The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
10 dharmameghā nāma daśamī bhūmiḥ |
upakramagāthāḥ |
eva śrutva caraṇamanuttamaṁ
śuddhavāsanayutāḥ praharṣitāḥ |
antarīkṣasthita prīṇitendriyāḥ
pūjayanti sugataṁ tathāgatam || 1 ||
bodhisattvanayutā acintiyā
antarīkṣagatiprāptiharṣitāḥ |
gandhamegha atulān manomayān
dhūpayanti sattvakleśaghātinaḥ || 2 ||
devarāja vaśavarti prīṇito
antarīkṣa trisahasrakoṭibhiḥ |
vastrakaiḥ samakarī sagauravā
bhrāmayanti rucirān varān śatam || 3 ||
apsarā bahava prīṇitendriyāḥ
pūjayanti sugataṁ sagauravāḥ |
tūryakoṭinayutāḥ pravāditā
evarūpa ravuyukta rāvataḥ || 4 ||
ekakṣetra sugato niṣaṇṇakaḥ
sarvakṣetri pratibhāsa darśayī |
kāyakoṭi vividhā manoramā
dharmadhātuvipulān spharitvana || 5 ||
ekaromu sugatasya raśmayo
niścaranti jagakleśa śāmyati |
śakyu (kṣetra-raja-dhātu'pi) kṣayī
tasya raśmigaṇanā tvajānitum || 6 ||
keci buddhavaralakṣaṇaṁ viduḥ
paśyayanti varacakravartinaḥ |
anyakṣetravaracarya uttamāṁ
śodhayanti dvipadendra dṛśyate || 7 ||
(tuṣitāyatanaprāpta nāyako)
cyavamānu caṁkramāṇa dṛśyate |
garbhaprāpta bahukṣetrakoṭiṣu
jāyamāna kvaci kṣetra dṛśyate || 8 ||
niṣkramanta jagahetu nāyako
budhyamāna puna bodhimuttamām |
(dharmacakravartanirvṛtāgato)
dṛśyamāna buddhakṣetrakoṭiṣu || 9 ||
māyakāra yatha vidyaśikṣito
jīvikārtha bahukāya darśayī |
tadva śāstu varaprajñaśikṣito
sarvakāyabhinihartu (sattvana) || 10 ||
śūnya śānta gatadharmalakṣaṇā
antarīkṣasamaprāptadharmatām |
buddhaśāstu paramārthatattvataṁ
darśayī pravarabuddhagocaram || 11 ||
yatha svabhāvu sugatānagocarā
sarvasattva tatha prāpta dharmatām |
lakṣalakṣa samalakṣa tādṛśā
sarvadharma paramārthalakṣaṇāḥ || 12 ||
ye tu jñāna sugatāna arthiṁke
kalpakalpaparikalpavarjitam |
bhāvabhāvasamabhāvabuddhayaḥ
kṣipra bheṣyati nareśa uttamāḥ || 13 ||
īdṛśān rutasahasrān bhaṇitva madhurasvarāḥ |
marukanyā jinaṁ lokya tūṣṇībhūtāḥ śame ratāḥ || 14 ||
prasannaṁ parṣadaṁ jñātvā mokṣacandro viśāradaḥ |
vajragarbhaṁ tridhāpṛcchajjinaputraṁ viśāradam || 15 ||
daśamī saṁkramantānāṁ kīdṛśaṁ guṇagocaram |
nimittaprātihāryāṁśca sarvamākhyā(hi) parikrama || 16 ||
atha khalu vajragarbho bodhisattvo daśadiśaṁ vyavalokya sarvāvatīṁ parṣadaṁ vyavalokya dharmadhātuṁ ca vyavalokayan sarvajñatācittotpādaṁ ca saṁvarṇayan bodhisattvaviṣayamādarśayan caryābalaṁ pariśodhayan sarvākārajñatāsaṁgrahamanuvyāharan sarvalokamalamapakarṣayan sarvajñajñānamupasaṁharan acintyajñānaniryūhamādarśayan bodhisattvaguṇān prabhāvayan evameva bhūmyarthaṁ prarūpayamāṇo buddhānubhāvena tasyāṁ velāyāmimā gāthā abhāṣata -
upasaṁhāragāthāḥ |
śamadamaniratānāṁ śāntadāntāśayānāṁ
khagapathasadṛśānāmantarīkṣasamānām |
khilamanavidhutānāṁ mārgajñāne sthitānāṁ
śṛṇuta cariviśeṣān bodhisattvāna śreṣṭhān || 17 ||
kuśalaśatasahasraṁ saṁciyā kalpakoṭyā
buddhaśatasahasrān pūjayitvā maharṣīn |
pratyayajinavaśīṁścāpūjayitvā anantān
sarvajagatahitāyā jāyate bodhicittam || 18 ||
vratatapatapitānāṁ kṣāntipāraṁgatānāṁ
hiriśiricaritānāṁ puṇyajñānodgatānām |
vipulagatimatīnāṁ buddhajñānāśayānāṁ
daśabalasamatulyaṁ jāyate bodhicittam || 19 ||
yāva jina triyadhvā pūjanārthāya pūjaṁ
khagapathapariṇāmaṁ śodhanaṁ sarvakṣetram |
samyaganugatārthe yāvatā sarvadharmān
mokṣa jagata arthe jāyate bodhicittam || 20 ||
pramuditasamutīnāṁ dānadharmāratānāṁ
sakalajagahitārthe nityamevodyatānām |
jinaguṇaniratānāṁ sattvarakṣāvratānāṁ
tribhuvanahitakārye jāyate bodhicittam || 21 ||
akuśalaviratānāṁ śuddhaśīlāvratānāṁ
vrataniyamaratānāṁ śāntasaumyendriyāṇām |
jinaśaraṇagatānāṁ bodhicaryāśayānāṁ
tribhuvanahitasādhyaṁ jāyate bodhicittam || 22 ||
anugatakuśalānāṁ kṣāntisauratyabhājāṁ
viditaguṇarasānāṁ tyaktamānotsavānām |
nihitaśubhamatīnāṁ dāntusaumyāśayānāṁ
sakalahitavidhāne jāyate bodhicittam || 23 ||
pracalitaśubhakāryā dhīravīryotsahā ye
nikhilajanahitārthe prodyayāmāna siṁhāḥ |
avirataguṇasādhyā nirjitakleśasaṁghā
jhaṭiti manasi teṣāṁ jāyate bodhicittam || 24 ||
susamavahitacittā dhvastamohāndhakārā
vigalitamadamānā tyaktasaṁkliṣṭamārgāḥ |
śamasukhaniratā ye tyaktasaṁsārasaṅgā
jhaṭiti manasi teṣāṁ jāyate bodhicittam || 25 ||
vimalakhasamacittā jñānavijñānavijñā
nihatanamucimārā vāntakleśābhimānāḥ |
jinapadaśaraṇasthā labdhatattvārthakā ye
sapadi manasi teṣāṁ jāyate bodhicittam || 26 ||
tribhuvanaśivasādhyopāyavijñānadhīrāḥ
kalibalaparihāropāyavidyarddhimantaḥ |
sugataguṇasamīhā ye ca puṇyānurāgāḥ
sapadi manasi teṣāṁ jāyate bodhicittam || 27 ||
tribhuvanahitakāmā bodhisaṁbhārapūrye
praṇihitamanasā ye duṣkare'pi caranti |
avirataśubhakarmaprodyatā bodhisattvāḥ
sapadi manasi teṣāṁ jāyate bodhicittam || 28 ||
daśabalaguṇakāmā bodhicaryānuraktā
vijitakalibalaughāstyaktamānānuṣaṅgāḥ |
anugataśubhamārgā labdhadharmārthakāmā
jhaṭiti manasi teṣāṁ jāyate bodhicittam || 29 ||
iti gaṇitaguṇāṁśā bodhicaryāścarantu
jinapadapraṇidhānāḥ satsamṛddhiṁ labhantu |
triguṇapariviśuddhā bodhicittaṁ labhantu
triśaraṇapariśuddhā bodhisattvā bhavantu || 30 ||
daśa pāramitāḥ pūrya daśabhūmīśvaro bhavet |
bhūyo'pi kathyate hyetacchruṇutaivaṁ samāsataḥ || 31 ||
bodhicittaṁ yadāsādya saṁpradānaṁ karoti yaḥ |
tadā pramuditāṁ prāpto jambūdvīpeśvaro bhavet || 32 ||
tatrasthaḥ pālayan sattvān yathecchāpratipādanaiḥ |
svayaṁ dāne pratiṣṭhitvā parāṁścāpi niyojayet || 33 ||
sarvān bodhau pratiṣṭhāpya saṁpūrṇā dānapāragaḥ |
etaddharmānubhāvena saṁvaraṁ samupācaret || 34 ||
samyakśīlaṁ samādhāya saṁvarakuśalī bhavet |
tataḥ sa vimalāṁ prāptaścāturdvīpeśvaro bhavet || 35 ||
tatrasthaḥ pālayan sattvān akuśalanivāraṇaiḥ |
svayaṁ śīle pratiṣṭhitvā parāṁścāpi niyojayet || 36 ||
sarvān bodhau pratiṣṭhāpya saṁpūrṇaśīlapāragaḥ |
etaddharmavipākena kṣāntivratamupāśrayet || 37 ||
samyakkṣāntivrataṁ dhṛtvā kṣāntibhṛtkuśalī bhavet |
tataḥ prabhākarīprāptastrayastriṁśādhipo bhavet || 38 ||
tatrasthaḥ pālayan sattvān kleśamārganivāraṇaiḥ |
svayaṁ kṣāntivrate sthitvā parāṁścāpi niyojayet || 39 ||
sattvān bodhau pratiṣṭhāpya kṣāntipāraṁgato bhavet |
etatpuṇyavipākaiḥ sa vīryavratamupāśrayet || 40 ||
samyagvīryaṁ samādhāya vīryabhṛt kuśalī bhavet |
tataścārciṣmatīprāptaḥ suyāmādhipatirbhavet || 41 ||
tatrasthaḥ pālayan sattvān kudṛṣṭisaṁnivāraṇaiḥ |
samyagdṛṣṭau pratiṣṭhāpya bodhayitvā prayatnataḥ || 42 ||
svayaṁ vīryavrate sthitvā parāṁścāpi niyojayet |
sarvān bodhau pratiṣṭhāpya vīryapāraṁgato bhavet || 43 ||
etatpuṇyavipākaiśca dhyānavrataṁ samāśrayet |
sarvakleśān vinirjitya samādhisuṣṭhito bhavet || 44 ||
samyag dhyānaṁ samādhāya samādhikuśalī bhavet |
tataḥ sudurjayāprāptaḥ saṁtuṣitādhipo bhavet || 45 ||
tatrasthaḥ pālayan sattvān tīrthyamārganivāraṇaiḥ |
satyadharmaṁ pratiṣṭhāpya bodhayitvā prayatnataḥ || 46 ||
svayaṁ dhyānavrate sthitvā parāṁścāpi niyojayet |
sarvān bodhau pratiṣṭhāpya dhyānapāraṁgato bhavet || 47 ||
etatpuṇyavipākaiśca prajñāvratamupāśrayet |
sarvamārān vinirjitya prajñābhijñasamṛddhimān || 48 ||
samyakprajñāṁ samādhāya svabhijñākuśalī bhavet |
tataścābhimukhīprāptaḥ sunirmitādhipo bhavet || 49 ||
tatrasthaḥ pālayan sattvān abhimānanivāraṇaiḥ |
śūnyatāsu pratiṣṭhāpya bodhayitvā prayatnataḥ || 50 ||
svayaṁ prajñāvrate sthitvā parāṁścāpi niyojayet |
sarvān bodhau pratiṣṭhāpya prajñāpāraṁgato bhavet || 51 ||
etatpuṇyavipākaiśca sa supāyavrataṁ caret |
sarvaduṣṭān vinirjitya saddharmakuśalī bhavet || 52 ||
sa supāyavidhānena sattvān bodhau niyojayet |
tato dūraṁgamāprāpto vaśavartīśvaro bhavet || 53 ||
tatrasthaḥ pālayan sattvānabhisamayabodhanaiḥ |
bodhisattvaniyāmeṣu pratiṣṭhāpya prabodhayan || 54 ||
tatropāye svayaṁ sthitvā parāṁścāpi niyojayet |
sarvān bodhau pratiṣṭhāpya hyupāyapārago bhavet || 55 ||
etatpuṇyānubhāvaiśca supraṇidhimupāśrayet |
mithyādṛṣṭiṁ vinirjitya samyagdṛṣṭikṛtī budhaḥ || 56 ||
supraṇihitacittena samyagbodhau pratiṣṭhitaḥ |
tataścāpyacalāprāpto brahmā sāhasrikādhipaḥ || 57 ||
tatrasthaḥ pālayan sattvān triyānasaṁpraveśanaiḥ |
lokadhātuparijñāne pratiṣṭhāpya prabodhayan || 58 ||
supraṇidhau svayaṁ sthitvā parāṁścāpi niyojayet |
sarvān bodhau pratiṣṭhāpya praṇidhipārago bhavet || 59 ||
etatpuṇyānusāraiśca balavratamupāśrayet |
sarvaduṣṭān vinirjitya saṁbodhau kṛtaniścayaḥ || 60 ||
samyagbalasamutsāhaiḥ sarvatīrthyān vinirjayet |
tataḥ sādhumatīprāpto mahābrahmā bhavet kṛtī || 61 ||
tatrasthaḥ pālayan sattvān buddhayānopadarśanaiḥ |
sattvāśayaparijñāne pratiṣṭhāpya prabodhayan || 62 ||
svayaṁ bale pratiṣṭhitvā paraṁścāpi niyojayet |
sarvān bodhau pratiṣṭhāpya balapāraṁgato bhavet || 63 ||
etatpuṇyavipākaiśca jñānavratamupāśrayet |
caturmārān vinirjitya bodhisattvo guṇākaraḥ || 64 ||
samyag jñānaṁ samāsādya saddharmakuśalī bhavet |
dharmameghāṁ tataḥ prāpto maheśvaro bhavet kṛtī || 65 ||
tatrasthaḥ pālayan sattvān sarvākārānubodhanaiḥ |
sarvākāravare jñāne pratiṣṭhāpya prabodhayan || 66 ||
svayaṁ jñāne pratiṣṭhitvā parāṁścāpi niyojayet |
sarvān bodhau pratiṣṭhāpya jñānapāraṁgato bhavet || 67 ||
etatpuṇyānubhāvaiśca daśabhūmīśvaro jinaḥ |
sarvākāraguṇādhāraḥ sarvajño dharmarāḍ bhavet || 68 ||
iti matvā bhavadbhiśca saṁbodhipadalabdhaye |
daśapāramitāpūryai caritavyaṁ samāhitaiḥ || 69 ||
tathā bodhiṁ śivāṁ prāpya caturmārān vijitya ca |
sarvān bodhau pratiṣṭhāpya nirvṛtiṁ samavāpsyatha || 70 ||
etatcchrutvā parijñāya caradhvaṁ bodhisādhane |
nirvighnaṁ bodhimāsādya labhadhvaṁ saugatāṁ gatim || 71 ||
Links:
[1] http://dsbc.uwest.edu/node/3993