The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
VI
anumodanāparimāṇamanāparivarto nāma ṣaṣṭhaḥ|
uktāḥ stutistobhapraśaṁsāḥ| pariṇāmanāmanaskāro vaktavyaḥ| tamadhikṛtya śāstram-
[51] viśeṣapariṇāmastu tasya kāritramuttamam||
nopalambhākṛtiścāsāvaviparyāsalakṣaṇaḥ||2-21||
[52] vivikto buddhapuṇyaughasvabhāvasmṛtigocaraḥ|
sopāyaścānimittaśca buddhairabhyanumoditaḥ||2-22||
[53] traidhātukāprapannaśca pariṇāmo'parastridhā|
mṛdumadhyo'dhimātraśca mahāpuṇyodayātmakaḥ||2-23||
sarvasattvānāṁ dānaśīlabhāvanāmayāt puṇyaugho viśiṣyate prakṛṣyate'neneti 'viśeṣaḥ'| sa punarasyāḥ sarvasattvānāmagratāyai samyaksaṁbodhikaraṇatā| "sarvasattvasādhāraṇaṁ kṛtvā anuttarāyai samyaksaṁbodhaye pariṇāmayati taccānupalambhayogena" iti mahatyoḥ pāṭhāt| tena viśeṣeṇa 'pariṇāmaḥ'||
tamāha| atha khalu maitreya ityādinā| bodhisattvasyeti| utpāditabodhisacittasya| yathoktaviśeṣaviśiṣṭatvānmahāsattvaḥ, pariṇāmanā vyavasāyo'syeti mahāsattvasya| anumodanāsahagataṁ kuśalaṁ anumodanā| sā cānupalambhapariṇāmasyādau vistareṇa vakṣyate| tasyāḥ pariṇāmanā| tayā sahagatam| idameva ityasya pareṇa puṇyakriyāvastuśabdena sambandhaḥ| tata iti sarvasattvānāṁ dānādimayāt puṇyāt sakāśāt| agramākhyāyate yāvad asamasamamākhyāyate| tasmādagrādi| agrādiphalahetutvāt| tadapi kutaḥ ? yathākramaṁ pramuditādyekādaśabhūmisaṁgṛhītasvaparārthasaṁpattihetutvāt| paryāyatvepi sarveṣāmupādānasāmarthyāt| asamābuddhāsteṣāṁ sādhāraṇo viśeṣo'samasamaḥ| samantaprabhāsāyāṁ bhūmau| kathaṁ dharmameghāyāmasamaḥ? asamasādharmyāt| "daśabhūmīśvarastu bodhisattvo buddha eva draṣṭavyo na tu samyaksaṁbuddhaḥ" iti vacanāt| tadevamagrādipadebhyaḥ pūrveṇa granthena viśeṣapariṇāma uktaḥ| agrādipadaistasyaiva 'kāritramuttamaṁ' iti viśeṣapariṇāmaḥ sakāritraḥ||
evamukta ityādinā anupalambhapariṇāmamāha| daśadiśo'sminniti daśadiśi loke, ākāśaparimāṇe bhājanaloke| sarvata iti tāsu sarvāsu dikṣu| sarvatragatayeti vyāpitayā ghanatayetyarthaḥ| aprameyādiṣu vīpsā digbhiḥ pratyekamabhisambandhārtham| anantāparyanteṣvityanantānanteṣu| tadiyamarthato dviruktirna śabdataḥ| tatra digdeśyānāmaparicchedāt aprameyāḥ| saṁkhyāyā aparicchedāt asaṁkhyeyāḥ| digvaipulyenāparicchedāt aparimāṇāḥ| pratyekaṁ cintayitumaśakyatvāt acintyāḥ| tāsveva cintāsvantagamanāt anantāḥ| evaṁ sākalyena pratidiśamananteṣu trisāhasreṣu pratidiśaṁ ya ekaikastrisāhasraḥ| tasmin aprameyāprameyāṇāṁ yāvat anantāparyantānāṁ tathāgatānāmiti sambandhaḥ| ihāpyekaikena trisāhasreṇa sambandhārtha vīpsā| nanvekasmiṁstrisāhasre eka eva tathāgato nāprameyādiriti cedāha| atīte'dhvani iti| ekadā traikastathāgato na sarvadā| atītaḥ punaradhvā anāditvāt aprameyaḥ tata ekasminnapi lokadhātāvatīte'dhvani aprameyāstathāgatāḥ kāladairdhyeṇāparicchedāt| tāvantaśca te saṁkhyayā aparicchedāt asaṁkhyeyāḥ| manasā tiryaksaṁniveśya vaipulyenāparicchedāt aparimāṇāḥ| ekaikacintayā acintyāḥ| ekaikacintāyāmantāgamanāt anantāḥ| īdṛśānāṁ tathāgatānāṁ parinirvṛtānāmiti na tu tiṣṭhatām| arayaḥ kleśāstān hatavanta iti arhatām| aviparītasarvadharmajñānāt samyaksambuddhānām| anena padadvayena prahāṇajñānasampadāvukte|
bhavapathatvāddharme asmimāṇo(no) [vartmaniḥ]| vṛteranipratyayaḥ| saraṇidharaṇivat| muḍāgamaśca| vartmanistṛṣṇā bhavapadavītvāt| yathoktaṁ-"asmimānaḥ pitā ukto mātā tṛṣṇeti cocyate" iti| tayorūnmūlanāt chinnavartmanāṁ chinnavartmanīnāṁ ca| prapañco dvayakalpanā, bhavaḥ saṁsāraḥ| tayornetryau nāyike yathākramaṁ dharmadṛṣṭiḥ pudgaladṛṣṭiśca| tayoḥ parikṣayāt chinnaprapañcabhavanetrīkānāṁ paryāttabāṣpāṇāmiti| punarbhavābhāve na punarbandhano na śoko nāśru| tataḥ parikṣīṇabāṣpāṇām| kaṇṭakasādharmyāt kaṇṭakāḥ kudṛṣṭayaḥ| teṣāṁ kṣodanāt marditakaṇṭakāḥ| śeṣaṁ nidāna eva vyākhyātam| prathamacittotpādo yaḥ pṛthivīsamaḥ| tamupādāya tata ārabhya| etasminnantara ityetāvatyavakāśe| śīlādiskandhaḥ śīlādirāśiḥ| bodhisattvānāmapi balādayaḥ santi| na tu te pāraṅgatāḥ| tatastadvyavacchedāya pāramitāgrahaṇam| anāśravo mārgaḥ parijñaḥ| sarvajñajñānaṁ samyaksambodhiḥ| pūrvaṁ buddhaguṇādibhiḥ saṁprayuktāni| ye cetyādinā buddhaguṇādinapyāha| samyaksambodhireva sukhamupaśamasukhatvāt| sarvadharmeṣu aiśvarya vaśitā| ṛddherabhisaṁskāra kriyā| anāvaraṇaṁ śuddhatvāt| asaṅgamanapekṣatvāt| apratihataṁ sarvasmin sarvākārajñeyapravṛtteḥ | anupama tasyānumānāya viśeṣadṛṣṭāntabhāvāt| parito'vacchedaḥ parimāna(ṇam)| aśeṣaviśeṣāntarāyāt rūpagrāhi pratyakṣam| tasya tasmin pareṣāmabhāvādaparimeyam| tathāgatānāṁ yathābhūtajñānasamyagjñānam| tadeva balaṁ sarvābhibhūtatvāt| yadbuddhajñānabalamiti| buddhajñānasya balaṁ śaktirniravadhisarvākāraviśvārthakriyāyai| balānāṁ yadbuddhaiḥ jñānadarśanaṁ prāptisākṣātkaraṇam| caturvaiśāradyena suparipūrṇo'dhigamaḥ svadharmāṇāṁ yaśca dharmādhigama iti sambandhaḥ| sa katham ? sarvadharmāṇāṁ paramārthasya samyagjñānasyābhinirhāreṇa niṣpādanena| triparivarta dvādaśākāraṁ lokottaraṁ jñānaṁ dharmaḥ| sa eva cakraṁ devamanuṣyeṣu caṁkramaṇāt| tasya pravartanaṁ daśasu dikṣu| ayamuddeśaḥ| asya nirdeśo navabhiraṅgaiḥ| tasyaiva dharmasya dyotanī vāg dharmoktā| tasyāḥ pragrahaṇaṁ manasā vyavasthāpanam| saiva vāg dharmabherī| tasyāḥ saṁpratāḍanaṁ vineyajayaśrāvaṇam| saiva vā dharmaśaṅkhaḥ| tasya pūraṇaṁ vineyaireva jñānam| tasya dharmaśaṅkhasya pravyāharaṇam| tamevālambya tadarthākāreṇa manasi kurvatāṁ cintābhāvanayoḥ pariniṣpattiḥ| bhāvānābalādutpannaṁ tadeva lokottaraṁ jñānaṁ dharmakhaṅgaḥ| tena praharaṇaṁ kleśānāṁ vidhvaṁsanam| tasyaiva bhūyasi jane pravṛttiḥ dharmavṛṣṭiḥ| tasyāḥ pravarṣaṇam| sa eva yajño nirargaḍatvāt| tasya yajanam| tasya dharmasya dānena sarvasattvānāṁ santapaṇaṁ saṁpravāraṇaṁ ca pariveṣanaṁ(ṇam)| vinītāḥ smṛtyupasthānaiḥ satyeṣvavatāraṇāt| śikṣitāḥ samyakprahāṇarddhipādaiḥ| adhimuktā indriyabalairekāntaniścayāt| niyatā avinivṛtteḥ| buddhānāṁ pariṣadāmiti vyadhikaraṇe ṣaṣṭhi| parinirvā[pa]yatāmiti okhai śoṣaṇe| buddhānāmasyeti kṣetrīkṛtya mānaso bhāvanaṁ rañjanam| tasmai hitā manobhāvanīyāḥ prasādakarā ityarthaḥ| niravaśeṣamabhisaṁkṣipya anavaśeṣamanumodeteti sambandhaḥ| aikadhyamityaikarāśyena| abhisaṁkṣipyetyasya vivaraṇaṁ piṇḍayitveti tulayitveti| samāhiteneti manasā nirūpya| anumodeteti prītyālambanaṁ kuryāt| anumodanayeti prītyotpādanayā| agrayeti prakṛṣṭayā| kathaṁ tarhi ekādaśapadāni ? ekādaśavidhepyālambane tasyāḥ prakarṣāt| tat kutaḥ ? madhye daśasu ca dikṣu ye tathāgatāḥ teṣāṁ saparicchadena yāni kuśalamūlāni tadālambanatvāttasyāḥ| kathaṁ pariuṇāmayatītyata āha| bodherāhārakaṁ ākarṣakaṁ bhavatviti|
tadevamukta ityādinā vistareṇa sthavirasubhūtiryathānumodya yathā bodhisattvaḥ pariṇāmayati taduktavān| yathā tu tatrānupalambhayogaḥ kartavyastadupadarśanāyāryamaitreyaṁ tatretyādinā pṛcchati| yairvastubhiriti daśadik tathāgatādibhiḥ| yerālambanairiti tadīyaiḥ kuśalamūlaiḥ| yerākāreriti śīlasamādhiskandhādibhiḥ| taccittamityanumodanācittam| api tviti kintu| upalabhyeranniti śaktau liṅga| upalabdhuṁ śakyata iti praśnaḥ| nimittīkarotīti vikalpayati| anyathā anumodanāpariṇāmanayorayogāt||
āryamaitreya āha| na tānītyādi sthavira āha| evantarhi viparyāsāḥ syuriti| asata eva nimittodgrahāt grahaṇāt santīraṇācca yathokramaṁ saṁjñāyāścittasya dṛṣṭeśca viparyāsaḥ| eṣāṁ sādhanārtha rāgo dṛṣṭāntaḥ athāpīti paramatamāśaṅkate| yādṛśo yakṣastādṛśo baliriti bhāvaḥ| cittamiti pariṇāmanācittam| sarvadharmā ityuddeśaḥ| sarvadhātava iti nirdeśaḥ|
yadi cetyādinā doṣamāha| katamairvastvādibhiriti| anumodanācittasambandhibhiḥ| cittamiti pariṇāmanācittam| tasyāpi niḥsvabhāavatvāt| kveti kasyām| pariṇāmanaiva na syāditi bhāvaḥ||
ata evāryamaitreya āha| nedamityādi| yadapi hi syād bhavet| kva ? anumodanāpariṇāmanādau| mātragrahaṇamanuṣṭhānavyavacchedārtham| śraddhā saṁpratyayaḥ| prema prītiḥ| prasādo manasaḥ kāluṣyavigamaḥ| gauravaṁ bhaktiḥ| upastabdhaḥ sthirīkṛtaḥ| avalayaścittasyāva[na]tiḥ| saṁlayaḥ sannatiḥ| viṣādaḥ khedaḥ| vi[ṣā]dāpattiḥ khedapravāhaḥ| trāsodyama uttrāsaḥ| samagrastrāsaḥ saṁtrāsaḥ| tatpravāhaḥ saṁtrāsāpattiḥ| evaṁ ceti| avalayādyabhāve| yenetyādi| yadityanumodakaṁ cittam| kṣīṇamityuddeśaḥ| niruddhaṁ vinaṣṭatvāt| vigatamasthitatvāt| vipariṇataṁ taditi na kiñcinniḥsvabhāvatvāt|
samavadhānaṁ tulyakālatā| cittaṁ niruddhaṁ cittadharmatā śāśvatī cedāha| na cetyādi| tasyā asaṁskṛtatvena pariṇāmāyogāt| sugṛhītavacanaṁ durguhītasya supariṇāmitatvāyogāt| ārabhyetyadhikṛtya| kathamityāha| adhiṣṭhānaṁ praśnādhikaraṇaṁ kṛtveti| tatkatham ? iha maitreyeti vacanāt| āmantrayate smeti brūte sma| iha maitreyetyata ārabhya kathaṁ saṁjñādiviparyāso na bhavatīti yāvat| evaṁ āryamaitreya uttaramāha| sa cedityādi| yena cittena yatpariṇāmayatīti yaccittaṁ pariṇāmayati| tasminnityubhyasmin| evamiti sugṛhītatvāt| pariṇāmitamiti supariṇāmitam| sphuṭīkarttumāha| yathetyādi| evamityādinopasaṁhāraḥ| kadā tarhi viparyāsaḥ syādityata āha| athetyādi| iyatā viparyāsaprasaṁge codyaṁ parihṛya prakṛtānupalambhakhyāpanāyāha| sa cedityādi| evaṁ sañjānīta ityuddeśaḥ| evaṁ samanvāharatīti nirdeśaḥ| aviparyāsena manasikarotītyarthaḥ| tadityādi| tat cittamevaṁ samanvāhriyamāṇamiti sambandhaḥ| kṣoṇamityādibhiḥ paryāyairmanasi karoti| na tacchakyamiti| asattvācchaśaviṣāṇavat| sava dharmateti niḥsvabhāvataiva| dharmeṣviti buddhadharmeṣu| sa ce dityādinopasaṁhāraḥ| evamityanupalambhena| sarvatra śūnyataikarasena manasikāreṇetyarthaḥ| itīdamāryamaitreyo'tītān buddhānadhikṛtyoktavān| anāgatānadhikṛtyāha punaraparamityādi| pratyutpannānadhikṛtyāha punaraparamityādibhiḥ| anupalambhapariṇāmo dvitīyaḥ||
punaraparamityādi| atra saṁkṣepeṇa tryaiyadhvikabuddhādīnāṁ puṇyānumodanā| agrāditvaṁ purvavat| atrāviparyāsaṁ darśayitumāha| tasya kathamityādi| evaṁ samanvāharatīti samanvāhāraḥ samyagmanasikāraḥ| te dharmā iti ye pariṇāmayitavyāḥ| sa ca dharmo'kṣaya iti| anuttarā samyaksambodhiḥ suviśuddhadharmatālakṣaṇā| evaṁ pariṇāmitaṁ bhavatītyaviparyāsāditi bhāvaḥ| na dharmo dharma pariṇāmayatīti niḥsvabhāvatvāt sarvadharmāṇām| ityapīti| evamapi pūrvavat| ata evāha| evaṁ bhadantetyādi| sa cedityādinā prakārāntaramāha| ayamityādinopasaṁhāraḥ| ityaviparyāsapariṇāmastṛtīyaḥ||
sa cedityādi| puṇyābhisaṁskāraḥ puṇyakarma| saṁjñānamabhiniveśaḥ| kathaṁ tarhi pariṇāmayatītyāha| sa cedityādi| viviktaḥ śāntaśca yathākramaṁ svaparaiḥ svaparalakṣaṇaiśca śūnyatvāt| punaḥ sa cedityādinaitadāha| viviktaśāntatvajñānepi yadi tabhdāvābhiniveśaḥ syāt tadā na samyakpariṇāmayati| evamityādinopasaṁhāraḥ| prajñāpāramiteti vacanam| tayaiva samyakpariṇāmanāditi viviktapariṇāmaścaturthaḥ||
yadapītyādinā smaraṇam| yādṛśa evetyādinā nirūpaṇam| yādṛśa eva sa pariṇāma ityanuttarā samyaksaṁbodhirdharmadhatusvabhāvā tādṛśameva taditi labhyate nityābhisambandhāt| dharmadhātusvabhāvameva tadityarthaḥ| tādṛśameva tatkuśalamūlamiti yadanumodanāsahagatam| yenāpīti pariṇāmanācittena| tadapīti tadapyubhayam| tajjātikamiti saiva jātiḥ sāmānyaṁ yasya| tallakṣaṇamiti tadeva sāmānyalakṣaṇaṁ yasya| tannikāyamiti tadrāsi(śi)kam| tatsvabhāvamiti tatprakṛtikam| sa cedevaṁ saṁjānīta iti| yadyanenāpi tādṛśatvādinā tattvenābhiniviśate tadā na samyakpariṇāmayati|
yaccātītamityādinā aparaṁ tattvavikalpamāha| asaṁprāptamanutpannam| sthitirnāstīti prakṛtyaiva naśvaratvāt| tasmāt trayamapi nopalabhyate tato'sat| tato naiva nimittamakāraṇatvāt| nākāraṇaṁ viṣayaḥ| sa cedityādi| evamiti kṣīṇatvādinā tattvena| nimittīkarotītyupalabhate| tadā na samanvāharati na samyagmanasikaroti| tadā na samyak pariṇāmayati|
yadā tarhyanavabodhādasmaraṇādvā na nimittīkaroti tadā samyakpariṇāmaḥ syāditi cedāha| athetyādi| evamapīti| evamanimittīkaraṇepi na pariṇāmayati| pariṇāmanāmātrasyāpyabhāvāditi bhāvaḥ| kadā tarhi samyakpariṇāmitaṁ bhavatyata āha| athetyādi| ya(a)thaśabdo yadyarthaḥ| taditi tādṛśatvādikam| animittaṁ saviṣayatvañca| nimittamiti samyagjñānālambanam| samanvāharatīti samyagmanasikaroti| na ca nimittīkarotīti na sañjānāti nābhiniviśate| evamatretyādinopasaṁhāraḥ| evaṁ bauddhapuṇyaughasya yaḥ svabhāvo dharmatā tayā anusmaraṇam| anumodyādīnāmiti bauddhapuṇyaughasvabhāvānusmṛtipariṇāmaḥ pañcamaḥ||
idaṁ tadityādi| ivamiti yadenadubha[yaṁ] tattvasya manasikāro na ca nimittīkaraṇam| tacchabdaḥ prasiddhau| upāyakauśalaṁ yatprasiddhamidaṁ tat| ya ityādinā anuśaṁsamāha| athāsmin upāyakauśale ka upāya ityata āha| atra cetyādi| iyameveti| sūtrātmikaiva| aśrutavateti imāmasyāṁ veti śeṣaḥ| prajñāpāramitāyā yā pariṇāmanā saiva puṇyakriyā| seyaṁ praveṣṭumavagāhituṁ na hi śakyeti sambandhaḥ| tatreti tathā sati| sa maivaṁ vocaditi syādvacanīya| kosāvityāha| ya ityādi| iti sopāyapariṇāmaḥ ṣaṣṭhaḥ||
tatkasyetyādi| idaṁ taditi yaduktaṁ tatkuta ityarthaḥ| ātmabhāvāḥ kāyāḥ| saṁskāraḥ kuśalamūlāni| ataśca te śāntā viviktāḥ niḥsvabhāvā ityarthaḥ| ataśca virahitā upalabdhyā nopalabhyanta ityarthaḥ|
api tviti| yadyapi nopalabhyante tathāpi yathābhūtamaviparītaṁ niruddhatvādikam| nimittīkṛtyetyudgrahataḥ| vikalpya cetyabhiniveśataḥ| ayathābhūte vikalpapratibhāse yathābhūtaniruddhādisaṁjñī| upalambhaṁ ātmīyaṁ anupalambhe samyaksaṁbodhau pariṇāmayet| tataḥ kimityāha| tasyetyādi| parinirvāṇamapīti| apiśabdo'tiśayārthaḥ| tasyātyantaṁ nimittīkaraṇādyayogāt| saviṣaḥ saśalyaśca tāddharmyāt| ityanimittapariṇāmaḥ saptamaḥ||
tadyathāpītyādi| praṇītaṁ varṇādiprakarṣāt| kiṁ cāpīti yadyapītyarthaḥ| api tviti tathāpītyarthaḥ| khalu punariti vākyālaṁkāro manyeteti varṇādilābhāt| svādanaṁ svādaḥ paribhogaḥ| pariṇāme ceti avasāne ca| vipākaphalam| durgahīteneti mithyāśrutena| durupa [la]kṣiteneti durvitarkitena| duḥsvādhyāteneti durabhyāsena| subhāṣitam| iti karaṇasamāptyarthaḥ| evaṁ sa iti yoyamuktaḥ| saviṣatvāditi| anarthakaraṇaśaktiratra viṣam| tasmād ityupasaṁhāraḥ|
kathamityādinā praśnāḥ| ihetyādikamuttaram| abhyākhyānaṁ nindā| abhūtavāditayā khyāpanāt| parigrahītavyādipadeṣu parigraheṇānumodanā lakṣyate| nāntarīyakatvāt| buddhajñānena jñā(jā)nanti buddhacakṣuṣā paśyantīti sambandhaḥ| evaṁ cāsyetyupasaṁhāraḥ| nirviṣatvādikaṁ sarva kuta ityāha adhyāśayenetyādi| iti buddhānujñātapariṇāmo'ṣṭamaḥ||
punaraparamityādi| śīlādīti tathāgataḥ śīlādiskandhaḥ| aparyāpannamanantarbhūtaṁ| tryadhvatraidhātukāparyāpannatvāditi| adhvatraye dhātutraye cānantargatatvādityarthaḥ| dharmadhātumātratvāt teṣāṁ śīlādīnāmiti bhāvaḥ| pariṇāmopīti pariṇāmanāpi| yatrāpi dharma iti samyaksambodhau| avinaṣṭa ityaduṣṭa| aparyāpannaḥ| buddhānujñātapariṇāmayordharmadhātupariṇāmatvena samatāṁ darśayitumāha| tatretyādi| atra dvitīyādiśabdātpareṇa vārtho gamyate| yoyaṁ dharmadhātupariṇāmanayā pariṇāmaḥ| ayaṁ samyakpariṇāma iti sambandhaḥ| katamayetyāha| anayetyanantaroktayā| aparyāpannapariṇāmanayetyarthaḥ| yathā buddhā bhagavanta ityādikayā buddhānujñātapariṇāmanayevetyarthaḥ| evaṁ cetyupasaṁhāraḥ| itya paryāpannapariṇāmo navamaḥ|
atha khalvityādi| yo hyayamiti yohyaparyāpannākhyaḥ| asyāmevetyādinā pariṇāmayatītyetatparyantena buddhānujñātapariṇāmasya nirdeśaḥ| atretyanayordharmadhatupariṇāmanayoḥ| agrāditvaṁ pramu[di]tādyekādaśabhūmigataprakarṣahetutvāt| śeṣaṁ subodham| yāvatpañcānāmabhijñānāṁ lābhino bhaveyuriti| ihokte mahāpuṇyodaye yacchaddhādikaṁ sa pūrvakādviśeṣaheturiti mṛdurmahāpuṇyodayapariṇāmo daśamaḥ||
tiṣṭhatvityādi subodhaṁ yāvatpratyekabuddhā bhaveyuriti| ihoktapuṇyātireke śraddhādikaṁ pūrvakādviśeṣaheturiti madhyo mahāpuṇyodayapariṇāma ekādaśaḥ||
tiṣṭhatvityādi| ye subhūta ityādinā dadyurityetadantenoddeśaḥ| etena paryāyeṇetyādinā dadyurityetadantena nirdeśaḥ| eteneti vakṣyamāṇena| glānaṁ glāniḥ| tatpratyayāni taddhetukāni bhaiṣajyāni| pariṣkārāḥ pariśrāvaṇādayaḥ| sukhahetavaḥ sukhāḥ| teṣāṁ upadhānaiḥ ḍhokanaiḥ| sukhasparśaḥ sukhānubhavaḥ| tena ye vihārāḥ caṁkramādayaḥ| tān sarvasattvānekakaṁ parikalpyeti| upastheyatvena pṛthagavasthāpya| tāṁśca sarvabodhisattvāniti| ekaikaṁ parikalpyeti vartate| upasthāpakatvena pṛthagavasthāpya| ekaṁko bodhisattva iti| upatiṣṭhaditi sambandhaḥ| kimupatiṣṭhet ? prakṛtatvāttāneva sarvasattvān| ekaṁkasteṣāṁ sarvabodhisattvānāmiti nirdhāraṇe ṣaṣṭhī| teṣāṁ madhye ekaikaḥ dānaṁ dadyāditi| tebhya eva sarvasattvebhyaḥ| tāvaccirarātrasañcitamiti| tāvatā dīrghakālena sañcitam| tathā mahāvistarasamudānītamiti| tāvanmahāvistareṇotpāditam| tiṣṭhatu khalu punarityādi| pūrvatra gaṁgānadībālukopamalokadhātuvīryāḥ sarvabodhisattvā upasthāpakāḥ pratyekaṁ gaṁgānadībālukopamalokadhātuvīryānāṁ sattvānām| tatra yāvanta upastheyāḥ sattvā iha tāvanta upasthāpakā bodhisattvāḥ pratyekaṁ gaṅgānadīvālukopamā lokadhātuvīryānāṁ sattvānāmiti viśeṣaḥ| tānsarvasattvān ekaikaṁ parikalpitāṁśca sarvabodhisattvāniti pūrvavat| śeṣaṁ subodham| ityadhimātro mahāpuṇyodayapariṇāmo dvādaśaḥ||
samāptaśca pariṇāmanāmanaskāraḥ||
anumodanāmanaskāro vaktavyaḥ| tamadhikṛtya śāstram-
[54] upāyānupalambhābhyāṁ śubhamūlānumodanā|
anumode manaskārabhāvaneha vidhīyate||2-24||
etadāha| atha khalvāyuṣmānityādinā| niravaśeṣyeti niravaśeṣīkṛtya| agratvādīni caturdaśoktāḥ| kiyatā agratā bhavatīti praśnaḥ| iyatā bhavatītyuttaram| kotrābhiprāyaḥ ? agratvameva daśadigmadhyatryadhvakuśalālambanatvāccaturdaśavidhaṁ bhavatīti| yatra tarhi trayodaśapadāni tatrāpi daśadiktryadhvabhedāt trayodaśavidham| tatra kathaṁ madhyamalokadhātoḥ saṁgrahaḥ ? tanmadhye sūkṣmamavadhiṁ kṛtvā diśāṁ grahaṇāt| lokadhātvekadeśeṣvapi lokadhātuvyapadeśāt| tadyathā aṣṭānāṁ vā navānāṁ vā māsānāmatyayāt prasūteti| yadā hi triṁśadrātrā māsāstadā'ṣṭau| yadā māsaikadeśopi māsastadā nava| na gṛṇhīte grāhyatvenāpratibhāsāt| na manyate vastutvenāpratibhāsāt| nopalabhate svarūpato apratibhāsāt| na kalpayati sāmānyalakṣaṇena| na vikalpayati viśeṣalakṣaṇaiḥ| na paśyati dṛṣṭyā anabhiniveśāt| na samanupaśyati santatamanabhiniveśāt| kalpanā abhūtaparikalpaḥ| tathā viṭhapitāḥ saṁdarśitāḥ| ajātā nirbījatvāt| anirjātā aniṣpatteḥ| anāgatikā anāgatādadhvanaḥpūrvalokādvā| agatikā atītādhvani paraloke vā| evaṁ yāvat nāpi nirudhyata iti| niḥsvabhāvatvātparikalpatatvādveti hetuḥ| evamiti parikalpitena svabhāvena| itthaṁ bhūtān etān dharmāniti paratantrarūpān kuśalān| dharmateti bālabuddhigocaraiḥ svabhāvaiḥ śūnyatā| anumodanādhikārepi tathā anumodya tathaiva pariṇāmayatīti vacanamavaśyapariṇāmanīyatvāt| śeṣaṁ vyākhyatameva yāvat na kṣamata iti| ityanupalambhānumodanā prathamā||
punaraparamityādi| vimuktirnirvāṇam| tacca dharmadhātoḥ sarvāvaraṇaviśuddhitā paramārthatastathaiva sarvaṁ dānādītyarthaḥ| saṅgastṛṣṇā| tadabhāvād asaktānāṁ tṛṣṇāhetukasya janmano'bhāvād abaddhānām| tato amuktānām| apariṇāmanāyoge tasyāpyanupalambhāt| sa kathamityāha| asaṁkrāntito avināśata iti| tathāhyavasthāntarasaṁkrāntiḥ pariṇāmaḥ pūrvavināśāparotpattī vā| na ca dharmadhātoravasthā| na ca saṁkramo nāpi vināśa iti|
samādāyoti gācarataḥ (?) sāvadhikamādāya| ākruṣṭaḥ śaptaḥ| abhihatastāḍitaḥ| paribhāṣito bhūtābhūtadoṣasthānaiḥ| samān iti sannityarthaḥ| styānaṁ ca middhaṁ ca tenābhibhūtā iti sambandhaḥ| tatra styānaṁ cittasyākarmaṇyatā staimityam| staimityalakṣaṇā yā cittasyākarmaṇyatā svālambanapratītaye tat khalu styānam| middhamasvatantravṛttiścetaso'bhisaṁkṣepaḥ| cetaso'bhisaṁkṣepaścakṣurādīndriyadvāreṇāpravṛtiḥ| sa cedasvādhīnā| cetaso vṛttistanmiddham| śeṣaṁ subodhamāparivartasamāpteḥ| upāyo vimuktisādṛśyam| teneyaṁ dharmadhātoranumodanānupalambhenetyupāyānumodanā dvitīyā||
anumodanā ca pariṇāmanā ca tasyāḥ| tayorabhidhāyakaḥ parivarto anumodanāpariṇāmanāparivartaḥ||
āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṁ ratnākāraśāntiviracitāyāṁ ṣaṣṭhaḥ parivartaḥ||
Links:
[1] http://dsbc.uwest.edu/node/5330