The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
dvitīyaṁ yogasthānam
laukikaṁ caiva vairāgyaṁ tathā lokottareṇa ca|
tayoścaiva hi sambhāro bhūmirnaiṣkramyasaṁjñitā||
tatra kati pudgalā yesyāṁ naiṣkramyabhūmau yathādeśitāyāṁ yathāparikīrttitāyāṁ niṣkrāmanti| kathaṁ ca pudgalānāṁ vyavasthānaṁ bhavati| katamadālambanaṁ| katamovavādaḥ| katamā śikṣā| katame śikṣānulomikā dharmāḥ| katamo yogabhraṁśaḥ| katame yogāḥ [|] katamo manaskāraḥ| kati yogācārāḥ| katamadyogakaraṇīyaṁ| katamā yogabhāvanā[|] katamadbhāvanāphalaṁ| kati pudgalaparyāyāḥ| kati mārāḥ| kati mārakarmāṇi| kathamārambho viphalo bhavati|
tatra pudgalāḥ aṣṭāviṁśatiḥ| katame aṣṭāviṁśatiḥ| tadyathā mṛdvindriyaḥ| tīkṣṇendriyayaḥ| unmadarāgaḥ| unmedadveṣaḥ| unmadamohaḥ| unmadamānaḥ| unmadavitarkaḥ| samaprāpto, mandarajaskajātīyaḥ| pratipannakaḥ[|]phalasthaḥ| śraddhānusārī| dharmānusārī| buddhādhimukto, dṛṣṭiprāptaḥ| kāyasākṣī| sakṛdbhavaparamaḥ| kulaṁkulaḥ[|] ekavīcikaḥ| antarā(ya) parinirvvāyī| upapadyaparinirvvāyī| sābhisaṁskāraparinirvvāyī| ūrdhvaṁ(rdhva)srotā[ḥ|] samayavimuktaḥ| akopyadharmā (ḥ) prajñādhimuktaḥ| ubhayatobhāgavimuktaśceti|
tatra mṛdvindriyaḥ pudgalaḥ katamaḥ| yasya pudgalasya mṛdūnīndriyāṇi| dhandhavāhīni| mandavāhīni| jñeye vastunīti pūrvvavat| sa punardvividho veditavyaḥ| ādita eva mṛdvindriyagotraḥ| aparibhāṣi(vi)tendriyaśca|
tīkṣṇendriyaḥ pudgalaḥ katamaḥ| yasya pudgalasyendriyāṇi adhandhavāhīni bhavanti| amandavāhīni| jñeye vastunīti pūrvvavat| sa punardvividho veditavyaḥ| ādita eva tīkṣṇendriyagotraḥ| paribhāvitendriyaśca||
rāgonmadaḥ pudgalaḥ katamaḥ| yena pudgalena pūrvvamanyāsu jātiṣu rāga āsevito, bhāvito, bahulīkṛtaḥ sa tena hetunā tena pratyayainaitarhi raṁjanīye vastuni tīvrarāgaśca, bhavatyāyata(na) rāgaśca| ayamucyate rāgonmadaḥ pudgalaḥ|
dveṣonmadaḥ pudgalaḥ katamaḥ| yena pudgalena dveṣaḥ pūrvvamanyāsu jātiṣu āsevito, bhāvito, bahulīkṛtaḥ| tena hetunā tena pratyayenaitarhi dveṣaṇīye vastuni tīvradveṣaśca bhavatyāyatadveṣaśca| ayamucyate| dveṣonmadaḥ pudgalaḥ|
mohonmadaḥ pudgalaḥ katamaḥ| yena pudgalena pūrvvamanyāsu jātiṣu moha āsevito, bhāvito, bahulīkṛtaḥ| tena ca hetunā tena pratyayena [|]etarhi mohanīye vastuni tīvramohaśca bhavatyāyata mohaścāyamucyate mohonmadaḥ pudgalaḥ|
mānonmadaḥ pudgalaḥ katamaḥ| yena pudgalena pūrvvamanyāsu jātiṣu māna āsevito, bhāvito, bahulīkṛtastena hetunā tena pratyayena[|]etarhi manyanīye(mānanīye)vastuni tīvramānaśca bhavatyāyatamānaśca|| ayamucyate mānonmadaḥ pudgalaḥ|
vitarkonmadaḥ pudgalaḥ katamaḥ| yena pudgalena pūrvvamanyāsu jātiṣu vitarka āsevito, bhāvito, bahulīkṛtastena ca hetunā tena ca pratyayena etarhi vitarka sthānīye vastuni tīvravitarkaśca bhavatyāyatavitarkaśca[|] ayamucyate vitarkonmadaḥ| pudgalaḥ||
samaprāptaḥ pudgalaḥ katamaḥ| yena pudgalena pūrvvamanyāsu jātiṣu rāgo, dveṣo, moho, māno, vitarko nāsevito, bhāvito, bahulīkṛto, na caite dharmā ādīnavato dṛṣṭāḥ| vidūṣitāḥ, santīritāḥ [|] sa tena hetunā, tena ca pratyayena raṁjanīye vā vastuni, dveṣaṇīye vā vastuni, manyanīye (mānanīye), vitarkaṇīye [vā vastuni] na tīvrarāgo bhavati| nāpyāyatarāgaḥ| na cāsya samudācarati rāgo, yaduta tena vastunā[|] yathā rāga evaṁ dveṣo, moho, māno, vitarkaḥ| ayamucyate samaprāptaḥ pudgalaḥ|
mandarajaskaḥ pudgalaḥ katamaḥ| yena pudgalena pūrvvamanyāsu jātiṣu na rāga āsevito bhavati, bahulīkṛtaḥ| ādīnavataśca bahulaṁ dṛṣṭo bhavati| vidūṣitaḥ santīritaḥ| sa tena hetunā tena pratyayenaitarhi raṁjanīye vastuni samavahite, saṁmukhībhūte, adhimātre, pracure, udva(ulva)ṇe rajyaṁ rāgamutpādayati| madhye parītte naivotpādayati| yathā rāga evaṁ dveṣo, moho, māno, vitarkā(rko), veditavyāḥ(vyaḥ)| ayamucyate mandarajaskaḥ pudgalaḥ||
pratipannakaḥ pudgalaḥ katamaḥ [|] āha| pratipannakāḥ pudgalāścatvāraḥ| tadyathā srota āpattiphalapratipannakaḥ| sakṛdāgāmiphalapratipannakaḥ| anāgāmiphalapratipannakaḥ| arhattvaphalapratipannakaḥ| ayamucyate pratipannakaḥ pudgalaḥ||
phalastha pudgalaḥ katamaḥ| āha| strota āpannaḥ, sakṛdāgāmī, anāgāmī arhan| ayamucyate phalasthaḥ pudgalaḥ||
śraddhānusārī pudgalaḥ katamaḥ| yaḥ pudgalaḥ parata ava(to'va)vādānuśāsanīṁ paryeṣate| tadvalena ca pratipadyate| yaduta phalasyādhigamāya| no tūdgṛhīteṣu dharmeṣu| paryavāpteṣu, cintiteṣu, tuliteṣūpaparīkṣiteṣu svayamevaśakto bhavati| pratibalaḥ| tān dharmān bhāvanākāreṇānusarttuṁ| nānyatra pudgalānusāriṇyā prajñayā pratipadyate| tasmācchraddhānusārītyucyate||
dharmānusārī pudgalaḥ katamaḥ| yatpu(yaḥ pu)dgalo yathāśruteṣu dharmeṣu, paryavāpteṣu, cintiteṣu| tuliteṣūpaparīkṣiteṣu, svayameva śakto bhavati| pratibalastāndharmānbhāvanākāreṇānusarttam|| no tu parato[']vavādānuśāsanīmparyeṣate| yaduta phalasyādhigamāyāyamucyate dharmānusārī pudgalaḥ|
śraddhādhimuktaḥ pudgalaḥ katamaḥ| sa śraddhānusārī pudgalaḥ| yasminsamaye śrāmaṇya [bhāva]madhigacchati| sparśayati(spṛśati)| sākṣīkaroti| paratovavādānuśāsanīmārgasya tasminsamaye śraddhādhimukta ityucyate||
dṛṣṭiprāptaḥ pudgalaḥ katamaḥ| āha[|]sa eva dharmānusārī pudgalo yasmin samaye śrāmaṇyaphalamadhigacchati| sparśayati(spṛśati)| sākṣīkaroti| paratovavādānuśāsanīmārgasya tasminsamaye dṛṣṭiprāpta ityucyate||
kāyasākṣī pudgalaḥ katamaḥ[|] yoyaṁ pudgalaḥ| anulomapratilomamaṣṭau vimokṣānsamāpadyate| vyuttiṣṭhate ca, kāyena ca sākṣātkṛtya [bahulaṁ] viharati, na ca sarvveṇa sarvvamāsravakṣayamanuprāpnotyayamucyate kāyasākṣī pudgalaḥ||
saptakṛdbhavaparamaḥ pudgalaḥ katamaḥ| yoyaṁ pudgalastrayāṇāṁ saṁyojanānāṁ prahāṇātsatkāyadṛṣṭeḥ, śīlavrataparāmarśasya, vicikitsāyāḥ strota āpanno bhavati| avinipātadharmā, niyataḥ saṁbodhiparāyaṇaḥ| saptakṛdbhavaparamaḥ| saptakṛtvā devāṁśca, manuṣyāṁśca, saṁbādhya, saṁsṛtya duḥkhasyāntaṁ karoti| ubhāvapi strota āpannau pudgalau veditavyau|
tatraikavīcikaḥ pudgalaḥ katamaḥ| yasya sakṛdāgāminaḥ pudgalasya anāgāmiphalapratipannakasya kāmāvacarāṇāṁ kleśānāmadhimātramadhyadeśāḥ prahīṇā bhavanti | mṛdukāścaikāvaśiṣṭā (caikā avaśiṣṭā) bhavanti| sakṛcca kāmāvacarameva bhavamabhinirvṛtya tatraiva parinirvvāti| sa punaḥ sakṛdāgacchatīmaṁ lokamayamucyate ekavīcikaḥ||
antarāparinirvvāyī pudgalaḥ katamaḥ| āha| antarāparinirvvāyiṇaḥ pudgalāstrayaḥ| ekontarāparinirvvāyī pudgalaḥ| cyutamātra evāntarābhavābhinirvṛttikāle antarābhavamabhinirvvatayatyabhinirvṛtte[ḥ]samakālameva parinirvvāti| tadyathā parīttaḥ śakalikāgnirutpannaiva(nna eva)parinirvvāti| dvitīyontarāparinirvvāyī pudgalaḥ| antarābhavamabhinirvvarttayatyabhinirvṛtteḥ samakālā(kālama)ntarā bhavettatrastha eva kālāntareṇa parinirvvāti| no tu yenopapattibhavastenāsyāpyuparato bhavati| tadyathā aśubhānāmvā ayaḥsthālānāmvā, dīptāgnisaṁprataptānāmayoghanairhanyamānānāmayaḥprapāṭikā utpatatyeva(vaṁ)parinirvvāti| tṛtīyontarāparinirvvāyi (yī) pudgalaḥ antarābhavamabhinirvvarttya yenopapatti bhavastenopanamati| upanataśca punaranupapanna eva parinirvvāti| tadyathā| ayasprapāṭikā utpatya pṛthivyām| apatitaivamabhinirvvāti| ta ime trayo'ntarābhavaparinirvvāyiṇaḥ pudgalāḥ ekatyamabhi saṁkṣipya antarāparinirvvāyī pudgala ityucyate|
upapadyaparinirvvāyī pudgalaḥ katamaḥ| ya upapannamātra eva parinirvvāti||
anabhisaṁskāraparinirvvāyī pudgalaḥ katamaḥ| yonabhisaṁskāreṇāprayatnenākhedena mārgaṁ saṁmukhīkṛtya tatropapannaḥ parinirvvātyayamucyate anabhisaṁskāraparinirvvāyī pudgalaḥ|
sābhisaṁskāraparinirvvāyī pudgalaḥ katamaḥ| yobhisaṁskāreṇa prayatnena khedamārgaṁ saṁmukhīkṛtya tatropapannaḥ parinirvvātyayamucyate sābhisaṁskāraparinirvvāyī pudgalaḥ||
ūrdhvasrotāḥ pudgalaḥ katamaḥ| yaḥ pudgalonāgāmī| prathame dhyāne upapannaḥ sa na tatrastha eva parinirvvāti| apitu tasmāccyavitvā uttarottaramabhinirvvarttayabhya(nyā) vadakaniṣṭhānvā devāngacchati| naiva saṁjñā| (|) nāsaṁjñāyatanādvā| ayamucyate urdhvasrotāḥ pudgalaḥ|
samayavimuktaḥ pudgalaḥ katamaḥ| yo mṛdvindviyagātraḥ (gotraḥ) pudgalaḥ laukikebhyo dṛṣṭadharmasukhavihārebhyaḥ parihīyate| cetayati vā maraṇāya| anurakṣate vā vimuktimatyarthapramādabhayāpannayukto bhavati| yaduta etāmeva parihāṇimadhipatiṁ kṛtvā tanmātro vāsya kuśalapakṣo bhavati| no tu teṣāṁ teṣāṁ rātriṁdivasānāṁ kṣaṇalavamuhūrttānā (ṇā)matyayādatyarthaṁ viśeṣāya paraiti| yāvanna tīvramabhiyogaṁ karoti| ayamucyate samayavimuktaḥ pudgalaḥ||
akopyadharmā pudgalaḥ katamaḥ| etadviparyayeṇā[ko]pyadharmā pudgalo veditavyaḥ||
prajñāvimuktaḥ pudgala katamaḥ| yaḥ pudgalaḥ sarvveṇa sarvvamāsravakṣayamanuprāpnoti| no tvaṣṭau vimokṣān kāyena sākṣātkṛtyopasampadya viharati| ayamucyate prajñāvimukti (ktaḥ) pudgalaḥ[|]
[ubhayatobhāgavimuktaḥ pudgalaḥ] katamaḥ| yaḥ pudgala sarvveṇa sarvvamāsravakṣayamanu prāpnoti| aṣṭau vimokṣānkāyenopasampadya viharati| tasya kleśāvaraṇācca cittaṁ muktaṁ bhavati| vimokṣāvaraṇāccā[yamucya]te ubhayatobhāgavimuktaḥ pudgalaḥ||
pudgalavyavasthānaṁ katamat| ekādaśabhiḥ prabhedaiḥ pudgalavyavasthānaṁ veditavyam| katamairekādaśabhistadyathā indriyaprabhedena, nikāyaprabhedena, caritaprabhedena [praṇidhānaprabhedena prapripatprabhedena mārgaphala prabhedena] prayogaprabhedena| samāpattiprabhedena upapattiprabhedena parihāṇi prabhedenā varaṇaprabhedena ca||
indriyaprabhedena tāvat| mṛdvindriyastī (yatī)kṣṇendriyapudgalayorvyavasthānaṁ||
nikāyaprabhedena saptavidhapudgalavyavasthānaṁ| bhikṣu[r]bhikṣuṇī, śikṣamāṇā[śrāmaṇeraḥ]śrāmaṇerī upāsaka upāsikā ca||
tatra caritaprabhedena saptānāṁ pudgalānāṁ vyavasthānaṁ| yoyaṁ rāgonmadaḥ pudgalaḥ sa rāgacaritaḥ [|] yo dveṣonmadaḥ sa dveṣacaritaḥ| yo mohonmadaḥ sa mohacaritaḥ| yo mānonmadaḥ sa mānacaritaḥ| yo vitarkonmadaḥ sa vitarkacaritaḥ| yaḥ samaprāptaḥ samabhāgacaritaḥ| yo mandarajaskaḥ so[mandacarito] veditavyaḥ||
tatra rāgacaritasya pudgalasya katamāni liṁgāni| iha rāgacaritaḥ pudgalaḥ parītte sarvvanihīne raṁjanīye vastuni ghanamadhimātraṁ rāgaparyavasthānamutpādayati| kaḥ punarvādo madhyapraṇīte[|] tacca punārāgaparyavasthānaṁ saṁtatyā cirakālamavasthāpayati| dīrghakālamanubaddho bhavati (|) tena paryavasthānena, raṁjanīyairdharmairabhibhūyate| no tu śakto [a]tiraṁjanīyāndharmānabhibhavituṁ[|] snigdhendriyaśca bhavatyakharendriyaḥ| karkaśendriyaḥ, aparuddhendriyaḥ| nātyarthaṁ pareṣāṁ viheṭhanajātīyo yaduta kāyena, vācā durvivejyaśca bhavati, duḥsaṁvejyaśca| hīnādhimuktikaśca bhavati| dṛḍhakarmāntaḥ| sthirakarmāntaḥ| dṛḍhavrataḥ| sthiravrataḥ| mahiṣṭhaśca bhavatyupakaraṇeṣu pariṣkāreṣu lolupajātīyastadgurukaśca, saumanasyabahulaśca bhavatyānandībahulo vigatabhṛkuṭiruttānamukhavarṇṇaḥ, smitapūrvvaṁgama ityevaṁbhāgīyāni rāgacāritasya pudgalasya liṁgāni veditavyāni|
dveṣacaritasya pudgalasya liṁgāni katamāni| iha dveṣacaritaḥ pudgalaḥ| dveṣaṇīye vastuni parīttena pratighavastunimittena ghanaṁ,prabhūtaṁ pratighaparyavasthānamutpādayati| kaḥ punarvvādo madhyādhimātre(ṇa) [|]tasya ca pratighaparyavasthānasya dīrghakālaṁ santatimavasthāpayati| cirakālamanubaddho bhavati| pratighaparyavasthānena| sa dveṣaṇīyairdharmairabhibhūyate| no tu dveṣaṇīyāndharmānchakno (ñchakno)ti abhibhavituṁ| rukṣendriyaśca bhavati| kharendriyaḥ, karkaśendriyaḥ paruṣendriyaśca bhavatyatyarthaṁ pareṣāṁ viheṭhanajātīyo bhavati| yaduta kāyena, vācā| suvivenya(jya)śca bhavati| susaṁvejyaḥ| dhvāṅkṣo bhavati mukharaḥ| pragalbhaḥ anadhimuktibahulaḥ| na dṛḍhakarmānto, nasthirakarmāntaḥ| na dṛḍhavrato, na sthiravrataḥ| daurmanasyabahulaśca bhavatyupāyāsabahulaḥ| akṣamo bhavatyamahiṣṭhaḥ| vilomanajātīyaḥ| apradakṣiṇagrāhī duḥpratyāneya jātīya upanāhabahulaḥ| krūrāśaṁsaścaṇḍaśca bhavatyādā[yī] pratyakṣaravādī so'lpamātramapyuktaḥ sannabhiṣajyate| kupyati| vyāpadyate| madgu[ḥ]pratitiṣṭhati| kopaṁ saṁja[na]yati| [vi]kṛtabhṛkuṭiśca bhavati| anuttānamukhavarṇṇa[ḥ]parasampattidveṣṭā, īrṣyābahula ityevaṁbhāgīyāni [dveṣa] caritasya pudgalasya liṅgāni veditavyāni||
tatra katamāni mohacaritasya pudgalasya liṅgāni| iha [moha] caritaḥ pudgalaḥ mohasthānīye vastuni parīttaṁ, ghanaṁ, prabhūtaṁ mohaparyavasthānamutpādayati| prāgeva madhyādhimātre, dṛḍhaṁ ca kālaṁ tasya mohaparyavasthānasya santatimavasthāpayati| tena cānubaddho bhavati| sa mohanīyairdharmairabhibhūyate| no tu mohanīyān dharmāṁcchaknotyabhibhavituṁ (dharmāñchaknotyabhibhavituṁ)| baddhe(dhandhe?) ndriyaśca bhavati | jaḍendriyaśca bhavati| mattendriyaśca, śithilakāyakaryānta(nto)duścintitacintī, durbhāṣitabhāṣī, duṣkṛtakarmakārī, alaso[']nutthānasampannaḥ| mandabhāgī, durmedho(dhaḥ)| muṣitasmṛtiḥ| asaṁprajānadvihārī| vāmagrāhī, durvivejyo, duḥsaṁvejyo, hīnādhimuktikaḥ| jāta eḍamūko hastasaṁbādhikaḥ| apratibalaḥ| subhāṣitadurbhāṣitānāmarthamājñātuṁ pratyaya(pa?)hāyaśca bhavati| parahāyaḥ parapraṇeya ityevaṁ bhāgīyāni mohacaritasya pudgalasya liṁgāni veditavyāni||
tatra katamāni mānacaritasya pudgalasya liṁgāni| iha mānacaritaḥ pudgalo mānasthānīye vastuni parīttepi ghanaṁ mānaparyavasthānamutpādayati| kaḥ punarvvādo madhyādhimātre[|] tasya ca mānaparyavasthānasya dīrghakālaṁ santatimavasthāpayati| tena cānubaddho bhavati| [katamāni mānacaritasya pudgalasya liṁgāni[|] iha mānacaritaḥ pudgalaḥ mānasthānīye vastuni parīttepighanaṁ mānaparyavasthānamutpādayati kaḥ punarvvādo madhyādhimātre| tasya mānaparyavasthānasya dīrghakālaṁ santatimavasthāpayati| tena cānubaddho bhavati] sa mānasthānīyairdharmairabhibhūyate| no tu mānasthānīyāndharmāñchaknotyabhibhavituṁ| uddhatendriyaśca bhavatyunnatendriyaśco [nnatendriyaśca] kāyamaṇḍanānuyuktaśca bhavatyadhimātramunnatāñca vācaṁ bhāṣate, nāvanatāṁ, sātāpikagurusthānīyānāṁ ca na kālena kālaṁ yathārūpāmapacitiṁ kartā bhavati| stabdho bhavati| apraṇatakāyo nābhi vādanavandanapratyutthānānāṁ jālisāmīcīkarmaśīla, ātmapragrāhako bhavatyātmotkarṣo parapaṁsakaḥ| lābhakāmaḥ satkārakāmaḥ kīrtiśabdaślokakāmaḥ|utplāvanābhāṇḍonuvivedhyaśca(jyaśca) bhavati| duḥsaṁvejya udārādhimuktiśca bhavati| mandakāruṇyaḥ [|]adhimātraṁ cātmasattvajīvapo[ṣapu]ruṣapudgaladṛṣṭimanyubahalo bhavati| upanāhī cetyevaṁbhāgīyāni mānacaritasya pudgalasya liṁgāni veditavyāni||
tatra katamāni vitarkacaritasya pudgalasya liṁgāni| iha vitarkacaritaḥ pudgalaḥ vitarka sthānīye vastuni parīttepi ghanaparyavasthānamutpādayati| tacca paryavasthānaṁ dīrghakālamavasthāpayati| tena cānubaddho bhavati| sa vitarkasthānīyairdharmairabhibhūyate| no tu vitarkasthānīyān dharmāṁ (rmāñ) chaknotyabhibhavituṁ| asthirendriyaśca bhavati| capalendriyaḥ| traṁ (caṁ)calendriyaḥ| vyākulendriyaḥ| [asthira] kāyakarmāntaḥ [|] cha(du) ritavākkarmāntī, durvivejyo duḥsaṁvejyaḥ, prapaṁcārāmaḥ prapaṁcarataḥ| kāṁkṣābahulo, vicikitsābahulaḥ| chandikaśca bhavatyasthiravrataḥ| aniścitavrataḥ| asthirakarmāntaḥ [|] aniścitakarmāntaḥ [|] śaṁkābahulaḥ, pramuṣitasmṛtiḥ| vivekānabhirato, vikṣepabahulaḥ| lokacitreṣu chandarāgānusṛtaḥ [|] dakṣonalasa ityevaṁ bhāgīyāni vitarkacaritasya pudgalasya liṁgāni veditavyāni|| idaṁ caritaprabhedena pudgalavyavasthānaṁ veditavyam||
tatra praṇidhānaprabhedena pudgalavyavasthānaṁ| asti pudgalaḥ śrāvakayāne kṛtapraṇidhānaḥ [|] asti pratyekabuddhayāne [|] asti mahāyāne [|] tatra yoyaṁ pudgalaḥ| śrāvakayāne kṛtapraṇidhānaḥ samyakchrāvakagotraḥ syātpratyekabuddhagotraḥ| syānmahāyānagotraḥ| tatrayoyaṁ pudgalaḥ pratyekāyāṁ bodhau kṛtapraṇidhānaḥ sopi syātpratyekabuddhagotraḥ, syācchāvakagotraḥ, syānmahāyānagotraḥ [|] tatra yoyaṁ pudgalo mahāyāne kṛtapraṇidhānaḥ sopi syāchrāvakagotraḥ, syātpratyekabuddhagotraḥ, syānmahāyānagotraḥ| tatra yoyaṁ śrāvakagotraḥ pudgalaḥ pratyekayāmbodhau, anuttarāyāmvā samyaksaṁbodhau kṛtapraṇidhānaḥ| sa śrāvakagotratvādavaśyamante kāle tatpraṇidhānaṁ vyāvartyaṁ śrāvakayānapraṇidhāna evāvatiṣṭhate| evaṁ pratyekabuddhayānagotro mahāyānagotro veditavyaḥ|
tatra bhavatyeṣāṁ pudgalānāṁ praṇidhānasaṁbhāraḥ praṇidhānavyatikaraḥ| no tu gotrasaṁbhāro, gotravyatikaraḥ| asmiṁstvarthe śrāvakayānapraṇidhānā [ḥ]śrāvakagotrāścaite pudgalā veditavyāḥ|| evaṁ praṇidhānaprabhedena pudgalavyavasthānaṁ bhavati||
kathaṁ pratipatprabhedena pudgalavyavasthānaṁ bhavati| eṣāṁ yathoddiṣṭānāṁ yathāparikīrttitānāṁ pudgalānāṁ catasṛbhiḥ pratipadbhirniryāṇaṁ bhavati| katamābhiścatasṛbhiḥ [|] asti pratipad duḥkhā dhandhābhijñā| [asti pratipad duḥkhā kṣiprābhijñā]| asti pratipatsukhā dhandhābhijñā asti pratipatsukhā kṣiprābhijñā|| tasya mṛdvindriyasya pudgalasya mauladhyānalābhino yā pratipadiyamucyate duḥkhā dhandhābhijñā| tatra tīkṣṇendriyasya pudgalasya mauladhyānalābhino yā pratipadiyamucyate duḥkhā kṣiprābhijñā| tatra mṛdvindriyasya pudgalasya mauladhyānalābhino yā pratipadiyamucyate sukhā dhandhābhijñā| tatra tīkṣṇendrisya pudgalasya mauladhyānalābhino yā pratipadiyamucyate sukhā kṣiprābhijñā| evaṁ pratipatprabhedena pudgalavyavasthānaṁ veditavyaṁ||
tatra kathaṁ mārgaphalaprabhedena pudgalavyavasthānaṁ veditavyaṁ| tadyathā| caturṇṇāṁ pratipannakānāṁ strota āpattiphalapratipannakasya sakṛdāgāmiphalapratipannakasya anāgāmiphalapratipannakasya, arhatta(arhattva) phalapratipannakasya, caturṇṇāṁ phalasthānāṁ srota āpannasya, sakṛdāgāminaḥ| anāgāminorhataśca ye pratipannakamārgā vartante| te pratipannakāsteṣāṁ pratipannakamārgeṇa vyavasthānaṁ| yerhatphalaśrāmaṇyaphalavyavasthitāsteṣāṁ [mārgapha] lavyavasthānamevaṁ mārgaphalaprabhedena pudgalavyavasthānaṁ bhavati||
kathaṁ prayogaprabhedena pudgalavyavasthānaṁ bhavati| tadyathā śraddhānusāridharmānusāriṇā [|] yaḥ pudgalaḥ śraddhānusāreṇa prayuktaḥ| sa śraddhānusārī, yo dharmeṣu parapratyayavinayānusāreṇa prayuktaḥ sa dharmānusārī| evaṁ prayogaprabhedena pudgalavyavasthānaṁ bhavati|
tatra kathaṁ samāpattiprabhedena pudgalavyavasthānaṁ bhavati| tadyathā kāyasākṣiṇaḥ (sākṣī) aṣṭau vimokṣān kāyena sākṣātkṛtyopasampadya viharati| na ca sarvveṇa sarvvamāsravakṣayamanuprāpto bhavati| rūpī rūpāṇi paśyati| adhyātmamarūpasaṁjñāṁ bahirdhā rūpāṇi paśyati| śubhavimokṣaṁ kāyena sākṣātkṛtyopasampadya viharati| ākāśānantyāyatanaṁ, vijñānānantyāyatanaṁ, ākiñcanyāyatanaṁ, naiva saṁjñā nāsaṁjñāyatanaṁ, saṁjñāvedayitani rodhamanulomapratilomaṁ samāpadyate ca, vyuttiṣṭhate ca| evaṁ samāpattiprabhedena pudgalavyavasthānaṁ bhavati|
kathamupapattiprabhedena| pudgalavyavasthānaṁ bhavati| tadyathā saptakṛdbhavaparamasya, kulaṁkulasya, ekavīcikasyāntarāparinirvvāyiṇaḥ upapadyaparinirvvāyiṇaḥ, ūrdhvaṁsrotasaśca| evamupapattiprabhedena pudgalavyavasthānaṁ bhavati|
kathamaparihāṇiprabhedena| pudgalavyavasthānaṁ bhavati| tadyathā samayavimuktasyārhataḥ yo bhavyo dṛṣṭadharmasukhavihārebhyaḥ parihāṇāya, aparihāṇiprabhedena punarvyavasthānaṁ|| akopyadharmakasyārhataḥ yo na bhavyo dṛṣṭadharmasukhavihārebhyaḥ parihāṇāya[|]eva maparihāṇiprabhedena pudgalavyavasthānaṁ bhavati|
tatra kathamāvaraṇaprabhedena pudgalavyavasthānaṁ bhavati| tadyathā prajñāvimuktasyobhayatobhāgavimuktasyārhataḥ| tatra prajñāvimuktorhan kleśāvaraṇavimukto, na samāpattyāvaraṇāt| ubhayatobhāgavimuktastu| arhan| kleśāvaraṇācca vimuktaḥ, samāpattyāvaraṇācca tasmādubhayatobhāgavimukta ityucyate| evamāvaraṇaprabhedena pudgalavyavasthānaṁ bhavatyebhistribhirbhedairyayoddiṣṭairyathoddiṣṭānāṁ pudgalānāṁ yathākramaṁ vyavasthānaṁ veditavyam||
tatrālambanaṁ katamat| āha[|]catvāryāryālambanavastūni| katamāni catvāri| vyāpyālambanaṁ, caritaviśodhamālambanaṁ kauśalyālambanaṁ, kleśaviśodhanaṁ cālambanaṁ|
tatra vyāpyālambanaṁ katamat| āha| tadapi caturvidhaṁ| tadyathā savikalpaṁ pratibimbaṁ, nirvikalpaṁ pratibimbaṁ, vastuparīttatā| kāryapariniṣpattiśca|
tatra savikalpaṁ pratibimbaṁ katamat| yathāpīhaikatyaḥ saddharmaśravaṇaṁ vā avavādānuśāsanīmvā niśritya, dṛṣṭamvā, śrutamvā, parikalpitaṁ vopādāya jñeyavastusabhāgaṁ sa vikalpaṁ pratibimbaṁ samāhitabhūmikai rvipaśyanākārairvipaśyati| vicinoti| pravicinoti| parivitarkayati| parimīmānsā (māṁsā) māpadyate|
tatra jñeyamvastu [|] tadyathā aśubhā vā, maitrī vā, idaṁpratyayatāpratītyasamutpādo vā, dhātuprabhedo vā, ānāpānasmṛtirvvā| skandhakauśalyamvā, dhātukauśalyamāyatanakauśalyaṁ, pratītyasamutpādakauśalyaṁ, sthānāsthānakauśalyaṁ| adhobhūmīnāmaudārikatvaṁ| uparibhūmīnāṁ sātatyaṁ, samudayasatyaṁ, nirodhasatyaṁ, mārgasatyamidamucyate| jñeyamvastu|
tasyāsya jñeyavastunaḥ avavādānuśāsanīmvā āgamya, saddharmapra (śra)vaṇaṁ vā, tanniśrayeṇa samāhitabhūmikaṁ manaskāraṁ saṁmukhīkṛtya, tāneva dharmānadhimucyate| tadevaṁ jñeyamvastuni (stvadhi)mucyate| sa tasmin samaye pratyakṣānubhāvika itivā [dhi]mokṣaḥ pravarttate| jñeyaṁvastuni (stviti) ca| tajjñeyamvastu pratyakṣībhūtaṁ bhavati| samavahitaṁ, saṁmukhībhūtaṁ, na punaranyattajjātīyaṁ dravyamapi tvadhimokṣānubhavaḥ| sa tādṛśā(śo) manaskārānubhavaḥ samāhitabhūmiko, yena tasya jñeyasya vastunaḥ anusadṛśaṁ tad bhavati (|) pratibhāsaṁ, yena taducyate| jñeyavastubhāvaṁ (-sabhāgaṁ) pratibimbimiti| yadayaṁ (dimaṁ) yoga[ṁ] santīrayaṁstasmin prakṛte, jñeye vastuni parīkṣya guṇadoṣāvadhāraṇaṁ karoti| idamucyate savikalpaṁ pratibimbaṁ [|]
nirvikalpaṁ (|) pratibimbaṁ katamat| ihāyaṁ yogī pratibimbānnimittamudgṛhya na punaḥ vicinoti| prativicinoti| parivitarkayati| parimīmānsā (māṁsā)māpadyate| api tu tadevālambanamasaktañcārthākāreṇa tannimittaṁ śamayati| api tu navākārayā cittasthityā adhyātmameva cittaṁ sthāpayati| saṁsthāpayati| avasthāpayatyupasthāpayati| damayati| śamayati| [vyupaśamayati]| ekotīkaroti| samādhatte [|] tasya tasminsamaye nirvikalpaṁ tatpratibimbaṁ ālambanaṁ bhavati| yatrāsāvekāṁśenaikāgrāṁ smṛtimavasthāpayati (|) tadālambanaṁ, no tu vicinoti| parivitarkayati| parisīmānsā (māṁsā) māpadyate| tacca pratibimbaṁ pratibimba mityucyate| itīmāni tasya jñeyavastusabhāgasya pratibimbasya paryāyanāmāni veditavyāni|
vastupapannatā (vastuparyantatā) katamā| yadālambanasya yadbhāvikatā yathāvadbhāvikatā| yathāvadbhāvikatā ca|
tatra yāvadbhāvikatā katamā| yasmātpareṇa rūpaskandho vā, vedanāskandho vā, saṁjñāskandho [vā], saṁskā[ra]skandho vā, vijñānaskandho vā, vijñānaskandho veti| sarvasaṁskṛtavastusaṁgrahaḥ paṁcabhirdharmaiḥ sarvadharmasaṁgraho dhātubhirāyatanaiśca sarvajñeyavastusaṁgrahaśca| āryasatyairiyamucyate yāvadbhāvikatā||
tatra yathāvadbhāvikatā katamā| yā ālambanasya bhūtatā| tathatā ca tasṛbhiryuktibhiḥ| yuktyupetatā| yadutāpekṣā (|) yuktyā, kāryakāraṇayuktyā|upapattisādhanayuktyā| dharmatāyuktyā ca| iti yā cālambanasya yāvadbhāvikatā, yā ca yathāvadbhāvi[ka]tā tadekatyamabhisaṁkṣipya vastuparyantatetyucyate|
tatra kāryapariniṣpattiḥ katamā| yadasya [yogina]āsevanānvayā [d]bhāvanānvayād bahulīkārānvayācchamathavipaśyanāyā [ḥ] pratibimbālambano manaskāraḥ| sa paripūryate, tatparipūryā pratibimbālambano manaskāraḥ| sa paripūryate| tatparipūryā(ś)cāśrayaḥ parivarttate| sarvadauṣṭhulyāni ca pratipraśrabhyante| āśrayaparivṛtteśca pratibimbamatikramya tasminneva jñeye vastuni nirvikalpaṁ pratyakṣaṁ jñānadarśanamutpadyate| prathamadhyānasamāpattuḥ, prathamadhyānalābhinaḥ prathamadhyānagocare, dvitīyatṛtīyacaturthadhyānasamāpattuḥ| caturthadhyānalābhinaḥ| caturthadhyānagocare, ākāśānantyāyatanavijñānānantyāyatanākiṁcanyāyatana-naivasaṁjñānāsaṁjñāyatanasamāpattustallābhinastadgocare[|]iyamucyate kārya pariniṣpattiḥ||
tānyetāni bhavati| catvāryālamba navastūni| sarvatragāni sarveṣvālambaneṣvanugatāni atītānāgapratyutpannaissamyaksaṁbuddhairdeśitāni| tenaitadbāhyālambanamityucyate| api caitadālambanaṁ śamathapakṣyaṁ, vipaśyanāpakṣyaṁ, sarvavastukaṁ, bhūtavastukaṁ, hetuphalavastukaṁ ca| tena tadvyāpītyucyate|
yattāvadāha| savikalpaṁ pratibimbamiti| idamatra vipaśyanāpakṣyasya[|]yatpunarāha| vastuparyantateti| idamatra sarvavastukatāyā bhūtavastukatāyāśca| yadāha| kāryapariniṣpattiriti| idamatra hetuphalasambandhasya|
yathoktambhagavatā| āyuṣmantaṁ revatamārabhya[|] evamanuśrūyate| āyuṣmān revato bhagavantaṁ praśnamaprākṣīt| kiyatā, bhadanta, bhikṣuryogā, [(gī) yogā]cāra ālambane cittamupanibaddhaḥ, katamasminnālambane cittamupanibaghnātīti| kathaṁ punarālambanai(ne)cittamupanibaddhaṁ sūpanibaddhaṁ bhavati| sādhu, sādhu, revata, sādhu khalu tvaṁ revata| etamarthaṁ pṛcchati (si)| tena hi śrṛṇu ca, sādhu ca, manasi kuru, bhāṣiṣye [|] iha, revata bhikṣuryogī yogācāraḥ caritamvā viśodhayitukāmaḥ, kauśalyamvā kartukāmaḥ| āsravebhyo vā cittaṁ vimocayitukāmaḥ| anurūpe cālambane cittamupanibadhnāti| pratirūpe ca samyageva copanibaghnāti| tatra cānirākṛtadhyāyī bhavati|
kathamanurūpe ālambane cittamupanibaghnāti| [sa ce] drevata, bhikṣuryogī yogācāraḥ (ro) rāgacarita eva, sa na śubhālambane cittamupanibaghnāti| evamanurūpe ālambane cittamupanibaghnāti| dveṣacarito vā punarmaitryāṁ, mohacarito vā idaṁ pratyayatāpratītyasamutpāde, mānacarito dhātuprabhede| sa cedrevata, sa bhikṣuryogī yogācārovitarkacarita eva ānāpānasmṛtau cittamupanibaghnāti| evaṁ sonurūpe ālambane cittamupanibaghnāti| sa cetsa, revata, bhikṣuḥ saṁskārāṇāṁ svalakṣaṇe saṁmūḍhaḥ, kintu kauśalye cittamupanibaghnāti| hetusaṁmūḍho dhātukauśalye, pratyayasaṁmūḍha āyatanakauśalye, kāmadhātorvvāvairāgyaṁ karttukāmaḥ, kāmānāmaudārikatve, rūpāṇāṁ śāntatve, rūpebhyo vā vairāgyaṁ karttukāmaḥ| rūpāṇāmaudārikatve ārūpyaśāntatāyāṁ ca cittamupanibaghnāti| sarvvatra vā satkāyānnirvekṣukāmo, vimoktukāmaḥ, duḥkhasatye (ṣu) samudayasatye, nirodhasatye, mārgasatye cittamupanibaghnāti| evaṁ hi, revata, bhikṣuryogī yogācāraḥ| anurūpe ālambane cittamupanibaghnāti| iha revata, bhikṣuryadyadeva jñeyaṁ vastu nicettukāmo bhavati, pracettukāmaḥ| parivitarkayitukāmaḥ| parimīmānsa (māṁsa)yitukāmaḥ| tacca tena pūrvvameva dṛṣṭamvā bhavati| śrutamvā| matamvā| vijñātamvā[|]sa tadeva dṛṣṭamadhipatiṁ kṛtvā, śrutaṁ, mataṁ, vijñātamadhipatiṁ kṛtvā, samāhitabhūmikenamanaskāreṇa manasikaroti| vikalpayatyadhimucyate| sa na tadeva jñeyamvastu samāhitaṁ sammukhībhūtaṁ paśyatyapi tu tatpratirūpakamasyotpadyate| tatpratibhāsamvā, jñānamātramvā, darśanamātramvā, pratismṛtamātramvā yadālambanamayaṁ bhikṣuryogī yogācāraḥ samyagevālambane cittamupanibaghnāti| sa cedayaṁ, revata, bhikṣuryogī yogācāra ālambane cittamupanibaghnātyā (ti yā) vad(j) jñeyaṁ jñātavyaṁ bhavati| tacca yathābhūta [maviparītacittaṁ (ta)mevaṁ hi, revata, bhikṣuryogī yogācā]raḥ| samyagevālambane cittamupanibaghnāti| kathaṁ ca, revata, bhikṣuryogī yogācāra[ḥ] anirākṛtadhyāsī (yī) bhavati| sa cetsa, revata, bhikṣurevamālambane samyakprayujyamāna [ḥ]sātatyaprayogī ca bhavati| satkṛtyaprayogī ca| kālena ca kālaṁ śamathanimittaṁ bhāvayati| pragrahanimittamupekṣāni mittamāsevanānvayād bhāvanānvayādvahulīkārānvayātsarvadauṣṭhulyānāṁ pratipraśrabdherāśrayapariśuddhimanuprāpnoti| sparśayati (spṛśati)| sākṣātkaroti| jñeyavastupratyavekṣatayā ca ālambanapariśuddhiṁ, rāgavirāgāccittapariśuddhimavidyā [vi]rāgāt (|) jñānapariśuddhimadhigacchati| sparśayati (spṛśati), sākṣātkaroti| evaṁ hi sa, revata, bhikṣuryogī yogācāraḥ anirākṛtadhyāyī bhavati| yataśca revata, bhikṣurasminnālambane cittamupanibadhnātyevaṁ cālambane cittamupanibadhnātyevamasya taccittamālambane sūpanibaddhaṁ bhavati|
|| tatra gāthā||
nimitteṣu caranyogī sarvabhūtārthavedakaḥ|
bimbadhyāyī sātatikaḥ pāriśuddhi vigacchati||
tatra yattāvadāha|| nimitteṣu caranyogī anena tāvacchamathanimitte, pragrahanimitte, upekṣānimitte satatakāritā cākhyātā|| yatpunarāha| sarvabhūtārthavedaka iti| anena vastuparyantatā ākhyātā|| yatpunarāha| bimbadhyāyī sātatikaḥ| ityanena savikalpaṁ nirvikalpañca pratibimbamākhyātam| yatpunarāha| pāriśuddhiṁ vigacchatītyanena kārya[pari] niṣpattirākhyātā|| punarapi coktaṁ bhagavatā||
cittanimittasya kovidaḥ
pravivekasya (prāvivekyasya?) ca vidante rasaṁ|
dhyāyī nipakaḥ pratismṛto
bhuṁkte prītisukhaṁ nirāmiṣaṁ [||]
tatra yattāvadāha, cittanimittasya kovida ityanena savikalpaṁ nirvikalpaṁ ca pratibimba [ṁ] nimittaśabdenākhyātaṁ| vastupaparyantatā kovidaśabdena| yatpunarāha| prāvivekyasya ca vidante rasamityanenālambane samyakprayuktasya prahāṇārāmatā bhāvanārāmatā cākhyātā| yatpunarāha| dhyāyī nipaka[ḥ] pratismṛta ityanena śamathavipaśyanāyā bhāvanāsātatyamākhyātam|| yatpunarāha| bhuṁkte prītisukhaṁ nirāmiṣamityanena kāyapariniṣpattirākhyātā|| tadevaṁ satyetadvyāpyālambanamāptāgamaviśuddhaṁ veditavyaṁ|| yuktipatitaṁ ca| idamucyate vyāpyālambanaṁ||
tatra caritaviśodhanamālambanaṁ katamat|| tadyathā aśubhā[|]maitrī| idaṁ pratyayatāpratītyasamutpādaḥ| dhātuprabhedaḥ| ānāpānasmṛtiśca|
tatrāśubhā katamā| āha[|] ṣaḍavidhā aśubhā| tadyathā pratyaśubhatā| duḥkhāśubhatā| avarāśubhatā| āpekṣikī aśubhatā| kleśāśubhatā| prabhaṁgurāśubhatā ca|
tatra pratyaśubhatā katamā| āha| pratyaśubhatā adhyātmaṁ copādāya, bahirdhā copādāya veditavyā||
tatrādhyātmamupādāya| tadyathā-keśā, romāṇi, nakhā, dantā, rajo, malaṁ, tvaṅmānsa(māṁsa)masthi, snāyu[ḥ], sirā, vṛkkā (kkaṁ), hṛdayaṁ, plīhakaṁ, klomaṁ, antrānyaṇtraguṇā, āmāśayaṁ (yaḥ), pakvāśayaṁ(yaḥ), mūtraṁ, purīṣamaśru, svedaḥ, kheṭā, śiṁghāṇakaṁ, vasā, lasīkā, majjāmedaḥ, pittaṁ, śleṣmā, pūyaḥ, śoṇitamastakaṁ, mastakaluṁgaṁ, prasrāvaḥ|
tatra bahirdhā copādāya aśubhā (aśubhatā) katamā| tadyathā vinīlakambā, vipūyakamvā, vibhadrātmakamvā, vyādhmātma(ta)kamvā, vikhādita(ka)mvā| vilohitakamvā| vikṣiptakamvā| asthi vā| śaṁkalikāṁ (kā)vā| uccārakṛtamvā, prasrāvakṛtamvā, kheṭākṛtamvā, śiṁghāṇakakṛtamvā, rudhiramrakṣitamvā, pūyamrakṣitamvā, gūthakaṭhillamvā, syandanikā vā| ityevaṁ bhāgīyā bahirdhopādāya pratyaśubhatā veditavyā|
yā cādhyātmamupādāya| yā ca bahirdhopādāyāśubhatā| iyamucyate| pratyaśubhatā|
tatra duḥkhāśubhatā katamā| yadduḥkhavedanīyaṁ sparśaṁ pratītyotpadyate| kāyikacaitasikamasātaṁ vedayitaṁ vedanāgata miyamucyate| duḥkhāśubhatā|
tatrāvarāśubhatā katamā| yatsarvanihīnamvastu, sarvanihīno dhātustadyathā kāmadhātuḥ, yasmātpunarhīnataraścāvarataraśca, pratikruṣṭataraścāsau dhāturnāsti| iyamucyate avarāśubhatā|
āpekṣikī aśubhatā katamā| tadyathā tadekatyamvastu śubhamapi sadanyacchubhataramapekṣyāśubhataḥ khyāti| tadyathā| ārūpyānapekṣya rūpadhāturaśubhataḥ khyāti| satkāyanirodhanirvāṇamapekṣya yāvadbhavāgramaśubhaśca (bha iti) saṁkhyāṁ gacchati| iyamevaṁ bhāgīyāpekṣikī aśubhatā [|]
traidhātukāvacarāṇi(|) sarvāṇi saṁyojana(|)bandhanā [nya] nuśayopakleśāśubhatetyucyate (-śā aśubhatetyucyate)||
tatra prabhaṁgurāśubhatā katamā| yā paṁcānāmupādānaskandhānāmanityatā, adhruvānāśvāsikatā, vipariṇāmadharmatā itīyamaśubhatā rāgacaritasya viśuddhaye| ālambanaṁ tatra rāgastadyathā| adhyātmaṁ kāmeṣu kāmachandaḥ (cchandaḥ), kāmarāgaḥ, bahirdhā kāmeṣu maithunachandaḥ (cchandaḥ), maithunarāgaḥ| viṣayachandaḥ (cchandaḥ)| viṣayarāgaḥ| rūpachando (cchando) rūparāgaḥ satkāyacha(ccha)ndaḥ satkāyarāgaśceti| ayaṁ pañcavidho rāgaḥ| tasya pañcavidhasya rāgasya prahāṇāya, prativinodanāya| asamudācārāya| ṣaḍvidhā aśubhatā ālambanaṁ| tatrādhyātmamupādāya| pratyaśubhatālambanena adhyātmaṁ kāmeṣu kāma[c]chandāt kāmarāgāccittamviśodhayati| bahirdhopādāya pratyaśubhatālambanena bahirdhā taiḥ rāgāccaturvidhā[d] rāgapratisaṁyuktādvarṇṇarāgasaṁsthānarāgasparśarāgopacārarāgapratisaṁyuktāccittaṁ viśodhayati|
tatra yadā vinīlakamvā, vipūyakamvā, vimadrāmakamvā, vyādhmātmakamvā, vikhāditakaṁ vā manasi karoti| tadā varṇṇarāgāccittaṁ viśodhayati| yadā punarvilohitakaṁ vā manasi karoti| tadā saṁsthānarāgāccittaṁ viśodhayati| yadā punarasthi vā śaṁkalikāmvā manasi karoti| tadā sparśarāgāccittaṁ viśodhayati| yadā vikṣiptakaṁ manasikaroti tadā upacārarāgāccittaṁ viśodhayati| ataeva bhagavatā bahirdhopādāya pratyaśubhatā sā catasṛṣu śiva pathikā [su vya] vasthāpitā| yā yaivānena śivapathikā dṛṣṭā bhavati| ekāhamṛtā vā, saptāhamṛtā vā, kākaiḥ kuraraiḥ khādyamānā, gṛdhraiḥ, śvabhiḥ, śrṛgālaiḥ| tatra tatremameca (va) kāyamupasaṁharati| ayamapi me kāya evaṁ bhāvī, evaṁ bhūta, evaṁ dharmatāmanatīta iti| anena tāvadvinī lakamupādāya yāvadvikhāditakamākhyātaṁ|
yatpunarāha| yā anena śivapathikā dṛṣṭā bhavati| apagatatvaṅmānsa(māṁsa)śoṇitamvā sūpanibaddhetyanena vilohitakamākhyātaṁ|
yatpunarāha| yānyeva śivapathikāsthānāni pṛṣṭhīvaṁśo, hanunakraṁ, dantamālā, śiraḥkapālaṁ tathā bhinnapratibhinnāni ekavārṣikāni dvivārṣikāni (rṣikāṇi)| yāvatsaptavāṣi(rṣi)kāni (ṇi)śvetāni śaṁkhanibhāni| kapotavarṇṇāni pānsu(pāṁsu) varṇṇavyatimiśrāṇi dṛṣṭāni bhavantītyanena vikṣiptakamākhyātaṁ|
evaṁ pratyaśubhatālaṁbanena bahirdhā pratisaṁyuktena maitrena(ṇa) rāgāccittaṁ viśodhayati| tatra duḥkhatāśubhatālambanenāvarāśubhatālambanena ca| viṣayapratisaṁyuktātkāmarāgāccittaṁ viśodhayati| tatrāpekṣāśubhatālambanena rūparāgāccittaṁ viśodhayati| tatra kleśāśubhatālambanena prabhaṁgurāśubhatālambanena ca kā(ma)bhavāgramupādāya sarvasmātkāya(ma) rāgāccittaṁ viśodhayati| idaṁ tāvadrāgacaritasya caritaviśodhanena sālambanaṁ saṁbhavaṁ pratyetaducyate| sarvvaṁ sarvvākāramaśubhatālambanaṁ| saṁgṛhītaṁ bhavatyasmiṁstvarthe pratyaśubhatai vābhipretā| tadanyā tvaśubhatā tadanyasyāpi caritasya viśuddhaye| ālambanaṁ||
tatra maitrī katamā| yo mitrapakṣe vā, amitrapakṣe vā| udāsīnapakṣe vā| hitā[dhyā] śayamupasthāpya mṛdumadhyādhimātrasya sukhasyopasaṁhārāyādhimokṣaḥ| samāhitabhūmikaḥ| tatra yoyaṁ mitrapakṣaḥ| amitrapakṣa udāsīnapakṣaśca [|] idamālambanaṁ| tatra yo hitādhyāśayaḥ, sukhopasaṁhārāya cādhimokṣaḥ samāhitabhūmikaḥ ayamālambaka iti (|) yaccālambanaṁ| yaścālambakastadekatyamabhisaṁkṣipya maitrītyucyate|
tatra yattāvadāha maitrīsahagatena cittenetyanena triṣu pakṣeṣu mitrapakṣe, amitra pakṣe, udāsīnapakṣe hitadhyāśaya ākhyātaḥ|
yatpunarāha| avaireṇāsampannenāvyābādhenetyanena tasyaiva hitādhyāśayasya trividhaṁ lakṣaṇamākhyātaṁ||
tatrāvairatayā hitādhyāśayaḥ sā punaravairatā dvābhyāṁ padābhyāmākhyātā (ḥ)| asamarthatayā avyābādhata [yā ca] tatrāpratyanīkabhāvasthānārthenāsamarthatā| apakārā viṣaṣṭanārthena avyābādhyatā (avyābādhatā)|
yatpunarāha| vipulena mahadgatena pramāṇenetyanena mṛdumadhyādhimātrasya sukhasyopasaṁhāra ākhyātaḥ| kāmāvacarasya, prathamadvitīyadhyānabhūmikasya vā, tṛtīyadhyānabhūmikasya vā [|] yatpunarāha| adhimucyasyāni rvvo ( )pasampadya viharatītyanena sukhopasaṁhārādhimokṣaḥ| samāhitabhūmika ākhyātaḥ| sa punareṣa sukhopasaṁhāro hitādhyāśayaparigṛhītaḥ| ādhimokṣikaḥ| manaskārānugataḥ| aduḥkhāsukhite mitrapakṣe, amitrapakṣe, udāsīnapakṣe, sukhakāme veditavyaḥ| yastu duḥkhito vā, aduḥkhito vā punarmitrapakṣaḥ| amitrapakṣa udāsīnapakṣo vā [|]tatra yo duḥkhitaḥ sa karuṇāyā ālambanaṁ| yaḥ sukhitaḥ sa muditāyā ālambanamiyamucyate maitrī[|] tatra vyāpādacaritaḥ pudgalaḥ maitrī bhāvayan sattveṣu yo vyāpādastaṁ pratanu karoti| vyāpādāccittaṁ pariśodhayati||
tatredaṁpratyayatāpratītyasamutpādaḥ katamaḥ| yattriṣvadhvasu saṁskāramātraṁ, dharmamātraṁ, vastumātraṁ, hetumātraṁ, phalamātraṁ, yuktipatitaṁ, yadutāpekṣā yuktyā, kāryakāraṇayuktyā| upapattisādhanayuktyā ca| dharmāṇāmeva dharmāhārakatvaṁ| niṣkārakavedakatvaṁ ca| idamucyate| idaṁpratyayatāpratītyasamutpādālambanaṁ| yadālambanaṁ manasi kurvvan mohādhikaḥ pudgalo mohacaritaḥ mohaṁ prajahāti| tanūkaroti| [moha] caritāccittaṁ viśodhayati||
tatra dhātuprabhedaḥ katamaḥ| tadyathā ṣaḍdhātavaḥ| pṛthivīdhāturabdhātustejodhāturvāyudhāturākāśadhāturvijñānadhātuśca|
tatra pṛthivīdhāturdvividhaḥ| ādhyātmiko bāhyaśca| tatrādhyātmiko yadasminkāye adhyātmaṁ pratyātmaṁ khakkhaṭaṁ kharataramupādattaṁ| bāhyaḥ punaḥ pṛthivīdhāturyadbāhyaṁ khakkhaṭaṁ kharagatamanu (mu?) pagatamanu (mu?) pādattaṁ|
sa punaradhyātmikapṛthivīdhātuḥ katamaḥ| tadyathā keśā, romāṇi, nakhā, dantā, rajo,malaṁ, tvaṅmānsamasthi, snāyu [ḥ], sirā, vṛkkā(kkaṁ), hṛdayaṁ, plīhakaṁ, klomamantrāṇyantraguṇāḥ| āmāśayaḥ| pakvāśayaḥ| yakṛtpurīṣamayamucyate ādhyātmikaḥ pṛthivīdhātuḥ|
sa punarbāhyaḥ pṛthivīdhātuḥ katamaḥ| kāṣṭhāni vā, loṣṭhāni vā, śarkarā vā, kaṭhillā vā, vṛkṣā vā, parvatāgrā vā, iti vā punaranyopyevaṁbhāgīyaḥ ayamucyate bāhyaḥ pṛthivīdhātuḥ||
abdhātuḥ katamaḥ| abdhāturdvividhaḥ| ādhyātmiko bāhyaśca|
tatrādhyātmika kopdhātuḥ(bdhātuḥ) katamaḥ| yadadhyātmaṁ pratyātmaṁ snehaḥ snehagataṁ| āpaḥ abdhātumupagatamupādātuṁ (abdhātugatamupagatamupādattaṁ)| tadyathā aśru, svedaḥ| kheṭaḥ śiṁghāṇakaḥ| basā, lasīkā, majjā, medaḥ, pittaṁ, śleṣmā, pūyaḥ, śoṇitaṁ, mastakaṁ, mastakaluṁgaṁ, praśrāvoya (srāvo'ya)mucyate ādhyātmikobdhātuḥ|
bāhyobdhātuḥ katamaḥ| yadbāhyamāpaḥ apgataṁ (abgataṁ), snehaḥ snehagatamanu(tamu)pagatamanu(tamuṁ)pādattaṁ| tatpunarutso vā, sarāṁsi vā, taḍāgā vā, nadyo vā,prasravaṇāni vā, iti yo vā punaranyopyevaṁbhāgīyoyamucyate bāhyobdhātuḥ||
tejodhātuḥ katamaḥ| tejodhāturdvividhaḥ ādhyātmiko bāhyaśca||
tatrādhyātmikastejodhātuḥ katamaḥ| yadadhyātmaṁ pratyātmaṁ tejastejogatamūṣmā ūṣmāgatamupagatamupādattaṁ| tadyathā yadasminkāye tejo yenāyaṁ kāya ātapyate| saṁtapyate, paritapyate| yena cāśitapītakhāditāsvāditaṁ samyaksukhena paripākaṁ gacchati| yasya cotsadatvāt jārito jārita iti saṁkhyāṁ gacchati||
bāhyastejodhātuḥ katamaḥ| yadbāhyaṁ tejastejogatamūṣmā(ṣma) gatamanu (mu)pagatamanu(mu)pādattaṁ| tatpunaryanmanuṣyā araṇīsahagatakebhyo gomayacūrṇṇebhyaḥ samanveṣate(nte)| yattūtpannaṁ grāmamapi dahati| grāmapradeśamapi| nagaramvā, nagarapradeśamvā, janapadamvā, janapadapradeśamvā, dvīpamvā, kakṣamvā, dāvamvā, kāṣṭhamvā, tṛṇamvā, gomayamvādahan paraiti| iti yo vā punaranyopyevaṁbhāgīyaḥ||
tatra vāyudhātuḥ katamaḥ| vāyudhāturdvividhaḥ| ādhyātmiko bāhyaśca|
tatrādhyātmiko vāyudhātuḥ| yadapyadhyātmaṁ pratyātmaṁ vāyurvvāyugataṁ| laghutvaṁ samudīraṇatvamupagatamupādattaṁ| sa punaḥ santyasmin kāye ūrdhvaṁgamā vāyavaḥ, adhogamā vāyavaḥ, pārśvaśayā vāyavaḥ| kukṣiśayā vāyavaḥ| pṛṣti(ṣṭhi) śayā vāyavaḥ| vāyvaṣṭhīlā (vātāṣṭhīlā) vāyavaḥ| kṣurakapippalakaśastrakā vāyavaḥ| āśvāsa-praśvāsā vāyavaḥ| aṁgapratyaṁ [gānusāriṇovāyavaḥ]
bāhyo vāyudhātuḥ katamaḥ| yadbāhyaṁ vāyurvāyugataṁ laghutvaṁ, samadīraṇatvaṁ| anu(u)pagatamanu(mu)pādattaṁ[|] santi bahirdhā pūrvā vāyavo, dakṣiṇā vāyavaḥ | uttarā vāyavaḥ paścimā vāyavaḥ| sarajaso vāyavaḥ, arajaso vāyavaḥ, [parīttā] mahadgatā vāyavaḥ, viśvā vāyavo, vairambhā vāyavaḥ vāyumaṇḍalakavāyavaḥ [|] bhavati ca samayaḥ yanmahān vāyuskandhaḥ samudāgataḥ vṛkṣāgrānapi pātayati| kuḍyāgrānapi pātayati| parvatāgrānapi pātayati| pātayitvā nirupādāno niga(nirga)cchati| ye sattvāścīvarakarṇikena vā paryeṣante, tālavṛntena vā, vidhamanakena vā| iti vāyuranyopyevaṁbhāgīya[ḥ||]
ākāśadhātuḥ katamaḥ| yaccakṣuḥ sauṣiryamvā, śrotrasauṣiryamvā, ghrāṇasauṣiryamvā, mukhasauṣiryamvā, kaṇṭhasauṣiryamvā | iti yena cābhyavaharati| yatra vābhyavaharati| yena vābhyavahriyate| yadadhobhāgena pragharati| iti yo vā puranarapyopyevaṁbhāgīyaḥ [?] ayaṁ ucyate ākāśadhātuḥ||
vijñānadhātuḥ katamaḥ [|] yaccakṣurvijñānaṁ śrotraghrāṇajihvākāyamanovijñānaṁ| tat punaścittaṁ manovijñānaṁ ca| ayamucyate vijñānadhātuḥ||
tatra mānacaritaḥ pudgala imaṁ dhātuprabhedaṁ manasi kurvvan kāye piṇḍasaṁjñāṁ vibhāvayati| aśubhasaṁjñāṁ ca pratilabhate| na ca punastenonnatiṁ gacchati| mānaṁ pratanu karoti| tasmāccaritāccittaṁ viśodhayati| ayamucyate dhātuprabhedaḥ| mānacaritasya pudgalasya caritaviśodhanamālambanaṁ||
tatrānāpānasmṛtiḥ katamā| āśvāsapraśvāsālambanā smṛtiriyamucyate ānāpānasmṛti [ḥ]|
tatra dvāvāśvāsau katamau|
dvavau āśvāso'ntarāśvāsaśca|
dvau praśvāsau katamau|
dvau praśvāsontarapraśvāsaśca|
tatra śvāsaḥ yaḥ praśvāsasamanantaraṁ antarmukho vāyuḥ pravarttate| yāvannābhīpradeśāt|
tatrāntarāśvāso ya uparatesminnāśvāse na tāvatpraśvāsa utpadyate| yadantarālaviśrāmasthānasahagata itvarakālīnastadanusadṛśo vāyurutpadyate| ayamucyatentarāśvāsaḥ|
yathāśvāso'ntarāśvāsaścaivaṁ praśvāsontara(ntaḥ)praśvāsaśca veditavyaḥ| tatrāyaṁ, viśeṣaḥ| bahirmukho vāyuḥ pravartate bahi[ḥ] nābhīdeśamupādāya| yāvanmukhāgrānnāsikāgrā [t]tato vā punarbahiḥ|
dvāvāśvāsapraśvāsanidānau [|]katamau dvau| tadākṣe pakaṁ ca karma, nābhīpradeśasauṣiryaṁ ca| tato vā puna [rutpannaṁ]yatkāyasauṣiryaṁ [|] dvāvāśvāsapraśvāsayoḥ saṁniśrayau katamau| dvau kāyaścittaṁ ca| tatkasya hetoḥ[|] kāyasaṁnni (sanni) śritāścittasaṁnni (sanni) śritāścāśvāsapraśvāsāḥ pravartante| te ca yathāyogaṁ sa cetkāyasaṁnniśritā [eva] pravarteran| asaṁjñisamāpannānāṁ, nirodhasamāpannānāṁ asaṁjñisattveṣu deveṣūpapannānāṁ sattvānāṁ pravarteran| sa ceccittasanniśritā eva pravartteran| tenārūpyasamāpannopapannānāṁ sattvānāṁ pravarteran| sa cetkāyasanniśritāścittasanniśritāḥ pravarteran| te ca na yathāyogaṁ tena caturthadhyānasamāpannopapannānāṁ, kalalagatānāñcārbudagatānāṁ, peśīgatānāṁ sattvānāṁ pravarteran| na ca pravarttate (tante)| tasmādāśvāsapraśvāsātkāyasanniśritāści (tasmādāśvāsapraśvāsāḥ kāyasanniśritāści) ttasanniśritāśva pravarttante tena yathāyogaṁ|
dve āśvāsapraśvāsayorgatī [|] katame dve| āśvāsayoradhogatiḥ | praśvāsayorūrdhvagatiḥ|
dve āśvāsapraśvāsayorbhūmī| katame dve| audārikaṁ ca sauṣiryaṁ, sūkṣmaṁ ca(|) sauṣiryaṁ| tatraudārikaṁ sauṣiryaṁ nābhīpradeśamupādāya| yāvanmukhanāsikādvāraṁ| mukhanāsikādvāramupādāya yāvannābhīpradeśasauṣiryaṁ| sūkṣmasauṣiryaṁ katamat| sarvvaṁkāyagatāni romakūpāni (pāḥ)||
catvāryāśvāsapraśvāsānāṁ paryāyanāmāni [|] katamāni catvāri| vāyava[ḥ], ānāpānāḥ, āśvāsapraśvāsāḥ| kāyasaṁskārāśceti| tatrānyairvāyubhiḥ sādhāraṇaṁ paryāyanāmaikaṁ| yaduta vāyuriti| asādhāraṇāni tadanyāni trīṇi|
dvāvapakṣālāvāśvāpraśvāsaprayuktasya [|] katamau dvau| aśithilaprayogatā ca, satyābhyavaṣṭabdhaprayogatāca| tatrāśithilaprayogatayā kausīdyaprāptasya styānamiddhamvā cittaṁ paryavanaha (hya)ti, bahirdhā vā vikṣipyate| tathābhyavaṣṭabdhaprayuktasya kāyavaiṣamyaṁ cotpadyate| cittavaiṣamyamvā| kathaṁ kāyavaiṣamyamutpadyate| balābhinigraheṇānāśvāsapraśvāsānabhiniṣpīḍayataḥ kāye viṣamā vāyavaḥ pravartante| yesya tatprathamatasteṣu teṣvaṁgapratyaṅgeṣu sphuranti| ye sphārakāya (sphurakā) ityucyante| te punaḥ sphurakā vāyavo vivarddhamānā rujakā bhavanti| yepyeteṣvaṁgapratyaṁgeṣu rujamutpādayanti| idamucyate kāyavaiṣamyaṁ|| kathaṁ cittavaiṣamyamutpadyate| cittamvāsya vikśipyate| prāga[sau] na vā daurmanasyopāyāsenābhibhūyate| evaṁ cittavaiṣamyamutpadyate||
asyā ānāpānasmṛteḥ pañcavidhaḥ pa[ricayo] veditavyaḥ| tadyathā gaṇanāparicayaḥ, skandhāvatāraparicayaḥ| pratītyasamutpādāvatāraparicayaḥ| satyāvatāraparicayaḥ| ṣoḍaśākāraparicayaśca|
tatra gaṇanāparicayaḥ katamaḥ| samāsataścaturvidho gaṇanāparicayaḥ| tadyathā ekaikagaṇanā [|] dvayaikagaṇanā [|] anulomagaṇanā| pratilomagaṇanā ca||
tatraikaikagaṇanā katamā|yadā āśvāsaḥ praviṣṭo bhavati| tadā āśvāsa praśvāsopanibaddhayā smṛtyā ekamiti gaṇayati| yadā āśvāse niruddhe praśvāsa utpadya nirgato bhavati| tadā dvitīyaṁ gaṇayatyevaṁ yāvaddaśa gaṇayati| eṣā hi gaṇanā saṁkhyā nātisaṁkṣiptā nātivistarā iyamucyate ekaikagaṇanā||
dvayaikagaṇanā katamā| yadā āśvāsaḥ praviṣṭo bhavati, niruddhaśca| praśvāsa utpanno bhavati| nirgataśca tadā ekamiti gaṇayati| anena gaṇanāyogena yāvaddaśa gaṇayati| iyamucyate| dvayaikagaṇanā| āśvāsaṁ ca praśvāsaṁ cedaṁ dvayamekatyamabhisaṁkṣipyaikamiti gaṇayati tenocyate dvayaikagaṇanā||
anulomagaṇanā katamā| anayaivaikaikagaṇanayā, dvayaikagaṇanayā vā, anulomaṁ yāvaddaśa gaṇayati| iyamucyate anulomagaṇanā||
pratilomagaṇanā katamā| pratilomaṁ daśa upādāya, navāṣṭau, sapta, ṣaṭ, paṁca, yāvadekaṁ gaṇayati| iyamucyate pratilomagaṇanā|
yadā sa ekaikagaṇanāṁ niśritya, dvayaikagaṇanāmvā, anulomagaṇanāyāṁ, pratilomagaṇanāyāṁ ca kṛtaparicayo bhavati| na cāsyāntarāccittaṁ vikṣipyate [|] avikṣiptacittaśca gaṇayati| tadāsyottaragaṇanāviśeṣo vyapadiśyate|
katamo gaṇanāviśeṣaḥ| ekaikagaṇanayā vā, dvayaikagaṇanayā vā, dvayamekaṁ kṛtvā gaṇayati| tatra dvayaikagaṇanayā catvāra āśvāsapraśvāsā ekaṁ bhavati| ekaikagaṇanayā punarāśvāsapraśvāsaścaikaṁ bhavatyevaṁ yāvaddaśa gaṇayati| evamuttarottara vṛddhyā yāvacchatamapyekaṁ kṛtvā gaṇayati| tadā śataikagaṇanayānupūrvveṇa yāvaddaśa gaṇayati| evamasya gaṇanāprayuktasya yāvaddaśaikaṁ kṛtvā gaṇayati| yāvacca daśa paripūrayati| tayā daśaikagaṇanayā na cāsyottarāccittamvikṣipyate| iyatā tena gaṇanāparicayaḥ kṛto bhavati|
tasya ca gaṇanāprayuktasya sa cedantarāccittaṁ vikṣipyate tadā punaḥ pratinivartyādito gaṇayitumārabhate| anulomamvā, pratilomamvā [|] yadā cāsya gadhayāccittaṁ svarasenaiva bāhimārga(svarasavāhimārgeṇaiva) samārūḍhamāśvāsapraśvāsālambanopanibaddhamavyavacchinnaṁ nirantaraṁ, pravarttamāse āśvāsa(se) pravṛttigrāhakaṁ, niruddhe āśvāse praśvāsaśūnyāvasthāgrāhakaṁ, pravṛtte praśvāse pravṛttigrāhakaṁ, nivṛtte punarnivṛttigrāhakaṁ, avikaṁpyamavicalamavikṣepākāraṁ, sābhirāmaṁ ca pravarttate| iyatā gaṇanābhūmisamatikramo bhavati|
punastadā gaṇayitavyaṁ bhavati| nānyatrāśvāsapraśvāsālambanaṁ cittamupanibadhyate| āśvāsapraśvāsā anugantavyāścā [bhilakṣa]yitavyāśca sāntarāśvāsapraśvāsāḥ sapravṛttinivṛttyavasthāḥ ayamucyate gaṇanāparicayaḥ|
sa khalveṣa gaṇanāparicayo mṛdvindriyāṇāṁ vyapadiśyate| teṣāmetad vyākṣepasthānaṁ bhavati| cittasthitaye cittanirataye[|] anyathā gaṇanāmantareṇa teṣāṁ styānamiddhamvā cittaṁ paryavahet, bahirdhā vā cittaṁ vikṣipyeta, gaṇanāprayuktena tu teṣāmetanna bhavati|
ye tu tīkṣṇendriyāḥ paṭubuddhayaḥ teṣāṁ punargaṇanāprayogeṇa priyārohatā bhavati| tatropadiṣṭā evaṁ gaṇanāprayogaṁ laghu laghveva pratividhyanti| na ca tenābhiramante [|] te punarāśvāsapraśvāsālambanāṁ smṛtimupanibadhya yatra ca pravarttante, yāvacca pravarttante| yathā ca pravarttante, yadā ca pravarttante| tatsarvamanupracchatyupalakṣayatyupasthitayā smṛtyā [|] ayamevaṁ rūpasteṣāṁ prayogaḥ|
tasya ca prayogasyāsevanānvayādbhāvanānvayād bahulīkārānvayātkāyapraśrabdhirutpadyate, cittapraśrabdhiśca| ekāgratāṁ ca spṛśatyālambanābhiratiṁ ca nirgacchati| ya evaṁ kṛtaparicayo grāhyagrāhakavastumanasikāreṇa skandhānavatarati| ye cāśvāsapraśvāsā yaścaiṣāmāśrayakāyastaṁ manasi kurvvan rūpaskandhamavatarati| yā teṣāmāśvāsapraśvāsānāṁ tadgrāhikayā smṛtyā saṁprayuktā anubhāvanā sa vedanāskandha ityavatarati| yā saṁjānanā [sa] saṁjñāskandha ityavatarati| yā cāsau smṛtiryā ca cetanā, yā ca (|) tatra prajñā| ayaṁ saṁskāra ityuvatarati| yaccittaṁ, mano, vijñānamayaṁ vijñānaskandha ityavatarati| yā tadbahulavihāritā| evaṁ skandheṣvavatīrṇṇasyāyamucyate skandhāvatāraparicayaḥ|
yadā cānena skandhamātraṁ dṛṣṭaṁ bhavati| parijñātaṁ sasaṁskāramātraṁ, vastumātraṁ, tadā sa eṣāmeva saṁskārāṇāṁ pratītyasamutpādamavatarati|
kathaṁ ca punaravatarati| sa evaṁ rūpamanveṣate, paryeṣate, itīye āśvāsapraśvāsāḥ kimāśritāḥ, kiṁpratyayāstasyaivaṁ bhavati| kāyāśritā ete āśvāsapraśvāsāḥ kāyapratyayācci (ści) ttāśritāścittapratyayāśca| kāyaḥ punaścittaṁ ca kiṁ pratyayaṁ ca [|] sa kāyaṁ (yaḥ)cittañca jīvitendriyapratyayamityavatarati| pūrvvakaḥ saṁskāraḥ [|] sa pūrvvakaṁ saṁskāramavidyāpratyayami (i) tyavatarati| iti hi avidyāpratyaya (ḥ) pūrvvakaḥ saṁskāraḥ sarvvasaṁskārapratyayaṁ jīvitendriyaṁ, jīvitendriyapratyayaḥ kāyo, vijñānaṁ ca, kāyacittapratyayā āśvāsapraśvāsāḥ| tatrāvidyānirodhāt saṁskāranirodhaḥ| saṁskāra nirodhājjīvitendriyanirodhaḥ| jīvitendriyanirodhātkāyacittanirodhaḥ [|] kāyacittanirodhādāśvāsapraśvāsanirodhaḥ| evamasau pratītyasamutpādamatavarati|
sa tadbahulavihārī pratītyasamutpā[dākā]re kṛtaparicaya ityucyate| ayamucyate pratītyasamutpādāvatāraparicayaḥ [|]
sa evaṁ pratītyasamutpāde kṛtaparicayo ya ete saṁskārāḥ pratītyasamutpannāḥ| anityā eta ityavatarati| anityatvādabhūtvā [ca prati]vigacchanti| punarete abhūtvā bhavanti| bhūtvā ca prativigacchanti| te jāti dharmāṇo, jarādharmāṇo, vyādhidharmāṇo, maraṇadharmāṇaḥ| ye jātijarāvyādhimaraṇadharmāṇaste duḥkhā, ye duḥkhāstenātmānaḥ, asvatantrāḥ, svāmivirahitāḥ[|] evaṁ sonityaduḥkhaśūnyānātmākārairduḥkhasatyamavatīrṇṇo bhavati| yā kācideṣā [ṁ] saṁskārāṇāmabhinirvṛttiḥ| duḥkhabhūtā, rogabhūtā, gaṇḍabhūtā, sarvvāsau tṛṣṇāpratyayā (ḥ)| yatpunarasyā duḥkhajanikāyāstṛṣṇāyā aśeṣaprahāṇametacchāntametatpraṇītametattamevaṁ ca me jānata, evaṁ bahulavihāriṇastṛṣṇāyā aśeṣaprahāṇaṁ bhaviṣyatīti| evaṁ hi samudayasatyaṁ, nirodhasatyaṁ, mārgasatyamavatīrṇṇo bhavati| sa tadbahulavihārī yadā satyānyabhisamāgacchati| ayamucyate satyāvatāraparicayaḥ [|]
tasyaivaṁ satyeṣu kṛtaparicayasya| darśanaprahātavyeṣu dharmeṣu prahīṇeṣu bhāvanāprahātavyā avaśiṣṭā bhavanti| yeṣāṁ prahāṇāya ṣoḍaśākāraparicayaṁ karoti|
katame punaḥ ṣoḍaśākārāḥ| smṛta āśvāsaḥ (ta āśvasan) smṛta āśvasimīti śikṣate| smṛtaḥ praśvasan praśvasimīti śikṣate| dīrghaṁ hrasvaṁ sarvakāyapratisamvedī| āśvasan sarvakāyapratisaṁvedī| āśvasimīti śikṣate| sarvakāyapratisaṁvedī praśvasan| sarvakāyapratisaṁvedī praśvasimīti śikṣate| praśrabhya kāyasaṁskārānāśvasanpraśrabhyakāyasaṁskārānāśvasimīti śikṣate| praśrabhya kāyasaṁskārān praśvasan, praśrabhya kāyasaṁskārān praśvasimīti śikṣate| prītipratisaṁvedī sukhapratisaṁvedī śikṣate| cittasaṁskārapratisamvedī praśrabhya cittasaṁskārānāśvasan, praśrabhya cittasaṁskārānāśvasimīti śikṣate| praśrabhya cittasaṁskārān praśvasan, praśrabhya cittasaṁskārān praśvasimīti śikṣate| cittapratisaṁvedī| abhipramodayaṁścittaṁ, samādadhaccittaṁ, vimocaccittaṁ āśvasan vimocayan cittaṁ vimocayatīti māśvasimīti śikṣate| vimocayaṁścittaṁ praśvasan vimocayaṁścittaṁ praśvasimīti śikṣate| anityānudarśī, prahāṇānudarśī, virāgānudarśī āśvasannirodhānudarśī āśvasimīti śikṣate| nirodhānudarśī praśvasannirodhānudarśī praśvasimīti śikṣate| kaḥ punareṣāṁ vibhāgaḥ (|) ākārāṇāṁ [|] sa śaikṣo dṛṣṭa(pra)pavādo lābhībhavati| caturṇṇāṁ smṛtyupasthānānāṁ āśvā sapraśvāsālambanaṁ ca (|) manaskāramārabhate| avaśiṣṭānāṁ saṁyojanānāṁ prahāṇāya [|] tenāha smṛtaḥ| āśvasan smṛta āśvasimīti śikṣate| yadā āśvāsaṁ vā praśvāsamvā ālambate tadā dīrgham āśvasimi praśvasimīti śikṣate| yadā antarāśvāsa mantarā (ntaḥ)praśvāsaṁ vā ['']lambanīkaroti| tadā hrasvamā [śvasimi] praśvasimīti śikṣate| tathā hi āśvāsapraśvāsā dīrghāḥ pravarttante| antarāśvāsā antara(ntaḥ) praśvāsāśca hṛsvāste tathaiva pravarttante| tathaivopalakṣayati| jānāti| yadā sūkṣmasaurṣiyagatānāśvāsapraśvāsā vikṣepānupraviṣṭān kāye adhimucyate| ālambanīkaroti| niruddhe ca praśvāse'ntara (ntaḥ)praśvāse ca| anutpanne āśvāsentarāśvāse ca| praśvāsāśvāsaśūnyāṁ, tadvyupetāṁ, tadvyavahitāṁ sitāmavasthā mālambanī karoti||
tasmin samaye praśrabhya kāyasaṁskārānāśvasan, praśrabhya, kāyasaṁskārānāśvasimīti śikṣate| praśrabhya kāyasaṁskārān praśvasan, praśrabhya kāyasaṁskārān praśvasimīti śikṣate| api tu khalu tasyāsevanānvayādbhāva nānvayād bahulīkarānvayāt| ye kharā, duḥsaṁsparśā, āśvāsapraśvāsāḥ pūrvvamakṛtaparicayasya pravṛttā bhavanti| kṛtaparicayasya anye ca mṛdavaḥ sukhasaṁsparśāḥ pravarttante| tenāha| praśrabhya kāyasaṁskārānāśvasimīti śikṣate| sa caivamānāpānasmṛtiprayogeṇa ca yuktaḥ sa cellābhī bhavati| prathamasya vā dhyānasya, dvitīyasya vā yasmin samaye prītipratisaṁvedī āśvasan, prītipratisaṁvedī (|) āśvasi mīti śikṣate| sa cetpunarlābhī bhavati| niṣprītikasya tṛtīyasya dhyānasya [|] sa tasmin samaye sukhapratisaṁvedī bhavati|
tṛtīyadhyānādūrdhvaṁ ānāpānasmṛtisaṁprayogo nāsti| yena yāvattṛtīyadhyānāt parikīrtitaṁ saṁgṛhītaṁ| tasyaivaṁ prītipratisaṁvedino vā, sukhapratisaṁvedino vā [|] sa cetkadācitkarha (rhi) citsmṛtisaṁpramo ṣādutpadyate| asmīti vā ayamahamasmīti vā bhaviṣyāmīti vā, na bhaviṣyāmīti vā, rūpī bhaviṣyāmyarūpī bhaviṣyāmi| saṁjñī, asaṁjñī| naiva saṁjñī, nāsaṁjñī bhaviṣyāmītyevaṁ saṁmohasaṁjñācetanāsahagatamiñjitaṁ manthita prapañcitā(tama)bhisaṁskṛtaṁ tṛṣṇāgatamutpadyate| ya[t]tadutpannaṁ laghu laghveva prajñayā pratividhyati| nādhivāsayati| prajahāti| vinodayati| vyantīkaroti| evaṁ cittasaṁskārapratisaṁvedī praśrabhya cittasaṁskārānāśvasimīti [āśvasan praśrabhya cittasaṁskārānāśvasimīti] śikṣate|
sa cetpunarlābhī bhavati maulānāṁ prathamadvitīyatṛtīyadhyānānāṁ sa cāvaśyamanāgamyasya prathamadhyānasāmantakasya lābhī bhavati| sa taṁ ni (tanni) śrityotpannaṁ svaṁ cittaṁ pratyavekṣate| sarāgaṁ vā, vigatarāgamvā, sadveṣamvā, vigatadveṣamvā, saṁmohaṁ(samohaṁ) vigatamohaṁ, saṁkṣiptaṁ, līnaṁ, pragṛhītamuddhatamanuddhataṁ, vyupaśāntamavyupaśāntaṁ, samāhitamasamāhitaṁ, subhāvitamasubhāvitaṁ, vimuktaṁ cittamavimuktaṁ cittamiti yathābhūtaṁ prajānāti| pratisaṁvedayati| tenāha cittapratisaṁvedī|
sa yadā styāna [middha] nivaraṇe cittaṁ niśritaṁ (|) bhavati| adhyātmaṁ saṁgamayataḥ yadānyatamānyatamena prasādanīyenālambanena saṁdarśayati| samādāpayati| samuttejayati| saṁpradīpayati| tenāha [|]abhipramodayaṁścittaṁ [|]
yadā [puna] rauddhatyanivaraṇena kaukṛtyanivaraṇena nivṛttaṁ paśyati| abhisaṁpragṛhṇata stadā anyatamamānyatamena prasādanīyenālambanena saṁdarśayatyadhyātmamavasthāpayati| śamayati, samādhatte| tenāha samadadhaccitaṁ (samādadhaṁścittaṁ)[|]
yadā ca taccittamāsevanānvayād bhāvanānvayād bahulīkarānvayānnivaraṇasamudācārāya dūrī kṛtaṁ bhavati| nivaraṇebhyo viśodhitaṁ (vimocitaṁ) [|] tenāha[|] vimocayacci (yaṁści)ttamāśvasan| vimocayaṁścittamāśvasimīti śikṣate|
tasya nivaraṇebhyo vimuktacetaso mārgabhāvanāyā āntarāyikebhyaḥ anuśayā [a]vaśiṣṭā bhavanti| prahātavyāḥ [|] sa teṣāṁ prahāṇāya mārgaṁ saṁmukhīkaroti yaduta saṁskārānityatāmeva sādhu ca, suṣṭhu ca, yoniśaḥ pratyavekṣate| tenāha| anityānudarśī| tena ca pūrvvaṁ prathamadvitīyatṛtīyadhyānasanniśrayeṇānāgamyasaṁniśrayeṇa vā punaḥ śamathayogaḥ [|] ṛjuṁ etarhi anityānudarśi (rśī) vipaśyanāyāṁ yogaṁ karotyevaṁ asya taccittaṁ śamathavipaśyanāparibhāvitaṁ dhātuṣu vimucyate| yadutānuśayebhyaḥ|
katame dhātavaḥ [|] yaśca prahāṇadhāturyaśca virāgadhātuḥ, yaścanirodhadhātuḥ| tatra sarvvasaṁskārāṇāṁ darśanaprahātavyānāṁ prahāṇātprahāṇadhātuḥ| sarvvasaṁskārāṇāṁ bhāvanāprahātavyānāṁ prahāṇādvirāga dhātuḥ| sarvopadhinirodhānnirodhadhātuḥ| sa evaṁ trīndhātūn śāntato manasi kurvvan, kṣemata, ārogyataḥ, śamathavipaśyanāṁ bhāvayati| yenāsyāsevanānvayādbhāvānvayād bahulīkārānvayādavaśiṣṭebhyo bhāvanāprahātavyebhyaḥ kleśebhyaścittaṁ vimucyate| tenāha| prahāṇānudarśī, virāgānudarśī, nirodhānudarśī āśvasannirodhānudarśī āśvasimīti śikṣate| evamayaṁ darśanabhāvanāprahātavyeṣu kleśeṣu| prahīṇeṣvarhanbhavati| kṣīṇāsravaḥ nāstyasyāta uttarikaraṇīyaṁ bhavati| kṛtasya vā paricayaḥ| ayamasyocyate ṣoḍaśākāraḥ paricayaḥ| yaścāyaṁ paṁcavidhaḥ paricaya iyamasyocyate| ānāpānasmṛtiḥ| yatra vitarkacaritaḥ pudgalaḥ prayujyamānaḥ priyāro hatayā prayujyate| savyāpāraṁ caitadālambanaṁ| savyokṣepamadhyātmaṁ pratyātmaṁ āsannāsannaṁ yenāsya tatra prayujyamānasya yo vitarkasaṁkṣobhaḥ sa na bhavati| tvaritatvaritaṁ ca cittamālambane santiṣṭhate| abhiramate| saṁjāyate| idaṁ pañca [vidhaṁ] (saṁ) vitarkacaritasya pudgalasya caritaviśodhanamālambanaṁ|
tatra kauśalālambanaṁ (kauśalyālambanaṁ) ca [ka] tamat tadyathā | skandhakauśalyaṁ, dhātukauśalyamāyatanakauśalyaṁ, pratītyasamutpādakauśalyaṁ, sthānāsthānakauśalyaṁ| tatra katame skandhāḥ, katamaḥ (mat) skandhakauśalyaṁ|| āha| paṁca skandhāḥ| rūpaskandho vedanāskandhaḥ| saṁskāraskandho vijñānaskandhaśca||
tatra rūpaskandho yatkiṁcidrūpaṁ sarvaṁ taccatvāri mahābhūtāni| catvāri mahābhūtānyupādāya| tatpunaratītānāgatapratyutpannamādhyātmikaṁ vā, bāhyamvā, [audāri]kamvā, sūkṣmvā, hīnamvā, praṇītamvā, dūre vā, antike vā|
tatra vedanāskandhaḥ katamaḥ [|] sukhavedanīyamvāsparśaṁ pratītya, duḥkhavedanīyamvā, aduḥkhāsukhavedanīyamvā [|] ṣaḍavedanākāyāḥ| cakṣuḥ saṁsparśajā vedanā [|śro] traghrāṇajihvākāyamanaḥsaṁsparśajā vedanā||
tatra saṁjñāskandhaḥ katamaḥ [|] tadyathā sanimittasaṁjñā, animittasaṁjñā, parīttasaṁjñā| mahadgatasaṁjñā| apramāṇasaṁjñā| nāsti kiñcidityākiñcanyāyatanasaṁjñā| ṣaṭsaṁjñākāyāḥ|| cakṣuḥsaṁsparśa [jā] saṁjñā|| śrotraghrāṇajihvākāyamanaḥsaṁsparśajā saṁjñā|| saṁskāra [skandhaḥ] katamaḥ| ṣaṭcetanā kāyāḥ cakṣuḥ saṁsparśajā cetanā, śrotraghrāṇajihvakāyamanaḥ saṁsparśajā cetanā [|] cetanāṁ ca saṁjñā ca sthāpayitvā|| ye tadanye caitasikā dharmāḥ||
tatra vijñānaskandhaḥ katamaḥ| yaccittaṁ manovijñānaṁ [|] te punaḥ ṣaḍvijñānakāyāḥ| cakṣurvijñānaṁ śrotraghrāṇajihvakāyamanovijñānaṁ| sā caiṣā vedanā saṁjñā saṁskārastaccaitadvijñānaṁ| atītānāgatapratyutpannamādhyātmikaṁ vā bāhyamvā iti vistareṇa pūrvvavat|| ima ucyante skandhāḥ||
skandhakauśalyaṁ katamat| ya etānyathoddiṣṭāndharmānnānātmakatayā ca jānāti| bahvātmakatayā ca, na tataḥ paramupalabhate| vikalpayati vā| idamucyate samāsataḥ skandhakauśalyam||
tatra katamā nānātmakatā skandhānāmanya eva rūpaskandho'nyo vedanāskandha evaṁ| anyo yāvadvijñānaskandha iyaṁ nānātmakatā||
tatra katamā bahvātmakatā| yo rūpaskandho nekavidho nānāprakāraḥ| bhūtalaukikabhedenānāgatapratyutpannādikena ca| prakārabhedena [|] iyamucyate anekātmakatā| rūpaskandhasyaivamavaśiṣṭānāṁ skandhānāṁ yathāyogaṁ veditavyam| kiṁ ca na tasmātparaṁ upalabhate, vikalpayati| skandhamātramupalabhate| vastumātraṁ no tu skandhavyatirekeṇāhvā(tmā)namupalabhate| nityadhruvamavipariṇāmadharmakaṁ, nāpyātmīyaṁ kiṁcididaṁ nopalabhate| no vikalpayati tasmātpareṇa|
tatra katame dhātavaḥ| katamaddhātukauśalyaṁ| āha| aṣṭādaśa dhātavaḥ| cakṣurdhātū rūpadhātuścakṣurvijñānadhātuḥ| śrotradhātuḥ| śabdadhātuḥ| śrotravijñānadhātuḥ | ghrāṇadhātuḥ| gandhadhātuḥ| ghrāṇavijñānadhātuḥ| jihvadhātūrasadhātuḥ| jihvavijñānadhātuḥ| kāyadhātuḥ, spraṣṭavyadhātuḥ, kāyavijñānadhāturdharmadhāturmano vijñānadhāturimaucyante dhātavaḥ| yatpunaretānaṣṭādaśadharmānsvakasvakāddhātoḥ svakasvakādvījāt| svakasvakādgotrājjāyante nirvartante prādurbhavantīti| jānāti rocayatyupanidhyāti| idamucyate dhātukauśalyaṁ|| yadaṣṭādaśānāṁ dharmāṇāṁ svarusvakāddhātoḥ pravṛttiṁ jānāti| tadevameti hetupratyakauśalyametadyaduta dhātukauśalyaṁ||
tatra katamānyāyatanāni| katamadāyatanakauśalyamāha| dvādaśayatanāni| cakṣurāyatanaṁ, rūpāyatanaṁ| śrotrāyatanaṁ| śabdāyatanaṁ| ghrāṇāyatanaṁ| gandhāyatanaṁ| jihvāyatanaṁ| rasāyatanaṁ| kāyāyatanaṁ| spraṣṭavyāya tanaṁ, mana āyatanaṁ, dharmāyatanaṁ ca| imānyucyante āyatanāni| katamadāyatanakauśalyaṁ| tatra cakṣuradhipatiḥ rūpāṇyālambanaṁ cakṣurvijñānasya saṁprayogasyotpattaye [|] samanantaraniruddhaṁ ca manaḥ samanantarapratyayaḥ| tatra śrotramadhipatiḥ| śabda ālambanaṁ| samana[ntara] niruddhaṁ ca manaḥ samanantarapratyayaḥ| śrotravijñānasya sa saṁprayogasyotpattaye[|] evaṁ yāvanmanaḥ samanantaraṁ tajjo manasikārodhipatipratyayo dharmālambanaṁ (dharma ālambanaṁ) manovijñānasya saṁprayogasyotpattaye iti| tribhiḥ pratyayaiḥ samanantarapratyayena, ālambanapratyayenādhipatipratyayena ca| ṣaṇṇāṁ vijñānakāyānāṁ pravṛttirbhavati| sasaṁprayogānā(ṇā)miti| yadevamādhyātmikabāhyeṣvāyataneṣu pratyayakauśalyamidamucyate āyatanakauśalyam||
tatra katamaḥ pratītyasamutpādaḥ katamaḥ (mat) pratītyasamutpādakauśalyaṁ [|] āha| avidyāpratyayāḥ saṁskārāḥ, saṁskārapratyayamvijñānaṁ, vijñānapratyayaṁ nāmarūpaṁ| vistareṇa yāvadevamasya kevalasya mahato duḥkhaskandhasya samudayo bhavatyayamucyate pratītyasamutpādaḥ| yatpurardharmā eva dharmānabhiṣpandayati(nti) dharmā eva dharmān pariṣpandayanti| saṁskārā eva dharmāṇāmāhārakāḥ tena hetusamutpannatvāt pratītyasamutpannatvātvādabhūtvā bhavanti| bhūtvā ca prativigacchanti| tasmādanityā ete saṁskārā ye punaranityāste jātidharmāṇo, jarāṁdharmāṇo, vyādhidharmāṇo, maraṇadharmāṇaḥ, śokaparidevaduḥkhādaurmanasyopāyāsadharmāṇaḥ| te jarā dharmitvādyāvadupāyāsadharmitvāt| duḥkhā, ye vā punarduḥkhā, asvatantrā, durbalāste anātmāna iti| yadebhirākāraiḥ pratītyasamutpanneṣu dharmeṣu anityajñānaṁ, duḥkhajñānaṁ, nairātmyajñānaṁ| idamucyate pratītatyasamutpādakauśalyam||
sthānāsthānakauśalyaṁ punaḥ pratītyasamutpāda eva veditavyaṁ|| tatrāyaṁ viśeṣaḥ [|] sthānāsthānakauśalyenā viṣamahetukatāṁ jānāti| asti kuśalākuśalānāṁ karmaṇāṁ phalavipākaḥ| akuśalānāmaniṣṭa iti|| yadevaṁ jñānamidamucyate sthānāsthānakauśalyaṁ|| taccaitatpañcasthānakauśalyaṁ samāsataḥ svalakṣaṇakauśalyaṁ bhavati| sāmānyalakṣaṇakauśalyaṁ ca| tatra skandhakauśalyena svalakṣaṇakauśalyamākhyātaṁ| avaśiṣṭaiḥ sāmānyalakṣaṇakauśalyamidamucyate kauśalyālambanaṁ||
tatra kleśaviśodhanamālambanaṁ katamat| āha| adhobhūmīnāmaudārikatvaṁ tadyathā kāmadhātau prathamadhyānasya evaṁ yāvannaiva saṁjñānāsaṁjñāyatanasya|
tatra katamā audārikatā| audārikatā dvividhā| svabhāvodārikatā (svabhāvaudārikatā) saṁkhyaudārikatā ca|
tatra svabhāvaudārikatā kāmadhātāvapi pañca skandhāḥ saṁvidyante| prathame tu dhyāne ye kāmāvacarāste sādīnavatarāśca duḥkhavihāra ta[rā] [ś]ca| alpakāvasthāyitarāśca| hīnatarāḥ pratikruṣṭatarāśca [|] iyameṣāṁ svabhāvaudārikatā prathame tu dhyāne [|] tathā tena te śāntatarāḥ praṇītatarā ityucyante|
tatra saṁkhyaudārikatā katamā| kāmāvacaro rūpaskandhaḥ prabhūtataraḥ parijñeyaḥ| prahātavya evaṁ yāvadvijñānaskandha iyamucyate skandhaudārikatā|| evamuparimābhūmiṣu svabhāvo (vau)dārikatā saṁkhyaudārikatā ca| yathāyogaṁ veditavyāḥ (ḥ) |
iyaṁ tūparimāsu bhūmiṣu yāvadākiṁcanyāyatanā[t]tadaudārikata[rā]śca veditavyāḥ sarvā adharimā bhūmayaḥ| duḥkhavihārata[rā]śca alpāyuṣkatarāśca, naivasaṁjñānāsaṁjñāyatanaṁ punaḥ śāntameva upari śreṣṭhatayā bhūmerabhāvāt| yatra samāsata ādīnavārthaḥ| audārikatārthaḥ| yasyāṁ yasyāṁ bhūmau prabhūtataramā(ā)dīnavaṁ(vo) bhavati| sā ādīnavataḥ| audāriketyucyate| yasyāṁ laukikānāṁ bhūmāvalpatara mā(ā)dīnavaṁ(vo) bhavati| sā ādīnavataḥ śāntetyucyate| idaṁ laukikānāṁ laukikena mārgeṇa kleśaviśodhanamālambanaṁ tathāpi tasyādharimāṁ bhūmimādīnavataḥ paśyataḥ| rogataḥ, ayogakṣemataḥ, uparimāṁca bhūmiṁ śāntataḥ [|] ye adhobhūmikāḥ kleśā yāvadākiṁcanyāyatanabhūmikāḥ, kāmadhātumupādāya te prahīyante| na tvatyantataḥ prahīyante| te punareva te pratisandhikā bhavanti|
lokottareṇa vā punarmārgeṇa kleśaviśodhanamālambanaṁ caturvidhaṁ, tadyathā| duḥkhasatyaṁ, samudayasatyaṁ, nirodhasatyaṁ, mārgasatyañca||
tatra duḥkhasatyaṁ katamat| tadyathā jātirduḥkhaṁ jarāpi [duḥkhaṁ]vyādhirmaraṇamapriyasaṁyogaḥ priyavinābhāva icchāvighātaśca| saṁkṣepataḥ pañcopādānaskandhā duḥkhaṁ[|]
tatra samudaya āryasatyaṁ tṛṣṇā paunarbhavikī nandīrāgasahagatā tatra tatrābhinandinī||
tatra niro[dha ā]rya satyaṁ yadasyā eva tṛṣṇāyā aśeṣaprahāṇaṁ|| mārgasatyaṁ āryāṣṭāṁgo mārgaḥ[|]
tatra kṛṣṇapakṣaṁ śuklapakṣaṁ copādāya hetuphalavyavasthānena catuḥsatyavyavasthānaṁ||
tatra duḥkhasatyaṁ phalaṁ| samudayasatyaṁ hetuḥ| nirodhasatyaṁ phalaṁ| mārgasatyaṁ hetuḥ prāptaye, sparśanāyai| tatra duḥkhasatyaṁ vyādhisthānīyaṁ tatprathamataḥ parijñeyaṁ| samudayasatyaṁ vyādhinidānasthānīyaṁ| taccāntaramparivarjayitavyaṁ| nirodhasatyamārogyasthānīyaṁ| tacca sparśayitavyaṁ (spraṣṭavyam), sākṣātkartavyaṁ| mārgasatyaṁ bhaiṣajyasthānīyaṁ| taccāsevitavyaṁ, bhāvayitavyaṁ| bahulīkartavyaṁ| bhūtaṁ caitattathā avitathā (-thama) viparītamaviparyastaṁ duḥkhaṁ duḥkhārthena, yāvanmārgo mārgārthena tasmātsatyamityucyate| svalakṣaṇaṁ ca[na] visamvadati| taddarśanāccāviparītā buddhayaḥ pravarttante| tena satyamityucyate [|]
kasmātpunaretānyāryāṇāmeva satyāni bhavanti| āryā etāni paśyantyeva samānāni, satyatā (to) jānanti paśyanti (|) yathābhūtaṁ, bālāstu na jānanti, na paśyanti| yathābhūtaṁ tasmādāryasatyānītyucyante| bālānāmetaddharmatayā satyaṁ nāvabodheta(budhyate)| āryāṇāṁ tūbhayathā tatra jānāti (jñāyate)|
duḥkhamiti jāyamānasya duḥkhā vedanotpadyeta (|) kāyika caitasikī, na tu ja[|]tireva duḥkhaṁ, duḥkhanidānaṁ sā, evaṁ yāvadicchāvighāto duḥkhamiti|| icchāvighātanidānaṁ duḥkhamutpadyeta| kāyikacaitasikaṁ, na tvicchāvighāta eva(|) duḥkhaṁ, duḥkhanidānaṁ punaḥ sa iti peyālam| saṁkṣepataḥ paṁcopādānaskandhāḥ duḥkhamityebhirjātyādibhiḥ paryāyai[ḥ]| duḥkhaduḥkhataiva paridīpitā| tatra vipaṇāmaduḥkhatā saṁskāraduḥkhatā cāvaśiṣṭā| sā punaḥ pañcaskandhaduḥkhatayā paridīpitā bhavati| tathā hi paṁcopādānaskandhāstrivedanāparigatāste tathoktāyāḥ dukhaduḥkhatāyā bhājanabhūtā[ḥ | ] yā ca noktā vipariṇāmaduḥkhatā| saṁskāraduḥkhatā ca| sāpyeṣveva draṣṭavyā|
kena punaḥ kāraṇena bhagavatā duḥkhaduḥkhataiva parikīrttitā| svaśabdena vipariṇāmaduḥkhatā, saṁskāraduḥkhatā punaḥ paryāyeṇa[|]tathā hi duḥkhaduḥkhatāyā māryāṇāṁ bālānāñca tulyā duḥkhatābuddhiḥ pravarttate| saṁvejikātyarthaṁ duḥkhaduḥkhatā pūrvvamakṛtaprajñānāmevaṁ ca deśyamāne sukhamavatāro bhavati| satyeṣu vineyānāṁ [|]
tatra trividhāyā duḥkhatāyāḥ kathaṁ vyavasthānaṁ bhavati| yattāvadduḥkhaṁ jātirduḥkhaṁ yāvadicchāvighāto duḥkhamityanena sādhiṣṭhānā duḥkhā vedanā ākhyātā|| sā ca duḥkhaduḥkhatā[|] idaṁ duḥkhaduḥkhatāyā vyavasthānaṁ| ye vā punaretadvipakṣā dharmāstathā yauvanaṁ jarāyā, vyādherārogyaṁ, jīvitaṁ maraṇasya, priyasaṁprayogo[']priyasaṁprayogasya| apriyavinābhāvaḥ priyavinābhāvasya, icchāsampattiricchāvighātasya, ye ca duḥkhāyāṁ vedanāyāṁ pravṛttāḥ kleśāḥ sādhiṣṭhānā, ye cārogyādiṣu sukhasthānīyeṣu dharmeṣu tannirjātāyāṁ ca vedanāyāṁ ye pravṛttāḥ kleśā iyamucyate vipariṇāma duḥkhatā||
tatra sukhā vedanā sādhiṣṭhānā anityatayā pa[ri]ṇamantī| atyarthībhāvādhipateyaṁ duḥkhaṁ vidadhāti| kleśāḥ punaḥ sarvvatra pravṛttāḥ paryavasthānaṣa(śa)eva duḥkhā bhavanti| vipariṇāmaśca sa cetasaḥ tasmādvipariṇāmaduḥkhatetyucyate|| yathoktaṁ bhagavatā-avatīrṇṇavipariṇatena cittena mātṛgrāmasya hastigrahaṇaṁ ceti vistaraḥ|| yathā coktaṁ-kāma[c]chandaparyavasthitaḥ| kāma[c]chandaparyavasthānapratyayaṁ tajjaṁ catasikaṁ duḥkhadaurmanasyaṁ pratisaṁvedayate| evaṁ vyāpādastyānamiddhāmauddha(middhauddha)tyakaukṛtyavicikitsāparyavasthitaḥ| tadanenāgamenāptena paramāptena kleśeṣu duḥkhārtopi lambate| vipariṇāmārtho(rtto)pi| tenocyate kleśavipariṇāma[duḥkhate ti[|]idaṁ vipariṇāma] duḥkhatāyā vyavasthānaṁ| saṁskāraduḥkhatā punaḥ| sarvvatragā upādānaskandheṣu saṁkṣepata āryā ca dukhaduḥkhatā, yā ca kleśasaṁgṛhītā vipariṇāmadharmatā, ye (yā) ca sādhiṣṭhānā sukhā vedanā tāṁ sthāpayitvā, ye tadanye skandhāśca duḥkhāḥ(duḥkha)sahagatāstannirjātāstadutpattipratyayā stasya cotpannasya sthitibhājanā iyamucyate saṁskāraduḥkhatā|| ye skandhā anityā udayavyayayuto(tāḥ) sopādānāstrivedanābhiranuṣaktā [ḥ]| dauṣṭhulyopagatā ayogakṣemapatitā avinirmuktāḥ| duḥkhaduḥkhatāyā vipariṇāmaduḥkhatāyā asvavaśavartinaśca[|] iyamucyate saṁskāraduḥkhatayā duḥkhatā[|] idaṁ saṁskāraduḥkhatāyā vyavasthānaṁ|
tabha(tra)tṛṣṇā prārthanābhilāṣobhinandaneti paryāyāḥ [|]sā punaḥ prārthanā tribhirmukhaiḥ pravṛttā(s)tadyathā punarbhavaprārthanā, viṣayaprārthanā ca| tatra yā punarbhavaprārthanā mā paunarbhavikī tṛṣṇā| viṣayaprārthanā punardvividhā[|] prāpteṣu viṣayeṣu saumanasyādhyavasānasahagatā, aprāpteṣu ca viṣayeṣu saṁyogābhilāṣasahagatā[|] tatra yā prāpteṣu viṣayeṣu saumanasyādhyavasānasahagatā nandīrāgasahagatetyucyate| yā punaraprāpteṣu viṣayeṣu saṁyogābhilāṣasahagatā tatra tatrābhinandinītyucyate|
nirodhopidvividhaḥ| kleśanirodhaḥ, upakleśanirodhaśca|
mārgopi dvividhaḥ| śaikṣaścāśaikṣaśca| idamālambanaṁ kleśaviśodhanaṁ lokottareṇa mārgeṇa veditavyaṁ| tenāha caturvvidhamālambanaṁ| vyāpyālambanaṁ, caritaviśodhanaṁ, kauśalyālambanaṁ, kleśaviśodhanaṁ ceti||
tatrāvavādaḥ katamaḥ| caturvidho[a]vavādaḥ| aviparītāvavādaḥ| anupūrvvāvavādaḥ| āgamāvavādaḥ| adhigamāvavādaśca||
tatrāviparītāvavādaḥ katamaḥ| yadaviparītaṁ dharmasattvaṁ ca deśayati| grāhayati| bhūtaṁ yadasya niryāti| samyagduḥkhakṣayāya| duḥkhasyāntakriyāyai[|] ayamucyate'viparītāvavādaḥ|
anupūrvvāvavādaḥ katamaḥ| yatkālena dharmaṁ deśayati| uttānottānāni [sthānāni] tatprathamato grāhayati| vācaya[ti]| tataḥ paścādgaṁbhīrāṇi prathamasya vā satyasyābhisamayāya tatprathamatovavadate| tataḥ paścātsamudayanirodhamārgasatyasya, prathamasya dhyānasya samāpattaye tatprathamatovavadate| tataḥ paścādanyāsāṁ dhyānasamāpattīnāmayamevaṁbhāgīyonupūrvvāvavādo veditavyaḥ|
tatrāgamāvavādo yathā tena gurūṇāmantikādāgamitaṁ bhavati| gurusthānīyānāṁ, yogajñānāṁ, ācāryāṇāmupādhyāyasya vā, tathāgatasya vā, tathāgataśrāvakasya vā[|]tathaivānenānyūnamadhikaṁ kṛtvā parānavavadate| ayamucyate āgamāvavādaḥ|
tatrādhigamāvavādaḥ[|] yathānena tedharmā adhigatā bhavanti| sparśitāḥ(spṛṣṭāḥ) sākṣātkṛtā, ekākinā vyavakṛṣṭavihāriṇā| tañcaiva pareṣāṁ prāptaye| sparśanāyai sākṣātkriyāyai| avavadate[|] ayamucyate adhigamāvavādaḥ|
asti punaḥ sarvvākāraparipūrṇṇovavādaḥ| sa punaḥ katamaḥ[|] yastribhiḥ (yat tribhiḥ) prātihāraryaivavadati| ṛddhiprātihāryeṇa, ādeśanāprātihāryeṇa| anuśāstiprātihāryeṇa| ṛddhiprātihāryeṇa, anekavidhamṛddhiviṣayamupadarśayatyātmani ca bahumānaṁ ja[na]yati| pareṣāṁ yathā tena bahumānajātāḥ| śrotrāvadhānayoge manasikāre ādarajātā bhavanti| tatra[|]deśanā prātihāryeṇa cittacaritaṁ samanveṣya anuśāstiprātihāryeṇa yathendriyaṁ, yathācaritaṁ, yathāvatāraṁdharmadeśanāṁ deśayati| pratipakṣe samanuśāsti| tenāyaṁ prātihāryatrayasaṁgṛhītaḥ paripūrṇṇāvavādo bhavati||
tatra śikṣā katamā| āha| tisraḥ śikṣāḥ[|] adhiśīlaṁ śikṣā, adhicittamadhiprajñaṁ śikṣā||
tatrādhiśīlaṁ śikṣā katamā| yathāpi tacchīlaṁ vā (tacchīlavān) viharatīti vistareṇa pūrvvavat||
tatrādhiśīlaṁ (cittaṁ)śikṣā viviktaṁ kāmairviviktaṁ pāpakairakuśalairdharmaiḥ savitarkaṁ, savicāraṁ, vivekajaṁ, prītisukhaṁ, cittaikāgratā[ñ]ca, prathamaṁ dhyānaṁ yāvaccaturthaṁ dhyānamupasampadya viharati| iyamadhicittaṁ, śikṣā| api khalu sarvve ārūpyāstadanyāśca samādhisamāpattayaḥ| adhicittaṁ śikṣetyucyate| api tu dhyānāni niśritya tatprathamataḥ satyābhisamayomā vakrāntirbhavati| na tu sarvveṇa sarvvaṁ vinā dhyānaiḥ tasmātpradhānāni dhyānāni kṛtvā adhicittaṁ śikṣetyuktāni|
tatrādhiprajñaṁ śikṣā yā caturṣvāryasatyeṣu yathābhūtaṁ jñānaṁ[|]
kena kāraṇena tisra eva śikṣā na tadūrdhvaṁ| āha| samādhipratiṣṭhārthena| jñānasaṁniśrayārthena| kṛtyakaraṇārthena ca[|] tatra samādhipratiṣṭhārthenādhiśīlaṁ| śikṣā| tathā hi śīlaṁ pratiṣṭhāya cittaikāgratāṁ spṛśati (||) cittasamādhiṁ [||] tatra jñānasanniśrayārthena adhicittaṁ śikṣā| tathā hi samāhitacittasyaikāgratā| smṛtyā jñeye vastuni yathābhūtaṁ jñānadarśanaṁ pravarttate| tatra kṛtyakaraṇārthena adhiprajñaṁ śikṣā| tathā hi suviśuddhena jñānadarśanena kleśaprahāṇaṁ sākṣātkaroti| eṣa hi svārtha e[tat] paramaṁ kṛtyaṁ yaduta kleśaprahāṇaṁ [|]tata uttarikaraṇīyaṁ punarnāsti| tena etāstisra eva śikṣāḥ|
kāḥ punarāsāṁ śikṣāṇāmānupūrvvīṣu viśuddhaśīlasya vipratisāraḥ[|] avipratisāriṇaḥ prāmodyaṁ, prītiḥ, praśrabdhiḥ, sukhaṁ, sukhitasya cittasamādhiḥ [|] samāhitacitto yathābhūtaṁ prajānāti| yathābhūtaṁ paśyati| yathābhūtaṁ jānanpaśyannirvidyate| nirviṇṇo virajyate| virakto vimucyate| vimukto[a]nupādāya parinirvvāti| evamimāni śīlāni bhāvitāni agratāyāmupanayanti| yadutānupādāya parinirvvāṇamiyamāsāṁ śikṣāṇāmānupūrvvī|
tatra kena kāraṇenādhiśīlaṁ śikṣā adhiśīlamityucyate| evamadhicittamadhiprajñamadhikārārthenā(dhikārārthena) ca|
tatra kathamadhikārārthenā (nā a) dhicittamadhikṛtya yacchīlaṁ sā adhiśīlaṁ śikṣā| adhiprajñamadhikṛtya yaścittasamādhiḥ| sā adhicittaṁ śikṣā|
kleśaprahāṇamadhikṛtya yajjñānaṁ darśanaṁ| sā adhiprajñaṁ śikṣā|
yā cādhicittaṁ| yā cādhiprajñaṁ śikṣā| etāḥ śikṣāḥ asminneva śāsane asādhāraṇā ito bāhyairevamadhikārthena [|]
asti punaradhicittaṁ śikṣā yā adhiprajñaṁ śikṣāyā āvāhikā, astyadhiprajñaṁ śikṣā yā adhicittaṁ śikṣāyā āvāhikā| tadyathā| āryaśrāvakaḥ| alābhī mauladhyānānāṁ, śaikṣo, dṛṣṭapadaḥ, tataḥ paścādbhāvanāprahātavyānāṁ kleśānāṁ prahāṇāya prayujyamāna[ḥ]smṛtisaṁbodhyaṁgaṁ bhāvayati| iyamadhiprajñaṁ śikṣā(|)adhicittaṁ śikṣāyā āvāhikā| adhicittaṁ punaḥ śikṣā adhiprajñāyā āvāhikā pūrvvamevoktā|| tatra astyadhiśīlaṁ śikṣā| nādhicittaṁ, nādhiprajñaṁ| astyadhiśīlamadhicittaṁ, nādhiprajñaṁ| na tvastyadhiprajñaṁ śikṣā yā vinādhiśīlenādhicittena ca| ato yatrādhiprajñaṁ| śikṣā| tatra tisraḥ śikṣā veditavyā[ḥ]|| idaṁ tāvacchikṣāvyavasthānaṁ| tatra yoginā yogaprayuktena śikṣitavyaṁ|
tatra trayaḥ pudgalāḥ satyānyabhisamāgacchanti| katame trayastadyathā| avītarāgaḥ yadbhūyo vītarāgaḥ, vītarāgaśca|
tatra sarvveṇasarvvamavītarāgaḥ satyānyabhisamāgacchan saha satyābhisamayātsrota (-yena strota) āpanno bhavati|
yadbhūyo vītarāgaḥ punaḥ sakṛdāgāmī bhavati|
vītarāgaḥ saha satyābhisamayād (yenā) nāgāmī bhavati|
trīṇīndriyāṇi| anājñātamājñāsyāmīndriyaṁ| ājñendriya mājñātavata indriyaṁ|
eṣāmindriyāṇāṁ kathaṁ vyavasthānaṁ bhavati| anabhisamitānāṁ satyānāṁ abhisamayāya prayuktasya anājñātamājñāsyāmīndriyavyavasthānaṁ| abhisamitavataḥ śaikṣasyājñendriyavyavasthānaṁ| kṛtakṛtyasyāśaikṣasyārhataḥ| ājñā[tāvīndriya]vyavasthānaṁ|
trīṇi vimokṣamukhāni| tadyathā śūnyatā [a]praṇihitamānimittemeṣāṁ trayāṇāṁ vimokṣamukhānāṁ kathaṁ vyavasthānaṁ bhavati| āha[|]dvayamidaṁ saṁskṛtamasaṁskṛtañca|
tatra saṁskṛtaṁ traidhātukapratisaṁyuktāḥ pañcaskandhāḥ, [a]saṁskṛtaṁ punaḥ nirvvāṇaṁ| idamubhayaṁ yacca saṁskṛtaṁ, yaccā saṁskṛtamityucyate|
yatpunaridamucyate| ātmā vā, sattvo vā, jīvo vā, janturvā, idamasat| tatra saṁskṛte doṣadarśanādādīnavadarśanādapraṇidhānaṁ bhavati| apraṇidhānāccāpraṇihitaṁ vimokṣamukhaṁ vyavasthāpyate| nirvāṇe punaḥ tatra praṇidhānavataḥ praṇidhānaṁ bhavati| śāntadarśanaṁ| praṇītadarśanaṁ| niḥsaraṇadarśanaṁ ca| niḥsaraṇadarśanācca punarānimittaṁ vimokṣamukhaṁ vyavasthāpyate| tatrāsatyasamvidyamāne naiva praṇidhānaṁ bhavati| tadyathaivāsattathaivāsaditi| jānataḥ paśyataḥ śūnyatāvimokṣamukhaṁ vyavasthāpyate| evaṁ trayāṇāṁ vimokśamukhānāṁ vyavasthānaṁ bhavati||
tatra katame śikṣānulomikā dharmāḥ| āha daśa śikṣāvilomā dharmāḥ| teṣāṁ pratipakṣeṇa daśa śikṣānulomikā [dharmā] veditavyāḥ|
tatra katame śikṣāvilomādharmāstadyathā| mātṛgrāmaḥ| śiśurudāravarṇṇo raṁjanīyaḥ| śikṣāprayuktasya kulaputrasyādhimātramantarāyakaraḥ paripanthakaḥ, satkāyaparyāpanneṣu saṁskāreṣu niyantirālasyaṁ, kausīdyaṁ| satkāyadṛṣṭeḥ kabaḍaṁkārāhāramupādāya rasarāgaḥ| lokākhyānakathāsvanekavidhāsu bahunānāprakārāsu citreṣu (trāsu) cha(ccha)ndarāgānunayaḥ, dharmacintā, yogamanasikārāpakṣālaḥ| sa punaḥ katamastadyathā ra[se]ṣu vā, satyeṣu vā, skandheṣu vā[|]karmaphale vā prahāṇaprayuktasya ca kāyadauṣṭhulyaśaithilikasya śamathavipaśyanāpakṣālamanasikāraḥ| styānamiddhena vā cittābhibhavaḥ| cittābhisaṁkṣepaḥ| anvārabdhavīryasya vā kāyikaklamaḥ| caitasika upāyāsaḥ| atilīnavīryasya viśeṣāsaṁprāptiḥ kuśalapakṣaparyādānaṁ| lobhena vā, yaśasāvā, praśaṁsayā vā, anyatamānyatamena vā sukhalavamātratvena, nandīsaumanasyamauddhatyamavyupaśamaḥ| audvignya mutplāvitatvaṁ| satkāyanirodhe nirvvāṇe uttrāsaśṭha(ḥsta)mbhitatvaṁ| amātrayā prayogaḥ| atyabhijalpaḥ| dharmyāmapi kathāṁ kathayatā vigṛhya kathāmārabhyānuyogaḥ| pūrvadṛṣṭaśrutānubhūteṣu viṣayeṣvanekavidheṣu bahunānāprakāreṣu cittavisāraḥ cittā kṣepaḥ| anityeṣu ca saṁskā[reṣu] nidhyāyitatvaṁ, ime dharmāścintāyogamanasikārāpakṣālā veditavyāḥ|
dhyāna [samāpatti] sukhāsvādanatā, ānimittaṁ samāpattukāmasya saṁskāranimittānusāritā| spṛṣṭasya śārīrikābhirvedanābhiḥ, duḥkhāmiryāvatprāṇahāriṇībhirjīvitaniyanti[ḥ]|, jīvitāśā tadāśānugatasya śocanā, klāmyanā, paridevanā iti| ime daśa śikṣāvilomā dharmāḥ [|]
katame daśa śikṣāpadānāṁ vilomānāṁ dharmāṇāṁ pratipakṣeṇa śikṣānulomikā bhavanti| tadyathā-aśubhasaṁjñā, anitye duḥkhasaṁjñā| duḥkhe anātmasaṁjñā| āhāre pratikūlasaṁjñā| sarvāloke anabhiratisaṁjñā| ālokasaṁjñā| virāgasaṁjñā| nirodhasaṁjñā| maraṇasaṁjñā| itīmā daśa saṁjñā[ḥ]| āsevitā bhāvitā bahulīkṛtā daśavidhasya śikṣāparipanthakasya daśānāṁ śikṣāvilomānāṁ dharmāṇāṁ prahāṇāya samvartante|
tatra dharmālokaḥ| arthālokaḥ| śamathāloko, vipaśyanālokaśca| etānālokānadhipatiṁ kṛtvā ālokasaṁjñā| asminnarthe abhipretā| dharmacintāyogamanasikāraḥ| paripanthasya prahāṇāya||
tatrāpare daśa śikṣānulomikā dharmā veditavyāḥ| katame daśa[|]tadyathā pūrvvako hetuḥ| ānulomika upadeśaḥ| yoniśaḥ prayogaḥ| sātatyasatkṛtyakāritā tīvra[c]chandatā, yogabalādhānatā, kāyacittadauṣṭhulyapratipraśrabdha(bdhi) rabhīkṣṇapratyavekṣa[ṇa]tā| aparitamanā, nirabhimānatā ca|
tatra pūrvvako hetuḥ katamaḥ| yaḥ pūrvvamindriya paripākaḥ| indriyasamudāgamaśca| [tatrānulomika upadeśaḥ katamaḥ] ya upadeśo[']viparītaścāna(nu)pūrvvikasya(śca)|
tatra yoniśaḥ prayogaḥ| yathaivā[va]vaditaḥ(voditaḥ)| tathaiva prayujyate| tathā prayujyamānaḥ samyagdṛṣṭimutpādayati||
tatra sātatyasatkṛtyakāritā[|] ṣaḍūpeṇa prayogeṇa abandhyañca kālaṁ karoti| kuśalapakṣeṇa kṣiprameva kuśalapakṣaṁ samudānayati|
tatra tīvra[c]chandatā [|] yathāpi taduttare vimokṣe spṛhāmutpādayati| kadā svidahaṁ tadāyatanamupasampadya vihariṣyāmi| yadāryā āyatanamupasaṁpadya viharantīti|
tatra yogabalādhānatā [|] dvābhyāṁ kāraṇābhyāṁ yogabalādhānaprāpto bhavati| prakṛtyaiva ca tīkṣṇendriyatayā, dīrghakālābhyāsaparicayena ca| tatra kāyacittadauṣṭhu[lyaṁ, prītiḥ] praśrabdhiryathāpi tacchrāntakāyasya klāntakāyasyotpadyate| kāyadauṣṭhulyaṁ, cittadauṣṭhulyaṁ| tadīryāpathāntarakalpanayā pratiprasrambhayati| ativitarkitenātivicāritenotpadyate| kāyacittadauṣṭhulyaṁ tadā [cātma] cetaḥ śamathānuyogena pratipraśrambhayati| cittābhisaṁkṣepeṇa cittalayena styānamiddhaparyavasthānaṁ| cotpadyate| kāyacittadauṣṭhulyaṁ tadadhiprajñaṁ dharmavipaśyanayā, prasadanīyena ca manaskāreṇa praśrambhayati| prakṛtyaiva vā prahīṇakleśasya kleśapakṣaṁ kāyacittadauṣṭhulyaṁ avigataṁ bhavati| sadānuṣaktaṁ tatsamyaṅmārgabhāvanayā pratipraśrambhayati|
tatrābhīkṣṇapratyavekṣā| abhīkṣṇaṁ śīlānyārabhya kukṛtaṁ pratyavekṣate| sukṛtañca| akṛtaṁ ca pratyavekṣate, kṛtaṁ ca| kukṛtāccākṛtād vyāvarttate| sukṛtācca kṛtānna pratyudāvarttate| tathā kleśānāṁ prahīṇāprahīṇānāṁ mīmānsā (māṁsā) manaskāramadhipatiṁ kṛtvā abhīkṣṇaṁ pratyavekṣate| tatra prahīṇatāṁ jñātvā punaḥ punastameva mārgaṁ bhāvayati|
tatrāparitamanāya (nayā) tatkālāntareṇa jñātavyaṁ| draṣṭavyaṁ, prāptavyaṁ| tadajānato [a]paśyato, nādhigacchataḥ| paritamanā utpadyate, caitasikaḥ klamaḥ| caitasikovighātaḥ| tāmutpannānnādhivāsayati| prajahāti|
nirabhimānatā| adhigame prāptau| sparśanāyāṁ nirabhimāno bhavati| aviparītagrāhī, prāpte prāpta saṁjñī, adhigate adhigatasaṁjñī[|]itīme daśa dharmāḥ śikṣākāmasya yoginaḥ|| ādimadhyaparyavasānamupādāya śikṣāmanulomayati(nti), na vilomayanti| tenocyante śikṣānulomikā iti|
tatra katamo yograbhaṁśaḥ| āha| catvāro yogabhraṁśāḥ| katame catvāraḥ| asti yogabhraṁśa ātyantikaḥ| asti tāvatkālikaḥ| asti pārihāṇikaḥ| asti mithyāpratipattikṛtaḥ|
tatrātyantiko yogabhraṁśaḥ| ayogasthānāṁ pudgalānāṁ veditavyaḥ| tasyāparinirvvāṇadharmakatvādatyantaparibhraṣṭā eva yogādbhavanti|
tatra tāvatkālikaḥ| tadyathā gotrasthānāṁ parinirvvāṇa dharmakāṇāṁ pratyayavikalānāṁ, te hi dūramapi, paramapi gatvā avaśyameva pratyayānāsādayiṣyanti| yogaṁ ca saṁmukhīkṛtya bhāvayitvā parinirvvāsyanti| tenaiva teṣāṁ tāvatkālika eva bhraṁśo bhavati|
tatra prāptiparihāṇiko yogabhraṁśaḥ| yathāpīhaikatye prāptādadhigatā[j]jñānadarśanasparśavihārātparihīyante|
tatra mithyāpratipattikṛto yogabhraṁśaḥ| yathāpīhaikatyeḥ| ayoniśaḥ prayujyamāno nārādhako bhavati (|)yogasya, nārādhayati(|) dhyāyyaṁ dharmaṁ kuśalaṁ [|] yathāpīhaikatyaḥ bahukleśo bhavati| prabhūtarajaskajātīyaḥ| mahāvijñānaśca bhavati| mahābuddhiḥ| mahatāyā(mahatyā) buddhayā samanvāgataḥ| sa śrutamudgṛhṇāti| śrutaṁ paryavāpnoti| alpamvā, prabhūtaṁ vā, araṇye vā punarviharati āgatāgatānāñca gṛhipravrajitānāṁ, rujakānāṁ, rujakajātīyānāṁ dharmadeśanayā cittamārādhayati| kuhanānucaritayā ca ceṣṭayā kāyavākyapratisaṁyuktayā, tasya tena hetubhāvena, tena pratyayenotpadyate| lābhasatkāraślokaḥ, sa jñāto bhavati| mahāsukho lābhī bhavati| cīvarapiṇḍapātaśayanāsana [glānapratya]yabhaiṣajyapariṣkārāṇāṁ, satkṛtaśca bhavati, gurukṛto, rājñāṁ rājāmātrāṇāṁ, yāvatsārthavāhānāṁ, arhatsampata(da)ḥ| tasyāntā varttante śrāvakāḥ, gṛhiṇaḥ, pravrajitāḥ| api adhvādenteṣu gredhaṁ nigamayamvā varttate (apyadhvānteṣu grāmo nigamo vā vartate) vā [ḥḥḥ]yatasyaivaṁ bhavati| santi ye śrāvakā, gṛhipravrajitā, ye mayi saṁbhāvanājātā yeṣāṁ mahatsaṁsa(ma)taḥ te cedyā(nmā) mupasaṁkramya yoge manasikāre śamathavipaśyanāyā [ṁ] praśnaṁ pṛccheyuḥ| teṣāṁ cāhaṁ pṛṣṭo vyākuryāṁ na jānāmītyevaṁ sati yā saṁbhāvanā sā ca hīyenna (hīyeta, na) ca syāmarhatsammataḥ, yannvahaṁ svayameva cintayitvā, tulayitvopaparīkṣya yogaṁ vyavasthāpayeyaṁ| sa etamevārthamadhipatiṁ kṛtvā lābhasatkārābhigṛddha ekākī rahogataḥ svayameva cintayitvā, tulayitvā, tulayitvopaparīkṣya yogaṁvyavasthāpayati| sa cāsya yogo na sūtre bhavati| na vinaye saṁdṛśyate| dharmatāṁ ca vilomayati| mayete(ya ete) bhikṣavaḥ| sūtradharā, vinayadharā, mātṛkādharāsteṣāṁ tadyogasthānaṁ vinigūhati| na prakāśayati| yepyasya śrāvakā bhavanti| gṛhiṇaḥ, pravrajitāśca, tānapi yogapratiyuktaye ājñāpayati| tatkasya hetormā, maiva te sūtradharā, vinayadharā, mātṛkādharā, etadyogasthānaṁ śrutvā sūtrevatārayeyuḥ| tacca nāvatāraye (tare) dvinaye, saṁdarśayeyuḥ| tacca na saṁdṛśyate| dharmatayā upaparīkṣyeta| tacca dharmatāṁ virodhayet| te ca tato nidānam pratītā bhaveyurapratītavacanaiśca sāṁ codayeyuḥ| adhikaraṇāni cotpādayeyuḥ| evamahaṁ punarapi na satkṛtaḥ (|) syānna gurukṛto, rājñāṁ rājāmātrāṇāṁ yāvaddhanināṁ śreṣṭhināṁ sārthavāhānāṁ, na ca punarlābhī syāṁ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāmiti| sa tāmeva lābhasatkārakāmatāmadhipatiṁ kṛtvā adharme dharmasaṁjñī, vinidhāya saṁjñāṁ rūpi[ṇī]madharmaṁ dharmmato dīpayati| saṁprakāśayati| tatra yesya dṛṣṭyanumatamāpadyante| tepyadharme| dharmasaṁjñino bhavanti| mandatvānmohatvātte adharme dharmasaṁjñino yathānuśiṣṭā api, pratipadyamānā mithyāpratipannā eva te veditavyāḥ| ayamevaṁ rūpo mithyāpratipattikṛto yogabhraṁśassaddharmapratirūpako hyasaddharmaḥ saddharmasyāntardhānāya[|] itīme catvāro yogabhraṁśā dhyāyinā bhikṣuṇā yogācāreṇa parijñeyā varjayitavyāḥ||
tatra yogaḥ katamaḥ| āha[|] caturvvidho yogaḥ| tadyathā śraddhā, chando, vīryaṁ, upāyaśca||
tatra śraddhā dvividhādhiṣṭhānā-abhisaṁpratyayākārā prasādākārā ca|| dharmayuktivicāraṇādhiṣṭhānā pudgalānubhāvādhimuktyadhiṣṭhānā ca||
chandopi caturvidhaḥ| tadyathā prāptaye[|] yathāpīhaikatyaḥ uttare vimokṣaspṛhāmutpādayati| vistareṇa pūrvvavat| paripṛcchāyai| yathāpīhaikatyaḥ spṛhāmutpādayati vistareṇa pūrvvavatparipṛcchāyai| ārāmaṁ gamanāya, vijñānāṁ sabrahmacāriṇāṁ yogajñānāmantikamaśrutasya śravaṇāya, śrutasya ca paryavadānāya[|] saṁbhārasamudāgamācchandaḥ| yathāpīhaikatyaḥ śīlasamvarapāriśuddhaye, indriyaṁ saṁvarapāriśuddhaye, bhojane mātrajñatāyāṁ, jāgarikānuyoge, saṁprajānadvihāritāyāmuttarottarāṁ spṛhāmutpādayati| anuyogācchandaḥ| yā(yaḥ) sātatyaprayogatāyāṁ satkṛtyaprayo[gatā]yāṁ ca mārgabhāvanāyāṁ spṛhāmutpādayatyabhilāṣaṁ kartukāmatāmityayaṁ caturvidhaśchandaḥ| (ityayaṁ caturvidhaśchandaḥ) yaduta prāptaye| paripṛcchanāyai| saṁbhārasamudāgamāya| anuyogāya ca|
tatra vīryamapi caturvidha[ṁ] tadyathā śra[vaṇā]ya, cintanāyai, bhāvanāyai| āvaraṇapariśuddhaye ca|
tatra śravaṇāya vīryaṁ| yadaśrutaṁ śṛṇvataḥ| paryavadāpayataḥ| cetaso [a]bhyutsāhaḥ| avinyastaprayogatā, evaṁ yathāśrutānāṁ dharmāṇāmekākino rahogatasyārthaṁ| cintayatastulayata upaparīkṣamāṇasya| evaṁ pratisaṁlayanapraviṣṭasya kālena kālaṁ śamathavipaśyanāṁ bhāvayata evamahorātrānuyuktasya caṁkramaniṣadyābhyā [ṁ] nivaraṇebhyaścittaṁ viśodhayataḥ| yaścetasobhyutsāhaḥ| avinyastayāgatā(prayogatā) [|] evaṁ yathāśrutānāṁ dharmāṇāmekākino rahogatasyārthaṁ cintayata ālayadīrghatā tatra|
upāyopi caturvidhastadyathā śīlasamvaramindriyasaṁvaramadhipatiṁ kṛtvā sūpasthitasmṛtitā| tathā copasthitasmṛterapramādaścetasa ārakṣā| kuśalānāṁ dharmāṇāṁ niṣevaṇā| tathā vā[']pramattasyādhyātmaṁ cetaḥśamathayogaḥ| adhiprajñañca dharmavipaśyanā[|] sa cāyaṁ yogaścaturvidhaḥ| ṣoḍaśākāro bhavati| tatra śraddhayā prāptavyamarthamadhipatiṁ saṁprāpnoti| prāptimabhisaṁpratyayātkartukāmatāmutpādayati| kuśaleṣu dharmeṣu[|] sa evaṁ kartukāmaḥ| ahorātrānuyukto viharati| utsāhī| dṛḍhaparākramaḥ| tacca vīryamupādāya parigṛhītamaprāptasya prāptaye, anadhigatasyādhigamāya| asākṣātkṛtasya sākṣātkriyāyai| samvarttate| tasmādime catvāro dharmā yoga ityucyate|
tatra manasikāraḥ katamaḥ| catvāro manaskārāḥ katame catvāraḥ| (saṁsthāpayataśca dharmāḥ (dharmān) pravicinvataḥ| yāvanmanaskāraṁ na prāpnoti| tāvadasya balavāhano manaskāro bhavati| balādavaṣṭabhya taccittamekāgratāyāmavasthāpayati| tenocyate| balavāhana iti| sachidravāhano manaskāraḥ katamaḥ) tadyathā- balavāhanaḥ sa(c]chidravāhanaḥ, anābhogavāhanaśca|
tatra balavāhano manaskāraḥ katamaḥ| tadyathā ādikarmikasyādhyātmameva cittaṁ sthāpayataḥ| saṁsthāpayataśca| dharmān pravicinvataḥ| yāvanmanaskāraṁ na prāpnoti| tāvadasya balavāhano manaskāro bhavati| balādavaṣṭabhya taccittamekāgratāyāmavasthāpayati| tenocyate balavāhana iti|
sa[c]chidravāhano manaskāraḥ katamaḥ| yo labdhamanaskārasya ca laukikena mārgeṇa gacchato lokottareṇa vā (yo)lakṣaṇa pratisaṁvedī manaskāraḥ| tathā hi samādhistatra cintayā vyavathī(sthī)yate| naikāntena bhāvanākāreṇa pravarttate|
tatra ni[ś]chidravāhano manaskāraḥ| lakṣaṇapratisaṁvedino manaskārādūrdhvaṁ yāvat| prayoganiṣṭhānmanasikārāttathānābhogavāhano manaskāraḥ| yaḥ prayoganiṣṭhāphalo manaskāraḥ||
apare catvāro manaskārāḥ tadyathā ānulomikaḥ, prātipakṣikaḥ, prasadanīyaḥ, pratyavekṣaṇīyaśca [|]
tatrānulo[miko]manaskāraḥ| yenālambanaṁ vidūṣayati| samyakprayogaṁ cārabhate| no tu kleśaṁ prajahāti||
tatra prātipakṣiko yena kleśaṁ prajahāti|
tatra prasadanīya yena līnaṁ cittaṁ pragrāhakairnimittairabhipramoca(da)yati| saṁ[praharṣa]yati| pragṛhṇāti| tatra pratyavekṣaṇīyo manaskāraḥ| tadyathā mimānsā(māṁsā)manaskāraḥ| yamadhipatiṁ kṛtvā prahīṇā prahīṇatāṁ kleśānāṁ pratyavekṣate|
tatrālambanaṁ manasi kurvvatā kati nimittāni manasi karttavyāni bhavanti| āha| catvāri| tadyathā| ālambananimittaṁ| parivartta(rja)nīyaṁ nimittaṁ [|] niṣevaṇīyaṁ ca nimittaṁ| tatrālambananimittaṁ yat| jñeyavastusabhāgaṁ pratibimbaṁ| pratibhāsaṁ (saḥ)||
tatra nidānanimittaṁ tadyathā samādhisaṁbhāropacayaḥ| anulomika upadeśaḥ| bhāvanāsahagataḥ| tīvra[c]chandaḥ, saṁvejanīyeṣu dharmeṣu saṁvegaḥ| vikṣepāvikṣepaparijñā| avadhānaṁ parataśca| saṁghahā manusya(ṣya) kṛto vā, ko (a)manuṣya kṛto vā, śabda kṛto vā, vyāpādakṛto vā| tathā vipaśyanāpūrvvaṁgamaḥ| adhyātmaṁ cittābhisaṁkṣepaḥ| uttaptatarāyā vipaśyanāyāḥ uttaratra nidānanimittaṁ, tathā śamathapūrvvaṁgamā vipaśyanā, uttaptatarasya śamathasyottaratra nidānanimittaṁ|
tatra parivarjanīyanimittaṁ caturvvidhaṁ| tadyathā| layanimittaṁ, auddhatyanimittaṁ, saṁganimittaṁ, vikṣepanimittaṁ ca| tatra layanimittaṁ yenālambananimittena nidānanimittena cittaṁ līnatvāya paraiti| tatrauddhatyaṁ yenālambananimittena nidānanimittena cittamutpadyate| tatra saṁganimittaṁ yenālambananimittena| nidānanimittena cittamālambane rajyate|| saṁrajyate| saṁkliśyate| tatra vikṣepanimittaṁ| yenālambananimittena nidānanimittena cittambahirdhā vikṣipyate| tāni punarnimittāni yathā samāhitāyāṁ bhūmau ebhirmanaskārairālambanamadhimucyate|
katyadhimokṣā bhavanti| āha [|] navādhimokṣā stadyathā| prabhāsvaraścāprabhāsvaraśca| jaḍḥ, paṭuḥ, parītto, mahadgataḥ| apramāṇaḥ| pariśuddhaḥ| apariśuddhaśceti||
tatra prabhāsvarodhimokṣo ya ālokanimitte sūdgṛhīte ālokasahagataḥ |]
tatrā[']prabhāsvarodhimokṣaḥ| tadyathā ālokanimitte sūdgṛhīte andhakārasahagataḥ|
tatra jaḍo[']dhimokṣaḥ| yo mṛdvindriyasantānapatitaḥ|
tatra paṭuradhimokṣo yastīkṣṇendriyasantānapatitaḥ|
tatra parīttodhimokṣaḥ| yaḥ parīttaśraddhācha(ccha)ndasamādhiḥ parīttālambanaśca| iti manaskāraparīttatayā cālambanaparīttatayā ca parīttodhimokṣaḥ||
tatra mahadgatodhimokṣaḥ| tatra yo mahadgataḥ śraddhācchandasahagato mahadgatamvā ālambanamadhimucyate| yodhimokṣa iti| manaskāramahadgata[ta]yā cālambanamahadgatatayā mahadgatodhimokṣaḥ|
tatrāpramāṇodhimokṣaḥ| apramāṇa [ḥ] śraddhācha(ccha)ndasahagataḥ| anantamvā aparyanta [mālamba]namadhimucyate| yodhimokṣa iti| manaskārāpramāṇatayā cālambanapramāṇatayā cāpramāṇādhimokṣaḥ|
tatra pariśuddho'dhimokṣaḥ yaḥ prabhāvitaḥ, pariniṣpannaḥ paryavasānagataḥ|
apariśuddho vā punaryo na subhāvito, na pariniṣpanno na paryavasānagataḥ|
tatrakati yogasya yogakaraṇīyāni| āha| catvāri| katamāni catvāri| tadyathā| āśrayanirodhaḥ| āśrayaparivarttaḥ| ālambanaparijñānaṁ| ālambanābhiratiśca|
tatratrāśrayanirodhaḥ prayogamanasikārabhāvanānuyuktasya yo dauṣṭhulyasahagata āśrayaḥ| sonupūrvveṇa nirudhyate| prasrabdhisahagataścāśrayaḥ parivarttate| ayamāśrayanirodhoyamāśraya parivartaḥ| yogakaraṇīyaṁ|
tatrālambanaparijñānamālambanābhiratiśca| astyālambanaparijñānamālambanābhiratiḥ| āśrayanirodhaparivarttapūrvvaṁgamaṁ| yadā cālambanaparijñānamālambanābhiratimadhipatiṁ kṛtvā āśrayo nirudhyate| parivarttate ca| astyālambanaparijñānamālambanābhiratiḥ| āśrayaviśuddhipūrvvaṁgamaḥ| āśrayaviśuddhimadhipatiṁ kṛtvā suviśuddhamālambanajñānaṁ| kāryapariniṣpattikāle pravartate| abhiratiśca[|] tenocyate catvāri yogasya karaṇīyānīti||
tatra kati yogācārāḥ| āha trayastadyathā| ādikarmikaḥ, kṛtaparicayaḥ| atikrāntamanaskāraśca||
tatrādikarmiko yogācāraḥ| manaskārādikarmikaḥ| kleśaviśuddhyādikarmikaśca||
tatra manaskārādikarmikaḥ| tatra prathamakarmika ekāgratāyāṁ yāvanmanaskāraṁ na prāpnoti| cittaikāgratāṁ na spṛśati|
tatra kleśaviśuddhyādikarmikaḥ| adhigatepi manaskāre kleśasya cittaṁ vimocayitukāmasya yallakṣaṇapratisaṁvedino manaskārasyārambhaḥ pratigrahaścābhyāsaḥ| ayaṁ kleśaviśuddhyādikarmikaḥ|
tatra kṛtaparicayaḥ katamaḥ| lakṣaṇapratisaṁvedinaṁ manaskāraṁ sthāpayitvā tadanyeṣu ṣaṭsu manaskāreṣu prayoganiṣṭhāpanneṣu kṛtaparicayo bhavati|
tatrātikrāntamanaskārāḥ (raḥ) prayoganiṣṭhāphalamanaskāre veditavyaḥ| atikrānto'sau bhavati| pramo(yo)gabhāvanāmanaskāraṁ| sthito bhavati| bhāvanāphale[|]tasmādatikrāntamanaskāra ityucyate|
api ca kuśalaṁ dharma[c]chandamupādāya| prayujyamāno yāvannirvedhabhāgīyāni kuśalamūlāni notpādayati| tāvadādikarmiko bhavati| yadā punarnirvvedhabhāgīyānyutpādayati| tadyathā ūṣmagatāni| mūrdhānaḥ (mūrdhnaḥ), satyānulomāḥ| kṣāntayo(ntīḥ)laukikānagradharmān| tadā kṛtaparicayo bhavati| yadā punaḥ samyaktvaṁ nyāmamavatarati| satyānyabhisamāgacchati| aparapratyayo bhavatyananyaneyaḥ| śāstuḥ śāsane tadātikrāntamanaskāro bhavati| parapratyayaṁ manaskāramatikramyāparapratyaye sthitaḥ| tasmādatikrāntamanaskāra ityucyate|
tatra yogabhāvanā katamā| āha| dvividhā| saṁjñābhāvanā bodhipakṣyā bhāvanā ca|
tatra saṁjñābhāvanā katamā| tadyathā laukikamārgaprayuktaḥ| sarvvāsvadharimāsu bhūmiṣvādīnavasaṁjñā[ṁ]bhāvayati| [prahā]ṇāya vā punaḥ prayuktaḥ| prahāṇadhātau, virāgadhātau nirodhadhātau, śāntadarśī prahāṇasaṁjñāṁ, virāgasaṁjñāṁ, nirodhasaṁjñāñca bhāvayati| śamathāya vā punaḥ prayuktaḥ| ūrdhvamadhaḥ saṁjñāṁ śamathapakṣyāṁ bhāvayati| vipaśyanāyāṁ prayuktaḥ| paścātpunaḥ saṁjñāṁ vipaśyanāpakṣyāṁ bhāvayati| vipaśyanāyāṁ prayuktaḥ| paścātpura imameva kāyaṁ yathāsthitaṁ yathāpraṇihitaṁ ūrdhvaṁ pādatalādadhaḥ keśamastakātpūrṇṇaṁ nānāvidhasyāśuceḥ pratyavekṣate| santyasminkāye keśā romāṇīti pūrvvavat| tatra paścātpunaḥ| saṁjñī tathā tadekatyena pratyavekṣaṇānimittameva| sādhu ca, suṣṭhu ca, sūdgṛhītaṁ bhavati| sumanasīkṛtaṁ, sūtkṛṣṭaṁ| supratividdhaṁ| tadyathā sthito niṣaṇṇaṁ pratyavekṣate| niṣaṇṇo vā nipannaṁ| purato vā gacchantaṁ, pṛṣṭhato gacchanpratyavekṣate| sā khalveṣā traiyadhvikānāṁ saṁskārāṇāṁ pratītyasamutpannānāṁ vipaśyanākārā pratyavekṣāparidīpitā| tatra yattāvadāha-sthito niṣaṇṇaṁ pratyavekṣate| anena vartamānena manaskāreṇa anāgatajñeyaṁ pratyavekṣate| vartamānāpi manaskārāvasthā utpannā sthitetyucyate| anāgatā punaḥ jñeyāvasthā| anutpannatvādutpādābhimukhatvācca niṣaṇṇetyucyate| yatpunarāha| niṣaṇṇo vā nipannaṁ pratyavekṣata ityanena pratyutpannena manaskāreṇātītasya jñeyasya pratyavekṣaṇā paridīpitā| pratyutpannā hi manaskārāvasthā| nirodhābhimukhā niṣaṇṇetyucyate| atītā punaḥ niruddhatvājjñeyāvasthā nipannetyucyate| yatpunarāha| purato vā gacchantaṁ pratyavekṣata ityanena pratyutpannena manaskāreṇa| anantaraniruddhasya manaskārasya pratyavekṣā paridīpitā| tatra ya utpannotpanno manasikāro[a]nantaraniruddhaḥ sa purato yāyī[|] tatra anantarotpannaḥ| anantarotpanno manaskāraḥ| navanavo[']nantaraniruddhasyānantaraniruddhasya grāhakaḥ| sa pṛṣṭhato yāyī| tatra śamathaṁ ca vipaśyanāṁ ca bhāvayanstadubhayapakṣyāmālokasaṁjñāṁ bhāvayati| iyaṁ saṁjñābhāvanā|
tatra bodhipakṣyabhāvanā katamā| yaḥ ṣaṭ(sapta)triṁśatāṁ bodhipakṣyāṇāṁ dharmāṇāmabhyāsaḥ| paricayaḥ| āsevanā bahulīkāra iyamucyate bodhipakṣyabhāvanā| tadyathā caturṇṇāṁ smṛtyupasthānānāṁ, caturṇṇāṁ samyakprahāṇānāṁ, caturṇṇā ṛddhipādānāṁ| pañcānāmindriyāṇāṁ, paṁcānāṁ balānāṁ, saptānāṁ bodhyaṁgānāmāmāryāṣṭāṅgasya mārgasya[|]
kāyasmṛtyupasthānasya vedanācittadharmasmṛtyupasthānasya| anutpannānāṁ dharmāṇāṁ pāpakānāmakuśalānāṁ dharmāṇāmanutpādāya[c]chandaṁ janayati| vyāyacchate, vīryamārabhate| cittaṁ pragṛhṇāti| pradadhāti| samyakprahāṇasya(ṇṇāya)| utpannānāṁ pāpakānāmakuśalānāṁ dharmāṇāṁ prahāṇāya| anutpannānāṁ kuśalānāṁ dharmāṇāmutpādāya| utpannānāṁ kuśalānāṁ dharmāṇāṁ sthitaye| asaṁmoṣāya bhāvanāparipūraye (ya yo) bhāvavṛddhivipulatāyai chandaṁ vyāyacchate| vīryamārabhate| cittaṁ pragṛhṇāti, pradadhātīti samyakprahāṇasya chandasamādhiprahāṇasaṁskārasamanvāgatasya (|) ṛddhipādasya, śraddhāvīryacittamīmānsā(māṁsā) samādhiprahāṇasaṁskārasamanvāgatasya ṛddhipādasya, vīryacittamīmānsā(māṁsā)samādhiprahāṇasaṁskārasamanvāgatasya ṛddhipādasya, śraddhāvīryasmṛtisamādhiprajñendriyaśca śraddhāsmṛtisamādhiprajñābalānāṁ smṛtisaṁbodhyaṁgasya [|] samyagdṛṣṭeḥ| samyaksaṁkalpasya, samyagvākkarmāntājīvānāṁ, samyagvyāyāmasya, samyaksmṛteḥ samyaksamādheśca||
tatra katamaḥ kāyaḥ| katamā kāye kāyānupaśyanā[|] katamā (|) smṛtiḥ [|] katamā[ni] (|) smṛterupasthānāni [|] āha| kāyaḥ pañcatriṁśadvidhaḥ| tadyathā ādhyātmiko, bāhyaśca| indriyasaṁgṛhītaḥ| anindriyasaṁgṛhītaśca| sattvasaṁkhyātā (to) [']sattvasaṁkhyātā (ta)śca| dauṣṭhulyasahagataḥ, praśrabdhisahagataśca| bhūtakāyaḥ, bhautikakāyaśca| nāmakāyo, rūpakāyaśca| nārakastairyagyonikaḥ| paitṛviṣayikaḥ| mānuṣyo, divyaśca| savijñānakaḥ| avijñānakaṁ (ko)vā| antaḥkāyo, bahiḥkāyaśca[|] vipariṇato[a]vipariṇataśca|| strīkāyaḥ, puruṣakāyaḥ, ṣaṇḍa(ḍha)kakāyaśca| mitrakāyaḥ, amitrakāyaḥ| udāsīnakāyaśca| hīnakāyo, madhyakāyaḥ, praṇītakāyaśca, dahnakāyaḥ, yūna(yuva)kāyo, vṛddhakāyaśca| ayaṁ tāvatkāyaśca prabhedaḥ|
tatrānupaśyanā trividhā| yā kāyamadhipatiṁ kṛtvā-śrutamayī vā prajñābhāvanāmayī vā [|] yayā prajñayā sarvaṁkāyaṁ sarvvākāraṁ samyagevopaparīkṣate| saṁtīrayatyanupraviśati| anuvupyate|
tatra smṛtipadasya kāyamadhipatiṁ kṛtvā (||) ye dharmā udgṛhītāsteṣāmeva ca dharmāṇāṁ yorthaḥ (|) cintito, ye ca bhāvanayā sākṣātkṛtā[ḥ]| tatra vyaṁjane, cārthe ca, sākṣākriyāyāṁ ca yaścetasaḥ asaṁmoṣaḥ sūdgṛhītā vā me te ete dharmā na veti|| sūpalakṣitā vā tatra tatra prajñayā na veti| susaṁsparśitā [ḥ] (susaṁspṛṣṭāḥ) tatra tatra vimuktyā na veti rupasthitā bhavatīdaṁ smṛterupasthānaṁ| api ca smṛtyā rakṣāyai smṛterupasthānaṁ viṣayāsaṁkleśāyālambanopanibaddhāya (nibandhanāya) ca| tatra smṛtyā rakṣā yathoktaṁ pūrvvamevārakṣitasmṛtirbhavati| nipakasmṛtiriti| tatra viṣayāsaṁkleśāya| yathoktaṁ smṛtyā rakṣitamānasaḥ| samāvasthācārako, na nimittagrāhī| nānuvyaṁjanagrāhī| yāvadvistareṇa rakṣati| mana indriyaṁ mana indriyeṇa samvaramāpadyate| tatrālambanopanibandhāya| yathoktaṁ caturvidhe ālambane smṛtimupanibadhnataḥ| tadyathā vyāpyālambane, caritaviśodhane, kauśalyālambane, kleśaviśodhane vā ebhistribhirākārairyā sūpasthitasmṛtitā idamucyate smṛterupasthānaṁ||
tatra vedanā katamā [|] tadyathā sukhā, duḥkhā, aduḥkhāsukhāca vedanā| tatra sukhāpi kāyikī| duḥkhāpyaduḥkhāsukhāpi [|] yathā kāyikī| evaṁ caitasikī| sukhāpi sāmiṣā, duḥkhāpyaduḥkhāsukhāpi| evaṁ nirāmiṣāpi, evaṁ gardha(vā) śrite (tā), naiṣkramyāśritā vedanā, sukhāpi duḥkhāpyaduḥkhāpyaduḥkhāsukhāpi| saiṣā ekaviṁśatividhā vedanā bhavati| navavidhā vā||
tatra cittaṁ katamat| tadyathā-sarāgaṁ cittaṁ, sadveṣaṁ, vigatadveṣaṁ, samohaṁ, vigatamohaṁ, saṁkṣiptaṁ, vikṣiptaṁ, līnaṁ, pragṛhītaṁ| uddhatamanuddhataṁ, vyupaśāntamavyupaśāntaṁ| samāhitamasamāhitaṁ, subhāvitamasubhāvitaṁ| suvimuktaṁ cittamasuvimuktaṁ cittaṁ| tadetadabhisamasya viṁśatividhaṁ cittaṁ bhavati|
tatra dharmāḥ katame [|] rāgo, rāgavinayaśca| dveṣo, dveṣavinayaśca| moho mohavinayaśca| saṁkṣepo, vikṣepaḥ| layaḥ, pragraha, auddhatyamanauddhatyaṁ| vyupaśamaḥ| avyupaśamassusamāhi[ta]tā, na susamāhitatā| subhāvitamārgatā, na subhāvitamārgatā| subhāvitamuktatā, na subhāvitamuktatā ca| itīme kṛṣṇaśukla[pakṣa]vyavasthitā viṁśatidharmā veditavyāḥ| saṁkleśavyavadānapakṣye (kṣyāḥ)|
tatra sukhāvedanā yatsukhavedanīyaṁ sparśaṁ pratītyotpadyate [|] sātaṁ, veditaṁ, vedanāgataṁ| sā punaryā pañcavijñānasaṁprayuktā| sā kāyikī| yā manovijñānasaṁprayuktā sā caitasikī| yathā sukhavedanīyamevaṁ duḥkhavedanīyamaduḥkhāsukhavedanīyaṁ sparśaṁ pratītyotpadyate asātaṁ, naivasātaṁ nāsātaṁ veditaṁ [vigatarāgaṁ]| vedanāgatamidamucyate duḥkhā aduḥkhāsukhā vedanā| sā punaryā pañcavijñānakāyasaṁprayuktā| sā kāyikī| yā manovijñānasaṁprayuktā| sā caitasikī| yā nirvvāṇānukūlā[sā]nairvvedhikī| atyantaniṣṭhatāyai atyantavimalatāyai| atyantabrahmacaryaparyavasānāyai (ya?)| samvarttate| sā nirāmiṣā|| yā punardhātupatitā, bhavapatitā sā sāmiṣā [|] yā puna(nā)rūpārūpya pratisaṁyuktā, vairāgyānukūlā vā, sā naiṣkramyāśritā| yā punaḥ kāyapratisaṁyuktā, na ca vairāgyānukūlā, sā gardhāśritā||
tatra sarāgaṁ cittaṁ| yadraṁjanīye vastuni rāgaparyavasthitaṁ [|]
vigatarāṁgaṁ yadrāgaparyavasthānāpagataṁ [|]
sadveṣe(ṣaṁ) ya[d]dveṣaṇīye vastuni dveṣaparyavasthitaṁ|
vigatadveṣaṁ yaddveṣaparyavasthānāpagataṁ|
tatra sammo(mo)haṁ| yanmohanīye vastuni [ḥḥḥḥḥḥḥ]
tānyetāni ṣaṭcittāni cārasahagatāni veditavyāni| tatra trīṇi saṁkleśapakṣyāṇi| trīṇi saṁkleśaprātipakṣikāṇi|
tatra saṁkṣiptacittaṁ yacchamathākāreṇādhyātmamātmanopanibaddhaṁ|
vikṣiptaṁ| yadbahirdhā pañcasu kāmaguṇeṣvanuvisṛtaṁ|
tatra līnaṁ cittaṁ| yatstyānamiddhasahagataṁ, pragrahītaṁ yat prasadanīyenālambanena saṁpratiṣṭhitaṁ[|]
uddhataṁ cittaṁ yadati saṁpragrahādauddhatyaparyavasthitamanubaddhacittaṁ yatpragrahakāle cābhisaṁkṣepakāle copekṣā prāptaṁ [|]
tatra praśāntaṁcittaṁ yannivaraṇebhyo vimuktamavyupaśāntaṁ punaryadavimuktaṁ|
tatra samāhitaṁ cittaṁ yannivaraṇavimokṣānmauladhyānapraviṣṭaṁ, na susamāhitaṁ yadapraviṣṭaṁ [|]
tatra subhāvitaṁ cittaṁ yadasyaiva samādherdīrghakālaparicayānnikāmalābhī bhavatyakṛcchralābhī| āśusamāpattā|
tatra na subhāvitaṁ cittametadpiryayeṇa veditavyam|
tatra suvimuktaṁ cittaṁ yatsarvataścātyantataśca vimuktaṁ [|]
na suvimuktaṁ| cittaṁ yanna sarvvato nā (nā) pyatyantato vimuktamitīmāni caturdaśa cittāni (|) vihāragatāni veditavyāni|
tatra nivaraṇabhūviśuddhā (ddhi)bhūmimārabhya vihāragatānyaṣṭau cittāni veditavyāni| vikṣiptaṁ saṁkṣiptaṁ yāvad vyupaśāntamavyupaśāntamiti| kleśaviśuddhiṁ punarārabhya vihāragatāni ṣaṭ cittāni yāvatsuvimuktaṁ cittaṁ na suvimuktamiti [|]
yatpunaḥ satyadhyātmaṁ nivaraṇe asti me nivaraṇamiti jānāti| asati nivaraṇe nāsti me nivaraṇamiti jānāti| yathā cānutpannasya vivaraṇasyotpādo bhavati| tadapi yathā yotpannasya vigamo bhavati| tadapi prajānāti| yatra sati cakṣuḥsaṁyojane yāvatpunaḥ (nmana) saṁyojane asti me yāvatpunaḥ (manaḥ) saṁyojanamiti| asati yāvatpunaḥ (nmanaḥ) saṁyojane nāsti me manaḥ saṁyojanamiti prajānāti| yathā cānutpannasya yāvanmanaḥ saṁyojanasyotpādo bhavati| tadapi prajānāti| yathā cotpannasya nirodho bhavati| tadapi prajānāti| satyadhyātmaṁ smṛtisaṁbodhyaṁge asti me [smṛti] saṁbodhyaṁgamiti prajānāti| asati nāsti me prajānāti| yathā cānutpannasya smṛtisaṁbodhyaṁgasyotpādo bhavati| tadapi prajānāti| yathā cotpannasya sthitirbhavati| asaṁmoṣo bhāvanā (|) paripūrirbhūyo bhāvavṛddhirvipulatā tadapi prajānāti| satyadhyātmaṁ smṛtisaṁbodhyaṁgamevaṁ dharmavinayavīryapraśrabdhisamādhyupekṣāsaṁbodhyaṁgaṁ veditavyamiti yadevaṁ svabhāvādīnavapratipakṣākāraiḥ saṁkliṣṭadharmmaparijñānamidaṁ śarīraṁ dharmmasmṛtyupasthānasya, yathā kāye kāyānupaśyanā smṛtyupasthānapakṣame (kṣae) vaṁ vedanā [yāṁ]yaccitte (yāvaccite) dharmeṣu yathāyogaṁ veditavyam|
tatra kathamadhyātmaṁ kāye kāyānudarśī viharati| kathaṁ bahirdhā kathamadhyātmabahirdhā[|] yadā adhyātmaṁ pratyātmaṁ satva(ttva)saṁkhyāte kāye kāyānupaśyī (darśī) viharati| evamadhyātmaṁ kāye kāyānudarśī viharati| kathaṁ bahirdhā kathamadhyātmabahirdhā[|] yadā adhyātmaṁ pratyātmaṁ, yadā bahirdhā asattvasaṁkhyātaṁ rūpamālambanīkarotyevaṁ bahirdhākāye kāyānudarśī viharati| yadā bahirdhā (rdho)paraktaṁ sattvasaṁkhyātaṁ rūpamālambanīkarotyevamadhyātmabahirdhā kāye kāyānudarśī viharati|
tatrādhyātmaṁ rūpamupādāya| sūkṣmaṁ sattvasaṁkhyātaṁ| yā utpannā vedanā, cittaṁ, dharmāstānālambanīkurvan[|] adhyātmaṁ vedanā [yāṁ], citte, dharmeṣu dharmānudarśī viharati| bāhyamasattvasaṁkhyātaṁ rūpamupādāya| yā utpannā vedanā, cittaṁ, dharmāstānālambanīkurvan| bahirdhā vedanāyāṁ, citte, dharmeṣu dharmānudarśī viharati| bahirdhā bāhyaṁ rūpasattvamupādāya| yā utpannā vedanā, cittaṁ, dharmāstānālambanīkurvvannadhyātmabahirdhā vedanāyāṁ, citte dharmeṣu dharmānudarśī viharati||
aparaḥ paryāyaḥ| indriya saṁgṛhītaṁ rūpamālambanīkurvvan, adhyātmaṁ kāye kāyānupaśyī (darśī) viharati| anindriyasaṁgṛhītaṁ| rūpagatamanupādattamālambanīkurvvan bahirdhā kāye kāyānudarśī viharati| anindriyasaṁgṛhītameva| rūpamadhyātmamupagatamupādattaṁ rūpamālambanīkurvvannadhyātmabahirdhā kāye kāyānupaśyī (darśī) viharati| [anindriyasaṁgṛhītaṁ rūpagatamanupādattamālambanīkurvvan bahirdhā kāye kāyānudarśī viharati| anindriyasaṁgṛhītameva rūpamadhyātmamupagatamupādattaṁ rūpamālambanīkurvvannadhyātmabahirdhā kāye kāyānudarśī viharati] [|] evaṁ pūrvvaṁ [ṁ] trividhaṁ rūpamupādāya| yadu (yo) tpannā vedanā, cittaṁ, dharmāstānyathāyogamālambanīkurvvan tathādarśī viharatīti veditavyaṁ|
aparaḥ paryāyaḥ| yatsamāhitabhūmikaṁ praśrabdhisahagataṁ rūpamālambanīkarotyevamadhyātmaṁ kāye kāyānudarśī viharati| yatsūkṣmamevādhyātmaṁ samāhitabhūmikaṁ dauṣṭhulyasahagataṁ rūpamālambanīkaroti| evaṁ bahirdhā kāye kāyānupaśyī (darśī) viharatiparadauṣṭhulyasahagataṁ praśrabdhisahagataṁ ca rūpamālambanīkurvvan adhyātmabahirdhā kāye| kāyānudarśī viharati| evaṁ tadupādāyotpannā vedanā, cittaṁ, dharmā yathāyogaṁ veditavyāḥ|
aparaḥ paryāyaḥ| adhyātmaṁ bhūtarūpamālambanīkurvvannadhyātmaṁ kāye kāyānudarśī viharati| bāhyaṁ bhūtarūpamālambanī kurvvan bahirdhā kāye kāyānudarśī viharati| tacca bhūtarūpamupādāya| yadutpannamindriyaviṣayasaṁgṛhītamupādāya| rūpaṁ cālambanīkurvvannadhyātmabahirdhā kāye kāyānudarśī viharati| evaṁ tadupādāya yā utpannā vedanā cittaṁ dharmāstepi yathāyogaṁ veditavyāḥ| aparaḥ paryāyaḥ| yadā savijñānakaṁ kāyamadhyātmamālambananīkaroti| evamadhyātmaṁ kāye kāyānudarśī viharati| avijñānakaṁ rūpaṁ sattvasaṁkhyātaṁ| vinīlakādiṣvavasthāsvālambanī kurvvanbahirdhā kāye kāyānudarśī viharati| a(sa)vijñānakasya ca rūpasyātīte kāle savijñānatāṁ [|] avijñāna [ka]sya ca rūpasyānāgate kāle avijñānatāṁ, tulyadharmatāṁ, samadharmmatāṁ ālambanīkurvvannadhyātmabahirdhā kāye kāyānudarśī viharatyevaṁ tadupādāya, yā utpannā vedanā, cittaṁ, dharmāstepi yathāyogaṁ veditavyāḥ| aparaḥ paryāyaḥ [|] ātmanaḥ anta[ḥ] kāyaṁ keśaromanakhādibhiḥ ākārairālambanīkurvvannadhyātmabahirdhā kāye kāyānudarśī viharati|| pareṣāmantaḥ kāyaṁ keśaromanakhādibhirākārairālambanīkurvvanbahirdhā kāye kāyānudarśī viharatyadhyātmaṁ cittaṁ ca bahiḥkāyavipariṇataṁ vinīlakādibhirākāraiḥ| bahirdhā ca bahiḥkāyaṁ vipariṇatamavipariṇataṁ ca| vinīlakādibhirākāraistulyadharmmatayā ālambanīkurvvan bahirdhā kāye kāyānudarśī viharati| tadupādāya yā utpannā vedanā, cittaṁ, dharmāstepi yathāyogaṁ veditavyāḥ| ityevaṁbhāgīyā kāye vedanācittadharmaprabhedenabahavaḥ paryāyā veditavyāḥ| ime tu katipayāḥ (ye)paryāyāḥ| saṁprakāśitāḥ [|]
tatra caturṇṇāmviparyāsānāṁ pratipakṣeṇa bhagavatā catvāri smṛtyupasthānāni vyavasthāpitāni| tatrāśucau śucīti viparyāse pratipakṣeṇa kāyasmṛtyupasthānaṁ vyavasthāpitaṁ| tathā hi bhagavatā kāyasmṛtyupasthānabhāvanāyāṁ| aśubhāpratisaṁyuktāścatasraḥ śivapathikā deśitāḥ| yā asya bahulaṁ kurvvan manasikurvvataḥ| aśucau śucīti viparyāsaḥ prahīyate| tatra sukhe sukhamiti| viparyāsapratipakṣeṇa vedanāsmṛtyupasthānaṁ vyavasthāpitaṁ| vedanānudarśī viharan| yatkiṁcidveditamidamatra duḥkhasyeti yathābhūtaṁ prajānātyevamasya yo duḥkhasukhe sukhamiti| viparyāsaḥ| sa prahāyate (prahīyate)| anitye nityamiti viparyāsaḥ| pratipakṣeṇa smṛtyupasthānaṁ vyavasthāpitaṁ| tasya sarāgādicittaprabhedena teṣāṁ teṣāṁ rātriṁdivasānāmatyayātkṣaṇalavamuhūrttānā (ṇā) manekavidhānāṁ bahunānāprakāratāṁ cittasyopalabhya yaḥ anitye nityamiti viparyāsaḥ [sa] prahīyate| yatrā [nā]tmanyātmeti viparyāsapratipakṣeṇa dharmasmṛtyupasthānaṁ vyavasthāpitaṁ| tasya yeṣāṁ ātmadṛṣṭyādikā [nāṁ]saṁkleśānāṁ sadbhāvādyeṣāṁ nānātmadṛṣṭyādikānāṁ kuśalānāṁ dharmāṇāmasadbhāvātskandheṣvātma darśanaṁ bhavati| nānyasya, svalakṣaṇataḥ| sāmānyalakṣaṇataśca dharmādharmānudarśino yathābhūtaṁ paśyataḥ| yonātmanyātmeti viparyāsaḥ| sa prahīyate|
aparaḥ paryāyaḥ| prāyeṇa hi loka evaṁ pravṛttaḥ| skandheṣu skandhamātraṁ, dharmmamātraṁ, yathābhūtamaprajānan yathā kāye āśritaḥ| yadāśritaśca sukhaduḥkha ja dharmādharmābhyāṁ saṁkliśyate vyavadā(dī)yate ca| tatrātmana āśrayavastusaṁmohāpanayanārthaṁ| kāyasmṛtyupasthānaṁ vyavasthāpitaṁ | tasyaivātmanaḥ anubhavanavastusaṁmohāpanayanārthaṁ vedanāsmṛtyupasthānaṁ vyavasthāpitaṁ| yatraiva ca te citte, manasi, vijñāne, ātmagrāheṇa saṁmūḍhā, ātmavastusammohāpanayanārthaṁ dharmasmṛtyupasthānaṁ vyavasthāpitam|
aparaḥ paryāyaḥ| yatra ca karma karoti| yadarthaṁ ca karoti| yaśca karma karoti| (yadarthaṁ ca karoti| yaśca [karma] karoti|) (ṁ) yena ca karoti| tatsarvvamekatyamabhisaṁkṣipya catvāri smṛtyupasthānāni vyavasthāpitāni| tatra kāye karoti| vedanārthaṁ| cittena kuśalākuśalairdharmaiḥ|
aparaḥ paryāyaḥ| yatra ca saṁkliśyate| viśudhyate| yataśca yaśca yena kliśyate| viśudhyate yataśca yaśca yena saṁkliśyate viśudhyate ca| tadekatyamabhisaṁkṣipya catvāri smṛtyupasthānāni vyavasthāpitāni| tatra kāye saṁkliśyate, viśudhyate ca| vedanābhyaścittaṁ dharmaiḥ saṁkliśyate| viśudhyate ca|
tatra smṛtyupasthānamiti [ko]rtha āha| yatra ca smṛtimupasthāpayati| yena ca smṛtimupasthāpayati| taducyate smṛtyupasthānaṁ| yatra smṛtimupasthāpayati| tadālambanasmṛtyupasthānaṁ yena smṛtimupasthāpayati| tatra yā prajñā smṛtiśca samādhisaṁgrāhikā tatsvabhāvasmṛtyupasthānaṁ| tadanye tatsaṁprayuktāścittacaitasikā dharmāḥ| saṁsargasmṛtyupasthānaṁ| api [ca] kāyavedanādhipateyo mārgaḥ samutpannaḥ kuśalaḥ sāsravaḥ| anāsravaśca [|] tatsmṛtyupasthānaṁ| sa punaḥ śrutamayaścintāmayo bhāvanāmayaśca| tatra śrutacintāmayaḥ| sāsrava eva [|] bhāvanāmayaḥ syātsāsravaḥ syādanāsravaḥ||
sa evaṁ caturṣu smṛtyupasthāneṣu kṛtaparicaya audāriko(kau)dārikaṁ viparyāsamapīnaya kuśalākuśaladharmābhijñaḥ| tadanantaramanutpannānāṁ pāpakānāmakuśalānāṁ dharmāṇāmanutpādāya| utpannānāṁ prahāṇāya| anutpannānāṁ kuśalānāṁ dharmāṇāmutpādāya| utpannānāṁ sthitaya iti vistareṇa pūrvvavadyāvaccittaṁ pragṛhṇāti| pradadhāti||
tatra katame pāpakā akuśalā dharmā[ḥ] [|] yatkāmāvacaraṁ kliṣṭaṁ kāyakarma, vākkarma, manaskarma, kāyavāṅmanoduścaritasaṁgṛhītaṁ| yena tatsamutthāpakāḥ kleśāste punarye asamavahitā, asaṁmukhībhūtāste utpannā, ye samavahitāḥ saṁmukhībhūtāste utpannāḥ [|] tatra kuśalā dharmā ye tatprātipakṣikā dharmāduścaritaprātipakṣikā, nivaraṇaprātipakṣikāḥ, saṁyojanaprātipakṣikā vā tepyanutpannāstathaiva veditavyāḥ| utpannāśca pāpakā akuśalā dharmāstatra yadā anutpannānāṁ pāpakānāmakuśalānāṁ dharmāṇāmanutpādāya spṛhāmutpādayati| praṇidhatte, sarveṇa sarvvaṁ sarvvathā notpādayiṣyāmītyevaṁ chandaṁ janayati|utpannānvā punaḥ samavahitānsarvveṇasarvvaṁ nādhivāsayiṣyāmi prahāsyāmi| prativinodayiṣyāmi ya[da]nutpanneṣu pāpakeṣvakuśaleṣu pūrvva mevotpāda(|)spṛhāmutpādayati| praṇidhatte [|] nādhivāsaya(yi)tukāmo bhavati| ayamutpannānāṁ prahāṇāya[c]chandaḥ [|]
te punaḥ pāpakā akuśalā dharmā atītavastvālambanā vā, anāgatavastvālambanā vā, vartamānaviṣayālambanā vā utpadyante, bhavanti| yenoktaviṣayālambanā [ḥ], pratyakṣaviṣayālambanāśca ye atītānāgatāvasthālambanāste, ye coktaviṣayālambanā, ye vartamānaviṣayālambanāste pratyakṣaviṣayālambanā [ḥ|]
tatra parokṣālambanānāṁ pāpakānāmakuśalānāṁ dharmāṇāmanutpādāya| utpannānāṁ ca prahāṇāya| vyāyacchate [|] pratyakṣaviṣayālambananānāṁ punaḥ| anutpannānāmanutpādāyotpannānāṁ ca prahāṇāya vīryamārabhate| tathā hi teṣāṁ dṛḍhatareṇa vīryāraṁbheṇānutpattiḥ| prahāṇaṁ vā bhavati| api ca mṛdumadhyānāṁ samavasthānāmanutpannānāmanutpādāya| utpannānāṁ prahāṇāya vyāyacchate| adhimātrāṇāṁ samavasthānāṁ anutpannānāmanutpādāya| utpannānāṁ ca prahāṇāya vīryamārabhate| sa cedatīte ālambane carati| tathā carati| yathāsya tenālambanena kleśo notpadyate| sa cetpunaḥ smṛtisaṁpramoṣādutpadyate nādhivāsayati| prajahāti| vyantīkaroti| yathā atīte ālambane evamanāgate[a]pi veditavyam| evamayamanutpannānāṁ pāpakānāmakuśalānāṁ dharmāṇāmanutpādāyotpannānāṁ ca prahāṇāya vyāyacchata ityucyate| sa cedayamvarttamāne ālambane carati, tathā tathā carati| yathā tenālambanena kleśo notpadyate| sa cetpunaḥ smṛtisaṁpramoṣādutpadyate| utpannaṁ nādhivāsayati| prajahāti| vinodayati| vyantīkaroti| evamanutpannānāṁ pāpakānāmakuśalānāṁ dharmāṇāmanutpādāya| utpannānāñca prahāṇāya vīryamārabhata ityucyate|
santi pāpakā akuśalā dharmā ye saṁkalpavaśe (bale)notpadyante| na viṣayabalena| santi ye saṁkalpabalena ca | viṣayabalena ca| tatra saṁkalpabalenotpadyante| tadyathā viharataḥ| atītānāgatālambanā ye utpadyante| tatra saṁkleśavaśe (le)na ca viṣayabalena cotpadyate(nte)| tadyathā carato vartamānenālambanenotpadyante| avaśyaṁ tatrāyoniśaḥ saṁkalpo bhavati| tatra ye saṁkalpabalenotpadyante teṣāmanutpannānāmanutpādāya| utpannānāṁ ca prahāṇāya| vyāyacchate| tatra ye viṣayaba[lena] saṁkalpaba[lena] cotpadyante| teṣāmanutpannānāmanutpādāya| utpannānāñca prahāṇāya vyāyaccha(te) tatra ye viṣayabalena saṁkalpabalena cotpadyante| teṣāmanutpannānāmamanutpādāya utpannānāñca prahāṇāya vīryamārabhate| tatrānutpannānāṁ kuśalānāṁ dharmāṇāmanu(mu)tpādāya chandaṁ janayatīti| ye kuśalādharmā apratilabdhā [a]saṁmukhībhūtasya (tāḥ) teṣāṁ pratilambhāya saṁmukhībhāvāya ca smṛti mutpādayati [|] cittaṁ praṇidhatte[|] tīvrā pratilabdhukāmatā| saṁmukhīkartukāmatā cāsya pratyupasthitā bhavati| ayamanutpannānāṁ kuśalānāṁ dharmāṇāmutpattaye|
kṛ(ya)ttu utpannānāṁ ca kuśalānāṁ dharmāṇāṁ sthitaye, asaṁmoṣāya, bhāvanāparipūraye chandaṁ janayatīti| utpannāḥ kuśalā dharmā ye pratilabdhāssaṁmukhībhūtāśca, tatra pratilaṁbhāvigamaṁ pratilabdhāṁ pārihāṇimadhikṛtyāha| sthitaya iti saṁmukhībhāvādadhandhāyitatvamadhikṛtyāhāsaṁmoṣāyeti| teṣāmeva ca kuśalānāṁ dharmāṇāmpratilabdhānāṁ sammukhībhūtānāmāsevanānvayātpariniṣpattiṁ niṣṭhāgamanamadhikṛtyāha| bhāvanāparipūraye iti| tatra ca spṛhāmutpādayati| cittaṁ praṇidhatte| tīvrā cāsya sthitikāmatā asammoṣakāmatā| bhāvanāparipūrikāmatā pratyupasthitā bhavati| ayamucyate| utpannānāṁ kuśalānāṁ dharmāṇāṁ sthitaye asaṁmoṣāya bhāvanāparipūraye[c]chandaḥ| tatra vyāyacchata iti| pratilabdhānāṁ saṁmukhībhāvāya vīryamārabhate| apratilabdhānāṁ pratilambhāya[|]
tatra vyāyacchate| utpannānāṁ sthitaye, asaṁmoṣāya, vīryamārabhate| bhāvanāparipūraye, api ca mṛdumadhyānāṁ kuśalānāṁ dharmāṇāmanutpannānāmutpādāya, utpannānāṁ ca sthitaye| asaṁmoṣāya vyāyacchate| adhimātrāṇāṁ kuśalānāṁ dharmāṇāmanutpannānāmutpādāya, utpannānāṁ ca yāvad bhāvanāparipūraye vīryamārabhate|
tatra cittaṁ pragṛhṇāti| yadā taccittaṁ śamathabhāvanāyāmekāgratāyāṁ prayuktaṁ bhavati| anutpannānāṁ pāpakānāmakuśalānāṁ dharmāṇāmanutpādāya| evaṁ vistareṇa yāvadutpannānāṁ kuśalānāṁ dharmāṇāmanutpannānāmutpādāya| utpannānāñca yāvad bhāvanāparipūraye vīryamārabhate| tatra cittaṁ pragṛhṇāti| yadā taccittaṁ śamathabhāvanāyāmekāgratāyāṁ prayuktaṁ bhavati| anutpannānāṁ pāpakānāṁ akuśalānāṁ dharmāṇāmanutpādāya| evaṁ vistareṇa yāvadutpannānāṁ kuśalānāṁ dharmāṇāṁ sthitaye| asaṁmoṣāya bhāvanāparipūraye| tacca tathā adhyātmamabhisaṁkṣiptaṁ līnatvāya paraiti| līnatvābhiśaṁki caivaṁ paśyati| tadā anyatamānyatamena pragrāhakena (ṇa) nimittena prasadanīyena pratigṛhṇāti| saṁharṣayatyevaṁ cittaṁ pragṛhṇāti|
kathaṁ pradadhāti| punaruddhatamauddhatyābhiśaṁki vā pragrahakāle paśyati| tadā punarapyadhyātmamabhisaṁkṣipati| śamathāya praṇidadhāti| tānyetāni bhavanti| catvāri samyakprahāṇāni| kṛṣṇapakṣyāṇāṁ dharmāṇāmanutpannānāmanutpādāya| utpannānāṁ ca prahāṇāya [c]chando vyāyāmo vīryārambhaḥ| cittapragrahaḥ| pradadhanamime dve samyakprahāṇe śuklapakṣyāṇāṁ dharmāṇāmanutpannānāmutpādāya [|]
vistareṇa dve samyakprahāṇe veditavye| tadyathā kṛṣṇapakṣyāṇāṁ tatraikaṁ samvaraṇaprahāṇaṁ yadutpannānāmpāpakānāmakuśalānāṁ dharmāṇāṁ prahāṇāya [c]chandaṁ janayatīti vistareṇa| dvitīyaṁ prahāṇaprahāṇaṁ yadanutpannānāmanutpādāya [c]chandaṁ janayatīti vistareṇa,utpannaṁ hi saṁvarayitavyaṁ| pāpakaṁ ca vastu| anutpannaṁ ca yattadasamudācārataḥ prahīṇamevaṁ tadasaṁmukhībhāvataḥ prahātavyamiti kṛtvā| prahīṇasya prahāṇaṁ prahāṇaprahāṇa[ṁ]|
tatra bhāvanāprahāṇamekaṁ yadāha| anutpannānāṁ kuśalānāṁ dharmāṇāmutpādāyeti vistareṇa yāvaccittaṁ pragṛhṇāti, pradadhātīti| tathā hi kuśalā dharmā āsevyamānā, bhāvyamānā, apratilabdhāśca pratilabhyante| pratilabdhāśca sammukhīkriyante|
tatrānurakṣaṇāprahāṇamekaṁ| yadāha| utpannānāṁ kuśalānāṁ dharmāṇāṁ sthitaye| vistareṇa yāvaccittaṁ pragṛhṇāti| pradadhāti| tathā hi pratilabdheṣu saṁmukhīkṛteṣu ca| kuśaleṣu dharmeṣu yāvatpramādavarjanā apramādaniṣevaṇā ca| sā kuśalānāṁ dharmāṇāṁ sthitaye, asammoṣāya, bhāvanāparipūraye| evamanutpannāḥ kuśalā dharmā anurakṣitā bhavantyayaṁ tāvatsamyakprahāṇānāṁ vistaravibhāgaḥ|
samāsata(sārtha)ḥ punaḥ katamaḥ| āha| kṛṣṇaśuklapākṣikasya tyāgātpunarvastunaḥ| prāptaye pūrvameva spṛhāyuktena bhavitavyaṁ| paryavasthānaprahāṇāya ca| astyāśayasampatprayogasampacca| paridīpitā bhavati| tatrāsyā (styā)śayasampat| chandajananatayā, prayogasampatpunaḥ vyāyāmavīryārambhacittapragrahāpramādadhanaiḥ| etāvacca yoginā karaṇīyaṁ| yatprahātavyasya vustanaḥ prahāṇāya, prāptavyasya vastunaḥ prāptaye pūrvvameva spṛhājātena bhavitavyaṁ, paryavasthānaprahāṇāya, vīryamārabdhavyamanuśayaprahāṇāya ca, kālena kālaṁ śamathapragrahopekṣānimittāni bhāvayitavyāni| paryavasthānaprahāṇānuśayaprahāṇāya ca ye prātipakṣikā dharmāḥ kuśalāste samudānayitavyāḥ| taccaitatsarvvaṁ caturbhiḥ samyakprahāṇaiḥ paridīpitaṁ bhavatyayaṁ samāsārthaḥ||
tatra catvāraḥ samādhayaḥ, tadyathā chandasamādhiḥ| vīryasamādhiḥ, cittasamādhiḥ, mīmāṁsāsamādhiśca|
tatra chanda(samādhi) madhipatiṁ kṛtvā yaḥ pratilabhyate samādhirayaṁ chandasamādhiḥ| vīryaṁ, cittaṁ, mīmāṁsāmadhipati kṛtvā pratilabhyate (pratilabhyate) samādhirayaṁ [...........]mīmānsā (māṁsā) samādhiḥ| yadā tāvadayaṁ chandameva kevalaṁ janayati| chandajātaśca tānpāpakānakuśalāndharmān svabhāvato, nidānata, ādīnavataḥ, pratipakṣataśca| samyagevopanidadhyāti| ekāgrāṁ smṛtiṁ pravarttayati| evaṁ kuśalā [n]dharmāssva (dharmānsva)bhāvato nidānataśca| akuśalato niḥsaraṇataḥ samyagevopanidadhyā (dhā)ti| ekāgrāṁ smṛtimavasthāpayati| tadbahulākārāmekāgratāṁ spṛśati| samavasthānasamudācāradūrīkaraṇayogena| na tvasyāpyanuśayamutpādayati| pāpakānāmakuśalānāṁ dharmāṇāmayamapyucyate| chandādhipateyaḥ| sa(sā) atītā (te) vā, anāgatapratyutpanne vā punarālambane pāpakākuśalādharmāsthānīye (ladharmasthānīye) mṛdumadhyādhimātrakleśasamavasthānīye, anutpannasya vā anutpādāya, utpannasya vā prahāṇāya, vyāyacchamāno vīryamāramamāṇaḥ| tatrālambane vicaratyantasya vālambanasya svabhāvato nidānataḥ pratipakṣataśca| samyagupanidhyāyataḥ| ekāgrāṁ smṛtimupasthāpayato yattadbahulavihāriṇaścittaikāgratā utpadyate| samavasthānadūrīkaraṇayogena tvasyāpyanuśayamudghātayati| pāpakānāmakuśalānāṁ dharmāṇāmayaṁ vīryādhipateyaḥ| samādhi[ḥ|]līnamvā punaścittaṁ pragṛhṇataḥ| pragṛhītaṁ cittaṁ samādadhataḥ| kālena ca kālamadhyupekṣitaḥ| yatpāpakānāmakuśalānāndharmāṇāṁ pāpakākuśalā(la) dharmasthānīyānvayāt kuśala[ta]ḥ| kuśalāndharmān kuśalākuśalasthānīyāṁśca dharmān svabhāvato, nidānata, ādīnavataḥ, anuśaṁsataḥ, pratipakṣato, niḥsaraṇataḥ, samyagupani (da)dhyāyataḥ| ekāgratāṁ smṛtimupasthāpayataḥ| tadbahulavihāriṇo yā utpadyante cittasyaikāgratāḥ vistareṇa yāvadayaṁ| cittādhipateyaḥ samādhiḥ|
tatra ye pāpakākuśalā (la)dharmasthānīyā dharmā bhavanti| ayoniśo manasikurvvataḥ| ta eva kuśaladharmmasthānīyā bhavanti| yoniśo manasikurvvataḥ| tasyaivaṁ samavasthāneṣu dūrīkṛteṣu| samavasthānapratipakṣe ca| samādhipramukheṣu dharmeṣvanutpanneṣu te pāpakā akuśalā dharmā dharma mudā haranti| tasyaivaṁ bhavati| kiṁ sataḥ samvidyamānānpāpakānakuśalāndharmān na pratisaṁvedayāmyāhosvidasataḥ| asaṁvidyamānānyanva(nnva)haṁ parimīmānse (māṁsaye) yaṁ| sa mīmānsā(māṁsā)manaskāramadhipatiṁ kṛtvā prahīṇāprahīṇatāṁ mīmānsa(māṁsa)te samyagevopanidhyāpayati| tadbahulavihārī ca spṛśati] cittasyaikāgratāṁ yena ca nirabhimāno bhavati| paryavasthānamātrakācya(cca)cittaṁ vimuktaṁ, na tu sarvveṇa sarvvaṁmanuśayebhyaḥ| tatpratipakṣāśca me samādhipramukhāḥ kuśalā dharmā[ś]ca pratilabdhā, bhāvitā, na tvanuśayaprātipākṣikā iti yathābhūtaṁ prajānāti| ayamasyocyate mīmānsā (māṁsā)samādhiḥ|
sa taṁ caturvvidhaṁ samādhimadhipatiṁ kṛtvā paryavasthāneṣu dūrīkṛteṣu| sarvveṇa sarvamanuśayasamudghātāya pāpakānāmakuśalānāṁ dharmāṇāṁ, tatprātipākṣikāṇāñca kuśalānāṁ (|) dharmāṇāṁ samudāgamāya [c]chandaṁ janayati| vyāyacchata iti vistareṇa caturbhiḥ samyakprahāṇaiḥ prayujyate| tathā prayujyamānasya tathabhūtasyāṣṭau prahāṇasaṁskārā bhavanti| ye[a]syānuśayasamudghātāya ca pravarttante| samādhiparipūraye ca tadyathā-chandaḥ kadācitsamādhiṁ paripūrayiṣyāmi| anuśayāṁśca prahāsyāmi| pāpakānāmakuśalānāṁ dharmāṇāṁ vyāyāmo yāvatpratipakṣabhāvanāyāmavinyastaprayogayā, śraddhāyāma vinyastayogasya viharataḥ| uttare[a]dhigame śradddhānatā| abhisaṁpratyayaḥ|
tatra praśrabdhiḥ| yacchraddhāpramādapūrvvaṁgamaṁ prāmodyaṁ, prītiḥ, prītamanasaścānupūrvvā pāpakākuśalā dharmapakṣasya dauṣṭhulyasya pratipraśrabdhiḥ|
tatra smṛtiryā navākārā navākārāyāścittasthiteḥ śamathapakṣyāyāḥ saṁgrāhikā|
chaṁdasaṁprajanye| yā vipaśyanāpakṣyā prajñā| tatra cetanāyāścittābhisaṁskāraḥ| prahīṇāprahīṇato mīmānsa(māṁsa) mānasya yaścittābhisaṁskāraḥ śamathavipaśyanānukūlaḥ kāyakarma vākkarma samutthāpayati|
tatropekṣayā atītānāgatapratyutpanneṣu pāpakākuśalādharmāsthānīyeṣu carataḥ cittābhisaṁkleśaścittaṁgamatā| ābhyāṁ dvābhyāṁ kāraṇābhyāṁ prahīṇatāmanuśayānāṁ paricchinatti jānāti| yaduta viṣayaviparokṣayā cetanayā viṣayaviparokṣayā cā(co)pekṣayā| ime [a]ṣṭau prahāṇasaṁskārā bhavanti| te caiteṣṭau (sa caiṣo'ṣṭa) prahāṇasaṁskārayogo bhavatyanuśayasamudghātāya| tatra chanda(cchanda)śca, eta(ṣa) eva yo vyāyāmaḥ idaṁ vīryaṁ, yāśraddhā sā śuddhā, yā ca praśrabdhiryā ca smṛtiryacca saṁprajanyaṁ| yā ca cetanā, yā copekṣā| aya (idaṁ ?) mupādāya| tadidaṁ sarvamabhisamasya ye ca pūrvakāśchandasamādhayaḥ| ye ca ime prahāṇasaṁskārāḥ prahīṇeṣvanuśayeṣu, parikṣipte samādhau, chandasamādhiprahāṇasaṁskārasamanvāgata ṛddhipāda ityucyante(te)| vīryacittamīmānsā (māṁsā) samādhiprahāṇasaṁskārasamanvāgata ṛddhipāda ityucyate|
kena kāraṇena ṛddhipāda ityucte| āha| tadyathā| yasya pādaḥ samvidyate so[a]bhikramapratikrama(ma)parākramasamartho bhavati| evameva yasyaite dharmāḥ saṁvidyante| eṣa ca samādhiḥ saṁvidyayate| paripūrṇṇaḥ[|]sa evaṁ pariśuddhe citte, paryavadāte, anaṁgaṇe, vigatopakleśe, ṛjubhūte karmaṇyasthite, āniṁjyaprāpte, abhikramapratikramasamartho bhavati| lokottarāṇāṁ dharmāṇāṁ prāptaye, sparśanāyai| eṣā hi parā ṛddhiḥ, parā samṛddhiḥ| yaduta lokottarā dharmāstenocyante (te?)ṛddhipāda iti||
sa evaṁ samādhipratiṣṭhitaḥ| samādhiṁ niśritya| [adhi]cittaṁ śikṣā [yā]madhiprajñaṁ śikṣāyāṁ yogaṁ karoti| tatrāsya yogaṁ kurvvataḥ| pareṣāṁ cādhigame śāstuḥ śrāvakāṇāṁ ca yo[a]bhisaṁpratyayaḥ| prasādaḥ, śraddhānatā| samāpattyarthena śraddhendriyamityucyate| kutra punarasyādhipatyaṁ| āha| lokottaradharmotpattipramukhānāṁ vīryasmṛtisamādhiprajñānāmutpattaye ādhipatyaṁ| ye [a]pi te vīryādayaḥ teṣāmapi lokottaradharmotpattaye ādhipatyaṁ| yāvat pratipattaye ādhipatyaṁ| yāvat prajñayā lokottaradharmotpattaye| ādhiopatyaṁ| tainaitāni śraddhādīni paṁcendriyāṇi bhavanti|
yā punaḥ pūrvveṇāparaṁ viśeṣādhigamaṁ sajānataḥ (saṁjānataḥ)| tadanusāreṇa taduttaralokottaradharmādhigamāyābhisaṁpratyayaḥ, prasādaḥ, śraddadhānatā| sā anavamṛdyanārthena śraddhābalamityucyate| kena punarna śakyate| avamṛdituṁ| asaṁhāyā (ryā)sā śraddhā devena vā, māreṇa vā, brahmaṇā vā| kenacidvā punarloke, sahadharmeṇa kleśaparyavasthānena vā tena sā anavamṛdyetyucyate| tatpramukhāstatpūrvvaṁgamā ye vīryādayastepibalānītyucyante| taiḥ sa balairbalavān sarvvaṁ mārabalaṁ vijitya prayujyate| āsravāṇāṁ kṣayāya| tasmādbalānītyucyante|
tatra yaśca(yacca) śraddhendriyaṁ, yacca śraddhābalaṁ caturṣvetadavetya prasādeṣu draṣṭavyaṁ| tatkasya hetoḥ| yo'sau samyaktvanyāmāvakrāntasyāvetya prasādaḥ| sa taddhetukastatpratyastannidānaḥ| tasmāddhetuphalasambandhena tasyāstadadhipatiphalamiti kṛtvā| tatra draṣṭavyamityuktaṁ bhagavatā| na tu taccharīratāṁ tallakṣaṇatāṁ [|] tatra vīryendriyaṁ caturṣu samyakprahāṇeṣu draṣṭavyaṁ| (tatkasya hetoḥ) yāni (tāni)katamāni| samyakprahāṇāni yāni darśanaprahātavyakleśaprahāṇāya prāyogikāṇi samyakprahāṇāni, tānyatra samyakprahāṇānyabhipretāni tāni hyatyantatāyai pāpakānāmakuśalānāṁ dharmāṇāṁ prahāṇāya samvarttante||
tatra smṛtīndriyaṁ caturṣu smṛtyupasthāneṣu draṣṭavyamitīmāni catvāri smṛtyupasthānānyaviśeṣaviśeṣa viparyāsaprahāṇāya samvarttante|
tatra samādhīndriyaṁ caturṣu(sthā) dhyāneṣu draṣṭavyaṁ| yāni dhyānānyagāmitāyāṁ prāyogikāni (ṇi) tatra prajñendriyaṁ caturdhvāryasatyeṣu draṣṭavyamiti| yatsatyajñānaṁ caturdhṇāmāryasatyānāmabhisamāya samvarttante (te)| śrāmaṇyaphalaprāptate, pa(ya)pendriyāṇi| evaṁ balāni veditavyāni| sa eṣāmindriyāṇāme teṣāṁ ca balānāmāsevanānvayādbhāvanānvayādabahulīkārānvayānnirvedhabhāgīyāni kuśalamūlānyutpādayati| mṛdumadhyādhimātrāṇi| tadyathā ūṣmagatāni| mūrdhagatāni| mūrdhānaḥ satyānulomāḥ kṣāntayaḥ laukikāna(da)gradharmāttadyathā| kaścideva puruṣaḥ agninā agnikāyaṁ karttukāmaḥ| agninārthī adharāraṇyāmuttarāraṇiṁ pratiṣṭhāpyāsa[-]nnutsahate, ghaṭate, vyāyacchate| tathotsahato, ghaṭato, vyāyacchataśca| tatprathamato[']dharāraṇyāmūṣmā jāyate| saiva coṣmā| abhivardhamānā ūrdhvamāgacchati| bhūyasyā mātrayā abhivarddhamānā [|] nirarcciṣamagniṁ pātayatyagnipatanasamanantarameva cārcirjāyate| yathā arcciṣā utpannayā (nena) jātayā (tena) saṁjātayā (tena) agnikāyaṁ karoti| yathā abhimanthana vyāyāma evaṁ pañcānāmindriyāṇāmāsevanā draṣṭavyā| yathā adharaṇyā tatprathamata eva ūṣmagataṁ bhavati| evamūṣmagatāni draṁṣṭavyāni| pūrvvaṁgamāni| nimittabhūtāni| agnisthānīyānāmanāsravāṇāṁ dharmāṇāṁ kleśaparidāhakānāmutpattaye| yathā tasyaivoṣmaṇa ūrdhva[mā]gamanamevaṁ mūrdhānodraṣṭavyāḥ|
yathā dhūmaprādurbhāva evaṁ satyānulomāḥ kṣāntayo draṣṭavyāḥ|| yathāgneḥ patanaṁ nirarcciṣa evaṁ laukikā agradharmā draṣṭavyāḥ|
yathā tadanantaramarcciṣaḥ (|) utpāda evaṁ lokottarā anāsravā dharmā draṣṭavyā (|) ye laukikā agradharmasagṛhītānāṁ pañcānāmindriyāṇāṁ samanantaramutpadyante| te punaḥ katameāha| saptabodhyaṁgāni| yo'sau yathābhūtāvabodhaḥ| samyaktvanyāmāvakrāntasya pudgalasyaitānyaṁgāni [|] sa hi yathābhūtāvabodhaḥ| saptāṁgaparigṛhītaḥ| tribhiḥ śamathapakṣyaiḥ tribhirvipaśyanāpakṣyairekenobhayapakṣyeṇa[|]tasmādbodhyaṁgānītyucyante|
tatra yaśca dharmavinayaḥ| yacca vīryaṁ, yā ca prītiritīmāni trīṇi vipaśyanāpakṣyāṇi| tatra yā ca praśrabdhiryaśca samārdhiyā copekṣā itīmāni trīṇi śamathapakṣyāṇi [|] smṛtirabhayapakṣyā (s) sarvvatragetyucyate| sa tasmin samaye tatprathamato bodhyaṁgalābhācchaikṣo bhavati| prātipadaḥ [|] darśanaprahātavyāścāsya kleśāḥ prahīṇā bhavanti| bhāvanāprahātavyāścāvaśiṣṭāḥ [|] sa teṣāṁ prahāṇāya triskandhamāryāṣṭaṁgaṁ mārgaṁ bhāvayati|
tatra yā ca samyagdṛṣṭiryaśca samyaksaṁkalpaḥ, yaśca samyagvyāyāmaḥ| ayaṁ prajñāskandhaḥ|
tatra ye samyakkarmāntājīvāḥ| ayaṁ śīlaskandhaḥ|
tatra yā ca samyaksmṛtiḥ, yaśca samyaksamādhirayaṁ samādhiskandhaḥ|
kena kāraṇenāryāṣṭāṁgo mārga ityucyate| āha| āryasya śaikṣasya dṛṣṭapadasyāyaṁ mārga iyaṁ pratipadaṣṭābhiraṁgaiḥ saṁgṛhītā (ḥ)|| apariśeṣaḥ| sarvvakleśaprahāṇāya vimuktisākṣātkriyāyai tenocyate āryāṣṭāṁgo mārgaḥ|
tatra yaśca bodhyaṁgakāle tattvāvabodhaḥ (||) pratilabdhaḥ, pratilabhya ca yattasyaiva prajñayā vyavasthānaṁ karoti|| yathāvigatasyāvabodhasya, tadubhayamekatyamabhisaṁkṣipya samyagdṛṣṭirityucyate| tāṁ samyagdṛṣṭimadhipatiṁ kṛtvā| yannaiṣkramyasaṁkalpaṁ saṁkalpayatyavyāpādasaṁkalpamavihinsā (hiṁsā)saṁkalpamayamucyate samyaksaṁkalpaḥ| sa cettāvadvitarkeṣu cittaṁ krāmati| sa evaṁ rūpādvitarkādvitarkayati [|] sa cetpunaḥ kathāyāṁ cittaṁ krāmati| samyagdṛṣṭimadhipatiṁ kṛtvā tene(na)kuśalātsaṁkalpāṁ (lasaṁkalpāṁ) dharmyāṁ kathāṁ kathayati| sāsya bhavati samyagvāk|
sa ceccīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairatīthī(rthī)bhavati| tatparyeṣaṇāmvāpadyate| sobhikramaḥ| pratikrame saṁprajānamvi(dvi)hārī bhavatyālokitavyavalokite[|] tasmiṁjita(saṁmiṁjita) prasārite| sāṁghaṭīcīvarapātradhāraṇe, aśitapītakhāditāsvādite| vihāragato vā punaḥ paryeṣiteṣu cīvarādiṣu gate, sthite, niṣaṇṇe| yāvannidrāklama[prati] vinodane saṁprajānadvihārī bhavati| ayamasyocyate samyakkarmāntaḥ| sa taccīvaraṁ yāvadbhaiṣajyapariṣkāraṁ dharmeṇa paryeṣate| yāvanmithyā [..........] dharmavivarjitaḥ sosya bhavati| samyagājīvaḥ|
ye punarviratisaṁgṛhītāḥ| samyakkarmāntājīvāḥ| te anena pūrvvameva manaskāralābhādbodhyaṁgaireva saha labdhā bhavanti| yopyāpakāntāni śīlānyucyante| kena kāraṇena dīrgha kālaṁ hyetadāryāṇāṁ satāṁ samyaggatānāmiṣṭaṁ kāntaṁ priyaṁ mana āpaṁ kaccidahaṁ tadvāgduścaritasya, kāyaduścaritasya, mithyājīvasyākaraṇaṁ| samvaraṁ pratilabheyaṁ| yadasya dīrgharātramiṣṭaṁ| kāntaṁ priyaṁ mana āpaṁ tadanena tasminsamaye pratilabdhaṁ bhavati| tasmādāpakāntamityucyate| tathā hi sa labdheṣvāpakānteṣu śīleṣu, na saṁprajā[nā]no mṛṣāṁ vācaṁ bhāṣate| na saṁvidhya prāṇinaṁ (|) jīvitād vyaparopayati| nādattamādatte[|]na (|)kāmeṣu mithyā carati| na cādharmeṇa cīvarādīni paryeṣate| iti tānyāpakāntāni śīlānyadhipatiṁ kṛtvā mārgabhāvanākāle yāvatpravartate| yacca kāyakarma yaścājīvaḥ tepi samyagvākkarmāntājīvā ityucyante|
tasya samyagadṛṣṭisamyaksaṁkalpa (ḥ|) vākkarmāntājīvasanniśrayeṇa bhāvanāprayuktasya| yacchando (yaśchando), vīryaṁ, vyāyāmo, niṣkramaḥ, parākramasthāma āraṁbhaḥ| cetasaḥ saṁpragrahaḥ| sātatyamayamucyate| samyagvyāyāmaśamathaḥ| yaccatvāri smṛtyupasthānānyadhipatiṁ kṛtvā aviparyāyasaṁgṛhītā smṛtiḥ navākārā navākāracittasthitisaṁgrāhikā[|]iyamucyate samyaksmṛtiḥ| samyaksamādhiśca|
tadetatsarvvamabhisamasya āryāṣṭāṁgo mārgaścārakaraṇīye ca vihārakaraṇīye cāvasthitaḥ|
tatra samyagvākkarmāntājīvāḥ cārakaraṇīye [|]
vihārakaraṇīyaṁ punardvividhaṁ| śamatho vipaśyanā ca[|] tatra yā samyagdṛṣṭiḥ| yaśca samyaksaṁkalpaḥ| yaśca samyagvyāyāma iyaṁ vipaśyanā|
tatra yā ca samyaksamṛtiryaśca samyaksamādhisyaṁ śamathaḥ| evaṁ pariśuddhān samyagvākkarmāntājīvānniśritya śamathavipaśyanāṁ bhāvayati| kālena kālaṁ niravaśeṣasaṁyojanaprahāṇaṁ sākṣātkarotyagraphalamarhattvaṁ, prāpnoti | prākarṣikaśca(kañca) bhāvanāmārgaḥ (rgaṁ) [|] kālāntarābhyāsena kleśān prajahāti| jñānamātrapratibaddhavastudarśanamārgaḥ jñānotpattimātreṇa kleśān prajahātyanena kāraṇena vākkarmāntājīvā bhāvanāmārge vyavasthāpitāḥ|
iti ya evameṣāmanayā ānupūrvyā saptatriṁśatāṁ bodhapakṣyāṇāṁ dharmāṇāmabhyāsaḥ, paricayaḥ| iyamucyate bodhipakṣyā bhāvanā|
tatra bhāvanāphalaṁ katamat| āha| catvāri śrāmaṇyaphalāni| srota āpattiphalaṁ, sakṛdāgāmiphalaṁ| anāgāmiphalamagraphalamarhattvaṁ|
tatra katamacchrāmaṇyaṁ| katamatphalaṁ| āha| mārgaḥ, kleśaprahāṇaṁ phalaṁ| api ca pūrvvotpannasya mārgasya paścādutpanno mārgaḥ| phalaṁ, madhyo, viśiṣṭo vā, punaḥ [|]tatra kena kāraṇena catvāri vyavasthāpitāni| āha| caturvidhakleśaprahāṇapratipakṣatayā| tadyathā nirvvastukānāṁ kleśānāmapāyagamanahetubhūtānāṁ prahāṇātpratipakṣotpādācca srota āpattiphalaṁ vyavasthāpitaṁ| trayāṇāṁ tu saṁyojanānāṁ prahāṇādvyavasthāpitaṁ| bhagavatā triṣu pakṣeṣu, gṛhipakṣe, durākhyātadharmmavinaya pakṣe ca, trayāṇāṁ saṁyojanānāṁ mārgotpattaye vivṛddhākaratvāt| tatra gṛhipakṣe satkāyadṛṣṭiḥ| yayā yamādita eva na prayutyata ityādita u[t]trāsikā satkāyadṛṣṭiḥ| durākhyātedharmavinaye śīlavrataparāmarśaḥ| uccalitasyāpi mithyāpratipādayati| yenāryamārgo notpadyate| svākhyāte dharmavinaye vicikitsātaścoccalitaśca bhavati| na ca mithyāpratipannaḥ| api svābhyāsāttasya yāvad yathābhūtadarśanaṁ na bhavati| jñeyavastuni tāvatkāṁkṣā vimatayo vibandhakarā bhavanti| mārgasyotpattaye| anena tāvatkāraṇena srota āpattiphalavyavasthānaṁ||
tasyāsya srota āpannasya paraṁ sapta bhavā avaśiṣṭā bhavanti| sa cāsyajanma prabandhaḥ| yadā janmaprābandhikānkleśānprajahāti| devabhavasaṁgṛhītānmanuṣyasaṁgṛhītāṁśca [|] yeṣāṁ prahāṇātparamekaṁ devabhavamabhinirvvarttayatyekaṁ manuṣyabhavaṁ [|] tasminsamaye sakṛdāgāmiphalaṁ vyavasthāpyate|
yadā tu devabhavameva kevalamabhinirvvarttayati| iha pratyāgamajanmikaṁ kleśaṁ prahāya tadā anāgāmiphalaṁ vyavasthāpyate|| sarvvabhavopapattisaṁvarttanīyakleśaprahāṇādagraphalamarhattvaphalaṁ vyavasthāpyate|
tatpunaḥ sakṛdāgāmiphalaṁ trayāṇāṁ saṁyojanānāṁ prahāṇādrāgadveṣamohānāṁ ca| tanutvād bhagavatā vyavasthāpitaṁ| paṁcānāmavarabhāgīyānāṁ saṁyojanānāṁ prahāṇādanāgāmiphalaṁ| paryādāya sarvvakleśaprahāṇādarhattvaphala midamucyate bhāvanāphalaṁ|
tatra ye rāgadveṣamohamānavitarkacariteṣu (tāḥ) pudgaleṣu(lāḥ) pūrvvaṁ [taiḥ] tāvaccaritaviśodhane ālambane caritaṁ viśodhayitavyaṁ| tataḥ paścāccittasthitimadhigacchanti| teṣāṁ pratiniyatameva tadālambanamavaśyaṁ taistenālambanena prayoktavyaṁ| samabhāgacaritasya tu yatra priyārohitā| tatra tena prayoktavyaṁ kevalaṁ cittasthitaye| na tu caritaviśuddhaye| yathā samabhāgacarita evaṁ mandarajasko veditavyaḥ| ayaṁ tveṣāṁ viśeṣo rāgādicaritaḥ prayujyamānaścireṇādhigantā bhavati| samabhāgacarito nāticireṇa, mandarajaskastu āśu tvarita tvaritaṁ cittasthitamadhigacchati| tatroktāni pūrvvaṁ rāgacaritānāṁ pudgalānāṁ liṁgāni|
samabhāgacaritasya pudgalasya mandarajaskasya ca katamāni liṁgāni| āha| samabhāgacaritasya pudgalasya sarvvāṇi tāni liṁgāni saṁvidyante| yāni rāgādicaritānāṁ, tāni rāgā[dī]ni tu nādhimātrāṇi, na pradhānāni| tathā rāgādicaritānāṁ samaprāptāni bhavanti pratyayeṣu satsu na prajñāyante| tatra mandarajaskasya pudgalasya liṁgāni| anāvṛto bhavatyādiśuddhasaṁbhārasaṁbhṛtaḥ| prasādabahulo medhāvī puṇyavān guṇānvitaśca bhavati|
tatra trīṇyāvaraṇāni| karmāvaraṇaṁ| kleśāvaraṇaṁ| vipākāvaraṇaṁ|
tatra karmāvaraṇaṁ| pañcānantaryāṇi karmāṇi| yaccānyadapi kiṁcitkarmāṇi (karma)| sāṁcetanīyaṁ| gurukarma, vipakvavipākaṁ| mārgotpattaye| nibaddhakārakaṁ| tatra kleśāvaraṇaṁ| tīvrakleśatā| āyatakleśatā ca| yā dṛṣṭe dharme caritaviśodhanenālambanaviśodhanena na śakyate viśodhayituṁ|
tatra vipākāvaraṇaṁ yatrāryamārgasya apravṛttiraprasāda upapattyāyatane[|]tatra vā vipākamabhinirvvarttayati| yatra vā āryamārgasya pravṛttiḥ| tatropapatro jāto bhavatyeḍamūko hastasaṁbādhikaḥ apratibalo bhavati| subhāvitadurbhāvitānāṁ dharmāṇāmarthamājñātuṁ| tatrādi śuddhiḥ, śīlaṁ ca suviśuddhaṁ dṛṣṭiśca ṛjvī [|] tatra śīlaṁ suviśuddhaṁ| daśabhiḥ kāraṇairveditavyam| tatra dṛṣṭi tṛptitā jātā śradadhāṁ(ddhā) saṁprayogāt| adhimuktisaṁprayogāddhi tamāryā[a]śāṭhyatayā sucintita dharmārthasya niḥkāṁkṣanirvicikitsāprayoganiryāṇatayā yā dṛṣṭiḥ śraddhayā saṁprayuktā| asmāddharma vinayādasaṁhāryādadhimuktyā ca saṁprayuktā buddhānāṁ buddhaśrāvakāṇāṁ ca| anityamanubhava[na]manityāni copapattyāyatanā ni| gaṁbhīrāṁ ca deśanāṁ, avyākṛtavastu cādhimucyate| no[t]trasati, na saṁtrāsamā padyate| vigatamāyāśāṭhyā ca yā dṛṣṭiḥ yayā ṛjuko bhavati| ṛjukajātīyaḥ| yathānuśiṣṭaśca pratipadyate| yathābhūtaṁ cātmānamāviṣkaroti| dharmāṇāṁ vā'nityatāmārabhyaṁ, duḥkhatāṁ, śūnyatāmanātmatāmarthaḥ suvicintitobhavati| sutulitaḥ sūpaparīkṣitaḥ| yaddhetorayaṁ niḥkāṅkṣo bhavati| nirvicikitsaḥ| dvedhā pathā gato viśeṣāya paraiti| itīyaṁ caturākārā dṛṣṭiryathoddiṣṭā| dṛṣṭiṛjutetyucyate| tatra saṁbhārasaṁbhṛtatāvistareṇa saṁbhāraḥ| pūrvvameva nirdiṣṭaḥ samāsataḥ| punaścarvidho bhavati| puṇyasaṁbhāro, jñānasaṁbhāraḥ, pūrvvako, dṛṣṭadhārmikaśca|
tatra puṇyasabhāro yenāpyetarhi ānulomikāḥ pariṣkārāḥ prādurābhavanti| pradakṣiṇāḥ| kalyāṇamitrāṇi ca pratilabhate| anantarāyaśca prayuktasya bhavati|
tatra jñānasaṁbhāraḥ| yena medhāvī bhavati, pratibalaḥ| subhāṣitadurbhāṣitānāṁ dharmāṇāmarthamājñātuṁ [|]lābhī bhavati| ānulobhikāyā dharmadeśanāyāḥ, arthadeśanāyāḥ, avavādānuśāsanyāḥ|
tatra pūrvvako yenaitahi (rhi) pa[ri]pakvānīndriyāṇi labhate| pūrvakuśalamūlopacayāt| tatra dṛṣṭadhārmikastadyathā| kuśalo dharmacha(ccha)ndaḥ| tathā paripakvendriyasya śīlasamvara, indriyasamvara iti vistareṇa pūrvvavat|
tatra prasādabahulatā [|] na śāstari kāṁkṣati| na vicikitsati| prasīdatyadhimucyate| yathāśāstaryevaṁ dharme, śikṣāyāmiti vistareṇa pūrvvavat|
tatra medhā yayā āśu dharmamudgṛhṇāti| cireṇa dharmamarthaṁ ca na vistārayati| āśu dharmamarthaṁ ca pratividhyati|
tatra kṛtapuṇyatā| yayā abhirūpo bhavati| darśanīyaḥ| prāsādiko dīrghāyurbhavatyādeyavākyo, maheśākhyo, jñāto bhavati| mahāpuṇyo, lābhī cīvarādīnāṁ| sa satkṛto, gurukṛtaśca| rājādīnāṁ|
tatra guṇānvita iti| guṇā alpecchatādayo veditavyāḥ| yathoktaṁ śramaṇālaṁkāre tairayaṁ prakṛtyaiva samanvāgato bhavati| itīmānyevaṁ bhāgīyāni mandarajaskasya pudgalasya liṁgāni veditavyāni||
tatra ṣaṭ pudgalaparyāyāḥ| tadyathā śramaṇo, brāhmaṇo, brahmacārī, bhikṣuryati [ḥ], pravrajitaśceti|
tatra catvāraḥ śramaṇāḥ| mārgajinaḥ| mārgadeśikaḥ| mārgajīvī| mārgadūṣī ca|
tatra yaḥ sugataḥ sa mārgajinaḥ| yo dharmavādī sa mārgadeśikaḥ| tatra yaḥ pratipannaḥ| sa mārgajīvī| yo mithyāpratipannaḥ sa mārgadūṣī|
sugataścocyate| yośeṣaṁ rāgadveṣamohakṣayamanuprāptaḥ| dharmavādī| yo rāgadveṣamohavinayāya dharmaṁ deśayati| supratipanno yo rāgadveṣamohavinayāya pratipannaḥ| duḥśīla[ḥ], pāpadharmā, mithyā pratipannaḥ|
api ca| śaikṣāśaikṣā mārgajinā ityucyante| darśanabhāvanāprahātavyānāṁ kleśānāṁ vijayāttatra tathāgato bodhisattvaścāyatyāṁ bodhāya pratipannāḥ | śrāvakāśca sūtradharā, vinayadharā, mātṛkādharāśca| ye sāṁketikaṁ dharmavinayaṁ dhārayanti| dharmanetrīṁ pravarttayanti| ima ucyante mārgadeśikāḥ| tatra ye pṛthagjanakalyāṇakā ātmahitāya pratipannā śajjinaḥ (mārgadeśikāḥ)| kaukṛtikāḥ śikṣākāmāḥ| aprāptasya prāptaye anadhigatasyādhigamāya āsākṣātkṛtasya sākṣātkriyāyai prayuktā, bhavyāśca pratibalā, yāvadasākṣātkṛtasya sākṣātkriyāyai[|]ima ucyante mārga jīvinaḥ| apyeṣāmūṣmā yene[ya]masya āryasya prajñendriyasyotpattaye, na mṛtā jīvantītyucyate| tenocyante mārgajīvina iti| tatra yoyaṁ pudgalo duḥśīlaḥ pāpadharmā yāvadabrahamacārī [brahmacārī] (ri) pratijñaḥ| ayamucyate mārgadūṣī dūṣitonena mārgo bhavati mūlata āditaḥ| yenāyamabhavyo bhavatyapratiabalaḥ| abhājanabhūto mārgasyotpattaye| satyāṁ saṁvidyamānāyāṁ mārgadeśanāyāṁ sati saṁvidyamānedhigame [|] tasmānmārgadūṣītyucyate|
idaṁ ca sandhāyoktaṁ bhagavatā| iha katamaḥ śramaṇaḥ| iha yāvaccaturthaḥ| śūnyāḥ parapravādāḥ| śramaṇaibrahmiṇaiśca| yatrāryāṣṭāṁgo mārgaḥ prajñāyate| tatra prathamaśramaṇastatra yāvaccaturtha iti||
tatra (ya)trayo brāhmaṇāḥ| tadyathā jātibrāhmaṇaḥ| saṁjñābrāhmaṇaḥ| pratipattibrāhmaṇaśca| tatra jātibrāhmaṇaḥ| yoyaṁ jātibrāhmaṇaḥ kulajāto, yonijo, mātṛsambhūtaḥ| utpanno mātṛtaḥ, pitṛtaḥ| tatra saṁjñābrāhmaṇa iti loke nāma bhavati, saṁjñā, samājñā, prajñaptirvyavahāraḥ| pratipattibrāhmaṇaḥ| yotyantani(ntaṁ) bhavati kṛtārthaḥ| vāhitā bhavantyanena pāpakā akuśalā dharmāḥ| yathoktaṁ na kāryaṁ brāhmaṇasyāsti| kṛtārtho brāhmaṇaḥ smṛta iti|
tatra trayo brahmacāriṇaḥ| tadyathā viratisamādāyī| tadantaraprahāyī, tadatyantaprahāyī ca| tatra viratisamādāyī| yo brahmacaryā[t]punardharmātprativirato bhavati| samādattaśikṣaḥ| tatra tadantaraprahāyī yo laukikena mārgeṇa kāmavītarāgaḥ pṛthagjanaḥ| tatra tadatyantaprahāyī| tadyathānāgāmī| arhatvātpunaḥ (arhanvā punaḥ)||
tatra pañca bhikṣavaḥ| bhikṣatīti bhikṣuḥ| pratijñābhikṣuḥ| saṁjñābhikṣuḥ| bhinnakleśatvādbhikṣuḥ| jñapticaturthena karmaṇopasampādito bhikṣuḥ||
tatra trayo yatayaḥ| dauḥśīlyasaṁyamād yatiḥ| yokuśalād vākkāyakarmaṇaḥ prativirataḥ| viṣayasaṁyamādyatiḥ| ya indriye guptadvāraḥ| ārakṣitasmṛtiḥ| nipakasmṛti [ḥ|] vistareṇa pūrvvavat| kleśasaṁyamādyatiḥ| yasya darśanaprahātavyāḥ kleśāḥ prahīṇā utpannotpannañca| vitarkaṁ vyāpādavihi[taṁ]vitarkamabhidhyāvyāpādadṛṣṭimithyādṛṣṭikrodhopanāhamrakṣapradāśādīnyāpāyikāni sthānāni nairayikāni(ṇi)| durgatigāmī[ni] (|) aśramaṇakārakāṇyutpannotpannāni nādhivāsayati| prajahāti| viśodhayati| vyantīkaroti| soyaṁ dvividhaḥ kleśasaṁyamo bhavati| paryavasthānasaṁyama, ubhayasaṁyamaśca||
tatra dvau pravrajitau| svāravyātadharmavinayo, durākhyātadharmavinayaśca| tatra svākhyātadharmavinayaḥ| bhikṣurbhikṣuṇī, śikṣamāṇā, śrāmaṇera [ḥ], śrāmaṇerī| api ca pravrājayatyātmanaḥ pāpakānakuśalān dharmān sa pravrajita ityucyate| paramārthataḥ| tatra durākhyātadharmavinayaḥ| tadyathā tīrthika [ḥ], parivrājo (vrāḍ), nirgrantho vā, parivrājakopāṇḍuroga iti| yo vā punarapyevaṁbhāgīyaḥ| tenāhaṁ(ha) śramaṇo, brāhmaṇo, brahmacārī, bhikṣuryatiḥ, pravra [........................................] ra-ca| kālaprabhedaḥ dīrghakālabhāvitamārgo, na dīrghakālabhāvitamārgaśca| itīme catvāraḥ prabhedāḥ kathaṁnidānāni bhavanti| yadvā saṁpra [.........................................] jña upāyajña [ḥ]kuśala ityarthaḥ| sātatyapakṣe prayogo (gaḥ) sātatiko nipakva ityucyate| dīrghakālabhāvitabhāvita [...........................................] trayeṇa bhedena| yogaprayogakālabhedenāptānāṁ pudgalānāṁ vyavasthānaṁ yastāvadpudgalaḥ aparipakvendriyaḥ| sa tāvadupāyajñopi sātatikopi kṛtaparicayopi nārādhako bhavati| dhyāyyasya dharmasya kuśalasya| tatra paripakvendriyaśca [...............................] jño bhavati| paripakvendriyo bhavati| upāyajño na kṣiprābhijño bhavati| tatra paripakvendriyo, bhavatyupāyajño, na sātatiko, na kṛtaparicayaḥ| na tāvatkṛtasvārtho bhavati| kṛtakṛtyaḥ| yaśca paripakvendriyo bhavatyupāyajñaḥ| sātatikaḥ, kṛtaparicayaśca bhavatyevaṁ sa ārādhako bhavati| kṣiprābhijñaśca| kṛtasvakāryaśca bhavati kṛtyakṛtyaḥ||
tatra catvāro mārāḥ saṁbahulāni mārakarmāṇi| veditavyāni yoginā| yogaprayuktena| te ca parijñāya parivarjayitavyāḥ| tatra catvāro mārāḥ| tadyathā-skandhamāraḥ, kleśamāraḥ, maraṇamāraḥ| devaputramāraśca| paṁcopādānaskandhāḥ skandhamāraḥ| traidhātukāvacarāḥ kleśāḥ| teṣāṁ teṣāṁ sattvānāṁ| tasmāttasmātsattvanikāyāḥ ya(yādya)nmaraṇaṁ kālakriyā maraṇamāraḥ| yopyakuśalapakṣaprayuktasya skandhakleśamṛtyusamatikramāya kāmadhātūpapanno devaputraḥ| niścayaprāptaḥ antarāyamupasaṁharati| vyākṣepakaraṇe| ayamucyate devaputramāraḥ| tatra yatra ca mriyate| yaścāsau mṛtyuryena ca mṛtyuṁ namayati, krāmayatyantarāyikena vastunā [|] ityetadadhikṛtya catvāro mārā vyavasthāpitāḥ|
tatra pañcasūpādānaskandheṣu jāteṣu varddhamāneṣu mriyate| kleśāṁ(śān)janayatyāyatyāṁ jātaśca mriyate| cyutiśca cyavanatā satvānāṁ jīvitendriyanirodhaḥ| kālakriyā svabhāva eva mṛtyuḥ| devaputramāraśca maraṇa samatikramāya prayuktasyāntarāyamupasaṁharati| yena naiva vā śaknoti maraṇadharmmatāṁ samatikramitum|| kālāntareṇa vā samatikrāmati| tatrāvaśagato mārasya bhavati laukikamārgavītarāgaḥ pṛthagjanaḥ|| ihasthastatropapanno vā, [a]vaśagataḥ| punaryaḥ avītarāgaḥ|
tatra yo vītarāgaḥ (|) eva hastagato yathākāmaṁ karaṇīyaḥ| vītarāgo vā punarbaddho mārabandhanaiḥ| aparimukto mārapāśairyasmātsa punarapyāgantī(ntā) imāṁ (maṁ)dhārntum(dhātum)|
tatra mārakarmāṇi| yasya kasyacitkarmaṇo dharmacchandaḥ samutpanno naiṣkramyopasaṁhitaḥ| kāmagredhamadhipatiṁ kṛtvā pravarttante| veditavyaṁ mārakarmai taditi| indriyairguptadvārasya viharataḥ| yasya raṁjanīyeṣu rūpeṣu sahagatvarasampraṣṭavyadharmeṣu nimittagrāhitāyāmanuvyaṁjanagrāhitāyāṁ cittaṁ praskandati| veditavyaṁ mārakarmaitaditi| evaṁ bhojaneṣu mātrajñasya viharataḥ praṇīteṣu raseṣu chandarāgamanunayena cittaṁ praskandati| bhaktavaiṣamye evaṁ pūrvarātrāpararātraṁ jāgarikāyo gamananuyuktasya viharataḥ| nidrāsukhe, śayanasukhe, pārśvasukhe cittaṁ praskandati| veditavyaṁ mārakarmaitaditi| tathā saṁprajānadvihāriṇo viharataḥ| abhikramapratikramādiṣu śiśumudāravarṇṇaṁ raṁjanīyaṁ mātṛgrāmaṁ dṛṣṭvā ayoniśo nimittagrāheṇa cittaṁ praskandati| lokacitrāṇi vā dṛṣṭvā cittaṁ praskandati| bahvarthatāṁ(tāyāṁ), bahukṛtyatāyāṁ, cittaṁ praskandati| tadyathā gṛhasthapravrajitaiḥ saṁsargārāmatāyāṁ, pāpamitraiḥ saha ekavyavasitāyāṁ, dṛṣṭyanumate cittaṁ praskandati| veditavyaṁ mārakarmaitaditi|| tathā buddhe, dharme, saṁghe, duḥkhe, samudaye, nirodhe, mārge| ihaloke, paraloke kāṁkṣā vimataya utpadyante| veditavyaṁ mārakarmaitaditi| araṇyagato vā, vṛkṣamūlagato vā, śūnyāgāragato vā, mahāntambhayabhairavaṁ paśyatyu[t]trāsakaraṁ romaharṣaṇaṁ| brāhmaṇaveṣeṇa, vā manuṣyaveṣeṇa vā, amanuṣyaveṣeṇa vā, kaścidupasaṁkramyāyoniśaḥ (|) śuklapakṣādvicchindayati| kṛṣṇapakṣe ca samādāpayati| veditavyaṁ mārakarmaitaditi| yadā lābhasatkāre cittaṁpraskandati| mātsarye mahecchatāyāṁ| asantuṣṭau, krodhopanāha (|) kuhanālapanādiṣu| śramaṇālaṁkāravipakṣeṣu dharmeṣu cittaṁ praskandati| veditavyaṁ mārakarmaitaditi| itīmānyevaṁbhāgīyāni mārakarmāṇi veditavyāni tāni caturṇṇāṁ mārāṇāṁ yathāyogaṁ||
tatra caturbhiḥkāraṇaiḥ samyakprayuktasyāpyāraṁbho viphalo bhavati| tadyathā indriyasamudāgamena| anulomāvavādena| samādhidurbbalatayā ca| indriyāṇi cenna samudāgatāni| ānulomikaścāvavādo bhavati| samādhiśca kevalavān| evamasyārambho viphalo bhavati| indriyāṇi cenna samudāgatāni bhavanti| avavādaśca nānulomiko bhavati| samādhiśca balavān bhavati| evamārambho viphalaḥ| indriyāṇi cetsamudāgatāni| sa avavādaścānulomiko bhavati| samādhiśca durbalo bhavatyevāraṁbhā(vamārambho) viphalaḥ| indriyāṇi cetsamudāgatāni bhavanti| ānulomikaścāvavādo bhavati| samādhiśca durbbalo bhavatyeva[mā]rambho viphalaḥ| indriyāṇi cetsamudāgatāni bhavanti| ānulomikaścāvavādaḥ| samādhiśca balavānevama syārambhaḥ saphalo bhavatyebhistribhiḥ kāraṇairviphalo bhavati| tribhireva kāraṇaiḥ saphalaḥ|| uddānaṁ||
pudgalāstadvyavasthānaṁ atho ālambanena ca|
avavādaśca śikṣā ca tathā śikṣānulomikā [ḥ] [||]
yogabhraṁśaśca yogaśca manaskāraśca yoniśaḥ|
karaṇīyaṁ bhāvanā ca phalaṁ pudgalaparyāyaḥ||
māraśca mārakarmāṇi ārambho viphalo bhavet||
|| yogācārabhūmau śrāvakabhūmisaṁgṛhītāyāṁ dvitīyaṁ yogasthānam||
Links:
[1] http://dsbc.uwest.edu/node/5168