The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
CANTO XIV
tato mārabalaṁ jitvā
dhairyeṇa ca śamena ca|
paramārtha vijijñāsuḥ
sa dadhyau dhyānakovidaḥ||1||
sarveṣu dhyānavidhiṣu
prāpya caiśvaryamuttamam|
sasmāra prathame yāme
pūrvajanmaparaṁparām||2||
amutrāhamayaṁ nāma
cyutastasmādihāgataḥ|
uiti janmasahastrāṇi
sasmārānubhavanniva||3||
smṛtvā janma ca mṛtyuṁ ca
tāsu tāsūpapattiṣu|
tataḥ sattveṣu kāruṁṇyaṁ
cakāra karuṇātmakaḥ||4||
kṛtveha svajanotsarga
punaranyatra ca kriyāḥ|
atrāṇaḥ khalu loko'yaṁ
paribhramati cakravat||5||
ityevaṁ smaratastasya
babhūva niyatātmanaḥ|
kadalīgarbhaniḥsāraḥ|
saṁsāra iti niścayaḥ||6||
dvitīye tvāgate yāme
so'dvitīyaparākramaḥ|
divyaṁ lebhe paraṁ cakṣuḥ
sarvacakṣuṣmatāṁ varaḥ||7||
tatastena sa divyena
pariśuddhena cakṣuṣā|
dadarśa nikhilaṁ loka-
mādarśa iva nirmale||8||
sattvānāṁ paśyatastasya
nikṛṣṭotkṛṣṭakarmaṇām|
pracyutiṁ copapattiṁ ca
vavṛdhe karuṇātmatā||9||
ime duṣkṛtakarmāṇaḥ
prāṇino yāni durgatim|
ime'nye śubhakarmāṇaḥ
pratiṣṭhante tripiṣṭape||10||
upapannāḥ pratibhaye
narake bhṛśadāruṇe|
amī duḥkhairbahuvidhaiḥ
pīḍyante kṛpaṇaṁ bata||11||
pāyyante kvathitaṁ keci-
dagnivarṇamayorasam|
āropyante ruvānto'nye
niṣṭaptastambhamāyasam||12||
pacyante piṣṭavatkeci-
dayaskumbhīṣvavāṅmukhāḥ|
dahyante karuṇaṁ keci-
ddīpteṣvaṅgārarāśiṣu||13||
kecittīkṣṇairayodaṁṣṭrai-
rbhakṣyante dāruṇaiḥ śvabhiḥ|
keciddhṛṣṭairayastuṇḍai-
rvāyasairāyasairiva||14||
keciddāhapariśrāntāḥ
śītacchāyābhikāṅikṣaṇaḥ|
asipattravanaṁ nīlaṁ
baddhā iva viśantyamī||15||
pāṭyante dāruvatkeci-
tkuṭhārairbaddhabāhavaḥ|
duḥkhe'pi na vipacyante
karmabhirdhāritāsavaḥ||16||
sukhaṁ syāditi yatkarma
kṛtaṁ duḥkhanivṛttaye|
phalaṁ tasyedamavaśai-
rduḥkhamevopabhujyate||17||
sukhārthamaśubhaṁ kṛtvā
ya ete bhṛśaduḥkhitāḥ|
āsvādaḥ sa kimeteṣāṁ
karoti sukhamaṇvapi||18||
hasadbhiryatkṛtaṁ karma
kaluṣaṁ kaluṣātmabhiḥ|
etatpariṇate kāle
krośadbhiranubhūyate||19||
yadyevaṁ pāpakarmāṇaḥ
paśyeyuḥ karmaṇāṁ phalam|
vameyuruṣṇaṁ rudhiraṁ
marmasvabhihatā iva||20||
ime'nye karmabhiścitrai-
ścittavispandasaṁbhavaiḥ|
tiryagyonau vicitrāyāḥ-
mupapannāstapasvinaḥ||21||
māṁsatvagbāladantārtha
vairādapi madādapi|
hanyante kṛpaṇaṁ yatra
bandhūnāṁ paśyatāmapi||22||
aśaknuvanto'pyavaśāḥ
kṣuttarṣaśramapīḍitāḥ|
go'śvabhūtāśca vāhyante
pratodakṣatamūrtayaḥ ||23||
vāhyante gajabhūtāśca
valīyāṁso'pi durbalaiḥ|
aṅkaśakliṣṭamūrdhāna-
stāḍitāḥ pādapāṣṇibhiḥ||24||
satsvapyanyeṣu duḥkheṣu
duḥkhaṁ yatra viśeṣataḥ|
parasparavirodhācca
parādhīnatayaiva ca||25||
khasthāḥ khasthairhi bādhyante
jalasthā jalacāribhiḥ|
sthalasthāḥ sthalasaṁsthaiśca
prāpya caivetaretaraiḥ||26||
upapannāstathā ceme
mātsaryākrāntacetasaḥ|
pitṛloke nirāloke
kṛpaṇaṁ bhuñjate phalam||27||
sūcīchidropamamukhāḥ
parvatopamakukṣayaḥ|
kṣuttarṣajanitairduḥkhai
pīḍyante duḥkhabhāginaḥ||28||
āśayā samatikrāntā
dhāryamāṇāḥ svakarmabhiḥ|
labhante na hyamī bhoktuṁ
praviddhānyaśucīnyapi||29||
puruṣo yadi jānīta
mātsaryasyedṛśaṁ phalam|
sarvathā śibivaddadyā-
ccharīrāvayavānapi||30||
ime'nye narakaprakhye
garbhasaṁjñe'śucihrade|
upapannā manuṣyeṣu
duḥkhamarchanti jantavaḥ||31||
Links:
[1] http://dsbc.uwest.edu/node/5498