Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > prathamaṁ kośasthānam

prathamaṁ kośasthānam

Parallel Devanagari Version: 
प्रथमं कोशस्थानम् [1]

abhidharmakoṣakārikā

prathamaṁ kośasthānam

om namo buddhāya

yaḥ sarvathāsarvahatāndhakāraḥ

saṁsārapaṅkājjagadujjahāra|

tasmai namaskṛtya yathārthaśāstre

śāstraṁ pravakṣyāmyabhidharmakośam||1||

prajñā'malā sānucarā'bhidharmaḥ

tatprāptaye yāpi ca yacca śāstram|

tasyārthato'smin samanupraveśāt

sa cā śrayo'syetyabhidharmakośam||2||

dharmāṇāṁ pravicayamantareṇa nāsti

kleśānāṁ yata upaśāntaye'bhyupāyaḥ|

kleśaiśca bhramati bhavārṇave'tra loka-

staddhetorata uditaḥ kilaiṣa śāstrā||3||

sāsravā'nāsravā dharmāḥ saṁskṛtā mārgavarjitāḥ|

sāsravāḥ āsravāsteṣu yasmātsamanuśerate||4||

anāsravā mārgasatyaṁ trividhaṁ cāpyasaṁskṛtam|

ākāśaṁ dvau nirodhau ca tatrākāśamanāvṛtiḥ||5||

pratisaṁkhyānirodho yo visaṁyogaḥ pṛthak pṛthak|

utpādātyantavighno'nyo nirodho'pratisaṁkhyayā||6||

te punaḥ saṁskṛtā dharmā rūpādiskandhapañcakam|

sa evādhvā kathāvastu saniḥsārāḥ savastukāḥ||7||

ye sāsravā upādānaskandhāste saraṇā api|

duḥkhaṁ samudayo loko dṛṣṭisthānaṁ bhavaśca te||8||

rūpaṁ pañcendriyāṇyarthāḥ pañcāvijñaptireva ca|

tadvijñānāśrayā rūpaprasādāścakṣurādayaḥ||9||

rūpaṁ dvidhā viṁśatidhā śabdastvaṣṭavidhaḥ rasaḥ|

ṣoḍhā caturvidho gandhaḥ spṛśyamekādaśātmakam||10||

vikṣiptācittakasyāpi yo'nubandhaḥ śubhāśubhaḥ|

mahābhūtānyupādāya sa hyavijñaptirucyate||11||

bhūtāni pṛthividhāturaptejovāyudhātavaḥ|

dhṛtyādikarmasaṁsiddhā kharasnehoṣṇateraṇāḥ||12||

pṛthivī varṇasaṁsthānamucyate lokasaṁjñayā|

āpastejaśca vāyustu dhātureva tathāpi ca||13||

indriyārthāsta eveṣṭā daśāyatanadhātavaḥ|

vedanā'nubhavaḥ saṁjñā nimittodgrahaṇātmikā||14||

caturbhyo'nye tu saṁskāraskandhaḥ ete punastrayaḥ|

dharmāyatanadhātvākhyāḥ sahāvijñaptyasaṁskṛtai||15||

vijñānaṁ prativijñaptiḥ mana āyatanaṁ ca tat|

dhātavaḥ sapta ca matāḥ ṣaḍ vijñānānyatho mahaḥ||16||

ṣaṇṇāmanantarātītaṁ vijñānaṁ yaddhi tanmanaḥ|

ṣaṣṭhāśrayaprasiddhayarthaṁ dhatavo'ṣṭādaśa smṛtāḥ||17||

sarvasaṁgraha ekena skandhenāyatanena ca

dhātunā ca svabhāvena parabhāvaviyogataḥ||18||

jātigocaravijñānasāmānyādekadhātutā|

dvitve'pi cakṣurādīnāṁ śobhārtha tu dvayobhdavaḥ||19||

rāśyāyadvāragotrārthāḥ skandhāyatanadhātavaḥ|

mohendriyarūcitraidhāttistraḥ skandhādideśanāḥ||20||

vivādamūlasaṁsārahetutvāt kramakāraṇāt|

caittebhyo vedanāsaṁjñe pṛthakskandhau niveśitau||21||

skandheṣva saṁskṛtaṁ noktamarthāyogāt kramaḥ punaḥ|

yathaudārikasaṁklesabhājanādyarthadhātutaḥ||22||

prāk pañca vārttamānārthyāt bhautikārthyāccatuṣṭayam|

dūrāśutaravṛttyā'nyat yathāsthānaṁ kramo'thavā||23||

viśeṣaṇārthaṁ prādhānyabdahudharmāgrasaṁgrahāt|

ekamāyatanaṁ rūpamekaṁ dharmākhyamucyate||24||

dharmaskandhasahasrāṇi yānyaśītiṁ jagau muniḥ|

tāni vāṅnāma vetyeṣāṁ rūpasaṁskārasaṁgrahaḥ||25||

śāstrapramāṇā ityeke skandhādīnāṁ kathaikaśaḥ|

caritapratipakṣastu dharmaskandho'nuvarṇitaḥ||26||

tathā'nye'pi yathāyogaṁ skandhāyatanadhātavaḥ|

pratipādyā yathokteṣu saṁpradhārya svalakṣaṇam||27||

chidramākāśadhātvākhyam ālokatamasī kila|

vijñānadhāturvijñānaṁ sāsravaṁ janmaniśrayāḥ||28||

sanidarśana eko'tra rūpaṁ sapratighā daśa|

rūpiṇaḥ avyākṛtā aṣṭau ta evārūpaśabdakāḥ||29||

tridhā'nye kāmadhātvāptāḥ sarve rūpe caturdaśa|

vinā gandharasaghrāṇajivhāvijñānadhātubhiḥ||30||

ārūpyāptā manodharmamanovijñānadhātavaḥ|

sāsravānāsravā ete trayaḥ śeṣāstu sāsravāḥ||31||

savitarkavicārā hi pañca vijñānadhātavaḥ|

antyāstrayastriprakārāḥ śeṣā ubhayavarjitāḥ||32||

nirūpaṇānusmaraṇavikalpenāvikalpakāḥ|

tau prajñāmānasī vyagrā smṛtiḥ sarvaiva mānasī||33||

sapta sālambanāścittadhātavaḥ ardhaṁ ca dharmataḥ|

navānupāttā te cāṣṭau śabdaśca anye nava dvidhā||34||

spraṣṭavyaṁ dvividhaṁ śeṣā rūpiṇo nava bhautikāḥ|

dharmadhātvekadeśaśca saṁcitā daśa rūpiṇaḥ||35||

chinatti chidyate caiva bāhyaṁ dhātu catuṣṭayam|

dahyate tulayatyevaṁ vivādo dagdhṛtulyayoḥ||36||

vipākajaupacayikāḥ pañcādhyātmaṁ vipākajaḥ|

na śabdaḥ apratighā aṣṭau naiḥṣyandika vipākajāḥ||37||

tridhā'nye dravyavānekaḥ kṣaṇikāḥ paścimāstrayaḥ|

cakṣurvijñānadhātvoḥ syāt pṛthak lābhaḥ sahāpi ca||38||

dvādaśādhyātmikāḥ hitvā rūpādīn dharmasaṁjñakaḥ|

sabhāgaḥ tatsabhāgāśca śeṣāḥ yo na svakarmakṛt||39||

daśa bhāvanayā heyāḥ pañca ca antyāstrayastridhā|

na dṛṣṭiheyamakliṣṭaṁ na rūpaṁ nāpyaṣaṣṭhajam||40||

cakṣuśca dharmadhātośca pradeśau dṛṣṭiḥ aṣṭadhā|

pañcavijñānasahajā dhīrna dṛṣṭiratīraṇāt||41||

cakṣuḥ paśyati rūpāṇi sabhāgaṁ na tadāśritam|

vijñānaṁ dṛśyate rūpaṁ na kilāntaritaṁ yataḥ||42||

ubhābhyāmapi cakṣurbhyāṁ paśyati vyaktadarśanāt|

cakṣuḥśrotramano'prāptaviṣayaṁ trayamanyathā||43||

tribhirghrāṇādibhistulyaviṣayagrahaṇaṁ matam|

caramasyāśrayo'tītaḥ pañcānāṁ sahajaśca taiḥ||44||

tadvikāravikāritvādāśrayāścakṣurādayaḥ|

ato'sādhāraṇatvāddhi vijñānaṁ tairnirucyate||45||

na kāyasyādharaṁ cakṣuḥ ūrdhvaṁ rūpaṁ na cakṣuṣaḥ|

vijñānaṁ ca asya rūpaṁ tu kāyasyobhe ca sarvataḥ||46||

tathā śrotraṁ trayāṇāṁ tu sarvameva svabhūmikam|

kāyavijñānamadharasvabhūmi aniyataṁ manaḥ||47||

pañca bāhyā divijñeyāḥ nityā dharmā asaṁskṛtāḥ|

dharmārdhamindriyaṁ ye ca dvādaśādhyātmikāḥ smṛtāḥ||48||

abhidharmakośabhāṣye dhātunirdeśo nāma

prathamaṁ kośasthānaṁ samāptamiti|

ye dharmā hetuprabhavā hetusteṣāṁ tathāgato hyavadat|

teṣāṁ ca yo nirodha evaṁvādī mahāśramaṇaḥ||

likhāpitamidaṁ śrīlāmāvākeneti|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5119

Links:
[1] http://dsbc.uwest.edu/node/5127