The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
24
āryasatyaparīkṣā caturviṁśatitamaṁ prakaraṇam|
yadi śūnyamidaṁ sarvamudayo nāsti na vyayaḥ|
caturṇāmāryasatyānāmabhāvaste prasajyate||1||
parijñā ca prahāṇaṁ ca bhāvanā sākṣikarma ca|
caturṇāmāryasatyānāmabhāvānnopapadyate||2||
tadabhāvānna vidyante catvāryāryaphalāni ca|
phalābhāve phalasthā no na santi pratipannakāḥ||3||
saṁgho nāsti na cetsanti te'ṣṭau puruṣapudgalāḥ|
abhāvāccāryasatyānāṁ saddharmo'pi na vidyate||4||
dharme cāsati saṁghe ca kathaṁ buddho bhaviṣyati|
evaṁ trīṇyapi ratnāni brūvāṇaḥ pratibādhase||5||
śūnyatāṁ phalasadbhāvamadharmaṁ dharmameva ca|
sarvasaṁvyavahārāṁśca laukikān pratibādhase||6||
atra brūmaḥ śūnyatāyāṁ na tvaṁ vetsi prayojanam|
śūnyatāṁ śūnyatārthaṁ ca tata evaṁ vihanyase||7||
dve satye samupāśritya buddhānāṁ dharmadeśanā|
lokasaṁvṛtisatyaṁ ca satyaṁ ca paramārthataḥ||8||
ye'nayorna vijānanti vibhāgaṁ satyayordvayoḥ|
te tattvaṁ na vijānanti gambhīraṁ buddhaśāsane||9||
vyavahāramanāśritya paramārtho na deśyate|
paramārthamanāgamya nirvāṇaṁ nādhigamyate||10||
vināśayati durdṛṣṭā śūnyatā mandamedhasam|
sarpo yathā durgṛhīto vidyā vā duṣprasādhitā||11||
ataśca pratyudāvṛttaṁ cittaṁ deśayituṁ muneḥ|
dharmaṁ matvāsya dharmasya mandairduravagāhatām||12||
śūnyatāyāmadhilayaṁ yaṁ punaḥ kurute bhavān|
doṣaprasaṅgo nāsmākaṁ sa śūnye nopapadyate||13||
sarvaṁ ca yujyate tasya śūnyatā yasya yujyate|
sarvaṁ na yujyate tasya śūnyaṁ yasya na yujyate||14||
sa tvaṁ doṣānātmanīnānasmāsu paripātayan|
aśvamevābhirūḍhaḥ sannaśvamevāsi vismṛtaḥ||15||
svabhāvādyadi bhāvānāṁ sadbhāvamanupaśyasi|
ahetupratyayān bhāvāṁstvamevaṁ sati paśyasi||16||
kāryaṁ ca kāraṇaṁ caiva kartāraṁ karaṇaṁ kriyām|
utpādaṁ ca nirodhaṁ ca phalaṁ ca pratibādhase||17||
yaḥ pratītyasamutpādaḥ śūnyatāṁ tāṁ pracakṣmahe|
sā prajñaptirupādāya pratipatsaiva madhyamā||18||
apratītya samutpanno dharmaḥ kaścinna vidyate|
yasmāttasmādaśūnyo hi dharmaḥ kaścinna vidyate||19||
yadyaśūnyamidaṁ sarvamudayo nāsti na vyayaḥ|
caturṇāmāryasatyānāmabhāvaste prasajyate||20||
apratītya samutpannaṁ kuto duḥkhaṁ bhaviṣyati|
anityamuktaṁ duḥkhaṁ hi tatsvābhāvye na vidyate||21||
svabhāvato vidyamānaṁ kiṁ punaḥ samudeṣyate|
tasmātsamudayo nāsti śūnyatāṁ pratibādhataḥ||22||
na nirodhaḥ svabhāvena sato duḥkhasya vidyate|
svabhāvaparyavasthānānnirodhaṁ pratibādhase||23||
svābhāvye sati mārgasya bhāvanā nopapadyate|
athāsau bhāvyate mārgaḥ svābhāvyaṁ te na vidyate||24||
yadā duḥkhaṁ samudayo nirodhaśca na vidyate|
mārgo duḥkhanirodhatvāt katamaḥ prāpayiṣyati||25||
svabhāvenāparijñānaṁ yadi tasya punaḥ katham|
parijñānaṁ nanu kila svabhāvaḥ samavasthitaḥ||26||
prahāṇasākṣātkaraṇe bhāvanā caivameva te|
parijñāvanna yujyante catvāryapi phalāni ca||27||
svabhāvenānadhigataṁ yatphalaṁ tatpunaḥ katham|
śakyaṁ samadhigantuṁ syātsvabhāvaṁ parigṛhṇataḥ||28||
phalābhāve phalasthā no na santi pratipannakāḥ|
saṁgho nāsti na cetsanti te'ṣṭau puruṣapudgalāḥ||29||
abhāvāccāryasatyānāṁ saddharmo'pi na vidyate|
dharme cāsati saṁghe ca kathaṁ buddho bhaviṣyati||30||
apratītyāpi bodhiṁ ca tava buddhaḥ prasajyate|
apratītyāpi buddhaṁ ca tava bodhiḥ prasajyate||31||
yaścābuddhaḥ svabhāvena sa bodhāya ghaṭannapi|
na bodhisattvacaryāyāṁ bodhiṁ te'dhigamiṣyati||32||
na ca dharmamadharmaṁ vā kaścijjātu kariṣyati|
kimaśūnyasya kartavyaṁ svabhāvaḥ kriyate na hi||33||
vinā dharmamadharmaṁ ca phalaṁ hi tava vidyate|
dharmādharmanimittaṁ ca phalaṁ tava na vidyate||34||
dharmādharmanimittaṁ vā yadi te vidyate phalam|
dharmādharmasamutpannamaśūnyaṁ te kathaṁ phalam||35||
sarvasaṁvyavahārāṁśca laukikān pratibādhase|
yatpratītyasamutpādaśūnyatāṁ pratibādhase||36||
na kartavyaṁ bhavetkiṁcidanārabdhā bhavetkriyā|
kārakaḥ syādakurvāṇaḥ śūnyatāṁ pratibādhataḥ||37||
ajātamaniruddhaṁ ca kūṭasthaṁ ca bhaviṣyati|
vicitrābhiravasthābhiḥ svabhāve rahitaṁ jagat||38||
asaṁprāptasya ca prāptirduḥkhaparyantakarma ca|
sarvakleśaprahāṇaṁ ca yadyaśūnyaṁ na vidyate||39||
yaḥ pratītyasamutpādaṁ paśyatīdaṁ sa paśyati|
duḥkhaṁ samudayaṁ caiva nirodhaṁ mārgameva ca||40||
Links:
[1] http://dsbc.uwest.edu/node/4969