The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
III
aprameyaguṇadhāraṇapāramitāstūpasatkāro nāma tṛtīyaḥ|
'maitryādi' iti śāstram| maitrī karuṇāmuditopekṣāścatvāryapramāṇāni maitryādi| tadātmakaṁ darśanamaṣṭamaḥ kṣaṇa ityarthaḥ| taddeśanā nidānam| atha khalu bhagavānityādinā āmantrayate smetyetadantena saṁgītikāra āha| sākṣīkaraṇamaṣṭame kṣaṇe hīnayānapatanapratipakṣagauravātiśayotpādanāya| tameva kṣaṇam| bhagavānāha| yo hītyādinā prajñāpāramitāmiti prakaraṇāddarśanakṣaṇaḥ| prajñā saiva pāraṁgateti pāramitā| kasya pāram ? hīnayānapatanabhūmeḥ| kā cāsau ? yā catur(rṇāṁ) apramāṇātmakaṁ darśanam| tathāhi tatprāpto bodhisattvaḥ sarvasattveṣvātmasamatādarśī tānaśaraṇān hitvā nātmanaḥ kevalasya hitamīhate yena hīnayāne nipatet| tasmānmaitryādirūpaṁ darśanamatra prajñāpāramitā| saiva cāṣṭamaḥ kṣaṇaḥ| tāṁ yaḥ kaścid grahīṣyati yāvat paryavāpsyati sākṣātkaraṇāt| pravartayiṣyatīti parebhyaḥ prakāśitāyāstasyāstairudgrahaṇāt| yāvatpravartanāt| na tasyetyādiranuśaṁstaḥ (saḥ) pravartayiṣyatīti yāvat| iti samudaye anvayajñānam|
'śūnyatāvyāptiḥ' iti śāstram| ṣoḍaśānāṁ śūnyatānāṁ darśanena yā vyāptiḥ sarvāsāṁ darśanaṁ sa navamaḥ kṣaṇaḥ ityarthaḥ| tamāha| na ca khalvityādinā| ihāpi darśanakṣaṇaḥ prajñāpāraṁgateti pāramitā| kasya pāram ? śūnyatānāṁ ṣoḍaśānāmapi| tāsāṁ darśanāt| atrānuśaṁsaḥ| ādvitīyādatha| khalu śabdāt| acchannaḥ pradeśo avakāśaḥ| nipannaḥ śayitaḥ| bhaviṣyati prabandhena pravakṣyati| rakṣāvaraṇasahitā guptiḥ| tatra śastrādinā rakṣā rakṣaniyogādāvaraṇam| svayamupasaṁkramya tasyādhiṣṭhānāt guptiḥ| athavā śarīrasya sarvasukhopasaṁharaṇaṁ rakṣā| bāhyopakramanivāraṇamāvaraṇam| ādhyātmikarogādinivāraṇaṁ guptiḥ| teṣāṁ saṁvidhānaṁ samyak prayogo vā vā manasā vā| iti nirodhe dharmajñānakṣāntiḥ||
'buddhatvasya parigrahaḥ' iti| buddhasya bhāvo buddhatvam| yena buddho bhavati tasya parigrahalakṣaṇaḥ prabhāsvarasamādhidhāraṇāsampat| abuddhakeṣu ca buddhakṣetreṣu buddharūpasyātmanaḥ saṁdarśanam| tamāha| atha khalu śakra ityādinā| imāṁ prajñāpāramitāmitiṁ darśanakṣaṇam| imān guṇāniti lakṣaṇasampadādīn| iyata ityabhyunnatān| dṛṣṭadhārmikāniti dṛṣṭo dharmaḥ prāptaṁ janma| tatrabhavān| pratilabhata ityuddeśaḥ| parigṛṇhātīti nirdeśaḥ| iti nirodhe dharmajñānam||
'sarvasya vyavadānasya' ityekādaśaḥ| vyavadāyantyaneneti vyavadānam| dānapāramitādi| tasya sarvasya parigrahaḥ| tamāha| kiṁ punarityādinā punaraparamityataḥ prāk| iti nirodhe anvayajñānakṣāntiḥ|
'sarvādhivyādhiśātanaṁ' iti| ādhayo vyasanāni| tīrthikairābhimānikaiśca saha vigrahavivādani(vi)rodhāsteṣāṁ śātanam| tathā ca tacchatanaṁ yathā teṣāṁ paścāttata imāṁ śrutavatāṁ tribhiryānaiḥ kleśadurgatisaṁsārāruyā vyādhayaḥ kṣīyante| tasmāt sarvādhiśātanam| darśanaṁ dvādaśaḥ kṣaṇaḥ| tamāha punaraparamityādinā saṁsthāpyanta ityetadantena| dharmamiti śāsanam| vigrahītavyaṁ tāḍanena| vivaditavyaṁ kalahena| virodhayitavyaṁ parasparadveṣeṇa| te'bhiprāyā iti vigrahādyabhiprāyāḥ| evaṁ hyetabhdavatīti| eṣaiva hi dharmatetyarthaḥ imāmiti dvādaśakṣaṇalakṣaṇām| [oṣadhī] oṣaḥ prabhāvaḥ| sa dhīyate'syāmiti dadhāteḥ kvip pratyayaḥ| jātireṣā tata oṣadherajātāvityaṇa bhavati| strīliṅgaścāyaṁ tataḥ kṛdikārādaktiṅ iti dīrghavikalpaḥ| āśīḥ sarpasya daṁṣṭrā| tasyāṁ viṣamasyeti āśīviṣaḥ sarpaḥ| janturdehī| prāṇakajāta iti tiryagviśeṣaḥ| tejaseti prabhāvena| baleneti bādhakatvena| sthāmata ityabādhyatvena| balādhāneneti tadyogena sāmarthyādhānāt| iti nirodhe anvayajñānam|
'nirvāṇagrāhaśāntatvaṁ' iti| grāho'bhiniveśaḥ| etadāha tatkasya hetorityādinā| prajñāpāramiteti trayodaśaḥ kṣaṇaḥ| iti mārge dharmajñānakṣāntiḥ||
'buddhebhyo rakṣaṇādikaṁ' iti buddhebhyo rakṣaṇam| ādiśabdāddevādibhyaḥ| etadāha| catvāraścetyādinā bhaviṣyatītyetadantena| prajñāpārami[tāmi]ti caturdaśakṣaṇaḥ| iti mārge dharmajñānam||
'aprāṇivadhamārabhya sarvākārajñatā naye|
svayaṁ sthitasya sattvānāṁ sthāpanaṁ'
iti prāṇātipātaviratiraprāṇivadhaḥ| tamādiṁ kṛtvā yatpāramitādau yāvatsarvākārajñatāyāṁ sthitasya tatraiva yatpareṣāṁ sthāpanaṁ sa pañcadaśakṣaṇaḥ| etadāha punaraparamityādinā| prajñāpāramitādīnāṁ parebhya upadeśo vacanam| ādeyaṁ grāhyam| tadasya svayamapi teṣu sthitatvādityādeyavacanaḥ| mṛdu priyaṁ vacanamasyeti mṛduvacanaḥ| dānādīnāṁ teṣu ca sthitānāṁ varṇabhāṣaṇāt| mitavacano hitasyaiva vacanāt| aprakīrṇavacano hitasyāpyahitamiśrasyāvacanāt| iti mārge anvayajñānakṣāntiḥ||
'pariṇāmanaṁ' 'dānādīnāṁ ca sambodhau' iti ṣoḍaśa kṣaṇa| tamāha| na ca krodhābhibhūta ityā[ra]bhya svādhyāsyatītyetadantena| paridamayati krodhāsaṁśamanāt| pariṇāmayati unnatilakṣaṇasya mānasya kṣayanayanāt| upanāho vairam| vyāpādaḥ sattvavidveṣaḥ| anuśayo vairānubandhaḥ| smṛtirmaitrī ceti| tayoḥ smṛtimāha| tasyaivamityādinā| teneti vyāpādena| paribhedo vikāraḥ| dhakṣyata iti daheḥ prayogaḥ| etena saparivāyordveṣamānayoḥ prahāṇamuktam| dveṣeṇa hi pareṣāmanugrahaṁ na kurvīta| tasmāttāvubhau prahāya dānādīnāmātmanaḥ kuśalānāmanuttarāyāṁ samyaksaṁbodhau tribhiryānaiḥ sarvasattvaparinirvāpaṇāya pariṇāmena paraṁ darśanaṁ ṣoḍaśa kṣaṇa ityuktaṁ bhavati| ityukto bodhisattvānāṁ darśanamārgaḥ||
lokottara eva darśa[na]mārgo bhāvanāmārgastu dvidhā laukiko lokottaraśca| tāvubhau yathākramaṁ paścādvaktavyau| ādita eva lokottarasya bhāvanāmārgasya kāritraṁ granthalābhavādabhidheyam| tatra śāstram-
[47] sarvato damanaṁ nāmaḥ sarvataḥ kleśanirṇayaḥ|
upakramāviṣahyatvaṁ bodhirādhārapūyatā||2-17||
namanaṁ 'nāmaḥ' sarvata iti vartate| 'sarvataḥ' iti pariśubdārthaḥ| paridamanaṁ pariṇamanaṁ cetyarthaḥ| te ubhe yathākramaṁ dveṣamānayoḥ parikṣayāt| te dve| evamukte śakra ityādinā mahāsattvānāmityetadantenāha| eṣu ṣaṭsu kāritreṣu prajñāpāramitāśabdena bodhisattvānāṁ bhāvanāmārga ucyate| yatheyamityarthaḥ| iti paridamanapariṇāmanakāritre|
'sarvataḥ kleśanirjayaḥ' iti| svaparakleśānāmatyantajayāt| tamāha bhagavānityādinā naitat sthānaṁ vidyata ityetadantena| jīvitāntarāyo veti| tatraiva śastrasampāte paropakrameṇa veti| mṛgayādimadhyagatopi parasyaiṣa upakramaḥ| pareṣāṁ tena| svaparakleśārjanayā bhagavatyā tena nirjitāstasyaiṣa niṣyanda iti bhāvaḥ| iti kleśanirjayākāritram||
jīvitāntarāyāya kṛtāḥ parairupakramāstasminna prabhavantīti 'upakramāviṣahyatvam"| tadāha| sacedityādinā nobhayavyābādhāya cetayata ityetadantena| tatreti śarīre| tatkasya hetoriti tadapatanaṁ kutaḥ ? uttaraṁ mahāvidyetyādinā| sarvakālaṁ sarvatra deśe sarvavipakṣeṣu vāpratihataprabhāvatvādyathākramaṁ mahatī| apramāṇā aparimāṇā ca| tato'dhikābhāvād anuttarā| samābhāvād asamā| samena samaḥ samasamaḥ| kiñcidūnajātī[ya]tvāt samasamā| tasyā apyabhāvād asamasamā| ātmano ābādhaḥ| upaghātaḥ| evaṁ pareṣāmubhayasya ca tadartha na cetayate| na cittaṁ vyāpārayati| tasmātparopakramairaviṣahyatvamasyāḥ karmeti| upakramāviṣahyatvakāritram||
'bodhiḥ' iti| anuttarā samyaksaṁbodhiḥ| pañcamaṁ kāritram| tadāha| acaitanyeṣu sarvajñajñānena| vyavalokayiṣyatīti| vinayanādyartham| tatkasya hetoriti tat sarvajñajñānaṁ kutaḥ ? na taktiñcidasti yanna prāptamiti| sarve hi buddhadharmāḥ prāptavyāḥ| te ca pratyātmavedyāḥ| tato yadyanena prāptā na syurnāyaṁ sarvavibhdavet| tasmānna tatkiñcidasti yadasya na prāptaṁ syāt| tataḥ prāpyamitaracca sarvaṁ jānātīti na tatkiñcidasti yadasya na jñātaṁ syāt| prakarṣagataṁ ca sākṣātkārijñānamiha gṛhyate| tata āha| na kiñcidasti yadasākṣātkṛtaṁ syāt ? iti vāśabdāḥ parasparāpekṣayā vikalpārthāḥ| tasmādasau sarvajñaḥ| tasya jñānaṁ sarvajñajñānam| saiva samyaksambodhiḥ| tathā hi samyagjñānaṁ sambodhiḥ| samyagiti sākṣāt| saiva bodhivivakṣātaḥ sarvotkarṣagataḥ samyaksambodhiḥ sarvajñānaṁ ceti| vyavahārato bhedo na vastutaḥ| abhisaṁbhotsyata iti pratilapsyate| iti sambodhikāritram||
'ādhārapūjyatā' iti| dvividha ādhāraḥ| eka pustakagatāyāḥ tasyā apara udgṛhyamānāyā yāvaduddiśyamānāyāḥ tasya pūjyatā tadvadeva dvividhā| tatra gatānāṁ sattvānāṁ parairaviheṭhanīyatā| te dve yathākramaṁ punaraparabāhyadvayena parigṛṇhātītyetadantenāha| antaśa iti paramāpacaye| na satkariṣyata iti sthāpanādūrdhvam| avatāro randhramavakāśaḥ| sthāpayitveti bahiṣkṛtya| pūrvajanmano'paraparyāyavedanīyaṁ niyatavipākamakuśalaṁ pūrvakarma| tasya vipāko'niṣṭaphalam| imamiti yathoktam| tadyathetyādinā dṛṣṭāntaḥ| evamevetyādinā dārṣṭāntikaḥ| bodhimaṇḍagata iti| maṇḍaḥ sāraḥ| bodhyarthe maṇḍo bodhimaṇḍaḥ| tasminniṣadha bodheradhigamāt| kasya sāraḥ? kāñcanamayyāḥ pṛthivyāḥ| tathāhi vivarti(rta) syādau| kāñcanamayyāṁ pṛthivyāmabhinirvṛttāyāṁ caturatnamaye merau saptasu kāñcanaparvateṣu saptasu sitāsu bāhyamahodadhau, ayameva cakravāte(vṭhe) abhinirvṛtte, kāñcanamayyāḥ pṛthivyāḥ sāro vajramayaḥ samabhyudgataḥ| yo mṛnma (ṇma)yeṣu caturṣu dvīpeṣvaṣṭāsu cāntaradvīpeṣvabhinirvṛtteṣu jambūdvīpasya nābhiḥ saṁvṛttaḥ sa ca vajramayatvādvodhāsanatvācca vajrāsanamityucyate| sa bodhimaṇḍaḥ| taṁ gatāḥ prāptāḥ| samante bhavaḥ sāmantaḥ| veṣṭanaparisāmantaḥ pariveṣṭaḥ| abhyantaraṁ madhyam| bodhāya vṛkṣo bodhivṛkṣaḥ| tanmūle niṣadha bodheradhigamāt| tasya mūlaṁ mūlābhiniveśaparicchinnaḥ pradeśaḥ| tadgataḥ| vāśabdāḥ parasparāpekṣayā vikalpārthāḥ| viheṭhayitumiti vihiṁsitum| vyāpādayitumiti nihaṁtum| āveśayitumiti bhūtapiśācādipraveśanāt| bhayādipratipakṣatvāt| abhayamavairamanuttrāsaṁ mahāmaitrīnāmekamapramāṇam| prabhāvayantīti niṣpādayanti prakāśayantīti sasainyasya mārasya vighnatopi kramaṇāt| caityabhūta iti| cāyṛ pūjāyām| cāyyate devatā asminniti caityam| kṛtyalyuṭo bahulamityadhikaraṇe ṇyat| āya edbhāvaśca stūpa ityarthaḥ| tadbhūtastattādṛśaḥ| nirmālyāderakarṣārhatvāt| apacāyanīyaḥ| yataścaityabhūtastamanye na hiṁsanti| yataḥ śaraṇādistatastatragatā avadhyā bhavanti| tatra sannihitaṁ trāyata iti trāṇam| abhyupagacchato bhayaṁ śṛṇātīti śaraṇam| abhayā līyante asminniti layanam| paramayanaṁ parāyaṇaṁ parā gatiḥ| iti ṣaṣṭhamādhārapūjyatākāritrama||
laukiko bhāvanāmārgaḥ| ādau vaktavya ādyatvāt| sa ca trividhaḥ| adhimuktimanaskāraḥ pariṇāmanāmanaskāro'numodanāmanaskāraśca| tatrādhimuktimanaskāramadhikṛtya śāstram-
[48] adhimuktistridhā jñeyā svārthā ca svaparārthikā|
parārthikaiveti
svasyaiva svaparayoḥ parasyaiva cārthaḥ pradhānamāśayato yasyāṁ sā yathākramaṁ 'svārthā' 'svaparārthā' parārthaiva' ca| tataḥ śāstram-
eṣā ca pratyekaṁ trividheṣyate||2-28||
[49] mṛdvī madhyādhimātrā ca
'eṣā' iti svārthādiḥ| 'trividhā' mṛdvayādibhedena| tataḥ śāstram-
mṛdumadhyādi bhedataḥ|
sā punastrividhā
mṛdvayādīnāṁ pratyekaṁ mṛdvayādibhedāt| tadyathā svārthādimṛdumṛdvī mṛdumadhyāmṛdvadhimātrā| madhyamṛdvī madhyamadhyā madhyādhimātrā| adhimātramṛdvī adhimātramadhyā adhimātrādhimātrā ca| evaṁ svaparārthā| evaṁ parārthā ca| tata śāstram-
ityevaṁ saptaviṁśatidhā matā||2-29||
'ityevaṁ' trīṇi vārāṇi tribhirbhedāt 'saptaviṁśatidhā' iṣyate|
adhimuktiḥ śraddhāchandau saṁpratyayābhilāṣalakṣaṇau kvādhimukti ? sūtrasūtrārtharūpāyāṁ bhagavatyāṁ taccaryāyāṁ ca lekhanādikāyāṁ tatpūjāyāṁ ca puṣpādibhirbahuvidhāttābhiḥ| caryāpūjobhdave ca puṇye yathā sūtram| tatra prathamā| evamukte śakra ityādinā yaḥ prajñāpāramitāyai pūjāṁ kariṣyatītyetadantena| likhitveti svayam| pustakagatāṁ vā kṛtveti pareṇa| divyābhiriti viśiṣṭābhiḥ| javānka(?)puṣpādivarjanāt| puṣpāṇi muktakusumāni| mālyāni srajaḥ| gandhā gandhadārūṇi| vilepanāni sa (ta)māla bhavāni| cūrṇā agarucandanādīnām| cīvarāṇi vastrāṇi| pūjābhiriti nivedyādibhiḥ| bahuvidhābhiriti bhakṣyalehyādibhedāt| puṣpādibhiḥ satkuryāditi sambandhaḥ| pūjayedityarthaḥ| gurukuryāditi gauraveṇa| mānayediti premnā(mṇā)| pūjayediti praṇāmāñjalistutyādibhiḥ| arcayediti dakṣiṇāvartaiḥ| apacāyediti nirmālyādyapanayanaiḥ| śarīrāṇīti dhātūna| stūpeṣviti cetyeṣu pratiṣṭhāpayedavasthāpayet| parigṛṇhīyāt karaṇḍādīn kṛtvā| dhārayedvā karaṇḍādivahanāt| tāṁśceti stūpakaraṇḍādīn| yoyaṁ sarvajñatātmabhāva iti sarvajñataivātmabhāvaḥ| sa nirvartitaḥ| katamasyāṁ pratipadi śikṣamāṇena yāvatsamyaksambuddhena| kā punaḥ sarvajñatetyāha| anuttarāsamyaksambodhiḥ sarvajñateti| abhinirvartitārthaḥ| ka ityāha| asyāpyarthamāha| pratilabdheti| ihaiveti asyāmeva| ātmabhāvaścāsau ātmaprajñapteḥ śarīraṁ ca rūpakāyastathāgato gacchati| kiṁ gacchati tathāgata iti| saṁkhyāṁ gaṇanām| prajñāpāramitā ca upāyakauśalyaṁ ca tābhyāṁ nirjātaḥ san| prabhāvanāntāścatvāro nirdeśāḥ| loke pratītiḥ prabhāvanā| ayamevaiti bhagavatīpūjakaḥ| tatra iti tathāgataśarīrapūjakāt| śeṣaṁ subodham| iti svārthādhimuktiḥ mṛdumṛdvī||
evamukte śakra ityādinā hīnaprajñairityetadantena dvītiyā| likhiṣyanti yāvatparyavāpsyantīti svārthaḥ| tata ūrdhva parārthaḥ| tatra pravartayiṣyantītyuddeśaḥ| tribhirnirdeśaḥ| deśayiṣyantītyarthataḥ| upadekṣyantītityavadiṣyanti| uddekṣyantīti granthataḥ| svādhyāsyantīti svādhyāna(ya)ma(mi)tyabhyāsaḥ| mahārthikā mahāphalā| sā kṛtā satī evaṁ bhaviṣyatīti mahāphalaiva bhaviṣyatīti| na jñāsyantīti na śroṣyanti śabdataḥ| na vetsyantīti pustakaṁ na lapsyante| na vedayiṣyantīti| vedanaṁ vedaḥ arthajñānam| tatkarotītiṇic| arthaṁ na jñāsyantītyarthaḥ| uteti prakārāntaram| avetyeti lokottareṇa jñānena satyān jñātvā| prasādaḥ cittagato dharmaḥ| yena cittamatyantamakaluṣīkriyate| udakamiva dakaprasādena maṇinā| śrotasa āpattiḥ saiva phalam| sakṛdāgāmino'nāgāminaśca phalam| arhato bhāvo'rhatvaṁ caturthaphalam| ātmānamekaṁ prati bodhiḥ pratyekabodhiḥ| upavṛṁhayitveti lyap kasmānna bhavati ? upabṛhaṁnamupabṛṁhaḥ taṁ kṛtvetyeke| tathāpi prāpnoti| curādau saṁgrāmayatipāṭhasya niyamārthatvāt' saṁgrāmayatereva sopasargāt nānyasmāditi| tasmāt prādipratirūpako yanna prādiḥ pradattādivat| avinivartanāya hitā avinivartanīyā| durabhisambheveti durlabhā| vīryaṁ kuśale karmaṇyutsāhaḥ| kutsitakarmaṇi saktaḥ kusīdaḥ| sīdateḥ sapratyayo'ravindavat| sattvaṁ dhairyaḥ| cittaṁ samādhiḥ| saṁjñā smṛtiḥ| adhimuktiḥ śraddhā| tattvapravicayaḥ prajñā| śraddhādindriyāṇāṁ daurbalyaṁ hīnavīryādipadairucyate| tatra hīnavīryaḥ kusīdairiti viryendriyasya hīnasattvaiḥ| hīnacittairiti samādhīndriyasya| hīnasaṁjñairiti smṛtīndriyasya| hīnādhimuktikairiti śraddhendriyasya| hīnaprajñairiti prajñendriyasya| bhagavatyā durabhisambhavatvajñānaṁ sopattikaṁ caryātirekaḥ| puṇyātireka ūhyaḥ| śeṣaṁ pūrvavat| iti svārthādhimuktirmṛdumadhyā||
tasmāttarhītyādinā pratisartavyāntena tṛtīyā| abhīkṣṇaṁ śravaṇādi paripraśnaśca saṁśayacddedārthaḥ| pratisartavyatāyāśca sopattikaṁ jñānamante caryātireka ūhyaḥ| śeṣaṁ pūrvavat| iti svārthādhimuktirmṛdvadhimātrā||
tasmāttarhītyādinā dvitīyaprasavatiparyantena caturthī| saptaratnāni tadyathā suvarṇa rūpyaṁ vaiḍūrya musāragalvaṁ| aśmagarbhaḥ lohitikā muktā karketanaṁ ca| tannidānamiti taddhetukam bhagavatyāṁ śraddhadhimokṣaprasādāḥ| cittotpādo'dhyāśayataḥ| śravaṇādikaṁ arthavivaraṇaṁ manasā anvavekṣā parimīmāṁsā ca| pustakagatāṁ vā kṛtvā saddharmacirasthiti hetornetrya vaikalyāya ca| avasthāpanaṁ caryātirekaḥ puṇyātirekaḥ| yathāpāṭhaṁ śeṣa purvavat| iti svārthadhimaktirmadhyamṛdvī||
tiṣṭhantu khalvityādinā dvitīya prasavatiparyantena pañcamī| eṣa eva dvitīyo mūrajaphalena mahatā jambuvṛkṣeṇa lakṣitatvāt jambūdvīpaḥ| tato nidānamutpattirasyeti tathoktam| śeṣaṁ subodham| itaḥ prabhṛti yatrānuśaṁsaḥ paṭhyate na caryātirekastatra yadyathoktānuśaṁsa śraddhādikaṁ sa caryātirekaḥ| iti svārthādhimuktirmadhyamadhyā||
tiṣṭhantvityādinā dvitīyaprasavatyantena ṣaṣṭhī| catvāro mahādvīpā āsminniti cāturmahādvīpaḥ| svārthe aṇa| lokadhāraṇāt lokadhātau| śeṣaṁ tathaiva| iti svārthādhimuktirmadhyādhimātrā||
tiṣṭhantvityādi dvitīyaprasavatiparyantā saptamī| caturdvīpakānāṁ sahasraṁ parimāṇamasyeti sāhasraḥ| sa eva paripurṇatvena cūḍāyogāt cūḍikaḥ| iti svārthādhimuktiradhimātramṛdvī||
tathobhayāntā aṣṭamī| dvīḥsāhasraṁ parimāṇamasyeti dvisāhasraḥ sāhasrasahasramityarthaḥ| sa ca madhyamaḥ sāhasramahāsāhasrayormadhyatvāt| iti svārthadhimuktiradhimātramadhyā||
tathaivāntau navamyām| triḥsahasraṁ parimāṇamasyeti trisāhasram| dvi(tri)sāhasrāṇāṁ sahasramityarthaḥ| sa eva mahāsāhasraḥ| iti svārthādhimuktiradhimātrādhimātrā||
tiṣṭhantvādirbhavatiparyantā daśamī| trisāhasra eva lokadhātuḥ| kintu tasmin sarvasattvā manuṣyā bhaveyuḥ| na pūrvaṁ na caramamasminnityapūrvācaramam sahetyarthaḥ| ato jñāyata iha sattvā eva sattvāḥ pūrvatra manuṣyā eveti| parikalpaḥ kalpanā| yāvajjīvaṁ caityapūjā sarvāsu| iha tu kalpaṁ vā kalpāvaśeṣaṁ vā| asyāṁ ca sarvagītavādyaiḥ sarvapuṣpādibhiścaityapūjātirekaḥ| bhagavatīpūjāpuṇyātirekopapattijñānamante| so'syāṁ caryāpūjātireka| iti parārthadhimuktirmṛdumṛdvī||
tiṣṭhantvityādinā prajñāpāramitā mahāsamudrādityetadantenaikādaśī| gaṅgānadīvālikopameṣu trisāhasreṣviti stupasatkāre viśeṣaḥ| śeṣaṁ daśamīvat| bhagavatīcaryāpūjāsu sopapattikamanuśaṁsavistara parijñānamatirekaḥ| idṛśatvena cittātikramād acintyā sadṛśābhāvād atulyam| puṇyābhisaṁskāraḥ puṇyakarma| śatatamīmapītyādi| ādāvante ca kalāṁ nopaitīti vacanaṁ madhyepi sambandhārtham| atra ca bhāgaḥ kalā| nopaitīti nārghati| na labhata ityarthaḥ| na kevalaṁ kalāṁ nopaiti tulanārtham| kiṁ tarhi saṁkhyāmapi kalāmapi gaṇanāmapi| apiśabdaiḥ parasparāpekṣayā samuccayaḥ| uktaṁ yathā kalāṁ nopaiti| kathaṁ saṁkhyā ? saṁkhyābhirekai [ra] pyatulanāt| pūrvakasya puṇyasya śatamapi sahasramapi yāvatkoṭīśatasahasramapi paścimasya puṇyasya tulanāya na kṣamata iti| gaṇanā gaṇitaṁ pratyutpannādiḥ| tāṁ kathaṁ nopaiti ? tadatirekepyatulanāt| pūrvakasya puṇyasya pañcaguṇāpi viṁśatirdaśaguṇamapi sa (śa)taṁ yāvallakṣaguṇāpi koṭī paścimasya puṇyasya tulanāya na kṣamata iti| upamāmapyaupamyapi upaniśāmapi na kṣama [ta] iti pareṇa sambandhaḥ| upamitirūpamā| saiva aupamyam| 'svārthe pyañ| upaniśānamupaniśā| tatrābhinnamupamānamupamā saṁkhyātamupamānamaupamyam| gaṇitamupamānamupaniśā| tadapi trayaṁ tulanāya na kṣamate| tadyathā kalāprasṛtopamenāpi pūrvakeṇa na śakyamuttaraṁ tulayitum| daśaprasṛtopamenāpīti| upaniṣadamapi na kṣamata iti| evamatyantatulanābhāvāt tulanārthayā upaniṣat samīpaniṣadanaṁ pārśvato'vasthitiḥ, tāmapi nārhatītyarthaḥ| mārṣeti āmantraṇam| āryetyarthaḥ| samudācārā abhiprāyāḥ| samanvāhāraḥ smaraṇam| svādhyāyo mano jāpaḥ| mahāvidyādipada trayaṁ vyākhyātama| ato'dhikāyā vidyāyā abhāvānniruttarā| atodhikasya dharmasyābhāvādanuttarā| tulyavidyāntarābhāvā dasamā| asamaistathāgataiḥ samatvādasamasamā| prabhāvyanta iti prakāśante| saptabhirbodhyaṅgaiḥ samprayuktāni taṁ niśrayatvāt| taiḥ parigṛhītā adhiṣṭhitāḥ| buddhānāṁ jñānaṁ svayaṁ bhāvāt svayambhū| cittātikramādacintyam| pūrvaśruteneti pūrvaśrutobhdavena| auṣadhītāra iti auṣadhyaśca tārāśca| avabhāsayantītyavabhāsaṁ kurvanti| dharmo nirvāṇaṁ sarvadharmotkṛṣṭatvāt| sa eva samaḥ yānatrayasya dhāraṇatvāt| sa eva sa (śa)maḥ kleśaduḥkhopasamatvāt| tasmai caryā| kuśalaṁ sucaritaṁ tasya caryā| viṣamo mṛtyuhetuḥ| tasyāparihāro viṣamāparihāraḥ| ayamuddeśaḥ| śeṣo nirdeśaḥ| daṇḍa upavāsanādiḥ| parigṛhītatvaṁ pratyupasthiteti| tatsvabhāvena tathābhāvāt| vyāḍāḥ caṇḍamṛgāḥ| sarīsṛpāḥ sarpāḥ kuṭilaṁ gamanāt| teṣāṁ kāntāraḥ| sthāpayitvetyādi yatpūrvakarmavipākena taṁ bahiṣkṛtya| samanvāhāro manasikaraṇam| pratihatacittā iti sadveṣacitāḥ| vicakṣuḥ vimanāḥ| balakāyo balasamūhaḥ| tasya catvāryaṅgāni gajavājipattirathāḥ| vyūhaḥ sannipātaḥ| bimbisāro magadhādhipaḥ| prasenajit srāvastīpatiḥ| śākyāḥ śākyakulajāḥ kṣatriyāḥ| licchavayo vaiśālakāḥ| pratyu[dā]vṛtto nivṛttaḥ| vihāyasāntarīkṣagatā iti ākāśenākāśaṅgatāḥ| cirasyeti cireṇa| upāvṛtteti punarāyātā| avarakeṇeti alpakena| yathā prajñāpāramitā tathābhāvaṁ tathātvam| prajñāpāramitaiva mahāsamudraḥ| iti svaparārthādhimuktiḥ mṛdumadhyā||
atha khalvityādinā dvitīya pariṇāyikāntena dvādaśī| ṣaṭpāramitānāyikatvādijñānaṁ sopattikaścaryātirekaḥ puṇyātireka uktaḥ| śeṣaṁ pūrvavat| varṇaḥ stotraṁ guṇā vā| pūrvaṅgameti agreśvarī| nāyiketi saṁgrāhikā| pariṇāyiketi saṁvardhikā| prajñāpāramitā hi svayemeva paramatvāt pāramitā| itarāstayaiva sarvajñatāyāṁ pariṇāmitatvena| śeṣaṁ subodham| iti svaparārthadhimuktirmṛdvadhimātrā|
atha khalvityādinā guṇān vadāmītyetadantena trayodaśī| yopyenāṁ pustakagatāṁ saddharmacirasthitihetoḥ sthāpayitvā pūjayet| tasyāpi sarva ete'nuśaṁsā iti jñānamatra caryadhikyam| iti svaparārthādhimuktirmadhyamṛdvī|
evamukta ityādirdvitīyapunaraparāt prāk caturdaśī| ryātireko yathābhūtam| iti svaparārthādhimuktirmadhyamadhyā|
punaraparamityādinā yatra khalu punarityataḥ prāk pañcadaśī| pratyanuyogaḥ praśnaḥ| iti svaparārthādhimuktirmadhyādhimātrā||
yatra khalvityādinā evamukta ityataḥ prāk ṣoḍaśī| sarvadevopasaṁkramaṇaśraddhā tebhyaśca dharmadānacaryātirekaḥ| iti svaparārthādhimuktiradhimātramṛdvī||
evamukta ityādinā dṛṣṭadhārmikān guṇān parigṛṇhātītyetadantena saptadaśī| devādyāgamanārcanajñānāt praharṣo bhagavatīprabhāvena śraddhādikaṁ caryātirekaḥ| saṁjānīta iti saṁlakṣayati| niṣṭheti niścayaḥ| gantavyeti kartavyā| amānuṣaṁ sattvamiti manuṣyeṣu bhavo mānuṣaḥ| na tathā amānuṣaḥ| aśucyabhāvāt caukṣaḥ| puṣpādiyogāt śuciḥ| apakramaṇamapamaraṇam| klamathaḥ pīḍā| udāro mahān| pratibhotsyata iti budhyateḥ prayogaḥ| gṛddhiḥ abhilāṣaḥ| saṁjñā smṛti| iti svaparārthādhimuktiradhimātramadhyā||
punaraparamityādinā āparivartasamāpteraṣṭādaśī| caryātireko yathāsūtram| iti svaparārthādhimuktiradhimātrādhimātrā||
aprameyetyādi| atra stūpaścaityam| pāramitā prajñāpāramitā| dhāraṇaṁ dvividham| pustakagatāṁ kṛtvā yadasyāḥ saddharmacirasthitaye bahiḥsthāpanam| yaccodgrahaṇadhāraṇādibhiradhyātmameva sthāpanam||
aprameyaguṇadhāraṇaṁ yasyāḥ sā tathoktā| tathoktā ca sā parāmitā ca sā ca stūpaśceti dvandvaḥ| tayoḥ satkāraḥ puṣpādibhiḥ pūjā| tadabhidhāyī parivarto'prameyaguṇadhāraṇastūpasatkāraparivartaḥ||
āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṁ ratnākaraśāntiviracitāyāṁ tṛtīyaḥ parivartaḥ||
Links:
[1] http://dsbc.uwest.edu/node/5327