Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > (Ārya)tārāstutiḥ

(Ārya)tārāstutiḥ

Bibliography
Title: 
Bauddha Stotra Samgrah [1]
Editor: 
Pandey, Janardan Shastri
Publisher: 
Motilal Banarsidass
Place of Publication: 
Varanasi
Year: 
1994

(ārya)tārāstutiḥ

Parallel Devanagari Version: 
(आर्य)तारास्तुतिः [2]

(ārya)tārāstutiḥ

ācārya candradāsakṛtā

namastārāyai

sukhadacakracārucūḍāmaṇiruciramarīcisaṁcaya-

pracuraśikhāpracāraparicumbitacarcitacaraṇacandrake|

jagati carācare'pi sācīkṛtacakitakṛpālulocane

stutivacanopacāramucitācaratiṁ racayāmi devi te|| 1||

nakharakaṭhorakoṭikuṭṭitakarikaṭataṭapāṭanotkaṭāḥ

pravikaṭarudhirapaṭalapaṭapālitā aṭavīviluṇṭhakāḥ|

vikaṭasaṭāṭṭahāsaghaṭitāvaṭataṭaghaṭānodbhaṭāstvajjuṣi

jhaṭiti yānti saṭinaḥ kuṇṭhādapi kuṇṭhaśaktitām|| 2||

malinamahākapolatalavigalitamadajalamalanavihvalāḥ

skhaladalijālabahalakolāhalalitavilāsalāsinaḥ|

vicalitakarṇatālapavanāhatalalitavilepadhūlayaḥ

pathi na gajāścalanti kulaśailatulāstava lā(nā)malālitāḥ|| 3||

mārutaghātajātarabhasocchaladanalaśikhākadambaka-

pratihatapurapurandhrihāhāravatvaritadigantabhairavaḥ|

uddhatadhūmradhūmadhūlidhutabaddhaghanāndhakārakaṁ

tvannatinītigatireti śamaṁ bahuśo hutāśanaḥ|| 4||

calitalatāvitānakuṭilodgamadurgamagahanavartinaḥ

sapadi puro narasya tāreti manāgapi nāmadhāriṇaḥ|

sphītaphaṇaughaghoraphūtkāraparisphuratānalasphuṭa-

sphuraduruvisphuliṅgavisphāriṇi phaṇini viṣaṁ vinaśyati|| 5||

kṣaṇakṛtakopakampakarakarṣitakharakaravālanirmala-

vyatikarakarakaravālavikarālamahābalabhujārgalaḥ|

prasthitapathikanikaṭakaṭavighaṭanapaṭuratiniṣṭhurāśayo

bhagavati bhaktivantumupasarpati tava na vane'pi taskaraḥ|| 6||

yo'pi narendravīrahuṅkārakacagrahanigraho

grahagrasta iva rajjuhiñjīravajarjaritāṅgapañjaraḥ|

pratipadakhanakhanāyamānamukharīkṛtakharakharaśṛṅkhalāvali-

stvaccaraṇāravindamabhivandya sa nandati muktabandhanaḥ|| 7||

kalakalakalilalolakallolajalollalatkālikānilā-

sphālitavipulabahalavelākulakūlatamālapallavāt|

sarabhasamakaranikarakharanakharasudustarato'pi sāgarāt

tāriṇi taralatārataratārakamāturametya rakṣasi|| 8||

sūkṣmavirāvasārasaraghotkaranirbharaghoraghargharaghrāṇā

ghṛṇāṅaghripāṇyasravisrīkṛtakvathitaśarīrapañjarā|

yatkṣaṇamahāprasādāveśatvatpraṇatā tāriṇi kāmarūpiṇā

tatkṣaṇalabdhalolakiraṇamaṇikuṇḍalamaṇḍitagaṇḍamaṇḍalā|| 9||

yūkavikīrṇaśīrṇapaṭakarpaṭakaṭitaṭaveṣṭanodbhaṭaḥ

saṁkaṭapeṭṭapūramātrārjanaparapurapiṇḍatarkaṇaḥ|

yadi tava nāmakaṁ hṛdi karoti hi rākṣasaikakaḥ

prauḍhavadhūvidhūtacāmīkarakhacitavicitracāmaram|| 10||

śrīcandradāsaviracitā''ryatārāstutiḥ samāptā|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • śāstrapiṭaka
  • stotra
  • āryatārā

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6217

Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/%E0%A4%86%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%A4%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%81%E0%A4%A4%E0%A4%BF%E0%A4%83