Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 10 madyajugupsāvargaḥ

10 madyajugupsāvargaḥ

Parallel Devanagari Version: 
१०. मद्यजुगुप्सावर्गः [1]

10) madyajugupsāvargaḥ

madyapānavarṇanasādhanapradarśanam

madyapānaṁ na seveta madyaṁ hi viṣamuttamam |

naśyanti kuśalā dharmā madyapānaniṣevaṇāt ||1||

yaḥ sevate sadā madyaṁ tasya buddhirasaṁsthitā |

balabuddhī na dharmo'sti tasmānmadyaṁ vivarjayet ||2||

nāśānāmuttamaṁ nāśaṁ madyamuktaṁ manīṣibhiḥ |

tasmānmadyaṁ na seveta (madyaṁ) nāśayate naram ||3||

aniṣṭāḥ pāpakā dharmā madyapānaniṣevaṇāt |

bhavanti tasmād viṣavanmadyapānaṁ vivarjayet ||4||

dhanakṣayaṁ pāpakaraṁ kausīdyakaramuttamam |

madyapānasthitā doṣāḥ tasmāt tat parivarjayet ||5||

rāgasyoddīpanaṁ madyaṁ krodhasyāpi tathaiva ca |

mohasyoddīpakaṁ bhūyastasmānmadyaṁ vivarjayet ||6||

madyamūlamanarthasya hāsasya narakasya ca |

sarvendriyavināśānāṁ hetubhūtaṁ hyanarthakam ||7||

atiharṣābhidhānasya śokasya ca bhayasya ca |

vāgdoṣasyā'tidamyasya pāruṣyasyā''spadaṁ hi tat ||8||

madyenā''kṣiptamanasaḥ puruṣāḥ paśubhiḥ samāḥ |

kāryākārya na vindanti tasmānmadyaṁ vivarjayet ||9||

madyakṣipto hi puruṣo jīvannapi mṛto mataḥ |

ya icchejjīvitaṁ saukhyaṁ sa madyaṁ varjayet sadā ||10||

madyaṁ sarvadoṣāspadam

sarvadoṣāspadaṁ madyaṁ sarvānarthakaraṁ sadā |

sarvapāpeṣu sopānaṁ tamasāmālayo mahān ||11||

madyena pretaloke narake vā patanam

madyena narakaṁ yānti pretalokaṁ tathaiva ca |

tiryakṣu yānti puruṣā madyadoṣeṇa vañcitāḥ ||12||

viṣādapi viṣaṁ madyaṁ narakānnarakaṁ tathā |

vyādhīnāṁ ca paraṁ vyādhirmadyamuktaṁ manīṣibhiḥ ||13||

madyena hānipradarśanam

buddhīndriyavināśāya dharmaratnaṁ kṣayāya ca |

yo'tirekaparaṁ madyaṁ brahmacaryabadhāya ca ||14||

madyena laghutāṁ yānti pārthivā śāstracakṣuṣaḥ |

kiṁ punaḥ prākṛtā martyā madyapānavilambitāḥ ||15||

madyasya vināśakaratvam

kuṭhāraḥ sarvadharmāṇāṁ hrīvināśakaraṁ param |

madyaṁ niṣevitaṁ martyairvināśāyopakalpyate ||16||

madyena jñānājñānavivekaśūnyapradarśanam

na jñānaṁ nāpi vijñānaṁ na kāryāṇi na ca kriyām |

jānīte puruṣaḥ sarva madyena hṛtacetasā ||17||

madyasevanasya paritāpasādhanam

akasmāt tapyate janturakasmāt paritapyate |

bhavatyakasmāt pāpī (ca) yo madyamanusevate ||18||

madyasya buddhisammohajanakatvam

buddhisammohajanakaṁ lokadvayavināśakam |

vahniśca mokṣadharmāṇāṁ madyamekaṁ vyavasthitam ||19||

madyasya kimpākatvam

abhyāse madhuraṁ madyaṁ vipāke paramaṁ kaṭu |

kimpākādapi kimpākaṁ madyamuktaṁ parīkṣakaiḥ ||20||

narakasya sādhanaṁ madyam

na madye viśvaseddhīmān naraṁ vakṣyati māmiti |

śītasparśa vipākoṣṇaṁ madyaṁ narakagāmikam ||21||

sampattau vyasanaṁ madyaṁ devānāṁ tu viśeṣataḥ |

yathā yathā sukhā prītistannāśe vyasanaṁ tathā ||22||

madyapānamadonmattāḥ sattvā mohavaśānugāḥ |

sākṣyamohamayaṁ pānaṁ pibanti rasatṛṣṇayā ||23||

madyaṁ mohamayaṁ pāna pītvā kālena coditāḥ |

nākāt pratyakṣanarakaṁ tasmāt madyaṁ na saṁspṛśet ||24||

darśanātpānācca madyapānaṁ mohajanakam

darśanāt sparśanāt pānāta madyaṁ mohayate naram |

tasmāt sa madyapānaṁ ca dūrataḥ parivarjayet ||25||

darśanājjāyate lobhaḥ sparśanād gandhasambhavaḥ |

gandhād rasābhilāṣaśca rasanādadhamā matiḥ ||26||

manīṣiṇaḥ madyasevanātpatanti

naikasarvādhamaṁ nyāsaṁ kathayanti manīṣiṇaḥ |

nāmarūpaniṣedhāya yathā madyaṁ niṣevitam ||27||

madyapānaphalasūcanam

vāgbhrāmayati mastiṣkaṁ cakṣuṣīdhvanireva ca |

sambhrāntivimatirmūḍho na kiñcit pratipadyate ||28||

striyo'pi madyapāyinamupahasanti

striyo'pyupahasantīmaṁ puruṣaṁ patitaṁ bhuvi |

niśceṣṭaṁ kāṣṭhasadṛśaṁ niścalaṁ patitaṁ bhuvi ||29||

madyapānaṁ maraṇādapi nikṛṣṭataram

sambhāvitasya maraṇaṁ madyapānaṁ prakīrtyate |

hālāhalādabhyadhikaṁ kārāvāsādhikaṁ ca tat ||30||

madyapānavarjanaṁ śreyaskaram

ādīnavāśca ṣaṭ triṁśanmadyapānādavasthitāḥ |

tasmādādīnavo jñeyaḥ sa hi tad varjayet sadā ||31||

madyapānaṁ viduṣo'pi jantoḥ malinīkaraṇāya bhavati

atijātasya viduṣo malinīkaraṇaṁ mahat |

kāśapuṣpasamaṁ jantuṁ kurute laghusattvaram ||32||

viṣayānaladagdhaḥ kāryākāryaśūnyo bhavati

pramādauhyati magnānāṁ viṣayairapahṛṣyate |

madyapānena bhūyaśca manovyāmohakāriṇā ||33||

viṣayānaladagdhasya kāryākāryamajānataḥ |

vanopavanalabdhasya madyapānasya kiṁ punaḥ ||34||

madyapānaṁ mohāya pāpāya jāyate

rasena śobhanaṁ madyaṁ pariṇāmena dāruṇam |

pariṇāmaphalaṁ pāpaṁ narakeṣūpapadyate ||35||

pītaṁ janayate mohaṁ mohāt pāpeṣu rakṣyate |

saṁraktahṛdayo bālo narakānupadhāvati ||36||

madyapānamadhamatvasādhanam

prakarṣa janayatyādau vipāke dainyamuttamam |

tṛṭ chedaṁ kurute cāsau paścāddāhaṁ sudāruṇam ||37||

tad buddhiṁ nāśayatyādau paścānnāśayate sukham |

tasmāt sa puruṣo dhīro yo madyaṁ nānusevate ||38||

madyaniṣeviṇo vihagasadṛśā bhavanti

vihagaiḥ sadṛśaṁ yānti puruṣā madyasevinaḥ |

tulyaṁ vyāmohajanakaṁ madyaṁ mohamahāviṣam ||39||

vimohitā durgatimadhigacchanti

yairmadyaṁ viṣavad dṛṣṭaṁ tairdṛṣṭaṁ padamuttamam |

yaistu tad virasaṁ pītaṁ pītaṁ tāmra (ka) lohitam ||40||

niṣpratīkārakarmāṇi yaḥ karoti vimohitaḥ |

madyapānasamāviṣṭaḥ so'nte gacchati durgatim ||41||

madyapānasevināṁ nāśo bhavati

ekatra sarvapāpāni madyapāna (niṣevaṇam) |

yasmānnāśayate (madyaṁ) cittamūlaśca saṁvaraḥ ||42||

madyapāyī naṣṭadharmo bhavati

naikāṅgitā hi cittasya na dharmāṇāṁ vicāraṇā |

yaḥ pā(pa)nirato bhikṣurbhavenmadyaniṣevaṇāt ||43||

madyenākṣiptamanaso kuśalasya ca ghātakaḥ |

naṣṭadharmasya sattvasya nāyaṁ loko na cāparaḥ ||44||

īryyāpathaṁ na jānāti na kālaṁ nāpi deśanām |

saddharmato viruddhaśca tucchaṁ kimapi bhāṣate ||45||

svayaṁ tāvanna jānāti kimidaṁ kathyate mayā |

vākpāruṣyaṁ kathaṁ cānyaṁ parijñāsyatyaśobhanam ||46||

lāghavaṁ yāti lokasya dharmācca parihīyate |

nidhana puruṣairdṛṣṭaṁ madyajvalanasevanāt ||47||

madyapānaṁ kutsāṁ sampādayati

nāśo bhavatyatīte hi vartamāne suhṛjjane |

anāgate kutsitānāṁ madyaṁ traikālyanāśakam ||48||

madyaṁ dharmapradūṣakameva

nāmarūpavināśāya cittanāśāya dehinām |

utpannadoṣajanakaṁ madyaṁ dharmapradūṣakam ||49||

madyavarjanaṁ dharmāya pānañca mṛtyurna bhavati

samāhitā dharmaśīlāḥ puruṣā madyavarjakāḥ |

te yānti paramaṁ sthānaṁ yatra mṛtyurna vidyate ||50||

||iti madyajugupsāvargo daśamaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5912

Links:
[1] http://dsbc.uwest.edu/node/5948