The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
atha ekaviṁśaḥ paṭalavisaraḥ |
atha khalu bhagavān śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṁ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ ! tvadīye kalpavisare sarvasādhanopayike mantracaryābhiyuktasya sādhanakāle sarvamantrāṇāṁ sarvakalpavistareṣu rāhurāgamanasurāṇāmadhipateḥ sarvagrahānāyakasya grahasaṁjñā candradivākarādiṣu nakṣatrayogena dṛśyante | ta śṛṇu sādhu ca suṣṭhu ca manasi kuru te bhāṣiṣye ||
evamukte bhagavatā śākyamuninā samyak sambuddhena mañjuśrīḥ kumārabhūtaḥ uttarāsaṅgaṁ kṛtvā bhagavatastriḥpradakṣiṇīkṛtya dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁ tenāñjali pragṛhya bhagavataścaraṇayornipatya punarevotthāya bhagavantamanimiṣaṁ vyavalokayamānaḥ utphullanayano bhūtvā hṛṣṭatuṣṭo bhagavantamevamāha - tat sādhu bhagavāṁ nirdiśatu rāhorāgamanam ; yatra sattvānāṁ mantracaryābhiyuktānāṁ siddhikālaṁ bhaveyuriti sarvasattvānāṁ ca sukhodayaṁ śubhāśubhanimittaṁ vā; taṁ nirdiśatu bhagavāṁ | yasyedānīṁ kālaṁ manyase ||
atha khalu bhagavān śākyamuniḥ mañjuśriyasya kumārabhūtasya sādhukāramadāt | sādhu mañjuśrīḥ ! yastvaṁ tathāgatametamatha paripraśnase sarvasattvānāṁ ca hitāyodyuktaḥ | tena hi mañjuśrīḥ ! śṛṇu bhāṣiṣye | sarvasattvānāṁ nirdiśaśceti ||
ādau tāva grahaiḥ krūraiḥ rāhoścandramaṇḍale |
āgamodite kāle yathāvantaṁ nibodhitā ||
yadā devāsuraṁ yuddhaṁ vartate ca mahad bhayam |
tadāsau daityarājā vai dānavendro maharddhikaḥ ||
mahābhayaḥ pramāṇā vai samantāducchrito mahāṁ |
+ + + + + + + + + + sumeroradhiko bhavet ||
mahāpramāṇaḥ krūro'sau atidarpātidarpitaḥ |
prabhaviṣṇurgraho mukhyo yadā bheje surālayam ||
tataḥ pāṇinā parāmṛśya sumeruṁ devasammitim |
apsarāṁ prekṣate daityaḥ yadā kāle nabhastalam ||
tadā candramasapūrṇaḥ kare vāme sa daityarāṭ |
nānāmaṇayastasya kare kaṅkanatāṁ gatā ||
tadā bhuvi loke'smiṁ grahabhūteti kathyate |
yadā padmarāge'smiṁ arcirbhavati raktakā ||
tadā tārkikā mānavā āhuḥ āgreyaṁ maṇḍalaṁ vibhoḥ |
yadā tu nīlarakte'smiṁ prabhā nīlatāṁ vrajet ||
tadā nīlamiti jñeyaṁ śaśine bhāskare'pi vā |
māhendramiti kathyate tārkikā bhuvi mānavā ||
vāyavyamaṇḍalamityāhustārkikā eva te tadā |
vividhā ratnamālebhyo vividhā ratnasambhavā ||
vividhaṁ tārkike śāstre vividhā gatiyonijāḥ |
vividhaiva kriyā teṣāṁ vividhā phalasampadā ||
samyag jñānavihīnānāṁ bāliśānāmiyaṁ kriyā |
tasmāt tathāgataṁ jñānaṁ samyak tena niyojayet ||
asurasya tadā dṛṣṭiḥ ajñāneṣveva divaukasām |
rathaṁ sampūrṇayāmāsa śaśinasya mahātmane ||
yadā kāle bhuvi martyānāṁ rāhorāgamanaṁ bhuvi |
śaśimaṇḍalamākramya yadā tiṣṭhati sa grahaḥ ||
tadā mahad bhayaṁ vidyānakṣatreṣveva nibodhatām |
aśvinyeva yadā yuktaḥ śaśine bhāskaramaṇḍalau ||
ubhau tau yugmataḥ grāsaṁ divā rātrau ca kathyate |
aśvinyāgamanaṁ nityaṁ durbhikṣaṁ taṁ vidurbudhāḥ ||
bharaṇyāṁ tu yadā candraṁ ravervā maṇḍalāśrayet |
vividhā sasyaniḥṣpattiḥ subhikṣaṁ cāpi nirdiśet ||
kṛttikāsu yadā candraḥ rāhunā grasyate dhruvam |
rātrau vā yadi prabhāte vā yāmānte ninditaṁ hitam ||
tadā vindyā mahad duḥkhaṁ vyādhisambhavameva vā |
madhyadeśeṣu nānyatra bhavennakṣatramādibhiḥ ||
janapadeṣveva vaktavyo nṛpairbodhividhodbhavaiḥ |
mṛgaśirāsu yadā candraḥ bhāskaro vā nabhastale ||
rāhuṇā grastapūrvau tau astaṁ yātau maharddhikau |
pūrvadeśe narā yātu vyādhibhirhanyate tadā ||
nṛpādhyakṣā gatāyuṣyā tatra deśe vinirdiśet |
ārdrāyāṁ punarvasuścaiva grastau ca śaśibhāskarau ||
rudhirāktā mahīṁ sarvāṁ mlecchadeśeṣu kīrtayet |
anyonyahatavidhvastā hataprāṇā gatāyuṣā ||
nirdiṣṭā tatra deśe'smin pūrvamuttarayostadā |
nikṛṣṭā pāpakarmāṇaḥ mlecchataskaratāṁ gatāḥ ||
puṇyāśleṣau yadā candre bhāskare vā nabhastale |
rāhuṇā grastabimbā tau madhyāhne vārddharātrataḥ ||
tadā vidyānmahādoṣa paścādanyāṁ nṛpeśvarām |
maghāsu yadi grasyetau śaśibhāskaramaṇḍalau ||
rāhuṇā saha mudyanto astaṁ yātau grahottamau |
tadā prahāya taṁ vidyājjambūdvīpeṣu sarvataḥ ||
durbhikṣarāṣṭrabhaṅgaṁ ca mahāmāriṁ ca nirdiśet |
ubhau phalgunisaṁyuktau rāhurāgamanaṁ bhavet ||
madhyāhne'thavā rātre ca mucyate ca punaḥ kṣaṇāt |
subhikṣaṁ tato vidyājjambūdvīpeṣu dṛśyate ||
hastacitre yadā rāhuḥ grasate candrabhāskarau |
grastau saha mucyete astaṁ yātau ca duḥkhadā ||
mahāmāribhayaṁ tatra taskarāṇāṁ samantataḥ |
nṛpāśca nṛpavarā śreṣṭhā hanyante vyādhibhistadā ||
diśaḥ sarve samantādvai durbhikṣaṁ cāpi nirdiśet |
viśākhasvātinau yuktau nakṣatravarapūjitau ||
rāhorāgamanaṁ vidyāt paśūnāṁ pīḍasambhavām |
vividhā kulamukhyāstu hanyante śastribhistadā ||
jyeṣṭhānurādhasaṁyuktau nakṣatrau varavarṇitau |
rāhorāgamanaṁ tatra subhikṣaṁ vā vinirdiśet ||
mūlena yadi candrasthaḥ rāhurdṛśyati bhūtale |
udayantaṁ tadā grastaṁ uditaṁ vāpi sarvataḥ ||
astaṁ yātena tenaiva śaśino rāhuṇā sadā |
prācyādhyakṣo vinaśyeyuḥ pūrvadeśajanālayāḥ ||
mahāntaṁ śastrasampātaṁ durbhikṣaṁ cāpi nirdiśet |
paracakrabhayād bhinnā trastā gauḍajanā janā ||
rājā vai naśyate tatra vyādhinā saha mūrchitaḥ |
ubhau aṣādau tadākāle rāhurdṛśyati medinīm ||
tatra duḥkhaṁ mahāvyādhi tatra dṛśyati bhūtale |
nṛpamukhyāstadā sarve duṣṭacittā parasparam ||
dhaniṣṭhe śravaṇe caiva nirdiṣṭaṁ lokaninditam |
nānā gaṇamukhyā vai viśliṣṭānyonyatadbhuvā ||
pūrvabhadrapade caiva nakṣatre śatabhiṣe tathā |
rāhurāgamanaṁ dṛśyeta subhikṣaṁ caivaṁ nirdiśet ||
uttarāyāṁ yadā yuktaḥ nakṣatre bhadrapade tathā |
rāhurāgamanaṁ śreṣṭhaṁ divā rātrau tu ninditam ||
revatyāṁ tu yadā candraḥ rāhuṇā grasta sarvataḥ |
udayantaṁ tathā bhānorniśirvā candramaṇḍale ||
astaṁ yāto yadā rāhurgrahamukhyaiḥ sahottamaiḥ |
madhyadeśācca pīḍyante māgadho nṛpatervadhaḥ ||
etad gaṇitaṁ jñānaṁ mānuṣāṇāṁ mahītale |
nakṣatrāṇāmetat pramāṇaṁ caiva kīrtitam ||
aśakyaṁ mānuṣairanyaiḥ pramāṇaṁ grahayonitam |
nakṣatramālā vicitrā vai bhramate vai nabhastale ||
etanmānuṣāṁ saṅkhyāttato'nyad devayonijām |
yo yasya grahamukhyo vā kṣetrarāśisamoditā ||
nakṣatraṁ kathitaṁ pūrvaṁ tasya taṁ kurute'nyathā |
īṣat pramāṇaṁ na doṣo'sti bahuvācāsti ninditam ||
etat pramāṇakāle vai grahamukhyo'rthakṛt smṛtaḥ |
kālaṁ kathitaṁ jñeyaṁ niyamaṁ caiva kīrtyate ||
nakṣatrarāśisaṁyuktaḥ kampo nirghāt ulkinaḥ |
sagrahau yadi tatrasthau ravicandrau tu dṛśyate ||
ubhayāntaṁ tadā tasya nakṣatrāṁ jātibhūṣitām |
anyathā niṣphalaṁ vidyāt prabhāvaṁ vāpi nindite ||
tasmājjape tadā kāle mantrasiddhisamoditā |
dhūmravarṇaṁ yadākāśaṁ dṛśyate sarvataḥ sadā ||
tadā mahad bhayaṁ vidyāt paracakrabhayet tadā |
śaśine bhāskare cāpi dhūmravarṇo yadā bhavet ||
paryeṣā dvitrayo vā vā tatra vidyānmahad bhayam |
dhūmikāyāṁ bhaved vṛṣṭiḥ sarvakāle bhayānake ||
kutsitaṁ sarvato vidyāttatra vyādhisamāgamam |
grīṣme śarade caiva dhūmikā yadi jāyate ||
samantāt saptarātraṁ tu tatra vidyānmahad bhayam |
divā vā yadi vā rātrau dhūmikā yadi jāyate ||
nakṣatrairgrahacihnaistu tithivārāntareṇa vā |
pūrvavat kathitaṁ sarvaṁ yathā nirghāt ulkinām ||
taireva divasaiḥ pūrvaṁ dhūmikāyā niyojayet |
ardharātre'tha madhyāhne dhūmikā jāyate sadā ||
tatra vidyānmahodvegaṁ nṛpatīnā purottamām |
śarade yadi hemante grīṣme prāvṛṣe'pi vā ||
dhūmikā sarvato jñeyā nakṣatraiścaiva kīrttitaḥ |
śubhāśubhaṁ tathā jñeyaṁ divā vā yadi vāniśā ||
niḥphalaṁ cāpi vidyā vai saphalāṁ cāpi kīrttitām |
sarvataḥ bhūmikampe vāpi tatholkacaikato rāhusamāgamam ||
tatra dhūmo bhaved yadyat samantāścaiva nabhastale |
acirāt tatra tad rājyaṁ ghātyate śastribhiḥ sadā ||
prabhavaḥ sarvato deśe mṛtyuścaiva prakirtyate |
saptāhādvijayamukhyā bhuvi vātā sattvayonayaḥ ||
ghātyante sarvato nityaṁ śastribhirmṛtyuvaśānugā |
anyonyāparato rājyaṁ kṛpāvarjitacetasaḥ ||
vibhinnā śastribhiḥ kṣipraṁ vaṇijā nṛpayonayaḥ |
grīṣme sitavarṇastu nabho yatra pradṛśyate ||
mahāvyādhibhayaṁ tatra nīle caiva śivodayam |
pītanirbhāsamudyantaṁ savitā dṛśyate yadā ||
grīṣme ca kathitā mṛtyuḥ śaratkāle ca ninditam |
hemante ca vasante ca tāmravarṇaḥ pradṛśyate ||
anyathā pītanirbhāsau nindito lokavarjitaḥ |
śarade grīṣmato jñeyaḥ mitivarṇaḥ praśasyate ||
prāvṛḍkāle tathā śubhre pīto vā na ca + + + + |
mahāprabhāvasaṅkāśaṁ mahānīlasamaprabhaḥ ||
namo jñeyaṁ sadākālaṁ sarvasaukhyaphalapradam |
viparītaṁ tato vidyā deśamāvāsapīḍanam ||
sasyopaghātamāriṁ ca durbhikṣaṁ cāpi mucyate |
atikaṣṭaṁ surā hyetaṁ bhayaṁ vā rasadūṣitam ||
mahāpraṇādaṁ ghoraṁ ca śukre vai ca nabhastale |
tatkṣaṇādeva sarveṣāṁ nṛpatīnāṁ prāṇoparodhinam ||
tato'nyacchubhasaṁyuktaṁ śreyasā caiva kalpayet |
sagrahe bhāskare candre yadā rāho mahadbhaye ||
naśyante janapadāstatra vividhā karmayonijā |
tato'nyacchubhasaṁyuktaṁ śabdaṁ lokapūjitam ||
śreyasārthe niyoktāsau suraśreṣṭhā grahottamā |
vividhā mantra siddhyante vividhā mūlaphalapradā ||
vividhā vā na vā sarve vividhā prāṇasambhavāḥ |
anekākārasampannā svarūpā vikṛtāstadā ||
nānāpraharaṇāścaiva nānāśastrasamudbhavā |
sarvamatayo hyagrā mūlamantrasubhūṣaṇā ||
sarve te sādhyamāne vai siddhiṁ gaccheyu sagrahā |
grahe candre yadā bhāno rāhuṇārtho'pi sagrahe ||
tasmiṁ kāle tadā jāpī mantramāvartayet sadā |
sarve te varadāścaiva + + + + bhavanti te ||
sattvopakāraṁ phalaṁ hyetat pratiṣṭhā tatra dṛśyate |
sidhyante mantrarāṭ kṣipraṁ grahe japtā sarāhuke ||
saptabhirdivasairmāsaiḥ pakṣaiścāpi supūjitāḥ |
mantrāṇāṁ siddhinirdiṣṭā sagrahe candrabhāskarau ||
yāmānte ardharātre vai siddhiruktā tathāgataiḥ |
vidhiyuktāstu vai mantrā vihīnāṁ neṣyate dhruvam ||
brahmasyāpi mahātmānaṁ kiṁ punarbhuvi mānuṣām |
śakrasyāpi ca devasya rudrasyāpi triśūline ||
viṣṇoścakragadāhaste tārkṣasyāpi mahātmane |
neṣyate siddhireteṣāṁ vidhihīnena karmaṇām ||
mantre sujapte yukte ca tantrayuktena hetunā |
sidhyante itarasyāpi + + + + + + + + + + + ||
vidhinā mānuṣairmuktā vidyātattvasubhūṣitā |
sidhyante sagrahā kṣiptā japtā kāleṣu yojitā ||
dadāti phalasaṁyuktaṁ vidyā sarvatra yojitā |
hetukarmaphalā vidyā + + + hetudūṣaṇī ||
karma sahetukaṁ vidyā vidyāddhetuphalodayā |
vidyā karmaphalaṁ caiva hetu cānya niyojayet ||
catuḥprakārāttathā vidyā caturthā karmasu yojitā |
dadyāt karmaphalaṁ kṣipraṁ sā vidyā hetuyojitā ||
sā vidyā phalato jñeyā buddhaiścāpi supūjitā |
vidyā sarvārthasaṁyuktā pravarā sarvakarmikā ||
pradadyuḥ karmato siddhiṁ sā vidyā karmasu yojitā |
śreyasā caiva yojayet na mantrāṇāṁ gatigocaram ||
prabhāvaṁ mantrasiddhiṁ ca lokatattvaṁ nibodhatām |
niḥphalaṁ karmato vā vā phalaṁ karmaṁ ca tatra ca ||
+ + + + + + + lokatattvaniyojitām |
dṛśyate phalaheturvā mantrā buddhaiśca varṇitā ||
na phalaṁ karma kramaṁ hanti nāphalaṁ karma kriyā parā |
phalaṁ karmasamārambhāt siddhi mantreṣu jāyate ||
guṇaṁ dravyakramāyogā kramaṁ dravyākriyākramā |
mantrarāṭ siddhyate tatra phalā karmeṣu yojitā ||
vidhidravyasamāyuktaḥ vṛttastho karmayojitaḥ |
na yoniḥ karmato jñeyaṁ yo niyuktaḥ sadā phale ||
na bṛhatkarmatāṁ yānti siddhimantrakṣaraṁ sadā |
tadā mantrī japenmantraṁ vidhiyonisamāśrayā ||
kālakramā guṇāścaiva vidhiyonigatisaugataḥ |
siddhyante mantrarāṭ sarve vidhikālārthasādhikā ||
na guṇaṁ dravyato jñeyaṁ nādravyaṁ guṇamucyate |
guṇadravyasamāyogāt saṁyogānmantramarcayet ||
arcitā devatāḥ sarve āmukhenaiva yojayet |
tatpramāṇaṁ guṇaṁ dravyaṁ kṣipramantreṣu sādhayet ||
kramaḥ kālaguṇopetaḥ guṇakālakramakriyā |
caturdhā dṛśyate siddhiḥ mantreṣveva suyojitā ||
prabhāvaṁ guṇavistāraṁ sattvanītisukhodayam |
pradadyuḥ sarvato mantrā guṇeṣveva niyojitāḥ ||
prabhavaṁ sarvataḥ karma guṇadravyaṁ ca siddhyate |
nāpi dravyā guṇāmetā dravyakarmācca varjitā ||
na siddhiṁ dadyu tatkṣipraṁ yatheṣṭamanasodbhavāt |
mānasā mantranirdiṣṭā na vācā manasā vinā ||
vānyato mantravijñeyā na vānyā manase vinā |
nānyakarmā manaścaiva saṁyogāt siddhiriṣyate ||
na dṛṣṭikarmato hīnā neṣṭaṁ karmavivarjitam |
samyag dṛṣṭi tathā karmaṁ vāk cittaṁ ca yojitam ||
siddhyante devatāḥ kṣipraṁ mantratantrākṣaroditam |
samyagdṛṣṭisamāyogā samyak karmāntayojayoḥ ||
+ + + + + + mantrā siddhyanti sarvadā samyak |
karmāntavāksumopetaṁ samyagdṛṣṭisuyojitam ||
siddhyante sarvato mantrāḥ samyak karmāntayojitāḥ |
na cittena vinā mantraṁ na smṛtyā saha cittayoḥ ||
samyak smṛtyā ca citte ca dṛśyate mantrasiddhaye |
na smṛtyā ca vinirmuktā mantra uktastathāgataiḥ ||
smṛtyā samādhibhāvena samyak tena niyojitāḥ |
dṛśyante ūrjitaṁ mantraiḥ sidhyante ca samādhinā ||
samyaksamādhino bhāvo mantrā lokasupūjitām |
tatprayogā imā mantrāḥ samādhyā paribhāvitā ||
sidhyante mantrarāṭ tatra yogaṁ cāpi supuṣkalam |
samyak samādhibhirdhyeyaṁ mantraṁ dhyānādikaṁ param ||
sidhyante yogino mantrā nāyogāt siddhimucyate |
yo mayā kathitaṁ pūrvaṁ samyaguktasuyojitam ||
nānyathā siddhimityāhurmunayaḥ sattvavatsalāḥ |
nāsaṅkalpād bhavenmantraḥ samyak tattvārthayojitāḥ ||
saṅkalpā mantra sidhyante samyak te vidhiyojitāḥ |
na pūjya mantrarāṭ sarve samyak saṅkalpavarjitāḥ ||
sidhyante sarvato mantrāḥ samyagājīvayojitā |
samyak saṅkalpato jñeyaṁ mantreṣveva sukhodayam ||
ājīve śuddhitāṁ yāti mantrā samyak prayojitā |
sidhyante bhuvi nirdiṣṭā mantramukhyā suyojitā ||
ājīvaṁ hi phalaṁ yukto samyageva suyojayet |
samyak sañjīvarato mantrī śuddhacittaḥ sadā śucau ||
śucinaḥ śucikarmasya śucikarmāntacāriṇaḥ |
sidhyante śucino mantrā kaśmalākaśmale sadā ||
kravyādā yetarā mantrā ye cānye parikīrtitā |
sidhyante mantriṇāṁ mantrāḥ kravyādeṣveva bhāṣitāḥ ||
rudraviṣṇurgrahā corai garuḍaiścāpi maharddhikaiḥ |
yakṣarākṣasagītāstu sidhyante mantrakaśmalāḥ ||
vividhairbhūtagaṇaiścāpi piśācairmantrabhāṣitāḥ |
svayaṁ na sidhyate vidhinā hīnā aśaucācārarateṣvapi ||
vidhinā yojitā kṣipraṁ aśauceṣveva siddhidā |
tasmānmantraṁ na kurvīta vidhihīnaṁ tu karmayoḥ ||
sidhyante sāśravā mantrā vidhikarmasuyojitāḥ |
sādhyāstu tathā mantrā āryā buddhaistu bhāṣitā ||
teṣāṁ siddhi vinirdiṣṭā mārgeṣveva suyojitā |
āryāṣṭāṅgikaṁ mārga catuḥsatyasuyojitam ||
caturdhyāna sadāceyaṁ catvāraścaraṇāśritāḥ |
bhidyante mantramukhyāstu pravarā buddhopadeśitā ||
anākhyeyasvabhāvaṁ vai gaganābhāvasvabhāvatām |
mantrāṇāṁ vidhinirdiṣṭāṁ āryāṇāṁ ca mahaujasām ||
bhūmyānāṁ vidhinirdiṣṭā siddhimārgavivarjitam |
vidyānāṁ kathayiṣye'haṁ tannibodhya divaukasāḥ ||
daśakarmapathe mārge kuśale caiva subhāṣite |
sidhyante divyamantrāstu vidhidṛṣṭena karmaṇā || iti |
bodhisattvapiṭakāvataṁsakānmahāyānavaipulyasūtrādāryamañjuśrīmūlakalpādekunaviṁśatipaṭalavisarāt pañcamaḥ
grahotpādaniyamanimittamantrakriyānirdeśaparivartapaṭalavisaraḥ parisamāpta iti ||
Links:
[1] http://dsbc.uwest.edu/node/4672