Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > dvitīyo'dhikāraḥ

dvitīyo'dhikāraḥ

Parallel Devanagari Version: 
द्वितीयोऽधिकारः [1]

dvitīyo'dhikāraḥ

śaraṇagamanaviśeṣasaṁgrahaślokaḥ|
ratnāni yo hi śaraṇapragato'tra yāne
jñeyaḥ sa eva paramaḥ śaraṇa[ṇaṁ] gatānām|
sarvatragābhyupagamādhigamābhibhūti-
bhedaiścaturvidhamayārthaviśeṣaṇena||1||

sa eva paramaḥ śaraṇaṁ gatānāmiti| kena kāraṇena| caturvidhasvabhāvārthaviśeṣaṇena| caturvidho'rthaḥ sarvatragābhyupagamādhigamābhibhūtibhedato veditavyaḥ| sarvatragārthaḥ| abhyupagamārthaḥ| adhigamārthaḥ| abhibhavārthaḥ| te punaruttaratra nirdekṣyante|

tathāpyatra śaraṇapragatānāṁ bahuduṣkarakāryatvāt kecinnotsahante| ślokaḥ|

yasmādādau duṣkara eṣa vyavasāyo
duḥsādho'sau naikasahasrairapi kalpaiḥ|
siddho yasmātsattvahitādhānamahārtha-
stasmādagre yāna ihāgraśaraṇārthaḥ||2||

etena tasya śaraṇagamanavyavasāyasya praṇidhānapratipattiviśeṣābhyāṁ yaśohetutvaṁ darśayati| phalaprāptiviśeṣeṇa mahārthatvam|

pūrvādhikṛte sarvatragārthe ślokaḥ|

sarvān sattvāṁstārayituṁ yaḥ pratipanno
yāne jñāne sarvagate kauśalyayuktaḥ|
yo nirvāṇe saṁsaraṇe'pyekaraso'sau [saṁsṛtiśāntyekaraso'sau]
jñeyo dhīmāneṣa hi sarvatraga evam||3||

etena caturvidhaṁ sarvatragārthaṁ...........................

asāṁketikaṁ dharmatāaprātilambhikaṁ ceti prabhedalakṣaṇā pravṛttiraudārikasūkṣmaprabhedena|

śaraṇapratipattiviśeṣaṇe ślokaḥ|

śaraṇagatimimāṁ gato mahārthāṁ
guṇagaṇavṛddhimupaiti so'prameyām|
sphurati jagadidaṁ kṛpāśayena
prathayati cāpratimaṁ mahā[rya]dharmam||4||

atra śaraṇagamanasthāṁ mahārthatāṁ svaparārthapratipattibhyāṁ darśayati| svārthapratipattiḥ punarbahuprakārā'prameyaguṇavṛddhyā| aprameyatvaṁ tarkasaṁkhyākālāprameyatayā veditavyam| na hi sā guṇavṛddhistarkeṇa prameyā na saṁkhyayā na kālenātyantikatvāt| parārthapratipattirāśayataśca karuṇāsphuraṇena prayogataśca mahāyānadharmaprathanena| mahāyānaṁ hi mahāryadṛśāṁ dharmaḥ|

|| mahāyānasūtrālaṁkāre śaraṇagamanādhikāro dvitīyaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6114

Links:
[1] http://dsbc.uwest.edu/node/6134