Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 26 śākyotpattiḥ

26 śākyotpattiḥ

Parallel Devanagari Version: 
२६.शाक्योत्पत्तिः [1]

26 śākyotpattiḥ |

vaṁśaḥ sa ko'pi vipulaḥ kuśalānubandhī

yaścāruvṛttamucitaṁ guṇasaṁgrahasya |

ratnaṁ viśuddharucisūcitasatprakāśaṁ

muktāmayaṁ jagadalaṁkaraṇaṁ prasūte || 1 ||

nyagrodhārāmanirataṁ purā kapulavāstuni |

śākyāḥ svavaṁśaṁ papracchurbhagavantaṁ tathāgatam ||2 ||

taiḥ pṛṣṭaḥ svakulotpattiṁ sa maudgalyāyanaṁ puraḥ |

vaktuṁ nyayuṅkta kṛtvāsya vimalajñānadarśanam || 3 ||

sa vilokya yathātattvamatītaṁ jñānacakṣuṣā |

tānavocata saṁsmṛtya śrūyatāṁ śākyasaṁbhavaḥ || 4 ||

aśeṣe'smin jalamaye jagatyekārṇave purā |

sthite pavanasaṁsparśātpayaḥ paya ivābhavat || 5 ||

jale tasmin ghanatayā yāte kaṭhinatām śanaiḥ |

abhūdvarṇarasasparśaśabdagandhamayī mahī || 6 ||

tasyāmābhāsvarā devāścyutāḥ karmaparikṣayāt |

tattulyavarṇasaṁbhūtāḥ sattvāḥ sattvabalādhikāḥ || 7 ||

aṅgulyā rasamāsvādya tattṛṣṇātīvramohitāḥ |

āhāradoṣātsaṁprāpourgururūkṣavivarṇatām || 8 ||

annaprasavinī teṣāṁ krameṇābhūdvasuṁdharā |

tamobhiśca viluptānām kṣetrāga|| 9 ||

tatasteṣāṁ kṣatatrāṇāt kṣatriyaḥ kṣitipālane |

mahāsaṁmatanāmābhūjjanasya mahato mataḥ || 10 ||

tasyānvaye mahatyāsīnṛpaḥ śrīmānupoṣadhaḥ |

amlānakīrtikusumaḥ pārijāta ivodadhau || 11 ||

cakravartī sutastasya māndhātābhūdayonijaḥ |

jagatyekātapatrasya yasya vaṁśo mahānabhūt || 12 ||

vaṁśe sahasravaṁśasya kṛkistasyābhavannṛpaḥ |

cittaprasādamakarod bhagavān yasya kāśyapaḥ || 13 ||

ikṣvākuranvaye tasya tasya cābhūd virūḍhakaḥ |

prītyā kanīyasaḥ sūnorjyeṣṭhāstena vivāsitāḥ || 14 ||

ekībhūya tataḥ sarve svadeśavigataspṛhāḥ |

kumārāḥ kapilākhyāsya maharṣerāśramaṁ yayuḥ || 15 ||

dhyānakālāṇtarāyāṇāṁ bālyāduccaiḥ pralāpinām |

so'nyatra nirmame teṣāṁ puraṁ kapulavāstviti || 16 ||

kālena putravātsalyādanutāpena bhūpatiḥ |

ānīyantāṁ kumārāste sacivānityabhāṣata || 17 ||

tamūrcurmantriṇaḥ sarve rājan prāptapurottamāḥ |

pratyānetumaśakyāste jātāpatyapṛthuśriyaḥ || 18 ||

iti teṣāṁ pitustatra śakyāśakyavicintane |

babhūvuḥ śākyasaṁjñāste nṝpurasteṣu vaṁśakṛt || 19 ||

tadvaṁśeṣu pañcapañcasahasreṣu mahībhujām |

atīteṣu kṣitipatiḥ śrīmān daśaratho'bahvat || 20 ||

tasyānvaye siṁhahanurbabhūva pṛthivīpatiḥ |

na raṇe siṁhamiva yaṁ sehire rājakuñjarāḥ || 21 ||

jyeṣṭhaḥ śuddhodanastasya sutaḥ śuklodanaḥ paraḥ |

droṇodanastadanujaḥ kanīyānamṛtodanaḥ || 22 ||

kanyāścatasraḥ śuddhākhyā śuklā droṇāmṛtā tathā |

śuddhodanasya bhagavān sūnurnandastathāparaḥ || 23 ||

śuklodanasya tanayau dvau tiṣyākhyo'tha bhadrikaḥ |

droṇodanasya dvau putrāvaniruddho mahāṁstathā || 24 ||

ānandadevadattākhyāvamṛtodanasaṁbahvau |

śuddhāsutaḥ supraśuddhaḥ śuklāsūnuśva mālikaḥ || 25 ||

droṇāputraśca bhadrāṇirvaiśālyakhyo'mṛtāsutaḥ |

rāhulo bhagavatsūnuryasmin vaṁśaḥ pratiṣṭhitaḥ || 26 ||

ityujjvalajñānamayena tena

vaṁśaṁ yathāvatkathitaṁ niśamya |

śākyā babhūvarbhagavatprabhāvaiḥ

saṁbhāvitotkarṣaviśeṣaśuddhāḥ || 27 ||

iti kṣemendraviracitāyāṁ bodhisattvāvadānakalpalatāyāṁ

śākyotpattīrnāma ṣaḍviṁśaḥ pallavaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5832

Links:
[1] http://dsbc.uwest.edu/node/5880