Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > pañcatathāgatastutigāthā

pañcatathāgatastutigāthā

Parallel Devanagari Version: 
पञ्चतथागतस्तुतिगाथा [1]

pañcatathāgatastutigāthā

om namaḥ śrīpañcabhūtāntāya |

namaste varadarājāgra bhūtakoṭi namostu te |

namaste śūnyatāgarbha buddhabodhi namo'stu te || 1 ||

buddharāga namaste'stu buddhakāma namo'stu te |

buddhaprīti namaste'stu buddhamoda namo namaḥ || 2 ||

buddhasmita namastubhyaṁ buddhahāsa namo namaḥ |

buddhavāca namaste'stu buddhabhāva namo namaḥ || 3 ||

abhavodbhava namaste'stu namaste buddhasaṁbhava |

gaganodbhava namaste'stu namaste jñānasaṁbhava || 4 ||

māyājāla namastubhyaṁ namaste buddhanāyaka |

namaste sarvasarvebhyo jñānakāya namo'stu te |

śrī pañcatathāgatastutigāthā samāptā |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/3707

Links:
[1] http://dsbc.uwest.edu/node/3871