Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > saptamo niḥśvāsaḥ

saptamo niḥśvāsaḥ

Parallel Devanagari Version: 
सप्तमो निःश्वासः [1]

Prathame saṁkīrṇaskandhe

saptamo niḥśvāsaḥ

anarthakam

uddeśaḥ

anarthakaṁ smṛtiḥ alakṣaṇaṁ dharmacakrajñānaṁ kṣīṇāsravaḥ [aupapādukaṁ]|

kāmabahulatṛptaṁ pūrapoṣam iti vargavivakṣitaṁ||

1. anarthakaṁ

yathā bhagavānāha-

caritānyaduṣkaracaryā vijñeyānarthasaṁhitā|

na yogakṣemalābhāya bhūkaṁpe nauphalakavat||

kaṣmād bhagavānevamāha| caritānyaduṣkaracaryā 'narthasaṁhitā-iti| prativacanaṁ| yasmāt sā caryā maraṇopagā maraṇāntikā maraṇamāpannā na tathāduṣkaracaryā maraṇaniṣkramaṇāya pratibalā||0|| [anarthakanirdeśaḥ pariniṣṭhitaḥ]||0||

2. smṛtiḥ

yathāha bhagavān| paryaṁkamābhujya ṛjuṁ kāyaṁ praṇidhāya abhimukhīṁ smṛtiṁ sthāpayati-iti| abhimukhasmṛtisthāpanā katamā| prativacanaṁ| yogāvacaraḥ smṛtiṁ badhnāti bhruvorantare paśyan vinīlakaṁ vā paśyan vyādhmātakaṁ vā paśyan vipūyakaṁ vā paśyan vikṣiptakaṁ vā paśyan vilohitakaṁ vā paśyan vikhāditakaṁ vā paśyan vicchidrakaṁ vā paśyan śvetāsthikaṁ vā paśyann asthikaṁ vā| ityādirucyate 'bhimukhasmṛtisthāpanā||0|| [smṛtinirdeśaḥ pariniṣṭhitaḥ]||0||

3. alakṣaṇaṁ

punarāha bhagavān| mahāmaudgalyāyan tiṣyeṇa brahmaṇā na bhāṣitaṁ ṣaṣṭhamalakṣaṇaṁ sthānaṁ|| ṣaṣṭhamalakṣaṇaṁ sthānaṁ katamat| prativacanaṁ| śraddhānusṛtaṁ dharmānusṛtaṁ nāma ṣaṣṭhamalakṣaṇaṁ sthānaṁ| tatkasya hetoḥ| dvayametad alakṣaṇaṁ na śakyaṁ vyavasthāpayituṁ na śakyaṁ prajñāpayitum ihāmutreti| yā duḥkhadharmajñānakṣāntir yad duḥkhadharmajñānaṁ yāvad vistareṇoktaṁ yā mārgānvayajñānakṣātir ityetena alakṣaṇaṁ na śakyaṁ vyavasthāpayituṁ na śakyaṁ prajñāpayitum ihāmutreti procyate ṣaṣṭhamalakṣaṇaṁ sthānaṁ||0||[alakṣaṇanirdeśaḥ pariniṣṭhitaḥ]||0||

4. dharmacakrajñānaṁ

yathoktaṁ sūtra| buddhena dharmacakraṁ pravartitaṁ| kauṇḍinyādibhirabhikṣubhir dharmo dṛṣṭaḥ| bhaumair yakṣair uddhoṣitaṁ| bhagavatā vārāṇasyām ṛṣipatane mṛgadāve triḥparivṛttaṁ dvādaśākāraṁ dharmacakraṁ pravartitamiti||

eteṣāṁ bhaumānāṁ yakṣāṇāṁ samyagjñānadarśanam asti na vā jñātuṁ bhagavatā dharmacakraṁ pravartitaṁ bhikṣubhirdharmo dṛṣṭa iti| prativacanaṁ| nāsti|| tarhi kathaṁ te jānanti| prativacanaṁ| bhagavati śraddhayā| tadyathā| bhagavān janayati saṁvṛticittaṁ mayā dharmacakraṁ pravartitaṁ bhikṣubhirdharmo dṛṣṭa iti| iti te jānanti|| athavā| bhagavān diśati parān mayā dharmacakraṁ pravartite bhikṣubhirdharmo dṛṣṭa iti| iti te tat śṛṇvanti|| athavā| mahāpuṇyebhyo devebhya ṛṣibhyaḥ śrutaṁ bhavati|| athavā| te āryakauṇḍinyādayo janayanti saṁvṛticittaṁ bhagavatā dharmacakraṁ pravartitam asmābhirdharmo dṛṣṭa iti| iti te jānanti|| athavā| te diśanti parān bhaumāḥ śrotuṁ labhante||0|| [dharmacakrajñānanidaśaḥ pariniṣṭhitaḥ]||0||

5. (1) kṣīṇāsravaḥ

api coktaṁ sūtre| santi bhikṣavo 'rhattvaprāptāḥ kṣīṇāsravāḥ| trayastriṁśaddedhā pariparigaṇayanto meghaskaṁdhān sudharmāyāṁ sabhāyām udghoṣayanti-amukāvāse 'muko bhadantastasya śrāvako vā keśaśmaśrūṇi avahārya kāṣāyaṁ prāvṛtya samyakśraddhayā pravrajitaḥ| ārabdhavīryo bhāvayann āryamārgaṁ parikṣīṇasarvāsravaḥ sākṣādadhigamyānāsravacittaṁ prajñāvimuktaḥ dṛṣṭe dharme svayaṁ prativedya sākṣātkṛtya viharati| atha svayaṁ jānāti kṣīṇā me jātiḥ| uṣitaṁ brahmacaryaṁ| kṛtaṁ karaṇīyaṁ| anupādānaścaramabhavaḥ|| iti||

teṣāṁ devānāmasti na vā samyagjñānadarśanaṁ jñātuṁ bhikṣavo 'rhattvaprāptāḥ kṣīṇāsravā iti| prativacanaṁ| nāsti| tarhi kathaṁ te jānanti| prativacanaṁ| bhagavati śraddhayā| tathā hi| bhagavān janayati saṁvṛticittaṁ bhikṣavo 'rhattvaprāptāḥ kṣīṇāsravā iti| iti te jānanti|| athavā| bhagavān diśati parān bhikṣavo 'rhattvaprāptāḥ kṣīṇāsravā iti| iti te śrotuṁ labhante|| athavā| mahāpuṇyebhyo devebhya ṛṣibhyaḥ śrutaṁ bhavati|| athavā| te bhadantā janayanti saṁvṛticittaṁ vayaṁ kṣīṇāsravā arhattvaprāptā iti| iti te jānanti|| athavā| te diśanti parān devāḥ śrotuṁ labhante||

5. (2) aupapādukaṁ

yathoktaṁ sūtre| magadheṣu sacivāmātyā upapādukadharmavinayā vā dharmānudharmacaritā vā|| katamaḥ sa nāmopapādukadharmavinayaḥ| katamaḥ sa nāma dharmānudharmacaritaḥ| prativacanaṁ| yo deveṣu bhavan paśyati dharmaṁ sa nāmopapādukadharmavinayaḥ| yo manuṣyeṣu bhavan paśyati dharmaṁ sa nāma dharmānudharmacaritaḥ| punaḥ khalu| yaḥ śīlam asamādadānaḥ paśyati dharmaṁ sa nāmopapādukadharmavinayaḥ| yaḥ śīlaṁ samādadānaḥ paśyati dharmaṁ sa nāma dharmānudharmacaritaḥ||0|| [kṣīṇāsravaupapādukanirdeśaḥ pariniṣṭhitaḥ]||0||

6. kāmabahulatṛptaṁ

kāmabāhulyakaḥ katamaḥ| prativacanaṁ| sarvaḥ kāmayānaḥ kāmitaḥ kāmayiṣyamāṇaḥ| iti kāmabāhulyakaḥ| atṛptaḥ katamaḥ| prativacanaṁ| sarvo 'tṛpto 'saṁtṛpto 'paritṛpto bhūte 'tṛpto bhaviṣyatyatṛptaḥ| iti atṛptaḥ|| kāmabāhulyake 'tṛpte ca ko bhedaḥ| prativacanaṁ| aprāpte priye rūpe śabde gandhe rase spraṣṭavye vastre āhāre śayanāsane bhaiṣajye 'nyasmin pariṣkāre ca āśāste paryeṣayati gaveṣayati abhyarthayati cintayati sopāyo bhavati| iti kāmabāhulyakaḥ| prāpte priye rūpe śabde gandhe rase sprasṭavye vastre āhāre śayanāsane bhaiṣajye anyasmin pariṣkāre ca punarāśāste punaḥ kāmayate punarabhinandati punaḥ paryeṣayati| iti atṛptaḥ| iti bhedaḥ||

alpakāmaḥ katamaḥ| prativacanaṁ| akāmayānaḥ akāmitaḥ akāmayiṣyamāṇaḥ| iti alpakāmaḥ| tṛptaḥ katamaḥ| prativacanaṁ| tṛptaṁ saṁtṛptaḥ paritṛptaḥ bhūte tṛptaḥ bhaviṣyati tṛptaḥ| iti tṛptaḥ| alpakāme tṛpte ca ko bhedaḥ| āprāpte priye rūpe śabde gandhe rase spraṣṭavye vastre āhāre śayanāsane anyasmin pariṣkāre ca nāśāste na payaṣayati na gaveṣayati nābhyarthayati na cintayati na sopāyo bhavati| ityalpakāmaḥ| prāpte priye rūpe śabde gandhe rase spraṣṭavye vastre āhāre śayanāsane bhaiṣajye anyasmin pariṣkāre ca na punarāśāste na punaḥ kāmayate na punarabhinandani na punaḥ paryeṣayati| iti tṛptaḥ| iti bhedaḥ||0|| [kāmabahulatṛptanirdeśaḥ pariniṣṭhitaḥ]||0||

7. pūrapoṣaṁ

duṣpūraḥ katamaḥ| prativacanaṁ| sarvo gurvāhāraḥ gurucarvaṇaḥ analpāhāraḥ analpacarvaṇaḥ atimātrāhāraḥ atimātracarvaṇaḥ alpena na paritoṣī| iti duṣpūraḥ duṣpoṣaḥ katamaḥ| pravivacanaṁ| sarva audarikaḥ atyaudarikaḥ gṛddhaḥ atigṛddhaḥ lubdhaḥ atilubdhaḥ carvaṇaruciḥ pānaruciḥ gaveṣyābhyavahārakaḥ gaveṣyacarvakaḥ aparitoṣonmukhaḥ| iti duṣpoṣaḥ| duṣpūraduṣpoṣayoḥ ko bhedaḥ| prativacanaṁ| yathoktapūrva eva| iti bhedaḥ||

supūraḥ katamaḥ| prativacanaṁ| sarvo 'gurvāhāraḥ agurucarvaṇaḥ alpāhāraḥ alpacarvaṇaḥ parittāhāraḥ parittacarvaṇaḥ alpena paritoṣī| iti supūraḥ| supoṣaḥ katamaḥ| sarvo 'naudarikaḥ nātyaudarikaḥ agṛddhaḥ nātigṛddhaḥ alubdhaḥ nātilubdhaḥ nattarvaṇaruciḥ na pānaruciḥ na gaveṣyābhyavahārakaḥ na gaveṣyacarvakaḥ paritoṣonmukhaḥ| iti supoṣaḥ| supūrasupoṣayoḥ ko bhedaḥ| prativacanaṁ| yathoktapūrva eva| iti bhedaḥ||0|| [pūrapoṣanirdeśaḥ pariniṣṭhitaḥ]||0||

iti jñānaprasthānasya prathame saṁkīrṇaskandhe 'narthakaṁ nāma saptamo niḥśvāsaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5207

Links:
[1] http://dsbc.uwest.edu/node/5219