Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > saptākṣarastotram

saptākṣarastotram

Bibliography
Title: 
Bauddha Stotra Samgrah [1]
Editor: 
Pandey, Janardan Shastri
Publisher: 
Motilal Banarsidass
Place of Publication: 
Varanasi
Year: 
1994

saptākṣarastotram

Parallel Devanagari Version: 
सप्ताक्षरस्तोत्रम् [2]

saptākṣarastotram

om namo lokanāthāya matsyendrāya viṣṇave

namāmi jinanāthāya nityānityavidhāyine |

nirambaravilāsāya nirvikalpāya te namaḥ || 1 ||

mokṣadātā kṛtamokṣo mokṣasaukhyapradāyakaḥ |

merumaṇḍalamadhyasthamokṣadāya namo'stu te || 2 ||

lolakandarpapāśāya lokeśāya mahātmane |

lokarakṣāya devāya lokanāthāya te namaḥ || 3 ||

kanakācalamadhyasthakinnarairupapadyate |

kīrtihetoḥ samādhyeṣā kāntidaṁ tvāmupāsmahe || 4 ||

nāthamantrasamujjvālanāgābharaṇadhāriṇe |

niravadyāya buddhāya bodhidāya namo'stu te || 5 ||

sthānarakṣākṛtā dhīra sthānabhraṣṭaprapālaka |

locanā-māmakī-tārā-pāṇḍarābhyo namo namaḥ || 6 ||

yakṣarākṣasavetālabhujaṅgabhayahāriṇe |

amitābhakirīṭāya siddhidāya namo'stu te || 7 ||

bhikṣuromasahasrāṇi bhikṣurakṣāya te namaḥ |

ślokāṣṭakamidaṁ puṇyaṁ kīrtitaṁ te samādhipa || 8 ||

śrīmadāryāvalokiteśvarasya saptākṣarastotraṁ samāptam |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • śāstrapiṭaka
  • stotra
  • avalokiteśvara

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6287

Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3940