The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
atha tṛtīyam udānam
(karuṇā-dāna-śīlāni kṣāntirvīryamathāpi ca |
dhyānaṁ prajñā'tha nirvāṇo mano bhikṣuśca te daśa || )
(21) karuṇāvargaḥ
karuṇā māteva hitakāriṇī bhavati
kṛpā sarveṣu bhūteṣu māteva hitakāriṇī |
yāṁ samāśritya puruṣāḥ prayānti sukhamuttamam ||1||
dayānveṣīha puruṣaḥ sarvasattvahite rataḥ |
pūjanīyaḥ satāṁ yāti pretya svarge ca modate ||2||
dayāvantaḥ sadāvarta sarvabhūtahite ratam |
tamevaṁ puruṣaṁ nityaṁ praṇamanti divaukasaḥ ||3||
karuṇānvito devalokaṁ gacchati
prayāti devalokaṁ ca śīlavān karuṇānvitaḥ |
kṛpānvitaḥ sa puruṣo candramā iva śobhate ||4||
sukhārthinā karuṇā sevitavyā
āśrayanti ca bhūtāni gataśokā gatavyathā |
tasmād dayāprayatnena sevitavyā sukhārthinā ||5||
kāruṇyena yaśavṛddhirbhavati
yasya vāk kāyacitte (ca) kāruṇyena vibhūṣite |
tasya mitramayā lokā bhavanti yaśasā vṛtāḥ ||6||
kāruṇyārdrasya viduṣo nirvāṇaṁ yāti
kāruṇyārdrasya viduṣo nityaṁ mṛdvindriyasya ca |
samyagdṛṣṭiprayatnasya nirvāṇaṁ nāti dūrataḥ ||7||
kāruṇyavibhūṣitā manuṣyalokaṁ devavad bhūṣayanti
manuṣyaloke te devā ye kāruṇyena vibhūṣitāḥ |
kāruṇyena daridrā ye te daridrāḥ satāṁ matāḥ ||8||
mṛdvāśayā martyāḥ sādhavaḥ
mṛdvāśayā hi ye martyāḥ sādhuvat kāñcanopamāḥ |
kāruṇyamakṣayaṁ yeṣāṁ sadā manasi vartate ||9||
ke dharmaparāyaṇā bhavanti?
te ca sattvāḥ sadodyuktā nityaṁ dharmaparāyaṇāḥ |
yeṣāṁ kāruṇyadīpena hṛdayaṁ samprakāśitam ||10||
na rātrau na divā teṣāṁ dharmo hi vinivartate |
yeṣāṁ sarvāsvavasthāsu karuṇābhirataṁ matam ||11||
kāruṇyaṁ śītalaṁ cittam
kāruṇyaśītalaṁ cittaṁ sarvasattvahite ratam |
bhuktvā saukhyaṁ nirupamaṁ paścād gacchati nirvṛtim ||12||
kāruṇyamavināśi dhanam
kāruṇyaṁ munibhiḥ śastaṁ kāruṇyaṁ nirmalaṁ saraḥ |
kāruṇyaṁ doṣanirghāti kāruṇyaṁ dhanamavyayam ||13||
guṇānāṁ bhūṣaṇaṁ cāgraṁ sarvadoṣavighātakam |
kāruṇyārdrā hi paramaṁ prayānti dhanamacyutam ||14||
kāruṇyaṁ (vai) dhanaṁ yasmānmādhuryapayasā yutam |
na dāhaḥ krodhajastasya hṛdaye sampravartate ||15||
kāruṇyanāvamāruhya janā bhavasāgaraṁ taranti
kāruṇyanāvamāruhya prītirdhairyaparāyaṇaḥ |
tridoṣormimahāvege bhrāmyate bhavasāgare ||16||
karuṇāyāḥ paribhāṣā
guṇānāmadvayaṁ śreṣṭhaṁ vinā cittena bhūṣaṇam |
sādhūnāṁ dayitaṁ nityaṁ kāruṇyamiti kathyate ||17||
mārdavaṁ yasya hṛdaye vilīnamiva kāñcanam |
sa jano hi tu kalpānte duḥkhādāśu vimucyate ||18||
dayāloḥ śreyāṁsi rohanti
yasya pātrīkṛtaṁ cittaṁ mārdaveṇa samantataḥ |
śreyāṁsi tasya rohanti kedāra iva śālayaḥ ||19||
cetogṛhe nidhānaṁ tadavyayaṁ (sarva) dehinaḥ |
nirvāsayati dāridrayaṁ nṛṇāmadhyāśayaṁ mahat ||20||
tīkṣṇendriyasyāśāntasya nidhyānasya vicāriṇaḥ |
viṣayeṣu pramattasya duḥkhaṁ naiva pradhāvati ||21||
maitreṇa cetasā nityamanukampā-dayā parāḥ |
te hetuphalatattvajñā duḥkhapāśād vinirgatāḥ ||22||
na saṅkalpe mano yeṣāṁ ramate doṣavarjitam |
te doṣabhayanirmuktāḥ padaṁ gacchantyanuttaram ||23||
kṣāntikriyāsamāyukte mitravānakutobhayaḥ |
priyo bhavati loke'smin paścād deveṣu modate ||24||
dayāratnaṁ sadā sevyam
mātṛvat pitṛvaccaiva sarvalokasya te janāḥ |
dayāratnaṁ sadā yeṣāṁ manasi sthitamuttamam ||25||
kṛpaiva sukhasya mūlamasti
sukhasya ca paraṁ mūlaṁ kṛpaiva parikīrtitā |
(hṛdi ) yasya kṛpā nāsti sa duḥkhī parikīrtyate ||26||
maitrī eva sukhāvahā
ekasatyottaraṁ brahma ekasyānuttaraṁ śivam |
ekavidyā paraṁ mātā maitrī caikā sukhāvahā ||27||
ahiṁsakā eva dhanyāḥ
ahiṁsakāḥ sadā dhanyāḥ saddṛṣṭiḥ paramā śubhā |
etad ṛju sadā satyaṁ pāpānāṁ cāpi varjanam ||28||
karuṇāyā māhātmyam
karttavyaḥ puruṣaistasmāt kṛpāsaṁvegamānasaiḥ |
dāna-śīla-kṣamā-maitrī-jñānābhyāsaśca nirmalaḥ ||29||
||iti karuṇāvarga ekaviṁśaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5959