Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > ekonaviṁśatyadhikāraḥ

ekonaviṁśatyadhikāraḥ

Parallel Devanagari Version: 
एकोनविंशत्यधिकारः [1]

ekonaviṁśatyadhikāraḥ

āścaryavibhāge trayaḥ ślokāḥ|
svadehasya parityāgaḥ saṁpatteścaiva saṁvṛttau|
durbaleṣu kṣamā kāye jīvite nirapekṣiṇaḥ||1||

vīryārambho hyanāsvādo dhyāneṣu sukha eva ca|
niṣkalpanā ca prajñāyāmāścaryaṁ dhīmatāṁ ga[ma]taṁ||2||

tathāgatakule janmalābho vyākaraṇasya ca|
abhiṣekasya ca prāptirbodheścāścaryamiṣyate||3||

atra dvābhyāṁ ślokābhyāṁ pratipattyāścaryamuktaṁ ṣaṭpāramitā ārabhya| dānena hi svadehaparityāga āścaryaṁ śīlasaṁvaranimittamudārasaṁpattityāgaḥ| śeṣaṁ gatārthaṁ| tṛtīyena ślokena phalāścaryamuktaṁ catvāri bodhisattvaphalānyārabhya prathamāyāmaṣṭamyāṁ daśamyāṁ trīṇi śaikṣāṇi phalāni| buddhabhūmau caturthamaśaikṣamatra phalaṁ|

anāścaryavibhāge ślokaḥ|
vairāgyaṁ karuṇāṁ caitya bhāvanāṁ paramāmapi|
tathaiva samacittatvaṁ nāścaryaṁ tāsu yuktatā||4||

tāsviti pāramitāsu| vairāgyamāgamya dāne prayogo nāścaryaṁ| karuṇāmāgamya śīle kṣāntau ca| paramāṁ bhāvanāmāgamyāṣṭamyāṁ bhūmau nirabhisaṁskāranirvikalpo vīryādiprayogo nāścaryam| ātmaparasamacittatāmāgamya sarvāsveva pāramitāsu prayogo nāścaryamātmārtha iva parārthe khedābhāvāt|

samacittatāyāṁ trayaḥ ślokāḥ|
na tathātmani dāreṣu sutamitreṣu bandhuṣu|
sattvānāṁ pragataḥ sneho yathā sattveṣu dhīmatāṁ||5||

arthiṣvapakṣapātaśca śīlasyākhaṇḍanā dhruvaṁ|
kṣāntiḥ sarvatra sattvārthaṁ[sarvārthaṁ]vīryārambho mahānapi||6||

dhyānaṁ ca kuśalaṁ nityaṁ prajñā caivāvikalpikā|
vijñeyā bodhisattvānāṁ tāsveva samacittatā||7||

ekaḥ ślokaḥ sattveṣu samacittatāyāṁ| dvau pāramitāsu| na hi sattvānāmātmādiṣu snehaḥ samatayā anugato na cātyantaṁ| tathā hyātmānamapi kadācinmārayanti| bodhisattvānāṁ tu sarvasattveṣu samatayā 'tyantaṁ ca pāramitāsu punardāne samacittatvamarthiṣvapakṣapātāt| śīle 'ṇumātrasyāpi nityamakhaṇḍanā| kṣāntiḥ sarvatreti deśakāle satveṣvabhedanā| vīrye sattvārthaṁ[sarvārthaṁ]vīryārambhātsvaparārthaṁ samaṁ prayogātsarvakuśalārthaṁ ca| śeṣaṁ gatārtham|

upakāritvavibhāge ṣoḍaśa ślokāḥ|
sthāpanā bhājanatve ca śīleṣveva ca ropaṇaṁ|
marṣaṇā cāpakārasya arthe vyāpāragāmitā||8||

āvarjanā śāsane 'smiṁśchedanā saṁśayasya ca|
sattveṣu upakāritvaṁ dhīmatāmetadiṣyate||9||

ābhyāṁ ślokābhyāṁ ṣaḍbhiḥ pāramitābhiryathopakāritvaṁ bodhisattvānāṁ tatparidīpitaṁ| dānena hi sattvānāṁ bhājanatve sthāpayanti kuśalakriyāyāḥ| dhyānenāvarjayanti prabhāvaviśeṣayogāt| śeṣaṁ gatārthaṁ| śeṣaiḥ ślokaiḥ mātrādisādharmyeṇopakāritvaṁ darśitam|

samāśayena sattvānāṁ dhārayanti sadaiva ye|
janayantyāryabhūmau ca kuśalairvardhayanti ca||10||

duṣkṛtātparirakṣanti śrutaṁ vyutpādayanti ca|
pañcabhiḥ karmabhiḥ sattvamātṛkalpā jinātmajāḥ||11||

sattvānāṁ mātṛbhūtāḥ sattvamātṛkalpā| mātā hi putrasya pañcavidhamupakāraṁ karoti| garbheṇa dhārayati| janayati| āpāyayati poṣayati saṁvardhayati| apāyādrakṣate| abhilāpaṁ ca śikṣayati| tatsādharmyeṇaitāni pañcabodhisattvakarmāṇi veditavyāni| āryabhūmirāryadharmā veditavyāḥ|

śraddhāyāḥ sarvasattveṣu sarvadā cāvaropaṇāt|
adhiśīladiśikṣāyāṁ vimuktau ca niyojanāt||12||

buddhādhyeṣaṇataścaiṣāmāvṛteśca vivarjanāt|
pañcabhiḥ karmabhiḥ sattvapitṛkalpā jinātmajāḥ||13||

pitā hi putrāṇāṁ pañcavidhamupakāraṁ karoti| bījaṁ teṣāmavaropayati| śilpaṁ śikṣayati| pratirūpairdārairniyojayati| sanmitreṣupanikṣipati| anṛṇaṁ karoti yathā na paitṛkamṛṇaṁ dāpyate| tatsādharmyeṇa bodhisattvānāmetāni pañca karmāṇi veditavyāni| śraddhā hi sattvānāmāryātmabhāvapratilambhasya bījaṁ| śaikṣāḥ śilpaṁ| vimuktirbhāryā vimuktiprītisukhasaṁvedanā[t?]buddhāḥ kalyāṇamitrāṇi| avaraṇamṛṇasthānam|

anarhadeśanāṁ ye ca sattvānāṁ gūhayanti hi|
śikṣāvipattiṁ nindanti śaṁsantyeva ca saṁpadam||14||

avavādaṁ ca yacchanti mārānāvedayanti hi|
pañcabhiḥ karmabhiḥ sattvabandhukalpā jinātmajāḥ||15||

bandhavo hi bandhūnāṁ pañcavidhamupakāraṁ kurvanti| guhyaṁ gūhayanti| kuceṣṭitaṁ vigarhanti| suceṣṭitaṁ praśaṁsanti| karaṇīyeṣu sāhāyyaṁ gacchanti| vyasanasthānebhyaśca nivārayanti| tatsādharmyeṇaitāni bodhisattvānāṁ pañca karmāṇi veditavyāni| anarhebhyo gambhīradharmedeśanāvinigūhanāt śikṣāvipattisaṁpattyoryathākramaṁ nindanātpraśaṁsanācca| adhigamāyāvavādāt mārakarmavedanācca|

saṁkleśe vyavadāne ca svayamaśrāntabuddhayaḥ|
yacchanti laukikīṁ kṛtsnāṁ saṁpadaṁ cātilaukikīm||16||

sukhe hite cābhinnā[akheditvādabhinnā] ye sadā sukhahitaiṣiṇaḥ|
pañcabhiḥ karmabhiḥ sattvamitrakalpā jinātmajāḥ||17||

taddhi mitraṁ yanmitrasya hite ca sukhe cāviparyastaṁ| sukhaṁ copasaṁharati hitaṁ cābhedyaṁ ca bhavati| hitasukhaiṣi ca nityaṁ| tathā bodhisattvāḥ sattvānāṁ pañcabhiḥ karmabhirmitrakalpā beditavyāḥ| laukikī hi saṁpat sukhaṁ| tayā sukhānubhavāt| lokottarā hitaṁ| kleśavyādhipratipakṣatvāt|

sarvadodyamavanto ye sattvānāṁ paripācane|
samyagniryāṇavaktāraḥ kṣamā vipratipattiṣu||18||

dvayasaṁpattidātārastadupāye ca kovidāḥ|
pañcabhiḥ karmabhiḥ sattvadāsakalpā jinātmajāḥ||19||

dāso hi pañcabhiḥ karmabhiḥ samyag vartate| utthānasaṁpanno bhavati| kṛtyeṣu avisaṁvādako bhavati| kṣamo bhavati paribhāṣaṇatāḍanādīnāṁ| nipuṇo bhavati sarvakāryakaraṇāt| vicakṣaṇaśca bhavati upāyajñaḥ| tatsādharmyeṇaitāni pañca karmāṇi bodhisattvānāṁ veditavyāni| dvayasaṁpattirlaukikī lokottarā ca veditavyā|

anutpattikadharmeṣu kṣāntiṁ prāptāśca ye matāḥ|
sarvayānāpadeṣṭāraḥ siddhayogāniyojakāḥ||20||

sumukhāḥ pratikāre ca vipāke cānapekṣiṇaḥ|
pañcabhiḥ karmabhiḥ sattvācāryakalpā jinātmajāḥ||21||

pañcavidhena karmaṇā[cāryaḥ?]śiṣyāṇāmupakārī bhavati| svayaṁ suśikṣito bhavati| sarvaṁ śikṣayati| kṣipraṁ śikṣayati| sumukho bhavati suratajātīyaḥ| nirāmiṣacittaśca bhavati| tatsādharmyeṇaitāni bodhisattvānāṁ pañca karmāṇi veditavyāni|

sattvakṛtyārthamudyuktāḥ saṁbhārānpurayanti ye|
saṁbhṛtānmocayantyāśu vipakṣaṁ hāpayanti ca||22||

lokasaṁpattibhiścitrairalokairyojayanti ca|
pañcabhiḥ karmabhiḥ sattvopādhyāyakalpā jinātmajāḥ||23||

upādhyāyaḥ pañcavidhena karmaṇā sārdhaṁ vihāriṇāmupakārī bhavati| pravrājayati upasaṁpādayati| anuśāsti doṣaparivarjane| āmiṣeṇa saṁgṛhṇāti dharmeṇa ca| tatsādharmyeṇaitāni bodhisattvānāṁ pañca karmāṇi veditavyāni|

pratikāravibhāge dvau ślokau|
asaktyā caiva bhogeṣu śīlasya ca na khaṇḍanaiḥ|
kṛtajñatānuyogācca pratipattau ca yogataḥ||24||

ṣaṭsu pāramitāsveva vartamānā hi dehinaḥ|
bhavanti bodhisattvānāṁ tathā pratyupakāriṇaḥ||25||

tatheti yathā teṣāṁ bodhisattvā upakāriṇaḥ| tatra bhogeṣvanāsaktyā dāne vartante| śīlasyākhaṇḍanena śīle| kṛtajñatānuyogāt kṣāntau| upakāribodhisattvasya kṛtajñatayā te hi kṣāntipriyā iti| pratipattiyogato vīryadhyānaprajñāsu yena ca pratipadyante yatra ceti kṛtvā|

āśāstivibhāge ślokaḥ|
vṛddhiṁ hāniṁ ca kāṅkṣanti sattvānāṁ ca prapācanaṁ|
viśeṣagamanaṁ bhūmau bodhiṁ cānuttarāṁ sadā||26||

pañca sthānāni bodhisattvāḥ sadaivāśaṁsante| pāramitāvṛddhiṁ| tadvipakṣahāniṁ| sattvaparipācanaṁ| bhūmiviśeṣagamanaṁ| anuttarāṁ ca samyaksaṁbodhim|

abandhyaprayogavibhāge ślokaḥ|
trāsahānau samutpāde saṁśayacchedane 'pi ca|
pratipattyavavāde ca sadābandhyā jinātmajāḥ||27||

caturvidhe sattvārthe bodhisattvānāmabandhyaḥ prayogo veditavyaḥ| gambhirodāradharmatrāsa[ā ?]yoge| bodhicittasamutpāde| utpāditabodhicittānāṁ saṁśayopacchedane| pāramitāpratipattyavavāde ca|

samyakprayogavibhāge dvau ślokau|
dānaṁ niṣpratikāṅkṣasya niḥspṛhasya punarbhave|
śīlaṁ kṣāntiśca sarvatra vīryaṁ sarvaśubhodaye||28||

vinā[ā ?]rūpyaṁ tathā dhyānaṁ prajñā copāyasaṁhitā|
samyakprayogo dhīrāṇāṁ ṣaṭsu pāramitāsuhi||29||

yathoktaṁ ratnakūṭe| vipāko 'pratikāṅikṣaṇo dāneneti vistaraḥ|
parihāṇiviśeṣabhāgīyadharmavibhāge dvau ślokau|

bhogasaktiḥ sacchidratvaṁ mānaścaiva sukhallikā|
āsvādanaṁ vikalpaśca dhīrāṇāṁ hānihetavaḥ||30||

sthitānāṁ bodhisattvānāṁ pratipakṣeṣu teṣu ca|
jñeyā viśeṣabhāgīyā dharmā etadviparyayāt||31||

ṣaṇāṁ pāramitānāṁ vipakṣā hānabhāgīyāḥ| tatpratipakṣā viśeṣabhāgīyā veditavyāḥ|
pratirūpakabhūtaguṇavibhāge dvau ślokau| ekaḥ paṭpādaḥ|

pravā[tā]raṇāpi kuhanā saumukhyasya ca darśanā|
lobhatvena tathā vṛttiḥ śāntavākkāyatā tathā||32||

suvākkaraṇasaṁpacca pratipattivivarjitā|
ete hi bodhisattvānāmabhūtatvāya deśitāḥ|
viparyayātprayuktānāṁ tadbhūtatvāya deśitāḥ||33||

ṣaṇāṁpāramitānāṁ pratirūpakāḥ ṣaḍ bodhisattvaguṇāḥ pravā[tā]raṇādayo veditavyāḥ| śeṣaṁ gatārtham|

vinayavibhāge ślokaḥ|
te dānādyupasaṁhāraiḥ sattvānāṁ vinayanti hi|
ṣaṭprakāraṁ vipakṣaṁ hi dhīmantaḥ sarvabhūmiṣu||34||

ṣaṭprakāro vipakṣaḥ| ṣaṇāṁ pāramitānāṁ mātsaryadauḥśīlyakrodhakausīdyavikṣepadauṣprajñyāni yathāṁkramaṁ| śeṣaṁ gatārtham|

vyākaraṇavibhāge trayaḥ ślokāḥ|
dhīmadvyākaraṇaṁ dvedhā kālapudgalabhedataḥ|
bodhau vyākaraṇe caiva mahāccānyadudāhṛtaṁ||35||

notpattikṣāntilābhena mānābhogavihānitaḥ|
ekībhāvagamatvācca sarvabuddhajinātmajaiḥ||36||

kṣetreṇa nāmnā kālena kalpanāmnā ca tatpunaḥ|
parivārānuvṛttyā ca saddharmasya tadiṣyate||37||

tatra pudgalabhedena vyākaraṇaṁ gotrasthotpāditacittasaṁmukhāsamakṣapudgalavyākaraṇāt| kālabhedena parimitāparimitakālavyākaraṇāt| punarbodhau vyākaraṇaṁ bhavati| vyākaraṇe vā evaṁnāmā tathāgata evamamuṣminkāle vyākariṣyatīti| anyatpunarmahāvyākaraṇaṁ yadaṣṭamyāṁ bhūmāvanutpattikadharmakṣāntilābhataḥ| ahaṁ buddho bhaviṣyāmīti mānaprahāṇataḥ| sarvanimitta[ā ?]bhogaprahāṇataḥ| sarvabuddhabodhisatvai[tva]śca sārdhamekībhāvopagamanataḥ| tadātmasaṁtānabhedādarśanāt| punaḥ kṣetrādibhirvyākaraṇamīdṛśe buddhakṣetre evaṁnāmā iyatā kālena buddho bhaviṣyati| evaṁnāmake kalpe īdṛśaścāsya parivāro bhaviṣyati| etāvadantaraṁ kālamasya saddharmānuvṛttirbhaviṣyatīti|

niyatipātavibhāge ślokaḥ ṣaṭpādaḥ|
saṁpattyutpattinaiyamyapāto 'khede ca dhīmatāṁ|
bhāvanāyāśca sātatye samādhānācyutāvapi|
kṛtyasiddhāvanābhoge kṣāntilābhe ca sarvathā||38||

ṣaṭpāramitādhikāreṇa ṣaḍvidho niyatipāta eṣa nirdiṣṭaḥ| saṁpattiniyatipāto nityamudārabhogasaṁpattilābhāt| upapattiniyatipāto nityaṁ yatheṣṭopapattiparigrahāt| akhedaniyatipāto nityaṁ saṁsāraduḥkhairakhedāt| bhāvanāsātatyaniyatipāto nityaṁ bhāvanāsātatyāt| samādhānācyutau kṛtyasiddhau ca niyatipāto nityaṁ samādhyaparihāṇitaḥ sattvakṛtyasādhanataśca| anābhogānutpattikadharmakṣāntilābhe niyatipātaśca nityamanābhoganirvikalpajñānavihārāt|

avaśyakaraṇīyavibhāge ślokaḥ ṣaṭpādaḥ|
pūjā śikṣāsamādānaṁ karuṇā śubhabhāvanā|
apramādastathāraṇye śrutārthātṛptireva ca|
sarvabhūmiṣu dhīrāṇāmavaśyakaraṇīyatā||39||

ṣaṭpāramitā adhikṛtyeyaṁ ṣaḍvidhāvaśyakaraṇīyatā gatārthaḥ ślokaḥ|
sātatyakaraṇīyavibhāge dvau ślokau|
kāmeṣvādīnavajñānaṁ skhaliteṣu nirīkṣaṇā|
duḥkhādhivāsanā caiva kuśalasya ca bhāvanā||40||

anāsvādaḥ sukhe caiva nimittānāmakalpanā|
sātatyakaraṇīyaṁ hī dhīmatāṁ sarvabhūmiṣu||41||

ṣaṭpāramitāpariniṣpādanārthaṁ ṣaṭ sātatyakaraṇīyāni| gatārthau ślokau| pradhānavastuvibhāge ślokaḥ ṣaṭpādaḥ|

dharmadānaṁ śīlaśuddhirnotpattikṣāntireva ca|
vīryārambho mahāyāne antyā sakaruṇā sthitiḥ|
prajñā pāramitānāṁ ca pradhānaṁ dhīmatāṁ matam||42||

ṣaṭsu pāramitāsvetat ṣaḍvidhaṁ pradhānaṁ| tatra śīlaviśuddhirāryakāntaṁ śīlam| antyā sakaruṇā sthitiścaturthaṁ dhyānaṁ karuṇā'pramāṇayuktaṁ| śeṣaṁ gatārtham|

prajñaptivyavasthānavibhāge catvāraḥ ślokāḥ|
vidyāsthānavyavasthānaṁ sūtrādyākārabhedataḥ|
jñeyaṁ dharmavyavasthānaṁ dhīmatāṁ sarvabhūmiṣu||43||

punaḥ satyavyavasthānaṁ saptadhā tathatāśrayāt|
caturdhā ca tridhā caiva yuktiyānavyavasthitiḥ||44||

yoniśaśca manaskāraḥ samyagdṛṣṭiḥ phalānvitā|
pramāṇairvicayo 'cintyaṁ jñeyaṁ yukticatuṣṭayam||45||

āśayāddeśanāccaiva prayogātsaṁbhṛterapi|
samudāgamabhedācca trividhaṁ yānamiṣyate||46||

caturvidhaṁ prajñaptivyavasthānaṁ| dharmasatyayuktiyānaprajñaptivyavasthānabhedāt| tatra pañcavidyāsthānavyavasthānaṁ dharmavyavasthānaṁ veditavyaṁ sūtrageyādibhirākārabhedaiḥ| tadantarbhūtānyeva hi tadanyāni vidyāsthānāni mahāyāne bodhisattvebhyo deśyante| satyavyavasthānaṁ tu saptavidhāṁ tathatāmāśritya pravṛttitathatāṁ lakṣaṇatathatāṁ vijñaptitathatāṁ saṁniveśatathatāṁ mithyāpratipattitathatāṁ [viśuddhitathatāṁ ?]samyakpratipattitathatāṁ ca| yuktiprajñaptivyavasthānaṁ caturvidham| apekṣāyuktiḥ| kāryakāraṇayuktiḥ| upapattisādhanayuktiḥ| dharmatāyuktiśca| yānaprajñaptivyavasthānaṁ trividhaṁ| śrāvakayānaṁ| pratyekabuddhayānaṁ| mahāyānaṁ ca| tatrāpekṣāyuktistriṣvapi yāneṣu yoniśomanaskāraḥ| tamapekṣya tena pratyayena lokottarāyāḥ samyagdṛṣṭerutpādāt| kāryakāraṇayuktiḥ samyagdṛṣṭiḥ saphalā| upapattisādhanayuktiḥ pratyakṣādibhiḥ pramāṇaiḥ parīkṣā| dharmatāyuktiracintyaṁ sthānaṁ| siddhā hi dharmatā na punaścintyā| kasmād- yoniśomanaskārāt samyagdṛṣṭirbhavati| tato vā kleśaprahāṇaṁ phalamityevamādi| yānatrayavyavasthānaṁ pañcabhirākā rairveditavyaṁ| āśayato deśanātaḥ prayogataḥ saṁbhārataḥ samudāgamataśca| tatra hīnāmāśayadeśanāprayogasaṁbhārasamudāgamāḥ śrāvakayānaṁ madhyāḥ pratyekabuddhayānamuttamā mahāyānaṁ| yathāśayaṁ hi yathābhiprāyaṁ dharmadeśanābhibhavati| yathā deśanaṁ tathā prayogaḥ| yathāprayogaṁ saṁbhāraḥ| yathāsaṁbhāraṁ ca bodhisamudāgama iti|

paryeṣaṇāvibhāge ślokaḥ|
āgantukatvaparyeṣā anyonyaṁ nāmavastunoḥ|
prajñapterdvividhasyātra tanmātratvasya vaiṣaṇā||47||

caturvidhā paryeṣaṇā dharmāṇāṁ| nāmaparyeṣaṇā vastuparyeṣaṇā| svabhāvaprajñaptiparyeṣaṇā| viśeṣaprajñaptiparyeṣaṇā ca| tatra nāmno vastunyāgantukatvaparyeṣaṇā nāmaparyeṣaṇā veditavyā| vastūno nāmnyāgantukatvaparyeṣaṇā vastuparyeṣaṇā veditavyā| tadubhayābhisaṁbandhe svabhāvaviśeṣaprajñaptyoḥ prajñaptimātratvaparyeṣaṇā svabhāvaviśeṣaprajñaptiparyeṣaṇā veditavyā|

yathābhūtaparihāra[jñāna]vibhāge daśa ślokāḥ|
sarvasyānupalambhācca bhūtajñānaṁ caturvidhaṁ|
sarvārthasiddhyai dhīrāṇāṁ sarvabhūmiṣu jāyate||48||

caturvidhaṁ yathābhūtaparijñānaṁ dharmāṇāṁ nāmaparyeṣaṇāgataṁ| vastuparyeṣaṇāgataṁ| svabhāvaprajñaptiparyeṣaṇāgataṁ| viśeṣaprajñaptiparyeṣaṇāgataṁ ca| tacca sarvasyāsya nāmādikasyānupalambhādveditavyaṁ| uttarārdhena yathābhūtaparijñānasya karmaṇāṁ mahātmyaṁ darśayati|

pratiṣṭhābhogabījaṁ hi nimittaṁ bandhanasya hi|
sāśrayāścittacaittāstu badhyante 'tra sabījakāḥ||49||

tatra pratiṣṭhānimittaṁ bhājanalokaḥ| bhoganimittaṁ pañca rūpādayo viṣayāḥ| bījanimittaṁ yatteṣāṁ bījamālayavijñānaṁ| yatra[atra]trividhe nimitte sāśrayāścittacaittā vadhyante| yacca teṣāṁ bījamālayavijñānam| āśrayāḥ punaścakṣurādayo veditavyāḥ|

purataḥ sthāpitaṁ yacca nimittaṁ yatsthitaṁ svayaṁ|
sarvaṁ vibhāvayandhīmān labhate bodhimuttamām||50||

tatra purataḥ sthāpitaṁ nimittaṁ yacchrutacintābhāvanāprayogenālambanīkṛtaṁ parikalpitaṁ| sthitaṁ svayameva yatprakṛtyālambanībhūtamayatnaparikalpitaṁ| tasya vibhāvanādhi[vi]gamo'nālambanībhāvaḥ| akalpanā tadupāyo nimittapratipakṣaḥ| taccobhayaṁ kramādbhavati| pūrvaṁ hi sthāpitasya paścāt svayaṁsthitasya| tatra caturviparyāsānugataṁ pudgalanimittaṁ vibhāvayanyogī śrāvakabodhiṁ pratyekabodhiṁ vā labhate| sarvadharmanimittaṁ vibhāvayan mahābodhim| etena yathā tattvaṁ parijñāya mokṣāya saṁvartate yathābhūtaṁ parijñānaṁ| tatparidīpitam|

tathatālambanaṁ jñānaṁ dvayagrāhavivarjitaṁ|
dauṣṭhulyakāyapratyakṣaṁ tatkṣaye dhīmatāṁ matam||51||

etena yathāsvabhāvatrayaparijñānāt paratantrasvabhāvakṣayāya saṁvartate| tatparidīpitaṁ| tathatālambanatvena pariniṣpannaṁ svabhāvaṁ parijñāya| dvayagrāhavivarjitatvena kalpitaṁ| dauṣṭhulyakāyapratyakṣatvena paratantraṁ| tasyaiva kṣayāya saṁvartate dauṣṭhulyakāyasyālayavijñānasya tatkṣayārthaṁ tatkṣaye|

tathatālambanaṁ jñānamanānākārabhāvitaṁ|
sadasattārthe pratyakṣaṁ vikalpavibhu cocyate||52||

anānākārabhāvitaṁ nimittatathatayoranānātvadarśanāt| etena śrāvakānimittādvodhisattvānimittasya viśeṣaḥ paridīpitaḥ| te hi nimittānimittayornānātvaṁ paśyantu| sarvanimittānāmamanasikārādanimittasya ca dhātormanasikārādanimittaṁ samāpadyante| bodhisattvāstu tathatāvyatirekeṇa nimittapaśyanto nimittamevānimittaṁ paśyantyatasteṣāṁ tajjñānamanānākārabhāvitaṁ| sattārthe ca tathatāyāmasattārthe ca nimitte pratyakṣaṁ vikalpavibhu cocyate| vikalpavibhutvalābhādyathāvikalpaṁ sarvārthasamṛddhitaḥ|

tattvaṁ saṁcchādya bālānāmatattvaṁ khyāti sarvataḥ|
tattvaṁ tu bodhisattvānāṁ sarvataḥ khyātyapāsya tat||53||

etena yathā bālānāṁ svarasenātattvameva khyāti nimittaṁ na tattvaṁ tathatā| evaṁ bodhisattvānāṁ svarasena tattvameva khyāti nātatvamityupadarśitam|

akhyānakhyānatā jñeyā asadarthasadarthayoḥ|
āśrayasya parāvṛttirmokṣo 'sau kāmacārataḥ||54||

asadarthasya nimittasyākhyānatā sadarthasya tathatāyāḥ khyānatā āśrayaparāvṛttirveditavyā| tayā hi tadakhyānaṁ khyānaṁ ca| saiva ca mokṣo veditavyaḥ| kiṁ kāraṇaṁ| kāmacārataḥ| tadā hi svatantro bhavati svacittavaśavartī prakṛtyaiva nimittāsamudācārāt|

anyonyaṁ tulyajātīyaḥ khyātyarthaḥ sarvato mahān|
antarāyakarastasmātparijñāyainamutsṛjet||55||

idaṁ kṣetrapariśodhano[nau]pāye[ya]yathābhūtaparijñānaṁ| bhājanalokā[ko']rtho mahānanyonyo vartamānastulyajātīyaḥ khyāti sa evāyamiti| sa caivaṁ khyānādantarāyakaro bhavati buddhakṣetrapariśuddhaye| tasmādantarāyakaraṁ parijñāyainamutsṛjedevaṁ khyātaṁ|

aprameyavibhāge ślokaḥ|
paripācyaṁ viśodhyaṁ ca prāpyaṁ yogyaṁ ca pācane|
samyaktvadeśanāvastu aprameyaṁ hi dhīmatām||56||

pañcavidhaṁ hi vastu bodhisattvānāmaprameyaṁ| paripācyaṁ vastu sattvadhāturaviśeṣeṇa viśodhyaṁ lokadhāturbhājanalokasaṁgṛhītaḥ| prāpyaṁ dharmadhātuḥ| paripācanayogyaṁ vineyadhātuḥ| samyagdeśanāvastu vinayopāyadhātuḥ|

deśanāphalavibhāge dvau ślokau|
bodhisattva[citta]sya cotpādo notpādakṣāntireva ca|
cakṣuśca nirmalaṁ hīnamāśravakṣaya eva ca||57||

saddharmasya sthitirdīrghā vyutpatticchittibhogatā|
deśanāyāḥ phalaṁ jñeyaṁ tatprayuktasya dhīmataḥ||58||

deśanāyāṁ prayuktasya bodhisattvasyāṣṭavidhaṁ deśanāyāḥ phalaṁ veditavyaṁ| śrotṛṣu kecidbodhicittamutpādayanti| kecidanutpattikadharmakṣāntiṁ pratilabhante| kecidvirajo vigatamalaṁ dharmeṣu dharmacakṣurutpādayanti hīnayānasaṁgṛhītaṁ| keccidāśravakṣayaṁ prāpnuvanti| saddharmaśca cirasthitiko bhavati paraṁparādhāraṇatayā| avyutpannānāmarthavyutpattirbhavati| saṁśayitānāṁ saṁśayacchedo bhavati| viniścitānāṁ saddharmasaṁbhogo bhavati anavadyo prītirasaḥ|

mahāyānamahattvavibhāge dvau ślokau|
ālambanamahatvaṁ ca pratipatterdvayostathā|
jñānasya vīryārambhasya upāye kauśalasya ca||59||

udāgamamahattvaṁ ca mahattvaṁ buddhakarmaṇaḥ|
etanmahattvayogāddhi mahāyānaṁ nirucyate||60||

saptavidhamahattvayogānmahāyānamityucyate| ālambanamahattvenāpramāṇavistīrṇasūtrādidharmayogāt| pratipattimahattvena dvayoḥ pratipatteḥ svārthe parārthe ca| jñānamahattvato dvayorjñānātpudgalanairātmyasya dharmanairātmyasya ca prativedhakāle| vīryārambhamahattvena trīṇi kalpāsaṁkhyeyāni sātatyasatkṛtyaprayogāt| upāyakauśalyamahattvena saṁsārāparityāgāsaṁkleśataḥ| samudāgamamahattvena balavaiśāradyāveṇikabuddhadharmasamudāgamāt| buddhakarmamahattvena ca punaḥ punarabhisaṁbodhimahāparinirvāṇasaṁdarśanataḥ|

mahāyānasaṁgrahavibhāge dvau ślokau|
gotraṁ dharmādhimuktiśca cittasyotpādanā tathā|
dānādipratipattiśca nyāyā[mā]vakrāntireva ca||61||

sattvānāṁ paripākaśca kṣetrasya ca viśodhanā|
apratiṣṭhitanirvāṇaṁ bodhiḥ śreṣṭhā ca darśanāt[darśanā]||62||

etena daśavidhena vastuna kṛtsnaṁ mahāyānaṁ saṁgṛhītaṁ| tatra satvānāṁ paripācanaṁ bhūmipratiṣṭha[praviṣṭa]sya yāvatsaptamyāṁ bhūmau veditavyaṁ| kṣetrapariśodhanamapratiṣṭhitanirvāṇaṁ cāvinivartanīyāyāṁ bhūmau trividhāyāṁ| śreṣṭhā bodhirbuddhabhūmau| tatraiva cābhisaṁbodhimahāparinirvāṇasaṁdarśanā veditavyā| śeṣaṁ gatārtham|

bodhisattvavibhāge daśa ślokāḥ|
ādhimokṣika ekaśca śuddhādhyāśayiko 'paraḥ|
nimitte cānimitte ca cāryapyanabhisaṁskṛte|
bodhisattvā hi vijñeyāḥ pañcaite sarvabhūmiṣu||63||

tatra nimittacārī dvitīyāṁ bhūmimupādāya yāvat ṣaṣṭhayāṁ| animittacārī saptamyām| anabhisaṁskāracārī pareṇa| śeṣaṁ gatārtham|

kāmeṣvasaktastriviśuddhakarmā krodhābhibhūmyaṁ guṇatatparaśca|
dharme 'calastattvagabhīradṛṣṭirbodhau spṛhāvān khalu bodhisattvaḥ||64||

etena ṣaṭpāramitāpratipattito mahābodhipraṇidhānataśca bodhisattvalakṣaṇaṁ paridīpitam|
anugraheccho 'nupaghātadṛṣṭiḥ paropaghāteṣvadhivāsakaśca|
dhīro 'pramattaśca bahuśrutaśca parārthayuktaḥ khalu bodhisattvaḥ||65||

tatra dhīra ārabdhavīryo duḥkhairaviṣādāt| apramatto dhyānasukheṣvasaktaḥ| śeṣaṁ gatārtham|

ādīnavajñaḥ svaparigraheṣu bhogeṣvasakto hyanigūḍhavairaḥ|
yogī nimitte kuśalo 'kudṛṣṭiradhyātmasaṁsthaḥ khalu bodhisattvaḥ||66||

tatra bhogeṣvasakto yastānvihāya pravrajati| nimittakuśalaḥ śamathādinimittatrayakauśalyāt| adhyātmasaṁstho mahāyānāvikampanāt| mahāyānaṁ hi bodhisattvānāmadhyātmaṁ| śeṣaṁ gatārtham|

dayānvito hrīguṇasaṁniviṣṭo duḥkhādhivāsātsvasukheṣvasaktaḥ|
smṛtipradhānaḥ susamāhitātmā yānāvikāryaḥ khalu bodhisattvaḥ||67||

tatra smṛtipradhāno dhyānavān smṛtibalena cittasamādhānāt| susamāhitātmā nirvikalpajñānaḥ| śeṣaṁ gatārtham|

duḥkhāpaho duḥkhakaro na caiva duḥkhādhivāso na ca duḥkhabhītaḥ|
duḥkhādvimukto na ca duḥkhakalpo duḥkhābhyupetaḥ khalu bodhisattvaḥ||68||

tatra duḥkhādvimukto dhyānavān kāmadhātuvairāgyād duḥkhaduḥkhatāmokṣataḥ| duḥkhābhyupetaḥ saṁsārābhyupagamāt| śeṣaṁ gatārtham|

dharmerato'dharmarataḥ [dharme'rato'dharmarataḥ] prakṛtyā dharme jugupsī dharamābhiyuktaḥ|
dharme vaśī dharmanirandhakāro dharmapradhānaḥ khalu bodhisattvaḥ||69||

atra dharme jugupsī akṣāntijugupsanāt| dharme vaśī samāpattau| dharmapradhāno mahābodhiparamaḥ| dharma evātra dharama ukto vṛttānuvṛttyā| śeṣaṁ gatārtham|

bhogāpramatto niyamāpramatto rakṣāpramattaḥ kuśalāpramattaḥ|
sukhāpramatto dharamāpramatto yānāpramatto khalu bodhisattvaḥ||70||

ratra rakṣāpramattaḥ kṣāntimān svaparacittānurakṣaṇāt| dharmāpramatto yathābhūtadharmaprajñānāt| śeṣaṁ gatārtham|

vimānalajjāstanudoṣalajja amarṣalajjaḥ parihāṇilajjaḥ|
viśāla[visāra]lajjastunadṛṣṭilajjaḥ yānānyalajjaḥ khalu bodhisattvaḥ||71||

tatra vimānalajjo yo 'rthino na vimānayati| tanudoṣalajjo 'ṇumātreṣvavadyeṣu bhayadarśī tanudṛṣṭilajjo dharma nairātmyaprativedhī| śeṣaṁ gatārthaṁ| sarvairebhiḥ ślokaiḥ paryāyāntareṇa ṣaṭpāramitāpratipattito mahābodhipraṇidhānataśca bodhisattvalakṣaṇaṁ paridīpitam|

ihāpi cāmutra upekṣaṇena saṁskārayogena vibhutvalābhaiḥ|
śamopa[samaupa]deśena mahāphalena anugrahe vartati bodhisattvaḥ||72||

ihaiva sattvānāmanugrahe vartate dānena| amutra śīlenopapattiviśeṣaṁ prāpya| saṁskārayogeneti vīryayogena| mahāphaleneti buddhatvena| śeṣaṁ gatārtham| etena ṣaḍbhiḥ pāramitābhirmahābodhipraṇidhānena ca yathā sattvānugrahe bodhisattvo vartate tatparidīpitam|

bodhisattvasāmānyanāmavibhāge aṣṭau ślokāḥ|

bodhisattvo mahāsattvo dhīmāṁścaivottamadhyutiḥ|
jinaputro jinādhāro vijetātha jināṅkuraḥ||73||

vikrāntaḥ paramāścaryaḥ sārthavāho mahāyaśāḥ|
kṛpāluśca mahāpuṇya īśvaro dhārmikastathā||74||

etāni ṣoḍaśa sarvabodhisattvānāmanvarthanāmāni sāmānyena|
sutattvabodhaiḥ sumahārthabodhaiḥ sarvāva[rtha]bodhairapi nityabodhaiḥ|
upāyabodhaiśca viśeṣaṇena tenocyate hetuna bodhisattvaḥ||75||

pañcavidhena bodhaviśeṣeṇa bodhisattva ityucyate| pudgaladharma nairātmyabodhena| sarvākārasarvārthabodhena akṣayāvabodhena parinirvāṇasaṁdarśane 'pi| yathā vineyaṁ ca vinayopāyabodhena|

ātmānubodhāttanudṛṣṭibodhādvicitravijñaptivibodhataśca|
sarvasya cābhūtavikalpabodhāttenocyate hetuna bodhisattvaḥ||76||

atra punaścaturvidhabodhaviśeṣaṁ darśayati cittamanovijñānabodhataḥ| teṣāṁ cābhūtaparikalpatvāvabodhataḥ| tatra cittamālayavijñānaṁ| manastadālambanamātmadṛṣṭyādisaṁprayuktaṁ| vijñānaṁ ṣaḍvijñānakāyāḥ|

abodhabodhādanubodhabodhādabhāvabodhātprabhavānubodhāt|
abodhabodhapratibodhataśca tenocyate hetuna bodhisattvaḥ||77||

atra punaḥ pañcavidhaṁ bodhaviśeṣaṁ darśayati| avidyābodhāt| vidyābodhāt| parikalpitādisvabhāvatrayabodhācca| tatrābodhatvena bodhapratibodhāt pariniṣpannasvabhāvabodho veditavyaḥ|

anarthabodhātparamārthabodhātsarvāva[rtha]bodhātsakalārthabodhāt|
boddhavyabodhāśrayabodhabodhāttenocyate hetuna bodhisattvaḥ||78||

atra pañcavidhaṁ bodhaviśeṣaṁ darśayati| paratantralakṣaṇabodhāt| pariniṣpannalakṣaṇabodhāt| [parikalpitalakṣaṇabodhāt ?] sarvajñeyasarvākārabodhāt| bodhyabodhakabodhi[dha]trimaṇḍalapariśuddhibodhācca|

niṣpannabodhātpadabodhataśca garbhānubodhāt kramadarśanasya|
bodhādbhṛśaṁ saṁśayahānibodhāt tenocyate hetuna bodhisattvaḥ||79||

tatra niṣpannabodho buddhatvaṁ| padabodho yena tuṣitabhavane vasati| garbhānubodho yena mātuḥ kukṣimavakrāmati| kramadarśane bodho yena garbhānniṣkramaṇaṁ kāmaparibhogaṁ pravrajyāṁ duṣkaracaryāmabhisaṁbodhiṁ ca darśayati| bhṛśaṁ saṁśayahānibodho yena sarvasaṁśayacchedāya sattvānāṁ dharmacakraṁ pravartayati|

lābhī hyalābhī dhīsaṁsthitaśca boddhānuboddhā pratideśakaśca|
nirjalpabuddhirhatamānamānī hyapakvasaṁpakvamatiśca dhīmān||80||

atraikādaśavidhenātītādinā bodhena bodhisattvaḥ paridīpitaḥ| tatra lābhī alābhī dhīsaṁsthitaścātītānāgatapratyutpannairbodhairyathākramaṁ| boddhā svayaṁbodhāt| anuboddhā parato bodhādetenādhyātmikabāhyaṁ bodhaṁ darśayati| pratideśako nirjalpabuddhirityaudārikasūkṣmaṁ| mānī hatamānīti hīnapraṇītam| apakvasaṁpakvamatiśceti dūrāntikaṁ bodhaṁ darśayati|

|| mahāyānasūtrālaṁkāre guṇādhikāraḥ [ekonaviṁśatitamaḥ?] samāptaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6131

Links:
[1] http://dsbc.uwest.edu/node/6151