Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 3 bodhicittaparigraho nāma tṛtīyaḥ paricchedaḥ

3 bodhicittaparigraho nāma tṛtīyaḥ paricchedaḥ

Parallel Devanagari Version: 
३ बोधिचित्तपरिग्रहो नाम तृतीयः परिच्छेदः [1]
Author: 
Śāntideva
Editor: 
Vaidya, P. L.

3 bodhicittaparigraho nāma tṛtīyaḥ paricchedaḥ|

adhunā pāpadeśanānantaraṁ puṇyānumodanāmāha-

apāyaduḥkhaviśrāmaṁ sarvasattvaiḥ kṛtaṁ śubham|

anumode pramodena sukhaṁ tiṣṭhantu duḥkhitāḥ||1||

narakādigatau duḥkhamanubhavanto hi pariśrāntāḥ sukṛtavipākamadhigamya pratilabdhasukhā viśrāmyanti kiyatkālam| anumode prasādena iti saṁpraharṣayāmi prasannacittaḥ| anumodanāpi trividhā-manasā kāyena vācā ca| tatra prasannacittaḥ saṁpraharṣayati manasā, kāyena romaharṣaśrupātagātrakampādikamanubhavan, vācā ca saṁprahṛṣṭacetanaḥ tathāvidhāmeva vācamuccārayan, sādhu kṛtaṁ bhadrakaṁ kṛtamiti| sukhaṁ tiṣṭhantu duḥkhitā iti yadarthaṁ taistatkarma kṛtam, tadapi teṣāṁ samṛdhyatu iti bhāvaḥ||

laukikaṁ karmānumodya lokottaramanumodamānaḥ prāha-

saṁsāraduḥkhanirmokṣamanumode śarīriṇām|

bodhisattvatvabuddhatvamanumode ca tāyinām||2||

duḥkhanirmokṣamiti śrāvakabodhiḥ pratyekabuddhabodhirvā| cittaṁ vā tadarthamutpāditaṁ tathocyate| tadā bodhitrayamapi tadgāhaḥ| śarīriṇāmiti prāṇinām| bodhisattvatvabuddhatvamiti bodhisattvatvaṁ bhagavatāṁ hetvavasthām, buddhatvaṁ phalāvasthāmiti| tāyināmiti svādhigatamārgadeśakānām| yaduktam-tāyaḥ svadṛṣṭamārgoktiḥ iti| tadvidyate yeṣāmiti| athavā-tāyaḥ saṁtānārthaḥ āsaṁsāramapratiṣṭhitanirvāṇatayāvasthāyinām||

bodhisattvānāṁ puṇyānumodanāṁ kurvannāha-

cittotpādasamudrāṁśca sarvasattvasukhāvahān|

sarvasattvahitādhānānanumode ca śāsinām||3||

cittotpādāḥ pratikṣaṇabhāvino'paryantāgādhatayā samudrā iva samudrāḥ tān| kiṁbhūtān ? sarvasattvasukhāvahān sarvasattvānāṁ sukhamāvahantīti tadrasaikanimnasvabhāvānityarthaḥ| sarvasattvahitādhānāniti hitavidhāyakān| śāsināmiti śāsanaṁ śāsaḥ buddhatvopāyābhyāsaḥ, tadarthatvādupacārāt| tadvidyate yeṣāmiti śāsino bodhisattvāḥ| taduktam-

upāyābhyāsa evāyaṁ tādarthyācchāsanaṁ matam| iti||

athavā-śāsituṁ śīlaṁ yeṣāmiti śāsinaḥ| bodhisattvā hi dānādibhiḥ saṁgrahavastubhiḥ sattvān saṁgṛhya sanmārge'vatārayanti||

etāvatā anumodanā kathitā| adhyeṣaṇāṁ kathayannāha-

sarvāsu dikṣu saṁbuddhān prārthayāmi kṛtāñjaliḥ|

dharmapradīpaṁ kurvantu mohādduḥkhaprapātinām||4||

dharmapradīpaṁ kurvantviti ajñānatamovṛtānāṁ sattvānāṁ mārgāmārgaviśeṣaparijñānavikalānāṁ dharmadeśanātmakamālokaṁ kurvantu||

etāvatā adhyeṣaṇā kathitā| yācanāmupadarśayannāha-

nirvātukāmāṁśca jinān yācayāmi kṛtāñjaliḥ|

kalpānanantāṁstiṣṭhantu mā bhudandhamidaṁ jagat||5||

kṛtakṛtyatayā parinirvāṇaṁ gantumanasaḥ| aparyantakalpān sthitaye yācayāmi| mā bhūdandhamiti pūrvavanmārgājñānaniścetanaṁ mā bhūt| anenāpi yācanā proktā||

yācanānāntaramidānīṁ pariṇāmanāmāha-

evaṁ sarvamidaṁ kṛtvā yanmayāsāditaṁ śubham|

tena syāṁ sarvasattvānāṁ sarvaduḥkhapraśāntikṛt||6||

evamuktakrameṇa sarvamidaṁ pūjāpāpadeśanāpuṇyānumodanādi kṛtvā vidhāya yanmayā āsāditaṁ prāptaṁ śubhaṁ sukṛtaṁ tena śubhena syāṁ bhaveyaṁ sarvasattvānāṁ samastaprāṇabhṛtāṁ sarvaduḥkhapraśāntikṛditi niḥśeṣavyasanapraśamanasamartho bhaveyam||

iti sāmānyena pariṇamayya punarviśeṣeṇāha-

glānānāmasmi bhaiṣajyaṁ bhaveyaṁ vaidya eva ca|

tadupasthāyakaścaiva yāvadrogāpunarbhavaḥ||7||

teneti sarvatra yathāyogaṁ saṁbandhanīyam| glānānāmiti vyādhipīḍitānām| bhaiṣajyamiti auṣadham| vaidyaścikitsakaḥ| tadupasthāyakaḥ tasya glānasya paricārakaḥ| rogāpunarbhava iti yāvad vyādhinivṛttiḥ syāt||

kṣutpipāsāvyathāṁ hanyāmannapānapravarṣaṇaiḥ|

durbhikṣāntarakalpeṣu bhaveyaṁ pānabhojanam||8||

kṣud bubhukṣā| pipāsā tṛṣṇā| tayorvyathā, tābhyāṁ vā vyathā| tāṁ hanyāṁ nivarteyam| annapānapravarṣaṇaiḥ prabandhāhārapānasaṁpādanaiḥ| durbhikṣāntarakalpeṣviti-

kalpasya śastrarogābhyāṁ durbhikṣeṇa ca nirgamaḥ| iti||

tatra daśavarṣāyuṣi prajāyāmantarakalpaparyante durbhikṣeṇa saṁvartaḥ prādurbhavati varṣān sapta, māsān sapta, divasānapi saptaiva| yaduktam-

kalpasya śastrarogābhyāṁ durbhikṣeṇa vinirgamaḥ|

divasān sapta māsāṁśca varṣāścaiva yathākramam||iti|

tatra annapānābhāvādanyonyamāṁsāsthibhakṣaṇameva āhāraḥ| tadapi kecidalabhamānā āhāravaikalyācca mriyante| tatra bhaveyaṁ pānabhojanam||

daridrāṇāṁ ca sattvānāṁ nidhiḥ syāmahamakṣayaḥ|

nānopakaraṇākārairupatiṣṭheyamagrataḥ||9||

daridrāṇāmiti dhanavikalānām| akṣaya iti ākṛṣyamāṇadhano'pi yo na kṣīyate| nānopakaraṇākārairiti śayanāsanavasanabhojanābharaṇavilepanaprabhṛti yadyadabhilaṣanti sattvāḥ, taistairupakaraṇaviśeṣākāraiḥ ahameva upatiṣṭheyaṁ pratyupasthito bhaveyam| teṣāṁ daridrāṇāṁ sattvānāmagrataḥ purataḥ| idaṁ ca pariṇāmanamāryavajradhvajasūtre vistareṇa pratipāditam| tatredamuktam-

sa tāni kuśalamūlāni pariṇāmayan evaṁ pariṇāmayati-anenāhaṁ kuśalamūlena sarvasattvānāṁ layanaṁ bhaveyaṁ sarvaduḥkhaskandhavinivartanatayā| sarvasattvānāṁ trāṇaṁ bhaveyaṁ sarvakleśaparimocanatayā| sarvasattvānāṁ śaraṇaṁ bhaveyaṁ sarvabhayārakṣaṇatayā| sarvasattvānāṁ gatirbhaveyaṁ sarvabhūmyanugamanatayā| sarvasattvānāṁ parāyaṇaṁ bhaveyamatyantayogakṣemapratilambhanatayā| sarvasattvānāmāloko bhaveyaṁ vitimirajñānasaṁdarśanatayā| sarvasattvānāmulkā bhaveyamavidyātamondhakāravinivartanatayā| ityādi vistaraḥ| idamuktvā punaridamāha-tatrādhyāśayataḥ pariṇamayatio na vacanamātreṇa| taccodagracittaḥ pariṇamayati| hṛṣṭacittaḥ pariṇamayati| prasannacittaḥ pariṇamayati| pramuditacittaḥ strigdhacittaḥ pariṇamayati| maitracittaḥ premacitto'nugrahacitto hitacittaḥ sukhacittaḥ pariṇamayati| iti vistaraḥ||

idānīmātmabhāvādiparityāgaṁ kurvannāha-

ātmabhāvāṁstathā bhogān sarvatryadhvagataṁ śubham|

nirapekṣastyajāmyeṣa sarvasattvārthasiddhaye||10||

ātmabhāvāniti sarvagaticyutyupapattiṣu sarvakāyān| nirapekṣaḥ sarvaprakāreṇa nirāsaṅga ityarthaḥ| tyajāmi utsṛjāmi| dadāmītyarthaḥ| bhogāniti upabhogyavastūni hayagajarathaprāsādādyāśrayastrakcandanavastrābharaṇakanyādīni| sarvatryadhvagataṁ śubhamiti sarvatraidhātukasaṁgṛhītaṁ puṇyāneñjayasvabhāvam| yadi vā dānaśīlādiprasūtaṁ bhāvanāmayaṁ ca| tryadhvagatam atītānāgatapratyutpannam| syādetat-anāgatasya asatsvabhāvasya ko'yamutsargo nāma ? satyam| kiṁ tu tatsaṁbhavakāle tatrāsaṅganivāraṇārthamevamucyate, idānīmeva tatparityāgāt, āśayasya viśuddhivardhanārthaṁ ca| etadevāha-nirapekṣa iti| tadvipākasya svārthe'napekṣaḥ| kimarthamevamanuṣṭhīyate ityāha-sarvasattvārthasiddhaye iti| sarvasattvānāṁ traidhātukavartināmabhyudayaniḥśreyasalakṣaṇārthaniṣpattaye| atītānāgataśubhotsargastu āryākṣayamatisūtre'bhihitaḥ| yaduktam-

kuśalānāṁ ca cittacaitasikānāmanusmṛtiḥ, anusmṛtya ca bodhipariṇāmanā, ida matītakauśalyam| yā anāgatānāṁ kuśalamūlānāṁ nidhyaptirbodherāmukhīkarmasamanvāhāraḥ, ye ye utpatsyante kuśalāścittotpādāḥ, tānanuttarāyāṁ samyaksaṁbodhau pariṇāmayiṣyāmi| idamanāgatakauśalyam| iti vistaraḥ| sarvatyāgādhimuktiṁ paripūrye parityāgacittavegāt tena kāyaprayogeṇa utsṛṣṭasarvaparigrahaḥ| sarvaparigrahamūlādbhavaduḥkhādvimukto mukta ityucyate| iti vistaraḥ||

nanu ca ātmārthamapi kiṁcidrakṣitumucitamiti mātsaryaṁ nirākurvannāha-

sarvatyāgaśca nirvāṇaṁ nirvāṇārthi ca me manaḥ|

tyaktavyaṁ cenmayā sarva varaṁ sattveṣu dīyatām||11||

sarveṣāṁ sāsravātmabhāvādīnāṁ nirvāṇaṁ mokṣaḥ| tadarthi ca me manaḥ, tadarthi ca mama cittam| tyaktavyaṁ cediti| nirvāṇasamaye yadi sarvamātmabhāvādi avaśyaṁ parityajya yātavyaṁ mayā, tadā varaṁ sattveṣu dīyatām, kimanena mātsaryahetunā vidhṛteneti bhāvaḥ||

tasmādidamihānurūpamityāha-

yaścāsukhīkṛtaścātmā mayāyaṁ sarvadehinām|

yathākāmaṁgamakāritāyāṁ niyukto mayāyamātmā kāyaḥ| sarvadehināṁ sarvasattvānāṁ kṛte| etadeva darśayannāha-

ghrantu nindantu vā nityamākirantu ca pāṁsubhiḥ||12||

krīḍantu mama kāyena hasantu vilasantu ca|

dattastebhyo mayā kāyaścintayā kiṁ mamānayā||13||

kārayantu ca karmāṇi yāni teṣāṁ sukhāvaham|

daṇḍādibhistāḍayantu vā, avarṇavādairjugupsantu, ākirantu ca pāṁsubhiḥ, dhūlibhiravakirantu| dattastebhyo mayā kāya iti, sarvaḥ sarveṇa mayā teṣāṁ parityaktaḥ, kiṁ mama samaviṣamacintayā ? kārayantu karmāṇīti anavadyāni| etadevāha-

anarthaḥ kasyacinmā bhūnmāmālambya kadācana||14||

aniṣṭaṁ kasyacitprāṇino mā bhūt, māmāśritya kadācana, iha paratra vā||

yeṣāṁ kruddhāprasannā vā māmālambya matirbhavet|

teṣāṁ sa eva hetuḥ syānnityaṁ sarvārthasiddhaye||15||

yeṣāṁ kruddhā yeṣāmaprasannā vā matiścittaṁ bhavet, teṣāṁ kruddhāprasannamatīnāṁ sa eva hetuḥ syāt, kruddhā aprasannā matireva| puṁstvaṁ tu tacchabdasya hetusamānādhikaraṇatayā| sarvārthasiddhaya iti ātmaparābhyudayaniḥśreyasaniṣpattaye||

abhyākhyāsyanti māṁ ye ca ye cānye'pyapakāriṇaḥ|

utprāsakāstathānye'pi sarve syurbodhibhāginaḥ||16||

abhyākhyāsyanti iti mithyāropitadoṣeṇa dūṣayiṣyanti| anye'pi ye kāyikaṁ mānasikaṁ vā apakāraṁ kariṣyanti| utprāsakā iti upahāsakāḥ, viḍambakāriṇo vā| tathā anye'pi udāsīnāḥ prasannāśca| sarve bhaveyurbuddhatvalābhinaḥ||

anāthānāmahaṁ nāthaḥ sārthabāhaśca yāyinām|

pārepsūnāṁ ca naubhūtaḥ setuḥ saṁkrama eva ca||17||

anāthānāmiti sāṁnāyyānveṣiṇām| sārthavāhaśca yāyināmiti sārthamukhyo mārgaprapannānām| pārepsūnāmiti nadyādīnāṁ pārimakūlaṁ gantukāmānām||

dīpārthināmahaṁ dīpaḥ śayyā śayyārthināmaham|

dāsārthināmahaṁ dāso bhaveyaṁ sarvadehinām||18||

dīpārthināmiti andhakārāvasthitānām| śayyārthināmiti śayanābhilāṣiṇām| dāsārthināmiti upasthānārthaṁ ye bhṛtyakarmakarādīnicchanti||

cintāmaṇirbhadraghaṭaḥ siddhavidyā mahauṣadhiḥ|

bhaveyaṁ kalpavṛkṣaśca kāmadhenuśca dehinām||19||

cintāmaṇiriti cintitaphaladātā ratnaviśeṣaḥ| bhadraghaṭa iti yadyadvastu abhilaṣitamabhisaṁdhāya asmin hastaṁ prakṣipet, tatsarvaṁ saṁpadyate| siddhavidyeti siddhamantraḥ yadyatkarma tayā kriyate, tatsarvaṁ sidhyati| mahauṣadhiriti yadekaiva sarvopadravapīḍāpraśamanahetuḥ| kalpavṛkṣaśceti kalpitārthasaṁpādako vṛkṣaviśeṣaḥ| kāmadhenuśceti yā vāñchitadohaṁ duhyate||

pṛthivyādīni bhūtāni niḥśeṣākāśavāsinām|

sattvānāmaprameyāṇāṁ yathābhogānyanekadhā||20||

evamākāśaniṣṭhasya sattvadhātoranekadhā|

bhaveyamupajīvyo'haṁ yāvatsarve na nirvṛtāḥ||21||

pṛthivyādīnīti pṛthivī vasaṁdharā| ādiśabdādāpastejo vāyuriti catvāri mahābhūtāni| tāni yathā śayanāśanasasyaphalamūlādyādhāratayā , tathā yānāvagāhanādihetutayā| evamanyatrāpi yojyam| anantākāśadhatuvyāpināmasaṁkhyānāṁ sattvānāṁ paribhogamupayānti, evameva ahamapi sarvasattvānāmanekaprakāreṇa upabhogyo bhaveyam| yāvatsarve na nirvṛtā iti yāvat sarve na saṁsāraduḥkhavinirmuktāḥ||

tasmādeṣāmātmabhāvādīnāmutsargaḥ kāryo bodhyarthinā| etacca dānamativistareṇa śikṣāsamuccaye pradarśitam| tadyathā tatraiva bodhisattvaprātimokṣe kathitam-

punaraparaṁ śāriputra bodhisattvaḥ sarvadharmeṣu parakīyasaṁjñāmutpādayati, na kaṁcidbhāvamupādatte| tatkasya hetoḥ ? upādānaṁ hi bhayamiti|

idamuktvā tatraiva punaridamuktam-

tathā cittaśūrāḥ khalu punaḥ śāriputra bodhisattvā bhavanti| yāvat svahastaparityāgī bhavati, pādaparityāgī nāsāparityāgī śīrṣaparityāgī aṅgapratyaṅgaparityāgī, yāvat sarvasvaparityāgīti||

evaṁ nārāyaṇaparipṛcchāyāmapyabhihitam-

na taddhastu upādātavyaṁ yasmin vastuni nāsya tyāgacittamutpadyeta, na tyāgabuddhiḥ krameta, iti yāvat, api tu khalu punaḥ kulaputra bodhisattvena mahāsattvena evaṁ cittamutpādayitavyam-ayaṁ mamātmabhāvaḥ sarvasattvebhya utsṛṣṭaḥ parityaktaḥ, prāgeva bāhyāni vastūni| iti vistaraḥ||

tathā āryākṣayamatisūtre'pi deśitam-

ayaṁ mayā kāyaḥ sarvasattvānāṁ kiṁkaraṇīyeṣu kṣapitavyaḥ| tadyathā imāni catvāri mahābhūtāni pṛthivīdhāturabdhātustejodhāturvāyudhātuśca nānāsukhaiḥ nānāparyāyaiḥ nānārambaṇaiḥ nānopakaraṇaiḥ nānāparibhogaiḥ sattvānāmupabhogaṁ gacchanti, evameva ahamimaṁ caturmahābhūtasamucchrayaṁ kāyaṁ nānāsukhaiḥ nānāparyāyaiḥ nānārambaṇaiḥ nānopakaraṇaiḥ nānāparibhogairvistareṇa sarvasattvānāmupajīvyaṁ kariṣyāmīti vistaraḥ||

taccittaratnentyārabhya sarvamidaṁ pūrvakaṁ bodhicittasaṁvaragrahaṇāya prayogo veditavyaḥ| tadevaṁ pūjādi vidhāya ātmabhāvādidānamutsṛjya pratipannabodhicittānuśaṁsaḥ kṣaṇasaṁpadaṁ paramadurlabhāmavetya śraddhāmūlaṁ dṛḍhamupasthāpya sattvānatrāṇānaparāyaṇān karuṇāyamānaḥ svasukhanirapekṣaḥ paraduḥkhaduḥkhī tatsamuddharaṇāśayābhiprāyo buddhatvameva tadupāyaṁ samutpaśyan tatra baddhasaṁnāhaḥ-

yadātmanaḥ pareṣāṁ ca bhayaṁ duḥkhaṁ ca na priyam|

tadātmanaḥ ko viśeṣo yattaṁ rakṣāmi netaram||iti|

tena ātmanaḥ sattvadhātośca-

duḥkhāntaṁ kartukāmena sukhāntaṁ gantumicchatā|

śraddhāmūlaṁ dṛḍhīkṛtya bodhau kāryā matirdṛḍhā||iti||

samyaksaṁbodhicittamutpādayitumupakramate-

yathā gṛhītaṁ sugatairbodhicittaṁ purātanaiḥ|

te bodhisattvaśikṣāyāmānupūrvyā yathā sthitāḥ||22||

yenāśayena sarvasattvānāṁ sarvaduḥkhaprahāṇārtham| yadi vā yathā gṛhītaṁ tadeva bhagavanto jānanti| bodhicittamiti bodhirbuddhatvaṁ sarvāvaraṇaprahāṇāt sarvadharmaniḥsvabhāvatādhigamaḥ| etacca sapracayaṁ prajñāparicchede vakṣyāmaḥ| tatra cittamadhyāśayena tatprāptaye manasikāraḥ-buddho bhaveyaṁ sarvasattvahitasukhasaṁpādanāyetyarthaḥ|| iti pūrvārdhena bodhicittotpādaṁ pratipādya śikṣāsaṁvaragrahaṇaṁ pratipādayannāha-te bodhisattvetyādi| bodhisattvaśikṣā yadutpāditabodhicittena bodhisattvena sadā karaṇīyam, tatretyarthaḥ| ānupūrvīti anu..........

tadvadutpādayāmyeṣa bodhicittaṁ jagaddhite|

tadvadeva ca tāḥ śikṣāḥ śikṣiṣyāmi yathākramam||23||

evaṁ gṛhītvā matimān bodhicittaṁ prasādataḥ|

punaḥ puṣṭasya puṣṭayarthaṁ cittamevaṁ praharṣayet||24||

adya me saphalaṁ janma sulabdho mānuṣo bhavaḥ|

adya buddhakule jāto buddhaputro'smi sāṁpratam||25||

tathādhunā mayā kāryaṁ svakulocitakāriṇām|

nirmalasya kulasyāsya kalaṅko na bhavedyathā||26||

andhaḥ saṁkārakūṭebhyo yathā ratnamavāpnuyāt|

tathā kathaṁcidapyetad bodhicittaṁ mamoditam||27||

jaganmṛtyuvināśāya jātametadrasāyanam|

jagaddāridyaśamanaṁ nidhānamidamakṣayam||28||

jagadvayādhipraśamanaṁ bhaiṣajyamidamuttamam|

bhavādhvabhramaṇaśrāntajagadviśrāmapādapaḥ||29||

durgatyuttaraṇe setuḥ sāmānyaḥ sarvayāyinām|

jagatkleśopaśamana uditaścittacandramāḥ||30||

jagadajñānatimiraprotsāraṇamahāraviḥ|

saddharmakṣīramathanānnavanītaṁ samutthitam||31||

sukhabhogabubhukṣitasya vā janasārthasya bhavādhvacāriṇaḥ|

sukhasatramidaṁ hyupasthitaṁ sakalā bhyāgatasattvatarpaṇam||32||

jagadadya nimantritaṁ mayā sugatatvena sukhena cāntarā|

purataḥ khalu sarvatāyināmabhinandantu surāsurādayaḥ||33||

iti prajñākaramativiracitāyāṁ bodhicaryāvatārapañjikāyāṁ

bodhicittaparigraho nāma tṛtīyaḥ paricchedaḥ||

Publisher: 
The Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning
Place of Publication: 
Darbhanga
Year: 
1960
Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4877

Links:
[1] http://dsbc.uwest.edu/node/4887