Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > daśānuśaṁsāparivartaḥ

daśānuśaṁsāparivartaḥ

Parallel Devanagari Version: 
दशानुशंसापरिवर्तः [1]

daśānuśaṁsāparivartaḥ ||

daśeme kumāra ānuśaṁsāḥ kṣāntipratiṣṭhitasya maitrīvihāriṇo bodhisattvasya mahāsattvasya | katame daśa ? agninā na dahyate | śastreṇa na hanyate | viṣamasya na kramate | udakena na mriyate | devatāścainaṁ rakṣanti | lakṣaṇālaṁkṛtaṁ ca kāyaṁ pratilabhate | sarvadurgatidvārāṇi cāsya pithitāni bhavanti | brahmaloke cāsyopapattirbhavati | sukhena cāsya rātriṁdivāni vrajanti | prītisukhaṁ cāsya kāyaṁ na vijahāti | ime kumāra daśānuśaṁsāḥ kṣāntipratiṣṭhitasya maitrīvihāriṇo bodhisattvasya mahāsattvasya ||

tatredamucyate -

agninā dahyate nāsau śastreṇa na ca hanyate |

viṣaṁ na kramate kāye udake mriyate na saḥ || 1 ||

rakṣanti devatāścainaṁ dvātriṁśad bhonti lakṣaṇāḥ |

durgatiḥ pithitā cāsya kṣāntiye anuśaṁsime || 2 ||

brahmatvaṁ atha śakratvaṁ bhoti cāsya na durlabham |

sukhaṁ viharate nityaṁ priti bhonti acintiyā || 3 ||

no agniśastreṇa sa jātu hanyate

viṣeṇa vā vārigato na mriyate |

rakṣanti devāstatha nāga yakṣā

maitrīvihāriṣyimi ānuśaṁsāḥ || 4 ||

dvātriṁśa kāye'sya bhavanti lakṣaṇā

no cāsya bhūyo vinipātu bhoti |

cyutaśca sa brahmapuropapadyate

kṣāntisthitasyo imi ānuśaṁsāḥ || 5 ||

sukhena rātriṁdiva tasya yānti

prītisphuṭaḥ kāyu tadāsya bhoti |

sa kṣāntisauratyabale pratiṣṭhitaḥ

prasannacittaḥ sada bhoti paṇḍitaḥ || 6 ||

daśeme kumāra ānuśaṁsā ārabdhavīryasya bodhisattvasya mahāsattvasya | katame daśa? yaduta durāsadaśca bhavati | buddhaparigrahaṁ ca pratilabhate | devatāparigṛhītaśca bhavati | śrutvā cāsya dharmā na parihīyante | aśratapūrvāṁśca dharmān pratilabhate | samādhigotraṁ ca pratilabhate | alpābādhaśca bhavati | āhāraścāsya samyak pariṇāmayati | padmopamaśca bhavati na musalopamaḥ | ibhe kumāra daśānuśaṁsā ārabdhavīryasya bodhisattvasya mahāsattvasya ||

tatredamucyate-

durāsadaḥ sadā bhoti paridāho na vidyate |

rakṣanti devatāścainaṁ kṣipraṁ buddhān sa paśyati || 7 ||

śrutaṁ na hīyate tasya aśrataṁ bhoti āmukham |

praṇidhiṁ paripūreti vīryavante ime guṇāḥ || 8 ||

samādhigotraṁ labhate vyādhiścāsya na jāyate |

sukhaṁ cāsyānnapānāni pacyante na viṣīdati || 9 ||

utpalaṁ varimadhye va so'nupūrveṇa vardhate |

evaṁ śuklehi dharmehi bodhisattvo vivardhate || 10 ||

avandhyāścāsya gacchanti rātrayo divasāni ca |

bhaviṣyati mṛtyukāle phalametasya cedṛśam || 11 ||

ārabdhavīryeṇa tathāgatena

kalpairanaikaiḥ samudāgatena |

ye bodhisattvā viriyeṇupetā-

steṣānuśaṁsā imi saṁprakāśitāḥ || 12 ||

ārabdhavīryo bhavatī durāsadaḥ

parigṛhīto bhavatī jinehi |

devā pi tasya spṛha saṁjanenti

nacireṇa so lapsyati buddhabodhim || 13 ||

śrataṁ ca tasyo na kadāci hīyate

anye pṛthū cāpi labhanti dharmāḥ |

pratibhānu tasyo adhimātru vardhate

ārabdhavīryasya ime'nuśaṁsāḥ || 14 ||

samādhigotraṁ ca laghuṁ dhigacchati

ābādhu tasyo na kadāci bhoti |

yathaiva so bhojanu tatra bhuñjate

sukhena tasyo pariṇāmu gacchati || 15 ||

rātriṁdivaṁ bhavati śuklapakṣo

ārabdhavīryasya atandritasya |

bodhī pi tasyo nacireṇa bheṣyate

tathā hyasau vīryabalairupetaḥ || 16 ||

daśeme kumāra ānuśaṁsā dhyānādhimuktasya bodhisattvasya mahāsattvasya | katame daśa ? yaduta ācāre tiṣṭhati | gocare carati | niṣparidāho viharati | guptendriyo bhavati | prītimanubhavati | viviktaḥ kāmaiḥ | atṛpto dhyānaiḥ | mukto māraviṣayāt | pratiṣṭhito buddhaviṣaye | vimuktiṁ paripācayati | ime kumāra daśānuśaṁsā dhyānādhimuktasya bodhisattvasya mahāsattvasya ||

tatredamucyate -

nāsau bhoti anācāro ācāre saṁpratiṣṭhitaḥ |

gocare carate yogī varjeti ca agocaram || 17 ||

niṣparidāhyavihārī guptendriya susaṁvṛtaḥ |

anubhavati saṁprītiṁ dhyānadhyāyisya gocaraḥ || 18 ||

viraktaḥ kāmatṛṣṇāyā dhyānasaukhyaṁ niṣevate |

mukto'sau māraviṣayād buddhagocari saṁsthitaḥ || 19 ||

yogino hi viśeṣo'yaṁ yadeko ramate vane |

vimuktiṁ paripāceti taṁ bhoti daśamaṁ padam || 20 ||

ācāri so tiṣṭhati bodhisattvaḥ

sarvānanācāru vivarjayitvā |

agocaraṁ varjiya gocare sthitaḥ

samādhiyukte imi ānuśaṁsāḥ || 21 ||

paridāhu tasyo na kadāci bhoti

āryaṁ spṛśitveha sukhaṁ nirāmiṣam |

kāyena cittena ca bhoti śītalaḥ

samādhiyukte imi ānuśaṁsāḥ || 22 ||

viharatyaraṇyāyataneṣu gupto

vikṣepu tasyo na kadāci bhoti |

prītiṁ ca tasmillabhate nirāmiṣaṁ

tathā hi kāyena viviktu bhoti || 23 ||

alipta kāmehi asaṁkiliṣṭo

tathā hi māraviṣayāttu muktaḥ |

tathāgatānāṁ viṣaye pratiṣṭhito

vimukti tasyo paripāku gacchati || 24 ||

daśeme kumāra ānuśaṁsāḥ prajñācaritasya bodhisattvasya mahāsattvasya | katame daśa ? yaduta sarvasvaparityāgo bhavati na ca dānena śuddhiṁ manyate | akhaṇḍaśīlaśca bhavati na ca śīlamāśritaḥ | kṣāntibalasupratiṣṭhitaśca bhavati na ca sattvasaṁjñāsaṁpratiṣṭhitaḥ | ārabdhavīryaśca bhavati kāyacittaviviktaḥ | dhyānadhyāyī ca bhavati apratiṣṭhitadhyāyī | durdharṣaśca bhavati māraiḥ, aprakampyaśca bhavati sarvaparapravādibhiḥ | lavdhālokaśca bhavati sarvasaṁskāragatyām | adhimātrā cāsya sarvasattveṣu mahākaruṇā samatikrāmati | na ca śrāvakapratyekabhūmeḥ spṛhayati | buddhadhyānasamādhisamāpattīravatarati | ime kumāra daśānuśaṁsāḥ prajñācaritasya bodhisattvasya mahāsattvasya ||

tatredamucyate -

sarvasvaṁ tyajate dhīraḥ śuddhiṁ tena na manyate |

akhaṇḍaṁ rakṣate śīlaṁ niśrayo'sya na vidyate || 25 ||

kṣāntiṁ bhāveti sa prājñaḥ sattvasaṁjñā vivartitā |

ārabdhavīryo bhavati kāyacittaviviktataḥ || 26 ||

dhyānadhyāyī ca so bhoti apratiṣṭho aniśritaḥ |

durdharṣo bhoti mārehi prajñāvanta ime guṇāḥ || 27 ||

akampiyo ca so bhoti sarvaiḥ parapravādibhiḥ |

labdhālokaśca saṁsāre prajñāyā īdṛśā guṇāḥ || 28 ||

mahākṛpāṁ sa labhate sarvasattvāna antike |

śrāvakapratyekajñāne na spṛheti kadācana || 29 ||

sarvasvatyāgena na śuddhi manyate

akhaṇḍaśīlo na ca śīlaniśritaḥ |

bhāveti kṣāntī na ca sattvasaṁjñā |

prajñādhimukte imi ānuśaṁsāḥ || 30 ||

ārabdhavīryo bhavatī vimukto

aniśrito dhyāyati apratiṣṭhitaḥ |

durdharṣu māreṇa sa bhoti paṇḍito

prajñādhimukte imi ānuśaṁsāḥ || 31 ||

akampiyo bhoti parapravādibhiḥ

sa labdhagādho bhavatīha saṁskṛte |

adhimātra sattveṣu kṛpāṁ janeti

prajñādhimukte imi ānuśaṁsāḥ || 32 ||

pratyekabuddheṣu ca śrāvakeṣu co

na tasya jātu spṛha teṣu jāyate |

tathā hyasau buddhaguṇāḥ pratiṣṭhitāḥ

prajñādhimukte imi ānuśaṁsāḥ || 33 ||

daśeme kumāra ānuśaṁsā bahuśrutasya bodhisattvasya mahāsattvasya | katame daśa ? yaduta saṁkleśaṁ na karoti | vyāpādaṁ na janayati | kāṅkṣāṁ vivṛṇoti | dṛṣṭimṛjvīkaroti | utpathaṁ ca varjayati | mārge pratiṣṭhate | amṛtadvāre tiṣṭhati | āsannasthāyī bhavati bodhaye | ālokabhūto bhavati sattvānām | durgatibhyo na bibheti | ime kumāra daśānuśaṁsā bahuśrutasya bodhisattvasya mahāsattvasya ||

tatredamucyate-

anuśaṁsā daśaivaite bāhuśratye prakāśitāḥ |

tathāgatena buddhena yathābhūtaṁ prajānatā || 34 ||

saṁkleśaṁ vyavadānaṁ ca ubhau pakṣau sa jānati |

saṁkleśaṁ pariavarjitvā vyodāne mārgi tiṣṭhati || 35 ||

kāṅkṣāṁ vivarati jñānī dṛṣṭīmṛjvīkaroti ca |

mārga utpatha varjeti ṛjuke mārgi tiṣṭhati || 36 ||

tiṣṭhate cāmṛtadvāre āsanno bhoti bodhaye |

ālokabhūtaḥ sattvānāṁ durgatibhyo na bhīyati || 37 ||

jānāti dharmaṁ pṛthu sāṁkileśikaṁ

vyavadānapakṣaṁ pi tathaiva jānati |

sa saṁkileśaṁ parivarjayitvā

vyodāni saṁśikṣati dharmi uttame || 38 ||

kāṅkṣāṁ ca so vivarati sarvaprāṇināṁ

dṛṣṭī ca tasyo bhavati sadojjvakā |

sa utpathaṁ mārgu vivarjayitvā

saṁtiṣṭhate ṛjuki pathe sadā śive || 39 ||

amṛtasya dvāre bhavatī sadā sthito

āsanna bhotī vipulāya bodhaye |

ālokabhūtaḥ pṛthu sarvaprāṇināṁ

na cāpyasau bhāyati durgatibhyaḥ || 40 ||

daśeme kumāra ānuśaṁsā dharmadānagurukasya bodhisattvasya mahāsattvasya parebhyo dharmadānaṁ dadataḥ | katame daśa ? yaduta akriyāṁ vivarjayati || kriyāmavatarati | satpuruṣadharme pratiṣṭhate | buddhakṣetraṁ pariśodhayati | bodhimaṇḍamarpayati | vastuṁ parityajati | kleśānnigṛhvāti | sarvasattvebhyaḥ pratyaṁśaṁ dadāti | tadārambaṇāṁ ca maitrīṁ bhāvayati | dṛṣṭadhārmikaṁ ca sukhaṁ pratilabhate | ime kumāra daśānuśaṁsā dharmadānagurukasya bodhisattvasya mahāsattvasya parebhyo dharmadānaṁ dadataḥ ||

tatredamucyate -

yo hi dānaṁ dādātyagraṁ dharmadānamamatsarī |

daśa tasyānuśaṁsā vai lokanāthena bhāṣitāḥ || 41 ||

akriyāṁ sarvi varjeti kriyāmotarate viduḥ |

satpuruṣa dharmapratipannastyāgacittaṁ niṣevate || 42 ||

buddhakṣetraṁ ca śodheti kṣetraṁ bhoti syanuttaram |

bodhimaṇḍaṁ samārūḍho dharmadānasyidaṁ phalam || 43 ||

tyajate sarvavastūni śikṣate dharmarājinaḥ |

kileśā nigṛhītāsya bodhistasya na durlabhā || 44 ||

sarvasattvāna pratyaṁśaṁ maitracittaḥ prayacchati |

anīrṣukaśca so bhoti saukhyaṁ bhoti syamānuṣam || 45 ||

vivarjitā akriyā paṇḍitena

kriyāya so nitya viduḥ pratiṣṭhitaḥ|

mahātmadharmeṣu sadā pratiṣṭhito

yo dharmadānaṁ sada deti paṇḍitaḥ || 46 ||

kṣetraṁ ca tasya sada bhoti śuddhaṁ

dharmā vivardhantimi bodhipākṣikāḥ |

āsanna bhoti sada bodhimaṇḍe

dharmaṁ daditvā imi ānuśaṁsāḥ || 47 ||

kleśā na santī parityakta vastūn

vastuṁ parijñātu svalakṣaṇena |

vimukta sarvehi parigrahehi

na tasya saṅgo bhavatī kadācit || 48 ||

upasthitaṁ cittu vicakṣaṇasya

sarve'pi sattvā sukhino bhavantu |

sa maitracitto bhavatī anīrṣyuko

dṛṣṭeva dharme'sya sukhaṁ analpakam || 49 ||

daśeme kumāra ānuśaṁsāḥ śūnyatāvihāriṇo bodhisatvasya mahāsattvasya | katame daśa ? yaduta buddhavihāreṇa viharati | aniśrito dhyāyati | upapattiṁ na prārthayati | śīlaṁ na parāmṛśati | āryānnāpavadati | aviruddho viharati | vastu nopalabhate | viviktaśca bhavati | buddhānnābhyākhyāyati | saddharmaṁ dhārayati | ime kumāra daśānuśaṁsāḥ śūnyatāvihāriṇo bodhisattvasya mahāsattvasya ||

tatredamucyate -

yo vihāro narendrāṇāṁ sarvabuddhāna gocaraḥ |

teno viharate yogī yatra jīvo na labhyate || 50 ||

aniśritaḥ sarvaloke āryaṁ dhyānaṁ na riñcati |

upapattiṁ na prārtheti dṛṣṭvā dharmasvabhāvatām || 51 ||

aparāmṛṣṭaśīlasya bhavecchīlamaniśritam |

na so'pavadate kiṁcidanyamāryaṁ anāsravam || 52 ||

aviruddho viharati vivādo'sya na vidyate |

vastuṁ nopalabhed yogī vivikto viharī sadā || 53 ||

abhyākhyāti na so buddhamapi jīvitakāraṇāt |

niśritaḥ śūnyadharmeṣu kāyasākṣī viśāradaḥ || 54 ||

sarveṣāṁ lokanāthānāṁ buddhabodhimacintiyām |

dharmaṁ dhāreti satkṛtya buddhadharmānna kāṅkṣati || 55 ||

ye te vihārāḥ puruṣarṣabhāṇāṁ

yasminnabhūmiḥ pṛthutīrthikānām |

viharatyasau tairiha bodhisattvo

yasminna sattvo na jīvu na pudgalaḥ || 56 ||

na niśrayastasya kadāci vidyate

aniśritaḥ sevate dhyānasaukhyam |

nirātma niḥsattva viditva dharmā -

nupapattisaṁjñāsya na jātu bhoti || 57 ||

svabhāvu dharmāṇa prajānataśca

śīle'pi tasyeha na kaści niśrayaḥ |

śīlena no manyati jātu śuddhiṁ

prasādamāryeṣu karoti nityam || 58 ||

virodhu tasyo na kadāci bhoti

vibhāvitāḥ sarvasvabhāvaśūnyāḥ |

na cāpi so'bhyākhyāti nāyakānāṁ

saddharma dhāritva tathāgatānām || 59 ||

daśeme kumāra ānuśaṁsāḥ pratisaṁlayanābhiyuktasya bodhisattvasya mahāsattvasya | katame daśa ? yaduta anāvilacitto bhavati | apramatto viharati | buddhamanusmarati | caryāṁ śraddadhāti | jñāne na kāṅkṣati | kṛtajño bhavati | buddhānāṁ dharmaṁ na pratikṣipati | susaṁvṛto viharati | dāntabhūmimanuprāpnoti| pratisaṁvidaḥ sākṣātkaroti | ime kumāra daśānuśaṁsāḥ pratisaṁlayanābhiyuktasya bodhisattvasya mahāsattvasya ||

tatredamucyate -

cittamanāvilaṁ bhoti pramādāḥ sarvi varjitāḥ |

apramatto viharati pratisaṁlānagocaram || 60 ||

śrutvā ca lokanāthānāṁ caryāṁ buddhāna śraddadhe |

jñāne na kāṅkṣate yogī buddhajñāne acintiye || 61 ||

kṛtajño bhoti buddhānāṁ buddhadharmānna kāṅkṣati |

susaṁvṛto viharati dāntabhūmipratiṣṭhitaḥ || 62 ||

pratisaṁvidaḥ sa labhate ya eko ramate sadā |

jahitvā lābhasatkāraṁ pratisaṁlānagocaraḥ || 63 ||

cittaṁ ca tasyo bhavati anāvilaṁ

sarve pramādāḥ parivarjitāsya |

sadāpramatto bhavatī mahātmā

samādhiyuktasya ime'nuśaṁsāḥ || 64 ||

smaritva buddhān dvipadānamuttamān

śraddhāti teṣāṁ cariyāmanuttarām |

na kāṅkṣati jñānu tathāgatānāṁ

samādhiyukte imi ānuśaṁsāḥ || 65 ||

buddhāna so bhoti sadā kṛtajño

na jīvitārthaṁ sa kṣipeta dharmam |

susaṁvṛto viharati nityakālaṁ

samādhiyukte imi ānuśaṁsāḥ || 66 ||

sa dāntabhūmīmanuprāpta bhoti

pratisaṁvidaḥ sākṣikaroti kṣipram |

anācchedyavākya pratibhānavāṁśca

sūtrāntakoṭiniyutāna bhāṣate || 67 ||

sa buddhabodhiṁ parigṛhṇate laghum

ārakṣate śāsanu nāyakasya |

nihanitva so sarvaparapravādinaḥ

karoti vaistārika buddhabodhim || 68 ||

itaścyavitvāna sa bodhisattvaḥ

sukhāvatīṁ gacchati lokadhātum |

anutpādadharmeṣu ca kṣānti lapsyate

amitāyuṣo dharmavarāgru śrutvā || 69 ||

daśeme kumāra ānuśaṁsā araṇyavāsagurukasya bodhisattvasya mahāsattvasya | katame daśa ? yaduta alpakṛtyo viharati | gaṇaṁ varjayati | vivādo'sya na bhavati | avyāvadhyo bhavati | āsravāna vardhayati | adhikaraṇaṁ na karoti | upaśāntaścarati | susaṁvṛtaśva viharati | mokṣānukūlā cāsya cittasaṁtatirbhavati | kṣipraṁ ca vimuktiṁ sākṣātkaroti | ime kumāra daśānuśaṁsā araṇyavāsagurukasya bodhisattvasya mahāsattvasya ||

tatredamucyate -

alpakṛtyaḥ sadā bhoti gaṇaṁ varjeti dūrataḥ |

vivādo na bhavatyasya vaneṣvekavihāriṇaḥ || 70 ||

avyāvadhyena cittena āsravānna vivardhayet |

nāsyādhikaraṇaṁ bhoti guṇāste'raṇyavāsinaḥ || 71 ||

upaśāntaḥ sa carate manovākkāyasaṁvṛtaḥ |

mokṣānukūlo bhavati vimuktiṁ kṣipra sparśati || 72 ||

bhavati satatamalpakṛtyu yogī

pṛthugaṇadoṣeṇa vivarjayitvā |

na vivadati kadāci mukta yogī

imi guṇa tasya bhavatyaraṇyavāse || 73 ||

yada bhavati nirviṇṇu saṁskṛte'sau

na bhavati tasya spṛhā kahiṁci loke |

na ca bhavati vivṛddhirāsravāṇāṁ

vani vasato'sya bhavanti ānuśaṁsāḥ || 74 ||

adhikaraṇu na jātu cāsya bhoti

upaśāntarato vivekacārī |

vacasi manasi kāye saṁvṛtasyo

bahu guṇa tasya bhavantyaraṇyavāse || 75 ||

bhavati ca anukūla tasya mokṣo

laghu pratipadyati so vimukti śāntam |

vani vasati vimukti sevato'syā

imi guṇa bhonti araṇyavāsi sarve || 76 ||

daśeme kumāra ānuśaṁsāḥ piṇḍacārikasya dhūtaguṇasaṁlekhapratiṣṭhitasya bodhisattvasya mahāsattvasya | katame daśa ? yaduta jñātrakāmatāsya na bhavati | yaśaskāmatāsya na bhavati | lābhasatkārakāmatāsya na bhavati | āryavaṁśapratiṣṭhitaśca bhavati | kuhanalapanatāsya na bhavati | ātmānaṁ notkarṣayati | parānna paṁsayati | anunayapratighaprahīṇaḥ paragṛhe carati | nirāmiṣaṁ ca dharmadānaṁ dadāti | dhūtaguṇasaṁlekhapratiṣṭhitasya cāsya grāhyā dharmadeśanā bhavati | ime kumāra daśānuśaṁsāḥ piṇḍapātikasya dhūpaguṇasaṁlekhapratiṣṭhitasya bodhisattvasya mahāsattvasya ||

tatredamucyate -

na jñātrakāmo bhavati yaśo nāpyabhinandate |

lābhālābhe samacitto yo dhūteṣu pratiṣṭhitaḥ || 77 ||

notsṛjatyāryavaṁśaṁ ca kuhanā lapanā na ca |

utkarṣeti na cātmānaṁ parān paṁsayate na ca || 78 ||

pratighānunayau cāsya dharmaṁ deśī nirāmiṣam |

grāhyaṁ si vacanaṁ bhoti piṇḍapāte guṇā amī || 79 ||

na mārgate jñātra yaśo na lābhaṁ

caturāryavaṁśe bhavati pratiṣṭhitaḥ |

akuhako alapaku bhoti paṇḍito

dhūtādhimuktasya imīdṛśā guṇāḥ || 80 ||

nātmānamutkarṣi parānna paṁsī

puruṣaṁ pi ukto na kadāci kupyate |

varṇaṁ pi śrutvā janaye na harṣaṁ

yaḥ piṇḍapātena bhaveta tuṣṭaḥ || 81 ||

nirāmiṣaṁ deti ca dharmadānaṁ

na lābhasatkāra gaveṣate'sau |

grāhyā ca tasya bhavate'sya bhāṣitaṁ

dhūtādhimuktasya ime'nuśaṁsāḥ || 82 ||

iti hi kumāra evaṁrūpeṣu dhūtaguṇeṣu pratiṣṭhito bodhisattvo mahāsattvo'raṇye viharan buddhanidhānaṁ pratilabhate | dharmanidhānaṁ pratilabhate | jñānanidhānaṁ pratilabhate | pūrvāntāparāntapratyutpannajñānanidhānaṁ pratilabhate | kathaṁ ca kumāra bodhisattvo mahāsattvo buddhanidhānaṁ pratilabhate ? imāḥ kumāra vivekacārī bodhisattvo mahāsattvaḥ pañcābhijñāḥ pratilabhate | sa divyena cakṣuṣā viśuddhenātikrāntamānuṣyakeṇa pūrvasyāṁ diśi aprameyānasaṁkhyeyān buddhān bhagavataḥ paśyati | evaṁ dakṣiṇasyāṁ paścimāyāmuttarasyāṁ diśi aprameyānasaṁkhyeyān buddhān bhagavataḥ paśyati | so'virahito bhavati buddhadarśanena | evaṁ hi kumāra bodhisattvo mahāsattvo buddhanidhānaṁ pratilabhate | kathaṁ ca kumāra bodhisattvo mahāsattvo dharmanidhānaṁ pratilabhate ? yaṁ ca te buddhā bhagavanto dharmaṁ deśayanti, taṁ sa bodhisattvo mahāsattvo divyena śrotradhātunā sarvaṁ śṛṇoti | so'virahito bhavati dharmaśravaṇena | evaṁ hi kumāra bodhisattvo dharmanidhānaṁ pratilabhate | kathaṁ ca kumāra bodhisattvo mahāsattvo jñānanidhānaṁ pratilabhate ? yena jñānena sarvadharmānārādhayati | ārādhayitvā avipramuṣitasmṛtiḥ sattvānāṁ dharmaṁ deśayati | tasya ca yo'rthaḥ sa prajānāti | evaṁ hi kumāra bodhisattvo mahāsattvo jñānanidhānaṁ pratilabhate | kathaṁ ca kumāra bodhisattvo mahāsattvaḥ pūrvāntāparāntapratyutpannajñānanidhānaṁ pratilabhate ? so'bhijñayā atītānāgatapratyutpannasattvacittacaritajñānamavatarati | evaṁ hi kumāra bodhisattvo mahāsattvaḥ pūrvāntāparāntapratyutpannajñānanidhānaṁ pratilabhate | saṁkṣiptena kumāra evaṁguṇadharmapratiṣṭhito bodhisattvo mahāsattvaḥ sarvabuddhadharmān pratilabhate yatrābhūmiḥ sarvaśrāvakapratyekabuddhānām, kaḥ punarvādaḥ sarvaparapravādinām ||

tatredamucyate -

buddhanidhānaṁ ca dharmanidhānaṁ

jñānanidhānaṁ ca pūrvāntanidhānam |

pañca abhijñāḥ sa kṣipraṁ labhati

yo vidu raṇṇi sadā sthitu bhoti || 83 ||

iti śrīsamādhirāje daśānuśaṁsāparivarto nāma aṣṭāviṁśatitamaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4734

Links:
[1] http://dsbc.uwest.edu/node/4774