The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
3 prabhākarī nāma tṛtīyā bhūmiḥ |
upakramagāthāḥ |
evaṁ śruṇitva caribhūmimuttamāṁ
bodhisattvaviṣaye acintiyām |
harṣita jinasutāḥ sagauravāḥ
puṣpamegha nabhataḥ pramuñciṣuḥ || 1 ||
sādhu sādhu girisārasākaya (?)
deśito viduna śīlasaṁvaraḥ |
sarvasattvakaruṇāya āśayo
bhūmiśreṣṭha dvitiyāya gocaraḥ || 2 ||
bhūtatattva vitathāmananyathā
bodhisasattvacaraṇaṁ manoramam |
sarvalokahitaśaukhyacintanā
deśitaṁ tu paramaprabhāsvaram || 3 ||
bhūyu bhūyu naradevapūjitāṁ
bhūmiśreṣṭha tṛtiyāmudāhara |
dharmajñānakriyamukti sūcaya
yādṛśo'nubhava tādṛ(śo) gocaraḥ || 4 ||
dānaśīlacaraṇaṁ maharṣiṇāṁ
kṣāntivīryaśamaprajñupāyatām |
maitraśreṣṭha karuṇāya mārgaṇaṁ
bhāṣadhvaṁ jinacarīviśodhanam || 5 ||
vimukticandra uvāca vajragarbhaviśāradam |
tṛtīyā saṁkramantānāmāśayaṁ bhaṇa sūraṇa || 6 ||
upasaṁhāragāthāḥ |
te śuddhaāśaya guṇākara tīkṣṇacittā
nirviṇṇa rāgavigatā anivartiyāśca |
dṛḍhacitta taptadhṛtiyukti udāravegā
māhātmyatāśayavidū tṛtiyākramanti || 7 ||
atra sthitā vidu prabhākaribhūmideśe
duḥkhaṁ anityamaśuciṁ ca pralopadharmam |
acirasthitāka kṣaṇikaṁ ca nirodhakaṁ ca
vicinanti saṁskṛtagatīkamanāgatīkam || 8 ||
te rogabhūtasahaśokaparadevanaṁ ca
sopāyasaṁ ca priya apriyatānubaddham |
duḥkhadaurmanasyanilayaṁ jvalitāgnikalpaṁ
paśyanti saṁskṛtamananta samujjvalanti || 9 ||
udvigna sarva tribhave anapekṣacittā
jñānābhilāṣa sugatānamananyabuddhiḥ |
avicintiyaṁ atuliyaṁ asamantapāraṁ
saṁpaśyate nirupatāpa jināna jñānam || 10 ||
te buddhajñāna nirupadravamīkṣamāṇā
atrāṇa nātharahitā vrajate caranti |
nityaṁ daridra tribhiragnibhi saṁpradīptā
bhavacārake dukhaśatairvinibaddhacittāḥ || 11 ||
kleśāvṛtāśca avilokana chandahīnāḥ
sugatāna dharmaratanānupranaṣṭa bālāḥ |
saṁsārasrotaanuvāhina mokṣatrastā
me trāyitavya dṛḍha vīrya samārabhante || 12 ||
jñānābhilāṣa anapekṣa jagārthacārī
vyuparīkṣate katama hetu jagasya mokṣe |
nānyatra nāvaraṇajñāna tathāgatānāṁ
jñānaṁ ca prajñaprabhavaṁ sugatānanantam || 13 ||
prajñā śrutāttu iti cintayi bodhisattvo
jñātvā tamārabhati vīrya śrutārthacārī |
rātriṁdivaṁ śravaṇahetu ananyakarmā
arthārthiko bhavati dharmaparāyaṇaśca || 14 ||
maṇimuktiratnanilayān priyabāndhavāṁśca
rājyaṁ ananta vividhān pura sthānaśreṣṭhān |
bhāryāsutāṁśca parivāra manonukūlān
anapekṣacittu tyajate vidu dharmahetoḥ || 15 ||
śira hastapāda nayana svakamātmamāṁsaṁ
jihvā ca daṁṣṭra śrava nāsika śoṇitaṁ ca |
hṛdayaṁ tupādya priya majja parityajanti
nā duṣkaretamatha duṣkara yacchṛṇoti || 16 ||
yadi kaścidenamupagamya vadeyya evaṁ
yadi agnigarbha prapate jvalitāpi ghoram |
prāpiṣya dharmaratanaṁ sugatopanītaṁ
śrutvā adīnamanasaḥ prapate guṇārthī || 17 ||
ekasya dharmapada artha sumerumūrdhnā
trisahasra agnirucitaṁ api brahmalokāt |
sūdūrlabhā imi jinasya udārabodhiḥ
ye mānuṣyeṇa sukha labhyati evarūpam || 18 ||
yāvattareṇa pavararṣiṇa jñānalābha-
stāvattaraṁ dukhamavīcikamutsahyami |
kiṁ vā punarvividhamānuṣaduḥkhaskandhaṁ
hantābhyupemi varadharmipadārthiduḥkham || 19 ||
dharmaṁ ca śrutva puna yoniṣu cintayāti
dhyānāpramāṇa caturaśca tathā arūpyā |
pañcāpyabhijña pravarā abhinirharanti
nā cāpi teṣu vaśitā upapadya yāti || 20 ||
atra sthitā guṇadharā bahubuddhakoṭyaḥ
pūjyanti niścitamanā śṛṇuvanti dharmam |
tanubhūtva mithyapagatāḥ pariśuddhayanti
svarṇe yathā vigatadoṣa pramāṇatulyam || 21 ||
atra sthitā guṇadharāstridaśādhipatyaṁ
kārenti īśvara nivartitu kāmarāgāḥ |
marusaṁgha nekavividhān kuśalāna mārge
sthāpentyananyamana buddhaguṇābhilāṣe || 22 ||
atra sthitā jinasutā viriyārabhante
labdhvā samādhina sahasraśataṁ anūnam |
paśyanti buddhavara lakṣaṇacitrigātrāṁ
bhūyo ataḥ praṇidhiśreṣṭha guṇāpramāṇāḥ || 23 ||
ityeṣā tṛtiyā bhūminirdiṣṭā sugatātmajāḥ |
sarvalokahitaiṣīṇāṁ bodhisattvānanuttamā || 24 ||
Links:
[1] http://dsbc.uwest.edu/node/3986