Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > वज्रसत्त्वस्तोत्रम्

वज्रसत्त्वस्तोत्रम्

वज्रसत्त्वस्तोत्रम्

Parallel Romanized Version: 
  • Vajrasattvastotram [1]

वज्रसत्त्वस्तोत्रम्

वन्दे श्री वज्रसत्त्वं भुवनवरगुरुं सर्वबुद्धं भवन्तं

नानारूपं जिनेन्द्रं तिमिरभयहरं निर्मितं मेरुशान्तम्।

धर्माधारं मुनीनां जिनगुणशुभदं मण्डलं वज्रधातुं

सर्वानन्दैकरूपं परमसुखमयं देहिनां मोक्षहेतुम्॥ १॥

अज्ञानगाढतिमिरार्णवमग्नसत्त्व-

मोहान्धकारतमवारणचन्द्ररश्मिः।

ज्ञानं प्रकाश्य परिपूरितवीर्यध्यानं

श्रीवज्रसत्त्वमसमं शिरसा नमामि॥२॥

यस्मिन् सुरासुरसुरेन्द्रनरेन्द्रवृन्दा-

स्त्वत्पादपद्मपतिता भ्रमराः शिरोभिः।

तत्सिद्धिसाधनपयोधिमहानिधानं

श्रीलोकनाथचरणं शरणं प्रयामि॥ ३॥

बुद्धं त्रैलोक्यनाथं सुरवरनमितं पारसंसारतीर्णं

धीरं गाम्भीर्यवन्तं सकलगुणनिधिं धर्मराजाभिषिक्तम्।

तृष्णामोहान्धकारं कलिकलुषहरं कामलोभादवन्तं

तं वन्दे शाक्यसिंहं प्रणमितशिरसा सर्वकालं नमामि॥ ४॥

ह्रींकारसंभवं नाथं करुणास्निग्धमानसम्।

अमोघपाशनामानं लोकनाथं नमाम्यहम्॥ ५॥

मामकी लोचना तारा पद्मिनी जिनधातवे।

सर्वबुद्धालयं चैत्यं धर्मधातुं नमामि तम्॥ ६॥

नमस्तारे तुरे वीरे तुत्तारे भयनाशिनि।

तुरे सर्वातुरे काले स्वाहाकारं नमाम्यहम्॥ ७॥

सद्धर्मपुण्डरीकाक्षं सर्वज्ञगुणसागरम्।

समन्तभद्रशास्तारं शाक्यसिंहं नमाम्यहम्॥ ८॥

श्रीवज्रसत्त्वस्तोत्रं समाप्तम्

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • देवनागरी
  • स्तोत्र
  • वज्रसत्त्व

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/8177

Links:
[1] http://dsbc.uwest.edu/node/3744