The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
CANTO XIII
tasminvimokṣāya kṛtapratijñe
rājarṣivaṁśaprabhave maharṣau|
tatropaviṣṭe prajaharṣa loka-
statrāsa saddharmaripustu māraḥ||1||
yaṁ kāmadevaṁ pravadanti loke
citrāyudhaṁ puṣpaśaraṁ tathaiva|
kāmapracārādhipatiṁ tameva
mokṣadviṣaṁ māramudāharanti||2||
tasyātmajā vibhramaharṣadarpā-
stisro'ratiprītitṛṣaśca kanyāḥ|
papracchurenaṁ manaso vikāraṁ
sa tāṁśca tāścaiva vaco'bhyuvāca||3||
asau munirniścayavarma bibhra-
tsattvāyudhaṁ buddhiśaraṁ vikṛṣya|
jigīṣurāste viṣayānmadīyā-
ntasmādayaṁ me manaso viṣādaḥ||4||
yadi hyasau māmabhibhūya yāti
lokāya cākhyātyapavargamārgam|
śūnyastato'yaṁ viṣayo mamādya
vṛttāccyutasyeva videhabhartuḥ||5||
tadyāvadevaiṣa na labdhacakṣu-
rmadrocare tiṣṭhati yāvadeva|
yāsyāmi tāvadvratamasya bhettuṁ
setuṁ nadīvega ivātivṛddhaḥ||6||
tato dhanuḥ puṣpamayaṁ gṛhītvā
śarān jaganmohakarāṁśca pañca|
so'śvatthamūlaṁ sasuto'bhyagaccha-
dasvāsthyakārī manasaḥ prajānām||7||
atha praśāntaṁ munimāsanasthaṁ
pāraṁ titīrṣu bhavasāgarasya|
viṣajya savyaṁ karamāyudhāgre
krīḍan śareṇedamuvāca māraḥ||8||
uttiṣṭha bhoḥ kṣatriya mṛtyubhīta
cara svadharma tyaja mokṣadharmam|
bāṇaiśca yajñaiśca vinīya lokaṁ
lokātpadaṁ prāpnuhi vāsavasya||9||
panthā hi niryātumayaṁ yaśasyo
yo vāhitaḥ pūrvatamairnarendraiḥ|
jātasya rājarṣikule viśāle
bhaikṣākamaślādhyamidaṁ prapattum||10||
athādya nottiṣṭhasi niścitātman
bhava sthiro mā vimucaḥ pratijñām|
mayodyato hyeṣa śaraḥ sa eṁva
yaḥ śūrpake mīnaripau vimuktaḥ||11||
spṛṣṭaḥ sa cānena kathaṁcidaiḍaḥ
somasya naptāpyabhavadvicittaḥ|
sa cābhavacchantanurasvatantraḥ
kṣīṇe yuge kiṁ bata durbalo'nyaḥ||12||
tatkṣipramuttiṣṭha labhasva saṁjñāṁ
bāṇo hyayaṁ tiṣṭhati lelihānaḥ|
priyāvidheyeṣu ratipriyeṣu
yaṁ cakravākeṣviva notsṛjāmi||13||
ityevamukto'pi yadā nirāstho
naivāsanaṁ śākyamunirbibheda|
śaraṁ tato'smai visasarja māraḥ
kanyāśca kṛtvā purataḥ sutāṁśca||14||
tasmiṁstu bāṇe'pi sa vipramukte
cakāra nāsthāṁ na dhṛteścacāla|
dṛṣṭvā tathainaṁ viṣasāda māra-
ścintāparītaśca śanairjagāda||15||
śailendraputrīṁ prati yena viddho
devo'pi śambhuścalito babhūva|
na cintayatyeṣa tameva bāṇaṁ
kiṁ syādacitto na śaraḥ sa eṣaḥ||16||
tasmādayaṁ nārhati puṣpabāṇaṁ
na harṣaṇaṁ nāpi raterniyogam|
arhatyayaṁ bhūtagaṇairasaumyaiḥ
saṁtrāsanātarjanatāḍanāni||17||
sasmāra māraśca tataḥ svasainyaṁ
vighnaṁ śame śākyamuneścikīrṣan|
nanāśrayāścānucarāḥ parīyuḥ
śaladrumaprāsagadāsihastāḥ||18||
varāhamīnāśvakharoṣṭravaktrā
vyāghrarkṣasiṁhadviradānanāśca|
ekekṣaṇā naikamukhāstriśīrṣā
lambodarāścaiva pṛṣodarāśca||19||
ajānusakthā ghaṭajānavaśca
daṁṣṭrāyudhāścaiva nakhāyudhāśca|
karaṅkavaktrā bahumūrtayaśca
bhagnārdhavaktrāśca mahāmukhāśca||20||
bhasmāruṇā lohitabinducitrāḥ
khaṭvāṅgahastā haridhūmrakeśāḥ|
lambasrajo vāraṇalambakarṇā-
ścarmāmbarāścaiva nirambarāśca||21||
śvetārdhavaktrā haritārdhakāyā-
stāmrāśca dhrūmrā harayo'sitāśca|
vyālottarāsaṅgabhujāstathaiva
praghuṣṭāghaṇṭākulamekhalāśca||22||
tālapramāṇāśca gṛhītaśūlā
daṁṣṭrākarālāśca śiśupramāṇāḥ|
urabhravaktrāśca vihaṁgamākṣā
mārjāravaktrāśca manuṣyakāyāḥ||23||
prakīrṇakeśāḥ śikhino'rdhamuṇḍā
raktāmbarā vyākulaveṣṭanāśca|
prahṛṣṭavaktrā bhṛkuṭīmukhāśca
tejoharāścaiva manoharāśca||24||
kecidvrajanto bhṛśamāvavalgu-
ranyo'nyamāpupluvire tathānye|
cikrīḍurākāśagatāśca keci-
tkecicca cerustarumastakeṣu||25||
nanarta kaścidbhramayaṁstriśūlaṁ
kaścidvipuṣphūrja gadāṁ vikarṣan|
harṣeṇa kaścidvṛṣavannanarda
kaścicatprajajvāla tanūnaruhebhyaḥ||26||
evaṁvidhā bhūtagaṇāḥ samantā-
ttadbodhimūlaṁ parivārya tasthuḥ|
jighṛkṣavaścaiva jighāṁsavaśca
bharturniyogaṁ paripālayantaḥ||27||
taṁ prekṣya mārasya ca pūrvarātre
śākyarṣabhasyaiva ca yuddhakālam|
na dyauścakāśe pṛthivī cakampe
prajajvaluścaiva diśaḥ saśabdāḥ||28||
viṣvagvavau vāyurudīrṇavega-
stārā na rejurna babhau śaśāṅkaḥ|
tamaśca bhūyo vitatāna rātriḥ
sarve ca saṁcukṣubhire samudrāḥ||29||
mahībhṛto dharmaparāśca nāgā
mahāmunervighnamamṛṣyamāṇāḥ|
māraṁ prati krodhavivṛttanetrā
niḥśaśvasuścaiva jajṛmbhire ca||30||
śuddhādhivāsā vibudharṣayastu
saddharmasiddhyarthamabhipravṛttāḥ|
māre'nukampāṁ manasā pracakru-
rvirāgabhāvāttu na roṣamīyuḥ||31||
tadbodhimūlaṁ samavekṣya kīrṇa
hiṁsātmanā mārabalena tena|
dharmātmabhirlokavimokṣakāmai-
rbabhūva hāhākṛtamantarīkṣe||32||
upaplavaṁ dharmavidhestu tasya
dṛṣṭvā sthitaṁ mārabalaṁ maharṣiḥ|
na cukṣubhe nāpi yayau vikāraṁ
madhye gavāṁ siṁha ivopaviṣṭaḥ||33||
mārastato bhūtacamūmudīrṇā-
mājñāpayāmāsa bhayāya tasya|
svaiḥ svaiḥ prabhāvairatha sāsya senā
taddhairyabhedāya matiṁ cakāra||34||
keciccalannaikavilambijivhā-
stīkṣṇāgradaṁṣṭrā harimaṇḍalākṣāḥ|
vidāritāsyāḥ sthiraśaṅkukarṇāḥ
saṁtrāsayantaḥ kila nāma tasthuḥ||35||
tebhyaḥ sthitebhyaḥ sa tathāvidhebhyaḥ
rūpeṇa bhāvena ca dāruṇebhyaḥ|
na vivyathe nodvivije maharṣiḥ
krīḍatsubālebhya ivoddhatebhyaḥ||36||
kaścittato roṣavivṛttadṛṣṭi-
stasmai gadāmudyamayāṁcakāra|
tastambha bāhuḥ sagadastato'sya
puraṁdarasyeva pura savajraḥ||37||
kecitsamudyamya śilāstarūṁśca
viṣehire naiva munau vimoktum|
petuḥ savṛkṣāḥ saśilāstathaiva
vajrāvabhagnā iva vindhyapādāḥ||38||
kaiścitsamutpatya nabho vimuktāḥ
śilāśca vṛkṣāśca paraśvadhāśca|
tasthurnabhayasyeva na cāvapetuḥ
saṁdhyābhrapādā iva naikavarṇāḥ||39||
cikṣepa tasyopari dīptamanyaḥ
kaḍaṅgaraṁ parvataśṛṅgamātram|
yanmuktapātraṁ gaganasthameva
tasyānubhāvācchatadhā paphāla||40||
kaścijjvalannarka ivoditaḥ khā-
daṅgāravarṣa mahadutsasarja|
cūrṇāni cāmīkarakandarāṇāṁ
kalpātyaye meruriva pradīptaḥ||41||
tadbodhimūle pravikīryamāṇa-
maṅgāravarṣa tu savisphuliṅgam|
maitrīvihārādṛṣisattamasya
babhūva raktotpalapattravarṣaḥ||42||
śarīracittavyasanātapaistai-
revaṁvidhaistaiśca nipātyamānaiḥ|
naivāsanācchākyamuniścacāla
svaniścayaṁ bandhumivopaguhya||43||
athāpare nirjigilurmukhebhyaḥ
sarpānvijīrṇebhya iva drumebhyaḥ|
te mantrabaddhā iva tatsamīpe
na śaśvasurnotsasṛpurna celuḥ||44||
bhūtvāpare vāridharā bṛhantaḥ
savidyutaḥ sāśanicaṇḍaghoṣāḥ|
tasmindrume tatyajuraśmavarṣaṁ
tatpuṣpavarṣaṁ ruciraṁ babhūva||45||
cāpe'tha bāṇo nihito'pareṇa
jajvāla tatraiva na niṣpapāta|
anīśvarasyātmani dhūyamāno
durmarṣaṇasyeva narasya manyuḥ||46||
pañceṣavo'nyena tu vipramuktā-
stasthurnabhasyeva munau na petuḥ|
saṁsārabhīrorviṣayapravṛttau
pañcendriyāṇīva parikṣakasya||47||
jighāsayānyaḥ prasasāra ruṣṭo
gadāṁ gṛhītvābhimukho maharṣeḥ|
so'prāptakāmo vivaśaḥ papāta
doṣeṣvivānarthakareṣu lokaḥ||48||
strī meghakālī tu kapālahastā
kartu maharṣeḥ kila cittamoham|
babhrāma tatrāniyataṁ na tasthau
calātmano buddhirivāgameṣu||49||
kaścitpradīptaṁ praṇidhāya cakṣu-
rnetrāgnināśīviṣavaddidhakṣuḥ|
tatraiva nāsīnamṛṣiṁ dadarśa
kāmātmakaḥ śreya ivopadiṣṭam||50||
gurvī śilāmudyamayaṁstathānyaḥ
śaśrāma moghaṁ vihataprayatnaḥ|
niḥśreyasaṁ jñānasamādhigamyaṁ
kāyaklamairdharmamivāptukāmaḥ||51||
tarakṣusiṁhākṛtayastathānye
praṇeduruccairmahataḥ praṇādān|
sattvāni yaiḥ saṁcukucuḥ samantā-
dvajrāhatā dyauḥ phalatīti mattvā||52||
mṛgā gajāścārtaravān sṛjanto
vidudruvuścaiva nililyire ca|
rātrau ca tasyāmahanīva digbhyaḥ
khagā ruvantaḥ paripeturārtāḥ||53||
teṣāṁ praṇādaistu tathāvidhaistai
sarveṣu bhūteṣvapi kampiteṣu|
munirna tatrāsa na saṁcukoca
ravairgarutmāniva vāyasānām||54||
bhayāvahebhyaḥ pariṣadgaṇebhyo
yathā yathā naiva munirbibhāya|
tathā tathā dharmabhṛtāṁ sapatnaḥ
śokācca roṣācca sasāda māraḥ||55||
bhūtaṁ tataḥ kiṁciddṛśyarūpaṁ
viśiṣṭabhūtaṁ gaganasthameva|
dṛṣṭavarṣaye dugdhamavairaruṣṭaṁ
māraṁ babhāṣe mahatā svareṇa||56||
moghaṁ śramaṁ nārhasi māra kartuṁ
hiṁsrātmatāmutsṛja gaccha śarma|
naiṣa tvayā kampayituṁ hi śakyo
mahāgirirmerurivānilena||57||
apyuṣṇabhāvaṁ jvalanaḥ prajahyā-
dāpo dravatvaṁ prathivī sthiratvam|
anekakalpācitapuṇyakarmā
na tveva jahyādvyavasāyameṣaḥ||58||
yo niścayo hyasya parākramaśca
tejaśca yadyā ca dayā prajāsu|
aprāpya notthāsyati tattvameṣa
tamāṁsyahatveva sahasraraśmiḥ||59||
kāṣṭhaṁ hi mathnan labhate hutāśaṁ
bhūmiṁ khananvindati cāpi toyam|
nirbandhinaḥ kiṁcana nāstyasādhyaṁ
nyāyena yuktaṁ ca kṛtaṁ ca sarvam||60||
tallokamārta karuṇāyamāno
rogeṣu rāgādiṣu vartamānam|
mahābhiṣaṅga nārhati vighnameṣa
jñānauṣadhārtha parikhidyamānaḥ||61||
hṛte ca loke bahubhiḥ kumārgaiḥ
sanmārgamanvicchati yaḥ śrameṇa|
sa daiśikaḥ kṣobhayituṁ na yuktaṁ
sudeśikaḥ sārtha iva pranaṣṭe||62||
sattveṣu naṣṭeṣu mahāndhakāre
jñānapradīpaḥ kriyamāṇa eṣaḥ|
āryasya nirvāpayituṁ na sādhu
prajvālyamānastamasīva dīpaḥ||63||
dṛṣṭvā ca saṁsāramaye mahaughe
magnaṁ jagatpāramavindamānam|
yaścedamuttārayituṁ pravṛttaḥ
kaścintayettasya tu pāpamāryaḥ||64||
kṣamāśipho dhairyavigāḍhamūla-
ścāritrapuṣpaḥ smṛtibuddhiśākhaḥ|
jñānadrumo dharmaphalapradātā
notpāṭanaṁ hyarhati vardhamānaḥ||65||
baddhāṁ dṛḍhaiścetasi mohapāśai-
ryasya prajāṁ mokṣayituṁ manīṣā|
tasmin jighāṁsā tava nopapannā
śrānte jagadbandhanamokṣahetoḥ||66||
bodhāya karmāṇi hi yānyanena
kṛtāni teṣāṁ niyato'dya kālaḥ|
sthāne tathāsminnupaviṣṭa eṣa
yathaiva pūrve munayastathaiva||67||
eṣā hi nābhirvasudhātalasya
kṛtsnena yuktā parameṇa dhāmnā|
bhūmerato'nyo'sti hi na pradeśo
vegaṁ samādherviṣaheta yo'sya||68||
tanmā kṛthā śokamupehi śāntiṁ
mā bhūnmahimnā tava māra mānaḥ|
viśrambhituṁ na kṣamamadhuvā śrī-
ścale pade vismayamabhyupaiṣi||69||
tataḥ sa saṁśrutya ca tasya tadvaco
mahāmuneḥ prekṣya ca niṣprakampatām|
jagāma māro vimano hatodyamaḥ
śarairjagaccetasi yairvihanyate||70||
gatapraharṣā viphalīkṛtaśramā
praviddhapāṣāṇakaḍaṅgaradrumā|
diśaḥ pradudrāva tato'sya sā camū-
rhatāśrayeva dviṣatā dviṣaccamūḥ||71||
dravati saparipakṣe nirjitai puṣpaketau
jayatijitamaske nīrajaske maharṣau|
yuvatiriva sahāsā dyauścakāśe sacandrā
surabhi ca jalagarbha puṣpavarṣa papāta||72||
iti buddhacarite mahākāvye'śvaghoṣakṛte
māravijayo nāma trayodaśaḥ sargaḥ||13||
Links:
[1] http://dsbc.uwest.edu/node/5497