Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > paṁcamaḥ paricchedaḥ

paṁcamaḥ paricchedaḥ

Parallel Devanagari Version: 
पंचमः परिच्छेदः [1]

paṁcamaḥ paricchedaḥ

ataḥ parameṣveva yathāparikīrtiteṣu sthāneṣvadhimuktānāmadhimuktyanuśaṁse ṣaṭ ślokāḥ

buddhadhāturbuddhabodhirbuddhadharmā buddhakṛtyam|

gocaro'yaṁ nāyakānāṁ śuddhasattvairapyacintyaḥ||1||

iha jinaviṣaye'dhimuktabuddhi-

rguṇagaṇabhājanatāmupaiti dhīmān|

abhibhavati sa sarvasattvapuṇya-

prasavamacintyaguṇābhilāṣayogāt||2||

yo dadyānmaṇisaṁskṛtāni kanakakṣetrāṇi bodhyarthiko

buddhakṣetrarajaḥsamānyaharaho dharmeśvarebhyaḥ sadā|

yaścānyaḥ śṛṇuyāditaḥ padamapi śrutvādhimucyedayaṁ

tasmāddānamayācchuṁbhādbahutaraṁ puṇyaṁ samāsādayet||3||

yaḥ śīlaṁ tanuvāṅmanobhiramalaṁ rakṣedanābhogava-

ddhīmān bodhimanuttarāmabhilaṣan kalpānanekānapi|

yaścānyaḥ śṛṇuyāditaḥ padamapi śrutvādhimucyedayaṁ

tasmācchīlamayācchubhādbahutaraṁ puṇyaṁ samāsādayet||4||

dhyāyeddhyānamapīha yastribhuvanakleśāgninirvāpakaṁ

divyabrahma vihārapāramigataḥ saṁbodhyupāyācyutaḥ|

yaścānyaḥ śrṛṇuyāditaḥ padamapi śrutvādhimucyedayaṁ

tasmāddhyānamayācchubhādbahutaraṁ puṇyaṁ samāsādayet||5||

dānaṁ bhogānāvahatyevaḥ yasmā-

cchīlaṁ svargaṁ bhāvanā kleśahānim|

prajñā kleśajñeyasarvaprahāṇaṁ

sātaḥ śreṣṭhā heturasyāḥ śravo'yam||6||

eṣā ślokānāṁ piṇḍārtho navabhiḥ ślokairveditavyaḥ|

āśraye tatparāvṛttau tadguṇeṣvarthasādhane|

caturvidhe jinajñānaviṣaye'smin yathodite||7||

dhimānastitvaśaktatvaguṇavattvā dhimuktitaḥ|

tathāgatapadaprāptibhavyatāmāśu gacchati||8||

astyasau viṣayo'cintyaḥ śakyaḥ prāptuṁ sa mādṛśaiḥ|

prāpta evaṁguṇaścāsāviti śraddhādhimuktitaḥ||9||

chandavīryasmṛtidhyānaprajñādiguṇabhājanam|

bodhicittaṁ bhavatyasya satataṁ pratyapasthitam||10||

taccittapratyupasthānādavivartyo jinātmajaḥ|

puṇyapāramitāpūripariśuddhiṁ nigacchati||11||

puṇyaṁ pāramitāḥ pañca tredhā tadavikalpanāt|

tatpūriḥ pariśuddhistu tad vipakṣaprahāṇataḥ||12||

dānaṁ dānamayaṁ puṇyaṁ śīlaṁ śīlamayaṁ smṛtam|

dve bhāvanāmayaṁ kṣāntidhyāne vīryaṁ tu sarvagam||13||

trimaṇḍalavikalpo yastajjñeyāvaraṇaṁ matam|

mātsaryādivipakṣo yastat kleśāvaraṇaṁ matam||14||

etatprahāṇahetuśca nānyaḥ prajñāmṛte tataḥ|

śreṣṭhā prajñā śrutaṁ cāsya mūlaṁ tasmācchrutaṁ param||15||

itīdamāptāgamayuktisaṁśrayā-

dudāhṛtaṁ kevalamātmaśuddhaye|

dhiyādhimuktyā kuśalopasaṁpadā

samanvitā ye tadanugrahāya ca||16||

pradīpavidyunmaṇicandrabhāskarān

pratītya paśyanti yathā sacakṣuṣaḥ|

mahārthadharmapratibhāprabhākaraṁ

muniṁ pratītyedamudāhṛtaṁ tathā||17||

yadarthavaddharmapadopasaṁhitaṁ

tridhātusaṁkleśani barhaṇa vacaḥ|

bhavecca yacchāntyanuśaṁsadarśakaṁ

taduktamārṣaṁ viparītamanyathā||18||

yatsyādavikṣiptamanobhiruktaṁ

śāstāramekaṁ jinamuddiśadbhiḥ|

mokṣā ptisaṁbhārapathānukūlaṁ

mūrdhnā tadapyārṣamiva pratīcchet||19||

yasmānneha jināt supaṇḍitatamo loke'sti kaścitkvacit

sarvajñaḥ sakalaṁ sa veda vidhivattattvaṁ paraṁ nāparaḥ|

tasmādyatsvayameva nītamṛṣiṇā sūtraṁ vicālyaṁ na tat

saddharmapratibādhanaṁ hi tadapi syānnīti bhedānmuneḥ||20||

āryāṁścāpavadanti tannigaditaṁ dharmaṁ ca garhanti yat

sarvaḥ so'bhiniveśadarśanakṛtaḥ kleśo vimūḍhātmanām|

tasmānnābhiniveśadṛṣṭimaline tasminniveśyā matiḥ

śuddhaṁ vastramupaiti raṅgavikṛtiṁ na snehapaṅkāṅkitam||21||

dhīmāndyādadhimuktiśuklavirahān mithyābhimānāśrayāt

saddharmavyasanāvṛtātmakatayā neyārthatattvagrahāt|

lobhagredhatayā ca darśanavaśāddharmadvipāṁ sevanā-

dārāddharmabhṛtāṁ ca hīnarucayo dharmān kṣipantyarhatām||22||

nāgnernograviṣādaherna vadhakānnaivāśanibhyastathā

bhetavyaṁ viduṣāmatīva tu yathā gambhīradharmakṣateḥ|

kuryurjīvitaviprayogamanalavyālārivajrāgnaya-

staddhetorna punarvrajedatibhayāmāvīcikānāṁ gatim||23||

yo'bhīkṣṇaṁ pratisevya pāpasuhṛdaḥ syādvuddhaduṣṭāśayo

mātāpitrarihadvadhācaraṇakṛt saṁghāgrabhettā naraḥ|

syāttasyāpi tato vimuktiraciraṁ dharmārthanidhyānato

dharme yasya tu mānasaṁ pratihataṁ tasmai vimuktiḥ kutaḥ||24||

ratnāni vyavadānadhātumamalāṁ bodhiṁ guṇān karma ca

vyākṛtyārthapadāni sapta vidhivadyat puṇyamāptaṁ mayā|

teneyaṁ janatāmitāyuṣamṛṣiṁ paśyedanantadyutiṁ

dṛṣṭvā cāmaladharmacakṣurudayādbodhiṁ parāmāpnuyāt||25||

eṣāmapi daśānāṁ ślokānāṁ piṇḍārthastribhiḥ ślokairveditavyaḥ|

yataśca yannimittaṁ ca yathā ca yadudāhṛtam|

yanniṣyandaphalaṁ ślokaiścaturbhiḥ paridīpitam||26||

ātmasaṁrakṣaṇopāyo dvābhyāmekena ca kṣateḥ|

hetuḥ phalamatha dvābhyāṁ ślokābhyāṁ paridīpitam||27||

saṁsāramaṇḍalakṣāntirbodhiprāptiḥ samāsataḥ|

dvidhā dharmārthavādasya phalamantena darśitam||28||

iti ratnagotravibhāge mahāyānottaratantraśāstre'nuśaṁsādhikāro nāma pañcamaḥ paricchedaḥ ślokārthasaṁgrahavyākhyānataḥ samāptaḥ||5||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4899

Links:
[1] http://dsbc.uwest.edu/node/4904