The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
2 samutsāhaparivarto dvitīyaḥ|
tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ ? iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṁsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṁgaṇāvaraṇajñānasaṁdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṁbhāralakṣaṇānuvyañjanasamalaṁkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇairabhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṁvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛdvipādendriyabalabodhyaṅgamārgapāramitopāya-kauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṁgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmairanupaliptasya mahāpuruṣapadmasya puṇyajñānasaṁbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇairvikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṁṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṁgrahavastususaṁgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṁśadbodhipakṣadharmasaṁpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitatarordaśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṁkucitaparākramasya tīrthyaśaśamṛgagaṇasaṁghaśamathanasya nairātmyaghoṣodāhāramahāsiṁhanādanādinaḥ puruṣasiṁhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṁkarasya avidyātamondhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṁśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṁkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṁkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṁ kāyikena caturvidhaṁ vācā trividhaṁ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṁśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṁśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṁśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṁśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṁśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṁśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṁkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṁghaiḥ saṁpūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyatīti||
tasmin mahāvimāne sukhopaviṣṭasya dvātriṁśadbhūmisahasrapratisaṁsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṁkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṁstaraṇasaṁstṛte apsarasaḥkoṭīniyutaśatasahasrasaṁgītisaṁpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṁchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṁgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṁjanane sukhopaviṣṭasya tasmin mahādharmasāṁkathye pravṛtte tebhyaścaturaśītibhyastūryasaṁgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṁcodanāgāthā niścaranti sma—
smara vipulapuṇyanicaya smṛtimatigatimanantaprajñāprabhākarin|
atulabalavipulavikrama vyākaraṇaṁ dīpaṁkarasyāpi||1||
smara vipulanirmalamanas trimalamalaprahīṇaśāntamadadoṣam|
śubhavimalaśuddhacittā dāmacarī yādṛśā ti pure||2||
smara kulakulīnā śamathaṁ śīlavrataṁ kṣamā damaṁ caiva|
vīryabaladhyānaprajñā niṣevitā kalpa(koṭī)niyutāni||3||
smara smara anantakīrte saṁpūjitā ye ti buddhaniyutāni|
sarvān karuṇāyamānaḥ kālo'yaṁ mā upekṣasva||4||
cyava cyava hi cyutividhijñā jaramaraṇakleśasūdanā virajā|
samudīkṣante bahavo devāsuranāgayakṣagandharvā||5||
kalpasahasra ramitvā tṛptirnāstyambhasīva samudre|
sādhu bhava prajñātṛpta tarpaya janatāṁ ciratṛṣārtām||6||
kiṁ cāpyaninditayaśa(stvaṁ) dharmaratirato na cāsi kāmarataḥ|
atha ca punaramalanayanā anukampā sadevakaṁ lokam||7||
kiṁ cāpi devanayutāḥ śrutvā dharmaṁ na te vitṛpyante|
atha ca puna rakṣaṇagatānapāyasaṁsthānapekṣasva||8||
kiṁ cāpi vimalacakṣo paśyasi buddhān daśādiśi loke|
dharmaṁ śṛṇoṣi ca tatastaṁ dharmavaraṁ vibhaja loke||9||
kiṁ cāpi tuṣitabhavanaṁ tava puṇyaśriyābhiśobhate śrīmān|
atha ca puna karuṇamānasa pravarṣa jambudhvaje varṣam||10||
samatītya kāmadhātuṁ devā ye rūpadhātukāneke|
sarve tyabhinandante spṛśeya siddhivrato bodhim||11||
nihatā ti mārakarmā jitāstvayānye kutīrthikā nāthā|
kena sakalagata ti bodhī kālo'yaṁ mā upekṣasva||12||
kleśāgninā pradīpte loke tvaṁ vīra meghavad vyāpya|
abhivarṣāmṛtavarṣaṁ śamaya kleśānnaramarūṇām||13||
tvaṁ vaidya dhātukuśala cirāturān satyavaidya satyavān|
trivimokṣāgadayogairnirvāṇasukhe sthapaya śīghram||14||
aśrutva siṁhanādaṁ kroṣṭukanādaṁ nadantyanutraṣṭāḥ|
nada buddhasiṁhanādaṁ trāsaya paratīrthikaśṛgālān||15||
prajñāpradīpahasto balavīryabalodito dharaṇimaṇḍe|
karatalavareṇa dharaṇīṁ parāhanitvā jinahi māram||16||
samudīkṣante pālāścaturo ye tubhya dāsyate pātram|
śakrāśca brahma nayutā ye jātaṁ tvāṁ grahīṣyanti||17||
vyavalokayābhiyaśā kularatnakuloditā kulakulīnā|
yatra sthitvā sumate darśeṣyasi bodhisattvacarim||18||
yatraiva bhājane'smin maṇiratnaṁ tiṣṭhate bhavati śrīmān|
maṇiratnaṁ vimalabuddhe pravarṣa jambudhvaje varṣam||19||
evaṁ bahuprakārā saṁgītiravānuniścarā gāthā|
codenti karuṇāmanasaṁ ayaṁ sa kālo mā upekṣasva||20|| iti||
iti śrīlalitavistare samutsāhaparivarto nāma dvitīyo'dhyāyaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4075