The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
5 pracalaparivartaḥ pañcamaḥ|
iti hi bhikṣavo bodhisattvastāṁ mahatīṁ devaparṣadamanayā dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya kṣamāpayitvā maṅgalyāṁ devaparṣadamāmantrayate sma-gamiṣyāmyahaṁ mārṣā jambudvīpam| mayā pūrvabodhisattvacaryāṁ caratā sattvāścaturbhiḥ saṁgrahavastubhirnimantritā dānena priyavadyenārthakriyayā samānārthatayā ca| tadayuktametanmārṣā mama bhavedakṛtajñatā ca, yadahamanuttarāyāṁ samyaksaṁbodhau nābhisaṁbuddheyam||
atha te tuṣitakāyikā devaputrā rudanto bodhisattvasya caraṇau parigṛhyaivamāhuḥ-idaṁ khalu satpuruṣa tuṣitabhavanaṁ tvayā vihīnaṁ na bhrājiṣyate| atha bodhisattvastāṁ mahatī devaparṣadamevamāha-ayaṁ maitreyo bodhisattvo yuṣmākaṁ dharmaṁ deśayiṣyati| atha bodhisattvaḥ svakācchirasaḥ paṭṭamaulaṁ cāvatārya maitreyasya bodhisattvasya śirasi pratiṣṭhāpayāmāsa| evaṁ cāvocat-mamāntareṇa tvaṁ satpuruṣa anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase||
atha bodhisattvo maitreyaṁ bodhisattvaṁ tuṣitabhavane'bhiniṣadya punarapi tāṁ mahatīṁ devaparṣadamāmantrayate sma-kīdṛśenāhaṁ mārṣā rūpeṇa mātuḥ kukṣāvavakrāmeyam? tatra kecidāhuḥ-mārṣā mānavakarūpeṇa| kecidāhuḥ-śakrarūpeṇa| kecidāhuḥ-brahmarūpeṇa| kecidāhuḥ-mahārājikarūpeṇa| kecidāhuḥ-vaiśravaṇarūpeṇa| kecidāhuḥ-gandharvarūpeṇa| kecidāhuḥ-kinnararūpeṇa| kecidāhuḥ-mahoragarūpeṇa| kecidāhuḥ-maheśvararūpeṇa| kecidāhuḥ-candrarūpeṇa| kecidāhuḥ-sūryarūpeṇa| kecidāhuḥ-garuḍarūpeṇa| tatrogratejo nāma brahmakāyiko devaputraḥ pūrvarṣijanmacyuto'vaivartiko'nuttarāyāḥ samyaksaṁbodheḥ, sa evamāha-yathā brāhmaṇānāṁ mantravedaśāstrapāṭheṣvāgacchati, tādṛśenaiva rūpeṇa bodhisattvo mātuḥ kukṣāvavakrāmitavyaḥ| tatpunaḥ kīdṛśam? gajavaramahāpramāṇaḥ ṣaḍdanto hemajālasaṁkāśaḥ suruciraḥ suraktaśīrṣaḥ sphuṭitagalitarūpavān| etacchrutvā rūpaṁ brāhmaṇavedaśāstratattvajño vyākarṣitaśca| ito vai bhāvī dvātriṁśallakṣaṇopetaḥ||
iti hi bhikṣavo bodhisattvo janmakālamavalokya tuṣitavarabhavanasthaḥ evaṁ rājñaḥ śuddhodanasya gṛhavare aṣṭau pūrvanimittānyupadarśayati sma| katamānyaṣṭau? tadyathā-vyapagatatṛṇakhāṇukaṇṭakaśarkarakaḍhalyanirmalaṁ suṣiktaṁ suśodhitamanākulavātatamorajovigatadaṁśakamakṣikāpataṅgasarīsṛpāpagatamavakīrṇakusumaṁ samaṁ pāṇitalajātaṁ tadgṛhaṁ saṁsthitamabhūt| idaṁ prathamaṁ pūrvanimittaṁ prādurabhūt||
ye ca himavatparvatarājanivāsinaḥ patraguptaśukasārikākokilahaṁsakroñcamayūracakravākakuṇālakalaviṅkajīvaṁjīvakādayo vicitrarucirapakṣā manojñapriyabhāṣiṇaḥ śakunigaṇāḥ, te āgatya rājñaḥ śuddhodanasya gṛhavare vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādataleṣu sthitvā pramuditāḥ prītisaumanasyajātāḥ svakasvakāni rutānyudāharanti sma| iti dvitīyaṁ pūrvanimittaṁ prādurabhūt||
ye ca rājñaḥ śuddhodanasyārāmaramaṇīyeṣu vanaramaṇīyeṣu codyānaramaṇīyeṣu nānāpuṣpaphalavṛkṣānānartukārikāḥ, te sarve saṁpuṣpitāḥ saṁkusumitā abhūvan| idaṁ tṛtīyaṁ pūrvanimittaṁ prādurabhūt||
yāśca rājñaḥ śuddhodanasya puṣkariṇyo jalaparibhogyasthāḥ, tāḥ sarvāḥ śakaṭacakrapramāṇairanekakoṭīniyutaśatasahasrapatraiḥ padmaiḥ saṁchāditā abhūvan| idaṁ caturthaṁ pūrvanimittaṁ prādurabhūt||
ye ca rājñaḥ śuddhodanasya gṛhavare bhājanaviṣaye sarpistailamadhuphāṇitaśarkarādyānāṁ te paribhujyamānāḥ kṣayaṁ na gacchanti sma| paripūrṇā eva saṁdṛśyante sma| idaṁ pañcamaṁ pūrvanimittaṁ prādūrabhūt||
ye ca rājñaḥ śuddhodanasya gṛhavarapradhāne mahatyantaḥpure bherīmṛdaṅgapaṇavatūṇavavīṇāveṇuvallakīsaṁpatāḍaprabhṛtayastūryabhāṇḍāḥ, te sarve svayamaghaṭṭitā eva manojñaśabdaṁ muñcanti sma| idaṁ ṣaṣṭhaṁ pūrvanimittaṁ prādurabhūt||
yāni ca rājñaḥ śuddhodanasya gṛhavarapradhāne suvarṇarūpyamaṇimuktāvaidūryaśaṅkhaśilāpravālādīnāṁ ratnānāṁ bhājanāni, tāni sarvāṇi niravaśeṣaṁ vivṛtavimalaviśuddhaparipūrṇānyevaṁ virocante sma| idaṁ saptamaṁ pūrvanimittaṁ prādurabhūt||
vimalaviśuddhayā candrasūryajihmīkaraṇayā prabhayā kāyacittodbilyasaṁjananyā tadgṛhaṁ samantādavabhāsitamabhūt| idamaṣṭamaṁ pūrvanimittaṁ prādurabhūt|
māyā ca devī snātānuliptagātrā vividhābharaṇaviṣkambhitabhujā suślakṣṇasulīlavastravaradhāriṇī prītiprāmodyaprasādapratilabdhā sārdhaṁ daśabhiḥ strīsahasraiḥ parivṛtā puraskṛtā rājñaḥ śuddhodanasya saṁgītiprāsāde sukhopaviṣṭasyāntikamupasaṁkramya dakṣiṇe pārśve ratnajālapratyupte bhadrāsane niṣadya smitamukhī vyapagatabhṛkuṭikā prahasitavadanā rājānaṁ śuddhodanamābhirgāthābhirabhāṣat—
sādho śṛṇuṣva mama pārthiva bhūmipālā
yācāmi te nṛpatiradya varaṁ prayaccha|
abhiprāyu mahya yatha cittamanaḥpraharṣaṁ
tanme śṛṇuṣva bhava prītamanā udagraḥ||1||
gṛhṇāmi deva vrataśīlavaropavāsaṁ
aṣṭāṅgapoṣadhamahaṁ jagi maitracittā|
prāṇeṣu hiṁsaviratā sada śuddhabhāvā
premaṁ yathātmani pareṣu tathā karomi||2||
stainyādvivarjitamanā madalobhahīnā
kāmeṣu mithya nṛpate na samācariṣye|
satye sthitā apiśunā paruṣaprahīṇā
saṁdhipralāpamaśubhaṁ na samācariṣye||3||
vyāpādadoṣakhilamohamadaprahīṇā
sarvā abhidhya vigatā svadhanena tuṣṭā|
samyakprayukta akuhānilayā anirṣyu
karmā yathā daśa ime kuśalā cariṣye||4||
mā tvaṁ narendra mayi kāmatṛṣāṁ kuruṣva
śīlavrateṣvabhiratāya susaṁvṛtāya|
mā te apuṇya nṛpate bhavi dīrgharātra-
manumodayā hi mama śīlavratopavāsam||5||
chando mameṣa nṛpate praviśādya śīghraṁ
prāsādaharmyaśikhare sthita dhārtarāṣṭre|
sakhibhiḥ sadā parivṛtā sukha modayeyaṁ
puṣpābhikīrṇaśayane mṛduke sugandhe||6||
na ca kāñcukīya puruṣā na pi dārakāśca
na ca istri prākṛta mamā purataḥ sthiheyā|
no cāmanāpa mama rūpa na śabdagandhān
nānyatra iṣṭamadhurā śṛṇuyā suśabdān||7||
ye rodhabandhanagatāḥ parimuñca sarvān
dravyāmbarāśca puruṣāndhaninaḥ kuruṣva|
vastrānnapāna rathayugya tathāśvayānaṁ
dada saptarātrikamidaṁ jagataḥ sukhārtham||8||
no co vivādakalahā na ca roṣavākyā
cānyonyamaitramanaso hitasaumyacittā|
asmin pure puruṣa iṣṭika dārakāśca
devāśca nandanagatā sahitā ramantām||9||
na ca rājadaṇḍanabhaṭā na tathā kudaṇḍā
notpīḍanā na pi ca tarjanatāḍanā vā|
sarvān prasannamanaso hitamaitracitta
vīkṣasva deva janatāṁ yatha ekaputram||10||
śrutvaiva rāja vacanaṁ paramaṁ udagraṁ
prāhāstu sarvamidameva yathā tavecchā|
abhiprāyu tubhya manasā svanucintitāni
yadyācase tava varaṁ tadahaṁ dadāmi||11||
ājñāpyaḥ pārthivavaraḥ svakapāriṣadyāṁ
prāsādaśreṣṭhaśikhare prakarotha ṛddhim|
puṣpābhikīrṇaruciraṁ varadhūpagandhaṁ
chatrāpatākasamalaṁkṛtatālapaṁktim||12||
viṁśatsahasra raṇaśoṇḍa vicitravarmāṁ
nārācaśūlaśaraśaktigṛhītakhaṅgāḥ|
parivārayātha dhṛtarājyamanojñaghoṣaṁ
devyā'bhayārtha karuṇāsthita rakṣamāṇā||13||
strībhistu sā parivṛtā yatha devakanyā
snātānuliptapravarāmbarabhūṣitāṅgī|
tūryaiḥ sahasramanugītamanojñaghoṣaiḥ
āruhya devyupaviveśa marutsnuṣeva||14||
divyairmahārthasuvicitrasuratnapādaiḥ
svāstīrṇapuṣpavividhaiḥ śayane manojñe|
śayane sthitā vigalitā maṇiratnacūḍā
yatha miśrakāvanagatā khalu devakanyā||15||
atha khalu bhikṣavaścatvāro mahārājānaḥ śakraśca devānāmindraḥ suyāmaśca devaputraḥ saṁtuṣitaśca sunirmitaśca paranirmitavaśavartī ca sārthavāhaśca māraputrabrahmā ca sahāṁpatirbrahmottaraśca purohitaḥ subrahmā ca purohitaḥ prabhāvyūhābhāsvaraśca maheśvaraśca śuddhāvāsakāyikā niṣṭhāgataścākaniṣṭhaśca etāni cānyāni cānekāni devaśatasahasrāṇi saṁnipatya anyonyamevāhuḥ-ayuktametanmārṣā asmākaṁ syādakṛtajñatā ca, yadvayamekākinamadvitīyaṁ bodhisattvamutsṛjema| ko'smākaṁ mārṣā utsahate bodhisattvaṁ satatasamitamanubaddhumavakramaṇagarbhasthānajanmayauvanabhūmidārakakrīḍāntaḥpuranā-ṭakasaṁdarśanābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṁkramaṇamāradharṣaṇabodhyabhisaṁbodhana-dharmacakrapravartanaṁ yāvanmahāparinirvāṇāddhitacittatayā snigdhacittatayā priyacittatayā maitracittatayā saumyacittatayā? tasyāṁ velāyāmimāṁ gāthāmabhāṣata—
ko votsaheta vararūpadharam
anubandhayituṁ satataṁ prītamanāḥ|
kaḥ puṇyateja yaśasā vacasā
svayamātmanecchati vibaddhayitum||16||
yasyepsitaṁ tridaśadevapure
divyaiḥ sukhairhi ramituṁ satatam|
paramāpsarobhiriha kāmaguṇaiḥ
anubaddhitāṁ vimalacandramukham||17||
tatha miśrake vanavare rucire
divyākare ramitu devapure|
puṣpotkare kanakacūrṇanime
anubandhatāṁ vimalatejadharam||18||
yasyepsitaṁ ramituḥ citrarathe
tatha nandane suravadhūsahitaḥ|
māndāravaiḥ kusumapatracite
anubandhatāmimu mahāpuruṣam||19||
yāmādhipatyamatha vā tuṣitai-
ratha vāpi prārthayati ceśvaratām|
pūjāraho bhavitu sarvajage
anubandhatāmimu anantayaśam||20||
yo icchati nirmitapure rucire
vaśavartidevabhavane ramitum|
manasaiva sarvamanubhoktikriyā
anubandhatāmimu guṇāgradharam||21||
māreśvaro na ca praduṣṭamanā
sarvavidhaiśvaryapāragataḥ|
kāmeśvaro vaśitapāragato
gacchatvasau hitakareṇa saha||22||
tatha kāmadhātu samatikramituṁ
mati yasya brahmapuramāvasitum|
caturapramāṇaprabhatejadharaḥ
so'dyānubaddhatu mahāpuruṣam||23||
atha vāpi yasya manujeṣu mati
varacakravartiviṣaye vipule|
ratnākaramabhayasaukhyadadam
anubandhatāṁ vipulapuṇyadharam||24||
pṛthivīśvarastatha pi śreṣṭhisuto
āḍhyo mahādhanu mahānicayaḥ|
parivāravānnihataśatrugaṇo
gacchatvasau hitakareṇa saha||25||
rūpaṁ ca bhogamapi ceśvaratā
kīrtiryaśaśca balatā guṇavatī|
ādeyavākya bhavi grāhyaruto
brahmeśvaraṁ samupayātu vidum||26||
ye divya kāma tatha mānuṣakāṁ
yo icchatī tribhavi sarvasukham|
dhyāne sukhaṁ ca pravivekasukhaṁ
dharmeśvaraṁ samanubandhayatām||27||
rāgaprahāṇu tatha doṣamapī
yo icchate tatha kileśajaham|
śānta praśānta upaśāntamanā
so dāntacittamanuyātu laghum||28||
śaikṣā aśaikṣa tatha pratyekajinā
sarvajñajñānamanuprāpuritum|
daśabhirbalairnaditu siṁha iva
guṇasāgaraṁ samanuyātu vidum||29||
pithituṁ apāyapatha yeṣa matir
vivṛtuṁ ca ṣaṅgatipathaṁ hyamṛtam|
aṣṭāṅgamārgagamanena gatim
anubandhatāṁ gatipathāntakaram||30||
yo icchate sugata pūjayituṁ
dharmaṁ ca teṣu śrutikāruṇike|
prāpto guṇānapi ca saṁghagatān
guṇasāgaraṁ samanuyātu imam||31||
jātijarāmaraṇaduḥkhakṣaye
saṁsārabandhana vimokṣayitum|
carituṁ viśuddhagamanāntasamaṁ
so śuddhasattvamanubandhayatām||32||
iṣṭo manāpa priyu sarvajage
varalakṣaṇo varaguṇopacitaḥ|
ātmā paraṁ ca tatha mocayituṁ
priyadarśanaṁ samupayātu vidum||33||
śīlaṁ samādhi tatha prajñamayī
gambhīradurdaśaduropagamam|
yo icchate vidu vimukti labhe
so vaidyarājamanuyātu laghum||34||
ete ca anya guṇa naikavidhā
upapatti saukhya tatha nirvṛtiye|
sarvairguṇebhi pratipūrṇa siddhaye
siddhavrataṁ samanuyātu vidum||35|| iti||
idaṁ khalu vacanaṁ śrutvā caturaśītisahasrāṇi cāturmahārājikānāṁ devānāṁ śatasahasraṁ trayatriṁśānāṁ śatasahasraṁ yāmānāṁ śatasahasraṁ tuṣitānāṁ śatasahasraṁ nirmāṇaratīnāṁ śatasahasraṁ paranirmitavaśavartīnāṁ devānāṁ ṣaṣṭisahasrāṇi mārakāyikānāṁ pūrvaśubhakarmaniryātānāṁ aṣṭaṣaṣṭisahasrāṇi brahmakāyikānāṁ bahūni śatasahasrāṇi yāvadakaniṣṭhānāṁ devānāṁ saṁnipatitānyabhūvan| anye ca bhūyaḥ pūrvadakṣiṇapaścimottarebhyo digbhyo bahūni devaśatasahasrāṇi saṁnipatitānyabhūvan| tebhyo ye udāratamā devaputrāste tāṁ mahatīṁ devaparṣadaṁ gāthābhirabhyabhāṣantaḥ—
hanta śṛṇotha vacanaṁ amareśvarāho
asmin vidhānamati yādṛśatatvabhūtā|
tyaktārthikāmarati dhyānasukhaṁ praṇītam
anubandhayāma imamuttamaśuddhasattvam||36||
okrāntapāda tatha garbhasthitaṁ mahātmaṁ
pūjārahaṁ atiśayamabhipūjayāmaḥ|
puṇyaiḥ surakṣitamṛṣiṁ parirakṣisanto
yasyāvatāra labhate na manaḥ praduṣṭam||37||
saṁgītitūryaracitaiśca suvādyakaiśca
varṇāguṇāṁ kathayato guṇasāgarasya|
kurvāma devamanujāna praharṣaṇīyaṁ
yaṁ śrutva bodhivaracitta jane janeryā||38||
puṣpābhikīrṇa nṛpateśca karoma gehaṁ
kālāgurūttamasudhūpitasaumyagandham|
yaṁ ghrātva devamanujāśca bhavantyudagrā
vigatajvarāśca sukhinaśca bhavantyarogāḥ||39||
māndāravaiśca kusumaistatha pārijātai-
ścandraiḥ sucandra tatha sthālavirocamānaiḥ|
puṣpābhikīrṇa kapilāhvaya taṁ karoma
pūjārtha pūrvaśubhakarmasamudgatasya||40||
yāvacca garbhi vasate trimalairalipto
yāvajjarāmaraṇa cāntakaraḥ prasūtaḥ|
tāvatprasannamanaso anubandhayāma
eṣā matirmatidharasya karoma pūjām||41||
lābhā sulabdha vipulāḥ suramānuṣāṇāṁ
drakṣyanti jānu imu saptapadāṁ kramantam|
śakraiśca brahmaṇakaraiḥ parigṛhyamānaṁ
gandhodakaiḥ snapiyamāni suśuddhasattvam||42||
yāvacca loki anuvartanatāṁ karoti
antaḥpure vasati kāmakileśaghātī|
yāvacca niṣkramati rājyamapāsya sarvaṁ
tāvatprasannamanaso anubandhayāmaḥ||43||
yāvadupaiti mahimaṇḍi tṛṇāṁ gṛhītvā
yāvacca bodhi spṛśate vinihatya māram|
adhyeṣṭu brāhmaṇayutebhi pravarti cakraṁ
tāvatkaroma vipulāṁ sugatasya pūjām||44||
yada buddhakāryu kṛtu bheṣyati trisahasre
sattvāna koṭinayutā amṛte vinītā|
nirvāṇamārgamupayāsyati śītibhāvaṁ
tāvanmahāśayamṛṣiṁ na jahāma sarve||45||iti||
atha khalu bhikṣavaḥ kāmadhātvīśvarāṇāṁ devakanyānāṁ bodhisattvasya rūpakāyapariniṣpattiṁ dṛṣṭvā etadabhavat-kīdṛśī tvasau kanyā bhaviṣyati yā imaṁ varapravaraśuddhasattvaṁ dhārayiṣyati| tāḥ kautūhalajātā varapravarapuṣpadhūpadīpagandhamālyavilepanacūrṇacīvaraparigṛhītā divyamanomayātmabhāvapratilabdhāḥ puṇyavipākādhisthānādhisthitāḥ tasmin kṣaṇe'marapurabhavanādantarhitāḥ kapilāhvaye mahāpuravare udyānaśatasahasraparimaṇḍite rājñaḥ śuddhodanasya gṛhe dhṛtarāṣṭre mahāprāsāde amarabhavanaprakāśe vigalitāmbaradhāriṇyaḥ śubhavimalatejapratimaṇḍitā divyābharaṇastambhitabhujāḥ śayanavaragatāṁ māyādevīmekāṅgulikayopadarśayantyo gaganatalagatāḥ parasparaṁ gāthābhirabhyabhāṣanta—
amarapuragatāna apsarāṇāṁ
rūpa manorama dṛṣṭva bodhisattve|
matiriyamabhavattadā hi tāsāṁ
pramada nu kīdṛśa bodhisattvamātā||46||
tāśca sahitapuṣpamālyahastā
upagami veśma nṛpasya jātakāṅkṣā|
puṣpa tatha vilepanāṁ gṛhītvā
daśanakhaañjalibhirnamasyamānāḥ||47||
vigalitavasanāḥ salīlarūpāḥ
karatala dakṣiṇi aṅgulīṁ praṇamya|
śayanagata vidarśi māyadevīṁ
sādhu nirīkṣatha rūpa mānuṣīṇām||48||
vayamiha abhimanyayāma anye
paramamanorama surūpa apsarāṇām|
ima nṛpativadhūṁ nirīkṣamāṇā
jihma vipaśyatha divya ātmabhāvām||49||
ratiriva sadṛśī guṇānvitā ca
jananiriyaṁ pravarāgrapudgalasya|
maṇiratana yathā subhājanastha
tatha iva bhājana devi devadeve||50||
karacaraṇatalebhi yāvadūrdhvaṁ
aṅga mahorama divya ātirekāḥ|
prekṣatu nayanānna cāsti tṛptiṁ
bhūya praharṣati citta mānasaṁ ca||51||
śaśiriva gagane virājate'syā
vadanu varaṁ ca virāja gātrabhāsā|
raviriva vimalā śaśīva dīptā
tatha prabha niścarate'sya ātmabhāvāt||52||
kanakamiva sujātajātarūpā
varṇa virocati deviye tathaiva|
bhramaravaranikāśa kuntalānī
mṛdukasugandhaśravāsya mūrdhajāni||53||
kamaladalanibhe tathāsya netre
daśanaviśuddha nabheva jyotiṣāṇi|
cāpa iva tanūdarī viśālā
pārśva samudgata māṁsi nāsti saṁdhiḥ||54||
gajabhujasadṛśe'sya ūrujaṅghe
jānu sujātvanupūrvamudgatāsya|
karatalacaraṇā samā suraktā
vyaktamiyaṁ khalu devakanya nānyā||55||
eva bahuvidhaṁ nirīkṣya devīṁ
kusuma kṣipitva pradakṣiṇaṁ ca kṛtvā|
supiya yaśavatī jinasya mātā
punarapi devapuraṁ gatā kṣaṇena||56||
atha caturi caturdiśāsu pālāḥ
śakra suyāma tathaiva nirmitāśca|
devagaṇa kumbhāṇḍa rākṣasāśca
asura mahoraga kinnarāśca vocan||57||
gacchata purato narottamasya
puruṣavarasya karotha rakṣaguptim|
mā kuruta jage manaḥpradoṣaṁ
mā ca karota viheṭha mānuṣāṇām||58||
yatra gṛhavarasmi māyadevī
tatra samagra sapāriṣadya sarve|
asidhanuśaraśaktikhaṅgahastā
gaganatalasmi sthitā nirīkṣayātha||59||
jñātva cyavanakāla devaputrā
upagami māyasakāśa hṛṣṭacittā|
puṣpa tatha vilepanāṁ gṛhītvā
daśanakhaañjalibhirnamasyamānāḥ||60||
cyava cyava hi narendra śuddhasattvā
ayu samayo bhavato'dya vādisiṁha|
kṛpakaruṇa janitva sarvaloke
asmi adhyeṣama dharmadānahetoḥ||61|| iti ||
atha khalu bhikṣavo bodhisattvasya cyavanakālasamaye pūrvasyā diśo bahūni bodhisattvaśatasahasrāṇi sarva ekajātipratibaddhāstuṣitavarabhavanavāsino yena bodhisattvastenopasaṁkrāman bodhisattvasya pūjākarmaṇe| evaṁ daśabhyo digbhyo ekaikasyā diśo bahūni bodhisattvaśatasahasrāṇi sarva ekajātipratibaddhāstuṣitavarabhavanavāsino yena bodhisattvastenopasaṁkrāman bodhisattvasya pūjākarmaṇe| cāturmahārājakāyikebhyo devebhyaścaturaśītyapsaraḥśatasahasrāṇyevaṁ trayatriṁśato yāmebhyastuṣitebhyo nirmāṇaratibhyaḥ paranirmitavaśavartibhyo devebhyaścaturaśītyapsaraḥ-śatasahasrāṇi nānātūryasaṁgītivāditena yena bodhisattvastenopasaṁkrāman bodhisattvasya pūjākarmaṇe||
atha khalu bodhisattvaḥ śrīgarbhasiṁhāsane sarvapuṇyasamudgate sarvadevanāgasaṁdarśane mahākūṭāgāre niṣadya sārdhaṁ bodhisattvairdevanāgayakṣakoṭiniyutaśatasahasraiḥ parivṛtaḥ puraskṛtastuṣitavarabhavanāt pracalati sma| pracalatā ca bhikṣavo bodhisattvena tathārūpā kāyāt prabhā muktābhūd yayā prabhayā ayaṁ trisāhasramahāsāhasro lokadhāturevaṁ vipulavistīrṇo mahatodāreṇa supracalitapūrveṇa divyaprabhāsamatikrāntenāvabhāsena parisphuṭo'bhūt| yā api tā lokāntarikā aghā aghasphuṭā andhakārāstamisrā yatremau candrasūryāvevaṁ maharddhikāvevaṁ mahānubhāvāvevaṁ maheśākhyau ābhayā ābhāṁ varṇena varṇaṁ tejasā tejo nābhitapato nābhivirocataḥ, tatra ye sattvā upapannāste svakānapi bāhuprasāritānna paśyanti| tathāpi tasmin samaye mahata udārasyāvabhāsasya prādurbhāvo'bhūt| ye ca tatra sattvā upapannāste tenaivāvabhāsena sphuṭāḥ samānā anyonyaṁ samyak paśyanti sma| anyonyaṁ saṁjānante sma| evaṁ cāhuḥ- anye'pi kila bhoḥ sattvā ihopapannāḥ kila bho iti||
ayaṁ ca trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāramaṣṭādaśamahānimittamabhūt| akampat prākampat saṁprākampat| avedhat prāvedhat saṁprāvedhat| acalat prācalat saṁprācalat| akṣubhyat prākṣubhyat saṁprākṣubhyat| araṇat prāraṇat saṁprāraṇat| agarjat prāgarjat saṁprāgarjat| ante'vanamati sma, madhye unnamati sma| madhye'vanamati sma, ante unnamati sma| pūrvasyāṁ diśyavanamati sma, paścimāyāṁ diśyunnamati sma| paścimāyāṁ diśyavanamati sma, pūrvasyāṁ diśyunnamati sma| dakṣiṇasyāṁ diśyavanamati sma, uttarasyāṁ diśyunnamati sma| uttarasyāṁ diśyavanamati sma, dakṣiṇasyāṁ diśyunnamati sma| tasmin samaye harṣaṇīyāstoṣaṇīyāḥ premaṇīyāḥ prasādanīyā avalokanīyāḥ prahlādanīyā nirvarṇanīyā asecanīyā apratikūlā anuttrāsakarāḥ śabdāḥ śrūyante sma| na ca kasyacit sattvasya tasmin kṣaṇe viheṭhā vā trāso vā bhayaṁ vā stambhitatvaṁ vābhūt| na ca bhūyaḥ sūryācandramasorna brahmaśakralokapālānāṁ tasmin kṣaṇe prabhā prajñāyate sma| sarvanarakatiryagyoniyamalokopapannāśca sattvāstasmin kṣaṇe vigataduḥkhā abhūvan sarvasukhasamarpitāḥ| na ca kasyacit sattvasya rāgo bādhate sma, dveṣo vā moho vā, īrṣyā vā mātsaryaṁ vā, māno vā mrakṣo vā, mado vā krodho vā, vyāpādo vā paridāho vā| sarvasattvāstasmin kṣaṇe maitracittā hitacittāḥ parasparaṁ mātāpitṛsaṅgino'bhūvan| aghaṭṭitāni ca divyamānuṣyakāṇi tūryakoṭiniyutaśatasahasrāṇi manojñaghoṣamutsṛjanti sma| devakoṭīnayutaśatasahasrāṇi pāṇibhiraṁsaiḥ śirobhistaṁ mahāvimānaṁ vahanti sma| tāni cāpsaraḥśatasahasrāṇi svāṁ svāṁ saṁgītiṁ saṁprayujya purataḥ pṛṣṭhato vāmadakṣiṇena ca sthitvā bodhisattvaṁ saṁgītirutasvareṇābhistuvanti sma—
pūrvakarmaśubhasaṁcitasya te
dīrgharātrakuśaloditasya te|
satyadharmanayaśodhitasya te
pūja adya vipulā pravartate||62||
pūrvi tubhya bahukalpakoṭiyo
dānu dattu priyaputradhītarā|
tasya dānacaritasya tatphalaṁ
yena divya kusumāḥ pravarṣitāḥ||63||
ātmamāṁsa tulayitva te vibho
so'bhidattu priyapakṣikāraṇāt|
tasya dānacaritasya tatphalaṁ
pretaloki labhi pānabhojanam||64||
pūrvi tubhya bahukalpakoṭiyo
śīla rakṣitamakhaṇḍanavratam|
tasya śīlacaritasya tatphalaṁ
yena akṣaṇa apāya śodhitāḥ||65||
pūrvi tubhya bahukalpakoṭiyo
kṣānti bhāvita nidānabodhaye|
tasya kṣānticaritasya tatphalaṁ
maitracitta bhuta devamānuṣāḥ||66||
pūrvi tubhya bahukalpakoṭiyo
vīryu bhāvitamalīnamuttamam|
tasya vīryacaritasya tatphalaṁ
yena kāyu yatha meru śobhate||67||
pūrvi tubhya bahukalpakoṭiyo
dhyāna dhyāyita kileśadhyeṣaṇāt|
tasya dhyānacaritasya tatphalaṁ
yena kleśa jagato na bādhate||68||
pūrvi tubhya bahukalpakoṭiyo
prajña bhāvita kileśachedanī|
tasya prajñacaritasya tatphalaṁ
yena ābha paramā virocate|| 69||
maitravarmita kileśasūdanā
sarvasattvakaruṇāya udgatā|
modiprāpta paramā upekṣakā
brahmabhūta sugatā namo'stu te||70||
prajña ulkaprabha tejasodgatā
sarvadoṣatamamohaśodhakā|
cakṣubhūta trisahasrināyakā
mārgadeśika mune namo'stu te||71||
ṛddhipādavarabhijñakovidā
satyadarśi paramārthi śikṣitā|
tīrṇa tārayasi anyaprāṇino
dāśabhūta sugatā namo'stu te||72||
sarvopāyavarabhijñakovidā
darśayasi cyutimacyuticyutim|
lokadharmabhavanābhivartase
no ca loki kvaci opalipyase||73||
lābha teṣa paramā acintiyā
yeṣu darśana śravaṁ ca eṣyase|
kiṁ punaḥ śṛṇuya yo tidharmatāṁ
śraddha prīti vipulā janeṣyase||74||
jihma sarva tuṣitālayo bhuto
jambudvīpi puri yo udāgataḥ|
prāṇikoṭinayutā acintiyāṁ
bodhayiṣyasi prasupta kleśato||75||
ṛddha sphīta puramadya bheṣyatī
devakoṭinayutaiḥ samākulam|
apsarobhi turiyairnināditaṁ
rājagehi madhuraṁ śruṇiṣyati||76||
puṇyatejabharitā śubhakarmaṇā
nāri sā paramarūpaupetā|
yasya putra ayameva samṛddhaḥ
tisraloki abhibhāti śīriye||77||
no bhuyo puravarasmi dehināṁ
lobhadoṣakalahā vivādakā|
sarva maitramanasaḥ sagauravā
bhāvino naravarasya tejasā||78||
rājavaṁśa nṛpateḥ pravardhate
cakravartikularājasaṁbhavaḥ|
bheṣyate kapilasāhvayaṁ puraṁ
ratnakoṣabharitaṁ susamṛddham||79||
yakṣarākṣasakumbhāṇḍaguhyakā
devadānavagaṇāḥ saindrakāḥ|
ye sthitā naravarasya rakṣakāḥ
teṣu mokṣa nacireṇa bheṣyate||80||
puṇyupārjitu stavitva nāyakaṁ
premagauravamupasthapisva nā|
sarva bodhi pariṇāmayāmahe
kṣipra bhoma yatha tvaṁ narottama||81|| iti||
iti śrīlalitavistare pracalaparivarto nāma pañcamo'dhyāyaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4078