The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
5. aviṣahyaśreṣṭhi-jātakam
na vibhavakṣayāvekṣayā samṛddhyāśayā vā pradānavaidhuryamupayānti satpuruṣāḥ| tadyathānuśrūyate-
bodhisattvabhūtaḥ kilāyaṁ bhagavāṁstyāgaśīlakulavinayaśrutajñānāvismayādiguṇasamudito dhanadāyamāno vibhavasaṁpadā sarvātithitvādanuparatadānasatro lokahitārthapravṛtto dāyakaśreṣṭhaḥ śreṣṭhī babhūva mātsaryādidoṣāviṣahyo'viṣahya iti prakāśanāmā|
iṣṭārthasaṁpattivimarśanāśāt prītiprabodhasya viśeṣahetuḥ|
yathārthināṁ darśanamāsa tasya tathārthināṁ darśanamāsa tasya||1||
dehīti yācñāniyatārthamukto nāstīti nāsau gadituṁ śaśāka|
hṛtāvakāśā hi babhūva citte tasyārthasaktiḥ kṛpayā mahatyā||2||
tasyārthibhirnirhriyamāṇasāre gṛhe babhūvābhyadhikapraharṣaḥ|
viveda sa hyugraghanānanarthānakāraṇakṣipravirāgiṇo'rthān||3||
bhavanti lokasya hi bhūyasārthā lobhāśrayād durgatimārgasārthāḥ|
parātmanorabhyudayāvahatvādarthāstadīyāstu babhuryathārthāḥ||4||
atha tasya mahāsattvasya yathābhilaṣitairakliṣṭaiḥ śiṣṭopacāravibhūṣaṇairvipulairarthavisargairyācanakajanaṁ samantataḥ saṁtarpayataḥ pradānaudāryaśravaṇādvismayāvarjitamanāḥ śakro devendraḥ pradānasthiraniścayamasya jijñāsamānaḥ pratyahaṁ dhanadhānyaratnaparicchadajātaṁ tattadantardhāpayāmāsa| api nāmāyaṁ vibhavaparikṣayāśaṅkayāpi mātsaryāya pratāryeteti| pradānādhimuktasya tu punarmahāsattvasya
yathā yathā tasya vineśurarthāḥ sūryābhisṛṣṭa iva toyaleśāḥ|
tathā tathainān vipulaiḥ pradānairgṛhātpradīptādiva nirjahāra||5||
atha śakro devendrastyāgaparāyaṇameva taṁ mahāsattvamavetya prakṣīyamāṇavibhavasāramapi vismitataramatistasyaikarātreṇa sarvaṁ vibhavasāramantardhāpayāmāsānyatra rajjukuṇḍalāddātrāccaikasmāt| atha bodhisattvaḥ prabhātāyāṁ rajanyāṁ yathocittaṁ prativibuddhaḥ paśyati sma dhanadhānyaparicchadaparijanavibhavaśūnyaṁ niṣkūjadīnaṁ svabhavanaṁ rākṣasairivodvāsitamanabhirāmadarśanīyaṁ, kimiti ca samutthitavitarkaḥ samanuvicaraṁstadrajjukuṇḍalakaṁ dātraṁ ca kevalamatra dadarśa| tasya cintā prādurabhavat-yadi tāvat kenacidyācitumanucitavacasā svavikramopārjitopajauvinā madgṛhe praṇaya evaṁ darśitaḥ sūpayuktā evamarthāḥ| atha tvidānīṁ madbhāgyadoṣāducchrayamasahamānena kenacidanupayuktā eva vidrutāstatkaṣṭam|
calaṁ sauhṛdamarthānāṁ viditaṁ pūrvameva me|
arthināmeva pīḍā tu dahatyatra mano mama||6||
pradānasatkārasukhocitāściraṁ
viviktamarthairabhigamya madgṛham|
kathaṁ bhaviṣyanti nu te mamārthinaḥ
pipāsitāḥ śuṣkamivāgatā hradam||7||
atha sa bodhisattvaḥ svadhairyāvaṣṭambhādanāsvāditaviṣādadainyastasyāmapyavasthāyāmanabhyastayācñākramatvāt parān yācituṁ paricitānapi na prasehe| evaṁ duṣkaraṁ yācitumiti ca tasya bhūyasī yācanakeṣvanukampā babhūva| atha sa mahātmā yācanakajanasvāgatādikriyāvekṣayā svayameva tadrajjukuṇḍalakaṁ dātraṁ ca pratigṛhya pratyahaṁ tṛṇavikrayopalabdhayā vibhavamātrayārthijanapraṇayasammānanāṁ cakāra| atha śakro devendrastasyemāmaviṣāditāṁ parame'pi dāridrye pradānābhimukhatāṁ cāvekṣya savismayabahumānaḥ saṁdṛśyamānadivyādbhutavapurantarikṣe sthitvā dānādvicchandayaṁstaṁ mahāsattvamuvāca-gṛhapate !
suhṛnmanastāpakarīmavasthāmimāmupetastvamatipradānaiḥ|
na dasyubhirnaiva jalānalābhyāṁ na rājabhiḥ saṁhriyamāṇavittaḥ||8||
tattvāṁ hitāvekṣitayā bravīmi niyaccha dāne vyasanānurāgam|
itthaṁgataḥ sannapi cenna dadyā yāyāḥ punaḥ pūrvasamṛddhiśobhām||9||
śaśvat kṛśenāpi parivyayeṇa kālena dṛṣṭvā kṣayamarjanānām|
cayena valmīkasamucchrayāṁśca vṛddhyarthinaḥ saṁyama eva panthāḥ||10||
atha bodhisattvaḥ pradānābhyāsamāhātmyaṁ vidarśayañchakramuvāca-
anāryamāryeṇa sahasranetra suduṣkaraṁ suṣṭhvapi durgatena|
mā caiva tadbhūnmama śakra vittaṁ yatprāptihetoḥ kṛpaṇāśayaḥ syām||11||
icchanti yācñāmaraṇena gantuṁ duḥkhasya yasya pratikāramārgam|
tenāturān kaḥ kulaputramānī nāstīti śuṣkāśaninābhihanyāt||12||
tanmadvidhaḥ kiṁ svidupādadīta ratnaṁ dhanaṁ vā divi vāpi rājyam|
yācñābhitāpena vivarṇitāni prasādayennārthimukhāni yena||13||
mātsaryadoṣopacayāya yaḥ syānna tyāgacittaṁ paribṛṁhayedvā|
sa tyāgamevārhati madvidhebhyaḥ parigrahacchadmamayo vighātaḥ||14||
vidyullatānṛttacale dhane ca sādhāraṇe naikavighātahetau|
dāne nidāne ca sukhodayānāṁ mātsaryamāryaḥ ka ivāśrayeta||15||
taddarśitā śakra mayi svateyaṁ hitābhidhānādanukampito'smi|
svabhyastaharṣaṁ tu manaḥ pradānaistadutpathe kena dhṛtiṁ labheta||16||
na cātra manyoranuvṛttimārge cittaṁ bhavānarhati saṁniyoktum|
na hi svabhāvasya vipakṣadurgamāroḍhumalpena balena śakyam||17||
śakra uvāca-gṛhapate ! paryāptavibhavasya paripūrṇakośakoṣṭhāgārasya samyakpravṛttavividhavipulakarmāntasya virūḍhāyaterloke vaśīkṛtaiśvaryasyāyaṁ kramo nemāṁ daśāmabhiprapannasya| paśya-
svabuddhivispandasamāhitena vā yaśo'nukūlena kulocitena vā|
samṛddhimākṛṣya śubhena karmaṇā sapatnatejāṁsyabhibhūya bhānuvat||18||
jane prasaṅgena vitasya sadgatiṁ prabodhya harṣaṁ sasuhṛtsu bandhuṣu|
avāptasaṁmānavidhirnṛpādapi śriyā pariṣvakta ivābhikāmayā||19||
atha pradāne pravijṛmbhitakramaḥ sukheṣu vā naiti janasya vācyatām|
ajātapakṣaḥ khamivārurukṣayā vighātabhākkevalayā tu ditsayā||20||
yato dhanaṁ saṁyamanaibhṛtāśrayādupārjyatāṁ tāvadalaṁ praditsayā|
anāryatāpyatra ca nāma kā bhavenna yatpradadyā vibhaveṣvabhāviṣu||21||
bodhisattva uvāca-alamatinirbandhenātrabhavataḥ|
ātmārthaḥ syādyasya garīyān parakāryāt
tenāpi syāddeyamanādṛtya samṛddhim|
naiti prītiṁ tāṁ hi mahatyāpi vibhūtyā
dānaistuṣṭiṁ lobhajayādyāmupabhuṅkte||22||
naiti svargaṁ kevalayā yacca samṛddhyā
dānenaiva khyātimavāpnoti ca puṇyām|
mātsaryādīnnābhibhavatyeva ca doṣāṁ-
stasyā hetordānamataḥ ko na bhajeta||23||
trātuṁ lokānyastu jarāmṛtyuparītā-
napyātmānaṁ ditsati kāruṇyavaśena|
yo nāsvādaṁ vetti sukhānāṁ paraduḥkhaiḥ
kastasyārthastvadgatayā syādapi lakṣmyā||24||
api ca devendra
saṁpattiriva vittānāmadhruvā sthitirāyuṣaḥ|
iti yācanakaṁ labdhvā na samṛddhiravekṣyate||25||
eko rathaśca bhuvi yadvidadhāti vartma
tenāparo vrajati dhṛṣṭataraṁ tathānyaḥ|
kalyāṇamādyamimamityavadhūya mārgaṁ
nāsatpathapraṇayane ramate mano me||26||
arthaśca vistaramupaiṣyati cetpunarme
hartā manāṁsi niyamena sa yācakānām|
evaṁgate'pi ca yathāvibhavaṁ pradāsye
mā caiva dānaniyame pramadiṣma śakra||27||
ityukte śakro devendraḥ samabhiprasāditamanāḥ sādhu sādhvityenamabhisaṁrādhya sabahumānasnigdhamavekṣamāṇa uvāca-
yaśaḥsapatnairapi karmabhirjanaḥ samṛddhimanvicchati nīcadāruṇaiḥ|
svasaukhyasaṅgādanavekṣitātyayaḥ pratāryamāṇaścapalena cetasā||28||
acintayitvā tu dhanakṣayaṁ tvayā svasaukhyahāniṁ mama ca pratāraṇām|
parārthasaṁpādanadhīracetasā mahattvamudbhāvitamātmasaṁpadaḥ||29||
aho bataudāryaviśeṣabhāsvataḥ pramṛṣṭamātsaryatamisratā hṛdaḥ|
pradānasaṁkocavirūpatāṁ gataṁ dhane pranaṣṭe'pi na yattadāśayā||30||
na cātra citraṁ paraduḥkhaduḥkhinaḥ kṛpāvaśāllokahitaiṣiṇastava|
himāvadātaḥ śikharīva vāyunā na yatpradānādasi kampito mayā||31||
yaśaḥ samudbhāvayituṁ parīkṣayā dhanaṁ tavedaṁ tu nigūḍhavānaham|
maṇirhi śobhānugato'pyato'nyathā na saṁspṛśedratnayaśomahārghatām||32||
yataḥ pradānairabhivarṣa yācakān hradān mahāmegha ivābhipūrayan|
dhanakṣayaṁ nāpsyasi matparigrahādidaṁ kṣamethāśca viceṣṭitaṁ mama||33||
ityenamabhisaṁrādhya śakrastaccāsya vibhavasāramupasaṁhṛtya kṣamayitvā ca tatraivāntardadhe|
tadevaṁ na vibhavakṣayāvekṣayā samṛddhyāśayā vā pradānavaidhuryamupayānti satpuruṣā iti|
ityaviṣahyaśreṣṭhi-jātakaṁ pañcamam|
Links:
[1] http://dsbc.uwest.edu/node/5263