The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
(22)dānavargaḥ
śuddhāśuddhadānaparibhāṣā
guṇadvādaśasaṁyuktaṁ malairdvādaśabhirvinā |
dānaṁ bhavati śuddhaṁ tad viparītaṁ sakalmaṣam ||1||
dānarahitā eva puruṣādhamāḥ
devānāmatha (vā) nṛṇāṁ dhanasya balamuttamam |
dānena rahitā pāde patanti puruṣādhamāḥ ||2||
lobhamātsaryamalināḥ putradāravaśānugāḥ |
manujā nidhanaṁ yānti kevalāhārakāṁkṣiṇaḥ ||3||
lobhagranthivimokṣāya yāñcāvṛkṣakṣayāya ca |
tamonicayanāśāya pradānamiha dīyate ||4||
dātā paralokaṁ gacchati
aghatāṁ carate dānaṁ dātāpi tadanantaram |
mārgasandarśavad dānaṁ paralokaṁ samṛcchati ||5||
dānāmbhasi narāḥ snātvā śīlormiparibhāvite |
jñānavistīrṇa(vimalaṁ) pāraṁ duḥkhasya yānti vai ||6||
doṣanāśakāḥ trayo dīpāḥ
puruṣeṇa trayo dīpāḥ prajvālyā hitamicchatā |
dānaṁ śīlaṁ tathā jñānamete doṣavināśakāḥ ||7||
tṛṣṇāvivarṇā durgandhivitarkormijhaṣākule |
duḥkhārṇave plutā hyete jñānaśīleṣu rakṣitāḥ ||8||
kleśasya bheṣajaṁ dānaṁ, śīlaṁ, jñānam
kleśavyādhinihantārastrayo vai bheṣajāḥ smṛtāḥ |
dānaṁ śīlaṁ tathā jñānamete nityaṁ sukhāvahāḥ ||9||
pramādaviṣamaṁ (cittaṁ) saṁkalpakuṭilaṁ laghu |
vadhyate bandhanairetaistribhirjñānādibhirnṛṇām ||10||
doṣāgnibhiḥ (sadā) pluṣṭo yairidaṁ dahyate tadā |
dānādijñānayogena hatvā gacchati nirvṛtim ||11||
na dāna-jñāna śīleṣu yeṣāṁ sammiśritā matiḥ |
te nityaduḥkhitāḥ sattvāḥ sukhaṁ teṣāṁ na vidyate ||12||
dātāro mātsaryamalavarjitā bhavanti
adānavrīḍitasukhāścittadoṣeṇa vañcitāḥ |
bhavanti vibudhāḥ hitvā tasmād dānaparo bhavet ||13||
dānotkarṣakramairyuktāḥ mātsaryamalavarjitāḥ |
bhavanti hṛṣṭamanaso devāḥ krīḍāparāyaṇāḥ ||14||
kṣutpipāsāmayo vahnirya pradhānaṁ pradhāvati |
mātsarya vai phalaṁ sarva taduktaṁ tattvabuddhibhiḥ ||15||
dānapraśaṁsā
yo dadāti sukhaṁ tasya nīyate jāyate sukham |
sukhaṁ bhavati dānāddhi tasmād dānaṁ praśasyate ||16||
lokālokakaraṁ dānaṁ gacchantamanugacchati |
gataṁ ca mantradānena yujyate bhadravatsalaiḥ ||17||
avisaṁvādakaṁ sthānametaduktaṁ tathāgataiḥ |
avisaṁvādakatvācca nityaṁ dānaparo bhavet ||18||
dānī bhavārṇavaṁ tarati
mātsaryāriṁ vinirjitya kṛtvā cittaṁ śubhānvitam |
ye prayacchanti dānāni te taranti bhavārṇavam ||19||
kṣayaistu trividhairdānaṁ triṣukāraṁ tridhā'rjitam |
tasya kṣatānvitasyaivaṁ phalaṁ dṛṣṭaṁ tricakṣuṣā ||20||
kaḥ mārgaḥ sukhāvahaḥ?
dānamādau sadā deyaṁ śīlaṁ labhyaṁ prayatnataḥ |
tṛṣṇā jñānena hantavyā mārga eṣa sukhāvahaḥ ||21||
anityā pāpikā tṛṣṇā lokasyāhitakārikā |
na śakyaṁ tadvinā śreyaḥ prāptuṁ padamanuttamam ||22||
adānasya pariṇāmaḥ
adāne na manaḥ kārya nityaṁ dānarato bhavet |
adānāt kṣutpipāsābhyāṁ dahyate pretabhūmiṣu ||23||
dānena śīlarakṣā sadā kāryā
rājā bhavati dānena cakravartī sudhārmikaḥ |
dānabhūmiṁ samāśritya śīlaṁ rakṣanti paṇḍitāḥ ||24||
śīlavānapi kālajño'jñānād (vai) parimucyate |
duḥkhanairyāṇiko mārgaḥ śasto'yaṁ munipuṁgavaiḥ ||25||
taṁ viditvā mahāvīro nityaṁ dānarato bhavet |
adā(nā)dapi deveṣu devā hi na sukhā matāḥ ||26||
dānī yatra kutrāpi vasan sukhī bhavati
ājanmavipine martyā bhavanti sukhabhāginaḥ |
dānasya tatphalaṁ sarvacetanābhāvitasya hi ||27||
tiryakṣvapi samutpannā bhavanti sukhabhāginaḥ |
tatsarva dānajaṁ saukhyaṁ kathayanti manīṣiṇaḥ ||28||
yat pretāḥ pretabhavane bhavatyākārabhojinaḥ |
svayaṁ kṛtasya dānasya phalaṁ bhavati tādṛśam ||29||
dānavirahitasya durdaśā bhavati
(na)dadyāt kṣutpipāse ca dahyante yena dehinaḥ |
sarvadā na tapastābhyāṁ phalaṁ bhavati śītalam ||30||
pramādī mṛtyusamaye dāhaṁ prāpnoti
pūrva pramādacārī yo na dānādiṣu vartate |
sa paścānmṛtyusamaye dahyate svena cetasā ||31||
dānasya phalam
priyo bhavati dānena cetasāmapi tuṣyati |
paścād bhavati sa śrīmān dānasya phalamīdṛśam ||32||
yatra dānādi cittasyāstyupabhogāya sarvadā |
tatra nirdhanataiṣā vā dayayā parirakṣitam ||33||
yad bhujyate sadā cittaṁ gurubhyaścāpi dīyate |
yad vanaṁ śobhanaṁ dṛṣṭaṁ viparītaṁ yathā tṛṇam ||34||
durbalānāṁ sadārtānāṁ sattvānāṁ cakṣuranvitam |
dānaṁ niḥkalpasaṁyantramasmiṁlloke paratra ca ||35||
manuṣyabhūmau dānasya phalam
manuṣyabhūmau dānāni dattvā yānti śubhāṁ gatim |
na devā dānapatayaḥ phalabhūmirasau matā ||36||
karmamāhātmyam
karmabhūmirmanuṣyāṇāṁ phalabhūmiḥ surālayaḥ |
karmāyattaṁ phalaṁ sarva na phalaṁ syādahetukam ||37||
ko mṛtaiḥ samaḥ?
dhyānādhyayananirmukto dānaśīlavivarjitaḥ |
suvarṇakaṁkaṇairyukto jīvannapi mṛtaiḥ samaḥ ||38||
sa jīvati hi loke'smin yo dharmamanuvartate |
dharmamūḍhaḥ sadā mūḍho jīvannapi mṛtaiḥ samaḥ ||39||
ajñānī tu bāliśa eva
manuṣyacarmaṇā channastiryag bhavati bāliśaḥ |
yasya jñānapradīpena hṛdayaṁ nāvabhāsitam ||40||
bhavatyetāvatā puruṣaḥ yaḥ śīlamanuvartate |
śīlabhraṣṭaḥ pumān sarvaścābhistutyo'parākramaḥ ||41||
dānahīnaḥ pretavigrahavān
dānahīnaḥ pramādī (ca) pāpacārī calendriyaḥ |
nāsau martya iti jñeyaḥ preto vigrahavānayam ||42||
jñānena hīno mṛta eva
jñānaśīlavinirmukto dānaratnavivarjitaḥ |
jīvamāno'pi puruṣo mṛta ityabhidhīyate ||43||
ko devaḥ?
dānaśīlatapodhyānād vīryasmṛtisamādhimān |
puruṣaḥ puruṣaireje devairapi sa vandyate ||44||
guṇavāṁstu naro vandyaḥ nirguṇaḥ paśubhiḥ samaḥ |
guṇāguṇavidhijño yaḥ sa deva iti kathyate ||45||
keṣāṁ saphalaṁ jīvanam?
sujīvitaṁ bhavettasya yasya tyāge sthitaṁ manaḥ |
nahi tyāgavinirmuktaṁ jīvitaṁ jīvanaṁ matam ||46||
dānaṁ nityaṁ sukhāvaham
pañcagatyupapannānāṁ sattvānāṁ svena karmaṇā |
mātṛvat pitṛvad dṛṣṭaṁ dānaṁ nityaṁ sukhāvaham ||47||
dānaratā bhavasaṅkaṭānmucyante
etāṁ bhūmimavasthāpya sattvo dānarato bhavet |
dānaśīlaratā nityaṁ mucyante bhavasaṅkaṭāt ||48||
||iti dānavargo dvāviṁśaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5960