The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
26. ruru-jātakam
paraduḥkhameva duḥkhaṁ sāghūnām| taddhi na sahante nātmaduḥkham| tadyathānuśrūyate-
bodhisattvaḥ kila sālabakulapiyālahintālatamālanaktamālavidulaniculakṣipabahule śiṁśapātiniśaśamīpalāśaśākakuśavaṁśaśaravaṇagahane kadambasarjārjunadhavakhadirakuṭajanicite vividhavallīpratānāvaguṇṭhitabahutaruviṭape rurupṛṣatasṛmaracamaragajagavaya mahiṣahariṇanyaṅkuvarāhadvīpitarakṣuvyāghravṛkasiṁharkṣādimṛgavicarite manuṣyasaṁpātavirahite mahatyaraṇyavanapradeśe tatpakāñcanojjvalavarṇaḥ sukumāraromā nānāvidhapadmarāgendranīlamarakatavaiḍūryaruciravarṇabinduvidyotitavicitragātraḥ snigdhābhinīlavimalavipulanayano manīmayairivāparuṣaprabhairviṣāṇakṣurapradeśaiḥ paramadarśanīyarūpo ratnākara iva pādacārī rurumṛgo babhūva| sa jānānaḥ svasya vapuṣo'tilobhanīyatāṁ tanukāruṇyatāṁ ca janasya nirjanasaṁpāteṣu vanagahaneṣvabhireme, paṭuvijñānatvācca tatra tatra vyādhajanaviracitāni yantrakūṭavāgurāpāśāvapātalepakāṣṭhanivāpabhojanāni samyak pariharannanugāminaṁ ca mṛgasārthamavabodhayannācārya iva piteva ca mṛgāṇāmādhipatyaṁ cakāra|
rūpavijñānasaṁpattiḥ kriyāsauṣṭhavasaṁskṛtā|
svahitānveṣiṇi jane kutra nāma na pūjyate||1||
atha sa kadācinmahātmā tasmin vanagahane vāsopagatastatsamīpavāhinyā navāmbupurṇayā mahavegayā nadyā hriyamāṇasya puruṣasyākranditaśabdaṁ śuśrāva|
hriyamāṇamanāthamaplavaṁ saritodīrṇajalaughavegayā|
abhidhāvata dīnavatsalāḥ kṛpaṇaṁ tārayituṁ javena mām||2||
na vilambitumatra śakyate śramadoṣavidheyabāhunā|
na ca gādhamavāpyate kvacittadayaṁ māṁ samayo'bhidhāvitum||3||
atha bodhisattvastena tasya karuṇenākranditaśabdena hṛdiva samabhihanyamāno mā bhairmā bhairiti janmaśatābhyastāṁ bhayaviṣādadainyaśramāpanodinīmāmreḍitābhiniṣpīḍitaspaṣṭapadāmuccairmānuṣīṁ vācaṁ visṛjaṁstasmādvanagahanādviniṣpapāt| dūrata eva ca taṁ puruṣamiṣṭamivopāyanamānīyamānaṁ salilaughena dadarśa|
tatastaduttāraṇaniścitātmā svaṁ prāṇasaṁdehamacintayitvā|
sa tāṁ nadīṁ bhīmarayāṁ jagāhevimokṣobhayan vīra ivārisenām||4||
āvṛtya mārga vapuṣātha tasya māmāśrayasveti tamabhyuvāca|
trāsāturatvācchramavihvalāṅgaḥ sa pṛṣṭhamevādhiruroha tasya||5||
saṁsādyamāno'pi nareṇa tena vivartyamāno'pi nadīrayeṇa|
sattvocchrayādaskhalitoruvīryaḥ kūlaṁ yayau tasya manonukūlam||6||
prāpayya tīramatha taṁ puruṣaṁ pareṇa
prītyudgamena vinivartitakhedaduḥkham|
svenoṣmaṇā samapanīya ca śītamasya
gaccheti taṁ sa visasarja nivedya mārgam||7||
atha sa puruṣaḥ snigdhabāndhavasuhṛjjanadurlabhena tena tasyādbhutenābhyupapattisaumukheyan samāvarjitahṛdayastayā cāsya rūpaśobhayā samutthāpyamānavismayabahumānaḥ praṇamyainaṁ tattatpriyamuvāca-
ā bālyātsaṁbhṛtasnehaḥ suhṛdvāndhava eva vā|
nālaṁ kartumidaṁ karma madarthe yatkṛtaṁ tvayā || 8 ||
tvadīyāstadime prāṇāstvadarthe yadi nāma me|
svalpe'pi viniyujyeran sa me syadatyanugrahaḥ||9||
tadājñāsaṁpradānena kartumarhasyanugraham|
viniyogakṣamatvaṁ me bhavān yatrāvagacchati||10||
athainaṁ bodhisattvaḥ saṁrādhayān pratyuvāca-
na citrarūpā sujane kṛtajñatā nisargasiddhaiva hi tasya sā sthitiḥ|
jagattu dṛṣṭvā samudīrṇavikriyaṁ kṛtajñatāpyadya guṇeṣu gaṇyate||11||
yatastvāṁ bravīmi kṛtamidamanusmaratā bhavatā nāyamarthaḥ kasmaicinnivedyaḥ īdṛśenāsmi sattvaviśeṣeṇottārita iti| āmiṣabhūtamatilobhanīyamidaṁ hi me rūpam| paśya| tanughṛṇāni bahulaulyādanibhṛtāni ca prāyeṇa mānuṣahṛdayāni|
tadātmani guṇāṁścaiva māṁ ca rakṣitumarhasi|
na hi mitreṣvabhidrohaḥ kvacidbhavati bhūtaye||12||
mā caivamucyamāno manyupraṇayavirasaṁ hṛdayaṁ kārṣiḥ| mṛgā hi vayamanabhyastamānusopacāraśāṭhyāḥ| api ca|
tatkṛtaṁ vañcanādakṣairmithyāvinayapaṇḍitaiḥ|
yena bhāvavinīto'pi janaḥ sāśaṅkamīkṣyate||13||
tadetatpriyaṁ bhavatā saṁpādyamānamicchāmīti| sa tatheti pratiśrutya praṇamya pradakṣiṇīkṛtya ca taṁ mahāsattvaṁ svagṛhamabhyajagāma|
tena khalu samayena tatrānyatamasya rājño devī satyasvapnā babhūva| sā yaṁ yamātiśayikaṁ svapnaṁ dadarśa, sa tathaivābhavat| sā kathācinnidrāvaśamupagatā pratyuṣasamaye svapnaṁ paśyati sma sarvaratnasamāhāramiva śriyā jvalantaṁ siṁhāsanasthaṁ rurumṛgaṁ sarājikayā parṣadā parivṛtaṁ vispaṣṭākṣarapadanyasena mānuṣeṇa vacasā dharmaṁ deśayantam| vismayā kṣiptahṛdayā ca bhartuḥ prabodhapaṭahadhvaninā saha sā vyabudhyata| yathāprastāvaṁ ca samupetya rājānaṁ labdhaprasarapraṇayasaṁmānā-
sā mismayotphullatarekṣaṇaśrīḥ prītyā samutkampikapolaśobhā|
upāyaneneva nṛpaṁ dadarśa tenādbhutasvapnanivedanena||14||
nivedya ca taṁ svapnātiśayaṁ rājñe sādaraṁ punaruvāca-
tatsādhu tāvatkiryatāṁ mṛgasya tasyopalambhaṁ prati deva yatnaḥ|
antaḥpuraṁ ratnamṛgeṇa tena tārāmṛgeṇeva nabho virājet||15||
atha sa rājā dṛṣṭapratyayastasyāḥ svapnadarśanasya pratigṛhya tadvacanaṁ tatpriyakāmyayā ratnamṛgādhigamalobhācca tasya mṛgasyānveṣaṇārthaṁ sarvaṁ vyādhagaṇaṁ samādideśa| pratyahaṁ ca puravare goṣaṇāmiti kārayāmāsa-
hemacchavirmaṇiśatairiva citragātraḥ
khyāto mṛgaḥ śrutiṣu dṛṣṭacaraśca kaiścit|
yastaṁ pradarśayati tasya dadāti rājā
grāmottamaṁ paridaśā rucirāḥ striyaśca||16||
atha sa puruṣastāṁ ghoṣaṇāṁ punaḥ punarupaśrutya-
dāridryaduḥkhagaṇanaparikhinnacetāḥ
smṛtvā ca taṁ rurumṛgasya mahopakāram|
lobhena tena ca kṛtena vikṛṣyamāṇo
dolāyamānahṛdayo vimamarśa tattat||17||
kiṁ nu khalu karomi ? guṇaṁ paśyāmyuta dhanasamṛddhim ? kṛtamanupālayāmyuta kuṭumbatantram ? paralokamudbhāvayāmyatheyamam ? sadvṛttamanugacchāmyutāho lokavṛttam ? śriyamanugacchāmyutāhosvitsādhudayitāṁ śriyam ? tadātvaṁ paśyāmyutāyatimiti| athāsya lobhākulitamaterevamabhūt-śakyamadhigatavipuladhanasamṛddhinā svajanamitrātithipraṇayijanasaṁmānanapareṇa sukhānyanubhavatā paro'pi lokaḥ saṁpādayitum| iti niścitamatirvismṛtya taṁ rurumṛgasyopakāraṁ samupetya rājānamuvāca-ahaṁ deva taṁ mṛgavaramadhivāsaṁ cāsya jānāmi| tadājñāpaya kasmai pradarśayāmyenamiti| tacchrutvā sa rājā pramuditamanāḥ-mamaivainaṁ bhadra pradarśayetyuktvā mṛgayāprayāṇānurūpaṁ veṣamāsthāya mahatā balakāyena parivṛtaḥ puravarānnirgamya tena puruṣeṇādeśyamānamārgastaṁ nadītīramupajagāma| parikṣipya ca tadvanagahanaṁ samagreṇa balakāyena dhanvī hastāvāpi vyavasitāptapuruṣaparivṛtaḥ sa rājā tenaiva puruṣeṇādeśyamānamārgastadvanagahanamanupraviveśa| atha sa puruṣastaṁ rurumṛgaṁ viśvastasthitamālokya pradarśayāmāsa rājñe-ayamayaṁ deva sa mṛgavaraḥ| paśyatvenaṁ devaḥ, prayatnaśca bhavatviti|
tasyonnāmayato bāhuṁ mṛgasaṁdarśanādarāt|
prakoṣṭhānnyapatatpāṇirvinikṛtta ivāsinā||18||
āsādya vastūni hi tādṛśāni kriyāviśeṣairabhisaṁskṛtāni|
labdhaprayāmāṇi vipakṣamāndyātkarmāṇi sadyaḥ phalatāṁ vrajanti||19||
atha sa rājā tatpradarśitena mārgeṇa rurusaṁdarśanakutūhale nayane vicikṣepa|
vane'tha tasminnavameghanīle jvalattanuṁ ratnanidhānalakṣmyā|
guṇairuruṁ taṁ sa ruruṁ dadarśa śātahnadaṁ vahnimivābhramakṣe||20||
tadrūpaśobhāhṛtamānaso'tha sa bhūmipastadgrahaṇātilobhāt|
kṛtvā dhanurbāṇavidaṣṭamaurvi bibhitsayā cainamupāruroha||21||
atha bodhisattvaḥ samantato janakolāhalamupaśrutya vyaktaṁ samantātparivṛtto'smīti niścitamatirvyaddhukāmamupārūḍhaṁ cāvetya rājānaṁ nāyamapayānakāla iti viditvā viśadapadākṣareṇa mānuṣeṇa vacasā rājānamābabhāṣe-
tiṣṭha tāvanmahārāja mā māṁ vyātsīrnararṣabha|
kautūhalamidaṁ tāvadvinodayitumarhasi||22||
asminnirjanasaṁpāte nirataṁ gahane vane|
asāvatra mṛgo'stīti ko nu te māṁ nyavedayat||23||
atha sa rājā tasyādbhūtena mānuṣeṇābhivyāhāreṇa bhṛśataramāvarjitahṛdayastamasmai puruṣaṁ śarāgreṇa nirdideśa-ayamasyātyadbhutasya no darśayiteti| atha bodhisattvastaṁ puruṣaṁ pratyabhijñāya vigarhamāṇa uvāca-kaṣṭaṁ bhoḥ|
satya eva pravādo'yamudakaughagataṁ kila|
dārveva varamuddhatu nākṛtajñamatiṁ janam||24||
pariśramasya tasyeyamodṛśī pratyupakriyā|
ātmano'pi na dṛṣṭo'yaṁ hitasyāpanayaḥ katham||25||
atha sa rājā kiṁ nu khalvayamevaṁ vijugupsata iti samutpannakautūhalaḥ sāvegastaṁ rurumuvāca-
anirbhinnārthagambhīramanārabhyavigarhitam|
tvadidaṁ samupaśrutya sākampamiva me manaḥ||26||
mṛgātiśaya tadbrūhi kamārabhyeti bhāṣase|
manuṣyamamanuṣyaṁ vā pakṣiṇaṁ mṛgameva vā||27||
bodhisattva uvāca-
nāyaṁ vigarhādara eva rājan kutsārhametattvavagamya karma|
nāyaṁ punaḥ kartumiti vyavasyettīkṣṇākṣaraṁ tena mayaivamuktam||28||
ko hi kṣate kṣāramivāvasiñced rūkṣākṣaraṁ viskhaliteṣu vākyam|
priye tu putre'pi cikitsakasya pravartate vyādhivaśāccikitsā||29||
yamuhyamānaṁ salilena hāriṇā kṛpavaśadabhyupapannavāhanam|
tato bhayaṁ māṁ nṛvaredamāgataṁ na khalvasatsaṁgatamasti bhūtaye||30||
atha sa rājā taṁ puruṣaṁ tīkṣṇayā dṛṣṭyā nirbhartsanarūkṣamavekṣyovāca-satyamare re purā tvamanenaivamāpanno'bhyuddhṛta iti ? atha sa puruṣaḥ samāpatitabhayaviṣādasvedavaivarṇyadainyo hrīmandaṁ satyamityavocat| atha sa rājā dhik tvāmityenamavabhartysayan dhanuṣi śaraṁ saṁdhāyābravīt-mā tāvadbhoḥ !
evaṁvidhenāpi pariśrameṇa mṛdūkṛtaṁ yasya na nāma cetaḥ|
tulyākṛtīnāmayaśodhvajena kiṁ jīvatānena narādhamena ||31||
ityuktvā muṣṭimābadhya tadvadhārthaṁ dhanuḥ pracakarṣa| atha bodhisattvaḥ karuṇayā mahatyā samuparudhyamānahṛdayastadantarā sthitvā rājānamuvāca-alamalaṁ mahārāja hataṁ hatvā|
yadeva lobhadviṣataḥ pratāraṇāṁ vigarhitāmapyayamabhyupeyivān|
hatastadeveha yaśaḥparikṣayād dhruvaṁ paratrāpi ca dharmasaṁkṣayāt||32||
asahyaduḥkhodayapītamānasāḥ patanti caivaṁ vyasaneṣu mānuṣāḥ|
pralobhyamānāḥ phalasampadāśayā pataṁgamūrkhā iva dīpaśobhayā||33||
ataḥ kṛpāmatra kurūṣva mā ruṣaṁ yadīpsitaṁ caivamanena kiṁcana|
kiruṣva tenainamavandhyasāhasaṁ sthitaṁ tvadājñāpravaṇaṁ hi me śiraḥ||34||
atha sa rājā tena tasyāpakāriṇyapi sadayatvenākṛtakena ca tatpratyupakārādareṇa paramavismitamatirjātaprasādaḥ sabahumānamudīkṣamāṇastaṁ ruruvaramuvāca-sādhu sādhu mahābhāga !
pratyakṣogrāpakāre'pi dayā yasyeyamīdṛśī|
guṇato mānuṣastvaṁ hi vayamākṛtimānuṣāḥ||35||
yenānukampyastu tavaiṣa jālmo hetuśca naḥ sajjanadarśanasya|
dadāmi tenepsitamarthamasmai rājye tavāsmiṁśca yatheṣṭacāram||36||
rururuvāca-pratigṛhīto'yaṁ mayāvandhyo mahārājaprasādaḥ| tadājñāpaya yāvadiha saṁgamanaprayojanena tavopayogaṁ gacchāma iti| atha sa rājā taṁ ruruṁ gurumiva rathavaramāropya mahatā satkāreṇa puravaraṁ praveśya kṛtātithisatkāraṁ mahati siṁhāsane niveśya samutsāhayamānaḥ sāntaḥpuro'mātyagaṇaparivṛtaḥ prītibahumānasaumyamudīkṣamāṇo dharmaṁ papraccha-
dharmaṁ prati manuṣyāṇāṁ bahudhā buddhayo gatāḥ|
niścayastava dharme tu yathā taṁ vaktumarhasi||37||
atha bodhisattvastasya rājñaḥ saparṣatkasya sphuṭamadhuracitrākṣareṇa vacasā dharmaṁ deśayāmāsa-
dayāṁ sattveṣu manye'haṁ dharmaṁ saṁkṣepato nṛpa|
hiṁsāsteyanivṛttyādiprabhedaṁ vividhakriyam||38||
paśya mahārāja,
ātmanīva dayā syāccetsvajane vā yathā jane|
kasya nāma bhaveccittamadharmapraṇayāśivam||39||
dayāviyogāttu janaḥ paramāmeti vikriyām|
manovākkāyavispandaiḥ svajane'pi jane yathā||40||
dharmārthī na tyajedasmād dayāmiṣṭaphalodayām|
suvṛṣṭiriva sasyāni guṇān sā hi prasūyate||41||
dayākrāntaṁ cittaṁ na bhavati paradroharabhasaṁ
śucau tasmin vāṇī vrajati vikṛtaṁ naiva ca tanuḥ|
vivṛddhā tasyaivaṁ parahitaruciḥ prītyanusṛtān
pradānakṣāntyādīñjanayati guṇān kīrtyanuguṇān||42||
dayālurnodvegaṁ janayati pareṣāmupaśamād
dayāvān viśvāsyo bhavati jagatāṁ bāndhava iva|
na saṁrambhakṣobhaḥ prabhavati dayādhīrahṛdaye
na kopāgniścitte jvalati hi dayātoyaśiśire||43||
saṁkṣepeṇa dayāmataḥ sthiratayā paśyanti dharmaṁ buddhāḥ
ko nāmāsti guṇaḥ sa sādhudayito yo nānuyāto dayām|
tasmātputra ivātmanīva ca dayāṁ nītvā prakarṣaṁ jane
sadvṛttena haranmanāṁsi jagatāṁ rājatvamudbhāvaya||44||
atha sa rājā samabhinandya tattasya vacanaṁ sayaurajānapado dharmaparāyaṇo babhūva| abhayaṁ ca sarvamṛgapakṣiṇāṁ dattvān|
tadevaṁ paraduḥkhameva duḥkhaṁ sādhūnām| taddhi na sahante nātmaduḥkhamiti| karuṇāvarṇe'pi vācyam| sajjanamāhātmye khalajanakutsāyāmapyupaneyamiti|
|| iti ruru-jātakaṁ ṣaḍiṁvaśatitamam||
Links:
[1] http://dsbc.uwest.edu/node/5284