The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
ātmabhāvapariśuddhiparicchedaścaturdaśaḥ |
uktāni smṛtyupasthānāni | evaṁ yogyacitto daśasu dikṣu śeṣasya jagato duḥkhasāgaroddharaṇābhisaṁbodhyupāyo vyomaparyantatraikālyasarvadharmavaśavartitvāyaiva tu punaḥ sarvadharmaśūnyatāmavataret | evaṁ hi pudgalaśūnyatā siddhā bhavati | tataśca chinnamūlatvāt kleśā na samudācaranti ||
yathoktamāryatathāgataguhyasūtre- tadyathāpi nāma śāntamate vṛkṣasya mūlacchinnasya sarvaśākhāpatrapalāśāḥ śuṣyanti, evameva śāntamate satkāyadṛṣṭayupaśamātsarvakleśā upaśāmyantīti ||
śūnyatābhāvanānuśaṁsāstvaparyantāḥ || yathā tāvaccandrapradīpasūtre-
so'sau śikṣa na jātu trasatī[ oṣirī?] sugatānāṁ
so'sau śūru na jātu istriṇāṁ vaśametī |
so'sau śāsani prīti vindate sugatānāṁ
yo'sau dharmasvabhāva jānatī supraśāntam ||
so'sau neha cireṇa bheṣya(te) dvipadendraḥ
so'sau vaidya bhiṣak bheṣyate sukhadātā |
so'sau udvari śalya sarvaśo dukhitānāṁ
yo'sau dharmasvabhāva jānatī supraśāntam ||
so'sau kṣāntibalena udgato naracandraḥ
so'sau loṣṭakadaṇḍatāḍito na kupyī |
so'sau chidyati aṅgamaṅgaśo na ca kṣumyo |
yo'sau dharmasvabhāva jānati supraśāntam ||
nāsau durgatiṣū patiṣyatī anuvyañjana
nityaṁ lakṣaṇadhāri bheṣyatī abhirūpaḥ |
pañco tasya abhijña bhāvitā imi nityaṁ
purataḥ so sugatāna sthāsyatī sa ca śūraḥ || ityādi ||
bhagavatyāmapyuktam- punaraparaṁ śāriputra bodhisattvena mahāsattvena buddhakāyaṁ niṣpādayitukāmena dvātriṁśanmahāpuruṣalakṣaṇānyaśītiṁ cānuvyañjanāni pratilabdhukāmena sarvatra jātau jātismaratāṁ bodhicittāvipraṇāśatāṁ bodhisattvacaryāsaṁpramoṣatāṁ pratilabdhukāmena sarvapāpamitrapāpasahāyān vivarjayitukāmena sarvabuddhabodhisattvakalyāṇamitrāṇyārāgayitukāmena sarvamāramārakāyikadevatā nirjetukāmena sarvāvaraṇīyāni śodhayitukāmena sarvadharmānāvaraṇatāṁ pratilabdhukāmena prajñāpāramitāyāṁ śikṣitavyam | punaraparaṁ śāriputra bodhisattvena mahāsattvena ye daśasu dikṣu buddhā bhagavantastiṣṭhanti, te me varṇaṁ bhāveran iti prajñāpāramitāyāṁ śikṣitavyam | punaraparaṁ śāriputra bodhisattvena mahāsattvena ekacittotpādena pūrvasyāṁ diśi gaṅgānadīvālukopamān lokadhātūn samatikrāmitukāmena | peyālaṁ | evaṁ sarvadikṣu prajñāpāramitāyāṁ śikṣitavyam | ityādyativistaraḥ ||
tatra yathā nirātmānaśca sarvadharmāḥ, karmaphalasaṁbandhāvirodhaśca niḥsvabhāvatā ca, yathādṛṣṭasarvadharmāvirodhaśca, tathā pitṛputrasamāgame darśitam- ṣaḍdhāturayaṁ mahārāja puruṣaḥ ṣaṭsparśāyatanaḥ aṣṭādaśamanaupavicāraḥ | ṣaḍdhāturayaṁ mahārāja puruṣa iti na khalu punaretadyuktam-kiṁ vaitatpratītyoktaṁ ṣaḍime mahārāja dhātavaḥ | katame ṣaṭ? tadyathā pṛthivīdhāturabdhātustejodhāturvāyudhāturākāśadhāturvijñānadhātuśca, ime mahārāja ṣaḍdhātavaḥ | yāvat ṣaḍimāni mahārāja sparśāyatanāni | katamāni ṣaṭ? cakṣuḥ sparśāyatanaṁ rūpāṇāṁ darśanāya | śrotraṁ sparśāyatanaṁ śabdānāṁ śravaṇāya | ghrāṇaṁ sparśāyatanaṁ gandhānāmāghrāṇāya | jihvā sparśāyatanaṁ rasānāmāsvādanāya | kāyaḥ sparśāyatanaṁ spraṣṭavyānāṁ sparśanāya | manaḥ sparśāyatanaṁ dharmāṇāṁ vijñānāya | imāni ca mahārāja ṣaṭsparśāyatanāni|| pe|| aṣṭādaśeme mahārāja manaupavicārāḥ | katame'ṣṭādaśa? iha puruṣaścakṣuṣā rūpāṇi dṛṣṭvā saumanasyadaurmanasyopekṣāsthānīyānyupavicarati | evaṁ śrotrādiṣu vācyam | tena pratyekamindriyaṣaṭkena saumanasyāditrayāṇāṁ bhedā[da]ṣṭādaśa manaupavicārā bhavanti | peyālaṁ | katamaśca mahārāja ādhyātmikaḥ pṛthivīdhātuḥ? yatkiṁcidasmin kāye'dhyātmaṁ kakkhaṭatvaṁ kharagatamupāttam | tatpunaḥ katamat? tadyathā | keśā romāṇi nakhā dantā ityādi | ayamucyate ādhyātmikaḥ pṛthivīdhātuḥ || katamaśca mahārāja bāhyaḥ pṛthivīdhātuḥ? yatkiṁcid bāhyaṁ kakkhaṭatvaṁ kharagatamanupāttam, ayamucyate bāhyaḥ pṛthivīdhātuḥ | tatra mahārāja ādhyātmikaḥ pṛthivīdhaturutpadyamāno na kutaścidāgacchati, nirudhyamāno na kkacitsaṁnicayaṁ gacchati | bhavati mahārāja sa samayo yatstrī adhyātmamahaṁ strīti kalpayati | sā adhyātmamahaṁ strīti kalpayitvā bahirdhā puruṣaṁ puruṣa iti kalpayati | sā bahirdhā puruṣaṁ puruṣa iti kalpayitvā saṁraktā satī bahirdhā puruṣeṇa sārdhaṁ saṁyogamākāṅkṣate | puruṣo'pyadhyātmaṁ puruṣo'smīti kalpayatīti pūrvavat | tayoḥ saṁyogākāṅkṣayā saṁyogo bhavati | saṁyogapratyayātkalalaṁ jāyate | tatra mahārāja yaśca saṁkalpo yaśca saṁkalpayitā, ubhayametanna saṁvidyate | striyāṁ strī na saṁvidyate | puruṣe puruṣo na saṁvidyate | iti hyasannasadbhūtaḥ saṁkalpo jātaḥ | so'pi saṁkalpaḥ svabhāvena na saṁvidyate | yathā saṁkalpastathā saṁyogo'pi | kalalamapi svabhāvena na saṁvidyate | yaśca svabhāvato na saṁvidyate, tatkathaṁ kakkhaṭatvaṁ janayiṣyati? iti hi mahārāja saṁkalpaṁ jñātvā kakkhaṭatvaṁ veditavyam | [yathā] kakkhaṭatvamutpadyamānaṁ na kutaścidāgacchati, nirudhyamānaṁ na kkacitsaṁnicayaṁ gacchatīti |
bhavati mahārāja samayo yadayaṁ kāyaḥ śmaśānaparyavasāno bhavati | tasya tatkakkhaṭatvaṁ saṁklidyamānaṁ nirudhyamānaṁ na pūrvāṁ diśaṁ gacchati, na dakṣiṇāṁ na paścimāṁ nottarāṁ nordhvaṁ nādho na tu vidiśaṁ gacchati | evaṁ mahārāja ādhyātmikaḥ pṛthivīdhāturdraṣṭavyaḥ | bhavati mahārāja sa samayo yadākāśībhūte lokasaṁniveśe brāhmaṁ vimānaṁ saṁtiṣṭhate mahāratnamayam | tanmahārāja kakkhaṭatvamutpadyamānaṁ na kutaścidāgacchati | cakravālamahācakravālāḥ saṁtiṣṭhante dṛḍhāḥ sārā ekaghanā vajramayāḥ | teṣāmapi kakkhaṭatvamutpadyamānaṁ na kutaścidāgacchati | sumeravaḥ parvatarājāno yugaṁdharā nirmidharā īśādhārā yāvatkālaparvatāḥ saṁtiṣṭhante | sarvaśca trisāhastramahāsāhastro lokadhātuḥ saṁtiṣṭhate | caturaśītiryojanasahastrāṇyudvedhena, madhye cāṣṭaṣaṣṭiṁ yojanaśatasahastraṁ mahāpṛthivī saṁtiṣṭhate | tadapi mahārāja kakkhaṭatvaṁ samudāgacchat na kutaścidāgacchati | bhavati mahārāja sa samayo yadā ayaṁ lokaḥ saṁvartate | tadeyaṁ mahāpṛthivī agninā vā dahyate, adbhirvā midyate, vāyunā vā vikīryate | tasyā agninā dahyamānāyā maṣirapi na prajñāyate | tadyathāpi nāma sarpiṣo vā tailasya vā agninā dahyamānasya na maṣirna chārikā prajñāyate, evameva asyāstrisāhastramahāsāhastrāyā lokadhātoragninā dahyamānāyā naiva maṣirna chārikā avaśiṣṭā prajñāyate | evamadbhirlavaṇavilayavadvāyunā vairambhavātābhihataśakuntavatpṛthivyāṁ na kiṁcidavaśiṣṭaṁ prajñāyata iti paṭhayate | tatra mahārāja pṛthivīdhatorutpādo'pi śūnyaḥ, vyayo'pi śūnyaḥ | utpanno'pi pṛthivīdhātuḥ svabhāvaśūnyaḥ | iti hi mahārāja pṛthivīdhātuḥ pṛthivīdhātutvena nopalabhyate'nyatra vyavahārāt | so'pi vyavahāro na strī na puruṣaḥ | evamevaitanmahārāja yathābhūtaṁ samyakprajñayā draṣṭavyam | tatra katamo'bdhātuḥ? yadidamasmin kāye'dhyātmaṁ pratyātmamāpaḥ abgatam | aptvaṁ snehaḥ | snehagataṁ snehatvaṁ dravyatvamupagatamupāttam | tatpunaḥ katamat? tadyathā aśru svedaḥ kheṭaḥ siṅghāṇakaṁ vasā lasīkā majjā medaḥ pittaṁ śleṣmā pūyaḥ śoṇitaṁ kṣīraṁ prastrāva ityādi | ayamucyate ādhyātmiko'bdhātuḥ | peyālaṁ | bhavati mahārāja sa samayo yatpriyaṁ dṛṣṭvā aśru pravartate | duḥkhena cābhyāhatasya dharmasaṁvegena vā aśru pravartate | vātena vā akṣi prasyandate | yāvatsa mahārāja abdhāturna kutaścidāgacchati | bhavati mahārāja sa samayo yadādhyātmiko'bdhātuḥ pariśuṣyati | sa pariśuṣyannirudhyamāno na kkacidgacchati | pe | vivartamāne khalu punarloke samantād dvātriṁśatpaṭalā abhraghanāḥ saṁtiṣṭhante | saṁsthāya sarvāvantaḥ trisāhastramahāsāhastraṁ lokadhātuṁ chādayanti | yataḥ pañcāntarakalpānīṣādhāro devo varṣati | evaṁ pañcagajaprameho devo varṣati | pañca acchinnadhāraḥ | pañca sthūlabindukaḥ | tata iyaṁ mahāpṛthivī yāvad brahmalokādudakena sphuṭā bhavati | sa mahārāja tāvān mahānabdhāturutpadyamāno na kutaścidāgacchati | bhavati mahārāja sa samayo yadayaṁ lokaḥ saṁvartate | saṁvartamāne khalu punarloke dvitīyasya sūryasya prādurbhāvo bhavati | dvitīyasya sūryasya loke prādurbhāvādutsāḥ sarāṁsi kunadyaśca śuṣyanti | evaṁ tṛtīyasya | mahotsā mahānadyaḥ | caturthasyānavataptaṁ mahāsaraḥ sarveṇa sarvamucchuṣyati | caturthasya sūryasya prādurbhāvānmahāsamudrasya yojanikamapyudakaṁ parikṣayaṁ paryādānaṁ gacchati | dviyojanikamapi tricatuḥpañcadaśaviṁśatitriṁśaccatvāriṁśatpañcāśadyojanikamapi yāvaccatvāriṁśadyojanasahastramudakamavaśiṣṭaṁ bhavati | yāvad dvitālamātram yāvatkaṇṭhamātram yāvadgoṣpadamātramudakamavaśiṣṭaṁ bhavatiṁ | bhavati mahārāja sa samayo yanmahāsamudre pṛthitapṛthitānyavaśiṣṭhāni bhavanti | peyālaṁ | bhavati mahārāja sa samayo yanmahāsamudre'ṅgulisnehamātramapyudakaṁ nāvaśiṣṭaṁ bhavati | sa mahārāja tāvānabdhāturnirudhyamāno na kkacidgacchati | pe | tasya khalu punarmahārāja abdhātorutpādo'pi śūnyaḥ, vyayo'pi śūnyaḥ | tiṣṭhannapi so'bdhātuḥ svabhāvaśūnyaḥ | iti hi mahārāja abdhāturabdhātutvenopalabhyate'nyatra vyavahāramātrāt | so'pi vyavahāro na strī na puruṣaḥ | pūrvavat || pe|| ādhyātmikastejodhātuḥ katamaḥ? yatkiṁcidasmin kāye tejastejogatamūṣmagatamupagatamupāttam | tatpunaḥ katamat? yenāyaṁ kāya ātapyate saṁtapyate | yena vā asyāśitapītakhāditāni samyaksukhena paripākaṁ gacchati | yasya cotsadatvājjavarito jvarita iti saṁkhyāṁ gacchati | peyālaṁ bāhyastejodhātuḥ katamaḥ? yadbāhyaṁ tejastejogatamūṣmagatamupagatamupāttam | tatpunaḥ katamat? yanmanuṣyā araṇīsahagatebhyo garbhalasahagatebhyo vā gomayacūrṇena vā kāṁrpāsapicunā va samanveṣante | yadutpannaṁ grāmamapi dahati, grāmapradeśamapi dahati, yāvad dvīpaṁ vā kakṣaṁ tṛṇānāṁ vā dāvaṁ vā kāṣṭhaṁ vā yāvaddahan paraitītyādi | tatra mahārāja ādhyātmikastejodhāturutpadyate, na kutaścidāgacchati, nirudhyamāno na kkacitsaṁnicayaṁ gacchati | iti hyabhūtvā bhavati, bhūtvā ca prativigacchati svabhāvarahitatvāt || pe|| evaṁ yatkiṁcidasmin kāye vāyurvāyugataṁ laghutvaṁ samudīraṇatvam | tatpunaḥ katamat? tadyathā ūrdhvagamā vāyavo'dhogamāḥ pārśvāśrayāḥ pṛṣṭhāśrayāḥ kukṣigamāḥ śastrakāḥ kṣurakāḥ sūcakāḥ pippalakā vātāṣṭhīlā vātagulmā āśvāsapraśvāsā aṅgānusāriṇo vāyava ityādi | santi bahirdhā pūrve vāyavo dakṣiṇāḥ paścimā uttarā vāyavaḥ, sarajasaḥ arajasaḥ, parīttā mahadgatā vāyava iti | bhavati mahārāja sa samayo yanmahān vāyuskandhaḥ samudāgataḥ vṛkṣāgrānapi pātayati | kuḍayānapi parvatāgrānapi pātayati | pātayitvā nirupādāno vigacchati | yaṁ sattvāścīvarakarṇikena vā vidhamanakena vātānuvṛttane vā paryeṣante | yāvadayamucyate bāhyo vāyudhātuḥ | tasyāpyutpattiḥ pūrvavat || pe|| ādhyātmika ākāśadhātuḥ katamaḥ? yatkiṁcidasmin kāye'dhyātmaṁ pratyātmamupagatamupāttamākāśagatamihābhyantarasaṁkhyābhūtam, asphuṭamaspharaṇīyaṁ tvaḍyāsaśoṇitena | tatpunaḥ katamat? yadasmin kāye cakṣuḥ suṣiramiti vā yāvanmukhaṁ vā mukhadvāraṁ vā kaṇṭhaṁ vā kaṇṭhanāḍayo vā | yena cābhyavaharati yatra cāvatiṣṭhate, yena cāsya aśitapītakhāditāsvāditamadhastātpragharati, ayamucyata ādhyātmika ākāśadhātuḥ | evaṁ bāhye'pi yadasphuṭamaspharaṇīyaṁ rūpagatenāpaliguddhaṁ suṣirabhāvaśchidram | ayamucyate bāhyaḥ ākāśadhātuḥ || bhavati mahārāja sa samayo yatkarmapratyayādāyatanāni prādurbhavanti, tānyākāśadhātuṁ paricārayanti | tatra saṁkhyā bhavatyādhyātmika ākāśadhāturiti | sa na kutaścidāgacchati | bhavati samayo yadrūpaṁ bibharti, sarvamākāśībhavati | tatkasya hetoḥ? akṣayo hyākāśadhātuḥ sthiro'calaḥ | tadyathā mahārāja asaṁskṛto nirvāṇadhātuḥ, evamevākāśadhātuḥ sarvatrānugato draṣṭavyaḥ | tadyathāpi nāma mahārāja puruṣa utthale deśe udapānaṁ vā kuṭakaṁ vā kūpaṁ vā puṣkariṇīṁ vā khānayet | tatkiṁ manyase mahārāja yattatrākāśaḥ, kutastadāgatamiti? āha- na kutaścidbhagavan | bhagavānāha- tadyathāpi nāma mahārāja sa puruṣaḥ punareva tadudapānaṁ vā yāvatpuṣkariṇīṁ vā pūrayet, tatkiṁ manyase mahārāja yattadākāśaṁ kkacidgatamiti ? āha- na kkacidgataṁ bhagavan | tatkasya hetoḥ? na hyakāśadhāturgamane vā āgamane vā pratyupasthitaḥ | na strībhāvena na puruṣabhāvena pratyupasthitaḥ | bhagavānāha- iti hi mahārāja bāhyākāśadhāturacalaḥ avikāraḥ | tatkasya hetoḥ? śūnyo hyākāśadhāturākāśadhātutvena | virahita ākāśadhāturākāśadhātutvena | na puruṣabhāvena na strībhāvena pratyupasthitaḥ | evameva yathābhūtaṁ samyakprajñayā draṣṭavyam || tatra katamo vijñānadhātuḥ ? yā cakṣurindriyādhipateyā rūpārambaṇaprativijñaptiḥ | yāvaditi hi mahārāja yā kācidvarṇasaṁsthānaprativijñaptiḥ, ayamucyate cakṣurvijñānadhātuḥ | pe| iti hi yā ṣaḍindriyādhipateyā ṣaḍviṣayārambaṇā viṣayavijñaptiḥ, ayamucyate vijñānadhātu | sa khalu punarayaṁ mahārāja vijñānadhāturnendriyaniśrito na viṣayebhya āgato na madhye'ntarasthāyī | sa nādhyātmaṁ bahirdhā nobhayamantareṇa | sa khalu punarayaṁ mahārāja vijñānadhāturvastu prativijñapya niruddhaḥ | sa utpadyamāno na kutaścidāgacchati, nirudhyamāno na kkacidgacchati | tasya khalu punarvijñānadhātorutpādo'pi śūnyaḥ, vyayo'pi śūnyaḥ, utpanno'pi vijñānadhātuḥ svabhāvaśūnyaḥ | iti mahārāja vijñānadhāturvijñānadhātutvena śūnyo nopalabhyate'nyatra vyavahārāt | so'pi vyavahāro na strī na puruṣaḥ | evametadyathābhūtaṁ smyakprajñayā draṣṭavyam || tatra mahārāja katamaccakṣurāyatanam? yaccaturṇā mahābhūtānāṁ prasādaḥ | tadyathā- pṛthivīdhātorabdhātostejodhātorvāyudhātoryāvat | tatra na pṛthivīdhātuprasādaścakṣurāyatanam | nābdhātuprasādaḥ , na tejodhātuprasādaḥ, na vāyudhātuprasādaścakṣurāyatanam | tatkasya hetoḥ? na hi pṛthivīdhātuprasādaḥ kasyaciddharmāyatanaṁ vā āyatanapratilambhena vā pratyupasthitaḥ | evaṁ yāvanna vāyudhātuprasādaḥ kasyaciddharmasyāyatanaṁ vā āyatanapratilambhena vā pratyupasthitaḥ | tatkasya hetoḥ? niśceṣṭā hyete dharmā niṣṭhāpārā nirvāṇasamāḥ | iti hi mahārāja ekaikato dharmān mṛgyamāṇān cakṣurāyatanaṁ nopalabhyate'nyatra vyavahārāt | tatkasya hetoḥ? śūnyo hi pṛthivīdhātuprasādaḥ pṛthivīdhātuprasādena | yāvacchūnyo vāyudhātuprasādo vāyudhātuprāsādena | ye ca dharmāḥ svabhāvena śūnyāḥ, kasteṣāṁ prasādo vā kṣomo vā? yeṣāṁ na prasādo na kṣobha upalabhyate, kathaṁ te rūpaṁ drakṣyanti? iti hyatyantatayā cakṣurāyatanaṁ śūnyaṁ cakṣurāyatanasvabhāvena | tatpūrvāntato nopalabhyate, aparāntato'pi nopalabhyate anāgamanatāṁ gamanatāṁ copādāya | sthānamapyasya nopalabhyate svabhāvavirahitatvāt | yacca svabhāvena na saṁvidyate, na tat strī na puruṣaḥ | tena kā manyanā? manyanā ca nāma mahārāja māragocaraḥ | amanyanā buddhagocaraḥ |tatkasya hetoḥ? manyanāpagatā hi sarvadharmāḥ | peyālaṁ | tatra mahārāja katamacchrotrāyatanam? yaccaturṇāṁ mahābhūtānāṁ prasādaḥ | yāvaditi hi mahārāja sarvadharmā vimokṣābhimukhā dharmadhātuniyatā ākāśadhātuparyavasānā aprāptikā avyavahārā anabhilāpyā anabhilāpanīyāḥ | yatra mahārāja indriyāṇi pratihanyante, te viṣayā ityucyante | cakṣurhi rūpe pratihanyate, tasmādrūpāṇi cakṣurviṣayā ityucyante | evaṁ śrotraṁ śabdeṣvityādi | tatra cakṣū rūpe pratihanyata iti nipātaḥ pratihanyanā teṣāṁ nirdiṣṭā | tathā hi cakṣū rūpeṣu trividhaṁ nipatatīti anukūleṣu śubhasaṁjñayā, pratikuleṣu pratighasaṁjñayā, naivānukūleṣu na pratikūleṣūpekṣayā | evaṁ manodharmeṣvityādi | ta ime viṣaya manogocarā ityucyatne | atra hi manaścarati, upavicarati, tasmānmanogocarā ityucyante | yadetanmahārāja manopratikūleṣu rūpeṣvanunītaṁ carati, tenāsya rāga utpadyate | pratikūleṣu rūpeṣu pratihataṁ carati, tenāsya dveṣa utpadyate | naivānukūleṣu na pratikūleṣu saṁmūḍhaṁ carati, tenāsya moha utpadyate | evaṁ śabdādiṣvapi trividhamārambaṇamanubhavati pūrvavat || tatra mahārāja māyopamānīndriyāṇi, svapnopamā viṣayaḥ | tadyathāpi nāma mahārāja puruṣaḥ suptaḥ svaprāntare jana padakalyāṇyā striyā sārdha paricaret | sa śayitavivuddho janapadakalyāṇīṁ striyamanusmaret | tatkiṁ manyase mahārāja saṁvidyate svaprāntare janapadakalyāṇī strī ? āha - no hīdaṁ bhagavan | bhagavānāha- tatkiṁ manyase mahārāja api nu sa puruṣaḥ paṇḍitajātīyo bhavet, yaḥ svaprāntare janapadakalyāṇīṁ striyamanusmaret, tayā vā sārdha krīḍitamabhiniveśet? āha- no hīdaṁ bhagavan | tatkasya hetoḥ? atyantatayā hi bhagavan svapnāntare janapadakalyāṇī na saṁvidyate nopalabhyate, kutaḥ punaranayā sārdhaṁ paricaraṇā? anyatra yāvadeva sa puruṣo vighātasya klamathasya bhāgī syāt yastāmabhiniviśet | bhagavānāha- evameva mahārāja bālo'śrutavān pṛthagjanaścakṣuṣā rūpāṇi dṛṣṭvā saumanasyasthānīyānyabhiniviśet | so'bhiniviṣṭaḥ sannanunīyate | anunītaḥ saṁrajyate saṁrakto rāgajaṁ karmābhisaṁskaroti - trividhaṁ kāyena, caturvidhaṁ vācā, trividhaṁ manasā | tacca karma abhisaṁskṛtamādita eva kṣīṇaṁ niruddhaṁ vigataṁ vipariṇataṁ na pūrvā diśaṁ niśritya tiṣṭhati, na dakṣiṇāṁ na paścimāṁ nottarāṁ nordhvaṁ nādho nānuvidiśaṁ neha na tiryak, nobhayamantarā | tatpunaḥ kālāntareṇa maraṇakālasamaye pratyupasthite jīvitendriyanirodhe āyuṣaḥ parikṣayāttatsabhāgasya karmaṇaḥ kṣīṇatvāccaramavijñānasya nirudhyamānasya manasa ārambaṇībhavati | tadyathāpi nāma śayitavibuddhasya janapadakalyāṇīti [ manasa ārambaṇaṁ bhavati | iti ] hi mahārāja caramavijñānenādhipatinā tena ca karmaṇā ārambaṇena aupapattyaṁśikaddhayapratyayaṁ prathamavijñānamutpadyate | yadi vā narakeṣu, yadi vā tiryagyonau, yadi vā yamaloke, yadi vā āsure kāye, yadi vā manuṣyeṣu , yadi vā deveṣu | tasya ca prathamavijñānasya aupapattyaṁśikasya samanantaraniruddhasya anantarasabhāgā cittasaṁtatiḥ pravartate, yatra vipākasya pratisaṁvedanā prajñāyate | tatra yaścaramavijñānasya nirodhastatra cyutiriti saṁkhyāṁ gacchati | yaḥ prathama vijñānasya prādurbhāvastatropapattiḥ | iti hi mahārāja na kāściddharmo'smāllokātparaṁ lokaṁ gacchati, cyutyupapattī ca prajāyete | tatra mahārāja caramavijñānamutpadyamānaṁ na kutaścidāgaccati, nirudhyamānaṁ na kkacidgaccati | karmāpyutpadyamānaṁ na kutaścidāgacchati, nirudhyamānaṁ na kkaccidgacchati | prathamavijñānamapyutpadyamānaṁ na kutaścidāgacchati, nirudhyamānaṁ ca na kkacidgacchati | tatkasya hetoḥ? svabhāvavirahitatvāt | caramavijñānaṁ caramavijñānena śūnyam | karma karmaṇā śūnyam | prathamavijñānaṁ prathamavijñānena śūnyam | cyutiścyutyā śūnyā | upapattirupapattyā śūnyā| karmaṇāṁ cāvandhyatā prajñāyate, vipākasya ca pratisaṁvedanā | na cātra kaścitkartā na bhoktā'nyatra nāmasaṁketāt | tadyathāpi nāma mahārāja puruṣaḥ suptaḥ svapnāntare śatruṇā sārdhaṁ saṁgrāmayet | sa śayitavibuddhaḥ tamevānusmaret | tatkiṁ manyase mahārāja saṁvidyate svapnāntare śatruḥ, śatruṇā vā sārdhaṁ saṁgrāma iti | āha- no hīdaṁ bhagavan | bhagavānāha- tatkiṁ manyase mahārāja api nu sa puruṣaḥ paṇḍitajātīyo bhavet yo'sau svapnāntare śatrumabhiniviśet, śatruṇā vā sārdhaṁ saṁgrāmam? āha - no hīdaṁ bhagavan | tatkasya hetoḥ? atyantatayā hi bhagavan svapne śatrurna saṁvidyate, kutaḥ punastena sārdhaṁ saṁgrāmaḥ? anyatra yāvadeva sa puruṣo vighātasya klamathasya ca bhāgī syāt yastamabhiniviśet | bhagavānāha-evameva mahārāja bālo'śrutavān pṛthagjanaścakṣuṣā rūpāṇi dṛṣṭvā daurmanasyasthānīyānyabhiniviśate | abhiniviṣṭaḥ san pratihanyate | pratihataḥ saṁduṣyati | duṣṭo doṣajaṁ karmābhisaṁskarotīti pūrvavat | tadyathāpi nāma mahārāja puruṣaḥ suptaḥ svapnāntare piśācena paripātyamāno bhītaḥ saṁmohamāpadyate | sa śayitavibuddhastaṁ piśācaṁ taṁ ca saṁmohamanusmaret | tatkiṁ manyase mahārāja saṁvidyante svapne piśācaḥ saṁmoho vā? yāvadevameva mahārāja bālo'śrutavān pṛthagjanaścakṣuṣā rūpāṇi dṛṣṭvā upekṣāsthānīyānyabhiniviśate, abhiniviṣṭaḥ san muhyati, mūḍho mohajaṁ karmabhisaṁskarotīti pūrvavat | tadyathāpi nāma mahārāja puruṣaḥ suptaḥ svapnāntare janapadakalyāṇyā gāyantyā madhuraṁ gītasvaraṁ madhuraṁ ca tantrīsvaraṁ ca śṛṇuyāt | sa tena gītavāditena paricārayet | sa śayitavibuddhastadeva gītavāditamanusmaret | tatkiṁ manyase mahārāja api nu sa puruṣaḥ paṇḍitajātīyaḥ svapnāntare janapadakalyāṇyā gītavāditabhiniviśet? āha- no hīdaṁ bhagavan | bhagavānāha- tatkasya hetoḥ? atyantatayā hi bhagavan svapnāntare janapadakalyāṇī strī na saṁvidyate, nopalabhyate, kutaḥ punarasyā gītavāditam? anyatra yāvadeva sa puruṣo vighātasya klamathasya ca bhāgī syāt, yastadabhiniviśet | bhagavānāha evameva mahārāja bālo'śrutavān pṛthagjanaḥ śrotreṇa śabdān śrutvā saumanasyasthānīyānyabhiniviśate | iti pūrvavat | evaṁ gandhādiṣu tridhā tridhā veditavyam | peyālaṁ | atra mahārāja mānasaṁ nirveśayitavyam kimityahaṁ sadevakasya lokasya cakṣurbhaveyam, ulkā pradīpa ālokabhūtaḥ | kūlaṁ naustīrtham nāyakaḥ pariṇāyakaḥ daiśikaḥ sārthavāhaḥ | puro javeyam | mukto mocayeyam, āśvasta āśvāsayeyam, parinirvṛtaḥ parinirvāpayeyamiti | pūrvā hi koṭirmahārāja na prajñāyate aiśvaryādhipatyānāmanubhūyamānānām | iti hi mahārāja māyopamānīndriyāṇyatṛptānyatarṣaṇīyāni | svapnopamā viṣayā atarṣakā atṛptikarāḥ || atra anantayaśaścakravartinaḥ kathā - svargācca patite tasmin sarājakaiḥ pauraiḥ parivṛta evaṁ paṭhayate | tadyathāpi nāma mahārāja sarpirmaṇḍo vā navanītamaṇḍo vā taptāyāṁ bālukāyāmupanikṣipto'vasīdati, na saṁtiṣṭhate, evameva mahārāja anantayaśā avasīdati na saṁtiṣṭhate | atha rājā priyaṁkaro rājānamanantayaśasaṁ tathāvasīdantamupasaṁkramyaitadavocat- kiṁ vayaṁ mahārāja lokasya vyākuryāmaḥ? kiṁ rājño'nantayaśasaḥ subhāṣitamiti? sa āha- vaktavyaṁ mahārāja anantayaśāścaturdvīpeṣu rājyaiśvaryaṁ kārayitvā vandhyamanorathatāmanubhūya sarvadrumākālaphalatāṁ sarvopadravaprastrabdhisarvasattvāvandhyamanorathatāṁ gandhodakavarṣaṁ hiraṇyavarṣaṁ suvarṇavarṣaṁ sarvopakaraṇavarṣaṁ cānubhūya caturo mahādvīpānadhyāvasitvā śakrasyārdhāsanamākramya atīcchayā na muktaḥ, atṛpta eva kāmaiḥ kālagata iti | evaṁ tvaṁ mahārāja vyākuryāḥ | ityevamuktvā ca rājā anantayaśāḥ kālamakārṣīt | pe | tasmāttarhi te mahārāja marīcikāyāmudakasvabhāvo nābhunna bhaviṣyati na caitarhi vidyate | evameva mahārāja rūpavedanāsaṁjñāsaṁskāravijñānānāṁ svabhāvo nābhūnna bhaviṣyati, na caitarhi vidyata ityādi ||
punarapyuktam- etāvaccaitat jñeyam yaduta saṁvṛtiḥ paramārthaśca | tacca bhagavatā śūnyataḥ sudṛṣṭaṁ suviditaṁ susākṣātkṛtam | tena sa sarvajaña ityucyate | tatra saṁvṛtirlokapracāratastathāgatena dṛṣṭā | yaḥ punaḥ paramārthaḥ, so'nabhilāpyaḥ anājñeyo'vijñeyo'deśito'prakāśito yāvadakriyo yāvanna lābho nālābho na sukhaṁ na duḥkhaṁ na yaśo nāyaśaḥ, na rūpaṁ nārūpanityādi ||
tatra jinena jagasya kṛtena
saṁvṛti deśita lokahitāya |
yena jagatsugatasya sakāśe
saṁjanayīha prasādasukhārthe ||
saṁvṛti prajñapayī narasiṁhaḥ
ṣaḍgatayo bhaṇi sattvagaṇānām |
narakatiraśca tathaiva[ ca ] pretān
a [|] surakāya narāṁśca marūṁśca ||
nīcakulāṁstatha uccakulāṁśca
āḍhayakulāṁśca daridrakulāṁśca || ityādi ||
punaścoktam-katama eṣa dharmo yo bhagavatā vyākṛto'nuttarāyāṁ samyaksaṁbodhau? kiṁ rūpamuta vedanā āhosvitsaṁjñā utāho saṁskārāḥ atha vijñānaṁ bhagavatā vyākṛtamanuttarāyāṁ samyaksaṁbodhāviti | teṣāmetadabhūt- na rūpaṁ yāvanna vijñānaṁ bhagavatā vyākṛtamanuttarāyāṁ samyaksaṁbodhau | tatkasya hetoḥ? anutpado hi rūpam, anutpādo bodhiḥ | tatkathamanutpādo'nutpādamabhisaṁbudhyate? evaṁ yāvadvijñānam || pe|| tadevamanupalabhyamāneṣu sarvadharmeṣu katamo'tra buddhaḥ? katamā bodhiḥ? katamo bodhisatvaḥ? katamad vyākaraṇam? śūnyaṁ hi rūpaṁ rūpeṇa yāvadvijñānam || pe|| yāvadeva vyavahāramātrametat, nāmadheyamātraṁ saṁketamātraṁ saṁvṛtimātraṁ prajñaptimātram | nālamatra paṇḍitairabhiniveśa utpādayitavyaḥ | iti ||
tathā atraivāhurnirmāṇaratayoḥ- devā yathā vayaṁ bhagavan bhagavato bhāṣitasyārthamājānīmaḥ, sarvadharmā bhūtakoṭirantakoṭiranāvaraṇakoṭīrapratiṣṭhitakoṭirityādi || sarvadharmā bhagavan bodhisvabhāvavirahitā boddhavyāḥ | antaśa ānantaryāṇyapi bodhiḥ || tatkasya hetoḥ? aprakṛtikā hi bhagavan bodhiḥ, aprakṛtikāni ca pañcānantaryāṇi | tenocyate ānantaryāṇi bodhiriti | tathā vihāsyante bhagavan ye kecit parinirvātukāmāḥ | tatkasya hetoḥ? yadi kaścitsaṁsārapratipanno bhavet, sa nirvāṇaṁ paryeṣata iti ||
punaruktam- bhūtakoṭiriti bhagavan yadukta nirmāṇaratibhirdevaistatra vayaṁ bhūtamapi nopalabhāmahe, kiṁ punarasya koṭim | tatkasya hetoḥ? yo hi kaścidbhagavan bhūtamupalabhate, koṭimapi sa tasyopalabhate, dvaye cāsau caratīti ||
tathā atraiva sahāṁpatibrahmaṇā śāstā stutaḥ-
supiti yatha naraḥ kṣudhābhibhūtaḥ śatarasabhojanabhuñjino ca tṛptaḥ |
na pi ca kṣudha na bhojanaṁ na sattvaḥ supina yathaiva nidṛṣṭa sarvadharmāḥ ||
bhaṇi naru paṭhane manojñavācaṁ priyu bhavatī na ca saṁkramo'sti vācam |
na ca vacana na cāsya rakta vācāmupalabhase na ca tatra saṁśayo'sti ||
śruṇati yatha manojña vīṇaśabdaṁ madhura na cāsti svabhāvataḥ sa śabdaḥ |
tatha imi vidu skandha prekṣamāṇo na labhati bhāvu svabhāvataḥ sumedhāḥ || pe||
yatha naru iha śaṅkhaśabda śrutvā vimṛśati vidva kuto ya prādurbhūtaḥ |
na ca labhati svabhāva śūnyabhāvaṁ tatha tvaya dṛṣṭa narendra sarvadharmāḥ ||
yatha naru iha bhojanaṁ praṇītaṁ vimṛśati aṅgaśu siddhamasvabhāvam |
yatha rasu tatha te'ṅga tatsvabhāvāstatha tvaya dṛṣṭa maharṣi sarvadharmāḥ ||
yatha naru iha indrayaṣṭi dṛṣṭvā vimṛśati aṅgaśu niḥsvabhāva śūnyam |
vimṛśatu yatha yaṣṭi te'ṅga śūnyāstatha tvaya dṛṣṭa maharṣi sarvadharmāḥ ||
puravara yatha aṅgaśo vibhajya nagaru svabhāvatu nāmato na labdham |
yatha nagara tathāṅga sarvaśūnyāstatha tvaya dṛṣṭa narendra sarvadharmāḥ ||
mudita yatha na rāgamukta bherī harṣa janeti svabhāvaśūnyaśabdā |
svaru ya[tha] tatha te'ṅga tatsvabhāvaṁ tatha tvaya dṛṣṭa maharṣi sarvadharmāḥ ||
hanatu yatha narasya tāṁ hi bherīṁ pratighu na vidyati nāpi snehadhātuḥ ||
vimṛśatu bherīva te'ṅga tatsvabhāvāḥ tatha tvaya dṛṣṭa narendra sarvadharmāḥ |
hanatu yatha narasya tāṁ hi bherīṁ svaru na sa manyati rāmayāmi lokam |
svaru yatha tatha te'ṅga tatsvabhāvāḥ tatha tvaya dṛṣṭa narendra sarvadharmāḥ ||
hanatu yatha narasya tasya bheryāṁ na pi svaru aṅgaśu nāpi sa svatantraḥ |
svaru yatha tatha te'ṅga tatsvabhāvāstatha tvaya dṛṣṭa maharṣi sarvadharmāḥ ||
punaścoktam-
sattvārambaṇa nāyakena kathitā maitrī śubhā bhāvanā
sattvaścāsya vibhāvitaḥ suviditaṁ niḥsattva sarvaṁ jagat |
tatraivaṁ dvipadottamo akaluṣo niḥsaṁśayāmānasaḥ
tena tvā sugataṁ vibhāvitamarti pūjema pūjāriham ||
duḥkhaṁ cāsugatā daśaddiśigataṁ naivaṁ parīdṛśyate
sattveṣū karuṇā ca nāma bhaṇitā devātideva tvayā |
evaṁ bho jinapuṁgavā jinamataṁ ājñāta yāthāvataḥ
tena tvāṁdvipadottamā naravarā pūjema pujāriham |||
sattvā naiva na duḥkha śākyamuninā yasyāpanītaṁ dukhaṁ
jātāste muditāśca hṛṣṭamanaso'ratīśca tairnoditāḥ |
evaṁ buddhanayaṁ acintiyanayaṁ yāthāvato jānato
[tasmāt] pūjiya tvāṁ narāṇa pravaraṁ prāyema prāptaṁ phalam ||
kāyaḥ kāyavivarjitena muninā nāsādito mārgatāṁ
naivaṁ te smṛtināyakā na bhaṇitā nava pramuṣṭā smṛtiḥ |
uktaṁ co sugatena bhāvapathimāḥ kāyaṁ gatā bhāvanāḥ
evaṁ buddhanayaṁ viditva sugatā pūjā kṛtā tāyinaḥ ||
bhāvethā śamathaṁ vipaśyanamayaṁ mārgaṁ dukhāśāntaye
śāntāste bhagavan savāsanamalā yehī jagat kliśyate |
śamathaścātha vipaśyanā na ca malā sarve ti śūnyā mune
asmin devagaṇā na kāṅkṣa kkacanā pūjentu tvāṁ nāyakam || ityādi||
punaruktam- śūnyaṁ hi cakṣuścakṣuḥsvabhāvena | yasya ca dharmasya svabhāvo na vidyate, so'vastukaḥ | yo'vastukaḥ, so'pariniṣpannaḥ | yo'pariniṣpannaḥ, sa notpadyate na nirudhyate || pe || yat triṣvapyadhvasu nopalabhyate, na taccakṣurnendriyam | kathaṁ tasya vyavahāro jñeyaḥ? tadyathāpi nāma riktamuṣṭiralīkaḥ, yāvadeva nāmamātram, no tu khalu paramārthato riktamupalabhyate na muṣṭiḥ | evaṁ cakṣuścendriyaṁ ca riktamuṣṭisadṛśamalīkamasadbhūtaṁ tucchaṁ muṣā moṣadharma bālopalāpanaṁ mūrkhasaṁmohanam, yāvadeva nāmamātram ||
punaratraivāha-
svapnāntare mahāvṛṣṭirāstravāṇāṁ pravartanā |
darśitā te mahāvīra āstravotpatti paṇḍitā ||
svapne yathā śiracchedo dṛṣṭaste āstravakṣayaḥ |
darśitaḥ sarvavijñānāṁ sarvadarśinnamo'stu te |
atraiva ca drumeṇa kinnararājena bhagavān pṛṣṭaḥ pratyāha- yadvadasi śūnyatāṁ ca vyākaraṇaṁ cāpyahaṁ na jānāmi | syādyadi kiṁcidaśūnyam, na bhavejjinenāsya vyākaraṇam | kiṁ kāraṇam? tathā hi- sthitaṁ bhavettatsvake bhāve, kūṭasthanirvikāram | na tasya vṛddhirna parihāṇiḥ | na kriyā na ca kāraṇam | yatsvabhāvaśūnyamādarśamaṇḍale supariśuddhe saṁdṛśyate pratibimbam, tathaiva druma jānīhi imān dharmān | avikāraṁ dharmadhātum | imāṁ ca pūjāṁ druma a[ ṅgaśo] vicārayasi | aṅgaśo nirīkṣya pūjām | katame'vikāriṇo'ṅgāḥ?
yadapi ca nirīhakatvaṁ kriyāṁ ca na jānase mayā proktam |
śakaṭāṅgasaṁnipātaṁ nirīkṣva śakaṭasya caiva kriyām ||
karma ca me ākhyātaṁ kartā na vidyate daśasu dikṣu |
vāteritādiva taroryathā hi na nivartate vahniḥ ||
na ca māruto na ca taruścetayati hutāśanaṁ ca yajane |
na nivartate vahnistathaiva karmasya kartāraḥ ||
yadapi vadase- na ca saṁcayaḥ puṇyasya hi vidyate, sucaritasya samudāgamaśca | bodhistasyāpi śṛṇu kramanta tvam | yathā bhaṇasi manuṣyāṇāmāyuḥ parimāṇaṁ varṣaśataṁ jīvin | na cāsti varṣapuñjī | ayamapi samudāgamastadvaditi ||
bhagavatyāmapyuktam- kiṁ punarāyuṣman subhūte utpanno dharma utpadyate utānutpannaḥ? subhūtirāha- nāhamāyuṣman śāriputra utpannasya dharmasyotpattimicchāmi, na cānutpannasyeti ||
dharmasaṁgītyāmapyuktam- tathatā tathateti kulaputra śūnyatāyā etadadhivacanam | sā ca śūnyatā notpadyate na nirudhyate | āha- yadyevaṁ dharmāḥ śūnyā uktā bhagavatā, tasmātsarvadharmā notpatsyante na nirotsyante | nirārambho bodhisattvaḥ | āha- evameva kulaputra tathā yathā amisaṁbudhyase- sarvadharmā notpadyante na nirudhyante | āha- yadetaduktaṁ bhagavatā- saṁskṛtā dharmā utpadyante nirudhyante ca , ityasya tathāgatabhāṣitasya ko'bhiprāyaḥ ? āha- utpādanirodhabhiniviṣṭaḥ kulaputra lokasaṁniveśaḥ | tatra tathāgato mahākāruṇiko lokasyottrāsapadaparihārārthaṁ vyavahāravaśāduktavān-utpadyante nirudhyante ceti | na cātra kasyaciddharmasyotpādo na nirodha iti ||
punaratraivoktam- tatra bhagavaṁścakṣū rūpeṣu na raṇati śrotraṁ śabdeṣu | yāvanmano dharmeṣu na raṇati, sa dharmaḥ | tatra kathaṁ cakṣū rūpeṣu na raṇati? saṁsargābhāvāt | na hi cakṣū rūpeṇa saṁsṛjyate | yāvanna mano dharmeṇa saṁsṛjyate | yanna saṁsṛjyate tanna raṇati | advitīyasya bhagavan dharmasya raṇaṁ nāsti | advitīyaśca bhagavan sarvadharmāḥ | parasparaṁ na jānanti na vijānanti na kalpayanti na vikalpayanti | na saṁbhavanti na visaṁbhavanti | na hīyante na vardhante | na rajyanyti na virajyanti | na saṁsaranti na parinirvānti | naite kasyacit, naiṣāṁ kaścit | naite bhagavan dharmā udvijante, na saṁkliśyante na vyavadāyante | evamahaṁ bhagavan jānāmi, evamavabudhye | yadapyahaṁ bhagavannevaṁ vadāmi- evamahaṁ jānāmi evamahaṁ budhyāmīti, āyatanānāmeṣa vikāraḥ | na ca bhagavannāyatanānāmevaṁ bhavati- asmākameṣa vikāra iti | yo hyevaṁ jānāti, sa na kenacitsārdha vivadati | yanna vivadati tacchramaṇadharmamanusaratīti | tathā dharmadarśanaṁ buddhadarśanaṁ sarvasattvadarśanaṁ sarvasattvahetupratyayadarśanaṁ śūnyatādarśanamadarśanam | adarśanaṁ bhagavan sarvadharmāṇāṁ darśanaṁ samyagdarśanamiti ||
kathamanadhiṣṭhānā saṁvṛtiryuktā? kathaṁ punarayuktā? yathā asati sthāṇau puruṣabhrāntiḥ | kasya punaḥ śūnyatāvādinaḥ paramārthataḥ sthāṇuḥ siddho yadāśrayātpuruṣabhrāntiḥ syāt? amūlā eva ca sarvadharmāstattvato mūlānupapatteḥ ||
tathā coktamāryavimalakīrtinirdeśe- abhūtaparikalpasya kiṁ mūlam? āha- viparyastā saṁjñā mūlam | āha- viparyastāyāḥ saṁjñāyāḥ kiṁ mūlam | apratiṣṭhānaṁ mūlam? āha- apratiṣṭhāyāḥ kiṁ mūlam? āha- yanmañjuśrīrapratiṣṭhānaṁ na tasya kiṁcinmūlam | iti hyapratiṣṭhānamūlapratiṣṭhitāḥ sarvadharmāḥ | iti ||
iyaṁ samāsataḥ prajñāpāramitā cittaśuddhayarthinā bhāvayitavyā | bhāvayitvā ca kleśaripuraṇakuśalena bhavitavyam, na svagṛhaśūreṇa ||
yathoktamāryasaṁgītisūtre- na śūnyatāvādī lokadharmaiḥ saṁhviyate'niścitatvāt | na sa lābhena saṁhṛṣyati | alābhena na vimanā bhavati | yaśasā na vismayate | ayaśasā na saṁkucati | nindayā nāvalīyate | praśaṁsayā nānulīyate | sukhena na rajyate | duḥkhena na virajyate | yo hyevaṁ lokadharmairna saṁhriyate, sa śūnyatāṁ jānīte | iti || tathā śūnyatāvādino na kkacidanurāgo na virāgaḥ | yasmin rajyeta, tacchūnyameva jānīte, śūnyameva paśyati | nāsau śūnyatāṁ jānīte, yaḥ kkaciddharme rajyate vā virajyate vā | tathā nāsau śūnyatāṁ jānīte, yaḥ kenacitsārdhaṁ vigrahaṁ vivādaṁ vā kuryāt | śūnyameva jānīte, tacchunyameva paśyatītyādi ||
etatsaṁkṣepāccittaśodhanam ||
ayaivamapi paramaviśuddhirdharmadarśane sati iha pañcakaṣāyasaṁkliṣṭasya kalyāṇamitrāvasāditasya vā saṁkṣepeṇa tāvatkutra yatnaṁ kṛtvā śīghraṁ cittaśuddhirbhavati? ātmabahumāna-parāvajñātyāge'nayormūlamātmasattvadṛṣṭiḥ | sā caitadabhyāsātsukaraṁ prahīyata iti paragauravamātmāvajñā caivaṁ bhāvanīyā-
yadi sattvo yadi skandhāḥ kṣamatā sarvathā sthitā |
ekasya hi parātmatvaṁ viruddhaṁ saṁbhavetkatham ||
vinālambanamapyetadācarantyeva dehinaḥ |
anādikalpanābhyāsātkimabhyāsasya duṣkaram ||
evamabhyāsavaśyatve tulye kasmātsukhodayam |
paragauravamutsṛjya svasukhāyānyadiṣyate ||
cintāmaṇiryathoktāśca santi gauravahetavaḥ |
na tu me gauravātsaukhyamihāpi janadurbhagāt |
tasmātsattvāntare yadvadrūkṣamatsaramāninaḥ |
ātmasnehavato vṛttirbhāvayettadviparyayam ||
ātmano bahumāno'yaṁ stutinindādisekataḥ |
vardhate nārakavaśātsekānnarakavahnivat ||
śabdastāvadacittatvānmāṁ stautīti na saṁbhavaḥ |
paraḥ kila mayi prīta ityayaṁ me matibhramaḥ ||
tattuṣṭayaiva mama prītiḥ sāmānye na sadāstu sā |
tatsukhena na cetkāryaṁ tena tuṣṭena kiṁ mama ||
anyatra mayi vā prītyā kiṁ hi me parakīyayā ||
na me pareṇa tuṣṭena kāye saukhyamihāṇvapi ||
evaṁ jñātvā prahātavyā kalpanā nirvibandhanā |
akīrtinindāsatkārā evaṁ jñeyāśca niṣphalāḥ ||
na dharmo nāyurārogyaṁ na balaṁ vandanādibhiḥ |
yadvadutprāsyamānasya vikārairanyakāyikaiḥ ||
hṛṣṭasyātha viṣaṇṇasya lābhālābhau samodayau |
vivarjya niṣphalaṁ tasmādbhaveyaṁ śailamānasaḥ ||
saṁstavatyāgācca śīghraṁ cittaviśuddhirbhavati iti tatrāpi cintyate-
nimittodgrahasaṁbhūtā pratyabhijñā punaḥ punaḥ |
utpādayatyanunayaṁ jāyate pratigho'pyataḥ ||
pratighānunayau yasya tasya pāpamavāritam |
abhyākhyānāni citrāṇi mātsaryaṁ cerṣyayā saha ||
lābhādikāmatā māna ityādyāvartate bahu |
tasmātsarvaprayatnena saṁstavaṁ praharenmuniḥ ||
sādṛśyādanyadapyetadvāristrotovadīkṣyate |
tadevedamiti bhrāntyā tattve tiṣṭhāmyato balāt ||
avastu caitatsādṛśyaṁ duḥkhaṁ ca janayiṣyati |
ahaṁ caitacca sarvaṁ ca nacirānna bhaviṣyati || iti ||
ātmabhāvapariśuddhiścaturddhaśaḥ paricchedaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5389