The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
śīlanirdeśaparivartaḥ |
daśeme kumāra anuśaṁsāḥ pariśuddhaśīlasya bodhisattvasya mahāsattvasya | katame daśa ? yaduta jñānaṁ ca pariśodhayati paripūrayati | buddhānāṁ bhagavatāmanuśikṣate | agarhito bhavati paṇḍitānām | pratijñāto na calati | pratipattau tiṣṭhati | saṁsārāt palāyate | nirvāṇamarpayati | niṣparyutthāno viharati | samādhiṁ pratilabhate | adaridraśca bhavati | ime kumāra daśānuśaṁsāḥ pariśuddhaśīlasya bodhisattvasya mahāsattvasya ||
tatredamucyate -
jñānaṁ ca paripūreti buddhānāmanuśikṣate |
agarhitaḥ paṇḍitānāṁ bhoti nityaṁ viśāradaḥ || 1 ||
pratijñāto na calati pratipattau ca tiṣṭhati |
arpeti yena nirvāṇaṁ saṁsārātaḥ palāyate || 2 ||
niṣparyutthito viharati samādhiṁ labhate laghu |
adaridraśca bhavati śīlaskandhe pratiṣṭhitaḥ || 3 ||
jñānaṁ ca tasyo paripūrṇu bhoti
anuśikṣate cāti tathāgatānām |
na cāsya nindāṁ prakaronti paṇḍitāḥ
tathā hi tasyo pariśuddha śīlam || 4 ||
pratijñāto'sau na calāti paṇḍitaḥ
tathā hi śūraḥ pratipattiye sthitaḥ |
dṛṣṭvā ca saṁsāramanekadoṣaṁ
palāyate nirvṛti yena yāti || 5 ||
paryutthitaṁ cittu na bhoti tasya
tathā hyasau śīlabale pratiṣṭhitaḥ |
kṣipraṁ samādhiṁ labhate niraṅgaṇaṁ
pariśuddhaśīlasyimi ānuśaṁsāḥ || 6 ||
iti śrīsamādhirāje śīlanirdeśaparivarto nāma saptaviṁśatimaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/4773