Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > niraupamyastavaḥ

niraupamyastavaḥ

Bibliography
Title: 
Bauddha Stotra Samgrah [1]
Editor: 
Pandey, Janardan Shastri
Publisher: 
Motilal Banarsidass
Place of Publication: 
Varanasi
Year: 
1994

niraupamyastavaḥ

Parallel Devanagari Version: 
निरौपम्यस्तवः [2]

niraupamyastavaḥ

niraupamya namastubhyaṁ niḥsvabhāvārthavādine |

yastvaṁ dṛṣṭivipannasya lokasyaiva hitodyataḥ || 1 ||

na ca nāma tvayā kiñcid dṛṣṭaṁ bauddhena cakṣuṣā |

anuttarā ca te nātha dṛṣṭistattvārthadarśinī || 2 ||

na boddhā na ca boddhavyamastīha paramārthataḥ |

aho paramadurbodhāṁ dharmatāṁ buddhavānasi || 3 ||

na tvayotpāditaḥ kaścid dharmo nāpi nirodhitaḥ |

samatādarśanenaiva prāptaṁ padamanuttamam || 4 ||

na saṁsārātprakarṣeṇa tvayā nirvāṇamīpsitam |

śāntiste'dhigatā nātha saṁsārānaparādhitaḥ || 5 ||

tvaṁ vivedaikarasatāṁ saṁkleśavyavadānayoḥ |

dharmadhātvavinirbhedād viśuddhaścāsi sarvataḥ || 6 ||

nodāhṛtaṁ tvayā kiñcidekamapyakṣaraṁ vibho |

kṛtsnaśca vaineyajano dharmavarṣeṇa tarpitaḥ || 7 ||

na te'sti saktiḥ skandheṣu na dhātvāyataneṣu ca |

ākāśasamacittastvaṁ sarvadharmeṣu niśritaḥ || 8 ||

sattvasaṁjñā ca te nātha sarvathā na pravartate |

duḥkhārteṣu ca sattveṣu tvamatīva kṛpātmakaḥ || 9 ||

sukhaduḥkhātmanairātmyanityānityādiṣu prabho |

iti nānāvikalpeṣu buddhistava na sajjate || 10 ||

na gatirnāgatiḥ kāciddharmāṇāmiti te mati |

na kvacidrāśitaḥ prokto dharmārthaparamārthavit || 11 ||

sarvatrānugataścāsi na ca yāto'si kutracit |

janmadharmaśarīrābhyāmacintyastvaṁ mahāmune || 12 ||

ekatvānyatvarahitaṁ pratiśrutkopamaṁ jagat |

saṁkrāntināśāya gataṁ buddhavān tvamanindita || 13 ||

śāśvatocchedarahitaṁ lakṣyalakṣaṇavarjitam |

saṁsāramavabuddhastvaṁ svapnamāyādivat prabho || 14 ||

vāsanāmūlaparyantakleśanadyo vinirjitāḥ |

kleśaprakṛtitaścaiva tvayāmṛtamupārjitam || 15 ||

alakṣaṇaṁ tvayā dhīraṁ dṛṣṭaṁ rūpamarūpavat |

lakṣaṇojjvalagātraśca dṛśyase rūpagocare || 16 ||

na ca rūpeṇa dṛṣṭena dṛṣṭa ityabhidhīyase |

dharmadṛṣṭyā sudṛṣṭo'si dharmatā na ca dṛśyate || 17 ||

śauṣīryo nāsti te kāyo māṁsāsthirudhiro na ca |

indrāyudhamiva kāyaṁ vinā darśitavānasi || 18 ||

nāmayo nāśuciḥ kāye kṣuttṛṣṇāsambhavo na ca |

tvayā lokānuvṛttyarthaṁ darśitā laukikī kriyā || 19 ||

karmāvaraṇadoṣaśca sarvathā'nagha nāsti te |

tvayā lokānukampāyai karmaplotiḥ pradarśitā || 20 ||

dharmadhātorasaṁbhedād yānabhedo'sti na prabho |

yānatritayamākhyātaṁ tvayā sattvāvatārataḥ || 21 ||

nityo dhruvaḥ śivaḥ kāyastava dharmamayo jina |

vineyajanahetośca darśitā nirvṛtistvayā || 22 ||

lokadhātuṣvasaṁkhyeṣu tvadbhaktaiḥ punarīkṣase |

cyutijanmābhisaṁbodhicakranirvṛtilālasaiḥ || 23 ||

na te'sti manyanā nātha na vikalpo na ceñjanā |

anābhogena te loke buddhakṛtyaṁ pravartate || 24 ||

iti sugatamacintyamaprameyaṁ

guṇakusumairavakīrya mayā prāptam |

kuśalamiha bhavantu tena sattvāḥ

paramagabhīramunīndradharmabhājanāḥ || 25 ||

niraupamyastavaḥ samāptaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • śāstrapiṭaka
  • stotra
  • madhyamaka

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6269

Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3867