Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > dvitīyaḥ

dvitīyaḥ

Parallel Devanagari Version: 
द्वितीयः [1]

2

29. rupasmi yo na sthihate na ca vedanāyāṁ

saṁjñāya yo na sthihate na ca cetanāyām|

vijñāni yo na sthihate sthitu dharmatāyāṁ

eṣā sa prajñavarapāramitāya caryā||1||

30. nityamanityasukhaduḥkhaśubhāśubhaṁ ti

ātmanyanātmi tathatā ta(tha) śūnyatāyām|

phalaprāptitāya athito arahantabhūmau

pratyekabhūmiathito tatha buddhabhūmau||2||

31. yatha nāyako'sthitaku dhātuasaṁskṛtāyā

tatha saṁskṛtāya athito aniketacārī|

evaṁ ca sthānu athito sthita bodhisattvo

asthānu sthānu ayu sthānu jinena ukto||3||

32. yo icchatī sugataśrāvaka haṁ bhaveyaṁ

pratyekabuddha bhaviyāṁ tatha dharmarājo|

imu kṣāntyanāgami na śakyati prāpuṇetuṁ

yatha ārapāragamanāya atītadarśī||4||

33. yo dharma bhāṣyati ya bhāṣyati bhāṣyamāṇāṁ

phalaprāpta pratyayajino tatha lokanātho|

nirvāṇato adhigato vidupaṇḍitehi

sarve ta ātmaja nidṛṣṭa tathāgatena||5||

34. catvāri pudgala ime na trasanti ye'smin

jinaputra satyakuśalo avivartiyaśca|

arhaṁ vidhūtamalakleśa prahīṇakāṅkṣo

kalyāṇamitraparipācita yaścaturthaḥ||6||

35. evaṁ carantu vidu paṇḍitu bodhisattvo

nārhaṁmi śikṣati na pratyayabuddhabhūmau|

sarvajñatāya anuśikṣati buddhadharme

śikṣāaśikṣa na ya śikṣati eṣa śikṣā||7||

36. na ca rupavṛddhiparihāṇiparigrahāye

na ca śikṣati vividhadharmaparigrahāye|

sarvajñatāṁ ca parigṛhṇati śikṣamāṇo

niryāyatī ya iya śikṣa guṇe ratānām||8||

37. rupe na prajña iti rupi na asti prajñā

vijñāna saṁjña api vedana cetanā ca|

na ca eti prajña iti teṣa na asti prajñā

ākāśadhātusama tasya na cāsti bhedaḥ||9||

38. ārambaṇāna prakṛtī sa a(na)ntapārā

sattvāna yā ca prakṛtī sa anantapārā|

ākāśadhātuprakṛtī sa anantapārā

prajñā pi lokavidunāṁ sa anantapārā||10||

39. saṁjñeti nāma parikīrtitu nāyakena

saṁjñāṁ vibhāviya prahāṇa vrajanti pāram|

ye atra saṁjñavigamaṁ anuprāpnuvanti

te pāraprāpta sthita pāramite hu bhonti||11||

40. saci gaṅgavālukasamāni sthihitva kalpāṁ

sattveti śabda parikīrtayi nāyako'yam|

sattvasyupādu kutu bheṣyati ādiśuddho

eṣā sa prajñavarapāramitāya caryā||12||

41. evaṁ jino bhaṇati apratikūlabhāṇī

yadahaṁ imāya varapāramitāya āsī|

tada vyākṛto ahu parāpuruṣottamena

buddho bhaviṣyasi anāgataadhvanasmin||13||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ śakraparivarto nāma dvitīyaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4422

Links:
[1] http://dsbc.uwest.edu/node/4454