Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 8 pañcabhikṣuśatavyākaraṇaparivartaḥ

8 pañcabhikṣuśatavyākaraṇaparivartaḥ

Parallel Devanagari Version: 
८ पञ्चभिक्षुशतव्याकरणपरिवर्तः [1]

8 pañcabhikṣuśatavyākaraṇaparivartaḥ|

atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavato'ntikādidamevaṁrūpamupāyakauśalyajñānadarśanaṁ saṁdhābhāṣitanirdeśaṁ śrutvā eṣāṁ ca mahāśrāvakāṇāṁ vyākaraṇaṁ śrutvā imāṁ ca pūrvayogapratisaṁyuktāṁ kathāṁ śrutvā imāṁ ca bhagavato vṛṣabhatāṁ śrutvā āścaryaprāpto'bhūdadbhutaprāpto'bhūnnirāmiṣeṇa ca cittena prītiprāmodyena sphuṭo'bhūt| mahatā ca prītiprāmodyena mahatā ca dharmagauraveṇa utthāyāsanād bhagavataścaraṇayoḥ praṇipatya evaṁ cittamutpāditavān-āścaryaṁ bhagavan, āścaryaṁ sugata| paramaduṣkaraṁ tathāgatā arhantaḥ samyaksaṁbuddhāḥ kurvanti, ya imaṁ nānādhātukaṁ lokamanuvartayante, bahubhiścopāyakauśalyajñānanidarśanaiḥ sattvānāṁ dharmaṁ deśayanti, tasmiṁstasmiṁśca sattvān vilagnānupāyakauśalyena pramocayanti| kimatra bhagavan asmābhiḥ śakyaṁ kartum? tathāgata evāsmākaṁ jānīte āśayaṁ pūrvayogacaryāṁ ca| sa bhagavataḥ pādau śirasābhivandya ekānte sthito'bhūd bhagavantameva namaskurvan animiṣābhyāṁ ca netrābhyāṁ saṁprekṣamāṇaḥ||

atha khalu bhagavānāyuṣmantaḥ pūrṇasya maitrāyaṇīputrasya cittāśayamavalokya sarvāvantaṁ bhikṣusaṁghamāmantrayate sma-paśyatha bhikṣavo yūyamimaṁ śrāvakaṁ pūrṇaṁ maitrāyaṇīputraṁ yo mayāsya bhikṣusaṁghasya dharmakathikānāmagryo nirdiṣṭaḥ, bahubhiśca bhūtairguṇairabhiṣṭutaḥ, bahubhiśca prakārairasmin mama śāsane saddharmaparigrahāyābhiyuktaḥ| catasṛṇāṁ parṣadāṁ saṁharṣakaḥ samādāpakaḥ samuttejakaḥ saṁpraharṣako'klānto dharmadeśanayā, alamasya dharmasyākhyātā, alamanugrahītā sabrahmacāriṇām| muktvā bhikṣavastathāgataṁ nānyaḥ śaktaḥ pūrṇaṁ maitrāyaṇīputramarthato vā vyañjanato vā paryādātum| tatkiṁ manyadhve bhikṣavo mamaivāyaṁ saddharmaparigrāhaka iti? na khalu punarbhikṣavo yuṣmābhirevaṁ draṣṭavyam| tatkasya hetoḥ? abhijānāmyahaṁ bhikṣavo'tīte'dhvani navanavatīnāṁ buddhakoṭīnām, yatra anenaiva teṣāṁ buddhānāṁ bhagavatāṁ śāsane saddharmaḥ parigṛhītaḥ| tadyathāpi nāma mama etarhi sarvatra cāgryo dharmakathikānāmabhūt, sarvatra ca śūnyatāgatiṁ gato'bhūt| sarvatra ca pratisaṁvidāṁ lābhī abhūt, sarvatra ca bodhisattvābhijñāsu gatiṁ gato'bhūt| suviniścitadharmadeśako nirvicikitsadharmadeśakaḥ pariśuddhadharmadeśakaścābhūt| teṣāṁ ca buddhānāṁ bhagavatāṁ śāsane yāvadāyuṣpramāṇaṁ brahmacaryaṁ caritavān| sarvatra ca śrāvaka iti saṁjñāyate sma| sa khalvanenopāyena aprameyāṇāmasaṁkhyeyānāṁ sattvakoṭīnayutaśatasahasrāṇāmarthamakārṣīt, aprameyānasaṁkhyeyāṁśca sattvān paripācitavānanuttarāyāṁ samyaksaṁbodhau| sarvatra ca buddhakṛtyena sattvānāṁ pratyupasthito'bhūt| sarvatra cātmano buddhakṣetraṁ pariśodhayati sma| sattvānāṁ ca paripākāyābhiyukto'bhūt| eṣāmapi bhikṣavo vipaśyipramukhānāṁ saptānāṁ tathāgatānāṁ yeṣāmahaṁ saptamaḥ, eṣa evāgryo dharmakathikānāmabhūt||

yadapi tadbhikṣavo bhaviṣyatyanāgate'dhvani asmin bhadrakalpe caturbhirbuddhairūnaṁ buddhasahasram, teṣāmapi śāsane eṣa eva pūrṇo maitrāyaṇīputro'gryo dharmakathikānāṁ bhaviṣyati, saddharmaparigrāhakaśca bhaviṣyati| evamanāgate'dhvani aprameyāṇāmasaṁkhyeyānāṁ buddhānāṁ bhagavatāṁ saddharmamādhārayiṣyati, aprameyāṇāmasaṁkhyeyānāṁ sattvānāmarthaṁ kariṣyati, aprameyānasaṁkhyeyāṁśca sattvān paripācayiṣyatyanuttarāyāṁ samyaksaṁbodhau| satatasamitaṁ cābhiyukto bhaviṣyatyātmano buddhakṣetrapariśuddhaye sattvaparipācanāya| sa imāmevaṁrūpāṁ bodhisattvacaryāṁ paripūrya aprameyairasaṁkhyeyaiḥ kalpairanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate| dharmaprabhāso nāma tathāgato'rhan samyaksaṁbuddho loke bhaviṣyati vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| asminneva buddhakṣetra utpatsyate||

tena khalu punarbhikṣavaḥ samayena gaṅgānadīvālukopamāstrisāhasramahāsāhasralokadhātava ekaṁ buddhakṣetraṁ bhaviṣyati| samaṁ pāṇitalajātaṁ saptaratnamayamapagataparvataṁ saptaratnamayaiḥ kūṭāgāraiḥ paripūrṇaṁ bhaviṣyati| devavimānāni cākāśasthitāni bhaviṣyanti| devā api manuṣyān drakṣyanti, manuṣyā api devān drakṣyanti| tena khalu punarbhikṣavaḥ samayena idaṁ buddhakṣetramapagatapāpaṁ bhaviṣyati apagatamātṛgrāmaṁ ca| sarve ca te sattvā aupapādukā bhaviṣyanti brahmacāriṇo manomayairātmabhāvaiḥ svayaṁprabhā ṛddhimanto vaihāyasaṁgamā vīryavantaḥ smṛtimantaḥ prajñāvantaḥ suvarṇavarṇaiḥ samucchrayairdvātriṁśadbhirmahāpuruṣalakṣaṇaiḥ samalaṁkṛtavigrahāḥ| tena khalu punarbhikṣavaḥ samayena tasmin buddhakṣetre teṣāṁ sattvānāṁ dvāvāhārau bhaviṣyataḥ| katamau dvau? yaduta dharmaprītyāhāro dhyānaprītyāhāraśca| aprameyāṇi cāsaṁkhyeyāni bodhisattvakoṭīnayutaśatasahasrāṇi bhaviṣyanti sarveṣāṁ ca mahābhijñāprāptānāṁ pratisaṁvidgatiṁgatānāṁ sattvāvavādakuśalānām| gaṇanāsamatikrāntāścāsya śrāvakā bhaviṣyanti maharddhikā mahānubhāvā aṣṭavimokṣadhyāyinaḥ| evamaparimitaguṇasamanvāgataṁ tad buddhakṣetraṁ bhaviṣyati| ratnāvabhāsaśca nāma sa kalpo bhaviṣyati| suviśuddhā ca nāma sā lokadhāturbhaviṣyati| aprameyānasaṁkhyeyāṁścāsya kalpānāyuṣpramāṇaṁ bhaviṣyati| parinirvṛtasya ca tasya bhagavato dharmaprabhāsasya tathāgatasyārhataḥ samyaksaṁbuddhasya saddharmaścirasthāyī bhaviṣyati| ratnamayaiśca stūpaiḥ sā lokadhātuḥ sphuṭā bhaviṣyati| evamacintyaguṇasamanvāgataṁ bhikṣavastasya bhagavatastadbuddhakṣetraṁ bhaviṣyati||

idamavocadbhagavān| idaṁ vaditvā sugato hyathāparametaduvāca śāstā—

śṛṇotha me bhikṣava etamarthaṁ

yathā carī mahya sutena cīrṇā|

upāyakauśalyasuśikṣitena

yathā ca cīrṇā iya bodhicaryā||1||

hīnādhimuktā ima sattva jñātvā

udārayāne ca samutrasanti|

tatu śrāvakā bhontimi bodhisattvāḥ

pratyekabodhiṁ ca nidarśayanti||2||

upāyakauśalyaśatairanekaiḥ

paripācayanti bahubodhisattvān|

evaṁ ca bhāṣanti vayaṁ hi śrāvakā

dūre vayaṁ uttamamagrabodhiyā||3||

etāṁ cariṁ teṣvanuśikṣamāṇāḥ

paripāku gacchanti hi sattvakoṭyaḥ|

hīnādhimuktāśca kusīdarūpā

anupūrva te sarvi bhavanti buddhāḥ||4||

ajñānacaryāṁ ca caranti ete

vayaṁ khalu śrāvaka alpakṛtyāḥ|

nirviṇṇa sarvāsu cyutopapattiṣu

svakaṁ ca kṣetraṁ pariśodhayanti||5||

sarāgatāmātmani darśayanti

sadoṣatāṁ cāpi samohatāṁ ca|

dṛṣṭīvilagnāṁśca viditva sattvāṁ-

steṣāṁ pi dṛṣṭiṁ samupāśrayanti||6||

evaṁ caranto bahu mahya śrāvakāḥ

sattvānupāyena vimocayanti|

unmādu gaccheyu narā avidvasū

sa caiva sarvaṁ caritaṁ prakāśayet||7||

pūrṇo ayaṁ śrāvaka mahya bhikṣava-

ścarito purā buddhasahasrakoṭiṣu|

teṣāṁ ca saddharma parigrahīṣīd

bauddhaṁ idaṁ jñāna gaveṣamāṇaḥ||8||

sarvatra caiṣo abhu agraśrāvako

bahuśrutaścitrakathī viśāradaḥ|

saṁharṣakaścā akilāsi nityaṁ

sada buddhakṛtyena ca pratyupasthitaḥ||9||

mahāabhijñāsu sadā gatiṁgataḥ

pratisaṁvidānāṁ ca abhūṣi lābhī|

sattvāna co indriyagocarajño

dharmaṁ ca deśeti sadā viśuddham||10||

saddharma śreṣṭhaṁ ca prakāśayantaḥ

paripācayī sattvasahasrakoṭyaḥ|

anuttarasminniha agrayāne

kṣetraṁ svakaṁ śreṣṭhu viśodhayantaḥ||11||

anāgate cāpi tathaiva adhve

pūjeṣyatī buddhasahasrakoṭyaḥ|

saddharma śreṣṭhaṁ ca parigrahīṣyati

svakaṁ ca kṣetraṁ pariśodhayiṣyati||12||

deśeṣyatī dharma sadā viśārado

upāyakauśalyasahasrakoṭibhiḥ|

bahūṁśca sattvān paripācayiṣyati

sarvajñajñānasmi anāsravasmin||13||

so pūja kṛtvā naranāyakānāṁ

saddharma śreṣṭhaṁ sada dhārayitvā|

bhaviṣyatī buddha svayaṁbhu loke

dharmaprabhāso diśatāsu viśrutaḥ||14||

kṣetraṁ ca tasya suviśuddha bheṣyatī

ratnāna saptāna sadā viśiṣṭam|

ratnavabhāsaśca sa kalpu bheṣyatī

suviśuddha so bheṣyati lokadhātuḥ||15||

bahubodhisattvāna sahasrakoṭyo

mahāabhijñāsu sukovidānām|

yehi sphuṭo bheṣyati lokadhātuḥ

suviśuddha śuddhehi maharddhikehi||16||

atha śrāvakāṇāṁ pi sahasrakoṭyaḥ

saṁghastadā bheṣyati nāyakasya|

maharddhikānaṣṭavimokṣadhyāyināṁ

pratisaṁvidāsū ca gatiṁgatānām||17||

sarve ca sattvāstahi buddhakṣetre

śuddhā bhaviṣyanti ca brahmacāriṇaḥ|

upapādukāḥ sarvi suvarṇavarṇā

dvātriṁśatīlakṣaṇarūpadhāriṇaḥ||18||

āhārasaṁjñā ca na tatra bheṣyati

anyatra dharme rati dhyānaprītiḥ|

na mātṛgrāmo'pi ca tatra bheṣyati

na cāpyapāyāna ca durgatībhayam||19||

etādṛśaṁ kṣetravaraṁ bhaviṣyati

pūrṇasya saṁpūrṇaguṇānvitasya|

ākīrṇa sattvehi subhadrakehi

yatkiṁcimātraṁ pi idaṁ prakāśitam||20||

atha khalu teṣāṁ dvādaśānāṁ vaśībhūtaśatānāmetadabhavat-āścaryaprāpta sma, adbhutaprāptāḥ sma| sacedasmākamapi bhagavān yatheme'nye mahāśrāvakā vyākṛtāḥ, evamasmākamapi tathāgataḥ pṛthak pṛthag vyākuryāt| atha khalu bhagavāṁsteṣāṁ mahāśrāvakāṇāṁ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṁ mahākāśyapamāmantrayate sma-imāni kāśyapa dvādaśa vaśībhūtaśatāni, yeṣāmahametarhi saṁmukhībhūtaḥ| sarvāṇyetānyahaṁ kāśyapa dvādaśa vaśībhūtaśatānyanantaraṁ vyākaromi| tatra kāśyapa kauṇḍinyo bhikṣurmahāśrāvako dvāṣaṣṭīnāṁ buddhakoṭīnayutaśatasahasrāṇāṁ pareṇa parataraṁ samantaprabhāso nāma tathāgato'rhan samyaksaṁbuddho loke bhaviṣyati, vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| tatra kāśyapa anenaikena nāmadheyena pañca tathāgataśatāni bhaviṣyanti| ataḥ pañca mahāśrāvakaśatāni sarvāṇyanantaramanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyante| sarvāṇyeva samantaprabhāsanāmadheyāni bhaviṣyanti| tadyathā gayākāśyapo nadīkāśyapaḥ urubilvakāśyapaḥ kālaḥ kālodāyī aniruddho revataḥ kapphiṇo bakkulaścundaḥ svāgataḥ ityevaṁpramukhāni pañca vaśībhūtaśatāni||

atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—

kauṇḍinyagotro mama śrāvako'yaṁ

tathāgato bheṣyati lokanāthaḥ|

anāgate'dhvāni anantakalpe

vineṣyate prāṇisahasrakoṭyaḥ||21||

samantaprabho nāma jino bhaviṣyati

kṣetraṁ ca tasya pariśuddha bheṣyati|

anantakalpasmi anāgate'dhvani

dṛṣṭvāna buddhān bahavo hyanantān||22||

prabhāsvaro buddhabalenupeto

vighuṣṭaśabdo daśasu ddiśāsu|

puraskṛtaḥ prāṇisahasrakoṭibhi-

rdeśeṣyatī uttamamagrabodhim||23||

tatu bodhisattvā abhiyuktarūpā

vimānaśreṣṭhānyabhiruhya cāpi|

viharanta tatra anucintayanti

viśuddhaśīlā sada sādhuvṛttayaḥ||24||

śrutvāna dharmaṁ dvipadottamasya

anyāni kṣetrāṇyapi co sadā te|

vrajanti te buddhasahasravandakāḥ

pūjāṁ ca teṣāṁ vipulāṁ karonti||25||

kṣeṇena te cāpi tadāsya kṣetraṁ

pratyāgamiṣyanti vināyakasya|

prabhāsanāmasya narottamasya

caryābalaṁ tādṛśakaṁ bhaviṣyati||26||

ṣaṣṭiḥ sahasrā paripūrṇakalpā-

nāyuṣpramāṇaṁ sugatasya tasya|

tataśca bhūyo dviguṇena tāyinaḥ

parinirvṛtasyeha sa dharma sthāsyati||27||

pratirūpakaścāsya bhaviṣyate puna-

striguṇaṁ tato ettakameva kālam|

saddharmabhraṣṭe tada tasya tāyino

dukhitā bhaviṣyanti narā marū ca||28||

jināna teṣāṁ samanāmakānāṁ

samantaprabhāṇāṁ puruṣottamānām|

paripūrṇa pañcāśata nāyakānāṁ

ete bhaviṣyanti paraṁparāya||29||

sarveṣa etādṛśakāśca vyūhā

ṛddhibalaṁ ca tatha buddhakṣetram|

gaṇaśca saddharma tathaiva īdṛśaḥ

saddharmasthānaṁ ca samaṁ bhaviṣyati||30||

sarveṣametādṛśakaṁ bhaviṣyati

nāmaṁ tadā loki sadevakasmin|

yathā mayā pūrvi prakīrtitāsīt

samantaprabhāsasya narottamasya||31||

paraṁparā eva tathānyamanyaṁ

te vyākariṣyanti hitānukampī|

anantarāyaṁ mama adya bheṣyati

yathaiva śāsāmyahu sarvalokam||32||

evaṁ khu ete tvamihādya kāśyapa

dhārehi pañcāśatanūnakāni|

vaśibhūta ye cāpi mamānyaśrāvakāḥ

kathayāhi cānyeṣvapi śrāvakeṣu||33||

atha khalu tāni pañcārhacchatāni bhagavataḥ saṁmukhamātmano vyākaraṇāni śrutvā tuṣṭā udagrā āttamanasa pramuditāḥ prītisaumanasyajātā yena bhagavāṁstenopasaṁkrāntāḥ| upasaṁkramya bhagavataḥ pādayoḥ śirobhirnipatya evamāhuḥ-atyayaṁ vayaṁ bhagavan deśayāmo yairasmābhirbhagavannevaṁ satatasamitaṁ cittaṁ paribhāvitam-idamasmākaṁ parinirvāṇam| parinirvṛtā vayamiti| yathāpīdaṁ bhagavan avyaktā akuśalā avidhijñāḥ| tatkasya hetoḥ? yairnāma asmābhirbhagavaṁstathāgatajñāne'bhisaṁboddhavye evaṁrūpeṇa parīttena jñānena paritoṣaṁ gatāḥ sma| tadyathāpi nāma bhagavan kasyacideva puruṣasya kaṁcideva mitragṛhaṁ praviṣṭasya mattasya vā suptasya vā sa mitro'narghamaṇiratnaṁ vastrānte badhnīyāt-asyedaṁ maṇiratnaṁ bhavatviti| atha khalu bhagavan sa puruṣa utthāyāsanāt prakāmet| so'nyaṁ janapadapradeśaṁ prapadyeta| sa tatra kṛcchraprāpto bhavet| āhāracīvaraparyeṣṭihetoḥ kṛcchramāpadyeta| mahatā ca vyāyāmena kathaṁcit kaṁcidāhāraṁ pratilabheta| tena ca saṁtuṣṭo bhavedāttamanaskaḥ pramuditaḥ| atha khalu bhagavaṁstasya puruṣasya sa purāṇamitraḥ puruṣo yena tasya tadanargheyaṁ maṇiratnaṁ vastrānte baddham, sa taṁ punareva paśyet| tamevaṁ vadet-kiṁ tvaṁ bhoḥ puruṣa kṛcchramāpadyase āhāracīvaraparyeṣṭihetoḥ, yadā yāvad bhoḥ puruṣa mayā tava sukhavihārārthaṁ sarvakāmanivartakamanargheyaṁ maṇiratnaṁ vastrānte upanibaddham| niryātitaṁ te bhoḥ puruṣa mamaitanmaṇiratnam| tadevamupanibaddhameva bhoḥ puruṣa vastrānte maṇiratnam| na ca nāma tvaṁ bhoḥ puruṣa pratyavekṣase-kiṁ mama baddhaṁ yena vā baddhaṁ ko hetuḥ kiṁnidānaṁ vā baddhametat? bālajātīyastvaṁ bhoḥ puruṣa yastvaṁ kṛcchreṇa āhāracīvaraṁ paryeṣamāṇastuṣṭimāpadyase| gaccha tvaṁ bhoḥ puruṣa etanmaṇiratnaṁ grahāya mahānagaraṁ gatvā parivartayastva| tena ca dhanena sarvāṇi dhanakaraṇīyāni kuruṣveti||

evameva bhagavan asmākamapi tathāgatena pūrvameva bodhisattvacaryāṁ caratā sarvajñatācittānyutpāditānyabhūvan| tāni ca vayaṁ bhagavan na jānīmo na budhyāmahe| te vayaṁ bhagavan arhadbhūmau nirvṛtāḥ sma iti saṁjānīmaḥ| vayaṁ kṛcchraṁ jīvāmaḥ, yadvayaṁ bhagavan evaṁ parīttena jñānena paritoṣamāpadyāmaḥ| sarvajñajñānapraṇidhānena sadā avinaṣṭena| te vayaṁ bhagavaṁstathāgatena saṁbodhyamānāḥ-mā yūyaṁ bhikṣava etannirvāṇaṁ manyadhvam| saṁvidyante bhikṣavo yuṣmākaṁ saṁtāne kuśalamūlāni yāni mayā pūrvaṁ paripācitāni| etarhi ca mamaivedamupāyakauśalyaṁ dharmadeśanābhilāpena yad yūyametarhi nirvāṇamiti manyadhve| evaṁ ca vayaṁ bhagavatā saṁbodhayitvā adyānuttarāyāṁ samyaksaṁbodhau vyākṛtāḥ||

atha khalu tāni pañca vaśībhūtaśatānyājñātakauṇḍinyapramukhāni tasyāṁ velāyamimā gāthā abhāṣanta—

hṛṣṭā prahṛṣṭā sma śruṇitva etāṁ

āśvāsanāmīdṛśikāmanuttarām|

yaṁ vyākṛtāḥ sma paramāgrabodhaye

namo'stu te nāyaka nantacakṣuḥ||34||

deśemahe atyayu tubhyamantike

yathaiva bālā avidū ajānakāḥ|

yaṁ vai vayaṁ nirvṛtimātrakeṇa

parituṣṭa āsīt sugatasya śāsane||35||

yathāpi puruṣo bhavi kaścideva

praviṣṭa sa syādiha mitraśālam|

mitraṁ ca tasya dhanavantamāḍhyaṁ

so tasya dadyād bahū khādyabhojyam||36||

saṁtarpayitvāna ca bhojanena

anekamūlyaṁ ratanaṁ ca dadyāt|

baddhvāntarīye vasanānti granthiṁ

datvā ca tasyeha bhaveta tuṣṭaḥ||37||

so cāpi prakrāntu bhaveta bālo

utthāya so'nyaṁ nagaraṁ vrajeta|

so kṛcchraprāptaḥ kṛpaṇo gaveṣī

āhāra paryeṣati khidyamānaḥ||38||

paryeṣitaḥ bhojananirvṛtaḥ syād

bhaktaṁ udāraṁ avicintayantaḥ|

taṁ cāpi ratnaṁ hi bhaveta vismṛtaṁ

baddhvāntarīye smṛtirasya nāsti||39||

tameva so paśyati pūrvamitro

yenāsya dattaṁ ratanaṁ gṛhe sve|

tameva suṣṭhū paribhāṣayitvā

darśeti ratnaṁ vasanāntarasmin||40||

dṛṣṭvā ca so paramasukhaiḥ samarpito

ratnasya tasyo anubhāva īdṛśaḥ|

mahādhanī kośabalī ca so bhavet

samarpitaḥ kāmaguṇehi pañcahi||41||

emeva bhagavan vayamevarūpam

ajānamānā praṇidhānapūrvakam|

tathāgatenaiva idaṁ hi dattaṁ

bhaveṣu pūrveṣviha dīrgharātram||42||

vayaṁ ca bhagavanniha bālabuddhayo

ajānakāḥ smo sugatasya śāsane|

nirvāṇamātreṇa vayaṁ hi tuṣṭā

na uttarī prārthayi nāpi cintayī||43||

vayaṁ ca saṁbodhita lokabandhunā

na eṣa etādṛśa kāci nirvṛtiḥ|

jñānaṁ praṇītaṁ puruṣottamānāṁ

yā nirvṛtīyaṁ paramaṁ ca saukhyam||44||

idaṁ cudāraṁ vipulaṁ bahūvidhaṁ

anuttaraṁ vyākaraṇaṁ ca śrutvā|

prītā udagrā vipulā sma jātāḥ

parasparaṁ vyākaraṇāya nātha||45||

ityāryasaddharmapuṇḍarīke dharmaparyāye pañcabhikṣuśatavyākaraṇaparivarto nāmāṣṭamaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4262

Links:
[1] http://dsbc.uwest.edu/node/4289