Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > mahāvidyāmaṇḍalavarṇanaṁ ṣaṣṭhaṁ prakaraṇam

mahāvidyāmaṇḍalavarṇanaṁ ṣaṣṭhaṁ prakaraṇam

Parallel Devanagari Version: 
महाविद्यामण्डलवर्णनं षष्ठं प्रकरणम् [1]

mahāvidyāmaṇḍalavarṇanaṁ ṣaṣṭhaṁ prakaraṇam |

atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–kutrāhaṁ bhagavan gaccheyaṁ yatra ṣaḍakṣarīṁ mahāvidyārājñīṁ labheyam? bhagavānāha–asti kulaputra vārāṇasyāṁ mahānagaryāṁ dharmabhāṇako ya imāṁ ṣaḍakṣarīṁ mahāvidyāṁ dhārayati vācayati yoniśaśca manasi kurute| āha–gamiṣyāmyahaṁ bhagavan vārāṇasīṁ mahānagarīṁ tasya dharmabhāṇakasya darśanāya vandanāya paryupāsanāya | bhagavānāha–sādhu sādhu kulaputra, evaṁ kuruṣva | durlabhaste kulaputra dharmabhāṇakastathāgatasamo draṣṭavyaḥ, pūṇyakūṭa iva draṣṭavyaḥ| sarvatīrtho gaṅgeva draṣṭavyaḥ| avitathavādīva draṣṭavyaḥ| bhūtavādīva draṣṭavyaḥ| ratnarāśiriva draṣṭavyaḥ| varadaścintāmaṇiriva draṣṭavyaḥ| dharmarāja iva draṣṭavyaḥ| jagaduttāraṇa iva draṣṭavyaḥ| na ca kulaputra tvayā dharmabhāṇakaṁ dṛṣṭvā vicikitsācittamutpādayitavyam| mā tvaṁ kulaputra bodhisattvabhūmeścyutvā adāye prapatsyase| sa ca dharmabhāṇakaḥ śīlavipannaḥ ācaravipanno bhāryāputraduhitṛbhiḥ parivṛtaḥ kāṣāyoccāraprasrāvaparipūrṇaḥ asaṁvṛtteryāpathaḥ ||

atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–yathājñaptaṁ bhagavatā| atha sarvanīvaraṇaviṣkambhī bodhisattvo mahāsattva anekairbodhisattvaparṣadgṛhasthaiḥ pravrajitairdārakadārikādibhiḥ saṁprasthitaḥ| tasya dharmabhāṇakasya pūjākarmaṇe divyāni chatrāṇi divyāni upānahāni maulīkuṇḍalasragdāmakeyūrahārārdhahāraratnahāraskandhopariṣvajānikapṛṣṭhottaryāṇi aṅguṣṭhavibhedikāni anyāni ca vividhāni vastrāṇi cīvarādhyuṣitāni vidyādharasaṁcoditāni kāśikavastrāṇyagniśaucavastrāṇi ca anyāni ca vividhāni vastrāṇi puṣpāṇi | tadyathā–utpalapadmakumudapuṇḍarīkamāndāravamahāmāndāravāṇi mañjūṣakamahāmañjūṣakāṇi caudumbarāṇi anyāni vividhāni kāṣṭhapuṣpāṇi campakakaravīrapāṭalāni muktakavārṣikāṇi śakunakādhyuṣitāni | sumanānavamālikacakravākopaśobhitāni | śālikautsukyāni śatapatrikāṇi nīlapītalohitāvadātamāñjiṣṭhasphaṭikarajatavarṇāni | anyāni ca sthalajalajāni puṣpāṇi vividhāni gṛhītvā yena vārāṇasī mahānagarī tenopajagāma | anupūrveṇa vārāṇasīṁ mahānagarīmanuprāptaḥ | yena sa dharmabhāṇakastenopasaṁkrāntaḥ | upasaṁkramya pādau śirasābhivandya sa tena dṛṣṭaḥ śīlavipanna ācāravipanno'saṁvṛteryāpathaḥ | tena tāṇi chātrāṇyupānahāni vastrābharaṇāni gandhamālyavilepanānyupaḍhaukitāni | tairvastrābharaṇaiḥ gandhamālyaiśca mahatīṁ pūjāṁ kṛtvā tasya dharmabhāṇakasya purastātprāñjalībhūtaḥ tadvijñamidamavocat–aho dharmanidhānāsvādako'mṛtanidhiriva saṁcaya anavagāho'si, sāgaro yathā bhājanabhūto'si sarvamānuṣyabhūteṣu eva te | tava sakāśāddharmaṁ deśayataḥ devā nāgā yakṣā gandharvā asurā garūḍāḥ kinnarā mahoragā manuṣyāmanuṣyāḥ sarve te saṁnipatitāḥ | tava dharmaśravaṇakāle mahāvajrasamaye dharmaparyāyaṁ nirdiśasi parimokṣayasi| bahavaḥ sattvā ye saṁsāre bandhanabaddhāḥ| puṇyavantaste sattvāḥ ye'syāṁ vārāṇasyāṁ mahānagaryāṁ vasanti, paśyanti, tava satataṁ parigrahaṁ kurvanti| darśanamātreṇa sarvapāpāni nirdahasi| yathāgnirdahati vanāntaram, evaṁ tvaṁ darśanena sarvapāpāni dahasi| jānante tava tathāgatā arhantaḥ samyaksaṁbuddhāḥ| anye cānekabodhisattvakoṭīniyutaśatasahasrāṇi tava pūjākarmaṇa upasaṁkrāmanti| brahmāviṣṇumaheśvaracandrādityavāyuvaruṇāgnayo yamaśca dharmarājo'nye ca catvāro mahārājānaḥ ||

athe sa dharmabhāṇakastasyaitadavocat–mā tvaṁ kulaputra kaukṛtyamutpādayasi | kati māṣāḥ kleṣā aupabhogikāḥ saṁsārasya naimittikāḥ prajāmaṇḍalasyotpādikāḥ | ye ca kulaputrāḥ ṣaḍakṣarīṁ mahāvidyārājñīṁ jānante, na ca te rāgeṇa dveṣeṇa mohena saṁlipyante | yathā jāmbūnadasya suvarṇasya na sajjate malam, evameva kulaputra yasya ṣaḍakṣarī mahāvidyā kāyagatā, na tasya kāyena na rāgeṇa na dveṣeṇa na mohena saṁlipyate ||

atha sarvanīvaraṇaviṣkambhī gāḍhaṁ pāde pariṣvajyainametadavocat–vikalendriyasya cakṣurbhūto bhava | naṣṭamārgasyopadarśako bhava | dharmaparitṛṣitasya dharmarasena saṁtarpaya me tvam| anuttarāsamyaksaṁbodhiviprahīṇasya bodhibījaṁ me dadasva| dharmāṇāmavakāśaṁ dadasva| supratiṣṭhitarūpāṇāṁ kāyapariśuddhiṁ dadasva| abhedyānāṁ kuśalānāṁ pratilambha iti sarvajanāḥ kathayanti vākyaṁ madhuropacayam | evaṁ gururdadasva me ṣaḍakṣarīṁ mahāvidyārājñīṁ yenāhaṁ kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbuddho bhaveyam| dvādaśākāraṁ dharmarandhra(cakra?)māvartayeyam | sarvasattvānāṁ sāṁsārikaṁ duḥkhaṁ parimocayeyam | ṣaḍakṣarīmahāvidyārājñīlabdhalābho bhaveyam | dadasva me ṣaḍakṣarīṁ mahāvidyārājñīm| trātā bhava, śaraṇaṁ parāyaṇam| advīpānāṁ dvipo bhava||

atha sa dharmabhāṇakastasyaitadavocat– durlabhaṁ ṣaḍakṣarimahāvidyārājñyā asamavajrapadam| abhedyavajrapadam| anuttarajñānadarśanapadam| akṣayajñānapadam| niruttarapadam | mokṣapraveśanapadam| tathāgatajñānaviśuddhipadam| rāgadveṣamohasaṁsāraduḥkhaparivarjanapadam| sarvopāyakauśalyapadam| dhyānavimokṣasamādhisamāpūrtipadam| sarvadharmapraviśanapadam| nityakāladevatābhikāṅkṣipadam| ye ca kulaputrā nānāsthāneṣu dīkṣante| mokṣārtheṣu nānāpaṭeṣu dīkṣante| tadyathā indrapaṭaṁ śvetapaṭaṁ dhyuṣitapaṭam| divasanirīkṣakā maheśvareṣu dīkṣante | bailmavegarūdreṣu nagnaśramaṇeṣu ca| eṣu sthāneṣu dīkṣante | na teṣāṁ mokṣaṁ saṁvidyate | anādigatikānāmapi nāpi nāśo bhavati | sarvadevagaṇāśca brahmaviṣṇumaheśvarāḥ śakraśca devānāmindraścandrādityau vāyuvaruṇādayo yamaśca dharmarājo catvāraśca mahārājānaḥ, te nityakālaṁ ṣaḍakṣarīṁ mahavidyārājñīṁ prārthayanti ||

atha sarvanīvaraṇaviṣkambhī tamāha–kathaṁ vayaṁ ṣaḍakṣarīṁ mahāvidyārājñīṁ labhemahi yena vayaṁ kṣipravarā bhavāmaḥ ? dharmabhāṇakastamuvāca–tadyathāpi nāma sarvanīvaraṇaviṣkambhin prajñāpāramitānirjātāḥ sarvatathāgatāḥ| tatprajñāpāramitā sarvatathāgatānāṁ ca netrītyākhyāyate| sāpi ca ṣaḍakṣarīṁ mahāvidyārājñīṁ praṇamate kṛtāñjalipuṭā bhavantī, prāgeva tathāgatā arhantaḥ samyaksaṁbuddhā bodhisattvagaṇāḥ| ida kulaputra taṇḍulavatsāraṁ mahāyānasya kiṁcidasau bahumahāyānasūtraṁ geyaṁ vyākaraṇagāthānidānetivṛttajātakavaipulyādbhutadharmopadeśakaḥ prāpyante(?) kulaputra japitamātreṇa śivaṁ mokṣam, kiṁbahunā anyakuśalamiti| kiṁvā tu samadhyagataṁ sāramupagṛhṇanti śālinastathā sāramityanugṛhṇanti, nītvā svakīye niveśane bhāṇḍāni paripūrṇāni kṛtvā sthāpayitvā divasānurūpeṇa sūryatāpena pariśoṣayitvā musalaprahārairvibhedayanti, tataścaturvarṣāṇi parityajanti| kiṁ sāramiti vyavasthitam? taṇḍulasāramiti | evamevānye yogāḥ tuṣasadṛśāḥ | sarvayogānāṁ ceyaṁ ṣaḍakṣarī mahāvidyā rājñī taṇḍulamiti bhūtā draṣṭavyā| yasyāḥ kāraṇena kulaputra bodhisattvāḥ śrāvayanto bhramanti dānapāramitārthinaḥ, śīlapāramitārthinaḥ, kṣāntipāramitārthinaḥ vīryapāramitārthinaḥ, dhyānapāramitārthinaḥ, prajñāpāramitārthinaḥ| ekajāpena kulaputra ṣaṭpāramitāḥ paripūrayanti| yasya kasyacidvastrasparśanenāpi avaivartikabhūmiṁ pratilabhante| evamevāsyāḥ ṣaḍakṣarī mahāvidyā rājñī, durlabhamasyā nāmagrahaṇam| ekavāranāmagrahaṇena sarve tathāgatāścīvarapiṇḍapātraśayyāsanaglānapratyayabhaiṣajyapariṣkaraiḥ sarvopasthānairupasthitā bhavanti ||

atha sarvanīvaraṇaviṣkambhī dharmabhāṇakametadavocat–dadasva me ṣaḍakṣarimahāvidyārājñīm| atha sa dharmabhāṇakaḥ saṁcintya saṁcintya vyavasthitaḥ | tato ākāśe chando (śabdo?) niścarati sma–dadasva ārya ṣaḍakṣarīṁ mahāvidyārājñīm| ayaṁ bodhisattvabhūto'nekaduṣkarābhiyuktaḥ | punaḥ sa dharmabhāṇakaḥ saṁcintayati sma–kutaḥ śabdo niścarati| tataḥ sa punarapyākāśācchabdo niścaritaḥ–dadasvārtha ṣaḍakṣarīṁ mahāvidyārājñīm| ayaṁ bodhisattvo'nekaduṣkarābhiyuktaḥ ||

atha sa dharmabhāṇaka ākāśaṁ vyavalokayati sma| yāvatpaśyati śaratkāṇḍagauravarṇaṁ jaṭāmukuṭadharaṁ sarvajñaśirasikṛtaṁ śubhapadmahastaṁ padmaśriyālaṁkṛtaṁ śarīram | sa tādṛśaṁ rūpaṁ dṛṣṭvā sarvanīvaraṇaviṣkambhiṇaṁ bodhisattvametadavocat–anujñātaste kulaputra avalokiteśvareṇa bodhisattvena ṣaḍakṣarīṁ mahāvidyārājñīm||

tena sasaṁbhrameṇa kṛtāñjalipuṭena bhūtvā udgṛhītumārabdhaḥ–

|| * || 0 || + || om maṇipadme hūṁ || + || 0 || * ||

iyaṁ ca samanantaradattamātreṇa ṣaḍvikāraṁ pṛthivī prakampitā| ime samādhayaḥ sarvanīvaraṇaviṣkambhinaḥ pratilabdhāḥ| tadyathāpi nāma kulaputra sūkṣmajano nāma samādhiḥ, maitrīkarūṇāmudito nāma samadhiḥ, yogācāro nāma samādhiḥ, mokṣapraveśavyavasthāno nāma samādhiḥ, sarvālokakaro nāma samādhiḥ, vyūharājo nāma samādhiḥ, dharmadharo nāma samādhiḥ| ime samādhayaḥ pratilabdhāḥ| udgṛhītamātreṇa sarvanīvaraṇaviṣkambhīṇā bodhisattvena tasyopādhyāyasya dakṣiṇopanāmayitumārabdhā–catvāro dvīpāḥ saptaratnaparipūrṇāḥ ||

atha sa dharmabhāṇakastasyaitadavocat–ekasyākṣarasyāpi na bhavati dakṣiṇā, prāgeva ṣaḍakṣarimahāvidyāyāḥ| na ca gṛhṇāmi kulaputra tvatsakāśāt | tvaṁ ca bodhisattvabhūta āryo'nāryo'si mā vaineyaśca tvaṁ kulaputra| tena tasya śatasahasramūlyamuktāhāramupanāmitam| sa kathayati–kulaputra, madvacanena śākyamunestathāgatasyārhataḥ samyaksaṁbuddhasyopanāmayitavyam ||

atha sarvanīvaraṇaviṣkambhī tasya dharmabhāṇakasya pādau śirasā vanditvā prakrāntaḥ paripūrṇalābho labdhamanorathaḥ | yena jetavanavihārastenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasābhivandyaikānte vyavasthito'bhūt ||

iti ṣaḍakṣarimahāvidyāmaṇḍalavarṇanaṁ ṣaṣṭhaṁ prakaraṇam ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4330

Links:
[1] http://dsbc.uwest.edu/node/4354