Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > ṣaṣṭhaḥ sargaḥ

ṣaṣṭhaḥ sargaḥ

Parallel Devanagari Version: 
षष्ठः सर्गः [1]

ṣaṣṭhaḥ sargaḥ

bhāryā-vilāpa

tato hṛte bharttari gauraveṇa prītau hṛtāyāmaratau kṛtāyām|

tatraiva harmyopari vartamānā na sundarī saiva tadā babhāse||1||

sā bharturabhyāgamanapratīkṣā gavākṣamākramya payodharābhyām|

dvāronmukhī harmyatalāllalambe mukhena tiryaṅnatakuṇḍalena||2||

vilambahārā calayoktrakā sā tasmād vimānād vinatā cakāśe|

tapaḥ kṣayādapsarasāṁ vareva cyutaṁ vimānāt priyamīkṣamāṇā||3||

sā khedasaṁsvinnalalāṭakena niśvāsaniṣpītaviśeṣakeṇa|

cintācalākṣeṇa mukhena tasthau bharttāramanyatra viśaṅkamānā||4||

tataścirasthānapariśrameṇa sthitaiva paryaṅkatale papāta|

tiryakca śiśye pravikīrṇahārā sapādukaikārdhavilambapādā||5||

athātra kācit pramadā sabāṣpāṁ tāṁ duḥkhitāṁ draṣṭumanīpsamānā|

prāsādasopānatalapraṇādaṁ cakāra padbhyāṁ sahasā rudantī||6||

tasyāśca sopānatalapraṇādaṁ śrutvaiva tūrṇaṁ punarutpapāta|

prītyāṁ prasaktaiva ca saṁjaharṣa priyopayānaṁ pariśaṅkamānā||7||

sā trāsayantī valabhīpuṭasthān pārāvatān nūpūranisvanena|

sopānakukṣiṁ prasasāra harṣād bhraṣṭaṁ dukūlāntamacintayantī||8||

tāmaṅganāṁ prekṣya ca vipralabdhā niśvasya bhūyaḥ śayanaṁ prapede|

vivarṇavaktrā na rarāja cāśu vivarṇacandreva himāgame dyauḥ||9||

sā duḥkhitā bhartturadarśanena kāmena kopena ca dahyamānā|

kṛtvā kare vaktramupopaviṣṭā cintānadīṁ śokajalāṁ tatāra||10||

tasyāḥ mukhaṁ padmasapatnabhūtaṁ pāṇau sthitaṁ pallavarāgatāmre|

chāyāmayasyāmbhasi paṅkajasya babhau nataṁ padmamivopariṣṭāt||11||

sā strīsvabhāvena vicintya tattad dṛṣṭānurāge'bhimukhe'pi patyau|

dharmāśrite tattvamavindamānā saṁkalpya tattadvilalāpa tattat||12||

eṣyāmyanāśyānaviśeṣakāyāṁ tvayīti kṛtvā mayi taṁ pratijñām|

kasmānnu hetordayitapratijñaḥ so'dya priyo me vitathapratijñaḥ||13||

āryasya sādhoḥ karuṇātmakasya mannityabhīroratidakṣiṇasya|

kuto vikāro'yamabhūtapūrvaḥ svenāparāgeṇa mamāpacārāt||14||

ratipriyasya priyavartino me priyasya nūnaṁ hṛdaya viraktam|

tathāpi rāgo yadi tasya hi syān maccittarakṣī na sa nāgataḥ syāt||15||

rūpeṇa bhāvena ca madviśiṣṭā priyeṇa dṛṣṭā niyataṁ tato'nyā|

tathā hi kṛtvā mayi moghasāntvaṁ lagnāṁ satiṁ māmāgamad vihāya||16||

bhaktiṁ sa buddhaṁ prati yāvavocattasya prayātuṁ mayi so'padeśaḥ|

munau prasādo yadi tasya hi syānmṛtyorivogrādanṛtād bibhīyāt||17||

sevārthamādarśanamanyacitto vibhūṣayantyā mama dhārayitvā|

bibharti so'nyasya janasya taṁ cennamo'stu tasmai calasauhṛdāya||18||

necchanti yāḥ śokamavāptumevaṁ śraddhātumarhanti na tā narāṇām|

kva cānuvṛttirmayi sāsya pūrvaṁ tyāgaḥ kva cāyaṁ janavat kṣaṇena||19||

ityevamādi priyaviprayuktā priye'nyadāśaṅkya ca sā jagāda|

saṁbhrāntamāruhya ca tadvimānaṁ tāṁ strī sabāṣpā giramityuvāca||20||

yuvāpi tāvat priyadarśano'pi saubhāgyabhāgyābhijanānvito'pi|

yastvāṁ priyo nābhyacarat kadācittamanyathā yāsyatikātarāsi ||21||

mā svāminaṁ svāmini doṣato gāḥ priyaṁ priyārhaṁ priyakāriṇaṁ tam|

na sa tvadanyāṁ pramadāmavaiti svacakravākyā iva cakravākaḥ||22||

sa tu tvadarthaṁ gṛhavāsamīpsan jijīviṣustvatparitoṣahetoḥ|

bhrātrā kilāryeṇa tathāgatena pravrājito netrajalārdravaktraḥ||23||

śrutvā tato bhartari tāṁ pravṛttiṁ savepathuḥ sā sahasotpapāt|

pragṛhya bāhū virurāva coccairhṛdīva digdhābhihata kareṇuḥ||24||

sā rodanāroṣitaraktadṛṣṭiḥ saṁtāpasaṁkṣobhitagātrayaṣṭiḥ|

papāta śīrṇākulahārayaṣṭiḥ phalātibhārādiva cūtayaṣṭiḥ||25||

sā padmarāgaṁ vasanaṁ vasānā padmānanā padmadalāyatākṣī|

padmā vipadmā patiteva lakṣmīḥ śuśoṣa padmasragivātapena||26||

saṁcintya sacintya guṇāṁśca bharturdīrghaṁ niśaśvāsa tatāma caiva|

vibhūṣaṇaśrīnihite prakoṣṭhe tāmre karāgre ca vinirdudhāva||27||

na bhūṣaṇārtho mama saṁpratīti sā dikṣu cikṣepa vibhūṣaṇāni|

nirbhūṣaṇā sā patitā cakāśe viśīrṇapuṣpastabakā lateva||28||

dhṛtaḥ priyeṇāyamabhūnmameti rukmatsaruṁ darpaṇamāliliṅge|

yatnācca vinyastatamālapatrau ruṣṭeva dhṛṣṭaṁ pramamājaṁ gaṇḍau||29||

sā cakravākīva bhṛśaṁ cukūja śyenāgrapakṣakṣatacakravākā|

vispardhamāneva vimānasaṁsthaiḥ pārāvataiḥ kūjanalolakaṇṭhaiḥ||30||

vicitramṛdvāstaraṇe'pi suptā vaiḍūryavajrapratimaṇḍite'pi|

rukmāṅgapāde śayane mahārhe na śarma lebhe pariceṣṭamānā||31||

sandṛśya bhartuśca vibhūṣaṇāni vāsāṁsi vīṇāprabhṛtīṁśca līlāḥ|

tamo viveśābhinanāda coccaiḥ paṅkāvatīrṇeva ca saṁsasāda||32||

sā sundarī śvāsacalodarī hi vajrāgnisaṁbhinnadarīguheva|

śokāgnināntarhṛdi dahyamānā vibhrāntacitteva tadā babhūva||33||

ruroda mamlau virurāva jaglau babhrāma tasthau vilalāpa dadhyau|

cakāra roṣaṁ vicakāra mālyaṁ cakarta vaktraṁ vicakarṣa vastram||34||

tāṁ cārudantīṁ prasabhaṁ rudantīṁ saṁśrutya nāryaḥ paramābhitaptāḥ|

antargṛhādāruruhurvimānaṁ trāsena kinnarya ivādripṛṣṭham||35||

bāṣpeṇa tāḥ klinnaviṣaṇṇavaktrā varṣeṇa padminya ivārdrapadmāḥ|

sthānānurūpeṇa yathābhimānaṁ nililyire tāmanudahyamānāḥ||36||

tābhirvṛtā harmyatale'ṅganābhiścintātanuḥ sā sutanurbabhāse|

śatahradābhiḥ pariveṣṭiteva śaśāṅkalekhā śaradabhramadhye||37||

yā tatra tāsāṁ vacasopapannā mānyā ca tasyā vayasādhikā ca|

sā pṛṣṭhatastāṁ tu samāliliṅge pramṛjya cāśrūṇi vacāṁsyuvāca||38||

rājarṣivadhvāstava nānurūpo dharmāśrite bhartari jātu śokaḥ|

ikṣvākuvaṁśe hyabhikāṅkṣitāni dāyādyabhūtāni tapovanāni||39||

prāyeṇa mokṣāya viniḥsṛtānāṁ śākyarṣabhāṇāṁ viditāḥ striyaste|

tapovanānīva gṛhāṇi yāsāṁ sādhvīvrataṁ kāmavadāśritānām||40||

yadyanyayā rūpaguṇādhikatvād bharttā hṛtaste kuru bāṣpamokṣam|

manasvinī rūpavatī guṇāḍhyā hṛdi kṣate kātra hi nāśru muñcet||41||

athāpi kiṁcid vyasanaṁ prapanno mā caiva tad bhūt sadṛśo'tra bāṣpaḥ|

ato viśiṣṭaṁ na hi duḥkhamasti kulodgatāyāḥ patidevatāyāḥ||42||

atha tvidānīṁ laḍitaḥ sukhena svasthaḥ phalastho vyasanānyadṛṣṭvā|

vītaspṛho dharmamanuprapannaḥ kiṁ viklavā rodiṣi harṣakāle||43||

ityevamuktāpi bahuprakāraṁ snehāttayā naiva dhṛtiṁ cakāra|

athāparā tāṁ manaso'nukūlaṁ kālopapannaṁ praṇayāduvāca||44||

bravīmi satyaṁ suviniścitaṁ me prāptaṁ priyaṁ drakṣyasi śīghrameva|

tvayā vinā sthāsyati tatra nāsau sattvāśrayaścetanayeva hīnaḥ||45||

aṅke'pi lakṣmyā na sa nirvṛtaḥ syāt tvaṁ tasya pārśve yadi tatra na syāḥ|

āpatsu kṛcchrāsvapi cāgatāsu tvāṁ paśyatastasya bhavenna duḥkham||46||

tvaṁ nirvṛtiṁ gaccha niyaccha bāṣpaṁ taptāśrumokṣāt parirakṣa cakṣuḥ|

yastasya bhāvastvayi yaśca rāgo na raṁsyate tvadvirahāt sa dharme||47||

syādatra nāsau kulasattvayogāt kāṣāyamādāya vihāsyatīti|

anātmanādāya gṛhonmukhasya punarvimoktuṁ ka ivāsti doṣaḥ||48||

iti yuvatijanena sāntvyamānā hṛtahṛdayā ramaṇena sundarī sā|

dramiḍamabhimukhī pureva rambhā kṣitimagamat parivāritāpsarobhiḥ||49||

saundarananda mahākāvye "bhāryā-vilāpa" nāma ṣaṣṭha sarga samāpta|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5504

Links:
[1] http://dsbc.uwest.edu/node/5522