The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
22
198. tasmā hu mānu nihanitvana paṇḍitena
guruāśayena varabodhi gaveṣamāṇaḥ|
vaidyo va ātura svarogacikitsanārthaṁ
kalyāṇamitra bhajitavya atandritena||1||
199. buddhā ya bodhivaraprasthita bodhisattvā
kalyāṇamitra imi pāramitā nidiṣṭāḥ|
te cānuśāsaka iyaṁ pratipattibhūmī
duvi kāraṇena anubudhyati buddhabodhim||2||
200. atikrāntanāgata jinā sthita ye diśāsu
sarveṣu mārgu ayu pāramitā ananyo|
obhāsa ulka varabodhayi prasthitānā-
māloka śāstri imi pāramitā pradiṣṭāḥ||3||
201. yatha prajñapāramita śūnyata lakṣaṇena
tathalakṣaṇā ya imi jānati sarvadharmān|
śūnyānalakṣaṇa prajānayamāna dharmān
evaṁ carantu caratī sugatāna prajñām||4||
202. āhārakāma parikalpayamāna sattvāḥ
saṁsāri yuktamanasaḥ sada saṁsmaranti|
ahu mahya dharma ubhi eti abhūta śūnyā
ākāśagaṇṭhi ayu ātmana baddha bāle||5||
203. yatha śaṅkitena viṣasaṁjñata abhyupaiti
no cāsya koṣṭhagatu so viṣu pātyate ca|
emeva bālupagato ahu mahya eṣo
ahasaṁjñi jāyi mriyate ca sadā abhūto||6||
204. yatha udgraho tatha prakāśitu saṁkileśo
vyodāna ukta ahu mahya anopalabdhi|
na hi atra kaści yo kliśyati śudhyate vā
prajñāya pāramita budhyati bodhisattve||7||
205. yāvanta sattva nikhile iha jambudvipe
te sarvi bodhivaracitta upādayitvā|
dānaṁ daditva bahuvarṣasahasrakoṭīḥ
sarvaṁ ca nāmayi jagārthanidāna bodhau||8||
206. yaścaiava prajñavarapāramitābhiyukto
divasaṁ pi antamaśa ekanuvartayeyā|
kalapuṇya so na bhavatī iha dānaskandho
tadatandritena sada osaritavya prajñā||9||
207. caramāṇu prajñavarapāramitāya yogī
mahatīṁ janeti karuṇāṁ na ca sattvasaṁjñā|
tada bhonti sarvajagatī vidu dakṣiṇīyā
satataṁ amoghu paribhuñjati rāṣṭrapiṇḍam||10||
208. cirabuddhadevamanujān triapāyi sattvān
parimocituṁ ya iha icchati bodhisattvo|
pṛthumārgu tīru upadarśayi sattvadhātau
prajñāya pāramita yukta divā ca rātrau||11||
209. puruṣo ya agru ratanasya alabdhapūrvo
aparasmi kāli puna labdhva bhaveya tuṣṭo|
sa ha labdhva nāśayi puno'pi pramādabhūto
nāśitva duḥkhi satataṁ ratanābhikāṅkṣī||12||
210. emeva bodhivaraprasthita ratnatulyo
prajñāya pāramita yogu na riñcitavyo|
ratanaṁ va labdhva gṛhamāṇu abhinnasattvo
anubuddhayati tvarito śivamabhyupaiti||13||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ kalyāṇamitraparivarto nāma dvāviṁśatitamaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4474