The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
atha ekacatvāriṁśaḥ paṭalavisaraḥ |
atha khalu bhagavāṁ śākyamuniḥ, punarapi śuddhāvāsabhavanamavalokya, mañjuśriyaṁ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ! sarvabuddhānumodite tvadīyamahākalparājamahāvisare mahāmantracaryānuvartake sarvasamayānupraviṣṭe mahāmūlakalprapraviṣṭāspadabhūte pañcamasarvabhūtarutajñānābhijñānaṁ sarvabhūtarutajñānācintyagocaraṁ eṣa te pakṣirāṭ garutmā svamantracaryānuvartanarutajñānābhijñānāṁ sarvamantrāṇāṁ sarvamantrāṇāṁ sarvakalpānāṁ svasamayamanupraviṣṭasarvalaukikānām eṣa eva te bhāṣiṣyati sarvatiryagyonigatānāṁ sarvapakṣirājagarutmanāṁ sarvamantrakalpagocararutajñānaṁ ca caritaṁ ceti ||
atha khalu tasmāt parṣanmaṇḍalād vainateyo garutmā bodhisattvādhiṣṭhānenānekairgaruḍaśatasahasraiḥ parivṛtaḥ utthāyāsanāt parṣanmaṇḍalaṁ pradakṣiṇīkṛtya, yena mañjuśrīḥ, tenopasaṅkramya, mahābodhisattvasya pādau kṛtāñjalipuṭaḥ, mañjuśriyametadavocat -
‘ahaṁ mahābodhisattva ! asmiṁ mahākalparāje sattvānāmarthāya hitāya sukhāya karmāntaraśataṁ sarahasyaṁ bhāṣiṣye | tat sādhu mahābodhisattva ! anumodatu |’
atha mañjuśrīrvainateyametadavocat - ‘bhāṣa bhāṣa mahāsattva ! sattvānukampayā |’
atha vainateyo buddhādhiṣṭhānena svakīye āsane niṣadya, prahṛṣṭamanasi karmottaraśataṁ sarahasyaṁ bhāṣati sma |
namaḥ samantabuddhānāmapratihataśāsanānām | tadyathā - om śakuna ! mahāśakuna ! vitatapakṣa ! sarvapannaganāśaka ! khakha khāhi khāhi ! samayamanusmara | hum tiṣṭha bodhisattvo jñāpayati svāhā | karmottaraśataṁ bhāṣate sma |
nāgākarṣaṇaṁ, nāgadamanaṁ, nāganigrahaṇaṁ daṣṭamadaṣṭāveśanaṁ, vācayā sarpamāvāhānaṁ, sarpanigrahakaraṇaṁ viṣakrīḍanaṁ, sarvaviṣakrāmaṇaṁ, vācā manasā buddhyā vā, poṣadhiko trirātroṣitaḥ, śukladvādaśyāṁ nadītīre śucau deśe pañcaraṅgikasūtreṇāṣṭahastaṁ maṇḍalakaṁ kṛtvā, aṣṭapadmapratiṣṭhitaṁ, tatra madhye bhagavāṁ dharmaṁ deśayamānaḥ likhet | tasya dakṣiṇenāryamañjuśriyaṁ kṛtāñjalipuṭo bhagavato mukhamavalokayamānaṁ likhet | bhagavato buddhasya vāme nārāyaṇaṁ caturbhujaṁ likhet sarvapraharaṇahastam | tatsamīpe garuḍaṁ vikṛtarūpam | tadanantaraṁ vinatābharaṇaṁ ca likhet | āryamañjuśriyasya pṛṣṭhataḥ āryākṣayamatiṁ sudhanaṁ subhūtiṁ ca likhet kṛtāñjalipuṭā | evamabhyantaramaṇḍale lekhya, pūrvadvāre bāhyataḥ śulkabhasmanā vajraṁ samālikhet dakṣiṇena kṛṣṇavarṇikayā khaḍgam uttareṇa pītavarṇikayā gadaṁ likhet | paścimena raktavarṇaṁ pāśaṁ samālikhet ||
evaṁ bāhyamaṇḍalebhyaḥ mūlamantreṇa sarvadevāhvānanaṁ kṛtvā, sarvapuṣpaiḥ sarvagandhairabhyarcya, guguḻudhūpaṁ, trimadhūreṇa ca baliṁ dattvā, teṣāmagrataḥ khadirasamidbhiragnimupasamādhāya, sarvasattvebhyaḥ kāruṇyacitamupasthāpya, nāgāsanopaviṣṭaḥ sarpakaṇṭakānāṁ dadhimadhughṛtāktānāmaṣṭasahasraṁ juhuyāt ||
tataḥ siddhinimittaṁ sarpā āgacchanti | arghyo deyaḥ | evaṁ siddhirbhavati | svamantramāvartya vadet - ‘mama siddhiṁ vidhāya gacchata |’ tato gacchanti ||
tato visarjya mūlamantreṇaiva samabhyukṣayet | tataḥ karmaṁ samārabhet | sarvaṁ ca balidravyamapsu kṣipet | paścād vācāmātreṇa sarvaviṣakarmāṇi karoti ||
vidveṣaṇaṁ kartukāmaḥ sarpāsthīni viṣāktāmekaviṁśatyāhutiṁ juhuyāt | vidveṣo bhavati ||
utsādayitukāmaḥ sarpanirmokakhaṇḍānāmekaviṁśatyāhutiṁ juhuyādutsadyati | kākapakṣāṇāmekaviṁśatyāhutiṁ juhuyāt sadyaḥ kākavad bhramati | strīpuruṣavaśīkaraṇe sarṣapāṇāṁ ghṛtāktānāmekaviṁśatyāhutiṁ juhuyād vaśyā bhavanti | rājānaṁ rājamātraṁ vaśīkaraṇe paramānnasya ghṛtāktasya ekaviṁśatyāhuti juhuyād vaśo bhavati | loṣṭakamabhimantrya, agnau prakṣipet na tapati | tṛṇena mokṣaḥ | uktena matsyā na badhyanti | cetanamacetanaṁ vā sattvaṁ choṭikayā ākarṣayati | sarvavyādhine udakābhiṣecanena svastho bhavati | daṇḍamabhimantrya dvāramāharet, apāvṛtaṁ bhavati | tameva daṇḍaṁ nīlapaṭaprāvṛtaṁ gṛhya saṅgrāme gacchet, parasainyaṁ darśanād bhidyati | svaśāṭake granthibandhanena sarvamantrāḥ stambhitā bhavanti | mukte mokṣaḥ | sarpavadanaṁ bhasmanā pūrayet | yasya nāmaṁ gṛhya karoti, sa mūko bhavati | gaṇḍaviṣaṁ sakṛjjaptena udakena hanet | gaṇḍaṁ saṅkucati | patati ca paravidyā | anena badhnīta | tathaiva mokṣayati | iṣṭakamabhimantrya māvarttya japet | parabaddhagranthiṁ stobhayati | evaṁ varṣāpayitukāmaḥ pūrvoktaṁ maṇḍalakaṁ lekhya, pūjāṁ kṛtvā, agnimupasamādhāya, varuṇasamidhānāmaṣṭasahasraṁ juhuyāt; āḍhakaṁ varṣati | evaṁ yāvaddaśāḍhakaṁ varṣati | pippalāmabhimantrya hastena gṛhya, yāvaddiśaṁ kṣipati; tatra aśanaṁ saṅkrāmati | agnidāhepyeṣa eva vidhiḥ | udakamavataraṇamevaṁ kartavyam | nāgānutsārayati | mṛnmayaṁ sarpaṁ kṛtvā yamicchati taṁ daśāpayati | aṅgārasarpasya eṣa eva vidhiḥ | punarapi mokṣayati | sarṣapān saptajaptān caturdiśaṁ kṣipet | sarpā āgacchanti | maṇḍalabandhaḥ kāryaḥ | pānīyenābhyukṣya visarjayet | udakena mokṣaṇaṁ leṣṭunā nāgākārṣaṇaṁ pāṁsu parijapya udake kṣipet; nirviṣa bhavanti | dhanuṁ gṛhya alohāścatvāraḥ śarāḥ caturdiśaṁ kṣeptavyā | sarpaṁ śaracalitaṁ gṛhya āgacchanti | sa ca nāgo vaktavyaḥ | viṣaṁ pratipibeti | pibati daṣṭakottiṣṭhati | atha sarpāṇi śallayituṁ pānīye pānīyenābhyukṣya tasya tasya śarāḥ patanti | sarpaścākṣato bhavati | valmīkamṛttikayā cattvāro nakulā kartavyā | pānīyamabhimantryābhyukṣayedḥ; gatvā sarpāpahāyā gacchanti | āgatā vaktavyāḥ - ‘viṣaṁ pratipibasve’ti | pibanti mṛtaka uttiṣṭhati | aṅgāramabhimantrya, rekhāṁ kṛtvā, arkalatayā tāḍayet; tataḥ sarpo vadhyairākṛṣyamāṇo āgacchati | viṣaṁ pratipibeti pibati| daṣṭako nirviṣo bhavati | dhvajaṁ chatraṁ vābhimantrayet | yāvanto mṛtakāḥ viṣapītakāśca sarve nirīkṣya nirviṣā bhavanti vāditramabhimantrya vādayet | śrutvā nirviṣā bhavanti | pāṁsunā pañcaraṅgikeṇa maṇḍalamālikhya tālaśabdaṁ dātavyam | tato nāgāḥ sarpāścaturdiśamāgacchanti | te maṇḍalaṁ praviśanti | na bhetavyam | śikhābandhamātmarakṣāṁ ca kārayet | akṣiṇyabhimantrya kruddhau nirīkṣya vāmāṅguṣṭhaṁ nipīḍayet | tatkṣaṇādeva patati | sarpa iva rūpeṇa kurute | mukte mokṣaḥ | evaṁ vācayā daṣṭamadaṣṭaṁ vā veśayati mokṣayati | viṣṇunirmālyamabhimantrya yatra rathyāyāṁ gṛhe vā kṣipati, tatkṣaṇādeva sarpo mānuṣaṁ daśati | pānīyenābhyukṣitā nirviṣā bhavanti | hastotkṣepeṇa ṣaṇmāsikamupastobham | ātmāna abhimantrya sarpairyatheṣṭaṁ daṁśāpayet | viṣo'sya na kramate | kaṭakakeyūrakuṇḍalairātmāna ralaṅkaroti | pāṁsumabhimantrya karṇe japet | udakenāpi vyajanenāpi manasā siddhirmantramāvartya bhūmau pāṁsuṁ dadyāt | mṛtaka uttiṣṭhati | mahāmāṁsa ghṛtena saha dhūpaḥ puṣṭikaraṇam | mānuṣāsthicūrṇaṁ kākolūkapakṣāṇi ca dhūpaḥ māraṇam | madanaṁ tuṣabījāni utsādano dhūpaḥ | sarṣaparājikādhūpaṁ jvarakaraṇaṁ, kodravabiḍālaviṣṭhaṁ vidveṣaṇaṁ, kapālacūrṇamadhūkacūrṇaṁ caikataḥ kṛtvā madhunā saha dhūpaḥ utsādane | moraṅgī eraṇḍanālaṁ utsādane dhūpaḥ | gopittaṁ mānuṣāsthi ca ghṛtena śatrormāraṇe dhūpaḥ |
matsyāṇḍaṁ prasannā ca karpāsāsthisamanvitam |
deśāntaragatasya dhūpaḥ śīghramānayati naram ||
vidalāni masūrāṇāṁ māṁsaṁ kukkuṭāṇḍasya tu |
eṣa praviśatasya dhūpo deyaḥ akārṣaṇamataḥ param ||
bhallātakasya vījāni tilatailena yojayet |
eṣākarṣaṇadhūpaḥ dadyādākarṣaṇasya | ghṛtagugguluṁ dadyāt | dhūpo roganāśanam | tilasarṣapairdhūpaṁ datvā tānyeva juhuyāt | saptarātraṁ trisandhyaṁ yasya nāmnā vaśaḥ | lavaṇaṁ rājikāhutimaṣṭasahasraṁ juhuyāt trisandhyaṁ saptarātram | mahāpuruṣavaśīkaraṇam | kapālacūrṇaṁ sahasrābhimantritaṁ kṛtvā yamicchati taṁ cūrṇena saṁspṛśya vaśamānayati | śmaśānabhasmasahitena yaṁ cūrṇayati taṁ jvareṇa gṛhṇāpayati mokṣayati | nakularomāṇi sarṣapāṇi ca sarpanirmokaṁ yasya nāmnā dhūpo dahati sa sarvalokavidviṣṭo bhavati | tilairvaśīkaraṇaṁ, arthotpādanāni ca kurute | tilataṇḍulairghṛtāktairnārī vaśamānayati | yavatimaṇḍūkavasāṁ nāgasthāne trirātraṁ juhuyāt | devāṁ varṣāpayati | mṛṇmayaṁ garuḍaṁ kṛtvā karasampuṭena gṛhya aṁsamātramudakamavatīrya arddharātraṁ japet, yasya nāmnā sa vaśo bhavati | śmaśāne taṇḍunāṁ prakīrya devahṛdayaṁ sthāpya praharaṇaṁ japet vṛttiṁ kalpayati, saparivārasya | nakulamūṣakaromāṇi karpāsāsthidhūpaḥ sarvabhūtavaśaṅkaraḥ | viṣaṁ bhallātakaṁ madhunā sahadhūpaḥ vaśīkaraṇam | kukkuṭāṇḍakapālāni kaṭutailena saha dhūpaṁ vaśīkaraṇam | palāśaṁ surasabījāmi madanapuṣpāṇi dhūpo vaśīkaraṇe | śatapuṣpā devadāruṁ purīṣaṁ maṇḍūkaṁ caṭakasya dhūpo vaśyārthaḥ | yavāstilā dūrvā ca gomūtreṇa dhūpo vaśīkaraṇe | haritālaṁ kākajihvā ca śoṇitena dhūpaḥ mūkīkaraṇe | mānuṣaromāṇi gomāṁsenaikatastailena saṁyukto dhūpo rogakaraṇe | kākapakṣolūkapakṣāṇi ca nimbatailena uccāṭane | guggulughṛtaṁ sīdhusahitaṁ dhūpo'yaṁ sarvasattvapriyaṅkaraḥ | patrakaṁ tvacaṁ turuṣke dhūpaṁ sarvasattvānubandhakaram | ājñākaro bhavati | turuṣkaṁ candanaṁ karpūreṇa saha añjanaṁ rājavaśīkaraṇam | pūjābalividhānaṁ kṛtvā viṣṇupratimāyā agrataḥ upariṣṭānmahāmāṁsāhutīnaṣṭau hutvāṣṭasahasraṁ japet trirātram, dravyaṁ yamicchati | śmaśānabhasmanā pratikṛtiṁ kṛtvā mahāmāṁsadhūpaṁ dattvā kuśaviṇḍakopaviṣṭaḥ aṣṭasahasraṁ japet rātrau śmaśāne, yamicchati tamānayati | ājñāṁ karoti | uccāṭane karpāsātuṣāṁ juhuyāt kākapakṣaiḥ kṣaṇāduccāṭano bhavati | śmaśāna udumbarasamidhābhiragniṁ prajvālya kapālopaviṣṭaḥ sarpakañcukaṁ juhuyāt | annamakṣayaṁ bhavati | śmaśānāsthicūrṇaṁ sarṣapasahitamaṣṭasahasraṁ juhuyāt yasya nāmnā, sa yojanaśatādāgacchati | sarvakāmeṣu kartavyaḥ | devo śvetacandanena vitatapakṣa sarvanāgābharaṇaṁ tīkṣṇaghoraṁ vikṛtānanaṁ vikṛtanakhaṁ padmopaviṣṭaṁ adhodattadṛṣṭiṁ nimnataraṁ kāṣṭhe kuṭye bhittau vā poṣadhikena karmakāreṇa kārāpayet | vitastimātraṁ kṛtvā tasyāgrataḥ sarvakarmāṇi kuryāt | palāśe puṣṭikāmena, bailvaṁ vaśyārthahetunā, udumbaraṁ ca putrakāmāya, gokāmaḥ śirīṣamayaṁ madhukaṁ vā dravyakāmaḥ kārayed vidhivat | sūkaramāṁsena phalakāmam | aśvamāṁsenāpatyaṁ bhavati | kṛṣṇasāramāṁsena śriyārthī, pṛthutamānukīrtikāmo vā strīkāmaḥ pṛthivīkāmo vā, vyāghramāṁsaṁ vyavahāradivijayārthī mahāmāṁsam vastrārthī hastibalā rājavaśikaraṇe atibalā rājāmātyavaśīkaraṇe aśvagandhāṁ juhuyāt | utsāde hastiromāṇi, picumardamabhicāre tu ete kāṣṭhā proktāḥ ||
paṭakaraṇaṁ bhavati | dhātusauvarṇa pauṣṭike praktiḥ | rajatādīṁ kīrtivṛddhaye | kākapakṣahomenotsādayati | gṛdhrapakṣairmārayati | kauśikapakṣairvidveṣayati | mayūrapakṣairvidveṣayati | mayūrapakṣairdhanāni dadyāt | tittiripakṣaiḥ strīṁ magulipakṣaiḥ putrāṁ, kākapakṣaiḥ suvarṇam, ṭiṭṭibhipakṣairmohanam | śvamāṁsenotsādayati, mahiṣamāṁsenākarṣayati, ābhicāruke mahāmāṁsena, śāntike mṛgaromāṇi kanyārthī ulūkaromāṇi deśaghātecchā galaromāṇi vidveṣaṇe mānuṣaromāṇi ābhicāruke mānuṣyaromāṇi śatrunāśane sarveṣveva teṣu trisandhyaṁ saptāhiko homaḥ | smaraṇamātreṇāhaṁ sarvaviṣakarmāṇi karomi | satatajapena sarvakarmāṇi karomi | yo mama bhagavaṁ asmiṁ kalparāje mantraṁ sādhayamānaḥ trisandhyamudīrayiṣyati, tasyāhaṁ sarvaviṣopadravacikitsāṁ kariṣyāmi | pṛṣṭhato'nubaddho bhaviṣyāmi ||
atha tasmin samaye svarūpamudrāṁ bhāvayati sma | aṅguṣṭhau parasparaveṣṭitau kṛtvā śeṣāṅgulyo pakṣavat saṁsthitā syād | garuḍarūpameva mama proktaṁ pinākinā mudrā ||
asya sandarśanānnāgā vidravanti bhayārditā |
aghomukhāstu aṅgulyaḥ mantreṇānena mantravit ||
‘om jaḥ’ ||
nāgadamanīti vikhyātā nāgānāṁ darpanāśanī |
padmakośapratīkāśau aṅgulyaḥ pārśvataḥ sthitau ||
aṅguṣṭhau madhyataḥ sthāpya niṣpīḍyāṅgulyaṁ tu yatnataḥ |
nāgadamanīti vikhyātā divyā divyeṣu karmasu ||
anāmikā tarjanī caiva madhyamena susaṁsthitam |
aṅguṣṭhau vaktrasaṁsthānaṁ śeṣā pārśvataḥ sthitāḥ ||
garuḍanādeti vikhyātā sarvanāgānutrāsinī |
yāni ca mayoktāni sarvamantreṣu sādhane ||
laukike gāruḍe śāstre + + + + + + + |
sarve te'nenaiva kartavyā sarvasattvānukampayā ||
kiñcitkāryā aśeṣāstu mūlakalpārthasādhakā |
asmiṁ kalpavare nityaṁ sarvasattvānuvarṇite ||
prasiddhāḥ sarvakarmārthāḥ sarvasattvārthapuṣkalāḥ |
te vai mantramukhye tu prayoktavyāḥ karmavistare ||
iha kalpavare mūle pratiṣṭhā kṣmātalena te |
samuṣatsarvabhūtānāmiha mantrasṛtairguṇaiḥ ||
vistarejñaḥ sarvato dṛṣṭyā sarvasattvānukampane |
prasiddhaṁ siddhikāmānāṁ hetuyuktisamāśritām ||
kuryuḥ sarvataḥ siddhiḥ sarvamantreṣu dehinām |
sarvasattvāśca sānnidhyaṁ kalpeṣu manasepsitam ||
itihāsapurāvṛttaṁ vartamānamanāgatam |
kathayantyeṣa saṁyogānmantramudrasamīraṇāt ||
ākṛṣṭā eṣa bhūtānāṁ mantro'yamaparājitaḥ |
īśānaḥ sarvabhūtānāṁ rudro'yaṁ surapūjitaḥ ||
tambako tryakṣarājñeyo kalpastho'tha mahītale |
himādrinilayo nityaṁ umāpatimaheśvaraḥ ||
tṛśūlī khaḍgadhṛg jñeyaḥ pinākī vṛṣabhadhvajaḥ |
gaṇādhyakṣaḥ śūlinaścaiva maheśākhyo'tha maharddhikaḥ ||
akṣaro'kṣaramityāhuḥ kapardī tu gadāyudhaḥ |
eṣa mantro mahārthastu sarvabhūtārthakampakaḥ ||
kuryāt sarvāṇi karmāṇi sarvakarmeṣu sādhanam |
eṣa devo mahātmā vai mahādeveti kīrtyate ||
prasiddhaḥ sarvakarmārthe phalahetusadāprade |
tasya mantraṁ pravakṣyāmi śṛṇudhvaṁ bhūtikāṁkṣiṇaḥ ||
“om sthaḥ namaḥ sarvabuddhānāmapratihataśāsanānām |
trailokyagurūṇāmacintyādbhutarūpiṇām ||
śivodbhavodbhava bhuvanatrayapūjitāya hū hū phaṭ phaṭ |”
eṣa mantro mahāmantraḥ sarvaśatrubhayapradaḥ ||
āyuṣat sarvabhūtānāṁ karma śāntikapauṣṭike |
sarveṣveva hi karmeṣu prayoktavyo manasodbhavai ||
sarvabhūtarutajñānaṁ abhijñajñānaceṣṭitam |
abhijñavaśitā caivaṁ sarvaśāstrajñatāṁ samam ||
prāpnuyāt puṣkalāṁ cārthāṁ phalahetusamudbhavām |
yāvantyo laukikā mantrā sarvāśca supuṣkalā ||
tāṁ sarvāṁ prāpnuyānmantrī siddhamantrastu buddhimāṁ |
yāvanto laukikā mantrā śaivāścāpi supūjitā ||
mantrā gurutmane cāpi siddhihomaphalonmukham |
sarvalaukikamantrāstu indrarudrodbhavodbhavā ||
te syurmantrarāṭ sarve nibaddhā vidhihetutaḥ |
yāmyāgnivāyutoyānāṁ kubero mātaro dayā ||
saṅkhyā dvādaśakā hyeṣā brahmeśānapūrakāḥ |
savituḥ śakradevānāṁ pitāmahasupūjakā ||
kāmadhātveśvarā khyātā ye mantrāmaracāriṇām |
sarve te vaśamāyānti mantre nāmīritādhipa ||
+ + + svayāmyadagnināṁ divaukasajalaukasām |
diṅmandirāśrayā ye ca vidikṣu ścāpi cāriṇaḥ ||
tadordhvaṁ nabhastale cāpi adhaḥ pātāladhāmakāḥ |
pathośrayasamāpannā phaṇino ye maharddhikā ||
himādrikukṣisaṁviṣṭā vindhyakukṣau samāśritā |
mahādhātuvare citre mahāśaile'tha viśrute ||
nānādevagaṇākīrṇe siddhacāraṇasevite |
apsarogaṇasaṅgīte sumero ravirivojjvale ||
yatrasthā ye'tra nāgā vai ye tu bhūtagaṇāśrayā |
vicitrarūpiṇo ye vā tataḥ sthā ye samāgatā ||
sarve te vaśamāyānti mantreṇānena yojitā |
ye ca divyagaṇā mantrā sarvabhūtabhayapradā ||
sarve te vaśamāyānti mantreṇānena yojitā |
girigahvaradurgeṣu vicitraiḥ kandarodaraiḥ ||
mandirairhemasaṅkāśairnivasanti mahītale |
sarvabhūtagaṇādhyakṣā vividhā hāriṇo janāḥ ||
+ + + + + + + + nivāseṣvabhikīrtitaiḥ |
divyabhūtagaṇādhyakṣā vicitrāścaiva rūpiṇaḥ ||
sarvabhūtagaṇāścaiva vicaranti mahītale |
vividhākāramukhyāstu vicitrā rūpagatāśrayā ||
vividhākāravicārasthau vividhāmbarabhūṣaṇā |
te sarve mantramukhyena pathevārapaśyatā ||
anetā sarvamantrāṇāṁ laukikānāṁ maharddhikām |
sarvabhūtavaśaṁ kartā prabhramanteśvaro varaḥ ||
sarvamantreśvarāṁ mukhyāṁ yamarudrendravāsavām |
mantranātho'tha mukhyastu sarvalaukikamagrajī ||
vibharti sarvato mantrāṁ kalpāṁścaiva supuṣkalām |
eṣa mantreśvaro deva adhipatiḥ sarvamantrarāṭ ||
sarvavighneśvaro mantrī smartavyaḥ sarvajāpibhiḥ |
ugramugre'tha mantrāṇāṁ prabhureva pragīyate ||
sarvasmiṁ śaivatantre vai sarvalaukikaceṣṭitaiḥ |
caritaṁ cāpi bhūtānāṁ rutaṁ cāpi japet sadā ||
mantribhiḥ sarvakālaṁ vai prayoktavyaḥ siddhikāṁkṣibhiḥ |
vainateyastadā pakṣī praṇamya jinavarātmajām ||
mañjuśriyaṁ tathā nityaṁ sarvāṁ buddhasutān tathā |
uvāca madhurāṁ vāṇīṁ pakṣirāṭ sa mahābalaḥ ||
bhāṣa bhāṣa mahāsattva ! gambhīrārthasuniścita ! |
dharmanairātmyatattvasya agradharmapratiṣṭhita ! ||
mayoktaṁ kalpavistāraṁ mūlyamantrārthagocaram |
abhisaṁkṣepato jñeyaṁ sarvamantreṣvarādhikam ||
laukikeṣveva mantreṣu prayojyaḥ sarvasādhane |
nābhyantarapadaṁ mantraṁ mayoktaṁ yaṁ praśasyate ||
jinaputraistu mahāvīraiḥ sarvaśrāvakakhaḍgibhiḥ |
nānyotkṛṣṭatamaṁ mantraṁ mayi buddhiḥ prayujyate ||
īṣismitamukho dhīra mañjughoṣamathābravīt |
athāha madhuraṁ vākyaṁ śabdārthāspadabhūṣaṇam ||
eṣa te suvarṇamākhyātaḥ dharmasvāmī narottamaḥ |
visṛkṣuḥ sarvamantrāṇāṁ dharmanairātmyadeśakaḥ ||
jagadgururmahāvāīro buddha ādityabāndhavaḥ |
praṇetā sarvamantrāṇāmagramantreśvaro varaḥ ||
prabhurekamanārtho dharmadhātvīśvaro guruḥ |
sarvasattvānukampārtha asmākaṁ ca sukhodayaḥ ||
dharmakoṭigato niṣṭho bhūtakoṭimanālayaḥ |
eṣa te sarvamantrāṇāṁ kathayantyāśu mahādyutiḥ ||
bodhisattvapiṭakāvataṁsakān mahāyānavaipulyasūtrād āryamañjuśriyamūlakalpād
ekūnacatvāriṁśatimo garuḍapaṭalaparivartaḥ |
Links:
[1] http://dsbc.uwest.edu/node/4692