Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > Yogāvatāraḥ

Yogāvatāraḥ

yogāvatāraḥ

Parallel Devanagari Version: 
योगावतारः [1]

yogāvatāraḥ

namastārāyai

śrutvā śāstramudāraṁ niścitya pāramārthikaṁ tattvam|

mṛdvāsanopaviṣṭaḥ saśraddho yogamārabhed [yogī]||1||

grāhyagrāhakamubhayaṁ nobhayamahameva nirvṛtirmagna iti|

bahuvidhavikalpajālaṁ pravijñāya manaḥsamāpattiḥ||2||

jñeyaṁ vilokya sakalaṁ mā yogameva nirbhāsam|

pravivācye dehe yat tattathatājñānavajreṇa||3||

sarvākāravivarjitamādyantavibhāgarahitamavikalpam|

nimarlasahasradīdhitinirbhinnameti sarvaṁ gaganamiva||4||

svākāramātraśeṣaṁ paśyati cittaṁ svamādyanutpannam|

yenāpi paśyatīdaṁ tadapi tathaivāvalokayati||5||

so'nupalambho'cittaṁ tathatājñānaṁ tatkoṭiñca|

evaṁ tamaso'bhyāsāt prajñāveditanirodhamāpnoti||6||

tābhiryukto yogī sattvārthamanekadhā kurute|

asmin pariniṣpanne tiṣṭhati yogī sadāryamadhvānam||7||

............danaghavāyau niṣkampyaṁ kleśamārādyaiḥ|

prajñāpāramitāṁ vāsmin sarvadā pravṛttasya||8||

siddhyantyanye bahavaḥ samādhiyogadānarāgādyāḥ||9||

||yogāvatāraḥ samāptaḥ||

|kṛtiriyamāryadig nāgapādānāmiti||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • śāstrapiṭaka

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6401

Links:
[1] http://dsbc.uwest.edu/node/3814