The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
6 badaradvīpayātrāvadānam |
dānodyatānām pṛthuvīryabhājāṁ
śuddhātmanāṁ sattvamahodadhīnām |
aho mahotsāhavatām parārthe
bhavantyacintyāni samāhitāni || 1 ||
harmyārohaṇahelayā yadacalāḥ svabhraiḥ sahābhraṁlihā
yadvā goṣpadalīlayā jalabharakṣobhoddhatāh sindhavaḥ |
laṅghyante bhavanasthalīkalanayā ye cāṭavīnāṁ taṭā-
stadvīryasya mahātmanām vilasataḥ sattvorjitaṁ sphūrjitam ||2 ||
purā hi bhagavān buddhaḥ śrāvastyāṁ puravāsināṁ |
upadeśaprakāśena jahārājñānajaṁ tamaḥ || 3 ||
bhikṣusaṁghaiḥ parivṝtaḥ sa kadācidvaṇigjanaiḥ |
kṛtānuyātro magadhāt svayaṁ cārikayā yayau || 4 ||
mahārthasārthānugataṁ vrajantaṁ vanavartmanā |
taṁ dṛṣṭvā taskaragaṇaḥ sālāṭavyāmacintayat ||5 ||
eṣa prayātu bahgavān puraḥ sattvahite rataḥ |
paścāt sārthaṁ grahīṣyāmaḥ pūrṇaṁ draviṇarāśibhiḥ || 6 ||
bhagavānatha sarvajñasteṣāṁ jñātvā samīhitam |
kimetaditi tānūce nirvikārasmitānanaḥ || 7 ||
te tamūcuḥ parityajya krauryaṁ madhurayā girā |
tatprasādasmitālokairvinaṣṭatimirā iva || 8 ||
bhagavan jīvikāsmākaṁ nindyeyaṁ karmanirmitā |
na bhṛtirna kṛṣirnānyarakṣaṇaṁ na pratigrahah || 9 ||
sahajaṁ krauryamasmākaṁ deva tīkṣṇā hi karṇikā || 10 ||
tasmānna vṛttilopo naḥ kartumarhasi gamyatām |
yāte tu tvayi sārthasya vayaṁ sarvārthahāriṇah || 11 ||
iti teṣāṁ vacaḥ śrutvā karuṇāpūrṇamānasaḥ |
dolālolāyitamatirbabhūva bahgavān kṣaṇam || 12 ||
tataḥ sārthadhanaṁ sarvaṁ parisaṁkhyāya tatsamam |
sa dadau cauracakrāya tatkṣaṇāptanidhānataḥ || 13 ||
tadvidhena krameṇaiva punaḥ pathi gatāgataiḥ |
ṣaṭkṛtvaḥ pradadau tebhyaḥ so'rthaṁ sārthasya muktaye || 14 ||
punaścopagate tasmin vartmanā tena sānuge |
babhūva buddhiścaorāṇāṁ tadbhojananimantraṇe || 15 ||
dṛśā diśanti vaimalyaṁ śubhaṁ saṁbhāṣaṇena ca |
vrajanti saṁgamābhyāsaiḥ santaḥ sanmārgasetutām || 16 ||
tatrātiryagdṛśā sarvaṁ sarvākuśalasaṁkṣayāt |
teṣāṁ samāhitaṁ śuddhaṁ vidadhe bhagavān jinah || 17 ||
yeṣāṁ saṁgrahavastūni vatvāri niyatātmanām |
arthacaryā samānārthabḥāvastyāgaḥ priyaṁ vacaḥ || 18 ||
yeṣāṁ brahmavihārāśca catvāraḥ sattvaśālinām |
karuṇā muditopekṣā maitrī ceti parigrahaḥ || 19 ||
yeṣāṁ kuśalamūlāni saktāni trīṇi cetasi |
alobhaścāparidveṣo'pyamohaśca mahātmanām || 20 ||
dānaśīlakṣamāvīryadhyānaprajñājuṣāṁ sadā |
upāyapraṇidhijñānabalairāśritacetasām || 21 ||
paritrāṇaikavīrāṇāṁ sadaivādvayavādinām |
vidyātrayapradīptānāṁ caturvaimalyaśālinām || 22 ||
pañcaskandhavumiktānāṁ ṣaḍayatanabhedinām |
saptabodhyaṅgayuktānāmaryāṣṭāṅgopadeśinām || 23 ||
navasaṁyogahīnānām teṣāṁ daśabalātmanām |
kiṁ vastvaviditaṁ loke jinānāṁ janaceṣṭitam || 24 ||
tatasteṣvatikāruṇyāccaraṇālīnamūrdhasu |
tathetyuvāca bhagavāṁstadbhojyopanimantraṇe || 25 ||
taistatsaṁdarśanakṣīṇakilbiṣaiḥ samamarpitam |
bhikṣusṁghairvṛto bhojyaṁ vidhivat sarvamādade || 26 ||
tatastatpraṇidhānena jñānālokaśalākayā |
te samunmīlitadṛśaḥ prakāśaṁ dadṛśuḥ padam || 27 ||
te sadyastīvravairāgyaparipakkāḥ prasādinaḥ |
pravrajyāyogamāsajya jagmurjagati pūjyatām || 28 ||
tatteṣāṁ kuśalaṁ dṛṣṭvā sahasopanataṁ puraḥ |
babhāṣe bhagavān pṛṣṭaḥ kimetaditi bhikṣubhiḥ || 29 ||
etairyamāyaṁ saṁbandhaḥ sārtharakṣaṇaniṣkrayaiḥ |
dvīpayātrāgatasyāsīdanyasminnapi janmani || 30 ||
asti vistīrṇamārgasya svargavargāvadhirvidheḥ |
purī vārāṇasī nāma kauśalotkarṣaharṣabhūḥ || 31 ||
yasyāmamalakallolavāhinī suravāhinī |
sadā dayeva hṛdayaṁ prasādayati dehinām || 32 ||
ahiṁseva satām sevyā vidyeva viduṣāṁ matā |
kṣameva sarvabhūtānāṁ yā viśrambhasukhasthitiḥ || 33 ||
brahmakalpe nṛpe tasyā vikasatkamalāśraye |
brahmadattābhidhe lokaṁ trailokyamiva rakṣati || 34 ||
priyasenābhidhāno'bhūt tatra vaiśravaṇopamaḥ |
sārthavāho'rthasārthānām sthānamabdhirivāmbhasāṁ || 35 ||
tasyāsīt supriyo nāma saujanyanilayaḥ sutaḥ |
prayayau yaṁ samāśritya guṇasārthaḥ kṛtārthatām ||36 ||
dānaśīlakṣamāvīryadhyānaprajñāsamanvitah |
dhātrā vilobhavāyaiva yaḥ kṛtaḥ sukṛtaśriyaḥ || 37 ||
taṁ sarvavidyāḥ viśadāḥ kalāśca vipulāśayam |
viviśuḥ sarasodārā mahodadhimivāpagāḥ || 38 ||
guṇālaṁkṛtacāritraṁ lakṣaṇālaṁkṛtākṛtim |
puruṣottamalubdheva yaṁ ślāghyaṁ śrīraśiśriyat || 39 ||
kāḻena sukṛtakrītaṁ pitari tridivaṁ gate |
cakre skandhataṭe tasya vyavahārabharaḥ sthitim || 40 ||
so'cintayadiyaṁ lakṣmīrvipulātmakramāgatā |
tathāpi manye paryāptā na sarvārthimanorathe || 41 ||
kiṁ tayā sumahatyāpi śriyā satpuruṣasthayā |
pūrvāgatārthiubhukteva yā śeṣārthiṣu niṣphalā || 42 ||
ratnākarasya vaipulyaṁ niṣphalaṁ vedhasā kṛtam |
adyāpi pūrito yena naiko'pyarthī sa vāḍavaḥ || 43 ||
athavā pṛthusaṁkalpaḥ kenārthī paripūryate |
jagāmābdhiragastyasya culukācamanīyatām || 44 ||
kiṁ karomyatitāpo'yaṁ śrīrekā bahavi'rthinaḥ |
na tadāsādyate vittaṁ yat sarvārthibharakṣamam || 45 ||
pañca ṣaṭ pūritā evaṁ nānye śrīkaustukādibhiḥ |
itivādyāpi tapto'ntarjvaladaurvānalo'mbudhiḥ || 46 ||
tasmāt karomi yatnena niṁsaṁkhyadraviṇārjanam |
na sahe duḥkhaniḥśvāsaṁ vimukhasya mukhe'rthinaḥ || 47 ||
iti saṁcintya sa ciraṁ sārthena mahatā vṛtaḥ |
ratnadvīpapuraṁ gatvā vidadhe ratnasaṁgraham || 48 ||
tataḥ pratīpamāyāntaṁ kṛtārthaṁ taṁ vanecarāḥ |
sārthārtharaṇonmuktā dadṛśurdasyavaḥ pathi || 49 ||
sārthārthaharaṇe dṛṣṭvā sa teṣāṁ sāhasodyamam |
nijasaravsvadānena saṁrarakṣānuyānim || 50 ||
punaḥ krameṇa tenaiva ratnadvīpagatāgatiḥ |
sārthatrāṇāya caurāṇāṁ ṣaṭkṛtvaḥ pradadau dhanam || 51 ||
tathaiva tvāṁ puṇyavipanvānisaṁprāptastathaiva tān (?) |
dadarśa caurān sārthārthaharaṇe adhikādarān || 52 ||
so'cintayadaho vittairmahadbhiḥ paripūritāḥ |
mayaite na nivartante parārthaharaṇodyamāt || 53 ||
jagat saṁpūrayāmyarthairiyuktvāpi mayāsakṛt |
aho nu dasyavo naite varākāḥ paripūritāḥ || 54 ||
acitotsāhahīnasya vyāhatottaravādinaḥ |
vikatthanapratijñasya dhiṅme janma kujanmanaḥ || 55 ||
iti cintayatastasya taptasyānuśayāgninā |
vijane prayayau rātriḥ saṁvatsaraśatopamā || 56 ||
taṁ śokapaṅkasaṁmagnaṁ gajendramiva niścalam |
dīrghocchvāsaṁ maheśākhyā svapne provāca devatā || 57 ||
sumate mā kṛthāḥ śokaṁ śarīrocchoṣaṇaṁ vṛthā |
satsaṁkalpābhirūḍhasya bhaviṣyati tavepsitam ||58 ||
na tadasti jagatyasmin svapnasaṁkalpadurlabham |
yanna sidhyati yatnena dhīrāṇāṁ vyavasāyinām || 59 ||
sā kāpyanupamā śaktirekasyāpi dvijanmanaḥ |
yadājñāspanditenaiva vindhyaḥ kṣmāsamatām yayau || 60 ||
viṣamaṁ samatāṁ yāti dūramāyāti cāntikam |
salilaṁ sthalatāmeti kāryakāle mahātmanām || 61 ||
parārtho'yaṁ tavārambhaḥ phalatyeva na saṁśayam |
na bhavanti visaṁvādasaṁdigdhāḥ sattvavṛttayaḥ || 62 ||
ratnāni badaradvīpe santi tridaśasevite |
yeṣāmekaprabhāvo'pi trijagatpūraṇakṣamaḥ || 63 ||
martyabhūmimatikramya sā hi bhūmirmahīyasī |
āsādyate puṇyamayī nāsattvairnākṛtātmabhiḥ || 64 ||
viṣādastyajyatām putra sthirā buddhirvidhīyatām |
badaradvīpayātrāyāmutsāhaḥ parigṛhyatām || 65 ||
śrūyatāmeṣa tatprāptyau diṅbhātrānukramakramaḥ |
sphītasattvaprabhāvastvaṁ saṁsārottaraṇakṣamah || 66 ||
asti paścimadigbhāge samullaṅghya mahīyasām |
śatāni sapta dvīpānāṁ tathā sapta mahācalān || 67 ||
saptāpatāścānulomapratilomābhidho'mbudhiḥ |
anukūlānilairyasmin pāramāpnoti puṇyavān || 68 ||
tatastattulyanāmādrirvātaistimiramihakṛt |
yatrākṣṇordiśati svāsthyamamoghākhyā mahauṣadhiḥ || 69 ||
athāvartābhidho'mbhodhirvairambhairyatra vāyubhiḥ |
majjanonmajjanairjantuḥ saptāvarteṣu tāryate || 70 ||
āvartākhyastataḥ śailaḥ śaṅkhanābho niśācarah |
ghoraḥ prāṇaharo yatra tridaśatrāsakṛt sthitaḥ || 71 ||
kṛṣṇasarpāvṛtā yatra śankhanābhirmahauṣadhiḥ |
trāyate puṇyasaṁpannaṁ netre śirasi cārpitā || 72 ||
atha nīlodanāmābdhī raktākṣo yatra rākṣasaḥ |
makaryābhibhūtāṁ buddhavidyāvidvān vaśe (?) || 73 ||
atha nīlodanāmādrirnīlagrīvaḥ kṣapācaraḥ |
pratīptanetro yatrāste rakṣasāṁ pañcabhiḥ śataiḥ || 74 ||
tatraoṣadhimamoghākhyām rakṣatyāśīviṣaḥ sadā |
dṛṣṭiniḥ śvāsasaṁsparśadaṁṣṭrotsṛjadviṣānalaḥ || 75 ||
upoṣadhavratavatā maitreṇa karuṇātmanā |
labhyate sā samutsārya kṛṣṇasarpaṁ mahauṣadhiḥ || 76||
taṁ rakṣaḥśakaṭaṁ śailaṁ niṣphalaślakṣṇakandaram |
tāmajjane śikhāyāṁ ca kṛtvā tarati puṇyavān || 77 ||
atha vairambhanāmādriḥ pāre yasyottarā taṭe |
ghorā tāmrāṭavī nāma mahāśālavanāntarā || 78 ||
mahānajagarastatra tāmrākṣo nāma duḥsahaḥ |
āsta yasyogragandhena vāyunaiva na jīvyate || 79 ||
ṣaṇmāsān svapato yasya lālā vyāpnoti yojanam |
kṣutsaṁtaptasya ṣaṇmāsānalpībhavati jāgrataḥ || 80 ||
veṇugulmaśilābaddhāṁ guhāmutpāṭya medinīm |
prāyauṣadhīṁ divārātraṁ jvalantīmañjanocitām || 81 ||
tasmādajagarād ghorādanyato vā mahaujasaḥ |
avairākhyāṁ buddhavidyāṁ japato na bhavedbhayam || 82 ||
tataḥ sapta mahāśailā veṇukaṇṭakasaṁkaṭāḥ |
tāmrapaṭāṅkapādena tīryante vīryaśālinā || 83 ||
tataśca śālmalīvanaṁ sapta kṣārataraṅgiṇīḥ |
uttīryāsādyate prāṅgustriśaṅkurnāma parvataḥ || 84 ||
tatra triśaṅkavo nāma kaṇṭakā vajrabhedinaḥ |
pādayorna viśantyeva tāmrapaṭṭāvanaddhayoḥ || 85 ||
triśankurnāma taṭinī tatrāyaḥśaṅkuparvataḥ |
upaskīlanadī tatra tato dvidhā dvidhā sarit || 86 ||
athāṣṭādaśavakrākhyaḥ parvato niravagrahaḥ |
tattulyasaṁjñātha nadī ślakṣṇi nāma giristataḥ || 87 ||
athādridhūmanetrākhyo dhūmanirdigdhadiktaṭaḥ |
dṛṣṭisparśaviṣairvyāptaḥ krūrāśīviṣamaṇḍalaiḥ || 88 ||
tanmūrdhni palvalasyāntaḥ śilābaddhā mahāguhā |
jyotīraso maṇiryasyāṁ jīvanī ca mahauṣadhiḥ || 89 ||
bhittvā guhām tadabhyakraśiraḥpādakarodaraḥ |
vajra-mantrabalopetaḥ krūrasarpairna bādhyate || 90 ||
athograsattvasaṁkīrṇāḥ saptāśīviṣaparvatāḥ |
nadyaśca tadvidhā yāsāmapāravārisaṁpadaḥ || 91 ||
etaduttīrya nikhilaṁ puṇyaiḥ parahitodyataḥ |
ārohati sudhāśailaṁ śṛṅgairāliṅgitāmbaram || 92 ||
tatastasyāpare pārśve kalpavṛkṣopaśobhitam |
puraṁ rohitakaṁ nāma dṛśyate svargasaṁnibham || 93 ||
asti tatra magho nāma maghavāniva viśrutaḥ |
sārthavāho mahāsattvaḥ sarvasattvahite rataḥ || 94 ||
badaradvīpayātrāyāmudyatasyānavadyadhīḥ |
mārgopadeśaṁ deśajñaḥ sa te sarvaṁ kariṣyati || 95 ||
ityuktvotsāhya bahuśaḥ śubhadrairiva supriyam |
vacobhiricitairdevī sahasāntaradhīyata || 96 ||
prabuddhaḥ supriyaḥ sarvaṁ tattatheti vicintayan |
pratasthe sattvamāruhya nijotsāhapuraḥsaraḥ || 97 ||
sa vrajan vinitāyāsastena nirdiṣṭavartmanā |
puṇyairdvādaśabhirvarṣaiḥ prāpa rphitakaṁ puram || 98 ||
atrāntare karmayogāt tatra sārthapatirmaghaḥ |
vyādhinā duścikitsyena babhūvāsvasthavigrahaḥ || 99 ||
alabdhāntaḥpraveśo'tha gṛhe rājagṛhopame |
tasya vyalambata dvāraṁ supriyaḥ kāryasiddhaye || 100 ||
tato vaidyāpadeśena sa praveśamavāptavān |
upayogakathāprajñā na kasyādarabhūmayaḥ || 101 ||
āyurvedavidhānajñaḥ sa tasyāriṣṭalakṣaṇaiḥ |
ṣaṇmāsaśeṣamevāyurjñātvā cintāntaro'bhavat || 102 ||
tasya priyahitaprāyo bhaiṣajyaparicaryayā |
atyalpenaiva kālena supriyaḥ priyatāṁ yayau || 103 ||
bhaiṣajyayuktistatprītyā tasya vallabhatāṁ yayau |
priyopanītaṁ yatkiṁ cit tatsarvaṁ manasaḥ priyam || 104 ||
priyopacāraistasyātha vyādhirādrāvamāyayau |
ādhiḥ śāmyati satsaṅgāt tao vyādhirviśīryate || 105 ||
tataḥ saṁjātaviśrambhaḥ supriyaḥ praṇayānmagham |
cakre viditavṛttāntaṁ paścānnijakathākṣaṇe || 106 ||
badaradvīpayātrāyāṁ tasyotsāhaṁ mahātmanah |
parārthe niścalaṁ jñātvā tamūce vismayānmaghaḥ || 107 ||
aho batāsmin saṁsāre viḥsāre sārarūpiṇaḥ |
jāyante maṇayaḥ kecit paracintāparāyaṇāḥ || 108 ||
navaṁ vayaḥ priyā mūrtiḥ parārthapravaṇaṁ manaḥ |
puṇyocitastathaivāyaṁ sthāne guṇasamāgamaḥ || 109 ||
iyatīṁ bhūmimullaṅghya parārthe tvamupāgataḥ |
karomi tava sāhāyyaṁ kiṁ tvahaṁ bhṛśamāturaḥ || 110 ||
nibaddhāvadhayaḥ prāṇāḥ prayāntyeva śarīriṇām |
te vrajantu mamānte'pi tvatsamāhitahetutām || 111 ||
evameva vyayo yastu vyayaḥ sa parigaṇyate |
parārthe jīvitasyāpi vyayo lābhaśataiḥ samaḥ || 112 ||
na mayā badaradvīpaṁ dṛṣṭaṁ kiṁ tu śrutaṁ mayā |
mahābdhau diskamuddeśaṁ taistairjānāmi lakṣaṇaiḥ || 113 ||
ityuktvā bhūpatiṁ suhṛdbandhuvākye'pyanādaraḥ |
sa maṅgalapravahaṇaṁ supriyeṇa sahādadhe || 114 ||
tataḥ pravahaṇārūḍhau tau yojanśatānyapi |
pavanasyānulomyena jagmaturvipulāśayau || 115 ||
sthāne sthāne jalaṁ dṛṣṭvā nānāvarṇaṁ mahodadheḥ |
kimetaditi prapaccha supriyaḥ kautukānmagham || 116 ||
jale lohācalāḥ pañca santyasya payasāṁ nidheḥ |
tāmrarūpyamayāścānye hemaratnamayāḥ pare || 117 ||
teṣāṁ chāyāviśeṣeṇa nānāvarṇaḥ pade pade |
dṛśyate'bdhirayaṁ dīptaḥ prāptāntarodgatauṣadhiḥ || 118 ||
ityuktvā vyādhinākrāntaḥ prāptakālāvadhirmaghaḥ |
prāṇānmumoca satkītivinyastasthirajīvitaḥ || 119 ||
vajralepādapi dṛḍhaṁ yathā sattvaṁ mahātmanām |
tathā yadi bhadedāyuḥ kimasādhyaṁ bhave bahvet || 120 ||
kūlāvāptapravahaṇah supriyastadviyogajam |
śucaṁ saṁstabhya vidadhe suhṝdastanusatkriyām || 121 ||
etadevonnataṁ lakṣma sattvotsāhamahātmanām |
vicchinnālambane kāle yatkartavyadṛḍhaṁ manaḥ || 122 ||
punaḥ pravahaṇārūḍhaḥ sa samuttīrya vāridhim |
ratnaparvatapārśvena viveśa vikaṭāṭavīm || 123 ||
na viyogairna codvegairnābhiyogairdviṣāmapi |
na rogaiḥ kleśabhogairvā hīyate mahatāṁ matiḥ || 124 ||
sa tatrākrāntagaganaṁ niruddhāśeṣadiktaṭam |
durārohaṁ dadarśāgre mūrtaṁ vighnamivācalam || 125 ||
upāyahīnastaṁ dṛṣṭvā giriṁ mūrkhamivoddhatam |
adhaḥ pallavaśayyāyām suptaḥ so'cintayat kṣasṇam || 126 ||
aho bata kiyān kālaḥ prayātaḥ prasthitasya me |
badaradvīpanāmāpi na nāma śrūyate kkacit || 127 ||
vyavasāyasahāyo me yo'bhūtpuṇyapaṇaiḥ param |
bhagnaplava ivākāle so'pi karmormiviplavaiḥ || 128 ||
naṣṭopāye'pyupāye'smin vyavasāyānmahīyasaḥ |
na nāma vinivarte'haṁ siddhirnidhanamastu vā || 129 ||
tadekaṁ janmayātrāsu pūjyaṁ janma jagatrtraye |
yasmin paropakrārāya jāyate jīvitavyayaḥ || 130 ||
iti cintākulaṁ tatra taṁ jñātvā satyasāgaram |
nīlo nāma samabhyetya yakṣaḥ prāhācalāśrayaḥ ||131 ||
pūrveṇa yojanaṁ gatvā trīṇi śṛṅgāṇi bhūbhṛtaḥ |
vetrasopānaniśreṇyā samāruhyātha gamyatām || 132 ||
iti yakṣopadeśena sa vilaṅghya mahācalam |
dadarśāgre samuttuṅgaśrṛṅgaṁ sphaṭīkabhūdharam || 133 ||
tasminnekaśilāślakṣṇe durgame pakṣiṇāmapi |
muhūrtamabhavattasya nirvyāpāro manorathaḥ || 134 ||
abhyunnatam nirālambaṁ svasaṁkalpamivācalam |
sa taṁ vicārya suciraṁ citranyasta ivābhavat || 135 ||
atha candraprabho nāma yakṣaḥ śailaguhāśayaḥ |
abhyetyaḥ sattvasaṁpannaṁ tamabhāṣaṭa vusmitaḥ || 136 ||
krośamātramito gatvā pūrveṇāpūrvavibhramam |
dṛśyate candanavanaṁ bālānilacalallatam || 137 ||
tatrāste prasarā nāma guhālīnā mahauṣadhiḥ |
labhyate deharakṣāyai samuttolya mahāśilām || 138 ||
tatprabhāvakṛtālokaṁ sopānaiḥ sphaṭikācalam |
sahasaiva samāruhya gamyatāmīpsitāptaye ||139 ||
tatkṣaṇāt kṛtakārtheva sā prayāti mahāuṣadhiḥ |
na khedastatkṛte kāryastaḍillolāḥ priyāptayaḥ || 140 ||
iti yakṣopadiṣṭena vidhānena sa bhūdharam |
samutkramya dadarśāgre nagaraṁ hemamandiram || 141 ||
merūkūṭairivākīrṇaṁ prakāśairiva nirmitam |
savāścaryairiva kṛtaṁ tad dṛṣṭvā vismito'bhavat || 142 ||
mahāhemakapāṭābhyāṁ ruddhaddhāram vilokya tat |
nirjanaṁ vārasaṁcāraṁ vanānte niṣasāda saḥ || 143 ||
atrāntare dinasyānte vyomānantapathādhvagaḥ |
avāpāstācalopāntaṁ pariśrānta ivāṁśumān || 144 ||
astaṁ gate sahasrāṁśau rajanīramaṇī śanaiḥ |
tārāpatimivānveṣṭuṁ prasasārābhisārikā || 145 ||
atha prakāśavibahvaiḥ sarvāśāpūraṇonmukhaḥ |
bodhisattva iva svacchaḥ sudhādīdhitirudyayau || 146 ||
sphīṭā tamaḥ samūhasya niḥśeṣapraśamocitā |
mānasollāsinī jyotsnā sattvavṛttirivābabhau || 147 ||
tamomohaṁ jahārendurdiśāṁ dinaviyogajam |
paropakāre hi paro dūrāroho mahātmanām || 148 ||
supriyaścandrakiraṇaiḥ pūryamāṇatanuḥ kṣaṇam |
nidrāṁ kāryasamudrormikṣobhamudrāmavāptavān || 149 ||
kṣapāyām kṣīyamāṇāyāṁ guṇadākṣiṇyasādarā |
jagāda devatā svapne maheśākhyā sametya tam || 150 ||
aho bata mahāsattva sattattvābhiniveśinā |
parārthe vipulaḥ kleśaḥ kṛtaḥ sukṛtinā tvayā || 151 ||
alpaśeṣe prayāse'smin nodvegaṁ kartumarhasi |
aparyuṣitasattvānāṁ svādhīnāḥ sarvasiddhayaḥ || 152 ||
haimaṁ yadetannagaraṁ trīṇi cānyānyataḥ param |
santi ratnapurāṇyatra vicitrāṇyuttarottaram || 153 ||
tebhyo niryānti kinnaryaścataśro'ṣṭau ca ṣoḍaśa |
dvātriṁśacca krameṇaiva tvayā dvāri vighaṭṭite || 154 ||
jitendriyasya bhavatastatpramādamavedinaḥ |
kimanyadacireṇaiv vāñchitāptirbhaviṣyati || 155 ||
ityuktaḥ sādaraṁ devyā pratibuddho'tha supriyaḥ |
jaghāna nagaradvāraṁ triḥ samabhyetya pāṇinā || 156 ||
tataścatasraḥ k innaryo niryayustaralekṣaṇāḥ |
āścaryatarumañjarya iva līlānilākulāḥ || 157 ||
mānasillāsakāriṇyo nayanāmṛtavṛṣṭayaḥ |
vadanendusamudyotairdivāpi kṛtacandrikāḥ || 158 ||
tāḥ saṁpūjya smarodāraṁ supriyaṁ priyadarśanāḥ |
tasyābhilāṣapraṇayairātithyamiva cakrire || 159 ||
candrakāntasamāsīnaṁ kṛtāsanaparigrahāḥ |
jīvanauṣadhayo jātāḥ smarasyeva savigrahāḥ || 160 ||
tāstamūcuḥ samunmīladvilāsahasitatviṣaḥ |
dadatya iva karpūraṁ premopāyanatām puraḥ || 161 ||
aho dhanyā vayaṁ yāsāṁ sadguṇālakṛtākṛtiḥ |
svayaemvābhigamyo'pi bhavānadyāgato gṛham || 162 ||
vidheṣaḥ kasya pīyūṣe candane kasya vāruciḥ |
indau mandādaraḥ ko vā sādhuḥ kasya na saṁmataḥ || 163 ||
strīṇāṁ yadyapi saubhāgyabhaṅgāya praṇayaḥ svayam |
kramastvaddarśanenaiva tathāpi mukharīkṛtāḥ || 164 ||
idaṁ ca kinnarapuraṁ vayaṁ ca praṇayārpitāḥ |
ratnaṁ ca saubhāṣaṇikaṁ sādho svādhīnameva te || 165 ||
iti tāsāṁ vacaḥ śrutvā supriyaḥ praṇayocitam |
uvāca sattvadhavalāṁ diśan daśanacandrikām || 166 ||
bahumānāspadaṁ kasya nedaṁ saṁbhāṣaṇāmṛtam |
ātmano'pyādarasthānam bahvatībhiḥ kṛtādaraḥ || 167 ||
ślāghyaṁ darśanamevedaṁ tatrāpyayamanugrahaḥ |
muktālatāstāpaharāḥ kiṁ punaścandanokṣitāḥ || 168 ||
evaṁ vidhānām svacchānāmaindavīnāmiva tviṣām |
ākṛtīnām samucitā rucirā lokavṛttayaḥ || 169 ||
aucityacārucaritaṁ prasādaviśadaṁ manah |
vātsalyapeśalā vāṇī na kasyādarabhūmayaḥ || 170 ||
gṛhīto'smābhirācāraḥ pūjāparikarocitah |
ātmārpaṇaṁ kulāntaṁ vaḥ parāyattā hi yoṣitaḥ || 171 ||
kanyābhāvādapakrāntā yūyaṁ paraparigrahāḥ |
viśrambheṇa bhagiṇyo me jananyaḥ snehagauravāt || 172 ||
paravittaṁ viṣaṁ yeṣāṁ jananyaścānyayoṣitaḥ |
parahiṁsātmahiṁsauva pakṣāsteṣāṁ niratyayāḥ || 173 ||
pauśunyāsatyapāruṣyabhinnavādojjhitaṁ vacaḥ |
sadaiva vadane yeṣām teṣām sarvāśiṣā diśaḥ || 174 ||
abhidhyārahitaṁ ceto vyāpāraparivarjitam |
mithyādṛṣṭivihīnaṁ ca yeṣāṁ te satpathaṁ śritāḥ || 175 ||
daśākuśalamārgebhyo nirgatānāṁ nisargataḥ |
ete kuśalavargasya mārgāḥ svarge nirargalāḥ || 176 ||
dhīreva dhanyaṁ dhanamunnatānāṁ
vidyaiva cakṣurvijitendriyāṇām |
dayaiva puṇyaṁ puruṣottamānāṁ
ātmaiva tīrthaṁ śucimānasānām || 177 ||
evaṁvidho'yaṁ guṇasaṁniveśaḥ
śīlena vaimalyamupaiti puṁsām |
sadratnamuktānikarātiritaṁ
śīlaṁ satāmābharaṇaṁ vadanti || 178 ||
ityuktamākarṇya guṇānurūpaṁ
sattvārthinā tena jitendriyeṇa |
tuṣṭāstamūcurbhuvi candralokaṁ
tāḥ kautukāyaivamukhaiḥ sṛjantyaḥ || 179 ||
maṇerivānarghaguṇojjvalasya
dṛṣṭaiva sādhorucitā ruciste |
yayaiva maulau hṛdaye śrutau ca
sadbhiḥ sadaivābharaṇīkṛto'si || 180 ||
maṇirmahārhaḥ prathitaprabhāvaḥ
pragṛhyatāmātmasamastvayāyam |
dhvajārpito varṣati yojanānāṁ
sahasramevārthisamīhitaṁ yaḥ || 181 ||
uktveti ratnapravaraṁ taruṇya-
stasmei dadurmūrtamiva prasādam |
ādāya taṁ ca praṇayopacāraṁ
so'pi dvitīyaṁ puramāpa raupyam || 182 ||
tatrādarāttaddviguṇābhireva
sa pūjitah kinnarakāminībhiḥ |
krameṇa tenaiva viśuddhabuddhiḥ -
rlebhe maṇiṁ taddviguṇaprabhāvam || 183 ||
* * * *
* * * *
* * * *
* * * * || 184 ||
prāptaśca taṁ ratnamayaṁ caturthaṁ
puraṁ tataḥ sarvapurādhikaści |
so'bhyarthitastaddviguṇābhiragre
guṇādhikaḥ kinnarasundarībhiḥ || 185 ||
tathaiva saddharmakathāprasaṅgai -
stātoṣitāstena susaṁyatena |
utphullanītpaladāmadīrgha-
kaṭākṣavikṣiptakarāstamūcuḥ || 186 ||
bhrātāsti naḥ kinnararājavaṁśa-
ratnākarendurbadarābhidhānaḥ |
tasyāspadaṁ dvīpamidaṁ mahārhaṁ
svanāmacihnaṁ prathitaṁ samṛddhyā || 187 ||
ratnaṁ cedam niyamavidhinā poṣadhākhyavratena
nyastaṁ bhāsvatkiraṇanikaraṁ puṇyabhājāṁ prayatnāt
varṣatyeva sthiraparahitavyāptaye gṛhyatām tat || 188 ||
ityutpāṭyāmarataruphalaṁ sādaraṁ sundarībhiḥ
premoddāmapraṇayasubhagaṁ dattamāsādya ratnam |
bālāhākhyaṁ vijitapavanaṁ taṁ prakṛṣṭaṁ turaṅgaṁ
so'pyāruhya svanagaramagāllabdhamārgopadeśaḥ || 189 ||
tasmin kāle vipulakuśalaiḥ svargamārgaṁ prayāte
vārāṇasyāṁ viśadayaśasi kṣmāpatau brahmadatte |
śrīmān sarvapraṇayiphaladaḥ supriyaḥ pauramukhyai-
rlokatrāṇe vinihitamatirdharmarājye'bhiṣiktaḥ || 190 ||
tataḥ śiraḥsnānavidhikrameṇa
tatpañcadaśyām dhvajamūrdhni ratnam |
sa poṣadhopoṣita eva dhṛtvā
cakāra viśvaṁ paripūrṇakāmam || 191 ||
kṛtvā yātrām parahitaphalāṁ vatsarāṇām śatena
sthitvā rājye mahati nikhilaṁ pūrayitvā ca lokam |
putraṁ dhitvā narapatipade prāpya sarvopaśāntiṁ
tattvajño'sau kimapi paramaṁ brahmabhāvaṁ jagāma || 192 ||
syurete dasyavaḥ sarve pūrvaṁ ye pūritā mayā |
ratnadrīpābhigamane tasmin supriyajanmani || 193 ||
iti śāstā svavṛttāntakathayā vidadhe vibhuḥ |
dānavīryopadeśena bhikṣūṇāmanuśāsanam || 194 ||
iti kṣemendraviracitāyāṁ bodhisattvāvadānakalpalatāyāṁ
badaradvīpayātrāvadānaṁ nāma ṣaṣṭhaḥ pallavaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5860