The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
saptamo'dhikāraḥ
prabhāvalakṣaṇavibhāge ślokaḥ|
utpattivākcittaśubhāśubhādhi tatsthānaniḥsārapadā parokṣam|
jñānaṁ hi sarvatragasaprabhedeṣvavyāhataṁ dhīragataḥ prabhāvaḥ||1||
pareṣāmupapattau jñānaṁ cyutopapādābhijñā| vāci jñānaṁ divyaśrotrābhijñāyāṁ[yayā] vācaṁ tatra gatvopapannā bhāṣante| citte jñānaṁ cetaḥ paryāyābhijñā| pūrvaśubhāśubhādhāne jñānaṁ pūrvanivāsābhijñā| yatra vineyāstiṣṭhanti tatsthānagamanajñānaṁ ṛddhiviṣayābhijñā| niḥsaraṇe jñānamāsravakṣayābhijñā, yathā sattvā upapattito niḥsarantīti| eṣu ṣaṭsvartheṣu sarvatra laukadhātau saprabhedeṣu padāparokṣamavyāhataṁ jñānaṁ sa prabhāvo bodhisattvānāṁ ṣaḍabhijñāsaṁgṛhītaḥ| prabhāvalakṣaṇavibhāge svabhāvārthaṁ uktaḥ|
hetvarthamārabhya ślokaḥ|
dhyānaṁ caturthaṁ suviśuddhametya niṣkalpanājñānaparigraheṇa|
yathāvyavasthānamanaskriyātaḥ prabhāvasiddhiṁ paramāṁ paraiti||2||
yena niśrayeṇa yena jñānena yena manasikāreṇa tasya prabhāvasya samudāgamastatsaṁdarśayati|
phalārthamārabhya ślokaḥ|
yenāryadivyāpratimairvihārai-
rbrāhmaiśca nityaṁ viharatyudāraiḥ|
buddhāṁśca satvāṁśca sa dikṣu gatvā
saṁmānayatyānayate viśuddhim||3||
trividhaṁ phalamasya prabhāvasya saṁdarśayati| ātmana āryādisukhavihāramatulyaṁ cotkṛṣṭaṁ ca lokadhātvantareṣu gatvā buddhānāṁ pūjanaṁ sattvānāṁ viśodhanaṁ ca|
karmārthaṁ ṣaḍvidhamārabhya catvāraḥ ślokāḥ|
darśanakarma saṁdarśanakarma cārabhya ślokaḥ|
māyopamānpaśyati lokadhātūnsarvānsasattvānsavivartanāśān|
saṁdarśayatyeva ca tānyatheṣṭaṁ vaśī vicitrairapi sa prakāraiḥ||4||
svayaṁ ca sarvalokadhātūnāṁ sasattvānāṁ savivartasaṁvartānāṁ māyopamatvadarśanāt| pareṣāṁ yatheṣṭaṁ tatsaṁdarśanāt| anyaiśca vicitraiḥ kampanajvalanādiprakāraiḥ| daśavaśitālābhāt| yathā daśabhūmike'ṣṭamyāṁ bhūmau nirdiṣṭāḥ|
raśmikarmārabhya ślokaḥ|
raśmipramokṣairbhṛśaduḥkhitāṁśca
āpāyikānsvargagatānkaroti|
mārānvayān kṣubdhavimānaśobhān
saṁkampayaṁstrāsayate samārān||5||
dvividhaṁ raśmikarma saṁdarśayati| apāyopapannānāṁ ca prasādaṁ janayitvā svargopapādanam| mārabhavanānāṁ ca samārakāṇāṁ kampanodvejanam|
vikrīḍanakarma cārabhya ślokaḥ|
samādhivikrīḍitamaprameyaṁ saṁdarśayatyagragaṇasyamadhye|
sakarmajanmottamanirmitaiśca sattvārthamātiṣṭhati sarvakālam||6||
aprameyasamādhivikrīḍitasaṁdarśanāt buddhaparṣanmaṇḍalamadhye trividhena nirmāṇena sadā sattvārthakaraṇācca| trividhaṁ nirmāṇaṁ śilpakarmasthānanirmāṇam| vineyavaśenayatheṣṭopapattinirmāṇam| uttamanirmāṇaṁ ca tuṣitabhavanavāsādikam|
kṣetrapariśuddhikarma ārabhya ślokaḥ|
jñānavasitvātsamupaiti śuddhiṁ
kṣetraṁ yathākāmanidarśanāya|
abuddhanāmeṣu[?] ca buddhanāma
saṁśrāvaṇāttankṣipate 'nyadhātau||7||
dvividhapāpaviśodhanayā| bhājanapariśodhanayā jñānavaśitvādyatheṣṭaṁ sphaṭikavaidūryādimayabuddhakṣetrasaṁdarśanataḥ| sattvapariśodhanayā ca buddhanāmavirahiteṣu lokadhātuṣūpapannānāṁ sattvānāṁ buddhanāmasaṁśrāvaṇayā prasādaṁ grāhayitvā tadavirahiteṣu lokadhātuṣūpapādanāt|
yogārthamārabhya ślokaḥ|
śakto bhavatyeva ca sattvapāke
saṁjātapakṣaḥ śakuniryathaiva|
buddhātpraśaṁsāṁ labhate 'timātrā-
mādeyavākyo bhavati prajānām||8||
trividhaṁ yogaṁ pradarśayati| sattvaparipācanaśaktiyogaṁ praśaṁsāyogamādeyavākyatāyogaṁ ca|
vṛttyarthamārabhya ślokaḥ|
ṣaḍdhāpyabhijñā trividhā ca vidyā
aṣṭau vimokṣā 'bhibhuvastathā'ṣṭau|
daśāpi kṛtsnāyatanānyameyāḥ
samādhayo dhīragataḥ prabhāvaḥ||9||
ṣaḍbhiḥ prabhedairbodhisattvasya prabhāvo vartate| abhijñāvidyāvimokṣābhibhvāyatanakṛtsnāyatanāpramāṇasamādhiprabhedaiḥ|
evaṁ ṣaḍarthena vibhāgalakṣaṇena prabhāvaṁ darśayitvā tanmāhātmyodbhāvanārthaṁ ślokaḥ|
sa hi paramavaśitvalabdhabuddhirjagadavaśaṁ svavaśe vidhāya nityam|
parahitakaraṇaikatābhirāmaścarati bhaveṣu hi siṁhavatsudhīraḥ||10||
trividhaṁ māhātmyaṁ darśayati| vaśitāmāhātmyaṁ svayaṁ paramajñānavaśitvaprāptyā kleśāsvavaśasya jagataḥ svavaśe sthāpanāt| abhiratimāhātmyaṁ sadā parahitakriyaikārāmatvāt| bhavanirbhayatāmāhātmyaṁ ca|
|| prabhāvādhikāraḥ mahāyānasūtrālaṁkāre saptamaḥ||
Links:
[1] http://dsbc.uwest.edu/node/6139