The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
gaṇeśastotram
kharvaṁ sthūlataraṁ gajendravadanaṁ lambodaraṁ sundaraṁ
vidhneśaṁ madhugandhalubdhamadhupavyālolagaṇḍasthalam|
dantodghāṭavidāritāhitajanaṁ sindūraśobhākaraṁ
vande śailasutāsutaṁ gaṇapatiṁ siddhipradaṁ kāmadam|| 1||
herambaḥ paramo devaḥ kāryasiddhividhāyakaḥ|
saibhāgyarupasampannāṁ dehi me sukhasampadam|| 2||
ekadantaṁ mahākāyaṁ lambodaraṁ gajānanam|
sarvasiddhipradātāraṁ gaṅgāputraṁ namāmyaham|| 3||
vande taṁ gaṇanāthamāryamanaghaṁ dāridrayadāvānalaṁ
śuṇḍādaṇḍavidhūyamānaśamalaṁ saṁsārasindhostarim|
yaṁ natvā surakoṭayaḥ prabhuvaraṁ siddhiṁ labhante parāṁ
sindūrārūṇavigrahaṁ paripataddānāmbudhārāhṛtam|| 4||
uccairbrahmāṇḍakhaṇḍadvitayasahacaraṁ kumbhayugmaṁ dadhānaḥ
preṣannāgāripakṣapratibhaṭavikaṭaśrotratālābhirāmaḥ |
devaḥ śambhorapatyaṁ bhujagapatitanusparddhivardhiṣṇuhasta-
strailokyāścaryamūrtirjayati trijagatāmīśvaraḥ kuñjarāsyaḥ|| 5||
gaṇapatiśca herambo vidhnarājo vināyakaḥ|
devīputro mahātejā mahābalaparākramaḥ|| 6||
mahodaro mahākāyaścaikadanto gajānanaḥ|
śvetavastro mahādīptastrinetro gaṇanāyakaḥ|| 7||
akṣamālāṁ ca dantaṁ ca gṛhṇan vai dakṣiṇe kare|
paraśuṁ modakapātraṁ ca vāmahaste vidhārayan|| 8||
nānāpuṣparato devo nānāgandhānulepanaḥ|
nāgayajñopavītāṅgo nānāvidhnavināśanaḥ|| 9||
devāsuramanuṣyāṇāṁ siddhagandharvavanditam|
trailokyavidhnahartāramākhvārūḍhaṁ namāmyaham|| 10||
sumukhaścaikadantaśca kapilo gajakarṇakaḥ|
lambodaraśca vikaṭo vidhnarājo vināyakaḥ|| 11||
dhūmraketurgaṇādhyakṣo bhālacandro gajānanaḥ|
vakratuṇḍaḥ śūrpakarṇo herambaḥ skandapūrvajaḥ|| 12||
ṣoḍaśaitāni nāmāni yaḥ paṭhecchuṇuyādapi|
vidyārambhe vivāhe ca praveśe nirgame tathā|| 13||
saṁgrāme saṁkaṭe caiva vidhnastasya na jāyate|
vidhnavallīkuṭhārāya gaṇādhipataye namaḥ|| 14||
śrīgaṇeśastotraṁ samāptam|
Links:
[1] http://dsbc.uwest.edu/node/3856