Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > caturthaḥ sargaḥ

caturthaḥ sargaḥ

Parallel Devanagari Version: 
चतुर्थः सर्गः [1]

caturthaḥ sargaḥ

bhāryā-yācitaka

munau bruvāṇe'pi tu tatra dharmaṁ dharmaṁ prati jñātiṣu cādṛteṣu|

prāsādasaṁstho madanaikakāryaḥ priyāsahāyo vijahāra nandaḥ||1||

sa cakravākyeva hi cakravākastayā sametaḥ priyayā priyārhaḥ|

nācintayad vaiśramaṇaṁ na śakraṁ tatsthānahetoḥ kuta eva dharmam||2||

lakṣmyā ca rūpeṇa ca sundarīti stambhena garveṇa ca māninīti|

dīptyā ca mānena ca bhāminīti yāto babhāṣe trividhena nāmnā||3||

sā hāsahaṁsā nayanadvirephā pīnastanātyunnatapadmakośā|

bhūyo babhāse svakuloditena strīpadminī nandadivākareṇa||4||

rūpeṇa cātyantamanohareṇa rūpānurūpeṇa ca ceṣṭitena|

manuṣyaloke hi tadā babhūva sā sundarī strīṣu nareṣu nandaḥ||5||

sā devatā nandanacāriṇīva kulasya nandījananaśca nandaḥ|

atītya martyānanupetya devān sṛṣṭāvabhūtāmiva bhūtadhātrā||6||

tāṁ sundarī cenna labheta nandaḥ sā vā niṣeveta na taṁ natabhrūḥ|

dvandvaṁ dhruvaṁ tadvikalaṁ na śobhetānyonyahīnāviva rātricandrau||7||

kandarparatyoriva lakṣyabhūtaṁ pramodanāndyoriva nīḍabhūtam|

praharṣatuṣṭyoriva pātrabhūtaṁ dvandvaṁ sahāraṁsta madāndhabhūtam||8||

parasparodvīkṣaṇatatparākṣaṁ parasparavyāhṛtasaktacittam|

parasparāśleṣahṛtāṅgarāgaṁ parasparaṁ tanmithunaṁ jahāra||9||

bhāvānuraktau girinirjharasthau tau kinnarīkiṁpuruṣāvivobhau|

cikrīḍatuścābhivirejatuśca rūpaśriyānyonyamivākṣipantau||10||

anyonyasaṁrāgavivardhanena taddvandvamanyonyamarīramacca|

klamāntare'nyonyavinodanena salīlamanyonyamamīmadacca||11||

vibhūṣayāmāsa tataḥ priyāṁ sa siṣeviṣustāṁ na mṛjāvahārtham|

svenaiva rūpeṇa vibhūṣitā hi vibhūṣaṇānāmapi bhūṣaṇaṁ sā||12||

dattvātha sā darpaṇamasya haste mamāgrato dhāraya tāvadenam|

viśeṣakaṁ yāvadahaṁ karomītyuvāca kāntaṁ sa ca taṁ babhāra||13||

bhartustataḥ śmaśru nirīkṣamāṇā viśeṣakaṁ sāpi cakāra tādṛk|

niśvāsavātena ca darpaṇasya cikitsayitvā nijaghāna nandaḥ||14||

sā tena ceṣṭālalitena bhartuḥ śāṭhyena cāntarmanasā jahāsa|

bhavecca ruṣṭā kila nāma tasmai lalāṭajihmāṁ bhṛkuṭiṁ cakāra||15||

cikṣepa karṇotpalamasya cāṁse kareṇa savyena madālasena|

patrāṅguliṁ cārdhanimīlitākṣe vaktre'sya tāmeva vinirdudhāva||16||

tataścalannūpurayoktritābhyāṁ nakhaprabhodbhāsitarāṅgulibhyām|

padbhyāṁ priyāyā nalinopabhābhyāṁ mūrdhnā bhayānnāma nanāma nandaḥ||17||

sa muktapuṣponmiṣitena mūrdhnā tataḥ priyāyāḥ priyakṛd babhāse|

suvarṇavedyāmanilāvabhagnaḥ puṣpātibhārādiva nāgavṛkṣaḥ||18||

sā taṁ stanodvartitahārayaṣṭirutthāpayāmāsa nipīḍya dorbhyām|

kathaṁ kṛto'sīti jahāsa coccairmukhena sācīkṛtakuṇḍalena||19||

patyustato darpaṇasaktapāṇermuhurmuhurvaktramavekṣamāṇā|

tamālapatrārdratale kapole samāpayāmāsa viśeṣakaṁ tat||20||

tasyā mukhaṁ tat satamālapatraṁ tāmrādharauṣṭhaṁ cikurāyatākṣam|

raktādhikāgraṁ patitadvirephaṁ saśaivalaṁ padmamivābabhāse||21||

nandastato darpaṇamādareṇa bibhrattadāmaṇḍanasākṣibhūtam|

viśeṣakāvekṣaṇakekarākṣo laḍat priyāyā vadanaṁ dadarśa||22||

tatkuṇḍalādaṣṭaviśeṣakāntaṁ kāraṇḍavakliṣṭamivāravindam|

nandaḥ priyāyā mukhamīkṣamāṇo bhūyaḥ priyānandakaro babhūva||23||

vimānakalpe sa vimānagarbhe tatastathā caiva nananda nandaḥ|

tathāgataścāgatabhaikṣakālo bhaikṣāya tasya praviveśa veśma||24||

avāṅamukho niṣpraṇāyaśca tasthau bhrāturgṛhe'nyasya gṛhe yathaiva|

tasmādatho preṣyajanapramādād bhikṣāmalabdhvaiva punarjagāma||25||

kācit pipeṣāṅgavilepanaṁ hi vāso'ṅganā kācidavāsayacca|

ayojayat snānavidhiṁ tathānyā jagranthuranyāḥ surabhīḥ srajaśca||26||

tasmin gṛhe bharturataścarantyaḥ krīḍānurūpaṁ lalitaṁ niyogam|

kāścinna buddhaṁ dadṛśuryuvatyo buddhasya vaiṣā niyataṁ manīṣā||27||

kācit sthitā tatra tu harmyapṛṣṭhe gavākṣapakṣe praṇidhāya cakṣuḥ|

viniṣpatantaṁ sugataṁ dadarśa payodagarbhādiva dīptamarkam||28||

sā gauravaṁ tatra vicārya bhartuḥ svayā ca bhaktyārhatayārhataśca|

nandasya tasthau purato vivakṣustadājñayā ceti tadācacakṣe||29||

anugrahāyāsya janasya śaṅke gururgṛhaṁ no bhagavān praviṣṭaḥ|

bhikṣāmalabdhvā giramāsanaṁ vā śūnyādaraṇyādiva yāti bhūyaḥ||30||

śrutvā maharṣeḥ sa gṛhapraveśaṁ satkārahīnaṁ ca punaḥ prayāṇam|

cacāla citrābharaṇāmbarasrakkalpadrumo dhūta ivānilena||31||

kṛtvāñjaliṁ mūrdhani padmakalpaṁ tataḥ sa kāntāṁ gamanaṁ yayāce|

karttu gamiṣyāmi gurau praṇāmaṁ māmabhyanujñātumihārhasīti||32||

sā vepamānā parisasvaje taṁ śālaṁ latā vātasamīriteva|

dadarśa cāśruplutalolanetrā dīrghe ca niśvasya vaco'bhyuvāca||33||

nāhaṁ yiyāsorgurudarśanārthamarhāmi kartuṁ tava dharmapīḍām|

gacchāryaputraihi ca śīghrameva viśeṣako yāvadayaṁ na śuṣkaḥ||34||

sacedbhavestvaṁ khalu dīrghasūtro daṇḍaṁ mahāntaṁ tvayi pātayeyam|

muhurmuhustvāṁ śayitaṁ kucābhyāṁ vibodhayeyaṁ ca na cālapeyam||35||

athāpyanāśyānaviśeṣakāyāṁ mayyeṣyasi tvaṁ tvaritaṁ tatastvām|

nipīḍayiṣyāmi bhujadvayena nirbhūṣaṇenārdravilepanena||36||

ityevamuktaśca nipīḍitaśca tayāsavarṇasvanayā jagāda|

evaṁ kariṣyāmi vimuñca caṇḍi yāvad gururdūragato na me saḥ||37||

tataḥ stanodvartitatacandanābhyāṁ mukto bhujābhyāṁ na tu mānasena|

vihāya veṣaṁ madanānurūpaṁ satkārayogyaṁ sa vapurbabhāra||38||

sā taṁ prayāntaṁ ramaṇaṁ pradadhyau pradhyānaśūnyasthitaniścalākṣī|

sthitoccakarṇā vyapaviddhaśaṣpā bhrāntaṁ mṛgam bhrāntamukhī mṛgīva||39||

didṛkṣayākṣiptamanā munestu nandaḥ prayāṇaṁ prati tatvare ca|

vivṛttadṛṣṭiśca śanairyayau tāṁ karīva paśyan sa laḍatkareṇum||40||

chātodarīṁ pīnapayodharoruṁ sa sundarīṁ rukmadarīmivādreḥ|

kākṣeṇa paśyan na tatarpa nandaḥ pibannivaikena jalaṁ kareṇa||41||

taṁ gauravaṁ buddhagataṁ cakarṣa bhāryānurāgaḥ punarācakarṣa|

so'niścayānnāpi yayau na tasthau turaṁstaraṁgeṣviva rājahaṁsaḥ||42||

adarśanaṁ tūpagataśca tasyā harmyāttataścāvatatāra tūrṇam|

śrutvā tato nūpuranisvanaṁ sa punarlalambe hṛdaye gṛhītaḥ||43||

sa kāmarāgeṇa nigṛhyamāṇo dharmānurāgeṇa ca kṛṣyamāṇaḥ|

jagāma duḥkhena vivartyamānaḥ plavaḥ pratistrota ivāpagāyāḥ||44||

tataḥ kramairdīrghatamaiḥ pracakrame kathaṁ nu yāto na gururbhavediti|

svajeya tāṁ caiva viśeṣakapriyāṁ kathaṁ priyāmārdraviśeṣakāmiti||45||

atha sa pathi dadarśa muktamānaṁ pitṛnagare'pi tathā gatābhimānam|

daśabalamabhito vilambamānaṁ dhvajamanuyāna ivaindramarcyamānam||46||

saundarananda mahākāvye "bhāryā-yācitaka" nāma caturtha sarga samāpta|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5502

Links:
[1] http://dsbc.uwest.edu/node/5520