Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > prathama adhyāyaḥ

prathama adhyāyaḥ

Parallel Devanagari Version: 
प्रथम अध्यायः [1]

svayambhu purāṇa

prathama adhyāyaḥ

svayambhūdharmadhātusamutpatti nidānakathā

om namaḥ śrī dharmadhātuvāgīśvarāya sarva buddhadharmabodhisattvebhyaḥ|

śrīmatā yena saddharmastrailoke saṁprakāśitaḥ|

śrīghanaṁ taṁ mahābuddhaṁ vandeka'haṁ śaraṇāśritaḥ||1||

natvā trijagadīśānaṁ dharmadhātujinālayaṁ|

tatsvayambhūsamuddeśaṁ vakṣāmi śṛṇutādarāt||2||

śraddhayā yaḥ śṛṇotīmāṁ svayambhūtpattisatkathāṁ|

pariśuddhatrikāyāḥ sa bodhisattvo bhaved dhruvaṁ||3||

tadyathā bhūtpurābhijñaḥ jayaśrī sugatātmajaḥ|

bodhimaṇḍavihāre sa bijahāra sasāṁdhikaḥ||4||

tatra jineśvaro nāma bodhisattva mahāmatiḥ|

śraddhayā śaraṇaṁ gatvā jayaśrīyaṁ upāśrayet||5||

tadā dhīmānjayaśrīḥ sa sarvasattva hitārthavit|

saddharmasamupādeṣṭuṁ sabhāsane samāśrayet||6||

tatra sarve mahāsattvā bodhisattvā jinātmajāḥ|

arhanto bhikṣavaścāpi brahmacāriṇaḥ śrāvakāḥ||7||

bhikṣuṇyo brahmacāriṇyo bratinaścāpyupāsakāḥ|

upāsikāstathānye'pi gṛhasthaśca mahājanāḥ||8||

brāhmaṇāstirthīkāścāpi yatayaśca tapasvinaḥ|

rājāno mantriṇomātyāḥ sainyādhipatiśca paurikāḥ||9||

grāmyā janapadāścāpi tathānyavāsino janāḥ|

tatsaddharmāmṛtaṁ pātuṁ śraddhayā samupāgatāḥ||10||

tatra sabhāsanāsīnaṁ tamarhataṁ jayaśrīyaṁ|

abhyarcya sādaraṁ natvā tatsabhāyāṁ yathākramaṁ||11||

kṛtāṁjalipuṭāḥ sarve parivṛtya samantataḥ|

puraskṛtya samudvikṣya samāśrayan samāhitāḥ||12||

tān sarvān samupāsīnān saddharma śravaṇotsukān|

dṛṣṭvā jinaśrī bodhisattvaḥ samutthitaḥ||13||

udvahannuttarāsaṁgaṁ sāṁjali samupāśritaḥ|

jānubhyāṁ bhūtale dhṛtvā sampaśyannevamavravīt||14||

bhadantoharṣamicchāmi carituṁ bodhisaṁvaraṁ|

tadādau kiṁ vrataṁ dhṛtvā saṁcareya samāhitaḥ||15||

tad bhavān samupādisya sarvānasmān prabodhayan|

bodhimārge samāyujya cārayituṁ śubherhati||16||

iti saṁprārthitaṁ tena śrutvā ca sugatātmajaḥ|

jayaśrīstaṁ mahāsattvaṁ sabhāmantraivamādiśat||17||

śrṛṇu vatsāsti te vāṁchā sambodhisaṁvare yadi|

yathākramaṁ pravakṣāmi saṁbodhivratasādhanaṁ||18||

yo vāṁchā tatra saṁsāre carituṁ bodhisaṁvaraṁ|

sa ādau śaraṇaṁ gatvā sadguruṁ samupāśrayeta||19||

tadupadeśamāsādya yathāvidyi samāhitaḥ||20||

tīrthe snātvā viśuddhātmā triratnaśaraṇaṁ gatāḥ|

yathāvidhi samabhyarcya saṁbodhi nihitāśayaḥ||21||

upoṣadhaṁvratamādhāya samācarejjagaddhite|

evaṁ yaścarate nityaṁ saṁbodhimānasaḥ sudhīḥ||22||

pariśuddha trikāyaḥ sa bodhisattve bhaved|

bodhisattvo mahāsattvaḥ sarvvasattva hitārthabhṛt||23||

kramātsaṁbodhi saṁbhāraṁ saṁpūrayet samāhitaḥ|

etatpuṇyābhiyuktātmācaturbrahma vihāradhṛk||24||

niḥkleśo nirjjayanmārona saṁbodhiḥ samavāpnuyāt||25||

evaṁ sarvatra lokeṣu saddharma saṁprakāśayan|

samāpya saugataṁkārya sunirvṛtimavāpnuyāt||26||

tato'rhaṁ sugato bhūtvā sarvvānsattvānpravodhayan|

bodhimārge pratiṣṭhāpya saṁvṛttau saṁpracārayet||27||

evaṁ sarve'pi saṁbuddhāḥ yetītā apyanāgatāḥ|

varttamānāśca te hayetad vratapuṇya vipākataḥ||28||

bodhiprāpya jinā āsanbhaviṣyanti bhavantyapi|

evaṁ sarve mahāsattvā bodhisattvā jinātmajāḥ|| 29||

arhanto'pi thā sarve pariśuddhatrimaṇḍalāḥ|

bodhiṁ prāpya sunirvāṇaṁ yātā yāsyanti yāntyataḥ||30||

evaṁ yūyaṁ parijñāya yadecchatha sunivṛtiṁ|

triratnaśaraṇaṁ gatvā saṁcaradhvamidaṁ vrataṁ||31||

iti tena samādiṣṭaṁ śrutvā sa sugatātmajaḥ|

jineśvaraṁ tamarhantaṁ sampaśyannevamavravīt||32||

bhadanta śrotumichāmi tad vratasthānamuttamaṁ|

etad vrataṁ caretkutra taddeśaṁ samupādiśat||33||

iti saṁprārthite tena jayaśrīḥ sa mahāmatiḥ|

jineśvaraṁ mahāsattvaṁ taṁ paśyannevamādiśat||34||

śṛṇu vatsa samādhāyaṁ vratasthānasamuttamaṁ|

munīśvarairyathākhyātaṁ tathā vakṣāmi te'dhunā||35||

puṇyakṣetreṣu tīrtheṣu vihāre sugatāśrame||

buddhānāṁ nivṛtānāṁca caityeṣu pratimāsu ca||36||

buddhakṣetreṣu sarvatra vratasthānaṁ samuttamaṁ|

eteṣvami samākhyātaṁ svayambhūcaityaṁ uttamaṁ||37||

evaṁ vijñāya yo dhīmānvrataṁ caritumicchati|

sa svayambhū jinakṣetraṁ āśritya caratāṁ vrataṁ||38||

svayambhūkṣetramāśritya yaścarati vrataṁ mudā|

sa labhet tanmahat puṇyamakṣayaṁ bodhisādhanaṁ||39||

etat puṇyaṁ viśuddhātmā bhadraśrī sadguṇāśrayaḥ|

bodhisattvo mahābhijñā bhavajjinātmajo dhruvaṁ||40||

durgatiṁ na brajet kvāpi saṁsāre sa kadācana|

sadā sadgatisaṁjāto bodhicaryāvrataṁ caret||41||

evaṁ sa saṁsaralloke kṛtvā sarvatra bhadratā

saṁbodhi praṇidhiṁ dhṛtvā saṁcare tadjagaddhite||42||

evaṁ ca bodhi saṁbhāraṁ pūrayitvā yathākramaṁ|

trividhāṁ bodhimāsādyaḥ nirvṛtipadamāpnuyāt||43||

evaṁ yūyaṁ parijñātvāḥ svayambhūsthāna āśritā|

triratnaśaraṇaṁ gatvā saṁcaratha vratottamaṁ||44||

etattenārhatādiṣṭaṁ śrutvā sa sugatātmajaḥ|

jayaśriyaṁ tamarhantaṁ sampaśyannevamabravīt||45||

bhadanta bhavatā diṣṭaṁ śrutvā me rocate manaḥ|

svayambhūcaityamārādhya carituṁ vratamābhavaṁ||46||

svayambhū caityarājaḥ śrīdharmadhātu jinālayaḥ|

kutrāstyatra mahīloke tat samādeṣṭumarhati||47||

iti saprārthitaṁ tena śrutvāṁ so'rhan yatiḥ sudhīḥ|

jayaśrī staṁ mahāsattva samālokyaivamādiśata||48||

vidyate'tra mahīloke uttarasyāṁ himālaye|

nepāla iti vikhyāteḥ gopucchākhyernagottamaḥ||49||

tadgirernāma cāturdhya caturyugeṣu vartate|

tadyathābhūdyuge satye padmagiririti smṛtaḥ||50||

tretāyāṁ vajrakūṭākhyo gośṛṁgo dvāpare smṛtaḥ|

idānīṁ tu kalau'sau gopuccha iti viśrutaḥ||51||

so'piśailo idānītu lokai nepāla deśakaiḥ|

sāmheguriti vikhyāta stathāsaṁprasthito bhuvi||52||

sa sarvadhāturalādi sarvadravyamayoktamaḥ|

aśvattha pramukhairsavairpādapaiḥ saṁpraśobhitaḥ||53||

sarvatra kusumairkāntaḥ saṁrvoṣadhiphaladrumaiḥ|

sarvapakṣivirāvaiścaḥ bhramadbhramaranisvanaiḥ||54||

jantubhiḥ sakalaḥ sneha nivaddhamaitramānasaiḥ|

tapasvivaddhayā bhadracāribhiḥ saniṣevitaḥ||55||

aṣṭāṁga guṇasaṁpanna saṁśuddhāmṛtanirjharaiḥ|

śobhitaḥ puṣpagaṁdhādhi saṁvāsitaiḥ samīraṇaiḥ||56||

saṁsevitaḥ sadā divya mahotsāhairvivājitaḥ|

sarvalokādhipairnityaṁ saṁsevitaḥ samādaraiḥ||57||

tatra ratnamaya padmaḥ karṇṇikāyāṁ samāśritaḥ|

divya sphaṭikaratnābhajyotirūpo nirañjanaḥ||58||

ekahastaḥ pramānoccaścaityarūpo jināśrayaḥ|

svayambhūḥ sarvalokānāṁ bhadrārtha samavasthitaḥ||59||

brahma śakrādibhirdevaiḥ sarvaillokādhipairapi|

sarvairdaityādhipaiścāpi nāgendraiḥ garuḍairapi||60||

siddhai vidyādharaiḥ sādhyairūryakṣagandharvakinnaraiḥ|

rākṣasendraiśca rudraiśca grahaistārāgaṇairapi||61||

vasubhiścāpsarobhiścaḥ sarvaiśva tridaśādhipaiḥ|

ṛṣibhiryatibhiḥ sarvai yogibhi brahmacāribhiḥ||62||

sarvaiśca tīrthikai vijñaistāpasaiścāpisajjanaiḥ|

divāniśaṁ catuḥ saṁdhyaṁ dṛṣṭvā smṛtvā pravanditaḥ||63||

nityakālaṁ samāgate samabhyarcya samādarāt|

saṁstutibhiḥ mahotsāhaiḥ saṁmānitābhivanditaḥ||64||

evaṁ sa trijagannāthaḥ svayambhū dharmadhātukaḥ|

sarvaloka hitārthena saṁbhāṣayansamāsthitaḥ||65||

idānīntu kalau lokā duṣṭāḥ krūrāśayā śaṭhāḥ|

dṛṣṭavedaṁ dharmadhātuṁ hi hariṣyanti na saṁśayaḥ||66||

ityasau śilayāchādya gupti kṛtvā prakāśitaḥ|

tadupariṣṭīkābhiśca vidhāya caityamuttama||67||

chātradhvajapatākābhiralaṁkṛtyādhyatiṣṭhataṁ|

tatrāpi sarvalokaiśca sarvalokādhipairapi||68||

samāgatya samārādhya samabhyarcyābhivanditaḥ|

satkāraiśca mahotsāhaiḥ stutipradakṣiṇādibhiḥ||69||

praṇāmaiśca samārādhya sevito mānito'rcitaḥ|

evaṁ sa trijagannātho dharmadhātu jinālayaḥ||70||

sarvasattva śubhārthena saṁśobhitā vyavasthitaḥ|

tatra ye śaraṇaṁ gatvā yānti śuddhayā mudā||71||

durggatiṁ te na gachanti saṁsāre'tra kadācana

sadgatāveva saṁjātā dharmmaśrī saṁghaśobhitā||72||

bodhisattvā mahāsattvāḥ pariśuddhatrimaṇḍalāḥ|

bhadraśrī sadguṇadhārā sarvasattva hitaṁkarāḥ||73||

bodhicaryāvrataṁ dhṛtvā saṁcare jagaddhite|

evaṁ yūyamapi jñātvā śraddhayā śaraṇa gatāḥ||74||

svayambhūcaityamārādhya saṁcaradhvaṁ vrataṁ sadā|

evaṁ kṛtvātra saṁsāre bhadraśrī sadguṇāśrayā||75||

bodhisattvā mahāsattvā jinātmajā bhaviṣyathaḥ|

tataḥ saṁbodhisaṁbhāraṁ pūrayitvā yathākramaṁ||76||

trividhāṁ bodhimāsādya saṁbuddhapadamāpsyathaḥ|

iti tena samādiṣṭaṁ niśaṁmya sa mahāmatiḥ||77||

śāstāraṁ taṁ samālokya punarevamavocata|

bhadanta śrotumicchāmi yatsvayambhū jinālayaḥ||78||

kadā svayaṁ samutpannaḥ kathaṁ ca tadupādiśa|

iti saṁprārthita tena śrutvā so'rhan yatiḥ sudhīḥ||79||

jayaśrīstaṁ mahāsattvaṁ saṁpaśyannevamādiśat|

sādhu śrṛṇu mahābhāga yathā mayā śrutaṁ guroḥ||80||

tathāhaṁ te pravakṣāmi svayambhūtpattisatkathāṁ|

tadyathā pāṭalīputre pure'śoko narādhipaḥ||81||

saddharma sādhanotsāhī triratnasevako'bhavat|

sa tatra kukkuṭārāme vihāre sugatāśrame||82||

upaguptaṁ mahābhijñaṁ vandituṁ samupācaret|

tadā so'rhan mahābhijñaḥ sarvasaṁghapuraskṛtaḥ||83||

sabhāmadhyāsanāsīnastasthau dhyātvā samāhitaḥ|

tamarhataṁ sabhāsīnaṁ sarvasaṁghapuraskṛtaḥ||84||

dṛṣṭvāśokaḥ sa bhūmīndro muditaḥ samupācarat|

tatra sa sahasopetya sāñjalirarhato yatīn||85||

sarvānnatvopaguptaṁ tamaṣṭāṁgaiḥ prāṇamanmudā|

tatastaṁ gurumarhantaṁ mahotsāhaiḥ yathāvidhiṁ||86||

samabhyarcya praṇatvā ca dharmaṁ śrotumupāśrayat|

tathā tatmantriṇaḥ sarve sāmātyasacivo janāḥ||87||

tamarhantaṁ yatinnatvā tatraikāntamupāśrayat|

tataḥ so'rhan mahābhijño dṛṣṭvā sarvā samāśritān||88||

ādimadhyāntakalyāṇaṁ saddharmasamupādiśat|

tatsaddharmāmṛtaṁ pītvā sarve lokāḥ pravodhitāḥ||89||

dharmaviśeṣamājñāya saṁbodhivratamīcchire|

tataḥ so'pi mahārājaḥ śrutvā taddharmamuttamaṁ||90||

saṁbodhisādhanocaryā saṁcarituṁ samaicchata|

tataḥ sa nṛpatī rājā sāñjaliḥ samupāśritaḥ||91||

tamarhantaṁ mahāsattvaṁ natvā paśyaṁ mudāvadat|

bhadanta śrotumicchāmi saṁbodhisādhanaṁ vrataṁ||92||

kutra puṇyatamaṁ kṣatraṁ yatrāśu sidhyate vrataṁ|

tad bhavān samupādiśya sarvāṁllokān prabodhayan||93||

bodhimārge samāyujya saṁcārayitumarhati||

iti saṁprārthite rājñā śrutvā so'rhan mahāmatiḥ||94||

tamaśokaṁ mahīpālaṁ sampaśyannevamabravīt|

sādhu śṛṇu mahārāja yathā me guruṇoditaṁ||95||

tathāhaṁ te pravakṣāmi bodhivrataṁ yadīcchasi|

sarvakṣatrottamo rājannuttarasyāṁ himālaye||96||

nepāle iti vikhyāto yatrāśu sidhyate vrataṁ|

tatrāpyati mahatpuṇyakṣatraṁ buddhaiḥ praśaṁsitaṁ||97||

svayambhūcaityarājasya dharmadhātoḥ samāśrayaṁ|

tatra yadyatkṛtaṁ karma tattatsaṁsidhyate dutaṁ||98||

iti sarvai mahāsattvaiḥ saṁsevitaṁ jinairapi|

iti vijñāya rājendra sambodhiṁ yadi vāñchasi||99||

taccaityaśaraṇaṁ gatvā saṁcarasva susaṁvaraṁ|

etatpuṇyaviśuddhātmā bhadraśrī sadguṇarddhimān||100||

bodhisattvo mahābhijño bhaveḥ sarvahitārthabhṛt|

tataḥ kramena sambodhiṁ saṁbhāraṁ paripūrayan||101||

niḥkleśo'rhañjagannāthāḥ sambuddhapadamāpsyasi|

iti tenārhatādiṣṭaṁ niśamya sa nṛpo mudā||102||

upaguptaṁ guruṁ natvā papracchaivaṁ samādarāt|

bhadanta śrotumichāmi svayambhūtpatti satkathāṁ||103||

kadā svayaṁ samutpannaṁ statsamādeṣṭumarhati|

iti saṁprārthitaṁ rājñā śrutvā so'rhan yatiḥ surdhīḥ||104||

aśokaṁ taṁ mahīpālaṁ sampaśyannevamādiśat|

sādhu rājan yathādiṣṭaṁ guruṇā me śrutaṁ mayā||105||

tathāhaṁ saṁpravakṣāmi śṛṇuṣva tatsamāhitaḥ|

tadā cāsau jagacchāstā śākyamunistathāgataḥ||106||

sarvajño dharmarājo'rhan munīśvaro vināyakaḥ|

sa sarvaḥ sāṁdhikaiḥ sārddhaṁ janapadeṣu saṁcaran||107||

ekasmin samaye tatra nepāle samupācarat|

gopucchaparvvatapārśve paścime śrīsvayambhūvaḥ||108||

pucchāgro'bhidha caityasyasaṁnnidhau sugatāśrame|

sarvasattvahitārthena pūrṇanduriva bhāsayan||109||

saddharmma samupārdeṣṭuṁ vijahāra sasāṁdhikaḥ|

yadā sa bhagavāñchāstān sattvānāṁ dharmma vṛddhaye||110||

saddharmma samupādeṣṭuṁ sabhāsane samāśrayat|

taṁ dṛṣṭvā tadā tatra mañjuśriyaḥ mamāśrame||111||

vihāre vāsinī cūḍābhidhānī brahmacāriṇī|

arhantī bhikṣuṇī bhadrā saddharmmaguṇavāñchinī||112||

suprasannāśrayā śuddhā kāṣāya cīvarāvṛtā|

divyapūjopacārāṇi samādāya pramoditā||113||

tatsaddharmāmṛtaṁ pātuṁ tatrāśu samupācarat|

tadā tatra mahāsattvā bodhisattvā jinātmajāḥ||114||

maitreyapramukhāḥ sarve taddharma śrotumāgatāḥ|

arhanto bhikṣavaścāpi śrāvakā brahmacāriṇaḥ||115||

bhikṣuṇyo brahmacāriṇyaḥ cailakā vratino'pi ca|

triratnaśaraṇāsīnāścopāsakā upāsikāḥ||116||

bauddhabhaktiratāḥ sarve taddharmaśrotumāgatāḥ|

sarve te samupāyātāstatra sabhāsanāśritaṁ||117||

saṁbuddhaṁ taṁ samālokya muditāḥ samupācaran|

te sarve'bhyarcya taṁ nāthaṁ natvā sāñjalayormudā||118||

tatsaddharmāmṛta pātuṁ tatsabhāyāṁ samāśrayan|

brahmaśakrādayā devāḥ sarve lokādhipā api||119||

grahāstārāgaṇāścāpi siddhā vidyādharā api|

sādhyā rudrāśca gandharvā yakṣaguhyakakinnarāḥ||120||

daityendrā rākṣasendrāca nāgendrā garuḍā api|

evamanyepi lokendrāḥ sarve tatra mudāgatāḥ||121||

taṁ munīndraṁ samabhyarcya natvā tatra samāśrayan|

hāritī yakṣiṇī cāpi bodhisattvānupālinī||122||

sā bhavantaṁ tamānasya tatsabhāyāṁ samāśrita|

atha sa bhagavānañchāstā dṛṣṭvā sarvān samāśritān||123||

maitreyaṁ samupāmantrya sampaśyannevamādiśat|

maitreyemaṁ jagannāthaṁ svayambhūvaṁ jinālayaṁ||124||

dharmadhātuṁ triratnāyaṁ paśyadhvaṁ yūyamādarāt|

bhajadhvaṁ śraddhayā nityaṁ gatvātra śaraṇaṁ mudā||125||

bodhicaryāvrataṁ dhṛtvā saṁcarante jagaddhite|

śraddhayā ye bhajantyatra śaraṇaṁ samupāśritāḥ||126||

bodhicaryāvrataṁ dhṛtvā saṁcarante jagaddhite|

sarve vimuktapāpāste pariśuddha trimaṇḍalāḥ||127||

bodhisattvā mahābhijñāḥ bhaveyuḥ sadguṇāśrayāḥ|

bhadraśrīsukhasampannaścaturbrahmavihārikāḥ||128||

sarvasattva hitodyuktāḥ saṁbodhivratacāriṇaḥ|

na kvāpi durgatiṁyāyuḥ sadā sadgatisaṁbhavāḥ||129||

triratnabhajanotsāhāḥ saddharmmasādhanodyamāḥ|

tataḥ pravrajyā saṁbuddhaśāsane śaraṇaṁ gatāḥ||130||

brahmacaryāṁ vrataṁ dhṛtvā saṁcareran samāhitāḥ|

tataste nirmalātmāno niḥkleśāḥ vijitendriyāḥ||131||

trividhāṁ bodhimāsādha sambuddhapadmāpnuyuḥ|

evaṁ vijñāya ye martyā vāñchanti saugataṁ padaṁ||132||

te bhajantu sadātraiva śraddhayā śaraṇāśritāḥ|

ityādiṣṭaṁ munīndreṇa niśamya te sabhāśritāḥ||133||

sarve lokāḥ pramodantastathā bhajitumīcchīre|

maitreyaḥ sa tato dhīmān bodhisattva hi moditaḥ||134||

samutthāya munīndrasya purataḥ samupācaran|

udvahannuktarāsaṁgaṁ praṇatvā taṁ munīśvaraṁ||135||

jānubhyāṁ bhuvi saṁghāya sāñjaliretamavravīta|

bhagavān nāthaḥ sarvajña dharmadhātujinālayaḥ||136||

kadāyaṁ svayaṁmutpanna stansamādeṣṭumarhati|

iti saṁprārthite tena maitreyeṇa mahātmanā||137||

bhagavantaṁ mahāvijñaṁ saṁpaśyannevamādiśata|

sādhu śṛṇu samādhāya maitreyo'sya svayambhūvaḥ||138||

samutpattikathāṁ vakṣe sarvalokābhibodhane|

purāsmin bhadrakalpe'bhūd vipaśvī nāma sarvavit||139||

jagachāstā munīndro'rhan dharmmarājastathāgataḥ|

aśīti varṣa sāhasra paramāyūṁṣi yadā nṛṇāṁ||140||

tadāhaṁ satya dharmmākhyā bodhisattvā'bhavaṁt kila|

yadā sa bhagavāñchāstā vandhumatyāḥ puro'ntike||141||

vihāre dharmmamādiśca vijahāra sasāṁdhikaḥ|

tadāhaṁ taṁ jagannāthamārādhya samupasthitaḥ||142||

tadātrā bhūtsaptakośa vyāyāmavistaro hradaḥ|

tadanuśāsanāṁ dhṛtvā prācaraṁ bodhi samvaraṁ||143||

aṣṭāṁga guṇa sampannaḥ jalāśrayo nagāvṛtaḥ|

padmotpalādi saugandhi nānā puṣpa praśobhitaḥ||144||

haṁsa sārasa kāḍamba pramukha pakṣimaṇḍitaḥ|

tīropāntanagāruha sarvarttu puṣpitairdrumaiḥ||145||

phalauṣadhādi bṛkṣaiśca samantāt parimaṇḍitaḥ|

mīnakacchapamaṇḍūkapramukha jalavāsināṁ||146||

jantūnāṁ nilayo'gādhaḥ sarvanāgādhipālayaḥ|

tatra sarvāhirājendraḥ karkkoṭakābhidho mahān||147||

evaṁ tadā mahā tīrthaḥ puṇyāmṛtāśrayo vabhau|

sadā tratridaśāḥ saddharmapsarobhiḥ pramoditāḥ||148||

snātvā saṁkrīḍamānāḥ satsaukhyaṁ bhuktvā divaṁ yayuḥ|

tathā brahmādayaḥ sarve maharṣayastapaśvinaḥ||149||

snāna saṁdhyādikaṁ karmma kṛtvā saṁsevire sadā|

evaṁ lokādhipāścāpi snātvātra sarvadā mudā||150||

svasva kule samabhyarcya mahotsāhairnisevire|

evaṁmanyepi lokāśca vratino brahmacāriṇaḥ||151||

snātvātra saṁvaraṁ dhṛtvāḥ pūtātmāno divaṁ yayuḥ|

bodhisattvā tathānaike snānadānavrataṁ mudā||152||

kṛtvātra vimalātmānaḥ samācārañjagaddhite|

evaṁ sarve munīndraiśca snāna vratādi bījaṁphalaṁ||153||

mahatpuṇyataraṁ śreṣṭhamākhyātaṁ bodhisādhanaṁ|

yatra snātvā triratnānāṁ śaraṇe samupāśritāḥ||154||

bodhicaryā vrataṁ dhṛtvā prācaranta jagaddhite|

te āśu vimalātmāno bhadraśrīsatguṇānvitāḥ||155||

bodhisattvāḥ mahāsattvā vabhūvuḥ sugatātmajāḥ|

kecinniḥ kleśitātmāno bhavasaṁcāre nispṛhāḥ||156||

śrāvakabodhisattvamāsādya babhūvu brahmacāriṇaḥ|

kecicca nirmalātmāno saṁsāre viratāśrayāḥ||157||

pratyekabodhimāsādya sunirvṛtiṁ samāyayuḥ|

kecit saṁbodhicittaṁ ca prāpya saddharmalālasāḥ||158||

bodhicaryāvrataṁ dhṛtvā samācarañjagaddhite|

kecit sarve bhuktvā divyakāmasukhānyapi||159||

saddharmaguṇasaṁraktāḥ prācaran sarvadā śubhe|

kecit sarve mahīpālāḥ sunīti dharmacāriṇaḥ||160||

kṛtvā sattvahitārthāni yayurante jinālayaṁ|

ahamapi tadā tatra snātvācaraṁ vrataṁ sadā||171||

etatpuṇyaviśuddhātmā drutaṁ sambodhimāptavān|

yaiścāpyasya jalaṁ pītaṁ te'pi nirmuktapātakāḥ||162||

pariśuddhāśayā bhadrā babhūvu bodhibhāginaḥ|

evamasau mahātīrthaḥ sarvairapi munīśvaraiḥ||163||

samadhiṣṭhāpito'dyāpi praśaṁsito mahītale|

tatra paścāt svayaṁ dharmadhāturutpatsyate dhruvaṁ||164||

ityādiśya munīndrau'sau bhūyā erevaṁ samādiśat|

tadā tatra samupanne dharmadhātau jinālaye||165||

nirutpātaṁ śubhotsāhaṁ pravartiṣyati sarvadā|

sarve lokāśca taṁ dṛṣṭvā dharmadhātuṁ svayambhūvaṁ||166||

śraddhayā śaraṇaṁ gatvā prabhajiṣyanti sarvadā|

tadetatpuṇyaliptāste sarve lokāḥ śubhendriyāḥ||167||

bhadraśrī satsukhaṁ bhuktvā yāsyantyante jinālayaṁ|

ityādiṣṭaṁ munīndreṇa vipaśvinā niśamyate||168||

sarve sabhāśritā lokāḥ prābhyanandan pravodhitāḥ|

iti vipaśvinā śāstā samādiṣṭaṁ śrutaṁ mayā||169||

tathā yuṣmatprodhārtha samākhyātaṁ pravuddhyatāṁ|

ityādiṣṭaṁ munīndreṇa śrīghanena niśamyate||170||

maitreyādi samālokāḥ sarve'pi saṁprasedire|

iti svayambhūdharmadhātu samutpatti nidānakathā prathamo'dhyāyaḥ samāptaḥ|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5171

Links:
[1] http://dsbc.uwest.edu/node/5181