The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
||8||
||sthirasiddhidūṣaṇam ||
|ṁamastārāyai ||
yadyogādandhavadviśvaṁ saṁsāre bhramadiṣyate |
sā kṛpāvaśagaiḥ pāpā sthirasiddhirapāsyate ||
iha pare sakalapadārthasthairyaprasādhanārthaṁ pratyakṣamanumānamarthāpattiṁ(ca) pramāṇānyācakṣate | tathā hi sa evāyaṁ ghaṭasphaṭikādiriti pratyabhijñākhyaṁ pratyakṣamudīyamānaṁ sthairyamutthāpayati | na cedamapramāṇamabhighātavyam | aprāmāṇyaṁ hi bhavadaprāmāṇyakāraṇopapattyā vā bhavet, prāmāṇyalakṣaṇavirahād vā | yadyādyaḥ pakṣaḥ kimaprāmāṇyakāraṇam, mithyātvamajñānaṁ saṁśayo vā | na tāvadatra mithyātvam | mithyātvaṁ hi tadviṣaye bādhakapratyayād vā hetūtthadoṣato vā saṁbhāvyeta | na tāvad bādhagandho'pi saṁbhavati, deśakālanarāntareṣvapyasaṁbhavāt | na cānavagatāpi bādhā kadācidapi bhaviṣyatīti śaṅkā yuktimatī, nirbījaśaṅkānupapatteḥ |
avaśyaṁ śaṅkayā bhāvyaṁ niyāmakamapaśyatām |
iti dattāvakāśā saṁśayapiśācī labdhaprasarā na kvacinnāstīti nāyaṁ kvacitpravarteta | antataḥ snigdhānnapānopayoge'pi maraṇadarśanena sarvatra śaṅkānivṛtteḥ | tasmāt prāmāṇikalokayātrāmanupālayatā yathādarśanameva śaṅkanīyaṁ nādṛṣṭapūrvamapi | yaduktaṁ kārikāyāṁ
nāśaṅkā niṣpramāṇikā |
iti | bṛhaṭṭīkāyāmapi
utprekṣeta hi yo mohādajñātamapi bādhakam |
sa sarvavyavahāreṣu saṁśayātmā kṣayaṁ vrajet ||
iti |
kṣaṇabhaṅgasādhanaṁ bādhakamasyeti cet | na | anumānasya paramparayāpi pratyakṣapūrvakatvāt pratyakṣaṁ pradhānam | prādhānyāccānumānasya bādhakam | na tvanumānamasya | pratyakṣāntaraṁ tu bādhakaṁ bhavati | yathā sarpādipratyayasya rajvādipratyakṣam| taccātra na saṁbhavati |
nanu pratyakṣe'pi bādhake kasmānna bhavati parasparapratibandhena dvayorapyapratyakṣatā | na | arthakriyāsamarthavastuviṣayāviṣayatvena samānatvābhāvādekasya pratyakṣābhāsatvāditi na sadviṣayatvaṁ bādhakapratyayānmithyātvam | nāpi hetūtthadoṣattaḥ, deśakālanarāntare'rthavisaṁvādāt | nāpyajñānamaprāmāṇyakāraṇamatrāsti, pratyabhijñānasaṁvedanasaṁbhavāt | na ca saṁśayaḥ | na hi tadevedaṁ syād vā na veti sphaṭikādiṣūdayati matiḥ,kiṁ tu tadevedaṁ sphaṭikādikamiti nirastavibhramāśaṅkā | tannāprāmāṇyakāraṇopapattyā pratyabhijñānasyāprāmāṇyam | nāpi lakṣaṇakṣayāt | yadeva hi utpannamasandigdhamaduṣṭakāraṇajanyaṁ deśakālanarāntareṣvabādhitaṁ ca tadeva pramāṇamiti naḥ siddhāntaḥ | taduktam
tasmād dṛḍhaṁ yadutpannaṁ na visaṁvādamṛcchati |
jñānāntareṇa vijñānaṁ tatpramāṇaṁ pratīyatām ||
tathā bṛhaṭṭīkāpi
tatrāpūrvārthavijñānaṁ niścitaṁ bādhavarjitam |
aduṣṭakāraṇārabdhaṁ pramāṇaṁ lokasaṁmatam ||
iti | etacca lakṣaṇamuktanyāyena pratyabhijñāne'pi saṁbhavatīti pramāṇamevedam | nanvidamekameva na bhavati, kāraṇabhedāt, viṣayabhedāt, svabhāvavirodhācca | tathā hi sa iti saṁskārakāryam, ayamiti cendriyakāryam | na ca kāraṇabhede'pi kāryābhedo viśvavaicitryāhetukatvaprasaṅgāt | tathā satyapi sphaṭikaḥ sphaṭika iti vyapadeśābhede pūrvadeśakālasaṁbandhāparadeśakālasaṁbandhābhyāṁ viaruddhadharmābhyāṁ yogāt sphaṭikaḥ pūrvāparakālayorbhidyata iti viṣayabhedo vaktavyaḥ | tathā sa iti parokṣam, ayamiti sākṣātkāraḥ | na cānayoḥ svabhāvaviruddhayordahanatuhinayoriva śakyā śakreṇāpyekatā āpādayitum, trailokasyaikyaprasaṅgāt | na cāsya prāmāṇyam, vikalpatvenāvastunirbhāsitvāt,smārtādaviśeṣācca | tasmāt pratyabhijñā ekatvaṁ sthāpayati bhāvānāmiti manorathamātram ||
atrocyate | ekamevedaṁ pratyabhijñānaṁ samākhyātam | yadyapīndriyaṁ kevalamasamartham, yadyapi saṁskāramātram, saṁskārasadhrīcīnaṁ tu indriyaṁ bhāvayiṣyati pratyabhijñānam, tadbhāvābhāvānuvidhānāt pratyabhijñābhāvābhāvayoḥ | na hi nājījanad bījamātramaṅkuramiti mṛdādisahitamapi na janayati | atha bhavatu deśakālayostatsaṁsargayorvā parasparanānātvam, na tadavacchinnasya padmarāgasya, tasya tābhyāṁ tatsaṁsargābhyāṁ cānyatvāt ||
tato'nyatve tatsaṁsargayoḥ kutastadīyatvamiti cet | svabhāvādeveti saṁsargaparīkṣāyāṁ nipuṇataramupapādayiṣyate | na ca svabhāvavirodhaḥ, anumānasyāpyanekatvaprasaṅgāt | tadapi hi pratyakṣamapratyakṣaṁ ca, avikalpo vikalpaśca, asamāropaḥ samāropaśca | svānubhavāvasthāpitābhedasya svarūpatadgrāhyabhedāpekṣayā pratyakṣādīnāmavirodha iti cet | na, ihāpi sāmyāt | na khalvetadapi vijñānaṁ tattedantādhikaraṇamekamābhyāmanuraktaṁ sphaṭikaṁ gocarayadabhinnaṁ nānubhūyate nāvasīyate vā | ekatve'pi ca vastunastadanurañjakatattedantābhedāpekṣayā pratyakṣatāparokṣate na virotsyete, sahasaṁbhavāt, vijñānaikatvasya ca pramāṇasiddhatvāt | na ca sa iti pūrvadeśakālasaṁsargo'yamiti ca sannihitadeśakālasaṁsargaṁ ekasya virudhyate, yato yuktaṁ yatpadmarāgasya svarūpe paricchidyamāne tadabhāvo vyavacchidyata iti tadavyavacchede tatsvarūpāparicchedāt svapracyutivyavacchedyasvabhāvatvāt padmarāgabhāvasya tadanavacchede tatparicchedānupapatteḥ ||
kasmāt punastadanye puṣparāgādayo vyavacchidyante | tadabhāvāvinābhāvāditi cet | sa eva kutaḥ | pratyakṣeṇa kadācidapi puṣparāgapadmarāgayostādātmyānupalambhāditi cet | yatra tarhi tatastādātmyapratītiḥ, na tatra tadavinābhāvaḥ | samasti ca so'yaṁ padmarāga iti deśakālāvasthānugatamekaṁ padmarāgamavabhāsayantī sākṣātkāravatī pratītiḥ | na vikalparūpatayāsyā aprāmāṇyam, abhilāpasaṁsargapratibhāsatvaprāmāṇyayoravirodhāt | na cedaṁ smārtam, adeśakālāvasthāvato'yaṁ deśakālāvasthānugatatvenādhikyāditi ||
atha keśakuśakadalīstambādau satyapi bhede pratyabhijñānamutpannamiti cet | utpadyatāṁ ko doṣaḥ | kimanena pratipāditaṁ bhavati | kiṁ pratyabhijñāyāḥ sādhāraṇānaikāntikatvam, atha śabdasāmyādubhayorapyaprāmāṇyam, uta saṁśayāpādanamātram | prathamaḥ pakṣo'nabhyupagamādeva nirastaḥ | na hīyamanumānatvenopanyastā | anumānatve'pyabādhitatvāditi viśeṣaṇe na doṣa iti pratipādayiṣyāmaḥ | nāpi dvitīyaḥ pakṣaḥ, dṛṣṭāntamātrataḥ sādhyasiddherayogāt | keśoṇḍukādiviṣayasya cakṣurvijñānasyāpyaprāmāṇye ghaṭādipratyakṣasyāprāmāṇyaprasaṅgāt | saṁśayamātraṁ tu vyavahārocchedakatvānnāśrayaṇīyamevati pratipāditamiti na tṛtīyo'pio pakṣaḥ ||
kiṁ ca keśādau yadi pratyabhijñā vyabhicāriṇo, kāryakāraṇapratītiḥ kiṁ na vyabhicāriṇī | yā vyabhicāriṇo sā kāryakāraṇapratītireva na bhavatīti cet | yadyevaṁ yā visaṁvādinī sā pratyabhijñaiva na bhavati tadābhāsatvāditi samānam | pratyabhijñānasya ca sati prāmāṇye'numānādiṣvanantarbhāve pratyakṣataiva, saṁskārasahāyendriyānvayavyatirekānuvidhāyitvācca | satsaṁprayoge satīndriyāṇāṁ bhāvācca | tadiyaṁ pratyabhijñā anekadeśakālāvasthāsaṁbaddhamekaṁ sphaṭikādikaṁ gocarayantī sthairyaṁ vyavasthāpayati ||
tathānumānato'pi sthiratāsiddhiḥ | prayogaḥ - vivādādhyāsitaḥ sa evāyaṁ sphaṭikaṁ ityādipratyabhijñāpratyayo yathārthaḥ, abādhitapratyayatvāt | yāvānabādhitapratyayaḥ sa sarvo yathārtha upalabdhaḥ | yathā svasaṁvedanapratyayaḥ | abādhitaścāyam | tasmāttatheti | abādhitatvaṁ ca parodbhāvitakṣaṇikatvasādhanabādhakoddhārānniśceyam ||
athāparaḥ prayogaḥ | vivādādhyāsitā bhāvāḥ pūrvāparakālayorekasvabhāvāḥ , abādhitapratyabhijñayā pratyabhijñāyamānatvāt | yadyadabādhitapratyabhijñayā pratyabhijñāyate tatsarvamabhinnam | yathā yastvayā dṛṣṭo nīlo'rthaḥ sa eva mayā dṛṣṭa iti nīlo'rthaḥ pratyabhijñāyate | tathā caite bhāvāḥ | tasmāttatheti | pūrvaṁ pratyayasya dharmitā, adhunā bhāvānāmiti viśeṣaḥ |
kiṁ ca sahetukatvādvināśasya sthairya siddham | prayogaḥ -vivādāspadībhūtā bhāvā yathāsvaṁ vināśahetusannidheḥ prāṅ na vināśinaḥ, sahetukavināśatvāt | yadyaddhetukaṁ tattadasannidhau na bhavati | yathā vahnyādyabhāve dhūmādiḥ | sahetukavināśāścāmī bhāvāḥ | tasmāttatheti | sahetukavināśatvaṁ ca ghaṭasyāgnidhūmayoriva pratyakṣānupalambhato mudgaravināśayorapi kāryakāraṇabhāvasiddhau siddham | na ca vināśahetorasāmarthyavaiyarthyābhidhānamucitam, aṅkurādihetorapi tathātvaprasaṅgāt | śakyaṁ hi vaktumarthasyābhaviṣṇutāyāmasamartho janmahetuḥ, bhaviṣṇutāyāṁ vyartha iti | api ca akṣaṇikāḥ santaḥ, kāraṇavattvāt | yat kāraṇavattadakṣaṇikam | yathā bhāvavināśaḥ | kāraṇavantaśceme santaḥ | tasmādakṣaṇikā iti |
kāraṇavattvasya sādhyaviparyaye vṛttiśaṅkā vināśasya sahetukatvameva nivartayatīti prasiddhavyāptikāt kāraṇavattvādakṣaṇikatvasiddhiriti ||
tathā śaṅkaraḥ sthirasiddhau prāha | notpattyanantaravināśī bhāvaḥ, prameyatvāt, vastuvyāvṛttivaditi | avidyamānavipakṣatvādanvayyeva hetuḥ | prameyatvasya kṣaṇikatvena virodhābhāvāt sandigdhavyatirekitvamiti cet | na khalu kṣaṇikatve kasyacitprameyatvaṁ sidhyati, kṣaṇasthitidharmaṇaḥ pramāṇakāle'pātāt | atītasya ca prameyatve'tiprasaṅgāditi |
evameva prayogamupastuvan trilocano'pyāha | akṣaṇikāḥ sarvabhāvāḥ, prameyatvāt |yat pramīyate tadakṣaṇikam | yathā bhāvavināśaḥ | prameyāśca sarvabhāvāḥ | tasmādakṣaṇikā iti |
asiddho dṛṣṭāntadharmīti cet | na | svakāraṇakalāpādutpannavato bhāvasyāntareṇa nivṛttiprasavaṁ sarvadāvasthānaprasaṅgāt | tadaiva bhāvo'sti na pūrvaṁ na praścādityapi śabdaḥ kṣaṇikaparyāyatveneṣyamāṇaḥ kṣaṇādūrdhvaṁ sattvāvicchedopajananamantareṇa nārthavān devairapi śakyaḥ parikalpayitum | vināśakālāpekṣayā hi kṣaṇo'lpīyān kālaḥ | tena so'syāstīti kṣaṇiko vaktavyaḥ | itarathā janmavināśayorekasmin kāle bhavatoḥ tulyahetukatvenaikatvaprasaṅgaḥ | ekatve tu dvayorekataraḥ prahātavyaḥ | tatra janmaprahāṇe bhāvā niḥsvabhāvāḥ prasajyeran | nivṛttiparityāge ca janmino bhāvā nityā iti durnivāraḥ prasaṅgaḥ | tat siddho dṛṣṭāntaḥ ||
nanu prameyatvakṣaṇikatvayorvirodhā'siddheḥ sandigdhavipakṣavyāvṛttikaṁ prameyatvamiti cet | naitadasti | yasmādarthaṁ kañcit prāpayat pratyakṣaṁ tena pratyāsannatvātprāpayati | pratyāsattiśca tadutpatirevāvakalpate, na tādātmyam, sākāranirākāravādayoraprakṛtatvāt | anyatra nirākṛtatvācca | sā ca niyatavastupratibhāsākṣiptā kāryakāraṇabhāvalakṣaṇā pratyāsattistulyakālaṁ pramāṇaprameyayoranupapannā, savyetaraviṣāṇayoriva | tataḥ pramāṇamarthasattāṁ bodhayattadadhīnotpādatayā bodhayati | kāraṇabhāvamātrānubandhitvācca tasya pūrvakālasattayā bhavitavyam | ataḥ pūrvakālasattvena vyāptaṁ prameyatvam | pūrvakālasattvaṁ ca kṣaṇikatve'nupapannamiti vyāpakānupalabdhyā vipakṣāt kṣaṇikatvād vyāvartamānaṁ prameyatvamakṣaṇikatvena vyāpyata iti asandigdho vyatirekaḥ | tadevamanumānapramāṇasiddho'kṣaṇika iti ||
evamarthāpattirapyasya sādhikā | tathā hi kāryakāraṇabhāvagrahaṇaṁ kramayaugapadyagrahaṇasmaraṇam abhilāṣaḥ svayaṁnihitapratyanumārgaṇaṁ duṣṭārthakutūhalaviramaṇaṁ karmaphalasaṁbandhaḥ saṁśayapūrvakanirṇayaḥ bandhamokṣaḥ mokṣaprayatnaḥ śubhodarke karmaṇi pravṛttiḥ pratyabhijñā kāryakāraṇabhāvaḥ upādānopādeyabhāvaprabhṛtayaḥ sthirasattāmantareṇānupapadyamānāḥ sthairya sādhayanti | pratikṣaṇaṁ bhede satyanubhaviturvinaṣṭatve'nyasya kāryakāraṇabhāvagrahaṇādyanupapatteriti kathaṁ kṣaṇabhaṅgaśaṅkāpi ||
atrābhidhīyate | apramāṇamevāyaṁ pratyabhijñākhyo vikalpo mithyātvaṁ ca sadviṣayatvabādhakapratyayāt | nanvasya bādhakaṁ pratyakṣamasambhavi, anumānaṁ cāsamarthamāveditamiti cet | nanvasya pratyabhijñānasya svārthāvinābhāvadārḍhye pratyakṣasahasreṇāpi kim | saṁvādaśaithilye tu bādhakapratyakṣavadanumānamapi prāptāvakāśam, pramāṇasyaiva siddhibādhayoradhikārāt | tathā hi māyākāraḥ śirasi nimajjitaṁ golakamāsyena niḥsārayatīti pratyabhijñā śirasi cchidraprasaṅgasaṅgatenānumānena bādhyamānā pratītaiva | bādhyamānā na pratyabhijñeti prastute'pyastu | yathāvanatākāśapratibhāsaḥ sarvasaṁpratipattāvapi bādhya eva tadvadekatāgrahaḥ sarvasaṁpratipattāvapi bādhyo'stu | tasmādasyāḥ pratyakṣatākīrtanaṁ yācitakamaṇḍanamātramatrāṇam | kathamataḥ sthairyasthitirastu | tataścānumānatvamapyasyā dhvastam, uktakrameṇa abādhitatvaviśeṣaṇaviruddhabādhyamānatāyāḥ prasādhanāditi viśeṣaṇāsiddho hetuḥ | yadāpi kṣaṇabhaṅgasādhakaṁ bādhakaṁ nocyate asyāstadāpīyamapramāṇameva, lūnapunarjātakeśapāśādau vyabhicāropalambhāt ||
nanūktaṁ yā vyabhicāriṇī sā na pratyabhijñetyādi | yuktametat, yadi kāryakāraṇabhāvapratītivallakṣaṇabhedaḥ pratipādayituṁ śakyeta | yathā hyanvayavyatirekagrahaṇapravaṇapratyakṣānupalambhādupapanno niścayaḥ kāryakāraṇabhāvapratīteranyastadābhāsapratītirityanayorlakṣaṇabhedaḥ, tathā yadi pratyabhijñāne'pi lakṣaṇabhedo darśitaḥ syāt, darśayituṁ vā śakyo vyabhicārāvyabhicāropayogī, tadā bhavatu pratyabhijñātadābhāsayorvivekaḥ | na tvevamasti, sarvatrātyantasadṛśe vastuni pṛthagjanapratyabhijñāyā ekarasatvāt ||
saṁvāditvāsaṁvāditve lakṣaṇabheda iti cet | na | aliṅgasya hi vikalpasya saṁvādo nāma pramāṇāntarasaṅgatirarthakriyāprāptirvā | tatra na tāvadādyaḥ pakṣaḥ, paścādapi sa evāyamiti svatantraikādhyavasāyamātrādaparasya pramāṇagandhasyāpyabhāvāt |
nāpi dvitīyaḥ pakṣaḥ saṁgacchate | na hi pūrvāparakālayorekavastupratibaddhā siddhā kācidarthakriyāḥ, bhinnenāpi tatsamānaśaktinā tādṛgarthakriyāyāḥ karaṇāvirodhāt | tathā hi yathaiko ghaṭo vāri dhārayatīti tatkālabhāvino'pyanyasya deśāntaravartino na vāridhāraṇavāraṇam tathā dvitīyādikṣaṇopyanyo yadi vāri dhārayati, kīdṛśo doṣaḥ syāt | visadṛśakriyāyāṁ tu cintaiva nāsti | tatkathaṁ pratyabhijñānasya saṁvādasaṁbhavaḥ ||
nanu yadyekaṁ pratyabhijñānaṁ bisaṁvādi dṛṣṭamiti sarvameva pratyabhijñānaṁ visaṁvādi śaṅkyate, tadaikamindriyajñānaṁ keśoṇḍukadvicandrādau visaṁvādyupalabdhamiti ghaṭādiṣvapi sarvameva pratyakṣaṁ visaṁvādi saṁbhāvyatām, indriyajanyatvasyaikalakṣaṇasya sarvatra saṁbhavāditi cet | na | tatrāpi lakṣaṇabhedasya sadbhāvāt | tathā hi bahirarthasthitāvindriyārthakāryatayā sākṣādarthākārānukāritvaṁ pratyakṣatvam | taccābhyāsaviśeṣāsāditapaṭimnā pratyakṣeṇa niścīyate | kvacittvarthakriyāprāptijñānāditi pratyakṣatvamanavadyameva | dvicandrādau tvarthavinākṛtena timirādiviplutacakṣuirmātreṇa tajjñānaṁ janitamiti pratyakṣābhāsameva | dvicandrādyarthābhāvastu deśakālanarāntarairdvicandrāderarthasya bādhitatvādavyāhata iti pratyakṣābhāsaparihāre'pi pratyakṣeṣu ka āścāsavirodhaḥ | pratyabhijñāne'pi sarvamidamastīti na yuktam ||
yathā hi pūrvaṁ pāvakādau pākādikriyā pratibaddhā siddhā paścādanubhūyamānā dahanajñānasya saṁvādamāvedayati, anyathā bāhyārthocchedānnirīhaṁ jagajjāyate, na tathā prathamacaramakālayorekīmāvapratibaddhā kācidarthakriyā upalabdhigocarā pūrvāparakālayorekatvamantareṇa vā pravṛttyādikṣatiryenaikatāvagraho'pi saṁvādī syāt | tadiyamanumānabādhitatvād vyabhicāraśaṅkākalaṅkitatvāccana pratyakṣamanumānaṁ veti kathamataḥ sthairyasiddhiranumānapratihatirvā ||
yat punarvācaspatirūvāca saṁskārendriyayormilitayoreva pratyabhijñānaṁ prati kāraṇatvamiti, tadayuktam, bhinnasāmagrīprasūtatvādanayorjñānayoḥ | tathā hi nimīlite cakṣuṣi sa ityatrendriyavinākṛtasyaiva saṁskārasya sāmarthyamupalabdham | prathamadarśane tvayamityatra saṁskārarahitasyaivendriyasya sāmarthyaṁ dṛṣṭam | tasmāt sāmagrīdvayapratibaddhaṁ jñānadvayamidamavadhāritam | kathamubhābhyāṁ militvaikameva pratyabhijñānamutpāditamityudghuṣyate | bījakṣityādyostu pṛthak sāmarthyaṁ na dṛṣṭamityekaiva sāmagrītyaṅkuro'pyeka evāstu | tathā pūrvadeśakālāparadeśakālābhyāṁ tatsaṁbaddhābhyāmanyatvāt padyarāgasyābheda ityapyasaṅgatam | viruddhayordharmayoḥ padmarāgādanyatve'pi viruddhadharmayogāt padmarāgasya bhedaḥ kathamapahnayate, trailokyaikatvaprasaṅgasya durvāratvāt | na hi dharmadharmiṇoranyatve'pi brāhmaṇatvacāṇḍālatve ekādhāre bhavitumarhata iti padmarāgasya bhedo duratikramaḥ | tathā ca na svabhāvavirodho'numānasyāpyanekatvaprasaṅgāt | tadapi pratyakṣamapratyakṣaṁ cāvikalpo vikalpaścāsamāropaḥ samāropaścetyapyayuktam | anumānasya hi paramārthataḥ svasaṁvedanapratyakṣātmano'vikalpasyāsamāropasvabhāvasyāpratyakṣatvavikalpatvasamāropatvādeḥ parāpekṣayā prajñaptatvād viruddhadharmādhyāsābhāvāt kathaṁ bhedasiddhiḥ | sa e vāyamiti tu pratyabhijñānasya sa ityaspaṣṭākārayogitvam, ayamiti spaṣṭākārayogitvamiti viruddhadharmadvayaṁ bhedakam ||
na caivaṁ vaktavyam tattedantāpekṣayā pratyabhijñānasyāpyekasyaiva pārokṣyāpārokṣyamaviruddhamiti | na hodamekākāratayā vyavasthitam, yenānumānavadasyāpi pārokṣyāpārokṣyavyavasthāmātraṁ syāt | yāvadatītārthākārānukāro vartamānārthānukāraśca svadharmo na bhavati tāvattadarthagocarataiva nāsti | kutaḥ pārokṣyāpārokṣyavyavahāro bhaviṣyati | tasmāt spaṣṭāspaṣṭākāradvayaviruddhadharmādhyāsāt pratyabhijñānaṁ pratyayadvayametaditi sthitam ||
tathā sahetukavināśatvādayamapyasiddho hetuḥ | yatpunaratroktam sahetukavināśatvaṁ ghaṭasyāgnidhūmayoriva pratyakṣānupalambhato mudgaraghaṭavināśayorapi kāryakāraṇabhāvasiddhau siddhamiti, tadasaṅgatam, agnidhūmayordvayorapi dṛśyatvāt, pratyakṣānupalambhato dhūmasya vahnikāryatā sidhyatu | vināśaśabdavācyastvartho na kaścididantayā dṛṣṭaḥ | karparameva ghaṭamudgarābhyāmutpadyamānamupalabdham | yadāhurguravaḥ
dṛṣṭastāvadayaṁ ghaṭo'tra ca patan dṛṣṭastathā mudgaro
dṛṣṭā karparasaṁhatiḥ paramato nāśo na dṛṣṭaḥ paraḥ |
tenābhāva iti śrutiḥ kva nihitā kiṁ vātra tatkāraṇaṁ
svādhīnā palighasya kevalamiyaṁ dṛṣṭā kapālāvaliḥ ||
tadayamabhāvo dṛśyānupalabdhibādhitaḥ kathaṁ pratyakṣato mudgarādikāryamavadhāryaḥ ||
yatpunarasminnadṛśyamāne'pi dṛśyata iti vāgjālaṁ sā bhaṇḍavidyā | tadvacanād gṛhṇānnapi paśureva | tathā hi
kasyacit pratibhāsena sādhyate'pratibhāsi yat |
pratibhāso'sya nāsyeti nopapattestu gocaraḥ || iti |
athaivaṁ vaktavyam kimanyena dhvaṁsena, karparameva ghaṭadhvaṁso'stu, tathā ca sati mudgarādyabhāve karparābhāvāt ghaṭasthairyamavyāhatamiti | durāśā khalveṣā | tathā hi yathā nāśaśabdena karparamucyate tathā yadyabhāvaśabdenāpi karparamevocyate tadaikatra pradeśe ghaṭamekamapanīya ghaṭāntaranyāse tatrāpanītaghaṭasyābhāvavyavahāro na syāt, tatpradhvaṁsakapālayostatrānutpādāt | tasmādyathāpanītaghaṭasya pracyutimātrāpekṣayā nyastaghaṭe'bhāvavyavahārastathā mudgarādikāraṇābhāvāt pradhvaṁsakarparayoranutpāde'pi pracyutimātrāpekṣayaiva pratikṣaṇamanyānyatvavyavahāro ghaṭasya sidhyatīti kutaḥ sthairyasiddhiḥ | tasmāt pradhvaṁsakarparābhāve'pi pracyutimātrātmakabhāvāpekṣayāpyasmanmatamavyāhatam | yadāhurguravaḥ
āstāṁ karparapaṁktireva kalaśadhvaṁso na ceyaṁ purā
tena sthairyamapi prasidhyatu tato bhinnena nāśena kim |
atrottaram,
nāśaḥ saiva yathocyate yadi tathābhāvo'pi kumbhāntara-
nyāse'bhāvavacaḥ kathaṁ matamataḥ sidhyatyabhāvo'pi na ||
iti |
nanu yadi svahetujanito nāśo nāsti, kathaṁ kvacideva deśe kāle ghaṭo naṣṭa iti pratītiniyamaḥ | na ca mudgarādanyo nāśasya heturvaktavyaḥ, prāgapi nāśasaṁbhave naṣṭaghaṭabuddhisaṁbhavaprasaṅgāt | yadāhuḥ
nāśo nāsti yadi svahetuniyataḥ kiṁ deśakāle kvacit
kumbho naṣṭa iti pratītiniyamastenāsti kāryaśca saḥ |
nāpyanyat kila kāraṇaṁ rayavato daṇḍātpurāpyanyathā
nāśoktā na kṛtā vinaṣṭaghaṭadhīḥ kenoddhurā vāryate ||
iti cet | tarhīdānīmarthāpattyā pradhvaṁsaṁ prasādhya mudgarādhīnatvamasya sādhayitumārabdham | tathā ca sati dhūmāgnivat pratyakṣataḥ pradhvaṁsasya mudgarādikāryatvaṁ siddhamityutphullagallamullapitaṁ vyāluptam ||
na cārthāpattito'pi tatsiddhiḥ saṁdyapate, kumbho naṣṭa iti pratīteranyathāpyupapadyamānatvāt | vināśaṁ vināpi hi ghaṭadarśanavato mudgarakṛtakapālānubhava evanaṣṭaghaṭāvasāyasādhanaḥ, kimapareṇa nāśena kartavyam, ghaṭo naṣṭa iti buddherghaṭaniścayapūrvakamudgarakṛtakapālānubhavamātrānvayavyatirekānuvidhānadarśanāt | na ceyaṁ sāmagrīpūrvamapyasti | mudgarābhāve karparapaṁkterevābhāvāt kathaṁ prāgapi naṣṭaghaṭabuddhiprasaṅgaḥ saṁgato nāma | yadāhurguravaḥ
dṛṣṭe'mbhobhṛti mudgarādijanitā dṛṣṭā kapālāvalī
saṅketānugamādvinaṣṭaghaṭadhīstāvat samutpādyate |
sāmagryāmiha nāśanāma na kimapyaṅgaṁ na cāsyāmapi
syādeṣā na kadāpi nāpi ca purāpyeṣā samagrā sthitiḥ ||
arthāpattirato gatā kṣayamiyaṁ na dhvaṁsasiddhau prabhuḥ || iti ||
yadi nāśānubhavo nāsti kapālānubhavāt kapālakalpanaiva syāt, na naṣṭaghaṭabuddhiriti cet | tadetadatisāhasam, ghaṭaniścayapūrvakakapālavalayadarśanādeva naṣṭaghaṭabuddheḥ sākṣādevānubhūyamānatvāt | tadapalāpe dhūmādīnāmapi dahanādipūrvakatvaniścayo na syādityatiprasaṅgaḥ ||
nanu ghaṭo naṣṭa iti buddhirviśeṣyabuddhiḥ | sā ca vināśaṁ viśeṣaṇamākṣipatīti cet | tadasat, yataḥ
svabuddhyā rajyate yena viśeṣyaṁ tadviśeṣaṇam |
ucyate | na cāvidyamānamadṛśyaṁ vā svabuddhyā kiñcidrañjayati | prayogo'trayasya na svarūpanirbhāsastanna kasyacit svānurakta pratītinimittam | yathā karikeśaraḥ | nāsti ca svarūpanirbhāso dhvaṁsasyeti vyāpakānupalabdhiḥ | nāsyā asiddhiḥ, abhāvasya svarūpeṇaivedantayā nirbhāsābhāvāt | na ca viruddhatā, sapakṣe bhāvāt | nāpyanaikāntikatvam, pratibhāsābhāve'pi svānuraktapratītihetutve śaśaviṣāṇāderapi tathātvaṁ syādityatiprasaṅgaḥ |
nanu
na dhvaṁsena vinā vinaśyati jagad bhāvena sārdhaṁ sacet
saccāsacca kimastu vastuniyataṁ bhāvānujo'sau tataḥ |
bhāvāt tena tu bhinnakāraṇatayā tatkāraṇāsaṁbhave-
'bhāvāttena kṛtānyatāpi galitā bhaṅgaḥ kuto'nukṣaṇam ||
atrocyate | kāraṇāntarādutpadyamāno dhvaṁso'bhinno bhinno vā | nādyaḥ pakṣaḥ, bhinnakāraṇatvāt, tairanabhyupagatatvācca | atha dvitīyaḥ pakṣa | tadā kaḥ punarbhāvasya pradveṣo yena pradhvaṁsākhye vastuni svahetorutpanne nivartate nāma ||
yatpunaretaducyate - nābhāvasyotpāde bhāvasyāparā nivṛttiḥ, kiṁ tvabhāvotpattireva tannivṛttiriti | kathamanyasyotpāde'nyasya nivṛttiḥ | atra svabhāvabhedairuttaraṁ vācyam ye parasparaparihārasthitayaḥ svahetubhyo jāyante | na hi svato'nyasyāṅkurasya vahnirna kāraṇamityanyatvāviśeṣād bhasmano'pi na kāraṇam | svabhāvabhedenatu kāryakāraṇabhāvasamarthanaṁ parasparaparihārasthitiniyame'pi tulyam | yathā cotpādasya purastādakhilasāmarthyarahitasyāṅkuraprāgabhāvasyāpakāraṁ kañcidakurvanto'pi bījādayo'ṅkuramārabhamāṇāḥ prāgabhāvaṁ nivartayanti, tadutpādasyaiva tatprāgabhāvanivṛttirūpatvāt; evaṁ tadabhāvahetavo'pi bhāvarūpe'kiñcitkarā api tadabhāvamādadhānāstannivartayanti, abhāvotpādasyaiva bhāvanivṛttirūpatvāt | tena pūrvavannārthakriyākaraṇaprasaṅga iti | taducitaṁ syād yadi kāryakāraṇayorivāsyā pyātmā pramāṇapratītaḥ syāt , kevalaṁ dṛśyānupalambhagraste'pyetasminnupalabhyata iti pralāpo vyaktamiyaṁ bhaṇḍavidyetyuktam | arthāpattirapi kṣīṇetyapi prāgabhāvasya ca dṛṣṭāntatvenopanyāso bhaṇḍālekhyanyāyaḥ |
kiṁ ca kaḥ punaratra virodhaḥ
sahasthānābhāvo yadi tava virodho'rthavipadoḥ
sahasthānāsaṅgaḥ kṣaṇamapi yathā śītaśikhinoḥ |
sa ca dhvaṁso dhvaṁsāntaramupanayan saṁprati bhaved
virodhī so'pyanyaṁ kṣayamiti na nāśaḥ kathamapi ||
anyathā siddhasattāmātreṇa virodhitve sarvaṁ sarveṇa viruddhaṁ prasajyeta | svabhāvālambanamapyadarśanādeva nirastamiti |
athānyonyābhāvaprakṛtikatayārthe sato tadā
kṣayasyaivābhāvaḥ saha bhavatu vā hetubalataḥ |
anena dhvaṁse ca prakṛtahatirasya tvanudaye
balīyānevārthaḥ svayamapacaye'nyena kimiha ||
saccāsacca kimastu vastviti tu prasaṅgaḥ trilocanaprastāve nirākaraṇīyaḥ | ata evātra prastāve bhuvanaikagurūn bhagavataḥ kīrtipādānavamanyamānaḥ śaṅkaraḥ paśorapipaśuriti kṛpāpātramevaiṣa jālmaḥ |
yadapyāha trilocanaḥ bhāvavyatiriktāṁ nivṛttimanicchadbhiraśakyā svarūpanivṛttiravasthāpayitum | yā hi tasya prāktanī kācidavasthā bhavadbhirarthakriyānirvartanayogyā dṛṣṭā saiva yadyuttarakālamapyanuvartate tarhi svarūpeṇaiva nivṛtto bhāvaḥ kathamavasthāpyate | tadānīmayaṁ naṣṭo nāma yadi svahetupratilabdhasvarūpavyatirekiṇī tasya kācidavasthotpadyeta, utpattau saiva tasyātmāntaraṁ jātamityatādavasthyamevāsya vināśaṁ brūmaḥ | tādavasthye tādātmye ca svarūpeṇa nivṛtto bhāva ityasya śabdasya satyamarthaṁ na vidmaḥ | svarūpanivṛttiḥ khalviyaṁ bhavantī bhāva eva syāt, bhāvādanyā vā | tattve svakāraṇebhyo niṣpannasyārthasyānyathānupapattāvutpatterārabhya sattvānnityatvaṁ prasajyeta | anyatve ca tadeva nivṛtteranyatvanivṛtti(riti) priyamanuṣṭhitaṁ priyeṇa | tasmādutsṛjya vibhramaṁ nāśotpattireva naṣṭatvamabhyupagantavyamiti |
tadetadajñānaphalam | tathā hi
svakāraṇādeva yathānyadeśa -
vicchinnarūpaḥ samudeti bhāvaḥ |
vicchinnabhinnakṣaṇavṛttirevaṁ
svakāraṇādeva na jāyate kim ||
abhāvato'rthāntararūpabādhe
tatrāpi cārthāntaramīkṣaṇīyam |
pradīpadṛṣṭāntamataṁ na kāntaṁ
svarūpasaṁdarśanaviprayogāt ||
yathā hi deśāntaraparāvṛttamanīlādiparāvṛttaṁ ca svahetorutpannaṁ vastu tathā dvitīyakṣaṇāntaraparāvṛttamapi | yathā cānyadeśānavasthāyitvaṁ taddeśāvasthāyitvenāviruddham, viruddhaṁ ca deśāntarāvasthāyitvenaiva tathā dvitīyakṣaṇāvasthāyitvaṁ prathamakṣaṇāvasthāyitvenāviruddham, viruddhaṁ punardvitīyakṣaṇāvasthāyitvenaiva | kevalaṁ deśāntaradvitīyakṣaṇayostatpracyutimātraṁ vyavahriyate | tadanyonyābhāvapradhvaṁsābhāvayoḥ padārthayoḥ sadbhāve'pyavāryam, abhāvāntarāsvīkāre'pi bhāvābhāvayorapyamiśratvāsvīkāre tādātmyaprasaṅgāt | tasmād bhāvābhāvayostādātmyamiti | yathārthakriyākāritvasya taddeśavartitvanīlatvādibhinnavirodhastathā dvitīyakṣaṇānavasthāyitvenāpīti vivakṣitam | paramārthatastu dharmidharmayostādātmyaṁ vyāvṛttikṛto bhedavyavahāra iti apohasiddhau prasādhitam | etaccoktakrameṇāviruddhamāpāditam | etāvati tu tattve vākchalamātrapravṛttā dveṣaviṣajvalitātmānaḥ kṣudrāḥ pralapantīti kimatra brūmaḥ |
tataśca vyatiriktanivṛttyutpattimantareṇa svarūpanivṛtterupapatteḥ kathaṁ kṣaṇādūrdhvaṁ prāktanasattāvasthitiḥ | tasmādutsṛṣṭavibhramaṁ naṣṭavyavahāramātramastu, na tvasyānyat kiñcij jāyeta, bhāvasya tādavasthyaprasaṅgāt | abhāvaḥ kathaṁ niṣidhyata iti cet | na, tadanutpattimātraviṣayasya vācāniścayena ca paścādabhāvavyavahāramātrapravartanasyeṣṭatvād vastūtpattereva niṣiddhatvāt |
nanu keyaṁ vācoyuktiḥ, abhāvavyavahāramātramiṣyate paścānnābhāva iti | evaṁ sati visaṁvāditāprasaṅgo'bhāvavyavahārasya | abhāvaśca mithyeti bhāva eva pratiṣedhyasya syāt | sa cābhāvaḥ paścā(d) bhavatīti sphuṭataramasya kādācitkatvātsahetukatvam, vastutvaṁ ceti | asadetat, abhāvākhyavastvantarāsvīkāre'pi pracyutimātrāpekṣayāpi vyavahārasya caritārthatvapratipādanāt |
yattu tadviviktabhūtalāderviṣayatvamāśaṅkyoktam, na bhūtalādervastvantaratvāt | na ca vastvantare pratipādite pratīte vā ghaṭādi vastubhūtamiti pratipāditaṁ pratītaṁ vā bhavati | evaṁ vastvantarameva nāśa iti asmin mate yad dūṣaṇamuktaṁ tat svayameva parihṛtaṁ syāditi, tadapyasaṁbaddham, kevalaṁ hi bhūtalamasya viṣaya iti kathaṁ na ghaṭāderabhūtatvabodhaḥ | yaiva hi ghaṭādyapekṣayā kaivalyāvasthā pradeśasya sa eva ghaṭavirahaḥ | vacanādināpyevaṁ kevalapradeśapratipādane kathamiva na prakṛtaghaṭādyabhāvapratipādanam | kaivalyaṁ cāsahāyapradeśādavyatibhinnameva ||
na ceha ghaṭo nāstīti pratyayasya ghaṭavatyapi pradeśe prasaṅgaḥ, svahetostathotpannasya saghaṭapradeśasya kevalapradeśādanyatvāt | na ca pratyabhijñānataḥ saghaṭāghaṭapradeśayorekatvam, pūrvamasya nirākaraṇāt | na ca vināśahetorasāmarthyavaiyarthyābhidhāne'ṅkurādihetorapi tathābhidhātumucitam | asiddhe hi kārye hetorāśrayaṇamavārtham | siddhe ceyaṁ cintā , yadi hetornityo'nityo vārtho jātaḥ kiṁ nāśakāraṇeneti hetupuraskāreṇaiva pravṛtteḥ | na caivamasiddhe'ṅkurādau kārye śakyamabhidhātum, svarūpasyaivābhāt taddharmakatvā(tad) dharmakatvādiparyanuyogasya nirviṣayatvāt ||
nanu tvayāpi bhāvābhāvayorlakṣaṇabhedo'bhihitaḥ | tatkathamekatvaṁ sarvārthānām | lakṣaṇabhedādeva bhedavyavasthā | tato'pi cenna bhedavyavasthitiḥ, na kasyacit kutaścid bhedavyavasthitirityadvaitaprasaṅga iti cet | na | yo hi naśvarasvabhāvaḥ sa eva nāśoḥ, naśyatīti bahulādhikārāt kartari ghañaḥ prasādhanāt, taṁ nāśaṁ bhāvasvabhāvamicchāmaḥ | naśanaṁ nāśa iti tu prasajyātmā dvidhā kartavyaḥ | tattvatastāvad vastutvavirahāt tattvānyatvavirahita evāsau bhāvo na bhavatīti tadbhāvaniṣedhamātrapātaṁ tu bhavati kharaśṛṅgādivat | saṁvṛtau tu yathā kālabhedena vikalpyamānaḥ kādācitka iva pratibhāti tathā sarvopākhyāviraharūpatayā bhāvādbhinna iva pratibhātīti nāvastutvopalakṣaṇabhedākhyānavirodhaḥ | evaṁ ca sati saṁvṛttyā lakṣaṇabhede bhāvābhāvayorbhedasyeṣṭatvāt | tatvena ca lakṣaṇaikatāvirahe bhāvasya tenaikyaniṣedhāt kathamadvaitaprasaṅgopālambhaḥ ||
syādetat | na ca vivekāpratītau tadviviktagrahaṇaṁ bhavati | tadvivekaśca na bhūtalādisvarūpameva viśeṣaṇatvāditi | tadetannyāyabahiṣkṛtam | viśeṣaṇaviśeṣyabhāvo hi saṅkalpāruḍhe rūpe bāhyārthasparśe vikalpaśabdaliṅgāntarāṇāṁ vaiyarthyaprasaṅgāditi śāstre vistareṇa pratipādanāt | sa ca saṅkalpo'bhinnamapi bhāvaṁ bhinnamivākalayati | yathā śilāputrakasya śarīram, śarīre karaṇādayaḥ, lambakarṇo devadatta ityādi | tasmāt kalpanādhīno viśeṣaṇaviśeṣyabhāvaḥ | abhinne'pi bhāve bhedavivakṣāpekṣo bhedavyavahāraḥ kathaṁ bhedaniyatamātmānamātanotu ||
skhaladgatirayaṁ rāhoḥ śira ityādinirdeśa iti cet | yadi satyametat, tadā śiro'tiriktasya rāhoriva kṣmātalāderatiriktasya vivekasya dṛśyānupalambhabādhitatvādayamapi nirdeśaḥ skhaladgatireva, tathāpi neti koṣapānaṁ pramāṇam | tasmātsaghaṭāt pradeśāntarāt pradeśa evāyamanyo ghaṭaviviktaḥ svahetorutpanno na tu ghaṭavivekena viśeṣitaḥ, svahetorutpannasya viviktasyābhāve vivekasyābhāvāt | kiṁ ca
vyāptaṁ bhidā yadi viśeṣyaviśeṣa(ṇa)tvaṁ
bhedātyayānnanu tadā tadabhāva eva |
deśo viśiṣṭa iti cāsti yathā tatheda-
mapyasti dṛśyamatabhedadṛgasti neti ||
tasmānnābhāvo nāma kaścid yatra kāraṇavyāpāraḥ | tadevaṁ sahetukavināśatvāditi hetuḥ svarūpāsiddha iti sthitam ||
satāmakṣaṇikatvaṁ kāra(ṇa)vattvādityapyasaṁbaddhameva, kṣaṇikatvakāraṇavattvayorvirodhābhāvādakṣaṇikatvena kāraṇavattvasya vyāpterasiddheḥ sandigdhavyatirekitvāt | na cāsya viparyaye vṛttiśaṅkā nāśasya sahetukatvameva nivartayati, uktakrameṇa nāśasyaivābhāvāditi ||
tathā prameyatvādapi sthirasiddhirmanorathamātram | sākāravedanodayapakṣasthitau hi dvitīyakṣaṇānuvṛttāvapyarthasya vyavahitatvāt, prakāśānupapatterviṣayasvarūpavedanameva jñānasya viṣayavedanam | evaṁ ca vartamānānurodhaḥ | atīte'pi tatpratyāsatterapracyuteḥ | na cātiprasaṅgaḥ, anantarātītādanyena kṣaṇena sārūpyāsamarpaṇāt | tataśca kāraṇatvād yadi nāma prameyatvasya pūrvakālasattvena vyāptistathāpi prameyatvavat pūrvakālasattvamapi kṣaṇike'viruddhamiti prameyatvākṣaṇikatvayorvyāptisādhano vyāpakānupalambho'siddhaḥ | jñānākārārpakatvaṁ hi hetutvam, prameyatvaṁ prāmāṇikapratītatvam | taccānantarātīta eva kṣaṇe samupapadyate ||
jñānasattvāsamaye'rthānuvṛtterabhāvānnirviṣayateti cet | nanvanuvṛttāvapi tadarpitākārasvarūpasaṁvedanameva tadvedanam | tadeva ca saviṣayatvam | iyaṁ ca pratyāsattiranantarātīte'pi kṣaṇe'kṣīṇeti na dvitīyakṣaṇānuvṛtteranurodha ityuktam | ataḥ sandigdhavyatirekitvādanaikāntikameva prameyatvam ||
atha sākāravādavidveṣādanākārajñānagrāhyatvaṁ prameyatvamabhipretaṁ tadāsiddhatāsya hetoḥ | indriyārthasannikarṣāderjñānamutpadyatāṁ nāma | taccānubhavaikarasatvena sarvatrārthe sadṛśākāratvāt kasya grāhakamastu, yenābhisaṁbaddhamiti cet | ātmamanaḥsaṁyogādīnāmapi grahaṇaṁ syāt | janakasya grahaṇamiti cet | tathāpyātmādīnāṁ grahaṇaprasaṅgaḥ | viṣayatvena janakasya grahaṇamityapyasādhu, viṣayatvasyādyāpyaniścayāt | idaṁ dṛṣṭaṁ śrutaṁ vedamityadhyavasāyo yatrārthe sa viṣaya iti cet | nanvastyeva pratiniyato vyavahāraḥ | kaḥ punaratra pratyāsattiniyama iti pṛcchāmaḥ | sa cedupavarṇayituṁ na śakyate, vyavahāro'pi tvanmate niyato na syāditi brūmaḥ | asti tāvaditi cet | ata evārthasārūpyamasādhāraṇaṁ pratyāsattinimittamastu, nirmimitte niyamāyogāt ||
nanu sārūpyamapyarthādarśane kathamavadhāryate | tacca kimekadeśena, sarvātmanā vā | ādye pakṣe sarvaṁ sarvasya vedanaṁ syāt | dvitīye tu jñānamajñānatāṁ vrajet | kiṁ ca sārūpyādarthavedane'nantaraṁ jñānaṁ tulyaviṣayaṁ viṣayaḥ syāditi cet | mābhūdarthasya darśanam | ākāraviśeṣabalādadhyavasitārthasyārthakriyāprāpterevārtho'pīdṛśa iti sārūpyavyavahāro'viruddhaḥ | ata eva sthūlagataṁ paramāṇugataṁ vā sārūpyaṁ na cintyate | jñānākārasya sthūlatve'pyekasāmagrīpratibaddhapuñjaviśeṣādapyabhīṣṭakriyākaraṇāt puruṣārthasiddheḥ | sārūpyaṁ caikadeśenaiva | na cātra sarvavedanaprasaṅgaḥ, sarveṣāṁ jñānaṁ pratyajanakatvāt | janakānāṁ ca svavyapadeśanimittāsādhāraṇaikadeśārpakatvena grāhyatvāt | nāpi tulyaviṣayāntarajñānagrahaṇaprasaṅgaḥ, tasya svasaṁvedanādeva pramāṇāt siddhatvāt | pramāṇāntarasya tatra vaiyarthyāt | jaḍatve satyākārārpakasya vastuno grāhyatvādityasyārthasyābhīṣṭatvācca | bāhyārthasthitau ceyaṁ cinteti sarvamanavadyam | tadevamayaṁ prameyatvāditi hetuḥ sākāravādapakṣe sandigdhavyatirekaḥ, nirākārapakṣe cāsiddha iti sthitam |
na cārthāpattirati sthirātmasādhanī, kāryakāraṇabhāvagrahaṇādīnāmanyathopapatteḥ | tathā hi upādānopādeyabhāvasthitacittasantatimapyāśrityeyaṁ vyavasthā sustheti kathamātmānaṁ pratyujjīvayatu | tatra kāryakāraṇabhāvapratītistāvadanākulā | tathāpi prāgbhāvivastuniścayajñānasyopādeyabhūtena tadarpitasaṁskāragarbheṇa paścādbhāvivastujñānenāsmin satīdaṁ bhavatīti niścayo janyate | tathā prāgbhāvivastvapekṣayā kevalabhūtalaniścāyakajñānopādeyabhūtena tadarpitasaṁskāragarbheṇa paścādbhāvivastvapekṣayā kevalabhūtalaniścāyakajñānenāsminnasatīdaṁ na bhavatīti vyatirekaniścayo janyate | yathoktam
ekāvasāyasamanantarajātamanya-
vijñānamanvayavimarśamupādadhāti |
evaṁ tadekavirahānubhavodbhavānya-
vyāvṛttidhīḥ prathayati vyatirekabuddhim ||
ata eva devadattenāgnau pratīte yajñadattena ca dhūme pratīte na kāryakāraṇabhāvagrahaṇaṁ tajjñānayorupādānopādeyabhāvābhāvāt | yatra tvekasantāne jñānakṣaṇayorupādānopādeyabhāvastatra kāryādigrahaḥ sugrahaḥ | anyathā satyapi nityātmani pratisandhātari kāryakāraṇabhāvādīnāmapratītireva syāt |
tathā hi ātmanaḥ sakāśāt pratisandheyabuddhīnāmabhedo bhedo vā bhedābhedo vā | prathamapakṣe ātmaiva syāt pratisandhātā, buddhya eva vā syuḥ pratisandheyā iti kaḥ pratisandhānārthaḥ | bhedapakṣa'pi buddhibhyo bhidyamānasya jaḍasyātmanaḥ kaḥ pratisandhānārtha iti na vidmaḥ | buddhiyogād draṣṭutvavat pratisandhātṛtvamiti cet | buddhi reva tarhi draṣṭī pratisandhātrī cetī niyamasvīkāre tadyogādasya tathātvamiti kimanena yācitakamaṇḍanena | buddhīnāṁ kartṛtvābhāvāditi cet | taddvāreṇāpi tarhi tasyātmano draṣṭṛtvādivyavahārānupapattiḥ | yadi hi buddhirhetoḥ phalasya vā draṣṭrī syāt tadānantaryapratiniyamasya cānusandhātrī kalpitā | tadyogād draṣṭṛtvaṁ pratisandhātṛtvaṁ cocyata iti syādapi prativiṣayamalabdhaviśeṣāyāṁ ca buddhau saṁbandho'pi na viśeṣaṁ vyavahārayitumīśaḥ - adhunā nibandhanādhigantā, adhunā phalasya, idānīṁ pratisandhāteti | tathāvidhabuddhigataviśeṣasvīkāre tu kimapareṇātmanā kartavyam, tāvataiva paryāptatvād vyavahārasya |
sthirātmānamantareṇa saiva buddhirna syāditi cet | kenaivaṁ pratārito'si | aho mohamāhātmyaṁ yadīdṛśānapi paravaśīkaroti | tathā hi nedamidamantareṇa yaducyate tat khalvanyatra pratyakṣānupalambhābhyāṁ sāmarthyāvadhāraṇe sati yujyate vahneriva dhūme, cakṣurādivadvā dṛṣṭakāraṇāntarasāmagryā kāryādarśane paścād darśane ca kiñcidanyadapekṣaṇīyamastīti sāmānyākāreṇa |
ādyaḥ pakṣastāvannāstīti vyaktam | dvitīyo'pi na saṁbhavī | na hi kāraṇabuddhisamanantaraṁ kāryabuddhau satyāṁ niścayapravṛttasyedamasyānantaraṁ dṛṣṭaṁ mayeti pratisandhānamadṛṣṭapūrvaṁ kadācit yato'nyasya sāmarthyaparikalpanaṁ syādityudasya vyāmohamuktakrameṇaiva kāryakāraṇagrahaṇavyavasthā svīkartavyā |
bhedābhedapakṣastu dhikkāra eva, tasyaiva tadapekṣayā bhedābhedaviruddhadharmādhyāsādekatvānupapatteḥ | tataśca yadbhinnaṁ bhinnamevābhinnaṁ cābhinnamiti naikasya bhedābhedau | tathāpyabhede viśvamekamiti yugapadutpādasthitipralayaprasaṅgaḥ | evaṁ kramivastugrāhakaiḥ kramijñānairupādānopādeyabhūtaiḥ sākṣāt pāramparyeṇa krameṇāmī jāyanta iti niścayo janyate | aikakālikānekavastugrāhakaireva tajjñānairekopādānatvāt sakṛdimāni jātānīti vikalpaḥ kriyata iti kramākramagrahaṇamapyanavadyam |
kathamanekajñānādekavikalpa iti cet | ki doṣaḥ |
bhavantu bhinnā matayastathāpi tā
dadhatyupādānatayaikakalpanam |
na bhinnasaṁkhyā phalahetubādhinī
na cānyasantānabhavā ivākṣamāḥ ||
yadapyuktaṁ śaṅkareṇa pūrvottarakṣaṇayoḥ saṁvittīḥ, tābhyāṁ vāsanā, tayā hetuphalabhāvādhyavasāyī vikalpa iti cet | kimidānīṁ yatkiñcidāśaṅkitena vaktavyamityevaṁ vidhiranuṣṭhīyate bhavatā | vikalpo hi gṝhītānusandhānamatadrūpasamāropo vā syāt | na tāvat pūrvaḥ pakṣaḥ, adṛṣṭānvayavyatirekasya puruṣasya hetuphalabhāvāgrahe'nusandhānapratyayahetorvāsanāviśeṣasyaivānupapatteḥ | agṛhītasya cānusandhāne'tiprasaṅgāditi |
tadetanna samyagālocitam | yato hetuphalabhūtayoḥ pūrvottarakṣaṇayorekaikena jñānenānanubhave'pyupādānopādeyabhūtābhyāṁ kramijñānābhyāṁ hetuphalatve gṛhīte eva | kevalaṁ hetukāle phalābhāvāt | tadviṣayasāmarthyagrahaṇe'pi phalādarśanāt tadavasāya evāpravṛttaḥ kāryadarśanena pravartyate | tathā phalāvalokane'pi tatkāryatā gṛhītaiva vikalpenānusandhīyata iti gṛhītānusandhānarūpa evāyaṁ vikalpa iti yatkiñcidetat |
yadāha mahābhāṣyālaṅkāraḥ
yadi nāmaikamadhyakṣaṁ na pūrvāparavittimat |
adhyakṣadvayasadbhāve prākparāvedanaṁ katham || iti ||
tathā smaraṇamabhilāṣaḥ, svayaṁ vihitapratyanumārgaṇam, dṛṣṭārthakutūhalaviramaṇam, karmaphalasaṁbandhaḥ, saṁśayapūrvakanirṇayaśca pūrvapūrvānubhavaikopādānakāraṇaiḥ samarpitasaṁskāragatairuttarottarārthānubhavaivopādeyabhūtairjanyamāno yujyata iti kimadhikenātmanā parikalpitena | upādānopādeyabhāvaniyamādeva ca na santānāntare smaraṇādiprasaṅgaḥ saṅgataḥ | kimidamupādānamiti cet | ucyate | yatsantānanivṛttyā yadutpadyate tattasyopādānakāraṇam | yathā mṛtsantānanivṛttyotpadyamānasya kumbhasya mṛdupādānamiti śāstre prapañcitam | na cātra paralokakṣatiḥ ||
yadapyuktam - cittaśarīrayoḥ kiyatkālasthitinibandhanasya dṛṣṭasya nivṛttau cittasyāpi nivṛttiprasaṅgaḥ | maraṇavedanayā hi cittaṁ vikalam | tato'vikalā cittāntarajananāvasthā na saṁbhavati | tasmādupasthite maraṇaduḥkhe sarvasaṁskāravirodhini cittamapyucchidyeteti nāstikyamāyātamiti | tadayuktam | yato maraṇaduḥkhaṁ cittaviśeṣa eva, tasya cittāntarajananasāmarthyasvabhāvasya svabhāvādavāryaiva jñānotpattiriti | bandhānmokṣo'pi saṁsāricitta sabandhādanāśravacittaprabandho yaḥ | śubhādimokṣayorapi pravṛttiravāryā | yataḥ satyapyātmanyahameva mukto bhaviṣyāmi sukhī cetyātmagrahaṇakṣaṇādadhyavasāyāt pravartate | na punarātmanā galahastitaḥ | sa cānādyavidyāparamparāyātaḥ pūrvāparayorekatvāropako mithyāsaṅkalpo bādhite'pyātmanyavyāhataprasara iti kathamapravṛttiḥ | nanu
nairātmyavādapakṣe (tu) pūrvamevāvabudhyate |
madvināśātphalaṁ na syānmatto'nyasyāthavā bhavet || iti |
apravṛttirevāstviti cet | astu, ko doṣaḥ | yadyayamātmagraho nirviṣayo'pi pravṛttimanākṣipta kṣaṇamapi sthātuṁ (na) prabhavati | yathā hi jātasyāvaśyaṁ mṛtyuriti jñātavatopyapratikriyaputrādimaraṇe sorastāḍamākrando maraṇādau ca yatnaḥ śokodrekāt evamavidyodrekādeva nairātmyaṁ jānannapi pravartate, na sukhamāsta iti kimatra kriyatām, avidyāyāḥ pravartanaśakteravāryatvāt | pratyabhijñā ca pūrvameva dhvastā | kāryakāraṇabhāvaniyatā paścādbhāvipūrvabhāvitā | sā ca kṣaṇike'pyaviruddhā | upādānopādeyatā ca kramisvasaṁvedanajñānadvayena sākṣātkṛtā tatpṛṣṭhabhāvinā niścīyata iti, asatyapyātmani pratisandhātari kāryakāraṇagrahaṇādaya upapadyamānā nātmānamupasthāpayituṁ prabhavanti | ato'rthāpattirati na kṣameti bhāgyahīnamanorājyamiva sthirasiddhirviśīryata eva | tathā ca kṣaṇabhaṅgasandehe sattvādyanumānaṁ prāptāvasaram ||
|| sthirasiddhidūṣaṇaṁ samāptam ||
Links:
[1] http://dsbc.uwest.edu/node/5086