The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
||7||
||vyāptinirṇayaḥ ||
iha dahanādinā dhūmāderarthāntarasya vyāptistadutpattilakṣaṇā | sā ca viśiṣṭānvayavyatirekagrahaṇapravaṇaviśiṣṭapratyakṣānupalambhasādhaneti nyāyaḥ | atra ca bhaṭṭaprabhṛtayo vipratipadyante | tathā hi te'gnimati pradeśe dhūmasya bhūyodarśanaṁ tadviyukte ca tathaivādarśanamityanvayavyatirekitvaṁ kalpayāmbabhūvuḥ |
nanu bhūyasāpi pravṛtte darśanādarśane ghaṭakulaṭādāvupalabdho vyabhicāra iti cet | kimetāvatā tatrāpyanumānamastu, tadvadvā dhūmādāvapi bhā bhūt | prathamapakṣastāvad vyabhicārādeva nirastaḥ | dvitīyo('pi) vyabhicārādeva | na hyanyasya vyabhicāre dhūmasya kiñcit | tasmādagnidhūmayoravyabhicārasyāsaṁbhave śatamapi tadupapattayaḥ tatprasādhakaviśiṣṭapratyakṣānupalambhā vā nānumānopayoginaḥ | saṁbhave vā kiṁ tadutpattyā tadupayoginā viśiṣṭapratyakṣānupalambhena, darśanādarśanābhyāmevāvyabhicārasiddheḥ | tathā ca kāśikākāraḥ prācīnānekadarśanajanitasaṁskārasahāyenacarameṇa cetasā dhūmasyāgniniyatatvaṁ gṛhyata iti ||
trilocanastvāha - pratyakṣānupalambhayorviśeṣaviṣayatvāt kathaṁ tābhyāṁ sāmānyayoḥ saṁbandhapratipattiḥ | athānagnivyāvṛttenādhūmavyāvṛttasya saṁbandhaḥ pratīyata eveti | nanu so'pi kasya pramāṇasya viṣayaḥ | na tāvatpratyakṣasya, svalakṣaṇaviṣayatvāttasya | nāpyanumānasya, tasyāpi tatpūrvakatvāt | na ca vyāvṛtyoḥ kaścitsaṁbandhaḥ | atha pratyakṣapṛṣṭhabhāvī vikalpo dṛṣṭe bhede'bhedamadhyavasyati, tadeva sāmānyam | evamapi vikalpānāṁ na vastvena viṣayaḥ | api tu grāhyākāraḥ | sa ca na vastu | vastu tu teṣāṁ parokṣameveti, kathaṁ tenāpi sambandhagrahaḥ | asmākaṁ tu bhūyodarśanasahāyena manasā tajjātīyānāṁ saṁbandho gṛhīto bhavati | ato dhūmo nāgniṁ vyabhicarati | tadvyabhicāre dhūma upādhirahitaṁ saṁbandhamatikrāmediti hetovipakṣaśaṅkānivartakaṁ pramāṇamupalabdhilakṣaṇaprāptopādhivirahaheturanupalambhākhyaṁ pratyakṣameva | tataḥ siddhaḥ svābhāvikaḥ sambandhaḥ ||
vācaspatestu prapañcaḥ | tathā hi dhumādīnāṁ vahnyādibhiḥ svābhāvikaḥ saṁbandhaḥ | na tu vahnyādīnāṁ dhūmādibhiḥ | te hi vināpi dhūmādibhirupalabhyante | vahnyādayastu yadārdrendhanasaṁbandhamanubhavanti tadā dhūmādibhiḥ saṁbadhyante | vahnayādīnāṁ tu sphuṭamārdrendhanādyupādhikṛtaḥ saṁbandho na tu svābhāvikaḥ | tato'niyataḥ | svābhāvikastu dhūmādīnāṁ vahnayādibhiḥ saṁbandhaḥ, tadupādheranupalabhyamānatvāt | kvacid vyabhicārasyādarśanāt anupalabhyamānasyāpi kalpanānupapatteḥ | na cādṛśyamāno'pi darśanānarhatayā sādhakabādhakapramāṇābhāvena sagdihyamāna upādhiḥ saṁbandhasya svābhāvikatvaṁ pratibadhnātīti yuktam |
avaśyaṁ śaṅkayā bhāvyaṁ niyāmakamapaśyatām
iti tu dattāvakāśā laukikamaryādātikrameṇa śaṅkāpiśācī labdhaprasarā na kvacinnāstīti nāyaṁ kvacit pravarteta | sarvatraiva kasyacidanarthasya kathañcicchaṅkāspadatvāt | anarthaśaṅkāyāśca prekṣāvatāṁ nivṛttyaṅgatvāt | antataḥ snigdhānnapānopayoge'pi maraṇadarśanāt | tasmāt prāmāṇikalokayātrāmanupālayatā yathādarśanamevaśaṅkanīyam | na tvadṛṣṭapūrvamapi | viśeṣasmṛtyapekṣa eva hi saṁśayo nāsmṛterbhavati | na ca smṛtirananubhūtacare bhavitumarhati | taduktaṁ mīmāṁsāvārtikakṛtā -
nāśaṅkā niḥpramāṇikā iti |
tasmādupādhiṁ prayatnenānviṣyanto'nupalabhamānā nāstītyavagamya svābhāvikatvaṁ saṁbandhasya niścinumaḥ |
syādetat | anyasyānyena sahākāraṇena cet svābhāvikaḥ saṁbandho bhavet, sarvaṁ sarveṇa svabhāvataḥ saṁbadhyeta | sarvaṁ sarvasmād gamyeta | athānyasya cedanyat kāryaṁ kasmāt sarvaṁ sarvasmānna bhavati, anyatvāviśeṣāt | tataśca sa evātiprasaṅgaḥ | yadyucyeta na bhāvasvabhāvāḥ paryanuyojyāḥ, tasmādanyatvāviśeṣe'pi kiñcideva kāraṇaṁ kāryaṁ ca kiñciditi | nanveṣa svabhāvānāmanuyogo bhinnānāmakāryakāraṇabhūtānāmapi svabhāvapratibandhe tulya eva | tasmād yatkiñcidetadapi | kena punaḥ pramāṇenaiṣa svābhāvikaḥ saṁbandho gṛhyate | pratyakṣasaṁbandhiṣu pratyakṣeṇa | tathā hi abhijāatamaṇibhedatattvavad bhūyodarśanajanitasaṁskārasahāyamindriyameva dhūmādīnāṁ vahnyādibhiḥ svābhāvikāsaṁbandhagrāhīti yuktamutpaśyāmaḥ | evaṁ mānāntaraviditasaṁbandheṣu mānāntarāṇyeva yathāsvaṁ bhūyodarśanasahāyāni svābhāvikasaṁbandhagrahaṇe pramāṇānyunnetavyāni | svabhāvataśca pratibaddhā hetavaḥ svasādhyena yadi sādhyamantareṇa bhaveyuḥ, svabhāvādeva pracyaveranniti tarkasahāyā nirastasādhyavyatirekavṛttisandehā yatra dṛṣṭāstatra svasādhyamupasthāpayantyeveti ||
atrocyate | iha khalu bhede tadutpattireva vyāptiḥ | na cāsāvanyo vā svata evāvinābhāvalakṣaṇaḥ svābhāvikaḥ saṁbandho bhūyodarśanamātrataḥ sidhyati | tathā hi, kiṁ yatra bhūyodarśanapravṛttistatra niyatatvavyavasthā, yatra vā niyatatvamasti tatraiva bhūyodarśanapravṛttiḥ | prathamapakṣe ghaṭādapi kulaṭā, pārthivatvādapi lohalekhyatvaṁ sidhyet, bhūyodarśanasaṁbhave'pi niyatatvasaṁbhavāt |
vyabhicāradarśanānnaivamiti cet | kasya punarvyabhicāradarśanam yasya kasyacit śāstrakārasya, pratipatturvā | prathamapakṣe pratipattuḥ kimāyātaṁ yato nānumānamayaṁ kuryāt | anyathānyasya tadviṣayapratyakṣīkāreṇaiva so'pi kṛtārtha iti kimavaśyamanumānamanveṣate | na cāptavacanādavyabhicāradarśanādanumānam | āptasya niścetumaśakyatvādityanyatra prasādhanāt | śāstrakāraṁ ca pṛṣṭvā dṛṣṭasaṁbandho'pi dhṛmādagnimanumāsyata ityalaukikam | pratipattustu nāvaśyaṁ sannapi vyabhicāro gocarībhavati | na hi yatra vyabhicārastatraiva tāvati kāle deśe vāvaśyaṁ pratītimavatarati | apratīyamānaśca nāstyeveti na niyamaḥ | satyapi vyabhicāre darśanasāmagrayabhāvāt tasmādarśanāt | aticirakālavyavadhāne'pi darśanāt brāhmaṇyādivyabhicāravat ||
ghaṭapārthivādau pratipattaiva pravṛttaḥ | tadaiva krameṇa vā vyabhicāraṁ paśyediti cet | yadi tāvadasau kathañcit pravartate, pravṛtto'pi vā sāmagryabhāvāvyabhicāraṁ na paśyet | vajraṁ vā lohena vyāpārayet | vyaktaṁ tasya tāvat tadapyamānamāpannamiti mahat pāṇḍityam | tasmād yadi vyabhicārādarśanādanumānaṁ tadādṛṣṭavyabhicārasya pratipatturghaṭapārthivatvādapyasti | tathā adarśanamātreṇa vyabhicārābhāvo na sidhyati, yogyānupalabdhereva sarvatrābhāvasādhane'dhikārāt | tato bahulaṁ sahacāramātreṇa na vyabhicārī na vāvyabhicārī niścita iti śaṅkāvakāśaḥ ||
yadyevamadṛṣṭavyabhicārādapi dhūmādanumānaṁ mā bhūt | na | īdṛśasya śaṅkāvakāśasya sarvatra tadutpattirahite saṁbhavāditi | atha kadācit pratipattā pravṛtto vyabhicāraṁ paśyati | na tarhi yatra bhūyodarśanam, tatra niyatatvasthitiḥ | tatra kuto dhūme pratibandhasiddhiḥ | bhūyodarśanasyānyatra niyatatvopasthāpakatvakṣatau malinapauruṣatvena sarvatrānāśvāsāt ||
yadyevaṁ dvicandrādau cakṣurādipratyakṣaṁ malinapauruṣamupalabdhamiti ghaṭādikamapi nopasthāpayediti cet | na | indriyaviṣayakāryaṁ hi pratyakṣam | na dvicandrādijñānamīdṛśamarthakāryatvābhāvāt | tato bhinnalakṣaṇasya pratyakṣābhāsattve'pi ghaṭajñānaṁ pratyakṣameva | na caivaṁ dhūmādau pārthivatvādau ca vyāptigrāhakasya bhūyodarśanasya lakṣaṇabhedo yenaikatrāśvāsaḥ syāt ||
ete evārthakāryatvākāryatve lakṣaṇabheda iti cet | na | ghaṭādijñānasya hyarthakāryatvavivāde pramāṇāntarato'rthakriyālābhato vā niścayaḥ , na pratijñāmātreṇa | na cātra dhūmasyāgnisahacāraḥ sadātano'yamatha suhṛddvayasyeva sātyayo gṛhīta iti saṁśaye sadātanasahacāraprasādhakapramāṇāntarasaṅgatirasti, tatkāryaṁ vā kiñcidupalabhyate | tarhi bādhyamānatvābādhyamānatvalakṣaṇo lakṣaṇabhedo bhaviṣyatītyapi na vaktavyam, avyabhicāragrāhakasya bhūyodarśanasya bādhitatvāsiddheḥ | abādhamātraṁ hi prasajyapratiṣedho'pramāṇam | pramāṇāntarasaṅgatirarthakriyālābho vā paryudāsaścāsiddha iti na tāvat prathamaḥ pakṣaḥ | nāpi dvitīyaḥ | niyatatvābhāve'pi pārthivatvādau bhūyodarśanasaṁbhavāditi na bhūyodarśanagamyā vyāptiḥ ||
trilocanacodye'pi brūmaḥ | yadi pratyakṣaṁ svalakṣaṇaviṣayamityayogavyavacchedenocyate tadā siddhasādhanam | anyayogavyavacchedastvasiddhaḥ, pratyakṣānumānādisarvajñānānāṁ grāhyāvaseyabhedena viṣayadvaividhyānatikramāt | yadvi yatra jñāne pratibhāsate tad grāhyam | yatra tu tat pravartate tadadhyavaseyat | tatra pratyakṣasya svalakṣaṇaṁ grāhyam | adhyavaseyaṁ tu sāmānyam, atadrūpaparāvṛttasvalakṣaṇamātrātmakam | anumānasya tu viparyayaḥ | tataśca sāṁvyavahārikapramāṇāpekṣayā rūparasagandhasparśasamudāyātmakasya ghaṭasya rūpabhedamātragrahaṇe'pi pratyakṣataḥ samudāyasiddhivyavasthā | tathaikasyātadrūpaparāvṛttasya grahaṇe'pi sādhyasādhanasāmānyayoratadrūpaparāvṛttavastumātrātmanorayogavyavacchedena viṣayabhūtayorvyāptigraho yukta eva | ata eva vikalpānāmavastveva viṣayaḥ, vastu tu teṣāṁ parokṣamevetyapi durjñānam, sarvavikalpānāmadhyavaseyāpekṣayā vastuviṣayatvāt | śāstre'pi tathaiva pratipādanāt | na ca manasā tajjātīyānāṁ vyāptigrahaḥ śakyaḥ, manaso bahirasvātantryāt | anyathā andhabadhirādyabhāvaprasaṅgāt | na ca vahnivyabhicāre dhūma upādhirahitaṁ āṁbandhamatikrāmediti vaktumucitam, svakapolakalpitasvābhāvikasaṁbandhasya yācitakamaṇḍanatvāditi ||
yadapi vācaspatijalpitam, yo yatropādhinā niyatastatra tasya svābhāvikaḥ saṁbandhaḥ | yathā dahane dhūmasya | tadupādherdṛśyasyānupalabhyamānatvāt kvacid vyabhicārasyādarśanādityatredaṁ vicāryate | yasyādarśanataḥ svābhāvikaḥ saṁbandho vyavasthāpanīyaḥ, sa khalu dhūmasvarūpādarthāntaramupādhirvaktavyo yathā dahanādindhanam | arthāntaraṁ ca kiñcid dṛśyamadṛśyaṁ ca kiñcit, na tu sarvameva dṛśyatāniyatam | tataśca dhūmasyāpi hutāśane syādupādhiḥ, na copalabhyate ityupādhimātrānupalabdhiranaikāntikī | tatkathamadarśanamātrānnāstyevopādhiḥ, yataḥ svābhāvikasaṁbandhasiddhiḥsyāt | dṛśyopādhyabhāvasādhane tu siddhasādhanam | paramadṛśyopādhiśaṅkāsaṁbhave svābhāvikatvapratirodhastadavastha eva | kvacid vyabhicārādarśanādityasaṁbaddhameva, upādhivat vyabhicārasyāpyadarśanamātrādabhāvāsiddheḥ | vyabhicārasya sarvadeśakālayoḥ saṁbhave'pi dṛśyatve'pi sarvadā sarvatra sarveṇa sāmagryabhāvādapi niścetumaśakyatvāt | brāhmaṇyādivyabhicāravadevāhatyādarśane'pi deśakālāntare taddarśanasya niṣeddhumaśakyatvāt |
nanu yadi dhūmasyāpekṣaṇīyamarthāntaramupādhiḥ syāt kathaṁ dhūma ityeva pāvakasattāniyama iti cet | nanvidameva cintyate kiṁ dhūme satyavaśyamagniḥ saṁbhavīna veti | kadācidarthāntaramupādhimapekṣya dhūmo'pi syānnāgniriti kimatra niṣṭabdhaṁ kāraṇam | tasmāt pāvakaparādhīnodayo dhūmaḥ pariniṣṭhitaḥ kathaṁ tadabhāve bhāvaṁ svīkuryādityeva sādhu |
atha vyaktau jātau vā vahnivyabhicāro na dṛṣṭaḥ, kathaṁ tatra śaṅkayata iti cet | tat kiṁ sthāṇuvyaktau jātau vā puruṣatvaṁ dṛṣṭaṁ yena sthāṇau śaṅkayate | anyatrordhvatāliṅgite dṛṣṭamiti cet | ihāpyanyatra bhūyaḥ sahacāriṇi pārthivatvādau dṛṣṭa eva vyabhicāraḥ | yatraiva tu yat saṁśayyate tatraiva tasya darśanamapekṣyata ityalaukikam | yadi dhūmavyaktau vyabhicāro dṛṣṭastadā dhūmasāmānyaṁ vyāptau bahirbhūtameva, kathaṁ saṁśayaḥ | atha jātau dṛṣṭastadāpi vyabhicāraniścaya eva, kathaṁ saṁśayaḥ | ato dhūmajātāvadṛśyamāno'pi vyabhicāra upādhirvā darśanāyogyatayā niṣeddhumaśakya iti saṁśayo durvāraprasaraḥ | sa cedānīmupādhervyabhicārasya vā saṁśayaḥ svābhāvikatvasaṁśayasvabhāvaḥ svābhāvikatvaniścayaṁ tāvadavaśyaṁ pratibadhnāti | tasmāt svābhāvikatvaniścayapratibandha evārthataḥ, niścayamantareṇa gamakasya svayamakiñcitkaratvāt | tadevamupādhyanupalabdhirvyabhicārasyānupalabdhirvā'naikāntikī na tayorabhāvaṁ sādhayati, yataḥ saṁbandhasya svābhāvikatvasiddhiḥ syāt | asiddhā ceyamupādhyanupalabdhiḥ | yathā dahano nendhanena vinā dhūmena saṁbadhyate tathā dhūmo'pi na tena vināgninā saṁbadhyata iti samānamupādhitvamindhanasyobhayatra |
atha siddhasyāgnerindhanasāhityena dhūmalābha ityupādhivyavasthā, asiddhasya tu dhūmasya tannimittātmalābhatayāvyabhicārāt svābhāvikaḥ saṁbandha iti vyavasthā pyata iti cet | evamapi saiva tadutpattirāyātā | saiva svābhāvikaḥ saṁbandhaḥ | na punaḥ pratijñāsiddhaḥ sahacāramātrātmakaḥ | kiṁ ca svābhāvikatvādavyabhicāraḥ sarvatra, sarvatrāvyabhicārācca svābhāvikatvamitītaretarāśrayatvamanivāryam | yasya tu sakṛttadutpattipratītireva sarvatrāvyabhicārapratītistasya nāyaṁ prasaṅgaḥ |
yadyevaṁ mamāpi bhūyodarśanādavyabhicārasiddhiriti cet | na | bhūya ityapariniṣṭhitavārasaṁkhyatvāt kiyatā darśanena lakṣaṇānusārī nirvṛtimāsādayet | asmākaṁ tu pratyakṣānupalabdhau parigaṇitasaṁkhyāveva | yadāhuḥ
prāgadṛṣṭau kramāt paśyan vetti hetuphalasthitim |
dṛṣṭau vā kramaśo'paśyannanyathā tvanavasthi(ti) riti ||
yattvanupalabhyamānasyāpi kalpanānupapatteriti vilapitam, tadvālasyāpyasāmpratam | anupalabhyamāne'rthe ca kalpanāvakāśāt | na hi dṛśyamāno ghaṭaḥ kalpita ucyate | na ca sandihyamāna upādhiḥ saṁbandhasya svābhāvikatvaṁ pratibadhnātīti yuktam, sādhakabādhakābhāva eva saṁśayasya nyāyaprāptatvāt | ata eva na sarvatra śaṅkāpiśācāvakāśaḥ | tatkathaṁ nāyaṁ pravartetaṁ |
pramāṇaviṣaye'pi śaṅkā kartuṁ śakyata iti cet | na | svīkṛtapramāṇasya hi niścayaphalatvāt pramāṇasyāvipratipannapramāṇaviṣaye niścayasvīkāranāntarīyaka eva tatsvīkāraḥ | na ca śaṅketyeva na pravṛttiḥ, arthasaṁśayenāpi pravṛtteranivāryatvāt snigdhānnapānopayogavat | tadupayoge kadācinmaraṇadarśane'pi koṭiśo jīvitadarśanāt | na ca prāmāṇikalolayātrākṣatiḥ, prāmāṇikaireva pramāṇābhāve saṁśayasya vihitatvāt | yathādarśanamāśaṅkanīyamityādyapi siddhasādhanam, anyatra dṛṣṭasyaivopādhervyabhicārasya vā śaṅkitatvāt | kiṁ ca bādhakādarśane'pi sādhakabhāvādapi śaṅkā syādeva |
yadapi syādetaditi valgitaṁ tadapi niḥsāram | pramāṇasiddhe hi rūpe svābhāvāvalambanam | natu svabhāvāvalambanenaiva vastusvarūpavyavasthā | tadyadi niyataviṣayānvayavyatirekagrāhakapratyakṣānupalambhapramāṇasiddhe hetuphalabhāve svabhāvavādastat kimāyātaṁ svābhāvikasaṁbandhe | yatra tadutpattisāmagrīṁ hṛdayena dūrīkṛtyānyataḥ sahacaritadvayād viśeṣaṁṇa pratītau pratyupāya eva devīyān | tatsāmagryapekṣaṇe ca tadutpattireva sā | kimāhopuruṣikayā nāmāntarakaraṇena | kena punaḥ pramāṇena eṣa svābhāvikaḥ saṁbandho gṛhyata ityādistadgrahaṇaprakāraḥ pūrvameva nirākṛtaḥ | tathā svābhāvikatvāsiddhau svabhāvataśca pratibaddhā hetava ityādyupasaṁhāropi manorājyamātram | tasmādarthāntare gamye kāryahetustadbhāvasiddhiśca pratyakṣānupalambhāditi sthitam | tadevaṁ svābhāvikavādena hṛdayānulepanamaśucineva parihāryaṁ dūrata iti |
|| vyāptinirṇayaḥ samāpto ratnakīrtipādānām ||
Links:
[1] http://dsbc.uwest.edu/node/5085