Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > ३३.नन्दीपनन्दावदानम्

३३.नन्दीपनन्दावदानम्

Parallel Romanized Version: 
  • 33 nandīpanandāvadānam [1]

३३ नन्दीपनन्दावदानम्।

स कोऽपि पुण्यप्रशमानुभावः
शुद्धात्मनामस्त्यमृतस्वभावः।
यस्य प्रभावेण भवन्ति सद्यः
क्रूरा अपि क्रोधविषप्रमुक्ताः॥ १॥

पुरा तथागते जेतवनारामविहारिणि।
तदाग़्यया भिक्षुगणे गिरिकाननचारिणि॥ २॥

सुमेरुपरिषण्डायां स्थित्वा ध्यानपरायणाः।
आययुर्भिक्षवः पाण्डुविच्छायवदनाः कृशाः॥ ३॥

तेऽथ कृत्वा भगवतः पादपद्माभिवन्दनाम्।
ऊचिरे भिक्षुभिः पृष्टा देहदौर्बल्यकारणम्॥ ४॥

सुमेरुं त्रिगुणावृत्त्या वेष्टयित्वा व्यवस्थितौ।
अदृष्टौ वैनतेयस्य नागौ नन्दोपनन्दकौ॥ ५॥

तौ सदा त्रिविधोच्छ्वासं सृजतः कीर्णपावकम्।
भवन्ति भस्म स्पर्शेन सहसैव शिला अपि॥ ६॥

वयं तद्विषनिश्वासैर्निदग्धा ध्यानयोगिनः।
विवर्णवदनच्छायाह् केवलं कृशतां गताः॥ ७॥

इति तैः कथिते शास्ता भिक्षुसंघार्थितः पुरः।
नागयोर्दमने योग्यं मौद्गल्यायनमादिशत्॥ ८॥

स सुमेरुं समासाद्य शृङ्गैरालिङ्गिताम्बरम्।
सुप्तौ ददर्श नागेन्द्रौ योगेनान्तर्हिताकृतिः॥ ९॥

योध्यमानौ शनैस्तेन बुबुधाते यदा न तौ।
तदा महानागवपुर्भूत्वा स समवेष्टयत्॥ १०॥

प्रबुद्धौ पीडितौ तेन दृष्ट्वा तं भीषणाकृतिम्।
विंद्रुतौ नररूपेण तस्थतुर्भयविह्वलौ॥ ११॥

नागरूपं परित्यज्य कृत्वा रूपं स्वकं ततः।
पलायमानावन्योन्यं त् औ मौद्गल्यायनोऽवदत्॥ १२॥

नागौ क्क गम्यते तूर्ण भयं संत्यज्यतामिदम्।
न स नागः स्थितस्तत्र येन विद्रावितौ युवाम्॥ १३॥

सर्वथा यदि नस्त्ये तद्भयाद् यिवयोर्धृतिः।
क्रियते किं शरण्यस्य न बुद्धस्याभिवन्दनम्॥ १४॥

इति तेनोक्तमाकर्ण्य विनयात्तौ तमूचतुः।
प्रसादः क्रियतामार्य भगवद्दर्शनेन नौ॥ १५॥

इति ब्रवाणौ नागेन्द्रौ नीत्वा भगवतोऽन्तिकम्।
स त द्वृत्तान्तमावेद्य प्रणम्य समुपाविशत्॥ १६॥

भगवानथ नागेन्द्रौ बभाषे शरणागतौ।
प्रणामं चक्रतू रत्नप्रभाभूषीतभूतलौ॥ १७॥

शिक्षापदानि संप्राप्य सर्वभूताभयप्रदौ।
शरणप्राप्तिसमयादधुना निर्भयौ युवाम्॥ १८॥

इत्यालोकनमात्रेण दोषद्वेषविवर्जितौ।
कृतौ भगवता सम्यक् जग्मतुस्तं प्रणम्य तौ॥ १९॥

संदर्शनेनैव महाशयानां
प्रभापदेशेन शरीरलग्नैः।
सींस्रा अपि द्वेषविषोष्मतप्ताः
शमामृतैः शीतलतां व्रजन्ति॥ २०॥

तत्पूर्वजन्मवृत्ताण्तं भिक्षुभिर्भगवान् जिनः।
प्रभावविस्मयात्पृष्टः सर्वदर्शी जगादा तान्॥ २१॥

कृकिर्नाम पुरा श्रीमान् वाराणस्यां नरेश्वरः।
काश्यपाख्याद् भगवतः प्राप्तवान् धर्मशासनम्॥ २२॥

अमात्ययोः स विन्यस्य राज्यं नन्दोपनन्दयोः।
बभूव बोधिसंसक्तः सत्यदर्शननिर्वृतः॥ २३॥

धर्मदह्र्ममयं राज्यं कृत्वा तौ तस्य मन्त्रिणौ।
सर्वोपकरणैर्युक्तं विहारं काश्यपाय च॥ २४॥

कालेन जातौ नागेन्द्रावेतौ नन्दोपनन्दकौ।
विहारार्पणपुण्येन पदं मेरुरभूत्तयोः॥ २५॥

इति जिननिगदितफणिवरचरितं
परतनुपरिणतिपरिचितसुकृतम्।
श्रुतवति शमनयमुनिपरिनिवहे
विषधरनियमनगुणनुतिरुदभूत्॥ २६॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां
नन्दोपनन्दावदानं त्रयस्त्रिंशः पल्लवः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5887

Links:
[1] http://dsbc.uwest.edu/node/5839