Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > अभिधर्मकोशकारिका

अभिधर्मकोशकारिका

प्रथमं कोशस्थानम्

Parallel Romanized Version: 
  • Prathamaṁ kośasthānam [1]

अभिधर्मकोशकारिका

प्रथमं कोशस्थानम्

ॐ नमो बुद्धाय

यः सर्वथासर्वहतान्धकारः

संसारपङ्काज्जगदुज्जहार।

तस्मै नमस्कृत्य यथार्थशास्त्रे

शास्त्रं प्रवक्ष्याम्यभिधर्मकोशम्॥१॥

प्रज्ञाऽमला सानुचराऽभिधर्मः

तत्प्राप्तये यापि च यच्च शास्त्रम्।

तस्यार्थतोऽस्मिन् समनुप्रवेशात्

स चा श्रयोऽस्येत्यभिधर्मकोशम्॥२॥

धर्माणां प्रविचयमन्तरेण नास्ति

क्लेशानां यत उपशान्तयेऽभ्युपायः।

क्लेशैश्च भ्रमति भवार्णवेऽत्र लोक-

स्तद्धेतोरत उदितः किलैष शास्त्रा॥३॥

सास्रवाऽनास्रवा धर्माः संस्कृता मार्गवर्जिताः।

सास्रवाः आस्रवास्तेषु यस्मात्समनुशेरते॥४॥

अनास्रवा मार्गसत्यं त्रिविधं चाप्यसंस्कृतम्।

आकाशं द्वौ निरोधौ च तत्राकाशमनावृतिः॥५॥

प्रतिसंख्यानिरोधो यो विसंयोगः पृथक् पृथक्।

उत्पादात्यन्तविघ्नोऽन्यो निरोधोऽप्रतिसंख्यया॥६॥

ते पुनः संस्कृता धर्मा रूपादिस्कन्धपञ्चकम्।

स एवाध्वा कथावस्तु सनिःसाराः सवस्तुकाः॥७॥

ये सास्रवा उपादानस्कन्धास्ते सरणा अपि।

दुःखं समुदयो लोको दृष्टिस्थानं भवश्च ते॥८॥

रूपं पञ्चेन्द्रियाण्यर्थाः पञ्चाविज्ञप्तिरेव च।

तद्विज्ञानाश्रया रूपप्रसादाश्चक्षुरादयः॥९॥

रूपं द्विधा विंशतिधा शब्दस्त्वष्टविधः रसः।

षोढा चतुर्विधो गन्धः स्पृश्यमेकादशात्मकम्॥१०॥

विक्षिप्ताचित्तकस्यापि योऽनुबन्धः शुभाशुभः।

महाभूतान्युपादाय स ह्यविज्ञप्तिरुच्यते॥११॥

भूतानि पृथिविधातुरप्तेजोवायुधातवः।

धृत्यादिकर्मसंसिद्धा खरस्नेहोष्णतेरणाः॥१२॥

पृथिवी वर्णसंस्थानमुच्यते लोकसंज्ञया।

आपस्तेजश्च वायुस्तु धातुरेव तथापि च॥१३॥

इन्द्रियार्थास्त एवेष्टा दशायतनधातवः।

वेदनाऽनुभवः संज्ञा निमित्तोद्‍ग्रहणात्मिका॥१४॥

चतुर्भ्योऽन्ये तु संस्कारस्कन्धः एते पुनस्त्रयः।

धर्मायतनधात्वाख्याः सहाविज्ञप्त्यसंस्कृतै॥१५॥

विज्ञानं प्रतिविज्ञप्तिः मन आयतनं च तत्।

धातवः सप्त च मताः षड् विज्ञानान्यथो महः॥१६॥

षण्णामनन्तरातीतं विज्ञानं यद्धि तन्मनः।

षष्ठाश्रयप्रसिद्धयर्थं धतवोऽष्टादश स्मृताः॥१७॥

सर्वसंग्रह एकेन स्कन्धेनायतनेन च

धातुना च स्वभावेन परभाववियोगतः॥१८॥

जातिगोचरविज्ञानसामान्यादेकधातुता।

द्वित्वेऽपि चक्षुरादीनां शोभार्थ तु द्वयोभ्दवः॥१९॥

राश्यायद्वारगोत्रार्थाः स्कन्धायतनधातवः।

मोहेन्द्रियरूचित्रैधात्तिस्त्रः स्कन्धादिदेशनाः॥२०॥

विवादमूलसंसारहेतुत्वात् क्रमकारणात्।

चैत्तेभ्यो वेदनासंज्ञे पृथक्‍स्कन्धौ निवेशितौ॥२१॥

स्कन्धेष्व संस्कृतं नोक्तमर्थायोगात् क्रमः पुनः।

यथौदारिकसंक्लेसभाजनाद्यर्थधातुतः॥२२॥

प्राक् पञ्च वार्त्तमानार्थ्यात् भौतिकार्थ्याच्चतुष्टयम्।

दूराशुतरवृत्त्याऽन्यत् यथास्थानं क्रमोऽथवा॥२३॥

विशेषणार्थं प्राधान्यब्दहुधर्माग्रसंग्रहात्।

एकमायतनं रूपमेकं धर्माख्यमुच्यते॥२४॥

धर्मस्कन्धसहस्राणि यान्यशीतिं जगौ मुनिः।

तानि वाङ्नाम वेत्येषां रूपसंस्कारसंग्रहः॥२५॥

शास्त्रप्रमाणा इत्येके स्कन्धादीनां कथैकशः।

चरितप्रतिपक्षस्तु धर्मस्कन्धोऽनुवर्णितः॥२६॥

तथाऽन्येऽपि यथायोगं स्कन्धायतनधातवः।

प्रतिपाद्या यथोक्तेषु संप्रधार्य स्वलक्षणम्॥२७॥

छिद्रमाकाशधात्वाख्यम् आलोकतमसी किल।

विज्ञानधातुर्विज्ञानं सास्रवं जन्मनिश्रयाः॥२८॥

सनिदर्शन एकोऽत्र रूपं सप्रतिघा दश।

रूपिणः अव्याकृता अष्टौ त एवारूपशब्दकाः॥२९॥

त्रिधाऽन्ये कामधात्वाप्ताः सर्वे रूपे चतुर्दश।

विना गन्धरसघ्राणजिव्हाविज्ञानधातुभिः॥३०॥

आरूप्याप्ता मनोधर्ममनोविज्ञानधातवः।

सास्रवानास्रवा एते त्रयः शेषास्तु सास्रवाः॥३१॥

सवितर्कविचारा हि पञ्च विज्ञानधातवः।

अन्त्यास्त्रयस्त्रिप्रकाराः शेषा उभयवर्जिताः॥३२॥

निरूपणानुस्मरणविकल्पेनाविकल्पकाः।

तौ प्रज्ञामानसी व्यग्रा स्मृतिः सर्वैव मानसी॥३३॥

सप्त सालम्बनाश्चित्तधातवः अर्धं च धर्मतः।

नवानुपात्ता ते चाष्टौ शब्दश्च अन्ये नव द्विधा॥३४॥

स्प्रष्टव्यं द्विविधं शेषा रूपिणो नव भौतिकाः।

धर्मधात्वेकदेशश्च संचिता दश रूपिणः॥३५॥

छिनत्ति छिद्यते चैव बाह्यं धातु चतुष्टयम्।

दह्यते तुलयत्येवं विवादो दग्‍धृतुल्ययोः॥३६॥

विपाकजौपचयिकाः पञ्चाध्यात्मं विपाकजः।

न शब्दः अप्रतिघा अष्टौ नैःष्यन्दिक विपाकजाः॥३७॥

त्रिधाऽन्ये द्रव्यवानेकः क्षणिकाः पश्चिमास्त्रयः।

चक्षुर्विज्ञानधात्वोः स्यात् पृथक् लाभः सहापि च॥३८॥

द्वादशाध्यात्मिकाः हित्वा रूपादीन् धर्मसंज्ञकः।

सभागः तत्सभागाश्च शेषाः यो न स्वकर्मकृत्॥३९॥

दश भावनया हेयाः पञ्च च अन्त्यास्त्रयस्त्रिधा।

न दृष्टिहेयमक्लिष्टं न रूपं नाप्यषष्ठजम्॥४०॥

चक्षुश्च धर्मधातोश्च प्रदेशौ दृष्टिः अष्टधा।

पञ्चविज्ञानसहजा धीर्न दृष्टिरतीरणात्॥४१॥

चक्षुः पश्यति रूपाणि सभागं न तदाश्रितम्।

विज्ञानं दृश्यते रूपं न किलान्तरितं यतः॥४२॥

उभाभ्यामपि चक्षुर्भ्यां पश्यति व्यक्तदर्शनात्।

चक्षुःश्रोत्रमनोऽप्राप्तविषयं त्रयमन्यथा॥४३॥

त्रिभिर्घ्राणादिभिस्तुल्यविषयग्रहणं मतम्।

चरमस्याश्रयोऽतीतः पञ्चानां सहजश्च तैः॥४४॥

तद्विकारविकारित्वादाश्रयाश्चक्षुरादयः।

अतोऽसाधारणत्वाद्धि विज्ञानं तैर्निरुच्यते॥४५॥

न कायस्याधरं चक्षुः ऊर्ध्वं रूपं न चक्षुषः।

विज्ञानं च अस्य रूपं तु कायस्योभे च सर्वतः॥४६॥

तथा श्रोत्रं त्रयाणां तु सर्वमेव स्वभूमिकम्।

कायविज्ञानमधरस्वभूमि अनियतं मनः॥४७॥

पञ्च बाह्या दिविज्ञेयाः नित्या धर्मा असंस्कृताः।

धर्मार्धमिन्द्रियं ये च द्वादशाध्यात्मिकाः स्मृताः॥४८॥

अभिधर्मकोशभाष्ये धातुनिर्देशो नाम

प्रथमं कोशस्थानं समाप्तमिति।

ये धर्मा हेतुप्रभवा हेतुस्तेषां तथागतो ह्यवदत्।

तेषां च यो निरोध एवंवादी महाश्रमणः॥

लिखापितमिदं श्रीलामावाकेनेति।

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

द्वितीयं कोशस्थानम्

Parallel Romanized Version: 
  • Dvitīyaṁ kośasthānam [2]

द्वितीयं कोशस्थानम्

चतुर्ष्वर्थेषु पञ्चानामाधिपत्यं द्वयोः किल।

चतुर्ण्णां पञ्चकाष्टानां संक्लेशव्यवदानयोः॥१॥

स्वार्थोपलब्ध्याधिपत्यात् सर्वस्य च षडिन्द्रियम्।

स्त्रीत्वपुंस्त्वाधिपत्यात्तु कायात् स्त्रीपुरुषेन्द्रिये॥२॥

निकायस्थितिसंक्लेशव्यवदानाधिपत्यतः।

जीवितं वेदनाः पञ्च श्रद्धाद्याश्चेन्द्रियं मताः॥३॥

आज्ञास्याम्याख्यमाज्ञाख्यमाज्ञातावीन्द्रियं तथा।

उत्तरोत्तरसंप्राप्तिनिर्वाणाद्याधिपत्यतः॥४॥

चित्ताश्रयस्तद्विकल्पः स्थितिः संक्लेश एव च।

संभारो व्यवदानं च यावता तावदिन्द्रियम्॥५॥

प्रवृत्तेराश्रयोत्पत्तिस्थितिप्रत्युपभोगतः।

चतुर्दश तथाऽन्यानि निवृत्तेरिन्द्रियाणि वा॥६॥

दुःखेन्द्रियमशाता या कायिकी वेदना सुखम्।

शाता ध्याने तृतीये तु चैतसी सा सुखेन्द्रियम्॥७॥

अन्यत्र सा सौमनस्यं अशाता चैतसी पुनः।

दौर्मनस्यमुपेक्षा तु मध्या उभयी अविकल्पनात्॥८॥

दृग्भावनाऽशैक्षपथे नव त्रीणि अमलं त्रयम्।

रूपीणि जीवितं दुःखे सास्रवाणि द्विधा नव॥९॥

विपाको जीवितं द्वेधा द्वादश अन्त्याष्टकादृते।

दौर्मनस्याच्च तत्त्वेकं सविपाकं दश द्विधा॥१०॥

मनोऽन्यवित्तिश्रद्धादीनि अष्टकं कुशलं द्विधा।

दौर्मनस्यं मनोऽन्या च वित्तिस्त्रेधा अन्यदेकधा॥११॥

कामाप्तममलं हित्वा रूपाप्तं स्त्रीपुमिन्द्रिये।

दुःखे च हित्वा आरूप्याप्तं सुखे चापोह्य रूपि च॥१२॥

मनोवित्तित्रयं त्रेधा द्विहेया दुर्मनस्कता।

नव भवनया पञ्च त्वहेयान्यपि न त्रयम्॥१३॥

कामेष्वादौ विपाको द्वे लभ्यते नोपपादुकैः।

तेः षड् वा सप्त वा अष्टौ वा षड् रूपेषु एकमुत्तरे॥१४॥

निरोधयत्युपरमान्नारूप्ये जीवितं मनः।

उपेक्षां चैव रूपेऽष्टौ कामे दश नवाष्टौ वा॥१५॥

क्रममृत्यौ तु चत्वारि शुभे सर्वत्र पञ्च च।

नवाप्तिरन्त्यफलयोः सप्ताष्टनवभिर्द्वयोः॥१६॥

एकादशभिरर्हत्त्वमुक्तं त्वेकस्य संभवात्।

उपेक्षजीवितमनोयुक्तोऽवश्यं त्रयान्वितः॥१७॥

चतुर्भिः सुखकायाभ्यां पञ्चभिश्चक्षुरादिमान्।

सौमनस्यी च दुःखी तु सप्तभिः स्त्रीन्द्रियादिमान्॥१८॥

अष्टाभिः एकादशभिस्त्वाज्ञाज्ञाते न्द्रियान्वितः।

आज्ञास्यामीन्द्रियोपेतस्त्रयोदशभिरन्वितः॥१९॥

सर्वाल्पैर्निःशुभोऽष्टाभिर्विन्मनःकायजीवितैः।

युक्तः बालस्तथारूप्ये उपेक्षायुर्मनःशुभैः॥२०॥

बहुभिर्युक्त एकान्नविंशत्याऽमलवर्जितैः।

द्विलिङ्गः आर्यो रागी एकलिङ्गद्वयमलवर्जितैः॥२१॥

कामेऽष्टद्रव्यकोऽशब्दः परमाणुरनिन्द्रियः।

कायेन्द्रियी नवद्रव्यः दशद्रव्योऽपरेन्द्रियः॥२२॥

चित्तं चैत्ताः सहावश्यं सर्व संस्कृतलक्षणैः।

प्राप्त्या वा पञ्चधा चैत्ता महाभूम्यादिभेदतः॥२३॥

वेदना चेतना संज्ञा च्छन्दः स्पर्शो मतिः स्मृतिः।

मनस्कारोऽधिमोक्षश्च समाधिः सर्वचेतसि॥२४॥

श्रद्धाऽप्रमादः प्रश्रब्धिरुपेक्षा ह्रीरपत्रपा।

मूलद्वयमहिंसा च वीर्यं च कुशले सदा॥२५॥

मोहः प्रमादः कौशीद्यमाश्रद्धयं स्त्यानमुद्धवः।

क्लिष्टे सदैव अकुशले त्वाह्रीक्यमनपत्रपा॥२६॥

क्रोधोपनाहशाठ्येर्ष्याप्रदासम्रक्षमत्सराः।

मायामदविहिंसाश्च परीत्तक्लेशभूमिकाः॥२७॥

सवितर्कविचारत्वात् कुशले कामचेतसि।

द्वांविंशतिश्चैतसिकाः कौकृत्यमधिकं क्वचित्॥२८॥

आवेणिके त्वकुशले दृष्टियुक्ते च विंशतिः।

क्लेशैश्चतुर्भिः क्रोधाद्यैः कौकृत्येनैकविंशतिः॥२९॥

निवृतेऽष्टादश अन्यत्र द्वादशाव्याकृते मताः।

मिद्धं सर्वाविरोधित्वाद्यत्र स्यादधिकं हि तत्॥३०॥

कौकृत्यमिद्धाकुशलान्याद्ये ध्याने न सन्त्यतः।

ध्यानान्तरे वितर्कश्च विचारश्चाप्यतः परम्॥३१॥

अह्रीरगुरुता अवद्ये भयादर्शित्व मत्रपा।

प्रेम श्रद्धा गुरुत्वं ह्रीः ते पुनः कामरूपयोः॥३३॥

वितर्कचारा वौदार्यसूक्ष्मते मान उन्नतिः।

मदः स्वधर्मे रक्तस्य पर्यादानं तु चेतसः॥३३॥

चित्तं मनोऽथ विज्ञानमेकार्थं चित्तचैतसाः।

साश्रया लम्बनाकाराः संप्रयुक्ताश्च पञ्चधा॥३४॥

विप्रयुक्तास्तु संस्काराः प्राप्त्यप्राप्ती सभागता।

आसंज्ञिकं समापत्ती जीवितं लक्षणानि च॥३५॥

नामकायादयश्चेति प्राप्तिर्लाभः समन्वयः।

प्राप्त्यप्राप्ती स्वसंतान पतितानां निरोधयोः॥३६॥

त्रैयध्विकानां त्रिविधा शुभादीनां शुभादिका।

स्वधातुका तदाप्तानां अनाप्तानां चतुर्विधा॥३७॥

त्रिधा नशैक्षाऽशैक्षाणां अहेयानां द्विधा मता।

अव्याकृताप्तिः सहजा अभिज्ञानैर्माणिकादृते॥३८॥

निवृतस्य च रूपस्य कामे रूपस्य नाग्रजा।

अक्लिष्टाव्याकृताऽप्राप्तिः साऽतीताजातयोस्त्रिधा॥३९॥

कामाद्याप्तामलानां च मार्गस्याप्राप्तिरिष्यते।

पृथग्जनत्वम् तत्प्राप्तिभूसंचाराद् विहीयते॥४०॥

सभागता सत्त्वसाम्यं आसंज्ञिकमसंज्ञिषु।

निरोधश्चित्तचैत्तानां विपाकः ते बृहत्फलाः॥४१॥

तथाऽसंज्ञिसमापत्तिः ध्यानेऽन्त्ये निःसृतीच्छया।

शुभा उपपद्यवेद्यैव नार्यस्य एकाध्विकाप्यते॥४२॥

निरोधाख्या तथैवेयं विहारार्थं भवाग्रजा।

शुभा द्विवेद्याऽनियता च आर्यस्य आप्या प्रयोगतः॥४३॥

बोधिलभ्या मुनेः न प्राक् चतुस्त्रिंशत्‍क्षणाप्तितः।

कामरूपाश्रये भूते निरोधाख्यादितो नृषु॥४४॥

आयुर्जीवितम् आधार ऊष्मविज्ञायोर्हि यः।

लक्षणानि पुनर्जातिर्जरा स्थितिरनित्यता॥४५॥

जातिजात्यादयस्तेषां तेऽष्टधर्मैकवृत्तयः।

जन्यस्य जनिका जातिर्न हेतुप्रत्ययैर्विना॥४६॥

नामकायादयः संज्ञावाक्याक्षरसमुक्तयः।

कामरूपाप्तसत्त्वाख्या निःष्यन्दाव्याकृताः तथा॥४७॥

सभागता सा तु पुनर्विपाकोऽपि आप्तयो द्विधा।

लक्षणानि च निःष्यन्दाः समापत्त्य समन्वयाः॥४८॥

कारणं सहभूश्चैव सभागः संप्रयुक्तकः।

सर्वत्रगो विपाकाख्यः षड्‍विधो हेतुरिष्यते॥४९॥

स्वतोऽन्ये कारणं हेतुः सहभूर्ये मिथःफलाः।

भूतवच्चित्तचित्तानुवर्तिलक्षणलक्ष्यवत्॥५०॥

चैत्ता द्वौ संवरौ तेषां चेतसो लक्षणानि च।

चित्तानुवर्त्तिनः कालफलादिशुभतादिभिः॥५१॥

सभागहेतुः सदृशाः स्वनिकायभुवः अग्रजाः।

अन्योऽन्यं नवभूमिस्तु मार्गः समविशिष्टयोः॥५२॥

प्रयोगजास्तयोरेव श्रुतचिन्तामयादिकाः।

संप्रयुक्तकहेतुस्तु चित्तचैत्ताः समाश्रयाः॥५३॥

सर्वत्रगाख्यः क्लिष्टानां स्वभूमौ पूर्वसर्वगाः।

विपाकहेतुरशुभाः कुशलाश्चैव सास्रवाः॥५४॥

सर्वत्रगः सभागश्च द्वयध्वगौ त्र्यध्वगास्त्रयः।

संस्कृतं सविसंयोग फलं नासंस्कृतस्य ते॥५५॥

विपाकफलमन्त्यस्य पूर्वस्याधिपतं फलम्।

सभाग सर्वत्रगयोर्निष्यन्दः पौरुषं द्वयोः॥५६॥

विपाकोऽव्याकृतो धर्मः सत्त्वाख्यः व्याकृतोद्भवः।

निःष्यन्दो हेतुसदृशः विसंयोगः क्षयो धिया॥५७॥

यद्वलाज्जायते यत्तत्फलं पुरुषकारजम्।

अपूर्वः संस्कृतस्यैव संस्कृतोऽधिपतेः फलम्॥५८॥

वर्त्तमानाः फलं पञ्च गृण्हन्ति द्वौ प्रयच्छतः।

वर्त्तमानाभ्यतीतौ द्वौ एकोऽतीतः प्रयच्छति॥५९॥

क्लिष्टा विपाकजाः शेषाः प्रथमार्या यथाक्रमम्।

विपाकं सर्वगं हित्वा तौ सभागं च शेषजाः॥६०॥

चित्तचैताः तथाऽन्येऽपि संप्रयुक्तकवर्जिताः।

चत्वारः प्रत्यया उक्ताः हेत्वाख्यः पञ्च हेतवः॥६१॥

चित्तचैत्ता अचरमा उत्पन्नाः समनन्तरः।

आलम्बनं सर्वधर्माः कारणाख्योऽधिपः स्मृतः॥६२॥

निरुध्यमाने कारित्रं द्वौ हेतू कुरुतः त्रयः।

जायमाने ततोऽन्यौ तु प्रत्ययौ तद्विपर्ययात्॥६३॥

चतुर्भिश्चत्तचैत्ता हि समापत्तिद्वयं त्रिभिः।

द्वाभ्यामन्ये तु जायन्ते नेश्वरादेः क्रमादिभिः॥६४॥

द्विधा भूतानि तद्धेतुः भौतिकस्य तु पञ्चधा।

त्रिधा भौतिकमन्योन्यं भूतानामेकधैव तत्॥६५॥

कुशलाकुशलं कामे निवृतानिवृतं मनः।

रूपारूप्येष्वकुशलादन्यत्र अनास्रवं द्विधा॥६६॥

कामे नव शुभाच्चित्ताच्चित्तानि अष्टाभ्य एव तत्।

दशभ्योऽकुशलं तस्माच्चत्वारि निवृतं तथा॥६७॥

पञ्चभ्योऽनिवृतं तस्मात्सप्त चित्तान्यनन्तरम्।

रूपे दशैकं च शुभात् नवभ्यस्तदनन्तरम्॥६८॥

अष्टाभ्यो निवृतं तस्मात् षट् त्रिभ्योऽनिवृतं पुनः।

तस्मात् षट् एवामारूप्ये तस्य नीतिः शुभात्पुनः॥६९॥

नव चित्तानि तत् षण्णां निवृतात्सप्त तत्तथा।

चतुर्भ्यः शैक्षम् अस्मात्तु पञ्च अशैक्षं तु पञ्चकात्॥७०॥

तस्माच्चत्वारि चित्तानि द्वादशैतानि विंशतिः।

प्रायोगिकोपपत्त्याप्तं शुभं भित्त्वा त्रिषु द्विधा॥७१॥

विपाकजैर्यापथिकशैल्पस्थानिकनैर्मितम्।

चतुर्धाऽव्याकृतं कामे रूपे शिल्पविवर्जितम्॥७२॥

क्लिष्टे त्रैधातुके लाभः षण्णां षण्णां द्वयोः शुभे।

त्रयाणां रूपजे शैक्षे चतुर्णां तस्य शेषिते॥७३॥

अभिधर्मकोशे इन्द्रियनिर्द्देशो नाम

द्वितीयं कोशस्थानं

समाप्तमिति।

श्रीलामावाकस्य

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

तृतीयं कोशस्थानम्

Parallel Romanized Version: 
  • Tṛtīyaṁ kośasthānam [3]

तृतीयं कोशस्थानम्

ओं नमो बुद्धाय।

नरकप्रेततिर्यञ्चो मनुष्याः षड् दिवौकसः।

कामधातुः स नरकद्वीपभेदेन विंशतिः॥१॥

ऊर्ध्वं सप्तदशस्थानो रूपधातुः पृथक् पृथक्।

ध्यानं त्रिभूमिकं तत्र चतुर्थं त्वष्टभूमिकम्॥२॥

आरूप्यधातुरस्थानः उपपत्त्या चतुर्विधः।

निकायं जीवितं चात्र निश्रिता चित्तसन्ततिः॥३॥

नरकादिस्वनामोक्ता गतयः पञ्च तेषु ताः।

अक्लिष्टाव्याकृता एव सत्त्वाख्या नान्तराभवः॥४॥

नानात्वकायसंज्ञाश्च नानाकायैकसंज्ञिनः।

विपर्ययाच्चैककायसंज्ञाश्चारूपिणस्रयः॥५॥

विज्ञानस्थितयः सप्त शेषं तत्परिभेदवत्।

भवाग्रासंज्ञिसत्त्वाश्च सत्त्वावासा नव स्मृताः॥६॥

अनिच्छावसनान्नान्ये चतस्रः स्थितयः पुनः।

चत्वारः सास्रवाः स्कन्धाः स्वभूमावेव केवलम्॥७॥

विज्ञानं न स्थितिः प्रोक्तं चतुष्कोटि तु संग्रहे।

चतस्रो योनयस्तत्र सत्त्वानामण्डजादयः॥८॥

चतुर्धा नर तिर्यञ्चः नारका उपपादुकाः।

अन्तराभवदेवाश्च प्रेता अपि जरायुजाः॥९॥

मृत्युपपत्तिभवयोरन्तरा भवतीह यः।

गम्यदेशानुपेतत्वान्नोपपन्नोऽन्तराभवः॥१०॥

व्रीहिसन्तानसाधर्म्यादविच्छिन्नभवोद्भवः।

प्रतिबिम्बमसिद्धत्वादसाम्याच्चानिदर्शनम्॥११॥

सहैकत्र द्वयाभावात् असन्तानाद् द्वयोदयात्।

कण्ठोक्तेश्चास्ति गन्धर्वात् पञ्चोक्तेः गतिसूत्रतः॥१२॥

एकाक्षेपादसावैष्यत्पूर्वकालभवाकृतिः।

स पुनर्मरणात्पूर्व उपपत्तिक्षणात्परः॥१३॥

सजातिशुद्धदिव्याक्षिदृश्यः कर्मर्द्धिवेगवान्।

सकलाक्षः अप्रतिघवान् अनिवर्त्यः स गन्धभुक्॥१४॥

विपर्यस्तमतिर्याति गतिदेशं रिरंसया।

गन्धस्थानाभिकामोऽन्यः ऊर्ध्वपादस्तु नारकः॥१५॥

संप्रजानन् विशत्येकः तिष्ठत्यप्यपरः अपरः।

निष्क्रामत्यपि सर्वाणि मूढोऽन्यः नित्यमण्डजः॥१६॥

गर्भावक्रान्तयस्तिस्रश्चक्रवर्त्तिस्वयंभुवाम्।

कर्मज्ञानोभयेषां वा विशदत्वाद् यथाक्रमम्॥१७॥

नात्मास्ति स्कन्धमात्रं तु क्लेशकर्माभिसंस्कृतम्।

अन्तराभवसंतत्या कुक्षिमेति प्रदीपवत्॥१८॥

यथाक्षेपं क्रमाद्‍वृद्धः सन्तानः क्लेशकर्मभिः।

परलोकं पुनर्याति इत्यनादिभवचक्रकम्॥१९॥

स प्रतीत्यसमुत्पादो द्वादशाङ्गस्त्रिकाण्डकः।

पूर्वापरान्तयोर्द्वे द्वे मध्येऽष्टौ परिपूरिणः॥२०॥

पूर्वक्लेशा दशाऽविद्या संस्काराः पूर्वकर्मणः।

संधिस्कन्धास्तु विज्ञानं नामरूपमतः परम्॥२१॥

प्राक् षडायतनोत्पादात् तत्पूर्वं त्रिकसंगमात्।

स्पर्शः प्राक्‍सुखदुःखादिकारणज्ञानशक्तितः॥२२॥

वित्तिः प्राक् मैथुनात् तृष्णा भोगमैथुनरागिणः।

उपादानं तु भोगानां प्राप्तये परिधावतः॥२३॥

स भविष्यत् भवफलं कुरुते कर्म तत् भवः।

प्रतिसंधिः पुनर्जातिः जरामरणमा विदः॥२४॥

आवस्थिकः किलेष्टोऽयं प्राधान्या त्त्वङ्गकीर्तनम्।

पूर्वापरान्तमध्येषु संमोहविनिवृत्तये॥२५॥

क्लेशास्त्रीणि द्वयं कर्म सप्त वस्तु फलं तथा।

फलहेत्वभिसंक्षेपो द्वयोर्मध्यानुमानतः॥२६॥

क्लेशात् क्लेशः क्रिया चैव ततो वस्तु ततः पुनः।

वस्तु क्लेशाश्च जायन्ते भवाङ्गानामयं नयः॥२७॥

हेतुरत्र समुत्पादः समुत्पन्नः फलं मतम्।

विद्याविपक्षो धर्मोऽन्योऽविद्याऽमित्रानृतादिवत्॥२८॥

संयोजनादिवचनात् कुप्रज्ञा चेन्न दर्शनात्।

दृष्टेस्तत्संप्रयुक्तत्वात् प्रज्ञोपक्लेशदेशनात्॥२९॥

नाम त्वरूपिणः स्कन्धाः स्पर्शाः षट् संनिपातजाः।

पञ्चप्रतिघसंस्पर्शः षष्ठोऽधिवचनाव्हय॥३०॥

विद्याविद्येतरस्पर्शाः अमलक्लिष्टशेषिताः।

व्यापादानुनयस्पर्शौ सुखवेद्यादयस्त्रयः॥३१॥

तज्जाः षड्‍वेदनाः पञ्च कायिकी चैतसी परा।

पुनश्चाष्टादशविधा सा मनोपविचारतः॥३२॥

कामे स्वालम्बनाः सर्वे रूपी द्वादशगोचरः।

त्रयाणामुत्तरः ध्यानद्वये द्वादश कामगाः॥३३॥

स्वोऽष्टालम्बनम् आरूप्यो द्वयोः ध्यानद्वये तु षट्।

कामाः षण्णां चतुर्णा स्वः एकस्यालम्बनं परः॥३४॥

चत्वारोऽरूपिसामन्ते रूपगाः एक ऊर्ध्वगः।

एको मौले स्वविषयः सर्वेऽष्टादश सास्रवाः॥३५॥

उक्तं च वक्ष्यते चान्यत् अत्र तु क्लेशा इष्यते।

बीजवन्नागवन्मूलवृक्षवत्तुषवत्तथा॥३६॥

तुषितण्डुलवत् कर्म तथैवौषधि पुष्पवत्।

सिद्धान्नपानवद्वस्तु तस्मिन् भवचतुष्टये॥३७॥

उपपत्तिभवः क्लिष्टः सर्वक्लेशैः स्वभूमिकैः।

त्रिधाऽन्ये त्रय आरूप्ये आहारस्थितिकं जगत्॥३८॥

कवडीकार आहारः कामे त्र्यायतनात्मकः।

न रूपायतनं तेन स्वाक्षमुक्ताननुग्रहात्॥३९॥

स्पर्शंचेतनाविज्ञा आहाराः सास्रवास्त्रिषु।

मनोमयः संभवैषी गन्धर्वश्चान्तराभवः॥४०॥

निर्वृत्तिश्च इह पुष्ट्यर्थमाश्रयाश्रितयोर्द्वयम्।

द्वयमन्यभवाक्षेपनिवृत्त्यर्थ यथाक्रमम्॥४१॥

छेदसंधान वैराग्यहानिच्युत्युपपत्तयः।

मनोविज्ञान एवेष्टाः उपेक्षायां च्युतोद्भवौ॥४२॥

नैकाग्राचित्तयोरेतौ निर्वात्यव्याकृतद्वये।

क्रमच्युतौ पादनाभिहृदयेषु मनश्च्युतिः॥४३॥

अधोनृसुरगाजानां मर्मच्छेदस्त्वबादिभिः।

सम्यङ् मिथ्यात्वनियता आर्यानन्तर्यकारिणः॥४४॥

तत्र भाजनलोकस्य संनिवेशमुशन्त्यधः।

लक्षषोडशकोद्वेधमसंख्यं वायुमण्डलम्॥४५॥

अपामेकादशोद्वेधं सहस्राणि च विंशतिः।

अष्टलक्षौच्छ्रयं पश्चाच्छेषं भवति काञ्चनम्॥४६॥

तिर्यक् त्रीणि सहस्राणि सार्धं शतचतुष्टयम्।

लक्षद्वादशकं चैव जलकाञ्चनमण्डलम्॥४७॥

समन्ततस्तु त्रिगुणं तत्र मेरूर्युगन्धरः।

ईशाधारः खदिरकः सुदर्शनगिरिस्तथा॥४८॥

अश्वकर्णो विनितको निमिन्धरगिरिः ततः।

द्वीपाः बहिश्चक्रवाडः सप्त हैमाः स आयसः॥४९॥

चतूरत्नमयो मेरुः जलेऽशीतिसहस्रके।

मग्नाः ऊर्ध्व जलात् मेरुर्भूयोऽशीतिसहस्रकः॥५०॥

अर्धार्धहानिरष्टासु समोच्छ्रायघनाश्च ते।

शीताः सप्तान्तराण्येषां आद्याशीतिसहस्रिका॥५१॥

आभ्यन्तरः समुद्रोऽसौ त्रिगुणः स तु पार्श्वतः।

अर्धार्धेनापराः शीताः शेषं बाह्यो महोदधेः॥५२॥

लक्षत्रयं सहस्राणि विंशतिर्द्वे च तत्र तु।

जम्बूद्वीपो द्विसाहस्रस्त्रिपार्श्वः शकटाकृतिः॥५३॥

सार्धत्रियोजनं त्वेकं प्राग्विदेहोऽर्धचन्द्रवत्।

पार्श्वत्रयं तथाऽस्य एकं सार्धं त्रिशतयोजनम्॥५४॥

गोदानीयः सहस्राणि सप्त सार्धानि मण्डलः।

सार्धे द्वे मध्यमस्य अष्टौ चतुरस्रः कुरुः समः॥५५॥

देहा विदेहाः कुरवः कौरवाश्चामरावराः।

अष्टौ तदन्तरद्वीपा गाठा उत्तरमन्त्रिणः॥५६॥

इहोत्तरेण कीटाद्रि नवकाद्धिमवान् ततः।

पञ्चाशद्विस्तृतायामं सरोऽर्वाग्गन्धमादनात्॥५७॥

अधः सहस्रैर्विशत्या तन्मात्रोऽवीचिरस्य हि।

तदूर्ध्वं सप्त नरकाः सर्वेऽष्टौ षोडशोत्सदाः॥५८॥

कुकूलं कुणपं चाथ क्षुरमार्गादिकं नदी।

तेषां चतुर्दिशं शीता अन्येऽष्टावर्वुदादयः॥५९॥

अर्धेन मेरोश्चन्द्रार्कौ पञ्चाशत्सैकयोजनौ।

अर्धरात्रो ऽस्तंगमनं मध्यान्ह उदयः सकृत॥६०॥

प्रावृण्मासे द्वितीयेऽन्त्यनवम्यां वर्धते निशा।

हेमन्तानां चतुर्थे तु हीयते अहर्विपर्ययात्॥६१॥

लवशो रात्र्यहर्वृद्धी दक्षिणोत्तरगे रवौ।

स्वच्छाययाऽर्कसामीप्याद्विकलेन्दुसमीक्षणम्॥६२॥

परिषण्डाश्चतस्रोऽस्य दशसाहस्रिकान्तराः।

षोडशाष्टौ सहस्राणि चत्वारि द्वे च निर्गताः॥६३॥

करोटपाणयस्तासु मालाधारास्सदामदाः।

महाराजिकदेवाश्च पर्वतेष्वपि सप्तसु॥६४॥

मेरुमूर्ध्नि त्रयस्त्रिंशाः स चाशीतिसहस्रदिक्।

विदिक्षु कूटाश्चत्वार उषिता वज्रपाणिभिः॥६५॥

मध्ये सार्धद्विसाहस्रपार्श्वमध्यर्धयोजनम्।

पुरं सुदर्शनं नाम हैमं चित्रतलं मृदु॥६६॥

सार्धद्विशतपार्श्वोऽत्र वैजयन्तः बहिः पुनः।

तच्चैत्ररथपारुष्यमिश्रनन्दनभूषितम्॥६७॥

विंशत्यन्तरितान्येषां सुभूमीनि चतुर्दिशम्।

पूर्वोत्तरे पारिजातः सुधर्मा दक्षिणावरे॥६८॥

तत ऊर्ध्व विमानेषु देवाः कामभुजस्तु षट्।

द्वंद्वालिंङ्गनपाण्याप्तिवसितेक्षितमैथुनाः॥६९॥

पञ्चवर्षोपमो यावत् दशवर्षोपमः शिशुः।

संभवत्येषु संपूर्णाः सवस्त्राश्चैव रूपिणः॥७०॥

कामोपपत्तयस्तिस्त्रः कामदेवाः समानुषाः।

सुखोपपत्तयस्तिस्त्रो नवत्रिध्यानभूमयः॥७१॥

स्थानात् स्थानदधो यावत्तावदूर्ध्वं ततस्ततः।

नोर्ध्व दर्शनमस्त्येषामन्यत्रर्द्धिपराश्रयात्॥७२॥

चतुर्द्वीपकचन्द्रार्कमेरुकामदिवौकसाम्।

ब्रह्मलोकसहस्रं च साहस्रश्चूडिको मतः॥७३॥

तत्सहस्रं द्विसाहस्रो लोकधातुस्तु मध्यमः।

तत्सहस्रं त्रिसाहस्रः समसंवर्तसंभवः॥७४॥

जाम्बूद्वीपाः प्रमाणेन चतुःसार्धत्रिहस्तकाः।

द्विगुणोत्तरवृद्धया तु पुर्वगोदोत्तराव्हयाः॥७५॥

पादबृद्धया तनुर्याव त्सार्धक्रोशो दिवौकसाम्।

कामिनां रूपिणां त्वादौ योजनार्धं ततः परम्॥७६॥

अर्धार्धवृद्धि ऊर्ध्व तु परीत्ताभेभ्य आश्रयः।

द्विगुणद्विगुणा हित्वाऽनभ्रकेभ्य स्त्रियोजनम्॥७७॥

सहस्रामायुः कुरुषु द्वयोरर्धार्धवर्जितम्।

इहानियतम् अन्ते तु दशाब्दाः आदितोऽमितम्॥७८॥

नृणां वर्षाणि पञ्चाशदहोरात्रो दिवौकसाम्।

कामेऽधराणां तेनायुः पञ्चवर्षशतानि तु॥७९॥

द्विगुणोत्तरमुर्ध्वानामुभयं रूपिणां पुनः।

नास्त्यहोरात्रमायुस्तु कल्पैः स्वाश्रयसंमितैः॥८०॥

आरूप्ये विंशतिः कल्पसहस्राण्य धिकाधिकम्।

महाकल्पः परीत्ताभात् प्रभृत्यधर्मधस्ततः॥८१॥

कामेदेवायुषा तुल्या अहोरात्रा यथाक्रमम्।

संजीवादिषु षट्‍सु आयुस्तैस्तेषां कामदेववत्॥८२॥

अर्धं प्रतापने अवीचावन्तःकल्पं परं पुनः।

कल्पं तिरश्चां प्रेतानां मासान्हा शतपञ्चकम्॥८३॥

वाहाद्वर्षशतेनैकतिलोद्धारक्षयायुषः।

अर्वुदा द्विंशतिगुणप्रतिवृद्धयायुषः परे॥८४॥

कुरुबाह्योऽन्तरामृत्युः परमाण्वक्षरक्षणाः।

रूपनामाध्वपर्यन्ताः परमाणुरणुस्तथा॥८५॥

लोहाप्‍शशा विगोच्छिद्ररजोलिक्षास्तदुद्‍भवाः।

यवस्तथाङ्‍गुलीपर्व ज्ञेयं सप्तगुणोत्तरम्॥८६॥

चतुर्विशतिरङ्‍गुल्यो हस्तो हस्तचतुष्टयम्।

धनुः पञ्चशतान्येषां क्रोशो रण्यं च तन्मतम्॥८७॥

तेऽष्टौ योजनमित्याहुः विंशं क्षणशतं पुनः।

तत्क्षणः ते पुनः षष्टिर्लवः त्रिंशद् गुणोत्तराः॥८८॥

त्रयो मुहूर्त्ताहोरात्रमासाः द्वादशमासकः।

संवत्सरः सोनरात्रः कल्पो बहुविधः स्मृतः॥८९॥

संवर्त्तकल्पो नरकसंभवात् भाजनक्षयः।

विवर्तकल्पः प्राग्वायोर्यावन्नरक संभवः॥९०॥

अन्तः कल्पोऽमितात् यवद्दशवर्षायुषः ततः।

उत्कर्षा अपकर्षाश्च कल्पा अष्टा दशापरे॥९१॥

उत्कर्ष एकः तेऽशीतिसहस्राद्यावदायुषः।

इति लोको विवृत्तोऽयं कल्पाँस्तिष्ठति विंशतिम्॥९२॥

विवर्ततेऽथ संवृत्त आस्ते संवर्तते समम्।

ते ह्यशीतिर्महाकल्पः तदसंख्यत्रयोद्भवम्॥९३॥

बुद्धत्वम् अपकर्षे हि शताद्यावत्तदुद्भवः।

द्वयोः प्रत्येकबुद्धानां खड्गः कल्पशतान्वयः॥९४॥

चक्रवर्तिसमुत्पत्तिर्नाधोऽशीतिसहस्रकात्।

सुवर्णरूप्यताम्रायश्चक्रिणः तेऽधरक्रमात्॥९५॥

एकद्वित्रिचतुर्द्वीपाः न च द्वौ सह बुद्धवत्।

प्रत्युद्यानस्वयंयान कलहास्त्रजितः अवधाः॥९६॥

देशस्थोत्तप्तपूर्णत्वैर्लक्षणातिशयो मुनेः।

प्रागासन् रूपिवत् सत्त्वाः रसरागात्ततः शनैः॥९७॥

आलस्यात्संनिधिं कृत्वा साग्रहैः क्षेत्रपो भृतः।

ततः कर्मपथाधिक्यादपह्रासे दशायुषः॥९८॥

कल्पस्य शस्त्ररोगाभ्यां दुर्भिक्षेण च निर्गमः।

दिवसान् सप्त मासांश्च वर्षाणि च यथाक्रमम्॥९९॥

संवर्तन्यः पुनस्तिस्त्रो भवन्त्यग्न्यम्बुवायुभिः।

ध्यानत्रयं द्वितीयादि शीर्ष तासां यथाक्रमम्॥१००॥

तदपक्षालसाधर्म्यात् न चतुर्थेऽस्त्यनिञ्जनात्।

न नित्यं सह सत्त्वेन तद्विमानोदयव्ययात्॥१०१॥

सप्ताग्निना अद्भिरेका एवं गतेऽभ्दिः सप्तके पुनः।

तेजसा सप्तकः पश्चाद्वायुसंवर्तनी ततः॥१०२॥

अभिधर्मकोशभाष्ये लोकनिर्देशो नाम

तृतीयं कोशस्थानम्

समाप्तमिति।

श्रीलामावाकस्य

यदत्र पुण्यम्।

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

चतुर्थं कोशस्थानम्

Parallel Romanized Version: 
  • Caturthaṁ kośasthānam [4]

चतुर्थं कोशस्थानम्

ओं नमो बुद्धाय।

कर्मजं लोकवैचित्र्यं चेतना तत्कृतं च तत्।

चेतना मानसं कर्म तज्जं वाक्कायकर्मणी॥१॥

ते तु विज्ञप्त्यविज्ञप्ती कायविज्ञप्तिरिष्यते।

संस्थानं न गतिर्यस्मात्संस्कृतं क्षणिकं व्ययात्॥२॥

न कस्यचिदहेतोः स्यात् हेतुः स्याच्च विनाशकः।

द्विग्राह्यं स्यात् न चाणौ तत् वाग्विज्ञप्तिस्तु वाग्ध्वनिः॥३॥

त्रिविधामलरूपोक्तिवृद्धयकुर्वत्पथादिभिः।

क्षणादूर्ध्वमविज्ञप्तिः कामाप्तातीतभूतजा॥४॥

स्वानि भूतान्युपादाय कायवाक्कर्म सास्रवम्।

अनास्रवं यत्र जातः अविज्ञप्तिरनुपात्तिका॥५॥

नैःष्यन्दिकी च सत्त्वाख्या निष्यन्दोपात्तभूतजा।

समाधिजौ पचयिकानुपात्ताभिन्नभूतजा॥६॥

नाव्याकृतास्त्यविज्ञप्तिः त्रिधाऽन्व्यत् अशुभं पुनः।

कामे रूपेऽप्यविज्ञप्तिः विज्ञप्तिः सविचारयोः॥७॥

कामेऽपि निवृता नास्ति समुत्थानमसद्यतः।

परमार्थशुभो मोक्षः स्वतो मूलह्य्रपत्रपाः॥८॥

संप्रयोगेण तद्युक्ताः समुत्था नात् क्रियादयः।

विपर्ययेणाकुशलं परमाव्याकृते ध्रुवे॥९॥

समुत्थानं द्विधा हेतुतत्‍क्षणोत्थानसंज्ञितम्।

प्रवर्तकं तयोराद्यं द्वितीयमनुवर्तकम्॥१०॥

प्रवर्तकं दृष्टिहेयं विज्ञानम् उभयं पुनः।

मानसं भावनाहेयं पञ्चकं त्वनुवर्तकम्॥११॥

प्रवर्तके शुभादौ हि स्यात्त्रिधाऽप्यनुवर्तकम्।

तुल्यं मुनेः शुभं यावत् नोभयं तु विपाकजम्॥१२॥

अविज्ञप्तिस्त्रिधा ज्ञेया संवरासंवरेतरा।

संवरः प्रातिमोक्षाख्यो ध्यानजोऽनास्रवस्तथा॥१३॥

अष्टधा प्रातिमोक्षाख्यः द्रव्यतस्तु चतुर्विधः।

लिङ्गतो नामसंचारात् पृथक् ते चाविरोधिनः॥१४॥

पञ्चाष्टदशसर्वेभ्यो वर्ज्येभ्यो विरतिग्रहात्।

उपासकोपवासस्थश्रमणोद्देशभिक्षुता॥१५॥

शीलं सुचरितं कर्म संवरश्चोच्यते पुनः।

आद्ये विज्ञप्त्यविज्ञप्तो प्रातिमोक्षक्रियापथः॥१६॥

प्रातिमोक्षान्विता अष्टौ ध्यानजेन तदन्वितः।

अनास्रवेणार्यसत्त्वाः अन्त्यौ चित्तानुवर्तिनौ॥१७॥

अनागम्ये प्रहाणाख्यौ तावानन्तर्यमार्गजौ।

संप्रज्ञानस्मृती द्वे तु मन‍इन्द्रियसंवरौ॥१८॥

प्रातिमोक्षस्थितो नित्यमत्यागा द्वर्तमानया।

अविज्ञप्त्याऽन्वितः पूर्वात् क्षणादूर्ध्वमतीतया॥१९॥

तथैवासंवरस्थोऽपि ध्यानसंवरवान् सदा।

अतीताजातया आर्यस्तु प्रथमे नाभ्यतीतया॥२०॥

समाहीतार्यमार्गस्थौ तौ युक्तौ वर्तमानया।

मध्यस्थस्यास्ति चेदादौ मध्यया ऊर्ध्वं द्विकालया॥२१॥

असंवरस्थः शुभयाऽशुभया संवरे स्थितः।

अविज्ञप्त्यान्वितो यावत् प्रसादक्लेशवेगवान्॥२२॥

विज्ञप्त्या तु पुनः सर्वे कुर्वन्तो मध्ययान्विताः।

अतीतया क्षणादूर्ध्वमात्यागात् नास्त्यजातया॥२३॥

निवृतानिवृताभ्यां च नातीताभ्यां समन्वितः।

असंवरो दुश्चरितं दौःशील्यं कर्म तत्पथः॥२४॥

विज्ञप्त्यैवान्वितः कुर्वन्मध्यस्थो मृदुचेतनः।

त्यक्तानुत्पन्नविज्ञप्तिरविज्ञप्त्यार्यपुद्‍गलः॥२५॥

ध्यानजो ध्यानभूम्यैव लभ्यते अनास्रवस्तया।

आर्यया प्रातिमोक्षाख्यः परविज्ञपनादिभिः॥२६॥

यावज्जीवं समादानमहोरात्रं च संवृतेः।

नासंवरोऽस्त्यहोरात्रं न किलैवं प्रगृह्यते॥२७॥

काल्यं ग्राह्योऽन्यतो नीचैः स्थितेनोक्तानुवादिता।

उपवासः समग्राङ्गो निर्भूषेणानिशाक्षयात्॥२८॥

शीलाङ्गान्यप्रमादाङ्गं व्रताङ्गानि यथाक्रमम्।

चत्वार्येकं तथा त्रीणि स्मृतिनाशो मदश्च तैः॥२९॥

अन्यस्याप्युपवासोऽस्ति शरणं त्वगतस्य न।

उपासकत्वोपगमात्संवृत् उक्तिस्तु भिक्षुवत्॥३०॥

सर्वे चेत् संवृता एकदेशकार्यादयः कथम्।

तत्‍पलनात् किल प्रोक्ताः मृद्वादित्वं यथा मनः॥३१॥

बुद्धसंघकरान्धर्मानशैक्षानुभयांश्च सः।

निर्वाणं चेति शरणं यो याति शरणत्रयम्॥३२॥

मिथ्याचारातिगर्ह्यत्वात्सौकर्यादाक्रियाप्तितः।

यथाभ्युपगमं लाभः संवरस्य न संतते॥३३॥

मृषावादप्रसङ्गाच्च सर्वशिक्षाव्यतिक्रमे।

प्रतिक्षेपणसावद्यान्मद्यादेव अन्युगुप्तये॥३४॥

सर्वोभयेभ्यः कामाप्तो वर्तमानेभ्य आप्यते।

मौलेभ्यः सर्वकालेभ्यो ध्यानानास्रव संवरौ॥३५॥

संवरः सर्वसत्त्वेभ्यो विभाषा त्वङ्गकारणैः।

असंवरस्तु सर्वेभ्यः सर्वाङ्गेभ्यो न कारणैः॥३६॥

असंवरस्य क्रियया लाभोऽभ्युपगमेन वा।

शेषाविज्ञप्तिलाभस्तु क्षेत्रादानादरेहनात्॥३७॥

प्रातिमोक्षदमत्यागः शिक्षानिक्षेपणाच्च्युतेः।

उभयव्यञ्जनोत्पत्तेर्मूलच्छेदान्निशात्ययात्॥३८॥

पतनीयेन चेत्येके सद्धर्मान्तधितोऽपरे।

धनर्णवत्तु काश्मीरैरापन्नस्येष्यते द्वयम्॥३९॥

भूमिसंचारहानिभ्यां ध्यानाप्तं त्यज्यते शुभम्।

तथारूप्याप्तमार्यं तु फलाप्त्युत्तप्तिहानिभिः॥४०॥

असंवरः संवराप्तिमृत्युद्विव्यञ्जनोदयैः।

वेगादानक्रियार्थायुर्मूलच्छेदैस्तु मध्यमा॥४१॥

कामाप्तं कुशलारूपं मूलच्छेदोर्ध्वजन्मतः।

प्रतिपक्षोदयात् क्लिष्टमरूपं तु विहीयते॥४२॥

नृणामसंवरो हित्वा शण्ढ पण्डद्विधाकृतीन्।

कुरूंश्च संवरोऽप्येवं देवानां च नृणां त्रयः॥४३॥

कामरूपजदेवानां ध्यानजः अनास्रवः पुनः।

ध्यानान्तरासंज्ञिसत्त्ववर्ज्यानामप्यरूपिणाम्॥४४॥

क्षेमाक्षेमेतरत्कर्म कुशलाकुशलेतरत्।

पुण्यापुण्यमनिञ्जं च सुखेवेद्यादि च त्रयम्॥४५॥

कामधातौ शुभं कर्म पुण्यमानेञ्जमूर्ध्वजम्।

तद्‍भूमिषु यतः कर्मविपाकं प्रति नेञ्जति॥४६॥

सुखवेद्यं शुभं ध्यानादातृतीयात् अतः परम्।

अदुःखासुखवेद्यं तु दुःखवेद्यमिहाशुभम्॥४७॥

अधोऽपि मध्यमस्त्येके ध्यानान्तरविपाकतः।

अपूर्वाचरमः पाकस्त्रयाणां चेष्यते यतः॥४८॥

स्वभावसंप्रयोगाभ्यामालम्बनविपाकतः।

संमुखीभावतश्चेति पञ्चधा वेदनीयता॥४९॥

नियतानियतं तच्च नियतं त्रिविधं पुनः।

दृष्टधर्मादिवेद्यत्वात् पञ्चधा कर्म केचन॥५०॥

चतुष्कोटिकमित्यन्ये निकायाक्षेपणं त्रिभिः।

सर्वत्र चतुराक्षेपः शुभस्य नरके त्रिधा॥५१॥

यद्विरक्तः स्थिरो बालस्तत्र नोत्पद्यवेद्यकृत्।

नान्यवेद्यकृदप्यार्यः कामेऽग्रे वाऽस्थिरोऽपि न॥५२॥

द्वाविंशतिविधं कामेष्वाक्षिपत्यन्तराभवः।

दृष्टधर्मफलं तच्च निकायो ह्येक एव सः॥५३॥

तीव्रक्लेशप्रसादेन सातत्येन च यत्कृतम्।

गुणक्षेत्रे च नियतं तत्पित्रोर्घातकं च यत्॥५४॥

दृष्टधर्मफलं कर्म क्षेत्राशयविशेषतः।

तद्‍भूम्यत्यन्तवैराग्यात् विपाके नियतं हि यत्॥५५॥

ये निरोधारणामैत्रीदर्शनार्हत्फलोत्थिताः।

तेषु कारापकारास्य फलं सद्योऽनुभूयते॥५६॥

कुशलस्यावितर्कस्य कर्मणो वेदना मता।

विपाकश्चैतसिक्येव कायिक्येवाशुभस्य तु॥५७॥

चित्तक्षेपो मनश्चित्ते स च कर्मविपाकजः।

भयोपघातवैषम्यशोकैश्च अकुरुकामिनाम्॥५८॥

वङ्कदोषकषायोक्तिः शाठ्‍यद्वेषजरागजे।

कृष्णशुक्लादिभेदेन पुनः कर्म चतुर्विधम्॥५९॥

अशुभं रूपकामाप्तं शुभं चैव यथाक्रमम्।

कृष्णशुक्लोभयं कर्म तत्क्षयाय निरास्रवम्॥६०॥

धर्मक्षान्तिषु वैराग्ये चानन्तर्यपथाष्टके।

या चेतना द्वादशधा कर्म कृष्णक्षयाय तत्॥६१॥

नवमे चेतना या सा कृष्णशुक्लक्षयाय च।

शुक्लस्य ध्यानवैराग्येष्वन्त्यानन्तर्यमार्गजा॥६२॥

अन्ये नरकवेद्यान्यकामवेद्यं द्वयं विदुः।

दृग्धेयं कृष्णमन्ये अन्यत्कृष्णशुक्लं तु कामजम्॥६३॥

अशैक्षं कायवाक्कर्म मनश्चैव यथाक्रमम्।

मौनत्रयम् त्रिधा शौचं सर्व सुचरितत्रयम्॥६४॥

अशुभं कायकर्मादि मतं दुश्चरित त्रयम्।

अकर्मापि त्वभिध्यादिमनोदुश्चरितं त्रिधा॥६५॥

विपर्ययात्सुचरितम् तदौदारिकसंग्रहात्।

दश कर्मपथा उक्ता यथायोगं शुभाशुभाः॥६६॥

अशुभाः षडविज्ञप्तिः द्विधैकः तेऽपि कुर्वतः।

द्विविधाः सप्त कुशलाः अविज्ञप्तिः समाधिजाः॥६७॥

सामन्तकास्तु विज्ञप्तिः अविज्ञप्तिर्भवेन्न वा।

विपर्ययेण पृष्ठानि प्रयोगस्तु त्रिमूलजः॥६८॥

तदनन्तरसंभूतेरभिध्याद्यास्त्रिमूलजाः।

कुशलाः सप्रयोगान्ता अलोभद्वेषमोहजाः॥६९॥

वधव्यापादपारुष्यनिष्ठा द्वेषेण लोभतः।

परस्त्रीगमनाभिध्याऽदत्तादानसमापनम्॥७०॥

मिथ्यादृष्टेस्तु मोहेन शेषाणां त्रिभिरिष्यते।

सत्त्वभोगावधिष्ठानं नामरूपं च नाम च॥७१॥

समं प्राक् च मृतस्यास्ति न मौलः अन्याश्रयोदयात्।

सेनादिष्वेककार्यत्वात् सर्वे कर्त्तृवदन्विताः॥७२॥

प्राणातिपातः संचिन्त्य परस्याभ्रान्तिमारणम्।

अदत्तादानमन्यस्वस्वीक्रिया बलचौर्यतः॥७३॥

अगम्यगमनं काममिथ्याचारश्चतुर्विधः।

अन्यथासंज्ञिनो वाक्यमर्थाभिज्ञे मृषावचः॥७४॥

चक्षुः श्रोतमनश्चित्तैरनुभूतं त्रिभिश्च यत्।

तद्दष्टश्रुतविज्ञातं मतं चोक्तं यथाक्रमम्॥७५॥

पैशुन्यं क्लिष्टचित्तस्य वचनं परभेदने।

पारूष्यमप्रियं सर्व क्लिष्टं भिन्न प्रलापिता॥७६॥

अतोऽन्यत् क्लिष्टमित्यन्ये लपनागीतनाट्यवत्।

कुशास्तवच्च अभिध्या तु परस्वविषमस्पृहा॥७७॥

व्यापादः सत्त्वविद्वेषः नास्तिदृष्टिः शुभाशुभे।

मिथ्यादृष्टिः त्रयो ह्यत्र पन्थानः सप्त कर्म च॥७८॥

मूलच्छेदस्त्वसद्‍दृष्टया कामाप्तोत्पत्तिलाभिनाम्।

फलहेत्वपवादिन्या सर्वथा क्रमशः नृषु॥७९॥

छिनत्ति स्त्री पुमान् दृष्टिचरितः सोऽसमन्वयः।

संधिः काङ्क्षास्तिदृष्टिभ्यां नेहानन्तर्यकारिणः॥८०॥

युगपद्यावदष्टाभिरशुभैः सह वर्तते।

चेतना दशभिर्यावच्छुभैः नैकाष्टपञ्चभिः॥८१॥

भिन्नप्रलापपारूष्यव्यापादा नरके द्विधा।

समन्वागमतोऽभिध्यामिथ्यादृष्टी कुरौ त्रयः॥८२॥

सप्तमः स्वयमप्यत्र कामेऽन्यत्र दशाशुभाः।

शुभास्त्रयस्तु सर्वत्र संमुखीभावलाभतः॥८३॥

आरूप्यासंज्ञिसत्त्वेषु लाभतः सप्त शेषिते।

संमुखीभावतश्चापि हित्वा सनरकान् कुरून्॥८४॥

सर्वेऽधिपतिनिष्यन्दविपाकफलदा मताः।

दुःखनान्मारणादोजोनाशनात्त्रिविधं फलम्॥८५॥

लोभजं कायवाक्कर्म मिथ्याजीवः पृथक् कृतः।

दुःशोधत्वात् परिष्कारलोभोत्थं चेत् न सूत्रतः॥८६॥

प्रहाणमार्गे समले सफलं कर्म पञ्चभिः।

चतुर्भिरमले अन्यच्च सास्रवं यच्छुभाशुभम्॥८७॥

अनास्रवं पुनः शेषं त्रिभिरव्याकृतं च यत्।

चत्वारि द्वे तथा त्रीणि कुशलस्य शुभादयः॥८८॥

अशुभस्य शुभाद्या द्वे त्रीणि चत्वार्यनुक्रमम्।

अव्याकृतस्य द्वे त्रीणि त्रीणी चैते शुभादयः॥८९॥

सर्वेऽतीतस्य चत्वारि मध्यमस्याप्यनागताः।

मध्यमा द्वे अजातस्य फलानि त्रीण्यनागताः॥९०॥

स्वभूमिधर्माश्चत्वारि त्रीणि द्वे वाऽन्यभूमिकाः।

शैक्षस्य त्रीणि शैक्षाद्याः अशैक्षस्य तु कर्मणः॥९१॥

धर्माः शैक्षादिका एकं फलं त्रीण्यपि च द्वयम्।

ताभ्यामन्यस्य शैक्षाद्या द्वे द्वे पञ्च फलानि च॥९२॥

त्रीणि चत्वारि चैकं च दृग्घेयस्य तदादयः।

ते द्वे चत्वार्यथ त्रीणि भावनाहेयकर्मणः॥९३॥

अप्रहेयस्य ते त्वेकं द्वे चत्वारि यथाक्रमम्।

अयोगविहितं क्लिष्टं विधिभ्रष्टं च केचन॥९४॥

एकं जन्माक्षिपत्येकम् अनेकं परिपूरकम्।

नाक्षेपिके समापत्ती अचित्ते प्राप्तयो न च॥९५॥

आनन्तर्याणि कर्माणि तीव्रक्लेशोऽथ दुर्गतिः।

कौरवासंज्ञित्त्वाश्च मतमावरणत्रयम्॥९६॥

त्रिषु द्विपेष्वानन्तर्य शण्ढा दीनां तु नेष्यते।

अल्पोपकारालज्जित्वात् शेषे गतिषु पञ्चसु॥९७॥

संघभेदस्त्वसामग्रीस्वभावो विप्रयुक्तकः।

अक्लिष्टाव्याकृतो धर्मः संघस्तेन समन्वितः॥९८॥

तदवद्य मृषावादस्तेन भेत्ता समन्वितः।

अवीचौ पच्यते कल्पम् अधिकैरधिका रुजः॥९९॥

भिक्षुर्दृक् चरितो वृत्ती भिनत्ति अन्यत्र बालिशान्।

शास्तृमार्गान्तरक्षान्तौ भिन्नः न विवसत्यसौ॥१००॥

चक्रभेदः स च मतः जम्बूद्वीपे नवादिभिः।

कर्मभेदस्त्रिषु द्विपेषु अष्टभिरधिकैश्च सः॥१०१॥

आदावन्तेऽर्बुदात् पूर्वं युगाच्चोपरते मुनौ।

सीमायां चाप्यबद्धायां चक्रभेदो न जायते॥१०२॥

उपकारिगुणक्षेत्रनिराकृतिविपादनात्।

व्यञ्जनान्तरितोऽपि स्यात् माता यच्छोणितोभ्दवः॥१०३॥

बुद्धे न ताडनेच्छस्य प्रहारान्नोर्ध्वमर्हति।

नानन्तर्यप्रयुक्तस्य वैराग्यफलसंभवः॥१०४॥

संघभेदे मृषावादो महावद्यतमो मतः।

भवाग्रचेतना लोके महाफलतमा शुभे॥१०५॥

दूषणं मातुरर्हन्त्या नियतिस्थस्य मारणम्।

बोधिसत्त्वस्य शैक्षस्य संघायद्वारहारिका॥१०६॥

आनन्तर्यसभागानि पञ्चमं स्तूपभेदनम्।

क्षान्त्यनागामितार्हत्त्वप्राप्तौ कर्मातिविघ्नकृत्॥१०७॥

बोधिसत्त्वः कुतो यावत् यतो लक्षण कर्मकृत्।

सुगतिः कुलजोऽव्यक्षः पुमान् जातिस्मरोऽनिवृत्॥१०८॥

जम्बूद्वीपे पुमानेव संमुखं बुद्धचेतनः।

चिन्तामयं कल्पशते शेष आक्षिपते हि तत्॥१०९॥

एकैकं पुण्यशतजम् असंख्येयत्रयान्त्यजाः।

विपश्यी दीपकृदत्नशिखी शाक्यमुनिः पुरा॥११०॥

सर्वत्र सर्व ददतः कारूण्याद्दानपूरणम्।

अङ्गच्छेदेऽप्यकोपात्तु रागिणः क्षान्तिशीलयोः॥१११॥

तिष्यस्तोत्रेण वीर्यस्य धीसमाध्योरनन्तरम्।

पुण्यं क्रियाऽथ तद्वस्तु त्रयं कर्मपथा यथा॥११२॥

दीयते येन तद्दानं पूजानुग्रहकाम्यया।

कायवाक्कर्म सोत्थानं महाभोग्यफलं च तत्॥११३॥

स्वपरार्थोभयार्थाय नोभयार्थाय दीयते।

तद्विशेषः पुनर्दातृवस्तुक्षेत्रविशेषतः॥११४॥

दाता विशिष्टः श्रद्धाद्यैः सत्‍कृत्यादि ददाति अतः।

सत्कारोदाररुचिता कालानाच्छेद्यलाभिता॥११५॥

वर्णादिसम्पदा वस्तु सुरूपत्वं यशस्वि वा।

प्रियता सुकुमारर्तुसुखस्पर्शाङ्गता ततः॥११६॥

गतिदुःखोपकारित्वगुणैः क्षेत्रं विशिष्यते।

अग्रं मुक्तस्य मुक्ताय बोधिसत्त्वस्य च अष्टमम्॥११७॥

मातृपितृग्लानधार्मकथिकेभ्योऽन्त्यजन्मने।

बोधिसत्त्वाय चामेया अनार्येभ्योऽपि दक्षिणा॥११८॥

पृष्ठं क्षेत्रमधिष्ठानं प्रयोगश्चेतनाशयः।

एषां मृद्वधिमात्रत्वात् कर्ममृद्वधिमात्रता॥११९॥

संचेतनसमाप्तिभ्यां निष्क्रौकृत्य विपक्षतः।

परिवाराद्विपाकाच्च कर्मोपचित्तमुच्यते॥१२०॥

चैत्ये त्यागान्वयं पुण्यं मैत्र्यादिवदगृण्हति।

कुक्षेत्रेऽपीष्टफलता फलबीजाविपर्ययात्॥१२१॥

दौःशील्यमशुभं रूपं शीलं तद्विरतिः द्विधा।

प्रतिक्षिप्ताच्च बुद्धेन विशुद्धं तु चतुर्गुणम्॥१२२॥

दौःशील्यतद्धेत्वहतं तद्विपक्षशमाश्रितम्।

समाहितं तु कुशलं भावना चित्तवासनात्॥१२३॥

स्वर्गाय शीलं प्राधान्यात् विसंयोगाय भावना।

चतुर्णां ब्राह्मपुण्यत्वं कल्पं स्वर्गेषु मोदनात्॥१२४॥

धर्मदानं यथाभूत सूत्राद्यक्लिष्टदेशना।

पुण्यनिर्वाणनिर्वेधभागीयं कुशलं त्रिधा॥१२५॥

योगप्रवर्तितं कर्म ससमुत्थापकं त्रिधा।

लिपिमुद्रे सगणनं काव्यं संख्या यथाक्रमम्॥१२६॥

सावद्या निवृता हीनाः क्लिष्टाः धर्माः शुभामलाः।

प्रणीताः संस्कृतशुभा सेव्याः मोक्षस्त्वनुत्तरः॥१२७॥

अभिधर्मकोशे कर्मनिर्द्देशो नाम

चतुर्थ कोशस्थानमिति॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

पञ्चमं कोशस्थानम्

Parallel Romanized Version: 
  • Pañcamaṁ kośasthānam [5]

पञ्चमं कोशस्थानम्

ॐ नमो बुद्धाय

मूलं भवस्यानुशयाः षड्रागः प्रतिघस्तथा।

मानोऽविद्या च दृष्टिश्च विचिकित्सा च ते पुनः॥१॥

षड्रागभेदात्सप्तोक्ताः भवरागो द्विधातुजः।

अन्तर्मुखत्वात्तन्मोक्षसंज्ञाव्यावृत्तये कृतः॥२॥

दृष्टयः पञ्च सत्कायमिथ्यान्तग्रहदृष्टयः।

दृष्टिशीलव्रतपरामर्शाविति पुनर्दशः॥३॥

दशैते सप्तासप्ताष्टौ त्रिद्विदृष्टिविवर्जिताः।

यथाक्रमं प्रहीयन्ते कामे दुःखादिदर्शनैः॥४॥

चत्वारो भावनाहेयाः त एवाप्रतिघाः पुनः।

रूपधातौ तथारूप्ये इत्यष्टानवतिर्मताः॥५॥

भवाग्रजाः क्षान्तिवध्य दृग्घेया एव शेषजाः।

दृग्भावनाभ्याम् अक्षान्तिवध्या भावनयैव तु॥६॥

आत्मात्मीयध्रुवोच्छेदनास्तिहीना ग्रदॄष्टयः।

अहेत्वमार्गे तद्‍दृष्टिरेतास्ताः पञ्च दृष्टयः॥७॥

ईश्वरादिषु नित्यात्मविपर्यासात् प्रवर्तते।

कारणाभिनिवेशोऽतो दूःखदृग्घेय एव सः॥८॥

दृष्टित्रयाद्विपर्यासचतुष्कं विपरीततः।

नितीरणात् समारोपात् संज्ञाचित्ते तु तद्वशात्॥९॥

सप्त मानाः नवविधास्त्रिभ्यः दृग्भावनाक्षयाः।

वधादिपर्यवस्थानं हेयं भावनया तथा॥१०॥

विभवेच्छा न चार्यस्य संभवन्ति विधादयः।

नास्मिता दृष्टिपुष्टत्वात् कौकृत्यं नापि चाशुभम्॥११॥

सर्वत्रगा दुःखहेतुदृग्घेया दृष्टयस्तथा।

विमतिः सह ताभिश्च याऽविद्याऽवेणिकी च या॥१२॥

नवोर्ध्वालम्बना एषां दृष्टिद्वयविवर्जिताः।

प्राप्तिवर्ज्याः सहभुवो येऽप्येभिस्तेऽपि सर्वगाः॥१३॥

मिथ्यादृग्विमती ताभ्यां युक्ताऽविद्याऽथ केवला।

निरोधमार्गदृग्घेयाः षडनास्रवगोचराः॥१४॥

स्वभूम्युपरमो मार्गः षड्‍भूमिनवभूमिकः।

तद्‍गोचराणां विषयो मार्गो ह्यन्योऽन्यहेतुकः॥१५॥

न रागस्तस्य वर्ज्यत्वात् न द्वेषोऽनपकारतः।

न मानो न परामर्शौ शान्तशुद्ध्यग्रभावतः॥१६॥

सर्वत्रगा अनुशयाः सकलामनुशेरते।

स्वभूमिमालम्बनतः स्वनिकायमसर्वगाः॥१७॥

नानास्रवोर्ध्वविषयाः अस्वीकाराद्विपक्षतः।

येन यः संप्रयुक्तस्तु स तस्मिन् संप्रयोगतः॥१८॥

ऊर्ध्वमव्याकृताः सर्वे कामे सत्कायदर्शनम्।

अन्तग्राहः सहाभ्यां च मोहः शेषास्त्विहाशुभाः॥१९॥

कामेऽकुशलमूलानि रागप्रतिघमूढयः।

त्रीण्यकुशलमूलानि तृष्णाऽविद्या मतिश्च सा॥२०॥

द्विधोर्ध्ववृत्तेर्नातोऽन्यौ चत्वार्येवेति बाह्यकाः।

तृष्णादृङ्मानमोहास्ते ध्यायित्रित्वादविद्यया॥२१॥

एकांशतो व्याकरणं विभज्य परिपृच्छ्य च।

स्थाप्यं च मरणोत्पत्ति विशिष्टात्माऽन्यतादिवत्॥२२॥

रागप्रतिघमानैः स्यदतीतप्रत्युपस्थितैः।

यत्रोत्पन्नाऽप्रहीणास्ते तस्मिन् वस्तुनि संयुतः॥२३॥

सर्वत्रानागतैरेभिर्मानसैः स्वाध्विके परैः।

अजैः सर्वत्र शेषैस्तु सर्वैः सर्वत्र संयुतः॥२४॥

सर्वकालास्तिता उक्तत्वात् द्वयात् सद्विषयात् फलात्।

तदस्तिवादात् सर्वास्तिवादा इष्टाः चतुर्विधाः॥२५॥

ते भावलक्षणावस्थाऽन्यथाऽन्यथिकसंज्ञिताः।

तृतीयः शोभनः अध्वानः कारित्रेण व्यवस्थिताः॥२६॥

किं विघ्नं तत्कथं नान्यत् अध्वायोगः तथा सतः।

अजातनष्टता केन गम्भीरा खलु धर्मता॥२७॥

प्रहीणे दुःखदृग्घेये संयुक्तः शेषसर्वगैः।

प्राक् प्रहीणे प्रकरे च शेषैस्तद्विषयैर्मलैः॥२८॥

दुःखहेतुदृगभ्यासप्रहेयाः कामधातुजाः।

स्वकत्रयैकरूपाप्तामलविज्ञानगोचराः॥२९॥

स्वकाधरत्रयोर्ध्वैकामलानां रूपधातुजाः।

आरूप्यजास्त्रिधात्वात्पत्रयानास्रवगोचराः॥३०॥

निरोधमार्गदृग्घेयाः सर्वे स्वाधिकगोचराः।

अनास्रवास्त्रिधात्वन्त्यत्रयानास्रवगोचराः॥३१॥

द्विधा सानुशयं क्लिष्टमक्लिष्टमनुशायकैः।

मोहाकाङ्क्षा ततो मिथ्यादृष्टिः सत्कायदृक्ततः॥३२॥

ततोऽन्तग्रहणं तस्माच्छीलामर्शः ततो दृशः।

रागः स्वदृष्टौ मानश्च द्वेषोऽन्यत्र इत्यनुक्रमः॥३३॥

अप्रहीणादनुशयाद्विषयात् प्रत्युपस्थितात्।

अयोनिशो मनस्कारात् क्लेशः संपूर्णकारणः॥३४॥

कामे सपर्यवस्थानाः क्लेशाः कामस्रवो विना।

मोहेन अनुशया एव रूपारूप्ये भवास्रवः॥३५॥

अव्याकृतान्तर्मुखा हि ते समाहितभूमिकाः।

अत एकीकृताः मूलमविद्येत्यास्रवः पृथक्॥३६॥

तथौघयोगा दृष्टीनां पृथग्भावस्तु पाटवात्।

नास्रवेष्वसहायानां न किलास्यानुकूलता॥३७॥

यथोक्ता एव साऽविद्या द्विधा दृष्टिविवेचनात्।

उपादानानि अविद्या तु ग्राहिका ने ति मिश्रिता॥३८॥

अणवोऽनुगताश्चैते द्विधा चाप्यनुशेरते।

अनुबध्नन्ति यस्माच्च तस्मादनुशयाः स्मृताः॥३९॥

आसयन्त्यास्रवन्त्येते हरन्ति श्लेषयन्त्यथ।

उपगृह्णन्ति चेत्येषामास्रवादिनिरुक्तयः॥४०॥

संयोजनादिभेदेन पुनस्ते पञ्चधोदिताः।

द्रव्यामर्शन सामान्यद्‍दृष्टी संयोजनान्तरम्॥४१॥

एकान्ताकुशलं यस्मात् स्वतन्त्रं चोभयं यतः।

ईर्ष्यामात्सर्यमेषूक्तं पृथक् संयोजनद्वयम्॥४२॥

पञ्चधाऽवरभागीयं द्वाभ्यां कामानतिक्रमः।

त्रिभिस्तु पुनरावृत्तिः मुखमूलग्रहात्त्रयम्॥४३॥

अगन्तुकामतामार्गविभ्रमो मार्गसंशयः।

इत्यन्तराया मोक्षस्य गमनेऽतस्त्रिदेशना॥४४॥

पञ्चधैवोर्ध्वभागीयं द्वौ रागौ रूप्यरूपिजौ।

औद्धत्यमानमोहाश्च विद्वशाद् बन्धनत्रयम्॥४५॥

येऽप्यन्ये चैतसाः क्लिष्टाः संस्कारस्कन्धसंज्ञिताः।

क्लेशेभ्यस्तेऽप्युपक्लेशास्ते तु न क्लेशसंज्ञिताः॥४६॥

आह्रीक्यमनपत्रप्यमीर्ष्यामात्सर्यमुद्धवः।

कौकृत्यं स्त्यानमिद्धं च पर्यवस्थानमष्टधा॥४७॥

क्रोधम्रक्षौ च रागोत्था आह्रीक्यौद्धत्यमत्सराः।

म्रक्षे विवादः अविद्यातः स्त्यानमिद्धानपत्रपाः॥४८॥

कौकृत्यं विचिकित्सातः कोधेर्ष्ये प्रतिघान्वये।

अन्ये च षट्क्लेशमलाः माया शाठ्‍यं मदस्तथा॥४९॥

प्रदाश उपनाहश्च विहिंसा चेति रागजौ।

मायामदौ प्रतिघजे उपनाहविहिंसने॥५०॥

दृष्ट्यामर्शात् प्रदाशस्तु शाठ्‍यं दृष्टिसमुत्थितम्।

तत्राह्रीक्यानपत्राप्यस्त्यानामिद्धोद्धवा द्विधा॥५१॥

तदन्ये भावनाहेयाः स्वतन्त्राश्च तथा मलाः।

कामेऽशुभाः त्रयो द्विधा परेणाव्याकृतास्ततः॥५२॥

माया शाठ्‍यं च कामाद्यध्यानयोः ब्रह्मवञ्चनात्।

स्त्यानौद्धत्यमदा धातुत्रये अन्ये कामधातुजाः॥५३॥

समानसिद्धा दृग्घेया मनोविज्ञानभूमिकाः।

उपक्लेशाः स्वतन्त्राश्च षड् विज्ञानाश्रयाः परे॥५४॥

सुखाभ्यां संप्रयुक्तो हि रागः द्वेषो विपर्ययात्।

मोहः सर्वैः असद्‍दृष्टिर्मनोदुःखसुखेन तु॥५५॥

दौर्मनस्येन काङ्क्षा अन्ये सौमनस्येन कामजाः।

सर्वेऽप्युपेक्षया स्वैः स्वैर्यथाभूम्यूर्ध्वभूमिकाः॥५६॥

दौर्मनस्येन कौकृत्यमीर्ष्या क्रोधो विहिंसनम्।

उपनाहः प्रदाशश्च मात्सर्यं तु विपर्ययात्॥५७॥

माया शाठ्यमथो म्रक्षो मिद्धं चोभयथा मदः।

सुखाभ्याम् सर्वगोपेक्षा चत्वार्यन्यानि पञ्चभिः॥५८॥

कामे निवरणानि एकविपक्षाहारकृत्यतः।

द्वयकेता पञ्चता स्कन्धविघातविचिकित्सनात्॥५९॥

आलम्बनपरिज्ञानात्तदालम्बनसंक्षयात्।

आलम्बनप्रहाणाच्च प्रतिपक्षोदयात् क्षयः॥६०॥

प्रहाणाधारभूतत्त्व दूषणाख्यश्चतुर्विधः।

प्रतिपक्षः प्रहातव्यः क्लेश आलम्बनात् मतः॥६१॥

वैलक्षण्याद्विपक्षत्वाद्देशविच्छेदकालतः।

भूतशीलप्रदेशाध्वद्वयानामिव दूरता॥६२॥

सकृत् क्षयः विसंयोगलाभस्तेषां पुनः पूनः।

प्रतिपक्षोदयफलप्राप्तीन्द्रियविवृद्धिषु॥६३॥

परिज्ञा नव कामाद्यप्रकारद्वयसंक्षयः।

एका द्वयोः क्षये द्वे ते तथोर्ध्वं तिस्र एव ताः॥६४॥

अन्या अवरभागीयरूपसर्वास्रवक्षयाः।

तिस्रः परिज्ञाः षट् क्षान्तिफलं ज्ञानस्य शेषिताः॥६५॥

अनागम्यफलं सर्वा ध्यानानां पञ्च वाथवा।

अष्टौ सामन्तकस्यैका मौलारूप्यत्रयस्य च॥६६॥

आर्यमार्गस्य सर्वाः द्वे लौकिकस्य अन्वयस्य च।

धर्मज्ञानस्य तिस्रस्तु षट् तत्पक्षस्य पञ्च च॥६७॥

अनास्रववियोगाप्तेर्भवाग्रविकलीकृतेः।

हेतुद्वयसमुद्घातात् परिज्ञा धात्वतिक्रमात्॥६८॥

नैकया पञ्चभिर्यावद्दर्शनस्थः समन्वितः।

भावनास्थः पुनः षडिभरेकया वा द्वयेन वा॥६९॥

तासां संकलनं धातुवैराग्यफललाभतः।

एकां द्वे पञ्च षट् कश्चिज्जहात्याप्नोति पञ्च न॥७०॥

समाप्तः परिज्ञाप्रसङ्गः॥

अभिधर्मकोशेऽनुशयनिर्द्देशो नाम

पञ्चमं कोशस्थानं समाप्तमिति॥

श्रीलामावाकस्य यदत्र पुण्यम्।

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

षष्ठं कोशस्थानम्

Parallel Romanized Version: 
  • Ṣaṣṭhaṁ kośasthānam [6]

षष्ठं कोशस्थानम्

ॐ नमो बुद्धाय॥

क्लेशप्रहाणामाख्यातं सत्यदर्शनभावनात्।

द्विविधो भावनामार्गो दर्शनाख्यस्त्वनास्रवः॥१॥

सत्यान्युक्तानि चत्वारि दुःखं समुदयस्तथा।

निरोधमार्ग इति एषां यथाऽभिसमयं क्रमः॥२॥

दुःखा स्त्रिदूःखतायोगाद्यथायोगमशेषतः।

मनापा अमनापाश्च तदन्ये चैव सास्रवाः॥३॥

यत्र भिन्नेन तद्‍बुद्धिरन्यापोहे धिया च तत्।

घटार्थवत्संवृतिसत् परमार्थसदन्यथा॥४॥

वृत्तस्थः श्रुतचिन्तावान्भावनायां प्रयुज्यते।

नामोभयार्थविषया श्रुतमय्यादिका धियः॥५॥

व्यपकर्षद्वयवतः नासंतुष्टमहेच्छयोः।

लब्धे भूयःस्पृहाऽतुष्टिरलब्धेच्छा महेच्छता॥६॥

विपर्यासात्तद्विपक्षौ त्रिधात्वाप्तामलौ च तौ।

अलोभः आर्यवंशाश्च तेषां तुष्टयात्मकास्त्रयः॥७॥

कर्मान्तेन त्रिभिर्वृत्तिः तृष्णोत्पादविपक्षतः।

ममाह कारवस्त्विच्छातत्कालात्यन्तशान्तये॥८॥

तत्रावतारोऽशुभया चानापानस्मृतेन च।

अधिरागवितर्काणाम् शंकला सर्वारागिणाम्॥९॥

आसमुद्रास्थिविस्तारसंक्षेपादादिकर्मिकः।

पादास्थ्न आकपालार्धत्यागात् कृतजयः स्मृतः॥१०॥

अतिक्रान्तमनस्कारो भ्रूमध्ये चित्तधारणात्।

अलोभो दशभूः कामदृश्यालम्बा नृजाऽशुभा॥११॥

आनापानस्मृतिः प्रज्ञा पञ्चभूर्वायुर्गीचरा।

कामाश्रया न बाह्यानाम् षड् विधा गणनादिभिः॥१२॥

आनापानौ यतः कायः सत्त्वाख्यौ अनुपात्तकौ।

नैःष्यन्दिकौ नाधरेण लक्ष्येते मनसा च तौ॥१३॥

निष्प्रन्नशमथः कुर्यात् स्मृत्युपस्थानभावनाम्।

कायविच्चित्तधर्माणां द्विलक्षणपरीक्षणात्॥१४॥

प्रज्ञा श्रुतादिमयी अन्ये संसर्गालम्बनाः क्रमः।

यथोत्पत्ति चतुष्कं तु विपर्यासविपक्षतः॥१५॥

स धर्मस्मृत्युपस्थाने समस्तालम्बने स्थितः।

आनित्यदुःखतः शून्यानात्मतस्तान्विपश्यति॥१६॥

तत ऊष्मगतोत्पत्तिः तच्चतुःसत्यगोचरम्।

षोडशाकारम् ऊष्मभ्यो मूर्धानः तेऽपि तादृशाः॥१७॥

उभयाकरणं धर्मेण अन्यैरपि तु वर्धनम्।

तेभ्यः क्षान्तिः द्विधा तद्वत् क्षान्त्या धर्मेण वर्धनम्॥१८॥

कामाप्तदुःखविषया त्वधिमात्रा क्षणं च सा।

तथाग्रधर्माः सर्वे तु पञ्चस्कन्धाः विनाप्तिभिः॥१९॥

इति निर्वेधभागीयं चतुर्धा भावनामयम्।

अनागम्या न्तरध्यानभूमिकम् द्वे त्वधोऽपि वा॥२०॥

कामाश्रयाणि अग्रधर्मान् द्वयाश्रयान् लभतेऽङ्गना।

भूमित्यागात्त्यजत्यार्यस्तानि अनार्यस्तु मृत्युना॥२१॥

आद्ये द्वे परिहाण्या च मौलेस्तत्रैव सत्यदृक्।

अपूर्वाप्तिर्विहीनेषु हानी द्वे असमन्वितिः॥२२॥

मूर्धलाभी न मूलच्छित् क्षान्तिलाभ्यनपायगः।

शिष्यगोत्रा न्निवर्त्य द्वे बुद्धः स्यात् त्रीण्यपीतरः॥२३॥

आबोधेः सर्वमेकत्र ध्यानान्त्ये शास्तृखड्गयोः।

प्राक्तेभ्यो मोक्षभागीयं क्षिप्रं मोक्षस्त्रिभिर्भवैः॥२४॥

श्रुतचिन्तामयं त्रीणि कर्माणि आक्षिप्यते नृषु।

लौकिकेभ्योऽग्रधर्मेभ्यो धर्मक्षान्तिरनास्रवा॥२५॥

कामदुःखे ततोऽत्रैव धर्मज्ञानं तथा पुनः।

शेषे दुःखेऽन्वयक्षान्तिज्ञाने सत्यत्रये तथा॥२६॥

इति षोडशचित्तोऽयं सत्याभिसमयः त्रिधा।

दर्शनालम्बकार्याख्यः सोऽग्रधर्मैकभूमिकः॥२७॥

क्षान्तिज्ञानान्यनन्तर्य मुक्तिमार्गा यथाक्रमम्।

अदृष्टदृष्टेर्दृङ्ग्‍मार्गस्तत्र पञ्चदश क्षणाः॥२८॥

मृदुतीक्ष्णेन्द्रियौ तेषु श्रद्धाधर्मानुसारिणौ।

अहीनभावनाहेयौ फलाद्युप्रतिपन्नकौ॥२९॥

यावत् पञ्चप्रकारघ्नौ द्वीतीयेऽर्वाङ्‍नवक्षयात्।

कामाद्विरक्तावूर्ध्वं वा तृतीयप्रतिपन्नकौ॥३०॥

षोडशे तु फलस्थौ तौ यत्र यः प्रतिपन्नकः।

श्रद्धाधिमुक्तदृष्ट्याप्तौ मृदुतीक्ष्णेन्द्रियौ तदा॥३१॥

फले फलविशिष्टस्य लाभो मार्गस्य नास्त्यतः।

नाप्रयुक्तो विशेषाय फलस्थः प्रतिपन्नकः॥३२॥

नवप्रकारा दोषा हि भूमौ भूमौ तथा गुणाः।

मृदुमध्याधिमात्राणां पुनर्मृद्वादिभेदतः॥३३॥

अक्षीणभावनाहेयः फलस्थः सप्तकृत्परः।

त्रिचतुर्विधमुक्तस्तु द्वित्रिजन्मा कुलंकुलः॥३४॥

आपञ्चमप्रकारघ्नो द्वितीयप्रतिपन्नकः।

क्षीणषष्ठप्रकारस्तु सकृदागाम्यसौ पुनः॥३५॥

क्षीणसप्ताष्टदोषांश एकजन्मैकवीचिकः।

तृतीयप्रतिपन्नश्च सोऽनागामि नवक्षयात्॥३६॥

सोऽन्तरोत्पन्नसंस्कारासंस्कारपरिनिर्वृतिः।

ऊर्ध्वस्त्रोताश्च स ध्याने व्यवकीर्णोऽकनिष्ठगः॥३७॥

स प्लुतोऽर्धप्लुतः सर्वच्युतश्च अन्यो भवाग्रगः।

आरूप्यगश्चतुर्धान्यः इह निर्वापकोऽपरः॥३८॥

पुनस्त्रींस्त्रिविधान् कृत्वा नव रूपोपगाः स्मृताः।

तद्विशेषः पुनः कर्मक्लेशेन्द्रियविशेषतः॥३९॥

ऊर्ध्वस्त्रोतुरभेदेन सप्त सद्‍गतयो मताः।

सदसद्‍वृत्त्यवृत्तिभ्यां गताप्रत्यागतेश्च ताः॥४०॥

न परावृत्तजन्मार्यः कामे धात्वन्तरोपगः।

स चोर्ध्वजश्च नैवाक्षसंचारपरिहाणिभाक्॥४१॥

आकीर्यते चतुर्थ प्राक् निष्पत्ति क्षणमिश्रणात्।

उपपत्तिविहारार्थ क्लेशभीरुतयाऽपि च॥४२॥

तत्पाञ्चविध्यात्पञ्चैव शुद्धावासोपपत्तयः।

निरोधलाभ्यनागामी कायसाक्षी पुनर्मतः॥४३॥

आभवाग्राष्टभागक्षिदर्हत्त्वे प्रतिपन्नकः।

नवमस्याप्यानन्तर्यपथे वज्रोपमश्च सः॥४४॥

तत्‍क्षयाप्त्या क्षयज्ञानं आशैक्षोऽर्हन्नसौ तदा।

लोकोत्तरेण वैराग्यं भवाग्रात् अन्यतो द्विधा॥४५॥

लौकिकेनार्यवैराग्ये विसंयोगाप्तयो द्विधा।

लोकोत्तरेण चेत्येके त्यक्ते क्लेशासमन्वयात्॥४६॥

भवाग्राधविमुक्तोर्ध्वजातवत्त्वसमन्वयः।

अनास्रवेण वैराग्यमनागाम्येन सर्वतः॥४७॥

ध्यानात्सामन्तकाद्वाऽन्त्यो मुक्ति मार्गस्त्रिभूजये।

नोर्ध्वं सामन्तकात् आर्यैरष्टाभिः स्वोर्ध्वभूजयः॥४८॥

विमुक्त्यानन्तर्यपथा लौकिकास्तु यथाक्रमम्।

शान्ताद्युदाराद्याकाराः उत्तराधरगोचराः॥४९॥

यद्यकोप्यः क्षयज्ञानादनुत्पादमतिः न चेत्।

क्षयज्ञानमशैक्षो वा दृष्टिः सर्वस्य साऽर्हतः॥५०॥

श्रामण्यममलो मार्गः संस्कृतासंस्कृतं फलम्।

एकान्नवतिस्तानि मुक्तिमार्गाः सह क्षयैः॥५१॥

चतुष्फलव्यवस्था तु पञ्चकारणसंभवात्।

पूर्वत्यागोऽन्यमार्गाप्तिः क्षयसंकलनं फले॥५२॥

ज्ञानाष्टकस्य लाभोऽथ षोडशाकारभावना।

लौकिकाप्तं तु मिश्रत्वानास्रवाप्तिः धृतेः फलम्॥५३॥

ब्राह्मण्यं ब्रह्मचक्रं च तदेव ब्रह्मवर्तनात्।

धर्मचक्रं तु दृङ्मार्गः आशुगत्वाद्यरादिभिः॥५४॥

कामे त्रयाप्तिः अन्त्यस्य त्रिषु नोर्ध्व हि दृक्पथः।

असंवेगादिह विधा तत्र निष्ठेति चागमात्॥५५॥

षडर्हन्तो मताः तेषां पञ्च श्रद्धाधिमुक्तिजाः।

विमुक्तिः सामयिक्येषाम् अकोप्याकोप्यधर्मणः॥५६॥

अतोऽसमयमुक्तोऽसौ दृष्टिप्राप्तान्वयश्च सः।

तद्‍गोत्रा आदितः केचित्केचिदुत्तापनागताः॥५७॥

गोत्राच्चतुर्णां पञ्चानां फलाद्धानिः न पूर्वकात्।

शैक्षानार्याश्च षड्गोत्राः संचारो नास्ति दर्शने॥५८॥

परिहाणिस्त्रिधा ज्ञेया प्राप्ताप्राप्तोपभोगतः।

अन्त्या शास्तुरकोप्यस्य मध्या चान्यस्य तु त्रिधा॥५९॥

म्रियते न फलभ्रष्टः तदकार्य करोति न।

विमुक्त्यानन्तर्यपथा नवाकोप्ये अतिसेवनात्॥६०॥

दृष्टयाप्ततायामेकैकः अनास्रवाः नृषु वर्धनम्।

अशैक्षो नव निश्रित्य भूमीः शैक्षस्तु षट् यतः॥६१॥

सविशेषं फलं त्यक्त्वा फलमाप्नोति वर्धयन्।

द्वौ बुद्धौ श्रावकाः सप्त नवैते नवधेन्द्रियाः॥६२॥

प्रयोगाक्षसमापत्तिविमुक्त्युभयतः कृताः।

पुद्‍गलाः सप्त षट् त्वेते द्वौ द्वौ मार्गत्रये यतः॥६३॥

निरोधलाभ्युभयतोविमुक्तः प्रज्ञयेतरः।

समापत्तीन्द्रियफलैः पूर्णः शैक्षोऽभिधीयते॥६४॥

अशैक्षपरिपूर्णत्वं द्वाभ्याम् मार्गः समासतः।

विशेषमुक्त्यानन्तर्यप्रयोगाख्य श्चतुर्विधः॥६५॥

ध्यानेषु मार्गः प्रतिपत्सुखा दुःखाऽन्यभूमिषु।

धन्याभिज्ञा मृदुमतेः क्षिप्राभिज्ञेतरस्य तु॥६६॥

अनुत्पादक्षयज्ञाने बोधिः तादनुलोम्यतः।

सप्तत्रिंशत्तु तत्पक्ष्याः नामतो द्रव्यतो दश॥६७॥

श्रद्धा वीर्यं स्मृतिः प्रज्ञा समाधिः प्रीत्युपेक्षणे।

प्रश्रब्धिशीलसंकल्पाः प्रज्ञा हि स्मृत्युपस्थितिः॥६८॥

वीर्यं सम्यक्‍प्रहाणाख्यमृद्धिपादाः समाधयः।

प्रधानग्रहणं सर्वे गुणाः प्रायोगिकास्तु ते॥६९॥

आदिकर्मिकनिर्वेधभागीयेषु प्रभाविताः।

भावने दर्शने चैव सप्त वर्गा यथाक्रमम्॥७०॥

अनास्रवाणि बोध्यङ्गमार्गाङ्गानि द्विधेतरे।

सकलाः प्रथमे ध्याने अनागम्ये प्रीतिवर्जिताः॥७१॥

द्वितीयेऽन्यत्र संकल्पात् द्वयोस्तद्‍द्वयवर्जिताः।

ध्यानान्तरे च शीलाङ्गैस्ताभ्यां च त्रिष्वरूपिषु॥७२॥

कामधातौ भवाग्रे च बोधिमार्गाङ्गवर्जिताः।

त्रिसत्यदर्शने शीलधर्मावेत्यप्रसादयोः॥७३॥

लाभो मार्गाभिसमये बुद्धतत्संघयोरपि।

धर्मः सत्यत्रयं बोधिसत्त्वप्रत्येकबुद्धयोः॥७४॥

मार्गश्च द्रव्यतस्तु द्वे श्रद्धा शीलं च निर्मलाः।

नोक्ता विमुक्तिः शैक्षाङ्गं बद्धत्वात् सा पुनर्द्विधा॥७५॥

असंस्कृता क्लेशहानमधिमुक्तस्तु संस्कृता।

साङ्गः सैव विमुक्ती द्वे ज्ञानं बोधिर्यथोदिता॥७६॥

विमुच्यते जायमानसशैक्षं चित्तमावृतेः।

निरुध्यमानो मार्गस्तु प्रजहाति तदावृतिम्॥७७॥

असंस्कृतैव धात्वाख्या विरागो रागसंक्षयः।

प्रहाणधातुरन्येषां निरोधाख्यस्तु वस्तुनः॥७८॥

निर्विद्यते दुःखहेतुक्षान्तिज्ञानैः विरज्यते।

सर्वैर्जहाति यैः एवं चतुष्कोटिकसंभवः॥७९॥

अभिधर्मकोशे मार्गपुद्‍गलनिर्देशो नाम

षष्ठं कोशस्थानं समाप्तमिति॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

सप्तमं कोशस्थानम्

Parallel Romanized Version: 
  • Saptamaṁ kośasthānam [7]

सप्तमं कोशस्थानम्

नमो बुद्धाय॥

नामला क्षान्तयो ज्ञानं क्षयानुत्पादधीर्न दक्।

तदन्योभयथार्या धीः अन्या ज्ञानं दृशश्च षट्॥१॥

सास्रवानास्रवं ज्ञानं आद्यं संवृतिज्ञापकम्।

अनास्रवं द्विधा धर्मज्ञानमन्वयमेव च॥२॥

सांवृतं सर्वविषयं कामदुःखादिगोचरम्।

धर्माख्यम् अन्वयज्ञानं तूर्ध्वदुःखादिगोचरम्॥३॥

ते एव सत्यभेदेन चत्वारि एते चतुर्विधे।

अनुत्पादक्षयज्ञाने ते पुनः प्रथमोदिते॥४॥

दुःखहेत्वन्वयज्ञाने चतुर्भ्यः परचित्तवित्।

भूम्यक्षपुद्‍गलोत्क्रान्तं नष्टाजातं न वेत्ति तत्॥५॥

त धर्मान्वयधीपक्ष्यमन्योऽन्यं दर्शनक्षणौ।

श्रावको वेत्ति खङ्गस्त्रीन् सर्वान्बुद्धोऽप्रयोगतः॥६॥

क्षयज्ञानं हि सत्येषु परिज्ञातादिनिश्चयः।

न परिज्ञेयमित्यादिरनुत्पादमतिर्मता॥७॥

स्वभावप्रतिपक्षाभ्यामाकाराकारगोचरात्।

प्रयोगकृतकृत्यत्वहेतूपचयतो दश॥८॥

धर्मज्ञाननिरोधे यन्मार्गे वा भावनापथे।

त्रिधातुप्रतिपक्षस्तत् कामधातोऽस्तु नान्वयम्॥९॥

धर्मज्ञानान्वयज्ञानं षोडशाकारम् अन्यथा।

तथा च सांवृतं स्वैः स्वैः सत्याकारैश्चतुष्टयम्॥१०॥

तथा परमनोज्ञानं निर्मलं समलं पुनः।

ज्ञेयस्वलक्षणाकारं एकैकद्रव्यगोचरम्॥११॥

शेषे चतुर्दशाकारे शून्यानात्मविवर्जिते।

नामलः षोडशभ्योऽन्य आकारः अन्येऽस्ति शास्त्रतः॥१२॥

द्रव्यतः षोडशाकाराः प्रज्ञाकारः तया सह।

आकारयन्ति सालम्बाः सर्वमाकार्यते तु सत्॥१३॥

त्रिधाद्यं कुशलान्यन्यानि आद्यं सर्वासु भूमिषु।

धर्माख्यं षट्सु नवसु त्वन्वयाख्यं तथैव षट्॥१४॥

ध्यानेष्वन्यमनोज्ञानं कामरूपाश्रयं च तत्।

कामाश्रयं तु धर्माख्यम् अन्यत्त्रैधातुकाश्रयम्॥१५॥

स्मृत्युपस्थानमेकं धीर्निरोधे परचित्तधीः।

त्रीणि चत्वारि शेषाणि धर्मधीगोचरो नव॥१६॥

नव मार्गान्वयधियोः दुःखहेतुधियोर्द्वयम्।

चतुर्णां दश नैकस्य योज्या धर्माः पुनर्दश॥१७॥

त्रैधातुकामला धर्मा अकृताश्च द्विधा द्विधा।

सांवृतं स्वकलापान्यदेकं विद्यादनात्मतः॥१८॥

एकज्ञानान्वितो रागी प्रथमेऽनास्रवक्षणे।

द्वितीये त्रिभिः ऊर्ध्वस्तु चतुर्ष्वेकैकवृद्धिमान्॥१९॥

यथोत्पन्नानि भाव्यन्ते क्षान्तिज्ञानानि दर्शने।

अनागतानि तत्रैव सांवृतं चान्वयत्रये॥२०॥

अतोऽभिसमयान्त्याख्यं तदानुत्पत्तिधर्मकम्।

स्वाधोभूमि निरोधेऽन्त्यं स्वसत्याकारं यात्निकम्॥२१॥

षोडशे षट् सरागस्य वीतरागस्य सप्त तु।

सरागभावना मार्गे तदूर्ध्वं सप्तभावना॥२२॥

सप्तभूमिजयाऽभिज्ञाकोप्याप्त्याकीर्णभाविते

आनन्तर्यपथेषूर्ध्वं मुक्तिमार्गाष्टकेऽपि च॥२३॥

शैक्षोत्तापनमुक्तौ वा षट् सप्तज्ञानभावना।

आनन्तर्यपथे षण्णां भवाग्रविजये तथा॥२४॥

नवानां तु क्षयज्ञाने अकोप्यस्य दश भावना।

तत्संचरेऽन्त्यमुक्तौ च प्रोक्तशेषेऽष्टभावना॥२५॥

यद्वैराग्याय यल्लाभस्तत्र चाधश्च भाव्यते।

सास्रवाश्च क्षयज्ञाने लब्धपूर्वं न भाव्यते॥२६॥

प्रतिलम्भनिषेवाख्ये शुभसंस्कृतभावने।

प्रतिपक्षविनिर्धावभावने सास्रवस्य तु॥२७॥

अष्टादशावेणिकास्तु बुद्धधर्मा बलादयः।

स्थानास्थाने दश ज्ञानानि अष्टौ कर्मफले नव॥२८॥

ध्यानाद्यक्षाधिमोक्षेषु धातौ च प्रतिपत्सु तु।

दश वा संवृतिज्ञानं द्वयोः षट् दश वा क्षये॥२९॥

प्राङिनविसच्युतोत्पादबलध्यानेषु शेषितम्।

सर्वभूमिषु केनास्य बलमव्याहतं यतः॥३०॥

नारायणबलं काये संधिष्वन्ये दशाधिकम्।

हस्त्यादिसप्तकबलम् स्प्रष्टव्यायतनं च तत्॥३१॥

वैशारद्यं चतुर्धा तु यथाद्यदशमे बले।

द्वितीयसप्तमे चैव स्मृतिप्रज्ञात्मकं त्रयम्॥३२॥

महाकृपा संवृतिधीः संभाराकारगोचरैः।

समत्वादाधिमात्र्याच्च नानाकरणमष्टधा॥३३॥

संभारधर्मकायाभ्यां जगतश्चार्थचर्यया।

समता सर्वबुद्धानां नायुर्जातिप्रमाणतः॥३४॥

शिष्यसाधारणा अन्ये धर्माः केचित् पृथग्जनैः।

अरणाप्रणिधिज्ञानप्रतिसंविद्‍गुणादयः॥३५॥

संवृतिज्ञानमरणा ध्यानेऽन्त्ये अकोप्यधर्मणः।

नृजा अनुत्पन्नकामाप्तसवस्तुक्लेशगोचराः॥३६॥

तथैव प्रणिधिज्ञानं सर्वालम्बं तु तत् तथा।

धर्मार्थयोर्निरुक्तौ च प्रतिभाने च संविदः॥३७॥

तिस्रो नामाथवाग्ज्ञानमविवर्त्यं यथाक्रमम्।

चतुर्थीयुक्तमुक्ताभिलापमार्गवशित्वयोः॥३८॥

वाङ्मार्गालम्बना चासौ नव ज्ञानानि सर्वभूः।

दश षड्वाऽर्थसंवित् सा सर्वत्र अन्ये तु सांवृतम्॥३९॥

कामध्यानेषु धर्मे वित् वाचि प्रथमकामयोः।

विकलाभिर्न तल्लाभी षडेते प्रान्तकोटिकाः॥४०॥

तत्षड् विधं सर्वभूम्यनुलोमितम्।

वृद्धिकाष्ठागतं तच्च बुद्धान्यस्य प्रयोगजाः॥४१॥

ऋद्धिश्रोत्रमनःपूर्वजन्मच्युत्युदयक्षये।

ज्ञात साक्षीक्रियाऽभिज्ञा षड् विधा मुक्तिमार्गधीः॥४२॥

चतस्रः संवृतिज्ञानं चेतसि ज्ञानपञ्चकम्।

क्षयाभिज्ञा बलं यद्वत् पञ्च ध्यानचतुष्टये॥४३॥

स्वाधोभूविषयाः लभ्या उचितास्तु विरागतः।

तृतीया त्रीप्युपस्थानानि आद्यं श्रोत्रद्धिर्चक्षुषि॥४४॥

अव्याकृते श्रोत्रचक्षुरभिज्ञे इतराः शुभाः।

तिस्रो विद्याः अविद्यायाः पूर्वान्तादौ निवर्त्तनात्॥४५॥

अशैक्ष्यन्त्या तदाख्ये द्वे तत्संतानमुद्भवात्।

इष्टे शैक्षस्य नोक्ते तु विद्ये साविद्यसंततेः॥४६॥

आद्या तृतीया षष्ठी च प्रातिहार्याणि शासनम्।

अग्य्रम् अव्यभिचारित्वाद्धितेष्टफलयोजनात्॥४७॥

ऋद्धिः समाधिः गमनं निर्माणं च गतिस्त्रिधा।

शास्तुर्मनोजवा अन्येषां वाहिन्यप्याधिमोक्षिकी॥४८॥

कामाप्तं निर्मितं बाह्यं चतुरायतनं द्विधा।

रूपाप्तं द्वे तु निर्माणचित्तैस्तानि चतुर्दश॥४९॥

यथाक्रमं ध्यानफलं द्वे यावत् पञ्च नोर्ध्वजम्।

तल्लाभो ध्यानवत् शुद्धात्तत्स्वतश्च ततोऽपि ते॥५०॥

स्वभूमिकेन निर्माणं भाषणं त्वधरेण च।

निर्मात्रैव सहाशास्तुः अधिष्ठायान्यवर्त्तनात्॥५१॥

मृतस्याप्यस्त्यधिष्ठानं नास्थिरस्य अपरे तु न।

आदावेकमनेकेन जितायां तु विपर्ययात्॥५२॥

अव्याकृतं भावनाजं त्रिविधं तूपपत्तिजम्।

ऋद्धिर्मन्त्रौषधाभ्यां च कर्मजा चेति पञ्चधा॥५३॥

दिव्यश्रोत्राक्षिणी रूपप्रसादौ ध्यानभूमिकौ।

सभागाविकले नित्यं दूरसूक्ष्मादिगोचरे॥५४॥

दुरस्थमावृतं सूक्ष्मं सर्वतश्च न पश्यति।

मांसचक्षुर्यतो रूपमतो दिव्यं दृगिष्यते॥

द्वित्रिसाहस्रकासंख्यदृशोऽर्हत्‍खड्गदैशिकाः।

अन्यदप्युपपत्त्याप्तं तद्‍दृश्यो नान्तरीभवः॥५५॥

चेतोज्ञानं तु तत्त्रेधा तर्कविद्याकृतं च यत्।

जानते नारका आदौ नृणां नोत्पत्तिलभिकम्॥५६॥

॥अभिधर्मकोशे ज्ञाननिर्देशो नाम सप्तमं कोशस्थानम्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

अष्टमं कोशस्थानम्

Parallel Romanized Version: 
  • Aṣṭamaṁ kośasthānam [8]

अष्टमं कोशस्थानम्

ओं नमो बुद्धाय॥

द्विधा ध्यानानि चत्वारि प्रोक्तास्तदुपपत्तयः।

समापत्तिः शुभैकाग्य्रं पञ्चस्कन्धास्तु सानुगम्॥१॥

विचारप्रीतिसुखवत् पूर्वपूर्वाङ्गवर्जितम्।

तथारूप्याः चतुस्कन्धाः अधोभूमिविवेकजाः॥२॥

विभूतरूपसंज्ञाख्याः सह सामन्तकैस्त्रिभिः।

नारूप्ये रूपसद्भावः रूपोत्पत्तिस्तु चित्ततः॥३॥

आकाशानन्त्यविज्ञाननत्याकिंचन्यसंज्ञकाः।

तथाप्रयोगात् मान्द्यात्तु नसंज्ञानाप्यसंज्ञकः॥४॥

इति मौलं समापत्तिद्रव्यमष्टविधं त्रिधा।

सप्त आस्वादनवच्छुद्धानास्रवाणि अष्टमं द्विधा॥५॥

आस्वादनासंप्रयुक्तं सतृष्णं लौकिकं शुभम्।

शुद्धकं तत्तदास्वाद्यं लोकत्तरमनास्रवम्॥६॥

पञ्चाद्ये तर्कचारौ च प्रीतिसौख्यसमाधयः।

प्रीत्यादयः प्रसादश्च द्वितीयेऽङ्गचतुष्टयम्॥७॥

तृतीये पञ्च तूपेक्षा स्मृतिः प्रज्ञा सुखं स्थितिः।

चत्वार्यन्तेऽसुखादुःखोपेक्षास्मृतिसमाधयः॥८॥

द्रव्यतो दश चैकं च प्रस्रब्धि सुखमाद्ययोः।

श्रद्धा प्रसादः प्रीतिस्तु सौमनस्यं द्विधागमात्॥९॥

क्लिष्टेष्व सत्प्रीतिसुखं प्रसादः संप्रधीः स्मृतिः।

उपेक्षास्मृतिशुद्धिश्च केचित् प्रस्रब्ध्युपेक्षणे॥१०॥

अष्टापक्षालमुक्तत्वादानिञ्जं तु चतुर्थकम्।

वितर्कचारौ श्वासौ च सुखादि च चतुष्टयम्॥११॥

सौमनस्यसुखोपेक्षा उपेक्षासुमनस्कते।

सुखोपेक्षे उपेक्षा प्रविदो ध्यानोपपत्तिषु॥१२॥

कायाक्षिश्रोत्रविज्ञानं विज्ञप्त्युत्थापकं च यत्।

द्वितीयादौ तदाद्याप्तं अक्लिष्टाव्याकृतं च तत्॥१३॥

अतद्वान् लभते शुद्धं वैराग्येणोपपत्तितः।

अनास्रवं तु वैराग्यात् क्लिष्टं हान्युपपत्तितः॥१४॥

तृतीयाद्यावदूर्ध्वाधो ऽनास्रवानन्तरं शुभम्।

उत्पद्यते तथा शुद्धात् क्लिटं चापि स्वभूमिकम्॥१५॥

क्लिष्टात् स्वं शुद्दकं क्लिष्टं एवं चाधरशुद्धकम्।

च्युतौ तु शुद्धकात् क्लिष्टं सर्वं क्लिष्टात्तु नोत्तरम्॥१६॥

चतुर्धा शुद्धकं हानभागीयादि यथाक्रमम्।

क्लेशोत्पत्तिस्वभूम्यूर्ध्वानास्रवानुगुणं हि तत्॥१७॥

द्वे त्रीणि त्रीणि चैकं च हान भागाद्यनन्तरम्।

गत्वागम्य द्विधा भूमीरष्टौ श्लिष्टै कलङ्घिताः॥१८॥

व्युत्क्रान्तकसमापत्तिर्विसभागतृतीयगा।

स्वाधोभूम्याश्रया एव ध्यानारूप्याः वृथाऽधरम्॥१९॥

आर्याकिंचन्यसांमुख्यात् भवाग्रे त्वास्रवक्षयः।

सतृष्णाः स्वभवालम्बाः ध्यानं सद्विषयं शुभम्॥२०॥

न मौलाः कुशलारूप्याः सास्रवाधरगोचराः।

अनास्रवेण हीयन्ते क्लेशाः सामन्तकेन च॥२१॥

अष्टौ सामन्तकान्येषां शुद्धादुःखासुखानि हि।

आर्य चाद्यं त्रिधा केचित् अतर्क ध्यानमन्तरम्॥२२॥

त्रिधा अदुःखासुखंतच्च महाब्रह्मफलं च तत्।

सवितर्कविचारोऽधःसमाधिः परतोऽद्वयः॥२३॥

आनिमित्तः समाकारैः शून्यतानात्मशून्यतः।

प्रवर्तते अप्रणिहितः सत्याकारैरतः परैः॥२४॥

शुद्धामलाः निर्मलास्तु ते विमोक्षमुखत्रयम्।

शून्यताशुन्यताद्याख्यास्त्रयोऽपरसमाधयः॥२५॥

आलम्बेते अशैक्षं द्वौ शून्यतश्चाप्यनित्यतः।

आनिमित्तानिमित्तस्तु शान्ततोऽसंख्यया क्षयम्॥२६॥

सास्रवाः नृषु अकोप्यस्य सप्तसामन्तवर्जिताः।

समाधिभावना ध्यानं सुभमाद्यं सुखाय हि॥२७॥

दर्शनायाक्ष्यभिज्ञेष्टा धीभेदाय प्रयोगजाः।

वज्रोपमोऽन्त्ये यो ध्याने सास्रवक्षयभावना॥२८॥

अप्रमाणानि चत्वारि व्यापादादिविपक्षतः।

मैत्र्यद्वेषः अपि करुणा मुदिता सुमनस्कता॥२९॥

उपेक्षाऽलोभः आकारः सुखिता दुःखिता वत।

मोदन्तामिति सत्त्वाच्च कामसत्त्वास्तु गोचरः॥३०॥

ध्यानयोर्मुदिता अन्यानि षट् सु केचित्तु पञ्चसु।

न तैः प्रहाणं नृष्वेव जन्यन्ते त्र्यन्वितो ध्रुवम्॥३१॥

अष्टौ विमोक्षाः प्रथमावशुभा ध्यानयोर्द्वयोः।

तृतीयोऽन्त्ये स चालोभः शुभारूप्याः समाहिताः॥३२॥

निरोधस्तु समापत्तिः सूक्ष्मसूक्ष्मादनन्तरम्।

स्वशुद्धकाधरार्येण व्युत्थानं चेतसा ततः॥३३॥

कामाप्तदृश्यविषयाः प्रथमाः ये त्वरूपिणः।

तेऽन्वयज्ञानपक्षोर्ध्वस्वभूदुःखादिगोचराः॥३४॥

अभिभ्वायतनान्यष्टौ द्वयमाद्यविमोक्षवत्।

द्वे द्वितीयवत् अन्यानि पुनः शुभविमोक्षवत्॥३५॥

दश कृत्स्नानि अलोभाष्टौ ध्यानेऽन्त्ये गोचरः पुनः।

कामाः द्वे शुद्धाकारूप्ये स्वचतुःस्कन्धगोचरे॥३६॥

निरोध उक्तः वैराग्यप्रयोगाप्तं तु शेषितम्।

त्रिधात्वाश्रयमारूप्यसंज्ञं शेषं मनुष्यजम्॥३७॥

हेतुकर्मबालाद्धात्वोरारुप्योत्पादनं द्वयोः।

ध्यानानां रूपधातौ तु ताभ्यां धर्मतयापि च॥३८॥

सद्धर्मो द्विविधः शास्तुरागमाधिगमात्मकः।

धातारस्तस्य वक्तारः प्रतिपत्तार एव च॥३९॥

काश्मीरवैभाषिकनीतिसिद्धः

प्रायो मयाऽयं कथितोऽभिधर्मः।

यद्‍दुर्गुहीतं तदिहास्मदागः

सद्धर्मनीतौ मुनयः प्रमाणम्॥४०॥

निमीलिते शास्तरि लोकचक्षुषि

क्षयं गते साक्षिजने च भूयसा।

अदृष्टतत्त्वैर्निरवग्रहैः कृतं

कुतार्किकैः शासनमेतदाकुलम्॥४१॥

गतेऽथ शान्तिं परमां स्वयंभुवि

स्वयंभुवः शासनधूर्धरेषु च।

जगत्यनाथे गणघातिभिर्मतैः

निरङ्‍कुशैः स्वैरमिहाद्य चर्यते॥४२॥

इति कण्ठगतप्राणं विदित्वा शासनं मुनेः।

बलकालं मलानां च न प्रमाद्यं मुमुक्षुभिः॥४३॥

॥अभिधर्मकोशे समापत्तिनिर्देर्शो नामाष्टमकोशस्थानमिति॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • देवनागरी
  • शास्त्रपिटक
  • अभिधर्म

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/7825

Links:
[1] http://dsbc.uwest.edu/node/5119
[2] http://dsbc.uwest.edu/node/5120
[3] http://dsbc.uwest.edu/node/5121
[4] http://dsbc.uwest.edu/node/5122
[5] http://dsbc.uwest.edu/node/5123
[6] http://dsbc.uwest.edu/node/5124
[7] http://dsbc.uwest.edu/node/5125
[8] http://dsbc.uwest.edu/node/5126