The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
ghoṣadattaparivartaḥ |
tatra bhagavāṁścandraprabhaṁ kumārabhūtamāmantrayate sma-bhūtapūrvaṁ kumāra atīte'dhvanyasaṁkhyeye kalpe asaṁkhyeyatare vipule'prameye'cintye'parimāṇe yadāsīt tena kālena tena samayena bhagavān ghoṣadatto nāma tathāgato'rhan samyaksaṁbuddho loke udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān | tena kālena tena samayena tasya bhagavato ghoṣadattasya tathāgatasyārhataḥ samyaksaṁbuddhasya aśītiḥ śrāvakakoṭyaḥ prathamasannipāto'bhūt sarveṣāmarhatām | dvitīyaḥ śrāvakasannipātaḥ saptatikoṭyo'rhatāmabhūt| tṛtīyaḥ sannipātaḥ ṣaṣṭiḥ śrāvakakoṭyo'rhatāmabhūt | tena khalu punaḥ samayena tasya bhagavato ghoṣadattasyārhataḥ samyaksaṁbuddhasya catvāriṁśadvarṣasahasrāṇyāyuḥpramāṇamabhūt | ayaṁ ca jambudvīpa ṛddhaḥ sphītaśca kṣemaśca subhikṣaśca ramaṇīyaśca bahujanākīrṇamanuṣyaścābhūt | tena khalu punaḥ samayena asmin jambudvīpe dvau rājānāvabhūtām | dṛḍhabalaśca nāma mahābalaśca nāma | tatraiko rājā ardhaṁ jambudvīpaṁ paribhuṅkte, dvitīyo'pyardhaṁ paribhuṅkte ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ ca ramaṇīyaṁ ca bahujanākīrṇamanuṣyaṁ ca || tena kālena tena samayena rājño mahābalasya vijite bhagavān ghoṣadattastathāgato'rhan samyaksaṁbuddha utpanno'bhūt | iti hi kumāra rājñā mahābalena sa ghoṣadattastathāgataḥ paripūrṇaṁ varṣasahasraṁ nimantrito'bhūt sārdhaṁ bodhisattvasaṁghena bhikṣusaṁghena ca kalpikena paribhogeṇānavadyena cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkāreṇa | tena ca kumāra kālena tena samayena tasya bhagavato ghoṣadattasya tathāgatasyārhataḥ samyaksaṁbuddhasya bodhisattvasaṁghasya saśrāvakasaṁghasya cotsado lābhasatkāraśloko'bhūt | śrāddhāśca brāhmaṇagṛhapatayo bhagavato ghoṣadattasya tathāgatasyārhataḥ samyaksaṁbuddhasya sabodhisattvasaṁghasya cotsadaṁ lābhasatkāramakārṣuḥ | te ca śrāddhā brāhmaṇagṛhapatayo bhagavato ghoṣadattasya tathāgatasyārhataḥ samyaksaṁbuddhasya lābhasatkārāyodyuktā abhūvan lokāmiṣapūjāyai yaduta rājña eva ca mahābalasyānuśikṣamāṇarūpam | iti hi kumāra tasya bhagavato ghoṣadattasya etadabhūt-parihīyante bateme sattvāḥ śīlapoṣadhasamādānatastathāgatānāmupasaṁkramaṇatastathāgataparyupāsanato brahmacaryāvāsataḥ pravrajyopasaṁpannabhikṣubhāvataśca | ta ete sattvāstadanantaraṁ sukhagurukāḥ | tat kasya hetoḥ ? tathā hi tadanantaraṁ sukhamidaṁ yaduta lokāmiṣapūjā | ta ete satvā dṛṣṭadharmagurukāśca saṁparāyagurukāśca nātyantaniṣṭhāḥ kuśalamūlāya | tatreyaṁ kumāra katamā duṣṭadharmagurukatā ? yaduta pañcakāmaguṇābhiprāyatā | tatra kumāra katamā sāṁparāyikagurukatā ? yaduta svargalokādhyālambanatā | katamā cātyantaniṣṭhakuśalamūlagurukatā? yadutātyantaviśuddhiḥ | atyantavimuktiḥ | atyantayogakṣematā | atyantabrahmacaryāvāsaḥ | atyantaparyavasānam | atyantakuśalamūlaniṣṭhā| atyantaparinirvāṇam | yannavahameteṣāṁ sattvānāṁ tathā tathā dharmaṁ deśayeyaṁ yadamī sattvā yathānuttarayā dharmapūjayā dharmapratipattyā ca tathāgataṁ pūjayeyuḥ ||
atha khalu kumāra ghoṣadattastathāgato'rhan samyaksaṁbuddhastasyāṁ velāyāṁ rājño mahābalasya teṣāṁ ca brāhmaṇagṛhapatīnāṁ saṁvejanābhiprāya imā gāthā abhāṣata -
dānapradānena anyonya sevatāṁ
teṣānyamanyasmi na bhoti gauravam |
nā tādṛśīṁ sevana varṇayanti
buddhā vidū yeṣa prahīṇa vāsanā || 1 ||
te tādṛśā bhonti narāḥ susevitā
ye dharma deśenti hitāya prāṇinām |
teṣānyamanyasmi abhedya prema
yanmārakoṭībhiraśakyu bhinditum || 2 ||
lokāmiṣeṇo nara sevatāṁ nṛṇāṁ
sarveṣaṁ sāṁdṛṣṭika bhoti arthaḥ |
nirāmiṣaṁ dharma niṣevatāṁ hi
mahānta artho bhavatī narāṇām || 3 ||
nirāmiṣaṁ cittu upasthapitvā
nirāmiṣaṁ dharma prakāśayitvā |
nirāmiṣaṁ yeṣa bhaveta prema
te tādṛśāḥ kṣipra bhavanti buddhāḥ || 4 ||
na jātu kāmān pratisevamānaḥ
putreṣu dāreṣu janitva tṛṣṇām |
gṛhaṁ ca sevantu jugupsanīya-
manuttarāṁ prāpsyati so'grabodhim || 5 ||
ye kāma varjenti yathāgnikarṣūṁ
putreṣu dāreṣu jahitva tṛṣṇām |
uttrastu gehādabhiniṣkramanti
na durlabhā teṣviyamagrabodhiḥ || 6 ||
na kaści buddhaḥ purimeṇa āsī
anāgate bheṣyati vāvatiṣṭhate |
yehi sthitairevamagāramadhye
prāptā iyamuttama agrabodhiḥ || 7 ||
prahāya rājyaṁ yatha kheṭapiṇḍaṁ
vaseta raṇyeṣu vivekakāmaḥ |
kleśān prahāya pratihatya māraṁ
buddhyanti bodhiṁ virajāmasaṁskṛtām || 8 ||
yo buddhavīrān yatha gaṅgavālukā
upasthiheyyā bahukalpakoṭiyaḥ |
yaśco gṛhātaḥ parikhinnamānaso-
'bhiniṣkrameyyā ayu tatra uttamaḥ || 9 ||
annehi pānehi ca cīvarehi
puṣpehi gandhehi vilepanehi |
nopasthitā bhonti narottamā jinā
yatha pravrajitvā cariyāṇa dharmam || 10 ||
yaścaiva bodhiṁ pratikāṅkṣamāṇaḥ
sattvārtha nirviṇṇu kusaṁskṛtātaḥ |
raṇyāmukhaḥ sapta padāni prakrame
ayaṁ tataḥ puṇyaviśiṣṭa bhoti || 11 ||
aśrauṣīt khalu punaḥ kumāra rājā mahābalo bhagavatā ghoṣadattena tathāgatenārhatā samyaksaṁbuddhena imāmevaṁrūpāṁ pravartitāṁ naiṣkramyapratisaṁyuktāṁ kathām | śrutvā ca vimṛśati-yathāhaṁ bhagavato bhāṣitasyārthamājānāmi, na bhagavān dānapāramitāṁ varṇayati, na śīlapāramitāṁ varṇayati | atyantaniṣṭhāṁ saṁvarṇayati | atyantaviśuddhim | atyantabrahmacaryāvāsam | atyantanirvāṇaṁ saṁvarṇayati | tasyaitadabhūt-nedaṁ sukaramagāramadhyāvasatā anuttaradharmapratipattiṁ saṁpādayitum, arthaṁ vā anuprāptum | parihīṇo'smyanuttarāyā dharmapratipattitaḥ | yannvahaṁ keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi paridhāya samyageva śraddhayā agārādanagārikāṁ pravrajeyam | iti hi kumāra rājā mahābalaḥ sārdhamaśītyā brāhmaṇagṛhapatiśatasahasraiḥ parivṛtaḥ puraskṛto yena bhagavān ghoṣadatto nāma tathāgato'rhan samyaksaṁbuddhastenopasaṁkrāmat | upasaṁkramya bhagavataḥ pādau śirasābhivandya triḥ pradakṣiṇīkṛtya ekānte'sthāt | atha khalu kumāra bhagavān ghoṣadatto rājño mahābalasya adhyāśayaṁ viditvā imaṁ sarvadharmasvabhāvasamatāvipañcitaṁ samādhiṁ deśayate | atha khalu kumāra rājā mahābala imaṁ samādhiṁ śrutvā tuṣṭa udagra āttamanāḥ keśaśmaśraṇyavatārya kāṣāyāṇi vastrāṇi paridhāya samyageva śraddhayā agārādanagārikāṁ pravrajito'bhūt | sa tathā pravrajitaḥ sannimaṁ samādhimudgṛhītavān | udgṛhya paryavāpya dhārayitvā vācayiotvā bhāvanāyogamanuyukto vyahārṣīt | sa tenaiva kuśalamūlena daśakalpakoṭyo na jātu durgativinipātamagamat, viṁśatiṁ ca buddhakoṭīrārāgayāmāsa | teṣāṁ ca tathāgatānāmantikādimaṁ samādhimaśrauṣīt | śrutvā tebhyo buddhebhyastenodgṛhītaḥ paryavāpto dhārito vācito bhāvanāyogamanuyukto vyahārṣīt | sa tataḥ paścāt tenaiva kuśalamūlena daśānāṁ kalpakoṭīnāmatyayena paripūrṇena kalpaśatasahasreṇa anuttarāṁ samyaksaṁbodhimabhisaṁbuddho'bhūt | so'prameyāṇāṁ sattvānāmarthaṁ kṛtvā paścād buddhaparinirvāṇena parinirvṛto'bhūt | tatra kumāra yānyaśītiprāṇiśatasahasrāṇi rājñā mahābalena sārdhaṁ bhagavantaṁ ghoṣadattaṁ tathāgatamupasaṁkrāntāni, te'pi sarve imaṁ samādhiṁ śrutvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātāḥ keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi paridhāya samyageva śraddhayā agārādanagārikāṁ pravrajitā abhūvan | te'pi tathā pravrajitā imaṁ samādhimudgṛhya paryavāpya dhārayitvā vācayitvā bhāvanāyogamanuyuktā vihṛtya tenaiva kuśalamūlena viṁśatikalpakoṭyo na jātu durgativinipātamagaman | sarvatra ca kalpe kalpe buddhakoṭīrbuddhakoṭīrārāgayāmāsa | sarveṣāṁ ca teṣāṁ tathāgatānāmantike imaṁ samādhiṁ śrutvodgṛhya paryavāpya dhārayitvā vācayitvā bhāvanāyogamanuyuktā vihṛtya tenaiva pūrvakreṇa kuśalamūlena viṁśatīnāṁ kalpakoṭīnāmatyayena tataḥ paścāt paripūrṇadaśabhiḥ kalpasahasrairanuttarāṁ samyaksaṁbodhimabhisaṁbuddhā dṛḍhaśūranāmānastathāgatā arhantaḥ samyaksaṁbuddhā loke utpannā abhuvan | te'pyaprameyānasaṁkhyeyān sattvān paripācya teṣāṁ cārthaṁ kṛtvā buddhaparinirvṛtā abhūvan | tadanenāpi te kumāra paryāyeṇa evaṁ veditavyaṁ yathāyaṁ samādhirbahukaro bodhisattvānāṁ mahāsattvānāmanuttarasya sarvajñajñānasyāharaṇāya saṁvartata iti || atha khalu bhagavāṁścandraprabhasya kumārabhūtasya tasyāṁ velāyāmetadeva pūrvayogaparivartaṁ bhūyasyā mātrayā gāthābhigītena vistareṇa saṁprakāśayati sma -
smarāmyahaṁ pūrvamatītamadhvani
acintiye kalpi narāṇa uttamaḥ |
utpannu lokārthakaro maharṣi
nāmena so ucyati ghoṣadattaḥ || 12 ||
aśīti koṭyaḥ paripūrṇa tasya
prathamo gaṇo āsi ya śrāvakāṇām |
dvitīya cāsīt paripūrṇa saptati-
stṛtīya co ṣaṣṭyarahantakoṭiyaḥ || 13 ||
sarve ca kṣīṇāsrava niṣkileśāḥ
sarve ca ṛddhībalapāramiṁ gatāḥ |
varṣaṁ sahasrā duvi viśaṁ cāyuḥ
kṣetraṁ ca āsīt pariśuddha śobhanam || 14 ||
abhiṣekaprāptā parahita aprameyā
vaśitehi bhūmihi ca supratiṣṭhitāḥ |
āsanna te drumavari bodhi bodhituṁ
ye bodhisatvāsta abhūṣi tāyinaḥ || 15 ||
iha jambudvīpasmi abhūṣi rājā
dṛḍhabalo nāma mahābalaśca |
upārdhu rājyasya tadeku bhuñjate
dvitīya cādhasya abhūṣi rājā || 16 ||
mahābalasyo vijitasmi buddho
utpanna so devamanuṣyapūjitaḥ |
labhitva rājā sugatasmi śraddhām
upasthihī varṣasahasra pūrṇam || 17 ||
tasyānuśikṣī bahu anyasattvāḥ
kurvanti satkāra tathāgatasya|
lokāmiṣeṇaiva hi dharmapūjayā
saśrāvakasya atulo'bhū utsadaḥ || 18 ||
abhūṣi cittaṁ puruṣottamasya
deśiṣya dharmamimi dharmakāmāḥ |
yannūna sarve prajahitva kāmā-
niha pravrajeyurmama śāsanasmin || 19 ||
sa bhāṣate gātha narāṇamuttamaḥ
saṁlekhidharmaṁ sugatāna śikṣām |
gṛhavāsadoṣāṁśca anantaduḥkhān
pratipatti dharmeṣviha dharmapūjā || 20 ||
śruṇitva gāthāṁ tada rājapārthivo
eko vicinteti rahogato nṛpaḥ |
na śakya gehasmi sthihitva sarve
pratipadyitumuttadharmapūjā || 21 ||
sa rājya tyaktvā yatha kheṭapiṇḍaṁ
prāṇisahasrebhiraśītibhiḥ saha |
upasaṁkramī tasya jinasya antikaṁ
vanditva pādau purataḥ sthito'bhūt || 22 ||
teṣāṁ jino āśayu jānamāno
deśetimaṁ śānta samādhi durdṛśam |
te prītiprāmodyasukhena prīṇitā-
stuṣṭā udagrāstada pravrajiṁsu || 23 ||
te pravrajitvāna imaṁ samādhiṁ
dhāritva vācitva paryāpuṇitva |
na jātu gacche vinipātadurgatiṁ
kalpāna koṭyaḥ paripūrṇa viṁśatim || 24 ||
te tena sarve kuśalena karmaṇā
adrākṣu buddhāna sahasrakoṭiyaḥ |
sarveṣu co teṣu jinānuśāsane
te pravrajitvemu samādhi bhāvayī || 25 ||
te paścime kāli abhūṣi buddhā
dṛḍhaśūranāmāna anantavīryāḥ |
kṛtvā ca arthaṁ bahuprāṇikoṭināṁ
te paścikālesmi śikhīva nirvṛtāḥ || 26 ||
mahābalo rājā ya āsi pūrvaṁ
sa jñānaśūro abhu buddha loke |
tadā bahu prāṇisahasrakoṭiyaḥ
sthapetva bodhāya sa paści nirvṛtaḥ || 27 ||
tasmācchruṇitvā imu paścikāle
dhāreya sūtramimu buddhavarṇitam |
dhāretvimamīdṛśa dharmakoṣaṁ
bhaviṣyathā kṣipra narāṇamuttamāḥ || 28 ||
iti śrīsamādhirāje ghoṣadattaparivarto nāma pañcamaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/4751