The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
महाबोधिभट्टारकस्तोत्रम्
ॐ नमः शाक्यसिंहाय
सिद्धं प्रसिद्धं विजितामरं च शान्तं विरागं सुविशुद्धशीलम्।
विश्वेश्वरं सर्वगुणाकरं वै श्रीशाक्यसिंहं प्रणमामि नित्यम्॥ १॥
छत्राभशीर्षं वरनीलकेशं चोर्णासुशोभं हि महाललाटम्।
नीलोत्पलाभं नयनं विशालं श्रीशाक्यसिंहं प्रणमामि नित्यम्॥ २॥
उत्तुङ्गनासं भरपीनगण्डं बिम्बौष्ठकल्पं मृगराजवक्षसम्।
उत्तप्तहेमाभसुवर्णवर्णं श्रीशाक्यसिंहं प्रणमामि नित्यम्॥ ३॥
पायोधकोषं शुभकर्णशोभं गण्डस्त्रिरेखावरचैलभूषम्।
प्राजानुबाहुं द्विपनासकल्पं श्रीशाक्यसिंहं प्रणमामि नित्यम्॥ ४॥
विचित्रपुष्पैर्नरयाक्षमानं श्रीवत्सभद्रद्विगणोपयुक्तम्।
अशीतिसुव्यञ्जनगात्रशोभं श्रीशाक्यसिंहं प्रणमामि नित्यम्॥ ५॥
शास्तारमग्र्यं नरवीरवीरं मायासुतं कारुणिकं जिनेन्द्रम्।
शौद्धोदनिं लोकविदं मुनीन्द्रं श्रीशाक्यसिंहं प्रणमामि नित्यम्॥ ६॥
चक्राङ्कपाणिं नवपल्लवाभं मत्तेभलीलागमनं विराजम्।
देवासुरैर्वन्दितपादयुग्मं श्रीशाक्यसिंहं प्रणमामि नित्यम्॥ ७॥
त्रैदुःखदुःखाद् भयवेदिलोकान् त्राणं च नीतुं वरबोधिमात्रैः।
जिह्वा च मत्तेहि सुचक्षु सर्वं श्रीशाक्यसिंहं प्रणमामि नित्यम्॥ ८॥
महाबोधिभट्टारकस्तोत्रं समाप्तम्।
Links:
[1] http://dsbc.uwest.edu/node/3689