The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
[4. anupalabdhihetunirūpaṇam|]
[1. vipratipattipradarśanapūrvakamanupalabdhessvarūpam|]
tadevaṁ karyahetau yato yabhdavadṛṣṭaṁ sakṛt pratyakṣānupalambhābhyāṁ tādṛśasya sarvvasya tathāvidhādeva janma na tadvijātīyadityekasyā api kāryavyakteḥ kutaścid bhāvadarśane vyāptyā'nvayavyatirekasiddhiriti pratipāditam| anupalabdhau tu yathoktāyāṁ nimittāntarābhāvopadarśananibandhanayornnānvayavyatirekayorvvipratipattiḥ| svarūpa eva tu pare vipratipadyante| tathāhikecidupalabdhyabhāvamātramanupalabdhimabhāvasya prasajyapratiṣedhātmanaḥ pramāṇāntaratvena gamikāmicchanti īśvarasenaprabhṛtayaḥ, apare tu pratiṣedhyaviṣayajñānarūpeṇāpariṇāmamātmanaḥ tadanyavastuviṣayaṁ vijñānameva vā'bhāvasya gamakaṁ pratyakṣānumānābhyāṁ pramāṇāntaramāhurmmīmāṁsakāḥ| na hyanyavastuviṣayaṁ jñānaṁ pratyakṣānumānātmakamabhāvaṁ pratipadyate, tasya bhāvāṁśaviṣayatvāt, abhāvāṁśasya ca tato'nyatvāt| abhāvāṁśe tu nāstīti jñānaṁ janayat tadabhāvapramāṇākhyāṁ labhate, yathendriyaṁ svaviṣayapratipattijanakatvena pratyakṣākhyām| tathā'nye anyabhāvalakṣaṇāṁ tajjñānalakṣaṇāṁ vā'nupalabdhimabhāvasyaiva sādhanamāhurnābhāvavyavahārasya, anupalabdherliṅgādādabhāvasiddhau svayameva tadvyavahārapravṛtteḥ| naiyāyikāstu nāstīti jñānameva kevalapradeśādigrāhijñānantarabhāvipratyakṣaṁ na pramāṇāntaramabhāvasya tuccharūpasya paricchedātmakamācakṣate tadevāsya ghaṭādeḥ pratiṣedhyasyānupalabdhiśabdena yadyucyate na kaścidvirodhaḥ iti| tadevamanupalabdhau bhedaṁ gatā buddhayaḥ prativādināmiti tannirāsārthamanupalabdhisvarūpaṁ tāvadupadarśayannāha-“upalabdhilakṣaṇaprāptasya” ityādi| ‘upalabdhilakṣaṇaprāptīḥ’ ‘upalambhapratyayāntarāṇāṁ samanantarādhipatipratyayasaṁjñitānāṁ sākalyam, ālambanapratyayasya svabhāvaviśeṣaśca| yaḥ svabhāvaḥ satsvanyeṣūpalambhapratyayeṣu san pratyakṣa eva bhavatī’tyevaṁrūpā śāstrakṛtā'nyatra vyākhyātā naiyāyikavipratipattinirāsārtham| te hyupalabdhilakṣaṇaprāptiśabdena mahāttvānekadravyavattvarūpāṇi dravyāṇāmāhuḥ| “mahattvādanekadravyavattvād rūpāccopalabdhiḥ” iti vacanāt| evaṁ copalabdhilakṣaṇaprāptasyānupalabdhiḥ satyapi vastuni sambhavatītyasadvyvahārasiddhāvanaikāntikītyācakṣate| na hi cākṣuṣasyāpi raśmermahattvānekadravyavattvarūpāṇyupalambhakāni bhavanti| na ca tāvatā'nupalambha'pyasavdyavahārastatra śakyate karttum| yadāha bhāṣyakāraḥ-‘nānumānata upalabhyamānasya pratyakṣato'nupalabdhirabhāve hetuḥ’ iti| indriyatvāt tvagādivat kila prāpyakāri cakṣurityanumānataścākṣuṣo raśmirupalabhyate tasya pratyakṣato'nupalabdhiḥ kathamabhāvavyavahāraṁ sādhayet ? iti| tadevamupalabdhilakṣaṇaprāptasyānu palabdhimasavdyavahāre'naikā ntikīmāhurnaiyāyikāḥ tannirāsamupalabdhilakṣaṇaprāpteraviparītarūpopadarśanena śāstrakāro'bhyadhāt| yadā hyupalambhapratyayāntarasākalyaṁ svabhāvaviśeṣaśca yathokta upalabdhilakṣaṇaprāptirucyate na mahattvādikaṁ tadā kuto vyabhicārāvakāśaḥ ?, sati vastuni tasyā asambhavāt| mahattvādikaṁ tvasambhavādeva nopalabdhilakṣaṇaprāptiśabdena vācyam| nahi rūpādivyatiriktaṁ dravyaṁ tatpratibhāsavivekinā''kārāntareṇa svajñāne pratibhāsate| na cāpratibhāsamānamanātmarūpavivekinā rūpeṇa pratyakṣatāmanubhavatyatiprasaṅgāt| tat kuto'syā'sato mahattvādisambhavaḥ ?| na ca svarūpeṇāmahataḥ tatsambandhe'pyasya mahattāsambhavaḥ| apararūpeṇa vā grahaṇe kathaṁ tadgrāhijñānamabhrāntam ?| tato na mahattvaṁ dravyasyopalambhakaṁ rūpaṁ vā| tasyāpi svarūpeṇa grahaṇe dravyātmano'tyantaparokṣatvāt| dravyarūpasya ca tadvivekenānupalakṣaṇānna tathā grāhakatvam| na ca mahattvaṁ rūpaṁ vā dravyodayakāle'bhyupagamyate, yato dravyaṁ guṇasya samavāyikāraṇamiṣyate| tacca pratilabdhātmakameva tathātāmanubhavatīti prathame kṣaṇe dravyaṁ nirguṇameva| na cāsya dvitīye kṣaṇe prāktanarūpatyāgo'sti rūpāntaraṁ vā''virbhavati yataḥ prāgapratipannādhārabhāvaṁ mahattvādiguṇapratibandhādādhāratāṁ yāyāt| na cājanaka ādhāraḥ| janakatve ca kṣaṇikatā, arthakriyāvirodhādakṣaṇikasya| tataḥ kutaḥ sāmavāyikāraṇasya sambhavaḥ ?, yataḥ svotkalitaṁ kāryaṁ janayat tathā vyapadiśyate| na caitat kṣaṇikatve sambhavati akṣaṇikatve vā prāga'nādhārasya paścādādhārābhāvaḥ| samavāyikāraṇāsambhavādevānekadravyavattvamapyasmabhavi yasmādanekaṁ dravyamārambhakaṁ samavāyikāraṇātmanā yasya vidyate tadevaṁ vyapadiśyate| dravyābhavācca nānekadravyavattvaṁ| sattve'pi mahattvādernneyamupalabdhilakṣaṇaprāptirasmākamabhimatā| yā tvabhimā(ma)tā na tayopalabdhilakṣaṇaprāptasyānupalabdhirasavdyavahārasiddhāvanaikāntikīti śāstrakāro darśayāmbabhūva “upalabdhilakṣaṇaprāptasya” yā “anupalabdhiḥ” kāraṇasya vyāpakasya vā pratiṣedhyādanyasya sā “abhāvahetuḥ” kāryasya vyāpyasya ca “abhāvavyavahārahetuśca”| yā tu pratiṣedhyasyaivopalabdhilakṣaṇaprāptasyānupalabdhiḥ sā'bhāvavyavahārahetureveti vāśabdena darśayati| yā tvanupalabdhilakṣaṇaprāptasyānupalabdhiḥ pratyakṣānumānanivṛttilakṣaṇā sā saṁśayahetuḥ pramāṇanivṛttāvapyarthābhāvāsiddheḥ, nimittābhāvāttu savdyavahārapratiṣedhaheturityavagantavyam|
[2. sveṣṭāmanupalabdhiṁ spaṣṭayitumīśvarasenakumārilādīnāṁ nirāsaḥ|]
tatra ye tāvadupalabdhyabhāvamātramanupalabdhimicchanti, “vijñānaṁ vā'nyavastuni” iti vacanāt tadanyavastuvijñānameva vā, tannirāsārthaṁ jñātṛ-jñeyadharmalakṣaṇāmanupalabdhiṁ darśayitumupalabdhimeva tāvaddvividhāmdarśayannāha- “atra” anupalabdhivākye yopalabdhiḥ śrūyate kriyārūpā sā yadā kartṛsthatayā'pekṣyate tadā tasyā “upalabhamānasya” katuḥ “dharmmatve” apekṣyamāṇe “tajjñānam” upalabhamānasya yajjñānaṁ tad upalabdhirucyate| upalabhamānaśca buddhīndriyadehakalāpa eva ca pūrvvakṣaṇasaṅgṛhīta upalabdhijanaka ucyate| tathāhi-upalabdherjanaka āśrayo vā karttā parairucyate| na cendriyāderanyasya janakatvaṁ sambhavati yato'nvayavyatirekanibandhanaḥ kāryakāraṇabhāvavyavahāraḥ, tau cānvayavyatirekau nendriyāderanyasya sambhavataḥ satsvindriyādiṣu niyamenopalabdherbhāvāt| yadi hīndriyādiṣu satsvapi kadācidupalabdhirnopajāyate tadā satsvapyanyeṣu sakaleṣu hetuṣu kāryānutpattiḥ kāraṇāntaravaikalyaṁ sūcayatīti tavdyatiriktakāraṇāntaraṁ parikalpyeta| na caitadasti, tat kathamātmanastadutpattau nimittabhāvo'bhyupagamyeta ? atiprasaṅgāt| yadāha-
“yasmin sati bhāvatyeva yat tato'nyasya kalpane|
taddhetutvena sarvvatra hetunāmanavasthitiḥ||” iti|
āśrayatvamapi janakasyaiveti tadapyātmano na sambhavati| sthāpakatvādāśraya iti cet; na, kṣaṇikatve sthiterabhāvādupalabdherakṣaṇikatve'pi svayamevāvināśādavasthānāt| tathāhi-upalabdheravināśa eva sthitirucyate na pātābhāvaḥ tasyā gurutvābhāvāt “saṁyogābhāvena gurutvāt patanam” iti ca pareṣāṁ kṛtāntaḥ| samavāyādāśraya iti cet; nanu so'pi ādhāryādhārabhūtānāmeveṣyate| na cāpatanadharmmikāyā upalabdherādhāreṇa kiṁcit, samavāyāccāśrayatve'nyasyāpi tabhdāvaprasaṅgaḥ, tasya sarvvātmasu samānatvāt, ekatvenāsyopagamāt| kramayaugapadyābhyāmarthakriyāvirodhācca nāsyātmanaḥ sattvam, tato'sya kuto janakatvam ? āśrayatvaṁ vā ? ityalaṁ kṣuṇṇakṣodīkaraṇeneti|
evamupalabdhimādarśyānupalabdhimādarśayannāha-“ tasmādupalabdhijñānādanyā” vastvantaraviṣayā “upalabdhiḥ” jñānātmikā “anupalabdhiḥ”| kathaṁ punarupalabdhirevānupalabdhirucyate ? ityāha- “vivakṣite”tyādi| yathā bhakṣyābhakṣyaprakaraṇe vivakṣitād bhakṣyādanyatvād ‘abhakṣyo grāmyakukkuṭaḥ’ bhakṣyo'pi san tadanyasya-ucyate| yathā ca sparśanīyāsparśanīyādhikāre vivakṣitāt sparśanīyādanyatvād ‘asparśanīyaścāṇḍālādiḥ’-tadanyasya sparśanīyo'pi san-ucyate| tadvadupalabhdirevānupalabdhirmmantavyā| nañaḥ pratiṣedhaviṣayatvāt kathaṁ bhāvaviṣayatā ? iti cet, āha-“paryudāsavṛttyeti”| paryudāsena pratiṣedhyasyārthasya rvajanena yā viśiṣṭe'rthe vṛttistayā , nañaḥ āgṛhītapratiṣedhasya bhāvaviṣayatā| yatra vidheḥ prādhānyaṁ pratiṣedho'rthagṛhītaḥ vidhibhāksvapadena nocyate ekavākyatā ca tatra paryudāsavṛttitā| vidheśca prādhānyaṁ ‘vivakṣitopalabdheranyopalabdhirbhavati’ ityevaṁ vākyenānyopalabdhervvidhānāt anyopalabdhisāmarthyādeva vivakṣitopalabdheḥ pratiṣedhaḥ pratīyate| vivakṣitopalabdheranivarttane tadapekṣayā'nyasyā vidhānāyogāt svapadena nañā vidhibhāṅ nocyate| kiṁ tarhi ?| anyaśabdena paryudāsāśraye-ṇā'nyaśabdasyaiva vākye prayogāt anyā upalabdhiranupalabdhiriti| nañaśca subantena sāmarthyaṁ na tiṅantena ityekavākyatvaṁ ‘na upalabdhiranupalabdhiḥ’ iti| prasajyapratiṣedhaḥ punaretadviparīto mantavyaḥ| tatra hi pratiṣedhasya prādhānyaṁ vidhirarthād gamyate vākyabhedaḥ svapadena nañā pratiṣedhabhāk sambadhyate|
tadevaṁ jñātṛdharmmalakṣaṇāmanupalabdhiṁ vyākhyāya jñeyadharmmalakṣaṇāṁ pratipādayannāha-“upalabhyamānadharmmatve” ityādi| yadā karmmasthakriyāpekṣayopalabhyamānasya vastuno dharmma upalabdhirvvivakṣyate tadā viṣayasvabhāva upalabdhirmantavyā| kīdṛśo viṣayasvabhāvaḥ ? ityāha- “svaviṣaye”tyādi| pratiṣedhyasya ghaṭāderyadātmaviṣayaṁ vijñānaṁ tajjanane yā yogyata tallakṣaṇo viṣayasvabhāva upalabdhiśabdenocyate| yadi viṣayasvabhāva upalabdhiḥ, kathaṁ yogyatālakṣaṇaḥ ?| tathā hi yogyatā dharmmaḥ, dharmmadharmmiṇośca bheda eva ityata āha- “yogyatāyāḥ” ityādi| yogyatā hi paramārthato bhāvarūpaiva na vasturūpāda bhidyate, anyathā bhāvo yogya eva na syāt| yogyatā'syeti ca sambandhābhāvato na syāt| sambandhakalpanāyāmanavasthetyuktaprāyam|
tadevamupalabhervviṣayadharmmatāṁ pratipādyānupalabdherapi pratipādayannāha-“tasmādanyaḥ” ityādi| “tasmāt” pratiṣedhyād ghaṭādeḥ svaviṣayajñānajananayogyād yo'nya upalambhajananayogya eva na tadviparītaḥ svabhāvo ghaṭaviviktapradeśarūpaḥ sa eva cātrānupalabdhiśabdenocyate| prāktanameva nyāyamatrādiśannāha- “pūrvvavaditi|” vivakṣitopalabdheranyatvādabhakṣyāsparśanīyavat paryudāsavṛtyeti| kathaṁ punarayaṁ naña anyārthavṛttiḥ sāmānyaśabdaḥ san ghaṭaviviktapradeśasya tajjñānasyaiva vā ghaṭaviviktasyānupalabdhitvaṁ paryudāsavṛttyā prakalpayati, na punaraviśeṣeṇa sarvveṣāmevānyaśabdavācyānām ? ityata āha- “yatra yasmin” ityādi| “yatra” deśe kāle'vasthāyāṁ vā'vyavadhānādilakṣaṇāyām, “yasmin” pradeśarūpādau “upalabhyamāne niyamena” avaśyaṁtayā “yasyānyasya” padārthasya ghaṭarūpāderupalabdhirbhavati “sa” ghaṭarūpādiḥ padārthaḥ “tatsaṁsṛṣṭaḥ” tena pradeśarūpādinā saṁsṛṣṭaḥ| kathamekasminnupalabhyamāne parasyāpi niyamopalabdhiḥ ? iti cet, yogyatāyā aviśeṣāt| pradeśaghaṭayorhi svaviṣayavijñānajanane yogyatā tulyā| yadā hi pradeśarūpaṁ vyavadhānaviprakarṣādirahitaṁ vijñāne svākāraṁ samarppayati tadā ghaṭarūpamapi tatra tathāvidhaṁ svākāraṁ samarppayatyeva| yadi nāma yogyatā tasya tena tulyā svasvabhāvavyavasthitestu kathaṁ tatsaṁsṛṣṭatā ? ityata āha- “ekajñānasaṁsarggādi”ti| ekatra hi jñāne dvāvapi tau svākāradvāreṇa saṁsṛṣṭau na sākṣāt, tadvijñānaṁ padārthadvayākāramājāyamānaṁ tayorātmani saṁsarggaṁ darśayati| kimiti punastat jñānaṁ padārthadvayākāramavaśyaṁ bhavati yatastayorjñānadvārakaḥ saṁsarggaḥ ? ityata āha- “tayoḥ satoḥ” ityādi| yāvetau tulyayogyatārūpau tau yadi santau bhavatastadā naivaikākāraniyatā pratipattirbhavati| kasmāt ? asambhavāt| na hyeṣa sambhavo'sti-yattulyayogyatārūpayoreka eva pratibhāseta nāpara iti| tathāhi-aviśiṣṭatvād yogyatāyāḥ kastatra svākāraṁ na samarppayet ?| anubhavasiddhaṁ ca yugapadanekapratibhāsanam| na cānubhavaviruddhamācakṣāṇā viduṣāmavadheyavacaso bhavanti| ladhuvṛttitvād yaugapadyābhimāna iti cet; na, bādhakapratyayaviraheṇa bhrāntikalpanānupapatteḥ, sarvvatra tathābhāvāprasaṅgāt| karaṇadharmma evāyaṁ yadekasminneva karmaṇi kriyāṁ niṣpādayatinānekatra, karaṇaṁ cendriyaṁ tato nānekapratipattiheturiti cet, kathaṁ pradīpādiranekatra bahūnāṁ pratipattijanakaḥ ?| kartṛbhedādadoṣa iti cet; kartrekatvāt tarhi kriyaikatra karmmaṇīti kathaṁ ‘karaṇadharmmaḥ’ ityādi vaco na plavate ?| na ca pratikṣaṇaviśarāruṣu bhāveṣu paramārthataḥ kartṛkaraṇādibhāvo yuktaḥ kriyā vā kācit| na ca sarvvakārakānvayavyatirekānuvidhāyini kārye kasyacidatiśayo'sti yenāyaṁ karttā kā(ka)raṇaṁ cedamityādi parikalpyeta| tasmādaviśiṣṭayogyatayoḥ kuta ekarūpaniyatāyāḥ pratipatteḥ sambhavaḥ ? iti siddha ekajñānasaṁsarggaḥ| tulyayogyatārūpatvasya caitadeva liṅgam| na hyasati tulyayogyatārūpatve yugapadekendriyajanitajñānapratibhāsitā rūparasavat sambhavatīti|
tatra yeṣāṁ saugatānāmidaṁ darśanaṁ ‘ekāyatanasaṅgṛhīte'nekatrāpyekamevendriyajñānamājāyate’ iti teṣāṁ mukhya evaikajñānasaṁsarggaḥ| ye tu ‘tatrāpi pratyarthaṁ bhinnānyevaikendriyanimittānyekakālāni tadviṣayāṇāṁ yugapatsannihitānāṁ svajñāneṣu sāmarthyāviśeṣāt, ata evaikatayā loke'dhyavasīyamānāni jñānānyupajāyante’ iti varṇṇayanti teṣāmekendriyajatvenaikāyatanaviṣayatvena caikakāleṣvekatvavyapadeśo loke tathādhyavasāyādaupacārikaḥ|
yadi nāmaikajñānasaṁsarggāt tatsaṁsṛṣṭastathāpi sāmānyena sarvvamanyamayaṁ nañ kinna pratipadayati ? iti, ata āha- “tasmāt” ityādi| yasmādaviśiṣṭatvādyogyatāyā yathoktena prakāreṇaikatra jñāne dvayorapi saṁsarggaḥ tasmādaviśiṣṭaṁ yogyatārūpaṁ yayoḥ tata evaikajñānasaṁsarggiṇau tau tasmāt tayorevaṁrūpayoḥ “parasparāpekṣameva” na sarvvānyapadārthāpekṣam “anyatvamiha” anupalabdhyadhikāre “abhipretam”| loke tu yadyapyaśeṣapadārthāntarāpekṣamanyatvaṁ nañā kvaciducyate vyāptinyāyasamāśrayāt, tathāpi tadiha na gṛhyate, “pratyāsatterāśrayaṇāt” ekajñānasaṁsarggalakṣaṇā prattyāsattirāśrīyate nā'nyā, pramāṇacintādhikārāt anyathā'nupalabdhiranaikāntikyeva syāt| tasmāt tattvacintakaistathāvidhamanyatvamāśrayaṇīyam yadanupalabdheravyabhicāranibandhanam| tacca yathoktamevetyabhiprāyaḥ|
tadevamekajñānasaṁsarggāpekṣayā'nyatvaṁ pratipādyānupalabdhiṁ darśayannāha- “sa kevalaḥ” ityādi| sa eva yadā kevalaḥ pradeśo yathoktaghaṭāpekṣaya tasmādanya ucyate tadā ghaṭaviviktapradeśajñānaṁ vā'nupalabdhiḥ, na tu yathesvaraseno manyate upalabdhyabhāvamātramanupalabdhiriti, vakṣyamāṇadoṣāt; ghaṭaviviktapradeśasvabhāvo vā, na tu tadviviktajñānameva yathāha kumārilaḥ “vijñānaṁ vānyavastuni” iti| yathā hyanyavastuviṣayaṁ jñanamanubhūyamānaṁ pratiyogismaraṇāpekṣaṁ tadabhāvavyavahāranibandhanaṁ tathā tadviviktaḥ pradeśo'pi| tathāhi-kasyacit pratipattuḥ ‘yataḥ kealapradeśākārameva jñānaṁ mayā saṁvedyate na tu ghaṭākāramapi tasmādatra ghaṭo nāsti’ iti evaṁ nāstitājñānamutpadyate; kasyacit tu ‘yataḥ kevalaḥ pradeśo'yaṁ dṛśyate na tu ghaṭasahitaḥ tasmānnāstyatra ghaṭaḥ’ ityevam| tasmādubhayornnāstitājñānajanmani tulyaṁ sāmarthyamiti dvayorapi anupalabdhivyavasthā yukteti| tatra yadā tajjñānaṁ tadā jñātṛdharmmalakṣaṇā'nupalabdhiḥ kartṛsthakriyā'pekṣayā, yadā tatsvabhāvastadā jñeyadharmmalakṣaṇā karmmasthakriyāpekṣayeti|
evamanupalabdhiṁ paryudāsavṛttyā vyavasthāpya sādhyamasyā darśayannāha- “sā abhāvam” ityādi| sarvvānyopalabdhilakṣaṇaprāptavivikte'pi pradeśādau dṛśyamāne yatra ghaṭādau pratiyoginyarthitvādibhiḥ smṛtirasya bhavati tasyābhāvaṁ sādhayati, abhāvavyavahāraṁ vā| kāraṇavyāpakānupalabdhī abhāvamabhāvavyavahāraṁ ca sādhayataḥ| svabhāvānupalabdhistu abhāvyavahārameva| abhāvavyavahāraśca jñānābhidhānapravṛttilakṣaṇaḥ| tatra ‘nāstyatra ghaṭaḥ’ ityevamākāraṁ jñānam, evaṁvidhavastvabhidhāyakaṁ cābhidhānaṁ, niḥśaṅkasya ca tatra pradeśe gamanāgamanalakṣaṇā pravṛttiriti|
atreśvarasena-kumārilayorvvacanāvakāśamāśaṅkaya siddhāntavyavasthāmeva kurvvatā tanmate niraste'pyāhatya tanmatanirāsārthamāha- “kathamanyabhāva” ityādi| īśvaraseno hi manyate-kārya-svabhāvahetubhyāṁ bhāvarūpābhyāṁ anupalabdheḥ pṛthakkaraṇādavaśyamabhāvarūpatvamasyāḥ, anyathā pṛthakkaraṇamanarthakameva syāt| tvayā cānyasya pratiṣedhyaviviktasya pradeśādestajjñānasya vā bhāvarūpānupalabdhirākhyāyate tannūnamanyabhāvastadabhāvo yenaivamabhidhīyate| na caitad yujyate, bhāvābhāvayorvvirodhādekātmatānupapatteriti|
kumārilo'pyevaṁ manyate-yeyaṁ jñātṛ-jñeyadharmmalakṣaṇā dvidhā'nupalabdhirabhāvarūpā tvayocyate tasyā bhavatu nāstitājñānaṁ prati sādhanabhāvaḥ| kintu sa evānyasya pratiṣedhyaviviktasya vastunaḥ pratiṣedhyajñānādanyasya vā tajjñānasya yo bhāvo bhāvāṁśaḥ sa kathamabhāvaḥ ? pratiṣedhasya tajjñānasya vā kathamabhāvāṁśaḥ ?| naiva yujyate, dharmmarūpatayā bhāvābhāvāṁśayorbhedāt| satyapi dharmmirūpeṇābhede tayoścobhdavābhibhavābhyāṁ grahaṇāgrahaṇavyavastheti| yadāha-
“dharmmayorbheda iṣṭo hi dharmmyabhede'pi naḥ sthite|
ubhdavābhibhavātmatvād grahaṇaṁ cāvatiṣṭhate||” iti|
uktottaratāmasya darśayannāha- “uktamuttaramatra”codye yathā “paryudāsavṛttyā apekṣātaḥ”| ‘pratiṣedhyaṁ tajjñānaṁ vā apekṣya tadvivikto'rthastajjñānaṁ vā'bhāvo'nupalabdhiścocyate’ iti īśvarasenasya prativacanam| na hi prasajyapratiṣedha evaiko nañarthaḥ kintu paryudāso'pi| tato'nyabhāvasyābhāvarūpatā na virudhyate, prasajyapratiṣedharūpatā'pyanyabhāvasya yathā tathottaratra vakṣyate| svabhāvahetostvanulabdheḥ pṛthakkaraṇaṁ pratipatrabhiprāyavaśāt| pratipattā hi svabhāvahetau vastupratipattyadhyavasāyī| anupalabdhau tvabhāvapratipattyadhyavasāyī| paramārthatastu pratiṣedhyābhāvavyavahārayogyatā palabdhitvena bhavato'bhimataḥ svayaṁ svarūpeṇa pramāṇenendriyapratyakṣeṇa svasaṁvedanapratyakṣeṇa ca siddhaḥ saṁstasya pratiṣedhyasyābhāvavyavahāraṁ jñānābhidhānapravṛttilakṣaṇaṁ sādhayet “tatsiddhisiddho” vā tasyānyabhāvalakṣaṇasyābhāvasya yathoktasya siddhyā siddho vā tadabhāvastasya pratiṣedhyasya tajjñānasya vā'bhāva iti evamapīṣyamāṇe “na kaścid viśeṣaḥ” tvadabhimatānupalabdhito'smadabhimatānupalabdheḥ tato'smaddarśanaṁ kimiti pratikṣipyate ?| nanvastyevaivamiṣyamāṇe viśeṣo'nyabhāvalakṣaṇānupalabdhiritarayā vyavahitā tadabhāvavyavahāraṁ sādhayeditarā tu sākṣādityāha-sa viśeṣo nāsti yena viśeṣeṇānupalabdhyā'bhāvarūpayā vastusaṁsparśarahitayā'smadabhimatayā'bhāvavyavahārasiddheḥ virodhaḥ syāt| anyasya tu viśeṣasya sato'pyabādhakatvādasatsamatvameva| yadapyuktaṁ-‘tasya sādhanābhāvādabhāvavyavahārāsiddhiprasaṅgaḥ’ iti, tadapyasat, yataḥ sa eva tvadabhimato'nyabhāvaḥ pratiṣedhyaviviktabhūtalātmakastadviṣayā copalabdhiranupalabdhitveneṣṭā bhavatastadabhāvasyānupalabdhitvenāsmanmatasya pratiṣedhyābhāvasya tadupalabdhyabhāvasya ca “kiṁ” kasmāt “na sādhanaṁ” liṅgam “iṣyate ?”| tathā hi sati lokapratītiranusṛtā bhavati| “kiṁ punaḥ” kasmāt punaḥ “abhāvasya” dvividhasya “siddhireva tadabhāvasiddhiḥ” na tatsādhyā kācidanyā vidyata ityasmanmataniṣedhārthaṁ lokātikrāntamiṣyata iti pūrvvapakṣaḥ|
atrāha-“apṛthaksiddheranyabhāvāt” tadabhāvasya pṛthaksiddherabhāvāt kuto liṅgaliṅgitā| tathā “sambandhābhāvāccā” anyabhāvatadabhāva yornna liṅgaliṅgiteti| prathamaṁ tāvat kāraṇaṁ vivṛṇvannāha- “anyabhāvastadviviktadeśātmakastāvanna sādhanaṁ” liṅgaṁ pratiṣedhyābhāvasya, ‘tadupalabdhirapi tadabhāvasya na sādhanam’ iti paścād vakṣyate| tadarthameva tāvacchabdaḥ| kasmādanyabhāvo na sādhanam ? ityāha- “yatsiddhau” yasya vastunaḥ siddhau pratītau “yasya” aparasya vastuno “na siddhi”rnna pratītiḥ tadvastu tasya vastuno liṅgaṁ bhavatītyayaṁ liṅgaliṅginornyāyaḥ| tatrodāharaṇam-“dhūmāgnivaditi”| yathā-yadā dhūmapratītau nāgniḥ pratīyate tadā tayorlliṅgaliṅgibhāvo bhavati, na tu dhūmapratītikāla eva pratīyamāne'gnau| yadi nāmaivaṁ tataḥ kim ? ityata āha-“anyasya vastuno yo bhāvaḥ” svabhāva “tatsiddhyaiva” tatpratītyeva “tadabhāvaḥ” tasya pratiṣedhyasyābhāvaḥ “prasidhyati” pratīyateanyabhāvasyaiva tadabhāvātmakatvāt tatsiddhereva tatsiddhilakṣaṇatvāt|
naiyāyikāstu manyante-pratiṣedhyābhāvo hi prasajyapratiṣedhātmakastuccharūpastasya kathaṁ tadanyabhāvarūpatā ?, bhāvābhāvayorvvirodhāt| tataḥ kathaṁ tadanyabhāvasiddhyaiva tadabhāvasiddhiḥ syāt ? ityata āha- “tasya” tadanyabhāvasya pradeśalakṣaṇasya tasmādanyena pratiṣedhyena ghaṭādinā “asaṁsṛṣṭarūpasya” rahitātmanaḥ kevalasya pratiṣedhyena śūnyātmanaḥ| anena kevalapradeśasyāpi prasajyapratiṣedhātmakatāmāha| kathaṁ bhāvasya tuccharūpatā svabhāvaḥ, virodhāt ? iti cet; na, pararūpeṇa tasyāpi tuccharūpatvāt| yathā hyanapekṣitabhāvāntarasaṁsargaḥ prasajyapratiṣedhaḥ śūnyavikalpapratibhāsī pratiṣedhyena tuccharūpaḥ tadrūpavirahāt, tathā tadanyabhāvo'pi pratiṣedhyāsaṁsṛṣṭarūpaḥ| tataḥ kathamasya pratiṣedhyena tuccharūpatā virudhyeta ?| svarūpeṇa hyayamatuccharūpaḥ syānna pararūpeṇa, anyathā kathamasyānyabhāvatvaṁ parasya vā tatrābhāvaḥ syāt ?| yo hi yadabhāvarūpo na bhavati sa evāsau bhavati, tatsvarūpavat| tataḥ sarvvasya jagataḥ parasparātmatāprasaṅgaḥ| tasmāt sarvvabhāvāḥ pararūpeṇa niḥsvabhāvāḥ svarūpeṇa rūpavattve'pī tyanavadyam|
kastarhi prasajyapratiṣedhatparyudāsasya bhedaḥ ?| na kaścit, kevalamanapekṣitarūpāntaramabhāvamātraṁ prasajyapratiṣedha iti loke kathyate| rūpāntaraṁ tu pararūpaśanyaṁ paryudāsa iti| na tu rūpāntaraṁ pararūpatucchātmakaṁ na bhavati| anubhūyata eva ca rūpāntaraṁ tadrūpaśūnyatayā, kathaṁ tasya prasajyapratiṣedhātmatā na syāt pararūpeṇa ?| sāmarthyāt tatastatpratītiriti cet; na, akāraṇapratītau sāmarthyāsambhavāt| tādātmyābhāve hi prasajyapratiṣedhasya paryudastāt pratītau tatkāraṇatve sati syāt pratipattiḥ nānyathā| tasya tadanyāsaṁsṛṣṭarūpasya yat tattvaṁ tasya pratiṣedhyatuccharūpatāyā vyavasthāpakaṁ pramāṇaṁ pratyakṣarūpam tata eva-na taduttarakālabhāvino ‘nāstīha ghaṭaḥ’ iti vikalpāt, tasya gṛhītagrāhitayā smṛtitvenāpramāṇatvāt-anyasya ghaṭādestatrāsato vyavacchedasyābhāvasya siddhestadabhāvātmakasyaiva pradeśasya tena grahaṇāt| dvividho hyayaṁ pradeśo ghaṭāsaṁsṛṣṭarūpsastavdyāvṛttarūpatayā tato'nyo ghaṭavānapi, kevalaśca ghaṭaṁ prati apratipannādhārabhāvaḥ| tasya tadvivekena pratyakṣeṇa grahaṇe ghaṭādanyatvaṁ ghaṭavirahaśca gṛhīta eva bhavatīti na vastvasaṁkarasiddhyartham, ‘ihedaṁ nāsti’ ityevamarthaṁ ca pramāṇāntaramanveṣaṇīyam| vistarataścaitaduttaratra vakṣyata iti āstāṁ tāvat| yataścānyabhāvasiddhyaiva tadabhāva uktena nyāyena siddhyati tato nānyabhāvaḥ pratiṣedhyābhāvasya liṅgam|
dvitīyaṁ kāraṇaṁ vyācakṣāṇa āha- “sambandhābhāvācca” iti| anyabhāvatadabhāvayorna kaścit sambandho'sti, tataḥ kuto liṅgaliṅgibhāvaḥ ? iti| etacca kadocyate ?| yadā tadabhāvarūpatā'nyabhāvasya parānabhyupagatā'pekṣyate| tadanyabhāvāt pṛthageva tadabhāvastuccharūpa iṣyate paraiḥ| anyathoktena nyāyenānyabhāvasyaiva tadabhāvarūpatve tādātmyāt kathaṁ sambandhābhāvaḥ ?| pratyakṣasiddhatā ca tadaiva, na pakṣāntareṇa abhihitā| “tacca tasya” ityādyasyaiva vivaraṇaṁ vyatirekamukhena “ekārthasamavāya” iti paradarśanenoktaṁ| pareṣāṁ hi naiyāyikādīnāṁ vyatiriktāveva kṛtakānityatvākhyau dharmmāvekasminneva dharmmiṇi samavetāviti kṛtakasyānityatvenaikasminnarthe dharmmiṇi samavāyaḥ sambandhaḥ dhamasya veti sambandha evodāharaṇāntaram| atraikarthasamavāya iti saṁyogaḥ sa eva samavāyaśabdenoktaḥ| saṁyogasamavāyayoḥ kalpitatvād bhedena vyapadeśe'nādarāt| pareṣāṁ tvagnidhūmau svāvayaveṣveva samavetāviti na tayorekārthasamavāya ādhārādheyabhāvo veti dhūmasyāgnerupari darśanāllaukikaḥ sambandha uktaḥ| “janyajanakabhāvo vā” iti pāramārthikaḥ sambandho'bhihitaḥ, paramārthato'gnerjanakatvāt itarasya ca janyatvāditi|
nanu ceśvarasenena saha vicāraḥ prakrāntaḥ tat kimiti naiyāyikābhimasyāpi sambandhasyānyabhāvatadabhāvayorabhāva ucyate| satyam, prasaṅgena tu tanmatasyāpi niṣedhārthamuktam| pūrvvaṁ hyanyabhāvagrāhipratyakṣasiddhatvāt pratiṣedhyābhāvasya na tadarthaṁ pratyakṣāntaraṁ ‘nāstīha ghaṭaḥ’ ityevamākāraṁ kalpanīyamiti prasaṅgataḥ kathitam| adhunā tu prasaṅgādidamucyate-yadānyabhāvagrāhipratyakṣasiddho'yaṁ tadabhāvo na bhavati tadā pratyakṣāntaraṁ ‘nāsti iha ghaṭaḥ’ ityevamākāraṁ viśeṣaṇaviśeṣyabhāvalakṣaṇāt sannikarṣādiṣṭaṁ bhavatā| na cāsati sambandhe'nyabhāvatadabhāvayorvviśeṣaṇaviśeṣyabhāvo yuktaḥ, atiprasaṅgāt| tataḥ kutastallakṣaṇāt sannikarṣāt tadabhāve pratyakṣaṁ bhavediti|
evaṁ sambandhasvarūpamākhyāya tasyehāsambhavamāha- “naivam” yathā kṛtakatvānityatvayoragnidhūmayorvvaikārthasamavāyādilakṣaṇaḥ sambandho naivaṁ kaścid bhāvābhāvayoḥ sambandho yena “asya” tadabhāvasyānyabhāvaḥ sādhanaṁ syāt| yāvekatrārthe dharmmirūpe pravarttete tayorekārthasamavāyo bhavati| anyabhāvaśca pradeśākhyaḥ svāvayaveṣu yeṣu varttate na tatra ghaṭābhāvaḥ| evaṁ hi pradeśāvayaveṣu ghaṭo nāstīti syāt na pradeśe| na cāsya pradeśāvayavairārambhaḥ| te hi dravyātmāno dravyāntaramevārabhante| na ca ghaṭābhāvo dravyam| navaiva hi dravyāṇīṣyante| na ca kriyāvadādikaṁ dravyalakṣaṇaṁ tatrāsti| na ca guṇarūpatayā tatra varttate| caturvviśatireva hi guṇā iṣyante| na cāyaṁ teṣāmanyatamaḥ| nāpi karmmarūpatayapañcasu karmmasvanantarbhāvāt tallakṣaṇavirahācca| “ekadravyam” ityādikaṁ hi tallakṣaṇam| na caitadabhāve sambhavatīti| nāpi sāmānyādirūpatayā, tadrupavirahādeva| nāpyanyabhāvatadabhāvayoḥ saṁyogo'gnidhūmayoriva, dravyayoreva tadabhyupagamāt| na ca tadabhāvo dravyamityuktam| nāpyādhāra(rā)dheyabhāvo, yataḥ so'pi saṁyoganimitta ucyate ‘iha kuṇḍe badarāṇi’ iti| samavāyanimitto vā, ‘iha tantuṣu paṭaḥ’ iti| na cābhāvasyādravyātmanaḥ saṁyogaḥ samasti| nāpi samavāyaḥ, pañcānāmeva hi dravyādīnāṁ padārthānāṁ samavāyitvamiṣyate; na cābhāvaḥ pañcasvantarbhavatīti| na ca tadātmānupakāre satyādhāravyapadeśaḥ sambhavati| upakāre vā janyajanakabhavaḥ| na ca tadabhāvo janyaḥ, kāryatāprasaṅgāt| kāryatā cāsyāsambhavinī, yataḥ svakāraṇasamavāyaḥ, sattāsamavāyo vā kāryatocyate bhavabhdiḥ| anyabhāvastu pradeśākhyo'sya na kāraṇam, trayāṇāmeva hi dravyaguṇakarmmaṇāṁ dravyaṁ kāraṇamiṣṭam| na cābhāvo dravyādilakṣaṇaḥ iti| sattāsamavāye'pi satpratyayaviṣayatā tadabhāvasya syāt, nābhāvapratyayaviṣayatā| pradeśābhāve'pi ca ghaṭābhāvasambhavāt kutastatkāryatā| na cāsya prativiṣayaṁ bhedaḥ, ekākārajñānaviṣayatvāt| sambandhibhedād bhede vā sāmānyādiṣvapi tatprasaṅgaḥ| samavāyopyasyānantarameva nirasta iti kutaḥ svakāraṇasattāsamavāyarūpā kāryatā tadabhāvasya syāt ?| etena janyajanakabhāvaḥ prayuktaḥ| tataḥ sarvvathā sambandhābhāvānnānyabhāvaḥ tadabhāvasya sādhanamiti|
paraḥ sambandhāntaraṁ darśayannāha- “asti viṣaye”tyādi| yathā hi artho viṣayaḥ śabdo viṣayīti tayorvviṣayaviṣayibhāvaḥ sambandhaḥ, evamanyabhāvatadabhāvayorviṣayaviṣayibhāvaḥ sambandho bhaviṣyati| pradeśākhyenānyabhāvena ghaṭābhāvasya pratyāyanāditi pūrvvapakṣāśaṅkā| śabdārthayoḥ sambandhaḥ syādityabhisambandhaḥ| kiṁ rūpaḥ ?| “kāryakāraṇalakṣaṇaḥ”| kathaṁ punararthakāryatā śabdasya ?| tatpratipādanābhiprāye sati arthapratipādanavivakṣāyāṁ satyāṁ tatprayogācchabdoccāraṇāt| tenārthena vivakṣāviparivarttinā śabdasya kāryakāraṇalakṣaṇaḥ sambandhaḥ syāt| yadyapi ca śabdārthayoḥ buddhiparikalpitasāmānyarūpatā tathāpyarthapratibhāsinyā vivakṣayā śabdasāmānyotprekṣānibandhanasya śabdasvalakṣaṇasyotthāpanāt tanmukhena kāryakāraṇabhāva ucyate| “avinābhāvalakṣaṇo vā” iti paraprasiddhyocyate| paro hyavinābhāvalakṣaṇaḥ śabdārthayoḥ sambandha iti vyavaharati| tataḥ sambandhanivandhana pratipādyapratipādakarūpo viṣayaviṣayibhāvo yuktaḥ| tadabhāvānyabhāvayorapyevaṁ bhaviṣyatīti cet, āha- “ayaṁ ca” anantaroktaprakāraḥ “atra” tadabhāvānyabhāvayoḥ “na sambhavati”| nahi ghaṭābhāvapratipādanābhiprāye sati anyabhāvasya pradeśalakṣaṇasya prayogo niṣpattirbhavati, ghaṭābhāvapratipādanābhiprāyāt prāgapi pradeśasya svahetubhya eva niṣpatteḥ| satyapi tadabhiprāye'nyabhāvasyābhāvācca| tataśca kathaṁ tayoḥ kāryakāraṇabhāvaḥ ?, tadvārako'vinābhāvo vā syāt ? yato viṣayaviṣayibhāvaḥ kalpyeta|
syānmatam-yathā śabdārthayoḥ sādhyasādhanabhāvanimitto viṣayaviṣayibhāvaḥ tathā anyabhāvatadabhāvayorapi ityetāvanmātreṇa śabdārthayordṛṣṭāntatetyata āha-“siddhe hi” ityādi| śabdārthayorhi kāryakāraṇabhāvanibandhanaḥ sādhyasādhanabhāvaḥ anyathā'rthāntaratve tadayogāt tathehāpi yadi tadabhāvānyabhāvayoḥ sādhyasādhanabhāvaḥ sidhyet tadā tanmukhena sādhyasādhanabhāvadvāreṇa viṣayaviṣayibhāvaḥ syāt| yāvatā sa eva sādhyasādhanabhāvo'sati sambandhe kāryakāraṇabhāvādike na sidhyati, sarvvasya sādhyasādhanatāprasakteḥ|
kathamindriyaṁ svaviṣayasiddhinibandhanamiti cet; parasparopasarppaṇādyāśrayāt pratyayaviśeṣādindriyaviṣayayorekavijñānotpādanayorudayāt tathā vyapadeśaḥ, naivamiha, anyabhāvatadabhāvayostadayogāt| liṅgaliṅgibhāvalakṣaṇasya ca sādhyasādhanabhāvasya prakṛtatvāt, tasya ca sambandhamantareṇāyogāt|
naiva sambandhāntaranibandhano'nyabhāvatadabhāvayoḥ sādhyasādhanabhāvo'pi tu viṣayaviṣayibhāvanimitta eveti cet; āha- “anyathā” yadi sambandhāntaraṁ neṣyate kintu viṣayaviṣayibhāvāt sādhyasādhanabhāvaḥ tasmācca viṣayaviṣayibhāvaḥ, tata itaretarāśrayamidaṁ syāt| tathā caikāsiddhau dvayorapyasiddhirbhavediti| kiñcānyabhāvācca liṅgabhūtādabhāvasya liṅginaḥ siddhāvanumitāviṣyamāṇāyāṁ asamudāyaśca sādhyaḥ syāt, anyabhāvena tadabhāvasya kevalasyaiva sādhanāt na kevalasambandhābhāvāt sādhyasādhanabhāvāyogaḥ| samudāyaśca viśeṣaṇaviśeṣyabhāvāpanno dharmmadharmmilakṣaṇaḥ sādhyo ya iṣṭastadabhāvadoṣaśceti ‘ca’ śabdaḥ|
sarvvatra samudāyasya sādhyatā naiveṣṭeti cet, āha- “tathā ca” dharmmamātrasyāpi svatantrasya sādhyatopagame ‘ghaṭābhāvastadanyabhāvāt’ ityevaṁrūpe prayoge ghaṭasya sarvvatra deśe sarvvadā cābhāvaḥ prasajyeta| dharmmiṇi hi kvaciddharmmasya guṇabhūtasya sādhane tatraiva tatkāla eva ca bhāvo yukto nānyadeti sarvvatra samudāya eva sādhyo'bhyupagantavyaḥ na kevalo dharmma iti|
atrāha paraḥ-nāsamudāyasya sādhyatā anyabhāvatadabhāvayorasambandho vā| kutaḥ ?| “pradeśādi” ityādi| ‘iha pradeśe ghaṭo nāsti’ ityevaṁ ghaṭābhāvena pradeśādirdharmmī viśeṣyate saghaṭāt pradeśāderbhedenāvasthāpyata iti tadviśeṣaṇatvaṁ prāptasādhyate na tu ghaṭo nāstītyevaṁ “kevalo” dharmmiṇaḥ kasyacigduṇabhāvamanāpannaḥ| tato nāsamudāyasya sādhyateti kutastabhdāvī doṣaḥ ?| “na ca” naivāsminpakṣe “liṅgasyā” nyabhāvātmano “liṅginaśca” pradeśādidharmmilakṣaṇasya “asambandhadoṣaḥ prasajyate”| kuta ?| “anyabhāvasya” ghaṭaviviktapradeśadilakṣaṇasya “pradeśādinā” dharmmiṇā “sambandhāt” tadātmyasabhdāvāditi| tathā hi-śabdādidharmmiṇā kṛtakatvādestādātmyalakṣaṇa eva sambandha iṣyate bhavatā| sa ihāstītyabhiprāyaḥ| tataśca ‘sambandhābhāvācca’ ityayuktamiti manyate|
siddhāntavādī tu sādhyadharmmalakṣaṇasya liṅgino ghaṭābhāvākhyasyānyabhāvena liṅgena sambandhābhāvaḥ prāgukto na dharmmiṇā tataḥ damuttaraṁ sāṁbadhyata iti manyamāno dharmmiṇā'pyanyabhāvākhyasya liṅgasya sambandhābhāvaṁ darśayannāha-“na” liṅgaliṅginorasambandho na ceti sambadhyate| tathā nāsamudāyasādhanamiti| kintu liṅgaliṅginorasambandha evāsamudāyasādhanameva ca evamapi bruvataḥ| kutaḥ ?| pradeśādereva dharmmitayā'vasthāpyamānasyānyabhāvatvādanyabhāvalakṣaṇaliṅgatvāt| etadeva darśayati-yatraiva hi pradeśādau dharmmitayā tvayā kalpyamāne yad ghaṭādikaṁ nāsītyucyate lokena sa eva pradeśādistena ghaṭādinā'saṁsṛṣṭassaṁsargarahitaḥ “anyabhāvo” liṅgatayeṣṭo nāparaḥ kaścit yataḥ “taddarśanādeva” ghaṭāsaṁsṛṣṭapradeśādidarśanādevāsya pratipattuḥ ‘ghaṭo nāsti’ iti vikalpo liṅgijñānatayopagato bhavati| tataḥ sa evānyabhāvaḥ| yadeva hi dṛśyamānaṁ liṅgijñānaṁ janayati tadeva liṅgamucyate| ghaṭāsaṁsṛṣṭaśca pradeśādirevam| tasmāt tadevānyabhāvalakṣaṇaṁ liṅgamupeyam| tataḥ kathaṁ tasyaivānyabhāvasya vyāvṛttito'pi bhedamananubhavato liṅgaliṅgibhāvo liṅgatvaṁ liṅgitvaṁ vā ?| nahi liṅgameva dharmmī bhavitumarhati, dharmmipratipattāveva sādhyapratipatteranvayādyanusaraṇāyogāt| tataścānyasya dharmmiṇo'bhāvāt kathamanyabhāvātmano liṅgasya tatsambandhaḥ, samudāyasādhyatā vā ?| śabdakṛtakatvayostu paramārthatastādātmye'pi vyāvṛttibhedanibandhano'styeva bhedaḥ| tataḥ śabdādidharmmipratipattāvapyanityatvādyapratītau kṛtakatvādinā tat sādhyata iti yuktam|
syānmatam-sāmānyaviśeṣakalpanayā liṅgaliṅgitaikasyāpi bhaviṣyatītyata āha- “na cātra” prakṛte'nyabhāve “sāmānyaviśeṣabhāvakalpanā sambhavati”, yena sāmānyaviśeṣavikalpena sāmānyaṁ heturbhaved viśeṣo dharmmī, yataḥ samudāyasādhyatā liṅgaliṅginoḥ sambandho vā syāt| kuto na sambhavatītyāha-tadviśeṣapratipattereva” ghaṭaviviktapradeśaviśeṣapratipattereva “tadabhāvasya” ghaṭābhāvasya pratīteḥ| yataśca viśeṣa eva ghaṭābhāvapratītinibandhanaṁ tataḥ kiṁ tatra sāmānyakalpanayā kriyata iti| sa eva viśeṣo'nyatra varttamānaḥ sāmānyarūpatāṁ pratipatsyata iti cet, āha- “tasya” ghaṭaviviktapradeśaviśeṣasya “anyatra” sajātīye “anvayasya” anuvṛtterabhāvāt kutaḥ sāmānyātmatā ?| na hyasau deśakālāvasthāniyato viśeṣo'nyamanvetīti| atraivopacayahetumāha- “pratijñārthe”tyādi| yadi hi ghaṭavivikta eva pradeśaviśeṣo dharmmī, tasyaiva ca hetuteṣyate, tadā pratijñāyā yo'rtho dharmmadharmmisamudāyastadekadeśa eva dharmmilakṣaṇo hetuḥ syāt, pratijñārthaikadeśasya ca vyāvṛttito'pi bhedamanu(na)nubhavato hetutvamasiddhamiti| atha mā bhūt eṣa doṣa iti na ghaṭavivikta eva pradeśaviśeṣo heturiṣyate, kintu pradeśamātraṁ ghaṭaviviktatāviśeṣarahitamityata āha-“na ca yatra pradeśamātraṁ tatra ghaṭābhāvaḥ”| saghaṭe'pi pradeśe pradeśamātrasya bhāvādanaikāntiko hetuḥ syāt|
paro'nyathā sāmānyaviśeṣabhāvaṁ darśayannāha- tādṛśau(śe) yādṛśo ghaṭaviviktaḥ kevalaḥ pradeśo'grataḥ sthitastādṛśe sarvvatra pradeśe ghaṭasyābhāva iti kuto'nekāntaḥ ?| tathāvidhapradeśaviśeṣapratītireva ghaṭābhāvapratītistato'nyabhāvatadabhāvayoḥ liṅgaliṅgitā'nupapannetyupadarśayannāha- “nanu tasyaiva” ityādi| yo'sau kevalaḥ pradeśaviśeṣo dharmmitayā'vasthāpitastasyaiva yat kaivalyaṁ kevala ityanena viśeṣaṇenocyate bhavatā, ta deva ghaṭaviraho ghaṭābhāva iti kathyate| sa ca ghaṭaviraho liṅgabhūtasya kevalasya pradeśasya pratipattāveva siddho na tūttarakālaṁ tato'nya eva ākārāntareṇa dhūmādivāgniḥ sidhyati| tataḥ kasyedānīṁ “tatpratipattāveva” sādhyapratītau satyāṁ talliṅgam ?| na kasyacit| jijñāsitasya ghaṭābhāvasya siddheranyasya kasyacidajijñāsitatvāt| kevalapradeśapratipattāveva ghaṭavirahapratītau ca yadetaduttarakālaṁ ‘yatra yatra kevalaḥ pradeśastatra tatra ghaṭavirahaḥ’ iti “anvayasyānugamāmanu( gamanam” anu)saraṇam, tacca nirarthakam ādāveva sādhyapratīteḥ| yata evaṁ tasmādanyabhāvaḥ kevalapradeśalakṣaṇaḥ sādhyasādhanayorbhedābhāvānna sādhanamabhāvasyeti sthitam| tadevaṁ samudāyasādhyatāṁ liṅgasya ca dharmmiṇāsambandhaṁ pratipādayituṁ yaduktaṁ pareṇa- ‘pradeśādidharmmiviśeṣaṇasyābhāvasya sādhanāt’ iti tadapṛthaksiddhidūṣaṇenaiva nirākṛtam|
viṣayaviṣayibhāvena tu sambandhapratipādane niraste paro'nyathā sambandhaṁ sādhyasādhanayorddarśayannāha- “astya”nyabhāvatadabhāvayoḥ sambandho virodhākhyaḥ| tataḥ sambandhasabhdāvādanyabhāvādabhāvasya siddhirbhaviṣyatīti| siddhāntavādī tu sādhyasādhanayorvvirodhamevāsambhāvayan pṛcchati- “kena kasya virodhaḥ” iti| na hyatra sādhyasādhanayorvvirodhaḥ saṁbhavatītyabhiprāyaḥ| paro virodhamabhiprāyanabhijñatayā darśayati- “anyabhāvena” kevalapradeśātmanā “pratiyogino” yasyābhāvaḥ pramātumiṣṭo ghaṭādestasyeti|
parasyaivaṁvādino asambandhābhidhāyitāmādarśayannāha-“kiṁ nu vai pratiyogī” ghaṭādiḥ pramātumiṣṭo yena pratiyoginaḥ prameyatvena liṅgaliṅginorvvirodhaḥ sambandho'bhidhīyate ?| naiva pratiyogī pramātumiṣṭaḥ kintu tadabhāva iti cet, āha- “abhāvastu” pratiyogino yaḥ sādhya .........................................................................................
[kumārilastu manyate bhavāṁśābhdinno']
yamabhāvāṁśastato nānyabhāva eva tadabhāva iti kathaṁ tatpratipattireva tadabhāvapratipattiriti| tathā hyayamabhāvaḥ prāgabhāvādibhedabhinnaḥ, na cāvastuno bhedaḥ sambhavati ato'yaṁ vasturūpa eva| yadāha-
“na cāvastuna ete syurbhedāstenāsya vastutā||” iti|
na ca bhāvāṁśa evābhāvāṁśo yuktaḥ, tasyendriyasaṁyogabalena pratīteḥ, itarapratīteśca tadasaṁyogahetukatvāt| yadāha-
“tatsaṁyoge sadityevaṁ sadrūpatvaṁ pratīyate|
nāstyatredamitītthaṁ tu tadasaṁyogahetukam||” iti|
tatkathaṁ tatpratipattirevāparasya vyavacchedanamiti tannirāsārthamāha| “tasyā”nyasya pradeśasya kevalasya yat tat “kaivalya” mekākikatvamasahāyatā tadeva “aparasya” pratiyogino ghaṭādeḥ “vaikalyam” abhāva “iti” tasmāt “tadanyabhāva eva” bhāvāṁśa eva tvadabhimataḥ “tadabhāvaḥ” pratiyogyabhāvāṁśo na tataḥ pṛthagbhūtaṁ dharmmāntaramityucyate sugatasutaiḥ| tataśca “tatpratipattireva ca” tasyānyabhāvasya pratipattireva ca “tadapratipattiḥ” tasya pratiyogino'pratipattirabhāvapratipattiriti yāvat| evaṁ manyate-yo'yamabhāvāṁśo bhāvāṁśāt pṛthagbhūto vastuno dharmmaḥ parikalpyate sa ghaṭādyabhāvātmakatāṁ tadrūpavaikalyādevānubhavati nānyathā| tacca tadrūpavaikalyamanyavastuno bhāvāṁśasyāpi vidyata eva| tadabhāve hi tasyānyavastutaiva hīyeta| nahi yad yadrūpavikalaṁ na bhavati tat tato'nyatvamanubhavati, yathā tasyaiva svarūpam, tathā cābhāvāṁśo'pi tasya na sidhyet, sarvvaṁ ca viśvamekaṁ dravyaṁ prasajyeta, tataśca sahotpattyādiprasaṅgaḥ, sarvvasya ca sarvvatropayogaḥ syādityavaśyamanyavastuno bhāvarūpatā tadanyābhāvātmikaiva| tathā ca tatpratipattireva tadanyābhāvapratipattiḥ| tatsaṁyoga eva cendriyasya tadanyābhāvasaṁyoga iti kimucyate-
“nāstyatredamitītthaṁ tu tadasaṁyogahetukam|” iti ?|
vikalpāpekṣayoktamiti cet, tadetadabādhakameva| pratyakṣeṇa tadākārotpattyā tadanyabhāvātmake eva vasturūpe pratipanne pāścātyasya yathāgṛhītābhilāpino vikalpasyopagamāt| vistarataścāyamabhāvavicāraḥ pramāṇadvitvasiddhāvabhāvaṁ prameyaṁ pramāṇaṁ ca vicārayatā vihita iti tata evāvavadhārya iti|
avaśyaṁ ca tadanyabhāvapratipattireva tadabhāvapratipattiḥ| tato na vastvasaṅkarasidhyarthaṁ, ‘nāstyatredam’ ityabhāvavyavahārārthaṁ cābhāvapramāṇaparikalpanā yukteti darśayannāha- “anyathā” yadi tatpratipattireva tadabhāvapratipattiriti neṣyate tadā “tasya” anyavastunaḥ svarūpaparicchedena tato'nyasyātadrūpasya “avyavacchede” anirākaraṇe tadabhāvāpratipattau “tatpariccheda eva na syāt”-tasya tadanyavastunaḥ svarūpapratipattireva na syāt| kiṁ kāraṇam ? “tadatadrūpayoḥ” tasya tadanyavastuno yadrūpaṁ pratiniyataṁ sakalatrailokyavilakṣaṇaṁ yaccātadrūpaṁ tadrūpaṁ na bhavati pararūpaṁ tayoḥ “avivekād” avivecanād vivekenāvyavasthāpanādasāṅkaryeṇāprasādhanāt| sakalapararūpāsaṅkirṇṇaṁ hi tadrūpam taccet tatsāmarthyabhāvinā pratyakṣeṇa tathā nānukṛtaṁ kevalaṁ sammugdhākārameva tadutpannaṁ tadā kathantena tatparicchedaḥ syāt ?| na hi yadrūpaṁ yadvastu tadrūpānanukāriṇā jñānena tatparicchedo yukto yathā-śukuśaṅkharūpānanukāriṇā kāmalinaḥ pītaśaṅkhāvabhāsinā jñāneneti| pratiniyatarūpānukāre vā tatparicchedasya kathamanyā'vyavacchedo nāma ?| tataḥ pratiniyatarūpānanukārādeva tadanyāvyavacchedaḥ| tathā ca tatparicchedābhāva iti|
bhavatyevaṁ tataḥ ko doṣaḥ ? ityata āha-“ya eṣa vyavahāraḥ” sarvvajanapratitaḥ “kasyacid” agnyādervvastuno darśanāt “kvaciddeśe” tatsambandhini “prāptyartho” dṛṣṭasyādṛṣṭasya ca “parihārārthaḥ” pravṛttinivṛttilakṣaṇaḥ “sa na syāt”| kiṁ kāraṇam ?| “na hi” yasmād “ayaṁ” pratipattā “analaṁ paśyannapi” saṅkīrṇṇatadadrūpapratibhāsinā pratyakṣeṇa, anyathā'sya darśanarūpatāhāneḥ, tathā hi-asaṅkīrṇṇasyādarśane saṅkīrṇṇamapi yadi na paśyet tadā loṣṭādiprakhyaṁ kathaṁ kasyacidetaddarśanaṁ syāt ?| sa evaṁbhūtaḥ saṅkīrṇṇadarśanavān pratipattā katham “analameva paśyati” na salilādikam ?| “kintu” saṅkīrṇṇarūpavastupratibhāsijñānatayā “salilādikamapi” paśyati| tataḥ kathaṁ “salilārthī tatra” agnimati pradeśe “na pravarteta” ?|
parasya vacanāvakāśamāśaṅkayāha- “anupalambhena” ityādi| analapratibhāsinā hi jñānenānalasvarūpameva pratīyate| yastu salilābhāvaḥ sa tatra salilasyānupalambhena| tato jñānadvayena tadatadrūpayorvvivekālloke pravṛttinivṛttilakṣaṇaḥ pratiniyato vyavahāraḥ sidhyatīti| siddhāntavādyāha- “ko'yamanupalambho nāma” iti| kadācit paro brūyāt salilopalambhavirahamātramityata āha- “yadi salila” ityādi| kumārilasya tu salilopalambhanivṛttimātraṁ tuccharūpamabhāvapramāṇatayā nābhimatameva|
“pratyakṣāderanutpattiḥ pramāṇābhāva ucyate|
sātmano'pariṇāmo vā vijñānaṁ vā'nyavastuni||”
iti vacanāt| kintu yo'sāvātmanaḥ pratiṣedhyavastupratibhāsijñānātmanā'pariṇāmaḥ sa tadanyavastupratibhāsijñānasahacarito'bhyupagantavyo na kevala iti paramabhyupagamayitumasyopanyāsaḥ| tathā cānyavastuvijñānamevābhāvapramāṇamastu, kimapramāṇakasyātmano'pariṇāmākhyena dharmmeṇa parikalpitena ?| na ca tadanyavastuvijñānapariṇāmādanya eva tasyāpariṇāmo nāma bhavato'bhimato bhāvāntarasyaivābhāvatvenopagatatvāt| tulyayogyatārūpasyaikajñānasaṁsarggiṇa eva cānyavastuno vijñānaṁ tathopeyaṁ nānyasya, tajjñānāt pratiyogyabhāvasiddheḥ| na hi rūpajñānādrasādyabhāvapratītiryuktimatī deśādiviprakarṣavato vā| anyavastuvijñānaṁ ca pratiniyatarūparpatibhāsyeva| rūpāntarāvabhāsitve hi tasya salilopalambhābhāva eva na sidhyet| evaṁ ca pratiyogyabhāvaḥ pratyakṣāvabhāsita eva| tadabhāvavyavahāre tvasmadabhimataivānupalabdhirāyāteti pratipādayitumasyopanyāsaḥ| tatra yadi salilopalambhābhāvaḥ tuccharūpo'nupalambhastadā kathamabhāvaḥ kasyacit pratipattiḥ pariccheda iti yāvat, paricchedasya jñānadharmmatvāt| atha na tasya pratipattirūpateṣyate kintu taddhetubhāva ityata āha-“pratipattiheturvvā” iti| nahi sarvvasāmarthyavirahalakṣaṇasyābhāvasya pratipattiṁ prati hetubhāvo yuktaḥ| hetubhāve vā tasyānapekṣitasahakāriṇo nityaṁ tajjñānajananādabhāvajñānamevaikaṁ pratipattuḥ syāt, jñānāntarasyāvakāśa eva na bhavet|
na cājñātasyāsya nāstitājñānajananaṁ yuktamityāha- “tasyāpi” salilopalambhābhāvasya kathaṁ pratipattiḥ ?| athāyaṁ salilopalambhābhāvaḥ svayamapratīta eva salilābhāvapratītiṁ janayati tadā kasyacidapi| tadevāha- “tasya” salilopalambhābhāvasya tato vā salilādanyasyānalādeḥ ‘vijñānaṁ vā'nyavastuni’ ityata ātmano'pariṇāmasya pṛthagavasthāpanāt, tatrāpi tadaṅgīkaraṇe cātmano'pariṇāmasya tadātmakatvānna tato bhedena vyavasthāpyeta| tataśca kasyacidapi tasya tadanyasya vā'pratipattāvapi yadyabhāvaḥ salilādeḥ pratīyate tadā svāpādyavasthāsvapi salilādyabhāvaḥ kiṁ na pratīyate ?| tadāpi tadabhāvaḥ pratīyetetyetadvicāritam pramāṇaviniścaye, tata evāvadhāraṇīyam| vyavadhānādigrahaṇena caitaddarśayatyanyavastuno'pyanyatvaṁ tattulyayogyatārūpāpekṣameva, na tadanapekṣamupeyam| tathā cāsmadupavarṇṇitānupalabdhisiddhiriti| yada caivamuktena prakāreṇānupalambhena salilābhāvapratītirna yujyate'nalapratibhāsinaśca jñānasya pratiniyatākāratā nābhyupagamyate “tasmādayam” analadarśī pratipattā'nalaṁ “paśyannapi” saṅkīrṇṇarūpapratibhāsinā jñānena ‘analo'yaṁ na salilam’ iti nādhyavasyati anadhyavasyaṁśca salilarūpasyāpi pratibhāsanāt tadarthī “na tiṣṭhet” pravarteta “nāpi pratiṣṭheta” salilārthī na pravarteta| tathāhi-salilaṁ nāma taducyate yat sarvvodanyāsantāpādyapanayanakṣamaṁ sakalatadanyarūpāsaṁkīrṇṇapratiniyatākārajñānāvabhāsi| idaṁ tvanyadeva śabalarūpaṁ kimapyavabhāsata iti| “tataśca” pravṛttinivṛttyorvviruddhayoryugapadanuṣṭhātumaśakyatvāt “dustaraṁ vyasanaṁ pratipattuḥ syāt|”
atra parasya vacanāvakāśamāśaṅkayāha- “tata eva” ityādi| na mayā salilopalambhanivṛttimātrāt tu ccharūpāt tadabhāvagatirucyate, yathoktadoṣaprasaṅgāt| kintu yadetadekasya kevalasyānalasya darśanaṁ tata evānyasya tatrāpratibhāsamānasya salilasyābhāvagatirbhavati ‘vijñānaṁ vā'nyavastuni’ iti vacanāt|
siddhāntavādyāha- “kathamekam” ityādi| kena punaḥ sāmarthyena tadekadarśanam “anyābhāvaṁ pratyāyayati ?”| tathāhi-tasmin dṛśyamāne tadevāstītyavagacchatu, tadanyattu nāstīti kimiti pratyetīti| “tasyaiva” paridṛśyamānasyānalādeḥ “kevalasya ” salilāsaṁsṛṣṭarūpasya “darśanād” analajñāne pratibhāsanāt ‘salilaṁ nāsti’ iti niścayaḥ sañjāyate| tathāhi-anala iva salilamapi yadi tatrābhaviṣyat tadapyanalavad darśane pratyayabhāsiṣyata tayoḥ svajñānaṁ pratyaviśiṣṭatvād yogyatāyā naikasya pratibhāso yuktaḥ| tasmādekapratibhāsanamanyābhāvanāntarīyakaṁ ityanyābhāve tato jñānamutpadyate anyavastuni ca vijñānaṁ nāstīti jñānaṁ janayati| tathā'nyad vasut pararūpāsaṁkīrṇṇasvabhāvatayaiva tathocyate| tadrūpatayaiva ca tajjñānamanyat pratiyadevaṁ vyapadiśyate'nyathā tadayogādityanyapratipattireva tadabhāvavikalpaheturiti siddhāntavādyāha- “idameva” ityādi| nanvasmābhiridameva prāgabhihitaṁ “tayoḥ satoḥ naikarūpaniyatā pratipattiḥ asambhavāt” ityādibhirvvacanaiḥ| tato yadevānyāsaṁsarggiṇaḥ kevalasya pratibhāsanaṁ tadeva tadanyābhāvasyāpi, tasyaiva kevalasya tadanyābhāvātmakatvādanyasya cābhāvāṁśasya nirastatvāt| tataḥ pratyakṣāvabhāsitatvāt tadabhāvasya tabdalāt pāścātyaṁ vyavahārapravartanarūpaṁ nāstitājñānaṁ vikalpakamājāyate| na tu tenāpratipannaṁ kiñcidavagamyate, yatastadanyavastuni vijñānaṁ pratyakṣātmakamapyanavagate tadanyābhāve jñānaṁ janayat pṛthagabhāvapramāṇatayā vyavasthāpyeta| tathā hi- tadanyākāraśūnya eva tadekajñānākāraḥ saṁvedyate| tatastatsaṁvedanameva tadabhāvasaṁvedanam| nahi vikalpajñānasyāpi tadākāraśūnyarūpasaṁvedanādanyattadabhāvasaṁvedanaṁ nāma| kevalamasya vikalparūpataivātiricyate| tato yathā nirvvikalpajñānāvasite kvacidanale ‘analo'trāsti’ iti pāścātyo vikalpo vyavahārapravartanamātraṁ na tataḥ pṛthak pramāṇaṁ yathoktaṁ prāk, tathā nāstitājñānamapi vikalpakaṁ tatphaṁladvāreṇa vā'nyavastuvijñānaṁ na pratyakṣāt pṛthagabhāvākhyaṁ pramāṇamiti| tasmād yadevāsmābhirabhihitaṁ tadanyābhāvapratītiṁ prati, tadeva tvayā'pyabhidhīyata iti kasmāt paruṣamivābhāti yatastadanabhyupagamena pṛthagabhāvākhyaṁ pramāṇamabhyupagatamityupahasati| tathā hyagatyedānīṁ tvayocyate na madhyasthatayā anyathedameva kiṁ na pūrvvamevābhihitam ?, yata ālajālabhidhānenā''tmā parikleśita ityupasaṁharannāha-“ tasmāt tīrādarśineva” ityādi| yathā kila vahanārūḍhairvvarṇigbhiḥ śakunirmucyate api nāma tīraṁ drakṣyatīti| sa yadā sarvvataḥ paryaṭaṁstīreṁ nāsādayati tadā vahanamevāgacchati tadvadetadapi draṣṭavyam| yataścāvaśyabhyupagamanīyo'yaṁ pakṣastasmānna kiñcidanayā'vidyamānapratiṣṭhānayā diśaḥ pratipattyā prayojanam|
tadevaṁ parasyānyabhāvatadabhāvayorliṅgaliṅgibhāvamicchataḥ sambandhābhāvādasāvayuktaḥ iti pratipādite pareṇa ‘asati sambandhe'nyabhāvagatyā'pi tadabhāvagatirnna syāt’ iti codite ‘na vai kutaścit sambandhād’ ityādyabhihitam| ataḥ ‘anyabhāva eva tadabhāvo'nyabhāvagatireva ca tadabhāvagatiḥ’ iti prasādhayatā kumārilaparikalpitaḥ kasyacidabhāvaniścayārthamabhāvapramāṇavādaḥ prasaṅgato nirastaḥ samprati tu-
“vastvasaṅkarasiddhiśca tatprāmāṇyasamāśritā”
ityetadāhatya nirākartuṁ pūrvvapakṣamutthāpayannāha - “yadyekaparicchedādevaḥ” ityādi| yadi hi “ekasya” kevalasya paricchedādanyasya “vyavacchedaḥ” pratiṣedhaḥ sidhyati tadā sarvvasyā a(syā)nyasyā'viśeṣeṇaiva “tatra” deśe yatrāsāvekaḥ paridṛśyate tatrābhāvasiddhirbhavet, na tu viśeṣaparigraheṇa tulyā svajñānajananaṁ prati yogyāvasthā yasya tasyaiveti| tathā hi-asau yathā tulyayogyatārūpapadārthaviviktarūpa upalabhyate, tadekākārapratiniyamāt tajjñānaśca, tathā tadatulyayogyatārūpapadārthaviviktatmako'pi| tataśca tadviviktākāratayā tadanyābhavasādhane viśeṣābhāvāt pradeśarūpajñānaṁ ghaṭābhavamiva rasādyabhāvamapi sādhayet, na vā ghaṭābhāvamapīti|
kiñca, yadetad ‘upalabdhilakṣaṇaprāptasyānupalabdhirabhāvasādhanī’ iti viśeṣaṇamuktaṁ tacca na vaktavyam| kiṁ kāraṇam ? yato ye'pyanupalabdhilakṣaṇaprāptāsteṣāmapi tatra deśe tadekākāratayā jñānasya vyavacchedo bhavatyeva| tathā hi-yathopalabdhilakṣaṇaprāptāstadekākāravati jñāne na pratibhāsante tataśca vyavacchidyante tathā'nupalabdhilakṣaṇaprāptā apīti kim ‘upalabdhilakṣaṇaprāptasya” ityanena viśeṣaṇeneti| evaṁ pūrvvapakṣe vyavasthite yadi tadanyavyavacchedaḥ-tataḥ pṛthakkaraṇamanyatvena vyavasthāpanamabhimataṁ tadabhyupagamyata eva| atha taddeśakālayorabhāvaḥ, tadayuktam, yena hi sāmarthyena tulyayogyatārūpasyopalabdhilakṣaṇaprāptasya cābhāvaṁ sādhayati na tatsāmarthyamatulyayogyatārūpe'nupalbdhilakṣaṇaprāpte vā sambhavati| ‘tayoḥ satornnaikarūpaniyatā pratipattiḥ asambhavāt’ ityevaṁ hi tadabhāvasādhanam| na caitadanyatra sambhavatīti pratipādayitum “ekātmaparicchedāt” ityādinopakramate| yat puro'vasthitaṁ pratyakṣe'vabhāsate tasyaikasyātmanaḥ pratiniyatasya rūpasya paricchedāt tadākārotpattyā vidhivikalpotpādanena ca yaḥ “tadanyaḥ” tato'nyastadvayatiriktastasya sarvvasya ya “ātmā” svabhāvastato “vyavacchedo” bhedanaṁ pṛthakkaraṇamanyatvasādhanamasaṅkīrṇṇarūpatāpratyāyanaṁ bhavati| kathaṁ punarekātmaparicchedādeva tasya tadanyātmano vyavacchedaḥ pratyakṣeṇa kriyate ?, yāvatā pratyakṣaṁ puro'vasthitapadārthasāmarthyabhāvi tadrūpameva pratipadyatām| yattu tadvayatiriktamaśeṣapadārthajātaṁ tadātmanastasya puro'vasthitasya kathaṁ tavdyavacchedakam ? ataḥ tavdyavacchedārthamabhāvapramāṇamabhyupeyam, yato-
“vastvasaṁkarasiddhiśca tatprāmāṇyasamāśritā” iti|
ata āha- “tadātmaniyatapratibhāsajñānād” iti| yataḥ puro'vasthitasyaikasya vastunaḥ pararūpāsaṁkīrṇṇa ātmā, sarvvabhāvānāṁ svabhāvata eva svasvabhāvavyavasthiteḥ pararūpeṇāsaṁkīrṇṇasvabhāvatvāt| anyathā kathamabhāvapramāṇato'pyasāṁkaryameṣāṁ sidhyet ?| saṁkīrṇṇarūpāṇāmasāṅkaryasādhane tasya bhrāntatāprasaṅgāt| tasmin pararūpāsaṁkīrṇṇe svabhāvata eva tadātmaniyato yaḥ pratibhāsaḥ pararūpapratibhāsāsaṁkīrṇṇaḥ tadekapadārthasāmarthyabhāvini pratyakṣe pararūpapratibhāsāyogāt tasya bhrāntatāpattyā pratyakṣātāhāneḥ| taduktam- “taddhayarthasamarthyenotpadyamānaṁ tadrūpamevānukuryāt” iti| tasya tadātmaniyatapratibhāsaya jñānāt pratyakṣeṇa svasaṁvittyā saṁvedanāt| tatsaṁvedanameva hi pratyakṣasyātadrūpād “vyavacchedanaṁ” pṛthakkaraṇaṁ tabdalenaiva ca pāścātyaḥ ‘anyātmakametanna bhavati’ ityasāṁkaryavasthāpratyayo vikalpakaḥ saṁjāyate gṝhītagrāhī| na tenāpūrvvaṁ kiñcit pratīyate, pararūpāsaṁkīrṇṇasyātmanaḥ pratyakṣeṇaiva tadākārānukāriṇā paricchedāditi|
yadi nāma tadātmaniyatapratibhāsajñānaṁ tathāpi kathamanyātmanaḥ tasya pṛthakkaraṇam ? ityata āha- “na hi tadātma”ityādi| yasmāttasya vastuno ya ātmā pararūpāsaṁkīrṇṇaḥ sa tadanyasya śeṣasya vastuna ātmā na bhavati, sarvvasya tato'nyasvabhāvatvāt, anyathā tadanyatvahāneriti| tasmāttadātmaniyatapratibhāsajñānameva tadanyebhyo nivarttanam| nahi jñānenārtho haste gṛhītvā'nyato nivarttanīyaḥ| kevalamanyarūpāsaṁkīrṇṇasyaikasyātmano'nukaraṇamevāsyānyato nivarttanamucyata iti| athānyātmānaḥ svaviṣayaṁ na nivarttayet, tadā'sya viṣayasyānyātmanaḥ sakāśādavyavacchede pṛthagavyavasthāpane parātmano'pi tatra paricchedaḥ syāt, anyathā tadaparicchedasyaivaikātmaparicchedātmanastannivarttanarūpatā syāt| tataścāvyavacchede'nyātmanastatparicchedaprasaṅgāt pravṛttinivṛttyorabhāva iti pūrvvaḥ prasaṅgo ‘na hyayamanalaṁ paśyannapi’ ityādikaḥ|
na kevalamanyātmanastannivarttayati tadātmano'pyaśeṣamanyaditi darśayannāha- “taṁ ca” agrataḥ sthitaṁ deśakālasvabhāvāvasthāniyataṁ tadanyadeśādibhyo vyāvṛttātmanaḥ svahetubhyaḥ evāsya bhāvāt, “tadātmanā” deśādiniyatenātmanā tathāvidhasvabhāvasyaivānukārādupalabhamānā buddhiḥ “tathātvapracyutim” anyadeśakālasvabhāvāvasthatām “asya” svaviṣayasya “vyavacchinatti” tataḥ pṛthakkaroti| kasmātpunaranyadeśāditāṁ tataḥ pṛthagavasthāpayati ityata āha- “evaṁ hi” yasmādanyadeśatādestataḥ pṛthakkaraṇe sati taddeśādiniyataḥ padārthaḥ paricchinno bhavati, tadrūpasyaivānukārād| yadyanyathābhāvo'nyadeśāditā tadrūpānanukārāvdyavacchinnaḥ-bhavati tathātvaṁ ca taddeśādiniyatatvaṁ ca, tadā tasyaiva dṛśyamānasya bhavati nānyasyānyadeśādimataḥ| yata evam “iti” tasmādanyathābhūtādanyadeśādimatastathābhūtaṁ taddeśādimaṁtaṁ “vyavacchindatyeva” nivarttayantyeva tat paricchinattīti pūrvvakasyopasaṁhāraḥ| tathā “tathābhūtādanyathābhūtaṁ vyavacchindatyeva” iti dvitīyasyopasaṁhāraḥ kārya iti| “evam” uktena nyāyena “ekasya” pramāṇasya pratyakṣasyānumānasya vā tasyāpyevameva svaviṣayaparicchedād “vṛttiḥ” pravṛttiḥ sarvvabhāvān “dvairāśye” tattve'nyatve ca “vyavasthāpayati”| tatastatparicchedakapramāṇabalenaivāsāṅkaryasiddhiḥ| kiṁ tadarthikayā'pyabhāvakalpanayeti ?|
nanu ca vikalpavyāpāra eṣa ‘idamanyātmakaṁ na bhavati anyathaitadātmakam’ iti| pratyakṣaṁ ca nirvvikalpakamiṣyate tat kathamasāṁkaryasiddhistataḥ ? ityata āha- “tasyānvaye” tyādi| taddhi pratyakṣaṁ vidhipratiṣedhavikalpau yadā svaviṣaye janayati tadaivāsya sāphalyam, tadaiva ca pramāṇamiṣyate nānyadā ata evaikasyārthasvabhāvasyāpratipannāṁśābhāvāt sarvvātmanā paricchede'pi bhrāntikāraṇasabhdāvāt kṣaṇikatādāvanvayavyatirekabuddhī janayitumasāmarthyāt tatrāsya prāmāṇyaṁ neṣyata iti|
syānmatam- dvairāśyasādhane'pyasāṁkaryasiddhyarthā mā bhūdabhāvapramāṇakalpanā kintu prakārāntarābhāvasiddhyarthā bhaviṣyati| na hi tadabhāvasiddhau pratyakṣasya kaścid vyāpāraḥ pratipādita iti ata āha “tadvyatirikte”tyādi| tasmāt paridṛśyamānād vyatiriktasyāśeṣasya vastuno vyavacchedena tataḥ pṛthakkaraṇenānyatvena yā vyāptistatsādhanādeva prakārāntarasya tattvānyatvabahirbhūtasyābhāvaḥ sidhyati| tatastadarthaṁmapi nābhāvapramāṇakalpanā yukteti|
atha matam-sarvvasyāparidṛṣṭasya dṛśyamānādanyatayā vyāptiṁ naivaṁ pratyakṣaṁ sādhayati tat kutastṛtīyarāśyabhāvaḥ pratyakṣata eva syāt, yato'bhāvaprāmāṇyakalpanā vyarthā bhavedityata āha- “tasya” tṛtīyarāśitayā kalpyamānasya tato dṛṣṭādanyatayā vyāptyabhāve “tena” pratyakṣeṇa “tato”'rthāt svaviṣayasya “avyavacchedā” dapṛthakkaraṇāt, tadarthasya ca rāśyantaratvena kalpyamānasya svaviṣayādavyavacchedāt apṛthakkaraṇāt punarapi bhāvasya svaviṣayasyāparicchedaprasaṅgāt| sa hi tadviṣayaḥ sakalapararūpāsaṁkīrṇṇātmā yadi tenātmanā na paricchinnaḥ kathaṁ tena tasya paricchedaḥ ?| tenātmanā paricchede vā kathaṁ sarvvasya tadanyatayā vyāptyasādhanam ? anyathaikasyāpi tadanyatvaṁ na syāt, nimittasya samānatvāditi| yata evaṁ “tasmāt” kvacidvastuni pramāṇaṁ pratyakṣādikaṁ pravṛttaṁ tadvastu pratiniyatenātmanā paricchinatti, tato'nyattadrūpavikalaṁ vyavacchinatti, tadanyatvena vyavasthāpanāt| tṛtīyasya ca tattvānyatvabahirbhūtasya prakārasyābhāvaṁ sūcayati, sarvvasyānyatayā vyāptisādhanāt, tadviruddhasya vā sarvvavastuno dvaividhyasya sādhanāditi|
evamekasya pramāṇasya vyāpāra eṣo'nantarokta iti tamevopasaṁhṛtya sukhapratipattaye darśayannāha- “tathāhi” kvacidvastuni “pramāṇaṁ” pratyakṣādi pravṛttaṁ “tadeva” vastu tadanyasmāt “pārūpād vyavacchinatti” tataḥ pṛthakkaroti tadasaṁkīrṇṇarūpatayā pratipadyate, paramārthatastasya tadrūpatvāt yathāvastu ca pratyakṣeṇa rūpānukārāt| kimiti pararūpāvdyavacchinatti ?| tasyaiva pararūpavikalasyaikarūpasya paricchedāt| tathā “tadanyadeva ca” tasmād dṛśyamānādanyadeva ca vyavacchinatti| kutaḥ ?| “tasmāt” svaviṣayāt| na kevalaṁ svaviṣayaṁ parato vyavacchinatti, paramapi svaviṣayād iti| kuta etad ?| anyasya pararūpasya tatra khālambane'paricchedādavaśyamevāparicchinnasya paricchinnādanyatvaṁ bhavati| yata evamataḥ “tad” eva pramāṇamekavastuparicchedakaṁ prakārāntarābhāvaṁ sādhayati, nābhāvākhyam| kuta etat ?| tasmiṁ dṛśyamāne vastuni dṛṣṭatadanyatvena tasyānyasya tatrāparicchidyamānasyānyatvaṁ tadanyatvaṁ dṛṣṭāt tadanyatvaṁ “dṛṣṭatadanyatvaṁ” tena sarvvasya tavdyatiriktasya vyavasthāpanānna a(panena a) tadanyasyaiva ca yadanyanna bhavati puro'vasthitaṁ sakalaparabhāvavyāvṛttaṁ tasyaiva tattvena dṛśyamānaprakāratayā vyavasthāpanāditi|
amumeva nyāyamanyatrāpyatidiśannāha-“etena kramākramādayaḥ” ityādi| etena anantaroktena nyāyena pratiniyataikapadārtharūpānukāriṇī buddhirupajāyamānā tadviparītarūpaṁ sarvvaṁ svaviṣayād vyavacchindatī dvairāśyaṁ tṛtīyaprakārābhāvaṁ ca sādhayatīti ye kecidanyonyavyacchedarūpāḥ kramākramanityānityādayaḥ te vyākhyātāḥ| tathā hi-kāryasya kramamananyasahāyatāṁ pratiyatyeva buddhistasyākramaṁ kāryāntarasāhityaṁ tataḥ pṛthakkaroti| tataḥ kramākramatayā dvaitasiddheḥ tṛtīyasya prakārasya sambhavo nirasto bhavati| kramabhāvavyatirekiṇaḥ sarvvasya kāryajanmanaḥ tadanyatayā dvitīyaprakāratayā'vasthānāt| evamudayānantaradhvaṁsitā kṣaṇikatocyate iti pratīyatī vyavasthāpanākāla eva buddhistadviparītarūpatāyāḥ svaviṣayādapākaraṇāt tato'nyatvena prakārāntare'vasthāpanād rāśyantarābhāva iti|
tadevamekapramāṇanibandhanāmasāṅkaryasiddhiṁ pratipādyopasaṁharannāha- “tadevam” uktena nyāyena “ekasya” pratiniyatātmana upalambhāt tasyopalabhyamānasya yastato'nyastattulyayogyatārūpastavdiparīto vā tadrūpavikalastadātmano “vyavacchedaḥ” pṛthakkaraṇaṁ tasyopalabhyamānasyānupalabhyamānasvabhāvād rūpāntareṇa pratibhāsanāt| tathā tasya svaviṣayasya tadanyātmatāyā bhāvapradhānatvānnirddeśasya “vyavacchedo bhavati” asāṅkaryaṁ sidhyati|
tad yadyetadaviśeṣeṇānyasya sarvvasya tannābhāvasiddhiḥ syādityatrābhimataṁ tadā siddhasādhanam, yataḥ sarvvamaviśeṣeṇaiva tadekākārayā budhyā tadrūpavikalaṁ svaviṣayādavacchidyate, sarvvasyānyarūpasya tatrāpratibhāsanāt| atha taddeśakālayorabhāvaḥ sarvvasya tadviparītarūpasya vyavacchedo'bhimataḥ sa na yukta iti darśayati-“na taddeśakālayoḥ” yatrāsau pratiniyatātmā sakalatrailokyavilakṣaṇaḥ padārtha upalabhyate tatra sarvvasyānyasya bhāvasya tattulyayogyatārūpasyetarasya vā vyavacchedaḥ pratiṣedhaḥ| yena hi kāraṇena tattulyayogyatārūpasya tatrāpratibhāsamānasya pratiṣedhastasmin sati tadekarūpaniyatāyāḥ pratipatterasaṁbhavāt tadabhāvanāntarīyikā sā bhāvantī tatpratiṣedhaṁ gamayatīti tatkāraṇamanupalabdhilakṣaṇaprāpte tadatulyayogyatārūpe ca na sambhavatīti kathaṁ tadabhāvaḥ sidhyet|
etadevopasaṁharannāha-“tasmādatadātmā” ca sarvvastadviparītarūpastadekākārayā buddhyā prasādhitaḥ syāt “taddeśakālaśca” tasya pratibhāsamānasya yau deśakālau tau yasya, sa ca syāt| kiṁvat ?| rasarūpādivaditi| nahi rūpapratibhāsinā jñānena tadrūpavikalasya rasasya svaviṣayāt pṛthakkaraṇe'pi tadasāṁkaryasādhane'pi taddeśakālayorabhāvaḥ sidhyati| tataśca kathaṁ sarvvasyātulyayogyāvasthāsyāpi tatrābhāvaḥ syāt ?, upalabdhilakṣaṇaprāptasyeti viśeṣaṇaṁ vā nocyeta| yata evaṁ “tasmāt” kvacit kadācit kasyacidabhāvasiddhiryathoktādevānupalambhād upalabdhilakṣaṇaprāptasya tattulyayogyatārūpopalambhātmanaścetyevaṁrūpāt, na tu sāmānyena yathā''huḥ pare-
“pramāṇapañcakaṁ yatra vasturūpe na jāyate|
vastusattāvabodhārthaṁ tatrābhāvapramāṇatā||” iti|
na hyanupalabdhilakṣaṇaprāpte pramāṇapañcakāpravṛttāvapi tadabhāvaḥ sidhyati, satyapi tasmin svabhāvādiviprakarṣeṇa pramāṇapañcakāpravṛttisambhavāditi|
tadevaṁ prāsaṅgikaṁ parisamāpayya yaduktaṁ pareṇa ‘sa evānyabhāvastadviṣayā copalabdhiḥ tadabhāvasya kiṁ na sādhanam’ iti tatrānyabhāvasya tadabhāvaṁ prati liṅgatve niraste tadviṣayāyā upalabdhernirākurvvannāha-“anyābhāvaviṣaye”tyādi| yatpunaruktam- ‘anyabhāvaviṣayopalabdhistadabhāvasya kinna sādhanam’ iti sā tadabhāvasya sādhikeṣṭaivāsmākam, na tu liṅgatvena yathoktavānasi| kiṁ kāraṇam ?| yataḥ tatrāpyanyabhāvaviṣayāyāmupalabdhāva'bhāvasya pṛthaganyabhāvāt sādhyatve kalpyamāne sambandhābhāvasya tadabhāvena tulyatvāt| na hi tasyā api anyabhāvarūpāyāḥ tadabhāvena kaścidekārthasamavāyādirūpaḥ sambandho'stīti|
apṛthaksiddherityasyāpi tulyatāṁ darśayannāha- “liṅgāvirbhāve” tyādi| yeyamanyabhāvaviṣayā upalabdhirlliṅgatayocyate tasyāstadviviktapradeśākārāyā “avirbhāvakāla eva” janmakāle pratītikāla eva vā tadabhāvasiddheśca| tathā hi- tatpratibhāsaviviktānyabhāvapratibhāsabuddhisaṁvedanameva tadabhāvasaṁvedanamiti| tadeva sādhayati-na hyanyasya tadviviktasya bhāvaṁ pratipadya pratipattā punaruttarakālaṁ tatpratipatteranyabhāvapratipattestadabhāvenānvayavyatirekau prasādhya pratibandhasādhakena pramāṇena tadabhāvaṁ pratipadyate| kiṁ tarhi ?| tadanyaṁ tadviviktarūpaṁ pratipadyamāna eva tasya pratiyogino'bhāvaṁ pratipadyate, tasyaiva tadabhāvātmakatvāt| tathā hi-saghaṭapradeśāsaṁkīrṇṇarūpasya kevalapradeśasya darśanameva ghaṭābhāvadarśanam| nahi ‘ghaṭo'tra nāsti’ ‘ghaṭavānayaṁ na bhavati’ ‘saghaṭādanyaḥ’ ityarthabhedaḥ kaścit| tataḥ saghaṭādanyatayā kevalapradeśasya darśanameva ghaṭābhāvadarśanamiti| ‘ghaṭo'tra nāstī’ ti jñānaṁ gṛhītagrāhitayā smṛtireveti| kathaṁ jñāyate iti cet| darśanānantaramanvayavyatirekasādhanalakṣaṇena vyavadhānena vinā ‘idaṁ ghaṭaviviktaṁ pradeśavastvasti’ ‘idaṁ tu ghaṭavastu nāsti’ iti pāścātyena vikalpadvayena vyavasthāpanāt| tato nānvayavyatirekānusaraṇamatrāstīti|
kiñca-dṛṣṭāntāsiddhe svātmanyabhāvaviṣayopalabdhistadabhāvasya sādhanaṁ| tadeva vyatirekamukhena darśayati - “tacca tasya” ityādi| ihāpyastyevānvaya iti cet, āha- “na hyevaṁ śakyam” ityādi| kasmānna śakya darśayitum ?| tadekopalabdheḥ tasyaikasyānanyasaṁsarggiṇo yopalabdhirvviśeṣarūpā tasyāḥ kvacidapyanyatrābhāvāt| atha tadviviktopalabdhisāmānyaṁ heturūcyate-yatra yatra ghaṭaviviktabhūtalopalabdhistatra tatra ghaṭābhāvo yathā pūrvvānubhūte ghaṭavivikte pradeśa ityāha- “sāmānyena pradarśane kriyamāṇe” dṛṣṭānte'pi pūrvvānubhūtaghaṭavivikte pradeśe ghaṭābhāvasya prasādhakaṁ pratyakṣādikaṁ pramāṇāntaramanyabhāvaviṣayopalabdhernāsti, kiṁ tu saiva tadanyabhāvopalabdhiḥ sādhyadharmmasya tadabhāvalakṣaṇasya sādhikā| sā ca yathā sādhyadharmmiṇi tadabhāvasiddhye dṛṣṭāntamapekṣate tathā dṛṣṭānte'pi| tathā, tatrāpi tadanyatrāpītyanavasthā dṛṣṭāntānām iti| anavasthāyāṁ cāpratipattiḥ sarvvatra tadabhāvasya| yata evaṁ “tasmānna” kutaścilliṅgāttadanyabhāvāttadupalabdhervvā tadabhāvasiddhiriti| yadi tadanyabhāvastadabhāvaṁ na sādhayati, kiṁ punarlliṅgatayā sādhayati ?, ityata āha- “so'nyabhāvaḥ” pratyakṣalakṣaṇena-pratyakṣasyaiva vivakṣitopalambhādanyatvenānupalambhatvāt| tallakṣaṇenānupalambhena siddhaḥ sannabhāvavyavahāraṁ sādhayet, karmmasthakriyāpekṣāyāṁ tadanyabhāvasyānupalabdhirūpatvāt| kva punarasāvabhāvavyavahāraṁ sādhayet ?| mūḍhapratipattau sādhyāyāṁ| yastvamūḍho viṣayapratipattau viṣayiṇaṁ smaratyeva tasyābhāvavyavahāraḥ pratyakṣanibandhana eveti na tatrānupalabdherliṅgateti sucarccitamevānyatretīhālaṁ prasaṅgeneti|
(3. anupalabdhiṁ tridhā vibhajya tadvivecanam|]
tadevamanupalabdheraśeṣavipratipattinirākaraṇena svarūpamavasthāpyaprabhedanirddeśārthamāha- “seyaṁ yathoktā tridhā'nupalabdhiḥ”| katham ?| siddhe tatprasādhakena pramāṇena kāryakāraṇabhāve sati kāraṇasyānupalabdhiḥ| kīdṛśasya ?| siddhābhāvasya| tathā, vyāpyavyāpakabhāvasiddhau satyāṁ tatprasādhanapramāṇabalenaiva siddhābhāvasyaiva vyāpakasya nānyasya vyāpakānupalabdherevāsiddhatāprasaṅgād| yathoktā svabhāvānupalabdhiśceti| evaṁ trividhā'nupalabdhiḥ| kathaṁ punaḥ kāraṇavyāpakayorabhāvavyavahāraḥ sidhyati yatastayoḥ siddhābhāvatocyata ityāha- “tatra kāraṇavyāpakayorapi” na kevalaṁ yasya sākṣādabhāvavyavahāraḥ sādhyate| svabhāvānupalabdhau “svabhāvasyāsavdhyavahārasya siddhiranyasya” tadviviktasya bhāvasiddhiryā saivāsavdyavahārasiddhihetutvādevamucyate| “sa” kāraṇavyāpakābhāvaḥ “tathāsiddho”'nyabhāvasiddhyā pratyakṣarūpayā siddho'bhāvavyavahāraḥ kāryavyāpyayoḥ pratiṣedhyayoḥ| yadā'nayorvvirūpaviṣayatayā saviśeṣāṇāmupalabdhirna sidhyati “tadā'bhāvamabhāvavyavahāraṁ vā sādhayati”| samuccayārtho vāśabdaḥ| atha kiṁ svabhāvānupalabdhāvapyabhāvo liṅgatayā sādhyata ityāha- “svabhāvānupalabdhau tu” ityādi| “abhāvavyavahāra eva”, nābhāvo'pi tasya pratyakṣasiddhatvāt|
atra parasya vacanāvakāśamāśaṅkayāha- “yadi” tarhi “kāraṇavyāpakau” siddho'savdyavahāro yayoḥ tau santau| kena ?| “tadanyasya” kāraṇavyāpakaviviktasya bhāvasya siddhiryā pratyakṣatmikā tadrūpayā'nupalabdhyā, anyasya kāryasya vyāpyasya vā'bhāvamabhāvavyavahāraṁ ca sādhayataḥ| sā cānyabhāvopalabdhistayoḥ kāraṇavyāpakayorupalabdhilakṣaṇaprāptāveva satyāmasavdyavahārasya sādhikā nānyathā ityevamiṣyamāṇe sati kathaṁ tayoḥ kāraṇavyāpakānupalabdhyoḥ parokṣe'rthe viṣaye prayogaḥ| yadā kāryasvabhāvahetvorvyatirekaprayogaḥ kriyate-yatra yatrāgnirnāsti tatra tatra dhūmo'pi nāsti, tathā yatra yatra vṛkṣo nāsti kṣaṇikatā vā tatra tatra śiṁśapā nāsti sattvaṁ vā ityaśeṣapadārthaparigraheṇa vyatirekaprayoge sati| nahi tadāgnivṛkṣavyatiriktāḥ sarvve'rthāḥ pratyakṣatā(kṣā) akṣaṇikatā vā| tataśca kathaṁ tadviviktopalabdhilakṣaṇānupalabdhiḥ pratiyogino vopalabdhilakṣaṇaprāptatā siddhā ?| tathā ca kathamaśeṣopasaṁhāreṇa vyāptyā kāryasvabhāvahetvo'rvyatirekaḥ sidhyet ?| tadasiddhau vā kathamanayorggamakatvam ?| tasmāt kvacidadarśanamātrādeva vyatireka eṣṭavyaḥ, kvacicca darśanamātrādanvayaḥ| tathā ca pratibandhaghoṣaṇā'narthiketi manyate paraḥ|
siddhāntavādyāha- “naiva” parokṣe'rthe kāraṇavyāpakānupalabdhyoḥ “prayogo” vyatirekopadarśanakāle “pramāṇatayā” kāraṇasya vyāpakasya vā'nupalabdhiḥ pramāṇabhūtā naiva prayujyate| kasmāt ?| “liṅgasya” kāraṇavyāpakānupalabdhilakṣaṇasya tadabhāvalakṣaṇasya vā “aniścayāt” tadanupalabdhyoḥ sandeharūpatvāt tadabhāvasya ca sandigdhatvāt| kathaṁ tarhi tadā'nayoḥ prayoga iṣyate ? ityāha- “kevalam” ityādi| kāraṇavyāpakayorhikāryakāraṇabhāvaprasādhakena pūrvvoktena pramāṇena vyāpyavyāpakabhāvasādhakena ca tadutpattilakṣaṇe tādātmyalakṣaṇe ca sambandhe sādhite siddhasambandhayoryadyabhāvo yatra yatrā bhāvaḥ syāt parasyāpi kāryasya vyāpyasya vā'vaśyaṁ niyamenābhāvo'nyathā'hetukatvaprasaṅgāt, niḥsvabhāvatāprasaṅgācca| taddvāreṇa pratibandhaprasādhake pramāṇe smṛtiḥ kathaṁ nāma syādityetasyārthasya darśanārthamete kāraṇavyāpakānupalabdhī prayujyete iti| darśanādarśanabalena tu sādhane yatraivaikadarśane paro dṛṣṭo'darśane vā na dṛṣṭaḥ tatraiva tasya bhāvo'bhāvo vā bhavatu sarvvatra tu kasmād bhavati ?| na hyapratibaddhātmanāṁ gavāśvādīnāṁ kvacit tathābhāvadarśane'pi sarvvatra tathābhāvo bhavati, puruṣasya tu sarvvadā kvacidekabhāvābhāvayoraparasya bhāvābhāvādarśanaṁ yadṛcchāsaṁvādaḥ sambhāvyeta asati pratibandhe| tathā cāha-
“deśādibhedādṛśyante bhinnā dravyeṣu śaktayaḥ|
tatraikadṛṣṭayā nānyatra yuktastabhdāvaniścayaḥ||” iti|
tasmādavaśyaṁ pratibandhaḥ sādhyasādhanayorabhyupagantavyaḥ| sa evānvayavyatirekaprayogābhyāṁ sucanīyaḥ| na cāsau vyāptyā'nvayavyatirekopadarśanamantareṇa khyāpayituṁ śakyata iti ‘yatra yatra’ iti sakalapadārthaparigraheṇa khyāpyate| pratibandhe hi pramāṇasiddhe satyavaśyameva yatra yatra kāryaṁ tatra tatra kāraṇam, yatra yatra tadabhāvaḥ tatra tatra ca kāryasyāpyabhāvo'nyathā kāraṇamantareṇa kāryasya bhāve tasyāhetutaiva syāt| tataśca nityaṁ sattvādiprasaṅgaḥ| tathā yatra yatra yatsvabhāvastatra tatra tadbhāvaḥ anyathā tasya nairātmyameva syāditi vyāptyaivānvayavyatirekopadarśane pratibandhaḥ khyāpayituṁ śakyate nānyatheti prāgeva vistarato vipañcitam|
[ 4. hetostrairūpyatraividhyayorhetvābhāsatvasya copasaṁhāraḥ|]
evaṁ kāryasvabhāvānupalabdhilakṣaṇe eva pakṣadharmme tatsādhakapramāṇasabhdāvādanvayavyatirekasabhdāvo nānyatreti pratipādyopasaṁharannāha-“iti” eṣa eva svabhāvakāryānupalabdhilakṣaṇaḥ pakṣadharmmo'nvayavyatirekavān pratibandhasabhdāvāt| yataśvānvayavyatirekavān pratibandhaprasādhakapramāṇasabhdāvāduktena nyāyena “iti” tasmāt “tadaṁśena vyāpto”'nvayavyatirekaniścayenaiva tadaṁśavyāpterniścayād yathoktaṁ prāk, tataśca tadaṁśavyāptivacanāt trilakṣaṇa eva “trirūpa eva” trividha eva heturggamako nānyalakṣaṇo'nyo vā yathoktatrairūpyasabhdāve rūpāntarasya vaiyarthyāt yathoktatrairūpyābhāve ca rūpāntarakalpanāyāmapyavyabhicārābhāvenāgamakatvāt| kasmāt trilakṣaṇa eva trividha eva heturggamako nānyalakṣaṇo'nyo veti darśayati “svasādhyadharmmāvyabhicārād” iti trilakṣaṇasyaiva svasādhyadharmmāvyabhicārāt| svasādhyadharmmāvyabhicāra eva ca gamakatvamiti rūpāntarakalpanā vyarthā| pratibandhanibandhanānvayavyatirekāpagame ca rūpāntarakalpanāyāmapi svasādhyadharmmāvyabhicārābhāvāt| tadanena ‘tridhaiva sa’ ityasya trilakṣaṇa eva “sa heturaḥvinābhāvasya” svasādhyadharmmāvyabhicārasya “niyamād” avaśyantayā sabhdāvāt pratibandhanimittatadaṁśavyāptyanabhyupage (game)ca rūpāntarakalpanāyāmapi “hetvābhāsāstato'pare” yathoktatrilakṣaṇādapare rūpāntarayogitayā vikalpyamānā hetvābhāsā avinābhāvasya svasādhyadharmmāvyabhicārasya teṣvabhāvādityaparo'rtho darśita iti|
[ 5. hetulakṣaṇe'dhikarūpavādināṁ nirāsaḥ|]
yaduktaṁ ‘trilakṣaṇa eva heturnānyalakṣaṇaḥ’ iti tatra pareṣāṁ vipratipattiṁ darśayannāha- “ṣaḍlakṣaṇo heturityapare” naiyāyika-mimāṁsakādayo manyante| kāni punaḥ ṣaḍrūpāṇi hetostairiṣyaṁte ? ityāha- ‘trīṇi caitāni” pakṣadharmmānvayavyatirekākhyāni| tathā'bādhitaviṣayatvaṁ caturthaṁ rūpam| abādhitaḥ pramāṇenānirākṛto viṣayaḥ sādhyadharmmalakṣaṇo yasya sa tathoktaḥ tasya bhāvaḥ tattvamaparaṁ rūpam| tathā vivakṣitaikasaṁkhyatvaṁ rūpāntaraṁ, ekā saṁkhyā yasya hetudravyasya tadekasaṁkhyaṁ vivakṣitamekasaṁkhyaṁ hetudravyamāśrayatvena yasya hetusāmānyasya tadvivakṣitaikasaṁkhyaṁ tabhdāvo'paraṁ rūpam| yadyekasaṁkhyāvyāvacchinnāyāṁ pratiheturahitāyāṁ hetuvyaktau hetutvaṁ bhavati tadā gamakatvaṁ na tu pratihetusahitāyāmapi dvisaṁkhyāyuktāyāmiti| yadi viruddhāvyabhicāryaparaṁ hetvantaraṁ nopadarśyata iti yāvat| tathā jñātatvaṁ ca jñānaviṣayatvaṁ ca| nahyajñāto hetuḥ svasattāmātreṇa gamako yuktaḥ iti| tatraiteṣu rūpāntareṣu yadetabādhitaviṣayatvaṁ nāma tat tāvat pratibandhanibandhanānvayavyatirekātmakā'vinābhāvasambhave sati tataḥ pṛthaganyallakṣaṇaṁ na bhavati| tadātmakaṁ tu tadvacanenaivoktamiti na vaktavyamiti| kasmāt pṛthag lakṣaṇaṁ na bhavati ? bādhāyā avinābhāvasya ca virodhāditi| tathā hi-satyapyavinābhāve yathokte bādhāsambhavaṁ manyamānairabādhitaviṣayatvaṁ rūpāntaramucyate| sā ceyaṁ tatsambhāvanā na sambhavati, bādhāyā avinābhāvena “virodhāt” sahānavasthānalakṣaṇāt| tameva virodhaṁ sādhayannāha- “avinābhāvo hi” ityādi| satyeva hi sādhyadharmme bhāvo hetoravinābhāva ucyate| pramāṇabādhā tu tasminnasati| yadi hi satyeva tasmiṁstadabhāvaviṣayaṁ pramāṇaṁ pravartteta tadā'sya bhrāntatvādapramāṇataiva syāt iti kuto bādhā ?| tataḥ “sa” hetuḥ “tallakṣaṇaḥ” sādhyāvinābhāvī “dharmmiṇi syāt| atra ca sādhyadharmmaḥ kathaṁ na bhavet” ? yato bādhāvakāśaḥ syāt| tasmādavinābhāvasya pramāṇabādhāyāśca sahānavasthānamavinābhāvenopasthāpitasya dharmmiṇi sādhyadharmmabhāvasya pramāṇabādhopasthāpitasya ca tadabhāvasya parasparaparihārasthitilakṣaṇatayā virodhenaikatra dharmmiṇyasambhavāditi|
tameva virodhaṁ spaṣṭīkartuṁ paropahāsavyājenāha- “pratyakṣānumāne hi” ityādi| sādhyadharmmaṁ hi bādhamāne pratyakṣānumāne, “taṁ grīvāyāṁ gṛhītvā” dharmmiṇaḥ svāśrayāt “niṣkāsayataḥ”| tasmiṁśca sādhyadharmme satyeva tadavinābhāvitvāddheturbhavaṁ “staṁ” sādhyadharmmaṁ niṣkāsyamānaṁ gale gṛhītvā haṭhāt “tatraiva” dharmmiṇyavasthāpayatīti “paraṁ” prakṛṣṭaṁ bata “bhāvānāṁ” sādhyadharmmalakṣaṇānāmasvāsthyaṁ vartate| tathā hi- yantradvayaniyantritānāṁ nirucchāvasitayā maraṇameva prāptamiti|
paro bādhā'vinābhāvayorvviṣayabhedādavirodhaṁ darśayannāha- “anyatra” sādhyadharmmiṇaṁ parihṛtya dṛṣṭāntadharmmiṇi sādhyadharmmeṇāvinābhāvī heturna punaḥ sādhyadharmmiṇyeva| tataḥ kuto bādhā'vinābhāvayorvvirodho'nyatra bādhayā sādhyadharmmābhāvasādhanādanyatra ca hetunā tabhdāvasādhanāt| tathā caivaṁvidhe satyapi avinābhāve bādhāsambhavād abādhitaviṣayatvasya rūpāntarasya sambhava iti|
evaṁvidhāvinābhāvopagame satyapyabādhitaviṣayatvādike rūpāntare “hetvābhāsāstato'pare” rūpāntarasambhavina ityāpāditāṁ hetvābhāsatāṁ vivarītuṁ paropahāsapūrvvakamāha- tat kim “ayaṁ” sādhyadharmmī “tapasvī” varākaḥ “śaḍḍha(ṇḍha)mudvāhya tasmiṁn” sādhyadharmmasādhanaśaktivikalaṁ hetuṁ pariṇāyya sādhyadharmmalakṣaṇaṁ “putraṁ mṛgayate ?”| etadeva vyanakti- “yasya” hetorddharmmiṇyasatyapi “sādhyadharmme bhāva” iṣyate, sādhyadharmmiṇo'nyatrāvinābhāvopagamāt| “taṁ” tathāvidhaṁ sādhyadharmmiṇyupadarśya kathaṁ dharmmī sādhyadharmmavānityucyate ?| na hya'mbhastvasya samudre lavaṇatvenāvinābhāve'pi tavdyatirikte'mbhasi lavaṇatayā sādhyatveneṣṭe'mbhastvabhāve'pi lavaṇatvasiddhiriti|
parasya vacanāvakāśamāśaṅkayāha- “ata eva” ityādi| etadeva vivṛṇoti- “syādetad” bhavato matam| yata eva heturanyathā'pi sādhyadharmmamantareṇāpi dharmmiṇi bhavedambhastvādiṣu tathādarśanāt, sādhyadharmmiparihāreṇa cāvinābhāvopagamāt ata eva kāraṇāt pramāṇābhyāmabādhitadharmmā dharmmītyucyate| yadi pratyakṣānumānābhyāṁ sādhyadharmmiṇi hetorvviṣayaḥ sādhyadharmmo na bādhyate yathā'mbhastvasya lavaṇatvam, tadā tasya gamakatvam, nānyatheti| tato'nyatrāvinābhāvamātreṇa sādhyasiddheranabhyupagamāt na yathokto doṣa iti|
siddhāntavādyāha- “tat kim” idānīṁ yadā hetordharmmiṇyavinābhāvitānabhyupagamāt sādhyasiddherabhāvāt tatsiddhaye rūpāntaramabādhitaviṣayatvamucyate tadā hetorna kiñcit sāmarthyam| kasmād ? “abādhayaiva” hetumantareṇāpi “sādhyasiddheḥ” akiñcitkara eva hetuḥ| tathā hyatra kalpanādvayam-bādhakapramāṇavṛttau sādhyābhāvo niyato vā syād ? aniyato vā ?| tatra yadi pūrvvo vikalpastadā sādhyābhāvo hi bādhakapramāṇasya vṛttau niyataḥ, tadaiva bhāvāt tadabhāve cābhāvāditi| tasmād “abādhāyāṁ” bādhakapramāṇavṛttyabhāve tanniyatasya sādhyābhāvasyāpyabhāvāt “sādhyasiddhiḥ” bhavatyeveti vyartha eva heturiti nopanyasanīya eva| tataḥ kasyābādhitaviṣayatvaṁ rūpāntaraṁ bhavet ?| syānmatam- mā bhud bādhakapramāṇavṛttyabhāve hetoḥ sāmarthyam, yadā tu sādhyasya bādhakaṁ pramāṇaṁ dharmmiṇi varttate tadā hetoḥ sādhyasādhane sāmarthyaṁ bhaviṣyatītyata āha- “bādhāyāmapi” iti| yadi bādhakaṁ pramāṇaṁ varttate tadā tena sādhyābhāvasya dharmmiṇi sādhanāt punarbrahmaṇāpi tabhdāvasya karttumaśakyatvāt kimaṅga punaḥ śaṭhena hetuneti kutaḥ sādhanasya hetoḥ sāmarthyam ?| ata eva hi bhavabhdirabādhitaviṣayatvaṁ rūpāntaramucyata iti|
atha bādhakapramāṇavṛttau sādhyābhāvo na niyataḥ tadabhāve'pi bhāvāditi dvitīyaḥ pakṣa iṣyate tadāpyabādhāyāḥ sāmarthyaviraha iti darśayannāha- “aniyame” bādhakapramāṇavṛttau sādhyābhāvasyeṣyamāṇe satīdamāpatitam| na ca-bādhakaṁ pramāṇaṁ syāt “sādhyābhāvasya ca sambhavaḥ”- iti “na” sādhyasādhane “sāmarthyam abādhāyāḥ” satyāmapi tasyāṁ sādhyābhāvasya sambhavāditi tadyogino'pi hetvābhāsataiveti|
yaduktam “abādhayaiva sādhyasiddhervyartho hetuḥ” iti tatrānyathā'rthamabādhāyā darśayan hetusāmarthyaṁ pratipādayannāha paraḥ-na bādhāyā abhāvo mamābādhā'bhimatā| kiṁ tarhi ?| bādhāyā anupalabdhiḥ| sā ca tadanupalabdhiḥ puruṣasya śaktivaikalyāt kvacid deśādau bādhāyāḥ sambhave'pi syāt| tato bādhā'nupalabdhimātreṇa sādhyasiddherabhāvāt tatsiddhaye'vaśyaṁ heturabhidhānīya iti sa hetuprayogasya viṣayastadā hi hetuḥ svasādhyaṁ sādhayan kathamasamarthaḥ syāt ? iti|
siddhāntavādyāha-kiṁ nu vai heturbbādhāyā yā upalabdhistasyāḥ vibheti na punarbbādhāyā yena bādhāṁ sambhavantīmapyanādṛtya tadanupalabdhau satyāṁ prayoktavya iṣṭo bhavataḥ|
kadācit paro brūyāt-kiṁ kariṣyati vidyamānā'pi bādhā tapasvinī, tadupalabdhireva rākṣasī| tasmāt tata eva hetorbhayaṁ tadabhāve hetuḥ prayoktavya evetyata āha- “sa tarhi” ityādi| evaṁ tarhi paramārthena bādhā kimasti nāstītyetadanapekṣya bādhāyā anupalabdhau satyāṁ prayoktavya iti kākvā pṛcchati| kadācit paro brūyāt-uktamevaitat kimarthaṁ pṛcchyate ? ityāha- “kimarthaṁ prayujyata” iti| bādhā'nupalambhe'pi tatsambhave sādhyasādhanāyogādityabhiprāyaḥ| paro'navagatābhiprāya āha-“sādhyasiddhyartham” iti bādhakapratyayābhāve pramāṇyasyeṣṭatvāt tataḥ sādhyasiddhiraviruddhaiveti manyate| siddhāntavādī satyāṁ bādhāyāṁ tadanupalambhe'pi sādhyasiddhimasambhāvayan pṛcchati “sa kiṁ kvacid” ityādi| kiṁ punarasau hetuḥ satyāmapi bādhāyāṁ sādhyaṁ sādhayediti sambhāvyate bhavatā yenāsyā bādhāyā abhāvaniścayaṁ prati yatno na kriyate hetuśca prayujyata iti| evametat iti cet; tathā satyāmapi bādhāyāṁ sādhyasādhanasāmarthopagame satyabādhitaviṣayatvaṁ hetulakṣaṇaṁ na bhavati| kiṁ kāraṇam ?| bādhāyāmapi satyāmasya hetoḥ “sāmarthyāt” sāmarthyopagamāt| taddhi hetorlakṣaṇamucyate yena vinā sādhyaṁ na sādhayediti|
syānmatam-anupalabhyamānabādhatvaṁ hetulakṣaṇaṁ paramārthena, nābādhitaviṣayatvamityata āha- “tathā ca” ityādi| evaṁ hi sati bādhāyāḥ sabhdāvasambhave'pi tāmabhyupagamya tadanupalambhamātreṇa hetoḥ prayogaḥ prāptaḥ| yadi hi bādhāmabhyupagamya hetuprayogo nābhimataḥ syāt tadā'nupalambhamātreṇa bādhāyaṁ saṁśayāt-satāmapi keṣāñcit kathañcidanupalambhasambhavāt-saṁśayitasya hetuprayoge pravṛttireva na yujyeta| tasmād yo yatsaṁśaye'pi pravartate sa tasya bhāvapakṣamabhyupetyaiva pravarttate| tathā ca yathā bādhānupalabdhau tāmabhyupagamya hetuḥ prayujyate tathā tadupalabdhāvapi prayujyatām, bādhāyāḥ sabhdāvābhyupagame sati tadupalambhānupalambhayorvviśeṣābhāvāditi nānupalabhyamānabādhatvamapi hetulakṣaṇaṁ yujyata iti kuto bādhakapratyayavirahe'pyasati pratibandhe prāmāṇyasya sambhava iti|
parasya vacanāvakāśamāśaṅkayāha- “na bādhāyām” ityādi| naiva hi bādhāyāṁ saṁtyāṁ hetoḥ sāmarthyamiṣyate tat kathaṁ tadupalambhe'pi prayogaḥ syāt ?| siddhāntavādyāha- “yadyevaṁ” bādhāyāṁ satyāṁ heturasamartho yadīṣyate tadā'nirṇṇīto bādhāyā asaṁbhavo yasya hetoḥ sa tathāvidhaḥ prayogaṁ bādhā'nupalambhamātreṇa nārhati| kiṁ kāraṇam ?| mā bhūd bādhāyāḥ sambhavapakṣe “prayuktasyāpi” hetoḥ sādhyasiddhau “asāmarthyamiti”| pūrvvapakṣavādyāha-bādhānupalambhe sati bādhāyā abhāvāt sadupalambhakapratyayābhāve satyavaśyamarthānāmasattvāddhetoḥ sāmarthyam iti cenmanyase siddhāntavādyāha- “kimupalambho bādhām” ityādi| upalambho hyarthānāṁ kāryam, na ca kāryaṁ kāraṇaṁ vyāpnoti| na hya'vaśyaṁ kāraṇāni kāryavanti bhavanti, pratibandhavaikalyasambhavāt| tat kathamavyāpakasyopalambhasya nivṛttau bādhāyā nivṛttiḥ ?, yato hetorbbādhāyāḥ sambhavakṛtamasāmarthyaṁ na sambhavediti| etacca parairapīṣyata eva; pramāṇatayopagatasyāpyudayakāle'nupalabdhabādhasya kālāntareṇa bādhakapratyayotpāde satyaprāmāṇyopagamāt| athāvyāpakasyāpyupalambhasya nivṛttau bādhā nivarttate-
“nivarttate hi mithyātvaṁ doṣājñānādayatnataḥ||”
iti anenaiva nyāyena jñānanivṛttyā bādhānivṛtterityāha-ta-thāpi vyartho hetuḥ| kutaḥ ?| “bādhānupalambhādeva” hetuprayogarahitāt sādhyasiddheḥ| kiṁ kāraṇam ?| anupalambhe bādhāyā asambhavāt| tathā hi-yatra bādhāyā anupalambhastatra paramārthata eva sā na vidyata iti manyase| yatra cāsau paramārthato nāsti tatra sādhaydharmmasyābhāvo'pi paramārthenaiva nāstyanyathā paramārthena bādhāyā abhāvāyogāt| tataśca sādhyadharmmasyābhāvābhāve sati bhāva iti bhavanmatyā sādhyapratītervyarthatā hetoriti|
atha mā bhūd yuktivirodha iti nopalambhanivṛttau bādhānivṛttiriṣyate, tatrāha- upalambhasya nivṛttāvapi satyāṁ bādhāyā anivṛttāviṣyamāṇāyāṁ tadavasthaṁ hetorasasāmarthyam yadavasthaṁ bādhopalambha iti hetoraprayoga iti kasyābādhitaviṣayatvaṁ rūpāntaraṁ syāt ?|
etadevopasaṁharannāha- “tasmāt svasādhya” ityādi| yata evaṁ vyāptyā hetoḥ sarvvatra sādhyenāvinābhāvābhyupagame bahirvyāptāviṣyamāṇāyāṁ vaiyarthyaṁ hetuprayogasyāpadyate tasmāt “svasādhyabhāvābhāvābhyāṁ anyathā'pi” svasādhyabhāve'pyabhavanna'bhāve'pi ca bhavan heturdharmmiṇi kiñcit sādhyaṁ “na bhāvayati” na sādhayati “na vibhāvayati” tadviparītaṁ na niṣedhayati “iti” tasya vidhipratiṣedhāvakurvvata “upakṣepaḥ” prayogo “na samarthaḥ” ityavaśyaṁ hetuprayogamicchatā svasādhyāvinābhāvaḥ sarvvatra hetorabhyupagantavyaḥ| sa ca pratibandhanibandhanaḥ| eṣa ca darśanādarśanamātrayatto yathoktaṁ prāk| tasmiṁścābhyupagate bādhāvinābhāvayorvvirodhaḥ siddha ityupasaṁharannāha- “tanna” ityādi| yata evaṁ tena kāraṇenābādhā rūpāntaraṁ na bhavati|
yadi nāma bādhāvinābhāvayoḥ sahāvasthānābhāvādavinābhāve satyabādhā gamyate rūpāntaraṁ tu kimiti na bhavati ? iti, ata āha- “tannāma” ityādi| taddhi tasmād viśeṣaṇāntaraṁ bhaved vastusthityā| lakṣaṇakāraiśca rūpāntaratvenopādānamarhati yasya viśeṣaṇasya bhāve'pi yasyāparasyābhāvaḥ syāt| yataḥ sambhave vyabhicāre ca viśeṣaṇaviśeṣyabhāvo na sambhava eva kevale| udāharaṇamāha-“tad yathā” ityādi| satyapi hi dharmmisambandhe śrāvaṇatvādeḥ sapakṣe bhāvo nāsti| satyapi ca cākṣuṣatvādeḥ sapakṣe bhāve sādhyadharmmiṇi śabde sambandho nāsti| tato'nayoḥ sambhavavyabhicārayorbhāvād viśeṣaṇaviśeṣyabhāvo lakṣaṇāntaratvena copādānam| ihā'pyevaṁ bhaviṣyatīti ced āha- “na caitad” anantaroditamabādhāyā avinābhāve sati sambhavati| satyavinābhāve niyamenābādhāyāḥ sambhavāvdyabhicārābhāvāt kuto viśeṣaṇaviśeṣyabhāvo kṣaṇāntaratvena copādānamarhati ? iti na hetoḥ sādhyāvinābhāvino viruddhasya ca sādhyaviparyayāvinābhāvino viṣaye bādhā sambhavati| uktena prakāreṇa viparyaye samyaggheturevāviṣaye tu prayogāddhetvābhāsa ucyate| yata evam “iti” tasmānna tadabhāvo bādhāvirahaḥ pṛthagavinābhāvādanvayavyatirekātmano'nayorhetuviruddhayorlakṣaṇāntaratvena vācyaḥ, vyabhicārābhāvena rūpāntaratvāyogāt| yataścāvinābhāve sati bādhā na sambhavati virodhāt, tasmāddhetoryathoktalakṣaṇasya prayoge sati gamyārthāyā api pratijñāyā doṣāṇāṁ pratyakṣaviruddhādīnāṁ sambhavo nāsti, hetulakṣaṇenaiva teṣāṁ nirastatvāt| tat kathaṁ bādhāviraho heto rūpāntaramucyate ?| asambhavināṁ ca teṣāṁ upavarṇṇanaṁ niṣphalamityākūtam|
kevalāyāḥ prayoge'sti sambhava iti cet, āha-“nāpi” ityādi| hetuprayoge hyasati kevalā pratijñaiva na prayujyate, hetuviṣayatvena tadabhyupagamāt| tataśca śāstrakārairna pratijñādoṣāḥ pratyakṣaviruddhādayo vācyā iti| diṅnāgapādaistu sādhyāsādhyaviparyayeṇa vipratipattidarśanādaprayogārhasyāpi pakṣasya lakṣaṇavidhāne nyāyaprāptamevāpakṣatva na ni(tvaṁ ni)rākṛtapadena pramāṇaviruddhasyākhyānam, na tvatiprasaktaṁ pakṣalakṣaṇam vyavacchinnam, sandigdhasyaiva sādhyatvāt, pramāṇabādhite sādhakapramāṇāvṛtteiriti|
tadevamabādhitaviṣayatvaṁ nirākṛtya rūpāntaraṁ nirākurvvannāha- “etena” avinābhāve sati bādhāyā asambhavadarśanena “ekasaṁkhyāvivakṣā'pi” viruddhāvyabhicāridoṣavipakṣeṇocyamānā “pratyuktā” pratyākhyātā|
paraḥ pṛcchati- “katham” iti kena prakāreṇa-yathā bādhāvinābhāvayoḥ sahānavasthānaṁ tathā pratihetvavinābhāvayorapi ?, yenaikasaṁkhyāvivakṣā tadvadeva pratyākhyāyeta iti|
siddhāntavādī sāmyaṁ darśayannāha-“eka” ityādi| eko hi heturlakṣaṇayuktaḥ| svasādhyāvyabhicārī kathaṁ bhavati ?| yadi svasādhyabhāva eva bhavet, anyathā tallakṣaṇamavinābhāvo nāma hīyeta| yatraiva dharmmiṇi sa tallakṣaṇa eko bhavati tatraiva dharmmiṇi tasmādanyo'pi pratiheturviruddhastena hetulakṣaṇayuktaḥ kathaṁ bhavati ?| ekasya hetoryat sādhyaṁ tabdādhakasya tadviruddhasyāparasya dharmmasya bhāva eva nābhāve bhāvādavinābhāvāditi bādhayā samānaṁ bādhāsambhavena samānaḥ pratiheturiti tannirāsenaiva nirasta iti|
atraiva dūṣaṇāntaramabhidhātuṁ vikalpayannāha- “api ca” ityādi| “vastutaḥ” paramārthato yasya pratiheturna sambhavati kimasau samyagjñānasya viparyasya vopanyastasādhyaviparītajñānasya vā heturiṣṭo yato vivakṣitaikasaṁkhyatvaṁ tallakṣaṇamucyate, āhosvid yasya pratihetustatsādhyaviparītasādhako na pradarśitaḥ paramārthataḥ sannapīti| paro doṣamapaśyannāha- “kiñcātaḥ” ityādi| yadi nāma purvvo vikalpa uttaro vā tataḥ ko doṣaḥ ? iti|
siddhāntavādyāha-yadyasambhavan pratiheturyasya sa samyagjñānādiheturiṣyate, tadā'lakṣaṇametad vivakṣitaikasaṁkhyatvam| kasmāt ?| aśakyo niścayo yasya vastuto'sambhavatpratihetutvasya sa tathoktaḥ| paramatāpekṣayā caitaducyate| paro hi darśanādarśanābhyāmasatyapi pratibandhe'vinābhāvamicchati| tatastasya pratihetorevaṁvidhasya sambhavo'sti| sa cānupalabhyamāno'pi kadācit syāditi vastutastadabhāvo niścīyate| pratibandhanibandhanāvinābhāvavādināṁ tvasmākaṁ pratihetvasambhavaḥ suniścita eva| nahi tādātmyatadutpattilakṣaṇe pratibandhe pramāṇataḥ siddhe tannimittāvinābhāvitayā ekena hetunā svasādhye sādhite punastatraiva dharmmiṇi tallakṣaṇasya tadviruddhārthasādhakasya pratihetoḥ sambhavaḥ śaṅkayate, bhāvānāṁ viruddhasvabhāvadvayāyogād, viruddhadharmmādhyāsasya bhedalakṣaṇatvāt| viruddhadharmmasādhakasambhave ca tasyaiva svasādhyāvinābhāvinaḥ prathamasya tatra pramāṇato bhāvasiddhayayogāditi|
syānmatam-yadi nāma prastutaḥ pratihetvasambhavo'smābhirniścetumaśakyastathāpyasambhavatpratihetutvaṁ vivakṣitaikasaṁkhyatvapratipāditaṁ hetulakṣaṇaṁ kasmānna bhavati ? ityāha- “na hyaniścitātmanaḥ” ityādi| pratipādako yo dharmmo hetostasyāniścitasvabhāvasya yasmāt tallakṣaṇatvaṁ pratipādakadharmmatā na bhavati| yathā saṁdigdhasya pakṣadharmmatvasyeti pūrvvakasya sādhanam| nāpi sandhigdhaṁ lakṣaṇaṁ yasya sa heturbhavatīti na kaściddheturbhavediti hetvabhāvo vā ityasya samarthanam| tataśca “hetvābhāsāstato'pare” ityatrāpi yojitamiti|
syānmatam-yasya pratiyogī dṛśyate tasyaiva pratihetubhāvāt ahetutvaṁ bhavatu, yasya tu pratiyogī heturna dṛśyate sa vastuta evāsambhavatpratihetuḥ| na hi tatra vastutaḥ pratihetusambhavaḥ śaṅkayate, bādhakapratyayamantareṇa bādhāśaṅkāyā ayogāt| taduktam-
“bādhājñāne tvanutpanne nāśaṅkā niṣpramāṇikā” iti|
atra āha-“tulye lakṣaṇe hi” ityādi| śaṅkayamānapratihetunā tulyaṁ lakṣaṇaṁ darśanādarśanamātranimittāvinābhāvarūpaṁ yasya tasmin dṛṣṭaḥ pratiyoginaḥ pratihetorbbādhakasya sambhavaḥ sa yeṣāmapi tattulyalakṣaṇānāṁ pratiyogī na dṛśyate teṣvapi śaṅkāṁ pratihetusambhavaviṣayāmutpādayati| kiṁ kāraṇam ?| adṛṣṭapratiyogino dṛṣṭapratiyogino viśeṣābhāvāt| nahi tasyetareṇa kaścidviśeṣo'sti, yatastatsambhavo na śaṅkayeta| pruṣaśaktivaikalyādinā tu tadadarśanaṁ sambhāvyeteti kimucyate ‘nāśaṅkā niḥpra(ṣpra)māṇikā’ iti| atha viśeṣaḥ pratibandhalakṣaṇo'vinābhāvaniścāyako dṛṣṭapratihetoradṛṣṭapratiyogina iṣyate yataḥ pratiyogisambhavāśaṅkā'stamupaiti| tadā sati vā viśeṣe sa viśeṣo hetorlakṣaṇam| kiṁ kāraṇam ?| yatastato viśeṣāddheturekāntena niścayena nirastapratipakṣastathāvidhe dharmmiṇi pratihetvasambhavāt svasādhyaṁ niścāyayatīti| yastathāvidho na bhavati tadviśeṣavirahāt dṛṣṭapratihetuḥ so'tallakṣaṇo na hetuḥ syāt| tathā ca yadi nāmā'hetau pratiheturdṛṣṭo, hetoḥ kimāyātam, yena tannivṛttaye tatraikasaṁkhyāvivakṣā kriyate, yathoktāvinābhāvavacanenaiva tannivṛtterityāha- “tathā ca hetau” tadviśeṣayogini “pratihetvasambhave” sati “vyarthā” niṣprayojanā “ekasaṁkhyāvivakṣeti”| yathoktaviśeṣāṅgīkarane tallakṣaṇasya pratihetorasambhavāt kasyaikasaṁkhyāvivakṣayā vyavacchedaḥ kriyate ? yato'sya sārthakatvaṁ syāditi|
viruddhāvyabhicāriṇaśca hetvābhāsasya vyavacchedārthamekasaṁkhyāvivakṣā hetulakṣaṇe kriyate| vastuto'sambhavatpratihetutvasiddhaye ca pratibandhalakṣaṇe viśeṣe hetāviṣyamāṇe viruddhāvyabhicāryapi hetvābhāso na bhavati| tato vyavacchedyābhāvāt kimekasaṁkhyāvivakṣayā ? iti darśayannāha-“ataḥ” pratibandhalakṣaṇaviśeṣopagamāt “viruddhāvyabhicāriṇo hetvābhāsasya yallakṣaṇaṁ taddhīyeta” na sambhavet| kiṁ punastadviruddhāvyabhicāriṇo lakṣaṇam ? ityāha- “svalakṣaṇa” ityādi| hetoryadātmīyaṁ lakṣaṇaṁ tadyuktayorhetvorekatra dharmmiṇi virodhena parasparaviruddhasādhyasādhakatvenopanipāte sati viruddhāvyabhicārīti viruddhāvyabhicāriṇo lakṣaṇam| na ca tat pratibandhāṅgīkaraṇe sati sambhavati| nahi tādātmyatadutpattibhyāṁ svasādhyapratībandhavatyekatra hetau kvaciddharmmiṇi saṁbhavati dvitīyastallakṣastatraiva hetuḥ sambhavet, bhāvānāṁ viruddhasvabhāvadvayāsambhavāt, viruddhadharmmādhyāsasya bhedalakṣaṇatvāt| tadavyabhicāriṇo hetordvitīyasya tatra kutaḥ sambhavāvakāśa iti|
nanu yadi tathavidhāviśeṣasambhave sati viruddhāvyabhicārilakṣaṇaṁ hīyate, ekasaṁkhyāvivakṣā vā vyarthā, tathāpi naiva hetvabhāvaparasaṅgaḥ, tat kimuktaṁ hetvabhāvo vetyata āha- “na ca” naiva “tasya” viśeṣasya pratibandhalakṣaṇasya, yato vastuto'sambhavatpratihetutvaṁ niścīyate| “svarūpaṁ” tādātmyatadutpattilakṣaṇaṁ nirddiśyate bhavadbhiḥ yathā'smābhirnirdiṣṭaṁ yadrūpaṁ “pratītya” pratipadya pratiyoginaḥ ambhavāsambhavāvutpaśyāmaḥ| yatra sa viśeṣo nāsti tatra pratiyoginaḥ sambhavaḥ kalpita āgamāśraye'numāne| yatra tvasti sa viśeṣo vastubalapravṛtte'numāne tatra pratiyogino'sambhava iti| yata evaṁ tasmānnāstyeva bhavatāṁ sa viśeṣaḥ-bhavabhdirna jñāyata eva sa viśeṣa iti| tasmāt sarvvatra yatrāpi pratiyogī na dṛśyate tatrāpi śaṅkayā pratiyogiviṣayayā bhavitavyam| tāmeva śaṅkāṁ draḍhayannāha- “dṛṣṭapratihetorapi” ityādi| yasyāpi hi pratiheturdṛṣṭasyāpi prāk praityogidarśanāditareṇa sarvvakālamadṛṣṭapratiyoginā na kaścid viśeṣo lakṣyate yaddarśanājjñāyeta ‘atra pratiyogī sambhavati nyānyatra’ iti darśanādarśanamātranibandhanayoranvayavyatirekayoḥ sarvvatra samānatvāt| tathāpi paścāttatra pratiyogī dṛṣṭa iti sarvvatra tattulyalakṣaṇe pratiyogisabhdāvaśaṅkā na nivarttata iti|
syānmatam-yeṣu pratiyogī sambhavati teṣvaśyameva kadācidasāvupalabhyate| yeṣu tu puruṣāyuṣeṇāpi nopalabhyate teṣvasau nāstyeva| tataḥ sa tathāvidho heturbhaviṣyati, tat kathaṁ hetvabhāvo'smākam ? ityata āha- “na ca” ityādi| yeṣāmapi hi pratihetuḥ sambhavati teṣāmapi naiva sarvvadā tasya pratihetorūpalabdhiḥ pratipattṝṇām| na hyasarvvadarśināmupalabdhiḥ sarvvabhāvasattāṁ vyāpnoti, pratibandhavaikalyasabhdāvāt| nanu ca yatra sarvvadaiva pratipatra(ttrā) pratiyogī na dṛśyate tatra tadāśaṅkākathaṁ kriyate ?| tathā cāha-
“bādha(dhā)jñāne tvanutpanne nāśaṅkā niṣpramāṇikā” iti|
tathā'param-
“utprekṣeta hi yo mohādajātamapi bādhakam|
sa sarvvavyavahāreṣu saṁśayātmā kṣayaṁ vrajet||” iti|
ata āha-“atiśayavatī tu” ityādi| tathā hi kasyacideva pramātuḥ kuśāgrīyamateratiśayavatī prajñā pratihetūtprekṣiṇī dṛṣṭā'smābhiḥ yathā vedaprāmāṇyanirākartṛṣu [hetuṣu] saugataiḥ śiṣyaparamparayā kumārilotpādātprāgadṛṣṭapratiyogiṣūpanyasteṣu, tenaiva prajñātiśayaśālinā pratihetava utprekṣitāḥ tatastaddarśanāt yāvajjīvaṁ adṛṣṭapratihetuṣvapi tadāśaṅkā na nivarttate| tataḥ kathamāśaṅkā niṣpramāṇikocyate ?| “tulyalakṣaṇe hi” ityādikamapi pratiyogisambhavāśaṅkākāraṇamuktameva| na ca pratiyogisambhavamāśaṅkamānastannimittasaṁbhavāt ‘utprekṣeta hi’ ityādyākrośamātreṇa nivarttayituṁ śakyate| tenāsya pratiyogyāśaṅkāpanodakṣamaṁ kiñcit kāraṇamabhidhānīyam yathā'smābhirabhihitaṁ ‘svabhāvahetorviparyeye bādhakapramāṇavaśāttādātmyaniścaye satyanvayavyatirekayostatra nirṇṇayaḥ; kāryahetau ca yathoktapratyakṣānupalambhataḥ kāryakāraṇasiddhestaniścaya’ iti| yata evaṁ sarvvatra pratiyogyāśaṅkā na nivarttate bhavaddarśane tena kāraṇenāniścayaḥ pratiyoginaḥ sambhavāsambhavayoḥ ‘iha pratiyogī sambhavati iha tu na sambhavati’ ityevaṁrūpa iti| tasmādvastuto'sambhavatpratihetutvaṁ yallakṣaṇaṁ hetoḥ tasyāniścitatvādekasaṁkhyāvivakṣāvādināṁ na kaściddhetuḥ syāt| na hyaniścitalakṣaṇo heturbhavatītyupasaṁhāra iti|
tadevaṁ ‘kiṁ yo vastuto'sambhavatpratihetuḥ sa samyagjñānaviparyayaheturiṣṭaḥ’ iti amuṁ vikalpaṁ nirākṛtya dvitīyaṁ vikalpaṁ nirācikīrṣurāha- “athāpradarśitapratihetuḥ” samyagjñānaviparyaheturiṣṭa iti sambandhaḥ| ayaṁ ca pakṣaḥ kila diṅnāgācāryasyāpyabhimata iti para upadarśayannāha-“yathāha diṅnāgācāryaḥ”| kimāha ? ”yadā tarhi” ityādi| “śrāvaṇatvasya hi na kathañcivdyavacchedahetutvam” iti diṅnāgācāryeṇokte pareṇābhihitam- “yadā tarhi vaiyākaraṇaḥ śabdatvaṁ sāmānyaviśeṣaṁ nityamabhyupagacchati tadā'yaṁ śrāvaṇatvalakṣaṇaḥ pakṣadharmmaḥ hetureva syāt| nityaḥ śabdaḥ śrāvaṇatvāt śabdatvavat” ityevaṁ pareṇokte satyācāryeṇoktam- “yadyatra śabdākhye dharmmiṇyanityatvahetuṁ kṛtakatvaprayatnānatarīyakatvādilakṣaṇaṁ kaścid vaiśeṣikādirna darśayet tadā'yamapradarśitapratiheturhetureva bhavet” iti|
tadevāmācāryapādaiḥ sākṣitve datte bhujamutkṣipya śāstrakāraḥ pūtkurvvannāha- “idamidānīm” ityādi| yadā hyācāryasyāpyetadabhimatamiti kaiścivdyākhyāyate tadidaṁ sumahavdyasanamāyātam-gurubhirabhihitatvādaprakāśyam, nahi gurūṇāṁ doṣaḥ prakāśayituṁ yuktaḥ, “nyāyamanupālayabhdiḥ asaṁvaraṇīyam” apracchādanīyam| tat kiṁ gurūn dūṣayāma uta nyāyamapyupekṣāmahe ityubhayamapyaśakyamiti “kaṣṭataraṁ vyasanaṁ kathaṁ nirvoḍhuṁ śakyeta ?”| na kathaṁciditi| kaḥ punaratra doṣo yenedaṁ kaṣṭataramityāha-“sa tāvadayaṁ” śrāvaṇatvalakṣaṇo “heturvvastūni” śabdādīni svasādhyaṁ tattvaṁ nityatvaṁ “tatprakṛtīni” tadātmakāni “kṛtvā” tacchrāvaṇatvaṁ pramāṇaṁ yeṣāṁ puruṣāṇāṁ mīmāṁsakavaiyākaraṇādīnāṁ tān “abhyudayena” svarggeṇa “niḥśreyasena” cāpavarggeṇa “yojayitvā”| tathā hi- vastutattvaṁ bhāvayan yāvat kleśānn prajahāti tāvat svargamāsādayati, kleśāṁstu prajahannirvāṇaparāyaṇo bhavati| athāvā śabdanityatvapratītau vedaprāmāṇyāt tadvihitāgnihotrānuṣṭhānāt svarggo vedāntaniṣevaṇādaparvaggaḥ| punaruttarakālaṁ “pratibhāvatā” prajñājātīyena vaiśeṣikādinā puruṣeṇa “hetvantarasya” pratihetoḥ “nidarśanena” yadasya “nityatvasādhanasāmarthyaṁ” pratihetvanupadarśane satyāsīt ttatadupadarśanena “utkīlitam” apanītamiti| tāni vastūni nityatvasampadaḥ pracyāvya, tāṁśca tatpramāṇakān puruṣān svarggāpavarggasampadaḥ pracyāvya śrāvaṇatvalakṣaṇo hetuḥ śaktivaikalyāt paritrātumaśakto bhraṣṭarājya ieva rājā tapovanaṁ gacchati svaireva duścaritairiti kimatra vayaṁ brūmaḥ ?|
tadevamupahasyaitasmin pakṣe doṣamupadarśayannāha- “puruṣapratibhā” ityādi| yada hyapradarśitapratiheturheturheturiṣyate tadā puruṣapratibhākṛtaṁ sādhanatvamabhyupagataṁ bhavati| tataśca vastuto na kiñcit sādhanamasādhanaṁ vā prāptam| tathā hi-yadā pratiheturnopadarśyate tadā sādhanam, yadā tūpadarśyate tadā na sādhanamiti puruṣapratibhākṛtaṁ sādhanatvamāyātamiti|
api ca- apradarśitapratihetorhetorhetutve'ṅgikriyamāṇe vikalpadvayam- kiṁ paramārthato hetustaddharmmabhāvī, utā'taddharmmabhāvīti ?| tatrādyaṁ vikalpamadhikṛtyāha-“sa ca” heturyo'sau prathamaṁ upādīyate| sa “yadi svabhāvata” eva “tasmin” sādhyadharmme “satyeva bhavati” ityevaṁśīlo'smadupavarṇṇitapratibandhopagamāt yadīṣyate “tadā kathamanyathā kriyeta” hetvantareṇātaddharmmabhāvī kathaṁ kriyeta?| na kathañcit| kiṁ kāraṇam ?| vastūnāṁ hetulakṣaṇānāṁ yaḥsvabhāvaḥ-‘satyameva sādhyadharmme bhavanātmakaḥ’-“tadanyathābhāvasya” tadviparyayasya “abhāvād” ubhayośca svasādhyadharmāvinābhāvitve svabhāvata eva dharmmiṇyekatra tayorbhāve viruddhāvubhau svabhāvāvekasya syātām| na caikasya viruddhau svabhāvau sambhavataḥ, viruddhadharmmādhyāsena tasyaikatvahāniprasaṅgāt| atha dvitīyo vikalpastadā “ataddharmmabhāvī ca” asatyapi sādhyadharmme bhavanaśīlaḥ pratibandhānabhyupagamāt “kathamanyadā'pi” apradarśitapratihetvavasthāyāmapi “sādhanaṁ” kasyacit ?| naiva tadāpi sādhanam, na kevalaṁ pradarśitapratihetvavasthāyāmiti|
upasaṁharannāha-“tasmāt svabhāvataḥ” ityādi| yata evaṁ bhāvānāṁ svabhāvo'nyathā kartuṁ na śakyate, viruddhobhayasvabhāvaścaiko na sambhavati tasmāt paramārthataḥ svena svena sādhyenāvinābhāvinoryathoktalakṣaṇayoḥ kāryasvabhāvahetvoḥ tallakṣaṇasya kāryasvabhāvalakṣaṇasya pratihetorasambhavād “alakṣaṇamekasaṁkhyāvivakṣā” vivakṣitaikasaṁkhyatvaṁ lakṣaṇaṁ na bhavati| kiṁ kāraṇam ? ityāha- “vyavacchedyābhāvāditi”| pratiheturhi vivakṣitaikasaṁkhyatvasya vyavacchedyo varṇyate| sa ca pratihetuḥ svalakṣaṇayuktayoḥ kāryasvabhāvayornna bhavatyeveti kathaṁ taddhetulakṣaṇaṁ syāditi| tadevamanayordvayo rūpayoryaḥ sambhavo yathoktāvinābhāvā'sambhave satīti rūpāntaropagame'pi hetvābhāsataiveti “hetvābhāsāstato'pare iti” ityasyārtho vivṛta iti|
jñātatvanirākaraṇāyāha- “jñānaṁ punaḥ” ityādi| avādhitaviṣayatvaṁ vivakṣitaikasaṁkhyatvaṁ ca kārya-svabhāvahetvorevāvinābhāve sati bādhāpratihetvorasambhavāt vyavacchedyābhāvatvena satyapi liṅgadharmmatve tallakṣaṇaṁ na bhavatītyuktam| jñānaṁ tu jñātatvam, tasyaiva bhāvapratyayenābhidhānāt| tathā hi-jñānaśabdapravṛttinimittaṁ jñātatvamucyate, tacca jñānameva, tadutpāde sati jñāta iti vyavahārāt| na ca tat liṅgasyātmarūpamiti kathaṁ liṅgalakṣaṇaṁ bhaviṣyati ?| yadyapi vikalpapratibhāsī sāmānyākāro liṅgatayā'vasthāpyate tathāpi na jñānasya liṅgadharmmatā| na hyasau svatantra eva liṅgam| yadāha- “vikalpabhedāna svatantrāṇāmanvarthāśrayaṇāt tatkalpitaviṣayāda'rthapratipattāvanarthapratilambha eva syāt” iti| tasmād vāhyavastūpādānasyaivāsya liṅgatā'vasthāpyate| sādhyasādhanasaṁkalpe vastudarśanahāneḥ svalakṣaṇasya kvacidananvayācca taddharmmatāmeva tvanusmaranto vikalpā nānaikavyatirekān saṁdarśayanto vastuni paramparayā pratibandhādavisaṁvādakāḥ kāryādiliṅgavyapadeśanibandhanaṁ cetyuktaprāyam|
na ca tasya kāryāderātmarūpaṁ jñānam| vikalpāvabhāsī ca sāmānyākāro naiva vikalpasyātmabhūtaḥ, tasya nīrūpasya vasturūpavirodhāt| tadrūpasya ca vikalpapratibimbacakrasya sāmānyātmatāvirahāt| yasmādabādhyasyāpi bāhyatayā vyavasitasyānanuyāyino'pyanuyāyitayā sāmānyātmakatvaṁ tathātve cāsya vikalparūpatā kutaḥ ? yadā''ha-
“jñānādavyatiriktaṁ ca kathamarthāntaraṁ vrajet ?||
tasmānmithyāvabhāso'yamartheṣvekātmatāgrahaḥ|” iti|
na jñānasya liṅgadharmmatā| etadeva sādhayannāha- “kiṁrūpād” ityādi| kimātmakāt “hetoranumeyo'rtho jñātavyaḥ iti cintāyāṁ” prakṛtāyāṁ “pratipattuḥ” puṁso yadavisaṁvādakaṁ liṅgaṁ tasya svarūpamabhidhīyate śāstrakāraiḥ yasya rūpasya darśanādayaṁ pratipattā ‘yatra tadrūpasambhavaḥ tat sādhanam tadrūpavikalamasādhanam’ iti pravibhāgena vyavasthāpya yattatra sādhanatvena vyavasthāpitaṁ tasyeṣṭārthasannidhānasampratyayāt pravṛttimavalambate| tathā, etasmiṁśca nyāye vyavasthite yadasya liṅgasyātmarūpaṁ tallakṣaṇaṁ bhavitumarhati pakṣadharmmādivat na tu yat pararūpam|
syādetat-jñātasya liṅgasya sādhakatvād yuktaiva sādhyasiddhyupayogino jñānasya liṅgalakṣaṇatetyata āha- “pratipattijanmani” ityādi| yadyanumeyapratītijanmanyupayujyate jñānamiti tanmātreṇa liṅgasya lakṣaṇamiṣyate tadā'tiprasaṅgaḥ prāpnoti| tamevāha- “evaṁ pratipattijanmanyupayogamātrālliṅgalakṣaṇatve prameyasya” arthasya “puruṣasya” pramātuḥ “ādi” śabdāt saṁyogasamavāyādīnāmālokamanaskārādīnāṁ liṅgalakṣaṇatvaṁ bhavet| atra kāraṇamāha- “nahi teṣvapi” prameyādiṣu asatsu liṅgini jñānaṁ bhavatīti kṛtvā| atra paro'niṣṭamāpādayannāha- “niścitagrahaṇaṁ tarhi” ityādi| yadi pararūpatvājjñānaṁ liṅgalakṣaṇaṁ na bhavati tadā ca yadetadācāryeṇa-
“anumeye'tha tattulye sabhdāvo nāstitā'sati|
niścite” ti-
niścitagrahaṇaṁ kṛtaṁ bhavataścābhimataṁ tanna karttavyayam| tathā hi-niścayo hi liṅgasya pararūpameva| sa cet tallakṣaṇam, jñānaṁ kimiti neṣyate yato niścayo vijñānameva tadviśeṣatvādasyeti|
siddhāntavādyāha- “na na karttavyaṁ” kintu kartavyameva tasya niścitagrahaṇasya liṅgarūpapratipādanyārthatvāt| tāmevānyārthatāṁ darśayannāha- “sapakṣavipakṣayoḥ” ityādi| pare hi sapakṣe darśanamātreṇāsapakṣe cādarśanamātrato gamakaṁ hetumicchanti| teṣāṁ naiva darśanamātreṇa sādhyasiddhau samartho heturbhavatīti jñāpanārthaṁ niścitagrahaṇaṁ kṛtam| yataḥ satorvidyamānayorapi darśanādarśanayoragamakatvaṁ hetordṛśyate ‘sa śyāmaḥ, tatputratvāt’ ityādau| yata evaṁ tena kāraṇena sapakṣe bhāvena vipakṣe sarvvatrābhāvaviśiṣṭenā'sapakṣe ca sarvvatrābhāvena sapakṣe tādātmyatadutpattilakṣaṇabhāvaviśiṣṭena gamako heturityasyārthasya jñāpanārthaṁ lakṣaṇavākye niścitagrahaṇaṁ kṛtaṁ boddhavyam| etaduktaṁ bhavati- yāveva sapakṣavipakṣayoḥ bhāvābhāvau pratibandhasādhakapramāṇavṛttyā niścitau tābhyāmeva heturgamako bhavati, na tu yathākathañciddarśanamātreṇetyasyārthasya jñāpanāya niścitagrahaṇaṁ kṛtamiti|
prakṛtamupasaṁharannāha- “tena” ityādi| yena viśiṣṭayorbhāvābhāvayoreva khyāpanāya niścitagrahaṇaṁ kṛtam, na rūpāntarābhidhānāya, anātmarūpasya ca lakṣaṇatā na yujyate, tena pararūpaṁ liṅgasya lakṣaṇaṁ na bhavati| yataḥ tena jñānādinā pararūpeṇa liṅgasya na kaścid rūpaviśeṣo'bhidhīyata iti|
nanu ca pare'pi sapakṣavipakṣayorbhāvābhāvābhyāṁ gamakaṁ hetumicchanti, darśanādarśane tu tayoreva sādhake, tat kimarthaṁ niścitagrahaṇam ? iti, ata āha- “tau hi” ityādi| yadyapi pare bhāvābhāvābhyāmeva gamakaṁ hetumicchanti tathāpi sapakṣa eva bhāvo'sapakṣe cābhāva eveti bhāvābhāvau darśanādarśanamātrato vyavasthāpayanti| na ca tatastau tathāvidhau sidhyataḥ, pratibandhavikalānāmapyarthānāṁ kvacid bhāvābhāvayoḥ kathañciddarśanādarśanasambhavāt| tasmād yau ‘hetoḥ sapakṣe eva bhāvo'sapakṣe cābhāva eva’ ityevamātmakau bhāvābhāvau tau tabhdāvasya sādhakaṁ yat pramāṇaṁ tādātmyatadutpattisādhanaviṣayaṁ taddhṛttyā voddhavyau| kutaḥ ? upāyāntarasyābhāvāt| tadanabhyupagame hi hetoḥ sapakṣa eva bhāvaḥ sarvveṣāṁ hetumatāṁ bhāvānāṁ sādhyenānugamadarśane sati vipakṣe cābhāva eva sādhyavikalānāṁ sarvvārthānāṁ hetuviviktānāṁ upalambhe sati syāt| na caitadasarvvadarśinaḥ sambhavatīti| yata upāyāntaraṁ nāsti tena kāraṇena tayorvviśiṣṭayorbhāvābhāvayoḥ pratipādanāya niścitaśabdaḥ prayukto lakṣaṇe lakṣaṇakāreṇeti|
nanu ca bhāvābhāvavacanamātrādeva pramāṇato niścayo labhyate anyathā tayoreva sattā na prasidhyediti, ata āha- “yadyapi” ityādi|
“anumeye'tha tattulye sabhdāvo nāstitā'sati|”
ityanenaiva sapakṣāsapakṣayoḥ bhāvābhāvavacanamātreṇā niścitagrahaṇanirapekṣeṇa tayorbhāvābhāvayoryat sādhanaṁ pramāṇaṁ tasya vṛttiryadyapyākṣipyate| kathaṁ punarniścitagrahaṇamantareṇa bhāvābhāvavacanamātratastaddhṛtteḥ ākṣepaḥ ? ityāha- “anyathā” yadi tatsādhanapramāṇavṛttirnākṣipyeta, tadā “tayoreva” sapakṣavipakṣayoreva bhāvābhāvayoryā sattā svarūpavyavasthā tasyā “aprasiddheḥ”| kasmādaprasiddhiḥ ? ityāha-“jñānasya” upalabdheryā sattā utpattiḥ tannibandhanatvājjñeyasya bhāvābhāvalakṣaṇasya sattāvyavasthāyāḥ svarūpavyavasthiteḥ| na hyupalambhamantareṇa svata evārthāḥ sidhyanti, sarvvasya sarvvasiddhiprasaṅgāt| tasmādidamevaṁrūpaṁ naivaṁrūpamiti tadākārajñānodayādeva vyavasthāpyate| yata evaṁ tasmāt sarvvatra śāstre loke vā jñeyasattāvyavasthaiva niścitagrahaṇaṁ vinā'pi “tatsādhanaṁ” tatsattāsādhanaṁ pramāṇam “ākarṣati” ākṣipatīti| kiñca, parārthatvācca śāstrapraṇayanasya tatsādhanapramāṇavṛttirākṣipyate iti sambandhaḥ| kīdṛśaṁ punastacchāstrapraṇayanaṁ yat parārtharūpatayā svavyavasthāpitajñeyasattāsādhanaṁ pramāṇamākṣipati ? ityāha- “ trirūpaṁ liṅgaṁ vaḥ saṁvādakaṁ prāpakaṁ” vāñchitasyārthasyeti| yadi nāmaivaṁrūpaṁ parārthaṁ śāstrapraṇayanaṁ tathāpi kathaṁ tat sādhanapramāṇavṛttimākṣipatītyāha- “tadrūpaṁ” tasya liṅgasya trirūpasya rūpaṁ svabhāvaṁ śāstroktaṁ ye pratipattāro na vidanti, na teṣāṁ tatastrirūpālliṅgācchāstroktād vāñchite'rthe pravṛttirbhavati, ajñātasyārthasya jñāpakasya svasattāmātreṇa pravartakatvābhāvāt| yata evam “iti” tasmāt paropalakṣaṇatvādeva pareṣāṁ jñāpakatvādeva pravarttake trirūpaliṅge jñānaṁ siddhamiti yadyapi niścitagrahaṇamatiricyate tathāpi tāveva liṅgasya sapakṣāsapakṣayorbhāvābhāvau viśiṣṭau śāstroktau ‘sapakṣa eva bhāvo'sapakṣe cābhāva eva’ ityevaṁrūpau kecinnaiyāyikaprabhṛtayaḥ, pare darśanādarśanamātreṇa- ye darśanādarśane pratibandhasādhake na bhavataḥ- tanmātreṇa vyavasthāpayanti “yata eva iti” tasmātteṣāṁ vādināṁ niṣedhārtho'yaṁ lakṣaṇe niścitaśabdaḥ prayukta ācāryeṇāsmābhiścābhyupagata iti| yadi tu paravipratipattiḥ na syāt tadā naivāsau prayujyeteti|
kimiti punarddarśanādarśanābhyāṁ bhāvābhāvaviṣayābhyāṁ sapakṣā [sa]pakṣayoḥ viśiṣṭau bhāvābhāvāvanvayavyatirekātmakau neṣyete ityāha- “satorapi” ityādi| satyapi kvacit sapakṣe bhāvadarśane hetoḥ kvaciccāsapakṣe'bhāvadarśane ‘sa śyāmaḥ, tatputratvāt’ ityādāvanvayavyatirekayoḥ saṁśayāt| tathā hi- anvayo nāma sarvvatra satyeva sādhye hetorbhāvo vyāptyā cāsati sādhye hetorabhāvo vyatirekaḥ| na ca kvacit sati sādhye hetorbhāvadarśane'pi tanmātreṇa tathābhāvaḥ sarvvatra bhavati, apratibaddhasvabhāvānāṁ sahabhāvaniyamā'bhāvāt| tathā kvacit sādhyābhimatasyābhāve satyabhāvadarśane'pi hetoḥ sarvvatra tadabhāve'vaśyamabhāvaḥ, tadanāyattasya tannivṛttau niyamena nivṛttyabhāvāt| tasmāt pratibandhaprasādhakapramāṇavṛttyaiva yathoktau sapakṣāsapakṣayoḥ bhāvābhāvau sidhyataḥ nānyatheti vipratipattinirāsārthameva niścitagrahaṇaṁ kṛtamityupadarśayannāha- “tasmāt” ityādi| “asmābhiḥ” ityācāryakṛte niścitagrahaṇe'nyatrāsmākamabhimatatvāt “asmābhiḥ” ityāha|
tadevaṁ vipratipattinirāsārthaṁ niścitagrahaṇam, asatyāṁ tu vipratipattau tanna kartavyameveti pratipādya ata eva nyāyāt jñātatvaṁ rūpāntaraṁ na bhavatīti darśayannāha- “yato'pi”ityādi| “pṛthagataḥ” iti pakṣadharmmatvādestrairūpyāt| kutaḥ ? “tenaiva”trairūpyavacanenaiva tatsādhanapramāṇākṣepataḥ “avagatatvāt” pratipannatvāditi| kiṁvat ? “upanayārthavat pakṣadharmmatvāt” iti| yathā pakṣadharmmatvavacanenaiva hetorupanayasyārtho'vagatastasya dharmmiṇi hetoḥ sabhdāvapradarśanātmakatvāt, pakṣadharmmavacanasya ca tadrūpatvāt tataḥ pṛthagupanayo rūpāntaraṁ na bhavati; tathā trairūpyāt jñānaṁ, tadvacanenaivāvagatatvāditi|
atra paro'niṣṭamāpādayannāha- “anvayavyatirekayorapi” ityādi| yadi trairūpyavacanenaiva sāmarthyājjñānaṁ labhyata iti tat tataḥ pṛthag na vaktavyam “hantaḥ” tarhi anvayāt pṛthag vyatireko na vaktavyaḥ vyatirekācca pṛthaganvayaḥ| kiṁ kāraṇam ?| ekasyānvayasya vyatirekasya vā prayogādubhayasya gateḥ| kṛtaṁ ca tayoḥ pṛthagvacanaṁ, tathā jñātatvasyāpi trairūpyād gamyamānasyāpi pṛthagvacanaṁ karttavyamiti|
siddhāntavādyāha- “na, hetoḥ” ityādi| nānvayavyatirekayorna pṛthaktvaṁ kintu bhinnarūpataiva| tathā hi-anvayo hetoḥ sapakṣe bhāva ucyate, vyatirekaḥ punarabhāvo'sapakṣe| na ca tau parasparamākṣipataḥ parasparamantarbhavato vidhipratiṣedharūpayorbhinnasvabhāvatvāt| na ca yo yato bhinnasvabhāvaḥ sa tatrāntarbhūto yukto| nanu ca yadyanvayavyatirekayorbhinnarūpatā kathaṁ tarhi trirūpaṁ liṅgamucyate ?| nahi parasparabhinnāvātmānāvevāsya yujyete, svabhāvabhedalakṣaṇatvād vastubhedasya| naiṣa doṣaḥ, yato yathā'nvayavyatirekau vyavasthāpyete na vā nayo (pyete tathā tayo)ranantarbhāva ucyate nānyathā| kathaṁ cetau vyavasthāpyete ?| vyāvṛttikṛtaṁ bhedamupādāya| tathā cānayorbhinnarūpataiva| vyāvṛttibhede'pi ca paramārthato bhedo nāstītyekaṁ liṅgaṁ trirūpamityucyate iti|
kathaṁ tarhi prāguktam ‘nānayorarthataḥ kaścid bhedaḥ, anyatra prayogabhedād’ iti ? ata āha- “ekaṁ vākyam” ityādi| anvayamukhena vyatirekamukheṇa vā prayuktamekaṁ vākyamubhayamanvayaṁ vyatirekaṁ ca bhinnalakṣaṇameva gamayatītyucyate'smabhirnnaiko'rthaḥ svabhāvo dvitīyasyocyate, parasparabhinnayorevaikavākyārtharūpatvāt|
atra para āha-“na tu tatraiva” ityādi| ayamabhiprāyaḥ-lakṣaṇavākyapratipāditāvanvayavyatirekāvāśritya parasparāntarbhāvaścodyate| sa ca vidyata eva| tathā hi- ‘tatraiva bhāvaḥ’ ityatra lakṣaṇavākye tadarthatayā tadabhāve'bhāvo gamyate; ‘atadbhāve'vaśyamabhāvaḥ’ iti cātra ‘tadbhāve bhāvaḥ’| na hyasati pratibandha ekābhāve'parasyābhāvaḥ| pratibandhaśca tādātmyatadutpattibhyāṁ tadbhāve bhāvarūpa eva| tataścaikenaiva sapakṣāsapakṣayorbhāvābhāvapratipādakena prativiśiṣṭena lakṣaṇavākyenobhayagaterdvitīyavacanaṁ na karttavyamiti| tathā caikavākyārthāntarbhāvād bhinnasvabhāvatā'pyanayordurllabhā| tataśca yaduktam ‘anvayavyatirekayorapi tarhi na pṛthaktvamiti’ tat tadavasthameveti|
siddhāntavādyāha-“vacanametat” ‘tatraiva bhāvaḥ’ ityādirūpam “ubhayamākṣipati” pratipādayati| kutaḥ ?| sāmarthyādubhayapratipādanaśaktatvāt| katham ? iti cet, āha-“ekasyāpi vākyasya” kīdṛśasya ?| “niyamakhyāpakasya” ‘sapakṣa eva bhāvo'sapakṣe cābhāva eva’ iti sāvadhāraṇasya “dvitīyākṣepanāntarīyakatvāt” dvitīyapratipādananāntarīyakatvāt| “na ca tāvataikavākyapratipādanamātreṇobhayorekasvabhāvatā” bhinnasvabhāvānāmapyarthānāmekavākyena pratipādanāt| ekenaiva ca lakṣaṇavākyenobhayagatāvapi yat “pṛthagabhidhānaṁ” tat “prayoganiyamārtham”| sādharmyaprayoge vaidharmma(rmya)vacanaṁ na karttavyam, vaidharmyaprayoge ca sādharmmyavacanamiti na punarekābhidhānenānavagatasya rūpāntarasya pratipādanārtham| na ca tathā trairūpyavacanena jñānanibandhanena jñeyasattāvyavasthāyāḥ propalakṣaṇārthena ca śāstrapraṇayanenāśritajñānasyaiva trairūpyasya pratipādanāllabdhasya jñānasya punarvvacane na kiñcit prayojanamastīti nāsya pṛthagvacanaṁ yuktamiti|
syānmatam-kevalāvapi tarhyekavākyārthānantarbhūtau parasparama'bhinnasvabhāvau bhaviṣyataḥ tata evaivakavākyārthāntarbhāvādityata āha- “na punaḥ kevalau” ekavākyārthānapekṣau tadantarbhāvamātreṇa sapakṣāsapakṣayoḥ bhāvābhāvau parasparamākṣipato'ntarbhavataḥ bhinnarūpāṇāmapyarthānāmekavākyāntarbhāvadarśanāt| nanu ca niyamavantāvapi bhāvābhāvau kevalāveva, tayoḥ parasparākṣepe kevalayorapi tatprasaṅga ityata āha-“niyamavantau ca” sāvadhāraṇavākyapratipāditau “na kevalau” kintu sahitāveva| kutaḥ ?| “niyamasya” sāvadhāraṇasya vākyasya “ubhayarūpatvāt” bhāvābhāvapratipādanātmakatvāt|
tadevaṁ sāvadhāraṇena vākyena naiva kevalo'nvayo vyatireko vā'bhidhīyate| tadantarbhāvāttu dvitīyagatiḥ kintu parasparāntarbhūtāveva sahitāvekena vākyenābhidhīyete iti pratipādyopasaṁharannāha-“tasmāt” tatraiva sapakṣa eva bhāva ityanena vākyena na sapakṣe bhāva evocyate| kiṁ tarhi ?| asapakṣe'bhāvo'pi, tathā cetareṇāpyasapakṣe'bhāva eveti vacanena nābhāva eva kevala ucyate kintu sapakṣe bhāvo'pi, yena kevalavacanena bhāvo'bhāvo vā tadātmakatayā dvitīyamākṣiped yato'nayoḥ pṛthagvacanaṁ na syāt| tasmād yadā'nvayavyatirekau bhavābhāvāvabhipretau tadā tau bhinnarūpāveveti kathaṁ tayoḥ na pṛthaktvam ?| atha niyamavatā vākyenābhihitau tadaikavākyādevobhayagateḥ pṛthagvacanaṁ na karttavyameva| tattu kṛtaṁ nāpratipannapratipattaye kintu prayoganiyamārthamityuktametaditi|
syānmatam-yathā'nvayavyatirekau bhāvābhāvalakṣaṇau na parasparātmakau tataśca tayoḥ parasparato rūpāntaratvam, evaṁ paropalakṣaṇaśāstrapratipāditāt trailakṣaṇyād bhidyata eva jñānam, na tatrāntarbhatam, tato rūpāntaraṁ bhaviṣyatītyata āha- “naivam”, yathā'nvayavyatirekau bhāvābhāvalakṣaṇau parasparamanantarbhūtau, na tathā jñānaṁ paropalakṣaṇaśāstrapratipādite trailakṣaṇye'nantarbhūtam| kutaḥ ?| “paropalakṣaṇāt” -pare upalakṣyante upalakṣaṇa(ṇaṁ) trairūpyaviṣayāṁ pratītiṁ kāryante yena śāstreṇa tato yat trailakṣaṇyaṁ pratīyate āgṛhītajñānaṁ tasmādavyatirekādāgṛhītajñāne trailakṣaṇye'ntarbhāvāditi yāvat, “iti” tasmānna lakṣaṇāntaraṁ trairūpyāditi| tadayamatra samudāyārthaḥ- yadi jñātatvaṁ jñānaśabdapravṛttinimittaṁ uktena prakāreṇa jñānamevocyate tadā talliṁgasyānātmabhūtamiti na tallakṣaṇam| athāvi(pi) jñānāpekṣaḥ karmmabhāvo jñātatvamucyate tadā'pi jñeyasattāvyavasthāyā jñānasattānibandhanatvāt trairūpyavyavasthaiva tatsattāvyavasthāpakaṁ jñānamākṣipati| tatastadapekṣo'pi karmmabhāvo'nuktasiddha iti na tadvacanaṁ pṛthakkarttavyam| tathā paropalakṣaṇārthaśāstrapratipāditāgṛhītajñānāt trailakṣaṇyādavyatirekāditi|
tadevamabādhitaviṣayatvādikaṁ rūpatrayaṁ nirākṛtya nigamayannāha- “tasmānna hetuḥ ṣaḍlakṣaṇaḥ|” kiṁ tarhi ?| trailakṣaṇya eveti|
imaṁ kṣatāśeṣakutarkamārgaṁ,
munīśarāddhāntanayapradīpam|
vitatya puṇyaṁ yadupārjitaṁ tat,
parāṁ viśuddhiṁ jagato vidheyāt||
hetubinduṭīkā samāptā|
.............................................................
.............................................................
mā yatata imā yā tadrūpā vala (?) tribhuvanasya hitāya śasvat|
narasya setoḥ do.......tathāgatamatasya nivodhayitrī||2||
........75 māgra(rgga)sira vādi 7 ravau| maṁgalaṁ mahāśrīḥ||
na gurorupadeśamagrahīt bubudhe vastu tato.............dhīḥ|
yatate sma na tasya vṛddhaye na parispanditumapyapārayat ||[1||]||
jīvātmakaṁ cāndramasaṁ ca tejaḥ kṛtāspadaṁ tasya tai .......t|
tadeva śaktā.....thā paratra citrā hi viśvaprakṛti.....nāḥ||2||
he ! rohiṇīramaṇa ! sarvakalāniketa !
tārāpate ! rajaninātha ! sudhānidhāna!|
kādambarīrasaguṇeṣu ni.........va-
mātmānamarpitaśarīramanusmarendoḥ||3||
śrībrahmāṇagacche paṁ. abhayakumārasya
hetubindutarkaḥ||
Links:
[1] http://dsbc.uwest.edu/node/6174