The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
2. śīlapāramitāsamāsaḥ
saṁbuddhaśīlābharaṇābhirāmān
kartuṁ janānutpatitādareṇa|
svameva śīlaṁ pariśodhyamādau
śīlaṁ hi śakterbalamādadhāti || 1 ||
loke tathā prema niveśayeta
svapne'pi na droharuciryathā syāt|
paropakāraikarasaḥ pareṣāṁ
bhogānahīnāmiva na spṛśecca || 2 ||
dvandvapravṛttervinivṛttabuddhiḥ
prāgeva dārapraṇayāt parasya|
kurvīta lokasya hitārthakartā
kāyena ceṣṭāḥ sujanasya ceṣṭāḥ || 3 ||
mādhuryaramyāmapi kālayuktāṁ
satyānukūlāmavibhedinīṁ ca|
saddharmatattvādhigamāya vāṇīṁ
brūyādvipakṣāduparamya tasyāḥ||4||
kāryaṁ prayatnena mayā yadasmai
tatsādhanena svayameva labdham|
parasya saukhyeṣviti tuṣṭacittaḥ
kuryān manonirviṣayāmabhidhyām || 5 ||
mamaiva daurabalyamidaṁ yadeṣa
kleśāsvatantraḥ svahitaṁ na vetti|
parāparādheṣvapi kārya evaṁ
vyāpādavahnipraśamāya yatnaḥ || 6 ||
kudṛṣṭisaṁjñaṁ ca tamaḥpratānaṁ
jñānaprakāśairmanaso nirasya|
kuryādahāryāṁ naradevavarye
bhaktiṁ guṇābhyāsavirūḍhamūlām || 7 ||
svargasya mokṣasya ca satpathebhyo
naivoccalet karmapathebhya ebhyaḥ|
atra sthitānāṁ hi jagaddhitārthāścintā-
viśeṣāḥ saphalībhavanti || 8 ||
samāsataḥ śīlamidaṁ vadanti
yaḥ saṁvaraḥ kāyavacomanastaḥ|
kārtsnyena cātraiva yataḥ sa tasmād
etānyayatnena viśodhayecca || 9 ||
hiṁsānivṛttapraṇayo dadāti
saumyasvabhāvādabhyaṁ janānām|
yā vāsanā doṣakṛtāsya citte
tāṁ cāprayatnena samucchinatti || 10 ||
maitrīviśeṣānugate ca citte
vairānubandheṣu śamam gateṣu|
sukhaprabodhaḥ sukhameva śete
kṣīṇāśubhasvapnavikāradoṣaḥ || 11 ||
kurvanti rakṣāṁsyapi cāsya rakṣāṁ
na durgatibhyo bhayamabhyupaiti|
prāpnoti cārogyaguṇābhirāmamāyuḥ
prakṛṣṭaṁ sugatipratiṣṭham || 12 ||
ataśca saṁbodhimupāgatānāṁ
tathāgatānāmamitaprayāmam|
nirvartate cittavaśānuvarti
lokasya saukhyopacayāya vāyuḥ || 13 ||
anādadānastu parasya bhogān
āpnoti bhogānmahataḥ paratra|
narendradāyādagaṇairahāryān
girīniva śvāsanavairahāryān || 14 ||
ācāraśuddhyānugatapriyatvaṁ
viśvāsapātratvamihaiva yāti|
ataḥ paropakramanirviśaṅko
gatipratīghātamupaiti naiva || 15 ||
asārabuddhirdhanavistareṣu
bhavatyayatnena viśuddhaśīlaḥ|
tasmādupakleśaviśuddhabuddhira-
nuttarāṁ ca svayameti bodhim || 16 ||
kāmeṣu mithyācaraṇānnivṛtto
jitendriyatvāt praśamābhirāmaḥ|
prāpnoti lokastutibhiḥ samantāt
kīrtiṁ diganteṣu vikīryamāṇam || 17 ||
na cāpi kaṁ citpramadāsu rāgaṁ
karoti mātṛriva vīkṣamāṇaḥ|
asmācca puṇyopacayān munīndraḥ
saṁjāyate vāraṇavastikoṣaḥ || 18 ||
vāco'nṛtāyāstu nivartamānaḥ
prāmodyavāñchāṭhyavimuktacittaḥ|
ādeyasiddhyā vacanasya sattvān
karoti dharmābhimukhān ayatnāt || 19 ||
divaukasāṁ ca priyatāṁ yadeti
satyapriyaścitramidaṁ na tādṛk|
devasvabhāvo guṇapakṣapātī
pratyakṣiṇastaccariteṣu te ca || 20 ||
pramāṇabhūto bhavati priyaśca
yallaukikānāmidamatra citram|
prāyeṇa loko hi guṇairdaridraḥ
svenānumānena parānminoti || 21 ||
tyaktveva nīlotpalinīvanāni
viśeṣadarśī kamalāyamāne|
tasyānane saṁśrayamabhyupaiti
prahlādano gandhavidhirmanojñaḥ || 22 ||
bhrājiṣṇunā durgatitārakeṇa
jñānena paśyaṁśca samāsamāni|
sa ātmasākṣī samupaiti lajjāṁ
yādṛcchikairapyaśubhairvitarkaiḥ || 23 ||
evaṁ sa śuddhaprakṛtiḥ krameṇa
na śaṅkyate'nyairna ca śaṅkate'nyān|
tato'sya satyābhyanuvartanī vāga-
rakṣatāṁ yāti tathāgatatve || 24 ||
kāyaḥ paropakramaṇairabhedyāḥ
parairahāryā parivārasaṁpat|
paiśūnyamuktasya bhavatyabhedyā
śraddhā ca dharme pratipattisārā || 25 ||
maitrīmabhedyāmavisaṁvadantīṁ
kṛpāṁ ca lokārthamasaṁtyajantīm|
prāpnoti cābhedyatamān munitve
janmāntarasthānapi śiṣyasaṁghān || 26 ||
krodhasya sainyāgrarajaḥpratānaṁ
saṁkalpacaṇḍānilaviprakīrṇam|
yaśovapurdhvaṁsanamityapāsyaṁ
maitryambuvāhaiḥ paruṣābhidhānam || 27 ||
asmānnivṛtto madhurairvacobhirlo-
kasya cetāṁsi vaśīkaroti|
lokasya ca premṇi virūḍhamūle
saivāsya vāggrāhyataratvameti || 28 ||
ataśca lokāñchataśo vinīya
teṣāṁ samāvṛtya ca duḥkhamārgam|
na durgatiṁ gacchati puṇyakarmā
dharmo hi rakṣeha paratra caiva || 29 ||
dūrādapi vyaktapadānunādaḥ
śrīmān adūre'pi sukhasvabhāvaḥ|
meghasvanodagratarastato'sya
brahmasvaro vaktram alaṁkaroti || 30 ||
abaddhavākyādvirataḥ priyatvam
ekāntato yāti vicakṣaṇānām|
satyābhidhāne kramate sabuddhiḥ
prāpnoti māhātmyam akṛtrimaṁ ca || 31 ||
asmācca puṇyān munirājabhāve
gāmbhīryagūḍhān paripṛcchamānaḥ|
praśnānanekānapi caikakāle
niḥsaṁśayaṁ vyākurute sa vācā || 32 ||
pretyeha cānarthaphalairavandhyāṁ
vandhyāmabhidhyāṁ samapāsya buddhyā|
anīrṣyabhāvādatikāṅkṣitāṁ sa
prāpnoti vistīrṇatarāṁ samṛddhim || 33 ||
citte viśuddhe ca tadāśrayāṇi
vākkāyakarmāṇi śucībhavanti|
nabhastale kālaguṇābhirāme
tārāgaṇānāmiva maṇḍalāni || 34 ||
puṇyādhipatyātkramate ca buddhista-
syopabhogeṣu sadottameṣu|
prayāti rājñāmapi saṁmatatvam
adhṛṣyatāṁ ca pratigarvitānām || 35 ||
vaikalyamāyānti na cendriyāṇi
satkarmanirvṛttabalāni tasya|
ataśca lokatrayapūjya ekaḥ
śāstā bhavatyaprativartyacakraḥ || 36 ||
vyāpādadāhajvaravipramuktaḥ
sādhusvabhāvābhinayo nayena|
vyaktīkarotīva manaḥprasādaṁ
svasthapraśāntena viceṣṭitena || 37 ||
hiṁsātmake vigrahasaṁhite vā
karmaṇyanāryācarite śaṭhe vā|
na cāsya buddhiḥ kramate kadācin
maitrīsukhāsvādaviśeṣalābhāt || 38 ||
loke vrajatyāryajanena sāmyaṁ
saṁmānyate daivatavajjanena|
na brahmaloko'pi ca durlabho'sya
prasnigdhakarmaṇyamanaḥpathasya || 39 ||
hitābhinandī jagatāmayatnāt
prasādayatyeva ca mānasāni|
ramyaḥ śaratkāla ivāpagānāṁ
toyāni meghāgamadūṣitāni || 40 ||
rūpeṇa sarvapriyadarśanena
jñānāspadenādbhutaceṣṭitena|
ekīkarotīva tato munitve
lokasya vijñānapṛthaktvasiddhim || 41 ||
kudṛṣṭipaṅkakramaṇaṁ lasaṁstu
prāpnoti kalyāṇahṛdaḥ sahāyān|
karmasvako'stīti ca karma pāpaṁ
viśasyamāno'pi karoti naiva || 42 ||
bhavatyakampyā ca jiṇe'sya bhaktirnā-
yasyate kautukamaṅgalaiśca|
ārye ca mārge labhate pratiṣṭhāṁ
viśeṣagāmitvamato'bhyupaiti || 43 ||
satkāyadṛṣṭyuccalitaḥ sa yāti
na durgatiṁ hetuparikṣayeṇa|
jñānena cānāvaraṇena yukto
divaḥpṛthivyorvicaratyasaṅgaḥ || 44 ||
pratyekabuddhairapi cānavāptāḥ
sarve tato'syābhimukhībhavanti|
jagaddhitārtheṣu vijṛmbhamāṇāḥ
sarvajñabhāvāya munīndradharmāḥ || 45 ||
imāṁ vibhūtiṁ guṇaratnacitrāṁ
ślāghyāṁ svayaṁgrāhaguṇābhirāmām|
ko nāma vidvān na samādadīta
viśeṣataḥ sattvahitābhilāṣī || 46 ||
divyābhirāmā manujeṣu saṁpat
prakṛṣṭasaukhyaikarasā ca divyā|
śīlādyadi syāt kimivātra citraṁ
yasmāt prarohantyapi buddhadharmāḥ || 47 ||
śīlacyutastvātmahite'pyaśaktaḥ
kasmin parasyārthavidhau samarthaḥ|
tasmād viśeṣeṇa parārthasādhorna
nyāyyamasmiñchīthilādaratvam || 48 ||
vivarjayedaṇvapi varjanīyaṁ
tasmādbhayaṁ tīvramavekṣamāṇaḥ|
na bodhisattvābhyucitaṁ ca śīlaṁ
vikhaṇḍayedātmasukhodayena || 49 ||
na cchidradoṣaiḥ parijarjaraṁ vā
strīkelisaṁvāhanavīkṣaṇādyaiḥ|
na durjanakleśaparigrahād vā
kurvīta śīlaṁ śabalaprakāram || 50 ||
kalmāṣadoṣāpagataṁ niṣevyam
ekāntaśuklopacayena śīlam|
svecchāgatitvācca bhujiṣyavṛttaṁ
vidvatpraśaṁsābharaṇānavadyam || 51 ||
samagraśikṣāpadapūraṇācca
saṁpūrṇamāmarṣavivarjitaṁ ca|
cetoviśuddhipratibimbabhūtai-
stīvraiḥ parārthaikarasaiḥ prayogaiḥ || 52 ||
smṛtyāśrayāccendriyasaṁvareṇa
śīlasya saṁrakṣaṇatatparaḥ syāt|
lokasya dauḥśīlyamabhipravṛddhaṁ
tamaḥ sahasrāṁśurivāpaneṣyan || 53 ||
duḥkhapratīkāranimittasevyaiḥ
kāyavraṇālepanaveṣṭanādyaiḥ|
nyāyopalabdhaiḥ parituṣṭacitto-
'parānanollokanakātaraḥ syāt || 54 ||
ślāghyeṣu sarveṣvapi vartamānaḥ
śīlānukūleṣu guṇodayeṣu|
avismitatvādaparādhamānī
kīrterbibhīyācca tadudbhavāyāḥ || 55 ||
lābhaprakāro hi guṇaprakāśāccha-
trutvamabhyeti suhṛnmukhena|
saroruhāṇāmiva śītaraśmiḥ
śreyaḥ pramāthī śithilavratānām || 56 ||
śīlaṁ guṇābhyāsavidhiṁ vadanti
saṁbodhicitte ca guṇāḥ samagrāḥ|
abhyasyate tacca kṛpāguṇena
kāruṇyaśīlaḥ satataṁ tataḥ syāt || 57 ||
yanniśritaṁ kāmabhave'pi naiva
saṁtiṣṭhate naiva ca rūpadhātau|
ārūpyadhātau yadasaṁsthitaṁ ca
tattattvataḥ śīlamudāharanti || 58 ||
yo lokadhātuṣvamiteṣu sattvā-
ñchīle pratiṣṭhāpayiṣuḥ samagrān|
niṣevate lokahitāya śīlaṁ
taducyate pāramiteti tajjñaiḥ || 59 ||
śīlaṁ viśeṣādhigamasya mārgo
dāyādyabhūtaṁ karuṇātmakānām|
jñānaprakarṣasya śucisvabhāvo
naṣṭoddhavā maṇḍanajātiragrā || 60 ||
lokatrayavyāpi manojñāgandhaṁ
vilepanaṁ pravrajitāvirodhi|
tulyākṛtibhyo'pi pṛthagjanebhyaḥ
śīlaṁ viśeṣaṁ kurute narāṇām || 61 ||
akatthanānāmapi dhīrabhāvād
vināpi vāgbhedapariśrameṇa|
atrāsanābhyānatasarvalokaṁ
tyaktāvalepoddhavamīśvaratvam || 62 ||
apyaprakāśānvayasaṁstavānām
akurvatāmapyupakārasāram|
niṣkevale śīlavidhau sthitānām
asaṁstutānāmapi yannarāṇām || 63 ||
rajāṁsi pādāśrayapāvitāni
praṇāmalabdhāni samudvahanti|
cūḍāgralagnāni manuṣyadevāḥ
śrīmattaraṁ śīlamataḥ kulebhyaḥ || 64 ||
tasmān na durgatibhayena na rājyahetorna
svargasaṁpadabhilāṣasamudbhavena|
seveta śīlamamalaṁ na hi tattathā syāllo-
kārthasiddhiparamastu bhajeta śīlam || 65 ||
|| śīlapāramitāsamāsaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/4848