Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 6 devī

6 devī

Parallel Devanagari Version: 
६ देवी [1]

6 devī

atha maṁjuśrīkumārabhūto licchavi vimalakīrtim evamavocat-"satpuruṣa, bodhisattvena sarvasattvāḥ kathaṁ draṣṭavyāḥ ?"-

abravīt-"maṁjuśrīḥ, tadyathāpi nāma vijñaḥ puruṣa udakacandraṁ prakṣete, evameva bodhisattvena sarvasattvā draṣṭavyāḥ | maṁjuśrīḥ, tadyathāpi nāma māyākāro māyākāranirmitamanuṣyaṁ prekṣate, evameva bodhisattvena sarvasattvā draṣṭavyāḥ | maṁjuśrīḥ, tadyathāpi nāmā'darśamaṇḍale mukhaṁ dṛśyam , evameva bodhisattvena sarvasattvā draṣṭavyāḥ | maṁjuśrīḥ, tadyathāpi nāma mṛgatṛṣṇikājalam bodhisattvena sarvasattvā draṣṭavyāḥ | maṁjuśrī, tadyathāpi nāma pratiśrutkāghoṣanādiḥ||||||||| ākāśamegharāśiḥ|||| fenapiṇḍasya

pūrvāntaḥ||| )budbudodayavyayau|||||||| kadalīsārāpekṣeva||||||||||| vidyuccyutiriva|||||||| paṁcamadhātusadṛśāḥ|||||| saptamā'yatanasadṛśāḥ||||||||| ārupyeṣu rūpadarśanasadṛśā|||dagdhabījād|||'ṅkuraniṣpattiriva||||||||| maṇḍūkasya romā'cchādanaṁ yathā |||||ṁaraṇārthikasya krīḍāratiriva|||srotā'pannasya satkāyadṛṣṭiryathā||||sakṛdāgāmini tṛtīyabhava iva||||||| anāgāmini garbhāvakrāntiḥ||||||||||| arhati rāgadveṣamohāḥ||||kṣāntilābhibodhisattve mātsaryadauḥśīlyavyāpādavihisācittam|||||||| tathāgate vāsanā|||| jātyandhajanena rūpa darśanam||||||| nirodhasamāpatti( lābhina ) ānāpānaḥ||||| akāśe śakuneḥ padam|||||||||| paṇḍakalāṁgularohaṇaḥ|||||||| vandhyāputraprāptiḥ||||||tathāgatanirbhitasya kleśotpattiḥ|||||vibodhe svapnadṛṣṭadarśanam||||||||| asaṅkalpe kleśaḥ||||||| ahetukatvādagnyotpādaḥ parinirvṛtasya pratisandhiriva bodhisattvena sarvasattvāḥ pratyavekṣyāḥ | maṁjuśrīḥ, evam paramārthata eva nairārmyaprabodhena sarvasattvāḥ pratyavekṣyāḥ" |

abravīt-"kulaputra, yadi bodhisattvena sarvasattvā evam pratyavekṣyāḥ, kathamatha sarvasattveṣu mahāmaitryupapatsyate ?"-

āha-"maṁjuśrīḥ, yadā bodhisattvastathā hi pratyavekṣate-'evaṁ dharma parijñāya, ebhyaḥ sattvebhyo darśayāmi'- ti tataḥ sarvasattveṣu samyakśaraṇamaitryupapadyate-

"anupādānakāraṇādupaśāntamaitrī, kleśābhāvenātāpamaitrī, tryadhvasamatākāraṇādyadyadupamatā maitrī, paryutthānābhāva kāraṇādavirodhamaitrī, ādhyātmikabāhyāsambhedakāraṇādadvayamaitrī, suniṣṭhākāraṇādakṣobhyamaitrī, abhedyābhiprāyavajrakāraṇāddṛḍhamaitrī, svabhāvaviśuddhikāraṇād viśuddhimaitrī, āśayasamatākāraṇāt samatāmaitrī, arihananakāraṇādarhanmaitrī, anācchedyasattvaparipācanakāraṇād bodhisattvamaitrī, bhūyo'pi tathatā'dhigamakāraṇāt tathāgatamaitrī, sattvāpasvāpanasuprabodhanakāraṇād buddhamaitrī, svayamabhisaṁbodhikāraṇāt svayaṁbhūmaitrī, tulyarasakāraṇād bodhimaitrī, anunayapratighaprahāṇakāraṇādanāropamaitrī, mahāyānaparyavabhāsakaraṇato mahākaruṇāmaitrī, śūnyatānairātmyapratyavekṣaṇakāraṇādaparikhedamaitrī, ācāryamuṣṭyabhāvakāraṇādadharmadānamaitrī, duḥśīlasattvāpekṣākāraṇāt śīla-maitrī, svapararakṣākāraṇāt kṣāntimaitrī, sarvasattvabhāravahanakāraṇād vīryamaitrī, anāsvādakāraṇād dhyānamaitrī, kālenāsādhanakāraṇāt prajñāmaitrī, samantadvāradarśanakāraṇādupāyamaitrī, abhiprāyapariśuddhikāraṇādakuhanamaitrī, paścāttāpakaraṇato niścalamaitrī, anaṅgaṇakāraṇādadhyāśayamaitrī, akṛtrimakāraṇādamāyāvimaitrī, buddhasukhapratiṣṭhāpanakāraṇāt sukhamaitrī | maṁjuśrīḥ, sā hi bodhisattvasya maitrī |"

abravīt-"tasya mahākaruṇā kim ?" āha-"yadyat kuśalamūlaṁ syāt kuśalamūlaṁ syāt , ( tat ) sarvasattvebhya utsṛjati" | abravīt-"tasya mahāmuditā kim ?" | āha-"yaḥ (sa) dānāt prītimanobhūto'vipratisāraḥ" | abravīt-"tasyopekṣā kim ?" āha- "yaḥ (sa) ubhayārthotpādaḥ" |-

abravīt-"saṁsārabhayabhītena ki pratisartavyam ?" āha- "saṁsārabhayabhītena maṁjuśrīrbodhisattvena buddhamāhātmyaṁ pratisartavyam" |

āha- "buddhamahātmye sthātukāmena kutra sthātavyam ?" āha- "buddhamahātmye sthātukāmena sarvasattvasamatāyāṁ sthātavyam |" āha-"sarvasattvasamatāyāṁ sthātukāmena kutra sthātavyam" āha- "sarvasattvasamatāyāṁ sthātukāmena sarvasattvapramokṣāya sthātavyam" |

abravīt-"sarvasattvapramokṣāya kartukāmena kathaṁ karaṇīyam ?" āha- "sarvasattvapramokṣāya kartukāmena kleśapramokṣaḥ karaṇīyaḥ" | abravīt- "kleśaprahātukāmena kathaṁ prayoktavyam ?" āha- "kleśaprahātukāmena yoniśaḥ prayoktavyam" | abravīt- "kathaṁ prayujyamāno yoniśaḥ prayujyate ?" āha- "anutpādānirodhayoḥ prayogo hi yoniśaḥ prayogo'sti" | abravīt- "anudayaḥ kim, kim anirodhaḥ ?" āha- "akuśalānudayaśca kuśalānirodhaḥ" | abravīt-"kuśalākuśalamūlaṁ kim ?" āha-"satkāya -(dṛṣṭi ) rmūlam" | abravīt-"satkāya - ( dṛṣṭi) mūlaṁ kim ?" āha- "satkāya - ( dṛṣṭi ) mūlaṁ rāgaḥ" | abravīt- "ki rāgamūlam ?" -āha- "rāgasya mūlaṁ hyabhūtaparikalpaḥ" |

abravīt-"abhūtaparikalpasya kiṁ mūlam ?" āha-" abhūtaparikalpasya hi ) viparyastā saṁjñā mūlam" | āha-"viparyastāyāḥ saṁjñāyāḥ ki mūlam ??" -( āha- "viparyastāyāḥsaṁjñāyā) apratiṣṭhānaṁ mūlam" | āha-"apratiṣṭhāyāḥ kiṁ mūlam ?" āha-"yanmaṁjuśrīrapratiṣṭhānaṁ, na tasya kiṁcinmūlam | iti hyapratiṣṭhānamūlapratiṣṭhitāḥ sarvadharmāḥ" |

atha tasmin gṛhe kasyacitsthānasya devī, teṣāṁ bodhisattvānām mahāsattvānāmimāṁ dharmadeśanāṁ śrutvā, hṛṣṭodagrā cāttamanāḥ, audārikamātmabhāvamabhisaṁdṛśya, divyapuṣpaistān bodhisattvān mahāsattvāṁśca mahāśrāvakānabhikirati sma | yāni ca bodhisattvānāṁ kāye'bhyavakīrṇāni puṣpāni, tāni bhūmau prapatanti sma | yāni mahāśrāvakānāṁ kāya āpannāni puṣpāni, tāni tatraiva prasaktāni bhūmau na prapatanti sma | tataste mahāśrāvakā ṛddhividhiprātihāryeṇa puṣpānyādhunanti sma, api kho pana tāni na prapatanti sma |

atha sā devayāyuṣmantaṁ śāriputrametadavocat-"bhadanta śāriputra, imāni puṣpānyādhūya kiṁ kariṣyasi ?" āha-"devi, imāni puṣpāni na yujyante; tasmādimāni puṣpāni riṁcāmi" | devyabravīt - " bhadanta śāriputra, evammā vādīḥ | tat kasya hetoḥ ? yujyanta imāni puṣpāni | tat kasya hetoḥ ? yatastāni puṣpāni nirvikalpāni | nirvikalpeṣu śāriputraḥ sthavira eva kalpayati ca vikalpayati | bhadanta śāriputra, yat svākhyāte dharmavinaye pravrajitāḥ kalpayanti ca vikalpayanti, tadhi na yujyate |

sthavīre kalpayati ca vikalpayati, yannirvikalpaṁ tadhi yujyate |

"paśya, bhadanta śāriputra-tathā hi kalpavikalpaprahāṇakāraṇād bodhisattvānāṁ mahāsattvānāṁ kāye puṣpāni na sajjanti | tadyathāpi nāma bhayajātīyamanuṣye'manuṣyairavatāro labhyate, evameva saṁsārabhayabhīteṣu rūpaśabda gandharasaspraṣṭavyebhyo'vatāraḥ pratilabhyaḥ | ye sarvasaṁskārakleśabhayāpagatāḥ, tebhyo rūpaśabdagandharasaspraṣṭavyāni ki kariṣyanti ? yeṣu vāsanā'prahīṇā, teṣu puṣpa (anya ) pi sajjanti; yeṣāṁ tu vāsanā prahīṇā, teṣāṁ kāye puṣpa( ani ) na sajjanti | tasmāt sarvavāsanāvighātakānāṁ kāye puṣpānya saktāni" |

tata āyuṣmāṁśāriputrastāṁ devīmetadavocat-"devi, tvamimaṁ gehaṁ praviśya kiyacciracaritam ?" devyāha-"sthaviro vimokṣaṁ praviṣṭo yāvat, ( tac-)ciram" | abravīt- "devi, tvamasmin gehe sthitvā, aciraṁ dṛṣṭā" | āha-"sthaviro vimokṣaṁ praviṣṭaḥ kiyacciram ?"-atha sthavirastūṣṇībhūto'bhūt | āha-"mahāprajñāvatāmagryaḥ sthaviraḥ kasmānmaunī cedānīṁ sahasā praśnanna pariharasi ?" abravīt- "devi, vimokṣa'nabhilāpyaśca sa yathā vaktavyaḥ, ( tan ) na jānāmi" | āha- "yāni svavireṇākṣarāṇyuktāni, sarvāṇi tāni vimokṣalakṣaṇāni | tat kasya hetoḥ ? yo vimokṣaḥ, sa hyanantaragataśca na bahirdhā nobhayaścānupalabdhaḥ | evameva tānyakṣarāṇyanantaragatāni na ca bahirdhā nobhayāni cānupalabdhāni | tasmāt, bhadanta śāriputra, akṣarāpakarṣaṇena vimokṣammāprativedayasva | tat kasya hetoḥ ? yataḥ sarvadharmasama( tā )''ryavimokṣaḥ" | abravīt - "devi, rāgadveṣamohāpagateṣu vimokṣa nanu nāsti ?" devyāha- " 'rāgadveṣamohāpagateṣu vimokṣa' iti sa hyabhimānikebhya upadeśaḥ | ye'nabhimānikāḥ, tebhyo hi rāgadveṣamohasvabhāvatā vimokṣaḥ" |

athā'yuṣmāṁśāriputrastāṁ devimetadavocat-"sādhu, devi; ki prāpya, ki sākṣātkṛtya tvamevaṁpratibhānavatī ?" | āha- "bhadanta śāriputra, mayā na kiñcit prāptaṁ vā sākṣātkṛtaṁ vā | ato me pratibhāna īdṛśaḥ| yeṣāmevam 'asmābhi prāptañca sākṣātkṛtam' iti, te hi svākhyātadharmavinaye ''timānikā' ucyante" |

abravīt-"devi, tvaṁ ki śrāvakayānīyā pratyekabuddhayānīyā vā mahāyānīyā vā ?" āha- "śrāvakayānaṁ darśayatī, ahaṁ śrāvakayāninī | dvādaśa(aṁga) pratītyasamutpādeadvāreṇāvatāraṇen-āhaṁ pratyekabuddhayāninī | anutsṛṣṭāyāmmahākaruṇāyām ahammahāyānīyā |

"bhadanta śāriputra, api tu khalu punaryathā campakavane praviṣṭe, eraṇḍagandho na ghrāyate, campakavane praviṣṭe'pi kho pana campakagandho ghrāyate; evameva, bhadanta śāriputra, asmin buddhadharmaguṇagandhopete gehe vihāriṇā śrāvakapratyekabuddhagandho na ghrāyate |

"bhadanta śāriputra, ye śakrabrahmalokapāladevanāgayakṣagandharvāsuagaruḍakiṁnaramahoragā asmin gehe niviṣṭāḥ, tepayasya satpuruṣasya dharma śrutvā, buddhadharmaguṇagandhena bodhicittamutpādya prakrāntāḥ |

"bhadanta śāriputra, asmin gehe dvādaśa varṣāṇi mahāmaitrīmahākaruṇā samarpitāṁ cācintyabuddhadharmasamprapuktāṁ ( kathāṁ ) sthāpayitvā, śrāvakapratyekabuddhasahagatāṁ kathāṁ purā nāśrauṣam | bhadanta śāriputra, asmin gṛhe'ṣṭavidhā āścaryadbhutaprāptā dharmāḥ satatasamitamābhāsaṁ gacchanti |

katame'ṣṭau ?

"asmin gṛhe satatasamitaṁ suvarṇavarṇaprabhā | ato rātrīdivanna prajñāyate | asmin gṛhe candrasūryau na ca dṛśyete | ayaṁ prathama āścaryādbhuto dharmaḥ |

"punaraparaṁ, bhadanta śāriputra, ye praviśanti idaṁ gṛhaṁ, teṣāṁ samanantarapraviṣṭānāṁ sarvakleśā na bādhante | ayaṁ dvitīya āścaryādbhūto dharmaḥ |

"punaraparaṁ, bhadanta śāriputra, asmin gṛhe sadā śakrabrahmalokapālāśca sarvabuddhakṣetrāgatā bodhisattvā avirahitāḥ | ayaṁ tṛtīya āścaryādbhūto dharmaḥ |

"punaraparaṁ, bhadanta śāriputra, asmin gṛhe satatasamitaṁ dharmāvadhoṣaṇañca ṣaṭpāramitāpratisaṁyuktā kathā cāvaivartikadharmacakrakathā 'virahitāḥ | ayaṁ caturtha āścaryādbhuto dharmaḥ |

"punaraparaṁ, bhadanta śāriputra, asmin gṛhe sadā divyamānuṣyadundubhisaṅgītavādyaṁ krīyate; tebhyo dundubhibhyo buddhadharma( sya ) āprameyabidhighoṣaḥ sarvakāleṣūtpadyate | āyaṁ pañcama āścaryādbhūto dharmaḥ |

"punaraparaṁ, bhadanta śāriputra, asmin gṛhe sarvaratnasampūrṇāścaturakṣayamahānidhayo vidyante | tadanubhāvena sarvairdaridraiśca vyasanibhiḥ prapannam, ( mahānidhi-) kuṇḍamapi tvakṣayam | ayaṁ ṣaṣṭha āścaryādbhuto dharmaḥ |

"punaraparaṁ, bhadanta śāriputra, asmin gṛhe tathāgatāḥ śākyamuniścāmitābhaścākṣobhyaśca ratnaśrīśca ratnārciśca ratnacandraśca ratnavyūhaśca duṣpahaśca sarvārthasiddhaśca mahāratnaśca sihaprasiddhiśa sihasvaraścā'dayo daśadikṣvaparimāṇatathāgatā asya satpuruṣasya sahacittamātreṇa samāgacchanti cāgatāstathāgataguhyannāma dharmamukhapraveśaṁ nidarśya pratigacchanti | ayaṁ saptama āścaryādbhūto dharmaḥ |

"punaraparaṁ, bhadanta śāriputra, asmin gṛhe sarvadevaveśmavyūhāścasarvabuddhakṣetraguṇālaṅkārā ābhāsaṁ gacchanti | ayamaṣṭama āścaryādbhūto dharmaḥ |

" bhadanta śāriputra, asmin gṛhe teṣvaṣṭāsvāścaryādbhuteṣu dharmeṣvābhāsaṁ gacchatsu cedṛśācintyadharme dṛśyamāne, kaḥ śrāvakadharmamicchet ?"

abravīt-"devi, yadi te strībhāvāt syādvikāraḥ, kimaparādhaḥ ?" āha-"yāvad dvādaśa varṣāṇi strībhāvamme mṛgyamāṇā, ( so )- 'dyāpi (mayā) nopalabhyate | bhadanta śāriputra, tasyai māyākāreṇa nirmitāyai striyai evaṁ 'yadi te strībhāvāt syādvikāraḥ, kimaparādha ?' ityukte, tat ki kathayeta ?" abravīt-"tatra kicitsaṁpariniṣpannannāsti" | āha-"bhadanta śāriputra, evameva sarvadharmeṣvapariniṣpanneṣu ca māyānirmāṇasvabhāveṣu, tvaṁ 'yadi strībhāvāt syādvikāraḥ, kimaparādha ?' iti ( pṛcchan )-tat ki manyase ?"

atha sā devyetādṛśādhiṣṭhānādhiṣṭhitā'bhūt, yathā śāriputraḥ sthaviro yādṛśa sā devī tādṛśā dṛśyate sma; sā devyapi yādṛśaḥ śāriputraḥ, sthavirastādṛśo dṛśyate sma |

tataḥ sā śāriputrasya rūpamāpannā devī taṁ devīrūpāpannaṁ śāriputramevam-"bhadanta śāriputra, yadi strībhāvāt syādvikāraḥ, kimaparādha ?" iti pṛcchati sma | devīrūpāpannaḥ śāriputra etadavocat-"mama puruṣarūpasyāntarhitasya, strīkāyāpanno yo vikārastanna jānāmi" |

āha-"yadi sthaviraḥ strīrūpāt prativikārasya samarthaḥ syāt , sarvāḥ striyaḥ strībhāvāt parivarteran | yathā sthaviraḥ strī-( rūpe ) dṛśyate, tathā sarvāḥ striyo'pi strīrūpeṣu dṛśyamānāḥ stryabhāvāt strīrūpeṣu dṛśyante | tato bhagavatā 'sarve dharmāḥ strīpuruṣābhāvā' iti saṁghāya bhāṣītam" |

atha sā devī tadadhiṣṭhānamutsṛjati sma, āyuṣmāṁśca śāriputraḥ punaḥ svarūpopasaṁhito'bhūt | atha sā devī śāriputrametadavocat-"bhadanta śāriputra, kva te strīputtalī ?" abravīt-"( sā ) mayā na ca kṛtā na cāpi vikṛtā | āha-"evameva sarvadharmā apyakṛtāścāvikṛtāḥ | yadakṛtaṁcāvikṛtaṁca-tadhi buddhavacam" |

abravīt-"devī, itaścyutvā kutropapatsyase ?" āha-"yatra tathāgatanirmāṇānyutpadyante, tatrāhamapyupapatsye" | abravīt-"tathāgatanirmāṇeṣu na bhavataścyutpattī" | āha-"sarve dharmāśca tathaiva cyutyupattyapagatāḥ" |

abravīt-"devi, keva cireṇa tvaṁ bodhimabhisaṁbhotsyase ?" āha- "yadā, sthavira, pṛthagjanadharmasaṁpanno bhaviṣyasi, tadā'pi bodhimabhisambuddhāmi" | abravīt-"devi, ( yad-) ahaṁ pṛthagjanadharmasaṁpanno bhaveyam, tadasthānam" | āha-"bhadanta śāriputra, evameva( yad- ) ahamapi bodhimabhisaṁbudhyāmi, tadasthānam | tat kasya hetoḥ ? bodhirasthāne pratiṣṭhitā; ato'sthāne na kaścidabhisaṁbuddhati" |

śāriputraḥ sthaviro'vocat-"tathāgatenā'khyātam-'gaṁgānadīvālukāsamāstathāgatā abhisaṁbuddhāḥ, abhisaṁbudhyantyabhisaṁbhotsyanta' iti" | devyāha- "bhadanta śāriputra, 'atītānāgatapratyutpannā buddhā' iti tadhyakṣaragaṇanāsaṁketādhivacanam | atītānāgatapratyutpanneṣu buddheṣvabhūteṣu, bodhistryadhvasamatikrāntā | sthaviraḥ kim arhattvalābhī?" abravīt- "aprāptihetorlābhī" | āha- "evamevābhisaṁbodhyabhāvahetorabhisaṁbodhiḥ" |

tato licchavirvimalakīrtirāyuṣmantaṁ śāriputraṁ sthavirametadavocat-"bhadanta śāriputra, iyaṁ devī buddhānāṁ dvinavatikoṭinayutāni paryupāsya, abhijñājñānavikrīḍitā praṇidhānasaṁbhūtā kṣāntilābhinī, avaivartika- saṁprasthitā sattvaparipācanārthāya praṇidhānavaśena yatheṣṭaṁ tathā'vasthitā" |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4150

Links:
[1] http://dsbc.uwest.edu/node/4162