Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > caryāsaṅgrahapradīpaḥ

caryāsaṅgrahapradīpaḥ

Bibliography
Title: 
Minor Buddhist Texts [1]
Editor: 
Tucci, G.
Publisher: 
Motilal Banarsidas
Place of Publication: 
Delhi
Year: 
1986

caryāsaṅgrahapradīpaḥ

Parallel Devanagari Version: 
चर्यासङ्‍ग्रहप्रदीपः [2]

caryāsaṅgrahapradīpaḥ|

namo lokeśvarāya

madādyaśeṣamūḍhānāṁ yasya vacanaraśmibhiḥ|

phullatāmeti hṛtpadmaṁ taṁ vande puruṣottamam||1||

pāramiṁ guhyamantraṁ ca śritvā bodhiḥ prasidhyati|

gurubuddhoktitastvevaṁ tadartho likhyate mayā ||2||

guhyamantro'tra no vācyaḥ pāramīnayacārikāḥ|

bodhisattvasya caryāstu samāsena likhāmyaham||3||

dhīmataḥ saṁvaro grāhyo bodhicittapuraḥsaraḥ|

ālokyāśeṣasūtrāṇi śāstraṁ śravyaṁ samastakam||4||

kāyena manasā vācā yathoktān saṁvarān tribhiḥ|

rakṣedakṣuṇṇaśuddhāṁśca śīlāṁśca pariśodhayet||5||

bhaktamātrāṁ vijānīyād indriyadvāramāvaret|

rātreḥ pūrve'pare bhāge na suptvā yogamācaret||6||

aṇumātreṣvavadyeṣu hyatimātraṁ bibheti ca|

rātrerbhāgatrayaṁ kṛtvā hyantye bhāge tu jāgṛyāt||7||

prakṣālayenmukhādīn vā'kṣālanaṁ vā'pi yujyate|

sukhāsanaṁ samāśritya dharmāṇāṁ dharmatāṁ smaret||8||

nimittaiḥ kṣobhato'śakye tūtthāyābhāsavastuṣu|

māyāvattvena samprekṣya puṇyayogāṁstadantare||9||

pūrayeccāpi saptāṅgān vipulāṁ praṇidhiṁ caret|

bhāvayed bhāvanāṁ pūrvāṁ kāle'tha bhojanasya ca||10||

etanniḥsārakāyena paraṁ sāraṁ gaveṣayan|

kāyaṁ naukādhiyā rakṣed na bhuṅktāṁ sthūlatākṛte||11||

rasāsaktyā na bhuñjīta caturdhā'nnaṁ vibhajya ca|

devebhyo vinivedyādiṁ dharmapālāya tatparam||12||

baliṁ suvipulāṁ dadyāt śeṣaṁ svabhuktapītataḥ|

dadyācca sarvabhūtebhyaḥ kathātantraṁ tadantare||13||

kuryādadbhutavārttā ca kiñcidutthāya sañcaret|

parikrāmetadadhiṣṭhānaṁ japaṁ vā granthavācanam||14||

sugatapratimāṁ kuryād yāvat svedo na jāyate|

kuryāt, pradakṣiṇāṁ tāvad akṣubdhaḥ praṇidhiṁ bahum||15||

dharmacaryā daśaproktāḥ maitreyeṇa, samāsataḥ|

caredakṣiptacittena māyaupamyaṁ ca saṁsmaran||16||

yadi syāt pūjayet saṁghaṁ kuryād vā bālakotsavam|

anāthebhyaḥ sudānaṁ tu yogine puṇyasañcayaḥ||17||

pūrṇeṣu dinakṛtyeṣu bhāge ca prathame niśaḥ|

dharmatā niṣprapañcā'pi tathā cittaṁ ca yojayet||18||

prāptāyāṁ madhyarātrau ca utthānābhāsasaṁjñayā|

siṁhanidrā yathā tadvat śubhanidrāṁ samāśrayet||19||

prāyo dhyāna-dṛḍhe citte kāyavākpuṇyagauṇatā|

asaṁspṛṣṭe samādhau vā lokakalpapravṛttaye||20||

kāyapuṇyaṁ yathāśakti lokacitte'same sati|

dharmo nāyaṁ mamaiveti susadāśayapūrvakam||21||

dharmāṁśca laukikān pṛcched, nijamitrasamīritaḥ|

nepālaviṣaye kṛtavān, ratirmantranaye na ced||22||

evaṁ sthavira! karttavyam| 23, a|

‘caryāsaṅgrahapradīpo’ mahāpaṇḍitācārya-dīpaṅkara-śrījñānakṛtaḥ samāptaḥ|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • śāstrapiṭaka
  • madhyamaka-yogācāra

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6355

Links:
[1] http://dsbc.uwest.edu/node/7628
[2] http://dsbc.uwest.edu/node/3796