The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
2 ānandaparivarto dvitīyaḥ |
atha khalvāyuṣmānānando bhagavantametadavocat -uttrasiṣyanti bhagavan asminnirdeśe adhimānikā nimittacāriṇa iti | atha khalvāyuṣmān śāradvatīputra āyuṣmantamānandametadavocat-agatiratrāyuṣman ānanda adhimānikānām,aviṣayaḥ | na te punaratrottrasiṣyanti| tatkasmāddhetoḥ ? uttrastā ete ye pāpamitrahastagatāḥ | agatisteṣāmatra, aviṣayaḥ | ye punarāyuṣmannānanda adhimānaprahāṇāya pratipannā adhimānaprahāṇāyodyuktāḥ, te hyatra uttrasiṣyanti | tatkasmāddhetoḥ ? adhimānaprajñayā niradhimānatāṁ gaveṣante mānaprahāṇaṁ ca gaveṣante | ye punarāyuṣmānnānanda mānaṁ nopalabhante na samanupaśyanti na manyante nābhiniviśante, na te kvaciduttrasiṣyanti, nāpi kvaciduttrāsamāpsyante | na ca āyuṣmānnānanda adhimānikānāmarthāya iyaṁ dharmadeśanā pravṛttā | anavakāśo hyatra āyuṣmannānanda adhimānikānām, ye ca adhimānaprahāṇāyodyuktā vyāvacchante| adhimāna ityāyuṣmannānanda adhikārasamāropasyaitadadhivacanam | ye'dhimāne caranti, adhikārasamārope te caranti | na te samacāriṇaḥ | samacāriṇo'pyasmin dharme saṁśayaḥ ||
ye punarāyuṣmannānanda nāpi samamupalabhante na viṣamam, nāpi samaṁ manyante na viṣamam, evaṁ na samamabhiniviśante na viṣamam, na te kvaciduttrasiṣyanti na saṁtrasiṣyanti na saṁtrāsamāpatsyante ||
agatiratrāyuṣmannānanda sarvabālapṛthagjanānām, aviṣayaḥ| nātra āyuṣmannānanda sarvabālapṛthagjanā gatimapi vindanti | śrāvakayānīyānāmapyānanda agatiratra | ye ca pratyekabuddhayānīyā gambhīreṣu dharmeṣu caranti, teṣāmapyatrāgatiḥ | ye'pyāyuṣmannānanda bodhisattvayānīyā nimittacāriṇaḥ kalyāṇamitrāparigṛhītāḥ pāpamitrahastagatāḥ, teṣāmapyeṣu dharmeṣu nirupalepeṣu agatiraviṣayaḥ | sthāpayitvā āyuṣmannānanda dṛṣṭasatyaṁ śrāvakayānīyaṁ (bodhisattvayānīyaṁ) ca kalyāṇamitropastabdhaṁ gambhīradharmādhimuktam, ya eṣāṁ dharmāṇāmanulomaṁ caranti, ya eṣāṁ dharmāṇā**mavagāhante'vataranti ca | ye punarāyuṣmannānanda bodhisattvā nimittāpagatā animittacāriṇo'nānātvacāriṇo gambhīreṣu dharmeṣvatyantameva niryātāḥ, ye naivaṁ cittamupalabhante na bodhim, na kasyaciddharmasya nānātvaṁ kurvanti, na samanupaśyanti, teṣāmeṣu evaṁrūpeṣu dharmeṣu na dhandhāyitatvaṁ na kāṅkṣāyitatvam | tatkasmāddhetoḥ ? sarvadharmāṇāṁ hi te'nulomaṁ sthitāḥ, na vilomam | te yato yato dharmān pṛcchyante, tatastata eva anulomaṁ visarjayiṣyanti, anulomaṁ ca saṁdhayanti ||
atha khalu bhagavānāyuṣmantamānandametadavocat-evametadānanda yathāyaṁ śāradvatīputro nirdiśati | abhūmirānanda asyāṁ dharmadeśanāyāmadhimānikānām, aviṣayo hi avatartumasyāṁ buddhabodhau | anulomeyamānanda buddhabodhiḥ | na hi ānanda hīnādhimuktikānāṁ sattvānāmudāreṣu dharmeṣu buddhadharmeṣu cittaṁ krāmati | hīnādhimuktikā hi ānanda ābhi(dhi?)mānikāḥ pratilomamavasthitā buddhabodheḥ | te'dhimānasya vaśena gacchanti | śuddheyamānanda parṣat pūrvajinakṛtādhikārā avaropitakuśalamūlā bahubuddhaparyupāsitā gambhīradharmādhimuktikā gambhīradharmacaritā | viśvasto hi ānanda tathāgato'syāṁ parṣadi prasahya dharmaṁ deśayati, na ca kaṁcidanurakṣyaṁ dharmaṁ deśayati | sāreyamānanda parṣadapagataparpaṭaśarkatakaṭhalyā bahubuddhaśatasahasraparyupāsitā sāre pratiṣṭhitā | śarkarakaṭhalyamityānanda bālapṛthagjanānāmetadadhivacanam, yeṣāmeṣu dharmeṣu nāstyavakāśaḥ | parpaṭamityānanda ādhimānikānāṁ pudgalānāmetadadhivacanam | nirabhimāneyamānanda parṣad mahadbhiḥ kuśalamūlairabhyudgatā ||
tadyathāpi nāma ānanda yadā anavatapto nāgarājaḥ pramudito bhavati prītisaumanasyajātaḥ, tadā svabhavane pañcabhiḥ kāmaguṇaiḥ paricārayati, svabhavane'bhipramudito mahāvṛṣṭimutsṛjati aṣṭāṅgopetasya pānīyasya | tadā ye'pi tasya putrā bhavanti, te'pi pramuditāḥ sveṣu sveṣu bhavaneṣu pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanto mahāvṛṣṭimutsṛjanti, evameva ānanda tathāgatasyārhataḥ samyaksaṁbuddhasya mahādharmavṛṣṭimutsṛjato ya ime jyeṣṭhaputrā bodhisattvā mahāsattvāḥ, te'pi iha lokadhātau svakasvakāni ca buddhakṣetrāṇi gatvā imaṁ dharmasamudayamārabhya teṣāṁ tathāgatānāṁ purastānmahādharmavṛṣṭimutsṛjanti, mahādharmavarṣaṁ cābhivarṣanti | tadyathāpi nāma ānanda sāgaro nāgarājo yadā pramudito bhavati, tadā svabhavane mahāvarṣadhārāḥ pramuñcati | ye ca tatra bhavane naivāsikā nāgā bhavanti, te tā varṣadhārāḥ saṁpratīcchanti, tuṣṭāśca bhavanti, tābhiśca te varṣadhārābhiḥ sukhaṁ ca saṁjānante | ye'pi tasya putrā bhavanti, te'pi tā varṣadhārāḥ sahante, tābhiśca varṣadhārābhiḥ prāmodyaṁ pratilabhante | tatkasmāddhetoḥ ? asahyā hi ānanda tā varṣadhārā anyairnāgaiḥ | nāpyanye nāgāḥ sukhaṁ saṁjānīraṁstābhirvarṣadhārābhiḥ, na ca tuṣṭā bhaveyuḥ | evamevānanda ye tathāgatasya dharmaratnamadhyāvasanti, ye ca tathāgatasya jyeṣṭhaputrā bodhisattvā mahāsattvāḥ kṛtakuśalamūlā udārāśayā gambhīradharmanayanirjātāḥ, te imāṁ mahādharmanayavṛṣṭiṁ tathāgatasya prasahante, śrutvā udagrāḥ prītāḥ praharṣitāḥ sukhaṁ saṁjānante | idamānanda tathāgato'rthavaśaṁ saṁpratītya śuddhāyāṁ parṣadi mahāsiṁhanādaṁ nadati, mahādharmavṛṣṭimutsṛjati ||
tadyathā ānanda rājā cakravartī bahuratnakośasaṁnicayaḥ | bahavaścāsya putrā bhaveyurjātimanto mātṛśuddhāḥ | tān sarvānānayitvā ratnagañjaṁ samaṁ saṁvibhajedanuprayacchet, na ca kaṁcitputraṁ vañcayet | te khalu evaṁ saṁvibhaktāstasya rājñaścakravartino'ntike bhūyasyā mātrayā adhikaṁ prema ca prasādaṁ ca saṁjanayeyuḥ, samānārthatāṁ ca rājñaścakravartinaḥ ātmasu saṁjānīran | evameva ānanda tathāgato'pi dharmarājā dharmasvāmī svayaṁbhūrimān putrān saṁnipātya imaṁ dharmaratnagañjaṁ saṁvibhajati ebhyaḥ putrebhyaḥ, na kaṁcidvañcayati, te mamāntike bhūyasyā mātrayā prema ca prasādaṁ ca gauravaṁ cotpādayanti, samānārthatāyāṁ ca buddhavaṁśasyānucchedāya tiṣṭhanti ||
na śakyamānanda anyaiḥ sattvairidaṁ dharmaratnaṁ hīnādhimuktikairadhimānikairdṛṣṭicaritairnimittacaritairupalambhadṛṣṭicaritairasmimānahatai rāgadveṣamohābhibhūtairutpathaprayātaiḥ | na hi ānanda hīnādhimuktikānāṁ sattvānāṁ cakravartidhanaṁ rocate | ye eva ānanda cakravartiputrā bhavanti, teṣāmeva cakravartidhanaṁ rocate | kimānanda daridrasattvānāṁ cakraratnena vā hastiratnena vā aśvaratnena vā maṇiratnena vā strīratnena vā gṛhapatiratnena vā pariṇāyakaratnena vā udārairvā vastraiḥ, udārairvā suvarṇamuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajataistaiḥ prayojanam, yāni labdhvāpi prītā na śaknuvanti paribhoktum | samarghaṁ vā vikrīṇanti, akauśalyācca ujjhanti | tatkasmāt ? na hi te ratnakovidāḥ | nāpyānanda daridrasattvā ratnānyapi prajānanti - asya ratnasyedaṁ nāmeti | evameva ānanda ye tathāgatasya putrā dṛṣṭasatyā bodhisattvāśca mahāsattvāḥ, te khalvasya dharmaratnakośasya pratyeṣakāḥ | tebhyaścedaṁ dharmaratnamanupalambhaśūnyatāpratisaṁyuktaṁ buddhadharmapratisaṁyuktaṁrocate kṣamate ca | te eva anena kāryaṁ kurvanti | kimānanda daridrasattvāḥ śrutavihīnāḥ śrutavipratipannā bālā acakṣuṣmantaḥ anena dharmaratnakośena kariṣyanti ? labdhvā cojjhiṣyanti anyebhyo'pi vā dātavyaṁ maṁsyante | na hi ānanda caṇḍālā vā pukkasā vā veṇukārā vā, ye vā kecidanye daridrajīvinaḥ sattvāḥ udāraṁ ratnaṁ labdhvā svayaṁ paribhuñjate | te samardhaṁ vā vikrīṇanti ujjhanti vā | daridrasattvā ityānanda sarvatīrthyakarāṇāmetadadhivacanam, ye cānyatīrthikāḥ śrāvakāḥ | daridrasattvā ityānanda sarvabālapṛthagjanānāmetadadhivacanaṁ dṛṣṭipaṅkanimagnānāmaupalambhikānāṁ bandhābhiniviṣṭānāṁ nimittacaritānāmutpathaprayātānām, ye khalu ānanda idaṁ dharmaratnaṁ labdhvā na śaknuvanti paribhoktum, ujjhanti vā, mudhā vā anyebhyaḥ prayacchanti | ye punarānanda dharmaratnaṁ prāpnuvanti buddhaputrā buddhagocaracāriṇastathāgatavaṁśānucchedasthitāḥ, te khalvimaṁ (daṁ ?) dharmaratnaṁ paribhuñjate | te labdhvā ca na vipraṇāśayanti, ratnasaṁjñinaścātra bhavanti | na hi ānanda śṛgālaḥ siṁhanādaṁ paribhuṅkte | ye punarānanda siṁhapotakā bhavanti mahāsiṁhenotpāditāḥ, te taṁ mahāsiṁhanādaṁ paribhuñjate | evameva ānanda śṛgālopamāḥ sarvabālapṛthagjanā mithyādṛṣṭayaḥ | te na samarthā tathāgatamahāsiṁhanādaṁ paribhoktum, mahāsiṁhasya samyaksaṁbuddhasya dharmam | ye punarānanda samyaksaṁbuddhasya potakāḥ mahābuddhasiṁhena svayaṁ bhuñjānenotpāditāḥ, te imaṁ samyaksaṁbuddhamahāsiṁhanādaṁ paribhuñjate, paribhokṣyante iti ||
atha khalvāyuṣmān śāradvatīputro bhagavantametadavocat-āścaryaṁ bhagavan yāvatpariśuddheyaṁ tathāgatasya parṣat saṁnipatitā | paramāścaryaṁ bhagavan pariśuddheyaṁ tathāgatasya parṣat, svayaṁbhūparṣadanavamṛdyaparṣad vajropamaparṣad acalākampyākṣobhyaparṣadiyaṁ bhagavan | evamukte bhagavānāyuṣmantaṁ śāradvatīputrametadavocat-guṇāṁstvaṁ śāradvatīputra parṣadaḥ parikīrtayasi | āha-na hyasyā bhagavan parṣado mayā śakyā guṇāḥ parikīrtayitum | tatkasmāddhetoḥ ? sumerukalpeyaṁ bhagavan parṣadanantaguṇasamanvāgatā | bhagavānāha-evameva śāradvatīputra anantaguṇasamanvāgateyaṁ parṣat | na hyasyāḥ parṣado guṇānāmantaḥ śakyo'dhigantuṁ samyaksaṁbuddhairapi, prāgeva anyaiḥ satvaiḥ | neyaṁ śāradvatīputra parṣattathāgatena saṁnipatitā, nāpyasyāṁ tathāgatasya kiṁcidautsukyamāsīdvā | svenaiva kuśalamūlena iyaṁ mama nāmadheyaṁ śrutvā parṣat saṁnipatitā | nāsyāṁ parṣadi tathāgatena kaścidvyāpārito nāpyadhīṣṭaḥ | svenaiva kuśalamūlenaite saṁcoditāḥ yadasyāṁ parṣadyāgatāḥ | dharmataiṣā | avaśyaṁ hi evaṁrūpāyāṁ dharmadeśanāyāmevaṁrūpāṇāṁ mahāsattvānāṁ saṁnipāto bhavati | ye'pyanye śāradvatīputra buddhā bhagavantaḥ imaṁ sarvasaṁśayocchedanaṁ bodhisattvapiṭakaṁ saṁprakāśayiṣyanti, teṣāmapyevaṁrūpaḥ parṣatsaṁnipāto bhaviṣyati, evaṁrūpameva parṣanmaṇḍalamavaśyaṁ bhāvanīyamasyāṁ dharmadeśanāyām | eṣā dharmateti ||
āryaprajñāpāramitāyāmānandaparivarto nāma dvitīyaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/4041