Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > gururatnatrayastotram

gururatnatrayastotram

Parallel Devanagari Version: 
गुरुरत्नत्रयस्तोत्रम् [1]

gururatnatrayastotram

om namoratnatrayāya

tṛṣṇājihvamasadvikalpaśirasaṁ pradveṣacañcatphalaṁ

kāmakrodhavitarkadarśanamatho rāgapracaṇḍekṣaṇam|

mohāsyaṁ svaśarīrakoṭiśatacintātigaṁ dāruṇaṁ

prajñāmantrabalena yaḥ śamitavān buddhāya tasmai namaḥ|| 1||

buddhaṁ prabuddhaṁ varadharmarājaṁ śāntaṁ viśuddhaṁ samakīrtidaṁ taṁ|

guṇākaraṁ sattvamunīndrarājaṁ śrīmanmahābodhimahaṁ namāmi|| 2||

iti buddharatnastotram|

yo jātyādikaduḥkhataptamahasāṁ cakṣuḥ satāṁ prāṇināṁ

yastraidhātukapañjarādaharahaḥ sattvān samākarṣati|

atrāṇaṁ ca jagatsamuddharati yaḥ saṁkleśaduḥkhārṇavāt

saṁbuddhāṁśca punaścyutācca mahate dharmāya tasmai namaḥ|| 3||

yā sarvajñatayā nayatyupaśamaṁ śāntaiṣiṇaḥ śrāvakān

yā mārgajñatayā jagaddhitakṛtā lokārthasampādikā|

sarvākāramidaṁ vadanti munayo viśvasya yā saṁgatā

tasyai śrāvakabodhisattvagaṇino buddhasya mātre namaḥ|| 4||

itidharmaratnastotram|

catvāraḥ pratyutpannagā bhavasukhe susvādavidveṣiṇa-

ścatvāraśca phale sthitāḥ śamaratāḥ śāntā mahāyoginaḥ|

ityaṣṭau varapuṁgalā bhagavatā yasmin gaṇe vyākṛtāḥ

prajñāśīlasamādhitaptavapuṣā saṁghāya tasmai namaḥ|| 5||

buddhaṁ namāmi satataṁ varapadmapāṇiṁ

maitryātmakaṁ gaganagaṁjasamantabhadram|

yakṣādhipaṁ parihitoddhṛtamañjughoṣaṁ

viṣkambhiṇaṁ kṣitigarbhaṁ praṇamāmi bhaktyā|| 6||

iti saṁgharatnastotram|

gururbuddho gururdharmo guruḥ saṁghastathaiva ca|

gururvajradharaḥ śrīmān tasmai śrīgurave namaḥ|| 7||

śrī gururatnatrayastotraṁ samāptam|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/3679

Links:
[1] http://dsbc.uwest.edu/node/3858