Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > gaṇḍīstavaḥ

gaṇḍīstavaḥ

Bibliography
Title: 
Bauddha Stotra Samgrah [1]
Editor: 
Pandey, Janardan Shastri
Publisher: 
Motilal Banarsidass
Place of Publication: 
Varanasi
Year: 
1994

gaṇḍīstavaḥ

Parallel Devanagari Version: 
गण्डीस्तवः [2]

gaṇḍīstavaḥ

ācārya-āryadevakṛtaḥ

āpātālāntadevāḥ suranaragarūḍā daityagandharvayakṣāḥ

siddhā vidyādharādyā jaladhitaṭagatā nāgasattvāḥ samagrāḥ|

gaṇḍīśabdaṁ samantād rabhasitamanasaḥ svāsane'smin prasannāḥ

śrotuṁ [sādho]radhīrā vimalaguṇagaṇasyāsya trailokyabandhoḥ|| 1||

līlāvāsitacāmaraiścaladaho kāñcīprapañcālasat

prāñcatkāñcanakiṅkiṇībhiraraṇat svāsīvahaṁsasvanāḥ|

tāruṇyāmalanīlanīrajadala śyāmāṅkamārāṅganā-

ścakrūryasya na mānasasya vikṛtiṁ buddhāya tasmai namaḥ|| 2||

yeṣāmasti prasādo bhagavati sugate mārabhidyogayukte

ye vā sadyaḥ prasannāḥ sugatasutakṛte svasti yeṣāṁ ca bhaktiḥ|

gaṇḍīmāhatya cāsmin jagati śubhakarāṁ śākyasiṁhasya śāstuḥ

kṛtvā śuddhāntasaṁsthāṁ suvihitamanasaḥ śrotumāyānti sarve|| 3||

buddhaṁ trailokyanāthaṁ suranaranamitaṁ pārasaṁsāratīraṁ

dhīraṁ gambhīravantaṁ sakalaguṇanidhiṁ dharmarājyābhiṣiktam|

tṛṣṇāmārāntakāraṁ kalikaluṣaharaṁ kāmalobhāntavantaṁ

taṁ vande śākyasiṁhaṁ praṇamitaśirasā sarvakālaṁ namāmi|| 4||

ṛmpaṁ ṛmpaṁ ṛṛmpaṁ ṭama ṭama ṭaṭamaṁ tundatundaṁ tutundaṁ

saṁ saṁ saṁ saṁ saṁ saṁ saṁ samasamamasamaṁ durma durma drudurmam|

nāgirnāgirnanāgistakhitakhitakhitastatyajurye raṇe vai

kaiḥ kaiḥ kaiḥ kaiśca kaiḥ kairjagati bhayaharā kīrtyate dharmagaṇḍī|| 5||

kuruta kuruta śrīpaṁ dhyānasannāhamagnaṁ

grasati na khalu yāvad durnivāraḥ kṛtāntaḥ|

iti vadati janaughe bodhitā bhikṣusaṅghāḥ

kṣapitaduritapakṣākīrṇaniḥśeṣadoṣāḥ || 6||

yasminnabhyudite'khilaṁ tribhuvanaṁ yātyastamastaṅgate

yena jñānagabhastihastavisarairhastaṁ yatastanyate|

saddharmāmalamaṇḍalo daśabalaḥ saṁsārarātryantakaḥ

pāyādvai munibhāskaraḥ suragaṇān buddhaḥ prajābāndhavaḥ|| 7||

cittaṁ yena jitaṁ gajendracapalaṁ jñānākṣarairnāṅkuśai-

rnaṣṭaṁ rāgatamo'ndhakārapaṭalaṁ jñānāgninā nāgninā|

dhvastaṁ mārabalaṁ praśāntamatinā kṣāntyāyudhairnāyudhai-

staṁ vande praṇatārtināśanapaṭuṁ buddhaṁ prabuddhaṁ munim|| 8||

tīrthyānāmāśu sainyaṁ jhaṭiti vighaṭayan nākaniṣṭhapratiṣṭhaṁ

bhūyiṣṭhābhiḥ prabhābhirbhuvanamavataraṁstrāsayan bhāsurābhiḥ|

lakṣmīḥ pātālamūle sthitakanakamahāgarbhasiṁhāsanasthā

gītajyotiḥ svayaṁ vo diśatu daśabalo darśitaprātihāryaḥ|| 9||

pādāṅguṣṭhe niviṣṭāṁ kṣipati pṛthuśilādyaiḥ sa rājātigurvī

cograṁ grīṣmapratāpapraśamamupagato valgunā mantrapūtām|

tāmeva trāsyamāno vighaṭayati sukhaṁ śvāsaniḥśvāsavātān

lokaṁ siddhāḥ praṇemuḥ sa diśatu bhagavān sampadaṁ sarvadarśī|| 10||

bhagnā mārādirūpāḥ pralayabhayakarā baddhasannaddhakakṣā

nānā tīkṣṇāgrahastāḥ karituragamukhāḥ siṁhanādaṁ nadantaḥ|

buddhatvaṁ yena nītāḥ kuvalayadaladṛśā[prekṣitā] bhikṣusaṅghāḥ

dharmaṁ kāntaṁ [nitānta]maghadalanapaṭuṁ tīrthikāṇāṁ śṛṇudhvam|| 11||

cittaṁ yasyāṅganāyā ratitaraladṛśā'pāṅgabhaṅgaiḥ subhaṅgaiḥ

kṣobhaṁ naivāśu nītaṁ kucakalaśabharairhāralīḍhaiḥ sulīḍhaiḥ|

tasyaiṣā dharmagaṇḍī madhurakalaravaṁ rāvate bhikṣusaṅghaṁ

dharmaṁ kāntaṁ tadīyaṁ paramabhayakaraṁ tīrthikāṇāṁ śṛṇudhvam|| 12||

yaḥ śrīmān dharmacakre pramuditamanasā dharmaratnaikamauli-

rbhūyāṁsaṁ pūrṇadehaṁ vikasitavadanaṁ dharmaratnodagirantam|

siṁhākrāntāsanasthaḥ kanakagirinibho dharmanādaṁ nadantaṁ

tasyeyaṁ dharmagaṇḍī praṇadati satataṁ saṁśṛṇudhvaṁ jinasya|| 13||

mā mā mā mīyakaṇṭhairḍimaḍimagagatā gāgagāgairgalantaiḥ

nā nā nā nopanītaṁ nanu nanu nanu mā dhuryamādhuryakāntaiḥ|

gītaiḥ kāmāṅganānāṁ pracalitamabhavad yasya ceto na śarmi

tasyaiṣā dharmaketoḥ paṭupaṭaharavā rāraṭītyugragaṇḍī|| 14||

kiṁ saṁvartapradattaprasavavanacarā dīrghasaṁrambhanādāḥ

kiṁ vā nirvāṭaghātaḥ kimuta bhagavatī hukṛtirvajrapāṇeḥ|

tatsarvaṁ vai janānāṁ pravacanamatayo draṣṭumantaḥpravṛttā

buddhasyodāramūrtestridaśabhayakaro gaṇḍivādaḥ sa eṣaḥ|| 15||

ūrjāsaṁghātimārā vikṛtanakhamukhā raudrasiṁha[sva]rūpāḥ

pātāle ratnadīpe prakaṭamaṇigaṇāḥ śabditāḥ parvatendrāḥ|

devendrairmauliratnaiḥ praṇamitacaraṇasyāsya viśvaikabandho

rautyeṣā hanyamānā yatiṣu śubhavidaḥ śākyasiṁhasya gaṇḍī|| 16||

kīrtirnātha pramathakamanaṅgo'stu vā tattvadīyā

dīnānāthoddharaṇa purato gīyate māraśatroḥ|

khindaṁ khindaṁ khikhindaṁ khuda khuda sukhadaṁ dattake dattutundaṁ

tundaṁ tundaṁ tutundaṁ dhvanipaṭupaṭahaiḥ siddhagandharvanāgaiḥ|| 17||

mārairnānāprakārairvikṛtaśatamukhairbhūrivaktrairjvaladbhi-

rbhīmairaṭṭāṭṭahāsaiḥ palalakavalitaiḥ siṁhanādaṁ nadadbhiḥ|

kālākārairanekairgahanabhayakaraiḥ sarvato bhīṣayadbhi-

rvyāptaṁ ceto na yasya kṣaṇamapi niyataṁ mārabhaṅgaḥ sa vo'vyāt|| 18||

rājā niṣkaṇṭarājyo bhavatu vasumatī sarvasasyābhipurṇā

kāle varṣantu meghā vyapagatavipadaḥ santu lokāḥ samastāḥ|

vīhāre karmapūrṇaṁ yadakhilanṛṇāṁ sarvavidhnopaśānti-

ranyonyaprītibhāvād bhavatu sukhamayo vītarāgāryasaṅghaḥ|| 19||

śāstuḥ saddharmaratnaṁ sugatavarasutān prerayantī viśuddhayed

rāgadveṣairvimūḍhān viṣamapathagatān rāvayantī jayantī|

sattvānuttārayantī praśamaśaraśatairvidyamānārthavantaṁ

śāstuḥ saṁprītihāryaṁ vividhavararutaiḥ śāntikārī janasya|| 20||

spheṭantaṁ vāranāryā vikaṭagaṇaghaṭāṭṭāṭṭahāsaṁ nadantaṁ

khelantaṁ visphurantaṁ jvaladanalaśikhākāntalīlāṁ dadantam|

bhantaṁ premaprakāmaṁ sphuṭaduruvacasaṁ kāmadhātvīśvaratvaṁ

taṁ vande vandanīyaṁ sakalabhayaharaṁ buddhavīraṁ suvīram|| 21||

saṁpanne'ṅguṣṭhapadme jhaṭiti hṛdi tathā kaṇṭha evopakaṇṭhe

ḍhakkāsaṁkāśatālaiḥkalapaṭupaṭahaiḥ śaṅkhanirghoṣighoṣaiḥ|

hā hā hu hū kṛtā ye jhaṭiti kaṭakaṭairbhīmanādānumodaiḥ

kṣudraṁ ceto na caitat suravarajayino yasya tasmai namo'stu|| 22||

garjantaṁ vāgviśeṣaṁ prakaṭapaṭuravairdivyagāndharvaśabdai-

rnānānāgendrayakṣaiḥ stuticaṭulaśataiḥ pūjyamānā mahadbhiḥ|

sāṁkhye māheśvarīyānasuragurutam.................................

.............................mārabhantī karakamalagatā śāntimārāraṭīti|| 23||

dattvā sarvasvadānī kratukanakamayaṁ vārāṇānāṁ śataṁ vā

rājyaṁ putraṁ kalatraṁ svatanumapi śiraścakṣuṣāṁ vā sahasram|

yenā...........................bhirapi śatairvatsarāṇāṁ vyayatvāt

samyaksambodhiragrā sa jayati sugataḥ śāntaye sajjanānām|| 24||

nānārūpavirūpadṛśyavikṛterbhūyo grased bhūtibhi-

rbodhairyoṣiti rodhanaprajanitajyotirjvala[dbandha]naiḥ|

mārasyānucarairna yasya sudhiyaḥ kiñcinmanaḥ kampitaṁ

nṛtyairvā sugatasya mārajayino gaṇḍī raṇatyadbhūtam|| 25||

yasyā nādaṁ niśamya śravaṇasukhakaraṁ yānti tṛptiṁ samantāt

pretā bhūmīmukhādyāḥ pṛthutaravapuṣaḥ kṣutpipāsābhibhūtāḥ|

samyagabhaktyā prasannaiḥ suranaravapuṣaiḥ śrūyate cāturairyā

sā gaṇḍī pātu viśvaṁ daśabalabalinastasya mānā manojñā|| 26||

nānāvādyakarīndravājimahiṣavyāghrādiśabdairyutaṁ

cañcatkuntasubāṇatomaragadācakrādiśastrodyatam|

bhagnaṁ sainyamanena yodhasahitaṁ mārasya yena kṣaṇāt

tasyeyaṁ karuṇānidherbhagavataḥ pāyājjagad gaṇḍikā|| 27||

dharme saṁrambhacittāḥ prabhavahatavidhiḥ pāpataḥ sarvadaiva

dāne śīle kṣamāyāṁ paṭhati sakaruṇe sajjanāḥ saṁyatāḥ syuḥ|

ityevaṁ sarvasattvān sumadhuraraṇitairbodhayantī viśuddhā

tannaḥ puṇyairvacobhistrijagati sakalaṁ buddhavīrasya gaṇḍī|| 28||

śṛṇvantī sāvadhānā praśamatataśarābhyāsanairnaiva śabdaṁ

sendrādānandavajrī svabhuvananṛpatestuṅgaveleva devān|

vandībhūtān munīndrān pravacanapaṭutākārasaṁrambhaśabdai-

ryā gaṇḍī daṇḍaghātakramamanuraṇanād dundubhīvad dhunoti|| 29||

huṁkārī padmayonistripuravijayino vallabhaḥ śūlapāṇi-

rviṣṇuryad vajrapāṇiḥ surapatirasuradhvaṁsanaścakrapāṇiḥ|

ye vā cānye stuvanti pramatanijarave kṣobhabhāve kimāste

sarve tasyāṅaghrimūle vinayamupagatā geyamantraṁ stuvāmi|| 30||

ajñān sarvajñanāthān munipadasahitān bhrāmayantī trilokaṁ

mārāṁścānyaprakārairvividhabhayakarān trāsayantī samastān|

pāpān protsārayantī viṣayaratidhiyaḥ paṇḍitān bodhayantī

proccaiḥ saṁruddhabodhyān pravadati bhuvane śākyasiṁhasya gaṇḍī|| 31||

vyāghrayai dattvā svadehaṁ guṇaśatanivahaṁ puṇyasambhāralabdhaṁ

buddhatvaṁ yaḥ prayātaḥ pratihatadurito manmathonmādanārthī|

śāstā yaścādvitīyo bhavabhayabhiduro bhinnapāpābhisandhi-

stasyeyaṁ vai vicitrā stanati bhagavataḥ śākyasiṁhasya gaṇḍī|| 32||

māyādevyāśca kukṣau janitajinavaraḥ śākyasiṁho munīndro

bhūmni prāyāttu madhye pravarasumuninā lokavṛkṣasya mūle|

devendrabrahmarudrāsuranaravibudhaiḥ snāpito yaḥ sa deva-

staṁ vande bhaktiratnaiḥ śaśadharakiraṇākṣodidehaṁ munīndram|| 33||

mārairnānāprakārairasiparaśudhanurbāṇahastairjvaladbhi-

rbhīmāsyairduṣṭadaṁṣṭrairgajabhujagamukhaiḥ siṁhavaktraiḥ śvavaktraiḥ|

pratyañcenonamasya kṣaṇamapi śamitastasya buddhasya pādau

gantuṁ loko'pi sarvo dhruvamiti gatabhīścaiṣu gaṇḍī ninādyā|| 34||

śrī gaṇḍīstavaḥ samāptaḥ|

kṛtiriyam ācārya-āryadevapādānām|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • śāstrapiṭaka
  • stotra
  • gaṇḍībhaṭṭāraka

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6242

Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3855