Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > avalokiteśvarastotram (carapatipādaviracitam)

avalokiteśvarastotram (carapatipādaviracitam)

Parallel Devanagari Version: 
अवलोकितेश्वरस्तोत्रम् (चरपतिपादविरचितम्) [1]

avalokiteśvarastotram

carapatipādaviracitam

om namo'valokiteśvarāya

devamanuṣyāsuranutacaraṇaḥ pratihatajanmajarārujamaraṇaḥ |

lokeśa tvaṁ māmaśaraṇyaṁ rakṣa kṛpālo kuru kāruṇyam|| 1||

saṁsārodadhimadhyanimagnaṁ kleśamahormisamāhitabhagnam |

māmavadhāraya mā viruvantaṁ trāhi mahākṛpa naumi bhavantam || 2||

tṛṣṇātimiropadrutanetraṁ maraṇamahābhayavihvalagātram |

pālaya bhagavannavalokaya māṁ yāvadavīciṁ yāmi na viṣamām || 3||

kṛtamanyastrīgrahaṇamajasraṁ hatamajñeyaṁ prāṇisahasram |

nātha mayā kṛtapāpamaśeṣaṁ nāśaya saṁprati kāyikadoṣam || 4||

yajjovitasatkāranimittaṁ lokān nityaṁ bhaṇitamasatyam |

tallokeśvara śamaya samastaṁ vācikanarakaṁ ciramabhyastam || 5||

sattvānāmiha cintitamahitaṁ svayamanumoditamapi naravihitam |

adhunā tanmama mānasapāpaṁ sphoṭaya nātha karomi vilāpam || 6||

devamanuṣyāsurajātīnāṁ tiryaṅnārakapretagatīnām |

sattvā ye nivasanti sadā''rtā rakṣasi tāniti tava mayi vārtā || 7||

tena mamopari sṛja kāruṇyaṁ vīkṣya śarīragataṁ tāruṇyam |

iti śṛṇu bhagavan bhavati bhaṇāmi yāvannarakaṁ naiva viśāmi || 8||

kiṁ copetya karoṣi parārthaṁ muñcasi bhagavan māmakṛtārtham |

athavā prekṣya kṛpā tava puṇyaṁ janayasi dṛṣṭaṁ kathamavipannam|| 9||

smaraṇenāpi bhavasi parituṣṭaḥ kṣipasi ca kaluṣaṁ kimiti na dṛṣṭaḥ |

yasmād bhagavan parahitadakṣa kṣepaṁ mā kuru māmiha rakṣa || 10||

dantituraṅgamaputrakalatraṁ rājyamakaṇṭakaveśmavicitram |

asthiśiro'sṛṅmāṁsaparyantaṁ bhavatārthibhyo dattamanantam || 11||

añjanaguṭikāpādukasiddhiḥ siddhauṣadhimaṇimantraviśuddhiḥ|

siddhayati yakṣastrīpuraveśaḥ tuṣyasi yasya tvaṁ lokeśa || 12||

ye karacaraṇavilocanahīnā vividhavyādhimahābhayadīnāḥ |

te tvayi tuṣṭe puṣṭaśarīrā vilasantyarujo guṇagambhīrāḥ || 13||

garalaṁ vyādhirgrahaḍākinyaḥ śāntiṁ yānti sadā yoginyaḥ |

sarati na tasya puro yamadūtaḥ proto yasya ca tvaṁ jinabhūtaḥ || 14||

iti lokeśvara kiṁ kriyamāṇaṁ muñcasi bhagavan māmatrāṇam|

raumyahamanudinamudyatapāṇirnāśaya trāsasamākulavāṇiḥ|| 15||

yadviṣayendriyacañcalamanasā kṛtabahupāpaṁ vyākulamanasā |

nītaṁ janma mayā'smin sakalaṁ jaṭharanimittaṁ bhramatā vikalam || 16||

tatkuru saṁprati mama lokeśa praṇato vividhāñjalirahameṣaḥ |

yenābhuktvāpāyikadoṣaṁ sugatiṁ bhavato yāmi na mokṣam || 17||

mohadveṣavināśanahetustvaṁ saṁsāramahodadhisetuḥ |

patitastrastotthāpitabāhustvaṁ guruduritaniśākararāhu ḥ|| 18||

deśitasugatānuttaratattvastvaṁ pālitabahuduḥkhitasattvaḥ|

nirjitadurjayamanmathamārastvaṁ saṁtīrṇabhavārṇavapāraḥ || 19||

sakalālānanikṛntanadehastvaṁ paribhāvitajagatasudehaḥ |

bhagavannanupamakaruṇāsindhustvaṁ janavidito'kāraṇabandhuḥ|| 20||

līlāvidalitakarmavibhaṅgastvaṁ parahitaviṣayavyāsaṅgaḥ |

divyadhyānasamāhitacittastvaṁ yācakasādhāraṇacittaḥ || 21||

paramapakurvaṁnnapi karuṇāvān mayi paritoṣaṁ na karoṣi bhavān|

kathamiha mohamahoragadaṣṭaṁ viṣayaśarīramakuśalaṁ bhraṣṭam || 22||

sakalajanārthaṁ prati yā karuṇā sā kiṁ bhavato niyataspharaṇā |

yena na rakṣasi kilviṣavantaṁ bhavataḥ purato māṁ viruvantam || 23||

nātha kṛpā te vyomaviśālā sattveṣu hi yathāmbudadhārā |

sthalajalanimnonnatabahudeśe sarati nirantaramaniśamaśeṣe|| 24||

iti bhagavatsmaraṇādyatpuṇyaṁ mama tenedaṁ jagadakṣuṇṇam |

labhatāṁ śrīpotalakācalavāsaṁ janayatu sundaravividhavilāsam || 25||

śrīmadāryāvalokiteśvarabhaṭṭārakasya carapatipādaviracitaṁ stotraṁ

samāptam |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/avalokite%C5%9Bvarastotram-carapatip%C4%81daviracitam

Links:
[1] http://dsbc.uwest.edu/node/3842