The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
8 acalā nāma aṣṭamī bhūmiḥ |
upakramagāthāḥ |
eva śrutva caraṇaṁ viduna śreṣṭhaṁ
devasaṁgha muditā marupatiśca |
bodhisattva bahavo jagaddhitaiṣi
pūjayanti sugataṁ jinasutāṁśca || 1 ||
puṣpamālya rucirā dhvajāpatākā
gandhacūrṇa rucirā ratanavastrā |
chatra naikarucirān maṇipratyuptān
hārameghapravarānabhisṛjanti || 2 ||
manojñaghoṣamadhuraṁ suravandū
mukta naikaturiyapravaranāṭān |
pūjanārthi jinaputra sugatāṁśca
varṇaśreṣṭha munino udāharanti || 3 ||
sarvi darśi vṛṣabhī dvipādaśreṣṭho
darśi buddhaviṣayaṁ jagaddhitārtham |
śabdamegha rucirān pratāḍamānā-
stūryatāla vividhāstada pramuktāḥ || 4 ||
vālakoṭi sugatāḥ śatasahasrā
gaṅgākoṭi nayutā rajaviśiṣṭāḥ |
kṣemamapratisamāḥ pravaraśreṣṭhaṁ
deśayanti vṛṣabhī virajadharmam || 5 ||
preta tirya narakā manujadevāḥ
yakṣa rakṣa bhujagā asurasaṁghā |
.................................
nānakarmaviṣaye samanubhonti || 6 ||
sarvakṣetraviṣaye dhutarajānāṁ
cakra śreṣṭhapravaraṁ tadanirvṛttam |
deśayanti madhuraṁ sugataghoṣaṁ
saṁjñacitta jagatastatha vicāran || 7 ||
sattvakāyi sugatā vividhakṣetrā
kṣetri sattvapravarāḥ punavipākāḥ |
devamānuṣagatī tatha vicitrā
jñātva sarva sugato bhaṇati dharmam || 8 ||
sūkṣmasaṁjña bhavati vipulakṣetre
vipulasaṁjña bhavati rajanimitte |
evamādi vividhāṁ sugataṛddhiṁ
sarvaloka bhaṇato na kṣepayeyuḥ || 9 ||
īddaśaṁ vacamāhātmyaṁ vacitvā madhurasvaram |
praśāntā pariṣatprītā prekṣate vadatāṁ varam || 10 ||
praśānta parṣadaṁ jñātvā mokṣacandro'bravītpunaḥ |
aṣṭamyā bhūmiākārāṁ praveśaṁ ca nidarśaya || 11 ||
upasaṁhāragāthāḥ |
te bhūmya saptasu viśodhita prajñupāyā
mārgā susaṁbhṛta mahāpraṇidhānabaddhāḥ |
supratiṣṭhitā naravarāḥ kuśalopapetā
jñānābhilāṣi vidu aṣṭamimākramanti || 12 ||
te puṇyajñānupagatāḥ kṛpamaitrayuktā
jñānāpramāṇapathagāḥ khagabuddhikalpāḥ |
śrutadharma niścitabalopagatā maharṣī
kṣāntiṁ labhanti anutpādapraśāntisūkṣmām || 13 ||
ādāvajāta anutpāda alakṣaṇaṁ ca
asaṁbhūtatamavinaṣṭata cāpravṛttam |
bhāvasvabhāvavigatā tathatāvikalpā
mama cittacāravigatāḥ khagatulyakalpāḥ || 14 ||
te eva kṣāntisamanvāgata niṣprapañcā
gambhīracālya vidu śāntavicāraprāptāḥ |
durjñeya sarvajagatārahapratyayaiśca
cittaṁ nimittagrahasaṁjñavibhāvitatvāt || 15 ||
evaṁ sthitānamanucintavikalpa nāsti
bhikṣurnirodhyupagato'paprakalpaprāptaḥ |
svapnoghaprāpta pratibuddha tathāvikalpā
brahmāpure ratisaṅgarahito tathaiva || 16 ||
pūrvādhiṣṭhāna sugatā puna codayanti
eṣā sa kṣānti paramā sugatābhiṣeke |
asmāku jñāna vipulaṁ varabuddhadharmā
te tubhya nāsti ta hi vīryu samārabhāyam || 17 ||
kiṁcāpi śānta tava sarvakileśajvālā
jvalitaṁ niśamya puna kleśagatibhya lokam |
praṇidhāna pūrva smara sattvahitaṁ vicārya
jñānārthi prārthita kriyā jagamokṣahetoḥ || 18 ||
sada eṣa dharmata sthitā tathatāvikalpā
sarveṣu buddhajinaśrāvakapratyayānam |
na hi etinā daśabalāna prabhāvu loke
nānyatra jñānavipulaṁ tribhi adhvasaṅgam || 19 ||
evaṁ tamapratisamā naradevapūjyā
upasaṁharanti bahujñānamukhā vicārān |
jinadharmaniṣpattipraveśamanantapāraṁ
yasyā kalā na bhavate puna bodhicaryā || 20 ||
etāni prāpta vṛṣabhī varajñānabhūmim
ekakṣaṇena spharate diśatāḥ samantān |
jñānapraveśupagatā varabhijñaprāptā
yatha sāgare vahanu mārutayānaprāptaḥ || 21 ||
sābhogacittavigatāḥ sthitajñānakarma
vicinanti kṣetraprabhavaṁ vibhavasthitiṁ ca |
dhātuścatvāri vinibhāgagatāna tāṁśca
sūkṣmaṁ mahadgata vibhakti samosaranti || 22 ||
trisahasri sarvaparamāṇurajo taranti
catvāri dhātu jagakāyi vibhaktitaśca |
ratnā vibhaktiparamāṇu suvargatīṣu
bhinditva jñānaviṣayena gaṇentyaśeṣam || 23 ||
jñāne vibhāvitamanā vidu sarvakāyān
sve kāyi tatra upanenti jagārthahetoḥ |
trisahasra sarva ca spharitva vicitrarūpān
darśenti kāya vividhān tathanantaloke || 24 ||
sūryaṁ śaśiṁ ca vahni māruta antarīkṣe
svakamaṇḍalusya udake pratibhāsaprāptā |
jñānottame sthita tathācaladharmatāyāṁ
jaga śuddhaāśaya vidū pratibhāsaprāptā || 25 ||
yathaāśayaṁ jagata kāyavibhaktitāṁ ca
darśenti sarvapariṣe bhuvi sarvaloke |
vaśipratyayāśraya jinātmajaśrāvakānāṁ
darśenti te sugatakāya vibhūṣitāṅgān || 26 ||
sattvāṁśca kṣetra tatha karmavipāka kāyān
āryāśrayān vividhadharmajñānakāyān |
ākāśakāya vṛṣabhī samatāmupetaṁ
darśenti ṛddhi vividhān jagatoṣaṇārtham || 27 ||
vaśitā daśo vimalajñānavicāraprāptā
anuprāpta jñānakṛta maitrakṛpānukūlāḥ |
yāvacca sarvajinadharmamupādakarmā
trisaṁvaraiḥ susthitameka acalyakalpāḥ || 28 ||
ye cā balā jinasutāna daśa akṣobhyā
tehī upeta avibandhiya sarvamāraiḥ |
buddhairadhiṣṭhita namaskṛta śakrabrahmai-
statha vajrapāṇibalakaiḥ satatānubaddhāḥ || 29 ||
ima bhūmideśupagatā na guṇānamanto
no śakyate kṣayitu kalpasahasrakoṭyaiḥ |
te bhūya buddha niyutān samupāsayante
bhonto utapta yatha bhūṣaṇu rājamūrdhni || 30 ||
ima bhūmideśupagatā vidu bodhisattvā
mahabrahma bhonti sahasrādhipatī guṇāḍhyāḥ |
trayayānadeśana akṣobhyasaṁhāraprāptā
maitrāyanaḥ śubhaprabhā jagakleśaghātī || 31 ||
ekakṣaṇena daśakṣetraśataḥsahasrā
yāvā rajodhātu tattaka samādhyupenti |
paśyanti tattaka daśadiśi sattvasārān
bhūyo ataḥ praṇidhiśreṣṭha vyūha nekāḥ || 32 ||
saṁkṣepa eṣa nirdiṣṭo aṣṭamāyā jinātmajāḥ |
vistaraḥ kalpakoṭībhirna śakyaḥ sarva bhāṣitum || 33 ||
Links:
[1] http://dsbc.uwest.edu/node/3991