The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
CHAPTER 7
KRODHA-GUHYA-MUDRA-MANDALA-VIDHI-VISTARA
Emanation of deities form samadhi
atha bhagavān punarapi vajradhāraṇīsamayasaṁbhavavajrādhiṣṭhānaṁ nāma samādhiṁ samāpadyemāṁ svavidyottamāmabhāṣat oṁ sarvavajriṇi vajramāte ānaya sarva vajrasatyena hūṁ jjaḥ||
athāsyāṁ bhāṣitamātrāyāṁ vajrapāṇihṛdayātsa eva bhagavān vajrāpāṇiḥ vajrapāṇisadṛśasarvātmabhāvāḥ samantajvālāgarbhā vajrakrodhasamayamudrā devatā bhūtvā viniḥsṛtya, sarvalokadhātuṣu sarvatathāgatārthān niṣpādya, bhagavato vajrasatvasya guhyabhāryatāpracchādanārtha kāyavākcittavajramudrābimbāni bhūtvā, bhagavato vairocanasya trilokavijayamahāmaṇḍalayogena candramaṇḍalāśritā bhūtvedamudānamudānayiṁsuḥ|
aho hi sarvabuddhānāṁ guhyajñānamanuttaraṁ|
yat tathāgatasaukhyārthaṁ bhāryātvamapi kurvate||ti||
hīḥ||
Delineation of the mandala
atha vajrāpāṇiḥ punarapi svakulasamayamudrāmaṇḍalavajrasamayaguhyannāmamabhāṣat|
athātaḥ saṁpravakṣyāmi vajramaṇḍalamuttamaṁ|
vajradhātupratīkāśaṁ krodhaguhyamiti smṛtaṁ||1||
mahāmaṇḍalayogena sūtrayetsarvamaṇḍalaṁ|
pañcamaṇḍalasaṁstheṣu guhyamudrānniveśayet||2||
vajramaṇḍalamadhye'smiṁ buddhabimbanniveśayet|
buddhasya krodhasamayān yathāvattu likhedbudhaḥ||3||
vajravegena niḥkramya vajrapāṇestu maṇḍalaṁ|
tatra madhye likhet tiryak śūlavajraṁ pratiṣṭhitaṁ||4||
jvālāmadhye likhet tasya yathāvadanupūrvaśaḥ|
vajraṁ vajrāṅkuśaṁ caiva vāṇaṁ tuṣṭistathaiva ca||5||
vajra[vege]na cākramya dvitīyaṁ maṇḍalottamaṁ|
vajraratnaṁ likhet caiva cakramadhye pratiṣṭhitaṁ||6||
vajrabhṛkuṭimadhye [vajrasūryaṁ ta]thā dhvajaṁ|
dantapaṁktī tathā vajraitasya pārśveṣu saṁlikhet||7||
vajravegena cākramya tṛtīyaṁ maṇḍa[lottamaṁ|
vajrapadmaṁ likhed divyaṁ padmamadhye prati]ṣṭhitaṁ||8||
jvālāmadhye likhetpadmaṁ khaṅgaṁ cakrantathaiva ca|
vajrajivhāṁ yathāvat tu tasyāḥ pārśveṣu sa[rveṣu||9||
vajravegena cākramya caturtha maṇḍalotta]maṁ|
tiryagvajre likhed vajraṁ vṛtaṁ vajrairmahāprabhaiḥ||10||
tasyāḥ pārśveṣu sarveṣu sarvajvālākulaprabhāḥ|
[viśvavajraṁ sukavacaṁ vajradaṁṣṭramuṣṭiṁ likhet||]11||
koṇeṣu bāhyasaṁstheṣu yathāvattu likhennayaṁ|
ataḥ paraṁ pravakṣyāmi mudrāvidyāḥ samāsataḥ||12||
[siḥ||
oṁ vajrakrodhasamaye siḥ||
oṁ vajra]roṣāṅkuśyānaya sarva siḥ||
oṁ vajraroṣe kāmavajriṇi vaśaṁ me ānaya hi siḥ||
oṁ vajratuṣṭi[krodhe toṣya sarvāṇi siḥ||
vajrasiṁkārama]ṇḍale||]
jiḥ||
oṁ vajrabhṛkuṭikrodhe hara sarvārtha jiḥ||
oṁ vajrajvālāmālaprabhe mahākrodhā[gni jvālaya sarva viroṣe jiḥ||
oṁ vajra]dhvajāgrakeyūramahākrodhe dehi me sarvaṁ jiḥ||
oṁ vajrāṭṭahāsani hasa hasāṭṭāṭṭahāsena [māraya jiḥ||
vajrajiṁkāramaṇḍale||]
diḥ||
oṁ vajraśuddhakrodhe hana māraya duṣṭān diḥ||
oṁ vajratīkṣṇakrodhecchinda vajrakośena sarvān diḥ||
oṁ [vajrahetumahā krodhe praveśa cakra praveśaya sarvān] diḥ||
oṁ vajrajivhe mahākrodhabhāṣe vācaṁ muñca diḥ||
vajradiṁkāramaṇḍale||]
nhiḥ||
oṁ sarva mukhe [karmavajriṇi mahākrodhe kuru sarvān nhiḥ||
oṁ vajra] kavacakrodhe rakṣa māṁ nhiḥ||
oṁ vajracaṇḍakrodhe mahāyakṣiṇi vajradaṁṣṭrākarālabhīṣaṇi bhīṣā[paya nhiḥ||
oṁ vajrakrodhe muṣṭibandha nhiḥ||
vajranhiṁ]kāramaṇḍale||]
tataḥ koṇamaṇḍaleṣu vajranṛtyaguhyapūjāvidyāhṛdayāni bhavanti|
vajra hūṁ rkhne||
vajra hūṁ ghūṁ||
vajra hūṁ rte||
vajra hūṁ steṁ||
bahiḥkoṇeṣu tūryapūjāhṛdayāni bhavanti|
vajra tī te||
vajra ṭaṁ ṭaḥ||
vajra dhā dhū||
vajra dhau dhaḥ||
dvārapālānāṁ pūjāhṛdayāni bhavanti|
vajra jaḥ jjaḥ||
vajra hūṁ hūṁ||
vajra vaṁ vaṁ||
vajra aḥ aḥ||
Initiation into the mandala
athāsmin vajrakulaguhyamaṇḍale praveśavidhivistaro bhavati|
tatrādita eva tāvat trilokavijayamahāmaṇḍalapraveśavidhinā praviśya, vajraguhyavajrakulasamayamudrāpratimudropamudrājñānamudrābhiḥ vajradharapūjārtha nṛtyopahāraḥ kartavya iti|
tatredaṁ nṛtyapratinṛtyopanṛtyajñānanṛtyopahāramudrājñānaṁ bhavati|
[tatrādita eva vajradhātusaṁgrahahṛdayaṁ vajragītena gāyan sarvatathāgatānāṁ stotropahāraṅkṛtvā, vajrācāryeṇa satvavajrimudrā sphoṭayitavyā, tato yathā pra[viṣṭa]mudrābhiḥ samāviśanti|
vajranṛtyaprayogeṇa vajrakrodhāṅgulidvayaṁ|
vajrahuṁkāramudrāṁ tu hṛdaye tu nibandhayet||1||
tatastu nṛtyavidhi[nā vajra]krodhāṅkuśena tu|
ākarṣayat sarvabuddhān vajravāṇāṁ parikṣipet||2||
vajravāṇaparikṣepād vajratuṣṭyā tu sādhayet|
muktvā mudrāṁ yathā[vidhi]tālayā caiva bandhayet||3||
anena pūjāvidhinā vajrapāṇintu toṣayet|
tuṣṭaḥ sat sarvakāryāṇi sādhayed rucitaḥ kṣaṇāt||4||
tatraitāni nṛtyahṛdayāni bhavanti|
siddh ya vajra||
ānaya vajra||
rāgaya vajra||
sādhu vajra||
tataḥ pratinṛtyopahāraḥ kartavyaḥ|
tathaiva nṛtyan vāmāṁ tu gṛhya dakṣiṇamuṣṭinā|
parivartya lalāṭo tu niveśyāgryā mukhena tu||1||
tathaiva nṛtyaṁ sūryāntu parivarta samāvhayet|
vajraketuṁ samutkṣipya hased vajrāṭṭahāsayā||2||
anena pūjāvidhinā rājādīn sarvamānuṣān|
vaśitvācca sutejastvād dānāccāśācca toṣayet||3||
tatraitāni pratimudrāhṛdayāni bhavanti|
āhi vajra||
jvālaya vajra||
dehi vajra||
hasa hasa vajra||
tathaiva nṛtyaṁ muktvā tu samakuḍmalasandhite|
agrāṅgulī hṛdi sthāpya namedāśayakaṁpitaiḥ||1||
tathaiva nṛtyaṁ chinded vai vajrakośena nāśakān|
alātacakrabhramayā bhrāmayeccakramaṇḍalan||2||
gāyan vai vajravācā tu pūjayed vajrapāṇinaṁ|
anena pūjāvidhinā sarva bhavati śāśvataṁ||3||
tatraitānyupamudrāhṛdayāni bhavanti||
kāmaya vajra||
cchindaya vajra||
bhrāmaya vajra||
brūhi vajra||
vajrakrodhāṅgulī samyaguttānamukhasandhitā|
parivartya tathoṣṇīṣe tarjanī mukhasaṁsthitā||1||
vajrakarmaprayogeṇa sarvakāryāgramaṇḍalaṁ|
darśayan nṛtyavidhinā hṛdaye pratiśāmayet||2||
tathaiva nṛtyavidhinā vajrarakṣāṁ tu bandhayet|
vajradaṁṣṭre samādhāya vajramuṣṭyā tu pīḍayet||3||
anena pūjāvidhinā sarvakarmakṣamo bhavet|
kṛtvā caturvidhāṁ pūjāṁ mudrāṁ muñced yathāvidhir|| iti||4||
tatraitāni hṛdayāni bhavanti|
nṛtya vajra||
rakṣa vajra||
khāda vajra||
bandha vajra||
tataḥ krodhaguhyamudrājñānaṁ śikṣayet|
vajraṁ gṛhya tu pāṇibhyāṁ sphoṭayet kruddhamānasaḥ|
yasya nāmnā tu hṛdayaṁ sphuṭet tasya janasya hi||1||
adhoṣṭhaṁ daśanairgṛhya yasya nāmnā tu pīḍayet|
śirastasya sphuṭecchīghraṁ yadyājñāṁ samatikramet||2||
vajrakrodhamahādṛṣṭyā cakṣuṣī tu nimīlayet|
nirīkṣat yasya nāmnā tu sphuṭet etasya cākṣiṇī||3||
vajrakrodhasamāpattyā hṛdayaṁ svayamātmanā|
pīḍayed vajrabandhena tasya cittaṁ parisphuṭed|| iti||4||
tatraitāni hṛdayāni bhavanti|
hu vajrasphoṭa ṭhaḥ||
hu mukhavajra ṭhaḥ||
hu vajranetra ṭhaḥ||
hu manovajra ṭhaḥ||
tato mahāvajrakulaguhyamudrājñānaṁ śikṣayet| tatra prathamaṁ tāvanmahāmudrābandho bhavati|
kaniṣṭhāṅkuśabandhena vajrakrodhānniveśayet|
vāmatriśūlapṛṣṭhe tu trilokavijayā smṛtā||1||
suprasāritavāmāgryā tathaivottānavārijā|
parivartya tathā caiva vāmavajrā pratiṣṭhite||ti||2||
vajrabandhantale kṛtvā cchādayetkruddhamānasaḥ|
gāḍhamaṅguṣṭhavajreṇa krodhaterintiriḥ smṛtā||3||
kuñcitāgryāṅkuśī caiva tarjanīmukhavajriṇī|
sādhukārā tathāgryābhyāṁ agravajrā mukhasthitā||4||
hṛdaye sūryasaṁdarśā samāgryā mūrdhni saṁsthitā|
parivartya smitasthā tu samāgryā kuḍmalā tathā||5||
khaṅgamuṣṭigrahadvābhyāmagryā cakrā nibandhanaḥ|
samāgryā mukhatoddhāntā tarjanī saṁprasāritā||6||
tarjanī gale bandhā tu tābhyāṁ daṁṣṭrā mukhasthitā|
gāḍhamuṣṭinibandhāśca mahāmudrāḥ prakalpitā||7|| iti||
atha vajrakulaguhyasamayamudrābandho bhavati|
guhyamuṣṭisamudbhūtāḥ samayāgryaḥ prakīrtitāḥ|
tāsāṁ bandhaṁ pravakṣyāmi vajra[bandha]manuttaraṁ||1||
hṛdisthā valitā pārśve vāṇākarṣā tu vāmataḥ|
hṛdayācca samuddhāntā bhṛkuṭiḥ parivartya vai||2||
sūryamaṇḍalasaṁdarśā mūrdhni bāhuprasāritā|
parivartya smitasthā tu mukhamadhyasusaṁsthitā||3||
kośagrapraharākārā cakranikṣepadarśikā|
mukhataśca samuddhāntā mūrdhni kāyāgramaṇḍalā||4||
skandhayorhṛdi pārśvābhyāṁ vajrarakṣākṛtistathā|
daṁṣṭrāsaṁsthānayogācca gāḍhamuṣṭinipīḍitā||5||
bāhyamaṇḍalamudrāstu bandheccihnānusārataḥ|
samayā vajrabandhena tathāsyā vajramuṣṭinā||6|| iti||
atha vajrakulaguhyadharmamudrā bhavanti|
pha ṭṭaḥ| śa ṭṭaḥ| ma ṭṭaḥ| sa ṭṭaḥ|
ra ṭṭaḥ| ta ṭṭaḥ| ghṛ ṭṭaḥ| ha ṭṭaḥ|
pa ṭṭaḥ| tra ṭṭaḥ| ka ṭṭaḥ| dha ṭṭaḥ|
ku ṭṭaḥ| ri ṭṭaḥ| kha ṭṭaḥ| va ṭṭaḥ||
atha vajrakulaguhyakarmamudrābandho bhavati|
karmamudrāḥ samāsena vajramuṣṭirdvidhīkṛtā|
yathā sthāneṣu saṁstheyā krodhaduṣṭyā suroṣavān|| iti||
sarvatathāgatavajrasamayānmahākalparājāt krodhaguhyamudrāmaṇḍalavidhivistaraḥ parisamāptaḥ||
Links:
[1] http://dsbc.uwest.edu/node/5587