Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 27 siṁhavijṛmbhitā

27 siṁhavijṛmbhitā

Parallel Devanagari Version: 
२७ सिंहविजृम्भिता [1]

27 siṁhavijṛmbhitā|

atha khalu sudhanaḥ śreṣṭhidārako'nupūrveṇa yena śroṇāparānte janapade kaliṅgavanaṁ nāma nagaram, tenopajagāma| upetya siṁhavijṛmbhitāṁ nāma bhikṣuṇīṁ paryeṣamāṇaḥ pratisattvaṁ paripṛcchan yato yataḥ paryaṭati, tena tenaiva anekāni kumāraśatāni anekāni kumārikāśatāni rathyācatvaraśṛṅgāṭakebhyaḥ saṁbhūya anubadhnanti sma| anekāni ca puruṣaśatāni anekāni ca strīśatānyarocayāmāsuḥ-eṣā kulaputra siṁhavijṛmbhitā bhikṣuṇī ihaiva kaliṅgavane nagare jayaprabhānupradatte sūryaprabhe mahodyāne prativasati aparimāṇānāṁ sattvānāmarthāya dharmaṁ prakāśayamānā||

atha khalu sudhanaḥ śreṣṭhidārako yena tatsūryaprabhaṁ mahodyānaṁ tenopasaṁkramya samantādanuvicaran anuvilokayan adrākṣīttasmin mahodyāne candrodgatān nāma vṛkṣān kūṭāgārasaṁchannānarcirvarṇārcirnirbhāsān samantādyojanamābhayā spharamāṇān, saṁpracchadanāmāṁśca patravṛkṣān chatrākārān saṁsthānaparṇacchadanān nīlavaidūryavarṇapayodāvabhāsān, kusumakośanāmāṁśca puṣpavṛkṣān himavatparvatarājaramaṇīyavicitrasaṁsthānān nānāvarṇākṣayakusumaughapravarṣaṇān tridaśapuropaśobhanapārijātakakovidārasadṛśān, sadāpakvānanupamasvāduphalanicitanāmāṁśca suphalavṛkṣān suvarṇameruśikharasaṁsthānān sadāphalasaṁpannān, vairocanakośanāmnaśca maṇirājavṛkṣānanupamamaṇiratnarājasaṁsthānān divyaratnasragmālābharaṇacintārājamaṇiratnapramuktakośasamṛddhidharān asaṁkhyeyavarṇamaṇiratnākārān, prasādananāmāṁśca vastravṛkṣān nānāvarṇadivyaratnavastrakośapramuktapralambopaśobhitān, pramodananāmnaśca vādyavṛkṣān divyātirekatūryamanojñamadhuranirghoṣān, samantaśubhavyūhanāmnaśca gandhavṛkṣān sarvadigapratihatasarvākāramanojñagandhābhipramodanānadrākṣīt| utsasarastaḍāgapuṣkiriṇīśca saptaratneṣṭakānicitāścaturdikṣu vibhaktaratnasopānāḥ kālānusāricandanaparidigdhavividharatnavedikāparivṛtāḥ, nīlavaidūryamaṇirājakṛtatalasaṁsthānāḥ, jāmbūnadakanakavālikāstīrṇatalāḥ, manojñadivyagandhāṣṭāṅgopetavāriparipūrṇāḥ, vicitravarṇadivyagandhasparśaratnotpalapadmakumudapuṇḍarīkasaṁchāditasalilāḥ, divyātirekamanojñarūpanānāśakunigaṇamadhuranirghoṣanikūjitāḥ, vividhadivyaratnasuruciradrumapaṅkiparikṣepopaśobhitāḥ| sarveṣu ca teṣu nānāratnavṛkṣamūleṣu vicitramanojñarūpāṇi ratnasiṁhāsanāni prajñaptāni acintyānekavividharatnavyūhāni, nānādivyaratnavastraprajñaptopacārāṇi, sarvākāradivyagandhadhūpanirdhūpitāni, divyātikrāntaratnapaṭṭābhipralambitavicitraratnavitānavitatāni, nānāratnavicitrajāmbūnadakanakajālasaṁchannāni, ratnakiṅkiṇījālamanojñamadhuranirghoṣāṇi, anekadivyaratnāsanaśatasahasraparivārāṇyapaśyat| sa kvacidratnavṛkṣamūle ratnapadmagarbhasiṁhāsanaṁ prajñaptamapaśyat| kvacidgandharājamaṇiratnapadmagarbhasiṁhāsanam, kvacinnāgavyūhamaṇirājapadmagarbhasiṁhāsanam, kvacidratnasiṁhaskandhamaṇirājapadmagarbhasiṁhāsanam, kvacidvairocanamaṇirājapadmagarbhasiṁhāsanam, kvaciddigvirocanamaṇirājapadmagarbhasiṁhāsanam, kvacidindravajramaṇirājapadmagarbhasiṁhāsanam, kvacijjagadrocanamaṇirājapadmagarbhasiṁhāsanam, kvacidratnavṛkṣamūle sitābhamaṇirājapadmagarbhasiṁhāsanaṁ prajñaptamapaśyat| sarvāvacca tanmahodyānaṁ nānāratnākīrṇatalaṁ mahāsāgaramiva ratnadvīpākīrṇamapaśyat nīlavaiḍūryarājakhacitasarvaratnapratyarpitakācilindikasukhasaṁsparśabhūmibhāgaṁ caraṇanikṣepotkṣeponnāmāvanāmavigataṁ vajraratnarājamayasukhasaṁsparśamanojñagandhanalinasaṁstīrṇatalaṁ haṁsakrauñcamayūrakuṇālakalaviṅkakokilajīvaṁjīvakarutanirnādamadhuranirghoṣaṁ divyaratnacandanadrumavanasuracitapraviṣṭavyūhopaśobhitaṁ vicitraratnapuṣpamegharatnakusumākṣayadhārābhipravarṣitaṁ miśrakāvanaprativiśiṣṭaṁ suracitanānāratnakūṭāgārātulagandharājasatatapradhūpitopacāraṁ sudharmadevasabhāprativiśiṣṭavyūhaṁ upariṣṭāddivyātirekavicitraratnajālasaṁchannaṁ muktāmaṇipuṣpahārakalāpapralambitopaśobhitadeśaṁ samantādratnakiṅkiṇīvicitravinyāsojjvalitasuvarṇajālapariṣkṛtaṁ vividhavādyavṛkṣaratnatālakiṅkiṇījālamārutasamīritamadhuramanojñaśabdanirghoṣaṁ vaśavartidevarājapramukhāpsaraḥsaṁgītirutaparamaramaṇīyanirghoṣaṁ vicitravarṇadivyakalpadūṣyameghābhipravarṣaṇavirājitaṁ mahāsāgaramivānantavarṇāvabhāsamasecanakadarśanamacintyāsaṁkhyeyaratnavyūhakūṭāgāraśatasahasrapratimaṇḍitaṁ tridaśendrapuramiva sudarśanaṁ sarvākāranānāratnabhaktipratimaṇḍitaṁ supariṇatacchatravinyāsasamantaśubhadarśanaṁ mahendralokamiva citrakūṭopaśobhitaṁ sadāpramuktamanojñamahāprabhāvabhāsaṁ jagadrocanamaṇiratnarājaprabhājvalitamiva mahābrahmavihāramasaṁkhyeyalokadhātvadhiṣṭhānākāśakośavipulāpramāṇāvakāśaṁ tatsūryaprabhaṁ mahodyānamapaśyat siṁhavijṛmbhitāyā bhikṣuṇyā mahatā acintyarddhiprabhāvabalādhānena||

atha khalu sudhanaḥ śreṣṭhidārakaḥ imānevamapramāṇācintyaguṇasamuditān mahodyānavyūhān bodhisattvakarmavipākapariniṣpannān lokottaravipulakuśalamūlanirjātānacintyabuddhapūjopasthānaniṣyandasaṁbhavān sarvalokagatānavaśeṣakuśalamūlāsaṁhāryān māyāgatadharmasvabhāvanirvṛttān vimalavipulaśubhapuṇyavipākasaṁbhūtān siṁhavijṛmbhitāyā bhikṣuṇyāḥ pūrvasukṛtasucaritaniṣyandabalādhānasaṁbhūtānasādhāraṇān saśrāvakapratyekabuddhairasaṁhāryān sarvatīrthyaparapravādibhiranavamardyān sarvamārapathasamudācārairanavalokyān sarvabālapṛthagjanaiḥ samantādanuvilokayannadrākṣīt| sarveṣu ca teṣu nānāratnavṛkṣamūlagateṣu mahāsiṁhāsaneṣu siṁhavijṛmbhitāṁ bhikṣuṇīṁ saṁniṣaṇṇāṁ mahāparivāraparivṛtāṁ prāsādikenātmabhāvena praśānteryāpathāṁ śāntendriyāṁ śāntamanasaṁ suguptāṁ jitendriyāṁ nāgamiva sudāntāṁ hradamiva acchānāvilaviprasannacittāṁ cintāmaṇirājamiva sarvakāmapradāṁ padmamiva vāriṇānupaliptāṁ lokadharmaiḥ, siṁha iva vigatabhayaromaharṣāṁ vaiśāradyaviśuddhyā, mahācalendrarājamivāprakampāṁ śīlaviśuddhyā, manoharagandharājamiva jagaccittaprahlādanakarīṁ himacandanamiva kleśaparidāhapraśamanakarīṁ sudarśanabhaiṣajyarājamiva sarvajagadduḥkhavyupaśamanakarīṁ varuṇapāśamivāmoghadarśanāṁ tathāgataprabhāmiva kāyacittaprasrabdhisukhasaṁjananīṁ mahābrahmāṇamiva vigatarāgadoṣamohaparyutthānām udakaprasādakamaṇiratnarājamiva kleśāvilasattvacittaprahlādanakarīṁ sukṣetramiva kuśalamūlavivardhanīm| teṣu cāsanaparivāreṣu vicitrāṁ parṣadaṁ saṁniṣaṇṇāmadrākṣīt||

sa kvacidāsanaparivāre maheśvaradevaputrapramukhānāṁ śuddhāvāsakāyikānāṁ devaputrāṇāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīmakṣayavimokṣasaṁbhedaṁ nāma dharmamukhaṁ prakāśayamānāmapaśyat| kvacidāsanaparivāre rucirabrahmapramukhānāṁ brahmakāyikānāṁ devaputrāṇāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīṁ samantatalabhedaṁ nāma svaramaṇḍalaviśuddhiṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre vaśavartidevarājapramukhānāṁ paranirmitavaśavartidevarājapramukhānāṁ paranirmitavaśavartināṁ devaputrāṇāṁ sadevakanyāparivārāṇāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīṁ bodhisattvāśayaviśuddhivaśitāvyūhaṁ nāma dharmamukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre sunirmitadevarājapramukhānāṁ nirmāṇaratīnāṁ devaputrāṇāṁ sadevakanyāparivārāṇāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīṁ sarvadharmaśubhavyūhaṁ nāma dharmamukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre saṁtuṣitadevarājapramukhānāṁ tuṣitakāyikānāṁ devaputrāṇāṁ sadevakanyāparivārāṇāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīṁ svacittakośāvartaṁ nāma dharmamukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre suyāmadevarājapramukhānāṁ devaputrāṇāṁ sadevakanyāparivārāṇāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīmanantavyūhaṁ nāma dharmamukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre śakradevarājapramukhānāṁ trāyastriṁśakāyikānāṁ devaputrāṇāṁ sadevakanyāparivārāṇāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīmudvegamukhaṁ nāma dharmamukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre sāgaranāgarājapramukhānāṁ śataraśminandopanandamanasyairāvatānavataptaprabhṛtīnāṁ nāgarājñāṁ sanāgakanyānāṁ nāgakumāraparivārāṇāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīṁ buddhaviṣayaprabhāvyūhaṁ nāma dharmamukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre vaiśravaṇamahārājapramukhānāṁ yakṣendrāṇāṁ sayakṣakanyāyakṣakumāraparivārāṇāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīṁ jagatparitrāṇakośaṁ nāma dharmamukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre dhṛtarāṣṭragandharvarājapramukhānāṁ gandharvāṇāṁ sagandharvakanyāgandharvakumāraparivārāṇāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīmakṣayapraharṣaṇaṁ nāma dharmamukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre rāhvasurendrapramukhānāmasurendrāṇāṁ sāsurakanyāsurakumāraparivārāṇāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīṁ dharmadhātujñānayavegavyūhaṁ nāma dharmamukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre mahāvegadhārigaruḍendrapramukhānāṁ garuḍendrāṇāṁ sagaruḍakanyāgarūḍakumāraparivārāṇāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīṁ bhavasāgarasaṁtrāsaviṣayaṁ nāma dharmamukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre drumakinnararājapramukhānāṁ kinnarendrāṇāṁ sakinnarakanyākinnarakumāraparivārāṇāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīṁ buddhacaryāvabhāsaṁ nāma dharmamukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre bhṛkuṭīmukhamahoragendrapramukhānāṁ mahoragendrāṇāṁ samahoragakanyāmahoragakumāraparivārāṇāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīṁ buddhaprītisaṁbhavaṁ nāma dharmamukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre'nekeṣāṁ strīpuruṣadārakadārikāśatasahasrāṇāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīṁ jñānaviśeṣagamanaṁ nāma dharmamukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre nityaujoharadrumarājarākṣasendrapramukhānāṁ rākṣasendrāṇāṁ sarākṣasakanyārākṣasakumāraparivārāṇāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīṁ kṛpāsaṁbhavaṁ nāma dharmamukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre śrāvakayānādhimuktānāṁ sattvānāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīṁ jñānaviśeṣaprabhāvaṁ nāma dharmamukhaṁ saṁprakāśayamānāpaśyat| kvacidāsanaparivāre pratyekabuddhayānādhimuktānāṁ sattvānāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīmudārabuddhaguṇāvabhāsaṁ nāma dharmamukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre mahāyānādhimuktānāṁ sattvānāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīṁ samantamukhaṁ nāma samādhijñānālokamukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre prathamacittotpādikānāṁ bodhisattvānāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīṁ sarvabuddhapraṇidhikūṭaṁ nāma samādhimukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre dvitīyabhūmipratiṣṭhitānāṁ bodhisattvānāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīṁ virajomaṇḍalaṁ nāma samādhimukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre tṛtīyabhūmipratiṣṭhitānāṁ bodhisattvānāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīṁ praśāntavyūhaṁ nāma samādhimukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre caturthībhūmipratiṣṭhitānāṁ bodhisattvānāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīṁ sarvajñatāvegaviṣayasaṁbhavaṁ nāma samādhimukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre pañcamībhūmipratiṣṭhitānāṁ bodhisattvānāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīṁ cittalatākusumagarbhaṁ nāma samādhimukhaṁ saṁprakāśayamānamapaśyat| kvacidāsanaparivāre ṣaṣṭhībhūmipratiṣṭhitānāṁ bodhisattvānāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīṁ vairocanagarbhaṁ nāma samādhimukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre saptamībhūmipratiṣṭhitānāṁ bodhisattvānāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīṁ samantabhūmyalaṁkāraṁ nāma samādhimukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre aṣṭamībhūmipratiṣṭhitānāṁ bodhisattvānāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīṁ dharmadhātupañjarasuvibhaktaśarīraviṣayaṁ nāma samādhimukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre navamībhūmipratiṣṭhitānāṁ bodhisattvānāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīmanilambhabalanilayavyūhaṁ nāma dharmamukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre daśamībhūmipratiṣṭhitānāṁ bodhisattvānāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīmanāvaraṇamaṇḍalaṁ nāma samādhimukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre saṁniṣaṇṇasya vajrapāṇiparṣanmaṇḍalasya siṁhavijṛmbhitāṁ bhikṣuṇīṁ jñānavajranārāyaṇavyūhaṁ nāma dharmamukhaṁ saṁprakāśayamānāmapaśyat| iti hi yāvatyaḥ sarvopapattyāyatanasaṁbhedeṣu sattvaprajñaptayaḥ sattvagatayaḥ, tāsu ye sattvāḥ paripakvā vainayikā bhājanībhūtāḥ, teṣāṁ tasmin mahodyāne samavasṛtya pratyekamāsanaparivārasaṁniṣaṇṇānāṁ nānāśayānāṁ nānādhimuktānāṁ niyatāśayānāṁ ghanarasaśraddhānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīṁ tathā tathā dharmaṁ deśayamānāmapaśyat, yatsarve niyatā bhavantyanuttarāyāṁ samyaksaṁbodhau| tatkasya hetoḥ? yathāpi tatsiṁhavijṛmbhitāyā bhikṣuṇyāḥ samantacakṣurupekṣāvatīpramukhāni sarvabuddhadharmanirdeśapramukhāni dharmadhātutalaprabhedapramukhāni sarvāvaraṇamaṇḍalavikiraṇapramukhāni sarvajagatkuśalacittasaṁbhavapramukhāni viśeṣavativyūhapramukhāni asaṅganayagarbhapramukhāni dharmadhātumaṇḍalapramukhāni cittakośapramukhāni samantarucitābhinirhāragarbhapramukhāni daśaprajñāpāramitāmukhāsaṁkhyeyaśatasahasrāṇyavakrāntāni| ye ca tatsūryaprabhaṁ mahodyānaṁ bodhisattvāstadanye vā sattvāḥ praviśanti siṁhavijṛmbhitāyā bhikṣuṇyā darśanāya dharmaśravaṇāya, sarve te siṁhavijṛmbhitāyā bhikṣuṇyāḥ prathamaṁ kuśalamūladharmasamudāneṣu niyojitā yāvadanuttarāyāḥ samyaksaṁbodheravivartyāḥ kṛtāḥ||

atha khalu sudhanaḥ śreṣṭhidārakaḥ siṁhavijṛmbhitāyā bhikṣuṇyā imāmevaṁrūpāmudyānasaṁpadaṁ vihārasaṁpadaṁ caṁkramasaṁpadaṁ paribhogasaṁpadaṁ śayyāsanasaṁpadaṁ parṣanmaṇḍalasaṁpadamādhipateyasaṁpadamṛddhivikurvitasaṁpadaṁ sarasvatīvyūhasaṁpadaṁ dṛṣṭvā acintyaṁ ca dharmanayaṁ śrutvā vipuladharmameghābhiṣyanditacittaḥ siṁhavijṛmbhitāyā bhikṣuṇyā abhimukhamāśayaviśuddhisaṁpadaṁ saṁpraṇīto'nekaśatasahasrakṛtvaḥ pradakṣiṇīkariṣyāmīti| atha siṁhavijṛmbhitāyā bhikṣuṇyāḥ sarvaṁ tanmahodyānaṁ saparṣanmaṇḍalavyūhamudāreṇāvabhāsena sphuṭamavabhāsitam| anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtvā evaṁ saṁjānāti-pradakṣiṇīkurvaṁśca samantādabhimukhaṁ siṁhavijṛmbhitāṁ bhikṣuṇīmadrākṣīt| sa purataḥ prāñjaliḥ sthitvā evamāha-mayā ārye, anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryā bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryā-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||

sā avocat-ahaṁ kulaputra sarvamanyanāsamuddhātitasya bodhisattvavimokṣasya lābhinī| āha-ka etasya ārye sarvamanyanāsamuddhātitasya bodhisattvavimokṣasya viṣayaḥ? āha-eṣa kulaputra tryadhvagatavyūhaikacittakṣaṇakoṭivijñaptisvabhāvo jñānālokaḥ| āha-ka etasya ārye jñānālokasya viṣayaḥ? āha-etanmama kulaputra jñānālokamukhamāyūhatyā niryūhatyāḥ sarvadharmopapanno nāma samādhirājāyate, yasya samādheḥ sahapratilābhena manomayaiḥ kāyaiḥ sarvāsu daśasu dikṣu sarvalokadhātuṣvekajātipratibaddhānāṁ tuṣitabhavanagatānāṁ sarvabodhisattvānāmekaikasya bodhisattvasya anabhilāpyabuddhakṣetraparamāṇurajaḥ samairātmabhāvairanabhilāpyabuddhakṣetraparamāṇurajaḥsamābhiḥ pūjāvimātrābhiḥ pūjāprayogāyopasaṁkramāmi, yaduta devaindrakāyairnāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyendrakāyaiḥ puṣpameghaparigṛhītairgandhameghaparigṛhītairdhūpameghaparigṛhītairmālyameghaparigṛhītairvilepana-meghaparigṛhītaiścūrṇameghaparigṛhītairvastrameghaparigṛhītaiśchatrameghaparigṛhītairdhvajameghaparigṛhītaiḥ patākāmeghaparigṛhītai ratnābharaṇameghaparigṛhītai ratnajālavyūhameghaparigṛhītai ratnavitānavyūhameghaparigṛhītai ratnapradīpavyūhameghaparigṛhītai ratnāsanavyūhameghaparigṛhītaiḥ pūjāprayogāya upasaṁkramāmi| yathā tuṣitabhavanagatānāmekajātipratibaddhānāṁ bodhisattvānāṁ pūjāprayogāyopasaṁkramāmi, evaṁ kukṣigatānāṁ jāyamānānāmantaḥpuramadhyagatānāmabhiniṣkramatāṁ bodhimaṇḍamupasaṁkramatāṁ bodhimaṇḍavaragatānāmanuttarāṁ samyaksaṁbodhimabhisaṁbuddhānāṁ sarvatathāgatānāṁ sarvadharmacakraṁpravartayatāmevaṁ devabhavanagatānāṁ nāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyabhavanagatānāṁ yāvatsarvajagaccittāśayān saṁtoṣayitvā parinirvāyamāṇāmevaṁrūpairmanomayairātmabhāvairevaṁrūpāṁ pūjāṁ kurvāṇānāṁ sarvatathāgatānāmupasaṁkramāmi| ye ca sattvā mamedaṁ buddhapūjopasthānakarma prajānanti, te sarve niyatā bhavanti anuttarāyāṁ samyaksaṁbodhau| ye ca sattvā māmupasaṁkrāmanti, teṣāmahaṁ sarveṣāmetāmeva prajñāpāramitāvavādānuśāsanīṁ dadāmi| ahaṁ kulaputra jñānacakṣuṣā sarvasattvān paśyāmi| na ca sattvasaṁjñāmutpādayāmi, na manye| sarvajaganmantrasaṁjñāmudrāṁ śṛṇomi, na ca manye sarvavākpathānabhiniviṣṭatvāt| sarvatathāgatān paśyāmi, na ca manye dharmaśarīraparijñānatvāt| sarvatathāgatadharmacakrāṇi ca saṁghārayāmi, na ca manye dharmasvabhāvānubuddhatvāt| praticittakṣaṇaṁ sarvadharmadhātuṁ spharāmi, na ca manye māyāgatadharmatāvabuddhatvāt| etamahaṁ kulaputra sarvamanyanāsamuddhātitaṁ bodhisattvavimokṣaṁ prajānāmi| kiṁ mayā śakyaṁ bodhisattvānāmanantamadhyadharmadhātvavatīrṇānāṁ caryāṁ jñātuṁ guṇān vā vaktum, ye te sarvadharmamanyanāvihāriṇaśca ekaparyaṅkena ca sarvadharmadhātuṁ spharanti| ye te svakāyāntargatāni sarvabuddhakṣetrāṇi saṁdarśayanti, ekakṣaṇena ca sarvatathāgatānupasaṁkrāmanti| yeṣāmātmabhāve sarvabuddhavikurvitāni pravartante| ye ekaromnā bahvanabhilāpyānabhilāpyāni buddhakṣetrāṇyabhūtkṣipanti| ye te svaromavivare'nabhilāpyānabhilāpyalokadhātusaṁvartavivartakalpānādarśayanti| ye ekakṣaṇenānabhilāpyānabhilāpyakalpasaṁvāsasamatāṁ samavasaranti| ye ekakṣaṇena anabhilāpyānabhilāpyān kalpān saṁsaranti|

gaccha kulaputra, ihaiva dakṣiṇāpathe durge janapade ratnavyūhaṁ nāma nagaram| tatra vasumitrā nāma bhāgavatī prativasati| tāmupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||

atha khalu sudhanaḥ śreṣṭhidārakaḥ siṁhavijṛmbhitāyā bhikṣuṇyāḥ pādau śirasābhivandya siṁhavijṛmbhitāṁ bhikṣuṇīmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya siṁhavijṛmbhitāyā bhikṣuṇyā antikāt prakrāntaḥ||25||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4511

Links:
[1] http://dsbc.uwest.edu/node/4566