Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > mārakarmaparivarto nāmaikaviṁśatitamaḥ

mārakarmaparivarto nāmaikaviṁśatitamaḥ

Parallel Devanagari Version: 
मारकर्मपरिवर्तो नामैकविंशतितमः [1]

XXI

mārakarmaparivarto nāmaikaviṁśatitamaḥ|

tatra khalvityādi| ayamekaviṁśatitamaḥ parivarto mārakarmaṇām| kasteṣāṁ prastāvaḥ ? navayānasaṁprasthitasya bodhisattvasya satyādhiṣṭhānaphalasampādanādinā mithyāmānotpādanāya bahudhā mārāḥ| parākramata ityayameṣāṁ prastāvaḥ| tatretyanantarokte satyādhiṣṭhāne| autsukyamiti prāptāvasarasya karmaṇaḥ karaṇārtha mutsāhaḥ| balamutsāhaśaktiḥ| tejaḥ prabhāvaśaktiḥ| kathaṁ tejovattaramiti yāvat| tasau matvartha iti bhatvāspadatvaṁ nāstīti bhatvena na bhavitavyam| tadyathā āyuṣmān sarasvān iti| evaṁ tarhi dīptyarthā[d]dravateḥ śatrantāt tarap| tejasā dīptataraṁ tejovattaramiti| autsukyamiti| ātmani bahumānam| āvamaṁsyata ityādi| avamāno'nādaraḥ| uccagghānamantarhāsaḥ| ullāpanaṁ manasānyatkaraṇam| kutsanaṁ doṣadarśitā| taṁsanaṁ doṣavāditā| sambodhāvitīti| itiśabdo hetau| mānaṁ janayiṣyatītyādi| atra saśabdasya sarvatretyarthaḥ| jananamutpādanam| vadhaṁnaṁ puraḥsarīkaraṇam| stambhanaṁ sthirīkaraṇam| bṛṁhaṇa paripuṣṭiḥ| utpādanamaccairnayanam| mānenetyādi| anyebhyo'dhikatvena cittasyonnatiḥ sāmānyena mānaḥ sa pūrvamuktaḥ| iha tu tadviśeṣā ucyante| yā tasya hīnādunnatiḥ sa mānaḥ| yādṛśādeva so'timānaḥ| yo punaḥ prakṛṣṭāt sa mānātimānaḥ| aprāpte'vaivartikatve prāptaṁ mayeti so'bhimānaḥ| yā punarabhūtairavaivartikaguṇairguṇavānasmīti sa mithyāmānaḥ| tathā rūpāniti mahābhūtān bodhisattvān dṛṣṭaveti pareṇa sambandhaḥ| śeṣaṁ teṣāmeva viśeṣaṇam| bhajiṣyata ityatra bhajeriṭpratiṣedho bhavati saṁjñāpūrvakasya vidheranityatvāt| tadeva mārabandhanamiti mānam|

punaraparamityādi| nāmāpadeśaḥ saṁjñākathanam| mṛduko mṛdvindriyaḥ| āraṇyakatvādayo dhutaguṇāḥ| grāmādvahiḥ krośātparamaraṇyam| tatraiva sthānāt āraṇyakaḥ| piṇḍapātasyaiva bhojanāt piṇḍapātikaḥ| pāṁsukūlasyeva prāvaraṇāt pāṁsukūlikaḥ| madhyānhasyopānta eva bhojanāt khalu paścābhdaktikaḥ| ekāsana eva bhuṅkte ekāsanikaḥ| sakṛdāstīrṇe nityaṁ śayanāt yāthāsaṁstarikaḥ| tricīvarādadhikatyāgāt traicīvarikaḥ| śmaśānasamīpa eva sthānāt śmāśānikaḥ| vṛkṣamūla eva sthānāt vṛkṣamūlikaḥ| niṣadyayā rātrinayanān naiṣadyikaḥ| acchanno'vakāśo'bhyavakāśaḥ| tatraiva sthānāt ābhyavakāśikaḥ| aurṇakaśānakādereva prāvaraṇāt nāmantikaḥ| alpaiṣaṇāt alpecchaḥ| tāvataiva santoṣāt santuṣṭaḥ| ekākitvāt praviviktaḥ| dṛṣṭe dharme tasminneva janmani bhavo dṛṣṭadhārmikaḥ| tena ādekṣyati vyapadekṣyati| kathamityāha pūrvamapītyādi| yacchabdastasmādarthe| adhiṣṭhānamāviṣkaraṇam| dhutaguṇaiḥ saṁlekhaḥ karṣaṇaṁ dhanulekhanavat| manyāṁ karotīti ṇic| yac manyanā māna ityarthaḥ| śeṣaṁ subodhaṁ dhutaguṇāḥ saṁvidyanta iti yāvat|

tasya khalvityādi| nāmādhiṣṭhāneneti kimatra nāma ? avinivartanīyaśabdastadguṇaśabdaśca| stambhābhibhūta iti stambho guruṣvagauravam| katamannāmadheyamityata āha| yadevetyādi| teneti bodhisattvena| anuvartitamityanuvicintitam| asyaiva nirdeśa uttarābhyām| anuvitarkitaṁ kiṁ me nāma bhavediti| anuvicāritamidaṁ me nāma bhavediti| vyākariṣyatītyāyākhyāsyati māraḥ| anuvartitamākāṅikṣatam| sametīti saṁvadati| kiṁ kena saṁvadatītyata āha nāmnā nāmeti| tataḥ kimityāha vyākṛta ityādi| saṁdhāvya saṁsṛtyeti tāsu tāsu durgatiṣūtpadya| yadi ceti cakāraḥ samuccayārthaḥ sūkṣmasūkṣmāṇīti durlakṣyāṇi|

araṇyaṁ ca yathoktam| vanaprasthaṁ ca giriguhā ca śmaśānaṁ ca palālapuñjaśceti dvandvaḥ| ādiśabdādvṛkṣamūlādi| āraṇyakānītyaraṇye bhavāni| ata eva prāntāni vijanapadānīti vijanasthānāni| viviktāni śūnyāni| vivikto rahitaḥ grāmasyāntaḥ samīpamekadeśo vā| manasikāraviveka iti manasikārebhyo vivekaḥ| mṛdunā abhiniveśena niśritaḥ| madhyena ālīnaḥ| adhimātreṇa adhyavasitaḥ| tenaivātmotkarṣaṇāt adhyavasāyamāpannaḥ| saṁkīrṇo gṛhipravrajitaiḥ| ākīrṇaḥ pravrajitaireva bodhisattvacaṇḍālaḥ tairasaṁvāsyatvāt| bodhisattvadūṣī svadoṣeṇa teṣāṁ dūṣaṇāt| bodhisattvapratirūpako dehasāmyāt| bodhisattvaprativarṇiko nāmasāmyāt| bodhisattvakāraṇḍavakaḥ haṁseṣviva teṣvakṛṣṇeṣu kṛṣṇatvāt| cauraḥ śramaṇaveṣeṇa dharmagrahaṇāt| cauro bodhisattvānāmasammatatvāt| cauraḥ sadevakasya lokasya mithyādakṣiṇīyatvāt| tajjātīya ityādinā tāvadvaśasya sabhdirasevyatāṁ vistareṇāha| sthāma balam| anāryāḥ pāpāḥ| udvignaṁ bhītam| tatrāpi tāvaditi tādṛśepi| maṁtrāyamāṇenetyādinā maitryādicatuṣṭayaviṣayabhedānāha| evaṁ cetyādinā praṇidhānam| ayamapīti| yasya khalu punarityādikaḥ sarvaḥ| abhijñāyeti| atyutka[ṭaḥ] parākramaḥ puruṣakāraḥ| idamapītyādinā paścimamārakarmopasaṁhāraḥ||

mārakarmaṇāmabhidhāyakaḥ parivartastathoktaḥ||

āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṁ ratnākaraśāntiviracitāyāmekaviṁśatitamaḥ parivartaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5313

Links:
[1] http://dsbc.uwest.edu/node/5345