The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
शारदाष्टकस्तोत्रम्
शङ्खेन्दुकुन्दहिमसन्निभचारुदेहां
हंसस्थितां कमलपत्रसुरोचनीयाम्।
दिव्याम्बराभरणभूषितसौम्यरूपां
श्रीशारदां भगवतीं सततं नमामि॥ १॥
संसारसागरमहोदधिमग्नसत्त्व-
सन्तारिणीं सुरनरार्चितपादपद्माम्।
हारार्द्धहारमणिकुण्डलमण्डिताङ्गीं
श्रीशारदां भगवतीं सततं नमामि॥ २॥
या भारतीति कथिता जननी च लोके
मोहान्धकारभरभग्नकृतां जनानाम्।
संकीर्तिता मुनिभिरस्तसमस्तदोषैः
श्रीशारदां भगवतीं सततं नमामि॥ ३॥
वीणानुवादनरतां स्फटिकाक्षमाला-
संधारिणीं कनकपुस्तकधारिणीं च।
रत्नैः शुभैः सुरुचिरां कृतहस्तपद्मां
श्रीशारदां भगवतीं सततं नमामि॥ ४॥
पूज्या सदैव जननी परिवन्दनीया
देव्या गणा मनसि संपरिमोदनीयाः।
जीवार्थिनः फलभृतो गुणवर्णना च
श्रीशारदां भगवतीं सततं नमामि॥ ५॥
नत्वा भजेज्जगति यो जननीं प्रसिद्धां
कुर्यात्सदा भगवती किलपञ्चसौख्यम्।
सौन्दर्यरूपगुणवित्तसुभोगभाजं
श्री शारदां भगवतीं सततं नमामि॥ ६॥
पूजोपहारवलिभिः परिपूजनीया
देव्या गणादिकमनोज्ञसुवक्त्रपद्माः।
यैः पूजिता भगवती किल जाड्यहन्त्री
श्रीशारदां भगवतीं सततं नमामि॥ ७॥
यस्याः प्रसादमवगम्य सुखप्रदाया-
स्त्रैलोक्यनाथउदितार्कसमप्रभः स्यात्।
धर्मार्थकामफलदामथ मोक्षदां च
श्रीशारदां भगवतीं सततं नमामि॥ ८॥
श्रीशारदाष्टकस्तोत्रं समाप्तम्।
Links:
[1] http://dsbc.uwest.edu/node/3734