The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
saptabuddhastotram
utpanno vandhumatyāṁ nṛpativarakule yo vipaśyītināmnā
yasyāśītisahasrāṇyamaranaragurorāyurāsīd gatānām |
yena prāptaṁ jinatvaṁ daśabalabalinā potalāvṛkṣamūle
taṁ vande jñānavāri praṇamitasakalaṁ kleśavahniṁ jinendram || 1 ||
vaṁśe pṛthvīśvarāṇāṁ mahati puravare yaḥ prajāto'rūṇākṣo
varṣāṇāmāyurāsīt sakalaguṇanidheryasya saptāyutānām |
saṁprāptā yena bodhiḥ parahitapaṭunā puṇḍarīkasya mūle
taṁ vande jñānarāśiṁ śikhinamṛṣivaraṁ prāptasaṁsārapāram || 2 ||
yo jāto nopamāyāṁ suprathitayaśasāmanvaye pārthivānā-
māyuḥ ṣaṣṭisahasrādabhavadurumateryasya saṁvatsarāṇām |
jitvā kleśānaśeṣānamṛtamadhigataṁ yena śālasya mūle
taṁ vande dharmarājaṁ bhuvanahitakaraṁ viśvabhūnāmadheyam || 3 ||
kṣemāvatyāṁ prajāto manujapatisame yo vaśī vipravaṁśe
āyurvarṣāyutāni pravaraguṇanidheraṣṭacatvāri caiva |
jainendraṁ yena labdhaṁ tribhavavadhakaraṁ jñānakhaḍgeśvareṇa
vande'haṁ siṁhakāyaṁ sugatamanupamaṁ kakupchandaṁ munīndram || 4 ||
śobhāvatyāṁ dvijānāṁ narapatimahite yo'nvaye saṁprasūta-
stasyāmāyuḥ sahasrāṇyatiśayavapuṣastriṁśadevaṁ babhūva |
buddhatvaṁ yena ratnācalavaraguruṇaudumbare prāptamāsīd
taṁ vande śāsitāraṁ kanakamunimṛṣiṁ dhvastamohāndhakāram || 5 ||
vārāṇasyāṁ kṛṣīśakṣitipatimahite vipravaṁśe'bhijāto
yasyāmāyuḥ sahasrāṇyatiśayamahitaṁ viṁśatirvatsarāṇām |
yena nyagrodhamūle tribhavajalanidhiḥ poṣito divyagatyā
taṁ vande vandanīyaṁ munivaramanaghaṁ kāśyapaṁ lokanātham || 6 ||
yo jātaḥ śrīviśāle kapilapuravare śākyarājendravaṁśe
yasyāsīdāyurekaṁśatamiha śaradāṁ sarvalokaikabandhoḥ |
nirgatyāśvatthamūle namucimapi satā'nuttarā yena bodhi-
staṁ vande śākyasiṁhaṁ suranaranamitaṁ buddhamādityabandhum || 7 ||
jātiṁ vipretivaṁśe nṛpavaramahite ketumatyāṁ gṛhītvā
buddhatvaṁ yena labdhamatiguṇanidhinā nāgavṛkṣasya mūle |
aṣṭāvabdāyutāni kṣapitabhagavato bhāvi yasyāgramāyu-
rvande maitreyanāthaṁ tuṣitapuravare bhāvinaṁ lokanātham || 8 ||
stutvā vai saptabuddhān sakalamupagatān saptasaptārkabhāso
maitreyaṁ ca stuvan vai tuṣitapuragataṁ bhāvinaṁ lokanātham |
yatpuṇyaṁ saṁprasūtaṁ śubhagatiphaladaṁ dehināmeva sarvaṁ
chitvā saṁkleśapāśān munaya iva caran nirvṛtiṁ sa prayātu || 9 ||
śrīsaptabuddhastotraṁ samāptam |
Links:
[1] http://dsbc.uwest.edu/node/3937