanakavarṇaḥ phullapadmāyatākṣaḥ |

surucirapariveṣaḥ suprabhāmaṇḍalaśrīḥ

daśabala tava nityaṁ suprabhātaṁ prabhātam || 2 ||

madanabalavijetuḥ kāpathocchedakartu-

stribhuvanahitakartuḥ strīlatājālahartuḥ |

samasukhaphaladāturbhetturajñānaśailaṁ

daśabala tava nityaṁ suprabhātaṁ prabhātam || 3 ||

asurasuranarāṇāṁ yo'grajanmāgradevaḥ

sakalabhuvanadhātau lokasṛṣṭyaikaśabdaḥ |

svapiti manujadhātā abjayoniḥ svayambhū-

rdaśabala tava nityaṁ suprabhātaṁ prabhātam || 4 ||

udayagiritaṭastho vidrumacchedatāmra-

stimiranikarahantā cakṣurekaṁ prajānām |

ravirapi madalolaḥ sarvathā so'pi supto

daśabala tava nityaṁ suprabhātaṁ prabhātam || 5 ||

dviradadaśanapāṇḍuḥ śītaraśmiḥ śaśāṅka-

stilaka iva rajanyāḥ sarvacūḍāmaṇiryaḥ |

avigatamadarāgaḥ sarvathā so'pi supto

daśabala tava nityaṁ suprabhātaṁ prabhātam || 6 ||

prabalabhujacatuṣkaḥ ṣoḍaśārdhārdhavaktro

japaniyamavidhijñaḥ sāmavedapravaktā |

amalakamalayoniḥ so'pi brahmā prasupto

daśabala tava nityaṁ suprabhātaṁ prabhātam || 7 ||

himagiriśikharasthaḥ sarpayajñopavītī

tripuradahanadakṣo vyāghracarmottarīyaḥ |

saha girivaraputryā so'pi suptastriśūlī

daśabala tava nityaṁ suprabhātaṁ prabhātam || 8 ||

jvalitakuliśapāṇirdurjayo dānavānāṁ

surapatirapi śacyā vibhrame mūḍhacetāḥ |

aniśiniśiprasuptaḥ kāmapaṅke nimagno

daśabala tava nityaṁ suprabhātaṁ prabhātam || 9 ||

kuvalayadalanīlaḥ puṇḍarīkāyatākṣaḥ

suraripubalahantā viśvakṛdviśvarūpī |

harirapi cirasupto garbhavāsairamukto

daśabala tava nityaṁ suprabhātaṁ prabhātam || 10 ||

kapilajaṭakalāpo raktatāmrāruṇākṣaḥ

paśupatiratikāle saṅgabhaṅgaikadakṣaḥ |

smaraśaradalitāṅgaḥ so'pi supto hutāśo

daśabala tava nityaṁ suprabhātaṁ prabhātam || 11 ||

humaśaśikumudābho madyapānāruṇākṣo

dṛḍhakaṭhinabhujāṅgo lāṅgalī śaktihastaḥ |

bala iha śayito'sau revatīkaṇṭhalagno

daśabala tava nityaṁ suprabhātaṁ prabhātam || 12 ||

gajamukhadaśanaikaḥ sarvato vighnahantā

vigalitamadavāriḥ ṣaṭpadākīrṇagaṇḍaḥ |

gaṇapatirapi supto vāruṇīpānamatto

daśabala tava nityaṁ suprabhātaṁ prabhātam || 13 ||

atasikusumanīlo yasya śaktiḥ karāgre

navakamalavapuṣmān ṣaṇmukhaḥ krauñcahantā |

trinayanatanayo'sau nityasuptaḥ kumāro

daśabala tava nityaṁ suprabhātaṁ prabhātam || 14 ||

aśanavasanahīnā bhāvyamānā virūpā

alamakhilavighātaiḥ pretavaddagdhadehāḥ |

ubhayagativihīnāste'pi nagnāḥ prasuptā

daśabala tava nityaṁ suprabhātaṁ prabhātam || 15 ||

ṛṣaya iha mahānto vatsabhṛgvaṅgirādyāḥ

kratupulahavasiṣṭhā vyāsavālmīkigargāḥ |

parayuvativilāsairmohitāste'pi suptāḥ

daśabala tava nityaṁ suprabhātaṁ prabhātam || 16 ||

yamavaruṇakuberā yakṣadaityoragendrāḥ

divi bhuvi gagane vā lokapālāstathānye |

yuvatimadakaṭākṣairvīṁkṣitāste'pi suptā

daśabala tava nityaṁ suprabhātaṁ prabhātam || 17 ||

bhavajalanidhimagnā mohajālāvṛtāṅgā

manukapilakaṇādā bhrāmitā mūḍhacittāḥ |

samasukhaparihīnā vāliśāste'pi suptā

daśabala tava nityaṁ suprabhātaṁ prabhātam || 18 ||

ajñānanidrarajanītamasi prasuptā

tṛṣṇāviśālaśayane viṣayopadhāne |

kāle śubhāśubhaphalaṁ parikīryamāṇe

jāgarti yaḥ satatameva namo'stu tasmai || 19 ||

tīrtheṣu gokulaśatāni pibanti toyaṁ

tṛptiṁ vrajanti na ca tatkṣayamabhyupaiti |

tadvanmune kaviśatairapi saṁstutasya

na kṣīyate guṇanidhirguṇasāgarasya || 20 ||

suprabhātaṁ tavaikasya jñānonmīlitacakṣuṣaḥ |

ajñānatimirāndhānāṁ nityamastamito raviḥ || 21 ||

punaḥ prabhātaṁ punarutthito raviḥ punaḥ śaśāṅkaḥ punareva śarvarī |

mṛtyurjarā janma tathaiva he mune gatāgataṁ mūḍhajano na buddhyate || 22 ||

suprabhātaṁ sunakṣatraṁ śriyā pratyabhinanditam |

buddhaṁ dharmaṁ ca saṅghaṁ va praṇamāmi dine dine || 23 ||

stutvā lokaguruṁ mahāmunivaraṁ saddharmapuṇyodgamaṁ

nirdvandvaṁ hatarāgadveṣatimiraṁ śāntendriyaṁ nispṛham |

yatpuṇyaṁ samupārjitaṁ khalu mayā tenaiva loko'khilaṁ

pratyūṣastutiharṣito daśabale śraddhāṁ parāṁ vindatām || 24 ||

śrīharṣadevabhūpativiracitaṁ daśabalasya suprabhātastotraṁ samāptam |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • śāstrapiṭaka
  • stotra
  • śākyamuni

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6302

Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3942