The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
10 dharmameghā nāma daśamī bhūmiḥ |
vajragarbho bodhisattva āha - yo'yaṁ bhavanto jinaputrā bodhisattva evamapramāṇajñeyavicāritayā buddhyā yāvannavamī bodhisattvabhūmiriti suvicitavicayaḥ suparipūrṇaśukladharmaḥ paryantasaṁbhāropacayopacitaḥ suparigṛhītamahāpuṇyajñānasaṁbhāraḥ mahākaruṇāvaipulyādhigataḥ lokadhātuvibhaktivaimātryakovidaḥ sattvadhātupraviṣṭagahanopacāraḥ tathāgatagocarapraveśānugatasaṁjñāmanasikāraḥ balavaiśāradyabuddhadharmādhyālambanānugataḥ sarvākārasarvajñajñānābhiṣekabhūmiprāpta ityucyate ||
tasya khalu punarbhavanto jinaputrā evaṁjñānānugatasya bodhisattvasya abhiṣekabhūmisamāpannasya vimalo nāma samādhirāmukhībhavati | dharmadhātuvibhaktipraveśaśca nāma | bodhimaṇḍālaṁkāravyūhaśca nāma | sarvākāraraśmikusumaśca nāma | sāgaragarbhaśca nāma | sāgarasamṛddhiśca nāma | ākāśadhātuvipulaśca nāma | sarvadharmasvabhāvavicayaśca nāma | sarvasattvacittacaritānugataśca nāma | pratyutpannasarvabuddhasaṁmukhāvasthitaśca nāma bodhisattvasamādhirāmukhībhavati | tasaivaṁpramukhāni daśa samādhyasaṁkhyeyaśatasahasrāṇyāmukhībhavanti | sa tān sarvān samādhīn samāpadyate ca vyuttiṣṭhate ca, samādhikauśalyānugataśca yāvatsamādhikāryaṁ tatsarvaṁ pratyanubhavati | tasya yāvaddaśasamādhyasaṁkhyeyaśatasahasrāṇāṁ paryante sarvajñajñānaviśeṣābhiṣekavānnāma bodhisattvasamādhirāmukhībhavati ||
yasmin samanantarābhimukhībhūte daśatrisāhasraśatasahasrāparyantapramāṇaṁ mahāratnarājapadmaṁ prādurbhavati sarvākārararatnapratyarpitaṁ sarvalokaviṣayasamatikrāntaṁ lokottarakuśalamūlasaṁbhūtaṁ māyāsvabhāvagocarapariniṣpannaṁ dharmadhātusuvyavasthitāvabhāsaṁ divyaviṣayasamatikrāntaṁ mahāvaiḍūryamaṇiratnadaṇḍamatulyacandanarājakarṇikaṁ mahāśmagarbhakesaraṁ jāmbūnadasuvarṇāvabhāsapatramaparimitaraśmisaṁkusumitaśarīraṁ sarvapravararatnapratyuptagarbhamaparyantamahāratnajālasaṁchannaṁ paripūrṇadaśatrisāhasraśatasahasraparamāṇurajaḥsamamahāratnapadmaparivāram | tadanugatastadanurūpaśca tasya bodhisattvasya kāyaḥ saṁtiṣṭhate | sa tasya sarvajñajñānaviśeṣābhiṣekavataḥ samādheḥ sahapratilambhāttasminmahāratnarājapadme niṣaṇṇaḥ saṁdṛśyate | samanantaraniṣaṇṇaśca sa bodhisattvastasmin mahāratnarājapadme, atha yāvanti tasya mahāratnarājapadmasya mahāpadmāni parivāraḥ prādurbhūtaḥ, tāvanto bodhisattvā daśadiglokadhātusaṁnipatitāstaṁ bodhisattvamanuparivārya teṣu mahāratnapadmeṣu niṣīdanti | ekaikaśca teṣāṁ daśa samādhiśatasahasrāṇi samāpadyate tameva bodhisattvaṁ nirīkṣamāṇaḥ ||
samanantarasamāpanne ca tasmin bodhisattve teṣu ca bodhisattveṣu niravaśeṣam, atha sarvalokadhātusaṁprakampanaṁ bhavati | sarvāpāyapratiprasrambhaṇaṁ ca, sarvadharmadhātvavabhāsakaraṇaṁ ca, sarvalokadhātupariśodhanaṁ ca, sarvabuddhakṣetranāmadheyarutānanuravaṇaṁ ca, sarvasabhāgacaritabodhisattvasaṁnipātanaṁ ca sarvalokadhātudevamanuṣyatūryasaṁgītisaṁpravādanaṁ ca sarvasattvasukhasaṁjananaṁ ca sarvasamyaksaṁbuddhācintyapūjopasthānapravartanaṁ ca sarvatathāgataparṣanmaṇḍalavijñāpanaṁ ca bhavati | tatkasya hetoḥ? tathā hi bho jinaputrāstasya bodhisattvasya samanantaraniṣaṇṇasya tasmin mahāratnarājapadme adhastāccaraṇatalābhyāṁ daśaraśmyasaṁkhyeyaśatasahasrāṇi niścaranti | niścarya daśadiśamavīciparyantān mahānirayānavabhāsayanti | nairayikānāṁ sattvānāṁ sarvaduḥkhāni pratiprasrambhayati | jānumaṇḍalābhyāṁ daśa...daśadiśaṁ sarvatiryagyonibhavanānyavabhāsayanti, sarvatiryagyoniduḥkhāni ca praśamayanti | nābhimaṇḍalād daśa...sarvayamalokabhavanāni avabhāsayanti, sarvayamalaukikānāṁ sattvānāṁ duḥkhāni ca praśamayanti | vāmadakṣiṇābhyāṁ pārśvābhyāṁ...manuṣyāśrayān...manuṣya...| ubhābhyāṁ pāṇibhyāṁ devāsurabhavanāni...devāsura... | aṁsābhyāṁ...śrāvakayānīyāśrayānavabhāsayanti, dharmālokamukhaṁ copasaṁharanti | pṛṣṭhato grīvāyāśca...pratyekabuddhāśrayānavabhāsayanti, śāntisamādhimukhanayaṁ copasaṁharanti | mukhadvārād...prathamacittopādamupādāya yāvannavamīṁ bhūmimanuprāptān bodhisattvānavabhāsayanti, prajñopāyakauśalyanayaṁ copasaṁharanti | ūrṇākośāddaśaraśmyasaṁkhyeyaśatasahasrāṇi niścaranti, niścarya daśasu dikṣu sarvamārabhavanānyavabhāsya dhyāmīkṛtya abhiṣekabhūmiprāptān bodhisattvān avabhāsya tatkāyeṣvevāstaṁ gacchanti | uparyuttamāṅgāt paripūrṇadaśatrisāhasrāsaṁkhyeyaśatasahasraparamāṇurajaḥsamā raśmayo niścaranti, niścarya daśasu dikṣu dharmadhātupramāṇānyākāśadhātuparyavasānāni sarvatathāgataparṣanmaṇḍalānyavabhāsya daśākāraṁ lokaṁ pradakṣiṇīkṛtya uparikhagapathe sthitvā mahāraśmijālamaṇḍalāni kṛtvā uttaptaprabhāsaṁ nāma mahattathāgatapūjopasthānaṁ sarvatathāgatānāmanupravartayanti | tasya pūjopasthānasya prathamacittotpādamupādāya yāvannavamībhūmyanupravartitam tathāgatapūjopasthānaṁ... | tataḥ khalvapi mahāraśmijālamaṇḍalādyāvatī daśasu dikṣu niravaśeṣasarvadharmadhātvantargatā puṣpaprajñaptirvā gandhadhūpamālyavilepanacūrṇacīvaracchatradhvajapatākāvastrābharaṇamaṇiratnaprajñaptirvā, tato'tiriktatarāḥ sarvalokaviṣayasamatikrāntā lokottarakuśalamūlasaṁbhārādhipatyābhinirvṛttāḥ sarvākāraguṇasaṁpannā acintyanirvāṇādhiṣṭhānādhiṣṭhitā nānāvyūhamahāratnavarṣā iva ekaikatathāgataparṣanmaṇḍale mahāmeghā ivābhipravarṣanti sma | tāṁ ca ye sattvāḥ pūjāṁ saṁjānante, te sarve niyatā bhavantyanuttarāyāṁ samyaksaṁbodhau | evaṁrūpaṁ pūjopasthānaṁ pravartya tā raśmayaḥ punareva sarvāvanti tathāgataparṣanmaṇḍalānyavabhāsya daśākāraṁ lokaṁ pradakṣiṇīkṛtya teṣāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmadhastātkramataleṣu astaṁ gacchanti | tatasteṣāṁ tathāgatānāṁ teṣāṁ ca bodhisattvānāṁ viditaṁ bhavati - amuṣmin lokadhātuprasare evaṁcaryānugato bodhisattvo'bhiṣekakālaprāpta iti | tatra bho jinaputrā daśabhyo digbhyo'paryantebhyo lokadhātuprasarebhyo'prameyāsaṁkhyeyāparyantā bodhisattvā yāvannavamībodhisattvabhūmipratiṣṭhitā āgatya taṁ bodhisattvamanuparivārya mahatīṁ pūjāṁ kṛtvā tameva bodhisattvaṁ nirīkṣamāṇā daśa samādhiśatasahasrāṇi samāpadyante | abhiṣekabhūmiprāptānāṁ ca bodhisattvānāṁ kāyebhyaḥ śrīvatsālaṁkārādvajrasvastikāt sarvamāraśatruvijayo nāmaikaikā mahāraśmirdaśaraśmyasaṁkhyeyaśatasahasraparivārā niścarati, niścarya daśadiśo'vabhāsya aparyantāni prātihāryāṇi saṁdarśya tasya bodhisattvasya śrīvatsālaṁkāre vajrasvastika evāstaṁ gacchati | samanantarādastamitāyāśca tasyā raśmyāḥ śatasahasraguṇottarā tasya bodhisattvasya balasthāmābhivṛddhiḥ prajñāyate ||
atha khalu bho jinaputrāḥ sarvajñatābhijñāvatyo nāma raśmayasteṣāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmūrṇākośebhyo niścarantyasaṁkhyeyaoparivārāḥ | tāḥ sarvāsu daśasu dikṣu aśeṣataḥ sarvalokadhātūnavabhāsya daśākāraṁ lokaṁ pradakṣiṇīkṛtya mahānti tathāgatavikurvitāni saṁdarśya bahūni bodhisattvakoṭiniyutaśatasahasrāṇi saṁcodya sarvabuddhakṣetraprasarān ṣaḍvikāraṁ saṁprakampya sarvāpāyacyutigatyupapattīḥ praśamya sarvamārabhavanāni dhyāmīkṛtya sarvatathāgatābhisaṁbodhivibuddhabuddhāsanānyupasaṁdarśya sarvabuddhaparṣanmaṇḍalavyūhaprabhāvaṁ nidarśya dharmadhātuparamānākāśadhātuparyavasānān sarvalokadhātūnavabhāsya punarevāgatya taṁ sarvāvantaṁ bodhisattvaparṣatsaṁnipātamuparyuparipradakṣiṇīkṛtya mahāvyuhānnidarśya tā raśmayastasya bodhisattvasyoottamāṅge'staṁ gacchanti | tatparivāraraśmayaśca tathā saṁnipatitānāṁ teṣāṁ bodhisattvānāṁ śirassvantardhīyante sma | samanantarasaṁnipatitābhiśca tābhī raśmibhiste bodhisattvā apratilabdhapūrvāṇi daśa samādhiśatasahasrāṇi pratilabhante | tāśca raśmayastulyakālaṁ tasya bodhisattvasyottamāṅge nipatitā bhavanti | sa ca bodhisattvo'bhiṣikta ityucyate samyaksaṁbuddhaviṣaye | daśabalaparipūryā tu samyaksaṁbuddha iti saṁkhyāṁ gacchati | tadyathāpi nāma bho jinaputrā yo rājñaścakravartinaḥ putro jyeṣṭhaḥ kumāro'gryamahiṣīprasūtaścakravartirājalakṣaṇasamanvāgato bhavati, taṁ rājā cakravartī divye hastisauvarṇe bhadrapīṭhe niṣādya, caturbhyo mahāsamudrebhyo vāryānīya, upariratnavimānena dhāryamāṇena mahatā puṣpadhūpagandhadīpamālyavilepanacūrṇacīvaracchatradhvajapatākātūryatālāvacarasaṁgitivyūhena sauvarṇaṁ bhṛṅgāraṁ gṛhītvā tena vāriṇā taṁ kumāraṁ mūrdhanyabhiṣiñcati | samanantarābhiṣiktaśca rājā kṣatriyo mūrdhabhiṣikta iti saṁkhyāṁ gacchati | daśakuśalakarmapathaparipūryā tu cakravartīti saṁjñāṁ pratilabhate | evameva bho jinaputrāḥ samanantarābhiṣikto bodhisattvastairbuddhairbhagavadbhirmahājñānābhiṣekābhiṣikta ityucyate | samyaksaṁbuddhābhiṣekeṇa daśabalaparipūryā tu samyaksaṁbuddha iti saṁkhyāṁ gacchati | ayaṁ bho jinaputrā bodhisattvasya mahājñānābhiṣeko yasyārthe bodhisattvo'nekāni duṣkaraśatasahasrāṇyārabhate | sa evamabhiṣikto'prameyaguṇajñānavivardhito dharmameghāyāṁ bodhisattvabhūmau pratiṣṭhita ityucyate ||
so'syāṁ dharmameghāyāṁ bodhisattvabhūmau pratiṣṭhito bodhisattvo dharmadhātusamudāgamaṁ ca yathābhūtaṁ prajānāti | kāmadhātusamudāgamaṁ ca yathābhūtaṁ prajānāti | rūpadhātusamudāgamaṁ ca yathābhūtaṁ prajānāti | ārūpyadhātusamudāgamaṁ ca yathābhūtaṁ prajānāti | lokadhātusamudāgamaṁ ca yathābhūtaṁ prajānāti | sarvasattvadhātusamudāgamaṁ ca yathābhūtaṁ prajānāti | vijñānadhātusamudāgamaṁ ca yathābhūtaṁ prajānāti | saṁskṛtāsaṁskṛtadhātusamudāgamaṁ ca yathābhūtaṁ prajānāti | ākāśadhātusamudāgamaṁ ca yathābhūtaṁ prajānāti | bhūtābhūtadeśanāṁ ca yathābhūtaṁ prajānāti | nirvāṇaṁ ca yathābhūtaṁ prajānāti | dṛṣṭikleśasamudāgamaṁ ca yathābhūtaṁ prajānāti | lokadhātupravṛttinivṛttisamudāgamaṁ ca yathābhūtaṁ prajānāti | śrāvakacaryāsamudāgamaṁ ca yathābhūtaṁ prajānāti | pratyekabuddhacaryāsamudāgamaṁ ca yathābhūtaṁ prajānāti | bodhisattvacaryāsamudāgamaṁ ca yathābhūtaṁ prajānāti |
tathāgatabalavaiśāradyāveṇikabuddhadharmarūpakāyadharmakāyasamudāgamaṁ ca yathābhūtaṁ prajānāti | sarvākārasarvajñajñānasamudāgamaṁ ca yathābhūtaṁ prajānāti | abhisaṁbodhidharmacakrapravṛttisaṁdarśanasamudāgamaṁ ca yathābhūtaṁ prajānāti | samāsataḥ sarvadharmapraveśavibhaktiniṣtīrṇasamudāgamaṁ ca yathābhūtaṁ prajānāti | sa evaṁjñānānugatayā buddhyā uttari sattvakāyanirmāṇaṁ ca yathābhūtaṁ prajānāti | kleśakāyanirmāṇaṁ ca yathābhūtaṁ prajānāti | dṛṣṭikṛtanirmāṇaṁ ca...lokadhātunirmāṇaṁ ca...dharmadhātunirmāṇaṁ ca...śrāvakanirmāṇaṁ ca...pratyekabuddhanirmāṇaṁ ca...bodhisattvanirmāṇaṁ ca...tathāgatanirmāṇaṁ ca...sarvanirmāṇakalpākalpatāṁ ca yathābhūtaṁ prajānāti | sarvabuddhādhiṣṭhānaṁ ca...dharmādhiṣṭhānaṁ ca...saṁghādhiṣṭhānaṁ ca...karmādhiṣṭhānaṁ ca kleśādhiṣṭhānaṁ ca...kālādhiṣṭhānaṁ ca...praṇidhānādhiṣṭhānaṁ ca...pūjādhiṣṭhānaṁ ca...caryādhiṣṭhānaṁ ca...kalpādhiṣṭhānaṁ ca...jñānādhiṣṭhānaṁ ca prajānāti | sa yānīmāni tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ sūkṣmapraveśajñānāni yaduta caryāsūkṣmapraveśajñānaṁ vā, cyutyupapattisukṣmapraveśajñānaṁ vā, janmasūkṣmapraveśajñānaṁ vā, abhiniṣkramaṇasūkṣmapraveśajñānaṁ vā, abhisaṁbodhisūkṣmapraveśajñānaṁ vā, vikurvaṇasukṣmapraveśajñānaṁ vā, dharmacakrapravartanasūkṣmapraveśajñānaṁ vā, dharmadeśanāsukṣmapraveśajñāna vā, dharmavistarasūkṣmapraveśajñānaṁ vā, āyuḥpramāṇādhiṣṭhānajñānaṁ vā, varṇarūpakāyasaṁdarśanajñānaṁ vā, sarvasattvavinayātikramaṇajñānaṁ vā, sarvalokadhātuspharaṇajñānaṁ vā, sarvasattvacittacaritavyavalokanajñānaṁ vā, ekakṣaṇe tryadhvavyavalokanajñānaṁ vā, pūrvāntāparāntaniravaśeṣajñānaṁ vā, sarvasattvacittacaritanānātvasamantajñānaṁ vā, tathāgatabalavaiśāradyabuddhadharmācintyajñānaṁ vā, tathāgataparinirvāṇajñānaṁ vā, śāsanādhiṣṭhānasaddharmasthitijñānaṁ vā, evaṁpramukhānyaprameyāsaṁkhyeyāni tathāgatānāṁ sukṣmapraveśajñānāni, tāni sarvāṇi yathābhūtaṁ prajānāti | sa yānīmāni tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ guhyasthānāni yaduta kāyaguhyaṁ vā vāgguhyaṁ vā cittaguhyaṁ vā kālākālavicāraṇāguhyaṁ vā bodhisattvavyākaraṇaguhyaṁ vā sattvasaṁgrahanigrahaguhyaṁ vā vineyotsādanāvasānaguhyaṁ vā yathākālāvavādānuśāsanādhyupekṣaṇaṁ vā yānanānātvavyavasthāpanaguhyaṁ vā sattvacaryendriyavibhaktiguhyaṁ vā sattvakarmakriyāvatāraguhyaṁ vā bodhisattvacaryendriyavibhaktiguhyaṁ vā caryābhisaṁbodhisvabhāvaprabhāvānubodhiguhyaṁ vā svabhāvābhisaṁbodhyadhiṣṭhānaguhyaṁ vā avatārottāraṇaguhyaṁ vā ākarṣaṇasaṁpreṣaṇaguhyaṁ vā sthānacaṁkramaṇaniṣadyāśayyāsanasaṁdarśanaguhyaṁ vā āhāraparibhogakāyopakaraṇapratisevanaguhyaṁ vā bhāṣitatūṣṇīṁbhāvadhyānavimokṣasamādhisamāpattisaṁdarśanaguhyaṁ vā, evaṁpramukhānyaprameyāsaṁkhyeyāni tathāgatānāṁ guhyasthānāni, tāni sarvāṇi yathābhūtaṁ prajānāti | sa yānīmāni tathāgatānāṁ kalpapraveśasamavasaraṇajñānāni yaduta ekakalpāsaṁkhyeyakalpasamavasaraṇatā | asaṁkhyeyakalpaikakalpasamavasaraṇatā | saṁkhyeyakalpāsaṁkhyeyakalpasamavasaraṇatā | asaṁkhyeyakalpasaṁkhyeyakalpasamavasaraṇatā | cittakṣaṇakalpasamavasaraṇatā | kalpacittakṣaṇasamavasaraṇatā | kalpākalpasamavasaraṇatā | akalpakalpasamavasaraṇatā | sabuddhakakalpābuddhakakalpasamavasaraṇatā | abuddhakakalpasabuddhakakalpasamavasaraṇatā | atītānāgatakalpapratyutpannakalpasamavasaraṇatā | pratyutpannakalpātītānāgatakalpasamavasaraṇatā | atītakalpānāgatakalpasamavasaraṇatā | anāgatakalpātītakalpasamavasaraṇatā | dīrghakalpahrasvakalpasamavasaraṇatā | hrasvakalpadīrghakalpasamavasaraṇatā | sarvakalpeṣu saṁjñākṛtasamavasaraṇatā | sarvasaṁjñākṛteṣu kalpasamavasaraṇatā | evaṁ pramukhānyaprameyāṇyasaṁkhyeyāni kalpapraveśasamavasaraṇāni, tāni sarvāni yathābhūtaṁ prajānāti | sa yānīmāni tathāgatānāmarhatāṁ samyaksaṁbuddhānāmavatārajñānāni yaduta vālapathāvatārajñānaṁ vā paramāṇurajovatārajñānaṁ vā buddhakṣetrakāyābhisaṁbodhyavatārajñānaṁ vā sattvakāyacittābhisaṁbodhyavatārajñānaṁ vā sarvatrānugatābhisaṁbodhyavatārajñānaṁ vā vyatyastacarisaṁdarśanāvatārajñānaṁ vā anulomacarisaṁdarśanāvatārajñānaṁ vā pratilomacarisaṁdarśanāvatārajñānaṁ cintyācintyalokavijñeyavijñeyaṁ carisaṁdarśanāvatārajñānaṁ vā śrāvakavijñeyapratyekabuddhavijñeyabodhisattvavijñeyatathāgatavijñeyacarisaṁdarśanāvatārajñānaṁ vā, tāni sarvāṇi yathābhūtaṁ prajānāti | iti hi bho jinaputrā aprameyaṁ buddhānāṁ bhagavatāṁ jñānavaipulyamapramāṇamevāsyāṁ bhūmau sthitasya bodhisattvasyāvatārajñānam ||
sa khalu punarbho jinaputrā bodhisattva evamimāṁ bodhisattvabhūmimanugato'cintyaṁ ca nāma bodhisattvavimokṣaṁ pratilabhate | anāvaraṇaṁ ca nāma viśuddhivicayaṁ ca nāma samantamukhāvabhāsaṁ ca nāma tathāgatakośaṁ ca nāma apratihatacakrānugataṁ ca nāma tryadhvānugataṁ ca nāma dharmadhātugarbhaṁ ca nāma vimuktimaṇḍalaprabhāsaṁ ca nāma aśeṣaviṣayagamaṁ ca nāma bodhisattvavimokṣaṁ pratilabhate | iti hi bho jinaputrā imān daśa bodhisattvavimokṣān pramukhān kṛtvā aprameyāsaṁkhyeyāni bodhisattvavimokṣamukhaśatasahasrāṇi bodhisattvo'syāṁ daśamyāṁ bodhisattvabhūmau pratiṣṭhitaḥ pratilabhate | evaṁ yāvatsamādhiśatasahasrāṇi dhāraṇīśatasahasrāṇi abhijñābhinirhāraśatasahasrāṇi pratilabhate | jñānālokaśatasahasrāṇi vikurvaṇaśatasahasrāṇi prasaṁvinnirhāraśatasahasrāṇi upāyaprajñāvikrīḍitaśatasahasrāṇi gambhīradharmanayapraveśaśatasahasrāṇi mahākaruṇāvegaśatasahasrāṇi bodhisattvavaśitāpraveśaśatasahasrāṇi pratilabhate ||
sa evaṁjñānānugatayā buddhyā apramāṇānugatena smṛtikauśalyena samanvāgato bhavati | sa daśabhyo digbhyo'prameyāṇāṁ buddhānāṁ bhagavatāṁ sakāśādekakṣaṇalavamuhūrtenā apramāṇān mahādharmāvabhāsān mahādharmālokān mahādharmameghān sahate saṁpratīcchati svīkaroti saṁghārayati | tadyathāpi nāma bho jinaputrāḥ sāgaranāgarājameghavisṛṣṭo mahānapskandho na sukaro'nyena pṛthivīpradeśena soḍhuṁ vā saṁpratyeṣituṁ vā svīkartuṁ vā saṁdhārayituṁ vā anyatra mahāsamudrāt, evameva bho jinaputrā ye te tathāgatānāṁ bhagavatāṁ guhyānupraveśā yaduta mahādharmāvabhāsā mahādharmālokā mahādharmāmeghāḥ, te na sukarāḥ sarvasattvaiḥ sarvaśrāvakapratyekabuddhaiḥ prathamāṁ bhūmimupādāya yāvannavamībhūmipratiṣṭhitairapi bodhisattvaiḥ, tān bodhisattvo'syāṁ dharmameghāyāṁ bodhisattvabhūmau sthitaḥ sarvān sahate saṁpratīcchati svīkaroti saṁdhārayati | tadyathāpi nāma bho jinaputrā mahāsamudra ekasyāpi mahābhujagendrasya mahāmeghān sahate...dvayorapi trayāṇāmapi yāvadaparimānāṇāmapi bhujagendrāṇāmekakṣaṇalavamuhūrtenāprameyān mahāmeghān sahate... | tatkasya hetoḥ? apramāṇavipulavistīrṇatvānmahāsamudrasya | evameva bho jinaputrā asyāṁ dharmameghāyām bodhisattvabhūmau pratiṣṭhito bodhisattva ekasyāpi tathāgatasya sakāśādekakṣaṇa...dvayorapi trayānāmapi yāvadaparimānāṇāmapi tathāgatānāṁ sakāśādekakṣaṇa...| tata ucyata iyaṁ bhūmirdharmamegheti ||
vimukticandro bodhisattva āha - śakyaṁ punarbho jinaputra saṁkhyāṁ kartuṁ kiyatāṁ tathāgatānāmantikebhyo bodhisattvaikakṣaṇa...? vajragarbho bodhisattva āha - na sukarā bho jinaputra saṁkhyā kartu gaṇanānirdeśena - iyatāṁ tathāgatānāmantikebhyo bodhisattvaikakṣaṇa... | api tu khalvaupamyaṁ kariṣyāmi | tadyathāpi nāma bho jinaputra daśasu dikṣu daśabuddhakṣetrānabhilāpyakoṭiniyutaśatasahasraparamāṇurajaḥsamāsu lokadhātuṣu yāvat sattvadhātuniravaśeṣayogena saṁvidyate | tata ekaḥ sattvaḥ śrutagrahaṇadhāraṇīpratilabdho bhavettathāgatānāmupasthāuyako mahāśrāvako'gryaḥ śrutadharāṇām | tadyathāpi nāma bhagavato vajrapadmottarasya tathāgatasyārhataḥ samyaksaṁbuddhasya mahāvijayo nāma bhikṣurevaṁrūpeṇa śrutakauśalyabalādhānena sa ekaḥ sattvaḥ samanvāgato bhavet | yathā ca sa ekaḥ sattvastathā niravaśeṣāsu sarvāsu lokadhātuṣu te sarve sattvāḥ samanvāgatā bhaveyuḥ | yaccaikenodgṛhītaṁ syānna dvitīyena | tatkiṁ manyase bho jinaputra bahutaraṁ teṣāmaprameyāpramāṇaṁ vā śrutakauśalyaṁ bhavet? vimukticandro bodhisattva āha - bahu bho jinaputra apramāṇaṁ tatteṣāṁ sarvasattvānāṁ śrutakauśalyaṁ bhavet | vajragarbho bodhisattva āha - ārocayāmi te bho jinaputra, prativedayāmi | yaṁ dharmameghāyāṁ bodhisattvabhūmau pratiṣṭhito bodhisattva ekakṣaṇalavamuhūrtenaikasyaiva tāvattathāgatasya sakāśāddharmadhātutryadhvakośaṁ nāma mahādharmāvabhāsālokameghaṁ sahate... | yasya mahādharmāvabhāsālokameghasaṁdhāraṇakauśalyasya tat pūrvakaṁ śrutakauśalyaṁ...kṣamate | yathā caikasya tathāgatasya sakāśāttathā daśasu dikṣu yāvanti tāsu pūrvikāsu lokadhātuṣu paramāṇurajāṁsi saṁvidyante, tāvatāṁ samyaksaṁbuddhānāṁ tato'pi bhūya uttari aprameyāṇāṁ tathāgatānāṁ sakāśādekakṣaṇalavamuhūrtena dharmadhātutryadhvakośaṁ nāma mahādharmāvabhāsālokameghaṁ sahate... | tata ucyata iyaṁ bhūmirdharmamegheti ||
punaraparaṁ bho jinaputra dharmameghāyāṁ bodhisattvabhūmau pratiṣṭhito bodhisattvaḥ svapraṇidhānabalādhānato mahākṛpākaruṇāmeghaṁ samutthāpya mahādharmāvabhāsagarjanamabhijñāvidyāvaiśāradyavidyudvidyotitaṁ mahāraśmimārutasamīritaṁ mahāpuṇyajñānaghanābhrajālasaṁdarśanaṁ vividhakāyaghanāvartasaṁdarśanaṁ mahādharmanirnādanaṁ namuciparṣadvidrāvaṇamekakṣaṇalavamuhūrtena daśasu dikṣu yāvanti tāsu lokadhātuṣu tāni paramāṇurajāṁsi saṁvidyante tāvanti lokadhātukoṭinayutaśatasahasrāṇi spharitvā tebhyo'pi bhūyo'prameyāṇi lokadhātukotinayutaśatasahasrāṇi spharitvā mahāmṛtakuśaladhārābhipravarṣaṇena yathāśayataḥ sattvānāmajñānasamutthitāḥ sarvakleśarajojvālāḥ praśamayati | tata ucyata iyaṁ bhūmirdharmamegheti ||
punaraparaṁ bho jinaputra dharmameghāyāṁ bodhisattva ekasyāmapi lokadhātau tuṣitavarabhavanavāsamupādāya cyavanācaṁkramaṇagarbhasthitijanmābhiniṣkramaṇābhisaṁbodhyadhyeṣaṇamahādharmacakrapravartana-mahāparinirvāṇabhūmiriti sarvatathāgatakāryamadhitiṣṭhati yathāśayeṣu sattveṣu yathāvaineyikeṣu, evaṁ dvayorapi yāvadyāvanti tāsu lokadhātuṣu paramāṇurajāṁsi saṁvidyante, tato'pi bhūyo'prameyeṣu lokadhātukoṭiniyutaśatasahasreṣu tāni paramāṇu... vaineyikeṣu ||
sa evaṁjñānavaśitāprāptaḥ suviniścitamahājñānābhijña ākāṅkṣan saṁkliṣṭāyā lokadhātoḥ pariśuddhatāmadhitiṣṭhati | pariśuddhāyā lokadhātoḥ saṁkliṣṭatāmadhitiṣṭhati | saṁkṣiptāyā lokadhātorvistīrṇatāmadhitiṣṭhati | vistīrṇāyāḥ saṁkṣiptatāmadhitiṣṭhati | evaṁ vipulamahadgatāpramāṇasūkṣmaudārikavyatyastāvamūrdhamatalādīnāṁ sarvalokadhātūnāṁ vṛṣabhatayānantamabhinirhāramadhitiṣṭhati | ākāṅkṣan ekasmin paramāṇurajasyekāmapi lokadhātuṁ sarvāvatīṁ sacakravālaparikhāmadhitiṣṭhati | tacca paramāṇurajo na vardhayati tāṁ ca kriyāmādarśayati | dve'pi tisro'pi catasro'pi pañcāpi yāvadanabhilāpyāpi lokadhāturekasmin paramāṇurajasi sarvāḥ sacakravālaparikhā adhitiṣṭhati | ākāṅkṣan ekasyāṁ lokadhātau dvilokadhātuvyūhamādarśayati | ākāṅkṣan yāvadanabhilāpyalokadhātuvyūhamādarśayati | ākāṅkṣan ekalokadhātuvyūhaṁ dvayorlokadhātvorādarśayati | yāvadanabhilāpyāsu lokadhātuṣvādarśayati | ākāṅkṣan yāvadanabhilāpyāsu lokadhātuṣu yaḥ sattvadhātustamekasyāṁ lokadhātau saṁdadhāti, na ca sattvān viheṭhayati | ākāṅkṣan ekasyāṁ lokadhātau yāvān sattvadhātustamanabhilāpyāsu lokadhātuṣu saṁdadhāti... | ākāṅkṣan anabhilāpyalokadhātugatān sattvānekavālapathe saṁdadhāti... | ākāṅkṣan ekavālapathe ekaṁ sarvabuddhaviṣayavyūhamādarśayati | ākāṅkṣan yāvadanabhilāpyān sarvākārabuddhaviṣayavyūhānādarśayati | ākāṅkṣan yāvantyanabhilāpyāsu lokadhātuṣu paramāṇurajāṁsi tāvata ātmabhāvānekakṣaṇalavamuhūrtena nirmimīte | ekaikasmiṁśca ātmabhāve tāvata eva pāṇīn saṁdarśayati | taiśca pāṇibhirdaśasu dikṣu buddhapūjāyāṁ prayujyate | ekaikena ca pāṇinā gaṅgānadīvālikāsamān puṣpapuṭāṁsteṣāṁ buddhānāṁ bhagavatāṁ kṣipati | yathā puṣpāṇāmevaṁ gandhānāṁ mālyānāṁ vilepanānāṁ cūrṇānāṁ cīvarāṇāṁ chatrāṇāṁ dhvajānāṁ patākānāmevaṁ sarvavyūhānām | ekaikasmiṁśca kāye tāvantyeva śirāṁsi adhitiṣṭhati | ekaikasmiṁśca śirasi tāvatīreva jihvā adhitiṣṭhati | tābhisteṣāṁ buddhānāṁ bhagavatāṁ varṇaṁ bhāṣate | cittotpāde ca daśadikpharaṇaṁ gacchāti | cittakṣaṇe cāpramāṇā abhisaṁbodhīryāvanmahāparinirvāṇāvyūhānadhitiṣṭhati | apramāṇakāyatāṁ ca trayadhvatāyāmadhitiṣṭhati | svakāye cāpramāṇānāṁ buddhānāṁ bhagavatāmaprameyān buddhakṣetraguṇavyūhānadhitiṣṭhati | sarvalokadhātusaṁvartavivartavyūhāṁśca svakāye'dhitiṣṭhati | sarvā vātamaṇḍalīścaikaromakūpādutsṛjati | na ca sattvān viheṭhayati | ākāṅkṣaṁścaikāmapskandhaparyantaṁ lokadhātumadhitiṣṭhati | tasyāṁ ca mahāpadmamadhitiṣṭhati | tasya ca mahāpadmasya prabhāvabhāsavyūhena anantā lokadhātūḥ spharati | tatra ca mahābodhivṛkṣamādarśayati | yāvatsarvākāravaropetaṁ sarvajñānatvaṁ saṁdarśayati | svakāye daśadiṅmaṇividyuccandrasūryaprabhā yāvatsarvāvabhāsaprabhā adhitiṣṭhati | ekamukhavātena caikaikasyā diśaḥ pratidiśamanantā lokadhātūḥ kampayati, na ca sattvānuttrāsayati | daśadiśaṁ ca vātasaṁvartanīṁ tejaḥsaṁvartanīmapsaṁvartanīmadhitiṣṭhati | sarvasattvāṁśca ākāṅkṣan yathābhiprāyaṁ rūpāśrayālaṁkṛtānadhitiṣṭhati | svakāye ca tathāgatakāyamadhitiṣṭhati | tathāgatakāye ca svakāyamadhitiṣṭhati | tathāgatakāye svabuddhakṣetramadhitiṣṭhati | svabuddhakṣetre ca tathāgatakāyamadhitiṣṭhati | iti hi bho jinaputra dharmameghāyāṁ bodhisattvabhūmau pratiṣṭhito bodhisattva imāni cānyāni cāprameyāsaṁkhyeyāni ṛddhivikurvaṇakoṭinayutaśatasahasrāṇyādarśayati ||
atha khalu tasyāḥ parṣadaḥ keṣāṁcidbodhisattvānāṁ keṣāṁciddevanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālamaheśvaraśuddhāvāsānāmetadabhavat - yadi tāvadbodhisattvasyaivamapramāṇa ṛddhyabhisaṁskāragocaraḥ, tathāgatānāṁ punaḥ kiṁrūpo bhaviṣyatīti ? atha khalu vimukticandro bodhisattvastasyāḥ parṣadaścittāśayavicāramājñāya vajragarbhaṁ bodhisattvametadavocat - saṁśayitā bateyaṁ bho jinaputra parṣat | sādhu, asyāḥ saṁśayacchityarthaṁ kiṁcinmātraṁ bodhisattvavyūhaprātihāryaṁ saṁdarśaya | atha khalu vajragarbho bodhisattvastasyāṁ velāyāṁ sarvabuddhakṣetrakāyasvabhāvasaṁdarśanaṁ nāma bodhisattvasamādhiṁ samāpadyate | samanantarasamāpanne vajragarbhe bodhisattve sarvabuddhakṣetrakāyasvabhāvasaṁdarśanaṁ bodhisattvasamādhim, atha tāvadeva sā sarvāvatī bodhisattvaparṣat sā ca devanāgayakṣaśuddhāvāsaparṣad vajragarbhasya bodhisattvasya kāyāntarībhūtamātmānaṁ saṁjānīte sma, tatra ca buddhakṣetramabhinirvṛtaṁ saṁjānīte sma | tasmiṁśca buddhakṣetre ye ākāravyūhāste na sukarāḥ paripūrṇayāpi kalpakoṭyā prabhāvayitum | tatra ca bodhivṛkṣaṁ daśatrisāhasraśatasahasraviṣkambhaskandhaṁ paripūrṇatrisāhasrakoṭivipulāpramāṇaviṭapodviddhaśikharaṁ tadanurūpaṁ ca tasmin bodhimaṇḍe siṁhāsanavaipulyaṁ tatra sarvābhijñāmatirājaṁ nāma tathāgataṁ bodhimaṇḍavaragataṁ samapaśyat | iti hi yāvantastatra vyūhāḥ saṁdṛśyante te na sukarāḥ paripūrṇayāpi kalpakoṭyā prabhāvayitum | sa idaṁ mahāprātihāryaṁ saṁdarśya tāṁ sarvāvatīṁ bodhisattvaparṣadaṁ tāṁ ca devanāga... śuddhāvāsaparṣadaṁ punareva yathāsthāne sthāpayāmāsa | atha khalu sā sarvāvatī parṣadāścaryaprāptā tūṣṇīṁbhūtā tameva vajragarbhaṁ bodhisattvaṁ nidhyāyantī sthitābhūt | atha khalu vimukticandro bodhisattvo vajragarbhaṁ bodhisattvametadavocat - āścaryamidaṁ bho jinaputra, adbhutaṁ yāvadacintyopamasya samādhernimeṣavyūhaprabhāvaḥ | tatko nāmāyaṁ bho jinaputra samādhiḥ? vajragarbho bodhisattva āha - sarvabuddhakṣetrakāyasvabhāvasaṁdarśano nāmāyaṁ bho jinaputra samādhiḥ | vimukticandro bodhisattva āha - kaḥ punarbho jinaputra asya samādhergocaraviṣayavyūhaḥ ? vajragarbho bodhisattva āha - ākāṅkṣan bho jinaputra bodhisattvo'sya samādheḥ suparibhāvitatvādgaṅgānadīvālikāsamalokadhātuparamāṇurajaḥsamāni daśa buddhakṣetrāṇi svakāye ādarśayet, ato vā bhūya uttari | īdṛśānāṁ bho jinaputra bodhisattvasamādhīnāṁ dharmameghāyāṁ bodhisattvabhūmau sthito bodhisattvo bahūni śatasahasrāṇi pratilabhate | tena tasya bodhisattvasya yāvad yauvarājyaprāptairapi bodhisattvaiḥ sādhumatībodhisattvabhūmau pratiṣṭhitairna sukaraḥ kāyaḥ kāyakarma vā jñātum | na sukarā vāgvākkarma vā jñātum | na sukaraṁ mano manaskarma vā jñātum | na sukararddhirjñātum | na sukaraṁ tryadhvavilokitaṁ jñātum | na sukaraḥ samādhigocarānupraveśo jñātum | na sukaro jñānaviṣayo jñātum | na sukaraṁ vimokṣavikrīḍitaṁ jñātum | na sukaraṁ nirmāṇakarma vā adhiṣṭhānakarma vā prabhākarma vā prabhākarma vā jñātum | na sukaraṁ yāvatsamāsataḥ kramotkṣepanikṣepakarmāpi jñātum | yāvat yauvarājya...| evamapramāṇā bho jinaputra iyaṁ dharmameghā bodhisattvabhūmiḥ samāsanirdeśataḥ | vistaraśaḥ punarasaṁkhyeyakalpaśatasahasranirdeśāparyantākārato draṣṭavyā ||
vimukticandro bodhisattva āha - kidṛśo bho jinaputra tathāgatagocaraviṣayapraveśo yatredaṁ bodhisattvānāṁ caryāviṣayādhiṣṭhānamevamaopramāṇam? vajragarbho bodhisattva āha - tadyathāpi nāma syādbho jinaputra kaścideva puruṣaścaturdvīpikāyā lokadhātordvau trīn vā kolāsthimātrān pāṣāṇān gṛhitvaivaṁ vadet - kiyatī nu khalu sā pṛthivīdhāturaparyantāsu lokadhātuṣu itaḥ pāṣāṇebhyo mahadgatatayā vā pramāṇatveneti? īdṛśamidaṁ mama tvadvacanaṁ pratibhāti | yastvamapramāṇajñānināṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ dharmatāṁ bodhisattvadharmatayā tulayasi | api tu khalu punarbho jinaputra yathā cāturdvīpikāyā lokadhātoḥ parīttā pṛthivīdhāturyā udgṛhītāpramāṇāvaśiṣṭā, evameva bho jinaputra asyā eva tāvaddharmameghāyā bodhisattvabhūmeraprameyān kalpānnirdiśyamānāyāḥ pradeśamātraṁ nirdiṣṭaṁ syāt, kaḥ punarvādastathāgatabhūmeḥ | ārocayāmi te bho jinaputra, prativedayāmi | ayaṁ me tathāgataḥ purataḥ sthitaḥ sākṣībhūtaḥ | sacedbho jinaputra daśasu dikṣu ekaikasyāṁ diśi aparyantalokadhātuparamāṇurajaḥsamāni buddhakṣetrāṇyevaṁbhūmiprāptairbodhisattvaiḥ pūrṇāni bhaveyuryathekṣuvanaṁ vā naḍavanaṁ vā veṇuvanaṁ vā tilavanaṁ vā śālivanaṁ va, teṣāmaparyantakalpābhinirhṛto bodhisattvacaryābhinirhāratathāgatasyaikakṣaṇajñānaprasṛtasya tathāgataviṣayasya... | iti hi bho jinaputra evaṁjñānānugato bodhisattvastathāgatādvayakāyavākcitto bodhisattvasamādhibalaṁ ca notsṛjati buddhadarśanapūjopasthānaṁ ca karoti | sa ekaikasmin kalpe'paryantāṁstathāgatān sarvākārābhinirhārapūjābhiḥ pūjayati | audārikānugatayā pūjayā teṣāṁ ca buddhānāṁ bhagavatāmadhiṣṭhānāvabhāsaṁ saṁpratīcchati | sa bhūyasyā mātrayā asaṁhāryo bhavati dharmadhātuvibhaktiparipṛcchānirdeśaiḥ | anekān kalpānanekāni kalpaśatāni...anekāni kalpakoṭinayutaśatasahasrāṇi | tadyathāpi nāma bho jinaputra divyakarmārakṛtaṁ mahābharaṇopacāraṁ mahāmaṇiratnapratyuptaṁ vaśavartino devarājasyottamāṅge kaṇṭhe vā āvaddhamasaṁhāryaṁ bhavati tadanyairdivyamānuṣyakairābharaṇavibhūṣaṇopacāraiḥ, evameva bho jinaputra bodhisattvasyemāṁ daśamīṁ dharmameghāṁ bhodhisattvabhūmimanuprāptasya te bodhisattvajñanopacārā asaṁhāryā bhavanti sarvasattvaiḥ sarvaśrāvakapratyekabuddhaiḥ prathamāṁ bodhisattvabhūmimupādāya yāvannavamīṁ bodhisattvabhūmimanuprāptairbodhisattvaiḥ | asyāṁ ca bodhisattvabhūmau sthitasya bodhisattvasya jñānavabhāsaḥ sattvānāṁ yāvatsarvajñajñānāvatārāya saṁvartate'saṁhāryastadanyairjñānāvabhāsaiḥ | tadyathāpi nāma bho jinaputra maheśvarasya devarājasyābhā atikrāntā bhavati sarvopapattyāyatanāni, sattvānāṁ ca kāyāśrayān prahlādayati, evameva bho jinaputra bodhisattvasya asyāṁ daśabhyāṁ dharmameghāyāṁ bodhisattvabhūmau sthitasya jñānābhā asaṁhāryā bhavati sarvaśrāvakapratyekabuddhaiḥ prathamāṁ bodhisattvabhūmimupādāya yāvannavamībodhisattvabhūmipratiṣṭhitairbodhisattvairyāvatsarvajñajñānadharmatāyāṁ ca sattvān pratiṣṭhāpayati | sa khalu punarbho jinaputra bodhisattva evaṁjñānānugato buddhairbhagavadbhistryadhvajñānaṁ ca saṁśrāvyate | dharmadhātuprabhedajñānaṁ ca sarvalokadhātuspharaṇaṁ ca sarvalokadhātvavabhāsādhiṣṭhānaṁ ca sarvasattvakṣetradharmaparijñānaṁ ca sarvasattvacittacaritānupraveśajñānaṁ ca sarvasattvayathākālaparipākajñānaṁ ca vinayānatikramaṇaṁ ca sarvadharmapravicayavibhaktijñānakauśalyaṁ ca samāsato yāvatsarvajñajñānāpramāṇatāṁ ca saṁśrāvyate | tasya daśabhyaḥ pāramitābhyo jñānapāramitā atiriktatamā bhavati, na ca pariśeṣāsu na samudāgacchati yathābalaṁ yathābhajamānam | iyaṁ bho jinaputra bodhisattvasya dharmameghā nāma daśamī bodhisattvabhūmiḥ samāsanirdeśataḥ | vistaraśaḥ punarasaṁkhyeyāparyantakalpanirdeśaniṣṭhāto'nugantavyā | yasyāṁ pratiṣṭhito bodhisattvo bhūyastvena maheśvaro bhavati devarājaḥ kṛtī prabhuḥ sattvānāṁ sarvaśrāvakapratyekabuddhabodhisattvapāramitopadeśeṣvasaṁhāryo dharmadhātuvibhaktiparipṛcchānirdeśaiḥ | yacca kiṁcit... ||
dharmameghā nāma bodhisattvabhūmirdaśamī ||
Links:
[1] http://dsbc.uwest.edu/node/3982