Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > महाकालस्तोत्रम्

महाकालस्तोत्रम्

महाकालस्तोत्रम्

Parallel Romanized Version: 
  • Mahākālastotram [1]

महाकालस्तोत्रम्

नमस्यामि महाकालं सर्वसम्पत्तिदायकम्।

खर्वं लम्बोदरं नीलमष्टनागविभूषितम्॥ १॥

द्विभुजैकमुखं वीरं कपालकृतशेखरम्।

व्याघ्रचर्मकटीवेष्टं शतार्धमुण्डमालिनम्॥ २॥

भावाभावपरिच्छिन्नं जगत्संबोधकारकम्।

सर्वभावात्मकं नाथं जगन्नाथ नमोऽस्तु ते॥ ३॥

कृष्णवर्णं महातेजं सिद्धसाधकरक्षकम्।

कर्तिकपालिनं नाथं महाकाल नमोऽस्तु ते॥ ४॥

व्याघ्रचर्माम्बरधरं महाक्रोधस्वरूपिणम्।

द्वादशादित्यसंकाशं महाकाल नमोऽस्तु ते॥ ५॥

महादंष्ट्राकरालास्यं ललज्जिह्वं सभैरवम्।

महारक्ताभनयनं महाकाल नमोऽस्तु ते॥ ६॥

विभ्रन्नरशिरोमालां नागराजविभूषितम्।

श्मश्रुतुन्दिलकं वन्द्यं महाकाल नमोऽस्तु ते॥ ७॥

सभ्रूभङ्गं त्रिनेत्रं चैवोर्ध्वपिङ्गोर्ध्वकेसरम्।

युगान्तानलपुञ्जाभं महाकाल नमोऽस्तु ते॥ ८॥

त्रासकं सर्वदैत्याना(मस्थ्य)सृङ्मांसभक्षकम्।

रक्षितारं भक्तिमतां महाकाल नमोऽस्तु ते॥ ९॥

सिद्धिसाधनमन्त्रस्य विहेठीज्यनराशनम्।

युग्मस्याश्वासदातारं महाकाल नमोऽस्तु ते॥ १०॥

संसारजलधेः पारं नौका यानैकगामिनी।

नौकायाने स्वतेजास्त्वं महाकाल नमोऽस्तु ते॥ ११॥

महाकालस्तवं चैतद् यः पठेद् भक्तिमान् नरः।

भयार्तो मुच्यते भीतेररिचिन्ता निवर्तते॥ १२॥

महाकालं नमस्कृत्य यथोक्तकुलजन्मतः।

तेन सुजन्मा भवति सर्वसिद्धिपरायणः॥ १३॥

श्रीमहाकालस्तोत्रं सम्पूर्णम्।

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • देवनागरी
  • स्तोत्र
  • महाकाल

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/8127

Links:
[1] http://dsbc.uwest.edu/node/3692