The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
(3) kāyajugutsāvargaḥ
kāyasya svarūpanirūpaṇam
satkārairvṛhaṇairmāsairapi śayyāsanādibhiḥ |
na svīkartumayaṁ kāyaḥ kadācit kenacit kṛtaḥ ||1||
kāyasya riputvam
kṛtaghnasyāvidakṣasya nityaṁ randhraprahāriṇaḥ |
kaḥ kāyasya riporartha pāpaṁ kuryād vicakṣaṇaḥ ||2||
rogānī tamanarthānāṁ bahūnā bhājanaṁ tathā |
aśucyaṅgasya nikaraṁ kāyamityabhidhīyate ||3||
avijñeyaṁ maraṇaṁ jīvitañca kṣaṇikam
upasthitamavijñeyaṁ maraṇaṁ tattvacintakaiḥ |
jīvitaṁ ca kṣaṇādūrdhvaṁ na gacchati nirūpyate ||4||
kāyasya heyatvam
āyuṣkarmārthanirmāṇametaṁ kāyaṁ tyajyayam |
api viddhastathā śete kāṣṭhaloṣṭhasamo bhuvi ||5||
kṣaṇe kṣaṇe'pi kāyo'yaṁ jīryate na nivartate |
tathā yauvanamadairbālā muhayante (mugdhacetasaḥ) ||6||
dhanadhānyamadairmattāḥ kurvantyahitamātmanaḥ |
tannāśamupayātyevaṁ sa ca pāpena dahayate ||7||
adhārmikanindā
na manuṣyā manuṣyāste yebhyo dharmo na rocate |
na mārge ca sthitāstattve nirvāṇapuragāmike ||8||
manuṣyayoneḥ bhavasāgarataraṇopāyaḥ
kathaṁ prāpya hi mānuṣyaṁ śreyasāmālayaṁ mahat |
na jñānaplavamārūhaya taranti bhavasāgarāt ||9||
jīvanasya kṣaṇikatā
vidyudālātasadṛśaṁ gandharvanagaropamam |
sadā tad yāti rabhasaṁ jīvitaṁ sarvadehinām ||10||
śarīre na madaṁ kuryāt kṣaṇike bhaṅgure sadā |
itvare capale'sāre jarāmaraṇabhīruke ||11||
dhyāyinānnagataṁ hyetat śokānāmālayo mahān |
śubhāśubhānāṁ kṣetraṁ ca śarīramavadhīyate ||12||
saphalajīvanarahasyam
jñānaśīladayādānairyasya gātraṁ vibhūṣitam |
tasya sattvaikasārasya śarīraṁ saphalaṁ matam ||13||
dhātujñānāt mokṣaḥ
dhātūnāṁ mārakāt sarvamidaṁ muktaṁ kalevaram |
śarīradhātu vicayāt sākṣād bhavati netarāt ||14||
śarīradhātuṁ yo muktvā dhātuṣvanyeṣu rajyate |
sa dhātukatvaśikṣāto duḥkhenaiva pramucyate ||15||
hiraṇyadhāturna tathā duḥkhaśāntyai hi vartate |
śarīradhātutattvajño yathā duḥkhāt pramucyate ||16||
duḥkhād duḥkhodayastena duḥkhī na parirakṣyate |
pravīṇo rājacaurādibhayaiḥ sarvairūpadrutam ||17||
tasmādanarthakaṁ nityaṁ dūratastaṁ vivarjayet |
varjanāt sukhito duṣṭasaṅgrahād duḥkhitaḥ pumān ||18||
śarīradhātutattvajño dhātulakṣaṇatattvavit |
dhyānādhyayanasaṁsakto dahati kleśaparvatān ||19||
tasmāccharīrajān dhātūn paṇḍitaḥ pratyavekṣate |
teṣāṁ svalakṣaṇaṁ jñātvā mokṣo bhavati dehinām ||20||
||iti kāyajugupsāvargastṛtīyaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5941