Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > māravijayo nāma trayodaśaḥ sargaḥ

māravijayo nāma trayodaśaḥ sargaḥ

Parallel Devanagari Version: 
मारविजयो नाम त्रयोदशः सर्गः [1]

CANTO XIII

tasminvimokṣāya kṛtapratijñe

rājarṣivaṁśaprabhave maharṣau|

tatropaviṣṭe prajaharṣa loka-

statrāsa saddharmaripustu māraḥ||1||

yaṁ kāmadevaṁ pravadanti loke

citrāyudhaṁ puṣpaśaraṁ tathaiva|

kāmapracārādhipatiṁ tameva

mokṣadviṣaṁ māramudāharanti||2||

tasyātmajā vibhramaharṣadarpā-

stisro'ratiprītitṛṣaśca kanyāḥ|

papracchurenaṁ manaso vikāraṁ

sa tāṁśca tāścaiva vaco'bhyuvāca||3||

asau munirniścayavarma bibhra-

tsattvāyudhaṁ buddhiśaraṁ vikṛṣya|

jigīṣurāste viṣayānmadīyā-

ntasmādayaṁ me manaso viṣādaḥ||4||

yadi hyasau māmabhibhūya yāti

lokāya cākhyātyapavargamārgam|

śūnyastato'yaṁ viṣayo mamādya

vṛttāccyutasyeva videhabhartuḥ||5||

tadyāvadevaiṣa na labdhacakṣu-

rmadrocare tiṣṭhati yāvadeva|

yāsyāmi tāvadvratamasya bhettuṁ

setuṁ nadīvega ivātivṛddhaḥ||6||

tato dhanuḥ puṣpamayaṁ gṛhītvā

śarān jaganmohakarāṁśca pañca|

so'śvatthamūlaṁ sasuto'bhyagaccha-

dasvāsthyakārī manasaḥ prajānām||7||

atha praśāntaṁ munimāsanasthaṁ

pāraṁ titīrṣu bhavasāgarasya|

viṣajya savyaṁ karamāyudhāgre

krīḍan śareṇedamuvāca māraḥ||8||

uttiṣṭha bhoḥ kṣatriya mṛtyubhīta

cara svadharma tyaja mokṣadharmam|

bāṇaiśca yajñaiśca vinīya lokaṁ

lokātpadaṁ prāpnuhi vāsavasya||9||

panthā hi niryātumayaṁ yaśasyo

yo vāhitaḥ pūrvatamairnarendraiḥ|

jātasya rājarṣikule viśāle

bhaikṣākamaślādhyamidaṁ prapattum||10||

athādya nottiṣṭhasi niścitātman

bhava sthiro mā vimucaḥ pratijñām|

mayodyato hyeṣa śaraḥ sa eṁva

yaḥ śūrpake mīnaripau vimuktaḥ||11||

spṛṣṭaḥ sa cānena kathaṁcidaiḍaḥ

somasya naptāpyabhavadvicittaḥ|

sa cābhavacchantanurasvatantraḥ

kṣīṇe yuge kiṁ bata durbalo'nyaḥ||12||

tatkṣipramuttiṣṭha labhasva saṁjñāṁ

bāṇo hyayaṁ tiṣṭhati lelihānaḥ|

priyāvidheyeṣu ratipriyeṣu

yaṁ cakravākeṣviva notsṛjāmi||13||

ityevamukto'pi yadā nirāstho

naivāsanaṁ śākyamunirbibheda|

śaraṁ tato'smai visasarja māraḥ

kanyāśca kṛtvā purataḥ sutāṁśca||14||

tasmiṁstu bāṇe'pi sa vipramukte

cakāra nāsthāṁ na dhṛteścacāla|

dṛṣṭvā tathainaṁ viṣasāda māra-

ścintāparītaśca śanairjagāda||15||

śailendraputrīṁ prati yena viddho

devo'pi śambhuścalito babhūva|

na cintayatyeṣa tameva bāṇaṁ

kiṁ syādacitto na śaraḥ sa eṣaḥ||16||

tasmādayaṁ nārhati puṣpabāṇaṁ

na harṣaṇaṁ nāpi raterniyogam|

arhatyayaṁ bhūtagaṇairasaumyaiḥ

saṁtrāsanātarjanatāḍanāni||17||

sasmāra māraśca tataḥ svasainyaṁ

vighnaṁ śame śākyamuneścikīrṣan|

nanāśrayāścānucarāḥ parīyuḥ

śaladrumaprāsagadāsihastāḥ||18||

varāhamīnāśvakharoṣṭravaktrā

vyāghrarkṣasiṁhadviradānanāśca|

ekekṣaṇā naikamukhāstriśīrṣā

lambodarāścaiva pṛṣodarāśca||19||

ajānusakthā ghaṭajānavaśca

daṁṣṭrāyudhāścaiva nakhāyudhāśca|

karaṅkavaktrā bahumūrtayaśca

bhagnārdhavaktrāśca mahāmukhāśca||20||

bhasmāruṇā lohitabinducitrāḥ

khaṭvāṅgahastā haridhūmrakeśāḥ|

lambasrajo vāraṇalambakarṇā-

ścarmāmbarāścaiva nirambarāśca||21||

śvetārdhavaktrā haritārdhakāyā-

stāmrāśca dhrūmrā harayo'sitāśca|

vyālottarāsaṅgabhujāstathaiva

praghuṣṭāghaṇṭākulamekhalāśca||22||

tālapramāṇāśca gṛhītaśūlā

daṁṣṭrākarālāśca śiśupramāṇāḥ|

urabhravaktrāśca vihaṁgamākṣā

mārjāravaktrāśca manuṣyakāyāḥ||23||

prakīrṇakeśāḥ śikhino'rdhamuṇḍā

raktāmbarā vyākulaveṣṭanāśca|

prahṛṣṭavaktrā bhṛkuṭīmukhāśca

tejoharāścaiva manoharāśca||24||

kecidvrajanto bhṛśamāvavalgu-

ranyo'nyamāpupluvire tathānye|

cikrīḍurākāśagatāśca keci-

tkecicca cerustarumastakeṣu||25||

nanarta kaścidbhramayaṁstriśūlaṁ

kaścidvipuṣphūrja gadāṁ vikarṣan|

harṣeṇa kaścidvṛṣavannanarda

kaścicatprajajvāla tanūnaruhebhyaḥ||26||

evaṁvidhā bhūtagaṇāḥ samantā-

ttadbodhimūlaṁ parivārya tasthuḥ|

jighṛkṣavaścaiva jighāṁsavaśca

bharturniyogaṁ paripālayantaḥ||27||

taṁ prekṣya mārasya ca pūrvarātre

śākyarṣabhasyaiva ca yuddhakālam|

na dyauścakāśe pṛthivī cakampe

prajajvaluścaiva diśaḥ saśabdāḥ||28||

viṣvagvavau vāyurudīrṇavega-

stārā na rejurna babhau śaśāṅkaḥ|

tamaśca bhūyo vitatāna rātriḥ

sarve ca saṁcukṣubhire samudrāḥ||29||

mahībhṛto dharmaparāśca nāgā

mahāmunervighnamamṛṣyamāṇāḥ|

māraṁ prati krodhavivṛttanetrā

niḥśaśvasuścaiva jajṛmbhire ca||30||

śuddhādhivāsā vibudharṣayastu

saddharmasiddhyarthamabhipravṛttāḥ|

māre'nukampāṁ manasā pracakru-

rvirāgabhāvāttu na roṣamīyuḥ||31||

tadbodhimūlaṁ samavekṣya kīrṇa

hiṁsātmanā mārabalena tena|

dharmātmabhirlokavimokṣakāmai-

rbabhūva hāhākṛtamantarīkṣe||32||

upaplavaṁ dharmavidhestu tasya

dṛṣṭvā sthitaṁ mārabalaṁ maharṣiḥ|

na cukṣubhe nāpi yayau vikāraṁ

madhye gavāṁ siṁha ivopaviṣṭaḥ||33||

mārastato bhūtacamūmudīrṇā-

mājñāpayāmāsa bhayāya tasya|

svaiḥ svaiḥ prabhāvairatha sāsya senā

taddhairyabhedāya matiṁ cakāra||34||

keciccalannaikavilambijivhā-

stīkṣṇāgradaṁṣṭrā harimaṇḍalākṣāḥ|

vidāritāsyāḥ sthiraśaṅkukarṇāḥ

saṁtrāsayantaḥ kila nāma tasthuḥ||35||

tebhyaḥ sthitebhyaḥ sa tathāvidhebhyaḥ

rūpeṇa bhāvena ca dāruṇebhyaḥ|

na vivyathe nodvivije maharṣiḥ

krīḍatsubālebhya ivoddhatebhyaḥ||36||

kaścittato roṣavivṛttadṛṣṭi-

stasmai gadāmudyamayāṁcakāra|

tastambha bāhuḥ sagadastato'sya

puraṁdarasyeva pura savajraḥ||37||

kecitsamudyamya śilāstarūṁśca

viṣehire naiva munau vimoktum|

petuḥ savṛkṣāḥ saśilāstathaiva

vajrāvabhagnā iva vindhyapādāḥ||38||

kaiścitsamutpatya nabho vimuktāḥ

śilāśca vṛkṣāśca paraśvadhāśca|

tasthurnabhayasyeva na cāvapetuḥ

saṁdhyābhrapādā iva naikavarṇāḥ||39||

cikṣepa tasyopari dīptamanyaḥ

kaḍaṅgaraṁ parvataśṛṅgamātram|

yanmuktapātraṁ gaganasthameva

tasyānubhāvācchatadhā paphāla||40||

kaścijjvalannarka ivoditaḥ khā-

daṅgāravarṣa mahadutsasarja|

cūrṇāni cāmīkarakandarāṇāṁ

kalpātyaye meruriva pradīptaḥ||41||

tadbodhimūle pravikīryamāṇa-

maṅgāravarṣa tu savisphuliṅgam|

maitrīvihārādṛṣisattamasya

babhūva raktotpalapattravarṣaḥ||42||

śarīracittavyasanātapaistai-

revaṁvidhaistaiśca nipātyamānaiḥ|

naivāsanācchākyamuniścacāla

svaniścayaṁ bandhumivopaguhya||43||

athāpare nirjigilurmukhebhyaḥ

sarpānvijīrṇebhya iva drumebhyaḥ|

te mantrabaddhā iva tatsamīpe

na śaśvasurnotsasṛpurna celuḥ||44||

bhūtvāpare vāridharā bṛhantaḥ

savidyutaḥ sāśanicaṇḍaghoṣāḥ|

tasmindrume tatyajuraśmavarṣaṁ

tatpuṣpavarṣaṁ ruciraṁ babhūva||45||

cāpe'tha bāṇo nihito'pareṇa

jajvāla tatraiva na niṣpapāta|

anīśvarasyātmani dhūyamāno

durmarṣaṇasyeva narasya manyuḥ||46||

pañceṣavo'nyena tu vipramuktā-

stasthurnabhasyeva munau na petuḥ|

saṁsārabhīrorviṣayapravṛttau

pañcendriyāṇīva parikṣakasya||47||

jighāsayānyaḥ prasasāra ruṣṭo

gadāṁ gṛhītvābhimukho maharṣeḥ|

so'prāptakāmo vivaśaḥ papāta

doṣeṣvivānarthakareṣu lokaḥ||48||

strī meghakālī tu kapālahastā

kartu maharṣeḥ kila cittamoham|

babhrāma tatrāniyataṁ na tasthau

calātmano buddhirivāgameṣu||49||

kaścitpradīptaṁ praṇidhāya cakṣu-

rnetrāgnināśīviṣavaddidhakṣuḥ|

tatraiva nāsīnamṛṣiṁ dadarśa

kāmātmakaḥ śreya ivopadiṣṭam||50||

gurvī śilāmudyamayaṁstathānyaḥ

śaśrāma moghaṁ vihataprayatnaḥ|

niḥśreyasaṁ jñānasamādhigamyaṁ

kāyaklamairdharmamivāptukāmaḥ||51||

tarakṣusiṁhākṛtayastathānye

praṇeduruccairmahataḥ praṇādān|

sattvāni yaiḥ saṁcukucuḥ samantā-

dvajrāhatā dyauḥ phalatīti mattvā||52||

mṛgā gajāścārtaravān sṛjanto

vidudruvuścaiva nililyire ca|

rātrau ca tasyāmahanīva digbhyaḥ

khagā ruvantaḥ paripeturārtāḥ||53||

teṣāṁ praṇādaistu tathāvidhaistai

sarveṣu bhūteṣvapi kampiteṣu|

munirna tatrāsa na saṁcukoca

ravairgarutmāniva vāyasānām||54||

bhayāvahebhyaḥ pariṣadgaṇebhyo

yathā yathā naiva munirbibhāya|

tathā tathā dharmabhṛtāṁ sapatnaḥ

śokācca roṣācca sasāda māraḥ||55||

bhūtaṁ tataḥ kiṁciddṛśyarūpaṁ

viśiṣṭabhūtaṁ gaganasthameva|

dṛṣṭavarṣaye dugdhamavairaruṣṭaṁ

māraṁ babhāṣe mahatā svareṇa||56||

moghaṁ śramaṁ nārhasi māra kartuṁ

hiṁsrātmatāmutsṛja gaccha śarma|

naiṣa tvayā kampayituṁ hi śakyo

mahāgirirmerurivānilena||57||

apyuṣṇabhāvaṁ jvalanaḥ prajahyā-

dāpo dravatvaṁ prathivī sthiratvam|

anekakalpācitapuṇyakarmā

na tveva jahyādvyavasāyameṣaḥ||58||

yo niścayo hyasya parākramaśca

tejaśca yadyā ca dayā prajāsu|

aprāpya notthāsyati tattvameṣa

tamāṁsyahatveva sahasraraśmiḥ||59||

kāṣṭhaṁ hi mathnan labhate hutāśaṁ

bhūmiṁ khananvindati cāpi toyam|

nirbandhinaḥ kiṁcana nāstyasādhyaṁ

nyāyena yuktaṁ ca kṛtaṁ ca sarvam||60||

tallokamārta karuṇāyamāno

rogeṣu rāgādiṣu vartamānam|

mahābhiṣaṅga nārhati vighnameṣa

jñānauṣadhārtha parikhidyamānaḥ||61||

hṛte ca loke bahubhiḥ kumārgaiḥ

sanmārgamanvicchati yaḥ śrameṇa|

sa daiśikaḥ kṣobhayituṁ na yuktaṁ

sudeśikaḥ sārtha iva pranaṣṭe||62||

sattveṣu naṣṭeṣu mahāndhakāre

jñānapradīpaḥ kriyamāṇa eṣaḥ|

āryasya nirvāpayituṁ na sādhu

prajvālyamānastamasīva dīpaḥ||63||

dṛṣṭvā ca saṁsāramaye mahaughe

magnaṁ jagatpāramavindamānam|

yaścedamuttārayituṁ pravṛttaḥ

kaścintayettasya tu pāpamāryaḥ||64||

kṣamāśipho dhairyavigāḍhamūla-

ścāritrapuṣpaḥ smṛtibuddhiśākhaḥ|

jñānadrumo dharmaphalapradātā

notpāṭanaṁ hyarhati vardhamānaḥ||65||

baddhāṁ dṛḍhaiścetasi mohapāśai-

ryasya prajāṁ mokṣayituṁ manīṣā|

tasmin jighāṁsā tava nopapannā

śrānte jagadbandhanamokṣahetoḥ||66||

bodhāya karmāṇi hi yānyanena

kṛtāni teṣāṁ niyato'dya kālaḥ|

sthāne tathāsminnupaviṣṭa eṣa

yathaiva pūrve munayastathaiva||67||

eṣā hi nābhirvasudhātalasya

kṛtsnena yuktā parameṇa dhāmnā|

bhūmerato'nyo'sti hi na pradeśo

vegaṁ samādherviṣaheta yo'sya||68||

tanmā kṛthā śokamupehi śāntiṁ

mā bhūnmahimnā tava māra mānaḥ|

viśrambhituṁ na kṣamamadhuvā śrī-

ścale pade vismayamabhyupaiṣi||69||

tataḥ sa saṁśrutya ca tasya tadvaco

mahāmuneḥ prekṣya ca niṣprakampatām|

jagāma māro vimano hatodyamaḥ

śarairjagaccetasi yairvihanyate||70||

gatapraharṣā viphalīkṛtaśramā

praviddhapāṣāṇakaḍaṅgaradrumā|

diśaḥ pradudrāva tato'sya sā camū-

rhatāśrayeva dviṣatā dviṣaccamūḥ||71||

dravati saparipakṣe nirjitai puṣpaketau

jayatijitamaske nīrajaske maharṣau|

yuvatiriva sahāsā dyauścakāśe sacandrā

surabhi ca jalagarbha puṣpavarṣa papāta||72||

iti buddhacarite mahākāvye'śvaghoṣakṛte

māravijayo nāma trayodaśaḥ sargaḥ||13||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5483

Links:
[1] http://dsbc.uwest.edu/node/5497