The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
pañcamo'dhikāraḥ
pratipattilakṣaṇe ślokaḥ |
mahāśrayārambhaphalodayātmikā jinātmajānāṁ pratipattiriṣyate|
sadā mahādānamahādhivāsanā mahārthasaṁpādanakṛtyakārikā||1||
paratralabdhvātmasamānacittatāṁ svato'dhi vā śreṣṭhatareṣṭatāṁ pare|
tathātmano'nyārthaviśiṣṭasaṁjñinaḥ svakārthatā kā katamā parārthatā||2||
paratra loko na tathātinirdayaḥ pravartate tāpanakarmaṇāripau|
yathā parārthaṁ bhṛśaduḥkhatāpane kṛpātmakaḥ svātmani saṁpravartate||3||
nikṛṣṭamadhyottamadharmatāsthite sudeśanāvarjanatā'vatāraṇā|
vinītirarthe paripācanā śubhe tathāvavādasthitibuddhimuktayaḥ||4||
guṇairviśiṣṭaiḥ samudāgamastathā kulodayo vyākaraṇābhiṣiktatā|
tathāgatajñānamanuttaraṁ padaṁ parārtha eṣa tryadhiko daśātmakaḥ||5||
janānurūpā 'viparītadeśanā nirunnatā cāpyamamā vicakṣaṇā|
kṣamā ca dāntā ca sudūragā'kṣayā jinātmajānāṁ pratipattiruttamā||6||
mahābhaye kāmijanaḥ pravartate cale viparyāsasukhe bhavapriyaḥ|
pratisvamādhipraśame śamapriyaḥ sadā tu sarvādhiga[śa]me kṛpātmakaḥ||7||
jano vimūḍhaḥ svasukhārthamudyataḥ sadā tadaprāpya paraiti duḥkhatām|
sadā tu dhīro hi parārthamudyato dvayārthamādhāya paraiti nirvṛtim||8||
yathā yathā hyakṣavicitragocare pravartate cāragato jinātmajaḥ|
tathā tathā yuktasamānatāpadairhitāya sattveṣvabhisaṁskaroti tat|| 9||
sadā 'svatantrīkṛtadoṣacetane jane na saṁdoṣamupaiti buddhimān|
akāmakāreṇa hi viprapattayo jane bhavantīti kṛpāvivṛddhitaḥ||10||
bhavagatisakalābhibhūyagantrī paramaśamānugatā prapattireva|
vividhaguṇagaṇairvivardhamānā jagadupagu[gṛ?]hya sadā kṛpāśayena||11||
|| mahāyānasūtrālaṁkāre pratipattyadhikāraḥ pañcamaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4997