The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
hastaka iti 93|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamaḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṁvṛttā| sā aṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| dārako jāto 'bhinūpo darśanīyaḥ prāsādikaḥ sarvāṅgapratyaṅgopetaḥ prakṛtijātismaraśca| sa svakaṁ hastaṁ gṛhītvā āliṅgate cumbati pariṣvajati vācaṁ bhāṣate| aho bata me haṁstakau sucireṇa labdhau aho bata me hastakau sucireṇa labdhakāviti|| tasya jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādayaṁ jātamātra eva hastāvāliṅgate cumbati tasmādbhavatu dārakasya hastaka iti nāmeti|| hastako dārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam| yadā tatra deśe kiñcidbhavati bhayaṁ tadā sa janakāyo bhīta itaścāmutaścodbhātto bhāṇḍaṁ gopāyati sa tu hastau gopāyati janakāyasya caivaṁ kathayati| mā bhavatto dakṣiṇīyeṣu cittaṁ pradūṣayata mā paruṣāṁ vācaṁ bhāṣayadhvamaho bata me hastakau sucireṇa labdhakāvaho bata me hastakau sucireṇa labdhakāviti||
yāvadapareṇa samayena hastako jetavanaṁ gataḥ| athāsau dadarśa buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ sahadarśanāccānena bhagavato 'ttike cittaṁ prasāditam| sa prasādajāto bhagavataḥ pādābhivandanaṁ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tato 'sya bhagavatāśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā yāṁ śrutvā hastakena viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotāpattiphalaṁ sākṣātkṛtam| sa dṛṣṭasatyo mātāpitarāvanujñāpya bhagavacchāsane pravrajitaḥ|| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ| so 'rhattvaprāpto 'pyevameva bhikṣūṇāṁ dharmaṁ deśayati| mā bhavatto dakṣiṇīyeṣu cittaṁ pradūṣayata mā kharāṁ vācaṁ niścārayata aho vata me hastakau sucireṇa labdhakāvaho bata me hastakau sucireṇa labdhakāviti||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta hastakena karmāṇi kṛtānyupacitāni yenārhattvaprāpto 'pyevameva kathayati| aho bata me hastakau sucireṇa labdhakāvaho bata me hastakau sucireṇa labdhakāviti|| bhagavānāha| pratyakṣakarmaphaladarśī bhikṣavo 'yaṁ pudgalaḥ| icchatha yūyamavadhārayitum|| evaṁ bhadatta|| hastakenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni| hastakena karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvanyasminneva bhadrake kalpe viṁśatisahasrāyuṣi prajāyāṁ kāśyapo nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannassugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa vārāṇasīṁ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve| yāvattatra dvau bhikṣū saṁśīlikau| tatraiko bahuśruto 'rhandvitīyo 'lpaśrutaḥ pṛthagjanaśca| tatra yo 'sāvarhanbahuśrutaḥ sa jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ bahūni ca nimantraṇakāni pratilabhate| sa taṁ saṁśīlikabhikṣuṁ yatra nimantrito bhavati tatra paścācchramaṇaṁ nayati|| yāvadanyatamasmindivase 'rhannimantrito nimantraṇakaṁ gattukāmastaṁ paścācchramaṇamāgacchati na ca pratilabhate| tatastena tasyādarśanādanyo bhikṣurnītaḥ|| yāvattatra taruṇabhikṣubhirauddhatyābhiprāyaivamuktam| paśyata bhadattā yāvattenāyaṁ paścācchramaṇo 'dya na nīto 'nyo nīta iti| tatastena krodhābhibhūtenārhato 'ttike cittaṁ pradūṣya kharaṁ vākkarma niścāritam| * * * * * * * * * * * * * * * * * tena pañca janmaśatānyahasto jātaḥ| yadāśayato vipratisārajātenātyayamatyayato deśitaṁ vivṛtamuttānīkṛtaṁ tena hastau pratilabdhau| yatpunastena paṭhitaṁ svādhyāyitaṁ skandhakauśalaṁ dhātukauśalamāyatanakauśalaṁ pratītyasamutpādakauśalaṁ ca kṛtaṁ tena mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhāṣitamabhyanandan||
Links:
[1] http://dsbc.uwest.edu/node/5799