Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 5 tathāgatanityānityaprasaṅgaparivarto nāma pañcamaḥ |

5 tathāgatanityānityaprasaṅgaparivarto nāma pañcamaḥ |

Parallel Devanagari Version: 
५ तथागतनित्यानित्यप्रसङ्गपरिवर्तो नाम पञ्चमः [1]

5 tathāgatanityānityaprasaṅgaparivarto nāma pañcamaḥ |

atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-kiṁ bhagavaṁstathāgato'rhan samyaksaṁbuddho nitya utāho'nityaḥ ? bhagavānāha-na mahāmate tathāgato nityo nānityaḥ | tatkasyaḥ hetoḥ ? yaduta ubhayadoṣaprasaṅgāt | ubhayathā hi mahāmate doṣaprasaṅgaḥ syāt | nitye sati kāraṇaprasaṅgaḥ syāt | nityāni hi mahāmate sarvatīrthakarāṇāṁ kāraṇānyakṛtakāni ca | ato na nityastathāgato'kṛtakanityatvāt | anitye sati kṛtakaprasaṅgaḥ syāt | skandhalakṣyalakṣaṇābhāvātskandhavināśāducchedaḥ syāt | na cocchedo bhavati tathāgataḥ | sarvaṁ hi mahāmate kṛtakamanityaṁ ghaṭapaṭatṛṇakāṣṭheṣṭakādi | sarvānityatvaprasaṅgāt sarvajñajñānasaṁbhāravaiyarthyaṁ bhavetkṛtakatvāt | sarvaṁ hi kṛtakaṁ tathāgataḥ syādviśeṣahetvabhāvāt | ata etasmātkāraṇānmahāmate na nityo nānityastathāgataḥ ||

punarapi mahāmate na nityastathāgataḥ | kasmāt ? ākāśasaṁbhāravaiyarthyaprasaṅgāt | tadyathā mahāmate ākāśaṁ na nityaṁ nānityaṁ nityānityavyudāsādekatvānyatvobhayatvānubhayatvanityānityatvadoṣairavacanīyaḥ ||

punaraparaṁ mahāmate śaśahayakharoṣṭramaṇḍūkasarpamakṣikāmīnaviṣāṇatulyaḥ syādanutpādanityatvāt | ato'nutpādanityatvaprasaṅgānna nityastathāgataḥ ||

punaraparaṁ mahāmate astyasau paryāyo yena nityastathāgataḥ | tatkasya hetoḥ ? yaduta abhisamayādhigamajñānanityatvānnityastathāgataḥ | abhisamayādhigamajñānaṁ hi mahāmate nityaṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānām | utpādādvā tathāgatānāmanutpādādvā sthitaivaiṣā dharmatā dharmaniyāmatā dharmasthititā sarvaśrāvakapratyekabuddhatīrthakarābhisamayeṣu | na tu gagane dharmasthitirbhavati | na va bālapṛthagjanā avabudhyante | adhigamajñānaṁ ca mahāmate tathāgatānāṁ prajñājñānaprabhāvitam | na mahāmate tathāgatā arhantaḥ samyaksaṁbuddhāścittamanomanovijñānaskandhadhātvāyatanāvidyāvāsanāprabhāvitāḥ | sarvaṁ hi mahāmate tribhavamabhūtavikalpaprabhavam | na ca tathāgatā abhūtavikalpaprabhavāḥ | dvaye hi sati mahāmate nityatā cānityatā ca bhavati, nādvayāt | dvayaṁ hi mahāmate viviktamadvayānutpādalakṣaṇātsarvadharmāṇām | ata etasmātkāraṇānmahāmate tathāgatā arhantaḥ samyaksaṁbuddhā na nityā nānityāḥ | yāvanmahāmate vāgvikalpaḥ pravartate, tāvannityānityadoṣaḥ prasajyate | vikalpabuddhikṣayānmahāmate nityānityagrāho nivāryate bālānāṁ na tu viviktadṛṣṭibuddhikṣayāt ||

tatredamucyate -

nityānityavinirmuktān nityānityaprabhāvitān |

ye paśyanti sadā buddhān na te dṛṣṭivaśaṁ gatāḥ || 1 ||

samudāgamavaiyarthyaṁ nityānitye prasajyate |

vikalpabuddhivaikalyānnityānityaṁ nivāryate || 2 ||

yāvatpratijñā kriyate tāvatsarvaṁ sasaṁkaram |

svacittamātraṁ saṁpaśyan na vivādaṁ samārabhet || 3 ||

iti laṅkāvatāre tathāgatanityānityatvaprasaṅgaparivartaḥ pañcamaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4105

Links:
[1] http://dsbc.uwest.edu/node/4115