The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
32
297. dānena pretagati chindati bodhisattvo
dāridrakaṁ ca chinatī tatha sarvakleśān|
bhogāṁścanantavipulāṁ labhate caranto
dānena sattva paripācayi kṛcchraprāptān||1||
298. śīlena tīryagati varjayi nekarupā-
maṣṭau ca akṣaṇa kṣaṇāṁ labhate sa nityam|
kṣāntīya rupa labhate paramaṁ udāraṁ
suvarṇacchavi priyu jagasya udīkṣaṇīyo||2||
299. vīryeṇa śuklaguṇa hāni na abhyupaiti
jñānaṁ ananta labhate jinakośagañjam|
dhyānena kāmaguṇa utsṛjate jugupsyān
vidyā abhijña abhinirharate samādhim||3||
300. prajñāya dharmaprakṛtī parijānayitvā
traidhātukānta samatikramate apāyān|
vartitva cakraratanaṁ puruṣarṣabhāṇāṁ
deśeti dharma jagatī dukhasaṁkṣayāye||4||
301. paripūrayitva imi dharma sa bodhisattvo
api kṣetraśuddhi parigṛhṇati sattvaśuddhim|
api buddhavaṁśa parigṛhṇati dharmavaṁśaṁ
tatha saṁghavaṁśa parigṛhṇati sarvadharmān||5||
302. vaidyottamo jagati rogacikitsakārī
prajñopadeśa kathito ayu bodhimārgo|
nāmena ratnaguṇasaṁcaya bodhimārgaḥ
taṁ sarvasattva itu mārgatu prāpnuvanti||6||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ parīndanāparivarto nāma dvātriṁśatimaḥ||
[ācāryaharibhadrakṛtā praśastiḥ|]
lokaṁ prāpayituṁ sukhena padavīṁ saṁpaddūyāvāhinīṁ
kāruṇyāhitacetasā bhagavatā buddhena saṁdīpitam|
śrutvā te'khiladharmatattvanilayaṁ sūtraṁ samādānato
gatvā sthānamaharniśaṁ nijamalaṁ dhmāyantu ye'bhyāgatāḥ||1||
kāle'smin bahudṛṣṭisaṁkulakalau pāṭhe'pi dūraṁ gate
gāthābhedamanekapustakagataṁ dṛṣṭvādhunā nyāyataḥ|
kūpaṁ vādigajendrakumbhadaraṇe bhadreṇa yā śodhitā
lokārthaṁ hariṇā mayā suvihitā seyaṁ budhairgṛhyatām||2||
āryāṣṭasāhasrikāyā bhagavatyāḥ prajñāpāramitāyāḥ parivartānusāreṇa bhagavatī ratnaguṇasaṁcayagāthā samāptā||
ye dharmā hetuprabhavā hetuṁ teṣāṁ tathāgato hyavadat|
teṣāṁ ca yo nirodha evaṁ vādī mahāśramaṇaḥ||
[lekhakapraśastiḥ|]
yo'sau dharmaṁ sugatagaditaṁ paṭhate bhaktibhāvā-
nmātrāhīnaṁ kathamapi padaṁ pādagāthākṣaraṁ vā|
jihvādoṣaiḥ pavanacaritaiḥ śleṣmadoṣapracārai-
ryūyaṁ buddhāḥ subhavanagatā bodhisattvāḥ kṣamadhvam||
samāptam| śubham||
Links:
[1] http://dsbc.uwest.edu/node/4484