Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > subhadra iti 40

subhadra iti 40

Parallel Devanagari Version: 
सुभद्र इति ४० [1]

subhadra iti 40|

buddho bhagavānsatkṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiaḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ kuśinagaryāṁ viharati sma mallānāmupavartane yamakaśālavane|| atha bhagavāṁstadeva parinirvāṇakālasamaye āyuṣmattamānandamāmantrayate sma| prajñāpayānanda tathāgatasyāttareṇa yamakaśālayoruttarāśirasaṁ mañcamadya tathāgatasya rātryā madhyame nirupadhiśeṣe nirvāṇadhātau parinirvāṇaṁ bhaviṣyatīti| evaṁ bhadattetyāyuṣmānānando bhagavataḥ pratiśrutyāttareṇa yamakaśālayorutarāśirasaṁ mañcaṁ prajñāpya yena bhagavāṁstenopasaṁkrāttaḥ| upasaṁkramya bhagavataḥ pādau śirasā vanditvaikātte 'sthāt| ekāttasthita āyuṣmānānando bhagavattamidamavocat| prajñapto bhadatta tathāgatasyāttareṇa yamakaśālayoruttarāśirā mañcaḥ|| atha bhagavānyena mañcastenopasaṁkrāttaḥ| upasaṁkramya dakṣiṇena pārśvena śayyāṁ kalpayati pāde pādamādhāyālokasaṁjñī smṛtaḥ saṁprajānannirvāṇasaṁjñāmeva manasi kurvan||

tena khalu samayena kuśinagaryāṁ subhadraḥ parivrājakaḥ prativasati jīrṇavṛddho mahallakaḥ| sa viṁśatiśatavayaskaḥ kauśināgarāṇāṁ mallānāṁ satkṛto gurukṛto mānitaḥ pūjito 'rhansaṁmataḥ| aśraupītsubhadraḥ parivrājako 'tra śramaṇasya gautamasya rātryā madhyame yāme anupadhiśeṣe nirvāṇadhātau parinirvāṇaṁ bhaviṣyatyasti ca dharmeṣu kāṅkṣāyitatvamāśā ca me saṁtiṣṭhate pratibalaśca me sa bhagavāngautamaḥ tatkāṅkṣāyitatvaṁ prativinodayitum| śrutvā ca punaḥ kuśinagaryā niṣkramya yena yamakaśālavanaṁ tenopasaṁkrāntaḥ||

tena khalu samayenāyuṣmānānando bahirvihārasyā 'bhyavakāśe caṅkame caṅkamyate| adrākṣītsubhadraḥ parivrājaka āyuṣmattamānandaṁ dūrādeva dṛṣṭvā ca punaryenāyuṣmānānandastenopasaṁkrāttaḥ| upasaṁkramyāyuṣmatānandena sārdhaṁ saṁmukhaṁ saṁmodanīṁ saṁrañjanīṁ vividhāṁ kathāṁ vyatisāryaikātte 'sthāt| ekāttasthitaḥ subhadraḥ parivrājaka āyuṣmattamānandamidamavocat| śrutaṁ me bho ānandādya śramaṇasya gautamasya rātryāṁ madhyame yāme nirupadhiśeṣe nirvāṇadhātau parinirvāṇaṁ bhaviṣyatyasti ca me dharmeṣu kāṅkṣāyitatvamāśā ca me saṁtiṣṭhate pratibalaśca me sa bhagavāngautamastatkāṅkṣāyitatvaṁ prativinodayitum| sacedbhavata ānandāstyaguru praviśema pṛcchema kañcideva pradeśaṁ śacedavakāśaṁ kuryātpraśnavyākaraṇāya|| ānandāha| alaṁ subhadra mā bhagavattaṁ viheṭhaya śrāttakāyo bhagavānklāttakāyaḥ sugataḥ|| dvirapi trirapi subhadraḥ parivrājaka āyuṣmattamānandamidamavocat| śrutaṁ bho ānandādya śramaṇasya gautamasya rātryā madhyame yāme anupadhiśeṣe nirvāṇadhātau parinirvāṇaṁ bhaviṣyatyasti ca me dharmeṣu kāṅkṣāpitatvamāśā ca me saṁtiṣṭhate pratibalaśca me bhagavāngautamastatkāṅkṣāyitatvaṁ prativinodayitum| sacedbhavata ānandāstyaguru praviśema pṛcchema kañcideva sacedavakāśaṁ kuryātpraśrasya vyākaraṇāya|| dvirapi trirapi āyuṣmānāndaḥ subhadraṁ parivrājakamidamavocat| alaṁ subhadra mā tathāgataṁ viheṭhaya śrāttakāyo bhagavānklāttakāyaḥ sugataḥ|| punarapi subhadraḥ parivrājaka āyuṣmattamānandamidamavocat| śrutaṁ bho ānanda purāṇānāṁ parivrājakānāmattikājjīrṇānāṁ vṛddhānāṁ mahatāṁ caraṇācāryāṇāṁ kadācitkarhicittathāgatā arhattaḥ samyaksaṁbuddhā loke utpadyate tadyathā uḍumbaraṁ puṣpaṁ tasya cādya bhagavato gautamasya rātryā madhyame yāme anupadhiśeṣe nirvāṇadhātau parinirvāṇaṁ bhaviṣyati asti ca me dharmeṣu kāṅkṣāyitatvamāśā ca me saṁtiṣṭhate pratibalaśca me sa bhagavāngautamastatkāṅkṣāyitatvaṁ prativinodayitum| sacedbhavata ānandāstyaguru praviśema pṛcchema kañcideva pradeśaṁ sacedavakāśaṁ kuryātpraśnavyākaraṇāya|| punarapyāyuṣmānānandaḥ subhadraṁ parivrājakamidamavocat| alaṁ subhadra mā tathāgataṁ viheṭhaya śrāttakāyo bhagavānklāttakāyaḥ sugataḥ||

imāṁ ca punarāyuṣmata ānandasya subhadreṇa parivrājakena sārdhamattarākathāṁ viprakṛtāmaśrauṣodbhagavāndivyena śrotreṇa viśuddhenātikrāttamānuṣeṇa śrutvā ca punarāyuṣmattamānandamidamavocat| alamānanda mā subhadraṁ parivrājakaṁ vāraya praviśatu pṛcchatu yadyadevākāṅkṣati| ayaṁ me paścimo bhaviṣyati anyatīrthikaparivrājakaiḥ sārdhamattarākathāsamudāhāraḥ ayañca me caramo bhaviṣyati sākṣācchrāvakāṇāmehibhikṣukayā pravrajitānāṁ yaduta subhadraḥ parivrājakaḥ|| atha subhadraḥ parivrājako bhagavatā kṛtāvakāśo hṛṣṭatuṣṭapramudita udagraprītisaumanasyajāto yena bhagavāṁstenopasaṁkrāttaḥ| upasaṁkramya bhagavatā sārdhaṁ saṁmukhaṁ saṁmodanīṁ saṁrañjanīṁ vividhāṁ kathāṁ vyatisāryaikātte niṣaṇaḥ| subhadraḥ parivrājako bhagavattamidamavocat| yānīmāni bho gautama pṛthagloke tīrthyāyatanāni tadyathā pūraṇaḥ kāśyapo māskarī gośālīputraḥ sañjayī vainūṭīputro 'jitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātaputraḥ pratyajñāsiṣurme svāṁ svāṁ pratijñāṁ* * * * * *

atha bhagavāṁstasyāṁ velāyāṁ gāthāṁ bhāṣate|

ekānnatriṁśatko vayasā subhadra yatprāvrajaṁ kiṁ kuśalaṁ gaveṣī|

pañcāśadvarṣāṇi samādhikāni yasmāhaṁ pravrajitaḥ subhadra||

śīlaṁ samādhiścaraṇaṁ ca vidyā caikāgratā cetaso bhāvitā me|

āryasya dharmasya pradeśavaktā ito bahirvai śramaṇo 'sti nānyaḥ||

yasya subhadra dharmavinaye āryāṣṭāṅgo mārgo nopalabhyate prathamaḥ śramaṇastatra nopalabhyate dvitīyastṛtīyaścaturthaḥ śramaṇastatra nopalabhyate| yasmiṁstu subhadra dharmavinaye āryāṣṭāṅgo mārga upalabhyate prathamaḥ śramaṇastatropalabhyate dvitīyastṛtīyaścaturthaḥ śramaṇastatropalabhyate| asmiṁstu subhadra dharmavinaye āryāṣṭāṅgo mārga upalabhyate| iha prathamaḥ śramaṇa upalabhyate iha dvitīya iha tṛtīya iha caturtho na sattīto bahiḥ śramaṇā vā brāhmaṇā | śūnyāḥ parapravādāḥ śramaṇai brāhmaṇairvā| evamatra parṣadi samyaksiṁhanādaṁ nadāmi||

asminkhalu dharmaparyāye bhāṣyamāṇe subhadrasya parivrājakasya virajo vigatamalaṁ dharmeṣu dharmacakṣurutpannam|| atha subhadraḥ parivrājako dṛṣṭadharmā prāptadharmā paryavagāḍhadharmā tīrṇakāṅkṣastīrṇavicikitso 'parapratyayo 'nanyaneyaḥ śāstuḥ śāsadharmeṣu vaiśāradyaprāpta utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā yenāyuṣmānānandastenāñjaliṁ praṇamyāyuṣmattamidamavocat| lābhā bhadattānandena sulabdhā yadbhagavatānando mahācāryeṇa mahācāryāttevāsikābhiṣekeṇābhiṣiktaḥ| api tvasmākamapi syurlābhāḥ sulabdhā yadvayaṁ labhemahi svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvam|| athāyuṣmānānando bhagavattamidamavocat| ayaṁ bhadatta subhadraḥ parivrājaka ākāṅkṣate svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvam|| tatra bhagavānsubhadraṁ parivrājakamāmantrayate| ehi bhikṣo cara brahmacaryam|| saiva tasyāyuṣmataḥ pravrajyābhūtsopasampatsa bhikṣubhāvaḥ||

evaṁ pravrajitaḥ sa āyuṣmāneko vyapakṛṣṭo 'pramatta ātāpī prahitātmā vyahārṣīt| eko vyapakṛṣṭo 'pramatta ātāpī prahitātmā viharanyadarthaṁ kulaputrāḥ keśaśmaśru avatārya kāṣāpāṇi vastrāṇyācchādya samyageva śraddhayā agārādanāgārikāṁ pravrajatti tadanuttaraṁ brahmacaryaparyavasānaṁ dṛṣṭa eva dharme svayamabhijñayā sākṣātkṛtyopasaṁpadya pravedayate| kṣīṇā me jātiruṣitaṁ brahmacaryaṁ kṛtaṁ karaṇīyaṁ nānyamasmādbhavaṁ prajānāmi| ājātavānāyuṣmānarhanbabhūva subimuktaḥ|| athāyuṣmataḥ subhadrasyārhattvaprāptasya vimuktisukhaṁ pratisaṁvedayata etadabhavat| na mama pratinūpaṁ syādyadahaṁ śāstāraṁ parinirvāpayattaṁ paśyeyaṁ yannvahaṁ tatprathamataraṁ parinirvāpayeyamiti|| tatrāyuṣmānsubhadraḥ prathamataraṁ parinirvṛtaḥ tataḥ paścādbhagavān||

yadā bhagavatā paścimaśayanopagatena dharmoparodhikāyāṁ vedanāyāṁ vartamānāyāṁ chidyamāneṣu dharmeṣu mucyamāneṣu saṁdhiṣu subhadro 'rhattve pratiṣṭhāpito bahavaśca kauśīnāgarā mallādharme niyuktā tadā bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| āścaryaṁ bhadatta yadayaṁ subhadraḥ parivrājako bhagavatā chidyamāneṣu dharmeṣu mucyamānāsu saṁdhiṣu saṁsāravāgurāyā mocayitvā yāvadatyattaniṣṭhe nirvāṇe pratiṣṭhāpita iti|| bhagavānāha| kimatra bhikṣava āścaryaṁ yadidānīṁ mayā vigatarāgeṇa vigatadveṣeṇa vigatamohena parimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ subhadraḥ parivrājakaḥ saṁsāravāgurāyā mocayitvā yāvadatyattaniṣṭhe nirvāṇe pratiṣṭhāpito yattu mayātīte 'dhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsainūhāpohavirahite tiryagyonāvupapannena svajīvitaparityāgena subhadraḥ paritrātaḥ kauśīnāgarāśca mallāstacchṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye||

bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani anyatarasyāṁ parvatadaryāṁ mṛgayūthaḥ prativasati anekamṛgasahasraparivāraḥ paṇḍito vyakto medhāvī tacca mṛgayūthaṁ lubdhakena vicārya rājñe niveditam|| tato rājñā caturaṅgeṇa balakāyena nirgatya tanmṛgayūthaṁ sarvaṁ kaṭīkṛtam|| tato yūthapateretadabhavat| yadyahamidānīmimānna rakṣiṣyāmi yadyaiva te sarve na bhaviṣyattīti|| tato yūthapatiḥ samattato vyavalokayitumārabdhaḥ katamena pradeśenāsya mṛgakulasya nissaraṇaṁ syāditi| sa paśyati tasyāṁ parvatadaryāṁ nadīṁ vahamānāṁ sā ca nadī ahāryahāriṇī śīghrasrotāste ca mṛgā durbalāḥ|| tato yūthapatiḥ sahasā tāṁ nahīmavatīrya madhye sthitvā śabdamudīrayati| āgacchattu bhavatta etasmātkūlādutplutya mama pṛṣṭhe pādānsthāpayitvā paratra kūle pratitiṣṭhata| anenopāyena jīvitaṁ vaḥ paśyāmyato 'nyathā maraṇamiti|| tatastairmṛgaistathaiva kṛtam|| atha tasya pṛṣṭhe kṣuranipātāttvak chinnā māṁsarudhirāsthi rvyavasthito na cāsya vyavasāyo nivṛttaḥ tadgatakāruṇyo mṛgāṇāmattike|| tataḥ sarveṣu laṅghiteṣu pṛṣṭhato 'valokayituṁ pravṛttaḥ mā kaścidatrālaṅghito bhaviṣyatīti| sa paśyati mṛgaśāvakamekamalaṅghi| tato yūthapatiśchidyamāneṣu marmasua mucyamānāsu saṁdhiṣu iṣṭajīvitamagaṇayitvā kūlamuttīrya mṛgaśāvakaṁ pṛṣṭhamadhirohya nadīmuttārya kūle sthāpayitvā taṁ mṛgagaṇamuttīrṇa dṛṣṭvā maraṇakāle praṇidhiṁ kartumārabdhaḥ| yathā me ime mṛgā ayaṁ ca mṛgaśāvaka iṣṭena jīvitenācchāditā vyasanātparitrātā evamapyahamanāgate 'dhvani anuttarāṁ samyaksaṁbodhimabhisaṁbudhyaitānsaṁsāravāgurāyā mocayeyamiti||

bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena mṛgapatirāsīdahaṁ saḥ| mṛgā ime kauśīnāgarā mallā mṛgaśāvako 'yameva subhadraḥ||

bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddha bhagavattaṁ papracchaḥ| kāni bhadatta subhadreṇa karmāṇi kṛtāni yena paścimaḥ sākṣācchrāvakāṇāmiti|| bhagavānāha| subhadreṇaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni na bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyate śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||

bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani asminneva bhadrake kalpe viṁśatisahasrāyuṣi prajāyāṁ kāśyapo nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ buddho bhagavān| sa vārāṇasīṁ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve|| atha bhagavataḥ kāśyapasya samyaksaṁbuddhasya bhāgineyo 'śoko nāmnā| sa bhagavatsakāśe mokṣārthī pravrajitaḥ| sa svādhīnaṁ mokṣaṁ manyamāno na vyāyacchate|| yāvaddīrghakālaprakarṣeṇāśoko janapade varṣoṣitaḥ| bhagavāṁśca kāśyapaḥ samyaksaṁbuddhaḥ sakalaṁ buddhakāryaṁ kṛtvā indhanakṣayādivāgniḥ paścimaśayanopagataḥ aśokaśca bhikṣuraśokasyādhastātpratisaṁlīno babhūva|| atha yā devatā tasminnaśokavṛkṣe vyuṣitā sā bhagavataḥ kāśyapasya samyaksaṁbuddhasya parinirvāṇaṁ śrutvā rodituṁ pravṛttā| tasyā rudattyā 'śrubindavo 'śokasya kāye nipatituṁ pravṛttāḥ|| athāśoka ūrdhvamukhastāṁ devatāṁ rudattīmāha| kimarthaṁ devate rudyata iti|| devatovāca| adya rātryā madhyame yāme bhagavataḥ kāśyapasya samyaksaṁbuddhasya parinirvāṇaṁ bhaviṣyatīti|| athāśoko devatāvacanamupaśrutya marmaviddha iva pracalitavān| so 'pi karuṇakaruṇaṁ rodituṁ pravṛttaḥ|| tato devatayā pṛṣṭaḥ kimarthaṁ rodiṣīti|| aśoka uvāca| jjñātiviyogācca| kāśyapo me samyaksaṁbuddho mātulaḥ| so 'haṁ visrabdhavihārī na vyāyatavān dūre cāsāvahaṁ ca pṛthagjanaḥ| apakṛṣṭatvādadhvano na śakṣyāmi viśeṣamadhigattumiti|| devatovāca| yadi punarahaṁ bhavattaṁ bhagavatsakāśamupanayeyaṁ kiṁ śakyamiti|| aśoka uvāca| tathā hi me buddhiḥ paripakkā yathā sahadarśanādeva bhagavataḥ <śakṣyāmi> viśeṣamadhigattumiti|| tato devatayā aśoko bhagavatsakāśamṛdyanubhāvānnītaḥ| tasya bhagavaddarśanātprasāda utpannaḥ prasādajātasya ca bhagavatā kāśyapena tathāvidho dharmo deśitaḥ yacchravaṇādarhattvaṁ sākṣātkṛtaṁ prathamataraṁ cāyuṣmānaśokaḥ parinirvṛtaḥ tato bhagavānkāśyapaḥ samyaksaṁbuddhaḥ||

tataḥ sā devatā āyuṣmato 'śokasya parinirvāṇaṁ dṛṣṭvā prītimutpādayāmāsa cittayati ca| yaḥ kaścidanenāyuṣmatā viśeṣo 'dhigataḥ sarvaḥ sa māgamya| evamapyahamanāgate 'dhvani yo 'sau bhagavatā kāśyapena uttaro nāma māṇavo vyākṛto bhaviṣyasi tvaṁ mānavavarṣaśatāyuṣi prajāyāṁ śākyamunirnāma tathāgato 'rhansamyaksaṁbuddha iti tasyāhameva paścimaśayanopagatasya caramaḥ sākṣācchrāvakāṇamehibhikṣuka bhaveyaṁ pūrvataraṁ ca bhagavataḥ parinirvā tato bhagavānśākyamuniriti||

bhagavānāha| kiṁ manyadhve bhikṣavo yāsau devatāyaṁ sa subhadraḥ| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yatkalyāṇamitrā vihariṣyāmaḥ kalyāṇasahāyāḥ kalyāṇāsaṁparkā na pāpamitrā na pāpasahāyā na pāpasaṁparkā ityevaṁ vo bhikṣavaḥ śikṣitavyam||

athāyuṣmānānando bhagavattamidamavocat| iha mama bhadattaikākino rahogatasya pratisaṁlīnasyaivaṁ cetasi cetaḥparivitarka udapādi| upārdhamidaṁ brahmacaryasya yaduta kalyāṇamitratā kalyāṇasahāyatā kalyāṇasaṁparko na pāpamitratā na pāpasahāyatā na pāpasaṁparka iti|| mā tvamānandaivaṁ voca upārdhamidaṁ brahmacaryasya yaduta kalyāṇamitratā kalyāṇasahāyatā kalyāṇasaṁparko na pāpamitratā na pāpasahāyatā na pāpasaṁparka iti| sakalamidamānanda kevalaṁ paripūrṇaṁ pariśuddhaṁ paryavadātaṁ brahmacaryaṁ yaduta kalyāṇamitratā kalyāṇasahāyatā kalyāṇasaṁparko na pāpamitratā na pāpasahāyatā na pāpasaṁparkaḥ| tatkasya hetoḥ| māṁ hyānanda kalyāṇamitramāgamya jātidharmāṇaḥ sattvā jātidharmatāyāḥ parimucyatte jarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmāṇaḥ sattvā upāyāsadharmatāyāḥ parimucyatte| tadanenaiva te ānanda paryāyeṇa veditavyaṁ yatsakalamidaṁ kevalaṁ paripūrṇaṁ pariśuddhaṁ paryavadātaṁ brahmacaryaṁ yaduta kalyāṇamitratā kalyāṇasahāyatā kalyāṇasaṁparko na pāpasahāyatā na pāpamitratā na pāpasaṁparka ityevaṁ te ānanda śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5646

Links:
[1] http://dsbc.uwest.edu/node/5746