The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
3. sūcīmukhodara parvata pretoddhāraṇa prakaraṇa
atha sarvanīvaraṇaviṣkambhī sugatātmajaḥ|
bodhisattvo munīndraṁ taṁ saṁpaśyaṁcaivamabravīt||
kadāsau bhagavaṁchāstar lokeśvaro jinātmajaḥ|
bodhisattva ihāgacchettatsamādeṣṭumarhati||
iti taduktamākarṇya bhagavān sa munīśvaraḥ|
bodhisattvaṁ tamālokya punarevaṁ samādiśat||
asau śrīmān mahāsattvaḥ kulaputra tataścaran|
pretalokān samuddhartuṁ pretālaye'bhigacchati||
tatra pretālaye gatvā pretān paśyan sa dūrataḥ|
śītaraśmi samutsṛjya praviveśa prabhāsayan||
tadraśmīḥ saṁprabhāsantīḥ samavabhāsya sarvataḥ|
tatpretabhuvanaṁ sarvaṁ karoti śītatānvitam||
tadā te pretikāḥ sarve śītaraśmisamanvitāḥ|
kimetaditi saṁcintya tiṣṭhanti vismayānvitāḥ||
yadā tatra praviṣṭo'sau lokeśvaraḥ prabhāsayan|
tadā vajrāśanirbhūmi upaśāntā samantataḥ||
28
tadadbhutaṁ samāalokya dvārapālaḥ sa vismitaḥ|
kimatetaditi saṁcintya lohitākṣo vilokayan||
utthāya sahasādāya kālakūṭamahāviṣam|
bhiṇḍipālaṁ dhanurbāṇaṁ dhṛtvā saṁtrasate ruṣā||
tatra taṁ ratnapadmasthaṁ śītaraśmiprabhāsvaram|
vilokyāsau mahāraudracitto'pi vismayānvitaḥ||
tadraśmisaṁparispṛṣṭaḥ kāruṇyacittamāptavān|
svapāpasādhanaṁ karma saṁbhāvyaivaṁ vicintate||
dhigmāṁ yadīdṛśe pāpasādhane duṣṭakarmaṇi|
saṁrakto dvārapālo'tra bhūtvā karomi pāpakān||
naiva me īdṛśaṁ karma pālayataḥ śubhaṁ bhavet|
nūnametanmahatpāpafalaṁ tuhyāṁ bhave sadā||
kimīdṛgkarma sādhavyaṁ kevaladuḥkhasādhanam|
tadahaṁ nātra tiṣṭheyaṁ hyuktvā gehaṁ vrajānyapi||
iti vicintya sa dvārapālo'tikaruṇānvitaḥ|
puratastaṁ mahāsattvaṁ praṇatvā carate tataḥ||
tatra taṁ samupāyātaṁ sudhāṁśusaṁprabhāsitam|
samīkṣya pretikāḥ sarve dhāvanti purato drutam||
tasya te pura āgatya kṣutpipāsāgnitāpitāḥ|
pānīyamabhiyācantastiṣṭhanti parivṛtya vai||
tān dṛṣṭvā sa mahāsattvaḥ sūcīmukhānagodarān|
dagdhasthūṇāśrayānasthiyantravadatimūrcchitān||
svakeśaromasaṁcchannāḥ kṛśāṁgān vikṛtānanān|
kṣuptipāsāgnisandagdhān viṇmūtraśleṣmabhojinaḥ||
īdṛśān pāpino duṣṭān pretān sarvān vilokayan|
tebhyo'tikaruṇārtātmā dādatyabjādbhavaṁ jalam||
tadambu te nipīyāpi pretāssarve na tṛptitāḥ|
bhūyo'pi pātumicchanta upatiṣṭhinta tatpuraḥ||
29
tānatṛptān samālokya lokeśo'tidayākulaḥ|
daśabhyaḥ svāṁgulībhyo'pi niścārayati nimnagāḥ||
tacchravantīḥ samālokya sarve te pretikā mudā|
yathecchā saṁpibanto'pi naiva tṛptisamāgatāḥ||
bhūyo'pi pātumicchantaḥ sarve te samupāśritāḥ|
tamevaṁ samupālokya vibhramante tṛṣāturāḥ||
bhramatastān vilokyāsau lokeśo'tidayānvitaḥ|
daśapādāṁgulībhyo'pi niśyārayati cāparāḥ||
tāśca mahānadīrdṛṣṭvā pretāssarve'pi te mudā|
samupetya pibanto'pi naiva tṛptiṁ samāgatāḥ||
tānatṛtān vilokyāsau lokeśo'tikṛpānvitaḥ|
sarvebhyo romakūpebhyo niścārayati cāpagāḥ||
tāṁścāpi te samālokya sarvāpretāḥ tṛiṣārditāḥ|
sahasā samupāśrītya prapibante yathepsitam||
yadā tea pretikāḥ sarve tadudakaṁ sudhānibham|
aṣṭāṁgaguṇasaṁpannaṁ pibantyāsvādhyamoditāḥ||
tadā sarve'pi te pūrṇagātrā vipulakaṇṭhakāḥ|
paripuṣṭendriyāstṛptā bhavanti saṁpramoditāḥ||
tataścāsau mahāsattvo dṛṣṭvā tān jalatoṣitān|
bhūyo'pi karuṇātmā taistoṣayituṁ samīhate||
tatra sa karuṇāsindhurmeghānutthāpya sarvataḥ|
praṇītasurasāhārā saṁpravarṣayate'niśam||
tān divyasurasāhārān pravarṣitān samantataḥ|
dṛṣṭvā te pretikāḥ sarve savismayapramoditāḥ||
samīkṣya svechayādāya yathākāmaṁ prabhuṁjate|
tataḥ sarve'pi te sattvā tadāhārābhitoṣitāḥ||
tataste sarve āhāraiḥ pānaiścāpyamṛtopamaiḥ|
santarpitā mahānandasukhotsāhasamanvitāḥ||
30
tadā te sukhitāḥ santaḥ saddharmaguṇabhāṣiṇaḥ|
pariśuddhāśayāḥ sarve saṁcintyaivaṁ vadantyapi||
aho te sukhino lokā ye jāmbudvīpikā narāḥ|
āśritya śītalāṁ chāyāṁ dhyātvā tiṣṭhanti sadguroḥ||
sukhitāste manuṣyā ye mātāpitroryathāsukham|
paricaryāṁ sadā kṛtvā bhajanti samupasthitāḥ||
sukhitāste manuṣyā ye sanmitraṁ samupasthitāḥ|
subhāṣitaṁ sadā śrutvā caranti sarvadā śubhe||
sukhinaste mahāsattvā ye saṁbodhivratacāriṇaḥ|
sarvasattvahitaṁ kṛtvā saṁcaranti sadā śubhe||
sukhitāste mahābhāgā ye suśīlāḥ śubhārthinaḥ|
svaparātmahitārthena caranti poṣadhaṁ vratam||
satpuruṣāḥ mahābhāgāste ye saṁghasamupasthikāḥ|
dharmagaṇḍīṁ yathākālamākoṭayanti sarvadā||
ye vihāraṁ pratiṣṭhāpya triratnaśaraṇaṁ gatāḥ|
upāsakavrataṁ dhṛtvā caranti te'pi bhāginaḥ||
sukhitāste mahāsattvā ye vihāraṁ viśīrṇitam|
saṁskṛtya saṁpratiṣṭhāpya kurvanti saṁpraśobhitam|
ye pūrvastūpabimbāni viśirṇasphuṭitāni ca|
saṁskṛtya pratisaṁsthāpya bhajanti te subhāginaḥ||
saddharmabhāṇakān ye ca saṁmānya samupasthitāḥ|
subhāṣitāni śṛṇvanti te subhāgyāḥ sukhānvitāḥ||
buddhānāṁ prātihāryāṇi paśyanti vividhāni ye|
caṁkramāṇi ca paśyanti ye te sarve'pi bhāginaḥ||
ye ca pratyekabuddhānāṁ vividharddhivikurvitam|
caṁkramāṇi ca paśyanti te'pi sarve subhāginaḥ||
ye'rhatāṁ prātihāryāṇi paśyanti caṁkramāṇi ca|
te'pi dhanyā sukhāpannāḥ saṁsāradharmacāriṇaḥ||
31
ye cāpi bodhisattvānāṁ paśyanti caṁkramāṇyapi|
prātihāryāṇi ye cāpi te'pi dhanyāḥ subhāginaḥ||
ye buddhaśaraṇaṁ gatvā smṛtvā bhajanti sarvadā|
te eva subhagā dhanyāḥ saddharmmaguṇalābhinaḥ||
ye ca śṛṇvanti saddharmaṁ bhajanti śrāvayantyapi|
te'pi sarve mahābhāgāḥ saṁbodhidharmabhāginaḥ||
ye saṁghān ca śaraṇaṁ gatvā bhajanti samupasthitāḥ|
te sarve subhagā dhanyāḥ saṁbodhipratilābhinaḥ||
ye ca datvā pradānāni pālayantaḥ parigrahān|
kṛtvā satvahitarthāni carante te subhāginaḥ||
pāpato viratā ye ca pariśuddhatrimaṇḍalāḥ|
caranti vratamaṣṭāṁgaṁ bhadrikāste subhāvinaḥ||
ye ca kṣāntivrataṁ dhṛtvāa suprasannāśayāḥ sadā|
sarvasattvahitārtheṣu caranti te subhāvinaḥ||
ye ca saddharmaratnāni sādhayanto jagaddhite|
sadā lokahitārthāni kurvaṁte te mahājanāḥ||
ye ca tata mahāsattvā sarvavidyāntapāragāḥ|
kṛtvā sattvaśubhārthāni carante te subhāginaḥ||
ye cāpi śāsane bauddhe śraddhayā śaraṇaṁ gatāḥ|
pravajyāsaṁvaraṁ dhṛtvā carante te sunirmalāḥ||
ye ca bauddhāśrame nityaṁ śodhayanti samāhitāḥ|
te suśrīīmatsubhadrāṁgāḥ saddharmasukhasaṁyutāḥ||
ye cāpi satataṁ snigdhā hitaṁ kṛtvā parasparam|
sādhayanti yaśodharmaṁ te sabhāgyā subhāvinaḥ||
ye caranti sadā bhadre viramya daśapāpataḥ|
te dhanyā vimalātmānaḥ sadguṇasukhalābhinaḥ||
ye caranti tapo'raṇye tyaktvā sarvān parigrahān|
te subhadrāḥ śubhātmānaḥ sadā sadgaticāriṇaḥ||
32
bodhicaryāvrataṁ dhṛtvā ye caranti jagaddhite|
te pumāṁso mahāsattvāḥ saṁbuddhapadalābhinaḥ||
ityevaṁ te samābhāṣya sarvasaṁparinanditāḥ|
mahāsattvaṁ tamānamya prārthayantyemādarāt||
sādho bhavān hi no nāthayātā svāmī suhṛtprabhuḥ|
naivānyo vidyate kaścidevaṁ rakṣyahitārthabhṛt||
yad bhavān svayamālokya pāpino'smān suduḥkhitān|
samāgatyāmṛtairbhogyaistoṣayannabhirakṣati||
tadvayaṁ bhavatāmeva sarvadā śaraṇaṁ gatāḥ|
satkāraissamupasthānaṁ kartucchāmahe'dhunā||
tad bhavānno hitādhāne saṁyojayitumarhati|
bhavatā yatsamādiṣṭaṁ tatkariṣyāmahe dhruvan||
iti tai prārthitaṁ sarvai lokeśvaro niśamya saḥ|
kṛpādṛṣṭyā samālokya samādiśati tān punaḥ||
śṛṇudhvaṁ tanmayākhyātaṁ yuṣmākaṁ hitasādhanam|
saṁcaradhvaṁ tathā nityaṁ sadā bhadraṁ yadīcchatha||
tadyathādau triratnānāṁ prayāta śaraṇaṁ mudā|
sarvadā manasā smṛtvā bhajadhvaṁ ca samādarāt||
namo buddhāya dharmāya saṁghāya ca namo namaḥ|
iti tribhyo namaskāraṁ kṛtvā carata sarvataḥ||
etatpuṇyānubhāvena sarvatrāpi śubhaṁ bhavet|
nirutpātaṁ mahotsāhaṁ sarvadā ca bhave dhrivam||
tato yūyaṁ krameṇāpi pariśuddhatrimaṇḍalāḥ|
bodhicittaṁ samāsādhya vrataṁ caritumaikṣyatha||
tadetatpuṇyabhāvena sarve yūyamitaścyutāḥ|
triratnasmṛtimādhāya sukhāvatīṁ prayāsyatha||
tatrāmitābhanāthasya śaraṇe samupasthitāḥ|
sarvadā bhajanaṁ kṛtvā cariṣyatha mahāsukham||
33
tadā yūyaṁ samadāya poṣadhaṁ vratamuttamam|
vidhivatsaṁcaritvaitpuṇyairlapsyatha sanmatim||
tato'pi vimalātmānaḥ sarvasattvahitotsukāḥ|
bodhicaryāvrataṁ dhṛtvā cariṣyatha jagaddhite||
tataḥ pāramitāḥ sarvāḥ pūrayitvā yathākramam|
duṣṭān māragaṇān sarvān jitvārhanto bhaviṣyatha||
tataḥ saṁsārasaṁcāranispṛhā vijitendriyāḥ|
trividhāṁ bodhimāsādhya nirvṛtipadamāpsyatha||
evaṁ sattvās triratnānāṁ gacchantaḥ śaraṇaṁ sadā|
smṛtvā nām samucccārya natvā bhajadhvaṁ nābhavam||
iti lokeśvareṇaivaṁ samādiṣṭaṁ niśamya te|
sarve tatheti vijñāpya pratimodanti nanditāḥ||
tato lokeśvaro matvā teṣāṁ mano'bhiśuddhitam|
niścārayati kāraṇḍavyūhasūtrasūbhāṣitam||
tatsubhāṣitamākarṇya sarve te saṁpramoditāḥ|
triratnabhajanotsāhasaukhyaṁ vāṁchanti sādhitum||
tataste muditāḥ sarve triratnaśaraṇaṁ gatāḥ|
namo buddhāya dharmāya saṁghāyeti vadanti te||
tataḥ sarve'pi te satvāyiratnasmṛtisaṁratāḥ|
saṁsāraviratotsāhā bhavanti dharmalālasāḥ||
tato jñānāsinā bhittvā satkāyadṛṣṭiparvatam|
tyaktvā dehaṁ tataḥ sarve te'bhiyānti sukhāvatīm||
tatrāmitābhanāthasya śaraṇe samupasthitāḥ|
nirdeśaṁ śirasā dhṛtvā pracaranti śubhe mudā||
tataḥ sarve bhaveyuste caturbrahmavihāriṇaḥ|
bodhisattvā mahāsattvā ākāṁkṣitamukhābhidhāḥ||
ityevaṁ sa mahāsattvo lokeśvaro jinātmajaḥ|
sarvān pretān samuddhṛtya preṣayati sukhāvatīm||
34
evaṁ trailokyanātho'sau mahākāruṇikaḥ kṛtī|
kṛpayā svayamālokya saṁrakṣyābhyavate jagat||
ye ye sattvāḥ sadā tasya lokeśasya mahātmanaḥ|
smṛtvā nāma samuccārya bhajante śaraṇaṁ gatāḥ||
te te sarve'pi niṣpāpāḥ śrīmantaḥ sadguṇākarāḥ|
sarvasattvahitaṁ kṛtvā pracarantaḥ śubhe sadā||
bodhicaryāvrataṁ dhṛtvā bhuktvā dharmayaśaḥsukham|
triratnabhajanotsāhaṁ dhṛtvā yāyuḥ sukhāvatīm||
na te sarve'pi gacchanti durgatiṁ ca kadācana|
sadā sadgatisaṁjātā bhadraśrīsadguṇāśrayāḥ||
pariśuddhendriyā dhīrā bodhicaryāvrataṁdharāḥ|
svaparātmahitaṁ kṛtvā yāyurante jinālaye||
ityevaṁ sa mahāsattvaḥ sarvasattvahitārthabhṛt|
kṛpākāruṇyasaddharmaguṇamāhātmyasāgaraḥ||
asaṁkhyaṁ puṇyamāhātmyaṁ tasya lokeśvarasya hi|
sarvairapi munīndraistatpramātuṁ naiva śakyate||
ityādiṣṭaṁ munīndreṇa śrutvā sa sugatātmajaḥ|
sudhīḥ sarvanīvaraṇaviṣkambhī caivamabravīt||
bhagavan sa mahāsattvo nāgacchati kadā vrajat|
tasyāhaṁ darśanaṁ kartumicchāmi trijagatprabhoḥ||
iti tenoditaṁ śrutvā bhagavān sa munīśvaraḥ|
vikambhinaṁ tamālokya punarevaṁ samādiśat||
evaṁ tān kulaputrāsau lokeśvaraḥ prabodhayan|
preṣayitvā sukhāvatyāṁ tato niṣkramya gacchati||
anyatrāpi samuddhartuṁ pāpino narakāśritān|
karuṇāsudṛśā paśyaṁścaraṁste saṁprabhāsayan||
dine dine sa āgatya sarveṣu narakeṣvapi|
nimagnān pāpino duṣṭān samālokya prabhāsayan||
svayamuddhṛtya sarvānstān sukhīkṛtvā prabodhayan|
bodhimārge pratiṣṭhāpya saṁpreṣayet sukhāvatīm||
||iti śrīguṇakāraṇḍavyūhe sūcīmukhodaraparvatapretoddhāranaprakaraṇam||
Links:
[1] http://dsbc.uwest.edu/node/4195