The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
atha pañcatriṁśaḥ paṭalavisaraḥ |
atha khalu bhagavāṁ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya tathāgatamahāmudrākośasañcodanī nāma samādhiṁ samāpadyate sma | samanantarasamāpannasya bhagavataḥ śākyamune ūrṇākośānmahāraśmirniścacāra | anekaraśmikoṭīnayutaśatasahasrasaṅkhyeyaparivārāḥ sā raśmijālā anekāṁ buddhakṣetrānavabhāsayitvā sarvabuddhāṁ sañcodya punarapi bhagavataḥ śākyamuneḥ ūrṇākośe'ntarhitā ||
samanantarasañcoditāśca sarve buddhā bhagavantaḥ gaganasvabhāvāṁ samādhiṁ samāpadya śuddhāvāsopari gaganatale pratyaṣṭhāt ||
atha bhagavāṁ śākyamuniḥ sarvabuddhānabhyarcya mañjuśriyaṁ kumārabhūtamāmantrayate sma | śṛṇu mañjuśrī ! mudrākośapaṭalavidhānaṁ bhaviṣyasarvabuddhairadhiṣṭhitam ||
atha mañjuśrīḥ kumārabhūto bhagavataścaraṇayornipatya sarvabuddhāṁ praṇamya bhagavantaṁ śākyamuniṁ tathāgatametadavocat | tat sādhu bhagavāṁ nirdiśatu sarvatathāgatamudrākośapaṭalaṁ paramaguhyatamaṁ yasyedānīṁ kālaṁ manyase tad bhaviṣyati | bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārtthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca sarvasattvānāṁ sukhodayaṁ bhaviṣyati sukhavipākam ||
atha bhagavāṁ śākyamuniḥ adhyeṣato bhagavatā mañjuśriyā kumārabhūtena sarvabuddhānavalokya sarvasattvāṁ samanvāhṛtya sarvabodhisattvāṁ samprahṛṣya sarvapratyekabuddhāryaśrāvakāṁ samprasāntya sarvamantramantrārtthodyuktamānasāṁ samudyujya sarvaduṣṭāṁ nivārya sarvabhītāṁ samāśvāsya sarvavyasanasthāṁ kṣeme śive nirvāṇe pratiṣṭhāpya sarvaduḥkhitānāṁ sukhārtthāya mudrāpaṭalavidhānaṁ bhāṣate sma ||
śṛṇu kumāra ! mañjuśrī ! vakṣye'haṁ paṭalamudritām |
ādau pañcaśikhā bhavati mahāmudrā tu sā matā ||
triśikhaṁ dvitīyaṁ vindyā tṛtīyaṁ ekacīrakam |
caturthaṁ utpalamityāhuḥ sambuddhāḥ dvipadottamāḥ ||
pañcamaḥ svastiko dṛṣṭaḥ ṣaṣṭho dhvaja ucyate |
saptamaṁ pūrṇamityāhuḥ mantrajñānasuśobhanāḥ ||
aṣṭamaṁ yaṣṭinirdiṣṭā lokanāthairjitāribhiḥ |
navamaṁ chatranirdiṣṭaṁ daśamaṁ śaktirucyate ||
ekādaśaṁ tu sambuddhā sampuṭaṁ tu samādiśet |
dvādaśaṁ pharamityukto trayodaśaṁ tu gadastathā ||
caturdaśaṁ khaḍganirdiṣṭā ghaṭā pañcādaśastathā |
ṣoḍaśaḥ pāśamityuktaḥ aṅkuśaḥ saptadaśaḥ smṛtaḥ ||
aṣṭādaśaṁ bhadrapīṭhaṁ tu ūnaviṁśatipīṭhakam |
viṁśanmayūrāsanaḥ prokto ekaviṁśastu paṭṭiśam ||
ekaliṅga dviviṁśaṁ tu dviliṅgo viṁśasatrikam |
caturviṁśastathā mālā pañcaviṁśa dhanustathā ||
viṁśatṣaṣṭādhikaṁ proktaṁ nārāce tu prakalpitā |
saptāviṁśatimityāhuḥ samaliṅge pravarttitā ||
aṣṭāviṁśastathā śūlaḥ ūnatriṁśaśca mudgaraḥ |
tomaraṁ triṁśamityāhuḥ ekatriṁśaṁ tu dakṣiṇam ||
dvātriṁśat tathā vaktraḥ trayastriṁśat paṭamucyate |
catustriṁśastathā kumbhaḥ pañcatriṁśe tu khakharam ||
kalaśaṁ ṣaṭtriṁśatiḥ prokto saptatriṁśe tu mauśalam |
aṣṭatriṁśe tu paryaṅkaḥ ūnacatvāriṁśat paṭaham ||
catvāriṁśatimityāhuḥ dharmaśaṅkhamudāhṛtam |
catvāriṁśaṁ sa ekaṁ ca śaṅkalā parikīrtitā ||
dvitīyā bahumatā proktā tṛtīyā samanorathā |
caturtthī jananī dṛṣṭā prajñāpāramitā mitā ||
pañcamaṁ pātramityāhuḥ sambuddhā dvipadottamāḥ |
toraṇaṁ ṣaṣṭhamityuktaḥ saptamaṁ tu sutoraṇam ||
aṣṭamaṁ ghoṣanirdiṣṭaḥ japaśabdo navamaḥ punaḥ |
pañcāśad bherimityuktā dharmabheriṁ tu sādhikā ||
dvipañcāśad gajamityāhuḥ varahastatrikastathā |
catuḥpañcāśamiti jñeyaṁ mudrā tadgatacāriṇī ||
pañcamaṁ ketumityāhuḥ ṣaṣṭhaṁ cāśaśarastathā |
saptamaṁ paraśunirdiṣṭaṁ aṣṭamaṁ lokapūjitā ||
ūnaṣaṣṭistathā jñeyā bhiṇḍipālaṁ samāsataḥ |
ṣaṣṭiścaiva bhavedyuktā lāṅgalaṁ tu samāsataḥ ||
ekapaṣṭistataḥ padmaḥ dviṣaṣṭiḥ vajramucyate |
triṣaṣṭiḥ kathitaṁ loke dharmacakraṁ pravarttitam ||
catuḥṣaṣṭistathā jñeyaḥ puṇḍarīkaṁ samāsataḥ |
pañcaṣaṣṭistathā vindyād varadaṁ mudramuttamam ||
ṣaṭṣaṣṭi tathā vadhvā vajramudrā tu kīrttitā |
saptaṣaṣṭistathā loke kuntamāhurmanīṣiṇaḥ ||
aṣṭaṣaṣṭistathā kuryād vajramaṇḍalamudāhṛtam |
ūnasaptatimevaṁ syāt śataghneti prakīrtitā ||
tataḥ saptatikaṁ vindyānnādāmudraṁ samāsataḥ |
ekasaptatimityāhurvimānaṁ mudravaraṁ śubham ||
dvisaptatyā samāsena syandanaṁ sa ihocyate |
śayanaṁ lokanāthānāṁ trisaptānyā samāsataḥ ||
pañcasaptatirākhyātaścatuḥsaptatikastathā |
ardhacandraṁ ca vīṇā ca ubhau mudrāvudāhṛtau ||
ṣaṭsaptatimaṁ loke mudrā padmālayā bhavet |
saptasaptatimaḥ śreṣṭhaḥ mudrā kuvalayodbhavā ||
aṣṭasaptatimaṁ mudrā namaskāreti udāhṛtā |
navamaṁ navatisaṅkhyā tu ubhau mudrau śubhottamau ||
sampuṭaṁ yamalamudrā ca saṅkhyā navatimaṁ bhavet |
ekanavatimityāhuḥ puṣpamudrā udāhṛtāḥ ||
dvitīyā valayamudrā tu tṛtīyā dhūpayet sadā |
caturtthā gandhamudrā tu pañcamī dīpanā smṛtā ||
ṣaṣṭhyā sādhanaṁ vindyāt saptamyā āsane smṛtā |
aṣṭamamāhvānanaṁ proktaṁ navamaṁ tu visarjanam ||
śatapūrṇastathā vindyāt mudrāṁ sarvakarmikām |
sādhikaṁ śatamityāhurmahāmudrā iti smṛtāḥ ||
uṣṇīṣaṁ lokanāthānāṁ cakravarti sadā guroḥ |
taṁ mudraṁ prathamataḥ proktā dvitīyā sitamudbhavā ||
tṛtīyā mūlamudrā tu mañjughoṣasya dṛśyate |
caturtthī dharmakośasthā dharmamudreti lakṣyate ||
pañcamī saṅghamityāhurmahāmudrāpi sā bhavet |
ṣaṣṭhī tu bhūtaśamanī pratyekārhamudbhavā ||
saptamī bodhisattvānāṁ daśamī tu praveśinām |
mudrā padmamāleti mahāmudrāṁ tu tāṁ viduḥ ||
varadā sarvamudrāṇāṁ mantrāṇāṁ ca salaukikām |
mahāprabhāvāṁ mahāśreṣṭhāṁ jyeṣṭhāṁ trailokyapūjitām ||
aṣṭamīṁ samprayuñjīta mudrā tribhuvanālayām |
mudrāṇāṁ kathitā saṅkhayā asmiṁ tantre mahodbhavā ||
śatameka tathā cāṣṭaṁ saṅkhyāmudreṣu kalpitā |
etatpramāṇaṁ tu sambuddhaiḥ purā gītaṁ mahītale ||
nirnaṣṭe śāsane śāstuḥ pracariṣyati dehinām |
ādau tāvat kare nyastamubhayāgrāṁ kare sthitau ||
anyonyāṅgulimāveṣṭya sanmiśrāṁ ca punastataḥ |
ubhau karau samāyuktau pañcacūlāsucihnitau ||
viparyastastatasteṣāmaṅgulīnāṁ tu agrataḥ |
mudrā pañcaśikhā jñeyā pañcacīrakameva tu ||
mahāmudreti vikhyātā bodhisattvaśirastathā |
mahāprabhāvo mudro'yaṁ prayuktaḥ sarvakarmikaḥ ||
mañjuśriyasya mantreṇa hṛdayairvāpi yojayet |
keśinyā caiva mantreṇa mūlamantreṇa vā sadā ||
yojayed vidhidṛṣṭena sarvamantreṣu vā punaḥ |
kuryāt sarvāṇi karmāṇi avandhyedaṁ vacanaṁ muneḥ ||
tathaiva hastau vinyastau kuryāt tatkarasampuṭam |
tatraiva triśikhaṁ kuryādaṅgulībhirvimiśritaiḥ ||
ubhau hastau tu yadāṅguṣṭhau śūnyākārau tu niśritau |
madhyamānāmikaṁ caiva viparītākāraveṇikau ||
etat tat triśikhaṁ jñeyaṁ tricīrākāra iti punaḥ |
eṣā mudrā mahāmudrā mañjughoṣasya dhīmataḥ ||
kuryāt sarvāṇi karmāṇi vidhidṛṣṭāni yāni vai |
mañjuśriyasya ye mantrāsteṣu sarveṣu yojayet ||
kṣipraṁ sādhayate hyarthāṁ jāpibhirjanmanīṣitam |
tadeva hastau vinyastau kuryādekaśikhaṁ tathā ||
madhyamāṅgulisaṁśliṣṭau bhavedekaśikhā dhruvam |
eṣā mudrā mahāmudrā sambuddhaistu prakāśitā ||
mantrā kumārasanyastā ye cānye'pi salaukikā |
siddhyante'nena yuktāstu kṣiprakarmaprasādhikā ||
anena sādhyāstathā mantrā uttamā jinabhāṣitā |
kṣipraṁ sādhayate hyarthāṁ vidhidṛṣṭena karmaṇā ||
tadeva karasaṁyuktau vinyastaṁ aṅgulīcitam |
ubhau tarjanya saṅkocya sūcyādañjalisādṛśam ||
vinyastāṅguṣṭhayugale madhyāṅgulyau prasāritau |
anāmikāṁ veṣṭayitvā tu utpaleti udāhṛtam ||
eṣā bodhisattvasya mūlamantreti lakṣyate |
tadeva sarvaṁ yat karma nirdiṣṭaṁ pañcacīrake ||
sarvaṁ tat kuryāt kṣipraṁ utpalena tu sādhayet |
eṣā varadā mudrā kṣiprabhogaprasādhakā ||
saṁyuktā mūlamantreṇa kṣipramarthakaro bhavet |
ubhau karau tathā yuktau kuryāduttānakau sadā ||
tadeva sampuṭaṁ kṛtvādaṅgulībhiḥ samantataḥ |
vinyastaṁ śobhanākāraṁ svastikākārasambhavam ||
madhyamāṅgulimadhye tu kanyasī tu samā bhavet |
aṅguṣṭhayugalavinyastaṁ mudrā svastikamucyate ||
eṣā sarvārthakarī mudrā śāntikarme prayujyate |
hṛdayaiḥ ṣaḍakṣarairyuktā sarvakarmāṁ karoti vai ||
tadeva hastau sammiśra anyonyāṅgulimiśritam |
pūrṇamudreti mityāhurgatijñānaviśeṣagāḥ ||
ākośādañjaliṁ kṛtvā viralaṁ ca samantataḥ |
pūrṇamudreti sambuddhāḥ kathayāmāsa jāpinām ||
eṣā sarvaśamanī duḥkhadāridraduḥkhitām |
dhanāḍhyaṁ kurute kṣipraṁ mūlamantrasacoditā ||
aparaṁ mudramityāhuḥ lokajñānasuceṣṭitāḥ |
ubhau hastau tathā kṛtvā vāmatarjanimāśritam ||
dakṣiṇaṁ tu karaṁ kṛtvā tasya maṅgulitasthitam |
tarjanyā madhyamā caiva visṛte dhvajamucyate ||
dhvajamudrā iti khyātā ucchritā śakradhāraṇī |
anayā mudrayā kuryād balihomādikaṁ kramam ||
sarvakarmakarā hyeṣā mūlamantrapracoditā |
tadeva hastau vinyastau aṅgulīkārasampuṭau ||
sampuṭā sā bhavenmudrā sarvavighnapranāśanī |
krameṇa kurute karma mantrajñānasamoditā ||
vidhidṛṣṭena mantrā vai kṣipramarthaprasādhikā |
mantrairmañjughoṣasya hṛdayasthānasamudbhavaiḥ ||
saṁyuktā kurute karmāṁ aśeṣāṁ lokacihnitām |
tadeva hastau vinyastau vāmahastaupari sthitam ||
dakṣiṇaṁ tarjanīṁ gṛhya vāmaṁ tarjanimucchritā |
eṣā yaṣṭiriti khyātā mudrā śakranivāraṇī ||
sarvāṁ samayate vighnāṁ dāruṇānatibhairavām |
sarvaduṣṭavadhārthāya nirdiṣṭā mantrajāpinām ||
mūlamantrasamopetā kṣipramarthakarā bhavet |
tadeva hastaṁ vinyastaṁ yaṣṭyākārasamucchritam ||
dakṣiṇaṁ tu karaṁ kṛtvā visṛtaṁ chatramucyate |
anena mudrayā kuryādātmarakṣaṁ tu mūrddhitaḥ ||
sarvamantraistu kurvīta karma rakṣābhidhāyakam |
śatrūṇāṁ chādayed vaktraṁ stambhayedvā manīṣitam ||
yathābhirucitāṁ duṣṭāṁ kārayedvā samānuṣām |
naśyante sarvavighnā vai dṛṣṭvā mudrāṁ sacchatrakām |
tadeva hastau kurvīta vinyastākāraśobhanam |
aṅguṣṭhāgrayuktaṁ tu madhyamāṅgulisāritam ||
anāmikākuñcitāgraṁ tu madhyaparve tu madhyamam |
tadeva śaktinirdiṣṭā sarvaduṣṭanivāraṇī ||
kathitā lokanāthaistu rakṣā sagrahanāśanī |
vinyastā krodharājena yamāntena tu roṣiṇā ||
kuryāt kṣiprataraṁ loke dāruṇaṁ pāpamudbhavam |
prāṇoparodhinaṁ karma sarvabuddhaistu varjitam ||
na kuryāt karmamevaṁ tu niṣiddhaṁ lokamuttamaiḥ |
ataḥ sarvagatairmantraiḥ yojayecchaktimuttamam ||
laukikā ye ca mantrā vai tathaiva jinabhāṣitā |
tāṁ prayuñjīta mudre'smiṁ śaktinā susamāhitaḥ ||
dṛṣṭvā mudravaraṁ ghoraṁ naśyante sarvanairṛtā |
piśācāstārakapretā pūtanā saha mātarā ||
bālāgrahavirūpākṣa bālakānāṁ prapīḍanā |
naśyante sarvaduṣṭā vai ye kecit krūrakarmiṇāḥ ||
tadeva hastaṁ vinyastaṁ śaktikākārasambhavam |
viparītasampuṭākāraṁ anyonyāṅgulimiśritam ||
tadeva sampuṭamityāhuḥ sambuddhā vigatadviṣaḥ |
anena kārayet karma mantreṇaikākṣareṇa tu ||
pithayet sarvavidiśāṁ kṛtsnāṁ diśābandhaṁ taducyate |
eṣa mudrā mahārakṣā sampuṭīkṛtya tiṣṭhati ||
naśyante sarvaduṣṭā vai ye cānye ahitāni vai |
dehaṁ rakṣayate sarvaṁ parivāraṁ cāpi gocare ||
aśeṣaṁ rakṣate cakraṁ yatra jāpī vaset sadā |
na tasya pātakaṁ kiñcit ahitaṁ cāpi sambhavet ||
kṣemaṁ subhikṣamārogyaṁ paracakrabhayaṁ kutaḥ |
ubhau karau samāśliṣya viparītaṁ tu kārayet ||
dakṣiṇaṁ tu adhaḥ kṛtvā vāmamuttānakaḥ sahā |
anyonyamiśritau hyetau pharamityāhurjinottamāḥ ||
nivārayati duṣṭānāmarīṇāṁ pāpasambhavam |
upahṛtyākṣarairyuktā riddhi + + ++ + + + + ||
ekavarṇakaiḥ sa mantrairyuktaḥ kṣipramartthakaro hyayam |
vicitrārtthāṁ kurute karmāṁ arisambhavapāpakām ||
bhogināṁ viṣanāśaṁ ca mūlamantraprayuktikā |
anyāṁ vā yuktikṛtāṁ doṣāṁ nirnāśayati dehinām ||
eṣa mudravaraḥ proktaḥ sambuddhairdvipadottamaiḥ |
tadeva hastau vinyastau saṁśliṣṭāvaṅgulībhi tat ||
gadākāraṁ tadā kuryānmūlenāpi veṣṭitam |
ubhayoraṅguṣṭhayormadhye kanyasībhi suveṣṭitam ||
ṣaḍbhiraṅgulibhiḥ kuryāt śūnyākāraṁ suśobhanam |
etanmudrā gadaḥ proktā sarvadānavanāśanī ||
daityā ca duṣṭacittāśca saumyacittā tu darśane |
naśyante udyate mudre gade vāpi supūjite ||
mūlamantraprayuktāstu kṣipramartthakarī śivā |
tathaiva khaḍganirdiṣṭā anāmikāgraiḥ sukocitaiḥ ||
tathaiva hastau kurvīta prasāritāgraṁ tu kuñcitam |
śarāvākārasamau kṛtvā aṅgulībhiḥ samantataḥ ||
ghaṇṭāṁ tāṁ vidurbuddhāḥ prakāśayāmāsa dehinām |
tadeva hastau sammiśrā ubhau badhvā tu sampuṭam ||
anyonyaṁ miśrayitvā vai madhyamāṅgulibhistathā |
kuryāttanmaṇḍalākāraṁ pāśākāraṁ tu ta bhavet ||
tarjanīti tato nyastaṁ madhyaparvā sumiśritaiḥ |
eṣa pāśamiti khyātaḥ mudro'yaṁ buddhanirmitaḥ ||
vineyārtthaṁ tu sattvā bandhamukto'tidāruṇam |
ye ca duṣṭā grahāḥ krūrā ye vai sarvarākṣasāḥ ||
īṣit pracoditā hyeṣā badhnātīha samātarām |
bandha bandhetyadā hyuktā badhnātīha saśakratām ||
kiṁ punarmānuṣe loke kravyādāṁ piśitāśinām |
tadeva hastau vinyastau ubhau kṛtvā tu tatsamau ||
vāmapāṇopari nyastaṁ dakṣiṇaṁ tu karaṁ tathā |
tadeva aṅkuśākāraṁ madhyamāṅgulitarjanī ||
madhyamaṁ parvamāśliṣya tarjanī kārayedaṅkuśam |
mūlamantraprayukto'yamaṅkuśo'yaṁ pracoditaḥ ||
kṣipraṁ kārayate karmāṁ jāpibhirjanmanīṣitam |
ānayet kṣipra devendrāṁ brahmādyāṁ saśakrakām ||
prayukto mudravaraḥ śreṣṭhaḥ aṅkuśākarṣaṇaṁ śubhaḥ |
tadeva hastau sammiśraviparītākārapiṇḍikam ||
madhyamānāmikau nāmya aṅgulyau vāmakarāsṛtau |
tarjanī kanyasāṁ cāpi ubhau tarjanyadakṣiṇā ||
dakṣiṇā hastanirdiṣṭā madhyamānāmikanāmitau |
viparyasta tato nyastaṁ śliṣṭau aṅguṣṭhakāritau ||
tadreva bhadrapīṭhaṁ tu kathitā mudravarā śubhā |
āsanaṁ sarvabuddhānāṁ kruddhaśakranivāraṇam ||
yojitā sarvamantraistu jināgrāṇāṁ kulasambhavaiḥ |
sthāpitā sarvabuddhānāṁ bodhisattvāṁ maharddhikām ||
sadevakaṁ ca lokaṁ vai sarvā niścalakārikā |
tadeva bhadrapīṭhaṁ tu madhyamāṅgulimāśritām ||
uparisthānavinyastau madhyānāmiti śāritau |
tadeva pīṭhanirdiṣṭā munisiṁhairjitāribhiḥ ||
ubhau hastau tathonmiśra aṅgulībhirviveṣṭayet |
tato veṇisamādhaśca kanyasāṅgulisūcikām ||
saṅkocya madhyamataḥ kṣipraṁ padmapatrāyatodbhavām |
ubhayoraṅguṣṭhayonmiśraḥ sthāpayet sthitakaṁ sadā ||
etanmayūrāsanaṁ proktaṁ sambuddhairvigatadviṣaiḥ |
etad bodhisattvasya mañjughoṣasya dhīmataḥ ||
āsanaṁ munivarairhyukto bālakrīḍanakaṁ sadā |
mahāprabhāvā iyaṁ mudrā purā hyuktā svayambhubhiḥ ||
karoti karmavaicitryaṁ mañjumantrapracoditā |
vināśayati duṣṭānāṁ kravyādā piśitāśinā ||
paripūrṇaṁ tathā viṁśanmudrāṇāṁ tu mataḥ param |
kathitā lokamukhyaistu sambuddhairdvipadottamaiḥ ||
ataḥ paraṁ pravakṣyāmi mudrāṇāṁ vidhisambhavam |
karaiḥ śubhaistathā śuddhaiḥ nirmalairjalaśaucitaiḥ ||
śvetacandanakarpūraiḥ kuṅkumairjalamiśritaiḥ |
bahubhirgandhaviśeṣaistu upaspṛśyānilaśoṣitaiḥ ||
śucibhiḥ karairabhyaṅgairaṅkuśaiścāpi adahulaiḥ |
tadeva mudrāṁ bandhīyād bandyādyāṁ dvipadottamām ||
śālaṁ saṅkusumaṁ caiva amitābhaṁ ratnaketunam |
amitāyurjñānaviniścayendraṁ lokanāthaṁ divaṅkaram ||
kṣemaṁ lokanāthaṁ ca sunetraṁ dharmaketunam |
prabhāmālīti vikhyātaṁ jyeṣṭhaṁ śreṣṭhamitottamam ||
eteṣāmanyataraṁ buddhaṁ vanditvā dvipadottamam |
śucirbhūtvā śucisthāne bandhenmudrāṁ japāntike ||
ācāryāṁ tu yaṁ dṛṣṭvā sandehārthaṁ vimucyate |
taṁ tathācārasampanno bandhenmudrāṁ yathāsukham ||
saṁśodhya ca viviktaṁ vai kṛtvā sthānābhimantritam |
na kruddho na cocchiṣṭo na cākruṣṭo pareṇa tu ||
nāṅgāre na bhasmanirmadhye bandhenmudrāṁ kadācana |
na saktaḥ paradāreṣu paradravyeṣu vai tadā ||
na sthito na nipannaśca bandhenmudrāṁ sukhodayām |
na dakṣiṇāmukhamāsthāya nāpi paścānmukhotthitaḥ ||
na cordhve nāpyadhaścaiva mudrābandhaṁ tu kārayet |
udaṅmukhaḥ pūrvataścāpi vidiśeṣveteṣu teṣu vai ||
bandhayenmudramantrajñaḥ mantraṁ smṛtvā tu cakriṇam |
eṣā vidhimataḥ śreṣṭhā sarvamudreṣu bandhane ||
ata ūrdhvaṁ pravakṣyāmi mudrā sādhikaviṁśamam |
ubhau karau samāyuktau kuryādaṅgulimiśritau ||
madhyamaṁ tu tataḥ śūnyaṁ aṅgulībhiḥ samādiśet |
madhyaparvavidhinyastaṁ śūnyāgraṁ kanyasībhitam ||
kārayennityamantrajño aṅguṣṭhau kuñcitāśritau |
triśūcyākārasaṁyuktau paṭṭiśaṁ vidurbudhāḥ ||
eṣa mudravaraḥ kṣipraṁ paramantrāṁsi cchindire |
paramudrāṁ tathā bhindyāt duṣṭasattvaniyojitā ||
trāśayet sarvabhūtānāṁ grahamātarapūtanām |
karoti karmavaicitryaṁ kṣipramānayate śivam ||
rudreṇa bhāṣitā ye mantrā viṣṇunā brahmaṇā svayam |
tāṁ viccheda mantrajño vidhidṛṣṭena karmaṇā ||
mudreṇānenaiva yuktena paṭṭiśena mahātmanā |
mantreṇa caiva yuktastho jinavaktrasamudbhavaiḥ ||
karoti karmavaicitryaṁ chedabhedakriyāṁ tathā |
parasattvakṛtāṁ duṣṭā nāśayet tāmaśeṣataḥ ||
tadeva hastau saṁveṣṭya madhyānāmikamucchritau ||
ubhau karau samāyuktau liṅgākārasamudbhavau ||
caturaṅgulasaṁyukta liṅgamudramiti matam |
maheśvaro devaputro vai ātmamantraṁ ca mudriṇam ||
kathayāmāsa tantre vai ākṛṣṭau muninā purā |
anyeṣāṁ cātmano mantrāṁ mudrāṁ caiva savistarām ||
prakāśayāmāsa ākṛṣṭaḥ samaye'smiṁ kalpamuttame |
etanmudravaraṁ hyagraṁ laukikeṣu prakatthyate ||
yāvanti kecinmantrā vai rudraproktā mahītale |
teṣāmadhipatirhyagro mudro'yamekaliṅgitaḥ ||
bodhisattvaprabhāvena mañjughoṣasya dhīmataḥ |
ānīto maṇḍale + + nauma karmaprasādhakaḥ ||
yāvanti kecid duṣṭā vai paryaṭante mahītale |
grahāḥ kravyādapiśitāśca mātarāḥ kaṭapūtanā ||
teṣāṁ nivāraṇārthāya rudravighnakṛteṣu vai |
punaretanmudravaraṁ hyuktaṁ balikarmeṣu vai niśā ||
karoti sarvakarmāṁ vā buddhādhiṣṭhānaṛdhyayā |
tathaiva tadvidhaṁ kṛtvā dviliṅgasamudāhṛtaḥ ||
tathaiva mālamaṅgulyai sa mālā parikīrtitā |
tadeva mālāṁ saṅkocya sampuṭākārasambhavam ||
tarjanyāvubhau śliṣya kuryāddhanusannibham |
aṅguṣṭhau pīḍayenmuṣṭau dhanurmudrā sa lakṣyate ||
tadevamaṅkuliṁ kuryād dakṣiṇākaranisṛtā |
vāmaṁ tarjanīṁ muṣṭau niṣpīḍyante tu parvaṇi ||
nārācaṁ mudramityuktaḥ samaliṅgaṁ punarvade |
ubhau hastau tataḥ kṛtvā anyonyā sṛtapiṇḍitau ||
dakṣiṇākaramaṅguṣṭhaṁ ucchritāṁ liṅgasambhavam |
samaliṅgaṁ taṁ viduḥ kalpe śāsane'smiṁ viśāradāḥ ||
tadeva hastau ubhau kṛtvā anyonyāsṛtamaṅgulam |
ubhau tarjanya saṁyojya śūlākāraṁ tu kārayet ||
etacchūlamiti proktaṁ sattvaduṣṭānuśāsanam |
tadeva hastau nisṛtya muṣṭiṁ badhvā ubhau punaḥ ||
aṅguṣṭhau sthitakāṁ kṛtvā mudgaraṁ samudāhṛtam |
tadeva mudgaramīṣaccālayet karasampuṭe ||
tomaraṁ kathitaṁ hyagraṁ mudraṁ śakranāśanam |
utpalaṁ tu tato badhvā anāmikāṅgulibhistadā ||
adhastādaṅguṣṭhayormadhye vinyastaṁ cāpradarśitam |
eta daṁṣṭramiti proktaṁ vivṛte vaktramucyate ||
samau kṛtvā tatasteṣāmaṅgulīnāṁ samantataḥ |
ure datvāvasavyaṁ vai kṣipet tvā paṭamucyate ||
ubhau sampuṭau kṛtvā hastau vinyastaśobhanau |
aṅgulīmaṅgulībhiśca anyonyāgraśleṣitau ||
utthitānāmisaṅkocya kumbhamudramudāhṛtam |
tadeva muṣṭi saṁyojya tarjanyau punarucchritau ||
kuryāt khakharākāraṁ veṇikākāramudbhavam |
etanmudraṁ samākhyātaṁ khakharetyarisūdanā ||
tadeva khakhara īpadavanāmyaṁ tu śobhanam |
kuryādaṅguṣṭhavinyastaṁ kalaśaṁ tadihocyate ||
ucchritaṁ tu punaḥ kṛtvā tarjanyānāmisambhavam |
caturbhiraṅgulībhiḥ kuryānmuśalākārasambhavam ||
mudraṁ muśalamityāhuḥ mantrajñānasamanvitā |
tadeva hastau vinyastau madhyamānāmikau adhaḥ ||
upariṣṭāt teṣu vai nityaṁ nyastaṁ dakṣiṇāvāyaveṣṭitam |
saṁveṣṭya aṅguṣṭhayornyastau kanyasā tarjanī tu tām ||
samantāt paryaṅkamākāraṁ mudrāmāhustathāgatā |
etat paryaṅkamudreti khyātaṁ loke samantataḥ ||
anayā mudrayā yukto mantrayuktastathā punaḥ |
sarvairjinamuktaistu vajrābjakulamudbhavaiḥ ||
etairmantraiḥ prayukto'yaṁ sarvakarmakaraṁ śivam |
ye ca mudrāstathā proktā muśalādyāḥ śūlasambhavāḥ ||
sarve vai krodharājasya yamāntasyeha śāsane |
ugrā praharaṇā hyete sattvavaineyanirmitā ||
bodhisattvaprabhāvena ṛddhyā kurvantatastadā |
sarvaṁ vaineyaduṣṭānāṁ kumbhādyā mudrabhāṣitā ||
tadeva hastaṁ vinyastaṁ paṭahākārasambhavam |
ābandhedaṅgulibhiryuktaṁ sarvābhiśca saveṇikām ||
veṇikāṁ kṛtyamaṅguṣṭhaistato nyasya kare punaḥ |
madhye prādeśinī kṛtvā ucchritāgraṁ tu kārayet ||
etat paṭahanirdiṣṭaṁ mudrā duṣṭanivāraṇī |
tadeva hastau vinyastau añjalī suprayojitau ||
ubhau tarjanya saṅkocya kuṇḍalākāraśobhanau |
aṅguṣṭhaṁ te adhaḥ kṛtvā aṅguṣṭhau nāmitau ubhau ||
praviṣṭau madhyapuṭāntasthau śaṅkhaṁ bhavati śobhanam |
etaddharmasaṅkhaṁ vai varamudraṁ prakāśitam ||
mantrairmunivaroktaistu saṁyuktaḥ sarvakārmikaḥ |
karoti karmavaicitryaṁ sarvadaṁṣṭrāviṣabhoginām ||
nirnāśayati sarvāṁstāṁ mūlamantraprayojitā |
śaṅkhamāpūrayejjaptaṁ vidyārājairmaharddhikaiḥ ||
nirviṣo'pi bhavet kṣipraṁ yo janturviṣamūrcchitaḥ |
catvāriṁśati samākhyātā muṁdrā śreṣṭhā maharddhikā ||
ataḥ ūrdhvaṁ pravakṣyāmi mudrālakṣaṇasambhavam |
tadeva hastau vinyastau aṅgulyāgrasaveṇikau ||
bhūyo dāmoṭayed yatnādavasavyaṁ tu kārayet |
adhastāt sarvataḥ kṛtvā śaṅkaleti udāhṛtā ||
eṣā mudravaraśreṣṭhāḥ sarvaduṣṭārtthabandhanī |
mantraistairebhisaṁyuktā munimukhyārtthabhāṣitaiḥ ||
sarvāṁ bandhayate bhūtāṁ grahamātarakaśmalām |
tadeva hastau saṅkocya muktvā veṇi samucchrayet ||
tadeva vidhinā badhvā anyenāṅguṣṭhamadhyayoḥ |
madhyaparve samāśliṣya ubhayāgryaṁ karaṁ punaḥ ||
datvābhimukhaṁ hyagnervahnimantrasuyojitaḥ |
āvāhayecchikhinaṁ home agnikarmeṣu sarvadā ||
kṣipramāhvayate vahniḥ mudreṇānena yojitā |
visarjayedanenaiva mantreṇa tarjanyāgravimiśritaiḥ ||
aṅguṣṭhe nityamāśliṣṭe viśarjyaṁ vahnidaivatam |
mudrā bahumatā hyeṣā agnikarmaprasādhikā ||
āhvānayati devānāṁ yadṛcchaṁ mantrajāpino |
eṣāṁ bahumatā mudrā badhvādhiṣṭhānavarṇinī ||
karoti karmavaicitryaṁ saṁyuktā mantramuttamaiḥ |
tadeva hastau ekasthau sampūrṇāmaṅgulimāśritau ||
kuryādākośamañjalyā ślathaṁ vartulasambhavam |
paripūrṇaṁ tataḥ kṛtvā kuḍmalaṁ padmasambhavam ||
manorathaṁ tu taṁ vindyā mudrāṁ sarvārtthasādhikām |
eṣā mudrā varā śreṣṭhā purā gītā tathāgataiḥ ||
sattvānāṁ hitakāmyārtthaṁ mañjughoṣe niyojitā |
manasā kāṁkṣate sattvo yo hitārtthaṁ manoratham ||
tūrṇaṁ tat sādhayate kṣipraṁ mantrairyuktā maharddhikaiḥ |
eṣā mudrā varā śreṣṭhā manoratheti sa ucyate ||
eṣā mudravarā śreṣṭhā sarvakarmaprasādhikā |
kṣipraṁ sādhayate mantrāṁ dravyāṁ caiva savistarām ||
eṣā municandreṇa candrābhā supravarttitā |
candrā padmakule mantrā tenāyaṁ suprayojitā ||
karoti karmavaicitryaṁ sitavarṇāmṛtasambhavā |
tadeva hastau saṁśuddhau ubhau aṅgulimāśritau ||
ṣaḍbhiraṅgulimāśliṣṭau pustakākārasambhavau |
ucchritau varttulau kṛtvā kanyasāṅguṣṭhakaucitau ||
eṣā mudrā varā proktā prajñāpāramitāmitā |
jananī sarvabuddhānāṁ mokṣārtthaṁ tu niyojitā ||
sādhayet sarvakarmaṁ vai śāntipuṣṭyartthayojitā |
tadeva hastau vinyastau dakṣiṇaṁ vāmatopari ||
kṛtvā nābhideśe vai kolasthaṁ nimnamudbhavam |
ubhau hastau tadāśliṣya sa mudrā pātramucyate ||
pātraṁ jananī mudrau jinamantraiḥ suyojitau |
karoti karmavaicitraṁ yatheṣṭaṁ mantravicakṣaṇaiḥ ||
tadeva hastāvuddhṛtya kuryāt tarjanimucchritau |
madhyamāṅgulimagraṁ tu nāmitaṁ mīṣitoraṇam ||
tadeva ucchritau kṛtvā kathayāmāsa sutoraṇam |
tadeva badhvā tadanyonyaṁ ghoṣanirdiṣṭamaṣṭamam ||
ucchritottamamaṅguṣṭhau japaśabdaṁ vidurbudhāḥ |
tadeva ucchritau hastau aṅgulyāgrau sukuñcitau ||
sarvairaṅgulibhirmuktā viralā keśasambhavā |
bherī taṁ vidurbuddhā dharmabherīti ucchatau ||
tadeva hastatalaṁ ūrdhvaṁ dakṣiṇaṁ vāmatocchatam |
adhastāt kārayitvā tu gajākāraṁ suyojitam ||
dakṣiṇaṁ madhyamāṅgulyāṁ karākāraṁ tu kārayet |
etad gajamudraṁ tu nirdiṣṭaṁ saṁsārapāragaiḥ ||
eṣā mudrā mahāmudrā sambuddhaistu prakāśitā |
karoti karmāṁ sarvāṁstāṁstāmaśeṣāṁ lokapūjitā ||
dakṣiṇaṁ hastamudyamya abhayadattaṁ parikalpayet |
gṛhītvā maṇibandhe tu bāmahastena mudyatam ||
madhyamāṁ tarjanī spṛṣṭvā aṅguṣṭhaṁ madhyato sthitam |
madhyaparvāśritaṁ yuktaṁ varahastaṁ taducyate ||
etanmudravaraṁ śreṣṭhaṁ ādibuddhaistadoditam |
abhayaṁ sarvasattvānāṁ mudrāṁ badhvā dadau japī ||
mantrairmunimatairyuktaḥ kṣipramarthaprasādhakaḥ |
tadeva hastau saṁyuktau sampuṭākāraśobhanau ||
ucchatau madhyamāṅgulyau mudrā tadgatacāriṇī |
tadevamaṅgulibhirveṣṭya aṅguṣṭhau upari sthitau ||
nyasya parvatale nyastaṁ ketumityāhu mudriṇam |
tadeva mūrcchitāgre kaṁ śubho nirdiṣṭamudriṇam ||
ubhau tarjanyasamāyuktau anyonyāgravimiśritau |
saṅkocya parvato'ṅguṣṭhāḥ kanyasīti samucchritau ||
tadeva paraśunirdiṣṭā mudrā sarvārthasādhikā |
saṅkocya punaḥ sarvā vai sā mudrā lokapūjitā ||
tadevamucchrataṁ kuryāt tarjanyāgrasūcikam |
bhiṇḍipālastato mudrā lāṅgalaṁ cakrato gatam ||
tarjanyau vakrataḥ kṛtvā lāṅgalo mudramuttamam |
etat ṣaṣṭimudrāṇāṁ kathitaṁ vidhinā punaḥ ||
sarve te praharaṇā mudrā saṁyuktā mantramīritā |
sarvāṁ vighnakṛtāṁ doṣāṁ grahakūṣmāṇḍamātarām ||
sarvarākṣasamukhyānāṁ bālasarvānutrāsinām |
nirnāśayati sarvāṁstāṁ mudrāṁ praharaṇodbhavām ||
ṣaṣṭimetaṁ tu mudrāṇāṁ lakṣaṇaṁ samudāhṛtam |
ataḥ paraṁ pravakṣyāmi mudrāṇāṁ vidhisambhavam ||
tadeva hastau vinyastau padmākārasamucchritau |
prasāritāṅgulibhiḥ sarvaṁ mudrāṁ padma iti smṛtam ||
eṣā mudravarā khyātā sanyastābjakulodbhavām |
yāvantyabjakule mantrā saṁyuktā taiḥ śubhodayā ||
kṣiprakarmakarā khyātā buddhādhiṣṭhānamudbhavā |
sarvāṁ sādhayate mantrāṁ yāvantyabjakulodayā ||
mudrāṇāṁ padmamudreyaṁ madhyame samudāhṛtā |
ubhau hastau samāyuktau tarjanībhiḥ samucchṛtau ||
madhyamāṅgulibhiryuktaṁ vinyastākārasambhavam |
aṅguṣṭhau nyasya vai tatra madhyamāṅguliparvayoḥ ||
tadeva kathitaṁ vajraṁ kanyasaṁ mudramuttamam |
yāvanti vajrakule mantrā te sādhyānena mudritā ||
siddhyante kṣiprato yuktā vidhinā samprakīrttitā |
saṁyuktaiḥ sādhakaṁ karmaṁ yaḥ sādhyaṁ sādhayet sadā ||
tasya siddhirbhavennityaṁ uttamādhamamadhyamā |
sarve ca laukikā mantrāḥ siddhyante hyavikalpataḥ ||
ubhau hastau samāyuktau madhyamāṅgulimucchritau |
saṅkocyānāmikāṅguṣṭhau kanyasau sūcimāśritau ||
ubhau tarjanisaṁśliṣṭau madhyaparvāgrakuñcitau |
madhyamau sūcisamau nyastau cakrākārasamudbhavau ||
etattu dharmacakraṁ vai mudrarājamihoditaḥ |
dharmarājaistathā hyukto dharmacakraśca varttitum ||
śānticakraṁ tadā vavre municandro'tha saptamaḥ |
trimalāṁ vicchedajāpena mudrarājena yojitā ||
cakriṇyo ye ca uṣṇīṣā locanāvidyamuttamā |
bhrukuṭīpadyakule tārā māmakī cāpi vajriṇe ||
sidhyante dharmacakreṇa mudrārājena yojitā |
samastā laukikā mantrā viṣṇurīśānabhāṣitā ||
tāṁ vicchedadṛṣṭvā vai jāpināṁ mudrasaṁyutām |
etanmudravaraṁ śreṣṭhaṁ dharmadhātuviniḥsṛtam ||
karoti sarvakarmaṁ vai sattvānāṁ ca yathepsitam |
dharmarājena śāntyarthaṁ mudreyaṁ samprabhāṣitam ||
asmiṁ kalpavare śreṣṭhe sarvakarmaprasādhikā |
mudreyaṁ dharmacakreti mañjughoṣasya śāsane ||
agrimaṁ sarvamudrāṇāṁ śāntikarmasu yojayet |
mantribhirlakṣate nityaṁ śivacakrā tu sambhavam ||
tadeva vinyastau hastau sampuṭākāramudbhavau |
ślathakośāyatāṅgulyaḥ ubhau saṅkucitau śubhau ||
puṇḍarīkamiti jñeyaṁ mudrā sarvārthasādhakā |
tadeva hastaṁ nikṣipya tyajya muṣṭyāyatāṅgulim ||
prasāritā karākāraṁ varadaṁ mudramucyate |
ubhau hastau punaḥ kṛtvā aṅgulībhiḥ samantataḥ ||
badhvā ca veṇikākāraṁ mudraiṣā rajjumucyate |
punaḥ prasārayastadekaṁ tu dakṣiṇaṁ karamuttamam ||
kuryāt sūcikākāraṁ madhyatarjanimaṅgulau |
īṣat saṅkucitāgraṁ tu aṅgulīnāṁ natottamam ||
sthitikāṁ kārayet tatra sunyastaṁ tarjanī tu tam |
kuryāt saṁśleṣite tatra anāmikāparvaniśritā ||
mudreyaṁ kuntanirdiṣṭā bahudhā lokanāyakaiḥ |
tadeva hastau vinyastau ubhau tarjanyasūcitau ||
ubhau muṣṭisamaṁ kṛtvā aṅgulībhiḥ samaṁ punaḥ |
tadeva mudrasamākhyātā vajradaṇḍaṁ manīṣibhiḥ ||
tadeva hastau saṁyojya sampuṭākārakāritam |
vinyastāmaṅgulimañjalyamanyonyāśleṣamāśritam ||
ubhau aṅguṣṭhamāśritya śataghnāmudramucyate |
tataḥ kṛtvā dubhau hastau samantānnimnasambhavau ||
añjaliṁ tu tato kṛtvā nādhāyānasasambhavam |
mudreyaṁ bherīti khyātā triṣu loke hitāyibhiḥ ||
santārayati bhūtānāṁ mahāsaṁsārasāgarāt |
tadevāñjalimutsṛjya citrahastatalāvubhau ||
vimānamudramityāhuḥ ūrdhvasattvanayānugāḥ |
tadeva hastau saṅkocya syandanaṁ tadihocyate ||
triyānagamanaṁ śreṣṭhaṁ rato hyukto nutāyibhiḥ |
nayate sarvabhūtānāṁ jāpināṁ mantrasampadām ||
uttamāyānamāśṛtya yayuburddhagataṁ tu tam |
tadeva hastau utsṛjya ubhau kṛtvā punastataḥ ||
kuryāccitratalaṁ śuddhaṁ vedikākārasambhavam |
etanmudravaraṁ śreṣṭhaṁ lokanāthaiḥ supūjitam ||
śayanaṁ sarvabuddhānāṁ jinaputraiḥ samudāhṛtam |
yatrātītāstu sambuddhā śāntiṁ jagmustadāśritā ||
nirvāṇadhātusaṁnyastā yatrārūḍhāśayānugā |
sa eṣā mudramiti khyātā śayanaṁ lokanāyakam ||
tadeva hastau vinyastau saṁśliṣṭyāṅgulibhiḥ samam |
sampuṭākośavinyastaṁ tarjanyekaṁ tu dakṣiṇam ||
kuryād vakrato hyagre ardhacandraṁ sa ucyate |
ubhau hastau punaḥ kṛtvā dakṣiṇāṅguṣṭhamuṣṭitaḥ ||
vāmahastāsṛtauḥ sarvaiḥ aṅgulībhiḥ samocitaiḥ |
badhvā muṣṭi karāgre tu dakṣiṇāṅguṣṭhamiśritaḥ ||
taṁ dakṣiṇaireva samāyuktairaṅgulībhiḥ puṭīkṛtaiḥ |
kanyasāṁ visṛtāṁ kṛtvā vīṇamudrā udāhṛtā ||
ubhau hastau punaḥ kṛtvā ākāśau viralāṅgulau |
ubhāvaṅguṣṭhayormadhyā ubhau tarjanimāśritau ||
eṣā padmālayā mudrā sambuddhaiḥ kathitā jage |
uddhṛtāṅguṣṭhakau nityaṁ punaḥ kuvalayodbhava ||
mudrā ca kathitā loke sambuddhairdvipadottamaiḥ |
tadevamañjaliṁ kṛtvā praṇāmākārajagadgurum ||
sā namaskāramudreyaṁ sarvalokeṣu viśrutā |
tadeva mudrā viṣṭabhya hastau yamalasambhavau ||
eṣā yamalamudreyaṁ triṣu lokeṣu viśrutā |
īṣanmūlato hastau aṅguṣṭhau ca supīḍitau ||
sā bhavet sampuṭā mudrā śokāyāsīvanāśanī |
etā mudrāstu kathitā ye sarve praharaṇodbhavāḥ ||
puṣpākhyā śayanayāśca vādyādyā grahanāmakā |
sarve sarvakarā yuktā mantraiḥ sarvaistu bhāṣitam ||
na tithirna ca nakṣatraṁ nopavāso vidhīyate |
saṁyuktā mudramantrāśca kṣipraṁ karmāṇi sādhayet ||
jāpinastapasā yukto japtamātro vicakṣaṇaḥ |
mudrā mantraprayuktā ca asādhyaṁ kiñci na vidyate ||
ubhau hastau punaḥ kṛtvā añjalyānyonyasaktakam |
kanyasānāmikāṅgaṣṭhau pārśvato nyastau dhūpamudrā udāhṛtā ||
ādhārāñjaliyogena tarjanyāvīṣat kocayet |
sāmānyā balimudrā tu udbhūtā lokatāyibhiḥ ||
madhyeṣu puṣpavinyastaṁ yathāsambhavato vividhaiḥ |
dattaṁ bhavati mantrāṇāṁ balikarmeṣu sarvasu ||
dakṣiṇenābhayaṁ hastaṁ kṛtvā ca vāmakareṇa vai |
maṇibandhanayogena grāhyaṁ karadakṣiṇam ||
eṣā te sarvamantrāṇāṁ gandhamudrā udāhṛtā |
dakṣiṇākaramuṣṭau tau aṅguṣṭhau madhyamau sadā ||
sūcyākāraṁ tataḥ kṛtvā dīpamudrā udāhṛtā |
anāmikāṅguṣṭhayoreva akṣasūtrāt saṁsthitam ||
kanyasāṁ prasāryato nityaṁ madhyamāṁ tasya pṛṣṭhataḥ |
tarjanīṁ kuñcitāṁ nyasya akṣamudreti ucyate ||
garbhāñjalyāstato nyasya akṣasūtraṁ sa mantravit |
japed yatheṣṭato mantraṁ kṣipraṁ siddhivarapradam ||
śobhanaṁ sarvamudrāṇāmeṣa dṛṣṭavidhiḥ sadā |
agnerdakṣiṇahastena abhayāgraṁ tu kārayet |
abhimukhaṁ jvalane sthāpya tarjanīṁ kuñcayet sadā |
aṅguṣṭhaṁ ca kare nyasya madhye kuñcitasaṁsthitam ||
etadāvāhanaṁ mudraṁ nirdiṣṭaṁ jātavedase |
kuñcitaṁ tarjanyāgraṁ aṅguṣṭhau caikayojitam ||
visarjanaṁ sarvakarmeṣu jvalane sampradṛśyate |
kuryāt sarvamantrāṇāṁ homakarmavicakṣaṇaḥ ||
mudrairetairbhisaṁyuktaḥ mantramagnau suyojitaḥ |
praṇāmāñjalirantaritā aṅgulībhiḥ samantataḥ ||
kuryāt taṁ viparītaṁ tu aṅguṣṭhau ca saṁmiśritau |
bahiḥ saṅkocya tarjanyau madhyamībhiḥ samāśritau ||
eṣā mudravarā hyuktā pūjākarmasu yojitā |
praṇāmaṁ sarvamantrāṇāṁ mantranāthaṁ jinorasām ||
śodhanaṁ sarvamantrāṇāmāsanaṁ ca pradāpayet |
asambhave'pi puṣpāṇāṁ mudraṁ badhvā tu yojayet ||
pūjitā vidhinā hyete mantrā sarvārthasādhikā |
mudrābandhena pūjārthaṁ kṛtaṁ bhavati śobhanam ||
dvitīyā cittapūjā tu yādṛśī puṣpasambhavā |
eṣa pūjāvidhiḥ proktā sambuddhaiḥ dvipadottamaiḥ ||
abhāvena tu puṣpāṇāṁ dvividhā pūja ucyate |
sarvamantraprasidhyarthaṁ sarvakarmeṣu yojayet ||
sarvakarmakarā mudrā sarvabuddhaistu bhāṣitā |
āsane śayane snāne pānānubhojane ||
śobhane dīpane mantre sthāne maṇḍalakāraṇe |
samayaḥ sarvamantrāṇāmadhiṣṭhānārthaṁ tu mantriṇām ||
kathitā lokanāthaistu mudreyaṁ sarvakarmikā |
paripūrṇaṁ śataṁ proktaṁ mudrāṇāṁ niyamādayam ||
ataḥparaṁ pravakṣyāmi mudrāmaṣṭamatāṁ gatām |
tadeva hastau vinyastau ubhau kṛtvā punastataḥ ||
tayaiva pradeśinīṁ kṛtvā madhyamā sūcimiśritā |
nakhasyādhastāt tṛtīye vai bhāge saṁsaktakāritau ||
ākośāmudbhavāveṣṭya śūcyākāraṁ tu kārayet |
etanmantrādhipatermudrā śakriṇasya mahātmanaḥ ||
etā eva pradeśinyā sañcāryā samamadhyamā |
śūcyā nakhasya vinyastā saṁsaktā ca anāmikā ||
eṣa uṣṇīṣamudrā vai jinendraiḥ samprakāśitā |
tadeva hastau vinyastau madhyamāṅguliveṣṭitau ||
kanyasāṅgulisaṁyuktau mudreyaṁ bhitamudbhavā |
madhyasūcyā samaṁ kṛtvā saṁsaktau ca karoruhau ||
nirmuktaḥ kuṇḍalākārā mahāmudrā sa ucyate |
tāmeva pradeśinyāgrādhibhūntarelpasatṛkam ||
madhyasūcyāṁ tato nyasya adhastāt saṁsaktapāṇinā |
parvatṛtīyayornyastau aṅguṣṭhau nakhapīḍitau ||
eṣā mudrā varā proktā mañjughoṣasya dhīmataḥ |
tadeva hastau vinyastau añjalīkārasaṁsthitau ||
madhyamāṅgulivinyastau sūcyagrānāmitaḥ sthitau |
aṅguṣṭhau madhyamāṁ spṛśya aṅgulīparvasatrikam ||
kanyasāṅgulībhiḥ sūcīṁ kṛtvānāmitamucchritau |
eṣā mudrā varā śreṣṭhā dharmakośasthatāṁ gatāḥ ||
tadeva hastau vinyastau vidhidṛṣṭasamāsatau |
tadevamaṅgulibhiḥ sarvaiḥ āpūrṇaṁ kośasaṁsthitam ||
ubhau hastau vivṛṇṇīyāt aṣṭānāṅgulināvṛtāḥ |
aṣṭāṁ puruṣatattvajñāṁ catvāro yugatāṁ gatām ||
tadeva saṅghamityāhuḥ sambuddhā dvipadottamāḥ |
sa eva mudrā saṅgheti katthyate ha bhavālaye ||
eṣā mudravarā śreṣṭhā sarvakarmaprasādhikā |
ubhau hastau puṭīkṛtvā añjalyākārasaṁsthitau ||
prasārya tarjanīmekāṁ dakṣiṇāṁ karaniḥsṛtām |
sā eṣa bhūtaśamanī nirdiṣṭā tattvadarśibhiḥ ||
eṣā mudrā varā khyātā sarvakarmārthasādhikā |
tadeva hastau vinyastau veṇikāgrāvacihnitauḥ ||
piṇḍasthau sampuṭākārau ucchritāṅguṣṭhanāmitauḥ |
eṣā sā padmamāleti ādibuddhaiḥ pracoditā ||
tadeva hastāvuttānau aṅgulībhiḥ samantataḥ |
praphullanirmitākārau aṅguṣṭhāṅgulisatṛkau ||
dvitīye parvato nyastau aṅguṣṭhau tarjani cobhayau |
sa eṣā mudravarā khyātā sambuddhaistridaśālayā ||
ete mudrā mahāmudrā aṣṭā te te samakarmikau |
tulyaprabhā mahāvīryā saṁbuddhaiḥ samprakāśitā ||
ṣaṣṭivimbarakoṭyastu aśītiḥ sahamudbhavaiḥ |
atītairmunivarāsaṅkhyairmudrā hyete prakāśitā ||
śatamaṣṭādhikaṁ proktaṁ mudrāṇāṁ vidhisambhavam |
etaiḥ sarvaistu sarvāṇiṁ mantrakarmāṁśca sādhayet ||
sarvamantrāṁ tathā karmā sarvānyeva prasādhayet |
etanmudrāmataṁ proktaṁ sarvabuddhaiḥ maharddhikaiḥ ||
vidhinā yojitā hyete kṣipramartthaprasādhikā |
ityuktvā munināṁ mukhyaḥ śākyasiṁho narottamaḥ ||
mañjughoṣaṁ tadā vavre bodhisattvaṁ maharddhikaḥ |
eṣa mañjuśriyākalpe mudrāsambhasambhavaḥ ||
tvayaiva sampradatto'yaṁ rakṣārtthaṁ śāsane bhuvi |
yugānte varttamāne vai mayaiva parinirvṛte ||
rakṣārtthe śāsane mahyaṁ sarvedaṁ kathitaṁ mayā |
mudrāṇāṁ lakṣaṇā hyuktaṁ mantrāṇāṁ ca savistaram ||
rahasyaṁ sarvalokānāṁ guhyaṁ cāpi udīritam |
etatkalpādhipe sūtre guṇavistāravistṛtam ||
anekadhā ca mantrāṇāṁ guṇavarṇasamodayam |
bahudhā mantrayuktiśca tantrayukti tadāhṛtā ||
prabhāvaguṇasiddhāntaṁ jāpināṁ hetusambhavam |
phalodayaśubho hyuktaḥ sattvānāṁ gatiyonayaḥ ||
kumāra ! tvadīyamantrāṇāṁ siddhihetuniyojitā |
evamuktastu mañjuśrīḥ kumāro gaganāsṛtaḥ ||
praṇamya śirasā sambuddhaṁ lokanāthaṁ prabhākaram |
dīrghaṁ niśvasya karuṇārdro roruroda tataḥ punaḥ ||
tasthure samīpa buddhasya āpṛcchaya varadāṁ varam |
nirnaṣṭe bhagavāṁ loke mantrakośe mahītale ||
sattvānāṁ gatimāhātmyaṁ kathaṁ tasmai bhaviṣyati |
evamuktastu sambuddho mañjughoṣaṁ tadālapet ||
śṛṇohi vatsa ! mañjuśrīḥ ! kumāra ! tvaṁ yadi pṛcchasi |
mayā hi nirvṛte loke śūnyībhūte mahītale ||
nirnaṣṭhe dharmakośe ca śrāvakaiściranirvṛtaiḥ |
śāstu bimbastathā rūpaṁ kṛtvā vai dvipadottamaḥ ||
pūjāṁ satkārataḥ kṛtā dhūpagandhavilepanaiḥ |
vividhairvastravaraiścānyairmaṇikuṇḍalabhūṣaṇaiḥ ||
vividhairbhojyabhakṣaiśca sanniyojya nivedanam |
vividhākārasampannaṁ yatheṣṭākārakāriṇe |
tathai + mantramāvarttya sattvayonigatiḥ śubham |
ājahāra puraṁ śreṣṭhaṁ uttamāṁ gatiyonaye ||
ante bodhinimnasthaḥ śāntiṁ jagmuḥ sapaścime |
evamuktastu mañjuśrīstuṣṭo sambuddhacoditaḥ ||
sampratuṣya tato dhīmāṁ bodhisattvo maharddhikaḥ |
etat sarvaṁ purā gītaṁ śuddhāvāsopari sthitam ||
buddhānāṁ sannidhau buddhadharmacakrapravarttakaḥ |
mantracakraṁ tadā vavre cirakālānuvarttitam || iti ||
āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṁsakād
mahāyānavaipulyasūtrāt trayaḥ triṁśatimaḥ
mudrāvidhipaṭalavisaraḥ
parisamāptamiti |
Links:
[1] http://dsbc.uwest.edu/node/4686