The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
catuṣpariṣat sūtram
1| bodhisattvo bhagavān urubilvāyāṁ vihāraṁ nadyā nairañjanāyāstīre bodhimūle sātatyakārī nipako bodhipākṣikeṣu dharmeṣu bhāvanāyogam anuyuktoviharati |
2| sa rātryāḥ prathame yāme ṛddhiviṣayajñānasākṣīkriyāyā abhijñāyāṁ cittaṁ abhinirnāmayatyanekavidham ṛddhiviṣayaṁ pratyanubhavati |
3| tadyathā eko bhūtvā bahudhā bhavati |bahudhā bhūtvā eko bhavati |āvirbhavati tirobhāvaṁ jñānadarśanena pratyanubhavati | tiraskuḍyaṁ tiraḥśailaṁ tiraḥprākāram asajyamānaḥ kāyena gacchati tadyathā ākāśe pṛthivyām unmajjananimajjanaṁ karoti tadyathā udake| udake asajyamānaḥ kāyena gacchati tadyathā pṛthivyām |
ākāśe paryaṁgena vikramate tadyathā pakṣi śakuniḥ | imāvapi candrasūryau evaṁ mahardhikau evaṁ mahānubhāvau pāṇinā āmārjati parimārjayati yāvad brahmalokādapi kāyena vaśe vartayati |
4| iti bodhisattvo bhagavān uruvilvāyāṁ viharaṁ nadyā nairañjanāyāstīre bodhimūle sātatyakārī nipako bodhipākṣikeṣū dharmeṣu bhāvanāyogam anuyukto viharaṁ rātryāḥ prathame yāme anekavidham ṛddhiviṣayaṁ pratyanubhavati |
5| atha bodhisattvo bhagavān uruvilvāyāṁ viharaṁ pūrvavad yāvad anuyukto viharati |
6| sa rātryāḥ prathame yāme pūrvenivāsānusmṛtijñānasākṣīkriyāyā abhijñāyāṁ cittam abhinirnāmayati so'nekavidhaṁ pūrvenivāsaṁsamanusmarati |
7| tadyathaikāṁ jātiṁ dve tisraścatasraḥ yāvad anekānapi saṁvartakalpān samanusmarati |
8| iti bodhisattvo bhagavāṁ uruvilvāyāṁ viharaṁ nadyā nairañjanāyāstīre bodhimūle sātatyakārī nipako bodhipākṣikeṣu dharmeṣu bhāvanāyogam anuyukto viharaṁ rātryāḥ prathame yāme pūrvenivāsaṁ samanusmarati |
9| atha bodhisattvo bhagavān uruvilvāyāṁ viharaṁ pūrvavad yāvad anuyukto viharati |
10| sa rātryā madhyame yāme divyaśrotrajñānasākṣīkriyāyā abhijñāyāṁ cittam abhinirnāmayati divyena śrotreṇa viśuddhenātikrāṁtamānuṣeṇaubhayām śṛṇoti mānuṣāṁśca ye vā dūre ye vāntike |
11| iti bodhisattvo bhagavān uruvilvāyāṁ viharaṁ nadyā nairañjanāyāstīre bodhimūle sātatyakārī nipako bodhipākṣikeṣu dharmeṣu bhāvanāyogam anuyukto viharaṁ rātryā madhyame yāme divyaśrotrajñānaṁ pratyanubhavati |
12| atha bodhisattvo bhagavān uruvilvāyāṁ viharaṁ pūrvavad yāvad anuyukto viharati |
13| sa rātryā madhyame yāme divyacakṣurjñānasākṣīkriyāyā vidyāyāṁ cittam abhinirnāmayati |
14| divyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa sattvān paśyati cyavamānānapyupapadyamānānapi suvarṇānapi durvarṇānapi hīnānapi praṇītānapi sugatimapi gacchato durgatimapi yathākarmopagān sattvān yathābhūtaṁ prajānāti |
15| itīme bhavantaḥ sattvāḥ kāyaduścaritena samanvāgatā vāṅmanoduścaritena samanvāgatā āryāṇām apavādakā mithyādṛṣṭayo mithyādṛṣṭikarmadharmasamādānahetostaddhetostatpratyayaṁ kāyasya bhedāt paraṁ maraṇād apāyadurgativinipātam narakeṣūpapadyante |
16| ime vā punarbhavantaḥ sattvāḥ kāyasucaritena samanvāgatā vāṅmanaḥsucaritena samanvāgatā āryāṇām anapavādakāḥ samyagdṛṣṭayaḥ samyagdṛṣṭikarmadharmasamādānahetostaddhetostatpratyayaṁ kāyasya bhedāt sugatau svargaloke deveṣūpapadyante |
17| iti bodhisattvo bhagavān urubilvāyāṁ viharaṁ nadyā nairaṁjanāyāstire bodhimūle sātatyakārī nipako bodhipakṣikeṣu dharmeṣu bhāvanāyogama anuyukto viharaṁ rātryā madhyame yāme divyacakṣurjñānaṁ pratyanubhavati|
18| atha bodhisattvo bhagavān urubilvāyāṁ viharaṁ pūrvavad yavad anuyukto viharati|
19| sa rātryā paścime yāme cetaḥparyāyajñasākṣikriyāya abhijñāyam cittam abhinirnāmayati|
20| parasattvānāṁ parapudgalānaṁ vitarkitaṁ vicaritaṁ manasā mānasaṁ yathābhūtaṁ prajānāti|sarāgacittaṁ sarāgaṁ cittam iti yathābhūtaṁ prajānāti|
vigatarāgaṁ vigatarāgaṁ iti yathābhūtaṁ prajānāti|sadveṣaṁ vigatadveṣaṁ samoham vigatamohaṁ vikṣiptaṁ saṁkṣiptaṁ līnaṁ pragṛhitam
uddhataṁ anuddhataṁ avyupaśāntaṁ vyupaśantaṁ samāhitaṁ asamāhitam abhāvitaṁ bhāvitaṁ avimuktaṁ cittam avimuktaṁ cittaṁ iti yathābhūtaṁ prajānāti|
21| iti bodhisattvo bhagavān urubilvāyāṁ viharaṁ nadyā nairaṁjanāyāstire bodhimūle sātatyakārī nipako bodhipakṣikeṣu dharmeṣu bhāvanāyogam anuyukto viharaṁ rātryāḥ paścime yāmecetaḥparyāyajñānaṁ pratyanubhavati|
22| atha bodhisattvo bhagavān urubilvāyāṁ viharaṁ pūrvavad yāvad anuyukto viharati|
23| sa rātryāḥ paścime yāme āsravakṣayajñānasākṣikriyāyā abhijñāyāṁ cittam abhinirnāmayati|
24| idaṁ duḥkham āryasatyam iti yathābhūtaṁ prajānāti| ayaṁ duḥkhasamudayaḥ| ayaṁ duḥkhanirodhaḥ| iyaṁ duḥkhannirodhagāminī pratipad āryasatyam iti yathābhūtaṁ prajānāti| tasyaivaṁ jānata evaṁ paśyataḥ kāmāsravāccittaṁ vimucyate|bhavāsravād avidyāsravāccittaṁ vimucyate| vimuktasya vimukto'smiīti jñānadarśanaṁ bhavati|
kṣīṇā me jātiruṣitaṁ brahmacaryaṁ kṛtaṁ karaṇīyaṁ nāparam asmād bhavaṁ prajānāmīti|
25|iti bhagavān urubilvayāṁ viharaṁ nadyā nairaṁjanāyāstīre bodhimūle kṛtakṛtyaḥ kṛtakaraṇīyaḥ saṁbuddhabodhis tejodhātuṁ samapannaḥ|
Links:
[1] http://dsbc.uwest.edu/node/3952