Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > kalyāṇapañcaviṁśatistotram

kalyāṇapañcaviṁśatistotram

Bibliography
Title: 
Bauddha Stotra Samgrah [1]
Editor: 
Pandey, Janardan Shastri
Publisher: 
Motilal Banarsidass
Place of Publication: 
Varanasi
Year: 
1994

kalyāṇapañcaviṁśatistotram

Parallel Devanagari Version: 
कल्याणपञ्चविंशतिस्तोत्रम् [2]

kalyāṇapañcaviṁśatistotram

śrīmānādyaḥ svayambhūramitaruciramoghābhigho'kṣobhyabuddhaḥ

śrīmān vairocanākhyo maṇibhavamunirāḍ vajrasattvaḥ susattvaḥ|

śrīprajā vajradhātvī sakalaśubhakarī āryatārādikāstāḥ

kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhatāṁ naumyahaṁ tāḥ|| 1||

devī sampatprasādā gaṇapatihṛdayā vajravidrāviṇo sā

uṣṇīṣāparṇadevī kiṭivaravadanā mātṛkā khecarāṇām|

koṭolakṣākṣadevo svagaṇaparivṛtā pañcarakṣā surakṣā

kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhatāṁ naumyahaṁ tāḥ|| 2||

ratne dīpaṅkarākhyo maṇikusumajinaḥ śrīvipaśyī śikhī ca

viśvambhuḥ śrīkakutsaḥ sa ca kanakamuniḥ kāśyapaḥ śākyasiṁhaḥ|

pratyutpannābhyabhūtaḥ sakaladaśabalo pāramāhātmyasindhuḥ

kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhatāṁ naumyahaṁ tāḥ|| 3||

śrīmānāryāvalokeśvarajinajavaro maitreyānantagañjo

buddhaḥ sāmantabhadraḥ kuliśavaradharo mañjunātho maheśaḥ|

sarvāghorī......kṣitija khagarbhābhidhānau mahāntau

kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhatāṁ naumyahaṁ tāḥ|| 4||

buddhādhiṣṭhānakandodbhavavarakamalo nāgadāsābhidhānaḥ

satyāṁ tāṁ yauvanātho nijavarabhuvanājjyotirekaṁ sasarja|

ekāṁśaṁ pañca bhūtvā viharati satataṁ pañcabuddhātmako'sau

kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhatāṁ naumyahaṁ tāḥ|| 5||

yā prajñā guhyarūpā tridalakamalajā santu devaprasādā

nairātmā pīṭharūpā bahuvihitahitā brahmaviṣṇvīśavandyā|

durgāyāṁ mārgakṛtsne kṛtanativaradā prādurāsīdagādhaiḥ

kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhatāṁ naumyahaṁ tāḥ|| 6||

maitrīyāṁśādabhūd yo vanamahadupare ratnacūḍāsyaratnaṁ

jyotiḥ saṁgamya bhavyaṁ bhavajaladhitarī ratnaliṅgeśvarākhyaḥ|

śrīvatso vītarāgāṣṭakakṛtamahimā vyaktarūpāḥ(paḥ)svayambhūḥ

kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhatāṁ naumyahaṁ tāḥ|| 7||

trātuṁ gokarṇaduṣṭaṁ japasi dhṛtamatiṁ lokanāthājñayā'bhūt

padmākāraṁ khagañjābhidhajinatanayo vāgmatīpūratīre|

śrīgokarṇeśvaraḥ sa pitṛjanahatakṛd vāgmatīsaṁgame'smin

kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhatāṁ naumyahaṁ tāḥ|| 8||

kruddhaṁ nāgādhirājaṁ kulikasamavidhaṁ trāsayan kīlavad yo

lokānāṁ bhadrahetoḥ gamanavadupari śrīgirau vītarāgaḥ|

śrī sāmantādyabhadro dhvajakṛtirabhavat kālināmā maheśaḥ

kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhatāṁ naumyahaṁ tāḥ|| 9||

pātuṁ taṁ sarvapādaṁ kamaladharagirā vajrapāṇirjihīte

lokānāṁ rakṣaṇārthaṁ punarapi kalaśākāratāṁśādabhūt saḥ|

śrīmān sarveśvarākhyo jinavaratanayo daṇḍaśūlau dadhānaḥ

kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhatāṁ naumyahaṁ tāḥ|| 10||

durbodhaṁ mañjugartavyajanasukharataṁ kaminīsuprabodhaṁ

kṛtvā prājñaṁ mahāntaṁ kavivaramakaronmañjudevastato'pi|

śvāsaṁ saṁdhāya bhavyaṁ sakalaguṇapadaṁ prāpya garteśasaṁjñāḥ

kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhatāṁ naumyahaṁ tāḥ|| 11||

matsyākārābhirāsīt sakalavaraṇaviṣkambhināmā susattvaḥ

sālaṅkāraḥ phaṇīndrairadadadakhilakāt yoḍiyākhyo yayāsau|

niṣkāśyāśaṁ phaṇīndreśvara iti samabhūd vītarāgo'pyarāgaḥ

kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhatāṁ naumyahaṁ tāḥ|| 12||

sa śrīmānoḍiyāne vyatatapatapasā sātapatraḥ sutīre

pṛthvīgarbhākhyabauddho.........jhaṭiti taṁ sthāpayāmāsa vāsam|

gandheśo vītarāgo'bhavadakhilasuhṛllokanāthāgratasthaḥ

kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhatāṁ naumyahaṁ tāḥ|| 13||

śaṁkhaṁ dadhmau saharṣaḥ smaradamitasutaṁ vikramāt prāptasiddhiḥ

yasmāllokeśvarājñāvinihitaharayaḥ prādurāsīt khagarbhaḥ|

yaḥ svāśaṁ sthāpayitvā nijapuramagamad vikrameśābhidhānaṁ

kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhatāṁ naumyahaṁ tāḥ|| 14||

nāgastārkṣyeṇa yasmādalabhadanusukhaṁ puṇyanāmā sutīrthaḥ

pārvatyā yatra tepe kalahanivasane śāntatīrthaḥ praśāntaḥ|

taptaṁ rudreṇa durgābhilaṣitamanasā śaṅkarākhyastriveṇaḥ

kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhatāṁ naumyahaṁ tāḥ|| 15||

tīrtho rājābhidhāno yadalabhadavanīpālarājyaṁ virūpo

vyādhaścaitaśca yasmāt surapatisadanaṁ prāgamat kāmatīrthaḥ|

vajrācāryeṇa paśyaṁ yadabhiṣavakṛtaḥ saṁgamo nirmalākhyaḥ

kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhatāṁ naumyahaṁ tāḥ|| 16||

dīnairāptaṁ nidhānaṁ yadapacitiparairākarākhyo hi tīrtho

jñairlabdhaṁ jñānamasmād yadudakamatibhirjñānasaṁjñaikatīrthaḥ|

cintāmaṇyākhyatīrthābhidhavadabhiṣavairyatra prāpto'bhilāṣaḥ

kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhatāṁ naumyahaṁ tāḥ|| 17||

yatra snātairmudāptetisamabhidhamabhūd yaśca prāmodatīrthaḥ

prādāt sallakṣaṇaṁ yaḥ svapayasi saratāṁ tīrthasallakṣaṇākhyaḥ|

yatra snātvā balākhyaḥ surapatirajayad dvīpamākhyaṁbhatīrthaḥ

kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhātāṁ naumyahaṁ tāḥ|| 18||

vidyādharyākhyadevī gaganapathagatā yoginī vajrapūrvā

hārītaḥ śrīhanūmān sagaṇapatimahākālacūḍākhyavandyāḥ|

brahmāṇyādyāśca devyaḥ saharisukhavarakṣāranāskandayuktāḥ

kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhatāṁ naumyahaṁ tāḥ|| 19||

vāgmatyā mūlapucchaprabhṛtaya upatīrthāstathā keśacaityāḥ

śaṅkhoccasthāśca jātoccayagirilalitaścaityabhaṭṭārako'sau|

phullocco draṣṭadevī tadanu bhagavatīdhyānaproccādisaṁsthāḥ

kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhatāṁ naumyahaṁ tāḥ|| 20||

mañjuśrīparvatastho'nucaraviracito mañjuśobhākhyacaityaḥ

śāntaśrīnirmiteṣu prakṛtavasatayaḥ pañcadevāpureṣu|

pucchāgraścaityavaryo'bhyakathadanupamaṁ yatra śāketpurāśaṁ

kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhatāṁ naumyahaṁ tāḥ|| 21||

ādhārākhyo hṛdisthaḥ sagaṇaphaṇipatirvidhnarājāntakaśca

nāgaścānandaloke harihariharivāhākhyatrailokyavaṁśe|

lokeśāyākṣamatvastadanu saphalayāśābhilokaikanāthaḥ

kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhatāṁ naumyahaṁ tāḥ|| 22||

hevajraḥ saṁvaro'sau saparijanagaṇaścaṇḍavīrastrilokī

vīro yogāmbaro'sau yamanidhanakarādyā daśakroḍha(dha)rājāḥ|

guhyā bāhyāśca sarve parimitapramukhā nāmasaṁgītivyākhyā

kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhatāṁ naumyahaṁ tāḥ|| 23||

śīrṣe prāgāt payo'sau sahitaparijanaścandrasāhositādriḥ

chitvā śoṣe hrade'smin puravarakamalo lokavāsāḥ parasya|

svasthībhūtāmbusaṁsthaḥ sakalajinavaraṁ prābhajanmañjunāthaḥ

kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhatāṁ naumyahaṁ tāḥ|| 24||

saukhāvatyāśca vaṅgaṁ tadanu janahite potale prāgamad yaḥ

śānto'vagrāhadoṣe lalitapuravaraṁ prāviśan devahūtaḥ|

sa śrīmān vajrapāṇiḥ sajaṭadharahayagrīvapārṣadgaṇeśaḥ

kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhatāṁ naumyahaṁ tāḥ|| 25||

śrī svayambhupurāṇoddhṛtā kalyāṇapañcaviṁśatistutiḥ

samāptā|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • śāstrapiṭaka
  • stotra
  • svayambhū

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6247

Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3852