Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > दशमः

दशमः

Parallel Romanized Version: 
  • Daśamaḥ [1]

१०

८८. शक्रो जिनस्य परिपृच्छति देवराजो

चरमाण प्रज्ञ कथ युज्यति बोधिसत्त्वो।

अणुमात्र यो न खलु युज्यति स्कन्धधातौ

यो एव युज्यति (स युज्यति) बोधिसत्त्वः॥१॥

८९. चिरयानप्रस्थितु स वेदयितव्य सत्त्वो

बहुबुद्धकोटिनयुतेहि कृताधिकारो।

यो श्रुत्व धर्मि इमि निर्मितमायकल्पां

न च काङ्क्षते अयु प्रयुज्यति शिक्षमाणः॥२॥

९०. कान्तारमार्गि पुरुषो बहु(भी)जनेहि

गोपाल सीम वनसंपद पश्यते यो।

आश्वासप्राप्त भवती न च तस्य त्रासो

अभ्याश ग्रामनगराण इमे निमित्ताः॥३॥

९१. एमेव प्रज्ञवरपारमिता जिनानां

शृणु तात यो लभति बोधि गवेषमाणः।

आश्वासप्राप्त भवती न च तस्य त्रासो

नार्हन्तभूमि न पि प्रत्ययबुद्धभूमी॥४॥

९२. पुरुषो हि सागरजलं व्रजि पश्यनाय

सचि पश्यते द्रुमवनस्पतिशैलराजम्।

अथवा न पश्यति निमित्त निकाङ्क्ष भोति

अ(भ्याश)तो महसमुद्र न सोऽतिदूरे॥५॥

९३. एमेव बोधिवरप्रस्थितु वेदितव्यो

श्रुणमाण प्रज्ञ इमि पारमिता जिनानाम्।

यद्यापि संमुख न व्याकृतु नायकेनो

तथपि स्पृशिष्यति नचिरेण हु बुद्धबोधिम्॥६॥

९४. सुवसन्ति कालि पतिते तृणपत्रशाखा

नचिरेण पत्रफलपुष्प समागमन्ति।

प्रज्ञाय पारमित यस्यिमु हस्तप्राप्ता

नचिरेण बोधिवर प्राप्स्यति नायकानाम्॥७॥

९५. यथ इस्त्रि गुर्विणि य चेष्टति वेदनाभि

ज्ञातव्यु कालु अयमस्य प्रजायनाय।

तथ बोधिसत्त्व श्रुणमाणु जिनान प्रज्ञां

रति छन्द वीक्षति स्पृशिष्यति बोधि शीघ्रम्॥८॥

९६. चरमाणु प्रज्ञवरपारमिताय योगी

न च रूपवृद्धि न च पश्यति पारिहाणिम्।

धर्मा अधर्म इमु पश्यति धर्मधातुं

न च निर्वृतिं स्पृशति सो विहराति प्रज्ञाम्॥९॥

९७. चरमाणु यो न इह कल्पयि बुद्धधर्मां

बल ऋद्धिपाद न च कल्पयि बोधि शान्ताम्।

अविकल्पकल्पविगतो अधिष्ठानचारी

एषा स प्रज्ञवरपारमिताय चर्या॥१०॥

भगवत्यां रत्नगुणसंचयगाथायां धारणीगुणपरिवर्तो नाम दशमः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4462

Links:
[1] http://dsbc.uwest.edu/node/4430