Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > devendrasamayarājaśāstraparivartaḥ

devendrasamayarājaśāstraparivartaḥ

Parallel Devanagari Version: 
देवेन्द्रसमयराजशास्त्रपरिवर्तः [1]

|| devendrasamayarājaśāstraparivartaḥ ||

namastasya bhagavato ratnakusumaguṇasāgaravaiḍūryakanakagirisuvarṇakāñcanaprabhāsaśriyastathāgatasyārhataḥ samyaksaṁbuddhasya | namasyasyānekaguṇakoṭīniyutaśatasahasrasamalaṁkṛtaśarīrasya śākyamunestathāgatasya yasyeyaṁ dharmolkā jvalati | namastasyā aparimitapuṇyadhānyamāṅgalyasampannāyāḥ śriyo mahādevyāḥ | namastasyā aparimitaguṇaprajñāsamuditāyāḥ sarasvatyā devyāḥ ||

tena khalu punaḥ kālena tena samayena rājā baladaketuḥ putrasya ruciraketoracirābhiṣiktasya ca rājyapratiṣṭhitasyaitadavocat | asti putra devendrasamayaṁ nāma rājaśāstram | yanmayā pūrvamacirābhiṣiktena ca rājyapratiṣṭhitena pitū rājño balendraketoḥ sakāśādudgṛhītam | tena mayā devendrasamayena rājaśāstreṇa viṁśativarṣasahasrāṇi rājatvaṁ kāritaṁ babhūva | nābhijānāmyahamantaśa ekacittakṣaṇapramāṇamātreṇāpi kasyacidadharmasthitapūrvam | katamattatra devendrasamayaṁ nāma rājaśāstram ||

atha khalu kuladevate rājā baladaketustena kālena tena samayena putrasya rājño ruciraketorimābhirgāthābhirdevendrasamayaṁ nāma rājaśāstraṁ vistareṇa saṁprakāśayati sma ||

rājaśāstraṁ pravakṣyāmi sarvasattvahitaṁ karam |

sarvasaṁśayacchettāraṁ sarvaduṣkṛtanāśanam || 1 ||

hṛṣṭacittā bhavitveha sarve nṛpatayaḥ pṛthak |

sarvadevendrasamayaṁ śṛṇudhvaṁ prāñjalikṛtāḥ || 2 ||

vajraprākāragirīndre'smindevendrāṇāṁ samāgamaiṁ |

utthitairlokapālebhirbrahmendraḥ paripṛcchitaḥ || 3 ||

tvaṁ naḥ suragururbrahmā devatānāṁ tvamīśvaraḥ |

chettā tvaṁ saṁśayānāṁ ca cchindayāsmākaṁ saṁśayam || 4 ||

kathaṁ manuṣyasaṁbhūto rājā devaḥ sa procyate |

yadiha mānuṣe loke jāyate ca bhavannṛpaḥ || 5 ||

kathaṁ devamanuṣyeṣu rājatvaṁ ca kariṣyate |

evaṁ hi lokapālibhirbrahmemdraḥ paripṛcchataḥ || 6 ||

sarvā suragururbrahmā lokapālānihābravīt |

yadiha lokapālebhiretarhi mama pṛcchitaḥ |

sarvasattvahitārthāya vakṣye'haṁ śāstramuttamam || 7 ||

nārāṇāṁ saṁbhavaṁ vakṣye yuktvāhaṁ manujālaye |

hetunā yena rājāno bhavanti viṣayeṣu ca || 8 ||

devendrāṇāmadhiṣṭhāne mātuḥ kukṣau pravekṣyati |

pūrvamadhiṣṭhito devaiḥ paścād garbhe prapadyate || 9 ||

kiṁ cāpi mānuṣe loke jāyate śrīyate nṛpaḥ |

api vai devasaṁbhūto devaputraḥ sa ucyate || 10 ||

trāyastriṁśairdevarājendrairbhāgo datto nṛpasya hi |

putrastvaṁ saha devānāṁ nirmito manujeśvaraḥ || 11 ||

adharmaśamanārthāya duṣkṛtānāṁ nivārakaḥ |

sukṛtau sthāpayetsattvānpreṣaṇārthaṁ surālaye || 12 ||

manuṣyo vātha devo vā gandharvo vā narādhipaḥ |

rākṣaso vātha caṇḍālo duṣkṛtānāṁ nivārakaḥ || 13 ||

mātā pitā vā nṛpatiḥ sukṛtau karmakāriṇām |

vipākaphaladarśī tvaṁ devarājairadhiṣṭhitaḥ || 14 ||

sukṛtaduṣkṛtānāṁ ca karmaṇāṁ dṛṣṭadhārmikaḥ |

vipākaphaladarśī tvaṁ devarājairadhiṣṭhitaṁ || 15 ||

yadā hyupekṣate rājā duṣkṛtaṁ viṣaye sthitam |

nānārūpaṁ na kurvīta daṇḍaṁ pāpajanasya ca |

duṣkṛtānāmupekṣāyāmadharmo vardhate bhṛśam || 16 ||

śāṭhyāni kalahāścaiva bhūyo rāṣṭre bhavanti ca |

prakupyanti ca devendrāstrāyatriṁśadbhavaneṣu ca || 17 ||

yadā hyupekṣate rājā duṣkṛtaṁ viṣaye sthiram |

hanyate viṣayo ghoraiḥ śaṭhyairapi sudāruṇaiḥ || 18 ||

vinaśyati ca tadrāṣṭraṁ paracakrasya cākrame |

bhogāni ca balānyeva dhanaṁ yasyāsti saṁcitam || 19 ||

vividhāni ca śāṭhyāni haranti ca parasparam |

yena kāryeṇa rājatvaṁ naitatkāryaṁ kariṣyati |

vilopayati svaṁ rāṣṭraṁ gajendra iva padminīm || 20 ||

viṣamā vāyavo vānti viṣamā jalavṛṣṭayaḥ |

viṣamā grahanakṣatrāścandrasūryau tathaiva ca || 21 ||

sasyaṁ puṣpaṁ phalaṁ bījaṁ va samyakparipacyate |

durbhikṣaṁ bhavate tatra yatra rājā hyupekṣakaḥ |

anāttamānaso devā bhavanti bhavaneṣu ca || 22 ||

yadā hyupekṣate rājā duṣkṛtaṁ vicaretparam |

te sarve devarājāśca vakṣyanti ca parasparam || 23 ||

adhārmiko hyayaṁ rājā hyadharmapakṣamāśritaḥ |

na cireṇa hyayaṁ rājā devatāṁ kopayiṣyati || 24 ||

devatānāṁ parikopādviṣayo'sya vinakṣyati |

śasrāṇi ca adharmaśca viṣaye'tra bhaviṣyanti || 25 ||

śāṭhyānāṁ kalahānāṁ ca rogāṇāṁ ca samudbhavaḥ |

prakupyati ca devendra upekṣyanti ca devatāḥ || 26 ||

pralupyate ca yadrāṣṭraṁ sa nṛpaḥ śokamṛcchati |

iṣṭaviyogaṁ prāpnoti bhrātrā vātha sutena vā || 27 ||

priyabhāryāviyogo vā prāpyate duhitātha vā |

ulkāpātā bhaviṣyanti pratisūryāstathaiva ca || 28 ||

paracakrabhayaṁ vāpi durbhikṣaṁ vardhati bhṛśam |

priyāmātyaśca mriyate'priyastu garjate vacaḥ || 29 ||

sutābhīṣṭaṁ priyāśvāsaṁ bālābhāryāvirodhinaḥ |

parasparaṁ hariṣyanti kulabhogaṁ dhanāni ca || 30 ||

deśe deśe haniṣyanti śastreṇa ca parasparam |

vivādāḥ kalahāḥ śāṭhyā bhavanti viṣayeṣu ca || 31 ||

grahaḥ praviśate rāṣṭre vyādhirbhavati dāruṇaḥ |

adhārmikā bhaviṣyanti dikṣaṇīyāstadantaram || 32 ||

amātyāḥ pariṣadyāśca bhavantyasyāpyadhārmikāḥ |

adhārmikajane pūjā bhaviṣyanti tadantaram || 33 ||

dhārmikānāṁ ca sattvānāṁ nigraho bhavati dhruvam |

adhārmikajane mānaṁ dhārmikānāṁ ca nigraham |

trayastatra prakupyante nakṣatrajalavāyavaḥ || 34 ||

trayo bhāvā vinaśyanti adhārmikajano grahe |

saddharmarasanojaśca sattvojaḥ pṛthivīrasaḥ || 35 ||

asatyajanasaṁmānaṁ satyajanavimānatā |

trayastatra bhaviṣyanti durbhikṣamatha nirbharam |

phalasasyarasaujaśca na bhavati tadantare || 36 ||

glānena bahulāḥ sattvā bhavanti viṣayeṣu ca |

madhurāṇi mahānti ca phalāni viṣaye'pi hi |

parītā ca bhaviṣyanti tiktaḥ kaṭuka eva ca || 37 ||

pūrvā ramyāṇi bhāvāni krīḍāhāsyaratīni ca |

sabhā ramyā bhaviṣyanti āyāsaśatavyākulāḥ || 38 ||

dhānyānāṁ ca phalānāṁ ca snigghabhāvo rasaḥ kṣayet |

na tathā prīṇayiṣyanti śarīrendriyadhātavaḥ || 39 ||

durvarṇāḥ sattvā bhaviṣyanti svalpasthāmāḥ sudurbalāḥ |

bahu ca bhojanaṁ bhuktvā tṛptiṁ nāsādayanti te || 40 ||

balaṁ ca sthāma vīryaṁ ca na labhanti tadantare |

hīnavīryāṇi sattvāni bhavanti viṣayeṣu ca || 41 ||

sattvā bhaviṣyanti rogārtā nānāvyādhiprapīḍitāḥ |

grahā bhaviṣyanti nakṣatrā nānārākṣasasaṁbhavāḥ || 42 ||

adhārmiko bhavedrājā adharmapakṣasaṁsthitaḥ |

traidhātuke viruddho'sti sarvatrailokyamaṇḍalam |

aneke īdṛśā doṣā bhavanti viṣayeṣu ca || 43 ||

yadā pakṣasthito rājā duṣkṛtaṁ samupekṣate |

yena kāryeṇa rājā vai devendrebhiradhiṣṭhitaḥ |

na tatkaroti rājatvaṁ duṣkṛtaṁ samupekṣataḥ || 44 ||

sukṛtenopapadyante sarvadevasurālaye |

duṣkṛtena ca gacchanti pretatiryagnarakeṣu ca |

trāyastriṁśaddevasthāne pratāpayanti duṣkṛtāt || 45 ||

yadā hyupakṣate rājā duṣkṛtaṁ viṣaye sthitam |

pitṝṇāṁ devarājānāṁ bhavena sāparādhikaḥ |

na tadbhavati putratvaṁ na rajatvaṁ kṛtaṁ bhavet || 46 ||

yadāpi naśyate kāryaṁ śāṭhyairapi sudāruṇaiḥ |

tasmādadhiṣṭhito rājā devendrarmanujālaye || 47 ||

duṣkṛtānāṁ śamanārthāya sukṛtānāṁ pravartakaḥ |

dṛṣṭadhārmikaḥ sattvānāṁ vipākajanako nṛpaḥ || 48 ||

sukṛtaduṣkṛtānāṁ ca karmaṇāṁ yaḥ pṛthagvidhaḥ |

vipākaphaladarśārthaṁ karttā rājā hi procyate |

adhiṣṭhito devagaṇairdevendrairanumoditaḥ || 49 ||

ātmano'rthaṁ parārthāya dharmārthaṁ viṣayasya ca |

damanārthāya rāṣṭreṣu śaṭhapāpajanasya ca || 50 ||

tyajecca jīvitaṁ rājyaṁ dharmārthaṁ viṣayasya ca |

mā cādharmamapṛcchitvā jānantaṁ samupekṣata || 51 ||

na cānyastādṛśo nāśo viṣaye'smin sudāruṇaḥ |

yadā śāṭhyasamutpannaḥ śāṭhyakāntāranigrahaḥ || 52 ||

bhūyo bhavanti śāṭhyāni viṣaye'smin sudāruṇā |

vilupyate ca tadrāṣṭraṁ gajairiva mahāsaraḥ || 53 ||

prakupyanti ca devendrā vilumpate surālayam |

viṣamāḥ sarvabhāvāśca bhavanti viṣayasya hi || 54 ||

tasmāddoṣānurūpaṁ syāddamanaṁ pāpakāriṇām |

dharmeṇa pālayedrāṣṭaṁ mā cādharmaṁ samācaret || 55 ||

jīvitaṁ ca parityajya mā pāpe patito bhavet |

bandhujane parajane sarvarāṣṭrajaneṣu ca |

ekāpekṣo bhavedrājā mā pakṣe patito bhavet || 56 ||

trailokyamāpūrayate yaśasā dhārmiko nṛpaḥ |

harṣayiṣyanti devendrāstrāyastriṁśadbhaveṣu ca || 57 ||

jambūdvīpe tathāsmākaṁ putro dharmātmako nṛpaḥ |

dharmeṇa śāsyate rāṣṭraṁ sukṛte sthāpyate janam || 58 ||

sukṛtena ca rājā taṁ iha preṣayate janam |

devairdevasutaiḥ pūrṇaṁ karoti ca surālayam || 59 ||

dharmeṇa śāsyate rāṣṭraṁ rājā naḥ supraharṣitāḥ |

prasannā bhonti devendrā rakṣante tānnarādhipān || 60 ||

samyagvahanti nakṣatrā candrasūryau tathaiva ca |

kālena vāyavo vānti kāle caivaṁ pravarṣati || 61||

subhikṣaṁ kurvate rāṣṭre tathā devasurālaye |

amarāmaraputreṇa pūrṇaṁ bhoti surālayam || 62 ||

tasmāttyajyennarapatiḥ priyaṁ jīvitamātmanaḥ |

āvartayeddharmaratnaṁ yena lokaḥ sukhī bhavet | 63 ||

dhārmikīṁ ca nayet sevāṁ yo guṇaiḥ samalaṁkṛtaḥ |

sa nityaṁ sevate tuṣṭaṁ sadā pāpavivarjitaḥ || 64 ||

dharmeṇa pālayedrāṣṭraṁ dharme samanuśāsayet |

sukṛte sthāpayet sattvānduṣkṛte ca vivārayet || 65 ||

subhikṣaṁ bhavate rāṣṭre tejasvī bhavate nṛpaḥ |

yathānurūpaṁ kurute damanaṁ pāpakāriṇām |

yaśasvī bhavate rājā sukhaṁ pālayate prajāmiti || 66 ||

iti śrīsuvarṇaprabhāsoottamasūtrendrarāje devendrasamayaṁ nāma

rājaśāstraparivartastrayodaśamaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4225

Links:
[1] http://dsbc.uwest.edu/node/4246