Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 16 śukapotakāvadānam

16 śukapotakāvadānam

Parallel Devanagari Version: 
१६ शुकपोतकावदानम् [1]

16 śukapotakāvadānam |

śrāvastyāṁ nidānam | tena khalu samayena anāthapiṇḍadena gṛhapatinā dvau śukaśāvakau pratilabdhau | tena niveśanaṁ nītvā ālāpitau poṣitau saṁvardhitau mānuṣālāpaṁ ca śikṣāpitau | tayoścāyuṣmānānando'bhīkṣṇamāgatya caturāryasatyasaṁprativedhikīṁ dharmadeśanāṁ karoti-yaduta idaṁ duḥkham, ayaṁ duḥkhasamudayaḥ, ayaṁ duḥkhanirodhaḥ, iyaṁ duḥkhanirodhagāminī pratipaditi | sthavirasthavirā api bhikṣavo'nāthapiṇḍadasya gṛhapaterniveśanamupasaṁkrāmanti śāriputramaudgalyāyanakāśyapānandaraivataprabhṛtayaḥ | teṣāṁ kālānukālamupasaṁkrāmatāṁ tābhyāṁ śukaśāvakābhyāṁ nāmāni parijñātāni | yāvadapareṇa samayenāyuṣmān śāriputro'nāthapiṇḍadasya gṛhapaterniveśanamanuprāptaḥ | adrāṣṭāṁ tau śukaśāvakau āyuṣmantaṁ śāriputram | dṛṣṭvā antarjanamāmantrayataḥ-eṣa bhadantaḥ sthaviraḥ śāriputra āgacchati, āsanamasya prajñāpayateti | evamāyuṣmantaṁ mahāmaudgalyāyanaṁ kāśyapaṁ raivatamāyuṣmantamānandaṁ dṛṣṭvā kathayataḥ-eṣo'smākamācāryānanda āgacchati, āsanamasya prajñāpayateti | yāvadapareṇa samayena bhagavānanāthapiṇḍadasya gṛhapaterniveśanamanuprāptaḥ | adrāṣṭāṁ tau śukaśāvakau bhagavantaṁ dūrādevāgacchantaṁ prāsādikaṁ prasādanīyaṁ śāntendriyaṁ śāntamānasaṁ parameṇa cittamatyupaśamena samanvāgataṁ suvarṇayūpamiva śriyā jvalantam | dṛṣṭvā ca punastvaritatvaritamantarjanamāmantrayataḥ-eṣa bhadanto bhagavānāgacchati, āsanamasya prajñāpayateti hṛṣṭamadhurasvareṇa nikūjataḥ | atha bhagavāṁstayoranugrahārthaṁ praviśya prajñapta evāsane niṣaṇṇaḥ | niṣadya bhagavatā śukaśāvakau caturāryasatyasaṁprativedhikayā dharmadeśanayā śaraṇagamanaśikṣāpadeṣu pratiṣṭhāpitau | atha bhagavān śukaśāvakau antarjanaṁ ca dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣyotthāyāsanāt prakrāntaḥ | tau cāntarjanasya viharataḥ pramādavihāriṇau biḍālena prāṇinā gṛhītau | vihvalavadanau chidyamāneṣu marmasu mucyamāneṣu saṁdhiṣu namo buddhāya, namo dharmāya, namaḥ saṁghāyetyuktvā kālagatau cāturmahārājakāyikeṣu deveṣūpapannau ||

atha bhagavānanyatamasmin pradeśe smitamakārṣīt | adrākṣīdāyuṣmānānando bhagavantaṁ smitaṁ prāviṣkurvantam | dṛṣṭvā ca punarbhagavantamidamavocat-nāhetupratyayaṁ bhadanta tathāgatā arhantaḥ samyaksaṁbuddhāḥ smitaṁ prāviṣkurvanti | ko bhadanta hetuḥ kaḥ pratyayaḥ smitasya prāviṣkaraṇe ? evametadānanda, evametat | nāhetupratyayaṁ tathāgatā arhantaḥ samyaksaṁbuddhāḥ smitaṁ prāviṣkurvanti | dṛṣṭau tvayā ānanda tau śukaśāvakau ? dṛṣṭau bhadanta | tau ānanda śukaśāvakau mama samanantaraprakrāntasya biḍālena prāṇinā jīvitād vyaparopitau | tau buddhadharmasaṁghāvalambanayā smṛtyā kālagatau cāturmahārājakāyikeṣu deveṣūpapannau ||

atha saṁbahulā bhikṣavaḥ pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṁ piṇḍāya prāvikṣan | aśrauṣuḥ saṁbahulā bhikṣavaḥ śrāvastīṁ piṇḍāya pracaranto'nāthapiṇḍadasya gṛhapaterniveśane śukaśāvakau-namo buddhāya, namo dharmāya, namaḥ saṁghāyeti kurvāṇau biḍālena prāṇinā vyaparopitau iti | śrutvā ca punaḥ śrāvastīṁ piṇḍāya caritvā kṛtabhaktakṛtyāḥ paścādbhaktapiṇḍapātapratikrāntāḥ pātracīvaraṁ pratisāmayya pādau prakṣālya yena bhagavāṁstenopasaṁkrāntāḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ | ekāntaniṣaṇṇāḥ saṁbahulā bhikṣavo bhagavantamidamavocan-iha vayaṁ bhadanta saṁbahulā bhikṣavaḥ pūrvavad yāvadanāthapiṇḍadasya gṛhapaterniveśane dvau śukaśāvakau-namo buddhāya, namo dharmāya, namaḥ saṁghāyeti kurvāṇau biḍālena prāṇinā jīvitādvyaparopitau iti | tayorbhadanta kā gatiḥ, kopapattiḥ, ko'bhisaṁparāyaḥ ? bhagavānāha-tau bhikṣavaḥ śukaśāvakau tasya śaraṇagamanasya vipākena ṣaṭtriṁśatkṛtvaścāturmahārājakāyikeṣu deveṣūpapatsyete, ṣaṭtriṁśatkṛtvastrāyastriṁśeṣu, yāmeṣu, tuṣiteṣu, nirmāṇaratiṣu, paranirmitavaśavartiṣu deveṣūpapatsyete | tatastāvat ṣaṭsu kāmāvacareṣu deveṣu sattvā vyapasaṁsṛtya paścime bhave paścime nikete paścima ātmabhāvapratilambhe manuṣyapratilābhaṁ labdhvā pratyekāṁ bodhimabhisaṁbhotsyete, dharmaśca sudharmaśca pratyekabuddhau bhaviṣyataḥ | evaṁ hi bhikṣavo mahāphalaṁ dharmaśravaṇaṁ mahānuśaṁsakam, kaḥ punarvādo dharmadeśanā dharmābhisamayo vā | tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yanno dharmaśravaṇābhiratā bhaviṣyāmaḥ | ityevaṁ vo bhikṣavaḥ śikṣitavyam ||

idamavocadbhagavān | āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan ||

iti śrīdivyāvadāne śukapotakāvadānaṁ ṣoḍaśam||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5410

Links:
[1] http://dsbc.uwest.edu/node/5448