Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > daśadevaputrasahasravyākaraṇaparivartaḥ

daśadevaputrasahasravyākaraṇaparivartaḥ

Parallel Devanagari Version: 
दशदेवपुत्रसहस्रव्याकरणपरिवर्तः [1]

|| daśadevaputrasahasravyākaraṇaparivartaḥ ||

evamukte bodhisattvasamuccayā kuladevatā bhagavantametadavocat | kena bhadanta bhagavan hetunā kena kāraṇena kīdṛśenottaptavīryeṇa kuśalamūlena yasya kṛtatvādupacitatvādevatāni jvalanāntaratejorājapramukhāni daśadevaputrasahasrāṇyetarhi trāyastriśaddevabhavanādāgatāni bhagavato'ntike dharmaśravaṇāyopasaṁkrāmanti |

eteṣāṁ trayāṇāṁ satpuruṣāṇāṁ bodhisattvavyākaraṇaṁ śrutvā bodhau cittamutpādayanti | yathāyaṁ ruciraketuḥ satpuruṣo'nāgate'dhvani gaṇanāsamatikrānteṣvanekeṣvasaṁkhyeyakalpakoṭīniyutaśatasahasreṣvatikrānteṣu suvarṇaprabhāsitāyāṁ lokadhātāvanuttarāṁ samyakyaṁbodhimabhisaṁbhotsyate | suvarṇaratnākaracchatrakūṭo nāma tathāgato'rhansamyaksaṁbuddho loka utpatsyate vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavan | yāvattasya bhagavataḥ suvarṇaratnākaracchatrakūṭasya tathāgatasyārhataḥ samyaksaṁbuddhasya parinirvṛtasya saddharmāntarhite sarveṇa sarve sarvathā sarvaṁ tasya śāsanasyāntarhitasyāyaṁ rūpyaketurnāma dārakaḥ | tasya tathāgatasyānusaṁghau tatra caiva virajadhvajalokadhātau suvarṇajambudhvajakāñcanābho nāma tathāgato'rhansamyaksaṁbuddho loka utpatsyate | yāvattasya suvarṇadhvajakāñcanāvabhāsasya tathāgatasyārhataḥ samyaksaṁbuddhasya parinirvṛtasya sarveṇa sarve sarvathā sarvaṁ tasya śāsanasyāntarhitasyāyaṁ rūpyaprabho dārakaḥ | tasya tathāgatasyonusaṁghau tatra caiva virajadhvajalokadhātāvanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate | suvarṇaśataraśmiprabhāsagarbho nāma tathāgato'rhanasamyaksaṁbuddho loka utpasyate vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān || te sarva etarhi bhagavatānuttarāyāṁ samyak saṁbodhau vyākṛtāḥ ||

na caiteṣāṁ bhadanta bhagavajjvalanāntaratejorājapramukhānāṁ daśānāṁ devaputrasahasrāṇāṁ yāvadvistīrṇā bodhisatvacaryā abhūvan | na ṣaṭsu pāramitāsu pūrvaṁ caritavantaḥ śrutapūrvā abhūvan | nayanacaraṇottamāṅgapriyaputrabhāryāduhitaraḥ parityaktapūrvā na śrūyante | dhanadhānyahiraṇyasuvarṇamaṇimuktāvajravaiḍūryaśaṅkhaśilāpravāḍajātarūparajatamarakataratnāni parityaktapūrvāṇi na śrūyante| nānānnapānavastrayānaśayanāsanabhavanavimānārāmapuṣkariṇītaḍāgāḥ parityaktapūrvā na śrūiyante | nānāhastigo'śvavaḍavādāsīdāsāḥ parityaktapūrvā na śrūyante | yathā tānyanekāni bodhisattvakoṭīniyutaśatasahasrāṇi pūrveṣvasaṁkhyeyakalpakoṭīniyutaśatasahasreṣvanekānāmasaṁkhyeyatathāgatakoṭīniyutaśatasahasrāṇāmanekācintyaiḥ nānāvicitraiḥ pūjāśatasahasraiḥ sarvopakaraṇaiḥ pūjāṁ kariṣyanti | sarvaratnaparityāgāni parityajiṣyanti | karacaraṇanayanottamāṅgapriyaputrabhāryāduhitāparityāgāni kariṣyanti | dhanadhānyahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravāḍarajatajātarūpāṇi parityāgāni parityajanti | annapānavastraśayanāsanabhavanavimānārāmodyānapuṣkariṇīhastigavāścavaḍavādāsīdāsaparityāgāni parityakṣyanti | anupūrveṇa ṣaṭpāramitāḥ paripūrayiṣyanti | anupūrveṇa ṣaṭpāramitāḥ paripūrayitvānekāni sukhaśatasahasrāṇyanubhaviṣyanti | yāvadbuddhebhyo bhagavadbhayaḥ tathāgatanāmadheye vyākaraṇaṁ pratilapsyante ||

tatkena bhadanta bhagavan hetunā kena kāraṇena kīdṛśenoptakuśalamūlena ca tāni jvalanāntarate jorājapramukhāni daśadevaputrasahasrāṇīha bhagavato'ntikaṁ dharmaśravaṇāyopasaṁkrāmanti | tānyetarhi bhagavatānuttarāyāṁ samyaksaṁbodhau vyākṛtāni | yadutānāgate'dhvanyanekeṣvasaṁkhyeyakalpakoṭīniyutaśatasahasreṣvatikrānteṣu tatreva śālendradhvajāgravatyāṁ lokadhātāvekakulagotraikanāmadheyenānupūrveṇānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyante | prasannavadanotpalagandhakūṭānāmnā daśasu dikṣu daśabuddhasahasrāṇi loka utpatsyante vidyācaraṇasaṁpannāḥ sugatā lokavido'nuttarāḥ puruṣadamyasārathayaḥ śāstāro devānāṁ ca manuṣyāṇāṁ ca buddhā bhagavantaḥ ||

evamukte bhagavāṁstāṁ bodhisattvasamuccayāṁ kuladevatāmetadavocat | asti kuladevate saheturasti tatkāraṇam | asti taduptaṁ kuśalamūlaṁ yasya kṛtatvādupacitatvādetāni jvalanāntaratejorājapramukhāni daśadevaputrasahasrāṇyetarhi trāyastriṁśadbhavanādiha dharmaśravaṇāyopasaṁkrāmanti | eteṣāṁ trayāṇāṁ satpuruṣāṇāmidaṁ bodhivyākaraṇaṁ śrutvā sahaśravaṇena kuladevate'sya suvarṇaprabhāsottamasya sūtrendrarājasyāntike citrīkāraprītiprasādapratilabdhā bhavanti | tāvadvimalavaiḍuryasadṛśena pariśuddhacittena samanvāgatā bhavanti | vimalavipulavistīrṇagagaṇakalpasadṛśena gambhīreṇa cittaprasādena samanvāgatā bhavanti | aparimitaṁ ca puṇyaskandhaṁ parigṛhītavanto bhavanti tāvaccaityadaivate jvalanāntaratejorājapramukhāni daśadevaputrasahasrāṇi sahaśravaṇenāsya sūtrendrarājasyāntike citrīkāraprasādapratilabdhā bhavanti | tāvadvimalavaiḍūryasadṛśena pariśuddhena cittena samanvāgatā bhavanti yāvadyākaraṇabhūmimanuprāptāḥ | anena kuladevate dharmaśravaṇakuśalamūlapracayenāpi pūrvapraṇidhānavaśenaitāni jvalanāntaratejorājapramukhāni daśadevaputrasahasrāṇyetarhyanuttarāyāṁ samyaksaṁbodhau vyākṛtāni | katamāni ca kuladevate pūrvapraṇidhānānīti |

iti śrīsuvarṇaprabhāsottamasūtrendrarāje daśadevaputrasahasravyākaraṇaparivartaḥ ṣoḍaśaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4228

Links:
[1] http://dsbc.uwest.edu/node/4249