Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > nirvāṇaparīkṣā pañcaviṁśatitamaṁ prakaraṇam

nirvāṇaparīkṣā pañcaviṁśatitamaṁ prakaraṇam

Parallel Devanagari Version: 
निर्वाणपरीक्षा पञ्चविंशतितमं प्रकरणम् [1]

25

nirvāṇaparīkṣā pañcaviṁśatitamaṁ prakaraṇam|

yadi śūnyamidaṁ sarvamudayo nāsti na vyayaḥ|

prahāṇādvā nirodhādvā kasya nirvāṇamiṣyate||1||

yadyaśūnyamidaṁ sarvamudayo nāsti na vyayaḥ|

prahāṇādvā nirodhādvā kasya nirvāṇamiṣyate||2||

aprahīṇamasaṁprāptamanucchinnamaśāśvatam|

aniruddhamanutpannametannirvāṇamucyate||3||

bhāvastāvanna nirvāṇaṁ jarāmaraṇalakṣaṇam|

prasajyetāsti bhāvo hi na jarāmaraṇaṁ vinā||4||

bhāvaśca yadi nirvāṇaṁ nirvāṇaṁ saṁskṛtaṁ bhavet|

nāsaṁskṛto hi vidyate bhāvaḥ kvacana kaścana||5||

bhāvaśca yadi nirvāṇamanupādāya tatkatham|

nirvāṇaṁ nānupādāya kaścid bhāvo hi vidyate||6||

yadi bhāvo na nirvāṇamabhāvaḥ kiṁ bhaviṣyati|

nirvāṇaṁ yatra bhāvo na nābhāvastatra vidyate||7||

yadyabhāvaśca nirvāṇamanupādāya tatkatham|

nirvāṇaṁ na hyabhāvo'sti yo'nupādāya vidyate||8||

ya ājavaṁjavībhāva upādāya pratītya va|

so'pratītyānupādāya nirvāṇamupadiśyate||9||

prahāṇaṁ cābravīcchāstā bhavasya vibhavasya ca|

tasmānna bhāvo nābhāvo nirvāṇamiti yujyate||10||

bhavedabhāvo bhāvaśca nirvāṇamubhayaṁ yadi|

bhavedabhāvo bhāvaśca mokṣastacca na yujyate||11||

bhavedabhāvo bhāvaśca nirvāṇamubhayaṁ yadi|

nānupādāya nirvāṇamupādāyobhayaṁ hi tat||12||

bhavedabhāvo bhāvaśca nirvāṇamubhayaṁ katham|

asaṁskṛtaṁ ca nirvāṇaṁ bhāvābhāvau ca saṁskṛtau||13||

bhavedabhāvo bhāvaśca nirvāṇe ubhayaṁ katham|

[tayorekatra nāstitvamālokatamasoryathā]||14||

naivābhāvo naiva bhāvo nirvāṇamiti yāñjanā|

abhāve caiva bhāve ca sā siddhe sati sidhyati||15||

naivābhāvo naiva bhāvo nirvāṇaṁ yadi vidyate|

naivābhāvo naiva bhāva iti kena tadajyate||16||

paraṁ nirodhādbhagavān bhavatītyeva nohyate|

na bhavatyubhayaṁ ceti nobhayaṁ ceti nohyate||17||

tiṣṭhamāno'pi bhagavān bhavatītyeva nohyate|

na bhavatyubhayaṁ ceti nobhayaṁ ceti nohyate||18||

na saṁsārasya nirvāṇātkiṁcidasti viśeṣaṇam|

na nirvāṇasya saṁsārātkiṁcidasti viśeṣaṇam||19||

nirvāṇasya ca yā koṭiḥ koṭiḥ saṁsaraṇasya ca|

na tayorantaraṁ kiṁcitsumūkṣmamapi vidyate||20||

paraṁ nirodhādantādyāḥ śāśvatādyāśca dṛṣṭayaḥ|

nirvāṇamaparāntaṁ ca pūrvāntaṁ ca samāśritāḥ||21||

śūnyeṣu sarvadharmeṣu kimanantaṁ kimantavat|

kimanantamantavacca nānantaṁ nāntavacca kim||22||

kiṁ tadeva kimanyatkiṁ śāśvataṁ kimaśāśvatam|

aśāśvataṁ śāśvataṁ ca kiṁ vā nobhayamapyataḥ||23||

sarvopalambhopaśamaḥ prapañcopaśamaḥ śivaḥ|

na kvacitkasyacitkaściddharmo buddhena deśitaḥ||24||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4943

Links:
[1] http://dsbc.uwest.edu/node/4970