Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > daśamaḥ sargaḥ

daśamaḥ sargaḥ

Parallel Devanagari Version: 
दशमः सर्गः [1]

daśamaḥ sargaḥ

svarga-darśana

śrutvā tataḥ sadvratamutsisṛkṣuṁ bhāryāṁ didṛkṣuṁ bhavanaṁ vivikṣum|

nandaṁ nirānandamapetadhairyamabhyujjihīrṣurmunirājuhāva||1||

taṁ prāptamaprāptavimokṣamārgaṁ papraccha cittaskhalitaṁ sucittaḥ|

sa hrīmate hrīvinato jagāda svaṁ niścayaṁ niścayakovidāya||2||

nandaṁ viditvā sugatastatastaṁ bhāryābhidhāne tamasi bhramantam|

pāṇau gṛhītvā viyadutpapāta malaṁ jale sādhurivojjihīrṣuḥ||3||

kāṣāyavastrau kanakāvadātau virejatustau nabhasi prasanne|

anyonyasaṁśliṣṭavikīrṇapakṣau saraḥprakīrṇāviva cakravākau||4||

tau devadārūttamagandhavantaṁ nadīsaraḥprasravaṇaughavantam|

ājagmatuḥ kāñcanadhātumantaṁ devarṣimantaṁ himavantamāśu||5||

tasmin girau cāraṇāsiddhajuṣṭe śive havirdhūmakṛtottarīye|

agamyapārasya nirāśrayasya tau tasthaturdvīpa ivāmbarasya||6||

śāntendriye tatra munau sthite tu savismayaṁ dikṣu dadarśa nandaḥ|

darīśca kuñjāṁśca vanaukasaśca vibhūṣaṇaṁ rakṣaṇameva cādreḥ||7||

bahvāyate tatra site hi śṛṅge saṁkṣiptabarhaḥ śayito mayūraḥ|

bhuje balasyāyatapīnabāhorvaiḍūryakeyūra ivābabhāse||8||

manaḥśīlādhātuśilāśrayeṇa pītākṛtāṁso virarāja siṁhaḥ|

saṁtaptacāmīkarabhakticitraṁ rūpyāṅgadaṁ śīrṇamivāmbikasya||9||

vyāghraḥ klamavyāyatakhelagāmī lāṅgūlacakreṇa kṛtāpasavyaḥ|

babhau gireḥ prasravaṇa pipāsurditsan pitṛbhyo'mbha ivāvatīrṇaḥ||10||

calatkadambe himavannitambe tarau pralambe camaro lalambe|

chettuṁ vilagnaṁ na śaśāka bālaṁ kulodgatāṁ prītimivāryavṛttaḥ||11||

suvarṇagaurāśca kirātasaṁghā mayūrapitrojjvalagātralekhāḥ|

śārdūlapātapratimā guhābhyo niṣpeturudgāra ivācalasya||12||

darīcarīṇāmatisundarīṇāṁ manoharaśroṇikucodarīṇām|

vṛndāni rejurdiśi kinnarīṇāṁ puṣpotkacānāmiva vallarīṇām||13||

nagānnagasyopari devadārūnāyāsayantaḥ kapayo viceruḥ|

tebhyaḥ phalaṁ nāpurato'pajagmurmoghaprasādebhya iveśvarebhyaḥ||14||

tasmāttu yūthādapasāryamāṇāṁ niṣpīḍitālaktakaraktavaktrām|

śākhāmṛgīmekavipannadṛṣṭiṁ dṛṣṭvā munirnandamidaṁ babhāṣe||15||

kā nanda rūpeṇa ca ceṣṭayā ca saṁpaśyataścārutarā matā te|

eṣā mṛgī vaikavipannadṛṣṭiḥ sa vā jano yatra gatā taveṣṭiḥ||16||

ityevamuktaḥ sugatena nandaḥ kṛtvā smitaṁ kiṁcididaṁ jagāda|

kva cottamastrī bhagavan vadhūste mṛgī nagakleśakarī kva caiṣā||17||

tato munistasya niśamya vākyaṁ hetvantaraṁ kiṁcidavekṣamāṇaḥ|

ālambya nandaṁ prayayau tathaiva krīḍāvanaṁ vajradharasya rājñaḥ||18||

ṛtāvṛtāvākṛtimeka eke kṣaṇe kṣaṇe bibhrati yatra vṛkṣāḥ|

citrāṁ samastāmapi kecidanye ṣaṇṇāmṛtūnāṁ śriyamudvahanti||19||

puṣyanti kecit surabhīrudārā mālāḥ srajaśca granthitā vicitrāḥ|

karṇānukūlānavataṁsakāṁśca pratyarthibhūtāniva kuṇḍalānām||20||

raktāni phullāḥ kamalāni yatra pradīpavṛkṣā iva bhānti vṛkṣāḥ|

praphullanīlotpalarohiṇo'nye sonmīlitākṣā eva bhānti vṛkṣāḥ||21||

nānāvirāgāṇyatha pāṇḍarāṇi suvarṇabhaktivyavabhāsitāni|

atāntavānyekaghanāni yatra sūkṣmāṇi vāsāṁsi phalanti vṛkṣāḥ||22||

hārān maṇinuttamakuṇḍalāni keyūravaryāṇyatha nūpurāṇi|

evaṁvidhānyābharaṇāni yatra svargānurūpāṇi phalanti vṛkṣāḥ||23||

vaiḍūryanālāni ca kāñcanāni padmāni vajrāṅkurakesarāṇi|

sparśakṣamāṇyuttamagandhavanti rohanti niṣkampatalā nalinyaḥ||24||

yatrāyatāṁścaiva tatāṁśca tāṁstān vādyasya hetūn suṣirān ghanāṁśca|

phalanti vṛkṣā maṇihemacitrāḥ krīḍāsahāyāstridaśālayānām||25||

mandāravṛkṣāṁśca kuśeśayāṁśca puṣpānatān kokanadāṁśca vṛkṣān|

ākramya māhātmyaguṇairvirājan rājāyate yatra sa pārijātaḥ||26||

kṛṣṭe tapaḥśīlahalairakhinnaistriviṣṭapakṣetratale prasūtāḥ|

evaṁvidhā yatra sadānuvṛttā divaukasāṁ bhogavidhānavṛkṣāḥ||27||

manaḥśilābhairvadanairvihaṁgā yatrākṣibhiḥ sphāṭikasaṁnibhaiśca|

śāvaiśca pakṣairabhilohitāntairmāñjiṣṭhakairardhasitaiśca pādaiḥ||28||

citraiḥ suvarṇacchadanaistathānye vaiḍuryanīlairnayanaiḥ prasannaiḥ|

vihaṁgamāḥ śiñjirikābhidhānā rutairmanaḥśrotraharairbhramanti||29||

raktābhiragreṣu ca vallarībhirmadhyeṣu cāmīkarapiñjarābhiḥ|

vaiḍūryavarṇābhirupāntamadhyeṣvalaṁkṛtā yatra khagāścaranti||30||

rociṣṇavo nāma patatriṇo'nye diptāgnivarṇā jvalitairivāsyaiḥ|

bhramanti dṛṣṭīrvapuṣākṣipantaḥ svanaiḥ śubhairapsaraso harantaḥ||31||

yatreṣṭaceṣṭāḥ satataprahṛṣṭā nirartayo nirjaraso viśokāḥ|

svaiḥ karmabhirhīnaviśiṣṭamadhyāḥ svayaṁprabhāḥ puṇyakṛto ramante||32||

pūrvaṁ tapomūlyaparigraheṇa svargakrayārthaṁ kṛtaniścayānām|

manāṁsi khinnāni tapodhanānāṁ haranti yatrāpsaraso laḍantyaḥ||33||

nityotsavaṁ taṁ ca niśāmya lokaṁ nistandrinidrāratiśokarogam|

nando jarāmṛtyuvaśaṁ sadārtaṁ mene śmaśānapratimaṁ nṛlokam||34||

aindraṁ vanaṁ tacca dadarśa nandaḥ samantato vismayaphulladṛṣṭiḥ|

harṣānvitāścāpsarasaḥ parīyuḥ sagarvamanyonyamavekṣamāṇāḥ||35||

sadā yuvatyo madanaikakāryāḥ sādhāraṇāḥ puṇyakṛtāṁ vihārāḥ|

divyāśca nirdoṣaparigrahāśca tapaḥphalasyāśrayaṇaṁ surāṇām||36||

tāsāṁ jagurdhīramudāttamanyāḥ padmāni kāścillalitaṁ babhañjuḥ|

anyonyaharṣān nanṛtustathānyāścitrāṅgahārāḥ stanabhinnahārāḥ||37||

kāsāṁcidāsāṁ vadanāni rejurvanāntarebhyaścalakuṇḍalāni|

vyāviddhaparṇebhya ivākarebhyaḥ padmāni kāraṇḍavaghaṭṭitāni||38||

tāḥ niḥsṛtāḥ prekṣya vanāntarebhyastaḍitpatākā iva toyadebhyaḥ|

nandasya rāgeṇa tanurvivepe jale cale candramasaḥ prabheva||39||

vapuśca divyaṁ lalitāśca ceṣṭāstataḥ sa tāsāṁ manasā jahāra|

kautūhalāvarjitayā ca dṛṣṭyā saṁśleṣatarṣādiva jātarāgaḥ||40||

sa jātatarṣo'psarasaḥ pipāsustatprāptaye'dhiṣṭhitaviklavārtaḥ|

lolendriyāśvena manorathena jehrīyamāṇo na dhṛtiṁ cakāra||41||

yathā manuṣyo malinaṁ hi vāsaḥ kṣāreṇa bhūyo malinīkaroti|

malakṣayārthaṁ na malodbhavārthaṁ rajastathāsmai munirācakarṣa||42||

doṣāṁśca kāyād bhiṣagujjihīrṣurbhūyo yathā kleśayituṁ yateta|

rāgaṁ tathā tasya munirjighāṁsurbhūyastaraṁ rāgamupānināya||43||

dīpaprabhāṁ hanti yathāndhakāre sahasraraśmeruditasya dīptiḥ|

manuṣyaloke dyutimaṅganānāmantardadhātyapsarasāṁ tathā śrīḥ||44||

mahacca rūpaṁ svaṇu hanti rūpaṁ śabdo mahān hanti ca śabdamalpam|

gurvī rujā hanti rujāṁ ca mṛdvīṁ sarvo mahān heturaṇorvadhāya||45||

muneḥ prabhāvācca śaśāka nandastaddarśanaṁ soḍhumasahyamanyaiḥ|

avītarāgasya hi durbalasya mano dahedapsarasāṁ vapuḥśrīḥ||46||

matvā tato nandamudīrṇarāgaṁ bhāryānurodhādapavṛttarāgam|

rāgeṇa rāgaṁ pratihantukāmo munirvirāgo giramityuvāca||47||

etāḥ striyaḥ paśya divaukasastvaṁ nirīkṣya ca brūhi yathārthatattvam|

etāḥ kathaṁ rūpaguṇairmatāste sa vā jano yatra gataṁ manaste||48||

athāpsaraḥsveva niviṣṭadṛṣṭī rāgāgnināntarhṛdaye pradīptaḥ|

sagadgadaṁ kāmaviṣaktacetāḥ kṛtāñjalirvākyamuvāca nandaḥ||49||

haryaṅganāsau muṣitaikadṛṣṭiryadantare syāttava nātha vadhvāḥ|

tadantare'sau kṛpaṇā vadhūste vapuṣmatīrapsarasaḥ pratītya||50||

āsthā yathā pūrvamabhūnna kācidanyāsu me strīṣu niśāmya bhāryām|

tasyāṁ tataḥsamprati kācidāsthā na me niśāmyaiva hi rūpamāsām||51||

yathā pratapto mṛdunātapena dahyeta kaścin mahatānalena|

rāgeṇa pūrvaṁ mṛdunābhitapto rāgāgninānena tathābhidahye||52||

vāgvāriṇāṁ māṁ pariṣiñca tasmādyāvanna dahye sa ivābjaśatruḥ|

rāgāgniradyaiva hiṁ māṁ didhakṣuḥ kakṣaṁ savṛkṣāgramivotthito'gniḥ||53||

prasīda sīdāmi vimuñca mā mune vasundharādhairya na dhairyamasti me|

asūn vimokṣyāmi vimuktamānasa prayaccha vā vāgamṛtaṁ mumūrṣave||54||

anarthabhogena vighātadṛṣṭinā pramādadaṁṣṭreṇa tamoviṣāgninā|

ahaṁ hi daṣṭo hṛdi manmathāhinā vidhatsva tasmādagadaṁ mahābhiṣak||55||

anena daṣṭo madanāhinā'hinā na kaścidātmanyanavasthitaḥ sthitaḥ|

mumoha bodhyorhyacalātmano mano babhūva dhīmāṁśca sa śantanustanuḥ||56||

sthite viśiṣṭe tvayi saṁśraye śraye yathā na yāmīha vasan diśaṁ diśam|

yathā ca labdhvā vyasanakṣayaṁ kṣayaṁ vrajāmi tanme kuru śaṁsataḥ sataḥ||57||

tato jighāṁsurhṛdi tasya tattamastamonudo naktamivotthitaṁ tamaḥ|

maharṣicandro jagatastamonudastamaḥprahīṇo nijagāda gautamaḥ||58||

dhṛtiṁ pariṣvajya vidhūya vikriyāṁ nigṛhya tāvacchrutacetasī śṛṇu|

imā yadi prārthayase tvamaṅganā vidhatsva śuklārthamihottamaṁ tapaḥ||59||

imā hi śakyā na balānna sevayā na saṁpradānena na rūpavattayā|

imā hriyante khalu dharmacaryayā sacet praharṣaścara dharmamādṛtaḥ||60||

ihādhivāso divi daivataiḥ samaṁ vanāni ramyāṇyajarāśca yoṣitaḥ|

idaṁ phalaṁ svasya śubhasya karmaṇo na dattamanyena na cāpyahetutaḥ||61||

kṣitau manuṣyo dhanurādibhiḥ śramaiḥ striyaḥ kadāciddhi labheta vā na vā|

asaṁśayaṁ yattviha dharmacaryayā bhaveyuretā divi puṇyakarmaṇaḥ||62||

tadapramatto niyame samudyato ramasva yadyapsaraso'bhilipsase|

ahaṁ ca te'tra pratibhūḥ sthire vrate yathā tvamābhiniyataṁ sameṣyasi||63||

ataḥparaṁ paramamiti vyavasthitaḥ parāṁ dhṛtiṁ paramamunau cakāra saḥ|

tato muniḥ pavana ivāmbarāt patan pragṛhya taṁ punaragamanmahītalam||64||

saundarananda mahākāvye "svarga-darśana" nāma daśama sarga samāpta|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5508

Links:
[1] http://dsbc.uwest.edu/node/5526