The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
triṁśikāvijñaptikārikāḥ
|ṁamaḥ sarvabuddhabodhisattvebhyaḥ||
ātmadharmopacāro hi vividho yaḥ pravartate|
vijñānapariṇāme'sau pariṇāmaḥ sa ca tridhā||1||
vipāko mananākhyaśca vijñaptirviṣayasya ca|
tatrālayākhyaṁ vijñānaṁ vipākaḥ sarvabījakam||2||
asaṁviditakopādisthānavijñaptikaṁ ca tat|
sadā sparśamanaskāravitsaṁjñācetanānvitam||3||
upekṣā vedanā tatrānivṛtāvyākṛtaṁ ca tat|
tathā sparśādayastacca vartate srotasaughavat||4||
tasya vyāvṛttirarhattve tadāśritya pravartate|
tadālambaṁ manonāma vijñānaṁ mananātmakam||5||
kleśaiścaturbhiḥ sahitaṁ nivṛtāvyākṛtaiḥ sadā|
ātmadṛṣṭyātmamohātmamānātmasnehasaṁjñitaiḥ||6||
yatrajastanmayairanyaiḥ sparśādyaiścārhato na tat|
na nirodhasamāpattau mārge lokottare na ca||7||
dvitīyaḥ pariṇāmo'yaṁ tṛtīyaḥ ṣaḍvidhasya yā|
viṣayasyopalabdhiḥ sā kuśalākuśalādvayā||8||
sarvatragairviniyataiḥ kuśalaiścaitasairasau|
samprayuktā tathā kleśairupakleśaistrivedanā||9||
ādyāḥ sparśādayaśchandādhimokṣasmṛtayaḥ saha|
samādhidhībhyāṁ niyatāḥ śraddātha hrīrapatrapā||10||
alobhāditrayaṁ vīryaṁ praśrabdhiḥ sāpramādikā|
ahiṁsā kuśalāḥ kleśā rāgapratighamūḍhayaḥ||11||
mānadṛgvicikitsāśca krodhopanahane punaḥ|
mrakṣaḥ pradāśa īrṣyātha mātsaryaṁ saha māyayā||12||
śāṭhyaṁ mado'vihiṁsā hrīratrapā styānamuddhavaḥ|
āśraddhyamatha kausīdyaṁ pramādo muṣitā smṛtiḥ||13||
vikṣepo'samprajanyaṁ ca kaukṛtyaṁ middhameva ca|
vitarkaśca vicāraścetyupakleśā dvaye dvidhā||14||
pañcānāṁ mūlavijñāne yathāpratyayamudbhavaḥ|
vijñānānāṁ saha na vā taraṅgāṇāṁ yathā jale||15||
manovijñānasaṁbhūtiḥ sarvadāsaṁjñikādṛte|
samāpattidvayānmiddhānmūrcchanādapyacittakāt||16||
vijñānapariṇāmo'yaṁ vikalpo yad vikalpyate|
tena tannāsti tenedaṁ sarvaṁ vijñaptimātrakam||17||
sarvabījaṁ hi vijñānaṁ pariṇāmastathā tathā|
yātyanyo'nyavaśād yena vikalpaḥ sa sa jāyate||18||
karmaṇo vāsanā grāhadvayavāsanayā saha|
kṣīṇe pūrvavipāke'nyad vipākaṁ janayanti tat||19||
yena yena vikalpena yad yad vastu vikalpyate|
parikalpita evāsau svabhāvo na sa vidyate||20||
paratantrasvabhāvastu vikalpaḥ pratyayodbhavaḥ|
niṣpannastasya pūrveṇa sadā rahitatā tu yā||21||
ata eva sa naivānyo nānanyaḥ paratantrataḥ|
anityatādivad vācyo nādṛṣṭe'smin sa dṛśyate||22||
trividhasya svabhāvasya trividhāṁ niḥsvabhāvatām|
sandhāya sarvadharmāṇāṁ deśitā niḥsvabhāvatā||23||
prathamo lakṣaṇenaiva niḥsvabhāvo'paraḥ punaḥ|
na svayaṁbhāva etasyetyaparā niḥsvabhāvatā||24||
dharmāṇāṁ paramārthaśca sa yatastathatā'pi saḥ|
sarvakālaṁ tathābhāvāt saiva vijñaptimātratā||25||
yāvad vijñaptimātratve vijñānaṁ nāvatiṣṭhati|
grāhadvayasyānuśayastāvanna vinivartate||26||
vijñaptimātramevedamityapi hyupalambhataḥ|
sthāpayannagrataḥ kiñcit tanmātre nāvatiṣṭhate||27||
yadālambanaṁ jñānaṁ naivopalabhate tadā|
sthitaṁ vijñānamātratve grāhyābhāve tadagrahāt||28||
acitto'nupalambho'sau jñānaṁ lokottaraṁ ca tat|
āśrayasya parāvṛttirdvidhā dauṣṭhulyahānitaḥ||29||
sa evānāsravo dhāturacintyaḥ kuśalo dhruvaḥ|
sukho vimuktikāyo'sau dharmākhyo'yaṁ mahāmuneḥ||30||
||triṁśikāvijñaptikārikāḥ samāptāḥ||
|kṛtiriyamācāryavasubandhoḥ||
Links:
[1] http://dsbc.uwest.edu/node/7636
[2] http://dsbc.uwest.edu/node/3835