The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
XX
upāyakauśalyamīmāṁsāparivarto nāma viṁśatitamaḥ|
kṣetrapariśuddhiruktā| upāyakauśalaṁ vaktavyam| ataḥ śāstram-
[121] viṣayo'sya prayogaśca sā(śā)travāṇāmatikramaḥ|
apratiṣṭho yathāvedhamasādhāraṇalakṣaṇaḥ||4-62||
[122] aśa(sa)kto'nupalambhaśca nimittapraṇidhikṛtau|
talliṅgaṁ cāpramāṇaṁ ca daśadhopāyakauśalam||4-63||
asya hyupāyakauśalasya 'viṣayaḥ' sūtre prathamaṁ vaktavyaḥ| tataḥ'prayogaḥ' prathamābhyāsaḥ| tato daśa prabhedāḥ sā (śā)travātikramādayaḥ| 'nimittapraṇidhikṛtau' tābhyāmiti tathoktau nimittakṛtaḥ praṇidhikṛtaśca|
atha khalvityādi| atrādau bhūtakoṭimityetadantena viṣaya uktaḥ| śūnyatāsamādhinaivānimittāpraṇihitayorbodhipakṣādīnāṁ copalakṣaṇāt| śūnyatāyāmiti śūnyatāsamādhau| santatiḥ pravāhaḥ| kathaṁ pratyavekṣamāṇa ityāha rūpaṁ śunyamitīti| tāmiti śūnyatām| dharmatāmiti dharmaprakṛtim| dharmatayeti dharmasāratayā| bhūtakoṭiriti śūnyataiva kaivalyaṁ gatā bhūtakoṭiḥ| ityupāyakauśalasya viṣayaḥ||
evamukta ityādi tadyathāpītyataḥ prāk| asamāhita eveti sākṣātkartavyatayā'nadhyavasita eva| atrāntarā iti yāvadbuddhadharmā asya na paripakvāḥ| evamityuktena krameṇa| ārūḍha upārjitāḥ| śeṣa subodham| ityupāyakauśalasya prayogaḥ||
tadyathāpītyādi tadyathāpītyataḥ prāk| śūro nirbhīḥ| vīryamutsāhaḥ| pratiṣṭhānaṁ sthairyam| pratibhānamabhyūhaḥ| pratipattiranuṣṭhānam| yasminkālādau yadyuktaṁ tajjñānāt kālādijñaḥ| gatiḥ kāyavākcittakarmaṇyatā| tāṁ gataḥ prāptaḥ| praharaṇāvaraṇaṁ kavacādi| smṛtiḥ smaraṇam| matirabhyūhaḥ| gatirjñānam| dhṛtirdhāraṇam| nītirnītijñānam| viśāradaḥ paṇḍitaḥ iti śatrava eva 'śātravā' antarāyāḥ| teṣāmatikramaścaturbhirapramāṇairiti prathamamupāyakauśalam||
tadyathāpītyādi tadyathāpītyataḥ prāk| caratīti gacchati| na ca bhūmau patatīti pātapratiṣedhaḥ sthitiḥ| na ca kañcinniśrityeti pratiṣṭhāpratiṣedhaḥ| niśrityetyāspadīkṛtya| viharatīti tiṣṭhati| na ca tatrāpīti viharaṇepi niśritaḥ| patatyaparipūrṇairiti| atra na patatīti na pratitiṣṭhatītyarthaḥ| pratiṣṭhāvirahādapratiṣṭha upāyaḥ||
tadyathāpītyādi prāgevamuktāta| vārayediti| ākāśa eva sthāpayet| patanaṁ na dadyāditi patituṁ na dadyāt| uddharva kṣiptasya sa(śa)rasyeva śarāntaraiściramapātāya ya āvedhastadvadābuddhadharmaparipākama(kaṁ) sākṣātkaraṇāya cittasya cittāntarairya āvedhaḥ| tadanatikrameṇa vṛttiryathāvedhamupāyaḥ||
evamukta ityādi prāk punaraparāt| carati śamathena| viharati vipaśyanayā| samādhisamāpattirubhābhyām| mameti mayā| abhinirharatīti niṣpādayati| samādhiścāsau vimokṣaśca muktidvāratvāt| cittotpādaścittābhinirhāraḥ| anenāyaṁ duṣkarakārakaḥ| eṣa ca sarvaśrāvakapratyekabuddhairasādhāraṇatvādasādhāraṇa upāyaḥ||
punaraparādi prāk punaraparāt| sattva ātmā puruṣaḥ| indriyāṇi pañca śraddhādīni| balānyapi pañcaiva| bodhyaṅgāni sapta| mārgo'ṣṭāṅgaḥ| sattvadṛṣṭiḥ saktiḥ| tatprahāṇāya sattvānāmabhisambuddhaḥ| sattvān deśayiṣyāmīti sañcintya śūnyatādisamāpattirasaktiḥ| tadyogādasakta upāyaḥ||
punaraparādi prākpunaraparāt| dharmasaṁjñā skandhadhātvādisaṁjñā| sa upalambhaḥ| tatprahāṇāyetyādi pūrvavat| evaṁ śūnyatādisamāpattiranupalambhaḥ| tadyogādanupalambha upāyaḥ||
punaraparādi punaraparātprāk| strī pumān rūpaṁ śabda iti nimittasaṁjñā| tatprahāṇāyetyādi pūrvavat| evamanimittasamāpattirānimittam| tadyogādānimitta upāyaḥ||
punaraparādi yo hītyataḥ prāk| devaḥ śakraścakravarttī syāmityādirbhavabhogābhilāṣaḥ praṇihitam| tasya mūlaṁ viparyāsāḥ| tasmāccaturviparyāsaprahāṇāyetyādi pūrvavat| evamapraṇihitasamādhirapraṇihitam tadyogādapraṇihita upāyaḥ||
yo hi kaścidityādi naitat sthānaṁ vidyata iti yāvat| anupalambhādīnāmupāyā vimokṣamukhatrayaṁ viṣaya uktaḥ| sāṁpratameṣāmanabhisaṁskārādikamadhikaṁ viṣayamamoghatāṁ ca bravīti| anabhisaṁskāre patediti hīnabodhau| traidhātukeneti saṁsāreṇa||
evaṁ hītyādi subhūtirāhetyataḥ prāk| samyaksambodhikāmena bodhisattvena vijño bodhisattvaḥ praṣṭavyaḥ| samyaksambodhaye kiṁ bhāvayeyaṁ kathaṁ ca bhāvayeyamiti| sa cedācakṣīta śūnyatādikameva bhāvaya tacca parijayaṁ mātuḥ sākṣātkārṣīḥ| tatropāyaḥ sarvasattvāparityāgacittādiriti| etattasyākhyāturavaivartikatve liṅgam| tasmāttasya liṅgamasminniti talliṅga upāyaḥ||
subhūtirāhetyādi sacetpunarityataḥ prāk| bahavo bodhāya caranti teṣvalpakāste ya evaṁ visarjayanti| vyākṛtāste'vaivarttikatve'saṁhāryāḥ sadevamānuṣāsureṇa lokena| yataste'lpakā ato'lpapramāṇā ityapramāṇa upāyaḥ||
tadevaṁ navamasya paścārddhāt prabhṛti viṁśatitamasya pūrvārddhaṁ yāvadekādaśaparivartāḥ sarvākārābhisaṁbodhiḥ||
ita ūddharvaṁ mūrddhābhisamayo vaktavyaḥ| tasyoddeśaḥ pūrvamuktaḥ ślokadvayena ṣaḍakṣarādhikena-
[123] liṅgaṁ tasya vivṛddhiśca nirūḍhiścittasaṁsthitiḥ|
caturdhā ca vikalpasya pratipakṣaścaturvidhaḥ||1-14||
[124] pratyekaṁ darśanākhye ca bhāvanākhye ca vartmani|
ānantaryasamādhiśca saha vipratipattibhiḥ||1-15||
[125] mūrdhābhisamayaḥ
tasyāṣṭau vastūni| 'liṅgavivṛddhiḥ nirūḍhiścittasaṁsthitiḥ'| dṛṅmārge vipakṣapratipakṣāḥ bhāvanāmārge vipakṣapratipakṣā ānantaryasamādhivipratipattayaśceti|
tatra liṅgamadhikṛtya śāstram-
[126] svapnāntarepi svapnābhā sarvadharmekṣaṇādikam|
mūrddhaprāptasya yogasya liṅgaṁ dvādaśadhā matam||5-1||
'mūrdhaprāptasya' iti prakarṣaprāptasya| 'yogasya' iti trisarvajñatāprayogasya| sa cetpunarityādi veditavyā| svapnāntaragatopi svapnopamān sarvadharmān paśyati na ca sākṣātkarotīti prathamaṁ liṅgam||
punaraparādi veditavyāntam| svapnāntaragatopi śrāvakabhūmau pratyekabuddhabhūmau traidhātuke ca spṛhāṁ na karotīti dvitīyam||
punaraparādi veditavyāntam| svapnāntaragato mahatyāṁ pariṣadyubhayasaṅghaparivṛtaṁ tathāgatamātmānaṁ paśyatīti tṛtīyam||
punaraparādi veditavyāntaram| svapnāntaragato vaihāyasamabhyudgamya sattvebhyo dharma deśayati vyāmagataṁ cātmānaṁ saṁjānīte| bhikṣūṁśca nirmitīta ye lokadhātvantareṣu buddhakṛtyaṁ kurvantīti caturtham||
punaraparādi veditavyāntam| svapnāntaragatopyātmanaḥ pareṣāṁ vā vadhabandhanaśiraśchedādīn dṛṣṭvā nottrasyati| vibuddhasya caivaṁ bhavati svapnopamaṁ sarva traidhātukaṁ mayā cābhisaṁbudhyaivaṁ dharmo deśayitavya iti pañcamam||
punaraparādi veditavyāntam| svapnāntaragatasya nairayikādīn sattvān dṛṣṭvā evaṁ bhavati| tathā kariṣyāmi yathā me'bhisambuddhasya buddhakṣetre trayo'pāyāḥ sarvathā na bhaviṣyantīti ṣaṣṭham||
punaraparādi punaraparāt prāk| svapnāntaragato yadi grāmadāhādau vartamāne prativibuddha evaṁ samanvāharet| yathā mayā svapne'vaivartikaliṅgānyātmani dṛṣṭāni tena satyenāyaṁ grāmadāhādiḥ śāmyatviti| sa cecchāmyati tatsaptamaṁ liṅgam||
punaraparādi āparivartasamāpteḥ| yadi kaścitsattvo'manuṣyeṇa gṛhīto'dhiṣṭhitaḥ āviṣṭo vā antaḥpraveśāt| tatra bodhisattvaḥ satyādhiṣṭhānaṁ kuryāt| yadyahaṁ vyākṛtaḥ pūrvabuddhairanuttarāyāṁ bodhau yadi ca me pariśuddho'dhyāśayastāmabhisamboddhaṁ yathā ca nāsti buddhānāṁ kiñcidajñātam| anena satyenāyamamanuṣyo'pakrāmatviti sa cettasmāt satyādhiṣṭhānāt apakrāmati tadaṣṭamaṁ liṅgam||
upāyakauśalyānāṁ mīmāṁsā parijñānaṁ tadarthaḥ parivartaḥ||
āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṁ ratnākaraśāntiviracitāyāṁ viṁśatitamaḥ parivartaḥ||
Links:
[1] http://dsbc.uwest.edu/node/5344