Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > prathamo'dhikāraḥ

prathamo'dhikāraḥ

Parallel Devanagari Version: 
प्रथमोऽधिकारः [1]

mahāyānasūtrālaṁkāraḥ

||oṁ||
namaḥ sarvabuddhabodhisattvebhyaḥ

prathamo'dhikāraḥ

arthajño'rthavibhāvanāṁ prakurute vācā padaiścāmalai-
rduḥkhasyottaraṇāya duḥkhitajane kāruṇyatastanmayaḥ|
dharmasyottamayānadeśitavidheḥ sattveṣu tadgāmiṣu
śliṣṭāmarthagatiṁ niruttaragatāṁ pañcātmikāṁ darśayan||1||

arthajño'rthavibhāvanāṁ prakurute.........[ityādi] koṣadeśamārabhya ko'laṁkaroti| arthajñaḥ| kamalaṁkāramalaṁkaroti arthavibhāvanāṁ kurute| kena vācā padaiścāmalaiḥ| amalayā vācetiṣa........[pauryādinā] amalaiḥ padairiti yuktaiḥ sahitairiti vistaraḥ| na hi vinā vācā padavyañjanairartho vibhāvayituṁ śakyata iti| kasmai duḥkhasyottaraṇāya duḥkhitajane kāruṇyatastanmayaḥ| duḥkhitajane yatkāruṇyaṁ tasmātkāruṇyatastanmaya iti kāruṇyamayaḥ| kasyālaṁkāraṁ karoti| dharmasyottamayānadeśitavidheḥ| uttamayānasya deśito vidhiryasmindharme tasya dharmasya| kasminnalaṁkaroti| sattveṣu tadgāmiṣu| nimittasaptamyeṣā.........[mahāyāna]gāmisattvanimittamityarthaḥ| katividhamalaṁkāraṁ karoti| pañcavidham| śliṣṭāmarthagatiṁ niruttaragatāṁ pañcātmikāṁ darśayan| śliṣṭāmiti yuktām| niruttaragatāmityanuttarajñāna[yāna]gatām|

tāmidānīṁ pañcātmikāmarthagatiṁ dvitīyena ślokena darśayati|
ghaṭitamiva suvarṇaṁ vārijaṁ vā vibuddhaṁ
sukṛtamiva subhojyaṁ bhujyamānaṁ kṣudhārtaiḥ|
vidita iva sulekho ratnapeṭeva muktā
vivṛta iha sa dharmaḥ prītimagryāṁ dadhāti||2||

anena ślokena pañcabhirdṛṣṭāntaiḥ sa hi dharmaḥ pañcavidhamarthamadhikṛtya deśitaḥ sādhyaṁ vyutpādyaṁ cintyamacintyaṁ pariniṣpannaṁ cādhigamārthaṁ pratyātmavedanīyaṁ bodhipakṣasvabhāvam| so'nena sūtrālaṁkāreṇa vivṛtaḥ prītimagryāṁ dadhāti| yathākramaṁ ghaṭitasuvarṇādivat|

yadā sa dharmaḥ prakṛtyaiva guṇayuktaḥ kathaṁ so'laṁkriyata ityasya codyasya parihārārthaṁ tṛtīyaḥ ślokaḥ|

yathā bimbaṁ bhūṣāprakṛtiguṇavaddarpaṇagataṁ
viśiṣṭaṁ prāmodyaṁ janayati nṛṇāṁ darśanavaśāt|
tathā dharmaḥ sūktaprakṛtiguṇayukto'pi satataṁ
vibhaktārthastuṣṭiṁ janayati viśiṣṭāmiha satām||3||

anena kiṁ darśayati| yathā bimbaṁ bhūṣayā prakṛtyaiva guṇavat ādarśagataṁ darśanavaśādviśiṣṭaṁ prāmodyaṁ janayatyevaṁ sa dharmaḥ subhāṣitaiḥ prakṛtyaiva guṇayukto'pi satataṁ vibhaktārthastuṣṭiṁ viśiṣṭāṁ janayati| buddhimatāmatastuṣṭiviśeṣotpādanādalaṁkṛta iva bhavatīti|

ataḥ paraṁ tribhiḥ ślokaistasmindharme trividhamanuśaṁsaṁ darśayatyādarotpādanārtham|
āghrāyamāṇakaṭukaṁ svādurasaṁ yathauṣadhaṁ tadvat|
dharma[rmo] dvayavyavasthā[stho] vyañjanato'rtho na ca[rthataśca]jñeyaḥ||4||

rājeva durārādho dharmo 'yaṁ vipulagāḍhagambhīraḥ|
ārādhitaśca tadvadvaraguṇadhanadāyako bhavati||5||

ratnaṁ jātyamanarthaṁ[rghaṁ]yathā'parīkṣakajanaṁ na toṣayati|
dharmastathāyamabughaṁ viparyayāttoṣayati tadvat||6||

trividho 'nuśaṁsaḥ| āvaraṇaprahāṇahetutvamauṣadhopamatvena| dvayavyavastha iti vyañjanārthavyavasthaḥ| vibhutvahetutvamabhijñādivaiśeṣikaguṇairśvaryadānādrājopamatvena| āryadha[ja]nopabhogahetutvaṁ ca anartha[rgha]jātyaratnopamatvena| parīkṣakajana āryajano veditavyaḥ|

naivedaṁ mahāyānaṁ buddhavacanaṁ kutastasyāyamanuśaṁso bhaviṣyatītyatra vipratipannāstasya buddhavacanatvaprasādhanārthaṁ kāraṇavibhājyamārabhya ślokaḥ|

ādāvavyākaraṇātsamapravṛtteragocarātsiddheḥ|
bhāvābhāve 'bhāvātpratipakṣatvādrutānyatvāt||7||

ādāvavyākaraṇāt yadyetatsaddharmāntarāyipaścātkenāpyutpāditam| kasmādādau bhagavatā na vyākṛtamanāgatabhaya[bhaṁga]vat| samapravṛtteḥ samakālaṁ ca śrāvakayānena mahāyānasya pravṛttirupalabhyate na paścāditi kathamasyābuddhavacanatvaṁ vijñāyate| agocarānnāyamevamudāro gambhīraśca dharmastārkikāṇāṁ gocaraḥ| tīrthikaśāstreṣu tatprakārānupalambhāditi| nāyamanyairbhāṣito yujyate| ucyamāne'pi tadanadhimukteḥ| siddherathānyenābhisaṁbudhya bhāṣitaḥ| siddhamasya buddhavacanatvam| sa eva buddho yo'bhisaṁbudhya evaṁ bhāṣate| bhāvābhāve 'bhāvādyadi mahāyānaṁ kiṁcidasti tasya bhāva[ve] siddhamidaṁ buddhavacanamato'nyasya mahāyānasyābhāvāt| atha nāsti tasyābhāve śrāvakayānasyāpyabhāvāt| śrāvakayānaṁ buddhavacanaṁ na mahāyānamiti na yujyate vinā buddhayānena buddhānāmanutpādāt| pratipakṣatvāt| bhāvyamānaṁ ca mahāyānaṁ sarvanirvikalpajñānāśrayatvena kleśānāṁ pratipakṣo bhavati tasmād buddhavacanam| rutānyatvāt| na cāsya yathārutamarthastasmānna yathārutārthānusāreṇedamabuddhavacanaṁ veditabyam|

yaduktamādāvavyākaraṇādityanābhogādetadanāgatāṁ bhagavatā na vyākṛtamiti kasyacit syādata upekṣāyā ayoge ślokaḥ|

pratyakṣacakṣuṣo buddhāḥ śāsanasya ca rakṣakāḥ|
adhmanyanāvṛtajñānā upekṣāto na yujyate||8||

anena kiṁ darśayati| tribhiḥ kāraṇairanāgatasya mahataḥ śāsanopadravasyopekṣā na yujyate| buddhānāmayatnato jñānapravṛtteḥ pratyakṣacakṣuṣkatayā śāsanarakṣāyāśca[yāṁ ca] yatnavatvāt| anāgatajñānasamarthyācca sarvakālāvyāhatajñānatayeti|

yaduktaṁ bhāvābhāve 'bhāvāditi| etadeva śrāvakayānaṁ mahāyānametenaiva mahābodhiprāptiriti kasyacitsyādataḥ śrāvakayānasya mahāyānatvāyoge ślokaḥ|

vaikalyato virodhādanupāyatvāttathāpyanupadeśāt|
na śrāvakayānamidaṁ bhavati mahāyānadharmākhyam||9||

vaikalyātparārthopadeśasya| na hi śrāvakayāne kaścitparārtha upadiṣṭaḥ śrāvakāṇāmātmano nirvidvirāgavimuktimātropāyopadeśāt| na ca svārtha eva pareṣūpadiśyamānaḥ parārtho bhavitumarhati| virodhāt| svārthe hi paro niyujyamānaḥ svārtha eva prayujyate sa ātmana eva parinirvāṇārthaprayukto 'nuttarāṁ samyaksaṁbodhimabhisaṁbhotsyata iti viruddhametat| na ca śrāvakayānenaiva cirakālaṁ bodhau ghaṭamāno buddho bhavitumarhati| anupāyatvāt| anupāyo hi śrāvakayānaṁ buddhatvasya na cānupāyena ciramapi prayujyamānaḥ prārthitamarthaṁ prāpnoti| śrṛṅgādiva dugdhaṁ na bhasrayā[bhasrāyāḥ]| athānyathāpyatropadiṣṭaṁ yathā bodhisattvena prayoktavyam| tathāpyanupadeśānna śrāvakayānameva mahāyānaṁ bhaviturmahati| na hi sa tādṛśa upadeśa etasminnupalabhyate|

viruddhameva cānyonyaṁ śrāvakayānaṁ mahāyānaṁ cetyanyonyavirodhe ślokaḥ|
āśayasyopadeśasya prayogasya virodhataḥ|
upastambhasya kālasya yat hīnaṁ hīnameva tat||10||

kathaṁ viruddham| pañcabhirvirodhaiḥ| āśayopadeśaprayogopastambhakālavirodhaiḥ| śrāvakayāne hyātmaparinirvāṇāyaivāśayastadarthamevopadeśastadarthameva prayogaḥ parīttaśca puṇyajñānasaṁbhārasaṁgṛhīta upastambhaḥ, kālena cālpena tadarthaprāptiryāvattribhirapi janmabhiḥ| mahāyāne tu sarvaṁ viparyayeṇa| tasmādanyonyavirodhād yad yānaṁ hīnaṁ hīnameva tat| na tanmahāyānaṁ bhavitumarhati|

buddhavacanasyedaṁ lakṣaṇaṁ yatsūtre'vatarati vinaye saṁdṛśyate dharmatāṁ ca na vilomayati| na caivaṁ mahāyānam, sarvadharmaniḥsvabhāvatvopadeśāt| tasmānna buddhavacanamiti kasyacitsyādato lakṣaṇāvirodhe ślokaḥ|

svake 'vatārātsvasyaiva vinaye darśanādapi|
audāryādapi gāmbhīryādaviruddhaiva dharmatā||11||

anena ślokena kiṁ darśayati| avataratyevedaṁ svasmin mahāyānasūtre svasya ca kleśasya[kleśaḥ ?] vinayaḥ[vinaye]saṁdṛśyate| yo mahāyāne bodhisattvānāṁ kleśaḥ uktaḥ| vikalpakleśā hi bodhisattvāḥ| audāryagāmbhīryalakṣaṇatvācca| na dharmatāṁ vilomayatyathaiva hi dharmatā mahābodhiprāptaye tasmānnāsti lakṣaṇavirodhaḥ|

agocarādityuktamatarstakagocaratvāyoge ślokaḥ|
niśrito 'niyato 'vyāpī sāṁvṛtaḥ khedavānapi|
bālāśrayo matastarkastasyāto viṣayo na tat||12||

adṛṣṭasatyāśrayo hi tarkaḥ kaścidāgamaniśrito bhavati| aniyataśca bhavati kālāntareṇānyathāpratyavagamāt| avyāpī ca na sarvajñeyaviṣayaḥ| saṁvṛtisatyaviṣayaśca na paramārthaviṣayaḥ| khedavāṁśca pratibhānaparyādānāt| mahāyānaṁ tu na niśritaṁ yāvadakhedavat| śatasāhasrikādyanekasūtropadeśāt| ato na tarkasya tadviṣayaḥ|

anupāyatvāt śrāvakayāne na buddhatvaṁ prāptamityuktam, atha mahāyānaṁ kathamupāyo yukta ityupāyatvayoge ślokaḥ|

audāryādapi gāmbhīryātparipāko 'vikalpanā|
deśanā'to dvayasyāsmin sa copāyo niruttare||13||

anena ślokena kiṁ darśayati| prabhāvaudāryadeśanayā sattvānāṁ paripākaḥ prabhāvādhimuktito ghaṭanāt| gāmbhīryadeśanayā avikalpanā, ata etasya dvayasyāsmin mahāyāne deśanā| sa copāyo niruttare jñāne, tābhyāṁ yathākramaṁ sattvānāṁ paripācanādātmanaśca buddhadharmaparipākāditi|

ye punarasmāt trasanti tadarthamasthānatrāsādīnave kāraṇatvena ślokaḥ|

tadasthānatrāso bhavati jagatāṁ dāhakaraṇo
mahā'puṇyaskandhaprasavakaraṇāddīrghasamayam|
agotro 'sanmitro 'kṛtamatirapūrvā'cittaśubha-
strasatyasmin dharme patati mahato 'rthādgat iha||14||

trāsāsthāne trāsastadasthānatrāsaḥ| dāhakaraṇo bhavatyapāyeṣu| kiṁ kāraṇam| mahataḥ apuṇyaskandhaprasavasya karaṇāt| kiyantaṁ kālamiti dīrghasamayam| evaṁ paścādādīnavaḥ| yena ca kāraṇena yāvantaṁ ca kālaṁ tat saṁdarśayati| kiṁ punaḥ kāraṇe tu satīti caturvidhaṁ trāsakāraṇaṁ darśayati| gotraṁ cāsya na bhavati sanmitraṁ vā avyutpannamatirvā bhavati mahāyānadharmatāyāṁ pūrvaṁ vānupacitaśubho bhavati| patati mahato 'rthāditi mahābodhisaṁbhārārthāt| aprāptaparihāṇito 'paramādīnavaṁ darśayati|

trāsakāraṇamuktamatrāsakāraṇaṁ vaktavyamityatrāsakāraṇatve ślokaḥ|

tadanyānyā[nyasyā ?]bhāvātparamagahanatvādanugamāt
vicitrasyākhyānād dhruvakathanayogādvahumukhāt|
yathākhyānaṁ nārthādbhagavati ca bhāvātigahanāt
na dharme 'smiṁstrāso bhavati viduṣāṁ yonivicayāt||15||

tadanyānyā[nyasyā ?]bhāvāditi tato'nyasya mahāyānasyābhāvāt| atha śrāvakayānameva mahāyānaṁ syādanyasya śrāvakasya pratyekabuddhasya vābhāvaḥ syāt| sarva eva hi buddhā bhaveyuḥ| paramagahanatvācca| sarvajñajñānamārgasyānugamācca tulyakālapravṛttyā| vicitrasyākhyānāt| vicitraścātra saṁbhā[sā ?]ramārga ākhyāyate na kevalaṁ śūnyataiva| tasmāda[ā]bhiprāyikenānena bhavitavyamiti| dhruvakathanayogād, bahumukhādabhīkṣṇaṁ cātra śūnyatā kathyate bahumiśca paryāyaisteṣu teṣu sūtrānteṣu tasmādbhavitavyamatra mahatā prayojanena| anyathā hi satkṛtpratiṣedhamātrakṛtamabhabiṣyaditi| yathākhyānaṁ nārthāt na cāsya yathārutamartho 'smādapi trāso na yuktaḥ| bhagavati ca bhāvātigahanādatigahanaśca buddhānāṁ bhāvo durājñeyastasmānnāsmābhistadajñānāttrasitavyamiti| evaṁ yoniśaḥ pravicayādviduṣāṁ trāso na bhavati|

dūrānupraviṣṭajñānagocaratve ślokaḥ|

śrutaṁ niśrityādau prabhavati manaskāra iha yo
manaskārājjñānaṁ prabhavati ca tattvārthaviṣayam|
tato dharmaprāptiḥ prabhavati ca tasminmatirato
yadā pratyātmaṁ sā kathamasati tasminvyavasitiḥ||16||

śrutaṁ niśrityādau manaskāraḥ prabhavati yo yoniśa ityarthaḥ| yoniśo manaskārāttattvārthaviṣayaṁ jñānaṁ prabhavati lokottarā samyagdṛṣṭiḥ, tatastatphalasya dharmasya prāptiḥ, tatastasmin prāpte matirvimuktijñānaṁ prādurbhavati| evaṁ yadā pratyātmaṁ sā matirbhavati, kathamasati tasminneṣā vyavasitirniścayo bhavati naivedaṁ buddhavacanamitie|

atrāsapadasthānatve ślokaḥ|

ahaṁ na boddhā na gabhīraboddhā buddhau gabhīraṁ kimatarkagamyam|
kasmād gabhīrārthavidāṁ ca mokṣa ityetaduttrāsapadaṁ na yuktam||17||

yadi tāvadahamasya na boddhetyuttrāsapadam, tanna yuktam| atha buddho'pi gambhī[bhī ?] rasya padārthasya na boddhā sa kiṁ gabhīraṁ deśayiṣyatītyuttrāsapadam, tadayuktam| atha gambhī[bhī]raṁ kasmādatarkagamyamityuttrāsapadam, tanna yuktam| atha kasmād gabhīrārthavidāmeva mokṣo na tārkikāṇāmityuttrāsapadam, tanna yuktam|

anadhimuktita eva tatsidvau ślokaḥ|
hīnādhimukteḥ sunihīnadhāto-
rhī naiḥ sahāyaiḥ parivāritasya|
audāryagāmbhīryasudeśite'smin
dharme'dhimuktiryadi nāsti siddham||18||

yasya hīnā cādhika[cādhi]muktiḥ, tataśca hīna eva dhātuḥ samudāgata ālayavijñānabhāvanā| hīnaireva sahāyaiḥ samānādhimuktidhātukairyaḥ parivāritastasyāsminnaudāryagāmbhīryasudeśite mahāyānadharme yadyadhimuktirnāsti, ata eva siddhamutkṛṣṭamidaṁ mahāyānamiti|

aśrutasūtrāntapratikṣepāyoge ślokaḥ|
śrutānusāreṇa hi buddhimattāṁ
labdhvā'śrute yaḥ prakarotyavajñām|
śrute vicitre sati cāprameye
śiṣṭe kuto niścayameti mūḍhaḥ||19||

kāmaṁ tāvadadhimuktirna syādaśrutānāṁ tu sūtrāntānāmaviśeṣeṇa pratikṣepo na yuktaḥ| śrutānusāreṇaiva hi buddhimattvaṁ labdhvā yaḥ śruta evāvajñāṁ karoti mūḍhaḥ sa satyevāvaśiṣṭe śrute vicitre cāprameye ca kutaḥ kāraṇānniścayameti na tadbuddhavacanamiti| na hi tasya śrutādanyabdalamasti tasmādaśrutvā pratikṣepo na yuktaḥ|

yadapi ca śrutaṁ tadyoniśo manasi kartavyaṁ nāyoniśa ityayoniśomanasikārādīnave ślokaḥ|

yathārute 'rthe parikalpyamāne
svapratyayo hānimupaiti buddheḥ|
svākhyātatāṁ ca kṣipati kṣatiṁ ca
prāpnoti dharme pratighāvatīva[pratīghātameva]||20||

svapratyaya iti svayaṁdṛṣṭiparāmarśako, na vijñānāmantikādarthaparyeṣī| hānimupaiti buddheriti yathābhū[ru]tajñānādaprāptiparihānitaḥ| dharmasya ca svākhyātatāṁ pratikṣipati tannidānaṁ cāpuṇyaprabhāvāt kṣatiṁ prāpnoti| dharme ca pratighātamāvaraṇaṁ ca dharmavyasanasaṁvartanīyaṁ karmetyayamatrādīnavaḥ|

ayathāvataścā[ayathārutañcā]rthamavijānato'pi pratighāto na yukta iti pratighātāyoge ślokaḥ|

manaḥ pradoṣaḥ prakṛtipraduṣṭo-
['yathārute cāpi]hyayuktarūpaḥ|
prāgeva saṁdehagatasya dharme
tasmādupekṣaiva varaṁ hyadoṣā||21||

prakṛtipraduṣṭa iti prakṛtisāvadyaḥ| tasmādupekṣaiva varam| kasmāt| sā hyadoṣā| pratighātastu sadoṣaḥ|

|mahāyānasūtrālaṁkāre mahāyānasiddhyadhikāraḥ prathamaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6113

Links:
[1] http://dsbc.uwest.edu/node/6133