The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
(5) anityatāvargaḥ
sukhaṁ kṣayāntam
kṣayāntaṁ hi sukhaṁ sarva na sukhaṁ vidyate dhruvam |
saṁsṛjenna sukhaṁ tasmāt yadīcchet sukhamātmanaḥ ||1||
mṛtyuḥ sarvānapi ākarṣati
gacchatāṁ tiṣṭhatāṁ caiva hasatāṁ krīḍatāmapi |
avisahyo mahāvego mṛtyurnaśyati dāruṇaḥ ||2||
na tatstha mihāmutra yatrāsau pratipadyate |
tathāpi nāma saṁmūḍhā janayitvā vaśaṁgataḥ ||3||
(na bālaṁ na yuvānaṁ vā) na sthavirameva vā |
gṛhasthamagṛhasthaṁ vā yadā'sau nāpakarṣati ||4||
sukhitaṁ duḥkhitaṁ vāpi guṇavantaṁ tathaiva ca |
vratasthamavratasthaṁ vā yadā'sau nāpakarṣati ||5||
duḥśīlaṁ śīlavantaṁ ca (dāninaṁ ca tathottamam ) |
rājānaṁ cottamaṁ cāpi yadā'sau nāpakarṣati ||6||
daivaṁ vā nārakaṁ vāpi tiryañca pratajaṁ tathā |
pramattamapramattaṁ vā yadā'sau nāpakarṣati ||7||
kāmadhātūpapannaṁ vā rūpadhātau sthitañca yaḥ |
ārupyadhātūpapannaṁ vā yadā'sau nāpakarṣati ||8||
karmapāśo jarādaṇḍo vyādhidaṇḍo mahāvanam |
raktopamo mṛtyurayaṁ sattvānādāya gacchati ||9||
evaṁvidhe pratibhaye mṛtyau paramadāruṇe |
(upasthite pravartante) surāḥ kāmavimohitāḥ ||10||
patanāntaṁ sarvasukhaṁ santyajet
yad duḥkhaṁ cyavamānasya devalokāt surasya ca |
narake yadbhavaṁ duḥkhaṁ viprayogapuraḥsaram ||11||
viṣamākṣikasaṁyuktaṁ yathānnaṁ cāpi (śobhanam) |
(tato) devagataṁ saukhyaṁ patanāntaṁ visarjayet ||12||
kṣīṇapuṇyasya dīnasya svadārairvarjitasya ca |
yad duḥkhaṁ cyavamānasya tasyaupamyaṁ na vidyate ||13||
sukṛtakṣīṇamandasya dvipasyeva gatattviṣaḥ |
śāmyati devasya yadduḥkhaṁ mahadduḥkhaṁ prajāyate ||14||
devasyāpi cyavanam
tṛṣṇāviṣayavṛddhasya śokopahatacetasaḥ |
mandavāgdehaceṣṭasya devasya cyavanād bhayam ||15||
duḥkhasya viṣayataratvam
yathā yathā sukhāsvādāḥ kāmā paramavañcakāḥ |
(tathā) tathā bhavatyeva teṣāṁ duḥkhaṁ mahattaram ||16||
yatamānasya yad duḥkhaṁ devalokān prajāyate |
tasyāntareṇa narakaṁ kalāṁ nārhati ṣoḍaśīm ||17||
cyavanāntaṁ devalokaṁ maraṇāntaṁ tadā bhuvi |
dṛṣṭvā duḥkhaṁ ( bhavatyeva śreyase kriyatāṁ manaḥ) ||18||
saukhyaṁ patanāntam
patanāntaṁ sadā saukhyaṁ nāsti lokasya nityajāḥ |
tad buddhvā kāraṇaṁ sarva śreyase kriyatāṁ manaḥ ||19||
sarva duḥkhāntam
sarve kṣayāntā nicayā patanāntā samucchrayāḥ |
saṁyogā viprayogāntā maraṇāntaṁ hi jīvitam ||20||
jātasya maraṇaṁ nityaṁ na tasyāstīti nityatā |
na bhūtārāvitānena triṣu dhātuṣu dṛśyate ||21||
garbhameke vinaśyanti tathaike sūtikāgṛhe |
parisarpaṇakāścaike tathaiva ( ca vinaśvarāḥ) ||22||
maraṇaṁ dhruvam
udayāstaṁ ca gamanaṁ bhāskarasya pradṛśyate |
tathā jātasya sarvasya sthitaṁ maraṇamagrataḥ ||23||
sarva sukhaṁ kṣayāntam
kṣayāntaṁ hi sukhaṁ sarva yo na vindati mohadhīḥ |
sa paścānmaraṇe prāpte (duḥkhāya janibhāgbhavet ) ||24||
kuśalaṁ kārya- (karaṇaṁ kuśalī ca) priyaḥ sadā |
sukhaṁ hi dharmācaraṇaṁ kathayanti manīṣiṇaḥ ||25||
anityamadhruvaṁ sarva pariṇāme kaṭuḥ sadā |
saṁsāraḥ kathito buddherhetustattvavicāraṇe ||26||
devāḥ sukhapramattā ye teṣāṁ sukhamaśāśvatam |
cyavamānasya ca yadduḥkhaṁ devalokāt surasya hi ||27||
tasyopamānaṁ naivāsti narakānnarakaṁ hi tat |
kimete nāvabudhyante patanāntaṁ sadā sukham ||28||
ajarāmaravallokaṁ paśyanti sukhamohitāḥ |
cyutyupapattimallokaḥ saṁkhyā tasya na vidyate |
na codvijanti puruṣāstṛṣṇayā parivañcitāḥ ||29||
abhiyāti sadā janma tvaritaṁ yāti yauvanam |
saṁyogo viprayogaśca sahajaḥ paridṛśyate |
vimūḍhā nānupaśyanti viṣayaiḥ parivañcitāḥ ||30||
tṛṣṇāvivaśā devāḥ cyavanti
cyavanti devāḥ vivaśāstṛṣṇayā parimohitāḥ |
sā bhūmistāni padmāni vanāni vividhāni ca ||31||
sarvapadārthānāmāpātaramaṇīyatvam
śikharāgrāṇi ramyāṇi ratnavanti mahānti ca |
sarāṁsi nadyo vividhā ratnapāṣāṇabhūṣitāḥ ||32||
vṛkṣā vicitrakusumāḥ paṅktibhirvividhaiḥ sthitāḥ |
harmyāgrāṇi ca ramyāṇi ratnavanti mahānti ca ||33||
kalpavṛkṣā hemamayā kecidvaidūrya nirmalāḥ |
rājatāstapanīyāśca vimiśrā vararohiṇaḥ ||34||
bhramarairūpagītāśca vibhānti kamalākarāḥ |
vibhūṣaṇāni ramyāṇi devārhāṇi ca sarvataḥ ||35||
sarva kṣaṇikam
sarvametat tathaivāsti janastu parivartate |
māyābudbudaphenābhaṁ gandharvanagaropamam ||36||
sukhaṁ sarvasya devasya tṛṣṇayā vañcitasya hi |
sa vināśya janaṁ sarva bhrāmayitvā bhavārṇave ||37||
tṛṣṇaiva duḥkhamūlam
tṛṣṇā viṣāgnisadṛśā lokānāmatra tiṣṭhati |
avitṛptā kāmabhogairapi taptā sukhodbhavā ||38||
kālānalena nirdagdhā kva te devagaṇāḥ gatāḥ |
sarvathādhigatā yeyaṁ tṛṣṇā lokavitanvinī ||39||
yayā vimohitā devāḥ kālasya vaśamāgatāḥ |
devāsurā narā yakṣā narake yānti jaṅgamāḥ ||40||
kālapāśayojitaṁ traidhātukamidam
gacchanti vivaśāḥ sarve kālapāśaṁ durāsadam |
traidhātukamidaṁ sarva kālapāśena yojitam ||41||
tṛṣṇāvimohitāḥ maraṇaṁ na paśyanti
na ca paśyanti vivaśāstṛṣṇāmohena mohitāḥ |
anena hi yathā devāḥ śataśo'tha sahastraśaḥ ||42||
gatāḥ kālāgninirdagdhā viṣayairdhanasaṁbhavaiḥ |
parasya dṛśyate maraṇamātmano naiva dṛśyate ||43||
paścātte vyasane prāpte vindante duḥkhamātmanaḥ |
pramādakaluṣaṁ ceto viṣayābhirataṁ sadā ||44||
na vindanti dhruvaṁ mṛtyuṁ dehināṁ sahajasthitam |
sukhottaramanāśasya pramādābhiratasya ca ||45||
mṛtyusainyamupaitīdaṁ pramāthi viṣasannibham |
na mantrauṣadhakarmāṇi na devā nāsurāstathā ||46||
kālapāśabaddhasya na ko'pi trātā
kālapāśena baddhasya trātāro na bhavanti te |
rajasā guṇṭhitaṁ vaktraṁ ātmano naiva vindati ||47||
tṛṣṇāyā heyatve hetuḥ
prāpteścyavanabhūto'yaṁ mṛtyuḥ paścād bhaviṣyati |
lolupasya sadā yatnairavitṛptasya tṛṣṇayā ||48||
sahasā'bhyeti maraṇaṁ yannadṛṣṭaṁ sukhārthinām |
ayaṁ tavāgraho duḥkhaṁ mṛtyunā preṣito mahān ||49||
asmādanantaraṁ mṛtyurbhaviṣyati sudāruṇaḥ |
mahāgirivarādasmāt vanopavanabhūṣitāt ||50||
baddhānarā viṣayagā svakarmaphalabhoginaḥ |
krīḍāvihāriṇastāvat kvacit tṛṣṇāsukhaṁ na hi |
tarṣyayā tṛṣṇayā mūḍhāḥ patanti vivaśā bhuvi ||51||
dhūmasyānantaraṁ vahniryathā bhavati nityaśaḥ |
tathā cyavanaliṅgasya pṛṣṭhataścyavanaṁ sthitam ||52||
jātyā jātyā dhruvaṁ mṛtyuścārogye sati ruk sthitā |
sampattau vyasanaprāptiyauvane sahajā jarā |
sarvaiḥ priyairviyogaśca na saṁyogo dhruvaṁ sthitaḥ ||53||
dharmatāyāḥ mahattvam
dharmateyaṁ sadāloke samyagbuddhena deśitā |
ubhayasya kṣayo nāśo janasyo parivartate ||54||
jātau satyāṁ yathā mṛtyuravaśyaṁ sthita eva hi |
kṣīyate sukṛtaṁ karma āyūṁṣi kṣaṇikāni hi ||55||
saṁvarādikaṁ bhajadhvam
saṁvara dharmavinaye bhajadhvaṁ puruṣottamāḥ |
abhyeti yauvanaṁ sarvaṁ jīvitaṁ cānugacchati ||56||
sarvasya nāśaśālitvam
naśyanti sarvadā sarvā mā pramāde manaḥkṛthā |
na nityaṁ labhyate svargo na nityaṁ kṣaṇasampadā ||57||
yasya yāvannābhipatanaṁ tāvat kṣipraṁ (pra)yujyatām|
(tasya jāte hi patane tat prayogo vṛthā bhavet ) ||58||
ayaṁ sa hi drumavano nānāratnavibhūṣitaḥ |
latāgahvarasaṁcchannaḥ padmākaravibhūṣitaḥ ||59||
jāmbūnadamayaiśśuddhaiḥ prāsādaiḥ ratnacitritaiḥ |
nānāvidhaiḥ prastravaṇairlatābhirupaśobhitaḥ ||60||
karmasākṣījanasyāsya bhitvā gaganamucchritaḥ |
kalpāgnivirato meruḥ sarvathā na bhaviṣyati ||61||
kiṁ punarye surāstatra phenabudbudasannibhāḥ |
utpadyante vinaśyanti pramādamadamohitāḥ ||62||
sukhaduḥkhamanantaṁ ca svecchākāmaphalodbhavam |
devalokād yathā devāḥ patanti narake punaḥ ||63||
tad duḥkhaṁ paramaṁ kaṭu
śarīramānasaiduḥkhairvidyamāneṣu sarvataḥ |
na tacchakyaṁ pramatte syāt tadduḥkhaṁ paramaṁ kaṭu ||64||
viyogaduḥkhaṁ duḥkhanāmagrataḥ paripaṭhyate |
taccadevagatau nityamagrataḥ sampravartate ||65||
sarvapriyairmanāpaiśca viprayogo bhaviṣyati |
na ca devāḥ prapaśyadhvaṁ maraṇāntaṁ hi jīvitam ||66||
cyutikāle tu samprāpte vihvalendriyacetasā |
jānīdhvaṁ tatparaṁ duḥkhaṁ yadavaśyaṁ bhaviṣyati ||67||
sarvaṁ kṣaṇikam
akālacakrapratimaṁ gandharvanagaropamam |
tribhave saṁbhavaṁ sarva phenabudbudasannibham ||68||
yaḥ phenarāśau saṁmūḍhaḥ kuryācchādanasaṁstaram |
sa mūḍhaḥ saṁskṛte kuryādabhisvādaṁ bhramātmakam ||69||
mṛtyumahimā
na devā na narā yakṣā nāsurā garuḍāstathā |
trāyante mṛtyusamaye karmaṇā paritapyatām ||70||
yāvannāyāti samaye mṛtyurājaḥ sudāruṇaḥ |
tāvattu sukṛtaṁ kārya mā paścāt paritapyatha ||71||
yadbhūtakāmajaṁ saukhyaṁ prākṛtaṁ viṣayodbhavam |
mṛtyukāle samutpanne tiṣṭhanti na budharṣamā ||72||
kiṁ kariṣyanti saukhyāni kiṁ striyaḥ kiñcabāndhavāḥ |
mṛtyunā hriyamāṇasya devalokāt samantataḥ ||73||
sthirāstā bhūmayaḥ sarvā vanopavanabhūṣitāḥ |
mṛtyurajjvā vibaddhaśca tvantu kālena nīyase ||74||
ākāśe jaladā yadvada vāyunā samudīritāḥ |
saṁśliṣṭāśca viyujyante saṁsāre prāṇinastathā ||75||
ṛtau ṛtau yathā puṣpamāgatairdṛśyate naraiḥ |
vyatīte tu ṛtau sarve pratiyānti yathāgatāḥ ||76||
yathā kāle samutpanne modante sukṛtaiḥ surāḥ |
vyatīte tu śubhe kāle pratiyānti yathāgatāḥ ||77||
ṛtau ṛtau yathā vṛkṣe parṇajāyate'nekaśaḥ |
vyatīte tu śubhe kāle śīryate tat samantataḥ ||78||
yathā parṇopamādetanna saukhyamabhayaṁ bhave |
śīryate satataṁ saukhyaṁ nāsaukhyaṁ vidyate dhruvam ||79||
prābṛṭkāle yathā varṣamākāśe na nivartate |
tathā saukhyamidaṁ sarva gacchati na nivartate ||80||
barhiṇāṁ ca yathā nādo vāyunā samudīritaḥ |
śrūyate tatpraṇāśāya tathā saukhyamidaṁ smṛtam ||81||
yathā hi jvalane kṣiptaṁ dhruvaṁ kālaṁ pradahayate |
tathā vahanyupamaḥ kālaḥ kāṣṭhavaccaratāṁ smṛtaḥ ||82||
āgatāśca gatāścaike śataśo'tha sahastraśaḥ |
saṁvego na bhavatyeṣā tṛṣṇayā mohitāstathā ||83||
yathā yathā mahāsaukhyaṁ svayaṁ bhogo yathā yathā |
tathā tathā mahad duḥkhaṁ patanāntodbhavaṁ dhruvam ||84||
jātyādi duḥkhaparamparā
jātirduḥkhā jarā duḥkhā maraṇaṁ duḥkhameva ca |
priyaiśca saha viśleṣo duḥkhasyaiṣā paramparā ||85||
mṛtyunā na bibhet
ekasya patanaṁ dṛṣṭvā kathaṁ nodvijate janaḥ |
mamāpi patanaṁ hyetat sarvapāpairbhaviṣyati ||86||
yaḥ paśyati bhayaṁ dūrāt pratipattau ca vartate |
(sa)mprāpte mṛtyusamaye na vibheti gatavyathaḥ ||87||
vibhujyamāno daunaiśca mṛtyuḥ svajanabāndhavaiḥ |
yadduḥkhaṁ mṛtyusamaye tanna śakyaṁ prabhāṣitum ||88||
patanāntaṁ hi maraṇaṁ patamāno yathā giriḥ |
niṣpratyanīkaṁ balavat puruṣānapakarṣati |
saṁśliṣyate mahāvegaḥ samprahārī ca sarvadā ||89||
taṁ jñātvā mā pramādeṣu stubadhvaṁ devasattamāḥ |
saṁśleṣayati viśleṣaṁ yauvane ca sadā jarā ||90||
jīvite ca sadā mṛtyuḥ padametat sadā sthitam |
anityenā'gninā'vaśyaṁ dagdhabyo yatra gocaraḥ ||91||
kalpānte kiṁ punardevā ye phenakadalīsamāḥ |
na tadasti bhavet kiñcid yad jñānaṁ saṁskṛtaṁ calam ||92||
yannityaṁ (ca) sukhaṁ vā syādetatsthānaṁ na vidyate |
upasthitamiva jñeyaṁ maraṇaṁ sarvajantubhiḥ ||93||
yasmāt tasya pratīkāraḥ sarvopāyairna śakyate |
rūpaṁ kṣaṇikameteṣāṁ vayo'pi kṣaṇikaṁ tathā ||94||
kṣīyate ca tathā saukhyaṁ na ca buddhayantyamedhasaḥ |
yadā tat sarvameteṣāmanekaṁ śubhalakṣaṇam ||95||
janmataḥ kālacakreṇa paripāṭayā vināśitam |
tathaivaitat purā naṣṭamanekaśatalakṣaṇam ||96||
tathaitadapi janmaiṣāṁ mṛtyurājo hariṣyati |
pramādamanasāṁ hyeṣāṁ nityaṁ sukhavihāriṇām ||97||
nidhanāya kālapāśo'yamabhyeti sukhanāśakaḥ |
sukhārogyabalaprāṇapriyaviśleṣakārakaḥ ||98||
balavanmṛtyurājo'sau samīpamupasarpati |
yaḥ samīpagato hyeṣāṁ pramattānāmanekaśaḥ ||99||
sukhanāśaḥ suniścitaḥ
jīvitaṁ saha saukhyena tvaritaṁ nāśayiṣyati |
dīrghakālamidaṁ dhvastaṁ pramādāpahatāḥ surāḥ ||100||
nāvabuddhayanti mohāndhāḥ saukhyena pratibodhitāḥ |
yadā hīnaprabhāhyete vihvalendriyacetasaḥ ||101||
yamalokaṁ patiṣyanti tadā jñānasya tatphalam |
jīyate bata kālo'yaṁ kṣaṇikaṁ ca yathā sukham ||102||
tathāpi raktamanaso nāvabuddhayantyacakṣuṣaḥ |
ramyād ramyataraṁ yānti nityaṁ sukhavihāriṇaḥ ||103||
prayāsyanti yathā hayete mṛtyurājo hariṣyati |
jarā jātivipattīnāṁ yo na mūḍho viṣīdati ||104||
sa paścāt mṛtyusamaye tapyate (hīnacetasā) |
sukhaṁ deveṣu samprāpya (tadetad) guṇasammatam ||105||
kṛtahutaṁ vināśāntaṁ kṣaṇikaṁ jīvitaṁ calam |
yathā hi yad vināśāntaṁ tathaiṣāmapi jīvitam ||106||
acireṇāpi kālena bhaviṣyati na saṁśayaḥ |
yāvannāyāti maraṇaṁ yāvad buddhiranāvilā ||107||
manasā dharmaratiḥ kāryā
tāvaddharmarataṁ dhārya manobalena dhīmatā |
sarvajīvitanāśāya sarvasaukhyakṣayāya ca ||108||
priyaviyogaḥ niścitaḥ
sarvapriyaviyogāya mṛtyurāśrayameti ca |
tasminnāpte mahādhyāne mṛtyuḥ paramadāruṇaḥ ||109||
nānyat trāṇamṛte dharmāt tasmād dharmarato bhavet |
upapannasya devasya yā prītirupapadyate ||110||
nāsau cyavanaduḥkhasya kalāmarhati ṣoḍaśīm |
mṛtyukāle samutpanne na kaścit kasyacit tathā ||111||
sarvasya nāśatvam
na ca gacchantimapyekaṁ padamekaṁ hi gacchati |
yadā jātaṁ tadāramya naro mṛtyuparāyaṇaḥ ||112||
nānāmohaparītastu bhayametanna vidyate |
yadā te cyavanaṁ prāpte bhavabhogakaraṁ param ||113||
tadā vindati mūḍhātmā yad bhayaṁ mṛtyujaṁ mahat |
viṣayoragasandaṣṭā tṛṣṇā viṣavimohitā ||114||
na vindanti sadā devāścyavanānte mahad bhayam |
cyavanti ca tathā duḥkhamutpādayanti dehinām ||115||
yathopapattiścyavanaṁ devānāṁ samprajāyate |
karmavāyusamudbhrāntaṁ prayogeṇa ca duḥkhitam ||116||
puruṣaṁ nayate mṛtyuravaśaṁ (sukhavañcitam ) |
na mātaro na pitaro na mitrāṇi na bāndhavāḥ ||117||
sahāyatāṁ vrajantīyaṁ puruṣaṁ kālacoditam |
asahāyo janaścāyaṁ janaḥ prakṛtivañcitaḥ ||118||
mana eva pāśabandhanam
kevalaṁ tu manaḥpāśairbandhanairbadhyate janaḥ |
na janaḥ svajanaśceha trātā bhavati kasyacita ||119||
gṛhīta iva keśeṣu mṛtyunā dharmamācaret
mṛtyukāle samutpanne svajano'pi yathā janaḥ |
yastvaṁ paśyasi devānāṁ sukhametanmahodayam ||120||
tat prasahyamahādevo mṛtyurājo hariṣyati |
tvaritaṁ yāti janmedaṁ na ca vindati bāliśaḥ ||121||
paścāttu vyasane prāpte prativindanti duḥkhinaḥ |
yadi duḥkhādbhayaṁ tvaritaṁ yadi mṛtyubhayaśca yaḥ ||122||
dharme hi kriyatāṁ buddhirevaṁ sukhamavāpsyatha |
vināśāntaṁ sadā saukhyamanityaṁ sarvataścalam ||123||
devatvaṁ patanāntam
sarvadevakṛtaṁ saukhyaṁ na ca vindanti mohitāḥ |
abhūtvā ca cyavantyete bhūtvā'vaśyaṁ hi cañcalāḥ ||124||
devāḥ patanabhāvāya dharmateyaṁ vyavasthitā |
pramattāḥ kāmabhogeṣu ye devāścalamānasāḥ ||125||
na paśyanti surāstīvraṁ vyasanāntaṁ hi jīvitam |
yadaiva jāyate devastadaiva maraṇāya saḥ ||126||
śreyase matiḥ karttavyā
divasānte yathā rātriravaśyaṁ pratipadyate |
divasaṁ jīvitaṁ proktaṁ rātriḥ sthānmaraṇopamā ||127||
tasmāt tadubhayaṁ jñātvā śreyase kriyatāṁ manaḥ |
tadetadartha nṛṇāṁ hi strīrāgavaśavartinām ||128||
tadiṣṭaṁ mṛtyusainyena prasahayamavamarditam |
bhāvābhāvādibhirmūḍhān vañcayitvā striyo narān ||129||
prayānti mṛtyusamaye svakarmaphalabhoginaḥ |
padmopavanaśaileṣu nadīnāṁ nirjhareṣu ca ||130||
bahuśaḥ krīḍanaṁ kṛtvā kūpāyā'bhigatāḥ priyāḥ |
avaśyambhāvi maraṇamavaśyaṁ ca viyogitā ||131||
tathāpi nāma puruṣā nityaṁ rāgavaśānugāḥ |
sukhitaṁ duḥkhitaṁ vā(pi) jīrṇamanyatra yauvanam ||132||
mṛtyurājo'vamardati
duṣkulīnaṁ kulīnaṁ vā mṛtyurājo'vamardati |
surūpaṁ vā virūpaṁ vā balavantaṁ tathā'balam ||133||
sanāthaṁ naṣṭanāthaṁ vā mṛtyurājo'vamardati |
rājānaṁ vā tathā mṛtyuḥ gṛhiṇaṁ vā tathā yatim ||134||
krūraṁ vā mṛdukaṁ vāpi mṛtyurājo'vamardati |
nirdhanaṁ vā daridraṁ vā saguṇaṁ nirguṇaṁ tathā ||135||
striyaṁ vā puruṣaṁ vāpi mṛtyurājo'vamardati |
pravāsinaṁ gṛhasthaṁ vā jale vāpi sthalesthitam ||136||
sthitaṁ vā giriśṛṅgeṣu mṛtyurājo'vamardati |
jāgarantaṁ tathā suptaṁ bhuñjānaṁ vā tathā sthitam ||137||
pramāthī sarvalokasya mṛtyurājo'vamardati |
bhūmisthaṁ (vā) vimānasthaṁ videśasthaṁ tathā gṛhe ||138||
krakacaḥ kālacakro'yaṁ mṛtyurājo'vamardati |
bhāgyavantaṁ tathā dhanya nistriśaṁ (caiva) dharmikam ||139||
rogiṇaṁ svasthadehaṁ vā mṛtyurājo'vamardati |
caṇḍaṁ suśīlinaṁ cāpi kadarya dhaninaṁ tathā ||140||
pramattamapramattaṁ vā mṛtyurājo'vamardati |
nārakeyaṁ tathā pretaṁ tiryañco manujaṁ tathā ||141||
anivṛttabalotsāho mṛtyurājo'vamardati |
kāmadhātau ca ye devā rūpadhātau ca ye sthitāḥ ||142||
tān sarvān hi pratibalān mṛtyurājo'vamardati |
ārūpyeṣu ca ye devāḥ samāpattiniveśakāḥ |
tān sarvānapi vai devān mṛtyurājo'vamardati ||143||
sarva vināśāntam
yad jātaṁ saṁskṛtaṁ kiñcid tad vināśāntameva hi |
tannāsti saṁskṛtaṁ kiñcid yasya nāśo ca vidyate |
mṛtyorbalamidaṁ jñātvā kāmadoṣaṁ ca sarvataḥ ||144||
tṛṣṇayā vañcanaṁ cāpi viramadhvaṁ bhavārṇavāt |
tadaitad vyasanaṁ matvā mṛtyorapi calācalam ||145||
sudāntaṁ kriyatāṁ cittam
sudāntaṁ kriyatāṁ cittaṁ yenedaṁ bhrāmyate jagat |
vanopavanaśailebhyo vimānebhyaśca sarvataḥ ||146||
sarvadevāḥ paciṣyanti kālāgnivinipātitāḥ |
pramādamanaso mūḍhā bhūyo viṣayajihimatāḥ ||147||
tṛṣṇāpāśena sambaddhā devāḥ yāsyanti durgatim |
rabhasaṁ jīvitaṁ saukhyaṁ prayāti khalu dehinām ||148||
na ca vindanti vibudhā jātyandhā iva satpatham |
jalabudbudasaṁkāśaṁ jīvitaṁ sarvadehinām ||149||
nadītaraṅgacapalaṁ yauvanaṁ vyativartate |
anityā (hi)kaṭākṣekṣāpraduḥkhāstuṣitāḥ surāḥ ||150||
rāgasya heyatvam
nirvāyatyavaśo dīno dīpaḥ snehakṣayādiva |
karmakṣayaparikṣipto dvādaśāro mahābalaḥ ||151||
dharmacakro bhavatyeṣa nipātī syānna cañcalaḥ |
vicitraviṣayāramyā anekasukhamaṇḍitāḥ ||152||
kālagrāsāḥ sarve bhavanti
tuṣitāḥ patanti vivaśāḥ kālasya vaśamāgatāḥ |
kālasya vaśamāpannā yathā rohanti pādapāḥ ||153||
te punaḥ kālamāsādya bhavanti vigatatviṣaḥ |
yathā kālaṁ samāpadya bhavanti sukhitāḥ surāḥ ||154||
punastamaiva saṁsṛtya patanti vivaśā hi te |
karmakālaṁ samāsādya loko'yaṁ parivartate ||155||
sukhaṁ vrajati duḥkhaṁ hi kālasya vaśamāgataḥ |
yadvṛttaṁ prākśubhaṁ karma tacca duṣṭamahodayam ||156||
tadidaṁ bhuñjate svargaṁ kṣīyate ca tataḥ punaḥ |
sahetukasya sarvasya kṣaṇikasya viśeṣataḥ ||157||
anityatāparāmarśo nāsau bhavati sarvataḥ |
ye bhāvāḥ saṁskṛtā nityāḥ sarve te vipralobhinaḥ ||158||
vipralobhya janaṁ yāti dharmateyaṁ vyavasthitā |
śīghrasrotā yathā nadyastathā saukhyaṁ śarīriṇām ||159||
kṣaṇikaṁ jīvitaṁ sarva na ca vindanti bāliśāḥ |
jarā vyādhiśca mṛtyuśca vipattiḥ karmasaṁkṣaye ||160||
bhavantyetāni devānāṁ nityānāṁ kāmacāriṇām |
nāyurdhruvaṁ bhavatyeva na saukhyaṁ triṣu dhātuṣu ||161||
na (ca) vindanti vivaśā devāḥ kāmena mohitāḥ |
varṣadhārā yathā''kāśe duḥsthā bhavati sarvataḥ ||162||
tathā saukhyamidaṁ sarva varṣadhāropamaṁ sadā |
vāyunā pāṁsavo yānti anyonya parighaṭṭitāḥ ||163||
bhrāmyate gagane 'vaśyastathā śleṣaḥ śarīriṇām |
suciramapi saṁramyaṁ nityatā nāsti dehinām ||164||
acintyārthe saukhyamidaṁ na ca vindanti bāliśāḥ |
vāteritaṁ tu yat saukhyaṁ vināśāntaṁ bhaviṣyati ||165||
sukhasya duḥkhamiśritatvam
vināśaṁ naiva budhyanti kāminaścittavañcitāḥ |
duḥkhamiśraṁ sukhamidaṁ pracchannamiva vidyate ||166||
padmamālāparicchinno viṣapūrṇo yathā ghaṭaḥ |
odanaṁ viṣasammiśraṁ maraṇāntaṁ (hi) tat tathā ||167||
tathā saukhyamidaṁ sarva tasmāt tat parivarjayet |
ādau madhye tathā cānte narakāya bhaviṣyati ||168||
utpādasthitibhaṅgāni sarvāṇi vastūni
utpādasthitabhṅgāntaṁ sarva saṁskṛtamucyate |
sarva ca saṁskṛtaṁ saukhyaṁ nanu bhaṭṭārameva tat ||169||
bhaṭṭārañca vilāsaśca (su)vyayakṣaṇikaṁ tathā |
sukhaṁ ca jīvitaṁ sarva tasmāt tat parivarjayet ||170||
ādau madhye tathā cānte śreyasyeva manaḥ sadā |
sudāntaḥ śuddhacitasya mṛtyukāle na sīdati ||171||
maraṇasyāvaśyambhāvitvam
avaśyambhāvi maraṇaṁ priyasya ca viyogatā |
na ca cintayataḥ kāle viṣaye vipralobhinaḥ ||172||
jarāmaraṇacakraṁ tamaviṣahyaṁ sudāruṇam |
pādapān devagān sattvān na ca buddhayantyacakṣuṣaḥ ||173||
sarvasya jātasya cyavanaṁ bhavati
cyavamānasya devasya vikalendriyacetasaḥ |
yad duḥkhaṁ sukaraṁ tasya naupamyamiha vidyate ||174||
yathā yathā mahat saukhyaṁ tṛṣṇopahatacetasaḥ |
tathā tathā mahad duḥkhaṁ cyavamānasya duḥsaham ||175||
kṛtvā hi saṁskṛtaṁ karma na jñātvā karmaṇaḥ sthitiḥ |
mṛtyukāle samutpanne paścāttāpena dahayate ||176||
mṛtyoḥ pūrvameva svahitamādheyam
yāvannāpyeti maraṇaṁ yāvacca kṣaṇasampadaḥ |
tāvat svahitamādheyameṣa mārgaḥ sukhāvahaḥ ||177||
cyavanaṁ devalokeṣu maraṇaṁ narabhūmiṣu |
viditvā kaḥ pumān āsthāṁ kuryātsopadrave bhave ||178||
sarva vināśi
tailavartipraṇāśena dīpanāśo yathā dhruvam |
karmakriyā tathā kasya vinipātaḥ surālayāt |
bhittināśo yathā'vaśyaṁ cittanāśo dhruvaṁsthitaḥ ||179||
karmanāśāttathā saukhyamavaśyaṁ vinipadyate |
kṣīṇapuṇyāḥ nipatyante devāḥ sarve surālayāt ||180||
anityataiṣāṁ sarveṣāṁ sattvānāṁ vinipātikā |
mṛtyuḥ pivati bhūtāni jarā pivati yauvanam ||181||
vyādhiḥ pivati cārogyaṁ na ca loko'vabudhyate |
upapannāḥ subahuśaḥ pratītāścāpyanekaśaḥ ||182||
jāyate jīryate cāyaṁ cyavane copapadyate |
na kṣaṇo'sti muhūrto vā parivartastathāpi vā ||183||
yatra mṛtyurvilambena na ca loko'vabudhyate |
upapannāstu bahuśaḥ pratītāścāpyanekaśaḥ ||184||
yanna mṛtyuvilambaḥ syānna ca loko'vabudhyate |
anityaṁ jīvitaṁ sarva na vilambi ca yauvanam ||185||
sarvabhūtānyanityāni na ca loko'vabudhyate |
ante krameṇa naśyanti bhāvāḥ kṣaṇavilamvinaḥ ||186||
sambaddhāḥ karmasūtreṇa na ca loko'vabudhyate |
devakoṭisahastrāṇi vanopavanasevinām ||187||
nimīlitāni kālena na ca loko'vabudhyate |
paṅkābhāvacarā devāḥ pramattā bhogatṛṣṇayā ||188||
yāsyanti vilayaṁ sarve na ca loko'vabudhyate |
phenabudbudasaṅkāśaṁ svapnadravyopamaṁ sukham ||189||
kṣayaṁ prayāti śīghraṁ ca na ca loko'vabudhyate |
sarvasya sarvathā sarvo vināśo niyato bhave ||190 ||
na ca bālasya saṁsārānnirvedamupapadyate |
na sarvaḥ sarvathā sarva sarvopāyaiḥ prayatnaśaḥ |
saṁtrātā bhavane prāpte mṛtyukāle sudāruṇe ||191||
mṛtyurityabhidhīyate
vyucchettā sarvasaukhyānāṁ duḥkhanāmākaro mahān |
viśleṣaḥ sarvabandhānāṁ mṛtyurityabhidhīyate ||192||
bhayopanetā bhūtānāṁ duḥkhānāmudadhiḥ samaḥ |
vyāmohakarttā buddhīnāṁ mṛtyurityabhidhīyate ||193||
sañchettā jīvitānāmindriyāṇāṁ ca nāśakaḥ |
amṛśyaḥ sarvabhūtānāṁ mṛtyurityabhidhīyate ||194||
adhṛṣyaḥ sarvabhūtānāmajeyaḥ sarvakarmaṇām |
vināśaḥ sarvasattvānāṁ mṛtyurityabhidhīyate ||195||
avaśyambhāvi tattvānāmantakaṁ sarvadehinām |
nikāyabhāganāśo'yaṁ mṛtyurityabhidhīyate ||196||
sadeva yakṣagandharva-piśācoraga-rakṣasām |
kālacakravināśī (ca) mṛtyurityabhidhīyate ||197||
asaṁyamī pramāthī ca bahnivat sarvadehinām |
krūraścāvinivarttyaśca mṛtyurityabhidhīyate ||198||
skandhāyatananāśaśca ārupyasyātha cetasaḥ |
kāladharmo mahāveśo mṛtyurityabhidhīyate ||199||
śreyase matiḥ karaṇīyā na tu pramāde
sa eva dhā(ta)ve śīghraṁ vinipātāya dehinām |
śreyase kriyatāṁ yatno mā pramādeḥ manaḥ kṛthāḥ ||200||
gataṁ jīvanaṁ nāyāti
yathā (hi śīghra) gamanaṁ pakṣiṇāṁ pavanasya vā |
tathā śīghrataraṁ yāti jīvitaṁ sarvadehinām ||201||
gato nivartate vāyurnivartante ca pakṣiṇaḥ |
jīvitaṁ yanniruddhaṁ tu tasya nāgamanaṁ punaḥ ||202||
drutaṁ kṣīyanti karmāṇi drutamabhyeti cāntakaḥ |
avaśyambhāvi viśleṣaṁ na ca vindanti devatāḥ ||203||
anirvāyo mahāvegaścatuḥsatyanivarhaṇaḥ |
avaśyambhāvi balavāneṣa mṛtyurupaiti ca ||204||
śruti pramādino devāḥ sukhena parivañcitāḥ |
na vindanti mahad duḥkhaṁ yadavaśyaṁ bhaviṣyati ||205||
saṁskṛtasya hi sarvasya samayasya viśeṣataḥ |
vināśo bhavati (cā)sau dharmateyaṁ bhave bhave ||206||
jarāyauvananāśāya prāṇanāśāya cāntakaḥ |
vipattibhūtanāśāya sthitā (vai) nāśahetavaḥ ||207||
evaṁvidhe mahāghore vyasane (vai) mahad bhaye |
pramādino hi yad devāḥ nūnamete ca cetanāḥ ||208||
anāgatabhayaṁ yo hi paśyati jñānacakṣuṣā |
sa paṇḍita iti jñeyo viparītastu bāliśaḥ ||209||
karmakṣaye sukhasya nāśaḥ
vimūḍhamanasaḥ sarve vañcitāḥ svena cetasā |
karmakṣaye tu naśyanti dīpā snehavaśādiva ||210||
anekaviṣayāṇāṁ ca idaṁ saukhyamanuttamam |
bhuktvā karmakṣayo bhūta vinipāto bhaviṣyati ||211||
anityatvānavagamādadharmaratiḥ
jalataraṅgacapalaṁ jīvitaṁ yāti dehinām |
na ca budbudaniḥsāramavagacchanti bāliśāḥ ||212||
phenarāśiściraṁ tiṣṭhed upāyaiḥ katibhirnanu |
na tu devāściraṁ tiṣṭhantyanityo bhāvanamiti ||213||
lobhavaśādeva mṛtyorupekṣā
kṛṣyate bhūriyaṁ sarvā manujaiḥ phalakāṁkṣibhiḥ |
na ca saṁdṛśyate mṛtyurlābhasaktairapaṇḍitaiḥ ||214||
kṣaṇe kṣaṇe vivardhante lobhāśā mohite jane |
na ca vindanti saṁsārāḥ kṣīyamāṇāḥ kṣaṇe kṣaṇe ||215||
daṇḍatrayamupasaṁharati
jarādaṇḍo'yamabhyeti yauvanāntakaro nṛṇām |
ārogyaśaktināśāya vyādhidaṇḍo'yamāgataḥ |
daṇḍatrayamidaṁ ghoraṁ sasurā'suranāśakam ||216||
abhyeti na ca mūḍho'yaṁ lokaṁ paśyati bāliśaḥ |
parasparaṁ pralobhācca svajanaṁ snehacañcalam ||217||
mohabaddhāḥ mṛtyuṁ viyogaṁ ca nāvagacchanti
gacchatyanyonyasaṁśliṣṭo mohabaddhe jane janaḥ |
putrapautraprapautrāṇāṁ vaśagāścāpi ye narāḥ ||218||
karmaskandhasya duḥkhāvahatvam
sarve tena bhaviṣyanti tvaṁ tu saṅgena bādhyase |
jīvitāntakaraḥ śatrurna viśaṅko mahābalaḥ ||219||
so'vilambī mahāvego mṛtyureṣo'bhyupaiti ca |
calācalavidhirjñeyaḥ karmaskandhairnidarśitaḥ ||220||
devādīnāṁ kṣayo bhavati
devanāgāḥ (sa)gandharvā piśācoragarākṣasāḥ |
na śaktāścyavane kṣāntaṁ balaṁ tasya tathāgatam ||221||
tattvadarśako durgatiṁ nādhigacchati
calācalavidhirjñeyaḥ karmaṇā tattvadarśakaḥ |
aliptaḥ pāpakairdharmairna sa gacchati durgatim ||222||
iti anityatāvargaḥ pañcamaḥ
Links:
[1] http://dsbc.uwest.edu/node/5943