The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
||5||
|kṣaṇabhaṅgasiddhiḥ||
||vyatirekātmikā ||
|ṁamastārāyai ||
vyatirekātmikā vyāptirākṣiptānvayarūpiṇī |
vaidharmyavati dṛṣṭānte sattvahetorihocyate ||
yat sat tat kṣaṇikam | yathā ghaṭaḥ | santaścāmī vivādāspadībhūtāḥ padārthā iti svabhāvahetuḥ |
na tāvadasyāsiddhiḥ saṁbhavati, yathāyogaṁ pratyakṣānumānapramāṇapratīte dharmiṇi sattvaśabdenābhipretasyārthakriyākāritvalakṣaṇasya sādhanasya pramāṇasamadhigatatvāt |
na ca viruddhānaikāntikate, vyāpakānupalambhātmanā viparyaye bādhakapramāṇena vyāpteḥ prasādhanāt | yasya kramākramau na vidyete na tasyārthakriyāsāmarthyam | yathā śaśaviṣāṇasya | na vidyete cākṣaṇikasya kramākramāviti vyāpakānupalambhaḥ | na tāvadayamasiddho hetuḥ, akṣaṇike dharmiṇi kramākramasadbhāvāyogāt | tathā hi prāptāparakālayorekatve nityatvam | tasya kramākramayoge kṣaṇadvaye'pyavaśyaṁ bhedaḥ | bhedābhedayośca parasparavirodhāt kuto'kṣaṇike kramākramasaṁbhavaḥ | kṣaṇadvaye'pi bhede kramākramayogaḥ | abhede hi prathama eva kṣaṇe śaktatvād bhāvino'pi kāryasya karaṇaprasaṅge kathaṁ kāryāntarakaraṇe kramāntarāvakāśaḥ | na cākṣaṇikasyākrameṇaiva sakalasvakāryaṁ kṛtvā svāsthyam | kṣaṇāntare'pi śaktatvāt punastatkāryakaraṇaprasaṅgāt |
tasmādakṣaṇikamiti pūrvāparakālayorabhedaḥ | kramākramayoga iti pūrvāparakālayorbhedaḥ | anayośca parasparaparihārasthitilakṣaṇo virodhaḥ |
tadayamakṣaṇike dharmiṇi kramākramābhāvalakṣaṇo heturnāsiddho vaktavyaḥ | kramākramayogitvākṣaṇikatvayorvirodhādeva |
nāpi viruddhaḥ, sapakṣe bhāvāt |
na cānaikāntikaḥ, kramākramābhāvasyārthakriyāsāmarthyābhāvena vyāptatvāt |
yenaiva hi pratyakṣātmanā pramāṇenāparaprakārābhāvādvidhibhūtābhyāṁ kramākramābhyāṁ vidhibhūtasyārthakriyāsāmarthyasya vyāptiḥ prasādhitā, tenaivārthakriyāsāmarthyābhāvena kramākramābhāvasya vyāptiḥ prasādhiteti svīkarttavyam | na hi dahanādinā dhūmādervyāptisādhakapramāṇādaparaṁ dhūmādyabhāvena dahanādyabhāvasya vyāptisādhakaṁ kiñcit pramāṇaṁ śaraṇabhūtamasti | tasmādvidhyoreva vyāptisādhakaṁ pramāṇamabhāvayorapi vyāptisādhakamiti nyāyasya duratikramatvāt sattvābhāvena kramākramābhāvo vyāpta eveti nānaikāntika ityanavadyo vyāpakānupalambhaḥ | tadayamakṣaṇikād vinivartamānaḥ svavyāpyaṁ sattvaṁ nivartyaṁ kṣaṇike viśrāmayatīti sattvahetoḥ kṣaṇabhaṅgasiddhirapyanavadyā |
nanu vyāpakānupalambhataḥ sattvasya kathaṁ svasādhyapratibandhasiddhiḥ , asyāpyanekadoṣaduṣṭatvāt | tathā hi na tāvadayaṁ prasaṅgo hetuḥ, sādhyadharmiṇi pramāṇasiddhatvāt, parābhyupagamasiddhatvābhāvāt, viparyayaparyavasānābhāvācca | atha svatantraḥ, tadāśrayāsiddhaḥ | akṣaṇikasyāśrayasyāsaṁbhavāt | apratītatvādvā | pratītarhi pratyakṣeṇānumānena vikalpamātreṇa vā syāt |
prathamapakṣadvaye sākṣāt pāramparyeṇa vā svapratītilakṣaṇārthakāritve maulasādhāraṇo hetuḥ vyāpakānulambhaśca svarūpāsiddhaḥ syāt | arthakriyākāritve kramākramayoranyatarasyā vaśyaṁbhāvāt | antimapakṣe tu na kaściddheturanāśrayaḥ syāt | vikalpamātrasiddhasya dharmiṇaḥ sarvatra sulabhatvāt |
api ca, tat kalpanājñānaṁ pratyakṣapṛṣṭhabhāvi vā syāt, liṅgajanma vā, saṁskārajaṁ vā, sandigdhavastukaṁ vā, avastukaṁ vā |
tatrādyapakṣadvaye'kṣaṇikasya sattaivāvyāhatā | kathaṁ bādhakāvatāraḥ | tṛtīye tu na sarvadā'kṣaṇikasattāniṣedhaḥ , tadarpitasaṁskārābhāve tatsmaraṇāyogāt | caturthe tu sandigdhāśrayatvaṁ hetudoṣaḥ | pañcame ca tadviṣayasyābhāvo na tāvat pratyakṣataḥ sidhyati, akṣaṇikātmanaḥ sarvadaiva tvanmate'pratyakṣatvāt | na cānumānatastadabhāvastatpratibaddhaliṅgānupalambhādityāśrayāsiddhistāvaduddhatā | evaṁ dṛṣṭānto'pi pratihantavyaḥ |
svarūpāsiddho'pyayaṁ hetuḥ, sthirasyāpi kramākramisahakāryapekṣayā kramākramābhyāmarthakriyopapatteḥ | nāpi kramayaugapadyapakṣoktadoṣaprasaṅgaḥ | tathā hi kramisahakāryapekṣayā kramikāryakāritvaṁ tāvadaviruddham |
tathā ca śaṅkarasya saṁkṣipto'yamabhiprāyaḥ | sahakārisākalyaṁ hi sāmarthyam | tadvaikalyaṁ cāsāmarthyam | na ca tayorāvirbhāvatirobhāvābhyāṁ tadvataḥ kācit kṣatiḥ, tasya tābhyāmanyatvāt | tatkathaṁ sahakāriṇo'napekṣya kāryakaraṇaprasaṅga iti |
trilocanasyāpyayaṁ saṁkṣiptārthaḥ | kāryameva hi sahakāriṇamapekṣate | na kāryotpattihetuḥ | yasmāt dvividhaṁ sāmarthyaṁ nijamāgantukaṁ ca sahakāryantaram, tato'kṣaṇikasyāpi kramavatsahakārinānātvādapi kramavatkāryanānātvopapatteraśakyaṁ bhāvānāṁ pratikṣaṇamanyānyatvamupapādayitumiti |
nyāyabhūṣaṇo'pi lapati | prathamakāryotpādanakāle hi uttarakāryotpādanasvabhāvaḥ | ataḥ prathamakāla evāśeṣāṇi kāryāṇi kuryāditi cet | tadidaṁ mātā me bandhyetyādivat svavacanavirodhādayuktam | yo hi uttarakāryajananasvabhāvaḥ sa kathamādau tat kāryaṁ kuryāt | (atha kuryāt) na tarhi tatkāryakaraṇasvabhāva | nahi nīlotpādanasvabhāvaḥ pītādikamapi karotīti |
vācaspatirapi paṭhati | nanvayamakṣaṇikaḥ svarūpeṇa kāryaṁ janayati | taccāsya svarūpaṁ tṛtīyādiṣviva kṣaṇeṣu dvitīye'pi kṣaṇe saditi tadāpi janayet | akurvan vā tṛtīyādiṣvapi na kurvīta, tasya tādavasthyāt | atādavasthye vā tadevāsya kṣaṇikatvam ||
atrocyate | satyaṁ svarūpeṇa kāryaṁ janayati na tu tenaiva | sahakārisahitādeva tataḥ kāryotpattidarśanāt | tasmād vyāptivatkāryakāraṇabhāvo'pyekatrānyayogavyavacchedena | anyatrāyogavyavacchedenāvavoddhavyaḥ | tathaiva laukikaparīkṣakāṇāṁ saṁpratipatteriti na kramikāryakāritvapakṣoktadoṣāvasaraḥ ||
nāpyakṣaṇike yaugapadyapakṣoktadoṣāvakāśaḥ | ye hi kāryamutpāditavanto dravyaviśeṣāsteṣāṁ vyāpārasya niyatakāryotpādanasamarthasya niṣpādite kārye'nuvartamāneṣvapi teṣu dravyeṣu nivṛttārthādūnā sāmagrī jāyate | tatkathaṁ niṣpāditaṁ niṣpādayiṣyati | na hi daṇḍādayaḥ svabhāvenaiva kartāro yenāmī niṣpatterārabhya kāryaṁ vidadhyuḥ | kiṁ tarhi vyāpārāveśinaḥ | na ceyatā svarūpeṇa na kartāraḥ, svarūpakārakatvanirvāhaparatayā vyāpārasamāveśāditi ||
kiṁ ca kramākramābhāvaśca bhaviṣyati na ca sattvābhāva iti sandigdhavyatireko'pyayaṁ vyāpakānupalambhaḥ | na hi kramākramābhyāmanyasya prakārasyābhāvaḥ siddhaḥ, viśeṣaniṣedhasya śeṣābhyanujñāviṣayatvāt |
kiṁ ca prakārāntarasya dṛśyatve nātyantaniṣedhaḥ | adṛśyatve tu nāsattāniścayo viprakarṣiṇāmiti na kramākramābhyāmarthakriyāsāmarthyasya vyāptisiddhiḥ | ataḥ sandigdhavyatireko'pi vyāpakānupalambhaḥ |
kiṁ ca dṛśyādṛśyasahakāripratyayasākalyavataḥ kramayaugapadyasyātyantaparokṣatvāt tena vyāptaṁ sattvamapi parokṣameveti na tāvatpratibandhaḥ pratyakṣataḥ sidhyati | nāpyanumānataḥ, tatpratibaddhaliṅgābhāvāditi |
api ca kramākramābhyāmarthakriyākāritvaṁ vyāptamityatisubhāṣitam | yadi krameṇa vyāptaṁ kathamakrameṇa | athākrameṇa na tarhi krameṇa | kramākramābhyāṁ vyāptamiti tu bruvatā vyāpterevābhāvaḥ pradarśito bhavati | na hi bhavati dhūmo vahnibhāvābhāvābhyāṁ vyāpta iti | ato vyāpteranaikāntikatvam |
api ca kimidaṁ bādhakamakṣaṇikānāmasattāṁ sādhayati, utasvidakṣaṇikāt sattvasya vyatirekam, atha sattvakṣaṇikatvayoḥ pratibandham | na pūrvo vikalpaḥ, uktakrameṇa hetorāśrayāsiddhatvāt | na ca dvitīyaḥ | yato vyāpakanivṛttisahitā vyāpyanivṛttirvyatirekaśabdasyārthaḥ | sā ca yadi pratyakṣeṇa pratīyate tadā taddhetuḥ syāditi sattvamanaikāntikam | vyāpakānupalambhaḥ svarūpāsiddhaḥ | atha sā vikalpyate tadā pūrvoktakrameṇa pañcadhā vikalpya vikalpo dūṣaṇīyaḥ | ata eva na tṛtīyo'pi vikalpaḥ, vyatirekāsiddhau sambandhāsiddheḥ |
kiṁ ca na bhūtalavadatrākṣaṇiko dharmī dṛśyate | na ca svabhāvānupalambhe vyāpakānupalambhaḥ kasyacit dṛśyasya pratipattimantareṇāntarbhāvayituṁ śakyata iti |
kiṁ cāsyābhāvadharmatve āśrayāsiddhatvamitaretarāśrayatvaṁ ca | bhāvadharmatve viruddhatvaṁ ca | ubhayadharmatve cānaikāntikatvamiti na trayīṁ doṣajātimatipatati |
yat punaruktamakṣaṇikatve kramayaugapadyābhyāmarthakriyāvirodhāditi | tatra virodhasiddhimanusaratā virodhyapi pratipattavyaḥ | tatpratītināntarīyakatvād virodhasiddheḥ | yathā tuhinadahanayoḥ sāpekṣadhrūvabhāvayośca | pratiyogī cākṣaṇikaḥ pratīyamānaḥ pratītikāritvāt sanneva syāt, ajanakasyāprameyatvāt |
saṁvṛtisiddhenākṣaṇikatvena virodhasiddhiriti cet | saṁvṛtisiddhamapi vāstavaṁ kālpanikaṁ vā syāt |
yadi vāstavaṁ kathaṁ tasyāsattvam | kathaṁ cārthakriyākāritvavirodhaḥ | arthakriyāṁ kurvaddhi vāstavamucyate |
atha kālpanikam | tatra kiṁ virodho vāstavaḥ, kālpaniko vā | na tāvad vāstavaḥ, kalpitavirodhivirodhatvāt, bandhyāputravirodhavat | atha virodho'pi kālpanikaḥ na tarhi sattvasya vyatirekaḥ pāramārthika iti kṣaṇabhaṅgo dattajalāñjaliriti |
ayameva codyaprabandho'smadgurubhiḥ saṁgṛhītaḥ
nityaṁ nāsti na vā pratītiviṣayastenāśrayāsiddhatā
hetoḥ svānubhavasya ca kṣatirataḥ kṣiptaḥ sapakṣo'pi ca |
śūnyaśca dvitayena sidhyati na cāsattāpi sattā yathā
no nityena virodhasiddhirasatā śakyā kramāderapi || iti ||
atrocyate | iha vastunyapi dharmidharmavyavahāro dṛṣṭo yathā gavi gotvam, paṭe śuklatvam, turage gamanamityādi | avastunyapi dharmidharmavyavahāro dṛṣṭo yathā śaśaviṣāṇe tīkṣṇatvābhāvo bandhyāputre vaktṛtvābhāvo gaganāravinde gandhābhāva ityādi | tatrāvastuni dharmitvaṁ nāstīti kiṁ vastudharmeṇa dharmitvaṁ nāsti, āhosvidavastudharmeṇāpi |
prathamapakṣe siddhasādhanam | dvitīyapakṣe tu svavacanavirodhaḥ | yadāhurguravaḥ
dharmasya kasyacidavastuni mānasiddhā
bādhāvidhivyavahṛtiḥ kimihāsti no vā |
kvāpyasti cet kathamiyanti na dūṣaṇāni
nāstyeva cet svavacanapratirodhasiddhiḥ ||
avastuno dharmitvasvīkārapūrvakatvasya vyāpakasyābhāvādā śrayāsiddhidūṣaṇasyānupanyāsaprasaṅga ityarthaḥ | yenaiva hi vacanenāvastuno dharmitvaṁ pratiṣidhyate, tenaivāvastuno dharmitvābhāvena dharmeṇa dharmitvamabhyupagatam | parantu pratiṣidhyata iti vyaktamidamīśvaraceṣṭitam | tathā hyavastuno dharmitvaṁ nāstīti vacanena dharmitvābhāvaḥ kimavastuni vidhīyate, anyatra vā, na vā kvacidapīti trayaḥ pakṣāḥ |
prathamapakṣe'vastuno na dharmitvaniṣedhaḥ, dharmitvābhāvasya dharmasya tatraiva vidhānāt | dvitīye'vastuni kimāyātam anyatra dharmitvābhāvavidhānāt | tṛtīyastu pakṣo vyartha eva nirāśrayatvāditi kathamavastuno dharmitvaniṣedhaḥ | tasmādyathā pramāṇopanyāsaḥ prameyasvīkārapūrvakatvena vyāptaḥ, vācakaśabdopanyāso vā vācyasvīkārapūrvakatvena vyāptastathāvastuno dharmitvaṁ nāstīti vacanopanyāso'vastuno dharmitvasvīkārapūrvakatvena vyāptaḥ | anyathā tadvacanopanyāsasya vyarthatvāt | tad yadi vacanopanyāso vyāpyadharmastadā'vastuno dharmitvasvīkāro'pi vyāpakadharmo durvāraḥ | atha na vyāpakadharmaḥ tadā vyāpyasyāpi vacanopanyāsasyāsaṁbhava iti mūkataivātra balādāyāteti kathaṁ na svavacanapratirodhasiddhiḥ |
yadāhācāryaḥ - na hyabruvan paraṁ bodhayitumīśaḥ | bruvan vā doṣamimaṁ parihartumiti mahati saṁkaṭe praveśaḥ |
avastuprastāve sahṛdayānāṁ mūkataiva yujyata iti cet | aho mahadvaidagdhyam | avastuprastāve svayameva yathāśakti valgitvā bhagno mūkataiva nyāyaprāpteti paribhāṣayā niḥsartumicchati | na cāvastuprastāvo rājadaṇḍena vinā caraṇamardanādināniṣṭimātreṇa vā pratiṣeddhaṁ śakyate | tataśvātrāpi kramākramabhāvasya sādhanatve sattvābhāvasya ca sādhyatve sandigdhavastubhāvasyāvastvātmano vā kṣaṇikasya dharmitvaṁ kena pratiṣidhyate |
trividho hi dharmo dṛṣṭaḥ | kaścit vastuniyato nīlādiḥ | kaścidavastuniyato yathā sarvopākhyāvirahaḥ | kaścidubhayasādhāraṇo yathā'nupalabdhimātram | tatra vastudharmeṇāvastuno dharmitvaniṣedha iti yuktam | na tvavastudharmeṇa, vastvavastudharmeṇa vā, svavacanasyānupanyāsaprasaṅgādityakṣaṇikasyābhāve sandehe'pi vā vastudharmeṇa dharmitvamavyāhatamiti nāyamāśrayāsiddho vyāpakānupalambhaḥ |
akṣaṇikāpratītā vāśrayāsiddho heturiti yuktamuktam, tadapratītau tadvyavahārāyogāt | kevalamasau vyavahārāṅgabhūtā pratītirvastvavastunorekarūpā na bhavati | sākṣātpāramparyeṇa vastusāmarthyabhāvino hi vastupratītiḥ | yathā pratyakṣamanumānaṁ pratyakṣapṛṣṭhabhāvī ca vikalpaḥ | avastunastu sāmarthyābhāvādvikalpamātrameva pratītiḥ | vastuno hi vastubalabhāvinī pratītiryathā sākṣātpratyakṣam, paramparayā tatpṛṣṭhabhāvī vikalpo'numānaṁ ca | avastunastu na vastubalabhāvinī pratītistatkārakatvenāvastutvahāniprasaṅgāt | tasmādvikalpamātramevāvastunaḥ pratītiḥ | na hyabhāvaḥ kaścidvigrahavān yaḥ sākṣātkartavyo'pi tu vyavahartavyaḥ | sa ca vyavahāro vikalpādapi sidhyatyeva | anyathā sarvajanaprasiddho'vastuvyavahāro na syāt | iṣyate ca taddharmitvapratiṣedhānubandhādityakāmakenāpi vikalpamātrasiddho'kṣaṇika svīkartavya iti nāyamapratītatvādapyāśrayāsiddho heturvaktavyaḥ |
tataścākṣaṇikasya vikalpamātrasiddhatve yaduktam, na kaściddheturanāśrayaḥ vikalpamātrasiddhasya dharmiṇaḥ sarvatra sulabhatvāditi tadasaṅgatam | vikalpamātrasiddhasya dharmiṇaḥ sarvatra saṁbhave'pi vastudharmeṇa dharmitvāyogāt | vastudharmahetutvāpekṣayā āśrayāsiddhasyāpi hetoḥ saṁbhavāt | yathātmano vibhutvasādhanārthamupanyastaṁ sarvatropalabhyamānaguṇatvāditi sādhanam | vikalpaścāyaṁ hetūpanyāsāt pūrvaṁ sandigdhavastukaḥ | samarthite tu hetāvavastuka iti brūmaḥ |
na cātra sandigdhāśrayatvaṁ nāma hetudoṣaḥ | āstāṁ tāvat | sandigdhasyāvastuno'pi vikalpamātrasiddhasyāvastudharmāpekṣayā dharmitvaprasādhanāt | vastudharmahetvapekṣayaiva sandigdhāśrayasya hetvābhāsasya vyavasthāpanāt | yatheha nikuñje mayūraḥ kekāyitāditi | avastukavikalpaviṣayasyāsattvaṁ tu vyāpakānupalambhādeva prasādhitam | evaṁ dṛṣṭāntasyāpi vyomotpalāderdharmitva vikalpamātreṇa pratītiścāvagantavyā | tadeva mavastudharmāpekṣayā'vastuno dharmitvasya vikalpamātreṇa pratīteścāpahnotumaśakyatvānnāyamāśrayāsiddho hetuḥ | na ca dṛṣṭāntakṣatiḥ |
na caiṣa svarūpāsiddhaḥ, akṣaṇike dharmiṇi kramākramayorvyāpakayorayogāt | tathā hi yadi tasya prathame kṣaṇe dvitīyādikṣaṇabhāvikāryakaraṇasāmarthyamasti tadā prathamakṣaṇabhāvikāryavat dvitīyādikṣaṇabhāvyapi kāryaṁ kuryāt, samarthasya kṣepāyogāt | atha tadā sahakārisākalyalakṣaṇasāmarththaṁ nāsti, tadvaikalyalakṣaṇasyāsāmarthyasya saṁbhavāt | na hi bhāvaḥ svarūpeṇa karotīti svarūpeṇaiva karoti, sahakārisahitādeva tataḥ kāryotpattidarśanāditi cet | yadā tāvadamī militāḥ santaḥ kāryaṁ kurvate tadaikārthakaraṇalakṣaṇaṁ sahakāritvameṣāmastu, ko niṣeddhāḥ | militaireva tu tatkāryaṁ karttavyamiti kuto labhyate | pūrvāparakālayorekasvabhāvatvād bhāvasya sarvadā jananājananayoranyataraniyamaprasaṅgasya durvāratvāt | tasmāt sāmagrī janikā, naikaṁ janakamiti sthiravādināṁ manorājyasyāpyaviṣayaḥ |
kiṁ kurmo dṛśyate tāvadevamiti cet | dṛśyatām, kiṁ tu pūrvasthitādeva paścāt sāmagrīmadhyapraviṣṭād bhāvāt kāryotpattiranyasmādeva viśiṣṭasāmagrīsamutpannāt kṣaṇāditi vivādapadametat | tatra prāgapi saṁbhave sarvadaiva kāryotpattirna vā kadācidapīti virodhamasamādhāya tata eva kāryotpattiriti sādhyānuvādamātrapravṛttaḥ kṛpāmarhati |
na ca pratyabhijñānādevaikatvasiddhiḥ , tatpauruṣasya lūnapunarjātakeśakuśakadalīstambādau nirdalanāt | vistareṇa ca pratyabhijñādūṣaṇamasmābhiḥ sthirasiddhidūṣaṇe pratipāditamiti tata evāvadhāryam |
nanu kāryameva sahakāriṇamapekṣate | na tu kāryotpattihetuḥ | yasmād dvividhaṁ sāmarthyaṁ nijamāgantukaṁ ca sahakāryantarama, tato'kṣaṇikasyāpi kramavatsahakārinānātvādapi kramavatkāryanānātvamiti cet | bhavatu tāvat nijāgantukabhedena dvividhaṁ sāmarthyam | tathāpi tat prātisvikaṁ vastusvalakṣaṇaṁ sadyaḥ kriyādharmakamavaśyābhyupagantavyam | tadyadi prāgapi, prāgapi kāryaprasaṅgaḥ | atha paścādeva, na tadā sthiro bhāvaḥ |
na ca kāryaṁ sahakāriṇo'pekṣata iti yuktam, tasyāsattvāt | hetuśca sannapi yadi svakāryaṁ na karoti, tadā tatkāryameva tanna syāt, svātantryāt |
yaccoktam-yo hi uttarakāryajananasvabhāvaḥ sa kathamādau kāryaṁ kuryāt, (atha kuryāt) na tarhi tatkāryakaraṇasvabhāvaḥ, na hi nīlotpādanasvabhāvaḥ pītādikamapi karotīti tadasaṅgatam | sthirasvabhāvatve bhāvasyottarakālamevedaṁ na pūrvakālamiti kuta etat | tadabhāvācca kāraṇamapyuttarakāryasvabhāvamityapi kutaḥ |
kiṁ kurmaḥ, uttarakālameva tasya janmeti cet | sthiratve tadanupapadyamānamasthiratāmādiśatu | sthiratve'pyeṣa eva svabhāvastasya yaduttarakṣaṇa eva kāryaṁ karotīti cet | na | pramāṇabādhite svabhāvābhyupagamāyogāditi na tāvadakṣaṇikasya kramikāryakāritvamasti | nāpyakramikāryakāritvasaṁbhavaḥ, dvitīye'pi kṣaṇe kārakasvarūpasadbhāve punarapi kāryakaraṇaprasaṅgāt |
kāryeniṣpanne tadviṣayavyāpārābhāvādūnā sāmagrī na niṣpāditaṁ niṣpādayediti cet | na | sāmagrīsaṁbhavāsaṁbhavayorapi sadyaḥ kriyākārakasvarūpasaṁbhave janakatvamavāryamiti prāgeva pratipādanāt | kāryasya hi niṣpāditatvāt punaḥ kartumaśakyatvameva kāraṇamasamarthamāvedayati | tadayamakṣaṇike kramākramikāryakāritvābhāvo na siddhaḥ | na ca kramākramābhyāmaparaprakārasaṁbhavo yena tābhyāmavyāptau sandigdhavyatireko hetuḥ syāt | prakārāntaraśaṅkāyāṁ tasyāpi dṛśyatvādṝśyatva prakāradvayadūṣaṇe'pi svapakṣe'pyanāśvāsaprasaṅgāt | tasmādanyonyavyavacchedasthitayornāparaḥ prakāraḥ saṁbhavati | svarūpāpraviṣṭasya vastuno'vastuno vātatsvabhāvatvāt | prakārāntarasyāpi kramasvarūpāpraviṣṭatvāt | tathātīndriyasya sahakāriṇo'dṛśyatve'pyayogavyavacchedena dṛśyasahakārisahitasya dṛśyasyaiva sattvasya dṛśyakramākramābhyāṁ vyāptiḥ pratyakṣādeva sidhyati | evaṁ kramākramābhyāmarthakriyākāritvaṁ vyāptamiti kramākramayoranyonyavyavacchedena sthitatvādetatprakāradvayaparihāreṇārthakriyākāritvamanyatra na gatamityarthaḥ | ata evaitayorvinivṛttau nivartate ||
trilocanasyāpi vikalpatraye prathamadūṣaṇamāśrayāsiddhidoṣaparihārato nirastam | dvitīyaṁ cāsaṅgatam, vikalpajñānena vyatirekasya pratītatvāt | na hyabhāvaḥ kaścidvigrahavān yaḥ sākṣātkartavyaḥ, api tu vikalpādeva vyavahartavyaḥ | na hyabhāvasya vikalpādanyā pratipattirapratipattirvā sarvathā | ubhayathāpi tadvyavahārahāniprasaṅgāt | evaṁ vaidharmyadṛṣṭāntasya hetuvyatirekasya ca vikalpādeva pratipattiḥ | tṛtīyamapi dūṣaṇamasaṅgatam | vyāpakānupalambhena nirdoṣeṇa sattvasya kṣaṇikatvena vyāpteravyāhatatvāt | tadayaṁ vyāpakānupalambho'kṣaṇikasyāsattvam sattvasya tato vyatirekaṁ kṣaṇikatvena vyāptiṁ va sādhayatyekavyāpārātmakatvāditi sthitam ||
nanu vyāpakānupalabdhiriti yadyanupalabdhimātraṁ tadā na tasya sādhyabuddhijanakatvamavastutvāt | na cānyopalabdhirvyāpakānupalabdhirabhidhātuṁ śakyā bhūtalādivadanyasya kasyacidanupalabdheriti cet | tadasaṅgatam | dharmyupalabdherevānyatrānupalabdhitayā vyavasthāpanāt | yathā hi neha śiṁśapā vṛkṣābhāvādityatra vṛkṣāpekṣayākevalapradeśasya dharmiṇa upalabdhirvṛkṣānupalabdhiḥ | śiṁśapāpekṣayā ca kevalapradeśasya dharmiṇa upalabdhireva rśiśapāyā abhāvopalabdhiriti svabhāvahetuparyavasāyivyāpāro vyāpakānupalambhaḥ | tathā nityasya dharmiṇo vikalpabuddhyavasitasya kramikāritvākramikāritvāpekṣayā kevalagrahaṇādeva kramikāritvākramikāritvānupalambhaḥ | artha kriyāpekṣayā ca kevalapratītirevārthakriyā'yogapratītiriti vyāpakānupalambhāntarādasya na kaścidviśeṣaḥ ||
adhyavasāyāpekṣayā va bāhye'kṣaṇike vastuni vyāpakābhāvād vyāpyābhāvasiddhivyavahāraḥ | adhyavasāyaśca samanantarapratyayabalāyātākāraviśeṣayogādagṛhīte'pi pravartanaśaktirboddhavyaḥ | īdṛśaścādhyavasāyo'smaccitrādvaitasiddhau nirvāhitaḥ | sa cāvisaṁvādī vyavahāraḥ parihartumaśakyaḥ | yad vyāpakaśūnyaṁ tadvayāpyaśūnyamiti | etasyaivārthasyānenāpi krameṇa pratipādanāt | ayaṁ ca nyāyo yathā vastubhūte dharmiṇi tathāvastubhūte'pīti ko viśeṣaḥ | tathā hyekajñānasaṁsargyatra vikalpya eva | yathā ca hariṇaśirasi tenaikajñānasaṁsargi śṛṅgamupalabdhaṁ śaśaśirasyapi tena sahaikajñānasaṁsargitvasaṁbhāvanayaiva śṛṅgaṁ niṣidhyate, tathā nīlādāvapariniṣṭhitanityānityabhāve kramākramau svadharmiṇā sārdhamekajñānasaṁsargiṇau dṛṣṭau, yadi nitye bhavataḥ, nityagrāhijñāne svadharmiṇā nityena sahaiva gṛhyeyātāmiti saṁbhāvanayā ekajñānasaṁsargadvārakameva pratiṣidhyate | kathaṁ punaretasminnityajñāne kramākramayorasphuraṇamiti yāvatā kramākramakroḍīkṛtameva nityaṁ vikalpayāma iti cet | ata eva bādhakāvatāro viparītāropa mantareṇa tasya vaiyarthyāt | kālāntare'pyekarūpatayā nityatvam | kramākramau ca kṣaṇadvaye bhinnarūpatayā | tato nityatvasya kramākramikāryaśakteśca parasparaparihārasthiti lakṣaṇatayā durvāro virodha iti kathaṁ nitye kramākramayorantarbhāvaḥ anantarbhāvācca śuddhanityavikalpena dūrīkṛtakramākramasamāropeṇa kathamullekhaḥ | tataśca pratiyogini nitye'pi vikalpyamāne ekajñāna saṁsargilakṣaṇaprāpte nityopalabdhireva nityaviruddhasyānupalabhyamānasya kramākramasyānupalabdhiḥ | tata eva cārthakriyāśakteranupalabdhiḥ | tasmād vyāpakavivekidharmyupalabdhitayā na vyāpakānupalambhāntarādasya viśeṣaḥ ||
na tvetadavastu dharmitvopayogivastva dhiṣṭhānatvāt pramāṇavyavasthāyā iti cet | kimidaṁ vastvadhiṣṭhānatvaṁ nāma | kiṁ paramparayāpi vastunaḥ sakāśādāgatatvam, atha vastuni kenacidākāreṇa vyavahārakāraṇatvam, vastubhūtadharmipratibaddhatvaṁ vā |
yadyādyaḥ pakṣastadā kramākramasyārthakriyāyāśca vyāptigrahaṇagocaravastupratibaddhatvamasyāpi na kṣīṇam | na dvitīye'pi pakṣe doṣaḥ saṁbhavati, kṣaṇabhaṅgivastusādhanopāyatvādasya | na cāntimo'pi vikalpaḥ kalpyate, tasyaiva nityavikalpasya vastuno dharmibhūtasya kramākramavadbāhyanityopādānaśūnyatvenārthakriyāvad bāhyanityopādānaśūnyatve prasādhanāt | paryudāsavṛttyā buddhisvabhāvabhūtākṣaṇikākāre vastubhūte dharmiṇi pratibaddhatvasaṁbhavāt ||
ayameva nyāyo na vaktā bandhyāsutaścaitanyābhāvādityādau yojyaḥ | etena yathā vṛkṣābhāvādirantarbhāvayituṁ śakyate na tathāyamiti trilocano'pi nirastaḥ ||
na ca kramādyabhāvastrayīṁ doṣajātiṁ nātikrāmati, abhāvadharmatve'pi āśrayāsiddhidoṣaparihārāt | yattvanena pramāṇāntarānnityānāmasattvasiddhau kramādivirahasyābhāvadharmatā sidhyatītyuktam, tadvālasyāpi durabhidhānam | nityo hi dharmī | asattvaṁ sādhyam | kramikāryakāritvākramikāryakāritvaviraho hetuḥ | asya cābhāvadharmatvaṁ nāma asattvalakṣaṇasvasādhyāvinābhāvitvamucyate | tacca kramākrameṇa sattvasya vyāptisiddhau sattvasya vyāpyasyābhāvena kramākramasya vyāpakasya viraho vyāptaḥ sidhyatītyabhāvadharmatvaṁ prāgeva vidhyorvyāptisādhanāt pratyakṣādanumānādekasmādvā pramāṇāntarāt siddhamiti netaretarāśrayadoṣaḥ |
na ca sattāyāmivāsattāyāmapi tulyaḥ prasaṅgo bhinnanyāyatvāt | vastubhūtaṁ hi tatra sādhyaṁ sādhanaṁ ca | tayordharmyapi vastveva yujyate | vastunastu pratyakṣānumānābhyāmeva siddhiḥ | tayorabhāve niyamenāśrayāsiddhiriti yuktam | asattāsādhane tvavastudharmo heturavastu vikalpamātrasiddhe dharmiṇi nāśrayāsiddhidoṣeṇa dūṣayituṁ śakyaḥ | tathā akṣaṇikasya kramayaugapadyābhyāmarthakriyāvirodhaḥ sidhyatyeva | tathā vikalpādevākṣaṇiko virodhī siddhaḥ | vikalpollikhita ścāsya svabhāvo nāpara ityapi vyavahartavyam | anyathā tadanuvādena kramākramādirahitatvādiniṣedhādikamayuktam, tatsvarūpasyānullekhādanyasyollekhā dityakṣaṇikaśaśaviṣāṇādiśabdānuccāraṇaprasaṅgaḥ | asti ca | ato yathā pramāṇābhāve'pi vikalpasiddhasya bandhyāsutādeḥ saundaryādiniṣedho'nurūpastathā vikalpopanītasyaivākṣaṇikarūpasya tata eva pratyanīkākāreṇa saha virodhavyavasthāyāṁ kīdṛśo doṣaḥ syāt | yadi cākṣaṇikānubhavābhāvād virodhapratiṣedhastarhi bandhyāputrādyanubhavābhāvādeva saundaryādiniṣedho'pi mā bhūt ||
nanvevaṁ virodhasyāpāramārthikatvam | taddvāreṇa kṣaṇabhaṅgasiddhirapyapāramārthikī syāditi cet | na hi virodho nāma vastvantaraṁ kiñcidubhayakoṭidattapādasaṁbandhābhidhānamiṣyate asmābhirūpapadyate vā yenaikasaṁbandhino vastutvābhāve'pāramārthikaṁ syāt | yathā tviṣyate tathā pāramārthika eva | viruddhābhimatayoranyo'nyasvarūparihāramātraṁ virodhārthaḥ| sa ca bhāvābhāvayoḥ pāramārthika eva | na bhāvo'bhāvarūpamāviśati, nāpyabhāvo bhāvarūpaṁ praviśatīti yo'yamanayorasaṁkaraniyamaḥ sa eva pāramārthiko virodhaḥ | kālāntaraikarūpatayā hi nityatvam | kramākramau kṣaṇadvaye'pi bhinnarūpatayā | tato nityatvakramākramikāryakāritvayorbhāvābhāvavad virodho'styeva ||
nanu nityatvaṁ kramayaugapadyavattvaṁ ca viruddhau dharmau vidhūya nāparo virodho nāma, kasya bāstavatvamiti cet | na | na hi dharmāntarasya saṁbhavena virodhasya pāramārthikatvaṁ brūmaḥ | kiṁ tu viruddhayordharmayoḥ sadbhāve | anyathā virodhanāmadharmāntarasaṁbhave'pi yadi na viruddhau dharmau kva pāramārthikavirodhasaṁbhavaḥ | viruddhauceddhamau tāvataiva tāttviko virodhavyavahāraḥ kimapareṇa pratijñāmātrasiddhena virodhanāmnā vastvantareṇa |
tadayaṁ pūrvapakṣasaṁkṣepaḥ
nityaṁ nāsti na vā pratītiviṣayastenāśrayāsiddhatā
hetoḥ svānubhavasya ca kṣatirataḥ kṣiptaḥ sapakṣo'pi ca |
śanyaśya dvitayena sidhyati na cāsattā'pi sattā yathā
no nityena virodhasiddhirasatā śakyā kramāderapi || iti ||
atra siddhāntasaṁkṣepaḥ
dharmasya kasyacidavastuni mānasiddhā
bādhāvidhivyavahṛtiḥ kimihāsti no vā |
kvāpyasti cet kathamiyanti na dūṣaṇāni
nāstyeva cet svavacanapratirodhasiddhiḥ ||
tadevaṁ nityaṁ na kramikāryakāritvākramikāryakāritvayogīti paramārthaḥ | tataśca sattāyuktamapi naiveti paramārthaḥ | tataśca kṣaṇikākṣaṇikaparihāreṇa rāśyantarābhāvādakṣaṇikānnivartamānamidaṁ sattvaṁ kṣaṇika eva viśrāmyattena vyāptaṁ sidhyatīti sattvāt kṣaṇikatvasiddhiravirodhinī ||
prakṛtiḥ sarvadharmāṇāṁ yadbodhānmuktiriṣyate |
sa eva tīrthyanirmāthī kṣaṇabhaṅgaḥ prasādhitaḥ ||
iti kṛtiriyaṁ ratnakīrteḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5083