Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > tṛtīyo'dhyāyaḥ

tṛtīyo'dhyāyaḥ

Parallel Devanagari Version: 
तृतीयोऽध्यायः [1]

tṛtīyo'dhyāyaḥ|

caturthapādaḥ|

[150] sattvākhyopadravābhāvānna caturthe'sti sūtrataḥ|

vimānasya sama(sa)tvasya pradhvaṁsānnityatā kutaḥ||

[151] sapta tejobhirekā'dbhirgate'dbhiḥ saptake punaḥ|

tejasā saptakāntyaikā vāyu[saṁvartanī tataḥ]||

[152] āgneyātsaptakādeka[:] pāvanīkimanantaram|

āyuṣparigrahādevaṁ śubhakṛtsnāyuredhanam||

[153] vātādidoṣasādharmyā[tsattvā]ṇā(nāṁ) [tadvināśakāḥ]|

ādhyātmiketi sārūpyānna bhūsaṁvartaṇī(nī) matā||

abhidharmadīpe [vibhāṣāprabhāyāṁ vṛttau tṛtīyasyādhyāyasya ca] turthaḥ pādaḥ samāptaḥ||

[tṛtīyo'dhyāyaḥ samāptaḥ]||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4907

Links:
[1] http://dsbc.uwest.edu/node/4912