Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > caturthaḥ

caturthaḥ

Parallel Devanagari Version: 
चतुर्थः [1]

CHAPTER 4

VAJRA-KARYA-KARMA-MANDALA-VIDHI-VISTARA

I.4 Emanation of deities from samadhi
atha bhagavān punarapi sarvatathāgatānuttarapūjāvidhivistaraspharaṇakarmasamayavajrādhiṣṭhānan nāma samādhiṁ samāpadyemaṁ svavidyottamamabhāṣat oṁ sarvatathāgata vajradhātvanuttarapūjāspharaṇa samaye hūṁ||

atha khalvakṣobhayastathāgatāḥ sarvatathāgatavajrasatvānuttarapūjāvidhivistaraspharaṇakarmasamayavajrādhiṣṭhānaṁ nāma samādhiṁ samāpadyemaṁ svavidyottamamabhāṣat oṁ sarvatathāgatavajrasatvānuttarapūjāspharaṇasamaye hūṁ||

atha khalu ratnasaṁbhavastathāgataḥ sarvatathāgatavajraratnānuttarapūjāvidhivistaraspharaṇakarmasamayavajrādhiṣṭhānaṁ nāma samādhiṁ samāpadyemaṁ svavidyottamamabhāṣat oṁ sarvatathāgatavajraratnānuttarapūjāspharaṇasamaye hūṁ||

atha khalvamitāyustathāgataḥ sarvatathāgatavajradharmānuttarapūjāvidhivistaraspharaṇakarmasamayavajrādhiṣṭhānanāma samādhiṁ samāpadyemaṁ svavidyottamamabhāṣat oṁ sarvatathāgatavajradharmānuttarapūjāspharaṇasamaye hūṁ||

atha khalvamoghasiddhistathāgataḥ sarvatathāgatavajrakarmānuttarapūjāvidhivistaraspharaṇakarmasamayavajrādhiṣṭhānaṁ nāma samādhiṁ samāpadyemaṁ svavidyottamamabhāṣat oṁ sarvatathāgatavajrakarmānuttarapūjāspharaṇasamaya hūṁ||

atha bhagavān vairocanaḥ punarapi sarvatathāgatapūjāvidhivistarasakaladharmadhātuspharaṇakarmasamayavajrannāma samādhiṁ samāpannaḥ; samanantarasamāpanne cātha tāvadeva sarvatathāgatahṛdayebhyaḥ sa eva bhagavāṁ vajradharaḥ sakaladharmadhātuspharaṇāḥ sarvākāśadhātusamavasaraṇāḥ sarvavici [tra]pūjāvyūhavidhivistarameghasamudradevatā bhūtvā viniḥsṛtya, sarvalokadhātuprasarameghasamudrasarvatathāgataparṣanmaḍaleṣu sarvatathāgatānuttaramahābodhicittotpādanasarvatathāgatakulārāgaṇasamantabhadracaryāniṣpādanamaho bodhimaṇḍapasaṁkramamaṇasarvamāradharṣaṇasarvatathāgata[samatā]bhisaṁbhudhyanasarva-tathāgatamahāmaṇḍalotpādanasakalatrilokavijayasaddharmacakrapravartanāśeṣānavaśeṣasatvadhātvarthakaraṇādini sarvabuddharddhivikurvitāni sandarśayanto'vasthitāḥ||

tāśca pūjāmeghasamudradevatāḥ svamudrāvyagrakarayugalāḥ sarvatathāgatān vidhivatsaṁpūjya, vajradhātumahāmaṇḍalayogena candramaṇḍalāśrito bhūtvedamudānamudānayāmāsuḥ|

aho hi buddhapūjāhaṁ sarvapūjāpravartikā|
yadbuddhatvamahatvaṁ tu sarvabuddhadadanti hi||

atha vajrapāṇiḥ punarapi sarvatathāgatapūjādikarmavidhivistaraṁ vajrakāryannāma karmamaṇḍalamabhāṣat|
oṁ sarvatathāgatasarvātmaniryātanapūjāspharaṇa karmavajri aḥ|
oṁ sarvatathāgatasarvātmaniryātanākarṣaṇapūjāspharaṇa karmāgri jjaḥ||
oṁ sarvatathāgatasarvātmāniryātanānurāgaṇapūjāspharaṇa karmavāṇe hūṁ hoḥ||
oṁ sarvatathāgatasarvātmaniryātanasādhukārapūjāspharaṇa karmatuṣṭi aḥ||

sarvatathāgatasukhasukhā, sarvatathāgatākarṣaṇī, sarvatathāgatānurāgiṇī, sarvatathāgatasaṁtoṣaṇī ceti sarvatathāgatamahāpūjāḥ||

oṁ namaḥ sarvatathāgatakāyābhiṣekaratnebhyo vajramaṇiṁ oṁ||
oṁ namaḥ sarvatathāgatasūryebhyo vajratejini jvāla hrīḥ||
oṁ namaḥ sarvatathāgatāśāparipūraṇacintāmaṇidhvajrāgrebhyo vajradhvajāgre traṁ||
oṁ namaḥ sarvatathāgatamahāprītiprāmodyakarebhyo vajrahāse haḥ||

mahādhipatinī, mahodyotā, mahāratnavarṣā, mahāprītiharṣā ceti sarvatathāgatābhiṣekapūjāḥ||

oṁ sarvatathāgatavajradharmatāsamādhibhiḥ stunomi mahādharmāgrihrīḥ||
oṁ sarvatathāgataprajñāpāramitānirhāraiḥ stunomi mahāghoṣānuge dhaṁ||
oṁ sarvatathāgatacakrākṣaraparivartādisarvasūtrāntanayaiḥ stunomi sarvamaṇḍale hūṁ||
oṁ sarvatathāgasandhābhāṣabuddhasaṁgītibhirgāyan stunomi vajrāvāce vaṁ||

mahājñānagītā, mahāghoṣānugā, sarvamaṇḍalapraveśā, mantracaryā ceti| sarvatathāgatadharmapūjāḥ||

oṁ sarvatathāgatadhūpameghaspharaṇapūjākarme kara kara||
oṁ sarvatathāgatapuṣpaprasaraspharaṇapūjākarme kiri kiri||
oṁ sarvatathāgatālokajvālaspharaṇapūjākarme bhara bhara||
oṁ sarvatathāgatagandhasamudraspharaṇapūjākarme kuru kuru||

satvavatī, mahābodhyaṅgavatī, cakṣuṣmatī, gandhavatī ceti| sarvatathāgatakarmapūjāḥ||

Delineation of the mandala
athātra vajrakāryakarmamaṇḍalaṁ bhavatyaśeṣānavaśeṣatathāgatapūjāpravartakamiti||
athātaḥ saṁpravakṣyāmi karmaṇḍalamuttamaṁ|
vajradhātupratīkāśaṁ vajrakāryamiti smṛtaṁ||
mahāmaṇḍalayogena buddhabimbānniveśayet|
vajrasatvādiyogena samudrā devatā likhed|| iti||

Initiation into the mandala
athātra vajrakāryakarmamaṇḍalapraveśādividhivistaro bhavati||

tatrādita eva praveśayet vajradhātupraveśayogena| praveśyaivaṁ vadet| “sarvatathāgatapūjāsamayo'yaṁ| tattvayā dinedine etāḥ ṣoḍaśapūjā yathāśaktitaḥ kāryā” iti||

tato mukhabandhaṁ muktvā, karmamaṇḍalaṁ darśayitvā, viśvacinhaṁ pāṇibhyāṁ dadyāt||
tataḥ sarvatathāgatairapi sa pūjyate, kaḥ punarvādo'nyairiti||

Mudra
tato mahabodhicittaniṣpattipūjāmudrājñānaṁ śikṣayet|
bodhicittadṛḍhotpādādbuddho'hamiti cintayan|
ratnā tu pujayannātmā labhed buddhasukhānyapi||1||
bodhicittadṛḍhotpādād buddho'hamiti cintayan|
malādibhiḥ prapūjābhiḥ saṁpūjyātmābhiṣicyate||2||
bodhicittadṛḍhotpādādbuddho'hamiti cintayan|
gītisaukhyaprapūjābhiḥ saṁpūjyātmā sa rāgayet||3||
bodhicittadṛḍhotpādādbuddho'hamiti cintayan|
nṛtyataḥ pūjayannātmā buddhairapi sa pūjyate||4|| iti||

tatremāni hṛdayāni bhavanti|
buddhātmāhaṁ||
buddhamabhiṣiñcāmi||
buddhastutiṅkaromi||
buddhapūjāṅkaromi||

tataḥ sarvabuddhapūjāmudrājñānaṁ śikṣayet|
kāyavākcittavajrāgryaprayogaiḥ praṇamantathā|
pūjayaṁ sarvabuddhāṁstu vandanīyo bhaved dhruvaṁ||1||
sarvabuddhamahāpuṇyakāyāvākcittavajrajaṁ|
anumodanapūjātmā buddhatvaṁ kṣipramāpnuyāt||2||
ātmāniyatinād divyakāyavākcittavajrataḥ|
sarvapūjābhiḥ saṁbuddhān pūjayāmīti pūjyate||3||
sarva kuśalasaṁbhāraṅkāyavākcittavajrataḥ|
pariṇāmanapūjābhiḥ sarvabuddhasamo bhaved|| iti||4||

tatraitāni bhavanti|
praṇamāmi||
anumode||
buddhapūja||
pariṇāma||

tato dharmapūjāmudrājñānaṁ śikṣayet|
prakṛtiprabhāsvarā dharmā hyādiśuddhāḥ svabhāvataḥ|
pūjito'nena dharmeṇa labhed ratisukhāni tu||1||
a-kārastu mukhaṁ vācyaṁ sarvadharmasamuccaye|
anayā dharmamudrayā sarvaduḥkhāṁśchinatti saḥ||2||
sarveṣāmeva dharmāṇāṁ heturatra tathāgataḥ|
saddharmacakrapūjayā pūjya dharmadharo bhavet||3||
pratiśrutkopamānuktvā sarvadharmā svabhāvataḥ|
anayā dharmapūjayā saṁpūjya svaratāṁ labhet||4||

tatraitāni hṛdayāni bhavanti|
sarvaśuddha||
samantabhadra||
dharmacakra||
niḥprapañca||

tataḥ samādhipūjāmudrājñānaṁ śikṣayet|
kāyavākcittavajreṣu svakīyāḥ paramāṇavaḥ|
bhāvayanvajravimbāni vajrātmā bhave[tkṣipraṁ]||1||
kāyavākcittavajreṣu svakīyāḥ paramāṇavaḥ|
bhāvayan sarvabuddhāṁstu dharmakāyo bhavellaghu||2||
kāyavākcittavajreṣu sva(kīyāḥparamā)ṇavaḥ|
bhāvayanvajrasatvāṁstu vajrasatvasamo bhavet||3||
kāyavākcittavajreṣu svakīyāḥ paramāṇavaḥ|
bhāvayan buddhabimbāni saṁbuddhatvamavāpnuyād|| iti||4||

tatraitāni hṛdayāni bhavanti|
vajrakāya||
dharmakāya||
satvakāya||
buddhakāya||

tato rahasyapūjāmudrājñānaṁ śikṣayet|
sarvakāyapariṣvaṅgasukhapūjā svayaṁbhuvā|
niryātayaṁ bhavecchīghraṁ vajrasatvasamo hi saḥ||1||
dṛḍhānurāgasaṁyogakacagrahasukhāni tu|
niryātayaṁstu buddhānāṁ vajraratnasamo bhavet||2||
dṛḍhapratītisukhasakticumbitāgryasukhāni tu|
niryātayaṁstu buddhānāṁ vajradharmasamo bhavet||3||
dvayendriyasamāpattiyogasaukhyāni sarvataḥ|
niryātayaṁstu pūjāyāṁ vajrakarmasamo bhaved|| iti||4||

tatraitāni guhyamudrāhṛdayāni bhavanti|
rativajra||
rāgavajra||
prītivajra||
kāmavajra||

tataḥ sarvatathāgatapūjākarmamahāmudrājñānaṁ śikṣayet|
hṛtpārśvapṛṣṭhato yogāllalāṭādestathaiva ca|
mukhakarṇaśiraḥpṛṣṭhamūrdhāsāsakaṭisthiteti||

tataḥ sarvatathāgatapūjākarmasamayamudrājñānaṁ śikṣayet|
vajrabandhaṁ dṛḍhīkṛtya mahāmudrāprayogataḥ|
hṛdayādisthānayogena sthāpayanpūjayejjinān|| iti||

tataḥ sarvatathāgatapūjādharmajñānaṁ śikṣayet|
oṁ grayaḥ yyaḥ sā| tri raṁ haṁ naḥ|
khaṁ ṣaṁ hūṁ hi| śa ṇa siḥ saṁ|

karmamudrāḥ samāsena karmamudrā dvidhīkṛtā|| iti||
sarvatathāgatamahāyānābhisamayānmahākalparājādvajrakāryakarmamaṇḍalavidhivistaraḥ parisamāptaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5558

Links:
[1] http://dsbc.uwest.edu/node/5584