Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > svabhāvahetunirūpaṇam

svabhāvahetunirūpaṇam

Parallel Devanagari Version: 
स्वभावहेतुनिरूपणम् [1]

[2. svabhāvahetunirūpaṇam|]

[1. svabhāvahetorlakṣaṇābhidhānam|]

idānīṁ svabhāvahetostāvallakṣaṇamāha-“tatra” hetutraye svabhāvahetostāvallakṣaṇamucyate| sādhyate yena tat sādhanam| taccāsau dharmmaśca tasya bhāvastabhdāvaḥ| sa eva “sādhanadharmmabhāvamātra”m| tasya “anvayaḥ”| sa yasyāsti sādhyadharmmasyāvayave samudāyopacārāt, tasmin| “svabhāvo hetuḥ”| sādhyadharmmasya śrutatvāt tasyaiva svabhāva iti gamyate| kathaṁ punarasau sādhyadharmmasvabhāvo ? yāvatā bhedena pratīyata ityata āha-“aparasmādaparasmācca” asato'kṣaṇikācca yā “vyāvṛtti”stasyā yo “bhedaḥ” avadhibhedopakalpitastena hetubhūtena “sādhyadharmmāt sādhanadharmmasya” yo “bheda”stasmin “satyapi“ “vastutaḥ” paramārthato “liṅgasvabhāva eva” sādhyadharmmasvabhāva eva| tathā hi- ya evāsato vyāvṛttaḥ sa evākṣaṇikādapi| tata ekasmād dharmmiṇo bhedābhāvāt sādhyasādhanadharmmāvapi paramārthato naiva bhidyete iti|

[2. paramatanirāsārthaṁ sādhyadharme sādhanadharmabhāvamātretyādiviśeṣaṇam|]
yadi vastuto liṅgisvabhāva eva sādhanadharmmaḥ, tat kasmāt “sādhanadharmmabhāvamātrānvayini” iti sādhyadharmmo viśeṣyate ?| yo hi yasya svabhāvaḥ sa kathaṁ tanmātrānvayī na syāt ?, nīrūpatvaprasaṅgādatatsvabhāvatā vā ityata āha-hetuḥ svabhāvo yasya sādhyadharmmasya tasmin “hetusvabhāve” “sādhyadharmme” sati “anvayavyabhicārābhāvāt” sādhanadharmmabhāvamātrasya yo'nvayastasya vyabhicārābhāvāt| sambhave vyabhicāre ca viśeṣaṇaṁ yuktam| atra tu sambhava eva na vyabhicāra iti “viśeṣaṇamayuktameva| tathāpi” svabhavahetulakṣaṇe kriyamāṇe yadetat “sādhyadharmmasya” “tanmātrānvayena” sādhanadharmmabhāvamātrānugamanena viśeṣaṇaṁ “tat paramatāpekṣaṁ” naiyāyikādīnāṁ vipratipattestanmatāpekṣaṁ na tu svamatāpekṣam|

tāmeva paravipratipattiṁ darśayannāha- “pare hi” naiyāyikādayaḥ “arthāntaranimittaḥ” janakādarthādanyo yo'rtho vegavaddravyayogādiḥ tannimittam| te hyevamāhuḥ-vegavaddravyayogādavayaveṣu karmmāṇyutpadyante| tebhyo'vayavavibhāgaḥ| tatastatsaṁyogavināśastadārabdhaṁ kāryadravye'pi (kāryadravyamapi) naśyatīti| evamarthāntaraṁ nimittaṁ| tata eva “arthāntaranimittapekṣamāṇaṁ” kṛtakatvādibhāve'pyabhāvād “atabhdāvamātrānvayinaṁ” tasya kṛtakatvādeḥ bhāvaḥ sattā saiva tanmātraṁ tasyānvayaḥ sa yasyāsti sādhyadharmmasya anityatvalakṣaṇasya tadviparītam “api” kṛtakatvādeḥ “svabhāvamicchanti” yataḥ tato viśeṣaṇaṁ kṛtam| tena ca viśeṣaṇena tathāvidhasyārthāntaranimittasya vināśasyātatsvabhāvatāmāha lakṣaṇe viśeṣaṇakāraḥ| svasattāmātrabhāvinyeva svabhāvatvaṁ nānyatreti viśeṣaṇena sūcanāt|

[3. hetumati vināśe sādhye kṛtakatvasya vyabhicāritvam|]
tathā, “tasmin” arthāntaranimitte sādhye “hetoḥ” kṛtakatvādeḥ vyabhicāramanaikāntikatāṁ cāha| atrodāharaṇaṁ “yathā hetumati vināśe” sādhye “kṛtakatvasya” hetoḥ “atatsvabhāvatā vyabhicāraśceti”|

nanu ca kṛtakatvasvabhāvatā anityatāyā bhedopagamāt neṣṭaiva paraistat kimucyate- “atabhdāvamātrānvayinamapi svabhāvamicchanti” iti ?| evaṁ manyate- vyatiriktāvapi kṛtakatvānityatvākhyau dharmmāvabhyupagacchabhdiravaśyam ‘abhūtvā bhavanaṁ bhūtvā cābhavanamanavasthāyisvabhāvatvam’ abhyupagantavyam, anyathā''tmādiṣvapi kṛtakatvānityatve viśeṣābhāvād bhavetām| tato yadeva‘abhūtvā bhavanaṁ bhūtvā ['bhavanaṁ] cānavasthāyitvam’ upādīyate bhāvasya tayoreva taddarśanabalotpannakṛtakatvāniyatvabhedāvabhāsikalpanādvāreṇa sādhyasādhanabhāvo'stu, kiṁ vyatiriktadharmmakalpanayā ?| kalpayitvā'pi vastvātmana evārthakriyānibandhanatayā tadarthibhiḥ cintyatvāt| taduktam-

“sadasatpakṣabhedena śabdārthānapavādibhiḥ|
vastveva cintyate hyatra pratibaddhaḥ phalodayaḥ||
arthākriyā'samarthasya vikā(cā)raiḥ kiṁ tadarthinām ?|
ṣaṇḍhasya rūpavairūpye kāminyāḥ kiṁ parīkṣayā ?||”

iti| tasmād dṛṣṭā api bhāvāḥ kenacidātmanā tadanyavyāvṛttena kathañcinniścitāḥ tadanyenāpyatadrūpavyāvṛttenātmanā bhrāntikāraṇasabhdāvādaniścīyamānāḥ, niścitāniścitayo rūpayoḥ pramāṇāntarataḥ pratibandhāvasāyāpurovarttino'numānato niścīyate iti anityatāsvabhāvabhūtasyaiva kṛtakatvasya vināśaṁ prati liṅgatā yuktā| tathā ca vināśasvabhāva eva kṛtakatvākhyo hetuḥ tairyathoktanyāyādiṣṭo bhavati| tasyā'tanmātrānvayitve'rthāntaranimittatayā viśeṣaṇenātatsvabhāvatā kathyate|

syānmatam-kṛtakatvena sākṣad hetumān vināśo'numīyate tataḥ prākpradhvaṁsābhavaviśeṣaṇā sattā tatsamavāyo vā'nityatā vyavasthāpyate| ata evātmādiṣvanityatāprasaṅgābhāvaḥ| vināśa iti ca na bhāvābhāvaṁ pradhvaṁsalakṣaṇaṁ manyāmahe| kṛtakatvaṁ tu svakāraṇasattāsamavāyam| tasya viśeṣaṇena vināśo'sva(śāsva)bhāvatākhyāpane na kiñcidaniṣṭamiti|

tadayuktam, tathāvidhasya vināśasya hetumattāvirodhāt, svayameva caitadācāryo vakṣyati| na ca tenānumitena kiñcit, tasyārthakriyāsāmarthyavikalatvāt| sukhaduḥsvasādhane jñātvā yathārhaṁ pratipitsavo hi kiñcit parīkṣante na vyasanitayā| tasmādanenāsthirasvabhāvataiva bhāvasyānumātavyā| saiva ca hetumatī kalpanīyā| anyathā bhāvāvilakṣaṇasya pradhvaṁsābhāvasya mugdarāderudaye'pi tasya bhāve'nupayogāt sa bhāvastadavastha eveti kathaṁ tadviśeṣaṇā sattā tatsamavāyo vā anityatā syāt?| avicalitarūpasya ca bhāvasya mugdarādikṛtapradhvaṁsābhāvaviśeṣaṇau sattāsamavāyau yadyanityatā, kiṁ nātmāderapi ? iti prasaṅga tadavastha eva| svakāraṇasamavāyo'pi cābhūtvā bhavanamanicchato na sidhyati| abhūtvā bhavata eva ca yā sattā saiva kṛtakatvaṁ varṇyate| na ca sattāsamavāyayornnityatayopagatayorniratiśayatvāt prākpradhvaṁsābhāvau viśeṣaṇaṁ yujyete| abhūtvā bhavanopagame ca tadeva kṛtakatvamasthirasvabhāvatā ca vināśo'stu| kiṁ niṣphalayā apramāṇikayā pramāṇabadhitaya'rthāntarakalpanayā ?| evaṁ kṛtakatvavināśayostādātmyopagamo'vaśyambhāvī pareṣāmapi| tato vināśasyāsthāyitvalakṣaṇasyārthāntaranimittatopagame kṛtakatvasyātatsvabhāvatā viśeṣaṇena khyāpyate| tanniṣpattāvaniṣpannasya bhinnahetukasya ca tatsvabhāvatvāyogāt|

tathā, tasmin sādhye kṛtakatvasya vyabhicāraḥ| tathā hi-ye yatra hetvantarāpekṣiṇo na te tatrāvaśyambhāvinaḥ, yathā vāsasi rāgaḥ| hetvantarāpekṣī ca kṛtakeṣvapi bhāveṣu pradhvaṁsābhāva iti viruddhavyāptopalabdhiḥ|

nanu vāsasi rāgasya parimitahetutvāt tasya ca svakāraṇāyattasannidhānatvāt tadāśrayasya ca vidhurapratyayopanipātenāsthiratayā nāvaśyambhavitā yuktaiva| na punarvvināśasya, taddhetūnāmānantyādavaśyaṁ kasyacid ghaṭādiṣu sannidheḥ| na ca vināśasyāśrayaṁ prāk taddhetusannidheḥ kecidupaghnānti, yatastadabhāvād vināśo nārabhyeteti|

tadayuktam, yato yadyapi bahulaṁ vināśakāraṇāni santi tathāpi teṣāṁ svakaraṇāyattasannidhitvāt tathā tatkāraṇānāṁ ca sa nnihitānāmapi virodhināmapyānatyāt tabhdāve tacchaktipratibandhānnāvaśyaṁ hetavaḥ phalavanta iti kaścinna vinaśyedapīti vyabhicāro na nivartate| nanvayaṁ vāsasi rāgaḥ sāpekṣo'pi yadi sarvvatropalabhyeta tataḥ kimavaśyambhāvī na syāt ?| syād, yadi tathopalabhyeta| sa tvanyathā'pi gṛhyate| yadyevaṁ na tarhi sarvvatropalabdhasya vināśasyānyathābhāvaśaṅkayā manasi kheda ādhātavyaḥ| kiṁ vā punarbhavān samastavastuvistaravyāpijñānālokaḥ ?, yenaivaṁ vadati| tathābhāve vā kathamanumānavṛttirdṛṣṭe na vaiphalyamaśnuvīta ?| kasyacit tu hetukṛtavināśadarśane'pi hetvāyattajanmanamanyathā'pi darśanād upajātāśaṅko deśakālasvabhāvaviprakṛṣṭeṣu kathaṁ tathābhāvaṁ niścinvīta ?| kṛtakamapi cāyaṁ bhavabhāvalakṣaṇaṁ vināśaṁ nityamupaiti, tadvināśopagame bhāvasyonmajjanaprasaṅgāt| na cāsya ghaṭāderiva vināśaheturupalabhyate kaściditi| taduktam-

“ghaṭādiṣu yathā dṛṣṭā hetavo dhvaṁsakāriṇaḥ|
naivaṁ nāśasya so'hetustasya saṁjāyate katham ?||”
iti| tataḥ kṛtakatva vināśe sādhye tenaiva vyabhicāraḥ kiṁ neṣyate ?|

bhāvānāmayamaikāntika eva dharmma iti cet, kutaḥ punaretadavasitam ?| teṣāmanyathābhāvasyānupalambhāditi cet| nanvayamanupalambho bhavannapyātmāderanivarttakaḥ sattāyāḥ, kathamanyatrānyathābhāvaṁ nivarttayati ?| tasyānumānenopalambhāditi yadyucyeta tadā tatrāpyanumāne vipakṣe vṛttimanupalambha eva hetoḥ kathaṁ nivarttayati ? iti yatkiñcidetat| tasmāt sādhūktam- ‘ hetumati vināśe kṛtakatvasyāsvabhāvatāṁ vyabhicāraṁ cāha’ iti alamatijalpiteneti|

[4. parārthānumāne sādharmyavaidharmyaprayogodāharaṇam|]
idānīṁ yadyapi svārthānumānaṁ prakṛtaṁ tathāpi kaścit prayogadarśanābhyāsāt prayogabhaṅgayaiva pratipadyata iti svārthanumāne'pi tatsvambhavāt prasaṅgena parārthānumānaṁ ca vyutpādayitumāha-‘tasya” svabhāvahetoḥ “dvidhā” trailakṣaṇyapratipādako vacanodāhāraḥ “prayogaḥ”| tameva darśayati-samāno dharmmo yasya tasya bhāvaḥ tena “sādhya(dha)rmyeṇaikaḥ” prayogaḥ| “aparo” visadṛśo dharmmo yasya tasya bhāvaḥ tena “vaidharmyeṇa”|

yathākramamanayorudāharaṇamāha- “yathā yat sat”| yadyatsaditi vīpsāpradhāno yacchabdaḥ| “tat sarvvam” iti tacchabdo'pi vīpsāpradhāna eva| atra sarvvagrahaṇena cāśeṣaparigrahād bahirvyāpternirāsaḥ| “yathā ghaṭādayaḥ” iti| yasya sattvakṣaṇikatvayoḥ pratibandhaprasādhakaṁ pramāṇaṁ ghaṭādau pravṛttaṁ taṁ prati tatra smṛtisamādhānārthaṁ dṛṣṭāntavacanaṁ na sādhyasiddhyartham| dṛṣṭāntamātrataḥ sādhyasiddherabhāvāt| na hyekasya tathā bhāve sarvvastathā bhavati, atiprasaṅgāt| “saṁśca śabdaḥ” iti pakṣadharmmopasaṁhāraḥ|

vaidharmyaprayogasyodāharaṇam-“tathā” ityādi| tathāśabdaḥ samuccaye| vaidharmyeṇa ca prayoga udāhriyate| atrāpi sarvvagrahaṇaṁ vibhaktivipariṇāmena sambandhanīyam “kṣaṇikatvābhāve” sarvvasmin “sattvā(ttvā)bhāvaḥ” iti|

prayogadvaye'pi sarvvagrahaṇasya phalaṁ darśayannāha- “sarvvasmin sādhanadharmavati” dharmmiṇi na dṛṣṭāntadharmmiṇyeva “sādhyadharmmasyo” pasaṁharaṇaṁ “upasaṁhāro” ḍhaukanaṁ tena yā “vyāptiḥ” ‘vyāpakasya tatra bhāva eva’ ityādirūpā tasyāḥ pradarśanaṁ pratipādanaṁ tadeva “lakṣaṇaṁ” yayoḥ tau tathoktau| tataśca ye sādhyadharmmiṇaṁ parihṛtya bahirvyāptiṁ pradarśayanti te- yadyapi dṛṣṭāntadharmmiṇi sādhyadharmmeṇa sādhanadharmmo vyāptaḥ tāvatā'sya sarvvatra tathābhāvābhāvāt sādhyasiddhirayukteti- nirastā bhavanti| sarvvatra vā sādhyadharmmeṇa sādhanadharmmasya vyāptiḥ tabhdāve, sā tathāvidhaiva kinna pradarśyate yenāsamarthā bahirvyāptirākhyāyate ?| na hi ‘sa śyāmaḥ, tatputratvāt, paridṛśyamānaputravad’ iti tatputratvasya śyāmatvena sādhyād bahiḥ paridṛśyamānaputre vyāptipradarśane'pi sādhyasiddhirbhavati| tasmād yaiva sarvvopasaṁhāreṇa vyāptiḥ pramāṇasiddhapratibandhanibandhanā sādhyasiddhau samarthā saiva tatsmṛtaye pradarśanīyā| na ca sarvvopasaṁhāreṇa vyāptipradarśane'pi dharmmaviśiṣṭo dharmyapi tadaiva pratīyate, yataḥ pakṣadharmmopadarśanottarakālabhāvino'numānasya smṛtitvaṁ syāt| tasyāḥ sādhyadharmmiṇi sādhyadharmāvinābhūtasādhanadharmmapratītinibandhanatvena tadupadarśanāt prāgasambhavāt| tatpūrvvikāyāṁ ca vyāptau anantaraṁ viśeṣaviṣayamanumānaṁ kathaṁ smṛtiḥ syāt ? iti|

[5. vaidharmyaprayoge'pi vyāptipradarśanaṁ saṁgatam|]
nanu ca sādharmyaprayogasya vyāptipradarśanalakṣaṇatvaṁ yuktam, sādhanadharmme sati sādhyadharmmasyavaśyāmbhāvitāpradarśanāt; vaidharmyaprayogasya tu katham ?| tatra hi kevalaṁ sādhyābhāve hetvabhāvaḥ kathyate, na tu hetau sati sādhyasya bhāva eveti| naiṣa doṣaḥ| na hyatra sādhyābhāve hetvabhāvastuccharūpo darśyate, tasya heturūpatāvirodhāt| vastudharmmo hi sattvādiko hetuḥ| tasyātmana evābhāvaḥ kathaṁ [hetusva]rūpaṁ bhaviṣyati, yatastrirūpo heturbhavet| kintu nivṛttau nivṛttidharmmakatvaṁ svagato dharmma upadarśyate vaidharmyaprayogeṇa, tathāvidhe ca sādhanadharmme'vaśyaṁtayā sādhyadharmmasya bhāvaḥ pratīyata eva, anyathā tannivṛttau nivṛttidharmmakatvasyaivāyogāditi na vyāptipradarśanalakṣaṇatvaṁ vaidharmyaprayogasya na yujyate|

[6. pratijñāprayogasya nairarthakyam|]
nanu dvividhe'pi prayoge pratijñāprayogo nopadarśitaḥ tat kathaṁ tadarthāvagatiḥ ?, tadarthapratyāyanāya ca sādhanaprayogo'bhimataḥ ityata āha- “atra” anayoḥ prayogayoḥ “pakṣadharmmasambandhavacanamātrasāmarthyādeva” vakṣyamāṇakāt “pratijñārthasya” dharmmadharmmisamudāyalakṣaṇasya sādhyasya “pratīteḥ” hetoḥ “na” “pratījñāyāḥ prayoga upadarśitaḥ”| paraḥ sāmarthyamanavavudhyamāna āha- “apradarśite” vacanena “prameye” sādhye “kathaṁ” na kathañcit “tatpratītiḥ” pratijñārthapratītiḥ “iti” evaṁ “ced” yadi manyase tadā svārthānumānakāle “svayaṁ” paraṁ pratipādakamantareṇa “pratipattau” prameyasya “ka upadarśayitā” ? naiva kaścit| svayameva tu sādhyavinābhūtasādhanadharmmadarśanāt prameyaṁ pratipadyate tatha parārthānumāne'pi tata eva tatpratītirastu kiṁ pratijñāvacanena ?|

yadi svayaṁpratipattikāle na kaścit prameyasyopadarśayitā kathaṁ tarhi tatpratipattiḥ ? ityata āha- “pradeśasthaṁ” sādhyadharmmiṇi sthitaṁ “dhūmaṁ” sādhanadharmmaṁ “upalabdhavataḥ” pratyakṣeṇa dṛṣṭavataḥ sataḥ “tasya” dhūmasya “agninā” sādhyadharmmeṇa pramāṇataḥ pratibandhaniścayabalāt prākpratipannāyāḥ “vyāpteḥ” avinābhāvasya “smaraṇe” sati “tatsāmarthyādeva” pakṣadharmmagrahaṇavyāptigrahaṇasāmarthyādeva pratijñāprayogarahitād “agniratra iti” evaṁrūpā “pratijñārthapratītirbhavati”|

syānmatam-tatrāpyasya karṇṇapiśācikādiḥ prameyaṁ kathayatyevetyata āha-“na ca” naiva “tatra” svārthanumānakāle “kaścit” karṇṇapiśācikadiradṛśyo “‘agniratra’- iti” evam “asmai” pratipatre(tre) prameyaṁ “nivedayati” kathayati| yadi bhavān satyavādī naivaṁ vaktumarhati| tathā hi-vayamapi pradeśasthadhūmadarśanāt tasyāgninā vyāptismaraṇasāpekṣādagniṁ pratipadyāmahe| na cāsmabhyaṁ kaścit nivedayati ‘agniratra’ iti, bhavati ca tatpratipattiḥ, tathā tadanyasyāpi sā yuktarūpaiveti|

yadyapi na kaścit nivedayati tathāpi svayameva prameyaṁ vyavasthāpya tatpratipattaye liṅgamanusariṣyatīti cet, āha- “nāpi” na kevalaṁ na kaścit nivedayati “svayamapi prāgeva” liṅgavyāpārāt na pratipadyate “kiñcid” agnyādikam| kasmāt ? iti cet, “pramāṇaṁ” hetum “antareṇa” vinā ‘agniratra” ityevaṁ pratīteḥ “nimittābhāvāt”| trirūpo hi hetuḥ parokṣārthapratīternnimittam, tadabhāve sā kathaṁ bhavet ?| atha liṅgamantareṇāpyevaṁ pratītirbhavatiti brūyāt tadā pratītāviṣyamāṇāyāṁ liṅgasya vaiyarthyam, tasyānumeyapratipattyarthatvāt, tena vinā tatpratipattau kathamasya niṣprayojanatā na syāt ?|

atyantamūḍhatāṁ ca parasya darśayannāha- “svayameva” svatantra eva ‘agniratra’-iti vyavasthāpya| kathaṁ svatantro vyavasthāpayati ?| “akasmāt” pramāṇamantareṇa vyavasthāpanāt “tatpratipattaye” nirnnimittavyavasthāpitaprameyapratipattyarthaṁ “paścāt” “liṅgaṁ” tannimittam “anusaratīti ko'yaṁ pratipatteḥ kramaḥ ” paripāṭiḥ ?| tathā hi-prathamaṁ liṅgānusaraṇam, tataḥ sādhyapratipattiriti vipaścitāṁ kramaḥ| ayaṁ tvapūrvvo'numātā yastadviparyayamāśrayata iti upahasati| yattalloke gīyate-śīro muṇḍayitvā nakṣatraṁ pṛcchatīti tattulyatvādasya kramasya| tasmāt pakṣadharmmagrahaṇavyāptismaraṇasāmarthyādeva svayaṁ pratipadyate| tacca pratipādakaṁ kathitemaveti na kiñcit prameyanirddeśena|

yadi nāma svārthānumānakāle svayameva sādhyaṁ pratipadyate tad yuktameva, liṅgasyāpi tatra svayameva pratipatteḥ| parārthānumāne tu parato yathā liṅgaṁ pratyeti tathā prameyamapi parata eva pratyetavyam| ato yukta eva pratijñāprayoga ityata āha-“pareṇāpi” na kevalaṁ svayameva prāg vyavasthāpyamānaṁ plavate pareṇāpi vādinā “tat“ prameyam “ucyamānaṁ plavat eva” tadvacanasya sandigdhārthabhidhāyakatayā sādhyaniścayānaṅgatvāt prameyagāmbhīryānavāgāhinaḥ paramparayā'pyatatsambaddhasya vivakṣāmātranibandhanatayoparyevāvasthāpanāt| kasmāt plavate ? iti cet, “upayogābhāvāt ” nāsya sādhyapratītiṁ prati kaścidupayogaḥ, tatpratyāyanasamarthāsyānabhidhānāditi yāvat|

parastūpayogamātraṁ kadācid brūyād ityāśaṅkayāha- “viṣayopadarśanaṁ” hetoryo viṣayaḥ sādhyaṁ tadupadarśanaṁ pratijñāvacanasyopayogaḥ “cet matam”| atrāha “tenaiva” viṣayeṇa, “tāva”cchabdaḥ krame| viṣayasyopadarśyamānasyārthavattāyāṁ tadupadarśanaṁ pratijñāvacanasya prayojanaṁ bhavet| viṣayeṇaiva tu darśyamānena “ko'rthaḥ” kiṁ prayojanam ?|

nanu sādhyapratītiḥ sādhyarmyavatprayogādipratītiśca viṣayopadarśanasyārthaḥ| tatastudupadarśanaṁ pratijñāvacanasya prayojanam| tathā hi-asati sādhyanirdeśe ‘yat kṛtakaṁ tadanityam’ ityukte ‘kimayaṁ sādharmyavāna prayogaḥ ? uta vaidharmyavān ?’ iti na jñāyeta| ubhayaṁ hyatrāśaṅkyate-kṛtakatvenānityatve sādhye sādharmyavān, nityatvenākṛtakatve vā vaidharmyavān iti| ‘anityaḥ śabdaḥ’ ‘akṛtako vā’ iti tu pratijñāvacane satyubhayamasandigdhamavagamyate| hetuviruddhānaikāntikapratītiśca na syāt| pratijñāpūrvvake tu prayoge ‘anityaḥ śabdaḥ, kṛtakatvāt’ iti hetubhāvaḥ pratīyate, ‘nityaḥ, kṛtakatvāt’ iti viruddhatā, ‘pratyatnānantarīyakaḥ kṛtakatvāt’ ityanaikāntikatvam| hetośca trairūpyaṁ na gamyeta, tasya sādhyāpekṣayā vyavasthānāt| sati pratijñāvacane avayave samudāyopacārāt sādhyadharmmī pakṣa iti tatra vṛttasya kṛtakatvasya pakṣadharmmatvaṁ; sādhyadharmmasāmānyena ca samāno'rthaḥ sapakṣa iti tatra varttamānasya sapakṣe sattvam; na sapakṣo'sapakṣa iti sādhyadharmmavirahiṇyavṛttasyāsapakṣe'pyasattvaṁ pratīyeta ityāśaṅkayāha- “yadi pratīti” sādhyasya niścayalakṣaṇā sādharmmyavatprayogādeśca svarūpāvadhāraṇātmikā| “anyathā” pratijñāvacanamantareṇa “na syāt tadā” yaduktaṁ sādhyasidhyarthaṁ sādharmyavatprayogādijñānārthaṁ ca viṣayopadarśanam iti tat “sarvvaṁ śobheta” yāvatā svarthānumānakāle pratijñāvacanamantareṇāpi pakṣadharmmagrahaṇa sambandhasmaraṇataḥ sādhyasiddhilakṣaṇā bhavatyeva pratītiḥ ityākhyātameva| tadvat parārthe'pyanumāne bhaviṣyati| yata evaṁ “tasmāt” “eṣa” pratijñāprayogavādī yadā svayaṁ sādhyaṁ pratyeti tadā svayaṁ sādhyasya “pratītau” viṣaya upasthāpyate yena pratijñāvacanadvāreṇa puṁsā “kenacit” tena “vināpi” “pratiyan” sādhyaṁ niścinvan liṅgasāmarthyadeva| yadā'smābhiḥ pratipādyate tadā “asmān kāryiṇo dṛṣṭvā vyaktaṁ” pratijñāprayogalakṣaṇaṁ “mūlyaṁ mṛgayate”| ka iva ? “parvvabrāhmaṇa iva”| yathā dakṣiṇāmantareṇāpyanyadā aurdhvarathiko brāhmaṇo bhuñjāno'nyadā śrāddhādiparvvaṇyarthinaṁ śraddhāluṁ bravīti-yadi me ghṛtapūraṁ ghṛtapūraṁ prati rūpakaṁ dadāsi tato'haṁ bhuñje nānyatheti| tena tulyo bhavānapīti|

kiñca, yadapi bravīṣi-parārthānumānakāle yathā liṅgaṁ pareṇānabhidhīyamānaṁ na pratyeti pratipādyastathā sādhyamapīti| tadaitad yujyate yadyasau vādivacanamātreṇa liṅgamapi niścitya tadanusāreṇa sādhyamavagacchet, parapratītyarthinaśca tadā vayamapi pratijñāṁ kinna prayuñjmahe liṅgavacanarahitām ?| asmadvacanasyaiva taṁ prati pramāṇatayā, tata evānumeyapratīteḥ, tadvacanasya caritārthatvāt| na caitadasti, yataḥ “asmadvacanādapi” na kevalaṁ svārthānumānakāle asmadvacanamantareṇa ityapiśabdaḥ| kintu yadāpyasmadvacanaṁ pravṛttaṁ tadāpi “naiva” asmadvacanāt “liṅgamapi pratyeti” kuta eva sādhyasiddhye'nusariṣyati ?| api tu svayamasya yadi talliṅgaṁ kutaścit pramāṇataḥ siddhaṁ bhavati “asmadvacanena tu” kevalaṁ tatra “smṛtisamādhānamātraṁ kriyate”| tadā svayaṁ siddhameva liṅgamanusṛtya sādhyaṁ pratyeti| nāsmadvacanāt pānīyamapi pibatīti| “tasmāt” “ko'nayoḥ” pratijñāvacanāvacanātmikayoḥ “avasthayorvviśeṣaḥ” ?, ubhayatra svayaṁsiddhaliṅgasāmarthyādeva sādhyapratīterna kaścit| tataḥ svaparārthānumānayoḥ svayaṁsiddhaliṅgānusaraṇam, tataḥ sādhyapratītiṁ ca prati viśeṣābhāvāt pratijñopanyāsaḥ parārthānumāne'pi vyartha eva| liṅgamapi hi tāvadatra nābhidhīyate yadi tat pūrvvaprasiddhaṁ svayamanusmaret kimaṅga punaḥ sandigdhārthābhidhāyakaṁ pratijñāvacanamupādīyate ?|

syānmatam-yadi nāma sādhyasiddhau pratijñāvacanasya nopayogastadartho'sya prayogo mā bhūta, sādharmyatvatprayogādijñānārthaṁ tu tadupadānamavasthitameva, tasyānyathā pratītyabhāvāt ityata āha- “dṛṣṭā ca sādharmyavatprayogādeḥ pratijñāvacanamantarenāpi pratītiḥ, ” tatastadartho'pi pratijñopanyāso na śobhate|

kutaḥ punaḥ sādharmyavatprayogāderasati sādhyanirddeśe pratītiḥ ? ityāha-pakṣadharmmasambandhavacanamātrāditi”| evaṁ manyate- naiva hi kaścit ‘yat kṛtakaṁ tadanityam” etāvanmātramabhidhīyā''ste, sādhananyūnatayaivāsya parājayāt, kintvavaśyaṁ hetordvarmmiṇyupasaṁhāraṁ karotīti| tatra yadi ‘kṛtakaśca śabdaḥ’ iti brūyāt tadā sādhya(dha)rmyavatprayogapratītiḥ, atha ‘nityaśca’ ityabhidadhyāt tadā vaidharmyavata iti sambandhavacanapūrvvakāt pakṣadharmmavacanāt prayogadvayāvagatiḥ|

hetuviruddhānaikāntikā api pakṣadharmmavacanamātreṇa na pratīyante| yadā tu sambandhavacanamapi kriyate tadā kathamapratītiḥ?| tathā hi- ‘yat kṛtakaṁ tadanityam’ iti pakṣadharmmavacane satyukte heturavagamyate, vidhiyamānenānūdyamānasya vyāpteḥ| ‘yatkṛtakaṁ tannityam’ ityabhidhāne viruddhaḥ, viparyayavyāpteḥ| ‘yat kṛtakaṁ tat prayatnānantarīyakam’ iti pradarśane vyabhicārādanaikāntikādhyavasāyaḥ|

trairūpyamapi hetorgamyata eva, yato vyāptipradarśanakāle vyāpako dharmmaḥ sādhyatayā'vagamyate| yatra ca vyāpyo dharmmo dharmmiṇyupasaṁhriyate sa vyāpakādharmmaviśiṣṭatayā'vagamyamānaḥ sādhyasamudāyaikadeśatayā pakṣa ityupasaṁhṛtasya vyāpyadharmmasya pakṣadharmmatvāvagatiḥ, sā ca vyāptiryatra dharmmiṇyupadarśyate sa sādhyadharmmasāmānyena samāno'rthaḥ sapakṣaḥ pratīyata iti sapakṣe sattvamavagamyate, sāmarthyācca vyāpakanivṛttau vyāpyanivṛttiryatrāvasīyate so'sapakṣa ityasapakṣe'pyasatva(ttva)mapi niścīyata iti, yadi pakṣādibhirapi jñātaiḥ kiñcitprayojanaṁ| na tu vyavahartaṇāṁ pakṣādisaṅketāpekṣā parokṣārthagatirbhavati| tathā hi- yat kvacid dṛṣṭaṁ tasya yatra pratibandhaḥ tadvidastasya tad gamakaṁ tatra iti hi loke vastugatirbhavati, na pakṣadisaṅketagrahaṇāpekṣā| tatra yatheṣṭaṁ śāstrakārā gamakarūpapratipattaye svasaṅketenānyathā vā lakṣaṇaṁ praṇayantu| na tu vyavahārakāle tadanusaraṇaṁ kvacidupayujyate| tatsaṅketapratipāditameva tu yathoktaṁ gamakaṁ rūpamupayogi vyavahartṝṇām| taccet pratipannaṁ tāvataiva sādhyasiddhiḥ sañjātā iti pakṣasapakṣādisaṅketāparijñāne'pi na kiñcit plūyate| ata evācāryapādai ‘rtrāntarīyakārthadarśanaṁ tadvido'numāna’ miti gamakarūpamātrameva pakṣādisaṅketānapekṣaṁ pratipāditam| svaprajñāparādhāstu tatrāpi kaiścidasanta eva doṣāḥ prakīrtyanta iti kimatra brūmaḥ ?| “tasmāt” sādharmyavatprayogādijñānārthamapi pratijñāvacanaṁ pakṣadharmmasambandhavacanamātra eva yathoktena prakāreṇa pratīterayuktamiti “kastasya” pratijñāvacanasya “upayogaḥ” naivaṁ kaścit|

svayaṁ cāyaṁ vādī yena krameṇānumeyaṁ pratipannavāṁstamullaṅghya parapratipattaye kramāntaramāśrayan pravañcakatayā dhūrtta eva pratīyate, na savdṛtta ityupadarśayannāha- “svaniścayavat” ityādi| yathā''tmano niścayasyotpādanaṁ kṛtaṁ tathaiva “anyeṣāmapi niścayotpādā(da)nāya” ca parahitanirataiḥ “sādhanamucyate”, “tatra” etasmiṁ(smin) nyāye sati svayamayaṁ vādī “prameyasyopadarśanena” upadarśakena vacanena “vinā'pi” svārthānumānakāle “pratipadya” prameyaṁ “paraṁ” saṁśayitādikaṁ “pratipādayan” svapratipannaṁ prameyamavabodhayan “apūrvvaṁ” svapratipattikāle pūrvvaṁ yaḥ prameyapratipattau “kramaḥ” upāyo'nubhūtastasmādanyam “āśrayata iti kimatra” kramāntarāśrayaṇe “kāraṇam” ? naiva kiñcit paravyāmohanaṁ muktvā| tathā hi-yadi svapratipattikramaḥ pratītinibandhanaṁ kiṁ tatparityāgena kramāntarāśrayaṇam ?, kathaṁ tena svayaṁ pratipannavānasīti ?| yata evaṁ “tasmānna prameyasya” sādhyasya “vacanena” pratijñākhyena “kiñcit prayojanam”| kutaḥ ?| ‘anyathāpi’ vinā'pi tena “pratipatteḥ” sādhyapratīteḥ “utpatteri”tyupasaṁhāraḥ|

[7. upanayanigamanāderapi sādhanavākyānaṅgatvam|]
evaṁ pratijñāṁ sādhanavākyādapanīyāparamapyupanayanigamanādikaṁ paraparikalpitaṁ sādhanavākyādapanetumuktameva nyāyamatidiśannāha- “etena” anyathā'pi pratipatterutpatteḥ’ iti nyāyena “upanayanigamanādikaṁ” ādigrahaṇāt saṁśayajijñāsādikaṁ “pratyuktaṁ” pratyākhyātam| tatra “udāharaṇāpekṣaḥ ‘tathā’ ityupasaṁhāro ‘na tathe’ti vā sādhyasyopanayaḥ”, “pratijñāyāḥ punarvvacanaṁ pratijñā” iti tu pratijñāyāḥ| etenetyetadeva darśayati- “etāvataiva” pakṣadharmmasambandhavacanamātreṇaiva upanayādirahitena “sādhyapratīteḥ bhāvāt” utpatteriti|

atrodyo(ddyo)takaraḥ prāha-pratijñā tāvadviṣayanirddeśārthamavaśyakarttavyā, yato lokaḥ prathamaṁ karmma cchedyādikaṁ nirūpayati| tataḥ kuṭhārādikaṁ sādhanaṁ vyāpārayati| upanayenāpi yāvad dṛṣṭānte dṛṣṭasāmarthyo heturddharmmiṇi nopasaṁhriyate tāvat kutaḥ sādhyapratītiḥ ?| svārthānumānadṛṣṭaśca pratyavamarśapratyayārtho'nena darśyate| tathā hi-svārthānumāne prathamaṁ pradeśe dhūmaṁ paśyati, tato ‘yatra yatrāhaṁ dhūmamadrākṣaṁ tatra tatrāgnimapi’ iti vyāptiṁ smarati| tato ‘dhūmaścātra’ iti punaḥ pratyavamṛśati, sa pratyavamarśārthaḥ parārthānumāne upanayenocyate| nigamanamapyavaśyābhidhānīyam, yato yadyapi pūrvaṁ anityaḥ śabda ityuktam, na tu tāvatā'sya niścayo jātaḥ| samprati tu pramāṇabalāyāto'rthaḥ tatsampratyayārthamanena nigamyate| aśeṣapramāṇavyāpāraścānenopasaṁhriyate| tathā hi-āgamaḥ pratijñā, heturanumānaṁ, dṛṣṭāntaḥ pratyakṣamupamānamupanayaḥ| tadetasya pramāṇacatuṣṭasyāpi vyāpāro nigamanenopasaṁhriyate-iti kathamasya na sāphalyam ? ityetadāśaṅkayāha- “ḍiṇḍikarāgaṁ parityajya” ḍiṇḍikāḥ-nagnācāryāḥ te niṣphalamuparyupari nāmalekhane prasaktāḥ tatasteṣāmiva ‘pareṇokte tasyopari mayā'vaśyamayuktatayā niṣphalamapyabhidhānīyam’ ityasthānābhiniveśaṁ tyaktvā “akṣiṇī nimīlya” bahirvvikṣepamupasaṁhṛtya “cintaya tāvat”-“kimiyatā” pakṣadharmmasambandhavacanamātrakeṇa vākyena sādhyasya “pratītiḥ syāt na vā ?” iti| yāvatā yāvāneva parārthānumāne'rtho'bhidhānīya ityasmābhiranujñāyate tāvānevānyūnānatiriktaḥ svārthānumāne'pi pratītiheturdṛṣṭaḥ, tasya ka iha śaktervyāghātaḥ ? yenāsau parārthānumāne'pi pratītiṁ na kuryāt| “bhāve” pratīteḥ “kiṁ prapañcamālayā” pratijñopanayanigamanalakṣaṇayā, bālapratārakatadupayogopavarṇṇanalakṣaṇayā vā ?| tathā hi-pratijñopanayanigamanaprayoge'pi yadi pramāṇaniścitā svasādhyavyāptiḥ sādhanadharmmasya na syāt, sādhyadharmmiṇi vā sabhdāvastadā'sya naiva pratītihetutā| tatsambhave tu pratijñādyabhāve'pi svārthānumāna iva gamakarūpāvaikalyāt sā na nivāryata iti kimasthānanirbandhena iti ?| nahi sādhyadharmmākṣepaṇasāmarthyavirahe sādhanadharmmasya vādivacanamātrāt sādhyaniścayo yuktaḥ, hetūpanyāsavairthyaprasaṅgāt, tasya tadākṣepasāmarthye vā pratijñāvacanasyeti|

yatūktam ‘viṣayapradarśanāya pratijñā’ ityatra śāstrakṛtaiva dattamuttaram| yaśca sādhanaṁ prayukte tena ‘ahamanena sādhanenāmuṣmiṁ(ṣmin) sādhye pratītiṁ sādhayiṣyāmi’ iti karmma nirūpyaiva tat prayuktamiti na laukikanyāyātikramaḥ, anyathā yadi sādhanād yasya sādhyapratītirupajāyate tenaiva karmma nirūpaṇīyam kathaṁ tadabhāve svārthānumāne sādhyasiddhiḥ sādhananibandhanā syāt ?| yaścāgnidhūmayoḥ sambandhaṁ cetasi vyavasthāpya ‘kvāgniḥ kvāgniḥ ?’ ityagniṁ paryeṣate sa pradeśe dhūmadarśanamātrādevāgniṁ pratipadyata iti kathaṁ svārthānumāne pratyavamarśapratyayaḥ syāt ?| atha kadācidasau dṛṣṭastatreti parārthe'pyasyopādānaṁ tadā dadhyādikamapi bhuktvā kadācid dhūmādagniṁ pratipannavāniti kinna dadhibhojanāderapi kādācitkasyopādānam ?|

yat punaruktam ‘āgamaḥ pratijñā’ iti, tatra yadi vādivacanamevāgamastadā tata eva sādhyasiddherhetvādyupadānamanarthakam| atha pratijñārthasyāgame pāṭhādāgamaḥ pratijñā, tadā na kvacidāgame paṭhyate atra pradeśe'gniriti kathamāgamatvaṁ pratijñāyāḥ ?|

‘heturanumānam’ ityapyayuktam, na hi pakṣadharmmatvamātraṁ hetuḥ, tasya trirūpatvāt| dṛṣṭānto'pi na sarvvaḥ pratyakṣa iti kathaṁ ‘dṛṣṭāntaḥ pratyakṣam’ bhavet ?| upamānaṁ tu pramāṇameva na bhavati, kathaṁ tavdyāpāra upasaṁhriyeta nigamanena ?| yadi cāvaśyaṁ dṛṣṭānte dṛṣṭasāmarthyo heturdvarmmiṇyupaneyaḥ tadopanaya evāstu kiṁ ‘kṛtakatvāt’ iti pakṣadharmmanirddeśena ?, sa eva dṛṣṭasāmarthyaṁ hetumupasaṁhariṣyati pakṣadharmmatāṁ ca darśayiṣyatīti na kiñcittena| tato yatra ca pratijñāyāḥ prathamata eva prayogo neṣyate tatra tasyāḥ punarvvacanaṁ kuto nigamanaṁ bhaviṣyati ? ityāha- “iti” tasmād “iyāneva” pakṣadharmmasambandhavacanamātrātmakaḥ sādhanavākye “prayogo jyāyān” na pañcāvayavātmaka iti sthitam|

[8. nyāyavākye hetudṛṣṭāntavacanayoḥ kramasyāniyamaḥ|]
atra sādhanavākye na kevalaṁ pratijñādiprayogo na yuktaḥ paropagataḥ ‘pūrvvaṁ hetuḥ prayoktavyaḥ paścād dṛṣṭāntaḥ’ iti kramaniyamo'pi na kaścit| kutaḥ ? sarvvathā yadi pūrvvaṁ hetuḥ paścād vyāptiḥ atha pūrvvaṁ vyāptiḥ paścāt pakṣadharmmaḥ prayujyate, tathāpi gamakatvāt|

[9. hetostridhāprayogasya khaṇḍanam|]
nanu tasya dvidhā prayoga ityayuktamuktam| yatastrividho hetuḥ-anvayī vyatirekī anvayavyatirekī ceti naiyāyikāḥ, tatastasya trighā prayogaḥ sādharmyeṇa vaidharmyeṇa sādharmyavaidharmyābhyāṁ ceti vaktavyamityata āha-“sambandhavacane'pi” na kevalaṁ kramaniyamo na yuktaḥ kintu “artha bhedo'pi na kaścid” ubhayatrāpi trirūpasabhdāvāta| tataḥ sarvva eva heturanvayavyatirekī, na tvanvayī vyatirekī vā kaścidveturastīti bhāvaḥ| tat kutastrividhyaṁ prayogasya syāt ? iti manyate| kutaḥ punararthabhedo nāstīti ? cet, āha-“ubhayathā” sādharmyeṇa vaidharmyeṇa ca prayoge yadyapi vidhipratiṣedharūpatayā dharmmabhedaḥ pratīyate tathāpi “tabhdāvasyaiva” sādhanadharmmasya sādhyasvabhāvatāyāḥ eva sādharmyavaidharmyaprayogābhyāṁ “khyāpanāt”|

nanu sādharmyaprayoge hetubhāve sādhyasya bhāvaḥ, vaidharmye ca sādhyābhāve hetvabhāvaḥ śabdādavagamyate, na tādātmyam| tat kimucyate ‘tabhdāvasyaiva khyāpanāt‘ ? ityata āha- “na hi” ityādi| yadi sādharmyaprayoge tabhdāvo nākṣipyeta tadā sādhanasya “atatsvabhāvasya bhāve” kimiti “ekāntena” avaśyantayā “sādhyasya bhāvaḥ ?”| kādācitkastu bhavatu nāma ?| ‘yat kṛtakaṁ tadanityam’ ityekāntabhāvaśca hetau sati sādhyasya vyāptyā sādharmyaprayoge'bhidhīyate| sa ca tādātmyamantareṇānarthāntarasya na sambhavatīti sāmarthyāt tadākṣipati|

kathamivātatsvabhāvasya bhāve na ekāntenānyabhāva iti āha- “kṛtakatve”tyādi| yadi pratyatnānantarīyakatvamantareṇāpi kṛtakatvasya bhāvādatatsvabhāvatvam anityatve'pyayameva vṛttāntaḥ| tataśca tādātmyavirahāt prayatnānantarīyakatvasyānityatvenānvayo na syāt, tannivṛttau vā nivṛttiriti kathaṁ tatastat pratīyate?| naiṣa doṣaḥ, prayatnānantarīyakapadārthasvabhāvasyaivānityatvasya tena sādhanāt, tatra ca tādātmyasabhdāvād anvayavyatirekāvanivāritau anityatvakṛtakatvamatrāpekṣayā tu tādātmyaviraho'syābhihita iti|

nanvagninivṛttāvatatsvabhāvasyāpi dhūmasya nivṛttirdṛṣṭā'nvayaścetyāha-“kāryasya” iti| anvayavyatirekayorhi pratibandho nibandhanam, tena tayoḥ vyāpteḥ, tadabhāve tayorapyabhāvāt| tatrārthāntarasya dhūmasyāgnau “tadutpattilakṣaṇaḥ pratibandho'nvayavyatirekanimittama” stīti bhavetāṁ tau| yatra tvanarthāntarasya tāvucyete tatrāvaśyaṁ tādātmyena bhavitavyamityabhiprāyaḥ| atrodāharaṇam “yathā-anayoreva kṛtakatvaprayatnānantarīyakatvayorvviparyayeṇa naikanivṛttāvanyanivṛttiḥ”- ‘yat pratyatnāntarīyakaṁ na bhavati tat kṛtakamapi na bhavati’ ityevaṁrūpā| yata evaṁ tasmadanvayavyatirekayoryathālakṣaṇaṁ hetubhāve sādhyasyāvaśyaṁ bhāvaḥ, sādhyābhāve ca hetoravaśyamabhāvaḥ ityeko'pi sādharmyamukheṇa vaidharmyamukheṇa vā prayukto dvitīyamākṣipati, svavyāpakapratibandhākṣepāt, tasyāpi cetareṇa vyāpteḥ| tasmādubhayatra trairūpyapratīterekasya śabde(bda)to'parasyārthata iti sambandhavacane'pi prayoga eva vidhimukhena pratiṣedhamukhena vā bhidyate nārtha iti siddhaṁ tatastasya dvidhā prayogaḥ sādharmyeṇa vaidharmyeṇa ca| na tu sādharmyavaidharmyabhyāmapi, tadarthasyānyatareṇaiva prakāśanāt|

sarvvo heturanvayavyatirekyeva vastuto na kaścidanvayī vyatirekī vā nāmetyetadupasaṁharannāha- “iti naikatrā” nvayamukhena vyatirekamukheṇa vā sādhanavākye “dvayo” ranvayavyatirekayoḥ “prayogaḥ” sākṣācchabdena pratipādanamiṣyate, “vaiyarthyāt” pratītapratyāyane prayojanābhāvāt|

tāmevārthato'parasya pratītiṁ sphuṭayannāha-“tatsvabhāvatayā” ityādi| yadi tatsvabhāvatayā sādhyena hetoranvayaḥ sidhyati tata eva “tadabhāve'bhāvo'pi sidhyatyeva”| tatsvabhāvasya tadabhāve svayaṁ nairātmyena bhāvāyogāt| “tathā” tatsvabhāvatayā sādhyābhāve sādhanasyābhāva “siddhau” “ca” satyāṁ tata eva sādhyena hetoḥ “anvayasyāpi siddheriti”|

yaistu vyākhyāyate-“sādharmyavati prayoge tadabhāva eva vipakṣe hetorabhāvakhyātiryathā syāt nānyatra vipakṣe viruddhe vā hetvabhāvaprasaṅgāt viruddhata eva vyavacchedaprasaṅgācceti niyamakhyāpanārtho vyatirekaprayogaḥ” iti| sa tadartho'pyayuktaḥ| kutaḥ ? “anyaviruddhayorapi” na kevalaṁ tadabhāvasya “vipakṣatvāt” yasya hi-anya eva vipakṣo'nyadharmmayogī vā'nyo, na vivakṣitadharmmānāśrayaḥ, viruddha eva vā sahānavasthānalakṣaṇenaiva virodhena, na parasparaparihārasthitalakṣaṇatayāpi vipakṣaḥ-tasyānityatvādanyānātmādidharmmavati arthe, kṛtakatvādivṛtteḥ, hetvabhāvaprasaṅgaḥ| auṣṇye ca sādhye'gnilakṣaṇasya hetorvviruddhādeva śītāt nānuṣṇaśītādapyanyato vyavacchedaprasaṅgāt naikāntenauṣṇyamagnirgrasayediti tasyāyaṁ doṣaḥ syāt| taṁ pratyācāryeṇoktam-yadyekasya vipakṣatvamiṣyate tadā tadabhāvasyaiveṣyatām, na viruddhasya anyasya vā, tasyānyatrāpi vivakṣitadharmmānāśraye viruddhe ca bhāvāt, tadabhāvamantareṇa tayoranyaviruddhatvāyogāt| na tvasmākaṁ trividhamapi vipakṣamicchatām, vivakṣitadharmmānāśrayaṁ cā'nyamiti bhāvaḥ|

[10. sattvasya kṣaṇikatvasvabhāvatāyāḥ samarthanam|]
yadi svabhāvahetāvanvayavyatirekayoḥ sādhanadharmmasya sādhyasvabhāvatā nibandhanamityanvayena vyatirekeṇa vā sādharmyevaidharmyavatoḥ prayogayorabhidhīyamānena tādātmyākṣepadvāreṇārthāditarākṣepa ucyate, tadā pramāṇasiddhaiva tatsvabhāvatā tayornnibandhanaṁ na śabdamātrataḥ pratīyamānetyabhiprāyavānāha- “kathamidam” ityādi| “yene”ti sato naśvarasvabhāvatvena| satva(ttva)lakṣaṇasya hetoḥ kṣaṇikatvasvabhāvatveneti yāvat| pṛcchataścāyamabhiprāyaḥ-iha dvividhāḥ santaḥ-kṛtakāśca ghaṭādayaḥ akṛtakāścākāśādayaḥ| tatra ye tāvadakṛtakāste “sadakāraṇavat nityam” iti nityalakṣaṇayogādanityā eva na bhavanti kuta eva kṣaṇikāḥ ? iti na satva(ttva)sya kṣaṇikatvasvabhāvatā| ye'pi santaḥ kṛtakāsteṣāmapi mugdarādyanvayavyatirekānuvidhāyitayā vināśasya sahetukatvāt tadvetvasannidhāvavināśāt kṛtakātmano'pi satva(ttva)sya kṣaṇikatvasvabhāvatā na samastyeveti nānvayavyatirekayoḥ sambhava iti| avaśyaṁ ca vināśo daṇḍādyanvayavyatirekānuvidhāyī, dṛṣṭatvāt| tathā hi-

“abhighātāgnisaṁyoganāśapratyayasannidhim|
vinā saṁsarggitāṁ yāti na vināśo ghaṭādibhiḥ||”
anyatrāpi cānvayavyatirekānuvidhānameva hetumattāvyavahāranivandhanamabhyupeyate saugatairapi, tadihāpyastīti kinna tavdyavahāraḥ pravarttyatte ? iti|

nanu cānvayaniścayaṁ pratipādayatā bādhakapramāṇavṛttivaśāt tatsvabhāvatā pūrvvameva pratipāditā ‘anvayaniścayo'pi svabhāvahetau’ ityādivacanāt| tat kuto'sya pūrvvapakṣasyāvasaraḥ ?| satyam, kintu pūrvvācāryaiḥ kṛtakatvasya kṣaṇikatāyāṁ sādhyāyāṁ paraiḥ kṛtakānāmante'vaśyaṁ hetunibandhanavināśopagamāt tadvetvayogapratipādanenānapekṣā vināśaṁ prati viparyaye bādhakaṁ pramāṇaṁ tādātmyaprasādhakamuktaṁ tat prasaṅgamukhena kṛtakalkṣaṇasyaiva sattvasya tadātmatāṁ gamayati nānyasya iti darśayitum| arthakriyāvirodhalakṣaṇaṁ tu sarvvasya sattvasya iti vastumātreṇa prāguktamapi vipañcayituṁ pūrvvapakṣopanyāsaḥ| akṛtakalakṣaṇaṁ tu sattvaṁ na sambhavatyeva, niyāmakaṁ hetumantareṇa deśakālasvabhāvaniyamāyogāt| tataḥ pūrvvācāryairnna tasyaikāṅgavaikalyādeva “sadakāraṇavat nityam” iti nityatāsambhava iti na tadātmatāṁ prati yatnaḥ kṛtaḥ| śāstrakārastu sāmānyena sattvasya kṣaṇikasvabhāvatāṁ, kṛtakalakṣaṇasya api ca, deśakālasvabhāvaviprakṛṣṭasyāpi vastusthityaiva tadātmatām arthakriyāvirodhena, na paropagatāvaśyambhāvivināśasyāhetukatayā viśeṣābhāvāt utpannamātrasyābhāvaprasaṅgena pratipādayiṣyati|

[11. sahetukaṁ vināśaṁ nirasituṁ tasya bhāvasvabhāvatāyāḥ samalocanam|]
tatra pūrvvācāryoktaṁ ‘sarvvasya sataḥ kṛtakasyavaśyamante hetukṛto vināśa iti’ yaḥ paririṣyate taṁ pratyanapekṣatvaṁ khyāpayitumupakramate “vināśahetvayogāditi”|

yadi tarhi nāśasya heturnnāsti, sa teṣāṁ kṛtakānāṁ satāmavaśyambhāvī vināśaḥ kutaḥ ?| na hyākasmikaḥ kaścitsvabhāvo yukta ityāha-“svabhāvata eva”| bhavatyasmāt kāryam iti bhāvaśabdo hetuvacanaḥ| tena svahetubhya eva “naśvarāḥ” naśanaśīlāḥ, sūcyagre sarṣapā ivānavasthāyinaḥ svātmani “bhāvā jāyante”| “naiṣāṁ” kṛtakalakṣaṇānāṁ satāṁ bhāvānāṁ “svahetubhyo niṣpannānāṁ” “anyataḥ” abhighātāde “rvvināśotpattiḥ”| kutaḥ? “tasyā” bhighātāgnisaṁyogādestaddhetutayopagatasya “asāmarthyāt”| tathāhi-agnisaṁyogādikāle tritayaṁ lakṣayāmaḥ| tadeva kāṣṭhādikaṁ vināśyam, aṅgārādikamavasthāntaram, kāṣṭhādinivṛttilakṣaṇaṁ cābhāvaṁ tuccharūpaṁ, nāparaṁ yatrāgnisaṁyogādervyāparaḥ cintyeta| etāvatyāṁ ca vastugatau na kvacidatra vināśahetauḥ sāmarthyaṁ yujyate| yato “nahi vināśaheturbhāva” syendhanādeḥ svahetubhyaḥ sthirarūpasyotpannasya “svabhāvamevā” sthirātmatālakṣaṇaṁ “karoti”| kutaḥ ? “tasye”ndhanādeḥ “svahetubhya” eva “nirvṛtteḥ”| nahi sthirātmano nirvṛttasyānyathābhāvaḥ tadātmā śakyate kartum, tasya hetvantarāt paścād bhavto'rthāntaratvaprasaṅgāt, tasyaivānyathātvāyogāt, tatra hetuvyāpārasya kalpayitumaśakyatvāt|

athavā tritaye samīkṣyamāṇe yat tāvat vināśyaṁ kāṣṭhādi na tatsvabhāvamevāgnisaṁyogādirvvināśahetuḥ karoti tasya svahetubhya eva nirvṛtteriti|

[12. kumārileṣṭabhāvāntarasvabhāvapakṣasya samālocanam]
kumārilastu manyate-nāgnisaṁyogādinā bhāvasvabhāva eva kriyate kintvindhanādeḥ pradhvaṁsābhāvaḥ| sa cendhanādirūpavikalamaṅgārādikamuttaraṁ bhāvāntarameva| taduktam-

“nāstitā payaso daghni pradhvaṁsābhāvalakṣaṇam||”
iti|

tathāvidhasya cābhāvasya hetumattopagamo naiva virudhyate| tathā cāha kaścit-

“bhāvāntaravinirmukto bhāvo'trānupalambhavat|
abhāvaḥ sammatastasya hetoḥ kinna samubhdavaḥ ?||” iti|
tadetat kaumārilaṁ darśanamapanudannāha- “nā'pi” ityādi| yadyuttaraṁ kāryātmakaṁ “bhāvāntarameva” abhāvastadā'gnisaṁyogādayo'ṅga(ṅgā)rādijanmani vyāpṛ(pri)yanta itīṣṭamevāsmākam, kintu “bhāvāntarakaraṇe” abhyupagamyamāne'gnyādīnāmindhanādāvavyāpārāt tadavasthamevendhanādikam| tataśca yathā'gnisaṁyogāt prāg indhanāderupalabdhiḥ anyā ca tatsādhyā'rthakriyā tathā'ṅgārādyutpattāvapyupalabdhyādeḥ prasaṅgaḥ|

nanu bhāvāntarasya pradhvansā(dhvaṁsā)bhāvarūpatāyāṁ tadutpattāvindhanādīnāṁ pradhvastatvādasatāṁ kathaṁ tathopalabdhyādiprasaṅgaḥ ?| satyam, evaṁ manyate-sarvvasyendhanāderanyasya gavāderapi tathābhāvo mā bhūt ityaṅgārādeḥ dhvaṁsavyavasthāyāṁ nibandhanamabhidhānīyam| tasmiṁ(smin) sati tannivṛttiriti cet, aho vacanakauśalam yato nivṛttestucchasvabhāvatānaṅgīkaraṇāt tadeva bhāvāntaramaṅgārādikaṁ nivṛttiṁ brūṣe| tadayamarthaḥ sampannaḥ aṅgārādibhāve'ṅgārādibhāvādaṅgārādikaṁ dhvaṁsaḥ kāṣṭhāderiti| na cāṅgārādibhāve tabhdāvaḥ svātmani hetubhāvāyogāt| agnyādibhyaśca tadutpādavacanādindhanādyupamarddenāṅgārādibhāvāt asya dhvaṁsaṁrūpateti cet| ko'yamupamarddo nāma?| yadi nivṛttiḥ sā'ṅgārādilakṣaṇaiveti na pūrvvasmād viśiṣyate| tasmāt svarasato nivarttate kāṣṭhādiḥ, agnyādibhyastvaṅgārādijanma ityeva bhadrakam, anyathā kāṣṭhāde “stathopalabdhyādiprasaṅgaḥ” kathaṁ na syāt ?|

api ca-yadi bhāvāntaraṁ pradhvaṁsābhāvo ya ete'nupajātavikārāḥ pradīpabuddhyādayo dhvaṁsante teṣāṁ katarad bhāvāntaraṁ pradhvanso(dhvaṁso) vyavasthāpyate?| te'pyavyaktatāmātmabhāvaṁ ca vikārameva dhvaṁsaṁ samalambanta iti cet| na, pradīpāderbhāvarūpāvyaktatābhāve pramāṇābhāvāt| yadi hi śaktirūpatāpattiravyaktatā tadā śakteḥ kāryadarśanonnīyamānarūpatvāt tadabhāve kathaṁ pradīpādayaḥ śaktyātmanā'vasthitāḥ kalperan ?| athopalabdhiyogyatāvikalātmatāpattiravyaktiḥ; atrāpi tadātmanā'vasthitau naiva pramāṇamasti| na cāpramāṇakamādriyante vaco vipaścitaḥ| ātmanaścāsattvāt kathaṁ tabhdāvo buddhyādīnāṁ vikāraḥ pariṇāmaśca ?| anyatra vihitapratikriyatvāt neha pratanyata ityalaṁ prasaṅgena|

syānmatam-bhāvāntareṇāṅgārādinā''vṛtatvāt indhanādestathopalabdhyādayo na bhavantītyata āha-“nāpi” ityādi| svabhāvāntaram “anyasye”ndhanāderā“varaṇamapi”na“yujyeta” “tadavasthe” avicalita rūpe “tasminni”ndhanādau sa“tyāvaraṇasyāpi” na kevalamanupalabdhyāde“rayogāt”|

[13. bhāvābhāvapakṣasyāpi samālocanam|]
na kevalaṁ bhāvasvabhāvo bhāvāntaraṁ vā vināśahetunā na kriyate bhāvābhāvo'pi na kriyata ityāha- “nāpi” ityādi| kutaḥ ? iti cet, “abhāvasya vidhinā” paryudāsena vivakṣitābhdāvāda“nya”tayā kāryatvo“pagame” kriyamāṇe kimindhanādirūpa evāsau ? athārthāntaram ? iti “vyatirekāvyatirekāvikalpānatikramāt”| tatra cokta eva doṣaḥ|

nanu prasajyapratiṣedhātmā tuccharūpo'sāvagnyādijanyo'bhyupeyate| tabhdāve cendhanadināṁ naiḥsvābhāvyāt kutaḥ pūrvvadoṣāvasaraḥ ?| sa cāvaśyamagnyādibhāvābhāvānuvidhāyitayā tatkāryastabhdāvavyavahārasyānyatrāpi tannibandhanatvāt| taduktam-

“san bodhagocaraprāstabhdāve nopalabhyate|
naśyan bhāvaḥ kathaṁ tasya na nāśaḥ kāryatāmiyat||
prāgabhūtvā bhavan bhāvo hetubhyo jāyate yathā|
bhūtvā'pi na bhavaṁstadvaddhetubhyo na bhavatyayam||” iti|
ata āha- “bhāvapratiṣedhe”tyādi| ayamabhiprāyaḥ-yadyana-pekṣitabhāvāntarasaṁsarggaścyutimātrameva tuccharūpaṁ dhvaṁsaḥ tadā tatra kārakavyāpāro naiva sambhavati bhavanadharmmiṇyeva tatsambhavāt| tasyāpyabhūtvā bhāvopagamāt kāryatā na virudhyata iti cet| na| bhavanadharmmaṇo bhāvarūpatāprāpterabhāvatvahāneḥ| yato bhavatīti bhāvo bhaṇyate, nāparamaṅkurāderapi bhāvaśabdapravṛttinimittam| arthakriyāsāmarthyāmiti cet| sarvvasāmarthyavirahiṇastarhyasya kathaṁ pratītiviṣayatā ?| nahyakāraṇaṁ pratītiviṣayaḥ, atiprasaṅgāt| tadaviṣayasya vā kathaṁ hetumattāvagatiḥ ? vastutā vā ?| uemācyate ‘tuccharūpameva tad vastu’ iti| pratītijanakatve vā kathaṁ na sāmarthyasambandhitā ?| saditipratyayā'viṣayasya kathaṁ bhāvateti cet| kāryatā'pyasya katham ?| svahetubhāve bhāvāt iti cet| kathaṁ tarhi satparatyayā'viṣayatā ?| tathā hi-yadi svahetubhāve bhavatīti pratīyate sadityapi pratīyeta| yato'stīti sad iti vadanti vidvāṁsaḥ| na cāsti, bhavati, bhāvaḥ, sanniti śabdānāmarthabhedaḥ paramārthataḥ kaścit| abhāvātmakatayaiva bhavatyasāviti cet| na| vyāhatatvāt, yato na bhavatītyabhāva ucyate sa kathaṁ bhavatīti vyapadiśyate ?| pratiṣṭhitena kenacid rūpeṇa svajñānātmanyapratibhāsanāt na bhava iti cet| atyantaparokṣāṇāṁ cakṣurādīnāmabhāvatāprasaṅgaḥ| na| teṣāṁ jñānaheturūpatayā pratibhāsanāt iti cet| na| asyāpi bhavitṛrūpatayā'vabhāsanāt| sarvvarūpavivekasya ca kathaṁ bhūtyā sambandhaḥ ?| kenacid rūpeṇonmajjanaṁ hi bhavanam| jñānaviṣayatayā'syāpi ca teddheturūpatayā'vabhāsanasya tulyatvāt, ahetośca viṣayatvāyogāt| asmākaṁ tvabhāvabuddhyaḥ svavāsanāparipākānvayā nirvviṣayā eva| abhāvasya ca bhavitṛtve kathaṁ praryudāsāt prasajyapratiṣedho bhidyeta| asadrūpasya vidhānena paryudāsāt sa bhidyata iti cet| na| asadrūpsya bhavanavirodhāt| bhavatīti hi bhūtyā sattayā'bhisambadhyate| tatra kathaṁ sadrūpasya vidhānam ?| paryudāsa evaiko nañarthaśca syāt, sarvvatra vidheḥ prādhānyāt| so'pi vā na bhavet| yadi hi kiñcit kutaścit nivartyeta tadā tavdyatireki saṁspṛśyeta tatparyudāsena| tacca nāsti| sarvvatra nivṛttirbhavati ityukte vastvantarasyaiva kasyacit vidhānāt| tathā'nena vastvantaramevoktaṁ syāt, na tayorvvivekaḥ| aviveke ca na paryudāsaḥ| aprastutābhidhānaṁ ca syāt| bhāvanivṛttau prastutāyāṁ asadātmano vastvantarasyaiva vidhānāt| na cāsya svarūpeṇāsadātmakatvam, svarūpeṇāpyasataḥ kāryatvavirodhāt| pararūpeṇa tu sarvvameva vastvasadātmakamiti nāsya ghaṭādeḥ kaścid viśeṣaḥ| bhavatu vā'yamabhāvo'gnyādibhyastabhdāve kimiti nopalabhyante kāṣṭhādayaḥ ?| tathā hi-agnyādīnāmanyakriyāyāṁ caritārthatvādanivṛttā eva tebhyaḥ indhanādayaḥ prāgvadupalabhyeran| tadupamarddena dhvaṁsasyotpatteḥ iti cet, kathaṁ tadupamarddaḥ ?| na tāvat pradhvaṁsābhāvena, indhanasattākāle tasyābhāvāt| nāgnyādibhiḥ, dhvaṁsāvirbhāva eva teṣāṁ vyāpāropagamāt| na cotpannaḥ pradhvaṁsābhāva indhanādīn vihanti, yaugapadyaprasaṅgāt| dhvaṁsena vināśane ca vikalpatrayasya tadavasthatvāt| tataścānavasthā| sa eva dhvaṁsa indhanāderagnyādijanmā nivṛttiḥ, ato'syānupalabdhiriti cet| kathamanyo'nyasya nivṛttiḥ ?, atiprasaṅgāt| yadi cāyaṁ hetumāṁstabhdedādātmabhedaṁ kiṁ nānubhavati ?| śāliyavāṅkurādayo'pi kāraṇabhedādevātmabhedamatyantavilakṣaṇamanubhavanto'dhyakṣata evāvasīyante| na tvevamanapekṣitabhāvāntarasaṁsarggaḥ cyutimātralakṣaṇo dhvaṁsaḥ| tasyābhighātāgnisaṁyogādikāraṇabhede'pi tuccharūpatayaikarūpasya svajñānātmanyavabhāsanāt| nahi bhāvaśūnyatāṁ vihāyāparaṁ tatra kiñcid rūpamīkṣāmahe| vistarataścaitat kṣaṇabhaṅgasiddhau vicāritamityāstāṁ tāvadiha| tasmādagnyādisaṁyogakāle “na tasya kiñcid bhavati na bhavatyeva kevala” mityevopagantu yuktam| yato nāyaṁ kasyacid bhāvena naṣṭo nāma kintu yataḥ svayamasthirarūpatayā bhūtastato naṣṭo nāma| tena nāsyā'bhavanam anyadvā kiñcid bhavati| tathā ca bhavanadharmmaṇaḥ kasyacidabhāvād bhāvaṁ bhavantaṁ kutaścinna karotīti kriyāpratiṣedha evāgnisaṁyogādeḥ syāt| “evaṁ ca” sati “karttā” agnisaṁyogādiḥ “na bhavati ityakarturahetutvamiti” tasmā “nna vināśahetuḥ kaścit|”

[14. vaiyarthyādapi vināśe hetvayogaḥ|]
na kevalamasāmarthyāddhināśahetvayogaḥ, kintu “vaiyarthyācca” tadevāha- “yadi svabhāvato naśvaro” naśanaśīlaḥ svātma“nyanavasthāyī” sthātumaśakto yathā sūcyagre sarṣapaḥ “tasya na kiñcinnāśakāraṇaiḥ”| kiṁ kāraṇam ?| “svayaṁ nāśāt”| “tatsvabhāvatayaiva” asthirasvabhāvatayaiva| nahi prakṛtyaiva sthātumaśakte sūcyagre sarṣape tadasthitaye prayāsaḥ phalavān bhavet|

atraiva vyāptimādarśayati-“yo hi” ityādi| “na punaḥ tabhdāve” tatsvabhāvatve janakāt heto “rhetvantaramapekṣate|” “na hi prakāśādayaḥ” ityādinā dṛṣṭāntavivaraṇam| tadātmatāyā hetvantarānapekṣaṇena vyāptiṁ tādātmyasādhakena pramāṇena darśayati- “tadātmano” yo yasya svabhāvaḥ tatsvabhāvasya “tādātmyābhāve” hetvantaramapekṣamāṇasya svahetornniṣpannasyāpi tatsvabhāvatvābhāve “nairātmyasya” niḥsvabhāvatāyāḥ prasaṅgāt| “tadvat” prakāśādivat “na punaḥ” paścāt “tadātmatāyāṁ” asthitidharmmātmatāyāṁ “hetvantaramapekṣata” iti pramāṇaphalam| “asthitidharmmā cet” naśvarasvabhāvaścet| “svabhāvataḥ” svahetubhyo “niṣpanno” bhāva iti pakṣadharmmopasaṁhāraḥ| viruddhvyāptopalabdhiśceyam, hetvantarāpekṣānapekṣayoḥ parasparaparihārasthitalakṣaṇatayā virodhāt, hetvantarānapekṣayā ca tatsvābhāvatāyā vyāptatvāt|

[15. svato vinaśvaratvasādhakahetāvanekāntadoṣoddhāraḥ|]
atra ca paraspa vacanāvakāśamaśaṅkayāha-“bījādivat” ityādi| “syādetat” ityādinā etadeva vibhajate “kevalā na janayanti” iti| kutaḥ ? iti cet, salilakṣityādeḥ svahetuvyatiriktasyāṅkurādijananasvabhāvānāmapi bījādīnāṁ tadātmatāyāmapekṣaṇāt| tataśca na punastabhdāve hetvantaramapekṣanta ityanekāntaḥ| “tadvad bhāvo'pī”ndhanādiḥ svahetornnaśvarātmā niṣpanno'pi “vināśe” vinaśvarātmatāyāṁ syāditi dārṣṭāntikam| “na” bījādivadanekāntaḥ| kutaḥ ? “tatsvabhāvasya” aṅkurādijananasvabhāvasya bījāderaṅkurādijananāt, tadātmatāyāṁ hetvantarānapekṣaṇāt| yaśca kṣityādīkamapekṣamāṇo na janayati kuśūlādyavasthaḥ tasya “ajanakasya ca atatsvabhāvatvāt” aṅkurādijananasvabhāvatvābhāvāt| tatra tadātmatālakṣaṇo hetuḥ na vartata eveti na tenānekāntaḥ|

[16. pratyakṣeṇa bādhāt na pratyabhijñayā sthiraikabhāvasiddhiḥ|]
nanu pratyabhijñāpratyakṣata eva bijādīrekasvabhāvo lakṣyate| tatra kuto'yaṁ janasvabhāvatvājananasvabhāvatvalakṣaṇo bhedaḥ ? yato'nekānto na syāt| na cāpramāṇaṁ pratyabhijñā, “tatrāpūrvvārthavijñānam” ityādipramāṇalakṣaṇayogāt, satsamprayogeṇendriyāṇāṁ bhāvataśca pratyakṣameva pratyabhijñānam| na ca pratyakṣād gariṣṭhaṁ pramāṇamasti, yatastadviṣayasya bhedasiddhyā bādhāmanubhavadapramāṇametat syāt ityāśaṅkayāha-‘ata eva’ janakatvājanakatvādeva viruddhadharmmādhyāsāt ‘tayoravasthayoḥ’ janakājanakāvasthayoḥ bījādeḥ “vastubhedaḥ” svabhāvabhedo “niśceyaḥ”adhyavasātavyaḥ| yathā hi śālibījaṁ tadaṅkurajananasvabhāvaṁ tabhdāve śālyaṅkurabhāvadarśanāt pratyakṣato'vagamyate, yavabījaṁ cātajjananasvabhāvam tabhdāve śālyaṅkurānupalabdhyā tadviviktayavabījagrāhipratyakṣarūpayā pratīyate tathā'trāpyavasthādvaye śālibījasya tadaṅkuraviviktāviviktāvasthāgrāhipratyakṣabalādeva svāṅkurajanakājanakasvabhāvatā kinna niścīyate ?| iṣyata evāvasthayorbhedo'vasthāvatastvabheda iti cet| na| tasyāvasthārūpavivekinā rūpāntareṇa pratyakṣe pratibhāsanaprasaṅgāt| na hi yadanātmarūpavivekena svajñāne na pratibhāsane tasya pratyakṣatā yuktā| avasthā tadvatoḥ svabhāvabhedābhāvāt kathaṁ rūpāntareṇa pratibhāsanam ? iti cet| nanvavasthābhyo'navāptarūpabhedasyāvasthānāmivātmanastabhdede satyabhedo na saṅgacchate| tataścāsyāvasthānāmivātmabhedamanubhavataḥ kathamavasthātṛtvam ?| avasthābhede'pyabhinnarūpasya tathā vyavasthānāt kathañcibhdedasyāpi bhāvādadoṣa iti cet| yadi yamātmānaṁ purodhāya ‘ayamavasthātā, avasthāścemāḥ’ iti bhaṇyate tenāvasthātadvatorbhedastadā bheda eveti ‘kathañcit’ ityandhapadametat| tato'sya pratyakṣatāyāṁ anātmarūpavivekinā rūpāntareṇāvabhāsanaprasaṅgo na nivarttate| atha tenātmanā'bhedaḥ| avasthāvabhdedaprasaṅgo'vasthātuḥ, tadvadavasthānāmabhedasya vā| tayorapi kathañcid bhedābhedāviti cet| tayostarhyavasthātadvadātmanorbhedavatoḥ kathañcidanimittaṁ rūpāntaramiṣṭaṁ syāt| tathā ca tasyāpi tābhyāṁ kathañcibhdedaḥ, anyathā tadekasvabhāvādatyantamabhedādavasthātadvatoḥ parasparamatyantaṁ bhedābhedau prasajyeyātām| rūpāntarasya kathañcibhdede tannibandhanamaparaṁ rūpam, tathā'syāpi tadanyad ityaparimitarūpataivaikaikasya vastunaḥ samāsajyeta| na cāparimitarūpapratibhāsi pratyakṣamanubhavāmaḥ| ananubhavantaśca kathaṁ tatkalpanayā''tmanaivātmānaṁ vipralabhemahi ?| tasmādavasthārūpavivekenopalabdhilakṣaṇaprāptasyānupalambhād aparimitarūpatāprasaṅgācca kathañcibhdedābhedavato'vasthāturasattvameva| tāścāvasthā janakājanakasvabhāvabhedavatyaḥ pratyakṣata evāvagamyanta iti tadekatvādhyavasāyi pratyabhijñānaṁ tabdādhāmanubhavat kathaṁ pramāṇaṁ syāt ?, yato bījādināmaṅkurādijananasvabhāvānāmapi tadātmatāyāṁ hetvantarāpekṣaṇāt prāktanasya hetoranaikāntikatā bhavet|

bhavatu vā'vasthātā kaścit, tasyāpyetadeva bhedaṁ sādhayati| tathā hi- “tayoḥ” janakājanakāvasthayoriti saptamīdvivacanametat tadā bhavati| tadayamartho-janakāvasthāyāmajanakāvasthāyāṁ ca “vastunaḥ” dharmmilakṣaṇasya “bhedaḥ” svabhāvanānātvam “ata eva” janakājanakasvabhāvatvādeva pratyakṣāvasitāt “niśceyaḥ” niścayalakṣaṇastatra vyavahāraḥ kartavyaḥ, viṣayasya viruddhadharmmādhyālasakṣaṇasya darśanāditi|

na ca śākyate vaktum-avasthā evāṅkurādijananasvabhāvā nāvasthātā iti| tasya sarvvasāmarthyavirahalakṣaṇasyāsattvaprasaṅgāt| tato yad ekarūpatayā pratyabhijñānaṁ bhāveṣu tat pūrvvottarakālayorjanakājanakasvabhāvabhedavyavasthāpakapratyakṣanibandhanāmanubhavadvādhāṁ kathamiva pramāṇaṁ syāt ?| tatpratibhāsinaścābhinnarūpasyālīkatve'kṣasamubhdavāmapi vṛttimanubhavato'sya satsamprayogajatvābhāvāt taimirikādidhiyāmiva kutaḥ pratyakṣatā ?| na cārthakriyānibandhanaṁ rūpamapāsya bījāderaparaḥ paramārthataḥ svabhāvo'sti, yasyādhigamāt pratyabhijñānaṁ pramāṇaṁ bhavet, arthakriyāsāmarthyalakṣaṇatvāt paramārthasataḥ| tasmāt sadṛśāparabhāvanibandhana evāyaṁ keśakadalīstambādiṣvivākārasāmyatāmātrāpahṛtahṛdayānāṁ bhrānta eva tattvādhyavasāyo mantavyaḥ| tataḥ sato'pi pratikṣaṇaṁ bhedasyānupalakṣaṇaṁ bālānām| yadā tu vidhurapratyayopanipātād visadṛśāparabhāvaprasavaḥ tadā'sya tattvādhyavasāyī pratyabhijñāpratyayo na bhūtimavalambate| na ca tadekākāraparāmarśapratyayajanakatvādaparaṁ sādṛśyam| bhedā'viśeṣe'pi ca svahetubalāyātaprakṛtivaśāt kecidevaikākāraparāmarśapratyayalakṣaṇāmarthajñānādilakṣaṇāṁ vā'rthakriyāṁ kurvvanti nāpara iti vipañcitaṁ pramāṇavārtika eva śāstrakṛteti neha prapañcyate|

[17. anumānenāpi pratyabhijñāyā bādhāt na tataḥ sthirabhāvasiddhiḥ|]
avaśyaṁ ca bījāderjanakājanakāvasthayorvvastubhedo yathokto'vagantavya iti darśayitumanamānamabhedasya bādhakamāha-“bhāvānāṁ” bījādīnāṁ svakāryajanako yaḥ “svabhāvaḥ” tasya teṣu satsu “anyathātvābhāvāt” kadācidajanakatvāsambhavāt “tatsvabhāvasya” aṅkurādijanakasvabhāvasya “paścādiva” salilādikāraṇasannidhāna iva “prāgapi” kuśūlādyavasthitikāle'pi svakārya “jananaprasaṅgāt”| tathā hi-salilādisannidhāne'pi bījādiḥ svarūpeṇaiva kāryaṁ karoti, na pararūpeṇa| yaścāsya tadākāryajanakaḥ svabhāvaḥ, sa cet prāgapyasti, ‘sa evāyam’ iti pratyabhijñāyāṁ puro'vasthāyino janakasvabhāvasya prācyarūpābhedādhyavasāyāt, tataḥ kimiti prāgapi tatkāryaṁ na kuryāditi ?| prayogaḥ-yad yadā yajjananasvabhāvaṁ tat tadā tajjanayatyeva| ajanakasya janakatvasvabhāvavirodhāt| anyasyāpi vā tatsvabhāvatāpatteḥ| yathā-tadeva bījādikaṁ salilādisannidhikāle| kuśūlādyavasthāsvapi cedaṁ bījādikaṁ svakāryajananasvabhāvameva pratyabhijñayā vyavasthāpyata iti svabhāvahetuprasaṅgaḥ| na ca janayati| tasmānna tajjananasvabhāvamiti| viparyayaprayogaḥ-yad yadā yajjananasvabhāvaṁ nirvvarttyaṁ kāryaṁ na janayati na tat tadā tajjananasvabhāvam, tadyathā-śālyaṅkurajananasvabhāvanirvartyaṁ kāryamajanayat kodravabījam| na janayati ca salilādikāraṇasannidheḥ prāk tatkāryajananasvabhāvanirvvarttyaṁ svakāryaṁ bījādikamiti vyāpakānupalabdhiḥ| tato'numānato'pi bādhāmanubhavat pratyabhijñānaṁ kathaṁ pramāṇaṁ syāt ?|

nanu cānena bādhyamānasyānumānasyāprāmāṇyāt kathaṁ bādhakatvam ?| aniścitapramāṇabhāvena kuto bādhā ?| nāpi itaretarāśrayatvam| nahi pratyabhijñānasyāprāmāṇyādetadanumānaṁ pramāṇam, kintu svasādhyapratibandhāt| sa ca viparyaye bādhakapramāṇabalānniścita iti|

[18. pratyakṣasyānumānāt garīyastvanirāsaḥ|]
na pratyakṣādanyad gariṣṭhaṁ pramāṇamiti cet| na| pratyabhijñāyāḥ pratyakṣatvāsiddheḥ| na hīyamanumānena pratyakṣātmikā satī bādhyata iti brūmahe| kiṁ kṛtaṁ ca pratyakṣasya garīyastvam ?| tadvayarthasyāsambhave'bhāvāt pramāṇamucyate taccānumānasyāpyarthapratibaddhaliṅgajanyatayā samānamiti nāsya kaścidviśeṣaḥ| yadi cānumānavirodhamaśnuvānāpi pratyabhijñā pramāṇaṁ tadā''kārasya sāmyāt tadekatāṁ pratiyatī nīletarakusumādeḥ [pratītiḥ] kiṁ na pramāṇam ?| nahi kusumaphalādikāryadarśanonnīyamāno bhedaḥ pratyakṣatastathābhāvamanubhavati| vistarataśca pratyabhijñāprāmāṇyanirāsaḥ kṣaṇabhaṅgasiddhāveva vihita ityāstāṁ tāvadiha|

“yataḥ evam” uktena prakāreṇa janakājanakāvasthayoḥ bījādervvastubhedaḥ “tasmād yo'ntyo'vasthāviśeṣo” yadanantaraṁ aṅkurādikāryaprasavaḥ “sa evāṅkurajananasvabhāvaḥ”, kāryadarśanonnīyamānarūpatvāt tajjananasvabhāvatāyāḥ|

yadi tarhi sa evāṅkurajananasvabhāvaḥ, pūrvvabhāvināmavasthābhedānāmatajjananasvabhāvatvāt kathaṁ teṣu tatkāraṇavyapadeśaḥ ? aṅkurārthibhirvvā tadupādānam ? ityata āha-‘pūrvabhāvinastu’ kuśūlādyavasthitikālabhāvinastu “avasthāviśeṣā aṅkukāraṇasyā”ntyasyāvasthāviśeṣasya “kāraṇāni” pratyayāntaropadhīyamānaviśeṣebhyaḥ paramparayā “tebhyastadutpatteḥ”| atasteṣūpacārataḥ kāraṇavyapadeśo'ṅkurārthibhiścopādānam| yatastatsvabhāvasya bījāderjananaṁ na hetvantarāpekṣam, yajjānakamapekṣate na tasya tajjanasvabhāvatvam iti| “tasmānnānekānto” bījādivat ‘tatsvabhāvatvāt’ ityasya hetoḥ ityupasaṁhāraḥ|

tadevaṁ yadā tāvat pratyabhijñānaṁ pratyakṣapramāṇatayā sthairyasiddhaye parairūcyate bījādivadanekāntaṁ pratipādayitum, tadā tasyoktena prakāreṇa pratyakṣānumānābhyāṁ bādhyamānatvāt tadātmatā nāstīti kutastata ekatā bhāvānām ?, yato'nekāntaḥ syāditi pratipāditam| yadā tu pratyabhijñāyamānatvāt pūrvvāparakālayorekasvabhāvā bījādaya iti hetutayocyate paraiḥ, tadā'yamasiddho hetuḥ| na ca sa pakṣe kvacid varttata ityāha- “kṣaṇikeṣu bhāveṣu” asmābhiriṣyamāṇeṣu “aikyābhāvā”diti sambandhaḥ|

[19. tatsvabhāvatvāt ityatra punarapi anekāntadoṣodvāraḥ|]
atha yasyāpi kṣaṇikā bhāvāstasyāpi bījādīnāṁ pratikṣaṇamaikyābhāve'pi viśeṣānupalakṣaṇādantyakṣaṇavat sarvveṣāṁ janakasvabhāvānāmapi tabhdāvaṁ prati salilādyapekṣatvāt tadavasthamanaikāntikatvam ityāśaṅkayāha- “aparāparotpatteḥ” kṣaṇikairapi nānekāntaḥ, aparebhyo'parebhyaśca pratyayebhyaḥ pratikṣaṇamutpatteḥ kṣaṇikānāṁ bhinnaśaktitvādantyakṣaṇavajjanakasvabhāvatāvirahāt kutastairapyanekāntaḥ syāt ?| na hi kāraṇabhedopadhīyamānajanmanāṁ viśeṣānupalakṣaṇe'pyabhinnasvabhāvatā yuktā, hetu bhedānanuvidhāne'hetukatāprasaṅgāt| tathā ca vakṣyati-‘aparāparapratyayayogena pratikṣaṇaṁ bhinnaśaktayaḥ santanvantaḥ saṁskārā yadyapi kutaścit sāmyāt samānarūpāḥ pratīyante tathāpi bhinna eva eṣāṁ svabhāvaḥ, tena kiñcideva kasyacit kāraṇam’ iti|

yaduktaṁ ‘tatsvabhāvasya jananāt’ ityasyānekāntamubhdāvayannāha paraḥ-“te” bījakṣityādayaḥ “antyāḥ” ante bhavāḥ pratyekamaṅkurajanane ‘samarthāḥ’ khaṇḍaśaḥ kāraṇebhyaḥ kāryotpādābhāvād bhavabhdiriṣyanta iti “kinna janayanti pratyekam” ?| tataścaiṣāmeka eva kaścidaṅkuraṁ janayati, tadanye tu tatsvabhāvā api na janayantīti ‘tatsvabhāvasya jananāt’ ityanekāntaḥ| tadvat kuśūlādyavasthā api bījādayo'ṅkurādijananasvabhāvā api na jānayiṣyantīti tairanekāntaḥ tadavastha eveti manyate paraḥ|

atrāha-“iti” yadevaṁ tvaṁ manyase| pareṇa sāmānyenābhidhānāt sāmānyenaivottaramāha- “janayantyeva” “nātra” svakāryajanane “anyathābhāvaḥ” ajanakatvamāśaṅkanīyam| kutaḥ ? “svabhāvasyāvaiparītyāt”| yai hi na janayeyurjananasvabhāvā eva na syuḥ| tatsvabhāvāśceṣyanta ityavaśyaṁ janayanti, tathā ca kuto'naikāntaḥ ? iti bhāvaḥ|

[20. ekekaiva samarthena kāryajanane pareṣāmanupayogamāśaṅkaya taduddhāraḥ|]
pratyekamantyānāṁ janakatve kāryasyaikena jananādapareṣāmupayogasya nirvviṣayatvādajananameveti manyamāna āha paraḥ-“teṣu” antyeṣu “sahakāriṣu” saha-yugapat karaṇaśīleṣu “samarthasvabhāveṣu” tatkāryakriyāyogyeṣu abhyupagamyamāneṣu satsu “kāryasyaikenaiva janitatvāt ko'parasyopayogaḥ ?” naiva kaścit| tat kimucyate ‘janayantyeva’ iti ?| etat pariharati-‘na vai’ naiva “bhāvānāṁ” bījādīnāṁ kācit “prekṣāpūrvvakāritā” buddhipūrvvakāritā, “yataḥ” prekṣāpūrvvakāritvāt ‘ayamasmāsvanyatama eko'pi samarthaḥ kāryajanane, kimatrāsmābhiḥ karttavyam ?’ ityālocya “apare nivarteran” audāsīnyaṁ bhajamānāstatkāryajanane na vyāpriyeran| yasmāt “te” bījādayo bhāvāḥ “nirabhiprāyavyāpārāḥ” paryālocanāśūnyavyāpārā ekata utpadyamāne “kārye sarvva eva vyāpriyante”| bhavanadharmmaṇi ca kārye teṣāṁ prāgbhāva eva vyāpāraḥ| tadanyasyāyogāt| yadi hi vyāpṛtādanya eva vyāpāraḥ tadā tata eva kāryotpādād vyāpāravataḥ kārakatvameva hīyate|

tasyāsau vyāpāraḥ tatastasya kārakatvam iti cet| nanvevaṁ vyāpāropayogasya kāryānupayogini tatropacārāt pāramārthikamasya kārakatvaṁ hīyeta| kaścāsya vyāpāreṇa sambandhaḥ ?| samavāyaścet| na| tasya prāgeva nirastatvāt| samavāyācca vyāpāravattve anyasyāpi tatkāryānupayoginastabhdāvaprasaṅgaḥ, samavāyasyeheti buddhihetorekatvena sarvvatra samānatvāt| abhimatenaiva vyāpṛtena tabdyāpārotpādanāt nātiprasaṅgaḥ iti cet| nanu tena tadutpādanaṁ tatra samavāyodevocyate| sa ca sarvvatra samānaḥ| yena ca pariśrameṇa vyāpāraṁ janayati tena kāryameva kinnotpādayati ? yena vyavadhānamāśrīyate| yathā ca svasannidhimātrenaivāyaṁ vyāpāraṁ janayati na vyāpārāntareṇa, anavasthāprasaṅgāt, tathā tata eva kāryamapītyuktaprāyam|

tasmād bhāvini kārye prāgbhāva eva kāraṇasya vyāpāraḥ| sa ca sarvveṣāmastīti sarvva eva kāryotpattau vyāpriyanta iti vyapadiśyante|

“tadapi kāryaṁ sarvvebhya eva jāyate” sarvveṣāṁ bhāva eva tabhdāvāt| na hi kāryasya kāraṇābhimatabhāva eva bhāvamantareṇāparaṁ janma| tathābhāve hi tatraiva kāraṇavyāpārāt kāryakriyaivaiṣāṁ na sambhavet| tataśca satsvapi kāraṇeṣu kathamasya bhāva upalabdhirvvā syāt ?| tatsambandhino janmanaḥ karaṇāt iti cet| na| asatā tena sambandhāyogāt| svata eva sattve vā janmārthānupapatteḥ| janmakāle copalabhyasyātmanaḥ prāgapi bhāvāt tathopalabdhiprasaṅgaḥ, rūpāntareṇa bhāve natasya bhāvaḥ syāt| rūpabhedalakṣaṇatvād bhāvabhedasya| tasmādupalabhyātmano janmanaḥ prāganupalambhādasattvam| tato'sya janmasambandhitā kutaḥ ?| tasmāt kāryamevābhūtvā hetubhāve bhavatīti bhāva evāsya tato janmeti sarvvebhyastat jāyate|

nanvekasyāpi tajjanane sāmarthyāt apareṣāṁ tatra sannidhilakṣaṇo vyāpāro vyartha eveti na tatrapareṣāṁ bhāvaḥ saṅgacchata iti cedāha-“svahetoḥ” kṣitibījasalilādisāmagrīlakṣaṇasya “pariṇāmaḥ” kāryotpādānuguṇaviśeṣavataḥ pratikṣaṇamupadhīyamānātiśayasya kṣaṇāntarasya prasavaḥ, tataḥ “upanidhiḥ” kāryadeśe sannidhānaṁ “dharmmo” yeṣāṁ te “tathābhavantaḥ” kāryadeśe sannidhīyamānāḥ “nopālambhamarhanti”- ‘ekasyāpyetatkāryakaraṇe samarthatvāt kimatra bhavantaḥ sannihitāḥ ?’ iti na paryanuyogamarhanti| na hi tadaparasannidhimantareṇa tatraikasyāpi bhāva upapadyate| kutaḥ ? “tatprakṛteḥ” tatprakṛtitvāt iti bhāvapradhāno nirddeśaḥ| kṣitibījasalilādisāmagrīpariṇāmajanyasvabhāvatvādekaikasya samarthasya tadabhāve kutaḥ kevalasya sambhavaḥ ?, sāmagrīśabdavācyaiḥ kāraṇabhedaiḥ samarthasvasvalakṣaṇāntarārambhāt| tataśca pratikṣaṇamupadhīyamānātiśayasyotpādāt kevalānāṁ ca tajjananasvabhāvavaikalyāt tadaparapratyayayogajanyasvabhāvatvāt samarthajanakasya hetoḥ| etacca yathāvasaraṁ tatra tatra vyaktīkariṣyati| tasmād yatsāmagrījanyasvabhāvo yo bhāvaḥ sa tatraikābhāve'pi kāraṇavaikalyānna sambhavatītyekasāmagrījanmanāṁ sahabhāvo niyataḥ| sarvveṣāṁ teṣāṁ bhāva eva kāryasya bhāvāt sarvva eva janayantīti ‘tatsvabhāvasya jananāt’ ityatra nānekāntaḥ iti|

yenābhiprāyeṇa ‘te'ntyāḥ samarthāḥ kinna janayanti’ ityuktaṁ taṁ prakaṭayannāha- “samarthāḥ” ityādi| siddhāntavādyapi ‘janayantyeva’ iti yadabhiprāyavatoktaṁ tamādarśayati- “na, tatraiva” ityādi| etadeva vyācaṣṭe- “tasyaiva” ityādi| ayamabhiprāyaḥ- ‘idamatra samartham, idamasamartham’ iti pratyakṣānupalambhasādhanābhyāmanvayavyatirekābhyāṁ vyavahriyate, anyanimittābhāvāt| tau cānvayavyatirekāvekatraiva kārye dṛśyete nāparāparatreti tasyaivaikasya janane samarthā gamyanta iti nāparaparajananam| te tu yadavasthā janayanto dṛśyante-kiṁ tajjananasvabhāvāstadaiva ? āhosvit prāgapi ? ityatra vivādaḥ| tatra prāgapi tatsvabhāvatve paścādiva prāgapi janaprasaṅga iti pratikṣaṇaṁ bheda ucyata iti|

[21. kāraṇabhedāt kāryabhedaṁ svīkurvabhdiḥ kṣapaṇakajaiminīyairanekāntasyobhdāvanam|]
punaranyathā kṣapaṇakajaiminīyā anekāntamubhdāvayanta āhuḥ-“bhinnaḥ” parasparavyāvṛttaḥ “svabhāvo” yeṣāṁ tebhyaścakṣurādibhyaḥ “sahakāribhyaḥ” yugapatkartṛbhyaḥ “ekasya” vijñānalakṣaṇasya “kāryasyotpattau” satyām, bahūni bhinnasvabhāvāni kāraṇāni kāryaṁ tvekamabhinnasvabhāvamiti “na kāraṇabhedāt kāryabhedaḥ syāt ”| tataścakṣurādayo na bhinnenātmanaikasya kāryasya janakā eṣṭavyāḥ| kintvabhinnameṣāmekakāryajanakaṁ sāmānyabhūtaṁ rūpamupeyaṁ yenābhinnaṁ kāryaṁ janayanti| tacca samagrāvasthāyāmeva tatkāryaṁ janayati na vyagrāvasthāyām| na caikaikābhāve tasyābhāvaḥ, sāmānyātmanaḥ kadācidabhāvavirodhāt| na ca tadā'syā'janakasvabhāvatā, janakājanakarūpavataḥ samagretarāvasthayorbhedaprasaṅgāt| tathā ca sāmānyātmanā hāniḥ| tato yadasya samagreṣu cakṣurādiṣu janakaṁ rūpaṁ tadekaikābhāve'pi vidyate na ca janayatīti ‘tatsvabhāvasya jananāt’ ityanekānta iti|

[22. siddhāntavādīnā dūṣaṇodvāraḥ|]
siddhāntavādyāha-“na, yathāsvam” ityādi| evaṁ manyate-kiṁ punaridaṁ kāraṇamabhimataṁ bhavataḥ ?| yadi pratyekaṁ cakṣurādikam; tadayuktam| sāmagrījanyasvabhāvatvāt kāryasya, tasyā eva kāraṇatvāt| nanu tadavasthāyāṁ pratyekameva sāmagrīśabdavācyānāṁ jananasvabhāvatvābhyupagamāt pratyekameva cakṣurādikaṁ kāraṇam| yadyevaṁ ko'yaṁ niyamo yadanekasmād bhavatā'nekena bhavitavyam viparyaye bādhakapramāṇābhāvāt, ekenaiva tat kāryaṁ kartavyamiti ca na niyamakāraṇamutpaśyāmaḥ| ekaṁ ca tatkāryaṁ karotīti kuto'vasitam ?| tabhdāve bhāvāt iti cet| anekatrāpi samānametat| taduktam-“tasyaiveikasya janane samarthāḥ nānyasya iti nāparāparajananam” iti| na cānekasmād bhavadanekaṁ prāpnoti| yato nāsmākaṁ bhavatāmiva kāraṇameva kāryātmatāmupaiti, yato'nekapariṇateranekarūpatvāt kāryasyānekatā syāt| kintu apūrvvameva keṣucit satsu bhavati| taccānekabhāva eva bhāvāt tatkāryamucyate tasya kuto'nekatāprasaṅgaḥ?| yattvabhinnaṁ rūpaṁ janakamucyate tasyaikasthitāvapi bhāvāt tatkāryajananasvabhāvācca tataḥ kāryaprasavaprasaṅgaḥ, tadanyasannidhau tasya viśeṣābhāvāt tadāpi vāna janayet| tasmād yeṣuṁ bhāvābhāvavatsu kāryaṁ bhāvābhāvavad dṛṣṭaṁ ta eva viśeṣā janakā iti kuto'nekāntaḥ ?|

atha sāmagrīṁ kāraṇamāśrityocyate ‘na kāraṇabhedāt kāryabhedaḥ syāditi’, “tanna”, “yathāsvaṁ” yasyāḥ sāmagryāḥya ātmīyaḥ svabhāvastabhdedena “tadviśeṣopayogataḥ” tasya-vijñānalakṣaṇasya kāryasya, viśeṣāḥ-sāmagrībhedād bhinnāḥ svabhāvāḥ, teṣūpayogataḥ tadupayogaiḥ bhinnasāmagrīvyāpāraiḥ kāryāḥ ye svabhāvaviśeṣāḥ- kāryāṇāṁviśiṣṭāḥ svabhāvāḥ teṣāmasaṅkarātparasparavyāvṛttarūpatvāt| sāmagrībhedād bhinnarūpataiva kāryāṇāmiti kathanna kāraṇabhedād kāryabhedaḥ syāt ?| tathā hi-ekā sāmagrī manaskāratatsāgduṇyādilakṣaṇā, tato vikalpavijñānamātraṁ jāyate; aparā manaskārendriyamātralakṣaṇā, tato bhrāntendriyavijñānasambhavaḥ; tadanyā viṣayendriyamanaskārātmikā, tato'pyabhrāntavijñānasambhūtiriti bhinnasāmagrījanmanāṁ kāryasvabhāvaviśeṣāṇāmasāṅkaryādastyeva sāmagrīlakṣaṇakāraṇabhedāt kāryāṇāṁ bheda iti|

nanu yadā viṣayendriyamanaskārebhyo vijñānasambhavaḥ tadā teṣāmupayogaviṣayasyaikatvāt kathamasāṅkaryam ?| tathāvidhasya sāṅkaryasyeṣṭatvāt adoṣaḥ| taduktam-“tatraivaikatra sāmarthyāt” ityādi|

kathaṁ tarhi teṣāṁ tajjanakatvam ?, yadi tabhdedāt na bhidyate kāryam| kiṁ nu vai samagrāṇāmanyānyakāryajananena janakatvam yatastadabhāve tanna syāt| janakatvaṁ hyeṣāṁ tabhdāva eva kasyacid bhāvāt| tatraikasyānekasya vā bhāve teṣāmekānekajanakatvamucyate|

[23. ekasāmagrījanyeṣvapi kāryeṣu bhedopapādanam|]
nanvekasyāḥ sāmagryā anekasya bhāve sāmagryantarajanyebhyo bhavatu bhedaḥ, parasparatastu katham ?| tadatadrūpahetujatvāddhi bhāvāstadatadrūpiṇa iṣyante| tatra yadā cakṣūrūpamanaskārebhyo vijñānajanma tadā cakṣūrūpakṣaṇayorapi bhāvād vijñānenābhinnahetujatvāt tayorvvijñānātmatā, vijñānasya vā tadrūpatā kathaṁ na prasajyeta ?| āha ca-

“tadatadrūpiṇo bhāvāstadadrūpahetujāḥ|
tadrūpādi kimajñānaṁ vijñānābhinnahetujam||” iti|
naiṣa doṣaḥ| teṣāṁ yathāsvaṁ svabhāvabhedena nimittopādānatayā tadupayogāt| manaskāro hi vijñānasyopādānakāraṇam| cakṣuṣastu svavijñānajananayogyasya janamani sahakārikāraṇam| evamitaratrāpi yathāyogamvācyam| tato'nyādaśī sāmagrī cakṣuḥkṣaṇasya janikā, anyādaśī ca vijñānāderiti tadvailakṣaṇyādeva kāryāṇāṁ vailakṣaṇyam|

syādetat-sarvveṣāmanvayavyatirekāvanuvidhīyete tadā cakṣurādikṣaṇairiti kuto'yaṁ bhedaḥ-ihopādānabhāve bheda(bhāveneda)mupayujyate, anyatra tu sahakāribhāveneti ?| bodharūpatāderanukārānanukārābhyāṁ tabhdāve vyabhicārāvyabhicārataśca| tathā hi-vijñānaṁ manaskārasya bodharūpatāmanukaroti, na cakṣurāderjarā(ḍā)dibhāvam| evamanyadapi pratyeyam| niyamena ca vijñānamātrabhāve samanantarapratyayasya vyāpāro na cakṣurādeḥ| cakṣuḥkṣaṇāntarodaye ca pūrvvabhāvinaścakṣuṣo na svavijñānayogyatāhetoḥ samanantarapratyayasya| evaṁ rūpasyāpi vācyam| tasmādavasthābhede'pi yad ekākāraparāmarṣa(rśa)pratyayanibandhanatayā svasantatipatitakāryaprasūtinimittaṁ tad upādānakāraṇaṁ yat santānāntare prāgavasthāpekṣaviśeṣodayanibandhanaṁ tat sahakārikāraṇam| sā ceyaṁ bhāvānāṁ svahetuparamparayātā prakṛtiryayā kiñcit kāryaṁ svasantānavyavasthānibandhanaṁ janayantyaparaṁ ca santānāntaravyapadeśanibandhanamiti tasyā eva sāmagryā avāntaraviśeṣakṛtatvāccakṣūrūpavijñānakṣaṇānāṁ parasparato vailakṣaṇyaṁ na virudhyate|

[24. kāraṇānekatve'pi kāryasyaikatvaṁ sāmagrībhede ca kāryabhedaḥ|]
tasmād yadi ‘kāraṇabhedāt’ kāraṇānekatvāt “kāryasya bhedaḥ” anekatvaṁ tadā pratibandhābhāvādanekāntaḥ| na ca tadabhyupagamyata iti na kācit kṣatiḥ|

atha sāmagrīlakṣaṇasya kāraṇasya bhedaḥ sāmagryantarād vailakṣaṇyaṁ kāryasyāpi bhedo'tatkāraṇebhyo bhinnasvabhāvatocyate| tadā tasyeha bhāvāt kathaṁ na kāraṇabhedāt kāryabhedaḥ syāt ? iti abhiprāyavatā ‘na’ kāraṇabhedāt kāryabhedo na syāt| kutaḥ ?| “yathāsvam” ityādyabhihitam|

ubhayaṁ caitat kāryeṣu pramāṇaparidṛṣṭamiti darśayannāha- “yathā” ityādi| mṛtpiṇḍādibhyo hi bhavato ghaṭasya na kāraṇānekatve'pyanekarūpatā| nā'pi sāmagryantarajanyādabhinnasvabhāvatetyudāharaṇārthaḥ| tatra sāmagryantarajanyāt tāvad bhedaṁ darśayati-“mṛtpiṇḍāt” ityādi| iha mṛtpiṇḍakulālasūtrāṇi vyagrasvabhāvāni kāraṇāntarasahitāni iṣṭakādilakṣaṇāni tadanyajanyebhyo'bhinnasvabhāvāni yāni kāryāṇi sādhayanti tebhyo vilakṣaṇameva samagrāṇi ghaṭātmakaṁ kāryaṁ janayanti| tathā hi-kulālādinirapekṣo mṛtpiṇḍaḥ tadanyajanyād vṛkṣādervilakṣaṇamevopādānabhāvena mṛdātmakaṁ kāryaṁ janayan dṛṣṭaḥ| kulālādisahito'pi tadātmakameva ghaṭam| taktāraṇāhitaviśeṣaśca kevalamṛtpiṇḍād bhinnasvabhāvatayā taktāryādapīṣṭakādervvilakṣaṇameva karoti| evaṁ kulālādikamapi tadanyopādānasahitaṁ sahakāribhāvena yatkāryaṁ karoti tadvilakṣaṇameva mṛtpiṇḍasahitaṁ tatkāraṇāhitaviśeṣaṁ ghaṭātmakaṁ kāryaṁ janayatīti samudāyārthaḥ| tatra mṛtpiṇḍād bhinnaḥ svabhāvo ghaṭasya ye tadanyopadānakāraṇatayā mṛtsvabhāvā na bhavanti vṛkṣādayastebhyo bhavati| “kulālāt” mṛtpiṇḍopādānāhitātiśayāt sahākāribhāvenopayujyamānāt “tasyaiva ghaṭasya” mṛtpiṇḍopādānatayā mṛdātmanaḥ sataḥ “saṁsthānaviśeṣaḥ” pṛthubudhnodarādyākāraḥ tadātmatayā tadanyebhyo yeṣāṁ mṛtpiṇḍastadanyanimittasahita upādānamiṣṭakādīnāṁ tebhyo bhinnaḥ svabhāvo bhavati| “sūtrāt” mṛtpiṇḍakulālakāraṇāhitaviśeṣāt tasyaiva ghaṭasya “mṛtsaṁsthānaviśeṣātmano” mṛtpiṇḍakulālayostajjananasvabhāvatvāt ghaṭasya tadrūpayogāt “tayośca” sūtrakāraṇopahitaviśeṣayostannirapekṣāvasthāto bhinnātmakatayā “cakrādervvibhakto” vichinnaḥ “svabhāvo bhavati” tasmādanu[krā]ntakāraṇatrayajanyo ghaṭaḥ tadanyasmādekaikakāryād dvidvikāryācca bhinnasvabhāva eva jāyata iti sāmagrībhedād bhinnānyeva kāryāṇi parasparamasaṅkīrṇṇasvabhāvāni bhavantīti tadupayogakāryaviśeṣāsaṅkaraḥ siddhaḥ| tasya caikaikatadvasthābhāvikāraṇabhedānvayavyatirekānuvidhāyitayā khaṇḍaśo'nutpādācca| tedekaikajanyatve'pi vastutastadekaikasajātīyakāraṇāntarasannidhāvadṛṣṭasya| viśeṣasyetarasannidhau taddarśanāt ‘tajjanyo'yam’ iti tattvacintakairvvivecyate| yataḥ kāryaviśeṣārthino'nekakāraṇaparigrahaṁ kurvvanti parasparāhitopakārakāryaparamparayā vāñchitakāryajananayogyakāraṇasāmagrībhāvārtham| yata evaṁ sāmagrībhedād bhinnānyeveṣṭakācakrāvibhaktaghaṭatavdibhaktaghaṭalakṣaṇāni kāryāṇi bhavanti “tat” tasmāt “evam” uktena prakāreṇa kulālāt mṛtpiṇḍarahitādanyasāmagryantarbhūtāt na mṛtsvabhāvatā kasyacit kāryasya, mṛtpiṇḍakāraṇopakṛtātmana eva tasya tadviśeṣahetutvāt| na mṛdaḥ kevalāyāḥ tatsāmagrībahirbhūtāyāḥ saṁsthānaviśeṣaḥ kulālopādānopakṛtāyā eva mṛtsaṁsthānaviśeṣātmakakāryahetutvāt|

[25. sahakāryanekatve'pi kāryasya aikyam|]
tadevaṁ sāmagrībhedād bhedaṁ kāryasyodāharaṇe pratipādya sahakāriṇāmanekatve'pyanekātmatāvirahaṁ pratipādayannāha-“na ca tayoḥ” mṛtkulālayoḥ sahitayoḥ parasparopādānopakṛtātmanoḥ yaḥ śaktiviśeṣaḥ pratyayāntarasahitāvasthāto viśiṣṭā yogyatā tadviṣayasya tadanyāvasthāviṣayād bhede satyapi yathā tadanyasmād bhedaḥ, evaṁ “svabhāvena na bhedaḥ”| “svarūpato'pi na nānātvaṁ” nānekātmakatā “kāryasya”| tābhyāṁ janito yo viśeṣo mṛtsaṁsthānaviśeṣātmakaḥ sa eva tadanyasāmagrījanyād bhidyata iti bhedo asya|

kathaṁ punareta[d] jñāyate ‘tadanyasmādiva svabhāvato'pyasya bhedo nāsti’ ityata āha- “mṛtsaṁsthānayoḥ” ityādi| yadi hi mṛtkulālayoḥ tadavasthābhāvinoḥ “śaktiviśeṣaviṣayo” mṛtsaṁsthānaviśeṣātmako “bheda”stadanyasmādiva svarūpato bhidyeta tadā mṛtsaṁsthānayo “raparasparātmatayā” parasparātmatāviraheṇa kāraṇena saṁsthānaviśeṣeṇa mṛt na pratibhāseta, na mṛtsvabhāvena ca saṁsthāna viśeṣaḥ, yathā tadanyarūpeṇa| na hi yo yasya svabhāvo na bhavati sa tenātmanā svagrāhiṇi jñāne pratibhāsate, rūparasavat; jñānaṁ vā tadrūpavikalārthasāmarthyenotpadyamānaṁ tadrūpamanukartuṁ yuktam bhrāntatāprasaṅgena tadvaśādarthavyavasthānābhāvaprasakteḥ| tasmāt mṛtsaṁsthānayorekātmataiveti na kāraṇānekatvāt kāryasyānekātmakatā aikāntikī, yato bhinnasvabhāvebhyaścakṣurādibhyaḥ sahakāribhyaḥ ekakāryotpattivirodhādekarūpatayā teṣāṁ sādhāraṇaikakāryakriyā, bhinnarūpatayā vā sādhāraṇakāryakaraṇamiṣyeta| etaccaikasāmagryapekṣayaikakāryakartṛtvamucyate| paramārthatastu tatsāmagryantarggatānāṁ sajātīyasyā'pi kṣaṇāntarasyārambhāt sāmagryantarāvayavatvena ca kāryāntarasyāpi yathā ekapratyayajanitaṁ kiñcidekaṁ nāsti tathā'nekapratyayajanitamapīti kāraṇānekatvāt kāryānekatvopagame'pi na kācit kṣatiḥ| tata ekakāryāpekṣayā'nekatvaprasañjane sandigdhavyatirekatā, sāmānyena sādhane siddhasādhyateti ca|

[26. ahrīkādisaṁmatasya dravyaparyāyayoḥ bhedābhedapakṣasya nirāsaḥ|]
nanu ca mṛtsaṁsthānaviśeṣayorekasvabhāvatve'pyahrīkādibhiḥ saṅkhayādibhedād bheda iṣyate tatkathamanekapratyayajanitasyaikatve etadudāharaṇam syāt ?| sarvvatraiva hi dravyaparyāyayoḥ saṅkhayāsaṁjñālakṣaṇakāryabhedād bhedo deśakālasvabhāvābhedāccābheda iṣyate, yathā ghaṭasya rūpādīnāṁ ca| tathā hi-eko ghaṭaḥ rūpādayo bahava iti saṅkhyābhedaḥ| ghaṭaḥ rūpādayaḥ iti saṁjñābhedaḥ| anuvṛttilakṣaṇaṁ dravyannityaṁ ca, vyāvṛttilakṣaṇā bhedāḥ kṣaṇikāśca; jaiminīyasya tu kecit kālāntarasthāyino'pīti lakṣaṇabhedaḥ| ghaṭenodakāharaṇaṁ kriyate, rūpādībhiḥ punarvvasturāga iti kāryabhedaḥ| evaṁ sarvvatra dravyaparyāyoḥ saṅkhayādibhirbhedaḥ deśādibhistvabheda iti mṛtsaṁsthānayoḥ kathañcit bhedāt mṛtkulālābhyāṁ janitasya kāryasyānekatā'styeva| yathā tvekatā tathā tābhyāṁ tasya abhinnātmajanyataiveti yadanekakāraṇaṁ tadanekameva, yat punarekaṁ tat sahakāriṇāmabhinnarūpajanyatayaikakāraṇameveti na vyabhicāra iti|

tadayuktam| svabhāvato bhedānabhyupagame anyathā bhedāsiddheḥ anekasmādekakāryotpatterabādhanāt| svabhāvato bhedopagame vā'parasparātmatayā bhṛtsaṁsthānayoḥ saṁsthānamṛtsvabhavaviśeṣābhyāṁ tayorapratibhāsanaṁ durnnivāram| yadi hi svabhāvato na bhedo dharmmadharmmiṇoḥ, saṅkhayādibhedādapi naiva bhedaḥ| na hi pararūpāḥ bhidyamānā api saṅkhayādaya ātmabhūtamabhedaṁ bādhituṁ samarthāḥ|

saṅkhyābhedastāvadasamarthaḥ, ekasminnapi dravye bahutvena vyavahāradarśanāt| yathā gurava iti| na ca bahuvacanasya niyamenādarśanād rūpādayo'tra nimittam, rūpādinimittatve hi guruḥ iti na kadācidekavacanaṁ syāt| sambhavi dharmmirūpamātramabhidheyatvena vivakṣitam iti cet| na| tasyaikatvena vivakṣāyāṁ kārtsnyagauravayorapratitiprasaṅgāt| brīhaya iti ca jātivacane dharmmiṇo rūpādīnāṁ cānabhidhānāt na kiñciduttaram| ubhayarūpasya ca vastuno guruśabdavācyatvāt kathaṁ sambhavino dharmmirūpasyaikatvena vivakṣā ?| tataścaiko gururiti sāmānādhikaraṇyadarśanāt paryāyā apyekasaṁkhyāviṣayāḥ| te ca paryāyarūpeṇa bhidyante| tat kathaṁ saṁkhyābhedād bhedasiddhiḥ ? iti|

saṁjñā'pi saṅketanibandhanā| sa cecchāyattavṛttiriti kutastato'rthabhedaḥ ?| ekasminnapi ca saṁjñābhedadṛṣṭeḥ kathamasya bhedanimittatā ?| yathā indraḥ śakraḥ purandaraḥ iti| atrāpi indanāt śakanāt dāraṇācca śaktibhedo gamyata iti cet| na| samastasya kāryakartṛtvāt| na hi śaktireva indati śankoti dārayati ca| kiṁ tarhi ?| dharmmirūpamapi, tayorekasvabhāvopagamāt, śaknotyādipadaistadvācināṁ sāmānādhikaraṇyadarśanācca| na cāskhalavdṛttipratyayaviṣayatvādupacārakalpanā yukteti| yeṣāṁ ca paryāyāṇāṁ na kācidarthānugamamātrā tatra kiṁ vaktavyam ?|

lakṣaṇabhedo'pyahetuḥ asiddhatvāt| nahyeko bhāvaḥ kvacidapyanvayī siddha iti| tathā hi-na kūṭasthanityatayā nityaṁ dravyamahrīkairiṣyate, pariṇāmanityatopagamāt| sā ca purvottarakṣaṇaprabandhavṛttyā| nahyasya paryāyāṇāmivocchedaḥ tadrūpeṇa, paryāyā eva paryāyarūpeṇa nirudhyante na tu dravyamiti nityamabhyupagamyate| na ceyaṁ kūṭasthanityatā vā dravye sambhavati, paryāyavyatiriktasya dravyasyāsiddheḥ tasyopalabdhilakṣaṇaprāptasya tadvivekānupalakṣaṇāt| paryāyeṣveva tulyarūpakāryakartṛṣu dravyābhimāno mandamatīnām| na punastat tato vilakṣaṇamupalakṣyate|

kāryabhedastvasmān prati asiddha eva| rūpādīnāmeva keṣāñcit tatkāryakartṛtvāt| tathāpyabhyupagamyocyate-kāryaṁ hi dvividham| bhinnakālamabhinnakālaṁ ca| tatra pūrvvaṁ bhavati bhedanivandhanam yadīha sambhavet| tattu na sambhavati dharmmadharmmiṇostulyakālatvāt| abhinnakālastu kāryabhede'naikāntikaḥ, vibhaktapariṇāmeṣu paṭādiṣu sambhavāt| paṭādayo'pi hi vibhaktapariṇāmā anekaṁ kāryaṁ kurvanto dṛṣṭāḥ| na ca dharmmirūpeṇa bhidyante, ekasyānekakriyāvirodhābhāvācca| nahyatra kāraṇameva kāryātmatāmupaiti, yata ekasya kāraṇātmanaḥ ekakāryarūpatopagame tadanyarūpābhāvāt tadanyakāryātmatopagatirnna syāt| kintvapūrvvameva kasyacid bhāve prāgavidyamānaṁ bhavat tatkāryam| tatra viṣayendriyamanaskārāṇāmitaretaropadānāhitarūpabhedānāṁ sannidhau viśiṣṭasvetarakṣaṇabhāve pratyekaṁ tabhdāvābhāvānuvidhānādanekakriyopagamo na virudhyate| yatra ekakriyāyāmapi tasya tabhdāvabhāvitaiva nibandhanam| sā cānekakriyāyāmapi samāneti|

nanu ca tatsannidhau vijñānalakṣaṇakāryasambhavāt tajjananasvabhāvataivaiṣāmavadhriyate, kāryasvabhāvāpekṣayā kāraṇasya janakarūpatāvasthānāt| tato vijñānajananasvabhāvebhyaḥ pratyekaṁ kathaṁ tadanyakāryasambhavaḥ ?| tabhdāve vā teṣāṁ tadanyajananasvabhāvatā syāt| tataśca vijñānameva na kuryuḥ, tadaḥ yajananasvabhāvatvāt|

naiṣa doṣaḥ, teṣāmanekakāryākriyāsvabhāvatvāt| tathā hi-te tadavasthāyāṁ pratyekaṁ viśiṣṭasajātīyetarakṣaṇajananātmakāḥ, teṣāṁ tatsattānantaryadarśanāt| tatra vijñānajananasvabhāvataiveti tasyājananasvabhāvatā vyavacchidyate tasyā eva pratiyogitvāt nānyajananasvabhāvatā| na cātasteṣāmanekātmatā syāt, ekasyaivātmātiśayasyānekakāryahetutvāt| na hi tadanyāpekṣayā viparyavyāvṛttimupādāyānekena śabdenābhidhīyamānaṁ vastu anekarūpatāṁ pratipadyate, prativiśiṣṭasyaikasyaivātmanastathābhidhānāt| yathā rūpaṁ sanidarśanaṁ sapratighamiti| nahyatra svabhāvabhedanibandhanā dhvanayaḥ, sāmānādhikaraṇyābhāvaprasaṅgāt| tannimittānāmekatra bhāvāt adoṣa iti cet| na| teṣāṁ tadekopakārānapekṣiṇāṁ tadayogāt| apekṣāyāṁ vā kathamekamanekakāryaṁ na syāt ?| anekenaivātmanopayogāt iti cet| na| sāmānādhikaraṇyābhāvadoṣasya tādavasthyaprasaṅgāt| na ca nīlādīnāmātmabhedamadhyakṣamīkṣāmahe| nāpi kāryabhedādevātmabhedānumānam, pratibandhābhāvāt, tadāgrahakapramāṇābhāvāt| pratyakṣato'nekakāryāṇāmapi bhāvānāmekātmatayaivopalakṣaṇāt pradīpādīnām| nānumānataḥ, tatrāpi viparyaye bādhakapramāṇābhāvāt| ekasyānekakriyā'nabhyupagame ca yo'yaṁ rūparasagandhasparśaviśeṣāṇāṁ kvacit sahabhāvaniyamaḥ pramāṇaparidṛṣṭaḥ sa na syāt| bhinnanimittānāṁ sahabhāvaniyamāyogāt| tannimittānāmapi tadekakāraṇānāyattajanmanāṁ niyatasāhityāsambhavāt| tadekadharmmisvabhāvatayaikatra sahabhāvaniyama iti cet| na| ekasyānekasvabhāvatāyā eva cintyatvāt| anekenaikasvabhāvatāṁ cānubhavataḥ tadvadanekatāyā durnivāratvāt anyathā dharmmadharmmiṇāṁ kathaṁ naikāntiko bhedaḥ ?| tathā hi-yamātmānaṁ purodhāyā'yaṁ dharmmī paryāyāścaite iti vyavasthāpyate, yadi tasya bhedastadā bheda eveti|

anekasyāpyekakāryatā na syāt| na hi parasparopādānakṛtopakārānapekṣā viṣayendriyamanaskārāḥ sahaikakāryārambhiṇo yuktāḥ| na caikameva kiñcit kvacit janayati| tataśca sarvatra kāryakāraṇabhāva evo'tsīdet, anekasyaikasya caikānekakriyāvirahāt prakārāntarābhāvācca|

nāpyehetukameva viśvam, deśakālaprakṛtiniyamāt| tasmādekasāmagryadhīnajanmanāmeva sahabhāvaniyamo bhāvānāmekakāryakriyāniyamo vā| tataśca svasantānakṣaṇamitaropādānaṁ ca yugapadupakurvvataḥ kathamekasyānekakāryatā na syāt ?| tataḥ kāthaṁ kāryabhedād bhedaḥ kalpyeta ?| dravyaparyāyāṇāṁ caikasvabhāvatāmācakṣāṇa ekasyānekakāryatāṁ pratikṣipatīti kathaṁ nonmattaḥ ?, svabhāvasyaiva vastutvāt, anyathā tasya niḥsvabhāvatāprasaṅgāt| ekasvabhāvatve ca dravyaparyāyāṇāṁ tatkāryabheda ekavastunibandhana eveti kāryabhedād bhedamabhidadhānaḥ sphuṭamahrīka evāyamityupekṣāmarhati|

[27. vaiśeṣikakṛto'pyekasyānekakāryakāritvākṣepo na yuktaḥ|]
vaiśeṣiko'pi dravyasyaikasya dravyaguṇakarmmaṇāṁ samavāyikāraṇatāṁ bruvāṇaḥ karmmaṇaścaikasya saṁyogavibhāgasaṁskāranimittatāmekasyānekakāryakriyāṁ pratikṣipan svakṛtāntakopenaiva pratihataḥ| na cātra śaktibhedo nibandhanam, yatastadekopakāranirapekṣāḥ kathametāḥ śaktayo niyatārthādhārāḥ ?, na punaranavayavena vyaktīrvvā'śnuvīran ?| tato yata evāsyā''tmātiśayādanekaśaktyupakāra tata evānekakāryakriyā'pi, ityalamativistāriṇyā kathayeti|

[28. deśakālasvabhāvābhedasyābhedasādhakatvanirāsaḥ|]
deśakālasvabhāvābhedādabhedastu yo'bhyupagamyate so'pyanupapanna eva| tathā hi-deśakālayorabhede'pi rūparasagandhasparśāḥ paryāyarūpeṇa bhidyante tataḥ kathamabhedasiddhiḥ ?| svabhāvo'pi yadi dravyaparyāyayordvayorapi pratyekamanuvṛttivyāvṛttirūpatā; tadā padārthadvayaṁ syād ghaṭapaṭavad, na tvekaṁ dvirūpamiti kathantasmādabhedasiddhiḥ ?| na cānuvṛttivyāvṛttī svabhāvo yuktaḥ, tayoranuvarttamānavyāvarttamānādhīnatvāt| tataścānuvartamānavyāvarttamānayoḥ svabhāvo'nyo vaktavyaḥ, na tu tayoranuvṛttivyāvṛttī eva svabhāvaḥ, bhāvatvena bhavitradhīnatvāt| nahi smṛtiḥ smarttuḥ svabhāvo bhavati| anuvṛttivyāvṛttyośca svabhāvatve lakṣaṇāt svabhāvasya bhedo vaktavyaḥ| mṛdādirūpatā svabhāva iti cet| atrāpyabheda iti yadi sādṛśyamucyate; tad bheda eva sambhavati, sādṛśyasya sadṛśādhikaraṇatvāt| tataśca padārthadvayameva syāt na tvekaṁ dvirūpamiti| athaikyaṁ dvitīyarūparahitatā'bhedo'ṅgīkriyate kathaṁ tarhi dvirūpatā ?| rūpaśabdena hyatra svabhāvo'bhidhīyate| tasya caikye kathaṁ dvīrūpatā ?| vipratiṣiddhaṁ hyetat ekasvabhāvatā dvirūpatā ceti| atha punaḥ svabhāvata aikyaṁ nopeyate| kathaṁ tarhi sa eka ityucyate anekaḥ san ?| na tāvadekakāraṇajanyatvāt, sarvvatropādānanimittakāraṇabhedena hetubhedasiddheḥ| nāpyekakāryakartṛtvāt, ekasyāpi vibhaktapariṇāmāvibhaktapariṇāmakāryabhedā'bhyupagamāt| ekābhidhānābhidheyatvādapi naikatvam, ekasyāpyanekaparyāyasambhavāt| yogyatvācca viśvasya kṛtākṛtānāmekābhidhānābhidheyatvasya kvacidasambhavāt śaktibhedācca viṣayabhedaṁ brūvāṇaṁ prati abhihitam| nāpyekavijñānaviṣayatvādekam, ekatrāpyanekavijñānaprasūteḥ| tathā hi- śaśāṅkodayaṁ bahavo nirīkṣante tasya kathamekatvamabhyupagatam ?| bahūnāṁ caikavijñānaviṣayatvasambhavāt nīlapītādīnāmekatāprasaṅgaḥ| sarvvathedaṁ na kathañcidapi saṅgacchate yaduta ekasya dvairūpyamiti| vijñānaṁ tu nīlapraticchāyatayotpadyamānaṁ pītādipratibhāsavyavacchedena prativiśiṣṭaṁ khyāpyate, na punarasya bhāvato dve rūpe staḥ|

atha punardravyaparyāyayoḥ sammūrcchitatvāt narasiṁhavadekaṁ śabalarūpatvāt dvīrūpamucyate| tadayuktam, narasiṁgha[ha]sya śabalarūpatvāsiddheḥ| sa hyanekaparamāṇusaṅghātarūpaḥ, te ca paramāṇavaḥ pratyekaṁ narasiṁharūpā na bhavanti, ūrdhvabhāgastasya siṁharūpaḥ, adhobhāgastu nararūpaḥ, jātyantaraṁ ca sa eva narasiṁhābhyāṁ syāt, na śabalarūpaḥ| vicitraṁ hi rūpaṁ śabalamucyate| vicitratā ca nānāsvabhāvatāṁ| nānāsvābhāvye caikatvaṁ kutaḥ ? iti kevalamanekatve'pi bahuṣvekakāryadarśanāt senādivadekavyavahāradarśanakṛto'yaṁ viparyāso jaḍamatīnām|

tadevaṁ tāvat pratyakamahetutvaṁ deśakālasvabhāvānāmekatvaprasādhane| samuditānāmapi vyabhicāritvaṁ paryāyaiḥ| tathā hi paryāyā abhinnadeśakālasvabhāvāśca paryāyarūpeṇa ca bhidyante pūrvoktācca dharmmadharmmiṇornniṣedhānnobhayavādasambhava iti|

[29. dravyaparyāyānekāntavādakhaṇḍanam|]
āha ca-
“dravyaparyāyarūpatvāt dvairūpyaṁ vastunaḥ kila|
tayorekātmakatve'pi bhedaḥ saṁjñādibhedataḥ||1||
indriyajñānanirbhāsi vasturūpaṁ hi gocaraḥ|
śabdānāṁ naiva, tat kena saṁjñābhedād vibhinnatā||2||
‘paramārthaikatānatva’ ityādivacanāt tathā|
śabdenāvyāpṛtākṣasya buddhāvapratibhāsanāt||3||
arthasya, dṛṣṭāviva tacchabdāḥ kalpitagocarāḥ|
kalpitasyaiva tabhdedaḥ saṁjñābhedād bhaved yadi||4||
vyāvṛttibhedaḥ kaścit syād, vastuno na kathaṁcana|
saṁkhyābhedo'pi naivānyo mato vacanabhedataḥ||5||
tato'pi kalpitasyaiva kathañcit syād vibhinnatā|
‘yeṣāṁ vastuvaśā vāca’ ityādernna tu vastunaḥ||6||
avināśo'nuvṛttiśca vyāvṛrttirnnāśa ucyate|
dravyāvināśe paryāyā nāśinaḥ kiṁ tadātmakāḥ ?||7||
naṣṭāḥ paryāyarūpeṇa te ced dravyasvabhāvataḥ|
kimanyarūpatā teṣāṁ na cennāśastathā katham ?||8||
dravyātmani sthite paścād bhavantaśca tadātmakāḥ|
viruddhadharmmādhyāse'pi, kena, bhūtaṁ ca kiṁ, yataḥ||9||
paryāyāstatra kalpyante, bhedarūpaṁ yadīṣyate|
bhinnaṁ paryāyarūpaṁ hi dravyarūpād bhaved yadi||10||
tadaitat syādabhede tu naitat saṁbadhyate vacaḥ|
ekaṁ jātamajātaṁ ca naṣṭānaṣṭaṁ prasajyate||11||
dravyaparyāyayorakasvabhāvopagame sati|
tato lakṣaṇabhedena tayornnaiva vibhinnatā||12||
kāryabhedāt svabhāvasya tayorbhedo bhaved yati|
svabhāvābhedato na syādabhedastu tathā sati||13||
svabhāvasyaiva bhedena kiṁ bhedaśca na kīrttitaḥ ?|
na hi paścābhdavan bhedaḥ kāryāṇāṁ tasya bhedakaḥ||14||
svabhāvasyā'pi kāryatvānnaśahetorayogataḥ|
ekāntena vibhinne ca te syātāṁ vastunī sa ca||15||
tayoḥ kena, vibhinnābhyāmabhinnasya vibhedataḥ|
teṣāmabhedasiddhyarthamabhinno yadi tūcyate||16||
anyaḥ svabhāvastasyāpi tadabhedaprasiddhaye|
kalpanīyaḥ svabhāvo'nyaḥ tathā syādanavasthitiḥ||17||
na cānantasvabhāvatvamarthasāmarthyabhāvini|
jñāne'vabhāsate yena tathavopagamo bhavet||18||
aikāntikastvabhedaḥ syādabhinnād bhinnayoryadi|
bheda eva viśīryeta tadekāvyatirakataḥ||19||
abhedasyāparityāge bhedaḥ syāt kalpanākṛtaḥ|
tasyā'vitathabhāve vā syādabhede mṛṣārthatā||20||
anyonyābhāvarūpāṇāmaparābhāvahetukaḥ|
ekabhāvo yatastasmānnaikasya syād dvirūpatā||21||
anyonyābhāvarūpāśca paryāyāḥ syurnna bhedinaḥ|
tadvināśe'vināśi syād dravyaṁ vā kathamanyathā ?||22||
kūṭasthanityatā dravye bhedeṣu kṣaṇanāśitā|
kasmānneṣṭā ? virodhaścet neṣyate bhedalakṣaṇam||23||
tadiṣṭau kinna sāmānyaṁ sarvvavyaktyanuyāyi ca|
ekamiṣṭaṁ jananyā ca jāyāyāḥ kiṁ na caikatā ?||24||
bhedābhedoktadoṣāśca tayoriṣṭau kathaṁ na vā?|
pratyekaṁ ye prasajyante dvayorbhāve kathaṁ na te ?||25||
guḍaścet kaphahetuḥ syānnāgaraṁ pittakāraṇam|
tanmūlajamanyadevedaṁ guḍanāgarasaṁjñitam||26||
madhuraṁ na hi sarvvaṁ syāt kaphaheturyathā madhu|
tīkṣṇaṁ vā pittajanakaṁ yathā māgadhikā matā||27||
pratyekaṁ yannidānaṁ yat svato miśraṁ tadātmakam|
kinna dṛṣṭam ? yathā māṣaḥ snigghoṣṇaḥ kaphapittakṛt||28||
śaktyapekṣaṁ ca kāryaṁ syād guṇamātrā'nibandhanam|
sarvvatrābhāvatastāsāṁ kasyacit kiñcideva ca||29||
ye bhedābheda mātre tu doṣāḥ sambhavinaḥ katham?|
tatsabhdāve'pi te na syuriti brūyād vicakṣaṇaḥ ||30||
virodhisannirdherddoṣaḥ tajjanmā na bhavedapi|
sati tasmiṁstadātmā tu nāniṣṭo'pi nivarttate||31||
bhāgā eva ca bhāsante sanniviṣṭāstathā tathā|
tadvān kaścit punarnnaiva nirbhāgaḥ pratibhāsate||32||
anyonyapratyayāpekṣāste tathāsthitamūrttayaḥ|
karmmaṇāṁ cāpi sāmarthyādavinirbhāgavarttinaḥ||33||
sanniveśena ye bhāvāḥ prāṇināṁ sukhaduḥkhadāḥ|
karmmabhirjanitāste hi tebhya evāvibhāginaḥ||34||
te caikaśabdavācyāḥ syuḥ kathañcinna tvabhedinaḥ|
na ca svalakṣaṇajñāne śabdārthaḥ pratibhāsate||35||
aspaṣṭarūpā gamyante śabdebhyo'pi ta eva hi|
tataḥ kena sahaiṣāṁ syād bhinnabhinnatvakalpanā ?||36||
nirvvibhāgasya cānekabhinnadeśāṁśayogitā|
kathamiṣṭā ? pratīteścet kṣaṇadhvaṁsānubhāvinaḥ||37||
paryāyā ye prātīyante sthemānandavato matāḥ|
kuto'nyataḥ pramāṇācced bādhakādiha tatsamam||38||
aikāntikāvananyatvād bhedābhedau tayordhruvam|
anyonyaṁ vā tayorbhedo niyato dharmmadharmmiṇoḥ ||39||
tayorapi bhaved bhedo yadi yenātmanā tayoḥ|
paryāyo dravyamityetad yadi bhedastadātmanā||40||
bheda eva tathā ca syānnaivekasya dvirūpatā|
dravyaparyāyarūpābhyāṁ na vānyo'stīha kaścana||41||
svabhāvo yannimittāt syāt tayorekatvakalpanā|
tatastayorabhede hi svātmahāniḥ prasajyate||42||
tasya bhedo'pi tābhyāṁ ced yadi yenātmanā ca te|
dharmmī dharmmastadanyaśca yadi bhedastadātmanā||43||
bheda evātha tatrāpi tebhyo'nyaḥ parikalpyate|
teṣāmabhedasiddhyarthaṁ prasaṅgaḥ pūrvvavad bhavet||44||
dharmmitvaṁ tasya caivaṁ syāt tattantratvāt tadanyayoḥ|
na caivaṁ gamyate tena vādo'yaṁ jālmakalpitaḥ||45||”

ityalaṁ bahubhāṣitayā| tadevaṁ mṛtsaṁsthānayorekasvabhāvatve na kathañcibhdedasambhava iti sahakāriṇāmanekatve'pi na kāryasyānekatvamityatra bhavatyetadudāharaṇamiti|

[30. dravyagunayorabhede vaiśeṣikakṛtapūrvapakṣasyollekhaḥ|]
atra vaiśeṣikamatamāśaṅkayāha-“anyadeva” ityādi| “saṁsthānaṁ” hyavayavasanniveśa ucyate| sa ca saṁyogalakṣaṇatvād guṇarūpaḥ| “tato” mṛddravyādasyānyatvaṁ dravyaguṇayorasaṁkīrṇṇasvabhāvatvāt| tena yadi mṛtpiṇḍasya mṛdātmatāyāṁ vyāpāraḥ kulālasya tatsaṁsthānaviśeṣe kathyate, tadā tayotyantabhedāt kāraṇānekatvāt kāryānekatvaṁ prāptamiti| siddhāntavādyāha-“uktamatra” iti| mṛtsaṁsthānayoḥ svabhāvabhede dūṣaṇamuktam “mṛtsaṁsthānayoraparasparātmatayā” ityādikamiti na saṁsthānasya mṛddravyādanyatvam| tato mṛtpiṇḍopādānāhitātiśayena tatkāryakṣaṇasahakāriṇā kulālena tadupādānopakṛtātmanā tatkāryakṣaṇasahakāriṇā mṛtpiṇḍena ca pratyekaṁ sakalameva mṛtsaṁsthānātmakaṁ kāryaṁ kriyata iti na kāraṇānekatve'pyanekatvamasya| atraivopacayahetumāha- “api ca” ityādi| yat tad ghaṭagataṁ saṁsthānaṁ “yadi tata” mṛdo “bhinnaṁ syāt” tadā kulālaḥ pṛthageva kimiti na karoti ?| nahi bhinnānāmāvaśyakamapṛthakkaraṇam, kulālaścānvayavyatirekābhyāṁ tasya saṁsthānasya guṇātmanaḥ kāraṇatayā gamyata iti “sa pṛthagapi” tat “kuryāt”| para āha-“gunasyetyādi| “dravyāśrayya'guṇavān saṁyogavibhāgeṣvakāraṇamanapekṣa” iti guṇalakṣaṇāt sarvvadā guṇo dravyaparatantraḥ, sa kathaṁ kadācit pṛthak kriyeta ?| vaiśeṣika eva bauddhīyaṁ codyamāśaṅkayāha-“tatsaṁsthāna” ityādi| yadi svabhāvenaiva tasya guṇātmanaḥ saṁsthānasya “kriyāvad guṇavad” ityādivacanādādhārasvabhāvaṁ tat mṛddravyaṁ, saṁsthānaṁ vā tathāvidhaṁ kapālādheyātmakaṁ tadā kimiti kulālavyāpāramapekṣate ?| svata eva kiṁ na bhavati ? iti codakābhiprāyaḥ|

evaṁ codyamāśaṅkaya vaiśeṣikaḥ parihāramāha- “na, tataḥ” ityādi| yat tat mṛddravyaṁ pṛthubudhnodarādyākāraṁ ca saṁsthānaṁ tayoryaḥ sambandha ādhārādheyalakṣaṇaḥ tatra yā “yogyatā” tāṁ “dvayamapyetat kulālād” yataḥ pratilabhate tasmāt “kulālamapekṣate” kulālānapekṣāyāṁ doṣamāha-“anyathā” yadi tayoḥ parasparasambandhayogyatāyāṁ kulālāpekṣā na syāt tadā svabhāvata eva mṛtpiṇḍasya tathavidhasaṁsthānasambandhayogyatvaṁ bhavet| tasmiṁśca sati vastuna eva tatsaṁsthānasambandhayogyatālakṣaṇā dharmmatā'stīti kulālasannidheḥ prāgapi saṁsthānaviśeṣeṇa sambandhaḥ syāditi vaiśeṣikīyaścodyaparihāraḥ|

[31. dravyaguṇayorabhedasyopapādanam|]
siddhāntavādyāha-“evam” ityādi| yadi parasparasambandhayogyatāyāṁ kulālamapekṣate “evaṁ tarhi sā yogyatā mṛddravyasya kulālād bhavati iti” āpannam| na ca “anayoḥ” mṛddravyayogyatayoḥ svabhāvasya “bhedaḥ” nānātvam| yadi hi syāt tadā yogyatāyāḥ dravyāt pṛthakkaraṇaṁ “prāgvat prasajyeta”| atha yogyatāyā api yogyapāratantryādapṛthaksiddhiṁ brūyāt tadā tasyā api vastudharmmatayaiva prāgapi samāveśo mā bhūditi dravyeṇa saha sambandhayogyatāyā anya yogyatā kulālād bhavatītyeṣṭavyā| sā'pi pṛthakkaraṇaprasaṅgā[t] dravyād bhinnasvabhāvā nopagantavyā| pṛthakkaraṇaprasaṅge vā punaḥ sa eva parihāraḥ tadīyaḥ, punastadevottaram, ityanavasthāprasaṅgādavaśyāmabhinnasvabhāvatā kapālātmakamṛddravyayogyatayorabhyupagantavyā| kimevaṁ sati siddhaṁ bhavati ? ityata āha-“asti tāvat” ityādi| mṛtpiṇḍakulālabhyāṁ kapāladravyasya saṁyogaviśeṣasambandhayogyasyārambhāt yadaikasvabhāvatve'pyekasyānekapratyayopādheyaviśeṣatā tadā siddhaḥ āsmākīnaḥ pakṣaḥ| tataśca kimasmākaṁ mṛtsaṁsthānayorekasvabhāvatvasādhanāya atinirbbandhanena ?| yadi yogyatāmapyāśrityānekapratyayajanyatve'pyekatvāt nānātvaprasaṅgābhāvaḥ sidhyati kāryasya, na kiñcid dravyagunavādanirākaraṇeneha prayojanam, anyatraiva tannirākaraṇasya kṛtatvādityabhiprāyaḥ| nirbandhagrahaṇena ca mṛtsaṁsthānayoraparasparātmatayā saṁsthānamṛtsvabhāvaviśeṣābhyāṁ tayorapratibhāsanaprasaṅgāt ityanayopapattyā sādhitamevānayorekatvam, yuktyantarāṇāṁ sambhave'pi tadabhidhānalakṣaṇo nirbbandho na kriyate, prakṛtasiddheranyathā'pi bhāvādityācaṣṭe|

[32. sāmagrībhede kāryabhedasya kāraṇabhede'pi ca kāryasyaikyasyopasaṁhāraḥ|]
tadevaṁ sāmagrībhedāt sāmagryantarajanyebhyo bhedaḥ sahakāriṇāmanekatve'pi ca kāryasyaikatvamaviruddhamiti pratipādya upasaṁharannāha- “tena sahakāriṇa” ityādi| yena-pratyayāntarapracaye tadvikalasāmagryāḥ sāmagryantaraṁ sampadyate, tacca pūrvvasāmagrījanyād bhinnaṁ kāryāntarameva janayati ; ekasāmagrīvyapadeśaviṣayāṇāṁ ca sahakāriṇāmanekatve'pyanekasyaikakriyavirodhābhāvāt tadanvayavyatirekānuvidhāyinaśca kāryasyaikasya darśanāt svabhāvata ekatvaṁ sādhitam-tena kāraṇena sahakaraṇaśīlā ekasāmagryantarggatāḥ pratyayāḥ sāmagryantaraiḥ saha “naikopayogaviṣayāḥ” eka upayogasya viṣayo yeṣāṁ te na bhavanti, sāmagryantaraireva saha bhinnopayogaviṣayatvasya nyāyabalāt pratīteḥ| anena yat prāg vikalpitaṁ ‘yadi kāraṇaśabdena sāmagrī bhaṇyate tadā tabhdedādastyevātatsāmagrījanyebhyaḥ kāryasya bheda iuti kimucyate-na kāraṇabhedād bhedaḥ syāt’ iti etadudā haraṇopadarśitaṁ nigamitam| atha kāraṇaśabdena sāmagrīvyapadeśaviṣayāḥ sahakāriṇa ucyante tadā tabhdedādanekatvalakṣaṇāt kāryasyānekatvalakṣaṇo bhedo neṣyata eva, anekasyaikakriyāvirodhābhāvāt, ekasyānekata utpattidarśanācceti mṛtsaṁsthānayorekātmakatopadarśitaṁ nigamayati-‘kāryasvabhāvasya’ mṛtsaṁsthānātmana ‘ekatve'pi’ nānātvābhāve'pi ‘vastutaḥ’ paramārthataḥ kalpanābuddhau mṛtsaṁsthānayorbhinnayoriva pratibhāsane'pīti|

evam udāharaṇe sāmagrībhedāt kāryāṇāṁ bhedo naikasāmagrīviṣayapratyayabhedādanekatvaṁ kāryasyeti pratipādya prakṛte cakṣurādau yojayannāha- “yathā iho” dāharaṇe “kāraṇabhedaḥ” sāmagrībhedaḥ kulālavikalamṛtpiṇḍatatsahitasūtrādhikasāmagrītritayalakṣaṇo ‘bhinneṣu’ nānāsvabhāveṣu ‘viśeṣeṣu’ iṣṭakādicakrāvibhaktaghaṭatadvibhaktaghaṭalakṣaṇeṣūpayogā “nnaikakāryaḥ” kintu bhinnakārya eva, “tathā” tenaiva prakāreṇa cakṣurādibhyo vijñānasyotpattau sāmagryantarāt sāmagrīlakṣaṇakāraṇabhedo'nekakārya ityunneyaḥ|

etadeva vibhajannāha-“tathāhi” ityādi| yā cakṣūrūparahitā samanantarapratyayākhyāvijñānalakṣaṇā pratyayāntarasāpekṣā sāmagrī, tato vijñānasya vikalpakasyetarasya vā tadupādeyatvena yā bodharūpatopalabdhā sā cakṣurvvijñānasyāpi bhavati| “tasyaiva” cakṣurvvijñānasya| kīdṛśasya ?| “upalambhātmanaḥ sato bhavataḥ” jāyamānasya tadaiva tadekakāryapratiniyatasya cakṣurindriyasya sannidhānāt samanantarapratyayopādānopakṛtāt tato “rūpagrahaṇapratiniyamo” rūpākāratāpratiniyamaḥ, śabdādyākāravivekavata evaṁ (va) kāryasya cakṣuḥsahitasamanantarapratyayasāmagryāḥ janakatvād| “viṣayād” viṣayādhikāt samanantarapratyayādindriyācca “tena” viṣayeṇa “tulyarūpatā” na kevalaiva rūpapratibhāsitā bhrāntavijñānasyeveti viṣayendriyamanaskāralakṣaṇasāmagrīkāryamevaṁ pradarśitam| tadanyadekadvayajanyaṁ tu kāryaṁ svayambhūhyam| atrābhinnatve'pi vastutaḥ “kāryasya” cakṣurvijñānalakṣaṇasya “kāraṇānāṁ” viṣāyendriyamanaskārāṇāṁ bhinnebhyaḥ svabhāvebhyaḥ kevalānāmeṣāṁ yaḥ svabhāvastato bhinnā evātajjanyebhyo vidhiśe (nyebhyo'pi viśe)ṣā bodharūpatādilakṣaṇā “bhavanti”| atajjanyāpekṣayā caikātmakā api bahutvena nirdiṣṭāḥ| yata evam “iti” tasmāt na kāraṇabhede'pi| yathaikasāmagryantarggatapratyayabhede'pyabhedo naivaṁ sāmagrīlakṣaṇakāraṇabhede'pyabhedaḥ sāmagryantarajanyebhyaḥ “kāryaviśeṣasya” viśiṣṭasya kāryasyeti|

tena yaducyate- ‘yadi sahakāriṇāṁ bhede'pyabhinnaṁ kāryaṁ bhavati sāmagrībhede'pyabhinnamastu, atha sāmagrībhedād bhinnaṁ bhavati sahakāribhedādapi kimiti bhinnaṁ na bhavati viśeṣābhāvāt ?’ iti tadapāstaṁ bhavati| tathā hi-parasparopasarppaṇādyāśrayāt pratyayaviśeṣādekakāryoddeśenetaretarasantānopakārācca sahakāriṇāṁ pratiniyataśaktināmudayādekaṁ kāryaṁ samājāyate| sāmagryantarasya tu kāryāntaraprabhavaśaktinibandhanebhyo hetvantarebhyaḥ svabhāvabhedavato bhāvād bhinnakāryaprasūtiriti kuto viśeṣābhāvaḥ ?|

[33. janakatvamevādhāratvaṁ na tu sthāpakatvam|]
nanu ca sarvvaṁ kāryaṁ sādhāraṁ yathā upādāyarūpam| taddhi bhūtebhyo jāyamānaṁ tānyevāśrayata iti bhavabhdiriṣyate| tathā'nyadapi vijñānādikaṁ kāryam| ato'nenāpi kiñcit kāraṇamāśrayaṇīyam| tasya ca kāraṇasya pūrvvaṁ janakatvaṁ paścāt kāryaṁ pratyādhārabhāva eva, na jananam, tatastatsvabhāvasya jananādityanekāntaḥ tadavastha evetyata āha-“ta evaite” ye'nantaramuktāḥ “kāraṇaśaktibhedāḥ” kāraṇānāṁ śaktiviśeṣāḥ| kīdṛśāḥ ? “yathāsvaṁ” yeṣāṁ kāraṇaśaktibhedānāṁ sahakārilakṣaṇānāṁ yadātmīyaṁ sāmagryantarajanyāt prativiśiṣṭaṁ kāryaṁ tasya janane'vyavadheyā vyavadhātuṁ pratibandhumaśakyā śaktiryeṣāṁ tabhdāvastayā “ avyavadheyaśaktitayā” avaśyaṁ kāryakāriśaktitayā “pratyupasthitāḥ” udyuktāḥ santaḥ “sāmagrīkāryasya” ekapratyayajanitasya kasyacidabhāvāt sarvvaṁ sāmagryā eva kāryamiti kṛtvā sāmagrīkāryasya svabhāvasthityāśraya ityucyante| kasmāt punaravyavadheyaśaktitā ? “kṣaṇikatvāt”| nahi kṣaṇikasya śaktiḥ pratibanddhuṁ śakyate, svabhāvāntarotpādane yāvatpratibandhako vyāpriyate tāvat kṣaṇikasya svakāryaṁ kṛtvaiva nirodhāt|

kathaṁ punarasamānakālaṁ kāraṇamādhāro yujyate ?, ityata āha- “tathā hi” ityādi| yasmāt “tat” vijñānalakṣaṇa kāryaṁ “tebhyaḥ” cakṣurādibhya “samastabhyo” bodharūpatayā tadanyasmāt tadajanyāt “prativiśiṣṭasvabhāvamekaṁ” khaṇḍaśaḥ kāryasyānutpādādekaikasmāt sakalasyaiva bhāvādekaṁ jātam, tasmāt te ādhārā ucyante| nahi janakādanya evopakārakaḥ| na cānupakāraka ādhāraḥ, atiprasaṅgāt| tato bhinnakālasyādhārabhāvo na virudhyate| yadapi bhūtānāmupādāyarūpaṁ pratyāśrayatvamucyate tadapi svadeśasyāsya janakatvameveti na kiñcit prāgjanakaṁ bhūtvā paścāt sthāpakatāmupaiti, yato'nekāntaḥ syāditi|

[34. atiśayotpādanaṁ na sahakāritvaṁ kintu ekārthakāritvam|]
punaranyathā tatsvabhāvasya jananādityanekāntobhdāvanaṁ parasyāśaṅkyāha- “apratirodhaśaktikeṣu” avidyamānaḥ pratirodhaḥpratibandho yasyāḥ śakteḥ sā yeṣām| apratirodhaśaktikatvaṁ cānantarakāryatvāt| ye hyutpannāḥ kālakṣepeṇa kāryaṁ kurvvanti teṣāṁ syādapi śaktipratibandho, na tu ya udayānantarameva kāryaṁ kurvvanti| anena kṣaṇakṣayiṇāmupaghātakābhāvamāha| anugrāhakavirahamapyāha- “anādheyaviśeṣeṣu”| taccānādheyaviśeṣatvaṁ “kṣaṇikeṣu” ityanenāha| nahi kṣanikānāṁ viśeṣa ādhātuṁ śakyate, viśeṣādhāyakena tatsahabhāvinā tadanantaraṁ tadutpādanāt| tadā ca tasya nirodhāt| teṣvevaṁvidheṣu “pratyayeṣu parasparaṁ kaḥ sahakārārthaḥ” yena sahakāriṇa ucyante ?| nanvanādheyaviśeṣatvenaiva sahakāritvābhāvaḥ pratipādita iti kimarthamidamapratirodhaśaktikeṣviti ?| nahi śaktipratirodhakaḥ sahakāri bhaṇyate| satyam| sarvvathā tu tatrākiñcitkaratvajñāpanārthametaduktam| śaktipratibandhakāpanayanena copakāritvakalpanāṁ sahakāriṇāṁ nirasyati| tasmādatiśayādhāyinaḥ sahakāriṇo'sambhavāt kṣaṇikānāṁ svahetumātrapratibaddhameva janakatvam| taccaivaṁvidhaṁ sarvvadā'sti| na ca kevalā janayantīti tatsvabhāvasya jananādityanekānta eveti manyate|

etat pariharati-“na vai” naiva atiśayotpādanaṁ sahakriyā yatastadabhāvāt sahakāriṇo na syuḥ| kva punaratiśayotpādanaṁ sahakriyā pratyayānāṁ na bhavati ?| “sarvvatra”| nahi kvacidapi sahabhāvināmatiśyotpādanalakṣaṇā sahakriyā sambhavati| kā tarhi sahakriyā ? ityāha- “ekārthakaraṇam” ekakāryaniṣpādanaṁ yad “bahūnām”| “apiḥ” sambhāvanāyām| nyāyabalādevaṁvidhāmeva sarvvatra sahakriyāṁ sambhāvayāmaḥ, nānyamiti| atrodāharaṇam-“yathā antyasya” anantarāṅkurādikāryasya “kāraṇakalāpasya” pratyayasāmagryā iti|

[35. ekakāryakāritvameva mukhyaṁ sahakāritvamitarattu gauṇam|]
syādetat-aupacārikametat sahakāritvam, atiśayotpādanameva tu mukhyam ityat āha- “tadeva” ekakāryakaraṇalakṣaṇaṁ “mukhyaṁ sahakāritvam” nātiśayotpādanalakṣaṇam, tasyaiva gauṇatvāt| etaccottaratra vakṣyate| kuta etat ? ityāha- “tasyaiva antyasya” vivakṣitakāryaṁ prati “kāraṇatvāt”| kāraṇasya ca sahakārivyapadeśaḥ nākāraṇasya| yataḥ saha-yugapat kurvvantaḥ sahakāriṇa ucyante, antyaśca kāraṇakalāpa evaṁvidha iti| yathā cāntyasyaikārthakaraṇaṁ sahakāritvam evaṁ pūrvvasyāpi kāraṇakalāpasyottarottaraviśiṣṭakṣaṇāntarārambhiṇa ityavaseyam, antyasyodāharaṇatayā nirddeśāt| tasmāt sarvvaṁ kāryamaṅkurādikaṁ viśeṣalakṣaṇaṁ vā'nekapratyayajanyamiti| sarvvatraikārthakriyaiva copacīyamānāpacīyamānakāryakāriṇaḥ kāraṇakalāpasya sahakāritvam, na viśeṣotpādanamiti|

syādetat-ekārthakaraṇamapi tatra sahakāritvamastu atiśayotpādanalakṣaṇamapītyata āha-“tatra ca” kṣaṇe'ntye “viśeṣasya karttumaśakyatvāt” nātiśayotpādanamapi sahakāritvam| kuto viśeṣasya kartumaśakyatvam ? ityata āha- “ekasya” anaṁśasya “svabhāvasyāvivekāt| na hi tatra ‘ayamanāhitātiśayo bhāgaḥ svahetubhyo jātaḥ, ayaṁ tu sahakāribhirāhitātiśayaḥ’ iti viveko'sti| yadi nāmavivekaḥ, viśeṣastu kimiti na kriyate ? ityata āha-“svabhāvāntarotpattilakṣaṇatvād viśeṣotpatteḥ”, nirbhāge ca kutaḥ svabhāvāntarasya vyavasthā ?|

syānmatam-bhinnasvabhāva evāntyasya viśeṣo'stu ityata āha- “bhavāntara”-ityādi| yadi bhāvāntaralakṣaṇo viśeṣo bhavet tadā tasyāntyatvameva hīyeta| hīyenāṁ (hīyatāṁ) ko doṣaḥ ? iti cet; “tataśca” anantyatvāt “na sākṣāt kāraṇaṁ syāt”| yata evaṁ “tasmānna kāraṇasya” mukhyasya “sahakāribhyaḥ” sakāśād “viśeṣasyotpattiḥ” ityekārthakriyaiva sahakāritvamiti|

nanvasatyāṁ sahakāribhyo viśeṣotpattau kāryajanane sāmarthyameṣāṁ na yujyata ityata āha-“te samarthāḥ” ityādi| yadi hi te svabhāvenāsamarthā utpadyeran tadaiṣāṁ sahakāribhyaḥ sāmarthyotpattirabhyupagamyeta| yāvatā “te'ntyāḥ svabhāvenaiva samarthāḥ pratyayāḥ sahitā jāyante” kṣaṇamātravilambino| “yeṣā”mekakṣaṇaniyatatvāt tataḥ “prākpaścātpṛthaktvabhāvo nāsti| yebhyaścānantarameva kāryamutpadyate” na kālāntareṇa “tatra” teṣvevaṁvidheṣu “ekārthakriyaiva sahakāritvam” nātiśayotpādanalakṣaṇam|

svabhāvataḥ sāmarthyasya bhāvavirodhāt, parasparataścānabhyupagamāt samarthasya janmaivāyuktamiti manvānaḥ paraḥ āha-“samarthaḥ kutaḥ” ityādi| siddhāntavādyāha-“svakāraṇebhyaḥ” iti| paramatāpekṣayā tu svabhāvata ityuktam| paro hyatyantasya (hyutpannasya) kāraṇasya sahakāribhyaḥ sāmarthyamicchatīti tanniṣedhaparaṁ svabhāvata iti vacanam| na tu svabhāvataḥ kiñcijjāyate, tasyāhetukatvaprasaṅgāt|

[36. kṣaṇikeṣvekārthakriyāniyamasya vyavasthāpanam|]
ekārthakriyāniyama eva kṣaṇikānāmayuktaḥ, kevalānāmapyaṁtyakṣaṇasarūpāṇāṁ darśanāt| tathāhi-‘idamevaṁrūpaṁ naiva ca’ iti darśanādarśanābhyāṁ vibhajyate| tatra yādṛśaḥ kṣityādayastadanyapratyayasannidhāvupalabhyante tādṛśā eva kevalā api| tatastadanyasahitā iva kevalā api samarthamaṅkurajanane svaṁ svaṁ kṣaṇāntaramārabheran| tataḥ kevalasyāpyaṅkurādijananasvābhāvyādajananācca ‘tatsvabhāvasya jananāt’ityanekānta eveti manyamānaḥ para āha-“tāni” svakāraṇāni kṣitibījādīni “enaṁ” samartham “aparasya” anyasya pratyayasya “sannidhāna eva kiṁ” kasmāt “janayanti” ? na kevalāni ?, sahitānāmeva sarvvadā sambhavāt iti cet āha- “kadācit” kasmiṁścit kāle “anyathā'pi” kevalā api “syuḥ” bhaveyuḥ| tathā hi-dṛśyanta evādhyātmikabāhyāḥ kvacit kārye yādṛśā yatsahitāḥ tādṛśā eva tadrahitā apīti| janayantu kevalā api sambhavantaḥ samartham, ko doṣaḥ ? iti cedāha-“tataśca” kevalānāmapi samarthajanakānāṁ sambhavāt “eko'pi” na kevalamanekaḥ “kvaci” ddeśādau samarthaḥ utpannaḥ kṣitibījādoiraṅkurādikāryaṁ “janayet” yadi tatsvabhāvasyāvaśyaṁ janakatvam| na ca kevalo janayati tatsvabhāvasambhave'pi tato'nekāntaḥ iti paraḥ|

etat pariharannāha-“aparāpara-” ityādi| aparaiścāparaiśca kuśūlatadapanetṛpuruṣaprayatnapiṭakādiprakṣepakṣetranayanaprakiraṇādibhiḥ “pratyayai”ryo “yogaḥ” tena kāraṇena “pratikṣaṇaṁ bhinnaśaktayo” na kadācit pūrvvāparakālabhāvina ekaśaktayaḥ aparāparapratyayayogalakṣaṇahetubhede'pyabhinnaśaktitāyāmahetukatvaprasaṅgāt| anyatrāpi ca śāliyavabījādau śaktibhedasya hetubhedanibandhanatvāt|

“saṁskārāḥ” sametya sambhūya ca pratyayaiḥ kriyamāṇāḥ “santanvantaḥ” santānena bhavanto “yadyapi kutaścit sāmyād” varṇṇena saṁsthānena anyena vā kenacitprakāreṇa sādṛśyādekākaraparāmarśapratyayajananalakṣaṇāt samānaṁ rūpameṣāmiti “sarūpāḥ” sadṛśāḥ “pratīyante” pratyabhijñāyante “tathāpi” kṛtrimākṛtrimāṇāmiva maṇimuktādīnāmaparāparapratyayogalakṣaṇasāmagrībhedād “bhinna eva” visadṛśa eva na pratyabhijñānavaśādabhinnaḥ tulyarūpa “eṣāṁ” bījādīnāṁ “svabhāvaḥ” yata evaṁ “tena” bhinnasvabhāvatvena bhinnaśaktitayā vā'parāparasāmagrījanyatvena kṣaṇānāṁ siddhyā “kiñcideva” kṣitibījādikaṁ “kasyaci”deva kāryasyāṅkurādestajjananasamarthasya vā “kāraṇam”| na sarvvaṁ sarvvasya| tathā ca vyagrāṇāṁ kṣitibījādīnāmaṅkurajananasvabhāvatā samarthakṣaṇajānanasvabhāvatā vā nāstyeveti tatsvabhāvasya jananādajanakasya cātatsvabhāvatvādityatra nānekāntaḥ yato yo yatsvabhāvaḥ sa svahetorevotpadyamānaḥ tādṛśo bhavati na punastabhdāve hetvantaramapekṣata ityatrānekāntaḥ syāditi| pratyabhijñānasya ca sarūpatāviṣayasya sāmagrībhedādanumitabhinnaśaktisvabhāvatvena bādhyamānatayā prāmāṇyābhāvāt na tataḥ sarūpatāsiddhiḥ kṣaṇakṣayiṇāmiti|

pūrvvaṁ ca ‘ata evāna(eva ta)yoravasthayorvvastubhedo niśceyaḥ ityādinā ekatvaviṣayaṁ pratyabhijñānaṁ nirastam| adhunā tu tulyasvabhāvatāviṣayamiti bhedaḥ| etadapi tatra ‘aparāparotpatteḥ’ ityanenoktameva| vipañcanārthaṁ tu punaḥ iha upanyastam|
[37. kṣaṇikeṣu hetuphalabhāvavyavasthāyāḥ kathanam|]
kiñcideva kasyacit kāraṇam ityuktam tatra kiṁ kasya kāraṇamiti śakyaparicchedamapyādhyātmikeṣu tāvad darśayannāha-“tatra” ityādi|“tatra” teṣu pratikṣaṇaṁ śaktisvabhāveṣu kṣaṇikeṣu bhāveṣu| vyavadhānaṁ-vyavadhīyate yana, tadādiryeṣāṁ atidūrātyāsannatvādīnāṁ te'vidyamānā yasmin deśe so'vyavadhānādiḥ deśo yasya so'vyavadhānādideśaḥ, rūpamindriyaṁ cādī yasya manaskārādeḥ sa rūpendriyādiḥ sa cāsau karaṇakalāpaśca sāmagrīlakṣaṇastathoktaḥ, avyavadhānādideśaścāsau rūpendriyadikāraṇakalāpaśca sa“vijñānajanane samartho hetuḥ” nānyaḥ, tabhdāva eva tasya bhāvāt, anyabhāve'pi cābhāvāt, etanmātranibandhanatvācca samarthāsamarthavyavasthāyāḥ| “yasteṣā” mindriyādīnāṁ “parasparopasarppaṇasya” anyonyaḍhaukanasya| “ādi” grahaṇād vyavadhānāpanayanā.................................................................................................................... [sā]magryadhīnatvenāsaṁvāditi|

imamevaṁvidhaṁ hetuphalabhāvapratiniyamaṁ niravadyamādhyātmikeṣu darśitam anyatrāpyatidiśannāha-“anena nyāyena” ityādi| yo'yamanantaraṁ hetuphalabhāvapratiniyame nyāya uktaḥ so'nyatrā'pi “sarvvatra” draṣṭavyaḥ| sarvvatreti vacanāt akṣaṇikeṣvapi pratītirmmā bhūt ityāha-“pratikṣaṇam” ityādi| yāḥ kṣaṇe kṣaṇe'nyāścānyāśca svabhāvabhedānvayinyaḥ śaktayo bhavanti tatrāyamekārthakriyāpratiniyamaḥ sahakāriṇāṁ draṣṭavyaḥ| na tu ye sthiraikasvabhāvā bhāvāḥ paraiḥ kalpyante teṣvapi| sthairyaṁ santānāśrayeṇāpi vyapadiśyetetyekagrahaṇam| kṣaṇe'pyekatvamastīti sthiragrahaṇam|

[38. akṣaṇike ekārthakriyākāritvasyābhāvaḥ|]
kasmāt punaḥ sthiraikasvabhāveṣu neṣyate ? ityāha-“svabhāva-” ityādi| kāmaṁ bhāvaḥ svayaṁ na bhavet| na tu svata eva svabhāvasyānyathātvaṁ sambhavati| tataśca sthiraḥ padārtho yadi kāryotpādanasamarthasvabhāvaḥ tato'syākriyā nopapadyate iti sarvvadaiva kuryāt| athāsamarthasvabhāvaḥ| tadāpi kriyā'nupapannā, sarvvadaiva na kuryāditi bhāvaḥ| yattu kadācit karoti kadācinna ityetanna labhyate| tataścākṣaṇikānāṁ tatkāryakriyāsamarthasvabhāvatve sahitāsahitāvasthayorekarūpatvāt kevalānāmapi tatkāryakriyāprasaṅgena kuta ekārthakriyāpratiniyamalakṣaṇaṁ sahakāritvaṁ sambhavet ?|

atra para āha-“anyasahitaḥ” ityādi| yadyapi kevalasyapyakṣaṇikasya samarthaḥ svabhāvaḥ tathāpi anyasahitaḥ karoti na kevalaḥ| ayamapi hyasya svabhāvaḥ yad-‘anyasahitena svakāryaṁ karttavyam na samarthasvabhāvenāpi satā kevalena’ iti|

siddhāntavādyāha-“kiṁ kevalasya” ityādi| anyasahitenaiva svakāryaṁ karttavyaṁ na kevalena ityetat kevalasyāsamarthasvabhāvatve yujyate nānyatheti manyamānasya praśnaḥ| parastvanavagatābhiprāya āha- “samartha”iti| kevalasyāpyakṣaṇikasya samartha eva svabhāvaḥ anyathā'syākṣaṇikataiva hīyeteti| siddhāntavādyāha-“kinna karoti” iti| nahi samarthasyākriyā, sahitasyāvasthāyāmiva yujyata iti sahitasyaiva kriyāmicchatā kevalasyāsamarthasvabhāvataivopagantavyā|

atha matam-kevalasya yadi śiraśchidyate tathāpi na karotītyata āha “akurvvan” ityādi| kāryānumeyaṁ hi sāmarthyaṁ na ca kevalasya kadācidapi kāryakriyā'stīti kathaṁ sāmarthyaṁ kalpyate ?| nāyaṁ niyamaḥ yat samarthasvabhāvenāvaśyameva kāryaṁ karttavyam, anyathā'pi darśanāt iti manyamāna aha paraḥ-“kuvindādayaḥ” ityādi| siddhāntavādyapahasannāha “krīḍanaśīlaḥ” ityādi| devānāṁpriyaḥ ṛjuḥ mūrkho va sukhasaṁvarddhitatvāt ramaṇasvabhāvaḥ, krīḍanaṁ bāladharmmaḥ, tatsādharmyeṇa prajñāvaikalyaṁ darśayati, sukhaidhitatvena śāstreṣvanabhiyogam| yo hyanabhiyukto durbuddhiśca sa “kṛtamapi” vastu vismaraṇaprakṛtitvāt punaḥ punaḥ “kārayatīti” punaḥ pratividhāpayati| kva punaretat prativihitam ? ityāha-“tathāhi”-ityādi| ‘bījādivadanekāntaḥ’ ityanena prastāvena nirlloṭhitamevaitat|

tadevamakṣaṇikasya samarthasvabhāvatve sahitasyaiva kāryakriyāsvabhāvatvavirodhāt kevalasyākriyā'nupapanneti pratipādyopasaṁharannāha-“tasmāt tatsvabhāvasya” kāryakriyāsamarthasya “anyathātvāsambhā(mbha)vāt” kadācidasamarthatvābhāvāt “taddharmmaṇaḥ” kāryakriyādharmmaṇaḥ tathābhāvaḥ kāryakriyā “antyāvasthāvat” sahitāvasthāyāmiva “anivāryaḥ|

[39. mīmāṁsakasaṁmatasya bhāvasvabhāvarūpasāmarthyasya nirāsaḥ|]
syānmatam-kevalo'yamakṣaṇiko'samartha eva| tataḥ kevalo na karoti, sahitāvasthāyāṁ tvasya sāmarthyaṁ sahakāribhyo jāyate| tataḥ sahita eva karotītyata āha-“antyāvasthāyāṁ sāmarthyotpattau” kīdṛśasya “prāgasamarthasya” sataḥ “tasya sāmarthyasya” yasya tadupajāyate “tatsvabhāvatve” mīmāṁsakādibhiriṣyamāṇe| nahi teṣāṁ samarthasya sāmarthyasya ca svabhāvabhedo'bhimataḥ| kathañcit tabhdede'pi tatsvabhāvatayaiva pratīyamānatvāditi te manyante| “apūrvvotpattireva sā” apūrvvasyaiva vastunaḥ sā utpattiryā tatsvabhāvasya sāmarthyasya| nahyekasvabhāvatve sāmarthyamevāpūrvvamupajātaṁ na samarthaḥ iti yuktam, tayoḥ svabhāvabhedaprasaṅgāt, viruddhadharmmādhyāsasya bhedalakṣaṇatvāt|

nanu pratīyamāne eva sāmarthyatadvatorutpattyanutpattī ekasvabhāvatā ca kathaṁ ninhotuṁ śakyate ? iti cet| na| apramāṇena pratīteḥ, anyathā pratītyanusāriṇā bhavatā dvicandrādayo'pi na ninhotavyāḥ| bādhakapramāṇasambhavāt te'panhūyanta iti cet| ihāpi vastuna ekasvabhāvasyotpattyanutpattī parasparaviruddhe bādhike kiṁ neṣyete ?| vyavasthitasyaiva vajropalāderddharmmiṇaḥ tatsvabhāvaṁ sāmarthyamutpannamiti ca purvvāparakālayorapratibhāsamānavivekaḥ kathaṁ pratīyāt ?|

vijñānādikāryasyānutpattiyaugapadyodayaprasaṅgāt cakṣurādisānnidhye prāgasat tat sāmarthyamutpannaṁ kramavacceti niścaya iti cet| yadyevamekākāratayā pūrvvāparakālayoradhikṛtaṁ pratyabhijñānamupajāyamānamapūrvvasāmarthyapratibhāsaviviktopalādigrāhyapyanumānādarthāpattito vā bādhāmanubhavanna pramāṇamityupagataṁ syāt| tathā, utpattnutpattyorekasvabhāvatāyāṁ virodhāt samarthasyaivāpūrvvasyotpattiḥ sadṛśāparabhavagrahakṛtaścārvāgdarśanānāmekatvavibhramo lūnapunarjjāteṣviva keśanakhādiṣviti kiṁ neṣyate ?|

[40. naiyāyikābhimatasya bhāvāsvabhāvarūpasāmarthyasya nirāsaḥ ]
atha sāmarthyaṁ sahakāripratyayasānnidhyalakṣaṇamevetyatatsvabhāvamiti nāpūrvvotpattiprasaṅga iti naiyāyikādayo manyeran atrāha-“atatsvabhāvatve” sāmarthyasyeṣyamāṇe “sa” bījādiḥ padārthaḥ “prāgiva” tadrūpāparityāgāt “paścādapyakāraka eva”| kuta ?| sāmarthyamityākhyā yasya padārthāntarasya sahakāripratyayasānnidhyalakṣaṇasya sa evātiśaya[śabda]vācya iti naiyāyikairabhyupagamāt| tata eva tabhdāvabhāvitvena kāryotpatteḥ| te'pi sahakāriṇaḥ pratyayāḥ yadyakṣaṇikāḥ teṣvapyevaṁ prasaṅgo'nivārita eveti kṣaṇikatevaikārtha[kriyā]pratiniyamalakṣaṇaṁ sahakāritvamicchato'bhyupeyā|

punarapyakṣaṇikānāmekārthakriyāpratiniyamaṁ nirākartumupacayahetumāha- “api ca” ityādi| yo'sāvakṣaṇiko bhāvaḥ sakaleṣu sahakāriṣu svakāryaṁ karotītīṣyate, sa tadaiva tāvat kasmāt karoti ?| yena hi kāraṇena tatkāryakriyāsvabhāvatvena tadā karoti tene(nai)va sthirasvabhāvatvāt prāgapi kuryāt, tataḥ kuto'syaikārthakriyāpratiniyamaḥ ? iti bhāvaḥ|

“kā cānyā mṛgyate yuktiḥ yathā tad dṛśyate tathā ” iti sarvvatreyamapratihatā yuktiriti manyamānaḥ kumārilaḥ prāha- “kurvvan dṛṣṭaḥ” ityādi| yatastadaiva kāryaṁ kurvvam(n) dṛṣṭo mayā “tena darśanabalena karotīti brūmaḥ”, kimatrānyayopapattyā'bhihitayā ?, prāk tat kurvvanna dṛṣṭaḥ tena na karotītyekārtha[kriyā]pratiniyamaḥ sidhyati akṣaṇikānāmapīti| bhāvo hi kāryaṁ karoti tajjananasvabhāvatayā na darśanabalenādṛṣṭasyāpi svakāryakaraṇāt ato nedamuttaraṁ sambadhyata ityupahasannāha- “aho mahāsamarthyam” ityādi| mahāprabhāvasya bhavato mahasāmarthyaṁ darśanam, yasmādetabhdāvān kāryakaraṇasvabhāvavikalānapi-yadi kāryakaraṇasvabhāvatvād bhāvāḥ kāryaṁ kuryuḥ tadaitadevottaraṁ kiṁ noktam ?, yataḥ kāryakaraṇe darśanamuttarīkṛtamiti kṛtvā-“svabhāvamātreṇa” ātmasattāmātreṇa “nānāprakāreṣu vyāpāreṣu niyuṅkte” tat kathaṁ mahāsāmarthyaṁ na syāt ?| na cātra me kācidakṣamā kintu “yadi nāma kiñcit” kāraṇaṁ “kathañcid” anādṛtasya vā vyākṣiptasya vā “atra bhavata” iti pūjāvacanam “darśanasya viṣayatāmatikrāmet” tadā “hanta” iti dainyobhdāvanametat, aprasavo dharmmo'sya tadidam- “aprasavadharmmakaṁ” tato'petasantānaṁ “syādi”ti iyamasmākaṁ cintā cittaṁ dunoti|

para āha- “na vai vayam” ityādi| naiva vayaṁ kāryakaraṇasvabhāvarahitānāṁ “bhāvānāmasmaddarśanavaśāt kāryakriyāṁ brūmaḥ, kintu” svabhāvenaiva te bhāvāḥ tatkāryakaraṇasvabhāvāḥ, tataḥ svakāryaṁ kurvvanti| “tān paśyantaḥ kevalaṁ jānīmahe” ta ete kārakasvabhāvā iti| darśanasya hi yathāvasthitavastuvijñāne vyāpāraḥ, nāvidyā(dya)mānasvabhāvakriyāyāmiti|

siddhāntavādyāha- “satyam, idamapyasti”| kiṁ vayaṁ nyāyānurāgitayā nyāyyaṁ vacanamupalakṣayāmaḥ, uta bhavāneva sarvvadā nyāyyavacanarahito'pi kathañcinnyāyyamuktavān iti sañjātaparitoṣaḥ pṛcchati-kiṁ tad ? ityāha- “svabhāvasteṣāṁ” bhāvānāṁ “kāryakriyādharmmā” kāryakaraṇadharmmā “tena” kāraṇena “samastāḥ” samagrāḥ pratyayāḥ sahakāriṇo yeṣāṁ teṣāmakṛtvā kāryaṁ “nopekṣāpattiḥ” naudāsīnyapratipattiḥ iti satyam-idamapyasti bhavato nyāyyaṁ vacanamiti, kintu idamasi praṣṭavyaḥ- “sau['kṣepa]kriyādharmmā svabhāvaḥ kiṁ teṣāṁ tadaivāntyāvasthāyāṁ” samagrāvasthāyāṁ yadanantaraṁ kāryamutpadyate tadaiva “utpannaḥ ? āhosvit prāgapi” parasparavirahāvasthāyāmapi “āsīt” ?|

tatra tadaivotpanne tatsvabhavatve'pūrvvotpattireva, atatsvabhāvatve so'kāraka eveti prāguktadoṣabhayāt para āha-“āsīt”| kutaḥ ? pracyutaśca utpannaśca pracyutotpannaḥ, tasya pratiṣedhaḥ “apracyuto'nutpa(apracyutotpa)nnaḥ” sthira ekaḥ svabhāvo yeṣāṁ bhāvānāṁ teṣāṁ kasmiṁścit kāle “kasyacit” svabhāvasya tatropalabdhasya “abhāvavirodhāt”| kṣaṇikeṣveva hyekadā dṛṣṭaḥ svabhāvo'nyadā na bhavet tadā tasyānyatvāt| nāpracyutānutpannapūrvvāpararūpeṣu sthireṣu bhāveṣviti|

atrāha-“tat kimidānīm” ityādi| syānmatam-naivedamanena vākyena sadṛśamasmadvākyamityāha-“ko vā'sya” ityādi| yadyetadanena tulya na bhavati tadā sakalasahakāryavasthāyāḥ “prāgapi” ayam “akṣepakriyāsvabhāvaḥ” avilambitakāryakaraṇasvabhāvaḥ “kāryaṁ ca na karotī”tyasya bhāṣitasyārtho vaktavya iti|

naiyāyikāstu manyante-bhāvānāṁ sahakārisannidhānāsannidhānāpekṣayā kārakākārakasvabhāvavyavasthā, na svabhāvataḥ, tenāyamapracyutotpannasthiraikasvabhāvatve'pi na prāgapi svakāryajananasvabhāvaḥ, kintu sannihitasakalasahakāripratyaya eveti| tanmatamāśaṅkamāna āha- “sahitaḥ” ityādi|

etannirasyati- “anyastarhi” ityādi| yadi nāma sahitasya svakāryajananasvabhāvatā, kevalasya ca tadviparītarūpatā, anyatvaṁ tu kasmābhdavati ? ityata āha- “svabhāvabheda” ityādi| “svabhāva bheda eva hi bhāvabhedasya lakṣaṇam”| sa cet tatkāryajanakājanakarūpatayā bhidyate, śāliyavabījādīnāmiva kathamiva bhāvabhedo na syāt ?| nahi svabhāvādanyo bhāvaḥ yatastabhdede'pi na bhidyeta, niḥsvabhāvatāprasaṅgāt|

nanu coktaṁ svato janakājanakasvabhāvatāvirahāt pratyayāntarabhāvādyapekṣatvāt janakājanakarūpatāyāstabhdede'pi kuto bhāvabhedaprasaṅgaḥ ?, tasyāparāpekṣasvabhāvabhedalakṣaṇatvāt ityata āha-“nahi sa sāhitye'pi” ityādi| tadaitaduttaraṁ bhāvatkaṁ sambadhyeta yadi bhāvo yo'sau paraḥ sahakāritvābhimataḥ sannidhīyate tadrūpeṇa karttā syāt na svarūpeṇa| na caitadasti, tathābhāve hi paramārthataḥ sa eva paraḥ karttā syāt| tatra tu kartṛtvavyapadeśaḥ kalpanānirmmita eva bhavet| na ca kalpanānuvidhāyinyo'rthakriyāḥ| nahi māṇavako dahanopacārādādhīyate pāke| tataśca nāsyānupakāriṇo bhāvamapekṣeta kāryamiti tadrahitebhya eva sahakāribhyo bhavet| yadvā tebhyo'pi na bhavet| teṣāmapi pararūpeṇa kartṛtve svayamakārakatvāt| tataḥ sarvveṣāmevaṁ svayamakārakatve pararūpeṇāpyakārakatvāt sarvvathā kārakoccheda eveti na kiñcit kutaścit jāyeta| tasmāt svarūpeṇaiva bhāvaḥ svakāryasya karttā na pararūpeṇeti nāsyottarasyāvakāśaḥ| tato'nyaḥ sahito'nyaśca kevalaḥ ityetadavicalameveti|

atha yena svarūpeṇāyaṁ janakastadasya sahitāsahitāvasthayoḥ sarvvadā'sti tadā svarūpaṁ ca svakāryajanakamasya sthirasvabhāvasya prāgapi sahitāvasthāyāstadeva yatsahitāvasthāyāmakṣepakriyāsvabhāvamiti tasmāt na kathaṁcit kāryakriyāvirāmaḥ| athavā kadācit paro brūyāt svahetubhirevāyaṁ pratyayāntarāpekṣaḥ svakāryajananasvabhāvo janita iti kevalo na karoti| na cāsya sahitāsahitāvasthayoḥ svabhāvabhedaḥ, pratyayāntarāpekṣasvakāryajananasvabhāvatāyāḥ sarvvadā bhāvāt ityata āha- “nahi sa sāhitye'pi” ityādi| svarūpeṇaivāsya kartṛtvāt tasya ca prāgapi bhāvāt pratyayāntarāpekṣāyāśca tato labhyasyātmātiśayasyābhāvenāyogāt upakāralakṣaṇatvādasya, anyathā'tiprasaṅgāt, kevalasya kāryakaraṇamanivāryamiti akurvvataḥ kathaṁ sahitāvasthāyā na bhedaḥ syāt ? iti bhāvaḥ| pratyayāntarāpekṣasvakāryakaraṇasvabhāva ityapi pararūpeṇākārakasya pratyayāntarasannidhānopalakṣitakāle kārakatvaṁ na prāgityayamarthaḥ| tataśca kadācit kāryakriyāsvabhāvo na sarvvadā iti brūvatā kathaṁ sarvvadā kāryajananasvabhāvatā'syoktā bhavati ?| nanvevaṁ svabhāvabheda evāsya tadatatkālayoḥ samarthitaḥ syāt| tasmānnākṣaṇikānāmekārthakriyāpratiniyamalakṣaṇaṁ sahakāritvamiti sthitam|

paraḥ samānadoṣatāmāpādayannāha- “yasyāpi” ityādi subodham| yadi nāma kṣaṇikastathāpi kinna bhavati ? ityāha- “uktaṁ yādṛśasya” sahakāribhirapṛthagbhāvinaḥ “kriyā”| ‘te samarthā eva svabhāvato'ntyāḥ pratyayāḥ saha jāyante kṣaṇikā yeṣāṁ prākpaścātpṛthagbhāvo nāsti’ ityatra| “sa kathamekakṣaṇabhāvī” ekasminnevāntye kṣaṇe bhavanaśīlaḥ “anyathā bhavet” antyakṣaṇāt prāk paścāt pṛthagvā bhavet ? “yaśca” anyathā “bhavati sa” evāntyakṣaṇabhāvī sahakārisantānopakṛtasvabhāvo'kṣepakriyādharmmā “na bhavatīti nāyam” akṣaṇīkapakṣoditaḥ “prasaṅgaḥ” kṣaṇikapakṣe| kutaḥ ?| “kārakākārakayoḥ” ityādi| kārako'ntyaḥ akārakastadanyaḥ tayoryaḥ “svabhāvaḥ” sa bhinno'pi bhedāvivakṣayaikatvenoktaḥ| tathā kārakasya yo heturupāntyaḥ, akārakasyāpi yo hetustadanyaḥ sa bhinno'pyabhedavivakṣayaivaikatvenoktaḥ| tena kārakākārakayoryau svabhāvau tayorekatra dharmmiṇi virodhāt| tathā tayoḥ svabhāvayorjanakau yau hetū-ekaḥ kārakasvabhāvajanako'nyaścākārakasvabhāvajanakaḥ- tayorapyekatra dharmmiṇi virodhāt, anyatve sati| akārakasvabhāvajanakahetorutpannasyākārakasya svabhāvasyānyatvāt “yaśca bhavati sa eva na bhavatīti nāyaṁ prasaṅga” iti|

[41. kāryasyaiva sahakāryapekṣeti matasya nirāsaḥ|]
aparastvanyathā śirarūpeṣvekārthakriyāpratiniyamaṁ kalpitavān tamupanyasyati “yo'pi manyate” ityādi| bhāvasya hyakṣepakriyādharmmaiva sarvvadā svabhāvaḥ, na tu yathā kecid brū(bru)vate- sahakārisannidhānāpekṣā vastūnāṁ karakasvabhāvavyavasthā, na svata iti| svato'kārakatve pararūpeṇa kārakatvāyogāt karakavyavasthocchedaprasaṅgāt| sa evaṁvidhasvabhāvo na kadācit sāhityaṁ svakāryakaraṇe'pekṣate yato'nyaḥ sahito'nyaśca kevalaḥ kārakākārakasvabhāvabhedāt syāt| sa tarhi sarvvadā tatsvabhāvaḥ kāryaṁ kinna karoti ? iti cet| kāryasya pratyayāntarāpekṣasvabhāvatayā tasmiṁ (smin) sarvvadā janakatvenāvasthite'pi kevalādabhāvāt, tenātra kāryamevāparādhyati, yat tasmiṁ(smin) kevale janakatayā'vasthite'pi pratyayāntarāṇyapekṣata iti| tataḥ tadātmanaḥ kāryasya sahitebhya eva bhāvādekārthakriyālakṣaṇaṁ sahakāritvamakṣaṇikānāmapyupapadyata iti| siddhāntavādī pūrvvadoṣānatikramamasya darśayannāha-“tasyāpi” evaṁvādinaḥ “kathaṁ sa” nityābhimato bhāvaḥ “kevalaḥ karotyeva” ‘akṣepakriyādharmmaiva sa tasya svabhāvaḥ’ iti vacanāt| kāryaṁ ca sahitebhya eva bhavati, ‘sāmagrījanyasvabhāvatvāt tasya’ iti vacanāt| tasmāt kevalānna bhavatīti “tadavastho virodho” yaḥ pūrvvamuktaḥ| tathāhi-yadyakṣepakriyādharmmā tadā'vaśyamanena kāryaṁ kartavyam na cedavaśyaṁ karoti kathamakṣepakriyāsvabhāvaḥ|

akṣepeṇā kāryadarśanādakṣepakriyāsvabhāvatā'vagamyate nānyathā iti parābhiprāyāśaṅkayā''ha- “na kevalaḥ” ityādi| naivaṁ mayoktaṁ kevalaḥ karotyeveti kintvakṣepakriyāsvabhāva iti| atrāha- “kathamidānīm” ityādi| yadi karotyeveti neṣyate kathamakṣepakriyāsvabhāva iti kathyate ?| atha tathocyate tathā nanvetadevānena “vacasā paridīpitam” abhihitaṁ bhavati| kiṁ tat ?| karotyeveti| sa eva hyakṣepakriyāsvabhāvo yaḥ karotyeva, yastu nāvaśyaṁ karoti sa kathaṁ tadrūpaḥ syat ?| yadapyuktaṁ ‘kāryasyaivāyamaparādho yat tasmiṁ (smin) janakatayā'vasthite pratyayāntarāṇyapekṣate’ iti tadapyayuktam, yataḥ “kāryaṁ” cāyamakṣaṇiko bhāvaḥ “kevalo'pi samarthaḥ san paraṁ” pratyayāntaram “apekṣamāṇaṁ kathamupekṣeta ?” naiva| anupekṣamāṇena kiṁ karttavyam ?| āha- “paraṁ” pratyayāntaram “anādṛtya” tiraskṛtya etat kāryaṁ “prasahya” haṭhāt “kuryāt”| ka evaṁ satyasya guṇo bhavati ? iti cet, āha- “evaṁ hi” paramanādṛtya haṭhāt svakāryaṁ “kurvvatā'nena” kevalenāpi samarthena satā yat tadātmanaḥ kevalasyāpi “sāmarthyaṁ” tad “darśitaṁ” prakāśitaṁ bhavati| anyathā'nyasahitasyaiva karaṇāt kevalasya ca kadācidapyakaraṇāt na ‘ayaṁ kevalo'pi samarthaḥ’ iti pareṣāṁ buddhiḥ syāt| tato'yaṁ tiraskṛtaprabhāva iva kathaṁ bhrājeta ?| tasmādayuktamucyate kāryaṁ pratyayāntarāpekṣamiti|

kāryāpekṣayā'pi virodhasya tādavasthyaṁ darśayannāha- “kāryaṁ param” ityādi| kāryasya parāpekṣāṁ brūvan kevalāt kāraṇādanutpattimasya kathayasi, ‘sa kevalo'pi samarthaḥ’ itīdaṁ vadaṁstataḥ kevalādutpattiṁ kāryasya brūṣe| ete caikasyaiva kāryasya| tat evaikasmāt kāraṇādutpattyanutpattī parasparaviruddhe “kathamekatra” kāryākhye dharmmiṇi “syātām ?” viruddhadharmmādhyāsasya bhedalakṣaṇatvāt| ekatra te brūvāṇo ‘mātā ca vandhyā ca’ ityanena sadṛśaṁ brūṣa iti na pūrvoktadoṣānmucyase, yata evamapi brūvāṇo viruddhameva brūte na ca lakṣayati “tat” tasmāt “ayam” akṣaṇikavādī kṣaṇikapakṣasyānavadyatayā tadvādināṁ nirddoṣatāsampatsu amarṣalakṣaṇerṣyā eva śalyaṁ antarduḥkhahetutvāt tena vitudyamānāni vyathyamānāni marmmāṇi yasya so “'yamīrṣyāśalyavitudyamānamarmā” varāko'svasthacittatayā viruddhābhidhānamapyalakṣayan “viklavam” ākulaṁ pūrvvāparāsambaddhaṁ “vikrośati” viroditi “iti” kṛtvā asvasthacittavacaneṣvanādarāt taddoṣobhdāvanasya sutarāṁ duḥkhotpādanena kṣatakṣāraniṣekatulyatvāt “upekṣāmeva” vipaścitānāṁ (ścitāṁ) kṛpādhanānām “arhatīti”|

tadevamakṣaṇikeṣu na kathañcidekārthakriyāpratiniyamalakṣaṇaṁ sahakāritvaṁ sambhavatīti pratipādyopasaṁharannāha- “tasmādidam” ityādi| yeṣāṁ hi sthirarūpatayā pṛthagapi bhāvaḥ sambhavati teṣāmakṣaṇikānāṁ “pṛthak” kevalānāṁ “kāryakaraṇasambhavena” hetunā sahaiva kurvantīti sahakāritvaniyamāyogādidamekārthakriyālakṣaṇaṁ sahakāritvaṁ kṣaṇikānāmeva| teṣāṁ svahetupariṇāmopanidhidharmmāṇāṁ parasparopādānasahakāripratyayaikasāmagrījanyānāṁ pṛthagasambhavāt|

[42. kṣaṇīkapakṣe eva ekārthakriyārūpasahakāritvasya vyavasthā|]
nanu atiśayotpādanalakṣaṇamapi sahakāritvaṁ bhāveṣu dṛśyate tat kathamuktaṁ prāk ‘sarvvatra naivātiśayotpādanaṁ sahakriyā, kiṁ tarhi bahūnāmekārthakaraṇameva’ ityata āha- “yatra tu santānopakāreṇa” ityādi| ekārthakriyālakṣaṇameva sahakāritvaṁ sarvvatra na kvacidatiśayotpādanaṁ sambhavati| yatra tu santānopakāreṇa pūrvvapūrvvapratyayebhyo viśiṣṭaviśiṣṭatarottarottarakṣaṇajanena bhāvāḥ sahakāriṇo vivakṣitakāryasya hetutāṁ pratipadyante-yathā taṇḍulādibhya odanādijanmani dahanodakādayaḥ, bījādibhyaścāṅkurādijanmani pṛthivyādayaḥ - tatra viśeṣotpādanaṁ pratyayānāṁ sahakriyocyate loke| santānāśrayeṇa pūrvvakṣaṇebhyo dvitīyādiviśiṣṭakṣaṇalakṣaṇaṁ santānākhyaṁ kāryamāśrṛ(śri)tya purvvottarakṣaṇayorekatvādhyavasāyena tasyaivāyamatiśaya iti na dravyāśrayeṇa| aupacārikameva na tu pāramārthikam| pūrvvapūrvvakṣaṇebhyastu svahetupariṇāmopanidhidharmmabhya uttarottaraviśeṣotpattau pūrvvakāraṇakalāpasyaikārthakriyālakṣaṇameva tatra paramārthataḥ sahakāritvamiti na kācit kṣatiriti| kasmād dravyāśreyeṇātiśayotpādanaṁ neṣyate ?| kṣaṇike dravye vastuni viśeṣasyānutpatteḥ tasyānantarakṣaṇabhāvarūpatvād|

yadi tarhi kṣanike taṇḍulādidravye viśeṣo notpadyate, anantaramapyasau mā bhūt| tato yathā parasparato viśeṣamanāsādayanto'pi kṣaṇikāḥ sahitā eva kurvvanti na kevalāḥ, evamakṣaṇikā api| tenaiṣāmekārthakriyālakṣaṇameva sahakāritvaṁ bhaviṣyati| na ca śakyaṁ vaktum-yo yasya prāgakārakaḥ svabhāvaḥ sa paścādapīti| tathā hi-prabhāsvarādapavarakaṁ praviṣṭasyendriyamarthapratipattimakurvvadapi paścāt kurvvāṇamupalabhyate| taduktam-

“na hi praviṣṭamātrāṇāmuṣṇād garbhagṛhādiṣu|
arthā na pratibhāntīti gṛhyante nendriyaiḥ punaḥ||” iti|
ata āha-“nahi taṇḍulādīnām” ityādi| viśeṣānutpattau sannidhānasyāpyasannidhānatulyatvāt dahanādibhāve'pi taṇḍulādibhyo naudanajanma syāt| tathā prabhāsvarādapavarakaṁ praviṣṭasya yadīndriyaṁ svopakāribhyo'tiśayaṁ krameṇa na pratipadyate tadā prāgiva paścādapyarthapratipattiṁ naiva janayet| tasmādyadasambhavi kāryaṁ yatra dṛśyate tasya tato'nyatvameva, śālibījādiva kodravabījasyeti niratiśayādanyatvameva sātiśayatayā tatkāryakāriṇa iti| evaṁ tāvad yatra sahakāribhyaḥ krameṇa kāryaṁ bhavati tatrātiśayotpādanalakṣaṇamaupacārikaṁ sahakāritvamekārthakriyālakṣaṇameva tu mukhyaṁ tatrāpīti pratipāditam|

yatra tvakṣepeṇaivārthasannidhimātreṇa sahakāriṇaḥ kāryaṁ kurvvanti kiṁ tatrāpi santānāśrayamatiśayotpādanamasti ? ityata āha- “akṣepakāriṣu” ityādi| ‘ye hyavyavadhānādideśā indriyādayaḥ svahetubhyo jātāsteṣvavilambitakāriṣu na viśeṣotpattiḥ parasparataḥ sambhavati, kṣaṇikatvāt’ ityuktaṁ prāk|

yadi na viśeṣotpattiḥ tadā kathaṁ nirvviśeṣā jñānasya kāraṇībhavanti ? ityata āha- “tatra yathāsvaṁ” yasya ye ātmīyāḥ pratyayāḥ taiḥ, “parasparopasarppaṇavyavadhānādivirahāderāśrayabhūtairye jātāḥ” yogyaścāsāvatyāsannatvātiviprakarṣavirahād deśaśca sa ādiryasyāvyavahitadeśādeḥ tatrāvasthānamavasthā yeṣāṁ “te saha svabhāvaniṣpattyā” svabhāvaniṣpattirvvidyata ityeva kṛtvā “jñānahetutāṁ pratipadyante” tatra kiṁ parasparato viśeṣotpattyā prārthitayā ?| yadi hi svahetubhya eva parasparopasarppaṇādyāśrayebhyaḥ svakāryajananakṣamā yogyadeśādyavasthānalakṣaṇaviśeṣayogino notpadyeran, tadaiṣāṁ parasparato viśeṣotpattiḥ prārthyeta, na tu svahetubhya eva tathāvidhānāmutpattau| yata evaṁ “iti” tasmāt “tatra”teṣu akṣepakāriṣvindriyādiṣu “ekārthakriyaiva” mukhyaṁ “sahakāritvaṁ” na santānāśrayeṇa vyavasthāpyamānamatiśayotpādanalakṣaṇaṁ gauṇamiti|

atha viśeṣotpādanalakṣaṇaṁ sahakāritvaṁ kathaṁ na vyavasthāpyate ?| tadapi hi loke pratītatvād vyavasthāpanīyamevetyata āha- “yatra tu” kārye nāvyavadhānādideśopanipātamātreṇaivendriyādaya iva sahakāriṇaḥ pratyayatāṁ pratipadyante, kintu vivakṣitakāryotpādānuguṇaṁ pratikṣaṇaṁ prakṛṣyamāṇaṁ viśeṣamutpādayantaḥ “tatra” kālakṣepabhāvini kārye karttavye “hetusantāno”'parāparakṣaṇabhāvalakṣaṇa ātmātiśayāsādanārthaṁ sahakārīṇi pratyayāntarāṇyapekṣate, na tu tatsamānakālaḥ kāraṇakṣaṇa iti| “tata” stebhyaḥ kāraṇāntarebhyaḥ “svabhāvāntarasya” kāryotpādānuguṇaviśeṣaparamparālakṣaṇasya “pratilambhaḥ” santānasyaikatvenādhimuktasyocyate loke| paramārthatastu tatrāpi pūrvvaḥ pūrvvaḥ pratyayakalāpa uttarottarakāryotpādānuguṇe viśiṣṭakṣaṇe pratiniyata ityekārthakriyālakṣaṇameva sahakāritvamanubhavati|

kathaṁ punaḥ svabhāvāntarapratilambhasteṣām ?, yataḥ krameṇa kāryaṁ nirvvarttayantītyata āha- “tatra svarasataḥ” ityādi| “tatra” tasmin hetusantāne ye hetava upādānakāraṇākhyāḥ ye ca pratyayāḥ sahakārisaṁjñitāsteṣāṁ ye pūrvve prathama upanipātakṣaṇāḥ teṣāṁ vināśahetvanapekṣitayā svarasato nivṛttau satyāṁ tebhya eva svarasato nivarttamānebhyaḥ prathamakṣaṇebhyaḥ kāryotpādānuguṇena viśeṣeṇa viśiṣṭasya kṣaṇasyotpattiḥ tebhyo'nuguṇataraviśeṣavatāṁ tṛtīyakṣaṇānāṁ tebhyonuguṇatamaviśeṣavatāṁ caturthakṣaṇānām; evaṁ yāvadatyantātiśayavānantyaḥ kāraṇakalāpo jātaḥ tataḥ kāryasyotpattiḥ ityevaṁ sahakāribhyaḥ svabhāvāntarapratilambhaḥ, kṣepavatī ca kāryotpattiriti|

atra paraścodayannāha- “sahakāriṇaḥ” saha karaṇaśīlāt kāraṇāt, jātāvekavacanam, yat samutpannaviśeṣamanantaroktena prakāreṇa kāraṇaṁ antyasāmagrīkṣaṇalakṣaṇaṁ tato'ṅkurādikāryotpattau iṣyamāṇāyāṁ tasyaiva viśeṣasyādyasya kāryotpādanānuguṇasya yaḥ krameṇābhivarddhamānaḥ kāryasya janaka iṣyate tasyaiva utpattirnna syāt prathamakṣaṇopanipātināṁ parasparato viśeṣānāsādanāt kṣaṇānāmavivekāt anabhyupagamācca|

parasparato'navāptaviśeṣā eva kāryotpādanānuguṇaṁ viśeṣamārapsyanta iti cedāha- “aviśiṣṭāda” viśiṣṭebhyaḥ parasparato “viśeṣasya” kāryotpādānuguṇasyotpattāviṣyamāṇāyāṁ “kāryasya” aṅkurādeḥ syāt, viśeṣābhāvādityabhiprāyaḥ| tataśca parasparato viśeṣotpādānapekṣiṇa eva sahakāriṇaḥ kāryaṁ kurvvīran|

kimevaṁsati siddhaṁ bhavati ? iti cet, āha- “tena” yena kṣaṇikā api parasparato viśeṣotpādā'napekṣā eva svakāryaṁ kurvvanti ekakāryapratiniyamalakṣaṇaṁ ca sahakāritvaṁ pratipadyante tena kāraṇena “akṣaṇikānāmapi kāraṇatā syāt, apekṣaṇīyebhyaḥ svabhāvātiśayotpatiśca na syāt” ityakṣaṇikavādī kṣaṇikapakṣeṇa svapakṣasya sāmyamāpādayati| yadāha-

“kaḥ śobheta vadannevaṁ yadi na syādahrīkatā|
ajñatā vā yataḥ sarvvaṁ kṣaṇikeṣvapi tatsamam||
viśeṣahetavasteṣāṁ pratyayā na kathañcana|
nityānāmiva yujyante kṣaṇānāmavivekataḥ||”

iti| tatraitat syāt prathamakṣaṇe'pi kṣitibījādayaḥ parasparataḥ samutpannaviśeṣā eva sannidhīyante-

“yena yasyābhisambandho dūrasthasyāpi tena saḥ|”
iti nyāyāddhi dūradeśavarttināmapi hetuphalabhāvāt ityāśaṅkayāha-“atha sahakāriṇā” ityādi| sahakāriṇaḥ parasparasamparkkavikalā api vastudharmmatayaivānyonyamupakurvvantīti śahakāriṇā kāryotpādānuguṇaviśeṣajananāya kṛtaviśeṣa eva samparkkakāla upatiṣṭheta, evaṁ satyanavasthā syāt| tathā hi- tadviśeṣotpattāvapyaparaḥ sahakārikṛto viśeṣo'bhyupagantavyaḥ, tathā tadutpattāvapyanya iti|

atha naivaṁ sahakāriṇaḥ parasparasya kāryotpādānuguṇaviśeṣaṇimittamaparaṁ viśeṣaṁ kurvvanti, svabhāvata eva tatra teṣāṁ yogyatvāt ityata āha-“na ca” ityādi| naiva hi sahakāriṇaḥ kṣitibījādayaḥ parasparasya kāryotpādānuguṇo yo viśeṣaḥ tadutpādane “nityaṁ” sarvvakālaṁ yogyāvasthā “yena” yogyāvasthatvena “nityānuṣaktaḥ” nityānubaddhaḥ “eṣāṁ” kṣitibījādīnāṁ kāryotpādānuguṇaviśeṣajanako viśeṣaḥ syāt yataḥ ‘aviśiṣṭād viśeṣotpattau kāryasyāpi syāt’ ityetadapi parihriyeta|

kuta etad ? ityāha- “tadupāya” ityādi| teṣāṁ kṣitibījādīnāmupāye-yogyadeśopanipāte kāryavyaktidarśanāt apāye ca-parasparasamparkkavirāme kāryānutpattidarśanāt| yadi hi kāryotpādanuguṇaviśeṣotpādane sarvvadā yogyāvasthāḥ syuḥ tadā so'pi viśeṣaḥ sarvvadā syat| tatastatparamparābhāvi kāryamiti tadupāyāpāyayoḥ kāryasyotpattyanutpattī na syātām| tasmānna sahakāriṇaḥ kāryotpādānuguṇaviśeṣotpādane yogyāvasthāḥ sarvvadeti| yataḥ sahakāriṇā pṛthagavasthitenānavasthābhayāt kṛtaviśeṣo nopatiṣṭhate parasparataśca prathamasamparkkakṣaṇabhāvināṁ nopeyate yujyate vā| tena kāraṇenādyo viśeṣaḥ kāryotpādānuguṇaḥ sahakāribhyaḥ samānakālatayā nirupakārasya kṣitibījādeḥ “notpadyate”, utpadyate cāsau itīṣyate| tena samagrāvasthāvat sarvveṣāṁ vyagrāvasthābhāvināmapi kṣaṇānāmaviśeṣāt tajjananasvabhāvatve'pyajananāt samagrāvasthāyāmeva jananād| yathā kṣaṇikānāmekārthakriyāpratiniyamalakṣaṇaṁ sahakāritvaṁ tathā sthirasvabhāvānāmapi bhaviṣyatīti kṣinasarvvopāyo'kṣaṇikavādī sāmyamevātura iva bahumanyamānastatraiva bharaṁ kṛtavān|

siddhāntavādī bhaṅgyā paramupahasannāha-“nāsmākaṁ punaḥ punaḥ” ityādi| yadi punaḥ punarvvacane'pi lokasya nyāyapratītirbhavati śataśo'pi brūmaḥ| kimaṅga punarddhau trīn vā vārān ?| nahi parārthapravṛttānāmasmākaṁ punaḥ punarabhidhāne kaścidudvego bhavati| evaṁvādinaśca śāstrakṛtaḥ kvacit prakārāntareṇa tamevārthaṁ sphuṭīkurvvato ye punaruktatāaprihārāya yatante sa teṣāmasthānapariśrama eva| yadi nodvego hanta tarhyucyatām ityata āha- “na viśeṣotpādanādeva” ityādi| naiva viśeṣotpādanāt sahakāriṇāṁ sahakāritvaṁ paramārthataḥ kvacit sambhavati, yataḥ prathamakṣaṇabhāvināṁ bījādīnāṁ tadabhāvāt kāryotpādānuguṇe viśeṣe karttavye sahakāritāvirahaḥ syāt| kintvekārthākriyaiva sahakāriṇāṁ pāramārthikaṁ sahakāritvaṁ pūrvvoktābhiryuktibhiḥ sambhāvyate| sā ca prathamamasamparkkabhājāmastyeveti kiṁ na sahakāriṇaḥ syuḥ ?|

para āha- sā'pyekārthakriyā na bhavet parasparato viśeṣarahitānām| yadi punaḥ parasparato viśeṣarahitānāmapi tadekārthakriyā'ṅgikriyate tadā pratyekaṁ tadavasthāyāṁ tadutpādanasāmarthyābhyupagamāt tadavasthāyāmiva pṛthagapi sā bhavet| tathāhi-te tadavasthāyāmapi parasparato nirvviśeṣā eva kurvvanti| teṣāṁ pṛthagapi tadviśeṣakriyā kathamiva na prasajyeta ?| nahyeṣāṁ saṁhatāsaṁhatāvasthayoḥ kaścidviśeṣo'stīti| bhavatu, ko doṣaḥ ? iti cet; “tathā ca” kāryotpādānuguṇaviśeṣasya pṛthakkaraṇaprasaṅge sati “tasmād viśeṣād bhavanaśīlam” aṅkurādi “kāryamapi” viśeṣavat kevalāt sahakāriṇaḥ syāt iti cenmanyase, atrāpi sarvvamuktamuttaram| tathā hi- saṁhatāsaṁhatāvasthayonnirviśeṣā eva kṣaṇakṣayiṇo bhāvā iti yaducyate tat kiṁ tāvadviśeṣamātrāpekṣayā ? āhosvit kāryotpādānuguṇaviśeṣajanakaviśeṣāpekṣayā ?| yadi prācyo vikalpaḥ tadayuktam| na hi kācid viśeṣamātrarahitā'vasthā sambhavati, sarvvadā'paraparapratyayayoganibandhanasyāparāparaviśeṣasya bhāvāt| nahi kadācit kiṁcidekameva, ādhāracchāyātapavātaśītāderyathāsambhavaṁ bhāvāt| na ca tabhdāve'pi tat tādṛśameva, kāraṇabhedāt| etāvattu syāt- kaścid viśeṣaḥ kvacit kārye'nuguṇo na sarvvaḥ sarvatreti| etacca prāgevoktamiti darśayannāha- “pratikṣaṇamaparāparaiḥ pratyayaiḥ” iti| ‘aparāparapratyayogena pratikṣaṇaṁ bhinnaśaktayaḥ saṁskārāḥ santanvanto yadyapi kutaścit sāmyāt sarūpāḥ pratīyante, tathāpi bhinna evaiṣāṁ svabhāvaḥ, tena kiñcideva kasyacit kāraṇam’ iti, ‘kṣaṇikeṣu bhāveṣvaparāparotpattairaikyābhāvāt’ iti cātra saṁkṣipyataramuktam| evaṁ ca ’nāsmākaṁ punaḥ punarvvacana’ ityatra dviḥ punargrahaṇaṁ yujyate| yathā yena prakāreṇa bhāvasantāne viśeṣasyotpattiḥ [ta]dapyuktam ‘tatra svarasataḥ pūrvvakṣaṇanirodhe tebhya eva viśiṣṭakṣaṇotpādād viśeṣotpattiḥ’ iti| atha kāryotpādānuguṇaviśeṣajanakaviśeṣāpekṣayā prāgvat prathamasamparkkabhājaḥ parasparato nirvviśeṣā ityabhimataṁ tadapyayuktam| yataḥ kāryotpādānuguṇasya viśeṣasya janakāḥ kṣitibījādayaḥ kīdṛśāḥ ye vyavadhānādirahitatvenopanipātinaḥ| tabhdāva eva tasya bhāvāt etāvanmātranibandhanatvācca janakaṁ vya(kavya)vasthāyāḥ| te ca tathāvidhāḥ sarvadā na bhavantīti kathaṁ pṛthagapi kāryotpādānuguṇaviśeṣārambha eṣāṁ syāt ?, yataḥ kevalānāmapi kāryakriyā prasajyeta tad darśayati- yogyo deśo yeṣāṁ te yogyadeśāḥ, tabhdāvo yogyadeśatā, sā ādiryeṣāmavyavahitadeśatvādīnānavasthābhedānāṁ te tathoktāḥ, te ca te avasthābhedāśca tathoktāḥ| “yogyadeśatā a(tādya) vyavahitadeśatādayo” ye “avasthāviśeṣāḥ” kṣitibījādīnāmupajāyante te kāryotpādānuguṇaviśeṣalakṣaṇakāryakaraṇaśīlāḥ, naivaṁvidhāḥ sarvvadā bījādaya iti kathameṣāṁ pṛthagapi tathāvidhaviśeṣārambhaḥ syāt ?| etadapi prāgevoktam ‘tatra yo'vyavadhānādideśo rūpendriyādikalāpaḥ sa vijñānajanane samartho hetuḥ’ iti vacanāt| tasya codāharaṇamātratvāt| ihāpi tatra yo'vyavadhānādideśaḥ kṣitibījādikalāpaḥ sa kāryotpādānuguṇaviśeṣajanane samartho heturiti pratīyata eva| sa ca tathāvidhoviśeṣaḥ sarvvadā na bhavati, tajjanakasya hetorabhāvāt| parasparopasarppaṇādyāśrayasyaiva pratyayaviśeṣasya tadvetutvāt| etadapi pūrvvamevoktamityāha-teṣāṁ ca kāryotpādānuguṇaviśeṣa[janane] viśeṣavatāṁ yata utpattistadapyuktamasakṛdeva ‘yasteṣāṁ parasparopasarppaṇādyāśrayaḥ pratyayaviśeṣaḥ sa taddhetujanane samartho hetuḥ’ iti| tathā ‘yathāsvaṁ pratyayaiḥ parasparopasarppaṇādyāśrayairye yogyadeśādyavasthā jātāste saha svabhāvaniṣpattyā jñānahetutāṁ pratipadyanta’ ityanena, ihāpi gamyamānatvāt| tato yadyapyeṣāṁ parasparato'nupapattervviśeṣo na bhavati, svahetukṛtastu kena vāryate ?| na ca svahetuta eva sañjātaviśeṣāṇāṁ bhāve parasparatastadāśaṁsā, yataḥ parasparato viśeṣāyogaḥ pratipādyamānaḥ śobheta| teṣāṁ ca kāryotpādānuguṇaviśeṣajanakānāṁ pratyayānāṁ pratyekaṁ sāmarthye'pi khaṇḍaśaḥ kāryotpādāyogāt sakalasyaiva pratyekaṁ karaṇāt| yathā kevalānāmakriyā kartṛviśeṣasyāvyavadhānādideśakṣitībījādikalāpasya pṛthagekaikasya samarthasya bhāvasyābhāvādityetadapyasakṛdevoktam ‘teṣāṁ ca na pūrvvaṁ na paścāt na pṛthagbhāva iti samarthānapi pūrvvāparapṛthagbhāvabhāvino doṣā nopalīyante’ ityādivacanāt| tatastathāvidhaviśeṣasya svopādānamātranibandhanasyānabhyupagamena kevalānāmaprasaṅgāt kutaḥ kāryotpādānuguṇaviśeṣārambhadvārakaṁ kāryamapi syāditi ?|

kutaḥ punarayaṁ kāmacāro labhyate yadaṅkurādikāryaṁ sahakāriṇaḥ parasparasya kāryotpādānuguṇāṁ viśeṣaparamparāṁ janayantaḥ kurvvanti, kāryotpādānuguṇaṁ tu viśeṣaṁ vyavadhānādirahitadeśopanipātamātreṇetyata āha- “kāryadvaividhyaṁ ca yasmāt tasmādevaṁ vibhajyate”| kathaṁ dvaividhyaṁ kāryāṇāmiti ? ata āha-sahakāribhiravyavadhānādideśairanantaraṁ sañjanitāḥ parasparasya prāgavasthāpekṣaviśiṣṭakṣaṇabhāvalakṣaṇā ye viśeṣāstatparamparayā uttarottaraviśiṣṭaviśiṣṭatarādikṣaṇabhavarūpayā utpattirddharmmo yasya tadātmakamekaṁ kāryam| anyacca tadviparītaṁ yat sahakārisannidhimātreṇa bhavati na parasparakṛtāṁ viśeṣaparamparāmapekṣate| atrodāharaṇam- “aṅkurādivat”, ādigrahaṇādodanādivat| tathā'kṣepeṇa karaṇaśīlaṁ yadindriyaṁ tadvijñānādivacca| prabhāsvarādapavarakapraviṣṭendriyanirāsārthaṁ caitad viśeṣaṇam| kuta etad ? iti cet ; kāryakāraṇayoḥ svabhāvabhedāt| kiṁciddhi kāryaṁ kāraṇasāmagrīsannidhimātrajanyasvabhāvam, tadanyattu tatpariṇāmāpekṣamiti| kāraṇamapi kiñcit svasannidhimātreṇa kāryajananasvabhāvaṁ svakāraṇebhya eva bhavati, yena parasparakṛtāṁ viśeṣaparamparāṁ svakāryakaraṇe nāpekṣate| anyattu tadviparītasvabhāvam| yathā kiñcideva śālyaṅkurajananasvabhāvam, tadviparītaṁ cāparam| śālyaṅkuraśca tabdījajanyasvabhāvo na yavādībījajanyasvabhāva iti na bhāvānāṁ svahetubalāyātāḥ pramāṇādhigatāḥ svabhāvāḥ paryanuyojyāḥ| ye tu yajjananasvabhāvāḥ pramāṇato'dhigatāḥ te kiṁ sarvvadaiva tatsvabhāvāḥ ? āhosvit tadaiva ? ityatra cintā pravarttate| tatra sarvvadā tatsvabhāvatve paścādiva prāgapi tatkāryakriyāprasaṅgena pararūpeṇākārakasya bhinnasvabhāvatā kārakākārakāvasthayoḥ śāliyavabījādīnāmiva tattvacintakairūcyate| sadṛśāparabhāvanibandhanaṁ caikatayā pratyabhijñānaṁ lūnapunarjāteṣviva keśanakhādiṣu ityatra virodhābhāvāditi| yadā ca taktāryakāraṇasvabhāvabhedāt kāryavdaividhyam, “tatrai”tasmiṁ(smin) sati “sahakāribhyaḥ” kṣitibījādibhyasteṣāṁ parasparasantānopakāramapekṣate yat kāraṇamantyāvasthāprāptaṁ tasya yat kāryamaṅkurādikaṁ tajjanmanimittaṁ “sahakāriṇāṁ” prathamakṣaṇāntaraṁ viśiṣṭadvitīyakṣaṇabhāvarūpo yo viśeṣaḥ kāryotpādānuguṇaḥ “ādyo” bhavati “sa teṣāṁ” sahakāriṇāṁ prathamasamparkkabhājāṁ parasparakṛto yo viśeṣastajjanmā na bhavati parasparopasarppaṇādyāśrayādeva pratyayaviśeṣāt tasya bhāvāt| tataḥ kāryotpādānuguṇādādyād viśeṣāt prathamakṣaṇopanipātibhiḥ sahakāribhiranyataḥ samāsāditaviśeṣaiḥ janitāt tatprabhṛti “ye viśeṣāḥ” prakṛṣyamāṇataduttarottarakṣaṇabhāvalakṣaṇā jāyante “te tajjanmānaḥ” sahakārikṛtaviśeṣajanmānaḥ| kutaḥ ? “tatprakṛtitvāt” tasyādyasya viśeṣasya parasparopasarppaṇādyāśrayāt pratyayaviśeṣādāsāditatadanukūlaviśeṣaiḥ sahakāribhiḥ parasparopakāranirapekṣairjanyasvabhāvatvāt, taduttareṣāṁ ca viśeṣāṇāṁ sahakārikṛtakāryotpādānuguṇaviśeṣajanyasvabhāvatvāt| yata evam “iti” tasmāt “nānavasthā” prāguktā| atha sahakāriṇā kṣityādinā kuśūlādyavastho'pi bījādiḥ tenāpi kṣityādiḥ kṛtaviśeṣa evopatiṣṭhetānavasthaivaṁ syāt iti| tasya prakārasyānabhyupagamāt puruṣaprayatnādereva kṣetraprakiraṇahetoravyavahitasnigdhapṛthivībījasamparkkalakṣaṇasya kāryotpādānuguṇaviśeṣajanakasya viśeṣe'syopagamāt| tatra yaduktaṁ pareṇa ‘yathā prathamasamprarkkabhājaḥ kṣitibījādayaḥ parasparasya viśeṣamanādadhānāḥ kāryotpādānuguṇaṁ viśeṣaṁ janayanti, tathā sthirarūpā api bhāvāḥ tadekakāryapratiniyatāḥ parasparakṛtaviśeṣanirapekṣā eva bhaviṣyanti’ iti, tadabhyupagacchannāh “tathā yadyakṣaṇiko'pi” ityādi| kṣaṇikavadakṣaniko'pi yadi kāryaṁ karoti karotu nāma| nā kaścid vārayati| kintu yena svabhāvena kāryaṁ karoti sa yadi “avilambitakāryakartṛdharmmā” akṣepeṇa karotītyevaṁśīlo dharmmo yasya sa tathoktaḥ, tadā “pṛthagbhāvasya sambhāvāt kevalo'pi” na kevalaṁ sahitaḥ “tathā syāt” tatkāryakārakaḥ syādityuktaṁ bahuśaḥ| “atatsvabhāvastu” akṣepakartṛsvabhāvavikalastu “tadā'pi” sahitāvasthāyāmapi prāgvat “akāraka eva” pararūpeṇa kartṛtvasya pūrvvameva niṣedhāt|

tadevamekārthakriyayā viśeṣotpādanena cākṣaṇikānāṁ sahakāritvaṁ niṣidhyopasaṁharannāha- “tasmāt” ityādi| dvividhasyāpi sahakāritvasyāyogānnaivākṣaṇikasya kaścit sahakārīti kevalo'pi svakāryaṁ kuryāditi sahakāripratyayāpekṣasyākṣaṇikasya hetutāṁ bruvāṇasya kiṁ yuktamiti darśayannāha- “prāyastu” ityādi| yo hi sthirahetuvādī tasya yadi sa hetuḥ pratyayāntarāṇyapekṣya kāryaṁ karoti tadā “vyaktam” avaśyaṁ tasya sthirasya hetoḥ pratyayāntarāpekṣakārakasya svabhāvāntarasyotpattiriti| “nākāryasya” kāryatāmananubhavato apekṣetyucyate| yataḥ sahakāriṇāṁ yaḥ “saṁghātaḥ” sannipātaḥ “tatsthāyī” tatra varttamāno bhāvasantānaḥ “prāyaḥ” bāhulyena “sahakāripratyayairupajanitaviśeṣaḥ” san “svakāryaṁ kurvvan dṛṣṭo bījādivat” tasmādevaṁ vibhajyate| prāyograhaṇaṁ cākṣepakārīndriyādisaṅghātavyavacchedārtham| tatsambhavino nyāyasyākṣaṇikeṣu pṛthagbhāvasambhavena kathañcidapi kalpayitumaśakyatvāt| prāgakārakasya paścāt kārakasvabhāvāntarotpattistu na virudhyate| tasyaiva hyakārakasya tadātmā kārakaḥ svabhāvo na yujyate na tvatadātmā| ata eva svabhāvāntaragrahaṇam| tatra kevalamakārakasvabhāvasya svarasanirodhitāmātramupeyam| tataḥ sarvvaṁ susthamiti|

atha matam-kārakasvabhāvāntarotpattiriṣyeta yadi sthirasya hetoḥ prāgapi kārakasvabhāvo na syat| tasya tu prāgapi bhāvāt pratyayāntarāpekṣā tadutpattirapyayukteti ata āha- “kārakasya” ityādi| yadi hi samagrāvasthāyāḥ prāgapi kārakasvabhāvo bhavet tadā'syākriyā na yujyate, saṁhatāvasthāyāmapi tatsvabhvatayaiva karaṇāt, pararūpeṇa kartṛtvasya prāgeva niṣiddhatvāt| na ca karoti| tasmāt so'sya svabhāvaḥ prāṅnaivāsīt| yadi ca pratyayāntarairapyasau na kriyeta tat kimiti mudhaiva tānyapekṣate ? iti|

[43. nirhetukavināśacarcāyā upasaṁhāraḥ|]
tadevaṁ ‘tatsvabhāvasya jananāt’ tyasya ‘yo yatsvabhāvaḥ sa svahetorevotpadyamānaḥ tādṛśo bhavati punastabhdāve hetvantaramapekṣate’ ityasyānekāntaparihārāyoktasya prakārāntareṇānekānte ubhdāvite tatparijihīrṣayā “aparāparapratyayayogena” ityādyabhihitam| tatra yena nyāyena kṣaṇikānāṁ hetuphalasvabhāvaḥ tasyākṣaṇikeṣvasambhavaṁ pratipādayituṁ prāsaṅgikaṁ yadupakrāntaṁ tat parisamāpayya prakṛtamanubadhnannāha- “tasmād yo yadātmā” ityādi| yadi svabhāvenāsthitidharmmaṇo bhāvasya na nāśakāraṇaiḥ prayojanaṁ svabhāvena sthitidharmmaṇo bhaviṣyatītyata āha- “sthitidharmmaṇo'pi” ityādi| sthitidharmmaṇo'pi hi naiva nāśakāraṇaiḥ kiñcit prayojanam| tasya svahetubhyaḥ samupajāto yaḥ sthiraḥ svabhavaḥ tadanyathātvasyāsthirātmatāpatteḥ kenacit karttumaśakyatvāt| kāmaṁ hi bhāvāḥ svayaṁ na bhaveyuḥ| na tu santa eva svaṁ svabhāvaṁ parityajanti| atha sthitidharmmaṇo'pyanyathātvapratipattiriṣyate tadā'nyathātvapratipattau vā “tatsvabhāva eva” sthitidharmmaiva “na syāt” ātmabhūtasyāsthitidharmmaṇaḥ svabhāvasya paścāt sambhave prāgapyabhāvāyogāt| nahi tadātmanastasmiṁ(smin) sannihite kadācidabhāvo yuktaḥ, atastvabhāvatāprasaṅgāt ‘viruddhadharmmādhyāasya bhedalakṣaṇatvāt’ ityuktam| tathā ca sati “pūrvva” eva “vikalpaḥ” svabhāvenāsthitidharmmā bhāva iti| “tatra ca” pūrvvavikalpe prāgevoktaṁ dūṣaṇaṁ vināśahetorvaiyarthyamiti|

athāsau śirasvabhāva eva, kevalamasyāśirasvabhāvatā prāgasati vināśahetorupajāyate, anyathā nivṛttyayogādityata āha- “yaśca parasmāt” nāśahetoḥ sthitidharmmaṇaḥ sata “anyathābhāvaḥ” asthitidharmmatālakṣaṇo bhavati, sa pūrvvakāt sthitidharmmaṇaḥ svahetusamubhdūtāt svabhāvāt “aparaḥ” anyaḥ “svabhāvastasminniṣpanne” paścā[jjanya]tvād bhinnahetukatvācca “kathaṁ tasya” svabhāvaḥ “syāt” ?| tadātmatayā pratibhasanāditi cet| sārūpyādalakṣitavivekasya tathā pratibhāsanaṁ syāt yadyasau pūrvvasvabhāve satyevānyato bhavet| anyathā virodhaḥ kathaṁ parihriyeta ?| bhavatvaparaḥ svabhāva iti cet| yaścāparaḥ svabhāvaḥ sa kathaṁ tasya ?| na hyanyo'nyasya svabhāvo yuktaḥ, atiprasaṅgāt| yo'paraḥ svabhāvaḥ sa kimiti tasya na bhavati ? ityata āha- “svabhāvabheda-” ityādi| bhavatu vastvantarameva tadaparasvabhāvatayā ko doṣaḥ ? ityata āha- “tathā ca” vastvantaratve sati vināśahetorupajāyamānasya svabhāvasya pūrvvako bhāvaḥ svahetubhyo yaḥ sthitidharmmā jātaḥ so'cyutidharmme sthito nivṛttibhāṅna bhavati, vināśahetorvvastvantarotpattau vyāpṛtatvāditi na “tasya” sthitidharmmaṇo “'nyathābhāvo” nivṛttiḥ| nahi mugdarādervvastvantarasya bhāve'parasya nivṛttiryuktā, atiprasaṅgāt| tadupamarddena tadutpattau ca prāgeva proktam|

nanu ca dṛśyata eva kaṭhinādirūpasya tāmrāderagnayādervvināśahetordravādisvabhāvāntarotpattiḥ| na ca pūrvvakasya pracyutidharmmatā ityata āha- “etena” anantaroktena “kaṭhinādīnām” ādiśabdād dravādīnāṁ tāmrasuvarṇṇādināmagniśītavātādibhyo dravatvakaṭhinatvādisvabhāvāntarotpattirvyavasthitarūpasya tāmrādeḥ “pratyuktā” pratyākhyātāḥ, tulyadūṣaṇatvāt|

kathaṁ tarhi svabhāvāntarotpattiḥ pūrvvasya cāpracyutidharmme sthitasyābhāvo yuktaḥ ? ityāha- “tatrāpi” kaṭhinādirūpe tāmrādau “pūrvvakasya” kaṭhinadravādirūpasya “svarasanirodhitvāt” vināśahetvayogena| “vināśe” sati “agnyādeḥ” ādigrahaṇājjalaniṣekaśītavātādeḥ| sahakāriṇaḥ parasparopasarppaṇādyāśraya pratyayaviśeṣopajātātiśayā “dupādānācca” yat tat kaṭhinādirūpaṁ tāmrādi svarasato nirudhyate| tata eva upādānakāraṇādagnyādisahakārikāraṇopādānapratyayopajātaviśeṣād “apara eva” anya eva dravakaṭhinādisvabhāvo dravagrahaṇasyopalakṣaṇatvāt, “utpanno” na tu pūrvvakameva kaṭhinadravādirūpaṁ tāmrādi vyavasthitātmakaṁ dravakaṭhinādisvabhāvena pariṇatamiti|

atra para āha- “kenoktaṁ” yathā ‘sthitidharmmaṇaḥ sato vināśahetorasthitisvabhāvotpattistato vināśaḥ’ iti, yena ‘yaśca parasmādanyathābhāvaḥ so'paraḥ svabhāvaḥ’ ityādyucyate| kintu sa svayaṁ sthitidharmmaiva svahetubhirjanito nāsyāsthirasvabhāvatā vināśahetorupajāyate| kathaṁ jñāyate yathā ‘svahetubhiḥ svabhāvena sthitidharmmaiva janitaḥ’ iti ?| vināśaheoragnyāderasambhave avasthānāt| yadi svabhāvenāsthitidharmmā svahetorjātaḥ syāt tadā tadasambhave'pi nāvatiṣṭheta| tasya svabhāvena sthitidharmmaṇaḥ svahetubhirevāyamaparaḥ svabhāvo niyamito yaduta “parasmāt” virodhino'gnyāde “rvvināśaḥ svayaṁ bhavatīti”| parasmāditi karmmaṇi lyaplope pañcamī paramapekṣya ityarthaḥ| svahetubhirevāyaṁ niyamitasvabhāvo jāto yathā tvayā virodhinamapekṣya svayaṁ nirvva(va)rttitavyamiti| taduktam-

“svabhāvo'pi sa tasyetthaṁ yenāpekṣya nivarttate|
virodhinaṁ yathā'nyeṣāṁ pravāho mugdarādikam||” iti|
nanu yadyasya vināśao virodhisannidhāne svayameva bhavatyahetukaḥ prāpnoti, ahetośca deśakālasvabhāvaniyamo na yukta ityata āha- “na ca” naiva vināśo nāma vinaṣṭuraparaḥ svabhāvaḥ, yato'yaṁ doṣaḥ syāt, kintu “bhāvacyutireva vināśaḥ”| tasyāśca niḥsvabhāvatvāddhetumattā naiva yujyate| nahi sā tasya bhavati| kevalamasau svayameva na bhavati| tato bhaviturabhāvāt kasya hetumattopagamyate ?|

siddhāntavādyāha- “nedamanantaroktaṁ vikalpadvayamatikrāmati”| kīdṛśaṁ vikalpadvayam ?| ‘kiṁ nityo bhāvaḥ ?’ ityādi| nanu ca kālāntarasthitiradharmmatāmupagacchato naiva nityavikalpasyāvakāśaḥ| na| tadupagame'pi nityataivopagatā bhavati| tathā hi- yadyayaṁ saṁvatsarasthitidharmmā svahetubhirjanitastadā saṁvatsaraparisamāptau yo'syādāvudayakāle saṁvatsarasthitidharmmā svabhāvo yato'yaṁ saṁvatsaraṁ sthitaḥ sa eva tadante'pi| tato'paraṁ saṁvatsaramavatiṣṭheta| tadante'pi prathamotpannasaṁvatsarasthitidharmmasvabhāvāparityāgādaparāparasaṁvatsarasthitiprasaṅgāt kālāntarasthitidharmmatopagame'pi nityataivopagatā bhavatīti nityavikalpo durnnivāraḥ| vināśahetusannidhau svayaṁ nivarttata iti copagamādanityavikalpo naśvarātmatāvikalpaḥ| tathā hi- vināśahetvabhimatasannidhau svayaṁ vinaśyato yo'sya svabhāvaḥ sa eva bhāvasyaikarūpatvādutpannamātrasyeti tadaiva vināśaprasaṅgāt kathamasya kālantarasthitidharmmatā sambhavati ?| evaṁ vikalpe kṛte pāścātyavikalpopagame kālāntarasthitirevāsya truṭyatīti nityavikalpa evānenopagantavyaḥ| tatra vināśahetusannidhau svayaṁ nāśopagame prāṅnityo bhūtvā paścādanityo vinaśvarasvabhāvo bhavatīti brūte| “evaṁ ca brūvāṇo bhāvadvayaṁ cāha”| vakṣyamāṇāpekṣaścakāraḥ| kīdṛśaṁ bhāvadvayam ?| nityānityau svabhāvau bhedau yasya tathā| yo'sau nityaḥ svabhāvaḥ prāktanaḥ tasya nityābhimatasya svayaṁ paścānnāśaṁ brūvāṇaḥ sarvvadā pratikṣaṇameva nāśaṁ prāha| anyathā pūrvvoktena nyāyena paścādapi nāśāsambhavāt| atha pratikṣaṇamasya nāśo na bhavati tadā paścādapi tadayogāt sarvvadaivānāśaṁ prāheti kṛtvā pūrvvasminnityābhimate svabhāve vināśaheturasamartho'kiñcitkara eva|

nanu ca vināśahetornaiva sāmarthyamupagataṁ parena virodhisannidhimapekṣya svayaṁ nāśopagamāt| na| ata eva tannibandhanatvaprasaṅgāt nāśasya| anyathā hyakiñcitkaraḥ kimityasāvapekṣyate ?, hetubhāvasyāpekṣālakṣaṇatvāt| svahetava evātrāparādhyanti yadakiñcitkare'pi tatrāpekṣāyāṁ niyuñjata iti cet| kaḥ punarayamasthānābhiniveśaḥ teṣāṁ yat tatra tathā niyuñjate| tasmādupakāryapekṣāyāmeva hetavo niyuñjānāḥ śobhante| anyathā te'pi kāryātmāno naiva tanniyogamādriyeran| kathaṁ cākiñcitkaro virodhī nāma ?| na hyasyāvirodhitvābhimatādviśeṣaḥ kaściditi yatkiñcidetat|

yadapyuktaṁ ‘yathā'nyeṣāṁ kṣaṇikavādināmakiñcitkaramapi mugdarādikamapekṣya ghaṭādipravāho nivarttate tathā'smākamapi kālāntarasthāyī bhāvaḥ’ iti tadapi parasamayānabhijñatayocyate| yato nāsmākaṁ pravāho nāma kṣaṇavyatirikto'sti yo'kiñcitkaramugdarādisannidhau nivartteta| kṣaṇā eva hi kevalaṁ santi| te ca svanivṛttau na mugdarādikamapekṣante, svarasata eva nirodhāt| yā tu teṣāṁ kapālādivṛttilakṣaṇā paryudāsavṛttyā nivṛttiḥ yasyāṁ satyāmekatvābhiniveśino lokasya sadṛśāparabhāvarūpasya vibhramanimittasyāpagamāt ‘nivṛttā ghaṭādayaḥ’ iti vyavahāraḥ, tatrākiñcitkaratvaṁ mugdarādīnāṁ naivāsti, tabhdāva eva teṣāṁ bhāvāt| vegavanmugdarādisahakāriṇo ghaṭakṣaṇāt parasparopasarppaṇādyāśrayāt pratyayaviśeṣāt sañjātātiśayāt kapāladerbhavanadharmmatvāt tasya ca tajjannasvabhāvatvāditi|

svabhāvadvayopagamaprasaṅgāditi parijihīrṣayā para āha- “na prāg” ityādi| kuta etat ?| “ekasvabhāvatvāt”| sarvvadaikasvabhāvasya sarvvadā nityataiva na paścādanityasvabhāvatāsambhava iti|

siddhāntavādyāha- “sa tarhi bhāvaḥ” sarvvadā nityasvabhāvaḥ svabhāvena “nāśamanāviśan” apratipadyamānaḥ kathaṁ naiva naṣṭo(kathaṁ naṣṭo) nāma ?| kutaḥ ? “tatsvabhāvavināśayoḥ” nityasvabhāvatāyā, vināśasya cānityarūpatāyāśca “aparaspararūpatvāt” parasparaparihārarūpatvāt| upasaṁharannāha- “yata evaṁ” sthitidharmmaṇāṁ vināśo naiva yujyate tasmāt sati asya vināśe yadyavaśyambhāvī kṛtakarūpasya sato vināśa iṣyate paraistadā “vināśasvabhāvena”- vinaśyati nāvatiṣṭhata iti vināśaḥ| karttari bahulavacanād ghañ| sa svabhāvo yasya tena vināśasvabhāvenāsthitidharmmaṇā| “tena” kṛtakarūpeṇa satā vastunā svahetubhyo “bhavitavyam” anyathā'vaśyambhāvitayopagatasya kṛtakātmanāṁ satāṁ vināśasyaivāyogāt|

bhavatvevam iti cet| āha- “tathāpi” svayaṁ vināśasvabhāvatve'pi na kevalamavinaśvarasvabhāvatve svabhāvānyathātvāsambhavād vyartho vināśaheturiti prathamavikalpopanyāsa evoktam na punarucyate| yata evaṁ “tena” ityādi sugamam|

tadevaṁ vināśaṁ pratyanapekṣāmasāmarthya-vaiyarthyābhyāṁ taddhetvayogena kṛtakalakṣaṇasya sattvasya pūrvvācāryadarśitāṁ pratipādya yathā'sau viparyaye bādhakapramāṇatāmanubhavati tada darśayannāha- “tasmād vināśa” ityādi| prayogastvevam- ye yabhdāvaṁ pratyanapekṣāste tabhdāvaniyatāḥ| tadyathā-antyā kāraṇasāmagrī svakāryotpādane| anapekṣaśca kṛtakarūpaḥ san bhāvo vināśe'vaśyambhāvivināśatayopagataḥ parairiti svabhāvahetuprasaṅgaprayogo viparyaye bādhakaṁ pramāṇaṁ pūrvvācāryapradarśitam| “tataḥ” tabhdāvaniyatatve, nāśasyākādācitkatvādudayānantaraṁ nāśa iti “yaḥ san” kṛtakalakṣaṇo bhāvaḥ “sa vināśī” vinaśvarasvabhāvo naśvaratāyāḥ sādhyadharmmasya nivṛttau ca kṛtakalakṣaṇasattvanivṛttiriti kṛtvā kṛtakalakṣaṇasya sattvasya kṣaṇikatāyāmanvayavyatirekasiddhiḥ sampadyate anapekṣayā'nukrāntasattvakṣaṇikatvayostādātmyasiddheḥ tannibandhanayoranvayavyatirekayorapi niścayāt|

tadevaṁ pūrvvācāryān prati akṛtakasya sato'bhāvāt “sadakāraṇavannityam” iti nityalakṣaṇavirahādeva na tannityatvam| yattu sad utpattimat tad uktena nyāyenāvaśyaṁnāśitayopagataṁ paraiḥ kālāntarasthāyi na bhavatīti prati pāditam|

[44. sāmānyena sattvakṣaṇikatvayostādātmyavyāptipradarśanam|]
yadā tu yat sat tat kṣaṇikameveti sāmānyenocyate kṛtakākṛtakalakṣaṇaṁ sato bhedamanapekṣya prauḍhavāditayā kṛtakasyāpi cāvaśyambhāvī vināśa iti paropagamo nāpekṣyate, tadā vināśaṁ pratyanapekṣatvameva sarvvasya na sidhyati| yeṣāṁ hi vināśo bhavaṁ(van) dṛṣṭo ghaṭādīnāṁ teṣāmeva taddhaitvayogat tatrānapekṣā yujyate| ye tu deśādivyavahitāḥ parvvatādayo vā vinaśāmāviśanto na dṛṣṭāḥ teṣāmavaśyaṁ vināśitvopagamanibandhanābhāvādantye'pyayaṁ vināśaṁ pratyanapekṣa eva vinaśyanna'viśeṣādādāvapi tabhdāvaniyata iti vaktumaśakyatvāt tatsvabhāvasāpekṣatvāt| vināśaṁ pratyanapekṣatvāsiddherakṛtakānāṁ cākāśādīnāṁ vināśisvabhāvasāpekṣāṇāmityanapekṣayā sato naśvarasvabhāvatā'siddheḥ anvayavyatirekayostannibandhanayorayogamutpaśyannarthakriyāvirodhalakṣaṇameva tadā bādhakaṁ pramāṇaṁ tādātmyaprasādhakamabhidhānīyamiti manyamānaḥ pūrvvapakṣamutthāpayannāha- “svabhāvato” naśvaratve'pyuktena nyāyena paridṛśyamānavināśānāṁ ghaṭādīnāṁ “kaścid” deśādivyavahitaḥ parvvatādirvvā'nupalabdhavināśaḥ kṛtako'pi sadrūpa ākāśādirvvā'kṛtakaḥ sanna “'tatsvabhāvo'pi” avināśisvabhāvo'pi syāt| apiśabdaḥ sambhāvanāyām| tasya vināśisvabhāvasaṁsādhakapramāṇābhāvādāśaṅkayata etat| tataśca vināśisvabhāvasāpekṣatvāt tadanapekṣatvamasiddhamiti tadvaśāt sādhyasya kṣaṇikatvasya sattvasvabhāvatvāsiddheḥ tannibandhanā nānvayavyatirekasiddhiriti| kiṁ punaratrāśaṅkānimittaṁ yena kaścidatatsvabhāvo'pyāśaṅkayata ityāha- “na hi sarvvaḥ sarvvasya svabhāvaḥ” iti| vicitrasvabhāvā hi bhāvā dṛśyante- kecit sapratighāḥ kecidapratighāḥ, tathā nīlānīlādisvabhāvāḥ, tathā kecidvināśinaḥ anye tvavināśisvabhāvāḥ śaṅkayanta iti pūrvvapakṣāśaṅkā|

na-‘kaścidatatsvabhāvo'pi syāt’- iti āśaṅkanīyam, tathābhāve hyakṣaṇikatvaṁ tasya syāt| tasmiṁśca satyavastutvaprasaṅgāt kuto'tatsvabhāvatāśaṅkā ?| kathaṁ punarakṣaṇikatve'vastutvaprasaṅgaḥ ?| yataḥ sattvasya kṣaṇikatvasvabhāvatayā'nvayavyatirekasiddhirityata āha-“śaktirhi” ityādi|

[45. arthakriyākāritvameva sattvaṁ, tacca kṣaṇikānāmeveti|]
evaṁ manyate- iha tāvadidameva vicāraṇīyam kiṁlakṣaṇametad bhāvānāṁ sattvaṁ yuktamiti| tatra na sattāyogalakṣaṇamavyāpteḥ, sāmānyadiṣvabhāvāt| vandhyāsutādiṣvapi bhāvād ativyāptervā| vandhyāsutādīnāmasattvāt kathaṁ sattāyogaḥ ? iti cet| na| itaretarāśrayāt| yatasteṣāmasattvaṁ sattāyogavirahādeva tadvirahaścāsattvāditi| yadi ca satāmeva sattāyogaḥ evaṁ tarhyanyat sattvalakṣaṇamabhidhānīyam sattāyogasya ca vaiyarthyam, tat eva vastunaḥ sattvāt| sarvvārthakriyāsāmarthyavirahāt sattāyogābhāvasteṣāmiti cet| evaṁ sati yadevārthakriyasāmarthyayuktaṁ tasyaiva sattāyoga ityarthakriyāsāmarthyameva bhāvalakṣaṇamāyātamityapārthakaḥ| sattāyogaḥ| “itthaṁ ca” evam| anyathā sāmānyādīnāṁ kathaṁ svarūpaṁ sattvaṁ syāt ?| arthakriyāsāmarthyaṁ tu sarvveṣāmastīti tadeva bhāvalakṣaṇam|

“utpādavyavyaghnauvyayuktaṁ sat” ityetadapyayuktam, dhrauvyeṇotpādavyayayorvvirodhāt ekasmiṁ(smin) dharmmiṇyayogāt| kathañcidutpādavyayau kathañcit dhrauvyamiti cet| yathotpādavyayau na tathā dhrauvyam, yathā ca dhrauvyaṁ na tathotpādavyayāviti naikaṁ vastu yathoktalakṣaṇaṁ syāt| tato'nyasya bhāvalakṣaṇasyāyogāt śakteścāntaśaḥ svajñānajanane'pyupagamāt paraiḥ, anyathā ṣaṭpadārthādivyavasthānāyogāt saiva bhāvalakṣaṇam, sarvvaśaktivirahaḥ punarabhāvalakṣaṇam|

sarvvagrahaṇaṁ ca sarvvasya vastuno vastvantaraśaktiviraharūpatvādabhāvatānirāsārtham| yasya tu na kvacicchaktiḥ sa evaikāntenābhāva ucyate|

śaktilakṣaṇameva sattvamakṣaṇike syāt tataḥ kṣaṇikātmatā sattvasya na sidhyatīti kuto'nvayavyatirekau ? iti cet, āha- “na caivākṣaṇikasya” kvacit kārye'ntaśo jñānalakṣaṇe'pi śaktirasti tat kutastasya tallakṣaṇaṁ sattvamatītāderiva bhaviṣyati ?, yataḥ sattvasya kṣaṇikātmatā na sidhyet|

nanu ca śakteratīndriyatvāt kāraṇānāṁ kāryarambhaniyamābhāvācca kathaṁ tadviraho'kṣaṇikasya bhavet yato'sya sarvvaśaktivirahalakṣaṇenāsattvena virodhinā nirākriyamāṇaṁ sattvaṁ kṣaṇikātmatāmevānubhavet yato'nvayavyatirekau syātāmityata āha- “kramayaugapadyābhyām” ityādi| naiva pratyakṣataḥ kāryavirahādvā sarvvaśaktiviraho'kṣaṇikatve ucyate, kintu tavdyāpakavirahāt| tathā hi- kramayaugapadyābhyāṁ kāryakriyā vyāptā prakārāntarābhāvāt| tataḥ kāryakriyāśaktivyāpakayostayorakṣaṇikatve virodhāt nirvṛttestavdyāptāyāḥ kāryakriyāśakterapi nivṛttiriti sarvvaśaktivirahalakṣaṇamasattvamakṣaṇikatve vyāpakānupalabdhirākarṣati, viruddhayorekatrāyogāt| tato nivṛttaṁ sattvaṁ kṣaṇikeṣvevāvatiṣṭhamānaṁ tadātmatāmanubhavatīti- ‘yat sat tat kṣaṇikameva’ ityanvayavyatirekarūpāyā vyāpteḥ siddhirniścayo bhavati|

nanu ca prakārāntarābhāvāt kāryamaṅkurādikaṁ bījādinā kramayaugapadyābhyāmeva kriyata ityucyate sa eva tu prakārāntaravirahaḥ kāryātmanaḥ kutaḥ siddhaḥ ?| prakārāntarasyopalabdhilakṣaṇaprāptatve kathamatyantāsambhavaḥ ?| kevalaṁ deśādiniṣedhamātrameva syāt| anupalabdhilakṣaṇaprāptatvenā'sattāniścayo viprakarṣiṇāmiti kutastadabhāvasiddhiḥ ?| tataḥ prakarāntareṇārthakriyāsambhavāt kramayaugapadyanivṛttāvapi nārthakriyāsāmartthyanivṛttiriti kuto'kṣaṇikatve sati sarvvasāmarthyavirahalakṣaṇamasattvam ?, yataḥ sattvasya kṣanikātmatayā'nvayavyatirekau syātām ?| na| ubhayathā'pyadoṣāt| tathā hi-kramo nāma paripāṭiḥ kāryāntarāsāhityaṁ kaivalyamaṅkurādeḥ, yaugapadyamapi tasyāparairbbījādikāryaiḥ sāhityaṁ| prakārāntaraṁ cāṅkurādeḥ tadubhayāvasthāvirahe'pyanyathābhavanam| tasya cāṅkurādisvabhāvasyānyasahitasya kevalasya vā'bhāve pratyakṣabodhagamyamāne satyupalabdhilakṣaṇaprāpta eva svabhāvaḥ kramayaugapadyabhāvabahirbhūto nopalabhyate| vastunaḥ upalabhyasyānyasāhitye kaivalye cāpanīte tadviviktadeśādipratibhāsinaḥ pratyakṣasyodayāt svabhāvānupalambhata evābhāvaniścayādilakṣaṇavyavahāravṛtteḥ| tasya cāṅkurādibhāvasyāvasthādvayabahirbhāvaniṣedhe kayościddeśakālayoḥ deśāntarādau krameṇāṅkurādibhāvavatīratarasmin vā bhāve'pi na kācit kṣatiḥ| tataḥ pratyakṣata eva prakārāntarābhāvasiddheḥ kathaṁ kramayaugapadyābhyāmarthakriyāśaktiravyāptā syāt ?| śāstrakārastu yathā pratyakṣata eva prakārāntarābhāvasiddhiḥ tathā svayam “etena kramākramādayo'pī”ti atidiśan vakṣyati|

anupalabdhilakṣaṇaprāptatve'pi prakārāntarasya kramayaugapadyayoranyo'nyavya vacchedarūpatvādevāśrayasi (devābhāvasi)ddhi tathāhi-anyonyavyavacchedarūpāṇāmekaniṣedhenāparavidhānāt tasyā'pratiṣedhe vidhipratiṣedhayorvvirodhādubhayapratiṣedhātmanaḥ prakārāntarasya kutaḥ sambhavaḥ ?| atra prayogaḥ- yatra yatprakāravyavacchedena yaditaraprakāravyavasthānaṁ na tatra prakārāntarasambhavaḥ, tadyathānīlaprakāravyavacchedenānīlaprakārāntaravyavasthāyāṁ pīte| asti ca kramayaugapadyayoranyataraprakāravyavacchedena taditaraprakāravyavasthānaṁ vyavacchidyamānaprakārāviṣayīkṛte sarvvatra kāryakāraṇarūpe vastunīti viruddhopalabdhiḥ vyavacchidyamānaprakāretaravyavasthānaṁ ca, prakārāntarasambhavaśca tato bahirbhāvalakṣaṇa ityanayostattvā'nyatvarūpayoranyonyaparihārasthitalakṣaṇatvāt| na cātrāpi bādhakāntarāśaṅkayā'navasthānamāśaṅkanīyam, pūrvaprasiddhasya virodhasya smaraṇamātratvāt| viruddhopalabdhiṣu bahirddharmmiṇi hetoḥ sabhdāvamupadarśya virodhasādhanameva bādhakam, taccehāsti| tato viruddhayorekatrāsambhāvāt pratiyogyabhāvaniścayaḥ śītoṣṇasparśayoriva bhāvābhāvayoriva veti kuto'navasthā ?|

tatra na krameṇākṣaṇikaḥ kāryāṇi karotyaviśeṣādakārakāvasthāyāmiva| sahakāryapekṣā ca dvividhasyāpi sahakāritvasyāyogādanupanyasanīyā| sarvveṣāṁ caikakriyākāla eva kriyāprasakteḥ, tatkārakasya svabhāvasya tadaiva bhāvāt| nāpi yugapat, pratyakṣādivirodhāt, punastatkriyāprasaṅgācca| kṛtatvānneti cet, na, sāmarthyānapāyāt| anyathā prāgapyakārakarūpaviśeṣādakriyā syāt| kṛtasya karttumaśakyatvāditi cet| śaktāśaktatayā tarhyekatraiva kārye bhedaprasaṅga śālikodravabījāderiva| nityaśca yadā yugapat karoti tataḥ prāgapi bhāvāt tadaiva tatkriyāprasaṅgaḥ punastato'pi pūrvvataram ityevaṁ na kadācidyugapat kriyā syāt| pṛrvvottarakālayoścaikadā yugapatkāriṇo'nyadā sarvvārthakriyāsāmarthyavirahalakṣaṇamasattvaṁ syāditi kathaṁ na kṣaṇikatā ?| kriyopagame vā kramapakṣa eva| tatra cokto doṣaḥ| evamakṣaṇikatve sati cakṣurādyāyatanānāmasattvaprasaṅgāt kṣaṇikatāyāmeva sattvamiti yat sat tat kṣaṇikameveti sato naśvarātmatāsiddheḥ anvayavyatirekarūpavyāptisiddhiriti||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6168

Links:
[1] http://dsbc.uwest.edu/node/6172