Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > daśamaḥ

daśamaḥ

Parallel Devanagari Version: 
दशमः [1]

10

88. śakro jinasya paripṛcchati devarājo

caramāṇa prajña katha yujyati bodhisattvo|

aṇumātra yo na khalu yujyati skandhadhātau

yo eva yujyati (sa yujyati) bodhisattvaḥ||1||

89. cirayānaprasthitu sa vedayitavya sattvo

bahubuddhakoṭinayutehi kṛtādhikāro|

yo śrutva dharmi imi nirmitamāyakalpāṁ

na ca kāṅkṣate ayu prayujyati śikṣamāṇaḥ||2||

90. kāntāramārgi puruṣo bahu(bhī)janehi

gopāla sīma vanasaṁpada paśyate yo|

āśvāsaprāpta bhavatī na ca tasya trāso

abhyāśa grāmanagarāṇa ime nimittāḥ||3||

91. emeva prajñavarapāramitā jinānāṁ

śṛṇu tāta yo labhati bodhi gaveṣamāṇaḥ|

āśvāsaprāpta bhavatī na ca tasya trāso

nārhantabhūmi na pi pratyayabuddhabhūmī||4||

92. puruṣo hi sāgarajalaṁ vraji paśyanāya

saci paśyate drumavanaspatiśailarājam|

athavā na paśyati nimitta nikāṅkṣa bhoti

a(bhyāśa)to mahasamudra na so'tidūre||5||

93. emeva bodhivaraprasthitu veditavyo

śruṇamāṇa prajña imi pāramitā jinānām|

yadyāpi saṁmukha na vyākṛtu nāyakeno

tathapi spṛśiṣyati nacireṇa hu buddhabodhim||6||

94. suvasanti kāli patite tṛṇapatraśākhā

nacireṇa patraphalapuṣpa samāgamanti|

prajñāya pāramita yasyimu hastaprāptā

nacireṇa bodhivara prāpsyati nāyakānām||7||

95. yatha istri gurviṇi ya ceṣṭati vedanābhi

jñātavyu kālu ayamasya prajāyanāya|

tatha bodhisattva śruṇamāṇu jināna prajñāṁ

rati chanda vīkṣati spṛśiṣyati bodhi śīghram||8||

96. caramāṇu prajñavarapāramitāya yogī

na ca rūpavṛddhi na ca paśyati pārihāṇim|

dharmā adharma imu paśyati dharmadhātuṁ

na ca nirvṛtiṁ spṛśati so viharāti prajñām||9||

97. caramāṇu yo na iha kalpayi buddhadharmāṁ

bala ṛddhipāda na ca kalpayi bodhi śāntām|

avikalpakalpavigato adhiṣṭhānacārī

eṣā sa prajñavarapāramitāya caryā||10||

bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ dhāraṇīguṇaparivarto nāma daśamaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4430

Links:
[1] http://dsbc.uwest.edu/node/4462