The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
romavivaraṇāvarṇanaṁ dvitīyaṁ prakaraṇam |
tadyathāpi nāma sarvanīvaraṇāviṣkambhin suvarṇaṁ nāma romavivaram | tatrānekānigandharvakoṭiniyutaśatasahasrāṇi prativasanti sma | tena ca saṁsārikena duḥkhena na bādhyante | parameṇa saukhyena saṁtarpitā bhavanti | divyāni vastūni prādurbhavanti | tatra na ca te rāgeṇa bādhyante | na ca mohena bādhyante | na ca dveṣeṇa bādhyante | na ca te āghātacittamutpādayanti | na ca teṣāṁ hiṁsācittamutpadyate | te satatasamitamāryāṣṭāṅgikamārgamupadarśitā bhavanti | satatakālaṁ dharmābhikāṅkṣiṇo bhavanti | tadyathāpi nāma sarvanīvaraṇaviṣkambhin suvarṇanāmaromavivare avabhāsaṁ nāma cintāmaṇiratnam | yadā te gandharvā abhiprāyaṁ cintayanti, tadā teṣāmabhiprāyo'nusidhyati | tadā suvarṇaromavivarādatikramya kṛṣṇo nāma romavivaraḥ | tatrānekāni ṛṣikoṭiniyutaśatasahasrāṇi prativasanti | kecidekābhijñāḥ, kecid dvayabhijñāḥ, kecit tryabhijñāḥ, keciccaturabhijñāḥ, kecitpañcābhijñāḥ, kecitṣaḍabhijñāḥ | tasmiṁśca romavivare rūpyamayī bhūmiḥ, kanakamayāḥ parvatāḥ, rūpyamayāḥ śṛṅgāḥ, padmarāgairupacitāḥ parvatāḥ, tādṛśāḥ saptasaptatiparvatāḥ | ekaikaparvate'śītisahasrāṇi ṛṣīṇāṁ prativasanti | teṣāṁ ca ṛṣīṇāmīdṛśā parṇakuṭirakalpavṛkṣāṇi dṛśyante | lohitadaṇḍāḥ suvarṇarūpyapatrā ratnāvabhāsitāḥ | ekaikapārśve romavivare catasraḥ puṣkariṇyaḥ | kecidaṣṭāṅgopetena vāriṇā paripūrṇāḥ kecitpuṣpaparipūrṇāḥ | tasminnupacārasamīpe divyā agurudrumavṛkṣāḥ, sugandhāścandanavṛkṣāḥ, pariśobhitāḥ kalpavṛkṣāḥ, saṁdṛśyante | divyālaṁkārapralambitā maulīkuṇḍalapralambitā hārārdhahārapralambitāḥ keyūranūpurasragdāmapralambitāḥ sauvarṇapatrāḥ | tatraikaikakalpavṛkṣe gandharvaśataṁ viśrāntam | yadā te vādyapratyāhāramudīrayanti, tadā mṛgapakṣyādayaḥ saṁvegamāpadyante–sukhaduḥkhamidaṁ sāṁsārikāṇāṁ sattvānām | kathaṁ jambudvīpe duḥkhamanubhavanti ? jātijarāmaraṇaṁ paśyanti ? iṣṭapriyaviyogamapriyasaṁprayogaṁ paśyanti ? mānuṣyakāṇi bahūni duḥkhāni pratyanubhavanti? ityevaṁ te mṛgapakṣiṇaḥ saṁvegamanuvicintya yadā kāraṇḍavyūhasya mahāyānasūtraratnarājasya nāmānusmaranti, tadā teṣāṁ divyarasarasāgropetā āhārāḥ prādurbhavanti | divyāni ca saugandhikāni vastūni prādurbhavanti | divyāni vastrāṇi prādurbhavanti | yadā te'bhiprāyamanuvicintayanti, tadābhiprāyāḥ sidhyanti ||
atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–paramāścaryādbhutaprāpto'haṁ bhagavan | bhagavānāha–kiṁ kāraṇaṁ kulaputra paramavismayamāpannaḥ ? atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–yadā bhagavan kāraṇḍavyūhasya mahāyānasūtraratnarājasya nāmānusmaranti, tadābhiprāyā anusidhyanti | yasya nāmadheyamātreṇa īdṛśāni vastūni prādurbhavanti, sukhitāste sattvā ye kāraṇḍavyūhaṁ mahāyānasūtraratnarājaṁ śroṣyanti likhāpayiṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, yoniśaṁ ca manasi kariṣyanti | ye kāraṇḍavyūhasya mahāyānasūtrarājasyaikākṣaramapi likhāpayiṣyanti, te idaṁ sāṁsārikaṁ duḥkhaṁ na paśyanti | na ca te caṇḍālakukkurakuleṣu jāyante | na ca te hīnendriyā bhavanti | na ca te khañjakubjakordhvanāsagaṇḍalamboṣṭhāśca sattvāḥ kuṣṭhinaśca santaḥ | na ca teṣāṁ kāye vyādhiḥ saṁkramate | ārogyabalavatprīṇitendriyāśca bhavanti | atha bhagavān sādhukāramadāt | sādhu sādhu sarvanīvaraṇaviṣkambhin, yastvamīdṛśaṁ pratibhānaṁ karoṣi | anekāni devanāgayakṣagandharvāsuragarūḍakinnaramahoragamanuṣyāmanuṣyā upāsakopāsikāsahasrāṇi saṁnipatitāni–tvayedṛśaṁ dharmasāṁkathyaṁ kṛtam | yatastvayedṛśo vaipulyapratibhānaḥ kṛtaḥ ||
atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–yadā bhagavannidaṁ praśnamanirdiṣṭaṁ tadā devaputrāṇāmabhedyā śraddhotpannā | atha bhagavān sādhukāramadāt–sādhu sādhu kulaputra, yastvamevaṁ punaḥ punastathāgatamadhyeṣase | tadyathāpi nāma sarvanīvaraṇaviṣkambhin kṛṣṇānnāma romavivarādavatīrya ratnakuṇḍalo nāma romavivaraḥ | tatrānekāni gandharvakanyākoṭiniyutaśatasahasrāṇi prativasanti | tāśca gandharvakanyā abhirūpāḥ darśanīyāḥ paramayā śubhavarṇapuṣkalatayā samanvāgatā divyālaṁkāravibhūṣitaśarīrā apsarasāmiva pratispardhinyaḥ tādṛśyaḥ, paramaśobhanāḥ | na ca tā rāgaduḥkhena bādhyante | na ca dveṣaduḥkhena bādhyante | na ca mohaduḥkhena bādhyante | na ca tāsāṁ kāye kiṁcinmānuṣīduḥkhaṁ saṁvidyate | tāśca gandharvakanyāstrikālamavalokiteśvarasya bodhisattvasya mahāsattvasya nāmamanusmaranti | yadā trikālamanusmaranti, tadā tāsāṁ sarvavastūni prādurbhavanti ||
atha sarvanīvaraṇāviṣkambhī bhagavantametadavocat–gamiṣyāmyahaṁ bhagavan | tāni romavivarāṇi draṣṭukāmo'ham | bhagavānāha–agrāhyāste kulaputra romavivarā asaṁsparśāḥ | yathā ākāśadhāturagrāhyo'saṁsparśaḥ, evameva te kulaputra romavivarā agrāhyā asaṁsparśāḥ | teṣu romavivareṣu samantabhadro bodhisattvo mahāsattvasteṣāṁ romavivarāṇāṁ dvādaśa varṣāṇi paribhramitaḥ, na ca tena tāni romavivarāṇi dṛṣṭāṇi | yasyaikaikaromavivare sthitaṁ buddhaśatam, tenāpi na dṛṣṭāṇi, prāgevānye bodhisattvabhūtāḥ ||
atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat– yadā bhagavan samantabhadreṇa bodhisattvena mahāsattvena na dṛṣṭaṁ dvādaśavarṣāṇi paribhramatā, na ca tena tāni romavivarāṇi dṛṣṭāni, asyaikaikaromavivare sthitaṁ buddhaśataṁ tenāpi na dṛṣṭam, tadā teṣāṁ romavivarāṇāmantato'hamapi kiṁ gamiṣyāmi ? āha–kulaputra, mayāpi tasya romavivaraṁ vīkṣamāṇena parimārgayamāṇena na dṛśyate | sarvanīvaraṇaviṣkambhin kulaputra, ayaṁ māyāvī asādhyaḥ sūkṣma evamanudṛśyate | nirañjano rūpī mahāpī(?) śatasahasrabhujaḥ koṭiśatasahasranetro viśvarūpī ekādaśaśīrṣaḥ mahāyogī nirvāṇabhūmivyavasthitaḥ sucetano mahāprājñaḥ bhavottārakaḥ kulīno'nādarśī prājño nirdeśastathācchāyābhūtaḥ sarvadharmeṣu, evameva kulaputra avalokiteśvaro bodhisattvo na śruto na kenacid dṛśyate | tasya svabhāvakā anyathārtagatā na paśyanti, prāgeva samantabhadrādayo'nye ca bodhisattvāḥ | acintyo'yaṁ kulaputra avalokiteśvaro bodhisattvo mahāsattvaḥ prātihāryāṇi samupadarśayati | anekāni ca bodhisattvakoṭiniyutaśatasahasrāṇi paripācayati, sattvāṁśca tān bodhimārge pratiṣṭhāpayati | pratiṣṭhāpayitvā sukhāvatīlokadhātumanugacchati | amitābhasya tathāgatasyāntike dharmamanuśṛṇoti ||
atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–kenopāyena bhagavan paśyāmi ahamavalokiteśvaraṁ bodhisattvaṁ mahāsattvam? bhagavānāha– yadi kulaputra ihaiva sahālokadhātumāgacchati mama darśanāya vandanāya paryupāsanāya | atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–anujānāmyahaṁ bhagavan, avalokiteśvaro bodhisattvo mahāsattva āgacchati ? bhagavānāha–yadā kulaputra sattvaparipāko bhavati, tadāvalokiteśvaraḥ prathamataramāgacchati ||
atha sarvanīvaraṇaviṣkambhī bodhisattvaḥ kare kapolaṁ dattvā cintāparo vyavasthitaḥ–kiṁ mayā pāparatena cirakālajīvikayā tenāvalokiteśvaradarśanaviprahīṇenāndhabhūtena tamonuprāptamārgasaṁprasthitena? atha sarvanīvaraṇaviṣkambhī bodhisattvaḥ punarapi bhagavantametadavocat–katamasmin kāle bhagavannavalokiteśvara āgacchati ? atha bhagavānapīdaṁ vacanaṁ śrutvā hasati, vyavahasati ca–akālaste kulaputra avalokiteśvarasyāgamanakālasamayaḥ | tadyathāpi nāma kulaputra tato romavivarādavatīrya amṛtabindurnāma romavivaraḥ, tatrānekāni devaputra koṭiniyutaśatasahasrāṇi prativasanti | kecidekabhūmikā, kecid dvibhūmikāḥ, kecitribhūmikāḥ, keciccaturbhūmikāḥ, kecitpañcabhūmikāḥ, kecit ṣaḍbhūmikāḥ, kecitsaptabhūmikāḥ, kecidaṣṭabhūmikāḥ, kecinnavabhūmikāḥ, keciddaśabhūmikāḥ pratiṣṭhitā bodhisattvā mahāsattvā vasanti | tadyathāpi nāma sarvanīvaraṇaviṣkambhin asminnamṛtabindau romavivare ṣaṣṭiparvatāḥ suvarṇarūpyamayāḥ | ekaikaparvataḥ ṣaṣṭiyojanāsahasrāṇyucchrayeṇa | tadeṣāṁ parvatānāṁ navanavatiśṛṅgasahasrāṇi divyasuvarṇaratnopacitāni | pārśve kecidekacittotpādikā bodhisattvāḥ prativasanti | teṣu parvatarājiṣu anekāni gandharvakoṭiniyutaśatasahasrāṇi prativasanti, ye tasmin romavivare satatasamitaṁ nirnāditaṁ sūryaṁ dhārayati | tadyathāpi nāma sarvanīvaraṇaviṣkambhin tasmiṁścāmṛtabindau romavivare anekāni vimānakoṭiniyutaśatasahasrāṇi ratnaparikhacitāni śobhanīyāni darśanīyāni vicitrāṇi muktāhāraśatasahasrāṇi pralambitāni | teṣu vimāneṣu bodhisattvā viśramitvā dharmasāṁkathyaṁ kurvanti | tato vimānānniṣkramya svakasvakāni caṁkramaṇāni pratyudgatāḥ | caṁkrame caṁkrame saptati saptati puṣkariṇyaḥ kecidaṣṭāṅgopetena vāriṇā paripūrṇāḥ, kecidvividhapuṣpaparipūrṇāḥ, utpalapadmakumudapuṇḍarīkasaugandhikamāndāravamahāmāndāravapuṣpaparipūrṇāḥ | teṣu caṁkrameṣu manoramāḥ kalpavṛkṣāḥ lohitavarṇāḥ suvarṇarūpyapatrā divyālaṁkārapralambitā maulīkuṇḍalasragdāmapralambitā hārārdhahārapralambitāḥ keyūrapralambitāḥ | tadanye vividhālaṁkārapralambitāḥ | teṣu caṁkrameṣu rātrau te bodhisattvāścaṁkramanti, vividhaṁ ca mahāyānamanusmaranti, nairvāṇikīṁ bhūmimanuvicintayanti | sāṁsārikaṁ duḥkhamanuvicintayanti | narakaniryāsaṁ cintayanti | saṁcintayitvā maitrīṁ bhāvayanti | evameva sarvanīvaraṇaviṣkambhin tasmin romavivare īdṛśā bodhisattvā vasanti | tato'mṛtavittabinduromavivarādavatīrya vajramukho nāma romavivaraḥ, tatrānekāni kinnaraśatasahasrāṇi prativasanti | aṅgadakuṇḍalakeyūravicitramālyābharaṇānulepanaparamaśobhanāni dṛśyante | satatakālaṁ buddhadharmasaṁghābhiprasannāḥ ekāgradharmamaitrīvihārikāḥ kṣāntisaṁbhāvitā nirvāṇacintakāḥ saṁvegamānuṣyakāḥ | īdṛśāste kulaputra kinnarā dharmābhiratāḥ | tasminneva romavivare anekāni parvatavivarāṇi śatasahasrāṇi | kecidvajramayāḥ kecitpadmarāgamayāḥ kecidindranīlamayāḥ kecitsaptaratnamayāḥ | īdṛśāni ca tatra kulaputra romavivare saddharmanimittāni ca dṛśyante | tatra romavivare anekāḥ kalpavṛkṣāḥ, anekavidrumavṛkṣāścandranavṛkṣāḥ saugandhikavṛkṣāḥ, anekāni puṣkariṇīśatasahasrāṇi, divyāni vimānāni, sphaṭikarajatasaṁyuktāḥ paramaśobhanīyāḥ ramaṇīyāḥ prāsādāḥ | yatra īdṛśāni vimānāni prādurbhavanti, teṣu vimāneṣu kinnarā viśrāntāḥ| viśramitvā dharmasāṁkathyaṁ kurvanti | yaduta dānapāramitāsāṁkathyaṁ kurvanti| dhyānapāramitāsāṁkathyaṁ kurvanti| prajñāpāramitāsāṁkathyaṁ kurvanti| evaṁ ṣaṭpāramitāsāṁkathyaṁ kṛtvā svakasvakāni caṁkramaṇāni caṁkramanti| kecitsuvarṇamayāścaṁkramāḥ | teṣu caṁkrameṣu sāmantakeṣu kalpavṛkṣā lohitadaṇḍāḥ sauvarṇarūpyapatrā divyālaṁkārapralambitāḥ maulikuṇḍalasragdāmapralambitā hārārdhahārapralambitā ratnahārapralambitāḥ| te ca kalpavṛkṣāstasmiṁścaṁkrame kūṭāgāravatsaṁsthitāḥ, kūṭāgārasadṛśeṣu teṣu caṁkrameṣu kinnarāścaṁkramanti| caṁkramyamāṇāḥ sāṁsārikaṁ satyamanuvicintayanti–aho duḥkham| jātirduḥkham| aho duḥkham | jarāmaraṇaduḥkham| aho duḥkham| tadapi dāridryaduḥkham| iṣṭapriyaviyogāpriyāviyogaduḥkham| tadapi kaṣṭataraṁ duḥkham| ye cāvīcāvupapannā rauravopapannāḥ, kālasūtropapannāḥ, hāhave mahānarake upapannāḥ, pratāpane narake upapannāḥ, agnighaṭeṣupapannāḥ, vajraśaileṣupapannāḥ, pretanagaropapannāḥ, tadeṣāṁ sarvasattvānāṁ duḥkhataram| evaṁ ca te kinnarāścittena cintayanti | cintayitvā nairvāṇikīṁ bhūmīṁ cintayanti| evameva kulaputra kinnarā dharmābhiratāḥ satatakālamavalokiteśvarasya nāmanusmaranti| yadā te nāmānusmaranti, tadā teṣāṁ sarvopakaraṇairupasthitā bhavanti| evaṁ durlabhaḥ kulaputra avalokiteśvaro bodhisattvo mahāsattvaḥ sarvasattvānāṁ mātāpitṛbhūtaḥ sarvasattveṣvabhayaṁdadaḥ | sarvasattveṣu mārgopadarśakaḥ | sarvasattveṣu kalyāṇamitraḥ| evaṁ kulaputra avalokiteśvaro bodhisattvo mahāsattvaḥ| durlabhaṁ kulaputra tasya nāmagrahaṇam| ye ca tasya ṣaḍakṣarīmahāvidyānāmānusmaranti, tadā teṣu romavivareṣu jāyante | na ca punareva saṁsāre saṁsaranti | romavivarādromavivaramupasaṁkrāmanti | teṣāṁ teṣu romavivareṣu tāvattiṣṭhanti yāvannairvāṇikīṁ bhūmimanveṣante ||
iti romavivaravarṇanaṁ nāma dvitīyaṁ prakaraṇam ||
Links:
[1] http://dsbc.uwest.edu/node/4350