The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
CANTO V
sa tathā viṣayairvilobhyamānaḥ|
paramārhairapi śākyarājasūnuḥ|
na jagāma dhṛtiṁ na śarma lebhe
hṛdaye siṁha ivātidigdhaviddhaḥ||1||
atha mantisutaiḥ kṣamaiḥ kadāci-
tsakhibhiścitrakathaiḥ kṛtānuyātraḥ|
vanabhūmididṛkṣayā śamepsu-
rnaradevānumato bahiḥ pratasthe||2||
navarukmakhalīnakiṅkiṇīkaṁ
pracalaccāramaracāruhemabhāṇḍam|
abhiruhya sa kanthakaṁ sadaśvaṁ
prayayau ketumiva drumābjaketuḥ||3||
sa vikṛṣṭatarāṁ vanāntabhūmiṁ
vanalobhācca yayau mahīguṇācca|
salilormivikārasīramārgāṁ
vasudhāṁ caiva dadarśa kṛṣyamāṇām||4||
halabhinnavikīrṇaśaṣpadarbhā
hatasūkṣmakrimikīṭajantukīrṇām|
samavekṣya rasāṁ tathāvidhāṁ tāṁ
svajanasyeva vadhe bhṛśaṁ śuśoca||5||
kṛṣataḥ puruṣāṁśca vīkṣamāṇaḥ
pavanārkāśurajovibhinnavarṇān|
vahanaklamaviklavāṁśca dhuryān
paramāryaḥ paramāṁ kṛpāṁ cakāra||6||
avatīrya tatasturaṅgapṛṣṭhā-
cchanakairgā vyacaracchucā parītaḥ|
jagato jananavyayaṁ vicinvan
kṛpaṇaṁ khalvidamityuvāca cārtaḥ||7||
manasā ca viviktatāmabhīpsuḥ
suhṛdastānanuyāyino nivārya|
abhitaścalacāruparṇavatyā
vijane mūlamupeyivān sa jambvāḥ||8||
niṣasāda sa yatra śaucavatyāṁ
bhuvi vaidūryanikāśaśādvalāyām|
jagataḥ prabhavavyayau vicinva-
nmanasaśca sthitimārgamālalambe||9||
samavāptamanaḥsthitiśca sadyo
viṣayecchādibhirādhibhiśca muktaḥ|
savitarkavicāramāpa śāntaṁ
prathamaṁ dhyānamanāsravaprakāram||10||
adhigamya tato vivekajaṁ tu
paramaprītisukhaṁ manaḥsamādhim|
idameva tataḥ paraṁ pradadhyau
manasā lokagatiṁ niśāmya samyak||11||
kṛpaṇaṁ bata yajjanaḥ svayaṁ sa-
nnavaśo vyādhijarāvināśadharmā|
jarayārditamāturaṁ mṛtaṁ vā
paramajño vijugupsate madāndhaḥ||12||
iha cedahamīdṛśaḥ svayaṁ sa-
nvijugupseya paraṁ tathāsvabhāvam|
na bhavetsadṛśaṁ hi tatkṣamaṁ vā
paramaṁ dharmamimaṁ vijānato me||13||
iti tasya vipaśyato yathāva-
jjagato vyādhijarāvipattidoṣān|
balayauvanajīvitapravṛtto
vijagāmātmagato madaḥ kṣaṇena||14||
na jaharṣa na cāpi cānutepe
vicikitsāṁ na yayau na tandrinidre|
na ca kāmaguṇeṣu saṁrarañje
na vididveṣa paraṁ na cāvamene||15||
iti buddhiriyaṁ ca nīrajaskā
vavṛdhe tasya mahātmano viśuddhā|
puruṣairaparairadṛśyamānaḥ
puruṣaścopasasarpa bhikṣuveṣaḥ||16||
naradevasutastamabhyapṛccha-
dvada ko'sīti śaśaṁsa so'tha tasmai|
narapuṁgava janmamṛtyubhītaḥ
śramaṇaḥ pravrajito'smi mokṣahetoḥ||17||
jagati kṣayadharmake mumukṣa-
rmṛgaye'haṁ śivamakṣayaṁ padaṁ tat|
svajane'nyajane ca tulyabuddhi-
rviṣayebhyo vinivṛttarāgadoṣaḥ||18||
nivasan kvacideva vṛkṣamūle
vijane vāyatane girau vane vā|
vicarāmyaparigraho nirāśaḥ
paramārthāya yathopapannabhaikṣaḥ||19||
iti paśyata eva rājasūno-
ridamuktvā sa nabhaḥ samutpapāta|
sa hi tadvapuranyabuddhadarśī
smṛtaye tasya sameyivāndivaukāḥ||20||
gaganaṁ khagavadgate ca tasmi-
nṛvaraḥ saṁjahṛṣe visismiye ca|
upalabhya tataśca dharmasaṁjñā-
mabhiniryāṇavidhau matiṁ cakāra||21||
tata indrasamo jitendriyāśvaḥ
pravivikṣuḥ puramaśvamāruroha|
parivārajanaṁ tvavekṣamāṇa-
stata evābhimataṁ vanaṁ na bheje||22||
sa jarāmaraṇakṣayaṁ cikīrṣu-
rvanavāsāya matiṁ smṛtau nidhāya|
praviveśa punaḥ puraṁ na kāmā-
dvanabhūmeriva maṇḍalaṁ dvipendraḥ||23||
sukhitā bata nirvṛtā ca sā strī
patirīdṛkṣa ihāyatākṣa yasyāḥ|
iti taṁ samudīkṣya rājakanyā
praviśantaṁ pathi sāñjalirjagāda||24||
atha ghoṣamimaṁ mahābhraghoṣaḥ
pariśuśrāva śamaṁ paraṁ ca lebhe|
śrutavānsa hi nirvṛteti śabdaṁ
parinirvāṇavidhau matiṁ cakāra||25||
atha kāñcanaśailaśṛṅgavarṣmā
gajamegharṣabhabāhunisvanākṣaḥ|
kṣayamakṣayadharmajātarāgaḥ
śaśisiṁhānanavikramaḥ prapede||26||
mṛgarājagatistato'bhyagaccha-
nnṛpatiṁ mantrigaṇairupāsyamānam|
samitau marutāmiva jvalantaṁ
maghavantaṁ tridive sanatkumāraḥ||27||
praṇipatya ca sāñjalirbabhāṣe
diśa mahyaṁ naradeva sādhvanujñām|
parivivrajiṣāmi mokṣaheto-
rniyato hyasya janasya viprayogaḥ||28||
iti tasya vaco niśamya rājā
kariṇevābhihato drumaścacāla|
kamalapratime'ñjalau gṛhītvā
vacanaṁ cedamuvāca bāṣpakaṇṭhaḥ||29||
pratisaṁhara tāt buddhimetāṁ
na hi kālastava dharmasaṁśrayasya|
vayasi prathame matau calāyāṁ
bahudoṣāṁ hi vadanti dharmacaryām||30||
viṣayeṣu kutūhalendriyasya
vratakhedeṣvasamarthīniścayasya|
taruṇasya manaścalatyaraṇyā-
danabhijñaśca viśeṣato viveke||31||
mama tu priyadharma dharmakāla-
stvayi lakṣmīmavasṛjya lakṣmabhūte|
sthiravikrama vikrameṇa dharma-
stava hitvā tu guruṁ bhavedadharmaḥ||32||
tadimaṁ vyavasāyamutsṛja tvaṁ
bhava tāvannirato gṛhasthadharme|
puruṣasya vayaḥsukhāni bhuktvā
ramaṇīyo hi tapovanapraveśaḥ||33||
iti vākyamidaṁ niśamya rājñaḥ
kalaviṅkasvara uttaraṁ babhāṣe|
yadi me pratibhūtaścaturṣu rājan
bhavasi tvaṁ na tapovanaṁ śrayiṣye||34||
na bhavenmaraṇāya jīvitaṁ me
viharetsvāsthyamidaṁ ca me na rogaḥ|
na ca yauvanamākṣipejjarā me
na ca saṁpattimimāṁ haredvipattiḥ||35||
iti durlabhamarthamūcivāṁsaṁ
tanayaṁ vākyamuvāca śākyarājaḥ|
tyaja buddhimimāmatipravṛttā-
mavahāsyo'timanoratho'kramaśca||36||
atha merugururguruṁ babhāṣe
yadi nāsti krama eṣa nāsmi vāryaḥ|
śaraṇājjvalanena dahyamānā-
nna hi niścikramiṣuḥ kṣamaṁ grahītum||37||
jagataśca yadā dhruvo viyogo
nanu dharmāya varaṁ svayaviyogaḥ|
avaśaṁ nanu viprayojayenmā-
makṛtasvārthamatṛptameva mṛtyuḥ||38||
iti bhūmipatirniśamya tasya
vyavasāyaṁ tanayasya nirmumukṣoḥ|
abhidhāya na yāsyatīti bhūyo
vidadhe rakṣaṇamuttamāṁśca kāmān||39||
sacivaistu nidarśito yathāvad
bahumānātpraṇayācca śāstrapūrvam|
guruṇā ca nivārito'śrupātaiḥ
praviveśāvasathaṁ tataḥ sa śocan||40||
calakuṇḍalacumbitānanābhi-
rghananiśvāsavikampitastanībhiḥ|
vanitābhiradhīralocanābhi-
mṛrgaśāvābhirivābhyudīkṣyamāṇaḥ||41||
sa hi kāñcanaparvatāvadāto
hṛdayenmādakaro varāṅganānām|
śravaṇāṅgavilocanātmabhāvā-
nvacanasparśavapurguṇairjahāra||42||
vigate divase tato vimānaṁ
vapuṣā sūrya iva pradīpyamānaḥ|
timiraṁ vijighāṁsurātmabhāsā
ravirudyanniva merumāruroha||43||
kanakojjvaladīptadīpavṛkṣaṁ
varakālāgurudhūpapūrṇagarbham|
adhiruhya sa vajrabhakticitraṁ
pravaraṁ kāñcanamāsanaṁ siṣeve||44||
tata uttamamuttamāṅganāstaṁ
niśi tūryairupatasthurindrakalpam|
himavacchirasīva candragaure
draviṇendrātmajamapsarogaṇaughāḥ||45||
paramairapi divyatūryakalpaiḥ
sa tu tairnaiva ratiṁ yayau na harṣam|
paramārthasukhāya tasya sādho-
rabhiniścikramiṣā yato na reme||46||
atha tatra suraistapovariṣṭhai-
rakaniṣṭhairvyavasāyamasya buddhvā|
yugapatpramadājanasya nidrā
vihitāsīdvikṛtāśca gātraceṣṭāḥ||47||
abhavacchayitā hi tatra kāci-
dviniveśya pracale kare kapolam|
dayitāmapi rukmapattracitrāṁ
kupitevāṅkagatāṁ vihāya vīṇām||48||
vibabhau karalagnaveṇuranyā
stanavisrastasitāṁśukā śayānā|
ṛjuṣaṭpadapaṅktijuṣṭapadmā
jalaphenaprahasattaṭā nadīva||49||
navapuṣkaragarbhakomalābhyāṁ
tapanīyojjvalasaṁgatāṅgadābhyām|
svapiti sma tathāparā bhujābhyāṁ
parirabhya priyavanmṛdaṅgameva||50||
navahāṭakabhūṣaṇāstathānyā
vasanaṁ pītamanuttamaṁ vasānāḥ|
avaśā ghananidrayā nipetu-
rgajabhagnā iva karṇikāraśākhāḥ||51||
avalambya gavākṣapārśvamanyā
śayitā cāpavibhugnagātrayaṣṭiḥ|
virarāja vilambicāruhārā
racitā toraṇāśālabhañjikeva||52||
maṇikuṇḍaladaṣṭapattralekhaṁ
mukhapadmaṁ vinataṁ tathāparasyāḥ|
śatapattramivārdhavakranāḍaṁ
sthitakāraṇḍavaghaṭṭitaṁ cakāśe||53||
aparāḥ śayitā yathopaviṣṭāḥ
stanabhārairavanamyamānagātrāḥ|
upaguhya parasparaṁ vireju-
rbhujapāśaistapanīyaparihāryaiḥ||54||
mahatī parivādinī ca kāci-
dvanitāliṅgya sakhīmiva prasuptā|
vijughūrṇa calatsuvarṇasūtrā
vadanenākulakarṇikojjvalena||55||
paṇavaṁ yuvatirbhujāṁsadeśā-
davavisraṁsitacārūpāśamanyā|
savilāsaratāntatāntamūrvo-
rvivare kāntamivābhinīya śiśye||56||
aparā babhūvurnimīlitākṣyo
vipulākṣyo'pi śubhabhruvo'pi satyaḥ|
pratisaṁkucitāravindakośāḥ
savitaryastamite yathā nalinyaḥ||57||
śithilākulamūrdhajā tathānyā
jaghanasrastavibhūṣaṇāṁśukāntā|
aśayiṣṭa vikīrṇakaṇṭhasūtrā
gajabhagnā pratiyātanāṅganeva||58||
aparāstvavaśā hriyā viyuktā
dhṛtimatyo'pi vapurguṇairupetāḥ|
viniśaśvasurulbaṇaṁ śayānā
vikṛtāḥ kṣiptabhūjā jajṛmbhire ca||59||
vyapaviddhavibhūṣaṇasrajo'nyā
visṛtāgranthanavāsaso visaṁjñāḥ|
animīlitaśuklaniścalākṣyo
na virejuḥ śayitā gatāsukalpāḥ||60||
vivṛtāsyapuṭā vivṛddhagātrī
prapatadvaktrajalā prakāśaguhyā|
aparā madaghūrṇiteva śiśye
na babhāse vikṛtaṁ vapuḥ pupoṣa||61||
iti sattvakulānvayānurūpaṁ
vividhaṁ sa pramadājanaḥ śayānaḥ|
sarasaḥ sadṛśaṁ babhāra rūpaṁ
pavanāvarjitarugnapuṣkarasya||62||
samavekṣya tathā tathā śayānā
vikṛtāstā yuvatīradhīraceṣṭāḥ|
guṇavadvapuṣo'pi valgubhāṣā
nṛpasūnuḥ sa vigarhayāṁbabhūva||63||
aśucirvikṛtaśca jīvaloke
vanitānāmayamīdṛśaḥ svabhāvaḥ|
vasanābharaṇaistu vañcyamānaḥ
puruṣaḥ strīviṣayeṣu rāgameti||64||
vimṛśedyadi yoṣitāṁ manuṣyaḥ
prakṛtiṁ svapnavikāramīdṛśaṁ ca|
dhruvamatra na vardhayetpramādaṁ
guṇasaṁkalpahatastu rāgameti||65||
iti tasya tadantaraṁ viditvā
niśi niścikramiṣā samudbabhūva|
avagamya manastato'sya devai-
rbhavanadvāramapāvṛtaṁ babhūva||66||
atha so'vatatāra harmyapṛṣṭhā-
dyuvatīstāḥ śayitā vigarhamāṇaḥ|
avatīrya tataśca nirviśaṅko
gṛhakakṣyāṁ prathamāṁ vinirjagāma||67||
turagāvacaraṁ sa bodhayitvā
javinaṁ chandakamitthamityuvāca|
hayamānaya kanthakaṁ tvarāvā-
namṛtaṁ prāptumito'dya me yiyāsā||68||
hṛdi yā mama tuṣṭiradya jātā
vyavasāyaśca yathā matau niviṣṭaḥ|
vijane'pi ca nāthavānivāsmi
dhruvamartho'bhimukhaḥ sameta iṣṭaḥ||69||
hriyameva ca saṁnatiṁ ca hitvā
śayitā matpramukhe yathā yuvatyaḥ|
vivṛte ca yathā svayaṁ kapāṭe
niyataṁ yātumato mamādya kālaḥ||70||
pratigṛhya tataḥ sa bharturājñāṁ
viditārtho'pi narendraśāsanasya|
manasīva pareṇa codyamāna-
sturagasyānayane matiṁ cakāra||71||
atha hemakhalīnapūrṇavaktraṁ
laghuśayyāstaraṇonapūrṇavaktraṁ
laghuśayyāstaraṇopagūḍhapṛṣṭham|
balasattvajavānvayopapannaṁ
sa varāśvaṁ tamupānināya bhartre||72||
pratatrikapucchamūlapārṣṇi
nibhṛtahṛsvatanūjapucchakarṇam|
vinatonnatapṛṣṭhakukṣipārśva
vipulaprothalalāṭakaṭyuraskam||73||
upaguhya sa taṁ viśālavakṣāḥ
kamalābhena ca sāntvayan kareṇa|
madhurākṣarayā girā śaśāsa
dhvajinīmadhyamiva praveṣṭukāmaḥ||74||
bahuśaḥ kila śatravo nirastāḥ
samare tvāmadhiruhya pārthivena|
ahamapyamṛtaṁ padaṁ yathāva-
tturagaśreṣṭha labheya tatkuruṣva||75||
sulabhāḥ khalu saṁyuge sahāyā
viṣayāvāptasukhe dhanārjane vā|
puruṣasya tu durlabhāḥ sahāyāḥ
patitasyāpadi dharmasaṁśraye vā||76||
iha caiva bhavanti ye sahāyaḥ
kaluṣe karmaṇi dharmasaṁśraye vā|
avagacchait me yathāntarātmā
niyataṁ te'pi janāstadaṁśabhājaḥ||77||
tadidaṁ parigamya dharmayuktaṁ
mama niryāṇamito jagaddhitāya|
turagottama vegavikramābhyāṁ
prayatasvātmahite jagaddhite ca||78||
iti suhṛdamivānuśiṣya kṛtye
turagavaraṁ nṛvaro vanaṁ yiyāsuḥ|
sitamasitagatidyutirvapuṣmān
raviriva śāradamabhramāruroha||79||
atha sa pariharanniśīthacaṇḍaṁ
parijanabodhakaraṁ dhvanīṁ sadaśvaḥ|
vigatahanuravaḥ praśāntaheṣa-
ścakitavimuktapadakramo jagāma||80||
kanakavalayabhūṣitaprakoṣṭhaiḥ
kamalanibhaiḥ kamalāniva pravidhya|
avanatatanavastato'sya yakṣā-
ścakitagatairdīdhare khurān karāgraiḥ||81||
guruparighakapāṭasaṁvṛtā yā
na sukhamapi dviradairapāvriyante|
vrajati nṛpasute gatasvanāstāḥ
svayamabhavanvivṛtāḥ puraḥ pratolyaḥ||82||
pitaramabhimukhaṁ sutaṁ ca bālaṁ
janamanuraktamanuttamāṁ ca lakṣmīm|
kṛtamatirapahāya nirvyapekṣaḥ
pitṛnagarātsa tato vinirjagāma||83||
atha sa vimalapaṅkajāyatākṣaḥ
puramavalokya nanāda siṁhanādam|
jananamaraṇayoradṛṣṭapāro
na puramahaṁ kapilāvhayaṁ praveṣṭā||84||
iti vacanamidaṁ niśamya tasya
draviṇapateḥ pariṣadgaṇā nananduḥ|
pramuditamanasaśca devasaṅghā
vyavasitapāraṇamāśaśaṁsire'smai||85||
hutavahavapuṣoḥ divaukaso'nye
vyavasitamasya suduṣkaraṁ viditvā|
akṛṣata tuhine pathi prakāśaṁ
ghanavivaraprasṛtā ivendupādāḥ||86||
harituragaturaṅgavatturaṅgaḥ
sa tu vicaranmanasīva codyamānaḥ|
aruṇaparuṣatāramantarikṣaṁ
sa ca subahūni jagāma yojanāni||87||
iti buddhacarite mahākāvye'bhiniṣkramaṇo
nāma pañcamaḥ sargaḥ||5||
Links:
[1] http://dsbc.uwest.edu/node/5489