The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
9 prajñāpāramitā nāma navamaḥ paricchedaḥ||
imaṁ parikaraṁ sarvaṁ prajñārthaṁ hi munirjagau|
tasmādutpādayetprajñāṁ duḥkhanivṛttikāṅkṣayā||1||
saṁvṛtiḥ paramārthaśca satyadvayamidaṁ matam|
buddheragocarastattvaṁ buddhiḥ saṁvṛtirucyate||2||
tatra loko dvidhā dṛṣṭo yogī prākṛtakastathā|
tatra prākṛtako loko yogilokena bādhyate||3||
bādhyante dhīviśeṣeṇa yogino'pyuttarottaraiḥ|
dṛṣṭāntenobhayeṣṭena kāryārthamavicārataḥ||4||
lokena bhāvā dṛśyante kalpyante cāpi tattvataḥ|
na tu māyāvadityatra vivādo yogilokayoḥ||5||
pratyakṣamapi rūpādi prasiddhyā na pramāṇataḥ|
aśucyādiṣu śucyādiprasiddhiriva sā mṛṣā||6||
lokāvatāraṇārthaṁ ca bhāvā nāthena deśitāḥ|
tattvataḥ kṣaṇikā naite saṁvṛtyā cedvirudhyate||7||
na doṣo yogisaṁvṛtyā lokātte tattvadarśinaḥ|
anyathā lokabādhā syādaśucistrīnirūpaṇe||8||
māyopamājjinātpuṇyaṁ sadbhāve'pi kathaṁ yathā|
yadi māyopamaḥ sattvaḥ kiṁ punarjāyate mṛtaḥ||9||
yāvatpratyayasāmagrī tāvanmāyāpi vartate|
dīrghasaṁtānamātreṇa kathaṁ sattvo'sti satyataḥ||10||
māyāpuruṣaghātādau cittābhāvānna pāpakam|
cittamāyāsamete tu pāpapuṇyasamudbhavaḥ||11||
mantrādīnāmasāmarthyānna māyācittasaṁbhavaḥ|
sāpi nānāvidhā māyā nānāpratyayasaṁbhavā|
naikasya sarvasāmarthyaṁ pratyayasyāsti kutracit||12||
nirvṛtaḥ paramārthena saṁvṛtyā yadi saṁsaret|
buddho'pi saṁsaredevaṁ tataḥ kiṁ bodhicaryayā||13||
pratyayānāmanucchede māyāpyucchidyate na hi|
pratyayānāṁ tu vicchedātsaṁvṛtyāpi na saṁbhavaḥ||14||
yadā na bhrāntirapyasti māyā kenopalabhyate||15||
yadā māyaiva te nāsti tadā kimupalabhyate|
cittasyaiva sa ākāro yadyapyanyo'sti tattvataḥ||16||
cittameva yadā māyā tadā kiṁ kena dṛśyate|
uktaṁ ca lokanāthena cittaṁ cittaṁ na paśyati|
na cchinatti yathātmānamasidhārā tathā manaḥ||17||
ātmabhāvaṁ yathā dīpaḥ saṁprakāśayatīti cet|
naiva prakāśyate dīpo yasmānna tamasāvṛtaḥ||18||
na hi sphaṭikavannīlaṁ nīlatve'nyamapekṣate|
tathā kiṁcitparāpekṣamanapekṣaṁ ca dṛśyate||19||
anīlatve na tannīlaṁ nīlaheturyathekṣyate|
nīlameva hi ko nīlaṁ kuryādātmānamātmanā||20||
dīpaḥ prakāśata iti jñātvā jñānena kathyate|
buddhiḥ prakāśata iti jñātvedaṁ kena kathyate||22||
prakāśā vāprakāśā vā yadā dṛṣṭā na kenacit|
vandhyāduhitṛlīleva kathyamānāpi sā mudhā||23||
yadi nāsti svasaṁvittirvijñānaṁ smaryate katham|
anyānubhūte saṁbandhāt smṛtirākhuviṣaṁ yathā||24||
pratyayāntarayuktasya darśanātsvaṁ prakāśate|
siddhāñjanavidherdṛṣṭo ghaṭo naivāñjanaṁ bhavet||25||
yathā dṛṣṭaṁ śrutaṁ jñātaṁ naiveha pratiṣidhyate|
satyataḥ kalpanā tvatra duḥkhaheturnivāryate||26||
cittādanyā na māyā cennāpyananyeti kalpyate|
vastu cetsā kathaṁ nānyānanyā cennāsti vastutaḥ||27||
asatyapi yathā māyā dṛśyā draṣṭṛ tathā manaḥ|
vastvāśrayaścetsaṁsāraḥ so'nyathākāśavadbhavet||28||
vastvāśrayeṇābhāvasya kriyāvattvaṁ kathaṁ bhavet|
asatsahāyamekaṁ hi cittamāpadyate tava||29||
grāhyamuktaṁ yadā cittaṁ tadā sarve tathāgatāḥ|
evaṁ ca ko guṇo labdhaścittamātre'pi kalpite||30||
māyopamatve'pi jñāte kathaṁ kleśo nivartate|
yadā māyāstriyāṁ rāgastatkarturapi jāyate||31||
aprahīṇā hi tatkarturjñeyasaṁkleśavāsanā|
taddṛṣṭikāle tasyāto durbalā śūnyavāsanā||32||
śūnyatāvāsanādhānāddhīyate bhāvavāsanā|
kiṁcinnāstīti cābhyāsātsāpi paścātprahīyate||33||
yadā na labhyate bhāvo yo nāstīti prakalpyate|
tadā nirāśrayo'bhāvaḥ kathaṁ tiṣṭhenmateḥ puraḥ||34||
yadā na bhāvo nābhāvo mateḥ saṁtiṣṭhate puraḥ|
tadānyagatyabhāvena nirālambā praśāmyati||35||
cintāmaṇiḥ kalpataruryathecchāparipūraṇaḥ|
vineyapraṇidhānābhyāṁ jinabimbaṁ tathekṣyate||36||
yathā gāruḍikaḥ stambhaṁ sādhayitvā vinaśyati|
sa tasmiṁściranaṣṭe'pi viṣādīnupaśāmayet||37||
bodhicaryānurūpyeṇa jinastambho'pi sādhitaḥ|
karoti sarvakāryāṇi bodhisattve'pi nirvṛte||38||
acittake kṛtā pūjā kathaṁ phalavatī bhavet|
tulyaiva paṭhyate yasmāttiṣṭhato nirvṛtasya ca||39||
āgamācca phalaṁ tatra saṁvṛtyā tattvato'pi vā|
satyabuddhe kṛtā pūjā saphaleti kathaṁ yathā||40||
satyadarśanato muktiḥ śūnyatādarśanena kim|
na vinānena mārgeṇa bodhirityāgamo yataḥ||41||
nanvasiddhaṁ mahāyānaṁ kathaṁ siddhastvadāgamaḥ|
yasmādubhayasiddho'sau na siddho'sau tavāditaḥ||42||
yatpratyayā ca tatrāsthā mahāyāne'pi tāṁ kuru|
anyobhayeṣṭasatyatve vedāderapi satyatā||43||
savivādaṁ mahāyānamiti cedāgamaṁ tyaja|
tīrthikaiḥ savivādatvātsvaiḥ paraiścāgamāntaram||44||
śāsanaṁ bhikṣutāmūlaṁ bhikṣutaiva ca duḥsthitā|
sāvalambanacittānāṁ nirvāṇamapi duḥsthitam||45||
kleśaprahāṇānmuktiścettadanantaramastu sā|
dṛṣṭaṁ ca teṣu sāmarthyaṁ niṣkleśasyāpi karmaṇaḥ||46||
tṛṣṇā tāvadupādānaṁ nāsti cetsaṁpradhāryate|
kimakliṣṭāpi tṛṣṇaiṣāṁ nāsti saṁmohavat satī||47||
vedanāpratyayā tṛṣṇā vedanaiṣāṁ ca vidyate|
sālambanena cittena sthātavyaṁ yatra tatra vā||48||
vinā śūnyatayā cittaṁ baddhamutpadyate punaḥ|
yathāsaṁjñisamāpattau bhāvayettena śūnyatām||49||
saktitrāsāttvanirmuktyā saṁsāre sidhyati sthitiḥ|
mohena duḥkhināmarthe śūnyatāyā idaṁ phalam||53||
tadevaṁ śūnyatāpakṣe dūṣaṇaṁ nopapadyate|
tasmānnirvicikitsena bhāvanīyaiva śūnyatā||54||
kleśajñeyāvṛtitamaḥpratipakṣo hi śūnyatā|
śīghraṁ sarvajñatākāmo na bhāvayati tāṁ katham||55||
yadduḥkhajananaṁ vastu trāsastasmātprajāyatām|
śūnyatā duḥkhaśamanī tataḥ kiṁ jāyate bhayam||56||
yatastato vāstu bhayaṁ yadyahaṁ nāma kiṁcana|
ahameva ca kiṁciccedbhayaṁ kasya bhaviṣyati||57||
dantakeśanakhā nāhaṁ nāsthi nāpyasmi śoṇitam|
na siṁghāṇaṁ na ca śleṣmā na pūyaṁ lasikāpi vā||58||
nāhaṁ vasā na ca svedo na medo'strāṇi nāpyaham|
na cāhamantranirguṇḍī gūthamūtramahaṁ na ca||59||
nāhaṁ māṁsaṁ na ca snāyu noṣmā vāyurahaṁ na ca|
na ca cchidrāṇyahaṁ nāpi ṣaḍ vijñānāni sarvathā||60||
śabdajñānaṁ yadi tadā śabdo gṛhyeta sarvadā|
jñeyaṁ vinā tu kiṁ vetti yena jñānaṁ nirucyate||61||
ajānānaṁ yadi jñānaṁ kāṣṭhaṁ jñānaṁ prasajyate|
tenāsaṁnihitajñeyaṁ jñānaṁ nāstīti niścayaḥ||62||
tadeva rūpaṁ jānāti tadā kiṁ na śṛṇotyapi|
śabdasyāsaṁnidhānāccettatastajjñānamapyasat||63||
śabdagrahaṇarūpaṁ yattadrūpagrahaṇaṁ katham|
ekaḥ pitā ca putraśca kalpyate na tu tattvataḥ||64||
sattvaṁ rajastamo vāpi na putro na pitā yataḥ|
śabdagrahaṇayuktastu svabhāvastasya nekṣyate||65||
tadevānyena rūpeṇa naṭavatso'pyaśāśvataḥ|
sa evānyasvabhāvaścedapūrveyaṁ tadekatā||66||
anyadrūpamasatyaṁ cennijaṁ tadrūpamucyatām|
jñānatā cettataḥ sarvapuṁsāmaikyaṁ prasajyate||67||
cetanācetane caikyaṁ tayoryenāstitā samā|
viśeṣaśca yadā mithyā kaḥ sādṛśyāśrayastadā||68||
acetanaśca naivāhamācaitanyātpaṭādivat|
atha jñaścetanāyogādajño naṣṭaḥ prasajyate||69||
athāvikṛta evātmā caitanyenāsya kiṁ kṛtam|
ajñasya niṣkriyasyaivamākāśasyātmatā matā||70||
na karmaphalasaṁbandho yuktaścedātmanā vinā|
karma kṛtvā vinaṣṭe hi phalaṁ kasya bhaviṣyati||71||
dvayorapyāvayoḥ siddhe bhinnādhāre kriyāphale|
nirvyāpāraśca tatrātmetyatra vādo vṛthā nanu||72||
hetumān phalayogīti dṛśyate naiṣa saṁbhavaḥ|
saṁtānasyaikyamāśritya kartā bhokteti deśitam||73||
atītānāgataṁ cittaṁ nāhaṁ taddhi na vidyate|
athotpannamahaṁ cittaṁ naṣṭe'sminnāstyahaṁ punaḥ||74||
yathaiva kadalīstambho na kaścidbhāgaśaḥ kṛtaḥ|
tathāhamapyasadbhūto mṛgyamāṇo vicārataḥ||75||
yadi sattvo na vidyeta kasyopari kṛpeti cet|
kāryārthamabhyupetena yo mohena prakalpitaḥ||76||
kāryaṁ kasya na cetsattvaḥ satyamīhā tu mohataḥ|
duḥkhavyupaśamārthaṁ tu kāryamoho na vāryate||77||
duḥkhaheturahaṁkāra ātmamohāttu vardhate|
tato'pi na nivartyaścet varaṁ nairātmyabhāvanā||78||
kāyo na pādau na jaṅghā norū kāyaḥ kaṭirna ca|
nodaraṁ nāpyayaṁ pṛṣṭhaṁ noro bāhū na cāpi saḥ||79||
na hastau nāpyayaṁ pārśvau na kakṣau nāṁsalakṣaṇaḥ|
na grīvā na śiraḥ kāyaḥ kāyo'tra kataraḥ punaḥ||80||
yadi sarveṣu kāyo'yamekadeśena vartate|
aṁśā aṁśeṣu vartante sa ca kutra svayaṁ sthitaḥ||81||
sarvātmanā cetsarvatra sthitaḥ kāyaḥ karādiṣu|
kāyāstāvanta eva syuryāvantaste karādayaḥ||82||
naivāntarna bahiḥ kāyaḥ kathaṁ kāyaḥ karādiṣu|
karādibhyaḥ pṛthaṅ nāsti kathaṁ nu khalu vidyate||83||
tannāsti kāyo mohāttu kāyabuddhiḥ karādiṣu|
saṁniveśaviśeṣeṇa sthāṇau puruṣabuddhivat||84||
yāvatpratyayasāmagrī tāvatkāyaḥ pumāniva|
evaṁ karādau sā yāvattāvatkāyo'tra dṛśyate||85||
evamaṅgulipuñjatvātpādo'pi kataro bhavet|
so'pi parvasamūhatvāt parvāpi svāṁśabhedataḥ||86||
aṁśā apyaṇubhedena so'pyaṇurdigvibhāgataḥ|
digvibhāgo niraṁśatvādākāśaṁ tena nāstyaṇuḥ||87||
evaṁ svapnopame rūpe ko rajyeta vicārakaḥ|
kāyaścaivaṁ yadā nāsti tadā kā strī pumāṁśca kaḥ||88||
yadyasti duḥkhaṁ tattvena prahṛṣṭān kiṁ na bādhate|
śokādyārtāya mṛṣṭādi sukhaṁ cetkiṁ na rocate||89||
balīyasābhibhūtatvādyadi tannānubhūyate|
vedanātvaṁ kathaṁ tasya yasya nānubhavātmatā||90||
asti sūkṣmatayā duḥkhaṁ sthaulyaṁ tasya hṛtaṁ nanu|
tuṣṭimātrāparā cetsyāttasmāt sāpyasya sūkṣmatā||91||
viruddhapratyayotpattau duḥkhasyānudayo yadi|
kalpanābhiniveśo hi vedanetyāgataṁ nanu||92||
ata eva vicāro'yaṁ pratipakṣo'sya bhāvyate|
vikalpakṣetrasaṁbhūtadhyānāhārā hi yoginaḥ||93||
sāntarāvindriyārthau cetsaṁsargaḥ kuta etayoḥ|
nirantaratve'pyekatvaṁ kasya kenāstu saṁgatiḥ||94||
nāṇoraṇau praveśo'sti nirākāśaḥ samaśca saḥ|
apraveśe na miśratvamamiśratve na saṁgatiḥ||95||
niraṁśasya ca saṁsargaḥ kathaṁ nāmopapadyate|
saṁsarge ca niraṁśatvaṁ yadi dṛṣṭaṁ nidarśaya||96||
vijñānasya tvamūrtasya saṁsargo naiva yujyate|
samūhasyāpyavastutvādyathā pūrvaṁ vicāritam||97||
tadevaṁ sparśanābhāve vedanāsaṁbhavaḥ kutaḥ|
kimarthamayamāyāsaḥ bādhā kasya kuto bhavet||98||
yadā na vedakaḥ kaścidvedanā ca na vidyate|
tadāvasthāmimāṁ dṛṣṭvā tṛṣṇe kiṁ na vidīryase||99||
dṛśyate spṛśyate cāpi svapnamāyopamātmanā|
cittena sahajātatvādvedanā tena nekṣyate||100||
pūrvaṁ paścācca jātena smaryate nānubhūyate|
svātmānaṁ nānubhavati na cānyenānubhūyate||101||
na cāsti vedakaḥ kaścidvedanāto na tattvataḥ|
nirātmake kalāpe'smin ka evaṁ bādhyate'nayā||102||
nendriyeṣu na rūpādau nāntarāle manaḥ sthitam|
nāpyantarna bahiścittamanyatrāpi na labhyate||103||
yanna kāye na cānyatra na miśraṁ na pṛthak kvacit|
tanna kiṁcidataḥ sattvāḥ prakṛtyā parinirvṛtāḥ||104||
jñeyātpūrvaṁ yadi jñānaṁ kimālambyāsya saṁbhavaḥ|
jñeyena saha cejjñānaṁ kimālambyāsya saṁbhavaḥ||105||
atha jñeyādbhavet paścāt tadā jñānaṁ kuto bhavet|
evaṁ ca sarvadharmāṇāmutpattirnāvasīyate||106||
yadyevaṁ saṁvṛtirnāsti tataḥ satyadvayaṁ kutaḥ|
atha sāpyanyasaṁvṛtyā syātsattvo nirvṛtaḥ kutaḥ||107||
paracittavikalpo'sau svasaṁvṛtyā tu nāsti saḥ|
sa paścānniyataḥ so'sti na cennāstyeva saṁvṛtiḥ||108||
kalpanā kalpitaṁ ceti dvayamanyonyaniśritam|
yathāprasiddhamāśritya vicāraḥ sarva ucyate||109||
vicāritena tu yadā vicāreṇa vicāryate|
tadānavasthā tasyāpi vicārasya vicāraṇāt||110||
vicārite vicārye tu vicārasyāsti nāśrayaḥ|
nirāśritatvānnodeti tacca nirvāṇamucyate||111||
yasya tvetaddūyaṁ satyaṁ sa evātyantaduḥsthitaḥ|
yadi jñeyavaśādartho jñānāstitve tu kā gatiḥ||112||
atha jñeyavaśājjñānaṁ jñeyāstitve tu kā gatiḥ|
athānyonyavaśātsattvamabhāvaḥ syāddūyorapi||113||
pitā cenna vinā putrātkutaḥ putrasya saṁbhavaḥ|
putrābhāve pitā nāsti tathāsattvaṁ tayordvayoḥ||114||
aṅkuro jāyate bījādbījaṁ tenaiva sūcyate|
jñeyājjñānena jātena tatsattā kiṁ na gamyate||115||
aṅkurādanyato jñānādbījamastīti gamyate|
jñānāstitvaṁ kuto jñātaṁ jñeyaṁ yattena gamyate||116||
lokaḥ pratyakṣatastāvatsarvaṁ hetumudīkṣate|
padmanālādibhedo hi hetubhedena jāyate||117||
kiṁkṛto hetubhedaścet pūrvahetuprabhedataḥ|
kasmāccetphalado hetuḥ pūrvahetuprabhāvataḥ||118||
īśvaro jagato hetuḥ vada kastāvadīśvaraḥ|
bhūtāni cedbhavatvevaṁ nāmamātre'pi kiṁ śramaḥ||119||
api tvaneke'nityāśca niśceṣṭā na ca devatāḥ|
laṅghyāścāśucayaścaiva kṣmādayo na sa īśvaraḥ||120||
nākāśamīśo'ceṣṭatvāt nātmā pūrvaniṣedhataḥ|
acintyasya ca kartṛtvamapyacintyaṁ kimucyate||121||
tena kiṁ sraṣṭumiṣṭaṁ ca ātmā cet nanvasau dhruvaḥ|
kṣmādisvabhāva īśaśca jñānaṁ jñeyādanādi ca||122||
karmaṇaḥ sukhaduḥkhe ca vada kiṁ tena nirmitam|
hetorādirna cedasti phalasyādiḥ kuto bhavet||123||
kasmātsadā na kurute na hi so'nyamapekṣate|
tenākṛto'nyo nāstyeva tenāsau kimapekṣatām||124||
apekṣate cetsāmagrīṁ heturna punarīśvaraḥ|
nākartumīśaḥ sāmagryāṁ [na kartuṁ tadabhāvataḥ]||125||
karotyanicchannīśaścetparāyattaḥ prasajyate|
icchannapīcchāyattaḥ syāt kurvataḥ kuta īśatā||126||
ye'pi nityānaṇūnāhuste'pi pūrvaṁ nivāritāḥ|
sāṁkhyāḥ pradhānamicchanti nityaṁ lokasya kāraṇam||127||
sattvaṁ rajastamaśceti guṇā aviṣamasthitāḥ|
pradhānamiti kathyante viṣamairjagaducyate||128||
ekasya trisvabhāvatvamayuktaṁ tena nāsti tat|
evaṁ guṇā na vidyante pratyekaṁ te'pi hi tridhā||129||
guṇābhāve ca śabdāderastitvamatidūrataḥ|
acetane ca vastrādau sukhāderapyasaṁbhavaḥ||130||
taddheturūpā bhāvāścennanu bhāvā vicāritāḥ|
sukhādyeva ca te hetuḥ na ca tasmātpaṭādayaḥ||131||
paṭādestu sukhādi syāttadabhāvātsukhādyasat|
sukhādīnāṁ ca nityatvaṁ kadācinnopalabhyate||132||
satyāmeva sukhavyaktau saṁvittiḥ kiṁ na gṛhyate|
tadeva sūkṣmatāṁ yāti sthūlaṁ sūkṣmaṁ ca tatkatham||133||
sthaulyaṁ tyaktvā bhavetsūkṣmamanitye sthaulyasūkṣmate|
sarvasya vastunastadvatkiṁ nānityatvamiṣyate||134||
na sthaulyaṁ cetsukhādanyat sukhasyānityatā sphuṭam|
nāsadutpadyate kiṁcidasattvāditi cenmatam|
vyaktasyāsata utpattirakāmasyāpi te sthitā||135||
annādo'medhyabhakṣaḥ syāt phalaṁ hetau yadi sthitam|
paṭārgheṇaiva karpāsabījaṁ krītvā nivasyatām||136||
mohāccennekṣate lokaḥ tattvajñasyāpi sā sthitiḥ||137||
lokasyāpi ca tajjñānamasti kasmānna paśyati|
lokāpramāṇatāyāṁ cet vyaktadarśanamapyasat||138||
pramāṇamapramāṇaṁ cennanu tatpramitaṁ mṛṣā|
tattvataḥ śūnyatā tasmādbhāvānāṁ nopapadyate||139||
kalpitaṁ bhāvamaspṛṣṭvā tadabhāvo na gṛhyate|
tasmādbhāvo mṛṣā yo hi tasyābhāvaḥ sphuṭaṁ mṛṣā||140||
tasmātsvapne sute naṣṭe sa nāstīti vikalpanā|
tadbhāvakalpanotpādaṁ vibadhnāti mṛṣā ca sā||141||
tasmādevaṁ vicāreṇa nāsti kiṁcidahetutaḥ|
na ca vyastasamasteṣu pratyayeṣu vyavasthitam||142||
anyato nāpi cāyātaṁ na tiṣṭhati na gacchati|
māyātaḥ ko viśeṣo'sya yanmūḍhaiḥ satyataḥ kṛtam||143||
māyayā nirmitaṁ yacca hetubhiryacca nirmitam|
āyāti tatkutaḥ kutra yāti ceti nirūpyatām||144||
yadanyasaṁnidhānena dṛṣṭaṁ na tadabhāvataḥ|
pratibimbasame tasmin kṛtrime satyatā katham||145||
vidyamānasya bhāvasya hetunā kiṁ prayojanam|
athāpyavidyamāno'sau hetunā kiṁ prayojanam||146||
nābhāvasya vikāro'sti hetukoṭiśatairapi|
tadavastha kathaṁ bhāvaḥ ko vānyo bhāvatāṁ gataḥ||147||
nābhāvakāle bhāvaścetkadā bhāvo bhaviṣyati|
nājātena hi bhāvena so'bhāvo'pagamiṣyati||148||
na cānapagate'bhāve bhāvāvasarasaṁbhavaḥ|
bhāvaścābhāvatāṁ naiti dvisvabhāvaprasaṅgataḥ||149||
evaṁ na ca nirodho'sti na ca bhāvo'sti sarvadā|
ajātamaniruddhaṁ ca tasmātsarvamidaṁ jagat||150||
svapnopamāstu gatayo vicāre kadalīsamāḥ|
nirvṛtānirvṛtānāṁ ca viśeṣo nāsti vastutaḥ||151||
evaṁ śūnyeṣu dharmeṣu kiṁ labdhaṁ kiṁ hṛtaṁ bhavet|
satkṛtaḥ paribhūto vā kena kaḥ saṁbhaviṣyati||152||
kutaḥ sukhaṁ vā duḥkhaṁ vā kiṁ priyaṁ vā kimapriyam|
kā tṛṣṇā kutra sā tṛṣṇā mṛgyamāṇā svabhāvataḥ||153||
vicāre jīvalokaḥ kaḥ ko nāmātra mariṣyati|
ko bhaviṣyati ko bhūtaḥ ko bandhuḥ kasya kaḥ suhṛt||154||
sarvamākāśasaṁkāśaṁ parigṛhṇantu madvidhāḥ|
prakupyanti prahṛṣyanti kalahotsavahetubhiḥ||155||
śokāyāsairviṣādaiśca mithaśchedanabhedanaiḥ |
yāpayanti sukṛcchreṇa pāpairātmasukhecchavaḥ ||156||
mṛtāḥ patantyapāyeṣu dīrghatīvravyatheṣu ca|
āgatyāgatya sugatiṁ bhūtvā bhūtvā sukhocitāḥ||157||
bhave bahuprapātaśca tatra cātattvamīdṛśam|
tatrānyonyavirodhaśca na bhavettattvamīdṛśam||158||
tatra cānupamāstīvrā anantā duḥkhasāgarāḥ|
tatraivamalpabalatā tatrāpyalpatvamāyuṣaḥ||159||
tatrāpi jīvitārogyavyāpāreiḥ kṣutklamaśramaiḥ|
nidrayopadravairbālasaṁsargairniṣphalaistathā||160||
vṛthaivāyurvahatyāśu vivekastatra durlabhaḥ|
tatrāpyabhyastavikṣepanivāraṇagatiḥ kutaḥ||161||
tatrāpi māro yatate mahāpāyaprapātane|
tatrāsanmārgabāhulyādvicikitsā ca durjayā||162||
punaśca kṣaṇadaurlabhyaṁ buddhotpādo'tidurlabhaḥ|
kleśaugho durnivāraścetyaho duḥkhaparaṁparā||163||
aho batātiśocyatvameṣāṁ duḥkhaughavartinām|
ye nekṣante svadauḥsthityamevamapyatiduḥsthitāḥ||164||
snātvā snātvā yathā kaścidviśedvahniṁ muhurmuhuḥ|
svasausthityaṁ ca manyante evamapyatiduḥsthitāḥ||165||
ajarāmaralīlānāmevaṁ viharatāṁ satām|
āyāsyantyāpado ghorāḥ kṛtvā maraṇamagrataḥ||166||
evaṁ duḥkhāgnitaptānāṁ śāntiṁ kuryāmahaṁ kadā|
puṇyameghasamudbhūtaiḥ sukhopakaraṇaiḥ svakaiḥ||167||
kadopalambhadṛṣṭibhyo deśayiṣyāmi śūnyatām|
saṁvṛtyānupalambhena puṇyasaṁbhāramādarāt||168||
iti prajñākaramativiracitāyāṁ bodhicaryāvatārapañjikāyāṁ prajñāpāramitāparicchedo navamaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/4815