Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > सत्यसिद्धिशास्त्रम्

सत्यसिद्धिशास्त्रम्

1 अथ प्रस्थानस्कन्धः

Parallel Romanized Version: 
  • 1 atha prasthānaskandhaḥ [1]

श्रीरस्तु
सत्यसिद्धिशास्त्रम्

श्रीमदाचार्यहरिवर्मणः कृतिः
१ प्रस्थानस्कन्धे बुद्धरत्नाधिकारे
आद्यसम्पद्वर्ग
१. अभिवन्द्याभिवन्द्यं प्राक् सम्यक् सम्बुद्धमात्मना।
सर्वज्ञमर्हच्छास्तारं महान्तं लोकसंहितम्॥

२. सुविशुद्धञ्च सद्धर्मं आर्यश्रावकमण्डलम्।
व्याचिकीर्षामि लोकानां हिताय जिनभाषणम्॥

३. शास्त्रं सूत्रान्वितं सम्यक् धर्मताऽप्रविलोमकम्।
शमोपगामि वै सम्यक् ज्ञानशास्त्रमितीर्यते॥

४. न दृष्टौ चन्द्रसूर्यौ च प्रकृत्यातिप्रभास्वरौ।
धूमाभ्रधूलीमिहिकामुखैः व्योम्नि यथाऽऽवृत्तौ॥

५. मिथ्याशास्त्रपरीतः सत्सूत्रार्थो न प्रकाशते।
सदर्थस्यास्फुटीभावात् कुज्ञानस्योद्धाटितं मुखम्॥

६. आपत्तिदुर्यशश्चित्तकौकृत्यक्कमथादयः।
चित्तंविक्षेपकायासाः कुज्ञानोद्धाटिता इमे॥

७. आपत्तिमुख्यानायासान् योऽपोहितुमिच्छति।
सम्यक् शास्त्रेच्छया गच्छेत् गभीरज्ञानिनं स च॥

८. निषेवणञ्च तस्यैव सम्यक् छास्त्रस्य मूलकम्।
सच्छास्त्रहेतोरुत्कृष्टपुण्याद्याः प्रभवन्ति हि॥

९. शतसाहस्रदुःशास्त्रेष्वधीती तीक्ष्णधीरपि।
प्रतिभानञ्च कीर्तिञ्च लाभान्नाप्नोति संसदि॥

१०. बुद्धधर्मवरं ज्ञात्वा भाषणं सुखवाहि च।
चिरकालञ्च धर्मस्य स्थितये न तु कीर्तये॥

११. निषेव्य भिन्नवादांश्च प्रज्ञया विबुधाशयान्।
तत्त्वशास्त्रं चिकीर्षामि सर्वज्ञज्ञानमात्रकम्॥

१२. अश्रौषीत्सर्वशो बुद्धो भिन्नवादांश्च भिक्षुकान्।
अतस्त्रिपिटकस्यार्थं समीकर्तुं समारभे॥

अत्र विचार्यते। (पृ) ननु भवता सत्यसिद्धिशास्त्रं वक्ष्यत इति ज्ञात्‌मस्माभिः। आदौ भवतोक्तं अभिवद्याभिवन्द्यं प्रागिति। स च बुदो [भगवान्]। कस्मात् तस्य बुद्ध इत्याख्या। केन गुणेनाभिवन्द्यः। (उ) भगवान् प्रकृत्या मनुष्यभूतः सर्वाकारज्ञानेन सर्वधर्माणां स्वलक्षणविभागान् प्रजानाति। सर्वाकुशलविनिर्मुक्तः सञ्चितसर्वकुशलः सर्वसत्त्वानां हितैषी चेत्यतो बुद्ध इत्युच्यते। [सत्त्वान्] शिक्षयितुमुपदिष्टं धर्म इत्युच्यते। तं धर्मं ये प्रतिपद्यन्ते ते सङ्घ इत्युच्यन्ते। इत्येतेषां त्रिरत्नानामभिवन्दननिदानं वक्ष्ये। भगवान् पञ्च[धर्म]स्कन्धसंपन्नः इत्यतो देवमनुष्याणां पूज्यः।

(पृ) अन्येऽपि आर्यपुग्दलाः पञ्चधर्मस्कन्धसमन्विताः। तथागतस्य को विशेषः। (उ) तथागतस्य पञ्चगुणस्कन्धसंपदः परिशुद्धाः। तत्कस्य हेतोः। कायिकादिषु कर्मसु अप्रमत्तत्वात् शीलस्कन्धसंपत् [परिशुद्धा]। भगवान् शीलसंवर एवाविपन्नः। किमुत वक्तव्यं मूलापत्तौ। किञ्च चिरसञ्चितमैत्रीकस्य नाकुशलचित्तमुदेति। यथोक्तं सूत्रे-भगवानवोचदानन्दम्। आजन्म यो मैत्रीमभ्यस्यति तस्याकुशलचित्तमुदेति न वा। नो भगवन् इति। तथागतश्चिरसञ्चितकुशलस्वभावः, नात्मत्राणार्थं किन्तु अपकीर्तिभीरुतया संवरशीलं धत्ते। अप्रमाणबुद्धेषु दीर्घाभ्यस्तशीलचर्यः उन्मूलितत्रिविषमूलात्यन्तनिश्शेषवासनः। इत्यादिभिः प्रत्ययैः शीलस्कन्धसम्पन्नः।

समाधिस्कन्धसम्पन्नः। तथागत इमं समाधिं निश्रित्य सर्वज्ञज्ञानं लब्धवान्। अतः समाधिस्कन्धसम्पन्न इति ज्ञायते। यथा घृततैलबहुलः प्रदीपः वर्तिकामहिम्ना महान् प्रकाशते। तथागतः सुनिरूढस्तम्भवत् दृढसमाधिकः। अन्ये तु जलरूढस्तम्भवत् अप्रतिलब्धचिरसमाधिकाः। तथागतस्य ध्यानसमाधिरप्रमाणकल्पेषु क्रमशः संसिद्धः। अत स्तं परिपूरयति। तथागतस्य समाधिः पुरुषं स्थानं धर्मोपदेशं वा इत्यादिप्रत्ययगणान् नोपक्षते। न तथाऽन्येषाम्। तथागतः सदा गभीरभावितसमाधिर्भवति। यथा कश्चित् आत्मानं संरक्षन् सदा स्मरति न विस्मरति। तथागतः ध्यानसमाधिमुपसम्पद्य न चित्तबलमधितिष्ठति। तद्यथा कश्चित् स्वावसंथं प्राप्य वदति क्षेमप्राप्तः अखिन्न इति। न समाधिस्थस्तथागतः पुनरेवम्। अत उच्यते तथागतः नित्यसमाधिस्थित इति। ध्यानसमाधिप्रकम्पिनो महाप्रामोद्यादयो धर्माः तथागतस्य सर्वे प्रहीणाः। चिरसमाधिविपाकप्रतिलब्धैश्वर्यदिव्याभिज्ञानां परमोऽग्रणीः। ऋद्धिविधिना एकस्मिन्नेव क्षणे दशदिक्षु अप्रमाणधातुषु परिक्रामति। सर्वाणि कृत्यानि यथेष्टं करोति। सर्वनिर्मितेषु अप्रतिहतं प्रभवति। अन्ये सत्त्वा माऽऽगच्छन्त्विति सर्वधर्मानुगचित्तो भवति।

तथागतस्य आर्यवशितासमन्वितस्य सुखे असुखसंज्ञोत्पद्यते। असुखे च सुखसंज्ञोत्पद्यते सुखासुखे च उपेक्षासंज्ञोत्पद्यते। (पृ)असुखे उपेक्षा जायेत। कथं सुखसंज्ञा जायेत। (उ) सुभावितचित्तत्वात् वाक्पारुष्याद्यसुखधर्मेषु न प्रतिबन्धं मन्यते। अन्यासु दिव्याभिज्ञासु दिव्यचक्षुर्दिव्यश्रोत्रपरचित्तज्ञानपूर्वनिवासानुस्मृतिषु अप्रतिहतो भवति। समाधिबलेन अप्रतिहतदिव्याभिज्ञो भवति। ध्यानसमाधिषु सुव्यक्ताभिसमयः। तानन्ये सत्त्वा न शृण्वन्ति। तथागत एवाप्रतिहतं प्रविशति व्युत्तिष्ठते च। तथागतस्य ध्यानसमाधि र्बलमित्याख्यायते। यथा दशबलवर्गे वक्ष्यते। अन्येषां पुग्दलानां नास्ति [तादृशं] किञ्चित्। अतः तथागत समाधिस्कन्धसम्पन्नः।

प्रज्ञास्कन्धसम्पन्न इति। ध्यानावरणं क्लेशोत्पाद इति द्विविधाऽविद्या तथागतस्य सर्वथा प्रहीणा। विरुद्धस्य प्रहाणात् प्रज्ञास्कन्धसम्पन्नः। स्वतो धर्मलाभी [तथागतः] न परतः श्रुत्वा। निरुक्तिकुशलः अर्थगतिज्ञानसुज्ञानकुशलः अनवसन्नप्रतिभानः अक्षीणप्रज्ञश्च। अन्ये सत्त्वा स्तेषु कौशलं न संपादयांबभूवुः। भगवानेन अनपकृष्टक्षयज्ञानः। अतस्तथागतः प्रज्ञास्कन्धसम्पन्नः।

भगवद्भाषितो धर्मः अर्थगतौ कुशलः। नान्यैरल्पज्ञै र्भाषितः समर्थः निरवद्यः। तथागत भाषित एवानवद्यः। अतस्तथागत प्रज्ञास्कन्धसम्पन्नः। अप्रमाणगुणसाधनीया प्रज्ञेति [तां] सम्पादयति। धर्मं प्रणीतमविपरीतञ्च भाषितवान्। यथा अशुभभावना कामरागभेदिनीत्यादयः। प्रज्ञाप्रकर्षात् प्रकृष्टेर्यापथश्च भवति इत्यादिभिः प्रत्ययैः प्रज्ञास्कन्धसम्पन्नः।

विमुक्तिस्कन्धसम्पन्न इति। अविद्याद्वयाच्चित्तं विमुक्तम्। नान्यास्ति वासना, सर्वथाऽनिवृता इत्यादिना विमुक्तिसम्पन्नः।

विमुक्तिज्ञानदर्शनसम्पन्न इति। सर्वस्मिन् संयोजनप्रहाणमार्गे प्रतिक्षणं स्मृतिज्ञानकुशलः। यथा कश्चित् वृक्षं छेत्तुं हस्ते धृतकुठारः पार्यन्तिकं जानानः प्रजानाति शाखाः प्रशाखाः। तथा भगवानपि संयोजनप्रहाणज्ञानस्य प्रतिक्षणं क्षीयमाणं सर्वमवयवशः प्रजानाति। सत्त्वानामाशयं ज्ञात्वा यथायोगं धर्ममुपदिशति। येन [ते] विमुच्यन्ते। अतः सत्त्वानां सर्वविमुक्तिमार्गे ज्ञानदर्शनसम्पन्नः।

कि ञ्च भगवान् कालं ज्ञात्वा धर्ममुपदिशति यथा तिम्बुरुकब्राह्मणादिनाम्। तथागतः धर्माणां विभागज्ञानकुशलः। अयं पुद्गलः अस्य धर्मस्यार्ह इति। यथा भगवानानन्दमामन्त्र्य छन्दकस्य योग्यं भावाभावव्यावर्तकं सूत्रमुपदिशति। अतस्तथागतो विमुक्तिज्ञानकुशलः। किञ्चोपायकुशलः सत्त्वमलं हापयति यथा नन्दस्य कामप्रजिहीर्षायै [धर्म]मुपदिशति। सत्त्वानाञ्च श्रद्धेन्द्रियादिपरिपाकं ज्ञात्वा पश्चात् धर्ममुपदिशति यथा राहुलस्य। केचित् सत्त्वाः कर्मविपाकावृताः न विमुक्तिं लभन्ते। भगवान् [तं]नाशयित्वा धर्ममुपदिशति। केचित् सत्त्वाः कालपक्ष्ये क्षीणास्रवा भवन्ति यथा जायापतिसूत्र उपदिष्टम्। केचित् सत्त्वाः पुरुषविशेषमपेक्ष्य क्षीणास्रवाः भवन्ति यथा शारिपुत्र अश्वजितमपेक्ष्य। केचित् सत्त्वा देशमपेक्ष्य क्षीणास्रवाः यथा राजा पुक्कसातिः। केचित् सत्त्वा सतीर्थ्यमपेक्ष्य क्षीणास्रवाः यथा गोपाल नन्दः अजितग्रामीणादीनपेक्ष्य। केचित् सत्त्वा भगवतः तात्त्विककायमपेक्ष्य निर्मितकाय ञ्चापेक्ष्य क्षीणास्रवा भवन्ति। भगवान् प्रतिपतिं ज्ञात्वा धर्ममुपदिशति [अथ]विमोचयति। किञ्च भगवान् विविधान् सद्धर्मानुपदिय सर्वान् विमुक्त्यावरणधर्मान् परिभेदयति अतो विमुक्तिज्ञानदर्शनसम्पन्न इत्युच्यते।

भगवान् धर्मार्थगतिकुशलो धर्ममुपदिशति नानर्थमविपाकम्। भगवान् संख्यागणनवत् क्रमशो विमुक्तिमार्गमुपदिशति। अतः सुविमोको भवति। भगवान् सत्वानां पूर्वनिवासं कुशलमूल ञ्च ज्ञात्वा क्रमशो धर्ममुपदिशति। भगवान् विमुक्तिं प्रत्यक्षीकृत्य परस्योपशति न परतःश्रत्वा। जिनशासनं वह्वीभिः कलाभिः सम्पन्नम्। यथा भैषज्यकलासम्पन्नो व्याधीन् शमयति। तथा जिनशासनमपि प्रतिपक्षकलापमुखेन सर्वान् क्लेशान् व्यावर्तयति। यथा नवसंज्ञादीन् महत्योऽल्पा वा संयोजना न पुनः क्षपयन्ति। अतः कौशलसम्पन्न एव क्लेशान् परिभेदयति। अनुत्तमोपायैः सत्त्वान् सन्तारयति, कदाचित् सुकुमारवचनैः कदाचित् कटुवचनैः कदाचित् पुनः सुकुमारकटुवचनैश्च। तदर्थमेव तथागतो विमुक्तिज्ञानदर्शनसम्पन्नः इति।

प्रस्थानस्कन्धे बुद्धरत्नाधिकारे आद्यसम्पद्वर्गः प्रथमः।

२ दशबलवर्गः

अथ भगवान् दश बलसमन्वागमात् प्रज्ञासम्पन्नः। हेतुप्रत्ययप्रतिलोमकतयोक्तानि दशबलानि। तलाद्यं स्थानास्थानज्ञानबलम्। इदं कार्यकारणनैयत्यज्ञानम्। अस्मात् ईदृशं फलं भवति न तादृशम्। अयमाचारः अकुशलोऽवयं दुःखविपाकः न सुखविपाक इति ज्ञानम्। स्थानं नाम भाववस्तु। अस्थानमभाववस्तु। आद्यं बलमिदं सर्वबलानां मूलम्।

(पृ) [ननु]लौकिका अपि जानन्ति हेतुफलयोः स्थानास्थानम्। यथा यवाद्यव एव जायते न ब्रीह्यादय इति। (उ) स्थानास्थानबलेन कर्मादीनां ज्ञानात् इदं बलमतिगहनं परमं देवमनुष्याणां न प्राप्तुं शक्यम्। जातधर्मस्य हेतुसमनन्तराधिपतिप्रत्ययान् प्रत्याययतीत्यत इदं बलं प्रणीतम्।

(२) यत् अतितानागतप्रत्युत्पन्नानि कर्माणि सर्वधर्मसमादानानि च प्रजानाति। तेषां स्थानं प्रजानाति वस्तु प्रजानाति हेतुं प्रजानाति विपाकञ्च प्रजानाति। अत इदं ज्ञानं बलमाख्यायते। त्रिषु अध्वसु स्थानवस्तुहेतुविपाकप्रज्ञापकत्वात् गहनम्। कस्मात्। केचिद्वदन्ति अतीतानागता अभावधर्मा इति। अतो भगवतः तेषां कथनं बलं भवति। अतीतानागताध्वगतान् धर्मान् अदृष्टाकारानपि भगवान् साक्षात्प्रजानाति।

अथ कर्म द्विविधं कुशलमकुशलमिति। केचित् कुशलकर्मवन्तो दृष्टे दुःखवेदनाः यथा शीलं धृत्वा क्लेशाननुभवन्ति। केचित्पापकर्माणः दृष्टे सुखवेदनाः यथा शीलं भित्वा स्वैरं चरन्ति। अतः केचित् संशेरते अनागताध्वाऽपि प्रत्युत्पन्नसम इति। अतस्तथागतः कर्मक्रमेण वेदनामुपदिशति।

चत्वारि धर्मसमादानानि प्रत्युत्पन्नं दुःखं आयत्यां सुखविपाकम्, प्रत्युत्पन्नं सुखमायत्यां दुःखविपाकम्, प्रत्युत्पन्नं सुखम् आयत्यां सुखविपाकम्, प्रत्युत्पन्नं दुःखमायत्यां दुःखविपाकम् इति। भगवान् संप्रति आयत्याञ्च [तेषां] स्थानं, वस्तु, हेतुं विपाकञ्च प्रजानाति। स्थानं नाम वेदकः। वस्तु देयपदार्थः। हेतुर्दानचित्तम्। यथोक्तं सूत्रे पूर्वञ्च प्रमुदितचित्तः दानकाले च विशुद्धचित्तो दत्त्वा च यन्न विप्रतिसरति। तत् फलप्रापकं कर्म विपाक माख्यायते। भगवानेव प्रजानाति तरतमं कर्म यदि नियतमनियतं वा दृष्टविपाकम् उपपद्यविपाकं तदूर्ध्वविपाकं वा इत्यादि। नान्यः। अतो बलमित्युच्यते।

(३) भगवान् सर्वध्यानविमोक्षसमाधिसमापत्तीनां संक्लेशं प्रजानाति स्थितिं प्रजानाति उपचयं प्रजानाति व्यवदानञ्च प्रजानाति। तत्र ध्यानं नाम चत्वारि ध्यानानि चत्वार आरूप्यसमाधयश्च। तदेव रूपारूप्यधातुकं कर्म। विमोक्षो नाम यदुताष्टौ विमोक्षाः तक्तर्मक्षेपकाः। ध्यानानि आरूप्यसमाधयोऽष्टविमोक्षाश्च समाधयो भवन्ति। एषां समाधीनां वृत्तेराभिमुख्यलाभः समापत्तिः। समापत्तयश्चतुर्धा विभक्ताः संक्लेशतः स्थितित उपचयतो व्यवदानतश्चेति। संक्लेशज्ञानिनः संक्लेशतः समाधिः। स्थितिज्ञानिनः स्थित्या समाधिः। उपचयज्ञानिन उपचयतः समाधिः। व्यवदानज्ञानिनः प्रतिवेधतः समाधिः। प्रतिवेधतः समाधिकस्य ऊष्ममूर्धक्षान्त्यादयश्चतुर्धर्मा भवन्ति। तथागतस्यैव तेषु सर्वेषु ज्ञानं भवति। नान्येषाम् इति बलं भवति।

(४) तथागतः सत्त्वानामिन्द्रियाणि तीक्ष्णानि मन्दानि [यथाभूतं] प्रजानानि। श्रेद्धेन्द्रियादीनां प्राधान्यात् तीक्ष्णता यथा तथागतादीनाम्। मन्दता तदप्राप्तिः यथा नागदासकादीनाम्। मध्येन्द्रियस्य तु नास्ति अनियतत्वात्। तीक्ष्णेन्द्रियस्यास्ति काष्ठा यथा तथागताः। मृद्विन्द्रियस्यास्ति काष्ठ यथा नागदासकः। मध्यमस्य नास्ति काष्ठेति मध्येन्द्रियस्य नोच्यते। अथ श्रद्धाप्रतिपत् धर्मप्रतिपत् इति द्विविधो मार्गः। पुनरपि द्विविधः दुर्मार्गः सुमार्ग इति। अस्मात् मार्गद्वयादन्यो मध्यमः। तीक्ष्णमन्दपुद्गलौ प्रतीक्ष्य मध्यमो भवति। अधिमुक्तितश्चेन्द्रियाणि भिद्यन्ते। श्रद्धेन्द्रियाधिमुक्तिकाः श्रद्धाबहुलाः। प्राज्ञजना विशिष्टेन्द्रिया अधिमुक्तित उपकृता श्रेद्धेन्द्रियप्रधानाश्च भवन्ति। इमानीन्द्रियाणि सर्वाणि [तथागतः] प्रजानाति। नान्ये। इत्यतस्तद्वलम्।

(५) तथागतो नानाधिमुक्तिकं लोकं [यथाभूतं] प्रजानाति। अधिमुक्तिर्नाम इच्छा। तद्यथा सुरायामधिमुक्तः सुरामिच्छति। तथागतो यथाधिमुक्ति प्रतिपत्तिं प्रजानाति यदुतायं सत्त्वः पञ्चकामनास्वधिमुक्तः भावनामार्गे बाधिमुक्त इत्येवं विदित्वा यथार्हं धर्ममुपदिशति। अतः सर्वसत्त्वाश्च सन्तारयति।

(६) तथागतो नानाधातुकानप्रमाणलोकांश्च [यथाभूतं] प्रजानाति। सत्त्वानां यत् दीर्घकालमभ्यस्य अभिरोचते स धातुः सिध्यति। यथा देवदत्तादयस्तथागतमध्वन्यध्वनि दुषयन्तोऽकुशलचित्तप्रवृत्तगहनानुशयधातुका भवन्ति। तथा कुशलस्वभावा अपि। केचित् सत्त्वाः स्वभावतः प्रवृत्तरागाः केचित् दृष्टं प्रतीत्य प्रवृत्तरागाः। तथागतोऽधिमुक्तिं धातुञ्च सर्वं [तेषां] प्रजानातीत्यत[स्तत्]बलमुच्यते।

(७) तथागतः सर्वत्रगामिनीं प्रतिपदं यथाभूतं प्रजानाति। इमां प्रतिपदं प्रतिपन्नो नरक उत्पद्यते यावत्स्वर्गे इति च प्रजानाति। इमां प्रतिपदं प्रतिपन्नो यावन्निर्वाणमनुप्राप्नोति। इदं कर्म इन्द्रियरागस्वभावप्रवृत्तम्, सास्रवकर्मकः पञ्चगतिषूत्पद्यते। अनास्रवकर्मको निर्वाणमनुप्राप्नोति इति प्रजानाति।

पूर्वमुक्तं मार्गः। इदानीमुक्तन्तु मार्गफलम्। पूर्वं सामान्यत उक्तम्। इदानीं विविच्योच्यते ईदृशकर्मणा नरकं याति, ईदृशकर्मणा निर्वाणं प्राप्नोति इति। नरकप्रतितस्यापि प्रविभागोऽस्ति अनेन कर्मणा सञ्जीवनरके पतिष्यति, अनेन कर्मणा कालसूत्रनरके पतिष्यति इति। अतस्तथागतः सप्तमबले स्थितः सुक्ष्मं कर्म प्रजानाति। अन्ये सत्त्वा जानन्तोऽपि न विवेचयन्ति। अतस्तत् बलमुच्यते।

(८) एवं तथागतस्य अतीतकर्मणां फलज्ञानं पूर्वनिवासानुस्मृतिज्ञानबलमित्युच्यते। तथागतः सत्त्वानां पूर्वमाचरितां प्रतिपदं ज्ञात्वा धर्ममुपदिशति। अतः पूर्वनिवासव्याकरणेऽस्ति ज्ञानबलम। तथागतोऽतीतं सर्वमुपपत्तिस्थानं रूपधातौ वा आरुप्यधातौ वा इत्यनुस्मरति। आत्मनोऽपि प्रजानाति। अन्येषामपि सत्वानां प्रजानाति। अत [स्तत्] बलमुच्यते।

(९) तथागतो दिव्येन चक्षुषा पश्यति अनागताध्वनि त्रिभवसन्तानान् त्रिविधानि कर्माणि चतुर्धर्मसमादानानि च ज्ञात्वा व्याकरोति। तत्राप्रतिघप्रत्यायनं बलमुच्यते।

(१०) आस्रवक्षय[ज्ञान] बलेन सन्ताननिवृत्तिं प्रजानाति। सत्त्वा आयुषोन्ते केचित् ससन्ताना भवन्ति, केचित् निवृत्तसन्ताना भवन्ति। इदं बलं सर्वसत्त्वगामिस्थानमार्गबलं भवति। सामान्यतो निर्वाणमार्ग इत्युच्यते। अस्य बलस्य सविस्तरविभागो वक्ष्यते। तथागतः संक्लेशव्यवदानहेतोर्दशबलसमन्वागतः। नवबललाभित्वात् ज्ञानसमन्वितः। दशमबललाभित्वात् प्रहाणसमन्वितः। ज्ञानप्रहाणसम्पन्नत्वात् भगवान् देवमनुष्यैरभिवन्द्यः।

दशबलवर्गो द्वितीयः।

३ चतुर्वैशारद्यवर्गः

तथागतश्चतुर्वैशारद्यसमन्वितत्वाच्चाभिवन्द्यः। तथागतप्रतिलब्धानि चत्वारि वैशारद्यानि-सर्व[धर्मा]भिसम्बोधि[वैशारद्यम्], सर्वास्रवक्षय [ज्ञानवैशारद्यं], मार्गान्तरायिकव्याकरण [वैशारद्यं], दुःखनैर्याणिकप्रतिप[द्वैशारद्यम्]। एषु चतुर्षु यदि कश्चिदागत्य यथा धर्मं चोदयेत्। तत्राहं वैशाद्य[प्राप्त] इति।

आद्यं वैशारद्यं सर्व[धर्मा]भिसम्बोधिः नवबलात्मकम्। द्वितीयमास्रवक्षयो दशमबलमेव। क्षयज्ञानसम्पन्नत्वात् तथागत आत्मगुणसम्पन्नः। अन्त्ये द्वे वैशारद्ये परसम्पदं कुरुतः। तथागतो व्याकरोति आन्तरायिकमान्तरायिकमार्गधर्मान् यदुताकुशलं सास्रवं कुशलञ्च। विमुक्त्यन्तरायत्वात् आन्तरायिकधर्म इत्युच्यते। अन्तरायविसंयोगितया नैर्याणिकप्रतिपदित्युच्यते।

(पृ) ननु भवदुक्तरीत्या बलान्येव वैशाद्यानि। अतः को भेदो बलवैशारद्ययोः। (उ) अभिसम्बोधिर्बलं भवति। तेन बलेनोपादेयं वैशारद्यमित्याख्यायते। केचिन्मूढा निरपत्रपा बहूपाददते। तथागतस्योपादानन्तु प्रज्ञासम्भूतम्। अभिसम्बुध्य परेभ्योऽभयप्राप्त इति वैशारद्यम्। कस्मात्। सत्यप्यभिसम्बोधे [परेभ्यः] परित्राससम्भवात्। अभिसम्बोधो बलात्मकः। तदभिसम्बोधव्याकरणं वैशारद्यमित्याख्यायते। कस्मात्। केषाञ्चित्पुरुषाणां ज्ञाने सत्यपि व्याकरणकौशलाभावात् परपुरुषाणां विजयो वैशारद्यम्। कस्मात्। सत्यपि ज्ञाने केषाञ्चित् परविजयासम्भवात्। अक्षीणोऽभिसम्बोधो बलम्। अक्षीणं प्रतिभानं वैशारद्यम्। अथ पुनर्भवगतिव्याकरणं बलम्। व्याकरणे वशिता वैशारद्यम्। हेतुर्बलम्। फलं वैशारद्यम्। अभिसम्बोधाद्वैशारद्यसम्भवात्। य आजन्म परित्रस्तः स पश्चात् किञ्चित् ज्ञानं लब्ध्वा विशारदो भवति। किं पुनर्भगवान् सुदूरकालात् महोदारचित्तः सर्वाकाराभिसम्बोधिञ्च लब्ध्वा बिभेष्यति। कश्चित् परविजयाशक्तत्वात् सभीतिको भवति। तत्र न कश्चिदस्ति यं तथागतो न विजितवान्। अतो विशारदः।

यो वादी वचनकुशलः अर्थकुशलश्च स विशारदः। तथागत एवायम्। सर्वज्ञतालाभात् अर्थकुशलः। अप्रतिघप्रतिभानलाभात् वचनकुशलः। केचित्पुनर्वस्तुषु [ज्ञान]बलविहीनाः सन्तः सञ्जातभीतिका भवन्ति। तथागतस्तु सर्वज्ञानलाभित्वात् सर्ववस्तुषु न बलविहीनः, सर्वसूत्राणि सर्वशास्त्राणि च प्रतिविध्य प्रश्नविसर्जनं परिदीपयतीति विशारदः। केचित्पुनः कुले गोत्रे रूपे शीलबाहुश्रुत्यज्ञानादिषु वा विकला इत्यतः सावद्यं शास्त्रमधिगच्छन्ति। तथागतस्तु तत्र सर्वत्राविकलः। अतो विशारदः।

यो यथाभूतधर्मवादी स न कम्प्यः। स च तथागत एव। यथाऽवोचत् असुरब्राह्मणो भगवन्तम्-यथाभूतधर्मवादी दुर्जयो दुष्प्रकम्पः। तथैवानुलोममार्गवादी तर्कवादी सहेतुवादी च। इति। यः पुनश्चतुर्भिर्वाद धर्मैः समन्वितः सोऽपि दुर्जयः दुष्प्रकम्पः। [चत्वारो वादधर्मा यदुत] सम्यक् प्रतिज्ञाप्रतिष्ठापनम्, हेत्वहेतूपादानम्, दृष्टान्तोपादानम् वादधर्मप्रतिष्ठापनमिति। तथागत एभिश्चतुर्भिः सम्पन्नः। देवमनुष्या अपि तं न जेतुं शक्नुवन्ति इत्यतो विशारदः। यश्च कल्याणमित्रमनुपसेव्य वादं करोति स सुकम्पः। तथागतस्तु दीपङ्करादिषु अप्रमाणबुद्धेषु पूर्वमेवाभ्यस्तवादधर्मा इत्यतो न प्रकम्प्यः। भगवानुपदिशति सत्यद्वयं यदुत लोकसत्यं परमार्थसत्यमिति। अतः प्राज्ञो न कम्पयितुं शक्यः। प्राकृतैरज्ञैश्च सह न विवदते। तथागतश्च लोकेन सह न विवदते। लोकेऽस्ति तथागतः [परं मरणात्] इति वदति। भगवानपि वदति अस्तीति। नास्तीति वदति लोके नास्तीति वदति। अतो नास्ति विवादः। तेन सह विवादाभावात् अप्रकम्प्यः।

शास्त्रं पुन द्विविधं तत्त्वशास्त्रं शठशास्त्रम् इति। तीर्थिकानां भूयसा शठशास्त्रम्। तथागतस्य तु तत्त्वशास्त्रम्। अतोऽपि न प्रकम्प्यः। जिनशासने सुचरितपरिशुद्धत्वात् उपदेशोऽपि परिशुद्धः। सुचरितपरिशुद्धिर्नाम दुःखहेतुक्षयः। तीर्थिकानां शास्त्राणि सहेत्वाभासानि न सहेतुकानि इति न विजयसमर्थानि भवन्ति। भगवतः सूत्राणि परिशुद्धप्रवचनार्थगतिकानि तत्त्वलक्षणाविलोमकानि न तीर्थिकीयसमानानि। भगवदुपदिष्टो मार्गो न यथारुतग्रहणर्थः। अपि तु आध्यात्मिकज्ञानचित्तकः। यथोक्तं सूत्रे-भगवान् भिक्षूनामन्त्याह मा भिक्षवो मम वचनाधिमुक्तिका भवत। किन्तु भवद्भिराध्यात्मिकज्ञानस्य कायेन साक्षात्कारिभिर्भवितव्यम्। इति। किञ्चाह-अशठा यूयमागच्छत। प्रातर्वो धर्मं भाषमाणे मयि सायं मार्ग लभेध्वम्। सायं धर्मं भाषमाणे प्रातर्मार्गं लभेध्वम्। इति। यः कश्मिंश्चिद्धर्मेऽप्रबुद्धः स [तूष्णी]तिष्ठेत्। न प्रवचनं कुर्यात्। यत्किञ्चित्प्रवदन्नपि अवश्यं प्रकम्प्यः। तथागतस्तु नाप्रबुद्ध इति वैशारद्यसमर्थः। किञ्च तथागतः प्रतिलब्धाप्रतिघाभिसम्बोधः। न सर्वधर्मेष्वप्रतिबुद्ध इति विशारदः। अल्पज्ञा न जानन्ति महापुरुषाणां यदधिगतम्। महापुरुषास्तु जानन्ति अल्पज्ञानामधिगतम्। भगवान् सत्त्वानामुत्तमो महान् इति अल्पज्ञानां शास्त्रं जानाति। अतो विशारदः। तीर्थिकानां शास्त्रं यां काञ्चित् दृष्टिमुपादाय प्रवृत्तम्। भगवांस्तु प्रजानाति दृष्टिरियं प्रतीत्य समुत्पन्नेति। तत्समुदयं प्रजानाति, निरोधं प्रजानाति, आस्वादं प्रजानाति, आदीनवं प्रजानाति, नैर्याणिकञ्च प्रजानाति। तीर्थिकादयो न क्षयज्ञानसमर्था इति [मिथो] विवदन्ते। तथागतस्तु सर्वाकारज्ञः सर्वधर्मज्ञः सर्वपरशास्त्राणां दारको न परशास्त्रैर्दार्यो भवति। अतो विशारदः। इत्यादयः प्रत्यया बलवैशारद्यप्रविभागार्था भवन्ति।

(पृ) तथागतः सर्वधर्मेषु विशारदः। कस्मादुच्यन्ते। चत्वार्येव वैशारद्यानि। (उ)यान्युक्तानि तानि सर्ववैशारद्यानां सामान्यवचनानि। कस्मात्। आद्यं वैशारद्यद्वयमात्मनः क्षयज्ञानाभिधायकम्। अन्तिमद्वयं परस्य मार्गान्तरायिकधर्माभिधायकम्। दुःखक्षयमार्गाभिधायकं [सत्] क्षयज्ञानमित्युच्यते। स श्रावकः शास्ता क्षयज्ञानसम्पन्न इत्यतः सर्वाणि वैशारद्यानि सामान्यत उक्तानि।

(पृ) सत्त्वाः कस्मात् संशेरते तथागतोऽसर्वज्ञः पुरुष इति। (उ) भगवतोक्तं वचनं कदाचिदसर्वज्ञ[वचन]कल्पमस्ति। तद्यथा भगवान् प्रत्याह-कुतो यूयमागच्छथ इत्यादि। यथोक्तं सूत्रे-यः कश्चित् नगरं प्रविश्य तन्नाम नागरिकान् पृच्छति। नाहं वदामि तं सर्वज्ञम् इति। श्रोताऽस्य सूत्रस्य संशेते तथागतोऽसर्वज्ञः पुरुष इति। भगवद्वचनं सरागवचनकल्पमस्ति। यथोक्तं सूत्रे-भगवानाह स्वागतं वो भिक्षवः अनेन कायेन महार्थलाभाय मम शासनमनुवर्तध्वम्। तदा प्रमुदितः स्याम् इति। द्वेषिकल्पमप्यस्ति वचनम्। यथोक्तम्-त्वं खलु देवदत्त शवभूतः खेटाशनोऽसि। इति। आभिमानिककल्पोऽप्यस्ति व्यवहारः। यथात्मानमधिकृत्याह अहं परिषदि सिंहकल्पो दशबलैश्चतुर्भिर्वैशारद्यैश्च समन्वितः महापरिषदि सिंहनादं नदामि इति। मिथ्यादृष्टिककल्पोऽप्यस्ति व्यवहारः। सन्धारयाम्यात्मधर्म यथा तैलपात्नम्। आह च देवदत्तम्-नाहं ददामि सङ्घं शारिपुत्रमौग्दल्यायनादिभ्योऽपि किं पुनर्दास्यामि तुभ्यम्। इति। अल्पज्ञा इमानि वचनानि श्रुत्वा वदन्ति तथागतस्यस्रवा अक्षीणा इति।

किञ्चाह भगवान्-कामा मार्गान्तरायिका धर्मः। केचित्तु [कामान्] वेदयन्तोऽपि मार्गं लभन्ते। इति। विनयेऽप्युक्तम्-विरमणधर्माभ्द्रष्टोऽपि मार्गं स्पृशति। इति। अतोऽल्पज्ञाः संशेरते तथागत आवरणधर्मानभिज्ञ इति। केचिन्मार्गं भावयन्तोऽपि संयोजनैरनुशयवन्तः। अतोऽल्पज्ञाः संशेरते आर्यमार्गः संयोजनानां न क्षयकृत इति। संयोजनानि अप्रहाय को दुःखं वियोजयेत्। अतस्तथागतस्तेषु चतुर्षु धर्मेषु विशारदः।

(पृ) कथं यथोद्दिष्टाः संशया परिहीष्यन्ते। (उ) भगवान् संवृतिमनुवर्तते। यथा लौकिका जानन्तोऽपि प्रष्टारो न दुष्यन्ति। तथा भगवानपि लोकवर्तित्वात् संवृतिमनुवर्त्य पृच्छति। लौकिका अनासङ्गचित्ता अपि आसङ्गिकल्पं वदन्ति ईदृशमिति। तथा भगवानपि सत्त्वानां हितायदृष्टे व्यवहरति। कामा नान्तरायिकधर्मा इति सति वचने तत्र तथागत उपदिशति कामा वस्तुत आन्तरायिकधर्मा इति। यस्य कामाश्चित्तगताः स न मार्गं भावयति। अतोऽवश्यं कामान् पूर्वं परित्यज्य पश्चान्मार्गं स्पृशति। आपत्तिधर्मे सत्यपि मार्गःप्राप्यत इति ब्रूवतोऽवश्यं परिभिन्नेऽप्यापत्तिधर्मे मार्गो न प्राप्यते। यस्य वस्तुतो नास्त्यापत्तिः। तस्य गुरुप्रत्ययत्वात् भगवान् पुनःखयमाश्रावयेत् नास्त्यापत्तिधर्मो विनाशयितुम् इति। यन्मार्गं भावयतामपि संयोजनमस्तीति। अयं मार्गः सर्वसंयोजनानुशयानां विनाशकः, असम्पन्नत्वात्तु न विनाशयितुं प्रभवति। तद्यथा प्रकृतितो दधि तापशमनम्। किन्तु [पुरुषस्य] अल्पवसनत्वे न तत्परिपाचनं भवति। तथा मार्गभावनाऽपीति अनवद्यम्। तथागत श्चतुर्वैशारद्यसमन्वित इत्यतोऽभिवन्द्यः।

चतुर्वैशारद्यवर्गस्तृतीयः

४ दशनावर्गः

अथ सूत्र उक्तं-तथागतादीनां दश गुणाः यदुत तथागतः अर्हन् सम्यक् सम्बुद्धो विद्याचरणसम्पन्नः सुगतो लोकवित् अनुत्तरपुरुषदौम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान् इति।

तथागत इति यथाभूतमार्गयानेन संसाधितसम्यक्‌सम्बोधित्वात् तथागत इत्युच्यते। यद्यदुपदिशति सर्वं तत्त्वमेव भवति न मृषा। यथा भगवानानन्दमामन्त्र्याह-तथागतप्रोक्तमुभयकोटिकं न वा। नो भगवन इति। अतस्तथावादीत्युच्यते।

अथ पुनस्तथागतो यां रात्रिमभिसम्बुद्धः। याञ्च रात्रिं परिनिर्वृतः। अत्रान्तराले यत् भाषते तत् सत्यमेव भवति नान्यथा। तस्माद्यथार्थवादीत्युच्यते। सर्वाकारसर्वज्ञज्ञानेन पूर्वापरं परीक्ष्य पश्चादुपदिशतीत्यत उपदिष्टं सत्यमेव भवति। किञ्च बुद्धानां भगवतां स्मृतिर्दृढा भवति न मुषिता। केचिदनुमाय यदुपदिशंति तत् कदाचित् सूत्रानुयायि भवति। केचित्तु प्रत्यक्षतो दृष्ट्वैवोपदिशन्ति। तैरुपदिष्ठं लाभाय वा भवति हानाय वा। यथोक्तं सूत्रे-अनुमातुर्वचनं लाभाय कदाचित् भवति हानाय वा कदाचित्। तथागतस्तु धर्मानभिसम्बुध्योपदिशति। इति। तस्मादकम्प्यवचनस्तत्त्वोपदेष्टेत्युच्यते। भगवतोपदिष्टं तत्त्ववचनं भवति नान्येषामिव सतत्त्वमतत्त्वञ्चेत्यतोऽकम्प्यम्।

कालानुरूपञ्चोपदिष्टम्। यथोक्तं सूत्रे-भगवान् सत्त्वानां चित्तप्रामोद्यमधिमुक्ति ञ्च प्रज्ञाय मार्गमुपदिशति इति। यथार्थवक्ता भवति। यदुपदेशार्हं तदेवोपदिश्यते। यथोक्तं किंशुकशिर्षक सूत्रे यो धर्म उपदेशार्हः तमुपदिशति संक्षेपतो विस्तरतो वा स्कन्धायतनादिमुखेन इति। अत उपदिष्टं नैव मृषा भवति।

अथ पुनर्धर्माववादो द्विविधः संवृतितः परमार्थत इति। तथागत इदं सत्यद्वयं निश्रित्योपदिशतीत्यत उपदिष्टं सर्वं तत्त्वं भवति। भगवान् नोपदिशति यत् संवृतिसत्यं तत् परमार्थसत्यमिति। न च यत् परमार्थसत्यं तत् संवृतिसत्यमिति। अतो वचनद्वयं न विरुध्यते। अथ तथागतेन यदि वा संव्रियते यदि वा विव्रियते तदुभयमप्यविरुद्धम्। यत् संवरणाय भवति न तत् विब्रियते। यत् विवरणाय भवति न तत् संव्रियते। अतो यत्किमपि वचनमविरुद्धम्।

किञ्च त्रिविधा अववादधर्मा दृष्टिजोऽभिमानजः प्रज्ञप्तिजश्चेति। भगवतो नास्ति आद्याववादद्वयम्। तृतीयोऽववादस्तु परिशुद्धोऽमलः। सन्ति च चतुर्विधा अववादाः दर्शनश्रवणमननिध्यप्तिधर्मा इति। भगवानेषु चतुर्षु धर्मेषु यद्यदुपदिशति तत् सर्वं चित्तव्यवदानाय भवति नासङ्गाय। पञ्चविधा अपि अववादधर्माः अतीतानागतप्रत्युत्पन्नासंस्कृतावक्तव्या इति। एषु पञ्चसु भगवान् सम्बुद्धः सन् व्यक्तरमभिज्ञायोपदिशति। अतो यथार्थवादीत्युच्यते। यथाभूतवचने नैपुण्यात् तथागत इत्युच्यते।

क्षीणक्लेशत्वात् इमं धर्म लब्धवान्। रागद्वेषमोहादयो मृषावादस्य मूलम्। तानि संयोजनानि निरुद्धवान् इति अर्हन्। अथ तथागतस्योपदेशोऽर्हन्। संयोजननिरोधः सम्यक्‌सम्बोधात् भवति। अनित्यतादिना धर्मान् सम्यक् भावयतः क्लेशाः क्षीयन्ते। अतः सम्यक्‌सम्बोधिमुपादाय अर्हद्धर्मः प्रवर्तते। सम्यक्‌सम्बोधिरियं विद्याचरणजनिता। पूर्वान्तापरान्तयोश्च नास्ति सन्ततिरिति सम्यक् प्रतिसम्बुध्यत इति सम्यक् सम्बुद्ध इति नाम। दानादिपारमिताः समाचरतीति विद्याचरणसम्पन्नः। अन्येऽपि पुरुषा अनादिसंसारे दानादीन् धर्मानाचरन्ति न सम्यगाचरन्तीति न सुगत इत्युच्यन्ते। भगवान् पुनर्दानादिचर्याः सम्यङ्मार्गेण चरितवानिति सुगत इत्युच्यते। दानादिपञ्चधर्माणां लाभी तथागतः स्वार्थगुणसम्पन्नः। सम्यक्‌सम्बोधिमनुप्राप्य लोकानां मनसि चिन्तितं प्रजानाति। [अतो लोकवित्]। चिन्तितञ्च प्रज्ञाय धर्ममुपदिशतीति अनुत्तरः पुरुषदौम्यसारथिः। विनेतव्या नाविनीता भवन्ति। विनीताश्च न भ्रश्यन्ति। विनेतव्याश्च देवमनुष्याः। अतो देवमनुष्याणां शास्ता। केचित् विचिकित्सन्ते कथं मनुष्येण देवा अववदितुं शक्यन्त इति। अत आह-अहं देवमनुष्याणां शास्ता इति। बुद्ध इति अतीतानागतप्रत्युत्पन्नानां संस्कृता-संस्कृतसक्षयाक्षयाणां स्थूलसूक्ष्मादीनां वा सर्वेषां धर्माणाम्। बोधिमूले निषद्य अविद्यामिद्धमविध्य सर्वज्ञानोज्वलितां महाबोधिं लब्धवानिति बुद्धः। एवं नवभिर्गुणैः सम्पन्न त्रिषु अध्वसु दशसु दिक्षु सर्वलोकधातुषु च पूज्य इति भगवान्। भगवान् दशनामसम्पन्नः स्वात्मसम्पदा परसम्पदा च आत्मानमुपकरोति परांश्चोपकरोतीत्यतोऽभिवन्द्यः॥

दशनामवर्गश्चतुर्थः।

५ त्रिविधारक्षावर्गः

तथागतस्य कायिकवाचिकमानसिककर्माणि अरक्ष्याणि। कुतः। न हि सन्ति तथागतस्य कायिकवाचिकमानसिकदुश्चरितानि यानि[तथागतो रक्षितु]मिच्छेत् मा परो द्रक्ष्यात् मा च ज्ञासीत् इति। अन्येषां पुरुषाणां सन्ति कदाचिदव्याकृताभासानि कायिकवाचिकमानसिकदुश्चरितानि विद्वद्गर्हणीयानि। तथागतस्य तु न सन्ति। कस्मात्। तथागतस्य सर्वाणि कर्माणि प्रज्ञासम्यक्‌स्मृतिभ्यामुत्पद्यन्ते। ये मुषितस्मृतिका दुष्प्रज्ञाः। न त ईदृशकर्माणो भवन्ति। लौकिकाः कदाचित् व्यतिवृत्तभ्रान्तवादिनो भवन्ति। तथागतस्तु न तत्समः। तथागतः कायेन सुभावितवान् शीलसमाधिप्रज्ञा स्तत्तुल्यान् धर्माश्च। अतः सर्वाण्यकुशलानि अकुशलाभासानि च कर्माणि सर्वथा परिक्षीणानि। भगवान् दिर्घकालादारभ्य सद्धर्मचर्यां भावितवान् नेदानीमेव। अतस्तत्कर्माणि विशुद्धस्वभावानि नारक्ष्याणि। तथागतः सदा शीलमाचरति अधिमुक्तितो न दुर्गतिपतनभयादिना। तथागतस्य च सर्वाणि कायिकवाचिकमानसिककर्माणि परोपकाराय भवन्ति इति नाकुशलानि। अकुशलाभावान्नारक्ष्याणि। विशुद्धत्वादरक्ष्यं कर्म इत्यतोऽभिवन्द्यः। तथागतस्त्रिविधस्मृत्युपस्थानसमन्वितः येनाभिवन्दनीये भवति।

धर्म उपदिश्यमाने यदि श्रोता एकाग्रचित्तो भवति। नानेन [तथागतस्य] सौमनस्यं भवति। यदि नैकाग्रचित्तो भवति। नानेन दौर्मनस्यं भवति। सर्वदा तु उपेक्षाचित्तमाचरति। कस्मात्। तथागते रागद्वेषवासनाया अवशेषितत्वात्। सर्वधर्माणामत्यन्तशून्यतां ज्ञातवानिति न दौर्मनस्यं न वा सौमनस्यम्। सुसञ्चितमहाकरुणाचित्तत्वात् तथागतः कुशले अकुशले च विना सौमनस्यदौर्मनस्यादि महाकरुणामेवोत्पादयति। तथागतः सत्त्वानां पृथक् पृथक् स्वभावमतिगहनं परिज्ञातवानित्यतो यदि कश्चित् कुशलचित्तः शृणोति नानेन सुमनस्को भवति। यदि अकुशचित्तः शृणोति नानेन दुर्मनस्को भवति। प्रकृतितः सर्वदा उपेक्षाचित्तमाचरति। किञ्च तथागतो महापृथिवीवत् ध्रुवचित्तो भवति। गुरुवस्तुन्यपगते नोन्नतो भवति। तस्मिन् प्रक्षिप्तेऽपि न पुनरवनतो भवति। अन्ये प्राकृता जनास्तु यथोदितचित्ता भवन्ति। किञ्चिदारोपेऽवनता भवन्ति। किञ्चिदवरोपे उन्नता भवन्ति। बुद्धो भगवान् महाकारुणिक इत्यतो देवमनुष्याणामभिवन्दनीयः।

परमं ध्यानसमाधिसुखमुपेक्ष्य जनानां धर्ममुपदिशति। अन्येषां करुणाचित्तं न कृत्यकृत्। भगवतस्तु महाकरुणा सत्त्वानामुपकारिणीति फलवती भवति। महाकरुणया संसाधितोऽनुत्तरो मार्गो न पुनरन्यैः कारणैः। अथ पुनस्तथागतस्य नास्ति कापीच्छा-मम परमा सन्तुष्टिरिति। महाकारुणिकत्वात् स्वात्मानं क्लेशयति। तथागतः प्रकृत्या सूरतः। महाकारुणिकत्वात् भवदुःखहृद्वचनेन महोपाये न सत्त्वानामुद्धरणाय व्यवसायदुःखान्युपादत्ते। तथागतो महाकरुणया सत्त्वानामुद्धरणाय लोकेऽस्मिन् तप्तायःपिण्डवत् क्षणमप्यसह्यं पञ्चस्कन्धात्मकं कायमुपादाय विहरति। भगवान् बुद्धः सुभावितोपाक्षाचित्तः तदुपेक्षाचित्तमुपेक्ष्य सदा महाकरुणाचित्तमाचरति। अतः पूजनीयः।

तथागतः सुजनानां सुजनतमः। कस्मात्। आत्मनो महाहितं प्रापयति परांश्च महाहितं प्रापयति। स्वपरहितकृद्धि सुजनः। तथागतः सत्त्वानां चित्तपरिज्ञाने परमकुशलः यथोक्तं सूत्रे-अहं सत्त्वपरमार्थस्य सुविज्ञः कृपावान् हितकारी इत्यादि। किञ्च बुद्धस्य भगवतो वीर्यादिगुणस्कन्धाः सन्ति। यथा उपालिः शतगाथाभिस्तथागतं स्तुतवान्। तादृशगुणसमन्वितत्वात् अभिवन्द्यः। तथागतस्य गुणाः स्वयमुक्ताः। यथोक्तमेकोत्तरागमे तथागतवर्गे-स्वयमाह-अहं पुरुषसारथिः पुरुषावतंसः पुरुषहस्ती श्रमणानां परमो ब्राह्मणानामप्युत्तमः आर्याणामधिपोऽप्रमत्तचारी, न सुखदुःखनुयायी मम काय इति।

(पृ) तथागतः कस्मात् आत्मानं आत्मभावञ्च प्रशंसति। आत्मप्रशंसनं हि सम्मूढलक्षणम्। (उ) भगवान् न ख्यातिलाभमाकांक्षते। परार्थमेवात्मभावं स्तौति। तथागतस्य नास्त्यात्ममतिः। परहितार्थमेवात्मानं स्तौतीत्यनवद्यम्। बहुभिरल्पैर्वा प्रत्ययैरात्मनः प्रशंसा भवति। तथागतस्य गुणानामन्तो न वक्तुं शक्यते। अतो न सम्मूढलक्षणे पतति। आत्मन औद्धल्याभावात्। यथा व्यवदान सूत्रे शारिपुत्रस्तथागतस्याभिमुखं तथागतगुणान् स्तौति। अतोऽभिवन्द्यः। अल्पेच्छतातुष्ट्यादयोऽप्रमाणगुणा स्तथागतकाये वर्तन्ते। कस्मात्। तथागतेन सर्वगुणानां सञ्चितत्वात्। इत्यादिभिः प्रत्ययैरभिवन्द्यस्तथागतः।

त्रिविधारक्षावर्गः पञ्चमः

६ धर्मरत्नाधिकारे त्रिधाकल्याणवर्गः

(पृ) भवता पूर्वमुक्तं-धर्मोऽभिवन्द्यः इति। केन गुणेनाभिवन्द्यः। (उ) तथागतः स्वयं प्रवचनं प्रशंसति-मया भाषितो धर्म आदौ मध्येऽवसाने च कल्याणं स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातमनुलोमकं ब्रह्मचर्यमिति। आदौ मध्येऽवसाने च कल्याणमिति। जिनशासनमकालिकं कल्याणञ्च बाल्ये यौवने वार्धक्ये च कल्याणम्। प्रवेशे प्रयोगे निर्याणे च कल्याणम्। आदावकुशलं शमयति। मध्ये पुण्यविपाकं हापयति। अवसाने सर्वं हापयति। इदं त्रिधा कल्याणमित्युच्यते। तथागतो नित्यं कालत्रये सद्धर्ममुपदिशति। न तीर्थिका इवासद्धर्मं व्यामिश्रयति। आदौ मध्येऽवसाने च सर्वदा विदुषां कमनीयम्, कालत्रये सर्वदा गभीरम्। नान्यसूत्रवत् र्‍आदौ महत् मध्ये सूक्ष्ममवसाने सूक्ष्मतरम्। इत्यादिप्रत्ययैः त्रिधा कल्याणम्।

स्वर्थमिति। जिनशासनस्यार्थः परमहितकरः। ऐहिकलाभस्य आमुष्मिकलाभस्य लोकोत्तरमार्गलाभस्य च प्रापकम्। नाधिदेवताप्रार्थनारूपबाह्यग्रन्थसमानम्।

सुव्यञ्जनमिति। प्रादेशिकप्राकृतभाषया सम्यगर्थं प्रकाशयतीति सुव्यञ्जनम्। कस्मात्। भाषणफलं ह्यर्थप्रकाशनम्। अतो भाषितानि अर्थनयं विवेचयन्तीति सुव्यञ्जनम्। जिनशासनं यथावदाचरणयोपदिष्टम्। न तु पठनाय। अतः प्रादेशिकभाषया मार्गं प्रापयतीति सुव्यञ्जनम्। न बाह्यतीर्थकग्रन्थवत् केवलं जपार्हं भवति। [तद्यथा] यो दुष्टः शब्दः यो वा दुष्टस्वरः शब्दः स यजमानं हिनस्ति इति। परमार्थवचनकुशलत्वाद्वा स्वर्थम्। लोकसत्यवचनकुशलत्वात् सुव्यञ्जनम्।

केवलमिति। तथागतः सद्धर्मं केवलमुपदिशति। न तु प्राग्वृत्तवस्तुप्रपञ्चं करोति। नापि धर्ममधर्मञ्च संकीर्योपदिशति। निरुपधिशेषनिर्वाणार्थत्वात् केवलम्। केवलं तथागत उपदिशतीति वा केवलम्। (पृ) श्रावकनिकायसूत्रं श्रावकभाषितम्। सन्ति कानिचन अन्यानि सूत्राणि च देव[पुत्र]भाषितानि। कस्मादुच्यते केवलं तथागत उपदिशतीति। (उ) धर्मस्यास्य मूलं तथागतसम्भूतम्। श्रावकदेवपुत्रादिभिः सर्वै स्तथागतादववादः प्राप्तः। यथोक्तं विनये-धर्मो नाम यत् बुद्धभाषितं, श्रावकभाषितं निर्मितभाषितं देवभाषितं वा संक्षिप्य यानि लोके सुभाषितानि तानि सर्वाणि बुद्धभाषितानि। तस्मात्केवलधर्म इत्याख्यायते।

परिपूर्णमिति। तथागतभाषितो धर्मो न किञ्चिद्वीयते। यथा रूद्रकसूत्र उक्तं परिपूर्णलक्षणम्। जिनशासने नान्यसूत्राण्यपेक्ष्य सिद्धिर्भवति। यथा व्याकरणसूत्रे पञ्चसूत्राण्यपेक्ष्यैव सिद्धिर्भवति। न तथा जिनशासने। एकस्यामेव गाथायामर्थः परिपूर्णः। यथाभाषत-

सर्वपापस्याकरणं कशलस्योपसम्पदा।
स्वचित्तपर्यवदपनमेतब्दुद्धानुशासनम्॥ इति।

तस्मात्परिपूर्णम्।
परिशुद्धं पर्यवदातमिति। द्विधा परिशुद्धत्वात् परिशुद्धं पर्यवदातम्। वचनपरिशुद्धत्वात् परिशुद्धम्। अर्थपरिशुद्धत्वात् पर्यवदातम्। तथागतात् श्रुतस्तु सम्यगर्थे निक्षिप्तं यथार्थं वचनं भवति। सम्यग्वचने च निक्षिप्तो यथावचनमर्थो भवति। न तीर्थिकानामिव यथासूत्रं गृह्यते। जिनशासने धर्म आश्रीयते न पुरुषः। धर्मोऽपि नीतार्थसूत्रं निश्रित्य निर्दिश्यते। न नेयार्थसूत्रं निश्रित्य। अयं पर्यवदातधर्म उच्यते [यो]न सूत्रमात्रानुयायी भवति। सन्ति च जिनशासनस्य तिस्रो धर्ममुद्राः-सर्वमनात्मा, सर्वे संस्कृतधर्माः क्षणिका अनित्याः-शान्तं निरोधो निर्वाणम् इति। इमा स्तिस्रो धर्ममुद्राः सर्वैरपि वादिभिर्न शक्याः खण्डयितुम्। परमार्थिकत्वाच्च परिशुद्धं पर्यवदातम्।

ब्रह्मचर्यमिति। आर्याष्टाङ्गिकमार्गो ब्रह्मचर्यम्। निर्वाणाख्यमिदमयं मार्गः प्रापयतीति ब्रह्मचर्यम्।

ईदृशगुणसम्पन्नत्वाद्धर्मरत्नमभिबन्द्यम्॥

धर्मरत्नाधिकारे त्रिधाकल्याणवर्गः षष्ठः।

७ धर्मगुणस्कन्धवर्गः

अथ तथागतः स्वयं स्वधर्मं स्तौति-मम धर्मो निरोधो निर्वाणगामी सम्यक् सम्बोधिजनक औपनायिक इति।

रागद्वेषादीन् क्लेशाग्नीन निरोधयतीति निरोधः। यथा अशुभभावना कामाग्निं निरोधयति। यथा वा मैत्रीभावना व्यापादं निरोधयति। न तीर्थिकानामिव आहारादिप्रहाणान्निरोधः।

निर्वाण[गामी]ति। तथागतधर्मोऽत्यन्तनिर्वाणगामी। न तीर्थिकानामिव भवाङ्गे स्थित्वा ध्यानसमाधिष्वासञ्जयति। बुद्धागम उच्यते सर्वे संस्कृताः सादीनवा नानिशंसास्थानम् इति। न तु यथा ब्राह्मणाः ब्रह्मलोकादीन् प्रशंसन्ति। अतस्तथागतधर्मो निर्वाणगामी।

सम्यक्‌सम्बोधिजनक इति। तथागतस्य सन् धर्मो निर्वाणाय भवति इत्यतः सम्यक्‌सम्बोधिजनकः। तथागतधर्मेऽस्ति तत्त्वज्ञानं फलम्। यथा श्रुतमयप्रज्ञातश्चिन्तामयी प्रज्ञा भवति। ततो भावनामयी प्रज्ञा भवति। अतो बुद्धधर्मः सम्यक्‌सम्बोधिजनक इत्युच्यते।

औपनायिक इति। बुद्धधर्मः पूर्वमात्मनः कल्याणं साधयति। पश्चात् परान् सद्धर्मे स्थापयतीति औपनायिकः।

बुद्ध धर्मः षडिवधः-स्वाख्यातो [भगवता] सान्दृष्टिकः अकालिकः औपनायिक एहिपश्यकः प्रत्यात्मं वेदयितव्यो विज्ञैः। स्वाख्यात इति। तथागतो धर्मान् यथाधर्मलक्षणमुपदिशति। अकुशलधर्मान् अकुशललक्षणानिति उपदिशति। कुशलान् कुशललक्षणानिति। अतः स्वाख्यातः।

सान्दृष्टिक इति। बुद्धधर्मो दृष्ट एव लोके विपाकं प्रापयति। यथोक्तं सूत्रे-प्रातर्विनीतः सायं मार्गमनुप्राप्नोति। सायमुपदिष्टः प्रातर्मार्गमनुप्राप्नोति इति। सान्दृष्टिकं यथा सान्दृष्टिकश्रामण्यफलसूत्र उक्तम्। सान्दृष्टिकाः खलु ख्यातिपूजासत्कारध्यानसमाध्यभिज्ञादीनां लाभाः इति। बुद्धधर्मोऽर्थनययुक्तः। अतः सान्दृष्टिकं पूजासत्कारं प्रापयन् और्ध्वविपाकं निर्वाणश्च प्रापयति। तीर्थिकधर्माणामर्थनयाभावात् सान्दृष्टिकविपाक‍एव नास्ति। किंपुनरौर्ध्वलौकिकं निर्वाणमिति सान्दृष्टिक इत्युच्यते।

अकालिक इति। बुद्धधर्मो न कञ्चन दिवसं मासं वत्सरं नक्षत्रं वापेक्ष्य मार्गो भाव्यते। अस्मिन् दिवसे मासे वत्सरे व मार्गो न भाव्यत इति। न ब्राह्मणधर्मवत् वसन्ते ब्राह्मणोऽग्नीनादधीत ग्रीष्मे राजन्य इत्यादि। पुनरुदिते जुहोति अनुदिते जुहोति। यथा पश्यामः पञ्च धान्यानि कालमपेक्ष्योप्यन्ते। तथा बुद्धधर्मोऽपि भविष्यतीति कश्चित् वदेत्। अत आह अकालिक इति। यथोक्तं सूत्रे बुद्धधर्मः स्वाचारश्चर्यास्थितिनिषादनशयनेष्वकालिक इति।

औपनायिक इति। सम्यक् चर्यया सत्त्वान् विमुक्तिमुपनयतीति औपनायिकः।

एहिपश्यक इति। बद्धधर्मः स्वकायेन साक्षात्कर्तव्यो भविष्यति न परानुवर्तनेन। यथावोचद्भगवान्-मा भिक्षवः केवलं मम प्रवचनाधिमुक्तिका भवत। स्वयमेव परीक्षध्वम् अयं धर्म आचारितव्यः अयमनाचरितव्य इति। न यथा तीर्थिका वदन्ति स्वशिष्यान्-प्रश्नप्रतिवचनं मा कुरुध्वम्। यथावत् शुचिस्नाता भवत, मा मलिनाभिरुचिकाः। बधिरमूकवत् मम वचनमात्रमनुसरत इति। अत आह एहिपश्यक इति।

प्रत्यात्मं वेदयितव्यो विज्ञैरिति। बुद्धधर्मो विज्ञानामधिमुक्तिकानाञ्च हितकरः। उपवासादौ परममुग्धाः श्रद्दधन्ते विज्ञैः सुखं न वेद्यत इति। क्लेशसमूहननसम्यक् ज्ञानादिभिर्धर्मै र्विज्ञो मुच्यते। आहारभरितेऽपि स्वदेहे चित्तैकाग्रतावीर्यरागद्वेषसपीडनादीनि विज्ञो दृष्ट एव वेदयते। यथा कश्चित् रोगान्मुक्तः अध्यात्मं प्रविवेकं वेदयते। यथा वा शीतलक्षणं वेदयते जलपायी। केचित् सदोषं धर्मं वदन्ति यथा खक्कटलक्षणा पृथिवी इति। किं खक्कटलक्षणम् इत्यस्य स्पृष्ट्वा वेदयितव्यम् इति प्रतिवचनं न विन्दते। यथा जात्यन्धो नीलपीतलोहितावदातान् न व्यवहर्तुं शक्नोति। [तथा] यो बुद्धधर्मरसस्याप्रतिलाभी, न स बुद्धधर्मस्य परमार्थं व्यवहर्तुं शन्कोति। उपशमात्मकत्वात्।

अथ बुद्धधर्म अध्यात्ममधिगन्तव्यः न धनादिवत् स्वयमधिगम्य परस्मै प्रदातव्यः। यथा पारायण सूत्रे भगवानाह-नाहं [भिक्षव] उच्छेत्स्यामि वः कांक्षाम्। मम धर्ममधिगच्छन्तः स्वयमुच्छेत्स्यथ कांक्षाम्। इति। नायं धर्मः परगामी सन् उपलभ्यते, तेजः संक्रमादिवत्। पृथग्जना अविद्यापर्वतप्रतिच्छन्ना न श्रद्धधन्त इमं धर्मम्। यथा अचिरवत श्रामणेरमुपादाय महापर्वतदृष्टान्तमवोचत्। अत आह प्रत्यात्मं वेदयितव्यो विज्ञैरिति।

बुद्धधर्मो गहनः। विव्रियमाणः सन् सुलभो भवति। सन्त्रस्यतां देवमनुष्याणां मायामपनयति। गहन इति बुद्धधर्मस्य गहनत्वम्। कारणज्ञानात्। लौकिका हि बहवो दृष्टफलं पश्र्यन्तो न जानन्ति तत्कारणम्। अतो वदन्ति ईश्वरादीनि मिथ्याकारणानि। द्वादशाङ्गः प्रतीत्यसमुत्पादो दुर्बोधः, गभीरत्वात्। उत्तानचेतना लौकिका बुद्धधर्मे न गभीरसंज्ञां कुर्वन्ति। न प्रतिबुध्यन्ते प्रतीत्यसमुत्पादधर्मम्। तृणमपि हेतुप्रत्ययैः सञ्चितं परीक्षयितुः तल्लक्षणं गभीरं विवर्तते। यथा भगवता भाषितः प्रतीत्यसमुत्पादधर्मो गहनं वस्तु। [तथा] तृष्णायाः क्षयो वियोगो निरोधो निर्वाणम्, इदं पदं दुर्दर्शम्।

(पृ) यदि प्रतीत्यसमुत्पादो गभीरः। कुत आनन्द उत्तानक संज्ञामुत्पादितवान्। (उ) केचिद्वा दिनो वदन्ति-नेदं वचनं युक्तम्। आनन्दो महान् श्रावको धर्मलक्षणप्रतिसंवेदी कथं वदिष्यति प्रतीत्यसमुत्पादधर्म उत्तानक इति। सामान्यलक्षणेन प्रतीत्यसमुत्पादं पश्यत उत्तानकसंज्ञोत्पद्यते। कस्मात्। न हि स कर्मक्लेशान् सुविविच्य पश्यति। आदितः शिक्षितस्य वस्तुनः पर्यन्तं लब्धवतो [वा] उत्तानकसंज्ञोत्पद्यते। यथा प्रतिलब्धाभिसम्बोधः पुनः प्राथमिकवाक्यमीक्षते। केचित् पुनः गभीरधर्मेऽनिष्पन्नचेतनाः सन्त उत्तानकसंज्ञामुत्पादयन्ति। केचित्तु सत्त्वा उत्तानकसंज्ञामुत्पादयन्ति। तथागतेन धर्मस्य स्वाख्यातत्वात्।

अथ बुद्धधर्मः शून्यता [देशनः]। शून्यतेयं गभीरा। तथागते नानाहेतुप्रत्ययदृष्टान्तैरर्थं प्रकाशयति सति सुबोधा भवति। बाला अपि जानन्ति यथा सुदा य श्रामणेरादयः। बुद्धधर्मः सारवान् सर्वप्रवचनेषु तत्त्वार्थः प्रधानो भवति। न यथा भारतरामायणादीनि तत्त्वार्थं विना केवलाख्यानरूपाणि। यथा वा राघब्राह्मण आह-भगवान् भिक्षून् अर्थधर्मे परमार्थधर्मे योगं शिक्षापयति यदुतास्रवक्षये। इति।

बुद्धधर्मः सर्वलोकानामर्थायोपदिष्टः, न ब्राह्मणा इव ब्राह्मणधर्मं वदन्त आत्मन एव बोधिमनुप्राप्नुवन्ति; नान्येषाम् बुद्धधर्मः सत्कार्यः। पञ्चकामेषु आत्मारामा देवमनुष्या अपि श्रद्धधन्ते; इत्यादिभिः प्रत्ययैर्धर्मोऽभिवन्द्यः।

धर्मगुणस्कन्धवर्गः सप्तमः।

८ द्वादशाङ्गप्रवचनवर्गः

अथ तथागतशासनं द्वादशधा विभक्तम्-सूत्रं, गेयं, व्याकरणं, गाथा, उदानं, निदानं, अपदानं, इतिवृत्तकं, जातकं, वैपुल्यं, अद्भुतधर्म उपदेशश्चेति।

सूत्रं स्वकण्ठोक्तं प्रवचनम्।
गेयं गाथयोद्दिष्टं सूत्रं गाथाभाषितं [तथागत] श्रावकभाषितं वा। (पृ) कस्य हेतोर्गाथया सूत्रोद्देशः। (उ) अर्थस्य दार्ढ्यचिकीर्षया। यथा रज्जुनिबद्धानि कुसुमानि दृढानि भवन्ति। पुरुषाणां संप्रहर्षणाय शब्दालङ्कारेच्छया च। यथा अलङ्करणाय पुष्पाणि विकीर्यन्ते माला वा ध्रियते। गाथानिबद्धोऽर्थः संक्षिप्तः सुगमो भवति। केचित् सत्त्वा गद्यवचनाधिमुक्तिकाः। केचित्तु गाथाधिमुक्तिकाः। पूर्वं कण्ठोक्तस्य धर्मस्य पश्चाद्गाथयोपदिष्टस्यार्थः स्पष्टप्रतीतः श्रद्धादार्ढ्यकृद्भवति। गाथानिबद्धोऽर्थः सासक्ति क्रमशः सुपाठ्यो भवति। अतो गाथामाह।

केचिदाहु-शास्तुः शासनं न काव्यप्रतिरूपया गाथया रचयितव्यमिति। तदयुक्तम्। गाथया रचयितव्यमेव। कस्मात्। भगवता अर्थानां गाथया भाषितत्वात्। यथाह सूत्रम्-सर्वे लोकाः सुप्रणीतवचननिरूक्तिका मम प्रव्रजिताः। इति। तस्माद्गाथा सुप्रणीतवचना भवति।

व्याकरणम्। अर्थविभङ्गसूत्राणि व्याकरणमित्युच्यन्ते। यत् सूत्रमप्रतिवचनमविभङ्गं यथा चतुःप्रतिसं विदादिसूत्रम् तत् सूत्रमित्युच्यते सप्रश्नप्रतिवचनं सूत्रन्तुयथोच्यते-चत्वारः पुद्गलाः। [कतमे चत्वारः]। तमस्तमःपरायणः, तमोज्योतिःपरायणः, ज्योतिर्ज्योतिःपरायणः, ज्योतिस्तमःपरायणः। तमस्तमःपरायणः कतमः। यथा कश्चित् दरिद्रो विविधान्यकुशलकर्माणि कृत्वा दुर्गतौ पतति। इत्यादि सूत्रं व्याकरणम्। (पृ) कस्य हेतोर्भगवानुपदिशति अप्रश्नप्रतिवचनमविभङ्गञ्च सूत्रम्। (उ) कानिचन सूत्राणि गभीरगुर्वर्थनयानि। तेषां सूत्राणामर्थोऽभिधर्मे विविच्य वक्तव्य इत्यतोऽविभङ्गमुपदिशति।

केचिदाहुः-तथागतभाषितानि सर्वाणि सूत्राणि सार्थविभङ्गानि। किन्तु सङ्गीति कारा गभीरसूत्रार्थान् सङ्गृह्याभिधर्मे प्राक्षिपन्। यथा बाह्याभ्यन्तरसंयोजनिकः पुरुषः सदा रात्रावर्थं विभजते। इत्यनेन हेतुना अयमर्थः संयोजनस्कन्धे निवेशितव्य इति।

गाथा-द्वितीयमङ्गं गेयमित्युच्यते। गेयमेव गाथा। द्विविधा गाथा। गाथा च श्लोकः। श्लोकश्च द्विविधः क्लेशभागीयोऽक्लेशभागीय इति। अक्लेशभागीय गेय उच्यमानो गाथेत्युच्यते।

द्विविधां गाथां विहायान्यत् गाथारहितं सूत्रम् उदानमित्युच्यते।

निदानं सूत्रनिदानम्। कस्मात्। तथागतैरार्यैश्चोपदिश्यमानानि सूत्राणि अवश्यं सनिदानानि भवन्ति। तानि सूत्रनिदानानि कदाचित् सूत्र एव वर्तन्ते अन्यत्र वा वर्तन्ते। तस्मान्निदानमित्याख्या।

अपदानम्-पौर्वापर्यक्रमकथनमिदम्। यथोक्तं सूत्रे-विदुषां भाषणं सक्रमं सार्थं सविभङ्गमविक्षेपकम्। इति। इदमपदानम्।

इतिवृत्तकम्-इदं सूत्रस्य निदानं भवति, सूत्रस्यानन्तरञ्च भवति। यदि द्वितयमिदं सूत्रस्यातीताध्ववृत्तिकं भवति। तत् इतिवृत्तकमित्युच्यते।

जातकम्-प्रत्युत्पन्नं वस्तूणदाय तदतीतवस्तुवर्णनम्। तथागतोऽनागतं वस्तु कथयन्नपि अतीतं प्रत्युत्पन्नमुपादायैव कथयतीत्यतः पृथङ् नोच्यते।

वैपुल्यम्-भगवतो विपुल उपदेशो वैपुल्यम्। केचिन्न श्रद्दधन्ते यन्महामुनय उपशमाभिरता न विक्षेपविघाते सुप्रीतिका लौकिकसंभिन्नप्रलापान्निर्विण्णाः समुल्लुञ्छितेन्द्रियग्रामारामाश्च सन्तो न विपुलोपदेशायाभिरोचन्त इति। यथोक्तं सूत्रे-मार्गस्य प्रतिलाभी पुरुषो द्वौ मासावतीत्य एकमक्षरमुच्चारयति। इति। तद्व्यावर्तानयोच्यते अस्ति वैपुल्यसूत्रं परार्थाय। यथोक्तं-तथागतो वैपुल्यतः संक्षेपतश्च द्विधा धर्ममुपदिशति। तत्र वैपुल्यं संक्षेपात् प्रकृष्टम् इति।

अद्भुतधर्मः-अद्भुतसूत्रम्। यथाह कल्पान्ते भूतानि विकृतवृत्तानि, देवकाया महाप्रमाणाः पृथिवी च सम्प्रकम्पन्ते। इति। केचिन्न श्रद्दधन्त ईदृशानि वस्तूनि। अत उच्यत इदमद्भुतसूत्रम्। कर्मविपाकधर्माणामचिन्त्यशक्तेर्दर्शनात्।

उपदेशः-महाकात्यायनादयो महाज्ञानिनो भगवद्भाषितं सुविस्तृतं व्यभजन्त। केचिन्न श्रद्दधन्ते नेदं बुद्धभाषितमिति। तदर्थं भगवानाह-अस्ति शास्त्रात्मकसूत्रम् इति। सूत्रस्य शास्त्रप्रतिरूपत्वादर्थः सुगमो भवति।

इमानि द्वादशाङ्गानि सूत्राणि शास्तुःप्रवचनम्। धर्मरत्नमीदृशगुणसम्पन्नमित्यतोऽभिवन्द्यम्॥

द्वादशाङ्गप्रवचनवर्गोऽष्टमः।

९ सङ्घरत्नाधिकारे आद्यविशुद्धिवर्गः

(पृ) भवता पूर्वमुक्तम्-सङ्घोऽभिवन्द्य इति। कस्मादभिवन्द्यः। (उ) तथागतः सर्वत्न सङ्घं प्रशंसति-सङ्घरत्नमिदं शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनस्कन्धविशुद्धम्, आह्वनीयं, प्रह्वनीयं दक्षिणेयमञ्जलिकरणीयमनुत्तरं पुण्यक्षेत्रं दायकानां हितकरम् इति।

शीलस्कन्धविशुद्धमिति। तथागत श्रावकसङ्घः अनेडकं शीलं धारयन् यावदल्पापराधेऽपि परमत्रासशङ्की भवति। जिनौरसाः पुण्यविपाकाय न देवमनुष्यादिषूत्पद्यन्ते। नरकादिभ्योऽप्यभीताः शीलं सप्रयत्नं धारयन्तः केवलं सद्धर्माभिरता भवन्ति। कस्माद्विशुद्धं शीलम्। विशुद्धशीलधारणञ्च न कालपरिच्छिन्नम्। न ब्राह्मणानामिव षाण्मासिकं शीलधारणम्। [अपितु] दीर्घरात्रं यावदन्तमुपादीयते। अतो विशुद्धम्। विशुद्धं शीलमन्तद्वयविमुक्तं पञ्चकामगुणविमुक्तं दुःखकायविसुक्तञ्च दधते। अत आर्याणां कान्तशीला भवन्ति। तच्छीलं विज्ञानाञ्च प्रियं भवति। चित्तं विशुद्धमित्यतः शीलमपि विशुद्धम्। प्रशमिताध्याशयदोषा न केवलं शीलं रक्षन्ति। परलोकादपि बिभ्यन्ति। अतः सङ्घरत्नं शीलस्कन्धविशुद्धम्।

समाधिस्कन्धविशुद्धमिति। यः समाधिस्तत्त्वज्ञानमुत्पादयति स विशुद्ध इत्युच्यते।
प्रज्ञास्कन्धविशुद्धमिति। प्रज्ञा क्लेशान् क्षपयतीत्यतो विशुद्धा।
विमुक्तिविशुद्धमिति। या सर्वक्लेशानां क्षयं प्रापयति न केवलं विघ्नयति। अतो विमुक्तिर्विशुद्धा।

विमुक्तिज्ञानदर्शनविशुद्धमिति। क्षीणक्लेशानां ज्ञानं भवति यदुत क्षीणा मे जातिरिति। नाक्षीणक्लेशानाम्। इदं विमुक्तिज्ञानदर्शनं विशुद्धम्।

आह्वनीयं प्रह्वनीयं दक्षिणेयमञ्जलिकरणीयमिति। ईदृशगुणसम्पन्नत्वात् आह्वनीयं प्रह्वनीयं दक्षिणेयमञ्जलिकरणीयम्।

[अनुत्तरं] पुण्यक्षेत्रमिति। तत्र रोपितेन पुण्येन अप्रमाणविपाकं प्रतिलभते। तत् यावन्निर्वाणञ्च न क्षीयते।

दायकानां हितकरमिति। दायकानां गुणान् वर्धयति। यथा अष्टाङ्ग समन्वितं क्षेत्रं पञ्चविधधान्यान्यतिशयेन संवर्धयति न विनाशं गमयति। तथा सङ्घक्षेत्रमपि अष्टाङ्गसमन्वितमित्यतो दायकानां गुणान् वर्धयति। अतोऽभिवन्द्यम्॥

सङ्घरत्नाधिकारे आद्यविशुद्धिवर्गो नवमः।

१० आर्यविभागवर्गः

[पृ] केन धर्मेण सङ्घ इत्याख्यायते। (उ) चतुर्विधाः प्रतिपत्तयञ्चतुर्विधाः प्रतिपन्नकाः शीलसमाधिप्रज्ञादिगुणाश्च परिशुद्धा इत्यतः सङ्घ इत्याख्यायते।

चतुर्विधाः प्रतिपत्तयःस्त्रोत आपत्ति सकृदागिप्रतिपत्ति-अनागामिप्रतिपत्ति अर्हत्प्रतिपत्तयः। चतुर्विधाः फलस्थिताः स्त्रोत-आपन्नसकृदागाम्यनागाम्यर्हन्तः। स्त्रोत-आपत्ति-प्रतिपत्तौ त्रयः पुद्गलाः श्रद्धानुसारिप्रतिपन्नको धर्मानुसारिप्रतिपन्नकोऽनिमित्तानुसारिप्रतिपन्नक इति। श्रद्धानुसारिप्रतिपन्नक इति। योऽलब्धानात्मशून्यताज्ञानो भगवच्छासने श्रद्दधानो भगवद्वचनमनुसृत्य प्रतिपन्नो भवति। स श्रद्दानुसारिप्रतिपन्नक इत्युच्यते। यथोक्तं सूत्रे अहमस्मिन् वस्तुनि श्रद्धया प्रतिपन्नः। इति। लब्धे तु तत्त्वज्ञाने न श्रद्धामात्रमनुसृत्य प्रतिपद्यते। यथोक्तं सूत्रे-नास्ति कारको नास्ति श्रद्धालुरित्यादि प्रजानन् उत्तमपुद्गलो भवति। इति। अतो ज्ञायते अलब्धतत्त्वज्ञानः श्रद्धानुसारिप्रतिपन्नक इति। यथोक्तं सूत्रे-यो धर्मे क्षान्तिसुखं प्रज्ञया भावयति स श्रद्धाप्रतिपन्नकः [यः] पृथग्जनभूमिमतिक्रान्तः स्त्रोत-आपत्तिफलञ्च नालभत। अत्रान्तरे जीवितान्तं नालभत। स श्रद्धाप्रतिपन्नकः। इति। अयं श्रुतचिन्तामयप्रज्ञायां स्थितो धर्मणां क्षान्तिकामसुखचित्तं सम्यक् भावयन् अनात्मशून्यताज्ञानमलभमानोऽपि लौकिकं धर्मक्षान्त्याभासचित्तमुत्पादयति। अयं स्वयमागत इति अतिक्रान्तपृथग्जनभूमिरितित्युच्यते। कस्मादिति पश्चाद्वक्ष्यते। यः श्रद्धादि पञ्चेन्द्रियविरहितः स बाह्यपृथग्जनेषुवर्तते। स क्रमेण उष्मादिधर्मेषु स्थितौ भावनामयीं प्रज्ञां लभमानोऽपि मौलनाम्नैव श्रद्धानुसारीत्युच्यते। धर्मप्रतिपन्नकभावानुगामित्वात्। अस्मात् सूत्रात् वक्तव्यमवश्यं स्त्रोत आपत्तिफलं लप्स्यत इति। न वक्तव्यं जीवितान्ते न लप्स्यत इति। कस्मात्। श्रद्धाप्रतिपन्नकस्यास्य विप्रकृष्टत्वात्। यथोग्रेण सङ्घे निमन्त्रिते देवता उपसंगम्यारोचयन्ति-अमुकोऽर्हन् अमुकोऽर्हत्प्रतिपन्नको यावदमुकः श्रोतआपन्नः अमुकः स्त्रोतआपत्तिप्रतिपन्नक इति। यद्ययं पञ्चदशचित्तक्षणवर्ती नारोचनं लब्धुं शक्यते। इति ज्ञातव्यं स्त्रोतआपत्तिप्रतिपन्नकः सन्निकृष्टो विप्रकृष्टश्च। अयं श्रद्धाप्रतिपन्नक इत्युच्यते।

धर्मानुसारिप्रतिपन्नक इति। अयं लब्धानात्मज्ञान ऊष्ममूर्धक्षान्त्यग्रधर्मेषुस्थितो धर्ममनुसृत्य प्रतिपद्यते यदनात्मशून्यादि। अयं धर्मप्रतिपन्नक इत्युच्यते। इमौ द्वौ प्रतिपन्नकौ सत्यदर्शनमार्गमवतार्य निरोधसत्यं पश्यत इत्यतोऽनिमित्तप्रतिपन्नक इत्युच्यते। इमे त्रयः पुद्गलाः स्त्रोत‍आपत्तिप्रतिपन्नका भवन्ति। लौकिकमार्गे संयोजनप्रहाणात् फलत्रयप्रतिपन्न इति न प्रथां लभन्ते। इदं पश्चाद्वक्ष्यते।

स्त्रोत‍आपन्न इति। यथोक्तं भगवता सुत्रम्-सत्कायदृष्टिदृष्टिविचिकित्साशीलव्रतपरामर्शानां त्रयाणां सयोजाननां परिक्षयात् स्त्रोतआपन्नो भवति अविनिपातधर्मा नियतः सम्बोधिपरायणः सप्तकृत्‌भवपरम इति। (पृ) यः स्त्रोतआपन्नः स सत्यदर्शनप्रहीणक्लेशोऽत्यन्तपरिक्षीणाप्रमाणदुःखः पृथिवीसम इति औपम्यसूत्रमाह। कस्मादुच्यते केवलं त्रयाणां संयोजनानां परिक्षयादिति। (उ) इदमुत्तरत्र वक्ष्यते यदुत सत्यदृष्टिक्षयादन्ये क्षीणा इति। अविनिपातधर्मेति। इदमपि पश्चाद्वक्ष्यते कर्मस्कन्धे। नियतः सम्बोधिपरायण इति। धर्मस्त्रोतस्यवतरन् नियतं निर्वाणमनुप्राप्नोति। यथा गङ्घौघवर्ती दारुस्कन्धो विनाष्टप्रत्ययान् नियतं महासमुद्रमनुप्राप्नोति। सप्तकृद्भवपरम इति। स सप्तसु अध्वस्वनास्रवज्ञानं परिपाचयति। यथा [गर्भः] कललादिना सप्तसु दिनेषु परिणमति। यथा च नवनीतादि सप्तदिनपरमं सेवमानस्य ध्रुवा ग्लानिरपि जर्जरिता भवति। यथा च ज्ञातिसम्बन्धः सप्तसन्तानान् याति। यथा च सप्तफणसर्पदष्टः पुद्गलकायश्चतुर्भूतबलात् सप्तपदानि गच्छति नाष्टमं विषबलाद्गच्छति। यथा च शाठ्यधर्मः सप्ताध्वपरमो याति। यथा वा सप्तदिनेप्वतीतेषु कल्पाग्निः शाम्यति। एवं सप्तजन्मसु सञ्चितानास्रवप्रज्ञाग्निना क्लेशाः क्षीयन्ते। धर्मस्य सप्तभवाः स्युः। स्त्रोत-आपन्नोऽस्मिन्नध्वनि निर्वाणेऽवतरति। द्वितीयं तृतीयं सप्तपरमं वा याति। अयं स्त्रोतआपन्न इत्युच्यते।

सकृदागामिप्रतिपन्नक इति। भावनाहेयसंयोजनस्य नवस्कन्धा भवन्ति। य एकं द्वौ वा प्रहाय त्रीन् चतुरः पञ्च वा याति। स सकृदागा मिप्रतिपन्नकः।

केचिदाहुः-एकेनानावरणमार्गेण प्रजहाति इति। तदयुक्तम्। भगवतोक्तम् अप्रमाणचित्तैः प्रजहाति। यथा वाशीजटा इति औपम्यसूत्र उक्तम्। सकृदागामिप्रतिपन्नकः कुलंकुल इत्यपि आख्यायते। स द्वे वा त्रीणि वा कुलानि सन्धावति संसरति। दृष्ट एव वा काये निर्वाणेऽवतरति। अयं सकृदागामिप्रतिपन्नकः।

सकृदागामी इमं लोकं सकृदागत्य दुःखस्यान्तं करोति। स भावनापरिक्षीणतनुसंयोजनः। संयोजनानां तनुत्वे स्थितः सकृदागामीत्युच्यते। अयं सकृदागामी इहैव वा जन्मनि दुःखस्यान्तं करोति।

अनागामिप्रतिपन्नक इति। यः परिक्षीणसप्तमाष्टमसंयोजनस्कन्धः सोऽनागामिप्रतिपन्नकः। परिक्षीणाष्टमसंयोजनोऽयमेकबीजी अनागामिप्रतिपन्नकः। स इहैव वा जन्मनि दुःखस्यान्तं करोति। अत्यन्तपरिक्षीणकामावचरनव संयोजनस्कन्धोऽनागामी। अनागामिनोऽष्टप्रभेदाः-यदुत अन्तरा परिनिर्वायी, उपपद्यपरिनिर्वायी, अनभिसंस्कारपरिनिर्वायी, साभीसंस्कारपरिनिर्वायी, ऊर्ध्वस्त्रोतः अकनिष्ठगामी, आरूप्यायतनगामी, परावृत्तजन्मा, दृष्टधर्मनिर्वायी इति। उत्तममध्याधमेन्द्रियत्वात् प्रभेदाः।

अन्तरापरिनिर्वाय्यपि उत्तममध्याधमेन्द्रियत्वेन त्रिधाभिद्यते। कश्चिदनागामी भवान्निर्विद्यते, अल्पनीवरणो न दृष्टे निर्वाणमनुप्राप्नोति। सोऽन्तरापरिनिर्वाति।

उपपद्यपरिनिर्वायी त्रिधा भिद्यते उपपद्यनिर्वायी, साभिसंस्कारपरिनिर्वायी, अनभिसंस्करपरिनिर्वायीति। उपपद्यपरिनिर्वायीति। य उत्पद्यमान एव भवान्निर्विद्य परिनिर्वाति। स उपपद्यपरिनिर्वायी। इन्द्रियतैक्ष्ण्यात्। कश्चिदुत्पन्नः सन् अनास्रवमार्गेषु प्रकृत्या स्थितोऽभिसंस्कारमप्रयुज्य परिनिर्वाति। सोऽनभिसंस्कारपरिनिर्वायी। मध्यमेन्द्रियत्वात्। कश्चिदुत्पन्नः सन् कायोपादानेऽतिभीरुरभिसंस्कारमार्गं प्रयुज्य परिनिर्वाति। स साभिसंस्कार परिनिर्वायी। इन्द्रियमान्द्यात्।

ऊर्ध्वस्त्रोता [अकनिष्ठगा] म्यपि त्रिविधः। य एकस्मादायतनात् च्युतोऽपरस्मिन्नायतन उत्पद्य परिनिर्वाति। स तीक्ष्णेन्द्रियः। यो द्वयोस्त्रिषु वायतनेषु उत्पद्य[परिनिर्वाति] स मध्यमेन्द्रियः। यः सर्वस्मादायतनाच्च्युतः सर्वायतनेषूत्पद्य परिनिर्वाति। स मृद्विन्द्रियः। प्रथमध्यानात् [यो] बृहत्फलदेवगामी स निस्तीर्णो नाम। प्राप्तबृहत्फलो यदि शुद्धावास उत्पद्यते। स न पुनरारूप्यायतनं गच्छति। प्रज्ञाधिमुक्तत्वात् [आरूप्यगो] य आरूप्यायतनं गच्छति। स नैव शुद्धावास उत्पद्यते। समाध्यधिमुक्तत्वात्।

परावृत्तजन्मेति। यः पूर्वभवे स्त्रोत‍आपत्तिफलसकृदागामिफलप्राप्तः पश्चात्प्रवृत्तकायेन अनागामिफलं प्राप्नोति। स न रूपारूप्यधाताववतरति।

दृष्टधर्मपरिनिर्वायी ति परमतीक्ष्णेन्द्रियो दृष्ट एव काये निर्वाणं प्राप्नोति।

अथ पुद्गलो द्विविधः श्रद्धाविमुक्तो दृष्टिप्राप्त इति। इन्द्रियभेदात् पुद्गलद्वैविध्यम्। मृद्विन्द्रियः शैक्षो भावनामार्गे स्थितः श्रद्धाविमुक्तः। तीक्ष्णस्तु दृष्टिप्राप्तः।

योऽनागामि अविकलाष्टविमोक्षः स कायसाक्षी। इमे सर्वे अर्हत्फलप्रतिपन्नकाः संयोजनप्रहाणसाम्यात्।

यः परिक्षीणसर्वक्लेशः सोऽर्हन। नवविधोऽर्हन-परिहाणलक्षणः, अनुरक्षणलक्षणः मृतलक्षणः, स्थितलक्षणः, प्रतिवेधनलक्षणः, अकोप्यलक्षणः, प्रज्ञाविमुक्तलक्षणः, उभयतोभागविमुक्तलक्षणः, अपरिहाणलक्षण इति। श्रद्धेन्द्रियादिप्राप्त्या अर्हन्तः प्रभिन्नाः।

परममृद्विन्द्रियः परिहाणलक्षणः, समाधेः परिहाणदुष्टः। समाधिपरिहाण्या अनास्रवं ज्ञानं नाभिमुखीभवति। अनुरक्षणलक्षण इति किञ्चिद्विशिष्टेन्द्रियत्वात् यः समाधिमनुरक्षति स न परिहीयते। अरक्षंस्तु परिहीयते। पूर्वपरिहाणलक्षणस्तु [समाधिं] रक्षन्नपि ततः परिहीयते॥ मृतलक्षणः ततोऽपि किञ्चिद्विशिष्टेन्द्रियो भवेषु परमं निर्विण्णः। स न समाधिं लब्धवानित्यतोऽनास्रवज्ञानस्याभिमुखीभावो दुर्लभः। लब्ध्वापि प्रीतिर्विनश्यति। अतो मरणार्थी भवति॥ स्थितलक्षण इति यः समाधिं लब्ध्वा न पराक्रमते न च परिहीयते स स्थितलक्षणः। पुर्वे त्रयः समाधिपरिहाणभागे वर्तन्ते। स्थितलक्षणस्तु समाधिस्थितिभागे वर्तते॥ प्रतिवेधलक्षण इति। यः समाधिं लब्ध्वा भूयोऽधिकमभिवर्धयति। स समाध्यभिवर्धनभागे वर्तते॥ अकोप्यलक्षण इति। यः समाधिं लब्ध्वा नानाप्रत्ययैर्न विक्षेपयति। स समाधिप्रतिवेधभागे वर्तते। परमतीक्ष्णप्रज्ञत्वात्। समाधिसमापत्तिस्थितिव्युत्थानलक्षणानां सुगृहीतत्वादकोप्यो भवति। निरोधसमापत्तिमुपादाय द्विविधः पुद्गलः-तत्समाध्यलाभी प्रज्ञाविमुक्तः, तत्समाधिलाभी तु उभयतोभागविमुक्त इति॥ अपरिहाणलक्षण इति। यः कृतात् क्षयगुणादपरिहीणः। यथोक्तं सूत्रे-भगवानाह-यो भिक्षवो मच्छ्रावकः शयने पर्यङ्के वा अहमहमिकया प्रतिलब्धात् [आस्रव]क्षयान्न परिहीयते। इति। एवं नवविधा अशैक्षाः। पूर्वोक्ता अष्टादश शैक्षा नवाशैक्षाश्च [मिलित्वा] सप्तविंशति [पुद्गलाः] लौकिकं सर्वपुण्यक्षेत्रम्। ते सङ्घे समन्विताः। अतोऽभिवन्द्यं [सङ्घरत्नम्]॥

आर्यविभागवर्गो नाम दशमः।

११ पुण्यक्षेत्रवर्गः

(पृ) कस्मादार्यास्ते पुण्यक्षेत्रमित्युच्यन्ते। (उ) लोभक्रोधादीनां क्लेशानां परिक्षीणत्वात् पुण्यक्षेत्रमित्युच्यते। यथा तृणानाहतः सुबिजाङ्कुर इत्युच्यते। अतो वीतरागाणां दानं महाहितविपाकप्रापकम्। शून्यताचित्ता इत्यतश्च पुण्यक्षेत्रमित्युच्यन्ते। कस्मात्। शून्यलक्षणत्वात् सर्वे रागद्वेषादयः क्लेशा अनुत्पन्ना नाकुशलं कर्मोत्पादयन्ति। आर्या अकृतकधर्मलाभिन इति पुण्यक्षेत्रं भवन्ति। तैर्लब्ध्वा ध्यानसमाधयः सर्वे परिशुद्धाः महाल्पैः क्लेशैर्विशंयुक्तत्वात्। सौमनस्यदौर्मनस्ययोर्निराकृतत्त्वाच्च पुण्यक्षेत्रम्। पञ्च चेतोखिलानि प्रहाय प्रतिलब्धविशुद्धचित्तत्वाच्च पुण्यक्षेत्रम्। अष्टक्षेत्रगुणसमन्वित्वात् सप्तविध समाधिपरिष्कारैः सुरक्षितत्वात् सप्तास्रव सन्निरोधित्वात् आस्रवैरदुष्टम्। शीलादिसप्तपरिशुद्धधर्मसम्पन्नत्वात् अल्पेच्छासन्तुष्ट्याद्यष्टगुणसमन्वितत्वात्। तत् पारं सन्तीर्य आकांक्षावितरणव्यवसायित्वाच्च पुण्यक्षेत्रम्। उक्तं च सूत्रे प्रस्थानचितमात्र एव कुशलधर्ममाचरितुमभिलषति। किं पुनर्बह्वर्थं प्रयोगम्। इति। ते आर्याः सदा कुशलधर्मानाचरन्तीत्यतः पुण्यक्षेत्रम्। किञ्चोक्तं सूत्रे यस्माद्दायकाद् गृहपतेः शीलवतो भिक्षुः सत्कारमादाय अप्रमाणसमाधिमुपसम्पद्य विहरति। स दायक्तो गृहपतिरप्रमाणं पुण्यं लभत इति। सङ्घे सन्ति केचिदप्रमाणसमाधिसमापन्नाः, केचिदनिमित्तसमाधिसमापन्नाः, केचिदचलसमाधिसमापन्नाः। तेन दानपतिरप्रमाणविपाकं लभते अतोऽपि पुण्यक्षेत्रम्। किञ्चोक्तं सूत्रे-त्रयाणां सन्निपातान्महतः पुण्यस्य प्रतिलाभः। श्रद्धा देयं पुण्यक्षेत्रमिति। सन्ति च सङ्घे बहवो भदन्ताः। भदन्तेषु श्रद्धाचित्तं बाढमुत्पद्यते। सङ्घस्य दानं नवप्रत्ययसंयुक्तमित्यतो महाफलप्रापकम्। सङ्घदानस्य प्रतिग्रहीता परिशुद्ध इत्यतस्तद्दानमपि अवश्यं परिशुद्धम्।

दानञ्चाष्टविधम्। (१) परिशुद्धचित्तोऽल्पं देयवस्तु भिन्नशीलस्याल्पशो ददाति। (२) परिशुद्धचित्तोऽल्पं देयं भिन्नशीलस्य बहुशो ददाति। (३) परिशुद्धचित्तो देयमल्पं धृतशीलस्याल्पशो ददाति। (४) परिशुद्धचित्तोऽल्पं देयं धृतशीलस्य बहुशो ददाति। (५) परिशुद्धचित्तो बहुशो[ऽल्पशो वा] ददाति तथा देयं चतुर्विधम्। सङ्घस्य दानमवश्यं द्वे त्रीणि वा प्रसाधयेत्। सर्वे सुजनाः सङ्घमुपादाय गुणान् वर्धन्ते। यथेष्टं बोधये परिणमन्ति। सङ्घस्य दीयमानं सर्वं विमुक्तिं प्रापयिष्यति। नैव च संसारे पातयति। सङ्घस्य दीयमानं सर्वं चित्तप्रसाधनाय भवति। यद्येकस्मिन् पुरुषे उत्पन्ना श्रद्धा चित्तं कदाचित् परिशोधयेत् कदाचिद्वा प्रकम्पेत। सङ्घे तु [समुत्पन्ना] श्रद्धा चित्तं परिशोधयेदेव। न पुनः प्रकम्पेत। कस्मिंश्चिदुत्पन्नः स्नेहः चित्तं न गुरुकुर्यात् न प्रचीयेत। सङ्घे तूत्पन्ना भक्तिः चित्तं गुरुकुर्यात् अप्रमाणालम्बनत्वात् चित्तं प्रचीयेत। सङ्घगणितानां सर्वेषां पुद्गलानां दद्यात्। चित्तमहिम्ना विपाकोऽपि महान् भवति। इत्यादिभिः प्रत्ययैः आर्यपुद्गलाः पुण्यक्षेत्रमित्याख्यायन्ते। अतोऽभिवन्द्यम्॥

पुण्यक्षेत्रवर्गः एकादशः।

१२ मङ्गलवर्गः

रत्नत्रयमिदं गुणसम्पन्नमित्यतः सूत्रस्यादावुक्तम्, इदं रत्नत्रयं सर्वस्य लोकस्य प्रथमं मङ्गलम्। यथोक्तं मङ्गलगाथायाम्-बुद्धो धर्मश्च सङ्गश्च एतन्मङ्गलमुत्तमम् इति। अथ कानिचित्सूत्राणि मङ्गलादीनि शैक्षाणामायुर्यशःप्रसरवर्धनानि इति सूत्रकर्तारोऽभिप्रयन्ति। यथा अथेत्यादिपदं सूत्रारम्भगतमिति। न तन्मङ्गललक्षणमिति पश्चाद्वक्ष्यते। उत्तममङ्गलप्रार्थिना इदं रत्नत्रयमेव शरणीकर्तव्यम्। यथोक्तं मङ्गलगाथायाम्-

देवेषु च मनुष्येषु शास्ताऽनुत्तमनायकः।
महामतिश्च सम्बुद्ध एतन्मङ्गलमुत्तमम्॥
यश्च बुद्धे सुविहितश्रद्धाचित्तो न कम्पते।
विशुद्धशीलसम्पन्न एतन्मङ्गलमुत्तमम्॥
असेवना च बालानां पण्डितानाञ्च सेवना।
पूजा च पूजनीयानामेतन्मङ्गलमुत्तमम्॥इति।
अतोऽभिवन्द्यं रत्नत्रयम्। उत्तममङ्गलत्वान्मया सूत्रादावुक्तम्॥

मङ्गलवर्गो द्वादशः।

१३ शास्त्रस्थापनवर्गः

अधुना लोकानां हितकरो जिनधर्मो जिज्ञास्यते। भगवतो महाकरुणाचित्तेन सर्वलोकानां हितकरत्वात् तद्धर्मोऽपार्यन्तिकबाध इत्युच्यते। तद्यथा केचित् ब्राह्मणानामेव मोक्षशास्त्रमुपदिशन्ति। भगवदुपदिष्टं शास्त्रन्तु चातुर्वर्गीयाणां सत्त्वानामातिर्यग्जन्तूनाञ्च सन्तारकं भवति इति नास्ति पार्यन्तिकबाधा।

(पृ) न कर्तव्यो बुद्धप्रवचनविचारः। कस्मात्। यदि भगवता स्वयमेव विचारितम्। किमस्ति विचाराय। यदि भगवता न विचारितम्। अन्येऽपि न विचारयितुं शक्‌नुयुः। कस्मात्। सर्वज्ञाभिप्रायो हि दुरवगाहः। किमर्थमिदमुक्तमिति न ज्ञायते। भगवदभिसन्धिमजानतामुपदिष्टं वृथेति तत् आत्मनः क्लेशायैव भवति। यथोक्तं सूत्रे-द्वौ पुरुषौ भगवन्तं निन्दतः एकोऽश्रद्धाद्वेषाभ्यां निन्दति, अपरस्तदुपदिष्टे सश्रद्धोऽपि सत्यसमादानासमर्थः। सैव बुद्धनिन्दा। विद्वानपि बुद्धाभिसन्धिमनवबुध्य बुद्धभाषितं न विचारयितुं शक्नोति। किं पुनस्तदलाभी बुद्धाभिसन्धेः कथासम्प्रयोगं चिकीर्षति। कस्मात्। यथा परप्रवादसूत्रे भगवता प्रतिपत्त्यर्थमिदमुक्तम्। सर्वे भिक्षवो नानाविधाः परप्रवादिनो नालभन्त तथागताशयम्। यथा च स्थविरमहाकात्यायनो भिक्षूनवोचत्। यथा च कश्चित् महान्तं वृक्षं छित्वा अतिक्रम्यैव मूलमतिक्रम्यैव स्कन्धं शाखापलाशानि पर्येषयन्ति। तथा यूयमपि तथागतमतिक्रम्यस्मानर्थ पृच्छथ, इति। यदि महाकात्यायन एवार्थविवेचने शाखापलाशान्युदाहरति। किं पुनरन्ये बुद्धप्रवचनं प्रतिपद्येरन्। किञ्च भगवान् शरिपुत्रमपृच्छत् के शैक्षाः के च साङ्‍ख्या इति। एवं त्रिः पृष्टो नोत्तरमवादीत्। तथागतमूलाः सर्वधर्माः। तथागत एव प्रतिपद्यते नान्ये। इति आनन्द स्तथागतमामन्त्याह-अभिसम्बोधिसमधिगमात् प्रतिलब्धे मार्गे हितं भवतीत्यतदपि युज्यते। कस्मात्। द्वाभ्यां प्रत्ययाभ्यां सम्यक् दृष्टिर्भवति परतो घोषात् योनिशश्च मनस्कारात्। भगवानानन्दमवोचत्-अभिसम्बोधिमात्रान्मार्गलाभहितं सम्पन्नं भवति। इति। यथा चाह भगवान्-यदि मया कस्यचित् धर्म उपदिष्टः सोऽप्रतिलब्धमदभिसन्धित्वात् कलहायते। इति।

अधुना वादिनः पृथक् पृथगभिनिविष्टाः। केचिद्वदन्ति सन्ति अतीतानागतधर्मा इति। केचिद्वदन्ति न सन्ति इति। अतो ज्ञातव्यमेव वादिनः तथागतमप्रतिपद्यमाना यथारुतमनुवर्तमानाः कलहायन्त इति। यथा आनन्दः समाध्यर्थं सर्वाण्युपादानानि दुःखमित्यवोचत्। तदा भगवान् भिक्षूनब्रवीत्-भावयथेममर्थ नानन्दोपमिताकारम् इति।

सर्वे वादिन आहुः-अर्हन् अग्रदक्षिणीय इति। भिक्षवोऽज्ञात्वा तथागतमुपेत्याप्राक्षुः। भगवानवोचत्-मम शासने अग्रप्रव्रजितोऽग्रदक्षिणीय इति। [एवम्] अन्नपाने स्थूलवस्तुन्येव न जानन्ति [यथावत्] कः पुनर्वादस्तथागतेनभिसन्धाय भाषिते सूक्ष्मधर्मे। इत्यादिना हेतुना न कर्तव्यो विचारः।

अत्रोच्यते। न युक्तमिदम्। कस्मात्। कारणसत्त्वात् परामिसन्धिर्ज्ञातुं शक्यते। यथोक्तं गाथायाम्-

जानन्ति वक्तुः सन्धानं[परमं] यत्परायणम्।
जानन्त्यपि च वक्तुश्च विवक्षा यस्य वस्तुनः॥ इति।

तत्रास्ति द्विधा मार्ग आर्यमार्गो लौकिकमार्ग इति। इदं पश्चाद्वक्ष्यते। अनेन मार्गेण वक्तुराशयो ज्ञायते। अथ परप्रवाद सूत्रेऽपि भगवान् संश्रावयति स्म। [आर्य] कात्यायनादिभिर्महावादिभिर्भगवदाशयः प्रतिलब्ध इत्यतो भगवान् साधुप्रशशंस। उदायिभिक्षुधर्मदिन्नादिभिभिक्षुणीभिः कृतं भगवच्छासनं भगवान् श्रुत्वा [तदेव पुनः] श्रावयति स्म।

गभीरं तथागतशासनं विवृण्वता शास्त्रं विरच्यते। अविवरणे सन्तिष्ठेत्। एवमन्यः “तथागतमूलाः सर्वधर्मा” इत्यादि प्रश्नः सर्वः प्रत्युक्तः। किञ्च शास्त्रं विरचयितव्यम्। कस्मात्। शास्त्रे विरचित्ते हि अर्थः सुगमः स्यात्। धर्मश्च चिरस्थितिकः स्यात्। भगवांश्च शास्त्रप्रणयनं संश्रावयति स्म। यथोक्तं सूत्रे-भगवानवोचद्भिक्षून्-यथाप्रणीतं शास्त्रं सम्यग्धारयत। इति। अतः सूत्रादर्थमादाय शास्त्रं निकायान्त रात्मना पृथक् स्थाप्यते। अतः शास्त्रं रचयितव्यम्।

किञ्च भगवान् नानासत्त्वानां सन्तरणीयानां कृते लोकादीनि शास्त्रमुखान्युक्तवान्। यथा स्वात्यादयोऽप्रतिपद्यमाना भ्रान्तमतयोऽभूवन्। स्वात्यादयो भिक्षव आहुः-तदेवेदं विज्ञानं सन्धावति संसरति। अनन्यदिति।

भगवानेवमादिना नानाधर्ममुपदिष्टवान्। विना शास्त्रं कथमर्थः प्रतिपद्येत। इत्यादिभिः कारणैः शास्त्रं विरचयितव्यम्॥

शास्त्रस्थापनवर्गस्त्रयोदशः।

१४ शास्त्रमुखवर्गः

लोकमुखं परमार्थमुखमिति द्विमुखं। लोकमुखतः अस्त्यात्मा इत्युच्यते। यथोक्तं सूत्रे-

आत्मा हि आत्मनो नाथः को नु नाथः परो भवेत्।
आत्मनैव कृतं पुण्यं आत्मनैव विशुध्यते।
आत्मनैव कृतं पापमात्मना संक्लिश्यते॥ इति।

किञ्चोक्तं सूत्रे-शाश्वतं मनोविज्ञानम्। इति। आह च-दीर्घरात्रं भावितचित्तो मृत ऊर्ध्वजन्मभाक् भवति। इति। किञ्चाह कारकः कर्म करोति, कारकः स्वयमनुभवति। इति। अमुकः सत्त्वोऽत्रोत्पद्यते इत्यादि सर्वं लोकमुखेनोक्तम्, परमार्थमुखतस्तूच्यते सर्वं शून्यमसत् इति। यथोक्तं सूत्रे एषु पञ्चसु स्कन्धेषु नास्त्यात्मा वा आत्मीयं वा। चित्तञ्च समीरणज्वलनवत् प्रतिक्षणविनाशि। अस्ति कर्म अस्ति कर्मफलम्, कारकस्तु नोपलभ्यते। इति। यथा भगवान् आह-स्कन्धानां सन्तत्याऽस्ति संसार इति।

(२) अन्यदस्ति द्विविधं शास्त्रमुखम् व्यवहारमुखमार्यमुखम् इति। व्यवहारमुखमिति। व्यवहारत उच्यमानम्, [यथा] चन्द्रः क्षीयत इति। वस्तुतस्तु चन्द्रो न क्षीयते। [यथा वा] मृगा रमातेति स्नुषां मातेति वदन्ति। न वस्तुतः सा माता। यथोक्तं सूत्रे-जिह्वा रसं विजानाति इति। जिह्वाविज्ञानं रसं विजानाति न तु जिह्वा। यथा शक्तिप्रतिहतं पुरुषं प्रति वदन्ति पुरुषोऽयं दुःखं विजानातीति। विज्ञानन्तु दुःखं विजानाति, न तु पुरुषः। यथा वा दरिद्रः पुरुषः प्रभुरिति व्यपदिश्यते। बुद्धोऽपि पुरुषवशात् प्रभुरिति ख्यापयति। किञ्च भगवान् तीर्थिकानाकारयति ब्राह्मणानिति श्रमणानिति च। क्षत्रियब्राह्मणादय इव बुद्धोऽपि व्यवहारतः पूज्यो भवति। एकमेव यथा भाजनं देशवशात् विभिन्ननामकम्, बुद्धोऽपि नामानुयाति। यथा भगवानाह-अहं वैशालीं पश्चिमा [वलोक]मवलोकयामीति। एवमादिवचनं व्यवहारमनुवर्तत इति व्यवहारमुखमित्युच्यते।

आर्यमुखमिति। यथोक्तं सूत्रे-प्रतीत्यसमुत्पन्नं विज्ञानं चक्षुरादीनामिन्द्रियाणां मूलं महासमुद्रवत्। यथाह सूत्रम्-स्कन्धायतनधातूनां प्रत्ययाः सामग्रीमात्रम् न कारकः नापि वेदकः इति। सर्वं दुःखमिति चाह। यथोक्तं सूत्रे-यत् लौकिका वदन्ति सुखमिति [तत्] आर्या दुःखं वदन्ति। यत् आर्या दुःखं वदन्ति [तत्]लौकिकाः सुखं वदन्ति। इति। अभिधेयाः शून्या अनिमित्ता इत्यादि च। तत् आर्यमुखमित्युच्यते।

(३) त्रैकालिक शास्त्रमुखम्। यत्र रूपमित्याख्यायते तत्र यदतीतं यदनागतं वर्तमानम् सर्वं तत् रूपमित्युच्यते। इदं लौकिकं शास्त्रमुखम्।

(४) अस्ति चेदिति शास्त्रमुखम्। [यथा] स्पर्शोऽस्ति चेत्, सोऽवश्यं षडायतनमुपादाय भवति। न तु सर्वं षडायतनं स्पर्शस्य हेतूक्रियते। तृष्णस्ति चेत् अवश्यं सा वेदनामुपादायं भवति। न तु सर्वा वेदना तृष्णाया हेतूक्रियते। कदाचित् समग्रहेतुरुच्यते यथा स्पर्शप्रत्यया वेदना इति। कदाचिदसमग्र हेतुरुच्यते यथा वेदनाप्रत्यया तृष्णा इति। न तूच्यते अविद्येति। कदाचिदन्यथोच्यते। यथोक्तं सूत्रे-प्रीतमनसः कायः प्रश्रभ्यते। अप्रीतस्यापि त्रिभिर्ध्यानैःकायः प्रश्रभ्यते। प्रश्रब्ध[कायः] सुखं वेदयते। इति च चतुर्भिर्ध्यानैः प्रस्रब्धिमानपि न सुखं वेदयते। इतीदमन्यथा वचनम्।

(५) उत्सर्गोऽपवाद इति द्विविधं शास्त्रमुखम्। यथोक्तं सूत्रे-यश्चै-त्यवन्दनाय पादावुत्क्षिपति स आयुषोऽन्ते देवेषूत्पद्यते इति। अयमुत्सर्गः। सूत्रान्तरमाह-अनन्तर्यस्य कर्ता न देवेषूत्पद्यत इति। अयमपवादः। उक्तञ्च सूत्रे-कामानामनुभविता नापापकं करोति इति। अयमुत्सर्गः। स्त्रोत आपन्नः पुरुषः कामानुपभुञ्जानोऽपि न दुर्गतिपतनीयं कर्म करोति इति। अयमपवादः। अपि चोक्तं सूत्रे-चक्षुः प्रतीत्य रूपञ्च चक्षुर्विज्ञानमुत्पद्यते इति। अयमुत्सर्गः। यदि तदैव सर्वाणि रूपाणि प्रतीत्य चक्षुर्विज्ञानमुत्पद्यत इति वदेत्। तदयुक्तम्। अथ चोक्तं सूत्रे-श्रोत्रं प्रतीत्य शब्दञ्च श्रोत्रविज्ञानमुत्पद्यते न चक्षुर्विज्ञानम्। इति। अयमपवादः। उत्सर्गोऽपवादश्च सर्वः सयुक्तिको न धर्मलक्षणविलोमकः।

(६) अपरमस्ति द्विविधं शास्त्रमुखम्-विनिश्चितमविनिश्चितमिति। विनिश्चितम्-यथोच्यते-बुद्धः सर्वज्ञः पुरुष इति। भगवतो भाषितः परमार्थो धर्मः। भगवतः श्रावकाः सम्यगाचारशीला इति। किञ्चाह-सर्वे संस्कृतधर्मा अनित्या दुःखाः शून्या अनात्मानः [तेषां]निरोधो निर्वाणम् इत्यादि मुखं विनिश्चितम्। अविनिश्चितम्-यद्युच्यते म्रियमाणो जायत इति। तदविनिश्चितम्। सत्यां तृष्णायां जायते। तृष्णाक्षये निरुध्यते। किञ्चोक्तं सूत्रे-समाहितस्य तत्त्वज्ञानमुत्पद्यत इति। इदमपि अविनिश्चितम्। आर्याणां समाधिलाभिनां तत्त्वज्ञानमुत्पद्यते। न तु तीर्थिकानां लब्धसमाधिकानामपि। यथाह सूत्रम्-यदभिलषितं तल्लभ्यते इति। इदमपि अविनिश्चितम्। कदाचित्तु न लभ्यते। यदाह-षडायतनं स्पर्शजनकम् इति। इदमपि अविनिश्चितम्। किञ्चिज्जनकं किञ्चिन्न जनकम्। एवमाद्यविनिश्चितमुखम्।

(७) अथ कृतकाकृतकशास्त्रमुखम्। यथोच्यते-अद्‍भुत मूलिका सुरभिपुष्पञ्च न वातरोगप्रतिकूलम् इति। आह-कोविदारपुष्पं वातरोगप्रतिकूलम् इति। आद्यस्य मनुष्यपुष्पत्वात् न वातरोगप्रतिकूलमित्युच्यते। द्वितीयस्य दिव्यपुष्पत्वात् वातरोगप्रतिकूलमित्युच्यते। किञ्च वदन्ति तिस्रो वेदना-दुःखा वेदना सुखा वेदना अदुःखासुखा वेदना इति। सूत्रान्तरमाह-विद्यमानाः सर्वा वेदना दुःखमिति। त्रिविधं दुःखं-दुःख-दुःखं, विपरिणामदुःखं संस्कार दुःखमिति। तदर्थमाह-विद्यमानाः सर्वा वेदना दुःखमिति। आह च-दुःखमिदं त्रिविधं नवं पुराणं मध्यमिति। अचिरवेदनायां सुखम्। चिरनिर्वेदे दुःखम्। मध्यमे उपेक्षा।

किञ्चाह-अभिसम्बुद्धत्वात् परिव्राट् इति। अनभिसम्बुद्धोऽषि परिव्राट् भवति। एवमादिलक्षणानां हेतुत आख्या भवति।

(८) प्रत्यासत्तिः शास्त्रमुखम्। यथा भगवानवोचभ्दिक्षून्-प्रजहत प्रपञ्चम्, तदा निर्वाणं लभध्वे इति। अलब्धेऽपि प्रत्यासत्त्या लभध्वे इत्युच्यते।

(९) लक्षणसाम्यं शास्त्रमुखम्। यथा एकवस्तुकथने अन्यदपि वस्तु समलक्षणमुक्तं भवति। यथा चाह भगवान्-लघुपरिवृत्तं चित्तम्। तदा अन्येऽपि चैत्तधर्मा उक्ता भवन्ति।

(१०) भूयोऽनुवर्तनं शास्त्रमुखम्। यथा भगवाना ह-य उदयव्ययलक्षणदृष्टिद्वयं न प्रजानाति स सर्वः सरागी भवति। यस्तु प्रजानाति स वीतरागो भवति। इति। स्त्रोत‍आपन्न उदयव्ययलक्षणद्वितयदृष्टिं जानन्नपि सरागो भवति। तत्प्रजानानां भूयस्त्वेन परं वीतरागा भवन्ति।

(११) कारणे कार्योपचारः शास्त्रमुखम्। यथोच्यते-अन्नदानं प्रयच्छति पञ्च गुणान्-आयुः वर्णं बलं सुखं प्रतिभानम् इति। वस्तुतस्तु नायुरादीन् पञ्च गुणान् प्रयच्छति। अपि तु तद्धेतून् प्रयच्छति। किञ्चाहुः कार्षापणमद्यत इति। कार्षापणं नादनीयम्। अपि तु कार्षापणमुपादाय लब्धमद्यते इत्यतः कार्षापणमद्यत इत्युच्यते। यथाह सूत्रम्-स्त्रीपुरुषौ मलम् इति। न वस्तुतो मलम्। आसङ्गादिक्लेशमलहेतुत्वात्। मलमित्युच्यते। किञ्चाह-पञ्च विषयाः कामा इति। न वस्तुतः कामाः। कामजनकत्वात्। कामा इत्युच्यन्ते। सुखकारणं सुखमित्युच्यते। यथा वदन्ति-उपचितधर्माणं पुरुषं अयं पुरुषः सुख इति। दुःखकारणं दुःखमित्युच्यते। यथा वदन्ति-मूढैः सह संवासो दुःखमिति। यथा वदन्ति सुखोऽग्निः दुःखोऽग्निरिति। आहुश्च-आयुर्हेतुरायुरिति। यथोक्तं गाथायाम्-

जन्मोपकरणसम्पच्च बाह्यं जीवितमस्ति हि।
धनहारी यथा नॄणां जीवितापहृदुच्यते॥ इति।

आहुश्चास्रवहेतुरास्रव इति। यथाह सप्तास्रवसूत्रम्-तत्र द्वौ वस्तुत आस्रवौ, अम्यानि पच्च वस्तूनि आस्रवकारणानि।

कार्ये कारणोपचारश्चास्ति। यथा भगवानाह-मया पूर्वकर्मानुभवितव्यमिति। कर्मफलमनुभवितव्यमित्यर्थः।

एवमादीनि बहूनि शास्त्रमुखानि परिज्ञातव्यानि॥

शास्त्रमुखवर्गश्चतुर्दशः।

१५ शास्त्रप्रशंसावर्गः

शास्त्रमिदमभ्यसितव्यम् कस्मात्। शास्त्रमभ्यसन् पुरुषधर्मज्ञानं लभते। यथोक्तं सूस्रे-द्वौ पुरुषौ स्तः ज्ञोऽज्ञश्च। यः स्कन्धधात्वायतनद्वादशनिदानकारणकार्यादिधर्मविवेकाकुशलः सोऽज्ञः। यस्तु कुशलः, स ज्ञ इति। शास्त्रे चास्मिन् स्कन्धधात्वायतनादीनि सम्यग्विविच्यन्ते। अत इदं शास्त्रमुपादाय पुरुषधर्मज्ञानं लभ्यते। इतीदमभ्यसितव्यम्।

एतच्छास्त्राभ्यासादप्राकृतो भवति। प्राकृतोऽप्राकृत इति द्वौ पुरुषौ स्तः। यथा वदन्ति-कश्चिन्मुण्डितकेशश्मश्रुको धर्मपटं परिदधानः परिगृहीतबुद्धेर्यापथोऽपि भगवच्छासनाद् दूरीभूतः। श्रद्धेन्द्रियाद्यसमन्वागमात्। यस्तु श्रद्धेन्द्रियादिसमन्वागतः स गृहस्थोऽपि अप्राकृत इत्युच्यते। यथोक्तं सूत्रे-चतुर्विधाः पुरुषाः कश्चित् सङ्घस्येर्यापथेऽवतीर्णः न सङ्घगणितः। कश्चित् सङ्घगणितो न सङ्घस्येर्यापथेऽवतीर्णः। कश्चित् सङ्घेर्यापथे सङ्घगणनायाञ्चावतीर्णः। कश्चिन्न सङ्घेर्यापथेऽवतीर्णो नापि सङ्घगणनायाम्। आद्यः प्रव्रजितः प्राकृतः। अनन्तरो गृहस्थ आर्यः। तृतीयः प्रव्रजितः आर्यः। चतुर्थो गृहस्थ प्राकृतः। इति। अनेन हेतुना श्रद्धेन्द्रियादिविरहितो न सङ्घगणानायामवतरति। अतः श्रद्वेन्द्रियादीनां कृत उद्योगः कार्यः। श्रद्धेन्द्रियलिप्सुना भगवच्छासनं श्रुत्वा उद्दिष्टं प्रातिमोक्षमादाय यथावच्चरितव्यम्। अतोऽभ्यसितव्यमिदं बुद्धधर्मशास्त्रम्।

किञ्चानेन शास्त्रेण द्विविधं हितं भवति आत्महितं परहितमिति। यथोक्तं सूत्रे-चतुर्विधाः पुरुषाः। कश्चिदात्महिताय प्रतिपन्नो न परहिताय। कश्चित् परहिताय प्रतिपन्नो नात्महिताय। कश्चिदात्महिताय च प्रतिपन्नः परहिताय च। कश्चिन्नैवात्महिताप प्रतिपन्नो न परहिताय इति। य आत्मना शीलादीन् सम्पादयति न परान् शीलादिषु स्थापयति। स आत्महिताय प्रतिपन्नः। एवं चतुर्धा। यत् कश्चिदात्महिताय प्रतिपन्नोऽपि परेषाञ्च दानादिमहाफलं सम्पादयति। तदपि परहितम्। तत्र बुद्धानुस्मृते र्नेदं हितमुच्यते। यदि कश्चित् परस्य धर्मोपदेशाय प्रतिपन्नः। तत् परहितम्। स आत्मना धर्मचर्यामनुवर्तमानोऽपि परार्थमुपदेशात् आत्मनोऽपि हितमनुप्राप्नोति। यथोक्तं सूत्रे-परस्यधर्ममुपदिशन् पञ्चविधं हितं लभते इति। तत्र बुद्धानुस्मृतेरपि नेदमुच्यते। तत्र प्रवचनमात्रस्योत्तमं हितं भवति यद्यथोक्तमाचरत आस्रवाः क्षीयन्ते इति। अतो धर्मस्य प्रक्क्ता परहिताय प्रतिपन्नः। स सहितत्वाच्च पुरुषेषूत्तमः। तद्यथा रसेषु मण्डम्।

अथ स पुरुष इदानीं ज्योतिषि स्थितः पश्चादपि ज्योतिः परायणो भवति। लौकिकाः सर्वे भूयसा तमस्तमः परायणाः ज्योतिषो ज्योतिः परायणा वा। यः कश्चिद् बुद्धशासनमाचरति स तमसो ज्योतिः परायणः ज्योतिषो ज्योतिः परायणो वा भवति। कस्मात्। दानादीनाचरन् न [तादृशं] हितं विन्दते यादृशं बुद्धधर्मं शृण्वन् [विन्दते]। यश्चाल्प[मपि] बुद्धप्रवचनं शृणोति स प्रतिवेधज्ञानलाभी सन् सर्वक्लेशान् भङ्क्त्वा अप्रमाणहितं प्रसवति। यक्तोक्तं सूत्रे-चत्वारः पुद्गलाः-तमस्तमःपरायणः तमोज्योतिःपरायणः ज्योतिर्ज्योतिः परायणः ज्योतिस्तमःपरायणः इति। किञ्च चतुर्विधाः परायणाः अनुस्स्रोतोगामी प्रतिस्रोतोगामी स्थितात्मा, तीर्णः पारङ्गत इति। यश्चित्तैकाग्र्येण भगवद्धर्मं शृणोति स एव पञ्च नीवरणानि प्रहाय सप्तबोध्यङ्गानि भावयति। अतः स प्रतिरुद्धसंसारस्रोताः प्रतीकूल इत्युच्यते। स च स्थितात्मा पारङ्गतश्च भवति।

पुनश्चतुर्विधाः पुरुषाः-सदाभवनिमग्नः कञ्चित् कालं भवान्निर्गत्य पुनर्निमग्नः, भवनिर्गमपरीक्षकः भवपारङ्गत इति। यो निर्वाणगामिश्रद्धादिगुणान्नोत्पादयति। स सदा भवनिमग्नः। कश्चित् लौकिकश्रद्धादीनुत्पाद्य न दृढयति पनः परिहीयते। स कञ्चित् कालं निर्गत्य पुनर्निमग्नः। यः श्रद्धादीनुत्पाद्य शुभाशुभं विवेचयति स निर्गमपरीक्षकः। यः निर्वाणगामिश्रद्धादीनुपसम्पाद्य भावयति स पारङ्गतः। यो भगवद्धर्मस्य सम्यगर्थं वेत्ति स नैव सदा निमग्नो भवति। स मुहूर्तं परिहीनोऽपि नात्यन्तं परिहीयते।

स च गुणाभावयितेत्युच्यते यः कायेन शीलं मनसा प्रज्ञां च भावयति स किञ्चिद् दुष्कर्म कुर्वन्नपि दुर्गतौ पतति। यस्तु भावयति कायेन शीलं मनसा प्रज्ञां स बहु दुष्कर्म कुर्वन्नपि न दुर्गतौ पतति। कायस्य भावयिता श्रुतप्रज्ञाभ्यां कायवेदनाचैत्तान् भावयति। कायं भावयन् क्रमेण शीलसमाधिप्रज्ञास्कन्धानुत्पाद्य कर्माणि प्रजहाति। कर्मणां प्रहाणात् संसारोऽपि निरुध्यते। -उक्तञ्च सूत्रे चतुर्विधाः पुरुषाः-केचित् अगम्भीरतीक्ष्णानुयाः, केचित् अतीक्ष्णगम्भीरानुशयाः, केचिद्गम्भीरतीक्ष्णानुशया, केचिदगम्भीरातीक्ष्णानुशयाः। आद्यः अधिमात्रानुशयः काले काल आगच्छति। समनन्तरो यो मृदुमध्यानुशयः स सदागत्य चित्तनिविष्टो भवति। तृतीयो योऽधिमात्रानुशयः सोऽपि आगत्य चित्तनिविष्टः। चतुर्थो यो मृदुमध्यानुशयः स कश्मिंञ्चित्काल आगच्छति। स यदि भगवतः शासने सम्यच्छास्रं शृणोति। स तीक्ष्णगभीराख्यद्विविधाननुशयान् प्रजहाति।

भगवद्धर्मस्य सम्यगर्थं यो वेत्ति। तस्य नात्मव्याबाधा न परव्याबाधा भवति। तीर्थिकाःशीलमात्रधारिणः स्वकायमेव व्याबाधन्ते। नास्ति पुण्यपापं [नास्ति] कर्मफलमिति मिथ्यादृष्टौ यः पतति सपरानेव व्याबाधते। यद्दानमाचरति स आत्मानमपि व्याबाधते परानपि व्याबाधते। यथाध्वरे बहवः पशवो हन्यन्ते। यस्तु भगवद्धर्मस्यार्थं वेत्ति। स हितमेव कुर्वन् नात्मानं ब्याबाधते। नापि परान्। यथा ध्यानसमाधिमैत्रीकरुणानां लाभी। अतोऽभ्यसितव्यमिदं भगवच्छासनशास्त्रम्।

एतच्छास्राभ्यासी सम्यगर्थवेदित्वात् कथ्यो भवति। यथोक्तं सुत्रे कथासम्प्रयोगेण [पुद्गलो] वेदितव्यो यदि वा कथ्यो यदि वाऽकथ्य इति। यो विदुषां धर्मं पृष्ठः स्थानास्थाने न सन्तिष्ठति। परिकल्पे न सन्तिष्ठति। प्रतिपदायां न सन्तिष्ठति। अयमकथ्यो भवति। तद्विपरीतः कथ्य इति। विदुषां धर्मे न तिष्ठतीति। वादी सम्यक् प्रज्ञानेनार्थगतिं ज्ञात्वा पश्चात्प्रयोगमादत्ते। सोऽस्याज्ञत्वात् न ग्राह्यः। यथा नाथपुत्रादयः स्वयं वदन्ति अस्माकं शास्ता आप्तः तद्वचनमेवानुवर्तामह इति। स्थानास्थाने न सन्तिष्ठतीति। हेतुप्रयोगे न तिष्ठति। तीर्थिकादीनां द्विधा हेतुः साधारणहेतुः विशेषहेतुरिति। परेण साधारणहेतावुक्ते असाधारणहेतुना प्रतिवदन्ति। असाधारणहेतावुक्ते साधारणहेतुना प्रतिवदन्ति। एवं द्विविधहेतावपि न तिष्ठन्ति। परिकल्पे न सन्तिष्ठति इति। दृष्टान्ते न तिष्ठति। प्रतिपदायां न सन्तिष्ठतीति। वादपद्धतौ न तिष्ठति। यथा ह-मा परुषवचनमुच्चारय। मा त्यज प्रतिज्ञार्थम्। यत्नेनोपायं शिक्षय संविल्लाभाय। आत्मनो वा मानसिकी तुष्ठिः आर्यप्रवचनधर्मः इति। तत्र यो भगवद्धर्म सम्यक् ज्ञात्वा प्रवक्ति स कथ्यो भवति। नान्ये।

अकथ्य इति। य [एकांश] व्याकरणीयं प्रश्नं नै [कांशेन] व्याकरोति। विभज्य व्याकरणीयं प्रश्नं न विभज्य व्याकरोति। प्रतिपृच्छाव्याकरणीयं प्रश्नं न पतिपृच्छ्य व्याकरोति स्थपनीयं प्रश्नं न स्थपयित्वा व्याकरोति। तद्विपरीतः कथ्यः। एकांश व्याकरणीयः प्रश्न इति। [तत्र] एक एव हेतुरस्ति। [तेन] यथा बुद्धो भगवान् [तथा] लोके नास्ति तत्सम इतीदृशमनुमानं भवति। विभज्यव्याकरणीयः प्रश्न इति। पुनरस्ति कारणं [विभज्य व्याकरणस्य]। यथा मृतसन्तानादयः [पुनरुत्पत्स्यन्त्] इति। परिपृच्छाव्याकरणीयः प्रश्न इति। यथा कश्चित्पृच्छति। अन्यः पुनः परिपृच्छय व्याकरोति। स्थपनीयः प्रश्न इति यो धर्मोऽभूतरूपः किन्तु प्रज्ञप्तिसन्। स धर्मः किमेकः उत नाना, किं शाश्वतः उताशाश्वत इत्यादि यदि कश्चित् पृच्छति। नायमर्थो व्याकरणीयः। भगवच्छासनस्य वेत्ता केवलं तत् वेत्ति। तस्मादभ्यसितव्यमिदं भगवच्छासनशास्रम्।

किञ्च सन्ति चतुर्विधाः पुरुषाः-सावद्यः बद्यबहुलः अल्पावद्यः अनवद्य इति। सावद्य इति यस्य केवलमकुशलं नैकोऽपि कुशलधर्मोऽस्ति। वद्यबहुल इति। यस्याकुशलं बहु कुशलमल्पम्। अल्पवद्य इति। यस्य कुशलं बहु अकुशलमल्पम्। अनवद्य इति। यस्य कुशलधर्ममात्रं नाकुशलम्। भगवच्छासनस्य सम्यगर्थवेदी द्वैविध्यं भजते अल्पवद्योऽनवद्य इति।

अथ यो भगवच्छासनस्यार्थं वेत्ति। तस्य दुःखवेदना परिमिता। स हि निर्वाणमवश्यं प्राप्स्यति॥

शास्त्रप्रशंसावर्गः पञ्चदशः।

१६ चतुर्धर्मवर्गः

अथैतच्छास्राभ्यासी उत्तमं सङ्‍ग्रहधर्मं विन्दते। यथोक्तं सूत्रे-चत्वारि सङ्‍ग्रहवस्तूनि-दानं प्रियवचनमर्थचर्या समानार्थता इति। दानम् अन्नवस्त्रादीनाम्। धनदानेन संगृहीताः सत्त्वाः पुनर्विकम्प्या भवन्ति। प्रियवचनम् यथाप्रिप्रायं भाषणम्। इदमपि दुष्टमेव। तस्याभिप्रायस्य [स्वीयतया] ग्रहणात्। अर्थचर्चा परार्थं हिताकांक्षणम्। यत् सहेतुप्रत्ययमन्यस्य कार्यसिद्धिं करोति। इदमपि प्रकम्प्यं भवति। समानार्थता। यथा शोके मोदे च [परेण] सहैकीभवनम्। इयं समानार्थता। इदं कदाचित्प्रकम्प्यम्। यदि कश्चित् धर्मदानप्रियवचनार्थचर्यासमानार्थताभिः सत्त्वान् सङ्गृह्णाति। तदा ते सत्त्वा न प्रकम्प्या भवन्ति। धर्मेण सङ्ग्रहो यदुतैतच्छास्त्राभ्यासः। अतो यत्नेन शिक्षितव्यम्।

एतच्छास्त्रमभ्यसन् उत्तमं शरणं लभते। यथोक्तं सूत्रे-धर्मप्रतिशरणेन भवितव्यम् न पुद्गलप्रतिशरणेनेति। यद्यपि कश्चिदेवं वदेत् मया भगवतः सम्मुखात् श्रुतं भदन्तश्च सम्मुखाद्वा पूर्वान्ते श्रुतमिति। तस्याश्रद्धेयत्वात् न तद्ववचनमादेयम्। यद्वचनन्तु सूत्रेऽवतीर्णं धर्मलक्षणाविरुद्धं विनयानुलोमितञ्च तत्पुनरादेयं स्यात् इति। सूत्रेऽवतीर्णमिति यत् नीतार्थसूत्रेऽवतीर्णम्। नीतार्थसूत्रञ्च यस्यार्थगतिर्धर्मलक्षणाविरुद्धा। धर्मलक्षणञ्च यद्विनयानुलोमकम्। विनयश्च संवरः। तद्यथा कश्चित् संस्कृतधर्माः शाश्वताः सुखाः सात्मान इति भावयति। स न कामादीन् प्रजहाति। अनित्या दुःखा अनात्मान इति यो भावयति। स कामादीन् प्रजहाति। अनित्यतादिज्ञानमेव धर्मलक्षणम् धर्मोऽयं शरणीकर्तव्यो न पुद्गलाः।

धर्मप्रतिशरणं वदता सर्वे धर्माः सङ्गृहीता भवन्ति। अतः पुनरुच्यते नितार्थसूत्रप्रतिशरणेन भवितव्यं न नेयार्थसूत्रप्रतिशरणेनेति। नीतार्थसूत्रमेव तृतीयं प्रतिशरणम्। यदुच्यते अर्थप्रतिशरणेन भवितव्यं न व्यञ्जनप्रतिशरेण इति। योऽयं व्यञ्जनार्थः सूत्रेऽवतीर्णो धर्मलक्षणाविरोधी विनयानुलोमकश्च तत्प्रतिशरणेन भवितव्यम्। ज्ञानप्रतिशरणेन भवितव्यं न विज्ञानप्रतिशरणेन इति। [विज्ञानं] यत् रूपादिविज्ञानम्। यथोक्तं सूत्रे विजानातीति विज्ञानम्। इति। ज्ञानं नाम यथाभूतधर्माभिसमयः। यथोक्तं-रूपवेदनासंज्ञासंस्कारविज्ञानानि यथाभूतं प्रजानातीति ज्ञानम्। शून्यतैव यथाभूतम्। अतो यद्विज्ञानप्रतिलब्धम्, न तत्प्रतिशरणेन भवितव्यम्। या ज्ञानप्रतिशरणता सैव शून्यताप्रतिशरणता। तामुत्तमप्रतिशरणतां प्रतिवेधितुकामेन इदं शास्त्रमभ्यसितव्यम्।

उक्तञ्च सूत्रे-चत्वारि देवमनुष्याणां चक्राणि शुभवर्धकानि। प्रतिरूपदेशवासः सत्परुषोपाश्रयः आत्मनः सम्यक्‌प्रणिधानं पूर्वे च कृतपुण्यता। इति। प्रतिरूपदेशवासो नाम यत् पञ्चदूषणविविक्तो मध्यदेशः। सत्पुरुषोपाश्रयो यत् बुद्धाध्वनि जन्मना सङ्गमः। पूर्वे च कृतपुण्यता नाम यत् बाधिर्यमूकताद्यभावः। आत्मनः सम्यक् प्रणिधानं नाम सम्यक् दर्शनमिदम्। सम्यक् दर्शनञ्चावश्र्यंभगवच्छासनश्रवणादुत्पद्यते इत्यत इदं सम्यच्छासनशास्त्रमभ्यसितव्यम्।

अस्य शास्त्रस्याध्येता चास्मिन्नेवायुषि सत्यप्रतिवेधाख्यं महासारार्थं लभते। यथोक्तं सुत्रे-चत्वारः सारधर्माः वचनसारः समाधिसारो दर्शनसारो विमुक्तिसार इति। वचनसार इति। सर्वे संस्कृता अनित्या दुःखाः, सर्वे अनात्मानः शान्तं निरोधो निर्वाणमिति यद्वचनम्। अयं वचनसारः श्रुतमयप्रज्ञापरिपूरणमित्याख्यायते। इममुपादाय प्रतिलब्धः समाधिश्चिन्तामयप्रज्ञापरिपूरणमित्युच्यते। इमं समाधिमुपादाय संस्कृतधर्मा अनित्या दुःखाः इत्यादि भावना सम्यग्दर्शनप्रापिणी भावनामयप्रज्ञापरिपूरणमित्युच्यते। प्रज्ञात्रित्तयप्रतिलब्धं फलं विमुक्तिसार इत्याख्यायते।

अथ यः शृणोति भगवच्छासनस्य सम्यच्छास्रम्, स महान्तमर्थं लभते। यथोक्तं सूत्रे-चत्वारो महार्थधर्माः सत्पुरुषसंसेवा, सद्धर्मश्रवणं, योनिशो मनस्कारः धर्मानुधर्मप्रतिपत्तिरिति। यः सत्पुरुषमुपास्ते स सद्धर्मं शृणोति। अस्य सद्धर्मस्य सत्पुरुषवर्तित्वात्। श्रुतसद्धर्मा सन् योनिशो मनस्कारमुत्पाद्य अनित्यादिना धर्मान् सम्यग्भावयति। अनया भावनया धर्मानुधर्मं प्रतिपद्यते यदुतानास्रवं दर्शनम्।

एतच्छास्त्रं शृण्वतश्चत्वारि गुणाधिष्ठानानि भवन्ति-प्रज्ञाधिष्ठानं, सत्याधिष्ठानं, त्यागाधिष्ठानं, उपशमाधिष्ठानमिति। धर्मश्रवणात्प्रज्ञा भवतीति प्रज्ञाधिष्ठानम्। अनया प्रज्ञया परमार्थशून्यतां पश्यतीति सत्याधिष्ठानम्। शून्यतादर्शनेन क्लेशानां वियोगं लभत इति त्यागाधिष्ठानम्। क्लेशानां क्षयाचित्तमुपशाम्यतीदमुपशमाधिष्ठानम्।

किञ्च भगवच्छासनस्य सम्यच्छास्त्रं श्रुतवतश्चत्वारि निर्वाणगामिनि कुशलमूलानि अङ्‍कुरीभवन्ति यदुत ऊष्मधर्मो मूर्धधर्मः क्षान्तिधर्मो लौकिकाग्रधर्म इति। अनित्याद्याकारेण पञ्चस्कन्धान् भावयतोऽवरं मृदु निर्वाणगामि कुशलमूलं चित्तस्योष्मकरमुत्पद्यते। अयमूष्मधर्म इत्युच्यते। उष्मधर्मसंवर्धितं मध्यं कुशलमूलं मूर्धधर्म इत्याख्यायते। मूर्धधर्मसंवर्धितमुत्तमं कुशलमूलं क्षान्तिधर्म इत्युच्यते। क्षान्तिसंवर्धितमुत्तमोत्तमं कुशलमूलं लौकिकाग्रधर्म इत्यभिधीयते।

सन्ति च चत्वारि कुशलमूलानि-हानभागीयं, स्थितिभागीयं, विशेषभागीयं निर्वेधभागीयमिति। ध्यानसमाधिपूजनवन्दनस्तोत्रादिकुशलमूलानां हानं हानभागीयम्। ध्यानसमाध्यादिकुशलमूलानां प्रतिलाभः स्थितिभागीयम्। श्रवणचिन्तनादिभ्य उत्पन्नानि कुशलमूलानि विशेषभागीयम्। अनास्रवं कुशलमूलं निर्वेधभागीयम्। यस्तथागतस्य धर्मं शृणोति स हानभागीयं विसंयुज्य त्रीणि कुशलमूलानि प्रतिलभते॥

चतुर्धर्मवर्गः षोडशः।

१७ चतुस्सत्यवर्गः

अथ यस्ताथागतधर्मं शृणोति स चतुस्सत्यानि सविभङ्गानि सम्प्रजानाति दुःखसत्यं, समुदयसत्यं, निरोधसत्यं मार्गसत्यमिति। दुःखसत्यमिति यत् त्रैधातुकम्, कामधातुः अवीचिनरकात् यावत्परनिर्मितवशवर्तिनो देवान्। रूपधातुः आब्रह्मलोकात् आचाकनिष्ठात् देवलोकात्। आरूप्यधातुश्चत्वारि अरूपध्यानानि।

सन्ति च चतस्रो विज्ञानस्थितयो रूपवेदनासंज्ञासंस्कारा इति। तीर्थिकाः केचिद्वदन्ति विज्ञानम् आत्मोपगा स्थितिरिति। अतो भगवानाह चतु [स्कन्धो]पगा विज्ञानस्थितयः इति। सन्ति च चतस्रो जातयः-अण्डजो जरायुजः संस्वेदेज औपपादुक इति। देवा नारकाः सर्व औपपादुकाः। प्रेता उभयथा जरायुजा औपपादुकाश्च। अन्ये चतसृषु जातिषु [अन्तर्भूताः]। चत्वार आहाराः-कवडीकार आहारः औदारिकः सूक्ष्मो वा। ओदनादिरौदारिक इत्युच्यते। घृततैलगन्धबाष्पपानादयः सूक्ष्माः। स्पर्शाहारः शीतोष्णवातादिः। मनःसञ्चेतनाहारो यत् कदाचित् पुरुषाः सञ्चेतनाप्रणिधानेन जीवति। विज्ञानाहारः अन्तराभविकनारकारूप्या निरोधसमापत्तिप्रविष्ठाः सत्वा अदृष्टविज्ञाना अपि विज्ञानप्रतिलम्भे वर्तन्त इत्यतो विज्ञानाहारा इत्युच्यन्ते।

षङ्गतयः-उत्तमपापं नरकम्। मध्यमपापास्तिर्यञ्चः। अधमपापाः प्रेताः। उत्तमपुण्या देवगतिः। मध्यमपुण्या मनुष्यगतिः। अधमपुण्या असुरगतिः। किञ्च षट् [भूत]प्रकाराः-पृथिव्यप्तेजोवाव्याकाशविज्ञानानीति। चतुर्भिर्महाभूतैः परिवृतं विज्ञानमध्यकमाकाशं पुरुष इति संख्यां गच्छति। षट् स्पर्शायतनानि चक्षुरादीनि षडिन्द्रियाणि विज्ञानसङ्गतानि स्पर्शायतनमित्याख्यायन्ते।

सप्तविज्ञानस्थितयः। आसु स्थितिषु विपर्ययबलात् विज्ञानं साभिरामं तिष्ठति।

अष्टौ लोकधर्माः-लाभोऽलाभो यशोऽयशो निन्दा प्रशंसा सुखं दुःखमिति। पुरुषा लोके स्थिता अवश्यभिमानुपाददते। इत्यतो लोकधर्मा इत्युच्यन्ते।

नव सत्त्वावासाः। सत्त्वाः सर्वे विषयबलादेषु वसन्ति।

सर्वे च धर्माः पञ्चधा विकल्प्यन्ते-पञ्च स्कन्धाः द्वादशायतनानि अष्टादश धातवो द्वादश निदानानि द्वाविंशतिरिन्द्रियाणि इति। चक्षुर्विज्ञप्तिरूपं रूपस्कन्धः। तत्प्रतीत्योप्तन्नं विज्ञानं यत्पुरोवर्तिरूपग्राहकं स विज्ञानस्कन्धः। यत् चित्तं स्त्री पुरुषः शत्रुबन्धुरित्यादिसंज्ञां जनयति। स संज्ञास्कन्धः। शत्रुर्बन्धुर्मध्यस्थ इति यत् पुरुषं विकल्पयति तत् तिस्रो वेदना जनयति। अयं वेदनास्कन्धः। आसु तिसृषु वेदनासु यत् त्रिविधाः क्लेशा उत्पद्यन्ते। स संस्कारस्कन्धः। एषां प्रवृत्त्या कायोपादानान्युपादत्त इति पञ्चोपादानस्कन्धा इत्युच्यन्ते।

चतुर्भिः प्रत्ययै विज्ञानमुत्पद्यते यदुत हेतुप्रत्ययः समनन्तरप्रत्यय आलम्बनप्रत्ययोऽधिपतिप्रत्ययश्चेति। कर्म हेतुप्रत्ययः। विज्ञानं समनन्तरप्रत्ययः। विज्ञानसमनन्तरं विज्ञानस्य जायमानत्वात्। रूपमालम्बनप्रत्ययः। चक्षु[रादि]रधिपतिप्रत्ययः। तत्र विज्ञानं द्वाभ्यां कारणाभ्यामुत्पद्यते यत् चक्षुःरूपं यावन्मनो धर्मान्। इमानि द्वादशायतनानि भवन्ति। तत्र विज्ञानयोजनया अष्टादश धातवो भवन्ति। चक्षुर्धातुः रूपधातुश्चक्षुविज्ञानधातुः इत्यादि।

स्कन्धादयो धर्माः कथमुत्पद्येरन्। द्वादशसु पर्वसु वर्तित्वात् द्वादश निदानानि भवन्ति। तत्राविद्या क्लेशाः। संस्कारः कर्म। इमौ द्वावुपादाय क्रमश उत्पद्यन्ते-विज्ञानं नामरूपं षडायतनं स्पर्शो वेदना च। तृष्णोपादानाख्यौ द्वौ धर्मौ क्लेशौ। भवः कर्म। अनागतेऽध्वनि कायोपादानस्याद्यं विज्ञानं जातिरित्युच्यते। अन्यत् जरामरणम्। इमानि द्वादश निदानानि अतीतानागतवर्तमानसन्दर्शनानि केवलमुपादनप्रत्ययरूपाणि अनात्मकानि।

उपपत्तिमरणपुनः सन्धिनिवृत्यर्थकानि द्वाविंशतिरिन्द्रियाण्युच्यन्ते। सर्वसत्त्वानामाद्यशरीरानुभवो विज्ञानमूलकः। तद्विज्ञानं चक्षुरादिभ्यः षोढा समुत्पद्यते इति षडिन्द्रियाण्युच्यन्ते यत् चक्षुरिन्द्रियं यावन्मन‍इन्द्रियमिति। षड्विवज्ञानजनकत्वादिन्द्रियाणि षडेव। येन स्त्रीपुरुषलक्षणं विकल्प्यते तत् स्त्रीपुरुषेन्द्रियम्। केचिद्वदन्ति-अयं कायेन्द्रियैकदेश इति। तानि षडिन्द्रियाणि कदाचित् षडायतनानीत्युच्यन्ते। एभ्यः षड्‍भ्य उत्पद्यमानं षोढा विज्ञानं जीवितमित्युच्यते। कस्मात्। इमानि षडायतनानीति षड्विज्ञानानीति सन्तानप्रवृत्तिं लभन्तो इत्यतो जीवितमित्युच्यते। अत एषां जीवितमित्याख्या। तत्र किमिन्द्रिम्। यदुच्यते कर्म। कर्महेतुतया षडायतनषड्विज्ञानानि सन्तानेन प्रवर्तन्ते। जीविते चास्मिन् कर्म जीवितेन्द्रियामित्याख्यायते। कर्मेदं वेदनाभ्य उत्पद्यते। वेदना एव सुखादीनि पञ्चेन्द्रियाणि। तेभ्यः पञ्चेन्द्रियेभ्यः कामतृष्णादयः सर्वे क्लेशाः कायिकवाचिककर्माणि च प्रादुर्भवन्ति। तत्कर्मप्रत्ययं पुनर्जातिमरणमुपादीयते। अयं संक्लेशधर्मो जातिमरणप्रत्ययं सन्तानं करोति।

किंप्रत्ययं व्यवदानं भवति। नियमेन श्रद्धादीनुपादाय। श्रद्धादिचतुर्धर्मप्रत्यया प्रज्ञा भवति। प्रज्ञा च त्रैकालिकी यत् अनाज्ञातमाज्ञास्यामि, आज्ञा, आज्ञातावी ति। भावनायां क्रियमाणायां तानीन्द्रियाणि ज्ञान[रूप] प्रज्ञाविशेषभूतानि। तथागतः संसारस्थितिप्रवृत्तिनिवृत्तित्र्यवदानार्थकत्वेन द्वाविंशतीन्द्रियाण्यवोचत्। एवमादयो धर्मा दुःखसत्यसङ्‍गृहीताः। तत्परिज्ञाता दुःखसत्यज्ञानकुशल इत्युच्यते।

समुदयसत्यमिति। कर्म क्लेशाः। कर्म कर्मस्कन्धे वक्ष्यते। क्लेशाः क्लेशस्कन्धे। कर्मक्लेशाः पूनर्भवनिदानत्वात्समुदयसत्यमित्याख्यायते।

निरोधसत्यमिति। पश्चाद्विस्तरेण निरोधस्कन्धे वक्ष्यते। यत् प्रज्ञप्तिचित्तं धर्मचित्तं शून्यताचित्तमित्येषां त्रयाणां चित्तानां निरोधो निरोधसत्यमित्युच्यते।

मार्गसत्यमिति। यत्सप्तत्रिंशद्वोधिपक्षिका धर्माः चत्वारि स्मृत्युपस्थानानि चत्वारि प्रधानानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्तबोध्यङ्गानि अष्टावार्यमार्गाङ्गानि इति। चत्वारि सम्यक् स्मृत्युपस्थानानि इति। कायवेदनाचित्तधर्मेषु सम्यक् स्मृतिस्थापनम्। स्मृतिश्च प्रज्ञा भवति। कायोऽनित्य इत्यादि भावनया तदालम्बने विहरणं कायस्मृत्युपस्थानम्। इयं स्मृतिः प्रज्ञया सह क्रमशो भूयो विवृद्धा वेदनां विकल्पयतीति वेदनास्मृत्युपस्थानम्। भूयश्च परिशुद्धा चित्तं विकल्पयतीति चित्तस्मृत्युपस्थानम्। सम्यक् चर्यया धर्मान् विकल्पयतीति धर्मस्मृत्युपस्थानम्।

चत्वारि सम्यक् प्रधानानीति। उत्पन्नानां पापकानामकुशलानां धर्माणामादीनवं पश्यन् तत्प्रहाणाय छन्दं जनयति वीर्यमारभते। तत्प्रहाणोपायो यत् तत्प्रत्ययज्ञानदर्शनप्रत्ययः। अनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादाय छन्दं जनयति वीर्यमारभते। अनुत्पादोपायो यत् ज्ञानदर्शनप्रत्ययः। अनुत्पन्नानां कुशलानां धर्माणामुत्पादाय छन्दं जनयति वीर्यमारभते। उत्पादोपायो यत् ज्ञानदर्शनप्रत्ययः। उत्पन्नानां कुशलानां धर्मणां वैपुल्याय छन्दं जनयति वीर्यमारभते। उत्तममध्यमाधमक्रमेणोपायः। अविनिवर्तनीयत्वात् [तस्य]।

चत्वार ऋद्धिपादा इति। छन्दसमाधि संस्कारसमन्वागतर्द्धिपादभावना। छन्दमुपादायोत्पन्नः समाधिश्चन्दसमाधिः। छन्दवीर्यश्रद्धाप्रश्रब्धिस्मृतिसम्प्रजन्यचेतनोपेक्षादिधर्मसहगतः संस्कारसमन्वागतो नाम। गुणानां विवृद्धयर्थत्वेन ऋद्धिपादः। छन्द्रविवृद्धये वीर्यकरणम्। अयं द्वितीय [ऋद्धिपादः]। योगी सच्छन्दः सवीर्यश्च चित्तसमाधिं प्रज्ञाञ्च भावयति। चित्तसमाधिप्रतिलम्भ एव समाधिरित्युच्यते। मीमांसासमाधिरेव प्रज्ञा।

पञ्चेन्द्रियाणीति। धर्मश्रवणजा श्रद्धा श्रद्वेन्द्रियम्। सश्रद्धः सन् संक्लेशधर्माणां प्रहाणाय व्यवदानधर्माणामधिगमाय च वीर्यमारभते। इदं वीर्येन्द्रियम्। चतुर्णां स्मृत्युपस्थानानामभ्यासः स्मृतीन्द्रियम्। स्मृतिमुपादाय समाधिनिर्वर्तनं समाधीन्द्रियम्। समाधिमुपादाय समुत्पन्ना प्रज्ञा प्रज्ञेन्द्रियम्। इमानि पञ्चेन्द्रियाणि विवृद्धानि बलवन्तीति पञ्चबलानीत्युच्यन्ते।

अष्टावार्यमार्गाङ्गानीति। श्रुतमयप्रज्ञः श्रद्दधते पञ्चस्कन्धा अनित्या दुःखा इत्यादि। इयं सम्यक् दृष्टिः। प्रज्ञेयं यदि चिन्तामयी भवति। तदा सम्यक् सङ्कल्पः। सम्यक् सङ्कल्पेनाकुशलानां प्रहाणाय कुशलानां कर्मणा भावनायै च यत् वीर्यमाचरति स सम्यक् व्यायामः। ततः क्रमेण प्रव्रजितः शीलमुपादाय सम्यग्वाचं सम्यक् कर्मान्तं सम्यगाजीवञ्च त्रीणि मार्गाङ्गान्यनुप्राप्नोति। अस्मात् सम्यक् संवरात्क्रमशः स्मृत्युपस्थानानि ध्यानसमाधयश्च संसिध्यन्ति। तांश्च स्मृतिसमाधीनुपादाय यथाभूतज्ञानमनुप्राप्नोति। इत्येवमार्याष्टमार्गाङ्गानां क्रमः। अथ मार्गाङ्गेषु शीलं प्राथमिकं स्यात्। कस्मात्। शीलसमाधिप्रज्ञास्कन्धानामार्थिकक्रमत्वात्। सम्यक्‌स्मृतिः सम्यक्‌समाधिश्च समाधिस्कन्धः। व्यायामः सर्वत्र समुदाचरति। प्रज्ञास्कन्धो मार्गप्रत्यासन्न इत्यत आदावुक्तः। सा च प्रज्ञा द्विविधा औदारिकी सूक्ष्मा चेति। औदारिकीति या श्रुतमयी चिन्तामयी च प्रज्ञा। अयं सम्यक् सङ्कल्प इत्युच्यते। सूक्ष्मेति भावनामयी प्रज्ञा या ऊष्मादिधर्मगता प्रज्ञप्तिसत्पञ्चस्कन्धान् विदारयति। इयं सम्यक् दृष्टिः। अनया सम्यग्दृष्टया यः पञ्चस्कन्धानां निरोधं पश्यति। अयं प्रथमाभिसम्बुद्ध इत्युच्यते। तदुपादाय सप्तबोध्यङ्गान्यनुप्राप्नोति।

स्मृतिसम्बोध्यङ्गम्-शैक्षः पुरुषः स्मृतिप्रमोषे क्लेशा उत्तिष्ठन्तीत्यतः सम्यक् स्मृत्युपस्थानं बध्नाति। बद्धस्मृतिः सन् पूर्वागमलब्धां सम्यक् दृष्टिं लभते। अयं धर्मप्रविचयः। धर्मप्रविचयापरित्यागो वीर्यम्। वीर्यमाचरतः क्लेशानां तनुत्वे चित्ते प्रीतिर्जायते। इयं प्रीतिः। प्रीत्या कायः प्रश्रम्यते। इयं प्रश्रब्धिः। प्रश्रब्ध्या सुखी भवति। सुखित्वे चित्तं समाधीयते। अयं समाधिः दुर्लभो वज्रोपम इत्याख्यायते। फलेऽनासज्य प्रीतिदौर्मनस्यादीनां प्रहाणमुपेक्षा। इयमुत्तमा चर्या। उपेक्षा च नोन्मज्जनं ननिमज्जनं, किन्तु तयोश्चित्तसमता। सम्बोधिर्नामाशैक्षज्ञानम्। इमानि सप्त भावयन् सम्बोधिं लभत इति सम्बोध्यङ्गमित्युच्यते।

एभिः सप्तत्रिंशब्दोधिपक्षिकैश्चत्वारि श्रामण्यफलानि लभते। स्त्रोत‍आपत्तिफलमिति यः शून्यताभि समयः। अनेन शून्यताज्ञानेन त्रीणि संयोजनानि प्रजहाति। सकृदागामिफलमिति यत् इममेव मार्गं भावयन् क्लेशान् तनूकृत्य कामधातौ सकृदुत्पद्यते। अनागामिफलमिति कामधातुकसर्वक्लेशानां प्रहाणम्। अर्हत्फलमिति सर्वक्लेशानां प्रहाणम्। य इदं तथागतधर्मशास्त्रमध्येति स चत्वारि सत्यानि अभिसमेत्य चत्वारि श्रामण्यफलानि प्रतिलभते। अत इदं तथागतशासनशास्त्रमभ्यसितव्यम्॥

चतुस्सत्यवर्गः सप्तदशः।

१८ धर्मस्कन्धवर्गः

अथैतच्छास्राभ्यासी ज्ञेयादिधर्मस्कन्धानभिसमेति। अभिसमयात् तीर्थिकमिथ्याशास्त्रानभिभूतः क्षिप्रं क्लेशानुपशमयति। आत्मनो दुःखपरिहारकुशलः परानपि त्रायति।

ज्ञेयादिधर्मस्कन्ध इति यदुत ज्ञेयधर्मा विज्ञेयधर्मा रूपधर्मा आरूप्यधर्माः सनिदर्शनधर्मा अनिदर्शनधर्माः सप्रतिघधर्मा अप्रतिघधर्माः सास्रवधर्मा अनास्रवधर्माः संस्कृत धर्मा असंस्कृतधर्माश्चित्तधर्मा अचित्तधर्माश्चैतसिकधर्मा अचैतसिकधर्माश्चित्तसंप्रयुक्त धर्माश्चित्तविप्रयुक्तधर्माश्चित्तसहभूधर्माश्चित्तासहभूधर्माश्चित्तानुचरधर्माश्चित्ताननुचरधर्मा आध्यात्मिकधर्मा बाह्यधर्मा औदारिकधर्माः सूक्ष्मधर्मा उत्तमधर्मा अवरधर्माः सन्निकृष्टधर्मा विप्रकृष्टधर्मा उपादानधर्मा अनुपादानधर्मा नैर्याणिकधर्मा अनैर्याणिकधर्माः प्राकृतधर्मा अप्राकृतधर्माः समनन्तरधर्मा असमनन्तरधर्माः क्रमिकधर्मा अक्रमिकधर्मा इत्येवमादयो द्विधा धर्माः।

त्रिधा च सन्ति धर्माः-रूपधर्माश्चित्तधर्माश्चित्तविप्रयुक्तधर्मा इति। अतीतधर्मा अनागतधर्माः प्रत्युत्पन्नधर्माः। कुशलधर्मा अकुशलधर्मा अव्याकृतधर्माः। शैक्षधर्मा अशैक्षधर्मा नैवशैक्षनाशैक्षधर्माः। सत्यदर्शनहेयधर्मा भावनाहेयधर्मा अहेयधर्मा इत्येवमादयस्त्रिधा धर्माः।

चतुविर्धाश्च सन्ति धर्माः कामधातुप्रतिसंयुक्तधर्मा रूपधातुप्रतिसंयुक्तधर्मा आरूप्यधातुप्रतिसंयुक्तधर्मा अप्रतिसंयुक्तधर्मा इति। चतस्रः प्रतिपदः दुश्चरा दुःखप्रतिपत् सुचरा दुःखप्रतिपत् दुश्चरा सुखप्रतिपत् सुचरा सुखप्रतिपत् इति। चत्वार आस्वादाः-प्रव्रज्यास्वादो विसंयोगास्वाद उपशमास्वादः सम्यक्‌सम्बोधास्वाद् इति। चत्वारः साक्षात्कृतधर्माः-कायसाक्षात्कृतधर्माः स्मृतिसाक्षात्कृतधर्मा इन्द्रियसाक्षात्कृतधर्माः प्रज्ञासाक्षात्कृतधर्मा इति। चत्वार उपादानकायाः चतस्रो गर्भावक्रान्तयः, चत्वारः प्रत्ययाः, चतस्रः श्रद्धाः, चत्वारि आर्यगोत्राणि, चत्वारि दुश्चरितानि इत्येवमादयश्चत्वारो धर्माः।

पञ्च स्कन्धाः। षड् धातवः षडाध्यात्मिकायतनानि, षड् बाह्यायतनानि, षड् जातिस्वभावाः, षड् सौमनस्योपविचारा षड् दौर्मनस्योपविचारा षडुपेक्षोपविचाराः षड् सुचरितानि। सप्त विशुद्धयः। अष्ट पुण्यजन्मानि। नवानुपूर्वसमापत्तयः। दशार्यावासाः। द्वादश निदानानि। इत्येवमादयो धर्मस्कन्धा अप्रमाणा अनन्ता इति नावसानं वक्तुं शक्यते।

तेषु प्राधान्यतः संक्षिपामि। ज्ञेयधर्म इति पारमार्थिकं सत्यम्। विज्ञेयधर्म इति यत् लौकिकं सत्यम्। रूपधर्मा इति रूपरसगन्धस्पर्शाः। अरूपधर्मा इति चित्तासंस्कृतधर्माः। सनिदर्शनधर्मा इति यानि रूपायतनानि सप्रतिधधर्मा इति रूपधर्माः। सास्रवधर्मा इति य आस्रवाणामुत्पादका यथा अनर्हतां प्रज्ञप्तिधर्मेषु चित्तम्। तद्विपरीता अनास्रवधर्माः। संस्कृतधर्मा इति प्रतीत्यसमुत्पन्नाः पञ्च स्कन्धाः। असंस्कृतधर्मा इति पञ्चस्कन्धानां निरोधोऽयम्। चित्तधर्मा इति आलम्बकं चित्तम्। चैतसिकधर्मा इति यद्विज्ञानमालम्बते तत्समनन्तरजाताः संज्ञादयः। चित्तसंप्रयुक्तधर्मा इति यद्विज्ञानमालम्बते तत्समनन्तरजातम्। यथा संज्ञादयः। चित्तसहभूधर्मा इति ये धर्माश्चित्तेन सहभुवः। यथा रूपं चित्तविप्रयुक्तं गोचरीभवति। चित्तानुचरधर्मा इति ये धर्माश्चित्ते सति उत्पद्यन्ते नासति यथा कायवाग्भ्यामकृतं कर्म। आध्यात्मिकधर्मा इति स्वकायस्यान्तःस्थितानि षडायतनानि। औदारिकसूक्ष्मधर्मा इति परस्परमपेक्ष्यभाविनः। यथा पञ्च कामानपेक्ष्य रूपध्यानं सूक्ष्मम्। आरूप्यध्यानमपेक्ष्य रूपध्यानमौदारिकम्। उत्तमावरधर्मा अप्येवम्। सन्निकृष्टविप्रकृष्टधर्मा इति केचिद्देशभेदाद्विप्रकृष्टाः। केचिदसारूप्याद्विप्रकृष्टाः। उपादानधर्मा इति कायिकाधर्माः। नैर्याणिकधर्मा इति ये कुशलधर्मा। प्राकृतधर्मा इति सास्रवधर्माः। समनन्तर धर्मा इति अन्यस्मात् समनन्तरजाताः। क्रमिकधर्मा इति [ये] क्रमजनकाः।

रूपधर्मा इति रूपादयः पञ्चधर्माः। चित्तधर्मा इति यथोपरिष्टादुक्ताः। चित्तविप्रयुक्तधर्मा इति अविज्ञप्तिकर्म। अतीतधर्मा इति निरुद्धा धर्माः। अनागतधर्मा इति उत्पत्स्यमाना धर्माः। प्रत्युत्पन्नधर्मा इति उप्तद्यमाना अनिरुद्धाश्च धर्माः। कुशलधर्मा इति परसत्त्वानां हितकृद्धर्माः पदार्थाभिसम्बोधश्च। तद्वपरीता अकुशलधर्माः। उभाभ्यां विरुद्धा अव्याकृतधर्माः। शैक्षधर्मा इति शैक्षाणामनास्रवचित्तधर्माः। अशैक्षधर्मा इति अशैक्षाणां परमार्थगतं चित्तम्। अन्ये नैवशैक्षानाशैक्षा धर्माः। सत्यदर्शनहेयधर्मा इति यत् स्त्रोत‍आपन्नानां हेया निमित्तसन्दर्शनास्मिमानतज्जा धर्माः। भावनाहेयधर्मा इति यत् स्त्रोत‍आपन्नसकृदागाम्यनागामिनां हेया अनिमित्तसन्दर्शनास्मिमानतज्जा धर्माः। अहेयधर्मा इति येऽनास्रवाः।

कामधातुप्रतिसंयुक्तधर्मा इति ये धर्मा विपाकलब्धा अवीचिनरकात् यावत्परनिर्मितवशवर्तिनो देवान्। रूपधातुप्रतिसंयुक्तधर्मा इति आब्रह्मलोकात् आचाकनिष्ठदेवेभ्यः। आरूप्यधातुप्रतिसंयुक्तधर्मा इति चत्वार्यारूप्याणि। अप्रतिसंयुक्तधर्मा इति अनास्रवधर्माः। दुश्चरा दुःखप्रतिपत् इति मृद्विन्द्रियस्य समाधिं लब्ध्वा मार्गचारिणः। सुचरा दुःखप्रतिपत् इति तीक्ष्णेन्द्रियस्य समाधिं लब्ध्वा मार्गचारिणः। दुश्चरा सुखप्रतिपत् इति मृद्विन्द्रियस्य प्रज्ञां लब्ध्वा मार्गचारिणः। सुचरा सुखप्रतिपत् इति तीक्ष्णेन्द्रियस्य प्रज्ञां लब्ध्वा मार्गचारिणः॥ प्रव्रज्यास्वाद इति गृहात्प्रव्रज्य मार्गपर्येषणम्। विसंयोगास्वाद इति कायचित्तप्रविवेकः। उपशमास्वाद इति ध्यानसमाधिप्रतिलम्भः। सम्यक्‌सम्बोधास्वाद इति चतुस्सत्याभिसमयः॥ स्मृतिसाक्षात्कृतधर्मा इति चत्वारि स्मृत्युपस्थानानि। तान्युपादाय चत्वारि ध्यानान्युत्पद्यन्ते। चतुर्णां सत्यानामभिसमयः प्रज्ञासाक्षात्कृत इत्युच्यते। चत्वार उपादानकाया इति कश्चिदात्मानं हिनस्ति न परान्॥ कश्चित्परान् हिनस्ति नात्मानम्। कश्चिदात्मनं हिनस्ति परांश्च हिनस्ति। कश्चिन्नात्मानं हिनस्ति न परान्। चतस्रो गर्भावक्रान्तय इति कश्चिदसम्प्रजानन्नेव मातुः कुक्षाववतरति। असम्प्रजानंश्च [मातुःकुक्षौ]तिष्ठति। असम्प्रजानंश्च मातुःकुक्षेर्निष्क्रमति। कश्चित्सम्प्रजानन् मातुः कुक्षाववतरति। असंप्रजानन् मातुः कुक्षौ तिष्ठति। असम्प्रजानन् मातुः कुक्षेर्निष्क्रमति। कश्चित्सम्प्रजानन् मातुः कुक्षाववतरति। सम्प्रजानान् मातुः कुक्षौ तिष्ठति। सम्प्रजानन् मातुः कुक्षेर्निष्क्रमति विपर्यस्तमतिविक्षेपान्नात्मानं सम्प्रजानाति। चित्तार्जवेनाविक्षेपादात्मानं सम्प्रजानाति॥ चत्वारः प्रत्यया इति हेतुप्रत्ययो यो जनकहेतुः वासनाहेतुराश्रयहेतुः। जनकहेतु यो धर्मो जायमानस्य हेतुकृत्यं करोति। यथा विपाकात्मकं कर्म। वासनाहेतुः कामरागवासनायां कामरागोऽभिवर्धते। आश्रयहेतुः यथा चित्तचैत्तानां रूपगन्धादय आश्रयाः। इमे हेतुप्रत्यया इत्युच्यन्ते। समनन्तरप्रत्यय इति यथा पूर्वचित्तनिरोधात्समनन्तरचित्तमुत्पद्यते। आलम्बनप्रत्यय इति यदालम्ब्य धर्म उत्पद्यते। यथा चक्षुर्विज्ञानस्य जनकं रूपम्। अधिपतिप्रत्यय इति यज्जायमानस्य धर्मस्यान्ये प्रत्ययाः॥ चतस्रः श्रद्धा इति। (१) तथागतश्रद्धा यत् तत्त्वज्ञानं लब्धा तथागते प्रसन्नचित्तो निश्चिनोति तथागतः सत्त्वेषु श्रेष्ठ इति। (२) अस्मिन् तत्त्वज्ञाने श्रद्धैव धर्मश्रद्धा। (३) एतत्तत्त्वज्ञानलाभी सर्वसङ्घेषु परमोत्तम इतीयं सङ्घश्रद्धा। (४) आर्याणां प्रियं संवरं लब्ध्वा अध्याशयेनापि नाहमकुशलानि करोमि अहमिमं संवरमुपादाय त्रिषु रत्नेषु च श्रद्धावानिति च प्रजानाति इति यदियं श्रद्धा संवरबलादिति संवरश्रद्धेत्युच्यते॥ चतुरार्यगोत्रत्वात् न चीवरार्थतृष्णया क्लिश्यते। नान्नपानशयनासनार्थं कायिकतृष्णया क्लिश्यते। इति चत्वार्यार्यगोत्राणि॥ चत्वारि दुश्चरितानीति। रागद्वेषमोहसन्त्रासैर्दुर्गतौ पतति।

रूपस्कन्ध इति रूपादयः पञ्च। वेदनास्कन्ध इति आलम्बकधर्माः। संज्ञास्कन्ध इति प्रज्ञप्तिविकल्पा धर्माः। संस्कारस्कन्ध इति पुनर्भवजनका धर्माः। विज्ञानस्कन्ध इति विषयमात्रविज्ञानधर्माः॥ पृथिवीधातुरिति रूपसगन्धस्पर्शसमवायः खट्‍कलक्षणबहुलः पृथिवीधातुरिति व्यपदिश्यते। स्नेहबहुलोऽब्‌धातुः। उष्णलक्षणबहुलस्तेजोधातुः। लघिमलक्षणबहुलो वायुधातुः। रूपलक्षणविरहित आकाशधातुः। आलम्बमानो धर्मो विज्ञानधातुः। चक्षुरायतनमिति चातुर्मौतिकं चक्षुर्विज्ञानाश्रयश्चक्षुर्धातुरित्युच्यते। श्रोत्रघ्राणजिह्वाकायायतनान्यप्येवम्। मन आयतनमिति यदुत चित्तम्॥ रूपायतनमिति चक्षुर्विज्ञानस्यालम्ब्यधर्मः। तथा शब्दगन्धरसस्पृष्टव्या अपि॥ षड् जातिस्वभावा इति यत् कृष्णस्वभावः पुरुषः कृष्णं धर्मं निषेवते। शुक्लं धर्मं कृष्णशुक्लं धर्मञ्च निषेवते। तथा शुक्लस्वभावः पुरुषोऽपि॥ षट् सौमनस्योपविचारा इति रागचित्ताश्रिताः॥ षड् दौर्मनस्योपविचारा इति द्वेषचित्ताश्रिताः। षडुपेक्षोपविचारा इति मोहचित्ताश्रिताः। षट् सुचरितानीति तत्त्वज्ञानाश्रितानि।

सप्त विशुद्ध यः। शीलविशुद्धिरिति शीलसंवरणम्। चित्तविशुद्धिरिति ध्यानसमाधीनामुपसम्पत्। दृष्टिविशुद्धिरिति सत्कायदृष्टिसमुच्छेदः। काङ्क्षावितरणविशुद्धिरिति। काङ्क्षासंयोजनसमुच्छेदः। मार्गामार्गज्ञानदर्शनविशुद्धिरिति। शीलव्रतपरामर्शसमुच्छेदः। प्रतिपदाज्ञानदर्शनविशुद्धिरिति भावनामार्गः। ज्ञानदर्शनविशुद्धिरिति अशैक्षमार्गः।

अष्टौ पुण्य सर्गा इति मनुष्येष्वाढ्य आब्रह्मलोकात्। पुण्यविपाकसुखनामेषु अतिबहुलत्वात् इमेऽष्टावुच्यन्ते॥

नवानुपूर्वसमापत्तय इति प्रथमध्यानमुपसम्पद्यमानो वाचं नियच्छति। द्वितीयध्यानमुपसम्पद्यमानो वितर्कविचारान्। तृतीयध्यानमुपसंपद्यमानः प्रीतिम्। चतुर्थध्याने आनापानम्। आकाशानन्त्यायतने रूपलक्षणम्। विज्ञानानन्त्यायतन आकाशलक्षणम्। आकिञ्चन्यायतने विज्ञानलक्षणम्। नैवसंज्ञानासंज्ञायतन आकिञ्चन्यायतनलक्षणम्। निरोधसमापत्तिमुपसम्पद्यमानः संज्ञावेदितं नियच्छतिः॥

दशार्यावासा इति। आर्यः पुद्गलः (१) पञ्चाङ्गविप्रहीनो भवति। (२) षडङ्गसमन्वागतः। (३) एकारक्षः। (४) चतुरपाश्रयः। (५) प्रणुन्नप्रत्येकसत्यः। (६) समवसृष्टेषणः। (७) अनाविलसङ्कल्पः। (८) प्रश्रब्धकायसंस्कारः। (९) सुविविक्तचित्तः। (१०) सुविमुक्तप्रज्ञः कृतकृत्यः सन् केवलोऽसहायी भवति। (१) पञ्चाङ्गविप्रहीनो भवतीति। ऊर्ध्वभागीयानि पञ्चसंयोजनानि प्रहाय सर्वसंयोजनक्षयरूपार्हत्वलाभी भवति। (२) षडङ्गसमन्वागत इति। यतश्चक्षुरादिभिः रूपादि दृष्ट्‍वा नैवा सुमना भवति न दुर्मना उपेक्षको विहरति स्मृतः संप्रजानन्। (३) एकारक्ष इति। स्मृत्यारक्षेण चेतसा समन्वागतो भवति। (४) चतुरपाश्रय इति। भिक्षादींश्चतुरो धर्मानाश्रयते। केचित्पुनराहुः-चतुरपाश्रय इति आर्य [एकं] धर्मं परिवर्जयति। [एकं] धर्म प्रतिसेवते। एकं धर्मं विनोदयति। एकं धर्ममधिवासयति॥ (५) विशुद्धशीलधारणात् तत्त्वलक्षणं प्रतिबुध्यन् प्रणुन्नप्रत्येकसत्य इत्युच्यते। समुच्छिन्नसर्वदृष्टिक आद्यफलस्य लाभी भवति। (६) समवसृष्टेषण इति कामेषणा [प्रहीणा] भवति। भवेषणा प्रहीणा भवति। ब्रह्मचर्येषणा प्रतिप्रश्रब्धा। आद्यफललाभित्वात् प्रजानाति संस्कृतधर्मा मृषेति। ईषणात्रयप्रहाणं वज्रोपमसमाधिं लप्स्य इतीच्छया शैक्षमार्गं प्रजहाति। तदा क्षयकुशलः समसृष्टेषणा इत्युच्यते। (७) अनाविलसङ्कल्प इति। प्रहीणषड्वितर्कः विशुद्धचित्तस्त्रीणि विषाणि तनूकृत्य द्वितीयफलं लभते। प्रशमितकामशोकः सन् तृतीयफलमनुप्राप्नुवन् अनाविलसङ्कल्प इत्युच्यते। (८) प्रश्रब्धकायसंस्कार इति। कामधातुकसंयोजनानि विहाय चत्वारि ध्यानान्युपसम्पद्य विहरतीत्यतः प्रश्रब्धकायसंस्कारो भवति। क्षयज्ञानलाभा (९) त्सुविविक्तचित्तो भवति इत्युच्यते। अनुत्पादज्ञानलाभात् (१०) सुविमुक्तप्रज्ञोभवति। आर्याणां चित्तमेषु दशसु स्थानेषु आवसतीति आर्यावासः। कृततथागतधर्मोऽवश्यं दुःखस्यान्तं कुर्यादित्यतः कृतकृत्य इति कथ्यते। पृथग्जनैः शैक्षजनैश्च विविक्त इत्यतोऽसहायीति। तच्चितं सर्वधर्मान् विधूय अत्यन्तशून्यताप्रतिष्ठितमित्यतः केवल इत्याख्यायते॥

द्वादशनिदानानि। तत्राविद्येति यत् प्रज्ञप्त्यनुयायिचित्तम्। तद्विपर्ययचित्तमुपादाय कर्माणि सञ्चिनोतीति अविद्याप्रत्ययाः संस्कारा इत्युच्यन्ते। विज्ञानं कर्मानुयायि इति सत्कायमुपादत्ते। अतः संस्कारप्रत्ययं विज्ञानम् इति। सत्कायमुपादाय नामरूपषडायतनस्पर्शवेदना भवन्ति। इमानि अङ्गानि कालक्रमेण वर्धन्ते। सर्वा अपि वेदना अनुभवन् प्रज्ञप्तिमाश्रयते इत्यतस्तत्र तृष्णां जनयति। तृष्णामुपादायान्ये क्लेशा भवन्तीति त उपादानमित्युच्यन्ते। तृष्णोपादानप्रत्ययो भवः। स च त्रिकाण्डः। एभ्यः कर्मक्लेशप्रत्ययेभ्य और्ध्वकालिकी जातिः। जातिप्रत्ययाज्जरामरणादयो भवन्ति।

तत्र यदुच्यते अविद्या प्रत्ययाः संस्कारा इति तदतीताध्वप्रकाशनं शाश्वतदृष्टिसमुच्छेदकम्। ज्ञायते हि अनादिसंसारे आजवञ्जविभावे कर्मक्लेशप्रत्ययेभ्यः कायो वेद्यत इति। यदुच्यते जातिमरणमिति। तदनागताध्वप्रकाशनमुच्छेददृष्टि समुच्छेकदम्। यस्य तत्त्वज्ञानं न भवति। तस्य जातिमरणयोर्नास्त्यन्तो दुःखफलमात्रमस्ति। यदुच्यन्ते मध्येऽष्टावङ्गानि। तत्प्रत्युत्पन्नधर्मप्रकाशनम्, प्रत्ययकलापमात्रात् सन्तत्या प्रवर्तते, नास्ति तत्त्वज्ञानमिति। तत्राविद्या संस्काराश्च पूर्वाध्वप्रत्ययाः। तत्प्रत्ययं फलं यदुत विज्ञानं नामरूपं षडायतनं स्पर्शो वेदना च। एभ्यः पञ्चभ्य उत्पद्यते तृष्णोपादानं भवश्च। इमेऽनागताध्वहेतवः। तत्प्रत्ययं फलं यत् जातिजरामरणम्। वेदना वेदयतः पुनस्तृष्णोपादानञ्च भवति। अत इदं द्वादशाङ्गं[भव]चक्रमनवस्थं प्रवर्तते। तत्त्वज्ञानं लभमानः कर्माणि न सञ्चिनोति। कर्मणामसञ्चये न भवति जातिः। जातिर्हि प्रवृत्तिसाधनी॥

य इदं सम्यच्छास्त्रं निषेवते स धर्माः स्वलक्षणशून्या इति प्रज्ञाय न कर्माणि सञ्चिनोति। कर्मणामसञ्चये न भवति जातिः। जात्यभावाज्जरामरणशोकपरिदेवदुःखोपायासाः सर्वे निरुध्यन्ते। अत आत्महितं सत्वहितञ्च कामयमानः क्रमशस्तथागतमार्गं प्रसाध्य स्वधर्ममादीपयन् परधर्मं यो निराकरोति तेनेदं शास्त्रं निषेवितव्यम्॥

१९ दशसु वादेषु आद्यं सत्तालक्षणम्

(पृ) शास्त्रारम्भ उक्तं भवता-निषेव्य भिन्नवादांश्चेति तथागतधर्मविचारयिषया। के ते विभिन्ना वादाः। (उ) त्रिपिटके सन्ति बहवो विभिन्ना वादाः। पुरुषाणां भूयसा प्रमोदाय परं विवादशास्त्रप्रवर्तकैरभिहितम्-यदुत (१) अस्त्यध्वद्वयं नास्त्यध्वद्वयम्, (२) सर्वमस्ति सर्वं नास्ति, (३) अस्त्यन्तरा भवो नास्त्यन्तरा भवः, (४) चतुस्सत्यानामानुपूर्वेण लाभः एकक्षणेन लाभः (५) अस्ति परिहाणिः नास्ति परिहाणिः (६) अनुशयाश्चित्तसम्प्रयुक्ताः चित्तविप्रयुक्ताः, (७) चित्तं प्रकृतिपरिशुद्धम्, न प्रकृतिपरिशुद्धम्, (८) उपात्तविपाकं कर्म किञ्चिदस्ति किञ्चिन्नास्ति, (९) तथागतः सङ्घगणितः, न सङ्घगणितः, (१०) अस्ति पुद्गलो नास्ति पुद्गल इति।

केचिदाहुः-अस्ति अध्वयधर्म इति। केचिदाहुः नास्तीति। केन प्रत्ययेन अस्तीति वदन्ति केन प्रत्ययेन नास्तीति। (उ) अस्तीति यः सन् धर्मः तत्र चित्तमुत्पद्यते। त्र्यध्वधर्मे चित्तमुत्पद्यत इत्यतो ज्ञातव्यं तदस्तीति॥

(पृ) प्रथममुच्यतां सत्तालक्षणम्। (उ) ज्ञानं यत्र प्रचरति[तत्]सत्तालक्षणम्।

दूषणम्-ज्ञानमविद्यमानेऽपि प्रचरति। कस्मात्। यथाधिमुक्ति अविनीलकं दृष्ट्वा विनीलकं पश्यति। कृतकं मायावस्तु असदपि सत् पश्यति। अकिञ्चनस्य ज्ञानादाकिञ्चन्यायतनसमाधिमुपसम्पन्नो भवति। अङ्गुल्या च निर्दिश्य [वदति] चन्द्रद्वयमहं पश्यामीति। सूत्रे चोक्तम्-अहं प्रजानामि नाध्यात्ममस्ति छन्दराग इति। उक्तञ्च सूत्रे-यथा यो रूपे छन्दरागः तं प्रजहीत्। एवंवस्तद्रूपं प्रहीणं भवति इति। यथा च स्वप्ने असदपि मिथ्या [सत्] पश्यति। इत्यादिभिः कारणैर्ज्ञानमविद्यमानेऽपि प्रचरति। ज्ञानप्रचरास्पदत्वादस्तीति न सम्भवति।

उच्यते। अविद्यमानेऽपि ज्ञानं प्रचरतीति न भवति। कस्मात्। आश्रयालम्बनात्मक धर्मद्वयं प्रतीत्य हि विज्ञानमुत्पद्यते। यद्यनालम्बनं विज्ञानमुदेश्यति। अनाश्रयमपि विज्ञानमुत्पन्नं स्यात्। तथा च धर्मद्वयं निष्प्रयोजनं स्यात्। एवं विनाऽपि विमुक्तिं तद्विज्ञानं सदोत्पद्यते। अतो ज्ञायते विज्ञानं नाविद्यमाने प्रचरतीति। अथ यत् किञ्चन विजानातीति विज्ञानम्। यत् न किञ्चन विजानाति न तत् विज्ञानम्। विज्ञानं विषयं विजानाति वचनं चक्षुर्विज्ञानं रूपं विजानाति यावन्मनोविज्ञानं धर्मान् विजानाति इत्येतस्याभिधानम्। यदि मतम् अनालम्बनं विज्ञानमस्तीति। तद्विज्ञानं कस्य विज्ञानं भवेत्। किञ्च अनालम्बनं विज्ञानमस्तीति वादिनस्तत् भ्रान्तं स्यात्। यथा केचिद्वदन्ति भ्रान्तविक्षिप्तचित्तोऽहं लोकेऽविद्यमानमप्यात्मानं पश्यामीति। यदि किञ्चिदविद्यमानं जानीयात्। संशयो न स्यात्। किञ्चित्तु ज्ञातुः संशय उत्पद्यते। उक्तञ्च सूत्रे-योऽयं लोकतोऽविद्यमान आत्मा, तस्य ज्ञानं दर्शनं वेति नेदं स्थानं विद्यते इति।

भवद्ववचनं स्वतो विरूद्धम्। यद्यसत्, कस्य ज्ञानं स्यात्। उक्तञ्च सूत्रे-चित्तचैत्ता आलम्बमानधर्माः इति। किञ्चाह-सर्वे धर्मा आलम्ब्या इति। नतु तत्रोक्तम् अविद्यमानो धर्म आलम्ब्व्यं भवतीति। अथ सर्वे विषयधर्मा विज्ञानोत्पादहेतवः। यद्यविद्यमानः को हेतुर्भवति। उक्तञ्च सूत्रे-त्रयाणां सन्निपातः स्पर्श इति। अविद्यमानानां धर्माणां कः सन्निपातः। अथासदालम्बनं ज्ञानं कथमुपलभ्येत। यस्य ज्ञानं न तदसत्। यन्नास्ति न तस्य ज्ञानम्। अतो नास्त्यसदालम्बनं ज्ञानम्।

यदुक्तं भवता ज्ञानमविद्यमानेऽपि प्रचरति। यथाधिमुक्ति अविनीलकं दृष्ट्वा विनीलकमिति पश्यतीति नेदं स्थानं विद्यते। कस्मात्। अविनीलकेऽपि तत्त्वतोऽस्ति विनीलकस्वभावः। यथोक्तं सूत्रे-अस्त्यस्मिन् वृक्षे विशुद्धता इति।

नीललक्षणग्राहीचित्तबलात् सर्वं नीलं परिणमते नत्वनीललक्षणमिति। मायाजालसूत्रञ्चाह-अस्ति माया मायावस्तु। असति सत्त्वे सत्त्वाभासं पश्यन्तीति माया इति। भवतोक्तम् अकिञ्चनस्य ज्ञानादाकिञ्चन्यायतनमुपसम्पन्न इति। समाधिबलात् तदसल्लक्षणं भवति न तु असत्तद्भवति। यथा वस्तुतः सदपिरूपमपोह्यते शून्यरूपमिति। समाधिमुपसम्पन्नेनाल्पं दृश्यत इत्यतोऽसदिच्यते। यथाल्पलवणमलवणमित्युच्यते। अल्पज्ञोऽज्ञ इति। यथा च नैवसंज्ञानासंज्ञायतनमुच्यते। तत्र वस्तुतः संज्ञायां सत्यामपि नैवास्ति न नास्तीति व्यपदिश्यते। उक्तञ्च भवता-अङ्‍गुल्या निदिश्यात्मानं चन्द्रद्वयं पश्यामीति। अनिभृतत्वात् एकं द्विधा पश्यति। य एकाग्रचक्षुष्कः स न पश्यति। अहं प्रजानामि नाध्यात्ममस्ति छन्दराग इति यद्भवतोक्तम्। स पञ्चनीवरणविरुद्धानि सप्तबोध्यङ्गानि दृष्ट्वा मनस्कारं जनयति-अहं प्रजानामि अन्तश्छन्दाभावमिति। न तु [एकान्ततो] नास्तीति प्रजानाति। किञ्चोक्तं भवता-यत् रूपे छन्दरागं प्रहीणं प्रजानाति। तद्रूपप्रहाणमिति। परमार्थप्रज्ञादर्शनस्य मिथ्याधिमुक्तिं प्रति विरोधित्वात् छन्दरागप्रहाणमित्युच्यते। स्वप्नेऽसदपि पश्यतीति यत् भवानाह। तत्र पूर्वं दृष्टश्रुतस्मृतविकल्पित भावितान्युपादाय हि स्वप्नदर्शनम्। वातपित्तश्लेष्मणां वशाच्च स्वप्नदर्शनमनुयाति। कदाचित् कर्मप्रत्ययाच्च स्वप्नो भवति। यथा पुरा बोधिसत्त्वस्य महास्वप्ना अभूवन्। कदाचित् देवा आगम्य स्वप्नमुपदर्शयन्ति। अतः स्वप्नदर्शने नासतो ज्ञानं भवति।

दूषणम्-यत् भवानवोचत्-द्वाभ्यां प्रत्ययाभ्यां विज्ञानमुत्पद्यत इति। इदमयुक्तम्। तथागतः पुद्गलदूषणयाह-द्वाभ्यां प्रत्ययाभ्यां विज्ञानमुत्पद्यत इति। न तु तन्निष्ठया। भवतोक्तम्-विज्ञेयसत्त्वाद्विज्ञानमस्तीति। विज्ञेयधर्मे सति अस्तीति ज्ञानम्। असति नास्तीति ज्ञानम्। यदीदं वस्तु नास्ति। तद्वस्तु नास्तीति शून्यं पश्यति। किञ्च त्रिविधनिरोधो निरोधसत्यमित्युच्यते। यदि नास्ति शून्यचित्तम् किं निरूध्यते। [यत्]भवानवोचत् चक्षुर्विज्ञानं रूपं विजानाति यावन्मनोविज्ञानं धर्मान् विजानाति इति। तत् विज्ञानं विषयमात्रं विजानाति न विचिनोति सन् वा असन् वा इति। यदपि भवानाह-यद्यनालम्बनं विज्ञानमस्ति। तद्भ्रान्तमिति। तदा अस्ति असज्ज्ञानस्य ज्ञानम्। यथा मदमत्तः पुरुषः पश्यति अविद्यमानमपि। भवानवोचत्-यदि असज्जानीयात्, संशयो न भवेदिति। किमस्ति किं वा नास्तीति यदि संशयः, तदा अनालम्बनं ज्ञानमस्ति। आह च भवान्-यथोक्तं सूत्रे यल्लोकतोऽविद्यमान आत्मा तस्य ज्ञानं दर्शनं वेति नेदं स्थानं विद्यत इति। इदं सूत्रं न धर्मलक्षणानुगतम् अबुद्धवचनं तदाभासं वा। समाधिर्वा एवम्। तत्समाधिमुपसम्पन्नेन यत्किञ्चित् दृश्यते सर्वं सदेव। तत्समाधित्वादेवमुच्यते। [मम वचनं प्रति] स्वतो विरुद्धमिति भवानवोचत्। अस्ति असदालम्बनं ज्ञानमिति मम वचनं न स्वतो विरुद्धम्। अवोचच्च भवान्-चित्तचैत्ता आलम्बमानाः। सर्वे धर्मा आलम्ब्या इति। सन्ति च चित्तचैत्ता अनालम्बमानाः। चित्तचैत्ता न परमायार्थालम्बनाः। अतोऽनालम्बमाना भवन्ति। धर्माणां यत्परमार्थलक्षणं तल्लक्षणैर्वियुक्तत्वात् चित्तचैत्ता नालम्बमाना भवन्ति। यत् भवान् ब्रवीति विषया विज्ञानजनकहेतवः। तेषामसत्त्वे को हेतुः स्यादिति। तद्विज्ञानं सद्धेतुकमेव। त्रयाणां सन्निपातः स्पर्श इति। यत्र त्रीण्युपलभ्यन्ते तत्र तेषां सन्निपातः। न तु सर्वत्र त्रीणि सन्ति। अब्रवीच्च भवान्-यस्य ज्ञानं, न तदसद्भवति। यन्नास्ति, न तस्य ज्ञानमिति। यदि सदालम्बनं ज्ञानमिति। तत्रापि समो दोषः। यत् भवानाह-यथा वृक्षेऽस्ति विशुद्धतेति। नेदं युज्यते। सत्कार्यदोषात्। यद्भवतोक्तं [नील]लक्षणग्राहिचित्तं विपुलं परिणमत इति। तदपि न युक्तम्। नीललक्षणाल्पमूलं सर्वां महापृथिवीं यत् नीलं पश्यति। तदभूतदर्शनम्। तथा अल्पनीलभावनया तु सर्वं जम्बूद्वीपं यत् नीलं पश्यति न तदभूतदर्शनम्। भवान् ब्रवीति-मायाजालसूत्रमाह-अस्ति माया मायावस्तु इति। असति सत्त्वे सत्त्वाभासं सत्त्व इति पश्यति। तद्वस्तु परमार्थतोऽसत्पश्यति। तदा अनालम्बनं ज्ञानं भवति। आह च भवान्-समाधिबलात्तल्लक्षणं भवति यथा वस्तुतः सदपि रूपं शून्यतयापोह्यत इति। यदि रूपं वस्तुसदपोह्यते शून्यरूपमिति। तदा विपर्ययः। अल्पस्य सतोऽसत्तावचनमपि विपर्यय एव। अनिभृतत्वादेकं द्विधा पश्यतीति यद्वचनम्। तदपि न युज्यते। यथा तिमिरोपहतचक्षुष्क आकाशे केशान् पश्यति। तेऽवस्तुसन्तः। आह च भवान् पञ्चनीवरणविरुद्धानि सप्तबोध्यङ्गानि दृष्ट्वा मनस्कारं जनयति अहमसत् प्रजानामीति। सप्तबोध्याङ्गानि भिन्नानि। छन्दरागाभावश्च भिन्नः। कथमेकः स्यात्। भवान् ब्रवीति-परमार्थप्रज्ञादर्शनस्य मिथ्याधिमुक्तिं प्रति विरोधितैव छन्दरागप्रहाणमिति। मिथ्याधिमुक्तिर्हि अभूतभावना। अत उच्यते छन्दरागप्रहाणं प्रज्ञाय रूपप्रहाणं भवतीति। परमार्थप्रज्ञा तु अनित्यभावना। यत् भवान् कथयति-स्वप्ने वस्तुसन् दृश्यत इति। तदयुक्तम्। यथा स्वप्ने [पश्यति] कुट्यां पततीव। न वस्तुतः पतति। अतोऽस्ति असज्ज्ञानस्य ज्ञानम्। न तु यत्न ज्ञानं प्रचरतीति सत्तालक्षणम्॥

दशसु वादेषु आद्यसत्तालक्षणवर्ग एकोनविंशः

२० असत्तालक्षणम्

(पृ) यदि नास्तीदं सल्लक्षणम्। स्कन्धधात्वायतनसङ्‍गृहीतैर्धर्मैः भवितव्यमस्तीति। (उ) तदपि न युक्तम्। कस्मात्। अयं वादी वदति-स्कन्धधात्वायतनसङ्‍गृहीतं वस्तु पृथग्जनधर्मो न धर्मलक्षणानुगतम्। तथा चेत् तथतादयोऽसंस्कृतधर्मा अपि सन्तः स्युः। इति केचिद्वदेयुः। वस्तुतस्तु असन्तस्ते। अतो ज्ञायते स्कन्धधात्वायतनसङ्‍गृहीता धर्मा न सल्लक्षणा इति।

(पृ) यत् पुरुषस्य प्रत्यक्षज्ञानादिना अस्त्युपलभ्यमिति श्रद्धा भवति तत्सल्लक्षणम्। (उ) तदपि न सल्लक्षणम्। अयं श्रद्धेयधर्मो नियतविकल्परूपो नोलपभ्यवचनः। आह च सूत्रम्-ज्ञानप्रतिशरणेन भवितव्यं न विज्ञानप्रतिशरणेन इति। स्वभावलब्धत्वात् रूपादयो विषया नोपलम्भनीया इति पश्चाद्वक्ष्यते। इमेऽसल्लक्षणाः सन्तो [वस्तुतो] नापोह्यन्ते। अस्तितयोपलम्भलक्षणं कथं स्थाप्येत। (पृ) भावधर्मयोगादस्तीत्युच्यते। (उ) भावश्च पश्चाद्‍दूषयिष्यते। नह्यस्ति भावे भावः। कथं भावधर्मयोगादस्तीति। प्रतीत्यसमुत्पन्नत्वाद्धावलक्षणं नियतविकल्परूपं नोपलभ्यवचनम्। लोकसत्यमात्रतोऽस्ति न परमार्थतः।

(पृ) यदि लोकसत्यतोऽस्ति। तदा पुनर्वक्तव्यं लोकसत्यतोऽतीतोऽनागतश्च किमस्ति उत नास्ति इति। (उ) नास्ति। कस्मात्। ये रूपादयः स्कन्धा वर्तमानाध्वगताः, ते सकारित्रा उपलभ्यज्ञानदर्शनाः। यथोक्तं सूत्रे-रूप्यत इति रूपलक्षणम् इति। यद्वर्तमानाध्वगतं तत् रूप्यते नातीतमनागतं वा। तथा वेदनादयोऽपि। अतो ज्ञायते वर्तमानमात्रे सन्ति पञ्च स्कन्धाः। नाध्वद्वये सन्ति। अथ यो धर्मः कारित्रविहीनः स स्वलक्षणविहीनः। यद्यतीतो वह्निर्न दहति। न स वह्निरित्याख्यायते। तथा विज्ञानमपि, यद्यतीतं न विजानाति न तद्विज्ञानमित्युच्यते। यन्निर्हेतुकं तदस्तीति न युज्यते। अतीतो धर्मो निर्हेतुकः, सोऽस्तीति न युज्यते। अथ प्राकृताः सन्तो धर्माः प्रतीत्यसमुत्पन्नाः। यथा अस्ति पृथिवी, सन्ति बीजसलिलादयः प्रत्ययाः, तदा अङ्‍कुरादिकमुत्पद्यते। पत्रलेखिनीपुरुषकारेषु सत्सु सिध्यत्यक्षरम्। द्वयोर्धर्मयोः समवाये विज्ञानमुत्पद्यते। अनागतेऽध्वनि अङ्‍कुराक्षरविज्ञानादीनां कारणानि असमवेतानि। कथं सन्तीति लभ्यन्ते। अतोऽध्वद्वयमसत्स्यात्।

अथ यद्यनागतधर्मोऽस्ति। तदा नित्यः स्यात्। अनागताद्वर्तमानं प्रत्यनुप्राप्तेः। यथा कुटीतः कुटीमनुप्राप्नोति। तदा नानित्यः स्यात्। न चैतत्सम्भवति। यथोक्तं सूत्रे-चक्षुर्विज्ञानमुत्पद्यमानं न कुतश्चिदागच्छति। निरुध्यमानं न क्वचिद्गच्छति। इति। अतोऽतीतानागतधर्मौ न कल्पयितव्यौ। अथ यद्यनागतं सत् चक्षू रूपं पश्यति तदा सकारित्रं स्यात्। तथातीतमपि। न तु वस्तुतो युज्यते। अतो ज्ञायते अतीतानागतधर्मोऽसन्निति। [यदि]अतीतानागतरूपमस्ति, तदा सप्रतिघं सावरणञ्च स्यात्। न वस्तुतो युज्यते। अतो नास्ति। अथ यदि घटादयः पदार्थाः अनागताः सन्ति। तदा कुलालादयः सव्यापारा न भवेयुः। दृश्यन्ते तु सव्यापाराः। अतो नास्त्यनागतः। किञ्च भगवानाहसंस्कृतधर्मा उत्पादव्ययस्थित्यन्यथात्वै स्त्रिलक्षणा उपलभ्यन्ते इति। उत्पाद इति यो धर्मः पूर्वमभूत्वा इदानीं सव्यापारो दृश्यते। व्यय इति कृतः पुनरसन् भवति। स्थित्यन्यथात्वम् इति सन्तत्या स्थिते विकरोऽन्यथात्वम्। इमानि त्रीणि संस्कृतलक्षणानि वर्तमानगतानि नातीतानागतानि॥

असत्तालक्षणवर्गो विंशः।

२१ अध्व द्वयसत्तावर्गः

(पृ) वस्तुसदतीमनागतम्। कस्मात्। यो धर्मोऽस्ति तत्र चित्तं भवति। यथा वर्तमानधर्मोऽसंस्कृतधर्माश्च। भगवान् रूपलक्षणमुक्त्‌वा पुनराह- अतीतमनागतञ्च रूपमिति। अपिचाह-यत्किञ्चन रूपमाध्यात्मिकं बाह्यं वा औदारिकं सूक्ष्मं वा अतीतमनागतं प्रत्युत्पन्नं वा [सर्व] मभिसंक्षिप्य रूपस्कन्ध इति। किञ्चाह-[रूप] मनित्यमतीतमनागतम्, कः पुनर्वादः प्रत्युत्पन्नं इति। अनित्यं हि संस्कृतलक्षणम्। अतोऽस्तीति वक्तव्यम्। दृष्टे ज्ञानात् ज्ञानमुत्पद्यते इति परिभावितत्वात्। यथा शालेः शालिर्भवति। अतोऽतीतमस्तीति स्यात्। यदि नास्त्यतीतं, फलं निर्हेतुकं स्यात्। उक्तञ्च सूत्रे-यदतीतं वस्तुसत् हितकरं तद्भगवानुपदिशति। इति। किञ्चाह-अतीतमनागतं सर्वमनात्मानं भावयेत्। इति। अनागतालम्बनं मनोविज्ञानं अतीतं मन आश्रयते। यदातीतं विज्ञानमसत्, किमाश्रयेत्। अतीतकर्मत अनागतं फलमिति ज्ञानं सम्यग्दृष्टिः। तथागतस्य दशबलान्यतीतानागतकर्माणि जनयन्ति। तथागतः स्वयमेव वदति-यस्य नास्त्यतीतं कृतं पापकर्म स पुरुषो नैव दुर्गतौ पतिष्यति इति। सास्रवचित्तवर्तिनां शैक्षाणां श्रद्धादिन्यनास्रवेन्द्रियाणि न स्युः। आर्याश्चानागतं वस्तु न व्यवस्थया व्याकुर्यः। स्मृतिर्यदि नास्ति अतीतानागतयोः तदा पुरुषो नानुस्मरेत्पञ्चविषयान्। कस्मात्। नहि मनोविज्ञानं दृष्टे पञ्च विषयान् प्रजानाति। किञ्चाष्टादश मन‍उपविचारा अतीतालम्बना इत्युच्यन्ते। यद्यतीतमनागतं नास्ति, तदा अर्हन् न कीर्तयेत्-अहं ध्यानसमाधिमुपसम्पन्न इति। नहि समाधिस्थितो वचनं वक्ति। चतुर्षु स्मृत्युपस्थानेषु अधिचित्तमधिवेदनञ्च भावना न भवेत्। कुतः। नहि प्रत्युत्पन्नेऽतीतं भावयतीति लभ्यते। चत्वारि सम्यक् प्रधानानि च नाभ्यस्येत्। कुतः। नह्यनागताध्वगता अकुशला धर्माः सन्ति। तथान्यानि त्रीण्यपि। यद्यतीतमनागतं नास्ति, तदा तथागतोऽसन् स्यात्। दीर्घमल्पकालं वा शीलाभ्यासश्च न स्यादित्यतो न युज्यते॥

अध्वद्वयसत्तावर्ग एकविंशः।

२२ अध्वद्वयनास्तितावर्गः

अत्रोच्यते। अतीतमनागतञ्च नास्ति। भवता यद्यप्युक्तं सति धर्मे चित्तमुत्पद्यत इति। तत्पूर्वमेव प्रत्युक्तम्। असन् धर्मोऽपि चित्तमुत्पादयतीति। यदुच्यते भवता-रूपलक्षणेन रूपसंज्ञया [अतीतं] रूपं लक्ष्यत इति। तदपि न युक्तम्। यदतीतमनागतम्, तद्रूपं न स्यात्। रूपणाभावात्। अनित्यलक्षणमित्यपि न वक्तव्यम्। भगवान् सत्त्वानां केवलमिथ्यासंज्ञाविकल्पानुवर्तनात्तन्नाम व्यवहरति। भवानाह-ज्ञानात् ज्ञानं भवतीति। हेतुः फलस्य हेतुक्रियां कृत्वा निरुध्यते।यथा बीजमङ्‍कुरस्य हेतुं कृत्वा निरुध्यते। भगवानप्याह-अस्योत्पादादिदमुत्पद्यत इति। भवतोक्तं-यत् वस्तु सत् हितकरं तद्भगवानुपदिशतीति। भगवदुक्तं वस्त्विदं प्रकृतितः प्रत्युत्पन्नकालेऽनुक्तमप्यस्ति। यदि मतम्-अतीतं निरुद्धमिति। तदा नास्तीति ज्ञायते। भवानाह-सर्वमनात्म भावयेत् इति। यस्मात्सत्त्वा अतीताननागतान् धर्मान् सात्मनो मन्यन्ते तस्मात् भगवानेवमवोचत्। भवतोक्तम् [इति ज्ञानं] सम्यक् दृष्टिरिति। यस्मात् कायोऽयं कर्मसमुत्पादकः। तच्च कर्म फलस्य हेतुं कृत्वा निरुद्धम्। पश्चाच्च तत्फलं पुनरात्मनानुभूयते। तस्मादुक्तम्-अस्ति फलमिति। तथागतशासने अस्ति वा नास्ति वा इति सर्वमुपाय इत्युच्यते। पुण्यपापकर्मप्रत्ययत्वप्रदर्शनार्थम्, नतु परमार्थतः। यथा प्रतीत्यास्ति सत्त्व इत्युच्यते। तथाऽतीतमनागतमपि। अतीतं मन आश्रयत इतीदमपि उपायाश्रयणम्। न तु यथा पुरुषेण भित्त्याद्याश्रीयते। चित्तस्योत्पादो नात्मनि निश्रयत इति च विशदम्। पूर्वचित्तमुपादायानन्तरचित्तमुत्पद्यते। तथा कर्मबलमपि। तथागतः प्रजानाति-कर्मनिरुद्धमपि फलस्य हेतुं करोतीति। न वदति एकान्ततः प्रजानामीति। यथर्णपत्नस्थमक्षरम्। तथा पापकर्माऽपि। अनेन कायेन कर्म क्रियते। तस्य च कर्मणो निरोधेऽपि विपाको न प्रणश्यति।

भवानाह-श्रद्धादीन्यनास्रवेन्द्रियाणि न स्युरिति। यदि शैक्षोऽनास्रवेन्द्रियं लब्धवान्। प्रत्युत्पन्नस्थमेव लब्धवान्। अतीतं निरुद्धमनागतञ्चाप्राप्तम्। [प्रत्युत्पन्नन्तु] समन्वागतमित्यतो नास्तीति न वक्तुं शक्यते। भवानाह-आर्या अनागतं न व्याकुर्युरिति। आर्यज्ञानबलेन हि तथा। असन्तं धर्ममपि व्याकुर्वन्ति। यथा अतीतं धर्मं निरुद्धमपि स्मृतिबलात्प्रजानाति। भवानाह-नानुस्मरेत्पञ्च विषयानिति। प्राकृतो जनो मोहादभूतस्मृत्या पूर्वगृहीतं नियतलक्षणं पश्चान्निरुद्धमपि उत्पद्यमान[मिवा]नुस्मरति। स्मृतिधर्मश्च तथैव स्यात्। न तु शशशृङ्गादिसमाना स्यात्। अष्टादशम‍उपविचाराः पुनरेवम्। प्रत्युत्पन्नगृहीतं रूपं निरुद्धातीतमपि तत्स्मृतिरनुवर्तते। भवानाह-न कीर्तयेत्-अहं ध्यानसमाधिं लब्धवानिति। तं समाधिं [पूर्वं] प्रत्युत्पन्नेऽलभत। अनुस्मरणबलाद्वदति-अहं लब्धवानिति। भवान् ब्रवीति-अधिचित्तमधिवेदनञ्च भावना न भवेत् इति। चित्तं द्विधाक्षणिकमानुबन्धिकमिति। प्रत्युत्पन्नं चित्तं प्रयुज्यानुबन्धिकं चित्तं भावयति। न त्वनुस्मृतो वर्तते। भवानवोचत्-चत्वारि सम्यक्‌प्रधानानि नाभ्यस्येदिति। अनागताकुशलधर्माणां निदानमपसारयति। अनागतकुशलधर्माणां निदानमुत्पादयति। भवानाह-तदा तथागतोऽसन् स्यादिति। तथागतः परिनिर्वृतलक्षणः। [अतीते]ऽध्वनि दृष्टोऽपि[प्रत्युत्पन्ने] अस्ति नास्तीति न परिगृह्यते। स परिनिर्वाय पारगतः खलु। सत्त्वाश्च शरणीकुर्वन्ति यथा लौकिकाः पितरावाराधयन्ति। उक्तञ्च भवता-सूदीर्घमल्पकालं वा शीलाभ्यासश्च न स्यादिति। न हि कालतः शीलं विशिष्यते। कस्मात्। न हि कालो द्रव्यम्। धर्माणामुत्पत्तिव्ययसमवायमात्रं कालोऽस्तीत्युच्यते। तस्माद्भवतोक्ता हेतवः सर्वेऽयुक्ताः॥

अध्वद्वयनास्तितावर्गो द्वाविंशः।

२३ सर्वधर्मसदसत्तावर्गः

शास्त्रमाह-केचिद्वदन्ति सर्वे धर्माः सन्तीति। केचिद्वदन्ति-सर्वे धर्मा न सन्तीति।

(पृ) केन कारणेन अस्तीति वदन्ति। केन कारणेन नास्तीति। (उ) अस्तीति। भगवानाह-सर्वं सर्वमिति ब्राह्मण यावदेव द्वादशायतनानि। सर्वमस्ति [ब्राह्मण] इति। पृथिव्यादीनि द्रव्याणि संख्यादयो गुणाः उत्क्षेपणावक्षेपणादिकं कर्म। सामान्यविशेषसमवायादयो धर्माः। मूलप्रकृत्यादयः। लोके च शशविषाणकूर्मरोमाहिपादलवणगन्धवायुरूपादयो न सन्ति। उक्तं हि भगवता सूत्रे-

आकाशे [च] पदं नास्ति श्रमणो नास्ति बाह्यतः।
प्रपञ्चाभिरता लोका निष्प्रपञ्चास्तथागताः॥ इति

अनुभववशाद्धर्माः सन्तीत्युच्यन्ते। यथा द्रव्यादयः षट्‍पदार्थास्सन्ति औलूक्यानाम्। पञ्चविंशतितत्त्वानि सन्ति सांख्यानाम्। षोडश पदार्थाः सन्ति नयसोमानाम्।

यदि वस्तुसाधनी युक्तिरस्ति। तदा अस्तीत्युच्यते। यथा द्वादशायतनानि। भगवतः शासन उपायतया सर्वमस्तीति वा सर्वं नास्तीति वोच्यते। न तु परमार्थतः। कस्मात्। अस्तीति व्यवस्थायां शाश्वतान्तपातः। नास्तीति व्यवस्थायामुच्छेदान्तपातः। अनयोरन्तयोर्वर्जनमेवार्या मध्यमा पतिपत्॥

सर्वधर्मसदसत्तावर्गस्त्रयोविंशः।

२४ अन्तराभवास्तितावर्गः

शास्त्रमाह-केचिद्वदन्ति-अस्त्यन्तराभव इति। केचिद्वदन्ति नास्तीति। (पृ) केन कारणेनास्तीति वदन्ति। केन कारणेन नास्तीति। (उ) अस्त्यन्तराभवः। आश्वलायनसूत्रे हि भगवानाह-यदा पितरौ सन्निपतितौ भवतः। गन्धर्वश्च प्रत्युपस्थितो भवति इति। अतो ज्ञायते अस्त्यन्तराभव इति। वत्ससूत्रञ्चाह-यस्मिन् समये सत्त्व इमं कायं निक्षिपति पुनश्चित्तोत्पादनकायमनुपादानो भवति। अस्मिन्नन्तराले [भवं] उपादानप्रत्ययं वदामि। अयमन्तरा भव इति। सप्तसत्पुरुषेषु अस्त्यन्तरापरिनिर्वायी। उक्तञ्चसूत्रे-व्यवकीर्णं कर्माभिसंस्कृत्य व्यवकीर्णं कायमुपादाय व्यवकीर्णे लोक उत्पद्यते। ज्ञातव्यमस्त्यन्तराभव इति। किञ्चोक्तं सूत्रे-चत्वारो भवाः पूर्वकालभवो मरणभवोऽन्तराभव उपपत्तिभव इति। आह च-सप्तभवाः-पञ्चगतयः कर्मभवोऽन्तराभव इति। आह च-यमराजोऽन्तराभवे पापिनः सन्तर्ज्य व्यत्यस्तं पातयन्ति। इति। तथागतोऽन्तराभवमुपादाय सत्त्वानां पूर्वनिवासं प्रजानाति अयं सत्त्वोऽस्मिन् उपपत्तिस्थान उत्पद्यते स सत्त्वस्तस्मिन्नुपपत्तिस्थान इति। उक्तञ्च सूत्रे-दिव्येन चक्षुषा पश्यति सत्त्वान् च्यवमानानुपपद्यमानांश्चेति। किञ्चाह-सत्त्वो [अन्तरा]भवसन्तत्या अस्माल्लोकात्परलोकं सङ्‍क्रामति। इति। लौकिका अपि अस्त्यन्तराभव इति श्रद्धधाना वदन्तिम्रियमाणस्य सूक्ष्माणि चत्वारि महाभूतानि अस्माद्भवात् [भवान्तरं] क्रामन्ति इति। सत्यन्तराभवे परलोकः। असत्यन्तराभवे नास्ति परलोकः। यदि नास्त्यन्तराभवः, इमं कायं विसृज्य परकायमनुपादानस्यान्तरा व्युच्छेदः स्यात्। अतो ज्ञायतेऽस्त्यन्तराभव इति॥

अन्तराभवास्तितावर्गश्चतुर्विंशः।

२५ अन्तराभवनास्तितावर्ग

केचिद्वदन्ति-नास्त्यन्तराभव इति। यद्यप्युक्तं भवता-आश्वलायनसूत्र उक्तम् अस्त्यन्तराभव इति। तन्न युक्तम्। कस्मात्। यद्यार्या न जानन्ति-अयं कः कुत आगत इति। तदा नास्त्यन्तराभवः। यद्यस्ति कस्मान्न जानन्ति। भवानाह-वत्ससूत्र उक्तमिति। इदमयुक्तम्। कुतः। सूत्रेऽस्मिन् प्रश्नोऽन्यः प्रतिवचनञ्चान्यत्। अनेन ब्राह्मणेन कल्पितम्-अन्यः कायोऽन्यो जीव इति। अत एवं प्रतिवक्ति-सन्त्यन्तराभवे पञ्चस्कन्धा इति। भवानाह-अस्त्यन्तरापरिनिर्वायीति। स कामरूपधात्वोरन्तरा कायमुपादाय तत्र परिनिर्वृत इति अन्तरापरिनिर्वायी। कस्मात्। यथोक्तं सूत्रे-कश्चिन्म्रियमाणः कुत्र गच्छति कुत्रोत्पद्यते कुत्र तिष्ठति इतीदमेकार्थकम्। भवानाह-व्यवकीर्णं कायमुपादाय व्यवकीर्णे लोक उत्पद्यत इति। कायमुपादायेति वचनं लोक उत्पद्यत इति चेदमेकार्थकम्। चत्वारो भवाः सप्त भवा इति च भवदुक्तं सूत्रमयुक्तम्। धर्मलक्षणाननुगमात्। भवदुक्तं यमराजसन्तर्जनमुपपत्तिभवे भवति नान्तराभवे। भवानाह-तथागतोऽन्तराभवमुपादाय पूर्वनिवासं प्रजानातीति। तदयुक्तम्। आर्यज्ञानबलं हि तत्। असन्तमनागतमपि स्मृत्या प्रजानाति। भवानाह-दिव्येन चक्षुषा पश्यति म्रियमाणानुपपद्यमानानिति। उत्पित्सुः स उपपद्यमान इत्युच्यते। मरणोन्मुखश्च च्यवमानः। नत्वन्तराभवगतः। भवानाह-सत्त्वो भवसन्तत्या अस्माल्लोकात्परलोकं सङ्‍क्रामतीति। परलोकास्तित्वप्रदर्शनाय तादृशं वचनं न त्वन्तराभवास्तित्वप्रकाशनाय। भवानाह-म्रियमाणस्य सूक्ष्माणि चत्वारि महाभूतानि भवान्तरं क्रामन्तीति। कौकिकानामुपलभ्यमश्रद्धेयम्। न तद्धेतुरुपयुज्यते। भवानाह-यदि नास्त्यन्तराभवः अन्तराव्युच्छेदः स्यादिति। कर्मबलादयमत्रोत्पद्यते यथा अतीतमनागतमननुवृत्तमपि संस्मरति। अतो नास्त्यन्तराभवः।

पूर्वनिवासज्ञान उक्तं जानाति अयं पुरुषोऽस्मिँल्लोके मृतस्तस्मिँल्लोक उत्पद्यत इति न तूक्तम् अन्तराभवे तिष्ठतीति। तथागत आह-त्रिविधं कर्म दृष्टविपाकमुपपत्तिविपाकमूर्ध्वविपाकमिति। न त्वाह-अन्तराभवविपाकं कर्मेति। यद्यन्तराभवे स्पर्शोऽस्ति। स एवोपपत्तिभव इत्युच्यते। यदि न स्पृशति, स्पर्शविहीनः। स्पर्शविहीनत्वाद्वेदनादयोऽपि न सन्ति। तादृशं पुनः कुत्रास्ति। यः सत्त्वोऽन्तराभवरूपमुपादत्ते स एवोपपत्तिं वेदयते। यथोक्तं सूत्रे-यदिमं कायं निक्षिपन् कायान्तरमुपादत्ते तदहं वदामि उपपत्तिरिति। यदि न कायमुपादत्ते। तदा नास्त्यन्तराभवः। यद्यन्तराभवे च्युतिः। उपपत्तिरेव सा। कुतः। पूर्वमुत्पद्यन्नस्य पश्चादवश्यं च्युतेः। यदि नास्ति च्युतिः। नित्यो भवेत्। कर्मबलाच्चोपपत्तिरिति किमन्तराभवेन। यद्यन्तराभव कर्मतः सिद्धः। स एवोपपत्तिभवः। यथोच्यते-कर्मप्रत्यया जातिरिति। यन्न कर्मतः सिद्धम्। केन भवोऽस्ति। तत्प्रतिवक्तव्यम्।

उच्यते। उपपत्तिविशेषमेवान्तराभवं वदामः। अतो नास्ति यथोक्तदोषः। अन्तराभव उत्पन्नस्याप्यस्य उपपत्तिभवान्तरयोगो भवति। यतः कलले विज्ञानमुपसङ्‍क्रामति। अयमन्तराभव इत्युच्यते।

अत्र दूषणमाह। कर्मबलादुपसङ्‍क्रामति। किमन्तराभवविकल्पेन। चित्तं न कुत्रचिदुपसङ्‍क्रामति। कर्मप्रत्ययात्तु अस्मिँल्लोके निरुद्धं तत्रोत्पद्यते। नहि प्रत्यक्षं दृश्यते चित्तं सन्तत्योत्पद्यत इति। यथा पादे विद्धस्य शिरसि वेदनानुभूयते। न तत्र पादे स्थितं विज्ञानं भवप्रत्ययं शिरसि सङ्‍क्रामति। अतो सन्निकृष्टविप्रकृष्टप्रत्ययगणसामग्र्य तु चिततुत्पद्यते। अतोऽस्त्यन्तराभव इति न कल्पना कार्या॥

अन्तराभवनास्तित्ववर्गः पञ्चविंशः।

२६ अनुपूर्ववर्गः

शास्त्रमाह। केचिद्वदन्ति चतुर्णां सत्यानामनुपूर्वेणाभिसमय इति। केचिद्वदन्ति एकक्षणेनेति। (पृ) केन कारणेनोच्यते अनुपूर्वेणाभिसमयः, केन कारणेन एकक्षणेनाभिसमय इति। (उ) अनुपूर्वेणाभिसमयः। यथोक्तं सूत्रे लोकस्य समुदयं पश्यतो नास्तितादृष्टिर्न भवति। लोकस्य निरोधं पश्यतोऽस्तितादृष्टिर्न भवति इति। अतो ज्ञातव्यं निरोधसमुदययोर्लक्षणं प्रत्येकं पृथगिति। यः प्रजानाति-यत्समुदयलक्षणं तत्सर्वं निरोधलक्षणमिति। तस्य विरजं वीतमलं धर्मचक्षुर्भवति। आह च-

अनुपूर्वेण मेधावी स्तोकं स्तोकं क्षणे क्षणे।
कर्मारो रेजतस्येव निर्धमेन्मलमात्मनः॥ इति॥

आस्रवक्षयसूत्रमाह जानतः पश्यतः आस्रवाणां क्षयो भवति इति। प्रतिपत्तुप्रतिदिनं क्षीयमाणं स्वयमजानतोऽपि सदा भावितत्वात् आस्रवाणां क्षयो भवति। भगवानाह सत्येषु उदपद्यत चक्षुः ज्ञानं विद्या प्रज्ञा इति। कामधातुकदुःखे द्वौ [क्षणौ] रूपारूप्यधातक [दुःखे] च द्वौ। तथा समुदायदावपि। सूत्रे च भगवान् कण्ठत आह अनुपूर्वेण सत्याभिसमय इति। यथा पुरुषः श्रेणिमारुह्य उपर्यारोहति। इत्यादिसूत्रात् ज्ञायते चतुस्सत्यानि नैककालिकानि इति। क्लेशानाञ्च चतुस्सत्येषु चतुर्धा मिथ्याचारा भवन्ति यदुत नास्ति दुखं, नास्ति समुदयः, नास्ति निरोधः, नास्ति मार्गः इति। अनास्रवज्ञानस्यापि अनुपूर्वेण चतुर्धा सम्यगाचाराः स्युः। योगी च चित्तं समाधाय इदं दुःखं अयं दुःखनिरोध इयं दुःखनिगामिनी पतिपत् इति विकल्पयेत्। यद्येकस्मिन् चित्ते स्यात् कथमेवमनुपूर्वेण समाधिविकल्पो भवेत्। अतो ज्ञायते अनुपूर्वेणाभिसमयो नैकक्षणेनेति।

अनुपूर्ववर्गः षड्विंशः।

२७ एकक्षणवर्गः

केचिदाहुः चतुर्णां सत्यानामभिसमयो नानुपूर्वेणेति। भवानाह लोकस्य समुदयं पश्यतो नस्तितादृष्टिर्न भवति। लोकस्य निरोधं पश्यतो अस्तितादृष्टिर्न भवतीति। तदा स्वमतं विनश्येत्। तथा चेत् षोडशभिः चित्तक्षणैः द्वादशभिराकारैश्च मार्गो लभ्यत इति न स्यात्। भवतोक्तं यत्समुदयलक्षणं सर्वं तन्निरोधलक्षणमिति प्रजानतो धर्मचक्षुर्भवतीति। तथा चेत् चित्तद्वयेन मार्गलाभः स्यात्-अद्यं समुदयचित्तं द्वितीयं निरोधचित्तं इति। न त्वैतद्युक्तम्। भवानाह अनुपूर्वेण मेधावी स्तोकं स्तोकं क्षणे क्षणे। ....निर्धमेन्मलमात्मन इति [अनेनापि] न स्यात् षोडशमात्रैश्चित्तक्षणैरिति। भवतोक्तं आस्रवक्षयसूत्रमाह रूपादीन् जानतः पश्यतः आस्रवानां क्षयो भवतीति। एवञ्चाप्रमाणचित्तानि स्युः न तु षोडशचित्तमात्राणि। भवतोक्तं-चक्षुर्ज्ञानं विद्या प्रज्ञेति। भगवान् स्वयं ब्रवीति चतुर्षु सत्येषु ज्ञानं चक्षुर्विद्या प्रज्ञोदपद्यतेति न ब्रवीति अनुपूर्वेण षोडशचित्तक्षणानि भवन्तीति। भवतोक्तं भगवान् कण्ठेनाह-अनुपूर्वेण सत्यभिसमयः श्रेण्यारोहणवत् इति। नाधीतमिदं सूत्रमस्माभिः। सत्त्वेऽपि निराकर्तव्यमेव। धर्मलक्षणाननुगमात्। भवतोक्तं चतुर्धा मिथ्याचारा भवन्तीति। पञ्चस्कन्धादावपि मिथ्याचाराः स्युः। यान् मिथ्याचाराननुसृत्य सर्वं ज्ञानमुत्पद्येत। एवं च षोडशभिरेव चित्तक्षणैर्मार्गलाभ इति न स्यात्। भवानाह समाध्या विकल्पयेदिति। रूपादावपि तथा विकल्पयेत्। अतो न षोडशैव चित्तक्षणाः स्युः।

[योगिनो] न [नाना] सत्यानि भवन्ति किन्तु एकमेव सत्यं भवति यदुत दुःखनिरोधदर्शनमाद्याभिसम्बोधि नामकम्। दृश्यधर्मादीनां प्रतीत्यसमुत्पन्नत्वात् योगी ऊष्मगतादिधर्मानुपूर्वेण चरमनिरोधसत्यरूपं सत्यं पश्यति। निरोधसत्यदर्शनान्मार्गलाभ‍इत्याख्यायते।

एकक्षण सप्तविंशः।

२८ परिहाणवर्गः

शास्त्रमाह-केचिद्वदन्ति अर्हन् परिहीयते। केचिद्वदन्ति न परिहीयत इति। (पृ) केन कारणेन परिहीयते केन कारणेन न परिहीयते। (उ) परिहीयत इति। यथोक्तं सूत्रे-पञ्च हेतवः पञ्च प्रत्ययाः समयविमुक्तस्यार्हतः परिहाणाय संवर्तन्ते। कतमे पञ्च। कर्मप्रसृतो भवति। भाष्यप्रसृतो भवति। अधिकरणप्रसृतो भवति। दीर्घचारिकायोगमनुयुक्तो भवति। दीर्घेण रोगजातेन स्पृष्टो भवति। इति। आह च सूत्रम् द्विविधोऽर्हन् परिहाणलक्षणोऽपरिहाणलक्षण इति। अपि चोक्तं सूत्रे यद्यमुको भिक्षुः विमुक्तिमुखात् परिहीयते तदिदं स्थानं विद्यते इति। अपि चोक्तं सूत्रे-

कुम्भोपमं कायमिदं विदित्वा नगरोपमं चित्तमिदं स्थापयेत्।
युध्येत मारं प्रज्ञायुधेन जितञ्च रक्षेदनिवेशनः स्यात्॥ इति।

अपरिहीनस्य जितरक्षणं न स्यात्। ज्ञानञ्च द्विविधं-क्षयज्ञानमनुत्पादज्ञानमिति। क्षयज्ञानवान् न पुनरुत्पद्यते। किमनुत्पादज्ञानेन। उदायिनो या निरोधसमापत्ति दुर्लभा। स एव परिहाणहेतुः। स परिहीनोऽपि रूपधाताव(वु)दपद्यत इत्यादिभिः कारणैः ज्ञातव्यं परिहीयत इति।

परिहाणवर्ग अष्टाविंशः।

२९ अपरिहाणवर्गः

केचिद्वदन्ति आर्यमार्गान्न परिहीयते ध्यानसमाधेः परं परिहीयत इति। (पृ) तथा चेत् अर्हन् द्विविधो न स्यात्। अस्ति खलु परिहाणलक्षणः। सर्वेषामर्हतां ध्यानसमाधिभ्यः परिहाणमस्त्येव। (उ) ध्यानसमाधिपरिहीणस्य वशिताबलमस्ति न तु सर्वेषामर्हताम्। (पृ) न युज्यते। यथा गौधिको भिक्षुः षड्‍वारं [चेतोविमुक्तेः] परिहीणः असिना आत्मानं जघान। यदि ध्यानसमाधेः प्रहीणः, नात्मानं हन्यात्। तथागताशासने हि विमुक्तिः प्रधाना न समाधिः। (उ) स इमं ध्यानसमाधिमवलम्ब्यार्हन्मार्गं स्पृशेत्। तस्मात् समाधेः च्युतस्यानास्रवं च्यवते न तु अनास्रवात्परिहीयते। कस्मात्। यथाह गाथा-क्षीणं पुराणं न नवोऽस्ति सम्भवो विरक्तचित्ता आयतिके भवे च।

ते क्षीणबीजा अविरुढच्छन्दा निर्वान्ति धीरा यथायं प्रदीपः॥ इति।

किञ्चाह-शैलो यथा चैकघनो वातेन न समीर्यते।
एवं निन्दाप्रशंसासु न समिञ्जन्ति पण्डिताः। इति।

अपि चोक्तं सूत्रे-तृष्णा तृष्णाजननीत्यादि। तृष्णामूलमर्हतोऽत्यन्तमुन्मूलितम्। कुतः प्रवर्तेत संयोजनम्। आह च-आर्योऽत्यन्तपरिक्षीणान्तः कृतकरणीय इति। किञ्चाह-आर्यस्य क्षीयमाणः समुदयो न पुनर्भवति। प्रदलितं विज्ञानं न [पुनः] भवति इत्यादि। उक्तञ्च सूत्रे-अविद्याप्रत्ययाः कामद्वेषमोहाः प्रवर्तन्ते। अर्हतोऽत्यन्तपरिक्षीणाऽविद्या। [तस्य] कथं संयोजनानि प्रवर्तन्ते। इति। किञ्चोक्तं सूत्रे-ये शैक्षा निर्वाणमार्गं पर्येषन्ते। अहं वदामि तैरप्रमत्तैर्भवितव्यमिति। येषामास्रवाः क्षीणाः न तेषां पुनरास्रवा भवन्ति। अतो नास्ति परिहाणिः। किञ्चाह-विद्वान कुशलभावनः कुशलवाक् कुशलकायकर्मान्तः करणीयान्न च्यवत इति।

अपि चाह-अप्रमादरतो भिक्षुः प्रमादे भयकोविदः।
अभव्यः परिहाणाय निर्वाणस्यैव सन्तिके॥ इति।

उक्तञ्च सूत्रे-मृगा वनाश्रया एव विहगा गगनाश्रयाः।
प्रविवेकपरो धर्मः सज्जनाः शमनिश्रिताः॥ इति

त्रीणि निदानानि संयोजनानां समुत्पादाय अप्रहीणच्छन्दरागः, छन्दरागस्थानीयस्योपस्थानं, तत्र मिथ्यामनस्कारसमुत्पादः। अर्हतः छन्दरागः प्रहीणः। छन्दरागस्थानीयस्यो [पस्थिता]वपि न मिथ्यामनस्कारः समुद्यते। अतः संयोजनानि नोत्पादयति। आह च-धर्मान् मिथ्याभावयतो भिक्षोस्त्रय आस्रवाः प्रादुर्भवन्ति इति। अर्हन् पुनर्न मिथ्याभावयतीति न त आस्रवाः प्रादुर्भवन्ति इति। किञ्चोक्तं सूत्रे-य आर्यप्रज्ञया प्रजानाति न स परिहीयते। यथा स्त्रोत‍आपत्तिफलमपरिहीणम् इति। कीञ्चार्हन् तिस्रो वेदनाः सम्यक् प्रजानाति [तासा]मुत्पादलक्षणं निरोधलक्षणमास्वादलक्षणं मार्गलक्षणं निस्सरणलक्षणञ्चेत्यतो नोत्पादयति संयोजनम्। किञ्चाह-यो भिक्षुः शीलसमाधिप्रज्ञाख्यै स्त्रिभिर्धर्मैः समन्वागतः स न परिहीयते। इति। अर्हत उत्पन्नं संयोजनं प्रहीणम्। अनागतञ्च नोत्पादयति। यथोक्तं सूत्रे-सत्यविहारी आर्यो नैव परिहीयत इति। अर्हन् साक्षात्कृतचतुस्सत्यः क्षीणास्रव इत्यतः सत्यविहारीत्युच्यते। किञ्चाह-सप्तबोध्यङ्गानि अपरिहाणीया धर्मा इति। अर्हतः सप्तबोध्यङ्गसम्पन्नत्वात् न परिहाणिर्भवति। किञ्चार्हन् अकोप्यां [चेतो] विमुक्तिं साक्षात्कृतत्वान् इत्यतो न परिहीयते। अर्हन् तथागतशासने सारमर्थं प्रतिलब्धवान् यदुताकोप्या चेतोविमुक्तिः। कस्यचित् करच्छेदवत् तत्स्मरणेऽस्मरणे च सदा करच्छेदोऽस्त्येव। तथा अर्हतः प्रहीणं संयोजनम्। तत्समरणेऽस्मरणे च सदा प्रहाणमस्त्येव। किञ्चोक्तं सूत्रे-श्रद्धादिनामिन्द्रियाणां तीक्ष्णत्वात् अर्हन् भवति इति। तीक्ष्णेन्द्रियः कदापि न परिहीयते। अनुत्तमतृष्णाप्रहाणधर्मकुशलस्यार्हतश्चित्तं सम्यग्विमुच्यतेऽत्यन्तं क्षीयते। तद्यथा दहनोऽदग्धं दहति दग्ध्वा च नपुनस्तत्र प्रत्यावर्तते। एवं भिक्षुः एका दशभिर्धर्मैः समन्वागत इत्यतो न कदापि परिहीयते।

(पृ) द्विविधोऽर्हन् इति भवतोदाहृतसूत्रमाह-अस्ति अपरिहाण[लक्षण] इति। (उ) इदं सामान्यत उक्तम्। शैक्षेरप्रमत्तैर्भवितव्यमिति अर्हन्तमनपेक्ष्य, न तु विशेषत उक्तम् अपरिहाणलक्षणोऽस्तीति। भगवनाह गाथाम्-

जिनश्चेत् पुनरुत्पन्नः स्यात् उच्यते न तु सो जिनः
जिनो भूत्वा न जायेत् तात्विकः स जिनो मतः॥ इति।

योऽर्हन् पुनः क्लेशानुत्पादयति न स जिनो भवेत्। अर्हतः क्षीणजातित्वात् न पुनः कायो वेद्यते। भवतः सूत्रं यद्यप्याह-अर्हन् परिहाणधर्मा पुनः परिहीयेत इति। तथा चेत् अपरिहाणधर्माऽपि स्यात्। यो भिक्षुस्तथेन्द्रियाणि करोति यथा नोत्पद्यते, सोऽर्हन् भवति। अतो न परिहीयते।

अपरिहाणवर्ग एकोनत्रिंशः।

३० चित्तस्वभाववर्गः

शास्त्रमाह-केचिद्वदन्ति चित्तं प्रकृतिपरिशुद्धमागन्तुकमलैरपरिशुद्धमिति। केचिद्वदन्ति न तथेति।

(पृ) केन कारणेन वदन्ति प्रकृतिपरिशुद्धमिति। केन कारणेन वदन्ति न तथेति। (उ) न तथेति। न चित्तं प्रकृतिपरिशुद्धमागन्तुकमलैपरिशुद्धम्। कुतः। क्लेशा हि सदा चित्तेन सह संप्रयोगजाः। नागन्तुकलक्षणाः। चित्तञ्च त्रिविधम्-कुशलमकुशलमव्याकृतमिति। कुशलमव्याकृतञ्च चित्तममलम्। अकुशलचित्तं प्रकृतितोऽपरिशुद्धम्। नागन्तुकतया। इदञ्च चित्तं प्रतिक्षणमुत्पन्नविनाशि क्लेशानपेक्षम्। यः क्लेशः सहजो भवति न स आगन्तुक इत्युच्यते।

(पृ) चित्तं रूपादिमात्रमनुभूय ततो निमित्तं गृह्णाति। निमित्तजाः क्लेशाः चित्तस्य मलं कुर्वन्ति। अतः प्रकृतिपरिशुद्धमित्युच्यते। (उ) न युक्तमिदम्। चित्तमिदं तत्काल एव निरुद्धं न मलनिमित्तवत् भवति। चित्तं तत्काल एव विनष्टं केन मलेन लिप्यते। (पृ) न प्रतिक्षणविनाशि चित्तमित्यत एवं वदामि। [किन्तु] सन्तन्यमानं चित्तमित्यतो मलिनमिति वदामि। (उ) चित्तसन्तानोऽयं लोकसत्यतोऽस्ति न परमार्थतः। [परमार्थतस्तु] अयमनिर्वाच्यः।

लोकसत्यतोऽपि सन्ति बहवो दोषाः। चित्तमुत्पन्नविनाशि। अनुत्पन्नस्यानभिनिर्वृत्तस्य कथं सन्ततिः। अतो न चित्तं प्रकृतितः परिशुद्धमागन्तुकमलैपरिशुद्धकम्। किन्तु तथागतः चित्तं नित्यं स्थायीति वदतां सत्त्वानां कृत आह आगन्तुकमलक्लिष्टं सत् चित्तमपरिशुद्धमिति। किञ्च कुसीदसत्त्वा ये शृण्वन्ति चित्तं प्रकृतितोऽपरिशुद्धमिति। ते वदेयुः प्रकृतिः न प्रतिकार्येति। न ते चित्तव्यवदानमारभेरन् इत्यतः तथागत आह प्रकृतिपरिशुद्धमिति॥

चित्तस्वभाववर्गस्त्रिंशः।

३१ सम्प्रयोगासम्प्रयोगवर्गः

शास्त्रमाह-केचिद्वदन्ति अनुशयाश्चित्तसम्प्रयुक्ता इति। केचिद्वदन्ति चित्तविप्रयुक्ता इति।

(पृ) केन कारणेन वदन्ति चित्तसंप्रयुक्ता इति। केन कारणेन वदन्ति चित्तविप्रयुक्ता इति। (उ) चित्तसम्प्रयुक्ता इति। [इदं] पश्चादनुशयवर्गे वक्ष्यते। छन्दरागादिः क्लेशानां कर्म। तच्च कर्म अनुशयैः सम्प्रयुक्तम्। भवतां शासने यद्यप्युच्यते चित्तविप्रयुक्तोऽनुशयः चित्तसम्प्रयुक्तसंयोजनपर्यवस्थानस्य हेतुं करोतीति। न युक्तमिदम्। कस्मात्। उक्तं हि सूत्रे-अविद्याऽयोनिशोमनस्कारमिथ्यासङ्कल्पादिभ्यो रागादीनि संयोजननि प्रादुर्भवन्ति इति। न तु सूत्रमाह-अनुयादुत्पद्यत इति। यद्यपि भवतां शासन उक्तं-चिराभ्यस्तसंयोजनपर्यवस्थापकोऽनुशयो नाम इति। न युक्तमिदम्। कस्मात्। कायिकवचिकादि कर्माऽपि चिराभ्यस्तलक्षणम्। तदपि अनुशयाभासः चित्तविप्रयुक्तसंस्कारः स्यात्। न वस्तुतो युज्यते। युज्यत इति चेत् सर्वेऽपि धर्माः प्रत्युत्पन्न हेतोरुपद्येरन् नातीतहेतोः। तथा च न कर्मजो विपाकः स्यात्। मनोविज्ञानञ्च मनसो जातं न स्यात्। अनुशयानामेषां क्षणिकत्वात् कथं पुनस्ते जनकहेतवः स्युः।

(पृ) सहलक्षणो जनकहेतुः। (उ) तदपि न युक्तम्। हेतुफलयोरयौगपद्यात्। तच्च पश्चात् प्रदीपदृष्टान्ते वक्ष्यते। अतो न वक्तव्यमनुशयाश्चित्तविप्रयुक्ता इति॥

सम्प्रयोगसम्प्रयोगवर्ग एकत्रिंशः।

३२ अतीतकर्मवर्गः

शास्त्रमाह-काश्यपीया वदन्ति अननुभूतविपाकं कर्म अतीतेऽध्वनि अस्ति। अन्यदतीते नास्ति इति। उच्यते। तत्कर्म यदि विनष्टं तदा [तत्] अतीतमतीतमेव। यदि अविनष्टम्। तदा नित्यं भवेत्। विनष्टमिति अतीतस्य नामान्तरम्। तदा विनष्टं सत् पुनर्विनश्येत्। तत्कर्म विपाकस्य हेतुकृत्यं कृत्वा निरुद्धम्। विपाकः पुनरूर्ध्वजन्मवर्ती। यथोक्तं सूत्रे-अस्मिन् सतीदमुत्पद्यत इति। यथा पयो निरोधे दघ्नो हेतुकृत्यं करोति। किमतीतकर्मविकल्पेन। युक्तमिति यदि मतम्। अन्यो हेतावस्ति दोषः। कथं विना कारणं विज्ञानमुत्पद्यते। यथा पयसोऽभावे किं दधि भवति। चातुर्भौतिककायवा गादीनामभावे कर्म किमाश्रित्य भवेत्। इत्येवमादयः। यन्मया पूर्वमुक्तोऽतीतस्य दोषः। स इदं प्रतिब्रूयात्॥

अतीतकर्मवर्गो द्वाविंशः।

३३ रत्नद्वयविवादवर्गः

शास्त्रमाह-महीशासका वदन्ति तथागत सङ्घवर्ती इति। उच्यते। यदि मतं तथागतः चतसृषु परिषत्सु अन्तर्गतः यदुत सत्त्वपरिषत् प्राणिपरिषत् मनुष्यपरिषत् आर्यपरिषत् इति। तदा न दोषः। यदि मतं तथागतः श्रावकपरिषदि अन्तर्गत इति। तदाऽस्ति दोषः। धर्मं श्रुत्वा संविल्लाभिनः श्रावका इत्युच्यन्ते। तथागतस्तु विभिन्नलक्षण इत्यतस्तत्र नान्तर्गतः।

(पृ) सङ्घारामाग्रगस्य तथागतस्य दायकः पुरुषः सङ्घदायक इत्युच्यते। (उ) दानमिदं केषां सङ्घसम्बन्धि। सूत्रमिदं किञ्चिद्भ्रष्टम्। इदं वक्तव्यं स्यात् बुद्धसङ्घसम्बन्धीति।

(पृ) भगवान् गौतमीमवोचत्- इमं चीवरं सङ्घे देहि। तदा अहमपि पूजितो भविष्यामि सङ्घोऽपि च। इति। (उ) अहं पूजितो भविष्यामीति सङ्घपूजाभिप्रायेण भगवानवोचत्। यथोक्तं सूत्रे यो रोगप्रेक्षी स मां पश्यति। इति। (पृ) केचिदार्यगुणसमन्विताः शारिपुत्रादयः सङ्घान्तर्गताः, लक्षणसाम्यात् भगवानप्येवम्। (उ) यदि लक्षणसाम्यादिति। सर्वे पृथग्जनाः असत्वाख्याश्च सङ्घप्रविष्टाः स्युः। न युज्यतो वस्तुतः। अतो ज्ञायते न भगवान् सङ्गान्तर्गत इति। किञ्च भगवान् न सङ्घकर्मप्रविष्टः नापि अन्यसङ्घवस्तुसमः। रत्नत्रयविशेषात् न भगवान् सङ्घान्तर्गतः॥

रत्नद्वयविवादवर्गस्त्रयस्त्रिंशः।

३४ नास्तिपुद्गलवर्गः

शास्त्रमाह-वात्सीपुत्रीया वदन्ति अस्ति पुद्गल इति। अन्ये वदन्ति नास्तीति। (पृ) किं तत्त्वम्। (उ) नास्ति पुद्गलधर्म इति तत्त्वम्। कस्मात्। यथा बहुषु सूत्रेषु तथागतो भिक्षूनाह-नाममात्रतः प्रज्ञप्तिमात्रत उपयोगमात्रतः पुद्गल इत्युच्यते। इति। नाममात्रत इत्यादिना ज्ञायते न परमार्थ इति। किञ्चोक्तं सूत्रे-

यो न पश्यति दुःखञ्च स आत्मानन्तु पश्यति।
दुःखदर्शी यथाभूतं स आत्मानं न पश्यति॥ इति।

यदि वस्तु सन् आत्मा, दुःखदर्श्यपि आत्मानं पश्येत्। आर्याः पुनः संवृतिमात्रतो वदन्ति अस्त्यात्मेति। अपि च सूत्रे भगवानवोचत्-यत्रास्मीति तत्रेञ्जितम् इति। यद्वस्तु सत् न तत्रेञ्जितं भवति यथा चक्षुः, तस्य वस्तुसत्त्वात् न [तत्र] इञ्जितमस्ति। तत्र तत्र सूत्रे च आत्मवादः प्रतिषिद्धः। यथा आर्या भिक्षुणी मारमवोचत्-

किं नु सत्वेति प्रत्येषि मारदृष्टिगतं नु ते।
शुद्धसंस्कारपुञ्जोऽयं नेह सत्त्व उपलभ्यते॥ इति।

किञ्चाह-संस्काराणां कलापो हि सन्तानेन प्रवर्तते।
मायानिर्मितमेवेदं प्रकृतानाञ्च वञ्चनम्।
हृद्गतेन सदृशं शल्येनेदं सपत्नकम्।
नैवास्ति सारवद्वस्तु................। इति

किञ्चाह- नास्त्यात्मा न चात्मीयं न सत्त्वो नापि मानवः।
पञ्चस्कन्धाः शून्यमात्रा उत्पादव्ययलक्षणाः।
अस्ति कर्म विपाकश्च कारको नोपलभ्यते॥

इत्येवमादिना भगवान् नानासूत्रेषु आत्मवादं प्रतिषिद्धवान्। अतो नास्त्यात्मा। सूत्रे च विज्ञानार्था विभक्ताः। कस्मात् विज्ञानमिति। यदुत रूपं विजानाति यावद्धर्मान् विजानातीति। न चोक्तं आत्मानं विजानातीति। अतो नास्त्यात्मा।

चुन्दभिक्षु र्भगवन्तमपृच्छत्-को नु खलु विज्ञानाहारमाहारयति। भगवान् प्रत्यवदत्। न कल्यः प्रश्नः। विज्ञानाहारमाहारयतीति नाहं वदामि। इति। यद्यस्ति आत्मा। आत्मा विज्ञानाहारमाहारयतीति वदेत्। अतो ज्ञातव्यं नास्त्यात्मेति। बिम्बिसारप्रत्युद्गमनसूत्रे भगवान् भिक्षूनामन्त्र्याह-विभावयत यूयं भिक्षवः प्राकृतानां प्रज्ञप्तिमनुरुध्य वदामि अस्त्यात्मेति। परमार्थस्तु नास्ति पञ्चस्कन्धेषु आत्माऽऽत्मीयं वा। इति। किञ्चाह-पञ्चस्कन्धानुपादायास्ति नानाविधं नाम यदुत आत्मा सत्त्वो मानवो देव इति। एवंप्रमाणानि नामानि पञ्चस्कन्धानुपादाय सन्ति। यद्यात्माऽस्ति। आत्मानमुपादायेति वदेत्। स्थविरपूर्णकः कश्चित् तीर्थिकः आह-यदि पुरुषो मिथ्यादृष्टया असन्तमस्तीति वदति। भगवान् प्रहीणैतन्मिथ्याभिमानः अप्रहीणसत्त्व इत्यतो नास्त्यात्मा। यमकसूत्रे शारिपुत्रो यमकमवोचत्-किं यमक समनुपश्यसि रूपस्कन्धोऽर्हन् इति। उत्तरमाह-नो हीदमायुष्मन् इति। किं समनुपश्यसि वेदना संज्ञा संस्कारा विज्ञानमर्हन् इति। नोहीद [मायुष्मन्]। किं समनुपश्यसि पञ्चस्कन्धकलापोऽर्हन् इति। नोहीदमायुष्मन्। किं समनुपश्यसि पञ्चस्कन्धादन्यत्र अर्हन् इति। नोहीदमायुष्मन् शारिपुत्रोऽवोचत्। यदेवं परिमृग्य [दृष्ट एव धर्मे सत्यतः स्थिरतः] नोपलभ्यते। तत्कल्यं नु ते व्याकरणं अर्हन् [कायस्य भेदादुच्छिद्यते विनश्यति] न भवति परं मरणादिति। अभूत्खलु मे [आयुष्मन्] शारिपुत्र पूर्वं पापकं दृष्टिगतम्, इदं पुनरायुष्मतः शारिपुत्रस्य धर्मदेशनां श्रुत्वा तच्च पापकं दृष्टिगतं प्रहीणम्। इति। यद्यस्ति आत्मा, पापकं दृष्टिगतं इति न वदेत्।

चतुर्षूपादानेषु उक्तमात्मवादोपादानमिति। यद्यस्त्यात्मा आत्मोपादानमिति ब्रूयात् यथा कामोपादानमित्यादि। न ब्रूयादात्मवादोपादानमिति। उक्तञ्चश्रेणिकसूत्रे-त्रयाणां शास्तॄणां यो नोपलभते प्रत्युत्पन्नमात्मानमूर्ध्वभाविनं वात्मानं तमहं शास्तारं बुद्धं वदामि इति। भगवताऽनुपलब्धत्वात् नास्त्यात्मेति ज्ञायते। अनात्मनि आत्मेति संज्ञा विपर्ययः। यदि मतं सत्यात्मनि आत्मेति संज्ञा न विपर्यास इति। न युक्तमिदम्। कस्मात्। भगवानाह-यत्सत्त्वा आत्मेति समनुपश्यन्तः समनुपश्यन्ति। इमानेव पञ्चस्कन्धान् [आत्मत आत्मीतयतश्च] समनुपश्यन्ति। इति। अतो नास्त्यात्मा। किञ्चाह-सत्त्वाः विविधान् पूर्वनिवासाननुस्मरन्तः पञ्चस्कन्धाननुस्मरन्ति। इति। यद्यस्त्यात्मा, तमप्यनुस्मरेयुः। अननुस्मरणान्नास्तीति ज्ञातव्यम्। यदि मन्यसे-किञ्चित्सूत्रमाह सत्त्वानुस्मरणमपि। यथा अमुकः सत्त्वः तत्राहममुकनामक इति। तदयुक्तम्। तद्धि लोकसत्यविकल्पादुक्तम्। परमार्थतस्तु पञ्चस्कन्धानेवानुस्मरति न सत्त्वम्। कुतः। मनोविज्ञानेन हि स्मरति। मनोविज्ञानञ्च धर्ममात्रालम्बनम्। तस्मान्नास्ति किञ्चित्स्मरणं सत्त्वानुस्मरणं नाम। अस्त्येकान्तत आत्मेति यो वदति स षण्णां मिथ्यादृष्टीनीमन्यतमस्यामनुपतति। यदि मन्यसे नास्त्यात्मेति वचनमपि मिथ्यादृष्टिरिति। तदयुक्तम्। कस्मात्। सत्यद्वयस्य सत्त्वात्। लोकसत्यतो नास्त्यात्मा। परमार्थतस्तु अस्त्यात्मेति ब्रूवतो हि दोषो भवति। अहन्तु वदामि परमार्थतो नास्त्यात्मा। लोकसत्यतस्तु अस्तीति। अतोऽनवद्यम्।

अपि चात्मदृष्टिमूलोद्धरणायाह भगवान् यथा मोघराज [माणव]पृच्छायां भगवान् मोघराजं प्रत्याह-

शून्यतो लोकमवेक्षस्व मोघराज सदा स्मृतः।
आत्मानुदृष्टिमुद्धत्य [एवं मृत्युतरः स्याः।
एवं लोकमवेक्षन्तं] मृत्युराजो न पश्यति॥ इति

आत्मास्तिवादानां कारणानि प्रीतिदौर्मनस्यादीनि सर्वाणि पञ्चस्कन्धवर्तीनि। तीर्थिकानामात्मदृष्टिकारणखण्डनान्नास्त्यात्मा॥

नास्ति पुद्गलवर्गश्चतुस्त्रिंशः।

३५ पुद्गलास्तिनास्तितावर्गः

(पृ) नास्त्यात्मेति भवतो वचनमयुक्तम्। कस्मात् चतुर्षु व्याकरणेषु चतुर्थ स्थपनीयं व्याकरणं यदुत भवति पुरुषः परं मरणात् न भवति [पुरुषः परं मरणात्] भवति च न भवति च [पुरुषः परं मरणात्], नैव भवति न न भवति [पुरुषः परं मरणात्]। यदि परमार्थतो नास्त्यात्मा, न स्यादिदं स्थपनीयं व्याकरणम्। ऊर्ध्वकायवेदकः सत्त्वो नास्तीति यत् केषाञ्चित् वचनम्। मिथ्यादृष्टिरियम्। द्वादशाङ्गप्रवचने चास्ति जातकम्। तत्र भगवानेवमाह-तस्मिन् समये अहमेव महासुदर्शनो राजा एवंकाय इत्यादि। पूर्वकेभ्य उत्पन्ना इदानीन्तनाः पञ्चस्कन्धाः न तु पुराणा एव। तस्मादस्त्यात्मा [यः] पूर्वकेभ्योऽद्य यावत् भवति। किञ्चाह भगवान्-

इह नन्दति प्रेत्य नन्दति
कृतपुण्यो उभयन्न नन्दति। इति।

यदि पञ्चस्कन्धमात्रमस्ति, उभयत्र नन्दिर्न स्यात्। उक्तञ्चसूत्रे-चित्तसंक्लेशात् सत्त्वाः संक्लिश्यन्ते। चित्तव्यवदानात् सत्त्वा विशुध्यन्ति। इति। एकत्यः पुद्गल उत्पद्यते लोके बहूनां विपत्त्यनुतापाय। एकत्यः पुद्गल उत्पद्यते लोके बहूनां लाभाय। यत् कुशलाकुशलकर्मणां समुदाचरणं सर्वं तत् सत्त्वोपगम्। तत्र तत्र च सूत्रे भगवान् स्वयमाह-अहं वदामि सत्त्वा ऊर्ध्वकायं वेदयन्ते इति। आत्महिते कुशलः न परहित इत्यादि। एवमादिकारणैर्ज्ञायते अस्त्यात्मेति।

भवता यद्यपि पूर्वमुक्तं नाममात्रत इत्यादि। न युक्तमिदम्। कस्मात्। पञ्चस्कन्धव्यतिरिक्तो नित्योऽविनाशिलक्षणोऽस्त्यात्मेति तीर्थिकाः परिकल्पयन्ति। तेषां मिथ्यादृष्टिव्यवच्छेदाय भगवानाह नास्त्यात्मेति। वयन्तु वदामः पञ्चस्कन्धसमवाय आत्मेति। अतोऽनवद्यम्। यद्यप्याह आत्मा नाममात्रमिति। तद्वचनं प्रगाढं चिन्तनीयम्। यदि सत्त्वो नाममात्रमिति। यथा मृण्मयगोहनने नास्ति पापम्। तथा वास्तविकगोहननेऽपि पापं न भवेत्। यथा बालकानां नाममात्रेण वस्तुदानं सविपाकं स्यात्। तथा महतां दानव्रतमपि विपाकं प्राप्नुयात्। वस्तुतस्तु न युज्यते। नाममात्रतोऽसदपि अस्तीति वादिन आर्या मृषावादिनः स्युः। सत्यवादिनः खल्वार्याः। अतो ज्ञायते अस्त्यात्मेति। यद्यार्याः परमार्थतो नैरात्म्यदर्शिनः व्यवहारतोऽस्त्यत्मेति वदन्ति। तदा विपर्ययदर्शिनः स्युः। [अन्यथा दृष्टस्य] अन्यथा वचनात्। यदि व्यवहारतोऽसदपि अस्तीति वदतां पुनः सूत्रगतानि पारमार्थिकानि द्वादशनिदानानि त्रीणि विमोक्षमुखानि अनात्मानः सर्वधर्मा इत्यादि वचनं न स्यात्। अस्ति परलोक इति वादिनमनुसृत्य वदन्ति अस्तीति। नास्तीति वादिनमनुसृत्य वदन्ति नास्तीति। वदन्ति च लोके अयुतानि वस्तूनि ईश्वरादुत्पन्ननि। इति। ततादृशा विविधमिथ्यादृष्टिसूत्रमन्यास्तद्ववतानुसारिणः स्युः। ततु न सम्भवति। अतो भवतोदाहृतं सूत्रं सर्वं सामान्यतो दूषितमेव। अतो नास्ति नैरात्म्यम्।

अत्रोच्यते। यद्भवता पूर्वमुक्तं स्थपनीयव्याकरणात् अस्त्यात्मेति ज्ञायत इति। तदयुक्तम्। कस्मात्। सोऽवक्तव्यधर्म इति पश्चात् निरोधसत्यस्कन्धे विवेक्ष्यते। अतो नास्ति परमार्थत आत्मा अवक्तव्य इति। प्रज्ञप्तिमात्रमित्युच्यते न परमार्थसन् इति। भवतां शासने आत्मा षद्भिर्विज्ञानैर्विज्ञायते। यथाह भवतामागमः चक्षुषा दृश्यमानं रूपमुपादायेत्यतो विनाश्यात्मा। तदा त्वयं चक्षुर्विज्ञानविज्ञेयः। तदा न वक्तव्यं न रूपं नारूपमिति। एवं शब्दादयोऽपीति।

अथ यद्यात्मा षड्विज्ञानविज्ञेयः। तदा सूत्रैर्विरुच्यते। सूत्रे ह्युक्तम्-पञ्चेन्द्रियाणि नान्योप्यस्य विषयान् प्रत्यनुभवन्ति। इति। प्रत्यध्ववसायस्य वैषम्यात्। यद्यात्मा षड्विज्ञानविज्ञेयः स्यात्। तदा षडिन्द्रियाणि अन्योन्यवृत्तीनी स्युः। किञ्च भवदुक्तं पूर्वापरविरुद्धम्। यत् चक्षुर्विज्ञानविज्ञेयं न तत् रूपमिति ब्रवीषि। भवानाह-नास्त्यात्मा इतीयं मिथ्यादृष्टिरिति। सूत्रे भगवान् स्वयं भिक्षूनामन्त्र्याह-असत्यप्यात्मनि संस्काराणां सन्तानमुपादाय जननमरणमस्तीति वदामि। पश्यामि च दिव्येन चक्षुषा सत्त्वानुत्पद्यमानान् म्रियमाणांश्च। अथापि न वदामि अस्त्यात्मेति।

किञ्च भवतां शासनेऽस्ति दोषः। भवतां शासने ह्युच्यते आत्मा न जायत इति। योऽजातः स मातापितृभ्यां विहीनः। मातापितृभ्यां विहीनस्य नास्त्यानन्तर्यम्। अन्यान्यपि पापकर्माणि न सन्ति इत्यतो भवतां शासनमेव मिथ्यादर्शनम्।

भवानाह भवस्य पूर्वस्मादुत्पाद इति। पञ्चस्कन्धानुपादाय सुदर्शनो नाम राजा। त एव पञ्चस्कन्धाः सन्तत्या बुद्धो भवति। तस्मादाह-अहमेव स राजा इति। भवतां शासने आत्मन एकत्वात् विशेषो न स्यात्।

भवानाह- कृतपुण्य उभयत्र नन्दतीति। सूत्रे भगवान् इदं वस्तु प्रतिषिध्याह-नाहं वदामि कश्चिदिमान् पञ्चस्कन्धान् परित्यज्य तान् स्कन्धानुपादत्त इति। किन्तु तत्पञ्चस्कन्धानां सन्तत्या भेदाभावादाह-उभयत्न नन्दतीति। यद्भवानाह-चित्तसंक्लेशात् सत्त्वाः संक्लिश्यन्त इति। ततो नास्त्यात्मा परमार्थत इति। यद्यस्त्यात्मा, चित्ताभिन्नः स्यात्। नोच्यते सत्त्वसंक्लेशात् सत्त्वाः संक्लिश्यन्त इति। कस्मात्। न हि सम्भवति तस्य संक्लेशसमयं [सत्त्व] उपादत्त इति। किन्तु प्रज्ञप्त्या हेतुप्रत्ययानां संक्लिष्टत्वात् आह-सत्त्वाः संक्लिश्यन्त इति। अतः प्रज्ञप्त्यास्त्यात्मा। न परमार्थतः। भवतां शासने चोच्यते न पञ्चस्कन्धा एवात्मेति। तदा सोऽजातोऽनिरुद्धोऽपुण्यपाप इत्येवमादयो दोषा भवन्ति। वयन्तु वदामः पञ्चस्कन्धानां कलापः प्रज्ञप्त्या आत्मेति। इममात्मानमुपादाय अस्ति जन्म अस्ति निरोधः पुण्यपापमित्यादि। न च प्रज्ञप्तिसन्नास्तीति। वस्तुमात्रं न भवति। भवता पूर्वमुक्तं-तीर्थिकानामाशयखण्डनाय भगवानाह-नास्त्यात्मेति। अभूतसंज्ञया भवानेवं कल्पयति न तथा भगवदाशयः। विविधा आत्मवादाः सर्वे दुष्टाः यथा भवान् ब्रवीति-पञ्चस्कन्धान् विहाय अन्योऽस्त्यात्मेति तीर्थिका मन्यन्त इति। तथा भवानपि [मन्यते]। कस्मात्। अनित्या हि पञ्चस्कन्धाः। आत्मात्ववक्तव्यो यदि नित्योऽनित्यो वेति। [सो]ऽयं स्कन्धविनिर्मुक्त एव।

अथ स्कन्धस्य सन्ति त्रयो भेदाः-शीलसमाधिप्रज्ञाः, कुशलाकुशलाव्याकृताः, कामधातुप्रतिसंयुक्तरूपधातुप्रतिसंयुक्तारूप्यधातुप्रतिसंयुक्ताः इत्येवं विभागाः। आत्मानस्तु तथा विभक्ता न भवन्ति। अतः पञ्चस्कन्धेभ्योऽन्यः। आत्मा च पुद्गलः। पञ्चस्कन्धा न पुद्गलः। तदा त्वयमन्यो भवति। स्कन्धाः पञ्च। आत्मात्वेकः। इत्यतो नात्मा स्कन्धाः। अस्ति चेदात्मा। स एभिः कारणैः पञ्चस्कन्धेभ्योऽन्यः स्यात्। लोके च नास्ति कोऽपि धर्म एक इत्यवक्तव्यः। अतो नास्ति कश्चिदवक्तव्यो धर्मः।

(पृ) यथा अग्निरिन्धनञ्च न वक्तुं शक्यत एवं वा नाना वेति। तथात्मापि स्यात्। (उ) इदं सन्दिग्धसमम्। किमग्निः किमिन्धनमिति। यदि तेजोधातुरग्निः अन्ये धातव इन्धनम्। तदा अग्निरिन्धनात्पृथक् स्यात्। यदि तेजोधातुरेवेन्धनम्। कथमुच्यते नैकमिति। यदिन्धनं स एव तेजोधातुः। तेजोधातुं विनापि [दहेत्] इत्युभयमयुक्तम्। अतः सन्दिग्धसमम्। यस्याग्निरिन्धनवान् यथा आत्मा रूपवान् इति। तस्य सत्कायदृष्टिपातः। आत्मबहुत्वञ्च स्यात्। यथा काष्ठाग्निरन्यः गोमयाग्निश्चान्यः। एवात्मापि। मनुष्यस्कन्धेष्वन्य आत्मा। देवस्कन्धेष्वन्य आत्मा इतीदमात्मबहुत्वम्। यथाग्निरिन्धनञ्च त्रिषु अध्वसु वर्तते। एवमात्मापि पञ्चस्कन्धैः सह त्रिषु अध्वसु वर्तमानं स्यात्। यथा चाग्निरिन्धनंञ्च संस्कृतम्, आत्माऽपि पञ्चस्कन्धैः सह संस्कृतं स्यात्। यद्यपि भवानाह-अग्निरिन्धनेन नैको न नाना इति। तथापि चक्षुषा पश्यामः खलु नानालक्षणे। आत्मापि पञ्चस्कन्धाश्चान्ये स्युः। किञ्च पञ्चस्कन्धा नश्यन्ति। आत्मा तु न नश्यति। अस्मात् लोकात् च्युतः परलोक उत्पद्यते। उभयत्र नन्दियुक्तत्वात्। यः पञ्चस्कन्धाननुसृत्य सविनाशः सोत्पादश्च। स पञ्चस्कन्धसमो नोभयत्र नन्दिको भवति। भवांस्तु अभूतसंज्ञया इममात्मानं विकल्प्य केषां हितं प्रापयति।

विषयेषु न कोऽप्यस्ति षड्विज्ञानविज्ञेयः। षड्विज्ञानविज्ञेय इति भवतोक्त आत्मा न षड्विषयरूपो भवति। यो द्वादशायतनेष्वसङ्गृहीतः। न स आयतनेषु भवति। चतुर्षु सत्येषु असङ्ग्रप्रहीतश्च न सत्येषु भवति। तस्मादस्त्यात्मेति यद्वचनं स मृषावादः।

भवतां शासन उच्यते ज्ञेयधर्मा यदुत पञ्चधर्मकोशाः-अतीता अनागताः प्रत्युत्पन्ना असंस्कृता अवक्तव्या इति। आत्मा पञ्चमधर्मान्तर्गतः। तदा चतुर्भ्यो धर्मेभ्योऽन्यः। स चतुर्भ्यो धर्मेभ्योऽन्य इतीच्छन्ति खलु भवन्तः। अयं पञ्चमस्तु न सम्भवति। आत्मास्तित्ववादस्येदृशा दोषा भवन्ति। किमात्मेति मिथ्यासंज्ञाविकल्पेन। अतो भवता पूर्वमुक्तम्-तीर्थिकाः पञ्चस्कन्धान् विहाय पृथगात्माऽस्तीति मन्यन्ते। वयन्तु न तथा इति। तदयुक्तम्। यद्भवानाह-आत्मा प्रज्ञप्तिमात्रमितीदं गाढतरं चिन्तनीयम् इति। तदप्ययुक्तम्। कस्मात्। जिनशासने ह्युच्यते लोकसत्यवस्तु न प्रगाढं चिन्तनीयम् इति। यत् भवतोक्तं मृषावादिनो विपर्ययदर्शिनः स्युरिति। इदमपि तथैव। यदवादीः ‘सूत्रगतानि पारमार्थिकानि’ [इत्यादि] वचनं न स्यादिति। तत्तथा प्रतिवक्तव्यं यथा परमार्थो ज्ञायेत। यदवोचद्भवान् लोकोक्तानि सर्वाणि अनुसर्तव्यानि यद्वदन्ति ईश्वरादुत्पन्नानि न युतानि वस्तूनि इत्यादि। न तदुपादेयम्। यद्धितकरं परमार्थाविलोमकं तदुपादेयमित्यतोऽनवद्यम्। यल्लोकसत्यतो गुणोत्पादकं हितकरञ्च। ईदृशं सर्वमुपादेयम् इति पश्चाद्वक्ष्यते। यदवादीः-मृण्मयगवादिहनने नास्ति पापमिति। तदिदानीं प्रतिवक्तव्यम्। सविज्ञानानां स्कन्धानां सन्तत्या समुदाचारे सति अस्ति कर्म अस्ति विपाकः। मृण्मयगवादिषु तु नेदमस्ति। तस्मात् पञ्चस्कन्धानां कलापः प्रज्ञप्त्या आत्मा इत्याख्यायते। न वस्तुसत्तया इति ज्ञातव्यम्॥

आत्मास्तित्वनास्तित्ववर्गः पञ्चत्रिंशः।

सत्यसिद्धिशास्त्रे प्रथमः प्रस्थानस्कन्धः समाप्तः।

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

2 अथ दुःखसत्यस्कन्धः

Parallel Romanized Version: 
  • 2 atha duḥkhasatyaskandhaḥ [2]

अथ दुःखसत्यस्कन्धः।
३६ दुःखसत्यस्कन्धे रूपाधिकारे
रूपलक्षणवर्गः

(पृ) पूर्वमवादीः सत्यसिद्धिशास्त्रं प्रवक्ष्यामीति। इदानीं वक्तव्यं किं तत् सत्यमिति। (उ) सत्यं नाम चत्वारि [आर्य] सत्यानि यदुत दुःखं दुःखसमुदयो दुःखनिरोधो दुःखनिरोधगामिनी पतिपत्। पञ्चोपादानस्कन्धा दुःखम्। कर्मक्लेशाश्च दुःखसमुदयः। दुःखक्षयो दुःखनिरोधः। अष्टाङ्गिकमार्गो दुःखनिरोधगामिनी प्रतिपत्। इतीमं धर्मं साधयितुमिदं शास्त्रं निबध्यते। तथागतः स्वयमिमं धर्मं साधयन्नपि सत्त्वानां तारणाय तत्र तत्र विप्रकीर्णं देशितवान्। चतुरशीतिसहस्रात्मकं धर्मपिटकं स संक्षिप्योवाच। तत्र चत्वारि प्रतिशरणानि अष्टौ हेतव [इत्यादि]। तेषामर्थं केचिदुपेक्ष्य नावोचन्। केचित् संक्षिप्यावोचन्। अथेदानीं तेषामर्थविनिश्चयाय अनुसंकलय्य विवक्षामि।

(पृ) यद्भवानाह-पञ्चोपादानस्कन्धा दुःखसत्यमिति। के ते पञ्च। (उ) रूपस्कन्धः, विज्ञानस्कन्धः, संज्ञावेदनासंस्कारस्कन्धाः। रूपस्कन्धो यदुत चत्वारि महाभूतानि चत्वारि महाभूतान्युपादाय धर्माश्च। चत्वारि महाभूतानि तान्युपादाय धर्माश्चाभिसंक्षिप्य रूपमित्युच्यते। चत्वारि महाभूतानि पृथिव्यप्तेजोवायवः। रूपरसगन्धस्पर्शानुपादाय सिध्यन्ति चत्वारि महाभूतानि। तान्युपादाय सिध्यन्ति चक्षुरादीनि पञ्चेन्द्रियाणि। तेषां मिथः संस्पर्शाच्छब्दः।

पृथिवीति। रूपादिसमवायः काठिन्यबहुलः पृथिवीत्युच्यते। तथा स्नेहबहुलः अब्धातुः। ऊष्मबहुलस्तेजोधातुः। लध्वीरणबहुलो वायुधातुः। चक्षुरिन्द्रियमिति रूपाणि प्रतीत्य [उत्पन्नस्य] चक्षुर्विज्ञानस्याश्रय एव। [यस्तु] तत्सभागः अनाश्रयः [तदपि] चक्षुरिन्द्रियं [तत्साजात्यात्]। तथान्यानीन्द्रियाण्यपि। रूपमिति। चक्षुर्विज्ञानस्यालम्बनमेव। तत्सभागोऽनालम्बनं तु [तत्साजात्यात्] रूपम्। रसगन्धस्पर्शा अप्येवम्। एषां मिथः संस्पर्शाच्छब्दो भवति॥

रूपलक्षणवर्गः षट्‍त्रिंशः।

३७ रूपनामवर्गः

(पृ) उक्तं खलु सूत्रे-यत्किञ्चन रूपं सर्वं तत् चत्वारि महाभूतानि चत्वारि महाभूतान्युपादाय [रूपम्] इति। कस्मादुक्तं यत्किञ्चन रूपं तत्सर्वमिति। (उ) यत्किञ्चित् तत्सर्वमिति वदन् रूपलक्षणं निर्धारयति नान्यदस्तीति। तीर्थिका हि वदन्ति पञ्च महाभूतानीति। तत्प्रत्याख्यानायाह चत्वारि [एव] महाभूतानि चत्वारि महाभूतान्युपादाय [रूपम्] इति। चत्वारि महाभूतानि प्रज्ञप्तितः सन्ति। व्यापित्वात् महदित्युच्यते। अरूपधर्मोऽमूर्तः। अमूर्तत्वात् अप्रदेशः। अप्रदेशत्वात् न महान्। औदारिकत्वाच्च महदित्युच्यते। चित्तचैत्तानाञ्चादृष्टत्वात् न महत्त्वम्।

(पृ) कस्मात् पृथिव्यादय एव रूपं न शब्दः। (उ) सप्रतिघा धर्मा रूपमित्युच्यन्ते। शब्दादयोऽपि सप्रतिघत्वात् रूपम्। न चित्तधर्मादिवत् साकारत्वात् रूपम्। शब्दादयोऽपि साकारत्वात् रूपमित्युच्येरन्। यत्किञ्चन् प्रदेशावरणं हि आकारः। (पृ) रूपादय अपरिक्षीयमाणाकाराः। शब्दादिनान्तु नास्ति [तादृश] आकारः। (उ) शब्दादयः सर्वे साकाराः। साकारत्वेन सप्रतिघाः सावरणाः। अतो भित्त्यावरणे न श्रूयते।

(पृ) शब्दादयो यदि सप्रतिघाः। तदा नान्यवस्तून्यादद्युः। यथा भित्त्यावरणे न कस्यचिदवकाशो लभ्यते। (उ) शब्दस्यातिसूक्ष्मत्वात् उपादेयास्तिता शक्यते। यथा गन्धरसादयः सौक्ष्म्यात् एकमाकारं युगपदाश्रयन्ते न मिथः प्रतिघ्नन्ति। अतः शब्दादयः सावरणाः सप्रतिघा इत्यतो रूपमित्युच्यन्ते। रूप्यत इति रूपलक्षणम्। यत् छिद्यते भिद्यते विहिंस्यत इत्यादि तत् सर्वं रूपाश्रितम्। एतद्विपरीतमरूपमिति निर्धारितम्।

पूर्वनिवासस्थकुशलाकुशलकर्माणि निरूपयतीति रूपम्। चित्तचैत्तान् निरूपयतीति च रूपम्। वर्णात्मकञ्च रूपम्।

रूपनामवर्गः सप्तत्रिंशः।

३८ चतुर्महाभूतप्रज्ञप्तिवर्गः

(पृ) चत्वारि महाभूतानि प्रज्ञप्तिसन्तीत्ययमर्थोऽसिद्धः। केचिद्धि वदन्ति तानि द्रव्यसन्तीति। (उ) चत्वारि महाभूतानि प्रज्ञप्तितः सन्ति। कस्मात्। भगवान् तीर्थिकेभ्योऽवोचत्-चत्वारि महाभूतानि इति। तीर्थिकाः केचिद्वदन्ति रूपादिरेव महाभूतं भवतीति यथा सांख्यादीनाम्। केचिद्वदन्ति रूपादि विहायास्ति महाभूतम् इति यथा वैशेषिकादीनाम्। अत इदं सूत्रमवधारयति रूपाद्युपादाय पृथिव्यादि महाभूतं सिध्यतीति। अतो ज्ञायते महाभूतानि प्रज्ञप्तिसन्तीति।

किञ्चाह सूत्रम्-खक्खटः खरगतः पृथिवीधातुः इति। अतो न खरमात्रं पृथिवी। लौकिकाश्च सर्वे श्रद्दधन्ते महाभूतानि प्रज्ञप्तिसन्तीति। कस्मात्। ते हि वदन्ति पृथिवीं पश्यामि पृथिवीं जिघ्रेमि (धर्मि) पृथिवीं रसयामि पृथिवीं स्पृशामि इति। सूत्रे चोक्तं यथा स्पर्शवती पृथिवी द्रष्टव्या। पृथिव्यादिसर्वायत नगतोऽयं पुरुषः पश्यति रूपं न कठिन्यादि। किञ्च पुरुषो निरूपयति [इदं] पृथिवीरूपम्, पृथिवीगन्धः, पृथिवीरसः पृथिवीस्पर्श इति। न द्रव्यसतः पृथङ् निरूपणमुपलभ्यते। व्यापित्वात् महदित्यर्थः। इदं लक्षणं प्रज्ञप्तिसत उच्यते। न कठिन्यमात्रलक्षणस्य। किञ्चाह-पृथिवी अब्‌मण्डले प्रतिष्ठिता इति। प्रज्ञप्तिसती पृथिवी प्रतितिष्ठति। न काठिन्यमात्रम। किञ्चाह-अहमिमां महापृथिवीं दग्ध्वा विधूमं भस्मसात्करिष्यामीति। अत्र प्रज्ञप्तिसतीं पृथिवीं दहति न काठिन्यमात्रं दहति। रूपादिभ्यः श्रद्दधन्ते अस्ति पृथिवी इत्यादि। न काठिन्यमात्रात्।

कूपोपमे चोक्तम्-आपो दृश्यन्ते च स्पृश्यन्ते चेति। यदि स्नेह एवापः। तदा न द्विधा वर्तेरन्। कस्मात्। भगवानाह-पञ्चेमानीन्द्रियाणि [नानाविषयाणि] नान्योन्यस्य विषयं प्रत्यनुभवन्ति। इति। किञ्चाह भगवान्-अष्टगुणा आपःसुसंस्थितं शीतलं मृदु मधुरं शुचि अदुर्गन्धं पातुः प्रह्लादनं परिदाहनिवारणमिति। तत्र यत् सुसंस्थितं शीतलं सुकुमारं तत् सर्वं स्पर्शान्तर्गतम्। मधुरं रसान्तर्गतम्। शुचि रूपान्तर्गतम्। अदुर्गन्धं गन्धान्तर्गतम्। प्रह्लादनं परिदाहनिवारणञ्च तत्प्रभावः। एषामष्टानां कलापः सामान्यमाप इत्युच्यते। अतो ज्ञायते महाभूतानि प्रज्ञप्तिसन्तीति। उपादाय धर्माः सर्वे प्रज्ञप्तिसन्तः न द्रव्यसन्तः। यथोक्तं गाथायाम्-

यथा ह्यङ्गसम्भाराद्भवति शब्दो रथेति च।
एवं स्कन्धेषु सत्स्वेव भवति सत्त्वेति संवृतिः॥ इति।

आह चानन्दः-प्रत्ययमया धर्माः। आत्मा चाविनिश्चयस्थानं भवति इति। ये वदन्ति कर्कशादीनि महाभूतानीति। ते कर्कशादीनि रूपादीनामाश्रया इति मन्यन्ते। तत्तु साश्रययं साधिष्ठानकमिति न तथागतशासनं भवेत्। अतो ज्ञायते चत्वारि महाभूतानि प्रज्ञप्तिसन्तीति।

धर्माणां सौक्ष्म्यसोकुमार्यश्लक्ष्णत्वादीनि सर्वाणि स्पर्शायतनसंगृहीतानि। खक्खटादयश्चत्वारो धर्माः किमर्था भवन्ति‍इति केवलं महाभूतार्था भवति इति प्राप्यते। एकादिचतुर्ग्रहाः सावद्याः। अतो ज्ञायते चत्वारि महाभूतानि प्रज्ञप्तिमात्राणि इति। वस्तुधर्मः सलक्षणः प्रज्ञप्तिधर्मश्च सलक्षणः। प्रज्ञप्तेश्च कोऽतिशय इति पश्चाद्वक्ष्यते। अतश्चत्वारि महाभूतानि न द्रव्यसन्ति॥

चतुर्महाभूतप्रज्ञप्तिवर्गोऽष्टत्रिंशः

३९ चतुर्महाभूतद्रव्यसत्तावर्गः

(पृ) चत्वारि महाभूतानि द्रव्यसन्ति। कस्मात्। अभिधर्म उक्तम्। खक्खटलक्षणः पृथिवीधातुः स्नेहलक्षणोऽब्‌धातुः ऊष्मलक्षणस्तेजोधातुः ईरणलक्षणो वायुधातुरिति। अतश्चत्वारि महाभूतानि द्रव्यसन्ति। रूपादि भौतिकं रूपं चतुर्भ्यो महाभूतेभ्यः समुत्पद्यते। न प्रज्ञप्तिसन् धर्मं जनयति। खक्खटादिना च चत्वारि महाभूतानि निरुच्यन्ते यत् खक्खटं खरगतं सा पृथिवीति। तस्मात् खक्खटादीनि द्रव्यमहाभूतानि। किञ्च सूत्रे द्वाभ्यामाकाराभ्यामुच्यते खक्खटं खरगतं, स्नेहः स्नेहगतम् इत्यादि। अतो ज्ञायते खक्खटं वस्तुधर्मः खरगतं प्रज्ञप्तिधर्म इति। एवमन्यान्यपि महाभूतानि। तस्मात् खक्खटादीनि द्रव्यमहाभूतानि। खरगतधर्मस्तु व्यवहारतो महाभूतम्। अतोऽस्ति द्विधा महाभूतं द्रव्यरूपं प्रज्ञप्तिरूपमिति। किञ्चोक्तमभिधर्मे-संस्थानायतनं पृथिवी, खक्खटलक्षणः पृथिवीधातुरिति। तथान्यान्यपि महाभूतानि।

सूत्रे चाह भगवान्-यच्चक्षुषि [मांस] पिण्डे खक्खटं खरगतं इयं पृथिवी। यत् स्नेहः स्नेहगतं इमा आपः। यत् ऊष्म ऊष्मगतं इदं तेजः। मांसपिण्डं पृथिवी इति। अस्मिन् मांसपिण्डे भगवानाह सन्ति चत्वारि महाभूतानि इति। खक्खटादीनि द्रव्यमहाभूतानि। तत्संस्थानानि प्रज्ञप्तिमहाभूतानीति ज्ञातव्यम्। किञ्च भगवान्नावोचत् वायोराश्रयोऽस्तीति। अतो ज्ञायते वायुर्द्रव्यमहाभूतमिति।

यदि कश्चित् ब्रूयात् चत्वारि महाभूतानि प्रज्ञप्तिसन्तीति। तदा महाभूतलक्षणानि विनिर्भक्तानि स्युः। यदि खरगतं पृथिवीति आपः खरगता इति ता अपि पृथिवी स्युः। मृत्पिण्डः स्नेहगत इति सोऽपि आपः स्यात्। यथा ज्वरपीडितस्य काय उत्कम्प्यते। तप्तः काय एव तेजः स्यात्। तन्न युज्यते। अतो न वक्तुं शक्यते खरगतं पृथिवी, खक्खटमात्रं पृथिवीधातुरिति। तथान्यानि महाभूतान्यपि।

सहजातत्वात् चत्वारि महाभूतानि अविनिर्भक्तानि। यथोक्तं सूत्रे यत्किञ्चिद्रूपं सर्वं तत् चतुर्महाभूतकृतमिति। चत्वारि महाभूतानि द्रव्यसन्तीति वक्तुस्तान्यविनिर्भक्तानि भवन्ति। चत्वारि महाभूतानि प्रज्ञप्तिसन्तीति वक्तुस्तानि विनिर्भक्तानि स्युः। कस्मात्। खररूपाद्याश्रयाः स्नेहाद्याश्रयेभ्यो विनिर्भक्ताः। तथा च सति चक्षुर्मासपिण्डे चत्वारि महाभूतानि न स्युः। तथा च सूत्रविरोधः। सूत्रस्याविरोधं कामयानस्य भवतः चत्वारि महाभूतानि द्रव्याणि भवन्ति।

यद्भवता पूर्वमुक्तम्-तीर्थिकेभ्यश्चत्वारि महाभूतान्यवोचदिति। तदयुक्तम्। कस्मात्। सर्वे हि तीर्थिका वदन्ति चत्वारि महाभूतानि रूपादिभिरेकानि यदि वोनकानीति। वयन्तु वदामः स्प्रष्टव्यायतनैकदेश श्चत्वारि महाभूतानीति। अतोऽनवद्यम्। किञ्च वयं वदामः प्रत्यक्षदृष्टानि खक्खटादीनि चतुर्महाभूतानि न तु वैशेषिकाणामिव तान्यप्रत्यक्षदृष्टान्यपि।

यदुक्तं भवता खक्खटं खरगतमिति। तत्र अस्ति द्विधाश्रयार्थः। यथोक्तं सूत्रे-रूपं रूपाधिकरणम् इति। आह च चित्तं महतां धर्माणामाश्रय इति। अस्मिन्नर्थ उक्तम् खक्खटमेव स्वरगतं न पुनर्धमान्तरमिति। तथा च को दोषः।

लौकिकाः सर्वे श्रद्दधन्ते यावदष्टगुणा आप इति यद्भवतो वचनं तत् व्यवहारानुवर्तनमात्रतो वदन्ति न द्रव्यमहाभूता [नुवर्तन]तः। किञ्चोक्तं भवता-उपादायधर्माः सर्वे प्रज्ञप्त्यात्मका इति। नेदं युज्यते। कस्मात्। उक्तं हि सूत्रे-यदि वा षट् स्पर्शायतनानि यदि वा षट् स्पर्शायतनान्युपादाय धर्मा इति। कश्चिद्भिक्षुर्भगवन्तं पृच्छति-क तत् चक्षुरिति। भगवान् प्रत्याह-चक्षु[र्भिक्षो] चत्वारि महामूतान्युपादाय रूपप्रसाद इति। एवं दशायतनान्यपि। यत्तु साश्रयं साधिष्ठानकं इति। न तथा वदामः। धर्मे धर्मो वर्तत इति मात्रं वदामः।

यद्भवानाह-खक्खटादयः किमर्था भवन्तीति केवलं महाभूतार्था इति भवन्ति इति प्राप्यते इति। खक्खटादयः सार्थका यदुत खक्खट लक्षणं सन्धत्त इति। अब्लक्षणं स्नेहयतीति। तेजोलक्षणं परिपाचयतीति। वायुलक्षणम् अभिनिर्वर्तयतीति। अतश्चत्वारि महाभूतानि द्रव्याणि सन्ति॥

चतुर्महाभूतद्रव्यसत्तावर्ग एकोनचत्वारिंशः

४० तदप्रामाणवर्गः

अत्र प्रतिब्रूमः। तदयुक्तम्। चत्वारि महाभूतानि प्रज्ञप्तिमात्राणि। यद्यप्युक्तं भवता अभिधर्म उक्तं-खक्खटलक्षणः पृथिवीधातुः। इत्यादि। न तद्युज्यते। कस्मात्। भगवान् हि स्वयमाह-खक्खटः खरगतश्च पृथिवी इति। न खक्खटमात्र[माह]। अतो नायं सम्यग् हेतुः।

रूपादिकं चतुर्भ्यो महाभूतेभ्यः समुत्पद्यत इति भवदुक्तं न युज्यते। कस्मात्। रूपादिः कर्मक्लेशान्नपानमैथुनरागादिभ्यः समुत्पद्यते। यथोक्तं सूत्रे-चक्षुः किमुपादाय भवति। कर्मोपादाय भवति। इति। किञ्चाह-सुखासङ्गसमुदयाद्रूपसमुदय इति। यथा चानन्दो भिक्षुणीशिक्षणाय भगिनीमाह-अयं कायः आहारसम्भूतः तृष्णासम्भूतो मानसम्भूतो मैथुनसम्भूत इति। अतो ज्ञायते रूपादि र्न चतुर्महाभूतसम्भूत् इति। (पृ) यद्यपि रूपादि कर्मसम्भूतम्। तथापि चत्वारि महाभूतानि च अंशेन हेतवः स्युः। यथा कर्मवशात् व्रीहिर्भवति। स ब्रीहिर्बीजाद्यपेक्ष्य च प्रादुर्भवति। तथा चक्षुरादीनां कर्मसम्भूतत्वेऽपि चत्वारि महाभूतानि अंशतो हेतवो भवन्ति। (उ) कदाचित् किञ्चिद्वस्तु विनापि हेतुप्रत्ययान् उत्पद्यते। यथा कल्पावसाने कल्पादौ च महती वृष्टिः। ता आपः कस्मात्सम्भवन्ति। देवानामभीप्सितमनुस्मरणमात्राल्लभ्येत। यथा ध्याननिषण्णस्य भदन्तस्य चाभीप्सितं छन्दमनुवर्तते। अस्य के प्रत्ययाः। न[नु] कर्ममात्रम्। यथा च रूपसन्तानः व्युच्छिद्य पुनः प्रतिसन्धीयते। योऽरूपधातावुपपद्य पुना रूपधातावुपपद्यते। रूपस्यास्य किं मूलम्।

(पृ) कस्मात् किञ्चित् कर्ममात्रादुत्पद्यते किञ्चित्तु बाह्यप्रत्ययमपेक्ष्योत्पद्यते। (उ) यः सत्त्वोऽवरकर्मबलो भवति। स बीजसामग्रीसाहाय्यतः साधयति। उत्कटकर्मबलस्तु न बाह्यप्रत्ययमपेक्षते तथा धर्मा अपि स्युः। केचित् सकर्मकाः। केचित् सधर्मकाः। केषाञ्चिदुपपत्त्यायतनं कर्मबलमात्राल्लभ्यते। न बाह्यप्रत्ययमपेक्ष्य। हेतुप्रत्ययापेक्षी वदेत् बीजमङ्‍कुरादीनां हेतुरिति।

कस्मादुच्यते खक्खटादिमुपादाय [रूपादि]रुत्पद्यते। केनार्थेन खक्खटादितो रूपादिरुत्पद्यते न रूपादितः खक्खटादिः। तयोश्च सहजातत्वात् कथमुच्यते खक्खटादिमुपादाय रूपादिर्भवति। न रूपादिमुपादाय खक्खटादिरिति। नह्येककालीनर्योर्धर्मयोरन्योन्यहेतुत्वं भवति। यथा शृङ्गद्वयं युगपज्जायमानम्। न वक्तुं शक्यं वामदक्षिणे हेतू इति।

(पृ) यथा प्रदीपप्रकाशयोरेककालिकयोरपि प्रदीपमुपादाय प्रकाश इत्युच्यते। न प्रकाशमुपादाय प्रदीप इति। तथेदमपि। (उ) प्रदीपो न प्रकाशादन्यः। प्रदीपो हि रूपं प्रकाश इति धर्मद्वयसमवायात्मकः। रूपमेव प्रकाश इति न प्रदीपः पृथग्भवति। एवमस्य दृष्टान्तस्य तथ्यं न चिन्तितवानसि। (पृ) प्रकाशः प्रदिपादन्यत्र गच्छतीति अन्यः स्यात्। (उ) नान्यत्र गच्छति। इदं प्रकाशरूपं प्रदीप एव प्रत्यक्षमुपलभ्यते। यद्यन्यत्र गच्छति। प्रदीपं विहायाप्युपलभ्येत। न तूपलभ्यते वस्तुतः। तद्रूपं न प्रदीपादन्यदिति ज्ञातव्यम्।

(पृ) युगपज्जायमानयोरपि धर्मयोर्हेतुफलभावोऽस्ति। यथा सप्रतिधे विज्ञानस्य चक्षूरूपं हेतुप्रत्ययो भवति। न तु चक्षूरूपस्य विज्ञानम्। (उ) न युज्यते। चक्षुर्विज्ञानस्य पूर्वचित्तं हेतुः चक्षूरूपं प्रत्ययः। पूर्वनिरुद्धं चित्तं हेतुः इति कथं युगपज्जायमानं भवति। यो धर्मो यं हेतुमनुवर्त्योत्पद्यते स तस्य हेतुः। यच्चित्तं यदिन्द्रियाण्युपादाय भवति स तदुपादाय धर्मः।

अथ चत्वारि महाभूतान्येव [न] रूपकराणि। [सरूप] हेतुसम्भूतत्वात्। प्रत्यक्षमुपलभामः खलु लोके वस्तूनि सरूपहेतोर्जायमानानि। यथा सालेश्शालिर्भवति, यवाद्यवः। एवं पृथिवीतः पृथिवी भवति नाबादयः। एवं रूपाद्रूपं भवति इत्येवमादि।

(पृ) दृश्यते स किञ्चिद्वस्तु असरूपहेतोर्जायत इति। यथा व्याकीर्णगोपुरीषकूटे कृमिर्जायते। शृङ्गकूटे तृणं प्ररोहति। (उ) न वयं वदामः असरूपहेतोर्न जायत इति। किन्तु सरूपहेतौ च सति जायत इति वदामः। तस्मादुच्यते रूपादिभ्यो रूपादयो जायन्ते न चतुर्महाभूतेभ्य एव जायन्त इति। अतो नाबधारणं भवति रूपादयश्चतुर्महाभूतेभ्य एव जायन्त इति।

खक्खटादिना चत्वारि महाभूतानि निरूप्यन्त इति यदवोचद्भवान्। तदयुक्तम्। कस्मात्। नियतैः खक्खाटादिलक्षणैः चत्वारः सङ्घाता विभक्तव्याः। सौकुमार्यादेस्तु अनियतः कदाचित् खक्खटबहुले सङ्घाते वर्तते। कदाचित्स्नेहबहुले सङ्घाते वर्तते। अतो नानेन [सौकुमार्यादिना] सङ्घाता विभक्तव्याः। तथान्यैरपि। खक्खटादीनां स्पर्शविशेषाः सौकुमार्यादय उच्यन्ते। किमिति। यदि स्नेहेन उत्पत्तिस्वभावेनापि सुकुमारसूक्ष्मश्लक्ष्णानि भवन्ति। खक्खटलक्षणबहुलत्वात् खक्खटं खरमौदारिकं कर्कशमित्येवमादि भवति। अतः खक्खटादिमात्रेण चत्वारः सङ्घाता विभज्यन्ते। यथोक्तं सूत्रे-खक्खटा [दि]गतानीति चतुर्णां महाभूतानां विभागा निर्दिश्यन्त इति। अतो ज्ञायते खक्खटगतधर्मः पृथिवीधातुः न तु खक्खटमात्रलक्षण इति। तस्मात् खक्खटलक्षणं पृथिवीप्रसाधनहेतुरित्युच्यते। पृथिवीप्रसाधने च खक्खटत्वं प्रधानहेतुः। अतः पृथक्कृत्योच्यते। तथान्यानि लक्षणान्यपि [वक्तव्यानि]। संज्ञाक्रियायै यत् किञ्चन् खक्खटं खरगतं सर्वं तत् पृथिविधातुः। केचिद्वदन्ति केवलं खक्खटलक्षणं पृथिवीधातुरिति। तत्प्रत्याख्यानाय भगवानाह-खक्खटं खरगतं पृथिवीधातुरिति। अन्यदप्येवम्। खक्खटलक्षणसङ्घाते खक्खटस्य बाहुल्यात् द्विधाऽस्ति व्यवहारः। सर्वेषु सङ्घातेषु खक्खटादिस्पर्शाः सन्ति। यत् खक्खटं खरगतं स पृथिवीधातुः। यत् स्निग्धं स्निग्धगतं स आपोधातुः। यत् उष्णं उष्णगतं स तेजोधातुः। खक्खटं पृथिवीप्रसाधनस्य प्रधानहेतुरित्यतस्तत्र पृथिवीति नाम। प्रज्ञप्तितः प्रसिद्धे हेतौ प्रज्ञप्तितः संज्ञा भवति यथा वदन्ति-पश्याम्यहं वृक्षस्य छेत्तारं पुरुषमिति।

द्वाभ्यामाकाराभ्यामिति यदवोचः। तदयुक्तम्। यदि व्यवहारभङ्गीमनुसृत्य तत्त्वं भवति। तदा द्वादशायतनादीनि तत्त्वानि न स्युः। अतश्चक्षुः प्रतीत्य रूपञ्चोत्पद्यते चक्षुर्विज्ञानमितीदमतत्त्वं स्यात्। व्यवहारभङ्गया अभावात्। इदञ्च मिथ्याशास्त्रं स्यात्। किञ्च तथागते तेजोवती समाधिमुपसम्पन्ने तत्काया द्विविधानि ज्वालारूपाणि निश्चरन्ति। तत्र किमित्ति तेजो धातुर्न भवति। रूपादीना तेजः सिध्यति नतूष्ममात्रलक्षणतः। किञ्चाह भगवान्-कायोऽयं करण्डक इति। तत्र नखलोमकेशादयः समृद्धाः सन्ति। यथोक्तं सूत्रे-सन्ति कायेऽस्मिन् नखलोमकेशादय इति। अतो नखलोमकेशादयः पृथिवीधातुः। न हि धतुवादोऽस्तीति द्रव्यधर्मो भवति। उक्तञ्चबीज सूत्रे यतः पृथिवीधातुः स्यात् नाब्धातुः न बीजानि वृद्धिं [विरूढिं विपुलता] मापद्यन्त इति। तत्र किं पृथिवीधातुः यदुत प्रज्ञप्तितः क्षेत्रम्, न तु खक्खटमात्रलक्षणम्। आपोऽपि प्रज्ञप्तितः न स्नेहमात्रलक्षणम्। एकस्य धर्मस्य द्रव्यत्वं प्रज्ञप्तित्वमिति द्विप्रकारोऽपि नोपलभ्यते। कस्मात्, रूपादीनि द्रव्याणि। चक्षुरादीनि प्रज्ञप्तितः सन्ति। महाभूतानि तु द्रव्यतश्च प्रज्ञप्तितश्च सन्तीदं मिथ्याशास्त्रम्। षड्‍धातु सूत्रे च भगवानाह-केशलोमनखादीनि पृथिवीधातुरिति। हस्तिपदोपमसूत्रे चोक्तम्-केशा लोमा नखा इत्यादीनि अयमुच्यते पृथिवीधातुरिति। केनार्थेन धातुर्द्रव्यं न प्रज्ञप्तिरित्युच्यते। न च सोऽर्थः सूत्रारूढः।

यदवादीः भगवानाह-यच्चक्षुर्मासपिण्डे खक्खटं खरगतं इयं पृथिवी इत्यादि। वचनेनानेन भगवान् प्रदर्शयति पञ्चेन्द्रियाणि चत्वारि महाभूतान्युपादाय भवन्ति इति। केचिद्वदन्ति अहङ्कारसम्भूतमिन्द्रियमिति। केचिद्वदन्ति महाभूतव्यतिरिक्तमिन्द्रियमस्तीति। केचिद्वदन्ति इन्द्रियाणि नानास्वभावजानि यदुत पृथिवीमहाभूतात् सम्भूतं घ्राणमित्यादि। तत्प्रत्याख्यानाय भगवानाह-चक्षुरादीन्द्रियाणि चतुर्महाभूतसमवायात्मकानि शून्यान्यवस्तूनि इति। विकल्पः प्रज्ञप्तेर्हेतुं प्रत्ययं साधयति। [सा] प्रज्ञप्तिरपि नास्ति। अस्मिन् मांसपिण्डे सन्ति चत्वारो भागाः खक्खटं खरगतमित्यादि वचनेन भगवान् प्रदर्शयति सर्वपदार्थाः चतुर्महाभूतसम्भूता इति।

भगवान्नावोचत्-द्वयोराश्रयोऽस्तीत्यतो द्रव्यमहाभूतं [वायु]रिति यदवोचः। तदयुक्तम्। कस्मात्। वायोर्लघुत्वं विशिष्टं लक्षणं न लघुगतधर्मः। पृथिव्यादीनां खक्खटगतधर्मादयो विशिष्टाः वायोस्तु न तथा। लघुगतधर्मश्चाल्प इति नावोचत्। यदवादीः चत्वारि महाभूतानि प्रज्ञप्तिसन्तीति वक्तुः तन्महाभूतलक्षणानि विनिर्भक्तानि स्युरिति। तदयुक्तम्। यत् खक्खटं खरगतं चतुर्महाभूतसम्भूतं [स] पृथिवीधातुः। न तूच्यतेऽन्यद्वस्तु लक्षणस्याश्रय इति। यो धर्मो लक्षणादन्य न स आश्रयः। अयमेव लक्षणस्य [अ]विनिर्भागः। (पृ) यदुत्पद्यमानं न स आश्रयो भवति। आश्रयो हि [यत्]अन्यद्वस्तु [तत्] आश्रयतामुपयाति। (उ) आश्रय इति संज्ञायते नान्यद्वस्तु लक्षणस्याश्रय इति। उत्पद्यमानस्य प्रविभागात्। यथा वदन्ति आकाशं सर्वगामीति। वस्तुतस्तु नास्ति तत् यद्गच्छति।

यदुक्तं भवता चत्वारि महाभूतानि सहजातानीति। तदयुक्तम्। यथा आतपे केवलं रूपयुक्तः स्पर्श उपलभ्यते नान्ये धर्मः। चन्द्रिकायां केवलं रूपयुक्तः शीतस्पर्श उपलभ्यते नान्ये धर्माः। तस्मान्न सर्वेषु पदार्थेषु चतुर्महाभूतानि सन्ति। तद्यथा किञ्चिद्वस्तु नीरसं यथा सुवर्णवज्रादि। किञ्चिद्वस्तु निर्गन्धं यथा सुवर्णरजतादि। किञ्चिद्वस्तु नीरूपं यथा गृह[प्रासाद]धर्म। किञ्चिद्वस्तु निरूष्म यथा चन्द्र[कान्त]आदि। किञ्चिद्वस्तु निश्शीतम् यथा तेज आदि। किञ्चिद्वस्तु ईरणलक्षणं यथा वाय्वादि। किञ्चिद्वस्तु निरीरणं यथा पाषाणघण्डः। एवं किञ्चिद्वस्तु निष्कर्कशम्। किञ्चिन्निस्नेहम्। किञ्चिन्निरूष्म। किञ्चिन्निरीरणम्। अतश्चत्वारि महाभूतानि नाविनिर्भागवर्तीनि।

(पृ) बाह्यैः कारणैर्महाभूतानां स्वभाव आविर्भवति। यथा सुवर्णपाषाणादौ द्रवलक्षणं तेज अपेक्ष्याविर्भवति। अप्सु काठिन्यलक्षण अतिशैत्यमुपादायोद्भवति। वायौ शीतोष्मलक्षण अप्तेजसी उपादायोद्भवति। तृणवृक्षेषु ईरणलक्षणं वायुं प्राप्योद्भवति। तस्मात् पूर्ववर्तिनः स्वभावाः प्रत्ययमपेक्षोद्भवन्ति। अतश्चत्वारि महाभूतानि न विनिर्भागलाभिन इति ज्ञायते। यदि पुर्वमसन् [स] स्वभावः। कथमुद्भवेत्। (उ) तथा चेत् वायौ कदाचिद्गन्धोऽस्तीति गन्धो वायुगतः स्यात्। यथा वासिततैलगन्धस्तैलगतः। नत्विदं युज्यते। न हि महाभूतेभ्यो भौतिकं रूपमुत्पद्यते। यथा स्नेहात् स्नेहो भवति। तथा रूपाद्रूपं भवति। यदि [तानि] अविनिर्भागवर्तीनि। तदा सत्कार्यं स्यात्। यथा कन्यायां पुत्रः अन्नेऽमेध्यादिः। न वयं ब्रूमः सत्कार्यम्। यद्यपि नास्ति पयसि दधि। तथापि दधि पयस उत्पद्यते। एवं किं संज्ञानुस्मरणविकल्पेन यदुत चत्वारि महाभूतानि सहजातानि अपृथग्भागवर्तीनीति॥

तदप्रमाणवर्गश्चत्वारिंशः

४१ पूर्वतनसिद्धान्तप्रकाशनवर्गः

पूर्वं यदवादीः-न वयं ब्रूमः चत्वारि महाभूतानि रूपादिभिरेकानि यदि वानेकानि इत्यतोऽनवद्यम् इति। तदयुक्तम्। कस्मात्। तीर्थिकाः सर्वे सिषाधयिषन्तीत्यत श्चतुर्णां महाभूतानामेकत्वनानात्वे उदाहरन्ति। अतो भगवान् प्रज्ञप्तौ चतर्णां महाभूतानामुदाहृतत्वात् तेषामर्थमुपदिशति। तथा नो चेत् न ब्रूयात्। लौकिकाः स्वभावतः पृथिव्यादिमहाभूतानि जानन्तोऽपि न विदन्ति [तेषां] वस्तुभावम्। अत उपदेशं करोति। नोपदिशति हस्तादि। यदि खक्खटादिभिश्चत्वारि महाभूतानि भवन्ति इति। क उपकारो भवेत्।

अस्ति द्विधा आश्रयार्थ इत्युक्त्वा महाभूतानि द्रव्याणीति यदवोचः। तत्र न प्रतीमो-अयमाश्रयार्थः, [त]दन्यो यः स प्रज्ञप्तिसन् इति। [अष्टगुणा आप इति] व्यवहारानुवर्तनतो वदन्ति न तु द्रव्यमहाभूता[नुवर्तन]त इति यद्वचनं तदयुक्तम्। कस्मात्। यदि वा प्रवचने यदि वा लोके न हेतुप्रत्ययैर्विना रूपादिषु चतुर्महाभूत संज्ञां कुर्वन्ति। यथा लोके वदन्ति पश्याम्यहं पुरुषमिति। रूपादिषु हि पुरुष इति संज्ञा न हेतुप्रत्ययैर्विना भवति। यो विनापि सुदृढहेतुप्रत्ययैः संज्ञां करोति सोऽश्वं दृष्ट्वा पुरुष इत्याह्वयेत्। वस्तुतस्तु न तथा। कस्माच्छब्दे पृथिवीति न वदन्ति। लौकिकाः सदा [पृथग्] वदन्ति पृथिवीति शब्द इति। न कदाचिदपि वदन्ति शब्दः पृथिवीति। यो विना सुदृढहेतुप्रत्ययैः संज्ञां करोति। स शब्दं पृथिवीति आह्वयेत्। वस्तुतस्तु न तथा। तस्माद्रूपादयश्चत्वारो धर्मा [एव] पृथिवी। पृथिवीभागे[ऽपि] पृथिवीति संज्ञा भवति। यथारूपमिदं प्रज्ञप्तेर्हेतुं साधयति तत्र पुरुष इति संज्ञा। वृक्षेषु वनमिति संज्ञा। भिक्षुषु सङ्घ इति संज्ञा। एवं रूपादिषु धर्मेषु चत्वारि महाभूतानीति संज्ञां वदन्ति।

यदवोचः-यदि वा षट् स्पर्शायतनानि यदि वा षट् स्पर्शायतनान्युपादाय सिद्धा [धर्मा] इति। नेदं सूत्रं युक्तम्। यथा भवतां शासने भौतिकं रूपं न कस्यचिज्जनकम्। तथा मम शासनेऽपि प्रज्ञप्तौ न [तत्]कस्यचित् जन्यम्। अत इदं सूत्रं न भवेत्। अस्ति चेत्तस्यार्थोऽन्यथयितव्यः। यदवादीः-चत्वारि महाभूतान्युपादाय भौतिको रूपप्रसादः चक्षुरिति। तदयुक्तम्। चतुर्णां महाभूतानां समवायः प्रज्ञप्तौ चक्षुरित्युच्यते। प्रज्ञप्तिसन्ति चत्वारि महाभूतानि रूपम्। तद्रूपप्रसादश्चक्षुः। यद्युप्युक्तं भवता धर्मे धर्मो वर्तते निराश्रयो निरधिष्ठाता चेति। [तत्र यो धर्मः] स एवाश्रयः अधिष्ठाता च। येन वर्तते स आश्रयः। यस्मिन् धर्मे तिष्ठति सोऽधिष्ठाता। यदवोचः-खक्खटलक्षणं “संघत्त” इत्यादि। नेदं युज्यते। न खक्खटलक्षणं केवलं धत्ते। अपि तु हेतुप्रत्ययसामग्रीञ्चापेक्षते। तथान्यान्यपि। तस्माच्चत्वारि महाभूतानि प्रज्ञप्तिसन्ति॥

पूर्वतनसिद्धान्तप्रकाशनवर्गं एकचत्वारिंशः।

४२ खक्खटलक्षणासत्तावर्गः

(पृ) यदाह भवान्-खक्खटबहुलो रूपादि [समवायः] पृथिवीमहाभूतमित्यतः पृथिव्यादयः प्रज्ञप्तिसन्त इति। नेदं युज्यते। कस्मात्। खक्खटधर्म एव नास्ति। किं पुनः प्रज्ञप्तिसती पृथिवी। (१) यो मृत्पिण्डः खक्खटः स एव [कदाचित्] मृदुः। अतो ज्ञायते खक्खटलक्षणमनियतमिति। (२) अल्पतरकारणेन च खक्खटबुद्धिर्भवति। अणूनां विश्लिष्टसमवाये मृदुरिति बुद्धिर्भवति। संश्लिष्टसमवाये खक्खटमिति। अतोऽनियतम्। (३) नह्येकस्मिन् धर्मे स्पर्शद्वयं भवति। येन खक्खटः कायः मृदुः काय इति बुद्धिर्भवेत्। अतोऽनियतं खक्खटलक्षणम्। (४) अनियता खक्खटता मृदुता चान्योन्यमपेक्ष्यास्ति। यथा कम्बलमपेक्ष्य पटं मृदु भवति। पटमपेक्ष्य कम्बलं कर्कशं भवति। न हि [तात्त्विकः] स्पर्शधर्मः अन्योन्यमपेक्ष्यास्ति। (५) सुवर्णपाषाणे चक्षुषा द्रष्टुर्ज्ञायते इदं खक्खटमिति। न हि स्पर्शश्चक्षुषोपलभ्यते। अतो नास्ति खक्खटता। अनेनैव कारणेन मृद्वादयः स्पर्शा अपि न सन्ति॥

खक्खटलक्षणासत्तावर्गो द्विपंञ्चाशः।

४३ खक्खटलक्षणसत्तावर्गः

अत्रोच्यते। द्रव्यसत् खक्खटलक्षणम्। यद्यप्याह भवान्-यो मृत्पिण्डः खक्खटः स एव [कदाचित्] मृदुरिति (१)। तदयुक्तम्। कस्मात्। नह्यस्त्यस्माकं द्रव्यतो मृत्पिण्डः। बहूनां धर्माणां कलापः प्रज्ञप्त्या मृत्पिण्ड इत्युच्यते। अल्पतरकारणेन च खक्खटबुद्धिर्भवतीति यदवोचः (२)। न तद्युज्यते। मम संश्लिष्टसंङ्घाताणुषु इदं खक्खटलक्षणं लभ्यत इति अस्ति खक्खटता। असंश्लिष्टेषु तन्मृदुलक्षणं लभ्यते, इत्यतो नास्ति दोषः। यो धर्म उपलभ्यते। स एवास्तीत्युच्यते। यदप्युक्तं-नह्येकस्मिन् धर्मे स्पर्शद्वयमस्तीति (३)। तदयुक्तम्। उपलभ्यन्ते किलास्माभिः एकस्मिन्नेव धर्मे बहवः स्पर्शाः खक्खटोऽपि मृदुरपीति। यदप्युक्तम्-खक्खटता मृदुता चान्योन्यमपेक्षत इति नास्ति नियतेति (४) तन्नयुज्यते। यथा ह्रस्वदीर्घत्वादि अन्योन्यमपेक्ष्याप्यस्ति। यथा सितोपलारसमास्वादयितुरसितोपलारसः कटुर्भवति। हरीतकीरसमास्वादयितुरसितोपलारसो मधुरो भवति। यद्यन्योन्यापेक्षणान्नास्ति। तदा रस एव न स्यात्। (पृ) असितोपलायां द्विविधोऽस्ति रसः मधुरः कटुरिति। (उ) [तर्हि]पटेऽपि द्वौ स्पर्शौ स्तः खक्खटो मृदुश्चेति।

पाषाणदर्शने खक्खटता ज्ञायत इति यदुक्तम्। तदयुक्तम्। न हि चक्षुषा ज्ञेया खक्खटता। स्पर्शपूर्वकमनुमीयते। यथाग्निं दृष्ट्वा ऊष्म ज्ञायते इति नोष्म दृश्यं भवति। यथा पुरुषः कम्बलं दृष्ट्वा संशेते किमिदं कठिनं किं वा मृदु इति। अतः स्पर्शो न चक्षुषा दृश्यः। अतः सन्ति खक्खटादयः स्पर्शाः।

अथ खक्खटादयो द्रव्यसन्तः। कस्मात्। विकल्पचित्तस्योत्पादकत्वात्। यदि नास्ति खक्खटता। तदा किं विकल्प्येत। खक्खटः [स्व] चित्तस्य प्रत्ययं करोति। यत्र तक्ष्णादि कर्मान्तरं क्रियते। मृदुस्निद्घलक्षणविरुद्धं यत् तत् खक्खटमित्युच्यते। सन्धारणस्य प्रत्ययत्वात् खक्खटम्। करादीन् प्रतिहन्तीति खक्खटम्। प्रत्यक्षतः खलु जानीम इदं खक्खटमिति। प्रत्यक्षपरिज्ञाते च वस्तुनि न हेतुप्रत्ययापेक्षास्ति। लोके तद्वस्तु खक्खटमित्याख्यायते। तथान्यान्यपि। अतो ज्ञायतेऽस्ति खक्खटमिति॥

खक्खटलक्षणसत्तावर्गस्त्रिचत्वारिंशः।

४४ चतुर्महाभूतलक्षणवर्गः

(पृ) अस्ति खक्खटधर्म इति ज्ञातमेवास्माभिः। परन्तु पश्यामस्तप्ते सुवर्णे द्रवत्वम्। आपो घनीभूताः करकाः। किमिदं सुवर्णं खक्खटत्वात् पार्थिवम्। किं वा द्रवत्वादाप्यम्। (उ) अस्ति प्रत्येकं स्वलक्षणम्। यो धर्मः खक्खटः खरगतः स पृथिवीधातुः। यः स्निग्धः स्निग्धगतः सोऽब्धातुः। (पृ) सुवर्णं खक्खटं सत् [तेजसो योगात्] द्रवीभवति। आपः स्निग्धा अतिशैत्यात् करका भावन्ति इति कथं महाभूतानि न स्वलक्षणं जहति। यथाह सूत्रम्-चतुर्णां महाभूतानां लक्षणं कदाचित् विकार्यं चत्वारः श्राद्धा नान्यथोपलभ्यन्ते। इति। (उ) नास्माकं खक्खटतो द्रवो भवति। स्निग्धं वा खक्खटं भवति। किन्तु खक्खटो द्रवस्य हेतुं करोति। स्निग्धञ्च खक्खटस्य हेतुं करोति। अतो न जहाति स्वलक्षणम्।

(पृ) अभिधर्म उक्तम्-अपां लक्षणं स्नेह इति। केचिद्वदन्ति द्रव अपां लक्षणमिति। उक्तं सूत्रे-स्यन्दनमपां लक्षणमिति। किं पारमार्थिकं तत्त्वम्। (उ) द्रवस्नेहस्यन्दनानि अपां नामान्तराणि। (पृ) अपां कर्म द्रवश्चक्षुषा दृश्यमानो धर्मः। अतो द्रव एव [लक्षणम्] न तु स्नेहः स्यन्दनं वा। (उ) स्नेहस्यन्दनाभ्यां द्रवो भवति। स्निग्धं हि अधोमुखं याति। अतो द्रवः स्यन्दः। स्नेहस्यन्दौ चापां लक्षणम्। द्रवस्तु अपां कर्म।

(पृ) लघुसमुदीरणत्वं वायोर्लक्षणमुक्तम्। [तत्र] लघुत्वमन्यत् समुदीरणत्वमन्यत्। लघुत्वं स्पर्शायतनसङ्‍गृहीतम्। समुदीरणत्वं रूपायतनसङ्‍गृहीतम्। किमिदानीं वायुर्धर्मद्वयात्मकः सम्भवति। (उ) लघुत्वं वायोर्लक्षणम्। समुदीरणत्वं वायोः कर्म। कर्मणा संयुज्य [लक्षण]मुक्तम्। (पृ) नास्ति समुदीरणलक्षणम्। सर्वधर्माणां क्षणिकत्वात्। नान्यत्र प्राप्तिरस्ति। अन्यत्र प्राप्तिर्हि समुदीरणमुच्यते। प्राप्तिगमनसमुदीरणानामेकार्थत्वात्। (उ) कर्मेति केवलं लोकसत्यतो वदामः न तु परमार्थतः लघुधर्ममुपादाय देशान्तरे जननधर्मः कर्मेति संज्ञां लभते। तस्मिन्नेव समये गच्छतीत्युच्यते। (पृ) लघुत्वमनियतलक्षणम्। कस्मात्। अन्योन्यमपेक्ष्य सत्वात्। यथा दशपलं वस्तु विंशतिपलवस्त्वपेक्ष्य लघु पञ्चपलवस्त्वपेक्ष तु गुरु। (उ) गुरुत्वपरिमाणधर्मश्चित्तादि धर्ममुपादाय अन्योन्यमपेक्ष्य चास्ति। यथा कश्चिद्धर्मः अन्यमपेक्ष्य दीर्घः। कश्चित्तु धर्मोऽन्यमपेक्ष्य ह्रस्वः। सामान्यलक्षणन्तु [यत्] चित्तमुपादायास्ति तदेव लक्षणम्। यदि लघुत्वधर्मोऽन्योन्यापेक्षितत्वान्नास्ति। एतदाद्यपि न स्यात्। न तु तद्युज्यते। अतोऽन्योन्यापेक्षिकत्वं न सम्यग्धेतुः।

किञ्च लघुत्वं नान्योन्यापेक्षणादस्ति। किन्तु अतुल्यमस्ति। अतुल्यं वस्तु यथा दृतिमध्यगतो वायुः। अतो नापेक्ष्यास्ति। केवलं गुरुत्वधर्म आपेक्षिकः। विगतगुरुकं वस्तु अतुल्यम्। (पृ) यद्यतुल्यं वस्तु लघु इत्युच्यते। गुरुत्ववर्जिता अन्ये रूपादयो धर्मा अतुल्यत्वात् लघवः स्युः। तत्तु न युज्यते। अतो भवदुक्तं न लघुलक्षणम। (उ) न वयमङ्गीकुर्मो रूपादीन् विहाय धर्मान्तरं गुरु भवतीति। रूपादय एव धर्माः केचित् तुल्यस्वभावा उत्पद्यन्ते। यथा खक्खटमखक्खटं बलमबलं नवं पुराणमुपचितमनुचितं क्षीणमक्षीणं स्थूलं सूक्ष्मम् इत्यादयः। तेऽपि न रूपादीन् विहाय सन्ति। एवं गुरुलक्षणमपि। अयं रूपादिसङ्घातो यदि पार्थिव आप्यो वा। तदा तुल्यो भवेत्। यदि वायवीयस्तैजसो वा। तदा न तुल्यः स्यात्।

(पृ) यदि गुरुत्वधर्मो न रूपादीन् विहायास्ति। लघत्वमपि रूपादीन् विहायन स्यात्। (उ) सत्यमेवम्। रूपादीन् विहाय नास्ति पृथग् लघुत्वम्। किन्तु रूपादिगणकलापो लघुर्भवति। (पृ) मैवम्। गुरुलघुत्वविकल्पोऽवश्यं कायेन्द्रियेणेष्यत इत्यतो न गुरुर्लघुः रूपादिसङ्घातः। (उ) ते च खक्खटादयः कदाचित् चक्षुषा कदाचित् श्रोत्रादीना विकल्प्यन्ते। ते च खक्खटादयः पदार्था न रूपादीन् विहाय सन्ति। तथा गुरुर्लघुरपि। [तत्र] यद्यपि कायेन्द्रियं व्याप्रियते। न [तावता] पुनस्तत् लक्षणान्तरं भवति। न च कायेन्द्रियमस्पृश्य कायविज्ञप्तिमुत्पादयति। इदं गुरुत्वलक्षणं कायेनास्पृष्टमपि [तस्य] विज्ञप्तिमुत्पादयति। यथा गुरुद्रव्ये द्रव्यान्तर्गतापेक्षयापि तद्‍गुरुत्वं ज्ञायते। (पृ) न तस्मिन् समये ज्ञायत इदं गुरुलक्षणमिति। (उ) यथा परिहितवस्त्रः पुरुषोऽस्पृष्टोऽपि ज्ञायते [अयं] बलवान् अबलवान् इति। तथा गुरुर्लघुरपि। कस्मात्। विविधेभ्यः स्पर्शेभ्यो विविधाः कायविज्ञप्तयो भवन्ति। यथा कदाचिदावेधपीडनाभ्यां कठिनसुकुमार [स्पर्श] विज्ञप्तिर्जायते। कदाचिदुत्क्षेपणकम्पनाभ्यां गुरुलघुविज्ञप्तिर्जायते। कदाचिदादानसंस्पर्शाभ्यां दृढबल्बजविज्ञप्तिर्भवति। कदाचित् संस्पर्शप्रतिघाताभ्यां शीतोष्णविज्ञप्तिर्भवति। कदाचिन्मार्जनपरामर्शाभ्यां कर्कशश्लक्ष्णविज्ञप्तिर्भवति। कदाचिदभिषवसंमर्दाभ्यां बलीयस्तुन्दिलविज्ञप्तिर्भवति। छेदनवेधनाभ्यां दण्डाघातेन वा धात्वन्तरविज्ञप्तिर्भवति। केचित्स्पर्शाः सदाकायगताः न शीतोष्णादिवत् बाह्यमपेक्ष्यागामिनः यदुत प्रश्रब्धिसुखं स्त्यानप्रकर्षः अस्त्यानप्रकर्षः रोगो विशेषोवा कायतैक्ष्ण्यं कायमान्द्यम् आलस्यगुरुता मूर्छा उन्मादः पक्षवायुजृम्भणबुभुक्षापरितर्षणपरितर्पणसुखासुखलोलुपताजडतादयः स्पर्शाः। [ते] प्रत्येकं पृथक् पृथग्विज्ञप्तिजनकाः।

(पृ) यत् गुरुलघुलक्षणं स रूपादिसङ्घात एव। कथं तद्रूपादीनां कायविज्ञप्तिं प्रति प्रत्ययत्वम्। (उ) न रूपादिसङ्घातस्य कायविज्ञप्तिं प्रति प्रत्ययनव्यापारः। केवलं तदवयवस्पर्शः कायविज्ञप्तिं प्रति प्रत्ययः। यथा खक्खटाखक्खटत्वादयो रूपादिसङ्घातवर्तिनोऽपि चक्षुषा दृष्ट्वा ज्ञातुं शक्यन्ते। यथा च प्रश्रब्धिसुखादयो रूपादिसङ्घातात्मककायेनापि विज्ञाय विकल्प्यन्ते। तथेदमपि।

यदि गुरुर्लघुः स्पर्शमात्रम् [इत्यभ्युपगम्यते] को दोषः किमनया रूपादिसङ्घातविकल्पक्रियया। (उ) यथा लौकिका वदन्ति प्रत्नधान्यं पूतिधान्यमिति। इदं प्रत्नपूतिल क्षणं रूपादिभ्योऽन्यत् स्यात्। वस्तुतस्तु न तथा। रूपादीनां प्राथमिक उत्पादः प्रत्नमित्युच्यते। यदीदं प्रत्नलक्षणं रूपादिसङ्घात एव। कथं गुरुलक्षणं न तथा। (पृ) यदि लघुगुर्वादयो रूपादिसङ्घाता एव। लघुलक्षणञ्च वायौ तेजसि च वर्तते। तदा लघुत्वबहुलो रूपादिसङ्घातो वायुः स्यात्। तथा चेत्तेज एव वायुः स्यात्। (उ) यत्न [य]ल्लक्षणबाहुल्यं [तस्य] तन्महाभूतमिति नाम। तेजसि लघूष्मलक्षणञ्चास्ति। ऊष्मबहुलमित्यतस्तेज इत्युच्यते। न तु लघुत्वबाहुल्याद्वायुर्भवति। वायौ लघुत्वमात्रमस्ति। न तूष्म। अतो लघुमात्रेणाख्या भवति। नास्माकं लघुमात्रेण वायुर्भवति। किंन्तु यो लघुः सन् समुदीरणस्य हेतुं करोति। स वायुरित्युच्यते। यथोक्तं सूत्रे-लघुसमुदीरणलक्षणो वायुरिति। तत्र लघुत्वं वायोर्लक्षणं समुदीरणत्वं वायोः कर्म।

(पृ) वायुः पर्वतमपि अवमूर्धयति। यदि। लघुद्रव्यम्। कथं तथा कुर्यात्। (उ) वायुः स्थूलः सन् बलिष्ठो भवति। तथा प्रभावक्षमो भवति। यथा कदाचिद्वायुरल्पकं तृणं कम्पयति। कदाचित्पर्वतमुन्मूलयति। ईदृशं वायोः कर्मेति ज्ञातव्यम्।

(पृ) पृथिव्यादिमहाभूतानि किमविशेषेण रूपरसगन्धस्पर्शसङ्घाताः। (उ) नास्ति नियमः। यथा पृथिव्यां सन्ति रूपरसगन्धस्पर्शाः। कदाचित् केवलं रूपस्पर्शौ स्तः यथा सुवर्णजतादिषु। अप्सु कदाचित् रूपरसगन्धस्पर्शाः सन्ति। कदाचित् त्रयो रूपरसस्पर्शाः सन्ति तेजसि कदाचित् रूपरसगन्धस्पर्शाः सन्ति। कदाचित् त्रयो रूपगन्धस्पर्शाः सन्ति। कदाचित्केवलं रूपस्पर्शौ स्तः। अतो नास्ति नियमः।

(पृ) वायोः स्पर्शः कीदृशः। (उ) शीतोष्णकठिनसुकुमारादयः स्पर्शाः यन्महाभूतसन्ततावविनिर्भागवर्तिनः तस्य महाभूतस्य स्पर्शा इति ज्ञातव्यम्। (पृ) भिषजो वदन्ति वायुरूपं कृष्णमिति। किं पारमार्थिकम्। (उ) वायुः कृष्णरूपस्य हेतुः। यथा वातरोगिणो मुखे तिक्तरसोऽस्तीति न स भिषग्ववति वायौ रसोऽस्तीति। तदा वायू रसस्य हेतुरिति भवति। (पृ) केचिद्वदन्ति वायुः शीतो न तु लघुरिति। किं परमार्थिकम्। (उ) नास्ति यः शीतः स वायुरिति। यथा हिमं शीतं सत् न वायुर्भवति। वायुशैत्यञ्चान्यत्। कस्मात्। यथोष्णवायुरनुष्णाशीतवायुश्च वायुरित्याख्यायते। अतो लघुत्वाश्रयः सङ्घातो वायुर्भवति। किञ्च रूपरहितस्पर्शादिधर्मजननो वायुः। न तु [यत्] शीतं [स] वायुः।

(पृ) वायु रूपरसवत्त्वे को दोषः। (उ) वायौ रूपरसौ नोपलभ्येते। सत्त्वेऽपि सौक्ष्म्यान्नोपलभ्यत इति वक्तुश्चित्त एव संज्ञानुस्मरणविकल्पः स्यात् यदुत वायौ रूपरसौ स्त इति। नत्विदं युज्यते। न हि वयं वदामः सत्कार्यम्। तस्मात् यत्फल उपलभ्यते नावश्यं तद्धेतौ पूर्वमस्ति। अयं चतुर्णां महाभूतानां परमार्थः सिद्धः॥

चतुर्महाभूतलक्षणवर्गश्चतुश्चत्वारिंशः।

४५ इन्द्रियप्रज्ञप्तिवर्गः

(पृ) चक्षुरादीनीन्द्रियाणि किं चतुर्महाभूतैः सहैकानि उतान्यानि। (उ) कर्मतश्चत्वारि महाभूतानि प्रतीत्य चक्षुरादीनीन्द्रियाणि भवन्ति। अतश्चतुर्महाभूतेभ्यो नान्यानि। चक्षुर्विकल्पयन् भगवानेवं वचनमाह यच्चक्षुषि मांसपिण्डे खक्खटं खरगतं स पृथिवीधातुरिति। कस्मात्। खक्खटादिविकल्पमात्रं, न पुनरन्यदस्ति चक्षुः। भगवान् चक्षुः शून्यमिति जनानां जिज्ञापयिषयैवेदृशं वचनमाह। तथा नो चेत् चक्षुषि खक्खटादिकमन्यदस्ति खक्खटादौ वा अन्यदास्ति चक्षुः [इति]खक्खटादीनां विकल्पेऽपि नास्ति कश्चनोपकारः। अतः सर्वाणीन्द्रियाणि न चतुर्महाभूतेभ्योऽन्यानि। षड्‍धातुसूत्रे चोक्तं-षड्‍धातुरयं पुरुष इति। यदीन्द्रियाणि [न] चतुर्महाभूतेभ्योऽन्यानि। तदा चक्षुरादीनि न पुरुषप्रत्यया इति सिध्यति। रूपादीनुपादाय चत्वारि महाभूतानि भवन्ति। तथा शब्दोऽपि पुरुषप्रत्यय इति सिध्येत्। षड्‍धातुमात्रे पुरुष इति प्रज्ञप्यते। अतो ज्ञायत इन्द्रियाणि न चतुर्महाभूतेभ्योऽन्यानीति।

कश्चिद्भिक्षुर्भगवन्तं पृच्छति कतमच्चक्षुरिति। भगवान् प्रत्याह-चत्वारि महाभूतान्युपादाय रूपि अनिदर्शनं सप्रतिघं चक्षुः इति। अतो न चतुर्महाभूतेभ्योऽन्यदिति ज्ञायते। अयं भिक्षुस्तीक्ष्णेन्द्रियः प्राज्ञः। तस्य चक्षुरादिषु कांक्षा समपद्यत। लौकिकाः सर्वे प्रजानन्ति रूपदर्शनं चक्षुर्यावत् स्पर्शनं काय इति। तस्य भिक्षोश्चक्षुरादीन्द्रियेषु नास्तीति शङ्कोदपादि। कस्मात् केचिदाचार्या वदन्ति पञ्चस्वभावाः पञ्चेन्द्रियाणीति। अन्ये केचिद्वदन्ति एकस्वभावा इति। [अतो]ऽयं भिक्षुर्भगवतः शासनमिमांसया भगवन्तं पप्रच्छ। पञ्चेन्द्रियाणि चतुर्महाभूतमयानीति परिदिदृक्षया भगवान् प्रत्याह-चक्षुर्भिक्षो [आध्यात्मिकमायतन] चत्वारि महाभूतान्युपादाय रूपमनिदर्शनं सप्रतिघमिति। यो धर्मो द्रव्यसन् न स उपादायास्ति। प्रज्ञप्तिमुपादाय धर्मः प्रज्ञप्तिरेव। यथा वृक्षानुपादाय वनम्।

(पृ) केचिद्वदन्ति रूपप्रसाधनं चक्षुरिति। कतमत्पारमार्थिकम्। (उ) यत्प्रसाधनं तदप्रसाधमेव। कर्महेतुजानि चत्वारि महाभूतानि चक्षुरादीन्द्रियाणीत्याख्यायन्ते। तथा नोचेत् अस्य भिक्षोश्चक्षुरादिषु इन्द्रियेषु शङ्का नैवोच्छिद्येत। कस्मात्। भगवान् प्राह-चक्षुरादीनिन्द्रियाणि चत्वारि महाभूतान्युपादाय भवन्तीत्यतोऽयं भिक्षुर्जानाति अद्रव्यसन् चक्षुर्धर्म इति। अतो ज्ञायते चक्षुरादीनि न चतुर्महाभूतेभ्योऽन्यानीति। भगवान् चक्षुषः शून्यत्वप्रदर्शनाय तत्र चत्वारि महाभूतानि विकल्पयति। यथा प्रज्ञया अप्रपञ्चयिता वदति-अयं कायः षट्‍सु धातुषु विभक्तः यत् खक्खटं खरगतं स पृथिवीधातुरित्यादि प्रत्यवेक्षेतेति। एवं पञ्चधातुभ्यो विरक्तस्य एकं विज्ञानमात्रमस्ति। तद्यथापि गोधातकस्य। हस्तिपदोपमसूत्रे चत्वारि महाभूतानि विकल्पितानि न पुनश्चक्षुः। यद्यस्ति पृथक् चक्षुः, विकल्प्येत। वात्सपुत्रीयादय अभिधर्मिका अपि ईदृशं वचनं कुर्वन्ति। अदुष्टत्वात् श्रद्धातव्यं स्यात्।

(पृ) पञ्चेन्द्रियाणि चतुर्महाभूतेभ्योऽन्यानि। कस्मात्। चक्षुरादीनि चक्षुराद्यायतनसंगृहीतानि। चत्वारि महाभूतानि स्प्रष्टव्यायतनसंगृहीतानि। चक्षुरादीन्याध्यात्मिकायतनानि। चत्वारि महाभूतानि बाह्यायतनानि। चक्षुरादीनीन्द्रियाणि, चत्वारि महाभूतानि अनिन्द्रियाणि। चक्षुरादीनि भौतिकरूपप्रसाधनानि। न तथा चत्वारि महाभूतानि। अतो ज्ञायत इन्द्रियाणि न चतुर्महाभूतानि।

(उ) एकमेव वस्तु प्रत्ययवशान्नानोच्यते। यथा श्रद्धादीनि पञ्चेन्द्रियाण्यपि संस्कारस्कन्ध इत्याख्यायन्ते। यानि चत्वारि महाभूतानि कर्मजानि चक्षुरादिसङ्‍गृहीतानि [तानि] आध्यात्मिकमायातनम् इन्द्रियम् इति च कथ्यन्ते। तान्येव [इन्द्रिय]प्रसाधनानि। यथा चक्रादयश्शकटसाधनानि। चक्रमेव हि शकटम्। तथेदमपि।

(पृ) मैवम्। यथा श्रद्धा नाम चित्तप्रसादः। अन्या च श्रद्धा अन्यत् चित्तम्। तथेदमपि। (उ) न युज्यत [इदम्] यथा प्रसादमुपादाय आपः स्फटिकम्। आप एव प्रसन्ना आप इति प्रसाद आप एव। एवं प्रतिलब्धश्रद्धास्फटिकं चित्तस्त्रोतः प्रसादः। अयं चित्तप्रसादश्च चित्तमेव। न वयमस्मिन् शास्त्रे वदामश्चित्तादन्यदस्ति श्रद्धेति। अतो नायं दृष्टान्तः सम्भवति। इन्द्रियाणि च प्रज्ञप्तयः। न च प्रज्ञप्तिः तत्साधनहेतोरन्येति वक्तुं शक्यते।

(पृ) एकमित्यपि न वक्तुं शक्यते। (उ) चतुर्महाभूतप्रसाधित इन्द्रियमिति प्रज्ञप्यते। न चतुर्महाभूतमात्रमिद्रियम्। अतो ज्ञायते इन्द्रियाणि न चतुर्महाभूतेभ्योऽन्यानीति॥

इन्द्रियप्रज्ञप्तिवर्गः पञ्चचत्वारिंशः।

४६ इन्द्रियविकल्पवर्गः

(पृ) इन्द्रियेषु किं महाभूतं न्यूनं किमधिकम्। (उ) न किञ्चित् न्यूनमधिकं वा। (पृ) यदि सर्वाणि भूत [मया] नि। कस्मात्किञ्चिद्रूपं पश्यति। किञ्चिन्न पश्यति। (उ) सर्वं कर्मजम्। कर्मजचाक्षुषचतुर्महाभूतबलं रूपं पश्यति तथान्यान्यपीन्द्रियाणि। (पृ) यदि कर्मजम्। कस्मान्नैकेन्द्रियेण सर्वान् विषयान् जानाति। (उ) इदं कर्म पञ्चधा विभक्तम्। किञ्चित्कर्म दर्शनस्य हेतुं करोति। यथा प्रदीपदानं चक्षुरिन्द्रियविपाकम्। तथा शब्दादीनामपि। कर्मविशेषात् इन्द्रियबलं भिद्यते। (पृ) यदीदं कर्मबलम्। इन्द्रियाणां कापेक्षा। कर्मजं विज्ञानमात्रं सर्वविषयान् गृह्णीयात्। (उ) मैवम्। प्रत्यक्षं पश्यामः खलु अनिन्द्रियाणां विज्ञानं नोत्पद्यत इति। तथा हि यथान्धो न पश्यति। न बधिरः शृणोति। प्रत्यक्षदृष्टे वस्तुनि निरर्थिका प्रत्ययता स्यात्। नैतद्‍दूषणं भवति। धर्मता च तथा-य इन्द्रियविरहिताः तेषां विज्ञानं नोत्पद्यत इति। न बाह्यानि चत्वारि महाभूतानि अनिन्द्रियाणि जनयन्ति इति धर्मता तदपेक्षेत। इन्द्रियालङ्‍कृताः सत्त्वानां काया इत्यतः कर्मजम्। यथा धान्यकारणकर्मप्रतिलम्भात् धान्यं बीजाङ्‍कुरकाण्डनालपत्राण्यपेक्ष्यापि क्रमशो जायते। एवमिदमपि।

(पृ) कस्मान्न तथा चित्तम्। यथा चक्षुर्विज्ञानं चक्षुरिन्द्रियकं समनन्तरनिरुद्धचित्तमुपादाय च भवति। चित्तन्तु समनन्तरनिरुद्धचित्तमात्रेन्द्रियकम्। न पुनरस्ति चक्षुरादीनामिव इन्द्रियायतनम्। वक्तव्यश्च प्रत्ययः। (उ) नियतानां पञ्चविषयाणां नियतानि पञ्चविज्ञानानि सन्ति। नैवं चित्तस्य। चित्तधर्मश्च तथा स्यात्-यत् समनन्तरनिरुद्धचित्तेन्द्रियकं भवति नान्यत्किञ्चिदपेक्षत इति। यथातीतानागतधर्मा असन्तोऽपि मनस आलम्बनानि भवन्ति। चित्तचैत्ता अप्येवमितीदमपि युज्यते। इदञ्च भवतां सिद्धान्तेन समम्। भवतां सिद्धान्तश्च-रूपादिविषयेषु विज्ञानमिन्द्रियमपेक्ष्योत्पद्यते। समनन्तरनिरुद्धचित्तमपेक्ष्य मनोविज्ञानमुत्पद्यत इति।

(पृ) यदि मनोविज्ञानस्य न पुनरिन्द्रियमस्ति। कुत्राश्रित्य भवति। (उ) चतुर्महाभूतकायमाश्रित्य भवति। (पृ) आरूप्यधातौ क आश्रयः। (उ) आरूप्यधातुविज्ञानस्य न कश्चनाश्रयोऽस्ति। धर्मतेयं यन्निराश्रयं तिष्ठतीति। कस्मात्। लक्षणविशेषात्। मनोविज्ञानमेव जानाति अस्ति नास्तीति। रूपिण आश्रयो भवति। अरूपमपि तिष्ठतीति आरूप्यधातावपि निराश्रयं तिष्ठति। प्रत्ययसामग्र्या विज्ञानमुत्पद्यते। यथोक्तं सूत्रे-मनः प्रतीत्य धर्मांश्च मनोविज्ञानमुत्पद्यत इति। अस्य क आश्रयः। नास्ति तु पुरुषाणामिव भित्त्यादिः। सर्वे धर्माः प्रकृतिप्रतिष्ठाः॥

इन्द्रियविकल्पवर्गः षट्‍चत्वारिंशः।

४७ इन्द्रियाणां समभूततावर्गः

(पृ) तीर्थिका वदन्ति-पञ्चेन्द्रियाणि पञ्चभूतेभ्यो जातानीति। किं परमार्थिकम्। (उ) न [तेभ्यो जातानि]। कस्मात्। आकाशस्याभावात्। इदञ्च दीपितमेव। तस्मान्न पञ्चभूतेभ्यो जातानि।

(पृ) तीर्थिका वदन्ति-चक्षुषि तेजोमहाभूतं बहुलम्। कस्मात्। कर्मसारूप्यहेतोः। प्रदीपदानमुपादाय चक्षुर्लभते। यथोक्त सूत्रे-पटं दत्वा रूपं लभते। अन्नं दत्वा रूपं लभते। अन्नं दत्वा बलं लभते। यानं दत्वा सुखं लभते। प्रदीपं दत्वा चक्षुर्लभते। इति। अतश्चक्षुषि तेजोमहाभूतं बहुलम्। चक्षुश्चालोकमपेक्ष्य पश्यति। आलोकविगतं न पश्यति। अतो ज्ञायते तेजोमहाभूतं बहुलमिति। तेजश्च सुदूरं प्रकाशयति। सप्रभत्वात् चक्षुः सुदूरं रूपं प्रतिहन्ति। वदन्ति च म्रियमाणस्य चक्षुः सूर्यं प्रतिगच्छतीति। अतो ज्ञायते सूर्यो मूलप्रकृतिरिति। चक्षुर्नियमेन रूपमेव पश्यति। रूपञ्च तैजसमित्यतः पुनरात्मभावमेव पश्यति। एवमाकाशपृथिव्यब्‌वायव इन्द्रियतो न्यूनाधिकाः। म्रियमाणस्य श्रोत्रमाकाशं प्रतिगच्छति। श्रोत्रं नियमेन शब्दं शृणोति। शब्दश्चाकाश[गतः]। एवन्यान्यान्यपि। अत इन्द्रियेषु महाभूतानि न्यूनाधिकानि भवन्ति। [न समानि]। इति।

अत्रोच्यते। यद्भवानवोचत्-कर्मसारूप्यहेतोरिति। तदयुक्तम्। कस्मात्। किञ्चिद्दर्शनं सफलं विना कर्मसारूप्यहेतोः। यथा वदन्ति-अन्नं दत्वा पञ्चवस्तु-विपाकान् लभत इति। यदि चक्षुषि तेजो बहुलम्। प्रदीपादिबाह्यालोकमनपेक्ष्य [पश्येत्]। यदि बाह्यालोकापेक्षिणोऽपि चक्षुषस्तेजो बहुलम्। तदा श्रोत्रादीन्द्रियेष्वपि आकाशादयो बहुलाः स्युः। न बाह्याकाशादीनपेक्षेरन्। वस्तुतस्तु बाह्यानपेक्षन्ते। अतोऽहेतुः। आपश्चक्षुष उपकुर्वन्ति। यथा क्षालितचक्षुष्कस्य पुरुषस्य चक्षुः स्फुटमेव प्रत्येति। तदा अब्बहुलं स्यात्। तेजश्च चक्षुर्विनाशयति यथा सूर्यप्रभादयः। यदीमे स्वप्रकृतयः, नात्मानं विघटयेयुः। अतो ज्ञायते न तेजो[बहुलम्] इति। दिव्यं चक्षुरालोकमन्तरापि रूपं पश्यति। अतो न तैजसं चक्षुः। चन्द्रिकायाञ्च रूपं द्रष्टुं शक्नोति। चन्द्रश्च न तेजःप्रकृतिकः। तथा चक्षुषो धर्मशक्तिरपि। किञ्चिच्चक्षुरालोकमपेक्ष्य पश्यति। किञ्चिदनपेक्ष्यापि पश्यति। यथा चक्षुराकाशादिप्रत्ययं लब्ध्वा रूपमप्राप्यापि सुदूरं पश्यति। ईदृशी चक्षुषो धर्मता। अतो न कार्यः संज्ञानुस्मरणविकल्पो यदुत तेजोबहुलं [चक्षु]रिति।

यद्भवानवोचत्-आलोकमन्तरा न पश्यतीति। यद्याकाशं मनस्कारं रूपञ्चान्तरा न पश्यति। तदा आकाशादयोऽपि बहुलाः स्युः। न हि सर्वं चक्षुर्बाह्यालोकमपेक्षते। यथा उलूकादयः पक्षिणो विडालसृगालादयस्तीर्यञ्च बाह्यामालोकमनपेक्ष्यापि द्रष्टुं शक्नुवन्ति। अतो न तेजोबहुलम्। तेजः प्रज्वलत् सदोष्मलक्षणम्। चक्षुस्तु न तथा।

यद्भवानवादीः-चक्षुः सप्रभत्वात् सुदूरं रूपं पतिहन्तीति। तद् दूषितमेव। निष्प्रभत्वाच्चक्षुषः। यदुक्तं सूर्यं प्रतिगच्छतीति। चक्षुस्तदा नित्यं स्यात्। सूर्यादयश्च नेन्द्रियाणि। चक्षुः कस्मात् प्रतिगच्छति। यदि सूर्यो म्रियते। सूर्येन्द्रियं सूर्यश्च कुत्र पुनः प्रतिगच्छति। अतोऽयुक्तम्। उपरि देवानां म्रियमाणानां चक्षुः कुत्र प्रतिगच्छति। तत उपरि सूर्याभावात्। आकाशमक्रियं सत् अप्रतिशरणं भवति। इन्द्रियाणि न प्रतिगच्छन्ति। संस्कृतधर्माणां क्षणिकत्वात्।

यद्भवतोक्तं-चक्षुर्नियमेन रूपमेव पश्यति। रूपञ्च तैजसमित्यतः पुनरात्मभावमेव पश्यतीति। नेदं युक्तम्। निरुपयोगहेतुत्वात्। शब्द आकाशगत इत्यादिरपि एवं [वाच्यः]। तस्मादिन्द्रियेषु महाभूतानि न्यूनाधिकानि भवन्तीति भवद्वचनं दूषितमेव।

(पृ) केचिदाचार्या आहुः-एकमिन्द्रियमेकस्वभावम्। इति। पृथिव्यां [केवलं] गुणबहुत्वात् गन्धोऽस्ति गन्धज्ञानोत्पादकः। अब्तेजोवायुषु रूपरसस्पर्शाः सन्ति इति रूपरसस्पर्शज्ञानोत्पादका भवन्ति। किं पारमार्थिकम्। (उ) उक्तपूर्वं मया नास्ति नियम इति। पृथिव्यां गन्धोऽन्येऽपि सन्ति। अतोऽहेतुः। महाभूतानि च सम्भूय सम्भवन्ति। न हि दृश्यते काचित्पृथिवी अबादिवियुक्ता। यदि गन्धवत्त्वात् पृथिवी गन्धज्ञानोत्पादिनी। रूपादिज्ञानोपादिन्यपि स्यात्। गुणचतुष्टयोपेतत्वात्पृथिव्याः।

(पृ) गन्धमात्रं पृथिव्यामस्ति। घ्राणं पार्थिवमित्यतो गन्धमात्रं ज्ञापयति। (उ) पृथिवीगुणः पृथिवीमात्रेऽस्ति। घ्राणं क्षीण[गन्ध]ज्ञानं स्यात्। अपां शीतस्पर्शमात्रं तेजस उष्णस्पर्शमात्रं जिव्हाचक्षुर्भ्यां ज्ञातुं शक्नुयात्। न तु युज्यते वस्तुतः। द्रव्यं नास्तीति इन्द्रियं नास्ति। इन्द्रियाणां बलवृत्तिर्विषयसंयोगात् ज्ञानं जनयतीति। संयोगे च भग्ने नेन्द्रियवृत्तिः। तस्मानैकस्वभावमिन्द्रियम्॥

इन्द्रियाणां समभूततावर्गः सप्तचत्वारिंशः।

४८ न विजानातीन्द्रियवर्गः

(पृ) इन्द्रियाणि विषयान् किं प्राप्य विजानन्ति उताप्राप्य विजानन्ति। (उ) नेन्द्रियं विजानाति। कस्मात्। यदीन्द्रियं विषयं विजानाति। तदा सर्वान् विषयानेककालं विजानीयात्। वस्तुतस्तु न विजानाति। अतो विज्ञानं विजानाति। भवतो हृदयम्-यत्केचिद्वदन्ति इन्द्रियं विज्ञानमपेक्ष्य सह विजानाति न तु विज्ञानवियुक्तं विजानातीति। तदयुक्तम्। न कश्चिद्धर्मोऽन्यं धर्ममपेक्ष्य किञ्चित्कर्तुं समर्थः। यदीन्द्रियं विजानाति। का विज्ञानस्यापेक्षा। यदीन्द्रियं विजानाति इदमिन्द्रियकर्म इदं विज्ञानकर्म इति विवेक्तव्यम्।

(पृ) प्रकाशनमिन्द्रियकर्म। विज्ञापनं विज्ञप्तिकर्म। (उ) नायं विवेको [युक्तः]। कतमत् प्रकाशनम्। भवतां शासने श्रोत्रादीनीन्द्रियाणि न तेजःप्रकृतिकानि इति न प्रकाशयेयुः। यदीन्द्रियाणि विज्ञानस्य प्रदीपकल्पानि। तदेन्द्रियाणि पुनः प्रकाशकानि स्युः। यथा प्रदीपः। तदा प्रकाशकस्य पुनः प्रकाशक इत्येवमनवस्था स्यात्। यदि पुनः प्रकाशकं विनापि इन्द्रियमात्रं प्रकाशयति। [तदा] विनेन्द्रियामपि विज्ञानमात्रं विजानीयात्। अतः प्रकाशनं नेन्द्रियकर्म। किञ्चेन्द्रियं न विजानाति। यथा प्रदीपः प्रकाशयन्नपि न विजानाति। अतोऽवश्यं विज्ञानस्याश्रयकृत्यं करोतीदमिन्द्रियकर्म। अतो विज्ञानमात्रं विजानाति। नेन्द्रियाणि। सति विज्ञाने ज्ञानं नासति। यथा सति तेजसि ऊष्म नासति इति।

(पृ) सूत्र उक्तं-चक्षुषा रूपाणि दृष्ट्वा न निमित्तग्राही स्यादिति। तथा श्रोत्रादीन्यपि। अतो ज्ञायते चक्षूरूपं गृह्णातीति। चक्षुरादीनीन्द्रियाणि यदि न विजानन्ति। केनेन्द्रियत्वम्। उक्तञ्च सूत्रे-वयं माणवकाः सुसूक्ष्ममषि वस्तु जानीमः। तद्यथा चक्षुर्भ्यां दृश्यत इति। यदि चक्षुर्न पश्यति। तदा जिनौरसा न किञ्चन पश्येयुः। नेदं संभवति। अत इन्द्रियाणि नियमेन विषयान् गृह्णन्ति। इन्द्रियेण विषयो गृह्यते विज्ञानेन विकल्प्यते इत्ययमेवेन्द्रियविज्ञानयोर्भेदः।

(उ) सूत्रे भगवान् स्वयमाह-चक्षु[ब्राह्मण]द्वारं[यावदेव] रूपाणां दर्शनाय इति। अतश्चक्षुर्न पश्यति। चक्षुषा द्वारीभूतेन तत्रस्थं विज्ञानं पश्यति। अत उच्यते चक्षुः पश्यतीति। (पृ) आह च-मनो द्वारं [यावदेव] धर्माणां विज्ञानाये ति। किं सम्भवति मनसा द्वारीभूतेन विजानातीति। (उ) मनो [विज्ञानस्या]पि समनन्तरनिरुद्धं चित्तं द्वारम्। अतो न मनो विजानाति। मनोविज्ञानन्तु विजानाति। सूत्रे भगवानाह-चक्षुः प्रियरूपाणि काम्यति। इति। चक्षुर्हि रूपप्रकृतिकमविवेकि। अतो न वस्तुतः काम्यति। तद्विज्ञानमेव काम्यति। किञ्चाह भगवान्-चक्षुर्विज्ञेयानि रुपाणि इति। विज्ञानं रूपं विजानाति। न चक्षुः। किञ्च लौकिका व्यवहरन्ति-चक्षुः पश्यति श्रोत्रं शृणोति इति। तद्भगवानप्यनुवदति। किमिति रूपमात्रं द्रष्टव्यं नान्यत्। आह च भगवान्-पश्यामि रागादीन् दोषान् इति। चन्द्रः क्षीण इति लौकिकानां वचनं भगवानप्यनुवदति। यथा दरिद्रः पुरुषः प्रभुरिति निगद्यते। तथा भगवानप्यनुवदति। नहि तथागतो लोकैः सह विवदितुमभिलषति। यथा मृगारमाता इत्यादि। अतो ज्ञातव्यं व्यवहारानुवर्तनाद्भगवानाह चक्षुः पश्यतीति।

(पृ) लोके कस्मादेवं व्यवहरति। (उ) चक्षुषो विज्ञानाश्रयहेतुतामनुसृत्य तस्मिन् हेतौ पश्यतीति वदन्ति। यथा वदन्ति स पुरुषः पश्यति अयं पुरुषः पश्यतीति। यथा च वदन्ति जनाः पुण्यपापादीनि कुर्वन्ति। तथागता देवा ऋषयश्च पश्यन्तीति। यथा च वदन्ति वामचक्षुषा पश्यति दक्षिणचक्षुषा पश्यतीति। वदन्ति च सूर्याचन्द्रमसाभ्यां पश्यति सूर्याचन्द्रमसौ पश्यतः। कदाचिदकाशं पश्यति। कदाचिन्मध्यं पश्यति यत् द्वारमध्यं [तत्] पश्यति इति। दग्धे पदार्थे वदन्ति अयं दहति। स दहति इति। कदाचिद्वदन्ति तृणेन्धनं दहति। गोपुरीषं दहति। तैलं दहति। धृतं दहति। तेजो दहति। सूर्यो दहति इति। वस्तुतस्तु अग्निरेव हहति। अन्यानि दहतीति प्रज्ञप्त्या व्यवह्रियन्ते। स व्यवहारो न पार्यन्तिकः। वक्तव्यञ्च चक्षुषा द्वारेण रूपं पश्यतीति। चक्षुः पुरुषाणामुपभोगोपकरणम्। पुरुषाः प्रज्ञप्तिकारिण इति उपभोगोपकरणेन भवितव्यम्। चक्षुरुपादाय विज्ञाने पश्यति चक्षुः पश्यतीति व्यवहारः। यथा मञ्चस्थेषु पुरुषेषु क्रोशत्सु मञ्चाः क्रोशन्तीति व्यवहारः। चक्षुःप्रतिसंयुक्तं विज्ञानकर्म इत्यतस्तत्र चक्षुषि विज्ञानकर्म व्यवहरन्ति। यथा हस्तपादप्रतिसंयुक्ते पुरुषे वर्तमानं पुरुषकर्म हस्तकर्मेति व्यवहरन्ति। चक्षुर्विज्ञानस्य हेतुश्चक्षुः। कारणे कार्योपचारः। यथा वदन्ति अमुकः पुरुषोऽमुकं ग्रामं दहतीति। यथा च वदन्ति सुवर्ण मत्तीति। सुवर्ण मायुः। तृणानि गोपशव इति। इदं सर्वं कारणे कार्योपचारः। एवं चक्षुर्भ्योमुत्पन्नं विज्ञानं रूपं पश्यतीत्यतश्चक्षुः पश्यतीति व्यवहरन्ति। चक्षुःसन्निकृष्टे विज्ञाने रूपं पश्यति चक्षुः पश्यतीति व्यवहारः। यथा गङ्गासन्निकृष्टे घोषे गङ्गायां [घोष] इति [वदन्ति]। चक्षुषा चाक्षुषं विज्ञानं विविच्यत इत्यतश्चक्षुषि चाक्षुषविज्ञानकर्मारोप्यते। यथा दण्डी ब्राह्मण इति। चक्षुश्चाक्षुषविज्ञानं साधयतीत्यतस्तत्र चक्षुर्विज्ञानकर्मोच्यते। यथा धने प्रहीणे पुरुषः प्रहीण इति वदन्ति। प्रविवृद्धे च धने प्रविवृद्धः पुरुष इति। चक्षुर्विज्ञाने चक्षुषा संयुज्य पश्यति सति चक्षुः पश्यतीति वदन्ति। यथा वृक्षे पुरुषेण संयुज्य छिद्यमाने सति पुरुषो वृक्षं छिन्नत्तीति व्यवहारः। यथा वा कृष्णवर्णसंयुक्ते पटे कृष्णः पट इति व्यवहारः। सर्वे च धर्मा मिथः संकीर्य व्यवह्रियन्ते। यथा प्रज्ञाकर्म वेदनादिषूच्यते। चक्षूषा रूपं पश्यतीति वक्तव्ये संक्षिप्य व्यवहरन्तः केवलमाहुः चक्षुः पश्यतीति। यथा च पाषाणमौषधमिति एकवेदनावशा व्यवहारः।

यद्भवनाह अपश्यतः कथमिन्द्रियत्वमिति। भवानिदं प्रतिवक्तव्यः चक्षुरादयः पञ्चधर्मा स्तदन्यरूपादीनतिशेरत इत्यत इन्द्रियमिति व्यवह्रियन्ते। (पृ) चक्षुरादयः पञ्चधर्मास्तदन्यरूपादिभिर्मिलिताः। दशेमे धर्मा न युगपद्विषयान् विजानन्ति। यथा चक्षुरादीनां वियोगे विज्ञानं नोत्पद्यते, तथा यदि रूपादीनां वियोगेऽपि विज्ञानं नोत्पद्यते। तदा केन [तेषा] मतिशयः। (उ) इन्द्रियैर्विज्ञानं विशेष्यते चक्षुर्विज्ञानं श्रोत्रविज्ञानमिति। यथा भेरिदण्डसंयोगे शब्दो भवति। [तत्र] भेर्याः प्राधान्यात् भेरीशब्द इति वदन्ति। पृथिवीयवादिसंयोगे अङ्‍कुरो जायते। [तत्र] यवस्य प्राधान्यात् यवाङ्‍कुर इति वदन्ति। तथा विज्ञानान्यपि। आश्रयतो व्यवहारो विशेष्यते न प्रत्ययतः। रूपविज्ञानमित्युक्ते संशयः प्रसज्यते किमिदं चक्षुर्विज्ञानं किं वा रूपं प्रतीत्य मनोविज्ञानमिति। इन्द्रियेऽस्ति विज्ञानं न विषये। चक्षुरादिषु आत्मसंमोहनं चित्तं भवति। विज्ञानस्याश्रय आयतनमिन्द्रियं न विषयः। स्वकायसंख्याते स्थितमिन्द्रियं न विषये। पुरुषस्योपभोगोपकरणमिन्द्रियं न विषयः। इन्द्रियं सत्त्वसंख्यातं न विषयः। इन्द्रियेऽप्रतीक्ष्णे विज्ञानं न स्फुटं भवति। प्रसन्ने तु इन्द्रिये विज्ञानं विशदं भवति। इन्द्रियाणामुत्तममध्यमाधमत्वात् विज्ञानमनुविभज्यते। एभिः कारणैः प्राधान्यं कथ्यते। इन्द्रियमसाधारणम्। एको विषयो बहूनां पुरुषाणां साधारण उपलभ्यते। इन्द्रियं विज्ञानेन सहैककर्मविपाकः। विषयस्तु नैवम्। इन्द्रियं हेतुः विषयः प्रत्ययः। कस्मात्। इन्द्रियभेदात् विज्ञानं विशेष्यते न विषयः। यथा बीजं हेतुः पृथिव्यादयः प्रत्ययाः। बीजभेदात्परस्परं भेदः। प्रत्ययातिशयिहेतुत्वादिन्द्रियमित्याख्यायते।

यद्भवानवादीः-वयं माणवकाः सुसूक्ष्ममपि वस्तु जानीमः तद्यथा चक्षुर्म्यां दृश्यते इति। इदं संवृतितः। लौकिकाश्चक्षुः पश्यतीति वदन्तीत्यत आहुः तद्यथा चक्षुर्भ्यां दृश्यत इति। यथा ह भगवान्-

मुहूर्तमपि चेद्विज्ञः पण्डितं पर्युपासते।
[क्षिप्रं धर्मं विजानाति] जिह्वा [सूप]रसं यथा।
अचेतनापि जिह्वा तु न दर्वीभाजनोपमा॥ इति।

जिह्वाश्रितं मनो जिह्वाविज्ञानं जनयतीत्यत आह जिह्वा [सूप] रसं वेत्तीति। तथा चक्षुराश्रित्य समुत्पन्ने विज्ञाने चक्षुः पश्यतीति वदन्ति। अत आह-जिनौरसाः पश्यन्ति तद्यथा चक्षुर्भ्यां दृश्यत इति।

यद्भवानवादीः-इन्द्रियेण विषयो गृह्यते विज्ञानेन विकल्प्यते इति। इदं प्रत्युक्तम्। इन्द्रियस्याविज्ञातृत्वात्। न च यूयं ब्रवीथ इन्द्रियस्यैवं भवति अहं विशिष्टलक्षण इति। अत इन्द्रियाणि न विषयान् गृह्णन्ति। भवतां ज्ञानानि नेन्द्रियमपेक्ष्य जायन्ते। कस्मात्। महदहङ्कारादीनि हि इन्द्रियेभ्यः पूर्वमुत्पद्यन्ते। भवतां महदादीनि तत्त्वानि न सन्ति। मूलप्रकृत्यभावात्। भवतां शासनं-मूलप्रकृतिविकारा महदादीनीति। मूलप्रकृतिश्च नास्तीत्युक्तमेव। न तु नेन्द्रियमिति॥

न विजानातीन्द्रियवर्गोऽष्टचत्वारिंशः।

४९ विषयेन्द्रियसंयोगवियोगवर्गः

(पृ) यद्भवानवोचत्-विज्ञानं विजानाति नेन्द्रियमिति। तत्प्रसाधितम्। इदानीं किं विषयेन्द्रियसंयोगाद्विज्ञानमुत्पद्यते किं वा तद्वियोगात्। (उ) चक्षुर्विज्ञानं न प्राप्तिमपेक्ष्य विषयान् विजानाति। कस्मात्। चन्द्रादयो विप्रकृष्टपदार्था अपि दृश्यन्ते। चन्द्ररूपं न गन्धविनिर्मुक्तमागच्छेत्। आकाशालोकावपेक्ष्य रूपं पश्यति। यदि चक्षूरूपं प्राप्नोति। तदा नान्तराकाशालोकौ स्याताम्। यथा चक्षुषि प्रच्छादिते चक्षुर्न पश्यति। अतो ज्ञातव्यं चक्षुर्विज्ञानं न प्राप्य विजानाति। इति।

श्रोत्रादिविज्ञानं द्विविधम्-किञ्चित्प्राप्य विजानाति किञ्चिदप्राप्य विजानाति। श्रोत्रं रुदितं प्राप्य विजानाति। घनगर्जितमप्राप्य विजानाति। अन्यानि त्रीणि विज्ञानानि इन्द्रियप्राप्तं विजानन्ति। कस्मात्। दृष्टं खलु त्रयाणामेषामिन्द्रियाणां विषयैः संयोगात् विज्ञानं लभ्यत इति। मन‍इन्द्रियमरूपि। अतोऽप्राप्तविषयम्। [विषयं] न प्राप्नोति।

(पृ)चक्षूरूपमप्राप्य विजानाति इति भवद्वचनमयुक्तम्। कस्मात्। अस्ति चक्षुषि रश्मिः। अयं रश्मी रूपदर्शनाय गच्छति। रश्मिश्चायं तैजसं द्रव्यम्। चक्षुश्च तेजःसमुत्पन्नम्। तेजसः सरश्मित्वात् यद्यप्राप्य पश्यति। कस्मात्सर्वाणि रूपाणि न पश्यति। चक्षूरश्मिर्हि सप्रतिघेऽपि गच्छति। अविभुत्वात् न सर्वाणि पश्यति। यथोक्तं सूत्रे-त्रयाणां सन्निपातः स्पर्श इति। यद्यप्राप्नोति। कथं सन्निपातः। पञ्चेन्द्रियाणि सप्रतिघानि। विषयेषु प्रतिहन्यन्त इति सप्रतिघानि। घ्राणं गन्धे जिह्वा रसे कायः स्प्रष्टव्ये चक्षूरूपे श्रोत्रं शब्दे यद्यप्राप्तम्। तदा अप्रतिघम्। प्रत्युत्पन्नेषु पञ्चविषयेषु ज्ञानमुत्पद्यते। अतः पञ्च विज्ञानानि प्राप्य विजानन्ति। यद्यप्राप्य विजानन्ति अतीतमनागतं रूपमपि विजानीयुः। न विजानन्ति वस्तुतः। बहुप्रत्ययसामग्र्या च ज्ञानमुत्पद्यते इति चक्षूरश्मिर्विषयसंयोगाय गच्छति। रूपे रश्मिप्राप्तिर्हि सन्निपातः।

शब्दोऽपि श्रोत्रं प्राप्य श्रूयते। कस्मात्। विप्रकृष्टदेशवर्तिनि पुरुषे मन्दं भाषमाणे न श्रूयते। यदि शब्दं रूपवदप्राप्यापि विजानाति। मन्दमपि शब्दं शृणुयात्। न तु शृणोति। अतो ज्ञायते प्राप्य शृणोतीति। शब्दो दूरतोऽपि श्रूयते। यद्यप्राप्य श्रूयते। आवरणे सत्यपि श्रूयेत। दूरतः श्रूयमाणः शब्दो न प्रत्याययति। सन्निकृष्टं श्रूयमाणस्सु प्रत्याययति। अप्राप्य श्रवणे तु स विभागो न स्यात्। अतो ज्ञायते शब्दः प्राप्य श्रूयत इति। किञ्चानुकूलवायौ शब्दः प्रत्याययति। न प्रतिकूलवायौ। अतोऽपि प्राप्य श्रूयते। शब्दः साकल्येन श्रूयते। अप्राप्य श्रवणे तु न साकल्येन श्रूयेत। यथा रूपस्याप्राप्त्या दर्शानात् न साकल्येन दर्शनम्। अतो ज्ञायते न रूपसमः शब्द इति। अप्राप्य श्रवणे तु रूपसमः स्यात्। यथा रूपस्येकदेशं दृष्ट्वा अवशिष्टमपि आलोकमपेक्ष्य पश्यति। तथा शब्दोऽपि स्यात्। न वस्तुतस्तथा भवति। अतोऽप्राप्य न श्रूयते।

यद्भवानाह-श्रोत्रादीनीन्द्रियाणि विषयमप्राप्य विजानन्तीति। तदयुक्तम्। शब्दगन्धरूपरसस्पर्शा इन्द्रियमागच्छेयुः। यदिदानीमिन्द्रियं गच्छतीति। तद्‍युक्तम्। श्रोत्रादीनामिन्द्रियाणां नीरश्मिकत्वात्। तेजो महाभूतमेकमेव सरश्मिकम्। अतो न गच्छति। शब्दं यदि घननिबिडं जलाद्यावृतमपि श्रोत्रं श्रोतुं शक्नोति। यदि सरश्मि, तदिन्द्रियम्। नैवं शक्नुयात्। अतो ज्ञायते श्रोत्रेन्द्रियं नीरश्मिकमिति। श्रोत्रमन्धकारेऽपि विषयं विजानाति। यदि सरश्मिकम्, नान्धकारे विजानीयात्। सरश्मिकमिन्द्रियञ्च दिशमपेक्ष्य विजानाति। एकां दिशं द्रष्टुं शक्नोति नैकस्मिन् समये सर्वा दिशो द्रष्टुं शक्नोति। यथा पूर्वाभिमुखः पुरुषः पूर्वां दिशं रूपञ्च पश्यति नान्या दिशः।

वदन्ति च मनो गच्छतीति। अतः प्राप्य विषयं विजानाति। यथोक्तं सूत्रे-

दूरङ्गममेकचरमशरीरं गुहाशयम्
सूर्यस्य रश्मिरिव चित्तं चरति विप्रकीर्णतः।
मत्स्यो यथा स्थले क्षिप्त [ओकमोकत उद्धृतः।]
परिस्पन्दतीदं चित्तं स्वाभीष्टञ्च यथा चरत्यदः॥ इति।

अतः षड्विषयान् प्राप्य विजानन्ति।

अत्रोच्यते। रश्मिर्गच्छतीति भवद्वचनमयुक्तम्। कस्मात्। यथा पुरुषो दूरतः स्थाणुं दृष्ट्वा संशेते किमयं पुरुष इति। यदि रश्मिर्गर्च्छति। कस्मात् संशयो भवेत्। अतिसन्निकृष्टञ्च चक्षुर्न पश्यति। यथा चक्षुस्संसक्तं तृणरोम न पश्यति। अतो रश्मिर्गच्छन्नपि अतिसन्निकर्षान्न पश्यति। यदि रश्मिस्तत्र गच्छति। कस्मात् स्थूलं पश्यति न सूक्ष्मं विवेचयति। रूपदर्शनेऽस्ति द्विभागः यदुत पूर्वस्यां पश्चिमायां वा दिशि रूपमिति। सन्निकृष्टविप्रकृष्टविभागोऽप्यस्ति। यदि चक्षुः प्राप्य विजानाति। तादृशविभागो न स्यात्। कस्मात्। गन्धरसस्पर्शेषु नायं विभागोऽस्ति। अतो नयनरश्मिरप्राप्य विजानाति। नयनरश्मिर्यदि पूर्वमेव दृष्टवान्। किमर्थं पुनर्गच्छति। यदि पूर्वमदृष्ट्वा गच्छति। कुत्र गच्छति। यदि सन्निकृष्टरूपं विप्रकृष्टरूपञ्च एकदा युगपत्पश्यति। न तथा गमनधर्मः। अतो नयनरश्मिर्न गच्छति। यदि स गच्छति। मध्ये मार्गं रूपाणि पश्येत्। वस्तुतस्तु न पश्यति। अतो ज्ञायते न गच्छतीति। रश्मिर्गच्छतीति रश्मिः कायब्दहिर्गतो नेन्द्रियं भवेत्। यथाङ्‍गुलौ कायात्समुच्छिद्य वियुज्यमानायां नास्ति कायबुद्धिः। न चक्षुः स्वाश्रयं त्यजत् पश्यामः। सपक्षाभावे नास्ति हेतुः। तस्य नयनरश्मे रसति द्रष्टरि स न स्यात्।

(पृ) अस्तीयं नायनरश्मिः सूर्यरश्मितिरस्कृता न दृश्यते। यथा सूर्यरश्मौ नक्षत्राणि न प्रत्यक्षाणि। (उ) तथा चेद्रात्नौ दृश्येत। (पृ) रूप धर्मा अवश्यं बाह्यं प्रकाशमपेक्ष्य दृश्यन्ते। रात्रौ च बाह्यप्रकाशो नास्ति। येन न दृश्यन्ते। (उ) यदीयं रश्मिर्दिवानिशमुभयत्न नोपलभ्यते। तदास्या अत्यन्तानुपलब्धिः। (पृ) बिडालसृगालमूषिकादीनां सर्वेषां रात्रिञ्चराणां नायनो रश्मिरुपलभ्यते। (उ) इदं दृश्यरूपं विडालादीनां चक्षुषि वर्तते। यथा खद्योतस्य प्रकाशात्मकं रूपं तत्कायवर्ति। नायं रश्मिः। यथा च रात्रिञ्चरा जन्तवोऽन्धकारे पश्यन्ति। मनुष्याश्च न पश्यन्ति। तथा च तेषामेव रश्मिः स्यात्। नान्येषाम्। तथैव धर्मता स्यात्।

यदवादीः-यद्यप्राप्य पश्यति। सर्वाणि रूपाणि पश्येदिति। यत् रूपं ज्ञानस्य गोचरं तत् दृश्यम्। यथोक्तं सूत्रे-चक्षुरनुपहतं भवति। विषय आभासगतो भवति। तदा स दृश्यो भवति। इति। (पृ) को नामाभासगतः। (उ) यदा रूपचक्षुषोः सन्निपातः। स आभासगतः। (पृ) यदि चक्षुर्न प्राप्नोति कः सन्निपातः। (उ) समानमिदम्, यथा भवतश्चक्षू रूपं प्राप्यापि कदाचित्पश्यति कदाचिन्न पश्यति। तद्यथा चक्षुः सूर्यं प्राप्य सूर्यमण्डलं पश्यति न तु सूर्यकर्म। एवं ममापि चक्षुरगत्वापि यद्रूपमाभासगतं भवति। तत् पश्यति। यदाभासगतं न भवति न तत्पश्यति। (पृ) नयनरश्मिः सुदूरं गच्छति। वेगप्रकर्षात्तु सूर्यकर्म न पश्यति। (उ) यदि वेगप्रकर्षात्सूक्ष्मं कर्म न पश्यति, स्थूलं सूर्यमण्डलपरिमाणं कस्मान्न पश्यति। न हीदं युज्यते। यदि रश्मिमस्तत्र गत्वा पश्यतीति। कस्माद् दूरस्थं सूर्यमण्डलं दृष्ट्‍वापि कर्म न पश्यति तत् पाटलिपुत्रादि आसन्नं जनपदनगरम्। यदि भवान् मन्यते पाटलिपुत्रादि न आभासगतमित्यतो न पश्यतीति। मम चक्षुरप्राप्यापि रूपं नाभासागतमित्यतो न पश्यति।

(पृ) सर्वाणि रूपाणि आभासगतानि दृश्यानीति ज्ञातमेव। इदानीं किं दृश्यं किमदृश्यम्। (उ) अध्वावरणान्न दृश्यते यथातीतमनागतम्। रूपस्याभिभावकविशेषान्न दृश्यते यथा रात्रौ तेजो दृश्यमन्यददृश्यम्। भूमिविशेषान्न दृश्यते यथा प्रथमध्यानगतचक्षुषा द्वितीयध्यानगतं रूपं न दृश्यते। तम आवावरणान्न दृश्यते यथा तमसि घटः। ऋद्धिबलान्न दृश्यते यथा भूतादीनां देहः। अतिघनमालावृतत्वान्न दृश्यते। यथा पर्वतस्य बाह्यं रूपम्। अतिदूरान्न दृश्यते यथान्ये लोकधातवः। अतिसामीप्यान्न दृश्यते यथा चक्षुप्यञ्जनम्। अप्राप्त्या न दृश्यते यथा प्रभागता अणवोः दृश्याः प्रभाबाह्यास्तु अदृश्याः। सौक्ष्म्यान्न दृश्यते यथा पुरुषाकारः स्थाणुर्न विवेक्तुं शक्यः। समानाभिहारान्न दृश्यते यथा महाराशिगतमेकं शालिधान्यम्। यथा च काकवृन्दगत एकः काकः। पूवोक्तविपरीतमाभासगतमित्युच्यते।

(पृ) कश्चक्षुष उपघातः। (उ) वातोष्मशीतादिभिर्व्याधिभिः प्रतिघातः। यत् वातोपहतं चक्षुः तत् विपर्यस्तं नीलकृष्णादिरूपं पश्येत्। यदूष्मोपहतं तत् पीतरक्ताग्निज्वालादि पश्यति। यच्छीतोपहतं तत् भूयसावदातह्रदजलादिरूपं पश्यति। यत् जागरणोपहतं चक्षुः तत् कम्पितवृक्षादिरूपं प्रायः पश्यति। यत् परिखेदोपहतं चक्षुः तत् रूपं दृष्ट्वा न बुध्यते। भागशः प्रणुदितमेकं चक्षुश्चन्द्रद्वयं पश्यति। भूताद्याविष्टं विकृतं पश्यति। पापकर्मवशात्कुरूपं पश्यति। पुण्यकर्मवशात्सुरूपं पश्यति। पित्तोपहतं चक्षुर्ज्वालादिरूपं पश्यति। सत्त्वा अपरिनिष्पन्नचक्षुस्त्वाद्विकलं पश्यन्ति। घनतिमिरावृतचक्षुष्का न पश्यन्ति। यदुपहतं चक्षुरिन्द्रियं न पश्यति। स चक्षुष उपघातः। तल्लक्षणविपरितोऽनुपाघातः। श्रोत्रादीनीन्द्रियाण्यपि [तथा]र्थवशाद्विवेक्तव्यानि।

(पृ) पञ्च विषयाः ज्ञानाभासगतत्वात् ज्ञेया भवन्तीति ज्ञातमेव। कतमे धर्मा ज्ञानस्याभासगता न भवन्ति। (उ) ऊर्ध्वभूमिकत्वान्न ज्ञायते यथा प्रथमध्यानचित्तं द्वितीयध्यानतदूर्ध्वधर्मान् न विजानाति। इन्द्रियविशेषान्न ज्ञायते यथा मन्देन्द्रियस्य चित्तं तीक्ष्णेन्द्रियस्य चित्तगतधर्मान् न विजानाति। पुरुषविशेषान्न ज्ञायते यथा श्रोत्रआपन्नः सकृदागामिनश्चित्तगतधर्मान् न विजानाति। बलप्रभेदान्न ज्ञायते यथा यन्मनोविज्ञानं यस्मिन् धर्मे बलविहीनं न तेन मनोविज्ञानेन स धर्मो ज्ञायते। तद्यथा समाहितचित्त(स्य) मनोविज्ञानविज्ञेयधर्मो न विक्षिप्तचित्तकमनोविज्ञानेन विज्ञातुं शक्यो भवति। यथा प्रत्येकबुद्धमनोविज्ञानबलविज्ञेयधर्मो न श्रावकमनो[विज्ञान]बलेन विज्ञातुं शक्यो भवति। यथोर्ध्वपक्षिकधर्मो नावरपक्षिकमनोविज्ञानेन विज्ञातुं शक्यः। अतिसूक्ष्मा धर्मा न ज्ञातुं शक्याः। यथोक्तमभिधर्मे केन चित्तेन स्मर्यते। यदुत प्रतीतिप्रत्यायकं पूर्वानुभवितृ, तेन स्मर्यते नाननुभवित्रा। यथा जनाः संसारे पूर्वानुभूतं धर्मं स्मरन्ति। अननुभूतं न स्मरन्ति। आर्यास्तु यदि वानुभूतं यदिवाननुभूतं सर्वं तदार्यज्ञानबलाद्विजानन्ति। विशिष्टविषयत्वात् ज्ञायते यथा रूपधातुकचित्तमनुभूय कामधातुकधर्मान् विजानान्ति। विपर्ययावृतत्वान्न ज्ञायते यथा सत्कायदृष्टिकचित्तं पञ्चस्कन्धालम्बनं नैरात्म्यं पश्यति। तथा अनित्यं दुःखमपि। बलावृतत्वान्न ज्ञायते यथा मृद्विन्द्रियः पुरुषस्तीक्ष्णेन्द्रियस्य चित्तमावृततया न विजानाति। [यत्] पूर्वोक्तलक्षणविपरीतं तदाभासगतमित्युच्यते।

(पृ) को नाम मनस उपघातः। (उ) विक्षेपविपर्ययभूतावेशा मानमदचित्तप्रमोषा मद्येन वा औषधव्यामोहेन वा चित्तविभ्रमः, कदाचित् राग्रिक्रुद्धतादिक्लेशपरिपुष्ट प्रमादप्रनष्टचित्तता यथा श्वपाककैवर्तादीनाम्। सन्निपातेन वा चित्तप्त्योपघातो भवति। जराव्याधिमरणान्यपि चित्तस्योपघाताः। यच्चित्तं कुशलधर्मगतं यदव्याकृतधर्मनिमग्नम्। तदनुपहतं नाम। एवमादिभिः कारणैः सत्त्वो विषयान् विजानाति। तस्माद्यद्यप्राप्य पश्यति कस्मान्न सर्वाणि रूपाणि पश्यतीति भवद्वचनमयुक्तम्।

यदवोचः-त्रयाणां सन्निपातः स्पर्श इति। इन्द्रियविषयविज्ञानानुगमनकालः स्पर्शः नावश्यं प्राप्तिलक्षणः। कस्मात्। मन‍इन्द्रियस्याप्युक्तं त्रयाणां सन्निपात इति। न तत्र प्राप्तिलक्षणोऽस्ति स्पर्शः। [स्पर्शस्य] प्राप्तिलक्षणत्वात् [इन्द्रियाणि] सप्रतिघानीति भवद्वचनमयुक्तम्। न ह्यस्ति प्रतिहन्तिलक्षणम् इत्युक्तत्वात्। प्रत्युत्पन्नेषु ज्ञानमुत्पद्यत इति यदवादीः तत्र षष्ठं विज्ञानमपि प्रत्युत्पन्नमात्रं ज्ञापयेत् परचित्तज्ञानवत्। बहुप्रत्ययसामग्र्या ज्ञानमुत्पद्यत इति यदवादीः। तत् षष्ठमन‍इन्द्रियेण प्रत्युक्तमेव यदुत इन्द्रियविषयविज्ञानानुगमकालः सन्निपात इति। प्रतीत्य मनो धर्मांश्च मनोविज्ञानमुत्पद्यत इतीदं वचनञ्च तदा व्यर्थं स्यात् प्राप्त्यभावात्। प्रतिनियतनियमो हि सन्निपातो नाम। चक्षुर्विज्ञानं चक्षुर्मात्रं नान्यदाश्रित्य नानाश्रित्य भवति। [तथा] रूपमात्रं प्रतीत्य नान्यत्प्रतीत्य नाप्रतीत्य भवति। एवं यावन्मनोविज्ञानमपि।

विषयेन्द्रियसंयोगवियोगवर्ग एकोनपञ्चाशः।

५० शब्दश्रवणवर्गः

यदवादीः विप्रकृष्टदेशवर्तिनि पुरुषे मन्दं भाषमाणे न शब्दः श्रूयते। अतो ज्ञायते शब्दः श्रोत्रं प्राप्नोतीति। तदयुक्तम्। कस्मात्। यथा भवानाह विप्रकृष्टदेशवर्तिनि पुरुषे भाषमाणे शब्दात् शब्दसन्तत्या तनुर्भूत्वा न पुनरुद्भवतीत्यतो न श्रूयत इति। एवं ममापि स्यात्। शब्दोऽप्राप्यापि सोऽल्पीयानिति न श्रूयते। यथा भवतो नयनरश्मिर्गत्वापि सूर्यमण्डलमात्रं पश्यति न सूर्यस्य कर्म। एवं ममापि। श्रोत्रमप्राप्यापि शब्द औदारिकः सन् श्रूयते सूक्ष्मस्तु न श्रूयते। यथा भवतो नयनरश्मिः सुदूरं गच्छन्नपि न शतसहस्रायुतयोजनानि प्राप्नोति। प्रसन्नसलिलाद्यावृतं सुष्ठु पश्यन्नपि भित्त्याद्यावृतं तु न पश्यति। सूर्यमण्डलं दृष्ट्वापि न पश्यति सूर्यकर्म। तथा ममापि श्रोत्रमप्राप्यापि शब्दमौदारिकं शृणोति। न तु शक्नोति सूक्ष्मं विवेचयितुम्।

यदवादीः-अनुकूलवायौ प्रत्याययति इति। तदयुक्तम्। कस्मात्। तदा तु न कश्चित्प्रतिकूले वायौ शृणोतीति स्यात्। यथा गन्धः प्रतिकूलवायौ न जिघ्रयते। तदा शब्दोऽपि प्रतिकूलवायौ न किञ्चिदपि न श्रोतव्यः स्यात्। वस्तुतस्तु श्रूयते। अतो ज्ञायते शब्दोऽप्राप्य श्रूयत इति। यदल्पं शब्दः श्रूयते तत् वाय्‍वावरणात्। किञ्च शब्दो गन्धवत् प्रवाह्यः। किमनुकूलप्रतिकूल वायुविकल्पनया।

यदवोचः शब्दः साकल्येन श्रूयत इत्यतः प्राप्तिपक्षे न रूपसम इति। न युक्तमिदम्। शब्दधर्मो यत् साकल्येन श्रूयत इति। न तथा रूपधर्मः। पदार्थाः सलक्षणविलक्षणा भवन्ति। ज्ञेयविषयत्वेन समाः। साकल्यासाकल्यज्ञानत्वेन विषमाः। घण्टाशब्दो घण्टायां श्रूयते। केनेदं ज्ञायते। तद्यथा पुरुषः घण्टानादशुश्रूषया कर्णेन घण्टामुपेति। शब्दश्च गुणत्वान्न गच्छति। गुणानामकर्मकारित्वात्।

(पृ) शब्दपरम्परयोत्पद्यमाने शब्दगुणे वीचीतरङ्गवच्छब्दो गच्छतीत्युच्यते। (उ) शब्दतरङ्गस्य केन सह दृष्टान्तः। अब्लक्षणे भेरीचर्मणि सति तरङ्ग उत्पद्येत। इदानीं शब्दे कः पुनः शब्दः यः शब्दान्तरं जनयति। यदि मन्यसे शब्दः शब्दान्तरं जनयतीति। कस्मान्न मूलप्रदेशे जनयति नान्यत्र। अपामब्लक्षणविरुद्धत्वात् तरङ्गो जायते। यो वदति-पुरुषः शब्दं करोतीति। [तस्य] कर्णमेव वक्तृ स्यात्। वस्तुतस्तु न सम्भवति। अतो ज्ञायते शब्दो नोच्चरितो गच्छतीति। यदि घण्टातः शब्दसन्ततिरुत्पद्यते, तर्हि घण्टा शब्दविहीना न स्यात्। यदि शब्दस्तरङ्गवत्सन्तत्या प्रवर्तते इति। नियतमापो निस्तरङ्गाः स्युः। एवं घण्टातः शब्द [उद्गते] सति घण्टा निश्शब्दा स्यात्। न वस्तुत इदं युज्यते। अतो ज्ञायते शब्दो घण्टायां वर्तत इति। घण्टायां गृहीतायां शब्द उपरमति। अतो ज्ञायते शब्दःसदा घण्टामाश्रयत इति। यदि शब्दो घण्टामाश्रितो घण्टातश्चापि वियुज्यत इति। घण्टायां गृहीतायां घण्टामाश्रितः शब्दोऽनिरुद्धः स्यात्। घण्टावियुक्तः शब्दोऽनुवर्तेत। दृष्टे व्यवहारे च नास्ति किञ्चित् यथा घण्टासन्ततिरुत्पद्यत इति। शब्दस्य चास्ति दिग्भागभेदो यदुत प्राचीशब्दः कर्णदेशं प्राप्नोति तदा न स्यात् अयं विभागः। यदि शब्द आगच्छति। तदा दिव्यश्रोत्रं निष्प्रयोजनं स्यात्। कस्मात्। शतसहस्रलोकधातून् शब्दः कथमागच्छति। यथा विद्धशब्दः शब्ददेशं लक्षयति। तथा यदि शब्दः श्रोत्रमागच्छति। स्वयमेव श्रोत्रं विध्यात्। तथा नो चेत् विद्धशब्द इति नोच्येत। यः शब्दो विप्रकृष्टः सन्निकृष्टश्च तौ युगपत् श्रूयेताम्।

शब्दश्च क्षणिकत्वान्न शब्दान्तरमुत्पादयति। न हि पश्यामः क्षणिकधर्मः कस्यचिज्जनक इति। अतो न शब्दः शब्दान्तरं जनयति। यथा क्षणिकं कर्म न कर्मान्तरमुत्पादयति। यदि शब्दः शब्दान्तरमुत्पादयति। कर्मापि कर्मान्तरमुत्पादयेत्। एकञ्च न कर्म कर्मोत्पादकमिति वचनं प्रणष्टं स्यात्। भवतां शासने शब्दः शब्दान्तरेण विरुद्धः पृथक्, नैकस्थानिकः। यदि शब्दः शब्दन्तरेणैकस्थानिकः, न स विरुद्धो नाम। यदि नैकस्थानिकः। तदा पूर्वशब्दे निरुद्धेऽनन्तरशब्दः स्वयमुत्पद्यते। अतो न शब्दः शब्दान्तरमुत्पादयति। शब्दश्चैको धर्मः, कथं शब्दान्तरमुत्पादयति। नह्येकं वस्तूत्पादकं पश्यामः। (पृ) यथा संयोग एकः सन् वस्तुनामुत्पादकः। एवं शब्दोऽपि एकधर्मः सन्नपि शब्दान्तरस्योत्पादकः। (उ) पश्यसि खलु संयोग एकः सन् यं शब्दमुत्पादयति [सो]ऽपि तथा स्यात्। रूपमपि एकं सत् रूपान्तरमुत्पादयेत्। तथा गन्धरसस्पर्शा अपि। एवञ्च द्रव्यं पञ्चस्वभावं त्रिस्वभावं द्विस्वभावं न स्यात्।

कर्मसाम्याच्च। शब्दः कर्मणा तुल्यलक्षणः। यथा वदन्ति शब्दो गुणोऽपि कर्मणा तुल्यो निरुध्यते। यथाङ्‍गुलिस्फोटस्वङ्गस्पन्दकर्माणि शब्दवन्ति। न हि स्पन्दः खड्गगाद्वियुज्यते। एवं शब्दोऽपि करगृहीते खड्गे शब्दः स्पन्देन सहोपरमति। अतो ज्ञायते कर्म न कर्मान्तरस्योत्पादकम्। शब्दोऽपि न पुनः शब्दानन्तरस्योत्पादक इति। यथा कल्पयसि आद्यकर्मणः संस्कार उत्तरोत्तरकर्मोत्पादक इति। तथा आद्यशब्दात्संस्कार उत्पद्यते। संस्कारादुत्तरोत्तरकर्माणि समुत्पद्यन्त इति। तत्र नास्ति संस्कारादुत्पद्यमानं संस्कारान्तरम्। कारणकर्म संस्कारमुत्पादयति। न शब्दः। कर्मनिरोधाच्च न कारणद्रव्यं भवति। कस्मात्। पूर्वं कर्मणि निरुद्धे हि तदनन्तरं द्रव्यमुत्पद्यते। एवं शब्दोऽपि। पूर्वशब्दे निरुद्धेऽनन्तरं शब्दः स्वयमुत्पद्यते। इत्यनन्तरशब्दो न कारणवान् स्यात्। अथापि यदि वदसि पूर्वशब्दः शब्दानन्तरमुत्पादयतीति। तदा शब्दोऽक्षणिकः स्यात्। कस्मात्। शब्दोत्पत्तिकाल प्रथमः क्षणः। शब्दान्तरोत्पत्तिकालो द्वितीयः क्षणः। उत्पन्नशब्दान्तर [कालः] तृतीयः क्षणः। पूर्वशब्दनिरोधकालश्चतुर्थ इत्यक्षणिकः स्यात्।

शब्दः कथं शब्दान्तरेण विरुद्धः। किं यथा खलु विषं विषौषधेन विरुद्धम्। औषधं वा व्याध्या विरुद्धम्। तथा नो चेत् घण्टा न शब्दद्वयवतीति [न] स्यात्। यद्येकस्मिन् क्षणे घण्टा शब्दद्वयवती, तदा क्षणसहस्रेऽपि शब्दद्वयवती स्यात्। यथा गुणेऽसति द्र्व्यस्याग्निसंयोगाद् गुण उत्पद्यते। पूर्वकृष्णरूपे निरुद्धे रक्तरूपमुत्पद्यते। एवं शब्दोऽपि- पूर्वशब्दे निरुद्धे शब्दान्तरमुत्पद्यते। तथा नो चेत् एकस्मिन्नेव क्षणे घण्टा शब्दद्वयवती स्यात्। वस्तुतस्तु न द्वयवती। अतोऽयुक्तम्। यदि शब्दात् शब्दान्तरमुत्पद्यते तदा न हेतुमनुवर्तेत। वस्तुतस्तु घण्टातः शब्द उत्पद्यते। स तु हेतुमनुवर्तते। इदञ्च शब्दान्तरमखण्टाशब्दः स्यात्। तच्च शब्दान्तरं नैवं समुच्छिद्येत। हेतुसमुच्छेदाभावात्।

(पृ) आद्यशब्दात् सूक्ष्मशब्दः परिणमत इत्यतोऽस्ति समुच्छेदः। (उ) कस्मात्सूक्ष्मशब्दः परिणमते। यथाभिघातं संस्काराभिव्यक्तिः। यथाभिव्यक्ति आद्यशब्दः। द्वितीयशब्दतदवयवादयोऽपि यथाभिव्यक्तिविशेषं भवन्ति। ताडनहेत्वभावात् संस्काराभिव्यक्तिस्तु भज्यते। संस्काराभिव्यक्तिभङ्गात्तु शब्दः सूक्ष्मः परिणमते। यस्य शब्दहेतुकं शब्दान्तरमुत्पद्यत इति। तस्य रूपमुपादाय जल आदर्शे रूपमुत्पन्नं स्यात्। एवं जले चन्द्र आदर्शे प्रतिबिम्बमेव रूपं भवेत्। तथा च वैशेषिकसूत्रं सर्वं नष्टं स्यात्।

यद्वदसि विभागाच्छब्दो निष्पद्यत इति। तदपि न युक्तम्। कस्मात्। न हि हस्तविभागाच्छब्द उत्पद्यते। संयोगात्तु शब्दो भवति। खड्गवंशादीनामवयवेषु मिथः संश्लिष्टेषु विभज्यमानेषु च मिथो नोदनाच्छब्दो भवति। न च वयं वदामः संयोगाच्छब्दो भवतीति। कस्मात्। नह्यङ्‍गुल्याकाशसंयोगे शब्द उत्पद्यते। अङ्‍गुलीषु मिथोऽनुन्नासु न शब्द उत्पद्यते। अतः संयोगान्नोत्पद्यते। केवलं चतुर्षु महाभूतेषु संयुक्तेषु वियुक्तेषु वा शब्द उत्पद्यते। यथा महाभूतानां कर्म नित्यस्थायि, न तानि विहाय गच्छति।

शब्दश्रवणवर्गः पञ्चाशः।

५१ गन्धाघ्राणवर्गः

(पृ) यद्याह भवान्-गन्धो नासिकां प्राप्तो जिघ्र्यत इति। तदप्ययुक्तम्। कस्मात्। यथा शब्दो दूराच्छ्रूयते। तथा गन्धो विप्रकृष्टदेशस्थोऽपि घ्रातुं शक्यते। यदि मन्यसे यत् अस्माद्गन्धात् सन्तत्या गन्धकारणमुत्पद्यत इति। तत् शब्दसन्तान उक्त एव तद्दोषः। (उ) गन्धः कथं [तर्हि] घ्रातव्यः। (पृ) कुसुमावयवान् सूक्ष्मान् गच्छतो गन्धोऽप्याश्रित्य गच्छति। (उ) मैवम्। यदि कुसुमावयवा गच्छन्ति कुसुमावयवस्य रूपमपि द्रष्टव्यं स्यात्। न तु दृश्यते। अतो ज्ञायते न गच्छन्तीति। (पृ) कुसुमावयवरूपमतिसूक्ष्मत्वात् न दृश्यते। (उ) गन्धोऽप्यतिसूक्ष्मो न जिघ्रयेत्। (पृ) प्रभावमहत्वाद्गन्धो जिघ्न्यते। यथा चोष्यस्य हिङ्गावदृष्टरूपेऽपि तद्गन्धमात्रं जिघ्रामः। (उ) यत्र सूक्ष्मावयवरूपं [तत्र] तद्गन्धो जिघ्रयत इति प्रत्यक्षदृष्टम्। सूक्ष्मावयवस्य रूपं कस्मान्न दृश्यते। यदि कुसुमं दह्यते। तद्गन्धो वर्धते। रूपं परं निरुध्यते। अतो न कुसुमावयवो गन्धः। यदि गन्ध कुसुमावयवः, अल्पं घ्रातव्यः स्यात्। न तथा वस्तुतः। यदि कुसुमावयवा गच्छन्ति, कुसुममपचीयमानं स्यात्। नत्वपचीयते वस्तुतः। केनेदं ज्ञायते। यथा एकपलं कुङ्‍कुम[कुसुमं] सदा सगन्धं गत्वापि सदैकपलम्। (पृ) अपचीयमानमतिसूक्ष्मत्वान्न ज्ञातुं शक्यते। यथा जलघट एकबिन्द्वपगमे तत्क्षयो न बुध्यते। (उ) यदि सदापचीयते। कुसुमवेवासत्स्यात्। किं पुनरपचीयमानं न बुध्यत इति। यदि कुसुमं सदापचीयते। तदा [तद्गन्धस्य] आघ्राणं नोपलभ्येत। सदापचीयमानत्वात्प्रतिक्षणमुत्पन्नविनाशि स्यात्। प्रतिक्षणविनाशित्वाद् द्रव्यान्तरमुत्पन्नं स्यात्। किं पुनर्न गुणान्तरमुत्पन्नमिति। वस्तुतस्तु कुसुमस्याघ्राणमुपलभ्यते। अतो ज्ञायते कुसुमावयवा न गच्छन्तीति।

(पृ) यदि गन्धमात्रं गच्छति गन्धोऽपि [तर्हि] क्षीयेत। सदापचीरमानत्वात्। गन्धस्य निरवयत्वाच्चैकान्तिकपरिक्षय एव स्यात्। (उ) न वयं [स्वी] कुर्मः कुसुमावयवा वायुमनुवर्तन्त इति। नापि वायुः कुसुमस्य गन्धं बोढ्वा गमयतीति। कुसुमगन्धमात्रमुपादाय गन्धान्तरमुग्‌पद्यते। तदुपादाय गन्धवायुः ततः समुत्पन्नो गन्धवायुर्नासिकां प्राप्य जिघ्र्यते। अतो नास्ति तद्दोषः। केनेदं ज्ञायते। यथा जिघ्रन्ति तिले गन्धं, न तु कुसुमावयवगन्धम्। कुसुमेन वासितत्वात्। यद्ययं कुसुमावयवीयः। किं वासयति। तिलम्। अतो ज्ञायतेऽयं गन्धो न कुसुमावयवर्तीति। स कुसुमगन्धः कुसुमे निष्पीडिते वा निष्पिष्टे वा संपरितापिते वा क्षीयते। यः तिलवर्ती, न स क्षीयते। स कुसुमगन्धश्च तैलमात्रे वर्तते। न तु कल्के। अतो न कुसुमावयवीयः। स च गन्धो दीर्घकालं तिले वर्तते। न तु कुसुमे। अतो न कुसुमावयवीयः। (पृ) यदि न कुसुमावयवीयः। अयं कस्य गन्धः। (उ) अयं तिलगन्धः कुसुममुपादाय समुत्पन्नो न तिलाद्वियुज्यते। एवं कुसुमगन्धमुपादाय वायुर्गन्धान्तरमुत्पादयति। इदञ्च प्रदर्शितमेव।

अथ कदाचिदुष्णवायुश्शीतवायुश्चानुभूयते। न तत्रापामग्नेर्वा रूपमुपलभ्यते। अतो ज्ञातव्यं वायौ पुनः स्पर्शान्तरमुत्पद्यते। न त्वाहृतस्य जलस्याग्नेर्वायवा गच्छन्तीति। यदि वायावुष्णस्पर्शस्तैजसः, शीतस्पर्शश्च जलीयः तदानुष्णाशीतस्पर्शेन पार्थिवेन भवितव्यम्। यथा जलस्य तेजसश्च रूपं नोपलभ्यते, पार्थिवरूपमपि सौक्ष्मान्नोपलभ्येत। तथा चेत् वायुरस्पर्शः स्यात्। इदं दोषायैव भवेत्।

अन्यस्यापि कस्यचिद्वचनमुपलभ्यते-यथा वायोरुदकतेजःसंयोगाच्छीतोष्णस्पर्शः, तथा वयोः पृथिवीसंयोगादनुष्णाशीतस्पर्शोऽस्ति इति। तत्र नास्ति विनिगमकं यदुदकावयवा स्तेजोवयवा एव वा वायुमनुगच्छन्ति, न तु पृथिव्यवयवा इति। यथा भवतां सूत्रम्-त्रयः स्पर्शा स्पर्शकाया वा न पृथिव्युदकतेजसामित्यदृष्टलिङ्गो वायुरिति ज्ञायते। अनेन वचनेन त्रिविधाः स्पर्शा वायौ कदाचिदागन्तुका वाऽनागन्तुका वा स्युः। कस्मात्। त्रिविधाः स्पर्शा यद्यदृष्टलिङ्गाः, तदा वायवीयाः। भवतो मतं यत् दृष्ट उदके तेजसि शीतोष्णस्पशौ स्तः। न तौ वायवीयौ। इति। एवं दृष्टपृथिव्यामनुष्णाशीतस्पर्शोऽस्तीति सोऽपि वाय्‍वयवीयो न स्यात्। यदि पूर्वमेवास्ति पृथग्वायुस्पर्शो न पृथिवीसंयोगात्। तर्हि वक्तव्यमयं स्पर्शो वायवीयः। आदौ तु न दृश्यत इति। कथं ज्ञातव्यं वायुस्पर्शमात्र मनुष्णाशीतं न तु पृथिव्यवयव इति। वयमपि वदामो रूपरसगन्धस्पर्शाः पृथिव्यामेव सन्ति नाबादिषु इति।

यत् भवतां मतम्-यत् दृष्टेषु अबादिषु रूपादिकमस्तीति। तत् पृथिवीयोगाद् दृश्यते न तु तत् तत्रास्ति। अप्सु उष्णलिङ्गवत्। तत्र नास्ति विनिगमकं यदपामुष्णलक्षणं तत्तेजोयोगादेवास्ति। न तु रूपादिलक्षणं पृथिवीयोगादिति। आदौ [यत्] पृथगस्तित्वेनादृष्टमबादीनां न तत् पृथिवियोगाद्भवति। यद्यादौ दृष्टम्। तदा सम्भवति वक्तुम् इदं रूपमबीयं न पार्थिवमिति। एवमबादीनां विवेचनं स्यात्।

(पृ) वायौ गन्धान्तरमुत्पद्यत इति यद्वचनम्। तदयुक्तम्, कस्मात्। निर्वाते केष्ठे दुराद्गन्धो जिघ्र्यते। गन्धस्तु वातं प्रति घ्रातव्यः। यथा पारिजाततरोः। अतो ज्ञायते न वायौ गन्धान्तरमुत्पद्यते। अपि तु गन्धमुपादाय गन्धान्तरमुत्पद्यते। इति। (उ) द्विविधः प्रत्ययो गन्धस्य। यत्र वायुरस्ति। तत्र गन्धवायुरुत्पद्यते। यत्र नास्ति तत्र गन्धमुपादाय गन्ध उत्पद्यते इत्यस्य को दोषः।

यदवादीः पूर्वं गन्धो दूरात् जिघ्र्यत इत्यप्राप्त्या स्यादिति। तदयुक्तम्। कस्मात्। रूपसाम्याभावात्। यद्यप्राप्य जिघ्र्यते। तदा रूपेण समं सदप्राप्य जिघ्र्येत। दूराद्‍दृष्टधूमगन्धो न जिघ्र्यते। प्राप्तौ तु जिघ्र्यते। अतो ज्ञायते अप्राप्य न जिघ्र्यत इति। दिव्यनासिकाभावाच्च प्राप्य जिघ्र्यते। यद्यप्राप्य जिघ्र्यते। दिव्यनासिका स्यात्। दिव्यचक्षुःश्रोतवत्॥

गन्धाघ्राणवर्ग एकपञ्चाशः।

५२ स्पर्शबुद्धिवर्गः

(पृ) स्पर्शोऽपि अप्राप्य ज्ञेयः। कस्मात्। सूर्यस्पर्शस्य दूरे वर्तमानत्वात्। (उ) सूर्यस्पर्शः कथं ज्ञेयः। (पृ) तेजोभागः सूर्यसकाशादागत्य कायं प्राप्तो ज्ञायते। (उ) यदि सूर्यात्तेजोभागा आगच्छन्ति। सूर्येऽस्तमिते तेजोभागो वर्तेत। न तु वर्तते वस्तुतः। अतो ज्ञायते नागच्छतीति। (पृ) सूर्यो यद्यपि अस्तमितः। तथापि तत्तेजो वर्तते इति स्पर्शात्त् ज्ञायते। (उ) तथा चेत्तेजोऽरूपं स्यात्। भवतां सूत्रे नास्त्यरूपं तेज इत्ययमेव दोषः। (पृ) तत्रास्ति सूक्ष्मं रूपम्। (उ) तेजो रूपबहुलमल्पस्पर्शकम्। यथा प्रदीरूपम् तत्स्पर्शमप्रतिबुध्यापि पश्यामः।

(पृ) स्पर्शः किं नियमेन प्राप्य ज्ञायते। (उ) नियमेन प्राप्य ज्ञायते। कस्मात्। यथा गन्धमुपादाय वायौ गन्धान्तरमुत्पद्यते। तथा सूर्यमुपादाय तेज उत्पद्यते। (पृ) सूर्येऽस्तमिते तेजोरूपं कस्मान्न दृश्यते। (उ) कस्यचित् तेजसः स्पर्शमात्रमस्ति न रूपम्। यथा सूर्येऽस्तमिते धर्म। यथा वा ज्वरार्तस्य पुरुषस्य तेजः कायनिश्रितमस्ति। धर्मगृहेऽग्न्यपगमेऽपि धर्मावशिष्यते। यथा वा यवा ग्वामौष्ण्यादि। तत् सर्वं स्पर्शवदरूपम्। तस्मात्तेजः किञ्चित्सरूपं किञ्चिदरूपमिति श्रद्धातव्यं भवति॥

स्पर्शबुद्धिवर्गो द्विपञ्चाशः।

५३ मनोवर्गः

यदवादीः-मनःसञ्चरतीति। षदयुक्तम्। कस्मात्। मनःप्रतिक्षणमुत्पन्नविनाशि वायुवत् कर्मवद्वा। प्रतिक्षणोत्पन्नविनाशिधर्मस्य नास्ति गतिलक्षणम्। किञ्च मनो गच्छतीति किं ज्ञात्वा गच्छेत्। उताज्ञात्वा गच्छेत्। तदुभयमयुक्तन्। यदि पूर्वमेव ज्ञातवत् किं गमनेन। यद्यज्ञातवत्, किमर्थं गमनम्। यदि चित्तं चक्षुषि वर्तते। कथं कर्णं प्राप्नोति। यत् चित्तं मन्यते श्रोत्रं गमिष्यामीति तच्छ्रोतस्मरणम्। या शब्दशुश्रूषा सैव शब्दस्मृतिः। यदि चक्षुषि वर्तमानं चित्तम्, न तदा [श्रोत्र]स्मरणं भवति। एवमिन्द्रियान्तरेऽपि। अतो न मनो गच्छति। यः पुमान् पूर्वं नगरादीन् दृष्टवान् स इदानीं पूर्वमनुरुध्य स्मरति न जानाति प्रत्युत्पन्नान्। अतो न मनो गच्छति। यदि [मनो-] धर्मो गच्छति, पूर्वसंन्निकृष्टं पश्चाद्विप्रकृष्टं [गच्छेत्]। इदानीन्तु सन्निकृष्टं विप्रकृष्ट ञ्च युगपत्स्मरति। अतो ज्ञायते न गच्छतीति। यो धर्मो गच्छति सोन्तराले सर्वान् विषयान् जानीयात्। यथा कश्चित्सञ्चरन् मध्येमार्गं रूपादीन् पदार्थान् जानाति। न तथा मनः। यथा चित्तमसदपि जानाति यदुतातीतमनागतं शगशृङ्गं कूर्मरोमाहिपादं वायुरूपं लोहितलवणगन्धमित्यादीनि [सर्वाण्य] पिजानाति। सर्वेषामप्राप्तत्वात्। अतो ज्ञायते न[मनो] गच्छतीति।

यदि चित्तमालम्बनं प्राप्नोति। तदा अज्ञानसंशयज्ञानमिथ्याज्ञानानि न स्युः। वस्ततस्तु सन्ति तानि। अतो ज्ञायते न गच्छतीति। चित्तस्यालम्बनं निर्वाणं चित्तं यदि प्राप्नोति। संस्कृतेनासंस्कृतं प्राप्यते। तत्तु न युक्तम्। पुनरावृत्तिनिस्सरण[लक्षण] मसस्कृतं संस्कृते प्रविशतीदमप्ययुक्तम्। यदि परलोकोऽस्तीति स्मरति। तदा चित्तं परलोकं प्राप्नोति। तत्कायो मृतो भवेत्। न पुनरुज्जीवेत्। अतो न गच्छति। चित्तमनागतं स्मरदनागतं प्राप्नोति। न हि प्रत्युत्पन्नो धर्मोऽनागतो भवेत्। अतीतं स्मरच्चित मतीते वर्तते। नह्यतीतगतो धर्मः प्रत्युत्पन्नः स्यात्। अतो ज्ञायते न गच्छतीति, रागचित्तान्मुखे रूपान्तरमुत्पद्यते। तथा द्वेषादिभ्योऽपि। यदि चित्तं देशान्तरं प्राप्नोति। तदा रूपभेदो न स्यात्। अतो ज्ञायते न गच्छतीति।

किञ्चालम्बनस्थं चित्तं वेदनेत्युच्यते। ता वेदना स्तिस्त्रः-दुःखाः वा सुखा वा अदुःखासुखा वेति। यदि चित्तं प्रदेशान्तरं प्राप्नोति। तदा ता वेदना न स्युः। अतो न गच्छति। चित्तञ्च कायनिश्रितम्। यथोक्तं सूत्रे-नामरूपाश्रितं विज्ञानमिति। अतः कायं विहाय नान्यत्र गच्छति। कायश्च विज्ञानसंयुक्तः सन् काय इत्युच्यते। यदि चित्तं देशान्तरे वर्तते। कायो निर्विज्ञानः स्यात्। आलम्बनं विज्ञानसंयुक्तं पुनः स विज्ञानमित्युच्यते अतो न गच्छति।

(पृ) स्वप्ने चित्तमन्या दिशो गच्छति। (उ) मैवम्। स्वप्ने शुक्रस्खलनादि चेष्टितानि सर्वाणि कायगतानि। चित्तविपर्ययादन्यत्र दिशि वर्तते इति वदन्ति। न तु वस्तुतो गच्छति। स्वप्ने च क्रियाः सर्वास्ता मिथ्या। यथा कश्चित्स्वप्ने पिबति नैब तत् तृष्णामपनयति। स्वप्ने च [पाप]कर्मचर्यादि न पातकं भवति। अतः मनोऽपि न गच्छति। चित्तं दृष्टे श्रुते मते ज्ञाते धर्ममात्रे वर्तते। न धर्मान्तरं चरति। यदि गमनेन प्राप्नोति तदा धर्मान्तरमपि जानीयात्। (पृ) ऋद्धिप्रभावितं मनो गच्छति। अन्या दिशश्च प्राप्नोति। इदञ्च पश्चादृद्धिखण्डनवर्गे वक्ष्यते। अतो न मनो गच्छति॥

मनोवर्गस्त्रिपञ्चाशः।

५४ इन्द्रियानियमवर्गः

(पृ) इन्द्रियाणि किं प्रतिनियतानि उताप्रतिनियतानि। (उ) किं नाम प्रतिनियतं किं नामाप्रतिनियतम्। (पृ) [यः] चक्षुरादीनामिन्द्रियाणां ज्ञेयो हेतुश्च। इदं प्रतिनियतं नाम। (उ) तथा चेदिन्द्रियमनियतम्। कस्मात्। नेन्द्रियाणि चक्षुरादीनां ज्ञेयानि हेतवश्च। (पृ) अक्षितारकाजिह्वाकाय ञ्च जक्षुषा दृश्यम्। श्रोत्रनासिक ञ्चान्तर्वर्तत इत्यतो नोपलभ्यते। (उ) मृतपुरुषस्यापि तानि सन्ति। नत्विन्द्रियाणि तानि। (पृ) अक्षितारका द्विविधा सेन्द्रिया निरिन्द्रियेति। मृतपुरुषस्येन्द्रियतारका क्षीणा। अनिन्द्रियतारका तु वर्तते। (उ) नेन्द्रियतारका द्रष्ट्री। अतो न चक्षुरादिभिरुपलभ्यते। उक्तञ्च सूत्रे-पञ्चेन्द्रियाणि रूपीण्यनिदर्शनानि सप्रतिघानीति। यदि तत् सनिदर्शनम्। तदा विभज्येत इयमक्षितारका सेन्द्रिया इयमनिन्द्रियेति।

(पृ) यद्युक्तं सूत्रे-चत्वारि महाभूतान्युपादाय रूपप्रसादाः पञ्चेन्द्रियाणीति। कस्मात्पुनरुच्यते-पञ्चेन्द्रियाणि रूपीण्यनिदर्शनानि। सप्रतिघानीति। (उ) अत एव शङ्क्यते तदचिन्त्यकर्मवलमिति। कर्मबलाद्धि चत्वारि महाभूतानीन्द्रियाणि परिणमन्ति। भगवान् कांक्षावतः स्वशिष्यान् प्रत्याह-कर्मजानि पञ्चेन्द्रियाणीति। अत उच्यते रूपीति। तीर्थिका वदन्ति-पञ्चेन्द्रियाणि अहङ्कारजातानि अहङ्कारश्चारूपीति। किञ्चाहुः-पञ्चेन्द्रियाणि बृहद्विजानन्ति अल्पञ्च विजानन्ति। अतोऽप्रतिनियतानीति। तेऽपि मन्यन्ते इन्द्रियमरूपीति। अतो भगवानाह-इन्द्रियाणि रूपीणि रूपादीनुपादाय सिद्धानीति। कदाचिद्यानि रूपादीनुपादाय भवन्ति तानि सनिदर्शनानीति ब्रूयात्। अत आह-अनिदर्शनानीति। नापि श्रोत्रादीनां तदुपलभ्यते। तथा चेदप्रतिघानीति कश्चिद्‍बूयात्। अत आह-सप्रतिघानीति। विषयान् प्रतिहन्तीति कृत्वा। यद्रूपं साकारं सप्रतिघम्, तदौदारिकं चक्षुर्मात्रेण दृश्यं भवति। तीर्थिका वदन्ति-संख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे कर्म सामान्यं विशेषाश्च [रूपि] द्रव्यसमवायादरूपिणोऽपि चाक्षुषाणीति। अतो भगवानाह-एषां रूपमात्रं सनिदर्शनम् नान्ये धर्मा इति।

हस्तादौ प्रतिहन्यत इति सप्रतिघम्। (पृ) तथा चेत् [त-]त्स्पर्शमनुभवेत्। (उ) यद्यपि सर्वं प्रतिहन्ति। तथापि न सर्वत्रोत्पद्यते [तत्स्पर्शः]। कायविज्ञानं [त] द्विज्ञानमनुजायत इति इन्द्रियाणि विभक्तानि। अथेन्द्रियाणि वस्तुतोऽप्रतिनियतानि। कस्मात्। धर्मो यदि प्रतिनियतः। हस्तेन वस्तुग्रहणवदेकमेव वस्तु गृह्णीयात्। चक्षुस्तु महदल्पञ्च पश्यतीत्यतोऽनियतम्। यस्य प्रतिनियतो वस्तुस्पर्शः तस्य कारित्रमस्ति। यथा तेजःस्पर्शे दाहः खड्गस्पर्शे छेदः। चक्षुस्तु सुदूरमपि पश्यतीत्यतोऽप्रतिनियतम्। यो धर्मः प्रतिनियतः स प्रतिनियतं धर्मं प्रतिहन्ति। यथा हस्तो हस्तं प्रतिहन्ति। चक्षुस्तु उदककाचाभ्रपटलादिभिर्न प्रतिहन्यते। अतोऽप्रतिनियतम्। किञ्चेन्द्रियं यदि प्रतिनियतम्। कायस्यान्तरेव वर्तेत। कायस्यान्तर्वर्तित्वान्मनोयुक्तमपि न बाह्यविषयान् पश्येत्। वस्तुतस्तु पश्यति। अतोऽप्रतिनियतम्। धर्मो यदि प्रतिनियतः तदा [न] संख्येयानि पञ्चेन्द्रियाणि। किन्तु चक्षुरादीनि द्वैकायजिह्वाभ्यः सहाष्टौ स्युः। अतोऽप्रतिनियतम्। अधिष्ठानमात्रं प्रतिनियतम्। नेन्द्रियम्। वामचक्षुः पश्यति दक्षिणचक्षुरपि विजानाति। नह्यन्यत्पश्यति अन्यद्विजानातीति स्यात्। इन्द्रियाणां वामदक्षिणलक्षणाभावान्न प्रतिनियतानीमानि।

(पृ) चक्षुषो रश्मिर्महदल्पं पश्यति सुदूरं गत्वापि रूपमप्रतिहतं पश्यति। यथा सूर्यरश्मिः कायविनिर्मुक्तः पश्यति। रश्मिरयं द्वे चक्षुष्युपादायैकत्र मिलित्वा एकीभूतो रूपं पश्यति। चक्षुरेकं श्रोत्रं नासिका च कायस्यान्तर्वर्तमाना न विभक्तुं शक्यते। अतो भवद्वचनम् अन्यत्पश्यति अन्यद्विजानाति इदं निरस्तम्। आत्मनो ज्ञानं नेन्द्रियस्य इन्द्रियन्तु प्रयोज्यन्। धर्मसन्निकर्षो नोपलभ्यत इति यद्भवद्वचनम् तत्प्रयुक्तम्। यदादित्यप्रकशेनाभिभूत इत्यादि। श्रोत्रादीनामिन्द्रियाणां सन्निकर्षो गूढ इत्यतोऽपि नोपलभ्यते। यथा वृक्षसंयोगस्य निगूढा कोटिर्न ज्ञायते। आत्मानमुपादाय चैतन्यम्। नेन्द्रियाण्युपादाय। इन्द्रियं मौतिकम्। महाभूतमचेतनमित्यत इन्द्रियमप्यचेतनम्। घटः परमाणुहेतुकः। यथा परमाणुरचेतनः। घटोऽप्यचेतनः। स विषयान्तरं न जानातीत्यतोऽचेतनमिति ज्ञायते।

अत्रोच्यते। भवानाह-रश्मिर्गच्छति इन्द्रियमेकत्र स्थितमिति। भवतो रश्मिरिन्द्रियं भवति। रश्मेरव्यवस्थितत्वादिन्द्रियमप्यव्यवस्थितम्। स च रश्मिर्नास्तीति पूर्वमेव निरस्तम्। यदवादीरेकमिन्द्रियमिति। नेदं युज्यते। एकं चक्षुः किञ्चित्पश्यति द्वितीयं चक्षुरन्यत्पश्यति। यद्येकं चक्षुर्विनश्यति तदा नास्ति रश्मिः। इन्द्रियाणां सव्यदक्षिणत्वञ्च पूर्वमेव प्रत्युक्तम्। (पृ) यद्येकं चक्षुर्विज्ञानजनकम्। तदा द्वे चक्षुषी एकमिन्द्रियं स्यात्। किं द्वितीयं चक्षुः करोति। (उ) नासिका [विवरस्य] भेदान्नैकं भवति। असंवृतापि पृथग्भवतीति नैकं भवति। कराङ्‍गुल्यादिवत्। यदवोचद्भवान्-आत्मप्रयोग्य[मिन्द्रिय]मिति। तन्निरस्तपूर्वम्। आत्मा न प्रयोजयति। आदित्यप्रकाशेनाभिभूत इत्यपि दूषितपूर्वम्। यदवादीः सन्निकर्षो निगूढ इत्यतो न दृश्यत इति। इदमयुक्तम्। कस्मात्। [इन्द्रिय] धर्मो यदि व्यवस्थितः। तदा सन्निकर्षो न भवेत्। स्वरूपतो बैलक्षण्यात्। यथा वृक्षसंयोगो निगूढोऽपि तदवसाने दृश्यते। नैवं विषयेन्द्रियसन्निकर्षो दृश्यते। यदुक्तम्-आत्मवशाच्चैतन्यमिति। अत्रात्मा नास्तीति वक्ष्यते। यब्द्रवीषि-भौतिकानीन्द्रियाणीति। तदयुक्तम्। कर्मबलेन परिणमितानि महाभूतानीन्द्रियाणि भूत्वा विभक्तानि सन्ति।

(पृ) इन्द्रियाणि नियतानि। कस्मात्। तानि च भौतिकानि। चत्वारि महाभूतानि नियतानीति इन्द्रियमपि नियतम्। यस्माच्चक्षुरादीनीन्द्रियाणि नियतानि तस्मान्महाभूतादीन्युपकुर्वन्ति। महाभूतञ्चेन्द्रियं परिणम्यते। महाभूतस्य नियतत्वात् तद्विकृतधर्मोऽपि नियतः स्यात्। इन्द्रियेण स्वविषयवता भाव्यम्। विषयेण च स्वेन्द्रियवता भाव्यम्। यद्यनियतम्। मिथो भाव्यता न स्यात्। मनोवत् स्यात्। अतो ज्ञायते नियतमिति। लौकि कास्तारकादिषु नियतान् धर्मान् विजानन्ति। न मन आदिवत् [अनियतान्]। अतो नियतानि। इन्द्रियञ्च पुरोवर्तिनं विषयं विजानाति। अन्यत्रानुमानेन। अतो नियतम्। विद्यमानमालम्बनं विजनातीन्द्रियम्। मनस्त्वविद्यमानमालम्बनम्। तद्यथातीतादि। इन्द्रियार्थसन्निकर्षादिन्द्रियज्ञानमुत्पद्यते। यस्मान्नियतेनेन्द्रियेण नियतो विषयः प्रतिहन्यते। तस्मात् ज्ञायते नियतमिति।

अत्रोच्यते। यदुक्तं भवता-इन्द्रियाणि भौतिकानि नियतानीति। सर्वं भौतिकमपि किञ्चिदिन्द्रियं भवति किञ्चिन्नेन्द्रियम्। एवं किञ्चिन्नियतं किञ्चिदनियतम्। यदवोचः-उपकुर्वन्तीति। ज्ञानस्योपकुर्वन्ति न इन्द्रियस्य। महाभूतविकृतमिन्द्रियमिति चोक्तम्। विकारोऽपि ज्ञानार्थो नेन्द्रियोपकारकः। चतुर्णां महाभूतानां प्रसाद इत्यतोऽनियतम्। यब्द्रवीषि-इन्द्रियार्थयोर्मिथो भाव्यतेति। अयमपि मनस एव नियमः। इन्द्रियस्याज्ञत्वात्। तदन्ये सर्वे मनोबलविशेषाः। षड् विज्ञानानि इत्युक्तिरपि मनोविज्ञानमपेक्ष्येति निश्चीयते। यथा चतुस्सत्याभिसमये धर्मान् साक्षात्कृत्य [त]द्धर्मतां सम्यक् भावयतीति सर्वमिदं मनोविज्ञानेनैव। यथा चालातचक्रमायमरीचिनिर्मितगन्धर्वनगराणि सर्वाण्यसत्यभूतानि पश्यति। तथा रूपाण्यपि पश्यति। अतश्चक्षुरादीनि सर्वाणि मिथ्यालम्बनानि भवन्ति। यदवादीः-इन्द्रियार्थसन्निकर्षात् ज्ञानमुत्पद्यत इति। किं प्राप्य विजानाति किमप्राप्येति सर्वं प्रत्युक्तम्।

इन्द्रियानियमवर्गश्चतुःपञ्चाशः।

५५ रूपायतनलक्षणवर्गः

नीलपीतादिरूपं रूपायतनमित्युच्यते। यथोक्तं सूत्रे- [यत्] चक्षुरायतनमतीतरूपविप्रयुक्तम्। इदमायतनं ज्ञातव्यमिति। (पृ) केचिदाहुः कर्म परिमाणञ्च रूपायतनमिति। कस्मात्। यथोक्तं सूत्रे-कृष्णावदातह्रस्वदीर्घौदारिकसूक्ष्माणि रूपाणीति। (उ) संस्थानादयो रूपस्य प्रभेदा एव। केनेदं ज्ञायते। रूपवियुक्तं परिमाणादिचित्तं नोपलभ्यते। यदि संस्थानादि रूपादन्यत्। रूपवियुक्त [संस्थान]चित्तमप्युत्पद्येत न वस्तुत उत्पद्यते। अतो ज्ञायते नान्यदिति। (पृ) पूर्वं रूपबुद्धिर्भवति पश्चात्संस्थानबुद्धिः। कस्मात्। कृष्णावदातवर्तुलपरिमण्डलबुद्धयो न युगपद्भवन्ति (उ) ह्रस्वदीर्घादिलक्षणं सर्वं रूपं प्रतीत्य मनोविज्ञाने समुत्पद्यते। यथा रूपदर्शनपूर्वकं मनोविज्ञानमुत्पद्यते। संस्कृतधर्माणां क्षणिकत्वात् स्त्रीपुंनिमित्तकर्मापि नास्ति, विज्ञानधर्मो न गतिः। अतीतं हि कर्मेत्युच्यते।

(पृ) अतीतं कायिकं कर्म। यदि नास्त्यतीतं। न तदास्ति कायिकं कर्म। (उ) संवृतिसंज्ञायास्ति कायिकं कर्म। न परमार्थतः। (पृ) यदि परमार्थतो नास्ति कायिकं कर्म। न स्यात्पुण्यपापमपि परमार्थतः। पुण्यपापाभावाद्विपाकोऽपि नास्ति। (उ) [कस्मिंश्चित्] धर्मे स्थानान्तर उद्धिते यदि परस्योपकारो हिंसा वा भवति। तदा सिध्यति पुण्यपापम्॥

रूपायतनलक्षणवर्गः पञ्चपञ्चाशः।

५६ शब्दलक्षणवर्गः

(पृ) कस्मान्नोच्यते शब्दमुपादाय महाभूतानि भवन्तीति। (उ) शब्दो रूपादिविनिर्मुक्तः। रूपादयश्च [शब्दा] संप्रयुक्ताः। अतो नोच्यते। शब्दश्च न रूपादिवन्नित्यसन्तानः। नापि च रूपादिभि सहजातः। रूपादिभ्यश्चान्यथा जातः। कस्मात्। रूपादीनि सहजातानि क्रमशो मूलाङ्‍कुरक्रमेण भवन्ति। शब्दस्तु न तथा भवति। शब्दश्च पदार्थाल्लब्धनामकः। यथा वदन्ति घटशब्द इति। न तु वदन्ति घटे शब्द इति। कदाचिद्वदन्ति घटं पश्यामीति। कदाचिद्वदन्ति घटरूपं पश्यामीति। न तु वदन्ति घटं शृणोमीति। केवलं वदन्ति घटशब्दं शृणोमीति। सत्त्वानां पूर्वाक्षिप्तकर्मवासनत्वाद्यदि पदार्था नित्यं सशब्दाः स्युः तदा न तात्कालिकः [शब्दः]। तस्माच्छब्दो न महाभूतानां साधनहेतुः।

(पृ) पदार्थाः सशब्दा इति केनेदं ज्ञायते। सम्मर्दे शब्द उदेति। महाभूतानां सदा मिथः सम्मर्दात् सर्वं सशब्दं स्यात्। (उ) न पदार्थानां मिथः सम्मर्दः सर्वः शब्दहेतुः। कस्मात्। चक्षुषा पश्यामः खलु नाङ्‍गुलिद्वयसम्मर्दश्शब्दजनक इति। (पृ) तत्र शब्द उत्पद्यते। सौक्ष्म्यान्न ज्ञायते। (उ) नोत्पद्यते [तत्र शब्दः] यावत्सूक्ष्मशब्दस्याप्यश्रवणात्। यो वदति अस्ति शब्द इति। तस्य प्रत्यक्षे श्रद्धा न स्यात्। परोऽपि वदेत्-अस्त्युदके गन्धः। सौक्ष्म्यान्न जिघ्र्यते। अस्ति तेजसि रसः। सन्ति वायावाकाशे च रूपादय इति। न सन्ति वस्तुतः। अतो न सर्वः सम्मर्दः शब्दजनकः।

(पृ) संवृतितः सदा वदन्ति शब्द आकाशगुण इति। केनेदानीं ज्ञायते चतुर्महाभूतज इति। (उ) प्रत्यक्षं पश्यामः खलु शब्दं चतुर्महाभूतजम्। अस्मद्दर्शनस्य प्रत्यक्षपूर्वकत्वात्। वदन्ति च घण्टाशब्दो भेरीशब्द इति। अतो ज्ञायते घण्टाभेर्योरयं शब्द इति। चतुर्महाभूतेभ्योऽन्यत्वात् शब्दो विशिष्यते यथा घण्टाभेरीशब्दावन्यौ। ताम्रभाजनवेधे कम्पितशब्दः सह भवति। गृहीते च सह शाम्यति। कम्पितभाजनशब्दोऽप्येवमिति ज्ञेयम्। शब्दं करिष्यन् अवश्यं चातुर्भौतिकं बिम्बमाकांक्षते। अतो ज्ञायते चतुर्महाभूतजः शब्द इति।

कर्मकारणश्च शब्दो विशिष्यते। यथा सत्त्वानां ध्वनिः कदाचित्कर्कशः कदाचिन्मधुरः। न कर्मकारणेनाकाशे गुण उत्पद्येत। अतो न [स आकाशगुणः]। हेतुलक्षणत्वाच्च। हेतुलक्षणञ्च-यो धर्मो यस्माद्भवति। स [तभ्य] हेतुः। एवं कारणमहाभूतेषु सत्सु शब्दो भवति। असत्सु न शब्दः। यथा तेजसि सत्यौष्ण्यं नासति। इति ज्ञातव्यं तेजस औष्ण्यं भवतीति। महाभूतजः शब्दोऽप्येवम्। यथाकाशौष्ण्ययोः सत्ता। आकाशे वर्तमानेऽपि औष्ण्यमस्ति कदाचित् कदाचिन्नेत्याकाशो नौष्ण्यकारणमिति ज्ञेयम्। तदा शब्दोऽपि। यथाकाशभावे शब्दभावः। आकाशे वर्तमानेऽपि शब्दः कदाचिदस्ति कदाचिन्नास्ति। अतो ज्ञायतेऽकारणमिति। शब्द आकाशगुण इतीदं न श्रद्धेयम्। दृष्टे तावन्न पश्यामः शब्दः आकाशमुपादत्त इति। नाप्यनुमानम्। तत्र केनानुमानं भवेत्। सूत्रग्रन्थे च बहूनि विरुद्धानि। एवं नास्त्येकमपि श्रेद्धेयम्। अतोऽयुक्तमिति ज्ञायते।

शब्दलक्षणवर्गः षट्‍पञ्चाशः।

५७ गन्धलक्षणवर्गः

(पृ) तमालपत्रादिनानागन्धसमवायात् तद्गन्धो मौल-[गन्धा] दन्यः। किं तेषामेव गन्धो गन्धान्तरमुत्पादयति ?। (उ) गन्धकलापहेतुकं गन्धान्तरमुत्पद्यते। यथा नीलपीतरूपसङ्करे हरितरूपमुत्पद्यते। विभिन्नकर्मप्रत्ययाच्च विभिन्नगन्ध उत्पद्यते।

औलूक्या वदन्ति पृथिवीमात्रगुणो गन्ध इति। कथमिदम्। (उ) नास्ति द्रव्यमितीदं प्रदर्शितमेव। अतोऽयुक्तमिति ज्ञायते।

वैशेषिकाः पुनराहुः-कांस्यत्रपुसीस [लोह] सुवर्णरजतताम्रादयस्तैजसा इति। तत्रापि गन्धोऽस्तीत्यतो ज्ञायते न पृथिवीमात्रेऽस्तीति। (पृ)कांस्यादौ पृथिवीयोगाद्गन्धः। (उ) नायमागन्तुको गन्धः। कस्मात्। पूर्वमन्यस्मिन् द्रव्येऽनाघ्रातोऽयं गन्धः। यो घ्रातपूर्वः स आगन्तुको वक्तव्यः। यथा पूर्वं कुसुमे गन्धमाघ्राय पश्चाद्वस्त्रे जिघ्रतः अयमागन्तुकः संभवति। नैवं भवति कांस्यादीनां गन्धः। अतोऽहेतुः। कांस्यादीनामसति निर्गन्धसमये न वक्तव्यमागन्तुक इति। ममापि सम्भवति नोदकादादौ रूपादीनि सन्ति। पृथिवीयोगात्तु केवलमुपलभ्यन्त इति। यदि ब्रवीषि जलादावस्ति रूपं स्वत इति। वयमपि वदेम कांस्यादौ स्वत एव गन्धोऽस्तीति। यो धर्मो यस्य वस्तुनोऽविनिर्भागवर्ती स तस्यास्ति। अतो यो गन्धो यत्राविनिर्भागवर्ती स तस्यैव द्रव्यस्य गन्धः। जलादौ च यद्यस्ति गन्धः सौक्ष्म्यान्नोपलभ्यते। तदा को दोषः। यथा वदन्ति-अस्ति चन्द्रमसि तेजः तेजसः प्रतिनियतोष्णता इति। वदन्ति च घर्मगृहेऽग्न्यपगमेऽपि शिष्यमाणस्य धर्मणोऽस्ति सूक्ष्मं रूपमिति। यवागावस्ति सूक्ष्मं शीतलक्षणमिति च। तथा जलेऽपि गन्धोऽस्ति। न तत्रास्ति नियमहेतुर्यज्जलेगन्धो नास्तीति वक्तम्।

किञ्च भवतो द्रव्याण्यनियतलक्षणानि भवत्नि। कस्मात्। भवता प्रतिज्ञातम् “व्यवस्थितः पृथिव्यां गन्ध” इति। वज्रस्फटिकादीनान्तूज्वलविकृतत्वात् पार्थिवत्वेऽपि नास्ति गन्धः। ब्रवीषि च “अप्सु शीतता” इति। क्षीरादीनां नियतशीतत्वेऽपि घृतादीनां गन्धवत्त्वात् पार्थिवत्वमुच्यते। आह च “तेजस उष्णता” इति। कांस्यादीनां तैजसत्वेऽपि नोष्णता। चन्द्रादयः शीता अपि तैजसा इति ब्रवीषि। इत्येवमादिभिर्द्रव्याणि न नियतलक्षणानि भवन्ति॥ तस्माद्गन्धः पृथिवीमात्रे विद्यत इतीदमयुक्तम्। कांस्यादयस्तैजसा इति यद्भवतो मतम्। तदप्ययुक्तम्। कस्मात्। उष्णतानियमाभावात्। औलुक्या वदन्ति-तेजस उष्णता व्यवस्थितेति। कांस्यादयस्त्वनुष्णाः। (पृ) कांस्यादीनामुष्णता कार्ये वर्तते। न तु स्पर्शे। (उ) घृतं कार्यतः शीतमिति आप्यं स्यात्। भवतस्तु मतम् गन्धवत्त्वात्पार्थिवमिति। अतः कार्यत इति वचनं न हेतुः कल्पते। हरीतकीफलमात्रे उष्णता नियतेति तैजसद्रव्यं स्यात्। वस्तुतस्तु गन्धवती पञ्चरसवतीति न तैजसद्रव्यमित्युच्यते। कार्यत इति वचनस्याहेतुत्वात्। कांस्यादीनि न तैजसद्रव्याणि। तेजसो लक्षणं लघुत्वं कांस्यादीनां गुरुत्वं, तेजसो रूपं भास्करं शुक्लम् कांस्यादीनान्तु अभास्वरम्। कांस्यांदीनां तेजसा वैलक्षण्येऽपि तानि तैजसद्रव्याणीति ज्ञाप्यन्ते। तानि च तेजसो विरुद्धानि। कस्मात्। अग्निसंयोगेऽपचयात्। यदि तैजसानि, अग्निसंयोगे विवर्धेत। न तु विवर्धते। अतो न तैजसद्रव्याणि। असम्यक्चिन्तनात् ब्रवीथ यूयं-गन्धः पृथिवीमात्रे विद्यत इति। परन्तु स गन्धश्चतुर्षु सङ्घातेषु वर्तते।

गन्धलक्षणवर्गः सप्तपञ्चाशः।

५८ रसलक्षणवर्गः

रसो नाम मथुराम्ललवणकटुतिक्तकषायादयाः। इमे षड्रसाः पदार्थवशाद्विशिष्टा भवन्ति। न तु चतुर्षु महाभूतेषु तारतम्येन भवन्ति। यथा वदन्ति पृथिव्या अपां बाहुल्येन मधुर इति। तदयुक्तम्। मधुरस्याप्रमाणा विशेषा भवन्ति। अतो ज्ञातव्यम् -पदार्थात् पृथक् [पृथक्] स्वभावो रसो जायत इति।

चिकित्सकावदन्ति-षडेव रसा इति। कथमिदम्। षडिति नातिसीमा। कस्मात्। कदाचिद्वयो रसयोः समवायः, कदाचित् त्रयाणाम्, कदाचिच्चतुर्णामित्येवमप्रमाणाः। न तु मधुराम्लसमवायान्मधुराम्लौ भवतः। मधुराम्लसमवाये पुनारसान्तरमुत्पद्यत इत्येवमप्रमाणाः। संवृत्या रसा विभक्ताः यथा जना मन्यन्ते मधुरं मधुरमेव भवतीति। रसानां पाककालः पृथक् पृथग्‌लक्षणस्य हेतुः। मधुररसः पाककालेऽमृतमेव भवति विक्रियते वा। तथान्येऽपि रसाः। अतो धर्माणामस्तीदृशः प्रभावः। न तु षण्मात्रा [रसा] इति॥

रसलक्षणवर्गोऽष्टपञ्चाशः।

५९ स्पर्शलक्षणवर्गः

स्पर्शो नाम कठिनं मृदु गुरु लघु प्रबलं दुर्बलं शीतमुष्णं कर्कशं श्लक्ष्णं कृशं श्थूलं प्रश्रब्धिः क्लमथमक्लमथं रोगो विशेषो वा कायतैक्ष्ण्यं कायमान्द्यमालस्यं गौरवं सम्मूर्छनं सम्मोहः स्तम्भर्न व्यथा शूलं विजृम्भिका जिघत्सा पिपासा सन्तृप्तिः सातं विसातं मौरर्व्यम् इत्यादयः।

(पृ) केचिदाहुः-त्रयः स्पर्शाः शीत उष्णोऽनुष्णाशीत इति। कथमिदम्। (उ) काठन्यादिषु ज्ञानमुत्पद्यते। काठिन्यादीन् विहाय नास्ति शीतोष्णज्ञानम्। (पृ) औलूक्या वदन्ति-पृथिव्या अनुष्णाशीतस्पर्शस्तथा वायोरपि स्पर्शः। अपां शीतस्पर्शः तेजस उष्णस्पर्श इति। कथमिदम्। [तादृश] नियमो नास्तीति पूर्वमेवोक्तम्-यदुत सर्पिरादीनां नियता शीतता कांस्यादीनामनुष्णतेति। किञ्चोक्तं पूर्वं त्रिषु स्पर्शेषु यदि वायवीय आगन्तुकः तदा स्पर्शान्तराभावाद्वायुरनियतलक्षणः स्यात्। इति। यवागौ शीलक्षणानुपलम्भादपामनियतं शीतलक्षणं स्यात्त्।

(पृ) यवागावस्ति सूक्ष्मं शीतलक्षणम्। तेजसाभिभूतत्वान्न ज्ञायते। केनेदं ज्ञायते। तेजःशक्तौ क्षीणायां पुनःशीतस्योदयात्। (उ) कांस्यादीनि सर्पिरादीनि च कठिनद्रव्याणि अग्निसंयोगाद्रवी भवन्ति। यदि काठिन्येऽविनष्ट एव द्रवत्वमस्ति। तदा काठिन्यमेव द्रवत्वं स्यात्। यदि काठिन्ये विनष्टे द्रवत्वं भवति। तदा शीतस्पर्शे निरुद्धे पुनश्शीतस्पर्श उत्पद्येत। यथानुष्णाशीतः पृथिवीस्पर्शः। अग्निसंयोगे स स्पर्शो यदि न विनष्टः। तदा न पाको भवेत्। यदि विनष्टः। तदा स एव स्पर्शः स्पर्शान्तरमुत्पादयेत्। एवञ्च शीतस्पर्शे विनष्टे पुनश्शीतस्पर्श उत्पद्येत। तथा चेदपां गुणा अपि पच्येरन्। भवांस्तु विपर्ययं दुष्टं ब्रवीति। विरोधिधर्मसन्निपाते सर्वाण्यनित्यानि। यथाग्निसंयोगात्तृणादीनि नश्यन्ति। यद्याह-उष्णस्पर्शः शीतस्पर्श [तया] परावर्तत इति। [तदा] परोऽपि ब्रूयात् पयोलक्षणमनिरुध्य केवलं दधिलक्षणं परावर्तत इति। तत्तु नोपलभ्यते। यदि ब्रवीषि न पश्यामः पयः पुनः पयोरूपेणेति। एवञ्च न पाकवत् स्यात्। कस्मात्। अनादौ संसारे किं द्रव्यं नाग्निना दग्धं भवति। दृष्टा च भूमौ सध्रूममृत् उपलभ्यमाना। ज्ञातव्याञ्च पाकात् व्यावृत्तेति। अतो ज्ञायते पाको न नित्योऽपरावृत्त इति। एवञ्च शीतस्पर्शे विनष्टे पुनः शीतस्पर्श उत्पद्यते। कदाचिदग्निसंयोगात्कृष्णरूपे विनष्टे पुनः कृष्णरूपमुत्पद्यते। रक्तरूपे विनष्टे पुनारक्तरूपमुत्पद्यते। एवं शीतस्पर्शो विनष्टः सन्नग्निवियोगे पुनरुत्पद्यते। तत्र को दोषः।

वैशेषिका वदन्ति-पृथिवीमात्रे पाको भवति नाप्सु इति। भिषजस्तु वदन्ति-यस्तप्तां यवागूं पाति स विजातीयं फलं लभत इति। यदि यवागौ रूपादीनां नास्ति [पाकः]। विजातीयफलवत्तानिष्ठाभङ्गः। अतो ज्ञायतेऽबादयोऽपि पाकवन्त इति। यथाग्निपक्वद्रव्यस्य पूर्वगुणविनाशात्पुर्नर्गुणान्तरवत्त्वात् ज्ञायते द्रव्यं विजातीयगुणवदिति। एवमापोऽपि। लक्षणानां विरोधाच्चानित्यता। यथापोग्निं निर्वापयन्ति। अग्निरापः परिपाचयति। नाद्रव्यं परिपाचयति तेजोबलम्। अपि चाग्निसंयोगेन शीतस्पर्शोऽपगच्छति। तस्माद्वैशेषिकसूत्रम्-शीतस्पर्शवत्य आप इतिदमयुक्तम्॥

स्पर्शलक्षणवर्ग एकोनषष्टितमः।

६० अथ दुःखसत्यस्कन्धे विज्ञानाधिकारे
अचैतसिकस्थापनम्

चित्तं मनोविज्ञानमित्येकस्यैव विभिन्नानि नामानि। यत् धर्मालम्बनं तच्चित्तमित्युच्यते। (पृ) तथा चेद्वेदनासंज्ञासंस्कारादयश्चैतसिका अपि चित्तानि स्युः। सर्वेषामालम्बकत्वात्। (उ) वेदनासंज्ञासंस्कारादयश्चित्तविशेषस्याख्या भवन्ति। यथा मार्गवर्गे स्मृतेरेकस्या एव पञ्च नामान्यु[च्यन्ते] स्मृत्युपस्थानं स्मृतीन्द्रियं स्मृतिबलं स्मृतिसम्बोध्यङ्गं सम्यक्‌स्मृतिरिति। तथा वीर्यादयोऽपि। यथा चैकस्या अनास्रवप्रज्ञाया दुःखभावना, सम्बोधिरित्यादीनि नाना पृथक् पृथङ् नामानि भवन्ति। एक एव समाधिः ध्यानं विमुक्तिः निस्सृतिः समापत्तिरित्युच्यते। एवमेकमेव चित्तं यथाकालं विशेषाख्यां लभते। अतो ज्ञायत एकमेव चित्तमिति। कस्मात्। यथोक्तं सूत्रे-तस्य कामास्रवाच्चित्तं विमुच्यते अविद्यास्रवच्चित्तं विमुच्यत इति। यद्यस्ति पृथक् चैतसिकम्। चैतसिकाच्चित्तं विमुच्यत इति ब्रूयात्। अपि चोक्तं सूत्रे-यदा भगवान् सत्त्वानां कल्लचित्तं मृदुचित्तं दान्तचित्तं विमुक्तिलाभप्रवणताञ्च प्रजानाति। ततश्चतुस्सत्यान्युपदिशति इति। तत्र न चैतसिकमुक्तमस्ति। अपि चोक्तं सूत्रे-चित्तसंक्लेशात्सत्त्वाः संक्लिश्यन्ति चित्तव्यवदानात्सत्त्वा विशुध्यन्ति। इति। किञ्चाह-यो भिक्षुश्चत्वारि ध्यानान्युपसम्पद्य विशुद्धाकोप्यचित्तो भवति। स दुःखं समुदयं निरोधं मार्गमार्यसत्यञ्च यथाभूतं प्रजानाति इति। द्वादशनिदानेषु च संस्कारप्रत्ययं विज्ञानमित्युच्यते। आह च षड्‍धातुरयं पुरुष इति। किञ्चाह-चपलता न चित्तादत्येति। इति। अपि चोक्तं सूत्रे राष्ट्रपालमाहूयावदत् इदं वस्तु पुनः पुनराजवज्जवं महाराज चित्तं वदामि इति। आह च आध्यात्मिको विज्ञानकायो बाह्यं नापरूपमिति द्विधा भवति। इति। विज्ञानकायोऽस्तीति मात्रमाह न चैतसिकमस्तीति। किञ्चाह-त्रयाणां सन्निपातः स्पर्श इति। यदि चैतसिकमस्ति न ब्रूयात् “त्रयाणाम्” इति। उच्यते तु वस्तुत स्त्रयाणामिति। अतो ज्ञायते चित्तमात्रमस्ति न चैतसिकमस्ति पृथगिति॥

दुःखसत्यस्कन्धे विज्ञानाधिकारेऽचैतसिकस्थापनवर्गः षष्टितमः।

६१ चैतसिकस्थापनवर्गः

(पृ) चित्तमन्यत् चैतसिकधर्मा अन्ये। कस्मात्। चित्तचैतसिकानां सम्प्रयोगात्। यदि न सन्ति चैतसिकधर्माः। तदा सम्प्रयोगो न स्यात्। अस्ति तु सम्प्रयोगः। अतो ज्ञायते सन्ति चैतसिकधर्मा इति। यद्भवतां मतं-चित्तमन्येन चित्तेन सम्प्रयुज्यत इति। तदयुक्तम्। कस्मात्। उक्तं हि सूत्रे-दूरङ्गममेकचरमशरीरं गुहाशयम् इति। तत्र सधर्मतामात्रं प्रतिषिध्यते। चैतसिकसहचरत्वेऽपि एकचरमित्युच्यते। यथा भिक्षुरेकाकी सन् सत्स्वपि मशका[दि] प्राणिषु सजातीयो नास्तीति एकाकीत्युच्यते। अतो ज्ञायते नान्यचित्तेन चित्तं सम्प्रयुज्यत इति। अस्ति तु सम्प्रयोग इत्यतोऽस्ति चैतसिक [धर्मः]। चित्तञ्च सप्तधातुभिरेकायतनेन एकस्कन्धेन च सङ्‍गृहीतम्। चैतसिकास्तु एकेन धातुना एकेनायतनेन त्रिभिः स्कन्धैश्च सङ्‍गृहीताः। चित्तमाश्रयः चैतसिका आश्रिताः। यथोक्तं सूत्रे-चैतसिकाश्चित्तं निश्रित्य समुदराचरन्ति। इति। यदि न सन्ति चैतसिकाः। तदा न स्युः पञ्चस्कन्धाः। न तु तत्सम्भवति। तयोश्च द्वयोरुत्पत्तिर्भिद्यते। द्वाभ्यां चित्तमुत्पद्यते। त्रिभिश्चैतसिकाः। यथोक्तं सूत्रे-चक्षुः प्रतीत्य रूपञ्च चक्षुर्विज्ञानमुत्पद्यते। त्रयाणां सन्निपातः स्पर्शः। स्पर्शप्रत्यया वेदना इति। आह च-नामरूपसमुदयाद्विज्ञानसमुदयः। स्पर्शप्रत्ययाद्वेदनासमुदय इति। चैतसिका आश्रयसंप्रयुक्ताः। सममेकालम्बना एकाध्ववर्तिनश्च। नैवं चित्तं भवति। तादृशविभागात् ज्ञायते चित्तमन्यत् चैतसिका अन्य इति। चतुर्षु प्रतिशरणेषु ज्ञानप्रतिशरणं [विशिष्ट] मुच्यते। न विज्ञानप्रतिशरणम्। यदि ज्ञानमेव विज्ञानम्। कथमिदं प्रतिशरणवचनं स्यात्। अतो ज्ञायते ज्ञानं न विज्ञानमिति।

भगवान् स्वयमाह-ये चित्तजाश्चित्तनिश्रितास्ते चैतसिका इति। न चाह भगवान् चित्तमात्रमस्ति। न चैतसिका इतीममर्थम्। परोऽपि वदेत्-चैतसिकाः सन्ति न चित्तमिति। संज्ञामात्रमिति चैतासिकान् दूषयसि। चित्तमपि संज्ञामात्रमिति दूषयिष्यामि। कारित्रभेदाद्धर्माणां लक्षणं भिद्यते। यथापः स्नेहयन्ति। तेजः परिदहति। एवं वेदनादीनां कारित्रभेदात् ज्ञायते विभिन्नलक्षणमिति। उक्तञ्च सूत्रेषु-चित्ते वितर्क उदभूदिति। अतश्चित्तादन्ये चैतसिका इति ज्ञायते। न हि चित्ते स्वचित्तमुत्पद्येत। यथोक्तं-चित्तसंक्लेशात् सत्त्वाः क्लिश्यन्ति। चित्तव्यवदानात्सत्त्वा विशुध्यन्ति। इति। यदि चित्तमात्रमस्ति। तदा संक्लेशो व्यवदानञ्च निर्हेतुकं स्यात्। पुरुषस्याविद्यया संक्लेशः प्रज्ञया व्यवदानमिति न भवेत्। आत्मैव संक्लेश आत्मैव व्यवदानमिति स्यात्। तत्तु न सम्भवति। अतः सन्ति चैतसिकाः॥

चैतासिकस्थापनवर्ग एकषष्टितमः।

६२ नाचैतसिकवर्गः

भवता यद्यप्युक्तं धर्मालम्बनं चित्तं चित्तविशेषाश्चैतसिका मार्गवर्गोक्तवत् इति। तदयुक्तम्। कस्मात्। सूत्रे चित्तलक्षणं पृथक् चैतसिकलक्षणञ्च पृथगुच्यते। विजानातीति विज्ञानक्षणम्। सुखदुःखानुभवो वेदनालक्षणम। [नीलपीतादि] संज्ञानं संज्ञालक्षणम्। अभिसंस्करणं संस्कारलक्षणम। अतश्चित्तमन्यत् चैतसिका अन्य इति। यदुक्तं-चित्तं विमुच्यत इति। तदयुक्तम्। उक्तमन्यस्मिन् सूत्रे-अविद्याविसंयोगात्प्रज्ञा विमुच्यत इति। न चित्तमात्रं विमुच्यत इति। चित्तस्य प्राधान्याच्चित्तमात्रमुक्तम्। लौकिकाः सर्वे भूयसा चित्तमेव विजानन्ति। न चैतसिकान्। अतो भगवानेकदेशमाह। सूत्रे भगवान् न परिनिष्ठितं वक्ति इदमस्याधिवचनमिति। यथाह सूत्रम्-एकं धर्मं प्रजहीथ अहमाजानामि अनागामिमार्गं प्रतिलभध्वे यदिदं कामच्छन्दम्। इति। वस्तुतस्तु नैकदेशप्रहाणेन तद्भवति। तथेदमपि। अनेन कल्लचित्ताद्यपि प्रत्युक्तम्। यदुक्तं बाह्यमाध्यात्मिकमिति धर्मो द्विधा भवतीति। तदप्ययुक्तम्। यदुक्तं बाह्यं नामरूपमिति स एव चैतसिक [धर्म] इत्युच्यते। बाह्यायतनसङ्‍गृहीतत्वाद्वाह्यमित्याख्या।

तत्र भगवान् त्रीणी वस्तून्याह। य आध्यात्मिकोऽस्ति विज्ञानकायः। तदेवेन्द्रियेण सह विज्ञानमित्युच्यते। यत् बाह्यं स एव विषय इत्युच्यते। यदुक्तं विज्ञानकायमात्रमस्तीति। तदप्ययुक्तम्। तस्मिन् सूत्र उक्तं बाह्यलक्षणं चैतसिकमेव। यदुक्तं त्रयाणां सन्निपातः स्पर्श इति। अयुक्तमिदमपि। स्पर्शो हि वेदनादीनां चैतसिकानां हेतूक्रियते। अतः स्पर्श उच्यते॥

न चैतसिकनास्तितावर्गो द्विषष्टितमः।

६३ न चैतसिकसत्तावर्गः

अत्र ब्रूमः। यदवादीः सम्प्रयोगात्सन्ति चैतसिका इति। तदयुक्तम्। कस्मात्। सर्वेषां धर्माणामेकचरत्वं पश्चात्सविस्तरं वक्ष्यते। अतः सम्प्रयोगो नास्ति। अनेन चित्तमिदमेकचरमित्याद्यपि प्रत्युक्तम्। न तत्र सधर्मता प्रतिषिध्यते। चैतसिका एव प्रतिषिध्यन्ते। यदवोचः सङ्‍गृहीतभेदात्सन्ति चैतसिका इति। तत् सूत्रकर्ता स्वीयां संज्ञा व्यवस्थापयामास। न भगवतः सूत्रे लक्षणसङ्‍ग्रह उच्यते। अतो न सन्ति। यदब्रवीः आश्रयाश्रायिभाव इति। यथा भवतो मनोविज्ञानं चित्तमाश्रयते। आश्रयत्वान्न चैतसिकमित्युच्यते। एवं चित्तं चित्तमाश्रयत इति न नामान्तरं लभते। यदुक्तम्-पञ्चस्कन्धा न स्युरिति। तदयुक्तम्। मम [मते] चित्तविशेषा एव वेदनासंज्ञादय इत्युच्यन्ते। [यथा] भवतश्चैतसिकाः पृथक् त्रयः स्कन्धा भवन्ति। यदवादीः उत्पत्तिर्भिद्यत इति। तदयुक्तम्। यदि चित्तं चैतसिकाश्च सहोत्पद्यन्ते। कस्मादुच्यते द्वाभ्यां चित्तमुत्पद्यते त्रिभिश्चैत्ता इति। यश्चित्तमात्रं ब्रवीति। तस्यायमेव न्यायः। कस्मात्। स हि ब्रवीति-पूर्वं विज्ञानस्य कालः पश्चात्संज्ञादीनाम् इति। यदुक्तं सम्प्रयोगालम्बनाध्वभिज्ञानं भिद्यत इति। तत् पूर्वमेव दूषितम्। सम्प्रयोगस्याभावात्। यदब्रवीः-ज्ञानप्रतिशरणं न विज्ञानप्रतिशरणमिति। चित्तमेव द्विधा वदामि एकं ज्ञानमपरं विज्ञानमिति। अतो ज्ञानप्रतिशरणं चित्त[माश्रयणीयं] न विज्ञानप्रतिशरणम्।

यदाह भवान्-भगवान् स्वयमाह ये चित्तनिश्रितास्ते चैतसिका इति। चित्तोत्पन्नो धर्मश्चैतसिक इत्युच्यते। चित्तं चित्तादुत्पन्नमिति चैतसिकमित्याख्यायते। भवानाह-भगवान्नावोचन्न सन्ति चैतसिका इति। किन्तु वदामि चित्तविशेषा एव चैतसिका इति। यस्य युक्तिरस्ति [तस्य] अनुक्ताप्युक्ता भवति। एवं [यस्य] युक्तिर्नास्ति। [तस्य] उक्तापि अनुक्तेव। न तेन हेतुर्वक्तव्यः। वक्ष्यामश्च चित्तचैतासिकाः संज्ञार्था इति।

सञ्चिनोतीति चित्तम्। वेदनादयोऽपि सञ्चयनसभागत्वात् चित्तमेव। चित्तञ्च चैतसिकैः सह चित्तादुत्पद्यत इति चैतसिकमित्युच्यते। चैतसिकमात्रमस्तीति यो वदति स वदेत् चैतसिकधर्मा अर्थाख्या इति। न वक्तव्यमिदं वस्तुतः। अतोऽहेतुः। यदुक्तं भवता कारित्रभेदादिति। चित्ते वितर्क उदभूदिति च। तदनेन प्रत्युक्तम्। कस्मात्। मम चित्तविशेषत्वादेव कारित्रं भिद्यते। चित्त उत्पन्नं चित्तमेव चित्ते वितर्क उदभूदित्युच्यते। यदवादीः संक्लेशो व्यवदानञ्च निर्हेतुकं स्यादिति। तदप्ययुक्तम्। असत्यपि चैतसिकेऽस्ति संक्लेशव्यवदानम्। अनन्यलक्षणत्वाच्च न सन्ति चैतसिकाः। कस्मात्। भवतश्चित्तसम्प्रयुक्तत्वात् चैतसिका भवन्ति। सम्प्रयोगश्च नास्तीति पश्चाद्वक्ष्यते। अतो न सन्ति चित्तादन्ये चैतसिकाः।

न चैतसिकसत्तावर्गस्त्रिषष्ठितमः।

६४ चैतसिकनास्तिताप्रदर्शनवर्गः

यदवोचः-लक्षणभेदात् सन्ति चैतसिका इति। तदयुक्तम्। कस्मात्। विज्ञानस्य बुद्धेर्वा [अन्येषां] सर्वेषां लक्षणादिषु नास्ति विशेषः। यच्चित्तं रूपं विजानाति सैव बुद्धिरित्युच्यते, संज्ञा इत्याद्यपि। यथा लौकिका वदन्ति यद्भवान् विजानातीमं पुरुषमिति तत् ज्ञानमेव वेदना संज्ञा इति ज्ञेयम्। यद्येषां धर्माणां प्रतिनियतं वैलक्षण्यमस्ति। [तद्] अभिधातव्यं स्यात्। वस्तुतस्तु नभिहितमित्यतो नास्ति वैलक्षण्यम्। यदुक्तं प्रज्ञा विमुच्यत इति। तदप्ययुक्तम्। हेत्वभावात्। चित्तवशात् संक्लेशोऽविद्या चास्ति। अस्मिन् चित्तस्कन्धे संक्लेशोऽविद्या च सर्वथा संप्रयुक्ता। यदुत अविद्यामलिना प्रज्ञा संक्लेशमलिनं चित्तमिति। तन्निर्हेतुकम्। एवमविद्याविसंयोगात्प्रज्ञा विमुच्यते। संक्लेशविसंयोगाच्चित्तं विमुच्यते इत्यपि निर्हेतुकम्। अपि चेदं सूत्रं नेयार्थकम्। यथोक्तं सूत्रे-त्रिविधास्त्रवेभ्यश्चित्तं विमुच्यत इति। अतो ज्ञायते अविद्यातोऽपि चित्तमेव विमुच्यत इति। यदुच्यते संक्लेशेभ्यश्चित्तविमुक्तिर्विहानम्। अविद्यातः प्रज्ञाविमुक्तिः प्रहाणमिति। यदि च संक्लेशेभ्यश्चित्तं विमुच्यते अविद्यातः प्रज्ञा विमुच्यत इति। व्यापादिभ्यः किं विमुच्यत इति प्रतिवक्तव्यम्। अतश्चित्तं विना न किञ्चिद्विमुच्यत इति ज्ञातव्यम्। अतश्चित्तमात्रमस्ति।

यदाह भवान् चित्तस्य प्राधान्याच्चित्तमात्रमुक्तमिति। चित्तस्य कः प्रधानभावो यन्नास्ति प्रज्ञादीनाम्। यदुक्तं लौकिका भूयसा चित्तमेव विजानन्ति। अतश्चित्तमात्रमुक्तमिति। लौकिका भूयसा सुखं दुःखमपि विजानन्तीति वेदनादयो [पि] वक्तव्याः। यदवादीः-अन्यार्थवचनं सूत्रमिति। कस्माच्चैतसिकाननुक्त्‌वा चित्तमात्रं वक्ति। यदवादीः-एकधर्मं प्रजहीथ [इत्यादि]। वचनस्यास्य कारणमस्ति। भगवान् सत्त्वानां क्लेशतारतम्यवशात्सदा विषादाक्रान्तचित्तः सन् वदति अयमेको धर्म इति। अस्य प्रहाणादन्येऽपि स्वयं प्रहीयन्ते। इति। अतोऽहेतुः। यदवोचः-यदुक्तं नामलक्षणं तदेव चैतसिकमिति। तत् भवतः स्वसंज्ञानुस्मरणविकल्प[मात्रम्]। नेममर्थं सूत्रं प्रतिपादयति। यदि स्वसंज्ञानुस्मरणविकल्पं करोषि। किं नात्थ नामलक्षणेन चित्तस्यालम्बनमुक्तमिति। [यस्य तु] न्यायः सम्भवति। यदुक्तं स्पर्शो वेदनादिचैतसिकानां हेतूक्रियत इति। वचनमिदं बहुधा दुष्टम्। धर्माणां ससम्प्रयोगत्वेऽपि स्पर्श एव वेदनादीनां हेतुः न वेदनादयः स्पर्शस्य। इतीदृशा दोषाः सन्ति। अतो ज्ञायते चित्तमात्रमस्ति। न पृथक् चैतसिका इति॥

चैतसिकनास्तितावर्गश्चतुष्षष्टितमः।

६५ सम्प्रयोगनास्तितावर्गः

नास्ति सम्प्रयोगः। कस्मात्। चैतसिकधर्माणामभावात् केन चित्तं सम्प्रयुज्यते। वेदनादिलक्षणानां नैककाल्यं शक्यते। न च कार्यकारणयोर्यौगपद्यमस्ति। विज्ञानं संज्ञादीनां हेतुः। नैषां धर्माणामैककाल्यं यौगपद्यं वास्ति। अतो नास्ति सम्प्रयोगः गम्भीरे प्रतीत्यसमुत्पाद[सूत्रे]भगवानाह-अस्योत्पादादिदमुत्पद्यत इति। यथा च बीजाङ्‍कुरकाण्डनालपत्रपुष्पादीनि हेतुफलाभ्यां क्रमिकानि दृष्टानि। अतो भवविज्ञादीन्यपि क्रमिकाण्युत्पद्येरन्। यद्भवान् मन्यते कामादयः क्लेशा रूपस्य सह[भू]हेतवः सहजाः स्युरिति। तदयुक्तम्। न हि रूपं प्रत्येति। अनालम्बनत्वात्। चित्तचैतसिकानामालम्बनमस्ति प्रतीतिश्चास्ति। अतस्ते नैकस्मिन् काले स्युः सहभुवः। बहुप्रतीत्यभावात्। एककायश्चैकसत्त्व इत्याख्यायते। एकप्रतीतेः। यद्येकस्मिन् क्षणे बहवश्चैतसिकाः स्युः। तदा बह्‍व्यः प्रतीतयः स्युः। बहुप्रतीतिसत्त्वात् बहुपुरुषात्मकः स्यात्। स तु न सम्भवति। अतो नैकस्मिन् क्षणे वेदनादयो भवन्ति।

कस्मात्पुनः षड्‍विज्ञानानि नैककालमुत्पद्यन्ते। (पृ) विज्ञानानि क्रमिकमालम्बनमपेक्ष्य भवन्ति। अतो नैककालिकानि। (उ) कस्य प्रतिबन्धादेकं क्रमिकमालम्बनं न क्रमशः षड्विज्ञानान्युत्पादयति। ज्ञातव्यं पूर्वं हेतुः पश्चात्कार्यमिति क्रमश उत्पादहेतुरिति। सूत्रे चोक्तम्-चक्षुषा रूपं दृष्ट्वा न निमित्तग्राही भवतीति। यन्निमित्तोद्ग्रहणं तदेव संज्ञाकर्म। अतो भगवान् विज्ञानकर्मानूद्य संज्ञाकर्म प्रतिषेधति। अतो ज्ञातव्यं कस्यचिद्विज्ञानमस्ति न संज्ञेति। यो निमित्तं गृह्णाति स दृष्ट्वा गृह्णाति न दर्शनकाले। अतो ज्ञायते विज्ञानादीनि क्रमिकानीति। किञ्चोक्तं सूत्रे- चक्षुषा रूपं दृष्ट्वानुप्रहृष्टचेतनो भवति इति। अत्रापि पूर्वं विज्ञानकर्मोक्तं पश्चाद्वेदनादीनि। किञ्चोक्तं सूत्रे-दृष्टिर्दर्शनमिति। अतो ज्ञायते न सर्वं चित्तं वेदनादिसमन्वितमिति। पञ्चविज्ञानानां लक्षणेन चेदं स्पष्टं भवति। कस्मात्। यश्चक्षुर्विज्ञेये प्रियाप्रियनिमित्तं साम्यनिमित्तञ्च न गृह्णाति। तस्य नास्ति संज्ञा नापि दौर्मनस्यं वा। विकल्पाभावात्। केचिदाहुः तस्यापि कामादयः क्लेशा न सन्तीति। अतो ज्ञायते नास्ति वितर्क इति। पर्येषकानन्तरभावी वितर्क इत्युच्यते। तच्च पश्चाद्वक्ष्यते। अतो ज्ञायते पञ्चविज्ञानामपि वितर्को नास्तीति। किञ्च भवतः पञ्च विज्ञानानि न विकल्पकानि। तत्र कथं वितर्कविचाराभ्यां भाव्यम्। चेतनाविकल्पः पूर्वर्भौदारिकः सन् पञ्चात्सूक्ष्मो भवतीत्यतो वितर्कविचारौस्तः। यदि पञ्चविज्ञानेषु वितर्कविचारौ स्तः। तद्यथा वदसि मयि तव ज्ञापनाय प्रथमत एवाभ्यूहाधीनो वितर्क उत्पद्यत इति। तदा वितर्ककालः। असत्यां विज्ञापनेच्छायां कथमस्ति वितर्कः।

केचिदाहुः-पञ्चविज्ञानेषु संज्ञास्ति वितर्क इति। स च वितर्कः संज्ञामुपादायोत्पद्यते। कथञ्च संज्ञाकाले वितर्को भवति। अतोऽभ्युपेयं पञ्च विज्ञानानि असंज्ञानि अवितर्कानि अविचाराणीति। कस्मात्। न हि पञ्चविज्ञानेषु स्त्री पुरुष इति विकल्पोऽस्ति। नापि वेदनादिविकल्पः। केन तत्र विकल्प्यते। पञ्चविज्ञानानां निर्विकल्पकत्वात् तदनन्तरं मनोविज्ञानमुत्पद्यत इति युष्माभिरुक्तम्। यदि पञ्चविज्ञानेषु विकल्पोऽस्ति। किमनन्तरोत्पद्यमानेन मनोविज्ञानेन। वितर्कविचारौ च नैकस्मिन् क्षणे स्याताम्। औदारकसूक्ष्मयोर्विरोधात्। घण्टाभिघातवत्। आद्यशब्दो वितर्क [कल्पः]। अन्त्यशब्दो विचार [कल्पः]। स दार्ष्टान्तिकोऽप्येवम्। यदि पञ्चविज्ञानेषु वितर्कविचारौ स्तः। तयोः कर्म वक्तव्यम्। न वक्तुं वस्तुतः सम्भवति। [अतो] ज्ञातव्यं चित्तचैतसिकाः क्रमिका इति। अविद्या प्रज्ञा च विरुद्धे न युगपत्स्याताम्। कथमेकस्मिन् क्षणे ज्ञानमज्ञानञ्च भवेत्। नह्येकस्मिन् चित्ते संशयस्य प्रसङ्गोऽस्ति। कस्मात्। स्थाणुर्वा पुरुषो वेति नैकस्मिन् चित्ते समुदाचरति। चित्तव्यापारस्येदृशसामर्थ्याभावात्।

कश्चिदाह-चैतसिके स्मरणमतीताध्वसञ्चरणम् इति। प्रत्युत्पन्नालम्बनं चित्तं कथं [तथा] भविष्यति। अयं पुरुषो मम ज्ञातो मामुपकृतवानिति यत् स्मरणम्, स्मृत्वा च प्रीतिजननम् तत कथमेकस्मिन् चित्ते स्यात्। इच्छानिच्छा च कथमेकस्मिन् चित्ते भवेत्। यथोक्तं सूत्रे-यो भिक्षव आत्मधर्माभिरतः, तस्य धर्मो वर्धते। योऽनभिरतः तस्य धर्मो हीयत इति। तत् कथमेकस्मिन् चित्ते भविष्यति। यद्येकस्मिन् चित्ते चैतसिकोऽस्ति। तदा धर्मो व्यामोहः स्यात्। कस्मात्। एकस्मिन्नेव हि चित्तेऽस्ति ज्ञानमज्ञानं संशयो निश्चयः श्रद्धाऽश्रद्धा वीर्यं कौसीद्यमित्येवमाद्या दोषाः। सर्वे च चैतसिका एकस्मिन चित्ते परिनिष्ठिताः स्युः। कस्य प्रतिबन्धात् सुखं दुखं रागो द्वेष इत्यादयो न भवन्त्येकस्मिन् चित्ते। यद्याह भवान् सुखदुःखादयो विरोधान्नैकस्मिन् चित्ते वर्तन्त इति। ज्ञानाज्ञानादयोऽपि मिथो विरोधान्नैकस्मिन् चित्ते वर्तेरन्। अतो नास्ति सम्प्रयोगः।

सप्तसम्बोध्यङ्गसूत्रे च भगवता चैतसिकधर्माणां क्रमिकत्वमुक्तम्। “यो भिक्षुश्चतुर्षु स्मृत्युपस्थानेषु चरति च स्मृतिसम्बोध्यङ्गं भावयति। स्मृतौ चित्तं धर्मान् प्रविचिनोति। धर्माणां प्रविचयाद्विर्यमारभते। वीर्यबलात्कुशलधर्मान् सञ्चिनोति। चित्तस्य विमला प्रीतिर्भवति। प्रीत्या चित्तं प्रश्रभ्यति। प्रश्रब्ध्या चित्तं परिगृह्णाति। चित्तपरिग्रहात्समादधाति। समाहितत्वात् रागदौर्मनस्याभ्यामुपेक्षते। उपेक्षायां प्रजानाति” इति चैतसिकाः क्रमिका भवन्ति। अष्टाङ्गिकमार्गसूत्रेऽपि क्रम उक्तः। यः सम्यक् दृष्टिं लभते। स सम्यक् दृष्ट्या सम्यक् सङ्कल्पमुत्पादयति। यावत्सम्यक् समाधिम्। अनुक्रमसूत्रे च भगवानाहानन्दम्। शीलधरः पुरुषो न कौकृत्यभावाय चित्तं प्रणिदधाति। शीलधरस्य पुरुषस्य चित्तधर्मः कौकृत्यविरतिः। कौकृत्यविहीनो न तुष्टिलाभाय चित्तं प्रणिदधीत। कौकृत्यविहीनस्य चित्तस्य धर्मस्तुष्टिः स्यात्। तुष्टस्य चित्तं प्रीणाति। प्रीतमनसः कायः प्रश्रभ्यति। कायप्रश्रब्धौ सुखं वेदयते। सुखवेदनायां चित्तं समादधाति। चित्तसमाधाने तत्त्वं प्रजानाति। तत्त्वविन्निर्विद्यते। निर्विण्णो विमुच्यते। इति। अतो ज्ञायते चैतसिकाः क्रमिका इति। अष्टमहापुरुषवितर्केऽपि क्रम उक्तः। यो भिक्षुरल्पेच्छो विहरति स सन्तुष्टो भवति। सन्तुष्टः प्रविविक्तो भवति। प्रविविक्तो वीर्यमारभते। वीर्यमारभमाणः सम्यक्‌स्मृतो भवति। सम्यक्‌स्मृतः समाहितो भवति। समाहितः प्रज्ञावान् निष्प्रपञ्चो भवति। इति। सप्तविशुद्धावपि क्रम उक्तः। शीलविशुद्धिर्यावदेव चित्तविशुद्ध्यर्था। चित्तविशुद्धिर्यावदेव दृष्टिविशुद्ध्यर्था। दृष्टिविशुद्धिर्यावदेव कांक्षावितरणविशुद्ध्यर्था। कांक्षावितरणविशुद्धिर्यावदेव मार्गामार्गज्ञानदर्शनविशुद्ध्यर्था। मार्गामार्गज्ञानदर्शनविशुद्धिर्यावदेव प्रतिपदाज्ञानदर्शनविशुद्धयर्था। प्रतिपदाज्ञानदर्शनविशुद्धिर्यावदेव प्रतिपदाप्रहाणज्ञानदर्शनविशुद्धयर्था इति। निदानसूत्रेऽपि क्रम उक्तः। चक्षुः प्रतीत्य रूपञ्च मोहभागीयाविला स्मृतिर्भवति। तत्र मोहोऽविद्यैव। मूढस्य या प्रार्थना सा तृष्णा। तृष्णार्तस्य यदभिसंस्करणं तत्कर्म। इत्येवमादि। महानिदानसूत्रेऽपि क्रम उच्यते। तृष्णाशिरस्का नव धर्मा [उक्ताः]। तृष्णां प्रतीत्य पर्येषणा। पर्येषणां प्रतीत्य लाभः। लाभं प्रतीत्य विनिश्चयः। विनिश्चयं प्रतीत्य छन्दरागः। छन्दरागं प्रतीत्य अध्यवसानम्। अध्यवसानं प्रतीत्य परिग्रहः। परिग्रहं प्रतीत्य मात्सर्यम्। मात्सर्यं प्रतीत्य आरक्षा। आरक्षां प्रतीत्य दण्डादानशस्रादानकलहविग्रहविवादाः सर्वे दुःखोपायासादयः सम्भवन्ति। इति। स्त्रोत आपन्नधर्मेऽपि क्रम उक्तः। सत्पुरुषं सेवमानः सद्धर्मं शृणोति। सद्धर्मं शृण्वन् सम्यक्‌स्मृतिमुत्पादयति। सम्यक्‌स्मृतिप्रत्ययां मार्गप्रतिपत्तिमभ्यस्यति। इति। उक्तञ्च सूत्रे-चक्षुः प्रतीत्य रूपञ्च चक्षुर्विज्ञानमुत्पद्यते। त्रयाणां सन्निपातः स्पर्श इति। चित्तचैत्ता एककालिका इति वदतस्त्रयाणां सन्निपातो नास्ति। एकैकश उत्पद्यन्त इति वदतस्तु अस्ति त्रयाणां सन्निपातः। इत्यादिकारणै र्नास्ति सम्प्रयोगः।

सम्प्रयोगनास्तितावर्गः पञ्चषष्टितमः।

६६ सम्प्रयोगास्तितावर्गः

(पृ) अस्ति सम्प्रयोगः। कस्मात् यः पश्यति स वेदयत अयमात्मेति। विज्ञानचित्तं तमाश्रयते। तेन सम्प्रयुक्तत्वात्। तथा संज्ञास्कन्धादयोऽपि। यदि नास्ति सम्प्रयोगः किमधीनोऽयं स्यात्। पुरुषसूत्र उक्तम्-चक्षुः प्रतीत्य रूपञ्च चक्षुर्विज्ञानमुत्पद्यते। त्रयाणां सन्निपातः स्पर्शः। तत्सहजा वेदनासंज्ञासंस्कारादय इति। अस्मिन् मते विविधं नामास्ति यदुत सत्त्वो देवो मनुष्यः स्त्री पुरुषो महानल्प इति। एवमादीनि नामानि सर्वाणि स्कन्धान् प्रतीत्य भवन्ति। यदि चित्तचैतसिकाः क्रमिकाः तदा स्कन्धद्वयं प्रतीत्य पुरुषो भवेत् न स्कन्धपञ्चकम्। कस्मात्। नातीतानागतस्कन्धान् प्रति पुरुषः सम्भवति। भवानाह-प्रत्युत्पन्ने न सन्ति पञ्चस्कन्धाः इति। कथमुच्येत पञ्चस्कन्धान् प्रतीत्य देवमनुष्यादयो भवन्तीति। उच्यते तु सर्वस्कन्धान् प्रतीत्य न स्कन्धद्वयमात्रम्। अतः पञ्चस्कन्धान् प्रतीत्य सत्त्व इत्याख्या।

अस्ति च सूत्रे सम्प्रयोगो यदुतेन्द्रियज्ञानसम्प्रयुक्ता श्रद्धा इति। अपि चोक्तं सूत्रे-स्पर्शो वेदनासंज्ञावितर्कैः सहज इति। अपि चोक्तं-पञ्चाङ्गिकं प्रथमध्यानमिति। आह च-वेदनादयो विज्ञानस्थितय इति। यदि विज्ञानसम्प्रयुक्तम्। कथं विज्ञानस्थितिषु वेदनादिषु स्थितमिदं निश्रयते तिष्ठतीति। कस्मात्। नह्युच्यते विज्ञानमेव विज्ञानस्थितिरिति। किञ्चोक्तं सूत्रे-चैतसिकधर्माश्चित्तजाश्चित्तनिश्रिता इति। आह च-सत्त्वानां चित्तं दीर्घरात्रं रागद्वेषादिसंक्लिष्टमिति। यदि सम्प्रयोगो नास्ति। किं संक्लेशयति चित्तम्। चैतसिकाश्च प्रकृतितो दन्धा अन्योन्याश्रयमवलम्बन्ते नडकलापवत्। अपि चोक्तं सूत्रे-यस्मिन् समये चित्तमुद्धतं भवति। अकालस्त्रयाणां बोध्यङ्गानाम् यदुत धर्मप्रविचयबोध्यङ्गस्य वीर्यबोध्यङ्गस्य प्रीतिबोध्यङ्गस्य। [तत्कस्य हेतोः।] उद्धतं चित्तं दुरुपशमं भवति। [यस्मिन् समये चित्तमुद्धतं भवति] कालस्त्रयाणां बोध्यङ्गानां भावनायै यदुत प्रश्रब्धिसम्बोध्यङ्गस्य समाधिसम्बोध्यङ्गस्य उपेक्षासम्बोध्यङ्गस्य। [तत्कस्य हेतोः उद्धतं चित्तमेभिर्धर्मैः] सूपशमं भवति। यस्मिन् समये चित्तं लीनं भवति। अकाल[स्तस्मिन् समये] त्रयाणां सम्बोध्यङ्गानां यदुत प्रश्रब्धिसम्बोध्यङ्गस्य समाधिसम्बोध्यङ्गस्य उपेक्षासम्बोध्यङ्गस्य। [तत्कस्य हेतोः। लीनं चित्तं तदेभिर्धर्मै] र्दुस्समुत्थाप्यं भवति। [यस्मिन् समये चित्तं लीनं भवति।] काल [स्तस्मिन् समये] त्रयाणां सम्बोध्यङ्गानां यदुत धर्मप्रविचयसम्बोध्यङ्गस्य वीर्यसंम्बोध्यङ्गस्य प्रीतिसम्बोध्यङ्गस्य। [तत्कस्य हेतोः। लीनं चित्तं तदेभिर्धर्मैः] सुसमुद्धाप्यं भवति। इति। आभिधर्मिका आहुः-एककालं भावनानुयोगमनुयुक्तस्य बोधि[पक्षिका] धर्मा न वियुज्यन्त इति। अतो ज्ञायतेऽस्ति सम्प्रयोग इति॥

सम्प्रयोगास्तितावर्गः षट्‍षष्ठितमः।

६७ नास्तिसम्प्रयोगवर्गः

यदुक्तं भवता-यः पश्यति स वेदयते स आत्मेति। तदयुक्तम्। पृथग्जना मूढा मृषादृष्टिमिमामुत्पादयन्ति। न विभजन्ति वेदनेयमिदं विज्ञानं निश्रयत इति। यदि ते विभजन्ति प्रवेशयेयुरपि शून्यताम्। ते चित्तसन्ततिं दृष्ट्वा अविभजन्तो व्यवहारमात्रासङ्गा त्तथा वदन्ति। मूढानां व्यवहारो न श्रद्धेयः। यदवोचः-सर्वान् स्कन्धान् प्रतीत्य पुरुषो भवतीति। तत्र पञ्चस्कन्धानां सन्ततिं प्रतीत्य पुरुष इत्यतः सर्वेषां स्कन्धानां वचनम्। यथा लोके वदन्ति-सुखी दुःखी अदुःखासुखीति। नैकस्मिन् काले सम्भवन्ति तिस्रो वेदनाः। तथा स्कन्धा अपि। यब्द्रवीषि-इन्द्रियज्ञानसम्प्रयुक्ता श्रद्धा इति। सूत्रे चोक्तम्-अन्यैः सम्प्रयुक्तमिति। यथोच्यते-द्वौ भिक्षावेकत्र सम्प्रयुक्तौ। इति। आहुश्च द्वेषसम्प्रयुक्तं दुःखम्। स्नेहवियुक्तं दुःखमिति। भवतां [मते] रूपं विप्रयुक्तमपि संवृत्त्या सम्प्रयुक्तमित्युच्यते। ज्ञानश्रद्धे अप्येवम्। श्रद्धा या अनित्यतादि श्रद्दधते। ज्ञानञ्च यथाप्रतीति ज्ञानम्। उभयमेकं साधयतीति सम्प्रयुक्तमित्युच्यते। यद्भवानाह-स्पर्शाद्वेदनादयः सहजा इति। तदयुक्तम्। लोके हि किञ्चिद्वस्तु अल्पविरुद्धमपि सहचरमित्युच्यते। यथा वदन्ति शिष्येण सह चरतीति। यथा च वदन्ति राजा मान्थाता स्मृतिमात्रेण स्वर्गमारुरोहेति। तन्नैव युज्यते। पृथग्जनानां विज्ञानस्यालम्बनक्रियायां चत्वारो धर्माः क्रमिका भवन्ति-विज्ञानानन्तरजा संज्ञा, संज्ञानन्तरजा वेदना, वेदनानन्तरजा चेतना, चेतना[नन्तरजाः] सौमनस्यदौर्मनस्यादयः। तत उत्पद्यन्ते रागद्वेषमोहाः। अत उच्यते सहैवोत्पद्यन्त इति।

यदुक्तं भवता-पञ्चाङ्गिकं प्रथमं ध्यानमिति। अस्यां ध्यानभूमौ सन्ति तानि पञ्चाङ्गानि। नत्वैककालिकानि। यथा कामधातौ तिस्रो वेदनाः। कस्मात्। पूर्वोक्त धर्माणामेव पश्चाद्‍भूमिः कथ्यते। वितर्कविचारौ च न संप्रयुक्ताविति पूर्वमेव प्रत्युक्तम्। यदवोचः-विज्ञानस्थितय इति। तत्सूत्र उक्ता विज्ञानस्य प्रत्यय[रूपा] स्थितिः न निश्रयरूपा। केनेदं ज्ञायते। तस्मिन्नेव हि सूत्र उक्तम्-विज्ञानं रूपं प्रतीत्य स्नेहप्रमोदाभ्यां तिष्ठति। इति। यद्युप्युक्तं भवता- यदि विज्ञानं विज्ञानं प्रतीत्य तिष्ठति। तदा पञ्च विज्ञानानि स्थितयः स्युरिति। तदयुक्तम्। कस्मात्। विज्ञप्तिकाले किञ्चिद्विजानाति। विज्ञातस्य चित्ते वेदनादय उत्पद्यन्ते। तत्र तृष्णोद्भवति उद्‍भूततृष्णाप्रत्ययं विज्ञानं विज्ञानस्थिति रित्युच्यते। अतो नोच्यते विज्ञानमेव विज्ञानस्थितिरिति। सप्तविज्ञानस्थितिसूत्रमिदं चिन्त्यम्। मास्तु यथारुतग्रहणमिति। श्रद्धयोघं तरति इति यथा वदन्ति। तदपरिनिवष्ठितं चनम्। वस्तुतस्तु प्रज्ञयोघं तरति। इदमपि तथा स्यात्।

यदुक्तं भवता-चैत्ताश्चित्तानिश्रिता इति। तदयुक्त्म। पूर्वं हि चित्तं विजानाति। अथ संज्ञादयो भवन्ति। उक्तं हि सूत्रे-वेदनादयश्चित्तनिश्रिता इति। न कुड्या श्रितचित्रवदिमे चैतसिकाश्चित्तनिश्रिता इत्युच्यन्ते। यदवोचः-चैतसिका अन्योन्यनिश्रिता नडकलापवदिति। तदन्यसूत्रविरुद्धम्॥ यदि समं प्रयोगः, कस्मात् चैतसिकाश्चित्तनिश्रिताः। न तु चित्तं चैतसिकनिश्रितम्। यदि ब्रवीषि चित्तं पूर्वमुत्पद्यते तन्महिम्ना चैतसिकानामाश्रय इति। तदा सिध्येदस्मदर्थः। नहि चित्त उत्पद्यमाने चैतसिकधर्माः सन्ति। यद्ब्रवीषि चित्तं क्लेशसंक्लिष्टमित्यतो ज्ञायतेऽस्मि सम्प्रयोग इति। नेयं मार्गनीतिः। यदि चित्तं प्राक् परिशुद्धं रागादिभिरागन्तुकैर्दूषितम्। तदा स एव परिशुद्धधर्मा दूष्यो भवतीति धर्मलक्षणं बाध्येत।

यथा च पूर्वमुक्तम्-चित्तं प्रकृतिपरिशुद्धमागन्तुकमलैरपक्लिष्टमिति। तदिदं प्रतिवक्तव्यम्। यदि चित्तं प्रकृतिपरिशुद्धम्। रागादिभिः किं क्रियते। यथोक्तम्-चित्त-संक्लेशात् सत्त्वाः सक्लिश्यन्ति। चित्तव्यवदानात्सत्त्वा विशुध्यन्ति इति। तथा च सत्त्वा अपि सम्प्रयुक्ताः स्युः। यदि सत्त्वा अपि सम्प्रयुक्ताः स्युः। यदि सत्त्वा असम्प्रयोज्याः। रागादयोऽपि असम्प्रयोज्याः स्युः। सन्तत्या धावति चित्ते संक्लिष्टादिचित्तमुत्पद्यते। सन्तानानां दूषणमेव संक्लिष्टचित्तमित्युच्यते। यदुच्यते संक्लेशाच्चित्तं विमुच्यत इति। तत् चित्तसन्ततौ यद्विशुद्धचित्तमुत्पद्यते। तद्विमुक्तमित्युच्यते। इदमेव युक्तम्। यथाभ्रतुषारादयश्चन्द्रसूर्याभ्यामसम्प्रयुक्ता अपि पिधानं कुर्वन्तीति [प्रवादः]। तथा रागादयोऽपि चित्तेनासम्प्रयुक्ता अपि संक्लेशयन्तीति [वदन्ति]। धूमाभ्रमिहिकादयश्चन्द्रसूर्यौ पिदधतीति पिधानं कथ्यते। तथा रागादयोऽपि विशुद्धचित्तमावृण्वन्तीति आवरणं भवति।

(पृ) अभ्रतुषारौ चन्द्रसूर्यौ चैककालिकौ। संक्लेशचित्ते तु नैवम्। अतो नायं दृष्टान्तः। (उ) आवरणसाम्यादयं सिद्ध इत्यतोऽनवद्यम्। संक्लेशोऽयं चित्तसन्तानं संक्लेशयतीति संक्लेश इत्युच्यते। चैतसिकाश्चित्तजाश्चित्तनिश्रिता इति यत् भवतो वचनं तत्पूर्वमेव प्रत्युक्तम्। यदवोचः-चित्तचैतसिकाः प्रकृतिदन्धा इति। तत्प्रतिक्षणविनाशित्वात् दन्ध इत्युच्यते। न तु साहाय्याय मिथ आलम्बने समुदाचरन्तीति। ये परस्परसहकारिणः ते कञ्चित्कालं तिष्ठेयुः। न तु वस्तुतो दृश्यते परस्परसहकारिताबलम्। [अतः]किं सम्प्रयोगेण।

भवतो यब्दोध्यङ्गकालवचनम्। तत् त्रीणि बोध्यङ्गानि यथाकालं भावयेदित्युक्तम्। नत्वेकस्मिन्नेव क्षणे। यथाह शारिपुत्रः सप्तसम्बोध्यङ्गेषु अहं स्वतन्त्रविहारी। यस्मिन् चित्तमुद्धतं भवति। तस्मिन् समये प्रश्रब्ध्यादीनि त्रीणि बोध्यङ्गानि भावयामीति। भगवानपि सम्बोध्यङ्गानामनुक्रममबोचत्। यदाह भवान्-ऐककालिकी सम्बोध्यङ्गानां भावनेति। तदयुक्तम्। यद्यैककालिकी, सप्तत्रिंशब्दोधिपक्षिकाणां भावना। तदेककालं भावयेत् द्वे श्रद्धे पञ्चस्मृत्यादीन्। यन्मन्यसे यथाप्राप्तिस्थानं [किञ्चित्] भावयतीति। स एवा[न्यस्य] भावनावियोगः। द्वयो ध्यानादिवदन्यलब्धवशात्तु अवियोग उच्यते। यत् सप्तत्रिंशब्दोधिपक्षिकाणामेककालं भावनेति। न स मार्गनयः। कस्मात्। नह्येकदा बहवो धर्मा भावयितुं शक्यन्ते।

नास्ति सम्प्रयोगवर्गः सप्तषष्टितमः।

६८ चित्तबहुत्ववर्गः

(पृ) आज्ञातं न सन्ति पृथक् चैतसिकाः नास्ति च सम्प्रयोग इति। तच्चित्तमिदानीं किमेकम् उत बहु। केचिद्वदन्ति-एकमेव चित्तमुत्पत्तिवशाद्बहु इति। (उ) चित्तं बहु। कस्मात्। विज्ञानमेव चित्तमित्युच्यते। रूपविज्ञानमन्यत् गन्धादिविज्ञानञ्चान्यत्। अतो बहूनि चित्तानि। चक्षुर्विज्ञानमालोकाकाशादिप्रत्ययानपेक्ष्य अन्यदेवोत्पद्यते। न तथा श्रोत्रविज्ञानम्। त्रयाणां विज्ञानं विज्ञानविषयाणां प्राप्त्योत्पद्यते। मनोविज्ञानन्तु बहुप्रत्ययेभ्य उत्पद्यते। अतो ज्ञायते नैकमिति। यद्विज्ञानं नित्यमित्येवं लक्षणं विषयं विजानाति। तत् कथं विषयान्तरं विजानीयात्। यदि बहूनि चित्तान्युत्पद्यन्ते। तदा ज्ञातुं शक्नुवन्ति। यथा ज्ञानं सम्यक् मिथ्या चान्यत्। ज्ञानञ्च निश्चितं सन्दिग्धं, कुशलमकुशलमव्याकृतं वा सर्वमन्यदेव। कुशले च ध्यानसमाधिविमुक्तयः चत्वार्यप्रमाणानि ऋद्धयभिज्ञादयोऽन्ये [धर्माः]। अकुशले च रागद्वेषमोहादयोऽन्ये। अव्याकृते चातीतानागतादयोऽन्ये। किञ्चिद्विज्ञानं कायिकवाचिककर्मसमुत्थापकम्। किञ्चिच्चेर्यापथसमुत्थापकम्। संयोगतो वियोगतो वा हेतुसमनन्तरालम्बनाधिपतीनां प्रत्येकं विशेषाच्चित्तानि भिद्यन्ते। विशुद्धाविशुद्धादिवेदनानां विशेषाच्च चित्तं भिद्यते। कारित्रविशेषाच्च चित्तं भिद्यते। विशुद्धमविशुद्धञ्च चित्तं प्रकृतितः प्रत्येकं भिद्यते। यच्चित्तं प्रकृतितः परिशुद्धं न तत्संक्लिष्टम्। यथा सूर्यरश्मिः प्रकृतितो विशुद्धा न कदाचिद्दूष्या भवति। यत् प्रकृतितोऽविशुद्धं न तत् विशोधयितुं शक्यते। यथा रोम प्रकृतितः कृष्णं नावदातं कर्तुमर्हति। दानादौ वस्तुतो विशुद्धं चित्तमस्ति। हिंसादौ चाविशुद्धं चित्तम्। अतो नैकं भवेत्। सुखदुःखादिवेदनानां विभागवशाच्च चित्तमपि नैकम्। यथोच्यते भिक्षुर्विज्ञानमुपभुङ्क्ते केषां विज्ञानं यदुत सुखदुःखादुःखासुखानां विज्ञानम्। यदि चित्तमेकम्, एकमेव विज्ञानं सर्वविषयान् गृह्णीयात्। बहुचित्तवादिनस्तु यथेन्द्रियं विज्ञानमुत्पद्यते। अतो न सर्वविषयान् गृह्णीयात्। यदि चित्तमेकम्। कस्य प्रतिबन्धान्न सर्वविषयान् गृह्णाति। अतो ज्ञायते चित्तं बहु इति।

ग्राह्यभेदाद्ग्राहकमपि भिद्यते। यथा कश्चित्कदाचित्स्वचित्तं वेदयते। कथं स्वं रूपमात्मानं वेदयते। यथा चक्षुर्नात्मानं पश्यति। असिर्नात्मानं छिनत्ति। अङ्‍गुलिर्नात्मानं स्पृशति। अतश्चित्तं नैकम्। यथा मर्कटोपसूत्र उक्तम्-यथा मर्कटः [अरण्य उपवने चरमाणः] शाखां गृह्णाति। ता मुक्त्‌वाऽन्यां गृह्णाति। एवमेव चित्तं [रात्र्या दिवसस्य च] अत्ययेन अन्यदेवोत्पद्यत अन्यन्निरुध्यते। इति। यदि चित्तमेकम्। षड्विज्ञानकाया इति वचनं प्रणष्टं स्यात्। सूत्रेऽप्युक्तम्-कायः कदाचिद्दशवर्षाण्यपि तिष्ठते। यत् चित्त-[मित्युच्यते तत् रात्र्याश्च दिवसस्य] अत्ययेन अन्यदेवोत्पद्यतेऽन्यन्निरुध्यत इति। आह च-चित्तमनित्यस्थायीति भवितव्यम्। तच्चित्तं सन्तत्या वर्तते। न प्रतिक्षणं छिद्यते। यथा चैकं कर्म [कृतं] न पुनरादेयं भवति। एवं विज्ञानमपि नालम्बने सादरं वर्तते। तृणाग्निर्नेन्धने सङ्क्रामति। तथा चक्षुर्विज्ञानं न श्रोत्रं प्राप्नोति। अतो चित्तं बहु इति॥

चित्तबहुत्ववर्गः अष्टषष्टितमः।

६९ चित्तैकत्ववर्गः

कश्चिच्चोदयति-चित्तमेकम्। कस्मात्। यथोक्तं सूत्रे-चित्तमिदं दीर्घरात्रं कामादिभिरुपक्लिष्टमिति। यदि चित्तं नाना, न सदोपक्लिष्टं स्यात्। रत्नहारसूत्र उक्तम्-यश्चित्तं सदा श्रद्धया शीलेन त्यागेन श्रुतेन प्रज्ञया च भावयति स मृतो देवेषूत्पद्यते इति। ध्यानसूत्रे चोक्तम्-प्रथमध्यानलाभी चित्तस्य परिदमनाय प्रथमध्यानाद्वितीयध्यानमुपसम्पद्य विहरति। इति। चित्तवर्गे चोक्तम्-

मत्स्यो यथा स्थले क्षिप्त [ओकमोकत उद्धृतः]।
परिस्पन्दतीदं चित्तं मारधेयं प्रहापयेत्॥ इति।

अतो ज्ञायते चित्तमेकं चञ्चलमितस्ततो धावतीति। संयुक्तपिटके च भिक्षुराह-

मर्कटः पञ्चद्वारायां कुटिकायां पसक्किय।
द्वारेणानुपरीयाति घटयंश्च मुहुर्मुहुः।
तिष्ठ मर्कट मा [धावी] र्न हि ते तत् यथा पुरा।
निगृहीतोऽसि प्रज्ञया नेतो दूरं [गमिष्यसी]ति॥

अतो ज्ञायते-चित्तमेकं पञ्चेन्द्रियद्वारेषु कायकुटिकायां परिभ्रमति। सैव तत्प्रकृतिः। अत आह “मा [धावी]र्न हि ते तत् यथापुरा”। इति। आह च-

चित्तमेतत्सर्वकालं यथा दिनकरप्रभा।
प्रज्ञावान् दमयत्येव यथा हस्तिनमङ्‍कुशम्॥ इति।

अतो ज्ञायते चित्तमेकमेवालम्बनेष्वटतीति। किञ्चात्माभावाच्चित्तमेव कर्मकृत्स्यात्। एकमेव हि चित्तं कर्माण्यभिनिर्वृत्त्य पुनर्विपाकं वेदयते। चित्तं म्रियते चित्तमुत्पद्यते चित्तं बध्यते चित्तं मुच्यते। पूर्वानुभूतं चित्तं स्मरति। अतो ज्ञायते चित्तमेकमिति। चित्तमेकं सत् सञ्चिनोति [वासनाम्]। क्षणिकस्य चित्तस्य नास्ति सञ्चयबलम्। भगवतः शासने नास्त्यात्मा। चित्तमेकं सत् सत्त्वलक्षणं भवति। यस्य चित्तं बहु। न तस्य सत्त्बलक्षणं भवति। दक्षिणेन चक्षुषा दृष्ट्‍वा वामेन विजानाति। नह्यन्यत् पश्यति अन्यद्विजानाति। अतो ज्ञायते। चित्तमेकमात्मना पश्यति आत्मना विजानाति इति।

चित्तैकत्ववर्ग एकोनसप्ततितमः।

७० न चित्तबहुत्ववर्गः

यद्यप्युक्तं भवता-रूपादीनां विज्ञानमन्यदिति। न युक्तमिदम्। कस्मात्। यदेकं चित्तं तदेव रूपशब्दादिग्रहणरूपाणि नानाकर्माणि करोति। यथैकः पुरुषः पञ्चछिद्रके गृहे स्थितः तत्र तत्र गतान् विषयान् गृह्णाति। तदेव चित्तं चक्षुषि लग्नमालोकदिप्रत्ययमपेक्ष्य रूपं पश्यति। यथा स एव पुरुष अन्यत्र सहायमपेक्ष्य [अपरं] कार्यं करोति। तस्यैव चित्तस्य विज्ञेयं विभक्तं भवति। यथा स एव पूर्वं ज्ञानी सन् पश्चादज्ञानी भवति। एवं मिथ्याज्ञानं पुनः सम्यक् ज्ञानं भवति। यथा स एव पुरुषः पूर्वं विशुद्धः पश्चादविशुद्धो भवति। एवं यत् सन्दिग्धं ज्ञानं तदेव निश्चितं ज्ञानं भवति। यथा स एव पुरुषः पूर्वं संशयितः पुनर्निश्चितो भवति। यदकुशलं चित्तं तदेव पुनः कुशलमव्याकृतञ्च भवति। यथा स एव पुरुषः कदाचित्कुशलं स्मरति। कदाचिदकुशलं कदाचिदव्याकृतञ्च स्मरति। तदेव चित्तमतीतानागामीर्यापथप्रभेदञ्च करोति। यथा स एव पुरुषोऽतीतानागतादौ नानेर्यापथान् करोति। एवं विशुद्धं चित्तमेवाविशुद्धं भवति। अविशुद्धमेव विशुद्धं भवति। यथा स एव पुरुषः पूर्वं प्रसन्नः पश्चादप्रसन्नो भवति। तदेव चित्तं सुखसम्प्रयुक्तं पश्चाद्दुःखसम्प्रयुक्तं भवति। यथा स एव पुरुषः पूर्वमन्यं सुखयति पश्चात्पुनर्दुःखयति। अत उच्यते चित्तमेकं बहुकर्मणे प्रभवतीति।

यदवादीः-एकमेव विज्ञानं न षड्विवषयान् गृह्णातीति। नैकं चित्तमिति। तदयुक्तम्। मम तु इन्द्रियप्रविभागाद्विज्ञानं प्रविभज्यते। यत् विज्ञानं चक्षुषि लग्नं तत् रूपमात्रं गृह्णाति। नान्यविषयान्। अन्यदप्येवम्। यदवोचः-ग्राह्यभेदाद्ग्राहकभेद इति। तदयुक्तम्। चित्तधर्मता यदात्मानं विजानातीति। यथा प्रदीप आत्मानं प्रकाशयति अन्यानपि प्रकाशयति। यथा गणक आत्मानं गणयति अन्यानपि गणयति। एवमेकमेव चित्तमात्मानं विजानाति अन्यानपि विजानाति। भवतोक्तो मर्कटदृष्टान्तोऽयुक्तः। यथा मर्कटः शाखां गृह्णाति तां मुत्त्काऽपरां गृह्णाति। तथा चित्तमपि एकमालम्बनं गृह्णाति। तदुत्सृज्यापरं गृह्णाति। अतोऽन्यदुक्तमेव [यत्] स्वयमेव कर्माभिनिर्वर्तयति, स्वयमेव पुनर्विपाकं वेदयते इति संक्षिप्य प्रत्यवोचम्। कस्मात्। यदि चित्तमन्यत्, तदा अन्यत्करोति, अन्यद्वेदयते अन्यन्मृन्म्रियते अन्यज्जायत इत्यादयो दोषाः स्युः। अतो ज्ञायते चित्तमेकमिति॥

न चित्तबहुत्ववर्गः सप्ततितमः।

७१ न चित्तैकत्ववर्गः

अत्रोच्यते। यदब्रवीः-चित्तमेकं कामादिना चिरमुपक्लिष्टम् इति। तदयुक्तम्। सन्तन्यमानचित्तस्यैकं लक्षणं दृश्यते। यथा वदन्ति सन्ध्यावात् एव प्रभातवातः। अद्यतननद्येव पूर्वनदी। [अद्य] राजसभाप्रदीप एव ह्यस्तनप्रदीप इति। यथा दन्तः पुनर्जात इत्युच्यते। वस्तुतस्तु पूर्वदन्तो न पुर्नजातः। लक्षणसाम्येन जातः पुनर्जात इत्युच्यते। एवं चित्तमन्यदपि सन्तत्या चित्तमेकमित्युच्यते। यदवोचः- [पूर्वानुभूतं चित्तं] स्मरतीति। पुरुषः कदाचिदात्मनैव पूर्वचित्तं स्मरति। यत् पूर्वचित्तं तदिदानीमागतमिति किं स्मृतेन। तेनैव चित्तेन तदेव स्मर्यत इति कथं भविष्यति। नह्यस्ति स्वात्मवेदकं ज्ञानमेकम्। अतो नैकं चित्तम्।

यब्द्रवीषि-[चित्तं] सञ्चिनोतीति। यदि चित्तं नित्यमेकम्। कः सञ्चयेनोपकारः। यदि चित्तं बहु। तदा अधरमध्योत्तमक्रमसन्तत्योत्पद्यमानत्वादस्ति सञ्चयः। भवतोक्तं चित्तं सत्त्वलक्षणमिति। यदि चित्तमेकम्। तदेव नित्यं भवेत्। यन्नित्यम्। स एवात्मा स्यात्। कस्मात्। इदानीं कुर्वन् पश्चात्करिष्यन् नित्य एकोऽविकारीत्यत आत्मा भवति। चित्तविशेषलक्षणानभिज्ञस्य चित्तमेकं भवति। प्रवाहवच्चित्तं सन्तन्यमानमेकमिति वदन्ति। यथा तैमिरिकः केशकलापमेकं पश्यति। तद्विवेचकस्तु तद्भेदं विजानाति। यस्तु प्रज्ञावान् स चित्तभेदं विजानाति। कस्मात्। ब्रह्मादयो व्यामोहगता एवं मन्यन्ते कायोऽयमनित्यः चित्तं विज्ञानन्तु नित्यम् इति। यदि ब्रह्मादीनामेव व्यामोहः। कः पुनर्वादोऽन्येषां नित्येष्वासक्तानाम्। अतः कुशलचेतनाप्रत्ययसामग्रीसमुत्पन्नो धर्मो नित्यः स्यात्। तद्विपरीतस्तु क्षयी।

यदुक्तं भवता-दक्षिणेन दृष्ट्‍वा वामेन विजानीयादिति। तत् ज्ञानबलादन्यत्पश्यति अन्यद्विजानाति। यथायं पुरुषो ग्रन्थं रचयति। अन्यः पुरुषो विजानाति। अनागतमजातमसद्‍भूतञ्चार्यज्ञानबलेन विजानाति। अतीतं वस्तु असदपि स्मृत्वा विजानन्ति अनागतमसदपि [आर्य] ज्ञानबलाद्विजानन्ति। इदं पश्चात् सविस्तरं वक्ष्यते॥

न चित्तैकत्ववर्ग एकसप्ततितमः।

७२ चित्तबहुत्वप्रदर्शनवर्गः

यदवोचः-चित्तमेकं बहुकर्मणे प्रभवतीति। तदयुक्तम। कस्मात्। सम्यक् प्रत्यायकात्मकं हि चित्तम्, रूपप्रत्यायनं शब्दप्रत्यायनादन्यत्। कथं चित्तमेकं भवति। यथा घटं धत्ते हस्तकर्म। न तदेव कर्मान्यद्वस्तु धत्ते। तथा येन चित्तेन रूपं गृह्यते। न तेनैव शब्दः श्रूयते। चक्षुर्विज्ञानमिदञ्च चक्षुराश्रयीकृत्य रूपमालम्बनीकृत्य भवति। तदुभयमनित्यं क्षणिकम्। चक्षुर्विज्ञानं कथमक्षणिकम्। यथा विना वृक्षं न च्छायान्वास्ते। एवं चक्षूरूपयोः क्षणिकत्वात् तदाश्रित्योत्पन्नं विज्ञानमपि क्षणिकम्। क्षणिकधर्मस्य नास्ति गमनशक्तिः। मनोवर्गे च पूर्वं बहुधा प्रत्युक्तमेव। अतो न मनो गच्छतीति।

यदवादिः-विज्ञानं चक्षुषि लग्नं सत् आलोकमपेक्ष्य पश्यति। यथा स एव पुरुषः पश्यति शृणोति इत्यादि। तदयुक्तम्। कस्मात्। शास्त्रेऽस्मिन् धर्मणां वस्तुतत्त्वमन्विष्यते। पुरुषः प्रज्ञप्तिसन् न दृष्टान्तो भवितुमर्हति। पुरुषलक्षणञ्चान्वेष्टव्यम्। पञ्चस्कन्धाः पुरुषात्मका इति वदामः। संशयज्ञानादीनि निश्चयज्ञानादिभ्योऽन्यानि न संशयज्ञानादीन्येव निश्चयज्ञानादीनि इत्यपि वदामः। तथा सर्वं [वक्तव्यम्]।

यदवोचः-इन्द्रियप्रविभागाद्विज्ञानं प्रविभज्यत इति। तदयुक्तम्। इन्द्रियं विज्ञानजननस्य हेतुप्रत्ययः। यदि विज्ञानमेकम्। इन्द्रियं किं करोति। [यत्] प्रदीपं दृष्टान्तत्वेन कल्पयसि। नायं दृष्टान्तो युक्तः। यथा अप्रकाशितस्य प्रकाशनं करोति प्रदीपः। न प्रदीपस्वरूपं प्रकाशयति। अतो नात्मानं प्रकाशयति। प्रदीपेनान्धकारे विनष्टे [विषयेषु] चक्षुर्विज्ञानमुत्पद्यते। तदुत्पन्नं सत् प्रदीपमपि पश्यति। घटादि द्रव्यमपि [पश्यति] गणकस्तु आत्मरूपमपि जानाति पररूपमपि जानाति। तदुच्यते लक्षणज्ञानम्।

यदवोचः कर्मादि। तत् कर्मादिदूषणे प्रत्युक्तम्। अतो नास्ति स दोषः। यदि चित्तमेकं नित्यम्। तदास्ति कर्म नास्ति विपाकः। कस्मात्। साक्षाच्चित्तं तदाश्रित ञ्च कर्म भवति। यदि चित्तमेकम्। कः कर्मविपाकः। तथा बन्धमोक्षादिरपि यदवादीः- अन्यत् करोति अन्यद्वेदयत इति। तदप्ययुक्तम्। स्कन्धानां सन्तानो नैको नान्यः। अन्तद्वयपातापत्तेः। संवृतिसंज्ञया कर्मादीनां वचनं न तु परमार्थतः। अतः स्कन्धसन्ताने सोऽयम् इत्यादिसंज्ञाव्यवहार इत्यनवद्यम्। अतो ज्ञायते चित्तं बह्विति॥

चित्तबहुत्वप्रदर्शनवर्गो द्विसप्ततितमः।

७३ किञ्चित्कालस्थायिविज्ञानवर्गः

(पृ) चित्तं बह्विति निरूपितम्। इदानीं तानि चित्तानि किं क्षणिकानि। उत किञ्चित्कालस्थायीनि। केचिदाहुः-किञ्चित्कालस्थायीनीति। कस्मात्। रूपादीनां प्रत्यायनात्। यत् क्षणिकं न तत् प्रत्याययेत्। अतो नास्थायि भवति। यदि क्षणिकं [चित्तम्] तदा रूपादीनि न कदापि प्रतीयेरन्। कस्मात्। यथा विद्युत्प्रभा किञ्चित्स्थायिन्यपि न पुनः सुज्ञेया भवति। कः पुनर्वादः। क्षणिकं प्रत्याययतीति। वस्तुतस्तु प्रत्याययति। अतो ज्ञायते विज्ञानानि न क्षणिकानीति। चक्षुः प्रतीत्य रूपञ्च चक्षुर्विज्ञान [मुत्पद्यते] इत्यनयोरभेदे विज्ञानमप्यभिन्नम्। चित्तञ्च युगपदेव नीलादीनि रूपाणि गृह्णाति। अतो ज्ञायतेऽक्षणिकमिति।

यन्मन्यसे-सन्तानतोऽध्यवस्यतीति। तदपि न युक्तम्। यद्यैकैकं चित्तं नाध्यवस्यति। सन्तानोऽपि नाध्यवस्येत्। यथैकस्मिन्नन्धे रूपमपश्यति बहवोऽपि न पश्येयुः। यदि ब्रवीषि-यथैकस्तन्तुर्न हस्तिनं प्रतिरुन्धे। बहवस्तु सञ्चिताः प्रभवन्ति। तथैकं चित्तं नाध्यवस्यति। तत्सन्तानस्तु अध्यवस्यति। इति। इदमप्ययुक्तम्। एकैकस्मिन् तन्तौ प्रत्येकमस्ति किञ्चिद्वलम् इति तत्समवायः प्रभवति। चित्तस्यैकस्मिन् क्षणे नास्ति किञ्चित्प्रत्यायकबलम्। तस्मात्सन्तानोऽपि न प्रत्याययेत्। वस्तुतस्तु प्रत्याययति। अतो ज्ञायतेऽक्षणिकमिति। यदि चित्तं क्षणिकमिति। अतीतानागतादिकर्माणि निष्प्रयोजनानि स्युः। किञ्चित्कालस्थायि तु सप्रयोजनानि करोति। अतो ज्ञायतेऽक्षणिकमिति। अनित्यमपि किञ्चित्कालमवश्यं तिष्ठति॥

किञ्चित्कालस्थायिविज्ञानवर्गस्त्रिसप्ततितमः।

७४ अस्थायिविज्ञानवर्गः

अत्र प्रतिब्रूमः। यदुक्तं भवता-चित्तं प्रत्यायकमित्यतोऽक्षणिकमिति। तदयुक्तम्। चित्तगतनिमित्तानां बलात् [चित्तं] प्रत्याययति। न स्थायिबलात्। तथा नो चेत् शब्दकर्मणो न स्यात्प्रत्यायनम्। कस्मात्। प्रत्यक्षं पश्यामः खल्विदं क्षणिकमथ च प्रत्यायकमिति। अतो ज्ञायते न स्थायित्वात्प्रत्यायतीति। सम्यक् प्रत्ययात्मकं हि चित्तम्। यन्नीलं प्रत्याययति। न तदेव पीतं प्रत्याययति। तस्मान्नीलप्रत्यायकं किञ्चित्कालस्थाय्यपि न पीतं प्रत्याययति। नीलप्रत्यायनकालोऽन्यः। अनीलप्रत्यायनकालश्चान्यः। नैको धर्मो द्वयोः कालयोः स्यात्। धर्मः कालसमन्वितः। कालश्च धर्मसमन्वितः। ग्रहो द्विविधः अध्यवसायात्मकः अनध्यवसायत्मक इति। यदि विज्ञानमक्षणिकम्। सर्वं ग्राह्यं साकल्येनाध्यवस्येत्। मम तु बहुविज्ञानसन्तानवशादुत्पन्नो ग्रहोऽध्यवस्यति। अल्पसन्ताने तु नाध्यवस्यति। विज्ञानञ्च विषयं गृह्णाति मन्दं वा क्षिप्रं वा इति चित्तस्य नास्ति नियमः।

यदुक्तं भवता-आश्रयालम्बनयोर्नास्ति भेद इति। क्षणिकत्वात् रूपमाश्रयालम्बनमपि भिन्नमेवेत्यर्थः साधितः। यदवादीः-युगपद् गृह्णातीति। विज्ञानं सर्वकायावयवग्राहकमित्यतो युगपग्द्रह इत्युच्यते। अतो नास्त्येकं विज्ञानं सर्वग्राहकम्। कस्मात्। अपरिनिष्पन्नग्रहमेव चित्तमनुनिरुध्यते। [अतः] केन लभ्यते सर्वग्राहकं चित्तमस्तीति। यद्ब्रवीषि-कर्मक्रिया निष्प्रयोजनेति। तदयुक्तम्। यथा प्रदीपः क्षणिकोऽपि प्रकाशनोपयोगी। वायुगतकर्माणि क्षणविनाशीन्यपि पदार्थान् कम्पयन्ति। तथा विज्ञानमपि। यथा प्रदीपादयः क्षणिका अपि [पदार्थ-] ग्रहणसमर्था भवन्ति। तथा विज्ञानं क्षणिकमपि [विषय] ग्रहणसमर्थं भवति।

अथ चित्तमनोविज्ञानानि क्षणिकानि। कस्मात्। नीलादीरूपसङ्घातः पुरोवर्ती सन् विज्ञानमाशूत्पादयति। अतोऽस्थायीति ज्ञायते। पुरुषस्य कदाचिच्चित्तं भवति यदहमेककालं सर्वानलम्बनान् गृह्णामीति। अतो विज्ञानमस्थायि। यदि विज्ञानं किञ्चित्कालं तिष्ठति। तदा पुरुषस्य न तद्भान्तिचित्तमुत्पद्येत। कस्मात्। बीजसन्तानवत् किञ्चित्कालावस्थायित्वात्। न तत्र पुरुषस्य भ्रान्तिचित्तमुत्पद्यते। यदङ्‍कुरकाण्डादीन्यैकालिकानीति। अतो विज्ञानं क्षणिकमिति ज्ञायते। यो घटं पश्यति तश्यैव घटस्मृतिर्भवति। दर्शनानन्तरं स्मृतिर्भवतीत्यतः क्षणिकम्। यो वदति विज्ञानमक्षणिकमिति। तस्यैकमेव ज्ञानं सम्यङ् मिथ्या च सम्भवेत्। अयं पुरुष इति ग्रह एव अयं न पुरुष इति ग्रह इति यथा दर्शनं भवति। एवं संशयग्रह एव निश्चयग्रहः स्यात्। तत्तु न सम्भवति। अतो ज्ञायते क्षणिकमिति। विकल्पाद्यनेकप्रत्ययग्रहणात् क्षणिकमिति ज्ञायते। शब्दकर्मसन्तानश्च क्षणिकः सन् तत्र ज्ञानमुत्पादयति। अतो ज्ञायते चित्तं क्षणिकमिति॥

अस्थायिविज्ञानवर्गश्चतुःसप्ततितमः।

७५ विज्ञानयौगपद्यवर्गः

कश्चिच्चोदयति। चित्तं क्षणिकमिति प्रतिपादितम्। इदानीं विज्ञानानि किमैककालिकानि। उत क्रमिकाणि। केचिदाभिधर्मिका वदन्ति-विज्ञानान्यैककालिकानीति। कस्मात्। कश्चित् सर्वान् विषयानेककालं गृह्णाति। यथैको घटं पश्यन् सङ्गीतध्वनिमपि शृणोति। घ्राणेन कुसुमगन्धं जिघ्रति। मुखेन सगन्धरसं कवलयति। व्यजनवायुः कायं स्पृशति। चेतना च समीकरोत्यपशब्दम्। अतो ज्ञायते सर्वान् विषयानेककालं गृह्णातीति।

यद्येकमेव विज्ञानं काये सर्वसुखदुःखे विजानाति। तदा चाक्षुषविज्ञानेनैकेन सर्वान् वृक्षान् गृह्णीयात्। तत्तु न सम्भवति। कथ[मेकेन] विज्ञानेन मूलशाखापत्रपुष्पाणि सर्वाणि ज्ञायन्ते। अतो ज्ञायते बहूनि विज्ञानानि युगपदेककालमुत्पन्नानि सर्वान् स्प्रष्टव्यान् गृह्णन्ति इति। नानारूपाणां ज्ञानमेककालमुत्पद्यते। न तु [यत्] नीलज्ञानम्। तदेव पीतज्ञानम्। अतो ज्ञायते एककालं युगपदुत्पद्यन्ते। वहूनि विज्ञानानीति कायावयवेषु च शीघ्रतरं ज्ञानमुत्पद्यते। एकावयवग्रहणकाल एव सर्वान् गृह्णाति। भगवतः शासने च नास्त्यवयवी। न हि सम्भवत्येकमेव विज्ञानं सर्वानवयवान् गृह्णातीति। अतो एककालमुत्पन्नानि बहूनि विज्ञानानि सर्वानवयवान् गृह्णन्तीति॥

विज्ञानयौगपद्यवर्गः पञ्चसप्ततितमः।

७६ विज्ञानायौगपद्यवर्गः

अत्रोच्यते। यदुच्यते भवता-बहूनि विज्ञानानि युगपदेककालमुत्पद्यन्त इति। तदयुक्तम्। कस्मात्। विज्ञानं मनस्कारमपेक्ष्योत्पद्यते। यथोक्तं सूत्रे-चक्षुरनुपहतं भवति। रूपमाभासगतं भवति। विज्ञानोत्पादको मनस्कारश्च यदि न भवति। तदा न चक्षुर्विज्ञानमुत्पद्यत इति। अतो ज्ञायते विज्ञानानि मनस्कारमपेक्ष्य भवन्ति नैककालिकानीति। सर्वे चोत्पत्तिधर्माणः कर्मकारणाधीनाः। चित्तस्यैकैकश उत्पत्तेः। न हि पृथिवीनरकादिविपाक एककालं वेद्यते। यदि बहूनि चित्तानि युगदुत्पद्यन्ते। तदा युगपद्वेदना स्यात्। न वस्तुतः सम्भवति। अतो ज्ञायते विज्ञानानि नैककालिकानीति। विज्ञानञ्च शीघ्रतरमालम्बनं गृह्णाति। यथालातचक्रस्य प्रवृत्तिशैघ्र्यान्नदृश्यते तद्विच्छेदः। तथा विज्ञानान्यपि काललवस्थायित्वान्न विभज्यन्ते। यद्यैककालिकानि विज्ञानानि। सर्वेषामुत्पत्तिधर्माणामेककालमेकलक्षणं युगपदुत्पत्तिः सम्भवेत्। कः प्रतिबन्धोऽस्ति। तथा च सर्वधर्माणामुत्पत्तये नावश्यं यत्नं कुर्यात्। कर्माकुर्वन्नपि मुच्येत। न तु तत्सम्भवति। अतो ज्ञायते विज्ञानानि नैककालिकानीति। कायश्चित्तानुचरः। यदि सर्वाणि चित्तानि युगपद्भवन्ति। तदा कायो विक्षिप्येत। अतीतानागतादिचित्तानामेककालमुत्पत्तेः। वस्तुतस्तु कायो न विक्षिप्यते। अतो ज्ञायते न युगपद्भवन्ति सर्वचित्तानीति। चक्षुषा पश्यामः खलु बाह्यान् बीजाङ्‍कुरादीन् कलमांसपेश्यादिरूपाणि कौमारयौवनजराकारान् क्रमिकान्। तथा चित्तमपि स्यात्।

उक्तञ्च सूत्रे-यदा सुखा वेदना भवति। तदा [अन्ये] द्वे वेदने निरुद्धे यदुत दुःखा वेदना अदुःखासुखा वेदना इत्यादि। यदि विज्ञानानां युगपदुत्पादः तदा तिस्रो वेदना एककालं वेद्येरन्। न तु तद्युज्यन्ते वस्तुतः। अतो ज्ञायते विज्ञानानि नैककाल मुत्पद्यन्त इति। एकस्मिन् काय एकचित्तोत्पत्त्या एकः पुरुष इत्युच्यते। विज्ञानानां यौगपद्य एकस्मिन् काये बहवः पुरुषाः स्युः। नत्विदं युज्यते। अत एकस्मिन् काये विज्ञानानां यौगपद्यं न सम्भवति। यौगपद्ये हि एककालं सर्वान् धर्मान् जानीयुः। कस्मात्। चक्षुषि तावदप्रमाणशतसहस्राणि विज्ञानानि भवन्ति। एवं यावन्मनस्यपि। तथा च [तानि] सर्वान् धर्मान् विजानीयुः। न तु तद्युज्यते। अतो विज्ञानानि नैककालिकानीति ज्ञायते।

(पृ) कस्माद्विज्ञानान्यवश्यं क्रमिकाणि भवन्ति। (उ) एकः समनन्तरप्रत्यय इत्यतो विज्ञानमेकैकमुत्पद्यते। (पृ) एकः समनन्तरप्रत्यय इति कस्मात् सम्यक्। ईदृशी धर्मता स्यात्। तथा भवतामे कस्यात्मन एकं मनः। तथा ममापि एकस्य मनस एकः समनन्तरप्रत्ययः। यथा बीजसम्बन्धी अङ्‍कुरस्तत्समनन्तरमुत्पद्येत। न काण्डाद्युत्पाद्य अङ्‍कुरः। एवं चित्तसम्बन्धी धर्मश्चित्तक्रमेणोत्पद्येत। नान्यधर्मोत्पत्ति [क्रमतः]। विज्ञानलक्षणं तथा नियतं [यत्] एकैकोदयव्ययक्रमलक्षणाधीनम् अग्निलक्षणदाहवत्। तस्माद्विज्ञानान्यवश्यं क्रमेण भवन्ति॥

विज्ञानायौगपद्यवर्गः षट्‍सप्ततितमः।

७७ दुःखसत्यस्कन्धे संज्ञास्कन्धवर्गः

(पृ) को धर्मः संज्ञा। (उ) प्रज्ञप्तिसद्धर्मनिमित्तग्रहणात्मिका संज्ञा। कस्मात्। यथोक्तं सूत्रे-केचित्परीत्तसंज्ञाः केचिद्बहुसंज्ञाः केचिदप्रमाणसंज्ञाः केचिदकिञ्चनसंज्ञा इति। वस्तुतस्तु ते बहु किञ्चिदादिधर्मा न सन्ति। अतो ज्ञायते संज्ञा प्रज्ञप्तिसद्धर्मनिमित्तग्रहणरूपेति। ताः संज्ञाः भूयसा विपर्यासगता इष्यन्ते। यथोक्तम्-अनित्ये नित्यमिति संज्ञाविपर्यासः। दुःखे सुखमिति संज्ञाविपर्यासः। अनात्मनि आत्मेति संज्ञाविपर्यासः। अशुभे शुभमिति संज्ञाविपर्यासः। इति। एवं श्रद्धाधिमुक्तिविपश्यना कृत्स्नायतनेष्वपि उच्यन्ते।

संज्ञा त्रिधा विभक्ता ग्रहालम्बना यदुत प्रियद्वेप्योदासीनाः। तत्र तिस्रो वेदनाः क्रमशः समुद्भवन्ति। ता वेदनाश्च त्रिविषजनन्यः। अतः संज्ञा दुष्टा। दुष्टत्वात् भगवानाह-संज्ञा प्रहातव्येति। यथोक्तम्-चक्षुषा रूपाणि दृष्ट्‍वा मा निमित्तं गृह्वीत इति। अतो ज्ञायते प्रज्ञप्तिसद्धर्मनिमित्तग्रहणरूपा संज्ञेति।

(पृ) प्रज्ञप्तिसद्धर्मग्रहणरूपा संज्ञेति नायमर्थो युज्यते। कस्मात्। तथा संज्ञया हि सर्वान् क्लेशान् प्रजहाति। यथोक्तं सूत्रे-अनित्यसंज्ञा साधु भाविता सर्वं कामरागं पर्यादापयति। सर्वं रूपरागं पर्यादापयति। सर्वं भवरागं पर्यादापयति। सर्वमौद्धत्यं पर्यादापयति। सर्वामविद्यां पर्यादापयति। सममस्मिमानं पर्यादापयति। इति। अतो ज्ञायते न प्रज्ञप्तिसद्धर्मग्रहणमात्रा संज्ञेति। प्रज्ञप्तिधर्मग्रहणरूपा [चेत्] संज्ञा। तदा न स्यात्क्लेशानां प्रहाणम्।

उच्यते। वस्तुतः प्रज्ञेयं संज्ञेति नाम्नोच्यते। यथा वदन्ति वेदकः सर्वस्माद्विमुच्यते। मनसा सर्वे क्लेशाः प्रहीयन्त इति। यथा च वदन्ति अकृष्णाशुक्लकर्मणा सर्वाणि कर्माणि क्षपयतीति। वदन्ति च-

श्रद्धया वितरत्योघमप्रमादेन चार्णवम्।
वीर्येण दुःखमत्येति प्रज्ञया परिशुध्यति। इति।

वस्तुतस्तु प्रज्ञया तरति न तु श्रद्धादिना। एवं प्रज्ञैव संज्ञाख्ययोच्यते। उक्तञ्च सूत्रे-प्रज्ञया बलं भवतीति। यथोक्तम्-आर्यास्तदन्तेवासिनो वा प्रज्ञाबलेन सर्वान् क्लेशान् प्रजहतीति। अतः प्रज्ञैव सर्वसंयोजनसमुच्छेदिनी। न तु संज्ञा। सप्तत्रिंशदार्यमार्गाङ्गेषु नोक्ता संज्ञा। अतो न [सा] संयोजनसमुच्छेदिनी। उक्तञ्च सूत्रे-जानन् पश्यन् आस्रवक्षयं प्रतिलभते नाजानन् नापश्यन् इति। त्रिष्वनास्रवेन्द्रियेषूक्तं अनाज्ञातमास्यामिन्द्रियमाज्ञेन्द्रियमाज्ञातावीन्द्रियमिति सर्वं ज्ञानाख्यं भवति। आह च भगवान्-प्रज्ञास्कन्धो विमुक्तिज्ञानदर्शनस्कन्धो भवति इति। किञ्चाह-ध्यानव्यतिरिक्ता नास्ति सम्बोधिः। साम्यव्यतिरिक्तं नास्ति ध्यानमिति। अनुक्रमसूत्रे चोक्तम्-विशुद्धशीलधारिणो न चित्तं परितपति यावद्यथाभूतज्ञानाय चित्तं समादधाति इति। धर्मज्ञानादयः सर्वे प्रज्ञाख्याः। तिसृषु च शिक्षासु अधिप्रज्ञाशिक्षोत्तमा। आह च-प्रज्ञासम्पत् विमुक्तिज्ञानदर्शनसम्पत् इति। सप्तविशुद्धिषु चोक्तम्-प्रतिपदाज्ञान-दर्शनविमुक्तिरित्। आह च भगवान्-सर्वधर्माणां यथाभूतज्ञानमनुत्तरा प्रज्ञा इत्युच्यते। संज्ञा तु नैवंविधोच्यते।

प्रज्ञैव सर्वक्लेशानां समुच्छेदिनि न तु संज्ञेति योगो न्यान्याः। कस्मात्। यथाह महानिदानसूत्रम्-यच्च सूत्रेऽवतरति विनये च सन्दृश्यते धर्मताञ्च न विलोमयति तत् ग्राह्यम् इति। अपि चाह-सम्यगर्थे स्थापना यथार्थ [ग्रहणम्] सम्यक् रुते स्थापना यथारूत [ग्रहणम्] इति। अतः सूत्रे यद्यप्युक्तम् अनित्यसंज्ञादयः क्लेशानां समुच्छेदका इति। तथापि सा प्रज्ञैवेपि। न्यायतो भवति। आह च-अविद्या सर्वक्लेशानां मूलम्। विसंयोगात्मज्ञा विमुच्यत इति। अतो ज्ञायते प्रज्ञया सर्वे क्लेशाः प्रहीयन्त इति।

(पृ) भवतोक्तं प्रज्ञप्तिसद्धर्मनिमित्तग्रहणात्मिका संज्ञा इति। किं तन्निमित्तम्। (उ) केचिन्मन्यन्ते-प्रज्ञप्तिधर्मो निमित्तम्। प्रज्ञप्तिधर्माः पञ्च अतीतः अनागतः सङ्केतः संयोगः पुद्गल इति। तदयुक्तम्। कस्मात्। पुद्गलः पञ्चस्कन्धानुपादाय सिद्धः। निमित्तस्यासिद्ध्या नास्ति प्रज्ञप्तिः। (पृ) निमित्तस्यार्थः कः। (उ) यदालम्बनं तन्निमित्तम्। केनेदं ज्ञायते। यथोक्तम्-सिंहो मृगराज इह नदीतीरे स्थितस्त्रत्र तीरे निमित्तं गृहीत्वा ओघं तीर्त्वा निष्क्रामति। तत्र यदि निमित्तं नास्ति तदा इदं तीरं प्रतिनिवृत्य [तन्निमित्त] मामरणं न मुञ्चति इति। सूत्रेऽस्मिन् वक्ष [मृगा] दि निमित्तं भवति। आह च-भिक्षुर्निमित्तं प्रदर्शयतीति। अत्र चीवरादिर्निमित्तम्। किञ्चाह-भगवान्-ईदृशं निमित्तं ख्यापयतीति। अपि चाह-[पशु] वधको राजभोजनायाभिलषितं निमित्तमुपादत्त इति। आहुश्च-प्रभातं सूर्योदयस्य निमित्तमिति। किञ्चाह- त्रीणि निमित्तानि यदुत समाधिनिमित्तं प्रग्रहनिमित्तमुपेक्षानिमित्तमिति। तत्र समाध्यादय एव निमित्तानि भवन्ति। यं धर्मं मनसिकृत्य चित्तमालम्बने बध्यते। तत् समाधिनिमित्तम्। च्यवनधर्मिणो देवपुत्रस्य पञ्च पूर्वनिमित्तानि प्रादुर्भवन्ति। तत्र पञ्च धर्मा एव निमित्तानि भवन्ति। अतो ज्ञायते न प्रज्ञप्तिधर्मो निमित्तमिति। नापि संस्कारस्कन्धसङ्‍गृहीतम्। शारिपुत्रः पूर्णमैत्रायणीपुत्रान्मुखनिमित्तं गृह्णाति। उक्तञ्च सूत्रे-चक्षुषा रूपाणि दृष्ट्‍वा मा निमित्तं गृह्णीतेति। धर्ममुद्रायाञ्चोक्तम्-यो भिक्षुः रूपशब्दादिनिमित्तं प्रहीणं पश्यति। नाहं वदामि स विशुद्धज्ञानदर्शनस्य लाभीति। अनेन ज्ञायते आलम्बनमेव निमित्तम्। न प्रज्ञप्तिधर्म इति।

(पृ) नालम्बनं तिमित्तम्। कस्मात्। अनिमित्तसमाधेरपि सालम्बनत्वात्। आह च रूपाणि दृष्ट्वा मा निमित्तं गृह्णीतेति। यद्यालम्बनं निमित्तम्। कथं रूपं दृष्ट्वा न निमित्तं गृह्णाति। (उ) निमित्तं द्विविधं दुष्टमदुष्टमिति। दुष्टनिमित्तनिषेधार्थमाह-रूपं दृष्ट्‍वा न निमित्तं गृह्णातीति। अनिमित्त[समाधे]रालम्बनमपि दुष्टमिति पश्चान्निरोधसत्य [वर्गे]वक्ष्यते यत् त्रिविध चित्तनिरोधी अनिमित्तमादावुपसम्पद्य विहरतीति। न तु सर्वनिमित्तग्रहो दुष्टः। यः समाधिप्रग्रहोपेक्षानिमित्तादि गृह्णाति। न तस्य दोषोऽस्ति। निर्वाणञ्चासद्धर्मः। अतो न दुषणकृत् स्यात्। यथोक्तं-धर्मनिमित्तस्य ग्राही न दुष्यति इति। प्रज्ञप्तिनिमित्तग्राहिणस्तु क्लेशाः समुद्भवन्ति। कस्मात्। प्रियाप्रियादिविभक्तनिमित्तग्रहात् सौमनस्यदौर्मनस्यादयः समुद्भवन्ति। ततो रागद्वेषादयो दोषा भवन्ति। अतो ज्ञायते प्रज्ञप्तिधर्मनिमित्तग्रहणरूपा संज्ञेत्युच्यत इति॥

दुःखसत्यस्कन्धे संज्ञास्कन्धवर्गः सप्तसप्ततितमः।

७८ दुःखसत्यस्कन्धे वेदनाधिकारे वेदनालक्षणवर्गः

(पृ) वेदना कतमा। (उ) सुखा दुःखा अदुःखासुखा च। (पृ) सुखा कतमा। दुःखा कतमा। अदुःखासुखा च कतमा। (उ) कायचित्तयोर्विकासो सुखेत्युच्यते। तयोरेव ह्रासे दुःखा। उभयलक्षणयो विरुद्धा अदुःखासुखा। (पृ) इमास्तिस्रो वेदना अनियतलक्षणाः। कस्मात्। यथा वस्त्वेकमेव कदाचित्कायचित्ते विकासयति। कदाचित् ह्रासयति। कदाचिदुभयविलक्षणं भवति। (उ) तदालम्बनमनियतम्। न तु वेदना। कस्मात्। यथैक एवाग्निः कस्याञ्चिदृतौ सुखमुत्पादयति। कस्याञ्चिदृतौ दुःखम्। कस्याञ्चिच्चादुःखासुखम्। आलम्बनजा वेदना तु नियतैव। तदेव वस्त्वेकमृतुवशात् सुखस्य वा हेतुर्भवति। अदुःखासुखस्य वा हेतुर्भवति।

तदालम्बनं केन कालेन सुखदुःखादीनां हेतुर्भवति। (उ) यत्न दुःखविघातकमस्ति। तस्मिन् समये सुखलक्षणमुत्पद्यते। यथा कश्चित् यदा शीतार्तः तदोष्णस्पर्शः सुखमुत्पादयति। (पृ) ननु स एवोष्णस्पर्शः उत्कटः सन् दुःखकरो भवति। न तु सुखकरः। अतो ज्ञायते सुखवेदनापि नास्तीति। (उ) संवृतिनामतोऽस्ति सुखवेदना। न तु परमार्थतः। उष्णस्पर्शप्रियस्य कस्यचित् हितकरोऽपि भवति। [यस्य यदा] पूर्वदुःखस्य प्रतिबन्धः। तस्मिन् समये तस्य सुखमुत्पद्यते। यदि पूर्वमेव दुःखवियोगः तदोष्णस्पर्शो न सुखकरः। अतो नास्ति परमार्थतः।

(पृ) यदुक्तं भवता-[संवृति] नामतः सुखमस्ति इति। तन्न युक्तम्। कस्मात्। सूत्रे भगवानाह-तिस्रो वेदना इति। यदि नास्ति सुखं परमार्थतः। कथं ब्रूयात् तिस्रो वेदना इति। आह च-रूपं यदि दुःखनियतम्। सत्त्वा न तत्रासङ्गमुत्पादयेयुरिति। किञ्चाह-रूपस्य क आस्वादाः ये रूपमुपादाय प्रीतिसुखजनना इति। किञ्चाह-सुखवेदनाया उत्पद्यमानायाः सुखे स्थिते सुखम्। निरुद्धे दुःखम्। दुःखवेदनाया उत्पद्यमानाया न दुःखे स्थिते दुःखम्। निरुद्धे सुखम्। अदुःखासुखवेदनाया न दुःखं ज्ञायते न सुखं ज्ञायते इति। सुखा वेदना पुण्यविपाकः। दुःखा वेदना च पापविपाकः। यदि नास्ति परमार्थतः सुखा वेदना। पुण्यपापयोर्दुःखफलमात्रं स्यात्। न तद्युक्तं वस्तुतः। कामधातावपि सुखा वेदनास्ति। यदि नास्ति परमार्थतः सा, रूपारूप्यधातू न [सुख] वेदनावन्तौ स्याताम्। न तु युज्यते वस्तुतः। किञ्चाह-सुखायां वेदनायां रागोऽनुशेत इति। यदि नास्ति सुखा वेदना, कुत्र रागोऽनुशयीत। न वक्तव्यं दुःखायां वेदनायां रागोऽनुशेत इति। अतो ज्ञायतेऽस्ति परमार्थतः सुखा वेदनेति।

अत्रोच्यते। यद्यस्ति परमार्थतः सुखा वेदना। किं सुखमिति तस्य लक्षणं वक्तव्यम्। न तूच्यते वस्तुत। ज्ञातव्यं दुःखविशेषस्यैव सुखनिमित्तव्यवहार इति। सर्वो लोकधातु आ महानरकमा च भवाग्रं सर्वं दुःखलक्षणम्। बहुदुःखसम्पीडितस्य मृदुनि दुःखे सुखनिमित्तमुत्पद्यते। यथा कश्चित् धर्मतप्तः शीतस्पर्शं सुखं मन्यते। तस्मात् सूत्राणि तथावचनान्यविरुद्धानि। (पृ) लोके सर्वं सुखमिति वक्तुं सम्भवति। मृदुनि सुखे दुःखसंज्ञोत्पद्यते। तथा नो चेत् दुःखाल्पत्वे सुखसंज्ञोत्पद्यत इत्यपि न वक्तुं शक्यते। (उ) दुःखवेदनालक्षणस्यौदारिकत्वात् सूक्ष्मसुखं दुःखमिति न सम्भवति। सुखं सूक्ष्ममपि नोपघातलक्षणं भवति। कस्मात्। न हि पश्यामः कथमपि सूक्ष्मं सुखमनुभवन्तं पुरुषं बाहुमुद्यम्य सुदीर्घमुच्छ्वसन्तम्। सुखा च वेदना सूक्ष्मा प्रवृत्ता उपशमलक्षणमित्युच्यते। तद्यथोर्ध्वभूमौ प्रवृत्त उपशमः। अतो यदुक्तं सूक्ष्मे सुखे दुःखसंज्ञोत्पद्यत इति तत् वचनमात्रम्। बालपृथग्जनानामल्पदुःखे सुखसंज्ञा मिथ्या प्रादुर्भवति इति तु न्याय्यम्॥

दुःखसत्यस्कन्धे वेदनाधिकारे वेदनालक्षणवर्गोऽष्टसप्ततितमः।

७९ संस्कारदुःखतावर्गः

सर्वा वेदना दुःखम्। कस्मात्। चीवरभोजनादयो हि सर्वे दूःखहेतवः न सुखहेतवः। केनेदं ज्ञायते। अन्नवस्त्रादिषूत्कटेषु दुःखमपि वर्धत इति प्रत्यक्षं खलु। अतो दुःखहेतवः। हस्तव्यथादिदुःखं लक्षणतो निदर्शयितुं शक्यते। न तथा सुखम्। अन्नवस्त्रादि व्याधिप्रशमनम्। यथा तर्षितस्य पानं न सुखजनकम्। कश्चिद्दुःखपीडितः दुःखभेदे सुखसंज्ञां जनयति। यथा जना मरणभीताः [अन्यं] दण्डं सुखं मन्यन्ते। दण्डादानशस्त्रादानक्षुरशक्तयो दुःखहेतुतया नियताः न तथा सुखहेतुतया। सर्वेषामवश्यमात्यन्तिकदुःखत्वात् ज्ञातव्यं पूर्वं [दुःखं] सदेवोर्ध्वकालं बुध्यते पादुकाक्षयवत्। स्त्रीरूपादौ च पूर्वमुत्पद्यते सुखसंज्ञा। पश्चाद्भवति विद्वेषः। अतो ज्ञायते मिथ्यासंज्ञानुस्मरणेन सुखसंज्ञोत्पद्यत इति। मिथ्यसंज्ञानुस्मरणव्यावृत्तौ तस्य दोषं पश्यति। स्त्रीरूपादीनि उच्छोषणशिरोव्याध्यादिहेतवः। न सुखं भवति। वैराग्ये सति तदालम्बनं त्यज्यते। यद्यस्ति वस्तुतः सुखम्। कस्मात् त्यज्यते। यस्य यत्र सुखमभूत् तस्य तदेव पश्चाद्दुःखचित्तजनकमित्यतो ज्ञायते नास्ति सुखमिति।

किञ्च कायो दुःखहेतुः न सुखहेतुः। यथारण्यभूमौ सुसस्येषु दुष्प्ररोहेष्वपि तृणवीरणानि सूद्भवन्ति। एवं कायभूमौ दुःखस्कन्धाः सुसमुद्यन्ति। मृषासुखन्तु दुरुद्भवं भवति। किञ्च जना दुःखे सुखविपर्यासमुत्पाद्य पश्चात्तत्राभिष्वजन्ते सुखं यदि किञ्चिदस्ति। नोच्येत विपर्यास इति। यथा नित्य आत्मा विशुद्धः किमपि वस्तु नास्ति। एवं सुखमपि। उभयोर्विपर्यस्तत्वात्। जनानां कटुके दुःखे सुखचित्तमुत्पद्यते। यथा भारवाही स्कन्धं सुखयति। अतो ज्ञायते नास्ति सुखमिति। सूत्रे च भगवतोक्तम्-सुखा भिक्षवो वेदना दुःखतो द्रष्टव्या। दुःखा वेदना शल्यतो द्रष्टव्या। अदुःखासुखा वेदना अनित्यतो द्रष्टव्या। इति। यद्यस्ति नियतं सुखम्। सुखं दुःखतो न द्रष्टव्यं स्यात्। ज्ञातव्यं पृथग्जना दुःखं सुखतो गृह्णन्तीति। अतो भगवानाह-यत्र पृथग्जनानां सुखसंज्ञोत्पद्यते तत् दुःखतो द्रष्टव्यमिति।

इमास्तिस्रो वेदनाश्च दुःखसत्यसङ्‍गृहीताः। यदि वस्तुतोऽस्ति सुखम्। कथं दुःखसत्यसङ्‍गृहीतं स्यात्। दुःखमेव वस्तुतोऽस्ति। सुखलक्षणन्तु मृषा। केनेदं ज्ञायते। दुःखचित्तभावनया हि सर्वसंयोजनानि प्रजहजाति। नतु सुखचित्तभावनया। अतो ज्ञायते सर्वं दुःखमिति। सर्वे पदार्था दुःखहेतवः। द्वेष्यवत्। द्वेष्यो द्विविधः-एकः दुःखमेव करोति। अपर आदौ मृदुरपि अन्ते पुरुषं हिनस्ति। तद्वत्पदार्था अपि केचिदादौ सुभकरा अन्ते तु हिंस्राः। अतो ज्ञायते सर्वं दुःखमिति। सत्त्वानां लब्धकामानामपि नास्ति तृप्तिः। लवणाम्भः पानेनातृप्तिवत् इत्यतो दुःखम्। कामप्रार्थनाविरहः सुखमित्युच्यते। प्रार्थना तु दुःखम्। न पश्यामः कमपि लोकमप्रार्थयमानम्। अतः सुखविहीनं जानीमः। सर्वे सत्त्वाः कायिकदुःखेन वा चैतसिकदुःखेन वा सदानुगम्यन्त इत्यतः कायो दुःखमिति ज्ञायते।

कायः कारागृहवत्सदा बन्धनः। केनेदं ज्ञायते। एतत्कायनिरोधाद्विमुक्त‍इत्युच्यते। [अतो] बन्धनं दुःखम्। सर्वेऽपि पदार्थाः क्रमशः कुत्सनीयाः। यथा नारकादिकायाः ग्रीष्महेमन्ताद्यृतवः बालादीनामिन्द्रियाणि। शीतधर्मादि परस्परसापेक्ष मवसाने विद्वेप्यं ज्ञायते। [अतः] सर्वं दुःखमिति ज्ञेयम्। कायस्य च बहवः शत्रवो यदुताशीविषकारण्डः पञ्चोत्क्षिप्तासिका वधकाः कल्याणमित्रवञ्चनाश्चोराः शून्यग्रामे ग्रामघातकाश्चोरा महानद्या अवरतीरम् इति। [इमानि]नानादुःखानि सदानुचरन्ति [कायम्]। अतो ज्ञायते सर्वं दुःखमिति। किञ्च जानीमः सत्त्वानां कायः सर्वदुःखैरनुगम्यते यदुत जातिदुःखं, जरादुःखं व्याधिदुःखं मरणदुःखं विप्रियसमागमदुःखं प्रियवियोगदुःखं प्रार्थितादिविघातदुःखम् इत्यादिभिः। अतो ज्ञायते कायो दुःखकलाप इति। आत्मनि सति आत्मीयाभिष्वङ्गाद्युपद्रवाणां समुदयोऽस्ति। अतो ज्ञायते कायो दुःखनिदानमिति।

पञ्च सत्त्वगतयश्चत्वार इर्यापथाश्च सुखविरहिताः। कस्मात्। यथोक्तं सूत्रे-रूपं दुःखं वेदना संज्ञा संस्कारां विज्ञानञ्च दुःखं इति। रूप उत्पद्यमाने जराव्याधिमरणादयः सर्व उपद्रवा उत्पद्येरन्। एवं वेदनासंज्ञासंस्कारविज्ञानेष्वपि। कायः सदा व्याप्रियते कायवङ्‍मनोभिः कृत्यान्यभिसंस्क्रियन्ते। कृत्यानामभिसंस्करणं दुःखमित्युच्यते। आर्याः कायक्षयेण हृष्टा भवन्ति। यद्यस्ति वस्तुतः सुखम्। कथं सुखाद्भ्रष्टाः प्रमोद्येरन्। अतो ज्ञायते सर्वं दुःखमिति॥

संस्कारदुःखतावर्ग एकोनाशीतितमः।
८० दुःखप्रहाणवर्गः

(पृ) बहुभिः कारणैर्भवता दुःखं प्रतिपादितम्। अथापि जनाः सुखं कामयन्ते। यत्र कामना तत् सुखमिति मन्यामहे। (उ) पूर्वमेव प्रत्युक्तमिदम्। पृथग्जना विपर्ययात् दुःखमेव सुखतो गृह्णन्ति। मुग्धैरुक्तं कथं श्रद्धेयम्। प्रार्थितं लब्ध्वापि दुःखतो भावयेत्। कस्मात्। सर्वमनित्यं विपरिणामे दुःखजनकम्। यथोक्तं भगवता सूत्रे-रूपारामा[भिक्षवो] देवमनुष्या रूपरता रूपमुदिता रूपविपरिणामविरागनिरोधात् दुःखं [भिक्षवो] देवमनुष्या विहरन्ति। इति। एवं वेदनासंस्कारविज्ञानेष्वपि। विपरिणामित्वात् ज्ञातव्यं दुःखमिति। जना अभूतसुखमनुभूय तत्रासङ्गमुत्पादयन्ति। आसङ्गप्रत्यया रक्षणपालनादयो दोषाः समुद्भवन्ति। अतः सुखं दुःखतो भावयेत्। सुखञ्च दुःखस्य द्वारम्। सुखरागात् त्रिभ्यो विषेभ्यः सम्भवन्त्यकुशलकर्माणि। [ततो]नरकादौ पतितो दुःखोपद्रवाननुभवति। अतो ज्ञातव्यं सर्वं सुखमूलकमिति। सर्वः संयोगो विप्रयोगान्तः। विप्रयोगे गाढं दुःखमनुभवति। नैतावता प्रियः पुनर्भवति। अतः सुखं दुःखान्तं भवतीति ज्ञेयम्। सुखोपकरणामुत्पादः सत्त्वानां प्रमोषणाय भवति। दुःखेषु च पातयति। यथा वन्यपक्षिणामाहारः मत्स्यानां भक्षणप्रस्कन्दनञ्च सर्वं ग्रहणाय भवति। तथा सुखमपि दुःखतो द्रष्टव्यम्। सुखवेदनाया अल्पास्वादलभायपरिमितान् दोषान् प्राप्नोति। यथा पशुमत्स्यानामास्वादितमत्यल्पम्। तदापदस्वतिबहुलाः। अतो दुःखतो द्रष्टव्यम्। सुखवेदना च क्लेशानामुत्पत्तिस्थानम्। कस्मात्। कायरागाद्धि कामा अपेक्ष्यन्ते। कामप्रत्यया व्यापादादयः क्लेशाः क्रमेण सम्भवन्ति। सुखवेदना संसारस्य मूलम्। कस्मात्। सुखमुपादाय हि तृष्णा जायते। यथोक्तं सूत्रे-तृष्णा दुःखस्य मूलम् इति। सर्वेषां सत्त्वानामभिसंस्कृतानि न सुखाय भवन्ति। अतो दुःखमूलमित्युच्यते।

सुखवेदना शृङ्खलातो दुस्त्यजतरा। संसारे च सुखकामनया बध्यते। कस्मात्। सुखरागाद्धि संसारं न मुञ्चति। सुखा वेदना चेयं सदा दुःखजननी। अन्वेषणकाले कामना दुःखम्। विघातकालेऽनुस्मरणं दुःखम्। लाभकाले न तृप्यति स्त्रोतः कबलयन् सागर इव। इदमपि दुःखम्। सुख वेदना अतन्द्रीहेतुः। कस्मात्। सत्त्वाः सुखसाधनान्वेषणकाले प्रपातचङ्क्रमणा[दि] दोषमपि सुखतो मत्वा न चित्ते परिखिद्यन्ते। तस्मात्प्रज्ञावता दुःखमिति भावयेत्। सुखा वेदना कर्मणां प्रवृत्तिहेतुरित्युच्यते। कस्मात्। सुखरागाद्धि कुशलकर्मसु प्रवर्तते। सर्वमपीदं कायानुभवस्य हेतुः। कस्मात्। सुखमुपादाय हि तृष्णोत्पद्यते। तृष्णाहेतुना कायोऽनुभूयते। सुखवेदना च निर्वाणस्य विरोधिनी भवति। कस्मात्। सत्त्वाः संसारे सुखाध्यवसानेन निर्वाणं नाभिलषन्ति। अविरक्तः सुखवेदनामिमां तृष्यति। तृष्णा च दुःखस्य जनकहेतुः। अतः सुखवेदना दुःखस्कन्धस्य मूलमिति ज्ञायते। उक्तञ्च सूत्रे-द्वे इमे भिक्षव आशे दुष्प्रजहे। [कतमे द्वे] लाभस्य जीवितस्य च इति। कामानामनुचिन्तनी आशा लाभस्याशेत्युच्यते। एषां कामानामुपभोगाय या जीवित प्रतिलाभायाशा सा जीवितस्याशा। इमे द्वे आशे सुखवेदनामूलिके। अतः प्रज्ञावता यथाभूतं सुखवेदनालक्षणं भावयता दुष्प्रहजा [पि] प्रहेया।

सुखवेदनास्वादोऽप्रतिलब्धवैराग्यस्य महाप्राज्ञस्यापि चित्तं कलुषयति। दुष्प्रजहत्वात् सुखवेदनाऽतः प्रगाढा भवति। सुखवेदनास्वादः रागादीनां हेतुः। सुखवेदनायामसत्यां न किञ्चिद्रज्यते। सुखवेदनास्वादेन तत्त्वज्ञानं प्रजहाति। कस्मात्। लोके हि प्राज्ञा अवश्यमुत्तमभूम्यास्वादमुपादायाधरां भूमिं त्यजन्ति। अतो ज्ञायते सुखा वेदना दुःखवेदनामतिक्रान्तेति। सत्त्वानां चित्तमुपपत्त्यायतनेऽनुबध्यते। यावद्‍गृह्य जन्तुरपि काये साभिलाषो भवति। इति ज्ञातव्यं सर्वं सुखवेदनास्वादादिति। अतः सुखां वेदनां दुःखतो भावयेत्॥

दुःखप्रहाणवर्गोऽशितितमः।

८१ त्रिवेदनाविचारवर्गः

(पृ) सर्वं दुःखमिति परिज्ञातम्। इदानीं केन विभङ्गेन सन्ति तिस्रो वेदना इति। (उ) एकस्या एव दुःखवेदनाया कालभेदेन त्रयः प्रकारा भवन्ति यत् विहेठकं तत् दुःखमित्युच्यते। विहेठितः पूर्वदूःखधारणाय पुनदुःखान्तरं पर्येषते। पर्येषितप्रणिधानेन महादुःखस्य मुहूर्तमुपशमे तस्मिन् (समये) सुसुखमित्युच्यते। प्रीतिदौर्मनस्ययोरवेदने न [किञ्चित्] प्रणिदधाति, न पर्येषते। तस्मिन् समये अदुःखासुखा वेदना इत्युच्यते।

(पृ) अदुःखासुखा वेदना नास्ति। कस्मात् सुखदुःख एव ह्यनुभाव्ये स्तः। अदुःखासुखा तु नानुभूयते। (उ) पुरुषोऽयं त्रिभिः स्पर्शैः स्पृष्टः यदुत दुःखस्पर्शः सुखस्पर्श अदुःखासुखस्पर्श इति। हेतौ सति फलमस्तीति ज्ञातव्यम्। यथा कश्चित् उत्कटतापलब्धः शीतस्पर्शं सुखतोऽनुभवति। ऊर्ष्णस्पर्शं दुःखतः। अशितानुष्णस्पर्शञ्च अदुःखासुखतोऽनुभवति। अतो ज्ञायते अस्तीयमदुःखासुखा वेदनेति। यद्भवतो मतम्-अदुःखासुखस्पर्शे न वेदनोत्पद्यत इति। तदयुक्तम्। कस्मात्। पुरुष इममशीतानुष्णस्पर्शनमनुभवति। अनुभवज्ञानालम्बनैव वेदना भवति। कथमाह नास्तीति। पुरुषं प्रति आलम्बनं त्रिधा विभक्तं प्रियं द्वेष्यमुदासीनमिति। प्रियात्सौमनस्यं भवति। द्वेप्याद्दौर्मनस्यम्। उदासीनादुपेक्षा। अतो ज्ञायते संज्ञाभेदादिमास्तिस्रो वेदना भवन्ति। आलम्बनास्वादादिमास्तिस्रः संज्ञा उद्यन्तीति। आलम्बनं त्रिविधम्। किञ्चिदुपकारकं किञ्चिदपकारकम्। तच्चोभयं मिथो विरुद्धम्। ससुखमसुखं युगपद्विरुद्धम्। रागद्वेषमोहस्थानानि [विरुद्धानि] सप्रीतिक मप्रीतिकञ्च विरुद्धम्। पुण्यापुण्यानेञ्ज्यफलरूपेष्वालम्बनेषु तिस्रो वेदना अनुप्रवर्तन्ते। अतो ज्ञायते अस्तीयमदुःखासुखा वेदनेति। यत्र चित्तमनुकूलं तत्र सुखा वेदना। प्रतिकूलं यत्र चित्तं तत्र दुःखा वेदना। यत्र न प्रतिकूलं नानुकूलं तत्रादुःखासुखा वेदना। लोकधर्माश्चाष्टौ लाभोऽलाभो निन्दा प्रशंसा यशोऽयशः सुखं दुःखमिति। पृथग्जना अलाभादिषु चतुर्धर्मेषु प्रतिकूलचित्ता भवन्ति। लाभादिषु चतुर्धर्मेषु तु अनुकूलचित्ताः। वीतरागा आर्यास्तूभयत्रावश्यमुपेक्षका भवेयुः। उपेक्षैवासुखादुःखा वेदना। अतो न सा नास्तीति।

(पृ) यदि स्पर्शादिप्रत्ययत्वात् तिस्रो वेदनाः सन्तीति। तदा सर्वेऽपि चित्तोपविचारा वेदनाः स्युः। कस्मात्। ये चित्तोपविचाराः कायवर्तिनः ते सर्वेऽपि सुखा दुःखा अदुःखासुखा वा भवन्ति। (उ) [सत्यम्] सर्वेपि चित्तोपविचारा वेदना भवन्ति। कस्मात्। उक्तं हि सूत्रे-अष्टादश मन‍उपविचाराः इति तत्र केवलमेकं मनः अष्टादशधाविभक्तं यदुत षट् सौमनस्योपविचाराः षट् दौर्मनस्योपविचाराः षडुपेक्षोपविचारा इति। संज्ञाविकल्पात्किञ्चिद्दुःखाङ्गं किञ्चित्सुखाङ्गं किञ्चिदुपेक्षाङ्गम्। अतो ज्ञायते सर्वेऽपि चित्तोपविचारा नावेदना भवन्तीति। किञ्चोक्तं सूत्रे-सर्वा वेदना दुःखम् इति। अतो ज्ञायते चित्तोपविचारेषु देहगतेषु सर्वं दुःखमित्युच्यते। आह च यो रूपस्योत्पादः स दुःखस्योत्पाद इति। कथं रूपं दुःखमित्युच्यते। दुःखहेतुत्वात्। अतो ज्ञायते आलम्बनमिन्द्रियाणि च दुःखजनकानीति। अतः सर्वेऽपि चित्तोपविचारा वेदना इत्युच्यन्त इति।

संस्काराणां दुःखत्वात् संस्कारान् दुःखतो भावयेत्। विपरिणामे दुःखत्वात् सुखां वेदनां दुःखतो भावयेत्। दुःखदुःखन्तु दुःखमेव। इतीमास्तिस्रो वेदना दुःखाः प्रत्ययसामग्र्यां समुत्पन्नाः क्षणिकाः। अत आर्या दुःखतः पश्यन्ति। अतः सर्वेऽपि चित्तस्योपविचारा वेदना इत्युच्यन्ते।

(पृ) किमनास्रवा वेदना अपि दुःखम्। (उ) दुःखमेव। कस्मात्। अनास्रवा वेदना अपि आर्या अनन्तरं त्यजन्ति। प्रथमध्यानादारभ्य यावत्सर्वनिरोधसमापत्तिम्। अतो दुःखमेव। सास्रवध्यानसुखस्यानास्रवध्यानसुखस्य च को भेदः। सास्रवध्यानानुयायिन आत्महेतुना दुःखम्। अनास्रवध्यानानि च तेनैव दुःखम्। य आर्या अनास्रवचित्तविहारिणः ते सर्वत्र परं निर्विद्यन्ते। अतोऽनास्रवचित्त उत्पन्ने परमो निर्वेद उत्पद्यते। अक्षिगतरजोवत्। प्राकृता अज्ञा दुःखं सुखतो मन्यन्ते। आर्यास्तु गभीरज्ञा भवाग्रान्निर्विण्णाः कामधातुनिर्विण्णेभ्योऽन्येभ्योऽप्यतिमात्राः। अतोऽनास्रवदुखं सास्रव [दुःखा]दतिक्रान्तम्। आर्या अनास्रवचित्तं लब्ध्वा निर्वाणमात्रोन्मुखा भवन्ति। कस्मात्। ते तस्मिन् समये सर्वे संस्कृता दुःखमिति व्यक्तं पश्यन्ति। यद्यनास्रवा वेदना सुखा तदा सुखे प्रामोद्येरन् न निर्वाणोन्मुखचित्ता भवेयुः।

(पृ) यदि चित्तस्योपविचारा वेदनेति। कथं चित्तादिधर्मः पृथक् [न]सन्ति। (उ) एकैव वेदना आलम्बने नानोपविचरतीति विभक्ता भवति। चित्तादिधर्मा अपि नानालम्बन उपविचरन्ति। किन्तु विज्ञानालम्बने सति अयं समुदाचारश्चित्तमित्युच्यते। ईदृशं पूर्ववत् वक्तव्यम्। इमेषु सर्वधर्मेषु कायगतेषु सन्ति हितादयो विशेषा इत्यतो वेदनेत्याख्यायन्ते। बहुभिश्चित्तैः क्लेशा अभिनिर्वर्त्यन्ते। तस्मिन् समये च वेदनेत्युच्यते। यथोक्तं सूत्रे-सुखायां वेदनायां रागोऽनुशेते। दुःखायां वेदनायां द्वेषोऽनुशेते। अदुःखासुखायां वेदनायां मोहोऽनुशेते इति तस्मात्संज्ञाविकल्पिता आलम्बने सौमनस्यादयो धर्मा वेदना इत्युच्यन्ते। कस्मात्। तस्मिन् समये हि क्लेशाः समुद्भवन्ति।

(पृ) एकैकस्यां वेदनायां त्रयः क्लेशानुशया भवन्ति। कस्मान्नियम्यन्ते सुखायां वेदनायां रागोऽनुशेत इति। (उ) न दुःखायां वेदनां रागोऽनुशयः स्यात्। मोहस्सर्वत्रानुशयः। मोहबलाद्धि दुःखे सुखसंज्ञोत्पद्यते। वस्तुनो ज्ञानदर्शनाभावात् दुःखलाभे द्वेष उत्पद्यते। अदुःखासुखा वेदनायास्सूक्ष्मत्वात् रागस्य द्वेषस्य वानुभवः। कस्मात्। पुरुषस्य तत्र सुखदुःखसंज्ञानुत्पादाद्वस्तुनो ज्ञानदर्शनाभावाच्च केवलं मोहानुशयः सम्भवति। उपेक्षालम्बने यदि रागद्वेषौ न समुदाचरतः पृथग्जनास्तदुत्कृष्टालम्बनमिति वदन्ति। अतो भगवानाह-न भवतामिदमालम्बनमुत्कृष्टम्। अननुभवान्न रागद्वेषौ समुदाचारतः। यथोक्तं सूत्रे-प्राकृतानां यद्रुपे भवत्युपेक्षा स सर्वा रूपनिश्चिता। यस्येदमालम्बनमुत्कृष्टं तस्याहङ्कारोऽधिको भवति। यो निकृष्टं करोति तस्य पुना रागद्वेषौ समुद्भवत इति। अतो ज्ञायतेऽनुत्कृष्टमिति। अदुःखासुखा वेदना चोपशमलक्षण, आरूप्यसमाधिवत्। उपशान्तत्वात्क्लेशाः सूक्ष्मं समुदाचरन्ति। प्राकृतास्तत्र विमुक्तिसंज्ञामुत्पादयन्ति। अतो भगवानाह-तत्रास्त्यविद्यानुशय इति। आलम्बनाननुभवात्सुखदुःखयोरप्रतीतिः। यो जानाति तदालम्बनं तस्य सुखदुःखे स्पष्टं प्रतीयेते। तस्मिन् समये रागद्वेषौ सम्भवतः।

(पृ) यस्तत्रालम्बनं वेदयते तस्य सुखदुःखसंज्ञोत्पद्येत। अतः सुखदुःखवेदनामात्रमस्ति। (उ) पुरुषस्यास्य तदा तदालम्बने न सुखचित्तमुत्पद्यते न च दुःखचित्तम्। अतो न सुखदुःखमात्रमस्ति। पूर्वोक्तवत् सर्वमपि दुःखं त्रिधा विभक्तमस्ति। (पृ) यद्भवतोक्तं-तदालम्बनस्यानुभवज्ञाने पुनः सुखसंज्ञोत्पद्यत इति। कथं तदनुभवज्ञानं न सम्भवति। अविद्यया अनुभवज्ञानम्। (उ) पुरुषस्यास्य तस्मिन् आलम्बने पूर्वं निमित्तग्रहात् तत्रालम्बने यद्यविद्यानुशयो यदि वा रागद्वेषानुशयोऽस्ति। (पृ) सुखदुःख एव मोह उत्पद्यते। यथोक्तं सूत्रे-स तासां वेदनानां समुदयञ्चास्तगमञ्चास्वादञ्चादीनवञ्च निस्सरणञ्च यथाभूतं न प्रजानाति। तस्य तासां वेदनानां समुदयञ्चास्तगमञ्चास्वादञ्चादीनवञ्च निस्सरणञ्च यथाभूतमप्रजानतो योऽदुःखासुखस्यावेदनाया अविद्यानुशयः सोऽनुशेत इति। अतः सुखदुःख एवाविद्यानुशय उदेति। नादुःखासुखायां [वेदनायाम्]। (उ) सूत्रमिदं स्वयमाह-वेदनानां समुदयास्तगमादीनवादीन् यथाभूतमप्रजानतोऽदुःखासुखायामविद्यानुशयोऽनुशेत इति। (पृ) वचनस्य सत्त्वेऽपि नायमर्थो युज्यते। कथं सुखदुःखयोः समुदयास्तगमादीनवानप्रजानतोऽदुःखासुखायां वेदनायामविद्यानुशयोऽनुशेत इति। कस्मात् अन्यवस्तुनोऽज्ञानमन्यवस्तुन्यनुशयः। अत इदं सूत्रमेवं वक्तव्यम्-अदुःखासुखायाः समुदयाद्यप्रजानतोऽदुःखासुखायां वेदनायामविद्यानुशयोऽनुशेत इति। यदि वा तत्राविद्यानुशयो नानुशेत इति। (उ) तस्यादुःखासुखायां वेदनायां त्रिधा चित्तं भवति। शान्तसंज्ञा अदुःखासुखसंज्ञा तज्जादुःखासुखबुद्धिः। मिथ्याज्ञानेन निमित्तग्राहिणः सुखबुद्धिरुत्पद्यते। उत्तमभूमिसुखास्वादग्राहिणो दुःखबुद्धिरुत्पद्यते। अतः सूत्रे वेदनानामिति बहुवचनमुक्तम्। कस्मात्। सर्वा वेदना अविद्यानुशयिताः। अदुःखासुखा वेदना यथाकालं त्रिधा विभक्ता भवति। यदा दुःखायाः समुदयाद्यप्रज्ञानम्, तस्मिन् समये दुःखायां वेदनायां सुखसंज्ञोत्पद्यते अदुःखासुखसंज्ञा चोत्पद्यते। अत उच्यते वेदनानां समुदयाद्यप्रजानतोऽविद्यानुशयोऽनुशेते। अदुःखासुखायां वेदनायां तु भूयसाऽविद्यानुशयोऽनुशेत इति॥

त्रिविधवेदनाविचारवर्ग एकशीतितमः।

८२ वेदनाप्रश्नवर्गः

(पृ) उक्तं हि सूत्रे-तस्य चेत् सुखा वेदनोत्पद्यते। स एवं प्रजानाति-उत्पन्ना खलु म इयं सुखा वेदना इति। को वेदनां यथाभूतं प्रजानाति। अतीतानागता च वेदना नोपलभ्यते। प्रत्युत्पन्ना वेदना तु नात्मानं प्रजानाति। (उ) सूत्रस्यास्य पुरुषो वेदयत इत्याभिप्रायिकं वचनं इत्यदोषः। सुखादिवेदना काय आगम्य मन आलम्बते इत्यतोऽप्यनवद्यम्। सुखोपकरणे सुखमिति वदन्ति। लोकेऽपि कारणे कार्योपचारात्। स सुखां वेदनामनुभूय निमित्तं गृह्णाति। अत उच्यते सुखा वेदनोत्पद्यते चेत् स यथाभूतं प्रजानाति इति।

(पृ) यद्वेदयति सा वेदना। वेद्यत इति वा वेदना। यदा वेदयतीति तदा वेदना सुखादिभिन्ना। सूत्रे तूक्तम्-सुखा वेदना दुःखा वेदना अदुःखासुखा वेदना इति। यदि वेद्यत इति वेदना। केन तद्वेद्यत इति वेदयतीति वेदना भवति। (उ) [सुख] कारणे सुखमित्युच्यते। यथा तेजो दुःखं तेजः सुखमिति। अतः कारणानुभवज्ञानं सुखा वेदनेत्युच्यते। सत्त्वा इमां वेदनां वेदयन्ति। अतो वेदयतीति वेदना भवति (पृ) न सत्त्वानां वेदना। उक्तञ्च सूत्रे-वेदयतीति वेदना इति। (उ) अयं पदस्यार्थः यत् सनिमित्तं तत् सकारित्रम्। प्रज्ञप्तौ सनिमित्तामिमां सुखां दुःखामदुःखासुखां [वेदनां] कायगतां चित्तमनुभवति। अत उच्यते वेदयतीति।

(पृ) सूत्रे वेदनानामनुभवदर्शनमुक्तम्। योगिनस्तस्मिन् समये कथमुत्पद्यते सुखदुःखादुःखासुखानां निमित्तम्। किं तस्य तस्मिन् समये दुःखसंज्ञा नोत्पद्यते। (उ) सर्वं दुःखमित्यलब्ध्वा स तिस्रो वेदना अनुस्मरति। (पृ) यदि मनोविज्ञानवृत्त्या चत्वारि स्मृत्युपस्थानानि भवन्ति। कथमुच्यते कायिकं सुखमिति। (उ) सर्वासु वेदनासु एवं स्मृत्युनुबन्धात् स्यात् इदं कायिकं सुखम् इदं चैतसिकं सुखमिति। स्मृत्युपस्थानभावनाकाले काये सुखसंज्ञोत्पद्यते। तत्र स्मृत्युनुबन्धात् कायिकं सुखमित्युच्यते।

(पृ) यदि सर्वा वेदनाश्चैतसिकाः। कस्मात् कायिकी वेदनेत्युच्यते। (उ) तीर्थिकानां कृत उच्यते। तीर्थिका हि वदन्ति वेदना आत्मनिश्रिता इति। अतो भगवानाह-वेदनाः कायं चित्तञ्च निश्रिता इति। (पृ) कतमा कायिकी वेदना। (उ) पञ्चेन्द्रियाण्युपादायोत्पद्यमाना वेदना कायिकी वेदना। षष्ठमिन्द्रियमुपादायोत्पद्यमाना वेदना चैतसिकी (पृ) आसां कतमा सामिषा कतमा निरामिषा। (उ) क्लेशा आमिषाः। क्लेशानुशयिता वेदना सामिषा। क्लेशाननुशयिता वेदना निरामिषा। (पृ) कतमा दुःखा वेदना निरामिषा। (उ) प्रहीणामिषस्य या दुःखा वेदना सा निरामिषा। आमिषाणां विरुद्धा दुःखा वेदना इतीयं निरामिषेत्युच्यते। (पृ) सामिषां निरामिषामुक्त्‌वा कस्मात्पुनरुच्यते कामनिश्रिता नैष्क्रम्यनिश्रितेति। काम एव आमिषः। नैष्क्रम्यमेव निरामिषता। (उ) पूर्वं सामान्यत उक्तमामिषमिति। इदानीं पुनःकाम आमिषहेतुरिति प्रविभज्योच्यते। यथोच्यते सूत्रे-अस्ति सामिषा प्रीतिः अस्ति निरामिषा प्रीतिः। अस्ति निरामिषतो निरामिषतरा प्रीतिरिति। सामिषा प्रीतिरिति पञ्चकाम गुणान् प्रतीत्योत्पद्यते प्रीतिः। निरामिषा प्रीतिरिति यदुत प्रथमध्यान[जा]प्रीतिः। निरामिषतो निरामिषतराप्रीतिरिति यदुत द्वितीयध्यानजा प्रीतिः। या वेदना निर्वाणमात्रार्था सा नैष्क्रम्यनिश्चितेत्युच्यते। अतः पुनरुच्यते।

(पृ) पञ्चस्विन्द्रियेषु कस्माद्दुःखा वेदना सुखा वेदनेति प्रत्यङ्गं द्विधा विभक्ता। किं नास्त्युपेक्षा वेदना। (उ) दौर्मनस्यं सौमनस्यञ्चावश्यं संज्ञाविकल्पेनोत्पन्नम्। सुखा दुःखा तु नावश्यं संज्ञाविकल्पाधीना। उपेक्षावेदनायां संज्ञाविकल्पस्यातिसूक्ष्मत्वान्नास्ति द्वैधम्। तृतीयध्याने मनोविज्ञानं वेद्यते। कस्मात्सुखमस्ति न प्रीतिः। (उ) सुस्रं सर्वकायचित्तं गहनमापूरयतीति सुखमुच्यते। प्रीतिस्तु चित्तमात्रमापूरयति न कायम्। अतस्तृतीयध्याने प्रीतिविशेषं निश्रित्योच्यते कायेन सुखं प्रतिसंवेदयतीति।

(पृ) तिसृषु वेदनासु का घनिष्ठक्लेशजननी। (उ) आभिधर्मिकाः केचिद्वदन्ति सुखा वेदनेति। कस्मात्। पूर्वोक्त [वेदना] प्रत्ययवेदनाया दुःखतरत्वात्। [अन्ये] आभिधर्मिका वदन्ति दुःखा वेदनेति। कस्मात्। सत्त्वाः दुःखाभिहताः सुखार्थित्वात् घनिष्ठं क्लेशमुत्पादयन्ति इति। विविधसुखेभ्योऽत्यल्पं दुःखमतिरिच्यते। यथा पञ्चकामगुणसम्पन्नस्य पुरुषस्य मशकपतङ्गदंशे यो दुःखानुभवो भवति। न तादृशं रूषादिपञ्चकामगुणानां सुखम्। यादृशञ्च जीवतां पुत्राणां शतेन सुखम्, न तदेकपुत्रमृतितुल्यम्। संसारे च दुःखा वेदना बहुला। न तथा सुखा वेदना। कस्मात्। बहवः सत्त्वाः तिसृषु दुर्गतिषूपपन्ना देवमनुष्येभ्यो निकृष्टाः। नावश्यं स्वभावमधिष्ठाय दुःखस्य लाभः। सुखार्थितामधिष्ठाय लाभो बालाभो वास्ति। यथा क्षेत्रे तृणवीरणानि स्वयं प्ररोहन्ति न सस्यानि। दुःखां वेदनां प्रतीत्य गुरुके पापकर्मणि प्रवर्तते। कस्मात्। दुःखायां वेदनायां प्रतिघानुशयोऽस्ति। यथोक्तम्-प्रतिघो गुरतरं पापम् इति।

आभिधर्मिकाः केचिदाहुः-अदुःखासुखोत्पद्यते। कस्मात्। अत्रास्ति मोहानुशयः। सर्वक्लेशानां मूलं मोहः। सा च वेदना सूक्ष्मा। तत्र क्लेशानां ज्ञानस्य दुरनुभावत्वात्। सा च वेदना सत्त्वानां प्रकृतिः। सुखदुःखे चागन्तुके। सा च वेदना त्रिषु धातुषु व्याप्ता। न तथान्ये द्वे। वेदनेयं चिरजीविनी। तद्वेदनारागं प्रतीत्य जीवति अशीति महाकल्पसहस्राणि दुःखलक्षणान् स्कन्धाननुभवति। सा च निर्वाणविरोधिनी। कस्मात्। तत्र ह्युत्पद्यते शान्तलक्षणं निर्वाणलक्षणम्। न पुनः पारमार्थिकं निर्वाणं लभ्यते। किञ्च सा आर्यमार्गदोषकरणी। यथोक्तं-विसंयोगस्वभावं प्रतीत्य विमुक्तिर्लभ्यत इति। सुखा वेदना दुःखा वेदना तु लौकिकमार्गस्यापि दोषप्रापिणी। सा च वेदना आसंसारं व्यवतिष्ठते। सन्तानसमुच्छेदे समुच्छिद्यते। अतो घनिष्ठक्लेशजननी॥

वेदनाप्रश्नवर्गो द्वयशीतितमः।

८३ पञ्चवेदनेन्द्रियवर्गः

(पृ) सुखेन्द्रियं यावदुपेक्षेन्द्रियं कुत्र वर्तते। (उ) सुखेन्द्रियं दुःखेन्द्रियञ्च कायगतम्। यथाकायलाभं यावच्चत्वारि ध्यानानि भवन्ति। अन्यानि त्रीणि चित्तगतानि। यथाचित्तलाभं यावद्भवाग्रं भवति। (पृ) यथोक्तं सूत्रे दौर्मनस्येन्द्रियं प्रथमध्याने निरुध्यते। सौमनस्येन्द्रियं तृतीयध्याने निरुध्यते। सुखेन्द्रियं चतुर्थध्याने निरुध्यते उपेक्षेन्द्रियं निरोधसमापत्तौ निरुध्यते। इति। अतो भवदुक्तमयुक्तम्। (उ) भवदुक्तसूत्रेण दुःखेन्द्रियं प्रथमध्याने वर्तते। भवतां शासने तु प्रथमध्यानं वस्तुतोऽदुःखेन्द्रियम्। अतो न श्रद्धेयं स्यादिदं सूत्रम्।

(पृ) रूपारूप्यधातौ कुशलधर्मान् सम्यक् भावयतो दुःखं दौर्मनस्यं नस्यात्। (उ) त्रैधातुकं सर्वं दुःखम्। द्वयोरूर्ध्वधात्वारौदारिके दुःखेऽसत्यपि सूक्ष्मं दुःखमस्त्येव। केनेदं ज्ञायते। चतुर्षु ध्यानेषूच्यन्ते चत्वारि इर्यापथानि। यत्रास्तीर्यापथम्। तत्र सर्वं दुःखः स्यात्। रूपधातौ च सन्ति चक्षुः श्रोत्रकायविज्ञानानि। एषां विज्ञानानां या काचिद्वेदना सा दुःखा वा सुखा वा भवति। एकस्मादिर्यापथादपरमिर्यापथमर्थ्यत इत्यतो ज्ञायते दुःखमस्तीति। सूत्रे पृच्छति-रूपाणां क आस्वादः। यदुत रूपं प्रतीत्योत्पद्यते सुखं सौमनस्यम्। कश्च रूपाणामादीनवः। यत्किञ्चनरूपं [सर्वं तत्] अनित्यं दुःखं विपरिणामधर्म इति रूपधातोः सरूपत्वात् अस्त्यास्वादचित्तं, अस्त्यादीनवचित्तम्। अतोऽस्ति सुखं दुःखम्। योगी ध्यानसमाधिषु रज्यते चोपेक्षते च। सुखवेदनाप्रत्ययत्वादवश्यं रज्यते। दुःखवेदनाप्रत्ययत्वादुपेक्षते। अतो ज्ञायतेऽस्ति सुखं दुःखमिति।

भगवानाह-वागादयः प्रथमध्यानस्य शल्यम्। वितर्कचारौ द्वितीयध्यानस्य शल्यम्। यावन्नैवसंज्ञानासंज्ञायतनस्य संज्ञा वेदना च शल्यम् इति। शल्यमिति दुःखमित्यर्थः। अतो ज्ञायते दुःखमिति। सर्वेऽपि पञ्चस्कन्धा दुःखं विहिंसनदुःखम्। यथा कामधातुकवेदना विहिंसकत्वात् दुःखम्। ऊर्ध्वधातुकवेदनाया अपि विहिंसनमस्तीति कस्मान्न दुःखम्। यथा कामधातौ व्याध्यादयोऽष्ट संस्कारा उच्यन्ते। रूपारूप्यधात्वोरपि तथाष्टसंस्काराः समानमुक्ता इति कस्मान्नास्ति दुःखम्। रूपधातावाभाया न्यूनता वातिशयो वोच्यते। अतो ज्ञायते रूपधातुककर्मापि विभक्तम् इति। कर्मविभागादवश्यं दुःखविपाककर्मलाभिना भवितव्यम्। आह च सूत्रम्-अत्र सन्तीर्ष्यामात्सर्यादयः क्लेशा इति। यथा ब्रह्मा ब्रह्माणमामन्त्याह-ध्रूवमिदं स्थानम् मा भवन्तः श्रमणं गौतममुपसङ्‍क्रमत इति। आगत्यापि महाब्रह्मा भवन्तमनुयोगमापृच्छति। उक्तञ्च सूत्रे-चतुर्थध्यानमुपसम्पन्नोऽकुशलान् धर्मान् प्रजहातीति। अपि चोक्तं सूत्रे-तत्रास्ति मिथ्यादृष्टिः क्लेश इति। ईदृशाः क्लेशा एवाकुशला दुःखविपाकप्रापकाः स्युः। कस्मान्नास्ति दुःखम्। आभिधर्मिका आहुः-सर्वे क्लेशा अकुशला इति। तत्र कथं नास्ति दुःखा वेदना।

उक्तञ्च सूत्रे-रूपारामा [भिक्षवो] देवमनुष्याः रूपरता रूपसमुदिताः। रूपविपरिणामविरागनिरोधात् दुःखा [भिक्षवो] देवमनुष्या विहरन्ति। इति। एवं यावद्विज्ञानेऽपि। अतो ज्ञायते सर्वेषामवीतरागाणामस्ति दौर्मनस्यं सौमनस्यमिति। प्रिय [योग] प्रत्ययं सौमनस्यं भवति। तत्प्रियवियोगप्रत्ययं दौर्मनस्यं भवति। प्राकृतानामज्ञानां कस्य शक्तिबलेन प्रियप्राप्तिप्रत्ययं सौमनस्यं न भवति। हानौ च न दौर्मनस्यम्। यथोक्तं सूत्रे-मार्गं प्रतिपन्नस्यैवायुषोऽन्ते रूपे सौमनस्यं दौर्मनस्य ञ्च नास्ति इति। अतो ज्ञायते सर्वेषां प्राकृतानां सौमनस्यं दौर्मनस्यं सदानुवर्तते इति।

भगवान् स्वयमाह-दौर्मनस्यविगतं सौमनस्यविगतञ्चैकं चित्तमुपेक्षायामुपविचरतीत्ययमर्हतो गुण इति। षडुपेक्षोपविचाराश्चार्यचरितान्येव न प्राकृतानाम्। प्राकृताः कदाचिदुपेक्षायामुपविचरन्ति। न तत् ज्ञानप्रत्ययतथा। यथोक्तं सूत्रे-प्राकृतानां यदुपेक्षाचित्तं सर्वं तत् रूपनिश्रितं न रूपरागविमुक्तम् इति। अतो ज्ञायते प्राकृतानां नास्त्युपेक्षाचित्तमिति। यथोक्तं सूत्रे-सुखायां वेदनायां रागानुशयः इति। यदि नास्ति तस्य सुखा वेदना। कुत्र रागोऽनुशयीत।

यद्भवतो मतं-कदाचिददुःखासुखायां [वेदनायां] रागानुशयोऽनुशेत इति। तत् सूत्रे नास्ति वचनस्थानम्। उत्तमभूमौ च प्रवृत्ते कायचित्ते शान्तसुखे न महदनुगृहीते स्तः। यथोक्तम्-देवाः कल्पसहस्रमेकत्र निषीदन्ति इति। यदि [ते] दुःखोपविचारिणः न ते तदिर्यापथेषु दीर्घकालं स्थातुं शक्नुवन्ति। यथोक्तं सूत्रे-सप्तदिनानि समाविश्य विमुक्तिसुखं वेदयत इति। तत्र च प्रश्रब्धिसुखं परमम्। यथोक्तं सूत्रे प्रश्रब्धिरिति सुखा वेदना इति। अतो ज्ञायते सर्वासु भूमिषु अस्ति सुखा वेदनेति। यद्भवतो मतम्-कदाचित्प्रश्रब्धिसुखं सुखवेदनातो भिन्नमिति। तदयुक्तम्। यत्किञ्चिदनुग्राहकं कायगतं तत् सुखमित्युच्यते। अतः प्रश्रब्धिसुखं न सुखवेदनातो भिन्नम्।

(पृ) यद्यूर्ध्वधातुकसमाधिषु सुखदुःखसौमनस्यदौर्मनस्यानि सन्ति। कथं ध्यानसूत्रानुगुण्यं भवेत्। (उ) सूत्रमिदं धर्मतालक्षणविलोमकम्। यद्युपेक्ष्यते को दोषः। तत्र च सुखविहारः शान्तोऽनासङ्गरूपः। नोद्भवति औदारिको रागः प्रतिघो वा। तस्मात् उच्यते [तत्र] नास्ति सुखं नास्ति दुःखमिति। तत्र च सुखदुःखे सूक्ष्मे न प्रतीते स्तः। असिशस्त्रादि दुःखं बन्धमरणादि दौर्मनस्यञ्च नास्तीत्यतो नास्ति दुःखमिति। यथोच्यते रूपधातुरनुष्णाशीत इति। तत्रापि सन्ति चत्वारि महाभूतानि। कथं वक्तव्यम् अनुष्णाशीत इति। यदुच्यते त्रिषु ध्यानेषु सत्त्वा एककाया एकनिमित्ता इति। तत्राप्यस्ति आभाप्रविभागः। यथा वदन्ति-यो ध्यानविहारी न सम्यक् स्त्यानमिद्धौद्धत्यान्यपनयति सोऽविशुद्धाभ इति। यथाल्पज्ञः पुरुषोऽज्ञ इत्युच्यते। यथा च लौकिका वदन्ति अल्पलवणे भोजने अलवणमिति। एवं तत्र सौमनल्यं दौर्मनस्य ञ्च न प्रतीतमितो नास्तीत्युच्यते।

यद्भवद्भिरूक्तं नास्ति तत्र वितर्क इति। उक्तञ्च सूत्रे भगवता संज्ञाप्रत्ययो वितर्क इति। अत्र संज्ञायां सत्यां कथं नास्ति वितर्कः। अतो ज्ञायते यावद्भवाग्रमस्ति वितर्कधर्म इति। [चित्तस्य] औदारिकता वितर्क इति ध्यानद्वये निरुद्ध इत्युच्यते। तस्मादूर्ध्वधातुद्वयेऽपि सन्ति सुखदुःखादयः॥

इति वेदनास्कन्धः समाप्तः।

पञ्चवेदनेन्द्रियवर्गस्त्र्यशीतितमः।

८४ दुःखसत्यस्कन्धे संस्काराधिकारे चेतनावर्गः

सूत्र उक्तम्-षट् चेतनाकायाः संस्कारस्कन्ध इति। (पृ) का पुनश्चेतना। प्रार्थना प्राणिधानं चेतना। यथोक्तं सूत्रे-अवरचेतना अवरप्रार्थना अवरप्रणिधानम्। इति। (पृ) कस्मात् ज्ञायते प्रार्थना चेतना इति। (उ) उक्तं सूत्रे-अभिसंस्कुर्वन्तीति संस्काराः इति। स्कन्धाभिसंस्कारतृष्णा प्रार्थना। यथोक्तं सूत्रे अभिसंस्काराः तृष्णानिश्रिता इति। किञ्चोक्तं सूत्रे-यथापि [भिक्षवः] यवकलापी चतुर्महापथे विक्षिप्ता स्यात्। [अथ] षट् पुरुषा आगच्छेयुः। [व्याभङ्गिहस्तास्ते तां यवकलपी षडिभर्व्याभाङ्गभि] र्हन्युः। अथ सप्तमः पुरुष आगच्छेत्। [व्याभङ्गिहस्तः स यवकलापीं सप्तम्या व्यभङ्गया] हन्यात्। किं पुनरिदं भिक्षवो भवतां मनसि विपच्यते न वा। विपच्यते भगवान्। भगवानाह-एवमेवाश्रुतवान् पृथग्जनो नित्यं षट्‍स्पर्शैराहन्यते। एवं हन्यमानः पुनरायतिभवाय चेतयते। एवं हि स मोघपुरुषः सुहततरो भवति। इति। ज्ञातव्यं प्रार्थनैव चेतना इति। किञ्चाह-मनःसञ्चेतनाहारः अङ्गारकर्षवत् द्रष्टव्य इति। अङ्गारः कस्य दृष्टान्तः। आयतिभवाय चेतयत इत्यस्य। आयतिभवश्चाङ्गारकल्पः। सदा दुःखानां जनकत्वात्। किञ्चोक्तं सूत्रे-अस्मीति [भिक्षव] इञ्जितम्। अस्मीति [भिक्षवः] प्रपञ्चितं स्पन्दितं रागगत इति। यत्रास्मीति तत्रेञ्जितं मनस्कृतं प्रपञ्जितं स्पन्दितं रागगतम् इति। योऽभिसंस्कृतो धर्मः स रागगत इत्युच्यते। [अतो] ज्ञातव्यं प्रार्थनैव चेतना इति। किञ्चाह-यो बालो जन्मप्रभृति मैत्रीमभ्यस्यति सोऽकुशलं कर्म करोति चेतयते न वा। नो भगवन् इति। कामप्रार्थनयाकुशलं करोतीति तदर्थः। आह च चेतना कर्म चेतयित्वा चेति। तत्र चेतना मानसं कर्म। चेतयित्वा कर्म कायिकं वाचिकम्। चेतयित्वेति प्रार्थयित्वा। उपालिसूत्रे उक्तम्-निघण्टो नाथपुत्रः शीतोदकप्रतिक्षिप्त उष्णोदकप्रतिसेवी। स शीतोदकं प्रार्थयमानोऽलभमानः कालं कुर्यात्। मनस्सक्तदेवेषूपपद्यते। अयं शीतचेतनत्वात्तत्रोपपद्यत इति। अतो ज्ञायते प्रार्थनैव चेतना इति।

(पृ) यद्भवनाह-प्रार्थना चेतनेति। सा [प्रार्थना] तृष्णालक्षणा न चेतना। कस्मात्। सहेतुसप्रत्ययसूत्र उक्तम्-अश्रुतवतः पृथग्जनस्य यत्प्रार्थितं तृष्णैव सा इति। महानिदानसूत्र उक्तम्-तृष्णां प्रतीत्य पर्येषणा इत्यादि। किञ्चोक्तं सूत्रे-दुःखी भूयसा सुखार्थी किं न प्रार्थयते इति। आह च-यदा पुरुषः पञ्चकामगुणेषु रज्यते स राग एव प्रार्थना इति। अपि चाह-तृष्णाप्रत्ययमुपादानमिति पर्येषणं पूर्वं भवति पश्चादुपादानम् इति। पर्येषणमेव तृष्णा। तस्मात् प्रार्थना चेतनात्मिकेति भवतां मतमयुक्तम्। यदुक्तं भवता-प्रणिधानं चेतनेति। तदयुक्तम्। कस्मात् उपालिसूत्र उक्तम्-असञ्चेतनिकं कर्म न महासावद्यम्। असञ्चेतनिकमज्ञानपुरस्सरम्। लोकेऽपि ज्ञानं चेतनं मन्यते। यथा वदन्ति को ज्ञानी इदं कुर्यात्। कः सचेतन इदं कुर्यादिति। बुद्धिमानितीममर्थं व्यवहरन्ति। अतो ज्ञायते ज्ञानमेव चेतनेति।

अत्र ब्रूमः। प्रणिधानं समुदय इत्युच्यते। कर्माङ्गं प्रणिधानं चेतना। यथा कञ्चित्प्रणिदधन्नाह-अहमनागतेऽध्वनि ईदृशं कायं प्रतिलप्स्य इति। (पृ) यदि कर्माङ्गं प्रणिधानं चेतनेति। तदा नानास्रवा चेतना स्यात्। चेतना च तृष्णाहेतुः। यथोक्तंसूत्रे-मनःसञ्चेतनाया [भिक्षवः] आहारे परिज्ञाते तिस्रस्तृष्णाः परिज्ञाता भवन्ति। इति। अतो ज्ञायते चेतना तृष्णाहेतुरिति। (उ) यद्ब्रवीषि नानास्रवा चेतनेति। तदहमपि न ब्रवीमि अस्त्यनास्रवा चेतनेति। कस्मात्। अभिसंस्करोतीति संस्कार इति लक्षणात् चेतनेत्युच्यते। अनास्रवधर्मस्य अनभिसंस्कारलक्षणत्वात्। चेतनाह्यभिसंस्कारिणी न निरोधधर्मिणी। यदवोचः चेतना तृष्णाहेतुरिति। तदयुक्तम्। कस्मात्। सा हि तृष्णाकार्यं तृष्णाङ्गञ्च। न तृष्णाहेतुः। कार्यप्रहाणाद्धेतुप्रहाणमुक्तं यदुत मनःसञ्चेतनाहारप्रहाणात् तिसृणां तृष्णानां प्रहाणमिति। संस्कारादिप्रत्ययाश्चानेन प्रत्युक्ताः। अतो ज्ञायते तृष्णाङ्गं चेतनेति। तृष्णा हि द्विविधा हेतुभूता फलभूता चेति। हेतुः तृष्णा भवति फलं प्रार्थना। प्रार्थनैव च चेतना।

चोदयति। यदि हेत्ववस्थायां तृष्णा फलावस्थायां चेतना। तदा न चेतना तृष्णाङ्गं स्यात्। कस्मात्। यो धर्मो हेत्ववस्थः सोऽन्यः फलावस्थ श्चान्यः इत्यतो ज्ञायते चेतना न तृष्णाङ्गमिति। यथोक्तं सहेतुसप्रत्यय सूत्रे मूढस्य यत्प्रार्थितं तृष्णैव सा। तृष्णावतो यत्किञ्चिच्चेष्ठितं तत् कर्म इति। अतश्चेतना कर्मलक्षणानुगतेति तृष्णतोऽन्या। यस्य यस्मिन् वस्तुनि रागः तस्य तस्मिन् वस्तुनि प्रार्थना। अतो रागात् जायते प्रार्थना। प्रार्थनैव चेतना अतो रागश्चेतनाहेतुः।

अत्रोच्यते। पूर्वमुक्तं मया तृष्णाङ्गं चेतनेति। तृष्णायाः केवलमाद्यारम्भो रागः। रक्तस्या [रम्भः] प्रार्थना। यदवोचः प्रणिधानं [न चेतने] ति। न तद्युक्तम्। कस्मात्। प्रणिधानं चेतनाङ्गम्। पूर्व प्रणिधानाख्यं कर्म। पश्चात् कर्मणि प्रवृत्तिः। (पृ) चेतना मनसोऽन्या उतानन्या। (उ) मन एव चेतना। यथोक्तं धर्मपदे-

मनसा चेत् प्रदुष्ठेन भाषते वा करोति वा।
तत एनं दुःखमन्वेति। इति

प्रसन्नमनसाऽप्येवम्। अतो ज्ञायते मन एव चेतनेति। यदि चेतना न मनः। किं मानसं कर्म भवेत्। मानसं कर्म यन्मन आलम्बन उपविचरति। अतश्चेतना मन एव। सामान्यलक्षणतो मन‍उपविचारश्चेतनेत्युक्ताऽपि सा बाहुल्येन कुशलाकशलधर्मगतेत्युच्यते। तस्याश्चेतनाया बहवः प्रकारा भवन्ति। यदा पुरुषः परसत्त्वानां कुशलमकुशलं वा प्रार्थयते। तदा चेतनेत्याख्यायतो। यदाऽलब्धं वस्तु प्रार्थयते। तदा प्रार्थना। यदाऽऽयतिभवं प्रार्थयते। तदा प्रणिधानम्। अतो ज्ञायते एकैव चेतना नानानामभिरुच्यत इति।

दुःखसत्ये संस्काराधिकारे चेतनावर्गश्चतुरशीतितमः।

८५ स्पर्शवर्गः

अलम्बनगतं विज्ञानं स्पर्श इत्युच्यते। त्रयाणां सन्निपात इतीदं न स्पर्शलक्षणम्। कस्मात्। न हीन्द्रियमालम्बनं प्राप्नोति। अत इन्द्रियालम्बनयोर्न स्यात् सन्निपातः। तैस्त्रिभिरालम्बनं गृह्णातीति सन्निपात इत्युच्यते।

पृच्छति। अस्त्यन्यश्चैतसिकधर्मः स्पर्शाख्यः। कस्मात्। द्वादशनिदानसूत्रे ह्युक्तंस्पर्शप्रत्यया वेदनेति। आह च-स्पर्शो वेदनासंज्ञासंस्काराणां हेतुरिति। यदि नास्ति स धर्मः। को हेतुः स्यात्। अतो ज्ञायते अस्ति च चैतसिक धर्मः स्पर्शाख्य इति। षट् षट्‍कसूत्र उक्तं-षट स्पर्शकाया इति। किञ्चोक्तं सूत्रे अविद्यादीनां स्पर्शो [हेतु] र्द्रष्टव्य इति। यद्युच्यते हेतवः प्रज्ञप्तिधर्मा इति। न पुनः पृथक् वक्तव्यं स प्रज्ञप्तिधर्म इति। सूत्रे चास्ति द्विविधः स्पर्शः एक त्रयाणां सन्निपातः स्पर्श इति। अपरः त्रयाणां सन्निपातात् स्पर्श इति। अतो ज्ञायते द्विविधयोः स्पर्शयोरेकः स्वरूपसन् अपरः प्रज्ञप्तिसन्निति। यथा दिनकरमणिगोमेदकानां त्रयाणां विभिन्नं तेजः। चन्द्रकान्तयोश्चापो विभिन्नाः। पृथिव्यादीनामङ्‍कुरा विभिन्नाः। एवं स्पर्शश्चक्षुरादीनां विभिन्न इति किमस्त्यवद्यम्। यथा च भिक्षूणां समवायो न भिक्षुभ्योऽन्यः। स्कन्धानां समवायो न स्कन्धेभ्योऽन्यः। न वृक्षद्वयसंयोगो वृक्षद्वयाद्भिद्यते। न हस्तद्वयसंयोगो हस्तद्वयाद्भिद्यते। न बहुग्लानसमवायो बहुग्लानेभ्यो भिद्यते। एवं स्पर्शोऽपि न चक्षुरादिभ्यो भिद्यत इति नास्त्यवद्यम्।

अत्र ब्रूमः। प्रागुक्तं मया [यदा] चित्तमालम्बनं गृहाति तस्मिन् समये स्पर्श इति। अतश्चित्तं [यस्मिन्] काले विज्ञानोत्पत्तिहेतुर्भवति। तदनन्तरं वेदनादयो धर्मा उत्पद्यन्ते। षठ्‍षट्‍कसूत्रेऽप्युक्तं तस्मिन् समये स्पर्शं इति। इदमेव युक्तम्। न वयं स्वीकुर्मः स्पर्शोऽयं द्विविध इति। सर्वत्रोक्तं त्रयाणां सन्निपातः स्पर्श इति। स्पर्शद्वेविध्यसूत्रं सदपि धर्मलक्षणविरोधादुपेक्ष्यम्। अत उदाहृतसूत्रमहेतुः। यदि स्पर्शो भिद्यते जलतेजोवत्। तदा कारित्रमपि भिद्येत। न तु दृश्यते प्रत्येकं कारित्रभेदः। अतो ज्ञायते स स्पर्शो न त्रिभ्यो भिद्यत इति।

किञ्च यदि स्पर्शश्चैतसिकधर्मः तदा अन्येभ्यश्चैतसिकेभ्यो भिद्येत। कस्मात्। स्पर्शश्चैतसिकानां प्रत्ययः। नहि स्पर्शः स्पर्शस्य प्रत्ययो भवति। उत्पत्तिभेदान्न चैतसिक धर्मः। (पृ) स्पर्शविशेषात् स्पर्शप्रत्यया श्चैतसिका इति। न स्पर्शप्रत्ययः स्पर्शः। यथा वेदनाप्रत्यया तृष्णा न तृष्णाप्रत्यया वेदना। (उ) स्पर्शस्य किं विशेषलक्षणं यदन्यचैतसिकानां नोक्तं स्यात्। न वस्तुतोऽभिधीयमानमस्ति। अतोऽहेतुः। वेदनाऽऽद्यकालीना तृष्णाऽनन्तरकालीना इति वेदनाप्रत्यया तृष्णा न तु तृष्णाप्रत्यया वेदना। यदि स्पर्शो व्यतिरिक्तधर्मः। तल्लक्षणं वक्तव्यम्। न तूच्यत इति ज्ञातव्यं नास्ति विभिन्नः [स्पर्श] इति। भगवान् वैधर्म्येऽपि स्पर्शाख्यामाह। यथाह यो दुःखोपघातः स आगत्य जनकायं स्पृशतीति। आह च सुखवेदनास्पृष्टेन न प्रमत्तव्यम्। न दुःखवेदनास्पृष्टेन विद्वेष्टव्यम्। अस्यां वेदनायां स्पर्श इति संज्ञामाह। भगवान् सूचीलोमं यक्षमाह-तव संस्पर्शः पापक इति कायमपनयामि इति। यथा लोके वदन्ति सुख उष्णसंस्पर्श इति। तथा स्पर्शाहारमप्याहुः। पाणिस्पर्श इति च वदन्ति। अतः सर्वत्र कायविज्ञानविज्ञेये वस्तुनि स्पर्शसंज्ञोच्यते।

अन्यत्रचोक्तं-अन्धो न रूपं स्पृशति। रूपाद्यालम्बनेषु स्पर्शसंज्ञाञ्च वक्ति। इति। तत्स्पर्शव्यवहारस्यानियतत्वान्नास्ति च चैतसिकधर्मः पृथक्। यदुच्यते चैतसिकं, तत्स्पर्शलक्षणविरुद्धम्। कस्मात्। भगवानाह-त्रयाणां सन्निपातः स्पर्श इति। अतो ज्ञायते नास्ति पारमार्थिकः पृथक् चैतसिकधर्म इति। यो धर्मः कायगतः स स्पर्श इत्युच्यते। यत् वेदनादीनां चैतसिकानां हेतुक्रियां प्रयच्छति तस्मिन् समये स्पर्श इति नाम प्रदीयते॥

स्पर्शवर्गः पञ्चाशीतितमः।

८६ मनस्कारवर्गः

चित्तस्याभोगो मनस्कारः। स मनस्कार आभोगलक्षणः। अतः प्रतिमनस्कारं विभिन्नं चित्तमुत्पद्यते। वदन्ति च मनस्कारलक्षणं वस्तवधारणकृदिति। यथोक्तं सूत्रेयदि चक्षुराध्यात्मिकमायतनमनुपहतं भवति। रूपं नाह्यमायतनं पुरोवर्ति भवति। चित्तान्तरोत्पादकमनस्कारश्च नास्ति। तदा न चक्षुर्विज्ञानमुत्पद्यत इति।

(पृ) किं विज्ञानानां ज्ञानं सर्वं मनस्कारबलेनोत्पद्यते किं वा न। (उ) न। कस्मात्। विज्ञानानां ज्ञानोत्पादो नैकान्तिकः। कदाचिदाभोगबलेनोत्पद्यते यथा प्रबलरागादिवर्जितानाम्। कदाचिदिन्द्रियबलादुत्पद्यते यथालोकचक्षुष्कः कणमृजु परीक्षते। कदाचिदालम्बनबलादुत्पद्यते यथा दूरतः प्रदीपं पश्यन् तस्य कम्पं पश्यति। कदाचित्कुशलमभ्यासादुत्पद्यते यथा शिल्पकर्मादि। कदाचित्सत्यग्रहलक्षणेनोत्पद्यते। यथा रूपाध्यवसायः। कदाचिद्धर्मस्वरूपत उत्पद्यते यथा कल्पावसाने ध्यानम्। यदाचित्कालेनोत्पद्यते यथाल्पायुष्कानां सत्वानामकुशलं चित्तम्। कदाचिदुपपत्त्यायतनत उत्पद्यते यथा गवाजादीनां चित्तम्। कदाचित्कायबलात् उत्पद्यते यथा स्त्रीपुरुषादीनां चित्तम्। कदाचिद्वयोविशेषादुत्पद्यते यथा बालादीनां चित्तम्। कदाचित्क्लमथतन्द्रिभ्यामुत्पद्यते। कदाचित्कर्मबलादुत्पद्यते यथा कामानां वेदना। कदाचित्समाधिबलादुत्पद्यते यथैकत्र प्रतिबद्धचित्तो विज्ञाने प्रकर्षं प्रजानाति। कदाचित्समाधिनियमादुत्पद्यते यथाऽनावरणमार्गानन्तरं विमुच्यते। कदाचिच्चिरनिर्वेदादुत्पद्यते यथा कटुरसनिर्विण्णो मधुरसमभिलषति। कदाचिदभिरुचिवशादुत्पद्यते यथा रूपादीन् प्रति। कदाचिद्रूपदर्शनाभिलषितस्य न शब्दश्रवणे तृप्तिर्भवति। तथा नीलादावपि। सौकुमार्यादुत्पद्यते यथा लोमाक्षिगतं सत् चित्तस्य दुःखजनकं नान्यत्र गतम्। कदाचिद्दुःखमनादुत्पद्यते यथापगताक्षिरुजाऽन्नमास्वाद्यते। कदाचिदावरणापगमादुत्पद्यते यथा कामाद्यपगमे तद्दोषान् प्रजानाति। कदाचित्क्रमश उत्पद्यते। यथा अवरं प्रतीत्य मध्यममुत्पद्यते। मध्यमं प्रतीत्योत्तमम्। कदाचित्सर्वत-उत्पद्यते।

(पृ) यदि सर्वविज्ञानानां ज्ञानं क्रमलक्षणम्। कस्मादुच्यते चित्तान्तरजनकमनस्कारो नास्ति [पृथक] इति। (उ) तीर्थिकानां कृत [उच्यते]। तीर्थिका हि वदन्ति आत्ममनोयोगाद्विज्ञानज्ञानमुत्पद्यत इति। तद्व्‍यवहारदूषणाय प्रदर्शयति विज्ञानज्ञानानि समनन्तरप्रत्ययानुबन्धीनीति। अत एवमाह-कस्यचित् चित्तान्तरजनकमनस्कारेऽसति विज्ञानं नोत्पद्यत इति। कस्मात्। समनन्तरप्रत्ययत्वात्तु विज्ञानज्ञानमेकैकं प्रतीत्योत्पद्यते। तद्यथा वृक्षं छित्त्वाऽथ पातयति। पूर्वमुक्तं-विज्ञानानि नैककालिकानीति। हेतुप्रत्ययवशाद्विज्ञानानां ज्ञानमैकैकं क्रमेणोद्यते। विज्ञानधर्माः क्रमिकाः स्युः। नात्ममनोयोगापेक्षिणः। यथा बाह्यवस्तूनि अङ्कुरकाण्डनालपत्रपुष्पफलानि क्रमिकानि भवन्ति। तथाऽऽध्यात्मिकधर्मा अपि। विज्ञानज्ञानमैकैकं क्रमिकं भवति।

सम्यक् मिथ्येति मनस्कारो द्विविधः। सम्यगिति यत् योनिशो [मनस्कारः]। यथा वदन्ति सम्यक् प्रश्नः सम्यग् दूषणं, दूषणप्रश्नयोरिदं सयुक्ति समाधानमिति। धर्माणामनित्यतादि पारमार्थिकप्रश्नः सम्यगित्युच्यते। साध्यसाधनानुविधानञ्च सम्यगित्युच्यते। अतो ज्ञायते युक्तयनुयायिमनस्कारः तत्त्वमनस्कार इत्यादयः सम्यङ् मनस्काराः। यथापुद्गलं यथाकालं मनस्कारश्च सम्यङ् मनस्कारः। यथा कामबहुलस्याशुभभावना सम्यङ्‍मनस्कारः। चित्तेऽबलीने व्युत्थानलक्षणं स्मयङ्‍मनस्कारः। एतद्विपरीतं मिथ्यामनस्कारः। सम्यङ्‍मनस्कारः सर्वगुणान् सम्पादयति। मिथ्यामनस्कारः सर्वक्लेशानुत्थापयति।

मनस्कारवर्गः षडशीतितमः।

८७ छन्दवर्गः

साभिलाषं चित्तं छन्द‍इत्युच्यते। कस्मात्। सूत्रमाह कामच्छन्द इति। कामान् छन्दयतीति कामच्छन्दः। उक्तञ्च सूत्रे-छन्दो धर्ममूलम् इति। छन्द-प्रार्थनया सर्वधर्मानाप्नोतीति धर्ममूलमित्युच्यते। किञ्चाह-यदि भिक्षवो मम शासने तीव्रच्छन्दा [वर्तध्वे]। तद मम शासनं सुचिरं तिष्ठेत् इति। यच्चित्तैकतानत्वेनाभिलष्यते। तत्तीव्रच्छन्द इत्युच्यते। ऋद्धिपादे चोक्तम्-छन्दसमाधिः वीर्यसमाधिः चित्तसमाधिर्मीमांसासमाधिरिति। यच्चित्तेनाभिलष्यते स छन्दः। अयं वीर्यसहकारिणा प्रज्ञासमाधिं सञ्चिनोतीत्येभ्यश्चतुर्भ्योऽभिलषितमृद्ध्यङ्गमिति नामभाग् भवति। आह च-त्वं विहायसा गमनं छन्दयसि इति। तेनखलु समयेन स भिक्षुः पूर्वं स्वाध्यायबहुलो विहरति। सोऽपरेण समयेनाल्पोत्सुकस्तूष्णींभूतः कषाययति। अथ खलु तस्मिन्वनषण्डे अधिवसन्ती देवता तस्य भिक्षोर्धर्मशृण्वन्ती येन स भिक्षुः तेनोपसङ्‍क्रान्तः। उपसङ्‍क्रम्य तं भिक्षुं गाथयाऽध्यभाषत।

कस्मात् धर्मपदानि त्वं भिक्षुर्नाध्येपि भिक्षुभिः सुखं वसन्।
श्रुत्वा च धर्मं लभते प्रसादं दृष्टे च धर्मे लभते प्रशंसाम्॥ इति।
अभुत् पूर्वं धर्मपदेषु छन्दो यावद्विरागेण समागतोऽस्मि।
यतो विरागेण समागतोऽस्मि यत्किञ्चिदृष्टं श्रुतं वा मतं वा।
आज्ञाय निक्षेपणमाहुः सन्त इति।
अतो ज्ञायतेऽभिलषितं छन्द इति। अभिलषितं प्रतीत्य कामेषुछन्द इति कामच्छन्दः।

छन्दवर्गः सप्ताशीतितमः।

८८ प्रीतिवर्गः

अभीप्सिते चित्ताभिरतिः प्रीतिः। यथोक्तं-सत्त्वा धातुलक्षणेनाकुशलप्रीत्या अकुशलानुयायिनः। कुशलेन कुशलप्रियाः इतीयं प्रीतिरित्युच्यते। (पृ) न धातुः प्रीतिर्भवति। कस्मात्। भगवान् यत् सत्त्वानां नानाधातून् प्रजानाति तत् धातुज्ञानबलम्। यत् नानाधिमुक्तीः प्रजानाति तदधिमुक्तिज्ञानबलम्। अतो धातुः प्रीतिश्च (अधिमुक्तिः) विभिन्नेतिः। (उ) चिरकालाभ्यासोपचितं चित्तं धातुरित्युच्यते। यथाधातुच प्रीतिरुत्पद्यते। अतश्चिरकालमुपचितं चित्तज्ञानं धातुज्ञानबलम्। यथाधातुसमुत्पन्ना प्रीतिरिति ज्ञानम् अधिमुक्तिज्ञानबलमिति। अत आह-सत्त्वानां यथाधातु सन्तानमनुवर्तत इति। चिरसञ्चिताकुशलचित्तस्याकुशले परा प्रीतिर्भवति। चिरसञ्चितकुशलचित्तस्य कुशले प्रीतिसुखम्। शीतार्तस्योष्णे प्रीतिर्भवतीदं दृष्टहेतुकं न धातुजम्। इत्ययं धातोः प्रीतेः प्रविभागः॥

प्रितिवर्गोऽष्टाशीतितमः।

८९ श्रद्धावर्गः

[चित्तस्य] विषयसमाधिः श्रद्धालक्षणम्। (पृ) ननु नियतसमाधिरयं प्रज्ञालक्षणम्। नियतसमाधिः प्रहीणविचिकित्सस्य भवतीति प्रज्ञालक्षणम्। (उ) धर्मं स्वयमदृष्ट्वा आर्योपदेशवशाल्लब्धश्चेतसः प्रसादः श्रद्धेत्युच्यते। (पृ) तथा चेत् स्वयं धर्मदर्शिनः श्रद्धा न स्यात्। (उ) सत्यमेवम्। अर्हन्नश्रद्धावान् भवति। यथोक्तं धर्मपदे-

अश्रद्धश्चाकृतज्ञश्च सन्धिच्छेदश्च यो नरः।
[हतावकाशो वान्ताशः] स वै उत्तमपूरुषः॥ इति।

किञ्चोक्तं सूत्रे- अहं भगवन् अस्मिन् वस्तुनि यथा भगवद्वचनं श्रद्धध इति। यत् स्वयं धरदर्शिनश्चित्तं प्रसीदति। सा [ऽपि] श्रद्धेत्युच्यते। पूर्वं धर्मं श्रुत्वा पश्चात्कायेन साक्षात्करोति। तस्येयं चिन्ता भवति स धर्मः परमार्थसत्यो न मृषेति, चित्तञ्च प्रसीदति। सा श्रद्धा चतुर्षुवेत्यप्रसादेष्वन्तर्गता। तद्यथा रोगी पूर्वं भिषग्वचने श्रद्दधान औषधमुपसेव्य रोगान्मुक्तः पश्चात्तस्मिन् भिषजि प्रसन्नचित्तो भवति। सा श्रद्धेत्युच्यते।

श्रद्धेयं द्विविधा मोहजा ज्ञानजेति। मोहजा यत् कुशलाकुशलमचिन्तयतः पूरणाद्यसदाचार्येषूत्पद्यमानश्चित्तप्रसादः। ज्ञानजा यथा चतुर्षु [अवेत्य] प्रसादेषु बुद्धादिषु चित्तप्रसादः। सा त्रिधा विभक्ता कुशला अकुशला अव्याकृता चेति। (पृ) अकुशला श्रद्धा क्लेशमहाभूमिगतैव आश्राद्ध्य धर्मः। नेयं श्रद्धा भवति। (उ) नायमाश्राद्ध्यधर्मः। श्रद्धा च प्रसादलक्षणा। अकुशला श्रद्धाऽपि प्रसादलक्षणैव। तथा नो चेत् अकुशला वेदना वेदना न स्यात्। न च तद्युज्यते वस्तुतः। ततस्त्रिधैव विभक्ता। या श्रद्धा इन्द्रियेषु गणिता विमुक्त्यनुगामिनी सप्तत्रिंशब्दोधिपक्षिकेषु गता सा नियमेन कुशलैव।

श्रद्धावर्ग एकोननवतितमः।

९० व्यवसायवर्गः

चेतसोऽभ्युत्साहो व्यवसाय इत्युच्यते। सदान्यधर्मान्निश्रयते मनस्कारं वा समाधिं वा। तत्राम्युत्साहः सदा चित्तैकाग्रतासमुदाचारः स व्यवसाय इत्युच्यते। त्रिविधो व्यवसायः कुशलोऽकुशलोऽव्याकृत इति। यत् चतुर्षु सम्यक्‌प्रधानेषु अन्तर्गतः स कुशलः। अन्योऽकुशलः। योगी योऽकुशलानामादीनवे कुशलानामनिशंसे च श्रद्धधते। तस्य पश्चादुत्पद्यते व्यवसायोऽकुशलानां प्रहाणाय कुशलानां समादानाय। अतः श्रद्धेन्द्रियसमनन्तरं वीर्येन्द्रियमुच्यते। कुशधर्मगतो व्यवसायो वीर्यमित्याख्यायते। सर्वहितानां मूलं करोति। तद्व्‍यवसायसहकारतया मनस्कारादयो धर्मा महाफलप्रापका भवन्ति। यथा दहनः समीरणप्रतिलब्धः सर्वान् दहति॥

व्यवसायवर्गो नवतितमः।

९१ स्मृतिवर्गः

अनुभूतपूर्वस्य ज्ञानं स्मृतिः। यथोक्तं सूत्रे- यत् चिरविप्रकृष्टानुभूतं स्मरति न प्रमुषति सा स्मृतिरित्युच्यते।

(पृ) सा स्मृतिस्त्रयध्वर्तिनी। कस्मात्। उक्तं हिसूत्रे स्मृतिं सर्वार्थिकां [वदामी] ति। सा स्मृतिः चतुःस्मृत्युपस्थानगता। चत्वारि स्मृत्युपस्थानानि त्रयध्वालम्बनानि च। कस्मात्पुनरतीतमात्रालम्बनेति। (उ) तद्वचनं सर्वकालेन भवति। न तु त्र्यध्वा भवति। यस्मिन् समये चित्तमुद्धतं भवति। तदा स्मृतिरुभयत्रानुगा। सा सर्वत्रगेत्युच्यते। यदुक्तं भवता चत्वारि स्मृत्युपस्थानानि त्र्यध्वालम्बनानीति। तत्र प्रत्युत्पन्ना प्रज्ञैव न तु स्मृतिः। अतस्तथागतो [यदा] पूर्वं स्मृतिनाम्ना विमुक्तिमुक्तवान् तदा तामेव प्रज्ञेत्यवोचत्।

(पू) कथं विज्ञानान्तरेणानुभूतं विज्ञानान्तरं स्मरति। (उ) स्मृतेर्धर्मं एवं यत् स्वसन्ताने यो धर्मः [पूर्व] मुत्पन्ननिरुद्धः तमेव [स्वसन्तानिकं] विप्रकृष्टं विज्ञानान्तरमालम्बत इति। ज्ञानानां विज्ञानधर्मश्च तथा यत् विज्ञानान्तरानुमूतं विज्ञानान्तरं विजानातीति। यथा चक्षुर्विज्ञानेन विज्ञातं रूपं मनोविज्ञानं विजानाति। अन्यपुद्गलेनानुभूतमन्यः पुद्गलो विजानाति। यथार्यपुद्गला यावत्पूर्वनिवासे देहान्तरानुभूतं स्मृतिबलाद्विजानान्ति। (पू) यदि पूर्वानुभूतस्य ज्ञानं स्मृतिरिति। आधुनिकविज्ञप्त्यादिधर्माः स्मृतयः स्युः। कस्मात्। तद्धर्माणामपि पूर्वानुभूतोपविचाररूपत्वात्। (उ) विज्ञप्त्यादिधर्मा अपि स्मृतय इत्युच्यन्ते। यथा भगवान् सल्यकं नाथपुत्रमवोचत् पूर्वं मनसि कृत्वा व्याकुरुष्व इति। आह च पूर्वानुभुक्तसुखस्मरणे क्लेश आविर्भवतीति। अतो विज्ञप्त्यादिधर्मा अपि पूर्ववस्त्वनुस्मरणरूपा स्मृतय इत्युच्यन्ते। स्मृतिरियं गृहीतलक्षणाज्जाता। यस्मिन् धर्मे गृहीतलक्षणमस्ति। तत्र स्मृतिर्भवति नान्यथा।

समाधिः प्रज्ञा च समाधिवर्गे प्रज्ञावर्गे च वक्ष्यते॥

स्मृतिवर्ग एकनवतितमः।

९२ वितर्कविचारवर्गः

यत् चित्तं व्यग्रं मुहर्मुहुरालम्भकं स वितर्कः। समाहितचित्तस्याप्यस्ति औदारिकता सूक्ष्मता। [तत्र यत्] औदारिकं स वितर्कः। सूक्ष्मसमाधानाभावादौदारिकं चित्तमित्युच्यते। यथोक्तं सूत्रे-भगवानाह-सवितर्कं सविचारं प्रथमध्यानमुपसम्पद्य विहरामीति। अतः प्रथमध्यानमसूक्ष्मसमाहितमिति सवितर्कं भवति। या चित्तस्य व्यग्रता किञ्चित्सूक्ष्मता स विचारः। इमौ द्वौ त्रैधातुकौ। चित्तस्यौदारिकसूक्ष्मलक्षणत्वात्। व्यग्रं विक्षिप्तं चित्तं वितर्कविचारौ भवतः। तल्लक्षणत्वात् सर्वत्र स्याताम्। अप्रत्यक्षं वस्तु अनुमित्या ज्ञायते। एवं स्यान्नैवं स्यादित्यभ्यूहो वितर्कः। अतोऽप्रत्यक्षवस्तुनोऽनुवितर्कः सम्यग्वितर्को वा मिथ्यावितर्को वा इति तं कथयामः। निर्विकल्पानुवितर्कः सम्यक् दृष्टिरित्याख्यायते। अयं त्रिधाज्ञातः। मिथ्यावितर्को विपरीतमनस्कारः यदनित्ये नित्यमित्यादिः। सम्यग्वितर्कः यदप्रतिलब्धं तत्त्वज्ञानमनुमितिलक्षणेन ज्ञानेन लब्ध्वा योगी निर्वेधभागीयकुशलमूले वर्तते। इयं क्षान्तिरित्युच्यते। एवमन्यमार्गेणानुयायि अनुमितिज्ञानं सम्यग्वितर्कः। तत्र यत् संज़्ञानुस्मरणविकल्पापोढं तत् प्रत्यक्षमित्युच्यते। तस्मिन्नेव वितर्के अनेन हेतुना एवं भवति अनेन हेतुना नैवं भवति इति चिन्तना विचारणा वा स विचारः।

(पृ) केचिदाहुः-वितर्कविचारावेकाग्रतान्तर्गताविति। कथमिदम्। (उ) मैवम्। कस्मात्। उक्तं खलु भवद्भिर्घण्टाताडनदृष्टान्तः। आद्यशब्द [समो] वितर्कः। अन्यशब्द [समो] विचारः। तरङ्गदृष्टान्तश्च [उक्तः]। य औदारिकः [तत्समो] वितर्कः। यः सूक्ष्मः [तत्समो] विचारः। कालदेशभेदान्न चित्तैकाग्रता स्यात्। निर्विकल्पकत्वात्पञ्च विज्ञानानि न सवितर्कविचारलक्षणानि भवन्ति॥

वितर्कविचारवर्गो द्विनवतितमः।

९३ अन्यचैतसिकवर्गः

यत् कुशलस्यानाचरणं मिथ्याचरणं वा स प्रमादः। न प्रमादाख्योऽन्य एकधर्मोऽस्ति। तस्मिन् समये चित्तसमुदाचारः प्रमादः इत्युच्यते। तद्विपरीतोऽप्रमादः। यः कुशलश्चित्तसमुदाचारोऽप्रमादादन्यः सोऽपि धर्मान्तरम्। अकुशलानुगतं चित्तं प्रमादः। कुशलानुगतन्तु अप्रमादः।

कुशलमूलमिति अलोभोऽद्वेषोऽमोहः। योनिशोमनस्काराशिरस्काऽनासक्तिरलोभः। मैत्रीकरुणाशिरस्कः क्रोधानुत्पादोऽद्वेषः। सम्यद्गर्शनशिरस्कोऽभ्रान्तोऽविपर्ययः अमोहः। अलोभो नाम नास्त्येकं धर्मान्तरम्।

केचिदाहुः लोभाभावोऽलोभ इति। न युक्तमिदम्। कस्मात्। लोभाभावोऽभावधर्मः। कथमभावो धर्मस्य हेतुः। अद्वेषामोहावप्येवम्। तत्रायाणामकुशलमूलानां विपरीतानि त्रीणि कुशलमूलान्युच्यन्ते। मदमानादयोऽप्यकुशलमूलानि स्युः। संक्षेपतस्त्रीण्येवाकुशलमूलान्युक्तानि। वक्ष्यन्ते चाकुशलवर्गे।

अव्याकृतमूलमिति। केचिद्वदन्ति-चत्वार्यव्याकृतमूलानि-तृष्णा दृष्टिः मानमविद्येति। [अन्ये] केचिदाहुः त्रीणि तृष्णा अविद्या प्रज्ञा इति। नैतद्भगवतोक्तम्। अव्याकृतानुगं चित्तं यद्धेतुजं स हेतुरव्याकृतमूलं भवति। कायवाक्कर्मणी प्रायोऽव्याकृतानुगे इति चित्तमुत्पद्यते। अव्याकृतचित्तमव्याकृतमूलमित्युच्यते।

चित्तसमाचरणकाले यत् कायश्चित्तं दौष्ठल्यविगतं प्रशान्तं भवति। तस्मिन् समये प्रश्रब्धिरित्युच्यते।

नानावस्तुषु चित्त [समाचरण] काले उपेक्षेत्युच्यते। यत् वेदनासु अनभिज्ञा चित्तसमाचरणं सोपेक्षा। ध्यानेषु यत् सुखदुःखविविक्तं विमुक्तिपरायणं चित्तसमाचरणं सोपेक्षा। सप्तबोध्यङ्गेषु अलीनमकम्पसमतादि यच्चित्तसमाचरणं सोपेक्षा। प्रीतिदौर्मनस्यविनिर्मुक्तं समतादिप्रतिलब्धं चित्तमुपेक्षा। चतुर्षु अप्रमाणेषु वैरमैत्रविगतं चित्तमुपेक्षा। एवं नानाधर्माणां विरोधाच्चैतसिकानां विशेषोऽप्रमाणः॥

अन्यचैतसिकवर्गस्त्रिनवतितमः।

९४ विप्रयुक्तसंस्कारवर्गः

चित्तविप्रयुक्तसंस्काराः यदुत प्राप्तिः, अप्राप्तिः असंज्ञिसमापत्तिः निरोधसमापत्तिः आसंज्ञिकं जीवितेन्द्रियं जातिः व्ययः स्थितिः अन्यथात्वं जरा मरणं नामकायः पदकायो व्यञ्जनकायः पृथग्जनत्वं इत्यादयः।

प्राप्तिरिति। सत्त्वानां कृते धर्माणां समन्वागमः प्राप्तिः। प्रत्युत्पन्नाध्वनि पञ्चस्कन्धसमन्वागतः सत्त्वः प्राप्त इत्युच्यते। अतीताध्वनि यानि कुशलाकुशलकर्माणि अननुभूतविपाकानि। तद्धर्मसमन्वागतः सत्त्वः। यथोक्तं सूत्रे-कुशलधर्मसमन्वागतोऽकुशलधर्मसमन्वागतश्च पुद्‍गल इति। (पृ) केचिदाहुः-अतीतकुशलाकुशलकायवाक्कर्मसमन्वागतः। यथा प्रव्रजितः अतीतशीलसंवरसमन्वागत इति। कथमिदम्। (उ) सर्वेषां समन्वागमः। कस्मात्। उक्तं हि सूत्रे यः पुण्यं पापञ्च करोति। तस्य तद्विद्यमानमेव। तत् द्वयं तत्कायमनुपतति रूपानुपातिच्छायावत् इति। किञ्चोक्तं सूत्रे-मृतस्य पुण्यं न प्रणश्यति यदुत फलप्रापकमेव। यदसमन्वागतं पुण्यपापं कर्म न तत्फलप्रापकम्। तानि कर्माणि नश्यन्ति। इति।

(पृ) अतीतसंवरस्य न समन्वागमः स्यात्। कस्मात्। भवतोक्तम् अतीतधर्मो निरुद्धः। अनागतोऽविद्यमान इति। प्रत्युत्पन्नश्च न सदा कुशलचित्तवत्त्वे क्षमः। कथं शीलसंवरसमन्वागतः स्यात्। (उ) पुरुषः प्रत्युत्पन्नेन संवरेण समन्वागतो नातीतेन। यथा प्रत्युत्पन्नक्लिष्टात् क्लिष्टम्, तथा प्रत्युत्पन्नशीलात् शीलं भवति। नातीतात्। [यः] पूर्वं स्वीकृत्यापरित्यक्तवान् [सः] अतीतसमन्वागत इत्युच्यते।

(पृ) आभिधर्मिका आहुः सत्त्वा अनागताध्वनीनकुशलाकुशलचित्तसमन्वागता इति। तत्कथमिदम्। (उ) न समन्वागताः। कस्मात्। अकृताभ्यागमात्। अतोऽनागतासमन्वागमः प्राप्तिरित्युच्यते। न चास्ति प्राप्त्याख्यः पृथक्‌‍चित्तविप्रयुक्तधर्मः। तद्विपरिताऽप्राप्तिरपि नास्ति पृथक्‌‍चित्तविप्रयुक्तधर्मः।

असंज्ञिसमापत्तिरित्ययं समापत्तिधर्मो नास्ति। कस्मात्। न हि निरुध्यन्ते पृथग्जनानां चित्तचैतसिकधर्मा इति पश्चाद्वक्ष्यते। चित्तचैतसिकानां सूक्ष्मतया दुरवबोधात् असंज्ञीति नाम। आसंज्ञिकमप्येवम्। निरोधसमापत्तिरिति। चित्तनिरोधे समुदाचाराभावान्निरोधसमापत्तिरिति नाम। स च नास्ति धर्मान्तरम्। निर्वाणवत्। जीवितेन्द्रियमिति। कर्मप्रत्ययः पञ्चस्कन्धसन्तानो जीवितमित्युच्यते। जीवितञ्च कर्मणो मूलमिति जीवितेन्द्रियमित्युच्यते। जातिरिति। पञ्चस्कन्धानां प्रत्युत्पन्नाध्वा जातिः। प्रत्युत्पन्नाध्वपरित्यागो व्ययः। सन्तन्यमानत्वं स्थितिः। स्थितिपरिणामोऽन्यथात्वम्। न सन्ति पृथक्‌जातिव्ययादयो धर्माः। भगवतः शासनं गभीरं यत्प्रत्ययानां सामग्र्या धर्मा उत्पद्यन्त इति। अतो नास्ति कश्चिद्धर्मो धर्मान्तरस्योत्पादकः। उक्तं हि-चक्षूरूपादयश्चक्षुर्विज्ञानस्य प्रत्यया इति। न तत्रोक्तं जातिरस्तीति। अतो नास्ति जातिरित्यनवद्यम्।

किञ्च वदन्ति जात्यादयो धर्मा एककालीना इति। य एककालीनः स निरुद्ध एव। तत्र जात्यादयः किमर्था इति विचारयितव्यम्। द्वादशनिदाने च भगवान् स्वयमाह जातेरर्थम्। या तेषां तेषां सत्त्वानां तस्मिन् तस्मिन् [सत्त्वनिकाये] जातिः स्कन्धानां प्रतिलाभः....... [सा जातिः] इति। अतः प्रत्युत्पन्नाध्वनि स्कन्धानामाद्यलाभो जातिः। आह च-स्कन्धानां च्युतिरन्तहाणिर्मरणमिति। आह च-स्कन्धानां जीर्णता भुग्नता जरेति। [अतो] न पृथक् स्तो जरामरणधर्मौ।

नामकाय इति। व्यञ्जनेभ्य उत्पन्नं नाम यथा वदन्ति देवदत्त इति। यथाव्यञ्जनमर्थसाधनं पदम्। व्यञ्जनानि अक्षराणि। केचिदाहुः-नामपदव्यञ्जनकायाश्चितविप्रयुक्तसंस्कारा इति। तदयुक्तम्। धर्मा इमे वाक्‌स्वभावा धर्मायतनसंगृहीताः।

(पृ) अस्ति पृथकग्जनत्वं नाम चित्तविप्रयुक्तसंस्कार इति। [केचिद्वदन्ति]। कथमिदम्। (उ) न पृथग्जनत्वं पुथग्जनादन्यत्। यद्यस्ति तदन्यत्। अन्ये घटत्वादयोऽप्यनुभूयेरन्। संख्यापरिणामैकत्वपृथक्‌त्वसंयोगविभागपरत्वापरत्वादयो धर्माः पृथक् स्युः। तीर्थिकानां हि सूत्रेषूक्तं-अन्यो घटोऽन्यत् घटत्वम्। घटत्वं प्रतीत्य ज्ञायतेऽयं घट इति। रूपमन्यत् रूपत्वमन्यत् इति। तदयुक्तम्। कस्मात्। तत्त्वं तत्स्वभावः। यदि ब्रवीषि पृथग्जनत्वमन्यदिति। तदा रूपं स्वभावं विना स्यात्, रूपत्वापेक्षित्वात्। तत्तु न युज्यते। अतो गभीरमननुविचिन्त्य ववीषि-अस्ति पृथग्जनत्वं पृथगिति।

आभिधर्मिकास्तीर्थिकग्रन्थानभ्यस्याभिधर्मशास्त्रमारचयन्तो वदन्ति सन्ति पृथकग्जनत्वादयो धर्माः पृथगिति। अन्य आभिधर्मिका अपि वदन्ति। सन्ति पृथक् तथताभूतकोटिप्रतीत्यसमुत्पादादयोऽसंस्कृतधर्मा इति। अतो गभीरमिमं नयमनुविचिन्त्यमा रुतमनुवर्तध्वम्॥

विप्रयुक्तसंस्कारवर्गश्चतुर्नवतितमः

[इति] दुःखसत्यस्कन्धः समाप्तः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

3 अथ समुदयसत्यस्कन्धः

Parallel Romanized Version: 
  • 3 atha samudayasatyaskandhaḥ [3]

अथ समुदयसत्यस्कन्धः
९५ समुदयसत्यस्कन्धे कर्माधिकारे
कर्मलक्षणवर्गः

शास्त्रमाह-दुःखसत्यं परिसमाप्य समुदयसत्यमिदानीं वक्ष्यत इति। तत्र कर्म क्लेशाश्च समुदयसत्यम्। त्रिविधं कर्म कायिकं वाचिकं मानसिकमिति। कायेन कृतं कर्म कायिकम्। तत् त्रिविधं अकुशलं प्राणातिपातादि। कुशलं चैत्यवन्दनादि। अव्याकृतं तृणच्छेदादि।

(पृ) यदि कायेन कृतं कायिकम्। तदा घटादिद्रव्यमपि कायिकं कर्म स्यात्। कायेन कृतत्वात्। (उ) घटादि कायिककर्मणः फलम् न कायिकं कर्म। हेतुफलयोर्भेदात्। (पृ) न स्यात्कायिकं कर्म। कस्मात्। कायस्पन्दनकृतं कायिकं कर्म। संस्कृतधर्माणां क्षणिकत्वात् न स्यात्स्पन्दनम्। (उ) इदं क्षणिकवर्गे प्रत्युक्तं यदेकस्मिन् धर्म उत्पद्यमानेऽन्यस्यापचय उपचयो वा [तत्] कायिकं कर्मेति। (पृ) तथा चेत् काय एव कायिकं कर्म भवेत्। अन्यत्रोत्पद्यमानत्वात्। न तु कायेन कृतं कायिकं कर्म। (उ) कायः कर्मक्रियायाः साधनम्। कायेऽन्यत्रोत्पद्यमाने पुण्यपापसमुदयः कर्म। अतो न काय एव कर्म। (पृ) पुण्यपापसमुदयोऽविज्ञप्तिः। कायविज्ञप्तिः कथम्। (उ) कायेऽन्यत्रोत्पद्यमाने क्रियमाणा विज्ञप्तिः कायविज्ञप्तिर्भवति। (पृ) कायविज्ञप्तिः कुशला वाऽकुशला वा। कायस्तु न तथा। अतो न कायविज्ञप्तिः स्यात्। (उ) चित्तबलात् कायेऽन्यत्रोत्पद्यमाने कर्म समुदेति। अतस्तत्समुदयो यदि वा कुशलो [यदि वा] अकुशलः न तु साक्षात्कायिकः। तथा वाचिककर्मापि। न तु तत् साक्षाच्छब्दव्यवहार [रूपम्]। चित्तबलात् शब्दव्यवहारसमुदितं कर्म कुशलमकुशलं वाचिकं कर्मेत्युच्यते। एवं मानसं कर्मापि। य इमं सत्त्वं हन्मीति अध्यवसितचित्तो भवति। तस्य तस्मिन् समये पापं समुदेति। एवं पुण्यमपि।

(पृ) यथा कायवाग्भ्यां पृथगस्ति कर्म। [तथा] मनोऽपि मानसकर्मणोऽन्यदेव। (उ) तत् द्विधा भवति मन एव मानसं कर्म मनस उत्पन्नं वा मानसं कर्म इति। सत्त्वं हन्मीति यदध्यवसितं मनः तदकुशलं मन एव मनसं कर्म। तत्कर्म पापसञ्चयरूपं कायिकवाचिककर्मातिशायकम्। यदि चित्तमनध्यवसितम्। तदा मनः कर्मणोऽन्यत्।

(पृ) विज्ञप्तिलक्षणं ज्ञातम्। विज्ञप्तित उत्पन्नोऽन्यःकर्मसमुदयः। किं [तस्य] लक्षणम्। (उ) तदविज्ञप्तिरेव। (पृ) किं केवलमस्ति कायिकवाचिकाविज्ञप्तिरेव न मानसिकाविज्ञप्तिः। (उ) मैवम्। कस्मात्। नह्यस्ति तत्र कारणं केवलं कायिकवाचिकाविज्ञप्तिरेवास्ति न मानसिकाविज्ञप्तिरिति। सूत्रे चोक्तं द्विधा कर्म-चेतना वा चेतयित्वा वा [कर्मे] ति। चेतना मानसं कर्म। चेतयित्वा [कर्म] त्रिविधम्-चेतनासञ्चितं कर्म कायिकं वाचिकं कर्मेति। तत्र मानसं कर्म गुरुतरमिति पश्चाद्वक्ष्यते। गुरुतरकर्मसञ्चितमविज्ञप्त्याख्यं सदा सन्तानेन प्रवर्तते। अतो ज्ञायते मानसिककर्मणोऽपि अविज्ञप्तिरस्तीति॥

समुदयसत्यस्कन्धे कर्माधिकारे

कर्मलक्षणवर्गः पञ्चनवतितमः।

९६ अविज्ञप्तिवर्गः

(पृ) कोऽविज्ञप्तिधर्मः। (उ) चित्तं प्रतीत्योत्पद्यमानं पुण्यपापं मिद्धमूर्छादिकालेऽपि यन्नित्यं प्रवर्तते। साऽविज्ञप्तिः। यथोक्तं सूत्रे-
आरामरोपा वनरोपा ये जनाः सेतुकारकाः।
प्रपाञ्चैवोदपानञ्च ये ददन्ति उपाश्रयम्।
तेषां दिवा च रात्रिञ्च सदा पुण्यं प्रवर्तते॥ इति।

(पृ) केचिदाहुः- विज्ञप्तिकर्म प्रत्यक्षमुपलभ्यते। यानि चीवरदानचैत्यवन्दनहननहिंसादीनि तानि भवेयुः। अविज्ञप्तिस्तु अनुपलभ्यमानत्वात् नास्तीत्ययमर्थः स्पष्टं स्यादिति। (उ) यदि नास्त्यविज्ञप्तिः। तदा प्राणातिपातविरत्यादिधर्मो नास्ति। (पृ) विरतिर्नामाकरणम्। अकरणमभावधर्मः। यथा पुरुषस्याभाषणकाले नास्तिभाषणधर्मः। रूपस्यादर्शनकालेऽपि नास्त्यदर्शनधर्मः। (उ) प्राणातिपातविरत्यादिना स्वर्ग उत्पद्यते। यदि विरतिरभावधर्मः। कथं हेतुः स्यात्। (पृ) न विरत्या स्वर्ग उत्पद्यते, किन्तु कुशलचित्तेन। (उ) मैवम्। उक्तं हि सूत्रे-वीर्यवान् पुरुष आयुर्वशात् बहुपुण्यं प्रसवति। पुण्यबहुत्वाच्चिरं स्वर्गसुखं विन्दत इति। यदि कुशलचित्तमात्रेण, किमर्थं बहुपुण्यो भवति। न ह्ययं कुशलचित्तो भवितुं क्षमते। आह च वनादिरोपस्य दिवा रात्रिञ्च सदा पुण्यं प्रवर्धत इति। शीलं ध्रुवमिति चोक्तम्। यदि नास्त्यविज्ञप्तिः। कथं वक्तव्यं स्यात् पुण्यं सदा प्रवर्धते, शीलं ध्रुवमिति च। न च विज्ञप्तिः प्राणातिपातक्रियैव। प्राणातिपातानन्तरं धर्मो भवति। तदूर्ध्वं प्राणातिपातपापं लभते। यथा हन्तुं कञ्चन प्रेरयति। हननकालमनु प्रेरको हननपापं लभते। अतो ज्ञायतेऽस्त्यविज्ञप्तिरिति। मनश्च न शीलसंवरः। कस्मात्। यदि कश्चिदकुशलाव्याकृतचित्तस्थः, यदि वाऽचित्तः। सोऽपि शीलधारीत्युच्यते। अतो ज्ञायते तस्मिन् समयेऽस्त्यविज्ञप्तिरिति। एवमकुशल संवरोऽपि।

(पृ) ज्ञातं विनाऽपि चित्तमस्त्यविज्ञप्तिधर्म इति। इदानीं किमिदं रूपं किं वा चित्तविप्रयुक्तसंस्कारः। (उ) स संस्कारस्कन्धसङ्‍गृहीतः। कस्मात्। यस्मादभिसंस्करणलक्षणः संस्कारः। अविज्ञप्तिरपि अभिसंस्करणलक्षणा। रूपञ्च रूपणालक्षणम् नाभिसंस्कारलक्षणम्। (पृ) सूत्र उक्तं षट् चेतनाकायाः संस्कारस्कन्ध इति। न चित्तविप्रयुक्तसंस्कारा इति। (उ) प्रतिपादितमिदं पूर्वं यदस्ति पुण्यं पापं चित्तविप्रयुक्तमिति। (पृ) अविज्ञप्तिर्यदि रूपलक्षणा। को दोषः। (उ) रूपशब्दगन्धरसस्प्रष्टव्याः पञ्च धर्मा न पुण्यपापस्वभावाः। अतो न रूपस्वभावाऽविज्ञप्तिः। भगवानाह-रूपणालक्षणं रूपमिति। अविज्ञप्तौ रूपणालक्षणानुपलम्भान्न रूपस्वभावता।

(पृ) अविज्ञप्तिः कायिकवाचिककर्मस्वभावा। कायिकवाचिककर्म च रूपमेव। (उ) अविज्ञप्तिः कायिकवाचिककर्मेति नाममात्रम्। न वस्तुतः कायवाग्भ्यां क्रियते। कायञ्च वाचञ्च प्रतीत्य मानसिककर्मणोत्पन्नत्वात्कायिकवाचिकमानसिककर्मस्वभावेत्युच्यते। अथवा मनस उत्पन्नैवाविज्ञप्तिः। इयमविज्ञप्तिः कथं रूपस्वभावा। आरूप्येऽप्यस्त्यविज्ञप्तिः। आरूप्ये कथं रूपं भविष्यति। (पृ) काः क्रिया अविज्ञप्तिमुत्पादयन्ति। (उ) शुभाशुभकर्मक्रियाभ्य उत्पद्यतेऽविज्ञप्तिः। नाव्याकृताभ्यः। अल्पबलत्वात्। (पृ) कदा क्रियाभ्योऽविज्ञप्तिरुत्पद्यते। (उ) द्वितीयचित्तादुत्पद्यते। यत् कुशलाकुशलानुगामि चित्तं प्रबलं भवति। तत् चिरं तिष्ठति। यच्चित्तं दुर्बलं न तच्चिरं तिष्ठति। यथा एकदिनसमात्तं शीलमेकदिनं तिष्ठति। आदेहपातसमात्तं शीलन्तु आदेहपातं तिष्ठति॥

अविज्ञप्तिवर्गः षण्णवतितमः।

९७ हेत्वहेतुवर्गः

(पृ) सूत्र उक्तम्-हेतुकृतं कर्म अहेतुकृतं कर्मेति। कतमो हेतुः अहेतुश्च। (उ) ज्ञानपूर्वकं कृतं [कर्म] हेतुकृतम्। तद्विपरीतमहेतुकृतम्। (पृ) [तर्हि] यदहेतुकृतं न तत् कर्म भवति। (उ) अस्तीदं कर्म। किन्तु यच्चित्तहेतुकृतं कर्म तत्सविपाकम्। चित्तेऽध्यवसीयकृतं कर्म हेतु [कृत]म्, अनध्यवसीयकृतं कर्माहेतु [कृतम्]। यथा योधाजीवव्यवहारोऽहेतुकः। अयोधाजीवव्यवहारस्तु हेतुः। यथोक्तं सूत्रे-तव दोषान् गणयिष्यामि। यदि योधाजीवो व्यवहरसि न तदा गणयिष्यामीति यावत् त्रिधा पृच्छति। यद्यकरणचित्तपूर्वकं करोति-यथा कश्चिद्विहरन् पादनिक्षेपणेन कीटं हन्ति। सोऽहेतुः। अहेतुककर्मासञ्चितमिति न विपाकजनकम्।

कर्माणि चतुर्विधानि-कृतानुपचितं, उपचित्ताकृतं, कृतोपचितं अकृतानुपचितम् इति। कृतानुपचितमिति-यथा हननादिकर्म कृत्वा पश्चाच्चित्तं परितपति। दानादिकर्म कृत्वा च चित्तं परितपति। कर्मक्रियाचित्तमुत्पाद्य न पुनः स्मरति। तत् कृतानुपचितम्। उपचिताकृतमिति-यत् अन्यं हननादि कारयित्वा प्रमुदितचित्तो भवति। अन्यं दानादि कारयित्वा च प्रमुदितचित्तो भवति। कृतोपचितमिति-यत् हननादि पापं कृत्वा दानादिपुण्यं कृत्वा च प्रमुदितचित्तो भवति। अकृतानुपचितमिति-न च करोति नापि मुदितचित्तो भवति। तत्र कृतोपचितकर्मणोऽस्ति विपाकवेदना। यथोक्तं सूत्रे-यत् कर्म कृतमुपचितं तस्य कर्मणोऽवश्यमस्ति विपाकप्रतिसंवेदना इति। अतः कृतोपचितकर्मणो दृष्टधर्मे वा विपाको वेद्यते। उपपत्तौ वा विपाको वेद्यते। आयत्यां वा विपाको वेद्यते।

(पृ) यदि हेतुकृतोपचितकर्मणोऽवश्यमस्ति विपाकप्रतिसंवेदना तदा नास्ति विमुक्तिः। (उ) कर्म हेतुकृतमपि तत्त्वज्ञानलाभिनो न पुनरुपचीयते। यथा दग्घबीजं न पुनः प्ररोहति। लवणपलवर्गे भगवानाह-एकत्यः (श्च) पुरुषो [भावितकायो] नरकवेदनीयं कर्म करोति। तस्य तादृशमेवाल्पमात्रकं दृष्टधर्मवेदनीयं भवति। इति। (पृ) यदि गुरुपापकं कर्म अल्पमात्रकं [दृष्टधर्म] वेदनीयं प्रज्ञायते। कस्मान्नात्यन्तं क्षयमेति। (उ) यस्तत्त्वज्ञानं न भावयति स पापकर्मणोऽनुशयं लभते। अतोऽल्पको दृष्टधर्मवेदनीयो विपाको भवति। (पृ) [तर्हि] भाविततत्त्वज्ञानोऽर्हन्नपि अकुशलविपाकं वेदयते। (उ) परमकुशलधर्ममभ्यसन्नकुशलं प्रतिहन्ति। अतो यो जन्मशतसहस्रेषु शीलादि कुशलमुपचिनोति। न तस्याकुशलं कर्मोदेति। यथा बुद्धानां सर्वज्ञानां पुरुषाणाम्। नान्येषामेवं सामर्थ्यम्। अतोऽकुशलकर्म लभन्ते। अतोऽर्हन् भाविततत्त्वज्ञानोऽपि पूर्वकर्मवशादकुशलविपाकं वेदयते च। (पृ) उक्तं सूत्रेऽपि-भगवानपवादाद्यकुशलकर्मविपाकं वेदयत इति। (उ) भगवान् सर्वज्ञो नाकुशलकर्मविपाकः। समुच्छिन्न सर्वाकुशलमू[ल]त्वात्। किन्त्वप्रमाणर्द्ध्युपायेनोपदर्शयति अचिन्त्यं बुद्धवस्त्विति। यथोक्तमेकोत्तरागमे अचिन्त्यानि पञ्चवस्तूनीति।

कर्म द्विविधम्-नियतविपाकमनियतविपाकमिति। नियतविपाकं कर्म बहु वा अल्पं वा अवश्यवेदनीयविपाकम्। अनियतविपाकं कर्मेति अत्यन्तपरिक्षीयमाणम्। (पृ) किं नियतविपाकं कर्मं किमनियतविपाकम्। (उ) यानि सूत्रोक्तानि तानि नियतविपाककर्माणि। (पृ) किं पञ्चानन्तर्याण्येव नियतविपाककर्माणि। किमन्यान्यपि सन्ति। (उ) अन्येषां कर्मणामस्ति नियतविपाकताभागः। किन्तु न प्रदर्शितः। विषयगौरवाद्वा नियतविपाकता। यथा भगवति तच्छ्रावके वा सत्कारः अथवाऽल्पमात्रानिन्दा। चित्तगौरवाद्वा नियतविपाकता। यथा गम्भीरघनपर्यवस्थानेन क्रिमिकीटान् हन्ति। इदं पुरुषहननादपि गुरुतरम्। एवमादि। अन्यानि कर्माण्यनियतविपाकानि सन्ति। (पृ) यदि पञ्चानन्तर्यपापकानि तनूभवन्तीति। कस्मादत्यन्तं न क्षीयन्ते। (उ) न ते पापधर्मास्तस्मिन् समयेऽत्यन्तं क्षीयन्ते। यथा स्त्रोत‍आपन्नः कौसीद्यप्राप्तोऽपि नाष्टयोनीः प्राप्नोति। सारगौरवात्पञ्चानन्तर्याणि नात्यन्तं क्षीयन्ते। यथा राजधर्मे गुरुपातकी दण्ड्य एव न क्षन्तव्यः॥

हेत्वहेतुवर्गः सप्तनवतितमः।

९८ गुरुलघुपापवर्गः

सूत्र उक्तम्-अस्ति गुरुलघुपापं कर्मेति। कतमद्गुरुलघु। (उ) यत्कर्मावीचिनरकवेदनीयप्रापकं तत् कर्म गुरुपापकमित्युच्यते। (पृ) कानि कर्माणि तद्विपाकप्रापकानि। (उ) यत्सङ्घभेदनकर्म तेनावश्यं तद्विपाकं वेदयते। कस्मात्। त्रीणि रत्नानि प्रतिविभिन्नानि। सङ्घरत्नं बुद्धरत्नाद्व्‍यतिरिक्तम्। धर्मरत्नभेदोऽपि [गुरुपापम्]। अधिमात्र मिथ्यादृष्टिजातस्तत्कर्माभिनिर्वर्तयति। बुद्धे परमीर्ष्याव्यापादाभ्यां तत्कर्म करोति। चिरोपचिताकुशलस्वभावः स्वलाभलोभात्तत्कर्म करोति। धर्मो धर्म इति [यत्] तन्नास्तीति तस्मिन् वदति कुशलधर्माणामचरितारो बहवः सत्त्वाः प्रतिहन्यन्त इत्यतो भवति गुरुतरं पापम्।

(पृ) किं सङ्घभेदमात्रमवीचौ विपाकप्रापकम्। किमन्यदप्यस्ति। (उ) अन्यदप्यस्ति कर्म। नास्ति पापं नास्ति पुण्यं नास्ति मातापितृसज्जानानां सत्कारविपाक इति यद्वचनं तदादिमिथ्यादृष्टिरपि तद्विपाकप्रापिणी। अन्यं मिथ्यादृष्टौ पातयन् बहून् सत्त्वानकुशलानि कारयंश्च तद्विपाकं वेदयते। ईदृशमिथ्यादृष्टिसूत्राणि रचयन्ति यथा पूरणादयो मिथ्यादृष्टिनामाचार्याः सम्यग्दृष्टिविहिंसया बहूनां सत्त्वानामकुशलाय हेतुप्रत्ययं प्रकाशयन्ति। आर्याणामपवादोऽपि तद्विपाकप्रापकः। यथा वदन्ति चतुरशीतिवर्षसहस्त्राणि एकनिन्दको दुःखमनुभवति। यथा चोक्तं धर्मपदे-

धर्मेण जीवन्नार्यो यस्तेन धर्मेण शिक्षयेत्।
मृद्विन्द्रियः पापसेवी विलोमयति तद्वचः॥
कण्टकोद्वन्धनं यद्वदात्मकायविघातकम्।
नरके स पतत्येव ह्यूर्ध्वपादमवाच्छिरः॥
शतं सहस्राणां निरर्बुदानां
षट् त्रिंशच्च पञ्च च अर्बुदानाम्
यदार्यगर्ही निरयमुपैति
वाचं मनः प्रणिधाय पापकम्। इति।

प्राणातिपातादि यद्विषयगुरुकं चित्तगुरुकं तत्पापमपि अवीचिनरकपातकम्। गुरुविपरीतं लघु यदुत तपनप्रतपनादिषु हीननरकेषु तीर्यक्षु प्रेतेषु देवमनुष्येषु चाकुशलविपाकं प्रतिसंवेदयते। तल्लघुपापकमित्युच्यते।

गुरुलघुपापवर्गोऽष्टनवतितमः।

९९ महाल्पार्थककर्मवर्गः

(पृ) सूत्र उक्तं महाल्पार्थकं कर्मेति। किं तन्महार्थकं कर्म। (उ) येन कर्मणा अनुत्तरसम्यक्‌सम्बोधिमधिगच्छति। तन्महत्तमार्थकं कर्म। ततोऽवरकर्मणा प्रत्येकबुद्धमार्गं विन्दते। ततोऽवरकर्मणा श्रावकमार्गं लभते। ततोऽवरकर्मणा भवाग्रऽशीतिमहाकल्पसाहस्राण्यायुर्विपाकं लभते। इदं संसारे महत्तमविपाकं कर्म। ततोऽवरकर्मणा आकिञ्चन्यायतने षष्टिकल्पसहस्राण्यायुर्विन्दते। एवं क्रमेण यावद्ब्रह्मलोकं कल्पार्धमायुर्विन्दते। ततोऽवरकामधातौ परनिर्मितदेवेषु दिव्यगणनया षष्टिवर्षसहस्राण्यनुभवति। यावच्चतुर्महाराजिकेषु दिव्यगणनया पञ्चवर्षशतानि [विपाकं] वेदयते। एवं मनुष्येषु चतुर्महाराजिकानामधः प्रत्येकं कर्मवशाद्विपाकं वेदयते। एवं तिर्यक्‌प्रेतनरकेष्वप्यस्ति अल्पलाभं कर्म।

कीदृशानि कर्माणि अनुत्तरसम्यक्‌सम्बोध्यादीन् प्रापयन्ति। (उ) दानादिषट्‌पारमितासम्पदनुत्तरसम्यक्‌सम्बोधिं प्रापयति। ततः कुशलकर्मक्रमेण जघन्यप्रवृत्तं प्रत्येकबुद्धबोधिं प्रापयति। [ततोऽपि] जघन्यप्रवृत्तं श्रावकबोधिं प्रापयति। अधिमात्रेषु चतुरप्रमाणचित्तेषु विहरन् भवग्र उत्पद्यते। ततो जघन्यभूतेषु चतुरप्रमाणचित्तेषु विहरन्नवरभूमावुत्पद्यते। ततो जघन्यभूतेषु चतुरप्रमाणचित्तेषु विहरन् शीलसमाधिप्रत्ययवशाच्च रूपधातावुत्पद्यते। दानशीलकुशलाभ्यासप्रत्ययेन कामधातावुत्पद्यते। दानादिकर्मणां पुण्यक्षेत्रोत्कर्षनिकर्षमनुसृत्यास्ति विशेषः। यत् बुद्धक्षेत्र आचरणं तदत्युत्तमम्। यत्प्रत्येकबुद्धक्षेत्र आचरणं तत् ततो न्यूनम्।

(पृ) पुण्यक्षेत्रं किं बोध्योत्कृष्टं किं वा प्रहाणेन। (उ) अत्यन्तशून्यताख्यं धर्मलक्षणं या बोधिः प्रापयति। सा प्रहाणादुत्कर्षति। कस्मात्। यथा भगवान् बोध्या श्रावकेभ्योऽतिरिच्यते न प्रहाणेन। यथोक्तं संयुक्तपिटके-

जम्बूद्वीपसमां यच्च सङ्घभूमिं विशोधयेत्।
पाणिकल्पस्य चैत्यस्य शास्तुस्तच्छोधनोपमम्॥

सर्वज्ञज्ञानञ्च प्रहाणार्थम्। अतो यद्बोधिसत्त्वानां संसारे दीर्घकालावासः स सम्यक् प्रहाणार्थः। सम्यक् प्रहाणमिति यत् स्वसंयोजनप्रहाणं सत्त्वप्रहाणञ्च। तानि संयोजनानि च क्रमशो बोधिप्रहेयानि। अतो ज्ञायते बोध्या पुण्यक्षेत्रं प्रहाणादुत्कृष्टमिति।

(पृ) यस्तीक्ष्णेन्द्रियः स्त्रोत‍आपन्नः यश्च मृद्विन्द्रियः सकृदागामी। अतयो पुण्यक्षेत्रयोः क उत्कृष्टः। (उ) तीक्ष्णेन्द्रिय उत्कृष्टो न मृद्विन्द्रियः। (पृ) तद्वचन मयुक्तम्। यथोक्तं सूत्रे स्त्रोत‍आपन्नशतसत्कारो नैकसकृदागामिसत्कारकल्प इति। आह च-दन्धानां हिंसया कामरागकलहचित्तं प्ररोहति। इति। अतो वीतरागस्य दानं बहुपुण्यानि प्रापयेत्। सकृदागामी च त्रीणि विषाणि तनूकरोति। न स्त्रोत‍आपन्नः। कस्मादुच्यत उत्कृष्ट इति। (उ) तत्सूत्रं नेयार्थकम्। केनेदं ज्ञायते। तस्मिन्नेव सूत्र उक्तं-तिरश्चां दानं शतगुणं हितं प्रापयति इति। वस्तुतस्तु पारावतपक्ष्यादीनां दानेन प्रतिलब्धो विपाकः तीर्थिकानां पञ्चाभिज्ञानां दानमतिशेते। अतस्तत्सूत्रं चिन्त्यार्थकम्। सूत्रं तत् बहुना हेतुनाह-निस्सरणार्था प्रज्ञा इति।

स्त्रोत‍आपन्नश्च प्रज्ञाबलेन कामान् वेदयमानोऽपि पुण्यक्षेत्रमित्युच्यते। न तु प्रहीणरागः प्राकृतो यावद्भवाग्रनियमलाभी [पुण्यक्षेत्रम्]। बहुश्रुतज्ञानं निर्वेधभागीयगतमेव प्रकृष्टं न भवाग्रनियतोऽनिर्वेधभागीयगतः। मैत्रेयबोधिसत्त्वोऽप्रतिलब्धबुद्धत्वोऽपि अर्हतां सत्कार्यः। शून्यताकारमात्रबोधिचित्तोत्पादकोऽर्हतां सत्कार्यः। तद्यथा एकः श्रामणेरः पात्रचीवरमादाय अर्हन्तमनुचरति। अस्मिन् श्रामणेरे उत्पन्नानुत्तर [बोधि] चित्ते तु अर्हन्नेव तत्पात्रचीवरमादाय स्वयमुत्तरासङ्गं कृत्वा तमनुगच्छति। तद्यथा दृष्टान्ते विस्तरेणोक्तम्। अतो ज्ञायते प्रज्ञया पुण्यक्षेत्रमुत्कृष्टं भवतीति॥

महाल्पार्थककर्मवर्ग एकोनशततमः।

१०० त्रिविधकर्मवर्गः

(पृ) सूत्र उक्तम्-त्रिविधं कर्म कुशलमकुशलमव्याकृतमिति। किं कुशलं कर्म। (उ) यत् कर्म परेषां प्रियं प्रयच्छति तत् कुशलम्। (पृ) किं प्रियम्। (उ) परेषां यत् सुखप्रापकं तत् प्रियम्। कुशलमित्यप्युच्यते पुण्यमित्यप्युच्यते। (पृ) यत् परेषां सुखप्रापकं तत् पुण्यम्। यत् परेषां दुःखप्रापकं तेन पापेन भवितव्यम्। यथा आञ्जनौषधशल्यवेधाः परेषां दुःखजनकाः पापाः स्युः। (उ) आञ्जनौषधशल्यवेधाः सुखप्रदत्वादपापाः। (पृ) सुखप्रदं तत् पुण्यमिति। यथा परदारगमनं तत् तस्य सुखजनकं तत् पुण्यकरमपि स्यात्। (उ) अब्रह्मचर्यं नियमेनाकुशलम्। यत् परानुकुशलधर्मे प्रवर्तयति तत् दुःखाय भवति न सुखाय। सुखं नाम यदिहामुत्र च सुखम्। न त्वैहिकमल्पसुखम्। यत् प्रेत्यामुत्र महादुःखं विन्दते।

(पृ) केचिदन्नपानप्रत्ययं परेषां सुखमुत्पादयन्ति। तदन्नपानं कदाचिदजीर्यमाणं सत् पुरुषस्य मरणं प्रापयति। तदन्नदायकः किं पापं लभेत किं वा पुण्यम्। (उ) स साधुचित्तोऽन्नं प्रयच्छति न दुष्टचित्तः। अतः पुण्यमात्रं लभते न पापम्। (पृ) परदारगमनमप्येवं स्यात्। केवलं सुखार्थत्वात्पुण्यमपि लभेत। (उ) इदं पूर्वमेव प्रत्युक्तं यदब्रह्मचर्यं नियमेन अकुशलमिति। महादुःखजनकत्वात्। अन्नपानदाने त्वस्ति पुण्यगुणभागः। कस्मात्। नह्यवश्यमन्नलाभी म्रियते। सत्त्वाः कामक्लिष्टाः काममैथुनमनुभवन्ति। तत् सर्वथाऽपुण्यहेतुः। कथं पुण्यं लभेरन्। (पृ) केचित् प्राणिहिंसया बहू नामुपकुर्वन्ति। यथा चोराणां निग्रहे राष्ट्रं निरीति भवति। क्रूरपशुमारणे जनानां हितं भवति। एवमादिप्राणिहिंसया किं पुण्यं लभ्येत। केचित्स्तेयप्रत्ययं पितरौ पोषयन्ति। मैथुनप्रत्ययं प्रियपुत्रं जनयन्ति। मृषावादप्रत्ययञ्च कस्यचिज्जीवीतं प्रददन्ति। पारुष्यवचनप्रत्ययं परेषां हितं भवति। इदं सर्वं दशाकुशलसङ्‍गृहीतम्। कथमनेन पुण्यं लभेरन्। (उ) ते पुण्यं पापञ्च लभन्ते। परानुग्रहात्पुण्यं लभन्ते परोपघातात्पापम्। (पृ) चिकित्साऽपि परस्यादौ दुःखप्रदा पश्चात्सुखं प्रापयति। कस्मात्पापमलब्ध्वा पुण्यमात्रं लभते। (उ) चिकित्सायां कुशलचित्तेन कृतायां नास्त्यकुशलाशयः। यत् कर्म कुशलाकुशलहेतुसमुद्धितं, ततः पुण्यं पापं व्यामिश्रं लभते।

चोदयति। हिंसादयः सर्वे पुण्यप्रापकाः। कस्मात्। हिंसाप्रत्ययमभीष्टं लभते। यथा राज्ञाश्चोरनिग्रहे पुण्यं लभ्यते। पुण्यप्रत्ययञ्च यदभीप्सितं तल्लभ्यते। इति प्राणातिपातात् कथं पुण्यं न भवति। हिंसां कुर्वन् यशो लभते। यशः पुरुषस्य काम्यं भवति। पुरुषस्य काम्यं पुण्यफलकम्। हिंसया च प्रीतिसुखं लभते। प्रीतिसुखमपि पुण्यफलविपाकम्। आह च च सूत्रम्-यो युद्धे हन्यते स स्वर्ग उत्पद्यत इति। यथाह गाथा-म्रियमाणञ्च सङ्‍ग्रामे पतिं बरयतेप्सराः इति। किञ्चाह-

सुधनत्वेऽपि पुरुषश्चोरं पुरत आगतम्
हन्यादेव न वै पापं आहन्ता विन्दते तु तत्॥ इति

धर्मसूत्रमाह-चत्वारो वर्णाः ब्राह्मणक्षत्रियवैश्यशूद्राः। एषां पृथक् सन्ति स्वधर्माः। ब्राह्मणस्य षड्‍धर्माः क्षत्रियस्य चत्वारो वैश्यस्य त्रयः शूद्रस्यैकः। षड् धर्मा इति यजनमार्विज्य मध्ययतमध्यापनं दानं प्रतिग्रहः। चत्वारो धर्मा इति यजनं नार्त्विज्यं, परतो वेदाध्ययनं नाध्यापनं, दानं न प्रतिग्रहः प्रजापालनम्। त्रयो धर्मा इति यजनं नार्त्विज्यं, अध्ययनं नाध्यापनं दानं न प्रतिग्रहः। एको धर्म इति त्रयाणामुत्तमवर्णानां शूश्रूषा। क्षत्रियस्य प्रजापालनाय प्राणिवधे पुण्यमेव न पापम्। वेद उक्तम्-प्राणिवधः पुण्यप्रापकः यदुत वैदिकमन्त्रेण हताः पशवः स्वर्ग उत्पद्यन्त इति। वेदाश्च लोके श्रद्धेया भवन्ति। किञ्चाह यद्वस्तुतो मर्तव्यं तद्धनने नास्ति पापम्-यथा पञ्चाभिज्ञ ऋषिर्मन्त्रेण पुरुषं हन्ति। न वक्तव्यमृषेः पापमस्तीति। [अनृषे]ः पापिष्ठस्य कथमेतत्सिध्यति। अतो ज्ञायते प्राणिवधो न पापप्रापक इति। कश्चित्कदाचिच्चित्तबलेन प्राणिनं हत्वा पुण्यं लभते। प्राणदानेन तु पापं लभते। यदि कुशलचित्तेन सुखलिप्सया प्राणिनं हन्ति। कथं तस्य पापं भवति। यथा सूनकादयः। पशुपालानां गवाजदानेऽपि पापम्। एवमदत्तादानादिष्वपि पुण्यगुणोऽस्ति।

अत्रोच्यते। यदुक्तं भवता प्राणिवधेनाभीप्सितलाभादस्ति पुण्यगुण इति। तदयुक्तम्। कस्मात्। पुण्यगुणाधीनतया हि अभीप्सितलाभः। अभीप्सितप्रत्ययः प्राणिवधलाभ इति कस्माद्युक्तम्। पूर्वाध्वकृताविशुद्धपुण्यत्वात्। यथोक्तं सूत्रे-चौर्यहरणवधहिंसाप्रतिलब्धधनोऽन्यस्य दानं प्रयोजयति। तत् दौर्मनस्यपरिदेवनेनापरिशुद्धं दानमिति। एवमादिदानमपरिशुद्धमित्युच्यते। अवश्यमशुभप्रत्ययाधीनां विपाकवेदनां प्रापयति। तस्य पुरुषस्य पूर्वाध्वनि पुण्यमस्ति प्राणातिपातकर्मप्रत्ययोऽप्यस्ति। तस्मादिदानीं कायो हननहेतुकं विपाकं वेदयते। केचित्सत्त्वा अपि प्रत्यर्पणीयजीवितधना इत्यतो वधहिंसया यदभीप्सितं तल्लभते। न च तथा सर्वे सत्त्वाः। [अतः] प्राणिवधेनोपभोग्यं लभते। यथा लोक आहुः-अयं पुरुषोऽल्पपुण्यो बहुकुर्वन्नपि न विन्दत इति। यशःप्रीतिसुखेष्वप्येवं स्यात्। पुण्यगुणप्रत्ययेन यशःकायबलसुखानि लभते। पुण्यस्य केवलमपरिशुद्धत्वात् वधेन [उपभोग्यं] लभते। (पृ) सिंहव्याघ्रादिलब्धं कायबलं सर्वं पापजम्। यक्षराक्षसादिलब्धं कायबलसुखमपि पापजम्। (उ) इदं पूर्वमेव प्रत्युक्तम्। अविशुद्धपुण्यत्वात्पापप्रत्ययेन लभते।

यद्ब्रवीषि सूत्र उक्तं-यो युद्धे हन्यते स स्वर्ग उत्पद्यत इति। तदयुक्तम्। कस्मात्। सूत्रमिदमनेन मिथ्याप्रलापेन मूढान् प्रोत्साहयति सौर्यमुत्पादयितुम्। केनेदं ज्ञायते। अवश्यं पुण्याधीनं पुण्यमुत्पद्यते पापाधीनं पापम्। तत्रात्यन्तमसति पुण्यहेतौ केन पुण्यं लभेत। यदाह भवान्-चतुर्णां वर्णानां पृथक् सन्ति स्वधर्माः। क्षत्रियस्य प्रजापालनात् वधोऽपाप इति। स गृह्यधर्मसमः। यथा सूनकादीनां लोकानां गृह्यधर्माः प्राणिवधाः सदा क्रियमाणा न पापविमुक्ताः। तथा क्षत्रियस्यापि। स राजधर्मोऽपि हेतुना पापप्रापकः। यदि क्षत्रियो राजधर्मत्वेन प्राणान् वध्यन् अपापो भवति। तदा सूनकव्याधादयोऽप्यपापाः स्युः। क्षत्रियः परं प्रजासु करुणार्द्रचित्ततया वैरमुत्सृज्य तदधीनं पुण्यं लभते। यः पुरुषजीवितमपहरति। तस्य पापमस्ति। यथा कश्चिन्मातापितृपालनाय परधनमपहरति। स पुण्यं पापं व्यामिश्रं लभते।

(पृ) मातपितृपालनाय चोरयन् न पापं लभेत। यथोक्तं धर्मसूत्रे-यः सप्तदिनान्युपवसति। स चण्डालादपहरन् न पापमुपादत्ते। यो मुमूर्षुः स ब्राह्मणादप्युपादानं लभते इति। इमे दुष्कर्मणा जीवन्तोऽपि नोच्यन्ते शीलव्यसनिन इति। आपन्नत्वात्। यथाकाशो न रजसा दूष्यते। तथा तेऽपि न पापेन दूष्यन्ते। (उ) उक्त ब्राह्मण धर्म एव-चौर्यकाले धनस्वाम्यागत्य रक्षति। तस्मिन् समये ब्राह्मणेन विचारयितव्यम्। यदि स धनस्वामिगुणैरसमानो भवति। तदा तं हन्यात्। कस्मात्। अहमुत्तमः, नानाप्रायश्चित्तैस्तत्पापं निर्हरामि। यदि तेन तुल्यगुणः। तदा आत्महनने परहनने वा तत्पापमपि तुल्यम्। तस्य गुरुतरपापस्य दुर्हरणत्वात्। यदि धनस्वामी गुणाधिकः। तदा स्वकायं त्यजेत्। तत्र पापस्यापनोद्यत्वात्। एवं विवेकः। चोरहननेऽप्येवं स्यात् दुष्कर्मणा जीवन्त इति यदुक्तं तत्र दुष्कर्मसत्त्वात्कथं पुण्यं भवेत्।

यदवोचः चोरं पुरत आगतं हन्यादेव न वै पापमहन्ता तु विन्दते तत् इति। तद्दूषितचरमेव। कस्मात्। यदि पुरत आगतो गुणाधिकः। तदा स्वकायं त्यजेत्। यदि नास्ति पापमिति। कस्मात्तथा भवेत्। यदब्रवीः वेद उक्तं प्राणिवधः पुण्यप्रापक इति। तत्प्रत्युक्तमेव यदुत बधे नास्ति पुण्यमिति। यदुक्तं वस्तुतो मर्तव्यस्य कस्यचिद्वधे नास्ति पापमिति। तदा दुष्टचोरवधेऽपि पापं न स्यात्। सर्वे च सत्त्वाः पापिष्ठाः। स्कन्धकायानुभवकर्माभिसंस्कारित्वात्। एवञ्च प्राणिवधेन पापं लभेत। तत्तु न सम्भवति।

(पृ) ये सत्त्वाः पूर्वाध्वनि स्वयंकृतबधप्रत्ययाः। तेषामिदानीं वधे कस्मात्पापं लभ्यते। चौर्यादिकर्मस्वप्येवं स्यात्। (उ) तथा चेत् पुण्यपापे न स्याताम्। कस्मात्। अयं पुरुषः पूर्वाध्वकृतवधप्रत्ययत्वात्तद्वधोऽपापः। तत्प्राणातिपातविरतिरप्यपुण्या स्यात्। एवं यः परस्मै ददाति तस्यापि न पुण्यं स्यात्। प्रतिग्रहीता पूर्वाध्वनि स्वाचरितदानकर्मक इदानीं तद्विपाकं लभते। न हि सम्भवति नास्ति पुण्यं पापमिति। अतो ज्ञातव्यं सत्त्वानां पूर्वाध्वकृतवधकर्मणामपि वधिता पापं लभत इति। रागद्वेषमोहेभ्यः समुत्पन्नत्वात्। इमे क्लेशा मिथ्याविपर्यासाः। मिथ्याविपर्यस्तचित्तोत्पाद एव पापं लभते। कः पुनर्वादस्तद्धेतूत्थितेषु कायवाक्कर्मसु। तेन संसारोऽनवस्थः। तथा नोचेदृषयो रागद्वेषादिक्लेशानामुदये ऋद्धे न हीयेरन्। यदीदं न पापम्। कस्य धर्मस्य विपरीतं पुण्यमित्युच्येत। ज्ञातव्यं पूर्वाध्वकृतप्रत्ययानामपि सत्त्वानां वधिता पापवान् स्यादिति। यद्युप्युक्तं त्वया पापियान् न किञ्चित्साधयतीति। तदयुक्तम्। चण्डालादयोऽपि मन्त्रविधिना पुरुषं घ्नन्ति। तथा महर्षयोऽपि अकुशलचित्तेन यथाभिहितं साधयन्ति। ते पुण्यबलात्साधयन्तः प्राणातिपातात्पापं लभन्ते।

यदब्रवीः-कश्चिच्चित्तबलेन प्राणातिपातं कुर्वन् पुण्यं प्रसूते। प्राणदानेन पापमिति। तदयुक्तम्। कस्मात्। अवश्यं चित्तबलेन पुण्यप्रत्ययेन पुण्यं लभते। न तु चित्तमात्रेण। यः कुशलचित्तेन गुरुतल्पगो ब्राह्मणहन्ता वा भवति। तेन किं पुण्यं लभ्येत। पारसीकादि पर्यन्तभूमिगतानां जनानां पुण्यबुद्धया मातृभगिन्यादिगामिनां किं पुण्यं भवेत्। अतो ज्ञायते पुण्यप्रत्ययत्वात्पुण्यमुत्पद्यते। न तु चित्तमात्रेण एवं स्तेयादावपि। अतो ज्ञायते वधादयोऽकुशला इति। ते वधादयः परेषामपकारकत्वादकुशला इत्युच्यन्ते। यद्यपि दृष्टे कञ्चित्कालं सुखं लभते। पश्चात्तु महद्दुःखमनुभवति। परापकारो ह्यकुशललक्षणम्। पश्यामः खलु प्रत्यक्षं बहवः सत्त्वा वधादीनाचरन्तो भूयसा तिसृषु गतिषु मनुष्यगतौ च दुःखपीडा अनुभवन्तीति। [अतो] ज्ञातव्यं दुःखपीडा वधादीनां फलमिति। हेतुसरूपत्वात्फलस्य। तिसृषु दुर्गतिषु पापानि तीव्रदुःखानि। अतो ज्ञायते वधादिप्रत्ययात्तत्रोपपद्यन्त इति।

(पृ) देवेषु मनेष्येषु चैवं स्यात्। देवा अपि सदा युद्धेऽसुरैः सह वध्यन्ते। मनुष्येषु गर्तग्रहणयन्त्रजालविषैः सत्त्वान् घ्नन्ति। (उ) देवमनुष्येषु सन्ति वधविरत्यादयो धर्माः। न तु तिसृषु गतिषु, इति ज्ञातव्यं तत्र पापं तीव्रदुःखमिति। मनुष्या वधादिप्रत्ययेन तु प्रक्षीणायुरादिलाभसुखा भवन्ति। [तथा हि] पुरा मनुष्या अप्रमाणायुष्का अभूवन्। चन्द्रसूर्यवत्स्वकायनिश्चरद्रश्मयः विहायसा स्वैरचारिणाः। पृथिवी स्वाभाविकयथेष्ठद्रव्याः स्वाभाविकतण्डुलाः। सर्वमिदं वधादिपापैः प्रणष्टम्। ततः पुनः क्षयोऽभूत्। यावद्दशवर्षेषु मनुष्येषु धृततैलसितोपलाशालिचोलयवादयः सर्वेऽपि तिरोहिताः। अतो ज्ञायते वधादयोऽकुशलकर्माणीति। यो वधहिंसादिभ्यो विरमति स पुनर्लाभसुखायुःपौष्कल्यं लभते। यथाशीतिवर्षसहस्रायुष्कस्य यथेष्टं कामा भवन्ति। अतो ज्ञायते वधोऽकुशल इति।

इदानीमौत्तरा वदन्ति तण्डुलं स्वाभाविकं वसनं वृक्षजम्। प्राणातिपातविरतित्वात्। संक्षिप्येदमुच्यते सत्त्वानां सर्वाणि सुखोपकरणानि प्राणातिपातविरतिसमुत्पन्नानीति। अतो ज्ञायते प्राणातिपातादयोऽकुशलकर्माणीति। प्राणातिपातादिधर्माः सज्जनैः परित्याज्याः। ये बुद्धा बोधिसत्त्वाः प्रत्येकबुद्धाः श्रावका अन्ये च भदन्ताः ते सर्वे तान् परित्यज्य विरमन्ति। अतो ज्ञायतेऽकुशला इति।

(पृ) प्राणिवधादयः सुजनैरप्यनुश्रूयन्ते। यथोक्तं मेदे यज्ञार्थं पशुवधोऽनुश्रूयत इति। (उ) ते न सुजनाः। सुजनः सदा परस्य हितार्थी भवति। करुणाचित्ताभ्यासी मित्रामित्रयोः समः। तादृशः पुरुषः कथं प्राणिवधमनुश्रावयेत्। कामक्रोधकलुषितचित्ताः सन्त इमं ग्रन्थं रचयामासुः। [सत्त्वानां] स्वर्गे जन्माभिलाषी सत्त्वानभिमन्त्रयमानः स्वपुण्यबलेन तत्साधयति। वधादिभ्यो विमुक्तिलाभी न तत्करोति। अतो ज्ञायतेऽकुशलमिति। (पृ) विमुक्तिलाभी अन्यदपि विकालभोजनादि करोति। इदमप्यकुशलं भवेत्। (उ) इदं पापहेतुरिति सुजनाः परिहरन्त्यपि। यो धर्मोऽदुष्टः न स धर्मः परिहरणीयः स्यात्। विकालभोजनादयो ब्रह्मचर्यं घ्नन्तीत्यतोऽपि परिहरन्ति। केचिद्धर्माः स्वरूपतोऽकुशला इत्यतः परिहरन्ति यथा मद्यपानविकालभोजनादयः। अतो ज्ञायते प्राणातिपातः स्वरूपतोऽकुशल इति। प्राणातिपातो बहुजनविद्विष्टः। यथा सिंहव्याघ्रदस्युचण्डालादयः। यदनेन हेतुना जनविद्विष्टं कथं तदकुशलं न भवेत्। यः प्राणातिपातविरतः स बहूनां जनानां प्रियो भवति। यथा करुणाविहारी आर्याणां प्रियः। अतो ज्ञायते वधोऽकुशल इति।

(पृ) कश्चित्तु प्राणिवधकृत् स्वविक्रमवशाज्जनानां प्रियो भवति। यथा कश्चिद्राजार्थं दुष्टचोराणां हन्ता राजप्रियो भवति। (उ) [पाप]हेतुसत्त्वान्नात्यधिकं प्रियो भवति। यथा वदन्ति यो दुष्कर्मणा राजचित्तं तर्पयति। राजा च यदि निर्विण्णचित्तो भवति। तस्य पुनः स विमतो भवति। यो दुर्वृत्त्या विमतो भवति। स कथं प्रियो भवेत्। अकुशलचारी आत्मन एवाप्रियः। कः पुनर्वादोऽन्येषाम्। अतो ज्ञायते प्राणिहिंसाऽकुशलधर्म इति। वधादिधर्माः ताडनहिंसनवन्धनादीनां दुःखो पद्रवाणां हेतव इत्यतो ज्ञायतेऽकुशला इति। (पृ) अहिंसादिधर्मा अपि दुःखहेतवः। यथा राजा दुष्टचोरान् वधितुमाज्ञापायति। यो न वध्यति तं राजा हन्ति। (उ) यो न हन्ति स हन्यत इत्यहन्तारः सर्वे मरिष्यमाणा भवेयुः। राजशासनविरुद्धत्वादेषाम्। यदि राजा जानाति अयमवधचित्त इति तदा अवधिता प्रत्युत सत्क्रियते। अतो ज्ञायते वधादयो दुःखहेतवो न त्ववधादयः। यो वधानाचरति। तस्य मरणकाले चित्तं परितपति। अतो ज्ञायतेऽकुशलमिति। वधाद्याचरणात् न जनानां श्रद्धेयः। स्वयूथ्येष्वेव न श्रद्धीयते। कः पुनर्वादः सज्जनेषु। सिंसाद्याचारी सजातीयैरेवाधिक्षिप्यते। कः पुनर्वादोऽन्यजनैः। हिंसाद्याचारी चण्डालसूनकव्याधादिवत् सज्जनैः दूरतः परित्यज्यते। हिंसाद्याचरिता न सुखी जन इत्युच्यते। यथा सूनको न कदापीदृशकर्मणा सत्कारं लभते। सुजनो गुणाय हिंसादिभ्यो विरमति। यदि नाकुशलम्। कस्मात् गुणाय विरतिं सम्प्रत्येषति। दृष्टे पश्यामः खलु हिंसादीनां विप्रियं फलं भवतीति। ज्ञातव्यमागामिन्यध्वन्यपि दुःखविपाकं प्रापयतीति। यदि हिंसादयो नाकुशलाः। को धर्मः पुनरकुशलः स्यात्।

(पृ) यदि हिंसादिधर्मा अकुशलाः। तदा देहपोषणं न स्यात्। कस्मात्। न ह्यस्ति अहिंसासम्भवकालः। गतागते पादोत्क्षेपणे पादावक्षेपणे वा सदा सूक्ष्मसत्त्वान् विहन्ति। आत्मीयसंज्ञया परवस्तूनि सदा गृह्णाति। यथास्वसंज्ञञ्च मिथ्या व्यवहरति। अतो नैव देहपोषणं भवेत्। (उ) यत् हेतुकृतं तत् पापम्। नाहेतुकृतम्। यथोक्तं सूत्रे-वस्तुसन्तः सत्त्वाः, तेषु सत्त्वसंज्ञामुत्पाद्य जिघत्साबुद्ध्या तान् हत्वा हननपापं लभन्त इति। एवं स्तेयादावपि। (पृ) यथा विषं पीतवानिति हेतावहेतावुभयथा पुरुषं हन्ति। यथा च वह्निप्रक्रमणं ज्ञानेऽज्ञाने च पुरुषं दहति। तथा वेधनादिरपि स्यात्। ज्ञातव्यं प्राणिहिंसा हेतावहेतौ च पापं प्रापयति। (उ) नायं दृष्टान्तो युक्तः। विषेण कायहिंसनान्मरणम्। पुण्यन्तु चित्तगतम्। किमत्र दृष्टान्तो भवेत्। वह्निवेधनादिरपि प्रबोधेऽसति न दुःखजनकः। अतो न स दृष्टान्तो युज्यते। असति विज्ञाने न खेदं बुध्यते। सति तु विज्ञाने बुध्यते एवमसति हेतुचित्ते न कर्म सिध्यति। सति तु चित्ते सिध्यति। स दृष्टान्तस्तथा स्यात्। हेतौ सति पापम्। असति तु नास्ति। कर्मणां चित्तबलात्पुण्यपापविभागः। असति हेतुचित्ते कथमुच्चनीचभावो भवेत्। चिकित्सायामचिकित्सायाञ्चोभयथा पुरुषस्य दुःखं जायते। चित्तबलात्पुण्यपापविभागः। यथा मातुस्तनग्रहणे बालको न पापं लभते। अनुरागचित्ताभावात्। अनुरागचित्तेन ग्रहणे तु पापमस्ति। पुण्यं पापं सर्वं चित्ताधीनं जायत इति ज्ञातव्यम्।

यदि हेतुचित्तेऽसत्यपि पापमस्ति। तदा विमुक्तिलब्धोऽपि असति हेतौ सत्त्वान् पीडयन् पापं लभेत। तदा न विमुच्येत। पापिष्ठानां मोक्षाभावात्। यदि हेतोवसत्यपि पुण्यपापमस्ति। तदैकमेव कर्म कुशलमकुशलञ्च स्यात्। यथा कश्चित्पुण्यं कर्म कुर्वन् सत्त्वं हतवानस्मीति भ्रान्तो भवति। तदा तत्कर्म पापं पुण्यञ्च स्यात्। तत्तु न युज्यते। हेतावसति पुण्यं पापं वा नास्तीति ज्ञातव्यम्। यदि विना चित्तं कर्मास्ति। तदा कथमिदं कुशलं इदमकुशलं इदमव्याकृतमिति विभागः स्यात्। चित्तहेतुना त्वयं विभागः। यथा त्रयः पुरुषाः सम्भूय स्तूपप्रदक्षिणं कुर्वन्ति। तत्रैको बुद्धगुणानुस्मरणाय। द्वितीयः स्तेयहरणाय। तृतीयो भावशमनाय। [तेषां] कायकर्मणि समानेऽपि कुशलाकुशलाव्याकृतविभागश्चित्तगत इति ज्ञेयम्। किञ्चित्कर्म नियतविपाकं, किञ्चिदनियतविपाकं, किञ्चिदुत्तमं मध्यममधमं, दृष्टधर्मविपाकमुपपद्यविपाकं, तदुत्तरविपाकमित्यादि। यदि चित्तेन विना पुण्यपापं लभ्यते। कथमयं विभागो भवेत्। यदि चित्तव्यतिरिक्तं कर्मास्ति असत्त्वसंख्येष्वपि पुण्यपापं स्यात्। यथा सभीरणोन्मूलितपर्वतोपद्रुतेषु सत्त्वेषु समीरणे पापं स्यात्। सुगन्धिकुसुमस्य स्तूपविहारपतने पुण्यं स्यात्। तत्तु न सम्भवति। अतो ज्ञायते न चित्तव्यतिरिक्तं पुण्यपापमस्तीति।

तीर्थिका वदन्ति-उपवासस्थण्डिलशयनशलाकावेधादिभिर्जलपतनदहनप्रवेश भृगुपतनादिभिश्च दुःखप्रत्ययैः पुण्यं भवतीति। तत्र प्राज्ञा दूषयन्ति। तथा चेन्नारकाः सत्त्वाः सदा दह्यन्ते पच्यन्ते च। प्रेता बुभुक्षिताः पिपासिताः। पतङ्गा दहनप्रविष्टाः। मीननक्रा जलावसथाः। अजवराहाश्वादयः सदा पुरीषक्षेत्रशायिनः। तेऽपि पुण्यं लभेरन्। ते प्रतिब्रूवन्ति। अवश्यं हेतुचित्तेन तद्दुःखमनुभवतां पुण्यं भवति नत्वहेतुचित्तेन। नारकादयो न हेतुचित्तेन दाहादिदुःखमनुभवन्ति। यदि हेतुचित्तेन विना पुण्यं नास्ति। हेतुचित्तेन विना पापमपि नास्ति। यदि हेतुचित्तेन विना पुण्यमस्ति। नारकादीनामपि पुण्यं स्यात्। इत्येवं दोषोऽस्ति। [इति]। यदि हेतुचित्तं विना पुण्यं पापं वास्ति। तदा सुजनो न स्यात्। कस्मात्। चतुर्षु इर्यापथेषु सदा सत्त्वान् हन्ति। तत्तु न सम्भवति। हेतावसति नास्ति पुण्यं पापमिति ज्ञातव्यम्। सुजन्मक्षेत्रञ्च न लभेत्। सदा पापकत्त्वात्। वस्तुतस्तु सन्ति ब्रह्मकायिकादीनां सुरुचिराः काया अतो ज्ञायते न हेतुं विना पुण्यं पापं वास्तीति।

भावतां शासने अपरिशुद्धाहारे पापं भवति। योऽभिप्रैति सर्वाण्यन्नपानानि अपरिशुद्धाहाराः पापप्रापकाः स्युरिति। एवं सुरादिस्पर्शे सोऽब्राह्मणः स्यात्। परिशुद्धेन चित्तेन भोजने न पुनरस्ति पापमिति श्रुतं दृष्टवानसि। तदा चित्तं विना नास्ति पुण्यं पापं वा इति ज्ञातव्यम्। अध्वरे च पुण्यचित्तेन पशवो हन्यन्ते। तेन स्वर्ग उत्पद्येरन् इति। पुण्यचित्तेन हननात्पुण्यमस्ति। तथा नो चेत् सर्वे प्राणिवधाः पुण्यप्रापकाः पापप्रापका वा स्युः। ब्राह्मणमाह-किञ्चित्स्तेयमपापम्। यथा सप्तदिनान्यनशनः शूद्रादपि प्रतिगृह्णीयात्। यो मुमूर्षुः स ब्राह्मणादपि गृह्णीयात्। पुत्रार्थिनोऽब्रह्मचर्यमपापम् इति। हेतुचित्तेऽसति न स्यादीदृशविभागः। अतो ज्ञायते यो हेतुं विनान्यस्य विषं प्रयच्छति। केन स पापं लभेत। यः सहेतु अन्यस्य विषं प्रयच्छति। विषं प्रत्युत व्याधिं शमयति। स पुण्यं लभेत। कस्यचिदन्नं प्रयच्छति। अन्ने चाजीर्णे पुरुषो म्रियते। तत पापं प्राप्नुयात्। यदि विना हेतुं पुण्यपापे स्तः। तदा धर्मोऽयं व्याकुलः स्यात्। लौकिकाः सर्ववस्तुषु चित्तं श्रद्दधन्ते। यथा एकमेव वचनं प्रीतिद्वेषजननम्। पृष्ठताडनादिरप्येवम्। अतो ज्ञायते कर्माणि चित्ताधीनानि इति। [तत्र] मानसं कर्म गरिष्ठमित्युत्तरत्न वक्ष्यते। अतो ज्ञायते कर्माणि चित्ताधीनानीति। यः प्राज्ञः स पञ्चकामगुणेषु वसन्नपि न पापमाक् भवतीति मनसो बलम्। कस्मात्। न हि प्राज्ञो रूपाणि दृष्ट्वा मिथ्यासंज्ञामुत्पादयति। अतो नास्ति रूपासङ्गदोषः। तथा शब्दादावपि। यद्यनुत्पन्नमिथ्यासंज्ञोऽपि पापवान्। तदा सर्वाणि दर्शनश्रवणानि पापानि स्युः। तथा च मानसं कर्म निष्प्रयोजनं स्यात्। ज्ञानी प्रज्ञाशीर्षकः पञ्चकामगुणाननुभवन्नपि नासक्तिमुत्पादयति। पञ्चकामगुणाः सन्तोऽपि चित्तनिर्वेदान्न मलिनयन्ति। किमिदं न मानसकर्मणो बलम्। अतो नास्ति विना हेतुं पुण्यपापप्रतिलाभः।

चोदयति। यद्ब्रवीषि परस्यानुग्रहाननुग्रहौ कुशलाकुशललक्षणमिति। तदयुक्तम्। कस्मात्। यः स्वकायं परिपालयन्पुण्यं कर्माचरति। तस्यात्मानं भोजयतोऽपि पुण्यमस्ति। चैत्यविहारावसत्त्वभूतौ। तयोः सेचनशोधने अपि पुण्यप्रापके। वन्दनादयस्तु न परानुग्राहकाः। केवलं परगुणवैकल्यकरा इति न भवेत्पुण्यम्। न च चित्तमात्रेण पुण्यगुणो भवति। अन्नवस्त्राभ्यां परमुपकुर्वता तस्मिन् समये पुण्यं लभ्यते। तथा करुणा [मात्र] चारिणो न भवेत्पुण्यम्। यदि चैत्यविहारादयोऽसत्त्वसंख्याताः। तेषां यो धनमपहरति विनाशयति वा। न तस्य भवेत्पापम्। अनभिमुखीकृत्य दुर्वचसा परनिन्दने न भवेत्पापम्। अश्रुतत्वात्कस्यापकर्षः स्यात्। अन्यपुरुषे च दुष्टचित्तमात्रमुत्पादयति न कायवाक्कर्म करोति। किं पुनर्हीयते। न स पापभाक् स्यात्। कश्चिदात्मानं निन्दति। कश्चिदात्मानं हन्ति। कश्चित्स्वयं मिथ्याचरति। कश्चिच्च पापं लभते। अतः कुशलाकुशललक्षणं न परानुग्रहाननुग्रहमात्रेण भवति।

अत्रोच्यते। यद्ब्रवीषि स्वदेहं पालयतः पुण्यगुणोऽस्तीति। तदयुक्तम्। यद्यात्मसत्कारे पुण्यगुणोऽस्ति। तदा न कश्चित्परं सत्कुर्यात्। वस्तुतस्तु पुण्यार्थी परं सत्करोति। यात्मार्थता ततः पुण्यमल्पं भवति। अतो ज्ञायते आत्मार्थता न पुण्यवती स्यादिति। यदाह भवान् आत्मपोषणं पुण्यकर्माचरणार्थमिति। तत् स्वदेहः परेषामुपकारार्थ इति पुष्णाति। तस्यास्याश्चित्तभूमेः पुण्यगुणः प्रसूते। नात्मपोषणमात्रेण। यद्ब्रवीषि चैत्यविहारा वसत्त्वभूतौ, तयोः सेचनशोधने अपि पुण्यप्रापक इति। तत् भगवद्‍गुणाः सत्त्वेषु पूज्या इति स्मृत्वा जनाः सेचन्ते शोधयन्ति च। तस्य सत्त्वाधीनत्वाच्च पुण्यमेव लभ्यते। (पृ) निर्वृतो हि भगवानसत्त्वभूतः। उक्तञ्च सूत्रे-न तथागतः सन् नासन्, नापि सदसत् नापि च न सन् नासन् इति। कथं सत्त्व इत्युच्येत। (उ) यदि निर्वृतोऽसत्त्वभूतः। तदा अनिर्वृतकालीनं भगवन्तं स्मृत्वा पूजयन्तः पुण्यं लभन्ते। यथा जनाः पितरौ जननपोषणकालं स्मृत्वा यजन्ति। तथा नो चेत् न पितृपूजा भवेत्। तथेदमपि। यद्ब्रवीषि वन्दनादयो न परानुग्राहका इति। तदयुक्तम्। कस्मात्। वन्दनादिभिः परस्य नानाहितं भवति। येन परः पूज्यानां सत्कार्यो भवति। अयमेव [परा] नुग्रहः। तेनान्येऽपि जनाः सत्कारशिक्षाननुसरन्तः पुण्यगुणं लभन्ते। परस्य वन्दने स्वाभिमानं भज्यते। अकुशाङ्गभङ्गाद्बहूपकृतं भवति। परगुणांश्च ख्यापयतीति वन्दनादीनामीदृशं हितं भवति। यदब्रवीः वन्दनादयः परगुणवैकल्यकरा इति। तदयुक्तम्। वन्दनं भक्तिचित्तेन [क्रियते]। न तीर्थिकानामिव परापकर्षार्थतया तदाचर्यते। यथा च वस्त्रदानं यद्यपि परं हापयति। तथापि परगुणापकर्षकमेव। तथा च वस्त्रदानेनापि न पुण्यं भवेत्। अतो वन्दनादीनां गभीरचेतनेन सभव्यमाचरणं स्यात्। यथोक्तं सूत्रे-एको भिक्षुः स्नानगृहे अन्यस्य देहं हस्तेन मार्जयति स्म। [एतच्छृत्वा] भगवान् भिक्षूनामन्त्र्याह-अयमुपसेवको भिक्षुरर्हन्। उपसेव्यमानस्तु भिन्नशीलः। तथा शिक्षयथ यूयम्। न सिंहेन श्वादय उपसेव्यन्त इति।

यद्भवानाह-न च चित्तमात्रेण पुण्यं लभत इति। तत्र चित्तं हि सर्वगुणानां मूलम्। यत् कश्चित्परस्योपकारं चकार करोति करिष्यति वा सर्वं तत् कुशलचित्तमूलकम्। यच्च परस्यापकारं चकार करोति करिष्यति वा सर्वं तदकुशलचित्तमूलकम्। करुणाचारी च करुणाचित्तविपाकेन सर्वेषामुपकरोति यदुत चण्डवातवृष्ट्यनुपतनेऽपि सूर्याचन्द्रमसौ नक्षत्राणि च न भ्रश्यन्ति सदा चरन्ति च। न महासमुद्रमुद्वेलयति। न च महाग्निर्दहति। नापि चण्डवात उत्प्लावयति। इदं सर्वं करुणाविपाकबलम्। यथोक्तं सूत्रे-यदि सर्वे लोकाः करुणाचित्तमाचरन्ति। तदा कामाः स्वाभाविकाः स्युः इति। यद्ब्रवीषि चैत्यविहारधनापहारे न पापं स्यादिति। तत् स पुरुषः सत्त्वचित्तेन तदपहरति। यच्चैत्यधनमपहरति। तत्प्रत्ययेन अपकर्षकरणेऽकरणे वा सर्वथा तदाधिपत्येन पापं लभते। भगवति पिडाऽजननान्न पापमस्तीति भवतो यदि मतम्। तदा [कश्चित्] वाक्पारुष्यादिभिरर्हन्तं योजयति। न तदर्हतो दुःखं जनयति। तस्यापि न पापं भवेत्।

यब्द्रवीषि-अनभिमुखनिन्दने न भवेत्पापमिति। तदयुक्तम्। अकुशलचित्तेन तत्र प्रयुज्यते। अकुशलचित्तवत्त्वात् तस्मिन् शृण्वति अशृण्वति वाऽवश्यं दुःखं जनयेत्। अतः पापं लभते। यदुक्तं दुष्टचित्त[मात्र]मुत्पाद्य कायवाक्कर्माकुर्वतो न भवेत्पापमिति। तदपि न युक्तम्। परपीडनायाविशुद्धाकुशलचित्तत्वात् [पापं] जनयत्येव। यदि परप्रबोधितो जानाति तदा तस्यावश्यं दुःखोपायासो जायेत एव। यथा चोर आगत्य परधनमपहरति। तदा [स्वामी] प्रबुध्य यद्यपि न जानाति तथापि तस्य [पश्चात्] पीडां करोत्येव। यद्ब्रवीषी आत्महननमात्मनिन्दनञ्च पापकरमिति। तदयुक्तम। यदि स्वदेहं दुःखयन् पापभाक् भवति। तदा न कोऽपि सुजन्मस्थानं प्राप्नुयात्। कस्मात्। जना हि चतुर्ष्विर्यापथेषु स्वदेहं दुःखयन्ति। तथा च सर्वे सत्त्वाः सदा पापं लभेरन् यथा परपीडना जनाः। अतो न कश्चित्सुस्थाने जायेत। न ह्येतद्युज्यते। अतो न स्वदेहमात्रात्पुण्यं पापं वास्तीति ज्ञातव्यम्। मार्गहेतुत्वाद्विनये शीलमिदं परिबद्धं यः क्लिष्टचित्तेनात्मानं हन्ति न संक्लेशात्पापं लभत इति।

अव्याकृतं कर्मेति। यत्कर्म न कुशलमकुशलं वा न परसत्त्वानामुपकारकं नापकारकं तदव्याकृतमित्युच्यते। (पृ) कस्मादव्याकृतमिति नाम। (उ) तत्कर्म निरुच्यते। यत्कर्म न कुशलं नाकुशलं तदव्याकृतमिति वदन्ति। कुशलमकुशलञ्च कर्म विपाकप्रापकम्। नैतत्कर्म विपाकप्रापकमित्यव्याकृतम्। कस्मात्। कुशलमकुशलञ्च कर्म प्रबलम्। इदन्तु दुर्बलम्। यथा पूतिबीजं नाङ्‍कुरं प्ररोहयति। विपाको द्विविधः। कुशलं प्रियविपाकम् अकुशलमप्रियविपाकम्। अव्याकृतन्त्वविपाकम्। (पृ) तत्र न प्रिय नाप्रियोपादानं तदव्याकृतविपाकमस्तु। को दोषः। (उ) भगवानाह-द्विधा विपाकः मिथ्याकायचर्या अप्रियविपाकप्रापिणी सम्यक्कायचर्या प्रियविपाकप्रापिणीति। न त्वाह अनयोरुदासीनमस्तीति। पुण्यं प्रियलाभमनोज्ञस्मृतिविपाकम्। पापं तद्विपरीतम्। सुखदुःखे पुण्यपापयोर्विपाकौ। अदुःखासुखञ्च सुचरितविपाकः। अतो ज्ञायते नास्त्यव्याकृतविपाक इति।

त्रिविधकर्मवर्गः शततमः।

१०१ दुश्चरितवर्गः

भगवानाह-त्रीणि दुश्चरितानि कायदुश्चरितं वाग्दुश्चरितं मनोदुश्चरितं इति। कायाभिसंस्कृतमकुशलं कायदुश्चरितम्। तत् द्विविधम् (१) एकं दशाकुशलकर्मपथसङ्‍गृहीतम्। यथा प्राणातिपातादत्तादानकाममिथ्याचाराः। अपरं तदसङ्‍गृहीतम्। यथा कशादण्डाधातबन्धनस्वदारगमनादयः अकुशलकर्मपथपूर्वोत्तरदुष्कर्माणि च। (पृ) प्राणातिपातादीनि त्रीण्यकुशलकर्माणि किं केवलकायिककर्मस्वभावानि। (उ) हननपापं हननाकुशलकर्मेत्युच्यते। पापमिदं स्वकायेनापि क्रियते यत्र स्वकायेन सत्त्वान् हन्ति। वाचापि क्रियते यत्न सत्त्वान् हन्तुं परमाज्ञापयति। मनसापि क्रियते यत् कश्चिच्चित्तमुत्पादयति येन परो म्रियते। एवमदत्तादानकाममिथ्याचारपापेऽपि। स्वकृतन्तु पूर्णं पापं लभते। कायाकुशलं कर्म कायात्मकं वागात्मकं वा। कदाचिच्चित्तोत्पादे परो जानाति अनेन प्रत्ययेनापि पापकरं प्राणातिपातादि कुर्यादिति। भूयसा कायकृतत्वात्कायिकं कर्मेत्याख्या। एवं वाङ्‍मिथ्याचरितमपि। वाचाभिसंस्कृतमकुशलं कर्म वाङ्‍मिथ्याचरितम्। तस्यापि द्वैविध्यम्। यत् केनचित्प्रश्ने स्थापिते तं पुरत एव वञ्चयति। तदकुशलकर्मपथसङ्‍गृहीतम्। अन्यत्तदसङ्‍गृहीतम्। अभिध्याव्यापादमिथ्यादृष्ट्यादयो मानसमिथ्याचरितम्।

(पृ) दशाकुशलकर्मपथानां कस्मान्मिथ्यादृष्टिरित्याख्या त्रयाणामकुशलमूलानां संमोह इति। (उ) मिथ्यादृष्टिरिति संमोहस्य नामान्तरम्। संमोहविवृद्धि साररूपा मिथ्यादृष्टिः। न पुनः संमोहस्य लक्षणान्तरमस्ति। अभिष्वङ्गविपर्यासमात्रं संमोहः। (पृ) सूत्र उक्तं-सर्वाणि दुश्चरितानि अप्रियविपाककराणि सुचरितानि प्रियविपाककराणीति। प्रियाप्रियलक्षणञ्चानियतम्। यथैकमेव रूपं [कस्यचित्] प्रियं भवति [अन्यस्या] प्रियं भवति। अतस्तल्लक्षणं विवेचनीयं स्यात्। (उ) सुखमेव प्रियलक्षणम्। यथोक्तं सूत्रे-पुण्यविपाकः सुखमिति। दुःखमप्रियलक्षणम्। यथोक्तं सूत्रे- पापात्सञ्जातभीतिका भवथ। दुःखहेतुत्वात् इति। (पृ) सुखमेव प्रियलक्षणम्। श्ववराहादयोऽन्नपुरीषेण सुखीभवन्ति। किमिदं पुण्यफलम्। (उ) इदमविशुद्धपुण्यफलम्। यथोक्तं कर्मसूत्रे-यदकाले ददाति अशुचिर्ददाति। लघुचित्तेन कलुषितचित्तेन अक्षेत्रे च ददाति। एवमादिदानेन तद्विपाकं लभत इति।

(पृ) सम्यक् चरितानि प्रियविपाककराणीति सूत्र उक्त्वा कस्मात्पुनरुच्यते सुचरितप्रत्ययं स्वर्ग उत्पद्यत इति। (उ) मिथ्याचार्यपि स्वर्ग उत्पद्यते। केचिद्वदन्ति स्वर्ग उपपत्तिर्दुश्चरितविपाक इति। अतः सूत्रे पुनरुच्यते सुचरितप्रत्ययं स्वर्ग उपपद्यत इति। दुश्चरितसुचरिते कुशलाकुशलगतिककायं प्रापयतः गृहीतकायस्तत्र सुखं दुःखं वा वेदयते। यथा दुश्चरितप्रत्ययं दुर्गतौ दुःखं वेदयते। सुचरितप्रत्ययं देवेषु मनुष्येषु वा सुखं वेदयते॥

दुश्चरितवर्ग एकोत्तरशततमः।

१०२ सुचरितवर्गः

कायकृतं कुशलं कायसुचरितम्। तथा वाङ्मनसोरपि। प्राणातिपाताद्यकुशलकर्मत्रयविरतिः कायसुचरितम्। वाग्दोषचतुष्टयविरतिर्वाक्‌सुचरितम्। मानसाकुशलत्रयविरतिर्मनस्सुचरितम्। इवास्तिस्रो विरतयः संवरसङ्‍गृहीताः यदुत शीलध्यानानास्रवसंवराः। यद्वन्दनवस्त्रदानादि कुशलं कायिकं कर्म तत् कायसुचरितम्। यत् सत्यभाषणमृदुभाषणादि तत् वाक्‌सुचरितम्। अनभिध्यादि मानसं कर्म मनःसुचरितम्। इमानि त्रीणि सु चरितानि।

(पृ) तीर्थिका ज्ञप्तिं विना प्रातिमोक्षशीलभाजो भवन्ति। ते शीलसंवरं लभन्ते न वा। (उ) तीर्थिकाश्चित्ततः शीलसंवरमुत्पादयन्ति। केचित् वाचापि गृह्णन्ति। अन्येऽपि शीलसंवरसङ्‍गृहीतं सुचरितं लभन्ते यथा दशवर्षायुष्कस्य पुरुषस्य प्राणातिपातविरतिसमादानाद्विंशतिवर्षायुष्कः पुत्र उत्पद्यते।

(पृ) सूत्र उक्तं-सुचरितं विशुद्धचरितं व्युपशमचरितमिति। तेषां को भेदः। (उ) आभिधार्मिका आहुः-पृथग्जनानां यत् कायिकं वाचिकं मानसं कुशलं कर्म तत् सुचरितमित्युच्यते। शैक्षाणां संयोजनप्रहाणात्तदेव सुचरितं विशुद्धचरितमित्युच्यते। अशैक्षाणां प्रहीणसंयोजनानां विसंयोजनिकव्यवहारत्वात् [तदेव]व्युपशमचरितम्। अशैक्षा अत्यन्तानुत्पन्नाकुशलकर्मका इत्यतो व्युपशमचरिता इत्युच्यन्ते। यथोक्तं-कायव्युपशमो वाग्व्युपशमो मनोव्युपशम इति। केचिदाहुः-इमानि त्रीणि चरितानि एकस्यैवार्थस्यविभिन्नानि नामानि। किन्तु तद्भव्यतानुरूपत्वात् सम्यगिति शंस्यते। क्लेशैर्विविक्तत्वाद्विशुद्धमिति वदन्ति। सर्वाकुशलविविक्तत्वात् व्युपशम इति। तानि त्रीण्यपि नार्थतो भिन्नानि।

(पृ) आभिधर्मिका आहुः-चित्तमेव व्युपशमचरितं न चेतनेति। कथमयमर्थः। (उ) त्रीणि चरितान्यपि चित्तमेव। कस्मात्। चित्तव्यातिरिक्ता नास्ति चेतना। नास्ति च कायवाक्कर्म। (पृ) सूत्र उक्तंं-सुचरितदृष्टिसम्पन्नो देवदृशो वा भवति देवसंख्यातदृशो वा भवति। न सर्वे सुचरिता देवेषूपपद्यन्त इति। कस्मादेवं विनिश्चयः। (उ) देवसंख्यातेति वचनादिदं ज्ञापितम्। सुचरीतशाली यद्यपि नावश्यं देवेषूत्पद्यते तथापि य आर्यबहुमतस्थान उत्पद्यते। स देवसरूप इत्यतो देवसंख्यातदृश इत्युच्यते। सर्वे सुचरितवन्तो देवेषूत्पद्येरन्। केचिदन्यप्रत्ययैर्विनिष्टा नोत्पद्येरन्। यत् सम्यङ्‍मिथ्याव्यामिश्रं सुचरितं [तत्र] मिथ्याचरितस्य प्राबल्यान्न देवेषूत्पद्यन्ते। यथोक्तं सूत्रे-भगवानानन्दमवोचत्-पश्याम्यहं केचन त्रीणि सुरितानि चरन्तोऽपि दुर्गतावुत्पद्यन्ते। तत् तेषां पूर्वाध्वगतदुश्चरितस्य फलविपाक इति। इदानीं सुचरितस्यापि अपरिपूर्णत्वान्मरण उपस्थिते मिथ्यादृष्टेश्चित्ताभिमुख्याद्दर्गतौ पतन्ति। दुश्चरितशाली सुस्थान उत्पद्यत इतीद मप्येवम्। अतः पृथग्जनत्वमश्रद्धेयम्। प्रबलकर्मवशादुपपत्तिविभेदं वेदयत इति ज्ञातव्यम्॥

सुचरितवर्गो द्वयुत्तरशततमः।

१०३ प्रतिसंयुक्तकर्मवर्गः

(पृ) सूत्र उक्तं-त्रिविधं कर्म कामधातुप्रतिसंयुक्तं कर्म रूपधातुप्रतिसंयुक्तं कर्म अरूप्यधातुप्रतिसंयुक्तं कर्मेति। कानीमानि। (उ) यत् कर्म आनरकादाच परनिर्मितवशवर्तिदेवादन्तराले विपाकवेदकं तत्कामधातुप्रतिसंयुक्तं कर्म। आब्रह्मलोकादाकनिष्ठाच्चान्तराले विपाकवेदकं कर्म रूपधातुप्रतिसंयुक्तं कर्म। आकाशानन्त्यायतनादानैवसंज्ञानासंज्ञायतनाच्चान्तराले विपाकवेदकं आरूप्यधातुप्रतिसंयुक्तं कर्म। (पृ) अव्याकृतं कर्म अनियतविपाकञ्च कर्म किमेतेषु नान्तर्गतम्। (उ) तत्कर्मविपाकश्च कामधातुप्रतिसंयुक्तः। कस्मात्। तस्य धर्मस्य कामधातुकविपाकत्वात्। (पृ) ननु कामधातुकधर्माः सर्वे तत्कर्मविपाकाः। अतो न युज्यते। (उ) सर्वे च कामधातुकधर्माः कामधातुककर्मविपाका एव। (पृ) तथा चेदिदं तीर्थिकशास्त्रं यदुत सर्वप्रतिसंवेद्यं सुखं दुःखञ्च पूर्वकर्महेतुप्रत्ययं भवतीति। पूर्वकर्मविपाको यदुत कुशलमकुशलं कर्म सविपाकमविपाकमिति व्यवसायगुणस्य नास्ति यत्किञ्चनप्रयोजनम्। यदि सर्वं कर्मविपाकः। कः पुनः प्रयासे गुणः। यस्य क्लेशाः कर्माणि कर्मविपाकाश्च सन्ति तस्य विमुक्तिर्नास्ति। कर्मविपाकस्याक्षीणत्वात्। उच्यते। यदुक्तं इदं तीर्थिकशास्त्रमिति। तदयुक्तम्। तीर्थिका हि वदन्ति सुखं दुःखं परत्वमपरत्वं पूर्वविपाकमात्रमिति। तथा च न स्यात्प्रत्युत्पन्नप्रत्ययापेक्षा। पश्यामस्तु वस्तुतः पदार्थाः प्रत्युत्पन्नेभ्यः प्रत्ययेभ्यः समुत्पद्यन्ते यथा बीजाङ्‍कुरादय इति। अतो न वक्तव्यं सर्वं पूर्वकर्मप्रत्ययाधीनमिति। हेतुप्रत्ययाभ्यञ्च वस्तून्युत्पद्यन्ते यथा बीजहेतुकाः पृथिव्यबाकाशकालादिप्रत्यया [अड्‍कुरादयः]। चक्षुर्विज्ञानञ्च कर्महेतुकं चक्षूरूपादिप्रत्ययम्। अतो न तीर्थिकमिथ्याशास्त्रसाम्यम्। यद्ब्रवीषि पूर्वकर्मविपाक इत्यादि। तदयुक्तम्। प्रत्यक्षं खलु फलात्फलसन्ततिरुत्पद्यत इति। यथा ब्रीहिभ्यो ब्रीहयः। एवं विपाकाद्विपाकोत्पत्तौ को दोषः। यथा अजातपुत्रस्य च चटकचक्रवाकादीनाञ्च कामः, सर्पादिनां कोपः, तत्सर्वं पूर्वकर्मविपाक इति ज्ञेयम्।

(पृ) यदि विपाकाद्विपाक उत्पद्यते। तदाऽनवस्था स्यात्। (उ) कर्मविपाकास्त्रिविधाः कुशलोऽकुशलोऽव्याकृत इति। कुशलाकुशलाभ्यां विपाक उत्पद्यते नाव्याकृतादित्यतो नानवस्था। यथा ब्रीहिभ्यो व्रीहय उत्पद्यन्ते। तत्र बीजादङ्‍कुर उत्पद्यते न तु तुषादिभ्यः। एवं कुशलाकुशलविपाकाद्विपाक उत्पद्यते नाव्याकृतविपाकात्। यदुक्तं भवता प्रयासे न गुण इति। यद्यपि कर्मणो विपाक उत्पद्यते। तथापि अवश्यं यथाशक्ति पश्चात्संसिध्यति। यथा सस्यकर्मतः सस्यमुत्पद्यते। तथापि बीजाद्यपेक्ष्य तत् सिध्यति। यदाह भवान्-न विमुक्तिर्भवेदिति। तदप्ययुक्तम्। तत्त्वज्ञानलाभात्कर्माणि क्षीयन्ते। तद्यथा दग्धं बीजं न पुनः प्ररोहति। अतो नास्ति विमुक्तेर्दोषः। किञ्च य उत्पन्ना धर्माः सर्वे ते कर्ममूलकाः। यदि नास्ति कर्ममूलं, कथमुत्पद्येत। धर्माणामुत्पादेऽस्ति प्रतिनियतमङ्गम्। यथाऽयं धर्मो नियमेन एतत्पुरुषकायादुत्पद्यते नान्यकायात्। यदि नास्ति कर्ममूलं, कथमेवं प्रतिनियतविभागः स्यात्।

(पृ) धर्मा हेतुमात्रजाः। यथा माषान्माष उत्पद्यते। [एवं सति] को दोषः। (उ) तदपि कर्ममूलकम्। माषकर्मप्रत्ययलाभान्माषान्माष उत्पद्यते। केनेदं ज्ञायते। पुरा किल जनाः कुशलमाचरितवन्त इत्यतः शालितण्डुलाः स्वत अजायन्त। अतो ज्ञायते कर्मभूलकत्वात् माषान्माषो जायत इति। (पृ) ननु सत्त्वसंख्यातं वस्तु खलु पूर्वकर्मजम्। (उ) मैवम् असत्त्वसंख्यातं वस्त्वपि कर्ममूलकम्। सर्वसत्त्वानां साधारणकर्मविपाको यदुत चङ्‍क्रमणास्थानकर्मप्रत्ययलाभात् क्षित्यादयो भवन्ति। प्रकाशकर्मप्रत्ययलाभाच्चन्द्रसूर्यादयो भवन्ति इति ज्ञातव्यं जन्यं वस्तु सर्वं कर्ममूलकमिति। (पृ) यदि जन्यधर्माः कर्ममूलकाः। संस्कृतोऽनास्रवः कथम्। (उ) सोऽपि कर्ममूलकः। कस्मात्। सर्वं पूर्वाध्वगतदानशीलादिवलाधीनम्। अतोऽपि कर्मादिसम्भूतम्। (पृ) यद्यनास्रवधर्मोऽपि कर्मसम्भूतः। सोऽपि प्रतिसंयुक्तधर्म इत्याख्या स्यात्। तत्तु न सम्भवति। उक्तं हि सूत्रे-अस्ति अप्रसंयुक्ता वेदेनेति। (उ) अनास्रवधर्मस्तत्त्वज्ञानहेतुकः कर्मप्रत्ययकः। हेतुबलमहिम्ना तु अप्रतिसंयुक्त इत्युच्यते।

(पृ) किं कर्म कामधातुविपाकवेदकम्। किं रूपधातुविपाकवेदकम्। किमारूप्यधातुविपाकवेदकम्। (उ) यः कामरूपारूप्यधातुषु दशाकुशलकर्माणि समुत्पादयति स कामधातौ विपाकं वेदयते। (पृ) रूपारूप्यधातुगतोऽपि किमकुशलं कर्म समुत्पादयति। (उ) तत्राप्यकुशलं कर्म समुत्पादयति। यथोक्तं सूत्रे-तत्रास्ति मिथ्यादृष्टिरिति। मिथ्यादृष्टिः किं नाकुशला। (पृ) तत्र मिथ्यादृष्टिरव्याकृता नत्वकुशला। (उ) नाव्याकृता। केनैतत् ज्ञायते। उक्तं हि सूत्रे भगवता-मिथ्यादृष्टिर्दुःखक्लेशानां हेतुरिति। मिथ्यादर्शिना समुत्पादितानि कायवाङ्मनस्कर्माणि दुःखविपाकायभिसंस्क्रियन्ते। यथा तिक्तकारवेल्ले विद्यमानानि चत्वारि महाभूतानि सर्वाणि तिक्तरसानि भवन्ति। यथा कामधातौ मिथ्यादृष्टिरकुशला। रूपारूप्यधात्वोरपि तल्लक्षणा अकुशला स्यात्। लक्षणसाम्यात्। यथा बको ब्रह्मा ब्रह्माणमामन्त्रयाह-मोपगच्छ श्रमणं गौतमम्। अस्माल्लोकादुत्तारयाम इति। इदं मनोवागकुशलं रूपधातौ समुत्पन्नम्। अन्येऽपि ब्रह्म [कायिका] देवाः तत्र भवन्तं तादृशं पुरुषं दूषयन्ति। रूपारूप्यधातुगताः पुरुषा वदन्ति-इदमेव निर्वाणमिति। आयुषोऽन्ते कामरूपयोरन्तराभवमेव पश्यन्ति। इतोऽन्यन्निर्वाणं नास्तीति मिथ्यादृष्टिरुत्पन्नेति अनुत्तमधर्मापवादात्कथं नाकुशलम्। अनेन ज्ञातव्यं तत्रास्त्यकुशलं कर्मेति। (पृ) यदि तत्राकुशलं कर्मोत्पादयन्ति। तत्कर्म किंस्थानप्रतिसंयुक्तम्। (उ) यदीदमकुशलं कर्म तदा कामधातौ विपाकं वेदयत इत्यतः कामधातुप्रतिसंयुक्तम्।

कुशलं कर्मास्ति उत्तमं मध्यममधममिति। अधमं कामधातुवेदनीयविपाकम्। मध्यमं रूपधातुवेदनीयविपाकम्। उत्तममारूप्यधातुवेदनीयविपाकम्। केचिदाहुः-चतुर्थध्यानसङ्‍गृहीतं कुशलं कर्म रूपधातुवेदनीयविपाकम्। चतुरारूप्यसमाधिसङ्‍गृहीतमारूप्यवेदनीयविपाकम्। अन्यद्विक्षिप्तचित्तसमुत्पादितं कर्म कामधातुवेदनीयविपाकम्। इति। (पृ) कथं तत्र समुत्पादितं कुशलं कर्म कामधातुवेदनीयविपाकं भवेत्। (उ) यथाऽस्मिन् लोके समाहितचित्तसमुत्पादितकुशलकर्मणस्तत्र विपाकं वेदयते। तथा तत्र विक्षिप्तचित्तसमुत्पादितकुशलकर्मणोऽस्मिन् लोके विपाकं वेदयते। यथा च रूपारूप्यधातुसमुत्पादिताकुशलकर्मणः कामधातौ विपाकं वेदयते। तथा तत्र समुत्पादितकुशलकर्मणोऽपि।

(पृ) यो रूपारूप्यधातुगतः न स उत्पादयति कामधातुप्रतिसंयुक्तं कुशलं कर्म। (उ) तत्र नास्त्ययं हेतुः यत् कामधातुगतो रूपारूप्य[प्रतिसंयुक्तं] कुशलं कर्मैव समुत्पादयति न रूपारूप्यधातुगतः कामधातुप्रतिसंयुक्तं कुशलं कर्म समुत्पादयति इति। उच्यते च युष्माभिः कामधातुगतः कामधातुकमव्याकृतं चित्तं समुत्पादयतीति। यद्यव्याकृतं चित्तं समुत्पादयति। कस्मान्न कुचलं चित्तम्। सूत्रे भगवान् हस्तकदेवपुत्रमेतदवोचत्-चित्तविहरणे औदारिकवेदनासंज्ञां मनसिकुरु इति। औदारिकसंज्ञा कामधातुप्रतिसंयुक्तं चित्तमेव। अयं कुशलचित्तेन यत् धर्मं शृणोति बुद्धं पूजयति तत् सर्वं कामधातुप्रतिसंयुक्तं चित्तम्। तथा नो चेत् औदारिकसंज्ञेति नाख्या स्यात्। तत्रानुस्मृतिप्रार्थना पुण्यवस्तु। यथाह भगवान् त्रिषु वस्तुषु अतृप्तोऽस्मिन् लोके आयुषोऽन्तेऽनवतप्तदेवेषूपपत्स्ये यदुत तथागतं पश्यामि धर्मं शृणोमि सङ्घं सत्करोमीति। [तत्र] अनुस्मृतिप्रार्थना पुण्यवस्तु कामधातुप्रतिसंयुक्तं चित्तम्। तत्रास्ति बुद्धानुस्मृतिः न पुण्यवस्तु। अतो ज्ञेयं कामधातुप्रतिसंयुक्तं कुशलमस्तीति।

प्रतिसंयुक्तमकर्मवर्गस्त्रयुत्तरशततमः।

१०४ त्रिविधकर्मविपाकवर्गः

(पृ) सूत्रे भगवानाह-त्रिविधं कर्म दृष्टधर्मवेदनीयविपाकं, उपपद्यवेदनीयविपाकं ऊर्ध्ववेदनीयविपाकमिति। किमिदम्। यदेतत्कायाभिसंस्कृतं कर्म एतत्काय एव वेद्यते। तद् दृष्टधर्मवेदनीयविपाकम्। यदेतल्लोकाभिसंस्कृतं कर्म समनन्तरलोकमतीत्य वेद्यते तदूर्ध्ववेदनीयविपाकम्। [यत्] समनन्तरलोकातीतं तदूर्ध्वमित्युच्यते। (पृ) अन्तराभविककर्मविपाकः कस्मिन् स्थाने वेद्यते। (उ) स्थानद्वये वेद्यते। समनन्तरान्तराभविकं कर्म उपपद्यविपाकस्थाने वेद्यते। उपपत्तिविशेषस्यैवान्तराभवत्वात्। अन्यान्तराभविकं कर्म ऊर्ध्वविपाकस्थाने वेद्यते। (पृ) किमेतानि त्रीणि कर्माणि नियतविपाकानि नियतकालानि च। (उ) केचिदाहुः-नियतविपाकानीति। दृष्टविपाकं कर्मावश्यं दृष्ट एव वेदनीयविपाकम्। तथान्यत् द्वयमपि। सतोऽपीदृशवचनस्यार्थो न युज्यते। कस्मात्। तथा चेत् पञ्चानन्तर्याणि नियतविपाकानीति न स्यात्। षट् पादाभिधर्मे तूक्तं पञ्चानन्तर्याणि नियतविपाकानीति। लवणपलोपमसूत्रे पुनरुक्तम्-अनियतविपाकानीति यत्किञ्चनास्ति नरकवेदनीयविपाकम्। इहैकत्यः पुद्गलः भावितकायो भवति। भवितशीलो भावितचित्तो भावितप्रज्ञो भवति। तस्य तत्कर्म दृष्टधर्मवेदनीयं भवति। तस्मात्त्रिविधकर्मणां नियतकालतया भाव्यम्। दृष्टधर्मवेदनीयविपाकं कर्म नावश्यं दृष्टधर्म एव वेद्यते। वेद्यते चेत् दृष्टधर्म एव वेदनीयं स्यात् नान्यत्र। एवमन्यत् द्वयमपि।

(पृ) केन कर्मणा दृष्टधर्मे विपाकं वेदयते। (उ) केचिदाहुः-व्याध्यर्थकर्मणो दृष्टधर्म एव विपाकं वेदयते। यथा तथागत आर्येषु मातापित्रादिषु समुत्पादितं यत् कुशलमकुशलं कर्म तत् दृष्टधर्मवेदनीयविपाकम्। यदनर्थगुरु तदुपपद्यवेदनीयविपाकम्। यथा पञ्चानन्तर्यादीनि। यदर्थ गुरु च तदूर्ध्ववेदनीयविपाकम्। यथा चक्रवर्तिनः कर्म बोधिसत्त्वस्य वा कर्म। केचिदाहुः-त्रिविधकर्मणामेषां यथाप्रणिधानं विपाकं वेदयत इति। यत् कर्म प्रणिदधाति इहैवाध्वनि वेदयेयमिति। तत् दृष्टधर्मवेदनीयम्। यथा मल्लिकादेवी स्वान्नभागदानेन प्रणिदधाति दृष्ट एवाध्वनि राजमहिषी भवेयमिति। एवमन्यत् कर्मद्वयमपि। यथाकर्मपरिपाकं पूर्वं वेदयते। (पृ) अतीतं कर्म कथं परिपच्यते। (उ) गुरुत्वलक्षणसम्पदेव परिपाक इत्युच्यते। (पृ) यस्मिन् क्षणे कर्मोत्पद्यते तत्समनन्तरक्षण एव किं विपाको वेद्यते। (उ) न। क्रमेणैव वेद्यते। यथा बीजात्क्रमेणाङ्कुरः प्ररोहति। कर्मापि तथा।

यो गर्भमध्यस्थो ये च मिद्धोन्मत्तादयः ते कर्म सञ्चिन्वन्ति न वा (उ) ते सचेतनाश्चेत् कर्मोपचिन्वन्ति। किन्तु न [ते चेतना] सम्पन्नाः। (पृ) योऽस्यां भूमौ वीतरागः स पृथिवीकर्म करोति न वा। (उ) सात्मचित्ताः सर्वेऽपि तत् कर्मोपचिन्वन्ति। आत्मचित्तविगतास्तु नोपचिन्वन्ति। (पृ) अर्हन्नपि वन्दनकर्माभ्यस्यति। तत्कर्म कस्मान्नोपचिनोति। (उ) यस्मात् सत्त्वचित्तः तस्मात् कर्माण्युपचिनोति। अर्हन्नात्मचित्तविहीन इत्यतः कर्माणि नोपचिनोति। अर्हन्ननास्रवचित्तः। योऽनास्रवचित्तः न स कर्माण्युपचिनोति। उक्तञ्च सूत्रे-प्रहीणपुण्यपापकर्मकोऽर्हन्निति स नोपचिनोति पुण्यकर्माणि अपुण्यकर्माण्यानेञ्ज्यकर्माणि च। अतो वेदनापर्यवसन्नं कर्मेति न नूत्नं कर्माभिसंस्करोति।

(पृ) शैक्षाः कर्माण्युपचिन्वन्ति न वा। (उ) नोपचिन्वन्ति। कस्मात्। सूत्रे ह्युक्तं-स कर्माणि विध्वस्य न सञ्चिनोति नोपचिनोति निरुद्धं न तथा भवति इत्यादि। आभिधार्मिका वदन्ति-शैक्षाः सास्मिमानत्वात्कर्माण्यप्युपचिन्वन्ति। नैरात्म्यज्ञानबलेन परं नावश्यं वेदयन्ते विपाकमिति।

(पृ) इमानि कर्माणि कस्मिन् धातावभिसंस्क्रियन्ते। (उ) सर्वत्र त्रिष्वपि धातुषु (पृ) अनियतं कर्म किमस्ति किं वा नास्ति। (उ) अस्ति। यत् कर्म दृष्टधर्मवेदनीयविपाकं वा उपपद्यवेदनीयविपाकं वा तदूर्ध्ववेदनीयविपाकं वा भवति। तद नियतमित्युच्यते। एवं कर्माणि बहूनि।

(पृ) य इमानि त्रीणि कर्माणि प्रजानाति। तस्य क उपकारो भवति। (उ) य इमानि त्रिविधकर्माणि विवेचयति स सम्यग्दृष्टिमुत्पादयति। कस्मात्। पश्यामः खलु केचिदकुशलचारिणोऽपि प्रभूतं सुखमनुभवति। कुशलचारिणो दुःखम्। उदासीनस्य कदाचिन्मिथ्यादृष्टिर्भवेत् यदुत कुशलस्याकुशलस्य वा नास्ति विपाक इति। यस्तेषां कर्मणां विभागं प्रजानाति। तस्य सम्यग्दृष्टिर्भवति। यथोक्तं गाथायाम्-

पापोऽपि पश्यति भद्राणि यावत्पापं न पच्यते।
यदा च पच्यते पापमथ पापो पापानि पश्यति॥
भद्रोऽपि पश्यति पापानि यावद्भद्रं न पच्यते।
यदा च पच्यते भद्रमथ भद्रो भद्राणि पश्यति॥

महाकर्मविभङ्गसूत्रमाह-अविरतप्राणिवधोऽपि स्वर्ग उत्पद्यते। यः पूर्वाध्वनि पुण्यवान् सन् आयुषोऽन्ते प्रबलकुशलचित्तमुत्पादयति इति। एवं प्रजानन् सम्यग्दृष्टिमुत्पादयति। अत एषां त्रयाणां कर्मणां लक्षणं प्रजानीयात्॥

त्रिविधकर्मविपाकवर्गश्चतुरुत्तरशततमः।

१०५ त्रिविधकर्मविपाकवेदनावर्गः

(पृ) सूत्रे भगवानाह-त्रिविधं कर्म सुखविपाकं, दुःखविपाकमदुःखासुखविपाकमिति। किमिदम्। (उ) कुशलं कर्म सुखविपाकप्रापकम्। अकुशलं कर्म दुःखविपाकप्रापकम्। अनेञ्ज्यं कर्म अदुःखासुखविपाकम्। तत्कर्म नावश्यं नियतवेदनम्। यदि वेदना भवति। तदा सुखविपाकं वेदयते। न दुःखविपाकम् इत्यादि। तथान्यत् द्वयमपि। (पृ) तानि कर्माणि रूपविपाकप्रापकान्यपि भवन्ति। कस्मादुक्तं [सुखादि] वेदनामात्रम्। (उ) विपाकेषु वेदना प्रधाना। वेदनैव वस्तुतो विपाकः। रूपादि तु तत्साधनम्। वेदनाप्रत्ययेषु वेदनेति व्यवहारः। यथोच्यते अग्निर्दुःखमग्निः सुखमिति। हेतौ फलोपचारः यथान्नस्य दाता पञ्चार्थानां दातेति। यथा चान्नं धनम् इत्यादि। (पृ) कामधातुमारभ्य यावत्तृतीयध्यानं किमदुःखासुखवेदनाविपाको लभ्यते। (उ) लभ्येतैव वेदना। (पृ) कस्य कर्मणो विपाकोऽयम्। (उ) अवरकुशलकर्मणो विपाकः। उत्तमकुशलकर्मणस्तु सुखवेदनाविपाकः। (पृ) तथा चेत्कस्माच्चतुर्थध्यान आरूप्यसमापत्तौ [अदुःखासुखवेदनाविपाक] उच्यते। (उ) स्वभूमिकः सः। कस्मात्। तत्रायमेव विपाकोऽस्ति। न पुनर्विपाकान्तरम्। सूपशान्तत्वात्।

केचिदाहुः-दौर्मनस्यं न विपाक इति। कथमिदम्। (उ) कस्मान्न भवति। (पृ) दौर्मनस्यं संज्ञाविकल्पमात्रादुत्पद्यते। [कर्म] विपाकस्य संज्ञाविकल्पत्वा भावात्। यदि दौर्मनस्यं विपाकः। तदा लघुः स्यात् विपाकः। अतो न विपाकः। दौर्मनस्यं वितरागाणां व्यावर्तते। न विपाको वीतरागाणां व्यावर्तते। अतो दौर्मनस्यं न विपाकः स्यात्। उच्यते। दौर्मनस्यं संज्ञाविकल्पादुत्पद्यत इत्यतो न विपाकः। सुखन्तु विपाक इति ब्रवीषि। द्विविधं सुखम्-सुखं सौमनस्यञ्चेति। तत्र सौमनस्यमपि संज्ञाविकल्पादुत्पद्यत इति न विपाकः स्यात्। भवानाह विपाकस्तर्हि लघुः स्यादिति। दौर्मनस्यमिदं दुःखात् दुःखतरदोषः। कस्मात्। तद्धि मूढानां विद्यते। न तु ज्ञानिनाम्। अतो दुःश्शोधं परमसन्तापकरञ्च। किञ्च चतुश्शतकपरीक्षायामुक्तम्-

अग्र्याणां मानसं दुःखमितरेषां शरीरजम् इति।

तच्च दौर्मनस्यं ज्ञानप्रहेयं कायिकं सुखं दुःखमपि परिहरति। दौर्मनस्य त्रिष्वध्वसु क्लेशं जनयति यदुत पूर्वमहं दुःखी इदानीं दुःखी आयत्याञ्च दुःखीति। दौर्मनस्यं क्लेशानां प्रतिष्ठायतनम्। यथा सूत्रे क्लेशायतनत्वेनाष्टादश मन‍उपविचारा भवन्ति। पञ्चविज्ञानानां क्लेशाजनकत्वात्। उक्तञ्च सूत्रे-दौर्मनस्यं द्विशल्यरूपमिति। गुरुतरदुःखवेदनाभूतत्वात्। यथा कश्चिदेकत्र गुरुतरद्विशल्यविद्धो दुःखमधिकतरं प्रतिसंवेदयते। यथा च रोगी कश्चित् [रोग-] दुःखाभिहतः पुनः कायचित्तपीडनयात्यधिकदौर्मनस्योपायासो भवति। अतो दुःखादधिकतरं [दौर्मनस्यम्]। मूढा नित्यदौर्मनस्याः। कस्मात्। ते हि प्रियविरहविप्रियसमागमप्रार्थितालभादिमत्त्वात् नित्यदौर्मनस्यपीडिताः।

तद्दौर्मनस्यं द्वाभ्यां कारणाभ्यामुत्पद्यते एकं सौमनस्यादुत्पद्यते। द्वितीयं दौर्मनस्यात्। तदा प्रियवस्तु प्रणश्यति तदा सौमनस्यजं [दौर्मनस्यम्]। यथोक्तं सूत्रे-भगवान् प्रसेनजितं राजानमपृच्छत्-अपि त्वं [महाराज] काशीकोसलेषु प्रियोऽसि इति। उक्तञ्च-देवा रूपासक्ता रूपकामाः रूपे विनष्टे दौर्मनस्यजाता भवन्ति। इति। इदं सौमनस्यादुत्पन्नम्। दौर्मनस्यादुत्पन्नमिति यत् विप्रियवस्तुसमुत्पन्नम्। ईर्ष्यादिभ्योऽपि समुत्पद्यते। अवीतरागस्य ईर्ष्यादिसंयोजनानि सदा चित्तं पीडयन्ति। यथोक्तम्-ईर्ष्यामात्सर्य बहुला देवा इति। बहवश्च सत्त्वा दौर्मनस्यकरं परान् सम्पीडयन्तः सदौर्मनस्यसम्पीडनविपाकं लभन्ते। यथोक्तम्-यथाबीजं फलं प्रवर्तत इति। अतो ज्ञायते दौर्मनस्यं कर्मविपाक इति।

यदुक्तं भवता-वीतरागाणां व्यावृत्तत्वान्न विपाक इति। तदयुक्तम्। स्त्रोत आपन्नोऽवीतरागोऽपि व्यावृत्तनरकादिविपाकः। नरकादिविपाको न विपाक इति किं सम्भवेत्। अतो न सम्भवति वीतरागाणां व्यावृत्तमविपाक इति।

(पृ) अदुःखासुखं कर्म आनेञ्ज्यम्। तत् कर्म कुशलं सत्सुखवेदनीयविपाकं स्यात्। कस्माददुःखासुखवेदनीयविपाकम्। (उ) वेदनेयमानेञ्ज्येति वस्तुतः सुखम्। उपशमरूपत्वाददुःखासुखेत्युच्यते। उक्तञ्च सूत्रे-सुखवेदनायां रागोऽनुशय इति। यत्र रागः तद्वेदनायां [सोऽ]नुशयः। इति ज्ञायत इदं सुखमिति॥

त्रिविधकर्मविपाकवेदनावर्गः पञ्चोत्तरशततमः।

१०६ त्रिविधावरणवर्गः

(पृ) सूत्र उक्तं-त्रीण्यावरणानि कर्मावरणं क्लेशावरणं विपाकावरणमिति। कानीमानि। (उ) कर्माणि क्लेशा विपाकाश्च विमुक्तिमार्गमावृण्वन्तीति आवरणानि। (पृ) किमित्यावृण्वन्ति। (उ) दानशीलकुशलाभ्यासस्त्रिषु भवेषु परिवर्तयतीति स मार्गमावृणोति। समापत्तिवेदनीयं कर्माप्यावरणम्। यथोक्तं सूत्रे-योऽयं पुरुषो नितयं समापत्तौ वेदनीयविपाकं कर्मोपचिनोति न स सुपदेऽवतरति इति। इदं कर्मावरणम्। यत् कस्यचित्क्लेशा घनास्तीव्राश्चित्तगताः तत् क्लेशावरणम्। यत् कस्यचित् क्लेशा अनिवार्याः तद्यथा षण्डादीनां कामः। तदपि क्लेशावरणम्। यन्नरकादौ पापाकुशलोपपत्त्यायतने यथोपपत्त्यायनञ्च न मार्गं भावयति। तत् विपाकावरणम्।

(पृ) केचित् पूर्वं विद्याविहीनेभ्यः पूर्वपुरुषेभ्यो न प्रजानन्ति इदं कुशलमिति। तदा ते न ददन्ति यत् स यदि मत्तो दानं लब्ध्वा अकुशलानि करोति तदा अहं भागी स्यामिति। यथा ब्राह्मणादयः परिव्राजकाः। अतः परिव्राजको न दद्यात्। नूत्नकर्मणा मार्गप्रतिबन्धात्। (उ) न युक्तमिदम्। नान्यकृतस्य पुण्यं पापमात्मनो भागो भवति। कस्मात्। प्रत्ययानां पुण्यपापवत्त्वे बहून्यवद्यानि सन्ति। किमिति। यथा सत्त्वो वधस्य प्रत्ययः। यदि नास्ति सत्त्वः। कस्य वधः स्यात्। तथा च मृतेन पापिना भाव्यम्। यथा च घनिकश्चौर्यस्य प्रत्ययः। सूरूपं काममिथ्याचारस्य प्रत्ययः। परपुरुषा मृषावादादीनां प्रत्ययाः। कूटमानादयः कुहनायाः प्रत्ययाः इति क्रेतारः पापिनः स्युः। प्रतिग्रहीता दानस्य प्रत्यय इति पुण्यभाक् स्यात्। ये कूपतटाकाद्युपभोक्तारः ते सर्वे पुण्यभाजः स्युः। तथा च स्वस्य पुण्यं न स्यात्। न तत् वस्तुतो युज्यते। अतः प्रत्ययानां न स्यात्पुण्यपापवत्ता।

[अथ यदि] प्रतिग्रहीतुः स्वपुण्यभागः क्षीयमाणः स्यात्। तदा न कश्चिदन्यस्मात् दानं प्रतिगृह्णीयात्। कस्मात्। स्वपुण्यभागेनान्नपानयोः क्रीयमाणत्वात्। दाता च पापबहुलोऽल्पपुण्यः स्यात्। कस्मात्। कियत्कुशलं ब्राह्मणाः कुर्युरिति। भूयसा ते त्रिविधविषकलुषितचित्ताः पञ्चकामगुणासक्ता न व्यवस्यन्ति कुशलभावनाम्। अतो दाता पापबहुलोऽल्पपुण्यः स्यात्। ब्राह्मणादय आत्मानं सुजनभावितधर्मचय इति कीर्तयन्तो न सम्यक् पश्यन्ति समापत्तिचित्तसमाधानानि धर्मान्। ये ध्यानसमापत्तिविनिर्मुक्ताः ते चित्तदुर्विनेयाः। अतो दाता अवीतरागाय ददन् पापबाहुल्यं लभेत। जनाः पितॄन् पूजयन्तः पुत्रभार्याबन्धून् समाराधयन्तः [यदि] ज्ञात्वा विजानन्ति सर्वे पापं प्रापयेयुरिति। तदा न कोऽपि पुण्यभाक् स्यात्। न तु वस्तुतस्तथा युज्यते। अतः पुण्यं पापञ्च न प्रत्ययगतम्। शीलादिधर्मोपि परेषां हितकरः। प्राणातिपातविरतः सर्वेषां जीवितं प्रयच्छति। शीलधारी तदा महापापभागं लभेत। प्राणातिपातविरत्या पुरोवर्तिजनो जीवितलब्धो यदकुशलं करोति। तत् शीलवतो भागः स्यात्। अतः पुण्यार्थी पुनः प्राणिनं हन्यात्, न शीलं धारयेत्।

किञ्च कश्चिद्धर्ममुपदिशति। तेन परः पुण्यमभ्यस्यति। पुण्याभ्यासप्रत्ययं पश्चात्प्रभूतघनं लभते। प्रभूतघनेन प्रमत्तो भवति। प्रमत्तः सन् पापानि करोति। तेषां पापानां धर्मभाणको भागी स्यात्। दानप्रत्ययं परो घनिको भवति। घनिकत्वहेतोः कृतानां पापानामपि दाता भागी स्यात्। तथा च ब्राह्मणा न दानं प्रतिगृह्णीयुः। नापि प्रयच्छेयुः। इदानीन्तु ब्राह्मणाः केवलं प्रतिगृह्णन्ति न प्रयच्छन्ति। अतो ज्ञायते स दुष्टः पन्था इति। यथा च राजानो यथाधर्मं प्रजाः पालयन्तः पापिनोऽपि स्युः। यदि पुत्रः पापं करोति। तदा पितरौ भागिनौ स्याताम्। तदा न पुत्रमुत्पादयेताम्। वैद्यश्चिकित्समानोऽपि पापभाक् स्यात्। तच्चिकित्सालब्धजीवितेन पापकरणात्। देवे वर्षति पञ्चसस्यान्यायतानि प्ररोहन्ति। तदा देवः पापभाक् स्यात्। दुष्टसत्त्वानां पोषणपरित्राणकरत्वात्। अन्नदाताऽपि पापभाग् स्यात्। भोक्तुरन्नमजीर्णं कदाचिन्मरणाय भवेत्। अवीतराग आस्वादाभिनिविष्ट इत्यतो दाता पापी स्यात्। तथा च दाता, त्वदन्नं भुक्त्‌वा नाकुशलं करिष्यामीति भोक्तारं सदा प्रतिज्ञाप्य पश्चाद्दास्यति। तथा नो चेत् दातुरुभयं नश्येत्।

(पृ) ननु सूत्रेऽप्युक्तम्-यदि भिक्षुर्दानपतेरन्नं भुक्त्‌वा चीवरञ्च परिधायाप्रमाणसमाधिमुपसम्पद्य विहरति तत्प्रत्ययात् स दानपतिरप्रमाणपुण्यं प्रसूत इति। तत्प्रत्ययेन पुण्यलाभी चेत् कथं न पापभाक् भवति। (उ) यदि स भिक्षुर्दानपतेरन्नं भुक्त्‌वा चीवरञ्च परिधायाप्रमाणसमाधिमुपसम्पद्य विहरति। तदा दानपतेर्दानपुण्यं स्वत एवाधिकं वर्धते। न तु तत्समाधेः पुण्यभाक् भवति। यथा क्षेत्रस्य सारवत्त्वादायफलं बहु भवति। बन्ध्येऽल्पम्। एवं पुण्यक्षेत्रस्य सारवत्त्वे दानविपाको महान्। वन्ध्ये पुण्यमल्पम्। न तु प्रतिग्रहीतुः पुण्ये पापे वा दाता भागं लभते। अतो न तत्पुण्यपापप्रत्ययेन दाता पुण्यपापभाक् भवति। स यद्यपि प्रत्ययो भवति। तथापि स्वं पुण्यं पापं वा स्वकृतत्रिविधकर्मापेक्ष्य भवति।

(पृ) अवीतरागस्य चित्तं न स्ववशवर्ति, अवश्यं कामासक्तम्। अतः प्रव्रजितो न दानमाचरेत् [तस्य]। (उ) तथा चेत् प्रव्रजिनः शीलादिन् धृत्वा सपुण्यो भवतीदमुपेक्षितं स्यात्। न वस्तुतस्तत्सम्भवति। अतो दानमपि नोपेक्ष्यम्। त्रिभवानां कृते केबलं नाचरेत्। निर्वाणाय परमाचरेत्। किन्तु क्लेशानकुशलकर्माणि च वर्जयेत्। कस्मात्। तानि हि कर्माणि हेतुकाल एव वार्याणि। फलकाले न कथमपि शक्यते [वारयितुम्]। अतो बुद्धा [भगवन्तो] हेतुकाल एव विनयाय धर्ममुपदिशन्ति। न तु यमराजवत् फलकालेऽपराधमन्यथयेयुः।

(पृ) त्रिष्वावरणेषु किं गुरुतरम्। (उ) केचिदाहुः-विपाकावरणं गुरुतरमिति। अन्यथयितुमशक्यत्वात्। [अन्ये] केचिदाहुः-पुद्गलानुसरणतः सर्वं गुरुतरम्। (पृ) किं निवर्त्यं भवति। (उ) सर्वं हापयितुं शक्यम्। यन्निवर्त्यं न तदावरणमित्युच्यते॥

त्रिविधावरणवर्गः षडुत्तरशततमः।

१०७ चतुःकर्मवर्गः

(पृ) सूत्रे भगवतोक्तम्-चत्वारीमानि कर्माणि। [कतमानि]। अस्ति कर्म कृष्णं कृष्णविपाकम्। अस्ति कर्म शुक्लं शुक्लविपाकम्। अस्ति कर्म कृष्णशुक्लं कृष्णशुक्लविपाकम्। अस्ति कर्म अकृष्णमशुक्लमकृष्णाशुक्लविपाकम्। कर्म कर्मक्षयाय संवर्तत इति। कानि तानि। (उ) अस्ति कर्म कृष्णं कृष्णविपाकमिति। येन कर्मणा सव्याबाध्ये लोके यथावैवर्तिनरक उपपद्यते। अन्यत्र च सव्याबाध्येऽकुशल विपाकायतने समुपपद्यते यदि वा तिर्यञ्च एकत्याः प्रेता वा। एतद्विपरीतं द्वितीयं कर्म। येन कर्मणा अव्याबाध्ये लोक उपपद्यते यथा रूपारूप्यधात्वोः कामधातौ च देवा मनुष्या एकत्याः। कृष्णशुक्लव्यामिश्रं कर्म तृतीयम्। येन कर्मणा समुत्पद्यते सव्याबाध्येऽव्याबाध्ये च लोके यदि वा तिर्यञ्चः प्रेता देवा मनुष्या एकत्याः। चतुर्थमनास्रवं कर्म त्रीणि कर्माणि क्षपयति।

यत् कर्मलोकद्वयविगर्हितं इह विगर्हितममुत्र च विगर्हितम्। तत् पापं कर्म पुरुषः कृत्वा तमसि पतितः सन् न यशः श्रुतवान् भवतीति कृष्णमित्युच्यते। इह दुःखममुत्र दुःखमित्यध्वद्वयेऽपि दुःखविषमिति कृष्णम्। (पृ) इदं कर्म किमिति सव्याबाध्यलोकजनकम्। (उ) निमित्तक्रमेणाकुशलं कृत्वा न चित्तं परितपति। अन्तराले चाकुशलव्यावर्तकं कुशलं नास्ति। इदं कर्म सव्याबाध्यलोकजनकम्। मिथ्यादृष्टिचित्तेन हि क्रियन्तेऽकुशलानि। अकुशलक्रिया च गुरुजनेषु यन्मातापितृषु अन्येषु सज्जनेषु च। सत्त्वानामहितं कृत्वा न किञ्चिदपि कृपां करोति। यथा सत्त्वान् हन्ति समस्तं तद्धनं वाऽपहरति। कारागारे वा बध्वा पुनराहारमपि निषेधयति। गुरुतरं वा ताडयति। तेन न भवति सुखान्तरमपि। एवमादि कर्म एकान्तसव्याबाध्यलोकजनकम्।

शुक्लं शुक्लविपाकं कर्मेति। यः कश्चिदेकान्ततः कुशलान्युपचिनोति। अकुशलवांश्च न भवति। तत्कर्मद्वयातिशयबलं महत्तमम्। नान्यत्तदतिशेते। न कृष्णविपाकं प्रतिसंवेदयतः शुक्लविपाकस्य प्रसङ्गोऽस्ति। नापि शुक्लविपाकं प्रतिसंवेदयतः कृष्णविपाकस्य प्रसङ्गः। कस्मात्। सर्वे सत्त्वाः कुशलमकुशलञ्चोपचिन्वन्ति। कर्मबलस्य परस्परमावरणत्वान्न युगपत्प्रतिसंवेदयन्ते। यथा द्वयोर्मल्लयो बलीयानग्रे विनिपातयति [दुर्बलम्]। तृतीयं कर्म दुर्बलं कुशलाकुशलव्यामिश्रत्वात् तद्विपाकं युगपत्प्रतिसंवेदयते। अन्योन्यं स्पर्धित्वात्।

(पृ) केचिदाहुः-यदकुशलं कर्म दुर्गतौ विपाकप्रतिसंवेदकं तदाद्यं कर्म। यद्रूपधातुप्रतिसंयुक्तं कुशलं तत् द्वितीयं कर्म। यत् कामधातुप्रतिसंयुक्तं देवमनुष्येषु व्यामिश्रविपाकप्रतिसंवेदकं तत् तृतीयं कर्म। अनावरणमार्गे सप्तदशशैक्षचेतना चतुर्थं कर्म इति। कथमयमर्थः स्यात्। (उ) भगवान् स्वयमवोचदेषां कर्मणां लक्षणम्। यदुत एकत्यः सव्याबाध्यं कायसंस्कारमभिसंस्करोति, सव्याबाध्यं वाक्‌संस्कारमभिसंस्करोति, सव्याबाध्यं मनः संस्कारमभिसंस्करोति। स सव्याबाध्यं कायसंस्कारमभिसंस्कृत्य सव्याबाध्यं वाक्संस्कारमभिसंस्कृत्य सव्याबाध्यं मनःसंस्कारमभिसंस्कृत्य सव्याबाध्ये लोके उत्पद्यते। तत्र सव्याबाध्ये लोक उत्पन्नं सन्तं सव्याबाध्याः स्पर्शाः स्पृशन्ति इति। अतो ज्ञायते यत् सत्त्वानां कृष्णदुःखलोकोत्पादकं तदाद्यं कर्मेति। रूपारूप्यधात्वोस्तु एकान्तसुखवेदनैव। कामधातुकदेवमनुष्या अप्येकान्तसुखवेदिनः। यथोक्तं सूत्रे-सुखिनां मनुष्याणामपि सन्ति षट् स्पर्शा इति। देवमनुष्यैरनुभूयमाना विषया येन अमनोरूपा न भवन्ति तत् द्वितीयं कर्म। कृष्णशुक्लव्यामिश्रसमुदाचरणं तृतीयं कर्म। सर्वाण्यनास्रवकर्माणि कर्माणां क्षयाय संवर्तन्ते। मिथो विरोधात्। न सप्तदशशैक्षचेतनामात्रं चतुर्थं कर्म।

(पृ) अनास्रवं वस्तुतः शुक्लम्। कस्मादशुक्लमित्युच्यते। (उ) तत् शुक्ललक्षणाद्भिन्नम्। न द्वितीयशुक्लकर्मसमानम्। अस्मादतिशयितमशुक्लस्य, तदनपेक्षत्वात्। यथा राज्ञश्चक्रवर्तिनः सुविशुद्धातिक्रान्तदेवमानुषचक्षुः सम्पत्। वस्तुतस्तु तन्मानुषमेव चक्षुः। अन्यपुरुषातिशायित्वादतिमानुषमित्युच्यते। तथा तत्कर्माऽपि अन्यशुक्लकर्मातिशायित्वादशुक्लमित्युच्यते। केचिदाहुः-अकृष्णं शुक्लविपाकं कर्मेति वक्तव्यमिति। तत्त्वदुष्टम्। निर्वाणञ्च न शुक्लम्। अतस्तत्कर्माशुक्लमिति वाच्यम्। वक्तव्यञ्चाकृष्णमशुक्लमिति। कस्मात्। निर्वाणं ह्यधर्मः। निर्वाणार्थत्वात्तत्कर्माकृष्णमशुक्लम्। लोके श्लाध्यतरं सास्रवं कुशलं कर्म शुक्लमित्युच्यते। चतुर्थं कर्म तत्कर्म व्यावर्तयतीति अशुक्लम्। तस्य कर्मणोऽकृष्णलक्षणत्वादशुक्ललक्षणतापि प्राप्यते। विपाकस्य शुक्लत्वात्कर्म शुक्लमित्याख्यायते। इदं कर्म त्वविपाकमित्यतो न शुक्लमित्याख्यायते॥

चतुःकर्मवर्गः सप्तोतरशततमः।

१०८ पञ्चानन्तर्यवर्गः

[एत] त्कायसमनन्तरं विपाको वेद्यत इत्यानन्तर्यमित्युच्यते। यदि दृष्ट एव धर्मे वेद्यते तदा सव्याबाधविपाको लघुर्भवति। तस्य गुरुत्वात्क्रमेण क्षिप्रं वा अवैवर्तिके नरके पतति। त्रीण्यानन्तर्याणि पुण्यक्षेत्रगुणगौरवादानन्तर्याणीत्युच्यन्ते यदुत सङ्घभेदः तथागतशरीरे दुष्टचित्तेन लोहितोत्पादनमर्हद्वधः। मातृपितृवध आनन्तर्यमकृतज्ञत्वात्। तदानन्तर्यं मनुष्यगतावेव सम्भवति। नान्यगतिषु। मनुष्याणामेव विवेकज्ञानवत्त्वात्। (पृ) अन्येषामार्यजनानां वध आनन्तर्यं लभते न वा। (उ) आर्यजनानां वधिता प्रायो नरके पतति। यस्त्वर्हन्तं हन्ति सोऽवश्यं नरके पतेत्। यस्तथागतं ताडयति न तु लोहितमुत्पादयति स गुरुतरं पापं लभते। इच्छया भगवत्याघातात्।

(पृ) यद्येकमानन्तर्यं करोति। तदा नरके पतति। यदि द्वे त्रीणि वा करोति। तदा एकस्मिन्नेव काये विपाकवेदना क्षीयते न वा। (उ) पापानां प्राचुर्यात् स चिरं गुरुतरदुःखान्यनुभवति। ततश्च्युतः पुनस्तत्रैव जायते। (पृ) सङ्घभेदे कथं गुरुतरं भवति [पापम्]। (उ) यद्यधर्ममधर्मतो ज्ञात्वा इमं धर्मं धर्मतो जानाति। एवंमनस्कारो गुरुतरो भवति। यद्यधर्मं धर्ममिति वदति धर्मञ्चाधर्ममिति। नेदं पूर्ववत्। यत् कश्चित् बुद्धात्सङ्घं प्रभिद्य आत्मानं प्रशंसति महान् शास्ता देवमनुष्याणां पूज्य इति। इदमपि गुरुतरम्। (पृ) यः प्राकृतजनभेद्यः, नायमार्यः। [तद्भेदः] किमिति गुरुतरं पापम्। (उ) सद्धर्मस्य विघ्नितत्वाद्‍गुरु गुरुतरं पापम्।

(पृ) सङ्घधर्मभेदः कदा भवति। (उ) धर्मेऽचिरप्रतिष्ठिते नैकामपि रात्रिमतिवाहयति स्म। ब्रह्मादयो देवाः शालिपुत्रादिमहाश्रावकाः पुनः [सङ्घं] समीचक्रुः। केचिदाहुः इमानि पञ्च भिक्षुशतानि पूर्वाध्वनि परान् विघ्नयन्तः कुशलमूलमार्गलब्धास्तत्प्रत्ययमिदानीं तद्विपाकं विन्दन्त इति। प्राकृता लघुचलचित्तत्वात्सुभेद्याः। यो लौकिकानात्मशून्यतामात्रं लब्धवान् तस्य चित्तमेवाभेद्यम्। कः पुनर्वादोऽनास्रवं [चित्तम्]। चित्तगतामिध्यात्वात् सङ्घभेदप्रत्ययं करोति। अतः पुण्यार्थी सन् त्यजेदभिध्याम्॥

पञ्चानन्तर्यवर्गोऽष्टोत्तरशततमः।

१०९ पञ्चशीलवर्गः

भगवानाह-उपासकस्य पञ्चशीलानीति। (पृ) केचिद्वदन्ति-समादानसमन्वितस्तु शीलसंवरं लभते इति। कथमिदम्। (उ) समात्तबह्वल्पत्ववशात्संवरं लभते नावश्यं पञ्चमात्राणि गृह्णाति। (पृ) आप्तिविरत्यादयः कस्मान्न शीलम्। केवलं प्राणातिपातविरत्यादय उच्यन्ते। (उ) सपरिबारत्वात्। (पृ) कस्मान्नोच्यते कामचारवर्जनम्। काममिथ्याचारविरतिः केवलमुच्यते। (उ) अवदातवसनानामावसथे लोकव्यवहारस्य सदा दुष्परिहारत्वात्। स्वभार्यागमनञ्च नावश्यं दुर्गतिषु पातयति। यथा स्त्रोत‍आपन्नादयोऽपीमं धर्ममाचरन्ति। अतो नोक्तं कामचारवर्जनम्।

(पृ) पैशुन्यादिविरतिः कस्मान्न शीलम्। (उ) वस्त्विदमतिसूक्ष्मं दुष्परिपालम्। पैशुन्यादिर्मृषावादस्याङ्गम्। यदि मृषोच्यते तदा सामान्यतः [पैशुन्य] मुक्तमेव। (पृ) किं मद्यपानं प्रकृतिसावद्यम्। (उ) न। कस्मात्। मद्यपानस्य सत्त्वाव्याबाधात्केवलं पापहेतुः। यो मद्यं पिबति सोऽकुशलद्वारमपावृणोति। अतो मद्यपानं यः शास्ति स पापाङ्गं लभते। समाध्यादिकुशलधर्माणां विघ्नकृत्त्वात्। यथा तरुषण्डोऽवश्यं भित्त्यावरणार्थः। एवमिमे चत्वारो धर्माः प्रकृतिसावद्याः। तद्विरतयः प्रकृतिपुण्यानि। तत्पालनायैतन्मद्य [संवर]शीलं योज्यते॥

पञ्चशीलवर्गो नवोत्तरशततमः॥

११० षट्‍कर्मवर्गः

षड्विधं कर्म-नरक[वेदनीय] विपाकं कर्म, तिर्यग्योनि[वेदनीय] विपाकं कर्म, प्रेत[वेदनीय]विपाकं कर्म, मनुष्य[वेदनीय]विपाकं कर्म, देव[वेदनीय]विपाकं कर्म, असमाधिवेदनीयविपाकं कर्म इति। (पृ) कानीमानि। (उ) नरकवेदनीयविपाकं कर्मेति यथा षट्‍पादाभिधर्मे लोकप्रज्ञप्तौ विस्तृतम्। प्राणातिपातपापेन नरकं भवति। यथोक्तं सूत्रे-यः प्राणातिपातनिरतः स नरक उत्पद्यते। यो मनुष्येषु भवति सोऽल्पायुर्विन्दते। इति। एवं यावन्मिथ्यादृष्टि [वक्तव्यम्]।

(पृ) जानीम एव दशाकुशलकर्मपथैर्नरकविपाकं विन्दते। तिर्यक्‌प्रेतमनुष्यगतिर्वोत्पद्यत इति। भवांस्तु केवलमाह नरकेषु मनुष्येषु वोत्पद्यत इति। इदानीं विशिष्य वक्तव्यं किं कर्म नरकविपाकमात्रवेदकमिति। (उ) तदेव पापकर्म गुरुतरं सत् नरकविपाकवेदकम्। यद्यल्पं लघु तदा तिर्यगादिविपाकवेदकम्। यः सम्पन्नत्रिविधमिथ्याचारः तस्य नरकं भवति। असम्पन्नान्यकर्मणः तिर्यगादयो भवन्ति। अतश्च गुरुतरपापक्रियायां नरकं भवति। शीलभेदिना दृष्टिभेदिना च कृतमकुशलं कर्म नरकाय भवति। चित्तभेदचर्याभेदाकुशलेऽधिचित्तो यस्तत्कृतमकुशलं कर्म नरकाय भवति। योऽकुशलं कर्म कृत्वा अकुशलस्यानुचरो भवति। तस्य नरकं भवति। आर्येषु योऽकुशलं कर्म करोति। तस्य नरकं भवति। अकुशलं कर्म कुर्वतोऽकुशलं कर्मोपचीयते। यथा कश्चिदकुशलं कर्म कृत्वा पश्चात्प्रीया प्रशंसन् न परित्यक्तुमिच्छति। तस्य नरकं भवति। यो विद्वेषव्यापादचित्तेन पापकं करोति। तस्य नरकं भवति। यो घनार्थं [पापं] करोति। स विपाकान्तरं वेदयते। मिथ्यादृष्टिचित्तेनाकुशलं कर्म कुर्वतो नरकं भवति। शीलदूषिणा कृतं पापकर्म नरकाय भवति। अह्रीकेणापत्रपेण कृतं पापकर्म नरकाय भवत्ति। अकुशलस्वभावेन जनेन कृतं पापकर्म नरकाय भवति। तद्यथा क्लिन्ना भूमिरल्पवृष्टापि कर्दमं साधयति। सदाकुशल कर्मचारिणा कृतमकुशलं कर्म नरकाय भवति। यः सम्भ्रमकारणं विना [ससंभ्रम] मकुशलं कर्म करोति। तस्य नरकं भवति। योऽनात्मशून्यताङ्गमन्यत्राभिनिवेशान्न लभते। तेन कृत पापकर्म नरकाय भवति। यः कायेन शीलं मनसा च प्रज्ञां नाभ्यस्यति। तेन कृतमकुशलं कर्म नरकाय भवति। प्राकृतेन कृतमकुशलं कर्म नरकाय भवति। कस्मात्। न ह्ययं प्रजानाति स्कन्धधात्वायतनद्वादशनिदानादीनि। अज्ञानादकार्यं कुर्यात्। कार्यञ्च न कुर्यात्। अवाच्यं वदेत्। वाच्यञ्च न वदेत्। अननुस्मरणीयमनुस्मरेत्। अनुस्मरणीयञ्च नानुस्मरेत्। तेन कृतं पापमल्पमपि नरकाय भवति। यो न पश्यत्यकुशलस्यादीनवम्। स गुरुकं पापकर्म कृत्वा नरकविपाकं वेदयते। यः पापं कृत्वा न कुशलं प्रतिश्रयते। तस्य नरकं भवति। यथाधमर्णो न राजानं शरणीकरोति। तदोत्तमर्णोऽवकाशभाग्भवति। यस्य कुशलं कर्म दुर्बलम्। तेन कृतमल्पमपि पापं नरकाय भवति। यथा कस्यचित्काये पाचनशक्तिरल्पा। स दुष्परिपाचनमाहारं भुङ्‍क्त्वा न परिपक्तुं शक्नोति। अकुशलकर्मव्यामिश्रमकुशलमात्रमाचरतो नरकं भवति। यथा कश्चिच्चौर्यं कृत्वा लघुतरं गुरुतरं वा बध्यते। यः सर्वकुशलमूलविविक्तः यथा हस्तिना युध्यमानः [तस्य] हस्तं न परिरक्षति। तत्पुरुषकृतं पापं नरकाय भवति। यो हीनधर्ममाचरन् हीनाचार्याच्छिक्षां समादत्ते। तेन कृतं पापं नरकाय भवति। यथा दरिद्रोऽधर्मण आह्रियते। योऽकुशलं सदा वर्धयति अधमर्णस्येव वृद्धिम्। तद्यथा सौनकपुत्रव्याधादयः। तेषां कर्म नरकाय भवति। गण्डस्यान्तः स्राववत् पापस्य म्रक्षणे नरकं भवति। यो दीर्घकालं चित्तगतमकुशलं न सहसा नियच्छति। तस्य नरकं भवति। यथा चिकित्सायै दत्तं विषमेव पुरुषं हन्ति। यः स्वयमकुशलं कृत्वा परानपि शास्ति। तेन बहूनां सत्त्वानां दुःखोपायासद्वारस्योद्धाटनान्नरकं भवति। यथा राष्ट्रपाला बहवो विज्ञाः पूर्णादिवदकुशलमिथ्याचारमाचरन्तोन्यान्यपि बहून् शिक्षयन्ति। यच्च कृतं कर्म भूयसा सत्त्वानां ब्याबाधाय भवति यथा वनदाहादि। बहूनां शासनं येन अधर्मे ते पतन्ति। यथा केदारव्याधादयः। योऽकुशलकर्मणा जीवति यथा चोरामात्यसूनिकव्याधादयः। अत्यन्तशीलदूषिणा कृतं पापकर्म नरकाय भवति। यदामरणं न त्यजन्ति तदत्यन्तमित्युच्यते। यथाह गाथा-

यस्यात्यन्तदौःशील्यं मालुःसालमिवातता।
करोति स तथात्मानं यथैनं इच्छन्ति द्विषः॥ इति।

अवस्तु कुप्यति। अनेन कोपेन यत्पापं करोति। तन्नरकाय भवति। यस्तु सवस्तु कुप्यस्ति। तत्कृतं पापं न तादृशं भवति। यो द्वेषेण कर्म करोति। अस्य गुरुसंयोजनत्वान्नरकं भवति। यथोक्तं सूत्रे-द्वेषः पापीयानपि सुनिग्रह इति। योऽकुशलचित्तस्वभावः तस्य नरकं भवति। यत् हेतुप्रत्ययैः पापं कर्म करोति तदणीयो भवति। यः प्रमादाय व्युत्सृष्टः तेन कृतमशुभं कर्म नरकाय भवति। यो विज्ञैः परिपालितो भवति स देवेषूत्पद्यते। वासवयक्षे आयुषोऽन्ते म्रियमाणे शारिपुत्रः तदन्तिकमागतः। सोऽकुशलेन्द्रियेण शालिपुत्रमभिसभीक्ष्य नान्यथाभूत्। पुरत आगतं मन्दमाहूय पुनरौच्छ्वसत्। शारिपुत्रप्रभास्वरमाहात्म्यमवलोक्याचिन्तयत् अयं महात्मा न हन्तव्य इति विशुद्धचित्तेन सप्तकृत्वः शारिपुत्रमूर्ध्वमधो व्यवालोकयत्। अनेनैव हेतुना सप्तकृत्वो देवेषूदपद्यत। सप्तकृत्वो मनुष्येषु चोदपद्यत। अथ प्रत्येकबुद्धमार्गमलभत। यथा चाङ्गुलिमालः पापकं कर्म बहुकृत्वा मातर[मपि]हन्तुमैच्छत्। भगवान् तत्कुशलाभिज्ञत्वात् तस्य विमुक्तिं प्रापयति स्म। यथा च कश्चिद्दानपति रग्निघादविषान्नभोजनैर्मध्ये [गृहं] हन्तुमैच्छत्। भगवान् तत्कुशलाभिज्ञत्वात् तस्य विमुक्तिं प्रापयत्। एवमादयः पुरुषाः अकुशलकर्मका अपि न नरके पतन्ति। अत उक्तं यः प्रमादाय व्युसृष्टः तेन कृतं पापं कर्म नरकाय भवतीति।

यः समुच्छिन्नकुशलमूलो देवदत्तादिवत्पुनरचिकित्स्यो भवति। तद्यथा कश्चिद्रोगी दृष्टमरणनिमित्तः। तेन कृतं पापं नरकाय भवति। यः कुशलं कर्तुमगणयन् म्रियमाणो दुरुत्पादकुशलचित्तो भवति। स चित्तपरितापान्नरके पतति। यो म्रियमाणो मिथ्यादृष्टि चित्तमुत्पादयति। स पूर्वाकुशलहेतुकं मिथ्यादृष्टि प्रत्ययञ्च नरके पतति। एवं बहूनि कर्माणि नरकविपाकाय भवन्ति। आभिधर्मिका वदन्ति-सर्वाण्यकुशलानि नरकनिदानानीति। एभ्योऽकुशलेभ्योऽन्यैस्तिर्यगादिषूत्पद्यन्ते। यथोक्तं सूत्रे-भगवान् भिक्षूनामन्त्र्यावोचत्-यान् सत्त्वान् पश्यथ कायिकमिथ्याचारान् वाचिकमिथ्याचारान् मानसिकमिथ्याचारान् तान् जानीत नरकप्रेक्षकानिति।

(पृ) नरकविपाकं कर्माधिगतम्। किं पुनस्तिर्यग्विपाकं कर्म। (उ) यः कुशलव्यामिश्रमकुशलं कर्म करोति। स ततः तिर्यक्षु पतति। अनुशयसंयोजनौत्कट्याच्च तिर्यक्षु पतति। यथा कामरागौत्कट्याच्चटकपारावतचक्रवाकादिषूत्पद्यते। द्वेषौत्कटयात्सर्पवृश्चिकादिषूत्पद्यते। मोहौत्कट्यात् वराहादिषूत्पद्यते। मदौत्कट्यात् सिंहव्याघ्रश्वापदादिषूत्पद्यते। औद्धत्यचाञ्चल्यौत्कट्यान्मर्कटादिषूत्पद्यते। ईर्ष्यामात्सर्यौत्कट्यात् श्वादिषूत्पद्यते। एवमादीनामन्येषामपि क्लेशानामौत्कट्यान्नानातिर्यक्षूत्पद्यते। यः कश्चिद्दानभागी भवति। स तिर्यक्षूत्पन्नोऽपि सुखमनुभवति। सुवर्णपक्षगरुडहस्त्यश्वादयः। वाचिककर्मणो विपाको भूयसा तिर्यक्षु पतनम्। यथा कश्चित्कर्मविपाकमज्ञात्वा श्रद्धया च नानावाक्कर्म तथा करोति यथा वदन्ति अयं पुरुषो मर्कटवदतिचपल इति। स मर्कटेषूत्पद्यते।

यद्वदन्ति वायसवदाहारलोलुपः। श्वबुक्कवद्भाषते। अजवराहवद्धावति। गर्दभवच्छब्दायते। उष्ट्रवत् याति। हस्तिवदात्मानमुन्नमयति। मत्तबलीवर्दवदशुभयति। चटकवद्यभति। विडालवत्सारज्यति। शृगालवद्वञ्चयति। कृष्णोरभ्रवज्जडो भवति। गोवत् द्रोणबहुलो भवति। एवमाद्यकुशलं वाचिकं कर्म कृत्वा यथाकर्म विपाकं वेदयते। सत्त्वाः सुखलोभान्नानाप्रणिधान्युत्पादयति। तद्यथा कामसुखरागे सति पक्षिषूत्पद्यते। यो नागगरुडादीनां शक्तिबलं श्रुत्वा प्रणिदधाति स तत्रोत्पद्यते। उक्तञ्च सूत्रे-यो निबिडस्थाने म्रियमाणः प्रणिदधाति विपुलं स्थानं लभ इति। स पक्षिषूत्पद्यते। यः परितर्षितो म्रियते स जलार्थितया जलेषूत्पद्यते। क्षुधितो म्रियमाणोऽन्नरागार्द्वचः कुट्यामुत्पद्यते।

व्योमाहात् लघु कर्माणि कुर्वन् व्यामिश्रकुशलत्वात् मक्षिकालीक्षाकृमिकीटादिषूत्पद्यते। यः परानुपदिशन् असद्धर्मे पातयति सोऽविद्वत्पद उत्पद्यते। अन्धो जायते। मृत्वा च शवे कृमिर्भवति। व्यामिश्रकर्माचरणाच्च तिर्यक्षूत्पद्यते। यथोक्तं सूत्रे-तिर्यञ्चो नानाचित्तवशान्नानाकाराननुप्राप्नुवन्ति इति। यस्तृणमद्याम् इति कर्म करोति। यथा कश्चिन्मिथ्या वदति अहं मन्त्रानध्येमीति। यो वा इदमन्नमत्त्वा तृणमद्भीति प्रकटयति। अथ वा वदति मृदं भक्षयामीत्येयमादि। यश्च कश्चिद्वाक्‌पारूष्येणाधिक्षिपति। किं तृणमनत्त्वा मृदं भक्षयसीति। सोऽभिलापवशात्तृणमृदादिभक्षकेषूपपत्तिं वेदयते। अविशुद्धदानामाचारन् तृणादिभक्षकेषु विपाकं वेदयते। य ऋणमादाय न प्रत्यर्पयति। स गवाजकृष्णमृगाश्वगर्दभादिषु पतित्वा ऋणरात्रीर्यापयति। एवमादिकर्मणा तिर्यक्षु पतति।

(पृ) तिर्यद्विपाकं कर्म परिज्ञातम्। केन कर्मणा प्रेतेषु पतति। (उ) अन्नपानादिषु सञ्जातमत्सरलोभचित्तः सन् प्रेतेषु पतति। (पृ) यदि कश्चित्स्वद्रव्यं न ददाति। कस्मात्स पापभाग्भवति। (उ) अयं कदर्यो यदि कश्चिद्याचनां करोति। सापेक्षत्वात्तस्मै कुप्यति। अनेनावद्येन प्रेतेषूत्पद्यते। स कृपणः याचनां कुर्वति कस्मिंश्चित् नास्तीति वदन् अनृतवादित्वात्प्रेतेषु पतति। स चिरात्कदर्यसंयोजनामभ्यस्यति। परस्य हितलाभं दृष्ट्वा ईर्ष्यासूयाचित्तमुत्पादयति। अतः प्रेतेषु पतति। कदर्योऽयं दानचारिणं परं दृष्ट्वा तं दानपतिं द्विप्यति। याचकोऽयं लाभाभ्यासान्मत्तोऽवश्यं याचेतेति। चिरादारभ्य कदर्यचित्तवासनया न स्वयं ददाति परमपि निषेधति। यत्किञ्चिदस्ति विहारे सङ्घद्रव्यं यज्ञे च ब्राह्मणद्रव्यम्। तत् कश्चित् स्वयं केवलमभिलषति न परस्य दातुमिच्छति। अतः प्रेतेषु पतति। यः परस्यान्नपानमपहरति नाशयति वा। स निरशनस्थान उत्पद्यते। यो दानपुण्यविगतः स तदुपपत्त्यायतने विपाकालाभी ततो याचकाधिक्षेपकर्मणो दुःखं तत्रैवानुभवति। अयं कृपणः क्षुत्तृष्णार्दितं परं दृष्ट्वा निर्दयचित्तो भवति। अतो यत्रोत्पद्यते तत्र सदा क्षुत्तृष्णामनुभवति। यथा दयया देवेषूत्पद्यते। तथा द्वेषोपनाहाभ्यां दुर्गतावुत्पद्यते। बन्धुपरिवारप्रियजनेषु सुप्रतिष्ठिते देशे च परमासक्तत्वात्कलिङ्गादिप्रेतेषूत्पद्यते, रागतृष्णाप्रत्ययत्वात्। एवमादि यथा विस्तृतं कर्मविपाकसूत्रे।

(पृ) परिज्ञातानि त्रीणि दुर्गतिविपाकानि। केन कर्मणा देवेषूत्पद्यते। (उ) यो दानसंवरकुशलादिकर्माभ्यस्यति। स उत्तमः सन् देवेषूत्पद्यते। अधमः सन् मनुष्येषूत्पद्यते। यश्च तीक्ष्णेन्द्रियः स मनुष्येषूत्पद्यते। मनुष्यधर्ममाचरतीति मनुष्यः। व्यामिश्रकुशलकर्मणा च मनुष्येषूत्पद्यते। तत्कर्म [त्रिविध] मुत्तमं मध्यममधममिति। एकाग्रतानैकाग्रता विशुद्धमविशुद्धमित्यादि। केनेदं ज्ञायते। मनुष्याणां नानाविभागश्रेणीनां वैषम्यात्। यथोक्तं सूत्रे-प्राणातिपात्यल्पायुष्को भवति। चौर्ये दरिद्रः। काममिथ्याचारे हीनासत्कुलः। मृषावादे सदा परिभाष्यते। पैशुन्ये कुलपांसुलः। पारुष्ये सदा परुषशब्दं शृणोति। संम्भिन्नप्रलापे जनानामश्रद्धेयः। रागेर्ष्यायां कामचारबहुलः। क्रोधे दुःखभावभूयिष्ठः। मिथ्यादृष्टौ मोहबहुलः। मानेऽवरजन्मा। आत्मन उन्माने खर्वः। ईर्ष्यायामते[ज]स्वी। मात्सर्ये दारिद्र्यपीडितः। द्वेषे विरूपी भवति। परपीडायां व्याधिबहुलः। व्यामिश्रचित्तेन दानेऽमधुररसाभिलाषी। अकालदाने न यथेष्टभाक्। पश्चात्तापविमतौ पर्यन्तभूमौ जायते। अविशुद्धदानचर्यायां दुःखतो विपाकलाभी भवति। अमार्गेण कामचर्यायामपुरुषाकारं लभते। मनुष्येषु एवमादीनि सङ्कीर्णान्यकुशलकर्माणि। तद्विपरीतानि तु कुशलकर्माणि। यथा प्राणातिपातविरतिर्दीर्घायुष्यप्रापिणीत्यादि। मनुष्यगतावेवमादि नानावैषम्यमस्तीत्यतो ज्ञायते व्यामिश्रकर्मविपाकोऽयमिति।

प्रणिधानेन हि मनुष्येषु जायते। केचिदप्रमादरता अपि न कामबहुला भवन्ति। ये प्रज्ञास्वधिमुक्तिका मनुष्यदेहप्रणिधानं कुर्वन्ति। ते मनुष्येषूत्पद्यन्ते। यः पित्रोः पूज्यानाञ्च सत्कारे स्वभिरुचिको भवति। ब्राह्मणश्रमणादीनामपि सत्कारवित् तत्कर्मक्रियातुष्टश्च पुण्यं सम्यगभ्यस्यति। सोऽपि मनुष्येषूत्पद्यते। मनुष्येषु च यो विशुद्धकर्मप्रत्ययः स उत्तर [कुरुषू] त्पद्यते। यश्च क्षेत्रगृहकुटीष्वात्मीयविशेषेषु द्विष्यति। स उत्तरासूत्पद्यते। यः शुक्लकर्म सम्यगाचरन् परानपीडयित्वा धनमादत्ते दानाय नाभिष्वङ्गाय। स्वयञ्च शीलमाचरन् न पूर्वापरपरिवारेषु शीलं भेदयति। स उत्तरकुरुषूत्पद्यते। ततः किञ्चिदूनकुशलो गोदानीय उत्पद्यते। ततोऽपि किञ्चिदूनश्च अयथावत् (?) पूर्वविदेह उत्पद्यते।

देवविपाकं कर्मेति। अतिशुद्धदानशीलत्वात् देवेषूत्पद्यते। यः प्रज्ञाङ्गं लब्ध्वा संयोजनानि समुच्छेदयति। स देवेषूत्पद्यते। व्यामिश्रकर्मवशाच्च विशिष्यते। मनुष्येषूक्तवत् प्रणिधानहेतुना च विश्रुतदेवेषु सुखवेदनाप्रत्ययं कृतकुशलकर्मकाः सर्वे तत्र जन्मगतिं प्रणिदधति। यथोक्तं-अष्टपुण्यसर्गस्थाने यः करुणामुदितोपेक्षासु विहरति स उत्पद्यते ब्रह्मलोके यावद्भवाग्रम्। अत्र ध्यानसमापत्तेर्विशिष्टरूपत्वात् विपाकोऽपि विशिष्यते। यस्य स्त्यानमिद्धौद्धत्यादीनि न सम्यक् प्रहीणानि। सोऽनाभास्वरदेहप्रभो भवति। यस्य सम्यक् प्रहीणानि स विशुद्धतरप्रभो भवति। अत्युत्तमकुशलकर्मविपाको देवेषूत्पद्यते। अमीप्सितानां यथामनस्कारमेव प्रतिलाभात्। यो विविक्तरूपैररूप्यसमाधिमुपसम्पद्य विहरति। स आरूप्यस्थान उत्पद्यते। एवमादि देवविपाकं कर्माख्यायते।

अनियतविपाकं कर्मेति। यदवरं कुशलमकुशलं कर्म। इदं कर्म नरकेषु प्रेतेषु तिर्यक्षु देवेषु मनुष्येषु वा वेद्यते। (पृ) अन्यासु चतसृषु गतिषु कुशलकर्मविपाको वेदयितुं शक्यते। नरके कथम्। (उ) कश्चिन्नरकान्मुहूर्तं निवर्तते। यथा [कश्चि] दर्चिर्नरकाद्विमुक्तो दूरतो वनषण्डं दृष्ट्वा मुदितचित्त आशु तस्मिन् वने प्रविशति। शीतवातकम्पिते तस्मिन् वने [यावत्] असितोमराणि न पतन्ति। तस्मिन् समये मुहूर्तं सुखी भवति। अथवा क्षारनदीं दृष्ट्वा इदं प्रसन्नसलिलमिति द्रुतगति प्रधाव्य मुहूर्तं सुखभाग्भवति। एवं नरकेऽपि कुशलकर्मणो विपाकभागोऽस्ति। इदमनियतं कर्मेत्युच्यते॥

षट्‍कर्मवर्गो दशोत्तरशततमः।

१११ सप्ताकुशलसंवरवर्गः

सप्ताकुशलसंवराः यदुत हिंसास्तेयकाममिथ्याचारपैशुन्यपारुष्यमृषावादसम्भिन्नप्रलापाः। य एषां सप्तानां वस्तुनां समग्रो वा असमग्रो भवति। सोऽकुशलसंवर इत्युच्यते। (पृ) कोऽकुशलसंवरसमन्वागतः। (उ) हिंसाकुशलसमन्वागतो यदुत सौनिकव्याधादयः। स्तेयसमन्वागतो यदुत चोरादयः। काममिथ्याचारसमन्वागतो यदुतामार्गमैथुनचारिणो गणिकादयः। मृषावादामन्वागता गायकनटपुत्रादयः। पैशुन्यसमन्वागतो दूषणपरिवादानन्दी राष्ट्रवृत्त्यादिसन्धिलिपिदूषणाध्येता च। पारुष्यसमन्विता नरकपालादयः पारुष्योपजीव्यादयश्च। सम्भिन्नप्रलापसमन्विताः शब्दसन्दर्भयोगेन जनहास्यकरादयः। केचिदाहुः-राजानः प्रतिपक्षिणो राज्ञः शासनावसरे एतदकुशलसंवरसमन्विता इति। तदयुक्तम्। यः पापसन्ततिं कृत्वा न विरमति। स खलु एतदकुशलसंवरसमन्वित इत्युच्यते। न तथा राजादयः।

(पृ) अयमकुशलसंवर इति कथं लभ्यते। (उ) यस्मिन् काले पापकर्माचरति। तदा लभ्यते। (पृ) किं वधितसत्त्वात् संवरमिमं लभते किं वा सर्वसत्त्वेभ्यः। (उ) सर्वसत्त्वेभ्यः। यथा कश्चित् शीलधारी सर्वसत्त्वेभ्यः शीलसंवरं लभते। तथा अकुशलसंवरमपि। प्राणातिपातानुवर्तिनः वधपापसङ्‍गृहीताकुशलसंवरसङ्‍गृहीतरूपद्विविधाविज्ञप्तिलाभे अन्यसत्त्वेभ्योऽकुशलसंवरसङ्‍गृहीतापि लभ्यते। (पृ) अयमकुशलसंवरः कियत्कालं समन्वितो भवति। (उ) यावदुपेक्षाचित्तं न प्रतिलभ्यते। तावत्सदा समन्वितो भवति। (पृ) योऽवरमृदुचित्तादकुशलसंवरं प्रतिलभते। यो वा लोभादिचितात् प्रतिलभते। स सदा एतत्समन्वितो भवति। पुनः किं प्रतिलभते। (उ) यथाचित्तं यथाक्लेशप्रत्ययञ्च पुनरेतदकुशलसंवरं प्रतिलभते। प्रतिक्षणं सदा प्रतिलभते। सर्वसत्त्वेषूत्पन्नः सप्तविधो भवति। सप्तविधोऽयमुत्तममध्याधम इति एकविंशतिधा भवति। एवं प्रतिक्षणं सर्वसत्त्वभूमिषु प्रतिलभते।

(पृ) अकुशलसंवरमिमं कदा त्यजति। (उ) कुशलसंवरसमादानकाले त्यजति। मरणकालेऽपि त्यजति। अद्यप्रभृति न पुनः करोमीति यदाध्याशयमुत्पादयति। तस्मिन् कालेऽपि त्यजति। अभिधर्मिका आहुः-इन्द्रियपरावृत्तो त्यजतीति। तदयुक्तम्। कस्मात्। अशक्ता अपि समन्वागमं लभन्ते। विनयेऽप्युक्तम्। यो भिक्षुः परावृत्तेन्द्रियः न स विनष्टसंवरो भवति इति। अतो ज्ञायते नेन्द्रियपरावृत्त्या त्यजतीति।

(पृ) पञ्चसु गतिषु कस्यां गतौ सत्त्वा अकुशलसंवरसमन्विता भवन्ति। (उ) मनुष्या एव समन्विता नान्यगतिस्थाः। केचिदाहुः-[तथा नोचेत्] सिंहव्याघ्रादयः सदा दुष्कर्मणोपजीविनोऽपि समन्विताः स्युरिति॥

सप्ताकुशलसंवरवर्ग एकादशोत्तरशततमः।

११२ सप्तकुशलसंवरवर्गः

सप्त कुशलसंवराः प्राणातिपातविरतिर्यावत्सम्भिन्नप्रलापविरतिः। (पृ) असत्त्वाख्येभ्य इमं कुशलसंवरं लभते न वा। (उ) लभते। केवलं सत्त्वमुपादाय भवति। कुशलसंवरोऽयं त्रिविधः-शीलसंवरो ध्यानसंवरः समाधिसंवर इति। (पृ) कस्मान्नोच्यतेऽनास्रसंवरः। (उ) अनास्रवसंवरोऽन्त्यद्वये सङ्‍गृहीत इत्यतः पृथङ् नोच्यते। आभिधर्मिका आहुः-अस्ति पुनः प्रहाणसंवरो यदुत कामधातुवीत[रागः] तस्मिन् काले कुशलसंवरं लभते। शीलभेदाद्यकुशलं प्रजहातीति प्रहाणम् इति। वस्तुतस्तु सर्वे संवरास्तिषु सङ्‍गृहीताः।

(पृ) तीर्थिका इमं शीलसंवरं लभन्ते न वा। (उ) लभन्ते। तेषामपि अकुशलचित्तेभ्यो विरतावधिचित्तत्वात्। आचार्यः शीलमुपदिशति अद्यप्रभृति प्राणातिपातादिपापं मा कुर्या इति। (पृ) अन्यासु गतिषु इमं शीलसवरं लभन्ते न वा। (उ) उक्तं हि सूत्रे-नागादयोऽपि दिनमेकं शीलमुपाददते। इति। अतो ज्ञायते भवेदिति। (पृ) केचिदाहुः-अशक्तादिनां न शीलसंवरोऽस्तीति। कथमिदम्। (उ) अयं शीलसंवरश्चित्तभूमिजः। अशक्तादीनामपि कुशलचित्तमस्ति। कुतो न लभन्ते। कुतो न शृण्वन्ति भिक्षुक्रियाम्। अतिगहनसंयोजनानुशयानामेषां दुर्लभमार्गत्वात्। तादृशाः पुरुषा न भिक्षुमध्ये वर्तते(न्ते) नापि भिक्षुणीमध्ये। अतो न शृण्वन्ति। तेषु चान्ये प्रतिषिद्धाः यथा काणादयः। तेऽपि कुशलसंवरस्यास्यार्हाः। (पृ) अस्ति च प्रतिषेधो विनये पातकिनीचवृत्तिकभिक्षुणीदूषकादयो न भिक्षुचर्यां शृण्वन्ति इति। तेषामपि किं कुशलसंवरोऽस्ति। (उ) स यद्यवदातवसनो भवति। कदाचित्कुशलसंवरं लभते। यथा ते दानदयादिसद्धर्मचर्याभ्यासे न प्रतिषिद्धाः। एवं लौकिकशीलसंवरवत्त्वे को दोषः। केवलं दुष्कर्मदूषितत्वात् ते प्रतिहतार्यमार्गाश्च भवन्ति। अतो न प्रव्रज्यां शृण्वन्ति।

(पृ) किं वध्यादिसत्त्वेभ्यः किं कुशलसंवरं लभते किं वा सर्वसत्त्वेभ्यः। (उ) सर्वसत्त्वानां सामन्ताल्लभते। तथा नो चेत् संवरः प्रादेशिकः स्यात्। प्रादेशिको विकलः स्यात्। अयं तु संवर उपचीयमानोऽपचीयमानो निर्ग्रन्थपुत्रधर्मसमश्च यदुत शतयोजनेष्वन्तः प्राणातिपातादिभ्यो विरतिः इति। तादृशदोषवत्त्वात्संवरो न प्रादेशिको भवति। य आह अस्य पुरुषस्य वधाद्विरमामि न तस्य पुरुषस्येति। न स इमं शीलसंवरं लभते। आभिधर्मिकाः आहुः-प्रादेशिकेऽपि दानचर्याकरुणाचित्तादौ पुण्यगुणोऽस्ति। तथा शीलमपि भवेत्। यथैकमपि शीलधारणं शीलपुण्यं प्रसूते। तथैकसत्त्वे संवरं लभेत इति।

(पृ) शीलसंवरोऽयं द्विविधः यावज्जीवक एकदिनाहोरात्रक इति। यावज्जीवक इति यत् भिक्षोरूपासकस्य वा। एकाहोरात्रक इति यथा एकाहोरात्रमष्टशीलान्युपादत्ते। कथमिदम्। (उ) अनियतमिदम्। एकाहोरात्रं वा एकदिनमात्रं वा एकरात्रिमात्रं वा अर्धदिनमात्रं वा अर्धरात्रं वा यथशक्ति कालं स्वीकरोति। प्रव्रज्यालब्धस्य तु यावज्जीवमात्रं भवति। य आह-आहमेकमासमात्रं मासद्वितयमात्रं वा एकवत्सरमात्रं वा [शीलं समादद इति]। न स प्रव्रज्यालब्ध इत्युच्यते। तथा पञ्चशीलान्यपि। (पृ) यः कुशलसंवरं लभते स पुनः संवराद्भ्रश्यति न वा। (उ) न भ्रश्यति। केवलमकुशलधर्मेण संवरमिमं दूषयति। (पृ) किं प्रत्युत्पन्नसत्त्वेभ्यः शीलसंवरं लभते किं वा त्रैकालिकसत्त्वेभ्यः। (उ) त्रैकालिकसत्त्वेभ्यो लब्धस्यः। यथा कश्चिदतीतान् पूज्यान् पूजयित्वाऽपि पुण्यगुणो भवति। तथा संवरोऽपि। अतः सर्वे बुद्धाः समानैकशीलस्कन्धाः।

अप्रमाणोऽयं संवरः। यथैकस्य सत्त्वस्य सप्तविध उत्पद्यते। अलोभादिकुशलमूलेभ्य उत्पद्यते। उत्तममध्याधमचित्तेभ्यश्चोत्पद्यत इति बहुविधो भवति। यथैकस्य पुरुषस्य तथा सर्वसत्त्वानां समन्तादपि प्रतिक्षणं सदा प्रतिलाभादप्रमाणः।

(पृ) शीलसंवरः कदा लभ्यः। (उ) कश्चिद्दिनमेकं शीलमुपादत्ते। अयमाद्यसंवरः। तस्मिन्नेव दिने उपासकशीलमुपादत्ते। अयं द्वितीयसंवरः। तस्मिन्नेव दिने प्रव्रज्य श्रामण्यं करोति। अयं तृतीयसंवरः। तस्मिन्नेव दिने समग्रशीलमुपादत्ते। अयं चतुर्थः संवरः। तस्मिन्नेव दिने ध्यानसमापत्तिं लभते। अयं पञ्चमः संवरः। तस्मिन्नेव दिन आरूप्यसमाधिं लभते। अयं षष्ठः संवरः। तस्मिन्नेव दिनेऽनास्रव [संवरं] लभते। अयं सप्तमः संवरः। मार्गफललाभमनुसरन् पुनः संवरं लभते। लब्धमूलो न नश्यति। प्रत्युत विशिष्ट इत्याख्यां गृह्णाति। एवं पुण्यगुणोऽभिवर्धते। यस्मादयं शीलसंवरः सर्वसत्त्वेषु सदा प्रतिक्षणं लभ्यते। तस्मादुच्यते चत्वारो रत्नाकरा नार्हन्ति षोडशीं कलां दिनमेकं संवरस्येति।

ध्यानसंवरोऽनास्रवसंवरश्च यथाचित्तं समुदाचरति। शीलसंवरो न यथाचित्त[मात्रं] समुदाचरति। (पृ) केचिद्वदन्ति-समाधिप्रविष्टस्यास्ति ध्यानसंवरः। न समाधिव्युत्थितस्येति। कथमिदम्। (उ) समाधिव्युत्थितस्य सदास्ति। लब्धतत्त्वोऽयं न करोति शीलभेदनविरुद्धमकुशलम्। अकुशलं कदाप्यकुर्वद्भिः कुशलचित्तप्रकर्षप्रवृत्तैः सदा भवितव्यम्। (पृ) यद्यारूप्ये ध्यानस्य शीलभेदकता नास्ति। कस्य विरोधात् कुशलसंवर इत्याख्या। (उ) धर्मता ईदृशी स्यात्। [यत्] आर्या महर्षयः सर्वे कुशलसंवरलाभिन इति। यदि शीलभेदनविरोधादेव ते संवरवन्तः। तदा सम्पीडनीयसत्त्वेभ्य एव कुशलसंवरो लभ्येत इत्ययमस्ति दोषः। अतो न युज्यते।

सप्तकुशलसंवरवर्गो द्वादशोत्तरशततमः।

११३ अष्टाङ्गोपवासशील वर्गः

अष्टाङ्ग उपवास उपासकस्योच्यते। स कुशलचेतसा शीलभेदाद्विरत उपवसतीति उपवसथः। (पृ) कस्मात् अष्ट विरतयो मुख्यत उच्यन्ते। (उ) अष्टावेता द्वारं भवन्ति। एभिरष्टधर्मैः सर्वाकुशलेभ्यो विरमति। तत्र चत्वारि द्रव्यतोऽकुशलानि। सुरापानं सर्वाकुशलानां मूलम्। अन्यानि त्रीणि प्रमादकारणानि। पञ्चाकुशलेभ्यो विरतिः पुरुषस्य पुण्यकारणम्। त्रिभ्योऽन्येभ्यो विरतिर्मार्गकारणम्। अवदातवसनानां कुशलधर्मो भूयसा हीनः मार्गस्य कारणतामात्रं करोति। अत एभिरष्टभिर्धर्मैः समन्वागतानि पञ्च यानानि।

(पृ) किमेतान्यष्टोपवासाङ्गानि सहोपादेयानि किं वा पृथक्। (उ) यथाबलं धर्तुं शक्यते। केचिदाहुः-एमे धर्मा एकमुपवासदिनं रात्रिञ्च भवन्ति इति। तदयुक्तम्। बह्वल्पं शीलं यथा [बलं] उपादाय अर्धदिनं वा यावदेकं मासं वा सम्भवतीति को दोषोऽस्ति। केचिदाहुः-अवश्यमन्यस्मादुपादत्त इति। अयमप्यनियमः। असत्यन्यस्मिन् मनसा स्मरन् वाचा वदति-अहमष्टशीलानि धारयामीति। शीलस्य पञ्च शौचानि-(१) दशकुशल[कर्म]पथाचारणम्। (२) पूर्वान्तापरान्तयो दुःख[संज्ञा]। (३) अकुशलचित्तेन न कस्यचिदुपघातः। (४) स्मृत्वा संवररक्षणम्। (५) निर्वाणप्रवणता। य इदृशोपवाससमर्थः तस्य चत्वारो महारत्नाकरा नैकामपि कलामर्हन्ति। देनावामिन्द्रस्य पुण्यविपाकोऽपि नार्हति। शक्रो गाथामवोचत्। भगवान् तं विगर्ह्य [अवोचत्]-यःक्षीणास्रवः तेन हीयं गाथा वक्तव्या। यथोक्तम्-

मासे षडुपावासार्द्ध अष्टाङ्गेषु प्रपन्नकः।
स पुमान् पुण्यमाप्नोति मया च सदृशो भवेत्॥ इति।

यो दिनमुपवसति स उपवासपुण्यमुपभुञ्जानः शक्रतुल्यो भवति। इममुपवासधर्ममुपादातुर्निर्वाणफलं स्यात्। अतः क्षीणास्रवेण सा गाथा वक्तव्येति।

उपवासधर्मसमादाने सुनिबद्धाः शृङ्खलाः सर्वा मोचयितव्याः। सर्वाकुशलप्रत्ययोऽपि प्रहातव्यः। इदं शौचमित्युच्यते। (पृ) आर्यश्चक वर्ती राजा उपवासधर्मसमादानमभिलषति [चेत्] कस्तं समादापयति। (उ) भदन्ता ब्रह्मा देवा भगद्‍द्रष्टारस्तं शासयित्वा ग्राहयेयुः॥

अष्टाङ्गोपवासशीलवर्गस्रयोदशोत्तरशततमः।

११४ अष्टविधवादवर्गः

अष्टविधवादेषु चत्वारोऽशुद्धाः चत्वारः शुद्धाः। चत्वारोऽशुद्धा इति। यो वदति दृष्ट्‍वा नाद्राक्षमिति। अदृष्ट्वा वदति अद्राक्षमिति। अदृष्ट्वा अद्राक्षमिति वन् [व्यवहारे] पृष्टो वदति नाद्राक्षमिति। दृष्ट्‍वा नाद्राक्षमिति ब्रूवन् पृष्टो वदति-अद्राक्षमिति। एवं वस्तुविपर्यासेन चित्तविपर्यासादशुद्धाः। चत्वारः शुद्धा इति। दृष्ट्‍वा वदति अद्राक्षमिति। अदृष्ट्‍वा वदति नाद्राक्षमिति। दृष्ट्‍वा नाद्राक्षमिति ब्रूवन् पृष्ठो वदति नाद्राक्षमिति। अदृष्ट्‍वा अद्राक्षमिति ब्रुवन् पृष्ठो वदति अद्राक्षमिति। एवं वस्तुतत्त्वेन चित्ततत्त्वात् शुद्धाः। श्रुतिबुद्धिज्ञानेष्वपि।

(पृ) दृष्टिश्रुतिबुद्धिज्ञानानां को भेदः। (उ) त्रिविधाः श्रद्धाः। दृष्टिः प्रत्युत्पन्ने श्रद्धा। श्रुतिराप्तवचने श्रद्धा। ज्ञानमनुमितिज्ञानम्। बुद्धिस्त्रिविधश्रद्धाविवेचनी प्रज्ञा। इमास्त्रिविधाः प्रज्ञाः कदाचित्सत्या भवन्ति। कदाचिद्विपरीत्ताः। उत्तमपुरुषा अशुद्धवादमकृत्वा शुद्धवादमात्रं कुर्वन्ति। अतोऽवरजनैः प्रयुज्यमानोऽशुद्ध इत्युच्यते। उत्तमजनैः प्रयुज्यमानस्तु शुद्ध इति। केचिदाहुः- अर्थस्यास्य सम्यगभिज्ञातारः उत्तमा भवन्ति। न मार्गमात्रलाभिन [उत्तमाः]। अतः प्राकृता अपि शुद्धवादिन इति॥

अष्ठविधवादवर्गश्चतुर्दशोत्तरशततमः।

११५ नवकर्मवर्गः

नवविधं कर्म-कामधातुप्रतिसंयुक्तं कर्म त्रिविधं विज्ञप्तिरविज्ञप्तिर्नविज्ञप्ति नाविज्ञप्तिरिति। रूपधातुप्रतिसंयुक्तं कर्माप्येवम्। आरूप्यधातुप्रतिसंयुक्तं द्विविधञ्चानास्रवं कर्म। कायवाग्भ्यां कृतं कर्म विज्ञप्तिः। विज्ञप्तिमुपादाय [यः] पुण्यपापसञ्चयः सदानुयायी। अयं चित्तविप्रयुक्तधर्मोऽविज्ञप्तिरित्युच्यते। चित्तमात्रजाऽविज्ञप्तिरप्यस्ति। नविज्ञप्ति नाविज्ञप्तिरिति मन एव। मनश्च चेतनैव। चेतना च कर्मेत्युच्यते। तस्माद्यन्मनसा प्रणिधाय पश्चात्काय[कृतं] तन्मानसं कर्मापि चेतनेत्युच्यते। चेतनया चिन्तयित्वा काय[कृत] मित्यतः कर्मेत्युच्यते।

(पृ) तथा चेदनास्रवचेतना न [स्यात्]। (उ) यदिदं चेतनात्मकं सैवानास्रवचेतना। (पृ) अविज्ञप्तेः कायजाताया अपि किं तारतम्यविभागो भविष्यति न वा। (उ) यत् सर्वे कायावयवाः विज्ञप्तिकर्म कुर्वन्ति। तदुपादाय सञ्चिताऽविज्ञप्तिर्महती महाविपाकप्रापिणी। (पृ) अविज्ञप्तिरियं कस्मिन् स्थाने विद्यते। (उ) कर्मपथस्वरूपं नियतमविज्ञप्तिसञ्चायकम्। विज्ञप्तिः सती असती वा भवति। अन्या तु चित्तापेक्षिणी। यदि चित्तं सुदृढं भवति। तदा सती। यदि चित्तं मृदु भवति। तदा असती। अविज्ञप्तिरियं प्रणिधानादपि उत्पद्यते। यदि कश्चित्प्रणिदधाति-अवश्यमहं दास्यामीति। यदि वा चैत्यं करोमीति। सोऽवश्यमविज्ञप्तिं प्रतिलभते। (पृ) कदा प्रतिलभ्यतेऽविज्ञप्तिरियं। कदा प्रणश्यति। (उ) यथाविज्ञप्ति वस्तु वर्तते। यदि चैत्यारामादिदानं करोति। यावद्दत्तं वस्तु न प्रणश्यति। तावत्कालं सदानुवर्तते। चित्तञ्चानुसरति। नोपरमति। यथा कश्चिच्चित्तमुत्पादयति-मयेदं सदा कर्तव्यम्। यदि वा समैः मेलयामि, यदि वा चीवरं ददामीति। एवमादि वस्तु चित्तगतं नोपरमति। तस्मिन् समये सदा प्रतिलभ्यते। यावजीवमनुरति च। यथा प्रव्रज्याशीलं समाददाति। तस्मात्कालात्सदा प्रतिलभ्यते।

(पृ) केचिदाहुः-कामधातावेव विज्ञप्तेरविज्ञप्तिरुत्पद्यते। न रूपधाताविति। कथमिदम्। (उ) धातुद्वयेऽप्युत्पद्यते। कस्मात्। रूपधातुकदेवा अपि धर्मं प्रवदन्ति। बुद्धं सङ्घञ्च वन्दन्ते। यथा मनुष्यादय इति कथं विज्ञप्तिकर्मतोऽविज्ञप्तिर्नोत्पद्यते। केचिदाहुः-विलीनाव्याकृता नास्त्यविज्ञप्तिरिति। इदमयुक्तम्। विलीनाव्याकृता गुरुतरक्लेशः। क्लेशोपचयोऽयमनुशय इत्युच्यते। अविलीनाव्याकृता परं नास्त्यविज्ञप्तिः। कस्मात्। चित्तमिदमवरं मृदु सत् नोपचयमुत्पादयति। यथा पुष्पं तिलं वासयति न तृणवृक्षादि। केचिदाहुः-ब्रह्मलोकादूर्ध्वं नास्ति विज्ञप्तिकर्मचित्तमुत्पादकं इति। कस्मात्। वितर्कविचारौ हि वाक्कर्म समुत्पादयतः। न तत्र स्तो वितर्कविचारौः। ब्रह्मलोकोपभोगचित्तमात्रं वाक्कर्म समुत्पादयति। इति। तदयुक्तम्। सत्त्वाः कर्मानुसारेण शरीरमुपाददते। य ऊर्ध्वलोक उत्पद्यते। न स ब्रह्मलोके विपाकमुपभुञ्ज्यात्। अतो ज्ञायते स्वभूमिकचित्तेन वाक्कर्म करोतीति। यदुक्तं भवता न तत्र वितर्कविचारौ स्त इति। तत्पश्चाद्वक्ष्यते स्त इति।

(पृ) आर्या अपर्यवसन्नसंयोजनप्रहाणा विज्ञप्तिकर्म कुर्वन्ति न वा। (उ) आर्याः प्रकृतितो नावद्यं कर्म कुर्वन्ति। (पृ) श्वादीनां सत्त्वानां [वाग्]ध्वनिः वाक्कर्म भवति न वा। (उ) असत्यप्यालापविशेषे चित्ततः समुत्थानात्कर्मेत्यप्युच्यते। यदि वा व्यक्तलक्षणं यदि वाह्वानं यदि वा वेण्वादि सर्वं [तत्] वाक्कर्मेत्युच्यते। इदं कायिकं वाचिकं कर्मावश्यं मनोविज्ञानादुत्पद्यते। नान्यविज्ञानात्। अतः पुरुषाः स्वकायिकं कर्म पश्यन्ति स्ववाचिकं कर्म शृण्वन्ति च। मनोविज्ञानसमुत्पन्नं कर्म सन्तत्याविच्छिन्नं सत् स्वयं पश्यन्ति शृण्वन्ति च॥

नवकर्मवर्गः पञ्चदशोत्तरशततमः।

११६ दशाकुशलकर्मपथवर्गः

सुत्रे भगवानाह-दशाकुशलकर्मपथा यदुत प्राणातिपातादि। पञ्चस्कन्धकलापः सत्त्व इत्युच्यते। तदायुषश्छेदः प्राणातिपातो नाम। (पृ) यदीमे पञ्चस्कन्धाः प्रतिक्षणविनाशिनः। केन वधो भवति। (उ) पञ्चस्कन्धाः प्रतिक्षणविनाशिनोऽपि पुनः पुनः सन्तत्या समुत्पद्यन्ते। तत्सन्ततिसमुच्छेद एव प्राणातिपातो भवति। प्राणातिपातचित्तेन च प्राणातिपातपापं लभते पुरुषः। (पृ) किं प्रत्युत्पन्नपञ्चस्कन्धानां समुच्छेदः प्राणातिपातो भवति। (उ) पञ्चस्कन्धसन्ततावस्ति सत्त्व इत्याख्या। तत्सन्ततिविनाशः प्राणातिपातः। न क्षणिकेषु सत्त्व इत्याख्यास्ति। (पृ) केचिदाहुः कश्चिदनुचरानवलम्ब्य सत्त्वान् हन्ति। अथ वा दृढासिनाभिहत्य सहसा सत्त्वान् हन्ति। तदा तस्य पापं नास्तीति। कथमिदम्। (उ) तेऽपि पापं लभेरन्। कस्मात्। ते वधपापसमन्विताः। चतुर्भिः प्रत्ययैः खलु प्राणातिपातपापं लभन्ते। (१) सत्त्वसत्ता, (२) सत्त्वसत्ताज्ञानम्, (३) जिघत्साचित्तम्, (४) तज्जीवितोच्छेद इति। एभिश्चतुर्भिर्हेतुभिर्मण्डितः पुमान् कथमपापी स्यात्।

अदत्तादानमिति यद्वस्तु यत्पुरुषसम्बन्धी तत् तस्मात्पुरुषाच्चौर्येण गृह्णाति। तददत्तादानमित्युच्यते। अत्रापि सन्ति चत्वारः प्रत्ययाः- (१) द्रव्यस्य परसम्बन्धिता, (२) परसम्बन्धिताज्ञानम्। (३) चौर्यचित्तम्, (४) चौर्येण ग्रहणम् इति। (पृ) केचिदाहुः-निधिः राजसम्बन्धी। य इमं गृह्णाति। स राज्ञः पापं लभत इति। कथमिदम्। (उ) भूमध्यगतद्रव्यस्य न विचारः। भूमावुपरि गतं द्रव्यं परं राजसम्बन्धि स्यात्। कस्मात्। अनाथपिण्डदादय आर्या अपि हीदं द्रव्यं गृह्णन्ति। अतो ज्ञायते नास्ति पापमिति। यः स्वाभाविकद्रव्यस्य लाभः न तत् चौर्यम्।

(पृ) यदि सर्वे पदार्थाः साधारणकर्मभिरुत्पद्यन्ते। कस्मात् चौर्येण पापं लभन्ते। (उ) साधारणकर्महेतोः समुत्पत्तावपि अस्ति हेतोः प्राबल्यदौर्बल्यम्। यत् [यस्य] पुरुषस्य कर्महेतुबलतिशयाधिष्ठितं तत् द्रव्यं तत्सम्बन्धि। (पृ) यदि कश्चिच्चैत्यात् सङ्घाद्वा किञ्चित् क्षेत्रगृहादिद्रव्यमपहरति। कतरस्मात् पापं लभते। (उ) भगवतः सङ्घस्य वा द्रव्ये नास्ति ममताचित्तम्। असत्यपि ततः पापं लभते। द्रव्यमिदं नियमेन भगवतः सङ्घस्य वा सम्बन्धि। तस्य चौर्ये अदत्तादाने वा अकुशलचित्तं समुत्पन्नमित्यतः पापं लभते।

काममिथ्याचार इति। या [यस्य] सत्त्वस्य जाया न भवति। तया सह कामचारः। [तस्य] काममिथ्याचारः। स्वजायायामपि अमार्गेण कामचारोऽपि काममिथ्याचार इत्युच्यते। सर्वासां स्त्रीणां सन्ति पालकाः यन्मातृपितृभ्रातृगणस्वामिपुत्रवध्वादयः। प्रव्रजितस्त्रीणां राजादयः पालकाः। (पृ) गणिका न [कस्यचित्] जाया भवति। तया सह कामचारः कथं न काममिथ्याचारः। (उ) अल्पवयस्का हि जाया। यथोक्तं विनये-अल्पवयस्का जाया यावदेकेन श्मश्रृणान्तरिता इति। (पृ) यदि काचिदस्वामिनी स्त्री स्वयमागत्य प्रार्थयते जाया भवामीति। कथमिदम्। (उ) या वस्तुतोऽस्वामिनी कस्यचित्सत्त्वस्य पुरतो यथाधर्ममागता, [तया सह गमनं] न काममिथ्याचारः। (पृ) प्रव्रजितस्य जायापरिग्रहेण काममिथ्याचारादुन्मोकोऽस्ति न वा। (उ) नोन्मोकोऽस्ति। कस्मात्। न ह्यस्ति स धर्मः। प्रव्रजितस्य धर्मः सदा काममिथ्याचाराद्विरतिः। परस्त्री-[गमन]आपत्तितोऽतिजघन्यं पापं भवति।

मृषावाद इति। यत्कायबाङ्मनोभिः परसत्त्वान् वञ्चयित्वा मृषा प्रतिपादयति। अयं मृषावादः। पापस्य गुरुतरत्वाद्भगवानाह बहूनां पश्नसमाधिः मृषावादः। यावदेकस्मिन् पुरुषे पृच्छत्यपि मृषावादः। किमुत बहूनाम् इति। यो वञ्चयितुमभीष्टः, तस्मात्पापं लभते। यदि कश्चित्परं वदति अहममुकमीदृशं वदामीति। तद्वस्तुनोऽतत्त्वेऽपि न मृषावादः। किञ्च संज्ञामनुसृत्य मृषावादः। यः पश्यन् न पश्यति संज्ञाम्। स पृष्टो वदति नाद्राक्षमिति। तस्य नास्ति मृषावादपापम्। इति यथा वर्णितं विनये।

(पृ) यदि कश्चिद्वस्तुविपर्ययात् अदृष्ट्‍वा वदति अद्राक्षमिति तस्य कथं न मृषावादः। (उ) सर्वाणि पुण्यपापानि चित्ताधीनानि उत्पद्यन्ते। स पुरुषोऽदृष्टवस्तुनि दृष्टसंज्ञामुत्पादयतीत्यतो नास्ति पापम्। यथा [यस्य] तात्त्विकसत्त्वे नास्ति सत्त्वसंज्ञा। असत्त्वे च सत्त्वसंज्ञोत्पन्ना। स न वधपापं लभते। (पृ) यथा वस्तुसति सत्त्व उत्पन्नसत्त्वसंज्ञो वधपापं लभते। तथा यदि दृष्टे दृष्टसंज्ञामुत्पादयति। तदा न पापं स्यात्। नत्वदृष्टे दृष्टसंज्ञामुत्पादयन् न पापं लभत इति। (उ) पापमिदं सत्त्वोपादानकचित्तमुपादायोत्पद्यते। अतः सत्त्वे सत्यपि सत्त्वसंज्ञाविहीनो न लभते पापम्। [तादृश] चित्ताभावात्। असति सत्त्वे सत्त्वसंज्ञावान् [वस्तुतः] सत्त्वस्याभावादपि न पापं लभते। सति सत्त्वे सत्त्वसंज्ञावान् प्राणातिपातपापं लभत एव। हेतुप्रत्ययानां समग्रत्वात्। यस्य दृष्टे वस्तुनि अदृष्टसंज्ञोत्पद्यते। स पृष्टो वदति नाद्राक्षमिति। स संज्ञाविपर्ययाभावात् न सत्त्वान् वञ्चयति। वस्तुविपर्ययेऽपि सत्यमित्येवोच्यते। यस्यादृष्टे वस्तुनि दृष्टसंज्ञोत्पद्यते। स पृष्टो वदति नाद्राक्षमिति। स संज्ञाविपर्ययात् सत्त्वान् वञ्चयति। वस्त्वविपर्ययेऽपि मृषावाद इत्युच्यते।

पैशुन्यमिति। यत् कश्चित्परविभेदयिषया वाक्कर्म करोति। तत्पैशुन्यमित्युच्यते। यस्य नास्ति सम्भेदबुद्धिः। परः श्रुत्वा स्वयं भेदयति। स न पापभाग्भवति। यस्तु विनयकुशलबुद्धया दुर्जनान् सम्भेदयति। स सम्भेदे कृतेऽपि न पापभाग्भवति। यः संयोजनानुशयेन कलुषितचित्तो न भवति। स वाचं वदन्नपि न पापभाग्भवति।

पारुष्यमिति। यत् कश्चित्कटु वदति हितकरञ्च न भवति परस्योपायासमात्रमिच्छति। तत्पारुष्यमित्युच्यते। यस्तु करुणाचित्तेन हितं कुर्वन् कटु वदति। न तस्यास्ति पापम्। यथा निरर्थकप्रयुक्त उपायासे पापमस्ति। [चिकित्सार्थं] कस्मिंश्चित्कायदेशे सूच्या वेधनं कट्‍वपि न पापं भवति। तथा कटुवचनमपि। बुद्धा आर्या अपि कुर्वन्ती दम्। यथा रूग्णादीनामुपदेशः। यः संयोजनानुशयकलुषितचित्तो न भवति। तेन कृतं कटुवचनं न पापमित्युच्यते। यथा वीतरागादयः। यः कलुषितचित्तेन कटु वदति। स क्लेशोत्पत्तिकाल एव पापं लभते।

सम्भिन्नप्रलाप इति। यदनृजु असत्यार्थभाषणं स सम्भिन्नप्रलापः। अकाण्डे सत्यवचनमपि सम्भिन्नप्रलापः। सत्यमपि काले विपत्त्यानुलोम्येनाहितकरत्वात् सम्भिन्नप्रलाप इत्युच्यते। सत्यवचनेऽपि काले चाहिते अमूलमनर्थमक्रमं वचनं सम्भिन्नप्रलापः। मोहादिक्लेशविक्षिप्तचित्ततया वचनं सम्भिन्नप्रलापः। कायमनसोरनार्जवमपि सम्भिन्नं कर्म। किन्तु भूयसा वाक्कृतमेव व्यवहारतः सम्भिन्नप्रलाप इत्युच्यते। अन्यानि त्रीणि वाक्कर्माणि सम्भिन्नप्रलापसंमिश्राणि भवन्ति न विवेकभागीनि। यदि मृषावादः कटुवचनाञ्चाविविक्तम्। तदा द्विधा भवति मृषावादः सम्भिन्नप्रलाप इति। यदि मृषावादोऽपि संबिभेदयिषया अकटुवचनः। तदा त्रिधा भवति मृषावादः पैशुन्यं सम्भिन्नप्रलाप इति। यदि मृषावादः कटुवचनः सम्बिभित्सा च। तदा चतुर्धा भवति। यदि नास्ति मृषावादः। कटुवचनमपि अविविक्तं केवलमकाण्डवचनमहितवचनमनर्थवचनम्। तदा सम्भिन्नप्रलापमात्रम्। अयं सम्भिन्नप्रलापोऽपि सूक्ष्मो दुस्त्यजः। केवलं बुद्धा एव तदिन्द्रियं समुच्छेदयन्ति। अतो बुद्धा एव भगवद्वादप्रसाधने श्रद्धेयाः नान्ये।

(पृ) उक्ताः सप्तविधाः कर्मपथाः। क उपयोगः पुनस्त्रिविधमानसकर्मकथनेन। (उ) केचिद्वदन्ति-पुण्यं पापमवश्यं कायवागधीनं न चित्तमात्रात् इति। अतो वदन्ति चित्तमपि कर्मपथः। त्रिविधस्यास्य मानसकर्मणो बलादुत्पद्यते कायिकं वाचिकमकुशलकर्म इति। इदं त्रिविधं यद्यपि गुरुतरम्। मानसकर्मणः सूक्ष्मत्वात् इति पश्चाद्वक्ष्यते। सर्वेषां लेशानामकुशलकर्मोत्पादकत्वेऽपि इदं त्रिविधं परं सत्त्वानामुपायासकरत्वादकुशलकर्मपथ इत्युच्यते। यदि रागो मध्यमोऽवरो वा न स कर्मपथो भवति। रागोऽयमधिमात्रः परमधिरज्य संपीडेच्छया सोपायः कायिकवाचिककर्मोत्पादकत्वात् रागेर्ष्या कर्मपथो भवति। प्रतिघमोहावपि तथा। यदि मोह एव सर्वक्लेशात्मक उच्यत इति मतम्। तस्यैव कायवाग्भ्यां सत्त्वानामुपद्रवोत्पादकत्वात् त्रैविध्यमुच्यते।

(पृ) कस्मान्मोहो मिथ्यादृष्टिर्भवति। (उ) अस्ति [स] मोहविशेषः। कस्मात्। न हि सर्वो मोहोऽकुशलः। यो मोहो मिथ्यादृष्टिप्रवृत्तावधिपतिः सोऽकुशलः कर्मपथः। सर्वाण्यकुशलानि एतत्त्रिमुखाधीनानि भवन्ति। यदि [वा] कश्चिद्धनलाभायाकुशलं कर्म करोति तद्यथा सुवर्णकार्षापणाय प्राणिनं हन्ति। द्वेषेण वा [अकुशलं कर्म करोति] तद्यथा अमित्रं चोरं वा हन्ति। अथ वा न धनलाभाय न द्वेषेण, अपि तु मोहबलेनैव परापराविज्ञानात् प्राणिनं हन्ति। (पृ) चत्वारो दुर्गतिप्रत्ययाः सूत्र उक्ता रागतो द्वेषतो भयतो मोहतश्च दुर्गतिषु पतन्तीति। इदानीमत्र कस्मान्नोक्तं भयतोऽकुशलं कर्मोत्पद्यत इति। (उ) भयं मोहसङ्गृहीतम्। यदुच्यते भयत इति तन्मोहत एव भवति। कस्मात्। न ज्ञानी यावदायुर्विनाशप्रत्ययमपि अकुशलं कर्म करोति। इदञ्च पूर्वं प्रत्युक्तमेव।

यत् क्लेशविवृद्धिः कायिकवाचिकर्मोत्पादयति स कालोऽकुशलकर्मपथ इत्युच्यते। अस्य त्रिविधस्य भूयसा अकुशलोत्पादकत्वात्। (पृ) कस्मात्कर्मपथ इत्युच्यते। (उ) मन एव कर्म। तत्र चरतीति कर्मपथ इत्युच्यते। अन्तिमत्रितये पूर्वं चरति। आद्यसप्तके पश्चाच्चरति। त्रीणि कर्मपथाः न कर्म। सप्त कर्माणि कर्म च पन्थाश्च। (पृ) कशाताडनसुरापानादीन्यकुशलकर्माण्युक्तानि। कस्माद्दशैवोक्तानि। (उ) गुरुतरपापत्वादिमानि दशोक्तानि। कशाताडनादीनि सर्वाणि तत्परिवाराः पौर्वापरिकाः। न सुरापानं प्रकृतिसावद्यम्। नापि परोपद्रवकृत। परोपद्रवकृदिति स्वीकारेऽपि न सुरापानं तद्भवति।

(पृ) अकुशलकर्मपथा इमे कुत्र वर्तन्ते। (उ) सर्वत्र पञ्चगतिषु वर्तन्ते। उत्तरकुरुषु केवलं न सन्ति। मिथ्याकामचारस्त्रिभिर्वस्तुभिरुत्थापितः कामरागेण संसिद्धः। अन्ये त्रिभिर्वस्तुभिरुत्थापितः त्रिभिर्वस्तुभिः संसिद्धः। (पृ) आर्याः किमकुशलं कर्म कुवन्ति न वा। (उ) मानसाकुशलकर्मोत्पत्तावपि न कायिकवाचिककर्मोत्पादयन्ति। मानसकर्मण्यपि द्वेषचित्तमात्रमुत्पादयन्ति न वधचित्तम्। (पृ) सूत्र उक्तम्-शैक्षा अन्यान् शपमाना आहुः समुच्छिन्नवृषणो भव इति। तत्कथम्। (उ) [अन्यत्] किञ्चित्सूत्रमाह-अर्हन् शपत इति। अयं क्षीणास्रव पुरुषः प्रहीणक्लेशमूलः चित्तमेव नोत्पादयति। किं पुन शपेत इति। शैक्षस्य शापवचनमपि तथैव स्यात्। आर्या अकुशलकर्मसु अविज्ञप्तिसंवरं लभन्त। कथं कुर्युरकुशलम्। न च ते दुर्गतौ पतन्ति। यद्यकुशलमुत्पादयन्ति। पतेयुरपि। यद्यार्या इहाध्वनि अकुशलं कर्म कृत्वा दुर्गतौ न पतन्ति। अतीताध्वनि अकुशलकर्मवन्त इति कस्मान्न पतन्ति। (उ) आर्याणां मनसि तत्त्वज्ञाने समुत्पन्ने सर्वेऽकुशलकर्मपथा मन्दा भवन्ति यथा दग्धं बीजं न पुनः प्ररोहति।

त्रीणि च विषाणि द्विविधानि-दुर्गतिप्रापकाणि तदप्रापकाणीति। यानि दुर्गतिप्रापकाणि तानि आर्याणां प्रक्षीणानि। कर्मक्लेशाभ्यां हि शरीरमुपादीयते। आर्याः कर्मयुक्ता अपि क्लेशविकलत्वान्न पतन्ति। किञ्च ते रत्नत्रयाख्यमहास्थानबलमवष्टभ्य महदकुशलं क्षपयन्ति। यथा कश्चिद्राजाश्रित उत्तमर्णेन न पीड्यते। ते च तीक्ष्णप्रज्ञाविद्या अकुशलं कर्म क्षपयन्ति। यथा कश्चित्कायेऽग्निशक्तिविवृद्ध्या दुष्परिपाचं परिपाचयति। तेषां सन्ति बहव उपायाः। कदाचिद् बुद्धान् स्मृत्वा कदाचित्करुणां स्मृत्वा कुशलकर्महेतुभि [र्वा] अकुशलेभ्यो विमुक्तिं लभन्ते। यथा चोरो वह्वलीकैररण्यदुर्गमाश्रित्य नोपलभ्यते। आर्या इमे ज्ञानेन विमुक्तिमार्गं लभन्ते। यथा गौः स्वामिनं याति। विहग आकाशं निश्रयते। दीर्घरात्रं कुशलधर्माणामभ्यासान्न दुर्गतौ पतन्ति। यथोक्तं सूत्रे-यो नित्यं कायेन शीलं चित्तेन प्रज्ञामभ्यस्यति स नरकवेदनीयं कर्माभिमुखीभूय लघु वेदयते इति। यथा चाह गाथा-

चरन्तं करुणाचित्तेऽप्रमाणेऽनिरावृते।
गुरुकर्माणि सर्वाणि न किञ्चिदुपयन्ति च॥ इति।

आर्याणामेषाञ्चित्तेऽकुशलं कर्म न स्थिरीभवति। सन्तप्तायसि पतितैकजलबिन्दुवत्। आर्याणां कुशलं कर्म सुदूरगामि खदिर वृक्षमूलवत्। आर्याश्चेमे बहुकुशला अल्पाकुशलाः। अल्पमकुशलं बहुकुशलेषु वर्तमानं न बलवत् यथा गङ्गायां क्षिप्तमेकपललवणं न विकारयति तद्रसम्। आर्यास्ते पुण्यश्रद्धादिना धनिकाः। यथा दरिद्र एककर्षापणाय पापं स्वीकरोति। न [तथा]धनिकः शतसहस्रेभ्योऽपि पापं प्राप्नोति। आर्यमार्गप्रवेशाब्दहुमता भवन्ति। यथार्याः सत्यपि पापे न नरकं प्रविशन्ति। यथा व्याघ्रशार्दूलजाश्ववराहानां(णां) सह विवदमानानां बलिष्ठो जयं लभते। आर्याणामेषां चित्तामार्यमार्गोषितम्। दुर्गतिकपापानि न पुनरुपायासयन्ति। यथा राजाध्युषित एकान्तगृहे नान्ये प्रविशन्ति। आर्याः स्वविहृतिस्थानविहारिणः। न [तेषु] दुर्गतिकपापकर्माण्यवकाशं लभन्ते। तद्यथा गृध्रो वा कङ्क इति दृष्टान्तः। किञ्चार्याश्चतुस्मृत्युपस्थानेषु चित्तं प्रतिबध्नन्ति। अतो दुर्गतिककर्माणि नावकाशं लभन्ते। शाखानिवेशितवृत्तघटवत्। द्विविधसंयोजनसमन्वागमाद्धि दुर्गतौ पतितो यथाकर्म विपाकं वेदयते। आर्यास्तु एक [संयोजन] प्रहाणान्न दुर्गतौ पतन्ति। ते सदा कुशलकर्मविपाकं समाददत इत्यतो दुर्गतिककर्माणि नावकाशं लभन्ते। यथा पूर्वं षट्‍कर्मवर्गे प्रतिपादितं नरक[वेदनीयं] कर्मलक्षणम्। [तादृश] कारणाभावादार्या न दुर्गतौ पतन्ति॥

दशाकुशलकर्मपथवर्गः षोडशोत्तरशततमः।

११७ दशकुशलकर्मपथवर्गः

दशकुशलकर्मपथा यदुत प्राणातिपातविरतिः यावत्सम्यक्‌दृष्टिः। इमे दशशीलसंवरसङ्‍गृहीता ऐककालिकाः। ध्यानमरूपसंवरसङ्‍गृहीतमपि ऐककालिकम्। विरतिर्नाम कर्मपथः। साऽविज्ञप्तिरेव। (पृ) वन्दनादीनि पुण्यानि अन्ये कर्मपथाः सन्ति। कस्माद्विरतिमात्रं कर्मपथ इत्युच्यते। (उ) विरतिप्राधान्यात्। इमानि दश कर्माणि दानादिभ्य उत्कृष्टानि। कस्मात्। दानादिना लब्धः पुण्यविपाको न शीलधारणस्य [तुला] मर्हति। यथा दशवार्षिकः पुमान् प्राणातिपातविरतिप्रत्ययमायुर्वर्धयति। दशाकुशलकर्मणां पापत्वात् तद्विरतिः प्रकृतितः पुण्यम्। अन्तिमानि त्रीणि कुशलकर्माणि कुशलकर्माणां मूलम्। तस्माद्दानादीनि कुशलानि कर्मपथसङ्‍गृहीतानि। अस्मिन् कर्मपथेऽस्ति पौर्वापर्येणोपनिध्योक्तकशाताडनादिविरतिः। अतः सर्वाणि कुशलानि अत्र सङ्‍गृहीतानि॥

दशकुशलकर्मपथवर्गः सप्तदशोत्तरशततमः।

११८ आदीनववर्गः

(पृ) अकुशलकर्मणां किमादीनवम्। (उ) अकुशलकर्मभिर्नरकादिदुःखं वेदयते। यथोक्तं सूत्रे-प्राणातिपातप्रत्ययं नरके पतति। यदि मनुष्येषूत्पद्यते। अल्पायु र्विन्दते। यावदेवं मिथ्यादृष्टिः। अकुशकर्मप्रत्ययं चिरं दुःखमनुभवति। यथाऽवीचिनरकेऽप्रमाणवर्षाण्यतिवाहयन् नायुः क्षपयति इति। सत्त्वानां विद्यमानाः सर्वा अकुशलपराभवहानिपीडा अकुशलैः [कर्मभि]रेव भवन्ति। अदृष्टाकुशलकर्मणां महोपकारोऽस्ति। यथा सैनिकव्याधादयो नानेन कर्मणा बहुमानं लभन्ते। चोरवधप्रत्ययं धनभानं लभत इति यत् भवत आशयः। तदिदं पूर्वमेव त्रिकर्मवर्गे प्रत्युक्तम्। अकुशलचारी गर्हानिर्भत्सनादीनि दुःखोपायासाङ्गानि विन्दते। परेषामनिष्टप्रापकं क्रूरमित्यत एभ्योऽकुशलकर्मभ्यो विरमितव्यम्। उक्तञ्च सूत्रे-प्राणातिपातस्य पञ्चावद्यानिः-(१) जनानामश्रद्धेयता, (२) दुर्यशःप्राप्तिः, (३) कुशलाद्विप्रकृष्याकुशलप्रत्यासत्तिः, (४) मरणकाले चित्तविप्रतिसारः, (५) अन्ते दुर्गतिपतनम् इति। प्राणातिपातप्रत्ययमल्पसुखं बहुद्दुःखं भवति। अकुशलकर्माचरणं पुरुषचित्तं संक्लेशयति। अध्वन्यध्वनि समुपचितसमुदयश्चिरं दुश्चिकित्सो भवति। अकुशलचारी तमसस्तमः प्रविष्टः प्रवृत्तिमार्गत्रितयान्न निर्याणं लभते। अकुशलचारी मनुष्यदेहोपादानं वृथाकरोति। यथोषधिनिचितात् हिमगिरेर्विषतृणस्य समाहर्ताऽतिमूढो भवति। एवं दशकुशलकर्मपथैर्मनुष्यदेहं लभते। कुशलमनाचरन् केवलं महतीं हानिमेव करोति। किं पुनरकुशलकर्मसमादाने। किञ्चाकुशलचारी स्वकायं कामयन्नपि न वस्तुतः स्वात्मानं कामयते। स्वात्मानं रक्षन्नपि नात्मानं रक्षति। आत्मपीडाकरकर्मप्रत्ययत्वात्। पुरुषोऽयं कायसङ्गतः तद्यथाऽमित्रचोरेण [सङ्गतः] स्वात्मन एव दुःखकारकत्वात्। योऽकुशलमाचरति। स स्वयमेव तत्कायं चोरयति। किं पुनः परः। अकुशलकर्मचर्या यद्यपीदानीं नाभिव्यज्यते विपाके तु अध्यवसीयते। तस्मादल्पीयस्यपि अश्रद्धा न कर्तव्या। यथाऽल्पीयोऽपि विषं पुरुषं हन्ति। यथा वा ऋणमल्पमपि क्रमेण वृद्ध्या वर्धते। परस्य कृतं पापं परः सदा न विस्मरति। अतः कृतं चिरविप्रकृष्टमपि न श्रद्धातव्यम्। अकुशलचारी न सुखे रमते। अकुशलाचरणाद्देवमनुष्यसुखाद्भ्रश्यति। असुखरतो मूढः श्रेष्ठः। अकुशलचारिणो दुःखं गाढशोचनीयं भवति। विप्रतिसारादिदुःखं प्रत्यक्षं वेदयते। अन्ते तु दुर्गतिदुःखं वेदयते। अकुशलकर्मफलात् विहायसा गत्वा समुद्रे निमज्यापि न विमुक्तिस्थानं लभते। यथा सुवर्णतोमरो बुद्धमन्वधावत्। सर्वमकुशलं मोहोत्थितम्। अतो विद्वान् नानुस्मरेत्। उक्तञ्च सूत्रे-प्रमादः शत्रुवत्कुशलधर्मान् हन्ति इति। अतो नानुस्मरेत्। किञ्चाकुशलं कर्म बुद्धबोधिसत्त्वैरर्हद्भिरार्यैः पञ्चभिज्ञैर्महर्षिभिः पुण्यपापवेदिभिरविगीतं न भवति। अतो न कुर्वीत। पश्यामः खलु प्रत्यक्षमकुशलचित्तवैपुल्य एव भावव्यामोहविक्षेपोपायासाधिदुःखैर्विकृतमुखवर्णः पुमानप्रीतो दृश्यत इति। किं पुनः कायिकवाचिककर्मोत्पादने। एभिः प्रत्ययैर्ज्ञायते अकुशलानामप्रमाणान्यवद्यानि सन्तीति॥

आदीनवर्गोऽष्टादशोत्तरशततमः।

११९ त्रिकर्मगौरवलाघववर्गः

त्रिषु कर्मसु किं गुरुतरं-किं कायिकं कर्म, वाचिकं कर्म किं वा मानसं कर्म। (पृ) केचिदाहुः-कायिकं वाचिकञ्च कर्म गुरुतरम्। न मानसं कर्मेति। कस्मात्। कायिकवाचिककर्मणोर्नियमेन सत्यत्वात्। यथा पञ्चानन्तर्याणि कायं वाचञ्चोपादाय क्रियन्ते। कायो वाक् च कर्म निष्पादयति। यथा कश्चिदिमं सत्त्वं हन्मीति चित्तमुत्पाद्य कायवाग्भ्यां तत्कर्म साधयति। न मानसकर्ममात्रेण प्राणिवधपापं विन्दते। नापि चित्तोत्पादमात्रेण चैत्यनिर्माणब्राह्मपुण्यं विन्दते। कायवचस्यसति मानसिककर्ममात्रस्य न विपाकोऽस्ति। यथा कश्चिच्चित्तमुत्पादयति दानं दास्यामीति। न तु प्रयच्छति। न तस्यास्ति दानपुण्यम्। नापि प्रणिधानमात्रेण वस्तु परिनिष्पद्यते। यथा कश्चित्सङ्घस्य महादानं करोमीति प्रणिदधाति। न तु ददाति। तस्य नास्ति सङ्घदानपुण्यम्। मानसं कर्म महत्तरमिति चेत् [तदा] दानपुण्यं लभेत। तथा च कर्मविपाकः व्यामोहः स्यात्। विनये च नास्ति मानस्यापत्तिः। यदि मानसं कर्म महत्तरम्। कस्मान्नास्त्यापत्तिः। यदि चित्तमुत्पादयितुः पुण्यं लभ्यत इति। तदा पुण्यं सुलभं स्यात्। आचरिता कस्मात् सुलभमिदं कर्म त्यक्त्वा दुराचरणं दानादिकर्म कुर्यात्। तथा चेदक्षीणपुण्यः स्यात्। यथा कश्चिद् वृथा चित्तमात्रमुत्पादयति। नात्यन्तं व्याप्रियते। [तदा] कस्य क्षयः। धनं परिमितमित्यतः पुण्य[मपि] क्षीयते। न चित्तोत्पादमात्रं परस्योपकरोति। अपकरोति वा। यथा तर्षितो बुभुक्षितः सत्त्वः पानमाहारमभिलषति। न मानसकर्मणा वार्यते। लौकिकानां हानिलाभावतिमात्रौ। चित्तं लघु चलं दुर्दममित्यतोऽकुशलाकरणं न किञ्चित्। तदा गुर्वी हानिं विन्देरन्। ये पुण्यचिकीर्षया कुशलचित्तमुत्पादयन्ति। ते महालाभमेवाप्नुयुः। इदन्तु अत्यन्तं दुष्टम्। यदि मानसं कर्म महत्तरम्, प्राणातिपातचिकीर्षाचित्तमुत्पादयन् नरके पतेत्। एवं चिरोपचितेनापि शीलादिना किमुपकृतं स्यात्। शीलादिकुशलाचाराणां गुणा अव्यवस्थिता भवेयुः। कस्मात्। एकचित्तोत्पादमात्रेण पापलाभात्। उक्तञ्च सूत्रे-कायिकं वाचिकं कर्म औदारिकम्। अतः पूर्वं प्रजह्यात्। औदारिकक्लेशप्रहाणाच्चित्तं समाधीयत इति। योऽब्रह्मचर्यचित्तमुत्पादयति। तस्य मैथुनं कृतमिति शीलं विपद्येत। यश्चित्तोत्पादः न तन्मैथुनम्। एतन्मैथुनचित्तव्यतिरिक्तः को धर्मो मैथुनमित्युच्यते। उत्पद्यमानं विज्ञप्तिकर्म सर्वं कायवचसा भवति न मानसकर्मणा। यथा परपुरुषनिन्दा अवश्यं वाक्कर्माधीना मृषावादपापं गमयति। यत्पूर्वमुक्तं चतुर्भिः प्रत्ययैः प्राणातिपातपापं लभते यदुत सत्त्वसत्ता, सत्त्वसत्ताज्ञानं, जिघत्साचित्तं तज्जीवितोच्छेद इति चतुर्भिर्वस्तुभिः पापं सिध्यति। [अतो] ज्ञातव्यं न मानसं कर्म गुरुतरमिति। यथा चाह भगवान्- यो बालक आजन्म करुणामभ्यस्यति। स किमकुशलं कर्मोत्पादयितुं शन्कोति अकुशलं कर्म चेतयते वा इति। अतो ज्ञायते कायिकं कर्मैवोत्पादयति न मानसं कर्म इति।

अत्रोच्यते। यत् भवानाह-कायिकं वाचिकं कर्मैव गुरुतरं न मानसम् इति। तदयुक्तम्। कस्मात्। सूत्रे भगवानाह-

चित्तं धर्मस्य वै मूलं चित्तं प्रभुश्च किङ्करः।
शुभाशुभं तत्स्मरति वचनं चरणञ्च तत्॥ इति।

अतो ज्ञायते मानसं कर्मैव गुरुतरमिति। मनोविशिष्टत्वेन कायिकवाचिककर्मणो र्विशेषोऽस्ति। यथा उत्तमं मध्यममधममित्यादि। विना चित्तं नास्ति कायिकं वाचिकं कर्म। सूत्रे वचनाच्च विज्ञप्तिकर्म कृत्वा नियमेन विपाकं वेदयते। आह च-सप्तविशुद्धिपुण्यानां त्रिविधमानसकर्ममात्रमुपयोजयति। इमानि सप्तविशुद्धिपुण्यानि पुण्यसम्पत्सूत्तमानि भवन्ति। करुणा च मानसं कर्म। सूत्रमाह-करुणाचित्तं विपाकप्रापकमिति। यथाह सूत्रम्-पुराऽहं सप्तवर्षाणि करुणासमुदाचरणान्नेमं लोकं सप्तमहाकल्पान् प्रतिनिवर्तामीति। अतो ज्ञायते मानसं कर्मेव गुरुतरमिति। तदेव सर्वान् लोकान् व्याप्तुं शक्नोति। मानसं कर्म गुरुतरम्। यथा मानसकर्मविपाकादशीतिमहाकल्पहस्राण्यायुर्भवति। मानसकर्मणः शक्ति कायिकं वाचिकं कर्मातिशेते। यथा कुशलचारी आयुषोऽन्ते मिथ्यादृष्टिमुत्पादयन् नरके पतति। अकुशलचारी मरणकाले सम्यग्दृष्टिमुत्पादयन् देवेषूत्पद्यते। [ततो] ज्ञातव्यं मानसं कर्म महत्तरमिति। उक्तञ्च सूत्रे-पापेषु मिथ्यादृष्टिर्गुरुतरेति। आह-यो लोकोत्तरां सम्यग्दृष्टिमुत्पादयति स वर्षशतसहस्याणि संसारे संसरन्नपि न दुर्गतौ पतति इति। मानसकर्मणो बलं कायिकं वाचिकं कर्मातिशेते। यथोक्तमुपालिसूत्रे-तीर्थिको महर्षिः [आगत्य वदेत्] एकेन मनोदण्डेन नालन्दं भस्मीकरोमीति इति। यथा दण्डकारण्यानि ऋषिणां मनोदण्डेन [भस्मी-] कृतानि इति। मानसं कर्मैव विपाकप्रापकम्। यथोक्तं सूत्रे-योऽयमत्र मृतः स एव नरकं प्रविशति। स एव देवेषूत्पद्यते हस्तमुक्तेषुवत् इति। यथा मानसकर्मणोपचित्तैर्मलधर्मैर्यावदवैवर्तिकनरकं प्रविशति। [तथा] उपचितैः कुशलधर्मैर्यावन्निर्वाणम्। चैतसिकस्य सविपाकत्वादेव कायिकं वाचिकं विपच्यते। अभावे कर्मणो विपाकाभावात्। न विना मानसं कर्म कायवाक्कर्मणोर्विपाकोऽस्ति। यन्मनसा कायं वाचञ्च निश्रित्य कुशलमकुशलं वा चरति तत्कायिकं वाचिकं कर्मेत्युच्यते। विनापि कायिकवाचिककर्मणनसकर्मणो विपाकोऽस्ति। न तु विना मानसं कर्म कायिकस्य वाचिकस्य वा विपाकः। अतो ज्ञायते मानसं कर्म गुरुतरं न कायिकं वाचिकम्। इति।

यद्भवतोक्तं कायिकवाचिककर्मणोर्नियमेन सत्यत्वात् यथा पञ्चानन्तर्याणि कायं वाच[ञ्चोपादाय] क्रियन्त इत्यतो गुरुतराणीति। तन्न युज्यते। यस्मात् चेतना गुर्वी वस्तु च गुरु तस्मात्कर्म गुरु। न कायवचसी गुरुणी इति। चित्तनैयत्यात्कर्म नियमेन सत्यम्। यथा चित्तबलमात्रेण सद्धर्मपदं प्रविशति तथा चित्तबलेनैव चानन्तर्यपापं सम्पादयति। असति चित्ते मातापितृवधोऽपि नानन्तर्यम्। अतो ज्ञायते कायवचसी न बलवतीति।

उक्तं भवता काये वाक् च कर्म वस्तु निष्पादयतीति। तन्न युक्तम्। कर्मसमापनं निष्पत्तिः। परस्यायुरपहरन् प्राणातिपातपापं लभते। न कायिकवाचिककर्मोत्पत्तिकाले। कर्मसमापने चित्तबलमवश्यमपेक्षते। न कायवचसी। यदुक्तं भवता-वृथाचित्तोत्पादमात्रेण नास्ति विपाक इति। तदयुक्तम्। यथोक्तं सूत्रे-दृढचित्तमुत्पाद्य तदैव देवेषूत्पद्यते नरके वाऽधः पतति इति। कथमाह मानसकर्मणो न विपाकोऽस्तीति। यदुक्तं भवता-नापि प्रणिधानमात्रेण वस्तु साधयतीति। तदप्ययुक्तम्। कस्यचिदुत्पन्नं गभीरं कुशलचित्तं महासङ्घ[दान] पुण्यमप्यतिशेते। यदाह भवान्-नास्ति मानस्यापत्तिरिति। तदयुक्तम्। यदाऽकुशलचित्तमुत्पादयति तदैव पापं लभते। यथाह भगवान्-सन्ति विविधानि पापानि कायिकवाचिकमानसपापानीति। अतो ज्ञायतेऽकुशलचित्तोत्पादमात्रम पापमिति न लभ्यते। असंयोजनमात्रं शीलम्, दुर्धरत्वात्। औदारिकं पापं शीलधारणेन वारयति। सूक्ष्मं पापं समाध्यादिना परिहरति।

यदुक्तं भवता पुण्यं पापञ्च सुलभं स्यादिति। तदयुक्तम्। चित्तबलस्य तनुत्वात् जनाः सुलभं त्यक्त्वा दुर्लभं कुर्वन्ति। यथा करुणाचित्तादि, तत्पुण्यमतिमात्रबहुलम्। न तु दानं [तथा]। सत्त्वा अवरज्ञानबलाः करुणादि मानसं कर्म चरितुं न समर्था इत्यतो दानादि कुर्वन्ति। प्रकीर्णकुसमगन्धादिषु पूजोपकरणेषु विशुद्धचित्तस्य दुर्लभत्वात्। यदुक्तमक्षीणपुण्यः स्यादिति। तत्प्रतिब्रूमः। स यदि बोधिबलयुक्तः तदा अक्षीणं कुशलधर्मं लभेतैव। यदुक्तं मानसं कर्म न कस्यचिदुपकरोति अपकरोति वा इति। तन्न युज्यते। कायिकवाचिकर्माणि मानसकर्मणाऽऽहृतानीति न प्रधानानि भवन्ति। यद्बलादुत्पद्यते तत् [ततः] प्रधानम्। सर्व उपकाराः करुणाचित्तविहाराधीना भवन्ति। कस्मात्। करुणाविहारबलात्समीरणवृष्टयोः ऋतुमनुवर्तमानयोरपि बीजशतानि पच्यन्ते। यथा कल्पादौ तण्डुलानि स्वयमुत्पद्यन्ते पुरुषाणां दशवर्षायुःकाले प्राप्ते तत्सर्वं नाभूत। कथमाह-करुणाचित्तमनुपकारकमिति। करुणाविहारी सर्वाण्यकुशलमूलानि क्षपयति। अकुशलकर्माधीना हि सर्व उपद्रवाः। कथमाह-करुणाविहारो महोपकारक इति। यदि सर्वे सत्त्वाः करुणाचित्ते विरहन्ति। तदा सर्वे सुस्थान उत्पद्येरन्। न हि सर्वे प्रकृतितः पुण्यप्रयोगमभिलषन्ति। अतो ज्ञायते करुणापुण्यं परमगभीरगहनमिति। कदाचित्करुणादानाभ्यां सत्त्वानुपकुर्वन्ति। कदाचित्करुणामात्रेण। करुणाविहारिणः सत्त्वा यदि कायं स्पृशन्ति। यदि वा तच्छायायां निपतन्ति। सर्वथा निवृतिं लभन्ते। ज्ञातव्यं करुणापुण्यं दानादिभ्य उत्तममिति।

यदुक्तं भवता-हानिलाभावतिमात्राविति। तत्प्रत्युक्तपूर्वं यन्मनोबलेन सत्त्वानुपकरोति अपकरोति चेति। अतो ज्ञायते मानसं कर्म गुरुतरमिति। यदुक्तं चिरोपचितेनापि शीलादीना न किञ्चिदुपकृतमिति। तदप्ययुक्तम्। कस्मात्। मनोविशुद्धया हि शीलविशुद्धिः। यदि मनो न विशुद्धम्। शीलमपि न विशुद्ध्यति। यथेदं सप्ताब्रह्मचर्यसूत्र उक्तम्। विशुद्धशीलश्च महाविपाकं प्रतिलभते। यथाह सूत्रम-शीलव्रतः प्राणिहितं मनोऽनुयायि भवति। यदुत शीलविशुद्ध्या इति। शीलविशुद्धौ च चित्तं प्रशाम्यति। नान्यधर्मे [सति]। यदुक्तं कायिकं वाचिकं कर्मादौरिकम्। अतः पूर्वं प्रजहातीति। तदयुक्तम्। सूक्ष्मकुशलेन महाविपाकं लभते। यथा ध्यानसमापत्तौ चेतना। यदुक्तं यद्यब्रह्मचर्यचित्तमुत्पादयति तदा शीलं विपद्येतेति। तदयुक्तम्। यस्य मानसं कर्माविशुद्धम्, तस्य शीलमपि अविशुद्धम्। पुण्यपापयोर्भेदे लब्धे संयोजनशीलधर्मयोर्भेदः। यदुक्तं त्वया-उत्पद्यमानं विज्ञप्तिकर्म कायवाग्भ्यां भवतीति। तत् सामान्यतः प्रत्युक्तं यदुत कायिकवाचिककर्मधर्मभेदे मानसकर्मधर्मभेदः। कायिकं वाचिकं कर्म अवश्यं विज्ञापयित्रा सिध्यति। यथा चतुर्भिः प्रत्ययैः सिद्धं प्राणातिपातपापं न मानसकर्म विना भवति। लौकिकाः सत्वा वदन्ति कायिकं वाचिकं कर्माकुशलं न तथा मानसमिति। मानसं कर्म च न जनेषूपप्रयुज्यते नाप्युपलभ्यतेऽस्तीति। पूर्वञ्चोक्तं पुण्यपापयोर्लक्षणम्। तल्लक्षणत्वान्मानसं कर्मैव गुरुतरं न कायिकं वाचिकं वा॥

त्रिकर्मगौरवलाघववर्ग एकोनविंशत्युत्तरशततमः।

१२० कर्महेतुप्रकाशनवर्गः

शास्त्रमाह-संक्षिप्योक्तानि कर्माणि। कर्मेदं कायोपादानस्य कारणम्। कायो दुःखस्वभावः। अतस्तं निरोधयेत्। एतत्कायनिरोद्धुकामेन तत्कर्म प्रहातव्यम्। हेतुनिरोधे फलस्यापि निरोधात्। यथा बिम्बमुपादाय प्रतिबिम्बम्। बिम्बनिरोधे प्रतिबिम्बं निरुध्यते। अतो दुःखनिरोधकामिना तद्धेतुकर्मप्रहाणाय वीर्यमारब्धव्यम्।

(पृ) कर्मतः काय उत्पद्यत इतीदं प्रतिपादयितव्यम्। कस्मात्। केचिदाहुः-कायः प्रकृतित उत्पद्यत इति। केचिदाहुः-महेश्वरादुत्पद्यत इति। केचिदाहुः-महापुरुषात्सम्भूत इति। अन्ये केचिदाहुः-स्वभावज इति। अतो वक्तव्यं कारणं कथं ज्ञायते कर्मत उत्पद्यत इति। (उ) इदं विविधैः कारणैर्दूषितम्। ज्ञातव्यं कर्मतः कायमुपादत्त इति। पदार्था नानाविप्रकीर्णजातय इति ज्ञातव्यं हेतुरपि भिद्यत इति। यथा पश्यामः अलकसन्दुककोद्रवादीनां भेदः तद्बीजमसमं ज्ञापयति इति। महेश्वरादीनां भेदाभावात् न हेतुरिति ज्ञातव्यम्। कर्मणस्तु अप्रमाणविभक्तत्वात् नानाकाया उपादीयन्ते। किञ्च सज्जनाः श्रद्धधन्ते यत् कर्मोपादाय काय उपादीयत इति। कस्मात्। ते हि सदाचरन्ति दानशीलक्षान्त्यादिकुशलधर्मान्। विरम्यन्ते च प्राणातिपाताद्यकुशलधर्मेभ्यः। अतो ज्ञायते कर्मतः शरीरमुपादीयत इति। यदि कर्मोपादाय शरीरमुपादीयते तदा तत् निवर्तनीयम्। तत्त्वज्ञानलाभान्मिथ्याज्ञानं प्रहीयते। मिथ्याज्ञानप्रहाणात्कामक्रोधादयः क्लेशाः प्रहीयन्ते। क्लेशानां प्रहाणादूर्ध्वजन्मोत्पादकं कर्मापि प्रहीयते। तदा त्वयं कायो निवर्त्यते। ईश्वरादीनां कारणत्वे तु न निवर्तयितुं शक्यते। ईश्वरादीनामप्रहातव्यत्वात्। अतो ज्ञायते कर्मतः शरीरमुपादीयत इति। प्रत्यक्षं प्रश्यामः खलु हेतुसदृशं फलम्। यथा क्रोद्रवात्कोद्रव उत्पद्यते शालेश्च शालिः। एवमकुशलकर्मतोऽनिष्टविपाको लभ्यते। कुशलकर्मत इष्टविपाकः। ईश्वरादीषु तु नेदृशमस्ति। अतः कर्म कायस्य मूलम्। नेश्वरादयः।

पश्यामः खलु प्रत्यक्षं पदार्थाः कर्मसम्भूता इति। अकुशलकर्मणा हि ताडननिग्रहबन्धनकशाधातादिदुःखान्यनुभवन्ति। कुशलकर्मप्रत्ययञ्च यशोलाभसत्कारादिसुखान्यनुभवन्ति। मनोज्ञप्रियवादी मनोज्ञप्रियविपाकं विन्दते। अतो ज्ञायते कर्मतः शरीरमुपादीयते न महेश्वरादिभ्य इति। लौकिकाः स्वयं जानन्ति पदार्थाः कर्महेतसम्भूता इति। अत एव कृष्यादिकर्म कुर्वन्ति। दानशीलक्षान्त्यादिपुण्यकर्माणि च कुर्वन्ति। नान्त[र्गृह]मुपविशन्ति ईश्वरादिभ्य ईप्सितमाकांक्षमाणाः। अतो ज्ञायते कर्मतो विपाको लभ्यत इति। जना ईश्वरादीन् कारणं वदन्तोऽपि कर्माणि निश्रयन्ते यदुत स्वदेहं खेदयन्त उपवासादीन् स्वीकुर्वन्ति च। अतो ज्ञायते कर्महेतुकमिति। यददृष्टं वस्तु तत्र परशासनमनुसरेत् यदार्याणामाचरितम्। सर्वे चार्याः शीलादिकुशलधर्मान् निश्रयन्ते यतो जानन्ति कर्महेतोर्लोकोऽस्तीति। यदि शीलादिविरतः न [स] आर्यो भवति। न कश्चिदार्यः शासनप्रतिद्वन्द्विकर्मको भवति। अतो ज्ञायते कर्मणः शरीरमुपादीयत इति। किञ्च शीलादि कर्मणामाचरणादृध्यभिज्ञानिर्मितादीनि साधयन्ति। अतो ज्ञायते कर्महेतुक इति। नरकादिदुर्गतिषु द्वेषप्रदाशादयो बहुलाः। अतो ज्ञायते द्वेषप्रदाशादिना दुर्गतयो भवन्तीति। यथा उपरि वृक्षे फलं दृष्ट्वा जानन्ति वृक्षस्तद्धेतुरिति। अतो ज्ञायते कर्म देहस्य मूलमिति। दुर्गतौ मोहादयः प्रबला इति ज्ञातव्यं क्लेशाः दुर्गतिकारणम्। सर्वेषामकुशलानां मोहाधीनत्वात् इति। दुर्गतिषूत्पन्ना बहवः, सुगतिषूत्पन्ना अल्पाः। चक्षुषा पश्यामः खलु वधाद्यकुशलचारिणो बहवः। कुशलचारिणोऽल्पा इति। अतो ज्ञायते हिंसादिवृत्तिर्दुर्गतिकारणमिति। वधादि सज्जना विगर्ह्य न कुर्वन्ति। यदि जानन्ति नाशुभफलानीति कस्मात् निराकुर्वन्ति। सज्जानानां चित्ते यद्यकुशलमुत्पद्यते तदैव प्रयत्नेन निगृह्यते। अकुशलविपाकभीरुत्वात्। [अतो] ज्ञातव्यं वधादयोऽवश्यमकुशलविपाका इति। तथा नोचेत् यथेष्टं कुर्यः इदमेव परमं सुखमिति। तदा हत्वा सत्त्वानां भोजनं परद्रव्यापहारः यदि वा परस्त्रीगमनं इमान्यपि सुखानि भवेयुः। आगामिदुःखभीरुत्वात् तानि दूरतः परिहरन्ति। अतो ज्ञायते कर्मतः कायो भवतीति। सम्यक् ज्ञानभावनया सास्रवं कर्म क्षीयते। न तदा काय उपादीयते। अतो ज्ञायते कर्म तस्य मूलमिति। अर्हतो यद्यपि सास्रवकर्माणि सन्ति। सम्यक् ज्ञानभावनया तु [तानि] नोपचिनोति। अतो ज्ञायते कर्म कायस्य हेतुरिति। कायहेतुनिरोधात्कायोऽपि निरुध्यते। चतुस्सत्यज्ञानात् सत्याश्रयाः क्लेशा न कदापि पुनरुद्भवन्ति। अनुद्भवान्न भवति कायवान्। विद्वानेवं चिन्तयन् चतुस्सत्यानि जिज्ञासति। अतो ज्ञायते कर्म कायस्य हेतुरिति। प्रत्यये विकले च न कायमुपादत्ते। यथा शुष्कभूमौ बीजे च दग्धे न सर्वोऽङ्‍कुरः प्ररोहति। एवं विज्ञानस्थितिक्षेत्रे तृष्णास्नेहानभिष्यन्दिते कर्मबीजे च तत्त्वज्ञानदग्धे नोर्ध्वदेहाङ्‍कुरः प्ररोहति। विद्वानेतद्वस्तु प्रज्ञाय विज्ञानस्थितिक्षेत्रं शोषयितुं कर्म बीजं दग्धुञ्च वीर्यमधिष्ठाय प्रयतते। अतो ज्ञायते कर्म कायोपादानस्य प्रत्यय इति॥

कर्महेतुप्रकाशनवर्गो विंशत्युत्तरशततमः।

कर्माधिकारः समाप्तः

१२१ समुदयसत्यस्कन्धे क्लेशाधिकारे
आद्यक्लेशलक्षणवर्गः

शास्त्रमाह-उक्तानि कर्माणि। क्लेशा इदानीं वक्ष्यन्ते। मलिनचित्तसमुदाचारः क्लेश इत्युच्यते। (पृ) किं मलमुच्यते। (उ) यत् संसारसन्तानस्य प्रवर्तकं तन्मलिनचित्तमित्युच्यते। तन्मलिनचित्तप्रभेदा एव रागद्वेषमोहादयः। इदं मलिनचित्तं क्लेश इत्युच्यते। पापधर्म इत्यपि, परिहाणिधर्मः तिरोभावधर्म परितपनधर्म अनुपतनधर्म इत्यादिनाम्नाप्युच्यते। एतन्मलिनचित्ताभ्यासोपचयोऽनुशय इत्युच्यते। न तु मलिनचित्त उत्पन्नमात्रेऽनुशयः। क्लेशा नाम रागद्वेषमोहविचिकित्सामानपञ्चदृष्टयः। तत्प्रभेदा अष्टनवतिरनुशयाः।

रागः प्रीतिसुखाख्यस्त्रिविधः। विभवप्रीतिसुखमपि राग इत्युच्यते। यथोक्तं सूत्रे-कामतृष्णा भवतृष्णा विभवतृष्णा इति। विभवो नाम प्रहाणं निरोधः। सत्त्वा दुःखाभिहता स्कन्धकायं परिजिहीर्षवो विभवं सुखं मन्यन्ते।

(पृ) प्रीतिसुखं वेदनालक्षणं न नन्दिरागः। यथोक्तं सूत्रे-ऐहिकं सौमनस्यमामुष्मिकं सौमनस्यं इहलौकिकसुखवेदना आमुष्मिकसुखवेदना इत्यर्थमभिदधाति इति। किञ्चाह-ऐहिकं दौर्मनस्यमामुष्मिकं दौर्मनस्यं इहलौकिकदुःखवेदना आमुष्मिकदुःखवेदना इत्यर्थमभिदधाति। यथोक्तं देवताप्रश्ने-किं नन्दति पुत्रैः पुत्रवान्। भगवानाह-शोचति पुत्रैः पुत्रवान् इत्यादि।

अत्रोच्यते। रागो नन्द्यङ्गम्। यथोक्तं सूत्रे-वेदनाप्रत्यया तृष्णा। सुखवेदनायां रागोऽनुशयः। कबलीकाराहारेऽस्ति नन्दिरस्ति रागः। नन्दिक्षयाद्रागक्षय इति। अतो ज्ञातव्यं रागः प्रीत्यङ्गमिति। इदं त्वनवद्यम्। केन तत् ज्ञायते। यथोक्तं सूत्रे-समुदयसत्यं यदुत तर्षणं इति। कस्याभिधानं तर्षणम्। यत् पुनर्भवलिप्सा। किंलक्षणमिदं तर्षणम्। यत् रागं निश्रित्य विविधलिप्सा। (पृ) यद्युच्यते पुनर्भवलिप्सा तर्षणलक्षणमिति। कस्मात्पुनरुच्यते रागं निश्रित्य विविधलिप्सेति। (उ) अस्ति पुनस्तर्षणलक्षणम्। विविधलिप्सेति विशिष्टलक्षणवचनम्। वीतरागस्याप्यस्ति विविधलिप्सातर्षणं यदुत सलिलादिलिप्सा। नेयं समुदयसत्यसङ्‍गृहीतम्। यद्रागमुपदाय पुनर्भवलिप्सा, तत्तर्षणं समुदयसत्यसङ्‍गृहीतम्।

(पृ) यदि तर्षणमपि नन्दिः, रागोऽपि नन्दिः कस्मादुच्यते रागं निश्रित्येति। (उ) आद्योत्पन्नं तर्षणम्। विवृद्धो रागः। अतस्तं निश्रित्येत्युच्यते। यथोक्तं सूत्रे-नन्दिसम्बन्धो लोक इति। अतो नन्दिरेव रागः। उक्तञ्च सूत्रे-निरोधं वर्जयित्वा रागो दौर्मनस्यञ्च सर्वेऽकुशला धर्मा इति। तत्र राग एव नन्दिः। दौर्मनस्यं द्वेषः। यथोच्यते द्वेषो दौर्मनस्यमिति तदा ज्ञायते नन्दिः राग इत्युप्युच्यत इति। अतोऽष्टादशमन‍उपविचारेषु न क्लेशा उच्यन्ते केवलं वेदना उच्यन्ते। अतो ज्ञायते नन्द्यङ्गं राग इति। पृथग्जना वीतरागा न वेदयन्ते सुखम्। वीतद्वेषाश्च न दुःखं वेदयन्ते। वीतमोहा नादुःखमसुखं वेदयन्ते। केन तत् ज्ञायते। तृतीयवेदनायामुच्यते पृथग्जना अस्या वेदनाया न जानन्ति समुदयं, न जानन्ति निरोधं, न जानन्ति आस्वादं, न जानन्ति आदीनवं न जानन्ति निस्सरणम्। अतोऽदुःखासुखवेदनायामविद्यानुशयोऽनुशेते। इमे पृथग्जनाः सदा पञ्चधर्मान् तान् न जानन्तीत्यतोऽदुःखासुखवेदनायां सदाऽविद्यानुशयं र्वन्ति। योऽविद्यानुशयः तद्वेदनोपविचारस्वभावाज्ञानम्। एवं पृथग्जनानां सुखदुःखमन‍उपविचारावेव रागप्रतिघौ। यदादावागत्य चित्ते वर्तते [सा] वेदनेत्युच्यते। तदेव चित्तमधिमात्रं क्लेश इत्युच्यते।

समुदयसत्यस्कन्धे क्लेशाधिकारे आद्यक्लेशलक्षणवर्गं एकविंशत्युत्तरशततमः।

१२२ रागलक्षणवर्गः

शास्त्रमाह-नवसंयोजनेषु रागोऽयमात्रिधातुप्रतिप्रतिसंयुक्तस्तृष्णेत्युच्यते। सप्तानुशयानामङ्गं द्विधा भवति-कामरागो भवराग इति। कस्मात्। केचिदूर्ध्वधातुद्वये विमुक्तिसंज्ञामुत्पादयन्ति। अतो भगवानाह-स्थानमिदं भव इति। भवो नाम जन्म। असति रागे न जन्म भवति इत्यतः पृथगुच्यते भवराग इति। न तु कामरागमात्रम्। केचिदाहुः-कामरागमात्रं क्लेशः। क्षीणकामरागो विमुक्तो नाम इति। अतो भगवानाह-आरूप्यध्यानेऽप्यस्ति भवराग इति। प्रदर्शयति च भगवान् तत्र[आऽपि] भवः सूक्ष्मः प्रवर्तत इति। अतः पृथगुच्यतेऽयं रागः। दशाकुशलकर्मपथेषु चतुर्षु बन्धनेषु च कामराग इत्याख्या भवति। कामरागस्य परद्रव्यलिप्येत्याख्या। पञ्चनीवरणानां पञ्चावरभागीयसंयोजनानाञ्च कामकामनेत्याख्या भवति। [तत्र]कामकामना नाम पञ्चकाम [गुणा]नां कामकामना। त्रयाणामकुशलमूलानामकुशलमूलराग इत्याख्या। अकुशलमूलरागो नाम अकुशलमूलानामुपचयनम्। अयं रागो यद्यधमाचरणः तदा अकुशलराग इत्याख्या। यथा परद्रव्यापहरणं, यावच्चैत्यसङ्घद्रव्यादानम्। यद्यमृतसत्त्वस्य मांसबुभुक्षा, यदि वा मातृभगिनीस्वस्राचार्यपत्नीः प्रव्रजितपत्नीं स्वपत्नीं वाऽमार्गेण जिगमिषति। अयमकुशलराग इत्युच्यते। यत् स्वद्रव्यं न त्यक्तुमिच्छति। तत्कार्पण्यम्। कार्पण्यं राग एव। वस्तुतोऽसति गुणे अस्तीति वक्तुमन्यप्रेरणमकुशलरागः। सति गुणे अन्यस्य तद्विजिज्ञापयिषा रागोत्पादनम्। बहुदानस्य बहुद्रव्यस्य वा लिप्सा, सा बहुरागता। यदल्पद्रव्यस्याल्पदानं लब्ध्वा प्रियतरं कामयते न तृप्यति। [इय]मसन्तुष्टिः। गोत्रकुलबन्धुयशोरूपसम्पद्यौवनजीवितादिषु यदभिष्वङ्गः [स] मद इत्युच्यते। यच्चतुःसत्काररागः [तत्] तृष्णाचतुष्टयमित्युच्यते।

अयञ्च रागो द्विविधः कामरागः उपकरणराग इति। पुनर्द्विविधः आत्मराग आत्मीयराग इति। आद्य आद्यात्मिकप्रत्ययः। अपरो बाह्यप्रत्ययः। ऊर्ध्वधातुद्वये राग एकान्तेनाध्यात्मिकप्रत्ययः। पुनः पञ्चविधः-रूपरागः, संस्थानरागः, स्पर्शरागः, इर्यापथप्रलापरागः, सर्वराग इति। रूपरसगन्धशब्दस्पर्शरागः पञ्चकामगुणरागः। षट्‍सु स्पर्शेषूत्पन्ना तृष्णा षड्विषयरागः। तिसृषु वेदनासु रागोऽस्ति सुखवेदनायामस्ति लिप्सारागः, तत्परिपालनरागः। दुःखवेदनायामस्ति अलिप्सारागः तत्परिजिहीर्षारागः। अदुःखासुखवेदनायामस्ति मोहरागः। सन्ति चास्य रागस्य नवाङ्गानि। यथोक्तं महानिदानसूत्रे-तृष्णां प्रतीत्य यथेष्टवस्तुपर्येषणा। यथा कश्चित् अनेन वस्तुना दुःखितो वस्त्वन्तरं पर्येषते। यथोक्तम्-सुखी न पर्येषते दुःखी तु बहु पर्येषते। रागविवृद्धिः पर्येषणा। पर्येषणाकाले यल्लभ्यते [स] तृष्णालाभः। लाभं प्रतीत्य विनिश्चयः। इदं ग्राह्यमिदमग्राह्यमिति यच्चित्तनिर्धारणं स विनिश्चयः। विनिश्चयं प्रतीत्य छन्दरागः। छन्दरागं प्रतीत्याध्यवसानम्। अध्यवसानं नाम प्रगाढच्छन्दः। अध्यवसानं प्रतीत्य परिग्रहः। परिग्रहो नाम उपादानम्। उपादानं प्रतीत्य मात्सर्यम्। मात्सर्यं प्रतीत्य आरक्षा। आरक्षाधिकरणं दण्डादानशस्त्रादानादि। इमानि नवाङ्गानि पुनरपि नवाङ्गगानि। रागोऽयं कालमनुसृत्य अधमः, मध्यमः, उत्तमः, अधमाधमः, अधममध्यमः, अधमोत्तमः, मध्यमाधमः, मध्यममध्यमः, मध्यमोत्तमः, उत्तमाधमः, उत्तममध्यम, उत्तमोत्तम इति। रागस्य चास्य लौकिकाङ्गानि दश भवन्ति। तद्यथा प्रियरूपं दृष्ट्‍वा चित्ते इदं [प्रिय]मिति वचनं करोति। ततो रागं जनयति। प्रणिधानं करोति। अनुस्मरति। यथाशिक्षितं प्रकटयति। ह्र्यपत्रपां विस्मरति। सदा स्वयं पुरोवर्तते। प्रमत्तो भवति। उन्मत्तो भवति। मुर्च्छामरणं [करोति]। इदं रागलक्षणम्॥

रागलक्षणवर्गो द्वाविंशत्युत्तरशततमः।

१२३ कामहेतुवर्गः

(पृ) कामोऽयं कथमुत्पद्यते। (उ) स्त्रीरूपाध्यालम्बने यदि मिथ्यामनस्कारमुत्पादयति। यदि वा तद्रूपे यदि वाकारे यदि वा स्पर्शे यदि वा सुभाषिते [मिथ्यामनस्कारमुत्पादयति]। तदा कामराग उत्पद्यते। चक्षुः श्रोत्रादिद्वारासंवरणे कामराग उत्पद्यते। भोजने चामात्रताज्ञाने कामराग उत्पद्यते। स्त्रीरूपसंस्तवे कामराग उत्पद्यते। सुखानि वेदयतः कामराग उत्पद्यते। मोहात्कामराग उत्पद्यते। अशुचिसंज्ञाजननात्, दुर्विज्ञानात्कामराग उत्पद्यते। यथा शुद्धं वस्त्र [मपगतकलङ्कं] सम्यङ् मलेन दूष्यते। रागबहुलानां पुरुषाणां संवासेन कामराग उत्पद्यते। कायादिषु चातुर्भौतिकेषु मिथ्यामनस्कारमुत्पादयन् कामाहृतो भवति। अप्रगृहीतवृत्तघटवदग्रथितकुसुमवच्च। यदि कौसीद्यान्न कुशलं भावयति। तदा कामरागोऽवकाशं लभते। अगम्यस्थाने गच्छन् रागेणा भिभूयते। यदुत वेश्याङ्गनामद्यविक्रयवधककुट्यादयः। तद्यथा गृध्रो वा कङ्को वा इति दृष्टान्तः। अशुच्यादि विलोक्य अप्रतिहतालम्बनस्य कामरागो वेगं लभते। सुचिरादारभ्य सदा कामरागाभ्यासात् रागानुशयः सिध्यति। तदा सूत्पादोऽयं भवति। स्त्रीरूपाद्यलम्बने प्रीतो निमित्तं गृह्णाति परिच्छेदञ्च गृह्णाति। निमित्तग्रहणं नाम पाणिपादमुखनयनालापमन्दहासकटाक्षरोदननयनबाष्पादिनिमित्तानां ग्रहणम्। परिच्छेदग्रहणं नाम स्त्री पुमानिति संस्थानविशेषविकल्पः। एवं गृहीतानुस्मरणविकल्पस्य कामराग उत्पद्यते। दुर्बलविचारणाचित्त आलम्बनमनुधावति न निगृह्णाति। तदा कामराग उत्पद्यते। यः प्रवृत्तकामरागः [तत्-] क्षान्तिं वेदयन् न परित्यजति। स क्रमशो वर्धयति। अधमान्मध्यममुत्पादयति। मध्यमादधममुत्पादयति।

कामरागस्य हितास्वादमात्रं दृष्ट्‍वा तदानीनवमजानतः कामराग उत्पद्यते। ऋतुना च कामराग उत्पद्यते यथा वसन्तादयः। स्थानवशेन च कामराग उत्पद्यते यथा किञ्चित्स्थानं यत्र चिरादारभ्य कामचारो बहुशोऽभ्यस्तः। देहस्या [वस्था]वशाच्च कामरागो भवति। यथा यूनोऽरोगस्य धनसम्पन्नस्य। बलशक्त्या च कामरागो भवति। यथा पानौषधादिः। शुभान् मनोहारिणः पञ्चकामगुणान् यदुत सुपुष्पितसर‍आरामप्रसन्नस्निग्धवापीकूपनवमेघतटित्सुरभिवातव्यजनानि लब्धवतः, पक्षिणां कलरवं स्त्रीणां सुकुमारभूषणरुतानि सुभाषितानि वा शृण्वतः कामराग उत्पद्यते। कर्मप्रत्ययेन च कामराग उत्पद्यते। यथा विशुद्धदाता विशुद्धप्रणीतेषु पञ्चकामगुणेषु संप्रहर्षति। पापी तु अविशुद्धेषु। जातितश्च कामरागो भवति। यथा पुरुषः पुरुषमिच्छति। प्रज्ञप्तावत्यासङ्गे च कामराग उत्पद्यते। [यथा] कश्चिदन्तःपुंलक्षणो बहिस्तु स्त्रीलक्षणो वस्त्रवेषवैरमैत्र्यादिलक्षणश्च। अलब्धचित्तसमाधानस्य अन्तः सत्त्वं पश्यतो बहिः रूपादि पश्यतश्च कामरागो भवति। यस्य रागानुशोऽक्षीणः तृष्णाप्रत्ययश्च सम्मुखी भवति। तस्य मिथ्यामनस्कार उत्पद्यते। एवमादिप्रत्ययैः कामराग‍उत्पद्यते॥

कामहेतुवर्गस्त्रयोविंशत्युत्तरशततमः।

१२४ कामदोषवर्गः

(पृ) कामरागस्य के दोषाः सन्तीति कामः प्रहातव्यः। (उ) कामरागो वस्तुतो दुःखम्। पृथग्जना विपर्ययेण मृषा [तत्र] सुखसंज्ञामुत्पादयन्ति। ज्ञानी तु दुःखं पश्यति। दुःखं पश्यन् प्रजहाति। कामोपादाने नास्ति तृप्तिः। यथा मद्यपानं तत्परितर्षणमनुवर्धयति। परितर्षणविवृद्ध्या कः सुखी भवति। कामोपादानादकुशलानि सहोपचीयन्ते। असिशस्त्रादीनां कामाधीनत्वात्। उक्तञ्च सूत्रे-कामः पापो लघुर्दूस्त्यजः। व्यापाद [गतो] लघुपापः, वस्तुतः स [ततोऽपि] लघुत्तरः इति। कामः पुनर्भवस्य हेतुः। यथोक्तं-तृष्णाप्रत्ययमुपादानं यावन्महतो दुःखस्कन्धस्य समुदय इति। तृष्णां प्रतीत्य कायो भवति। आह च दुःखहेतुस्तृष्णा भवतीति। किञ्चाह-विद्यमानानि दुःखानि भिक्षवः कस्माद्भवन्तीति मनसिकृत्वा जानीध्वं [तानि] कामहेतुकानि। तृष्णायाश्च कायो हेतुरिति। किञ्चाह-कबलीकारे [भिक्षव] आहारेऽस्ति नन्दि अस्ति रागः। अतो विज्ञानं तत्र प्रतिष्ठितम् इति। ज्ञातव्यं तृष्णा कायवेदनायाः प्रत्यय इति। अयञ्च रागः सदा अशुचौ समुदाचरति। यथा स्त्र्यादिषु। स्त्रीणां कायचित्तमशुचि शकृन्मृत्सु [विद्यमान] वृश्चिकवत् दष्ट्वा दूषयति। स कामरागः सदा मोहे समुदाचरति। यथोक्तं सूत्रे-यथा श्वा रक्तलिप्तमस्थिकङ्कालं स्वादयित्वा [स्व]लालायोगान्मन्यते यन्मधुर [मिद] मिति। तथा राग्यपि नीरसे कामे मिथ्याविपर्यासबलेन मन्यते यदिदं रसास्वादमिति। यथा मांसपेश्यादयः ससोपमा [उक्ताः]। केषाञ्चिदतीतेऽतागते वा वस्तुनि कामराग उत्पद्यते। अतो ज्ञायते मोहे सदा समुदाचरतीति। सत्त्वानां कामरागप्रत्ययं सुखमल्पं दुःखं बहु केन किम् [स्यात्]।

कामतृष्णावान् सुखहेतोः सर्वदुःखान्यनुभवति यदुतार्जनकाले दुःखं रक्षणकाले दुःखमुपभोगकालेऽपि दुःखम्। यथा कृषिवाणिज्यसंग्रामराजसेवापरिचर्यादीनि अर्जने दुःखं हानभीत्या रक्षणे दुःखं, प्रत्युत्पन्ने तृप्त्यभावाद्दुःखम्। इष्टसङ्गमे प्रीतिरल्पा विरहे च दुःखं बहु। यथो ज्ञायते कायो बहुदोष इति। यथाह भगवान्-कामतृष्णायाः पञ्चादीनवाः-अल्पास्वादो बहुदुःखं, संयोजनादीपनमामरणतृप्तिरार्यविगर्हणमकुशलं विना न करणम् इति। अनेन कामरागेण सत्त्वाः संसारस्रोतानुगामिनो निर्वाणाद्दूरीभवन्ति। एवमादीन्यप्रमाणान्यवद्यानि सन्ति। इति ज्ञातव्यं कायो बहुदोषः इति।

क्लेशा रागमुपादाय भवन्ति यथा कामरागात् क्लेशाः सर्वे समुद्भवन्ति। तृष्णानुशयेऽनुन्मूलिते पुनः पुनर्दुःखमनुभवति। यथा विषवृक्षोऽनुच्छिन्नः सदा पुरुषं हन्ति। रागेण सत्त्वा गुर्वी धुरं वहन्ति। उक्तञ्च सूत्रे-कामतृष्णा बन्धनमित्युच्यते। यथा कृष्णशुक्ला गौः स्वयमबद्धा रज्जुना परमबद्धा। एवं चक्षुर्न रूपबद्धं, रूपञ्च न चक्षुर्बद्धम्, कामरागस्तु तत्र बद्धः। इमं बन्धमवलम्बयतो न विमुक्तिर्लभ्यते। किञ्चोक्तं सूत्रे-पूर्वा कोटिर्न [प्रज्ञायते] अविद्यानीवरणानां सत्त्वानां तृष्णासंयोजनानां सन्धावतां संसरताम् इति। अपि चोक्तं सूत्रे-रागप्रहाणाद्रूपं प्रहीयते यावद्विज्ञानं प्रहीयत इति। रागोऽयमनित्यतादिभावनया प्रहीयते। प्रहीणेऽस्मिन् कामरागे चित्तं विमुच्यते। रूपरागप्रहाणे नास्ति रूपम्। असति रूपे दुःखं निरुध्यते। यावद्विज्ञानेऽप्येवम्। ज्ञायते कामरागाः सुदृढं बन्धनमिति।

कामरागश्चोरोपमः। सत्त्वास्तु तदकुशलं न पश्यन्ति। कामरागः सदा कुसुमारमुखतः समुदाचरतीत्यतः परममकुशलं नाम। किञ्च सत्त्वाश्चित्तप्रमोदेन कामरागे प्रवर्तन्ते यावन्मशकपिपीलिका[दय]ः सर्वेऽपि आहारमैथुनयोः प्रवर्तन्ते। स कामरागो नानाकारणैः पुरुषाणां चित्तं बध्नाति यदुत मातृपितृस्वसृभगिनीपत्नीसंज्ञा धनादयः। सत्वा आहारमैथुनादिकामरागनीवृतचित्ताः सन्तो जन्मोपाददते। ध्यानसमापत्तिराग ऊर्ध्वभूमावुत्पद्यते। कामरागोऽयं सङ्गमं करोति। सर्वेषां लोकानां रुचयः प्रत्येकं विभिन्नाः। रागात्सङ्गच्छन्ते। यथा शुष्काः सिकताः सलिलयोगे संयुज्यन्ते। संसारे कामतृष्णां रसं मन्यन्ते। यथा रूपाणामास्वादाध्यवसानमित्युक्तं यदुत रूपं प्रतीत्योत्पद्यते सुखं सौमनस्यम्। असति रागे नास्वादः। आस्वादेऽसति संसारमाशु प्रजहाति। स च कामरागो विमुक्तिविरुद्धः। कस्मात्। यस्मात् सत्त्वाः कामः सुखं ध्यानं सुखं समापत्तिः सुखमिति संरज्यन्ते। तस्मात् विमुक्तिरसुखम्। [यत्] रागाङ्गप्रहाणं तदेव सुखं परिणमति। यथोक्तं-यस्य वैराग्यं स परमं सुखमनुप्राप्नोति इति। किञ्चाह-यः सर्वसुखलाभमिच्छति तेन सर्वाणि कामसुखानि त्यक्तव्यानि। सर्वकामानां त्यागादात्यन्तिकनित्यसुखं लभत इति। यो महासुखं लिप्सति तेनाल्पसुखमुपेक्षितव्यम्। अल्पसुखोपेक्षया अप्रमाणसुखं प्रतिलभते।

विदुषश्च नास्ति प्रत्येकलाभ इत्युक्तम्। यथा वीतरागतृष्णचित्तस्य। यस्य चित्तं रागतृष्णाविविक्तं तस्य सर्वे दुःखोपायासा निरुद्धाः। कामरागोऽयं सद्धर्मं विहन्ति। कस्मात्। न हि परमरागी शीलजातिधर्मशासनेर्यापथशांस्यपेक्षते। नाववादमादत्ते। नादीनवं पश्यति। नापि पुण्यपापमालोचयति। उन्मत्तवत् प्रमत्तवच्च न जानाति कुरूपं सुरूपम्। अन्धवच्च न पश्यति धनलाभम्। यथोक्तं-कामरागो न पश्यति हितम्। कामरागो न विजानाति धर्मं अन्धतमसि अज्ञानवत्। रागानपगमात्। किञ्चोक्तम्-

कामरागः समुद्रो[ऽय] मपर्यन्तश्चाप्यगाधकः।
सोर्मिः सवीचिः सावर्तः सग्रहश्च सराक्षसः॥

एवं दुर्गा अशेषाश्च मनुष्याणामतारणाः।
विशुद्धशीलनौकास्थः सद्‍दृष्टिवायुवेगवान्॥

नाविकश्च महान् बुद्धः सन्मार्गान् सम्प्रदर्शयन्।
यथोक्तभावनायोगी सोऽयं तरति वै तदा॥ इति।

नास्ति कस्यचित्क्लेशानां संज्ञाविकल्पास्वादो यथा कामरागिणः। स च कामरागोऽत्यन्तं दुष्प्रजहः। यथोक्तं-द्वे इमे आशे दुष्प्रजहे। कतमे द्वे। लाभाशा जीविताशा इति।

कामरागस्येदृशा दोषाः सन्ति। कथं ज्ञायते कामरागिणो लक्षणम्। (उ) कामरागबहुलः स्त्रीरूपकुसुमगन्धमालनृत्तवाद्यगीतेषु प्रमुदितो वेश्यागृहपानगोष्ठीगामी महासमाजनाटकरसिकः सानुरागालापानन्दितः सदा परितोषितचित्तः प्रसन्नवदनः साकूतसकाकुसस्मिताभिलाषी दुर्लभकोपः सुलभप्रमोदो भूयसा दयालुचित्तः पुनः पुनर्व्याधितचपलगात्रः स्वदेहाध्यासक्त इत्येवमादि रागबहुलस्य लक्षणम्। लक्षणमिदं स्वभावबन्धेनानु गतमित्यतो दुष्प्रजहम्। सर्वे च कामरागा आत्यन्तिकदुःखाः। कस्मात्। रागाभिलषितस्य विप्रयोगोऽवश्यभावी। विप्रयोगप्रत्ययं दौर्मनस्यदुःखमवश्यभावि। यथोक्तं-रूपसुखिनो [भिक्षवो] देवमनुष्या रूपरागिनो रूपमुदिता रूपविपरिणामे दुःखचित्ता विहरन्ति इति। एवं वेदनासंज्ञासंस्कारविज्ञानेष्वपि। भगवान् तत्र तत्र सूत्रे नानादृष्टान्तैरिमं कामरागं गर्हयति यदुत [आशी] विषोपमः, प्रज्ञायुःक्षयकरत्वात्। शल्योपमः चित्तगतदुःखत्वात्। असिशूलोपमः कुशलमूलसमुच्छेदकत्वात्। अग्निस्कन्धोपमः कायचित्तपरिदाहत्वात्। अमित्र [भूतः] दुःखानामुत्पादकत्वात्। अन्तःसपत्नभूतः मनसिजातत्वात्। रूढमूलोपमः दुरुन्मूलनत्वात्। पङ्कभूतः यशोदूषकत्वात्। विघ्नभूतः कुशलमार्गाणामावरणत्वात्। हृद्गतशल्यभूतः अन्तर्व्यथनात्। अकुशलमूलभूतः सर्वाकुशलानामुत्पादकत्वात्। ओघभूतः संसारार्णवे संप्लाबनात्। चोरभूतः कुशलसम्पदपहारात्। एवमाद्यप्रहाणानामादीनवानां सत्त्वात् कामरागः प्रहातव्यः।

कामानामादिनववर्गश्चतुविंशत्युत्तरशततमः।

१२५ रागप्रहाणवर्गः

(पृ) कामरागस्येदृशा दोषाः सन्ति। कथं प्रहातव्यः। (उ) अशुचि भावनादिभिः प्रतिषेधयति। अनित्यतादिभावनादिभिः प्रजहाति। (पृ) केषाञ्चिदनित्यतादिबोधनात्कामरागो वर्धते। कथमिदम्। (उ) यः सर्वमनित्यमिति प्रजानाति न तस्य कामरागोऽस्ति। यथोक्तं सूत्रे-अनित्यसंज्ञा [भिक्षवः] भाविता बहुलीकृता तदा सर्वः कामरागः पर्यादीर्यते सर्वः रूपरागः पर्यादीर्यते सर्वो भवरागः पर्यादीर्यते सर्वाविद्या पर्यादीर्यते सर्वोऽस्मिमानः पर्यादीर्यते समुद्धन्यते इति। यः पश्यति लोको दुःखं दुःखहेतुः राग इति। तस्यायं रागः प्रहीयते। यो नित्यं स्मरति मया जातिजराव्याधिमरणान्यनुभवितव्यानीति स इमं रागं प्रजहाति। विशुद्धसुखे लब्धे अविशुद्धसुखं त्यजति। यथा प्रथमध्यानलाभे कामतृष्णां त्यजति। कामानामादीनवानुदर्शी इमां त्यजति। आदीनवश्च यथापूर्वमुक्तः। बहुश्रुतादिप्रज्ञाविवृध्या च कामरागं त्यजति। ज्ञानस्य क्लेशभेदनस्वभावत्वात्। कुशलप्रत्ययसम्पन्नस्य कामरागः प्रहीयते यदुत शीलविशुद्ध्या दीन्येकादशसमाध्युपकरणानीति पश्चान्मार्गसत्ये वक्ष्यते। रूपज्ञानादीनि धर्मज्ञानादीन्युपायाः। भगवान् महाभिषक्। सब्रह्मचारिणोऽनुचराः। सद्धर्म औषधम्। आत्मना यथोक्तवदाचरणं विरेचनम्। तदा कामरागव्याधिः प्रहीयते। यथा ज्ञायते रूग्णस्य त्रिवस्तुसम्पन्नस्य तस्मिन्नेव समये व्याधिः शाम्यति इति।

(पृ) यथोक्तं सूत्रे-अशुभ[भावनया] रागं निर्वापय इति। कस्मात् भवान् ब्रवीति अशुभादि अनित्यतादि च। (उ) सर्वाणि बुद्धशासनानि क्लेशानां भेदकानि। तथापि प्रत्येकमस्ति बलविशेषः। आदौ अशुभया रागो वार्यते पश्चादनित्यताज्ञानेन प्रहीयते। अशुभया औदरिको रागोऽपनीयत इतीदं बहूनां ज्ञातमेव। रागानुशयः सूक्ष्म इति अनित्यतया प्रहीयते। केवलमेकस्मिन् सूत्र ईदृशं वचनमुक्तम्। सर्वेषु सूत्रेष्वन्येऽपि प्रहाणधर्मा उक्ताः। ईदृशप्रत्यये सति कामरागः प्रहीयते।

रागप्रहाणवर्गः पञ्चविंशत्युत्तरशततमः।

१२६ व्यापादवर्गः

शास्त्रमाह-व्यापादो द्वेषलक्षणमिति। यो द्विष्यति स विनाशं कर्तुमिच्छति। परस्य ताडनबन्धनमारणविहिंसनानि कर्तुं प्रणिदधाति। एकान्ततो निराकृत्य नैव द्रष्टुमिच्छति। अयं द्वेषः प्रतिध इत्याख्यायते। गुरुतरो द्वेष इत्यर्थः। कश्चित् द्वेषी परान् निन्दितुं दण्डेन ताडयितुञ्चेच्छति। [अयं द्वेषो] विहिंसा इत्यभिधीयते। मध्यमद्वेष इत्यर्थः। कश्चित् द्वेषी [परं] परिहर्तुं नेच्छति। कदाचित् तत्पुत्रभार्यादीन् विद्विषति। तत्रोत्पद्यमानो [द्वेषः] क्रोध इत्युच्यते। अधमद्वेष इत्यर्थः। कश्चित् द्वेषी सदाक्लिष्टचित्तः [स] म्रक्ष इत्यभिधीयते। अविपक्वेन्द्रिय इत्यर्थः। कश्चित् द्वेषी चित्तगतमकुशलमत्यक्त्वा पुनर्विपाकायेच्छति। [स] उपनाह इत्युच्यते। विपक्वेन्द्रिय इत्यर्थः। कश्चित् द्वेषी सहसा किञ्चित् गृहीत्वा नानाकारणै [र्न] त्यक्तुमिच्छति। यथा सिंहो नदीं विगाह्य तत्तीरनिमित्तं गृहीत्वा आमरणं न [ततो] विनिवर्तते। [स] प्रदाश इत्युच्यते। आग्रह इत्यर्थः। कश्चित् द्वेषी हितलाभिनं परं दृष्ट्वा चित्ते मात्सर्यमुत्पादयति। इयमीर्ष्यत्युच्यते। कश्चित् द्वेषी सदा कलहप्रियो धृष्टमनोवाग् भवति। [अयं] संरम्भ इत्युच्यते। रोषकलह इत्यर्थः। कश्चित् द्वेषी चिरमात्सर्येण शीलमुपदिष्टोऽपि पुनः प्रतिलोमयति। अयं द्वेष इत्याख्यायते। क्रौर्यमित्यर्थः। कश्चित् द्वेषी किञ्चिदभीष्टस्य अमनःप्रह्लादनस्य वस्तुनो लाभे क्षुभितचित्तो भवति। इयमक्षान्तिरित्युच्यते। अक्षमेत्यर्थः। कश्चित् द्वेषी असुकुमारवचनः सदा भ्रुकुटिलालसो न मनः पूर्वमालापं योजयति। इयमपकीर्तिरित्युच्यते। अनात्तमनस्कतेत्यर्थः। कश्चित् द्वेषी सहवासिषु सदाधिक्षेपलोलुपो भवति। इदमसौरत्य मित्यभिधीयते। अदान्त इत्यर्थः। कश्चित् द्वेषी कायवाङ्‍मनोभिः सतीर्थ्यं संस्पृष्टोपायासं करोति। इयं जिगीषा इत्यभिधीयते। उपायासस्पर्श इत्यर्थः। कश्चित् द्वेषी सदा गर्हाप्रकटनप्रीतो विगीतवस्तुप्रियश्च भवति। इयं तोदनता इत्युच्यते। उपालम्भ इत्यर्थः।

द्वेषोऽयं द्विविधः-कदाचित्सत्त्वमुपादाय भवति कदाचिदसत्त्वमुपादाय इति। सत्त्वमुपादयोत्पद्यमानो गुरुतरः पापः। उत्तममध्यमाधमविकल्पेन नवराशयो भवन्ति। नवक्लेशानुपादाय नवधा विभज्यते। विना वस्तु द्वेषपरिणाहो दशमो भवति। इदं द्वेषलक्षणम्।

(पृ) कथं द्वेष उत्पद्यते। (उ) अमनोज्ञाद्दुःखोपायासादुत्पद्यते। दुःखवेदनास्वभावस्य असम्यक् परिज्ञानाद्व्यापाद उत्पद्यते। गर्हावधतडनादिभ्यो वा समुत्पद्यते। दुर्जनसहवृत्त्या वा व्यापाद उत्पद्यते यथा सौनिकव्याधादयः। मन्दज्ञानबलाद्वा द्वेष उत्पद्यते यथा वृक्षाणां शाखोपशाखा वातेरिता भवन्ति। चिरसमुपचितद्वेषानुशयस्य आनिर्यातनभावं द्वेष उत्पद्यते सौनिकव्याधसर्पाणामागमाद्वा द्वेष उत्पद्यते। परदोषानुस्मृतिप्रेम्णा वा द्वेष उत्पद्यत इति यथा नवक्लेशेषूक्तम्। कालवशाद्वा द्वेष उत्पद्यते यथा दशवयस्कादीनाम्। जात्या वा द्वेष उत्पद्यते यथा सर्पादीनाम्। देशस्थानाद्वा द्वेष उत्पद्यते यथा कान्यकुब्जदेशादौ। पूर्वमुक्तो रागजननप्रत्ययः। तद्विरोधे द्वेष उत्पद्यते। आत्मबुद्धिमध्ययस्य [तत्र] मानपरिपोषणं पदार्थाध्यवसानञ्चेत्येवमादिप्रत्ययेषु सत्सु द्वेष उत्पद्यते।

(पृ) द्वेषस्य के दोषाः। (उ) उक्तं सूत्रे-द्वेषः कामरागाद् गुरुतरं पापम् इति। अतः सुविमोकः। वस्तुतस्तु दुर्विमोकः। किन्तु रागवन्न चिरं चित्तमनुवर्तते। द्वेषो द्विधा सन्तापकः। आदावात्मानं सन्तापयति अन्ते परं सन्तापयति। किञ्च द्वेषो नियमेन नरकाय भवति। द्वेषोत्थकर्मणां भूयसा नरके पातनात्। द्वेषः कुशलपुण्यानि विनाशयति यदुत दानशीलक्षान्तयः। इमास्त्रिस्रः करुणाचित्तजाः। द्वेषस्य करुणाविरोधित्वात् [ताः] विनाशयति। द्वेषजञ्च कर्म सर्वमन्ते चित्तं परितापयति। द्वेषेन्द्रियवान् निर्दयत्वात् क्रूरचण्डाल इत्युच्यते। सत्त्वाः सदा दुःखिनः पुनर्द्वेषेण पीडिताः व्रणे प्रयुक्तक्षारवत्। किञ्च सूत्रे भगवान् स्वयं द्वेषदोषानाह-द्वेषबहुलः कुत्सितः खर्वाकारोऽप्रशान्तबुद्धिशयः सदा भीरुचित्तो जनानामश्रद्धेय इति।

(पृ) व्यापादबहुलस्य कानि लक्षणानि। (उ) धृष्टवाङ्‍मनाः सदा अनात्तमना भवति। भ्रुकुटिक्षेपेण दुरभिगमोऽसंश्लिष्टमुखवर्णो दुर्विमोकसुलभकोपः सदा व्यापादोपनाहमुदितो विग्रहभूषणायुधेषु प्रीतो दुर्मित्रपक्षपाती सज्जनविद्वेषी, जनानां भीषणायातथ्यध्यानचिन्तनोऽल्पह्रयपत्रप इत्येवमादीनि द्वेषलक्षणानि। इमान्यन्येषां विप्रियकराणि। अतः प्रहातव्यानि।

(पृ) कथं स प्रहातव्यो भविष्यति। (उ) सदा करुणामुदितापेक्षाभावनायां द्वेषः प्रहीयते। द्वेषस्यादीनवं पश्यन् द्वेषं प्रजहाति। तत्त्वज्ञानलाभिनो द्वेषः प्रहीयते। क्षान्तिबलाच्च द्वेषः प्रहीयते। (पृ) किं नाम क्षान्तिबलम्। (उ) यः परगर्हादिदुःखं क्षमते स कुशलधर्मपुण्यं लभते। नाक्षान्तिजमकुशलं लभते। इदं क्षान्तिबलम्। क्षान्तिविहारी श्रमण इत्युच्यते। क्षान्तिर्हि मार्गस्याद्यं द्वारं भवति। अतः श्रमणधर्मणः कोपेऽपि न कोपविपाकः। निन्दायाञ्च न निन्दाविपाकः। ताडने च न ताडनविपाकः। यो भिक्षुः क्षमावान् स प्रव्रज्याधर्मा स्यात्। व्यापादवतो न प्रव्रजितधर्धो भवति। क्षान्तिरियं प्रव्रजितधर्मः। य आकारवेषाभ्यां भिक्षुः भिन्नव्यवहारो द्वेषचित्तसहगतश्च न स भव्यो भवति। यस्तु क्षमाविहारी स एव करुणागुणसवन्वितः। क्षमाविहारी स्वहितं साधयति। कस्मात्। द्वेषकारी परान् व्याबाधितुं कामयानः स्वात्मानमेव व्याबाधते। यानि कायवाग्भ्यां परत्र प्रत्युक्तान्यकुशलानि। [तेषा] मकुशलानां दोषाः शतसहस्रगुणमात्मनैव लभ्यन्ते। अतो ज्ञायते द्वेषो महान्तमात्मापकर्षं करोति इति। अतः प्राज्ञेनात्मनो हितं कर्तुकामेन महद्दुःखं महत्पापञ्चापाकुर्वता क्षान्तिराचरितव्याः।

(पृ) को निन्दादिदुःखं खमते। (उ) योऽनित्यतां भावयति बहुलीकरोति प्रतिबुध्यते सर्वधर्मा क्षणिकाः, निन्दको वेदकः सर्वोऽपि क्षणिक इति। तस्य कुत्र द्वेष उत्पद्येत। शून्यताचित्तस्य सम्यक् भावनया क्षममाण एवं चिन्तयति धर्मेषु वतुस्तः शून्येषु को निन्दकः को वा निन्दावेदक इति। यदि वस्तु सत्यं तदा [त]द्वेदना क्षन्तव्या। अहं सत्यतो दोषवान् इति पूर्वपुरुषाः सत्यं वदन्ति, कस्मात् द्विषामि। यदि वस्तु सत्यं। ते पुरुषाः स्वयमेव मृषावादपापं लभेरन्। कस्मादहं द्विषामीति। अशुभनिन्दां शृण्वन् एवं चिन्तयेत् सर्वे लोका यथाकर्म विपाकं वेदयन्ते। मया पुरा इदं निन्दाकर्म समुपचितमासीत्। तदिदानीं प्रत्यनुभवितव्यम्। कस्माद् द्विष्यामीति। यदि चाशुभनिन्दां शृणोति तद्दोषमात्मनि भावयेत्। आत्मवशेनैव कायमनुभवामि। कायश्च दुःखभाजनम्। अतो निन्दाऽनुभवितव्येति। क्षान्तिविहारी एवं चिन्तयेत् पदार्थाः प्रतीत्यसमुत्पन्नाः। इदमशुभं निन्दाकर्म श्रोत्रविज्ञानमनोविज्ञानशब्दादिसमुत्पन्नम्। एषु अहं द्व्यङ्गसमन्वितः। परस्तु शब्दमात्रसमन्वितः। एवञ्च ममैव पापाङ्गं बहु। कस्मात् द्विषामि। मया शब्दस्यास्य निमित्तग्रहणादेव दौर्मनस्योपायासाः सम्भवन्ति इत्यहमेव दुष्टः। क्षान्तिमान् न परान् दोषयति। कस्मात् द्वेषादीनि पापानि न सत्त्वानां दोषाः, सत्त्वा व्याधिसमुत्थापितचित्तत्वादनीश्वराः। यथा भूतचिकित्सको भूतोच्चाटनाध्यवसितो भूतमेव द्विषति न तु रोगिणम्। अयं वीर्योत्सुकः कुशलधर्माणां सञ्चय आरज्यते। अतः परप्रवादान् न गणयति। बुद्धानार्यसङ्घञ्च स्मृत्वा न निन्दाः प्रमोचयति। यथा निन्दापटवो ब्राह्मणादयो बुद्धं विविधं निन्दन्ति। यथा वा शारिपुत्रादिषु ब्राह्मणैः प्रयुज्यन्तेऽपवादनिन्दाः। कः पुनर्वादोऽस्मासु तनुपुण्येषु।

किञ्चेदं चिन्तयेत् लोका अकुशबहुला आत्मजीवितमहृत्वैव कटुकं कुर्वन्ति। किं पुनस्ताडननिन्दामिति। किञ्चैवं चिन्तयेत्- अशुभनिन्दादिना न मम दुःखमिति वेदना क्षन्तव्या। यथा भगवान् भिक्षून् शास्ति-काये क्रकचेण विदीर्णेऽपि वेदना क्षन्तव्या। का पुनर्निन्दा इति। इदमाचरन् सदा संसारान्निर्विद्यते। निन्दायां लब्धायां निर्वेदं भूयसा मात्रया सुनिश्रितमवगम्याकुशलमाचरति। स जानाति च निन्दाया अक्षमा अन्ते दुःखंविपाकवेदना इत्येवं चिन्तयन् नरके मा भूत् पात इति गुर्वीमपि निन्दां वेदयते। सोऽतीव ह्र्यपत्रपासापेक्षः चिन्तयति अहं महापुरुषस्य भगवतः श्रावको मार्गभावयिता। [मम] कथमुत्पादयेदकार्यं कायवाक्कर्म इति। क्षान्तिचारिभिर्बोधिसत्त्वैः शक्रादिभिश्च लभ्यं क्षान्तिबलं श्रूयते च। अतः क्षान्तिः कार्या॥

व्यापादवर्गः षड्विंशत्युत्तरवशततमः।

१२७ अविद्यावर्गः

शास्त्रमाह-प्रज्ञप्त्यनुवर्तनमविद्या। इति। यथाहुः-पृथग्जना आत्मरुतमनुवर्तन्ते। तत्र नास्ति वस्तुत आत्मा नात्मीयम्। धर्माणां समवायः केवलं प्रज्ञप्त्या पुरुष इत्युच्यते। पृथग्जनानामविवेकादात्मचित्तं प्रवर्तते। आत्मचित्तप्रवृत्तिरियमविद्यैव।

(पृ) भगवानाह-पूर्वान्ताज्ञानविद्या इति। कस्मादुच्यते। आत्मचित्तमात्रमियमविद्येति। (उ) अतीतादौ बहवो भ्रान्ताः। अत आह-तत्राज्ञानमविद्येति। अत आह तस्याज्ञानमविद्येति। सूत्रे च विद्याया अर्थो विवृतः-यस्य कस्यचित् ज्ञानं विद्येति। केषां धर्माणां ज्ञानम्। रूपमनित्यमिति यथाभूतज्ञानम्। वेदना संज्ञा संस्कारा विज्ञानमनित्यमिति यथाभूतज्ञानम्। विद्याया विरुद्धा विद्याऽविद्या। तथा च यथाभूता विद्या अविद्यैव।

(पृ) यथाभूताविद्या यद्यविद्या। तरुपाषाणादिधर्मा अपि अविद्या स्यात्। यथाभूतविद्याया अभावात्। (उ) मैवम्। तरुपाषाणानि चाचित्तकानि न पूर्वान्तादि विकल्पयन्ति। अविद्या तु विकल्पिनीति न तरुपाषाणयोः समाना। (पृ) अविद्या नाम धर्माभावः। यथा पुरुषस्य चक्षुषा रूपादर्शनं नादर्शनधर्मो भवति। अतो विद्याया अभावमात्रमविद्या। न धर्मान्तरम्। (उ) मैवम्। यद्यभावोऽविद्या। पञ्चस्कन्धेषु अस्ति पुद्गल इति मिथ्याकल्पना घटशकले च सुवर्णसंज्ञोत्पद्यत इति कस्माद्भवति। अतो ज्ञायते मिथ्याविकल्पस्वभावाऽविद्या। न तु विद्याया अभावोऽविद्येति। अविद्याप्रत्ययाः संस्कारादयः सन्तत्या प्रवर्तन्ते। यद्यभावः कथमुत्पादयेत्। (पृ) न विद्या अविद्या इति चेत् इदानीं विद्यां विहाय सर्वे धर्मा अभावाः स्युः। अतो नैको धर्मोऽविद्या भवति। (उ) अविद्येयं स्वलक्षणत उच्यते नान्यधर्मतः। यथोच्यते अकुशलमेवाकुशलस्वरूपं नाव्याकृतम्। तथाऽविद्याऽपि। कुसूलं पुरुषाकारमपि पुरुषगत्यभावात् अपुरुष इत्युच्यते। एवमियं विद्या सविकल्पाऽपि यथाभूतं न प्रजानातीत्यविद्येत्युच्यते। न तरुपाषाणयोरपि तथा।

(पृ) यान्युक्तानि अरूपमप्रतिघमनास्रवमसंस्कृतमिति तानि सर्वाणि तदन्याभिधायकानि। कस्मादविद्याऽपि नैवम्। (उ) अस्ति कदाचिदयं न्यायः। अकुशलादिषु तु नैवं भवति। (पृ) केचिदाहुः-विद्याया अभावमात्रमविद्येति। यथा प्रकाशाभावे तम इति। (उ) लोके द्विधा वदन्ति-विद्याया अभावोऽविद्येति। कदाचिद्विपरीता विद्या अविद्येति। विद्याया अभावोऽविद्येति यथा वदन्ति लोके-अधोऽरूपदर्शी, बधिरोऽशब्दश्रोतेति। विपरीता विद्या अविद्येति-यथा रात्रौ स्थाणुं दृष्ट्‍वा पुरुष इति बुद्धिर्भवति। पुरुषं वा दृष्ट्‍वा स्थाणुबुद्धिः। यदि कश्चिदिदमिति यथाभूतं न प्रजानाति। तदज्ञानम्। मिथ्याचित्तं क्लेशः। अयं संस्काराणां प्रत्ययः। अर्हतः समुच्छेदान्न सन्ति अविद्याप्रत्ययाः संस्काराः। यदि न विद्या अविद्येति। अर्हतो बुद्धधर्मेषु विद्या नास्तीति विद्याऽविद्या स्यात्। योऽविद्यावान् न सोऽर्हन्। [अतो] ज्ञातव्यं पृथगस्ति अविद्यास्वरूपम्। इदं मिथ्याचित्तमिति।

सर्वे क्लेशा अस्या अविद्याया अङ्गानि। कस्मात्। सर्वेषां क्लेशानां मिथ्याचार [रूप]त्वात्। ते पुरुषाणां चित्तावरणा अन्धतमोरूपाः। यथाह-कामरागी न धर्मं पश्यति, कामरागी न पुण्यं पश्यति इति। तत्कामोपादाता अन्धतमोभूमः। एवं क्रोधमोहावपि। सर्वे क्लेशाः संस्काराणामुत्पादकाः। उक्तन्तु सूत्रे-अविद्याप्रत्ययाः संस्कारा इति। अतो ज्ञायते सर्वे क्लेशा अविद्या इति। अशून्यतादर्शिनो नित्यमस्त्यविद्या। क्लिष्टाविद्यामात्रं सर्वसंस्काराणां प्रत्ययः। विपरीता विद्या अविद्येत्युच्यते। अदृष्टशून्यभावस्य नित्यमस्तीयमविद्या। अतो ज्ञायते अविद्याङ्गानि सर्वे क्लेशा इति।

(पृ) अविद्या कथमुत्पद्यते। (उ) असद्धेतुं श्रुत्वा चिन्तयतोऽविद्योत्पद्यते। यथा अस्ति द्रव्यमस्त्यवयवी अस्ति चित्, सर्वे धर्मा अक्षणिकाः, नास्ति पुनर्भवः। शब्द आत्मा, स च नित्यः, तृणवृक्षादयः सचेतना इत्येवमादिमिथ्याग्रहे सति अविद्योत्पद्यते। असत्कारणैर्वाऽविद्योत्पद्यते। यदुत दुर्मित्रसंस्तवोऽसद्धर्मश्रवणं मिथ्यामनस्कारो मिथ्यासमुदाचार इत्येभिश्चतुर्भिः कारणैरविद्योत्पद्यते। अन्यक्लेशजननप्रत्ययाः सर्वेऽविद्याजननहेतवः। अविद्याहेतुभ्यश्चाविद्योत्पद्यते। यथा यवेभ्यो यवाः शालिभ्यः शालयः। एवं यत्रास्ति सत्त्वकल्पना, तत्राविद्योत्पद्यते। किञ्चोक्तं सूत्रे-मिथ्यामनस्कारप्रत्ययेऽविद्योत्पद्यत इति। मिथ्यामनस्कारश्चाविद्याया नामान्तरमेव। पुरुषं दृष्ट्वा अस्तीति बुद्धेः पूर्वमेव पुरुषमनस्कार उत्पद्यते पश्चान्निश्चय इत्यतोऽविद्येत्युच्यते। इदमुभयं पूर्वापरलक्षणमन्योन्यसहायमुत्पद्यते। यथा वृक्षात्फलं भवति फलाद्‍वृक्षः।

अविद्यायाः के दोषाः। (उ) सर्वे विपत्त्युपायासा अविद्याधीनाः। कस्मात्। [यस्मात्] अविद्यातः समुत्पद्यन्ते रागादयः क्लेशाः। तेभ्योऽकुशलं कर्म। ततः कायानुभवः। तत्प्रत्ययो विविधविपत्युपायासानां प्रतिलाभः। यथोक्तं सूत्रे-अविद्यानिवृतस्य [भिक्षवो वालस्य] तृष्णासम्प्रयुक्तस्यैवमयं कायः समुदागत इति। सिंह नादसूत्रे चोक्तम्-उपादानानि तृष्णानिदानानीति। गाथा चाह-

याः काश्चिदिमा दुर्गतयोऽस्मिंल्लोके परत्र च।
अविद्यामूलकाः सर्वा इच्छालोभसमुच्छ्रयाः॥ इति।

अविद्यासमुत्पन्नत्वात्सर्वक्लेशानाम्। पृथग्जना वेदयन्ते [सुखत] इमान् स्कन्धान् पञ्च [ये] ऽशुचयोऽनित्या दुःखाः शुन्या अनात्मकाः। य आर्याः ते तान् दुःखान् वेदयन्ते। सम्यङ्मनस्कारात्पञ्च स्कन्धान् प्रजहाति। यथोक्तं सूत्रे-आत्मसंज्ञा मिथ्याविपर्यास इति प्रजानतो न पुनरुत्पद्यत इति। अतोऽविद्याप्रत्ययो बन्धो विद्याप्रत्ययो मोक्ष इति। लोके सत्त्वा अविद्याबलादल्पादभिनिवेशाद्बहूनादीनवान् न पश्यन्ति। यथा शलभा अग्नौ पतन्ति। यथा वा मत्स्या अङ्कुशं गिलन्ति। तथा सत्त्वा अपि दृष्टेऽल्पास्वादगृद्धा बहूनादीनवान् न प्रतीक्षन्ते। तीर्थिकग्रन्थैरुत्पन्नमिथ्यादृष्टिका वदन्ति न सन्ति पुण्यादीनि इति। सर्वमियमविद्या। असतां मार्गोऽकुशलहेतुः। अकुशलहेतुः सर्वोऽविद्या। मिथ्यादृष्ट्या कृतकर्मणा भूयसा नरके पतन्ति। मिथ्यादृष्टयः सर्वा अविद्ययोत्पद्यन्ते। बुद्धो भगवान् सर्वज्ञः शास्ता त्रयाणां धातूनां सम्यक् चर्याविशुद्ध आर्यविनीत इत्यादि तीर्थिका न विविच्य प्रजानन्ति। यथा सद्रत्नमन्धा निराकुर्वन्ति। इमेऽविद्याया दोषाः।

किञ्च सर्वसत्त्वानां विपत्त्युपायसविप्रलोपादयः सर्वेऽविद्याधीनाः। सर्वे च लाभसंसिद्धिप्रकर्षा विद्याधीनाः। यो वर्धिताविद्यः स एकान्ततोऽवीचिनरके पतति। यथा कल्पादौ जना आस्वादस्तुच्छ इत्यनभिज्ञाय [तत्र] रागाध्यवसायमुत्पादयामासुः। अतो रूपबलायुरादयो विनष्टाः। अतो ज्ञातव्यमविद्यया सर्वे लाभाः प्रमुषिता इति। इयमविद्या च तत्प्रज्ञानमात्रेण प्रहीयते। रागादिभिस्तु न तथा। रागचित्ते नास्ति क्रोधः। क्रोधचित्ते नास्ति रागः। अविद्या तु सर्वचित्तेषु वर्तते। अभावितप्रज्ञस्य चाविद्या सदा चित्ते वर्तते। सर्वक्लेशेषु अविद्या प्रबला। यथोक्तं सूत्रे-अविद्या पापीयसी गुर्वी दुर्विमोका च इति। अविद्या च द्वादशनिदानानां मूलम्। असत्यामविद्यायां कर्माणि नोपचीयन्ते न संसिध्यन्ति। कस्मात्। नह्यस्ति अर्हतां सत्त्व[संज्ञा]लक्षणम्। अविद्याविरहान्न कर्माण्यु पचीयन्ते। कर्मणामनुपचयाद्विज्ञानादीन्यङ्गानि न पुनः प्रादुर्भवन्ति अतो ज्ञायते अविद्या सर्वदुःखानां मूलमिति।

प्रत्यक्षं दृश्यते खलु अस्मिन्नशुचिकाय आसङ्गः, अनित्ये नित्यसंज्ञा च। यथा रिक्तमुष्टिर्बालानामुल्लापनाय। यथा च माया मूढानां पुरः प्रदर्शयति मृदं सुवर्णमिति। प्राकृता मूढा दृष्टे पापाधिष्ठिता अभिधानेनोल्लपनीया भवन्ति। तथा लोका अपि चक्षुषा अशुचि दृष्ट्‍वा तद्वञ्चिता भवन्ति। चैत्ता धर्मा क्षणिकाः, निमित्तग्रहणादुत्पद्यन्ते। क्षणिके रूपे मोहान्निमित्तं गृह्णन्ति। तथा शब्दादावपि। तस्माद्दुर्विमोका। इमेऽविद्याया दोषाः।

(पृ) अविद्याबहुलस्य पुंसः कानि लक्षणानि। (उ) अयं भयस्थाने निर्भयो भवति। सुस्थाने प्रीतिविगतः सज्जनद्वेषी दुर्जनस्निद्घोऽभिप्रायस्य विपर्ययग्राही प्रियमित्रे सदा प्रतिकूलः तुच्छवस्तुषु सारग्राही अल्पह्रयपत्रपो न विचिकित्साप्रतीक्षी, न परेषां तर्पण आत्मनापि दुर्निषेवणो मूढोऽविज्ञाता सुजीर्णमलिनवस्त्रो भ्रमति। रम्यप्रदेशादशुचिप्रदेशमन्धकारे प्रयाति। आत्मनैवात्मानं महानिति श्लाघमानः परस्य लघूकरणे तृप्यति। अपथेनात्मगुणान् प्रकटयति। दोषं दोष इति न विजानाति। हितं हितमिति न विजानाति। अपरिशुद्धोऽनैर्याणिको भाषणेऽपटुः सदा क्रोधोपनाहमुदितः परोपदेशं विपर्ययतो गृहीत्वा [तत्र] परमाध्यावसितो दुर्लभमभ्यस्य सुविनश्वरं लभते। लब्धस्यापि नार्थ वेत्ति। विदितमपि मिथ्या विपर्ययति। एवमादिलक्षणानि सर्वाण्यविद्याधीनानि। अतो ज्ञायतेऽविद्याऽप्रमाणदुष्टा अतः प्रहातव्येति।

(पृ) कथं प्रहातव्या। (उ) तत्त्वज्ञानं भावयतोऽविद्या प्रहीयते। (पृ) स्कन्धधात्वायतनानां ज्ञानमपि तत्त्वज्ञानम्। कस्मात्सूत्र उक्तम्-अविद्याया भैषज्यं प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादभावना वा इति। (उ) तीर्थिका बहवो भ्रान्ताः। हेतौ भ्रान्ता वदन्ति-ईश्वरा दयो लोककारणमिति। वस्तुतस्तु भ्रान्ता वदन्ति-अस्ति द्रव्यमस्त्यवयवीत्यादि। प्रतीत्यसमुत्पादा[दि]द्वयं भावयतो [ऽविद्या] प्रही यते। (पृ) प्रतीत्यसमुत्पादोऽविद्याया भैषज्यम्। कस्मादुच्यते द्वयमिति। (उ) अन्यज्ञानसंजिहीर्षया। स्कन्धधात्वायतनादि भावयन्नपि अविद्यां भिनत्ति। मिथ्यादृष्टिमात्रं गुरुतराविद्या। मिथ्यादृष्टिश्च प्रतीत्यसमुत्पादप्रहेया। अतो द्वयमित्युच्यते। एवं रागद्वेषावपि। लौकिका भूयसा घटादिपदे भ्रान्ताः। यथा घटपदं शृण्वतो मनसि संशय उदेति किं रूपादिः घटः किंवा रूपादिव्यतिरिक्तोऽन्योऽस्ति घट इति। एवं पञ्चस्कन्धात्मकः पुरुषः किं वा तद्व्यतिरिक्तोऽन्योऽस्ति पुरुष इति। समाहितचित्तः काय एवात्मा कायादन्य आत्मा इति शाश्वतोच्छदाख्येऽन्तद्वये न पतति। यः प्रजानाति घटः प्रतीत्यसमुत्पन्नो रूपरसगन्धस्पर्शमय इति। एवं रूपादयः स्कन्धः पुरुष इति। [स] एवं प्रजानन् नामजं संशयं प्रजहाति। इदं नाम धर्माणां परमार्थं सञ्छादयति। यथाह देवतापरिपृच्छासूत्रम्-

नाम सर्वमध्वभावि नाम भूयो न विद्यते।
एकधर्मस्य नाम्नोऽस्य सर्वे धर्मा वशानुगाः॥ इति।

किञ्चाह-लोकस्य समुदयं पश्यतोऽभावदृष्टिर्निरुध्यते। लोकस्य निरोधं पश्यतो भावदृष्टिर्निरुध्यते। इति। अपि चोक्तम्-संस्काराणां सन्ततिं पञ्चस्कन्धानां संसरणं वदन्ति। इमेऽविद्यादीनवाः प्रतीत्यसमुत्पादं भावयतो निरुध्यन्त इति। उक्त ञ्च सूत्रे-यः प्रतीत्यसभुत्पादं पश्यति स धर्मं पश्यति। यो धर्मं पश्यति स बुद्धं पश्यतीति। एवं यो नामजं संशयं प्रजहाति सोऽपरप्रत्ययः परमार्थतो बुद्धं पश्यति। अतस्तत्त्वज्ञानादविद्या क्षीयते। प्रतीत्यसमुत्पादं सम्यक् प्रजानन् तत्त्वज्ञानं प्रतिलभते। संक्षेपत उक्तं चतुरशीतिधर्मस्कन्धे-या काचन प्रज्ञा सर्वा साऽविद्याव्यावर्तिनीति। अविद्या च सर्वक्लेशानां मूलं सर्वक्लेशानां सहकारिणी चेत्येवं प्रतीत्यसमुत्पाद [ज्ञाने] अविद्या प्रहीयते॥

अविद्यावर्गः सप्तविंशत्युत्तरशततमः।

१२८ मानवर्गः

(पृ) त्रयः क्लेशाः संसारस्य मूलमित्युक्तम्। अतोऽन्यः पुनरस्ति न वा। (उ) अस्ति मानाख्यः। (पृ) कतमो मानः। (उ) मिथ्याचित्तेनात्मन उन्नतिर्मान इत्युच्यते। मानोऽयंबहुविधः। अवर आत्मनि उन्नतिर्मानः। समेषु समतामन्यताऽपि मान इत्युच्यते। तत्रात्मबुद्धिनिमित्तग्रहदोषसत्त्वात्। समेषु आत्मन उन्नतिर्महामानः। विशिष्टेषु आत्मन उन्नतिरभिमानः। पञ्चसु स्कन्धेषु आत्मनिमित्तग्रहोऽस्मिमानः। अस्मिमानो द्विविधो निमित्तप्रदर्शनोऽनिमित्तप्रदर्शन इति। निमित्तप्रदर्शनः पृथग्जनानामात्ममानो यदुत रूपमात्मा, रूपवानात्मा, आत्मनि रूपं, रूप आत्मा इति दर्शनम्, एवं यावद्विज्ञानमपि। इति विंशतिधा प्रदर्शनात् निमित्तप्रदर्शनः। अनिमित्तप्रदर्शनः शैक्षजनानामस्मिमानः। यथा स्थविरः क्षेमक आह-न खल्वायुष्मन् रूपमस्मीति वदामि, न वेदना, न संज्ञा, न संस्कारा, न विज्ञानम्, [नाप्यन्यत्र विज्ञानादस्मीति वदामि]। अपि च म आयुष्मन् पञ्चसूपादानस्कन्धेषु अनुसहगतोऽस्मीति मानः अस्मीतिच्छन्दः अस्मीत्यनुशयोऽसमुद्धतः। [इत्यादि]। अयमस्मिमान इत्युच्यते।

यःस्त्रोत आपत्त्यादिफलविशेषानप्रतिलभ्य प्रतिलब्धवानिति वदति सोऽधिमानः। (पृ) अलाभे कस्माद्भवति लाभबुद्धिः। (उ) ध्यानाभ्यासेऽल्पास्वादलाभात् संयोजना नुशयं व्यावर्तयति न पुनश्चित्ते समुदाचरति। अतोऽयं मानो भवति। श्रुतचिन्तामयप्रज्ञाबलेन च सदा कल्याणमित्रमुपसद्य [त]त्समुदाचारविवेकमभिरोचयति। पञ्चस्कन्धानां लक्षणमल्पं ज्ञात्वा स्त्रोत‍आपत्त्यादिफलसंज्ञामुत्पादयति। [अय] मधिमानः।

(पृ) अधिमानस्य के दोषाः। (उ) अन्ते दौर्मनस्योपायासैर्भवितव्यम्। यथोक्तं सूत्रे-यो भिक्षुः कथयति अहं समुद्धतविचिकित्सः प्रतिलब्धमार्ग इति। [तस्य] पुरत एवं कथयेत्-अतिगभीरः प्रतीत्यसमुत्पादो लोकोत्तरधर्म इति। यद्ययं भिक्षुर्वस्तुतोऽप्रतिलब्धमार्गः। [तदाऽस्य] इमं धर्मं शृण्वतः कौकृत्योपायासो भवति। अतो यत्नेनाधिमानमिमं समुच्छिन्द्यात्। अधिमानिनि बुद्धा भगवन्तो महाकारुणिका अपि [तं] दूरीकृत्य न धर्माववादं कुर्वन्ति। अतः समुच्छिन्द्यात्। किञ्चाधिमानी धर्मस्य मिथ्यादर्शने विहरति। अतो नास्ति तात्त्विको गुणः। तद्यथा वणिक् गभीरमहासमुद्रगतो रत्नाभासेष्वासक्तो भवति। तथाऽयमपि बुद्धशासनार्णवगतः अल्पं ध्यानसुखं प्रतिलभ्य पारमार्थिकमार्ग इति तत्रासङ्गं जनयति। अधिमानी अन्ते मरणकाले न मार्गं वेदयते। अतो यत्नेन पारमार्थिकतत्त्वज्ञानमन्विष्यात्। अधिमानी स्वार्थं विनाशयति सम्मोहञ्च बर्धयति। अलब्धे लब्धसंज्ञावत्वात्। अतो नात्मानमात्मनैव वञ्चयेत्। इति क्षिप्रं विसृजेत्।

यदुत्तमं पुरुषमवरं वदन्ति। तदयथा भवतीति अयथामान इत्युच्यते। अयं स्वयमुच्चोऽपि स्वात्मभावमवनमयति। यदगुणाः सन्त आत्मानमुन्नमयन्ति। तन्मिथ्यामान इत्युच्यते। अकुशलधर्मैरात्मन उच्चकरणमपि मिथ्यामानः। यत् सुजने पूज्ये पृष्ठतोऽसत्कार उद्धतमानः सः। इत्यादि मानलक्षणम्।

(पृ) कथं मान उत्पद्यते। (उ) स्कन्धानां परमार्थलक्षणमजानानां मान उत्पद्यते। यथोक्तंसूत्रे-ये केचित् [श्रमणा ब्राह्मणा वा] अनित्येन रूपेण [दुःखेन विपरिणामधर्मेण] श्रेष्ठोऽहमस्मीति समनुपश्यन्ति। सदृशो[ऽहमस्माति समनुपश्यन्ति] हीनो [ऽहमस्भीति समनुपश्यन्ति] किमन्यत्र यथाभूतस्यादर्शनात्। एवं यावद्विज्ञानमिति। स्कन्धानां परमार्थलक्षणं जानतां नास्ति मानः। कायानुस्मृतिं भावयतो नास्ति मानः। यथा गौः शृङ्गमपेक्ष्य तीक्ष्णो भवति। तच्छृङ्गे गते न भवति। कायोऽशुचिः नवद्वारेषु मलप्रस्रावी। कः प्राज्ञ इममपेक्ष्य उच्चोऽस्मीति [मन्येत] एवमादिकायानुस्मृतिप्रत्यये तु नास्ति मानः। प्राज्ञो जानाति सर्वे सत्त्वा यदि वा दरिद्री यदि वा धनी यदि वा पूज्यो यदि वा जधन्यः सर्वेऽपि अस्थिमांसस्नायुसिरापञ्चसन्धिपेशीकललसमवायमयकायाः, जातिजराव्याधिमरणदौर्मनस्यपरिदेवदुःखोपायाससमन्विता रागक्रोधादिपुण्यपापकर्मयुक्ता नरकादिदुर्गतिभागिनश्चेति। कथमुत्पादयेन्मानम्। आभ्यन्तरं बाह्यं चित्तं प्रतीत्यसमुत्पन्नं सर्वं क्षणिकमिति पश्यतो न भवति मानः। चित्तसमाधिञ्च सम्यक् भावयतो न भवति मानः। कस्मात्। निमित्तेऽनुगते हि मान उत्पद्यते। असति निमित्ते कुत्र मानमुत्पादयेत्। किञ्च प्राज्ञस्य शीलादिषु सत्सु न भवति मानः। कस्मात्। शीलादयो हि सर्वे एषां क्लेशानां क्षयकराः। असत्सु गुणेषु कः प्राज्ञोऽसद्वस्तुनि मानमुत्पादयेत्। अनित्यतादिलक्षणं भावयतो मानो निरुध्यते। कः प्राज्ञोऽनित्येन दुःखेन अशुचिना पदार्थेन मानं कुर्यात्।

(पृ) मानस्य के दोषाः। (उ) मानात्कायो भवति। कायात्सर्वं दुःखं प्रवर्तते। यथाह भगवान् सूत्रे-यदाहं माणवकोऽभूवम्, न तदा मानलक्षणमाज्ञासिषम् अहमिति वेदनाव्याकरणं कुत्रचिदुत्पत्स्यत इति। अन्यमानानामप्रहीणत्वात्। सर्वे क्लेशा निमित्तग्रहानुवर्तिनः। अहमिति निमित्तेषु महत्। अतो ज्ञायते मानात्कायो भवतीति। मानोऽयं मोहभागीयः। कस्मात्। चक्षुषा रूपं दृष्ट्‍वा अहं पश्यामीत्याह। मानोऽयमनीत्या च प्रवर्तते। कस्मात्। सर्वे लोका अनित्या दुःखा अनात्मकाः। कथमनेन मानो भवति। अतो रागद्वेषमोहाः परमानीतयः। मनोद्धितं कर्म तीक्ष्णं गुरुकञ्च। गभीरासक्तत्वात्। रागोद्धितन्तु नेदृशं भवति। मानबलाद्रागादयो वर्धन्ते। अनेन रागेण लब्धो गोत्रादिमानस्तु विपुलं वर्धते। अस्मिमानप्रत्ययं प्रवर्तते नीचकुलम्। सिंहव्याघ्र वृकेष्वपि भवति। अस्मात्प्रत्ययान्नरके पतति। मानस्य सन्त्येवमादीन्यप्रमाणान्यवद्यानि।

(पृ) किं मानबहुलस्य लक्षणम्। (उ) अयं समुपात्तधार्ष्ट्यो दुःसहभाषणोऽसत्कारचित्तोऽल्पभयः स्वैराचारमुदितः स्वयञ्च महादुःशासनो यत्किञ्चिज्जधन्य[मपि]स्वयं बहुमानी, परकुत्सनप्रियालुरितीमे दोषा दुरपनेयाः। अतो ज्ञानिना नाचरितव्याः। मानोऽयं सर्वगुणानां विघटकतया प्रवर्तते॥

मानवर्गोऽष्ठाविंशत्युत्तरशतत्तमः।

१२९ विचिकित्सावर्गः

शास्त्रमाह-विचिकित्सा नाम तत्त्वार्थे बुद्ध्यविनिश्चः किमस्ति विमुक्तिः किं वा नास्ति। किमस्ति कुशलमकुशलम्। उत न। किमस्ति रत्नत्रयम्। उत न इति।

(पृ) वृक्षे संशयो भवति किं स्थाणुः किं वा पुरुष इति। मृत्पिण्डे संशयो भवति किं मृत्पिण्डः उत कोकिल इति। मधुकरे संशयो भवति किं मधुकरः किं वा जम्बूफलमिति। सर्पे संशयो भवति किं सर्पः किं वा रज्जुरिति। घोटकमृगे संशयो भवति किं प्रभा किं वा सलिलं इति। एवमादयः संशयहेतवश्चाक्षुषविज्ञानजनकाः। ध्वनौ संशयो भवति किं मयूरकृत उत मनुष्यकृत इति। गन्धे संशयो भवति किमुत्पलगन्धः उत संपर्कगन्ध इति। रसे संशयो भवति किं मांसरस उत मांसाभासरस इति। स्पर्शे संशयो भवति किमौत्पत्तिकतन्तव उत परिपक्वतन्तव इति। मानसविज्ञानन्तु नानाविधसंशयजनकम्। यथा किमयं धर्मो द्रव्यवान् उत गुणमात्रम्। विमस्त्यात्मा उत न इत्येवमादयः किं संशया न सन्ति।

अत्र ब्रूमः। स्थाणुर्वा पुरुषो व इत्येवमादिभिस्तु न क्लेशा भवन्ति। न च ते पुनर्भवस्य प्रत्यया भवन्ति। क्षीणास्रवाणामप्येतत्सम्भवात्।

(पृ) विचिकित्सेयं कथमुत्पद्यते। (उ) द्विविधधर्मदर्शनश्रवणज्ञानैर्विचिकित्सा भवति। कस्मात्। पूर्वं द्विधावस्थितं पदार्थं स्थाणुं पुरुषञ्च दृष्ट्‍वा पश्चाद्दूरतः पश्यति पुरुषादि वस्तु तदा संशेत स्थाणुर्वा पुरुषो वेति। तदा मृदादावपि। द्विधाश्रवणम्-यदि कश्चिच्छृणोति अस्ति पुण्यं पापमिति। पश्चाच्छृणोति लोके नास्तीति। अतः संशयो भवति। द्विधाज्ञानम्-यदा देवे वर्षति नदी समृद्धा भवति। जलसेतुभेदेऽपि नदी समृद्धा। यथा देवे विवृक्षति पिपीलिकापोतान्यण्डवाहीनि। कस्मिंश्चित् [कुत्रचित्] खनत्यपि अण्डसंक्रान्तो गच्छति। मयूरकूजनं पुरुषोऽपि कर्तुं शक्नोति। किञ्चिद्वस्तु दृश्यं यथा घटः। किञ्चिददृश्यं यथाऽलातचक्रम्। अदृश्यं वस्तु यथा वृक्षमूलं पृथिव्यामधस्तात् जल[स्थं]वा। किञ्चिदवस्तु अदृश्यञ्च यथा द्वितीयं शिरः तृतीयो बाहुः। एवमादिभिर्द्विधाधर्मदर्शनश्रवणज्ञानैः संशयो भवति।

अपरीक्ष्य दर्शनाच्च संशयो भवति। यथाऽतिदूरादिभिरष्टप्रत्ययैः। द्विधाश्रद्धावत्त्वेन च संशयो भवति। यथा कश्चिद्वदति-अस्ति परलोक इति। [अन्यः] कश्चिद्वदति नास्तीति। उभयोरपि पुरुषयोः श्रद्धावतः संशयो भवति। विमते वस्तुनि यावद्विशिष्टलक्षणं न पश्यति तावत्संशयो भवति। विशिष्टलक्षणं पश्यतस्तु संशयो न भवति। (पृ) कथं विशिष्ठलक्षणं पश्यति। (उ) दर्शनश्रवणज्ञानानां विनिश्चयाद्विगतसंशयो भवति। भगवच्छासने यः कायेन धर्मतालक्षणं साक्षात्करोति। सोऽत्यन्तविगतसंशयो भवति। यथा बोधिसत्त्वो बोधिमण्डे निषण्णोऽवदत् व्यवसायेन ब्राह्मणलब्धं गमीरं धर्ममभिसमेत्य प्रत्ययान् जानन् पश्यंश्च प्रक्षीणसंशयजालो भवेयमिति। सद्युक्तिप्रज्ञालाभिनश्च संशयः प्रहीयते। यथा ज्ञानी संस्काराणां प्रतीत्यसमुत्पादं श्रुत्वा विज्ञाय च निर्धास्यति संसारोऽनादिरित्येवमादि।

(पृ) विचिकित्सायाः के दोषाः। (उ) विचिकित्साबहुलस्य लौकिकं लोकोत्तरं सर्वं न सिध्यति। कस्मात्। सन्दिद्घः पुमान् न कार्यं कर्म करोति। यत् करोति तत् जघन्यं भवति। साधयितुमक्षमत्वात्। उक्तञ्च सूत्रे-विचिकित्सा चित्तस्यानुप्ररोहः। तद्यथा सतृणक्षेत्रेऽनुप्ररोहबहुलत्वादन्यतृणान्येव न प्ररोहन्ति। किः पुनः शालिसस्यादीनि। एवं चित्तं विचिकित्साप्रसृष्टमसद्वस्तुन्येव समादधाति। किं पुनः सम्यक् समाधौ इति। किञ्चाह भगवान्-विचिकित्सा नाम तमसो राशिरिति। स तमसो राशिस्त्रिविधः अतीतोऽनागतः प्रत्युत्पन्न इति। स तमसो राशिरात्मदृष्टीनामुत्तिस्थानम्। पुरुषोऽयं चित्तं समादधानोऽपि मिथ्या समादधाति। विना भगवच्छासनं न सम्यक्‌समाधिमान् इति वक्तुं शक्यते। बहवः सत्त्वा आमरणं विचिकित्साविनष्टाः। तद्यथाह-अष्टकादयः पञ्चाभिज्ञा महर्षयः संशयालीढा विपन्ना इति। संशयानस्य दानादि कुर्वतः पुण्यमविपाकं वा स्यादल्पविपाकं वा। कस्मात्। इमानि पुण्यकर्माणि चित्तोद्गतानि। तस्य पुरुषस्य चित्तं सदा विचिकित्साकलुषितमित्यतो नास्ति कुशलम्। उक्तञ्च सूत्रे-विचिकित्सितचित्तो दानं दत्वा प्रत्यन्तभूमौ विपाकं वेदयत इति। कस्मात्। विचिकित्साबहुलो नैकाग्रचित्तो यथाकालं पाणिभ्यां प्रयच्छति। नापि विविधं सत्कारचित्तमुत्पादयति। अतः प्रत्यन्तभूमौ क्षुद्रं विपाकं वेदयते। तद्यथा पायास्यादयः क्षुद्रराजाः।

(पृ) नास्तीयं विचिकित्सा। कस्मात्। विचिकिकित्सा नाम चैतसिकधर्मः। चैतसिकाश्च क्षणिकाः। सन् न विचिकित्सा। असन् अपि न विचिकित्सा। नैकं चित्तं सत् असदिति भवति। अतो नास्तीति ज्ञायते। (उ) नाहं वदामि क्षणिकेष्वस्ति विचिकित्सेति। अनिर्धारितचित्तसन्तानो विचिकित्सेत्याख्यायते। न तस्मिन् समये चित्तं निर्धारयति अयं स्थाणुरयं पुरुष इति। सतन्यमानमिदं चित्तमश्रद्दधानत्वादाविलम्। मिथ्यादर्शनादस्ति वा नास्ति वेति विचिकित्सन्न श्रद्दधते।

अश्रद्धेयं द्विविधा विचिकित्सासम्भवा मिथ्यादर्शनसम्भवा इति। विचिकित्सासम्भवा लघुतरा। मिथ्यादर्शनसम्भवा तु गुरुतरा। श्रद्धा च द्विविधा सम्यद्गर्शनसम्भवा श्रवणसम्भवेति। सम्यद्गर्शनसम्भवा श्रद्धा दृढा भवति श्रवणसम्भवा तु नैवं भवति॥

विचिकित्सावर्ग एकोनत्रिंशदुत्तरशततमः।

१३० सत्कायदृष्टिवर्गः

पञ्चसु स्कन्धेषु आत्मबुद्धिः सत्कायदृष्टिः। वस्तुत आत्मनोऽभावात्पञ्चस्कन्धालम्बिनीत्युच्यते। कायः पञ्चस्कन्धात्मकः। तत्रोत्पन्ना [आत्म] दृष्टिः सत्कायदृष्टिरित्युच्यते। निरात्मक आत्मनिमित्तग्रहणात् दृष्टिरित्याख्यायते।

(पृ) पञ्चसु स्कन्धेषु आत्मेति नामकरणे को दोषः। यथा घटादयः पदार्थाः प्रत्येकं स्वलक्षणाः। न तत्रास्ति दोषः। तथात्माऽपि। स्कन्धव्यतिरिक्त आत्माऽस्तीति ब्रूवतस्तु दोषः स्यात्। (उ) यद्यपि न स्कन्धव्यतिरिक्त आत्मेत्युच्यते। तथाऽपीदं दुष्टम्। कस्मात्। तीर्थिका हि वदन्ति-आत्मा नित्यः। अस्मिन्नध्वनि कृतकर्मणामन्ते विपाकवेदनात् इति। एवं ब्रुवतः पञ्चस्कन्धा एव नित्याः स्युः। आत्मवादी मन्यते आत्मा एक इति। तथा सति पञ्चस्कन्धा एक एव स्युः। इत्ययं दोषः। आत्मग्रहश्च दुष्टः। कस्मात्। आत्मबुद्धौ हि आत्मीय [बुद्धि] रस्ति। आत्मीये सति रागद्वेषादयः सर्वे क्लेशाः समुद्भवन्ति। अतो ज्ञायत आत्मबुद्धिः क्लेशानामुत्पत्तिस्थानमिति। यद्यपीमे न वदन्ति स्कन्धव्यतिरिक्त आत्मेति। [तथापि] स्कन्धेषु निमित्तग्रहान्न [तेषां] शून्यतायामवचरन्ति। शून्य[ता]यामनवचरणात्क्लेशाः सम्भवन्ति। क्लेशेभ्यः कर्म सम्भवति। कर्मतो दुःखम्। एवं जननमरणसन्तानोऽविच्छिन्नो भवति। इम आत्मकल्पनया कायशिरश्चक्षुर्हस्तपादस्यौदारिकं विवेकमेव न लभन्ते। किं पुनः स्कन्धानां विवेकम्। एक आत्मा नित्य आत्मेति समादानात्। यो न विवेचयति। कोऽवक्रामति शून्य[ताया]म्। आत्मदर्शीनिर्वाणभीत आत्मा न भविष्यतीति। यथोक्तं सूत्रे-पृथग्जनाः शून्यानात्मतां श्रुत्वा महाभीतिमुत्पादयन्ति आत्मा न भविष्यति। अतो नास्ति किञ्चिदुपलभ्यमिति। एवं पृथग्जना यावत्पामोपहतं कायं प्रार्थयमाना न निर्वाणाय प्रयन्ते। यः शून्यताज्ञानप्रतिलाभी स पुनर्निर्भीतो भवति। यथोहोपसेनसूत्रम्-

ब्रह्मचर्यं सुचरितं मार्गश्चापि सुभावितः।
तुष्ट आयुःक्षये भोति रोगस्यापगमे यथा॥ इति।

आत्मास्तीति यो वदति स मिथ्यादृष्टौ पतति। यद्यात्मा नित्यः तदा सुखदुःखयोर्विकारो न स्यात्। असति विकारे नास्ति पुण्यं पापं वा। यद्यनित्य आत्मा। तदा नास्ति परलोकः। स्वभावतो विमुक्तस्यापि नास्ति पुण्यं पापं वा। अतो ज्ञायते सत्कायदृष्टिर्गुरुतरं पापमिति। किञ्च सत्कायदृष्टिकोऽत्यन्तमूढः। पृथग्जनाः सर्वे सत्कायदृष्ट्या विक्षिप्तचित्ता भवन्ति। अत्यासङ्गात् संसारे यातायाता भवन्ति। यो नैरात्म्यं पश्यति तस्य यातायातं समुच्छिद्यते।

(पृ) यदि पञ्चस्कन्धा अनात्मकाः। कस्मात् सत्वानां तत्रात्मबुद्धिर्भवति। (उ) मर्त्यो देवः पुमान् स्त्री इति नामनिमित्तं शृण्वतः संज्ञाविकल्पादात्मबुद्धिरुत्पद्यते। न तु हेतुना। हेत्वभावेनात्मबुद्धिरुत्पद्यते यदुत यद्यात्मा नास्ति कः सुखं सुखं वेदयेत्, इर्यापथव्यवहारोद्धितपुण्यपापकर्मणा विपाकं [को] वेदयेतेति। अनादौ संसारे च चिरसञ्चितमात्मनिमित्तन्तु तदनुशयसाधनम्। यथा घटादिनिमित्तम्। अत आत्मबुद्धिरुत्पद्यते। सर्ववेदनास्कन्धेषु आत्मबुद्धिरुत्पद्यते न तु वेदनायाम्। अत उच्यत आत्ममतिर्यत्रोत्पद्यते तत्रात्मास्तीति। कस्मात्। न हि सर्वत्रात्ममतिर्भवति। व्यामोहादात्ममतिरुत्पद्यते। तद्यथा अन्ध [कल्प] स्य शकलादि लब्ध्वा सुवर्णमणिसंज्ञा भवति। किञ्चायं शून्यताविवेकज्ञानालाभी मोहात्पश्यत्यात्मानम्। तद्यथा माया[मरीची] गन्धर्वनगरालातचक्रादिषु अस्तीति मतिर्भवति।

(पृ) पश्यामः खलु प्रत्यक्षं रूपकाये केशनखरोमाद्यवयवान् प्रत्येकं विभिन्नान्। कः सचेतनस्तानात्मानं मन्येत। (उ) केचित्पश्यन्ति आत्मानं यवसदृशं सर्षपादिसमानं हृदयान्तर्वर्तिनञ्च। ब्राह्मणानामात्मा शुक्लः। क्षत्रियाणामात्मा पीतः। वैश्यानामात्मा रक्तः। शूद्राणामात्मा कृष्ण इति। उक्तञ्च वेदे-

पुरासीन्महान् पुरुष आदित्यवर्णः तमसः परस्तात्। तमेवं विद्वानमृत इह
भवति। नान्यः पन्था विद्यते [ऽयनाय]। अणोरणियान् महतो महीयान्
आत्मा गुहायां निहितोऽस्य जन्तोः। तमक्रतुः पश्यति [वीतशोकः] सूत्रं
मणिगणेष्विव।

एवं केचिन्मन्यन्ते रूपमात्मेति। स्थूलचेतना आहुः वेदनाऽऽत्मेति। वृक्षशिलादौ वेदनाया अभावात् ज्ञेयं वेदनैवात्मेति। मध्यमचेतना आहुः संज्ञा आत्मा, सुखदुःखयोरतीतयोरपि [तत्] संज्ञावदात्मेति बुद्धि[सत्त्वा] त्। सूक्ष्मचेतना आहुः संस्कार आत्मेति। घटादावतीतेऽपि [तत्] चेतनावानात्मेति बुद्धेः। परमसूक्ष्मचेतना आहु-विज्ञानमात्मेति। चेतनाऽपि औदारिकी। चेतनायामस्यामतीतायामपि [तत्] विज्ञानवानात्मेति बुद्धेरिति जानन्ति। [यस्य] पञ्चसु स्कन्धेषु आत्मबुद्धिर्भवति। न स विवेचयति वेदनादीन् स्कन्धान्। रूपं चित्तञ्च सम्मिश्र्य आत्मसंज्ञा समुत्पद्यते। यथा रूपादिचतुर्धर्मसामान्ये घटसंज्ञोत्पद्यते। रूपादिविभागेन विंशतिभागैः पश्यति रूपमात्मेति। कस्मात्। रूपवानयमात्मेति प्रतीतो धर्मो वेदनादीनामाश्रयः। वेदनादय इमे रूपे प्रतिबद्धा इत्यत उच्यते रूप[वान्] आत्मेति। केचिद्वेदनादिगतं रूपं पश्यन्ति। वेदनादय इमेऽनुपलभ्यमानधर्मा इत्यतो रूपमाश्रयन्ते। यथा आकाशोऽनुपलभ्य इत्यतः पृथिव्यादय आश्रीयन्ते। एव [मात्मदृष्टे] विंशतिभागा मोहाद्भवन्ति।

(पृ) चक्षुरादिषु कस्मान्नोच्यत आत्मेति भागः। (उ) अस्ति च। यथोक्तं सूत्रे-यद्याह कश्चित् यच्चक्षुरयमात्मेति। तन्न युज्यते। कस्मात्। चक्षुरुत्पन्नविनाशि। यदि चक्षुरयमात्मा। तदा आत्मा उत्पन्नविनाशी स्यात्। चक्षुरादीनि पृथक् पृथग्विशिष्टलक्षणानि। यद्युच्यते चक्षुरात्मेति। श्रोत्रादयो नात्मा स्युः। तत्तु न युज्यते। यदि श्रोत्रादयः पुनरा [त्मा]। तदा एक एव पुमान् बह्वात्मा स्यात्। रूपादीनां सविशेषत्वात् वक्तुं शक्यं रूपमेवा न वेदनादय इति।

(पृ) नास्त्यात्मेति यद्वचनम्। सापि मिथ्यादृष्टिः। कथमिदम्। (उ) अस्ति सत्यद्वयम्। परमार्थतोऽस्त्यात्मेति यद्वचनं सा सत्कायदृष्टिः। संवृतितो नास्ति आत्मेति वचनं मिथ्यादृष्टिः। लोकसत्यतोऽस्त्यात्मा परमार्थतो नास्त्यात्मेति वचनं सम्यक् दृष्टिः। परमार्थतो नास्ति संवृतितोऽस्तीति वदन् न दृष्टौ पतति। एवमस्ति नास्तीति वचनं ज्ञेयम्। यथा व्याघ्री स्वपोतं मुखेनापहरति अतिनिष्ठुरग्रहणे क्षतं [भवेदिति] अतिशिथिलग्रहणे भ्रंशो [भवेदिति]। एवमास्तित्वं प्रतिपन्नश्चेत्सत्कायदृष्टौ पतति। आत्मनास्तित्वं प्रतिपन्नश्चेन्मिथ्यादृष्टौ पतति। कृतहानमकृताभ्यागम उभयं दुष्टम्। नास्तीति प्रतिपन्नस्य [कृत]हानम्। आत्मास्तीति प्रतिपन्नस्या [कृता] भ्यागमः। अतः सूत्र उक्तं-द्वावन्तौ परिहार्याविति। परमार्थतो नास्तीति वदन् संवृतितोऽस्तीति च वदन् अन्तद्वयं परित्यज्य मध्यमायां प्रतिपदि चरतीत्याख्यायते। बुद्धशासनमविवादमनुत्कर्षणम्। परमार्थतो नास्तीत्युक्तौ पण्डितो नोत्कर्षति। संवृतितोऽस्तीत्युक्तौ पामरो न विवदते। तथागतशासनेऽशाश्वतानुच्छेदा परिशुद्धा मध्यमा प्रतिपत्। परमार्थतो नास्तितया न शाश्वतः। संवृतितोस्तितया नोच्छेदः।

(पृ) यो धर्मः परमार्थतो नास्ति स सुतरां नास्तीति स्यात्। केन पुनरुच्यते संवृतितोऽस्तीति। (उ) सर्वैर्लौकिकैर्व्यवह्रियते अस्तीति यदुत कर्म कर्मविपाको यदि वा बन्धो यदि वा मोक्ष इति। इमे सर्वे मोहजाः। कस्मात्। इमे पञ्चस्कन्धाः शून्या मायोपमाः ज्वालावच्च सन्तानेनोत्पन्नत्वात्। पृथग्जनानां तितीर्षया अस्तीतिवचनमनुवर्तते। यदि नास्तीति वदेत्। तदा पृथग्जना व्यामुह्य यदि वा उच्छेदवादे पतेयुः यदि वा स्कन्धानां नास्तीताकथने अविनेयाः स्युः। पुण्यपापादिकर्मभिर्बन्धो वा मोक्षो वा न सिध्येत्। यस्तं मोहवादं विनाशयति। सः स्वयमेव शून्यतायामवतरति। तदास्य सर्वा मिथ्यादृष्टयो न भवन्ति। अतः परमार्थसत्यं पश्चादुच्यते। यथा स्त्रीपुंनिमित्तव्यावृत्तये कायप्रत्यवेक्षणमादावुपदिश्यते। अथ केशरोमनखादिभिः कायविकल्पलक्षण [मुपदिश्यते] पञ्चस्कन्धमात्रमस्तीति। अथ शून्यतालक्षणेन पञ्चस्कन्धनिरोधलक्षण [मुपदिश्यते]। पञ्चस्कन्धनिरोधलक्षणं परमार्थसत्यमित्युच्यते। संवृत्याऽस्तीति कथने न तदा पुनः परमार्थतो नास्तीति वचनमपेक्ष्यते। उक्तञ्च सूत्रे-यः सर्वधर्मान् निःस्वभावान् प्रजानाति स शून्यतायामवतरति। इति। अतो ज्ञायते पञ्च स्कन्धा अपि न सन्तीति। उक्तञ्च परमार्थशून्यतासूत्रे-चक्षुरादि परमार्थतो नस्ति। अस्ति तु संवृतित इति। महाशून्यतासूत्र उक्तम्-यदिदं जरामरणमिति वचनं यदि वायं पुरुषो जरामरण [-लक्षण] इति वचनं। यदि वा तीर्थिकानां वचनं काय एव जीवः, यदिवान्यः कायोऽन्यो जीव इतीदमेकार्थकं, व्यञ्जनमेव नाना। काय एव जीवः अन्यः कायोऽन्यो जीव इतीदं वचने न ब्रह्मचर्यं भवति। यः प्रतिषेधः अयं पुरुषो जरामरण[लक्षण] इति नैरात्म्यस्याभिधानम्। यः प्रतिषेध इदं जरामरणमिति तत् जरामरणस्य व्यावर्तनम्। यावदविद्यायाः इति। अतो ज्ञायते परमार्थतो न जरामरणादि। संवृत्या तूच्यते जातिप्रत्ययं जरामरणम्। इयमुच्यते मध्यमा प्रतिपत्। किञ्चोक्तं राधसूत्रे-रूपं राध यूयं विकिरत विधमत विध्वंसत विक्रीडनकं कुरुत [तृष्णा] क्षयाय [प्रतिपद्यत] तद्यथा पांस्वागारिकाः। अवस्तुत्वात् क्षयाय भाव्या इति। स्कन्धा अपि क्षयाय [भाव्याः]। परमार्थतोऽभावात् स्कन्धवृत्तिलक्षणवृत्तिमनुसरतो नात्ममतिरत्यन्तं प्रहीयते। हेतुप्रत्ययानामनिरोधात्। यथा वृक्षः परशुना छिन्नो भस्मसात्कृतः। तथाऽपि [तत्र] वृक्षसंज्ञामनुवर्तते। यदा तु महावाते ओपूयते जलेन वा प्रवाहितः तदा वृक्षसंज्ञा निरुध्यते। एवं यदा विध्वंसितानि विक्रीडनकं कृतानि विकीर्णानि विध्मातानि निरुद्धानि पञ्चस्कन्धलक्षणानि, तस्मिन् समये शून्यतालक्षणं सम्पन्नं भवति। यथाह सूत्रम्-राध यूयं [रूपं] विध्वंसत विक्रीडनकं कुरुत विकिरत विधमत भागशो विदलयत सत्त्वक्षयाय इति। अस्मिन् सूत्र उक्तम्-पञ्चस्कन्धा अनित्याः सत्त्वशून्याः न सन्तीति। पूर्वस्मिन् सूत्र उक्तम्-पञ्चस्कन्धा विकीर्णा निरुद्धाः ते धर्मशून्या भवन्ति इति॥

सत्कायदृष्टिवर्गस्त्रींशत्युत्तरशततमः।

१३१ अन्त[ग्रह]दृष्टिवर्गः

धर्माः समुच्छिद्यन्ते वा शाश्वता वा इति यदिदं वचनं तदन्त[ग्रह] दृष्टिरित्युच्यते। केचिदाभिधर्मिका आहुः-यदा कश्चिदाह आत्मा शाश्वतो वा अशाश्वतो वेति इयमेवान्तग्रहदृष्टिः न सर्वे धर्माः[शाश्वता वा अशाश्वता वा] इति। कस्मात्। दृष्टं खलु प्रत्यक्षं [यत्] बाह्यं वस्तु समुच्छिद्यत इति। उक्तञ्च सूत्रे-अस्तीति दर्शनं शाश्वतग्रहः। नास्तीति दर्शनमुच्छेदग्रह इति। काय एव जीव इत्युच्छेददृष्टिः। अन्यः कायो ऽन्यो जीव इति शाश्वतदृष्टिः। नास्ति कर्म परं मरणादिति उच्छेददृष्टिः। अस्ति कर्म परं मरणादिति शाश्वतदृष्टिः। अस्ति च नास्ति च कर्म परं मरणादित्यत्र यदस्तीति स शाश्वत[वादः] यन्नास्तीति स उच्छेदवादः। नैवास्ति न च नास्तीत्यप्येवम्।

(पृ) अयं चतुर्थो ग्रहो न दृष्टिः स्यात्। (उ) लोकसत्यतोऽपि पुद्गलरहितत्वाद्धर्माणां दृष्टिरित्युच्यते। शाश्वतोऽशाश्वतः अन्तवाननन्तवानित्यादि चतुष्कोटिकमप्येवम्। उक्तञ्च सूत्रे-षट् स्पर्शायतनानि निरुध्यन्ते सन्त्यन्यानीति शाश्वतवादः। न सन्त्यन्यानीति उच्छेद[वाद] इति। आत्मा पूर्वमकरोत् पश्चात्करिष्यतीति यद्दर्शनं सा शाश्वतदृष्टिः आत्मा पूर्वं नाकरोत् पश्चान्न करिष्यतीतीयमुच्छेददृष्टिः। अपि चाह मिथ्यादृष्टिसूत्रम्-पुरुषस्य सप्तकायाः पृथिव्यप्तेजोवायवः सुखंदुःखं जीवितमिति। म्रियमाणस्य चत्वारि महाभूतानि तम्मूलप्रतिशरणानीन्द्रियाण्याकाशप्रतिशरणानि इति। किञ्चाह-क्षुरेण च क्रकचेन प्राणिनो हत्वा [एक] मांसपुंञ्च कुर्यात् नास्ति [ततो निदानं]पापं [नास्ति पापस्यागम] इति। इयमुच्छेददृष्टिः। ब्रह्मजालसूत्र उच्छेददृष्टिलक्षणमुक्तम्। अस्ति परलोकः यः कारकः स एव वेदक इति यद्वचनम्। इयं शाश्वतदृष्टिरित्युच्यते।

(पृ) शाश्वतोच्छेददृष्टिः कथमुत्पद्यते। (उ) येन हेतुना भवति तथागतः परं मरणादिति वदन्ति ततो निदानं शाश्वतदृष्टिर्भवति। येन हेतुना न भवति तथागतः परं मरणादिति वदन्ति ततो निदानमुच्छेददृष्टिर्भवति। (पृ) कथमियं दृष्टिः प्रहीयते। (उ) शून्यतां सम्यग्भावयतो नास्त्यात्मदृष्टिः। असत्यामात्मदृष्टौ नास्त्यन्तद्वयम्। यथोक्तं यमकसूत्रे-नास्त्यैककस्मिन् स्कन्धे तथागतः। नास्ति समुदिते स्कन्धे तथागतः। नास्ति चान्यत्र स्कन्धात्तथागतः। एवं दृष्ट एव धर्मे [तथागतो]ऽनुपलभ्यमानः। कथं वक्तव्यं [यथा] क्षीणास्रवोऽर्हन् कायस्य भेदा [दुच्छेत्स्यति विनंक्ष्यति] न भवति परं मरणादिति। अतो ज्ञायते नोपलभ्यते पुद्गल इति। पुद्गलस्यानुपलम्भादात्मदृष्टिः शाश्वतोच्छेददृष्टिश्च नास्ति। धर्माः प्रतित्यसमुत्पन्ना इति पश्यतो नास्त्यन्तद्वयम्। यथा पुनरुक्तम्-लोकसमुदयं पश्यतोऽभावदृष्टिर्निरुध्यते। लोकनिरोधं पश्यतो भावदृष्टिर्निरुध्यत इति। मध्यमायां प्रतिपदि विहरतश्चान्तद्वयं निरुध्यते। कस्मात्। धर्माणां सन्तत्योत्पादं पश्यत उच्छेददृष्टि र्निरुध्यते। [तेषां] क्षणिकतां पश्यतः शाश्वतदृष्टिर्निरुध्यते। किञ्चोक्तम्-न पञ्चस्कन्धास्तथागतः। न चास्ति अन्यत्र स्कन्धात्तथागत इति। अतो ज्ञायते नोच्छेदो न शाश्वत इति। कायादन्य उपलभ्यत इत्यतो नैकः कायेन भवति। सहायं सत्त्व इत्यतो नान्यो भवति। पञ्चस्कन्धाः पुनः सन्तन्यन्त इत्यतः सत्त्वो जायते म्रियत इति वक्तमेव न प्रभवति। सन्तानेन प्रवृत्तत्वादन्य इति न वक्तुं शक्यते। सन्तानस्यैकत्वेनाभिधानात्। इमे स्कन्धास्ते स्कन्धाश्चान्य इत्यभिधानात् शाश्वतवादो न भवति। स्वसन्तानप्रत्ययबलेन प्रवर्तत इत्यत उच्छेदवादो न भवति।

अन्तग्रहदृष्टिवर्ग एकत्रिंशदुत्तरशततमः।

१३२ मिथ्यादृष्टिवर्गः

वस्तुतः सत्सु धर्मेषु नास्तीति चित्तोत्पादनं मिथ्यादृष्टिः। यथा वदन्ति न सन्ति चतुस्सत्यानि त्रीणि रत्नानीत्यादि। ऊक्तञ्चसूत्रे-कतमा भिक्षवो मिथ्यादृष्टिः, नास्ति दत्तं नास्तीष्टं, नास्ति हुतं, नास्तिसुकृतदुष्कृतानां फलं विपाकः। नास्त्ययं लोकः नास्ति परो लोकः, नास्ति माता नास्ति पिता, न सन्ति सत्त्वा औपपातिकाः, न सन्ति श्रमणब्राह्मणाः सम्यग्गताः सम्यक् प्रतिपन्ना य इमं लोकं परञ्च लोकं स्वयमभिज्ञाय साक्षात्कृत्य प्रवेदयन्ति-क्षीणा मे जातिरुषितं ब्रह्मचर्यं कृतं करणीयं नापरमित्थत्वाय इति। दत्तं [यत्] परहिताय प्रयच्छति। इष्ठं इति वेदोक्तो देवानां कृते यागः। हुतमिति देवेभ्यो घृतादिद्रव्यहोमः। सुकृतमिति त्रयाणां सुकृतकर्मणामिष्टफलप्रतिलाभः। दुष्कृतमिति त्रयाणां दुष्कृतकर्मणामनिष्टफलप्रतिलाभः। सुकृतदुष्कृतकर्मणां[फलं] विपाकः इहलोकशुभाशुभकीर्त्यादिः देवकायादयः पारलौके विपाकश्च। अयं लोक इति वर्तमानः। परलोक इति अनागतः। माता पिता जनकौ। सत्त्व औपपातिक इति अस्माल्लोकात्परलोकगन्ता। अर्हन्निति क्षीणास्रवः। यदिदं सर्वं नास्तीति सा मिथ्यादृष्टिः। सत्त्वानां संक्लेशो व्यवदानं ज्ञानदर्शनमज्ञानदर्शनम्-इदं सर्वमहेतुकम्। नास्ति बलं नास्ति वीर्यम्। नास्ति च तेषां फलमित्यादि मिथ्यादृष्टिः। संक्षिप्येदं ब्रूमः-यद्विपर्ययचित्तं सर्वं तन्मिथ्यादृष्टिः इति। तद्यथा अनित्ये नित्यसंज्ञा, दुःखे सुखसंज्ञा, अशुचौ शुचिसंज्ञा, अनात्मनि आत्मसंज्ञा अनुत्कृष्ट उत्कृष्टसंज्ञा, उत्कृष्टे चानुत्कृष्टसंज्ञा, व्यवदानमार्गे अव्यवदानमार्गसंज्ञा, अव्यवदानमार्गे च व्यवदानमार्गसंज्ञा, अभावे भावसंज्ञा, भावे चाभावसंज्ञा इत्येवमादीनि विपर्ययचित्तानि। अभिधर्मे याः पञ्चदृष्टयः ब्रह्मजालसूत्रे च द्वाषष्टिदृष्टयः सर्वा [स्ता] मिथ्यादृष्टयो भवति।

मिथ्यादृष्टिः कथममुत्पद्यते। (उ) मोहादुत्पद्यते। अहेतौ हेत्वाभासे चासंक्लिष्टासक्तत्वाद्भवति। सुखहेतावासङ्गाद्वदति नास्ति दुःखमिति। भ्रष्टशून्यतामार्गत्वाद्वदन्ति नास्ति दुःखमिति। न हि दुःखवेदकोऽस्तीति। लौकिकाः पदार्था अहेतुका अप्रत्यया इति यद्वदन्ति। यदि वा वदन्ति ईश्वरादिहेतुका न तृष्णाहेतुका इति। इदं नास्ति समुदय इति। येन हेतुना वदन्ति नास्ति निर्वाणमिति। अन्यथा वा वदन्ति निर्वाणम्। इदं नास्ति निर्वाणमिति। असति निर्वाणमार्गे केन प्राप्येत। अथ वा वदन्ति अस्ति विमुक्तेर्मार्गान्तरमुपवासादिरिति। इदं नास्ति मार्ग इति। नास्ति बुद्ध इति। ते वदन्ति धर्मा अप्रमाणाः। कथमेकः पुरुषः सर्वान् जानीयात् इति। अथ वा मन्यन्ते बुद्धः पुरुषाणां पूज्यो नास्ति पुरुष इत्यतो नास्ति [स] बुद्ध इति द्रष्टव्यम्। क्लेशानां क्षयाभावान्नास्ति धर्मः। सम्यक्‌चर्यया तद्धर्मप्रतिलाभिनो न सन्तीत्यतो नास्ति सङ्घः। दत्तस्य दृष्टफलानुपलम्भाद्वदन्ति नास्ति दत्तमिति। उक्तञ्च सूत्रे-नास्ति दत्तम्। तदनुमानमप्यनैकान्तिकम्। लोके कश्चिद्दानाभिरतो दरिद्रो भवति। कृपणस्तु धनिक इत्यादिभिः नास्ति कारणैर्वदन्ति दत्तमिति। नास्तीष्टं नास्ति हुतमित्यप्येवम्। यद्यग्नौ प्रक्षिप्तं द्रव्यं भस्मसाद्भवति। तस्य किं फलमस्ति। नास्ति सुकृतं दुष्कृतं, नास्ति च सुकृतदुष्कृतानां [फलं] विपाकः। यदि जीवो नित्यः तदा नास्ति सुकृतं दुष्कृतम्। यदि जीवोऽनित्यः तदा नास्ति परलोकः। नास्ति परो लोक इत्यतो नास्ति सुकृतं दुष्कृतं, नास्ति सुकृतदुष्कृतानां विपाकः, नास्त्ययं लोक इति। अवयवशः प्रविभज्यमाना धर्मा अत्यन्ताभावतां प्रतिगच्छन्ति। नास्ति परो लोक इति। मरणात्परं न भवति प्रतीत्यसमुत्पाद इत्यतो वदन्ति नास्ति परो लोक इति। नास्ति माता पिता। तेऽप्यवयवशः प्रविभज्यमानाः प्रक्षीयन्ते। वदन्ति च गोमयमुपादाय क्रिमयो भवन्ति। न हि गोमयं क्रिमीणां पितरौ। ये मस्तकादयः शरीरावयवाः, न त एव मतापित्रोः शरीरावयवाः। धर्माणां क्षणिकत्वात् माता पिता च किं करोति। न सत्त्वा औपपातिका इति। सत्त्वधर्माभावादयं लोक एव नास्ति। किं पुन [स्तदूर्ध्व] कायं वेदयत इति।

चेतनाख्यः सत्त्वोऽयं किं कायात्मकः किमकायात्मकः। यदि कायात्मकः। तदा चक्षुषा परिदृश्यमानोऽयं कायः खन्यमानो मृद्भवति। हूयमानो भस्म भवति। क्रिमिभुक्तः पुरीषं भवति। अतो नास्त्यौपपातिकः। अकायात्मक इत्ययं द्विविधो यदि चित्तात्मको यदि वा चित्तव्यतिरिक्त इति। यदि चित्तात्मकः, तदा चैत्तधर्मः। चैत्तधर्मश्च प्रतिक्षणमुत्पत्तिविनाशी, न स्थायी। किमुत परदेहं प्राप्नुयात्। यदि चित्तव्यतिरिक्तः तदा नात्ममतिः। परस्य चित्त एव नात्ममतिः, किमुताचित्तस्थाने। अतो नास्त्यौपपातिकः।

नास्त्यर्हन्निति। स क्षुधितः सर्वान् दृष्ट्वा अन्नं प्रार्थयते। शीते सत्यौष्ण्यं प्रार्थयते। तापे शीतं प्रार्थयते। निन्दितः कुप्यति। सत्कृतस्तृप्यति। अतो नास्ति क्षीणास्रवः। सूत्रे केचिद्वदन्ति-नास्त्यर्हन्निति। इदं सूत्रमनुसृत्य सा मिथ्यादृष्टिर्भवति। संक्लेश इति। काय एव संक्लेशः। अतो वदन्त्यकारणमिति। ज्ञानदर्शनमज्ञानदर्शनमप्येवम्। नास्ति बलं नास्ति वीर्यमिति। पश्यामः खलु सर्वे सत्त्वाः प्रज्ञप्तिकारणका इति। केचिद्वदन्ति ईश्वरः [स्वातन्त्र्येण] करणीयं करोतीति। पश्यामश्च सर्वान् सत्त्वान् कर्मकारणतन्त्रान् न स्वतन्त्रान्। अतो वदन्ति नास्ति बलं नास्ति वीर्यं [नास्ति] च तत्फलमिति।

अनित्ये नित्यसंज्ञेति। येन कारणेन क्षणिक[वादः] खण्ड्यते। तेन कारणेन शाश्वतदृष्टिरुत्पद्यते। वदन्ति च धर्मा निरुध्यमानाः पुनः परमाणवो भवन्तीति। [अन्ये] केचिद्वदन्ति मूलप्रकृतौ प्रतियन्तीति। धर्माणां विनाशेऽपि संज्ञानुस्मरणात् सुखदुःखे वेदयते। तस्य शाश्वतदृष्टिरुत्पद्यते। आहुश्च जीवो नित्यः। शब्दोऽपि नित्य इति। एभिः कारणैः शाश्वतदृष्टिर्भवति।

दुःखे सुख[संज्ञे] ति। येन कारणेन वदन्ति अस्ति सुखमिति। यथा पूर्वमुक्तं त्रिवेदनावर्गे। अनेन कारणेनोत्पद्यते सुखसंज्ञा। अशुचौ शुचिसंज्ञेति। कायेऽभ्यासङ्गात् चक्षुषा अशुचि दृष्ट्वा शुचिसंज्ञामुत्पादयन्ति। केचिच्चिन्तयन्ति-आत्मा पुरुषलक्षणलब्धः। अस्य पुरुषस्य कायमशुचिं पश्यामः। अस्ति पुनः सत्त्वो येन शुचीक्रियत इति। एभिः कारणैः शुचिसंज्ञोत्पद्यते।

अनात्मनि आत्मसंज्ञेति। स्कन्धानां सन्तानेन प्रवृत्तिं दृष्ट्वा एकलक्षणं गृह्णाति। तदा आत्मेति मन्यन्ते। यथा च पूर्वमुत्पन्नं सत्कायदृष्टेः कारणम्। अनेनैव कारणेनात्मसंज्ञा सम्भवति। अनुत्कृष्ट उत्कृष्टसंज्ञेति। पूरणादिषु तीर्थिकाचार्येषु उत्कृष्टसंज्ञामुत्पादयन्ति। ब्रह्मा स्वयमाह-अहमस्मि महाब्रह्मा प्रभुर्देवानां कर्ता जगत इत्येवमादि। केचिदाहुः-यदि कश्चित्पञ्चकामानां सुखवेदनासम्पन्नः अयमुत्कृष्ट धर्म इति। केचित्पुनराहुः -यदि कश्चिद्विरक्तः प्रथमध्यान[मारभ्य] यावच्चतुर्थध्यानमुपसम्पद्य विहरति अयमुत्कृष्ट धर्म इति। केचिदाहुः-लोके प्रत्यक्षदृष्टेषु ब्राह्मणाः पूज्याः। परेक्षेषु सत्त्वेषु देवाः पूज्या इति। इयमनुत्कृष्ट उत्कृष्टसंज्ञेति। उत्कृष्टे चानुत्कृष्टसंज्ञेति। सर्वेषु सत्त्वेषु बुद्धः परमपूज्यः। केचित्तस्मिन् अनुत्कृष्टसंज्ञामुत्पाद्य वदन्ति-अयं क्षत्रियः अल्पकालिकशिक्षामार्गः। बुद्धवचनञ्च न चाटुकाव्य [वत्] क्लेशगुरुकं न वेदसदृशम्। तदुत्कृष्टमिति न वदन्ति। सन्ति सङ्घे चतुष्कोटिकाः पुद्गला इत्यतोऽनुत्कृष्टः। एवमुत्कृष्टेऽनुत्कृष्टसंज्ञामुत्पादयन्ति।

अव्यदानमार्गे व्यवदानमार्गसंज्ञेति। यत्केचिदाहुः-भस्मतीर्थादिस्नानैः पुरुषः शुध्यतीति। केचिदाहुः-जननमरणयोः क्षयोऽवसानं व्यवदानमार्ग इति। शीलधारण ब्रह्मचर्यमात्र आसज्य देवपूजादयश्च [व्यवदानमार्ग आख्यायेत] ईश्वर [प्रसादेन] च विशुद्धिं लभत इति च वदन्ति। केचिदाहुः-तपश्चर्यया पूर्वतनीनकर्मक्षयो व्यवदानमार्ग इति। [केचिदाहुः]-लशुनं त्यक्त्‌वा दधिनवनीतादिना विशुद्धिं लभते। पुनः प्रयतः स्नात्वा ब्रह्मयज्ञपठनतदूर्ध्वभोजनं विशुद्धिमार्ग इति। एभिर्नानाविधैरसन्मार्गैर्विमुक्ति र्लभ्यते नत्वष्ठाङ्गिकविशुद्धिमार्गेणेति।

भावेऽभावसंज्ञेति। यत् धर्मा लोकसत्यतः सन्तोऽपि अभाव इत्युच्यन्ते। अभावे भावसंज्ञेति यदुच्यते सन्ति द्रव्याणि अस्त्यवयवीति। सन्ति संख्यापरिमाणादयो गुणा इत्यपि वदन्ति। सामान्यलक्षणं पृथक्‌त्वलक्षणं समवायञ्च वदन्ति। प्रकृतिकालादयोऽसत्पदार्थाः सन्तीति च वदन्ति। एभिः कारणैरुत्पन्नानि विपर्ययचित्तानि मिथ्यादृष्टयो भवन्ति। आसु मिथ्यादृष्टिषु विशिष्य चतस्रो दृष्टयः। अन्या य उग्रक्लेशा सा मिथ्यादृष्टिः।

(पृ) इयं मिथ्यादृष्टिः कथं प्रहीयते। (उ) सूत्रे भगवता प्रोक्तसम्यक्‌दृष्ट्या प्रजहाति। (पृ) सम्यग्दृष्टिः कथमुत्पद्यते। (उ) यो दर्शनश्रवणान्वयज्ञानैः सम्यग्विनिश्चिनोति। तस्य सम्यग्दृष्टिर्भवति। सम्यक्समाधिं भावयतः सम्यग्दृष्टिरुत्पद्यते। यथाह सूत्रम्-समाहितो यथाभूतं प्रजानातीति। न विक्षिप्तचित्त [इत्यर्थः]।

(पृ) अस्या मिथ्यादृष्टेः के दोषाः। (उ) सर्वे दोषा विपत्तिव्यसनानि च मिथ्यादृष्ट्या भवन्ति। स आह-नास्ति पापं नास्ति पुण्यं सुकृतदुष्कृतानां फलं विपाक इति। अतो दृष्टधर्म एव न सन्ति सुवृत्तानि। किं पुनरनागतानि। एवं दूषितसुकृतदुष्कृतः पुमान् समुच्छिन्नकुशलमूल इत्युच्यते। स नियतमवीचौ पतिष्यति। यथोक्तं षट्‍पादाभिधर्मे-क्रिमिपिपीलिकाहननं पुरुषहननाद् गुरुतरम् इति। स मिथ्यादृष्टिकः पुरुषः लोकदूषकः सत्वानां भूयसापकाराय प्रवर्तते। यथा विषवृक्षो हिंसायै प्ररोहति। तेन कृतं कायिकं वाचिकं मानसं कर्म सर्वमशुभविपाकाय भवति। यथोक्तं सूत्रे-मिथ्यादृष्टिकस्य [भिक्षवः] पुरुषपुद्गलस्य यत्कायकर्म यथादृष्टिसमात्तं समादत्तं यच्च वाक्कर्म........यच्च मनःकर्म या चेतना या प्रार्थना यः प्रणिधिः ये च संस्काराः सर्वे तेऽनिष्टाय अकान्ताय अमनापाय अहिताय दुःखाय संवर्तते। तद्यथा तिक्तकालाबुबीजं कोषातकीबीजं पिचुमन्दबीजमाद्रायां पृथिव्यां निक्षिप्तं यच्चैव पृथिवीरसमुपादीयते यच्चापोरसं तेजोरसं वायुरसमुपादीयते सर्वं तत् तिक्तकत्वाय कटुकत्वाय असातत्वाय संवर्तते। [तत्कस्य हेतोः] बीजं हि भिक्षवः पापकम्। एवमेव मिथ्यादृष्टिकस्य पुरुषपुद्गलस्य चित्तचैतसिका धर्मा अनिष्टाय [अकान्ताय अमनापाय अहिताय दुःखाय] संवर्तते। [तत्कस्य हेतोः] दृष्टिर्हि भिक्षवः पापिका इति। अतस्तस्य पुरुषपुद्गलस्य कृतमपि दानादि नेष्टफलं भवति। पूर्वकृतमिथ्यादृष्टिचित्तेन विनष्टत्वात्। तत्कृतस्याशुभमेवाधिमात्रं भवति। पापकचित्तस्य चिरसञ्चितत्वात्।

संवरेण च कश्चिदसद्धर्मं प्रतिरोद्धुं शक्नोति। अस्य पुरुषपुद्गलस्य नास्ति सुकृतं दुष्कृतमित्यतो न यतः कुतश्चित्प्रतिविरतिः। अत्यन्तप्रमत्तोऽसद्धर्म चरति। ह्र्यपत्रपाख्यद्विविधशुक्लधर्मसभिन्नः पशुसमो भवति। यश्च वदति नास्ति सुकृतं दुष्कृतं वेति स सदा चित्तेऽकुशलमेव काङ्‍क्षते। तस्य सद्धर्मसमादापनकारणमेव नास्ति। कस्मात् न हि स सज्जनमुपगच्छति। ना[पि] सद्धर्मं शृणोति। तस्य दुष्कृतचित्तं सूत्थानं भवति। सुकृतचित्तं दुरुत्पादम्। दुष्कृतस्य सूत्थानत्वात्सुकृतस्य कारणमेव नास्ति। एवं क्रमेण दुष्कृतोपचये समुच्छिन्नकुशलमूलो भवति।

मिथ्यादृष्टिकस्य पुरुषपुद्गलस्य दुस्थानगत इत्याख्या। यथा नारकाः सत्त्वा न मार्गप्रतिलाभप्रवणाः। तथा च पुद्गलो मध्यमदेश उत्पन्न इष्टानिष्टविवेकाय षडिन्द्रियसम्पन्नोऽपि न मार्गप्रतिलाभप्रवणो भवति। मिथ्यादृष्टिकस्य नास्ति [यत्किञ्चित्] दुष्कृतमकुटम्। नास्ति विरतिर्लघोरल्पाद्वा [दुष्कृतात्]। अल्पमप्यकुशलं कुर्वन् नरके पतति। कर्मणोऽस्य गुरुपापकचित्तेन समुत्पन्नत्वात्। यथा कर्मवर्गे नरकविमोचकं कर्म इत्यनेन कारणेन तत्पुरुषकृतं सर्वं नरकाय संवर्तते। न च स पापकमकुशलं कर्म क्षपयति। अकुशलधर्मस्य सदा चित्तगतत्वात्। दुर्लभा च तस्योत्तरोत्तरान्नरकाद्विमुक्तिः। कस्मात्। समुच्छिन्नकुशलमूलस्य हि यदा कुशलं न प्रवर्तते तदनन्तरं नरकान्नैव विमुक्तिः। चित्ते मिथ्यादृष्टिकत्वात् तस्य कुशलमूलं कथं प्रवर्तेत। मिथ्यादृष्टिकः पुद्गलोऽचिकित्स्यः तद्यथा समुपस्थितमरणनिमित्तो रोगी। चिकित्सकः सन्नपि न चिकित्सितुं शक्नोति। एवमयमपि। अन्यकुशलरहितत्वाद्यावद् बुद्धा अपि न चिकित्सन्ते। अतोऽवश्यमवीच्यां पतति॥

मिथ्यादृष्टिवर्गो द्वात्रिंशदुत्तरशततमः।

१३३ परामर्शद्वयवर्गः

अभूतवस्तुनि इदमेव सत्यमन्यन्मिथ्येति वचनं दृष्टिपरामर्श इत्युच्यते। पूर्वोक्तेऽनुत्कृष्टधर्म उत्कृष्टसंज्ञाविनिश्चयोऽपि दृष्टिपरामर्शः।

(पृ) दृष्टिपरामर्शस्य के दोषाः। (उ) स पुरुषो न्यूनगुणं लब्ध्वा आत्मानं पूर्णं मन्यते। तस्य गुणञ्चातिवक्ति। कस्मात्। अकुशले वस्तुनि अत्यन्तकुशलसंज्ञामुत्पाद्य वीर्यमारभते। तेन हेतुना च पश्चात्परितपति। विदुषां परिहास्यश्च भवति। अनुत्कृष्टे उत्कृष्टसंज्ञायाः कृतत्वात्। योऽनुत्कृष्टमुत्कृष्टं वदति स बालो मूढसंज्ञः। यथान्धो घटशकले सुवर्णसंज्ञामुत्पाद्य चक्षुष्मतां लघु हास्यो भवति। दृष्टिपरामर्शस्येदृशा दोषाः।

यत् कश्चित् बोधिमुपेक्षमाणः स्नानादिशीलेन विशुद्धिप्राप्तिं काङ्‍क्षते तत् शीलव्रतपरामर्श इत्युच्यते। (पृ) ननु शीलेन न विशुद्धिलाभः। (उ) प्रज्ञयैव विशुद्धिलाभः। शीलन्तु प्रज्ञेन्द्रियस्य मूलम्। (पृ) के दोषाः शीलव्रतपरामर्शस्य। (उ) ये दोषा उक्ता दृष्टिपरामर्शस्य “न्यूनं वस्तु [लब्ध्वा] सम्पूर्णं मन्यते इत्यादिना त एव दोषाः। शीलव्रतपरामर्शप्रत्ययमत्यधिकं दुःखान्यनुभवति। यदुत शीतोष्णवेदना, भस्मभूमितरुकण्टकादिषु शयनं जलह्रदाग्निप्रवेशो भृगुपतनमित्यादि। परलोकेऽपि अतिमात्रदुःखविपाकः। यथोक्तं सूत्रे-गोव्रतिकः संसिद्ध[व्रत]ः [कायस्य भेदात्परं मरणात्] गवां सहव्यतामुपपद्यते। असंसिद्धो नरके पतति इति। स तमसः तमः प्रविशति। यतस्तं धर्मं समाददानो दृष्टधर्मे दुःखमनुभवति। ऊर्ध्वमपि दुःखम्। स गुरुतरं पापञ्च विन्दते। कस्मात्। अधर्मं धर्मं मत्वा सद्धर्मं विनाशयति। सद्धर्मचर्यापबादकश्च बहून् सत्त्वान् नरके पातयति। सुविशुद्धधर्मस्य पृष्ठीकृतत्वात्। सञ्चितमहापापोऽवश्यमवीचिनरके विपाकमनुभवति।

[अतो] अनाचाराद्विरम। मा चर मिथ्यामार्गम्। कस्मात् य आदितो नाचरति तस्य मार्गचरणं सुकरम्। मिथ्याचारपराहतचित्तस्य तु दुष्करो मार्गप्रवेशः। शत्रुरपि न तथा पुद्गलं ग्लपयति यथा मिथ्यादृष्टिः। कस्मात्। न हि शत्रुस्तथा पुद्गलं परिभावयति यथा मिथ्यादृष्टयनुगामिनां तीर्थिकाचरितानां नानादुःशीलानां नग्नतानिर्लज्जताभस्मरजःकायताकेशोल्लुञ्च्छनादीनां समादानम्। मिथ्यादृष्टिकः सर्वस्माल्लौकिकहितकामात् भ्रश्यति। दृष्टधर्मे पञ्चकामगुणेभ्यो भ्रश्यति। तदूर्ध्वं सुगतिसुखान्निर्वाणाच्च भ्रश्यति। सुखं प्रार्थयित्वा दुःखं लभमानो विमुक्तिं प्रार्थयित्वा बन्धं लभमानः पुरुषः किं न मत्तः। तत् कस्मात्। [य] एकेनान्नदानप्रत्ययेन स्वर्गे जन्मलाभार्हो भवति। तस्य पुरुषस्य मिथ्याचारचारित्वात् दानाय कायजीविते सत्यपि न किञ्चन हितं भवति॥

परामर्शद्वयवर्गस्त्रयस्तिंशदुत्तरशततमः।

१३४ उपक्लेशवर्गः

गुरुचित्तस्य स्वापकामता मिद्धम्। चित्तसमाधानाय प्रबोधविरतिः स्वापः। विषयेषु विक्षिप्तचित्तता औद्धत्यम्। चित्ताकांक्षिते दौर्मनस्यबन्धः कौकृत्यम्। तद्यथा कृतमकर्तव्यमकृतञ्च कर्तव्यमिति। कुशलकुहनकुटिलचित्तं माया। मायाचित्तवृत्तिनिर्वर्तनं शाठ्यम्। स्वकृताकुशलस्याह्रेपणमाह्रीक्यम्। सङ्घे कृताकुशलस्याह्रेपणमनपत्राप्यम्। अकुशलानुगं चित्तं प्रमादः। यदसन्तं गुणं ख्यापयति तेन जना वदन्ति अस्तीति। [सा] कुहना। लाभसत्कारायाद्‍भुतं प्रख्याप्य परेषां मनःप्रह्लादिनी वाक् लपना। परद्रव्यलिप्सया तल्लिप्सामुपगूह्य वदति इदं वस्तु सुन्दरमित्यादि। तन्नैमित्तिकता। यदेतत्पुरुषनिन्दायै अन्यं स्तौति-तव पिता व्यवसायी त्वन्तु नेति। [तत्] निष्पेषिकता। यत् दानेन दानं प्रार्थयमानो वदति-इदं दानवस्तु अमुकात्पत्यन्ताल्लब्धमित्यादि। तत् लाभेन लाभजिगृक्षा। यत् पुरुषस्य निद्राव्याधौ निरतिः सा तन्द्रीत्युच्यते। या मार्गचर्याकारणसुदेशसंपत्तावपि सदोत्कण्ठितता [सा] अरतिरित्युच्यते। यत् पुरुषस्य कायस्य जृम्भणा अदमनं स्त्यानमिद्धस्य प्रत्ययः सा विजृम्भिका। य आहारे बह्वल्पतादमनानभिज्ञः। [स] आदितोऽदम इत्युच्यते। यो नातिमात्रव्यवसायी भवति। [स] विवर्त्यचित्त इत्युच्यते। यो महामात्राणां वचनं न सत्करोति न बिभेति। सोऽबहुमानीत्युच्यते। अकुशलरुचिकः पुरुषः पापमित्र इत्युच्यते। इत्यादय उपक्लेशाः। क्लेशेभ्य उत्पन्नत्वात्॥

उपक्लेशवर्गश्चतुस्त्रिंदुत्तरशततमः।

१३५ अकुशलमूलवर्गः

त्रीण्यकुशलमूलानि यदुत लोभद्वेषमोहाः। (पृ) मदमानाद्यपि अकुशलमूलं स्यात्। कस्मात्तीण्येवोक्तानि। (उ) सर्वेऽपि क्लेशा स्त्रयाणां क्लेशानामङ्गान्येव। मानादिकं मोहाङ्गम्। अतो न पृथगुच्यते। त्रयः क्लेशा सावानां चेतसि भूयसा वर्तन्ते। न मानादि। सर्वेषामवीतरागाणां मशकपिपीलिकापर्यन्तानामिमे त्रयः क्लेशा एव चित्तवर्तिनः। नैवं मदमानादिः। रागे सति द्वेषोऽकुशलमूलं भवति। अनुरक्तस्य विरोधे द्वेषोऽनुप्रवर्तते। मोहस्तु द्वयोर्मूलम्। कस्मात्। यस्य नास्ति मोहः न तस्य रागद्वेषौ। यथोक्तं सूत्रे-दशाकुशलकर्माणि त्रिविधानि लोभद्वेषमोहजानीति। न तूक्तं मानादिजानीति। सन्ति च तिस्र एव वेदना न पुनरस्ति चतुर्थी। आसु तिसृषु वेदनासु त्रयः क्लेशा अनुशया भवन्ति। यद्यस्ति पृथङ् मानादिः। कस्यां वेदनायामनुशयः स्यात्। तद्वस्तुतो नाभिधातुं शक्यते। [इति] ज्ञातव्यं तानि त्रीण्येव क्लेशमूलानीति।

(पृ) कस्मात्सुखवेदनायां रागोऽनुशयः। (उ) प्रत्यक्षं हि तत्र तस्योत्पत्तिः। यथोक्तं सूत्रे-सुखवेदनीयस्पर्शं लभमानस्य भवति प्रीतिः। दुःखवेदनीयस्पर्शं लभमानस्य भवति अप्रीतिः। तस्य वेदनानामुदयव्ययास्वादादीनवनिस्सरणानां यथाभूताप्रज्ञानात्। इति। अदुःखासुखवेदनायामविद्यानुशयः। कस्मात्। नह्ययमारूप्यधात्वाप्तानां स्कन्धानां सन्तानं यथाभूतं प्रजानाति। तदा [खल्वस्य] तत्र भवति निर्वाणसंज्ञा वा विमुक्तिसंज्ञा वा अदुःखासुखसंज्ञा वा आत्मसंज्ञा वा। अत उक्तं-अदुःखासुखवेदनायां मोहोऽनुशयो भवतीति।

(पृ) अनुशयाः किं धर्मेऽनुशेरते कि वा सत्त्वेऽनुशेरते। (उ) धर्मानुपादाय सत्त्वबुद्धिर्भवति। सत्त्वबुद्धिमनुसृत्य वेदना वेद्यन्ते। वेदना अनुसृत्य लोभादयः क्लेशानुशयाः। अतो ज्ञायते धर्मानुपादायोत्पन्नोऽनुशयः सत्त्वेऽनुशेत इति। कस्मात् तत् ज्ञायते। यस्य सत्त्वस्याप्रहीणः सोऽनुशयः तस्य सोऽनुशयोऽनुशेते। यस्य तु प्रहीणः न तस्यानुशेतेऽनुशयः। यदि धर्मेऽनुशयोऽस्ति। धर्माणां नित्यसत्त्वादनुशया नित्यानुशयाः स्युः। नित्यस्याप्रहातव्यत्वात्। असत्त्वसंख्यातोऽपि सानुशयः स्यात्। तथा चेत् पुरुषस्यानुशयोऽस्तीति भित्त्यादिरनुशयवान् स्यात्। पुरुषस्य विज्ञानमस्तीति भित्त्यादिरपि विज्ञानवान् स्यात्। नेदं वस्तुतोऽस्ति। तथार्हन्न स्यात्। अन्येषां पुरुषपुद्गलानामनुशयोऽस्तीति [सो]ऽनुशयवान्[स्यात्]।

(पृ) अयमनुशयः अप्रहीणः सन् अनुशेते। प्रहीणस्सन्नानुशेते। (उ) द्विधाऽनुशयोऽनुशेते। (१) आलम्बनतोनुशयनम् (२) सम्प्रयोगतोऽनुशयनमिति। अयमनुशयो यदि प्रहीणो यदि वाऽप्रहीणः स आलम्बनतः संप्रयोगतश्च। कस्मादुच्यते प्रहीणः सन् नानुशेत इति। तथा चेत् तृतीयानुशयनलक्षणं वक्तव्यम्। अनभिधानात् ज्ञातव्यं नास्तीति। अनुशयो भूम्यन्तरालम्बनो नानुशेते। अतो ज्ञायते सत्त्वमात्रेऽनुशयो न धर्म इति।

(पृ) द्विधाऽनुशयोऽनुशेत (१) आलम्बनतोऽनुशयः (२) सम्प्रयोगतोऽनुशय इति। एषां सत्त्वानामनुशया नालम्बनतो न सम्प्रयोगतः। कथं भविष्यत्यनुशयः। (उ) प्रत्युक्तपूर्वमिदम्-अनुशया धर्ममुपादायोत्पन्नाः सत्त्वेऽनुशेरत इति। यथोक्तमभिधर्मकाये-कामधातुकसत्त्वानां कत्यनुशया इत्यादि। यदि सत्त्वेषु नानुशयीरन्। कथमेतादृशः प्रश्नः स्यात्।

(पृ) यद्यनुशयः सत्त्वेऽनुशेते। सुखायां वेदनायां रागोऽनुशय इति सूत्रोक्तं विरुध्येत। (उ) नेदं पार्यन्तिकं वचनम्। वक्तव्यं खलु सुखायां वेदनायां समुत्पन्नो रागः सत्त्वेऽनुशेत इति। (पृ) स रागो रूपादीनुपादायापि भवति। कुतोऽत्रोच्यते केवलं सुखवेदनामुपादाय भवतीति। (उ) संज्ञानुस्मरणविकल्पप्रीत्यादिना राग उत्पद्यते न तु रूपादिमात्रात्। (पृ) दुःखवेदनामुपादायापि रागो भवति। यथा वदन्ति-सुखी न प्रार्थयते दुःखी तु बहु प्रार्थयते। कस्मात्केवलमुक्तं सुखवेदनातो भवतीति। (उ) न दुःखवेदनया राग उत्पद्यते। दुःखस्य पीडनात्मकत्वात् पुरुषस्य सुखायां वेदनायामेव राग उत्पद्यते।

(पृ) अदुःखासुखायां वेदनायामपि रागानुशयोऽनुशेते। कस्मादुक्तं केवलं सुखायां वेदनायामिति। (उ) अदुःखासुखवेदनाः सुख[रूप] त्वात् [तत्र] पुरुषस्य राग उत्पद्यते। अत उच्यते सुखायां वेदनायां रागानुशय इति। तासु त्रिषु वेदनासु त्रयः क्लेशा अनुशया इत्यतस्त्रय एवोच्यन्ते॥

अकुशलमूलवर्गः पञ्चत्रिंशदुत्तरशततमः।

१३६ सङ्कीर्णक्लेशवर्गः

(पृ) सूत्र उक्तम्-त्रय आस्रवाः-कामास्रवो भवास्रवोऽविद्यास्रव इति। कतमे इमे। (उ) कामधातावविद्यां वर्जयित्वा अन्ये सर्वे क्लेशाः कामास्रवा इत्युच्यन्ते। एवं रुपारूप्यधात्वोर्भवास्रवः। त्रैधातुकी चाविद्या अविद्यास्रवः।

(पृ) आस्रवाः कथं वर्धन्ते। (उ) उत्तमाधमध्यमधर्मैः क्रमशो वर्धन्ते। रूपादिविशिष्टालम्बनलाभाच्च वर्धन्ते। (पृ) इमे त्रय आस्रवाः; कथं वदन्ति सप्तास्रवा इति। (उ) वस्तुत आस्रवा द्विविधाः सत्यदर्शनहेया [ये] आस्रवाणां मूलभूताः। भावनाहेया [ये] आस्रवाणां फलभूताः। पञ्चभिरारास्रवसहकारिभिः प्रत्ययै मिलित्वा सप्त भवन्ति। ते क्लेशा एव। भगवानर्थत आह-त्रय आस्रवाः, चत्वार ओघाः, चत्वारो बन्धाः, चत्वार्युपादानानि, चत्वारो ग्रन्था इत्यादि।

(पृ) चत्वार ओघाः कामौघो भवौघो दृष्ट्योधोऽविद्यौघ इति। कतम इमे। (उ) दृष्टिमविद्याञ्च वर्जयित्वा तदन्ये कामधातुकक्लेशाः सर्वे कामौघ इत्युच्यते। रूपारूप्यधातुकभबौघोऽप्येवम्। सर्वा दृष्टयो दृष्टयौघः। अविद्या अविद्यौघः। (पृ) ओघेषु कस्मात् दृष्ट्यौघः पृथगुच्यते। नास्रवेषु। (उ) तीर्थिका बहवो दृष्टिवाहिताः। अत ओघेषु पृथगुच्यते। च्युतिं बहतीति ओघः। त्रीन् भवान् बध्नातीति बन्धः।

(पृ) चत्वार्युपादानानि-कामोपादानं दृष्ट्युपादानं शीलव्रतोपादानमात्मवादोपादानमिति। कतमानीमानि। (उ) आत्मनोऽभावात् तद्वादोपादानमात्मवादोपादानम्। अस्त्यात्मेति पश्यतोऽन्तद्वयं भवति-अयमात्मा नित्योऽनित्योवेति। अनित्य इत्यवधारयन् पञ्चकामगुणानुपादत्ते। नास्ति परलोक इति दृष्टसुख आसज्यते। नित्य इत्यवधारयन् मन्देन्द्रियः पारलौकिकसुखमाकांक्षमाणः शीलव्रतमुपादत्ते। किञ्चित्तीक्ष्णेन्द्रिय एवं चिन्तयति-यदि जीवो नित्यः तदा अदुःखसुखविकारः, तदा पुण्यपापाभावादिति मिथ्यादृष्टिमुत्पादयति। एवमात्मवादमुपादायैव चत्वार्युपादानानि भवन्ति।

(पृ) चत्वारो ग्रन्थाः अभिध्याकायग्रन्थो व्यापादः कायग्रन्थः शीलव्रतपरामर्शः कायग्रन्थः इदं सत्याभिनिवेशः कायग्रन्थ इति। कतम इमे। (उ) परद्रव्याभिध्यया अन्यस्मिन्नददति द्वेषबुद्धिमुत्पादयति, कशाशस्त्रादिना [गृह्णाति]। गृहस्थानामिदं विग्रहमूलम्, सुखान्तनुवर्तनमित्युच्यते। यः शीलव्रतपरामर्शकः कामयते अनेन शीलव्रतेन विशुद्धिं लभेय इति। तस्येदमेव तथ्यमन्यन्मिथ्येति दृष्टिर्भवति। इदं प्रव्रजितानां विवादमूलं, दुःखान्तानुवर्तनमित्युच्यते। पञ्च स्कन्धाः काय इत्युच्यन्ते। चत्वार इमे ग्रन्था अवश्यं कायवाङ्‍मया इति कायग्रन्थ इत्युच्यन्ते। केचिदाहुः-चत्वार इमे धर्मा जननमरणे सङ्‍ग्रऽथ्नन्तीति ग्रन्थाः।

(पृ) पञ्च नीवरणानि-कामच्छन्दो व्यापादः स्त्यानमिद्धं औद्धत्यकुकृत्यं विचिकित्सा चेति। कतमानीमानि। (उ) पुरुषस्य कामेषु अभिनिवेशाद्व्‍यापादोऽनुवर्तते। यथोक्तं सूत्रे-तृष्णात उत्पद्यते व्यापादः। ईर्ष्यादयः क्लेशाः कशाशस्त्रादिदुश्चरितानि च कामच्छन्दादुत्पद्यन्ते इति। पुरुषोऽयं कायचित्तयो रागद्वेषपरिक्षिप्यमाणयोर्बहुव्यापारैः परिच्छिन्नयोश्च स्त्यानमिद्धमिच्छति। स्त्यानमिद्धेन किञ्चिद्विश्रम्य पुना रागद्वेषविक्षिप्तचित्तो न ध्यानसमाधिं लभते। चित्तस्य बाह्यालम्बनानुवर्तनादौद्धत्यं भवति। अशुद्धकर्मकस्य पुरुषस्य चित्ते सदा दौर्मनस्यकौकृत्यं भवति। विक्षिप्तचित्तत्वात्कौकृत्यचित्तत्वाच्च सदा विचिकित्सते-विमुक्तिरस्ति नवेति। यथा राजकुमारोऽचिरवतं श्रमणोद्देशमवोचत्।

(पृ) कस्मान्नीवरणमित्याख्या। (उ) कामच्छन्दो व्यापादश्च शीलस्कन्धं निवृणुतः। औद्धत्यकुकृत्यं समाधिस्कन्धं निवृणोति। स्थानमित्थं प्रज्ञास्कन्धम्। केचित् तेषां नीवरणानां वर्जनाय वदन्ति- इदं कुशलमिदमकुशलमिति। स तत्र विचिकित्सते किमस्ति किं वा नास्तीति। सा विचिकित्सा सिद्धा स्कन्धत्रयं निवृणोति। एषु पञ्चसु नीवरणेषु त्रीणि दृढबलानीति केवलं नीवरणमित्युच्यन्ते। अन्ये द्वे नीवरणे तनुबले इति द्वौ धर्मौ सांसर्गिकौ। इमे द्वे नीवरणे जननकारणसहिते इत्यतः सांसर्गिके इत्युच्येत। स्त्यानमिद्धस्य पञ्चधर्माः प्रत्यया यदुत चाञ्चल्यमरतिर्विजृम्भिका, आहारेऽमात्रता चेतसोऽवलीनता इति। औद्धत्यकौकृत्यस्य चत्वारो धर्माः प्रत्ययाः-ज्ञातिवितर्को जनपदःवितर्कोऽमरणवितर्कः, पूर्वतनीनक्रीडितसुखितालापितहसितानुस्मरणमिति। इमानि जननकारणानि। प्रतिपक्षोऽपि समानः। स्त्यानमिद्धस्य प्रज्ञा प्रतिपक्षः। औद्धत्यकुकृत्यस्य समाधिः प्रतिपक्षः। निवारणमपि समानम्। इमे द्वे सांसर्गिके नीवरणे। इमे पञ्चधर्मा नीवरणानि वा भवन्ति। अनीवरणानि वा भवन्ति। कामधात्वाप्ता अकुशला नीवरणानि। अन्यात्रानीवरणानि।

पञ्चावरभागीयेषु संयोजनेषु कामच्छन्दो व्यापादः शीलब्रतपरामर्शः अवरगमनार्थत्वादवरभागीयानि। तद्यथा गोव्रतिकः संसिद्धः कायस्य भेदात्परं मरणात् गवां सहव्यतामुपपद्यते। असंसिद्धो नरके पतति। विचिकित्सा वैराग्यस्य विघ्नभूता। सत्कायदृष्टिश्चतुर्णां मूलम्। इतीमानि पञ्च। कामच्छन्दव्यापादौ कामधातोर्नातिवर्तेते। सत्कायदृष्टिरात्मबुद्धेर्नातिवर्तते। शीलव्रतपरामर्शोऽवरधर्मान्नातिवर्तते। विचिकित्सा पृथग्जनत्वान्नातिवर्तते। कामच्छन्दव्यापादौ कामधातुं नातिक्रामतः। अतिक्रमे पुनराक्षिप्यते। अन्यानि त्रीणि पृथग्जनत्वं नातिक्रामन्ति। अत उच्यन्तेऽवरभागीयानीति।

पञ्चोर्ध्वभागीयानि [औद्धत्यं मानोऽविद्या रूपरागः अरूपरागः।] औद्धत्यस्य ध्यानसमाधिविधातित्वान्न चित्तमुपशाम्यति। इदमौद्धत्यस्य निमित्तग्रहानुवर्तनान्मानः प्रवर्तते। निमित्तग्राहि चित्तमिदमविद्यासम्भूतमित्यतो रूपरागोऽरूपरागश्च स्तः। तानि पञ्च संयोजनानि शैक्षजनानामूर्ध्वसमुदाचरणार्थत्वादूर्ध्वभागीयानीत्युच्यन्ते। तानि शैक्षजनानां चित्त उच्यन्ते न पृथग्जनानाम्। (पृ) औद्धत्यं कस्मात् रूपारूप्यधातुकं संयोजनं न कामधातुकम्। (उ) तत्र स्थूलक्लेशाभावादौद्धत्यं व्यक्तं भवति। तदौद्धत्यं समाधिभङ्गे बलवदित्यतः संयोजनमित्युच्यते। तदूर्ध्वभागीयं समुच्छेदयतो विमुक्तिर्लभ्यते। केषाञ्चित् रूपे आरूप्ये च विमुक्तिसंज्ञा भवति। तत्प्रतिषेधायोच्यते सन्त्यूर्ध्वभागीयानि संयोजनानीति।

पञ्च मात्सर्याणि-आवासमात्सर्यं, कुलमात्सर्यं, लाभमात्सर्यं, वर्णमात्सर्यं धर्ममात्सर्यमिति। [तत्र] आवासमात्सर्यम्-अहमेव अत्र वसामीति नान्यान् प्रयोजयति। कुलमात्सर्यम्-कुलमिदमहमेव प्रविशामीति नान्यान् प्रयोजयति। सत्स्वप्यन्येषु अहमेवोत्कृष्ट इति। लाभमात्सर्यमिति-अहमेवात्र दानं लप्स्य मान्येभ्यः प्रयच्छतु इति। अन्ये सन्त्योऽपि मा मामतिक्रामन्तु। वर्णमात्सर्यम्-मामेव वर्णय, मान्यान्। अन्यान् वर्णयन्नपि मा मामतिरिच्यतु इति। धर्ममात्सर्यम्-अहमेव द्वादशाङ्गप्रवचनार्थं जानामि। गभीरमर्थरहस्यं जानन्नपि न प्रवदामीति।

(पृ) पञ्च मात्सर्याणां के दोषाः। (उ) इम आवासादयो बहूनां पुरुषाणां साधारणाः। अयन्तु स्वकुलं त्यक्त्वा साधारणभूतेषु मात्सर्यमुत्पादयति। इत्ययं दोषक्लेशः। स विमुक्तेर्नैव भागी भवति। कस्मात्। स साधारणभूतान् धर्मानेव न त्यजति। कः पुनर्वादः स्वीयान् पञ्च स्कन्धान् त्यजतीति। स च प्रेतादीनां दुरुपपत्त्यायतनेषु पतति। लाभनिवृत्तचित्तस्य मान उत्पद्यते। सज्जनानन्यान् लघूकृत्य नरके पतति। अन्येभ्यो दानभङ्गान्मनुष्यदेहं लाभमानो दरिद्रो भवति। मात्सर्यचित्तेन दातर्गुणं प्रतिग्रहीतुर्देयञ्च समुच्छेदयतीत्यतो गुरुतरं पापं लभते। धर्ममत्सरोऽन्धादिपापभाग्भवति। तद्यथा जात्यन्धस्य सपत्नबहुलानाञ्च जन्म न स्वातन्त्रयप्रापकम्। आर्यगर्भाच्च परिहीयते। त्रिषु अध्वसु दशसु दिक्षु [गतानां] बुद्धानां शत्रुः सन् संसारे संसरन् सदा मूढो भवति। सज्जनान् दूरीकरोति। सज्जनदूरीकरणादकुशलं विना न वर्तते। अकुशलं त्रिविधम्-अकुशलाकुशलं महाकुशलं अकुशलमध्याकुशलमिति। अकुशलं प्राणातिपातादत्तादानादि। महाकुशलं यदात्महननं, परस्त्यात्महननसमादापनं, स्वयं मात्सर्य[करणं] परस्य मात्सर्यसमादापनम्। स धर्ममात्सर्येण बहून् पुरुषानुकुशले पातयति। बुद्धधर्ममार्गञ्च क्षपयति। यथोक्तं सूत्रे- सन्त्यावासमात्सर्यस्य पञ्च दोषाः-अनागतस्य सुभिक्षोरागमनाय नेच्छति। आगतं पुनस्तर्जयन्न तृप्यति। गमनायानुचिन्तयति। सङ्घदेयं गोपयति। सङ्घदेयेषु आत्मीयबुद्धिं करोति। कुलमात्सर्यस्य पञ्च दोषाः-कुलाभिनिवेशादवदातवसनैस्तुल्यसुखदुःखो भवति। धनायावदातवसनं प्रजहाति। प्रतिग्रहीतुर्दानं लभते। तदुभयप्रहाणात्तस्मिन् कुले वर्चः कुट्यां भूतत्वायोत्पद्यते। लाभमात्सर्यस्य पञ्च दोषाः-सदा सम्भारसम्भवाय क्लमति। द्वयोर्भेदेन लाभी भवति। सज्जनान् निन्दति सदा दौर्मनस्यचित्तः। वर्णमात्सर्यस्य पञ्च दोषाः-अन्येषां वर्णं श्रुत्वा व्याकुलकषायचित्तो भवति। शतसहस्रेषु लोकेषु अशुद्धचित्तः सज्जनानधिक्षिपति। आत्मोन्नत्या परानवनमति। दुर्यशोऽन्तर्धापयति इति। सर्वेषां मात्सर्याणां सामान्यत इमे दोषाः सन्ति-प्रभूतधनसञ्चयः। परिषद्भीरुता, बहुजनविद्वेषिता, सदा व्याकुलचित्तता, आत्मनः सदैकाकिता, अवरकुले जन्म इत्येवमादयोऽप्रमाणाः पञ्चमात्सर्याणां दोषाः।

पञ्च चेतः खिलाः-[इहायुष्मन्तो भिक्षुः] शास्तरि विचिकित्सते, धर्मे विचिकित्सते, शीले विचिकित्सते, शिक्षायां विचिकित्सते। यो भिक्षुः शास्तुर्महापुरुषाणाञ्च वर्णवादी, तस्मिन् जने अनात्तमना आहतचित्तो भवति। अयं पञ्चमः। शास्तरि विचिकित्सक एवं चिन्तयति-किं शास्ता महान्, किं वा पूरणादयः इति। धर्मे विचिकित्सक [एवं चिन्तयति] किं शास्तुः प्रवचनमुत्कृष्टमुत वेदस्येति। शीले विचिकित्सते किं शास्तृप्रोक्तं प्रवचनमुत्कृष्टं, किं वा कुक्कटश्वादिव्रतमिति। शिक्षायां विचिकित्सते किं मानपानादि धर्मो निर्वाणं गमयति उत नेति। अनात्तमना आहत [चित्तो] व्यापादबुद्ध्या भयगौरवचित्तं विना सज्जनान् गर्हयति। एभिः पञ्चभिः धर्मैर्विप्रलुप्तचित्तो, न नानाकुशलेन्द्रियाण्यवष्टम्भयति। अतश्चेतः खिल इत्युच्यते।

(पृ) कस्माच्छास्त्रादौ विचिकित्सते। (उ) सोऽबहुश्रतत्वाद्विचिकित्सते। बहुश्रुतस्य तु विचिकित्सा आल्पीयसी भवति। स च बालो मूढोऽज्ञो न तथागतधर्मान्यधर्मयोर्विवेकं प्रजानाति। अतो विचिकित्सते। धर्मे च नास्वादं लभते। अतश्च। विचिकित्सते। न च वेददीन् ग्रन्थान् शृणोति अध्येति वा। जनैर्वर्णितं श्रुत्वा उत्कृष्टचित्तमुत्पादयति। अध्वन्यध्वनि बहुलमिथ्याविचिकित्सः सदा कलुषितचित्ततया शास्त्रादौ विचिकित्सते। यथा शास्तुरुपस्थायकः सुनक्षत्रः। स च मिथ्यादृष्टिबहुलैः पुरुषैः समानकृत्यतया विचिकित्सते। किञ्च वेदव्याकरणादीनि मिथ्यादृष्टिसूत्राण्यधीयानः परिभिन्नसम्यक्प्रज्ञो भवति इत्यतो विचिकित्सते। धर्माणां [यथाश्रुते]ऽर्थे प्रीतः कुस्मृतिं जनयन् न सूत्रकृदाशयं लब्धुं शक्नोति। अतो विचिकित्सते सर्वदा स्वहितालाभप्रत्ययतः शास्त्रादिषु विचिकित्सते।

पञ्च चेतसो विनिबन्धाः-यः कायोऽविगतरागो स काय आसज्यते। कामेष्ववीतरागः कामेष्वासज्यते। गृहस्थेन प्रब्रजितस्य समागमः। आर्यवचने चेतो न प्रहृष्यति। अल्पहितवस्तुनात्मानं पूर्णं मन्यते। तत्र चत्वारो विनिबन्धाः कामरागमुपादायोद्भवन्ति। य आध्यात्मिकात्मभावेऽविगतरागः स बाह्यरूपादिकामेष्वासज्यते। अत उभयोः समागममभिलषति। अभिलाषाव्याकुलतया आर्यवचने उपशमप्रदर्शने धर्मे न प्रहृष्यति। अतः शीलबाहुश्रुत्यध्यानसमाध्यादिष्वल्पं हितं वस्तु लब्ध्वा तेनात्मानं पूर्णं मन्यते। तदल्पहितवस्त्वभिनिवेशान्महाहितं विस्मरति। प्राज्ञस्तु नाल्पहिताभिनिविष्टो महाहितं विघ्नयेत्। अयं यद्यष्टाक्षणविहीनः [सः] पुरुषकायं दुष्करं लब्ध्ववानित्यतश्चित्तैकाग्र्येण वीर्यमारभेत। पृथग्जनता चाश्रद्धेया। अस्य समग्रस्य प्रत्ययस्य विगमेऽन्ये प्रत्यया भवन्ति। [इति] नैवार्यमार्गेऽवतरति [पृथग्जनः]। अल्पहितमकामयमानः प्रव्रज्याफलविपाकं लभते। म्रियमाणश्च न विप्रतिसरति। स्वपरहितञ्च करोति। सगुणेष्वेव नाभिनिविशते। कः पुनर्वादोऽकुशले धर्मे। अतः [स] सम्यगाचार इत्युच्यते। पृथग्जनादीनवा न किमपि संक्लेशयन्ति।

(पृ) के पृथग्जनानामादीनवाः। (उ) सूत्र उक्तं-पृथग्जनो विंशतिधा स्वचित्तं निगृह्यैवं चिन्तयेत्-मम विभिन्नाकारवेषमात्रस्य वृथा, न किञ्चिल्लभ्यम्, अशुभेन [पथा] मरिष्यामि, महाभयार्णवे पतिष्यामि, तद्भयस्थाने न ज्ञास्याम्यभयस्थानं, नापि ज्ञास्यामि मार्गं, न ध्यानसमाधीन् लप्स्ये, असकृत्कायदुःखमनुभविष्यामि, दुष्परिहारा भविष्यन्त्यष्टावक्षणाः, शत्रुः सदाऽनुसरिष्यति, सर्वे मार्गा विवृताः, दुर्गतेरविमोक्षः, अप्रमाणदृष्टिभिः सदा विनिबन्धः, पञ्चस्वानन्तर्येषु अप्रतिबन्धः, अनादिः संसारो नान्तवान्, अकुर्वतो न पुण्यपापप्रतिलाभः। कुशलाकुशलयोर्न प्रतिनिधिलाभः। न सद्धर्म करोमि, नैवास्ति सुखलयः कृतयोः कुशलाकुशलयोर्नैव विस्मृतिर्विनाशो वा आमरणं न दान्तो भविष्यामि इति। एते विंशतिधर्माः कं न दूषयन्ति। कर्तव्यमयं कृतवानित्यतश्चित्तं न विप्रतिसरति। [कामा] भिनिविष्ठस्य गार्हस्थ्यधर्मः प्रव्रज्याधर्मश्चन सिध्यतः। अतो नाल्पहितेऽभिनिवेशेत्।

सप्तानुशयाः। (पृ) क्लेशाः कस्मादनुशय इत्युच्यन्ते। (उ) जननमरणसन्ताने सदा सत्त्वमनुर्वर्तत इत्यनुशयः। तद्यथा धात्री सदा बालमनुवर्तते। यथा वाऽविमुक्तो वातज्वरः। यथा वा ऋणी अनुदिनमुच्छवसति। यथा वा अनपगतमाखुविषम्। तप्तायसः कृष्णलक्षणम्। यथा वा यवस्याड्‍कुरः। स्वयंदत्तदासपत्रत्वम्। यथा वा प्रणष्टस्य वस्तुनः साक्षिजनः। यथा प्रज्ञा क्रमशः समुपचीयमाना [ऽस्ति]। यथा कर्म सदोपचीयामानम्। यथा ज्वाला सन्तन्यते। एवं क्रमेण सन्तत्या वर्धत इत्यनुशय इत्युच्यते।

(पृ) अयमनुशयः किं चित्तसम्प्रयुक्तः किं वा चित्तविप्रयुक्तः। (उ) चित्तसम्प्रयुक्तः। कस्मात्। रागादयोऽनुशयलक्षणाः। इमेऽनुशयलक्षणाः सौमनस्यसम्प्रयुक्ताः। यदिदं सौमनस्यं चित्तविप्रयुक्तमितीदं न युज्यते। सौमनस्यमिदं यदि सुखायां वेदनायां वर्तते [तदा] रागानुशय इत्युच्यते। रागो नामासङ्गः। चित्तविप्रयुक्ते नासङ्गभावोऽस्ति। अतो ज्ञायतेऽनुशयाश्चित्तसम्प्रयुक्ता इति।

(पृ) न युक्त[मिद]म्। अनुशया न चित्तसम्प्रयुक्ताः। कस्मात्। उक्तं हि सूत्रे-बालानां मैथुनचित्तमेव नास्ति। कः पुनर्वादो मैथुनरागसामर्थ्यम्। रागानुशयानुशयिताश्च भवन्ति इति। किञ्चाह-नास्ति चेतना नास्ति विकल्पः। विज्ञाप्रतिष्ठितमालम्बनञ्चास्ति इति। किञ्चोक्तं सूत्रे-सत्कायदृष्टिसमुच्छेदेऽनुशयाः सहैव समुच्छिद्यन्ते इति। आर्यमार्गश्च न क्लेशानां यौगपद्यं लभते। अत आर्यमार्गसमुत्पादश्चित्तविप्रयुक्तानुशयसमुच्छेदकः। तथा नोचेत् आर्यमार्गेण कस्य समुच्छेदः स्यात्। यदि नास्ति चित्तविप्रयुक्तोऽनुशयः। पृथग्जनाः शैक्षजनाश्च यदा कुशलचित्तेऽव्याकृतचित्ते च वर्तन्ते। तदा अर्हन्तः स्युः। अनुशयश्च पर्यवस्थानहेतुः। अनुशयात्पर्यवस्थानमुत्पद्यते। पर्यवस्थानलब्धोऽनुशयो वर्धते। अतो ज्ञायतेऽनुशयाश्चित्तविप्रयुक्ता इति। यदि कश्चित्कुशलाव्याकृतचित्तोऽपि सानुशय इत्युच्यते। यस्य नास्ति चित्तविप्रयुक्तोऽनुशयः। कुतोऽनुशयवान् भवति। अतो जायतेऽनुशयश्चित्तविप्रयुक्त इति।

अत्रोच्यते। न युक्तमिदम्। यदुक्तं बालानामसति रागे रागानुशयोऽस्तीति। तदयुक्तम्। बालानां रागापनयनौषधालाभादप्रहीणकामरागा इत्यतो रागानुशयोऽनुशेते। यथा भूतसमाविष्टोऽनुद्‍भवकालेऽपि भूतसमाविष्ट इत्युच्यते। कस्मात्। तद्व्याधिप्रशमनमन्त्रोषधानामलाभात्। यथा च चतुर्दिनज्वरार्तो दिनद्वये [ज्वरा]नुद्भवेऽपि ज्वरार्त इत्युच्यते। यथा वा आखुविषमनपनीतव्याधित्वाद्धनगर्जने प्रादुर्भवति। एवं यस्मिन् चित्तेऽनुशयापनयनमोषधमप्रतिलब्धम्। [तत्] अप्रहीणा[नुशय]मित्युच्यते। अन्येऽपि प्रश्नाः सामान्यतः प्रत्युक्ता एव। यदुच्यते भवता नास्ति चेतना नास्ति विकल्पः विज्ञानस्यमालम्बनमस्ति इति। तदपि अप्रहीणानुशयत्वात्। यदाह भवान्- सत्कायदृष्टिरनुशयेन सह समुच्छिद्यत इति। भवतः पर्यवस्थानं चित्तसम्प्रयुक्तम्। अनुत्पत्तिकाले। प्रहीणमेव। एवमनुशयोऽपि। आर्यमार्गकालेऽविद्यमानमपि प्रहीणमित्युच्यते। विरोधिधर्मप्रतिलम्भात्। यद्ब्रवीषि-मार्गः क्लेशैः सह नैककालिकोऽस्तीति। [तत्]अप्रहीणत्वादस्तीत्युच्यते। यदवोचः पृथग्जनाः शैक्षजनाश्च यदि कुशलाव्याकृतचित्तगताः, तदा अर्हन्तः स्युरिति। प्रहीण[क्लेशो]ऽर्हन्। तेषान्त्वप्रहीण[क्लेश]त्वात्। यथा कश्चिन्मासवर्जनधर्ममसमादानो मांसमभुञ्जन्नपि न वर्जितमांस इत्युच्यते। अविद्यामिथ्यास्मृतिमिथ्यासङ्कल्पादयः सन्तीत्यतोऽप्रहीणाः क्लेशास्तदा समुत्पद्यन्ते। अर्हतस्तु नास्ति सहेतुरिति नान्यैः साम्यम्। यदुक्तं त्वया पर्यवस्थानलब्धोऽनुशयस्तु वर्धत इति। तदयुक्तम्। सर्वे क्लेशा उत्तममध्यमावरधर्मैर्वर्धन्ते, न पर्यवस्थानलाभात्। यद्ब्रषीषि कुशलाव्याकृतचित्तगतोऽनुशयवान् स्यादिति। तदपि अप्रहीणत्वादनुशयवानित्युच्यते। एभिः कारणैर्ज्ञायतेऽनुशया न [चित्त] विप्रयुक्ता इति।

अष्ट मिथ्यामार्गाः-मिथ्यादृष्टिर्यावन्मिथ्यासमाधिरिति। अयथाभूतविपर्यय ज्ञानदर्शनान्मिथ्यादृष्टिः यावन्मिथ्यासमाधिः। (पृ) सम्यगाजीवो मिथ्याजीवश्च न कायवाक्कर्मव्यतिरिक्तौ। कस्मात्पृथगुच्यते। (उ) मिथ्याजीवः प्रव्रजितानां दुस्समुच्छेदत्वात् पृथगुच्यते। मिथ्याजीवो [येन] मायाशाठ्यादयः पञ्चधर्माः पुष्टिं लभन्ते स मिथ्याजीवः। संक्षिप्येदमुच्यते-प्रव्रजितानामकार्यं धनार्जनकर्म यदुत राजसेवावाणिज्यरोगचिकित्सादिकर्म। अनादेयञ्च प्राणिधधनधान्यादि। आदाने मिथ्याजीवः। विनये यत्प्रतिषिद्धं तेन च स्वात्मजीवनं मिथ्याजीवः। यथोक्तं सूत्रे-पञ्च वाणिज्यान्युपासकेनाकरणीयानीति। (पृ) केन कुर्याज्जीवितम्। यथाधर्मभिक्षया जीवेत्। न मिथ्याजीवं जीवेत्। कस्मात्। अविशुद्धचेतसा सद्धर्मं प्रणाशयति। मार्गयोगानवष्टम्भात्। मार्गावचर एवं चिन्तयेत्-भगवतः शासनेऽवतारो मार्गाचरणार्थः न जीवनार्थ इति। अतः सद्धर्माभिरतः परिशुद्धजीवनमाचरेत्। भिक्षुर्भिक्षधर्मे सुनिष्णातः स्यात्। यो मिथ्याजीवनमाचरति, न [स] भिक्षुधर्मा भवति॥

सङ्कीर्णक्लेशवर्गः षट्‍त्रिंशदुत्तरशततमः।

१३७ नवसंयोजनवर्गः

तृष्णादीनि नवसंयोजनानि। (पृ) कस्माद् दृष्टिषु द्विधा परामर्श उच्यते। (उ) शीलव्रतपरामर्शस्य दुर्विमोकत्वात्। यथा उडुपमोघपतितं दुस्तरं भवति। तथाऽयमपि। एवं चिन्तयति-अहमनेन शीलेन स्वर्ग उत्पत्स्य इति। तदर्थञ्च जलमज्जन दहनप्रवेशभृगुपतनादीनि नाना दुःखान्यनुभवामीति। लौकिका न शीलव्रतपरामर्शस्य दोषं पश्यन्ति। अत उक्तं भगवता संयोजनमिति। तं शीलव्रतपरामर्शं निश्रित्य अष्टाङ्गमार्गमुपेक्षन्ते। सोऽसम्यङ्‍मार्गोऽव्यवदानमार्गो दुःखान्तानुवर्तनमित्युच्यते। शीलव्रतपरामर्शः प्रव्रजितानां विनिबन्धः। कामा गृहस्थानाम्। शीलव्रतपरामर्शी यद्यपि नानाप्रव्रज्याधर्मानाचरति। तथापि वृथा न किञ्चिदनेन लभ्यते। स नैहिकं सुखं विन्दते, परत्र च महद्दुःखमनुभवति। यथागोव्रतिकः संसिद्धव्रतिको गौर्भवति। विक्षिप्तव्रतो नरके पतति। तच्छीलव्रतपरामर्शमुपादाय सम्यङ् मार्गं सम्यङ् मार्गचारिणञ्चापवदति। शीलव्रतपरामर्शः तीर्थिकानां मानोत्पत्तिस्थानम्। [त] एवं चिन्तयन्ति-अहमनेन धर्मेणान्यमतिशेय इति। शीलव्रतपरामर्शहेतुना षण्णवतिधा विभक्ता धर्मा सन्ति। शीलव्रतपरामर्शः स्थूलदर्शन इत्यतो बहूनां सत्वानां गोचरः। प्रज्ञामार्गस्त्वतिसूक्ष्मो दुर्दर्शनः। लौकिका न प्रजानन्ति तदाचरणहितम्। सा च दृष्टिर्जनानां चित्तं हरति। अतो बाला बहवस्तं धर्ममाचरन्ति। सा गुर्वी पापिका दृष्टिरित्युच्यते। सम्यङ्‍मार्गाचारस्य प्रतिलोम्येनामार्गत्वात्।

दृष्टिपरामर्शो येनासद्धर्माभिनिविष्टस्तत्परिहर्तुमसमर्थो भवति। तदृष्टिपरामर्शस्य बलम्। तद्वलेन च संयोजनानि दृढानि भवन्ति। (पृ) शक्नप्रश्ने कस्मात्केवलमुक्तमीर्ष्यामात्सर्यसंयोजना देवामनुष्या इति। (उ) इदं क्लेशद्वयमतिग्राम्यं जवन्यम्। कस्मात्। पश्यामः खलु परसत्त्वान् क्षुत्पिपासापीडितान्, मात्सर्यचित्तत्वान्नातिक्रान्तान्। [ते] परतो लब्धं दृष्ट्वाऽपि ईर्ष्यासूयाचित्तमुत्पादयन्ति सोत्कण्ठासन्तापम्। अनेन कारणेन च दरिद्राणां नीचानां कुत्सितानामतेजस्विनाञ्च स्थाने पतन्ति। शक्रस्य देवानामिन्द्रिस्यैतत्संयोजनं बहुतरमसकृदागत्य चित्तं पीडयति। अतो भगवान् वचनमाह। तत्संयोजनद्वयं गुरुपापकस्य निदानम्। कस्मात्। तदुपादाय गुरूणि पापकर्माण्युद्भवन्ति।

त्रिषु विषेषु रागः प्रतिघश्च गुरुपापकमुत्पादयति। तयोर्विवृध्या तत्संयोजनद्वयमुत्पद्यते। तत्संयोजनद्वयं स्त्रियं पुरुषञ्च पीडयति। दुरुत्सर्गञ्च भवति। कस्मात्। यः कुशलचित्तं निभृतं भावयति। सोऽत्यन्तमीर्ष्यासूयं समुच्छेदयति। दानञ्च निभृतमभ्यस्यान्ते सर्वमात्सर्यचित्तं समुच्छेदयति। कर्मविपाकमपश्यन् तद्‍गुरुतरवस्तु त्यजतीदमति दुष्करम्। यथा कस्यचित्स्वत उत्कृष्टवस्तुलाभिनं पुत्रमेव पश्यतश्चित्तं दुष्प्रीतिकं भवति। कः पुनर्वादः शत्रुम्। तत्संयोजनद्वयोः प्रियविप्रयनिश्चितत्वादतिदुष्करः परित्यागः। अस्मात् कर्मप्रत्ययात् भगवता केवलमुक्तम्॥

नवसंयोजनवर्गः सप्तत्रिंशदुत्तरशततमः।

१३८ प्रकीर्णप्रश्नवर्गः

शास्त्रमाह-सर्वे क्लेशा भूयसा दशानुशयसङ्‍गृहीताः। अतो दशानुशयानुपादाय शास्त्रं रचितव्यम्। दशानुशया इति रागप्रतिघभानाविद्याविचिकित्साः पञ्चदृष्टयश्च। (पृ) दशक्लेशमहाभूमिकधर्माः तद्यथा अश्राद्धयं कौसीद्यं मुषितस्मृतिता विक्षेपोऽविद्याऽसम्प्रजन्यमयोनिशोमनस्कारो मिथ्याधिमोक्ष औद्धत्यं प्रमादश्च। इमे धर्माः सर्वक्लेशचित्तैः सदा सम्प्रयुक्ताः। कथमिदम्। (उ) सत्प्रयोगः पूर्वं खण्डित एव। चैतसिकश्चैकैक एवोत्पद्यते। अतो न युज्यते। न च सन् न्यायो भवति। केनेदं ज्ञायते। किञ्चिदकुशलचित्तकुशलश्रद्धासमन्वितमस्ति। किञ्चिदकुशलचित्तं श्रद्धासमन्वितं नास्ति। तथा वीर्यादिकमपि। अतो ज्ञायते न सर्वक्लेशचित्तेषु ते दश धर्माः सन्तीति। यद्भवानाह-मिद्धमौद्धत्यं सर्वक्लेशचित्तेषु वर्तत इति। तदयुक्तम्। यदा चित्तं लीनं भवति। तस्मिन् समये मिद्धसमन्वितं स्यात्। नौद्धत्यचित्ते स्यात् इतीदृशा दोषाः सन्ति।

(पृ) कामधातौ सकला दशक्लेशाः सन्ति। रूपधातावारूप्यधातौ च द्वेषवर्जिता अवशिष्टाः सन्ति। कथमिदम्। (उ) तत्रापि सन्तीर्ष्यादयः। केनेदं ज्ञायते। सूत्र उक्तम्-महाब्रह्मा ब्रह्मकायिकानामन्त्र्याह मा भवन्तो श्रमणं गौतममुपसङ्‍क्रमन्तु। इहेव तिष्ठत जरामरणस्यान्तं लप्स्यध्वे इति। इयमीर्ष्या। ईर्ष्यासत्त्वाद्वेषोऽपि भवेत्। उक्तञ्च सूत्रे-[अथ खलु केवधं] महाब्रह्मा तं भिक्षुं बाहौ गृहीत्वा एकमन्तमपनयित्वा तं भिक्षुमेतदवोचत्-अहमपि न जानामि यत्रेमानि चत्वारि महाभूतान्यपरिशेषाणि निरुध्यन्ते इति। एवं मायाचित्तेन ब्रह्मकायिकानां वञ्चनं मायेत्युच्यते। यदाह-अहमस्मि [महाब्रह्मा] कर्ता निर्माता श्रेष्ठ.......इति। अयं प्रमादः। इत्यादीनि छिद्राणि सन्ति। ईदृशानां पापकानां क्लेशानां सत्त्वात् ज्ञातव्यमस्ति च [तत्रा] अकुशलमिति।

केचिदाभिधर्मिका आहुः-मातापित्रुपाध्यायाचार्यादिषु यो रागः स कुशलरागः। अन्यपदार्थादिषु रागोऽकुशलरागः। अन्येषामुपकारोऽपकारो वा यन्न क्रियते। [अय] मव्याकृतरागः। असद्धर्मे दुर्विज्ञादिषु द्वेषः कुशलद्वेषः। सद्धर्मद्वेषः प्राणिद्वेषश्च अकुशलद्वेषः। योऽसत्त्वपदार्थद्वेषः अव्याकृतद्वेषो[ऽयम्]। यन्मानं निश्रित्य मानं समुच्छेदयति अयं कुशलमानः। अन्यस्य सत्त्वस्यावमानमकुशलमानः। अविद्यादिष्वप्येवं [वक्तव्यम्]।

किञ्चाहुराभिधर्मिकाः-यः कुशलः न [स] क्लेशो भवति। (पृ) कामधातौ सत्कायदृष्टिमव्याकृता वदन्ति। कस्मात्। यदि सत्कायदृष्टिररकुशला। सर्वे पृथग्जना आत्मचित्तमुत्पादयन्ति। ना[नेन] नरके पतनीया भवन्ति। अतोऽव्याकृतेति वदन्ति। कथमिदम्। (उ) सत्कायदृष्टिरियं सर्वक्लेशानां मूलम्। कथमव्याकृता। स परेषामात्मास्तीति वदन् पतति। तदा कथमव्याकृता भवेत्। एवमन्तग्रहदृष्टिरपि [वक्तव्या]। (पृ) यदि मिथ्यादृष्टिं प्रवर्तयित्वा संशये पातयति। किमिदमकुशलम्। (उ) नेदमकुशलम्। कस्मात्। वरं संशय एव पातयति न मिथ्यादृष्टावतारयति।

केचिदाहुः- कामधात्वाप्ताः क्लेशाः सर्वे कामभवसन्तानकराः। एवं रूपरूप्यधात्वाप्ता अपि। कथमिदम्। (उ) तृष्णैव भवसन्तानकरी। नन्दिपूर्विका हि जातिः। आह च-दुःखसमुदयस्तृष्णेति। अपि चाह-भोजनकामरागादितृष्णा सुखमिति। अतो यथास्थानं जन्म वेदयते। मिथ्यादृष्ट्यादिषु नैवमर्थोऽस्ति। सूत्रे यद्युप्युक्तं-मानप्रत्यया जातिरिति। तथापि मनापूर्वकतृष्णयोत्पद्यते। एवं द्वेषोऽपि। अतो ज्ञायते तृष्णया सर्वे भवसन्तानां भवन्तीति।

(पृ) क्लेशेषु कति सत्यदर्शनहेयाः कति भावनाहेयाः। (उ) रागप्रतिघमानाविद्या द्विधा सत्यदर्शनहेया भावनाहेयाश्च। अन्ये षट् सत्यदर्शनमात्रहेयाः। (पृ) शैक्षजनस्याप्यस्त्यहंबुद्धिः। अतो ज्ञायतेऽनिमित्तनिरूपणसत्कायदृष्टिभागः शैक्षजनस्याहेय इति। (उ) [अहं] मानोऽयं दृष्टिः। निमित्तनिरूपणा हि दृष्टिः। (पृ) केचिदाहुः- ईर्ष्यामात्सर्यकौकृत्यमायादयो भावनाहेया इति। कथमिदम्। (उ) इमे सर्वे द्विधाऽपि भवन्ति सत्यदर्शनहेया भावनाहेयाश्चेति। केनेदं ज्ञायते यथा नाथपुत्रादयो भगवच्छ्रावकान् सत्कारला भिनो दृष्ट्वा ईर्ष्याचित्तमुत्पादयमासुः। इयमीर्ष्या मार्गदर्शिनो निरुद्धेत्यतो ज्ञायते सत्यदर्शनहेयेति। कश्चित्पूर्वं भगवच्छ्रावकेषु मत्सरी सन् नाददत्। मार्गदर्शनलब्धः परं प्रायच्छत्। तदा मात्सर्यमिदं सत्यदर्शनहेयम्। यथा सुनक्षत्रादीनां कौकृत्यं सत्यदर्शनहेयमपि। यथा स्त्रोत‍आपन्नस्य नरकपतनप्रत्ययः अष्टमलोके कायवेदकमाया च सत्यदर्शनहेयाऽपि।

(पृ) क्लेशेषु कति दुःखदर्शनहेयाः कति समुदयनिरोधमार्गदर्शनहेयाः कति भावनाहेयाः। (उ) पूर्वोक्ताः सत्यदर्शनहेयाः षडनुशयाश्चतुर्धा भवन्ति दुःखदर्शनहेयाः समुदयनिरोधमार्गदर्शनहेयाः। अन्ये चत्वारोऽनुशयाः पञ्चधा भवन्ति। (पृ) सत्कायदृष्टिरन्तग्रहदृष्टिर्दुःखदर्शनमात्रहेयाः। शीलव्रतपरामर्शो द्विधा दुःखदर्शनमार्गदर्शनहेयाः। कथमिदम्। (उ) सर्वे क्लेशा वस्तुतो निरोधसत्यदर्शनकाले प्रहीयन्ते। अतः सत्कायदृष्ट्यादयो न दुःखदर्शनमात्रहेयाः स्युः। सत्कायदृष्टिश्चतुर्षु सत्येषु भ्रमति। पञ्चस्कन्धा अनित्याः प्रतीत्यसमुत्पन्नाः। आत्मा तु नानित्यो न प्रतीत्यसमुत्पन्नः। पञ्चस्कन्धाः सनिरोधाः, आत्मा त्वनिरोधः, मार्ग आत्मदृष्टेर्विरोधिधर्मः। अतः सत्कायदृष्टिश्चतुर्धा हेया। अन्तग्रहदृष्टिरपि चतुर्धा हेया। कस्मात्। योगी समुदयसम्भूतं दुःखं दृष्ट्वा उच्छेददृष्टिं व्यावर्तयति। मार्गलब्धं निरोधं दृष्ट्वा शाश्वतदृष्टिं व्यावर्तयति। शीलव्रतपरामर्शोऽपि चतुर्धा। हेतौ सति फलमस्ति। अतो दुःखं पश्यन् प्रजानाति-शीलं दुःखं, नानेन विशुद्धिर्लभ्यत इति। इदं समुदयदर्शनहेयम्। मिथ्यादृष्ट्या निर्वाणमपोद्यते, यदनया दृष्ट्या विशुद्धिर्लभ्यत इति। इदं निरोधदर्शनहेयम्। अनया मार्गोऽपोद्यते-इदं मार्गदर्शनहेयम्। यथा दृष्टिपरामर्शो मिथ्यादृष्ट्याश्रितेति चतुर्धा हेयः। एवं शीलव्रतपरामर्शोऽपि स्यात्।

(पृ) तथा चेन्न स्युरष्टनवतिरनुशयाः। सर्वेऽनुशया भूमिवशात्प्रहीयन्ते न धातुवशात्। अष्टनवतिरनुशया इति नान्तो भवति। (पृ) रागो मानो मिथ्यादृष्टिं वर्जयित्वा अन्याश्चतस्रो दृष्टयो दुःखदौर्मनस्येन्द्रिये वर्जयित्वा [तदन्य] त्रिविधेन्द्रियसम्प्रयुक्ताः। द्वेषोऽपि सुखसौमनस्येन्द्रिये वर्जयित्वा [तदन्य] त्रिविधेन्द्रियसम्प्रयुक्तः। अविद्या पञ्चेन्द्रियसम्प्रयुक्ता। मिथ्यादृष्टिर्विचिकित्सा च दुःखेन्द्रियवर्जं चतुरिन्द्रियसम्प्रयुक्ता। द्वेषम्रक्षपापमात्सर्येर्ष्याश्च दौर्मनस्येन्द्रियमात्र सम्प्रयुक्ताः। कथमिदम्। (उ) सम्प्रयोगो नास्तीति पूर्वमेव दूषितम्। पश्चादपि वक्ष्यते पञ्चसु विज्ञानेषु नास्ति क्लेश इति। भवतः शासने रागः सौमनस्येन्द्रियसम्प्रयुक्तः। मात्सर्यन्तु न तथा इत्यत्र नास्ति हेतुः। मात्सर्यस्य रागाङ्गत्वात्। एवं मानो न दौर्मनस्येन्द्रियसम्प्रयुक्त इत्यत्रापि नास्ति हेतुः। अतो ज्ञायते भवद्भिरुक्तं सर्वं स्वसंज्ञानुस्मरणविकल्पमात्रमिति।

(पृ) केचिदाहुः-दुःखहर्शनहेयाः पञ्चमिथ्यादृष्टयो विचिकित्सा रागप्रतिघमानविप्रयुक्ताविद्याः। समुदयसत्य[दर्शन]हेयाश्च मिथ्यादृष्टिदृष्टिपरामर्शविचिकित्सा रागप्रतिघमानविप्रयुक्ताविद्याश्च इमे सर्वत्रगानुशया अन्येऽसर्वत्रगानुशयाः। कथमिदम्। (उ) सर्वे सर्वत्रगाः। कस्मात्। सर्वेषां मिथोहेतुप्रत्ययत्वात्। मम[शासने]मिथ्यादृष्टौ रागो भवति, नास्ति दुःखं यावन्नास्ति मार्गः। तस्यां दृष्टावभिनिविष्ट आत्मानमुन्नमयति। यदि शृणोति दुःखमिति, तदा विद्विषति। स च रागो निरोधसत्यालम्बनः। द्वेषो निर्वाणद्वेष्यपि भवति। निर्वाणेनाप्यात्मन उच्चमतिर्भवति। तद्वन्मार्गेणापि, अन्येऽप्यनुशयाः सर्वत्रगा इति द्रष्टव्यम्। कामधात्वाप्ताः क्लेशा रूपधात्वालम्बनाः। यथा रागेण सुखमभिनन्दति। द्वेषेणाशुभं विद्विषति। तेन धर्मेणात्मानमुन्नमयति, तत्प्रधाना भवन्ति [रूपधातौ] न कामधातौ। यथा कामधातुकक्लेशारूपधात्वालम्बनाः तथा रूपधातुकादृष्टयादयः क्लेशा अपि कामधात्वालम्बनाः। एवमारूप्यधातावपि। किञ्चेमे क्लेशाः सामान्यविशेषलक्षणालम्बनाः। कस्मात्। रागः सामान्यलक्षणालम्बनोऽपि चतुरो देवान् तदधस्तनांश्च संक्लेशयति। यथाह दीर्घनखसूत्रम्-सर्वं क्षमत इतीदं संरागाय। सर्वं न क्षमत इतीदमसंरागाय इति। सर्वं न क्षमत इतीदं संरागाय। सर्वं क्षमत इतीदमसंरागाय। तेन क्लेशेनात्मानमुन्नमयति। क्लेशोऽयं कायवाक्कर्म प्रवर्तयति। कस्मात्। उक्तं हि सूत्रे-ईदृशीं दृष्टिमुत्पाद्य ईदृशं वस्तु वदति यदस्ति जीव इत्यादि।

ते सर्वे क्लेशाः षष्ठविज्ञाने वर्तन्ते। न पञ्चसु विज्ञानेषु। कस्मात्। षष्ठविज्ञानस्य संज्ञोपगत्वात्। सर्वे च क्लेशाः संज्ञासम्भूताः। तथा नो चेत् सत्कायदृष्ट्यादयोऽपि पञ्चसु विज्ञानेषु वर्तेरन्। कस्मात्। चक्षुषा रूपं दृष्ट्वा वदति अहं पश्यमीति। तथा मानविचिकित्सादिष्वपि। (पृ) सूत्र उक्तम्-षट् तृष्णाकाया इति। कथमुच्यते पञ्चसु विज्ञानेषु न क्लेशाः सन्तीति। (उ) यथा षण्मन‍उपविचारा मनोविज्ञाने वर्तन्ते। केवलं चक्षुरादिभिराहृता इत्यतः षण्मन‍उपविचारा इत्युच्यन्ते। तथेदमपि। मनोविज्ञाने हि विद्यमानं विकल्पकारणं न पञ्चसु विज्ञानेषु। अतो ज्ञायते पञ्च विज्ञानेषु न सन्ति क्लेशा इति॥

प्रकीर्णप्रश्नवर्गोऽष्टस्त्रिंशदुत्तरशततमः।

१३९ दोषप्रहाणवर्गः

(पृ) केचिदाहुः-क्लेशा नवविधा-अधममध्यमोत्तमा अधमाधमाधममध्यमाधमोत्तमा मध्यमाधम मध्यममध्यममध्यमोत्तमा उत्तमाधमोत्तममध्यमोत्तमोत्तमा इति। ज्ञानमपि नवविधम्। क्लेशेषूत्तमोत्तमः पूर्वं प्रहेयः। अधमाधमोऽन्ते प्रहेयः। अधमाधपज्ञानेनोत्तमोत्तमक्लेशं प्रजहाति। यावदुत्तमोत्तमज्ञानेन अधमाधमक्लेशं प्रजहाति इति। कथमिदम्। (उ) अप्रमाणचित्तैः क्लेशान् सर्वान् प्रजहाति। कस्मात्। सूत्रे भगवानाह-तद्यथा दक्षः कर्मकरो हस्तेन परशुमादाय चक्षुषा मुष्टिप्रदेशं दृष्ट्वा यान्यंशसहस्रानि प्रतिदिनं क्षीयमाणानि तान्यगणयनन्नपि क्षीणमात्रं दृष्ट्‍वा प्रजानाति इदं क्षीणमिति। तथा स भिक्षुरपि मार्गचर्यां भावयन् कान्यद्य क्षीणाण्यास्रवसहस्राणि कानि ह्यः क्षीणान्यास्रवहस्राणीति अगणयन्नपि क्षीणमात्रे प्रजानाति क्षीण आस्रव इति। अतो ज्ञायतेऽप्रमाणै ज्ञानैः क्लेशाः क्षीयन्त नत्वष्ठ नव वा इति।

(पृ) कं समाधिं निश्रित्य कः क्लेश प्रहीयते। (उ) सप्तप्रतिशरणान्युपादाय क्लेशान् समुच्छेदयति। यथोक्तं सूत्रे भगवता-प्रथमध्यानमुपादायास्रवाणां क्षयो यावदाकिञ्चन्यायतनमुपादायास्रवाणां क्षय इति। तानि सप्तप्रतिशरणानि विनाऽपि आस्रवाणां क्षयं करोति। यथोक्तं सुसीमसूत्रे-अतिक्रम्य सप्तनिश्रयानास्रवक्षयमनुप्राप्नोतीति। अतो ज्ञायते कामधातुकसमाधिं निश्रित्यापि आस्रवक्षयं प्रतिलभत इति।

(पृ) सत्यदर्शनहेयाः क्लेशा नारूप्यसमाधिं निश्रित्य प्रहीयेरन्। तस्य योगिनो रूपलक्षणभङ्गात्। (उ) इदं पूर्वमेव प्रयुक्तम्। यदारूप्यसमाधि[रपि] रूपमवलम्बत इति। (पृ) पूर्वं प्रथमध्यानाद्वीतरागः किं क्रमेण द्वितीयध्यानादीन् प्राप्नोति किं वा एककालमेव। (उ) क्रमेण भवितव्यम्। प्रथमध्याने वीतरागस्य द्वितियध्यानादीनामुत्पत्तेः। (पृ) किं कामधातावस्ति क्रमः। (उ) क्लेशानां प्रतिक्षणनिरुद्धत्वात्स्यादपि क्रमः। यथा च याम्या देवाः परिष्वङ्गे कामं साधयन्ति। तुषिता देवाः पाणिं गृहीत्वा कामं साधयन्ति। निर्माणरता वागालापेन कामं साधयन्ति। परनिर्मितवशवर्तिनो देवा आकारं दृष्ट्वा कामं साधयन्ति। [एवं] ज्ञातव्यं कामधातुकक्लेशाः क्रमेणापि क्षीयन्त इति। केचिदाहुः- पुण्यगुणप्रत्ययं तत्रोत्पद्यन्ते। न क्लेशप्रहाणेन। प्रणीतकामत्वात् तत्साधने विशेषः। मृद्विन्द्रियत्वात्परिष्वङ्गेन कामं साधयन्ति। तीक्ष्णेन्द्रियत्वादाकारं दृष्ट्वा कामं साधयन्ति इति।

(पृ) केचिदाहुः-भावनाहेयाः क्लेशाः क्रमेणा प्रहीयन्ते। पूर्वं कामधात्वाप्ताः पञ्चाद्रूपारूप्याप्ताः। सत्यदर्शनहेयास्त्वेककालं प्रहीयन्त इति। कथमिदम्। (उ) यथा सत्यदर्शनहेयाः सर्वे क्लेशा निरोधसत्यदर्शनेन प्रहीयन्ते। उक्तपूर्वमिदम् यत् निरोधदर्शनप्रहेयाः सत्कायदृष्ट्यादयः क्लेशाः सर्वे निरोधसत्यदर्शनेन प्रहीयन्ते। ऊष्मधर्मादारभ्य अनित्याद्याकारैः पञ्चस्कन्धलक्षणानि भावयित्वा आदौ प्रहेयाः क्लेशा निरोधदर्शनेन क्षीयन्ते।

(पृ) कामधात्वाप्तदुःख[सत्य] भावनया कामधातुकसंयोजनानि प्रजहाति। समुदयसत्यभावनायाप्येवम्। यथा कामधातौ तथा नैवसंज्ञानां संज्ञायतनेऽपि। कामधातुकनिरोध[सत्य]भावनया त्रैधातुकसंयोजनानि प्रजहाति। एवं मार्ग[भावनया]पि। कथमिदम्। (उ) निरोधज्ञः क्लेशान् प्रजहाति। अतो भवदुक्तं न युज्यते। (पृ) [ननु] सूत्र उक्तम्-पञ्चस्कन्धाननित्यादिना भावयित्वा स्त्रोत‍आपत्तिपलं यावदर्हत्फलं विन्दते इति। कथमाह भवान् निरोधसत्यदर्शनमात्रेण क्लेशान् प्रजहातीति। (उ) इमान् पञ्चस्कान् भावयन् प्रजानाति निरोधमिश्रभावनाम्। अतः प्रजहाति क्लेशानुशयान्। यथोक्तं सूत्रे-भिक्षुर्भावयति इदं रूपं, अयं रूपसमुदयः, अयं रूपनिरोध इति सर्वदा मम पश्यतो धर्मं विजानतः क्लेशाः प्रहीयन्त इति। ज्ञातव्यंनिरोधसत्यदर्शनेन क्लेशानां क्षय इति। पञ्चस्कन्धा दुःखम् ततः क्लेशाः समुत्पद्यन्ते। यदा पञ्चस्कन्धानां निर्वाणमुपशमं पश्यति। तदा दुःखसंज्ञा सम्पन्ना भवति। अतो ज्ञायते स्कन्धानां निरोधं पश्यतः क्लेशाः क्षीयन्त इति। यथोक्तम्-धर्मानुपादायाकायस्वभावमेकमुपेक्षाचित्तमाश्रित्य प्रहाणमिति। अकायस्वभाव एव निरोधः। यो रूपमकायस्वभावं यावद्विज्ञानमकायस्वभावं पश्यति सोऽत्यन्तविसंयोगभाग्भवति। त्रीणि विमोक्षमुखानि निर्वाणस्य प्रत्ययाः। विमोक्षमुखैरेभिरेव क्लेशान् प्रजाहाति। नान्योपायैः। अतो ज्ञायतेऽसंस्कृतालम्बनो मार्ग एव क्लेशान् प्रजहातीति। अतो भवदुक्तो [यः] क्लेशप्रहाणधर्मो नायं युक्तः।

शास्त्रमाह-क्लेशानामेवंजातीयानामप्रमाणानि विक्लपस्वभावानि भवन्ति [इति] विमुक्तिप्रार्थिभिर्ज्ञातव्यम्। कस्मात्। एतद्बन्धदोषज्ञानबलाद्विमुच्यते। यदा कश्चिच्छत्रुं विज्ञाय दूरीकरोति। यथा वा विषममार्गं ज्ञात्वा वर्जयति। एवं क्लेशानपि। क्लेशबन्धोऽतिसूक्ष्मो वेमचित्रमसुरराजं बवन्ध। यावद्भवाग्रं सत्वाः क्लेशबद्धाः। अतो ज्ञातव्यं तेषामादीनवम्। सत्त्वा यादद्भवाग्रमाजवञ्जवपतिताः। यतः क्लेशानामादीनवज्ञानं न पश्यन्ति। अप्रहीणसंयोजनत्वादप्रहीण आत्ममानो वर्धते। ततस्तु विमतिकौकृत्ये भवतः। अतः क्लेशदोषैर्मा वञ्चितः स्यामिति ज्ञातव्यम्। यत् सत्वा विशुद्धं परमं निर्वाणसुखमुपेक्षन्ते प्रत्युतातितुच्छं कामसुखं भवसुखं कामयन्ते तदिदं सर्वं क्लेशानां दोषः। यदा क्लेशान् प्रजहाति तदा महाहितं प्रतिलभन्ते। अतः क्लेशदोषाणां ज्ञानदर्शनं कुर्यात्। विमुक्तेरावरणधर्मा यदुत क्लेशाः। क्लेशानामप्रहाणे नैवास्ति विमुक्तिनिदानम्। कस्मात्। क्लेशाः कामनिदानम्। क्लेशानुयायी कायो भवति। कायानुयायि दुःखम्। अतो दुःखवियोगार्थी क्लेशानां प्रहाणाय वीर्यमारभेत॥

क्लेशप्रहाणवर्ग एकोनचत्वारिंशदुत्तरशततमः।

१४० विद्याहेतुवर्गः

(पृ) क्लेशाः कायस्य निदानमित्येतद्विद्या स्यात्। कस्मात्। तीर्थिका हि नेदं श्रद्दधन्ते। केचिदाहुः-कायोऽहेतुकोऽप्रत्ययः, तृणवृक्षवत् स्वयंभूत इति। केचिदाहुः -पदार्था महेश्वरादिभिः सृष्टा इति। केचिदाहुः-पदार्थाः कालस्वभावजाः इति। केचिदाहुः-परमाणुसमवायजा इति। एवंजातीयवचनानि विद्या स्युः। (उ) कर्मणः कायो भवतीदं पूर्वमेव साधितम्। तत्कर्म क्लेशेभ्यः सम्भूतम्। अतः क्लेशाः कायस्य निदानम्।

(पृ) कथं ज्ञायते क्लेशहेतुकं कर्मेति। (उ) प्रज्ञप्तिचित्तमविद्येत्युच्यते। प्रज्ञप्तिचित्तकः कर्माण्युपचिनोति। अतो ज्ञायते क्लेशप्रत्ययं कर्म भवतीति। अर्हन्न कर्माण्युपचिनोति न निष्पादयति। अतो ज्ञायते कर्माणि क्लेशसिद्धानीति। यथोक्तं भगवतासूत्रे-यः प्रतिलब्धविद्यः सन्यस्ताविद्यः स किं पापकं कर्म पुण्यं कर्म आनेञ्ज्यञ्च कर्म करोति न वा। नो भगवन् इति। नास्ति चानास्रवं कर्म। अतो ज्ञायते प्रज्ञप्त्यनुयायी केवलं कर्माणि करोतीति। अनास्रवं चित्तं न प्रज्ञप्तिमवलम्बत इति न कर्माणि करोति। शैक्षस्य नास्ति चर्या। यथोक्तं सूत्रे-शैक्षजनः प्रत्यागतं नाचरति, निरुद्धं न करोतीति। क्रियालक्षणा हि चर्या। चर्यैव कर्मेत्युच्यते। अनास्रवं चित्तञ्च न चर्यालक्षणमित्यतो नास्त्यनास्रवं कर्म। तस्मात् सर्वाणि कायवेदनीयकर्माणि क्लेशहेतुसम्भूतानि। प्रहीणक्लेशो न पुनर्जन्मानुभवति। अतो ज्ञायते विद्यमानः कायः क्लेशहेतु[क] इति।

(पृ) सर्वे सत्त्वा अक्लेशतया जायन्ते। पश्चात्तु क्लेशाः समुद्भवन्ति। यथा पुरुषस्य जननकालेऽविद्यमानं दशनं पश्चादुत्पद्यते। (उ) न युक्त[मिद]म्। क्लेशवानेव [जायते] यत्र भवलक्षणं क्वरोदनादि जननकाले प्रत्यक्षमस्ति। अतो ज्ञायते क्लेशैः सहैव सर्वे जायन्त इति। प्रत्यक्षं पश्यामः खलु सत्त्वा बहवो वर्चःकुट्यादिषु प्रसूयन्ते न तु शिलादिषु। गन्धरसाद्यासङ्गात्तत्र प्रसूयन्त इति द्रष्टव्यम्। अतो ज्ञायते क्लेशवशादुत्पद्यन्त इति। (पृ) नरकादौ न जन्म लभेरन्। कस्मात्। न हि कश्चिनरकादौ सुखं कामयेत। (उ) मोहबलाद्विपर्ययचित्ता उत्पद्यन्ते। म्रियमाणा दूरतो नरकं दृष्ट्वा इदं पद्मसर इति तदासङ्गात्तत्रोत्पद्यन्ते। यथोक्तं सूत्रे-यो निबिडितस्थाने विपुलं स्थानं लभेयमिति म्रियते स पक्षिषूत्पद्यते। यः परितर्षितो म्रियते स जलजन्तुर्जायते। यः शीतार्तो म्रियते स तपननरके जायते। यस्तापतर्षितो म्रियते स शीतनरके जायते। यो मैथुनकामासक्तः स चटकेषु जायते। य आहारासक्तः स कुणपेषु कीटो जायते। इति। कामासङ्गहेतुना अकुशलानि करोति। अकुशलप्रत्ययदार्ढ्यात्फलविपाकं वेदयते। कायासक्त्‌या कर्माणि विपाकजनकानि। कस्मात्। कायासक्तस्य मोहबलान्मानादयः क्लेशा जायन्ते। ततः कर्मणि सञ्चिनोति। कर्मबलाद्गतिषूत्पद्यते।

(पृ) यदि क्लेशप्रत्ययेन कायो भवति। प्रहीणक्लेशस्य पञ्चस्कन्धसन्तानो न स्यात्। (उ) कायोऽयं पूर्वं क्लेशजातः। [इदानीं] क्लेशेषु प्रहीणेष्वपि तद्वेगबलात्कायः पुनर्न प्रहीयते। यथा दण्डेन चक्रभ्रमणम्। मुहूर्तं दण्डे विरमत्यपि [चक्रम्] भ्रमत्येव न तु शाम्यति। (पृ) यदि पूर्वकर्मक्लेशवेगात्कायो भवति। तदा प्रहीणक्लेशः पूर्वकर्मक्लेशवेगात्पुनः कायमुपादद्यात्। (उ) निमित्तग्रहाद्विज्ञानमवश्यं तिष्ठति। अयं प्रक्षीणपूर्वकर्मवेगः। इदानीमनिमित्तविमोक्षमुखं भावयन् नोर्ध्वदेहमुपादत्ते। यथा तत्पपाषाणे न बीजानि प्ररोहन्ति। एवं ज्ञानाग्निना विज्ञानस्थितिषु दग्धासु न विज्ञानबीजं प्ररोहति। उर्ध्वसन्तानः समुच्छिद्यते। संस्कारप्रत्ययवैकल्यात् न पुनः सन्तानो भवति। यथोक्तं सूत्रे भगवता-विज्ञानं बीजम्। कर्मसंस्काराः क्षेत्रम्। रागतृष्णा सलिलम्। अविद्या अवकिरणम्। एभिः प्रत्ययैरायत्यां कायमुपादत्त इति। अर्हतस्त्वेषां प्रत्ययानां वैकल्यान्नायत्यां कायो भवति इति ज्ञातव्यं क्लेशप्रत्यया कायवेदनेति। विगतक्लेशस्य दुःखज्ञानादिचित्तमस्ति। इदानीमुपपत्तिवेदको न पश्यति तच्चित्तमस्तीति। अतो ज्ञायते विगतक्लेशो नोपपतिं वेदयत इति। (पृ) स्त्रोत‍आपन्नादिनां दुःखादिचित्तमस्ति। त उपपत्तिकालेऽपि न पश्यन्ति अस्तीति। (उ) अर्हतां ज्ञानबलं सुदृढम्। सर्वेऽपि क्लेशा नोत्कर्षन्ति। अतो म्रियमाणा उपपत्तिवेदनां प्रतिघ्नन्ति। स्त्रोत‍आपन्नादीनां ज्ञानबलन्तु न तथा। अतो न दृष्टान्तः स्यात्।

भवतोक्तं यथा दशनं पश्चात्क्रमेण भवति तथा क्लेशा अपीति। इदमयुक्तम्। कस्मात्। अर्हन्तोऽनास्रवप्रज्ञादद्घक्लेशा इत्यतो नोत्पद्येरन्। यथा दग्धं बीजं न पुनः प्ररोहति। प्रत्यक्षं खलु लोकेऽस्मिन् क्लेशजः काय इति। यथा कामरागात्कायरूपं विक्रियते। तथा द्वेषादपि। अतो ज्ञायते आयत्यां पञ्चस्कन्धा अपि क्लेशजा इति।

(पृ) पश्यामः खलु आहारप्रत्ययाः पञ्चस्कन्धा उत्पद्यन्ते। तथापि नोच्यते आहारः कायवेदनाप्रत्यय इति। (उ) आहारश्चित्तप्रज्ञप्तितो रूपादीनां जनकः। क्लेशास्तु न तथा, अप्रज्ञप्तितो रूपादिजनकाः। अतो ज्ञायते क्लेशाः कायप्रत्यया इति। प्रत्यक्षं खलु चटकादयः कामबहुलाः, सर्पादयो द्वेषबहुलाः, सूकरादयो मोहबहुलाः। ज्ञातव्यमिमे सत्त्वा अवश्यं पूर्वाभ्याससञ्चितमैथुनरागादिक्लेशा इत्यतस्तेषूत्पद्यन्त इति। (पृ) उत्पत्तिस्थान धर्मस्तथा न तु पूर्वाभ्याससञ्चितक्लेशहेतुकम्। (उ) तथा चैन्मैथुनरागादयो निर्हेतुकाः स्युः। नेदं सम्भवति। इति ज्ञातव्यं पूर्वाभ्याससञ्चितहेतुना भवतीति। कामक्रोधादिषु क्लेशेषूद्दीपितेषु हननादिपापानि कुर्वन्ति। तेभ्यः पापेभ्यो दृष्ट एव बधबन्धनादिदुःखमनु भवन्ति। क्लेशेष्वल्पेषु शीलधारणकुशलाभ्यासादिहितं लभन्ते। तत्कुशलशीलमुपादाय दृष्ट एव ख्यातियशोलाभसत्कारादिसुखं लभन्ते। यथेह लोके लाभो हानिश्च क्लेशहेतुका, तथाऽमुष्मिन्नप्येवमिति ज्ञायते।

(पृ) यदि क्लेशहेतुकः कायो भवति। तदा समुच्छिद्येत संसारे गतागतम्। कस्मात्। क्लेशविवृद्ध्या दुर्गतौ पतति स एव पापकायमनुभूय क्लेशान् पुनर्वर्धयति। सदा च विमुक्तिहेतुरहितः। एवञ्च न सुस्थाने जन्म लभेत। यदि पुण्यवर्धनाय पुण्यकायमुपादते। तदा पुनरपि न दुस्थान उत्पद्येत। एवञ्च न स्यात्संसारे गतागतम्। (उ) जनोऽयं दुर्गतौ पतितोऽपि कदाचित्कुशलचित्तभाग्भवति। सुस्थान उत्पन्नोऽपि कदाचिदकुशलचित्तमुत्पादयति। अतः संसारे गतागतं न समुच्छिद्यते। रागादिक्लेशानां तनुत्वतः सुस्थाने जन्मानुवर्तते। तेषामेव महत्वतो दुःस्थाने जन्मानुवर्तते यथा सूकरश्वादयः। अल्पकेशत्वतः सुस्थाने जायत इति यथा [कश्चित्] क्लेशतनुत्वात् दानशीलादिकर्माचरन् षट्‍सु कामदेवेषूत्पद्यते। प्रहीणाब्रह्मचर्यारागत्वाद्विशिष्टध्यानसुखं प्रतिलभते। प्रहीणरूपसंक्लेशत्वाद्विशिष्टसमाधिसुखं प्रतिलभते। सर्वसंयोजनानां क्षयेऽनुपमं निर्वाणसुखं प्रतिलभते। अतो ज्ञायते कायोऽयं क्लेशहेतुक इति।

पश्यामः खलु सत्त्वा कुदेशभूमौ रता दुर्जनैः सह कुत्सितमधिवसन्तीति सर्वमासङ्गाद्भवति। अतो ज्ञायते संसारे सत्त्वानामधिवासोऽप्यासङ्गाद्भवति। यथा शलभा भास्वररूपरागात्प्रदीपदग्धा भवन्ति। आसक्तिरियं न ज्ञानद्भवति। कस्मात्। शलभा इमे न जानन्ति अग्निर्दुःखस्पर्श इत्यतस्तत्र पतन्ति। तथा सत्त्वाः पौनर्भविकदुःखपतिता अविद्याप्रत्ययकामतृष्णार्त उत्पद्यन्ते। यथा मत्स्या अङ्‍कुशं ग्रसन्तः, हरिणाः शब्दानु चारिणः। ते सर्वे कामासङ्गान्म्रियन्ते। यथा च कश्चित् कामासक्त्‌या विप्रकृष्टां विदिशं गच्छन् न प्रतिनिवर्तते। तत् सर्वं क्लेशाज्जातमिति द्रष्टव्यम्। यथा वृक्षस्य मूलेऽनुन्मूलिते स वृक्षः पुनः प्ररोहति। तथा रागमूलेऽनुन्मूलिते दुःखवृक्ष सदा वर्तते। यथाह भगवान्-

यथापि मूलेऽनुपद्रुते दृढे च्छिन्नोऽपि वृक्षः पुनरेव रोहति।
एवमपि तृष्णानुशयेऽनुद्धृते निर्वर्तयति दुःखमिदं पुनः पुनः॥ इति।

कायोऽयमशुचिरनित्यो दुःखं शून्योऽनात्मकः। स्वतोऽविद्यां विना को ज्ञानी तत् व्ययदुःखं कामयमानो वेदयेत। यथाऽन्धो मलिनवासो रत्नाभरणमिति प्रलोभितः स्यात्। तथाऽविद्यान्धीभूत आदीनवबहुलानशुचीन् पञ्चस्कन्धाननुभवति। आत्ममत्या दुःखमपि कायमनुभवन् न त्यजति। अनात्मबुद्धौ तु प्रजहाति। यथाह शारिपुत्रः-विशुद्धसंवर-प्रतिलब्धमार्गो म्रियमाणोऽभिनन्दति। तद्यथा विषकुम्भे भग्ने। अतो ज्ञायते क्लेशप्रत्ययोऽयं काय इति। अज्ञानादस्मिन् काय आसज्यते। यथा चित्रकारण्डोऽशुचिसमृद्धः। अनपावृतो रमणीयः। अपावृते तु पूतितृणानि [दृश्यन्ते]। यथा विषसर्पसम्पूर्णे गृहप्रकोष्ठेऽप्रज्वलिते च दीपे सुखाध्यवसानं भवति। [विषसर्प]दर्शने तु तदपैति। तथा सत्त्वा अपि अविद्यायां सत्यां लोकेऽभिरमन्ते। उत्पन्नायान्तु विद्यायां चित्तं निर्विद्यते। एवं कामतृष्णा भवस्य मूलम्। कस्मात्। कामतृष्णया हि प्रार्थयते। प्रार्थना हि द्विविधा-कामप्रार्थना भवप्रार्थना इति। प्रत्युत्पन्नेषु कामेषु प्रार्थना कामप्रार्थना। पुनर्भवप्रार्थना भवप्रार्थना। अतो ज्ञायते कामतृष्णा भवस्य मूलमिति। पञ्चस्कन्धासक्तौ सत्कायदृष्टिरुत्पद्यते यदुताहमित्यात्मवादोपादानम्। तदुपादानमुपादायान्यानि त्रीण्युपादानानि भवन्ति। उपादानप्रत्ययो भवः। भवप्रत्यया जातिरिति ज्ञातव्यं क्लेशाः कायस्य मूलमिति।

कायोऽयं दुःखम्। दुःखकायेऽस्मिन् सुखसंज्ञाविपर्यय उत्पद्यते। तेन सुखविपर्ययेण विपरीततृष्णा प्रवर्तते। तथा विपरीततृष्णया पुनर्भवं वेदयते। अतो ज्ञायते कामतृष्णाप्रत्ययः कायो भवतीति। कायोऽयमाहारप्रत्ययात्तिष्ठति। कबलीकाराहारासक्त्‌या न कामधातुमतिवर्तते। यथोक्तं कर्मस्कन्धे-गन्धरसासक्त्‌या वर्चःकुट्यादिषूत्पद्यते। स्प्रष्टव्यासक्त्‌या गर्भावास उत्पद्यते। शीतोष्णस्पर्शासक्त्‌या अण्डजः स्वेदजो वा भवति। इति सर्वे न कामधातुमतिक्रामन्ति। धातुस्पर्शमुपादाय तिस्रो वेदना भवन्ति। अतः स्पर्शप्रत्यया वेदनेत्युच्यते। मनःसञ्चेतनाहारोऽप्येवम्। पुनर्भवसमुत्थानाय प्रणिदधाति इदमहं करिष्यामीति। ज्ञादर्शनविहीनं विज्ञानं पुनर्भवप्रापककामतृष्णामूलं भवति। एवं चत्वार आहाराः कामतृष्णाधीनाः। सर्वे हि सत्त्वा आहारेण जीवन्ति। अतो ज्ञायते तृष्णाप्रत्यया जातिरिति।

चतस्रो जातयः-अण्डजो जरायुजः संस्वेदज उपपादुक इति। मैथुनकामतृष्णया अण्डजो जरायुजश्च। गन्धरसाद्यासङ्गात् संस्वेदजोपपत्तिं वेदयते। यथाभिलषितं गुरुकर्मोपचीय उपपादुकजन्म वेदयते। अतो ज्ञायते चत्वारो जातिविभागाः कामतृष्णाधीना इति। चतस्रः कायवेदनाः-कश्चिदात्मघातको न परघातक इत्यादयश्चतस्रः। ताः सर्वाः कामतृष्णाविशेषा भवन्ति। अतो ज्ञायते कामतृष्णाप्रत्ययः कायो भवतीति। चतस्रो विज्ञानस्थितयः-रूपोपगं विज्ञानं तिष्ठत् रूपप्रतिष्ठितं रूपारम्बणं नन्द्युपसेवनम्। वेदनासंज्ञासंस्कारेष्वप्येवम्। न तूच्यते विज्ञानमेव विज्ञानस्थितिरिति। विज्ञानकाले क्लेशाभावात्। अतो ज्ञायते क्लेशप्रत्ययः कायो भवतीति।

द्वादशनिदानानि चाविद्याधीनानि। कस्मात्। प्रज्ञप्त्यनुयायिचित्तमविद्या। तामविद्यामुपादाय प्रवर्तते [कर्म] पुण्योपगमपुण्योपगमानेञ्ज्योपगम्। कामसंलालितं पुण्योपगम्। दुःखसम्पीडितमपुण्योपगम्। मैत्रीकरुणादिचित्तसङ्‍गृहीतमानेञ्ज्योपगम्। तेषां कर्मणामनुगामिविज्ञानं पुनर्भवे तिष्ठति। विज्ञानं निश्रित्य भवन्ति नामरूपषडायतनस्पर्शवेदनाः। इमानि चत्वारि पूर्वाध्वनीनकर्मक्लेशविपाकाः। पुनरिमां वेदनामुपादाय प्रवर्तते तृष्णोपादानं भवः। इमे कर्मक्लेशा आयत्यां जातिजरामरणादीन्युत्पादयन्ति। एवं द्वादशाङ्गभवसन्ततिरविद्यामूलिका। अतो ज्ञायते क्लेशप्रत्ययः कायो भवतीति।

संसारोऽनादिः। केनेदं ज्ञायते। उक्तं हि सूत्रे-कर्मप्रत्ययानि चक्षुरादीनीन्द्रियाणि। कर्म तृष्णाहेतुकम्। तृष्णा अविद्याहेतुका। अविद्या अयोनिशोमनस्कारहेतुका। अयोनिशोमनस्कारश्चक्षुर्हेतुको रूपप्रत्ययो मोहात्प्रवृत्त इति। अतो ज्ञायते संसारचक्रमनादीति। ईश्वरादयः कारणमिति वदतो न भवत्यनादिः। तत्तु न सम्भवति। अतो ज्ञायते क्लेशप्रत्ययः काय इति। क्लेशानामात्यन्तिकनिरोधे विमुक्तिर्लभ्यते। सत्त्वानां देहा नाना विजातीयाः। ईश्वरादीकारणत्वे वैजात्यं न स्यात्। क्लेशकर्मणां बहुविधत्वात् देहा अपि नैके।

द्वाविंशताविन्द्रियेषु षडिन्द्रियाण्युपादाय षड्विज्ञानानि भवन्ति। तत्रास्ति स्त्रीपुरुषेन्द्रियम्। सर्वधर्माणामेषां सन्तत्यविच्छेदात् जीवितमित्युच्यते। जीवितं कस्येन्द्रियं भवति, यदुत कर्मणः। कर्मेदं क्लेशानां हेतुः। क्लेशा वेदनानिश्रिता इत्यतः पञ्च वेदना इन्द्रियाणि भवन्ति। एवमन्योन्य[हेतु] प्रवृत्ता संसारसन्ततिः। श्रद्धादीनीन्द्रियाणि निश्रित्य सन्ततिं विच्छेदयति। एवं द्वाविंशतीन्द्रियैः संसारे यात्यायाति च। अतो ज्ञायते क्लेशैः कायो भवतीति।

किञ्च विमुक्त्‌यर्थी शीलसमाधिप्रज्ञा विमुक्तिज्ञानदर्शनस्कन्धानुत्पादयति। एषां क उपयोगः। [ते] सर्वे क्लेशानां निरोधाय भवन्ति ज्ञानी तद्धितं दृष्ट्वा तान् स्कन्धानुपाश्रयते। अतो ज्ञायते क्लेशप्रत्ययः काय इति। क्लेशाश्च क्रमेण निरुध्यन्ते। प्रहीणत्रिविधसंयोजनः स्त्रोत‍आपत्तिफलभाग् भवति। तनुकामच्छन्दादिकः सकृदागामिफलभाक्। प्रक्षीणकामधातुसंयोजनोऽनागामिफलभाक्। ध्यानसमाधिष्वपि अयं क्रमः। अत्यन्तक्षीणसर्व[संयोजनः] अर्हत्फलभाग् भवति। एवं क्लेशानां क्रमशो निरोधात्कायोऽपि क्रमशो निरुध्यते। ईश्वरादिकारणत्वे न स्यात्क्रमनिरोधः। अतो ज्ञायते क्लेशप्रत्ययः काय इति। सुजना रागादीनां क्लेशानां प्रहाणं प्रार्थयन्ते। द्रष्टव्यमवश्यं रागादिप्रत्ययमिदानीमायत्याञ्च ग्लान्युपायासान् लभन्त इत्यतोऽवश्यं [तेषां] प्रहाणं प्रार्थयन्ते। तथा नो चेन्न प्रहाणप्रार्थना स्यात्। ये वदन्ति ईश्वरादयः कायस्य हेतुरिति। तेऽपि प्रार्थयन्ते कामच्छन्दादीनां प्रहाणम्। अतो ज्ञायते कामच्छन्दादिप्रत्ययः काय इति। विद्वान् प्रज्ञया विमुक्तिं लभन्ते। [अतो] अज्ञानाद्वध्यत इति ज्ञेयं भवति। तस्मात् ज्ञायते क्लेशप्रत्ययः कायो भवतीति।

भगवानाह-तत्र तत्र सूत्रे नन्दिरागक्षयात्सम्यग्विमुक्तिं लभत इति। कस्मात्। चक्षूरूपादयो हि न बन्धा इत्युच्यन्ते। नन्दिरागादयस्तु बन्धाः। नन्दिरागभङ्गात् चित्तं सम्यग्विमुच्यते। सम्यग्विमुक्तं चित्तं निर्वाणेऽवतरति। अतो ज्ञायते क्लेशप्रत्ययः कायो भवतीति। अनिमित्तानाकारशून्यतया हि विमुक्तिं प्रतिलभते। अतो ज्ञायते क्लेशप्रत्ययः काय इति। कस्मात्। धर्माणां शून्यतादर्शनमेवानिमित्तप्रतिलाभः। निमित्तनिरोधान्न पुनर्भवं प्रणिदधाति। अतः शून्यता विमोक्षमुखमित्युच्यते। तद्विपर्यये बन्धः। इत्यादिना क्लेशाधीनः कायो भवतीति प्रदर्शितम्॥

विद्याहेतुवर्गश्चत्वारिंशदुत्तरशततमः।

[इति] समुदयसत्यस्कन्धः समाप्तः

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

4 अथ निरोधसत्यस्कन्धः

Parallel Romanized Version: 
  • 4 atha nirodhasatyaskandhaḥ [4]

अथ निरोधसत्यस्कन्धः
१४१ निरोधसत्यस्कन्धे आद्यः
प्रज्ञप्तिस्थापनवर्गः

शास्त्रमाह-त्रिविधचित्तानां निरोधो निरोधसत्यं यदुत प्रज्ञप्तिचित्तं धर्मचित्तं शून्यताचित्तम्। (पृ) कथमेषां त्रयाणां चित्तानां निरोधः। (उ) प्रज्ञप्तिचित्तं बहुश्रुतप्रत्ययज्ञानेन वा निरुध्यते। चिन्तनाप्रत्ययज्ञानेन वा निरुध्यते। धर्मचित्तमूष्मगतादिधर्मेषु शून्यताबुद्धया निरुध्यते। शून्यताचित्तं निरोधसमापत्त्यवतरणेन निरुध्यते। यदि वाऽनुपधिशेषनिर्वाणेऽवतरतः सन्तानसमुच्छेदे निरुध्यते।

(पृ) कतमा प्रज्ञप्तिः। (उ) स्कन्धानुपादाय ये विकल्पा तद्यथा पञ्चस्कन्धानुपादाय पुरुष इत्युच्यते। रूपरसगन्धस्पर्शानुपादाय घट इत्युच्यते इत्यादि। (पृ) कस्मादियं प्रज्ञप्तिः। (उ) सूत्रे भगवानाह-

यथाह्यङ्गसम्भाराद्भवति शब्दो रथेति च।
एवं स्कन्धेषु सत्स्वेव भवति सत्त्वेति संवृतिः॥ इति।

यथा च भगवान् भिक्षूनवोचत्-धर्मा अनित्या दुःखाः शून्या अनात्मानः प्रतीत्यसमुत्पन्ना अनियतस्वभावा नाममात्रमनुस्मरणमात्रं भोगमात्रम्। इमानेव पञ्चस्कन्धानुपादाय नाना नाम प्रवर्तते सत्त्वो मनुष्यो देव इत्यादि इति। सूत्रेऽस्मिन् वस्तुसतो धर्मस्य प्रतिषेधादुच्यते नाममात्रमिति।

किञ्चाह भगवान्-द्वे सत्ये परमार्थसत्यं संवृतिसत्यमिति। परमार्थसत्यं यदुत रूपादयो धर्मा निर्वाणञ्च। संवृतिसत्यं यत् प्रज्ञप्तिमात्रं निःस्वभावम्। यथा रूपादिप्रत्ययो घटः सिध्यति। तथा पञ्चस्कन्धप्रत्ययः पुरुषः सिध्यति। (पृ) यदि परमार्थतो नास्तीदम्। लोकसत्यस्य क उपयोगः। (उ) लौकिकाः सत्त्वा लोकसत्यमुपादायोपयोजयन्ति। केनेदं ज्ञायते। यथा चित्रितोऽग्निरित्युक्तौ जनाः श्रद्दधन्ते। बुद्धा भगवन्तो लौकिकानां प्रज्ञप्तितो वियोजनाय लोकसत्येन व्यवहरन्ति। यथोक्तं सूत्रे-नाहं [भिक्षवो] लोकेन विवदामि। लोकश्च मया विवदति। न [भिक्षवः] धर्मवादी [केनचिल्लोके] विवदति। इति।

पुरा किल जना वस्तूपभोगकामनया वहुवस्तुनामुत्पत्तिकाले घट इत्यादि नाम स्थापयाञ्चक्रुः। सद्धर्मे सति नोपयोगो लभ्येत। अतो लोकसत्यमित्युच्यते। सत्यद्वय उक्ते भगवतः शासनं सुविशुद्धम्। परमार्थतस्तु विद्वान् न विशिष्यते। लोकसत्यतो बालैर्न विवदन्ते। सत्यद्वयं वदन् न शाश्वतोच्छेद [दृष्टौ] पतति। न पतति मिथ्यादृष्टौ सुखान्ते दुःखान्ते च। कर्मविपाकादि सर्वं सिध्येत्। लोकसत्यं बुद्धानां शासनविनयमूलम्। यदुत दानशीलयोर्विपाकः सुस्थान उपपत्तिः। अनेन धर्मेण तच्चित्तं दमयित्वा मार्गशासनं ग्राहयित्वा पश्चात्परमार्थसत्यमुपदिशति। एवं जिनशानमादावगाधगभीरम्-तद्यथा महासमुद्रः क्रमशो गभीरः। अतो लोकसत्यं वदन्ति। यो मार्गस्य लाभज्ञानं साधयति [स] परमार्थधर्मोपदेशार्हो भवति। यथा भगवत एवं चेतः परिवितर्क उदभुत्-परिपव्काः खलु राहुलस्य [भिक्षोः] विमुक्तिपरिपचनीया धर्माः यन्नूनमहं राहुलं उत्तर आस्रवानां क्षये विनयेयमिति। तद्यथा घ्राणपाकः तद्विनाशे सुखं जनने दुर्भेदनम्। एवं लोकसत्येन चित्तं दमयित्वाऽथ परमार्थज्ञानेन विनाशयति। उक्तञ्च सूत्रे-धर्माणां प्रविचयपूर्वकं निर्वाणं परिज्ञातव्यमिति। योगी पूर्वं धर्माः [किं] प्रज्ञप्तिसन्तः [किं वा] परमार्थसन्त इति ज्ञात्वा पश्चान्निरोधसत्यं साक्षात्करोति। क्लेशाः स्थूलसूक्ष्मक्रमेण निरुध्यन्ते। यथा केशरोमादिनिमित्तेन स्त्रीपुरुषादिनिमित्तं निरुध्यते। रूपादिनिनिमित्तेन केशरोमादिनिमित्तं निरुध्यते। अथ शून्यतादिनिमित्तेन रूपादिनिमित्तं निरुध्यते। यथा कीलेन किलोऽपनीयते। अतो लोकसत्यमुच्यते।

लोकसत्येन मध्यमा प्रतिपत्साध्यते। कस्मात्। पञ्चस्कन्धाः सन्तानेन प्रवर्तन्त इति नोच्छेदः। क्षणिका इति न शाश्वतः। शाश्वतोच्छेदविनिर्मुक्त इति मध्यमा प्रतिपत्। यथोक्तं सूत्रे-लोकसमुदयं पश्यतः नास्तीति दृष्टिर्न भवति। लोकनिरोधं पश्यतः अस्तीति दृष्टिर्न भवति इति। अत उच्यते लोकसत्यम्। लोकसत्यतो भगवतः शासनं सर्वं सत्यमेव यदुत अस्त्यात्मा नास्त्यात्मा इत्यादि पर्यायाः। लोकसत्यतोऽस्त्यात्मेति वदतो नास्त्यवद्यम्। परमार्थतो नास्त्यात्मेति वदतश्च सत्यम्।

लोकसत्येन प्रतिदूषणं स्थाप्यते। परमार्थतस्तु प्रतिवचनम्। अस्ति वस्तुतः सत्त्व इति या दृष्टिः अयं महामोहः। नास्तीति यद्वचनं तदपि मोहतमसि पातयसि। कस्मात्। इयं भावाभावदृष्टिः शाश्वतोच्छेदात्मिका। येन योगिनो भावान्तान्निर्गम्य अभावान्ते पतन्ति। लोकसत्येऽसति केन निर्गमं लभेरन्। यदप्रतिलब्धशून्यताप्रज्ञो वदति नास्ति सत्त्व इति। इयं मिथ्यादृष्टिः। जननमरणवेदकः सत्त्वो नास्तीति वचनं हि मिथ्यादृष्टिः। यदि शून्यताबुद्धिप्रतिलाभी वदति नास्ति सत्त्व इति। न तदा दोषः। यथोक्तं सूत्रे-अर्हन्ती भिक्षुणी पापीयांसं मारमवोचत्-

किं नु सत्त्व इति प्रत्येषि मारदृष्टिगतं नु ते।
शुद्धसंस्कारपुञ्जोऽयं नेह सत्त्व उपलभ्यते॥ इति।

किञ्चाह-
कायोऽयं स्कन्धसन्तानः शून्यश्चाप्यकिञ्चनः।
मायावत् निर्मितवच्चापि प्राकृतानामक्षिमोहनः॥
शल्यवद्गण्डवच्चापि सपत्नोऽमित्रहारकः।
दुःखं शून्यो निरात्मा च जातिव्ययविनाशनः॥ इति।

(पृ) सर्वस्यापि नास्ति यत्किञ्चन चित्तम्। कस्मात् केषाञ्चिन्मिथ्यादृष्टिरित्युच्यते केषाञ्चित्परमार्थदृष्टिरिति। (उ) यस्य पुरुषस्य शून्यतातत्त्वज्ञानं नोत्पन्नं तस्यास्त्यात्मेति मतिर्भवति। अतो नास्त्यात्मेति श्रुत्वैव सन्त्रासमुत्पादयति। यथाह भगवान्-ये बालाः पृथग्जनाः शून्यो नास्त्यात्मा, न पुनः करोति इति श्रुतवन्तः ते महाभीता भवन्ति। इति। अतो ज्ञायते अप्रतिलब्धशून्यताज्ञानः अस्त्यात्मेति मत्या निर्वाणाद्बिभेति। तदा मिथ्यादृष्टिर्भवति। प्रतिलब्धशुन्यताज्ञानस्तु नास्ति मूलत आगतिरिति प्रजानाति। तदा नास्ति किञ्चन भयमिति। अप्रतिलब्धशून्यतातत्त्वो नास्ति किञ्चनेतिदृ ष्ट्या दुर्गतौ पतति यदुतोच्छेददृष्टि[रूप]मिथ्यादृष्टिः। योऽयं लोकसत्यतोऽस्त्यात्मेति प्रज्ञाय अस्ति कर्मफलमिति श्रद्दधानः पश्चात् संस्कारा अनित्या उत्पत्तिनिरोधलक्षणा इति भावयित्वा निरोधं साक्षात्करोति। [तस्य] आत्मबुद्ध्यभावे कामचित्तं निरुध्यते। स यदि नास्ति किञ्चनेति वचनं शृणोति। तदा नास्ति कश्चन दोषः। अत उच्यते लोकसत्यम्।

केचित्तीर्थिका अपवदन्ति श्रमणो गौतमः परमार्थत आत्मानं दूषयतीति। अतो भगवानाह- लोकसत्यतो वदामि अस्ति सत्त्व इति। सम्यग्दृष्टिं प्रकाशयन् वदामि सन्ति सत्त्वाः सन्धावन्तः संसरन्त इति। इयं सम्यग्दृष्टिरिति वदामि। पृथग्जन मिथ्यामनस्कारान्निःसत्त्वे वस्तुसदिति वचनं, तन्मिथ्यामनस्कारस्य दूषणम्। न सत्त्वस्य दूषणम्। यथा घटादयः प्रज्ञप्त्योच्यन्ते। तत्र न रूपादयो घटाः। न रूपादिव्यतिरिक्तो घटः। एवं न रूपादयः स्कन्धाः सत्त्वः। नापि रूपादिव्यतिरिक्तः सत्त्वः। यथा रूपादीनुपादाय प्रज्ञप्तिमतिक्रामति। एवं निरोधलक्षणेन रूपादीनतिक्रामति। दृष्टान्तेनार्थः सुविभज्यते। यथा चित्रितः प्रदीपः प्रदीप इत्युक्तोऽपि न प्रदिपवृत्तिको भवति। एवं घटोऽस्तीति कथितोऽपि न वस्तुसन् भवति। सन्ति पञ्चस्कन्धा इत्युक्ता अपि न परमार्थाः॥

प्रज्ञप्तिस्थापनवर्ग एकचत्वारिंशदुत्तरशततमः।

१४२ प्रज्ञप्तिलक्षणवर्गः

(पृ) कथं घटादयः प्रज्ञप्तितः सन्ति न वस्तुतः। (उ) (१) प्रज्ञप्तौ निमित्तप्रदर्शनमस्ति न परमार्थे। यथा वदन्ति इदं रूपं इदं घटरूपमिति। न वक्तुं शक्यत [इदं] रूपरूपमिति। नापि वक्तुं शक्यत इदं वेदनादिरूपमिति। (२) प्रदीपो रूपसहगमात् प्रज्वलतीति [वदन्ति] स्पर्शसहगमात्प्रदहतीति। परमार्थधर्मस्तु नैवं दृश्यते। कस्मात्। विज्ञानं नान्यसहगमाद्विजानातीति। वेदनाऽपि नान्यसहगमाद्वेदयत इति। अतो ज्ञायते सहभावः प्रज्ञप्तिसन्निति। (३) अन्यधर्ममुपादाय प्रज्ञप्तिसन् सिध्यति। यथा रूपादीनुपादाय घटः। परमार्थधर्मस्तु नान्यधर्ममुपादाय सिध्यति। कस्मात्। यथा वेदना नान्यधर्ममुपादाय सिध्यति। (४) प्रज्ञप्तिश्च नानाधर्मवती। यथा प्रदीपः प्रकाशते प्रदहति च। नैवं दृश्यते परमार्थधर्मः। कस्मात्। यथा वेदना न वेदयते विजानाति च। (५) रथशब्दो रथाङ्गादिषु भवति। रूपादिशब्दस्तु न पदार्थे वर्तत। इत्येवं विभागः। रथाङ्गादयो रथसाधनाः प्रत्ययाः। न तत्रास्ति रथशब्दः। तथा च रथकारणे नास्ति रथधर्मः। तदुपादाय तु रथः सिध्यति। अतो ज्ञायते रथः प्रज्ञप्तिरिति। (६) रूपादिशब्देनोक्ता रूपादयो लभ्यन्ते। घटादिशब्देनोक्ता घटादयस्तु न लभ्यन्ते। अतो ज्ञायते घटादयः प्रज्ञप्तय इति। (७) प्रज्ञप्तौ चित्तं विक्षिपति, न समादधाति। यथा कश्चिदश्वं दृष्ट्‍वा वदति-अश्वं पश्यामीति। कश्चिदश्वकायं पश्यामीति। कश्चिच्चर्म पश्यामीति। कश्चिद्रोमाणि वा पश्यामीति। कश्चिद्वदति वीणाशब्दं शृणोमीति। कश्चित् तन्त्रीनादं शृणोमीति। कश्चिद्वदति कुसुमं जिघ्रामीति। कश्चित्कुसुमगन्धं जिघ्रामीति। कश्चिद्वदति सुरां पिबामीति। कश्चित्सुरारसं पिबामीति। कश्चिद्वदति पुरुषं स्पृशामीति, कश्चित् पुरुषकायं स्पृशामीति, कश्चित् पुरुषभुजं स्पृशामिति, कश्चित् पुरुषहस्तं स्पृशामीति, कश्चित् पुरुषस्याङ्‍गुलिं स्पृशामीति, कश्चित् पुरुषस्याङ्‍गुलिपर्व स्पृशामिति। मनोविज्ञानमपि सत्त्वादौ विक्षिपति यदुत कायः सत्त्वः चित्तं सत्त्व इति। एवं रूपादय एव घट अथवा रूपादिव्यतिरिक्तो घट इत्यादि। परमार्थवचने तु चित्तं समादधाति न विक्षिपति। रूपं पश्यामीति [वत्] शब्दमपि पश्यामीति न वक्तुं शक्यते।

(८) ज्ञेयादौ [सर्व]मव्यपदेश्यमपि अस्तीत्युच्यते। [यत् व्यपदिश्यते] इयं प्रज्ञप्तिः यथा घटादयः। अतो ज्ञायते घटादयः प्रज्ञप्तिसन्त इति। कस्मात्। रूपादयो धर्मा ज्ञेयादावनभिधेया इति न व्यपदिश्यन्ते। यथा रूपादयः स्वलक्षणेन व्यवदेश्याः। न घटादयः स्वलक्षणेन व्यपदिश्यन्ते। अत इमे प्रज्ञप्तिसन्त इति ज्ञायते। (९) केचित् अस्तीति प्रज्ञप्तिलक्षणं वदन्ति। इदं लक्षणमन्यत्र वर्तते न प्रज्ञप्तौ। यथोक्तं सूत्रे-कर्म विदुषोऽविदुषश्च लक्षणमिति। यः कायवाङ्मनोभिः कुशलं करोति स विद्वान्। यः कायवाङ्मनोभिरकुशलं कर्म करोति सोऽविद्वान्। कायवाक्कर्म चत्वारि महाभूतान्युपादाय तिष्ठति। मानसं कर्म चित्तमाश्रयते। इमानि त्रीणि कथं विदुषोऽविदुषश्च लक्षणम्। अतो ज्ञायते नास्ति प्रज्ञप्तेः स्वलक्षणम्। (१०) प्रज्ञप्तिलक्षणमन्यत्र वर्तमानमपि न पुनरेकम्। यथोक्तम्-शल्यविद्ध इव रूप्यते इति। रूप्यत इति रूपलक्षणम्। वेदयत इति वेदनालक्षणे पुरुष उच्यते। यथाह भगवान्-विद्वान् मूढश्च सर्वः सुखं दुःखं वेदयते। विद्वान् सुखे दुःखे न काममुत्पादयति। बह्वादिनिमित्तोद्ग्रहणं संज्ञालक्षणमित्यपि पुरुष एवोच्यते। यथाह-प्रभामहं पश्यामि रूपमहं पश्यामीति। [संस्कृत]मभिसंस्करोतीति संस्कारलक्षणेऽपि पुरुष एवोच्यते। यथाह-अयं पुरुषपुद्गलः पुण्योपगं संस्कारमभिसंस्करोति। अपुण्योपगं संस्कारमभिसंस्करोति। आनेञ्ज्योपगं संस्कारमभिसंस्करोतीति। विजानातीति विज्ञानलक्षणेऽपि पुरुष एवोच्यते। यथाह-[क्षिप्रं] धर्मं विजानाति विज्ञो जिह्वा सूपरसं यथा। इति। अतो यदन्यत्रगतमुक्तमपि बहुलक्षणमुच्यते। इदं प्रज्ञप्तिलक्षणम्। रूपादि[स्व] लक्षणं नान्यत्रगतं नापि बहुलक्षणम्।

(११) यो धर्मः सर्वेषामनुशयकरः स प्रज्ञप्तिसन्। परमार्थधर्मस्तु नानुशयकरः। अनुशया हि पुरुषं कुर्वन्ति। (१२) प्रज्ञप्तौ च न ज्ञानोत्पादो भवति। पुरोवर्तिरूपादिषु ज्ञानोत्पादो भवति। तदुत्तरं मनोविज्ञानेन विकल्पयति घटमहं पश्यामीत्यादि। घटस्य ज्ञानमवश्यं रूपाद्यपेक्षम्। कस्मात्। रूपरसगन्धस्पर्शानुपादाय हि अयं घट इति व्यवहारः। परमार्थज्ञानन्तु न यत्किञ्चिदपेक्ष्य भवति।

(१३) प्रज्ञप्तौ च भवति संशयः यथा स्थाणुर्वा पुरुषो वा इति। रूपादिषु तु न संशयो भवति रूपं वा किं वा शब्द इति। (पृ) रूपादावपि संशयो भवति किमस्ति रूपं किं वा नास्ति रूपमिति। (उ) नेदं युक्तम्। रूपं पश्यन् नैव संशेते अयं शब्द इति। अन्यस्मात् कारणात् संशयो भवति किमस्ति रूपं किं वा नास्ति रूपमिति। यथा रूपं शून्यमिति श्रुत्वा पुना रूपं पश्यन् संशेते किमस्ति किं वा नास्तीति। निरोधसत्यं पश्यतोऽयं संशयः प्रहीयते। (पृ) निरोधसत्येऽपि संशयो भवति किमस्ति निरोधः किं वा नास्ति निरोध इति। (उ) अभिनिविष्टेषु संशयो भवति न तु निरोधसत्ये। अस्ति निरोध इति मतं नास्ति निरोध इति मतञ्च यः शृणोति तस्य भवति संशयः किमस्ति किं वा नास्तीति। स तदा न निरोधसत्यं पश्यति। कस्मात्। निरोधसत्यं पश्यतो न पुनः संशयो भवति। अतो ज्ञायते संशयोत्पादस्थले प्रज्ञप्तिरस्ति।

(१४) एकस्मिन् वस्तुनि बहुविज्ञप्त्युत्पत्तिलाभे प्रज्ञप्तिरस्ति। यथा घटादौ। परमार्थधर्मे तु न तथा। कस्मात्। रूपादौ न भवन्ति श्रोत्रादिविज्ञप्तयः। (१५) बह्वायतनसङ्‍गृहीतं प्रज्ञप्तिसत्। यथा घटादयः। अतः केचिद्वदन्ति प्रज्ञप्तिसत् चतुर्महाभूतसङ्‍गृहीतम्। परमार्थधर्मस्तु न बह्वायतनसङ्‍ग्रहं लभते। (१६) यत् निःस्वभावं सत् क्रियासमर्थं भवति। इदं प्रज्ञप्तिसत्। यथा पुरुषः करोतीति। पुरुषस्वभावः कर्मस्वभावश्च न परमार्थ उपलभ्यते। स्नेहद्वेषादिविकल्पो यः कश्चन स सर्वः प्रज्ञप्तिसन्। न परमार्थसन्। कस्मात्। रूपादिधर्माणां साक्षाद्दर्शने न स्नेहद्वेषादिसंज्ञोत्पद्यते। (१७) गम्यते आगम्यत इत्यादि, उच्छिद्यते विनश्यति इत्यादि, दाह्यते प्रदाह्यते इत्यादि या काचन क्रिया सर्वा सा प्रज्ञप्तिसती। न परमार्थसती। कस्मात्। परमार्थधर्मास्यादाह्यत्वात्। अविनाश्यत्वात्। पुण्यपापादिकर्म सर्वं प्रज्ञप्तिसत्। कस्मात्। प्राणातिपातादि पापं प्राणातिपातविरत्यादि पुण्यं सर्वं न परमार्थसत्। (१८) प्रज्ञप्तिसदापेक्षिकम्-यथा इदं, तत्, गुरु लघु, दीर्घं ह्रस्वं, महदल्पं, आचार्यः अन्तेवासी, पिता पुत्रः आर्य अनार्य इत्यादि। परमार्थस्तु नापेक्षिकः। कस्मात्। रूपं नान्यपदार्थमपेक्ष्य शब्दादीन् साधयतीति। न शून्यतया प्रज्ञप्तिखण्डनं प्रज्ञप्तिसत्। यथा वृक्षान् निश्रित्य वनं खण्ड्यते। मूलकाण्डं निश्रित्य वृक्षः खण्डयते। रूपादि निश्रित्य मूलकाण्डं खण्ड्यते। तथा शून्यतया यत् खण्डनं तत्तु परमार्थसत्। यथा रूपादि शून्यतया खण्ड्यते।

(१९) शून्यताचार्यायतनानुवर्तनं प्रज्ञप्तिसत्। नैरात्म्यचर्यायतनानुवर्तनन्तु परमार्थसत्। (२०) सन्ति चत्वारो वादाः- एकत्वं, नानात्वं, अनिर्वचनीयत्वं, अभाव इति। एते चत्वारो वादाः सावद्याः। अतो ज्ञायते घटादयः प्रज्ञप्तिसन्त इति।

एकत्वम्-रूपरसगन्धस्पर्शा एव घट इति। नानात्वम् रूपादीन् विहायान्योऽस्ति घट इति। अनिर्वचनीयत्वम्-रूपादय एव वा घटः किं वा तद्वयतिरिक्तो घट इति न निर्वक्तुं शक्यते। अभावः-नास्त्ययं घट इति। इमे चत्वारो वादा अयुक्ताः। अतो ज्ञायते घटः प्रज्ञप्तिरिति।

प्रज्ञप्तिलक्षणवर्गो द्विचत्वारिंशदुत्तरशततमः।

१४३ एकत्वखण्डनवर्गः

(पृ) एषामेकत्वादीनां चतुर्णां वादानां के दोषाः। (उ) एकत्ववादे दोषो यदुत रूपादीनां धर्माणां लक्षणं प्रत्येकं विभक्तम्। यदि घट एकः, तदा न सम्भवति। रूपादीनि नैकैकं पृथिवीधातुरित्युच्यन्ते। तत्समवायः कथं पृथिवी भवेत्। कस्मात्। यद्येकैकोऽश्वो न गौर्भवति। तत्समवायः कथं गौर्भवेत्। (पृ) यथा एकैकं तिलं न कलापं साधयति। तत्समवायस्तु साधयति। एवं रूपादीन्येकैकं न पृथिवीं साधयन्ति। तत्समवायस्तु साधयति। (उ) न युज्यते। कस्मात्। तिलकलापः प्रज्ञप्तिसन्। एकत्वादि तु परमार्थधर्मे विचार्यते। इति कथं दृष्टान्तः स्यात्।

रूपरसगन्धस्पर्शाश्चत्वारो धर्माः। पृथिवी तु एकधर्मः। न चत्वार एकः स्यात्। यदि चत्वार एकः। एकोऽपि चत्वारः स्यात्। तत्तु न सम्भवति। अतो ज्ञायते रूपादय एव न पृथिवीति। लौकिका वदन्ति-पृथिवीरूपं पृथिवीगन्धः पृथिवीरसः पृथिवीस्पर्शं इति। न पश्यामो रूपरूपमिति वदन्तं यं कञ्चन। अन्यधर्मलक्षणेनावश्यं प्रदर्श्यते-यथा अमुकस्य पुरुषस्य कुटीति। (पृ) इदं नान्यधर्मलक्षणेन प्रदर्शनं, स्वधर्मेणैव स्वात्मप्रदर्शनम्। यथा शिलापुरुषस्य हस्तपादमिति। कस्मात्। न हि हस्तपादव्यतिरिक्तः शिलापुरुषोऽस्ति। एवं रूपादिव्यतिरिक्ता पृथिवी यद्यपि नास्ति। तथापि स्वात्मरूपेणैव स्वात्मप्रदर्शनं [इति वदतः] को दोषः। (उ) यद्युच्यते पृथिवी रूपादिना स्वात्मानमेव प्रदर्शयतीति नायं न्यायो भवति। शीलापुरुषदृष्टान्तो यद्यपि भवतोक्तः। स दृष्टान्तस्तु न युक्तः। कस्मात्। शिलापुरुषस्य हस्त इति प्रदर्शने तदन्यः कायः शिलापुरुष इति स्यात्। शून्यतायामपि च अस्तीत्यभिधीयते। यथा वदन्ति शिलापुरुषस्य काय इति। तस्मिन् समये शिलापुरुष एव न पुनस्तदन्योऽस्तीत्युच्यते। यथा भगवानाह-सन्त्यस्मिन् काये केशा रोमाणि रक्तं मांसं इत्यादि। तानि केशादीनि विहाय नास्त्यन्यः कायः। केशादीनां निश्रयस्थानमिदं पृथगसदपि [अस्तीति] अभिधीयते। अतो ज्ञायते शिलापुरुष इति वचनमपि मृषावचनम्, इति। यदि शिलापुरुषदृष्टान्तेन पृथिवीं साधयसि। तथाऽपि नास्ति पृथिवी। भवतां सूत्रे उक्तं-रूपरसगन्धस्पर्शवती पृथिवीति। इयं पृथिव्येव नास्ति कायवत्। अतो ज्ञायते रूपरसगन्धस्पर्शा एव, नैवास्तीयं पृथिवीति।

गुणानाञ्च न लक्षणं प्रदर्शयितुं शक्यते। रूपं गन्धवदिति न वक्तुं शक्यते। रूपरसगन्धस्पर्शवती पृथिवी इति तु वक्तुं शक्यते। अतो नैकत्वमिति। रूपादिबुद्धिः पृथिवीबुद्धिश्च पृथक्। अतो ज्ञायते रूपादीनि न पृथिवीति। अन्यद्रूपादीनां नाम अन्यत् पृथिव्या नाम। (पृ) बुद्धिभेदो नामभेदश्च सर्वः संयोगे भेदवान्। (उ) यदि बुद्धिर्नामसंयोगमात्रेणास्ति। [तदा] संयोगो नाममात्रं भवेत्। तथा च पृथिवी नाममात्रमस्ति। इति नास्त्येकत्ववादः।

पृथिवी स सर्वेन्द्रियज्ञेया भवति। केनेदं ज्ञायते। पुरुष एवं चिन्तयति-पृथिवीं पश्यामि, पृथिवीं रसयामि, पृथिवीं स्पृशामि इति। यदि रूपरसगन्धस्पर्शाः पृथिवी। न स्यात् रूपमात्रे पृथिवीं पश्यामीति पृथिवीसंज्ञा। गन्धादावप्येवम्। वस्तुतस्तु न रूपमात्रे पृथिवी ज्ञायते। अतो ज्ञायते न रूपादीन्येव पृथिवीति। प्रज्ञप्तिसंज्ञाकारणे एकस्मिन्नवयवे च प्रज्ञप्तिसंज्ञाऽभिधीयते। यथा कश्चिद् वृक्षशाखां छिन्दन् वदति-वृक्षं छिन्दामि, वनं छिन्दामीति च। गुणानां सीमानि द्रव्याणि अन्यानि। तत्र यद्यस्ति कारणम्। नानेन सिध्यति एकत्ववादः।

सांख्याः पुनराहुः-पञ्च गुणाः पृथिवीति। तदप्ययुक्तम्। कस्मात्। यथा पूर्वमुक्तं-शब्दो रूपादिव्यतिरिक्तः क्षणिकः सन्तानप्रवृत्तः। न चतुर्महाभूतसाधनहेतुरिति। अतो ज्ञायते न सर्वाणि भौतिकानि शब्दवन्तीति॥

एकत्वखण्डनवर्गस्त्रिचत्वारिंशदुत्तरशततमः।

१४४ नानात्वखण्डनवर्गः

(पृ) नानात्ववादे के दोषाः। (उ) रूपादीन् विहाय नास्ति पृथिवी। कस्मात्। केन तत् ज्ञायते। न हि रूपरसगन्धस्पर्शान् विहाय पृथिवीबुद्धिरुत्पद्यते। रूपादिधर्मेष्वेवोत्पद्यते। कस्मात्। यथा अन्यत् रूपं अन्ये शब्दादयः। न च शब्दादीनपेक्ष्य रूपबुद्धिरुत्पद्यते। यदि रूपादिव्यतिरिक्ता पृथिवी। रूपादीन्यनपेक्ष्यापि पृथिवीबुद्धिः स्यात्। न वस्तुतस्तान्यनपेक्ष्य भवति। अतो नास्ति पृथिवी पृथक्। (पृ) नान्यधर्ममनपेक्ष्य भवति। अवश्यं रूपलक्षणमपेक्ष्य रूपबुद्धिर्भवति। (उ) सामान्यलक्षणखण्डनवर्गे वक्ष्यते। न रूपव्यतिरिक्तं रूपलक्षणं पृथगस्तीति। अतो न युज्यते।

पृथिव्यादिपृथग्धर्मस्य नेन्द्रियं ज्ञापकम्। अतो ज्ञायते न पृथक् सन्ति पृथिव्यादयो धर्मा इति। (पृ) पृथिव्यादयो द्वीन्द्रियग्राह्या यदुत कायेन्द्रियग्राह्याश्चक्षुरिन्द्रियग्राह्याः। केन तत् ज्ञायते। चक्षुषा दृष्ट्वा जानीमोऽयं घट इति। कायेन्द्रियेण स्पृष्ट्वापि जानीमः अयं घट इति। अतो नेन्द्रियग्राह्या इति भवतो वचनमयुक्तम्। (उ) तथा चेत् घटोऽयमिन्द्रियचतुष्टयग्राह्यः स्यात्। घ्राणेनापि मृत जिघ्र्यते। रसनयापि मृत् रस्यते। (पृ) घ्राणरसनाभ्यां न गृह्णाति घटम्। कस्मात्। न ह्यन्धकारे विवेचयति घटो वा जिघ्रयते कपालं वा। घटो वा रस्यते कपालं वा इति। (उ) यद्यपि न विवेचयति किं घट उत कपालमिति। तथापि मृदि ज्ञानं भवति मृदं जिघ्रामि, मृदं रसयामीति। यदि घट उद्गतमुखं खन्यते। तदा दृष्ट्वा स्पृष्ट्वा वा न निर्धारयति किमयं घट शरावः किं वा घतशकलमिति। अतो ज्ञायते चक्षुरिन्द्रियं कायेन्द्रियञ्च न घटं गृह्णीयात् इति। अन्धकारे घटबुद्धिरुत्पन्नाऽपि न विवेचयति सुवर्णघटो रजतघटो वा इति। अतो ज्ञायते चक्षुरिन्द्रियं कायेन्द्रियमपि न घटं गृह्णीयात्। घ्राणेन्द्रियं जिह्वेन्द्रियं पुष्पफलक्षीरसुरादीन् धर्मान् गृह्णाति। चक्षुरिन्द्रियं कायेन्द्रियन्तु न गृह्णाति। यथा [चक्षुः] पुष्पादि पश्यति न विविच्य जानाति गन्धः सुरभिरसुरभिर्वा रसो मधुरोऽमधुरो वा इत्यादि। अतो यदि मतं चक्षुःकायेन्द्रियाभ्यां जानीमो द्रव्यं न घ्राणजिह्वाभ्यामिति। नेदं सम्भवति। यथा घ्राणजिह्वे द्रव्यं पृथक्‌कृत्य न विकल्पयतः। तथा चक्षुःकायेन्द्रिये अपि द्रव्यमपृथग्भूतमपि न विकल्पयतः।

पञ्चेन्द्रियेषु प्रज्ञप्तिग्राहकं ज्ञानं नास्ति। अतो ज्ञायते प्रज्ञप्तिर्न चक्षुःकायघ्राणजिह्वेन्द्रियैर्लभ्यते। षष्ठस्य त्वस्ति प्रज्ञप्तिज्ञापकं ज्ञानम्। कस्मात्। मनोविज्ञानस्य सर्वधर्मालम्बनत्वात्। चक्षुर्यदि रूपं पश्यति अरुपञ्च पश्यति। तदा शब्दादीनमपि पश्येत्। तथा चेत् श्रोत्रादीनीन्द्रियाणि नावश्यकानि स्युः। न तु सम्भवति। अतश्चक्षुःकायेन्द्रियाभ्यां न द्रव्यं गृह्यते। (पृ) रूपेण द्रव्योपलब्धौ चक्षुः पश्यति। न तु सर्वो रूपात्पृथग्भूतो धर्मो दृश्यः। (उ) रूपेण घटोपलब्धिरितीदं न युज्यते। कस्मात्। कः करोति घटरूपम्। संयोगमात्रमिदम्। अतो न रूपेण घटोपलब्धिः। यदि च दृश्यधर्मेण तदन्यधर्म उपलभ्य दृश्यो भवति। घटादिनादृश्यधर्मेण रुपोलब्धिरिति रूपमपि अदृश्यं स्यात्। घटोऽपि द्विविधः स्यात् दृश्योऽदृश्य इति। दृश्यधर्मस्यादृश्योपलब्ध्यर्थत्वात्। यद्यवश्यं रूपादिधर्मस्योपलब्धत्वात् चक्षुरादीन्द्रयग्राह्यमिति। [तदा] रूपलक्षणं चक्षुरिन्द्रियग्राह्यमिति न स्यात्। कस्मात्। भवतां सूत्रे रूपमुपादाय (=रूपहेतुकं) इन्द्रियेण रूपं दृश्यमितीदं रूपलक्षणं पुनरलक्षणं भवति। तथा तु रूपलक्षणमदृश्यमिति स्यात्। अतो न युज्यते।

यदि रूपोपलब्ध्या दृश्यमिति। [तर्हि] सर्वाणीन्द्रियाणि द्रव्यं जानीयुः। श्रोत्रेन्द्रियमपि आकाशं जानीयात् शब्दोपलम्भात्। कायेन्द्रियेण वायुं जानीयात् स्पर्शोपलम्भात्। भवतां मते तु न युज्यते। अतो नेदं धर्ममुपलम्भयति। (पृ) अन्ये धर्मा नोपलब्धिकराः। रूपमात्रमुपलब्धिकरम्। (उ) मैवम्। न तत्रास्ति विनिगमना रूपमात्रमुपलब्धिकरं नान्ये धर्मा इति। यथा भवानाह महत्यनेकद्रव्यवत्त्वात् रूपाच्चोपलब्धिरिति। एवं रूपहेतुकं रूपमुपलभ्यते। रूपलक्षणोपलम्भेन रूपं तदुत्तरमुपलभ्यम्। न रूपमात्रमुपलब्धिकरमिति। एवमुक्ते[ऽपि] न पूर्वोक्तदोषपरिहारः।

अन्यकालं रूपबुद्धिरुत्पद्यते अन्यकालञ्च घटबुद्धिः। अतो रूपात् घटोपलम्भे क उपकारः। यथा अन्धोऽभ्यस्तघटपरिमाणो विनष्टचक्षुष्कोऽपि स्पृष्ट्वा घटं जानाति। अतो न रूपमात्रं दर्शनस्य कारणम्। अन्धः कायेन्द्रियेण च वायुं जानाति। अतो न रूपमात्रोपलम्भात् ज्ञानमुत्पद्यते। भवतां सूत्रेऽप्युक्तम्-कायागतस्पृष्टः स्पर्शो न पृथिव्यप्तेजसांमिति ज्ञातव्यम्-अदृष्टलिङ्गो वायुरिति। तदप्ययुक्तम्। कस्मात्। अन्ध इमं वायुं जानन्नपि न जानाति वायुरयं किं दृश्यः किंवा अदृश्य इति। पुरुषश्चक्षुषा संख्यापरिमाणादीन् धर्मान् पश्यति। न तत्रास्ति रूपोपलब्धिः। गन्धमाघ्रायापि अगन्धधर्मे ज्ञानं लभते। रसं रसयित्वाऽपि अरसधर्मे ज्ञानं लभते। अतोऽवश्यं रूपोलम्भेन द्रव्यं तदूर्ध्व ज्ञेयमितीदमयुक्तम्।

(पृ) यदि रूपोपलम्भो दर्शनस्य न कारणम्। ये संख्यापरिमाणादयो धर्माः[ते] अदृश्यद्रव्यगताः, वायुश्च दृश्यः स्यात्। (उ) अस्मन्मते रूपं विहाय नास्त्यन्यो धर्मो दृश्यः। अतो ज्ञायते मते[ऽस्मिन्] यत्र रूपमुत्पन्नमस्ति तत्र चक्षुः पश्यति। चक्षुषा दृष्टरूपस्यैव घटसंज्ञा भवति। यस्मिन् धर्मे नास्त्युत्पन्नं रूपम्, तत्र सचक्षुष्कस्यापि नोत्पद्यतेऽन्यघटसंज्ञा। अतो रूपदि विहाय पृथगस्ति घट इतीदं न न्याय्यम्॥

नानात्वखण्डनवर्गश्चतुश्चत्वारिंशदुत्तरशततमः।

१४५ अनिर्वचनीयत्वखण्डनवर्गः

(पृ) अनिर्वचनीयत्वे के दोषाः। परमार्थधर्मो नैकत्वनानात्वाभ्यामनिर्वचनीयः। कस्मात्। न हेतुदृष्टान्तौ स्तः इदमनिर्वचनीयमिति ज्ञापयितुम्। रूपादयो धर्माः परमार्थसन्तः। अतो नानिर्वचनीयाः। धर्माः प्रत्येकं सस्वलक्षणाः। यथा रूपणलक्षणं रूपम्। न नानात्वलक्षणम्। कथमुच्यतेऽनिर्वचनीयमिति। विज्ञानविशेषाद्धर्मविशेषः। यथा चक्षुर्विज्ञानेन रूपं ज्ञायते, न शब्दादि। अतोऽस्य नानिर्वचनीयता। रूपं रूपायतनसङ्‍गृहीतं न शब्दादिसङ्‍गृहीतम्। यद्यनिर्वचनीयत्वमिच्छसि। इदं रूपमिदं रूपमिति निर्वचनीयमस्ति। रूपमिदमरूपमिदमिति अनिर्वचनीयम्। एवं शब्दादयोऽपि। धर्माणां क्रमः संख्या चास्ति। यद्यनिर्वाच्याः। तदा धर्मा असंख्याः स्युः। कस्मात्। प्रथमं द्वितीयमिति लक्षणभेदस्याभावात्। अतो ज्ञायते परमार्थतो नानिर्वाच्याः धर्माः प्रज्ञप्तावेव एकत्वनानात्वसत्वादुच्यतेऽनिर्वाच्य इति॥

अनिर्वचनीयत्वखण्डनवर्गः पञ्चचत्वारिंशदुत्तरशततमः।

१४६ अभावखण्डनवर्गः

(पृ) अभाववादे के दोषाः। (उ) अभावत्वे न पुण्यपापादीनां विपाको विमुक्त्‌यादयः सर्वे धर्माः। विद्यमानं नास्तीति ग्रहे स ग्रहोऽपि अभावः स्यात्। वक्तुः श्रोतुश्चाभावात्। अस्ति नास्तीति वादाः श्रद्धयोक्ताः प्रत्यक्षज्ञानश्रद्धया वा भवन्ति अनुमितिज्ञानश्रद्धया वा भवन्ति। सूत्रम्रन्थानुसारेण वा भवन्ति। यत्किञ्चन नास्तीति यत् वचनं तदेषु त्रिषु न भवति। सूत्रं वानुसराम इति भवतामाशयो[यः] नायं युज्यते। सूत्राशयोऽपि दुःसंवादः। कदाचिदस्तीत्याह कदाचिन्नास्तीत्याह। कथं श्रद्धां गृह्णीमः। यद्यनुमानज्ञानं श्रद्दध्यात्। अवश्यं प्रत्यक्षपूर्वकमनुमितिज्ञानं भवेत्। घटादयो धर्मा इदानीं प्रत्यक्षदृष्टाः सन्ति। ज्ञानजनकत्वात्। यो ज्ञानजनकः धर्मोऽस्ति नाभाव[रूपः]।

इदानीं घटशरावादयः सविशेषा दृश्यन्ते। यदि सर्वेऽभावाः। कः सविशेषः स्यात्। मिथ्यासंज्ञया सविशेषा इति भवतां मतम्। कस्मात् आकाशे घटादीन् न विकल्पयति। मोहात्पदार्थबुद्धिरुत्पद्यत इति भवतां मतम्। सर्वेषामभावत्वे मोहोऽप्यभावः स्यादिति केन प्रवर्तेत। सर्वे धर्मा अभावा इति भवत आशये ज्ञानमिदं किं प्रतीत्य भवति। न हि ज्ञानान्यभावप्रत्ययेनोत्पद्यन्ते। पदार्थान् जानातीति ज्ञानम्। नेदं ज्ञानमभाव इति वाच्यम्। यद्यत्यन्ताभावा इति। तदा सर्वे जना यथाभिप्रेतं यत्किञ्चन कुर्युः। किन्त्वार्या दानशीलक्षान्त्यादिकुशलकर्माभिरता अकुशलधर्मविविक्ताश्च भवन्ति। अतो ज्ञायते नाभावा इति। घटादयो धर्माः प्रत्यक्षज्ञेयाः। भवांस्त्वाह-प्रत्यक्षं सर्वमभावरूपमिति। अभावधर्मकत्वाच्च न सूत्रे श्रद्दधीत। तथा च केन कारणेनाह-सर्वमभाव इति। अतः सर्वमभाव इतीदं[न] स्पष्टं भवेत्। यदि कारणेन न प्रकाशयति [तदा] परगृहीतं प्रकृतितः सिध्येत्। परवादस्य सिद्धत्वात् भवतां धर्मो विनश्येत्। यो भावः कारणेन साध्यः न सोऽभाव इत्युच्यते॥

अभावखण्डनवर्गः षट्चत्वारिंशदुत्तरशततमः।

१४७ अभावस्थापनवर्गः

अभाववाद्याह-यद्यपि वचसा शून्यतां खण्डयसि। तथापि धर्मांः परमार्थतोऽभावाः। इन्द्रियैर्विषयाणामनुपलम्भात्। कस्मात्। न ह्यस्ति धर्माणामवयवी ग्राह्यः। अतः सर्वे धर्मा अग्राह्याः। अग्राह्यादभावा[त्मकाः]। अवयविन्यग्राह्येऽपि अवयवा ग्राह्या इति भवतो यन्मतम्। तन्न युक्तम्। नावयवेषु बुद्धिर्भवति। कस्मात्। स्थूलघटादीनां पदार्थानामेव ग्राह्यत्वात्। न चावयवा अवयविनं कुर्वन्ति। कस्मात्। अवयविनमुपादाय हि अवयवा उच्यन्ते। अवयविनोऽभावादवयवा अपि न सन्ति। द्रव्येषु गुणेषु असत्सु नावयवाः सन्ति। अतो न सन्त्यवयवाः। सूक्ष्मावयवान् पश्यतोऽवयवबुद्धिः सदा भवति न घटबुद्धिः। कस्मात्। अवयवान् नित्यं स्मरतो घटबुद्धिर्नैव भवेत्। यद्यवयवस्मरणपूर्वकं घटबुद्धिर्भवति। तदा घटबुद्धिर्विलम्ब्य भवेत्। न वस्तुतो विलम्ब्य भवति। अतो नावयवाः स्मर्यन्ते। घटं दृष्ट्‍वा यन्नावयवविकल्पबुद्धिर्भवति सैव घटबुद्धिः।

सर्वे चावयवा अभावा[त्मकाः]ः। कस्मात्। सर्वेह्यवयवा अवयवशो भिद्यमाना अणुतां यान्ति। अणुशो भिद्यमाना अत्यन्ताभावतां प्रतियन्ति। सर्वेषां धर्माणां निष्ठा शून्यताबुद्धिजननमवश्यम्। अतोऽवयवाः परमार्थतोऽभावत्मकाः। अवयववादिनः सत्यद्वयभङ्गः स्यात्। कस्मात्। यो वदति नास्त्यवयवी केवलमवयवाः सन्तीति। तस्यातीतागामिदर्शनप्रहाणादीनि कर्माणि न स्युः। एवञ्च लोकसत्यं नास्ति। भवान् परमार्थं शून्यतां मन्यते। परमार्थे चाभावात्मका अवयवाः। अतो ज्ञायते अवयवमात्रवचनं न सत्यद्वयेऽवतारयति। सत्यद्वयेऽनवतारादभावः।

यो धर्मोऽपनेयः सोऽभाबात्मकः। यथा अवयवानुपादाय अवयवी निराक्रियते। अवयवान्तराण्युपादाय पूर्वावयवा निराक्रियन्ते। अतोऽयमवयववादोऽभावात्मकः। रूपादीन्यपि अभावात्मकानि। कस्मात्। न हि चक्षुः सूक्ष्मं रूपं पश्यति। न च मनो गृह्णाति प्रत्युत्पन्नं रूपम्। अतो रूपमग्राह्यम्। चक्षुर्विज्ञानं न विकल्पयति इदं रूपमिति। मनोविज्ञानन्तु अतीते अनागते वर्तते न रूपे वर्तते। अतो नास्ति किञ्चिद्रूपविकल्पकम् विकल्पकाभावाद्रूपमग्राह्यं भवति। नाद्यविज्ञानं रूपं विकल्पयति। तथा द्वितीयादिविज्ञानान्यपि। अतो नास्ति किञ्चिद्रूपविकल्पकम्।

(पृ) चक्षुर्विज्ञानेन रूपे गृहीते ततो मनोविज्ञानमनुस्मरति। अतो न नास्ति विकल्पकमिति। (उ) चक्षुर्विज्ञानं रूपं दृष्ट्वा निरुद्धमेव। तत ऊर्ध्वं मनोविज्ञानमुत्पद्यते। मनोविज्ञानमिदं न रूपं पश्यति। अदृष्ट्वा कथमनुस्मरेत्। यद्यदृष्ट्वा‍ऽनुस्मरेत्। अन्धोऽपि रूपमनुस्मरेत्। न वस्तुतोऽनुस्मरति। अतो मनोविज्ञानं नानुस्मरति। (पृ) चक्षुर्विज्ञानान्मनोविज्ञानमुत्पद्यते। अतोऽनुस्मरति। (उ) मैवम्। कस्मात्। सर्वाणि चरमचित्तानि चक्षुर्विज्ञानमुपादाय समुत्पन्नानि अनुस्मरेयुः। नैव विस्मरेयुः। तस्मादुत्पन्नत्वात्। न वस्तुतो युज्यते। अतो ज्ञायते मनोविज्ञानमपि नानुस्मरति। यथाकाशानुस्मरणम्, रूपघटादिग्रहः। सर्वेऽपि पदार्थस्तुच्छा अभावात्मकाः मृषागृहीताः। अतः सर्वे पदार्था अभावात्मकाः।

यदि वदसि चक्षुः पश्यतीति। किं रूपं प्राप्य पश्यति किं वाऽप्राप्य पश्यति। यदि प्राप्य [पश्यतीति] तदा न पश्यति। चक्षुर्नातीतलक्षणमितीदं पूर्वमेव प्रतिपादितम्। यद्यप्राप्य पश्यतीति। तदा सर्वस्थं रूपं पश्येत्। न वस्तुतः पश्यति। अतो ज्ञायते नाप्राप्य पश्यतीति। (पृ) रूपं ज्ञानगोचरगतं चक्षुः पश्यति। (उ) को नाम ज्ञानगोचरः। (पृ) यस्मिन् काले चक्षुः पश्यति। [स]ज्ञानगोचरः इत्युच्यते। (उ) यदि चक्षुरप्राप्तमपि ज्ञानगोचर इत्युच्यते सर्वस्थं रूपं ज्ञानगोचरः स्यात्। अतः प्राप्याप्राप्योभयथा न पश्यति। अतो ज्ञायते रूपमदृश्यमिति। यदि सति पूर्वमेव चक्षुषि रूपे च पश्चाच्चक्षुर्विज्ञानमुत्पद्यते। तदेदं चक्षुर्विज्ञानं निराश्रयं निष्प्रत्ययञ्च स्यात्। यद्येककाल [मुत्पद्यते] तदा न चक्षूरूपप्रत्ययं चक्षुर्विज्ञानमित्याख्यायते। ऐककालिकयोर्मिथो हेतुत्वाभावात्।

किञ्च चक्षुश्चतुर्महाभूत[मयम्]। यदि चक्षुः पश्यति। श्रोत्रादीन्यपि पश्येयुः। चतुर्महाभूतसाम्यात्। एवं रूपमपि [पश्येत्]। चक्षुर्विज्ञानं स्यात् सायतनं निरायतनं वा। उभयथाऽस्ति दोषः। तथा हि-यदि च चक्षुर्विज्ञानं चक्षुराश्रितं, तदा सायतनम्। यदि पदार्थो निरायतनः तदा आश्रित्य तिष्ठतीति न लभ्यते। यदि ब्रवीषि विज्ञानं चक्षुषोऽल्पभाग उत्पद्यते यदि वा व्याप्योत्पद्यते। यदि वोभयोश्चक्षुषोरेककालमुत्पद्यते। तदा सायतनं भवति। सायतनत्वे सावयवम्। एवं सति बहुभिर्विज्ञानैरेकं विज्ञानं सिध्यति। इत्ययं दोषः। बहूनां विज्ञानानामैककालिकत्वदोषश्चास्ति। एकैकविज्ञानावयवो न विजानाति अवयवी तु विजानाति। वस्तुतस्तु नास्त्यवयवी इत्ययं दोषः। यदि निरायतनं, तदा न चक्षुराश्रितं स्यात्॥

अभावस्थापनवर्गः सप्तचत्वारिंशदुत्तरशततमः।

१४८ शब्दखण्डनवर्गः

अभाववाद्याह-एकत्वग्रह एव नास्ति। कस्मात्। चित्तं हि क्षणिकम्। शब्दोऽपि क्षणिकः। यथा वदन्ति पुरुष इति। अय [मेकत्व]वादो न श्राव्यः। कस्मात्। ‘पु’ श्रवणमनु विज्ञानं न ‘रुं’ शृणोति। ‘रुं’ श्रुत्वा शृणोति षम्। इति नास्त्येकं विज्ञानमक्षरत्रयग्राहकम्। अतो नास्ति विज्ञानमेकत्ववादग्राहकम्। अतो ज्ञायते शब्दो न श्राव्य इति। विक्षिप्तचित्तः शब्दं शृणोति। समाहितचित्तस्तु न शृणोति। समाहितचित्तेन तत्त्वं ज्ञेयं भवति। अतः शब्दो न श्रवणीयः। शब्दोऽयं प्राप्य अप्राप्य वा उभयथाऽपि न श्रवणीयः। उभयथाऽप्यश्रवणीयत्वान्नास्ति शब्दः।

केचिदाहुः-श्रोत्रमाकाशस्वभावमिति। तम्य पदार्थाभावरूपत्वात् आकाश इत्याख्या। अतो नास्ति श्रोत्रम्। श्रोत्राभावात् शब्दो नास्ति। शब्दकारणं नास्तीत्यतः शब्दो नास्ति। शब्दकारणं महाभूतसंश्लेषः। अयं संश्लेषधर्मो नोपलभ्यते। कस्मात्। ये धर्मा विभिन्नस्वभावाः, न ते संश्लिष्यन्ते। ये न विभिन्नस्वभावाः, कथं तेषां स्वतः संश्लेषः। एकत्र स्थितमपि क्षणिकम्। अतो न संश्लेषो लभ्यते।

शब्दखण्डनवर्गोऽष्टचत्वारिंशदुत्तरशततमः।

१४९ गन्धरसस्पर्शखण्डनवर्गः

न गन्धो ग्राह्यः। कस्मात्। न हि घ्राणविज्ञानं विकल्पयति। अयं चम्पकगन्धः इमेऽन्ये गन्धा इति। मनोविज्ञान[मपि] न गन्धं जिघ्रति। तस्मान्मनोविज्ञानमपि न विकल्पयति चम्पकगन्धमिमम्। (पृ) यद्यपि चमपकगन्धमिमं न विकल्पयति। किन्तु गन्धं गृह्णात्येव। (उ) मैवम्। यथा कश्चिच्चम्पकवृक्षमलब्ध्वा मोहाच्चम्पकबुद्धिमुत्पादयति। तथा गन्धमलब्ध्वा मोहाद्ग्रन्धबुद्धिमुत्पादयति। पूर्वोक्तवत् गन्धः प्राप्तो वा अप्राप्तो गृह्यत इत्युभयथाऽस्ति दोषः। तस्मान्नास्ति गन्धः। तथा रसोऽपि स्पर्शोऽपि नास्ति। कस्मात्। सूक्ष्माद्यवयवेष्वेव स्पर्शज्ञानं नोत्पद्यत इति यथापूर्वं वक्तव्यम्। अतो नास्ति स्पर्शः॥

गन्धरसस्पर्शखण्डनवर्ग एकोनपञ्चाशदुत्तरशततमः।

१५० मनोविज्ञानखण्डनवर्गः

मनोविज्ञानमपि धर्मान्न गृह्णाति। कस्मात्। मनोविज्ञानं हि न प्रत्युत्पन्नान् रूपरसगन्धस्पर्शान् गृह्णाति। [यत्] अतीतमनागतं तन्नास्तीति पूर्वमुक्तमेव। अतो मनोविज्ञानं न रूपादीन् गृह्णाति। (पृ) यदि मनोविज्ञानं रूपादीन् धर्मान् न जानाति। स्वात्मानं [वा] जानीयात्। (उ) न [कश्चित्] धर्मः स्वात्मानं जानाति। कस्मात्। न प्रत्युत्पन्ने स्वात्मवेदनं सम्भवति। तद्यथा असि[धारा] न स्वात्मानं छिनत्ति। अतीतानागतयोरसद्धर्मत्वात् नान्यच्चित्तमस्ति। अतो मनोविज्ञानं न खात्मानं विजानाति।

(पृ) यदि कश्चित् परचित्तं जानाति। तदा तन्मनोविज्ञानं चैत्तधर्मं जानात्येव। (उ) यथा कस्यचित् चित्तं स्वात्मानमज्ञात्वाऽपि चिन्ता भवति अहं चित्तवानिति। एवं परचित्तेऽपि। योऽनागतधर्मोऽभाव[रूपः] सोऽपि ज्ञानजनकः। परचित्तमप्येवमिति चेत्को दोषः। धर्मालम्बनं मन इति [मतं] बहुधा दुष्टम्। यथा मनः प्राप्यालम्बते विजानाति। [वा] अप्राप्यालम्बते। मनश्च न रूपादीननुस्मरेत्। एभिर्दोषैर्न मनोविज्ञानं धर्मान् विजानाति॥

मनोविज्ञानखण्डनवर्गः पञ्चाशदुत्तरशततमः।

१५१ हेतुफलखण्डनवर्गः

अभाववाद्याह-यद्यस्ति फलम्। हेतौ पूर्वं सन् वा गुण उत्पद्येत। पूर्वमसन्[वा] गुण उत्पद्येत। उभयथा चास्ति दोषः। यथा द्वयोर्हस्तयोः पूर्वमसन् शब्दो भवति। दधिहेतौ पूर्वमसत् दधि, दधि उत्पादयति। शकटहेतौ पूर्वमसमत् शकटं, शकटमुत्पादयति। अतो न हेतौ पूर्वं सन् गुणः फलमुत्पादयति।

भवतो यदि मतं हेतौ पूर्वमसन् गुणः फलमुत्पादयतीति। तदा रूपरहितवायुसूक्ष्मरेणू रूपमुत्पादयेत्। तथा चेत् वायू रूपवान् स्यात्। वज्रादीनां गन्धवत्ता स्यात्। दृष्टे पश्यामः खलु शुक्लतन्तुः शुक्लपटं साधयति। कृष्णतन्तुः कृष्णपटं साधयति। यदि हेतौ पूर्वमसन् गुणः फलं साधयति। कस्मात् शुक्लतन्तुः शुक्ल[पट]मेव साधयति न कृष्णम्। अतो न हेतौ पूर्वमसन् गुणः फलमुत्पादयति।

इमौ द्वावपि दृष्टान्तौ दुष्टौ। अतो नास्ति फलम्। यदि हेतौ सत्कार्यम्, तदा नोत्पद्येत। कथं सदुत्पद्येत। यद्यसत्। तदपि नोत्पद्येत। असत्कथमुत्पद्येत। (पृ) दृष्टे पश्यामः खलु घटं कियमाणम् कथं नास्ति घट इति। (उ) घटोऽयं पूर्वमकृतः कथं करणीयः। तस्यैवाभावात्। यदि पूर्वं कृत एव। कथं करणीयः। तस्य सत्त्वात्। (पृ) क्रियमाणः क्रियत इत्युच्यते। (उ) नास्ति क्रियमाणम्। कस्मात्। यः कृतभागः स कृतकोटौ पतति। योऽकृतभागः [सो]ऽकृतकोटौ पतति। अतो नास्ति क्रियमाणम्। यदि घटः क्रियावान्, अतीतोऽनागतः प्रत्युत्पन्नो वा स्यात्। अतीतो न क्रियावान्। निरुद्धत्वात्। अनागतो न क्रियावान् असत्त्वात्। प्रत्युत्पन्नोऽपि न क्रियावान्, भूयमानत्वात्।

कारकमुपादाय क्रियावतः कर्म सिध्यति। तत्र कारक एव वस्तुतो नोपलभ्यते। तथा हि। शीर्षाद्यवयवेषु क्रियावृत्त्यभावान्नास्ति कारकः। कारकाभावात् क्रियावृत्तिरपि नास्ति। हेतुः कार्यस्य पूर्वं वा, किं वा पश्चात्, किं वा समकालम्, सर्वथा न युज्यते। कस्मात्। यदि पूर्वं हेतुः पश्चात्कार्यम्। हेतौ निरुद्धे केन फलमुत्पद्येत यथा अविद्यमानः पिता कथं पुत्रमुत्पादयेत्। यदि पश्चाद्धेतुः पूर्वं फलम्। हेतुः स्वयमनुत्पन्नः कथं फलमुत्पादयेत्। यथा अनुत्पन्नः पिता कः पुत्रमुत्पादयति। यदि हेतुः फलञ्च समकालम् न तर्हि अयं न्यायः। यथा द्वे शृङ्गे युगपदुद्‍भूते नोच्येते वामदक्षिणेऽन्योन्यहेतुके। सिद्धान्ता इमे त्रयोऽपि अयुक्ताः। अतो नास्ति फलम्।

हेतुफले इमे यद्येकं, यदि वा नाना। उभयथाऽस्ति दोषः। कस्मात्। यदि नाना। तदा तन्तून् विहाय पटः स्यात्। यद्येकम्। तन्तुपटयोर्विभागो न स्यात्। लौकिका न पश्यन्ति कञ्चन धर्मं हेतुफलयोरपृथग्भावरूपम्।

यद्यस्ति फलम्। स्यात् स्वकृतं परकृतमुभयकृतमहेतुकृतं वा। सर्वमिदमयुक्तम्। कस्मात्। न कश्चिद्धर्मः स्वात्मानं करोति। यद्यस्ति स्वरूपतः। किं स्वात्मक्रियया। यदि नास्ति स्वरूपतः। कः करोति स्वात्मक्रियाम्। न च पश्चामः कञ्चन धर्मं स्वात्मानं कुर्वन्तम्। अतो नास्ति स्वकृतन्। परकृतमयुक्तम्। कस्मात्। चक्षूरूपयोर्विज्ञानोत्पत्तौ वृत्त्यभावात् न परकृतम्। कर्तृत्वसंज्ञाऽभावात्सर्वे धर्मा अकर्तृकाः। यथा “बीजस्य नैवं भवति-अहमङ्कुरमभिनिर्वर्तयामीति। चक्षुषो रूपस्य नैवं भवति-आवां सह विज्ञानमभिनिर्वर्तयाव इति। अतः सर्वधर्माणां नास्ति कर्तृत्वसंज्ञा। उभयकृतमप्ययुक्तम्। स्वकृतपरकृतदोषसत्त्वात्। अहेतुकृतमपि न युक्तम्। हेतावासति फलमपि नास्तीत्युच्यते। यदि चतुर्धाऽपि नास्ति। कथमस्ति फलम्। यद्यस्ति, उच्येत।

फलमिदं यदि क्रियाचित्तपूर्वकं स्यात्, यदि वाऽक्रियाचित्तपूर्वकं स्यात्। यदि क्रियाचित्तपुर्वकम्। गर्भेऽपि बालानां चक्षुरादिकायावयवेषु कः सचित्तत्वं करोति। ईश्वरादयोऽपि न कुर्वन्ति। पूर्वकृतस्य कर्मणोऽपि नास्ति क्रियाचित्तम्। कर्मेदमतीतगतम्। कथं क्रियाचित्तं भवेत्। अतो न कर्मणोऽप्यस्ति चित्तम्। यद्यक्रियाचित्तपूर्वकमिति। कथं परस्य दुःखकृत् दुःखं लभते। परस्य सुखकृत् सुखं लभते। दृष्टे च कर्मकरणे चित्ते विकल्पयति-एवं कर्तव्यं, एवं न कर्तव्यमिति। यदि नास्ति क्रियाचित्तम्। कथमयं विभागो भवेत्। अतः सचित्तपूर्वकमचित्तपूर्वकं सर्वमयुक्तम्। एवमादयः सर्वेऽपीन्द्रियविषया नोपलभ्यन्ते। अतो नास्ति धर्मः।

हेतुफलखण्डनवर्ग एकपञ्चाशदुत्तरशततमः।

१५२ लोकसत्यवर्गः

उत्तरमुच्यते। यत् भवान् नानाकारणैर्ब्रवीति-सर्वे धर्माः शून्या इति। तन्मतमयुक्तम्। कस्मात्। पूर्वमेवोक्तं मया-यदि सर्वमभाव[रूप]म्। शास्त्रमिदमप्यभावरूपम्। नापि सर्वधर्मेषु इत्यादिशून्यतादूषणमप्रतिवदन्नपि शून्यतां स्थापयसि। अतो न सर्वधर्मा अभावात्मकाः। यद्भवतोक्तं-नास्तीन्द्रियं, नास्तिप्रत्यय इत्यादि। न तदस्माभिः प्रतिपादितम्। कस्मात्। भगवान् सूत्रे स्वयमिदं न्यषेधीत्। यदुत पञ्च वस्तून्यचिन्त्यानि लोकवस्तु, सत्त्ववस्तु, कर्मप्रत्ययतावस्तु, ध्याननिष्ठावस्तु, तथागतवस्तु इति। इदमसर्वज्ञः पुरुषोऽभ्यूह्य न नितीरयितुं शक्नोति। तथागताः केवलं धर्मविवेचनज्ञानसमर्थाः। श्रावकाः प्रत्येकबुद्धाश्च निर्वाणज्ञानमात्रगतिंगता धर्माणां विवेचनज्ञानस्येकदेशलाभिनः। तथागताः परं सर्वधर्माणां सर्वाकारं प्रकृतितो नैस्स्वाभाव्यं विशेषसामान्यलक्षणानि सर्वाणि प्रतिविध्यन्ति। यथा पुरुषालयादयः पदार्थाः सुविनाशा दुष्कल्पाः। एवं शून्यताज्ञानं सुलभम्। धर्माणां प्रविचयज्ञानं दुरुत्पादम्।

(पृ) यथा भगवता बोधिमण्डगतेन धर्माणां लक्षणं प्रतिलब्धम्। यथा च भगवतोपदिष्टम्। तत्तथैव भविष्यति। (उ) भगवान् सर्वधर्मानुपदिशन्नपि न सर्वाकारमुपदिशति। विमुक्त्यर्थत्वाभावात्। तद्यथा भगवानुपदिशति सर्वधर्माः प्रतीत्य समुत्पन्ना इति। नोपदिशत्येकैकशः किंप्रत्यय इति। दुःखनाशनप्रयोजनमात्रमपेक्षितमिति[तत्]- उपदिशति। विचित्राङ्कादीनि रूपाणि नृत्तगीतादयो नादा गन्धरसस्पर्शा अप्रमाणविशेषा नोपदेश्याः। उपदेशेऽपि नास्ति महद्धितम् इत्यत ईदृशं वस्तु नोपदिशति भगवान्। न [तानि] न सन्तीति वक्तुं शक्यते। यथा कश्चित् चित्राङ्कनादिधर्मविकल्पमज्ञात्वा वदति तानि न सन्तीति। तथा भवानपि यत्किमप्यसाधयित्वा वदति नास्तीदं-वस्तु इति। ज्ञातुस्तु अस्ति। अज्ञातुः पुनर्नास्ति। यथा जात्यन्धो वदति नास्ति कृष्णमवदातं वा, मयाऽदृष्टत्वात्। न चादृष्टत्वाद्रूपाणि न सन्तीति सम्भवति। यद्येवम्, प्रतीत्यसिद्धत्वान्न सन्ति सर्वे धर्मा इति वक्तुं पार्यते।

तथागताः सर्वज्ञा इति श्रद्धेयमस्माभिः। तथागतस्तु आह-सन्ति पञ्च स्कन्धा इति। अतो ज्ञायते रूपादयः सर्वधर्माः सन्ति यथा घटादयः संवृतितः सन्तीति॥

लोकसत्यवर्गो द्विपञ्चाशदुत्तरशततमः।

१५३ धर्मचित्तनिरोधवर्गः

(पृ) पूर्वमुक्तं-भवता त्रिविधचित्तनिरोधो निरोधसत्यमिति। हेतुप्रत्ययाख्य प्रज्ञप्ति [चित्त] निरोधो ज्ञात एव। इदानीं वक्तव्यं किं धर्मचित्तं, कथं तस्य निरोध इति। (उ) सन्ति वस्तुतः पञ्चस्कन्धा इति चित्तं धर्मचित्तमित्युच्यते। पञ्चस्कन्धान् शून्यान् दृष्ट्वा सम्यग्भावयतो धर्मचित्तं निरुध्यते। (पृ) योगी पश्यति पञ्चस्कन्धान् शून्यान् यदुत पञ्चस्कन्धेषु नास्ति नित्यधर्मः स्थिरधर्मोऽविनाशधर्मोऽविपरिणामधर्म आत्मामीयधर्म इति। ते शून्या इत्युच्यन्ते। न तु स्कन्धानेव न पश्यतीति। (उ) योगावचरो नैव पश्यति पञ्चस्कन्धान्। कस्मात्। योगावचरः संस्कृतालम्बनचित्तं प्रहाय असंस्कृतालम्बनचित्तं प्रतिलभते। अतो योगावचरः पञ्चस्कन्धान् न पश्यति, स्कन्धनिरोधमात्रं पश्यति। पञ्चस्कन्धानां दर्शने न शून्या इत्युच्यन्ते। स्कन्धानामेवाशून्यत्वात्। एवं शून्यताज्ञानन्तु विकलं स्यात्।

(पृ) योगावचरो रूपं नैरात्म्यतः शून्यं पश्यति। यथोक्तं सूत्रे-योगावचर इदं रूपं पश्यति यावदिदं विज्ञानं शून्यं षश्यति इति। न तु रूपादयः पञ्चस्कन्धा न सन्तीति ज्ञातव्यम्। (उ) अस्तीदं वचनं, न तु व्यवदाना[र्थक]म्। यथोक्तं धर्ममुद्रासूत्रे- योगावचरः पश्यति रूपादीन् धर्मान् अनित्यलक्षणान् विक्षेपलक्षणान् विनाशलक्षणान् मायालक्षणान् निर्वेदलक्षणान् इति। इदं शून्याख्यमपि न व्यवदानात्मकम्। पुरुषोऽयं [य]दन्ते पञ्चस्कन्धानां निरोधं पश्यति। तद्दर्शनं तावद्वयवदाना[त्मकम्] अतो ज्ञायते पञ्चस्कन्धानां निरोधं पश्यतीति।

(पृ) संस्कृतालम्बनज्ञानेन कस्मान्न व्यवदानं लभते। (उ) योगावचरस्य पञ्चस्कन्धसंज्ञाप्रवृत्तस्य कदाचित्प्रज्ञप्तिचित्तं पुनर्भवेत्। अतः संस्कृतालम्बनचित्तेन न व्यवदानं लभते। पञ्चस्कन्धानां निरोधं साक्षात्कुर्वतस्तु न तत् पुनरभिमुखीभबति। प्रज्ञप्तिकारणनिरोधस्य प्रसाधितत्वात् प्रज्ञप्तिसंज्ञा नानुवर्तते। तद्यथा कश्चन वृक्षः क्रकचकृत्तो भस्मसात्कृतः प्रक्षीणः। न [तत्र] वृक्षसंज्ञा प्रहीणा पुनरनुवर्तते। तथा इदमपि। भगवान् राधमाह-सत्त्वं तथा विभिद, विधम, यथा नोपतिष्ठति इति। किञ्चाहैकं सूत्रम-रूपं राध तथा विभिद, विधम यथा नोपतिष्ठति इति। अतो ज्ञायते यः सत्त्वपरिभेदः इयं प्रज्ञप्तिशून्यता। यो रूपपरिभेदः इयं धर्मशून्यतेति।

भावना च द्विविधा-शून्य[ता-] भावना नैरात्म्यभावना इति। शून्यताभावना च यत् प्रज्ञप्तिसत्त्वादर्शनम्। यथा कश्चित् जलं नास्तीति घट शून्यं पश्यति। तथा पञ्चस्कन्धेषु पुद्गलो नास्तीति [तान्] शून्यान् पश्यति। यत् धर्मान् न पश्यति। इदं नैरात्म्यमित्युच्यते। उक्तञ्च सूत्रे-नैरात्म्यज्ञानलाभी सम्यग्विमुच्यते इति। अतो ज्ञायते रूपस्वभावनिरोधो वेदनासंज्ञासंस्कारविज्ञानस्वभावनिरोधो नैरात्म्यमित्युच्यते। नैःस्वाभाव्यमेव नैरात्म्यम्। (पृ) यदि नैःस्वाभाव्यं नैरात्म्यमित्युच्यत इति। किमिदानीं न सन्ति वस्तुतः पञ्चस्कन्धाः। (उ) न सन्ति वस्तुतः। सन्ति तु संवृतितः। कस्मात्। भगवानाह-संस्काराः संवृतितः सन्ति मायावत् निर्मितवत्। न तु परमार्थतः। परमार्थतः शून्यमिति वचनम्-अयमर्थसत्यतः शून्यो न संवृतिसत्यत इति। परमार्थश्च यदुत रूपं शून्यमकिञ्चनम् यावद्विज्ञानं शून्यमकिञ्चनम्। अतो यद्रूपादीनां धर्माणां शून्यतादर्शनं तत् परमार्थशून्यतादर्शनमित्युच्यते।

(पृ) यदि पञ्च स्कन्धाः संवृतिसत्यतः सन्ति। कस्मादुच्यन्ते रूपादयो धर्माः परमार्थसत्या इति। (उ) सत्त्वानां कृत उच्यन्ते। सन्ति केचित् पञ्चस्कन्धेषु समुत्पन्नपरमार्थसंज्ञाः। तदर्थमुच्यन्ते पञ्च स्कन्धाः परमार्थतः शून्या इति। (पृ) किं नु खलु सूत्रे नोक्तम् अस्ति कर्म अस्ति फलम्, कारकस्तु नोपलभ्यते इति। (उ) अयं हेतुः धर्मणां कारकाख्यो नोपलभ्यत इतीदं प्रज्ञप्तिशून्यताभिधानम्। यथोक्तं सूत्रे-धर्माः प्रज्ञप्तिसंज्ञामात्रम्। प्रज्ञप्तिसंज्ञा च यदुत अविद्याप्रत्ययाः संस्कारा यावज्जरामरणदुःखसमुदयनिरोधो भवति इति। अस्माद्वचनात् ज्ञायते पञ्चस्कन्धा अपि परमार्थतो न सन्तीति। महाशून्यतासूत्रेऽप्युक्तम्-य आह इदं जरामरणं, तस्य जरामरणम् इति। य आह-स एव जीवः तदेव शरीरम्, अन्यो जीवोऽन्यत् शरीरम् इति। इदमेकार्थकम्, व्यञ्जनमेव नाना। येषामेषा दृष्टिः न ते मच्छ्रावका न ब्रह्मचारिण इति। यत् तस्य जरामरणं प्रतिषिध्यते तत् प्रज्ञप्तिखण्डनम्। यदिदं जरामरणं प्रतिषिध्यते। तत् पञ्चस्कन्धखण्डनम्। किञ्चाह-जातिप्रत्ययं जरामरणं मध्यमा प्रतिपदित्युच्यते। नास्ति जरामरणं परमार्थत इत्युक्तमिति ज्ञातव्यम्। संवृतित उच्यते जातिप्रत्ययं जरामरणमिति। यथा घटसंज्ञाऽत्यये नास्ति घटः परमार्थतः। एवं रूपादिधर्माणामत्यये नास्ति रूपं परमार्थतः। उक्तञ्च सूत्रे-यो धर्मो माया स मृषा। यो धर्मोऽमाया, स एव परमार्थः इति। सर्वे संस्कृतधर्मा विपरिणामित्वात् माया इत्युच्यन्ते। मायात्वादभूताः। अभूतत्वान्न परमार्थसन्तः। यथाह गाथा-

अभूतबद्धो लोकोऽयं सुनिश्चितवत्प्रभासते।
असत् दृष्टं सदाभासमसद्वै परया धिया॥ इति।

[अतो] ज्ञातव्यं स्कन्धा अपि शून्या इति।

निरोधसत्यदर्शनं मार्गलाभ इत्युच्यते। अतो ज्ञायते निरोधः परमार्थसन्, न स्कन्धा इति। यदि स्कन्धाः परमार्थसन्तः, योगावचरोऽपि दृष्ट्वा मार्गलाभी स्यात्। वस्तुतस्तु न तथा। अतो ज्ञायते पञ्चस्कन्धा न परमार्थसन्त इति। स्कन्धनिरोधश्च सत्यम्। अतो ज्ञायते स्कन्धा न सत्यमिति। न सम्भवति स्कन्धाः सत्यं स्कन्धाभावोऽपि सत्यमिति वक्तुम्। दृश्यस्य सर्वस्य मोहहेतुकत्वात्। यथा न कश्चिदवञ्चितलोचनो मायां पश्यति। तथा योऽमुग्धः न स पश्यति स्कन्धान्। अतः स्कन्धा न परमार्थसन्तः। उक्तञ्च सूत्रे-यत्रास्मीति तत्रेञ्जितम्। स्कन्धेषु चास्ति अस्मीति। यथाहानन्दः-धर्मानुपादाय अस्मीति सिध्यति यदुत रूपस्कन्धं यावद्विज्ञानस्कन्धमुपादायेति। स्थविरा भिक्षवः क्षेमकमाहुः-किमस्मीति वदसि। क्षेमकः प्रत्याह-न खल्वायुष्मन्तो रूपमस्मीति वदामि। नाप्यन्यत्ररूपादस्मीति वदामि। एवं यावद्विज्ञानमपि। अपि च मे आयुष्मन्तः पञ्चसूपादानस्कन्धेषु अस्मीति अधिगतम्। [अयमहमस्मीति न समनुपश्यामि]। इति। अयं सूत्राशयः-शैक्षजनाः कदाचित् स्मृतिविक्षेपादस्मिमानमुत्पादयन्ति। समाहितस्मृतिकस्य पञ्चसूपादानस्कन्धेषु अस्मिमानं निरुद्धमेव। पुष्पवत्। न मूलकाण्डशाखापत्राण्येव पुष्पम्। नाप्यन्यत्र तेभ्य पुष्पम्। एवमेव न रूपा दीनि अस्मीति [वदामि]। नाप्यन्यत्र रूपादिभ्यः अस्मीति [वदामि]। एवमस्मिनिरोधप्रत्ययमस्मिमानं न प्रवर्तते। अतो ज्ञायते पञ्चोपादानस्कन्धा अपि शून्या इति।

योगावचरः सर्वनिमित्तानि निरुध्यानिमित्तं साक्षात्कुर्यात्। यदि वस्तुसत् निमित्तम्, किमर्थं नानुस्मरति। न तीर्थिकानामिव रूपप्रहाणकाले ज्ञायते वस्तुसत् रूपं, परन्तु नानुस्मर्यत इति। योगी अवश्यं रूपादीनां स्कन्धानां निरोधं पश्यति निरोधदर्शनात् अनिमित्तेऽवतरति। अतो ज्ञायते रूपादयो न परमार्थसन्त इति। यत्र सन्ति पञ्चस्कन्धाः तत्रास्मीति बुद्धिर्भवति। पञ्चस्कन्धा न सन्तीत्यतोऽस्मीति बुद्धिर्निरुध्यते। अतः स्कन्धाः सर्वे शुन्याः। फेनसूत्रे भगवानाह-यदि पुरुषः फेनपिण्डं पश्येत् योनिश उपपरीक्षेत। स[तत्]तुच्छकञ्चैव जानीयात्। एवमेव भिक्षुर्यदि रूपस्कन्धं सम्यगुपपरीक्षते। स[तं] रिक्तकञ्चैव जानाति, तुच्छकञ्चैव[जानाति], असारकञ्चैव[जानति], विक्षेपलक्षणञ्चैव जानाति। वेदनामुपपरीक्षते यथा बुद्धुदम्, संज्ञा [मुपपरीक्षते]यथा मरीचिकाम्, संस्कारा [नुपपरीक्षते] यथा कदलीम्, विज्ञान[मुपपरीक्षते] यथा मायाम्। तत्र पञ्च दृष्टान्ताः शून्यार्थनिरूपणाः। कस्मात्। पश्यामः खलु चक्षुषा फेनमपचीयमानमभावतां याति। तथा बुद्‍बुदादीन्यपि। अतो ज्ञायते स्कन्धा न परमार्थसन्त इति। ये जिनपुत्राः संसारात् परमनिर्विण्णाः। [ते]धर्माणां प्रकृतितोऽनुत्पादमाकिञ्चन्यञ्च पश्यन्ति। अतो येऽनित्यं पश्यन्ति। [तेषां] विक्षेपविनाशदुःखलक्षणमेव भवति। ये निःस्वभावं पश्यन्ति, अन्यलक्षणाभावात् ते दुःखचर्यां परिपूरयन्ति। एतत्त्रिविधदुःखपरिपूरणं विमुक्तिप्रापकमित्युच्यते। [अतः] सर्वधर्माः शून्या इति ज्ञातव्यम्।

शून्यता च विमोक्षमुखम्। शून्यता चेयं न केवलं सत्त्वशून्यतात्मिका। धर्मशून्यता[त्मिका]पि चास्ति। यथोक्तम्-चक्षुरुत्पद्यमानं न कुतश्चिदागच्छति। निरुध्यमानं न क्वचिद्गच्छति। तदा प्रजानाति अतीतमनागतं चक्षुः शून्यमिति। प्रत्युत्पन्नं चक्षुरपि चतुर्महाभूतविकल्पितमित्यतः शून्यमिति। यथाह भगवान्-यच्चक्षुषि मांसपिण्डे खक्कटं खरगतं स पृथिवी [धातु]ः इत्यादि। य इमां शून्यतां प्रतिलभते स वदति नास्ति यत्किञ्चिदिति। किञ्चाह-सर्वसंस्काराः प्रहीयन्त इति प्रहाणस्वभावाः। विमुच्यन्त इति विमुक्तिखभावाः। निरुध्यन्त इति निरोधस्वभावाः इति। अतो ज्ञायते सर्वे संस्कारा निरुद्धा भवन्तीति। यदि वस्तुसन्तः संस्काराः तदा न स्युः सम्यक् प्रहाणविमुक्तिनिरोधाः। निरोधश्चाभाव इत्युच्यते। अतो द्रष्टव्यं परमार्थतः संस्काराः सर्वेऽभावात्मकाः संवृतितस्तु सन्ति संस्कारा इति॥

धर्मचित्तनिरोधवर्गस्त्रिपञ्चाशदुत्तरशततमः।

१५४ निरोधवर्गः

यन्निर्वाणालम्बनं तत् शून्यचित्तमित्युच्यते। (पृ) निर्वाणमसद्धर्मः। चित्तं किमालम्बते। (उ) चित्तमिदं यत्किञ्चताभावमालम्बते। इदं पूर्वमेव प्रतिपादितम्। निर्वाणज्ञानत्वात्। (पृ) शून्यचित्तमिदं कुत्र निरुध्यते। (उ) स्थानद्वये [निरुध्यते] (१) अचित्तकसमाधिमुपसम्पन्नस्य (२) अनुपधिशेषनिर्वाणं प्रविष्ठस्य सन्तानसमुच्छेदे वा निरुध्यते। कस्मात्। हेतुप्रत्ययनिरोधात्। अचित्तकसमाधावालम्बननिरोधात् [तत्] निरुध्यते। सन्ताने समुच्छिद्यमाने पुनः कर्मक्षयात् [तत्] निरुध्यते।

शास्त्रमाह-एतानि त्रीणि चित्तानि निरोधयतो योगावचरस्य कर्मक्लेशा नैव पुनः समुदाचरन्ति (पृ) कस्मात् न समुदाचरन्ति। (उ) पुरुषोऽयं नैरात्म्यसम्पन्न इत्यतः कर्मक्लेशा निरुध्यन्ते। यथा प्रदीपो धर्मश्च सति निश्रये वर्तते। असति निश्रये न वर्तते। एवमात्मचित्ते निश्रये सति कर्मक्लेशानां समुदयः। असति तु न समुदयः। अनास्रवा सम्यग्दृष्टिः सर्वाणि निमित्तानि तथा प्रदहति यथा न किञ्चिदवशिष्यते। यथा कल्पाग्निः पृथिव्यादिन् निःशेषं दहति। निमित्ताभावात् कर्मक्लेशानां न पुनः समुदयो भवति। अस्मिचित्तकस्य तु कर्मक्लेशाः समुद्यन्ति। अर्हतः शून्यताज्ञानगतिंगतस्य अस्मिमानरहितस्य न पुनः समुद्यन्ति।

अस्य नूत्नकर्मानुपचयेऽपि प्राक्तनकर्महेतुना कस्मान्नोपपत्तिर्भवति। (उ) सम्यक्-प्रज्ञया तत्कर्मविनाशान्न विपाकभाग्भवति। यथा दग्धं बीजं न पुनः प्ररोहति। असति च तृष्णाचित्ते न कर्माणि पच्यन्ते। यथा अनभिष्यन्दितायां भूमौ बीजं न प्ररोहति। योगावचरस्यास्य सर्वविज्ञानस्थितिषु सर्वनिमित्तनिरोधे विज्ञानं निराश्रयं भवति। अतो नास्त्युपपत्त्यायतनम्। यथा बीजमनाश्रयं नोत्पद्यते। कर्मक्लेशपौष्कल्यात् कायमुपादत्ते। अपौष्कल्ये तु निरुध्यते।

स क्लेशाभावात् विकलहेतुप्रत्ययः सत्स्वपि कर्मसु नोपपत्तिं वेदयते। सत्त्वाः क्लेशहेतोर्गतिषु कायं वेदयन्ते। कायं वेदयत इत्यतः तस्य कर्माणि विपाकं प्रयच्छन्ति। असति क्लेशे कायो न वेद्यते। कायवेद्यभावात् कर्माणि कस्य विपाकं प्रयच्छन्ति। यथा अधर्मेण प्रबलमधितिष्ठति उत्तमर्णो नावकाशं लभते। तथा योगावचरोऽपि। संसारेऽवर्तमानस्य सन्त्यपि कर्माणि न विपाकं प्रयच्छन्ति। यथा बद्धं पुरुषमन्ये जना यथेष्टं निन्दन्ति। एवं क्लेशबद्धानां सत्त्वानां कर्मतारतम्यवशात् [क्लेशाः] विपाकं प्रयच्छन्ति। प्रतिलब्धविमोक्षे तु नावकाशं लभन्ते।

स्वीयं कर्म च विपाकं प्रयच्छति। शून्यचर्याविहारित्वादस्य पुरुषस्य धर्मेषु स्वलक्षण[संज्ञा] नास्तीत्यतः कर्माणि न विपाकं प्रयच्छन्ति। यथा दत्तीकृतस्य पुत्रस्य दायभागो नास्ति। तथेदमपि। क्लेशबलेन च कर्माणि प्रवर्तन्ते। क्लेशवेगे क्षीणे तु न तानि प्रवर्तन्ते। यथा चक्रं गतिस्थमपि वेगक्षयान्न पुनः प्रवर्तते। क्लेशबले च कर्माणि विकारयन्ति। यथा सुतवत्सलाया मातुः रक्तं स्तन्यं परिणमते। निरुद्धवात्सल्यचित्तायास्तु न पुनः परिणमते। एवं क्लेशबलात् कर्म विपाकं प्रयच्छति। [क्लेश]विरहे तु न प्रयच्छति। अयञ्च पुरुषः शीलसमाधिप्रज्ञादिगुणैर्भावितकायः। तत्प्रभावमाहात्म्यात् कर्माणि नावकाशं लभन्ते। अतः सदपि प्राक्तनं कर्म न विपाकं प्रयच्छति। एवमस्य प्राक्तनं कर्म प्रत्युत्पन्ने किञ्चि[द्विपाक] मर्पयति। नूत्नं तु कर्म न करोति। यथाग्निरिन्धनानां भस्मीभावे शाम्यति। एवमयं पुरुषोऽपि वेदनीयाभावान्निरुध्यते। [इति] त्रिविधचित्तानां निरोधात्सर्वदुःखेभ्योऽत्यन्तं विमुच्यते। अतो विद्वान् त्रिविधचित्तानि निरुन्ध्यात्॥

निरोधवर्गश्चतुःपञ्चाशदुत्तरशततमः।

[निरोधसत्यस्कन्धः समाप्तः।]

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

5 अथ मार्गसत्यस्कन्धः

Parallel Romanized Version: 
  • 5 atha mārgasatyaskandhaḥ [5]

अथ मार्गसत्यस्कन्धः
१५५ मार्गसत्यस्कन्धे समाध्यधिकारे
समाधिहेतुवर्गः

शास्त्रमाह-इदानीं मार्गसत्यं विचार्यते। मार्गसत्यम्-आर्योऽष्टाङ्गिको मार्गः सम्यक् दृष्टिर्यावत् सम्यक् समाधिः। आर्योऽष्टाङ्गिको मार्गः संक्षिप्य द्विविधः (१) समाधिः परिकरश्च (२) ज्ञानमिति।

इदानीं समाधिर्विचारयितव्यः। (पृ) किंलक्षणा समाधिः। (उ) चित्तस्यैकत्रावस्थानं समाधिलक्षणम्। (पृ) कथं चित्तमेकत्रावतिष्ठते। (उ) बहुलीकृतभावनया तत्रावतिष्ठते। यदि बहुवारं न भावयति तदा क्षिप्रमेव विक्षिप्यते। (पृ) कथं भावयितव्यम्। (उ) यथासुखं भावयितव्यम्। (पृ) कथं सुखयति। (उ) कायचित्तयोर्दौष्ठल्यं दुःखम्। प्रश्रब्धिधर्मेण कायचित्तयोर्दौष्ठल्येऽपनीते सुखं भवति। (पृ) कथं प्रश्रब्धिर्भवति। (उ) प्रीतिप्रत्ययं कायचित्ते दान्ते भवतः। (पृ) कथं प्रीतिर्भवति। (उ) त्रिरत्नस्मरणधर्मश्रवणादिना चित्तप्रामोद्यात् भवति। (पृ) कथं चित्तप्रामोद्यं भवति। (उ) परिशुद्धशीलधारणात् चित्तस्यौकौकृत्ये भवति।

(पृ) उक्तः समाधिहेतुः। इदानीं कस्य समाधिर्हेतुः। (उ) अयं यथाभूतज्ञानस्य हेतुः। यथाभूतज्ञानं शून्यताज्ञानम्। यथोक्तं योगावचरः समाहितचित्तो विशुद्धचित्तो विनीवरणचित्तश्चित्तरथोऽचलचित्तो यथाभूतं प्रजानाति दुःखमार्यसत्यं दुःखसमुदयं दुखनिरोधं दुःखनिरोधगामिमार्गमार्यसत्यम् इति। अतो यथाभूतज्ञानलिप्सुना समाधि भावनायां वीर्यमारब्धव्यम्। विक्षिप्तचित्तस्य लौकिकसूत्रशिल्पादिहितमेव न भवति। किं पुनर्लोकोत्तरं हितम्। अतो ज्ञायते लौकिकं लोकोत्तरञ्च हितं समाहितचित्तेनैव लभ्यते। सर्वञ्च सत् कुशलं सम्यक् ज्ञानाधीनम्। सर्वमसदकुशलं मिथ्याज्ञानाधीनम्। यथोक्तं सूत्रे अविद्या भिक्षवः पूर्वङ्गमाऽकुशलानां धर्माणां समापत्तये। अन्वगेवाह्रीक्यमनपत्राप्यम्। विद्या भिक्षवः पूर्वङ्गमा कुशलानां धर्माणां समापत्तये अन्वगेव ह्रीः अपत्राप्यम्। इति। समाधिस्तु सम्यग्ज्ञानस्य हेतुः। अतो ज्ञायते सर्वं सत्कुशलं समाधिमुपादाय भवतीति। तस्मात् भावनायां योगः कर्तव्यः॥

समाधिहेतुवर्गः पञ्चपञ्चादुत्तरशततमः।

१५६ समाधिलक्षणवर्गः

(पृ) उक्तं भवता चित्तस्यैकत्रावस्थानं समाधिलक्षणमिति तत्र समाधिश्चित्तञ्चैकं उत भिन्नम्। (उ) न ते भिन्ने। केचिदाहु-समाधिश्चित्तञ्च भिन्ने। समाधिलब्धचित्तमेकत्रावतिष्ठत इति। सदपीदं वचनमयुक्तार्थकम्। यदि चित्तं समाधिलब्धमालम्बनेऽवतिष्ठत इति। समाधिरियमपि आलम्बनेऽवतिष्ठमाना समाध्यन्तरमुपादायावतिष्ठेत। एवमनवस्था भवति। तत्तु न सम्भवति। यदीयं समाधिः प्रकृतितोऽवस्थानमिति। चित्तमपि न समाधिमुपादायावतिष्ठेत। अतः समाधेरन्यत् चित्तमिति यद्वचनं तदप्रकृष्टार्थकम्। वेदनासंज्ञादयश्चेतसिकधर्मा अप्यालम्बनेऽवतिष्ठन्ते। तेऽपि कं धर्ममुपादायावतिष्ठन्त इतीदं वक्तव्यम्। यदि वेदनासंज्ञादीनां प्रत्येकं समाधिरस्ति। तुल्यः पूर्वदोषः स्यात्। सूत्रे च चित्तस्यैकाग्रता समाधिलक्षणमिति केवलमुक्तम्। न तु चित्तं समाधिलब्धमवतिष्ठत इति। अतो ज्ञायते न युक्तमिति। चित्तस्यैकाग्रतेत्युक्ते नान्यधर्मः प्रकाशितो भवति। यथा पूर्वमुक्तम्-यत्र चित्तं सुखि भवति तस्मिन्नालम्बनेऽवतिष्ठत इति। चित्तस्य कोटिः समाधिर्न पृथग्भवतीति द्रष्टव्यम्। यथा चित्तं दीर्घकालावस्थानं समाधिरित्युच्यते।

(पृ) समाधिरियं किं सास्रवा उतानास्रवा। (उ) समाधिर्द्विविधा सास्रवा अनास्रवा चेति। लौकिका ध्यानसमाधयः सास्रवाः। धर्मावस्थामुपसम्पन्नस्य समाधयोऽनास्रवा इत्युच्यन्ते। कस्मात्। कालोऽयं यथाभूतज्ञानदर्शनमित्युच्यते। तस्य कालस्य द्विविधं नाम समाधिरिति प्रज्ञा चेति। चित्तसमाधानात् समाधिः। यथाभूतप्रज्ञानात् प्रज्ञा। चित्तसमाधानं त्रिविधं कुशलमकुशलमव्याकृतमिति। तत्र कुशलेन चित्तसमाधानमेव समाधिः। नत्वकुशलेन अव्याकृतेन वा। सा समाधिर्द्विविधा एका विमुक्तिहेतुः अपरा अविमुक्तिहेतुः। विमुक्तिहेतुर्नाम नियतमूलकम्। केचिदाभिधर्मिका आहुः- अनास्रवसमाधिरेव नियतमूलमिति। स वादो न युक्तः। सास्रवाऽनास्रवा यदि विमुक्तिं करोति। सा सर्वाऽपि नियतमूलमित्युच्येत।

समाधिरियं यथालम्बनावस्थानं त्रिधा विभज्यते। परीत्ता विपुला अप्रमाणा चेति। चित्तं किञ्चित्कालमवस्थाय यदि परीत्तमालम्बनं पश्यति[तदा] परीत्तेत्युच्यते। अन्ये द्वे अपि तथा। समयवशात्रिविधं लक्षणं भवति। प्रग्रहलक्षणं व्युत्थानलक्षणं त्यागलक्षणमिति। चित्तेऽबलीने व्युत्थानलक्षणमुपयोक्तव्यम्। चित्त उद्धत प्रग्रहलक्षणं प्रयोक्तव्यम्। दान्ते च चित्ते त्यागलक्षणं प्रयोक्तव्यम्। यथा सुवर्णकारः सुवर्णं द्रवयति तापयति सेचयति काले च स्थपयति। यदि सदा तापयति। तदा द्रवीभवति। सदा सेचने घनीभवति। सदा स्थपनेस्फूर्यते। एवं योगावचरस्य चित्तमपि। कम्पितस्याप्रग्रहे सदा विक्षेपः। अवलीनस्याव्युत्थाने कौसीद्यम्। दान्तस्यात्यागे पुनरदमनम्। यथा च दान्तोऽश्वः प्रवेगे प्रगृह्यते। दन्धः [कशया]ताड्यते। दान्तः परित्यज्यते। एवं योगावचरस्य दान्तं चित्तमपि।

समाधेरस्यास्त्रिविध उपायः समाध्यवतारोपायः समाध्यवस्थानोपायः समाधिव्युत्थानोपाय इति। यथाधर्मं समाधावतरति। अयं समाध्यवतारोपायः। समाधिस्थितो न चलति। अयं समाध्यवस्थानोपायः। यथाधर्मं समाधेर्व्युत्तिष्ठते। अयं समाधिव्युत्थानोपायः। (पृ) कथमिमान् त्रिविधानुपायान् प्रतिलभते। (उ) योगावचरः स्वचित्तलक्षणं गृह्णन् एवं प्रगृह्णन् एवं व्युत्तिष्ठन् एवं परित्यजन् समाधाववतरति। तथा निर्गच्छति च। (पृ) साक्षादेव समाधिग्रहे क उपयोग उपायस्य। (उ) त्रिविधोपायान् प्रवर्तमानस्य आदीनवो भवति। यथेप्सितञ्च न विन्दते। अवतरितुमिच्छन् व्युतिष्ठेत व्युत्थातुमिच्छन् पुनरवतरेत्। इतीदृशा दोषाः सन्ति। लाभं हानिं मन्येत। हानिञ्च लाभम्। यथा किञ्चिद्विशुद्धरूपं किञ्चित्प्रकाशरूपञ्च दृष्ट्वा वदेत-महाहितं लब्धमिति। अनित्यं दुःखं शून्यमित्याद्यनुस्मरतः चित्तं न सुखि भवति। प्रत्युत हानिकरमिति वदेत्।

(पृ) योगावचरस्य कस्मात् कदाचित्समाधिलाभोऽस्ति कदाचिन्नास्ति। (उ) समाधिलाभस्य चत्वारः प्रत्ययाः-(१) इहाध्वनि युनक्ति, (२) पूर्वकायप्रत्ययः (३) समाधिलक्षणं सुगृह्णाति, (४) श्रुत्वा समाधिधर्माननुवर्तयति इति। समाधिभावनाश्चतुर्विधाः-(१) सदाप्रयोगी नैकाग्रं चरति। (२) एकाग्रं चरति न सदाप्रयुक्तो भवति। (३) सदाप्रयुक्तश्च भवति एकाग्रञ्च चरति। (४) न सदा प्रयुक्तो नैकाग्रं चरति। किञ्च सन्ति चतुर्विधाः बहुकुशलः अल्पप्रज्ञः, अल्पकुशलो बहुप्रज्ञः, बहुकुशलो बहुप्रज्ञः, अल्पकुशलोऽल्पप्रज्ञ इति। एषुतृतीयो योगावचरोऽवश्यं लभते। चतुर्थो नावश्यं लभते। प्रथमद्वितीयौ यदि दान्तौ समौ तदा लभेते॥

समाधिलक्षणवर्गः षट्‍पञ्चाशदुत्तरशततमः।

१५७ त्रिसमाधिवर्गः

(पृ) उक्तं सूत्रे-त्रयः समाधयः एकाङ्गभावनसमाधिः, उभयाङ्गभावनसमाधिः अर्यः सम्यक्‌समाधिरिति। किमिदम्। (उ) एकाङ्गभावन इति यत् समाधिं भावयति न प्रज्ञाम्। प्रज्ञां वा भावयति न समाधिम्। उभयाङ्गभावन इति समाधिं भावयति प्रज्ञाञ्च भावयति। अयं लौकिकसमाधिरूष्मादिधर्मगतः। आर्यः सम्यक्‌समाधिरिति यद्धर्मावस्थामुपसम्पन्नो निरोधसत्यं साक्षात्करोति। स आर्यः सम्यगित्युच्यते। केनेदं ज्ञायते। यथा स्थविरो भिक्षुराह-योगावचरः समाधिना चित्तं भावयन् प्रज्ञामुपादाय क्लेशान् प्रतिषेधयति। प्रज्ञया चित्तं भावयन् समाधिमुपादाय क्लेशान् प्रतिषेधयति। समाधिना प्रज्ञया च चित्तं भावयन् स्वभावमुपादाय विमुच्यते। स्वभावो नाम यः प्रहाणस्वभावः वियोगस्वभावो निरोधस्वभावः। समाधिप्रज्ञयोर्युगपत्प्रपूरणादार्यः सम्यगित्युच्यते। यथा समाधिप्रज्ञाभ्यां विमुक्तिलब्धः सर्वशो विमुक्त‍इत्युच्यते।

(पृ) केचिदाहुः-एकाङ्गभावन इति यदि समाधिमुपादाय रश्मिं पश्यति न रूपाणि। यदि(वा)रूपाणि पश्यति न रश्मिम्। उभयाङ्गभावन इति यत् रूपञ्च पश्यति रश्मिञ्च पश्यति। आर्यः सम्यक्‌समाधिरिति यत् शैक्षाशैक्षाभ्यां प्रतिलब्धः समाधिः इति। कथमिदम्। (उ) रश्मिमात्रं पश्यति न रूपमिति नास्ति किञ्चन सूत्रम् सूत्रे केवलमुक्तम्-अहं प्रकृतितो रश्मिमपश्यं रूपमप्यपश्यम्। इदानीं रश्मिर्विनष्टः, रूपमपि न पश्यामीति। भवता च वक्तव्यं केन कारणेन रश्मिं पश्यति न रूपम् इत्यादि। इति नावोचः।

(पृ) सूत्र‍उक्तं-त्रयः समाधयः शून्यतोऽनिमित्तोऽप्रणिहित इति। एषां त्रयाणां समाधीनां को भेदः। (उ) यदि योगावचरो न पश्यति सत्त्वं नापि धर्मम्। अयमुच्यते शून्यतः [समाधि]रिति। ईदृशे शून्ये[यदि]ग्राह्यनिमित्तं नास्ति। अयं शून्य एवानिमित्तः। शून्ये च नास्ति प्रणिहितं किञ्चन। अयं शून्यः[समाधि]रेवाप्रणिहित इत्युच्यते। अतस्त्रयोऽप्येकार्थकाः। (पृ) तथा चेत् कस्मात् त्रय इत्युच्यन्ते। (उ) शून्यं भावयेदिति शून्यतासमर्थ आह। शून्यं भावयन् हितं लभते यदुत निमित्तं न पश्यतीति। निमित्तादर्शनादनिमित्तः। अनिमित्तत्वादप्रणिहीतः। अप्रणिहितत्वान्न कायं वेदयते। कायावेदनात्सर्वदुःखान्मुच्यते। इत्यादि हितानि शून्यताभावनया लभते। अत उच्यते त्रय इति।

केचिदाभिधर्मिका आहुः यः समाधिः शून्यानात्माकारेण भवति अयं शून्य इत्युच्यते। य आकारोऽनित्यतो दुःखतो हेतुतः समुदयतो जनकतः प्रत्ययतो मार्गतो यथावदाचरतो निर्याणतो भवति। अयमप्रणिहितः। य आकारो निरोधत उपशमतः प्रणीततो वियोगतो भवति। अयमनिमित्त इति। कथमिदम्। (उ) यदाह भवान्-अनित्यतो दुःखत आकारः अप्रणिहित इति। तदयुक्तम्। कस्मात्। भगवान् सदा वदति यदनित्यं तदेव दुःखम्। यत् दुखं तदेवानात्मकम् इति। नैरात्म्यं प्रजानन् न पुनः प्रणिदधाति। अतो ज्ञायते शून्यत्वाच्च न प्रणिदधातीति। हेतुतः समुदयतो जनकतः प्रत्ययत आकार इति मतम्। तत् तथैव स्यात्। कस्मात्। उक्तं हि सूत्रे-यत्किञ्चित्समुदयलक्षणं सर्वं तन्निरोधलक्षणमिति पश्यन् निर्विद्यते इति। मार्गे च न भवेदप्रणिहित आकारः। कस्मात्। प्रणिधानं हि तृष्णाङ्गम्। यथासूत्रमुक्तम् हीनं मध्यमं प्रणिधानं न मार्ग आसक्तिजनकम्। अतो न भवेदप्रणिहित आकारः। किञ्चोक्तं सूत्रे-पञ्चानां स्कन्धानां निरोधान्निरोध इत्युच्यते इति ज्ञातव्यम्। शून्य एव निरोध इत्युच्यते। न तत्रास्ति प्रणिधानम्। कायतृष्णा हि प्रणिधानं भवति। अतो ज्ञायते इमे त्रय एकार्थका इति न स्याद्भेद इति।

(पृ) किञ्चोक्तं सूत्रे-त्रयः समाधयः शून्यशून्यः, अप्रणिताप्रणिहितः, अनिमित्तानिमित्त इति। कथमिदम्। (उ) शून्येन पञ्चस्कन्धान् शून्यान् दृष्ट्वा एकेन शून्येन पुनरिमं शून्यं शून्यीकरोति। अयं शून्यशून्य इत्युच्यते। अप्रणिहितेन पञ्चस्कन्धान् निर्विद्य अप्रणिहितेन पुनरिममप्रणिहितं निर्वेदयति। अयमप्रणिहिताप्रणिहितः। अनिमित्तेन पञ्चस्कन्धान् प्रशान्तान् दृष्ट्वा अनिमित्तेन पुनरनिमित्तं न गृह्णाति। अयमनिमित्तानिमित्तः।

(पृ) आभिधर्मिका आहुः-त्रय इमे समाधयः सास्रवा इति। कथमिदम्। (उ) इमे न सास्रवाः। कस्मात्। समयस्यास्या नास्रवानुशयत्वात्। समाधिरयं शून्यादिप्रधानः। कथं सास्रवो भवेत्। (पृ) यदि शून्यादयः समाधयो वस्तुतः प्रज्ञात्मकाः। कथं समाधिरित्युच्यते। (उ) समाधीनां भेदात्। समाधिश्च यथाभूतज्ञानदर्शनाधायकत्वात् समाधिरित्युच्यते। फले हेतूपचारात्।

(पृ) केचिदाभिधर्मिका आहुः- शून्यशून्यादयः समाधयोऽशैक्षजनमात्रलभ्या नान्यैरिति। कथमिदम्। (उ) शैक्षजना अपि लभेयुः। कस्मात्। योगावचरेण हि सास्रवाणामनास्रवाणां सर्वेषां धर्माणां निरोधोऽधिगन्तव्यः। अतः शैक्षजनैरपि अनास्रवधर्माणां निरोधोऽधिगन्तव्यः स्यात्॥

त्रिसमाधिवर्गः सप्तपञ्चाशदुत्तरशततमः।

१५८ चतुस्समाधिभावनावर्गः

अस्ति समाधिभावना दृष्टधर्मसुख [विहार]आयं संवर्तते। अस्ति समाधिभावना ज्ञानदर्शन[प्रतिलाभ]आय संवर्तते। अस्ति समाधिभावना स्मृतिसम्प्रजन्याय संवर्तते। अस्ति समाधिभावना आस्रवाणां क्षयाय संवर्तते। यः समाधिः दृष्टधर्मसुखप्रापको यदुत द्वितीयध्यानादयः। [सा प्रथमा भवना।]केनेदं ज्ञायते। भगवानाह-द्वितीयध्यानं समाधिजं प्रीतिसुखं नाम्ने संवर्तते अन्यधर्माय संवर्तते यथा पिण्डपाताय श्रावस्त्यां प्रवेश इति।

(पृ) प्रथमं ध्यानमपि सप्रीतिसुखम्। कस्मान्नोच्यते स दृष्टधर्मसुखविहार इति। (उ) प्रथमध्यानस्य चित्तविक्षेपकवितर्कविचारव्यामिश्रितत्वात् न तदुच्यते दृष्टधर्मसुखमिति (पृ) द्वितीयध्यानस्यापि सन्ति प्रीत्यादयश्चित्तविक्षेपका धर्माः। कस्मादुच्यते सुखमिति। (उ) सर्ववितर्कविचारपूर्वकं चित्तपरिग्रहात् प्रीत्यादयः सुखमित्युच्यन्ते, दुःखाकारतः परं सर्वं दुःखमित्युच्यते। प्रथमध्याने दुःखमौदारिकम्। द्वितीयध्यानादिषु दुःखं सूक्ष्मम्। सूक्ष्मदुःखत्वात् सुखमित्याख्यां लभते।

(पृ) द्वितीयध्यानादयः सांपरायिकसुखविहारा अपि भवन्ति। कस्मात् दृष्टधर्मसुखविहारमात्रमुच्यते। (उ) यथाऽजातशत्रोः सान्दृष्टिकं श्रामण्यफलमुक्तम्। प्रत्यासत्योच्यते [तथा]। पञ्चकामसुखानां भेदायोच्यते दृष्टधर्मसुख[विहार इ]ति। यदि पञ्चकामसुखासक्तः कश्चित्, अतो न ध्यानभाग्भवति। तदर्थमाह-पञ्चकामसुखानां वियोगे परमं दृष्टधर्मसुखं प्रतिलभध्व इति। बुद्धा न सांपरायिककायवेदनं प्रशंसन्ति। अतो नाभिदधति साम्परायिकं सुखम्। लौकिका वदन्ति सुखं गृहस्थस्य न प्रव्रजितस्येति। अतो भगवानाह-इदं प्रव्रजितस्य दृष्टधर्मे सुखमिति।

इमाश्चतस्रः समाधिभावनाः सर्वा दृष्टधर्मसुख[विहारा]य संवर्तन्ते। प्रथमाया नामोपचारात् केवलमुच्यते दृष्टधर्मसुख[विहाराये]ति।

(पृ) यदीमाश्चस्रः समाधिभावना नानाहितानि साधयन्ति। कस्मात्केवलमुच्यन्ते चत्वारीमानि हितानि। (उ) हितं द्विविधं लौकिकं लोकोत्तरमिति। द्वितीया समाधिभावना लौकिकहिताय भवति यदुत ज्ञानदर्शनम्। ज्ञानं नामाष्टविमोक्षायतनदशकृत्स्नायतनादिहितम्। दर्शनं पञ्चाभिज्ञादिहितम्। कस्मात्। चक्षुषा दृश्यमानत्वात् हितमिदं दर्शनमित्युच्यते। इदं रश्मिग्रहमुपादाय सिद्धत्वात् ज्ञानदर्शनमिति भवति। यत् रश्मिलक्षणमित्युच्यते द्वितीयमिदं लोकोत्तरं हितम्।

पञ्चस्कन्धान् सम्प्रजानातीति सम्प्रजन्यम्। अतः सूत्र उक्तम्-सस्मृतिसम्प्रजन्यो योगावचरो या वेदना वितर्काः संज्ञा उत्पद्यन्ते सर्वा[स्ताः] प्रतिजानाति इति। वेदनानां प्रज्ञानं नाम स्पर्शप्रत्यया वेदना, नास्ति तु वेदक इति। वितर्कानां प्रज्ञानं नाम अहमिति वितर्कः; कथं [स] न भवेत्। यः स्त्रीपुरुषादिप्रज्ञप्तिसंज्ञाविकल्पः, तत्संज्ञाप्रतिभेदना वितर्का न भवति। यथोक्तं सूत्रे-वितर्कः किं निदानः। [वितर्कः] [प्रपञ्च] संज्ञा [संख्या] निदान इति। अतो ज्ञायते प्रज्ञप्तिसंज्ञाप्रतिभेदनात् स्मृतिसम्प्रजन्यं नाम। स्मृतिसम्प्रजन्येनास्रवक्षयो लभ्यते। यथोक्तं सूत्रे-योगावचरः पञ्चानां स्कन्धानामुदयव्ययानुदर्शी स्कन्धानां निरोधं साक्षात्करोति इति। अतो ज्ञायते। सर्वाणि लौकिकानि लोकोत्तराणि हितानि चतुर्षु सङ्‍गृहीतानीति।

(पृ) केचिदाभिधर्मिका आहुः-चतुर्थध्यानेऽर्हत्फलं प्रतिलभमानस्य आनन्तर्यमार्ग आस्रवक्षय इत्युच्यते इति। कथमिदम्। (उ) न हि तत्रास्ति विशिष्टहेतुः चतुर्थध्यानमात्रस्यानन्तर्यमार्ग आस्रवक्षयो नान्यस्येति। अत[स्त]न्न युज्यते।

समाधिभावना च त्रिविधहिताय संवर्तते-(१) दृष्टधर्मसुख[विहारा]य, (२) ज्ञानदर्शन [प्रतिलाभा]य, (३) आस्रवक्षयाय च। द्विविधाय वा संवर्तते। उक्तवदेकान्तक्षयार्थत्वात् सुविशुद्ध्यर्थत्वात्, संसारक्षयार्थत्वात्, नानास्वभावविवेकार्थत्वात् मार्गमुपदिशति चक्षुष्मान्। तत्र पूर्वे त्रयः प्रहाणस्याभिधानम्, अन्तिमो ज्ञानस्य। नात्र भगवान् दृष्टधर्मसुख[विहार]माह।

चतुस्समाधिभावनावर्गोऽष्टपञ्चाशदुत्तरशततमः।

१५९ चतुरप्रमाणसमाधिवर्गः

मैत्री करुणा मुदिता उपेक्षा। [तत्र] मैत्री नाम व्यापादविरुद्धं कुशलचित्तम्। यथा सुविज्ञः सुविज्ञाय सदा हितं प्रार्थयते। तथा योगावचरोऽपि सर्वसत्वानां कृते सदा सुखं प्रार्थयते। अतोऽयं सर्वसत्त्वानां सुविज्ञो भवति। (पृ) किं नाम सुविज्ञस्य लक्षणम्। (उ) नित्यं लक्ष्यत ऐहिकामुष्मिकहितसुखप्रकर्षप्रार्थनां कुर्वन् नैव विरुद्धासुखप्रार्थनाम्। तथा योगावचरोऽपि सत्त्वानां सुखमेव प्रार्थयते नासुखम्।

करुणा विहिंसाविरुद्धं मैत्रचित्तम्। कस्मात्। सत्त्वानां सुखप्रार्थनत्वात्। (पृ) द्वेषविहिंसयोः को भेदः। (उ) चित्ते द्वेषस्मृतिमुत्पाद्य सत्वान् ताडयितुं विहिसितुं वा इच्छति। द्वेषोद्धितं कायवाक्कर्म विहिंसेत्युच्यते। द्वेषो विहिंसाया हेतुः। द्वेषाकांक्षी अवश्यं प्रदाशमाचरति।

मुदिता ईर्ष्याविरुद्धं मैत्रचित्तम्। ईर्ष्या नाम परस्योत्कर्षं दृष्ट्वा अक्षममाणस्योत्पन्नोऽसूयाव्यापादः। योगावचरस्य सर्वसत्त्वानां लाभप्रकर्षं दृष्ट्वा महती प्रीतिर्भवति यथात्मनो हितलाभे।

(पृ) किमिमानि त्रीणि मैत्री[रूपाणि]आ (उ) मैत्रचित्तस्यैव त्रयः प्रकाराः। कस्मात्। अव्यापादो मैत्री। न कश्चिदद्विषन् दुःखिनं सत्त्वं दृष्ट्वा दयते। यदा सर्वेषु सत्त्वेषु परमं मैत्रचित्तं कश्चिद्दुःखोपद्रवसम्भ्रान्तं पुत्रं दृष्ट्वेव समाचरतितस्मिन् समये प्रवृत्तं मैत्रचित्तं करुणेत्युच्यते। अथ वा कश्चित् परस्य दुःखे करुणामुत्पादयन्नपि न परस्योत्कर्षे प्रमुदितचित्तो भवति। केनेदं ज्ञायते। कश्चित्सपत्नस्य दुःखं दृष्टवैव करुणायते। किं पुनर्लब्धविजयं पुत्रं दृष्ट्वा[न] प्रमोद्यत इति। योगावचरः सर्वसत्त्वान् समृद्धिलाभिनो दृष्ट्वा स्वाभेदतः प्रमुदितचित्तो भवति। इयं मुदितेत्युच्यते। अतो ज्ञायते मैत्रीचित्तविशेषः करुणा मुदिता चेति।

(पृ) कस्योपेक्षया उपेक्षा। (उ) शत्रुं मित्रञ्च पश्यतो मैत्रचित्तं न सममस्ति। मित्रेऽधिकम्। उदासीने न तुल्यम्। शत्रौ तु अल्पम्। तथा करुणा मुदिताऽपि। अतो योगावचरो मित्रे मैत्रमुपेक्ष्य शत्रौ शात्रवमुपेक्ष्य चित्तसाम्यं चिकीर्षति। पश्चात् सर्वसत्त्वेषु समचित्तो भवति। तथा करुणा मुदिताऽपि। अतः सूत्र उक्तम्-रागप्रतिघप्रहाणायोपेक्षां भावय इति। (पृ) तथा चेत् न पृथगस्त्युपेक्षाचित्तम्। चित्तसाम्यमात्रमुपेक्षां भवति। (उ) पूर्वमेवोक्तं मया मैत्रचित्तविशेषाः करुणामुदितादय इति। मैत्रचित्तञ्चोत्तमाधममध्यधर्मैस्त्रिविधम्। त्रयाणामेषां समभाव उपेक्षा। यथा वदन्ति उत्तममैत्रचित्तेन त्रीणि ध्यानानि भावयतीति।

(पृ) केनोपायेन तन्मैत्रचित्तं प्रतिलभते। (उ) उत्तरत्न वक्ष्यन्ते प्रतिघस्यादीनवाः। तानादीनवान् प्रज्ञाय मैत्रचित्तं भावयति। मैत्रचित्तस्य हितगुणञ्च पश्यति। यथोक्तं सुत्रे मैत्रचेतोविहारी सुखं स्वपिति। सुखंप्रतिपद्यते। न पापकं स्वप्नं पश्यति। देवता रक्षन्ति। मनुष्याणां प्रियो भवति। [अमनुष्याणां प्रियो भवति।] नास्मै अग्निर्वा विषं वा शस्त्रं वा क्रमते। [उत्तरमप्रतिविध्यन् ब्रह्मलोकोपगो भवति] इति। इमान्यानिशंसानि श्रुत्वा भावयति। योगावचरोऽनुस्मरति-अहं व्यापादमुत्पाद्य अहमेव विपाकमनुभवामि नान्य इति। अतो व्यापादमकृत्वा मैत्रचित्तं भावयति। किञ्च योगावचरो मनसि करोति अहमल्पकेन पापकेन अन्यस्य कृतेन बहूनि पापकानि तच्छतगुणानि तदभिन्नान्यनुभवामि। अतः पापकानि परिवर्जयेदिति। उक्तञ्च सूत्रे-पञ्च द्वेषप्रहाणकारणानि सदाऽनुस्मर्तव्यानीति। व्यापादश्च योगावचरस्य नालं भवति। अष्ट कुशलानिंशसानि पूर्वमनुस्मरेत्। पापकानि वर्जयतो व्यापादः शाम्यति। पुरुषस्य पूर्वाध्वनि माता वा स्यात्, गर्भिणी प्रसवित्री च मदर्थः दुःखं व्यवस्यमाना स्यात्। अथ वा स्यात् मम पिता भ्राता भार्या पुत्रो वा। कथं द्वेष्टव्यम्। इति। अनुस्मरेच्चागामिन्यध्वनि मम पिता माता भ्राता वा भवेत् इति। अर्हन् प्रत्येकबुद्धो बुद्धो वा भवेदिति [अनुस्मरणं] कुर्यात्। कथं द्वेष्टव्यम्। दुर्जनान् दृष्ट्वा पापकमाचरन् उभयोरध्वनोर्दुःखं वेदयते। अतो न द्वेष्टव्यम्। पूर्वञ्च निभृतं पश्येत् जनस्य स्वभावः कुशलोऽकुशल इति। यदि दुर्जनो मम [अकुशल] मादधाति, कस्मादहं द्विषामि। यथाऽग्निना दग्धो ना[ग्निं]द्विषेत्। क्लेशोपहतः पिशाचपीडित इव न स्वातन्त्र्यभाग्भवति। इति पूर्वं पश्यन् किमर्थं द्विषति। येन प्रत्ययेन क्षान्तिं भावयति। तं धर्ममनुस्मरेत्। तदा व्यापादः शाम्यति, मैत्रचित्तञ्च वर्धते। क्षान्तिगुणो योगावचरोऽनुविचिन्तयति-अहं यदि परं द्विषामि। तदा पृथग्जनस्य ग्रामीणस्य तस्य [मम] च नास्ति भेदः। अतः क्षन्तव्यमिति। यथाह भगवान् गाथाम्-

सुविनीतो यथा हस्ती सहते शरमस्त्रकम्
तथा चाहमपीहैव तितिक्षे सर्वपापकम्॥ इति।

अपि चाह गाथाम्-
अश्लीलमपवादञ्च विगर्हां प्रतिघं तथा।
न क्षमेताधमः सत्त्वः शिलवृष्टिं यथा खगः॥
अश्लीलमपवादञ्च विगर्हीं प्रतिघं तथा।
क्षमेत हि माहसत्त्वः पुष्पवृष्टिं यथा गजः॥ इति।

अतः क्षन्तव्यम्। तदकुशलं गुणः परिणमते। अकुशलेभ्यो गुणसंसिद्धेः। योगावचर इमे सत्त्वा मूढा अविज्ञा बालसमाना न विद्वेष्या इति प्रजानाति। इत्यनेनोपायेन मैत्रचित्तं भावयति।

(पृ) कथं करुणां भावयति। (उ) योगावचरोऽल्पसुखिनो दुःखबहुलान् दृष्ट्वा करुणायते। कथमहं दुःखिनि सत्त्वे पुनर्दुःखमाध्याम् इति। अत्यन्तसुखासक्तान् दृष्ट्वा च चिन्तयति-कथमहं परप्रणिहितं हापयेयमिति। अतः करुणायते। दुःखिनं सत्त्वं दृष्ट्वा दृष्टधर्मे दुःखित्वात् दुःखी भवति। सुखिनं सत्त्वं दृष्ट्वा अनित्य[सुख]त्वात् दुःखी भवति। अतः सर्वे सत्त्वा दुःखभागिन आदावन्ते वा न विमुक्तिलाभिन इत्यनेन प्रत्ययेन करुणायते।

(पृ) कथं मुदितां भावयति। (उ) योगावचरः परहितेर्ष्यालुता पृथग्जनलक्षणमिति दृष्ट्वा मुदितां भावयति। चिन्तयति चैवम्-सत्त्वानां सुखमुत्पादयेयमिति। [यदि] परः स्वयं लभते। तदा स मां सत्करोति। अतो मुदितामुत्पादयेत्। तदेर्ष्यादृष्टिर्वृथा नास्ति किमपि हितम्। न परमुपहन्ति। प्रत्युतात्मानमेव हिंसति। यथोक्तञ्च सूत्रे-ईर्ष्या संयोजना इति। तत्संयोजनपरिजिहीर्षया मुदितामुत्पादयति।

(पृ) कथमुपेक्षां चरति। (उ) विषमचित्ते दोषं दृष्ट्वा चित्तसाम्यचिकीर्षया उपेक्षां चरति। योगावचरो रागप्रतिघचित्ते दोषदर्शनादुपेक्षाचर्यां भावयति।

(पृ) इदमप्रमाणचित्तं कस्यां भूमौ वर्तते। (उ) त्रिषु धातुषु वर्तते। (पृ) आभिधर्मिकाः केचिदाहुः-तृतीयध्यानादूर्ध्वं नास्ति सौमनस्येन्द्रियम् इति। कथमिदम्। (उ) नाहं वदामि मुदितचित्तं सौमनस्येन्द्रियस्वभावमिति। किन्तु परहितेऽकलुषमुदितचित्तता मुदितेत्युच्यते। चत्वारीमान्यप्रमाणानि प्रज्ञास्वभावानि।

(पृ) कथमारूप्यधातौ चत्वार्यप्रमाणानि भवन्ति। रूपलक्षणेन हि सत्त्वो विकल्प्यते। तत्र रूपणे रूपलक्षणं कथं भवेत्। (उ) अरूपसत्त्वा अपि विकल्पनीयाः। यथोक्तंसूत्रे-सरूपारूप्यादिषु कुर्यादिति। किञ्चोक्तंसूत्रे-शुभविपाकप्रतिलाभपरमां मैत्रचेतोविमुक्तिं भावयति। आकाशानन्त्यायतनप्रतिलाभपरमां करुणा[चेतोविमुक्तिं] भावयति। विज्ञानानन्त्यायतनप्रतिलाभपरमां मुदिता[चेतोविमुक्तिं]भावयति। आकिञ्चन्यायतनप्रतिलाभपरमामुपेक्षा[चेतोविमुक्तिं]भावयति। इति। अतो ज्ञायते आरूप्येऽपि सन्त्यप्रमाणानीति। (पृ) एकैकस्यां भूमावेकमप्रमाणमस्ति। किं नैवसंज्ञानासंज्ञायतने किमपि नास्ति। (उ) सर्वेष्वप्यायतनेषु सर्वाणि सन्ति। अत्यधिमैत्रीभावनया परं शुभायतनमुत्पद्यते। कर्मणां सरूपविपाकजनकत्वात्। यः सत्त्वानां सुखाकांक्षी स सुखविपाकं लभते। तथा करुणाऽपि। कायाधीनतया भूयसा दुःखानां समुदयः। आकाशे च रूपं नास्तीत्यतो विज्ञानानन्त्यायतनचित्तस्यालम्बने परमसुखविहारित्वात्। आकिञ्चन्यायतनपरमा उपेक्षेति। योगावचरः संज्ञापरिक्लान्तत्वादाकिञ्चन्यायतनमुपसम्पद्य विहरति। नैवसंज्ञानासंज्ञायतनेऽपि अप्रमाणमस्ति। अतिसूक्ष्मात्वान्नोपलभ्यत इति नोच्यते। सर्वेष्वप्यायतनेषु सर्वमस्ति इति बाहुल्यवशात् उच्यते। शुभे मैत्र्यांः परमाधिक्यात् इत्येवमादि। ध्यानसमाधिषु चत्वार्यप्रमाणचित्तानि विपाकवेदनाप्रधानानि सत्त्वालम्बनत्वात्।

(पृ) आभिधर्मिका आहुः-चत्वार्यप्रमाणानि कामधातुकसत्त्वमात्रालम्बना नीति। तत्कथम्। (उ) कस्मान्नान्यसत्त्वालम्बनानि तानि। वक्तव्योऽत्र हेतुः। भगवानप्रमाणसूत्र आह-इह भिक्षुर्मैत्रसहगतेन चेतसा एकां दिशं[स्फुरित्वा विहरति। तथा] द्वितीयां तथा तृतीयां चतुर्थी इत्युर्ध्वमधस्तिर्यक्[सर्वदा सर्वत्रतायै] सर्वावन्तं लोकं [मैत्रसहगतेन चेतसा] स्फुरित्वा विहरति इति। रूपारूप्यकधातुकसत्त्वा अनित्या भङ्गुरा दुर्गति गामिन इत्यस्ति हेतुः।

(पृ) आभिधर्मिका आहुः-कामधातुगतो योगावचर एवाप्रमाणान्युपसम्पद्य विहरतीति। कथमिदम्। (उ) सर्वायतनजाताः सर्व उपसम्पद्य विहरन्ति। (पृ) यदि तन्न जाता अपि उपसम्पद्य विहरन्ति। तदा न पुण्यं क्षीयेत। तत्र नित्यमुत्पद्येरन्। (उ) यथा तत्र ध्यानादीन् कुशलधर्मानुसम्पद्य विहरन्तोऽपि[ततो]निवर्तन्ते। तथा मैत्रादीनपि (पृ) यद्ययं न्यायः। कस्मान्न क्षिप्रं निवर्तन्ते। (उ) अस्तीदृशं कर्म सत्यपि निवृत्तिहेतौ न निवर्तन्ते। यथा काम[धातुक]देवादयः सत्यपि कुशलकर्मणि दुर्गतावुपपद्यन्ते। तथेदमपि॥

(पृ) मैत्रसमाधिविहारिणं कस्मान्न विषंशस्त्रमग्निर्वा क्रमते। (उ) कुशलपुण्यघनगभीरमकुशलानि नाधितिष्ठन्ति देवैः सुरक्षितत्वात्। (पृ) सूत्रमाह-मैत्रसहगतं स्मृतिसम्बोध्यङ्गं भावयति इति। सास्रवानास्रवयोः कथं सहभावना। (उ) मैत्री [स्मृति] सम्बोध्यङ्गेनानुगता भवति। यथोक्तं सूत्रे-यदि कश्चिदेकाग्रचित्तेन धर्मं शृणोति। तदा पञ्चनीवरणानि प्रहाय सप्तसम्बोध्यङ्गानि भावयति। धर्माश्रवणेऽपि सम्बोध्यङ्गानि भावयति। इति। किञ्चोक्तं सूत्रे-भावयथ भिक्षवो मैत्रचित्तम्, प्रतिजानामि अनागामिफलं प्राप्स्यथेति। मैत्रचित्तं यद्यपि न संयोजनं हापयति। [तथापि]पूर्वमेव मैत्रचित्तेन पुण्यगुणज्ञानहितसञ्चयादार्यमार्गप्रज्ञां लब्ध्वा संयोजनानि प्रजहाति। अत उच्यते मैत्री भावनया अनागामिफलं लभत इति। मैत्री भावनया सम्बोध्यङ्गमप्येवम्।

(पृ) अर्हन् प्रहीणसत्त्वसंज्ञः। कथमप्रमाणानि भावयति। (उ) अर्हन् मैत्रचित्तमुपसम्पद्य विहरन्नपि नमैत्रकर्मसिद्धिं सञ्चिनोति। उपपत्तिवेदनाऽभावात्। (पृ) बुद्धानां भगवतां महाकरुणा कथम्। (उ) बुद्धानां भगवतां नैव मीमांसाज्ञानमस्ति। धर्माणामत्यन्तशून्यतां प्रजानन्तोऽपि पृथग्जनेषु गभीरं महाकरुणामाचरन्ति।

(पृ) करुणाया महाकरुणायाश्च को भेदः। (उ) कृपाचित्तमात्रं करुणा। क्रियां साधयतीति महाकरुणा। कस्मात्। बोधिसत्त्वः सत्त्वानां दुःखं दृष्ट्वा तत्क्षयाय वीर्यमारभते। अप्रमाणकल्पेषु भावनासाध्यत्वान्महाकरुणेत्युच्यते। आज्ञेन्द्रियेण सत्त्वानां दुःखं दृष्ट्वा [तत्] अपनेष्यामीति नियमेन चित्तोद्धापनं महाकरुणा। उपकारबहुलेति महाकरुणा। अप्रतिहतेति महाकरुणा। कुतः। करुणाचित्तं हि परस्य पापकं स्मृत्वा प्रतिघातमुत्पादयेत्। महाकरुणा तु नानाविधपरमपापकेष्वपि अप्रतिहतगतिर्भवति। करुणाचित्तं कदाचित् घनं, कदाचित् तनीयः, न समं भवति। सर्वत्र समेति महाकरुणा। आत्मनो हितं त्यक्त्वा परस्य हितमात्रमाकांक्षत इति महाकरुणा। करुणा तु नैवमित्ययं भेदः। बुद्धे मैत्र्यादि महदित्युच्यते। करुणा तु [कदाचित्] दुःखाकांक्षिणीति केवलेत्युच्यते॥

चतुरप्रमाणसमाधिवर्ग एकोनषष्टुत्तरशततमः।

१६० पञ्चाङ्गार्यसमाधिवर्गः

उक्तं हि सूत्रे-पञ्चाङ्ग[भूता] आर्यसमाधयः यदुत प्रीतिः सुखं चित्तविशुद्धिः प्रकाशलक्षणं भावनालक्षणमिति। प्रीतिः प्रथमद्वितीयध्यानयोः। प्रीतिलक्षणं सममिति एकाङ्गमुच्यते। तृतीयध्याने प्रीतिविरहात् सुखं पृथगेकमङ्गमुच्यते। चतुर्थध्याने चित्तविशुद्धिस्तृतीयमङ्गमुच्यते। इमानि त्रीण्यङ्गान्याश्रित्योत्पद्यते प्रकाशभावनालक्षणम्। प्रकाशलक्षणं भावनालक्षणस्य हेतुं कृत्वा पञ्चस्कन्धान् परिभेदयति। पञ्चस्कन्धानां शून्यताभावनं भावनालक्षणमित्युच्यते। निर्वाणगामित्वादार्यम्।

(पृ) सूत्र उक्तम्-पञ्च आर्यसमाधिज्ञानानि। कतमानि इमानि। (उ) भगवान् स्वयमाह-योगी चिन्तयति ममायं समाधिरार्यो निरामिष इति प्रथमज्ञानमुत्पद्यते। समाधिरयमकापुरुषसेवित इति द्वितीयज्ञानमुत्पद्यते। समाधिरयं शान्तः प्रणीतः प्रीतिप्रश्रब्धिलब्ध इति तृतीयज्ञानमुत्पद्यते। अयं समाधिः प्रत्युत्पन्नसुख आयत्याञ्च सुखविपाक इति चतुर्थज्ञानमुत्पद्यते। स खलु पुनरहमिमं समाधिं स्मृत एव समापद्ये स्मृत एव व्युत्तिष्ठामीति पञ्चमं ज्ञानमुत्पद्यते। इति। अनेन समाधावपि ज्ञानमस्तीति भगवान् प्रकाशयति। चित्तधारणा परं नास्ति। समाधिं भावयतो यदि क्लेशा भवन्ति। [तदा तान्] तत्रोत्पन्नं ज्ञानमपनयति। समाधिं कृत्वा आर्यं निरामिषं छन्दयामीतीदं प्रथमज्ञानमुच्यते। आर्यो निरामिषो यदुताकापुरुषसेवित इत्ययं पण्डितप्रगीतः। अकापुरुषा यदार्यजनाः। ज्ञानलाभित्वात्कापुरुषा न भवन्ति। [यत्] ज्ञानं प्रज्ञप्तिं भिनत्ति। इदं द्वितीयज्ञानमित्युच्यते। रागादिक्लेशानामल्पीयसां निरोधात् शान्तम्। शान्तत्वात् प्रणीतम्। क्लेशादीनां विसंयोगाल्लब्धं विसंयोगलब्धमित्युच्यते। अयं वीतरागमार्गः-इदं तृतीयज्ञानं भवति। क्लेशप्रहाणसाक्षात्कारात् क्षेमं शान्तं लभते। तापविनिर्मुक्तं सुखं प्रत्युत्पन्नसुखमायतीसुखम्, प्रत्युत्पन्नं सुखं क्लेशविनिर्मुक्तं सुखम्। आयत्यां सुखं यन्निर्वाणसुखम्। इदं चतुर्थज्ञानं भवति। योगी नित्यमनिमित्तचित्तो विहरति। अतो नित्यं स्मृतो व्युत्तिष्ठति स्मृतः समाधिमुसम्पद्यते। इदं पञ्चमं ज्ञानं भवति। तस्माद्यदि पञ्चमज्ञानमिदं नोत्पन्नं, उत्पादयितव्यम्। यद्युत्पन्नं समाधिफलं लब्धमेव॥

पञ्चाङ्गार्यसमाधिवर्गः षष्ट्युत्तरशततमः।

१६१ षट्‍समाधिवर्गः

(पृ) उक्तं सूत्रे-समाधयः षट् अष्ट्येकलक्षणभावना एकलक्षणत्वाय संवर्तते। अस्त्येकलक्षणभावना नानालक्षणत्वाय संवर्तते। अस्त्येकलक्षणभावना एकलक्षणनानालक्षणत्वाय संवर्तते। एवं नानालक्षणभावनाऽपि। कतमानीमानि। (उ) एकलक्षणमितीदं ध्यानसमाधिः स्यात्। ध्यानसमाधेरेकालम्बन एकाग्रताविहरणात्। नानालक्षणमितीदं ज्ञानदर्शनं भवेत्। धर्माणां नानास्वभावस्य [परि] ज्ञानात्। पञ्चस्कन्धादिधर्माणामुपायत्वात्। (पृ) कथमेकलक्षणा भावना एकलक्षणत्वाय संवर्तत इति। (उ) यत् कश्चित् समाधिमुपादाय पुनः समाधिमुत्पादयति। एकलक्षणा नानालक्षत्वाय संवर्तत इति यदि कश्चित् समाधिमुपादाय ज्ञानदर्शनमुत्पादयति। एकलक्षणा भावना एकलक्षणनानालक्षणत्वाय संवर्तत इति यदि कश्चित् समाधिमुपादाय ध्यानसमाधिं पञ्चस्कन्धोपाय ञ्चोत्पादयति। एवं नानालक्षणभावनाऽपि।

(पृ) केचिदार्मिधर्मिका आहुः-एकलक्षणा भावना एकलक्षणत्वाय संवर्तत इति यदि कश्चित् चतुर्थध्यानमुपादाय अर्हत्फलं साक्षात्करोति तत्। एकलक्षणा भावना नानालक्षणाय संवर्तत इति यत् कश्चित् चतुर्थध्यानमुपादाय पञ्चाभिज्ञाः साक्षात्करोति तत्। एकलक्षणा भावना एकलक्षणनानालक्षणाय संवर्तत इति यत् कश्चित् चतुर्थं ध्यानमुपादायार्हत्फलं पञ्चाभिज्ञाश्च साक्षात्करोति तत्। नानालक्षणा भावना नानालक्षणाय संवर्तत इति यत् कश्चित् पञ्चाङ्गभूतसमाधीनुपादायार्हत्फलं पञ्चाभिज्ञाश्च साक्षात्करोति। तथा अन्यौ द्वावपि। कथमिदम्। (उ) [अत्र] हेतुर्वक्तव्यः। कस्मात् चतुर्थध्यानमर्हत्फलञ्चैकलक्षणम्। पञ्चाङ्ग[भूत] समाधिः पञ्चाभिज्ञाश्च नानालक्षणा इति। पञ्चाङ्गानि नाश्रीयन्ते। पञ्चाङ्गसमाधिश्चतुर्णां ध्यानानां प्रकाशलक्षणो भावनालक्षणः। कथं तान्याश्रित्य अर्हत्फलं लभते। कस्मात्। अवश्यं ध्यानमेकमाश्रित्य अर्हत्फलं लभते। किञ्च प्रकाशलक्षणमाश्रित्यापि अर्हत्फलं लभेत। तस्मान्नास्ति [हेतुः]।

केचिदाहुः-षड्‍विधाः समाधिसमापत्तयः आनुलोमिकसमापत्तिः, प्रातिलोमिकसमापत्तिः आनुलोमिकप्रातिलोमिकसमापत्तिः आनुलोमिकव्युत्क्रान्तिः प्रातिलोमिकव्युत्क्रान्तिः आनुलोमिकप्रातिलोमिकव्युत्क्रान्तिरिति। कथमिदम्। (उ) केचिदाभिधर्मिका आहुः योगी निरोधसमापत्तावतारमिच्छतीत्यतो ध्यानेषु समापत्ति (= प्रवेश) व्युत्थाने क्रमिके। तस्मान्न स्यात् यदि वानुलोम्येन यदि वा प्रातिलोम्येन यदि वाऽनुलोम्यप्रातिलोम्येन व्युत्क्रमादिः। पञ्चसमापत्तिव्युत्थानैः किं हितं लभते। योगी निरोधसमापत्तिं प्रापयितुरवश्यं क्रमशोऽवतरेत् क्रमशश्च व्युत्तिष्ठेत्। यद्युत्तमभूमिभाक् कस्मात्पुनरधो भूमिमवतरति। अधोभूमिः कण्टकभूता। यथा न कश्चित्पुनर्बालक्रीडायामभिरमते। यथा च विदग्धो जनो न पुनरभिरमते मूढे। तथेदमपि स्यात्।

यदुक्तं व्युत्क्रामतीति। इदमयुक्तम्। सूत्रे केवलमुक्तं क्रमिका ध्यानसमाधीनां समापत्तय इति। यदि योगी व्युत्क्रामति आतृतीयम्। कस्मान्न व्युत्क्रामति आचतुर्थपञ्चमम्। बलानुभावसदृशमिदमिति यदि मतम्। यथा कश्चित् श्रेणिमारुह्य एकं सोपानं व्युत्क्रमेत् न द्वौ। दृष्टान्तोऽयमपि नैकान्तिकः। महाबलिष्ठः कश्चित् चत्वारि सोपानान्यपि व्युत्क्रमेत्। शतं पक्रमान् प्रक्रममाणोऽपि कश्चिदस्ति। अतो न युज्यते। सूत्रे यद्यप्युक्तं भगवता निर्वाणं समापद्यमानोऽनुलोमप्रतिलोमं व्युत्क्रम्य ध्यानसमाधीन् समापद्यत इति। सूत्रमिदं सम्यगर्थविरुद्धम्। न श्रेद्धेयम्। सत्यपि वचनेऽस्मिन् नायमर्थो युक्तः। कस्मात्। यदि योगिनो निरोधसमापत्तावतारं वदति तदाऽऽनुलोम्येन समापत्तिः स्यात् नैकक्षणे पञ्चधा। योगी यदि साक्षान्निरोधसमापत्त्यवतारमिच्छति तदा नैकक्षणे स्यात्। यदि ध्यानसमाधिषु स्वचित्तं बुभुक्षति, वशित्वापरिहाणित्वात् अनुलोमप्रतिलोमं व्युत्तिष्ठति समापद्यते व्युत्क्रामति च। यथा कश्चिदश्वमारूढो यदि प्रतिबलरुद्धः, तदा नावश्यं प्रतिनिवर्तते। यदि दमनं निषेवितुमिच्छति। तदा रहसि [करोति]।

यदुक्तम्-अधोभूमिः कण्टक[भूता]। न[तत्र] समापद्येतेति। अधोभूमेर जयात् पुनः समापद्यते। योगिगोचरमार्गत्वात्। यदुक्तं यथा न कश्चित् बालक्रीडायामभिरमत इति। [तत्र] निदानं कदाचिद्बालक्रीडात्मकं भवति। यथा कश्चिद्‍वृद्धो नटः सर्वदा नृत्यति न तृप्तो भवति। शिक्षणार्थत्वात्। एवमार्यः अनुलोमप्रतिलोमं ध्यानेषु व्युत्तिष्ठति समापद्यते व्युत्क्रामति च देवमनुष्याणां प्रदर्शनकामित्वात् महर्षीणां समाधिषु वशिताबलाच्च। भगवान् परिनिर्वाणगमनकाले परमप्रणीतध्यानसमाधिभिर्वासितशरीरत्वात् स्वतन्त्रं समापद्यत व्युदतिष्ठत् अनुलोमं प्रतिलोमं व्युदक्रामीत्। अनुपधिशेषनिर्वाणगतं भगवन्तं पश्यन् सर्वेभ्योऽकुशलसंस्कारेभ्यो निर्विद्येत। अतो भगवानस्मिन् धर्मेऽद्भुतं प्रेमाविश्चकार।

इदं सूत्रं सम्यगर्थविरुद्धमिति यत् भवानवोचत्। तदिदमयुक्तम्। यत् भवतोक्तं कस्मान्न व्युत्क्रामति यावच्चतुर्थमिति। [तत्] बोधिसत्त्वपिटक उक्तं व्युक्त्रान्तिलक्षणम्-प्रथमध्यानात् व्युत्क्रम्य निरोधसमापत्तिं समापद्यते। निरोधसमापत्तेर्व्युत्क्रम्य यावद्विक्षिप्तचित्तमवतरति इति। चित्तबल महिम्ना एवं शन्कोति॥

षट्‍समाधिवर्ग एकषष्टयुत्तरशततमः।

१६२ सप्तसमाधिवर्गः

शास्त्रमाह-सप्त निश्रयाः प्रथमं ध्यानं निश्रित्यास्रवक्षयं लभते। यवदाकिञ्चन्यायतनं निश्रित्यास्रवक्षयं लभत इति। निश्रयो नाम यत् सप्तध्यानान्युपादायार्यज्ञानं प्रतिलभते। यथोक्तम्-समाहितस्य यथाभूतज्ञानमुत्पद्यत इति। प्रतिलब्धध्यानसमाधिमात्रं कञ्चन सम्पन्नं वदति। अतो भगवानाह-नायं सम्पन्न इति। समाधिमिमं निश्रित्य आस्रवाणां क्षयाख्यं विशिष्टं धर्मं प्रार्थयीत। अत उच्यते निश्रय इति।

(पृ) कथमिमान् ध्यानसमाधीन् निश्रित्यास्रवाणां क्षयं लभते। (उ) भगवानाह-योगी येनाकारेण येनालम्बनेन प्रथमं ध्यानं समापद्यते स योगी तदाकारं तदालम्बनं न पुनः स्मरति। किन्तु पश्यति प्रथमध्याने यद्रूपाणि यदि वा वेदनासंज्ञासंस्कारविज्ञानानि रोगतो गण्डतः शल्यतोऽघतोऽनित्यतो दुःखतः शून्यतोऽनात्मतः। एवं पश्यतश्चित्तमास्रवेभ्यो विमोक्षाय निर्विद्यते। यावदाकिञ्चन्यायतनमप्येवम्। परन्तु त्रीण्याकाशानन्त्यायतना[दी]नि आरूप्यदर्शनीयानि। योगी कामधातुमोहितः प्रथमं ध्यानं निर्वाणमिति पश्यति। तत्तु पश्चाल्लभते। अतो भगवानाह-मा मन्यध्वं निर्वाणसुखलक्षणमिति। किन्तु पश्यत प्रथमध्याने पञ्चस्कन्धानामष्टादीनवान् इति। तथा निश्रयान्तरेष्वपि।

(पृ) कामधातुः कस्मान्न निश्रय इत्युच्यते। (उ) उक्तं हि सुसीमसूत्रे- अतिक्रम्य सप्त निश्रयान् अस्ति आर्यमार्गप्रतिलम्भनम् इति। अतो ज्ञायते कामधातुरप्यस्तीति।

(पृ) केचिदाहुः-प्रथमध्यानसामन्तकमप्राप्तभूमिं निश्रित्य [अपि] अर्हत्फलं लभत इति। कथमिदम्। (उ) मैवम्। यद्यप्राप्ता भूमिर्निश्रयो भवति। तदाऽस्ति दोषः। यद्यप्राप्तां भूमिं लब्धुं शक्नोति। कस्मान्न प्रथमं ध्यानं समापद्यते। अतो न युक्तमिदम्। (पृ) नैवसंज्ञानासंज्ञायतनं कस्मान्न निश्रय इत्युच्यते। (उ) न तत्रास्ति संज्ञानम्। समाधौ भूयसा प्रज्ञाऽल्पीयसी। अतो नोच्यते [स] निश्रयो भवतीति। सप्तसंज्ञासमाधयस्तु सप्त निश्रया भवन्ति। कस्मादाह भगवान् सप्तनिश्रयाः सप्त संज्ञासमाधय इति। (उ) तीर्थिका अतत्त्वज्ञत्वात् संज्ञामात्रमाश्रयन्ते। सर्वे निश्र्याः संज्ञाकलुषिता न विमोक्षाय भवन्ति इत्यतः संज्ञासमाधिरित्याख्या। आर्यास्तु संज्ञां भङ्‍क्त्वा समाधिमिमं निश्रित्य आस्रवाणां क्षयमुपाददते। अतो निश्रय इत्याख्या। यथोक्तं योगी धर्मानिमान् पश्यति रोगतो गण्डत इति। नैवसंज्ञानासंज्ञायतनमपि संज्ञया असंज्ञानान्न संज्ञासमाधिरित्युच्यते।

सप्तसमाधिवर्गो द्विषष्टयुत्तरशततमः।

१६३ अष्टविमोक्षवर्गः

शास्त्रमाह-सूत्र उक्तं-अष्टौ विमोक्षाः-अध्यात्मं रूपसंज्ञी बहिर्धा रूपाणि पश्यति इति प्रथमो विमोक्षः। योगावचरोऽनेन विमोक्षेण रूपाण्यभिभावयति। केनेदं ज्ञायते। द्वितीयविमोक्षे ह्युक्तम्-अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि इति। अध्यात्मरूपपरिभेदनादाह-आध्यात्ममरूपसंज्ञीति। अतो ज्ञायते योगावचरः प्रथमविमोक्षे क्रमेण कायरूपमभिभवतीति। द्वितीयविमोक्षं प्राप्य तत्र रूपमभिभूतमेव। बाह्यरूपमात्रमस्ति। तृतीयविमोक्षे बाह्यरूपमप्यभिभूतम्। अतो न पश्यति अध्यात्मं बहिर्धा रूपञ्च। इदं रूपशून्यमित्याख्यायते। यथोक्तं पारायणसूत्रे-

रूपलक्षणविध्वंसी सर्वान् कामान् जहाति च।
अन्तर्बहिश्च नो पश्यन् अहं पृच्छामि वस्त्विदम्॥ इति।

[अत ऊर्ध्वं] चतुर्षु विमोक्षेषु चित्तं विज्ञानशून्यमित्याह। यथोक्तं षड्‍धातुसूत्रे-यो भिक्षवः पञ्चसु धातुषु अत्यन्तनिर्विण्णः, [तस्य] अन्यत् ज्ञानमात्रमस्ति इति। ज्ञातव्यं चतुर्षु विमोक्षेषु विज्ञानान्यनुभवतीति। अष्टमविमोक्षे सर्वेषां क्षयः। कस्मात् रूपनिरोधे चित्तनिरोधे संस्कृतानामात्यन्तिकनिरोधः। इदमेवार्हत्फलमित्युच्यते। एवं क्रमेण क्षयभाक् भवति। इमेऽष्टविमोक्षाः।

कश्चिदाह-प्रथमौ द्वौ विमोक्षावविशुद्धौ। तृतीयस्तु विशुद्ध इति। नेदं युज्यते। कस्मात् अयं विमोक्ष इति नास्ति [यत्किञ्चित्। यस्य] अविशुद्धभावनया विमोक्षं लभते। विशुद्धभावनयापि नास्ति विमोक्षः। केवलं शून्यभावनया विमोक्षं लभते। तीर्थिका विशुद्धाविशुद्धभावनां भजन्तेन विमोक्षभागिन इत्याख्यायन्ते।

(पृ) तीर्थिका अपि रूपलक्षणं विनाश(य)न्ति। कथमिदम्। (उ) तीर्थिका विमोक्षाधिमुक्त्या रूपलक्षणं विनाशयन्ति न तु शून्यभावनया। कस्मात्। यथाभावनाधिमुक्तिप्रयोगं मृतपरित्यक्तं कायं श्माशानिककृमयो भक्षयन्ति इत्यादि पश्यन्ति। (पृ) तीर्ति(र्थि)का रूपविनिर्मुक्तमारूप्यसमाधिं विन्दन्ते। [तेषां] आरूप्यविमोक्षो भवेत्। (उ) तीर्थिकानां सत्यपि आरूप्यसमाधौ [तत्र] आसङ्गान्न[स] विमोक्ष इत्युच्यते। आर्याः पुनरारूप्यसमाधिमुपादाय चतुरः स्कन्धान् रोगत इत्याद्यष्टभिराकारैः पश्यन्ति। अतो विमोक्ष इत्युच्यते।

(पृ) भवानवोचत्-निरोधसमापत्तिरर्हत्फलमिति। इदमयुक्तम्। कस्मात्। शैक्षा अपि अष्टविमोक्षभाज उच्यन्ते। निरोधसमापत्तिरास्रवक्षयात्मिकेति भवतोक्तम्। तथा च शैक्षा आस्रवक्षयभाजः स्युः। (उ) सूत्रे सामान्यलक्षणेन निरोध उक्तः। न तु विविच्य अयं चित्तनिरोधः अयं क्लेशक्षय इति। यथोक्तं सूत्रे-निरोधो द्विविधः [क्षय]निरोधः अनुपूर्वनिरोध इति। द्विविधं निर्वाणं दृष्टधर्मनिर्वाणम् आत्यन्तिकनिर्वाणमिति। किञ्चाह क्षेमो द्विविधः-[अवर]क्षेमः परमक्षेम इति। क्षेमलाभोऽपि द्विविधः [अवर]क्षेमलाभः परमक्षेमलाभ इति। अतः शैक्षजनानां प्रतिलब्धो न पारमाथिकनिरोधः। किञ्चोक्तं सूत्रे निरोधसमापत्तिमुपसम्पन्नो भिक्षुः कृतकरणीय इति। यदि निरोधसमापत्तिर्नार्हत्फलम्, तदा कृतकरणीय इति नाभिदध्यात्।

(पृ) किं शैक्षा वस्तुतो नाष्टविमोक्षान् लभन्ते। (उ) सूत्र उक्तं शैक्षो नवानुपूर्वसमाधीन् लभत इति। न तूक्तं क्षयनिरोधं प्रतिलभत इति। योगावचरो यदि क्षयनिरोधं प्रतिलब्ध्वा न ध्यानसमाधीन् समापद्यते। अयं प्रज्ञाविमुक्त इत्युच्यते। यदि ध्यानसमाधीन् समापद्यते न क्षयनिरोधं लभते। [तदा] कायसाक्षीत्युच्यते। यद्युभयं लभते। तदा उभयतो विमुक्त इत्युच्यते। कस्मात्। क्लेशा एको भागः। ध्यानसमाध्यावरणधर्मा अपरो भागः। उभाभ्यां भागाभ्यां विमुक्त उभयतो[भाग] विमुक्त इत्युच्यते। (पृ) अनुपूर्व[विहारे]षु निरोधो विमोक्षेषु निरोधश्च किं नाना। (उ) व्यञ्जनमेकम्। अर्थस्तु नाना। अनुपूर्वेषु निरोधश्चित्तचैत्तानां निरोधः। विमोक्षेषु निरोधः क्लेशानां निरोधः। यथोक्तं सूत्रे-संस्काराणामनुपूर्वनिरोधः। तथाहि-प्रथमध्यानं समापन्नस्य वाक् निरुध्यते। द्वितीयध्यानं समापन्नस्य वितर्कविचारा निरुद्धा भवन्ति। तृतीयध्यानं समापन्नस्य प्रीतिर्निरुध्यते। चतुर्थध्यानं समापन्नस्य सुखं निरुध्यते। आकाशानन्त्यायतनं समापन्नस्य रुपसंज्ञा निरुद्धा भवति। विज्ञानानन्त्यायतनं समापन्नस्य आकाशानन्त्यायतनसंज्ञा निरुद्धा भवति। आकिञ्चन्यायतनं समापन्नस्य विज्ञानानन्त्यायतनसंज्ञा निरुद्धा भवति। नैवसंज्ञानासंज्ञायतनं समापन्नस्य आकिञ्च न्यायतनसंज्ञा निरुद्धा भवति। निरोधसमापत्तिं समापन्नस्य संज्ञा च वेदना च निरुद्धा भवति। इति। एषु निरोधेषु निरोधो विशिष्टो यदुत योगावचरो रागद्वेषमोहेभ्यो निर्विण्णो विमुच्यते।

(पृ) कथं ज्ञायते अनुपूर्वेषु चित्तचैत्तानां निरोधः विमोक्षेषु क्लेशानां निरोध इति। (उ) निरोधस्तुल्यार्थोऽपि मेदवान् स्यात्। अनुपूर्वेषूच्यते संज्ञावेदयितनिरोध इति। विमोक्षेषु अविद्यावेदनास्पर्शनिरोध इति। कस्मात्। प्रज्ञप्तितो हि वेदनोत्पद्यते। प्रज्ञप्तिभेदे वेदना निरुध्यते। सूत्रेष्वस्तीदृशो विभागः। यद्याह-कण्ठतो योगावचरः क्षयनिरोधलाभीति। तदा [स] कृतकरणीय इति। ज्ञातव्यं निर्वाणं सक्षात्कुर्वतः सर्वे क्लेशा निरुध्यन्त इति। न त्वाह चित्तचैत्ता निरुध्यन्त इति। (पृ) यद्यष्टविमोक्षाः क्लेशनिरोधधर्मकाः। तदा सर्वेऽर्हन्तः सर्वदा लभेरन्। (उ) सर्वे लभन्ते। न तु समापद्यन्ते। ये ध्यानसमाधीन् साक्षात्कुर्वन्ति ते समापद्यन्ते। (पृ) योगावचरस्य यदि न सन्ति ध्यानसमाधयः। कथं स कायचित्तशून्यतां लभते क्लेशांश्च क्षपयति। (उ) अयं समाधियुक्तोऽपि न साक्षात्करोति। अस्ति पुनस्तटिदुपमसमाधिः। [इमं] समाधिमुपादाय क्लेशान् क्षपयति। यथोक्तं सूत्रे-मम भिक्षवश्चीवरमुपादित्सोः क्लेशो भवति। चीवरमुपादाय पुनः क्लेशो न भवति। इत्यादि। कस्मात्। तटिदुपमसमाधिचित्तं वज्रोपमं तत्त्वज्ञानं क्लेशान् भिनत्ति। अर्थोऽयं भगवता तृतीयबल उक्तः यदुत ध्यानविमोक्षसमाधिसमापत्तिसंक्लेशव्यवदानविभागयथाभूतज्ञानम्। तत्र ध्यानं नाम चत्वारि ध्यानानि। केचिदाहुः-चत्वारि ध्यानानि चत्वारोऽरूपसमाधयः सर्वे ध्यानमित्युच्यन्ते। विमोक्षः अष्टविमोक्षाः। समाधिरेकक्षणतटिदुपमसमाधिः। समापत्तिः ध्यानविमोक्षसमाधिषु वशिताबललाभः यथाह-शारिपुत्रः-सप्तबोध्यङ्गेषु समापत्तिं व्युत्थानञ्च वशीकरोमि इति। अतो ज्ञायते प्रज्ञाविमुक्तस्यार्हतः सन्ति ध्यानसमाधयः। किन्तु न[तत्र] समापद्यते। अभ्यासप्रकर्षात् समापत्तिं वशीकरोति।

(पृ) कस्मादर्हन् न ध्यानसमाधीनां प्रकृष्टमभ्यस्ता भवति। (उ) पुरुषोऽयं प्रतिलब्धमार्गः कृतकृत्यो भवति। उपेक्षाभिनवात् न सम्यगभ्यस्यति। यद्युपेक्षाचित्तं नास्ति तदासमापत्तिं समापद्यते इति नास्ति दूषणम्। यथोक्तं सूत्रे-योगावचरश्चतुर ऋद्धिपादान् सम्यगभ्यसन् हिमवन्तं पर्वतराजं तथा धमति यथा रेणुपर्यवसन्नं भवति। किं पुनर्मरणमविद्याम् इति। अतो ज्ञायते अष्टविमोक्षेषूच्यते आस्रवक्षयनिरोधः न निरोधसमापत्तिं समापद्यत इति। उक्तञ्च सूत्रे-अस्ति विद्यास्वभावः अस्ति शून्यस्वभावः, अस्त्याकाशानन्त्यायनस्वभावः, अस्ति विज्ञानानन्त्यायत(न)स्वभावः अस्त्याकिञ्चन्यायतनस्वभावः अस्ति नैवसंज्ञासंज्ञायतनस्वभावः अस्ति निरोधस्वभावः। अविद्यामुपादायास्ति विद्यास्वभावः। अशून्यमुपादयास्ति शून्यस्वभावः। रूपमुपादायास्त्याकाशानन्त्यायतनस्वभावः। अकाशानन्त्यायतनस्वभावमुपादायास्ति विज्ञानानन्त्यायतनस्वभावः। विज्ञानानन्त्यायतनस्वभावमुपादायास्त्याकिञ्चन्यायतनस्वभावः। आकिञ्चन्यायतनस्वभावमुपादायास्ति नैवसंज्ञानासंज्ञायतनस्वभावः। पञ्चस्कन्धानुपादायास्ति निरोधस्वभाव इति। पञ्चस्कन्धान् प्रज्ञप्तिलक्षणान् यो न परिभेदयति तस्याऽविद्या भवति। यस्तान् परिभेदयति। तस्य भवति विद्यास्वभावः। यथा भगवान् एकं भिक्षुमनुशास्ति-शून्येषु सर्वसंस्कारेषु संस्कारान् शून्यान् भावयित्वा दमय स्वचित्तम् इति। यथा कश्चित्प्रदीपमादाय शून्यागारं प्रविश्य पश्यति सर्वं शून्यमिति। [तथा] योगावचरो रूपमुपादायाधिगच्छति रूपमिदं निरुद्धमिति। अयं शून्यस्वभाव इत्युच्यते। तीर्थिका आकाशानन्त्यायनमुपादाय प्रतिलभन्ते रूपाद्वियुज्यन्ते। यावन्नैवसंज्ञानासंज्ञायतनमुपादाय आकिञ्चन्यायतनात् वियुज्यन्ते।

स्कन्धानुपादायास्ति निरोधस्वभाव इति। योगावचर[श्चिन्तयति]-यत्किञ्चनमनस्कारः यत्किञ्चनकृतकरणम् सर्वेषां निरोधः श्रेयानिति। अयं स्कन्धानुपादायास्ति निरोधस्वभाव इति।

(पृ) इमे स्वभावाः कं समाधिं निश्रित्य प्रतिलभ्यन्ते। (उ) सूत्र उक्तम्-विद्यास्वभावो यावत् नैवसंज्ञानासंज्ञायतनस्वभावः सर्वं खयं समाधिसमापत्तिविहरणात्प्रतिलभते यदुत संस्कृतमार्गविहरणात्प्रतिलभत इति। कस्मात्। आद्यो रूपज्ञानालम्बनो विद्यास्वभावः। द्वितीयस्वभावोऽपि रूपोपादानो रुपमुपादाय तथा विवेचयति यथा शून्यं भवति। एवं यावन्नैवसंज्ञानासंज्ञायतनस्वभावः, सर्वे संस्कृतधर्माः शून्या इति निरोधसमापत्त्या निरोधं प्रतिलभते। अत्र सर्वेषां संस्कृतधर्माणां क्षयनिरोधात्। अतो ज्ञायते अत्रोक्तो निरोधः क्षयनिरोधो निर्वाणमिति।

(पृ) इमे विमोक्षाः कस्यां भूमौ भवन्ति। (उ) योगावचरो रूपपरिभेदेच्छया कामधातुप्रतिलब्धं समाधिं वा रूपधातुप्रतिलब्धं वा समाधिं निश्रयमाणो रूपं शून्यं प्रतिलभते। सर्वभूमिगतं चित्तञ्च शून्यं प्रतिलभते। (पृ) एषु विमोक्षेषु कति सास्रवाः कति अनास्रवाः। (उ) शून्यस्वभावत्वात् सर्वेऽनास्रवाः॥

अष्टविमोक्षवर्गस्त्रिषष्ट्युत्तरशततमः।

१६४ अष्टाभिभ्वायतनवर्गः

अध्यात्मं रूपसंज्ञी [एको] बहिर्धा रूपाणि पश्यति परीत्तानि सुवर्णदुर्वर्णानि। तान्यभिभूय जानाति पश्यति। एवं संज्ञी च भवति। इदं प्रथममभिभ्वायतनम्। अध्यात्मं रूपसंज्ञी बहिर्धा रूपाणि पश्यति अधिमात्राणि[सुवर्णदुर्वर्णानीति विस्तरो यावत्] इदं द्वितीय[मभिभ्वायतन]म्। अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यति परीत्तानि [सुवर्णदुर्वर्णानीति यावत्] इदं तृतीय[मभिभ्वायतन]म्। अध्यात्ममरूपसंज्ञी बहिर्धी रूपाणि पश्यति अधिमात्राणि [सुवर्णदुर्वर्णानीति यावत्] इदं [चतुर्थमभिभ्वायतन]म्। अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यति नीलानि नीलवर्णानि नीलनिर्भासानि तद्यथा उमकापुष्पं[सम्पन्नं] वाराणसेयं वा वस्त्रं[नीलं नीलवर्णं नीलनिदर्शनं नीलनिर्भासम्। तानि खलु रूपाण्यभिभूय जानाति पश्यति। एवंसंज्ञी च भवतीदं] पञ्चम[मभिभ्वायतन]म्। षष्ठं पीतानि पश्यति। सप्तमं-रक्तानि पश्यति। अष्टमं-अवदातानि पश्यति। योगावचर एवमप्रमाणानि रूपाणि पश्यति। कस्मात्। न केवलं सन्तीमानि नीलादीनि चत्वारि रूपाणि। संक्षिप्यकथनादष्टाभिभ्वायतनानि भवन्ति। योगावचरो यदा शून्यतया रूपाणि परिभेदयति। तदा अभिभ्वायतनमित्युच्यते।

(पृ) क इदं प्रतिलभते। (उ) इमे भगवतः श्रावका नान्ये। (पृ) इमान्यष्टाभिभ्वायतनानि कस्या भूमौ भवन्ति। (उ) कामधातौ भवन्ति। (पृ) किं सास्रवाणि उतानास्रवाणि। (उ) पूर्वं सास्रवाणि सन्ति शून्यतया रूपाणां परिभेदेऽनास्रवाणि भवन्ति। (पृ) कस्मादयं धर्मः केवलमभिभ्वायतनमित्युच्यते। (उ) इदं योगावचराणामभ्यासक्तमायतम्। अतो भगवान् श्रावकाणां कृत आह-अभिभ्वायतनमिति। तदालम्बनाभिभवप्रदर्शनार्थम्॥

अष्टाभिभ्वायतनवर्ग श्चतुष्पष्टयुत्तरशततमः।

१६५ नवानुपूर्व[विहारेषु]प्रथमध्यानवर्गः

नवानुपूर्वविहाराः-चत्वारि ध्यानानि चतस्र आरूप्यसमापत्तयः निरोधसमापत्तिश्च। प्रथमं ध्यानम्-यथोक्तं सूत्रे योगावचरो विविच्यैव कामै र्विविच्याकुशलै धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसम्पद्य विहरतीति। (पृ) प्रथमध्यानलक्षणमात्रं वक्तव्यम्। कस्मात्पुनरुच्यते विविच्यैव कामैरिति। (उ) केचिदपवदन्ति नास्ति कामविविक्तो लोक इति। लौकिकानां [सदा] पञ्चकामेषु स्थितत्वात्। न हि कश्चिच्चक्षुषा रूपं न पश्यति। श्रोत्रेण शब्दं न शृणोति, घ्राणेन गन्धं न जिघ्रति, रसनया रसं न रसयति, कायेन न स्पर्शाननुभवतीति। अत उच्यते विविच्यैव कामैरिति। कामो नाम कामचित्तं न रूपादिः। यथोक्तम्-रूपादयः पदार्था न कामा इति। कथं तज्जानीमः। व्यवसायी खलु रूपादिषु स्थित्वैव कामं प्रजहाति। यथोक्तं सूत्रे-रूपादयस्तद्भागा न कामा भवन्ति इति। अतो रागचित्तं काम इत्युच्यते। यस्य रागचित्तं भवति स कामान् पर्येषते। कामपर्येषणाप्रत्ययं रागप्रतिधवधविहिंसा अकुशला धर्मा अनुवर्तन्ते। यथोक्तं महानिदानसूत्रे-तृष्णां प्रतीत्य पर्येषणा इत्यादि। अतो ज्ञायते कामरागैर्विविक्तत्वात् विविच्यैव कामैरिति। केचिदाहुः- रूपादिभिः पञ्चकाम[गुणै] र्विविक्तं कामैर्विविक्तमिति। विविच्याकुशलै र्धर्मैरिति पञ्चनीवरणैर्विविक्तम्।

प्रथमं ध्यानं विक्षिप्तचित्तासन्नत्वात्सवितर्कम्। योगावचरस्यापरिनिष्पन्नसमाधिबलस्य चित्तविक्षेपस्योदयात्सवितर्कम्। यथोक्तं सूत्रे-सवितर्क सविचारं विहारं विहरामीति। [अतो] ज्ञातव्यं भगवानवोचत्-विक्षिप्तचित्तं वितर्क इति। वितर्कोऽयं क्रमशश्चित्तसमाधानप्रवृत्तौ विचारो भवति। यदा समाधिपरिनिष्पत्त्या चित्तं न भूयसा विक्षिपति तदा विचारः। विचारोऽयं योगावचमनुतर्तयन् ध्यानान्तरालं प्राप्नोति। वितर्कविचारविविक्तस्य प्रीतिलाभे विवेकजा प्रीतिरिच्यते। प्रीतिरियं प्रथमलब्धा कायं सुखयतीति सुखं भवति। वितर्कविचारविवेक[जा] प्रीतिरेकालम्बनस्थिता ध्यानमित्युच्यते। ध्यानस्यास्य वितर्कविचारव्याकुलत्वात् कायान्तरविपाकं प्रतिलभते। अस्योत्तममध्यमाधमविभागात्सन्ति ब्रह्मकायिका ब्रह्मपुरोहिता महाब्रह्माणः।

(पृ) यदि वितर्कविचारविवेक [जा] प्रीतिः प्रथमं ध्यानम्। तदा न स्यात् पञ्चाङ्गं प्रथमं ध्यानम्। यदि वितर्कविचारविवेकः, द्वितीयध्यानस्य को भेदः। उक्तञ्च सूत्रे-प्रथमं ध्यानं सवितर्कं सविचारम्। अन्यत् प्रश्रब्धिसुखम् अन्या च प्रीतिरिति। यदि प्रीतिरेव सुखम्, तदा सप्तसम्बोध्यङ्गेषु प्रस्रब्धिबोध्यङ्गं न पृथगुक्तं स्यात्। (उ) प्रथमं ध्यानं न स्यात्पञ्चाङ्गमिति भवद्वचनमयुक्तम्। न ह्युच्यते पञ्चाङ्गानि प्रथमध्यानस्वभावा इति। प्रथमध्यानस्यासन्नभूमाविमौ वितर्कविचारौ स्त इत्यङ्गमित्युच्येते।

(पृ) यद्यासन्नभूमिको धर्मगणोऽङ्गमिति। प्रथमं ध्यानमपि पञ्चकाम[गुणा]नां प्रत्यासन्नमिति [ते] अङ्गानि वक्तव्यानि स्युः। (उ) पञ्चकाम[गुणा]न प्रत्यासन्ना भवन्ति। योगावचरचित्तं हि [त]द्विविक्तमेव। प्रथमध्यानानन्तरञ्च न कामचित्तमुदेति। पञ्चकामगुणाश्च न प्रथमध्यानस्याङ्गानि वर्तन्ते। अङ्गं नाम कारणम्। भाग एव कारणम्। यथार्यमार्गाङ्गानि सञ्चितानि कारणानित्यादि। तथा वितर्कविचारावपि प्रथमध्यानस्य कारणम्। यत् योगावचर आलम्बने समाहितः, [ततो] व्यावर्तने पुनस्समाधिनिमित्तमुपादाय तत्रालम्बने चित्तं समाधाय मौलिकं निमित्तं मनसि करोति। इमौ वितर्कविचारौ। अतो ज्ञायते वितर्कविचारौ प्रथमध्यानस्य कारणमिति। द्वितीयध्याने चित्तसमाधानं स्थितमेव। अतो न तौ कारणम्। ध्यानद्वयसमनन्तरञ्च न वितर्कविचारौ भवतः।

यदाह भवान् प्रथमं ध्यानं वितर्कविचारसहगतमिति। तदयुक्तम्। प्रथमध्यान उत्पन्नेऽथ वितर्कविचारौ भवतः। तयोः प्रत्यासन्नत्वात् तत्सहगतमित्युच्यते। यथा शिष्येण सह गच्छतीति किञ्चिद्विप्रर्षेऽपि सहेत्युच्यते। अम्या भूमेर्जननहेतुकतया वितर्कविचारौ स्तः। यथा भूतपीडितः पुरुषो [भूत] अनुद्ग्रमेऽपि पीडित इत्युच्यते। पुरुषस्यास्य भूतदूषितस्य पुनरुद्भवप्रत्ययोऽस्तीति [कृत्वा] पीडित इत्युच्यते। सुखवेदनैव प्रीतिः। किन्तु विभज्योच्यते। प्रश्रब्धितोऽपि सुखं पृथगुच्यते। यथोक्तं सूत्रे-प्रश्रब्धकायः सुखं वेदयत इति।

(पृ) तथा चेत् कथं प्रथमं ध्यानं पञ्चाङ्गमित्युच्यते। (उ) कालतः पञ्चोच्यन्ते। यथा सप्तबोध्यङ्गानि कालाभिसन्धिं लब्ध्वा चतुर्दश भवन्ति। तत्रोच्यते अस्ति कायप्रश्रब्धिः अस्ति चित्तप्रश्रब्धिरिति। न तु वस्तुतोऽस्ति कायप्रश्रब्धिः। चित्तमेव सुखितमिति [तत्] कायोऽपि वेदयते। एवं प्रीतिरपि प्रथमतः कायगता प्रीतिसुखमित्युच्यते। प्रीतिः प्रथमलब्धलक्षणा सुखं भवति। पश्चात्परं प्रीतिरित्यायते। कालभेदात्। न ह्यस्ति पृथक् प्रश्रब्धिधर्मः। प्रीतौ जातमात्रायां कायचित्ते अदुष्ठुले सुकुमारे दान्ते च भवत इत्यतः प्रश्रब्धिरित्युच्यते। यथा रोगिणश्चतुर्महाभूतानां निरोधः, अरोगिणश्चतुर्महाभूतानामुदयः तदा अयं पुरुषः सुखीति नाम। एवं प्रश्रब्धिरपि। प्रशमनेऽपि प्रश्रब्धिरित्युक्तम्। यथोक्तं सूत्रे-संस्काराणामनुपूर्वनिरोधः-तथाहि-प्रथमं ध्यानं समापन्नस्य वाक् निरुद्धा भवति। यावन्निरोधसमापत्तिं समापन्नस्य संज्ञा वेदना च निरुद्धा भवति। इति। अतो नास्ति पृथक् प्रश्रब्धिधर्मः।

यदि मतं प्रथमं ध्यानं वितर्कविचारसम्प्रयुक्तमिति तदपि न युक्तम्। कस्मात्। उक्तं हि सूत्रे-यदि योगावचरः प्रथमं ध्यानं समापद्यते। तदा वाक् निरुद्धा भवति इति वितर्कविचारौ च वाचो हेतुः। कथं वाचो हेतुरस्ति, वाक् च निरुद्धा भवति। यदि मतं वितर्कविचारौ यद्यपि वर्तेते। व्यवहारमात्रं निरुद्धं भवतीति। तदा कस्यचित् कामधातुकचित्तगतस्य अव्यवहारकालेऽपि [वितर्कविचार]रोधो भवेत्।

(पृ) प्रथमध्याने वितर्कविचारौ न स्तः। आर्यस्तृष्णींभावः स्यात्। भवांस्तु द्वितीयध्यानमार्यतूष्णींभावमाह। न प्रथमध्यानम्। अतो ज्ञायते प्रथमध्याने वितर्कविचारौ स्याताम् इति। (उ) वितर्कविचारप्रत्यासन्नत्वान्नाह आर्यतूष्णींभाव इति। न तु वितर्कविचारसम्प्रयुक्तत्वात्। उक्तञ्च सूत्रे-प्रथमध्यानस्य शब्दः कण्टक इति। अतो नाह तूष्णीभाव इति। (पृ) प्रथमध्यानस्य कस्मात् शब्दः कण्टको भवति। (उ) प्रथमध्याने समाधिगतं चित्तं कुसुमे सलिलवत् पेशलम्। द्वितीयध्यानादौ समाधिगतं चित्तं सर्जरस्रसतरुवत् सुदृढन्। स्पर्शादयोऽपि प्रथमध्यानस्य कण्टकाः। स्पर्शस्य प्रथमध्यानस्योत्थापकत्वात्। न तथा द्वितीयध्यानादेः। कस्मात्। प्रथमध्याने पञ्चविज्ञानानामव्युपशभात्। द्वितीयध्यानादौ च तेषां व्युपशमात्॥

नवानुपूर्व [विहारे]षु प्रथमध्यानवर्गः पञ्चषष्ट्युत्तरशततमः।

१६६ द्वितीयध्यानवर्गः

[पुनश्च योगावचरः] वितर्कविचाराणां व्युपशमात् अध्यात्मं सम्प्रसादनं चेतस एकोतिभावमवितर्कमविचारं समाधिजं प्रीतिसुखं द्वितीयध्यानमुपसम्पद्य विहरति। (पृ) यदि वितर्कविचाराणां व्युपशमात् द्वितीयध्यानम्, तर्हि प्रथमध्यानं सवितर्कं सविचारमेष्टव्यम्। यथा द्वितीयध्याने प्रीतिरस्तीति व्युपशान्तप्रीति तृतीयध्यानमित्युच्यते। (उ) यथा प्रथमध्याने दुःखेन्द्रियेऽसत्यपि द्वितीयध्याने दुःखेन्द्रियव्युपशम उच्यते। तथेदमपि। (पृ) प्रथमध्याने दुःखेन्द्रियेऽसत्यपि [पञ्च] विज्ञानानि सन्ति। विज्ञानानि च दुःखेन्द्रियस्याश्रयाः। अत उच्यते प्रथमध्याने दुःखेन्द्रियस्याव्युपशमः। (उ) प्रथमध्याने सन्त्यपि विज्ञानानि न दुःखेन्द्रियस्याश्रया भवन्ति। (पृ)पञ्चविज्ञानस्वभावो दुःखेन्द्रियस्याश्रय[ता]। स्वाभाव्यात्प्रथमं ध्यानं सदुःखमुच्यते। (उ) तथा चे द्दौर्मनस्येन्द्रियं मनोविज्ञानस्वभावजमिति सर्वत्र भवेत्। (पृ) अधुना कस्मादुच्यते प्रथमध्याने दुःखेन्द्रियव्युपशमः। (उ) प्रथमध्यानसमाधिचित्तप्रत्यासन्नम्। असमाहितचित्तः कामधातुकप्रतीसंयुक्तानि विज्ञानान्युत्पादयति। तत्र दुःखेन्द्रियं भवति। अतो नोच्यते प्रथमध्याने दुःखे[न्द्रिय]व्युपशमः। (पृ) तथा चेत् प्रथमध्यानमपि दौर्मनस्येन्द्रियप्रत्यासन्नम्। तत् दौर्मनस्येन्द्रियमपि वक्तव्यं यदि द्वितीयतृतीयध्यानयोर्निरुद्धम्। (उ) कामाश्रयं दौर्मनस्येन्द्रियं कामश्रयप्रीतिजननम्। सुविशुद्धप्रीतिलाभिनोऽविशुद्धप्रीतिर्निरुध्यते। अतः प्रथमध्याने नास्ति दौर्मनस्येन्द्रियम्। असमाधिं निश्रित्य दुःखेन्द्रियमुत्पद्यते। प्रथमध्यानस्य विक्षिप्तचित्तप्रत्यासन्नत्वात् न[तस्य] व्युपशम उच्यते। यथा तृतीयध्याने दुःखं नास्ति। उच्यते च दुःखस्य सुखस्य च प्रहाणात् चतुर्थध्यानमुपसम्पद्य विहरतीति। तथेदमपि।

योगावचरः प्रथमध्यानेऽपरिपूर्णसमाधिः सदा वितर्कविचाराभ्यां विक्षिप्यत इत्यत उच्यते द्वितीध्याने वितर्कविचाराणां व्युपशम इति। अध्यात्मं सम्प्रसादनमिति। द्वितीयध्याने निभृतश्चित्तसमाधानाद्विक्षेपः सदा नावकाशं लभते। अध्यात्ममविक्षिप्तचित्तत्वादध्यात्मं सम्प्रसादनमित्याख्या। इदं द्वितीयध्यानस्य रूपम्। चेतस एकोतिभावमवितर्कमविचारमिति। चेतस एकोतिभावश्चेतस एकस्मिन् मार्गे विहरणं ध्यानमित्युच्यते। इदमेवाध्यात्मं सम्प्रसादनम्। एतत्समाधिलाभात् वितर्कविचारौ न भवतः। न यथा प्रथमध्याने चैत्ता वितर्कविचारस्थाः। उत उच्यते अवितर्कमविचारमिति।

समाधिजं प्रीतिसुखमिति। प्रथमध्याने विवेकात्प्रीतिं लभते। अत्र तु समाधिपरिनिष्पत्त्या प्रीतिं लभते। अत आह समाधिजमिति। (पृ) प्रथमध्यानगतप्रीतेः द्वितीयध्यानगतप्रीतेश्च को भेदः। (उ) प्रथमध्याने दौर्मनस्यव्युपशमात् प्रीतिः। द्वीतीयध्याने दुःखव्युपशमात् प्रीतिः। प्रथमध्याने प्रीतिरविशुद्धप्रीतिविरोधितया लभ्यते। यद्युभे अपि प्रीति तृष्णाप्रत्यये। तथापि प्रथमध्याने साऽतिपेशला।

(पृ) एतादृशोऽर्थः किं सास्रवः किमनास्रवः। (उ) सर्वं सास्रवम्। आत्मसंज्ञायां सत्यामस्ति प्रीतिः। यस्यानास्रवं चित्तम्। तस्य नास्त्यात्म[संज्ञा]। आत्मनोऽसत्त्वान्नास्ति प्रीतिः।

(पृ) असत्यास्रवे नास्ति प्रीतिरितीदमप्ययुक्तम्। भगवान् सप्तसम्बोध्यङ्गेषु प्रीतिसम्बोध्यङ्गमाह। प्रीतिसम्बोध्यङ्गन्तु अनास्रवम्। अतो ज्ञायतेऽस्त्यनास्रवा प्रीतिरिति। उक्तञ्च सूत्रे-प्रीतिमनस्कस्य कायः प्रश्रभ्यति। प्रश्रब्धकायः सुखं वेदयते इति। यदि नास्त्यनास्रवा प्रीतिः। नास्त्यनास्रवा प्रश्रब्धिः नास्तनास्रवं सुखमित्यपि भवेत्। परमकुशलधर्मचारिणः परिषद्गणान् पश्यतो भगवतः प्रीतिर्भवति। अतो ज्ञायतेऽस्त्यनास्रवा प्रीतिरिति। (उ) सप्तभिः सम्बोध्यङ्गैरनास्रवां प्रीतिमधिगच्छतीति तव[मत] मिदमयुक्तम्। सम्बोध्यङ्गं द्विविधं सास्रवमनास्रवञ्चेति। यथोक्तं सूत्रे-यस्मिन् समये योगावचरो धर्मं शृणोति। अस्य पञ्च नीवरणानि तस्मिन् समये न भवन्ति, सप्तबोध्यङ्गानि च तस्मिन् समये भावनापरिपूरिं गच्छन्ति। सम्बोधिश्च असंम्बोधिज्ञानस्याख्या। यदि सम्बोधाय भवन्ति। अविशुद्धादिधर्माणामाचरणं सम्बोध्यङ्गमुच्येत। भवानाह-नास्त्यनास्रवा प्रीतिरित्यपि स्यादिति। पूर्वं प्रीतौ समुत्पन्नायां पश्चादनास्रवं यद्यथाभूतदर्शनं प्रतिलभते। न च सर्वाः प्रश्रब्धयः प्रीतिं प्रतीत्य भवन्ति। यथा द्वितीयध्याने प्रीतिर्नास्ति, अस्ति च प्रश्रब्धिः। न वयं ब्रूमो ज्ञानविनिर्मुक्तोऽस्ति पृथग्वेदनाधर्म इति। इदमनास्रवं प्रथमतश्चित्तगतं सुखमित्युच्यते। अतोऽस्त्यनास्रवं सुखम्। न तु प्रीतिं प्रतीत्य भवति। किञ्चोक्तं सूत्रे-कायचित्तयोर्दौष्ठल्यापनयनं प्रश्रब्धिः। अनास्रव[ज्ञान]प्रतिलम्भकाले कायचित्तयोर्दान्तत्वात् अस्त्यनास्रवा प्रश्रब्धिः। भगवान् सदोपेक्षाचित्ते विहरतीत्यत आह-अस्ति भगवतः प्रीतिरिति। इदं वस्तु प्रकाशयितव्यम्।

यस्य नास्त्यात्मा। न तस्यास्ति प्रीतिः। यद्यर्हतोऽस्ति प्रीतिः। दौर्मनस्यमपि भवेत्। वस्तुतस्तु नास्ति दौर्मनस्यम्। अतो ज्ञायते नास्ति प्रीतिरिति। (पृ) यथा द्वितीयध्यायेऽस्ति प्रीतिः नास्ति तु दौर्मनस्यम्। तथा अर्हतोऽपि प्रीतिरस्ति न दौर्मनस्यम्। को दोषः। (उ) सर्वेषु ध्यानसमाधिषु अस्ति दौर्मनस्यं यथा इन्द्रियार्थेषूच्यते। दौर्मनस्यं प्रीतिश्च यावद्भवाग्रं[भवति]। सुखदुःखे च यावच्चत्वारि ध्यानानि कायमनुगच्छतः। किञ्च तृतीयध्यानगतः प्रीतेर्विरागादुपेक्षको विहरतीत्युच्यते। अतो नास्त्यनास्रवा प्रीतिरिति। यद्यस्ति, कथं विरागादिति वचनं भवेत्। अनास्रवे चित्ते च प्रीति र्न भवेत्। प्रीतयः सर्वाः प्रज्ञप्तिसंज्ञाविकल्पं निश्रित्य भवन्ति।

(पृ) तथा चेत् प्रथमद्वितीयध्यानयोर्नास्त्यनास्रवा वेदना। उक्तं हि सूत्रे-प्रथमद्वितीयध्यानयोः केवलं प्रीतिरस्ति न चैतसिकं सुखमिति। इदानीं प्रीतिरपि नास्ति। किमस्ति पुनः। (उ) इयं प्रीतिः प्रीतेर्विरागादित्यादि नानास्रवं ध्यानमाह। किञ्चित्पुनः सूत्रमाह-अनास्रवं ध्यानम्, यद्योगावचरो यदाकारं यदालम्बनं प्रथमध्यानमुपसम्पद्य विहरति। न तदाकारं तदालम्बनं स्मरति। किन्तु पश्यति प्रथमध्यानगतानि रूपवेदनासंज्ञासंस्कारविज्ञानानि रोगतो गण्डतो यावदनात्मतः।

(पृ) रोगतो गण्डतः शल्यतोऽघत इत्येतानि चत्वारि लोकचरितानि नानास्रवाणि। अत इदं सूत्रं प्रमाणीकृत्य नानास्रवं साधयितुं शक्नोषि। (उ) इमे चत्वार आकारा दुःखस्य नामान्तराणि। अतोऽनास्रवाणि। (पृ)शैक्षस्यापि किं नास्त्यनास्रवा प्रीतिः। (उ) मार्गचित्तगतस्य नास्ति प्रीतिः। व्यवहारगतस्य त्वस्ति। अशैक्षस्य सर्वदा नास्ति। (पृ) उक्तं हि सूत्रे-प्रीतिसुखचित्तेन चत्वारि सत्यानि प्रतिलभत इति। कथमाह-नास्त्यनास्रवा प्रीतिरिति। (उ) अनात्मचित्तमेव सुखम्। योगावचरः प्रतिलब्धानात्मचित्तो विपर्ययं विनाशयति। परमार्थज्ञानात्तु चित्तं प्रमोद्यते। न पृथगस्ति प्रीतिः। किञ्च तत्सूत्रं प्रकाशयति न प्रीत्या परमार्थज्ञानं प्रतिलभत इति। अत एवमुच्यते॥

द्वितीयध्यानवर्गः षट्‍षष्ट्युत्तरशततमः।

१८० अन्तिमसंज्ञात्रितयवर्गः

प्रहाणसंज्ञेति। यथा चतुर्षु सम्यक्‌प्रधानेषूक्तम्-उत्पन्नानां पापकानामकुशलानां धर्माणां प्रहाणाय [छन्दं जनयति व्यायमति] वीर्यमारभते। [चित्तं प्रगृह्णाति प्रदधाति] इति। इमे च पापका अकुशला धर्मा नरकादिदुःखक्लेशानां प्रत्ययाः। पापकीर्तिशब्दानां चित्तपरितापादिदुःखानाञ्च मूलम्। तस्मात्प्रजह्यात्।

(पृ) कथं प्रजहाति। (उ) धर्माणामकरणं प्रतिब्धस्तस्मिन् समये प्रजहाति। अयोनिशो मनस्कारः कामरागादीनां क्लेशानां प्रत्ययः। तन्मनस्कारप्रहाणात् ते धर्माः प्रहीयन्ते। (पृ) इमां प्रहाणसंज्ञां भावयन् किं हितं विदन्ते। (उ) तां संज्ञां भावयन् सदा न पापकान् धर्माननुवर्तते। कर्तव्य[मेव] करोति। अष्टावक्षणांश्च वर्जयति। पुरुषस्यात्महितं यदुतक्लेशानां प्रहाणम्। क्लेशप्रहाणाभिरति धर्मची वरसंवृतलिङ्गस्य प्रव्रजितस्य हितम् तया नोचेत् स्वकायमेव मन्येत। यदि योगी प्रहाणसंज्ञाभावनायामभिरतः, तदा बुद्धे धर्मपूजां करोति।

विरागसंज्ञा निरोधसंज्ञा इति। रागे चात्यन्तानुत्पन्ने विरागो भवति। तद्विरागानुस्मरणमेव विरागसंज्ञा। (पृ) प्रहाणसंज्ञैव विरागसंज्ञेति मतम्। कस्मात्पुनरुच्यते। (उ) प्रहाणाल्लभ्यते विरागम्। प्रहाणं नाम कामरागस्यापनयनम्। यथोक्तं सूत्रे-कामरागस्य प्रहाणात् पञ्चस्कन्धाः प्रहीयन्ते इति। प्रहाणसंज्ञा च विरागसंज्ञा। कस्मात्। तस्मिन् समये नास्ति कामः, तस्य धर्मस्य प्रहाणं भवति। अतो विरागसंज्ञालाभिनो दुःखक्लेशाः निरुध्यन्ते। यथोक्तं सूत्रे-वीतरागो विमुच्यते इति। विमुक्तिलाभ एव प्रहाणम्। अनुपधिशेष[निर्वाणं] प्रविष्ठस्य निरोधो भवति। उक्तञ्च सूत्रे-त्रयः स्वभावाः प्रहाणस्वभावो विरागस्वभावो निरोधस्वभाव इति। यदुच्यते प्रहाणस्वभावो विरागस्वभाव इति तदर्हत एव भवति। स हि प्रहीणसर्वक्लेशस्त्रैधातुकविरक्तः सोषधिशेषनिर्वाणे तिष्ठति। यदुच्यते निरोधस्वभाव इति तदायुषोऽन्ते जीवितव्यपगमे प्रहीणसन्तानस्य। निरुपधिशेषनिर्वाणं समापन्नस्यैव भवति।

अस्ति च द्विधा विमुक्तिः प्रज्ञाविमुक्तिश्चेतोविमुक्तिरिति। यदभिहितं प्रहाणमिति तत् अविद्यां प्रजहातीति प्रज्ञा विमुच्यते। यद्विराग इति तत् तृष्णां विवर्जयतीति चेतो विमुच्यते। द्वयोर्विमुक्तयोः फलं निरोधो भवति। यत्‌प्रहाणसंज्ञेत्यभिधानं तदेवाविद्यास्रवप्रहाणस्याभिधानं यन्निरोधसंज्ञेति तदनयोर्द्वयोः फलम्। यथोक्तं सूत्रे-सर्वसंस्काराणां प्रहाणात् प्रहाणम्। सर्वसंस्कारेषु विरागाद्विरागः। सर्वसंस्काराणां निरोधात् निरोध इति। तथा चेमे त्रय एकस्यैव नामान्तरम्। योऽनित्यसंज्ञां यावन्निरोधसंज्ञां भावयति स कृतसर्वकृत्यो निरुद्धसर्वक्लेशः प्रहीणस्कन्धसंयोजनसन्ततिर्निरुपधिशेषनिर्वाणं समापद्यते।

अन्तिमसंज्ञात्रितयवर्गोऽशीत्युत्तरशततमः।

१८१ समाधिपरिष्कारेषु आद्यपञ्चसमाधिपरिष्कारवर्गः

(पृ) पूर्वमुक्तं भवता-मार्गसत्यं [द्विविधं] यत् समाधिः तत्परिष्कारश्चेति। तत्र समाधिरुक्तः। समाधिपरिष्कार इदानीं वक्तव्यः। यस्मात् सति समाधिपरिष्कारे समाधिः सिध्यति न त्वसति। (उ) समाधिपरिष्कारा य एकादशधर्माः- (१) परिशुद्धशीलता, (२) अभिसम्बोधिप्रतिलाभः, (३) इन्द्रिये गुप्तद्वारता, (४) भोजने मात्रज्ञता, (५) रात्र्या आद्यान्तिमभागे जागरणता, (६) कुशलवितर्कसम्पन्नता, (७) कल्याणाधिमुक्तिसम्पन्नता, (८) प्रधानीयाङ्गसम्पन्नता, (९) विमुक्त्यायतनसम्पन्नता, (१०) अनावरणता, (११) अनासङ्गिता इति।

परिशुद्धशीलतेति। अकुशलकर्मणो विरतिः शीलम्। अकुशलकर्माणि यानि प्राणातिपातादत्तादानकाममिथ्याचाराणि त्रीणि कायिककर्माणि। मृषावाद पिशुनवाचा परुषवाचा सम्प्रलाप इतीमे चत्वारि वाचिककर्माणि। एभ्यः पापकेभ्यो विरतिः शीलम्। वन्दनप्रत्युद्गमनानुव्रजनपूजादिसद्धर्माचरणमपि शीलमित्युच्यते। शीलं समाधिहेतुं करोतीति समादीयते। तथा हि तद्यथा सुवर्णकारः पूर्वं स्थूलमलमपनयति। एवं प्रथमतः शीलसमादानेन स्थूलान् शीलदोषानपनयति। पश्चात्समाध्यादिना अन्यान् सूक्ष्मदोषानपनयति। यस्मादसति शीलसमादाने ध्यानसमाधिर्न भवति। शीलसमादान प्रत्ययात्तु ध्यानसमाधिः सुलभो भवति। यथोक्तं सूत्रे-शीले मार्गस्य मूलं सोपानञ्चेति। किञ्चाह-शील प्रथमरथ[विनीत]म् इति। प्रथमं रथ[विनीत] मनभिरुह्य द्वितीयं रथ[विनीतं]कथमभिरोहति। अपि चाह-शीलं समा भूमिः। इमां समां भूमिं व्यवस्थाप्य चत्वारि सत्यानि पश्यति इति। आह च-द्वे बले। [कतमे द्वे।] प्रतिसंख्याबलं भावनाबलञ्चेति। प्रतिसंख्याबलं शीलसमादानमेव। भावनाबलं मार्गः। पूर्व शीलभेदापत्तिं शीलसमादानहितञ्च प्रतिसंख्यया विचार्य शीलं समादत्ते। पश्चात् प्रतिलब्धमार्गः पापकात्प्रकृत्या विरमति। किञ्चाह-शीलं बोधिवृक्षस्य मूलमिति। असति मूले नास्ति वृक्षः। अतः परिशुद्धशीलाऽऽवश्यकी।

धर्म[ता] च तथैव स्यात्। असति शीलसमादाने न भवति ध्यानसमाधिः। तद्यथा व्याधिचिकित्साया औषधमपेक्ष्यते। तथा क्लेशव्याधिचिकित्साया असति शीले न सम्पद्यत औषधम्। आह च-परिशुद्धशीलस्य चित्तं नानुतप्यति। यावद्विरक्तचित्तो विमुच्यत इति। इमे सर्वे गुणाः शीलसमादानाधीनाः। अतः समाधिपरिष्कार इत्युच्यते।

अस्ति च कर्मावरणं, क्लेशावरणं, अनयोर्द्वयोः फलं विपाकावरणम्। परिशुद्धशीलस्येमानि त्रीण्यावरणानि न भवन्ति। अनावृतचित्तस्य समाधिः सिध्यति। परिशुद्धशीलो न विक्षिपतीत्यतो नियमेन निर्वाणमधिगच्छति गङ्गास्त्रोतसि दारुस्कन्धवत्। परिशुद्धशीलसमादानात् व्यवस्थां करोति। शीलसमादानं कायिकं वाचिकमकुशलं कर्म प्रतिषेधयति। ध्यानसमापत्तिर्मानसमकुशलं कर्म प्रतिषेधयति। एवं क्लेशानां प्रतिषेधे प्रतिलब्धतत्त्वज्ञानस्यात्यन्तिकप्रहाणं भवति।

मार्गवर्गेऽसकृद्दर्शितं शीलं स्तम्भभूतमिति। ध्यानसमाधिचित्तनगरस्य शीलं परिघा भवति। संसारौघतरणस्य शीलं सेतुः। सज्जनपरिषदि प्रवेशस्य शीलं मुद्रा। अष्टाङ्गिकार्यक्षेत्रस्य शीलं पारभूतम्। यथा पाररहिते क्षेत्रे जलं न तिष्ठति। एवं परिशुद्धशीलेऽसति समाधिजलं न तिष्ठति। (पृ) कः परिशुद्धशीलः। (उ) यो गोगी पापक्रियानभिरताध्याशयः परलोकपरिवादादिभ्यो बिभ्यति। [स] परिशुद्धशील इत्युच्यते। किञ्च योगी चित्तविशुद्धये परिशुद्धशीलो भवति। यथोक्तं सप्तमैथुनरागसूत्रे-कायेऽनापत्तिकेऽपि चित्तमपरिशुद्धमित्यतः शीलमप्यपरिशुद्धमिति। शीलभेदप्रत्ययाः सर्वे क्लेशाः। तेषां प्रग्रहे परिशुद्धशीलो भवति। श्रावकाणां शीलं निर्वाणार्थमेव। तथागतमार्गार्थी महाकरुणाचित्तेन सर्वसत्त्वानां कृते न शीललक्षणं समादत्ते। शीलमिदं [तथा] करोति यथा बोधिस्वभावो भवति। ईदृशं शीलं परिशुद्धमित्युच्यते।

अभिसम्बोधिरिति। उक्तं हि सूत्रे-द्वौ खल्वायुष्मन् प्रत्ययौ सम्यक्‌दृष्टेरुत्पादाय परतो घोषो योनिशो मनस्कार इति। परतो घोष एवाभिसम्बोधिः। (पृ) तथा चेत् अभिसम्बोधिमात्रमुच्यते। (उ) उक्तं हि सूत्रे-[अन्यतरो]ऽर्हन् भगवन्तं पृच्छति स्म एकान्ते निषण्णस्य मम एवमभवत्-अभिसम्बोधिसम्पदा तु मार्गप्रतिलाभस्य विकलः प्रत्यय इति। भगवानवोचत्। मैवं वोचः याऽभिसंबोधिः सा तु मार्गस्य प्रतिलाभस्य सकलः प्रत्ययः। कस्मात्। जातिजराव्याधिमरणाः सत्त्वा आत्मनोऽभिसम्बोधिं लभमाना हि जातिजराव्याधिमरणेभ्यो विमुच्यन्ते इति। सत्त्वाः सम्बोधिमुपादाय शीलादीन् पञ्चधर्मात् विपुलयन्ति। तद्यथा सालवृक्षो हिमवन्तमुपादाय पञ्च वस्तूनि वर्धयति। भगवान् स्वयमेव सम्बोध्यभिरतः। यथा प्रथममार्गलब्धस्यैवमभवत्-यदि कश्चिदगुरः, तदा सोऽपरित्रासोऽसत्कारचित्तः सदा अकुशलधर्मविपर्यस्तोऽनुपशमचर्यश्च भवति। केनाचार्यवान् स्याम्। कमुपनिश्रित्य तिष्ठामि। एवं चिन्तयन् सर्वान् मत्तोऽविशिष्ठानद्राक्षम्। तदैव स्मृतिरुदपादि प्रतिलब्धो मया धर्मः यमुपादायाभिसम्बुद्धः तमेव धर्ममुपनिश्रयिष्य इति। ब्रह्मादयो देव अपि प्राशंसन् नास्ति कश्चित् बुद्धाद्विशिष्टः, सर्वे बुद्धाः सद्धर्मगुरुका इति। अभिसम्बोधिश्च प्रदीपसदृशा। यथा कश्चित् सचक्षुष्कोऽपि प्रदीपं विना न पश्यति। तथा योगिनः पुण्यगुणतीक्ष्णेन्द्रियताप्रत्यये सत्यपि अभिसम्बोधिं विना न भवति कश्चनोपकारः। (पृ) का नामाभिसम्बोधिः। (उ) येन पुरुषः सद्धर्मान् वर्धयति साभिसम्बोधिः। सर्वे च सज्जनाः सद्धर्मे प्रतितिष्ठन्ति [इति सा] सर्वा देवमनुष्यलोकेष्वभिसम्बोधिः।

(३) इन्द्रियेषु गुप्तद्वारतेति या सम्यक् स्मृतिः। योगी स्वात्मानमनारक्ष्य न पश्यति। एकाग्रचित्तः सम्यक् स्मृतिं पुरस्कृत्यैव पश्येत्। संप्रजन्यमिति च [तस्य] नाम। अनेन सम्प्रजन्येन पुरोतमालम्बनं पर्यादाति। तत्पर्यादानान्न निमित्तमुद्‍गृह्णाति। निमित्तानुद्‍ग्रहणात् न प्रज्ञप्तिमनुसरति। इन्द्रियाणामगोपने निमित्तोद्‍ग्रहणात् क्लेशाः पञ्चेन्द्रियाणि स्त्रोतोवत् प्रवर्तयन्ति। तदैव शीलादीन् सद्धर्मान् विनाशयति। य इन्द्रियेषु गुप्तद्वारो भवति तस्य शीलादयः सुदृढा भवन्ति।

(४) भोजने च मात्रज्ञतेति। न रूपबलाय [न] मैथुनाय[न] कामानामास्वादाय भोजनम्। [यावदेवास्य] कायस्य यापनाय। (पृ) योगी कस्मात्काययापनं करोति। (उ) सद्धर्मस्य भावनायै। यः सद्धर्मादुपरमते तस्य मार्गो न भवति। असति मार्गे दुःखाद्विसंयोगो न भवति। यदि कश्चित् कुशलस्य भावनायै न भुनक्ति। तदा [स] वधकं चोरमेव पुष्णाति। दानपतेः पुण्यञ्च विनाशयति। जनानां सत्कारञ्च मोधयति। एवं न भुञ्ज्यात् जनानां भोजनम्। (पृ) भोजने च का मात्रा। (उ) यथा कायं यापयति। सा मात्रा। (पृ) किं भोजनं भुञ्ज्यात्। (उ) यत् भोजनं शीतोष्णादि व्याधिं कामक्रोधाद्याधिञ्च न वर्धयति। तत् भुञ्ज्यात्। तदपि भोजनं यथाकालं भुञ्ज्यात्। भोजनमिदमस्मिन् काले शीतोष्णकामक्रोधाधिव्याधिं वर्धयतीति प्रजानन् न भुञ्ज्यात्।

(पृ) तीर्थिका वदन्ति-यः परिशुद्धमाहारं भुङ्क्ते स परिशुद्धं पुण्यं विन्दते। यत् यथेष्ठमभिमतरूपरसगन्धस्पर्शवत् अप्‌प्रोक्षितमभिनिमन्त्रितं भुञ्ज्यते तत् परिशुद्धमित्युच्यते। कथमिदम्। (उ) भोजने नास्ति प्रतिनियता परिशुद्धिः। कस्मात्। यदि परिभोगेनाहारोऽपरिशुद्धो भवति। सर्व आहारा नापरिभोज्याः। यथा स्तन्यं वत्सपरिभुक्तम्। मधु मक्षिकापरिभुक्तम्। आपः क्रिमिपरिभुक्ताः। कुसुमं भ्रमपरिभुक्तम्। फलं पक्षिपरिभुक्तम् इत्यादि। किञ्चायं कायोऽशुचिसम्भूतः। कायस्वभावोऽशुचिः अशुचिपरिपूर्णः। आहारः पूर्वमेवाशुचिः पश्चादपि कायं प्रविष्टो नैकधाऽशुचिर्भवति। दोषविपर्ययेण परं शुचिरिति मिथ्या वदन्ति। (पृ) यद्यत्यन्तमशुचिः [कायः]। तदा चण्डालादिभिः को विशेषः। (उ) प्राणातिपाताद्विरतिरदत्तादानाद्विरतिर्मिथ्या जीवाद्विरतिरित्यादिना अनुरूपमाहारं लब्ध्वा आहारे च प्रतिकूलसंज्ञां दृष्ट्वा प्रज्ञाजलप्रोक्षितमथ तावद्भुङ्‍क्ते। न केवलं जलप्रोक्षितं पुनः शुचिर्भवति।

(५) रात्र्य आद्यान्तिमभागे जागरणतेति। योगी प्रजानाति व्यवसायाधीना कार्यसिद्धिरिति। अतो न निद्राति। पश्यति न मिद्धं वृथा, नानेन किञ्चिल्लभ्यत इति। यदि भवान् मिद्धं सुखं मन्यते। तत् सुखमत्यल्पं दृष्टञ्च अपार्यप्रवचनम्। किञ्च योगी क्लेशैः सममेकत्र नाभिरमते। यथा कश्चिच्चोरैः सह वासे नाभिरमते। कथं कश्चित् लोके चोराणां रणभूमौ निद्रास्यति। अतो न निद्राति।

(पृ) मिद्धं गाढमागतं कथं निरुणद्धि। (उ) अयं भगवच्छासनास्वादनेऽधिचित्तं प्रीतिञ्च लब्ध्वा निरुणद्धि। संसारे च जराव्याधिमरणदोषाननुस्मरतश्चित्तं बिभ्यति। अतो न निद्राति। किञ्च योगी पश्यति-मनुष्यकायो लब्धः समग्राणीन्द्रियाणि, प्राप्तं बुद्धशासनमनर्घम्, साध्वसाधुविवेकोऽतिदुष्करः, इदानीं तरणं नान्विष्यामि, कदा विमोक्षिष्य इति। अतो मिद्धं तिरस्कर्तुं वीर्यमारभते।

समाधिपरिष्कारेषु आद्यपञ्चसमाधिपरिष्कारवर्ग एकाशीत्युत्तरशततमः।

१८२ अकुशलवितर्कवर्गः

कुशलवितर्कसम्पन्नतेति। यदि कश्चिदनिद्रन्नपि अकुशलवितर्कानुत्पादयति यदुत कामवितर्को व्यापादवितर्को विहिंसावितर्को जातिवितर्को जनपदवितर्कोऽमरणवितर्कः परानुग्रहवितर्कः परावमन्यनावितर्क इत्यादयः। वरं मिद्धम्, नैषामकुशलानां वितर्काणामुत्पादः। नैष्क्रम्यादिकुशलवितर्कान् सम्यगनुस्मरेत् यदुत नैष्क्रम्यविर्तर्कोऽव्यापादाविहिंसावितर्कोऽष्टमहापुरुषवितर्कः।

कामवितर्क इति। यत् कामं निश्रित्य पञ्चकामगुणेषूत्पन्नवितर्कः पश्यति हितं सुखमिति। अयं कामवितर्कः। सत्त्वानां विहिंसार्थो[वितर्को] व्यापादवितर्को विहिंसावितर्कः। योगी नानुस्मरेदिमांस्त्रीन् वितर्कान्। कस्मात्। ताननुस्मरन् हि गुरुतरं पापं विन्दते। पूर्वमुक्त एव कामादीनामादीनवः। तेषामादीनवत्वान्नानुस्मरेत्।

(पृ) मोहवितर्कः कस्मान्नोक्तः। (उ) इमे त्रयोऽकुशलवितर्काः क्रमिकाः। अन्ये क्लेशास्तु नैवं भवन्ति। योगी कदाचित्पञ्चकामगुणानुस्मरणात्कामवितर्कमुत्पादयति। कामितालाभाव्द्यापादो भवति। व्यापादसंसिद्धा विहिंसा। अतो नोक्तो मोहादिः। मोहसंसिद्धमेव फलं यदुत व्यापादः। यदि व्यापादादकुशलः कर्मान्तो भवति। ते त्रयो वितर्का अकुशलकर्महेतवो भवन्ति। यथोक्तं सूत्रे-अयं वल्मीको रात्रौ धूमायति। दिवा प्रज्वलति। [यत्खलु भिक्षो दिवा कर्मान्तानारभ्य रात्रा] वनुवितर्कयति [अनुविचारयति] इदं [रात्रौ] धूमायनम्। [यत्खलु भिक्षो रात्रावनुवितर्कयित्वा दिवा] कर्मान्तान् [प्रयोजयति कायेन वाचा मनसा। इदं [दिवा] प्रज्वलनम्।

ज्ञातिवितर्क इति। ज्ञातिवशादुत्पद्यन्तेऽनुस्मरणानि। ज्ञातिः क्षेमखुखं विन्दतु इतीच्छति। तस्य विनाशविहिंसामनुस्मरतः शोक उत्पद्यते। यत् ज्ञातिभिरेककार्याण्यनुस्मरति [अयं] ज्ञातिवितर्कः। योगी नानुस्मरेदिमं वितर्कम्। कस्मात्। पूर्वमेव हि प्रव्रज्याकाले ज्ञातीन् त्यक्तवान्। इदानीं तद्विकर्माश्रयणं नानुरूपं भवति। यदि प्रव्रजितः इमं ज्ञातिवितर्कमनुस्मरति। तदा गृहपरिवारपरित्यागो वृथाऽकिञ्चित्साधनः। ज्ञातिस्नेहादध्यवसानं भवति। अध्यवसानादारक्षा। आरक्षाप्रत्ययं दण्डादानशस्त्रादानादिकर्माऽनुक्रमं प्रवर्तते। अतो नोत्पादयेत् ज्ञातिवितर्कम्। ज्ञातिसमागमे च कुशलधर्मं न वर्धयति। योगिना स्मर्तव्यं सर्वेषु सत्त्वेषु जननमरणप्रवाहप्रवृत्तेषु नास्ति ज्ञातिरज्ञातिः। कस्मात् पर्यासज्यते इति। संसारे ज्ञात्यर्थमेव शोककरुणपरिदेवाश्रूणि महासागरनिर्वर्तनानि भवन्ति। इदानीं पुनरध्यवसाने दुःखमनवस्थमेव। सत्त्वाश्च कार्यनिमित्तं हि मिथः स्निह्यन्ति। नास्ति तु कुत्रचित् स्नेहनैयत्यम्। ज्ञातीनामनुस्मरणमिदं मोहलक्षणम्। लौकिका मूढाः स्वहितविहीनाः परहितं कामयन्ते। ज्ञातिमनुस्मरतः स्वहितमत्यल्पं भवति। इत्येभिः [कारणैः] योगी न ज्ञातिवितर्कमुत्पादयेत्।

जनपदवितर्क इति। योगी [कश्चित्] चिन्तयति-अमुको जनपदः सुखः क्षेमः शिवः, तत्र गत्वा निभृतं सुखं लप्स्य इति। चित्तञ्च चपलं सर्वत्र भ्रमणदर्शनकांक्षीति। योगी नेदृशं वितर्कमुत्पादयेत्। कस्मात्। सर्वेषु हि जनपदेषु अस्ति कश्चिद्दोषः। कश्चिज्जनपदोऽतिशीतः। कश्चिदत्युष्णः। कश्चित् क्षामबहलः। कश्चिच्चोरबहुलः। एवमादयो विविधा दोषाः सन्तीत्यतो न चिन्तयेत्। यश्चपलः स ध्यानसमाधेः परिहीयते। यत्राभिरतः कुशलधर्मं वर्धयति अयं रमणीय इत्युच्यते। क उपयोगो जनपदानां पर्यालोकनेन। सर्वो जनपदो दूरत एव श्राव्यो नावश्यं गत्वा श्लाघनीयः। लौकिका बहुधा दुष्टा इति वचनात्। जनपदेषु भ्रमणी नानादुःखान्यनुभवति। कायोऽयं दुःखहेतुः। दुःखहेतुमिमं कायं धृत्वा यत्र यत्र गच्छति तत्र तत्र दुःखान्यनुभवति। सुखदुःखवेदना कर्मकारणाधीना। सुदूरं गच्छतोऽपि नास्ति कश्चनोपकारः। अतो न जनपदवितर्कमुत्पादयेत्।

अमरणवितर्क इति। योगी चिन्तयत्येवम्-मार्गो मया पश्चाद्भावयितव्यः। आदौ सूत्रविनयाभिधर्मक्षुद्रकपिटकबोधिसत्त्वपिटकान्यध्येतव्यानि। बाह्यग्रन्थाश्च सुविस्तरमभ्यसितव्याः। बहवः शिष्या आर्जयितव्याः। कल्याणमित्रमुपस्थाय चतुरस्तूपान् वन्दित्वा जनान महादानं कर्तुं प्रोत्साह्य च पश्चान्मार्गो भावयितव्य इति। [अय]ममरणवितर्कः। नैवं चिन्तयेत् योगी। कस्मात्। न हि मरणकालो नियतः। न पूर्वमेव ज्ञेयः। वृत्त्यन्तरेषु व्यापृतेन न मार्गो भावितुं शक्यः। पश्चान्मरणकाले समुपस्थिते चित्तं कौकृत्येन पीड्यते। मयाऽयं कायो वृथा पोषितः न किञ्चिल्लब्धम्। पशुभिः समं म्रियत इति। यथोक्तं सूत्रे-पृथग्जनो विंशतिधा स्वचित्तं निगृह्येवं चिन्तयेत्-विभिन्नाकारवेषमात्रं मम वृथा [सर्वं] न किञ्चिल्लब्धम्, यावदामरणमदान्तो भविष्यामीति। पण्डितो न करोत्यकार्यम्। यथोक्तं धर्मपदे-

[येषाञ्च सुसमारब्धा नित्यं कायगता स्मृतिः]
अकृत्यं ते न सेवन्ते नित्यं सातत्यकारिणः।
स्मृतानां सम्प्रजानानामस्तं गच्छन्ति चास्रवाः॥ इति।

अपि चोक्तं सूत्रे-
चतुस्सत्येष्वलाभी [यः] कामान् लब्धुमुपायतः।
यत्नेन वीर्यमातिष्ठेत् भृशं तत्परिपालने॥ इति।

अतो नामरणवितर्कमुत्पादयेत्। अमरणवितर्कश्च मूढस्य प्राणितम्। को ज्ञानी तृणाग्रेऽवश्यायबिन्दुवत् जीवितमध्रुवं ज्ञात्वा क्षणमेकं जीवेयमिति [मन्येत]। उक्तञ्च सूत्रे-भगवानवोचत् कथं पूनर्यूयं भिक्षवो भावयथ मरणस्मृतिम्। [अन्यतरो भिक्षु] र्भगवन्तमवोचत्-[इह ममैवं भवति-अहो वत] अहं सप्त वर्षाणि न जीवेयमिति। एवमपचयोऽभूत यावन्मुहूर्तं न [जीवेय] मिति। अन्य[तरो भिक्षुर्भगवन्तमेतदवोचत्] अहं षड् वर्षाणि न जीवेयमिति। एवमपचयोऽभूत्-यावन्मुहूतमपि [न जीवेय] मिति। एवमुक्ते भगवान् तान् भिक्षूनेतदवोचत्-यूयं भिक्षवः प्रमत्ता [विहरथ, दन्धा] मरणस्मृतिं भावयथ इति। अन्यतरो भिक्षु [र्भगवन्त]मुपेत्यावोचत्[ममैवं भवति अहो बत] अहं [तदन्तरं] न जीवेयं यदन्तरं आश्वसित्वा प्रश्वसामि प्रश्वसित्वा वाऽऽश्वसामि इति। भगवानवोचत्-साधु साधु त्वं [खलु भिक्षो] भावयसि मरणस्मृतिम् इति। अतो नोत्पादयेदमरणसंज्ञाम्।

परानुग्रहवितर्क इति [उद्-] बन्धावनुग्रहप्रापणमिच्छति। यद्येवं चिन्तयति- अमुकं धनमानसुखानां दानमाचरयामि। अमुकस्तु नोपैति इति। योगी नेदृशं वितर्कमुत्पादयेत्। कस्मात्। नानया स्मृत्या परस्य सुखं दुखं वा प्रापयति। किन्तु समाहितं चित्तमेव विक्षिपति। (पृ) परस्यानुग्रहचिकीर्षा किं करुणाचित्तं ननु। (उ) योगी मार्गमर्थयन् चिन्तयेत्पारमार्थिकं हितं यदुत अनित्यतादि। यद्यप्यत्र किञ्चित्पुण्यमस्ति तथापि मार्गप्रतिरोधकस्य हितमल्पं, दोषस्तु बहुलः। समाहितचित्तस्य विक्षेपात्। यो व्यग्रचित्ततया परस्य हितमनुस्मरति। स कामासक्त्या नादीनवं पश्यति। अतो नानुचिन्तयेत्।

परावमन्यनावितर्क इति। यद्योगी चिन्तयति-गोत्रवंशाकृतिरूपधनमाननैपुण्येषु शीलतीक्ष्णेन्द्रियत्वध्यानसमाधिप्रज्ञादिषु च नायं मत्सम इति। नेदृशं योगी वितर्कमुत्पादयेत्। कस्मात्। सर्वेषां वस्तुनामनित्यत्वात्। य उत्तमोऽधम इति। तेषु को विशेषोऽस्ति। एषां कायकेशरोमनखदन्तं सर्वमशुचि, समं भवति न विषमम्। जराव्याधिमरणादिविपदपि समा। सर्वेषां सत्त्वानामध्यात्मं बहिर्धा च दुःखविहिंसाऽपि समा न विषमा। पृथग्जनानां धनसमृद्धिः पापप्रत्यया। धनसमृद्धिश्च न दीर्घकालिकी। [अतः] पुनर्दरिद्रो भवति। अतो न परावमन्यनावितर्कमुत्पादयेत्। अयं मानोऽविद्याङ्गम्। विद्वान् कथमिमं वितर्कमुत्पादयिष्यति॥

अकुशलवितर्कवर्गो द्व्यशीत्युत्तरशततमः।

१८३ कुशलवितर्कवर्गः।

नैष्क्रम्यवितर्क इति प्रविवेकाभिलाषिचित्तता। यत् पञ्चकामगुणेभ्यो रूपारूप्यधातुभ्यश्च प्रविवेकः। अस्मिन् प्रविवेकेऽभिलाषो नैष्क्रम्यवितर्कः। प्रविवेकाभिलाषादस्मा द्दुःखानामसम्भवात्। कामासक्तिवशाद्धि दुःखं भवति। असत्यां कामासक्तौ सुखं भवति।

वितर्केषु द्वौ वितर्कौ सुखं यदुताव्यापदवितर्कोऽविहिंसावितर्कः। कस्मात्। द्वौ हीमौ वितर्कौ क्षेमवितर्कौ। यथोक्तं तथागतवर्गे-तथागतस्य खलु द्वौ वितर्कौ नित्यमुपतिष्ठतो यदुत योगक्षेमवितर्कः प्रविवेकवितर्कश्च इति। योगक्षेमवितर्कः अव्यापादाविहिंसावितर्क एव। प्रविवेकवितर्को नैष्क्रम्यवितर्कः। त्रीनिमान् वितर्कयतः पुण्यं वर्धते। समाहितचित्तत्तापि सिध्यति। चित्तं विशुध्यते च। त्रीनिमान् वितर्कान् वितर्कयन् पर्युत्थानानि प्रतिहन्ति। पर्युत्थानानां समुच्छेदात् प्रहाणं साक्षात्करोति। किञ्च योगी प्रविवेकामिलाषया बहूनां कुशलधर्माणामुपचयादाशु विमुच्यते।

अष्टमहापुरुषवितर्क इति अल्पेच्छस्यायं धर्मो ना[यं धर्मो] महेच्छस्य। सन्तुष्टस्या[यं धर्मो नायं धर्मोऽसन्तुष्टस्य]। प्रविविक्तस्य [अयं धर्मो नायं धर्मः सङ्गणिकारामस्य]। आरब्धवीर्यस्य [अयं धर्मो नायं धर्मः कुसीदस्य]। उपस्थितस्मृतिकस्य [अयं धर्मो नायं धर्मो मुष्टस्मृतिकस्य]। समाहितस्य [अयं धर्मो नायं धर्मोऽसमाहितस्य]। प्रज्ञावतो[ऽयं धर्मो नायं धर्मो दुष्प्रज्ञस्य]। निष्प्रपञ्चारामस्यायं धर्मो नायं धर्मः प्रपञ्चारामस्य इतीमेऽष्टौ।

अल्पेच्छो योगी यो मार्गं भावयितुमपेक्षितमिच्छति। न बहु प्रार्थयते अन्यदनुपयुक्तम्। अयमल्पेच्छः। सन्तुष्ट इति। कश्चित् [केनचित्] कारणेन वा शीलाय वा परस्य चित्तप्रसादनाय वाल्पं गृह्णाति न तु सन्तुष्टचित्तो भवति। योऽल्पं गृहीत्वा सन्तुष्टचित्तो भवति। अयं सन्तुष्टः। कश्चिदल्पं गृहीत्वाऽपि रमणीयं कामयते। अयमल्पेच्छो न सन्तुष्टः। योऽल्पलाभेन तृप्यति स सन्तुष्टः। (पृ) यद्यपेक्षितग्राही अल्पेच्छ इति। सर्वे सत्त्वा अल्पेच्छा भवेयुः। एषां प्रत्येकमपेक्षितत्वात्। (उ) योगी अनासक्तत्तित्ततया गृह्णाति उपयोगार्थमात्रं, न बहु गृह्णाति। न तु यथा लौकिका यशोमण्डनवर्धनाय बहु गृह्णान्ति। (पृ) योगी कस्मादल्पेच्छयः सन्तुष्टो भवति। (उ) [स] हि परिपालनादावादीनवं पश्यति। अनुपयुक्तद्रव्यसङ्‍ग्रहः सम्मूढस्य लक्षणम्। प्रव्रजितो न बहु सञ्चिन्वन्नवदातवसनैः समो भवेत्। तादृशदोषसत्त्वादल्पेच्छः सन्तुष्टो भवति। योगी यदि नाल्पेच्छः सन्तुष्टः, तदा कामचित्तं क्रमशो वर्धेत। धनलाभित्वादप्रार्थनीयं प्रार्थयीत। धनलाभाभिलाषश्च नैव संशाम्यति। [तत्र] अध्यवसायित्वात्। प्रविवेकसुखाय प्रव्रजितो धनकामितया तत्करणीयं विस्मरति। क्लेशानपि न प्रजहाति। कस्मात्। बाह्यपदार्थानेव न प्रजहाति। कः पुनर्वाद आध्यात्मिकान् धर्मान् प्रजहातीति। लाभदृष्टिर्विपत्तिविहिंसाहेतुः। यथा करकवृष्टिः सस्यानि विनाशयति। अतः सततमल्पेच्छसन्तुष्टतां भावयेत्।

दृश्यते च देयस्य पदार्थस्य प्रत्यर्पणं दुष्करम्। यठा ऋणी [ऋण]मप्रत्यर्पयन् पश्चात्तद्दुःखं व्यथामनुभवति इति। लाभसत्कारदृष्टिः बुद्धादिभिः सज्जानैस्त्यक्ता। यथाह भगवान्-नाहं लाभसत्कारमनुप्राप्नोमि मा लाभसत्कारो मामनुप्राप्नोत्विति। अयञ्च योगी सद्धर्मसन्तुष्टत्वाल्लाभसत्कारं प्रजहाति। यथाह भगवान्-देवा न प्रतिलभन्ते नैष्क्रम्यसुखं प्रविवेकसुखमुपशमसुखं यथा मया प्रतिलब्धम्। अतो लाभसत्कारं प्रजहामि इति। यथाह शारिपुत्रः-

अनिमित्तं भावयित्वा चाहं शून्यसमाधिना।
समीक्षे सर्ववस्तूनि खेटपिण्डान् यथा बहिः॥ इति।

किञ्च योगी पश्यति न कामोपभोगेन तृप्तिर्भवति। यथा लवणोदकं पिबन् न तर्षणमपनयति इति प्रज्ञां प्रर्थयानस्तृप्तो भवति।

महेच्छः सदा प्रार्थनामुत्पादयन् बहु प्रार्थयित्वाऽल्पं विन्दते। अतः सदा खिद्यते। पश्यामश्च भिक्षार्थी जनैरवमन्यते न सत्क्रियते यथाऽल्पेच्छः। प्रव्रजितो महत्प्रार्थयत इत्यकार्यमेतत्। जनैर्दत्तस्याग्रहणन्तु युक्तरूपम्। अतोऽल्पेच्छासन्तुष्टिमाचरेत्।

प्रविविक्त इति यत् गृहस्थप्रव्रजितयोः कायिकप्रविवेकसमाचारः क्लेशेषु मानसप्रविवेकसमाचारः अयं प्रविवेकः। (पृ) योगी कस्मात्प्रविविक्तो भवति। (उ) प्रव्रजिता अप्रतिलब्धमार्गा अपि प्रविवेकारामा भवन्ति। अवदातवसनादयः तत्स्थानगतस्त्रीरूपविक्षेपावकृष्टा न तत्र कदाचित्सुखिनो भवन्ति। प्रविवेके तु चित्तं सूपशमं भवति। यथा सलिलमनाविलं प्रकृतितः स्वच्छम्। अतः प्रविवेके चरति। प्रविवेकधर्मोऽयं गङ्गानदीवालुकासमैर्बुद्धैरभिसंस्तुतः। केनेदं ज्ञायते। भगवान् ग्रामोपकण्ठे निषण्णं भिक्षुं दृष्ट्वा अप्रीतमनस्को भवति। शून्यायतने च शयानं भिक्षुं दृष्ट्वा भगवान् प्रीतमनस्को भवति। तत्कस्य हेतोः। ग्रामोपकण्ठे निष्षण्णस्य भिक्षोर्बहुभिः कारणैः समाहितचित्तविक्षेपे लब्धव्यं न लभ्यते साक्षात्कर्तव्यं न साक्षात्क्रियते। शून्यायतने शयानस्य किञ्चित्कौसीद्ये सत्यपि समाध्याशासम्भवे चित्तं परिगृह्यते। परिगृहीतं चित्तं विमुच्यते। निमित्तोद्‍ग्रहमुपादाय च कामादयः क्लेशाः समुद्भवन्ति। शून्यायतने न रूपादीनि निमित्तानि सन्तीति क्लेशाः सुप्रहाणाः। यथाऽग्निरसतीन्धने स्वतः शाम्यति। उक्तञ्चसूत्रे-यो भिक्षुः सङ्गणिकाविहाररतः सम्भाष्यरतः[स] गणादविविक्त इत्यतः सामयिकीमेव विमुक्तिं न प्रतिलभते। कः पुनर्वादः अकोप्यां विमुक्तिं प्रतिलभत इति। प्रविविक्तविहारी पुनरुभयं साक्षात्कुरुते। इति। यथा प्रदीपो वातविविक्तः प्रकाशते। एवं योगी प्रविवेकविहारितया तत्त्वज्ञानं विन्दते।

आरब्धवीर्य इति। योगी यदि सम्यक्‌प्रधानमाचरन् अकुशलधर्मान् प्रजहाति कुशलधर्मांश्च सञ्चिनोति। [तदा] तत्र सम्यक्‌प्रधानामाचरतीति आरब्धवीर्य इत्युच्यते। एवञ्च भगवच्छासने हितं प्रतिलभते। तत्कस्य हेतोः। [स हि] कुशलधर्मसञ्चयेन प्रतिदिनमभिवर्धते। यथोत्पलपद्मादीनि यथासलिलमभिवर्धन्ते। कौसीद्यचारी पुनः काष्ठमुसलवत् प्रथमाभिनिर्वर्तनादारभ्य प्रतिदीनमपचीयते। आरब्धवीर्यस्य अर्थप्रतिलाभितया चित्तं सदा प्रमुद्यते। कौसीद्यचारी तु अकुशलधर्मनिवृत्तचित्तः सततं दुःखोपद्रवमनुबध्नाति। आरब्धवीर्यस्य च क्षणे क्षणे कुशलधर्मो नित्यमभिवर्धते, नापचीयते। वीर्यप्रकृष्टमाचरन्नाप्नोति प्रकृष्टं स्थानं यदुत बुद्धानां गतिम्। यथोक्तं सूत्रे भगवता आनन्दं प्रति प्रकृष्टं वीर्यमभ्यसन् बुद्धगतिं यातीति। आरब्धवीर्यस्य चित्तसमाधीः सुलभः। मन्देन्द्रिय आरब्धवीर्यः संसारादेवाशु मुच्यते। तीष्णेन्द्रियः कुसीदस्तु न विमुच्यते। यदस्ति किञ्चिदैहिकमामुष्मिकं लौकिकं लोकोत्तरं हितं, तत् सर्वं वीर्यमुपादाय भवति। सर्वेषां लोकानां यदस्ति अलाभव्यसनं, तत् सर्वं कौसीद्यमुपादाय भवति। एवं कुसीदस्य दोषमारब्धवीर्यस्य गुणं दृष्ट्वा वीर्यमनुस्मरति।

उपस्थितस्मृतिक इति। कायवेदनाचित्तधर्मेषु सदा स्मृतिं समुपस्थापयति। (पृ) एषां चतुर्णां धर्माणां स्मृत्या कीदृशं हितं विन्दते। (उ) पापका अकुशला धर्मा न चित्तमागच्छन्ति। यथा सुरक्षिते न पापकः पुरुषोऽवतरति। यथा च घटः पूर्णो न पुनरुदकमादत्ते। एवमस्य पुरुषस्य कुशलधर्मसम्पूर्णस्य न पापकानि प्रसज्यन्ते। यो भावितसम्यक्‌स्मृतिकः स विमुक्तिभागीयान् सर्वान् कुशलधर्मान् सङ्‍गृह्णाति। यथा समुद्राम्बुपायिनः सर्वाणि स्त्रोतांसि पीतानि भवन्ति। सर्वेषामुदकानां समुद्रवर्तित्वात्। अस्याः स्मृतेर्भावयिता स्वतन्त्रचर्यास्थाने विहरतीत्युच्यते। क्लेशमारो न किञ्चिदाकोपयति काकोलूकदृष्टान्तवत्। अस्य च चित्तं सुप्रतिष्ठितं दुष्कम्पनं भवति। यथा वृत्तो घटःशिक्यमधिनिविश्यते। स चाचिरमेवार्थं लप्स्यते। यथोक्तं भिक्षुणीसूत्रे-भिक्षुण्य आनन्दमेतदवोचन्-इह भदन्त [आनन्द] वयं चतृषु स्मृत्युपस्थानेषु सुप्रतिष्ठितचित्ता विहरन्त्य [उदारं] पूर्वेणापरं विशेषं सम्प्रजानाम इति। आनन्दोऽवोचत्-एवमेतत् भगिन्य एवमेतत् भगिन्य इति।

समाहित इति। चित्तसमाधिं भावयतः प्रवरोऽर्थो भवति। यथोक्तं सूत्रे- समाहितो यथाभूतं प्रजानाति इति। अनेन मनुष्यकायेनातिमानुषधर्मो भवति यदुत कायेनोदकर्ममग्निञ्चा[वगाह्य] निर्गच्छति। विहायसा गमने च स्वतन्त्र इत्यादि। किञ्चास्य सुखं भवति यत् यावद्देवाः सहांपतिब्रह्मादयोऽपि नाप्नुवन्ति। अयं यत् कर्तव्यं तत् करोतीत्युच्यते। यदकर्तव्यं न तत् करोति। समाहितस्य सद्धर्मः सदा वर्धते समाहितस्य चित्तं नानुतप्यते। अयंप्रव्रज्याफलभाग्भवति तथागतशासनानुयायी च। नान्यपुरुषवत् वृथा सत्कारं स्वीकरोति। अयमेव दानपुण्यं विपाचयति नान्ये। अयञ्च समाहितधर्मो बुद्धैरार्यैश्च निषेवितः। सर्वेषां कुशलधर्माणां समार्जनाय योग्यश्च भवति। यदि समाहितस्य सिद्धिर्भवति तदा आर्यमार्गस्य प्रतिलाभो भवति। यदि न सिद्धिः, तदा शुभदेवेषूपपद्यते यदुत रूपारूप्यधातौ। तत्कस्य हेतोः। न हि दानादिना ईदृशं कार्यं प्रतिलभते यदेकान्ततः पापकानामकरणम्। यथोक्तं सूत्रे-यो दहरो युवा आजन्म मैत्रीं भावयति। स किं पापकं चित्तमुत्पादयेत्। पापकं वा चिन्तयेत्। नो हीदं भगवन्। [तत्कस्य हेतोः] [तत्समाधिप्रभाव एषः। इति। चित्तसमाधिश्च तत्त्वज्ञानस्य प्रत्ययः। तत्त्वप्रज्ञा सर्वान् संस्कारान् क्षपयति। संस्काराणां क्षयात् सर्वे दुःखोपायासाः शाम्यन्ति। योगी सर्वाणि लौकिकानि लोकोत्तराणि स्मरन्नेव कुर्यात् न क्लमथेन कार्यं प्रयोजयन्। अन्ये पुद्गलास्तेन लब्धं प्रमातुं चित्तमेव नोत्पादयन्ति। अत आह-समाहितोऽर्थमाप्नोतीति।

प्रज्ञावानिति। प्रज्ञावतश्चित्ते क्लेशा न सम्भवन्ति। यदि सम्भवन्ति, तदैव निरुध्यन्ते यथा तप्तायःपात्रे पतिता जलकणिका। प्रज्ञावतश्चित्ते संज्ञा नाविर्भवन्ति। यद्याविर्भवन्ति, तदैव निरुध्यन्ते यथा तृणाग्रेऽवश्यायबिन्दुः सूर्य उदितमात्रे शुष्यति। यः प्रज्ञाचक्षुष्कः स बुद्धधर्मं पश्यति। यथा चक्षुष्मतः सूर्य उपयोगाय कल्पते। प्रज्ञावान् बुद्धस्य धर्मदायभागित्युच्यते। यथा जातः पुत्रः पित्रोर्धनभाग्भवति। प्रज्ञावानेव स जीव इत्युच्यते। अन्ये मृता इति। प्रज्ञावान् तत्त्वमार्गिकः, मार्गस्य परिज्ञानात्। प्रज्ञावानेव भगवतः शासना[मृत]रसं वेत्ति। यथा अविपरिणतजिह्वेन्द्रियः पञ्चरसान् विवेचयति। प्रज्ञावान् भगवच्छासने समाहितो न कम्पते तद्यथा शैलो न वायुना कम्प्यते। प्रज्ञावान् श्राद्ध इत्युच्यते। चतुः श्रद्धालाभितया पराननुयायितत्वात्। आर्यप्रज्ञेन्द्रियप्रतिलाभी जिनौरसो भवति। अन्ये बाह्याः पृथग्जनाः। अत उच्यते प्रज्ञावानर्थं विन्दत इति।

निष्प्रपञ्चाराम इति। यदेकानेकत्ववादः स प्रपञ्चः। यथा आनन्दः शारिपुत्रं पृच्छति-षण्णाम् [आयुष्मन्] स्पर्शायतनानामशेषविरागनिरोधादस्ति अन्यत्किञ्चित्। शारिपुत्रः प्रत्याह[मा ह्येवमायुष्मन्]। षण्णा[मायुष्मन्] स्पर्शायतनाना मशेषविरागनिरोधादस्त्यन्यत्किञ्चिदिति वदन् अप्रपञ्चं प्रपञ्चयसि। नास्ति किञ्चिदिति, अस्ति च नास्ति चान्यदिति, नैवास्ति नो च नैवास्त्यन्यदिति च प्रश्ने प्रतिवचनमपि तथा स्यात्।

(पृ) कस्मादिदमप्रपञ्चम्। (उ) अयं वस्तुत आत्मधर्मप्रश्नः यद्येकः यदि वानेक इति। अतो न प्रत्युवाच। आत्मा च न नियतः। पञ्चस्कन्धेषु केवलं प्रज्ञप्त्याऽभिधीयते। यद्यस्ति किञ्चिदिति। यदि वा नास्ति किञ्चिदिति प्रतिब्रूयात्, तदा शाश्वतोच्छेदपातः स्यात्। यत् प्रतीत्यसमुदेनात्मव्यवहारः स निष्प्रपञ्चः। यदि पश्यति सत्त्वं शून्यं धर्माश्च शून्या इति स निष्प्रपञ्चारामः। अतो निष्प्रपञ्चारामा भगवच्छासनेऽर्थं विन्दन्ते। इयं कुशलवितर्कसम्पदा।

कुशलवितर्कवर्गस्त्र्यशीत्युत्तरशततमः।

१८४ अन्तिमपञ्चसमाधिपरिष्कारवर्गः

(७) कल्याणाधिमुक्तिसम्पदिति। योगी यत् निर्वाणेऽभिरमणः संसारं विद्वेषयति। इयं कल्याणाधिमुक्तिः। एवमधिमुक्तः क्षिप्रं विमुक्तिभाग्भवति। निर्वाणाभिरतस्य चित्तं न कुत्रचिदभिनिविशते। निर्वाणाभिरतस्य नास्ति भयम्। यदि पृथग्जनस्य चित्तं निर्वाणमनुस्मरति। तदैव सन्त्रासो भवति-अहमत्यन्तं नक्ष्यामीति।

(पृ) केन प्रत्ययेन निर्वाणेऽधिमुच्यते। (उ) योगी लोकमनित्यं दुःखं शून्यमनात्मकं दृष्ट्वा निर्वाणे उपशमसंज्ञामुत्पादयति। पुद्गलोऽयं स्वाभाविकक्लेशप्रतनुभूतो निर्वाणभाणकं शृणोति। तदा [तस्य] चित्तं तत्राधिमुच्यते। यदि वा कल्याणमित्रात् यदि वा सूत्राध्ययनात् संसार आदीनवं शृणोति। यथा अनवराग्रसूत्रे पञ्चदेवदूतसूत्रे चोक्तम्। तदा संसारान्निर्विण्णो निर्वाणेऽधिमुच्यते।

(८) प्रधानीयाङ्गसम्पदिति। यथोक्तं सूत्रे-पञ्च प्रधानीयाङ्गानि। कतमानि [पञ्च]। इह [भिक्षवो] भिक्षुः श्राद्धो भवति। अशठो भवति। अल्पाबाधो भवति। आरब्धवीर्यो भवति। प्रज्ञावान् भवतीति। श्रद्धावान् नाम[यः] त्रिषु रत्नेषु चतुर्षु सत्येषु च विगतविचिकित्सो भवति। विगतविचिकित्सत्वात् क्षिप्रं समाधिः सिध्यति। श्रद्धावतः प्रीतिबहुलत्वाच्च क्षिप्रं समाधिः सिध्यति। श्रद्धावान् सुसमाहितो दान्तश्च भवति। अतोऽपि सहसा समाधिं विन्दते। (पृ) यदि समाधिना प्रज्ञोत्पद्यते। अथ विचिकित्सां प्रजहाति। कथमिदानीं समाधेः पूर्वमेवोच्यते विगतविचिकित्स इति। (उ) बहुश्रुतत्वात् किञ्चिद्विचिकित्सां प्रजहाति। न समाधिलाभात्। अधिमुक्तकुलोत्पन्नः श्राद्धेन सहवृत्तिकः सदाधिमुक्तिचित्तं भावयन् अप्रतिलब्धसमाधिरपि विचिकित्सां न करोति। एवमादि।

अशठ इति। ऋजुचित्तस्य नास्ति किञ्चिद्गोपनीयम्। सदपि सुतीर्णं भवति। यथा कश्चिद्भिषजमुपेत्य व्याधिस्वरूपमुक्त्वा सुचिकित्सो भवति। अल्पाबाध इति। स पूर्वरात्रेऽपररात्रे च व्यवस्यति, न विरमति। यद्याबाधाबहुलः, तन्मार्गचर्याया अन्तरायो भवति। आरब्धवीर्य इति। मार्गार्थित्वात् सदा विर्यमारभते। अतोऽग्निं मन्थानो न विरममाणो सहसाग्निं विन्दते। प्रज्ञावानिति। प्रज्ञावत्त्वेन चतुर्णामङ्गानां फलं भवति यदुत मार्गफलम्।

(पृ) स्मृत्युपस्थानधर्मा अपि प्रधानीयाङ्गानि। कस्मात् केवलमेते पञ्च धर्मा उक्ताः। (उ) यद्यपि सकलमङ्गम्। तथापीमे धर्मा मुख्यतमाः योगिभिरप्यपेक्ष्यन्ते। अत इमे केवलमुक्ताः। सर्वेषां पापकानां परिवर्जनं सर्वेषां कुशलानां सञ्चयश्च योगिनोऽङ्गम्। यथा......... सूत्रे वर्णितम्।

(९) विमुक्त्‌यायतनसम्पदिति यत् पञ्चविमुक्त्‌यायतनानि। इहशास्ता [अन्यतरो वा] गुरुस्थानीयः [स ब्रह्मचारी] भिक्षूनां धर्मं देशयति। यथा यथा धर्मं देशयति। तथा तथा [तस्मिन् धर्मे] अर्थप्रतिसंवेदी च धर्मप्रतिसंवेदी च भवति। [तस्यार्थ] प्रतिसंवेदिनो धर्मप्रतिसंवेदिनः प्रीतिर्जायते। प्रीतमनसः कायः प्रश्रभ्यते। प्रश्रब्धकायः सुखं वेदयते। सुखिनश्चित्तं समाधीयते। इदं प्रथमं विमुक्त्‌यायतनम्। यत्र भिक्षो [रप्रमत्तस्यातापिनः] प्रहितात्मनो विहरतो[ऽविमुक्तं] चित्तं विमुच्यते। [अपरिक्षीणा] वा आस्रवाः परिक्षयं गच्छन्ति। [अननुप्राप्तं] वा अनुत्तरं योगक्षेममनुप्राप्नोति। द्वितीयं [विमुक्त्‌यायतनं] विस्तरेण सूत्राध्ययनम्। तृतीयं परेषां धर्मदेशना। चतुर्थं विमुक्ते स्थाने धर्माणामनुवितर्कः अनुविचारः। पञ्चमं समाधिनिमित्तस्य सुग्रहणं यदुत नवनिमित्तादीनि यथापूर्वमुक्तानि।

(पृ) शास्ता [अन्यतरो] वा गुरुस्थानीयः सब्रह्मचारी कस्मात् भिक्षूणां धर्मं देशयति। (उ) धर्मसमापादानेन महान्तमर्थमाप्नोति। इत्यतो देशनां करोति। सब्रह्मचार्ययः शास्तारमुपादाय प्रव्रजितः। इन्द्रियाणां परिपाचनाय धर्मं देशयति। गुरुस्थानीयः सब्रह्मचारी समानकर्मत्वाच्च धर्मदेशनां करोति। भिक्षवोऽवश्यं धर्मं शृण्वन्तीत्यतश्च [धर्म]देशनां करोति। इमे पुद्गला विशुद्धशीलादिगुणसम्पन्नाः तद्यथा सुभाजनं समृद्धिं समादातुं भव्यम् इत्यतो धर्मदेशनां करोति।

इमास्तिस्रः प्रज्ञाः धर्मप्रतिसंवेदो बहुश्रुतमयी प्रज्ञा। अर्थप्रतिसंवेदश्चिन्तामयी प्रज्ञा। अभाभ्यामुभाभ्यां जायते प्रीतिः यावत्समाहितस्य यथाभूतज्ञानं जायते। इयं भावनामयी प्रज्ञा। आसां त्रिसृणां प्रज्ञानां त्रीणि फलानि भवन्ति यदुत निर्वेदो वैराग्यं विमुक्तिः। धर्मं श्रुत्वाऽधीत्य च परेषां धर्मं देशयति। इयं बहुश्रुतमयी प्रज्ञा। धर्माननुवितर्कयति अनुविचारयति। इयं चिन्तामयी प्रज्ञा। समाधिनिमित्तं सुगृह्णाति। इयं भावनामयी प्रज्ञा।

(पृ) या चित्तविमुक्तिः [यश्च] आश्रवक्षयः। अनयोः को भेदः। (उ) समाधिना क्लेशानां व्यावृत्तिश्चित्तविमुक्तिः। क्लेशानामत्यन्तप्रहाणमास्रवक्षयः। (पृ) शीलादयो धर्मा अपि विमुक्त्यायतनम्। यथोक्तं-शीलवतश्चित्तं न विप्रतिसरति। अविप्रतिसारिणः प्रीतिर्जायत इत्यादि। कदाचित् दानदिहेतोरपि विमुक्तिर्भवति। कस्मादिमे पञ्चैव धर्मा उक्ताः। (उ)प्राधान्यात्त एवोक्ताः। (पृ) एषां धर्माणां किं प्राधान्यम्। (उ) विमुक्तेः सन्निकृष्टो हेतुः। शीलादयस्तु विप्रकृष्टाः। (पृ) कथं ज्ञायते सन्निकृष्टो हेतुरिति। (उ) योगी धर्मं श्रुत्वा प्रजानाति स्कन्धायतनधातून्। तद्धर्मकलापमात्रे नास्त्यात्मेति। अतः प्रज्ञप्तिर्भज्यते। तत्प्रज्ञप्तिभङ्ग एव विमुक्तिरित्याख्यायते। अतः सन्निकृष्टो हेतुः। उक्तञ्च सूत्रे-बहुश्रुतस्यानिशंसा यदुत परशासनं नानुवर्तते, चित्तं सुसमाधीयते इत्यादि। अनेनापि ज्ञायते सन्निकृष्टो हेतुरिति। तथागतशासने महान् लाभोऽस्ति, क्लेशान् निरोधयति, निर्वाणञ्च यातीत्यादि। अस्मिन्नुपशमधर्मे श्रोता वा अध्येता वा अनुविचिन्तयिता वा क्षिप्रं विमुच्यते। अतः सन्निकृष्टो हेतुः। दानेन महत्पुण्यं विन्दते। शीलेन गौरवम्। बाहुश्रुत्येन प्रज्ञाम्। प्रज्ञया आस्रवाणां क्षयं विन्दते न पुण्यं गौरवं वा। अतो ज्ञायते सन्निकृष्टो हेतुरिति। शारिपुत्रादयो महाप्राज्ञा इति कीर्त्यन्ते। [तत्] सर्वं बहुश्रुत्यात्।

(पृ) यदि बाहुश्रुत्येन चित्तं सुसमाधीयते। आनन्दः कस्मात् प्रथमेऽन्तिमे च यामे विमुक्तिं नालभत। (उ) आनन्दो न यावन्मस्तकमुपधाने न्यधत्त तावदेव विमुक्तिमलभत। अतोऽसदद्भुतधर्मेऽवर्तत। कस्मान्न क्षिप्रम्। आनन्दस्यतस्मिन् समये वीर्यं किञ्चिद्दुष्टमासीत्। अतिमात्रक्लान्तत्वान्नालभत विमुक्तिम्। आनन्दोऽस्मिन् याम आस्रवाणां क्षयमनुप्राप्नोमीति प्रणिदध्यौ। यथा च बोधिसत्त्वो बोधिमण्डे प्रणिहितवान्। कस्तादृशबलो यथा आनन्दः। सर्वमिदं बाहुश्रुत्यबलम्।

(१०) अनावरणतेति-यानि त्रीण्यावरणानि कर्मावरणं, विपाकावरणं क्लेशावरणमिति। यस्येमान्यावरणानि न सन्ति। न स दुःस्थाने पतति। योऽक्षणेभ्योमुक्तः स मार्गं समादातुं भव्यो भवति। स चतुर्भिश्चक्रैः सम्पन्न इत्युच्यते। [तानि] प्रतिरूपदेशवासः सत्पुरुषोपाश्रयः आत्मसम्यक्प्रणिधिः पूर्वे च कृतपुण्यता इति। [स] चत्वारि स्रोत‍आपत्त्यङ्गानि च साधयति यदुत सत्पुरुषसंवासः सद्धर्मश्रवणं, योनिशोमनस्कारो धर्मानुधर्मप्रतिपत्तिः। रागादीन् त्रीन् धर्मानपि समुत्सृजति। यथोक्तं सूत्रे-त्रीन् धर्मानप्रहाय न जराव्याधिमरणानि सन्तरति। इति।

(११) अनासक्ततेति। “नावरतीरमुपगच्छति। न पारतीरमुपगच्छति। न मध्ये संसीदति। न स्थल उत्सीदिष्यति। न मनुष्यग्राहो भविष्यति। नामनुष्यग्राहो भविष्यति। नावर्तग्राहो भविष्यति। नान्तःपूती भविष्यति”। अवरतीरमिति षण्णामाध्यात्मिकानामायतनामधिवचनम्। पारतीरमीति षण्णां बाह्यानामायतनानामधिवचनम्। मध्ये संसीदति इति नन्दिरागस्याधिवचनम्। स्थल उत्साद इति अस्मिमानस्याधिवचनम्। कतमो मनुष्यग्राहः। [इह] भिक्षुर्गृहिसंसृष्टो विहरति। [कतमो]ऽमनुष्यग्राहः। [इह भिक्षुरेकत्य एकत्यो]ऽन्यतरं देवनिकायं प्रणिधाय ब्रह्मचर्यं चरति। अयमुच्यतेऽमनुष्यग्राह इति। आवर्तग्राह इति पञ्चानां कामगुणानमधिवचनम्। [कतमश्च] अन्तःपूतिभावः। इह भिक्षुरेकत्यो दुश्शीलो भवति। पापधर्मा अशुचिः शङ्कास्मरसमाचारोऽब्रह्मचारी। अयमुच्यतेऽन्तःपूतिभाव इति।

यस्यास्ति आध्यात्मिकायतनेषु आत्मग्रहः। तस्य बाह्यायतनेषु आत्मियग्रहः। आध्यात्मिकबाह्यायतनेभ्यो नन्दिरागो भवति। अतस्तत्रैव निमज्जते। तेभ्यस्तु अहङ्कारो जायते। कस्मात्। यदि कश्चित्कायासक्तः सुखी भवतीत्यतो[ऽपरः] कश्चिदागत्य लघु निन्दति। तदा [तस्य]मानो जायते। एवमात्मीयनन्दिरागाहङ्कारास्तच्चित्तं विक्षेपयन्तोऽन्यानपि निर्वर्तयन्ति।

(पृ) दृष्टान्तेऽस्मिन् किं स्त्रोतो भवति। यद्यार्योऽष्टाङ्गिकमार्गः स्त्रोतः। तदा षडाध्यात्मिकबाह्यायतनानि पारौ न स्युः। नन्दिरागादयो मध्यौघ आवर्तः पूतिभावोऽपि च न स्युः। यदि कामतृष्णा स्त्रोतः। कथमिमाननुवर्त्य निर्वाणमनुप्राप्नोति। (उ) आर्योऽष्टाङ्गिकमार्ग एव स्त्रोतः। दृष्टान्तो नावश्यं सर्वाकारैः समानो भवति। यथायं दारुस्कन्धोऽष्टाक्षणविनिर्मुक्तो महार्णवं गच्छति। एवं भिक्षुरोघोऽक्षणैर्विनिर्मुक्त आर्याष्टाङ्गिकमार्गं स्त्रोतोऽनुवर्त्यं निर्वाण[महार्णव]मवतरति। यथा कुम्भसदृशं स्तनमिति वचनं तदाकारमात्रं गृह्णाति न काठिन्यं मार्दवं वा। यथा च चन्द्रोपमं वदनमिति वचनं शोभा पौष्कल्यं गृह्णाति न तदाकारम्। किञ्च योगी आर्यमार्गनिर्गतोऽध्यात्मबहिर्धायतनेष्वासज्यते। न तु यथायं दारुस्कन्धः स्त्रोतोमध्यगतस्तस्मिन् पारेऽस्मिन् वा आसज्यते पूतीभवति वा। इत्यादि।

शास्त्राचार्य आह-यथा गङ्गास्त्रोतो नियमेन महार्णवं प्राप्नोति। एवमार्याष्टाङ्गिकमार्गस्त्रोतो नियमेन निर्वाणं प्राप्नोति।

एवं संक्षिप्यैकादशमाधिपरिष्कारा उक्ताः, येषु सत्सु नियमेन समाधिर्लभ्यते॥

अन्तिमपञ्चसमाधिपरिष्कारवर्गश्चतुरशीत्युत्तरशततमः

१८५ आनापानवर्गः

आनापानस्य षोडशाकारा यदुत सस्मृत एवाश्वसिति स्मृत एव प्रश्वसिति। दीर्घं वा आश्वसन् दीर्घमाश्वसिमीति प्रजानाति दीर्घं वा प्रश्वसन् दीर्घं प्रश्वसिमीति प्रजानाति॥ ह्रस्वं वा आश्वसन् ह्रस्वमाश्वसिमीति प्रजानाति। ह्रस्वं प्रश्वसन् ह्रस्वं प्रश्वसिमीति प्रजानाति॥ सर्वकायप्रतिसंवेदी आश्वसिष्यामीति शिक्षते॥ सर्वकायप्रतिसंवेदी प्रश्वसिष्यामीति शिक्षते॥ प्रश्रम्भयन् कायसंस्कारमाश्वसिष्यामीति शिक्षते। प्रश्रम्भयन् कायसंस्कारं प्रश्वसिष्यमीति शिक्षते॥ प्रीतिप्रतिसंवेदी आश्वसिष्यामीति शिक्षते। प्रीतिप्रतिसंवेदी प्रश्वसिष्यामीति शिक्षते॥ सुखप्रतिसंवेदी आश्वसिष्यामीति शिक्षते। सुखप्रतिसंवेदी प्रश्वसिष्यामीति शिक्षते॥ चित्तसंस्कारप्रतिसंवेदी आश्वसिष्यामीति शिक्षते। चित्तसंस्कारप्रतिसंवेदी प्रश्वसिष्यामीति शिक्षते॥ प्रस्रम्भयन् चित्तसंस्कारमाश्वसिष्यामिति शिक्षते। प्रश्रम्भयन् चित्तसंस्कारं प्रश्वसिष्यामीति शिक्षते॥ चित्तप्रतिसंवेदी आश्वसिष्यामीति शिक्षते। चित्तप्रतिसंवेदी प्रश्वसिष्यामीति शिक्षते॥ अभिप्रमोदयन् चित्तमाश्वसिष्यामीति शिक्षते। अभिप्रमोदयन् चित्तं प्रश्वसिष्यामीति शिक्षते॥ समादधन् चित्तमाश्वसिष्यामीति शिक्षते। समादधन् चित्तं प्रश्वसिष्यामीति शिक्षते॥ विमोचयन् चित्तमाश्वसिष्यामीति शिक्षते। विमोचयन् चित्तं प्रश्वसिष्यामीति शिक्षते॥ अनित्यानुदर्शी आश्वसिष्यामीति शिक्षते। अनित्यानुदर्शी प्रश्वसिष्यामीति शिक्षते॥ विरागानुदर्शी आश्वसिष्यामीति शिक्षते। विरागानुदर्शी प्रश्वसिष्यामीति शिक्षते॥ निरोधानुदर्शी आश्वसिष्यामीति शिक्षते। निरोधानुदर्शी प्रश्वसिष्यामीति शिक्षते॥ प्रतिनिस्सर्गानुदर्शी आश्वसिष्यामीति शिक्षते। प्रतिनिस्सर्गानुदर्शी प्रश्वसिष्यामीति शिक्षते।

(पृ) कथमानापानस्य दीर्घं ह्रस्वं वा भवति। (उ) यथा कश्चित्पर्वतमारोहति। यदि वा [वा] भारं वहति। [तदा] क्लान्तः ह्रस्वं श्वसति। तथा योग्यपि औदारिके चित्ते प्रवृत्ते ह्रस्वं [श्वसति]। औदारिकचित्तमिति चपलं रोगविक्षिप्तं चित्तम्। दीर्घं श्वसतीति यदि योगी सूक्ष्मचित्ते स्थितः, [तदा] तस्याश्वासप्रश्वासा दीर्घा भवन्ति। कस्मात्। सूक्ष्मचित्तानुवर्तिन आश्वासप्रश्वासा अपि सूक्ष्मा अनुपतन्ति। यथा तस्यैव क्लान्तस्य विश्रान्तस्य आश्रासप्रश्वासा सूक्ष्मा अनुपतन्ति। तस्मिन् समये दीर्घा अश्वास प्रश्वासा भवन्ति।

सर्वकाय[प्रतिसंवेदी]ति। योगी काये तुच्छाधिमुक्तः सर्वरोमकूपेषु वायुमन्तर्बहिश्चारिणं पश्यति। प्रश्रम्भयन् कायसंस्कारमिति। धातुबललाभिनो व्युपशान्तचित्तस्य योगिन औदारिका आश्वासप्रश्वासा व्युपशान्ता भवन्ति। तदा योगी कायम्मृत्युपस्थानसमन्वितो भवति। प्रीतिप्रतिसंवेदीति। अस्मात्समाधिधर्मादस्य चित्ते महती प्रीतिर्भवति। प्रकृतितो विद्यमानाऽपि नैवं भवति। अस्मिन् समये प्रीतिप्रतिसंवेदीत्याख्यायते। सुखप्रतिसंवेदीति। प्रीतेः सुखं जायते। कस्मात्। प्रीतमनसः कायः प्रश्रभ्यते, प्रश्रब्धकायः सुखं विन्दते। यथोक्तं सूत्रे-प्रीतमनसः कायः प्रश्रम्यते। प्रश्रब्धकायः सुखं वेदयते। इति।

चित्तसंस्कारप्रतिसंवेदीति। योगी प्रीतावादीनवं पश्यति। रागजनकत्वात्। रागोऽयं चित्तसंस्कारः चित्तादुत्पन्नत्वात्। वेदनायां रागो जायत इत्यतो वेदनां चित्तसंस्कारं पश्यति। प्रश्रम्भयन् चित्तसंस्कारमिति। योगी पश्यति वेदनातो रागो जायते। तत् प्रश्रम्भयतश्चित्तमुपशाम्यति। औदारिकवेदनामपि प्रश्रम्भयतीति प्रश्रम्भयन् चित्तसंस्कारमित्युच्यते। चित्तप्रतिसंवेदीति। योगी प्रश्रम्भयन् वेदनास्वादं पश्यति चित्तं शान्तं न लीनं नोद्धतम्। चित्तमिदं कस्मिंश्चित्समये पुनर्लीनं भवति। तस्मिन् समयेऽभिप्रमोदयति। यदि पुनरुद्धतम्। तस्मिन् समये समादधाति। यद्युभयधर्मविनिर्मुक्तम्। तस्मिन् समये समुत्सृजेत्। अत उच्यते विमोचयन् चित्तमिति। एवं योगी समाहितोऽनित्याकारमुत्पादयति। अनित्याकारेण क्लेशान् प्रजहाति। अयं निरोधाकरः। क्लेशानां प्रहाणाच्चित्तं निर्विद्यते। अयं विरागाकारः। विरक्तचित्ततया सर्वेषां प्रतिनिस्सर्गमनुप्राप्नोति। अयं प्रति निस्सर्गाकारः। एवमनुपूर्वं विमुक्तिमनुप्राप्नोतीति षोडशाकारा आनापानस्मृतेर्भवन्ति।

(पृ) कस्मादानापानस्मृतिरार्यविहार इति दिव्यविहार इति ब्रह्मविहार इति शैक्षविहार इति अशैक्षविहार इति चोच्यते। (उ) वायुराकाशे विहरति। आकाशलक्षणं रूपलक्षणं प्रकटयति। रूपलक्षणमिदं शून्यमेव। शून्यतैवार्यविहार इत्यार्यविहारो भवति। शुभदेवेषूत्पत्यर्थत्वात् दिव्यविहारः। उपशमप्रापणार्थत्वात् ब्रह्मविहारः। शैक्षधर्मप्रतिलाभार्थत्वात् शैक्षविहारः। अशैक्षार्थत्वादशैक्षविहारः।

(पृ) यद्यशुभभावनया कायाद्विरक्तो विमुक्तिमनुप्राप्नोति। क उपयोग एभिः षोडशभिराकारैः। (उ) अशुभभावनया अलब्धवैराग्यस्य आत्मदुर्विण्णस्य कायचित्ते व्यामोहिते स्याताम्। यथा दुष्टमौषधं सेवमानस्य व्याधिः पुनर्भवति। एवमशुभभावनया दुर्निवेदो भवति। यथा वल्गुमुत्तितीर्षया भिक्षवोऽशुभभावनया अतीव निर्विण्णा विषपानभृगुपतनादिभिर्विविधैरात्मानं ध्नन्ति स्म। न तथा इमे षोडशाकारा वैराग्यप्रापका अपि न दुर्निवेदजनका भवन्तीत्यतो विशिष्यन्ते। किञ्च अयमाकारः सुलभः स्वकायावलम्बित्वात्। अशुभा[कारस्तु] सुविनाशः। अयमाकारः सूक्ष्मः स्वकायविपरिणामकत्वात्। अशुभाकार औदारिकः। अस्थिकङ्कालविपरिणामदुष्टः। अयमाकारः सर्वेषां क्लेशानां भेदकः। अशुभाकारस्तु मैथुनरागमात्रस्य कस्मात्। सर्वे हि क्लेशा वितर्कं प्रतीत्य जायन्ते। आनापानस्मृतेश्च सर्ववितर्कोपच्छेदार्थत्वात्।

(पृ) अनापानं किं कायानुबन्धि किं चित्तानुबन्धि। (उ) कायानुबन्धि चित्तानुबन्धि च। कस्मात्। गर्भाशयगतस्याभावात् ज्ञायते कायाधीनमिति। चतुर्थध्यानादिकस्याचित्तकस्य चाभावात् ज्ञायते चित्तानुबन्धीति। (पृ) आश्वासप्रश्वासोऽभूत्वोत्पन्नश्चित्ताधीनो न स्यात्। कस्मात्। स न मनसो वशादुत्पद्यते। यथा अन्यद्वस्तु स्मरति चित्ते सदा आश्वासप्रश्वासा भवन्ति। यथा [भुक्त] आहारः स्वयं परिपच्यते। यथा च प्रतिबिम्बं स्वयं प्रवर्तते न पुरुषः करोति।

(उ) आश्वासप्रश्वासोऽभूत्वोत्पद्यते न स्मृतिवशात्। किन्तु प्रत्ययसामग्र्योत्पद्यते। सचित्तस्यास्ति अचित्तकस्य पुनर्नास्ति। अतो ज्ञायते चित्ताधीन इति। यथाचित्तञ्च भिद्यते। औदारिकचित्तस्य ह्रस्वः। सूक्ष्मचित्तस्य दीर्घः। आनापानं भूम्यधीनं चित्ताधीनम्। आनापान(भूमि)गतस्य आनापानभूमिरप्यस्ति। [तस्य] तस्मिन् समये चित्तमप्यस्ति। आनापानभूमिर्नाम कामधातु स्त्रीणि ध्यानानि च। य आनापानभूमिगतः [तस्य] अस्ति तु आनापानभूमि-चित्तम्। अचित्तकस्य तस्मिन् समये [तद्‍भूमि-] चित्तमपि नास्ति। आनापानविहीनभूमिगतस्य तस्मिन् समये [तद्‍भूमि श्चित्त] मपि नास्ति।

(पृ) श्वास उत्पद्यमान किं पूर्वमाश्वसति। किं वा पूर्वं प्रश्वसति। (उ) उपपत्तिकाले पूर्वमाश्वसति। मरणकालेऽन्ते प्रश्वसति। एवं चतुर्थध्याने निर्गमनप्रवेशावपि। (पृ) आनापानस्मृतिरियं कथं परिपूर्णा भवति। (उ) योगी यदि षोडशाकारान् प्रतिलभते। तस्मिन् समये परिपूर्णा भवति। केचिच्छास्ताचार्या वदन्ति-षडिभः प्रत्ययैः परिपूर्णेति। [षट् प्रत्यया] यदुत गणना अनुबन्धना शमथो विपश्यना विवर्तनं परिशुद्धिः। गणना आनापानगणना एकत आरभ्य यावद्दश। त्रिप्रकारा गणना समा वा अतिरिक्ता वा न्यूना वा। समा नाम दशसु सत्सु दशेति गणयति। अतिरिक्ता नाम एकादशसु दशेति गणयति। न्यूना नाम नवसु दशेति गणयति। अनुबन्धनं नाम योगिनश्चित्तमानापानमनुबध्नाति। विपश्यना नाम योगी आश्वासप्रश्वासान् कायानुबद्धान् मणिषु सूत्रवत्पश्यति। शमथो नाम चित्तस्यानापाने प्रतिष्ठापनम्। विवर्तनं नाम चित्तं प्रतीत्य कायस्य प्रवृत्तिः, चित्तं प्रतीत्य च वेदनायाः। प्रत्युत्पन्नचित्तधर्मोऽप्येवम्। परिशुद्धिर्नाम योगिनि सर्वक्लेशैः सर्वाक्षणैश्च विमुक्ते चित्तं परिशुध्यति।

नेमेऽवश्यनियताः। कस्मात्। आकारेषु गणानुबन्धनरूपयो द्वयोधर्मयोर्नावश्यमुपयोगो भवति। यतो योगी केवलमानापाने चित्तं प्रतिष्ठापयन् सर्वान् वितर्कानुपच्छेदयति। यः षोडशविधमाचरितुं समर्थः स परिपूर्ण इत्युच्यते। इदं परिपूर्णलक्षणञ्चानियतम्। मृद्विन्द्रियाचरितं तीक्ष्णेन्द्रियस्यापरिपूर्णम्।

(पृ) आनापानसूत्रेऽस्मिन् कस्मादुक्तम्-आहाराय भवतीति। (उ) आनापानस्तिमितस्य कायः सुखी भवति। यथा मधुरान्नभुजः कायः प्रह्लाद्यते। अतः आहाराय भवतीत्युच्यते। (पृ) एषु षोडशाकारेषु किमानापानं संस्मरति। (उ) अस्य पुरुषेण पञ्चस्कन्धान् निराकर्तुमुपाय इत्याख्या। पञ्चस्कन्धेषु निराकृतेषु प्रज्ञप्तिर्निराकृतेति कः पुनरुपयोग आनापानस्मृत्या। इदमेव कायानुस्मृतिरित्युच्यते। चतुर्धा कायमनुस्मरतीति कायानुस्मृतिः।

(पृ) स्मृतिरतीतालम्बना। आश्वासप्रश्वासाः प्रत्युत्पन्नाः। कस्मात् तत् स्मृतिर्भवति। (उ) इदं प्रज्ञप्तिभेदकं ज्ञानमनुस्मृतिनाम्नोच्यते। चैतसिकधर्माणामन्योन्यं नाम भवति। यथा दशसंज्ञादयः स्मृतिपूर्वं क्रियमाणत्वात् अनुस्मृतिरित्युच्यते। दीर्घह्रस्वादीनां नार्यविहार इत्यभिधानम्। कथं विहारविर्हीनं स्मृत्युपस्थानमित्याख्यायते। उक्तञ्च सूत्रे योगी आनापानं शिक्षमाणः दीर्घ[माश्वसन्] वा [शिक्षते] ह्रस्वं वा सर्वकायप्रतिसंवेदी वा प्रश्रम्भयन् कायसंस्कारं वा [शिक्षते]। तस्मिन् समये कायस्मृत्युपस्थानं भवति।

अयमाद्य उपायमार्गः। विशुद्धये भवतीत्यतोऽन्ते प्रहाणमार्र्ग इत्युच्यते। अत्र अनित्याद्याकारोऽस्ति। अस्मिन्सूत्रे परं नोक्तम्। अन्यस्मिन् सूत्रेतूक्तम्-योगी आनापाने [स्थितः] काये समुदयधर्मानुदर्शी व्ययधर्मानुदर्शी, समुदयव्ययधर्मानुदर्शी विहरतीति। आह-कायमनित्यं पश्यतीत्यादि। चतुर्थे परमनित्याद्याकारः परिपूर्णत्वादुक्तः॥

आनापानवर्गः पञ्चाशीत्युत्तरशततमः।

१८६ समाध्यपक्षाल वर्गः

समाधिरयं तत्प्रतिबन्धिभिरपक्षालैर्विनिर्मुक्तः सन् महद्धितं साधयति। समाध्यपक्षालमिति यदुत औदारिकी प्रीतिः। यथोक्तं सूत्रे-ममौदारिकं प्रीतिप्रामोद्यं चित्तस्य दूषणमभूत् इति। योगी नोत्पादयेदिदमौदारिकं प्रीतिप्रमोद्यम्। रागादिदोषाणां समाहित चित्तविक्षेपकत्वात्।

(पृ) धर्मादुत्पद्यमानं प्रीतिप्रामोद्यं कथं नोत्पादयेत्। (उ) योगिनः शून्य तामनुस्मरतो न प्रीतिप्रमोद्यं जायते। अस्ति सत्त्व इति संज्ञया हि प्रीतिप्रामोद्यं जायते। पञ्चसु स्कन्धेषु नास्ति सत्त्वः, कथं प्रीतिप्रामोद्यं भविष्यति। योगी एवमनुस्मरेत्-हेतुप्रत्ययै विविधा धर्मा जायते यदुतातपालोकादयो धर्माः। तत्र किं प्रीतिप्रामोद्यम्। ये प्रीतिप्रामोद्यकरा धर्माः ते सर्वे परिमार्गिता व्यग्रविक्षेपका इति पश्यतो योगिन औदारिकं प्रीतिप्रामोद्यं निरुध्यते। योगी पुनर्महान्तमर्थं प्रार्थयते। नातपालोकादिभिर्धर्मैरयं भवति। अतो न प्रीतिप्रामोद्यं जायते। योगी निरोधलक्षणं लाभं पश्यतीत्यतो नातपालोकादिभिः [तस्य] प्रीतिप्रामोद्यं भवति। अयं योगी उपशमं भावयन् क्लेशानां क्षयमिच्छति। अतो न प्रीतिप्रामोद्यमुत्पादयति। ईदृशैः प्रत्ययैरौदारिकं प्रीतिप्रामोद्यमुपशमयति।

भीरुताच समाधेरपक्षालः। अहङ्कारमालम्बनं दृष्ट्वा भीरुतां जनयति। लोके यानि भैरवस्थानानि तानि सर्वाणि योगी पश्यति। तानि सर्वाणि अनित्यं विक्षेपकमिति परीक्ष्य [तानि] नानुविदधीत। कस्मात्। ध्याननिषण्णधर्मेऽस्त्ययं भैरवदर्शनस्य प्रत्ययः। नानेन भीरुतां जनयेत्। सर्वमिदमभूतं शून्यं मायावत्। बालानां वञ्चनमतत्त्वम्। एवं चिन्तयतो भीरुता वियुज्यते। धर्मान् शून्यानुपाश्रयतो नास्ति भीरुता। विहारबलादिदं वैलक्षण्यमनुभवामीत्यनुस्मरन् न बिभ्यात्। किञ्च काये शीलश्रुतादिगुणसम्पदस्ति। न हिंसाप्रयोगप्रत्यय इत्यनुस्मरतो न भवति भीरुता। योग्ययं मार्गे परमाभिरत इत्यतः कायजीवितेऽनपेक्षो भवति। कस्मात् बिभ्यात्। किञ्चास्य चित्तं सदा सम्यक्‌स्मृतौ तिष्ठति। अतो भीरुता नावकाशं लभते। शूरलक्षणानुस्मरणाच्च न बिभेति। भीरुता चेयमबलीनतालक्षणम्। एवमादिना भीरुतामपसारयति।

अदमः समाधेरपक्षालः। [अदमो] यत् योगी शीतवातादिभिर्व्याधिमान्। यदि वातिक्लान्तिजरामरणप्रत्ययैरदान्तकायो भवति। रागतृष्णेर्ष्यादिभिः क्लेशैरदान्तचित्तस्य ध्यानसमाधयो नश्यन्ति। अतो योगी स्वकायचित्ते संरक्षन् दमयेत्।

वैलक्षण्यञ्च समाधेरपक्षालः। [वेलक्षण्यं] यत् मलिनत्वलक्षणम्। किञ्चिदमलिनतालक्षणमपि ध्यानसमाधीनां विक्षेपकम्। यथा दानादिलक्षणम्।

वैषम्यञ्च समाधेरपक्षालः। [वैषम्यं] यत् वीर्यं दुष्ठुलं यदि वाऽतिलीनम्। दुष्ठुलस्य कायचित्तेऽतिक्लान्ते। अतिलीन[वीर्यो] न समाधिनिमित्तं गृह्णाति। उभावपि समाधेश्च्युतौ भवतः। यथा वर्तकापोतो गाढं गृहीतोऽतिल्कान्तो भवति। शिथिलं गृहीतो हस्तादुत्पतेत्। यथा वा दान्ता वीणायास्तन्त्र्योऽत्यायता वाऽतिशिथिला वा उभयथा न स्वरं साधयन्ति। आरब्धवीर्यं प्रवेगवत् तदा दुषणावसानं भवेत्। यथा भगवाननुरुद्धमाह-अत्यारब्धवीर्यस्य कौसीद्यं भवेत् इति। कस्मात्। अत्यारब्धवीर्यो हि वस्त्वप्रसाध्य कौसीद्ये पतेत्। अतिलीनवीर्योऽपि न वस्तु साधयति। अतो वैषम्यं समाधेरपक्षालो भवति।

अमनस्कारः समाधेरपक्षालः। अमनस्कारो नाम सद्धर्मामनस्कारः। मनस्कारप्रीतिधर्मे सत्यपि नास्ति वेदयितम् (?)। समाधिनिमित्तमनस्कृत्य बाह्यरूपस्य मनस्कारश्चामनस्कारः। योगी चित्तैकाग्र्येणारब्धवीर्यो वेदनीयधर्मं मनसि कुर्यात्। यथा तैलपात्रमाहरेत्।

वैपरीत्यञ्च समाधेरपक्षालः। [वैपरीत्यं] यत् रागबहुलः करुणाचरितमुपादत्ते। द्वेषबहलोऽशुभं भावयति। इमौ द्वावपि प्रतीत्यसमुत्पादं भावयतः। अतिलीने चित्ते शमथं भावयति। अत्युद्धते चित्ते वीर्यमारभते। अनयो द्वयोश्चित्तयोरुपेक्षामाचरति। इदं वैपरीत्यम्।

अभिजल्पः समाधेरपक्षालः। [अभिजल्पो] यत् वितर्कविचारबाहुल्यम्। वितर्कविचाराणामभिजल्पहेतुत्वात्। चित्तञ्च नालम्बने सुदृढप्रतिबद्धविहरणं, नाभिरमते।

लक्षणग्रहणञ्च समाधेरपक्षालः। लक्षणं त्रिविधम्-यत् शमथलक्षणमारम्भलक्षणमुपेक्षालक्षणमिति। पुनस्त्रिविधं समाधौ समापत्तिलक्षणं स्थितिलक्षणं व्युत्थानलक्षणम् इति। ईदृशलक्षणानां प्रविभागाकुशलो योगी ध्यानाच्यवते।

मानञ्चसमाधेरपक्षालः। यदाह-अहमेव समाधिमुपसम्पद्य विहरामि न तु स इतीदं मानं भवति। यदाह-स एवोपसम्पद्य विहरति नाहमितीदं मानकल्पं भवति। यद्यप्रतिलब्धसमाधिराह-प्रतिलब्धवानिति। इदमधिमानम्। अप्रणीतसमाधौ प्रणीतसंज्ञामुत्पादयति इदं मिथ्यामानम्।

रागादिधर्मा अपि समाध्यपक्षालाः। यथोक्तं सूत्रे-यो भिक्षुरेकधर्मेण समन्वितः स न पश्यति चक्षुरनित्यमिति। [कतमोऽसावेकधर्मः] रागः इति। (पृ) सर्वेऽवीतरागाः सत्त्वा किं न पश्यन्ति चक्षुरनित्यमिति। (उ) वचनमिदं किञ्चित् न्यूनम्। प्रत्युत्पन्ने समुत्पन्नरागो न पश्यति चक्षुरनित्यमिति इति वक्तव्यम्। [राग] समन्वितेऽपि कश्चिद्भेदः। केषाञ्चिद्रागादयो घनतराः सदा चित्तमाविशन्ति। तदा [तेषां ते] समाधिं प्रतिबध्नन्ति। तनुभूतास्तु न सदाविशन्ति। तदा नापक्षाला भवन्ति।

सूत्रे चोक्ता स्रयोदश कृष्णधर्माः समाधिप्रतिकूलाः त्रयोदश शुक्लधर्माः समाध्यनुकूलाः। यद्भगवानाह-त्रीण धर्मानप्रहाय न जराव्याधिमरणं तरति। [कतमे त्रयः] रागद्वेषमोहाः। त्रीन् धर्मानप्रहाय न समुच्छेदयति रागद्वेषमोहान्। [कतमे त्रयः।] सत्कायदृष्टिः शीलव्रतपरामर्शो विचिकित्सा। अथ सन्ति त्रयो धर्माः अयोनिशोमनस्कारो दुश्चरितमतिलीनचित्तता। अथ सन्ति त्रयो धर्मा मुषितस्मृतिता, असम्प्रजन्यं विक्षिप्तचित्तता इति। अथ सन्ति त्रयो धर्मा औद्धत्यमिन्द्रियेष्वगुप्तद्वारता शीलविपन्नता। अथ सन्ति त्रयो धर्माः अस्राद्ध्यं दौश्शील्यं कौसीद्यमिति। अथ सन्ति त्रयो धर्माः सज्जनेऽरतिः सद्धर्मश्रवणे द्वेषः परदोषप्रकटने प्रीतिः। अत सन्ति त्रयो धर्मः अगौरवता संकथ्यदूषणं दुष्प्रज्ञसेवनम्। त्रीन् धर्मानप्रहाय न प्रजहाति असत्कारं संकथ्यदूषणं दुष्प्रज्ञसेवनम् [कतमे त्रयः।] अह्रीक्यमनपत्राप्यं प्रमादः। अह्रीक्यमनपत्राप्यं प्रमादं प्रहाय प्रजहाति असत्कारं संकथ्यदूषणं दुष्प्रज्ञसेवनम्। [एवं] यावत्सत्कायदृष्टिं शीलव्रतपरामर्शं विचिकित्सां प्रजहन् प्रजहाति रागद्वेषमोहान् जराव्याधिमरणानि च तरति।

अत्र जराव्याधिमरणानां तरणमेव यन्निरुपधिशेषनिर्वाणम्। रागद्वेषमोहानां समुच्छेद एवार्हत्फलं सोपधिशेषनिर्वाणम्। सक्तायदृष्टिशीलव्रतपरामर्शविचिकित्सानां समुच्छेद एव यच्छ्रामण्यफलम्। अयोनिशोमनस्कारदुश्चरितातिलीनचित्तानां समुच्छेद एव यदूष्मगतादिनिर्वेधभागीयकुशलमूलम्। मुषितस्मृत्यसं प्रजन्यविक्षिप्तचित्तानां समुच्छेद एव यत् चतुर्णां स्मृत्युपस्थानानां भावना। औद्धत्येन्द्रियेष्वगुप्तद्वारताशीलविपन्नतानां समुच्छेद एव यत् प्रव्रजितशीलसमादानम्। सज्जनारतिसद्धर्मश्रवणद्वेषपरदोषप्रकटनप्रीतिनां, अश्राद्धयदौश्शील्यकौसीद्यानां, असत्कारसंकथ्यदूषणदुष्प्रज्ञसेवनानां, अह्रीक्यानपत्राप्यप्रमादानाञ्च समुच्छेद एव यत् गृहिणः परिशुद्धिः।

कस्मात्। यत् कश्चित् रहोगतः पापकं कृत्वा न लज्जते तदाह्रीक्यम्। यत् स पापकचित्तप्रवृत्तेरूर्ध्वं सङ्घमध्येऽपि पापकं कृत्वा नापत्रपते। तदनपत्राप्यम्। सद्धर्ममूलात्कुशलधर्मद्वयाद्भष्टस्य सदाऽकुशलधर्मानुवर्तनं प्रमादः। एभिस्त्रिभिर्धर्मैः समन्वितो गुरुस्थानीयेनचार्येणानुशिष्ठं न समादत्ते। सा अगौरवता। आचार्यशासनस्य विपर्ययाचरणं संकथ्यदूषणम्। एवं सति आचार्यं परिवर्ज्य चिरं दुर्जनोपसदनं दुष्प्रज्ञसेवनम्। एभ्योऽनूत्पन्नमह्रीक्यमगौरवता। अनपत्रपाद्भवति संकथ्यदूषणम्। प्रमादाद्भवति दुर्जनोपसदनम्। अतोऽश्राद्धो भूत्वा दौःशील्यं समादाय कुसीदो भवति। दुर्जनं सेवमानः [आर्य]शासनमश्रद्दधान आह-नास्ति दुष्कृतस्य विपाक इति। दुष्कृतमाचरन् विपाकं विन्दत इति शृण्वन्मात्रो वा कुक्कटश्वादिधर्मं समादायात्यन्तिकपापमेव काङ्‍क्षते। तद्धर्मं समादाय न किञ्चिद्धितमविन्दतेति कौसीद्यमुत्पादयति। कौसीद्यात् सज्जनेऽप्रीतो भवति यत् तत्त्वतो नास्ति सम्यक् चर्याविहारीति। सद्धर्मश्रवणं द्विषन् आह सम्यक् चरितधर्मा मिथ्याधर्माः नास्ति ततः कश्चनोपकार इति। चित्तकषायात् परदोषप्रकटने प्रीत आह-परस्य धर्मचर्यातो मत्सदृशं नास्ति किञ्चिलब्धमिति। एवं क्लेशानामनिगृहीतवतश्चित्तमुद्धतं भवति। औद्धत्यादिन्द्रियाणामसमादधानस्य शीलं विपद्यते। शीलविपत्त्या स्मृतिर्मुषिता भवति। असम्प्रजन्ये विहरतश्चित्तं विक्षिप्यते। अयोनिशोमनस्कारश्च जायते। जातायोनिशोमनस्कारत्वात् दुर्मार्गे चरति। दुर्मार्गे चरन् नार्थं प्रतिलभते। अतश्चित्तं मुग्धमतिलीनं भवति। चित्तस्य मोहात् न त्रीणि संयोजनानि समुच्छेदयति। असमुच्छिन्नत्रिसंयोजनत्वान्न रागादिक्लेशान् प्रजहति। ततो व्याध्यादयः सर्वा विपत्तयश्च भवन्ति। एषां विरुद्धाः शुक्लधर्माः।

शोकः समाधेरपक्षालः। तस्मिन् वर्षे मासे अयने समाधिममुकं नालभ इति चिन्तयतो योगिनः शोको जायते।

प्रीत्यास्वादनेऽभिनिवेशोऽपि समाध्यपक्षालः। अनभिरतिश्च समाधेरपक्षालः। प्रतिरूपदेशकल्याणमित्रादिप्रत्ययान् लब्ध्वाऽपि न चित्तमभिरमते।

कामादीनि नीवरणानि समाधेरपक्षाला भवन्ति। संक्षिप्य यावच्चीवरपिण्डपातादयो धर्माः कुशलमूलापकर्षः अकुशलमूलप्रकर्षश्च सर्वाणि समाधेरपक्षालानि भवन्ति। इति बुद्‍ध्वा यत्नेन तान्यपनेतुं पर्येषेत॥

समाध्यपक्षालवर्गः षडशीत्युत्तरशततमः।

१६७ तृतीयध्यानवर्गः

प्रीत्याश्च विरागादुपेक्षको विहरति स्मृतः सम्प्रजानन् सुखञ्च कायेन प्रतिसंवेदयते यदार्या आचक्षन्ते उपेक्षकः स्मृतिमान् सुखविहारीति तृतीयं ध्यानमुपसम्पद्य विहरति।

(पृ) कस्मात् प्रीत्याश्च विरागादिति। (उ) योगावचरः प्रीतौ परिभ्रमेदिति विरागः। प्रीतिश्चेयं संज्ञाविकल्पजा, चञ्चला प्रवृत्तिलक्षणा। प्रथमत आरभ्य दुःखानुयायिनी। हेतुनानेन विरागः। योगावचरः शान्तं तृतीयध्यानं लभमानो द्वितीयध्यानं प्रजहाति। प्रीतिजं सुखञ्च मन्दम्। प्रीतिविरागजं सुखं गभीरम्। यथा कश्चित् पुत्रभार्यादिभिः सदा न प्रीतो भवति। प्रीतेः संज्ञाविकल्पजत्वात्। सुखं न संज्ञाविकल्पजमिति सदा भवति। तथा योगावचरोऽपि प्रीतिं प्रथमत आगतां तु सुखं मन्यते। पश्चात्तु[ततो] निर्विद्यते।

(पृ) यदि कश्चिद्धर्मपीडितः, स तु शीतं सुखं मन्यते। योगावचरः केन दुःखेन पीडितः तृतीयं ध्यानं सुखं मन्यते। (उ) द्वितीयध्याने प्रीतिश्चञ्चलसंज्ञोदिता कण्टकाहतिवत्, योगावचरोऽनया प्रीत्या पीडित इति अप्रीतिसमाधौ सुखसंज्ञां करोति। (पृ) धर्मदुःखास्तित्ववशात् शीतं सुखं भवति। यदि धर्मविविक्तो भवति। न तदा शीतं सुखं भवति। योगावचरः प्रीतिविविक्तः कस्मात्पुनस्तृतीयध्याने सुखसंज्ञां करोति। (उ) सुखजननं द्वितीयध्यानं कदाचित् दुःखवर्तनात्सम्भवति। यथा धर्मदुःखिनः शीतं सुखं भवति। कदाचित् दुःखविवेकात् सम्भवति। यथा विप्रियविवेकः। यथा भगवान् कौशाम्बिभिक्षुविविक्त आह-अहं सुखीति। तथेदमपि चलसंज्ञाविविक्तः तृतीयध्याने सुखसंज्ञा करोति। यथा पञ्चकामगुणविवेकात्प्रथमं ध्यानं सुखं भवति।

उपेक्षक इति। प्रीतेर्विरागादिति शान्तं भवति। योगावचरः पूर्वं प्रीतिसंसक्तमना बहुधा विक्षिप्तः। इदानीं ततो विरागाच्चित्तं शाम्यति। अत उपेक्षक इत्युच्यते। स्मृतः सम्प्रजानन् इति। प्रीत्यादीनवादेतदुभयं सदोपनीयते। न तेन प्रीतिरागता प्रभिन्ना भवति। किञ्च स्मृत इति प्रीतेरादीनवं स्मरति। सम्प्रजानान् प्रीतावादीनवं पश्यति। सुखञ्च कायेन प्रतिसंवेदयत इति। प्रीतिविरक्तस्योपेक्षकस्योपेक्षैव सुखम्। अनिञ्जनानीषत्वात्। नेदं सुखं संज्ञाविकल्पजम्। अतः सुखञ्च कायेन प्रतिसंवेदयत इति नाम। यत्तदार्या आचक्षन्त उपेक्षक इति। आचक्षणं नाम लौकिकाननुसृत्य सुखमिति कथनम्। यथाचक्षन्ते नैवसंज्ञानासंज्ञायतनमिति। अनासक्तचित्तत्वात् उपेक्षक इति। स्मृतिमान् सुखविहारीति। पुरुषोऽयं प्रज्ञायोपेक्षते यत् प्रीतावादीनवं दृष्ट्वा निर्विद्यत इत्यतः सूपेक्षां लभते। कल्याणस्मरणं यत् प्रीतावादीनवस्मरणम्। तत्रापि वक्तव्यं सम्प्रजानन् इति। स्मृत्या साहचर्यात् नोच्यते। सुखमिति परमसुखम्। अत आर्या आचक्षन्त उपेक्षक इति।

(पृ) तृतीयध्यानेऽस्ति सुखप्रतिसंवेदनम्। कस्मादाह-उपेक्षासुखमिति। (उ) नाहमस्मिन् शास्त्रे वदामि वेदनाव्यतिरिक्तं पृथगस्ति उपेक्षासुखमिति। सुखप्रीतिसंवेदनमेवोपेक्षासुखम्। (पृ) तथा चेत् चतुर्थध्याने सुखप्रतिसंवेदनं वक्तव्यम्। उपेक्षायाः सत्त्वात्। (उ) चतुर्थध्यानेऽपि सुखप्रतिसंवेदनमस्तीति वदामि। किन्तु तृतीयध्यानसुखस्य प्रहाणादेवमुच्यते। (पृ) यदि सुखप्रतिसंवेदनसमन्वितम्। कस्मात्। प्रथमद्वितीयध्यानयोः प्रीतिरित्याख्या। तृतीयध्याने सुखमिति। (उ) संज्ञाविकल्पस्य सत्त्वात् प्रीतिः। तस्याभावात् सुखम्। योगावचरस्य तृतीयध्याने समाहितचित्तवृत्तित्वेन संज्ञाविकल्पस्याभावात् सुखमित्युच्यते। तृतीयध्यानप्रवृत्त्युपशमस्य लाभाच्च सुखमित्युच्यते। यता इञ्जनमीषणचित्तमार्या दुःखमिति वदन्ति। इञ्जनं नाम विकल्पस्याभिधानम्। तदेव सुखम्॥

तृतीयध्यानवर्गः सप्तषष्ट्युत्तरशततमः।

१६८ चतुर्थध्यानवर्गः

सुखस्य च दुःखस्य च प्रहाणात्पूर्वमेव सौमनस्यदौर्मनस्यानामस्तङ्गमाददुःखमसुखमुपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानमुपसम्पद्य विहरति। (पृ) यदि पूर्वमेवदुःखस्य प्रहाणम्। कस्मादत्रोच्यते। यद्यवश्यं वक्तुमिष्टम्, वक्तव्यं पूर्वमेव प्रहाणादिति। यथा पूर्वमेव सौमनस्यदौर्मनस्यानामस्तङ्गमादिति। (उ) चतुर्थध्यानमनिञ्जनम्। तदानिञ्जनलक्षणसाधनायोच्यते नास्ति चतुर्थी वेदनेति। कस्मात्। इञ्जनं नाम कम्पनारम्भः। योगावचरस्य सुखसुखाभिद्रुतस्य चित्तमिञ्जते। चित्त इञ्जिते रागद्वेषौ भवतः। सुखस्य दुःखस्य च प्रहाणात् चित्तं नेञ्जते।

(पृ) यदि चतुर्थध्यानं हिततमं वेद्यते। कस्मात्सुखमिति नोच्यते। (उ) वेदनाया अस्तङ्गमाददुःखमसुखमित्युच्यते। यत्रेदं सुखमिति चित्तं स्मरति प्रजानाति। तत् सुखमित्युच्यते। तृतीयध्यानकसुखविविक्तस्य चतुर्थध्यानस्य लाभान्न सुखमिति गण्यते।

उपेक्षास्मृतिपरिशुद्धमिति। अत्रोपेक्षा परिशुद्धा। अनीषणत्वात्। त्रिषु ध्यानेष्वस्ति ईषणं यदिदं सुखमिति। अस्मिंश्च ध्याने स्मृतिरपि परिशुद्धा। कस्मात्। तृतीयध्याने सुखासङ्गित्वात् स्मृतिर्व्याकुला। चतुर्थध्यानं प्राप्य सुखरागस्य प्रहाणात् स्मृतिः परिशुद्धा।

(पृ) कस्माच्चतुर्थध्याने न सम्प्रजन्यमुक्तम्। (उ) यद्युक्तं स्मृतिपरिशुद्धमिति। सम्प्रजन्यमुक्तमेवेति वेदितव्यम्। अनयोर्द्वयोर्धर्मयोर्मिथोऽव्यभिचारात्। किञ्चायं ध्यानसमाधिमार्गः न सम्प्रजन्यमार्गः। सम्प्रजन्यस्य प्रज्ञा[रूप]त्वान्नोच्यते। तृतीयध्यानस्य चरमभागेऽपि नोच्यते सम्प्रजन्यम्। उपेक्षकः स्मृतिमान् सुखविहारीति केवलमुच्यते। नोच्यते उपेक्षकः स्मृतिसम्प्रजन्यवान् सुखविहारीति। स्मृतिरियं ध्यानसमाधिं साधयति। यदि कस्यचित् समाधिरसिद्धा, [तस्य] संज्ञामादाय स्मृतिः साधयति। तेन केवलमुच्यते। उत्तमगुणमुपेक्षां प्राप्तस्य नाधमगुणो मनस्कारोऽपेक्ष्यते। अतः सम्प्रजन्यं नोच्यते।

(पृ) अदुःखासुखा वेदना अविद्याङ्गम्। चतुर्थध्याने भूयसा सम्प्रजन्यविरुद्धम्। अतो नोच्यते सम्प्रजन्यम्। (उ) तथा चेत् अदुःखासुखा वेदना नानास्रवा स्यात्। सुखवेदनायाः कामाङ्गत्वात्। न च [सा-] नास्रवा। (पृ) तृतीयध्याने स्वभूमिदोषविरोधायोच्यते सम्प्रजन्यम्। परभूमिदोषविरोधाय चोच्यते स्मृतिः। चतुर्थध्याने स्वभूमिर्नैवं दुष्टेत्यत्यतो नोच्यते सम्प्रजन्यम्। (उ) चतुर्थध्यानेऽपि अस्ति कामादिदोषः। अतो वक्तव्यं सम्प्रजन्यम्। अत्र कामदोषोऽतिसूक्ष्मः दुरवबोधः अतोऽवश्यं वक्तव्यं स्यात्। अन्यभूमौ वक्तव्यमपि नोच्यते। अतो ज्ञायते यथास्मत्प्रतिवचनं स्यादिति।

(पृ) कस्माच्चतुर्थध्यान आश्वासप्रश्वासनिरोधः। (उ) प्रश्वासः कायं चित्तञ्चाश्रयते। केनेदं ज्ञायते। यदा चित्तं सूक्ष्मं, तदा श्वासोऽपि सूक्ष्मः। चतुर्थध्याने चित्तमचलमित्यत आश्वासप्रश्वासौ निरुद्धौ। यथा कश्चित् परमक्लान्तो भारं वहति। पर्वतं वा आरोहति तदाश्वासः स्थूलो भवति। श्वसनकाले [पुनः] सूक्ष्मः। तथा चतुर्थध्यानेऽप्येवमचलसंज्ञया चित्तमुपशान्तमित्यत आश्वासप्रश्वासौ निरुद्धौ। केचिद्वदन्ति योगिनश्चतुर्थध्यानकचतुर्महाभूतलाभितया कायगतरोमकूपाः संवृताः। अतः श्वासो निरुद्ध इति। तदयुक्तम्। कस्मात्। अन्नपानरसप्रवाहः कायमभिव्याप्नोति। यदि रोमकूपाः संवृताः, न समुदाचरेत्। वस्तुतस्तु न सम्भवति। अतो ज्ञायते चतुर्थध्यानचित्तबलमेव श्वासनिरोधकमिति।

(पृ) चतुर्थध्याने नास्ति सुखा वेदना। तत्र कथमस्ति तृष्णानुशयः। उक्तं हि सूत्रे-सुखवेदनायां तृष्णानुशय इति। (उ) तत्रास्ति सूक्ष्मा सुखा वेदना। औदारिकसुखप्रहाणात्परमुच्यते अदुःखमसुखमिति। यथा समीरणप्रकम्पितप्रदीपः। यदि निगूढगृहे निक्षिप्यते। तदा न कम्पते। तत्रावश्यमस्ति खलु सूक्ष्मो वातः। औदारिकवाताभावात्तु न कम्पते। तथा चतुर्थध्यानेऽप्यस्ति सूक्ष्मं सुखम्। औदारिकसुखदुःखप्रहाणाददुःखमसुखमित्याख्यायते॥

चतुर्थध्यानवर्गोऽष्टषष्ठ्युत्तरशततमः।

१६९ आकाशानन्त्यायतनवर्गः

सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानामस्तङ्गमात् नानात्वसंज्ञानाममनस्कारा दनन्तम् आकाशम् इत्याकाशानन्त्यायतनमुपसम्पद्य विहरति। रूपसंज्ञा नाम रूपरसगन्धस्पर्शसंज्ञाः। योगावचरः कस्मात्[ताः] समतिक्रामति। यदेषु रूपेषु प्रतिघः अन्तरायः। नानात्वसंज्ञा यत् घण्टाभेर्यादयः। एताः संज्ञा विविधक्लेशानां विविधकर्मणां विविधदुःखानां हेतवः। अतो हेतोः समतिक्रामति। सर्वशो रूपसंज्ञानां समतिक्रान्तस्य प्रतिघसंज्ञा निरुध्यते। प्रतिघसंज्ञानिरोधे नानात्वसंज्ञा न भवति। तत्र संक्षेपान्नोक्तम् अस्य समतिक्रमादस्य निरोध इति।

केचिदाहुः- सर्वशो रूपसंज्ञेति चक्षुर्विज्ञानाश्रिता संज्ञा इति। प्रतिघसंज्ञेति श्रोत्रघ्राणजिह्वाकायविज्ञानाश्रिता संज्ञा। नानात्वसंज्ञेति मनोविज्ञानाश्रिता संज्ञा। इति। इदमयुक्तम्। कस्मात्। प्रतिघसंज्ञा निरुध्यत इति वदतो रूपं सङ्‍ग्रहीतमेव। कस्मात् पृथगुच्यते। रूपसंज्ञां प्रतिघसंज्ञाञ्च विना नास्ति पृथङ्‍मनोविज्ञानाश्रितं रूपम्। अतो न वक्तव्यं पृथङ् नानात्वसंज्ञेति। इति यथापूर्वं वक्तव्यम्।

आकाशानन्त्यायतनमुपसम्पद्य विहरतीति। योगावचरः रूपसंज्ञाभिभवपरिश्रान्तत्वादाकाशानन्त्यायतनं भावयति। अन्तश्चक्षुर्घ्राणग्रीवाद्याकाशसंज्ञां गृह्णाति। बहिः कूपगुहाद्वारान्तर्वृक्षवाटिकाद्याकाशसंज्ञां गृह्णाति। किञ्चायं कायो मरणविपन्नः स्मशानाग्निना दग्धः प्रणश्यति। अतो ज्ञायते कायोऽयं पूर्वं साकाश इति।

(पृ) अयमाकाशसमाधिः किमालम्बनेन भवति। (उ) आदित आकाशालम्बनः स्वीयस्कन्धालम्बनः परकीयस्कन्धालम्बनश्च सिद्धो भवति। कस्मात्। करुणाशीर्षक एवं चिन्तयति-सत्त्वा दयनीया रूपसंज्ञापीडिता इति। (पृ) समाधिरयं कं सत्त्वमवलम्बते। (उ) सर्वसत्त्वानवलम्बते। (पृ) योगावचरोऽयं रूपसंज्ञाविविक्तः। कथं रूपसत्त्वानवलम्बते। (उ) अयं रूपमवलम्बते। रूपे तु चित्तं न सुप्रबुद्धं नाभिरक्तं नाभ्यासक्तम्। यथोक्तं सूत्रे-आर्यः पञ्चकामगुणान् दृष्ट्वा संस्मरन् न तत्राभिनन्दति न प्रबोधयति नाध्यवसाय तिष्ठति। ततो भीतो निवर्तते। यथा तापात् चर्मच्छेदः। निर्वाणमनुस्मरतश्चित्तं तत्र सुप्रबुद्धं भवति इति। एवमयमपि रूपमवलम्बमानो न[तत्रा] भिनन्द्याध्यवसाय तिष्ठति। यथा च योगावचरो रूपसंज्ञाविविक्तोऽपि आकाशान्तेन चतुर्थध्यानमवलम्बते। यथा अरूपसमाधिरनास्रवं रूपमबलम्बते। न तत्र दोषोऽस्ति। अक्लेशायतनत्वात्। तथान्यदपि स्यात्।

(पृ) आकाशं रूपायतनस्वभावम्। कथमिदमालम्ब्य रूपसंज्ञाः समतिक्रामति। (उ) समाधिरयमसंस्कृताकाशावलम्बित्वात् रूपाणि समतिक्रामति। (पृ) समाधिरयं नासंस्कृतमाकाशमवलम्बते। कस्मात्। अस्मिन् समाध्युपाये चक्षुरादिमध्य[गत] माकाशमुक्तम्। अतो ज्ञायते संस्कृतमाकाशमवलम्बत इति। न चोक्तं सूत्रे असंस्कृताकाशस्य लक्षणम्। संस्कृताकाशलक्षणमत्रमुक्तं यत्र रूपं नास्ति तदाकाशमिति। अतो नासंस्कृतमाकाशम्। (उ) न रूपस्वभावामाकाशमुच्यते। कस्मात्। उक्तं हि सूत्रे आकाशमरूपमदृश्यमप्रतिघमिति। (पृ) अस्ति पुनः सूत्रवचनम्-आलोकं प्रतीत्याकाशं जानीम इति। न रूपं विहायास्त्यन्यो धर्म आलोकं प्रतीत्य ज्ञाप्यः। (उ) रूपाभाव आकाश इत्युच्यते। रूपाण्यालोकेन ज्ञाप्यानि। अत आलोकं प्रतीत्य रूपाभावो ज्ञायते। नत्वाकाशमस्ति।

तमस्यपि आकाशं ज्ञायते। अन्धो हस्तेनापि आकाशं जानाति। दण्डेनापि आकाशमिदमिति जानाति। अतो ज्ञायते आकाशं न रूपस्वभावमिति। न रूपमेभिः प्रत्ययैर्ज्ञाप्यते। रूपमिदञ्च सप्रतिघम्। आकाशमप्रतिघम्। आन्यादिः रूपाण्यत्यन्तं क्षपयति। नत्वाकाशम्। यद्याकाशं क्षीयते, किमात्मकं भवेत्। (पृ) रूपस्योत्पादेसत्याकाशमस्तमेति। यथा भित्तावुद्‍भूतायां न पुनराकाशमस्ति। (उ) तत्र रूपमुत्पन्नम्। नानेन रूपेण यत्किञ्चित् क्षीयते। कस्मात्। रूपाभावो ह्याकाशम्। नह्यभावः पुनरभावः कर्तुं शक्यः। अतो न रूपाकाशं क्षपयति। भवानाह-आकाशं रूपमिति। न तत्रास्तिकारणं येनेदं रूपं भवेत्। (पृ) पश्यामः खलु द्वारादावाकाशम्। प्रत्यक्षदृष्टे न कारणापेक्षा। (उ) आकाशं न प्रत्यक्षदृश्यमिति पूर्वमेव दूषितत्वात्-यत् तमस्यपि ज्ञाप्यमित्यादि।

(पृ) यद्याकाशं न रूपम्। को धर्म इदं भवति। (उ) अभावधर्म आकाशम्। यत्र[रूपं] नास्तीति वचनम् तत्राकाशं भवति। (पृ) उक्तञ्च सूत्रे-षड् धातुरयं पुरुषकाय इति। किञ्चाह-आकाशमदृश्यमरूपमप्रतिघमिति। यद्यभावधर्मः, नैव वक्तुं शक्यते। न हि शशशृङ्गदृश्यमरूपमप्रतिघमित्युच्यते। (उ) यो वस्तुसन् धर्मः स सर्वः प्रतिष्ठितो भवति। यथा नाम रूपाश्रितम्, रूपञ्च नामाश्रितम्। आकाशन्त्वनाश्रितमतोऽभावधर्म इति ज्ञायते। यद्भभवानाह-आकाशं धातुरिति। तदपि न युक्तम्। कस्मात्। रूपे रूपं प्रतिहन्यते रूपमसति विरुद्धरूपे विवर्धते। अनेनार्थेनाह भगवान्-षड्‍धातुकोऽयं पुरुषकाय इति। [यत्] भवानाह-न हि शशशृङ्ग मदृश्यमरूपमप्रतिघमित्युच्यत इति। तदप्ययुक्तम्। कस्मात्। सर्वथा आकाशवशाल्लभ्यते। अस्ति कृतकमतीतानागतवस्त्वादि। नेदृशमस्ति शशशृङ्गादौ। (पृ) चित्तमप्येवमरूपममूर्तमप्रतिघम्। नास्तीति वक्तव्यम्। (उ) चित्तन्तु कर्म करोति यदालम्बनमुपादत्ते। आकाशमकर्मकम्। अभावमात्रेण कृतकास्तितालाभादभावधर्म इति ज्ञायते अतोऽयं समाधिरदित आकाशमवलम्बते।

(पृ) समाधिरयं कतमां भूमिमवलम्बते। (उ) सर्वा भूमिः निरोधमार्गञ्चावलम्बते। (पृ) केचिदाहुः-अरूपसमापत्तयो निरोधालम्बना अपि अयं अनुमानज्ञानभागीयं निरोधमात्रमालम्बते। न दृष्टज्ञानभागीयं निरोधम्। इति। तत्कथम्। (उ) सर्वं निरोधमवलम्बते। दृष्टधर्मज्ञानेन प्रत्युत्पन्नस्वभूमि[गत] निरोधमवलम्यते। अनुमानज्ञानेनान्यनिरोधमवलम्बते। एवं मार्गोऽपि। सर्वप्रतिपक्षावलम्बित्वात्।

(पृ) आरूप्यधातुगताः सत्त्वा अन्यभूमिकचित्तमुत्पादयन्ति न वा। (उ) अन्यभूमिकचित्तमनास्रवचित्तञ्चोत्पादयन्ति। (पृ) तथा चेत् कथं न च्युतिर्भवति। (उ) कर्मविपाके वर्तमानत्त्वान्न च्यवते। यथा कामधातौ रूपधातौ चाभिज्ञाबलादन्यस्मिन् रूपे अन्यस्मिन् चित्ते स्थितोऽपि न च्यवते। तथा तत्रापि। (पृ) आकाशानन्त्यायतनसमाधेराकाशायतनस्य कृत्स्नायतनस्य च को भेदः। (उ) आकाशानन्त्यायतनं समापित्सोरुपायमार्गः कृत्स्नमित्याख्यायते। समाधिसमापत्तिः सम्पन्ना आकाशसमाधिसमापत्तिः ?। तत्र समाधेर्हेतुफल[भावो] भूमिः सर्वा सास्रवा [वा]अनास्रवा। यदि समाधिः, समाधिं विना यदि संक्लेशः यदि वा व्ववदानम् सर्वमाकाशानन्त्यायतनमित्याख्यायते ?॥

आकाशानन्त्यायतनवर्ग एकोनसप्तत्युत्तरशततमः।

१७० आरूप्यसमाधित्रितयवर्गः

सर्वश आकाशानन्त्यायतनं समतिक्रम्य [अनन्तं विज्ञानमिति] विज्ञानानन्त्यायतनमुपसम्पद्य विहरति। योगावचरो रूपात्परमनिर्विण्णो रूपप्रतिपक्षधर्ममप्युपेक्षते। यथा नदीं तीर्त्वा उडुपं त्यजति। यथा वा चोरं निष्कास्य निवर्तयितुमिच्छति। तथा योगावचरोऽपि आकाशं प्रतीत्य रूपं परिभेदयन् [आकाश]मपि परिजिहीर्षति।

विज्ञानानन्त्यायतनमिति योगावचरो विज्ञानेनानन्तमाकाशमित्यवलम्बमानः तदा अनन्तं विज्ञान [मपि आलम्बते]। अत आकाशमुपेक्ष्य विज्ञानमवलम्बते। यथा रूपपरिश्रान्त आकाशमालम्बते। तथा आकाशपरिश्रान्त उपशमेच्छया विज्ञानमात्रमालम्बते। पुद्गलोऽयं विज्ञानेनाकाशमालम्बत इत्यतो विज्ञानप्रधान इत्युच्यते। अतो विज्ञानमात्रमालम्बते।

योगावचरो विज्ञानेनालम्बनमनुवर्तयन् कालमनुवर्तत इत्यतोऽनन्तमस्ति। तत्परिश्रमनिर्विण्णो विज्ञानं परिभिद्य तत्परिजिहीर्षया आकिञ्चन्यायतनमुपसम्पद्य विहरति। [तदा] एवं चिन्तयति विज्ञानमस्ति तत्र दुःखम्। मम यद्यस्ति अनन्तं विज्ञानम्, तदा अवश्यमन्ते दुःखेन भाव्यम् इति। अतो विज्ञानालम्बनचित्तं प्रगृह्णाति। चित्तस्य [परम] सूक्ष्मत्वात् आकिञ्चन्यमित्युच्यते।

पुनरेवं चिन्तयति-अकिञ्चन्यमितीयं संज्ञा। संज्ञा च दुःखोपायायासाय भवति रोगतो गण्डतः। यस्य संज्ञा नास्ति स पुनर्मूढो भवति। यदाकिञ्चन्यं पश्यामि तदेव किञ्चिद्भवति। अतः संज्ञाभ्यो न विमोक्षलब्धः। योगावचरः संज्ञां विपदं आसज्ञिकं सम्मोहं पश्यति। इति नैवसंज्ञानासंज्ञायतनमुपसम्पद्य विहरति। शान्तं प्रणीतञ्च यत् नैवसंज्ञानासंज्ञायतनमित्युच्यते। पृथग्जनाः सदोत्रस्ता असंज्ञां सम्मोहं मन्यन्ते। अतो नात्यन्तं चित्तं निरोद्धुमलं भवन्ति।

केचिदाहुः-असंज्ञिसत्त्वा अपि चित्तं निरोद्धुमलमिति। तदयुक्तम्। कस्मात्। यदि रूपधातौ चित्तं निरोद्धुमलं भवन्ति कस्मादारूप्यधातौ नालम्। (पृ) रूपधातुः रूपवानित्यतश्चित्तं निरोधयन्ति। आरूप्यधातौ प्रागेव रूपं निरुद्धम्, इदानीं पुनश्चित्तं निरुध्यते रूपचित्तयोर्युगपन्निरोधं पश्यत उत्राससम्मोहः स्यात्। (उ) यत् तत्र वर्तमानं न [तत्] निरोधकम्। तदन्तराजायमानन्तु निरोधकं स्यात्। यथा निरोधसमापत्तौ। (पृ) चित्तनिरोधस्य फलमासंज्ञिकम्। अतो रूपचित्तनिरोधेऽत्यन्तदोषाय भवति। (उ) निरोधसमापत्तेरपि सचित्तकता फलम्। तथेदमपि। यदि फलमसमुच्छिन्नम्, [तदा] फलस्थ इति नाम। यथा निर्मितगतं रूपम् निर्मितचित्ते पुनः फलमुत्पादयति। अतो नात्यन्तं निरुध्यते। अतो रूपधातौ न चित्तनिरोधो वक्तव्यः। यद्युच्यते। अरूपधातावपि वक्तव्यः स्यात्।

असंज्ञि समापत्तौ च न चित्तं निरुध्येत। कस्मात्। योगावचरोऽवश्यं चित्तनिर्वेदात् चित्तविरागात् चित्तं निरोधयति। यदि चित्तनिर्विण्ण एवारूपधातौ नोत्पद्येत। किं पुनः रूपधातावुत्पद्येत इति। पृथग्जनाश्चित्ते गभीरमात्मसंज्ञामुत्पादयन्ति। यथोक्तं सूत्रे-दीर्घरात्रं [ह्येतत् भिक्षवः] अश्रुतवतः] पृथग्जनस्य अध्यवसितं ममायितं परामृष्टम् एतन्मम एषोऽहमस्मि एष म आत्मेति। अतो न निश्शेषं निर्विद्यते विरज्यते। किञ्चोक्तं सूत्रे-तीर्थिकाः त्रयाणामुपादानानां समुच्छेदं निरोधमुपदिशन्ति नात्मवादोपादानस्य इति। अतो न चित्तं निरोद्धुमलम्। यथा मर्कटोपमसूत्रम् [अश्रुतवान्] पृथग्जनः कायं विरज्येत न चित्तम्। वरं [भिक्षवः अश्रुतवान्] पृथग्जन इमं चातुर्महाभौतिकं काय[मात्मत] उपगच्छेत् न त्वेव चित्तम्। तत्कस्य हेतोः। दृश्यतेऽयं [भिक्षव श्चातुर्महाभौतिकः] काय [एकमपि वर्षं] तिष्ठन्.....दश वर्षाणि [तिष्ठन्] यावच्छतवर्षाण्यपि तिष्ठन्। यच्च खलु [एतद्भिक्षव] उच्यते चित्तमित्यपि मन इत्यपि विज्ञानमित्यपि तत् रात्याश्च दिवसस्य चात्ययेन अन्यदेवोत्पद्यते अन्यन्निरुध्यते। तद्यथा [भिक्षवः] मर्कट [अरण्य उपवने चरन्] शाखां गृह्णाति। तां मुक्त्वा अन्यां गृह्णाति। एकमेव भिक्षवो यदिदमुच्यते चित्तमित्यपि मन इत्यपि विज्ञानमित्यपि। तत् रात्याश्च दिवसस्य चात्यायेन अन्यदेवोत्पद्यते अन्यन्निरुध्यते।] तत्र श्रुतवान् [भिक्षवः] आर्यश्रावकः प्रतीत्य समुत्पादमेव साधुकं योनिशो मनसिकरोति। अतोऽनित्यमित्येव प्रजानाति इति। प्रतीत्यसमुत्पादस्याज्ञाता वेदनाविशेषादिज्ञानं विकल्पयति। सर्वे तीर्थिका अविकल्पप्रत्ययज्ञानत्वात् न चित्तं निरोधयितुमलम्। पृथग्जनाश्च रूपविरागिणो[ऽपि] चित्ताविरागित्वान्नालं विमोक्तुम्। ये युगपच्चित्तं निरोद्धुमलम्। ते कस्मान्नालं विमोक्तुम्।

किञ्च पृथग्जनाः [चित्त] निरोधभीरुतया निर्वाणे नालं शान्तशिवसंज्ञामुत्पादयितुम्। यथोक्तं सूत्रे-नैषोऽहमस्मि, नैतन्ममेति पृथग्जनानामुत्रासपदम् शान्तशिवसंज्ञां नोत्पादयति। कथं चित्तं निरोद्धुमलं भवेत्। पृथग्जनानाञ्च धर्मो [यत्] उत्तमां भूमिं प्रतीत्यावरां भूमिं विजहाति। अतो नास्ति चित्तनिरोधप्रत्ययः। किन्तु समाधिबलेन सूक्ष्मसंज्ञामभिमुखीकृत्य चित्तस्य प्रबोधात् वदति नास्ति संज्ञेति। औदारिकसंज्ञामुत्पादयन् तदैव [ततः] च्युतः पतति। [स चासंज्ञीत्युच्यते।] यथा अल्पज्ञोऽज्ञ इति। यथा वा अल्पदशनोऽदशन इति। यथा वा सम्मूर्छाभ्रष्टचेतनाः सुषुप्ताः क्रिमयः शीतिभूतमकराः। यथा वा नैवसंज्ञानसंज्ञायतनमित्युच्यते। तथा तत्रापि वस्तुतः संज्ञायां सत्यामपि संवृतितोऽसंज्ञीत्युच्यते।

आरूप्यसमाधित्रयवर्गः सप्तत्युत्तरशततमः।

१७१ निरोधसमापत्तिवर्गः

सर्वशोनैवसंज्ञानासंज्ञायतनं समतिक्रम्य संज्ञावेदयितनिरोधं कायेन स्पृष्ट्वा विहरति। (पृ) ध्यानेषु कस्मान्नोच्यते सर्वशः समतिक्रम्येति। अरूपसमापत्तिषु च नोक्तोऽस्तङ्गमः। (उ) उक्तं खल्वस्माभिः ध्यानसमाधिषु सन्ति वितर्कविचारप्रीतिसुखादयो धर्मा इति अतो नोच्यते सर्वशः समतिक्रम्येति। (पृ) आकाशानन्त्यायतने रूपचित्तमस्तीति प्रतिपादितमेव। अतोऽरूपेष्वपि न वक्तव्यं सर्वशः समतिक्रम्येति (उ) आकाशानन्त्यायतनसमापत्तिं समापन्नो रूपचित्ताद्विमुच्यते, न वितर्कविचारादिभ्यो धर्मेभ्यः। केचिदाहुः-समतिक्रमो व्युपशमोऽस्तङ्गमः सर्वमेकार्थकम्, व्यञ्जनमेव नाना इति। आरूप्यसमापत्तिषु च चित्तं सुस्थिरम्। अवरभूमौ चित्तं विक्षेपकम्प्यम्। अतो नोच्यते सर्वशः समतिक्रम्येति। (पृ) यत् सहैवोक्तं अस्ति कण्टको यदुत रूपसंज्ञा इत्यादि। तत् कस्मादुच्यते चित्तं सुस्थिरमिति। (उ) यद्यपि सहैवोक्त मस्ति कण्टक इति। तथापि चतुर्थध्यानमचलमित्याख्यायते। एवमरूपसमापत्तिषु समापत्तिबलमहिम्ना सुस्थिरमित्याख्या लभ्यते।

(पृ) शैक्षो न निरोधसमापत्तिं लभेत। नैवसंज्ञानासंज्ञायतनस्य सर्वशोऽनतिक्रमात्। (उ) शैक्षो नैवसंज्ञानासंज्ञायतने सर्वसंस्काराणां व्युपशमं पश्यति। किन्तु न पश्यति तेषामनुत्पादम्। अत उक्तदोषो लभ्यते। यत् भवता पूर्वमुक्तं नवानुपूर्विकेषु चित्तचैत्तानां निरोध इति तत् विरुध्यते। (उ) निरोधसमापत्तिर्द्विविधा-क्लेशानां क्षयरूपा क्लेशानामक्षयरूपा इति। क्लेशानां क्षयरूपा विमोक्षेषु वर्तते क्लेशानामक्षयरूपा अनुपूर्वं [विहारे]षु वर्तते। (१) क्लेशानां निरोधान्निरोधसमापत्तिः, (२) चित्तचैत्तानां निरोधान्निरोधसमापत्तिः। क्लेशानां निरोधोऽष्टमविमोक्षः। तेदेवार्हत्फलम्। अर्हत्फलञ्च सर्वसंज्ञानां पुनरनुत्पादको व्युपशम एव। अत्र संज्ञानां व्युपशमेऽपि अन्यसंयोजनानां सत्त्वात् पुनरनुत्पादिका न भवति।

(पृ) यदि योगवचरो नवानुपूर्वविहारैश्चित्तं निरोधयति। स्रोत‍आपन्नादयः कथं चित्तनिरोधधर्मं साक्षात्कुर्वन्ति। (उ) अनुपूर्वविहारेषु निरोधो महानिरोधः। यदि कश्चित् ध्यानसमापत्तीः साधु भावयति, मार्गचित्तबलदार्ढ्यादिमं निरोधं लभते। यदि नास्ति तद्बलम्, तदा निरोधसमापत्तिर्नेदृशं महाबलं विन्दते। अतोऽनुपूर्वविहारा उक्ताः। अन्यत्राप्यस्ति निरोधचित्तम्। यथा चतुर्थध्याने चित्तचैत्तान् निरुन्ध्य आसंज्ञिके प्रविशति। प्रथमध्यानादौ कस्मान्न निरोधः। अन्यत्रापि च निरोधचित्तार्थो भवेत्। यथोक्तं सूत्रे स्रोत‍आपन्नादयो निरोधं साक्षात्कुर्वन्ति। निरुद्धचित्तमेव निरोध इत्युच्यते न पुनरन्योऽस्ति धर्मो निरोध इति। अतो ज्ञायते इमा नवभूमीर्विहायाप्यस्ति चित्तनिरोध इति।

(पृ) यदि निरोधसमापत्तौ सर्वचित्तचैत्तान् निरोधयति। कस्मात्संज्ञावेदयितनिरोधमात्रमुच्यते। (उ) सर्वाणि चित्तानि वेदितानीत्युच्यन्ते। वेदितञ्चेदं द्विविधं-संज्ञावेदितं प्रज्ञावेदितमिति। संज्ञावेदितं संस्कृतालम्बनं चित्तम्। संज्ञाकाराणां प्रज्ञप्तिगतत्वात् प्रज्ञप्तिश्च द्विविधा-हेतुसंघातप्रज्ञप्तिः धर्मप्रज्ञप्तिश्चेति। अतः सर्वसंस्कृतालम्बनं चित्तं संज्ञा भवति। प्रज्ञावेदितं असंस्कृतालम्बनं चित्तम्। अतः संज्ञावेदितनिरोध इत्युक्तौ सर्वनिरोध उक्तो भवति।

(पृ) सर्वेषु चित्तचैत्तेषु प्राधान्यात् संज्ञावेदितं केवलमुच्यते। कस्मात्। क्लेशानामस्ति भागद्वयम्-तृष्णाभागो दृष्टिभाग इति। वेदितादुत्पद्यते तृष्णाभागः। संज्ञातो दृष्टिभागः। कामधातौ रूपधातौ च वेदितं प्रधानम्। अरूप्यधातौ तु संज्ञा प्रधाना। अतो द्विविधमेवोक्तम्। विज्ञानस्थितिषु च संज्ञावेदितमात्रमुक्तम्। विज्ञानस्थितीनां चित्तादुत्थितत्वादेव संस्कार इत्याख्या। संज्ञावेदितनिरोध इत्युक्तौ च सर्वचित्तचैत्तानां निरोध उक्तो भवति। चित्तचैत्तानां ततोऽव्यभिचारात्। (उ) मैवम्। भवानाह-प्राधान्यात् [संज्ञावेदितं] केवलमुच्यत इति। [तदा] चित्तमात्रं वक्तव्यम्। कस्मात्। उक्तं हि तत्र तत्र (?) सूत्रे-चित्तं खल्वधिपत्तिः द्विविधानां क्लेशानामाश्रयः। चित्तस्यैव विकल्पात् संज्ञावेदितमित्युच्यते। इति। अतो वक्तव्यं चित्तमेव। चित्ते चोक्ते सुगमम्। अतो भवदुक्तिर्न [संभवति]।

(पृ) समापत्तिरियं कस्मादुच्यते कायेन स्पृष्ट्वा विहरतीति। (उ) अष्टविमोक्षाः सर्वे कायेन स्पृष्ट्वा विहरन्तीति वक्तव्याः। अयं निरोधधर्मः अनभिलापवेद्यत्वात् कायेन साक्षात्करोतीत्याह। तद्यथा अपां स्प्रष्टा तच्छैत्यं प्रजानाति। न तु श्रोता प्रजानाति। तथेदमपि। अचित्तधर्मत्वात् इयं कायेन साक्षात्करोतीति स्यात्।

(पृ) यद्भवानाह-निरोधसमापत्तिरचित्तधर्म इति। न तत् युज्यते। कस्मात्। समापत्तिमिमां समापन्नः सत्त्व [एव] भवति। लोके च नास्ति कोऽपि सत्त्वोऽचित्तक इत्यतोऽयुक्तम्। उक्तञ्च सूत्रे-आयुरूस्म विज्ञानमिमे त्रयो धर्माः सदाऽव्यभिचारिण इति। अतो नास्ति निरुद्धचित्तः [सत्त्वः]। सर्वे च सत्त्वाश्चतुर्भिराहारैर्जीवन्ति। निरोधसमापत्तिमुपसम्पन्नस्य न सन्त्याहाराः। कस्मात्। नह्ययं कबलीकारमाहारं भुनक्ति। स्पर्शादयोऽपि निरुद्धाः। अतो नास्त्याहारः। चित्तञ्च चित्तादुत्पद्यते। चित्तेऽस्मिन् निरुद्धे नान्यच्चित्तमुत्पद्यते। समनन्तरप्रत्ययाभावात् कथमूर्ध्वभावि चित्तमुत्पद्येत। किञ्चानुपधिशेषनिर्वाणप्रविष्टमात्रं चित्तं समुच्छिन्नसन्तति सत् निरुध्यते। नान्यत्र[गतं] निरुध्यते। यथोक्तं सूत्रे-रूपेण कामान् समतिक्रामति। अरूपेण रूपं समतिक्रामति। निरोधेन सर्वचेतनामनस्कारान् समतिक्रामति इति। चित्तमेव चेतना मनस्कारो भवतीत्यवश्यं निरोधेन तं समतिक्रामति। सोपधिशेषनिर्वाणलाभिनः क्लिष्टं चित्तं निरुध्यते। निरूपधिशेषनिर्वाणलाभिनोऽक्लिष्टं चित्तं निरुध्यते। इत्ययमेव तथागतशासने सम्यगर्थः। निरोधसमापत्तिं समापन्नश्च न मृत इत्युच्यते। चित्तनिरोधो हि मरणम्। यदि निरुद्धं चित्तं पुनर्जायते। मृतश्च पुनर्जायेत। निर्वाणं प्रविष्टोऽपि पुनर्जायेत। तदा तु नैव विमोक्षः। वस्तुतस्तु न तथा। अतश्चित्तं न निरुध्यते।

अत्रोच्यते। यद्भवानाह-नास्त्यचित्तकः सत्त्व इति अचित्त[ता] साम्येऽपि मरणेऽस्ति भेदः। यथा सूत्रे परिपृच्छति-योऽयं [भन्ते] मृतः [कालकृतः] यश्चायं संज्ञावेदयितनिरोधं समापन्नः। अनयोः किं नानाकरणम्। प्रत्याह-योऽयं [गृहपते] मृतः [कालकृतः]। तस्य आयुरूष्म विज्ञानमितीमानि त्रीण्येकान्तनिरुद्धानि। यश्चायं [गृहपते] संज्ञावेदयितनिरोधं समापन्नः। तस्य चित्तमात्रं निरुद्धम्, आयुरूष्म तु कायाद् विभक्तं वर्तते इति। अतोऽचित्तकः सत्त्वो भवेदिति। पुरुषस्यास्य चित्तं स ततस्थितिलाभि भवति। [स्थिति] लाभबलात् सचित्त इत्याख्या। न तु स तरुपाषाणसमः। यद्भवानवोचत्-त्रीणि वस्तून्यव्यभिचारीणीति। तत् कामरूपधातुकसत्त्वार्थतयोक्तम्। अरूपधातावस्त्यायुः, अस्ति विज्ञानम्, नत्वस्ति ऊष्म। निरोधसमापत्तिं समापन्नस्य चास्त्यायुः अस्त्यूष्म, नत्वस्ति विज्ञानम्। अस्मिन् सूत्रेऽप्युक्तम् विज्ञानं कायाद्विभक्तमिति। अतस्त्रीण्यविभक्तानीति यत् वचनं, तत् यत्र सन्ति तत्रोक्तम्।

यदवोचद्भवान्-आहारं विना कथं जीवेदिति। कायोऽयं पूर्वतनीनमनः सञ्चेतनाहारात् प्रत्युत्पन्ने वर्तते। शीतादिस्पर्शात् कायं सन्धत्ते। यदुक्तं भवता चित्तं प्रतीत्य चित्तमुत्पद्यत। [तत्र] चित्तं चित्तान्तरस्य कारकहेतुः। कारकहेतौ निरुद्धे चित्तान्तरमुत्पादयति। (पृ) कथं निरुद्धं चित्तं चित्तान्तरमुत्पादयति। यथा चक्षू निरुद्धं सत् न तद्विज्ञानं जनयति। (उ) यथा निरुद्धं कर्म विपाकमुत्पादयति। तथेदमपि। यन्मनः यच्च मनोविज्ञानम् इमे द्वे मिथः प्रतिसम्बन्धिनी। न तथा चक्षुश्चक्षुर्विज्ञानम्। अतोऽहेतुः। यदवोचः सन्तानसमुच्छेद एव चित्तं निरुध्यत इति। तदयुक्तम्। त्रिविधो हि निरोधः-रूपनिरोधः चित्तनिरोधः कदाचिद्रूपचित्तोभयनिरोधः, कदाचिद्रूपस्य निरोधो न तु चित्तस्य यथा निरोधसमापत्तिसमापन्ने। कदाचिद्रूपचित्तोभयनिरोधः यथा सन्तानसमुच्छेदे।

यदवोचः निरोधसमापत्तिं समापन्नो न मृत इत्युच्यत इति। पुरुषस्यास्य नायुरूष्म निरुद्धम्। मृतस्य त्रीण्यपि निरुद्धानीति। अयं भेदः। पुरुषस्यास्य च आयुरूष्म प्रतीत्य चित्तं पुनरुत्पद्यते। न तथा मृतस्य। यदुक्तं भवता-यदि निरुद्धं चित्तं पुनर्जायते, तदा न विमोक्ष इति। तदयुक्तम्। कस्मात्। निर्वाणं प्रविष्टस्य पूर्वकर्मवेद्यानि आयुरूष्मविज्ञानानि निरुद्धानि। न पुनरुत्पद्यन्ते। अस्य तु आयुरूष्मणोरनिरोधे पूर्वकालीनं चित्तमुत्पद्यते। यथा निरोधसमापत्तिवर्ग उक्तम्-निरोधसमापत्तिं समापन्नः षडायतनानि कायजीवितञ्च प्रतीत्य पुनर्व्युत्तिष्ठत इति। अतश्चित्तं पुनरुत्पद्यते। निर्वाणं प्रविष्टस्य चित्तं परं न पुनरुत्पद्यते। अतो ज्ञायते समापत्तिरियमचित्तकेति।

(पृ) कस्मादेतत्समापत्तेर्व्युत्थितस्य दत्तं दृष्टधर्मे विपाकं प्रापयति। (उ) एतत्समापत्तेर्व्युत्थितस्य चित्तं परमशान्तम्। यथोक्तं सूत्रे- निरोधसमापत्तेर्व्युत्थितस्य चित्तं निर्वाणभागीयम् इति। अस्य च ध्यानसमापत्तिबलं सुदृढम्। तदाश्रित्य प्रज्ञाऽपि महती। प्रज्ञामहिम्ना दायको विशिष्टं विपाकं विन्दते। यथा शतसहस्रश्रावकाणां सत्कारको नैकबुद्धस्य [सत्कार] समानो भवति। अत्र प्रज्ञयैव विशेषो न संयोजनसमुच्छेदे। तथेदमपि। इमां समापत्तिं समापन्नस्य बहुलसद्धर्मवासितचित्तत्वात् महाफलमुत्पद्यते। यथा सुकृष्टे क्षेत्रे सस्यमवश्यं बहुलं भवति। लोकान्निर्विण्णस्य दानं महाविपाकं प्रापयति। निरोधसमापत्तेर्व्युत्थितो लोकात्परमनिर्विण्ण इत्यतस्तत्सत्कारो विशिष्टः। विशुद्धचित्तस्य दानं महाविपाकप्रापकम्। नाविशुद्धचित्तस्य पुरुषोऽयं प्रज्ञप्त्यापि न क्लिष्टचित्तः। अत[स्त]त्सत्कारो महाविपाकप्रापकः। किञ्चायं सदा परमार्थसत्ये तिष्ठति। अन्ये संवृतिसत्ये वर्तन्ते। पुरुषोऽयं सदा सरणधर्मे वर्तते। कस्मात्। संस्कृतालम्बनं चित्तं सरणं भवति। उक्तञ्च सूत्रे-

तृणदोषाणि क्षेत्राणि रागदोषा इयं प्रजा।
तस्माद्धि वीतरागेषु दत्तमस्ति महाफलम्॥ इति।

रागप्रत्यया प्रज्ञप्तिसंज्ञा। अस्याः समापत्तेर्व्युत्थितो निर्वाणालम्बन इत्यतः प्रज्ञप्तिसंज्ञया विविक्तः। अपि चोक्तं सूत्रे-यस्य दानपतेः सत्कारं भुङ्‍क्त्‌वा अप्रमाणसमाधिमुपसम्पद्य विहरति। अयं दानपत्तिः तत्प्रत्ययमप्रमाणपुण्यं लभते इति। निरोधसमापत्तेर्व्युत्थितस्य [यत्] निर्वाणालम्बनं चित्तम्। इदमुच्यतेऽप्रमाणम्। अतो दृष्ट एव विपाकं लभते। किञ्च अष्टभिर्गुणै रलङ्‍कृतमिदं पुण्यक्षेत्रम्-सम्यक् दृष्टिः, निर्वाणालम्बनं चित्तं अन्यानि चाङ्गानि तैः समन्वागतं भवति। अत [स्तत्र दत्तं] दृष्टविपाकं जनयति।

(पृ) केचिदाहुः-निरोधसमापत्तिश्चित्तविप्रयुक्तसंस्कारो लौकिकधर्मश्चेति। तत्कथम्। (उ) यथोक्तवत् एतत्समापत्तेर्व्युत्थितस्य परमशान्त्यादयो गुणा भवन्ति। नेमे गुणा लौकिकाः स्युः। (पृ) निरोधसमापत्तिर्धर्माणां प्रतिरोधार्था। तेन धर्मेण हि चित्तं नोत्पादयति। अतश्चित्तविप्रयुक्तसंस्कारः स्यात्। यथा तप्तेऽयस्मि कार्ष्ण्यं न भवति। तापापगमे पुनर्भवति। तथेदमपि स्यात्। (उ) तथा चेत् निर्वाणमपि चित्तविप्रयुक्तसंस्कारः स्यात्। कस्मात्। निर्वाणं प्रतीत्य हि नान्ये स्कन्धाः समुत्पद्यन्ते। यदि निर्वाणं न चित्तविप्रयुक्तसंस्कार इति। इयं समापत्तिरपि न चित्तविप्रयुक्तसंस्कारः स्यात्। योगावचराणामीदृशो धर्मः स्यात् निरोधसमापत्तिं समापन्ने प्रणिहितानुगमनाच्चित्तं न प्रवर्तते। अतो न वक्तव्यो विप्रयुक्तसंस्कार इति।

(पृ) इमां समापत्तिमेवानुपूर्वं समापद्यत इति किमनुपूर्वमेव व्युत्तिष्ठेत। (उ) अनुपूर्वमेव व्युत्तिष्ठते। क्रमेण चौदारिकं चित्तं समापद्यते। (पृ) सूत्र उक्तम्‌‍निरोधसमापत्तेर्व्युत्थितं चित्तं प्रथमं त्रयः स्पर्शाः स्पृशन्ति-अनिञ्ज्यः [स्पर्शः] अनिमित्तः [स्पर्शः] अप्रणिहितः [स्पर्श] इति। कस्मादेवम्। (उ) असंस्कृतालम्बने चित्ते विद्यमानः स्पर्शः अनिञ्ज्यः अनिमित्तः अप्रणिहित इति नाम। शून्यत एवानिञ्ज्यः। संस्कृतालम्बनस्य चित्तस्य लघुत्वादस्तीञ्जनं यद्रूपवेदनादीनां ग्रहणम्। शून्ये[सति] अनिमित्तम्। अनिमित्ते [सति] रागादि किमपि नास्ति। अचित्तकोऽयं प्रथमं निर्वाणमालम्ब्य ततः संस्कृतमालम्बते। अत उच्यते व्युत्थाने त्रयः स्पर्शाः स्पृशन्तीति।

(पृ) केचिदाहुः-निरोधसमापत्तिं समापन्नस्य चित्तं सास्रवम्। समापत्तिव्युत्थितस्य चित्तं सास्रवं कदाचिदनास्रवं कदाचिदिति। कथमिदम्। (उ) न सास्रवम्। योगावचर एतत्समापत्तिसमीप्सया प्रथमत एव सर्वान् संस्कारान् परिभेदयति। परिभेदात्समापद्यते। व्युत्थितस्य निर्वाणालम्बनं चित्तमेवाभिमुखी भवति। अतो ज्ञायते सर्वथा अनास्रवमिति।

सूत्र उक्तम्-[संज्ञावेदयित] निरोधसमापत्तिं समापद्यमानस्य भिक्षोर्नैवं भवति [अहं [संज्ञावेदयित] निरोधं समापद्ये इति। व्युत्थितस्य अपि नैवं भवति [अहं व्युत्तिष्ठामीति। तथा चेन् कथं समापद्यते। (उ) नित्यं भावितत्वात् समापत्तिबलं सुदृढं भवति। तथा चिन्तनासत्त्वेऽपि समापद्यते। योगावचरोऽयं संस्कृता-[लम्बन] समुच्छेदात् तथाभूतं निरोधं समापद्यते। यदि चित्तमगृह्य संस्कृतमालम्बते। तदा न समापन्नो नाम। अतः सूत्रमाह [अथ खल्वस्य] पूर्वमेव तथाचित्तं भावितं भावति [यत् तत् तथात्वाय] उपनयति इति।

(पृ) यदि नास्ति शून्यादन्यदुपलभ्यम्। तदा असंस्कृतालम्बनं चित्तं भावयित्वा कमुपकारं लभते। (उ) दीर्घकालं भावितत्वात् समापत्तिदार्ढ्ये ज्ञानदर्शनं सुनिश्चितं भवति। यथा संस्कृतालम्बनं चित्तं पश्यतोऽपि नास्ति क्षणिकादन्यत्। दीर्घकाल भावितं चित्तमात्रन्तु सुदृढं भवति। तथेदमपि स्यात्॥

निरोधसमापत्तिवर्ग एकसप्तत्युत्तरशततमः।

१७२ दशकृत्स्नायतनवर्गः

पूर्वालम्बनमकम्पयित्वा चित्तबलवशिता कृत्स्नायतनमित्युच्यते। योगावचरः परीत्तनिमित्तं गृहीतवान् अधिमुक्तिबलेन तत् विपुलयति। कस्मात्। समाहितचित्तबलात् तत्त्वेऽवतरतः सर्वं शून्यं भवति। अधिमुक्ताववतरतः पूर्वगृहीतं निमित्तमनुवर्तते। (पृ) कोऽयमधिमुक्तिस्वभावः। (उ) नीलादीनि रूपाण्यप्रमाणानि। तन्मूलानि संक्षिप्य चत्वारि, पृथिव्यादीनि चत्वारि महाभूतानि, चत्वारि च रूपाणां मूलानि एतदष्टकपरिच्छिन्नमिदमाकाशम्। विज्ञानमनन्तमाकाशं प्रजानातीति अनन्तमपि। यस्मात् सान्तधर्मो नानन्तं गृह्णाति। इमानि दश भवन्ति।

(पृ) पृथिव्यामस्ति तु द्रव्यतोऽबादि। योगी कथं पृथिवीमात्रं भावयति। (उ) दीर्घकालं तत् भावयन् सदा पृथिवीनिमित्तं गृह्णाति। ततः पृथिवीमात्रं पश्यति नान्यद्वस्तु। (पृ) योगिना दृष्टं पृथिवीनिमित्तं द्रव्यतः पृथिवी न वा। (उ) अधिमुक्तिबलात् दर्शने पृथिवी भवति न द्रव्यतो भवति पृथिवी। (पृ) निर्माणबलात् भूयमानं निर्मितमपि किं न द्रव्यम्। (उ) निर्मितं समाधिबलात्सिद्धमित्यतः कृतकं वस्तु यदुत प्रभा अप्तेजादि च।

(पृ) केचिदाभिधर्मिका आहुः-अष्टकृत्स्नायतनानि चतुर्थध्यानमात्रे वर्तन्त इति। तत् कथम्। (उ) यदि वर्तन्त कामधातौ त्रिषु ध्यानेषु च को दोषः। अन्तिमे द्वे कृत्स्नायतने प्रत्येकं स्वभूमौ भवेताम्। तानि च दश सास्रवाणि। आलम्बनाकम्पित्वात्। (पृ) आकाशं किं रूपप्रतिघलक्षणम्। (उ) योगी अधिमुक्त्‌या च चक्षुःश्रोत्राद्याकाशलक्षणं शून्यं गृह्णाति। न साक्षाद्रव्यसद्रूपं परिभेदयति। अतोऽपि आधिमुक्तिकमित्याख्या [तस्य]।

(पृ) उक्तञ्च सूत्रे-सर्वपृथिवीसमाधिं समापन्नस्यैवं भवति-अहमेव पृथिवी, पृथिव्येवाहमिति। कस्मादेवं भवति। (उ) [स्व]चित्तं सर्वव्यापि पश्यति। अतश्चिन्तयति सर्वमहमिति। (पृ) केचिदाहुः-अयं समाधिः कामधात्वाप्तपृथिव्यादिमात्रमालम्बत इति। कथमिदम्। (उ) यदि कामधात्वाप्तपृथिव्यादि सर्वमालम्बते को दोषः। प्रज्ञप्त्याचायं समाधिरन्यान् धर्मानवलम्बते। तत्र कः पुनर्दोषोऽस्ति। किञ्चायं समाधिरधिमुक्तितोऽभूतमालम्बनं भावयति। नास्ति तु किञ्चिदभूतं पृथिव्यादि। (पृ) भगवतः श्रावका अपि भूम्यादि भावयन्ति। कथमिदम्। (उ) यदि शैक्षजना भावयन्ति। सर्वं तत् परिभेदार्थम्। (पृ) वस्तुतो नास्ति खलु सर्वं पृथिवी इत्यादीनि। कथमयं समाधिर्विपर्यस्तो न भवति। (उ) भावनायामस्यामस्ति मोहभागः। तत्रात्मदृष्टेः समुद्भवात्। अशुभादिभावना यद्यपि न परमार्थसत्यम्। तथापि वैराग्यानुकूला भवति। न तथा भावनेयम्। अतोऽस्ति मोहभागः।

(पृ) कस्मान्न भावयति अनन्तं वेदनादि। विज्ञानमात्रन्तु भावयति। (उ) ग्राह्यं पृथिव्यादि। विज्ञानं ग्राहकम्। अतो विज्ञानं भावयति न वेदनादि। वेदनादि च चित्तस्य प्रभेद इति प्रतिपादितमेव पूर्वम्। किञ्च योगी न पश्यति वेदनादि सर्वत्र व्यापि। सर्वत्र सुःखदुःखवेदनयोरभावात्। भगवतः श्रावका येऽस्मिन् समाधौ विहरन्ति। तेषामविनाशार्थालम्बनत्वात्। यतस्तदालम्बनं योगिनोऽभिनिवेशायतनं भवति। यदि तद्विनश्यति तदा पृथग्जनसमः स्यात्॥

दशकृत्स्नायतनवर्गो द्विसप्तत्युत्तरशततमः।

१७३ दशसंज्ञासु अनित्यसंज्ञावर्गः

अनित्यसंज्ञा, दुःखसंज्ञा, अनात्मसंज्ञा, आहारे प्रतिकूलसंज्ञा, सर्वलोकेऽनभिरतिसंज्ञा, अशुभसंज्ञा, मरणसंज्ञा, प्रहाणसंज्ञा, विरागसंज्ञा, निरोधसंज्ञा [चेतिदश संज्ञाः]। अनित्यसंज्ञा यदनित्ये अनित्यमिति समाहितः प्रजानाति। (पृ) कस्मात्सर्वमनित्यम्। (उ) सर्वे हि धर्माः प्रतीत्यसमुत्पन्नाः। हेतुप्रत्ययविनाशात्सर्वेऽनित्यतां यान्ति।

(पृ) न युक्तमिदम्। केचिद्धर्माः प्रतीत्यसमुत्पन्ना अपि नानित्याः। यथा तीर्थिकानां सूत्रमाह-त्रिणाचिकेतस्य कर्ता शाश्वते पदे जायते इति। ब्रह्मकायिकाश्च शाश्वताः। (उ) भवतां शासनेऽप्युक्तम् शक्रो देवानामिन्द्रः क्रतुशतं कृत्वा पुनः पततीति। उक्तञ्च गाथायाम्-शक्रादयः शतसहस्राधिकानां क्रतूनामनुष्ठातारोऽनित्याः क्षीयन्त इत्रि। क्रतूनां शतसहस्रमपि न वर्तते। अतो ज्ञायते त्रिणाचिकेतोऽनित्य इति। शक्रो देवानामिन्द्रो देवेन्द्रादिकायभागश्च क्षीयते। अतःप्रतीत्यसमुत्पन्ना धर्मा अनित्याः। किञ्च भवतां वेदः पूज्योऽभिमतः। वेदे पुनरुक्तम्-विद्यया अमृतमश्नुत इति। यथाह-आदित्यवर्णो महापुरुषो लोकस्वभावमतीतः। तत्पुरुषानुगतमनस्कोऽमृतमश्नुते। न पुनरन्यो मार्गोऽस्तीति। “अणोः पुरुषस्याणुरात्मा, महतो महानात्मा सदा काये शेते। य इममात्मानं न वेद। तस्य वेदादावधीयानस्यापि न कश्चनोपकार इति।

ब्रह्मकायिकाश्च सर्वेऽनित्याः। कस्मात्। भवतां शासने ह्युक्तम्-ब्रह्मा सहांपतिरपि गुणानां[प्रकर्षाय] सदा क्रतुं यजमानो व्रतं धत्ते इति। यदि कायो नित्य इति प्रजानाति। कस्मात् पुण्यं करोति। श्रूयते च भवतां ग्रन्थे वचनम्-अस्ति ब्रह्मणः [सहां] पतेर्मैथुनरागः। सति च तस्मिन् द्वेषादयः सर्वे क्लेशा अवश्यं भवन्ति। सत्सु क्लेशेषु अवश्यमस्ति पापकर्म। एवं पापी कथं नित्यं विमोक्षं प्रतिलभेत। न च सर्व ऋषयो देवान् यजन्ते। नापि सर्वे ब्रह्मयानं चरन्ति। यदीदं नित्यं, तदा सर्वथा तदाचरेयुः। सर्वे च पदार्था अनित्याः। कस्मात्। यानि पृथिव्यप्तेजोवायवो भूतानि। तानि कल्पावसाने क्षीयमाणानि न किञ्चिदवशिष्यन्ते। कालश्च चक्रवत्प्रवर्तते। अतो ज्ञायतेऽनित्यानीति। शीलसमाधिप्रज्ञाद्यप्रमाणगुणसम्पन्ना महान्तो दीपङ्करबुद्धादयः प्रत्येकबुद्धा महासम्मतादयः कल्पाद्या राजानः सर्वेऽप्यनित्याः। कः पदार्थो नित्यो भवेत्। अपि च भगवानाह-यत्किञ्चित्समुदयधर्म, सर्वं तत् व्ययधर्म इति। यथोक्तं गोमयपिण्डिसूत्रे-अथ खलु भगवान् परीत्तं गोमयपिण्डं पाणिना गृहीत्वा तं भिक्षुमेतदवोचत्-नास्ति किञ्चिदीदृशं रूपं [यत् रूपं] नित्यं ध्रुवं [शाश्वतं] अविपरिणामधर्म [शाश्वतसंज्ञम्] इति। अस्मिन्नेव सूत्रे पुनर्विस्तरश उक्तम्-शक्रब्रह्मचक्रवर्तिराजानां [ये] फलविपाकाः [ते सर्वे]ऽपि अतीता निरुद्धा विपरिणता इति। अतो ज्ञायते सर्वमनित्यमिति।

त्रैधातुकस्य सर्वस्यायुः परिमितम्। अवीचिनरकस्य परमायुरेकः कल्पः। सङ्घातनरकस्य कल्पार्धम्। अन्येषां किञ्चिदूनं वा अधिकं वा। नागादीनामायुरधिकतरमेकः कल्पः। प्रेतानामधिकतरमायुः सप्तवर्षसहस्राणि। [पूर्व] विदेहानामायुः पञ्चाशदुत्तरवर्षशतद्वयम्। [अवर] गोदानीयानामायुः पञ्चवर्षसहस्राणि। उत्तरकुरूणां नियतामायुर्वर्षसहस्रम्। जम्बूद्वीपिनामायुरप्रमाणकल्पा वा दशवर्षाणि वायुः। चातुर्महाराजिकानां देवानामायुः पञ्चवर्षसहस्राणि। यावद्भवाग्राणामायुरष्टवर्षसहस्राणि। अतो ज्ञायते त्रैधातुकं सर्वमनित्यमिति।

त्रिभिः श्रद्धाभिश्च श्रद्धीयतेऽनित्यमिति। दृष्टे नास्ति कश्चिद्धर्मो नित्यः। आप्तवचनेऽपि न कश्चिद्धर्मो नित्यः। अनुमितिज्ञानेऽपि नास्ति कश्चिन्नित्यः। दृष्टपूर्वकत्वादनुमानस्य। यद्यस्ति किञ्चिन्नित्यं स्थानम्। को विद्वान् सर्वधर्मनिरोध[पूर्वं] विमुक्तिमभिलषेत्। को वा नेष्यात्। सुखवेदिनां सदा संवासं प्रियं वा वस्तुतस्तु विद्वान् सर्वथा विमुक्तिमेव प्रार्थयते। अतो ज्ञायते समुदयधर्म न नित्यं भवतीति। अथ पुनर्वक्तव्यं समुदयधर्म सर्वं क्षणिकं मुहूर्तमपि न तिष्ठति। कः पुनर्वादो नित्यं भवतीति।

(पृ) अनित्यसंज्ञाश्रद्धा किं करोति। (उ) क्लेशान् विनाशयति। यथोक्तं सूत्रे-अनित्यसंज्ञा भाविता [बहुलीकृता] सर्वं कामरागं पर्यादाति। सर्वं रूपरागं [पर्यादाति। सर्वं] भवरागं [पर्यादाति]। सर्वमस्मिमानं [पर्यादाति सर्वा]मविद्यां पर्यादाति इति। (पृ)

(पृ) मैवम्। अनित्यसंज्ञेयं कामरागमपि वर्धयति। यथा कश्चित् सुभिक्षकालो न दीर्घ इति बुध्यन् मैथुनराग आसज्यते। कुसुमं नातिचिरं नवं भवतीति जानन् सुखायाशु तदुपभुङ्‍क्ते। परस्य [दयिताजनस्य] सुरूपं न नित्यं भवतीति जानन् मैथुनरागं द्रुततरं वर्धयति। एवमनित्यज्ञानवशात्कामराग उत्पद्यते। अतो नानित्यसंज्ञा कामरागं विनाशयति। केचिदनित्यमिति जानन्तो वधादिकमपि कुर्वन्ति। यावत्तिर्यञ्चः अनित्यमिति जानन्तोऽपि न क्लेशान् भिन्दन्ति। अतोऽनित्यसंज्ञां भावयतो न कश्चिदुपकारो भवति। (उ) अनित्यत्वाद्वियोगदुःखमुत्प्रेक्षमाणः सुभिक्षकालसुखजीवितधनमानानि त्यजन्ति। विदुषो नानेन प्रीतिचित्तमुत्पद्यते। प्रीतिचित्ताभावे न कामचित्तमुत्पद्यते। वेदनां प्रतीत्य हि तृष्णा भवति। वेदनानिरोधे तृष्णा निरुध्यते। अतो ज्ञायते अनित्यसंज्ञा कामरागं समुच्छेदयत्येव। यश्च धर्मोऽनित्यः, सोऽनात्मा इत्यनित्यमनात्म च भावयतो योगिनो नात्मबुद्धिर्भवति। आत्मबुद्ध्यभावे आत्मीयबुद्धिर्न भवति। आत्मीयबुद्ध्यभावात् कुत्र कामरागः स्यात्। अनित्यसंज्ञां भावयन् स्वपरकायं क्षणिकं मरण[धर्म] च पश्यति। कथं रागमुत्पादयेत्। योगी प्रार्थितं सर्वमनित्यं विप्रलोपनमिति अनुयाति। तदा तुच्छं भवति। तुच्छत्वात् न कामरागमुत्पादयति। यथा कश्चिद्वालकः शून्ये हस्तः तुच्छ इति ज्ञात्वैव न [तत्र]सङ्गं जनयति। किञ्च सत्त्वा नाध्रुववस्तुषु प्रीयन्ते। यथा कश्चित् भङ्‍गुरत्वात् भाजने न प्रमुद्यते। यथापि च काचिन्नारी अमुकस्य पुरुषस्यायुर्न सप्तदिनान्येष्यतीति श्रुत्वा [वदति] सत्स्वपि सुभिक्षकालार्जवबहुमानधनप्रभावबलेषु को वा प्रीयेत इति। जनोऽयं सम्यगनित्यसंज्ञा-[भावन]या न कामरागमुत्पादयति। विद्वान् हि पुनरावृत्तिपतनादिदुःखमनुस्मरन् यावद्दिव्यकामेष्वपि नासज्यते। केवलमुक्तिमेव प्रार्थयते। अनित्यसंज्ञा कामरागं वर्धयतीति यद्भवानवोचत् तदयुक्तम्।

यदि कश्चिदप्रहीणास्मिमानो भवति। तदा स बाह्यं वस्त्वनित्यं पश्यन् शोच्यते। प्रियबलोविपरिहाण्या च कामप्रार्थतां करोति। पृथग्जनोऽयं प्रहीणकामसुखो[ऽपि] न वियोगदुःखं प्रजानाति। तद्यथा कश्चिद्बालको मात्रा ताडितः पुनर्मातरमेवायाति। विद्वांस्तु दुःखहेतौ स्थित एव न दुःखं निरोध्यमिति ज्ञात्वा त्यजति दुःखहेतुं यदुत पञ्चस्कन्धान्। अयं योगी आभ्यन्तरस्कन्धान् परिभेत्तुं अनात्मसंज्ञां प्रतिलभते। बाह्यवस्तुविनाशेऽपि न शोकेन पीड्यते। अनात्मप्रतिलाभी किं पुनः प्रार्थयीत अनित्यसज्ञ्यपि न किञ्चित्प्रार्थयते।

अनित्यसंज्ञा चेयं यदि दुःखेऽनात्मसंज्ञां नोत्पादयति। तदा सा क्लेशविनाशनसम्पन्ना न भवति। अत उक्तं सूत्रे-एकाग्रेण चित्तेन पञ्चस्कन्धाननित्यान् भावयेत्। य आध्यात्मिकान् स्कन्धान् अपरिभिद्य बहिर्धा वस्तु अनित्यं पश्यति। तस्य सात्मसंज्ञत्वात् शोक उत्पद्यते। तदेयमसम्यग्भावना भवति। इति। अनित्यमिति पश्यतामपि न निर्वेदविराग उत्पद्यते। यथा औरभ्रिकव्याधादीनाम्। एषां सत्यपि अनित्यज्ञाने न साधुभावना भवति। कश्चित्सम्यग्भावयन्नपि नानवरतं भावनां व्यवस्यति। तस्य कामचित्तमन्ते विपर्यस्यति। अत उच्यते-एकग्रचित्तेतेति। किञ्च कश्चित् अनित्य[संज्ञा] मल्पकालं भावयति। क्लेशास्तु बहवः। न [तान्] परिभेत्तुमलं भवति। यथा अल्पमौषधं बह्वी र्व्याधीर्न विनाशयति। तथेदमपि। अत उच्यते-एकाग्रचित्तेन अनित्यमिति सम्यम्भावना क्लेशान् विनाशयति। इति।

धर्मा अनित्या इति ज्ञानमेव तत्त्वज्ञानम्। सति तत्त्वज्ञाने न भवन्ति कामादयः क्लेशाः। कस्मात्। अविद्याप्रत्ययत्वात् कामादीनाम्। इति अनित्य[संज्ञा] न कामरागसंवर्धनीति वेदितव्यम्। किञ्चानित्यसंज्ञा सर्वान् क्लेशानुपशमयति। योगी यदि प्रजानाति वस्त्विदमनित्यमिति। न तदा [तत्र]सकामो भवति। पुरुषोऽयमवश्यं मरिष्यतीति प्रजानन् कस्मै द्विष्यात्। कः सचेतनो म्रियमाणं द्विष्यात्। यदि धर्मा अनित्याः, कथं तत उद्धतसंज्ञामुत्पादयेत्। धर्मा अनित्या इति ज्ञानान्न मोह उत्यद्यते। मोहानुदयान्नविचिकित्सादयो भवन्ति। अतो ज्ञायते अनित्य[संज्ञा] क्लेशानां विरोधिनीति॥

अनित्यसंज्ञावर्गस्त्रिसप्तत्त्युत्तरशततमः।

१७४ दुःखसंज्ञावर्गः

यो धर्मो बाधात्मकः तद् दुःखमित्युच्यते। तत्रिविधम्-दुःखदुःखं विपरिणामदुःखं संस्कारदुःखमिति। प्रत्युत्पन्ने वस्तुतो दुःखं यदसिशस्त्रादि तद् दुःखदुःखम्। प्रियाणां पुनर्भार्यादीनां वियोगकाले यद्भवति दुःखम्, इदं विपरिणामदुःखम्। शून्यानात्मज्ञानलाभिनो यच्चित्तं भवति संस्कृतधर्माः सर्वे विहेठना इति। तत्संस्कारदुःखम्। तद्‍दुःखानुयायि चित्तं दुःखसंज्ञा।

(पृ) दुःखसंज्ञां भावयता किं हितं लभ्यते। (उ) दुःखसंज्ञायां फलान्निर्वेदो भवति। कस्मात्। न हि दुःखसंज्ञां भावयिता कामप्रीतिं सेवते। तत्प्रीत्यभावान्न तृष्णा भवति। योगी यदि धर्मा दुःखमिति प्रजानाति। तदा न संस्काराननुभवति। धर्मा अनित्या अनात्मका अपि न दुःखजनकाः तदा नैव त्याज्याः। दुःखत्वात्तु त्याज्याः। दुःखत्यागाद्विमुच्यते। सर्वे सत्त्वा अतितरां भीता भवन्ति यदिदं दुःखमिति। यदि तरुणो वृद्धो वा पामरः पण्डितो वा आढ्यो दरिद्रो वा जानाति इदं दुःखलक्षणमिति। [तदा] सर्वे ते निर्विण्णा भवन्ति। सर्वे योगचारिणः पुरुषा निर्वाणे शान्तोपशमसंज्ञोत्पादका भवन्ति। सर्वेषां संसारे दुःखसंज्ञोत्पादनात्। केनेदं ज्ञायते। ये सत्त्वाः कामधात्वाप्तदुःखोपद्रुता भवन्ति। ते प्रथमध्याने शान्तसंज्ञामुत्पादयन्ति। एवं भवाग्रदुःखोपद्रुता निर्वाणे शान्तसंज्ञामुत्पादयन्ति।

संसारेऽस्त्यवद्यं यदुत दुःखम्। यथोक्तं सूत्रे-यत् रूपणमनित्यं दुःखं विपरिणामधर्म, अयं रूपस्यादीनव इति। अविद्ययाभिनिविष्टमिदं दुःखम्। केनेदं ज्ञायते। सत्त्वानां परमार्थतो दुःखे सुखसंज्ञोत्पादात्। परमदुःखसंज्ञोत्पादनात्तु निर्विद्यन्ते। अतो भगवानाह-ये दुःखं बुध्यन्ति तेषामहं दुःखमार्यसत्यं व्याकरोमि इति। तत्र भगवान् लोकसत्यमुपादाय इममर्थं प्रकाशयति। सर्वदेवमनुष्याणां यत्र सुखसंज्ञा भवति। तत्र मम श्रावका दुःखसंज्ञामुत्पादयन्ति। उत्पन्नदुःखसंज्ञा निर्विद्यन्त इति। परममोहपदं यद् दुःखे सुखसंज्ञोत्पादनम्। अनया संज्ञया च सर्वसत्त्वानां संसारे यातायातानां मानसं क्लिश्यति। दुःखसंज्ञाप्रतिलाभिनस्तु मुच्यन्ते।

चतुर्भिराहारैश्चोर्ध्वदेहं समापद्यते। तत्र दुःखसंज्ञया आहारान् प्रजहाति। यथा पुत्रमांसखादनम्, यथा वा निश्चर्मगोभक्षणम्, यथा अङ्गारकर्षुभक्षणम्। यथा शक्तिशतधारावलेपनम्। तथाभूतेऽष्वाहारेषु सर्वं दुःखार्थकम्। तथा दुःखसंज्ञया आहारान् प्रजहाति। दुःखसंज्ञां भावयतो मनो न चतसृषु विज्ञानस्थितिषु सुखं विहरति सर्वत्र दुःखदर्शित्वात्। यथा मुग्धाः शलभाः सुखसंज्ञया प्रदीपे पतन्ति। विद्वान् अग्निर्दहतीति ज्ञात्वा [तं] परीहरति। प्राकृता अपि तथा अविद्यामोहादूर्ध्वदेहाग्नौ पतन्ति। विद्वांस्तु दुःखसंज्ञया विमुच्यते। सर्वञ्च त्रैधातुकं दुःखं दुःखसमुदयः। दुःखा वेदना दुःखम्। दुःखजनकं दुःखसमुदयः। [इदानी]मदुःखमपि अवश्यं चिराद्‍दुःखं जनयति। अतो लोके सर्वं दुःखमिति भावयेत्। निर्विण्णचित्ता धर्मान् वेदयन्तो विमुच्यन्ते॥

दुःखसंज्ञावर्गश्चतुस्सप्तत्युत्तरशततमः।

१७५ अनात्मसंज्ञावर्गः

योगी सर्वे धर्म भङ्गविपरिणामलक्षणा इति पश्यति। यस्मिन् रूपे आत्त्मतयाभिनिविशते इदं रूपं विपरिणामधर्म। तद्विपरिणामधर्मज्ञानादात्मचित्तं परिहरति। तथा वेदनादीनपि। यथा कश्चित् गिरिनिर्झरानुवाहितो यत्किञ्चिदवलम्ब्य तद्विहाय मुच्यते। तथा योग्यम्पि तदात्मतया कल्पयति। तद्विपरिणामधर्म दृष्ट्वा अनात्मकं प्रजानाति। अतोऽनात्मकेऽनात्मसंज्ञां भावयति।

(पृ) अनात्मसंज्ञां भावयन् किं हितं लभते। (उ) अनात्मसंज्ञाभावयिता दुःखसंज्ञां परिपूरयति। पृथग्जना आत्मसंज्ञया परमार्थतो दुःखे न दुःखं पश्यन्ति। अनात्मसंज्ञया तु अत्यल्पेऽपि दुःखे तदुपघातं बुध्यते। अनात्मसंज्ञया चोपेक्षाचित्तं समुदाचरति। कस्मात्। आत्मसंज्ञया हि आत्मा नश्येदिति बिभ्यन्ति। यदि परमार्थं जानाति तदा हायपति दुःखमनात्मकं विनाश्यमिति। तदा समुदाचरत्युपेक्षा। अनात्मसंज्ञया च नित्यसुखं भवति। कस्मात्। सर्वमनित्यम्। तत्र यदि आत्मात्मीयचित्तमुत्पादयति। तदा आत्मा न भवेत्, आत्मीयमपि न भवेत्, सदा दुःखमेवास्ति इति वदेत्। नास्त्यात्मात्मीयमिति चिन्तयतो धर्मेषु विनष्ठेषु न दुःखमुत्पद्यते।

अनात्मसंज्ञया च योगिनश्चित्तं विशुध्यति। कस्मात्। सर्वे हि क्लेशा आत्मदृष्टिसम्भूताः। इदं वस्तु आत्मनो हितमित्यतः कामराग उत्पद्यते। इदं वस्तु आत्मनोऽहितमित्यतो द्वेषप्रतिथ उत्पद्यते। अनेनात्मैवाभिमानजनकः। अहमायुषोऽन्ते करिष्यामि न करिष्यामिति दृष्टिविचिकित्सा भवति। एवमात्मनैव सर्वे क्लेशाः समुद्भवन्ति। अनात्मसंज्ञया तु सर्वे क्लेशाः समुच्छिद्यन्ते। क्लेशानां समुच्छेदात् चित्तं विशुध्यति। चित्तविशुद्ध्या च काञ्चनं लोष्टं चन्दनमसिधारां प्रशंसां निन्दाञ्च समं मन्यते। प्रियविप्रियैर्विविक्तं चित्तं सुनिवृत्तं शान्तं भवति। अतो ज्ञायतेऽनात्मसंज्ञकस्य चित्तं विशुध्यतीति। अनात्मसंज्ञां विहाय नास्त्यन्यो मार्गो विमुक्तिप्रापकः। कस्मात्। यद्यात्मवादी प्रजानाति नास्त्यात्मा नास्तात्मीयमिति। एवं व्यवसितं चित्तमुत्पादयन्नेव विमुच्यते।

(पृ) मैवम्। कदाचिदनात्संज्ञया पुनःकामचित्तमुत्पद्यते। यथा स्त्रीरूपे रागः। तत्सर्वमनात्मस्नेहात्। नैरात्म्यमनुसरन्नेव पुण्यपापं सञ्चिनोति। कस्मात्। स्वकायस्योपकारेऽपकारे वा न पुण्यपापम्। (उ) सात्मकचित्तः कामरागमुत्पादयति। स्वकाये पुरुषसंज्ञां परकाये च स्त्रीसंज्ञामुत्पाद्य [तत्र] अभिनिविशते। तदभिनिवेशोत्पादश्च प्रज्ञप्त्या भवति। तल्लक्षणैव प्रज्ञप्तिः। अतो न नैरात्म्यं कामचित्तजनकम्। अनात्मचित्तश्च न कर्माणि सञ्चिनोति। यथा अर्हतोऽनात्मसंज्ञया न कर्माणि सञ्चीयन्ते। अनात्मसंज्ञेयं सर्वेषां क्लेशानां कर्मणाञ्च समुच्छेदिनी। अत[स्तां] भावयेत्॥

अनात्मसंज्ञावर्गः पञ्चसप्तत्युत्तरशततमः।

१७६ आहारे प्रतिकूलसंज्ञावर्गः

सर्वं दुःखजननमाहारकामाद्भवति। आहाराच्च मैथुनरागः सहोत्पद्यते। कामधातौ यानि सन्ति दुःखानि सर्वाणि तानि अन्नपान मैथुनरागं प्रतीत्य भवन्ति। आहारकामसमुच्छेदाय प्रतिकूलसंज्ञां भावयेत्।

यथा कल्पादौ सत्त्वाः स्वर्गादागत्य लोकेऽस्मिन् उपपादुका अभूवन्। [ते] प्रभास्वरकायाः खेचराः स्वतन्त्रा भूत्वा पृथिवीरसमादावश्नुवन्। तदशनबहुलाः प्रणष्टप्रमातिशया अभूवन्। एवं क्रमेण जराव्याधिमरणशालिनः यावद्वत्सरशतं भूयसा दुःखैः पीडिताः। आहाराभिनिवेशवशात् सर्वे ते तादृशेम्यः फलेम्यः प्रणष्टाः। अत आहारं योनिशो भावयेत्। अन्नपानाभिनिवेशान्मैथुनराग उत्पद्यते। ततोऽन्ये क्लेशा भवन्ति। तेभ्योऽकुशलं कर्म कुर्वन्ति अकुशलकर्मतः त्रीन् दोषान् वर्धयित्वा देवमनुष्याणामपकुर्वन्ति। तस्मात् सर्वाः क्लेशविपत्तय आहारकामात् भवन्ति जराव्याधिमरणलक्षणानि अन्नपानाधीनानि।

आहारोऽयं स्थाने परममभिनिवेशयति। कामरागो गुरुरपि न पुरुषं क्लेशयति। यथा आहारकर्ता। यदि वा बालो वृद्धो गृहस्थः प्रव्रजितो वा अनाहारपीडितो भवति। आहारमिमं भुङ्‍क्त्‌वा अनासक्तमना भवेत्। अविरागी अतितरां खिद्यते। यथा असिधारावलेपनी, यथा वा विष[सिक्तौ]षधसेवकः। यथा वा विषसर्पपोषकः। अतो भगवानाह-भावितचित्त इदमाहारयेत्। नाहारकामाय तद्‍दुःखपीडितः स्यात् इति। केचित्तीर्थिका [अपि] निरशनव्रतमाचरन्ति। अतो भगवानाह-नास्याहारस्योपच्छेदात् विमुच्यते। किन्तु योनिशो मनसि कृत्वा आहारयेदिति। ये समुच्छिन्नाहाराः तेषां क्लेशा न क्षीयन्ते। अहितं तीव्रमरणमेव भवति। अतो भगवानाह- आहारेऽस्मिन् प्रतिकूलसंज्ञां जनयेत्, नास्ति ततोऽवद्यमिति।

(पृ) कथमाहारे प्रतिकूलसंज्ञा कुर्यात्। (उ) अयं कायस्वभावोऽकुशलः। अत्युत्तरमसमाहारफलं सर्वमशुचि। अतस्ततो निर्विन्द्यात्। सुरभिगन्धमधुरपानभोजनानि शुचिकाल एव कायस्य हितकराणि। दन्तेन चर्वितं लालया सिक्तं लिङ्गं वान्तवदामाशयपतितं कायस्य हितकरम्। अतो ज्ञायतेऽशुचीति। इदमन्नपानमज्ञानात्सुखम्। यदि कश्चिन्मधुरमाहारं लभमानोऽपि पुनर्वान्तं न भुनक्ति। इति ज्ञातव्यमज्ञानबलात्तन्मधुरं मन्यत इति।

आहारप्रत्ययं कृषिकर्म सेवार्जनं संरक्षणमित्येवञ्जातीयदुःखान्यनुभवति। तत्प्रत्ययमप्रमाणानि पापानि कुर्वन्ति। यदशुचि सर्वं तदाहाराधीनम्। असत्याहारे केन भवन्ति त्वगस्थिरक्तमांसोच्चारादीन्यशुचीनि वस्तूनि। या दुर्गतयोर्वर्चःकुटीक्रिम्यादयः ते सर्वे गन्धरसाभिनिवेशादत्रोत्पद्यन्ते। यथोक्तं कर्मवर्गे-यस्तर्षितो म्रियते स जलक्रिमिभावेनोत्पद्यते। निबिडस्थाने मृतः पक्षिषूत्पद्यते। मैथुनरागेण मृतो योनावुत्पद्यते। इत्येवमादि। य एतदाहारविविक्त स महासुखं प्रतिलभते। यथा रूपधातौ निर्वाणे चोत्पद्यते। आहारानुवर्तनतः कृष्णादिदुःखं भवति। एवमाहारोऽशुचिर्दुःख इति दृष्ट्वा प्रतिकूलसंज्ञां भावयेत्॥

आहारे प्रतिकूलसंज्ञावर्गः षट्सप्तत्युत्तरशततमः।

१७७ सर्वलोकेऽनभिरतिसंज्ञावर्गः

योगी पश्यति लोकेषु सर्वं दुःखम्, चित्ते च नास्ति किञ्चित्सुखमिति। अयञ्च योगी भावयति प्रीतिविविक्तं समाधिं तद्यथा अनात्मसंज्ञां दुःखसंज्ञामाहारे प्रतिकूलसंज्ञां मरणसंज्ञाम्। इत्यादि। तदा तस्य चित्तं न सर्वलोकेऽभिरमते। अपि चायं पश्यति-यत्प्रियं तत्कामरागवर्धनम्, यद्विप्रियं तत् द्वेषप्रतिघवर्धनमिति। अत उभयत्र नाभिरमते। धनिकस्य पालनादिदुःखमस्तीति दृश्यते। दरिद्रस्याकिञ्चन्यदुःखं दृश्यते। सुस्थानिको दुःस्थाने पतिष्यमाणो दृश्यते। दुःस्थानिको दृष्टे दुःखान्यनुभवन् दृश्यते। प्रत्युत्पन्नो धनिकोऽवश्यं पतिष्यामि, इदञ्च कामादीनां विहृतिस्थानमिति प्रजानानो दृश्यते। प्रत्युत्पन्नो दरिद्रो न प्रत्ययोपलभ्यनिर्गम इति प्रजानानः। अतो न सवलोकेऽभिरमते। अल्पतराश्च सत्त्वाः सुस्थान उत्पन्नाः, बहुतरा दुर्गतौ पतन्ति। यथोक्तं सूत्रे-अल्पतराः सुस्थान उत्पद्यन्ते बहुतरा दुस्थान उत्पद्यन्ते। तदादीनवं दृष्ट्वा निर्वाणमेव प्रार्थयन्ते। इति। पुरुषोऽयं पश्यति कामादयो दोषाः क्लेशास्सदा सन्तानमनुवर्तन्त इति। यथा क्रोधासेवी पुरुषोऽवकाशे लब्धे पुनर्बध्यते। अस्मिन् वधके कथमभिरमेत। क्लेशादुत्पन्नमकुशलं कर्म सदाऽनुवर्तमानं दृश्यते। नैवाकुशलकर्मफलान्मुच्यते। यथोक्तं सूत्रे-

स चेत्तु पापकं कर्म करिष्यति करोषि वा।
न ते दुःखात्प्रमोकोऽस्ति, उत्पात्यापि पलायतः॥ इति।

अतो नाभिरमते। जात्यादीन्यष्ट दुःखानि सदा सुकृतिनमनुवर्तन्ते। किं पुनः पापिनम्। एवं कथं लोके अभिरमेत। तद्यथा आशीविषकरण्डः पञ्चोक्षिप्तासिका वधकाः शून्ये ग्रामे चोरः। तादृशान्यवरतीराणि दुःखानि सदा सत्त्वाननुवर्तन्ते। कथं तत्राभिरमेत। तद्यथा लवणतिक्ततृष्णानदीवाहितः पञ्चकामगुणविषशल्य [विद्धः] अविद्यान्धकाराङ्गारकर्षौ [पतितस्तादृशानि] दुःखानि सत्त्वाननुवर्तन्ते। कथं [तत्र] अभिरमेत। योगी उपशमसुखमल्पं विपत्तिक्लेशदुःखानि बहूनीति प्रजानाति। कस्मात्, [यस्मात्] प्रतिदीनं लोकैस्तूयमाना वनषण्डप्रसूतस्फीतफलसमृद्धिशालिनो[ऽपि] भूपा न दीर्घकालसुखलाभिनो दृश्यन्ते। सुखसम्प्रहर्षिणोऽल्पाः। दुःखवेदिनस्तु बहवः। अतो न सर्वलोकेऽभिरमते।

(पृ) संज्ञामिमां भावयन् कानि हितानि विन्दते। (उ) नानाविधलोकलक्षणेषु न चित्तमभिनिविशते। तां संज्ञां भावयता क्षिप्रं मोक्षो लभ्यते। संसारे च दीर्घकालं [न]तिष्ठति। अयं योगी हितं ज्ञानं विन्दते। सदा सर्वत्रादीनवभावित्वात्। अस्य च चित्ते न क्लेशा उद्भवन्ति। उद्भवे वाशु निरुध्यन्ते। यथा तप्तायःकपाले पतितं जलबिन्दु। योगी लोके नाभिरमत इत्यतः परमोपशमेऽभिरमते। यो लोकान्निर्विण्णः स उपशमे परमेऽभिरमते। तस्मात् सर्वलोकेऽनभिरतिसंज्ञां भावयेत्॥

सर्वलोकेऽनभिरतिसंज्ञावर्गः सप्तसप्तत्युत्तरशततमः।

१७८ अशुभसंज्ञावर्गः

(पृ) अशुभसंज्ञां कथं भावयेत्। (उ) योगी पश्यति कायस्य बीजमशुभं यदुत मातापितोरशुचिमार्गजशुक्रशोणितसङ्घातः। कायोऽयमशुचिभिः संसिद्धो यदुत जीर्णाहारप्रस्वेदप्रस्निग्धः। उपपत्तिस्थानञ्चाशुचि यदुत मातुः कुक्षौ परिपूर्णमशुचि भवति। विण्मूत्राद्यशुचिपदार्थाः सम्भूय कायं कुर्वन्ति। नवसु द्वारेषु सदाशुचीनि स्रवन्ति। कायोऽयं यत्र निक्षिप्यते तदेव स्थानममङ्गलमशुचि। अन्नं पानं वस्त्रं पुरुषकायगतं परीहितं सर्वंमशुचि भवति। परेषां दूषणञ्च भवति। कायस्यास्य पदार्थः सर्वोऽशुचिः। यथा स्नानजलं यदि वा स्नानपात्रादि। कायोत्थं केशनखशिङ्खाणश्लेष्मादि सर्वमशुचि। दृश्यते च मृतकायोऽशुचितः। कायोऽयं म्रियमाणः किमन्यो भवति। आदित आरभ्यायमशुचिरिति वेदितव्यम्। जायमानस्तु आत्मबुद्धिविपर्ययात् शुचिरित्युच्यते। मृतस्पृष्टी अशुचिर्भवति। केशनखादि सदा मृतवस्तु। अप्रमाणा मृतक्रिमयश्च सदा कायं स्पृशन्ति। अतो ज्ञातव्यं कायोऽयमादित आरभ्याशुचिरिति। अशुचिलूक्षामक्षिकामशकादयः सर्वा अशुचिक्रिमयः सर्वदागत्य कायं स्पृशन्तीत्यश्चाशुचिः। कायोऽयं वर्चःकुटीवत् सदाऽशुचिपूर्णः। तत्प्रतीत्य वर्चःकुट्यां सहस्रधा क्रिमयो भवन्ति। तथाऽयं कायोऽपि।

कायोऽयं श्मशानसमः। कस्मात्। मृतकायस्य हि स्थानं श्मशानमित्युच्यते। अयं कायोऽपि बह्वयो मृतक्रिमयोऽत्र तिष्ठन्ति। अयं कायोऽशुचिं करोति। यानि शुचिस्थानानि सुरभिकुसुमवस्त्रमालादीनि [तानि] सर्वाण्येतत्कायवशादशुचीनि भवन्ति। ब्राह्मणा मृतगृहे प्रसूतिकागृहे च नाहारमुपभुञ्जन्ति। अशुचित्वात्। अस्मिन् काये तु शतसहस्रधा क्रिमयः सदा जायन्ते म्रियन्ते च। तदा नोपभोज्यान्नपानो भवेत्। अतो ज्ञायतेऽशुचिरिति। लोके च नरकमशुचि। कायोऽयं क्रिमिशतसहस्राणां नरकम्। अतोऽशुचिः। कायोऽयं सदा स्नानमपेक्षते। यदि शुचिः। किमर्थं स्नानमपेक्षते। सुरभिकुसुमगन्धमालालङ्‍कृतोऽयं कायः इति वेदितव्यं कायोऽयं स्वभावतोऽशुचिरिति। प्रज्ञप्त्या शुचिभिः बाह्यैरलङ्क्रियते। अयं मनुष्यकायः परममशुचिः। यथाऽन्येषां सत्त्वानां चर्मरोमनखदन्तमज्जास्थिमांसानि कदाचिदुपयुज्यन्ते। मनुष्यकाये तु नैकमस्ति ग्राह्यम्। परमाशुचित्वात्। यथोत्पलपद्भपुण्डरीकपुष्पादीनि अशुचिसभूतत्वादशुचीनि भवन्ति। न तथा कायोऽयमन्यपदार्थैरशुचीक्रियते। प्रकृतित एवाशुचिः। कायोऽयं यदि शुचिः। तदा न वस्त्रेणाच्छादयेत्। यथा पुरुषो वस्त्राच्छादितमलराशिः परान् वञ्चयति। तथा स्त्री आच्छादनाभरणाच्छादितकाया पुरुषं मोहयति। तथा पुरुषोऽपि। [अतो] ज्ञातव्यमशुचिरिति। समन्ततोऽयं कायः सदा अशुचि निस्सारयति यदुत नवरन्ध्राणि अशुचिद्वाराणि रोमकूपेषु च नैकमस्ति शुचि।

(पृ) अशुभसंज्ञाभावना कस्य हितस्य लाभाय भवति। (उ) स्त्रीपुरुषयोः शुभसंज्ञया कामराग उत्पद्यते। तस्मात्कामरागात्पापकानां द्वारमप्राव्रियते। अशुभसंज्ञाभावनायान्तु कामरागाणां निग्रहो भवति। कस्मात्। अयं हि कायो दुर्गन्धमलैरशुचिश्चर्मावृतत्वात्परं न ज्ञायते। वसनाच्छादिताशुचिराश्याभासवत् शुचिप्रियवस्तु परिवर्जयेत्। योगी चायं विनीलकलोहितकादिसंज्ञया सर्वकायं पर्यादाति। कायपर्यादानात् न कामरागो भवति। प्रत्यक्षं दृश्यते च विनीलकलोहितकादिरूपम्। (पृ) यद्वस्तुतोऽविनीलकम्, तत् कस्माद्विनीलकं पश्यति। (उ) अधिमुक्तिवलाद्योगी तत् विनीलकं गृह्णाति। सर्वाणि रूपाणि च विनीलकलोहितकानि पश्यति।

(पृ) भावनेयं कस्मान्न विपर्यस्ता भवति। (उ) कायोऽयं विनीलकलोहितभागीयः। यथोक्तं सूत्रे-अस्ति वृक्षे विशुद्धता इति। विनीलकलोहितकलक्षणं सदा भावयन् अन्यानि रूपाण्यभिभवति। यथा [इन्द्र] नीलमणिप्रभा स्फटिकरूपं तिरस्करोति। एवं विनीलकलोहितकादिलक्षणं दीर्घकालं भावयतोऽशुभ[संज्ञा] सम्पूर्णा भवति। अशुभसंज्ञायां न मैथु राग उत्पद्यते। अनुत्पन्ने मैथुनरागे सांवृतसर्वापत्तिविमुखो निर्वाणमेयानुयाति। अशुभसंज्ञां भावयत इदृशं हितं लभ्यते।

अशुभभावनावर्गोऽष्टसप्तत्युत्तरशततमः।

१७९ मरणसंज्ञावर्गः

योगीमरणसंज्ञया जीवितेऽध्रुवचित्तो भवति। इत्यतः[तां] भावयेत्। अयं सदा कुशलधर्मेषु परममभिरतोऽकुशलधर्मान् प्रजहाति। कस्मात्। सत्त्वा भूयसा मरणविस्मरणादकुशलं कर्म कुर्वन्ति। यदा तु मरणमनुस्मरन्ति तदा प्रजहति। सततमरणानुस्मरणाच्च मातापितृभ्रातृस्वसृज्ञातिसालोहितपरिजनादिषु रागतृष्णाऽल्पीयसी भवति। मरणसंज्ञां भावयतः स्वस्य हितं भवति यदुत चित्तैकाग्र्येण कुशलधर्माणामुपचयः। लौकिकाः सत्त्वा भूयसा परिहिताभिरता स्वहितं त्यजन्त्येव। किञ्चायं क्षिप्रमेव मुच्यते। कस्मात्। आजवञ्जवमनुघावतां हि लोकानां सदा मरणं भवति। अयन्तु मरणनिर्वेदा द्विमुक्तिमेव प्रार्थयते।

(पृ) कथं मरणसंज्ञां भावयेत्। (उ) सर्वमनित्यमिति पूर्वं सामान्यत उक्तम्। इदानीन्तु कायोऽनित्य इति मात्रं भावयेत्। स्कन्धानां सन्तानसमुच्छेदो मरण संज्ञेत्युच्यते। कायोऽयं बाह्यवस्त्वपेक्षयाप्यनित्यतरः। तद्यथा मृण्मये घटेऽध्रुवलक्षणम्। तदप्यतिक्रान्तोऽयं काय इति योगी भावयति। कस्मात्। मृण्मयोऽयं घटो यदि [सम्यक्] प्रयोगपालितः कदाचित् चिरं तिष्ठेत्। अयं कायस्तु चिरतमं तिष्ठमानो न वत्सरशतमतिक्रामति। अध्रुवत्वान्मरणसंज्ञामनुस्मरेत्। किञ्चायं कायः परिपन्थिधर्मैः सम्बहुलः यदुताशिशस्त्रगदावधकचोरप्रपातपानभोजनापरिपाचनातिशीतातिघर्मवातव्याधयः। संक्षेपतः सर्वे सत्त्वा असत्त्वाश्च कायस्य परिपन्थिनो धर्मा द्रष्टव्याः। अतो भावयेन्मरणसंज्ञाम्।

किञ्च योगी पश्यति कायः क्षणिकनित्यो विपरिणामलक्षणो नैकं क्षणमप्यारक्ष्य इति। अतो मरणसंज्ञां भावयति। योगी दृष्टधर्मे च पश्यति बाल्ययौवनवार्धक्यानि सव्याधीनि निर्व्याधीनि वा न मरणपरिहारीणीति। एवं कायेनापि भवितव्यमित्यनुस्मृत्य मरणसंज्ञां भावयति। किञ्च योगी पश्यति अनियतविपाकं कर्म। न सर्वकर्माणि क्षीयन्ते आयुर्वर्षशतैरपि। कर्मणोऽनियतत्वान्मरणमप्यनियतं इति। अतो मरणसंज्ञामनुस्मरेत्। अनादौ च संसारेऽस्ति कर्माप्रमाणम। अस्ति किञ्चित्कर्म अन्यकर्मणो वरणकम्। ममापि भवेदकालिकमरणकर्म। इति कथमस्मिन्नायुषि[योगी] श्रद्दधीत। किञ्च योगी पश्यति मरणमतिप्रभविष्णु, न सान्त्ववचनेनोल्लापनीयं धनेनानुनेयं विग्रहेण वा मोचनीयम्। यथा महति शैले चतुर्भ्यो दिग्भ्य आगते नास्ति पलायनस्थानम्।

(पृ) यदि कश्चिद्यमं सन्तपर्यति। तदा मरणान्मुच्यते। (उ) अयं बालो मूढ[एवं] वदति। यमः प्राणिनामुत्पादने वधे चास्वतन्त्रबलः। केवलं परामृशति किं कुशलचारी किं वाकुशलचारीति। विपाकवेदनायां क्षीयमाणायां हिंस्रककायप्रत्ययं म्रियते। अतो योगी कायोऽनिश्रयोऽशरणो मरणवर्त्मगत इति पश्यन् मरणसंज्ञामनुस्मरति। किञ्च योगी सदा पश्यति कायोऽयं जराव्याधिपरिपीडितोऽध्रुवस्वभावः प्रतिक्षणमुत्पन्नविनाशी विज्ञानसन्तानविनष्ट इत्यतो मरणसंज्ञां भावयति। किञ्चायं योगी पश्यति मरणं नियतं जीवितमनियतम्। अनियतान्नियतं विशिष्यत इत्यतो मरणसंज्ञां भावयति।

(पृ) कस्मात् जराव्याध्यादिसंज्ञा अनुक्त्‌वा मरणसंज्ञामात्रमुच्यते। (उ) जराव्याध्यभिभूतः पुरुषो न परिक्षीयते। व्याधिर्बलं हरति जरा यौवनं हरति। ज्ञातिसालोहितो धनमन्यच्च[हरति]। कायस्तु तथापि तिष्ठति। मरणं पुनः सर्वमपहरति। जराव्याध्यादि च मरणस्य प्रत्ययः। अतो न पृथगुच्यते। उक्तञ्च सूत्रे-मरणं नाम महातामस्त्रम् अरश्मिकमरक्षणम् असहायकमनुपस्थापकं परमभयस्थानं इति। अतो मरणसंज्ञामनुस्मरेत्। किञ्च सत्त्वा मरणप्रत्ययं परलोकाद्विभ्यति। त्रैधातुके सर्वस्यास्ति मरणं न तथा जरा व्याधिश्च।

(पृ) यदि सत्त्वान् विहाय नास्ति मरणसंज्ञा। सत्त्वा एव प्रज्ञप्तिसन्तः। योगी कस्मादिमां संज्ञां भावयति। (उ) विनश्वरसत्त्वलक्षण[ज्ञान] विहीनो मरणाद्विभेति। यो मरणसंज्ञां भावयति। न स बिभेति। अतो भावयेत्। अनित्यसंज्ञादयो मार्गस्य प्रत्यासन्नाः। अशुभाहारे प्रतिकूलमरणसंज्ञादयो मार्गविप्रकृष्टाः। मार्गप्रतिलाभी ईदृशसंज्ञया चित्तं प्रगृह्णाति।

मरणसंज्ञावर्ग एकोनाशीत्त्युत्तरशततमः।

१८७ शमथविपश्यनावर्गः

(पृ) भगवान् तत्र तत्र सूत्रे भिक्षूनामन्त्र्याह-[इह भिक्षुः] अरण्यगतो वायतनगतो वा वृक्षमूलगतो वा शून्यागारगतो वा मनसि कुर्यात् द्वौ धर्मौ यदुत शमथो विपश्यनाच इति। यदि सर्वे ध्यानसमध्यादिधर्मा मनसि कर्तव्याः। कस्मात् शमथविपश्यनामात्रमाह। (उ) शमथो नाम समाधिः। विपश्यना प्रज्ञा। सर्वे च कुशलधर्मा भावनाजाता इति द्वाविमौ परिगृहीतौ। विक्षिप्तचित्तगताः श्रुतचिन्तामयादिप्रज्ञा अप्यत्र सङ्गृहीताः। आभ्यां द्वाभ्यामेव मार्गधर्मं करोति। कस्मात्। शमथो हि संयोजना व्यावर्तयति। विपश्यना समुच्छेदयति।

शमथस्तृणग्रहोपमः विपश्यना असिना तल्लवनोपमा। शमथो भूमिमार्जनोपमः। विपश्यना गोमयविकीर्णनोपमा। शमथो रजोमार्जनोपमः। विपश्यना जलेन क्षालनोपमा। शमथो जले निमज्जनोपमः। विपश्यना अग्नावुत्तापनोपमा। शमथो गण्डोपमः। विपश्यना शस्त्रचिकित्सोपमा। शमथः सिरोद्गमोपमः। विपश्यना रक्तपाटनोपमा। शमथश्चित्तदमनोपमः। विपश्यना अतिलीनचित्तव्युत्थानोपमा। शमथः सुवर्णस्य चुलुकीकरणोपमः। विपश्यना अधिधमनोपमा। शमथः सूत्रपातोपमः। विपश्यना भूमिसमीकरणोपमा। शमथः सन्दशिन्या सन्दंशोपमः। विपश्यना शस्त्रेण कृन्तनोपमा। शमथः कवचोपमः। विपश्यना भटानां शस्त्रादानोपमा। शमथः समीक्रियोपमाः। विपश्यना शङ्कुवेधोपमा। शमथो मेदःसेवनोपमः। विपश्यना औषधप्रदानोपमा। शमथः सुवर्णकुट्टनोपमः। विपश्यना भाजनकरणोपमा।

लौकिकाः सत्त्वाः सर्वे सुखं दुःखं वा इति द्वयोरन्तयोः पतिताः। शमथः सुखं त्यजति। विपश्यना दुखं परिहरति। किञ्च सप्तसु विशुद्धिषु शीलविशुद्धिश्चित्तविशुद्धिश्च शमथः। अन्याः पञ्च विपश्यना। अष्टमहापुरुषवितर्केषु षड्वितर्काः शमथः। द्वौ विपश्यना। चतुर्षु स्मृत्युपस्थानेषु त्रीणि शमथः। चतुर्थं विपश्यना। चत्वारि ऋद्धिपादानि शमथः। चत्वारि सम्यक्‌प्रधानानि विपश्यना। पञ्चसु इन्द्रियेषु चत्वारीन्द्रियाणि शमथः। प्रज्ञेन्द्रियं विपश्यना। एवं बलमपि। सप्तसु बोध्यङ्गेषु त्रीणि बोध्यङ्गानि शमथः। त्रीणि बोध्यङ्गानि विपश्यना। स्मृतिस्तु उभयगा। अष्टसु मार्गाङ्गेषु त्रीण्यङ्गानि शीलम्। द्वे अङ्गे शमथः। त्रीण्यङ्गानि विपश्यना। शीलमपि शमथानुबन्धि। शमथो रागं समुच्छेदयति। विपश्यना अविद्यामपनयति। यथोक्तं सूत्रे-शमथो भावितश्चित्तं भावयति। चित्तं भावितं रागं प्रजहाति। विपश्यना भाविता प्रज्ञां भावयति। प्रज्ञा भाविता अविद्यां प्रजहाति इति। कामवियुक्तत्वात् चित्तं विमुच्यते। अविद्यावियुक्तत्वात् प्रज्ञा विमुच्यते। तदुभयविमुक्ति लाभिनो न पुनः किञ्चिदवशिष्यते। अतो द्वयमात्रमुक्तम्।

(पृ) यदि शमथो विपश्यना चित्तं भावयति प्रज्ञां भावयति। चित्तप्रज्ञाभावित्वात् रागमविद्याञ्च प्रजहाति। कस्मान्नियम उच्यते। शमथश्चित्तं भावयन् रागं प्रजहाति। विपश्यना प्रज्ञां भावयन्ती अविद्यां प्रजहातीति। (उ) विक्षिप्तचित्तकस्य चित्तसन्तानानि रूपादिषु समुदाचरन्ति। सन्तन्यमानमिदं चित्तं शमथं लभते। तच्छमनादुच्यते शमथश्चित्तं भावयतीति। शमिताच्चित्ताज्जायते प्रज्ञा। अत उच्यते विपश्यना प्रज्ञां भावयतीति। उत्पन्नविपश्यनस्योर्ध्वं यत्किञ्चिद्भावितं सर्वं भाविता प्रज्ञेत्युच्यते। आद्या प्रज्ञा विपश्यना पश्चाप्रज्ञेत्युच्यते।

यथोक्तं सूत्रे-शमथो भावितो रागं प्रजहातीति। इदं विध्नीभूतप्रहाणं भवति। केन तत् ज्ञायते। रूपादिषु बाह्यकामेषु रागो जायते। शमथौषधं लब्धवतो न पुनर्जायते। यथोक्तं सूत्रे-योगी निरामिषां प्रीतिं लभमानः सामिषां प्रीतिं जहाति इति। यदुक्तमविद्याप्रहाणमिति, तदात्यन्तिकप्रहाणम्। केन तत् ज्ञायते। अविद्याप्रहाणाद्धि रागादयः क्लेशाः प्रहीयन्ते निरुध्यन्ते नावशिष्यन्ते। सूत्रेऽप्युक्तम्-रागविरागात् चेतोविमुक्तिः। इदं विघ्नीभूतप्रहाणं भवति। अविद्याविरागात् प्रज्ञाविमुक्तिः। इदमात्यन्तिकप्रहाणम्। इति। अस्ति च द्विधा विमुक्तिः सामयिकविमुक्तिः अकोप्यविमुक्तिरिति। सामयिकविमुक्तिर्विघ्नीभूतप्रहाणम्। अकोप्यविमुक्तिरात्यन्तिकप्रहाणम्।

(पृ) सामयिकी विमुक्तिः पञ्चविधानामर्हतामनास्रवा विमुक्तिः। अकोप्या विमुक्तिश्चाकोप्यधर्मणोऽर्हतोऽनास्रवा विमुक्तिः। कस्माद्विध्नीभूतप्रहाणमात्रमुच्यते। (उ) नेयमनास्रवा विमुक्तिः। कस्मात्। समयविमुक्तो हि यत् अधिकबलेन कञ्चित्कालं संयोजनानि विघ्नयति नात्यन्तं प्रजहाति। पश्चात्पुनः [संयोजनानि]प्रादुर्भवन्ति। अतो नानास्रवा[सा] भवति। विमुक्तिरियं सामयिकतृष्णाविमुक्तिः। क्षीणास्रवस्यार्हतो नास्ति किञ्चिदिष्यमाणम्। (पृ) तथा चेद् नार्यस्येष्यमाणं शीलम्। (उ) शैक्षाणामक्षीणास्रवत्वात् आत्ममतिः कदाचित्प्रादुर्भवति। अतः शीले जायत इष्टम्। नार्हतोऽत्यन्तप्रहीणात्ममतेः।

(पृ) गोधिकोऽर्हन् षड्‍वारं सामयिकविमुक्तेः परिहिणः। सप्तमपरिहाणभयादसिनात्मानं जघान। यदि स आस्रवान् विनाशितवान्, नात्मानं हन्यात्। अतो ज्ञायते समयविमुक्तो नानास्रव इत्युच्यते। (उ) अयं स्पृष्टात् संयोजनप्रहाणात्समाधेः परिहीणः। अस्मात्समाधेः षट्‍कृत्व परिहीणः। सप्तमवारं स्पृष्ट्वा समाधिमिमं आत्मानं हन्तुमैच्छत्। तस्मिन् समये संकल्पितोऽर्हन्मार्गमस्पृशत्। अतो मारः शैक्षो विवृत्तकायस्कन्धं मृत इति आचतुर्दिगन्तं तद्विज्ञापनाय येन भगवान् तेनोपसंक्रम्य भगवन्तमेतदवोचत्।

श्रावकस्ते [महावीर मरणं मरणाभिभूः।]
अकांक्षते चेतयते [तन्निषेध द्युतेन्द्रिय]।

अथ खलु भगवान् [मार इति विदित्वा त] मवोचत्।
[एवं हि धीराः कुर्वन्ति नाकांक्षन्ते [च] जीवितम्।]
समूलां तृष्णामृद्‍गृह्य गोधिकः परिनिर्वृतः॥ इति।

(पृ) यः क्षीणरागः स विघ्नीभूतप्रहाणकः। सूत्र उक्तं-रागाच्चेतोविमुक्तिः। द्वेषमोहाभ्यां प्रज्ञाविमुक्तिरिति। किञ्चाह-नन्दिरागप्रहाणाच्चेतो विमुक्तिरिति। आह-कामास्रवाच्चित्तं विमुच्यत इति। एवं विघ्नीभूतविमुक्तिः स्यात् न पारमार्थिकविमुक्तिः। (उ) अत्राप्युक्तम्-अविद्या प्रहीयत इति। अतो ज्ञायत इयमात्यन्तिकविमुक्तिरिति। यदि मतं रागप्रहाणं कदाचिद्विध्नीभूतप्रहाणं, कदाचिदात्यन्तिकप्रहाणमिति। अनुत्पन्नतत्त्वज्ञानस्येदं विध्नीभूतप्रहाणम्। तत्त्वज्ञानानुसारिण अत्यन्तिकप्रहाणम्। नास्ति तु कश्चित् [केवलं] शमथं स्पृष्ट्वा रागमात्यन्तिकं प्रजहातीति। तथा चेत् तीर्थिका अपि रागमात्यन्तिकं प्रजह्युः। वस्तुतस्तु न तथा। अतो ज्ञायत इदं विघ्नीभूतप्रहाणमात्रमिति।

(पृ) सूत्र उक्तम्-शमथेन चित्तं भावयति। विपश्यनामुपादाय विमुक्तिं स्पृशति। विपश्यनया चित्तं भावयति। शमथमुपादाय विमुक्तिं स्पृशतीति। तत् कथम्। (उ) योगीयदि समाधिं प्रतीत्य क्षयमालम्ब्य प्रज्ञामुत्पादयति। तदोच्यते शमथेन चित्तं भावयति। विपश्यनामुपादाय विमुक्तिं स्पृशतीति। यदि विक्षिप्तचित्तेन स्कन्धधात्वायतनादीनि विकल्पयति। तत्प्रतीत्य क्षयमालम्ब्य शमथं स्पृशति। तदोच्यते विपश्यनया चित्तं भावयति। शमथमुपादाय विमुक्तिं स्पृशतीति। यदि स्मृत्युपस्थानादीनि निर्वेधभागीयानि स्पृष्ट्वा चित्तं परिगृह्णाति। तदा शभथं विपश्यनां युगनद्धं भावयतीति। सर्वे च योगिनो द्वाविमौ धर्मौ निश्रित्य चित्तं निरुध्य विमुक्तिं स्पृशन्ति॥

शमथविपश्यनावर्गः सप्ताशीत्युत्तरशततमः।

१८८ समाधिभावनावर्गः

(पृ) भवानवोचत्-समाधिं भावयेदिति। समाधिचित्तमिदं प्रतिणक्षमुत्पन्नविनाशि। तत् कथं भावयितव्यं भवति। (उ) प्रत्यक्षं पश्यामः खलु कायिकं कर्म प्रतिक्षणविनाश्यपि भावनावशाद्विभिन्नकौशलं भवति। भावनावशात् चिरं पुनः पुनः प्रवर्त्यमानं सत् सुकरं भवति। तथा वाचिकं कर्मापि। अनुविहितावृत्ति आवृत्त्या च प्रगुणीकृतं दृढीभूतञ्च सुस्मरणं भवति यथाध्ययनादि। मानसं कर्म च क्षणिकमपि भावयितव्यमिति ज्ञातव्यम्। यथाग्निर्जन्यं विकारयति। आपः शिला भेदयन्ति। वायुः पदार्थान् विधमति। एवं क्षणिकधर्माणां सर्वेषां संहतानां बलमस्ति। क्लेशा यथावासनमनुवर्धन्ते। यथा कश्चित् पुनः पुनर्मैथुनचित्तं भावयन् बहून् कामानभिनिर्वर्तयति। तथा द्वेषमोहावपि। यथोक्तं सूत्रे- यो यद्वस्तुचित्तं मनसि करोति स तत्र प्रतिपन्नः। तद्यथा सदा कामवितर्कचित्तमनुसरन् कामाय प्रतिपद्यते। एवमन्यौ द्वौ वितर्कावपि। इति। अतो ज्ञायते चित्तमिदं क्षणिकमपि भावयितव्यं भवतीति।

भावना नामोपचयः। दृश्यन्ते दृष्टे सर्वे धर्माः सोपचयाः। यथोक्तंसूत्रे-योगी खलु अयोनिशो मनसिकारात् कामादीनास्रवाननुत्पन्नानुत्पादयति। उत्पन्नान् विवर्धयति। यदवरान्मध्यमुत्पादयति। मध्यादुत्तममुत्पादयति। तद्यथा बीजादङ्कुरमङ्कुरात्काण्डं काण्डान्नाळं नाळात् पत्रं पत्रात्पुष्पं पुष्पात्फलमिति प्रत्यक्षतो हेतुतोऽनुपूर्वं विवर्धते। समाधिसम्प्रजन्यादिधर्मा अप्येवमेव स्युः। प्रत्यक्षतो दृष्टं खलु वासिततिलस्य गन्धः संङ्ग्क्रात्या वर्धत इति। अयं गन्धस्तिलञ्च प्रतिक्षणमविद्यमानं, तथापि तद्वासनाबलमस्ति। अतो ज्ञायते क्षणिका धर्मा अपि भावयितव्या इति।

(पृ) तिलं वर्तमानधर्मः। वासितो गन्ध आगन्तुकः। अविद्यमानं चित्तं क्षणिकज्ञानेनागत्य भाव्यते। कथं दृष्टान्तो भवेत्। (उ) नास्ति कश्चिद्विद्यमानधर्मः सर्वे च धर्माः क्षणिका इति पूर्वमेव साधितम्। अतो नास्ति दूषणम। यदि धर्मा अक्षणिकाः, न भावयितव्याः। स्वरूपत एव सदास्थितस्य भावनया क उपकारः। यदि धर्मः प्रतिक्षणविनाशि, [तदा] अवरान्मध्यं मध्यादुत्तममिति धर्मस्य भावना भवेत्। (पृ) कुसुमानि तिलं प्राप्य वासयन्ति। ज्ञानन्तु न चित्तमाप्नोति। अतो नास्ति भावना। (उ) पूर्वकर्मदृष्टान्ते प्रतिपादितमिदम्। यदुत्तरभाविकर्म न पूर्वभाविकर्म प्राप्नोति। पुर्ववचनं नोत्तरभाविवचनमपेक्षते। तथापि कायिकवाचिककर्मणोरस्ति च भावनालक्षणम्। अतोऽप्राप्तं न भाव्यत इति तव वचनं न दूषणाय भवति। प्रत्यक्षतो दृश्यते च हेतुफलयोरयौगपद्येऽपि भवत्येव हेतोः फलं भवतीति। एवं चित्तधर्मस्य क्षणिकत्वेऽपि भावनाऽस्त्येव। यथा च बीजं सलिलसिक्तमङ्कुरादीनप्राप्यापि अङ्कुरादीनङ्कुरयति। एवं प्रज्ञा पूर्वचितं भावयति तदुर्ध्वचित्तमुपचितं भवति।

(पृ) यदि क्षणिकात्तिलात् तिलान्तरं जायते। किमिदं तिलं वासितं जायते, अवासितं वा। यद्यवासितं जायते, नैव भवेद्वासनावत्। यदि वासितं जायते। पुनः क उपयोगश्चिरवासन [क्रिय]या। (उ) वासनाहेतुत्वात्। यथा बिजात्सलिलसिक्तादङ्कुरोऽङ्कुरयते। एवं पूर्वकुसुमयोगं प्रतीत्य तिलान्तरं जायते। इदं तु वासितं जायते। भवानवोचत् -क उपयोगश्चिरकालवासनयेति। यथा भवतां सूत्र उक्तं-अग्निसंयोगादणुषु कृष्णवर्णे निरुद्धे रक्तवर्णं जायत इति। यद्यादावग्निसंयुक्तधर्मस्य कृष्णवर्णं निरुध्यत इति। न स्यात्पुनः कृष्णवर्णस्योत्पत्तिः। यद्यादावग्निसंयुक्तधर्मस्य रक्तवर्णमुत्पद्यत इति पुनः पश्चादग्निसंयुक्तधर्मः किमर्थम्। यद्यादावग्निसंयोगकाले कृष्णवर्णमुत्पद्यते। रक्तवर्णं नैवोत्पद्येत। यदि द्वितीयक्षणे रक्तवर्णं जायते। पुनरश्चिरकालाग्निसंयोगः किमर्थम्। यदि भवतामभिसन्धिः रक्तवर्णं क्रमशो जायत इति। चित्तमप्येवमिति को दोषः। तथा विपरिणामादिरपि।

सर्वे धर्मा सहेतुसप्रत्यया अपि क्रमशो जायन्ते। यथा गर्भाधानादिक्रमेण शरीरमभिनिर्वर्त्यते। एवं प्रज्ञासमाध्यादयो धर्माः क्षणिका अपि अवरमध्योत्तमधर्मक्रमेण जायन्ते। भावनाधर्मः सूक्ष्मोऽपि चित्तसन्ततिमन्यथयति। यथा पक्षच्छदस्योष्मणि मृदुन्यपि अण्डं क्रमशो विक्रियते। पाणितलमांसमर्दनात् वाशीजटा सूक्ष्मशः क्षीयते। एवं चित्तमपि। समाहितप्रज्ञा सूक्ष्मेत्यतः क्रमशो भाव्यते। धर्मं भावयन् प्राप्तिकाले तावत् जानाति।

यथोक्तं गाथायाम्-
आचार्यात्सर्वमादत्ते, सर्व[तत्] मि(मै?)त्रहेतुकम्।
आत्मचेतनया सर्व, सर्व पाके कालमपेक्षते॥ इति।

कश्चिदजस्रमधीयानोऽपि न प्रत्येति परिपव्ककालिक इव। यथा बहुभिः पुष्पैरेकस्मिन् समये तिलं वासयति न यथा पुष्पाल्पानि क्रमशश्चिरं वासयन्ति। मेदसा परिपुष्टिः जले [नौका] निमज्जनं भित्तिनिर्माणं इत्यादिरपि तथा। प्रत्यक्षं खलु [नः] बीजाङ्कुरादीनामुपचयोऽतिसूक्ष्मः, नैव द्रष्टुं शक्यते। तेषां दैनन्दिन उपचयः क्लेशानां गणना। बालकादीनां शरीरं स्तन्यपानादिना परिपच्यत इतीदमपि तथा स्यात्। अतो ज्ञायते धर्मभावना सूक्ष्मा प्रणीता दुरवबोधा चेति।

(पृ) कदाचिद्धर्मो युगपदुपचीयते। कश्चित्पूर्वं रूपमदृष्ट्वाऽपि तद्दर्शनमात्रेण तत्राभिनिविशते। कश्चिदल्पकालेऽपि बहु प्रतिसंवेदी भवति। कस्मादुच्यते क्रमिकैव भावनेति। (उ) सर्वस्यातीतभावित्वात्। अतो ज्ञायत उपचिता भावना क्रमिकेति। इदं प्रतिपादितमेव। न चित्तोत्पादमात्रेण यत्किञ्चित्साधयति। यथोक्तं सूत्रे-यः कुशलधर्मेषु न भावनायोगमनुयुक्तः कुशलधर्माननुपादाय केवलं प्रणिदधाति आस्रवेभ्यश्चित्तविमोकम्। नैवास्य चिन्तितं प्रणिधानाद्भवति। कुशलधर्मेषु भावनायोगाननुयुक्तत्वात् इति।

योगी यदि कुशलधर्मेषु भावनायोगमनुयुक्तो भवति। अकृतप्रणिधानस्यापि [तस्य] आस्रवेभ्यश्चित्तं विमुच्यते। हेतोर्हि फलं जायते न प्रणिधानात्। तद्यथा पक्षिणामण्डसंस्पर्श आवश्यकः। न प्रणिधानात् जन्तुरण्डान्निर्गच्छति। न च प्रणिधानात्प्रदीपप्रकाशः परिशुद्धो भवति। किन्तु परिशुद्धतैलं परिशुद्धवर्तिकाञ्चोभयमपेक्ष्य [अन्य] वस्तुसंस्पर्शचाञ्चल्यराहित्ये च तत्प्रकाशः परिशुद्धो भवति। किञ्च न प्रणिधानमात्रेण धान्यं लभ्यते। किन्तु अवश्यं सूक्षेत्रसद्बीजर्तुवृत्तिसमीक्रियाकृषिकर्मणां साकल्ये तत्प्रतिलाभो भवति। नापि च प्रणिधानमात्रात् देहो रूपं बलञ्च लभते। अवश्यं वस्त्रौषधाहारपोषणादिप्रत्ययेन तु परिपूर्णो भवति। एवं न प्रणिधानमात्रादास्रवाणां क्षयो भवति। अवश्यं तत्वज्ञानमपेक्ष्य विमुच्यते। को ज्ञानी हेतोः फलं जायत इति प्रजानन् तद्धेतुमुपेक्ष्य अन्यस्मात्फलमाकांक्षेत।

धर्म भावयन् दृष्ट एव फलविपाकं पश्यति। यथोक्तं सूत्रे-तिष्ठन्तु सप्तदिनानि मया शासिताः श्रावका मुहूर्तं तावत्कुशलधर्मं भावयन्तोऽप्रमाणवर्षेषु नित्यं सुखां वेदनां स्पृशन्ति इति। भिक्षुण्यो भदन्तमानन्दमवोचन्-वयं स्मृत्युपस्थानेषु सुप्रतिष्ठितचित्ता विहरन्त्यः पूर्वेणापरं विशेषं सम्प्रजानीम इति। सूत्रे च भगवान् भिक्षूनामन्त्र्याह- अशठस्य मामुपसङ्‍क्रमतो यन्मया प्रातरुपदिष्टो धर्मः तदर्थ सायं विन्दते। यत् सायमुपदिष्टो धर्मः प्रातस्तद्धितं विन्दत इति। यच्चार्हन्मार्गं स्पृशति न तत् परपुद्गलः प्रयच्छति। नानन्यपुद्गलः। केवलं सम्यग्घेतुभावनातस्तद्धितमाप्नोति। अनुत्तरं बुद्धमार्ग एव ननु कुशलधर्मस्योपचितभावनया स्पृशति। यथोक्तं सूत्रे-भगवान् भिक्षूनामन्त्र्याह-द्वौ धर्मौ निश्रित्याहमनुत्तरं मार्गं समापन्नः यत् शुभाभिरतावनिर्वेदो मार्गभावनायामक्लान्तिश्च इति। भगवतः कुशलधर्माणां नास्ति सीमा।

बोधिसत्त्वाः समाधिमस्पृशन्तोऽपि न कुसीदा भवन्ति। कस्मात्। कुशलेऽकृते न किञ्चिलभ्यते। कुशले कृतेऽपि नाकारे परिवृत्तिः। कुशलमकुर्वतो नैव क्षैमं भवति। इदं चिन्तयित्वा वीर्यमारभमाणः कुशलधर्मं भावयेत्। वीर्यमारभमाणस्य लाभो वा भवति हानिर्वा। अकृतवीर्यस्य नैवास्ति प्रत्याशा। अतो भावनामारभेत मा परिखेदो भूदिति। प्राज्ञः पर्यवसानेऽवश्यं मुच्यते। भावनाविनिर्मुक्तस्य न पुनरस्त्युपायः। अतः प्राज्ञेन भावनारब्धव्या, मा परिखेदो जनयितव्यः। योगी सुचरितचर्याया अस्ति फलविपाक इत्यनुस्मृत्य अलभमानोऽपि न विषादं करोति। किञ्च योगी मनसि कुर्यात्-मया भावनायाः फलविपाकोऽनुप्राप्त एव। पूर्वागतैः सत्त्वैः सर्वेषां ध्यानसमाधीनां [फलविपाकस्य] अनुप्राप्तत्वात्। ममेदानीं सम्यग्भावनाऽपि फलविपाकमनुप्राप्स्यतीति। अतो न परिखिद्यात्।

सुचरितशालिनि तथागतः प्रत्यक्षं करोति। अहमिदानीं सम्यगाचरामीत्यतो ज्ञानमवश्यमनुप्राप्स्यते। अहं मार्गसमापत्तिप्रत्ययसम्पन्नः यत् मनुष्यदेहप्राप्तिरविकलेन्द्रियता पुण्यपापविज्ञातृता विमुक्तावपि चाधिमुक्तता अभ्यागतसम्बुद्धिता इत्येतैः प्रत्ययैः समन्वितः कथं न भावनाफलविपाकमनुप्राप्स्ये। वीर्यसमाचरणममोघमेव। अतो न परिखिद्यते। क्लेशानां प्रहाणमतिसूक्ष्मं दूरवबोधं वाशीजटायां क्रमशः क्षयवत्। मम क्लेशानामपि भवेत्प्रहाणम्। सौक्ष्म्यात्परं न सम्बुध्यते। अतो ज्ञायते कुशलं भावयितुं वीर्यमुत्तमं भवतीति। अल्पीयसी प्रज्ञाऽपि क्लेशान् विनाशयति यथा अल्पीयान् प्रकाशोऽन्धकारमपनयति। एवमल्पीयसीं प्रज्ञां लभमानः कृतकृत्यो भवति। अतो न परिखिद्यते। दीर्घकायेऽपि दुस्साधना यत् समाधिसमापत्तिः। यदि समाधिं समापद्यते। तदाऽन्ये गुणा अचिरेण भवन्ति। अतः क्षिप्रमलभमानोऽपि न परिखिद्यते।

योगी समनुचिन्तयेत् समाधिसमापत्तिरतिकृच्छ्रा यथा पुरा बोधिसत्त्वः पुण्येन प्रज्ञया च घनिष्ठः षट्‍वर्षाणि व्यवस्यन् अन्तेऽनुप्राप्तः। अन्येषां भिक्षूणां समाधिसमापत्तिरपि कृच्छ्रा, किं पुनर्मम पृथग्जनस्य मन्देन्द्रियस्य वेगेनानुप्राप्तिरिति। एवमनुचिन्त्य न परिखिद्येत। योगिभिरवश्यं कर्तव्यं यत् समाधिभावना, नास्ति पुनः कर्मान्तरम्। अतोऽननुप्राप्तस्यानुप्राप्तये भावयितव्यम्। भावयिता समाधिमसमापन्नोऽपि कायप्रविवेकलाभी भवति। प्रविविक्तकायस्य समाधिः सुलभो भवति। समाधिभावनामारभमाणो भगवदनुग्रहस्यानृणो भवति। प्रविवेकचारित्वात् योगावचर इत्याख्यामपि विन्दते। दीर्घकालं कुशलं भावयतः कुशलस्वभावः सिध्यति। यावत्कायप्रवृत्ति कुशलमेव सदाऽनुपतति। अतः सुजनैः सङ्गच्छेत। इदं महतेऽर्थाय भवति। सदा कुशलस्य भावयिता दृष्ट एव कायेन आस्रवाणां क्षयं स्पृशेत्। यदि वा मरणकाले स्पृशेत् यदि वा आयुषोऽन्ते सुस्थान उपपद्य तदन्तरा स्पृशेत्। इति यथाधर्मश्रवणानुशंस उक्तम्।

योगी अध्यात्मं चित्तं वीरलक्षणं पुरस्कृत्यैवं चिन्तयति अहं क्लेशावरणमपर्यादाय न कदाचिद्‍वृथा प्रतिनिवर्त इति। किञ्च योगी मानचित्तमाश्रित्यैवं चिन्तयति-श्रद्धादीनि कुशलेन्द्रियाणि सन्तीति अन्ये समाधिं प्रतिपद्यन्ते। ममापीदानीं सन्ति। किमर्थं न समापद्य इति। यथा पुरा बोधिसत्त्वः अराडादिभ्यो मुनिभ्यो धर्मं श्रुत्वैवमचिन्तयत् इमे श्रद्धादिकुशलेन्द्रियत्वात् धर्ममनुप्राप्नुवन्। समापीदानीं सन्ति कस्मान्नानुप्राप्स्यामीति। योगी प्रजानाति-क्लेशा दुर्बलाः प्रज्ञा बलवती। तत्प्रहाणं किमिति दुष्करमिति। यथोक्तं-भिक्षुः षड्‍भिर्धर्मैः समन्वागतो मुखमारुतेन हिमवन्तं [पर्वतराजमपि] प्रदलयेत्। कः पुनर्वादो अविद्यामिति।

किञ्च योगी चिन्तयति-अहं पूर्वाध्वनि न समाधिं भावितवान्। अत इदानीं नानुप्राप्नोमि। इदानीं न प्रयते पश्चात्पुनर्नानुप्राप्स्यामीति। अतो भावनामारभते। सदा समाधिभावित्वात् चित्तमेकत्र प्रतितिष्ठति। यथा घटस्य प्रवर्तनमनुपरतमवश्यमेकत्र प्रतितिष्ठति। अपि च योगी चिन्तयति-यद्यहं सदा वीर्यमारभे यदि चाननुप्राप्तमनुप्राप्नोमि। तदोर्ध्वंमवश्यं न विप्रतिसरिष्यामीति। अतश्चित्तैकाग्र्येण समाधीन् भावयितुमारभेत॥

समाधिभावनावर्गोऽष्ठाशीत्युत्तरशततमः।

१८९ मार्गसत्यस्कन्धे ज्ञानाधिकारे
ज्ञानलक्षणवर्गः

तत्त्वस्य प्रज्ञा ज्ञानमित्याख्यायते। तत्त्वं यत् शून्यानात्मता। तस्य प्रज्ञा तत्त्वज्ञानं भवति। प्रज्ञाप्तौ प्रज्ञेति संज्ञा न तु ज्ञानम्। कस्मात्। उक्तं हि सूत्रे-यथाऽसिः परिकृन्तति। आर्यश्रावकाः प्रज्ञासिना संयोजनानुबद्धान् अनुशयपर्यवनद्धान् सर्वान् क्लेशान् समुच्छेदयति। नान्यधर्मेणेति वदन्ति। नातत्त्व[ज्ञाने] न क्लेशान् समुच्छेदयति इति। अतो ज्ञायते प्रज्ञैव तत्त्व[ज्ञान]मिति।

(पृ) यत् भवानाह-प्रज्ञैव क्लेशान् समुच्छेदयतीति। तदयुक्तम्। कस्मात्। संज्ञयापि हि क्लेशान् समुच्छेदयति। यथोक्तं सूत्र-अनित्यसंज्ञा भाविता [बहुलीकृता] सर्वं कामरागं पर्यादाति। [सर्वं] रूपरागं [सर्व] भवरागं [सर्व]मस्मिमानं [सर्वा]मविद्याञ्च पर्यादाति। इति। (उ) मैवम्। प्रज्ञया यः क्लेशानां समुच्छेदः [स एव] संज्ञयेत्युच्यते। अस्ति भगवतो द्विविधं वचनं-परमार्थवचनं संज्ञावचनमिति। यथोक्तं सूत्रे-मैत्री व्यापादं समुच्छेदयतीति। अयं मैत्रीधर्मः परमार्थतो न संयोजनं समुच्छेदयति। ज्ञानमात्रं समुच्छेदयति। यथोक्तं-ज्ञानासिः सर्वान् क्लेशान् समुच्छेदयति इति। अतो ज्ञायते मैत्री संयोजनं समुच्छेदयतीति संज्ञावचनम्। किञ्चोक्तं प्रज्ञार्थसूत्रे-विमुक्तिं प्रजानातीति प्रज्ञा। किं वस्तु विमुक्तिरिति प्रजानाति। यत् अनित्यं रूपं अनित्यमिति यथाभूतं प्रजानाति। अनित्या वेदना, संज्ञा, संस्कारा, विज्ञानमनित्यमिति यथाभूतं प्रजानाति। इयं प्रज्ञैवेति। किञ्चाह-आर्यश्रावकाः समाहिता यथाभूतं प्रजानन्तीति। अतो ज्ञायते परमार्थ एव प्रज्ञेति। प्रज्ञादृष्टान्ते चोक्तम्-ज्ञानमसिः प्रज्ञा इषुरित्यादि। दृष्टान्तोऽयं सर्वक्लेशप्रहाणमुपदर्शयति। तत्त्वज्ञानमेव क्लेशान् समुच्छेदयतीत्यतः प्रज्ञैव तत्त्व[ज्ञान]मिति ज्ञायते। उक्तञ्च गाथायाम्-

योगी पश्यति वै लोके सर्वे देवाश्च मानुषाः।
तत्त्वज्ञानपरिभ्रष्टा नामरूपेऽभिनिविष्टाः॥ इति।

लौकिका भूयसा तुच्छकं नित्यं सुखं सुभमित्यादि दृष्ट्वा तत्त्वज्ञानाद्भष्टा भवन्ति। यः परमार्थतः शून्यमनात्म इत्यादि पश्यति, स तत्त्वज्ञानी भवति। अतो ज्ञायते प्रज्ञैव तत्त्व[ज्ञान]म् इति।

आह च भगवान् सूत्रे-यस्य धनं विनष्ठं, तस्याल्पीयान् लाभो विनष्टः। यस्य प्रज्ञा विनष्टा, तस्य महीयान् लाभो विनष्ट इति। किञ्चाह-लाभेषु धनमल्पीयान् लाभः। प्रज्ञा तूत्तमो लाभ इति। आहच-प्रद्योतानां चन्द्रसूर्यप्रद्योत अल्पीयान् प्रज्ञाप्रद्योतोऽग्र इति। यदि प्रज्ञा न तत्त्व[ज्ञानं], कस्मादेवं वदेत्। उक्तञ्च सूत्रे-प्रज्ञेन्द्रियमार्यसत्यसङ्गृहीतमिति। आह च-दुःखसमुदयज्ञानादिः तत्त्व[ज्ञान]मिति प्रजानीयात्। परमार्थसत्यालम्बनेयं प्रज्ञा इति। आह च-[बोधिपक्षिक] धर्मेषु प्रज्ञा अग्रा इति। किञ्चाह-अनुत्तरा सम्युक्‌सम्बोधिः प्रज्ञेन्द्रियमित्यभिधीयते इति। अतः सा तत्त्वमिति। भगवतो दश बलानि ज्ञानमयानि। अतो ज्ञायते प्रज्ञा वस्तुतः परमार्थालम्बना भवतीति। (पृ) तथा सति प्रज्ञा अलौकिकी भवेत्। (उ) वस्तुतोऽलौकिकी प्रज्ञा। केनेदं ज्ञायते। लौकिकं चित्तं प्रज्ञप्तिमवलम्बते। लोकोत्तरं चित्तं नैरात्म्यशून्यतामवलम्बते। कस्मात्। प्रज्ञप्तिर्हि लोक एव। प्रज्ञप्तेरतिक्रान्तं लोकोत्तरम्।

(पृ) भवदुक्तं न युज्यते। कस्मात्। उक्तं हि सूत्रे-किं विजानाति विज्ञानम्। यदुत रूपशब्दगन्धरसस्पर्शान् विजानाति। यथा स्कन्धधात्वायतनादीनि विज्ञानेन विजानाति। इदं विज्ञानं लोकोत्तरं भवेत्। इति। अतो लौकिकं चित्तं प्रज्ञप्तिमात्रमालम्बते न तत्त्वमिति भवद्वचनमयुक्तम्। मनोविज्ञानमपि तत्त्वालम्बनम्। वेदनासंज्ञासंस्काराद्यालम्बित्वात्। किञ्चाह भगवान्-द्वे सम्यक् दृष्टी लौकिकी लोकोत्तरेति। पुण्यपापाद्यस्तित्व [सम्यक् दृष्टि]लौकिकी यदार्यश्रावकाणां दुःखसमुदयनिरोधमार्गानालम्ब्य अनास्रवस्मृत्या सम्प्रयुक्ता प्रज्ञा लोकोत्तरा। उक्तञ्च गाथायाम्-

लौकिकोत्तमदृष्टीको यातायातोऽपि संसृतौ।
अध्वनां शतसाहस्रं न यावद्दुर्गतौ गतः॥ इति।

उक्तञ्च सूत्रे-मिथ्याचारिणः सुस्थाने जन्म भवति। अस्त्य पापकर्मणोऽनभिनिर्वृत्तौ कुशलप्रत्ययः पूर्वं विपच्यते। कदाचिन्मरणकाले समुपस्थिते सम्यक् दृष्टिसम्प्रयुक्तं कुशलचित्तमभिमुखीभवति। अतः सुस्थाने जायते। इति। दशसु कुशल[कर्म]पथेष्वपि सम्यग्दृष्टिरुक्ता। कथं भवानाह लोकोत्तरं ज्ञानमिति। आह च भगवान्-त्रिविधा प्रज्ञा श्रुतमयी प्रज्ञा, चिन्तामयी प्रज्ञा, भावनामयी प्रज्ञा। श्रुतमयी प्रज्ञा चिन्तामयी प्रज्ञा लौकिकी। भावनामयी उभयविधा इति। किञ्च भगवान् [आनापान] स्मृतिं जनयामास। राहुलो भिक्षुरपरिनिष्पन्नां विमुक्तिप्रज्ञामनुप्राप। आह च पञ्चधर्मा अपरिपव्कं विमुक्तिचित्तं विपाचयन्ति इति। एषा सर्वा लौकिकी प्रज्ञैव। किञ्चोक्तं सूत्रे-केचिदभिनिष्क्रमणकुशलाः, न विपश्यनाकुशलाः। केचिद्विपश्यनाकुशलाः न सन्तरणकुशला इति। लौकिक ज्ञानलाभितया अभिनिष्क्रमणकुशल इत्युच्यते। चतुस्सत्यादर्शितया न विपश्यनाकुशलः। चतुस्सत्यानि पश्यन्नपि आस्रवक्षयालाभितया न सन्तरणकुशलः। भगवान् स्वयमाह-धर्मज्ञानमन्वयज्ञान परचित्तज्ञानञ्च लौकिकं ज्ञानमिति। किञ्चाह-पूर्वनिवासज्ञानं च्युत्युपपत्तिज्ञानं सास्रवमिति। अपि चाह-धर्माणां स्थितिज्ञानं निर्वाणज्ञानं भवति। इत्यादिसूत्रेषूक्तत्वात् ज्ञातव्यं अस्ति सास्रवं ज्ञानमिति।

अत्र प्रतिब्रूमः। यद्यस्ति सास्रवा प्रज्ञा। इदानीं वक्तव्यं सास्रवानास्रवयोः प्रविभक्तं लक्षणम्। (पृ) यो धर्मो भवे पातकः स सास्रवः। तदन्योऽनास्रवः। (उ) को धर्मो भवे पातकः। को वा न भवे पातकः। इदं प्रतिवक्तव्यम्। अप्रतिब्रूवाणस्य नास्ति सास्रवानास्रवयोर्लक्षणम्। यद्भवतोक्तम्-अस्ति लौकिकं चित्तमप्रज्ञप्त्यवलम्बनं यद्विषयादीनां विज्ञानमिति। तदयुक्तम्। कस्मात्। आह खलु भगवान्-पृथग्जनाः सततं प्रज्ञप्तिमनुधावन्तीति। अस्यार्थः। सर्वपृथग्जनचित्तं प्रज्ञप्तिं न पर्यादातीत्यतः सदा अस्मितालक्षणमनुधावति। नैव ततो विसंयुज्यते। रूपं पश्यतोऽपि न घटादिलक्षणाद्विसंयुज्यते इति। अतः पृथग्जन चित्तं न तत्त्वार्थमवलम्बते। वेदनासंज्ञादीन् धर्मानवलम्बमानोऽपि अहं ममेति पश्यति। अतो ज्ञायते सर्वं लौकिकं चित्तं प्रज्ञप्तिमवलम्बत इति।

यदुक्तं भवता-लौकिकी प्रज्ञा यदुत द्विधा सम्यग्दृष्टिरित्यादि इति। तत्रेदं प्रतिवक्तव्यम्-अस्ति चित्तद्वैविध्यं मोहचित्तं ज्ञानचित्तमिति। प्रज्ञप्तिधर्मावलम्बनं चित्तं मोहचित्तम्। यत् शून्या नात्मरूपधर्ममात्रावलम्बनं चित्तं ज्ञानचित्तम्। यथोक्तमविद्याविभङ्गसूत्रे-अविद्या कतमा। यत् पूर्वान्तेऽज्ञानमपरान्तेऽज्ञानं पूर्वान्तापरान्ताज्ञानं कर्मण्यज्ञानं कर्मविपाकेऽज्ञानं पूर्वापरकर्मविपाकाज्ञानं इत्यादि तत्र तत्र यथाभूतस्याज्ञानमदर्शनमनभिसमयः तमः संमोहः [अविद्या]न्धकारः इयमुच्यतेऽविद्या इति। यथाभूतस्या ज्ञानमिति यत् शून्यानात्मा ज्ञानम्। इदं पृथग्जनचित्तं सदा प्रज्ञप्तिगतं सत् प्रज्ञप्तिमवलम्बते। अतोऽविद्येत्याख्यायते। शून्यालम्बनं ज्ञानम्। इदानीं यदि सर्वं लौकिकं ज्ञानं प्रज्ञप्तिमवलम्बते। प्रज्ञप्त्यालम्बनं चित्तमविद्या भवति। कथमुच्यते अस्ति लौकिकी प्रज्ञा इति।

(पृ) भवतोक्तवत् प्रज्ञप्त्यालम्बनं प्रज्ञालक्षणमविद्या। इदानीमर्हतोऽविद्या भवेत्। घटाद्यालम्बनचित्तस्य सत्त्वात्। (उ) अर्हतो नास्ति घटाद्यालम्बनं चित्तम्। कस्मात्। प्रथमाभि सम्बोधिकाल एव सर्वप्रज्ञप्तिलक्षणानां विध्वस्तत्वात्। क्रियार्थार्य केवलमभिदधाति। न तत्र मानदृष्टावभिनिविशते। सन्ति त्रयो वादाः-(१) दृष्टिजः, (२) मानजः, (३) क्रियार्थज इति। त्रिभ्यः क्रियार्थो भवति। पृथग्जना यद्वदन्ति घट इति पुद्गल इति। अयं वादो दृष्टिजः। शैक्षा आत्मदृष्टिविहीना अपि सम्यक्‌स्मृतिप्रमोषत् पञ्चसु स्कन्धेषु अस्मिमानलक्षणेन वदन्ति-अयं पुद्गलः अयं घट इति। यथा क्षेमकसूत्र उक्तम्। क्रियार्थज इति यदर्हतः। यथा महाकाश्यपः सङ्घाटिं दृष्ट्वा आह-इयं ममेति [यत्] दिव्यर्द्धौ विचिकित्सां जनयति। भगवान् तद्विवृण्वन्नाह-अयमत्यन्तसमुद्धतमानेन्द्रियः प्रदग्धहेतुप्रत्ययः कथं साभिमानः स्यात्। प्रज्ञप्त्या परं [तथा] वदतीति। अतो ज्ञायते अस्त्यर्हतो घटादिचित्तमिति।

(पृ) यद्यलौकिकी प्रज्ञा। द्वे सम्यग्दृष्टी इत्यादी सूत्रं कथं नेयम्। (उ) इदं सर्वं संज्ञाज्ञानमिति नाम्नोच्यते। भगवान् धर्माणां तत्त्वलक्षणप्रतिसंवेदी विनेयसत्त्वाननुसृत्य विविधं नाम स्थापयति। यथा प्रज्ञामेव वेदनादिनाम्नोपदिशति। यदुत वेदकः सर्वधर्मेभ्यो विमुच्यत इति। अपि चाह अनित्यादिसंज्ञा भाविता सर्वान् क्लेशान् परिभेदयतीति। आह च-चतुर्थमकृष्णमशुक्लं कर्म सर्वकर्माणि शैक्षचेतनाख्यानि क्षपयतीति। किञ्चाह-मनसा सर्वानभिविवेशान् प्रजहातीति। आह च-

श्रद्धया तरति ओघम् अप्रमादेन चार्णवम्।
वीर्येण दुःखमत्येति प्रज्ञया परिशुध्यति॥ इति।

अपि चाह-चक्षू रूपदर्शनायेच्छति इति। चक्षुषि वस्तुतोऽसत्यामपीच्छायां चित्तमेव दर्शनायेच्छत् चक्षुर्नाम्नोच्यते।

(पृ) यदि लौकिकं ज्ञानं संज्ञा। कस्मात् ज्ञानं भवति। यदि हेतुप्रत्ययान् विनोपदिष्टं ज्ञानम्। तदा सर्वाः संज्ञा ज्ञानं भवेत्युः। वक्तव्या च द्विविधा संज्ञा लोकं प्रतीत्य सत्यं, परमार्थं प्रतीत्य सत्यमिति। (उ) मैवम्। संज्ञायाः सन्ति नानाविभागाः। काचित् मोहकाष्ठात्मिका संज्ञा यावत् लौकिककुशलाकुशलानि न विजानाति। काचिदवरमोहात्मिका संज्ञा कुशलाकुशलानि विवेचयति। काचिदल्पमोहात्मिका संज्ञा अस्थिसंज्ञाद्यालम्बते। प्रज्ञप्ति मविहाय न स्कन्धलक्षणानि विधमति। इतीयं संज्ञा स्कन्धलक्षणपरिभेदकं ज्ञानमनुकूलयतीत्यतो भगवानुपदिशति ज्ञानमिति। इयञ्च संज्ञा तत्त्वज्ञानस्य हेतुं करोतीत्यतो ज्ञानमि त्युच्यते। अस्ति च लोके कारणे कार्योपचारः। यथा सुवर्णं भुङ्‍क्ते। पुरुषस्य पञ्चवृत्तीर्ददाति। स्त्री शीलं मलिनं करोति। सुपारा जलधारा सुखा। धर्मवसनः पुरुषः सुख इति। सप्तास्रवसूत्रे च वचनप्रहाणवृत्तिप्रहाणादय आस्रवहेतव आस्रवा इत्युच्यन्ते। आहुश्च आहारो जीवितं पशवस्तृणानीति। अपि चाहुः-अन्नवस्रादीनि बाह्यजीवितम्, यत् परस्वापहरणं तदेव परजीवितापहरणम् इति। इदं सर्वं हेतुमेव फलतया वदन्ति। एवं ज्ञानहेतुरेव ज्ञानमित्युच्यते। अतोऽनवद्यम्।

(पृ) स्मृत्युपस्थानेषु उष्मादिषु च गतं चित्तं तत्त्वधर्ममालम्बते। किमिदमनास्रवम्। (उ) यदनास्रवं चित्तं तत् प्रज्ञप्तिं विधमति। अतो यत्र प्रज्ञप्तिविधमनं चित्तं तदनु समागतं चित्तमनास्रवं भवति। (पृ) कुत्र चित्तं प्रज्ञप्तिं युगपत् विधमति। (उ) यत्र पञ्चानां स्कन्धानामुदयव्ययानुदर्शनसम्पन्नो भवति। तदा [तेषा] मनित्यसंज्ञामनुप्राप्नोति। अनित्यसंज्ञा च योगिनोऽनात्मसंज्ञां सम्पादयति। यथोक्तम्-आर्यश्रावकाणामनित्यसंज्ञया चित्तं भावयतामनात्मसंज्ञा प्रतितिष्ठति। अनात्मसंज्ञया चित्तं भावयतां क्षिप्रं रागद्वेषमोहेभ्यो विमुच्यते इत्यादि। कस्मात्। अनात्मसंज्ञया हि चित्तं भावयतां दुःखसंज्ञा प्रतितिष्ठति। आत्मसंज्ञित्वात् दुःखमपि प्रतिबुध्यते। अतो यो धर्मोऽनित्योऽनात्मा, स दुःखोऽपि इति प्रजानन् अकुशलान्निर्विद्यते। अतोऽनात्मसंज्ञा दुःखसंज्ञां सम्पादयति।

(पृ) कस्माद्भवानाह [अन्यथा] विधनक्रमम्। सूत्रे तूक्तम्-यदनित्यं तद्दुःखम्। यद्दुःखं तदानात्म इति। अतोऽनित्यसंज्ञा दुःखसंज्ञा सम्पादयति। दुःखसंज्ञाऽनात्मसंज्ञां सम्पादयति।

(उ) सूत्र उक्तम्-अनित्यसंज्ञाभावितं श्रावकाणां चित्तमनात्मसंज्ञायां प्रतितिष्ठति इति। अतोऽनित्यसंज्ञा अनात्मसंज्ञां सम्पादयति। एवं वदतोऽपि अस्ति मार्गनयः। कस्मात्। आत्मवादी हि परलोकसाधनायाह-आत्मा नित्य इति। अतः पञ्चस्कन्धा अनित्या इति पश्यन् अनात्मान इति प्रजानाति। यथोक्तं सूत्रे-चक्षुरात्मेति यो वदेत्। तत् नोपपद्यते। चक्षुष उत्पादोपि व्ययोऽपि प्रज्ञायते। यस्य खलु पुनरुत्पादोऽपि व्ययोऽपि प्रज्ञायते। आत्मा म उत्पद्यते व्येति चेत्यस्यागतं भवति। इति।

(पृ) सूत्रद्वयमिदं कथं प्रतिसंवेदनीयम्। (उ) दुःखलक्षणं द्विविधम्-अनित्यसंज्ञोत्थितं विपरिणामदुःखलक्षणम्। अनात्मसंज्ञोत्थितं संस्कारदुःखलक्षणम। अतः सूत्रद्वयमप्यविरुद्धम्। (पृ) तथा चेत् स्मृत्युपस्थानोष्मादावस्त्यनित्यसंज्ञा। अयं धर्मोऽनास्रवः स्यात्। (उ)स्मृत्युपस्थानादौ यदीयमनास्रवा, को दोषोऽस्ति। (पृ) पृथग्जनानां चित्ते न स्यादियमनास्रवा। पृथग्जनानां चित्तेऽप्यस्ति अभूतस्मृत्युपस्थानम्। कथमिदनास्रवं भवेत्। (उ) पुद्गलोऽयं न वस्तुतः पृथग्जनः। अयं स्त्रोत‍आपत्तिफलप्रतिपन्नक इत्युच्यते। (पृ) अयं स्त्रोत‍आपत्तिफलप्रतिपन्नकः सत्यदर्शनमार्गे वर्तते। स्मृत्युपस्थानादिधर्माश्च न सत्यदर्शना भवन्ति। (उ) स्त्रोत‍आपत्तिफलप्रतिपन्नकः सन्निकृष्टो विप्रकृष्टश्च भवति। स्मृत्युपस्थानादिगतो विप्रकृष्टः प्रतिपन्नकः सत्यदर्शनगतस्तु सन्निकृष्टः। केनेदं ज्ञायते। उक्तं हि भगवता वाशीजटोपमसूत्रे-जानतः पश्यत आस्रवाणां क्षयं वदामि। किं जानतः किं पश्यत आस्रवाणां क्षयो भवति। इति रूपं, इति रूपस्य समुदयः। इति रूपस्यास्तङ्गमः। इति वेदना संज्ञासंस्कारविज्ञानानि यावदस्तङ्गमः। मार्गमभावयतो नास्रवाणां क्षयो भवति। भावयतस्तु भवति। तद्यथा [कुक्कुट्या] अण्डानि सम्यगधिशयितानि। एवमेव भावनानुयोगमनुयुक्तस्य भिक्षोर्नैवं ज्ञानं भवति एतावत्को बत मेऽद्यास्रवाणां क्षीणम्। एतावत्को हयः एतावत्कः परमिति। अथ खल्वस्य क्षीणे क्षीणान्त एव ज्ञानं भवति। तद्यथा वाशीजटायां [दृश्यन्तेऽङ्गुलिपदानि]। सप्तत्रिंश[व्दोध्य]ङ्ग भावनानुयोगमनुयुक्तस्य भिक्षोरल्पकृच्छ्रेणैव संयोजनानि प्रतिप्रश्रभ्यन्ते। पूतिकानि भवन्ति। तद्यथा सामुद्रिकयानानो[र्बन्धनानि]। अतो ज्ञायते स्मृत्युपस्थानादिगतो मार्गाङ्गभावनानुयोगमनुक्तः स्त्रोत‍आपत्तिफलप्रतिपन्नक इति। यद्येकस्मिन् क्षणे यदि वा पञ्चदशसु क्षणेषु न भावनानुयोगं विन्दते। [तदा] ज्ञातव्यमयं विप्रकृष्टः स्त्रोत‍आपत्तिप्रतिपन्नक इति।

(पृ) इति रूपं, इति रूपस्य समुदयः इति रूपस्यास्तङ्गमः, इति वेदना इति ज्ञानमिति प्रथममुक्तमाद्यफलस्य मार्गः। अनन्तरास्रयो दृष्टान्तास्रयाणां फलानां मार्गाः। अतो नाद्यफलप्रतिपन्नक इत्युच्यते। (उ) यद्यण्डानि न सम्यगधिशयितानि। तदा विनश्यन्ति। सम्यगधिशयतानि संसिध्यन्ति। एवं स्मृत्युपस्थानादारभ्य प्रथमं भावनामारभते। स यदि न साधयति। न स प्रतिपन्नको भवति। साधयन्स्तु शैक्षजनोऽतिमात्रपूतिवेदक इत्युच्यते। अतः स्मृत्युपस्थानादौ पूतिभूतः सन् पृथग्जनो भवति। यः संसिद्धभावनः स आद्यफलप्रतिपन्नको भवति। तद्यथा अण्डान्तर्गत। अण्डाब्दहिर्गतः स्त्रोत‍आपन्नो भवति। अतो ज्ञायते स्मृत्युपस्थानादिगतः विप्रकृष्टः प्रतिपन्नक इत्युच्यते। किञ्चोग्रेण सङ्घे निमन्त्रिते देवता उपसङ्‍क्रम्य आरोचयन्ति-अमुको गृहपते अर्हन् यावदमुक आद्यफलप्रतिपन्नक इति। यदि स सत्यदर्शनमार्गगतः। कथमारोचयेयुः। ज्ञातव्यं स विप्रकृष्टः प्रतिपन्नक इति।

किञ्चोक्तं भगवता सूत्रे-यस्य [खलु भिक्षव इमानि] पञ्चेन्द्रियाणि (श्रद्धादीनि) न सन्ति। तमहं बाह्यः पृथग्जनपक्षे स्थित इति वदामीति। अस्यार्थः-अस्ति बाह्य आभ्यन्तरश्च पृथग्जनः। यस्य निर्वेधभागीयानि कुशलेन्द्रियाणि न सन्ति। स बाह्यः पृथग्जन इति। यस्य सन्ति स आभ्यन्तर इति। अयमाभ्यन्तरः पृथग्जन आर्य इत्युप्युच्यते पृथग्जन इत्यप्युच्यते। बाह्यं पृथग्जनमुपादाय आर्यः। सत्यदर्शनमार्गमुपादाय पृथग्जनः। यथाऽऽनन्दश्छन्नमामन्त्र्याह-पृथग्जनो नानुस्मरति रूपं शून्यमनात्मा, वेदना, संज्ञा संस्कारा विज्ञानं शून्यमनात्मा। सर्वे संस्कारा अनित्याः। सर्वे धर्मा अनात्मानः। तेषां निरोधो निर्वाणमिति। अथ च [तत्र] छन्नस्य [चित्तं] न धर्मनियामे प्रस्कन्दति। नापि पृथग्जनस्यैवं भवति इत्याह।

(पृ) सन्निकृष्टो विप्रकृष्टो वा, उभावपि प्रतिपन्नकौ। कः प्रविभागस्तयोः। (उ) यो निरोधं पश्यति स तत्त्वतः प्रतिपन्नकः। यो दूरभागीयकुशलेन्द्रियगतः पश्यति पञ्चस्कन्धा अनित्याः दुःखा शून्या अनात्मान इति। न तु निरोधं पश्यति। स संज्ञाप्रतिपन्नकः। कस्मात्। यथोक्तं सूत्रे-भिक्षवो भगवन्तं पृच्छन्ति-कथं धर्मं पश्येम इति। भगवानाह-चक्षुः प्रतीत्य रूपञ्च चक्षुर्विज्ञानमुत्पद्यते। तत्सहभुवो वेदनासंज्ञा चेतनादयः सर्वे [धर्मा] अनित्या विपरिणामधर्माणः अश्रद्धेयाः। यो धर्मोऽनित्यः, तद् दुःखम्। दुःखस्यास्य समुदयोऽपि दुःखम्। स्थितिरपि दुःखम्। पुनः पुनर्भवलक्षणमपि दुःखम्। एवं यावन्मनो धर्मा अपि। यदीदं दुःखं निरुध्यते। अन्यानि दुःखानि न सम्भवन्ति। न पुनः सन्तानो भवति। योगिनश्चित्त एवं भवति-इदं प्रणीतमुपशमपदं यत् सर्वेषां मृषाभूतानां कामतृष्णानामपगमः क्षयो विरागो निरोधो निर्वाणम्। यदस्मिन् धर्मे चित्तं प्रस्कन्दति अधिमुच्यते नेञ्जते न परावर्तते न शोचते न परित्रासते। ततो निदानं धर्मं पश्येयम् इति। अतो ज्ञायते योगी अनित्याद्याकारैः पञ्चस्कन्धानवलोकयन् विप्रकृष्टः प्रतिपन्नक इत्युच्यते। तेषां निरोधं पश्यन् सन्निकृष्टः प्रतिपन्नक इति। यथा छन्नः स्थविरान् प्रतिवदति-ममाप्येवं भवति-रूपमनित्यं [विज्ञानमनित्यं रूपमनात्मा, विज्ञानमनात्मा, सर्वे संस्कारा अनित्याः, सर्वे धर्मा अनात्मान इति। अथ च पुनर्मे] सर्वसंस्कारसमर्थे तृष्णाक्षये निरोधे निर्वाणे चित्तं न प्रस्कन्दति, न प्रसीदति, न विमुच्यते [परितर्षणा। उपादानमुत्पद्यते। प्रत्युदावर्तते मानसम्। अथ कस्तर्हि म आत्मेति।] न खल्विमं धर्मं पश्यतो भवति। इति।

किञ्चाह-योगी यदस्मिन् धर्मे मृदुप्रज्ञया क्षान्तिं श्रद्दधते स श्रद्धा[नुसारी] प्रतिपन्नकः। पृथग्जनमतीत्य धर्मनियाममवतार्याद्यफलमलब्ध्वा न देवेषु भवति। यस्तीक्ष्णप्रज्ञया क्षान्तिं श्रद्दधते स धर्मा[नुसारी] प्रतिपन्नकः। [यो] धर्ममिमं पश्यन् त्रीणि संयोजनानि समुच्छेदयति। न स्त्रोत‍आपन्नः यो निरवशेष[क्षया]भिज्ञः सोऽर्हन्। अतो ज्ञायते निरोधं पश्यन् सन्निकृष्टः प्रतिपन्नको भवतीति।

(पृ) योगी कस्मान्नात्यन्तं निरोधं पश्यति। (उ) सूत्र उक्तम्-धर्मा निस्स्वभावाः प्रतीत्यसमुत्पन्नाः। अयं धर्मः परमगम्भीरः। सर्वतृष्णाक्षय उपशमो निरोधो निर्वाणम्। इदं पदमतिदुर्दर्शम्। भगवान् द्वादशनिदानानां निरोधं दृष्ट्वा अनुत्तरमभिसम्बुद्धोऽभूत् इति। धर्ममुद्रायाञ्चोक्तम्-पञ्चस्कन्धाननित्यान् विप्रलोपान् मृषाभूतानसारान् शून्यांश्च पश्यतो योगिनो ज्ञानदर्शनमविशुद्धं भवति इति। सूत्रमिदमन्त आह-योगिन एवं भवति-यन्मया दृश्यते श्रूयते आजिघ्र्यते रस्यते स्पृश्यते मन्यते तत् सर्वं प्रतीत्यसमुत्पन्नं विज्ञानम्। यदस्य विज्ञानस्य हेतुप्रत्यया नित्या वा अनित्या वा इति। तदनित्यज्ञानम्। अनित्येभ्यो हेतुप्रत्ययेभ्य उत्पन्नं विज्ञानं कथं नित्यं भवेत्। अतः सर्वे पञ्चस्कन्धा अनित्याः प्रतीत्यसमुत्पन्नाः क्षयलक्षणाः विपरिणामलक्षणा वियोगलक्षणा निरोधलक्षणा इति पश्यति। तदा योगिनो विशुद्धं ज्ञानदर्शनं भवति। आत्यन्तिकनिरोध इत्यनेन विशुद्धं ज्ञानदर्शनमुच्यते। अतो निरोधज्ञानदर्शनमेव आर्यसत्यदर्शनं भवति। आदौ च धर्मस्थितिताज्ञानमन्ते निर्वाणज्ञानं भवति। अतो निरोधसत्यदर्शनमेवार्यमार्गलाभो भवति।

ज्ञानलक्षणवर्ग एकोननवत्युत्तरशततमः।

१९० एकसत्यदर्शनवर्गः

(पृ) यद्भवानाह-निरोधं पश्यन्नेव फलप्रतिपन्नक इति। तदयुक्तम्। कस्मात्। सूत्रे हि भगवतोक्तम्-चतुर्णामर्यसत्यानां यथाभूतमननुबोधात् एवमिदं दीर्घमध्वानं [सन्धावितं] संसरितं मम च युष्माकञ्च इदानीमिमानि चत्वारि सत्यान्यनुबद्धानि। ततो निदानञ्च समुच्छिन्नं संसरितम्। न पुनः कायस्य वेदना भवति। इति। ज्ञातव्यं चतुस्सत्यदर्शनात् फलप्रतिपन्नको भवति इति। न निरोधमात्रदर्शनात्। किञ्चाह भगवान्‌उत्तमधर्मो यदुत चत्वार्यार्यसत्यानि इति। अतो योगी सर्वाणि [सत्यानि] जानीयात् पश्येच्च। आह च-ये हि केचित् धर्मकञ्चुका निन्दितकायाः सम्यक्‌प्रव्रज्यां श्रद्दधन्ते। सर्वे ते चतुर्णामार्यसत्यानां यथाभूतमभिसमयाय। ये हि केचित् स्त्रोत‍आपत्तिं सकृदागामितामनागामिताञ्च लिप्सन्ति। सर्वे ते चतुर्णामार्यसत्यानाभिसम्बुद्धत्वात्। ये हि केचित् अर्हतां प्रत्येकबुद्धतां बुद्धमार्गञ्च लिप्सन्ति। सर्वे ते चतुर्णामार्यसत्यानामभिसम्बुद्धत्वात्। अतो ज्ञायते न निरोधसत्यदर्शनमात्रमार्गमार्ग इति। आह च भगवान्-चत्वार्यार्यसत्यान्यनुपूर्वेणानुप्राप्नोतीति। धर्मचक्रप्रवर्तने चोक्तम्-इदं दुःखमयं दुःखसमुदयः अयं दुःखनिरोधः इयं दुःखनिरोधगामिनी प्रतिपदिति पश्यतो मम तेषु चक्षुरुदपद्यत ज्ञानमुदपद्यत विद्योदपद्यत बोधिरुदपद्यत इति, एवं त्रिपरिवर्तं चत्वार्यार्यसत्यान्यवोचत्। किञ्चोक्तं सूत्रे-अवदातवसने ह्रदे प्रक्षिप्ते सति रूपं [यथा] वेदयते। एवमयं पुरुष एकत्र निषण्णश्चत्वारि सत्यानि पश्यति इति। किञ्चाह परिशुद्धचित्तः सम्यक् भावयति-दुःखसत्यं यावन्मार्गसत्यम्। एवं पश्यतः कामास्रवात् भवास्रवादविद्यास्रवात् चित्तं विमुच्यते। इति। यत्र यत्र सूत्र उक्तमार्यसत्यम्। तत्र सर्वत्र चत्वारि सत्यान्युक्तानि। न निरोधसत्यमात्रम। भगवानाह चत्वारि ज्ञानानि दुःखज्ञानं समुदयज्ञानं निरोधज्ञानं मार्गज्ञानमिति। तानि चतुर्णामार्यसत्यानामर्थाय भवन्ति इति। योगी धर्मशः परिपश्येत् चत्वारि सत्यानि। यथा भिषक् रोगं ज्ञात्वा रोगनिदानं रोगविनाशं रोगविनाशौषधञ्च जानीयात्। एवं योगी दुःखानां निस्सरणमिच्छन् दुःखं दुःखनिदानं दुःखनिरोधं दुःखनिरोधगामिनीं प्रतिपदञ्च जानीयात्। यदि न जानाति दुःखं केन ज्ञास्यति दुःखनिदानं दुःखनिरोधं दुःखनिरोधगामिनीं प्रतिपदञ्च। अतो ज्ञायते न निरोधदर्शनमात्र[मार्यसत्यम्] इति।

अत्रोच्यते। यत् केषाञ्चिदुक्तं-चतुस्सत्यानां प्रतिलाभ इति। सर्वं [तत्] स्कन्धधात्वायतनादिषूक्तम्-यदिदं रूपं इत्यादि अयं रूपस्य समुदय इत्यादि अयं रूपस्य व्यय इत्यादि प्रजानत आस्रवाः क्षीयन्त इति। किञ्चाह भगवान्-रूपादीनां स्कन्धानां यथाभूतमास्वादमादीनवं निस्सरणप्तप्रज्ञायानुत्तरं मार्गमस्पृशमिति न वदामि। यथाभूतं प्रजानन्स्तु मार्गमस्पृशमिति प्रजानामीति। नगरोपमसूत्रे चोक्तम्-यदा मम न ज्ञानमभूत्-[इति] जरामरणं जरामरणसमुदयो जरामरणनिरोधो जरामरणनिरोधगामिनी प्रतिपत्। यावत् संस्काराः संस्कारसमुदयः संस्कारनिरोधः संस्कारनिरोधगामिनी प्रतिपत् इति। न तदा वदामि-अधिगतो मार्ग इति। इति। एवमादि [वचनानि] दृष्ट्वा यदि [वदामः] अयमेव दर्शनमार्गाधिगम इति। तदा षोडशचित्त[क्षणा] न मार्गाधिगमः स्युः।

(पृ) नाहं वदामि-अयमुच्यते दर्शनमार्गाधिगम इति; किन्तु अयं सम्मर्शन कालीन इति। (उ) चतुर्षु सत्येष्वप्येवमुच्यते। वक्तव्यञ्चेदं सम्मर्शनकालीनमिति। तथा नो चेत् निदानं वक्तव्यं-चतुस्सत्यदर्शनं मार्गाधिगमकालीनं पञ्चस्कन्धादिदर्शनं सम्मर्शनकालीनमिति। (पृ) क्लेशानां प्रहाणज्ञांन मार्गाधिगमो भवति। पञ्चस्कन्धादीनां सम्मर्शनं न क्लेशानां प्रहाणाय भवति। (उ) पूर्वमेवोक्तमस्माभिः-पञ्चस्कन्धादिज्ञानमपि क्लेशानां प्रहाणाय भवतीति। यथोक्तम्-रूपादिज्ञानदर्शनादास्रवाः क्षीयन्त इति। आह च-लोकसमुदयं समनुपश्यतो नास्तितादृष्टिर्निरुध्यते। लोकनिरोधं समनुपश्यतोऽस्तितादृष्टिर्निरुध्यत इति। भगवान् स्वयं निदानान्यवलोकयन् मार्गमधिजगाम। किंशुको [पम] सूत्रे चोक्ता नानामार्गाधिगमप्रत्ययाः। केचित् पञ्चस्कन्धान् पश्यन्तो मार्गमधिगच्छन्ति। केचित् द्वादशायतनानि वा अष्टादशधातून् वा द्वादशनिदानानि वा अन्यानि वा पश्यन्तो मार्गमधिगच्छन्ति इति। अतो ज्ञायते न चतुस्सत्य[दर्शन]मात्रेण मार्गाधिम इति। यदि भवतो मतं सत्यप्यस्मिन् वचने नैतद्दर्शनेन क्लेशान् प्रजहातीति। चतुस्सत्यदर्शनेनापि न क्लेशान् प्रजहतीति वक्तव्यम्। सत्य[दर्शने-]न न मार्गमधिगच्छतीति अवश्यं वक्तव्यमिति। चतुस्सत्यविभङ्ग उक्तम्-जातिरपि दुःखं जरापि दुःखं व्याधिरपि दुःखं मरणमपि दुःखं विप्रियसंयोगो दुःखं प्रियवियोगो दुःखं यदिष्टं न लभ्यते तदपि दुःखं संक्षेपेण पञ्चोपादानस्कन्धा दुःखमिति। किञ्चाह दुःखसमुदयो येयं तृष्णा पौनर्भविकी तत्र तत्राभिनन्दिनी इति। एवमादिदर्शनेन नास्रवाणां क्षयः स्यात्। इदं सर्वं लोकसत्यं न तु परमार्थसत्यम्।

(पृ) यद्यपि जातिमरणादि पश्यतो नास्रवक्षयः स्यात्। तथापि पञ्चोपादानस्कन्धा दुःखमित्युक्तम्। तेषां परिज्ञातुः क्लेशा भिद्यन्ते। (उ) अन्यानि त्रीणि सत्यानि कथं भवन्ति। अतो ज्ञायते [तत्] भवतः स्वसंज्ञानुस्मरणविकल्प इति। पञ्चोपादानस्कन्धा दुःखमिति पश्यतश्चित्तमेव विक्षिप्यते न मार्गोऽधिगम्यते। (पृ) यदि चतुर्भिः सत्यौर्न मार्गमधिगच्छति। केन धर्मेणाधिगच्छेत्। (उ) एकेनसत्येनाधिगच्छति योऽयं निरोधः। यथोक्तं सूत्रे-मृषा नाम अनृतम्। सत्यं तद्विपरीतम्। सर्वे संस्कृतधर्मा अनृतमृषाग्रहा इति। अतो ज्ञायते योगी चित्तत एव संस्कृतधर्मे वर्तते न परमार्थत इति। यथोक्तं सूत्रे-संस्कृतधर्मा अनृता मायोपमा ज्वालोपमा स्वप्नोपमा ऋणोपमा इति। यथोक्तं धर्मपदे-

अभूतबद्धो लोकोऽयं सुनिश्चितवत् प्रभासते।
असत् दृष्टं सदाभासं असद्वै परया धिया॥ इति।

स्त्री पुरुष इति धर्मो यथाभूतं नास्ति। पञ्चस्कन्धानां कलापमात्रे स्त्री पुरुष इति सुदृढं कीर्तयन्तः पृथग्जना विपर्ययमुग्धा वदन्ति। स वस्तुतो नास्ति। इति। योगी तु इमे पञ्चस्कन्धाः शून्या अनात्मान इति भावयति। अतो न पुनस्तं पश्यति। यथोक्तं धर्ममुद्रासूत्रे-योगी भावयति रूपमनित्यं शून्यं वियोगलक्षणमिति। इति। अनित्यमिति यत् रूपं स्वरूपतोऽनित्यम्। शून्यमिति यथा घटे जलेऽसति शून्यो घट इति वदन्ति। एवं पञ्चस्कन्धेषु नास्त्यात्मा इत्यतः शून्या भवन्ति। एवं भावयिताऽपि शून्यः। [तस्य] ज्ञानदर्शनमपि अविशुद्धम् पञ्चस्कन्धानां निरोधादर्शत्वात्। अन्ते तु निरोधं पश्यति यदुत योगिन एवं भवति यन्मया दृष्टं श्रुतमित्यादि। अतो ज्ञायते निरोधं पश्यत एव क्लेशाः क्षीयन्त इति।

(पृ) कस्मान्निरोधं पश्यतः क्लेशाः क्षीयन्ते नान्यसत्यानि। (उ) योगिनस्तस्मिन् समये दुःखसंज्ञा व्यवस्थिता भवति। निरोधलक्षणसाक्षात्कुर्वतस्तु संस्कृतेषु दुःखसंज्ञा न व्यवस्थिता भवति। यथा कस्यचित् प्रथमध्याने प्रीतिसुखमलब्धवतो न पञ्चकामगुणेषु निर्वेदसंज्ञा जायते। यथा च अवितर्काविचारसमाधिमलब्ध्वा न सवितर्कसविचारसमाधौ दोषं मन्यते। तथा योग्यपि निर्वाणमुपशमलक्षणमनधिगम्य न संस्कारदुःखमधिगच्छति। अतो ज्ञातव्यं निरोधसत्यं पश्यत एव दुःखसंज्ञा सम्पन्ना भवति। दुःखसंज्ञासम्पन्नत्वात् तृष्णादीनि संयोजनानि प्रहीयन्ते इति।

(पृ) यदि निरोधसत्यदर्शनात् दुःखसंज्ञा सम्पन्ना भवति। निरोधसत्यं पश्येत् पश्चात् क्लेशाः प्रहीयेरन्। कस्मात्। निरोधसत्यं दृष्टवत् एव दुःखसंज्ञायाः सम्पन्नत्वात्। (उ) न पश्चात्प्रहीयेरन्। यस्मिन् समये निरोधस्य निरोधलक्षणमधिगतम्, तस्मिन्नेव समये दुःखसंज्ञा सम्पद्यते। पश्चात्तु अभिमुखीभवति। यथोक्तं सूत्रे-योगी [यत्] समुदयलक्षणं तत् निरोधलक्षणमिति प्रजानन् सुविशुद्धं धर्मचक्षुरनुप्राप्नोति। इति। स्कन्धेषु च सदास्ति आत्ममतिः। स्कन्धा अनित्या दुःखा इति पश्यन्नपि न निरोधमनुप्राप्नोति। निरोधसत्यं पश्यतस्तु असल्लक्षणत्वादात्ममतिरत्यन्तं निरुध्यते। (पृ) यदि निरोधसत्यं पश्यत आत्ममतिः क्षीयते। कस्मात् भगवान् पुद्गलः सुकुमारमतिरित्यादि दृष्ट्वा चतुस्सत्यान्युदेशयति, न तु निरोधसत्यमात्रम्। (उ) तत्रास्ति मार्गानुलोम्येन चरितम्। किमिति। अनित्यसंज्ञया अनात्मसंज्ञासम्पन्नत्वात् इदं दुःखमिति दर्शनमनुप्राप्नोति। इदं मार्गस्य सन्निकृष्टमित्यतो मिलित्वा वदति।

(पृ) मार्गलाभसमय एव यदि सत्कायदृष्टिः प्रहीयत इति। कस्मात् पुनराह शीलव्रतपरामर्शो विचिकित्सा इति। (उ) योगी मार्गमनुप्राप्य धर्माः शून्या अनात्मान इति दृष्टतः पश्यन् न पुनर्विचिकित्सते। न पृथग्जनानां श्रुतचिन्तादिदर्शनैः समानो भवति। मार्गसत्यं पश्यन् प्रजानाति इदमेकमेव तत्त्वं नान्यदस्तीति। अतस्त्रीण्याह। (पृ) यदि मार्गलाभकाल एव सत्यदर्शनप्रहेयाः क्लेशाः क्षीयन्ते। कस्मात् त्रयाणां संयोजनानामेव क्षयमाह। (उ) सर्वे क्लेशाः सत्कायदृष्टिमूलकाः। यथा भगवान् भीक्षून् पृच्छति-केन वस्तुना किं वस्तूपादाय किं वस्त्वभिनिविश्य ईदृशी दृष्टिर्भवति। अस्मिन् काये म्रियमाण एव ईदृशादयः सर्वा दृष्टयो निरुध्यन्ते। भिक्षव आहुः-भगवन्मूला हि नो भगवन् धर्माः। भगवन्तमेव प्रार्थयामहे व्याकरणायेति। भगवानाह-रूपे खलु सति रूपमुपादाय रूपमभिनिविश्य सक्तायदृष्टिर्भवति। यावद्विज्ञानमप्येवम्। इति।

अतो ज्ञातव्यं सत्कायदृष्टिमुपादाय सर्वे क्लेशाः सम्भवन्तीति। कस्मात्। सत्यां हि सत्कायदृष्टौ वदन्ति-अयमात्मा नित्यो वाऽनित्यो वेति। नित्य इति पश्यतः शाश्वतदृष्टिः। अनित्य इति पश्यत उच्छेददृष्टिः। यद्यात्मा नित्यः। तदा न कर्म, न विपाकः, दुःखविमोक्षः। न मार्गभावनया निर्वाणमनुप्राप्नोति। यदस्या दृष्टेः प्राधान्यम्। स एव दृष्टिपरामर्शः। [तस्या एव] यत्प्रकर्षलाभः। स एव शीलव्रतपरामर्शः। आत्मदृष्टौ तृष्णा। परदृष्टौ द्वेषः। आत्मन उच्चदर्शनमेव मानः। यथाभूताज्ञानात् यत्संयोजनानां प्रादुर्भावः। सैवाविद्या। अतः सत्कायदृष्टिसमुच्छेदात्सत्यदर्शनेन संयोजनप्रहाणं भवति।

(पृ) यदि सत्कायदृष्टिसमुच्छेदादन्यान्यपि प्रहीयन्ते। कस्माद्विशिष्याह शीलव्रतपरामर्शं विचिकित्साञ्च। (उ) तयोः प्राधन्यात्। धर्मलक्षणं साक्षात्कुर्वतो योगिनो न विचिकित्सा भवति। विचिकित्सेयमस्त्यात्मा नास्त्यात्मेति विचिकित्सते। मार्गो विशुद्धिं प्रापयति नवेत्यपि विचिकित्सते। इदानीं दुःखसत्यं पश्यत आत्मदृष्टिः प्रहीयते। अयमेव मार्गो न पुनरन्योऽस्तीत्यपि प्रजानाति। अत उच्यते सत्कायदृष्टिप्रहाणमेव वस्तुतो दुःखदर्शनम्। शीलव्रतसमुच्छेदात् मार्गं प्रयुज्य ज्ञाने ज्ञेयधर्मेषु च न विचिकित्सते। यः सम्यक्‌ज्ञानेन ज्ञेयधर्मान् प्रजानाति। स एव समुदयं प्रहाय निरोधमधिगच्छन् चतुस्सत्यसम्पन्न इत्युच्यते। अत एषां त्रयाणां वचनमेव निर्विचिकित्सालक्षणं प्रदर्शयति। विचिकित्सेयमात्मनि मार्गे च भवति। यथोक्तं सूत्रे-आद्याभिसम्बोधिलक्षणं यदुत धर्मं पश्यति धर्मं प्रतिलभते धर्मं प्रजानाति धर्मं प्रतिसंवेदयते। विचिकित्साजालं वितीर्य परशासनं नानुवर्तते। भगवच्छासने च वैशारद्यबलमनुप्राप्य फले सुप्रतितिष्ठति। इति॥

एकसत्यदर्शनवर्गो नवत्युत्तरशततमः।

१९१ सर्वालम्बनवर्गः

(पृ) कस्मात् ज्ञानं सर्वालम्बनं भवति। (उ) यत् ज्ञानं धात्वायतनादिगोचरं तत् सर्वालम्बनमित्युच्यते। कस्मात्। आयतनेषु धातुषु चोक्तेषु पदार्था आलम्बनानि विषया ज्ञेया इत्यादयः सर्वे धर्मा भवन्ति। [तान्] यत् ज्ञानमालम्बते तत् सर्वालम्बनमित्युच्यते।

(पृ) ज्ञानमिदं न सम्प्रयुक्तसहभ्वादिधर्मान् जानाति। (उ) जानाति यद्यायतनाद्यालम्बनं, तत्सामान्यलक्षणज्ञानं भवति। सामान्यलक्षणज्ञानत्वात् सर्वमालम्बते। कस्मात्। द्वादशायतनानीति वदतो नान्यः पुनर्धर्मोऽस्ति। अतो ज्ञायते ज्ञानमिदमपि स्वात्मानमालम्बत इति। (पृ) उक्तं हि सूत्रे-द्वाभ्यां प्रत्ययाभ्यां विज्ञानमुत्पद्यत इति। अतो न स्वात्मालम्बनं ज्ञानं स्यात्। ज्ञानानां दृष्टान्तान् प्रतीत्य नास्ति स्वात्मालम्बनम्। तद्यथा-अङ्‍गुल्यग्रं नात्मानं स्पृशति। न चक्षुः स्वात्मानं पश्यति। (उ) यत् भवानाह-द्वाभ्यां प्रत्ययाभ्यां विज्ञानमुत्पद्यत इति। न तत् नियमेन भवति। आलम्बनं विनापि ज्ञामुत्पद्यते। न हि सर्वं द्वाभ्यां प्रत्ययाभ्यामुत्पद्यते। किञ्चित् षष्ठस्य विज्ञानस्य स्वकलापे सर्वथा असदालम्बनं भवति। दृष्टधर्मा[लम्बन] त्वात्। विज्ञानस्यास्य रूपादिधर्मानालम्बनत्वात्। यद्यालम्बते अन्धोऽपि रूपं पश्येत्। पुरुषस्यास्य तस्मिन् समये चित्तचैत्ता अतीतानागतगताः। अतीतानागताश्च असद्धर्माः, कस्यालम्बनानि स्युः। आत्माध्यवसानमात्रस्य प्रतिषेधादेवमुच्यते। यदि विज्ञानानि भवन्ति। तानि सर्वाणि आभ्यां द्वाभ्यामेव भवन्ति। न चतुर्भिः प्रत्ययैः। किञ्चित् विज्ञानं द्वौ प्रत्ययौ विनोत्पद्यते। यथोक्तं सूत्रे-षडायतनप्रत्ययः स्पर्श इति। न वस्तुतः स्पर्शस्य षडायतनानि प्रत्यया भवन्ति। उत्पद्यमानं न षडायतनेभ्यो भवति। सप्तमायातनस्य प्रतिषेधात्। एवं चतुरः प्रत्ययान् प्रतिषिध्याह भगवान् द्वे आयतने इति।

अतीतानागताकाशकालदिगादीनाञ्च ज्ञानमुत्पद्यते। ते धर्माश्च न वस्तुसन्तः। इदमेवानालम्बनं ज्ञानं भवति। (पृ) अनेनैव हेतुना अतीतानागतादयोः धर्माः सन्तः स्युः। यद्यसन्तः, किं तज्ज्ञानमुत्पादयति। शशशृङ्गकूर्मरोमाहिपदादिषु न जातु ज्ञानमुत्पद्यते। (उ) कारित्रे ज्ञानमुत्पद्यते। एवं पुरुषदर्शनेऽतीते तदतीतकालं स्मरति। पुरुषं भाषमाणं शृण्वन् तद्भाषणकालं स्मरति। एवमतीतादिधर्माणां नास्ति कारित्रमित्यतोऽयुक्तम्। (पृ) इदानीमतीते किं कृत्वा स्मर्यते। (उ) स्मरणस्य नास्ति कोऽपि धर्मः। भवानाह-शशशृङ्गादि कस्मान्न स्मरतीति। यो धर्म उत्पद्य निरुद्धः स स्मरणीयः। यः प्रकृतितोऽसन्। किं स्मर्येत यथा धर्मः पूर्वं सत्त्वाख्य इदानीमतीतोऽपि सत्त्वाख्यः। एवं तस्मिन् धर्मे पूर्वं स्मृत्युत्पादात् तदेव चित्तं पुनः स्मर्यते। न तु चित्तान्तरम्। अनेन पुरुषेण पूर्वं तद्धर्मनिमित्तमुपात्तम्। तस्मिन् धर्मे निरुद्धेऽपि तत्संज्ञानुस्मरणमुत्पाद्य [तं धर्मं] विकल्पयति। यो धर्मस्तस्य चित्ते जायते स धर्मो विनष्टः। पश्चात् [त]न्मनोविज्ञानं तत् वस्तु विजानाति इद[मेव] निमित्तालम्बनं विज्ञानमित्याख्ययते। निमित्तमिदं पाश्चात्यनिमित्तालम्बनविज्ञानस्य प्रत्ययं करोति। शशशृङ्गादिविज्ञानन्तु अनिमित्तहेतुकमित्यतो नोत्पद्यते। शशशृङ्गादि प्रतीत्यापि विज्ञानं भवेत्। यदि न भवति। कथं वक्तुं प्रभवेत्।

(पृ) शशविषाणस्वभावो न विज्ञेयः। कस्मात्। तस्य ह्रस्वत्वदीर्घत्वशुक्लत्वकृष्णत्वादिस्मृतिर्हि न जातु जायते। तथाऽतीतधर्मोऽपि। कस्मात्। नह्यस्माकमतीतधर्म इदानीमभिमुखीभवति। यथा आर्या अनागतं वस्तु ज्ञात्वा वदन्ति-इदं वस्तु तथा स्यात्, इदं वस्तु तथा न स्यादिति। (उ) आर्यज्ञानबलं हि तथा धर्ममसन्तमपि प्राक् प्रजानाति। यथा आर्याः पाषणभित्तिं भित्त्वा अप्रतिहतमुन्मज्जन्ति निमज्जन्ति च। तथेदमपि वस्तु असदपि जानन्ति। स्मृतिबलाच्च जानन्ति। यथा चक्षुर्विज्ञानं न स्त्रीति पुरुष इति वा विकल्पयति। यदि चक्षुर्विज्ञानं न विकल्पयति। मनोविज्ञानमपि न विकल्पयेत्। वस्तुतस्तु मनोविज्ञानं विकल्पयति। तथेदमपि स्यात्। यथा चास्माकमनुभूतनिरुद्धे ज्ञानमुत्पद्यते। तथार्याणामपि असति धर्मे ज्ञानमुत्पद्यते। यथा देवदत्त इति वचने नैकं विज्ञानं चत्वार्यक्षराणि विजानाति। तथापि [तानि] विजानाति। यथा च संख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वादयः। ते धर्मा अदृष्टा अपि [स्व] विज्ञानमुत्पादयन्ति। यथा च पुरुषस्य स्वरूपं नैकक्षणेन परिज्ञेयमम्। नापि प्रत्यङ्गविज्ञानेन। असत्यपि प्रत्यङ्गं पुरुषज्ञाने एकक्षणं [त]ज्ज्ञाने पुरुषज्ञानमुत्पद्यते। इदमपि तथा स्यात्।

भवानवादीः-दृष्टान्तं प्रतीत्य नास्ति किञ्चित् स्वात्मालम्बनं ज्ञानमिति। तत्रास्ति वचनं मनः स्वात्मानं विजानातीति। योगी चित्तविपश्यनामनुसरति अतीतेऽनागते तु चित्तं नास्ति इति वचनात्। यथा प्रत्युत्पन्नचित्तेन प्रत्युत्पन्नचित्तमालम्बते। नो चेत् न जातु कश्चित्प्रत्युत्पन्नचित्तसम्प्रयुक्त धर्मं विजानाति। (पृ) सूत्र उक्तम्-

सर्वे धर्मा अनात्मानः प्रज्ञया यदि पश्यति।
अथ निर्विन्दते दुःखे एष मार्गो विशुद्धये॥ इति।

इयं प्रज्ञा आत्मानं सहभूधर्मानन्यानि सर्वधर्मालम्बनानि चापनयति। (उ) ज्ञानमिदं सास्रवालम्बनमेव, नत्वनास्रव[आलम्बन]म्। कस्मात्। तस्यां हि गाथायामुक्तम्-अथ निर्विन्दते दुःख इति। अतो ज्ञायते तत् दुःखसत्यालम्बनमेवेति। आत्मदृष्टिप्रणाशाय च अनात्मभावना। आत्मदृष्टिः पञ्चोपादानस्कन्धालम्बिनी। ज्ञातव्यमनात्म[दृष्टि]रपि पञ्चस्कन्धानालम्बत इति। पञ्चस्कन्धा अनित्यत्वादनात्मानः। यथोक्तं सूत्रे-यदनित्यं तदनात्मा। यदानात्मा तद्दुःखम् इति। भगवानाह यद्भिक्षवो युष्माकं तत्प्रजहत इति। भिक्षव आहुः-आज्ञप्तं भगवन्। भगवानाह-कथं युष्माभिराज्ञप्तम्। रूपं भगवन् [अनात्मा] अनात्मीयम्। वेदना, संज्ञा, संस्कारा, विज्ञान[मनात्मा] अनात्मीयम्। तदस्माभिः-प्रहातव्य] मिति। भगवानाह-साधु साधु खलु भिक्षव इति। [अतो] ज्ञातव्यमुपादानस्कन्धेष्वेव अनात्मबुद्धिर्भवतीति। उक्तञ्च सूत्रे-यत्किञ्चित् [भिक्षवो] रूपमतीतमनागतं प्रत्युत्पन्नमाध्यात्मिकं वा बहिर्धा वा औदारिकं वा सूक्ष्मं वा [हीनं वा प्रणीतं वा] यद्दूरेऽन्तिके वा सर्वं जानाति नात्मा नात्मीयमिति। एवं यथाभूतं सम्यक् प्रज्ञया पश्यति इति। आह च-रूपं नात्मा, वेदना, संज्ञा, संस्कारा विज्ञानञ्च नात्मा इति पश्यति। रूपमनित्यं तुच्छं मायावत् बालालापनं वधकं स्तेयकमनात्मा अनात्मीयमिति। किञ्चाह भगवान्-अत्र निषण्णः कश्चिन्मूढोऽविद्याण्डगतोऽविद्यान्धीभूतः परित्यज्य बुद्धशासनमिमां मिथ्यादृष्टिमुत्पादयति-यदि रूपं नात्मा, वेदना, संज्ञा, संस्कारा, विज्ञानञ्चनात्मा। कथमनात्मा कर्म कृत्वा आत्मना अनुभवति इति। अतो ज्ञायत उपादानस्कन्धालम्बनमेव नैरात्म्यमिति। सूत्रे च अनात्मज्ञानं सर्वधर्मनालम्बत इति वचनस्थानं न किञ्चनास्ति। तत्र तत्र सर्वत्रोक्तं पञ्चस्कन्धानालम्बत इति।

(पृ) भगवान् स्वयमाह-सर्वधर्मा अनात्मान इति। अतो ज्ञायते संस्कृतोऽसंस्कृतश्चैतज्ज्ञानस्यालम्बनम्। न तु पञ्चोपादानस्कन्धमात्रमिति। आह च-दश शून्यताः सर्वधर्मालम्बना इति। या शून्यता तदेव नैरात्म्यम्। किञ्चाह-सर्वे संस्कारा अनित्या दुःखा, सर्वे धर्मा अनात्मान इति। यदनात्मज्ञानं तद् दुःखसत्यालम्बनमेव। कस्मान्नाह-सर्वसंस्कारा अनात्मान इति। सर्वे धर्मा अनात्मान इत्युक्तत्वात् ज्ञातव्यं यत् संस्कारा इति वचनं तत् संस्कृताभिधायकम्। यत् धर्मा इति वचनं तत् सर्वा[भिधायक]मिति। आह च-क एकलक्षणधर्मं लक्षणान्तरधर्मञ्चाभिमुखं सम्प्रजानाति यथा विद्याचक्षुषा रूपं पश्यति। केवलं बुद्धा भगवन्तः सम्यक् सम्बुद्धा विमुक्तिलाभिन एकलक्षणधर्मं लक्षणान्तरधर्मञ्चाभिमुखं सम्प्रजानन्ति यथा विद्याचक्षुषा रूपं पश्यन्ति इति। अनात्मलक्षणेन हि सर्वधर्मा एकलक्षणाः। अतो ज्ञायते अनात्म[ज्ञानं] सर्वधर्मानालम्बते। न तु दुःखमात्रम् इति।

उच्यते। सर्व[मिति] द्विविधं सर्वसङ्‍ग्राहकमेकदेशग्राहकमिति। सर्वसङ्‍ग्राहकमिति यथा भगवानाह-अशं सर्वज्ञ इति। [अत्र] सर्वं नाम द्वादशायतनानि। एकदेशग्राहकमिति यथाह-सर्वमादीप्तमिति। अनास्रवमसंस्कृतन्तु नादीप्तमुपलभ्यते। यथा च तथागतवर्गे उक्तम्-तथागतः सर्वत्यागी सर्वजयी इति। शीलादयो धर्मा न त्याज्याः। किन्तु अकुशलधर्मानुद्दिश्याह-सर्वत्यागीति। अजेय्या अन्ये बुद्धाः। अन्यान् सत्त्वानुद्दिश्यापरमाह-सर्वजयीति। किञ्चाह-कतमो भिक्षुः सर्वज्ञः। यः षट्‍स्पर्शायतनानामुत्पादं निरोधञ्च यथाभूतं प्रजानाति। अयमुच्यते सामान्यलक्षणज्ञः सर्वधर्माणां, न तु विशेषलक्षणज्ञ इति। भगवांस्तु सामान्यविशेषज्ञः सर्वज्ञ इत्युच्यते। भिक्षुरयं सामान्येन सर्वे धर्मा अनित्या इति प्रजानातीत्यतः सर्वज्ञो भवति। तस्य नामसाम्येऽपि वस्तुतोऽस्ति भेदः। [तत्] एकदेशसङ्‍ग्राहकं नाम।

आह च भगवान्-यत्‌सूत्रेऽवतरति। विनये च सन्दृश्यते। धर्मताञ्च न विलोमयति। स धर्म उपादेय इति। किञ्चाह-य आह इदं बुद्धवचनमिति। स सुव्यञ्जनः। न स्वर्थः। विद्वान् तत्र स्वर्थं सुव्यञ्जनं ब्रूयात्। येनार्थेन भिक्षोरस्य व्यञ्जनं प्रशस्यं भवति। पुनरस्ति कश्चिद्वक्ता स्वर्थस्य, न सुव्यञ्जनस्य। स्वर्थं सुव्यञ्जनेन प्रक्षिपेत्। इत्येवमादिसूत्रे भगवान् सर्वं तत् संश्रावयति। अस्ति च नीतार्थं नेयार्थञ्च सूत्रम्। इदन्तु नेयार्थं सूत्रम्। कस्मादेकस्मिन् वस्तुनि सर्वमिति वचनं भवति। तस्याभिसन्धि र्ज्ञातव्याऽस्ति। लौकिका अपि वदन्ति एकस्मिन् सर्वमिति। यथा वदन्ति-सर्वत्यागं करोति। सर्वेषाञ्च भोजनं प्रयच्छति। अयं सर्वभुक् इति। अतो ज्ञायते सर्वमनात्मेति वचने सत्यपि पञ्चोपादानस्कन्धान[भिसन्धाय] उक्तं, न तु सर्वधर्मानिति द्रष्टव्यम्।

यदुक्तं भवता-दश शून्यता इति। तत्रासंस्कृतं शून्यमिति नोपलभ्यते। कस्मात्। न हि कश्चिदसंस्कृत आत्मसंज्ञामुत्पादयति। तदन्यस्मिन् शून्येऽपि न काचित्क्षतिः। भवानपि दुःखज्ञानेन शून्यं संयोजयति। अतः शून्यता न सर्वधर्मालम्बिनी। (पृ) लौकिकी शून्यता सर्वधर्मानालम्बते न तु अनास्रवशून्यता। (उ)नास्ति तु लौकिकी शून्यता। सर्वा शून्यता अनास्रवा। (पृ) उक्तं हि धर्ममुद्रासूत्रे-शून्यता लौकिकी शून्यतेति। (उ) इयं लोकोत्तरशून्यता न तु लौकिकी शून्यता। (पृ) अत्रोक्तं ज्ञानदर्शनस्याविशुद्धत्वात् ज्ञायत इयं लौकिकी शून्यतेति। (उ) उक्तन्तु प्रागस्माभिः-अनास्रवं चित्तं प्रज्ञप्तिविदारणमिति। अतः प्रज्ञप्तिविदारणादागतमनास्रवं चित्तम्। पश्चान्निरोधसत्यं दृष्ट्वा अभिमानं विहाय ज्ञानदर्शनं विशुद्धं भवति। अतो न लौकिकी शून्यता।

यद्भवानाह-सर्वे संस्कारा अनित्याः सर्वे धर्मा अनात्मान इति। एवं हि स्यात्-योगी यदा नैरात्म्यसंज्ञासमन्वितः तदा धर्मसंज्ञासमन्वितत्वात् नैरात्म्ये धर्म इति स संज्ञोच्यते। यथोक्तं दर्शनवर्गे-यो दुःखं न पश्यति, स आत्मदर्शी भवति। यो यथाभूतं दुःखं पश्यति, न स पुनरात्मानं पश्यति। इति। यथाभूतमिति यदनात्मदर्शनम्। अतः सर्वे धर्मा अनात्मान इति वचनं दुःखसत्यमात्रमालम्ब्य अनात्मा संस्कार इत्यभिदधाति। यद्भवानवोचत्-बुद्धा [भगवन्तः] एकलक्षणं लक्षणान्तरञ्चाभिमुखं पश्यन्तीति। तदपि धात्वायतनादीनामेकत्वादेकलक्षणमित्युच्यते इति स्यात्। को दोषः॥

सर्वालम्बनवर्ग एकनवत्युत्तरशततमः।

१९२ आर्यविहारवर्गः

अस्ति द्विविधो विहारः शून्यविहार अनात्मविहार इति। पञ्चस्कन्धेषु नास्ति सत्त्व इति दर्शनं शून्यविहारः। पञ्चस्कन्धा अपि न सन्तीति दर्शनमनात्मविहारः। केनेदं ज्ञायते। उक्तं हि सूत्रे- रूपं निस्खभावं पश्यति [यावत्] वेदनां संज्ञां संस्कारान् विज्ञानं निःस्खभावं पश्यतीति। किञ्चोक्तं सूत्रे-निःस्खभावमुपादाय विमुच्यत इति। अतो ज्ञायते रूपस्वभावो न वस्तुसन् यावद्वेदनासंज्ञासंस्कारविज्ञानस्वभावा न वस्तुसन्त इति। अपि चोक्तं सूत्रे-पञ्चस्कन्धाः शून्या मायावत् इति। न हि माया वस्तुसतीति निर्वाच्या। यदि माया वस्तुसती, न मायेति भवति। नास्तीत्यपि न निर्वक्तुं सम्भवति। अवस्तुत्वादेव [बाला]लापनं करोति। अयञ्च योगी सर्वं शून्यं पश्यति। अतो ज्ञायते पञ्चस्कन्धा न वस्तुसन्त इति। यथा एकलक्षणविधमनाद्भित्त्यादिरेको[ऽपि] धर्मो नास्ति। तथा पञ्चस्कन्धा अपि, नैकः [तादृशः] परमार्थिको धर्मोऽस्ति।

(पृ) यदि रूपादयो धर्मा अपि अवस्तुसन्तः। तदा एकं लोकसत्यमेव स्यात्। (उ) निरोधः परमार्थसत्यत्वादस्ति। यथोक्तं सूत्रे-मृषा नाम यत् तुच्छकम्। सत्यं नाम यथाभूतमिति। निरोधः स नियतं यथाभूत इत्यतः परमार्थसन् इति। (पृ) यद्भवतोक्तं पञ्चस्कन्धेषु नास्ति सत्त्व इति दर्शनं [शून्यविहार] इति। केन हेतुना पञ्चस्कन्धाः सत्त्व इत्युच्यन्ते। [स] किं सास्रव उतानास्रवः। (उ) सास्रवोऽनास्रवश्च (पृ) सूत्र उक्तम्-यः सत्त्वं पश्यति स पञ्चोपादानस्कन्धान् पश्यति इति। (उ) अनास्रवधर्मोऽपि सत्त्वाख्ये वर्तते नासत्त्वाख्ये तरुपाषाणादौ। अतो ज्ञायते अनास्रवान् स्कन्धानुपादायापि सत्त्व इत्युच्यन्ते। यदाचार्योऽनास्रवचित्तगतः। तस्मिन् समयेऽप्यस्ति चित्तं सत्त्व इति। अतोऽनास्रवचित्तमपि सत्त्वो भवति। सर्वे स्कन्धा उपादानस्कन्धा इत्युच्यन्ते। उपादानादुत्पन्नत्वात्।

(पृ) कथं ज्ञायते सर्वे उपादानादुत्पद्यन्त इति। (उ) अनास्रवधर्मो दानशीलसमाधिभावना कर्मचित्तादुत्पद्यते। असति तु [तस्मिन्] नोत्पद्यते। यथोक्तं सूत्रे-अविद्यानिवृततृष्णासंयोजनया प्रतिबद्धो मूढ इमं कायमनुप्राप्नोति। एवं विद्वानपि इति। काय एवोपादानस्कन्धः। (पृ) यदि सर्वे स्कन्धा उपादानस्कन्धाः। सास्रवोऽनास्रव इति स्कन्धानां प्रविभागः कथम्। (उ) सर्वे स्कन्धा उपादानादुत्पन्ना इत्यत उपादानस्कन्धा इत्युच्यन्ते। नैव पुनर्भवमुपाददत इत्यतोऽनास्रवाः। इत्ययं प्रविभागः। स्कन्धा उपादानस्कन्धैः सहोपादानादुत्पन्ना इत्यत उपादानस्कन्धा इत्यभिधीयन्ते। इदं सूत्रं न विरुध्यते।

इमौ द्वौ विहारौ यत्किञ्चिदभावमालम्बेते। यद्रूपादये धर्माः शून्याः स्वभावनिरुद्धा इति। अयमेव यत्किञ्चिदभावः। (पृ) इमौ द्वौ पञ्चस्कन्धानालम्बेते। उक्तं हि सूत्रे-रूपं पश्यति शून्यमनात्मा वेदनासंज्ञासंस्कारान् विज्ञानञ्च पश्यति शून्यमनात्मा इति। (उ) स्कन्धानुपादाय पश्यति शून्यमनात्मेति। कस्मात्। सत्त्वकारणे सत्त्वशून्यं पश्यति। रूपादीनां धर्माणामपि निरोधं पश्यति। (पृ) एवञ्चोभयालम्बनम्। यद्योगी स्कन्धांश्च शून्याननुस्मरति। तदेव स्कन्धान् यत्किञ्चिदभावञ्चालम्बते। (उ) योगी सत्त्वकारणे न सत्त्वं पश्यतीत्यत एव शून्यचित्तमुत्पाद्य ततः शून्यं पश्यति। पञ्चस्कन्धानां निरोधे च न पश्यति रूपस्वभावं वेदनासंज्ञासंस्कारविज्ञानस्वभावम्। अतो ज्ञायते इमौ द्वौ यत्किञ्चिदभावालम्बनाविति॥

आर्यविहारवर्गो द्विनवत्त्युत्तरशततमः।

१९३ ज्ञानदर्शनवर्गः

(पृ) सम्यग्दर्शनस्य सम्यग्‌ज्ञानस्य च को विशेषः। (उ) उभयमेकात्मकमेव। नास्ति कश्चिद्विशेषः। सम्यग्दर्शनं द्विविधं लौकिकं लोकोत्तरमिति। लौकिकं यदस्ति पुण्यं पापमित्यादि। लोकोत्तरं यत् दुःखादीनां सत्यानां प्रतिसंवेदः। तथा सम्यक् ज्ञानमपि॥

(पृ) भवतोक्तं ज्ञानदर्शनयोर्नेदृशं लक्षणम्। कस्मात् क्षान्तयो दर्शनमात्रं न ज्ञानम्। क्षयज्ञानमनुत्पादज्ञानं, पञ्चविज्ञानसम्प्रयुक्ता च प्रज्ञा ज्ञानमेव च दर्शनम्। (उ) कस्मात् क्षान्तयो न ज्ञानम्। (पृ) आज्ञातमाज्ञास्यामीत्यत आज्ञास्यामीन्द्रियम्। यदि दुःखे धर्मक्षान्तिर्ज्ञानम्। दुःखे धर्मक्षान्तिर्ज्ञातैव दुःखे धर्मज्ञानमाज्ञेन्द्रियं स्यात्। नाज्ञास्यामीन्द्रियम्। अतो क्षान्तिर्न ज्ञानम्। उक्तञ्च सूत्रे-यत् धर्मेषु धर्मान् परीत्तं प्रज्ञया विपश्यति। क्षान्ति[रियं विपश्यना] अपरिनिष्पन्ना। परिनिष्पन्ना तु ज्ञानम् इति। या क्षान्तिः, अपरिनिष्पन्ना विपश्यना [सा]। प्रथमा चानास्रवा प्रज्ञा प्राथमिकं दर्शनं क्षान्तिः। न प्राथमिकं दर्शनं ज्ञानं भवेत्। क्षान्तिकाले च न विनिश्चयो भवति। ज्ञानकाले तु विनिश्चयोऽवश्यं भवति। क्षान्त्युत्पत्तिकाले विचिकित्सा पुनरनुवर्तते। अतः क्षान्तिर्न ज्ञानम्। (उ) या क्षान्तिस्तदेव ज्ञानम्। कस्मात्। छन्दः अभिरतिः क्षान्तिः सर्वमेकार्थकम्। योगी पूर्वं दुःखं ज्ञात्वा पश्चात् [तत्-] क्षान्तावभिरमते। यदि पूर्वमेव नास्ति ज्ञानम्। क्षन्तव्ये काऽभिरतिः। परीत्तवचने च केवलमुक्तं विपश्यना क्षान्तिरिति न ज्ञानम्। तथा चेत् प्रतिपत्तिफलवेदको ज्ञानरहितः स्यात्। यदि मन्यसे योगिनो ज्ञानवत एव क्षान्तिर्भवतीति। तदा क्षान्तिवेदनमेव ज्ञानं भवति। उक्तञ्च सूत्रे-[एवं] जानन् पश्यन् आस्रवाद्विमुच्यत इति। आह च-ज्ञानं दर्शनञ्चैकार्थकमिति। किञ्च भगवानाह-दुःखज्ञानं समुदय[ज्ञानं] निरोध[ज्ञानं] मार्गज्ञानम् इति। न त्वाह क्षान्तिरिति। अतो ज्ञायते ज्ञानमेव क्षान्तिरिति।

भगवान् विमुक्त्यर्थमाह-यथाभूतं प्रजानातीति ज्ञानम् इति। क्षान्तिरपि यथाभूतं प्रजानातीति न [ज्ञाना]दन्या स्यात्। यदि भवत् आज्ञात[माज्ञास्यामी]न्द्रियमेव क्षान्तिरिति। तदयुक्तम्। न वयं वदामः पूर्वं क्षान्तिः पश्चात् ज्ञानमिति। एकस्यैव चित्तस्य क्षान्तिः ज्ञानमित्याख्या भवति। अयं सूत्रार्थोऽसिद्धः। भवतः कथमसिद्धेन लक्षणसिद्धिर्भवति। भवानाह-क्षान्तिपरिनिष्पन्नेति। प्रत्युक्तमिदं मया यत् ज्ञानपूर्विका क्षान्तिरिति। [अतः] परिनिष्पन्नैव क्षान्तिरिति द्रष्टव्यम्। यदि परिनिष्पत्तिं न जानाति। कथं क्षमते। भवानवोचत्-क्षान्तिकाले न विनिश्चयोऽस्तीति। भवतां शासनेक्षान्त्या संयोजनं प्रजहाति। एवमनिश्चितं किं संयोजनं प्रजहाति। भवानवोचत्-क्षान्तिकाले विचिकित्साऽनुवर्तते इति। तथा चेत् मार्गसत्यदर्शनेऽपि विचिकित्साऽनुवर्तमाना भवति। तत्र ज्ञानमुत्पद्यमानमपि अज्ञानं स्यात्। न सविकल्पिकेयं क्षान्तिः इदं ज्ञानं भवति। यथा लौकिकी विपश्यना चतुस्सत्यानुसारिणी क्षान्तिरित्यप्युच्यते ज्ञानमित्यप्युच्यते। अनास्रवा क्षान्तिर्ज्ञानञ्च तथा स्यात्।

(पृ) क्षयज्ञानमनुत्पादज्ञानञ्च ज्ञानमात्रं न दृष्टिः। (उ) किं कारणम्। (पृ) सूत्रे हि पृथुगुच्यते सम्यग्दृष्टिः सम्यक् ज्ञानमिति। अतो ज्ञानं न दृष्टिः। (उ) तथा चेत् सम्यग्दृष्टिर्न सम्यग् ज्ञानं भवति। यदि भवतो मतं सम्यग् दृष्टिः सम्यग् ज्ञानमिति। सम्यग् ज्ञानमपि सम्यग् दृष्टिः स्यात्। पञ्चाङ्गधर्मकाये प्रज्ञास्कन्धात् पृथगुक्तं विमुक्तिज्ञानदर्शनं न प्रज्ञा भवेत्। तथा च क्षयज्ञानममुत्पादज्ञानमपि न प्रज्ञा भवति। इदानीं सम्यग्दृष्टिरेव भिन्नलक्षणतया सम्यग् ज्ञानमित्युच्यते। यदुत सर्वक्लेशानां क्षयोऽर्हतश्चित्ते समुत्पद्यत इत्यत [स्तत] सम्यग् ज्ञानमित्युच्यते।

(पृ) यदि सम्यग् ज्ञानमेव सम्यग्दृष्टिः। तदा अर्हन्न दशाङ्गसम्पन्नः स्यात्। (उ) एकस्यैव नामान्तरम्। यथा धर्मज्ञानं दुःखज्ञानमिति। आह च-अर्हन् अष्टगुणपुण्यक्षेत्रसम्पदिति। अतः सम्यग् ज्ञानमेव सम्यग्दृष्टिः। षट्‍सु सामीचीषु षष्ठी सामीची समतादृष्टिरित्युच्यते। यदि भवतोक्तवत् भवति। तदा क्षयज्ञानमनुत्पादज्ञानं न सामीची भवति। किञ्च सम्यग्विपश्यतीति सम्यग्दृष्टिः। क्षयज्ञानमनुत्पादज्ञानञ्च सम्यग्विपश्यतीत्यतोऽपि सम्यग्दृष्टिः।

(पृ) पञ्चविज्ञानसम्प्रयुक्ता प्रज्ञा ज्ञानमात्रं न दृष्टिः। (उ) कस्मान्न दृष्टिः। (पृ) पञ्चविज्ञानानि निर्विकल्पकानि। प्रथमत आलम्बनगतत्वात्। दृष्टिर्नाम सञ्चित्योपनिध्यानम्। पञ्चविज्ञानानि च प्रत्युत्पन्नमालम्बन्ते। अतो न दृष्टिः। (उ) तत्र वितर्कविचाराभावात् न विकल्पयन्ति। प्रथमत आलम्बनगतत्वात् न दृष्टिरिति यदि मतम्। तदयुक्तम्। कस्मात्। भवतां हि शासनं चक्षुर्विज्ञानं सन्तानालम्बनं यथा मनोविज्ञानमिति। अतो न वक्तव्यं प्रथमत आलम्बनगतमिति। तथा चेन्मनोविज्ञानमपि न दृष्टिर्भवेत्। भवान् पुनराह-प्रत्युत्पन्नालम्बनत्वान्न दृष्टिरिति। इदमपि न युक्तम्। परचित्तज्ञानमपि प्रत्युत्पन्नालम्बनम्। इदमपि न दृष्टिः स्यात्। पञ्चविज्ञानेषु नास्ति यथाभूतज्ञानम्। प्रतिपत्त्यभावात्। सदा प्रज्ञप्त्यनुवर्तनाच्च। दृष्टिः ज्ञानं प्रज्ञा इत्यादि सर्वं नास्ति। किं पुनर्दृष्टिमात्रं नास्तीति।

केचिदाहुः- चक्षुरिन्द्रियं दृष्टिरिति। कथमिदम्। (उ) न चक्षुरिन्द्रियं दृष्टिः। चक्षुर्विज्ञानं [विषया]लम्बनं भवति। लोकव्यवहारमनुसृत्य चक्षुर्दृष्टिरित्युच्यते। (पृ) केचिदाहुः-सन्त्यष्टदृष्टयो यदुत पञ्चमिथ्यादृष्टयो लौकिकी सम्यग्दृष्टिः शैक्षदृष्टिरशैक्षदृष्टिः। एता अष्टदृष्टिर्वर्जयित्वा अन्या प्रज्ञा न दृष्टिरित्युच्यत इति। कथमिदम्। (उ) ज्ञानदर्शनं विमुक्तिलाभः प्रतिसंवेदनं साक्षात्कार इतीदं सर्वमेकार्थकम्। इयं दृष्टिरियं न दृष्टिरिति यत् वचनम्। सर्वं तत् स्वसंज्ञाविकल्पितं वचनम्। (पृ) उक्तं ननु सूत्रे-जानन् पश्यन् आस्रवाद्विमुच्यत इति। कथमस्ति प्रविभागः। (उ) यत् ज्ञात्वा आदौ प्रज्ञप्तिं विदारयति तत् ज्ञानमित्युच्यते। धर्मस्थितायामवतरणं दर्शनम्। आद्यविपश्यना ज्ञानम्। [तत्]प्रतिसंवेदनं दर्शनम्। इत्येवमस्ति प्रविभागः॥

ज्ञानदर्शनवर्गस्त्रिनवत्युत्तरशततमः।

१९४ त्रिविधप्रज्ञावर्गः

तिस्रः प्रज्ञा, श्रुतमयी प्रज्ञा, चिन्तामयी प्रज्ञा, भावनामयी प्रज्ञेति। सूत्रादि द्वादशाङ्गप्रवचनादुत्पन्ना श्रुतमयी। इदमनास्रवां प्रज्ञां जनयतीति प्रज्ञा। यथोक्तं सूत्रे-राहुलो भिक्षुर्विमुक्तिप्रापिणीं प्रज्ञां सम्पादयति इति। वेदादीन् व्यावहारिकग्रन्थान् शृण्वन्नपि नानास्रवां प्रज्ञामुत्पादयतीत्यतो न [सा] श्रुतमयी प्रज्ञा भवति। यत् सूत्राणामर्थं चिन्तयति सा चिन्तामयी प्रज्ञा। यथोच्यते-योगी धर्मं श्रुत्वा तदर्थगतिं चिन्तयति। इति। अपि चाह-योगी धर्मं श्रुत्वा तदर्थं चिन्तयन् सदा प्रतिपदमनुवर्तत इति। यत् ज्ञानदर्शनमभिमुखीभवति सा भावनामयी प्रज्ञा। यथोच्यते-योगी समाहितचित्ते पञ्चस्कन्धानुत्पादनिरुद्धान् पश्यतीति। यथोक्तं सूत्रे-यूयं भिक्षवो ध्यानसमाधिं भावयन्तो यथाभूतज्ञानदर्शनमभिमुखं लभध्वे। इति। किञ्चोक्तं सप्तसम्यग्‌ज्ञानसूत्रे-यत् भिक्षु धर्मं प्रजानाति। [इयं] श्रुतमयी प्रज्ञा। यदर्थं प्रजानाति [इयं] चिन्तामयी प्रज्ञा। यत् कालादीन् प्रजानाति। इयं भावनामयी प्रज्ञा। इति। यथा च राहुलः पञ्चोपादानस्कन्धनिकायादीनधीते। इयं श्रुतमयी प्रज्ञा। यद्विविक्तदेशे तदर्थं चिन्तयति। इयं चिन्तामयी प्रज्ञा। पश्चात्सम्बोधिकाले भावनामयी प्रज्ञा। किञ्चोक्तं सूत्रे-त्रीण्यायुधानि श्रुतायुधं विवेकायुधं प्रज्ञायुधमिति। श्रुतायुधं नाम श्रुतमयी प्रज्ञा। विवेकायुधं चिन्तामयी प्रज्ञा। प्रज्ञायुधं भावनामयी प्रज्ञा। अपि चोक्तं सूत्रे-पञ्चानुशंसाधर्मश्रवणे। कतमाः पञ्च। अश्रुतं शृणोति। श्रुतं पर्यादापयति। कांक्षां विहन्ति। दृष्टिं ऋजु करोति। चित्तमस्य प्रसीदति। इति। अश्रुतं शृणोति। श्रुतं पर्यादापयति इतीयं श्रुतमयी प्रज्ञा। कांक्षां विहन्ति। दृष्टिं ऋजुकरोति इतीयं चिन्तामयी प्रज्ञा। चित्तमस्य प्रसीदति इतीयं भावनामयी प्रज्ञा। धर्मश्रवणानुशंसायाञ्चोक्तम्-श्रोत्रेण धर्मं शृणोति। वाचा धर्ममधीते। इयं श्रुतमयी प्रज्ञा। मनसा मीमांसते। इयं चिन्तामयी प्रज्ञा। पश्यन् अभिसमेति। इयं भावनामयी प्रज्ञा इति। चतुर्षु श्रोत‍आपत्त्यङ्गेषु सद्धर्मश्रवणं श्रुतमयी प्रज्ञा। योनिशोमनस्कारश्चिन्तामयी प्रज्ञा। धर्मानुधर्मप्रतिपत्तिर्भावनामयी प्रज्ञा। पञ्चविमुक्तिद्वारेषु [यदन्यतरस्मात्] गुरुस्थानीयात् धर्मं श्रृणोति। इयं श्रुतमयी प्रज्ञा। [तस्मिन् धर्मे] यदर्थप्रतिसंवेदी भवति। इयं चिन्तामयी प्रज्ञा। तस्य यत् प्रमोद्यादि जायते। इयं भावनामयी प्रज्ञा।

अपि चोक्तं सूत्रे-भगवान् धर्ममुपदिशति आदौ कल्याणं मध्ये कल्याणमन्ते कल्याणमित्यादि। तं धर्मं शृणोति सत्पुरुषस्तरुणो वृद्धो वा। श्रुत्त्वा प्रतिसञ्चिक्षति-सम्बाधो गृहावासोऽभ्यवकाशा प्रव्रज्या। नेदं सु करमगारमध्यावसता [एकान्तपरिशुद्धं] सद्धर्मं चरितुमिति। तदैव भोगस्कन्धं प्रहाय ज्ञातिपरिवृत्तं प्रहाय अगारादनागारं प्रव्रजति। शीलं धत्ते। इन्द्रियाणि रक्षति। इर्यापथेषु सम्प्रजन्यकारी भवति। विविक्तदेशे चिन्तयति। पञ्च नीवरणानि प्रहाय प्रथमध्यानादीनुपसम्पद्य विहरति। यावदास्रवक्षयमनुप्राप्नोति। इति। तत्र यत् धर्मं शृणोति तरुणो वा वृद्धो वा इति। इयं श्रुतमयी प्रज्ञा। श्रुत्वा यत् प्रतिसञ्चिक्षति-सम्बाधो गृहावासोऽभ्यवकाशा प्रव्रज्येति। इयं चिन्तामयी प्रज्ञा। पञ्च नीवरणानि प्रहाय यावदास्रवक्षयमनुप्राप्नोति। इयं भावनामयी प्रज्ञा। किञ्चोक्तं सूत्रे-द्वाभ्यां प्रत्ययाभ्यां सम्यग्दृष्टिरुत्पद्यते। [कतमाभ्यां द्वाभ्याम्]। परतो धर्मश्रवणं योनिशोमनस्कार इति। परतो धर्मश्रवणं श्रुतमयी प्रज्ञा। योनिशोमनस्कारश्चिन्तामयी प्रज्ञा। सम्यग्दृष्टिसमुत्पादो भावनामयी प्रज्ञा। उक्तञ्च गाथायाम्-

निषेव्य सन्तं पुरुषं सद्धर्ममुपश्रुत्य च।
विविक्तदेशाभिरतः तच्चित्तं विनयेत्पुनः॥ इति।

तत्र निषेव्य सन्तं पुरुषं सद्धर्ममुपश्रुत्य चेतीयं श्रुतमयी प्रज्ञा। विविक्तदेशाभिरत इतीयं चिन्तमयी प्रज्ञा। तच्चित्तं विनयेत्पुनरितीयं भावनामयी प्रज्ञा। किञ्च भगवान् भिक्षूननुशास्ति-यत्किञ्चिद्भाषमाणैर्युष्माभिश्चतुस्सत्यानि भाषयितव्यानि। यत्किञ्चिच्चिन्तयद्भिश्चतुस्सत्यानि चिन्तयितव्यानि इति। तत्र चतुस्सत्यभाषणं श्रुतमयी प्रज्ञा। चतुस्सत्यचिन्तनं चिन्तामयी प्रज्ञा। चतुस्सत्यानां लाभः भावनामयी प्रज्ञा। एवमादिना तत्र तत्र सुत्रे भगवान् त्रिविधां प्रज्ञामवोचत्।

(पृ) तिसृषु प्रज्ञासु कति कामधातौ। कति रूपधातौ। कति आरूप्यधातौ भवन्ति। (उ) कामधातौ सर्वा भवन्ति। यथा हस्तक उपासकोऽतप्यद्देवेषूपपद्य तत्र धर्मं देशयति। धर्मं देशयन् अवश्यं तदर्थं चिन्तयति। अतो ज्ञायते रूमधातावप्यस्ति चिन्तामयी प्रज्ञेति। आरूप्यधातावस्ति भावनामयी प्रज्ञा। (पृ) केचिदाहुः कामधातौ नास्ति भावनामयी प्रज्ञा। रूपधातौ नास्ति चिन्तामयी प्रज्ञेति। कथमिदम्। (उ) केन प्रत्ययेन कामधातौ नास्ति भावनामयी प्रज्ञा। (पृ) न कामधातुकमार्गेण सर्वाणि नीवरणानि सर्वाणि पर्यवस्थानानि प्रजहाति येन कामधातुकपर्यवस्थानं नाभिमुखीभवेत्। (उ) भवतां शासने नेदं वचनमस्ति यत् न कामधातुकमार्गेण नीवरणानि पर्यवस्थानानि प्रजहाति येन कामधातुकपर्यवस्थानं नाभिमुखीभवेदिति। आह च कामधातुकमार्गेण क्लेशान परिभेदयतीति। किमिति। कामधातावस्ति अशुभादिभावना। यथोक्तं सूत्रे-अशुभभावनां भावयन् कामरागं समूहन्ति इति। तथा करुणादावपि। (पृ) कामधातावशुभादिभावना नात्यन्तं क्लेशान् समुच्छेदयति। (उ) रूपधातुकाशुभादिभावनापि नात्यन्तं क्लेशान् समुच्छिन्द्यात्। (पृ) दौष्ठुल्याद्याकारैः क्लेशान् प्रजहाति। नाशुभादिना। (उ) दौष्ठुल्यादिना क्लेशान् प्रजहाति नाशुभादिना इति नास्ति किञ्चन सूत्रवचनम्। उक्तं हि सूत्रे-अशुभादिना क्लेशान् समूहन्ति इति। दौष्ठुल्यादीनां किमस्ति बलं क्लेशानां समुच्छेदकम्। [यत्] नास्त्यशुभादीनाम्। यदि कामधातौ दौष्ठुल्याद्याकारोऽस्ति। अनेनाकारेण क्लेशान् समुच्छिन्द्यात्। यदि नास्ति, वक्तव्यं कारणं कस्मादस्ति अशुभादिः, न दौष्ठुल्यादिरिति। यदि सन्नपि न क्लेशान् समुच्छेदयति। रूपधातौ सन्नपि न समुच्छिन्द्यात्। अत्रापि कारणं वक्तव्यं कस्मात् कामधातौ न समुच्छेदयति। रूपधातौ परं समुच्छेदयतीति।

कामधातौ सन्नपि दौष्ठुल्यादिर्न क्लेशान् समुच्छेदयति। अस्ति विक्षेपधातुत्वात्। विक्षिप्तचित्तो न किञ्चित्समुच्छेदयति। ययोक्तं सूत्रे-चित्तसमाधानं मार्गः चित्तविक्षेपोऽमार्ग इति। (उ) कारणं वक्तव्यं कस्मात् कामधातुर्विक्षेपधातुरिति। तत्रास्ति अशुभादिभावना यद्ययं विक्षेपधातुः। कथं कङ्कालादि विलक्षणं पश्यति। रूपधातौ च चित्तसमाधाने कस्य वैलक्षण्यमस्ति। कामधातो तु नास्ति। (पृ) रूपधातुकमार्गेण वैराग्यमनुप्राप्य तदन्तरा म्रियमाणो रूपधातावुत्पद्यते। यथा आणिराणिं निस्सारयति। (उ) किं नाम वैराग्यम्। (पृ) क्लेशप्रहाणं वैराग्यम्। रूपधातुकर्मार्गेण क्लेशान् प्रजहाति। न कामधातुकेन। (उ) तीर्थिकाः प्रहीणसंयोजना अपि पुनः कामधातौ समुत्पद्यन्ते। अतः [ते] प्राकृता न प्रहीणसंयोजना इत्युच्यन्ते। यदि [संयोजनानि] प्रहाय पुनरुत्पद्यते। तदा अनास्रवः क्षीणसंयोजनोऽपि पुनरुत्पद्येत। तत्तु न सम्भवति।

अपि चोक्तं सूत्रे- क्षीणत्रिसंयोजनस्त्रीणि विषाणि समूहन्तीति। प्राकृतो न त्रीणि संयोजनानि क्षपयतीत्यतो न वीतरागो भवति। प्राकृतस्य नित्यमस्ति आत्मदृष्टिः। यतः स न सत्कायदृष्ट्यादीन् क्षपयति। यदि प्राकतो वैराग्यकुशलः, सर्वेऽपि क्लेशा न स्युः। कस्मात्। सर्वे हि क्लेशाः प्रतीत्यसिद्धाः। यथोक्तं सूत्रे-प्रत्ययेभ्य आत्मा सिध्यतीति। यदि पृथग्जनस्यास्य कामधातुकपञ्चस्कन्धेषु सत्कायदृष्टिर्नोद्भवति। उर्ध्वधातुकस्कन्धेषु पुनर्न भवेत्। तदा तु पृथग्जनस्य न सत्कायदृष्टिर्भवेत्। इत्यस्तीदृशो दोषः। एवं क्लेशैरत्यन्तक्षीणैर्भवितव्यम्। पृथग्जनोऽयमर्हन् स्यात्। वस्तुतस्तु [तस्य] क्लेशा नैकान्तं क्षीणाः। यथोक्तं सूत्रे-द्वाविमौ भिक्षवः अशन्या फलन्त्या न सन्त्रसतः। [कतमौ द्वौ] भिक्षुश्च क्षीणास्रवो राजा च चक्रवर्ती इति। इदानीमयं पृथग्जनोऽपि न सन्त्रसेत्। अर्हन् नाभिनन्दति जीवितं, नाभिसन्त्रसति मरणम्। अयं [पृथग्जनो]ऽपि एवं स्यात्। यथा उपसेनोऽर्हन् आशीविषदष्टो जीवितान्तेऽविरूपेन्द्रियोऽविकृतरूपश्च बभूव। तथाऽयमपि स्यात्। अर्हतोऽष्टौ लोकधर्मा न चित्तमवपातयन्ति। तथा स्यादयमपि। वीतरागत्वात्। वस्तुतस्तु पृथग्जनस्य वीतराग इति कथ्यमानस्यापि नेदं लक्षणं स्यात्। अतो ज्ञायते न क्षीणक्लेशो[ऽय]मिति।

(पृ) पृथग्जनः संयोजनानि प्रहाय अत्रायुषोऽन्ते रूपधातावुत्पद्यते। यदि संयोजनानि न प्रजहाति। कथं तत्रोत्पद्येत। सूत्रेऽप्युक्तम्-अस्ति वीतरागस्तीर्थिक इति। आह च अराडः कलाम उद्रको रामपुत्रो रूपे वीतराग आरूप्य उत्पद्यत इति। किञ्चाह-रूपेण कामं विजहाति। अरूपेण रूपं विजहाति। निरोधेन स्मृत्युपस्थानानि विजहातीति। अतो [यत्]भवतोक्तं पृथग्जनः क्षीणक्लेशोऽपि पुनरुत्पद्यत इत्यतो न क्षीण[क्लेश] इति। तन्न युज्यते। भवानप्याह-पृथग्जनस्य सर्वाणि विद्यमानानि प्रहीणानीति इदं वस्तुतः प्रतिषिद्धमित्यतः क्षीणो वीत इत्युच्यते। यथोक्तं गाथायाम्-

अहं ममेति या चिन्ता म्रियमाणो जहाति ताम्

अयमेव वीतरागो नाम। तीर्थिकानां प्रहाणन्तु मरणप्रहाणादन्यत्। मरणप्रहीणो न रूपारूप्यधातावुत्पद्यते। यो बालः स्वभूमिं त्यजति तं सत्कृतवतामपि नास्ति महाविपाकः। यदि वीतरागं तीर्थिकं सत्करोति, महाविपाकं विन्दते। वचने समानेऽपि तदर्थस्तु विभिन्नः। अतो ज्ञायते पृथग्जनो वस्तुतः प्रहीण[क्लेशो] वीत[राग] इति।

(उ) प्रतिषेधेऽस्ति प्रविभागः। यदि गभीरक्लेशव्यावर्तकः तदा रूपारूपधातावुत्पद्यते। यदि सत्कायदृष्टिं व्यावृत्तवान् तदा पूर्वोक्तो दोषः। यदि कामधातुकसत्कायदृष्टिं न व्यावृत्तवान्। कथं रूणरूप्यधातावुत्पद्यते। व्यावृत्तरागप्रतिघमात्रस्य रूपधातावुत्पादः। न व्यावृत्तसत्कायदृष्टिकस्य। अतः पृथग्जनो न वस्तुतः प्रहीणसंयोजन इति ज्ञायते। कामधातुकसद्धर्मोऽपि क्लेशव्यावर्तकोऽस्ति। अतो ज्ञायते कामधातावपि भावनामयी प्रज्ञाऽस्तीति। सूत्रेऽप्युक्तम्-सप्तनिश्चयानतिक्रम्य सम्बोधिं विन्दत इति। अतो ज्ञायते कामधातुनिश्रितः समाधिस्तत्त्वज्ञानजनक इति।

(पृ) पुग्दलोऽयं प्रथमध्यानस्यासन्नभूमिं निश्चित्यार्हन्मार्गमनुप्राप्नोति। न कामधातुकसमाधिम्। (उ) न युक्तम्। अतिक्रम्य सप्तनिश्रयानिति वचनेन प्रथमध्यानं तदासन्नभूमिश्चातिक्रान्तैव। न तत्रास्ति कारणमासन्नभूमिं निश्रयते न कामधातुकसमाधिमिति। यद्ययं योगी आसन्नभूमिमुपसन्नः। कस्मान्न प्रथमध्यानमुपसम्पद्यते। अस्यापि नास्ति कारणम्। सुसीमसूत्रे चोक्तम्-पूर्वं खलु धर्मस्थितिज्ञानं पञ्चान्निर्वाणज्ञानमिति। अस्यार्थः नावश्यं ध्यानसमाधिप्राप्तिपूर्वक आस्रवक्षयः। किन्तु धर्मस्थितिज्ञानमवश्यं पूर्वं कृत्वा पश्चादास्रवक्षयो भवतीति। अतो ज्ञायते सर्वान् ध्यानसमाधीनतिक्रामतीति। ध्यानसमाधिसमतिक्रमाय सूसीमसूत्रमाह। यद्यासन्नभूमिं वेदयते। स एव ध्यानसमानदोषः। सूत्रे चासन्नभूमिरिति वचनं नास्ति। स्वसंज्ञानुस्मरणविकल्पोऽयम्।

(पृ) पूर्वमुक्तो मया आणिदृष्टान्तः। अतो ज्ञायते अन्यभूमिकमार्गेणान्यभूमिकसंयोजनं प्रजहातीति। यथा सूक्ष्मयाण्या स्थूलाणिं निस्सारयति। एवं रूपधातुकमार्गेण कामधातुं प्रजहाति। योगी यदि पूर्वं काममकुशलधर्मांश्च प्रजहाति। तदुत्तरं प्रथमध्यानेऽवतरति। अतो ज्ञायतेऽवश्यमस्त्यासन्नभूमिः यया कामं प्रजहाति। आह च-रूपमुपादाय काममतिक्रामतीति। यदि नास्त्यासन्नभूमिः। कथं रूपमुपादद्यात्। उक्तञ्च सूत्रे-योगी शुभं प्रतिलभमानोऽशुभं त्यजति तद्यथा नन्दः अप्सरतृष्णामुपादाय पूर्वतनकामं जहौ इति। यश्च प्रथमध्याने नोपशमरसमनुविन्दते, न स पञ्चकामगुणेषु महावद्यमतिं करोति। अतो ज्ञायते पूर्वं प्रथमध्यानस्यासन्नभूमिमनुप्राप्य कामधातुमुत्सृजतीति।

उच्यते। कामधातौ शुभमनुप्राप्याशुभं प्रजहति। तद्यथाह-पञ्चनिस्सरणस्वभावा इति। यद्यार्यश्रावकः कदाचित् पञ्चकामगुणा न प्रीतिसौमनस्यजनका इत्यनुस्मरति। तदा तच्चित्तं नाभिरमते सिरापक्षदाहवत्। यदि [ते] निस्सरणधर्मा इत्यनुस्मरति। तदा चित्तमभिरमते। आह च-योगिनो यदाऽकुशलवितर्को भवति। तदा कुशलवितर्केण तं निरोधयति। तस्माद्भवदुक्त आणिदृष्टान्तोऽपि कामधातौ सम्भवति। यत् भवानाहरूपमुपादाय काममतिक्रामतीति। इदं चरमभविकम्। योगी यदि कामधातुकमार्गेण क्लेशान् प्रजहाति। तदनुक्रमशो यावद्रूपधातुककुशलधर्मान् प्रतिलभते। तस्मिन् समये कामधातोरत्यन्तप्रहाणं नाम रूपधातुकधर्मप्रतिलाभः। भवानाह-निरोधसमापत्तिं प्रतिलभत इति। अर्हन्नपि समाधीन् प्रतिलभते। किन्तु तच्चरमभविकमित्युच्यते। यद्भवतोक्तं-शुभं प्रणीतं प्रमोदमुपशमरसञ्च प्रतिलभमान इति। तत्सर्वं सामान्यतः प्रत्युक्तम्।

यदि च कामधातौ नास्ति समाधिः। कथं व्यग्रचित्तेन रूपधातुककुशलं साक्षात्करोति। (पृ) प्रज्ञाविमुक्तस्यार्हतो नास्ति समाधिः। प्रज्ञा परमस्ति। (उ) तत्र ध्यानसमाधिमात्रस्य निषेधः। अवश्यं भवितव्यमल्पकालं समाहितचित्तेन यावदेकं क्षणम्। यथा सूत्रे भगवानाह-भिक्षूणां चीवरं गृह्णतां त्रिषु [क्लेश] विषेषु सत्स्वपि चीवरासङ्गो निरुद्ध एवेति। व्यग्रचित्तस्य तत्त्वज्ञानमुत्पद्यत इति न किञ्चित्सूत्रमाह। सर्वथाह-समाहितो यथाभूतं प्रजानातीति॥

त्रिविधप्रज्ञावर्गश्चतुर्वनवत्युत्तरशततमः।

१९५ चतुः प्रतिसंविद्वर्गः

(पृ) अस्ति धर्मस्थितेः प्रत्यासन्नं लौकिकं ज्ञानम्। कतमदिदम्। (उ) इदं ऊष्मादिधर्मे प्रज्ञप्तिविदारकं ज्ञानम्। ज्ञानमिदं सांवृतसत्यदर्शन[रूप]त्वात् लौकिकम्। आर्यमार्गस्य प्रत्यासन्नत्वात् धर्मस्थितेः प्रत्यासन्नमित्युच्यते। (पृ) इदं सत्यदर्शनमार्गे अनागतभावनादीनां ज्ञानम्। (उ) अनागतभावनादीनां ज्ञानं नास्तीति पश्चाद्वक्ष्यते। कस्मात्। धर्मलक्षणविदारणे हि नास्ति प्रज्ञप्तिचित्तम्। अतः सत्यदर्शनमार्गे न लौकिकं ज्ञानं भावयति।

(पृ) सूत्र उक्तम्-चतस्रः प्रतिसंविद इति। कतमा इमाः। (उ) अक्षरेषु, या प्रतिसंवित्। इयं धर्मप्रतिसंवित्। रुतेषु प्रतिसंवित् निरुक्तिप्रतिसंवित्। यदुत [नाना] दिगन्तरव्यवहृतरुतविशेष[ज्ञान]म्। यथोक्तं सूत्रे-जनपदनिरुक्तौ नाभिनिवेशेत योगी इति। रुतस्याप्रयोगेऽर्थो दुरधिगमः। अक्षराभावेऽर्थो न प्रकाश्यो भवति। इयमेव निरुक्तिरकुण्ठा अक्षया असन्दिग्धं सुभाषितमित्युच्यते। यथोक्तं सूत्रे-सन्ति चत्वारो भाषितधर्माः किञ्चिद्भाषितं सार्थगति नाक्षयकरम्। किञ्चिदक्षयकरं न सार्थगति। किञ्चिदुभयवत् इति। किञ्चिन्नोभयवत् इति। इदं त्रिविधं ज्ञानं निरुक्त्युपायः। नामपदज्ञाने यदर्थप्रतिसंवेदनम्, इयमर्थप्रतिसंवित्। यथाह-सन्ति चत्वारो भाषितधर्माः कश्चिदर्थोपायः न व्यञ्जनोपायः। कश्चिद्वयञ्जनोपायो नार्थोपायः। कश्चिदुभयोपायः। कश्चिन्नोभयोपायः। य एतच्चतुःप्रतिसंवित्प्राप्तः स उपायसम्पन्नो दुष्प्रधृष्यो दुरधिगम्यो धर्मभाषणे। [तस्य] सुभाषितमक्षय[कर]मपि सार्थगति। प्रज्ञाऽनवसन्ना वचननिरुक्तिश्चा प्रतिहता भवति।

(पृ) प्रतिसंविदियं कथं प्रतिलब्धव्या भवति। (उ) पूर्वाध्वनीनकर्मप्रत्ययात्। यदि प्रत्यध्व प्रज्ञाप्रत्ययं स्कन्धाद्युपायञ्च सम्यग्भावयति। तदा तद्भावनाबलादिहैवाध्वनि अशिक्षिताक्षरसूत्राध्ययनोऽपि [तत्र] ज्ञानं विन्दते। यथा दिव्यचक्षुरभिज्ञादिषु। (पृ) कतमः पुद्गलः प्रतिलभते। (उ) आर्यपुद्गल एव प्रतिलभते। केचिदाहुः-अर्हन्नेव प्रतिलभते। न शैक्षजना इति। नायं तथा नियमः। शैक्षा अपि अष्टविमोक्षान् विन्दते। कस्मान्न प्रतिलभन्त इदं ज्ञानम्।

(पृ) चतस्र इमाः प्रतिसंविदः कस्मिन् धातौ वर्तन्ते। (उ) कामधातौ रूपधातौ च सर्वा भवन्ति। आरूप्यधातौ केवलमर्थप्रतिसंविदस्ति। प्रतिसंविद् द्विविधा भवति सास्रवा अनास्रवेति। शैक्षाणां द्विविधा च भवति। अशैक्षाणां केवलमनास्रवा। प्रतिलाभे तु सर्वा युगपद्विन्दते। स्त्रियोऽपि प्रतिलभन्ते यथा धर्मदिन्नादयो भिक्षुण्यः॥

चतुःप्रतिसंविद्वर्गः पञ्चनवत्युत्तरशततमः।

१९६ पञ्चज्ञानवर्गः

पञ्च ज्ञानानि-धर्मस्थितिज्ञानं, निर्वाणज्ञानं अरणाज्ञानं प्रणिधिज्ञानं प्रान्तकोटिकज्ञानमिति। तत्र धर्माणामुत्पादज्ञानं धर्मस्थितिज्ञानम्। यथा जातिप्रत्ययं जरामरणं यावदविद्याप्रत्ययाः संस्कारा इति। अस्ति वा तथागतो नास्ति वा तथागतः। एषां स्वभावः सदा स्थित इत्यतो धर्मस्थितिज्ञानमित्युच्यते। एषां धर्माणां निरोधो निर्वाणज्ञानम्। यथा जातिनिरोधे जरामरणनिरोधः। यावदविद्यानिरोधे संस्कारनिरोध इति।

(पृ) तथा चेत् निर्वाणज्ञानमपि धर्मस्थितिज्ञानं भवति। कस्मात्। यतः अस्ति वा तथागतो नास्ति वा तथागतः। अस्य स्वभावोऽपि सदा स्थितः। (उ) धर्माणां क्षयनिरोधो निर्वाणमित्याख्यायते। अस्मिन् क्षयनिरोधे को धर्मः स्थितः। (पृ) निर्वाणं किमद्रव्यमसत्। (उ) स्कन्धानामशेषनिरोधो निर्वाणमिति कीर्त्यते। तत्र किमस्ति [अवशिष्टम्]। (पृ) द्रव्यसत् निर्वाणम्। तत् केन ज्ञायते। निरोधसत्यं हि निर्वाणम्। दुःखादीनां सत्यानां वस्तुसत्त्वात् निर्वाणमपि वस्तुसत्। किञ्च निर्वाणस्य ज्ञानं निरोधज्ञानं भवति। यद्यसन् धर्मः। कस्य धर्मस्य ज्ञानमुत्पद्यते। सूत्रे च भगवानवोचत्-अस्ति, भिक्षवः कृतको जातो भूतः संस्कृतधर्मः। अस्ति [भिक्षवः] अकृतकोऽजातोऽभूतोऽसंस्कृतधर्म इति। अपि चोक्तम्-सन्ति द्विधैव धर्माः संस्कृतोऽसंस्कृत इति। संस्कृतधर्म इति उत्पादस्थितिव्ययविकृतः। असंस्कृत अनुत्पादस्थितिव्ययविकृतः। किञ्चोक्तं सूत्रे-ये विद्यन्ते संस्कृता वा असंस्कृता वा निरोधो निर्वाणं तेषामग्रमाख्यायते इति। आह च-रूपमनित्यम्। रूपनिरोधे निर्वाणं नित्यम्। एवं यावद्विज्ञानमपि। सूत्रे चोक्तम्-निरोधः साक्षात्कर्तव्य इति। यद्यसन् धर्मः। कतमः साक्षात्कर्तव्यः। भगवान् बहुधातुकसूत्र आह-विद्वान् संस्कृतधातुमसंस्कृताधातुञ्च यथाभूतं प्रजानाति। इति। योऽसंस्कृतधातुः तदेव निर्वाणम्। यथाभूतज्ञातं कथमभाव इत्युच्यते। सर्वेषु सूत्रेषु नास्ति किञ्चिन्नियतं वचनं निर्वाणमसद्धर्म इति। अतो ज्ञायते यन्निर्वाणमसदिति तत् भवतः स्वसंज्ञाविकल्प एवेति।

उच्यते। यदि स्कन्धानां वियोगेऽपि पुनरस्ति धर्मान्तरं निर्वाणमिति। तदा धर्माणामशेषनिरोधो निर्वाणमिति न स्यात्। यदि निर्वाणं सत्। तदा वक्तव्यः अस्ति स्वभावः कोऽयमिति। निर्वाणालम्बनः समाधिरनिमित्त इत्याख्यायते। यदि धर्मलक्षणमपि सजीवम्। किमसल्लक्षणं भवति। यथोक्तं सूत्रे-योगी रूपलक्षणं प्रहीणं पश्यति यावद्धर्मलक्षणं प्रहीणं पश्यति इति। सूत्रे च तत्र तत्रोक्तम्-सर्वे धर्मा अनित्याः सर्वे धर्मा अनात्मानः। तेषां व्युपशमो निर्वाणमिति। तत्रात्मा सर्वधर्माणां स्वभावः। यत् सर्वधर्माणां स्वभावादर्शनम्। तदा अनात्मदर्शनं भवति। यदि निर्वाणं धर्मः तदा नास्ति स्वभाव इति दर्शनं नोपलब्धुं शक्यते। अस्य धर्मस्य निरोधाभावात्। यथा यत्र घटोऽस्ति। न तत्र घटस्य विनाशधर्मोऽस्ति। घटे विनष्टे तु घटो विनष्ट इति वक्तुं शक्यते। वृक्षच्छेदेऽप्येवम्। एवं संस्कारा अथापि वर्तन्ते। तदा न निर्वाणमित्याख्यायते। संस्काराणां निरोधे तु निर्वाणमित्याख्या भवति।

दुःखनिरोधश्च न पुनर्धर्मान्तरं भवति। यथोक्तं सूत्रे-यदिदं भिक्षवो दुःखं निरुध्यते अन्यद्दुःखं नोत्पद्यते न पुनस्तत्सन्ततिरस्ति। इदं स्थानं परमं शान्तं शिव यदुत सर्वप्रतिनिस्सर्गः कायिकचैतसिकरागात्यन्तविसंयोगो निरोधो निर्वाणमिति। तत्रेदं दुःखं निरुध्यते। अन्यद्दःखं नोत्पद्यत इति वचने को धर्मो निर्वाणादन्यो भवति। नाप्यस्ति पुनः पृथक् क्षयधर्मः। उत्पन्नमात्रा तृष्णा निरुध्यते, अजाता न जायते। तस्मिन् समये क्षयो नाम। को धर्मः पुनरस्ति क्षय इत्यभिधीयमानः। द्रव्यतो नाभिधातुं शक्यते।

अथ सत्ता धर्मस्य नामान्तरम्। पञ्चस्कन्धानामभावो निर्वाणमित्युच्यते। तत्राभावो विद्यमानः सन् सत्तेत्युच्येत। इतीदन्तु न सम्भवति। अशेषनिरोधे निर्वाणमित्यभिधीयते। तद्यथा चीवरक्षयः पुनर्न धर्मान्तरमस्ति। तथा नो चेत् चीवरक्षयादिरपि पृथक् धर्मः स्यात्।

भवानवोचत्-अस्ति निरोधज्ञानमिति। तदप्यबाधितम्। तद्यथा वृक्षच्छेदादौ [वृक्षच्छेद] ज्ञानमुत्पद्यते। न चास्ति पृथक् छेदधर्मः। संस्कारवशात्तत्र ज्ञानमुत्पद्यते। यत् सर्वसंस्काराणामभावः। [तत्] निर्वाणं भवति। यथा यत्र यन्नास्ति तत्र तेन शून्यमिति ज्ञानम्। (पृ) किमिदानीं नास्ति निर्वाणम्। (उ) न नास्ति निर्वाणमिति। किन्तु नास्ति द्रव्यधर्म[रूपम्]। यदि नास्ति निर्वाणम्। तदा सदा सर्वत्र जातिमरणमस्ति। न कदाचिन्मोक्षसमयः। यथा अस्ति घटभङ्गः वृक्षसमुच्छेदः। परं तु नास्ति द्रव्यतो धर्मान्तरमस्तीति। [अनेन] अन्यसत्यादिवचनमपि प्रत्युक्तम्। कस्मात्। अस्ति दुःखनिरोध इत्यतोऽस्त्यजातोऽभूतोऽकृतकोऽसंस्कृत इत्यादिवचनं सर्वमप्रतिहतम्।

अरणाज्ञानमिति। येन ज्ञानेन न रणायते परेण सह। इदमरणा [ज्ञान]म्। केचिदाहुः-मैत्रीचित्तमिदमिति। मैत्रीचित्तान्न सत्त्वानुपहन्ति। अन्ये केचिदाहुः-शून्यताविहारोऽयमिति। अनेन शून्यताविहारेण न वस्तुना रणायते। केचिद्वदन्तिनिर्वाणाभिरुचिचित्तमिदमिति। निर्वाणाभिरुच्या हि न रणास्पदमस्ति। केचिद्वदन्ति-चतुर्थध्यानगतं [किञ्चिदिद] मिति। नेदं नियमेन तथा। एतज्ज्ञानभावितचित्तस्यार्हतो नास्ति [रणास्पदं] किञ्चित्।

प्रणिधिज्ञानमिति। धर्मेषु अप्रतिहतं प्रणिधिज्ञानमित्युच्यते। (पृ) तथा चेत् भगवतो बुद्धस्य केवलमिदं ज्ञानं स्यात्। (उ) एवमेव। बुद्धो भगवानेवैतज्ज्ञानसम्पन्नः। अन्ये [त]द्बलाधिष्ठिता अप्रतिहत[ज्ञानं] विन्दन्ते।

प्रान्तकोटिकज्ञानमिति। यत् योगी प्रकृष्टमुत्तमं ज्ञानं सर्वध्यानसमाधिभिः परिभावितं परिवर्धितं प्रतिलभ्य [स्व]जीवितस्य बृद्धौ ह्रासे वशितां विन्दते। इदं प्रान्तकोटिकज्ञानमित्युच्यते॥

पञ्चज्ञानवर्गः षण्णवत्युत्तरशततमः।

१९७ षडभिज्ञाज्ञानवर्गः

अस्ति षडभिज्ञाज्ञानम्। षडभिज्ञाः-कायर्द्धिः द्वियचक्षुः दिव्यश्रोत्रं परचित्तज्ञानं पूर्वनिवासानुस्मृतिरास्रवक्षय[ज्ञान]मिति। कायर्द्धिरिति। योगी स्वकायादपोऽग्निञ्चाविष्करोति। विहायसा गच्छति। आविर्भवति। तिरोभवति। सूर्याचन्द्रमसौ परामृशति। ब्रह्माणमीश्वरं नानानिर्मितांश्चाधिगच्छति। ईदृशं कर्म कायर्द्धिः। (पृ) कथमिदं सेत्स्यति। (उ) योगी ध्यानसमाधीनां सम्यक् भावनया विन्दते। यथोक्तं सूत्रे-ध्यानसमाधानस्य बलमचिन्त्यमिति। केचिदाहुः-निर्माणचित्तमव्याकृतमिति। इदमयुक्तम्। यद्ययं योगी परहिताय नानानिर्मितं प्रदर्शयति। कस्मात्तदव्याकृतं भवेत्। केचिदाहुः-कामधातुकचित्तेन कामधातुकनिर्मितं करोति। रूपधातुकचित्तेन रूपधातुकनिर्मितं करोतीति। तदप्ययुक्तम्। चक्षुराद्यपि एवं स्यात्। कामधातुकविज्ञानेन कामधातुकरूपमेव पश्येदित्यादि। यदि रूपधातुकचित्तं कामधातुकचित्तं करोति। को दोषोऽस्ति। केचिदाहुः-प्रथमध्यानाभिज्ञया ब्रह्मलोकं गच्छति यावच्चतुर्थध्यानाभिज्ञया रूपपर्यन्तं गच्छतीति। इदमप्ययुक्तम्। इन्द्रियबलवशात् यत्र कुत्रचित् गच्छति। यदि तीक्ष्णेन्द्रियः, प्रथमध्यानाभिज्ञया चतुर्थध्यानमनुप्राप्नोति। मृद्विन्द्रियो द्वितियध्यानाभिज्ञयाऽपि न प्रथमध्यानमुपयोजयति। यथा महाब्रह्मा [सहां] पतिः ध्यानस्यान्तरमनुप्राप्तः। न तत्रास्ति [तस्या]भिज्ञा। प्रथमध्यानबलेन अन्यान् ब्रह्मदेवाननुप्राप्नोति। नैव तु प्रथमध्यानेन ब्रह्मावासं प्रजानाति। भगवान् पूर्वनिवासेन आरूप्यमनुस्मरति। यथोक्तं सूत्रे रूपे वा आरूप्ये वा पूर्वतनीनमुपपत्त्यायतनं भगवान् सर्वं प्रजानाति। अतो नास्ति नियमः।

केचिदाहुः-दिव्यचक्षुः प्रज्ञास्वभावमिति। तदप्ययुक्तम्। दिव्यचक्षुरालोकवशेन सिद्धम्। प्रज्ञा तु नैवम्। (पृ) सूत्र उक्तम्-आलोकलक्षणं भावयन् ज्ञानदर्शनं साधयति इति। ज्ञानदर्शनमेव दिव्यचक्षुः। (उ) मैवम्। अपि चाह-दिव्यश्रोत्रं न प्रज्ञास्वभावमिति। तत् श्रोत्रमित्याख्यायते इति। अतो न प्रज्ञास्वभावम्। दिव्यचक्षुः प्रत्युत्पन्नं रूपमालम्बते। न तथा मनोविज्ञानम्। दिव्यचक्षुर्विभङ्गे चोक्तम्-ज्ञानं सत्त्वकर्मविपाक[भूत]म्। चक्षुर्विज्ञानस्य नास्ति बलमिदम्। किन्तु मनोविज्ञानस्य ज्ञानं चक्षुर्विज्ञानप्रयोगकाले समुत्पद्यते। अतो ध्यानसमाधिभ्य उत्पन्नं रूपं दिव्यचक्षुरित्युच्यते। (पृ) दिव्यचक्षुषः संस्थानं किं महत् किं वाल्पम्। (उ) तारकाप्रमाणसदृशम्। (पृ) अन्धस्य कथम्। (उ) चक्षुरायतनेन सहैव भवति। (पृ) किं दिव्यचक्षुरेकं उत द्वे। (उ) द्वे भवतः। (पृ) यां काञ्चिद्दिशमनुपश्यति। (उ) सर्वा दिशो व्याप्य पश्यति। (पृ) किं निर्मितेऽप्यस्ति। (उ) नास्ति। निर्मातुरस्ति। दिव्यश्रोत्रवादोऽप्येवम्।

योगी तत् परचित्तं वेत्ति। यत् परचित्तज्ञानम्।(पृ) कस्मान्नोच्यते परचैतसिकज्ञानम्। (उ) अस्मादेव कारणान्नास्ति पृथक् चैतसिकम्। परकीयसंज्ञावेदनादीनां ज्ञानमपि परचित्तज्ञानमेव। केचिदाहुः-ज्ञानमिदं सजातीयालम्बनम्। यथा सास्रवेण सास्रवं जानाति अनास्रवेण अनास्रवं जानाति इति। तदयुक्तम्। नेमे वदन्ति कारणनियमम्-अनेन कारणेन सजातीयमेवालम्बनं जानातीति। केचिद्वदन्ति-प्रत्युत्पन्नमात्रालम्बनमिति। तदप्ययुक्तम्। किञ्चिदनागतालम्बनम्। यथा कश्चिदवितर्कसमाधिमुपसम्पन्नः प्रजानाति अस्मात् समाधेर्व्युत्थिते एवमेवं वितर्को भविष्यतीति। केचिद्वदन्ति-ज्ञानमिदं न मार्गसत्यं प्रजानातीति। तदयुक्तम्। यदि प्रजानाति। को दोषः। आह च-प्रत्येकबुद्धो मार्गसत्यदर्शनगततृतीयचित्तं ज्ञास्यामीति सप्तमं चित्तमेव पश्यति। श्रावकस्तृतीयचित्तं ज्ञास्यामीति षोडशं चित्तमेव पश्यति। किमयं न मार्गसत्यदर्शनं प्रजानाति। केचिदाहुः-ज्ञानमिदं न प्रजानाति ऊर्ध्वभूमिमूर्ध्व[भूमि] पुद्गलमूर्ध्वमिन्द्रियमिति। इदमप्यनियतम्। देवा अपि प्रजानान्ति भगवतश्चित्तम्। तद्यथा भगवानेकदा परिषदं विहाय पुनर्ग्रहणेच्छामन्वस्मरत्। तत् सर्वं ब्रह्मा प्राजानत्। किञ्चैकस्मिन् समये मनस्यचिन्तयत्-राजा भूत्वा यथाधर्मं लोकं विनेष्यामीति। मारस्तदेव ज्ञात्वा समागत्यायाचत। देवा अपि जानन्ति-अयमर्हन् यावदयं स्त्रोत‍आपत्तिप्रतिपन्नक इति। भिक्षवोऽपि प्रजानन्ति भगवतश्चित्तम्। तद्यथा भगवति परिनिर्वाणाभिमुखे सति अनिरूद्धो भगवतोपसम्पन्नान् ध्यानसमाधीन् यथाक्रममजानीत्। केचिदाहुः-ज्ञानमिदं नारूप्यं प्रजानातीति। इद मयुक्तम्। भगवान् हि पूर्वनिवासा[नुस्मृत्या] आरूप्यं प्रजानाति। परचित्तज्ञानेनापि तथा ज्ञाने को दोषः।

(पृ) कथं परिचित्तं जानाति। (उ) आलम्बने सति जानाति। यदि चित्तं रूपावचरं, रूपालम्बनं चित्तं भवति। इत्यादि। (पृ) तथा चेत् परचित्तं सर्वधर्मालम्बनं स्यात्। (उ) एवमेव [स्यात्]। यदि न जानात्यालम्बनं, कतमत् चित्तं जानीयात्। यथोक्तं सूत्रे-भवतश्चित्तमेवमेवमिति प्रजानामि इति। इदमेव रूपाद्यालम्बनम्।

परचित्तज्ञानं त्रिविधम्-निमित्तज्ञानं, विपाकप्रतिलब्धं, भावनाप्रतिलब्धमिति। निमित्तज्ञानमिति यथा अङ्गमन्त्रादिना जानाति। विपाकप्राप्तमिति यथा असुरादीनाम्। भावनाप्रतिलब्धमिति ध्यानसमाधिभावनाबलप्रतिलब्धं परचित्तज्ञानम्। इदमेव षडभिज्ञासु भावनाप्रतिलब्धमित्युच्यते।

यदतीताध्वनीस्कन्धानामनुस्मरणं [तत्] पूर्वनिवासानुस्मरणम्। (पृ) केषां स्कन्धानामनुस्मरणं करोति। (उ) स्वस्कन्धान् परस्कन्धानसत्त्वस्कन्धांश्चानुस्मरति। जिनानां स्कन्धाननुरमरन्नपि तेषां शीलादीन् धर्माननुस्मरति। केन तत् ज्ञायते। यथा शारिपुत्रः भगवन्तं प्रत्याह-अहमतीतानागतानां तथागतानां चित्तमजानन्नपि तेषां धर्मं जानामीति। शुद्धावासा देवास्तथागतचित्तं जानन्तीत्यतो भगवन्तमुपसम्पद्याहुः-अतीततथागतानां भगवन् इर्यापथोऽप्येवमिति।

(पृ) पूर्वनिवासा[नुस्मृति] विभङ्गे कस्मादुक्तं सह निमित्तेन सह जात्येति। (उ) अनुस्मृतिर्विशदेत्यत एवं निमित्तसंज्ञामवोचत् अमुकः पुद्गलः इत्यादि। वस्तुविज्ञानेन निमित्तमित्युच्यते। जातिर्नाम गोत्रम्। यथाहुः-इदं तव कुलं इयं तव जातिरिति। जातिं निमित्तञ्च मिलित्वा वदतीत्यतो ज्ञानदर्शनं विशुद्धम्। (पृ) कस्माद्विशदानुस्मरणं भवति। (उ) अतीतधर्मा निरुद्धा न निमित्तानि। अथापि तान् ज्ञातुं प्रभवतीदमद्भुतम्। कश्चिन्निमित्ताभ्युहेन जानन् न विशदं जानाति। यज्जिनौरसाः [ते]ऽपि पुनरेवम्। अतो जातिं निमित्तं मिलित्वोक्तम्।

कश्चित् पूर्वनिवासज्ञानं प्रयोजयति। कदाचित् समार्गया चिन्तामयप्रज्ञया प्रजानात्यतीतमध्वानम्। यथा संस्कारप्रत्ययं विज्ञानम्। अनयोर्द्वयोश्चिन्तामयी प्रज्ञा विशिष्यते। कस्मात्। अस्ति हि पुद्गलस्य अष्टमहासहस्रकल्पान् जानतोऽपि नास्तीयं चिन्तामयी प्रज्ञा। अतो मिथ्यादृष्टिरुत्पद्यते। यदि त आगतं जरामरणं भवति। तदतीत्य न पुनरस्ति [इति]। समार्गचिन्तामयप्रज्ञस्य नैवास्ति तच्चित्तम्।

(पृ) केचिदाहुः-ज्ञानमिदमतीतं क्रमशोऽनुस्मरतीति। तदयुक्तम्। यदि क्षणक्रमेणानुस्मरति। एकस्मिन्नेव कल्पे वस्तु दुर्विज्ञेयं सर्वतः। किं पुनरप्रमाणकल्पे (पृ) सूत्रे कस्मादुक्तम्-अहमेकनवतिकल्पानागत्य नापश्यं [किमपि] दानमपचीयमानं विना विपाकेन इति। (उ) भगवानत्र सप्तबुद्धान् साक्षीचकार। दीर्घायुष्काः शुद्धावासा अपि बुद्धैर्न समदर्शिनः। भगवान् यथाभूतज्ञानं प्रतिलब्धवानित्यतः परिशुद्धगुणः। यदि सत्करोति [तथागतं] स उभयोर्लोकयोः पुण्यमनुप्राप्नोति। अत एतदुभयमुक्तम्।

केचिदाहुः-ज्ञानमिदं नोर्ध्वभूमिं प्रजानातीति। तदयुक्तम्। ऊर्ध्व[भूमिक] कायर्द्ध्यादौ प्रत्युक्तमेव। (पृ) यदि स्मृतिस्वभावमिदम्। कुतो ज्ञानमित्युच्यते। (उ) स्मृतिर्निमित्तमनुसम्भवति। अतीतं न निमित्तम्। अथाप्यनुस्मरति। प्रज्ञाविशेषमेव स्मृतिरिति ब्रूमः।

पूर्वनिवासानुस्मृतिस्त्रिविधा-पूर्वनिवासज्ञानप्रयोगिणी, विपाकप्रतिलब्धा, पुनरात्मस्मृतिसञ्जननीति। पूर्वनिवासज्ञानं भावनाप्रतिलब्धम्। विपाकप्रतिलब्धमिति यथाऽसुरादीनाम्। पुनरात्मस्मृतिसञ्जननी यन्मनुष्यगतौ भवति। (पृ) केन कर्मणा पुनरात्मसञ्जननी भवति। (उ) सत्त्वानामविहिंसनेन कर्मणा प्रतिलभते। कस्मात्। मरणकाल उपपत्तिकाले च दुःखाभिहतत्वान्मुषितस्मृतिर्भवति। तत्रामोषणं दुर्लभम्। अतः कुशलं कर्मापेक्ष्यते। केचिद्वदन्ति-इदमतीतं सप्ताध्वपरममनुस्मरतीति। नायं नियमः। कश्चित् प्रत्यध्वमविहिंसनधर्मसुभावितत्वात् सुचिरं विप्रकृष्टञ्चानुस्मरति।

आस्रवक्षयज्ञानसाक्षात्काराभिज्ञेति। वज्रोपमसमाधिरयम्। वज्रोपमसमाधिरयमास्रवक्षयरूपः अनावरणमार्गः। आस्रवक्षयः अशैक्षज्ञानमित्युच्यते। वज्रोपमसमाधिना आस्रवाणां निरोधः क्षयः। [स] आस्रवक्षयज्ञानसाक्षात्काराभिज्ञेत्युच्यते। (पृ) अन्ये ऋद्धि [पादा] अपि वक्तव्याः; केन धर्मेण साक्षात्करोति। (उ) उक्तमेव पूर्वं ध्यानसमाधीन् गभीरं भावयन् ऋद्धिपादान् साक्षात्करोतीति। यत्प्रयोजनमनुसृत्य साक्षात्कारः साक्षात्कृतं वस्तु, [स] सर्व ऋद्धिपादः।

केचिदाहुः-सर्व आर्यमार्गा अस्रवक्षयस्योपायाः। यथोक्तं सूत्रे-तथागते लोक उत्पन्ने सुपुरुषा धर्मं श्रुत्वा प्रव्रजिताः शीलं समाददाना अपनीतपञ्च नीवरणाः समाधिं भावयन्तः सत्यं पश्यन्ति इत्यादि सर्वमास्रवक्षयस्योपायाः। केचिदाहुः-दानादयः कुशलधर्मा अपि आस्रवक्षयस्य निदानानि। यथोक्तं सूत्रे-योगिनो दानं क्षीणास्रवशून्यानात्मज्ञानं साधयतीति। इदमुच्यते तत्त्वत आस्रवक्षयसाक्षात्काराभिज्ञा इति। अस्यैव धर्मस्य नामान्तरं वज्रोपमसमाधिरिति। निमित्तानि समूहन्तीति वज्रत्वम्। तीर्थिकाः पञ्चाभिज्ञा भवन्ति। तैरस्य तत्त्वज्ञानस्याप्रतिलब्धत्वात्।

(पृ) अनात्मज्ञानेन आत्मदृष्टिं भिन्द्यात्। कथमनेन कामप्रतिघादि प्रजहाति। (उ) अनात्मज्ञानेन सर्वाणि निमित्तानि निरुन्धे। निमित्ताभावात्सर्वे क्लेशा निरुध्यन्ते। (पृ) अद्येन अनात्मज्ञानेन निमित्तानि निरुन्धे। द्वितीयज्ञानादिना क उपयोगः (उ) निमित्तानि निरुद्धान्यपि पुनरुत्पद्यन्ते। अतो द्वितीयाद्यपेक्षते। (पृ) यदि निरुद्धं पुनरुत्पद्यते। तदा अनवस्थं निमित्तं भवति। तथा सति नार्हन्मार्गः। (उ) अस्त्यवस्था। यथा पश्यामः स्तन्यं शुष्यत् पुनः प्रस्रवति। अस्ति कश्चित् कालः [यदा] स्तन्यं प्रतिरुद्धपयःप्रसूति भवति। तदा अवधिर्भवति। निमित्तमप्येयम्। यथा च तप्तेऽयसि कृष्णलक्षणं निरुद्धं पुनरुत्पद्यते। यावल्लोहितलक्षणमुत्पद्यते। स समयोऽवधिरित्युच्यते। कललादयो दृष्टान्ता अप्येवम्। यस्मिन् समये निमित्तानि निरुद्धानि न पुनरुत्पद्यन्ते। स समयोऽर्हन्मार्गप्रतिलम्भः। (पृ) किमर्हतोऽत्यन्ताभावरूपाणि निमित्तानि। (उ) यदा असमाहितचित्तस्थः, तस्मिन् समये सन्त्यपि रूपादिनिमित्तानि। किन्तु न दोषजनकानि। यदि किश्चित् चक्षुषा रूपाणि दृष्ट्वा मिथ्यामनस्कारेण मिथ्या विकल्पयति। तदा दोषाजनकानि भवन्ति।

(पृ) किमनात्मशून्यज्ञानम्। (उ) यद्योगी पञ्चसु स्कन्धेषु प्रज्ञप्तं सत्त्वं न पश्यति। धर्मशून्यत्वात् रूपकायनिरोधं यावद्विज्ञाननिरोधं पश्यति। इदमुच्यते अनात्मशून्यज्ञानम्। (पृ) प्रज्ञप्तिकृता धर्मा नित्यवर्तिनः। [तेषु] तृष्णादयः क्लेशा अपि प्रहेयाः। यथोक्तम्-पदार्था नित्यस्थायिनः। व्यवसायी तु [तत्र] कामतृष्णां प्रजहाति इति। किं निरोधलक्षणमपेक्षते। (उ) सूत्र उक्तम्-यत्किञ्चित्समुदयधर्म, तत्सर्वं निरोधधर्म। तेषु धर्मेषु विरजो धर्मचक्षुः प्रतिलभत इति। यो निरोधेन प्रहाणं तदत्यन्तप्रहाणम्। कश्चिद्योगी रूपेषु वीतरागः कामप्रतिघं क्षपयति। तदर्थं भागवानीदृशीं गाथामवोचत्। किञ्चाह-संस्काराः स्वभावशून्या मायावत्। प्राकृता अज्ञा वदन्ति-ते वस्तुसन्त इति। शैक्षाः पुनः प्रजानन्ति-ते तुच्छा रिक्ता मायावदिति। अर्हन्नपि मायां [किं] न पश्यति। अतो ज्ञायते यया प्रज्ञया धर्माणां निरोधं साक्षात्करोति इयमास्रवक्षयज्ञानसाक्षात्क्रियाभिज्ञेति॥

षडभिज्ञावर्गः सप्तनवत्युत्तरशततमः।

१९८ ज्ञानक्षान्तिवर्गः

(पृ) सूत्र उक्तम्-यो योगी सप्तभिरुपायैस्त्रिभिरर्थावलोकनैः समन्वितः सोऽस्मिन् धर्मे क्षिप्रमास्रवक्षयमनुप्राप्नोतीति। किमिदं ज्ञानम्। (उ) सप्तोपाया नाम श्रुतमयी प्रज्ञा चिन्तामयी प्रज्ञा च। कस्मात्। असमाहितचित्त एवं विचारयति-यदिदं रूपम्, अयं रूपसमुदयः अयं रूपनिरोधः इयं रूपनिरोधगामिनी प्रतिपत्, [अयं] रूपास्वादः, [अयं] रूपादीनवः इदं रूपनिस्सरणं इति। (पृ) यदीयं श्रुतमयी चिन्तामयी प्रज्ञा। कस्मादाह-क्षिप्रमास्रवक्षयमनुप्राप्नोतीति। (उ) यद्यपीयं श्रुतमयी चिन्तामयी प्रज्ञा तथाप्येवं पञ्चस्कन्धान् विकल्पयन् आत्ममतिं विभेदयति। अत आह-क्षिप्रमास्रवक्षयमनुप्राप्नोतीति। त्रिविधावलोकनज्ञानं यदुत संस्कारा अनित्या दुःखा अनात्मान इति। स्कन्धधात्वायतनमुखेन संस्कारान् पश्यतो नास्त्यर्थो हितं वा। (पृ) तथा चेत् पूर्वमादीनव उक्तमेव-अनित्या दुःखा इति। निस्सरणे चोक्तम्-अनात्मान इति। कस्मात्पुनरुच्यते त्रिविधमिदमवलोकनमिति। (उ) त्रिविधाः शिक्षते-पूर्वं श्रुतमयीं चिन्तामयीं प्रज्ञाम्। पश्चात् भावनामयीं प्रज्ञाम्। पूर्वं श्रुतमय्यां चिन्तामय्यां प्रज्ञायामुक्ताः सप्त प्रकाराः। पश्चाद्भावनामय्यां प्रज्ञायां त्रयः प्रकाराः। कस्मात्। यदनित्यं तत् दुःखमिति लक्षणस्य भङ्गो नाम अनित्यस्य भङ्गः नानित्यसंस्काराणां भङ्गः। पूर्वं कामकषायोत्सर्ग उक्तेऽपि नोक्तं कथमुत्सृजतीति। पश्चात्ताबदुक्तं त्रिविधमर्थावलोकनम्।

(पृ) कतमा अष्ट क्षान्तयः। (उ) यत्किञ्चित् ज्ञानं प्रज्ञप्तिविदारणम्, इयं क्षान्तिरित्युच्यते। क्षान्तिरियमूष्ममुर्धक्षान्तिलौकिकाग्रधर्मेष्व[स्ति]। (पृ) योगिनोऽपि बुद्धे धर्मे सङ्घे शीलदिषु क्षान्तिरस्ति। कस्मादुक्तमष्टाविति। (उ) प्राधान्यादुक्तम्। प्राधान्यं मार्गप्रत्यासन्नता। यथा दुःखे धर्मज्ञानाय दुःखे धर्मक्षान्तिरित्येवमादि। कस्मात्। पूर्वं हि मार्गानुकूलां चिन्तामयीं प्रज्ञां प्रयुज्य पश्चात्प्रत्यक्षज्ञानमनुप्राप्नोति। यथा हस्तिपकः पूर्वं हस्तिपदं दृष्ट्वा तेन ज्ञानेन प्रजानाति-अत्र वर्तत इति। पश्चादभिमुखीकरोति। तथा योग्यपि पूर्वं क्षान्त्याऽन्वयज्ञाने न निर्वाणमभ्यूह्य पश्चात् तेन ज्ञानेनाभिमुखीकरोति। अतः सूत्र उक्तम्-[एवं] जानन्[एवं] पश्यन् आस्रवक्षयमनुप्राप्नोतीति॥

ज्ञानक्षान्तिवर्गोऽष्टनवत्युत्तरशततमः

१९९ नवज्ञानवर्गः

(पृ) केचिदाभिधर्मिका वदन्ति अर्हन् क्षयज्ञानं साक्षात्कुर्वन् सांवृतानि नव ज्ञानानि प्राप्नोति यदुत कामधातुप्रतिसंयुक्तं कुशलमव्याकृतं [ज्ञानं] यावन्नैवसंज्ञानासंज्ञायतनप्रतिसंयुक्तं कुशलमव्याकृतं [ज्ञान]म्। कथमिदम्। (उ) न सर्वोऽर्हन् सर्वान् ध्यानसमाधीन् प्राप्नोति। कथं नव ज्ञानानि प्राप्नुयात्। (पृ) सर्वोऽर्हन् ध्यानसमाधीन् प्राप्नोति। न तु सर्वः समापत्तिमभिमुखीकरोति। (उ) यदि समापत्तिं नाभिमुखीकरोति। कतमा प्राप्तिर्नाम। यथा कश्चिदाह-ग्रन्थं जानामि, तदक्षरमेकन्तु न विजानामीति। तथेदमप्यस्ति। (पृ) यो वीतरागः सन् न प्रथमध्यानसमापत्तिं नाद्यापि प्रत्यक्षीकृतवान्। स आयुषोऽन्ते[ऽपि] न तामुत्पादयति। (उ) सूत्रे तूक्तम्-अस्मिन्नन्तराले समापद्य पश्चात्तां समुत्पादयेदिति। इदानीं कथमस्मिन्नन्तरालेऽसमापन्नस्तां समुत्पादयति। (पृ) यदि रागाद्विरज्यमानस्यातीतानागतानि सर्वाणि ध्यानानि मूलतः प्राप्नानि। तद्विपाकेन [त]दुत्पत्तिं प्राप्नोति। (उ) अनागतं कर्म अकृतमभूतं न विपाकं प्रापयति। अतीतानि ध्यानानि चित्त उत्पन्नचराणि यदि विपाकं प्रयच्छन्ति। तदा अविद्यमानताहानिः। किञ्च नानागतकर्माणि प्राप्नुयात्। यदि प्राप्यमिति, अनागतं सर्वं प्राप्यं स्यात्। कस्य प्रतिबन्धात् प्राप्त्यप्राप्ती स्तः।

(पृ) यद्यनागतो धर्मो न प्राप्य इति। शैक्षो नाष्टभिरङ्गैः समन्वितः स्यात्। अशैक्षोऽपि दशभिरङ्गैः समन्वितः। कस्मात्। यस्य द्वितीयध्यानादि निश्रित्य सम्यक् धर्मनियामावक्रान्तिर्भवति। सोऽनागते सम्यक्सङ्कल्पं प्राप्नोति। यदि योगी क्षयज्ञानमभिमुरवीकरोति। तदाऽनागतेऽध्वनि सम्य् दृष्टिं प्राप्नोति कश्चिदारूप्यसमाधिं निश्रित्यार्हत्फलं प्राप्नोति। अयमनागते सम्यक्‌सङ्कल्पं सम्यग्वाचं सम्यक्कर्मान्तं सम्यगाजीवं प्राप्नोति। यदि तृतीयध्यानादि निश्रित्यार्यमार्गं प्राप्नोति। सोऽनागते प्रीतिं प्राप्नोति। एवमादयो धर्मास्तदा न स्युः। अतो ज्ञायते अस्त्यनागतो धर्म इति। यदि च नास्ति अनागत [धर्मः] कथं भावको फलानि ध्यानसमाध्यादीननुप्राप्स्यति। योगी यदा मार्गान्वयज्ञाने वर्तते। प्रथमफलसङ्‍गृहीतानि सर्वाणि ज्ञानानि समाधींश्च सर्वथाऽनुप्राप्नोति। तथा नो चेत् फलानि गणयित्वा गणयित्वाऽनुप्राप्नुयात्। कस्मात्। फलानि सर्वाण्यभिमुखीकाले प्राप्नुयादितीदं न सम्भवति। अतो ज्ञायते भवेदनागते भावनेति।

उच्यते। यत् भवतोक्तम्-अङ्गैः समन्वित इति। इदमबाधितम्। कस्मात्। शीलाद्यङ्गानि क्रमशः प्राप्यन्ते नैककालमिति ब्रूमः। अतो नास्ति दूषणम्। यदुक्तं भवता केषाञ्चित्प्राप्तिस्तज्जातीयाता[मपि]। योगिनः [कुत्रचित्] दुःखज्ञानप्राप्तावन्यदुःखज्ञानजातिः प्राप्ता भवति। यथा मनुष्यजातिः प्राप्तेत्यतो मनुष्यलक्षणं प्राप्तं भवति। नापि प्रतिक्षणं क्रमशो मनुष्यलक्षणं प्राप्तमिति। तथेदमपि। (पृ) योगिनो विद्यमानदुःखादीनां ज्ञानानि क्रमिकाणीति सर्वं परिहृतमेव। स्त्रोत‍आपत्तिफलसङ्गृहीतानां ज्ञानानां प्राप्तिः पुनरैककालिकी। (उ) अनास्रवज्ञानानि प्राप्तानि तु न परिहीयन्ते। (पृ) यदि पूर्वं प्राप्तानि न परिहीयन्ते। तदा प्राप्तिः प्रयोग इति नास्ति भेदः। कस्मात्। प्राप्तफल एव योगी इत्यादिदोषः। (उ) यदि नास्ति विशेषः। किमवद्यं भवति। यथा सम्पन्नफलोऽपि योगीत्युच्यते। तथेदमपि। पुद्गलोऽयं पुनर्विशिष्टं धर्मं प्राप्नोतीत्यतोऽस्ति प्रविभागः। अतो नास्ति दोषः। यथा समापत्तपञ्चशीलः पुनः प्रव्रज्यासंवरमनुप्राप्नुवन्नपि न मौलिकशीलेभ्यः परिहीयते। प्राप्तफलस्य च मार्गादर्शनादस्ति प्रविभागः। यथा कश्चिदादौ वस्तु जानन्नपि विशिष्टवस्तु[दर्शनाय यतत] इति प्रविभागोऽस्ति। तथे दमपि। अतो ज्ञायते नास्त्यनागतस्य प्राप्तिरिति। किञ्च योगी शून्यानात्मज्ञाने विहरति। तस्मिन् समये कथमनुप्राप्नोति लौकिकं धर्मम्। अतो ज्ञायते क्षयज्ञानप्राप्तौ न लौकिकज्ञानमनुप्राप्नोतीति।

(पृ) इमानि लौकिकज्ञानानि क्षयज्ञानेन सहार्हतः समाधिसमापत्तिव्युत्थानचित्तक्रियां प्रापयन्ति। (उ) अर्हतश्चित्तं सन्तानेन प्रवर्तमानं प्रतिक्षणं विशुद्धम्। यदि पुनर्नवज्ञानानि प्राप्नोति। चक्षुरादि सर्वं पुनः प्राप्येत। तथा नो चेत् न नवज्ञानानि प्राप्नुयात्। उक्तञ्च-अनागतभावनाया नास्ति हेतुः प्रत्ययो वा इति। कस्मात्। एते हि वदन्ति-सत्यदर्शनमार्गे केवलं निमित्ताभासं ज्ञानं भावयति। चिन्तनामार्गेऽपि निमित्ताभासमनिमित्ताभासञ्च भावयति। सत्यदर्शनमार्गे नोर्ध्वभूमिं भावयति। चिन्तनामार्गे तु भावयति। मार्गान्वयज्ञाने न सांवृतं कुशलं भावयति। अन्यस्मिन् ज्ञाने तु भावयति। आनन्तर्यमार्गे न परचित्तज्ञानं भावयति। श्रद्धाविभुक्तो दर्शनप्राप्तत्वेन परिवर्तमानः सर्वस्मिन्नानन्तर्यविमुक्तिमार्गे न सांवृतं मार्गं भावयति। समयविमुक्तः अकोप्यविमुक्ततया परिवर्तमानो नवानन्तर्य[मार्गेषु] अष्टविमोक्षमार्गेषु संवृतं मार्गं न भावयति। नवमे विमुक्तिमार्गे [तु] भावयति। सूक्ष्मचित्ते न भावयति सर्वमनास्रवम्। एत्येवमादीनां सर्वेषां नास्ति कारणम्। अतो भवान् यदि वा सम्यग्द्येतुं ब्रूयात् यदि वा श्रद्धापयेत्। किञ्च शैक्षभावनया भावना भवति। ऊष्म[गता]दिषु स्थितिकाले उत्तमानि सर्वाणि कुशलमूलानि भावयति। सर्वथा प्रकर्षकरणार्थत्वात्। यथा सूत्रमधीयानस्य सर्वथा वैशद्योपकारो भवति। अत ऊष्मगतादिधर्मकालात् यावत् क्षयज्ञानं सर्वेषां भावना भवति। तथा नो चेत् सद्धेतुर्वक्तव्यः॥

नवज्ञानवर्ग एकोनद्विशततमः।

२०० दशज्ञानवर्गः

दश ज्ञानानि-धर्मज्ञानं अन्वयज्ञानं, परचित्तज्ञानं संवृतिज्ञानं, चत्वारि सत्यज्ञानानि, क्षयज्ञानमनुत्पादज्ञानमिति। प्रत्युत्पन्नधर्मज्ञानमेव धर्मज्ञानमित्युच्यते। यथोक्तं सूत्रे-भगवानानन्दमामन्त्र्याह-अस्मिन् धर्मे एवं ज्ञानेन दृष्ट्वा एवं प्रतिबुध्यस्व। अतीतेऽनागतेऽप्येवं जानीहीति। वक्तव्यं प्रत्युत्पन्नधर्मज्ञानमिति। इदानीं प्रत्युत्पन्नमनुक्त्‌वा केवलमुच्यते धर्मज्ञानमिति। यथोक्तं सूत्रे-बालः प्रत्युत्पन्नं धर्मं बहुमन्यते। ज्ञानी अनागतं बहुमन्यत इति। किञ्चाह-प्रत्युत्पन्नाः कामा अनागताः कामाश्च मारसेना मारधेया मारबन्धना इत्यादौ सर्वत्रोच्यते प्रत्युत्पन्नवादः। इदं संक्षिप्यवचनात् केवलं धर्मज्ञानमित्युच्यते।

अवशिष्टधर्मज्ञानमन्वयज्ञानमिति वदन्ति। अवशिष्टा इति यदुतातीता अनागता धर्माः। प्रत्युत्पन्नधर्माननु पश्चात् जानातीति अन्वयज्ञानम्। कस्मात्। दृष्टधर्मज्ञानपूर्वकं हि अन्वयज्ञानम्। धर्मज्ञानं नाम दृष्टज्ञानमित्युच्यते। एतद्धर्मज्ञानमनुसृत्य वितर्कितं ज्ञानमन्वयज्ञानमित्युच्यते। (पृ) अन्वयज्ञानमिदमनास्रवं ज्ञानम्। अनास्रवं ज्ञानं कथमन्वयज्ञानं भवति। (उ) लोकेऽप्यस्त्यन्वयज्ञानम्। कस्मात्। धर्मज्ञानमन्वयज्ञानं परचित्तज्ञानं दुःखज्ञानं समुदयज्ञानं निरोधज्ञानं मार्गज्ञानञ्च सर्वं सास्रवमनास्रवमस्ति। इमानि ज्ञानानि ऊष्मगतादिधर्मेषु सास्रवाणि नियामावक्रान्तिप्राप्याणि अनास्रवाणि।

(पृ) केचिदाहुः-काम [सम्प्रतियुक्तेषु] संस्कारेषु [यदनास्रवं] ज्ञानं [कामसम्प्रतियुक्तानां संस्काराणां] हेतौ [यदनास्रवं] ज्ञानं [कामसम्प्रतियुक्तानां संस्काराणां] निरोधे [यदनास्रवं] ज्ञानं [कामसम्प्रतियुक्तानां संस्काराणां] प्रहाणाय मार्गे [यदनास्रवं] ज्ञानम्, इदमुच्यते धर्मज्ञानम्। रूपारूप्यसम्प्रतियुक्तेषु संस्कारेषु यदनास्रवं ज्ञानं रूपारूप्यसम्प्रतियुक्तानां संस्काराणां हेतौ यदनास्रवं ज्ञानं रूपारूप्यसम्प्रतियुक्तानां संस्काराणां निरोधे यदनास्रवं ज्ञानं रूपारूप्यसम्प्रतियुक्तानां संस्काराणां प्रहाणाय मार्गे यदनास्रवं ज्ञानम्, इदमुच्यतेऽन्वयज्ञानम् इति। कथमिदम्। (उ) उक्तं हि सूत्रे-भगवानानन्दमामन्त्र्याह-अतीतऽनागते चैवं प्रजानीहीति। न किञ्चित्सूत्रमाह-रूपारूप्यसम्प्रतियुक्तेषु संस्कारेषु ज्ञानमन्वयज्ञानमिति। किञ्चोक्तं सूत्रे-योगी अनुस्मरेत्-अहमिदानीं दृष्टरूपेणोपद्रुतो भवामि। अतीतेऽपि रूपेणोपद्रुतोऽभवम्, अनागतेऽपि रूपेणोपद्रुतो भविष्यामीति। अपि चोक्तं सूत्रे-जातिप्रत्ययं जरामरणम्। अतीतेऽनागतेऽप्येवं स्यादिति। तथावोचदश्वघोषबोधिसत्त्वो गाथाम्-

प्रत्यक्षमालोक्य च जन्म दुःखं दुःखं तथातीतमपीति विद्धि।
यथा च तत् दुःखमिदञ्च दुःखं तथानागतमप्यवेहि।
[बीजस्वभावो हि यथेह दृष्टो भूतोऽपि भव्योऽपि तथानुमेयः।]
पत्यक्षतश्च ज्वलनो यथोष्णो भूतोऽपि भव्योऽपि तथोष्ण एव॥ इति।

एवमादि दुःखं महावैभाषिका अपि वदन्ति।

अतीतानागताध्वनीनधर्मज्ञानमेवान्वयज्ञानम्। अस्य च युक्तिरस्ति। कस्मात्। योगी हि अतीतेऽनागामिनि प्रत्युत्पन्ने च दुःखे निर्विद्यते। निर्वेद एव एषु धर्मेषु तत्त्वज्ञानप्रादुर्भावः। यथा प्रत्युत्पन्नाः संस्कारा दुःखम्। तथातीता अनागताः संस्कारा अपि दुःखम्। केन ज्ञानेन अतीतानागतान् धर्मान् जानाति। यदीदं धर्मज्ञानम्। रूपारूप्यसम्प्रतियुक्ताः संस्कारा अपि सन्त्यतीता अनागताः। तेषां ज्ञानमपि धर्मज्ञानं स्यात्। तथा च धर्मज्ञानमेव नान्वयज्ञानमस्ति। यदि रूपारूप्यसम्प्रतियुक्तेषु अतीतानागतेषु संस्कारेषु ज्ञानान्तरमस्तीति। कामसम्प्रतियुक्तेष्वतीतानागतेषु संस्कारेषु च ज्ञानान्तरं भवेत्। तदर्थमेव आभिधर्मिका आहुः-अस्ति प्राप्तिरप्राप्तिरित्यतोऽनुपूर्वेण सत्यं पश्यतीति। कामधातुसम्प्रतिसंयुक्तं दुःखं प्राप्तिः। रूपारूप्यसम्प्रतियुक्तं दुःखमप्राप्तिः। अत एकस्मिन् समय उभयज्ञानं न सम्भवति। यद्यप्राप्तिर्दुःखमन्वयज्ञानेन ज्ञायते। इदानीं कामधातावप्राप्तिर्दुःखमपि अन्वयज्ञानेन ज्ञायेत।

(पृ) केन ज्ञानेन संयोजनप्रहाणमार्गो भवति। (उ) [तत्र] धर्मज्ञानमात्रमुपयुज्यते। अन्वयज्ञानमुपायमार्गे वर्तते। (पृ) किं धर्मज्ञानमुपयुज्यते। (उ) दुःखे धर्मज्ञानं निरोधे धर्मज्ञानञ्चोपयुज्यते। कस्मात्। योगी अनित्यं दुःखमिति पश्यन् शून्यमनात्मेति पश्यति। तस्मिन् समये संस्काराणां निरोधं साक्षात्करोति। अन्यत् ज्ञानं सर्वमुपायः। (पृ) किं दुःखं दृष्ट्वा निरोधो भवति। (उ) वेदनाः दुखं पश्यति। तत्रात्ममतिरुत्पद्यते। अतस्तासामपि निरोधं पश्यति। यथोक्तम्-अध्यात्मविमुक्तत्वात् तृष्णायाः क्षये निरोधे स्वत एवार्हन् प्राप्त इत्युच्यते। इति। (पृ) ननु सूत्रे किं नोक्तं सर्वसंस्काराणां प्रहाणं प्रहाणलक्षणमिति। (उ) अयं योगी अध्यात्मनिरोधं साक्षात्कृर्वन् सर्वत्र निर्विण्णः। किञ्च योगी अध्यात्मनिरोधमवश्यं साक्षात्कुर्यात्। नान्यदवश्यनियतम्।

(पृ) सत्येषु कथं ज्ञानं भवति। (उ) जातिर्दुःखमित्यादि ज्ञानं भवति। (पृ) इदमसमाहितं चित्तम्, कथं ज्ञानं जनयति। (उ) एवं दर्शने सति स्कन्धानामनित्यतादिदोषमपि दृष्ट्वा दुःखनात्मसंज्ञां जनयति। यथोक्तं सूत्रे-[यत्] दुःखं तदनित्यम्, यदनित्यं तदानात्म इति। कस्मात्। चक्षुरादीनामिन्द्रियाणामुत्पादोऽस्ति व्ययोऽस्ति। यद्ययमात्मा, आत्मन उत्पादो व्ययः स्यादित्यतो ज्ञायते अनात्मेति। इदञ्च चक्षुराद्युत्पद्यमानं न कुतश्चिदागच्छति। कृतकमस्तीत्यतोऽनात्मेत्युच्यते। सूत्रे चोक्तं-नास्ति कारक इति। अतो ज्ञायते यदनित्यं तदनात्मेति। एवं योगिनः सम्यक् अनित्यमनात्म च भावयतः कायचित्तमुपशाम्यति। सर्वसंस्कारेषु समुत्पन्नेषु तेषां विहिंसामनुभवतो दुःखसंज्ञा समुत्पद्यते। निश्चर्मण्या यथा गाव अल्पस्पर्शे[ऽपि] व्यथाऽनुभूयते। तथा योगी अनात्मसंज्ञावशादुत्तमां दुःखसंज्ञां साधयति। मूढस्तु आत्मसंज्ञावशात्सत्यपि महति दुःखे न तदुपायासमनुभवति। इदमुच्यते दुःखज्ञानम्। संस्काराणामुत्पाददर्शनं हेतुज्ञानम्। संस्काराणां व्ययदर्शनं निरोधज्ञानम्। मार्गस्यावराग्रानुसरणं मार्गज्ञानम्।

(पृ) किमुच्यते क्षयज्ञानम्। (उ) सर्वाणि निमित्तानि क्षपयतीति क्षयज्ञानम्। कस्मात्। शैक्षस्य निमित्तं प्रहीणं पुनरुत्पद्यते। इदन्तु अत्यन्तं क्षपयतीति क्षयज्ञानम्। यथोक्तं सूत्रे-अभूतनिमित्तमिदमभूतं संज्ञामात्रमिति प्रजानतो दुःखानि क्षीयन्त इति। शैक्षाः प्रजानन्ति। अभूतं संज्ञामात्रमात्मेति। तच्चित्तमत्यन्तं प्रहीणमिति क्षयज्ञानमित्युच्यते। यथोक्तं सूत्रे-कश्चिदर्हन् तथागतस्य पुरतो व्याकरोति-भगवता देशितानि न सन्ति मम। नाहमेषु संयोजनेषु पुनर्विचिकित्से। सदा मम समाहितैकाग्रस्य सम्यक् चर्यामनुस्मरतः कामादीन्यकुशलानि न चित्तस्यास्रवा भवन्ति इति। तत्र निमित्तं गृह्णातीत्यतः संयोजनानि भवन्ति। प्रहीणनिमित्तस्य तु संयोजनानि निरुध्यन्ते। शैक्षा निमित्तेऽनिमित्तमिति विहरन्ति। अत आत्ममतिः कदाचिदाविर्भवति। यथा स्थाणुं दृष्ट्वा अयं पुरुष इति संशेरते। अतोऽर्हतः केवलं निर्विचिकित्सस्य प्राप्तिः। सदा अनिमित्तविहारिचित्तत्वात् पूर्वं सत्त्वशून्यतां दृष्ट्वा पञ्चसु स्कन्धेषु न पश्यत्यात्मानम्। पश्चात् धर्मशून्यत्वान्न पश्यति रूपस्वभावं यावद्विज्ञानस्वभावञ्च। अतो ज्ञायते सर्वनिमित्तक्षयः क्षयज्ञानमिति।

सर्वनिमित्तानामनुत्पादं जानातीत्यनुत्पादज्ञानम्। शैक्षस्य प्रहीणनिमित्तस्य पुनरुत्पादः क्षीणः। अशैक्षस्य निमित्तं क्षीणं न पुनरुत्पद्यते। सर्वनिमित्तानां क्षये निरोधे यत्पुनरनुत्पादः तदनुत्पादज्ञानम्। (पृ) शैक्षोऽपि जानाति अस्ति[मम]क्षयज्ञानमनुत्पादज्ञानमिति। यथानुस्मरति-परिक्षीणत्रिसंयोजनो न पुनरुत्पत्स्य इति। कस्मान्नाह दशाङ्गसमन्वित इति। (उ) शैक्षो न सर्वसंज्ञाः प्रजहाति। अतो नाह-अस्ति [मम] क्षयज्ञानमनुत्पादज्ञानमिति। यथा कश्चित् तत्र तत्र प्रतिबद्ध एकस्मान्मुक्तोऽपि न विमुक्त इत्युच्यते। अस्ति चायमर्थः शारिपुत्रोऽनाथपिण्डदस्य दशाङ्गसमन्वागममवोचत् इति। अर्हन् वशिताबलप्राप्तत्वात् प्रजानाति-क्षीणानि [मे] संयोजनानि, न पुनरुत्पत्स्य इति। तथा शैक्षोऽपि। अर्हन् अशैक्षमार्गं प्राप्तो[यत्]प्रजानाति क्षीणा[मे]जातिरिति। तत् क्षयज्ञानमित्युच्यते। उषितं ब्रह्मचर्यमिति शैक्षचर्यापरित्याग उच्यते। कृतं करणीयमिति करणीयानि सर्वाणि कृत्वा प्रजानाति-अस्माद्भवात् नास्ति भवान्तरमिति। अतो ज्ञायते अर्हन्नेव सर्वेषु करणीयेषु वशितां प्राप्तः क्षयज्ञानेनानुत्पादज्ञानेन च समन्वितः स्यात्, न तु शैक्षा इति। यथा कश्चित् ज्वरार्तो[ज्वरा]नुद्गमकालेऽपि ज्वरीत्युच्यते। यथोक्तं सूत्रे-

सर्वत्र विहता नन्दिः तमस्कन्धः प्रदालितः।
जित्वा मृत्योर्हि सेनाञ्च विहरामि अनास्रवः॥ इति।

परचित्तज्ञानं यथा षडभिज्ञासूक्तम्। पञ्चस्कन्धकलापः सत्त्वः। तत्र ज्ञानं संवृतिज्ञानम्। अनास्रवं ज्ञानं तत्त्वज्ञानम्। इदमनास्रवाभासं ज्ञानाख्यां प्राप्नोतीत्यतः संवृतिज्ञानमिति वदन्ति। (पृ) केचिदाहुः-सर्वे सत्त्वाः समं ज्ञानसमन्विता इति। कथमिदम्। (उ) यो जिनौरसो जानाति धर्माः प्रतीत्यसमुत्पन्ना इति। स प्राप्नोति नान्यः सत्त्वः। ज्ञानाख्यायाः प्रापित्वात्। सर्वे सत्त्वाः संज्ञाप्रयोगमात्रं विजानन्ति। यदि प्राप्नुवन्तीदं ज्ञानम्। [तदा] आभ्यन्तरपृथग्जन इत्युच्यन्ते।

दशज्ञानवर्गो द्विशततमः।

२०१ चतुश्चत्वारिंशज्ज्ञानवर्गः

(पृ) सूत्र उक्तम्-चतुश्चत्त्वारिंशत् ज्ञानानि यदुत जरामरणे ज्ञानं, जरामरणसमुदये ज्ञानं, जरामरणनिरोधे ज्ञानं, जरामरणनिरोधमार्गे ज्ञानं, जातिभवोपादानतृष्णावेदनास्पर्शषडायतननामरूपविज्ञानसंस्कारेष्वप्येवम्। कस्मादिदमुच्यते। (उ) निर्वाणेतत्त्वरत्ने विविधैर्द्वारैरवतरति। कश्चित्पञ्चस्कन्धमुखेनावतरति। कश्चित् धात्वायतननिदानद्वारैः, [कश्चित्] सत्यैः एवमादिभिर्द्वारैर्निर्वाणमनुप्राप्नोति। केनेदं ज्ञायते। यथोक्तं सूत्रे-[तद्यथा] नगरस्वामी नगरे निषण्णः स्यात्। [तत्र] किञ्चित् दूतयुगमेकस्मात् द्वारादागत्योपसृत्य नगरस्वामिनो यथाभूतं वचनं निर्यात्य [यथागतमार्गं] प्रतिपद्येत। तथा [अन्यदूतयुगमन्येभ्यो] द्वारेभ्योऽपि। तत्र नगरस्वाम्युपमो योगी। द्वाराणीति स्कन्धधात्वायतनादीनां भावनाया अधिवचनम्। दूतयुगं शमथविपश्यनोपमम्। यथाभूतं वचनं निर्वाणस्याधिवचनम्। इति। दूता नानाद्वारेभ्य आगता अपि एकमेव स्थानमुपसर्पन्ति। एवं स्कन्धधात्वायतनादीनां भावना नानाद्वाराण्युपाया निर्वाणेऽवतरणस्य। यथा राहुल एकान्ते निषण्णो धर्मं चिन्तयन् एवं प्रजानाति-ईदृशो धर्म परिकीर्तितं निर्वाणं प्रति अनुप्रयातीति।

किञ्च भगवान् धर्मस्यानिशंसायामाह-धर्मोऽयं सर्वान् क्लेशाग्नीन निरोधयतीति निरोध इत्युच्यते। योगिनश्चित्तं प्रशमयतीति प्रशमः। योगिनः सम्यक् परिज्ञानं पराययतीति परायणम्। इत्यादयोऽर्था निर्वाणस्यानिशंसाः। ब्रह्मचर्यमष्टाङ्गमार्ग उच्यते। अष्टाङ्गमार्गे च सम्यग्ज्ञानमेवोक्तम्। अस्य सम्यग्ज्ञानस्यैव फलं यदुच्यते निर्वाणमिति। भगवतोप्रदिष्टं शासनं सर्वं निर्वाणाय भवति। अतो ज्ञायते पञ्चस्कन्धादयो द्वाराणि निर्वाणपरायणानि भवन्ति।

(पृ) केचिदाभिधर्मिका आहुः-जरामरणज्ञानं दुःखज्ञानमिति। कथमिदम्। (उ) न [युक्तम्]। कस्मात्। न तत्रोच्यते दुःखाकारः। अतो न[तत्] दुःखज्ञानम्। (पृ) इदं कस्य ज्ञानं भवति। (उ) तत् जरामरणस्वभावज्ञानम्। (पृ) उच्यते च जरामरणसमुदयः जरामरणनिरोधो जरामरणनिरोधमार्ग इत्यादि। अतो ज्ञायते इदं दुःखज्ञानमेव स्यादिति। (उ) तत् निदानद्वारं भवति, न सत्यद्वारम्। अतो न तस्य दुःखाकारो वक्तव्यः। [एवं] समुदयादौ वक्तव्यः। लक्षणसाम्यात्। (पृ) अत्र कुतो नोच्यते आस्वादादीनवनिस्सरणादीनां ज्ञानानि। (उ) सर्वाणीमानि अत्र परिगृहीतानि। किन्तु सङ्गीतिकारः संक्षिपन् न [विस्तरश] उवाच॥

चतुश्चत्वारिंशज्ज्ञानवर्ग एकोत्तरद्विशततमः।

२०२ सप्तसप्ततिज्ञानवर्गः

(पृ) सूत्र उक्तम्-सप्तसप्ततिज्ञानानि यदुत जातिप्रत्ययं जरामरणमिति [ज्ञानम्]। असत्यां जातौ नास्ति जरामरणमिति[ज्ञानम्]। एवमतीतेऽनागतेऽध्वन्यपि। यदस्य धर्मस्थितिज्ञानम्। [तदपि] अनित्यं संस्कृतं कृतकं प्रतीत्यसमुत्पन्नं क्षयधर्म, विपरिणामधर्म, वियोगधर्म, व्ययधर्म इति ज्ञानम्। यावदविद्याप्रत्ययाः संस्कारा इत्यप्येवम् इति। तत्र कस्मान्नोक्तं-जरामरणस्य स्वभावो निरोधो मार्ग इत्यादि। (उ) हितज्ञस्य कृत एवमुक्तं तस्य द्वारत्वमात्रमविष्करोति। अन्यदप्येवं ज्ञेयम्।

तीर्थिका बहवो निदाने भ्रान्ता वदन्ति-लौकिकानां पदार्थानां हेतुर्लोकात्मक इत्यादि। अतो भगवान् तेषां निदानमात्रमाह। (पृ) जातिप्रत्ययं जरामरणमित्युक्त्‌वा कस्मात्पुनराह-असत्यां [जाता]विति। (उ) नियमार्थम्। यथा दानं पुण्यस्य हेतुः। शीलेनापि पुण्यं विन्दते। यथोक्तम्-धृतशीलो देवेषूत्पद्यत इति। केचिन्मन्यन्ते-जरा-मरणप्रत्यया जातिरिति। केचिदहेतुका जातिरिति। अतो नियम उच्यते। (पृ) कस्मादतीतेऽनागतेऽध्वनि पुनर्नियम उच्यते। (उ) प्रत्युत्पन्नमतीताध्वनः कदाचिद्भिन्नधर्म भवति यदुतातीतानां सत्त्वानामायुरप्रमाणं प्रभावश्च देवतुल्य इत्येवमादि। आयुरादि भिन्नं जरामरणप्रत्ययोऽपि भिन्नो भवेदिति जना वदेयुरिति भीत्या नियम उच्यते। अनागतेऽप्येवं [वक्तव्यम्]।

इदं षड्विधं धर्मस्थितिज्ञानम्। अन्यन्नाम निर्वाणज्ञानम्। जरामरणसन्तानकरत्वादुच्यते-अनित्यं संस्कृतं कृतकं प्रतीत्यसमुत्पन्नम्। क्षयधर्म विपरिणामधर्म इत्यनित्याकारः। वियोगधर्म इति दुःखाकारः। व्ययधर्म इति अनात्मशून्याकारः।

कस्मात् तत्र रूपस्य स्वरूपं निरोधः वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य च स्वरूपं निरोधः। अयं त्रिविधविपश्यनानामर्थ इत्याख्यायते। यथोक्तं सूत्रे-यो भिक्षवः सप्तभिः स्थानोपायैः त्रिभिर्विपश्यनार्थैश्च समन्वितः स क्षिप्रमास्रवाणां क्षयमनुप्राप्नोति। इदमेव निर्वाणज्ञानं भवतीति। इत्यादि निदानज्ञानानि अप्रमाणशतसहस्राणि सन्ति यदुत चक्षुर्विज्ञानमित्यादि। यथोक्तं सूत्रे-चक्षुष कर्म प्रत्ययः। कर्मणः तृष्णा प्रत्ययः। तृष्णाया अविद्या प्रत्ययः। अविद्याया अयोनिशोमनस्कारः प्रत्ययः। अयोनिशोमनस्कारस्य चक्षूरूपं प्रत्ययः। आस्रवाणामयोनिशो मननं प्रत्ययः। आहाराणां तृष्णा प्रत्ययः। पञ्चकामगुणानां कबलीकाराहारादयः प्रत्ययाः। नरकस्याल्पायुषश्च प्राणातिपातादयः प्रत्ययाः। यदिदानीन्तनं दुःखं पूर्वतनीनञ्च दुःखं, सर्वस्याभूतसंज्ञा प्रत्ययः। अभूतसंज्ञायाः कायचित्तयोः प्रियाप्रिये प्रत्ययः। प्रियाप्रिययोः कामरागः प्रत्ययः। कामरागस्य मिथ्यावितर्कः प्रत्ययः इत्येवमादिप्रत्ययानां ज्ञानमप्रमाणमनवधि स्वयमेवोन्नेतव्यम्॥

सप्तसप्ततिज्ञानवर्गो द्व्‍युत्तरशततमः।

[मार्गसत्यस्कन्धः समाप्तः]
शास्त्रं समाप्तम्

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • देवनागरी
  • शास्त्रपिटक
  • सौत्रान्तिक

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/7979

Links:
[1] http://dsbc.uwest.edu/node/5153
[2] http://dsbc.uwest.edu/node/5154
[3] http://dsbc.uwest.edu/node/5155
[4] http://dsbc.uwest.edu/node/5156
[5] http://dsbc.uwest.edu/node/5157