Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > prathamaḥ

prathamaḥ

Parallel Devanagari Version: 
प्रथमः [1]

ratnaguṇasaṁcayagāthā|

om namo bhagavatyai āryaprajñāpāramitāratnaguṇasaṁcayagāthāyai|

namo āryamañjuśriye|

1

atha khalu bhagavāṁstāsāṁ catasṛṇāṁ parṣadāṁ saṁpraharṣaṇārthaṁ punarapīmāṁ prajñāpāramitāṁ paridīpayamānastasyāṁ velāyāmimā gāthā abhāṣata-

1. para prema gaurava prasāda upasthapitvā

prajahitva āvaraṇa kleśamalātikrāntāḥ|

śṛṇutā jagārthamabhiprasthita sura(vra ?)tānāṁ

prajñāya pāramita yatra caranti śūrāḥ ||1||

2. yāvanti nadya pravahantiha jambudvīpe

phala puṣpa auṣadhā(dhi) vanaspati rohayanti|

bhūja(ta) gajendranāgapatiniśrayanovata(na)sya(?)

tasyānubhāvaśriya sābhu jagādhipasya||2||

3. yāvanti dharma jinaśrāvaka deśayanti

bhāṣanti yuktisahitāṁśca udīrayanti|

paramārthasaukhyakriya tatphalaprāptitā ca

sarvo ayaṁ puruṣakāru tathāgatasya||3||

4. kiṁ kāraṇaṁ ya jina bhāṣati dharmanetrīṁ

tatrābhiśikṣita nararṣabhaśiṣyabhūtāḥ|

sākṣātkaritva yatha śikṣita deśayanti

buddhānubhāva puna ātmabalānubhāvā||4||

5. yasminna prajñavarapāramitopalabdhiḥ

na ca bodhisattvaupalabdhi na cittabodheḥ |

evaṁ śruṇitva na ca muhyati nāsti trāso

so bodhi(sa)ttva carate sugatāna prajñām||5||

6. na ca rupa vedana na saṁjña na cetanā ca

vijñāna sthānu aṇumātra na bhonti tasya|

so sarvadharmaasthito aniketacārī

aparī(ri)gṛhīta labhate sugatāna bodhim||6||

7. atha śreṇikasya abhutī parivrājakasya

jñānopalambhu na hi skandhavibhāvanā ca|

yo bodhisattva parijānati eva dharmāṁ

na ca nirvṛtiṁ spṛśati so viharāti prajñām||7||

8. vyuparīkṣate punarayaṁ katareṣu prajñā

kasmātkuto va imi śūnyaka sarva dharmāḥ|

vyuparīkṣamāṇu na ca līyati nāsti trāso

āsannu so bhavati bodhayi bodhisattvo||8||

9. saci rupa saṁjña api vedana cetanā ca

vijñāna skandha caratī aprajānamāno|

imi skandha śūnya parikalpayi bodhisattvo

caratī nimittaanupādapade asakto||9||

10. na ca rupa vedana na saṁjña na cetanāyā

vijñāni yo na caratī aniketacārī|

caratīti so na upagacchati prajñadhārī

anupādadhī spṛśati śānti samādhi śreṣṭhām||10||

11. evātmaśānti viharanniha bodhisattvo

so vyākṛto puramakehi tathāgatehi|

na ca manyate ahu samādhitu vyutthito vā

kasmārtha dharmaprakṛtiṁ parijānayitvā||11||

12. evaṁ carantu caratī sugatāna prajñāṁ

no cāpi so labhati yatra carāti dharmam|

caraṇaṁ ca so acaraṇaṁ ca prajānayitvā

eṣā sa prajñavarapāramitāya caryā||12||

13. yo'sau na vidyati sa eṣa avidyamāno

tāṁ bālu kalpayi avidya karoti vidyām|

vidyā avidya ubhi eti asanta dharmā

niryāti yo iti prajānati bodhisattvo||13||

14. māyopamāṁ ya iha jānati pañca skandhāṁ

na ca māya anya na ca skandha karoti anyān|

nānātvasaṁjñavigato upaśāntacārī

eṣā sa prajñavarapāramitāya caryā||14||

15. kalyāṇamitrasahitasya vipaśyakasya

trāso na bheṣyati śruṇitva jināna mātrām|

yo pāpamitrasahito ca parapraṇeyo

so āmabhājana yathodakaspṛṣṭa bhinno||15||

16. kiṁ kāraṇaṁ ayu pravucyati bodhisattvo

sarvatra saṅgakriya icchati saṅgachedī|

bodhiṁ spṛśiṣyati jināna asaṅgabhūtāṁ

tasmāddhi nāma labhate ayu bodhisattvo||16||

17. mahasattva so'tha kenocyati kāraṇena

mahatāya atra ayu bheṣyati sattvarāśeḥ|

dṛṣṭīgatāṁ mahati chindati sattvadhātoḥ

mahasattva tena hi pravucyati kāraṇena||17||

18. mahanāyako mahatabuddhi mahānubhāvo

mahayāna uttamajināna samādhirūḍho|

mahatā sanaddhu namuciṁ śaṭha dharṣayiṣye

mahasattva tena hi pravucyati kāraṇena||18||

19. māyākaro yatha catuṣpathi nirmiṇitvā

mahato janasya bahu chindati śīrṣakoṭī|

yatha te ca māya tatha jānati sarvasattvāṁ

nirmāṇu sarva jagato na ca tasya trāso||19||

20. rupaṁ ca saṁjña api vedana cetanā ca

vijñāna bandhu na ca mukta asaṅgabhūto|

evaṁ ca bodhi kramate na ca līnacitto

saṁnā ha eṣa varapudgalauttamānām||20||

21. kiṁ kāraṇaṁ ayu pravucyati bodhiyāno

yatrāruhitva sa nirvāpayi sarvasattvān|

ākāśatulya ayu yāna mahāvimāno

sukhasaukhyakṣemabhiprāpaṇu yānaśreṣṭho||21||

22. na ca labhyate ya vrajate diśa āruhitvā

nirvāṇaokagamanaṁ gati nopalabdhiḥ|

yatha agni nirvṛtu na tasya gatipracāro

so tena nirvṛti pravucyati kāraṇena||22||

23. pūrvāntato na upalabhyati bodhisattvo

aparāntato'pi pratiupanna triyadhvaśuddho|

yo śuddha so anabhisaṁskṛtu niṣprapañco

eṣā sa prajñavarapāramitāya caryā||23||

24. yasmiṁśca kāli samaye vidu bodhisattvo

evaṁ carantu anupādu vicintayitvā|

mahatīṁ janeti karuṇāṁ na ca sattvasaṁjñā

eṣā sa prajñavarapāramitāya caryā||24||

25. saci sattvasaṁjña dukhasaṁjña upādayātī

hariṣyāmi duḥkha jagatīṁ kariṣyāmi artham|

so ātmasa(ttva) parikalpaku bodhisattvo

na ca eṣa prajñavarapāramitāya caryā||25||

26. yatha ātmanaṁ tatha prajānati sarvasattvāṁ

yatha sarvasattva tatha prajānati sarvadharmān|

anupādupādu ubhaye avikalpamāno

eṣā sa prajñavarapāramitāya caryā||26||

27. yāvanti loki parikīrtita dharmanāma

sarveṣupādasamatikramu nirgamitvā|

amṛtaṁ ti jñānu paramaṁ na tu yo pareṇa

ekārtha prajña ayu pāramiteti nāmā||27||

28. evaṁ carantu na ca kāṅkṣati bodhisattvo

jñātavya yo vihara te sa upāyaprajño|

prakṛtīasanta parijānayamāna dharmāṁ

eṣā sa prajñavarapāramitāya caryā||28||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ sarvākārajñatācaryāparivarto nāma prathamaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4421

Links:
[1] http://dsbc.uwest.edu/node/4453