The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
6 [caturmudrā]|
evam - vajrasattvaṁ praṇamyādau viśuddhajñānatanmayam |
mudrānvayaḥ samāsena kriyate ātmabuddhaye |
iha hi mudrānvayavibhrāntyā mūḍhamanaso bhramanti bhavārṇave duḥkhitāḥ | teṣāṁ sukhena caturmudrārthapratipattaye tanrānusāreṇa mahāsukhasādhanaṁ prasādhyate | caturmudreti -karmmamudrā,dharmmamudrā,mahāmudrā,samayamudrā | tatra karmmamudrāyāḥ svarūpaṁ nirūpyate | karmma yā kāyavāk cittacintā tatpradhānā mudrā kalpanāsvarūpā,tasyāṁ karmmamudrāyāṁ ānandā jāyante kṣaṇabhedena bheditāḥ -
kṣaṇajñānāt sukhajñānaṁ evaṁkāre pratiṣṭhitam |
ānandāścatvāraḥ - ānandaḥ,paramānandaḥ,sahajānandaḥ,viramānandaḥ | anyathā-
paramaviramayormadhye lakṣyaṁ vīkṣya dṛḍhīkuru |
iti yaduktaṁ tat saṅgataṁ na bhavati | catvāraḥ kṣaṇāḥ -
vicitra,vipāka,vilakṣaṇa,vimardda | madhye vilakṣaṇaṁ dattvā seke boddhavyam | haṭhayoge punaḥ sahajavilakṣaṇayorante sthitirboddhavyā | sekahaṭhayoge cedaṁ nirdiṣṭaṁ bhagavatā | sahajaṁ satsarvvaṁ sahajacchāyānukāritvāt sahajamityabhidhīyate | sahajacchāyā sahajasadṛśaṁ jñānaṁ pratipādayati iti | sahajaṁ prajñājñānam | ata eva prajñājñāne sahajasyotpattirnāsti | yasyāḥ sahajaṁ nāma svarūpaṁ sarvvadharmmānāmakṛtrimalakṣaṇaṁ iti yāvat | tasmāt karmmamudrāṁ prāpya nispandaphalamutpadyate | sadṛśaspando niṣpandaḥ | sādṛśyaṁ yathā darpaṇārpitaṁ mukhasya pratibimbaṁ mukhaṁ na bhavati | na pūrvvasiddhaṁ nāpyadhunāsiddhaṁ tadeva mukhapratibimbaṁ sādṛśyamātramāpādayati tathāpi lokāḥ svamukhaṁ dṛṣṭamiti kṛtvā bhrāntyā santuṣṭā bhavanti | tathaivācāryyāḥ kumatadāḥ prajñājñānamāsādya sahajamanubhūtaṁ iti kṛtvā santoṣaṁ utpādayanti,santuṣṭāśca santo dharmmamudrāyā vārttāmapi na jānanti | dharmmamudrāmajānānā kevalayā karmmamudrayā kṛtrimayā kathamakṛtrimabhūtaṁ sahajākhyaṁ utpadyate | sajātīyāt kāraṇāt sajātīyasya eva kāryyasya utpattirbhavati na tu vijātīyāt yathā śālībījāt śālyaṅkurotpattirbhavati natu kodravyasya | tathā dharmmamudrāyā akṛtrimāyāḥ sakāśāt akṛtrimaṁ sahajaṁ utpadyate | tasmāt dharmmamudraiva kāraṇam | abhede bhedopacāreṇa mahāmudrāyāḥ | kasmāt?tarhi bhagavatoktam -
ekārākṛti yaddivyaṁ madhye vaṁkārabhūṣitam |
ālayaṁ sarvvasaukhyānāṁ buddhaṁ ratnakaraṇḍakam ||
iti | buddhacchāyānukāritvāt karaṇḍakaṁ sthānaṁ ādhāraḥ,tasmāt karmmāṅganāyā ānandasandoharatnākaraṁ saroruham | tat svacchamāsthānaṁ volakakkolarasasaṁyogena avadhṛtyā samvṛtibodhicittamaṇyantargataṁ yadā bhavet tadā kṣaṇikanāmā parasahajākhyaṁ jñānamutpadyate | na tat sahajanispandaḥ | tatsvarūpeṇa prajñājñānānandatrayaḥ kṣaṇacatuṣṭayānvitaṁ mekaṁ haṭhayoge ca karmmamudrāyā niṣpandaphalamuktam |
|karmmamudrāniṣyandanirddeśaḥ prathamaḥ ||1||
om-dharmmamudrā dharmmadhātusvarūpā niṣprapañcā nirvvikalpā akṛtrimā utpādarahitā karuṇāsvabhāvā paramā nandaikasundaropāyabhūtā | pravāhanityatvena sahajasvabhāvā yā prajñāyāḥ sahajodayatvena abhinnā yā sā dharma mudretyabhidhīyate | anyat lakṣaṇaṁ tasyāḥ saṅkulājñānāndhakāre taraṇikiraṇasadṛśaṁ gurūpadeśataḥ tṛṇatu[ṣa]samā tatrāpi bhrāntiśalyavarjjitaṁ bodhyavyam | sakalakṣitijalapavanahutāśanairmahāśavalitaṁ trailokyaikasvabhāvaṁ nistaraṅgaśūnyatākaruṇābhinnaṁ ca bodhyavyam | uktaṁ ca bhagavatā -
lalanā prajñāsvabhāvena rasanopāyasaṁsthitā |
avadhutī madhyadeśe tu grāhyagrāhakavarjjitā ||
etannipunenāpi tathatākāreṇa sannikṛṣṭakāraṇatvena mārgo jñātavyaḥ | mārgajñāne sādaranirantaraṁ mārgābhyāsāt nirodhasya sahajasvabhāvasya sākṣātkṛtitvaṁ bhavati | tathā coktam -
nāpaneyaṁ ataḥ kiñcit prakṣeptavyaṁ na kiñcana |
draṣṭavyaṁ bhūtato bhūtaṁ [bhūta]darśī vimucyate ||
lalanā rasanā tayormadhyadeśe nivāsinī avadhūtī saivādhigatasakalapadārthasahajasvabhāvaikacittavṛtteḥ sadgurūpadeśato dharmmamudrā mahāmudrāyā abhedena hetubhūtā |
dharmmamudrāvipākaphalanirddeśaḥ dvitīyaḥ ||2||
āḥ-mahāmudreti | mahati cāsau mudrā ceti mahāmudrā (ceti)| mahāmudrā niḥsvabhāvā jñeyādyāvaraṇavivarjjitā śaradamalamadhyāhnagaganasaṅkāśā sakalasampadādhārabhūtā bhavanirvvāṇaikasvarūpā anālambanakaruṇāśarīrā mahāsukhaikarūpā | tathā ca,amanasikārā dharmmā kuśalā manasikārā dharmmā akuśalā pravacane ca |
avikalpitasaṅkalpa apratiṣṭhitamānasa |
asmṛtyamanasikāra nirālamba namo'stu te ||
iti yā sā mahāmudretyabhidhīyate | tayā mahāmudrayā acintyasvarūpayā samayamudrākhyaphalaṁ jāyate |
mahāmudrāvaimalyanirddeśastṛtīyaḥ ||3||
hū-samayamudreti sambhoganirmmāṇakāyākārasvabhāvena svacchākāreṇa ca sattvārthāya vajradharasya herukākāreṇa visphuraṇaṁ yat sā samayamudreti copadiśyate | tāṁ ca samayamudrāṁ gṛhītvā cakrākāreṇa pañcavidhaṁ jñānaṁ pañcavidhaṁ parikalpya ādarśa-samatā-pratyavekṣaṇā-kṛtyānuṣṭhāna-suviśuddha-dharmmadhātubhiḥ ādiyoga-maṇḍalarājāśri-karmmarājāśri-binduyoga-sūkṣmayogaiḥ samayamudrācakraṁ bhāvayantyācāryyāḥ | tena te kṛtapuṇyā bhavanti | tataśca na dharmmamudrāphalalābhino bhavanti,niyatārthakāraṇāt niyatasyaiva kāryyasyotpattiriti vacanāt | tasmāt sahajasiddharasāt na bedhena sthiracalādayo yena vā bālaparikalpitā te saṁbodhikā[raṇa]tāmupayānti |
na mantrajāpo na tapo na homo
na māṇḍaleyaṁ na ca maṇḍalaṁ ca |
sa mantrajāpaḥ sa tapaḥ sa homaḥ
tanmāṇḍaleyaṁ tanmaṇḍalaṁ ca ||
samāsataḥ cittaṁ samājarūpīti | samāsataḥ sarvvadharmmāṇāmekākārato yadut mahāsukhākārataḥ cittamitibodhicittaṁ samājarūpīti | dharmmamudrāmahāmudrābhiṣekarūpaṁ vā jñānaṁ satsamāja ityabhidhīyate |
samayamudrāpuruṣakāraphalanirddeśaḥ caturthaḥ samāptaḥ ||4||
Links:
[1] http://dsbc.uwest.edu/%E0%A5%AC-%E0%A4%9A%E0%A4%A4%E0%A5%81%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A5%81%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A4%BE