The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
saṁsāra iti 95|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsana pratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamo gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṁvṛttā| sā aṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| dārako jāto 'bhinūpo darśanīyaḥ prāsādikaḥ sarvāṅgapratyaṅgopetaḥ| sa jātamātra eva gṛhamavalokya vācaṁ niścārayati sma| duḥkho bhavattaḥ saṁsāraḥ paramaduḥkhaḥ saṁsāraḥ| ityuktā tūṣṇīmavasthitaḥ| tasya jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādayaṁ jātamātra eva saṁsāra iti ghoṣayati tasmādbhavatu dārakasya saṁsāra iti nāmeti|| saṁsāro dārako aṣṭābhyo dhātrībhyo datto dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam||
yadā saṁsāro dārakaḥ krameṇa mahānsaṁvṛttaḥ sa prakṛtijātismaratvācca janakāyasya dharmaṁ deśayati| mā bhavatto guruṣu gurusthānīyeṣu mātāpitṛṣvācāryopādhyāyeṣu vā kharavācaṁ niścārayata duḥkhaṁ saṁsāra iti|| yāvadapareṇa samayena itaścāmutaśca paribhramañjetavanaṁ nirgataḥ| athāsau dadarśa buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ sahadarśanāccānena bhagavato 'ttike cittaṁ prasāditam| prasādajāto bhagavataḥ pādābhivandanaṁ kṛtvā purastānniṣaṇṇo dharmaśravaṇāya| tasmai bhagavatā saṁsāravairāgyikī dharmadeśanā kṛtā yāṁ śrutvā saṁsāro dārakaḥ saṁsāre doṣadarśī bhūtvā mātāpitarāvanujñāpya bhagavacchāsane pravrajitaḥ|| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ| so 'rhattvaprāpto 'pi bhikṣūṇāṁ dharmaṁ deśayati| māyuṣmatto guruṣu gurusthānīyeṣu mātāpitṛṣvācāryopādhyāyeṣu kharavācaṁ niścārayata duḥkhaṁ saṁsāraḥ paramaduḥkhaṁ saṁsāra iti| * * * * * * * * * * * * * *||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta saṁsāreṇa karmāṇi kṛtānyupacitāni yena pañca janmaśatāni mṛtakuṇapa eva mātuḥ kukṣernirgataḥ pravrajya cārhattvaṁ sākṣātkṛtamiti|| bhagavānāha| saṁsāreṇaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| saṁsāreṇa karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvanyasminneva bhadrake kalpe viṁśativarṣasahasrāyuṣi prajāyāṁ kāśyapo nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa vārāṇasīṁ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve| vārāṇasyāṁ nagaryāmanyatamaḥ śreṣṭhiputraḥ sthavirasakāśe pravrajitaḥ| sa ca sthaviro 'rhan sa rāgaviprahīṇaḥ|| yāvatatra deśe parva samupasthitam| tatastaruṇabhikṣuṇā sthavira utthāpyate| uttiṣṭha gocaragrāmaṁ gamiṣyāva iti|| sthavira āha| vatsādyāpi prātareva gaccha tāvatkuśalapakṣaṁ pratijāgṛhīti|| dvirapi trirapi taruṇābhikṣuṇā sthavira utthāpyate| uttiṣṭha gocaragrāmaṁ gamiṣyāva iti|| dvirapi trirapi sthavira āha| vatsādyāpi prātareva gaccha tāvatkuśalapakṣaṁ pratijāgṛhīti|| tatastena taruṇabhikṣuṇā rasagṛdhreṇa kharaṁ vākkarma niścāritam| mā tvaṁ pañcabhirapi janmaśatairjīvaḥ kośānnirgaccha eṣo 'haṁ nirgata iti||
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena taruṇabhikṣurayaṁ saṁsāraḥ| yadanenārhato 'ttike cittaṁ pradūṣya kharaṁ vākkarma niścāritaṁ tasya karmaṇo vipākena pañca janmaśatāni mṛtakuṇapa eva mātuḥ kukṣernirgataḥ| nirgateṣu pañca janmaśateṣu idānīmanena manuṣyatvamāsāditam| tatastatsmṛtvā kathayati duḥkhaṁ saṁsāraḥ paramaduḥkhaṁ saṁsāra iti| yadanena vipratisārajātena sthavirasyātyayo deśito brahmacaryavāsaśca paripālitastenedānīmarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Links:
[1] http://dsbc.uwest.edu/node/5801