The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
७
७५. जात्यन्धकोटिनियुतान्यविनायकानां
मार्गे अकोविदु कुतो नगरप्रवेशे।
विन प्रज्ञ पञ्च इमि पारमिता अचक्षुः
अविनायका न प्रभवन्ति स्पृशेतु बोधिम्॥१॥
७६. यत्रान्तरस्मि भवते प्रगृहीत प्रज्ञा
ततु लब्धचक्षु भवती इमु नामधेयम्।
यथ चित्रकर्मपरिनिष्ठित चक्षुहीनो
न च ताव पुण्यु लभते अकरित्व चक्षुः॥२॥
७७. यद धर्म संस्कृत असंस्कृत कृष्णशुक्लो
अणुमात्रु नो लभति प्रज्ञ विभावमानः।
यद प्रज्ञपारमित गच्छति संख्य लोके
आकाश यत्र न प्रतिष्ठितु किंचि तत्र॥३॥
७८. सचि मन्यते अहु चरामि जिनान प्रज्ञां
मोचिष्य सत्त्वनियुतां बहुरोगस्पृष्टान्।
अयु सत्त्वसंज्ञपरिकल्पकु बोधिसत्त्वो
न च एष प्रज्ञवरपारमिताय चर्या॥४॥
७९. यो बोधिसत्त्व वरपारमितेति चीर्णो
परिचारिका य न च काङ्क्षति पण्डितेहि।
सह श्रुत्व तस्य पुन भेष्यति शास्तृसंज्ञा
सो वा लघू अनुबुधिष्यति बोधि शान्ताम्॥५॥
८०. सत्कृत्य बुद्धनियुतां परिचारिकायां
न च प्रज्ञपारमित श्रद्दधिता जिनानाम्।
श्रुत्वा च सो इमु क्षिपिष्यति सोऽल्पबुद्धिः
स क्षिपित्व यास्यति अवीचिमत्राणभूतो॥६॥
८१. तस्मा हु श्रद्दधत एव जिनान मातां
यदि इच्छथा स्पृशितु उत्तमबुद्धज्ञानम्।
सो वाणिजो यथ व्रजित्वन रत्नद्वीपं
मूलातु छेदन करित्व पुन आगमेया॥७॥
भगवत्यां रत्नगुणसंचयगाथायां निरयपरिवर्तो नाम सप्तमः॥
Links:
[1] http://dsbc.uwest.edu/node/4427