Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > prathamo niḥśvāsaḥ

prathamo niḥśvāsaḥ

Parallel Devanagari Version: 
प्रथमो निःश्वासः [1]

Āryakātyāyanīputrapraṇītaṁ

jñānaprasthānam

nāmābhidharmaśāstram

[śuān-cuāṅkṛtacīnabhāṣāntarāt saṁskṛte śāṁtibhikṣuṇā pratyanūditam]

dvitīye saṁyojanaskaṁdhe

prathamo niḥśvāsaḥ

akuśalam

uddeśaḥ

trisaṁyojanādisvabhāvo vipāko heyatā dṛṣṭiḥ sa[vitarkatādikaṁ] indriya-

[saṁprayogaḥ] [dhātu-] pratisaṁyogaḥ| avasthānaṁ samanvāgato niṣpattiḥ

pratyayaḥ iti vargavivakṣitaṁ||

1. trisaṁyojanādisvabhāvaḥ

||1|| trisaṁyojanādīnāṁ mātṛkā

ka-trikamātṛkā

(1) trīṇi saṁyojanāni

saṁti trīṇi saṁyojanāni| tadyathā| satkāyadṛṣṭisaṁyojanaṁ| śīlavrataparāmarśasaṁyojanaṁ| vicikitsāsaṁyojanaṁ||

(2) trīṇyakuśalamūlāni

trīṇyakuśalamūlāniḥ| tadyathā| lobho 'kuśalamūlaṁ| dveṣo 'kuśalamūlaṁ| moho 'kuśalamūlaṁ||

(3) traya āsravāḥ

traya āsravāḥ| tadyathā| kāmāsravaḥ| bhavāsravaḥ| avidyāsravaḥ||

kha-catuṣkamātṛkā

(1) catvāra oghāḥ

catvāra oghāḥ| tadyathā| kāmaughaḥ| bhavaughaḥ| dṛṣṭyoghaḥ| avidyaughaḥ||

(2) catvāro yogāḥ

catvāro yogāḥ| tadyathā| kāmayogaḥ| bhavayogaḥ| dṛṣṭiyogaḥ| avidyāyogaḥ||

(3) catvāryupādānāni

catvāryupādānāni| tadyathā| kāmopādānaṁ| dṛṣṭyupādānaṁ| śīlavratopādānaṁ| ātmavādopādānaṁ||

(4) catvāraḥ kāyagranthāḥ

catvāraḥ kāyagranthāḥ| tadyathā| abhidhyākāyagranthaḥ| vyāpādakāyagranthaḥ| śīlavrataparāmarśakāyagranthaḥ| idaṁsatyāminiveśakāyagranthaḥ||

ga-paṁcakamātṛkā

(1) paṁcanīvaraṇāni

paṁca nīvaraṇāni| tadyathā| kāmacchandanīvaraṇaṁ| vyāpādanīvaraṇaṁ| styānamiddhanīvaraṇaṁ| auddhatyakaukṛtyanīvaraṇaṁ| vicikitsānīvaraṇaṁ||

(2) paṁca saṁyojanāni

paṁca saṁyojanāni| tadyathā| rāgasaṁyojanaṁ| pratighasaṁyojanaṁ| mānasaṁyojanaṁ| īrṣyāsaṁyojanaṁ| mātsaryasaṁyojanaṁ||

(3) paṁcāvarabhāgīya saṁyojanāni

paṁcāvarabhāgīyasaṁyojanāni| tadyathā| kāmarāgāvarabhāgīyasaṁyojanaṁ| pratighāvarabhāgīyasaṁyojanaṁ| satkāyadṛṣṭyavarabhāgīyasaṁyojanaṁ| śīlavrataparāmarśavarabhāgīyasaṁyojanaṁ| vicikitsāvarabhāgīyasaṁyojanaṁ||

(4) paṁcordhvabhāgīyasaṁyojanāni

paṁcordhvabhāgīyasaṁyojanāni| tadyathā| rūparāgordhvabhāgīyasaṁyojanaṁ| ārūpyarāgordhvabhāgīyasaṁyojanaṁ| auddhatyordhvabhāgīyasaṁyojanaṁ| mānordhvabhāgīyasaṁyojanaṁ| avidyordhvabhāgīyasaṁyojanaṁ||

(5) paṁca dṛṣṭayaḥ

paṁca dṛṣṭayaḥ| tadyathā| satkāyadṛṣṭiḥ| antagrāhadṛṣṭiḥ| mithyādṛṣṭiḥ| dṛṣṭiparāmarśaḥ| śīlavrataparāmarśaḥ||

gha-ṣaṭkamātṛkā

ṣaṭ tṛṣṇākāyāḥ

ṣaṭ tṛṣṇākāyāḥ| tadyathā| cakṣuḥsaṁsparśajatṛṣṇākāyaḥ| śrotra| ghrāṇa| jihvā| kāya| manaḥsaṁsparśajatṛṣṇākāyaḥ||

ṅa-saptakamātṛkā

saptānuśayāḥ

saptānuśayāḥ| tadyathā| kāmarāgānuśayaḥ| pratighānuśayaḥ| bhavarāgānuśayaḥ| mānānuśayaḥ| avidyānuśayaḥ| dṛṣṭyanuśayaḥ| vicikitsānuśayaḥ||

ca-navakamātṛkā

nava saṁyojanāni

nava saṁyojanāni| tadyathā| tṛṣṇāsaṁyojanaṁ| pratighasaṁyojanaṁ| mānasaṁyojanaṁ| avidyāsaṁyojanaṁ| dṛṣṭisaṁyojanaṁ| parāmarśasaṁyojanaṁ| vicikitsāsaṁyojanaṁ| īrṣyāsaṁyojanaṁ| mātsaryasaṁyojanaṁ||

cha-aṣṭānavatikamātṛkā

aṣṭānavatiranuśayāḥ

aṣṭānavatiranuśayāḥ| tadyathā| kāmadhātupratisaṁyuktāḥ ṣaṭtriṁśadanuśayāḥ| rūpārūpyadhātupratisaṁyuktāḥ pṛthak pṛthag ekatriṁśadanuśayāḥ||

||2|| trisaṁyojanādīnāṁ svabhāvaḥ

ka-trikasvabhāvaḥ

(1) trisaṁyojanānāṁ svabhāvaḥ

trīṇi saṁyojanāni yāvad aṣṭānavatiranuśayāḥ| tatra katyakuśalāḥ katyavyākṛtāḥ| prativacanaṁ| triṣu saṁyojaneṣvekamavyākṛtaṁ| dve vivektavye| tadyathā| vicikitsāśīlavrataparāmarśasaṁyojane akuśale vā avyākṛte vā| kāmadhātāvakuśale rūpārūpyadhātvoravyākṛte||

(2) trayāṇāmakuśalamūlānāṁ svabhāvaḥ

trīṇyakuśalamūlānyakuśalānyeva||

(3) trayāṇāmāsravāṇāṁ svabhāvaḥ

triṣvāsraveṣveko 'vyākṛtaḥ| dvau vivektavyau| tadyathā| kāmāsravo 'kuśalo vā avyākṛto vā| āhrīkyamanapatrāpyaṁ tatsaṁprayuktaścetyakuśalaḥ| anyo'vyākṛtaḥ| avidyāsravo 'kuśalo vā avyākṛto vā| āhrīkyānapatrāpyasaṁprayukto 'kuśalaḥ| anyo 'vyākṛtaḥ||

kha-catuṣkasvabhāvaḥ

(1) caturṇāmoghānāṁ svabhāvaḥ

caturṣvogheṣveko 'vyākṛtaḥ| trayo vivektavyāḥ| tadyathā| kāmaugho 'kuśalo vā avyākṛto vā| āhrīkyamanapatrāpyaṁ tatsaṁprayuktaścetyakuśalaḥ| anyo'vyākṛtaḥ| dṛṣṭyogho 'kuśalo vā avyākṛto vā| kāmadhātau tisro dṛṣṭayo 'kuśalāḥ| kāmadhātau dve dṛṣṭī rūpārūpyadhātvoḥ paṁca dṛṣṭayo 'vyākṛtāḥ| avidyaugho 'kuśalo vā avyākṛto vā| āhrīkyānapatrāpyasaṁprayukto 'kuśalaḥ| anyo 'vyākṛtaḥ||

(2) caturṇāṁ yogānāṁ svabhāvaḥ

catvāra oghā yathā catvāro yogā api tathā||

(3) caturṇāmupādānānāṁ svabhāvaḥ

caturṣūpādāneṣvekamavyākṛtaṁ| trīṇi vivektavyāni| tadyathā| kāmopādānamakuśalaṁ vā avyākṛtaṁ vā| āhrīkyamanapatrāpyaṁ tatsaṁprayuktaṁ cetyakuśalaṁ| anyadavyākṛtaṁ| dṛṣṭya pādānamakuśalaṁ vā avyākṛtaṁ vā| kāmadhātau dve dṛṣṭī akuśale| kāmādhātau dve dṛṣṭī rūpārūpyadhātvoścatasro dṛṣṭayo 'vyākṛtāḥ| śīlavratopādānamakuśalaṁ vā avyākṛtaṁ vā| kāmadhātāvakuśalaṁ| rūpārūpyadhātvoravyākṛtaṁ||

(4) caturṇāṁ kāyagranthānāṁ svabhāvaḥ

caturṣu kāyagrantheṣu dvāvakuśalau| dvau vivektavyau| tadyathā| śīlavrataparāmarśedaṁsatyābhiniveśakāyagranthau kāmadhātāvakuśalau| rūpārūpyadhātvoravyākṛtau||

ga-paṁcakasvabhāvaḥ

(1) paṁcanīvaraṇānāṁ svabhāvaḥ

paṁca nīvaraṇānyakuśalānyeva||

(2) paṁcasaṁyojanānāṁ svabhāvaḥ

paṁcasaṁyojaneṣu trīṇyakuśalāni| dva vivektavye| tadyathā| rāgamānasaṁyojane akuśale vā avyākṛte vā| kāmadhātāvakuśale| rūpārūpyadhātvoravyākṛte||

(3) paṁcāvarabhāgīyasaṁyojanānāṁ svabhāvaḥ

paṁcāvarabhāgīyasaṁyojaneṣu dve akuśale| ekamavyākṛtaṁ| dve vivektavye| tadyathā| śīlavrataparāmarśavicikitsāsaṁyojane akuśale vā avyākṛte vā| kāmadhātāvakuśale| rūpārūpyadhātvoravyākṛte||

(4) paṁcordhvabhāgīyasaṁyojanānāṁ svabhāvaḥ

paṁcordhvabhāgīyasaṁyojanānyavyākṛtānyeva||

(5) paṁcadṛṣṭīnāṁ svabhāvaḥ

paṁcadṛṣṭiṣu dve avyākṛte| tisro vivektavyāḥ| tadyathā| mithyādṛṣṭidṛṣṭiparāmarśaśīlavrataparāmarśāḥ akuśalā vā avyākṛtā vā| kāmadhātāvakuśalāḥ| rūpārūpyadhātvoravyākṛtāḥ||

gha-ṣaṭkasvabhāvaḥ

ṣaṭtṛṣṇākāyānāṁ svabhāvaḥ

ṣaṭtṛṣṇākāyeṣu dvāvakuśalau| catvāro vivektavyāḥ| tadyathā| cakṣuśrotrakāyasaṁsparśajatṛṣṇākāyā akuśalā vā avyākṛtā vā| kāmadhātāvakuśalāḥ brahmaloke 'vyākṛtāḥ| manaḥsaṁsparśajatṛṣṇākāyo 'kuśalo vā avyākṛto vā| kāmadhātāvakuśalaḥ| rūpārūpyadhātvoravyākṛtaḥ||

ṅa-saptakasvabhāvaḥ

saptānuśayānāṁ svabhāvaḥ

saptānuśayeṣu dvāvakuśalau| eko 'vyākṛtaḥ| catvāro vivektavyāḥ| tadyathā| mānavicikitsānuśayāvakuśalau vā avyākṛtau vā| kāmadhātāvakuśalau| rūpārūpyadhātvoravyākṛtau| avidyānuśayo 'kuśalo vā avyākṛto vā| āhrīkyānapatrāpyasaṁprayukto 'kuśalaḥ| anyo 'vyākṛtaḥ| dṛṣṭyanuśayo 'kuśalo vā avyākṛto vā| kāmadhātau tisro dṛṣṭayo 'kuśalāḥ| kāmadhātau dve dṛṣṭī rūpārūpyadhātvoḥ paṁca dṛṣṭayo 'vyākṛtāḥ||

ca-navakasvabhāvaḥ

navasaṁyojanānāṁ svabhāvaḥ

navasaṁyojaneṣu trīṇyakuśalāni| ṣaḍ vivektavyāni| tadyathā| tṛṣṇāmānaparāmarśavicikitsāsaṁyojanānyakuśalāni vā avyākṛtāni vā| kāmadhātāvakuśalāni| rūpārūpyadhātvoravyākṛtāni| avidyāsaṁyojanamakuśalaṁ vā avyākṛtaṁ vā| āhrīkyānapatrāpyasaṁprayuktamakuśalaṁ| anyad avyākṛtaṁ| dṛṣṭisaṁyojanamakuśalaṁ vā avyākṛtaṁ vā| kāmadhātāvekā dṛṣṭirakuśalā| kāmadhātau dve dṛṣṭī rūpārūpyadhātvostisro dṛṣṭayo 'vyākṛtāḥ||

cha-aṣṭānavatikasvabhāvaḥ

aṣṭānavatyanuśayānāṁ svabhāvaḥ

aṣṭānavatyanuśayeṣu trayastriṁśadakuśalāḥ| ṣaṭcatvāriṁśadavyākṛtāḥ| ekaṁ vivektavyaṁ| tadyathā| kāmadhātau duḥkhadarśanaheyo 'vidyānuśayo 'kuśalo vā avyākṛto vā| āhrīkyānapatrāpyasaṁprayukto 'kuśalaḥ| anyo 'vyākṛtaḥ||0|| [trisaṁyojanādisvabhāvanirdeśaḥ pariniṣṭhitaḥ]||0||

2. vipākaḥ

trīṇi saṁyojanāni yāvad aṣṭānavatyanuśayāḥ| kati savipākāḥ katyavipākāḥ| prativacanaṁ| sarve 'kuśalāḥ savipākāḥ| sarve 'vyākṛtā avipākāḥ||0|| [vipākanidaśaḥ pariniṣṭhitaḥ]||0||

3. heyatā

(1) darśanabhāvanāheyatā

trīṇi saṁyojanāni yāvad aṣṭānavatyanuśayāḥ| kati darśanaheyāḥ| kati bhāvanāheyāḥ| prativacanaṁ| triṣu saṁyojaneṣu satkāyadṛṣṭisaṁyojanaṁ darśanapūrvaṁgamaṁ bhavati dvikoṭikaṁ| darśanaheyaṁ vā darśanabhāvanāheyaṁ vā| satkāyadṛṣṭirnaivasaṁjñānāsaṁjñāyatanapratisaṁyuktā śraddhānusāridharmānusāryabhisamayāntikaduḥkhakṣāntiheyā ced darśanaheyāḥ| anyā pṛthagjanaheyā ced bhāvanāheyā| śrāvakaheyā ced darśanaheyā||

satkāyadṛṣṭisaṁyojanaṁ yathā| paṁcāvarabhāgīyasaṁyojaneṣu satkāyadṛṣṭisaṁyojanaṁ, paṁcadṛṣṭiṣu satkāyāntagrāhadṛṣṭī cāpī tathā||

śīlavrataparāmarśavicikitsāsaṁyojane darśanapūrvaṁgame bhavato dvikoṭike| darśanaheye vā darśanabhāvanāheye| vā| śīlavrataparāmarśavicikitse naivasaṁjñānāsaṁjñāyatanapratisaṁyukta śraddhānusāridharmānusāryabhisamayāntikasarvakṣānti- heye ced darśanaheye| anye pṛthagjanaheye ced bhāvanāheye| śrāvakaheye ced darśanaheye||

śīlavrataparāmarśavicikitsāsaṁyojane yathā| caturogheṣu dṛṣṭyoghaḥ, caturyogeṣu dṛṣṭiyogaḥ, caturupādāneṣu dṛṣṭya pādānaṁ śīlavratopādānaṁ, catuḥkāyagrantheṣu śīlavrataparāmarśedaṁsatyābhiniveśakāyagranthau, paṁcāvarabhāgīyasaṁyojaneṣu śīlavrataparāmarśavicikitsāsaṁyojane, paṁcadṛṣṭiṣu mithyādṛṣṭi-dṛṣṭiparāmarśa-śīlavrataparāmarśāḥ, saptānuśayeṣu dṛṣṭi-vicikitsānuśayau, navasaṁyojaneṣu dṛṣṭi-parāmarśa-vicikitsāsaṁyojanāni cāpi tathā||

lobhākuśalamūlaṁ bhāvanāpūrvaṁgamaṁ bhavati dvikoṭikaṁ| bhāvanāheyaṁ vā darśanabhāvanāheyaṁ vā| lobhākuśalamūlaṁ śaikṣadarśanānugatasarvajñānaheyaṁ ced bhāvanāheyaṁ| anyat pṛthagjanaheyaṁ ced bhāvanāheyaṁ| śrāvakaheyaṁ ced darśanaheyaṁ||

lobhākuśalamūlaṁ yathā| dveṣa-mohākuśalamūle, triṣvāsraveṣu kāmāsravaḥ, caturogheṣu kāmaughaḥ, caturyogeṣu kāmayogaḥ, caturupādāneṣu kāmopādānaṁ catuḥkāyagrantheṣu abhidhyāvyāpādakāyagranthau, paṁcanīvaraṇeṣu vihāya kaukṛtyavicikitse anyāni nīvaraṇāni, paṁcasaṁyojaneṣu pratighasaṁyojanaṁ, paṁcāvarabhāgīyasaṁyojaneṣu kāmarāgapratighasaṁyojane, saptānuśayeṣu kāmarāgapratighānuśayau, navasaṁyojaneṣu pratighasaṁyojanaṁ cāpi tathā||

bhavāsravāvidyāsravau darśanapūrvaṁgamau trikoṭikau| darśanaheyau vā bhāvanāheyau vā darśanabhāvanāheyau va| bhavāsravāvidyāsravau naivasaṁjñānāsaṁjñāyatanapratisaṁyuktau śraddhānusāridharmānusāryabhisamayāntikasarvakṣāntiheyau ced darśanaheyau| bhavāsravāvidyāsravau śaikṣadarśanānugatasarvajñānaheyau ced bhāvanāheyau| anyau pṛthagjanaheyau ced bhāvanāheyau| śrāvakaheyau ced darśanaheyau||

bhavāsravāvidyāsravau yathā| caturodheṣvavidhaughaḥ, caturyogeṣvavidyāyogaḥ, caturupādāneṣvātmovādopādānaṁ, paṁcasaṁyojaneṣu rāgamānasaṁyojane, ṣaṭtṛṣṇākāyeṣu manaḥsaṁsparśajatṛṣṇākāyaḥ, saptānuśayeṣu bhavarāgamānāvidyānuśayāḥ, navasaṁyojaneṣu tṛṣṇāmānāvidyāsaṁyojanāni cāpi tathā||

kaukṛtyanīvaraṇaṁ bhāvanāheyaṁ||

kaukṛtyanīvaraṇaṁ yathā| paṁcasaṁyojaneṣvīrṣyāmātsaryasaṁyojane, paṁcordhvabhāgīyasaṁyojanāni, ṣaṭtṛṣṇākāyeṣu paurvikāḥ paṁca tṛṣṇākāyāḥ, navasaṁyojaneṣvīrṣyāmātsaryasaṁyojane cāpi tathā||

vicikitsānīvaraṇaṁ pṛthagjanaheyaṁ ced bhāvanāheyaṁ| śrāvakaheyaṁ ced darśanaheyaṁ||

aṣṭānavatyanuśayeṣvaṣṭāviṁśatidarśanaheyāḥ| daśa bhāvanāheyāḥ| anye pṛthagjanaheyāścad bhāvanāheyāḥ| śrāvakaheyāśced darśanaheyāḥ||

(2) duḥkhasamudayanirodhamārgadarśanabhāvanāheyatā

trīṇi saṁyojanāni yāvad aṣṭānavatyanuśayāḥ| kati duḥkhadarśanaheyāḥ yāvat kati bhāvanāheyāḥ| prativacanaṁ| triṣu saṁyojaneṣu satkāyadṛṣṭisaṁyojanaṁ duḥkhadarśanaheyaṁ||

satkāyadṛṣṭisaṁyojanaṁ yathā| paṁcāvarabhāgīyasaṁyojaneṣa satkāyadṛṣṭisaṁyojanaṁ, paṁcadṛṣṭiṣu satkāyadṛṣṭyantagrāhadṛṣṭo cāpi tathā||

śīlavrataparāmarśasaṁyojanaṁ dvividhaṁ| duḥkhadarśanaheyaṁ vā| mārgadarśanaheyaṁ vā||

śīlavrataparāmarśasaṁyojanaṁ yathā| caturupādāneṣu śīlavratopādānaṁ, catukāyagrantheṣu śīlavrataparāmarśakāyagranthaḥ, paṁcāvarabhāgīyasaṁyojaneṣu śīlavrataparāmarśasaṁyojanaṁ, paṁcadṛṣṭiṣu śīlavrataparāmarśaścāpi tathā||

vicikitsāsaṁyojanaṁ caturvidhaṁ| duḥkhadarśanaheyaṁ vā yāvad mārgadarśanaheyaṁ vā||

vicikitsāsaṁyojanaṁ yathā| caturodheṣu dṛṣṭyoghaḥ, caturyogeṣu dṛṣṭiyogaḥ, caturupādāneṣu dṛṣṭya pādānaṁ, catuḥkāyagrantheṣu idaṁsatyābhiniveśakāyagranthaḥ, paṁcanīvaraṇeṣu vicikitsānīvaraṇaṁ, paṁcāvarabhāgīyasaṁyojaneṣu vicikitsāsaṁyojanaṁ, paṁcadṛṣṭiṣu mithyādṛṣṭi-dṛṣṭiparāmarśau, saptānuśayeṣu dṛṣṭivicitkasānuśayau, navasaṁyojaneṣu dṛṣṭi-parāmarśa-vicikitsāsaṁyojananāni cāpi tathā||

trīṇyakuśalamūlāni paṁcavidhāni| duḥkhadarśanaheyāni yāvad bhāvanāheyāni||

trīṇyakuśalamūlāni yathā| traya āsravāḥ, dṛṣṭiṁ vihāya caturoghānāmanye, oghāḥ, caturyogānāmanye yogāḥ, caturupādāneṣu kāmopādānātmavādopādāne, catuḥkāyagrantheṣu abhidhyāvyāpādakāyagranthau, paṁcanīvaraṇeṣu vihāya kaukṛtyavicikitse anyāni nīvaraṇāni, paṁcasaṁyojaneṣu rāgapratighamānasaṁyojanāni, paṁcāvarabhāgīyasaṁyojaneṣu kāmarāgapratighasaṁyojane, ṣaṭtṛṣṇākāyeṣu manaḥsaṁsparśatṛṣṇākāyaḥ, saptānuśayeṣu vihāya dṛṣṭivicikitse anye 'nuśayāḥ, navasaṁyojaneṣu tṛṣṇāpratighamānāvidyāsaṁyojanāni cāpi tathā||

kaukṛtyanīvaraṇaṁ bhāvanāheyaṁ||

kaukṛtyanīvaraṇaṁ yathā| paṁcasaṁyojaneṣu īrṣyāmātsaryasaṁyojane, paṁcordhvabhāgīyasaṁyojanāni, ṣaṭtṛṣākāyeṣu paurvikāḥ paṁca tṛṣṇākāyāḥ, navasaṁyojaneṣu īrṣyāmātsaryasaṁyojane cāpi tathā||

aṣṭānavatyanuśayeṣa aṣṭāviṁśatirduḥkhadarśanaheyāḥ| ekonaviṁśatiḥ samudayadarśanaheyāḥ| ekonaviṁśatirnirodhadarśanaheyāḥ| dvāviṁśatirmārgadarśanaheyāḥ| daśa bhāvanāheyāḥ||0|| [heyatānidaśaḥ pariniṣṭhitaḥ]||0||

4. dṛṣṭiḥ

trīṇi saṁyojanāni yāvad aṣṭānavatyanuśayāḥ| kati dṛṣṭayaḥ| katyadṛṣṭayaḥ| prativacanaṁ| triṣu saṁyojaneṣu dva dṛṣṭī| ekamadṛṣṭiḥ||

trīṇyakuśalamūlānyadṛṣṭiḥ||

triṣvāsraveṣu eko 'dṛṣṭiḥ| dvau vivektavyau| tadyathā| kāmāsravo dṛṣṭirvā adṛṣṭirvā| kāmadhātukapaṁcadṛṣṭayo nāma dṛṣṭayaḥ| anyo 'dṛṣṭiḥ| bhavāsravo dṛṣṭirvā adṛṣṭirvā| rūpārūpyadhātukapaṁcadṛṣṭayo nāma dṛṣṭayaḥ| anyo 'dṛṣṭiḥ||

caturṣu oghayogeṣu eko dṛṣṭiḥ| trayo 'dṛṣṭayaḥ||

caturupādāneṣu catuḥkāyagrantheṣu cetyubhavatra dve dṛṣṭī|| dve adṛṣṭī||

paṁca nīvaraṇāni paṁca saṁyojanāni cetyubhaye 'dṛṣṭayaḥ||

paṁcāvarabhāgīyasaṁyojaneṣu dve dṛṣṭī trīṇyadṛṣṭayaḥ||

paṁcordhvabhāgīyasaṁyojanānyadṛṣṭayaḥ||

paṁcadṛṣṭayo nāma dṛṣṭayaḥ||

ṣaṭ tṛṣṇākāyā adṛṣṭayaḥ||

saptānuśayeṣveko dṛṣṭiḥ, ṣaḍ adṛṣṭayaḥ||

navasaṁyojaneṣu dve dṛṣṭī, saptādṛṣṭayaḥ||

aṣṭānavatyanuśayeṣu ṣaṭtriṁśad dṛṣṭayaḥ| dvāṣaṣṭiradṛṣṭayaḥ||0|| [dṛṣṭinirdeśaḥ pariniṣṭhitaḥ||0||

5. sa[vitakatādikaṁ]

trīṇi saṁyojanāni yāvad aṣṭānavatyanuśayāḥ| kati savitarkasavicārāḥ katyavitarkasavicārāḥ katyavitarkāvicārāḥ| prativacanaṁ| trīṇi saṁyojanāni trividhāni||

trīṇyakuśalamūlāni kāmāsravaśca savitarkasavicārāṇi||

bhavāsravo 'vidyāsravo vihāya kāmaughayogopādānam anyānyoghayogopādānāni ca trividhāni||

kāmaughayogaḥ kāmopādānaṁ ca savitarkasavicāre||

abhidhyāvyāpādau dvau kāyagranthau savitarkasavicārau| aparau dvau kāyagranthau trividhau|

paṁca nīvaraṇāni trīṇi saṁyojanāni ca savitarkasavicārāṇi||

apare dve saṁyojane trīṇyavarabhāgīyasaṁyojanāni ca trividhāni||

apare dve avarabhāgīyasaṁyojane savitarkasavicāre||

paṁcordhvabhāgīyasaṁyojaneṣvārūpyarāgo 'vitarko 'vicāraḥ| anyāni catvāri paṁca dṛṣṭayaśca trividhāni||

paurvikāḥ paṁca tṛṣṇākāyāḥ kāmarāgapratighānuśayau ca savitarkasavicārāḥ| ṣaṣṭhastṛṣṇākāyo 'pare paṁcānuśayāśca trividhāḥ||

navasaṁyojaneṣu pratigherṣyāmātsaryasaṁyojanāni savitarkasavicārāṇi| aparāṇi ṣaṭ trividhāni||

aṣṭānavatyanuśayena kāmadhātukāḥ ṣaṭtriṁśat savitarkasavicārāḥ| rūpadhātukā ekatriṁśat trividhāḥ| ārūpyadhātukā ekatriṁśad avitarkāvicārāḥ||0|| [savitarkatādikanirdeśaḥ pariniṣṭhitaḥ]||0||

6. indriya[saṁprayogaḥ]

trīṇi saṁyojanāni yāvad aṣṭānavatyanuśayāḥ| kati sukhendriyasaṁprayuktāḥ kati duḥkha saumanasya daurmanasya upekṣendriyasaṁprayuktāḥ| prativacanaṁ| triṣu saṁyojaneṣu satkāyadṛṣṭiśīlavrataparāmarśasaṁyojane trīndriyasaṁprayukte vihāya duḥkhadaurmanasyendriye||

vicikitsāsaṁyojanaṁ caturindriyasaṁprayuktaṁ vihāya duḥkhendriyaṁ||

triṣvakuśalamūleṣu lobhākuśalamūlaṁ trīndriyasaṁprayuktaṁ vihāya duḥkhadaurmanasyendriye||

dvaṣākuśalamūlaṁ trīndriyasaṁprayuktaṁ vihāya sukhasaumanasyendriye||

māho 'kuśalamūlaṁ kāmāsravāvidyāsravau ca paṁcendriyasaṁprayuktāḥ||

bhavāsravastrondriyasaṁprayuktaḥ| vihāya duḥkhadaurmanasyendriye||

caturoghayogeṣu kāmāvidyaughayogau paṁcendriyasaṁprayuktau||

bhavaughayogastrīndriyasaṁprayuktaḥ| vihāyaduḥkhadaurmanasyendriye||

dṛṣṭyoghayogaścaturindriyasaṁprayuktaḥ| vihāya duḥkhendriyaṁ||

caturupādāneṣu kāmopādānaṁ paṁcendriyasaṁprayuktaṁ||

dṛṣṭya pādānaṁ caturindriyasaṁprayuktaṁ| vihāya duḥkhendriyaṁ||

śīlavratātmavādopādāne trīndriyasaṁprayukte vihāya duḥkhadaurmanasyendriye||

vyāpādakāyagranthastrīndriyasaṁprayuktaḥ| vihāya sukhasaumanasyendriye||

anye trayaḥ kāyagranthāḥ kāmacchandanīvaraṇaṁ ca trīndriyasaṁprayuktāni| vihāya duḥkhadaurmanasyendriye||

vyāpādanīvaraṇaṁ trīndriyasaṁprayuktaṁ| vihāya sukhasaumanasyendriye||

styānauddhatyanīvaraṇe paṁcendriyasaṁprayukte||

middhanīvaraṇaṁ trīndriyasaṁprayuktaṁ| vihāya sukhaduḥkhendriye||

kaukṛtyavicikitsānīvaraṇe dvābhyāmindriyābhyāṁ saṁprayukte| tadyathā| daurmanasyopekṣendriyābhyāṁ||

paṁcasaṁyojaneṣu rāgamānasaṁyojane trīndriyasaṁprayukte| vihāya duḥkhadaurmanasyendriye||

īrṣyāsaṁyojanaṁ dvābhyāmindriyābhyāṁ saṁprayuktaṁ| tadyathā| daurmanasyopekṣendriyābhyāṁ||

mātsaryasaṁyojanaṁ dvābhyāmindriyābhyāṁ saṁprayuktaṁ| tadyathā| saumanasyopekṣendriyābhyāṁ||

paṁcāvarabhāgīyasaṁyojaneṣa pratighasaṁyojanaṁ trīndriyasaṁprayuktaṁ| vihāya sukhasaumanasyendriye||

vicikitsāsaṁyojanaṁ caturindriyasaṁprayuktaṁ| vihāya duḥkhendriyaṁ||

aparāṇi trīṇi saṁyojanāni trīndriyasaṁprayuktāni| vihāya duḥkha daurmanasyendriye||

paṁcordhvabhāgīyasaṁyojaneṣvārūpyarāgasaṁyojanamekendriyeṇa saṁprayuktaṁ| tadyathā upekṣendriyeṇa||

anyāni catvāri saṁyojanāni catasro dṛṣṭayaśca trīndriyasaṁprayuktāni| vihāya duḥkhadaurmanasyendriye||

mithyādṛṣṭiścaturindriyasaṁprayuktā| vihāya duḥkhendriyaṁ||

ṣaṭtṛṣṇākāyeṣu paurvikāḥ paṁca tṛṣṇākāyā dvābhyāmindriyābhyāṁ saṁprayuktāḥ| tadyathā| sukhopekṣendriyābhyāṁ||

ṣaṣṭhastṛṣṇākāyaḥ kāmabhavarāgamānānuśayāśca trīndriyasaṁprayuktāḥ| vihāya duḥkhadaurmanasyendriye||

pratighānuśayastrīndriyasaṁprayuktaḥ| vihāya sukhasaumanasyendriye||

dṛṣṭivicikitsānuśayau caturindriyasaṁprayuktau| vihāya duḥkhendriyaṁ||

avidyānuśayaḥ paṁcendriyasaṁprayuktaḥ||

navasaṁyojaneṣu tṛṣṇāmānaparāmarśasaṁyojanāni trīndriyasaṁprayuktāni| vihāya duḥkhadaurmanasyendriye||

pratighasaṁyojanaṁ trīndriyasaṁprayuktaṁ| vihāya sukhasaumanasyendriye||

avidyāsaṁyojanaṁ paṁcendriyasaṁprayuktaṁ||

dṛṣṭivicikitsāsaṁyojane caturindriyasaṁprayukte| vihāya duḥkhendriyaṁ||

īrṣyāsaṁyojanaṁ dvābhyāmindriyābhyāṁ saṁprayuktaṁ| tadyathā| daurmanasyopekṣendriyābhyāṁ||

mātsaryasaṁyojanaṁ dvābhyāmindriyābhyāṁ saṁprayuktaṁ| tadyathā| saumanasyopekṣendriyābhyāṁ||

aṣṭānavatyanuśayeṣu kāmadhātukāś catasro dṛṣṭayaḥ, mānaḥ, darśanaheyo rāgaśca dvābhyāmindriyābhyāṁ saṁprayuktāḥ| tadyathā| saumanasyopekṣendriyābhyāṁ||

vicikitsā, darśanaheyaḥ pratighaśca dvābhyāmindriyābhyāṁ saṁprayuktau| tadyathā| daurmanasyopekṣendriyābhyāṁ||

mithyādṛṣṭiḥ, darśanaheyā 'vidyā ca trīndriyasaṁprayukte| vihāya sukhaduḥkhendriye||

bhāvanāheyo rāgastrīndriyasaṁprayuktaḥ| vihāya duḥkhadaurmanasyendriye||

pratighastrīndriyasaṁprayuktaḥ| vihāya sukhasaumanasyendriye||

avidyā paṁcendriyasaṁprayuktā||

rūpadhātukā ekatriṁśadanuśayāstrīndriyasaṁprayuktāḥ| vihāya duḥkhadaurmanasyendriye||

ārūpyadhātukā ekatriṁśadanuśayā upekṣaikendriyasaṁprayuktāḥ||0|| [indriyasaṁprayoganirdeśaḥ pariniṣṭhitaḥ]||0||

7. [dhātu-] pratisaṁyogaḥ

trīṇi saṁyojanāni yāvad aṣṭānavatyanuśayāḥ| kati kāmadhātupratisaṁyuktāḥ kati rūpadhātupratisaṁyuktāḥ| katyārūpyadhātupratisaṁyuktāḥ| prativacanaṁ| trīṇi saṁyojanāni trividhāni||

trīṇyakuśalamūlāni kāmāsravaśca kāmadhātupratisaṁyuktāni||

bhavāsravo dvividhaḥ| rūpadhātupratisaṁyukto vā| ārūpyadhātupratisaṁyukto vā||

avidyāsravastrividhaḥ||

kāmaughayogaḥ kāmopādānaṁ ca kāmadhātupratisaṁyukte||

bhavaughayoga ātmavādopādānaṁ ca dvividhe| rūpadhātupratisaṁyukte vā| ārūpyadhātupratisaṁyukte vā||

anyāvoghayogau, apare dve upādāne ca trividhāni||

catuḥkāyagrantheṣu abhidhyāvyāpādau paṁca nīvaraṇāni ca kāmadhātupratisaṁyuktāni||

anyau dvau kāyagranthau trividhau||

paṁcasaṁyojaneṣu rāgamānau, trīṇyavarabhāgīyasaṁyojanāni ca trividhāni||

anyāni trīṇi saṁyojanāni, kāmarāgapratighāvarabhāgīyasaṁyojane ca kāmadhātupratisaṁyuktāni||

paṁcordhvabhāgīyasaṁyojaneṣu rūparāgo rūpadhātupratisaṁyuktaḥ||

ārūpyarāga ārūpyadhātupratisaṁyuktaḥ||

aparāṇi trīṇi saṁyojanāni dvividhāni| rūpadhātupratisaṁyuktāni vā| ārūpyadhātupratisaṁyuktāni vā||

paṁca dṛṣṭayaḥ ṣaṣṭhastṛṣṇākāyaśca trividhāḥ||

cakṣuḥ śrotrakāyasaṁsparśajatṛṣṇākāyā dvividhāḥ| kāmadhātupratisaṁyuktā vā| rūpadhātupratisaṁyuktā vā||

ghrāṇajihvāsaṁsparśajatṛṣṇākāyau kāmadhātupratisaṁyuktau||

saptānuśayeṣa kāmarāgapratighānuśayau kāmadhātupratisaṁyuktau||

bhavarāgo dvividhaḥ|| rūpadhātupratisaṁyukto vā|| ārūpyadhātupratisaṁyukto vā||

apare'nuśayāstrividhāḥ||

navasaṁyojaneṣu pratigherṣyāmātsaryasaṁyojanāni kāmadhātupratisaṁyuktāni||

aparāṇi saṁyojanāni trividhāni||

aṣṭānavatyanuśayeṣu ṣaṭtriṁśat kāmadhātupratisaṁyuktāḥ||

ekatriṁśad rūpadhātupratisaṁyuktāḥ||

ekatriṁśad ārūpyadhātupratisaṁyuktāḥ||0||[dhātupratisaṁyoganirdeśaḥ pariniṣṭhitaḥ]||0||

8. avasthānaṁ

||1|| tridhātusaṁyojanānāṁ patitāvasthānanayaḥ

(1) kāmadhātusaṁyojanānāṁ patitāvasthānanayaḥ

sarvāṇi saṁyojanāni kāmadhātupatitāni| tāni saṁyojanāni kiṁ kāmadhātvavasthānāni| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ| santi saṁyojanāni kāmadhātupatitāni| tāni saṁyojanāni na kāmadhātvavasthānāni| tadyathā| paryavasthānaparyavasthito rūpadhātoścyutvopapannaḥ kāmadhātvantarābhavaḥ| pāpīyān māraśca brahmalokasthaḥ paryavasthānaparyavasthitatvāt tathāgatānubaṁdhakaḥ||

santi saṁyojanāni kāmadhātvavasthānāni| tāni saṁyojanāni na kāmadhātupatitāni| tadyathā| paryavasthānaparyavasthitaḥ kāmadhātoścyutvopapanno rūpadhātvantarābhayaḥ| kāmadhātusthaśca pratyutpannābhimukharūpārūpyadhātusaṁyojanaḥ||

saṁti saṁyojanāni kāmadhātupātatāni| tāni saṁyojanāni kāmadhātvavasthānānyapi| tadyathā| paryavasthānaparyavasthitau kāmadhātoścyutvopapannau kāmadhātvantarābhavopapattibhavau| kāmadhātusthaśca pratyutpannābhimukhakāmadhātusaṁyojanaḥ||

saṁti saṁyojanāni na kāmadhātupatitāni| tāni saṁyojanāni na kāmadhātvavasthānānyapi| tadyathā| paryavasthānaparyavasthitau rūpadhātoścyutvopapannau rūpadhātvantarābhavopapattibhavau| rūpadhātoścyuta ārūpyadhātūpapannaḥ| ārūpyadhātoścyuta ārūpyadhātūpapannaḥ| ārūpyadhātoścyuto rūpadhātūpapannaḥ| rūpadhātusthaśca pratyutpannābhimukharūpārūpyadhātusaṁyojanaḥ| ārūpyadhātusthaśca pratyutpannābhimukhārūpyadhātusaṁyojanaḥ||

(2) rūpadhātusaṁyojanānāṁ patitāvasthānanayaḥ

sarvāṇi saṁyojanāni rūpadhātupatitāni| tāni saṁyojanāni kiṁ rūpadhātvavasthānāni| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ| saṁti saṁyojanāni kāmadhātupatitāni| tāni saṁyojanāni na kāmadhātvavasthānāni| tadyathā| paryavasthānaparyavasthitaḥ kāmadhātoścyutvotthito rūpadhātvantarābhavaḥ| kāmadhātusthaśca pratyutpannābhimukharūpadhātusaṁyojanaḥ||

saṁti saṁyojanāni rūpadhātvavasthānāni tāni saṁyojanāni na rūpadhātupatitāni| tadyathā| paryavasthānaparyavasthito rūpadhātoścyutvotthitaḥ kāmadhātvantarābhavaḥ| brahmalokasthaśca pāpīyāna māraḥ paryavasthānaparyavasthitatvāt tathāgatānubandhakaḥ| rūpadhātusthaśca pratyutpannābhimukhārūpyadhātusaṁyojanaḥ||

saṁti saṁyojanāni rūpadhātupatitāni tāni saṁyojanāni rūpadhātvasthānānyapi| tadyathā| paryavasthāna paryavasthitau rūpadhātoścyutvopapannau rūpadhātvantarābhavopapattibhavau| rūpadhātusthaśca pratyutpannābhimukharūpadhātusaṁyojanaḥ||

saṁti saṁyojanāni na rūpadhātupatitāni nāpi rūpadhātvavasthānāni| tadyathā| paryavasthānaparyavasthitau kāmadhātoścyutvā kāmadhātvantarābhavopapattibhavau| kāmadhātoścyuta ārūpyadhātūpapannaḥ| ārūpyadhātoścyuta ārūpyadhātūpapannaḥ| ārūpyadhātoścyutaḥ kāmadhātūpapannaḥ| kāmadhātusthaśca pratyutpannābhimukhakāmārūpyadhātusaṁyojanaḥ| ārūpyadhātusthaśca pratyutpannābhimukhārūpyadhātusaṁyojanaḥ||

(3) ārūpyadhātusaṁyojanānāṁ patitāvasthānanayaḥ

sarvāṇi saṁyojanānyārūpyadhātupatitāni| tāni saṁyojanāni kim ārūpyadhātvavasthānāni| prativacanaṁ| sarvāṇi saṁyojanāni ārūpyadhātvavasthānāni tāni saṁyojanāni ārūpyadhātupatitāni||

saṁti saṁyojanāni ārūpyadhātupatitāni tāni saṁyojanāni nārūpyadhātvavasthānāni| tadyathā| kāmarūpadhātusthaḥ pratyutpannābhimukhārūpyadhātusaṁyojanaḥ||

||2|| tridhātusaṁyojanānāṁ napatitanāvasthānanayaḥ

(1) kāmadhātusaṁyojanānāṁ napatitanāvasthānanayaḥ

sarvāṇi saṁyojanāni na kāmadhātupatitāni tāni saṁyojanāni kiṁ na kāmadhātvavasthānāni| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ| viparivartitaṁ pūrvaṁ jñātavyaṁ||

(2) rūpadhātusaṁyojanānāṁ napatitanāvasthānanayaḥ

sarvāṇi saṁyojanāni na rūpadhātupatitāni tāni saṁyojanāni kiṁ na rūpadhātvavasthānāni| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ| viparivartitaṁ pūrvaṁ jñātavyaṁ||

(3) ārūpyadhātusaṁyojanānāṁ napatitanāvasthānanayaḥ

sarvāṇi saṁyojanāni nārūpyadhātupatitāni tāni saṁyojanāni kiṁ nārūpyadhātvavasthānāni| prativacanaṁ|| tathā||

saṁti saṁyojanāni nārūpyadhātvavasthānāni tāni saṁyojanāni nārūpyadhātvapatitāni| tadyathā| kāmarūpadhātusthaḥ pratyutpannābhimukhārūpyadhātusaṁyojanaḥ||0|| [avasthānanirdeśaḥ pariniṣṭhitaḥ]||0||

9. samanvāgataḥ

(1) aprahīṇapratisaṁyuktanayaḥ

darśanasamanvāgataḥ śrāvakaḥ| [tasya] sarvaṁ rūpam aprahīṇaṁ tad rūpaṁ pratisaṁyuktaṁ kiṁ| prativacanaṁ|| tathā||

yad rūpaṁ pratisaṁyuktaṁ tad rūpam aprahīṇaṁ kiṁ| prativacanaṁ| tathā||

sarvāṇi vedanā-saṁjñā-saṁskāra-vijñānāni aprahīṇāni tāni vedanā saṁjñā-saṁskāra-vijñānāni pratisaṁyuktāni kiṁ| prativacanaṁ| tathā||

saṁti vedanā-saṁjñā-saṁskāra-vijñānāni pratisaṁyuktāni tāni vedanā-saṁjñā-saṁskāra vijñānāni na-aprahīṇāni| tadyathā| kulaṁkulasya vā sakṛdāgāmino vā ekavīcikasya vā kāmadhātukabhāvanāheyāni ūrdhvamadhyabhāgīyāni saṁyojanāni prahīṇāni parijñātāni| tatsaṁprayuktāni vedanā-saṁjñā-saṁskāravijñānāni avarabhāgīyasaṁyojanapratisaṁyuktāni||

(2) prahīṇavisaṁyuktanayaḥ

darśanasamanvāgataḥ śrāvakaḥ| [tasya] sarvaṁ rūpaṁ prahīṇaṁ tad rūpaṁ visaṁyuktaṁ kiṁ| prativacanaṁ| tathā||

yad rūpaṁ visaṁyuktaṁ tad rūpaṁ prahīṇaṁ kiṁ| prativacanaṁ| tathā||

sarvāṇi vedanāsaṁjñāsaṁskāravijñānāni prahīṇāni tāni vedanāsaṁjñāsaṁskāravijñānāni visaṁyuktāni ki| prativacanaṁ| sarvāṇi vedanāsaṁjñāsaṁskāravijñānāni visaṁyuktāni tāni vedanāsaṁjñāsaṁskāravijñānāni prahīṇāni||

santi vedanāsaṁjñāsaṁskāravijñānāni prahīṇāni avisaṁyuktāni| tadyathā| kulaṁkulasya vā sakṛdāgāmino vā ekavīcikasya vā kāmadhātukabhāvanāheyāni ūrdhvamadhyabhāgīyāni saṁyojanāni prahīṇāni parijñātāni| tatsaṁprayuktāni vedanāsaṁjñāsaṁskāravijñānāni avarabhāgīyasaṁyojanapratisaṁyuktāni||

10. niṣpattiḥ

(1) paṁcapudgaloddaśaḥ

santi paṁca pudgalāḥ| tadyathā| śraddhānusārī, dharmānusāro, śraddhādhimuktaḥ, dṛṣṭiprāptaḥ, kāyasākṣī||

(2) śraddhānusāriṇaḥ saṁyojanādiniṣpattiḥ

eteṣāṁ paṁcapudgalānāṁ triṣu saṁyojaneṣu yāvad aṣṭānavati-anuśayeṣu kati niṣpannāḥ katyaniṣpannāḥ| prativacanaṁ| śraddhānusāriṇas triṣu saṁyojaneṣu duḥkhānvayajñāne 'nutpanne sarvāṇi niṣpannāni| utpanne duḥkhānvayajñāne dve niṣpanna, ekamaniṣpannaṁ||

triṣvakuśalamūleṣu aprahīṇakāmarāgasya sarvāṇi niṣpannāni| prahīṇakāmarāgasya sarvāṇi aniṣpannāni||

triṣvāsraveṣu aprahīṇakāmarāgasya sarve niṣpannāḥ| prahīṇakāmarāgasya dvau niṣpannau, eko 'niṣpannāḥ||

oghayogopādānānāṁ catuṣke 'prahīṇakāmarāgasya sarvāṇi niṣpannāni| prahīṇakāmarāgasya trīṇi niṣpannāni, ekamaniṣpannaṁ||

catuṣu kāyagrantheṣu aprahīṇakāmarāgasya sarve niṣpannāḥ| prahīṇakāmarāgasya dvau niṣpannau, dvāvaniṣpannau||

paṁcasu nīvaraṇaṣu aprahīṇakāmarāgasya mārgadharmajñāne 'nutpanne sarvāṇi niṣpannāni| utpanne mārgadharmejñāne catvāri niṣpannāni, ekam aniṣpannaṁ| prahīṇakāmarāgasya sarvāṇi aniṣpannāni||

paṁcasu saṁyojaneṣu aprahīṇakāmarāgasya sarvāṇi niṣpannāni| prahīṇakāmarāgasya dve niṣpanne, trīṇyaniṣpannāni||

paṁcasvavarabhāgīyasaṁyojaneṣu aprahīṇakāmarāgasya duḥkhānvayajñāne 'nutpanne sarvāṇi niṣpannāni| utpanne duḥkhānvayajñāne catvāri niṣpannāni, ekam aniṣpannaṁ| prahīṇakāmarāgasya duḥkhānvayajñāne 'nutpanne trīṇi niṣpannāni, dve aniṣpanne| utpanne duḥkhānvayajñāne dva niṣpanne, trīṇyaniṣpannāni||

paṁcasūrdhvabhāgīyasaṁyojaneṣu aprahīṇarūparāgasya sarvāṇi niṣpannāni| prahīṇarūparāgasya catvāri niṣpannāni, ekam aniṣpannaṁ||

paṁcasu dṛṣṭiṣu duḥkhānvayajñāne 'nutpanne sarvā niṣpannāḥ| utpanne duḥkhānvayajñāne tisro niṣpannāḥ, dve aniṣpanne ||

ṣaṭsu tṛṣṇākāyeṣu aprahīṇakāmarāgasya sarve niṣpannāḥ| prahīṇakāmarāgasya aprahīṇabrahmalokarāgasya catvāro niṣpannā, dvāvaniṣpannau| prahīṇabrahmalokarāgasya eko niṣpannaḥ, paṁcāniṣpannāḥ||

saptasvanuśayeṣu aprahīṇakāmarāgasya sarve niṣpannāḥ| prahīṇakāmarāgasya paṁca niṣpannāḥ, dvāvaniṣpannau||

navasu saṁyojaneṣu aprahīṇakāmarāgasya sarvāṇi niṣpannāni| prahīṇakāmarāgasya ṣaṭ niṣpannāni, trīṇyaniṣpannāni||

aṣṭānavatyanuśayeṣu aprahīṇakāmarāgasya duḥkhadharmajñāne 'nutpanne sarve niṣpannāḥ||

utpanne duḥkhadharmajñāne 'nutpanne duḥkhānvayajñāne duḥkhadarśanaheyāḥ kāmadhātukāḥ sarve 'niṣpannāḥ| anye sarve niṣpannāḥ||

utpanne duḥkhānvayajñāne 'nutpanne samudayadharmajñāne duḥkhadarśanaheyāstraidhātukāḥ sarve 'niṣpannāḥ| anye sarve niṣpannāḥ||

samudayadharmajñāne utpanne samudayānvayajñāne 'nutpanne duḥkhadarśanaheyās traidhātukāḥ samudayadarśanaheyāḥ kāmadhātukāḥ sarve 'niṣpannāḥ| anye sava niṣpannāḥ||

utpanne samudayānvayajñāne 'nutpanne nirodhadharmajñāne duḥkhasamudayadarśanaheyās traidhātukāḥ sarve 'niṣpannāḥ| anye sarve niṣpannāḥ||

utpanne nirodhadharmajñāne 'nutpanne nirodhānvayajñāne duḥkhasamudayadarśanaheyās traidhātukā nirodhadarśanaheyāḥ kāmadhātukāśca sarve 'niṣpannāḥ| anye sarve niṣpannāḥ||

utpanne nirodhānvayajñāne 'nutpanne mārgadharmajñāne duḥkhasamudayanirodhadarśanaheyās traidhātukāḥ sarve'niṣpannāḥ| anye sarve niṣpannāḥ||

utpanne mārgadharmajñāne duḥkhasamudayanirodhadarśanaheyās traidhātukā mārgadarśanaheyāḥ kāmadhātukāśca sarve 'niṣpannāḥ, anye sarve niṣpannāḥ||

prahīnakāmarāgasya, aprahīṇarūparāgasya, duḥkhānvayajñāne 'nutpanne kāmadhātukāḥ sarve 'niṣpannāḥ| anye sarve niṣpannāḥ||

utpanne duḥkhānvayajñāne 'nutpanne samudayānvayajñāne kāmadhātukāḥ sarve, duḥkhadarśanaheyā rūpārūpyadhātukāśca aniṣpannāḥ| anya sarve niṣpannāḥ||

utpanne samudayānvayajñāne 'nutpanne nirodhānvayajñāne kāmadhātukāḥ sava, duḥkhasamudayadarśanaheyā rūpārūpyadhātukāśca aniṣpannāḥ| anye sarve niṣpannāḥ||

utpanne nirodhānvayajñāne kāmadhātukāḥ sarve, duḥkhasamudayanirodhadarśanaheyā rūpārūpyadhātukāśca aniṣpannāḥ| anye sarve niṣpannāḥ||

prahīṇarūparāgasya duḥkhānvayajñāne 'nutpanne kāmarūpadhātukāḥ sarve 'niṣpannāḥ| anye sarve niṣpannāḥ||

utpanne duḥkhānvayajñāne 'nutpanne samudayānvayajñāne kāmarūpadhātukāḥ sava, duḥkhadarśanaheyā ārūpyadhātukāśca aniṣpannāḥ| anye sarve niṣpannāḥ||

utpanne samudayānvayajñāne 'nutpanne nirodhānvayajñāne kāmarūpadhātukāḥ sarve, duḥkhasamudayadarśanaheyā ārūpyadhātukāśca aniṣpannāḥ| anye sarve niṣpannāḥ||

utpanne nirodhānvayajñāne kāmarūpadhātukāḥ sarve, duḥkhasamudayanirodhadarśanaheyā ārūpyadhātukāśca aniṣpannāḥ| anye sarve niṣpannāḥ||0||

(3) dharmānusāriṇaḥ saṁyojanādiniṣpattiḥ

śraddhānusārī yathā, dharmānusāryapi tathā||0||

(4) śraddhādhimuktasya saṁyojanādiniṣpattiḥ

śraddhādhimuktasya triṣu saṁyojaneṣu sarvāṇyaniṣpannāni||

triṣvakuśalamūleṣu aprahīṇakāmarāgasya sarvāṇi niṣpannāni| prahīṇakāmarāgasya sarvāṇyaniṣpannāni||

triṣvāsraveṣu aprahīṇakāmarāgasya sava niṣpannāḥ| prahīṇakāmarāgasya dvau niṣpannau, eko 'niṣpannaḥ||

caturṣvoghayogeṣu aprahīṇakāmarāgasya trayo niṣpannāḥ, eko 'niṣpannaḥ| prahīṇakāmarāgasya dvau niṣpannau, dvāvaniṣpannau||

caturṣupādāneṣa aprahīṇakāmarāgasya dve niṣpanne, dve aniṣpanne, prahīṇakāmarāgasya ekaṁ niṣpannaṁ, trīṇyaniṣpannāni||

caturṣu kāyagrantheṣu aprahīṇakāmarāgasya dvau niṣpannau, dvāvaniṣpannau| prahīṇakāmarāgasya sarvāṇyaniṣpannāni||

paṁcasu nīvaraṇeṣu aprahīṇakāmarāgasya catvāri niṣpannāni, ekamaniṣpannaṁ| prahīṇakāmarāgasya sarvāṇyaniṣpannāni||

paṁcasu saṁyojaneṣu aprahīṇakāmarāgasya sarvāṇi niṣpannāni| prahīṇakāmarāgasya dve niṣpanne, trīṇyaniṣpannāni||

paṁcasu avarabhāgīyasaṁyojaneṣu aprahīṇakāmarāgasya dve niṣpanne, trīṇyaniṣpannāni| prahīṇakāmarāgasya sarvāṇyaniṣpannāni||

paṁcasūrdhvabhāgīyasaṁyojaneṣu aprahīṇarūparāgasya sarvāṇi niṣpannāni| prahīṇarūparāgasya catvāri niṣpannāni, ekamaniṣpannaṁ||

paṁcasu dṛṣṭiṣu sarvā aniṣpannāḥ||

ṣaṭsu tṛṣṇākāyeṣu aprahīṇakāmarāgasya sarve niṣpannāḥ| prahīṇakāmarāgasya, aprahīṇabrahmalokarāgasya catvāro niṣpannāḥ, dvāvaniṣpannau| prahīṇabrahmalokarāgasya eko niṣpannaḥ, paṁca aniṣpannāḥ||

saptasvanuśayeṣu aprahīṇakāmarāgasya paṁca niṣpannāḥ, dvāvaniṣpanno| prahīṇakāmarāgasya trayo niṣpannāḥ, catvāro 'niṣpannāḥ||

navasu saṁyojaneṣu aprahīṇakāmarāgasya ṣaḍ niṣpannāni, trīṇyaniṣpannāni| prahīṇakāmarāgasya trīṇi niṣpannāni, ṣaḍ aniṣpannāni||

aṣṭānavatyanuśayeṣu aprahīṇakāmarāgasya daśa niṣpannāḥ, aṣṭāśotiraniṣpannāḥ| prahīṇakāmarāgasya, aprahīṇarūparāgasya ṣaḍ niṣpannāḥ, dvānavatiraniṣpannāḥ prahīṇarūparāgasya trayo niṣpannāḥ, paṁcanavatiraniṣpannāḥ||0||

(5) dṛṣṭiprāptasya saṁyojanādiniṣpattiḥ

śraddhādhimukto yathā, dṛṣṭiprāpto'pi tathā||0||

(6) kāyasākṣiṇaḥ saṁyojanādiniṣpattiḥ

kāyasākṣiṇas triṣu saṁyojaneṣu triṣvakuśalamūleṣu sarvāṇyaniṣpannāni||

triṣvāsraveṣu dvau niṣpannau, eko 'niṣpannaḥ||

caturṣvoghayogeṣu dvau niṣpannau, dvāvaniṣpannau||

caturṣūpādāneṣu ekaṁ niṣpannaṁ, trīṇyaniṣpannāni||

caturṣū kāyagrantheṣu, paṁcasu nīvaraṇeṣu ca sarvāṇyaniṣpannāni||

paṁcasu saṁyojaneṣu dva niṣpanne, trīṇyaniṣpannāni||

paṁcasu avarabhāgīyasaṁyojaneṣu sarvāṇyaniṣpannāni||

paṁcasūrdhvabhāgīyasaṁyojaneṣu catvāri niṣpannāni, ekamaniṣpannaṁ||

paṁcasu dṛṣṭiṣu sarvā aniṣpannāḥ||

ṣaṭsu tṛṣṇākāyeṣu eko niṣpannaḥ, paṁca aniṣpannāḥ||

saptasvanuśayeṣu trayo niṣpannāḥ, catvāro 'niṣpannāḥ||

navasu saṁyojaneṣu trīṇi niṣpannāni, ṣaḍ aniṣpannāni||

aṣṭānavatyanuśayeṣu trayo niṣpannāḥ, paṁcanavatiraniṣpannāḥ||0|| [niṣpattinirdeśaḥ pariniṣṭhitaḥ]||0||

11. pratyayaḥ

satkāyadṛṣṭiḥ satkāyadṛṣṭiṁ prati katipratyayā||[1]

satkāyadṛṣṭiḥ śīlavrataparāmarśaṁ prati ||[2]-yāvat-ārūpyadhātukaṁ bhāvanāheyam avidyānuśayaṁ prati katipratyayā||[3]

-yāvat-ārūpyadhātuko bhāvanāheyāvidyānuśaya ārūpyadhātukaṁ bhāvanāheyāvidyānuśayaṁ prati katipratyayaḥ||[4]

ārūpyadhātuko bhāvanāheyāvidyānuśayaḥ satkāyadṛṣṭiṁ prati ||[5]-yāvat-ārūyadhātukaṁ bhāvanāheyamānānuśayaṁ prati katipratyayaḥ||[6]

prativacanaṁ| satkāyadṛṣṭiḥ satkāyadṛṣṭiṁ prati catvāraḥ, trayaḥ, dvau, eko vā pratyayaḥ||

catvāraḥ katame| tathā hi| satkāyadṛṣṭeranantaraṁ jātā satkāyadṛṣṭiḥ, bhāvyamānā, tatpūrvajātā paścājātāṁ prati catvāraḥ pratyayāḥ||

trayaḥ katame| tathā hi| satkāyadṛṣṭeranantaraṁ jātā satkāyadṛṣṭiḥ, abhāvyamānā, tatpūrvajātā paścājjātāṁ prati trayaḥ pratyayāḥ| vihāyālaṁbanaṁ|| athavā| satkāyadṛṣṭerantaram utthitasyānyacittasya paścājjātā satkāyadṛṣṭiḥ, bhāvyamānā, tatpūrvajātā paścājjātāṁ prati trayaḥ pratyayāḥ| vihāya samanantaraṁ||

dvau katamau| tathā hi| satkāyadṛṣṭeranantaram utthitasyānyacittasya paścājjātā satkāyadṛṣṭiḥ, abhāvyamānā, tatpūrvajātā paścājjātāṁ prati dvau pratyayau| tadyathā| heturadhipatiśca||

ekaḥ katamaḥ| paścājjātā satkāyadṛṣṭiḥ pūrvajātāṁ satkāyadṛṣṭiṁ prati, ālaṁbanakṛtā ced, bhavatyālaṁbanam adhipatiśca| nālaṁbanakṛtā cet, kevalamadhipatiḥ||

anāgatā satkāyadṛṣṭir atītapratyutpannāṁ satkāyadṛṣṭiṁ prati, ālaṁbanakṛtā ced, bhavatyālaṁbanam adhipatiśca| nālaṁbanakṛtā cet, kevalamadhipatiḥ||

anāgatapratyutpannā satkāyadṛṣṭir atītāṁ satkāyadṛṣṭi prati, ālaṁbanakṛtā ced, bhavatyālaṁbanam adhipatiśca| nālaṁbanakṛtā cet kevalamadhipatiḥ||

kāmadhātukā satkāyadṛṣṭiḥ rūpārūpyadhātukāṁ satkāyadṛṣṭiṁ prati bhavati kevalamadhipatiḥ||

rūpārūpyadhātukā satkāyadṛṣṭiḥ kāmadhātukāṁ satkāyadṛṣṭiṁ prati, samanantarakṛtā ced, bhavati samanantaram adhipatiśca| na samanantarakṛtā cet kevalamadhipatiḥ||

rūpadhātukā satkāyadṛṣṭir ārūpyadhātukāṁ satkāyadṛṣṭiṁ prati bhavati kevalamadhipatiḥ||

ārūpyadhātukā satkāyadṛṣṭiḥ rūpadhātukāṁ satkāyadṛṣṭiṁ prati, samanantarakṛtā ced, bhavati samanantaram adhipatiśca| na samanantarakṛtā cet, kevalamadhipatiḥ||0||

satkāyadṛṣṭiḥ satkāyadṛṣṭiṁ prati yathā, satkāyadṛṣṭiḥ sarvān anyān asarvatragasaṁskārān prati, sarve 'nye 'sarvatragasaṁskārāḥ sarvān asarvatragasaṁskārān prati, sarve sarvatragasaṁskārāḥ sarvān asarvatragasaṁskārān pratyapi tathā vijñātavyāḥ||0||

satkāyadṛṣṭiḥ śīlavrataparāmarśaṁ prati catvāraḥ, trayaḥ, dvau, eko vā pratyayaḥ||

catvāraḥ katame| tathā hi| satkāyadṛṣṭeranantaraṁ jātaḥ śīlavrataparāmarśaḥ, bhāvyamānaścet, tatpūrvajātā paścājjātaṁ prati catvāraḥ pratyayāḥ||

trayaḥ katame| tathā hi| satkāyadṛṣṭeranantaraṁ jātaḥ śīlavrataparāmarśaḥ, abhāvyamānaścet, tatpūrvajātā paścajjātaṁ prati trayaḥ pratyayāḥ, vihāyālaṁbanaṁ| athavā| satkāyadṛṣṭeranantaram utthisyānyacittasya paścājjātaḥ śīlavrataparāmarśaḥ, bhāvyamānaścet, tatpūrvajātā paścājjātaṁ prati trayaḥ pratyayāḥ, vihāya samanantaraṁ||

dvau katamau| tathā hi| satkāyadṛṣṭeranantaram utthitasyānyacittasya paścājjātaḥ śīlavrataparāmarśaḥ, abhāvyamānaścet, tatpūrvajātā paścājjātaṁ prati dvau pratyayau| tadyathā| heturadhipatiśca||

ekaḥ katamaḥ| paścājjātā satkāyadṛṣṭiḥ pūrvajātaṁ śīlavrataparāmarśaṁ prati, ālaṁbanakṛtā ced, bhavatyālaṁbanam adhipatiśca| nālaṁbanakṛtā cet, kevalamadhipatiḥ||

anāgatā satkāyadṛṣṭir atītapratyutpannaṁ śīlavrataparāmarśaṁ prati, ālaṁbanakṛtā ced, bhavatyālaṁbanam adhipatiśca| nālaṁbanakṛtā cet, kevalamadhipatiḥ||

anāgatapratyutpannā satkāyadṛṣṭir atītaṁ śīlabrataparāmarśaṁ prati, ālaṁbanakṛtā ced, bhavatyālaṁbanam adhipatiśca| nālaṁbanakṛtā cet, kevalamadhipatiḥ||

kāmadhātukā satkāyadṛṣṭiḥ rūpārūpyadhātukaṁ śīlavrataparāmarśaṁ prati bhavati kevalamadhipatiḥ||

rūpārūpyadhātukā satkāyadṛṣṭiḥ kāmadhātukaśīlavrataparāmarśaṁ prati, kṛtā ced ālaṁbanena na samanantareṇa, bhavatyālaṁvanam adhipatiśca| kṛtā cet samanantareṇa nālaṁbanena, bhavati samanantaram adhipatiśca| kṛtā cet samanantareṇālaṁbanena ca, bhavati samanantaram ālaṁbanam adhipatiśca| na kṛtā cet samanantareṇālaṁbanena ca, bhavati kevalamadhipatiḥ||

rūpadhātukā satkāyadṛṣṭir ārūpyadhātukaṁ śīlavrataparāmarśaṁ prati bhavati kevalamadhipatiḥ||

ārūpyadhātukā satkāyadṛṣṭiḥ rūpadhātukaṁ śīlavrataparāmarśaṁ prati, kṛtā ced ālaṁbanena na samanantareṇa, bhavati ālaṁbanam adhipatiśca| kṛtā cet samanantareṇa nālaṁbanena, bhavati samanantaramadhipatiśca| kṛtā cet samanantareṇālaṁbanena ca bhavati samanantaram ālaṁbanam adhipatiśca| na kṛtā cet samanantareṇālaṁbanena ca bhavati kevalamadhipatiḥ||0||

satkāyadṛṣṭiḥ śīlavrataparāmarśaṁ prati yathā, satkāyadṛṣṭiḥ sarvān anyāna sarvatragasaṁskārān prati, sarve sarvatragasaṁskārāḥ sarvān sarvatragasaṁskārān prati, sarve 'nye 'sarvatragasaṁskārāḥ sarvatragasaṁskārān pratyapi tathā jñātavyāḥ||0|| [pratyayanirdeśaḥ pariniṣṭhitaḥ]||0||

iti jñānaprasthānasya dvitīye saṁyojanaskaṁdhe 'kuśalaṁ nāma prathamo niḥśvāsaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5209

Links:
[1] http://dsbc.uwest.edu/node/5221