Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 18 tiryagvargaḥ

18 tiryagvargaḥ

Parallel Devanagari Version: 
१८. तिर्यग्वर्गः [1]

(18) tiryagvargaḥ

paradrohaṁ kadāpi na kuryāt

bhakṣaṇaṁ bhavadanyonyavadhabandhāvarodhanam |

tiryagyoniṁ samāsādya tasmād drohaṁ vivarjayet ||1||

mohopahatacittāśca śīladānavivarjitāḥ |

tiryagyonau va jāyante bālāstṛṣṇāviḍambitāḥ ||2||

gamyāgamyaṁ na vindanti bhakṣyābhakṣyaṁ tathaiva ca |

kāryākāryabahirbhūtā dharmādharmatiraskṛtāḥ ||3||

pañcendriyajarāmūḍhāstṛṣṇāpāśavaśānugāḥ |

krodherṣyāmatisaṁgrastāstiryagyonyupagā narāḥ ||4||

paryeṣṭyupahatā martyāḥ pramādopahatāḥ surāḥ |

kṣuttarṣavyasanāḥ pretāḥ kāraṇātte ca nārakāḥ ||5||

ke tiryagyoniparāyaṇāḥ?

parasparabadhātyuktāstiryagyoniparāyaṇāḥ

evaṁ bahuvidhaistaistairvyasanairākulaṁ jagat ||6||

mātsaryopahato duṣkṛta na kuryāt

na kuryāda duṣkṛtaṁ karma mātsaryopahataḥ param |

mātsaryopahatā yānti pretāstiryakṣu jantavaḥ ||7||

keṣāṁ saphalaṁ janma?

teṣāṁ hi saphalaṁ janma teṣāṁ buddhiravañcitā |

te ca pūjyāḥ sadā sadbhiryeṣāṁ dharme sadā matiḥ ||8||

jñānarathāvarūḍhairmuktirbhavati

evaṁ tridoṣākṛtakarmasāraṁ

jagad bhramatyeva durāvagādham |

karoti yastasya ca śuddhasattvo'-

vamānanāṁ jñānarathāvarūḍhaḥ ||9||

||iti tiryagvargo'ṣṭādaśaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5920

Links:
[1] http://dsbc.uwest.edu/node/5956