The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
sūtrārthasamuccayopadeśaḥ
namo ratnatrayāya
saṁdṛśya gambhīramudāramabdhyākāśopamaṁ sūtrasumātṛkāṁ ca|
śrīmadgurorāsyasamudgatārthān duṣprāpaṇīyāṁn vilikhāmi cāham||1||
atra bodhisattvānāṁ ratnopamāḥ pañcāśad dharmāḥ prāṇopamādayaḥ| tān abhidhāsye kiñcit| tadyathā-
āyurjīvitamādhāra ūṣmavijñānayorhi yaḥ| 2 a ba|
yathā sattvāḥ prāṇeṣu snihyantaḥ prāṇāṁścāśrayante, tathā bodhisattvā api prāṇopamabodhicitte snihyantastadāśrayante| mātāpitṛsamo dharmastu śūnyatā-karuṇe| tadanotpāde na bodhisattvasambhavaḥ| gṛhiṇīvat mṛti-śikṣā-karmaṇisaṁcitisaṁjñāni ahorātraṁ triḥ samāgamaḥ| gṛhavad daśa kuśalāni| imāmi tu gṛhameva durgatidvārapidhānāt| dhanopamāni āryasaptadhanāni, alpecchatā, saṁtoṣaśca| mitravat tridhātuprayogaṁ kurvannapi nirvāṇāśayatā, vipuladāne'pi vipākanirapekṣatā, sarvadharmānutpādajñāne'pi karmavipākānutsargaḥ, sarvadharmanairātmyajñāne'pi sattveṣu karuṇotpādaḥ| mūlasamāḥ śraddhā, śravaṇaṁ, tyāgaḥ , kṣāntiśca| kṣetropamaṁ śīlam| bandhusamāḥ daśapāramitāḥ| ācāryopamāstu ṣaḍanusmṛtayaḥ| upādhyāyopamāstu āryakāśyapa-paripṛcchāsūtre bodhicittāvismaraṇāya catvāro dharmāḥ| śreṣṭhisamāḥ śikṣāsamuccaye caturdaśāpakārapratipakṣāḥ| bhaginīsamāni caturapramāṇāni|
dāsopamāni catuḥsaṁgrahavastūni| prajopamastu śva-dāsa-cāṇḍālavadahaṅkāra-nāśaḥ| netropame tu āśayādhyāśayaviśuddhī| dhātrīsamaṁ kalyāṇamitram| rājopamaṁ triratnam| toyasaṁkāropamā trimaṇḍalapariśuddhiḥ| mārgadarśakasamāḥ smṛti-samprajanya-yoniśomanasikārāpramādāḥ, caturviparyāsapratipakṣasevanañca| carrnavat sattvāparityāgānugrahau| alaṅkāropamāḥ śraddhā, śīlaṁ, tyāgaḥ, śrutaṁ, prajñā ca| vyādhipīḍopamaṁ tu ādhyātmikabāhyavastvabhiniviṣṭacittam| hatacittapuruṣavat gṛhastho bodhisattva evaṁ vicārayati- kadā'haṁ brahmacārī bhaveyam| pravrajita evaṁ cintayati- kadā'haṁ jagato duḥkhāni moktuṁ kṣama iti| kusīdopamaṁ gṛhasthena kṣetrādīnām aparityāgaḥ| pravrajitena dauḥśīlyādīnāmaprahāṇam| śīlaskandhasūtre- ' bhikṣavaḥ, pravrajitena hastiyuddhadarśanamapi mithyājīva iti uktam|
susvabhāvopamo yoniśomanasikāravān| mūkopamaḥ paradoṣa-bhrāntyanākhyātā, svaguṇānākhyātā, aparanindakaśca| andhopamo'paradoṣadraṣṭā| gṛhītacauropamaḥ saddharmavināśe saddharmagrāhakaḥ| bālopamaḥ suvāk, sphūrtimān, sukhadaḥ, sutoṣaḥ, supoṣaḥ, subharaḥ, santuṣṭaśca| dūtopamastu bodhisattvo bahvartho bahukriya udāracittaśca| amātyopamo dṛḍhapratijñaḥ| paṇḍitopamo'pratihatasattvaḥ pratyupakārī ca| śiṣyopamastu trirdivā triśca rātrau guruparyupāsakaḥ, kṛtapuṇyasambhārasañcayaḥ saṁvarapoṣakaśca| pratyutthāpakopamaḥ sarvasattvabuddhatvaprāpaṇapūrvam svabuddhatvakāmaḥ| andhanāyakopamaḥ svabuddhabhāvapūrva parārthakriyāḥ| prathamakalpamanuṣyopama ācaraṇa-śīla-jīvikā-vidhi-dṛṣṭisampannaḥ| sakāmapuruṣopamaḥ samastacaryāpathaparārthapariṇāmanaḥ, yathā- 'āryaratnameghasūtroktam' | andhakāropamo mahāmadhyamakārthanityavāsaḥ| ghātakopamastyaktamithyādṛṣṭyutpādaḥ| cauropamaḥ tyaktapramādānādaraḥ| śatrūpamastu ahrīpramādaḥ| mūrkhopamaḥ smṛti-samprajanyavirahitaḥ| mattopamaḥ catuḥkṛṣṇaḥ| tiryagupamo'jñātaśikṣānayaḥ| vadhikopamo niṣkaruṇācāraḥ| akṛtajñopamastyaktaprātimokṣasaṁvaraḥ| anāthopama upāyakauśalyarahitaḥ| unmattopamaḥ kāryākāryānabhijñatā|
mārābhibhūtopamaḥ pañca-pañcāśad-dvātriṁśadāntarāyikadharmāmabhijñatā| ke ca (te) pañcapañcāśad? 'āryabodhisattvapiṭake' tadyathā- āntarāyika eko dharmaḥ- pramādaḥ| āntarāyikau dvau dharmau-ahrīkyam anapatrāpyañca| trayaḥ- rāgo dveṣo mohaśca| catvāraḥ- catasraḥ asadgatayaḥ| pañcaprāṇātipāto'dattādānam kāmamithyācāro mṛṣāvādo madyapānaṁ ca| ṣaḍ-buddha-dharma-saṁgha-śīla-ācārya-jyeṣṭhānādaraḥ| sapta- saptavidhā mānāḥ| aṣṭau-mithyāṣṭakam| nava- navadhā cittāghātavastūni| daśa- daśākuśalāni iti prāptam|
dvātriṁśad āntarāyikā dharmā api' āryamahāyānopadeśasūtre' tadyathā-' putri! mahāyānāntarāyikā dharmāstu dvātriṁśat| tairāntarāyikaiḥ sarvajñatāyāṁ śīghraṁ na niryāṇaṁ bhavati| ke ca dvātriṁśat? tadyathā- śrāvakapratyekabuddhayānakāmitā, indrabrahmatvakāmitā, janmasaṁsthabrahmacaryam, kuśalamūlaikarāgaḥ, bhogasampatmātsaryam, sattvaviṣamadānam, śīlaśaithilyam, paracittārakṣaṇam, vyāpāda-pratighānuśayaḥ, taccittalayaḥ, muṣitasmṛtitā, śravaṇānarthikatā, avicāraṇā, anāryacaryā, mānātimānavivṛddhiḥ, kāya-vāk-citta-karmāpariśuddhiḥ, saddharmāparirakṣaṇam, ācāryadharmapraticchādanam, saṁgrahavastūtsargaḥ, sammodanīyadharmatyāgaḥ, pāpamitrasevanam, bodhyapariṇāmaneti triskandhavipakṣatā, alpakuśalamūlamanyanā, anupāyapatitabuddhiḥ, parāṅmukhībhūya triratnāśaṁsanam, bodhisattvavyāpādacintanam| aśrutadharmaprahāṇam, mārakarmānavabodhaḥ, lokāyatamantragrahaṇam, sattvāparipācanam, saṁsārādaparikheda' , iti|
' putri! dvātriṁśad ime mahāyānasya āntarāyikāḥ samyak vyapadiṣṭāḥ| tairantarāyaiḥ sarvajñatā'niḥsaraṇam| kiṁ tarhi? tathāpi putri, yāvanto hi mahāyānaguṇā antarāyā api tāvantastāvad ityuktam| api ca, aprameyā antarāyadharmā bahuṣu sūtreṣu dṛśyante, kintu atra granthagauravāt na nirupyante| etanmārgasthīkṛtādikarmikabodhisattvaistattatsūtreṣu draṣṭavyam, āsthitaye ca prayatitavyam|'
aparāṇyapi sāṁkathyāni bahūni vartante-sughoraparuṣaṁ suduḥsahaṁ dukhaṁ ciraṁ sahyata idamapi mahadāścaryam| caturoghavikṣiptaṁ paunaḥpunyena kaṅkālayānārohaṇaṁ tadapi mahadāścaryam| bhāryā gṛhaṁ ca prahāya suvratādāne'pi sadā kāyavāṅmanovikṣepa idamapi mahadāścaryam| svalpamātrasyāpi kuśalamūlasya abhāve'pi tasyaivārthato buddhajñānagaveṣaṇam idamapi mahadāścaryam pratimokṣaśikṣābhāve'pi- mahāyānaśreṣṭhabodhidvayagaveṣaṇam idamapi mahadāścaryam| ityādiṣu mahāścaryeṣu bahuṣvapi satsu, jambūdvīpapuruṣasya vikalpācārāḥ kathaṁ vaktuṁ śakyante| tasmād bhavanto muktikāmā vidvāṁsastairunmattaiḥ saha akṛtasaṁsargā apramattās tiṣṭhantu| evaṁ te karuṇāviṣayatvavyatiriktāḥ uttamamārgavyapadeśe'pi tatra na praviśanti, kimahaṁ karavāṇi| yāvad abhijñatā na prāpyate tāvad anyeṣāṁ vipākāsaṁbhavāt khaḍgavat sthātavyam| sadgururgaveṣaṇīyaḥ, sadā sūtrāṇi ca draṣṭavyāni|
sūtrasamuccayopadeśo mahāvidvadācāryadīpaṅkaraśrījñāna-viracitaḥ samāptaḥ||
tenaiva bhāratīyamahopādhyāyena mahāsaṁśodhakalokacakṣuṣā jayaśīlena ( chul khrimas rgyal va ) ca anūdya sampādya ca nirṇītaḥ||
Links:
[1] http://dsbc.uwest.edu/node/7690
[2] http://dsbc.uwest.edu/node/3832