Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > tathāgatācintyanirdeśaparivartaḥ

tathāgatācintyanirdeśaparivartaḥ

Parallel Devanagari Version: 
तथागताचिन्त्यनिर्देशपरिवर्तः [1]

tathāgatācintyanirdeśaparivartaḥ ||

tasmāttarhi kumāra yo bodhisattvo mahāsattvaḥ ākāṅkṣet kimityahaṁ catasraḥ pratisaṁvidaḥ sākṣātkuryāmiti | katamāścatasraḥ ? yaduta arthapratisaṁvidaṁ dharmapratisaṁvidaṁ niruktipratisaṁvidaṁ pratibhānapratisaṁvidam | imāścatasraḥ pratisaṁvidaḥ sākṣātkuryāmiti, tena kumāra bodhisattvena mahāsattvena ayaṁ samādhirudgrahītavyaḥ partavāptavyo dhārayitavyo vācayitavyaḥ pravartayitavyaḥ uddeṣṭavyaḥ svādhyātavyo bhāvayitavyaḥ, parebhyaśca vistareṇa saṁprakāśayitavyaḥ | bhāvanāyogamanuyuktena ca bhavitavyam | tatra kumāra katamā dharmapratisaṁvidaḥ ? imāḥ kumāra bodhisattvo dharmapratisaṁvida evaṁ pratisaṁśikṣate -yāvanto vā rūpavyāhārāstāvantastathāgatasya varṇavyāhārāḥ | evaṁ vedanāsaṁjñāsaṁskārāḥ | yāvantaḥ kumāra vijñānavyāhārāstāvantastathāgatasya varṇavyāhārāḥ | iti hi kumāra aprameyā acintyā asaṁkhyeyāḥ atulyāmāpyāparimāṇāstathāgatasya rūpavarṇavyāhārāḥ | iti hi kumāra aparyantā anantā rūpavyāhārāḥ | evamacintyāstathāgatasya varṇavyāhārāḥ | evaṁ vedanāsaṁjñāsaṁskārāḥ | iti hi anantā aparyantā acintyā vijñānavyāhārāḥ | evamacintyāstathāgatasya varṇavyāhārāḥ ||

iti hi kumāra aprameyā asaṁkhyeyāḥ saṁskṛte doṣāḥ | aprameyā asaṁkhyeyā nirvāṇe anuśaṁsāḥ | asaṁkhyeyāstathāgatasya varṇāḥ | iti hi kumāra yāvanti nirvāṇanāmāni tāvantastathāgatasya varṇāḥ | iti hi kumāra asaṁkhyeyāni nirvāṇanāmāni | asaṁkhyeyāstathāgatasya varṇāḥ ||

catvāra ime kumāra tathāgatasya varṇavyāhārā acintyā acintyavyāhārāḥ | katame catvāraḥ ? yaduta acintyaḥ saṁskāravyāhāraḥ | acintyaḥ svaravyāhāraḥ | acintyaḥ saṁkleśavyāhāra | acintyo vyavadānavyāhāraḥ | ime kumāra catvārastathāgatasya varṇavyāhārā acintyā acintyavyāhārāḥ | catvāra ime kumāra tathāgatasya varṇavyāhārā acintyā acintyanirdeśāḥ | te na sukaraṁ paryantaniṣṭhāsthānena nirdeṣṭum | katame catvāraḥ ? eṣa eva catuṣkaḥ | evaṁ vistareṇa nirdeṣṭavyam | yaduta catvāro bodhisattvānāṁ nayāḥ | catasro yuktayaḥ | catvāro dvārāḥ | catvāra nirdeśāḥ | catvāro ghoṣāḥ | catvāro vacanapathāḥ | catvāro vyāhārāḥ | catvāri saṁghābhāṣyāṇi | catasro nāmanidhyaptayaḥ | catasro manujanidhyaptayaḥ | catvāri prativacanāni | catvāri dvārāṇi | catvāryakṣarāṇi | catvāro'vatārāḥ | catvāraḥ padāḥ | catvāri nirhārapadāni | catvāraḥ sūtrāntapadāḥ | catvāraścaryāpathāḥ | catvāro'cintyapathāḥ | catvāraḥ tulyapathāḥ | catvāro'nantapathāḥ | catvāro'paryantapathāḥ | catvāro'saṁkhyeyapathāḥ | catvāro'prameyapathāḥ | catvāro'parimāṇa pathāḥ | catvāri jñānāni | catvāro jñānasaṁcayāḥ | catvāri jñānagotrāṇi | catvāri pratibhānāni | catvāraḥ pratibhānasaṁcayāḥ | catvāri pratibhānagotrāṇi | catvāraḥ sūtrāntasaṁcayāḥ | catvāri pratibhānakaraṇāni | catvāraḥ sūtrāntanirhārāḥ | catvāri bāhuśrutyagotrāṇi | catvāri buddhadhanāni | catasro bodhisattvaśikṣāḥ | catvāro bodhisattvagocarāḥ | catvāri bodhisattvakarmāṇi | catvāri bodhisattvapratibhānāni | catasro mārgabhāvanāḥ | catvāri kleśaprahāṇāni | catvāryapāyajahanāni | catvāryajñānavidhamanāni | catvāryavidyāprahāṇāni | catvāri duḥkhopaśamanāni | catvāri daurmanasyaprahāṇāni | catvāryupāyasaṁjananāni | catvāri dṛṣṭiprahāṇāni | catvāryupapannaparijñānāni | catvāryātmadṛṣṭiprahāṇāni | catvāri sattvadṛṣṭiprahāṇāni | catvāri jīvadṛṣṭiprahāṇāni | catvāri pudgaladṛṣṭiprahāṇāni | catvāri bhavadṛṣṭiprahāṇāni | catvāri vastuprahāṇāni | catvāryupalambhadṛṣṭiprahāṇāni | te na sukaraṁ paryantasthānena nirdeṣṭam ||

catasro dhāraṇyaḥ | katamāścatasraḥ ? yaduta anantaḥ sarvasaṁskāraparibhāṣāvyāhāraḥ | tatra yajjñānamiyaṁ prathamā dhāraṇī | anantaḥ svaraparibhāṣāvyāhāraḥ | tatra yajjñānamiyaṁ dvitīyā dhāraṇī | anantaḥ saṁkleśaparibhāṣāvyāhāraḥ | tatra yajjñānamiyaṁ tṛtīyā dhāraṇī | ananto vyavadānaguṇānuśaṁsāvyāhāraḥ | tatra yajjñānamiyaṁ caturthī dhāraṇī | imāścatasro dhāraṇyaḥ | iti hi yā kumāra dhāraṇī tajjñānam, sa dharmaḥ | iti hi dharmajñānena dharmapratisaṁvit ||

dharmajñāne yo'rthaḥ, iyamucyate arthapratisaṁvit | dharmajñāne yacchandaḥ, iyamucyate niruktipratisaṁvit | dharmajñāne yā vyavahāradeśanā ācakṣaṇā prajñapanā prakāśanā prasthāpanā vicaraṇā vibhajanā uttānīkaraṇatā asaktavacanatā anelāmūkavacanatā anavalīnavacanatā, iyamucyate pratibhānapratisaṁvit ||

atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata-

yāttakaṁ jñānu buddhasya rūpaprajñapti tāttikā |

yāvatī rūpaprajñapti rūpavyāhāra tāttakā || 1 ||

yāvanto rūpavyāhārāḥ śīlanāmāni tāttakāḥ |

yāvanti śīlanāmāni buddhanāmāni tāttakāḥ || 2 ||

yāttakā buddhanāmāni sattvanāmāni tāttakāḥ |

ettakānyekasattvasya ahaṁ nāmāni jānami || 3 ||

anantā nāmavyāhārā ye me pūrvaṁ prakāśitāḥ |

śīlanāmā buddhanāmā sattvanāmā ca te samāḥ || 4 ||

yāttakāḥ saṁskṛte doṣā nirvāṇe tāttakā guṇāḥ |

buddhasya tāttakā varṇā aupamyā me prakāśitāḥ || 5 ||

yāttakāḥ sarvasattvānāṁ cittotpādā nidarśitāḥ |

tāttakā lokanāthasya ekaromāta raśmayaḥ || 6 ||

nāmāśca adhimuktiśca sarvasattvāna yāttikāḥ |

tato bhūyo narendrasya svarāṅgavarṇa bhāṣitāḥ || 7 ||

ye nāmāḥ sarvasattvānāmekasattvasya darśitāḥ |

ekasattvasya te nāmāḥ sarvasattvāna darśitāḥ || 8 ||

pratisaṁvidānāmottāra ayaṁ buddhena deśitaḥ |

anantanāmanirdeśā bodhisattvāna kāraṇāt || 9 ||

ya icchet kathaṁ bhāṣeyyā sūtrakoṭīranantikāḥ |

idaṁ sūtraṁ pravartitvā anolīnaḥ prakāśayet || 10 ||

asaktaḥ pariṣanmadhye sūtrakoṭīḥ prabhāṣate |

yathākāśamaparyantamevaṁ dharmaṁ sa bhāṣate || 11 ||

emeva bodhisattvānāṁ śuddhasattvāna tāyinām |

idaṁ sūtraṁ samudgṛhya bhavanti jñānasaṁpadaḥ || 12 ||

yathā yathā prakāśenti śraddadhanto imaṁ nayam |

tathāsya vardhate jñānaṁ himavanteva pādapāḥ || 13 ||

iti śrīsamādhirāje tathāgatācintyanirdeśaparivartastrayoviṁśatitamaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4729

Links:
[1] http://dsbc.uwest.edu/node/4769