Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > viśuddhiparivarto nāmāṣṭamaḥ

viśuddhiparivarto nāmāṣṭamaḥ

Parallel Devanagari Version: 
विशुद्धिपरिवर्तो नामाष्टमः [1]

VIII

viśuddhiparivarto nāmāṣṭamaḥ|

lokottarasya bhāvanāmārgasya nirhāraḥ saptamaparivartenoktaḥ| śuddhiraṣṭamasyādau vaktavyā| tasyāḥ śuddherduradhimocatāṁ tāvadāha| atha khalvityādinā| anarthikeneti mandacchandena| upastabdho vismitaḥ| aśuśrūṣaṇā-aparipacchakajātīyeneti kalyāṇamitreṣu subhūteḥ praśnaḥ| kiyadagambhīretyādi| kiyatā gambhīrā yato duradhimocetyarthaḥ| bhagavata uttaraṁ rūpaṁ subhūta ityādinā| rūpādayo rūpādīnāṁ ca pūrvāparamadhyāntā abaddhā amuktāḥ svabhāvenādhvatrayeṇa ca niḥsvabhāvatvādityarthaḥ| paramaduradhimoceti paramagambhīratvāditi bhāvaḥ| prākpravṛtto hi bandhaḥ prāgaśuddhiḥ paścāttannivṛttilakṣaṇo mokṣaḥ śuddhiriti prasiddham| iha tu bandhamokṣayoratyantābhāvaḥ śuddhiriti paramagambhīraṁ viśuddhilakṣaṇaṁ śāstre-

[58] phalaśuddhiśca rūpādiśuddhireva tayordvayoḥ|

abhinnācchinnatā yasmāditi śuddhirudiritā||[2-26]||

'phalaśuddhiḥ' sādhyā| sā ca 'rūpādiśuddhireva'| yasmāt 'tayoḥ' 'abhinnācchinnatā' 'iti śuddhirudīritā'| śuddherlakṣaṇamuktaṁ sutre| katamasyāḥ śuddheḥ ? yasyāduradhimocatvamuktam| tatkasya hetorityādi| tadasyā duradhimocatvaṁ kuta ityarthaḥ| uttaraṁ yetyādinā| yata idaṁ tasyā lakṣaṇamiti bhāvaḥ| advayaṁ tādātmyāt| advaidhīkāramavyabhicārāt| anayoreva nirdeśo abhinnamacchinnamiti| yetyanuvādaḥ seti vidhiḥ| anūdyamānaśca dharmo vidhīyamāne niyata iti khyāpitaḥ| ataḥ sāmānyādhikaraṇādabhinnamubhayam| anyonyaniyamādanyonyāvyabhicāraḥ| tasmādacchinnamubhayam| tadevaṁ yaiva skandhānāmekaśo viśuddhiḥ saiva phalaviśuddhiḥ| yaiva phalaviśuddhiḥ saivetarā| anyonyāvyabhicārāt| anyonyaliṅgatā| sa cāvyabhicārastādātmyāt| ata āha| phalaviśuddhita ityādi punaraparamityataḥ prāk iti viśuddhilakṣaṇam|

viśuddhibhedāśvatvāro mahatyorbhagavatyoruktāḥ sarvasaṁgrahārtham| asyāṁ tu noktā bodhisattvamārgādhikārāt| mārgasya viśuddhirucyate| sa ca bhūmau bhūmau navavidho mṛdumṛdvādibhedādadhimātrādhimātrādibhedāt| navavidhasyaiva doṣasya pratipakṣeṇa bhūmayastu śuddhestāścaiva nava| kāmadhāturaṣṭau ca rūpārūpyāḥ| ataḥ śāstram-

[59] mṛdumṛdvādiko mārgaḥ śuddhirnavasu bhūmiṣu|

abhimātrādhimātradermalasya pratipakṣataḥ||2-30||

ato navavidhaṁ mārgamāha| punaraparamityādinā atyantānupapattirityataḥ prāk| sarvajñateti sarvākārajñatā| tasyā viśuddhirdvividhā| yā skandhānāmekaśo viśuddhiḥ pāramitānāṁ ca sā sarvākārajñatāviśuddhiḥ| yā ca tasyāḥ sā teṣāmityekā sarvākārajñatāviśuddhiḥ| adhyātmaśūnyatādīnāṁ skandhādīnāṁ ca yāvadāveṇikabuddhadharmāṇamekaśo yā viśuddhiryā ca prajñāpāramitāyā yā ca sarvākārajñatāyāḥ sarvametadabhinnamacchinnamiti dvitīyā sarvākārajñatāviśuddhiḥ| tadasyāṁ na paṭhyate upalakṣaṇatvāttadgrāhyam| iti mṛdumṛdumārgo mṛdumadhyaśca||

atha khalvityādi| itaḥ prabhṛti prajñāpāramiteti prajñāpāramitāviśuddhirityarthaḥ| sā gambhīrā duravagāhā sarvadharmāṇāṁ viśuddhatvādatyantaśūnyatvāditi mṛdvadhimārgaḥ||

sā'vabhāsakarī tamopahā viśuddhatvātsarvadharmāṇāmiti madhyamṛdumārgaḥ||

sā āloko darśanaṁ viśuddhatvāditi madhyamadhyo mārgaḥ||

sā apratisandhirasaṁkrāntirbhavāntare viśuddhatvāditi madhyādhimātro mārgaḥ||

sā asaṁkleśo viśuddhitvāt prakṛtyasaṁkliṣṭatvātsarvadharmāṇāmityadhimātramṛdumārgaḥ||

sā aprāptiranabhisamayo viśuddhatvāt sarvadharmāṇāmaprāpteranabhisamayāccetyadhimātramadhyo mārgaḥ||

sā anabhinirvṛttirviśuddhatvāt anabhinirvṛttatvāt sarvadharmāṇāmityadhimātrādhimātro mārgaḥ||

āha| atyantānupapattirityādikamāmārgajñatāparisamāpteḥ| ataḥ śāstram-

[61] tridhātupratipakṣatvaṁ samatā mānameyayoḥ|

mārgaḥ sa ceṣyate tasya codyasya parihārataḥ||2-31||

tasyāṁ 'tridhātupratipakṣatvaṁ' yadāha| atyantānupapattiḥ prajñāpāramitā| kāmadhātvādiṣu viśuddhatvāt| kāmadhātvādiṣvabhāvānupapatteḥ iti tridhātupratipakṣatvam|

atra ca 'samatā mānameyayoḥ'| yadāha| āhetyādi| na jāna tīti na gṛṇhāti| na saṁjānīta iti na vikalpayati| sphuṭīkartu praśnaḥ kiṁ punarityādi| uttaraṁ rūpamityādi| viśuddhatyādityatyantasamatvāt| tadevaṁ yathā syājjñeyaṁ grāhyaṁ na bhavati tathaiṣāpi tasya grāhikā na bhavatīti jñeyamānasamatā|

yoyaṁ viśuddhilakṣaṇo bhāvanāmārga ukto na sa yuktaḥ| yato'sminnaṣṭau doṣā ityata āha| 'mārgaḥ sa ceṣyate tasya codyasya parihārataḥ|' cakāro'vadhāraṇe| bhinnakramaśca| codyasyeti jātāvekavacanam| bhāvanāmārga eva sa iṣyate tadīyacodyānāmita ūrdhvaṁ parihārādityarthaḥ| atra ca siddhānta eva kākvā kuta etaditi hetusāpekṣāścodyasūcanādyāni| siddhāntahetavaḥ parihārāḥ| tatra dve codye śāriputrasya ṣaṭ subhūteḥ|

nāpakāraṁ karoti na copakāramiti siddhāntaḥ| sa kutaḥ ? yadi hyakiṁcitkarī kathaṁ sā mārga iti codyam| viśuddhitvāditi parihāraḥ| sarvajñatā hi dharmadhātuviśuddhiḥ sa ca viśuddhaḥ prakṛtiśuddhaḥ| tataḥ sā asyākiñcitkarī| kevalamāgantukāvaraṇakṣayaṁ [prati] vyāpriyate| na gṛṇhāti na tyajatīti siddhāntaḥ| sa kutaḥ ? yadi hyasau gṛṇhāti vikalpaḥ syāt| atha na gṝṇhāti prajñaiva na syāditi codyam| viśuddhatvādi parihāraḥ| yathā hi yata evāsau dharmān dharmalakṣaṇairna paśyatyata eva dharmatayā paśyati| ata eva viśuddhaḥ| viśuddhatvāt na gṛṇhāti na ca tyajatīti| skandhaviśuddhitaḥ phalaviśuddhiḥ sarvajñatāviśuddhiścoktā| sā ca teṣāṁ viśuddhirātmaviśuddhyā| yathā hyātmano viśuddhiratyantamasattā tathā teṣāmapīti siddhāntaḥ| sa kutaḥ ? yadi hi skandhaphalasarvajñatānāmatyantamasattā tadaitā(te)na kiñciditi codyam| atyantaviśuddhitvāditi parihāraḥ| atyantamasanta eva dharmāḥ svalakṣaṇaiḥ| ata eva tacchūnyatālakṣaṇayā dharmatayā santītyarthaḥ| ātmaviśuddhito na prāptirnābhisamaya iti siddhāntaḥ| codyaṁ purvavat| atyantaviśuddhatvāditi parihāraḥ| yata eva dharmalakṣaṇairdharmā atyantamasantaḥ tata eva dharmatayā santaḥ| sā ca prakṛtyaiva śuddhā tacchuddhireva ca sarvajñateti na tasyāḥ prāptirnābhisamaya ityarthaḥ| ātmāparyantatayā rūpavedanā dīnāmaparyantateti siddhāntaḥ| sa kutaḥ| dṛśyate hi skandhādīnāṁ paryantastatkathamaparyantā iti codyam| atyantaviśuddhatvāditi parihāraḥ| yathā hyātmano'tyantamasattā tathā rūpādīnāmapi svalakṣaṇaiḥ| tato'satāṁ teṣāṁ kaḥ paryantaḥ ? dharmatayā santīti cet .............paryantaḥ| sarvadharmasāmānyalakṣaṇatvāt rūpādikasya| na, bhedasyāparamārthatvāt| tasmādyaiva rūpādiviśuddhiḥ saiva phalaviśuddhiḥ sarvajñatāviśuddhiḥ prajñāpāramitāviśuddhiścetyarthaḥ||

ya evamatyantāsattayā sarvadharmāṇāṁ avabodhaḥ sa prajñāpāramiteti siddhāntaḥ| sa kutaḥ ?....................bodho na tarhi sā'tyantaviśuddhiriti codyam| atyantaviśuddhitvāditi parihāraḥ|

evaṁ samāptā aṣṭāvatyantabhāvanāmārgamārgajñatādhikārāḥ||

prathamaparivartena sarvākārajñatoktā| ito'rdhasaptamaiḥ parivartairmārjñatā| aṣṭamanavamayoḥ parivartayorardhābhyāṁ sarvajñatā vaktavyā| tasya aṣṭau vastūni| yathoktaṁ prāk

[61] prajñayā na bhave sthānaṁ kṛpayā na śame sthitiḥ|

anupāyena dūratvamupāyenāvidūratā||1-10||

[62] vipakṣapratipakṣau ca prayogaḥ samatāsya ca|

dṛṅmārgaḥ śrāvakādīnāmiti sarvajñateṣyate||1-11||

iti| atra śāstram-

[63] nāpare na pare tīre nāntarāle tayoḥ sthitā|

adhvanāṁ samatāyogātprajñāpāramitā matā||3-1||

'prajñāpāramitā' iti sarvajñatā| 'nāpare tīre' iti saṁsāre| 'na pare tīre' iti nirvāṇe| nāpi tayorantarāle sthitā'| trayaṁ nopalabhyata ityarthaḥ| kuta ityāha| 'adhvānāṁ samatāyogād' iti| dharmatayāpyadhvasamatvāt| dharmāṇāṁ ca yathālakṣaṇamanupalambhat| etadāha| āyuṣmān ityādinā| seti samādhānaṁ pūrvamuktatvāt| iyamiti sarvajñatākhyena viśeṣeṇa vaktavyatvāt| ata evāha| viprakṛteti| viśeṣeṇa prakṛtatvāt vartamānatvādvā| athavā kuto na sthitā ? yato viprakṛtā trayānupalambhena bādhitā| bhagavān hetumāha| atyantaviśuddhatvāditi| svairlakṣaṇairasatāṁ dharmāṇāṁ dharmatālakṣaṇena nityaviśuddhatvādityarthaḥ| śrāvakāstu svaduḥkhakṣayamātraiṣiṇaḥ saṁsāraṁ parikalpya tenātyantamudvignā nirvāṇaṁ parikalpya tasminnatīvotkaṇṭhitā laghu ladhveva parinirvānti| naivaṁ bodhisatvāḥ, sarvasattvārthaṁ niruttarabodhikāmā iti saṁsāranirvāṇāpratiṣṭhatā||

śāstram-

[64] anupāyena dūraṁ sā sanimittopalambhataḥ|

'sanimittaṁ upalambho'nupāyaḥ'| tena sā dūrībhavati| tadāha| āyuṣmānityādi| evamapīti nāmatopi nimittatopi| riñciṣyati tyakṣyati nāmataḥ| dūrīkariṣyati nimittataḥ| iti dūrībhāvaḥ|

upāyakauśalenāsyāḥ samyagāsannatoditā||3-2||

niḥsaṅgā vṛttiḥ samyagupāyakauśalam| tenāsannībhavati| tadāha| evamukta ityādinā| saṅgaḥ saktirabhūtaparikalpaḥ| sā nāmato syānnimittatopi| tayorapi bhūte'rthe'bhāvāt| ākhyātā ṣoḍaśabhirdṛṣṭimārgalakṣaṇaiḥ| sunirdiṣṭā dvādaśabhiḥ prayogaiḥ| supariniṣṭhitā saṁsāranirvāṇayorapratiṣṭhānāt| supariśuddhā saṅgakoṭīnāṁ vivarjanāt| yatra hīti vākyālaṅkāre| nāmetyāścarye| imepi saṅgā iti saṅgā'pi vakṣyamāṇāḥ| ataḥ saṅgavarjanamupāyakauśalamityā sannībhāvatā|

te punaḥ saṅgāḥ sāmānyenoktāḥ| viśeṣato vaktavyāḥ| ataḥ śāstram-

[65] rūpādiskandhaśūnyatve dharmeṣu tryadhvageṣu ca|

dānādau bodhipakṣeṣu caryā saṁjñā vipakṣatā||3-3||

rūpādīnāṁ sarvadharmāṇāṁ skandho rāśiḥ| tasya śūnyatāyāṁ traiyadhvike paradharmesu pāramitā bodhipakṣyaviṣayāyāṁ ca caryāyāṁ yā 'saṁjñā' nāmato nimittato vā sā 'vipakṣatā'| svārthe tal devatāvat| sa vipakṣaḥ sa saṅga ityarthaḥ|

etadāha| atha khalvityādinā| asyāṁ bhagavatyāṁ 'caryāsaṁjñā' na paṭhyate| sā paṭhitānāmupalakṣaṇatvānnocyate| dānapāramitāṁ yāvatprajñāpāramitāṁ smṛtyupasthānāni yāvadāryāṣṭaṅgamārga carāmīti sañjānīte saṅga iti| asyāmadhikasaṅgamāha| iyantamityādinā| ye saṅgāsta uktāḥ| yathā te saṅgāstannoktam| tataḥ śakrasya praśno'tha khalvityādinā| paryāyeṇeti prakāreṇa| idaṁ tu prathamaṁ bodhicittamiti| eṣa vikalpaḥ prathamaḥ saṅgaḥ| bodhau pariṇāmayāmīti| evaṁ vikalpya pariṇāmanā dvitīyaḥ| kathamimau saṅgau ? tasya cittasyātītatvenāsattvāt| bodheścānāgatatvena| cittaprakṛtiḥ sadāstīti cedāha| na cetyādi| na śakyā iti nityasya pariṇāmāyogāt| tasmādubhau vikalpau| abhūtakalpanāt| śeṣāstu yathā saṅgāstathā purvamevoktam|

saṅgāḥ teṣāṁ varjanamarvāguktaṁ bhavati| ataḥ śāstram-

[66] dānādiṣvanahaṅkāraḥ pareṣāṁ tanniyojanam|

saṅgaḥ koṭī niṣedho'yaṁ

'dānādiṣvanahaṁkāraḥ' sāmarthyāt| pūrvamuktaḥ| 'pareṣāṁ tanniyojanaṁ' āha tasmāttarhītyādinā| tasmāditi svayaṁ saṅgavivarjanāt kāraṇāt| tarhīti pareṣāṁ sandarśanādikāle| sandarśayateti pūrvamaśrutavataḥ rocayatā| samādāpayateti| anuṣṭhānāya samyag grāhayatā| samprahaṣayateti mantharān protsāhayatā| sampraharṣayateti| ārabdhavīryān sādhukāraiḥ| bhutānugamaḥ saṅgatyāgāt| evaṁ samādāya teṣvaparāddhaṁ (?) darśayitumāha| evamityādi| na kṣiṇotīti buddheṣvaparāddhaṁ na karoti| svayambhūtānugame'nuśaṁsamāha| imāścetyādinā| tadevaṁ yanna 'dānādiṣvanahaṅkāro' yanna'pareṣāṁ tatra niyojanaṁ', eṣa dvividhaḥ saṅgakoṭīnāṁ sthūlānāṁ niṣedhaḥ|

śāstram|

sūkṣmaḥ saṅgo jīnādiṣu||3-4||

buddhādau yaḥ saṅgaḥ sa sūkṣmaḥ| tamāha atha khalu bhagavānityādinā| na sā śakyā pariṇāmayitumiti tryadhvaprasaṅgāt| na nimittīkartuṁ nārambaṇīkartumiti| apūrvatvenākāraṇatvāt| durbodhatvācca| yato na sā dṛṣṭaśrutamatavijñāta cakṣuṣā śrotreṇa ghrāṇajivhākāyairmanasā vā'pratītatvāt yathā kramam| gambhīrā prajñāpāramitā viviktatvāt| prakṛtigambhīrā prakṛtiviviktatvāt| ataśca namaskaraṇiyā| sarvadharmā api prakṛtiviviktāḥ| yā teṣāṁ prakṛtiviviktatā sā prajñāpāramitā| yato'kṛtāste bhagavatā'bhisambuddhāḥ| yataste prakṛtyaiva na kiñcit| yā caiṣāṁ prakṛtiḥ sā'bhāvaḥ| yaścābhāvaḥ saiṣāṁ prakṛtiḥ| ekalakṣaṇatvāt yadutālakṣaṇatvāt| evamaśeṣāḥ saṅgakoṭayo vivirjitā bhavanti| acintyā cintātītatvāt| nahi sā rūpaṁ na vedanā yāvanna buddhadharmāḥ| śeṣaṁ subodham|

nāpi sā dṛṣṭaśrutamatavijñātetyādinā yaduktaṁ| atra śāstram

[67] tadgāmbhīrya prakṛtyaiva vivekāddharmapaddhateḥ|

ekaprakṛtikaṁ jñānaṁ dharmāṇāṁ saṅgavarjanam||3-5||

[68] dṛṣṭādipratiṣedhena tasyā durbodhatoditā|

rūpādibhiravijñānāttadacintyatvamiṣyate||3-6||

'vivekād' iti viviktatvāt| 'dharmapaddhatiḥ' dharmarāśiḥ| dharmāṇāṁ jñānamiti sambandhaḥ| ekā teṣāṁ prakṛtiḥ khyātiryasmiṁstathoktam| tanna vipakṣapratipakṣau vaktavyau| saṅgāsaṅgau kasmāduktau ? ataḥ śāstram-

[69] evaṁ kṛtvā yathokto vai jñeyaḥ sarvajñatānaye|

ayaṁ vibhāgo niḥśeṣo vipakṣapratipakṣayoḥ||3-7||

'evaṁ kṛtvā' iti saṅgāsaṅgavyapadeśaṁ kṛtvā| 'yathoktaṁ' iti| yathokto vibhāgaḥ 'sarvajñatānaye'| sarvo'yaṁ 'vipakṣapratipakṣayoḥ' veditavyaḥ| tathā hi| saṅga upalambho vikalpaḥ| asaṅgo'nupalambhaḥ prajñāpāramitā| tasmātsaṅgo vipakṣo'saṅgaḥ pratipakṣaḥ iti vipakṣapratipakṣau||

prayogastatsamatā ca vaktavyā| ataḥ śāstram-

[70] rūpādau tadanityādau tadapūriprapūrayoḥ|

tadasaṅgatve caryāyāḥ prayogaḥ pratiṣedhataḥ||3-8||

[71] avikāro na kartā ca prayogo duṣkarastridhā|

yathābhavyaṁ phalaprāpterabandhyo'bhimataśca saḥ||3-9||

[72] aparapratyayo yaśca saptadhā khyātivedakaḥ|

'tadanityādau' iti| rūpāderanityatvanityatvādau| iṭ radhādibhya iti iñcāparipuriḥ| pariprapūreḥ bhāva iti pariprapūraḥ asaṅgaḥ| vivakṣāvaśāt tacchabdena saṅgo gṛhyate| samāhāradvandvaḥ| saṅgāsaṅgatvayorityarthaḥ| ekaśeṣastu na bhavatyana(?)bhidhānāt| 'rūpādau' rūpāderanityatvanityatvādau| rūpāderaparipūrṇatvaparipūrṇatvayoḥ| rūpādeḥ saṅgāsaṅgayośca| yā 'caryā' caraṇaṁ tatpratiṣedhena prajñāpāramitāyāṁ caraṇaṁ 'prayogo' rūpādyādiṣu| amī ca catvāraḥ| uttare cāṣṭau| 'avikāro'kartā'| [uddeśa] duṣkaraḥ kāritraduṣkaro'bandhyo'parapratyayaḥ saptadhākhyātivedakaśceti dvādaśavidhaḥ prayogaḥ| atastaṁ pṛcchati| āha| tena hītyādinā kathaṁ caritavyamiti| kathaṁ prayogaḥ kartavyaḥ ? atra rūpādayaḥ sarvadharmāḥ| skandhāstūpalakṣaṇam| rūpe yāvadvijñāne na caratīti rūpādīnna sañjānīta ityarthaḥ| tadā carati prajñāpāramitāyāmiti rūpādiprayogaḥ||

sa cedrūpamanityaṁ yāvadvijñānamanityamiti na carati| tathā nityamiti sukhamiti śūnyamityaśūnyamiti ātmeti anātmeti śubhamiti aśubhamiti na carati tadā carati prajñapāramitāyāmiti rūpādyanityatvādiprayogaḥ||

sa cedrūpaṁ yāvadvijñānaṁ aparipūrṇa paripūrṇa vā| tadeva rūpāderaparipūrṇatvaṁ paripūrṇatvaṁ tadeva rūpādi iti na carati| tadā caratyasyāmityaparipuriparipūriprayogaḥ||

evamukta ityādinā caturthaṁ prastauti| bhagavāṁstamāha| rūpaṁ sasaṅgamityādinā caritavyāntena| atraiva evaṁ carannityādinā'nuśaṁsamāha| asaktetyādi| sarvasaṅgābhāvādasaktā| tato na baddhā kleśaistraidhātuke| tato na muktā kleśaiḥ| na samatikrāntā traidhātukam| evaṁ hītyādinopasaṁhāraḥ| iti rūpādisaṅgāsaṅgaprayogaḥ||

subhūtirāhetyādinā parihāṇirbhavedityedantena pañcamaḥ| hānivṛddhayorabhāvādavikāratā| ākāśavat| varṇo guṇaḥ| ityavikāraprayogaḥ||

tadyathāpītyādinā sthaviraśabdāt prāk ṣaṣṭhaḥ| saṁkliśyate śabdasyārthaḥ pratihanyata(?) iti| dvitīyasyānunīyata iti| deśanayā hānivṛddhayorakaraṇādakartṛprayogaḥ||

sthavira ityādinā'bhisamboddhakāmāntena saptamaḥ| trividhāṁ duṣkaratāṁ vaktuṁ bhagavatī bhāvanāduṣkaratāmanuṣaṅgādāha| tasyāmeva sthitānāmuddeśāderduṣkaratvāt| caranniti śamathena| na saṁsīdati layena| notplavate auddhatyena| na pratyudāvartate nivartate| ākāśabhāvanā| ekalakṣaṇatāpratibhāsāt| ayaṁ sannāha iti yaḥ sarvasattvārthāya samyaksambodhau| ākāśeneti| ākāśanibhena yogena tadatyāgāt| tato duṣkaratā sattvānāmanupalambhādanantācca| viśvārthamuddiśya bodheḥ| sa coddeśaḥ sannāha ityuddeśaduṣkaratāprayogaḥ||

ākāśamityādinā sannahyata ityetadantenāṣṭamaḥ| uccairgatirvibandhapātanaṁ(?) parimocanam| uccairnayanamutkṣepaḥ| etāvānsattvārthāya prayogaḥ| sa ca duṣkaraḥ| ākāśavatsattvarāśeranantatvādarūpitvādadravyatrvācceti prayogaduṣkaratāprayogaḥ||

atha khalvityādinā'tha khalvityataḥ prāṅnavamaḥ| prayogasya phalaṁ kāritram| sāṁkleśikadharmaprahāṇaṁ vaiyavadānikadharmotpādanaṁ ca| tadubhayaṁ duṣkaraṁ bhagavatyā tayorakaraṇāditi kāritraduṣkaratāprayogaḥ||

atha khalvityādinā'tha khalvityataḥ prāgdaśamaḥ| ya evaṁ yogamāpatsyata iti hetvavasthāyām| kva sa iti phalāvasthāyām| ākāśa iti ākāśaṁ tārāpatham| iha tu tatsādharmyādanuttarā bodhiḥ| abhyavakāśaṁ bhūmerūpariṣṭhādacchannamarūpiṣṭhānam| iha tu tatsādharmyāddhīnabodhiḥ| tadubhayaṁ phalam| tasya yathābhavyaṁ prāpteravandhyaprayogaḥ||

atha khalvityādinā avatāramityetadantamekādaśaḥ| śakrastasya bodhisattvasya rakṣāvaraṇaguptiṁ kartukāmaḥ| rakṣāvaraṇābhyāṁ sahitā guptistathoktā| taṁ subhūtirāha| kimenaṁ prāpsyasīti| sa āha neti| tataḥ kimityāha evamityādi| evamiti| sarvadharmānupalambhena| śeṣaṁ sugamam| evamanvayavyatirekābhyāṁ prajñāpāramitādhīnaiva tasya rakṣā na parādhīnetyaparapratyayaprayogaḥ||

api cetyādinā parijānātītyetadantena dvādaśaḥ| mahatyorbhagavatyoḥ saptadhā khyātiḥ paṭhyate| "māyāmarīcisvapnapratiśrutkāpratibhāsapratibimbagandharvanagaropamāḥ sarvadharmāḥ" iti| yā ca saptadhā khyātiḥ sā sarvā'pyanvākhyātiḥ| dvayaśūnyena sthitānāṁ sarvadhārmāṇāṁ paratantrasvabhāvānāṁ dvayena khyātiḥ| sā ekenāpi dṛṣṭāntena śakyā darśayitum| yathā hi śabde'sati pratiśabdo'samprakhyāti| tathā sati dvayaśūnye svabhāve dharmā asatā dvayarūpeṇa prakhyāntīti| tasmādasyāṁ bhagavatyāṁ pratiśrutkopamataiva paṭhyate| ata enāṁ prati śāstrapāṭho'nyathā kartavyaḥ| 'yo'paro khyātivedakaḥ' iti| dvividhā prajñāpāramitā lokottarā śuddhā laukikī ca| yathoktaṁ drumavikalpapraveśāyāṁ dhāraṇyāma avikalpadhātupratiṣṭhito bodhisattvo jñeyanirviśiṣṭena jñānena ākāśasamatalānsarvadharmān paśyati| tatpṛṣṭhalabdhena māyāmarīcisvapnapratibhāsapratiśrutkāpratibimbodakacandranirmitasamānsarvadharmānpaśyati" iti| ato lokottaramadhikṛtyāha| ākāśasyetyādi|

śuddhalaukikīmadhikṛtyāha| tatkimityādi| parijānātīti| tataḥ kiṁ tasya rakṣaṇīyaṁ pratibhāsānāmalīkatvāditi bhāvaḥ| ityanyathākhyātivedakaprayogaḥ||

uktāḥ prayogāḥ| prayogasamatā vaktavyā| tāmadhikṛtya śāstram-

caturdhā'mananā tasya rūpādau samatā matā||3-10||

rūpādyadhiṣṭhānaṁ caturvidhamamananaṁ prayogasamatetyarthaḥ| yathoktaṁ mahatyoḥ| "rūpaṁ na manyate| rūpeṇa na manyate| rūpaṁ mameti na manyate| rūpepi na manyate| evaṁ vedanādiṣu" iti| imāṁ tu bhagavatīṁ prati śāstrapāṭho'nyathā kartavyaḥ-

aṣṭadhā'mananaṁ tasya rūpādau samatā mata|

caturdhā grāhakasya caturdhā ca grāhyasyākalpanaṁ prayogasamatetyarthaḥ| tadāha ataścetyādinā atha khalvityataḥ prāk| ataśceti yataḥ pratiśrutkopamāḥ sarvadharmāḥ| ataśca tāniti sarvadharmān na manyate bhāvābhiniveśena| na samanupaśyati dṛṣṭyā| na jānāti grahaṇena| na sañjānīte kalpanayā| iti caturvidhaṁ grāhakakalpanam| tathaiva grāhyavikalpanamāha te cetyādinā| na vedyanta iti sattvena na manyante| na saṁdṛśyanta iti na dṛśyante| na saṁvidyanta iti na gṛhyante| nopalabhyanta iti na vikalpyante| ityevamaṣṭadhā grāhyagrāhakayorakalpanena viharatīti sarvadharmeṣu carati| tataḥ kiṁ syādityāha sa cedityādi subodham| iti prayogasamatā|

prayogasamatānusaṅgāddeśanāsamatāyāmapyasyāṁ deśanāyāmabhisampratyayārthamāha| atha khalvityādinā āparivartasamāpteḥ| lokadhātāviti..........|

[viśuddhiparivarto nāmāṣṭamaḥ parivartaḥ||]

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5300

Links:
[1] http://dsbc.uwest.edu/node/5332