Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > atha saptatriṁśaḥ paṭalavisaraḥ

atha saptatriṁśaḥ paṭalavisaraḥ

Parallel Devanagari Version: 
अथ सप्तत्रिंशः पटलविसरः [1]

atha saptatriṁśaḥ paṭalavisaraḥ |

atha khalu bhagavāṁ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṁ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ ! tvadīye mūlakalpe aparamapi mudrā paramaguhyatamam | sarveṣāṁ mudrātantravidhānaṁ sarvamantrāṇāṁ sammataṁ sarvamantraiśca saha saṁyojya sarvakarmaprasādhakaṁ samyak sambodhimārgaviśodhakaṁ sarvabhavamārgavināśakaṁ sarvasattvopajīvyaṁ āyurārogyaiśvaryasarvāśāpāripūrakaṁ sarvabodhipakṣadharmaparipūrakaṁ sarvasattvasantoṣaṇakaraṁ sarvasattvamanāśābhirucitasaphalābhikaraṇaṁ sarvakarmakaraṁ sarvamantrānuprasādhakaṁ sarvamudrāmantrasametam | śṛṇu kumāra ! mañjuśrīḥ ! |

ādāvevoṣṇīṣalakṣaṇaṁ bhavati | prasṛtasamohānobhayapāṇinā jihvā ānāmikāṅgulyau karamadhye nakhe nakhaṁ paridhāya aṅguṣṭhāgreṇopagūḍhāḥ kanyasau sūcyākāreṇa saṁhatāgrā tathaiva madhyamā samanakhaśikhāsaṁsaktamadhyagau pradeśinyau sūcyākārasamantāvabhāsoṣṇīṣamahālakṣaṇaṁ nāma mahāmudrā | bhavati cātra mantraḥ - āḥ maḥ haṁ | tadeva pradeśinyau sañcārya nakhena nakhamālabhet | maṇḍalākārasūcyābhiḥ kudṛṣṭiśalyaviparyāsadāhanaṁ nāma mahādharmacakramudrā | mantraṁ cātra bhavati - om dhuna pātaya chinda cakre vajriṇi hūṁ samayiravo bhāge pradeśinyo nirgugugulyākātṛkaṁ caturmārāriśayanī | vajravīrā calācalamahā mahīkleśāsanī nāma mahāmudrā | mantraṁ cātra bhavati - om vajrānani hū phaṭ |

paryak tu mudrā mantrā ca saṁyuktā sarvakarmasu |

naśyante sarvavighnā vai śaradaiva yathāmbudā ||

caturmārakṛtā ye ca ye ca vighnā sasurāsurāḥ |

naśyante dṛṣṭamātraṁ vai mudraṁ paryamuttamam ||

paratastulyamuddiśya tṛtīyā muktapradeśinī |

saṅkucitāgryā śubhā caiva muṣṭistathāgatī smṛtā ||

trailokyena mahāmaheśvaragabhastimālinī nāma mahāmudrā | mantraṁ cātra bhavati - om vijaye haḥ | tathāgatamuṣṭimudrā ca | ebhiranyatamairmudrai hastadvayenāvabadhvā sādhanakāle pūrvasevākāle vā sakṛduccārya yāvadicchaṁ japet niṣaṇṇo sthito vā | evaṁ sarvavighnavināyakāḥ avatāraṁ na labhante | siddhiścābhimukhībhavati ||

tā eva pradeśinyaḥ sañcārya madhyamayopari saṁsaktāgrāṁ kārayet | udgatoṣṇīṣamudrā | mantraṁ cātra bhavati - om jvalojjvala dīptodgatoṣṇīṣa dhuna dhuna hū ||

tā eva pradeśinyo sañcārya madhyamasūcyā sadā nakhaśikharasaṁsaktā nirbhugnagulphakuṇḍalākāramudrā sitātapatroṣṇīṣa | mantraṁ cātra bhavati - oṁ ma ma ma ma hūṁ niḥ ||

tā eva pradeśinyau paratastulyamudyamya āśleṣya madhyamasūcye tejorāśimudrā | mantraṁ cātra bhavati - oṁ tathāgatoṣṇīṣa anavalokitamūrdhni tejorāśi hūṁ jvala jvala eka eka dara vidara cchinda bhinda hūṁ hūṁ sphaṭ sphaṭ svāhā ||

tā eva pradeśinyāgrasaṁsaktamadhyamasūcye maṇḍalākāro jayoṣṇīṣamudrā | mantraṁ cātra bhavati - oṁ jayoṣṇīṣa jvala jvala bandha bandha dama dama ṅra ṅra ṅra haḥ hana hūṁ jayoṣṇīṣamantrā ||

tayaiva pradeśinyāgrā sañcārya madhyamadhyamasūcyā nakhasyopari tṛtīyabhāge śliṣṭā cakravartimudrā | oṁ namo apratihatatathāgatoṣṇīṣāya anavalokitamūrdhni cakravarti hūṁ jvala jvala dhaka dhaka dhuna dhuna vidhuna trāsaya mārayotsādaya hana hana aṁ aṁ aḥ aḥ kaḥ kaḥ proṁkhini proṁkhini kuṇḍalini aparojitāstradhāriṇi hū phaṭ | cakravarti tā eva pradeśinyāgrā sañcārya madhyamasūcyā nakhasyādhastāt tṛtīyabhāge saṁyuktā mantrādhipasya cakravarttine mudrā | tā eva pradeśinyāgrā sañcārya sūcyā nakhasyādhastāt saṁsaktā mantrādhipasya mudrā | tā eva pradeśinyāgrā sañcārya madhyamasūcyā nakhaparvayorantare saṁsaktā mahācakravarttine mudrā | tā eva pradeśinyāgrā sañcārya madhyamasūcya tṛtīye parve adhastāt saṁsaktā kuṇḍalākāreṇa mahācakravartine mudrā | tā eva pradeśinyāgrā sañcārya tṛtīye parve madhyamasūcyā parvayorantare saṁsaktā mantrādhipasya mahācakravartine mudrā | tā eva pradeśinyāgrā nirbhugnagulphasatrikaṁ madhyamasūcyā madhyamaparvayoradhastāt saṁsaktā parvatṛtīyena aparājitoṣṇīṣacakravarttina hṛdayamudrā | mantraṁ cātra bhavati - om aparājitā dhik ||

tā evoṣṇīṣamūlamudrāyānyatamena vā sopacāravinyāsa sarvakarmāṇi kārayedaṅguṣṭhāgraiścalitairanāmikā parāmṛjyotkarṣayedāvāhanam | mantraṁ cātra bhavati - namo bhagavate apratihatoṣṇīṣāya ehi ehi bhagavaṁ ! dharmarāja ! pratīccheyaṁ ardhyaṁ gandhaṁ puṣpaṁ dhūpaṁ balyaṁ dīpaṁ ca | māṁ cābhirakṣāpratihatabalaparākramāya svāhā | āvāhanaṁ śuklapuṣpaiḥ svarūpeṇārdhyapādyamācamanīyamāsanopaviśane tadānenaiva diśi vidiśi adha ūrdhvaṁ ca bandhayet ||

tā evānāmikau aṅguṣṭhāgrairapamṛjyātha nāmayet | madhyame parve spṛśyotkṣipet | visarjanārgheṇa svadevatāyā apasavyena bhrāmayet | mudrā diśābandhā muktā bhavanti | mantraṁ cātra bhavati - namo'pratihatoṣṇīṣāya gaccha gaccha bhagavaṁ ! dharmarāja ! pratīccha mayārdhyaṁ gandhaṁ puṣpaṁ dhūpaṁ māṁ ca rakṣāpratihatabalaparākramāya | mudrā mantravisarjanārgheṇa ||

tā eva pradeśinyau adhastāt tṛtīye parve madhyamasūcye saṁsaktāvanyonya aṅguṣṭau saha kanyasaiḥ niḥpīḍitamuṣṭiḥ madhyamasūcyau | mantraṁ cātra bhavati - namo bhagavate apratihatoṣṇīṣāya om om hrauṁ bandha hū phaṭ | apratihatoṣṇīṣa tejorāśe | mudrāmantrā sarvabandhādiṣūpayujyate sarvakarmikaḥ ||

tā eva pradeśinyau ākuñcitāgrā madhyamasūcyā tṛtīyaparve dīṣidasaṁsaktā vikaraṇoṣṇīṣamudrā | mantraṁ cātra bhavati - namo bhagavate apratihatoṣṇīṣāya vikaraṇa dhuna dhuna hū vikaraṇoṣṇīṣaḥ bhagavato vidyādhipate mahāvidyārājā uṣṇīṣatantre sarvavighnavināyakopaghotaṣvabhiṣekamātmarakṣādiśābandhamaṇḍalabandhādiṣu sarvakarmeṣu prayujyate ||

tā eva pradeśinyau vikasitākuñcitāgrā calitākṛṣṭau agnerāvāhanaṁ paścāddhomayāmīti | eṣa eva visarjanaṁ vikṣiptaiḥ pradeśinyau jvālāmālinyoṣṇīṣamudrā | apratihataḥ sarvakarmasu | mantraṁ cātra bhavati - namo bhagavate apratihatoṣṇīṣāya ehyehi tejomāline agnaye svāhā ||

tā eva pradeśinyau ākuñcitāgrā madhyamasūcyā tṛtīye parve madhyamaparvayorantare saṁsaktā balotkaṭoṣṇīṣamudrā | mantraṁ cātra bhavati - namo bhagavate apratihatoṣṇīṣāya imaṁ gandhaṁ puṣpaṁ dhūpaṁ baliṁ dīpaṁ ca pratīccha hara hara sarvabuddhādhiṣṭhite dharmarājāpratihatāya svāhā ||

gandhādiṣu mantraḥ - viparyastānāmike tṛtīye tṛrvāṅguṣṭhe saṁsaktā pradeśinyaḥ sūcyākāraḥ vajratejoṣṇīṣamudrā | apratihataḥ sarvavināyakānām | anena nigrahaṁ kuryāt sahāyānāṁ dikkālānāṁ ca | evamebhirmantramudraiḥ rakṣā japakāle sādhanakāle maṇḍale'pi sarvakarmāṇi kartavyāni | mantraṁ cātra bhavati - namo bhagavate apratihatoṣṇīṣāya sarvavighnavidhvaṁsanakarāya troṭaya svāhā ||

anāmikayoraṅguṣṭhamūle kuṇḍalākārastathaiva ca pradeśinyau sūcyākāraḥ sarvatrāpratihato'parājitoṣṇīṣamudrā | mantraṁ cātra bhavati - namo bhagavate apratihatoṣṇīṣāya sarvatrāparājitāya samaye śānte dānte dharmarājabhāṣite mahāvidye sarvārthasādhani svāhā | ghṛtahomādiṣu śāntikapauṣṭikāni karmāṇi kuryāt ||

etāvanāmikāyāḥ kuṇḍalayoḥ pradeśinyau kuñcitāgrā pratihateta śaṅkaroṣṇīṣamudrā | mantraṁ cātra bhavati - namo bhagavate apratihatoṣṇīṣa oṁ śaṅkare svāhā | rakṣā sarvakarmasu ||

aṅguṣṭhāgrau anāmikayostṛtīye parvenākrāntā tathaiva pradeśinyau sūcyā vajrāpratihatasamayoṣṇīṣamudrā sarvatra samayasādhāraṇaḥ | mantraṁ cātra bhavati - namo bhagavate apratihatoṣṇīṣāya | om saṅkare samayaṁ svāhā ||

aṅguṣṭhāgrau anāmikayormadhye parveṇākrāntā pradeśinyau kuñcitāgrā madhyamasūcyā madhyamaparvasaṁsaktāpratihatamahāsamayoṣṇīṣamudrā devāsureṣu yujyate samaye sthāpitā | mantraṁ cātra bhavati - namo bhagavate apratihatoṣṇīṣāya om śaṅkare mahāsamayaṁ svāhā | anayā maṇḍalabandhaṁ kṛtvā japeccakravarttinamapi samaye tiṣṭha tiṣṭha | anyāṁścakravartināṁścābhibhavati | tatraiva sthāne japaṁ kurvaṁ sarvalaukikalokottarāṇāṁ gantrāṇāṁ asaktādanyonyaṁ vidyāprabhāvabalavighātaṁ karttum | ekasmiṁ sthāne sarvajāpinām | evamādyā uṣṇīṣarājānaḥ asaṅkhyeyāni bhavanti | vistareṇa karttavyaṁ sarvatathāgatakulam ||

iha hi mañjuśrīḥ kalparāje aparimāṇāni mantrāṇi bhavanti | mudrāścaiva vividhākārā | saṁkṣepato'haṁ vakṣye | yadi vistaraśo katheyam aśakyaṁ sarvamānuṣyaiḥ āmānuṣaiśca kalpasahasreṇāpi kālapramāṇenodgṛhītuṁ dhārayituṁ vā | tasmāt tarhi mañjuśrīḥ saṁkṣepataḥ kathayiṣyāmi samāsenopadhāraya ||

hṛdayasya mune mudrā kathyate pravarā iha |

tato devātidevasya mudrā vai ścakravarttinaḥ ||

avalokitacandrasya bodhisattvasya dhīmataḥ |

vajrapāṇestato mudrā yakṣendrasya prakīrttitaḥ ||

tato'nyeṣāṁ tu mudrāṇāṁ mahatāmamitaujasām |

dūtadūtīgaṇāṁ sarvāṁ ceṭaśceṭī tathā parām ||

yakṣā yakṣīstathā devāṁ nāganāgī tathāparām |

kiṅkaraḥ kiṅkarīṇāṁ ca piśāca piśācīnāṁ ca ||

maharddhikā rākṣasīnāṁ tathānyāṁ surayoṣit |

daityamaṅganāṁ siddhavidyādharāṇāṁ ca sarveṣāṁ ca ||

amānuṣāṇāṁ nāmānuṣyāṁścāpi sarveṣāṁ tribhave janmaniḥsṛtām |

sarveṣāṁ tu jantūnāṁ mudrā hyuktā pṛthak pṛthak ||

mantrāstu vividhākārā nānākarmasamādhikā |

rājakule mānikule cāpi teṣāṁ mudrā pṛthak pṛthak ||

arhapratyekabuddhānāṁ ubhau mudrau śubhodayau |

sarveṣāṁ bodhisattvānāṁ daśabhūmipratiṣṭhitām ||

mudrā hṛdayamantrā ca ekaikaḥ parikīrttitā |

divyayakṣakule cāpi ṛṣigandharvapūjite ||

kule saptamake proktā mudrā gandharvamāśritā |

tathāṣṭamake mudrā kulebhyo parikīrtitā ||

sarve mudrā samākhyātā aparāśca sugatāhvayā |

pṛthak pṛthak mantreṣu laukikeṣu sasaugate ||

mudrāsahito mantraḥ dīpro bhavati karmasu |

mudrākṣepādikuśalaṁ nānuyānti vināyakāḥ ||

atha khalveṣāṁ mahāmudrādīnāṁ lakṣaṇaṁ bhavati | buddhānāṁ bhagavatāṁ hṛdayamudrālakṣaṇaṁ bhavati | hastadvayenānyonyamaṅgulīḥ sanniyamyāṅguṣṭhau darśayet | saiṣā tathāgatānāṁ hṛdayamudrā | eṣaiva dakṣiṇenāṅguṣṭhena ekaikadarśitena padmadharasya mudrā bhavati | vāmetarasya pūrvamuṣṭiṁ kṛtvā madhyamāṅguliyugalaṁ pramuñca prasṛtaṁ kṛtvaikataḥ vajrākāram | eṣā vajradharasya mudrā | ekasūcīmavanāmya eṣā gandhahastine bodhisattvasya mudrā punarevotkṣipya maṇḍalākāraṁ kuryāt | eṣa gajagandhasya mudrā | ubhayorapyekaṁ parvaṁ kuñcayet | eṣā maṇikule mudrā | sarveṣāṁ maṇicarāṇāṁ jambhale jalendrādīnāṁ mantraiḥ taireva yojayet | tarjanīyugalaṁ dviparvaṁ kuñcitānyonyanakhasaṁyuktam | eṣā yakṣakule mudrā pañcakādīnāṁ yakṣamaharddhikānām | anyonyanakhasaṁyuktaṁ aṅguṣṭhaṁ nakhopari dhārayet | tathaiva hastau pūrvavat kārayitvā madhyamāṅguliyugalaṁ utthāya sūcikākāraṁ kārayitvā eṣā sarvadevānāṁ mudrā divyakule akaniṣṭhādīnāṁ divaukasām | bhūyastathaiva hastau saṁyamya muṣṭiṁ badhvā aṅguṣṭhau darśayet | sauṣā pratyekabuddhāryaśrāvakānāṁ mudrā ||

ityetāmaṣṭau mudrāsu kulā cāṣṭasamāvṛtā |

sarveṣāṁ jinaputrāṇāṁ mudrāmekaṁ tu vakṣyate ||

prasṛtāñjalivinyastaṁ īṣitsaṅkucitaṁ punaḥ |

sa eṣā kathitā mudrā bodhisattvāṁ mahīyasām ||

cintāmaṇiḥ khakharakaṁ saṅghāṭī pātracīvaram |

daṁṣṭrābhayahastaṁ ca mudraitāḥ saptakaṁ muneḥ ||

dṛṣṭimaitrīprabhājāladaśanatorṇa sugataḥ sthitiḥ |

imāpyasā parā mudrā jinasyātmaśarīrajā ||

dvau saptakau gaṇāvetau mudrā pañca mayā smṛtā |

hṛdayasya muneḥ sahitāni viṁśatyuktādisvayambhuvaiḥ ||

purā kathitā hyete mudrā ādijinaiḥ tadā |

parivāraḥ samākhyāto viṁśakaścakravarttinaḥ ||

paramaṁ parasaṅkhyātā mudrā mantrāśca niśritā |

udgataṁ kuṇḍalīkṛtya cintāmaṇimudrā | paryaṅke vāmadakṣiṇe muṣṭimaṁsadeśe dhāraye | khakharakamudrā bhavati | hastasampuṭenānyonyamabhimukhaṁ saṅghāṭīmudrā bhavati | pātraṁ sampuṭādhāraḥ cīvaraṁ vāmahastena daṁṣṭrā hṛdayamudrāyā vāmamekamaṅguṣṭhamunnatam | abhayahastamabhayāvanataḥ vāmacīvarāvalambataḥ abhayahastaḥ sampuṭe madhyamāṅguliyugale tarjanyau bahiḥ kuñcitau niveśayet madhyāṅguṣṭhau | eṣā buddhalocanamudrā bhavati | eṣaiva evā parvakuñcite tarjanī ekataḥ kuryād buddhamaitrī | añjali viralāṅguliṁ kṛtvā tarjanyanāmikā gopayet sūcītrayeṇa | māmakī mudrā bhavati | añjaliṁ kṛtvā tarjanīmadhyamāṅgulibahiḥ tṛtīyaparve kuñcite sandadhyādaṅguṣṭhau pṛthak aṅgulyākāreṇa bhogavatīmudrā | vāmahastena tarjanyā madhyamayā ca vijayā | dakṣiṇayā tryaṅgule vajraṁ kaṭideśe dhārayet ||

evamevāṣṭau mahāmudrā ātmanā śirasi vidyārājamudrā badhvā sarvakarmāṇi kārayet | samaye vā maṇḍale puṣpāṇi kṣipet | pūrvanirdiṣṭena vā vidhinānena vā kuryāt | yathepsataḥ sarvakarmāṇi kārayet | vidyāmantrābhihitāni samayāni bhavanti mudraiḥ samudritāni mudrāprabhāvāni | yanmudraṁ sahasā asthāne badhnīyāt sa evāsya samayabhaṅgo bhavati | yad vajraṁ tacchūlam | triśūlavajrayorviśeṣo nāsti | yadūrdhvaṁ tad vajradharasya mudrā bhavati | adharastācca maheśvarasya | madhye ācāryagurudakṣiṇīyāṁ sarveṣā ca manuṣyāṇāṁ ekāṅgulimucchrite sarveṣā manuṣyāṇāṁ dvipadacatuṣpadabahupadāpadavibhavasaṁsthitānāṁ sattvānāṁ mudrā bhavati | dvirucchritai sarveṣāṁ yakṣayakṣīṇāṁ mudrā bhavati | trimucchritaiḥ sarvavidyādharavidyādharīṇāṁ mudrā bhavati | caturucchritaiḥ samapāṇitalavinyastaiḥ sasurāsurāṅganānāṁ mudrā bhavati | kṛtāñjalividhinyastau hastau śobhanākārasaṁsthitau sarveṣāṁ rūpādhacarāṇāṁ devānāṁ mudrā bhavati | tadeva hastau ārupyādhacarāṇāṁ devānāṁ mudrā bhavati | tadeva hastau suṣirasampuṭākārau muṣṭinibandhanau kāmadhātveśvaraprabhṛtīnāṁ sarveṣāṁ kāmadhātusthitānāṁ sanaratiryakpretayāmalaukikānāṁ sattvānāṁ mudrā bhavati | tāmeva mudrāmekamaṅgulimutsṛjya sarveṣāṁ piśācapiśācīnāṁ mudrā bhavati | dvimutsṛtai rākṣasarākṣasīnāṁ | trimutsṛtaiḥ sarvakravyādādīnāṁ grahamātarakūṣmāṇḍādīnāṁ piśitāśināṁ sarveṣāṁ ca ḍākinīnāṁ vyantarādīnāṁ ca sakaśmalāṁ caturbhiraṅgulībhiḥ saṅkucitaiḥ sarvakaśmalāṁ mudrā bhavati | mudrairākṛṣṭairākarṣaṇaṁ mudrairutkṣiptairvisarjanam | svacittena sarvakarmāṇi kārayet ||

ebhireva mudraiḥ yatheṣṭataḥ svakaṁ svakaṁ mantraṁ niyojayet | nānyeṣāṁ nānyakarmāṇi kārayet | tasmiṁ tasmiṁ niyuñjyād yasmiṁ yasmiṁ mantrā bhavanti |

anullaṅghyā hyete mudrā sarvabuddhairadhiṣṭhitā |

aśaktā sarvasattvā vai mudrāṁ dṛṣṭvāpi kopitum ||

mudrolaṅghanād vināśamāpnuvanti | mudrāṇāṁ vināśāt samayabhraṁśaḥ sarvavidyāvyatikramaśca niṣṭhāyāṁ raurave gatiḥ avīcyāyāṁ vā mahānarakopapattiḥ gāḍhataramevāpnuvanti vighnakartāro | ye ca mudrāsamayamadhitiṣṭhante teṣāṁ cirasaukhyamanalpakaṁ bhavati mahādivaukasopapattiśca gatiniṣṭhāyāṁ niyataṁ bodhiparāyaṇo bhavati | saṁkṣepato mudrā bahuprakārā prakāśitā ādibuddhaiḥ bodhisattvaiśca maharddhikaiḥ | na śakyamasya paryantaṁ gantuṁ saṅkhyāgaṇanāṁ vā kartum | sarvasattvaiśca udgrahītum | saṁkṣepataḥ jinakule vidyārājacakravarti ekamakṣaraṁ rakṣārthaṁ tasya mudrā bhavati ||

vāmetarasya pūrvaṁ muṣṭiṁ kṛtvā madhyamāṅguliyugalaṁ pramuce prasṛtaṁ kṛtvaikataḥ | ubhayorapyekaṁ parva kuñcaye | tarjanīyugalaṁ dviparva kuñcitaḥ anyonyanakhasaṁyuktaṁ aṅguṣṭhanakhopari dhārayet | eṣa cakravarttimudrā sarvakarmikā pravarā sarvamantrāṇāṁ nirdiṣṭā lokatāyibhiḥ | pūrvanirdiṣṭena ekākṣaracakravarttinā saṁyuktā sarvakarmikā bhavati | anena sādhitena sarvaṁ tathāgatakulaṁ sarvāśca laukikalokottarāḥ mantrāḥ siddhā bhavanti | anena japyamānena sarvamantrā japtā bhavanti ||

anyadavaśyaṁ sādhakena pūrvataḥ asmiṁ kalparāje pracodite mantravare aṣṭasahasraṁ jāpaḥ kartavyaḥ | evamete sarvavidyāḥ āmukhībhavanti āśu siddhiṁ prayacchanti | kṣipraṁ ca varadā bhavanti | niyataṁ bodhiparāyaṇaḥ padmadharamudrāyāḥ ekākṣarāvalokiteśvarahṛdayena saṁyuktaḥ sarvakarmāṁ karoti | paṇḍaravāsinyā vā vidyāmudreṇa vā saṁyuktā tathaiva sarvakarmāṁ karoti | vajradharasya mudrayā tasyaiva ekākṣarahṛdayena saṁyuktaḥ tathaiva sarvakarmāṁ karoti | māmakyā vā mahāvidyayā ||

evaṁ rājakule ekākṣararājagandhabodhisattvahṛdayena evaṁ tenaiva mudrayā maṇikule yakṣakule divye ārye teṣviha ekākṣarahṛdayaiḥ teṣveva mudraiḥ sarvakarmāṇi kartavyāni | evaṁ sarvatra sarvamudraiḥ sarvamantraiśca sarvakarmāṇi kartavyāni | yathāyuktitaḥ vidyāmantrabalādhānā nyaset | nānyataḥ karmāṇi kartavyāni ||

evaṁ dakṣiṇakaravinyastaṁ svastyodyataḥ brāhmaṇasya sahāmpateḥ ekaliṅgamudrāyā maheśvarasya cakramudrāyā viṣṇoḥ añjalirākośaviralavinyastaḥ garutmanaḥ evaṁ ṛṣīṇāṁ śāpodyatahastamudraṁ evaṁ gandharvāṇāṁ sasurāsurāṇāṁ vāmahastamaṅguṣṭhasabhyantarīkṛtamukhamupadarśanamaṣṭisthitaṁ catuḥkumāryamudrā tenaiva mantreṇa evaṁ kārtikeyasya śaktimudrayā evaṁ yamavaruṇakuberayakṣarākṣasapiśācamahoragādīnāṁ sarveṣāṁ tribhavasaṁsthitānāṁ sattvānāṁ sarvagatiparyāpannānāṁ sattvadhātusanniḥśritānāṁ sarveṣāṁ grahamātarakravyādakaśmalādīnāṁ sattvānāṁ sarvataḥ sarveṣāṁ mudrānyuktāni | mantrāścaiva sarvataḥ niyujyānupūrvaśaḥ kramaśaḥ sarvataḥ sarvaṁ bhavati nānyataḥ ||

ādau tāvat sādhakena asmin kalparāje tathāgatagatiḥ śubhā mahāmudrā mantrāśca tadaṅgā niśritā āryasamantabhadramahāsthānaprāptavimalagateḥ tvadīyā mañjuśrī utpalamudrā eteṣāṁ ca bodhisattvānāṁ ca mudrā avaśyaṁ sādhakena pūrvābhimukhasthitena ādityābhimukhena prātarutthāya śucinā śucisthānasthitena eteṣāṁ mudrāṇāmanyataraṁ badhvā ātmaśirasyopari kṣipedūrdhvam | eteṣāmanyatamaṁ ca mantraṁ japedaṣṭaśatam | sarvavyādhivinirmukto bhavati | dīrghāyuṣaḥ sarvavighnaiśca nābhibhūyate | sarvasattvānāmadhṛṣyo bhavati | sarvamantrāścābhimukhībhavanti | āśu siddhiṁ prayachanti | sarvabuddhaiścādhiṣṭhitāṁ bhavati | niyataṁ bodhiparāyaṇo bhavati | mañjuśrī kumārabhūtaścāsya kalyāṇamitro bhavati yāvadrābodhimaṇḍāt | katamā ca te mudrā mantrāśca bhavanti ||

ādau tāvanmahāvīramudrā vakṣyate | hastadvaya sampuṭaṁ kṛtvā antaritāṅgulimaṅguṣṭhamunnatau parvatṛtīyabhāgākuñcitau eṣā mahāvīramudrā sarvatathāgatairbhāṣitā | mantraṁ cātra bhavati - āḥ vīraṁ hūṁ khaṁ | anena mantreṇa saṁyuktaḥ mudro'yaṁ sarvakarmakṛt ||

tadeva hastadvayaṁ sampuṭaṁ kṛtvā bhūyo vikasitamaṅgulībhiḥ samantato vikasitāṁ vajrākāram eṣā vikāsinī nāma mudrā varā ādibuddhaiḥ prakāśitā | mantraṁ cātra bhavati - om gaganasambhave dīpta dīpta jvālaya jvālaya buddhādhiṣṭhite vikāśaya vikāśaya sarvabuddhān | hūṁ hūṁ vikāsini phaṭ phaṭ svāhā | eṣā vikāsinī mudrā | anena mudreṇa saṁyuktā sarvakarmikā bhavati | grahāviṣṭānāṁ prajñāpayati | jalpāpayati grahagṛhītāṁ kravyādakaśmalagṛhītānāṁ viṣamūrchitānāṁ vā yathā yathā prayujyate, tathā tathā tat sarvaṁ karoti | eṣa saṁkṣepataḥ sarvārthasaṁsādhanī vidyāvikāsinyā mudrayā yuktā asiddhā ca kṣipramarthaṁ karoti |

hastadvaya sampuṭaṁ kṛtvā antaritāṅgulisamaṁ kārayad hṛdayamudrā | hṛdayaṁ saptavārāṁ hṛdayamabhimantrya moktavyā | evaṁ sarvatra | mantraṁ cātra bhavati - om godare vīra svāhā | tathāgatahṛdaya ||

tadeva hasta sampuṭaṁ vicchuritāṅgulimanyonyasarvāgrāṅgulimadhye suṣirā uṣṇīṣamudrā | mantraṁ cātra bhavati - om dro bandha svāhā | eṣa sarvakarmikaḥ ||

dakṣiṇahastenāṅguṣṭhaṁ muktaṁ muṣṭiṁ badhvā khakharakamudrā | mantraṁ cātra bhavati - om dhunājitaraṇa hū | khakharakamantrā sarvakarmikaḥ ||

anenaiva mudrayā saṁyukta vāmaṁ cīvarasaṁsaktaṁ kṛtvā cīvaramudrā | mantraṁ cātra bhavati - om rakṣa rakṣa sarvabuddhādhiṣṭhitātmacīvara svāhā | tathāgatacīvaraḥ | anenaiva mudreṇa sarvakarmāṁ karoti | cīvaraṁ cāsyābhimantrya prāvaret, subhago bhavati| mahārakṣā kṛtā bhavati | sarvagrahamātarapiśitāśinakravyādasakaśmalā sarvavighnāśca dṛṣṭamātrā prapalāyante ||

vāmāṅguṣṭhadakṣiṇakaniṣṭhikānyonyāsaktau kṛtvādhaḥ hastasampuṭādhāraḥ pātramudrā | mantraṁ cātra bhavati - om lokapālādhiṣṭhita dhara dhāraya mahānubhāva buddhapātra svāhā | anenaiva mudreṇāyaṁ mantraḥ saṁyuktā sarvakarmikāḥ bhojanakāle smartavyaḥ | sarvagaraviṣā na prabhavanti ||

karayugāvanaddhamuṣṭau tarjanyau madhyakuñcitau | eṣā sā cintāmaṇimudrā | mantraṁ cātra bhavati - om tejo jvala sarvārthasādhaka sidhya sidhya cintāmaṇiratna hū | cintāmaṇiratnam | anenaiva mudreṇa saṁyukto sarvakarmakaraṁ śubham | anena cābhimantrya sarvābharaṇālaṅkāraviśeṣāṁ ābandhīta cātmano mahārakṣā kṛtā bhavati | paramasubhagaśca bhavati | svayamalaṅkṛtya dharmaṁ cābhimantrya saṅgrāmamavatarenna cāsya kāye śastraṁ nipatati | adhṛṣyo bhavati sarvaśatrūṇām | svasainyaṁ pālayate | parasainyaṁ cākrāmati ||

evamādīni karmāṇi aparimāṇāni asiddha eva karoti | padmarāgamarakatādīnāmanyatama ratnaviśeṣaṁ gṛhītvā aṣṭaśatābhimantritaṁ kṛtvā dhvajāgre ātmano śirasi vā hastiskandhe vā śaṅgrāmaśīrṣeṇāvatīrṇonābandhayitavyam | niyataṁ parasainyamayuddhenaiva dṛṣṭvā bhaṅgamupajāyate | mahāṁstambhitatvaṁ vā bhavati | bhagnasainyā vā prapalāyante'dhipatisteṣām ||

anyonyāsaktāṅgulimuṣṭiṁ kṛtvā madhyamāṅgulisthāne tayostṛtīyaparvabhāge madhyakuñcite tarjanyonya sa eṣā dharmacakramudrā | mantraṁ cātra bhavati - om chinda bhinda hana daha dīpta cakra hū | dharmacakra ||

vāmapādamuktaṭkadakṣiṇajānubhūmisthaṁ vāmena pṛṣṭhataḥ prasārite prahārahastena dakṣiṇenāhuṅkṛtena sāvaṣṭambhaḥ | eṣā aparājitamudrā | mantraṁ cātra bhavati - om hulu hulu caṇḍāli mātaṅgi svāhā | aparājitā dharmacakrāparājitamantraḥ | ebhireva mudraiḥ saṁyuktaiḥ sarvakarmikā bhavati | saṁkṣepataḥ sarvaduḥkhāni chindati | yathā yathā prayujyate tathā tathā sarvakarmāṇi kurvanti ||

veṇyotsaṅge tathaiva hastaṁ kṛtvā dakṣiṇena dharmadeśanāhastena tathāgataśaktimudrā bhavati | mantraṁ cātra bhavati - om vijaye mahāśakti durdhari hū phaṭ vijayini phaṭ maṅgale phaṭ | tathāgataśaktiḥ | anenaiva mudreṇa saṁyuktā sarvakarmikā bhavati | sarvavighnāṁ sarvaduṣṭāṁ sarvaśatrūṁ sarvadevāṁśca stambhayati | eṣā aparyantaguṇā yathā yathā prayujyate tathā tathā sarvakarmāṇi karoti ||

tathaiva hastau parasparāṅguliruttānau karau tarjanyāgrau sūcyākāreṇa mīlitau viparyastamadhomukhaṁ lalāṭe nyaset | eṣā ūrṇāmudrā buddhānāṁ bhagavatāmādibuddhaiḥ prakāśitā | mantraṁ cātra bhavati - namaḥ sarvatathāgatebhyo'rhadbhyaḥ samyaksambuddhebhyaḥ | he he bandha bandha tiṣṭha tiṣṭha dhāraya dhāraya nirundha nirundha ūrṇāmaṇi svāhā | tathāgatorṇāmantraḥ | anenaiva mudreṇa saṁyuktā sarvakarmikā bhavati | gorocanayā lalāṭe tilakaṁ kṛtvā japatā śatrumadhye'vataret | adhṛṣyo bhavati | sarvaduṣṭaiśca na hiṁsate | saṅgrāmamadhyaṁ vā avataret | parasenābhaṅgaṁ dṛṣṭvā karoti | nādṛṣṭvā aparimāṇāṁ karmāṁ karoti | aparimāṇaiśca buddhairbhagavadbhirbhāṣitā ||

añjali nirantaramanyonyāsaktāṁ kṛtvā tarjanyānyonyamadhyakuñcitau aṅguṣṭhoṅguṣṭhau | eṣā tathāgatalocanā mudrā | mantraṁ cātra bhavati - om ru ru sphuru jvala tiṣṭha siddhalocane sarvārthasādhani svāhā | eṣā tathāgatalocanā mantrā anenaiva mudreṇa saṁyuktā sarvakarmikā bhavati | akṣīṇyabhimantrya śatrumadhyamavataret | dṛṣṭamātrā vigataroṣā bhavanti | maitracittā hitaiṣiṇo bhavanti | mitratvamadhigacchanti | saṅgrāmaśīrṣo vā akṣiṇī mabhimantrya parasenāṁ nirīkṣayet saumyacittā bhavanti | na pratipraharasamarthā ayuddhenaiva nivartanti | sāhāyyaṁ tāvat pratipadyante ||

ubhau hastau tathaiva pustakākārāṅguliracitau anyonyāgrāśliṣṭau tiryak sthitau | eṣā prajñāpāramitā mudrā | mantraṁ cātra bhavati - namo bhagavati cārudarśane om tha | eṣā bhagavatī prajñāpāramitā anenaiva mudreṇa saṁyuktā sarvakarmikā bhavati | mantraṁ japatā hṛdayaṁ parāmṛśet smṛtimāṁ bhavati | duṣṭārimadhye japaṁ kurvan teṣāṁ cittamapaharati | saṅgrāmamadhye vā dvipadacatuṣpadādīṁ sattvāṁ pratyarthikāṁ vimohayati | cittavikṣepaṁ vā karoti saṁkṣepataḥ | eṣā bhagavatī yathā yathā prayujyate tathā tathā sarvakarmāṇi karoti | saṁkṣepataḥ aparyantaguṇā aparyantaṁ cāsya kalpaṁ bhavati | aparyantāstathāgatānāṁ mudrā mantrāśca bhavanti | yathā sannipātaparivartī coktaṁ tathāgatānāṁ parivārāḥ te'tra sarve mudrā mantrāśca prayoktavyā | anyatra cāsaṅkhyeyāni kalpāni bhavanti | mudrā mantrāśca te'smiṁ kalparāje niyoktavyā ||

evaṁ padmakule padmamudreṇa sahitā | mantraṁ bhavati - om jiḥ jiḥ jināṅgabhṛdbhayabhedine svāhā | eṣa mantra avalokiteśvarasya bodhisattvasya padmamudrayā saṁyuktaṁ sarvakarmikaṁ bhavati | anena japtena sarvaṁ padmakulaṁ japtaṁ bhavati | anena siddhena sarvaṁ padmakulaṁ siddhaṁ bhavati | paṇḍaravāsinyā vā mahāvidyayā | mantraṁ cātra bhavati - om kaṭe vikaṭe nikaṭe kaṭaṅkaṭe kaṭavikaṭakaṭaṅkaṭe svāhā | mudreṇaiva yojayet padmamudreṇa vā sarvakarmikā bhavati | rakṣā ca kartavyā sarvaśmaśānagatena ||

evaṁ tārā bhrukuṭī candrā hayagrīvasyeti vidyārājasannipātaparivarte vā ye kathitāḥ sarvamasaṅkhyaṁ cā padmakulaṁ prayoktavyam mudrā mantraiśca kalpavistaraiḥ ||

evaṁ dhvajakula ubhayavajramudrasahitam | mantraṁ cātra bhavati - hū | eṣa vajrapāṇeḥ sākṣādanena sādhitena sarvaṁ vajrakulaṁ siddhaṁ bhavati | anena japtena sarvaṁ japtaṁ bhavati | ubhayavajramudrāsaṁyuktena pūrvanirdiṣṭena sādhakecchayā sarvakarmāṇi karoti | viruddhānyapi jinavaraiḥ sattvavaineyavaśāt | atikrūrataro'yaṁ mahāyakṣaṁ māmakyā vā kulandharyā mahāvidyāyāḥ sarvakarmāṇi karoti | mantraṁ cātra bhavati - om kulandhari bandha bandha huṁ phaṭ | eṣā sarvakarmikā māmakī nāma mahāvidyā sarvabuddhairnirdiṣṭā pūrvaprayuktena mudreṇa māmakyāyā mahāvidyayā saṁyuktā sarvakarmikā bhavati | sādhakecchāyā nidānaparivarti pūrvanirdiṣṭe vajrapāṇiparivāreṇa sarvaṁ vāśeṣaṁ vajrikulaṁ mudrāmantramantrasaṁyogaiścātra prayoktavyam ||

evaṁ rājakule gajagandhasya bodhisattvasya mantraṁ bhavati - om gajāhvaye hū khacare svāhā | pūrvanirdiṣṭena mudreṇa saṁyuktaḥ sarvakarmikaḥ | evaṁ pūrvavat sarvaṁ gajakulaḥ siddho bhavati ||

evaṁ samantabhadrasya mantraḥ - om samāsamajinasuta mā vilamba hū phaṭ ||

mahāsthānaprāptasya mantraḥ - tiṣṭha tiṣṭha mahāsthāne gatabodhaḥ samayamanusmara hū phaṭ phaṭ svāhā ||

vimalagate mantraḥ - om vimale vimale vimala muhūrtaṁ dhaka dhaka samayamanusmara svāhā ||

gaganagañjasya mantraḥ sarvabodhisattvasya mudrasaṁyuktaḥ sarvakarmiko bhavati | eṣamapāyajahasadāpraruditakṣitigarbharatnapāṇimaitreyaprabhṛtīnāṁ daśabhūmimanuprāptānāṁ sarvamahābodhisattvānāmasaṅkhyeyānāṁ mudrā mantrāścāsaṅkhyeyā bhavanti | tasmiṁ kalparāje niyoktavyāni bhavanti | savistaratā sarvalaukikalokottarottaratā sarvalaukikāśca sarvamantramudrākalpavistaro mahāsamayāsamayamanupraviṣṭā sarvakalpavikalpā ta iha kathitāni sādhyāśca te iha sarvamantrāḥ ||

evaṁmaṇikulayakṣakuladivyāryakuleṣvapi prayoktavyāni | sarvatantramantramudrāśca tryadhvāśritā eka eva kulaṁ bhavati nānyaṁ yaduta tathāgatakulam | tvaṁ ca mañjuśrīḥ ! kumāra ! tathāgatakule draṣṭavyaḥ | sarvabuddhabodhisattvāryaśrāvakapratyekabuddhāḥ sarvāśca laukikalokottarāḥ sāśravānāśravamantrā mudrāvikalpāstathāgatakulāni praviṣṭā iti dhāraya | na tad vidyate mañjuśrīḥ ! sarvavimudrātantramantrarahasyaṁ yastathāgatakule tathāgatasamaye anupraviṣṭaḥ | praviṣṭameva mañjuśrīḥ ! kumāra ! dhāraya | yasmāt tathāgata agramākhyāyate tasmāt tathāgatakulaṁ agramākhyāyate | evaṁ tarhi mañjuśrīḥ ! ayaṁ kalparājā ayaṁ ca kulāgraratnaḥ ādimadbhirbuddhaiḥ prakāśitaṁ deśitaṁ prasthāpitaṁ vivṛṇvīkṛtam bhagavāṁ saṁkusumitarājena bhagavatā śālarājendreṇa bhagavatā saṅkusumitagandhottamarājena bhagavatā ratnaketunā bhagavatā amitābhena bhagavatā puṇyābhena kusumottamena saṅkusumena supuṣpeṇa amitāyurjñānaviniścayarājendreṇa kanakamuninā kāśyapena krakutsandena śikhināviśvabhuvā bhagavatā konākamuninā | mayāpyotarhi śākyamuninā prakāśitavāṁ prakāśiṣyante ca ||

evametad buddhaparamparāyātaṁ ayaṁ tava mañjuśrīḥ ! kumāra ! kalparājā tathāgatakulāgraratnabhūtaṁ mahānuśaṁsaṁ niyataṁ dharmadhātuniśritaṁ na śakyamasyānuśaṁsaṁ kalpasahasreṇāpi kathayituṁ mahāguṇavistārā vistaraśaḥ kathayitum | dṛṣṭadharmavedanīyāḥ sāmparāyikabodhiparāyaṇāśca vaktuṁ sarvasattvairvā śrotum | tvatsadṛśairevamasyāparimāṇā mahāguṇavistāraphalodayā dṛṣṭadhārmikasāmparāyikāśca bhavanti | yaḥ kaścit śrāddhe avicikitsaḥ dhārayed vācaye smiṁ tantre'bhiyukto vikalpataḥ mantraṁ sādhaye japed vāpi mudrāṁ vāpi badhnīyāt satatābhiyuktaśca bhavet | sa dṛṣṭa eva dharmairaṣṭau guṇānuśaṁsāṁ pratilabhate| askhalitaśca bhavati sarvapratyarthikaiḥ | apitu bhayaṁ cāsya na bhavati | viṣaṁ cāsya kāye nākrāmati | śastraṁ cāsya kāye na patati | buddhabodhisattvaiścādhiṣṭhito bhavati | dīrghāyuḥ sukhamedhāvī bhavati | mañjuśriyaścāsya kumārabhūtaḥ kalyāṇamitro bhavati | rātrau vāsya pratyayaṁ svapne darśanaṁ dadāti | sarvamantrāścainaṁ rakṣante | mudrāṁ cāsya svapne kathayanti | duṣṭarāṣṭraṁ duṣṭasattvānāṁ cāhitaiṣiṇāmavadhyo bhavati | niyataṁ bodhiparāyaṇaḥ ||

ime'ṣṭānuśaṁsā śrāddhasyāvicikitsato'bhiyuktasya draṣṭavyāḥ | gṛheṇo vā pravrajitasya vā striyasya vā puruṣasya vā mahāsattvānāṁ śāsanopakāriṇām | nānyeṣāṁ pāpakarmapravṛttānāṁ viparyastamadhastād bhavati rauravādiṣu | yaduktaṁ pūrvāhne mudrābandhaḥ dīrghāyuṣyatā jayeti | tathāgatamantraparivāreṇa hṛdayoṣṇīṣādyālocanādyāḥ mudrāḥ satkartavyam | mañjuśriyaḥ kumāra ! tvadīyamudrāmantrairvā tulyavīryā hyete tulyaprabhāvā | yaduktaṁ śucinā śucivasthānasthiteneti | sthānaṁ madhyaṁ bhūpradeśaṁ aśalyoparuddhaṁ apatitagomayopaliptaṁ sugandhaśuklapuṣpābhikīrṇam | tatra sthitaḥ mantraṁ jape | mudrāṁ badhnīyāt | nānyatra nānyeṣāmanyataramekaṁ japenmudrasahitam ||

yaduktaṁ śucineti astaṁ gate bhānoḥ snāyīta śucinā jalena niḥprāṇakena

pratyagrāmbaranivāsī uṣṇīṣakṛtarakṣaḥ |

grāmyadharmavivarjī śucicaukṣarakṣarataḥ śubha ||

uṣṇīṣakṛtarakṣā vai ścakrabandhānuvartinaḥ |

dhyātvā tathāgatāṁ tatra svapne yāmavinirgate ||

kanyākartitasutreṇa brāhmaṇyā vā aratisambhavāyā gṛhītvā aṣṭaśatābhimantritaṁ kṛtvā anena mantreṇa - om hara hara bandha bandha śukradhāraṇi siddhārthe svāhā - māmakyayā mudrāsaṁyuktā mantraṁ japet | tataḥ sūtrakaṁ kaṭyāṁ bandhayet | triguṇapariveṣṭitaṁ kṛtvā śukrabandhaḥ kṛto bhavati | kāmadhātveśvaro'pi śaktaḥ svapne manovighātamutpādayitum | kiṁ punaḥ svapnavināyakāḥ | vidhinā nāvidhinā sarāgasya na vītarāgasya kāmadhātveśvarasyāpi ṛṣiṇo duhitaraśca aśaktā manovighātamutpādayituṁ vividharūpadhāriṇyaḥ rāgiṇām | kiṁ punaḥ tadanyaḥ striyaḥ mānuṣāmānuṣodbhavāḥ ||

evaṁ vidhinā prātarutthāya visarjya dantadhāvana mukhaṁ prakṣālya śucinā jalena snātvā niṣprāṇake vimalodakena pūrvavad vidhinā pūrvābhimukhasthitena mudrāṁ bandhīyāt | mantrāṁśca japet | dīrghāyuṣo bhavati sarvakarmasamarthaḥ | mahāvyādhibhirmucyate | sarvajanapriyo bhavati | amitrāṇāṁ pratyaṅgiramupajāyate | dṛṣṭamātrāśca sarvagrahakravyādakaśmalādayaḥ prapalāyante | parabalaṁ stambhayati | darśanamātreṇaiva sarvakarmāṁ karoti śucināśucinā vidhānenāvidhānena ||

evamasya asaṅkhyeyā mudrāmantragaṇaparivṛto'yaṁ kalparājā | asaṅkhyeyaiśca buddhairbhagavadbhirbhāṣitā bhāṣiṣyante ca | mayāpyetarhi śākyamuninā tathāgatenārhatā samyak sambuddhena bhāṣito mahatā parṣanmaṇḍalamadhye | nvamapi kumāra ! mañjuśrīḥ ! sanniyukto'yaṁ śāsanaparisaṁrakṣaṇārthaṁ dharmadhātucirasaṁrakṣaṇārthaṁ ca mayi parinirvṛte dharmakoṭiniśrite bhūtakoṭiparyavasāne śāntībhūte mahākaruṇāvarjitamānasena sattvānāṁ hitārthāya bhāṣito'yaṁ mayā yugānte mahābhairave kāle vartamāne ratnatrayāpakāriṇāṁ duṣṭarājñāṁ duṣṭasattvānāṁ ca nivāraṇārthāya vinayanārthāya ca bhāṣito'yaṁ kalparājā vistaravibhāgaśaḥ sarvasattvānāmarthāyeti ||

āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṁsakāt

mahāyānavaipulyasūtrāt pañcatriṁśatimaḥ

mantramudrāniyamakarmavidhipaṭalavisaraḥ

parisamāpta iti ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4633

Links:
[1] http://dsbc.uwest.edu/node/4688