The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
ṣaṣṭhaḥ paṭalavisaraḥ |
atha khalu bhagavāṁ śākyamuniḥ punarapi mañjuśriyaṁ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ aparamapi paṭavidhānarahasyaṁ tṛtīyaṁ kanyasaṁ nāma | yaḥ sarvasattvānāmayatnenaiva siddhiṁ gaccheyuḥ | pūrvanirdiṣṭenaiva vidhinā śilpibhiḥ sugatavitastipramāṇaṁ tiryak tathaiva samaṁ caturasraṁ pūrvavat paṭaścitrāpayitavyaḥ pūrvanirdiṣṭairaṅgaiḥ ||
ādau tāvadāryamañjuśrīḥ siṁhāsanopaniṣaṇṇaḥ bāladārakarūpī pūrvavat dharmaṁ deśayamānaḥ samantaprabhā arciṣo nirgacchamānaścārurūpī citrāpayitavyaḥ ||
vāmapārśve āryasamantabhadaḥ ratnopalasthitaḥ camaravyagrahastaḥ cintāmaṇivāmavinyastakaraḥ priyaṅguśyāmavarṇaḥ pūrvavaccitrāpayitavyaḥ ||
dakṣiṇapārśve āryamañjuśriyasya ratnopalasthitaḥ āryāvalokiteśvaraḥ pūrvavat | camaravyagrahastaḥ vāmahastāravindavinyastaḥ samantadyotitamūrtirabhilekhyaḥ ||
adhaśca siṁhāsanāt kanakavarṇaḥ parvato yāvat paṭānte citrāpayitavyaḥ | paṭāntakoṇasya āryamañjuśriyasya siṁhāsanasyādhastād dakṣiṇapārśve yamāntakaḥ krodharājā pūrvavaccitrāpayitavyaḥ | dhūpakaṭacchukavyagrahastaḥ yathāpūrvaṁ tathaiva sādhakaḥ | upariṣṭādāryamañjuśriyasya saṅkusumitarājendrastathāgataciatrāpayitavyaḥ ṣoḍaśāṅgulapramāṇaḥ ratnaparvataguhālīnaḥ | kūṭāgārasadṛśāḥ prāgbhāraparvatā daśa citrāpayitavyāḥ | samantācca tatpaṭaṁ parvatākāraveṣṭitaṁ likhet | upariṣṭācca paṭakoṇāvasthitau parvataprāgbhārasaṁśliṣṭau utpatamānavimānapuṣpaughamutsṛjamānau śuddhāvāsakāyikau devaputrau śuddhaśca nāma viśuddhaśca nāma pūrvavaccitrāpayitavyau ||
nānāpuṣpābhikīrṇaṁ ca tat paṭamabhilikhāpayitavyamiti ||
etat kathitaṁ sarvaṁ trividhaṁ paṭalakṣaṇam |
kanyasaṁ nāmato hyetat paṭaḥ śreyo kṣudrakarmasu ||
yat kṛtaṁ kāritaṁ cāpi pāpaṁ karma sudāruṇam |
kalpakoṭisahasrāṇi darśanāt paṭamucyate ||
paṭaṁ tu dṛṣṭamātraṁ vai tatkṣaṇādeva mucyate |
buddhakoṭīsahasrāṇi satkuryād yo hi buddhimāṁ ||
kanyasaṁ tu paṭaṁ dṛṣṭvā kalā nāyāti ṣoḍaśīm |
yat puṇyaṁ sarvabuddhānāṁ pūjā kṛtvā tu tāpinām ||
tat puṇyaṁ prāpnuyād vidvāṁ kanyase paṭadarśane |
śobhanāni ca karmāṇi bhogahetoḥ ihācaret ||
yāvanti kecana mantrā brahmendraṛṣibhāṣitāḥ |
vainateyena tu proktāḥ varuṇādityakuberayoḥ ||
dhanādyaiḥ rākṣasaiḥ sarvairdānavendrairmahoragaiḥ |
somavāyūamādyaiśca bhāṣitā hariharādibhiḥ ||
sarve mantrā ihānītāḥ sidhyante paṭamagrataḥ |
śāntikāni sadā kuryāt pauṣṭikāni tathā iha ||
dāruṇāni ca varjīta garhitā jinavaraistviheti ||
bodhisattvapiṭakāvataṁsakānmahāyānavaipulyasūtrād
mañjuśrīmūlakalpāt ṣaṣṭhaḥ paṭalavisaraḥ |
tṛtīyaḥ kanyasapaṭavidhānaḥ parisamāpta iti ||
Links:
[1] http://dsbc.uwest.edu/node/4657