Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > antaḥpuravihāro nāma dvitīyaḥ sargaḥ

antaḥpuravihāro nāma dvitīyaḥ sargaḥ

Parallel Devanagari Version: 
अन्तःपुरविहारो नाम द्वितीयः सर्गः [1]

CANTO II

ā janmano janmajarāntakasya

tasyātmajasyātmajitaḥ sa rājā|

ahanyahanyarthagajāśvamitrai-

rvṛddhiṁ yayau sindhurivāmbuvegaiḥ||1||

dhanasya ratnasya ca tasya tasya

kṛtākṛtasyaiva ca kāñcanasya|

tadā hi naikānsa nidhīnavāpa

manorathasyāpyatibhārabhūtān||2||

ye padmakalpairapi ca dvipendrai-

rna maṇḍalaṁ śakyamihābhinetum|

madotkaṭā haimavatā gajāste

vināpi yatnādupatasthurenam||3||

nānāṅkacinhairnavahemabhāṇḍai-

rvibhūṣitairlambasaṭaistathānyaiḥ|

saṁcukṣubhe cāsya puraṁ turaṅgai-

rbalena maitryā ca dhanena cāptaiḥ||4||

puṣṭāśca tuṣṭāśca tathāsya rājye

sādhvyo'rajaskā guṇavatpayaskāḥ|

udagravatsaiḥ sahitā babhūvu-

rbavhyo bahukṣīraduhaśca gāvaḥ||5||

madhyasthatāṁ tasya ripurjagāma

madhyasthabhāvaḥ prayayau suhṛttvam|

viśeṣato dārḍhyamiyāya mitraṁ

dvāvasya pakṣāvaparastu nāsa||6||

tathāsya mandānilameghaśabdaḥ

saudāminīkuṇḍalamaṇḍitābhraḥ|

vināśmavarṣāśanipātadoṣaiḥ

kāle ca deśe pravavarṣa devaḥ||7||

ruroha sasyaṁ phalavadyathartu

tadākṛtenāpi kṛṣiśrameṇa|

tā eva cāsyauṣadhayo rasena

sāreṇa caivābhyadhikā babhūvuḥ||8||

śarīrasaṁdehakare'pi kāle

saṁgrāmasaṁmarda iva pravṛte|

svasthāḥ sukhaṁ caiva nirāmayaṁ ca

prajajñire kālavaśena nāryaḥ||9||

pṛthagvratibhyo vibhave'pi garhye

na prārthayanti sma narāḥ parebhyaḥ|

abhyarthitaḥ sūkṣmadhano'pi cārya-

stadā na kaścidvimukho babhūva||10||

nāgauravo bandhuṣu nāpyadātā

naivāvrato nānṛtiko na hiṁsraḥ|

āsīttadā kaścana tasya rājye

rājño yayāteriva nāhuṣasya||11||

udyānadevāyatanāśramāṇāṁ

kūpaprapāpuṣkariṇīvanānām|

cakruḥ kriyāstatra ca dharmakāmāḥ

pratyakṣataḥ svargīmavopalabhya||12||

muktaśca durbhikṣabhayāmayebhyo

hṛṣṭo janaḥ svarga ivābhireme|

patnīṁ patirvā mahiṣī patiṁ vā

parasparaṁ na vyabhiceratuśca||13||

kaścitsiṣeve rataye na kāmaṁ

kāmārthamarthaṁ na jugopa kaścit|

kaściddhanārthaṁ na cacāra dharma

dharmāya kaścinna cakāra hiṁsām||14||

steyādibhiścāpyaribhiśca naṣṭaṁ

svasthaṁ svacakraṁ paracakramuktam|

kṣemaṁ subhikṣaṁ ca babhūva tasya

purānaraṇyasya yathaiva rāṣṭre||15||

tadā hi tajjanmani tasya rājño

manorivādityasutasya rājye|

cacāra harṣaḥ praṇanāśa pāpmā

jajvāla dharmaḥ kaluṣaḥ śaśāma||16||

evaṁvidhā rājakulasya saṁpa-

tsarvārthasiddhiśca yato babhūva|

tato nṛpastasya sutasya nāma

sarvārthasiddhi'yamiti pracakre||17||

devī tu māyā vibudharṣikalpaṁ

dṛṣṭvā viśālaṁ tanayaprabhāvam|

jātaṁ praharṣa na śaśāka soḍhuṁ

tato nivāsāya divaṁ jagāma||18||

tataḥ kumāraṁ suragarbhakalpaṁ

snehena bhāvena ca nirviśeṣam|

mātṛṣvasā mātṛsamaprabhāvā

saṁvardhayāmātmajavadbabhūva||19||

tataḥ sa bālārka ivodayasthaḥ

samīrito vanhirivānilena|

krameṇa samyagvavṛdhe kumāra-

stārādhipaḥ pakṣa ivātamaske||20||

tato mahārhāṇi ca candanāni

ratnāvalīścauṣadhibhiḥ sagarbhāḥ|

mṛgaprayuktān rathakāṁśca haimā-

nācakrire'smai suhṛdālayebhyaḥ||21||

vayo'nurūpāṇi ca bhūṣaṇāni

hiraṇmayān hastimṛgāśvakāṁśca|

rathāṁśca goputrakasaṁprayuktān

putrīśca cāmīkararūpyacitrāḥ||22||

evaṁ sa taistairviṣayopacārai-

rvayo'nurūpairupacaryamāṇaḥ|

bālo'pyabālapratimo babhūva

dhṛtyā ca śaucena dhiyā śriyā ca||23||

vayaśca kaumāramatītya samyak

saṁprāpya kāle pratipattikarma|

alpairahobhirbahuvarṣagāmyā

jagrāha vidyāḥ svakulānurūpāḥ||24||

naiḥśreyasaṁ tasya tu bhavyamarthaṁ

śrutvā purastādasitānmaharṣeḥ|

kāmeṣu saṅgaṁ janayāṁbabhūva

vanāni yāyāditi śākyarājaḥ||25||

kulāttato'smai sthiraśīlayuktā-

tsādhvīṁ vapurhrīvinayopapannām|

yaśodharāṁ nāma yaśoviśālāṁ

vāmābhidhānāṁ śriyamājuhāva||26||

vidyotamāno vapuṣā pareṇa

sanatkumārapratimaḥ kumāraḥ|

sārdha tayā śākyanarendravadhvā

śacyā sahasrākṣa ivābhireme||27||

kiṁcinmanaḥkṣobhakaraṁ pratīpaṁ

kathaṁ na paśyediti so'nucintya|

vāsaṁ nṛpo vyādiśati sma tasmai

harmyodareṣveva na bhūpracāram||28||

tataḥ śarattoyadapāṇḍareṣu

bhūmau vimāneṣviva rañjiteṣu|

harmyeṣu sarvartusukhāśrayeṣu

strīṇāmudārairvijahāra tūryaiḥ||29||

kalairhi cāmīkarabaddhakakṣai-

rnārīkarāgrābhihatairmṛdaṅgaiḥ|

varāpsaronṛtyasamaiśca nṛtyaiḥ

kailāsavattadbhavanaṁ rarāja||30||

vāgbhiḥ kalābhirlīlataiśca hāvai-

rmadaiḥ sakhelairmadhuraiśca hāsaiḥ|

taṁ tatra nāryo ramayāṁbabhūvu-

rbhūvañcitairardhīnarīkṣitaiśca||31||

tataḥ sa kāmāśrayapaṇḍitābhiḥ

strībhirgṛhīto ratikarkaśābhiḥ|

vimānapṛṣṭhānna mahīṁ jagāma

vimānapṛṣṭhādiva puṇyakarmā||32||

nṛpastu tasyaiva vivṛddhiheto-

stadbhāvinārthena ca codyamānaḥ|

śame'bhireme virarāma pāpā-

dbheje damaṁ saṁvibabhāja sādhūn||33||

nādhīravatkāmasukhe sasañje

na saṁrarañje viṣamaṁ jananyām|

dhṛtyendriyāśvāṁścapalānvijigye

bandhūṁśca paurāṁśca guṇairjigāya||34||

nādhyaiṣṭa duḥkhāya parasya vidyāṁ

jñānaṁ śivaṁ yattu tadadhyagīṣṭa|

svābhyaḥ prajābhyo hi yathā tathaiva

sarvaprajābhyaḥ śivamāśaśaṁse||35||

bhaṁ bhāsuraṁ cāṅgirasādhidevaṁ

yathāvadānarca tadāyuṣe saḥ|

juhāva havyānyakṛśe kṛśānau

dadau dvijebhyaḥ kṛśanaṁ ca gāśca||36||

sasnau śarīraṁ pavituṁ manaśca

tīrthāmbubhiścaiva guṇāmbubhiśca|

vedopadiṣṭaṁ samamātmajaṁ ca

somaṁ papau śāntisukhaṁ ca hārdam||37||

sāntvaṁ babhāṣe na ca nārthavadya-

jjajalpa tattvaṁ na ca vipriyaṁ yat|

sāntvaṁ hyatattvaṁ paruṣaṁ ca tattvaṁ

hriyāśakannātmana eva vaktum||38||

iṣṭeṣvaniṣṭeṣu ca kāryavatsu

na rāgadoṣāśrayatāṁ prapede|

śivaṁ siṣeve vyavahāraśuddhaṁ

yajñaṁ hi mene na tathā yathā tat||39||

āśāvate cāhigatāya sadyo

deyāmbubhistarṣamacecchidiṣṭa|

yuddhādṛte vṛttaparaśvadhena

dviḍdarpamudvṛttamabebhidiṣṭa||40||

ekaṁ vininye sa jugopa sapta

saptaiva tatyāja rarakṣa pañca|

prāpa trivarga bubudhe trivarga

jajñe dvivarga prajahau dvivargam||41||

kṛtāgaso'pi pratipādya vadhyā-

nnājīghanannāpi ruṣā dadarśa|

babandha sāntvena phalena caitāṁ-

styāgo'pi teṣāṁ hyanayāya dṛṣṭaḥ||42||

ārṣāṇyacārītparamavratāni

vairāṇyahāsīccirasaṁbhṛtāni|

yaśāṁsi cāpadguṇagandhavanti

rajāṁsyahārṣīnmalinīkarāṇi||43||

na cājihīrṣidvalimapravṛttaṁ

na cācikīrṣitparavastvabhidhyām|

na cāvivakṣīd dviṣatāmadharma

na cāvivākṣīddhṛdayena manyum||44||

tasmiṁstathā bhūmipatau pravṛtte

bhṛtyāśca paurāśca tathaiva ceruḥ|

śamātmake cetasi viprasanne

prayuktayogasya yathendriyāṇi||45||

kāle tataścārupayodharāyāṁ

yaśodharāyāṁ svayaśodharāyām|

śauddhodane rāhusapatnavaktro

jajñe suto rāhula eva nāmnā||46||

atheṣṭaputraḥ paramapratītaḥ

kulasya vṛddhiṁ prati bhūmipālaḥ|

yathaiva putraprasave nananda

tathaiva pautraprasave nananda||47||

putrasya me putragato mameva

snehaḥ kathaṁ syāditi jātaharṣaḥ|

kāle sa taṁ taṁ vidhimālalambe

putrapriyaḥ svargamivārurukṣan||48||

sthitvā pathi prāthamakalpikānāṁ

rājavarṣabhāṇāṁ yaśasānvitānām|

śuklānyamuktvāpi tapāṁsyatapta

yajñaiśca hiṁsārahitairayaṣṭa||49||

ajājvaliṣṭātha sa puṇyakarmā

nṛpaśriyā caiva tapaḥśriyā ca|

kulena vṛttena dhiyā ca dīpta-

stejaḥ sahasrāṁśurivotsisṛkṣuḥ||50||

svāyaṁbhuvaṁ cārcikamarcayitvā

jajāpa putrasthitaye sthitaśrīḥ|

cakāra karmāṇi ca duṣkarāṇi

prajāḥ sisṛkṣuḥ ka ivādikāle||51||

tatyāja śastraṁ vimamarśa śāstraṁ

śamaṁ siṣeve niyamaṁ viṣehe|

vaśīva kaṁcidviṣayaṁ na bheje

piteva sarvānviṣayāndadarśa||52||

babhāra rājyaṁ sa hi putrahetoḥ

putraṁ kulārthaṁ yaśase kulaṁ tu|

svargāya śabdaṁ divamātmaheto-

rdharmārthamātmasthitimācakāṅkṣa||53||

evaṁ sa dharma vividhaṁ cakāra

sidbhirnipātaṁ śrutitaśca siddham|

dṛṣṭvā kathaṁ putramukhaṁ suto me

vanaṁ na yāyāditi nāthamānaḥ||54||

rirakṣiṣantaḥ śriyamātmasaṁsthāṁ

rakṣanti putrān bhuvi bhūmipālāḥ|

putraṁ narendraḥ sa tu dharmakāmo

rarakṣa dharmādviṣayeṣu muñcan||55||

vanamanupamasattvā bodhisattvāstu sarve

viṣayasukharasajñā jagmurutpannaputrāḥ|

ata upacitakarmā rūḍhamūle'pi hetau

sa ratimupasiṣeve bodhimāpanna yāvat||56||

iti buddhacarite mahākāvye

antaḥpuravihāro nāma dvitīyaḥ sargaḥ||2||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5472

Links:
[1] http://dsbc.uwest.edu/node/5486