Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 14 sūkarikāvadānam

14 sūkarikāvadānam

Parallel Devanagari Version: 
१४ सूकरिकावदानम् [1]

14 sūkarikāvadānam |

dharmatā khalu cyavanadharmaṇo devaputrasya pañca pūrvanimittāni prādurbhavanti-akliṣṭāni vāsāṁsi kliśyanti, amlānāni mālyāni mlāyanti, daurgandhaṁ kāyena niṣkrāmati, ubhābhyāṁ kakṣābhyāṁ khedaḥ prādurbhavati, cyavanadharmā devaputraḥ sva āsane dhṛtiṁ na labhate | athānyatamaścyavanadharmā devaputraḥ pṛthivyāmāvartate, saṁparivartyaivaṁ cāha-hā mandākinī, hā puṣkiriṇī, hā vāpī, hā caitraratha, hā pāruṣyaka, hā nandanavana, hā miśrakāvana, hā pāriyātraka, hā pāṇḍukambalaśilā, hā devasabhā, hā sudarśana, iti karuṇakaruṇaṁ paridevate sma | adrākṣīcchakro devānāmindrastaṁ devaputramatyarthaṁ pṛthivyāmāvartantaṁ parivartantam | dṛṣṭvā punaryena sa devaputrastenopasaṁkrāntaḥ | upasaṁkramya taṁ devaputramidamavocat-kasmāt tvaṁ mārṣa atyarthaṁ pṛthivyāmāvartase, saṁparivartase, karuṇakarūṇaṁ paridevase-hā mandākinī, hā puṣkiriṇī, hā vāpī, hā caitraratha, hā pāruṣyaka, hā nandanavana, hā miśrakāvana, hā pāriyātraka, hā pāṇḍukambalaśilā, hā devasabhā, hā sudarśana iti karuṇakaruṇaṁ paridevase ? evamukte devaputraḥ śakraṁ devānāmindramidamavocat-eṣo'haṁ kauśika divyaṁ sukhamanubhūya itaḥ saptame divase rājagṛhe nagare sūkaryāḥ kukṣau upapatsyāmi | tatra mayā bahūni varṣāṇyuccāraprasrāvaḥ paribhoktavya iti | atha śakro devānāmindraḥ kāruṇyatayā taṁ devaputramidamavocat- ehi tvaṁ mārṣa, buddhaṁ śaraṇaṁ gaccha dvipadānāmagryam, dharmaṁ śaraṇaṁ gaccha virāgāṇāmagryam, saṁghaṁ śaraṇaṁ gaccha gaṇānāmagryamiti | atha sa devaputrastiryagyonyupapattibhayabhīto maraṇabhayabhītaśca śakraṁ devānāmindramidamavocat-eṣo'haṁ kauśika buddhaṁ śaraṇaṁ gacchāmi dvipadānāmagryam, dharmaṁ śaraṇaṁ gacchāmi virāgāṇāmagryam, saṁghaṁ śaraṇaṁ gacchāmi gaṇānāmagryam | atha sa devaputrastriśaraṇaparigṛhīto bhūtvā cyutaḥ kālagatastuṣite devanikāye upapannaḥ ||

dharmatā khalu adhastāddevānāṁ jñānadarśanaṁ pravartate nordhvam | atha śakro devānāmindrastaṁ devaputramavalokayati-kimasau devaputraḥ sūkarikāyāḥ kukṣau upapanno na veti | yāvat paśyatinopapannastiryakpreteṣu | narakeṣūpapanna iti paśyati | nopapannaḥ | manuṣyāṇāṁ sabhāgatāyāmupapanna iti paśyati | nopapannaḥ | cāturmahārājakāyikān devāṁstrāyastriṁśāṁścāvalokayitumārabdhaḥ | tatrāpi nādrākṣīt | atha śakro devānāmindraḥ kutūhalajāto yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ | ekāntaniṣaṇṇaḥ śakro devānāmindro bhagavantamidamavocat-ihāhaṁ bhadanta adrākṣamanyatamaṁ devaputraṁ cyavanadharmāṇaṁ pṛthivyāmāvartamānaṁ karuṇakaruṇaṁ ca paridevamānam-hā mandākini, hā puṣkiriṇi, hā vāpi, hā caitraratha, hā pāruṣyaka, hā nandanavana, hā miśrakāvana, hā pāriyātraka, hā pāṇḍukambalāśilā, hā devasabhā, hā sudarśana iti | tamenamevaṁ vadāmi-kasmāt tvaṁ mārṣa atyarthaṁ śocasi paridevase krandasi urasi tāḍayasi saṁmohamāpadyasa iti ? sa evamāha-eṣo'haṁ kauśika divyaṁ sukhamapahāya itaḥ saptame divase rājagṛhe nagaere sūkarikāyāḥ kukṣau upapatsyāmi | tatra mayā bahūni varṣāṇi uccāraprasrāvaḥ paribhoktavyaṁ bhaviṣyati | tamenamevaṁ vadāmi-ehi tvaṁ mārṣa buddhaṁ śaraṇaṁ gaccha dvipadānāmagryam, dharmaṁ śaraṇaṁ gaccha virāgāṇāmagryam, saṁghaṁ śaraṇaṁ gaccha gaṇānāmagryamiti | sa evamāha-eṣo'haṁ kauśika buddhaṁ śaraṇaṁ gacchāmi dvipadānāmagryam, dharmaṁ śaraṇaṁ gacchāmi virāgāṇāmagryam, saṁghaṁ śaraṇaṁ gacchāmi gaṇānāmagryam | ityuktvā sa devaputraḥ kālagataḥ | kutrāsau bhadanta devaputra upapannaḥ ? bhagavānāha-tuṣitā nāma kauśika devāḥ sarvakāmasamṛddhayaḥ | tatrāsau modate devo gatveha śaraṇatrayam | atha śakro devānāmindra āttamanāstasyāṁ velāyāmimāṁ gāthāṁ bhāṣate -

ye buddhaṁ śaraṇaṁ yānti na te gacchanti durgatim |

prahāya mānuṣān kāyān divyān kāyānupāsate ||1||

ye dharmaṁ śaraṇaṁ yānti na te gacchanti durgatim |

prahāya mānuṣān kāyān divyān kāyānupāsate ||2||

ye saṁghaṁ śaraṇaṁ yānti na te gacchanti durgatim |

prahāya mānuṣān kāyān divyān kāyānupāsate ||3||

atha bhagavān śakrasya devānāmindrasya bhāṣitamanusaṁvarṇayannevamāha-evametat kauśika, evametat |

ye buddhaṁ śaraṇaṁ yānti na te gacchanti durgatim |

prahāya mānuṣān kāyān divyān kāyānupāsate ||4||

ye dharmaṁ śaraṇaṁ yānti na te gacchanti durgatim |

prahāya mānuṣān kāyān divyān kāyānupāsate ||5||

ye saṁghaṁ śaraṇaṁ yānti na te gacchanti durgatim |

prahāya mānuṣān kāyān divyān kāyānupāsate ||6||

atha śakro devānāmindro bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavantaṁ triḥ pradakṣiṇīkṛtya prāñjalikṛtasaṁpuṭo bhagavantaṁ namasyamānastatraivāntarhitaḥ ||

idamavocadbhagavān | āttamanasaste bhikṣavo'bhyanandan ||

iti śrīdivyāvadāne sūkarikāvadānaṁ caturdaśamam ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5408

Links:
[1] http://dsbc.uwest.edu/node/5446