The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
CANTO XI
athaivamukto magadhādhipena
suhṛnmukhena pratikūlamartham|
svastho'vikāraḥ kulaśaucaśuddhaḥ
śauddhodanirvākyamidaṁ jagāda||1||
nāścaryametadbhavato vidhānaṁ
jātasya haryaṅkakule viśāle|
yanmitrapakṣe tava mitrakāma
syādvṛttireṣā pariśuddhavṛtteḥ||2||
asatsu maitrī svakulānuvṛttā
na tiṣṭhati śrīriva viklaveṣu|
pūrvaiḥ kṛtāṁ prītiparaṁparābhi-
stāmeva santastu vivardhayanti||3||
ye cārthakṛccheṣu bhavanti loke
samānakāryāḥ suhṛdāṁ manuṣyāḥ|
mitrāṇiḥ tānīti paraimi buddhyā
svasthasya vṛddhiṣviha ko hi na syāt||4||
evaṁ ca ye dravyamavāpya loke
mitreṣu dharme ca niyojayanti|
avāptasārāṇi dhanāni teṣāṁ
bhraṣṭāni nānte janayanti tāpam||5||
suhṛttayā cāryatayā ca rājan
khalveṣa yo māṁ prati niścayaste|
atrānuneṣyāmi suhṛttayaiva
brūyāmahaṁ nottaramanyadatra||6||
ahaṁ jarāmṛtyubhayaṁ viditvā
mumukṣayā dharmamimaṁ prapannaḥ|
bandhūn priyānaśrumukhānvihāya
prāgeva kāmānuśubhasya hetūn||7||
nāśīviṣebhyo hi tathā bibhemi
naivāśanibhyo gaganāccyutebhyaḥ|
na pāvakebhyo'nilasaṁhitebhyo
yathā bhayaṁ me viṣayebhya eva||8||
kāmā hyanityāḥ kuśalārthacaurā
riktāśca māyāsadṛśāśca loke|
āśāsyamānā api mohayanti
cittaṁ nṛṇāṁ kiṁ punarātmasaṁsthāḥ||9||
kāmābhibhūtā hi na yānti śarma
tripiṣṭape kiṁ bata martyaloke|
kāmaiḥ satṛṣṇasya hi nāsti tṛpti-
ryathendhanairvātasakhasya vanheḥ||10||
jagatyanartho na samo'sti kāmai-
rmohācca teṣveva janaḥ prasaktaḥ|
tattvaṁ viditvaivamanarthabhīruḥ
prājñaḥ svayaṁ ko'bhilaṣedanartham||11||
samudravaktrāmapi gāmavāpya
pāraṁ jigīṣanti mahārṇavasya|
lokasya kāmairna vitṛptirasti
patidbhirambhobhirivārṇavasya||12||
devena vṛṣṭe'pi hiraṇyavarṣe
dvīpānsamagrāṁścaturo'pi jitvā|
śakrasya cārdhāsanamapyavāpya
māndhāturāsīdviṣayeṣvatṛptiḥ||13||
bhuktvāpi rājyaṁ divi devatānāṁ
śatakratau vṛtrabhayātpranaṣṭe|
darpānmaharṣīnapi vāhayitvā
kāmeṣvatṛpto nahuṣaḥ papāta||14||
aiḍaśca rājā tridivaṁ vigāhya
nītvāpi devī vaśamurvaśī tām|
lobhādṛṣibhyaḥ kanakaṁ jihīrṣu-
rjagāma nāśaṁ viṣayeṣvatṛptaḥ||15||
balermahendraṁ nahuṣaṁ mahendrā-
dindraṁ punarye nahuṣādupeyuḥ|
svarge kṣitau vā viṣayeṣu teṣu
ko viśvasedbhāgyakulākuleṣu||16||
cīrāmbarā mūlaphalāmbubhakṣā
jaṭā vahanto'pi bhujaṅgadīrghāḥ|
yairnānyakāryā munayo'pi bhagnāḥ
kaḥ kāmasaṁjñānmṛgayeta śatrūn||17||
ugrāyudhaścogradhṛtāyudho'pi
yeṣāṁ kṛte mṛtyumavāpa bhīṣmāt|
cintāpi teṣāmaśivā vadhāya
sadvṛttināṁ kiṁ punaravratānām||18||
āsvādamalpaṁ viṣayeṣu matvā
saṁyojanotkarṣamatṛptimeva|
sadbhyaśca garhā niyataṁ ca pāpaṁ
kaḥ kāmasaṁjñaṁ viṣamādadīta||19||
kṛṣyādibhiḥ karmabhirarditānāṁ
kāmātmakānāṁ ca niśamya duḥkham|
svāsthyaṁ ca kāmeṣvakutūhalānāṁ
kāmānvihātuṁ kṣamamātmavadbhiḥ||20||
jñeyā vipatkāmini kāmasaṁpa-
tsiddheṣu kāmeṣu madaṁ hyupaiti|
madādakārya kurute na kārya
yena kṣato durgatimabhyupaiti||21||
yatnena labdhvāḥ parirakṣitāśca
ye vipralabhya pratiyānti bhūyaḥ|
teṣvātmavānyācitakopameṣu
kāmeṣu vidvāniha ko rameta||22||
anviṣya cādāya ca jātatarṣā
yānatyajantaḥ pariyānti duḥkham|
loke tṛṇolkāsadṛśeṣu teṣu
kāmeṣu kasyātmavato ratiḥ syāt||23||
anātmavanto hṛdi yairvidaṣṭā
vināśamarchanti na yānti śarma|
kuddhograsarpapratimeṣu teṣu
kāmeṣu kasyātmavato ratiḥ syāt||24||
asthi kṣudhārtā iva sārameyā
bhuktvāpi yānnaiva bhavanti tṛptāḥ|
jīrṇasthikaṅkālasameṣu teṣu
kāmeṣu kasyātmavato ratiḥ syāt||25||
ye rājacaurodakapāvakebhyaḥ
sādhāraṇatvājjanayanti duḥkham|
teṣu praviddhāmiṣasanibheṣu
kāmeṣu kasyātmavato ratiḥ syāt||26||
yatra sthitānāmabhito vipattiḥ
śatroḥ sakāśādapi bāndhavebhyaḥ|
hiṁsreṣu teṣvāyatanopameṣu
kāmeṣu kasyātmavato ratiḥ syāt||27||
girau vane cāpsu ca sāgare ca
yān bhraṁśamarchanti vilaṅghamānāḥ|
teṣu drumaprāgraphalopameṣu
kāmeṣu kasyātmavato ratiḥ syāt||28||
tīvraiḥ prayatnairvividhairavāptāḥ
kṣaṇena ye nāśamiha prayānti|
svapnopabhogapratimeṣu teṣu
kāmeṣu kasyātmavato ratiḥ syāt||29||
yānarjayitvāpi na yānti śarma
vivardhayitvā paripālayitvā|
aṅgārakarṣūpratimeṣu teṣu
kāmeṣu kasyātmavato ratiḥ syāt||30||
vināśamīyuḥ kuravo yadartha
vṛṣṇyandhakā mekhaladaṇḍakāśca|
sūnāsikāṣṭhapratimeṣu teṣu
kāmeṣu kasyātmavato ratiḥ syāt||31||
sundopasundāvasurau yadartha-
manyonyavairaprasṛtau vinaṣṭau|
sauhārdīvaśleṣakareṣu teṣu
kāmeṣu kasyātmavato ratiḥ syāt||32||
yeṣāṁ kṛte vāriṇi pāvake ca|
kravyātsu cātmānamihotsṛjanti|
sapatnabhūteṣvaśiveṣu teṣu
kāmeṣu kasyātmavato ratiḥ syāt||33||
kāmārthamajñaḥ kṛpaṇaṁ karoti
prāpnoti duḥkhaṁ vadhabandhanādi|
kāmārthamāśākṛpaṇastapasvī
mṛtyuṁ śramaṁ cārchati jīvalokaḥ||34||
gītairhiyante hi mṛgā vadhāya
rūpārthamagnau śalabhāḥ patanti|
matsyo giratyāyasamāmiṣārthī
tasmādanartha viṣayāḥ phalanti||35||
kāmāstu bhogā iti yanmatiḥ syā-
dbhogā na kecitparigaṇyamānāḥ
vastrādayo dravyaguṇā hi loke
duḥkhapratīkāra iti pradhāryāḥ||36||
iṣṭaṁ hi tarṣapraśamāya toyaṁ
kṣunnāśahetoraśanaṁ tathaiva|
vātātapāmbvāvaraṇāya veśma
kaupīnaśītāvaraṇāya vāsaḥ||37||
nidrāvighātāya tathaiva śayyā
yānaṁ tathādhvaśramanāśanāya|
tathāsanaṁ sthānavinodanāya
snānaṁ mṛjarogyabalāśrayāya||38||
duḥkhapratīkāranimittabhūtā-
stasmātprajānāṁ viṣayā na bhogāḥ|
aśnāmi bhogāniti ko'bhyupeyā-
tprājñaḥ pratīkāravidhau pravṛttaḥ||39||
yaḥ pittadāhena vidahyamānaḥ
śītakriyāṁ bhoga iti vyavasyet|
duḥkhapratīkāravidhau pravṛttaḥ
kāmeṣu kuryātsa hi bhogasaṁjñām||40||
kāmeṣvanaikāntikatā ca yasmā-
dato'pi me teṣu na bhogasaṁjñā|
ya eva bhāvā hi sukhaṁ diśanti
ta eva duḥkhaṁ punarāvahanti||41||
gurūṇi vāsāṁsyagurūṇi caiva
sukhāya śīte hyusukhāya dharme|
candrāṁśavaścandanameva coṣṇe
sukhāya duḥkhāya bhavanti śīte||42||
dvandvāni sarvasya yataḥ prasaktā-
nyalābhalābhaprabhṛtīni loke|
ato'pi naikāntasukho'sti kaści-
nnaikāntaduḥkha puruṣaḥ pṛthivyām||43||
dṛṣṭvā vimiśrāṁ sukhaduḥkhatāṁ me
rājyaṁ ca dāsyaṁ ca mataṁ samānam|
nityaṁ hasatyeva hi naiva rājā
na cāpi saṁtapyata eva dāsaḥ||44||
ājñā nṛpatve'bhyadhiketi yatsyā-
nmahānti duḥkhānyata eva rājñaḥ|
āsaṅgakāṣṭhapratimo hi rājā
lokasya hetoḥ parikhedameti||45||
rājye nṛpastyāgini bavhamitre
viśvāsamāgacchati cedvipannaḥ|
athāpi viśrambhamupaiti neha
kiṁ nāma saukhyaṁ cakitasya rājñaḥ||46||
yadā ca jitvāpi mahīṁ samagrāṁ
vāsāya dṛṣṭaṁ puramekameva|
tatrāpi caikaṁ bhavanaṁ niṣevyaṁ
śramaḥ parārthe nanu rājabhāvaḥ||47||
rājño'pi vāsoyugamekameva
kṣutsaṁnirodhāya tathānnamātrā|
śayyā tathaikāsanamekameva
śeṣā viśeṣā nṛpatermadāya||48||
tuṣṭyarthametacca phalaṁ yadīṣṭa-
mṛte'pi rājyānmama tuṣṭirasti|
tuṣṭau ca satyāṁ puruṣasya loke
sarve viśeṣā nanu nirviśeṣāḥ||49||
tannāsmi kāmān prati saṁpratāryaḥ
kṣemaṁ śivaṁ mārgamanuprapannaḥ|
smṛtvā suhṛttvaṁ tu punaḥ punarmā
brūhi pratijñāṁ khalu pālayeti||50||
na hyasmyamarṣeṇa vanaṁ praviṣṭo
na śatrubāṇairavadhūtamauliḥ|
kṛtaspṛho nāpi phalādhikebhyo
gṛhṇāmi naitadvacanaṁ yataste||51||
yo dandaśūkaṁ kupitaṁ bhujaṅgaṁ
muktvā vyavasyeddhi punargrahītum|
dāhātmikāṁ vā jvalitāṁ tṛṇolkāṁ
saṁtyajya kāmānsa punarbhajeta||52||
andhāya yaśca spṛhayedanandho
baddhāya mukto vidhanāya cāḍhyaḥ|
unmattacittāya ca kalyacittaḥ
spṛhāṁ sa kuryādviṣayātmakāya||53||
bhaikṣopabhogīti ca nānukampyaḥ
kṛtī jarāmṛtyubhayaṁ titīrṣuḥ|
ihottamaṁ śāntisukhaṁ ca yasya
paratra duḥkhāni ca saṁvṛtāni||54||
lakṣmyāṁ mahatyāmapi vartamāna-
stṛṣṇābhibhūtastvanukampitavyaḥ|
prāpnoti yaḥ śāntisukhaṁ na ceha
paratra duḥkhai pratigṛhyate ca||55||
evaṁ tu vaktuṁ bhavato'nurūpaṁ
sattvasya vṛttasya kulasya caiva|
mamāpi voḍhuṁ sadṛśaṁ pratijñāṁ
sattvasya vṛttasya kulasya caiva||56||
ahaṁ hi saṁsāraśareṇa viddho
viniḥsṛtaḥ śāntimavāptukāmaḥ|
neccheyamāptuṁ tridive'pi rājyaṁ
nirāmayaṁ kiṁ bata mānuṣeṣu||57||
trivargasevāṁ nṛpa yattu kṛtsnataḥ
paro manuṣyārtha iti tvamāttha mām|
anartha ityeva mamātra darśanaṁ
kṣayī trivargo hi na cāpi tarpakaḥ||58||
pade tu yasminna jarā na bhīrna rūṅ
na janma naivoparamo na cādhayaḥ|
tameva manye puruṣārthamuttamaṁ
na vidyate yatra punaḥ punaḥ kriyā||59||
yadapyavoca paripālyatāṁ jarā
nava vayo gacchati vikriyāmiti|
aniścayo'ya capalaṁ hi dṛśyate
jarāpyadhīrā dhṛtimacca yauvanam||60||
svakarmadakṣaśca yadāntako jagad
vayasu sarveṣvavaśa vikarṣati|
vināśakāle kathamavyavasthite
jarā pratīkṣyā viduṣā śamepsunā||61||
jarāyudho vyādhivikīrṇasāyako
yadāntako vyādha ivāśivaḥ sthitaḥ|
prajāmṛgān bhāgyavanāśritāṁstudan
vayaḥprakarṣa prati ko manorathaḥ||62||
ato yuvā vā sthaviro'thavā śiśu-
stathā tvarāvāniha kartumarhati|
yathā bhaveddharmavataḥ kṛtātmanaḥ
pravṛttiriṣṭā vinivṛttireva vā||63||
yadāttha cāpīṣṭaphalāṁ kulocitāṁ
kuruṣva dharmāya makhakriyāmiti|
namo makhebhyo na hi kāmaye sukhaṁ
parasya duḥkhakriyayā yadiṣyate||64||
paraṁ hi hantuṁ vivaśaṁ phalepsayā
na yuktarūpa karuṇātmanaḥ sataḥ|
kratoḥ phalaṁ yadyapi śāśvataṁ bhave-
ttathāpi kṛttvā kimu yatkṣayātmakam||65||
bhavecca dharmo yadi nāparo vidhi-
rvratena śīlena manaḥśamena vā|
tathāpi naivārhati sevituṁ kratuṁ
viśasya yasmin paramucyate phalam||66||
ihāpi tāvatpuruṣasya tiṣṭhataḥ
pravartate yatparahiṁsayā sukham|
tadapyaniṣṭaṁ saghṛṇasya dhīmato
bhavāntare kiṁ bata yanna dṛśyate||67||
na ca pratāryo'smi phalapravṛttaye
bhaveṣu rājan ramate na me manaḥ|
latā ivāmbhodharavṛṣṭitāḍitāḥ
pravṛttayaḥ sarvagatā hi cañcalāḥ||68||
ihāgataścahamito didṛkṣayā
munerarāḍasya vimokṣavādinaḥ|
prayāmi cādyaiva nṛpāstu te śivaṁ
vacaḥ kṣamethā mama tattvaniṣṭhuram||69||
avendravaddivyava śaśvadarkavad
guṇairava śreya ihāva gāmava|
avāyurāryairava satsutānava
śriyaśca rājannava dharmamātmanaḥ||70||
himāriketūdbhavasaṁbhavāntare
yathā dvijo yāti vimokṣayaṁstanum|
himāriśatrukṣayaśatrughātane
tathāntare yāhi vimokṣayanmanaḥ||71||
nṛpo'bravītsāñjalirāgataspṛho
yatheṣṭamāpnotu bhavānavighnataḥ|
avāpya kāle kṛtakṛtyatāmimāṁ
mamāpi kāryo bhavatā tvanugrahaḥ||72||
sthiraṁ pratijñāya tatheti pārthive
tataḥ sa vaiśvaṁtaramāśramaṁ yayau|
parivrajantaṁ tamudīkṣya vismito
nṛpo'pi vavrāja puri girivrajam||73||
iti buddhacarite mahākāvye
kāmavigarhaṇo nāmaikādaśa sargaḥ||11||
Links:
[1] http://dsbc.uwest.edu/node/5495