The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
bhaktamiti 42|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| tena khalu samayenāyuṣmānmahāmaudgalyāyano 'nyatarasminvṛkṣamūle niṣaṇo divāvihārāya| aśrauṣīdāyuṣmānmahāmaudgalyāyanaḥ pretyāḥ śabdamārtasvaraṁ krandattyā duḥkhāṁ tīvrāṁ kharāṁ kaṭukāmamanāpāṁ vedanāṁ vedayamānāyā bhaktaṁ mārgattyā bubhukṣitāsmi mārṣāḥ pipāsitāsmi mārṣā iti| tataḥ sthaviramahāmaudgalyāyanena pretī dṛṣṭā pṛṣṭā ca kiṁ te pāpaṁ kṛtaṁ yenaivaṁvidhāni duḥkhānyanubhaviṣyasīti|| pretī āha| āditye hi samudrate na dīpena prayojanam| bhagavattametamarthaṁ pṛccha sa te asmākīnāṁ karmaplotiṁ vyākariṣyatīti|| athāyuṣmānmahāmaudgalyāyano yena bhagavāṁstenopasaṁkrāttaḥ||
tena khalu punaḥ samayena bhagavānpratisaṁlayanādyutthāya catasṛṇāṁ parṣadāṁ madhuramadhuraṁ dharmaṁ deśayati kṣaudraṁ madhvivāneḍakamanekaśatā ca parṣadbhagavataḥ sakāśānmadhuramadhuraṁ dharmaṁ śṛṇotyanijyamānairindriyaiḥ| tato buddhā bhagavattaḥ pūrvālāpinaḥ priyālāpina ehītisvāgatavādinaḥ smitapūrvaṅgamāśca| tatra bhagavānāyuṣmattaṁ mahāmaudgalyāyanamidamavocat| ehi maudgalyāyana svāgataṁ te kutastvametarhyāgacchasīti|| maudgalyāyana āha| āgacchāmyahaṁ bhadatta pretacārikāyāstatrāhaṁ pretīmadrākṣaṁ sūcīchidropamamukhīṁ parvatopamakukṣiṁ svakeśasaṁchannāṁ nagrāmārtasvaraṁ krandattīṁ duḥkhāṁ tīvrāṁ kharāṁ kaṭukāmamanāpāṁ vedanāṁ vedayamānām| āha ca|
viśuṣkakaṇṭhoṣṭhapuṭā suduḥkhitā pravṛddhaśailopamacañcitāśrayā|
svakeśasaṁchannamukhī digambarā susūkṣmasūcīsadṛśānanā kṛśā||
nagnā svakeśasaṁchannā asthiyattravaducchritā|
kapālapāṇinī ghorā krandattī paridhāvati||
bubhukṣayā pipāsayākrāttā vyasanapīḍitā|
ārtasvaraṁ krandamānā duḥkhāṁ vindati vedanām||
kiṁ tayā prakṛtaṁ pāpaṁ martyaloke sudāruṇam|
yena evaṁvidhaṁ duḥkhamanubhavati bhayānakamiti||
bhagavānāha| pāpakāriṇī maudgalyāyana sā pretī| icchasi tasyāḥ karmaplotiṁ śrotum|| evaṁ bhadatta|| tena hi maudgalyāyana śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye|
bhūtapūrvaṁ maudgalyāyanātīte 'dhvani viṁśativarṣasahasrāyuṣi prajāyāṁ kāśyapo nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa vārāṇasīṁ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve|| tasyāṁ ca vārāṇasyāmanyatamā gṛhapatipatnī matsariṇī kuṭukuñcikā āgṛhītapariṣkārā kākāyāpi baliṁ na pradātuṁ vyavasyati prāgevānyeṣāṁ yācakānām| sā śramaṇabrāhmaṇakṛpaṇavanīpakāndṛṣṭvā cittaṁ pradūṣayati|| yāvadanyataraḥ piṇḍapātikastasyā gṛhaṁ praviṣṭaḥ| tasyāstaṁ dṛṣṭvā mātsaryamutpannaṁ cittañca pradūṣya imāṁ cittāmāpede| yadyahamasya satkāraṁ kariṣyāmi punarapyeṣa āgamiṣyatīti| tatastayā pāpakāriṇyā 'niṣṭaṁ paralokabhayamavigaṇayya sa bhikṣurupanimantrya dvāraṁ badvā bhaktacchedaṁ kāritaḥ bahu ca paribhāṣyokta iyaṁ te bhikṣo satkriyā mā punaridaṁ gṛhaṁ pravekṣyasīti||
sā tena mātsaryeṇāsevitena bhāvitena bahulīkṛtena preteṣūpapannā evaṁvidhāni duḥkhāni pratyanubhavati| tasmāttarhi maudgalyāyana mātsaryaprahāṇāya vyāyattavyamete doṣā na bhaviṣyatti ye tasyāḥ pretyā iti||
idamavocadbhagavānāttamanasa āyuṣmānmahāmaudgalyāyano 'nye ca devāsuragaruḍakinnaramahoragā bhagavato bhāṣitamabhyanandan||
Links:
[1] http://dsbc.uwest.edu/node/5748