The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
vajramahākālastotram
ācāryanāgārjunakṛtam
hāṁ hāṁ hāṁkāranādaiḥ kilikilitaravaiḥ bhūtavetālavṛndai-
rhu huṁkāraiḥ samantānnarapiśitamukhai raktamālākulāṅgaiḥ |
khaṭvāṅgaskannapāṇirnarakarakadharaḥ kāmarūpī virūpī
piṅgākṣaḥ piṅgakeśaḥ śavagaṇanalakaḥ kṣetrapālo'vatādvaḥ || 1 ||
pheṁ pheṁ pheṁkāranādaiḥ pratijanitabṛhadvahnigarbhāṅgavaktre
mālāṁ kaṇṭhe nidhāya prakaṭabhayavapurbhūṣitāṅgopaśobhaḥ |
īṣadraktādharoṣṭho'sṛkasakalavṛtāmālinā muktapāṇiḥ
klīṁ ḍāṁ klīṁ ḍāṁ ninādairvaradahanabhuvi kṣetrapaḥ pātu yuṣmān || 2 ||
kṣaṁ kṣaṁ kṣaṁ kṣāntimūrtiḥ kalakalakalakṛt kṣāntivṛddhiṁ prakurvan |
krāntākrāntaikaviśvaḥ kahakahakathano nīlajīmūtavarṇaḥ |
hrīṁ śrīṁ klīṁ mantradehaḥ paca paca dahanairjātamantraḥ samantād
vighnānutsāryamāṇaḥ śamayatu niyataṁ śātravān kṣetrapālaḥ || 3 ||
hā hā hā hāṭṭahāsairatiśayabhayakṛt sarvadā'satpaśūnāṁ
pāpānām, vighnahantā pratidivasamasau prāptasaṁbodhilābhaḥ |
huṁ phaṭ huṁphaṭaninādaistribhuvanakuharaṁ pūrayan pūrṇaśaktiḥ
pāyācchrīkṣetrapālaḥ kapilatarajaṭājūṭakleśāṅgabhāraḥ || 4 ||
khaṁ khaṁ khaṁ khaṅgapāṇirlalalalalalito rūpato raktapāṇiḥ
raṁ raṁ raṁ raktanetro ru ru rudhirakaraścarcitaścaṇḍavegaḥ |
kruṁ kruṁ kruṁ krodhadṛṣṭiḥ kuha kuha kuṭilaḥ kuñcitāśeṣaduṣṭaḥ
ḍaṁ ḍaṁ ḍaṁ ḍāmarāṅgo ḍamarukasahito rakṣatāt kṣetrapālaḥ || 5 ||
yaṁ yaṁ yaṁ yāti viśvaṁ yamaniyamayuto yāmino'yāmino vā
vaṁ vaṁ vaṁ vātavego jhaṭiti karakadhṛt prāptalokopacāraḥ |
bhrūṁ bhrūṁ bhrūṁ bhīṣaṇāṅgo bhṛkuṭikṛtabhayo muktivān sādhakānāṁ
kṣaṁ kṣaṁ kṣaṁ kṣemakārī kṣapayatu duritaṁ rakṣatāt kṣetrapālaḥ || 6 ||
klāṁ klāṁ klāṁ krāntimūrtistribhuvanamaniśaṁ kledayan sarvadā yaḥ
paṁ paṁ paṁ pāśahastaḥ paraśudhṛtakaraḥ pālayan pālanīyān |
mudrāṇāṁ mantramūrtistvamabhimataphalado mantriṇāṁ mantratulyaḥ
kṣetrāṇāṁ pālako'sau sakalajitatanuḥ pātu yuṣmāṁścirāyuḥ || 7 ||
klīṁ klīṁ klīṁ kṛttivāsā kṛtaripuniyamaḥ kleśitānāṁ sadeśaḥ
kaṁ kaṁ kaṁ kapālamālī kalikaluṣaharaḥ kālavṛndābhakāyaḥ |
caṁ caṁ caṁ caṇḍavegaḥ pracaritasamayāḥ kālabhūtaikalokaḥ
saṁ saṁ saṁ saṁyatātmā samayaśubhaphalaṁ lakṣyatāṁ pātu yuṣmān || 8 ||
mantrāṇāṁ manrakāyo niyatayamadyutiḥ satpathe śūddhatīre
ācāryaḥ sādhako vā japati ca niyataṁ puṇyavān jāyate'sau |
āyuḥ śrīḥ kīrtilakṣmīrdhṛtibalamatulaṁ śāntipuṣṭī prabhā ca
sarvajñatvaṁ ca nityaṁ dinaniśamatulaṁ naśyate vighnajātam || 9 ||
śrīvajramahākālastotraṁ samāptam |
Links:
[1] http://dsbc.uwest.edu/node/3906