The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
29
251. caturbhī ca dhyāna viharanti mahānubhāvā
na ca ālayo na pi ca niśrayu kurvayāti|
api kho punāśrayu ime catudhyāna sāṅgā
bheṣyanti bodhivarauttamaprāpaṇāya||1||
252. dhyāne sthito'tra bhavatī varaprajñalābhī
ārūpyarūpi ca samādhi catasra śreṣṭhā|
upakāribhūta imi dhyāna varāgrabodhau
na punāsravakṣati sa śikṣati bodhisattvo||2||
253. āścaryamadbhutamidaṁ guṇasaṁcayānāṁ
dhyāne samādhi viharanti nimitta nāsti|
tatra sthitāna yadi bhajyati ātmabhāvo
puna kāmadhātu upapadyati yathābhiprāyā||3||
254. yatha jambudvīpaka manuṣya alabdhapūrvā
divi devauttamapurā anuprāpuṇeyā|
paśyitva te viṣaya tatra parigṛhītā
punarāgameya na ca niśrayu tatra kuryāt||4||
255. emeva te guṇadharā varabodhisattvā
dhyāne samādhi viharitva prayuktayogī|
puna kāmadhātusthita bhonti anopaliptā
padmeva vāriṇi aniśrita bāladharme||5||
256. anyatra sattvaparipācana kṣetraśodhī
paripūraṇārtha imi pāramitā mahātmā|
ārūpyadhātuupapatti na prārthayantī
yatreha bodhiguṇapāramitāna hāni||6||
257. yatha kaścideva puruṣo ratanaṁ nidhānaṁ
labdhvā tu tatra spṛhabuddhi na saṁjaneyyā|
ekāki so puna gṛhītva parasmi kāle
gṛhṇitva geha praviśitva na bhoti lubdho||7||
258. emeva dhyāna catureva samādhi śāntāṁ
labdhvāna prīti sukhadāṁ vidu bodhisattvāḥ|
avasṛjya dhyānasukhaprītisamādhilābhaṁ
puna kāmadhātu praviśanti jagānukampī||8||
259. yadi bodhisattva viharāti samādhidhyāne
rahapratyayāni spṛhabuddhi na saṁjaneyyā|
asamāhito bhavati uddhatakṣiptacitto
parihīnabuddhiguṇa nāvika bhinnanāvo||9||
260. kiṁcāpi rūpamapi śabda tathaiva gandho
rasa sparśa kāmaguṇa pañcabhi yukta bhogī |
rahapratyayāna vigato'nantabodhisattvo
satataṁ samāhitu prajānayitavya śūro||10||
261. parasattvapudgalanidāna viśuddhasattvā
vicaranti vīryabalapāramitābhiyuktāḥ|
yatha kumbhadāsi avaśāvaśa bhartikasya
tatha sarvasattvavaśatāmupayānti dhīrāḥ||11||
262. na ca svāmikasya prativākyu dadāti dāsī
ākruṣṭa cāpi athavā sada tāḍitā vā|
ekāntatrastamanasā sa bhayābhibhūtā
māmeva so anu vadhiṣyati kāraṇena||12||
263. emeva bodhivaraprasthitu bodhisattvo
tiṣṭheya sarvajagatī yatha preṣyabhūto|
anu bodhiāgamu guṇāna ca pāripūrī
tṛṇa agni kāṣṭhaprabhavo dahate tameva||13||
264. avasṛjya ātma sugatāṁ parasattvakārye
abhiyukta rātridiva niṣpratikāṅkṣacitto|
māteva ekasutake paricāryamāṇo
adhyāśaye na parikhinna upasthiheti||14||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāmanugamaparivarto nāmaikūnatriṁśatimaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4481