The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
4
50. śakro jinena paripṛcchitu praśnamāhu
saci gaṅgavālikasamā siya buddhakṣetrāḥ|
jinadhātu sarvi paripūrita cūḍibaddhā
imameva prajñavarapāramitāhu gṛhṇe||1||
51. kiṁ kāraṇaṁ na mi śarīri agauravatvaṁ
api tū khu prajñaparibhāvita pūjayanti|
yatha rājaniśrita naro labhi sarvi pūjāṁ
tatha prajñapāramitaniśrita buddhadhātuḥ||2||
52. maṇiratna sarvi guṇayukta anarghaprāpto
yasmiṁ karaṇḍaki bhave sa namasyanīyaḥ|
tasyāpi uddhṛta spṛhanti karaṇḍakasmiṁ
tasyaiva te guṇa mahāratanasya bhonti||3||
53. emeva prajñavarapāramitāguṇāni
yannirvṛte'pi jinadhātu labhanti pūjām|
tasmā hu tān jinaguṇā(n) parighettukāmo
so prajñapāramita gṛhṇatu eṣa mokṣo||4||
54. pūrvaṁgamā bhavatu dānu dadantu prajñā
śīle ca kṣānti tatha vīrya tathaiva dhyāne|
parigrāhikā kuśaladharmaavipraṇāśe
ekā ca sā api nidarśayi sarvadharmān|| 5||
55. yatha jambudvīpi bahuvṛkṣasahasrakoṭī
nānāprakāra vividhāśca anekarūpāḥ|
na vi chāyanānatu bhaveta viśeṣatāpi
anyatra chāyagatasaṁkhya prabhāṣamāṇā||6||
56. emeva pañca imi pāramitā jinānāṁ
prajñāya pāramita nāmatayā bhavanti|
sarvajñatāya pariṇāmayamāṇa sarve
ṣaḍapīha ekanayamarchati bodhināmā||7||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ guṇaparikīrtanaparivarto nāma caturthaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4456