Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > svādhiṣṭhānakramaḥ tṛtīyaḥ

svādhiṣṭhānakramaḥ tṛtīyaḥ

Parallel Devanagari Version: 
स्वाधिष्ठानक्रमः तृतीयः [1]

[3]

svādhiṣṭhānakramaḥ tṛtīyaḥ

namaḥ śrīvajragurave

praṇipatya varaṁ vajraṁ vajrasattvādināyakam|
svādhiṣṭhānakramaścaiva vakṣyate kṛpayā mayā||1||

prathamataraṁ tāvad utpattikramānusāreṇa prāptābhiṣekaścaturvidhatantrābhiprāyajñaḥ prāptakāyavākcittavivekaḥ śrutidharaḥ satyadvayādhimokṣo vajraguruṁ samyag ārādhya, tataḥ prasannāya gurave mahatīṁ gaṇapūjāṁ kṛtvā ṣoḍaśābdikāṁ mudrāṁ mahāvajragurave datvā, tadanantaraṁ guruvaktrād āptasvādhiṣṭhānakramopadeśaḥ, tato mālodakasambuddhavajraghaṇṭādānadarpaṇanāmācāryānujñā ityebhiḥ saha guhyābhiṣekaṁ labdhvā ebhiḥ śāstāraṁ guruṁ stūyātḥ|

śauṣīryaṁ nāsti te kāye māṁsāsthirudhiraṁ na ca|
indrāyudhamivākāśe kāyaṁ darśitavānasi||2||

nāmayā nāśuciḥ kāye kṣuttṛṣṇāsambhavo na ca|
tvayā lokānuvṛttyarthaṁ darśitā laukikī kriyā||3||

dakacandravadagrāhya sarvadharmeṣvaniśrita|
anahaṅkāra nirmoha nirālamba namo'stu te||4||

sadā samāhitaścāsi gacchaṁstiṣṭhan svapaṁstathā|
īrṣyāpatheṣu sarveṣu nirālamba namo'stu te||5||

vikurvasi mahāṛddhyā māyopamasamādhinā|
nirnānātvaṁ samāpanna nirālamba namostu te||6||

evaṁ vajraguraṁ sadbhūtaguṇena saṁstutya śravaṇārtham adhyeṣayed anayā gāthayāḥ

sarvajña jñānasandoha bhavacakraviśodhaka|
adya vyākhyānaratnena prasādaṁ kuru me vibho||7||

tvatpādapaṅkajaṁ muktvā nāstyanyaccharaṇaṁ vibho|
tasmāt prasīda buddhāgra jagadvīra mahāmune||8||

evaṁ śrutvā tu tad vākyam adhyeṣaṇaviśāradam|
śiṣyakāruṇyamutpādya svādhiṣṭhānamathārabhet||9||

svādhiṣṭhānakramo nāma saṁvṛteḥ satyadarśanam|
gurupādaprasādena labhyate tacca nānyathā||10||

svādhiṣṭhānakramo yena sādhakena na labhyate|
sūtrāntatantrakalpeṣu vṛthā tasya pariśramaḥ||11||

svādhiṣṭhānakramaṁ labdhvā sarvabuddhāmayaḥ prabhuḥ|
janmanīhaiva buddhatvaṁ niḥsandehaṁ prapadyate||12||

svādhiṣṭhānasamādhiśca prabhāsvarapadaṁ tathā|
satyadvayamiti khyātaṁ phalahetuviśeṣataḥ||13||

svādhiṣṭhānānupūrveṇa prāpyate hi prabhāsvaram|
tasmād vajraguruḥ pūrvaṁ svādhiṣṭhānaṁ pradarśayet||14||

asvatantraṁ jagat sarvaṁ svatantraṁ naiva jāyate|
hetuḥ prabhāsvaraṁ tasya sarvaśūnyaṁ prabhāsvaram||15||

yena cittena bālāśca saṁsāre bandhanaṁ gatāḥ|
yoginastena cittena sugatānāṁ gatiṁ gatāḥ||16||

na cātrotpadyate kaścin maraṇaṁ nāpi kasyacit|
saṁsāra eva jñātavyaścittarūpākṛtiṣṭhitaḥ||17||

vāyuyogād vinā cittasvarūpaṁ naiva gṛhyate|
cittāt prakṛtihetutvāt karmajanmasamudbhavaḥ||18||

tadeva vāyusaṁyuktaṁ vijñānatritayaṁ punaḥ|
jāyate yogināṁ mūrttirmāyādehastaducyate ||19||

tasmādeva jagat sarvaṁ māyopama ihocyate|
māyopamasamādhiṣṭhaḥ sarvaṁ paśyati tādṛśam||20||

rūpaṁ ca vedanā caiva saṁjñā saṁskāra eva ca|
vijñānaṁ pañcamaṁ caiva catvāro dhātavastathā||21||

akṣāṇi viṣayāścaiva jñānapañcakameva ca|
adhyātmabāhyato bhinnaṁ sarvaṁ māyaiva nānyathā||22||

darpaṇapratibimbena māyādehaṁ ca lakṣayet|
varṇān indrāyudheneva vyāpitvamudakendunā||23||

darpaṇe vimale vyaktaṁ dṛśyate pratibimbavat|
bhāvābhāvāvinirmukto vajrasattvaḥ sucitritaḥ||24||

sarvākāravaropeto asecanakavigrahaḥ|
darśayet taṁ suśiṣyāya svādhiṣṭhānaṁ taducyate||25||

iyameva hi saṁlakṣyā māyā nirdoṣalakṣaṇā|
māyaiva saṁvṛteḥ satyaṁ kāyaḥ sāmbhogikaśca saḥ||26||

saiva gandharvasattvaḥ syād vajrakāyaḥ sa eva hi|
vajrasattvaḥ svayaṁ tasmāt svasya pūjāṁ pravartayet||27||

ātmā vai sarvabuddhatvaṁ sarvasauritvameva ca|
tasmāt sarvaprayatnena hyātmānaṁ pūjayet sadā||28||

mantramudrāprayogaṁ ca maṇḍalādivikalpanam|
balihomakriryāṁ sarvāṁ kuryān māyopamāṁ sadā||29||

śāntikaṁ pauṣṭikaṁ cāpi tathā vaśyābhicārikam|
ākarṣaṇādi yat sarvaṁ kuryād indrāyudhopamam||30||

śṛṅgārādyupabhogaṁ ca gītavādyādisevanam|
kalāsu ca pravṛttiṁ ca kuryād udakacandravat||31||

rūpe śabde tathā gandhe rase spraṣṭavya eva ca|
cakṣurādipravṛttiṁ ca māyāvad upalakṣayet||32||

bahunā'tra kimuktena vajrayāne tu tattvataḥ|
yad yad ālambayed yogī tad tad māyaiva kalpayet||33||

darpaṇe pratibimbaṁ ca svapnaṁ māyāṁ ca budbudam|
indrajālaṁ ca sādṛśyaṁ yaḥ paśyed sa prabhuḥ smṛtaḥ||34||

dṛśyate spṛśyate caiva yathā māyā jagat sadā|
na copalambhaḥ saṁvṛtyā māyāvat parikīrtitaḥ||iti||35||

yad yad indriyamārgatvaṁ māyā tattat svabhāvataḥ|
asamāhitayogena sarvaṁ buddhamayaṁ vahet||36||

sarvatra sarvataḥ sarvaṁ sarvathā sarvadā svayam|
sarvabuddhamayaṁ siddhaṁ svamātmānaṁ sa paśyati||37||

gacchaṁstiṣṭhan mahāsattvaḥ sarvasaukhamayaḥ prabhuḥ|
vihārāhārapānādīnākāśāllabhate kṣaṇāt||38||

bhaveyurbhavacchettāraḥ śāstāraḥ pravare jane|
pūjyante sasuraiḥ sarvaiḥ praṇipatya muhurmuhuḥ||39||

yathā śāstari sambaddhe lokayātrāhitaiṣiṇi|
evameva mahāyogī viśvajñānārthasaṅgrahād||40||

nāsti kiñcid asādhyaṁ vai vajrasattvena lakṣitam|
svayaṁ pratyusidhyanti sarvamudrā mahāsukhāḥ||41||

kleśāḥ karmapathā dehaḥ kartāraśca phalaṁ ca vai|
marīcisvapnasaṅkāśā gandharvanagaropamāḥ||42||

imaṁ samādhimajñātvā saṁvṛtāvupalambhataḥ|
jāyante vividhā rogāsteṣāṁ māyā bhiṣagjitam||43||

svādhiṣṭhānopadeśastu yena nāsādyate guroḥ|
śāśvatocchedamālambya sa vaivartī bhavet punaḥ||44||

sarvapūjāṁ parityajya gurupūjāṁ samārabhet|
tena tuṣṭena tallabhyaṁ sarvajñajñānamuttamam||45||

kiṁ tena na kṛtaṁ puṇyaṁ kiṁ vā nopāsitaṁ tapaḥ|
anuttarakṛdācāryavajrasattvaprapūjanāt||46||

yad yadiṣṭataraṁ kiñcid viśiṣṭatarameva ca|
tat taddhi gurave deyaṁ tadevākṣayamicchatā||47||

ācāryo harate pāpam ācāryo harate bhayam|
ācāryastārayet pāraṁ duḥkhārṇavamahābhayāt||48||

yo'haṅkāra[ma]-lāliptaḥ sadbhūtakramadharṣakaḥ|
sāvajñastattvadharmeṣu tasya tattvaṁ na darśayet||49||

satyavāggurubhaktaśca viviktaścaikasandhiokaḥ|
samayācārarakṣī ca kramaṁ tasya pradarśayet||50||

|| svādhiṣṭhānakramastṛtīyaḥ samāptaḥ||
kṛtiriyamācāryanāgārjunapādānām| granthapramāṇamasya ṣaṭpañcāśat|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6183

Links:
[1] http://dsbc.uwest.edu/node/6188