Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 13 saṁcodanāparivartastrayodaśaḥ

13 saṁcodanāparivartastrayodaśaḥ

Parallel Devanagari Version: 
१३ संचोदनापरिवर्तस्त्रयोदशः [1]

13 saṁcodanāparivartastrayodaśaḥ|

iti hi bhikṣava ātmarutaharṣamudīrayanta āgatā āsan bodhisattvasyāntaḥpuramadhyagatasya anekairdevairnāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālāḥ, ye bodhisattvasya pūjākarmaṇe autsukyamāpatsyante sma||

tatra bhikṣavo apareṇa samayena saṁbahulānāṁ devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālānāmetadabhavat-aticiraṁ batāyaṁ satpuruṣo'ntaḥpure vilambitaḥ| ye cāsyeme dīrgharātraṁ paripācitāḥ sattvāścaturbhiḥ saṁgrahavastubhirdānena priyavākyenārthakriyayā samānārthatayā, yasya bodhiprāptasya dharmadeśitamājñāsyanti, tatsahaiva ca tāni dharmabhājanāni sarvāṇyantarhitāni bhaviṣyanti| bodhisattvaśca paścādabhiniṣkramyānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate||

tataste sagauravāḥ sapratīkṣāḥ prāñjalībhūtā bodhisattvaṁ namasyanti sma| evamabhiprāyāścodīkṣamāṇāḥ sthitā abhūvan-kadā ca nāma tadbhaviṣyati yadvayaṁ varapravaraṁ śuddhasattvamabhiniṣkrāmantaṁ paśyema, abhiniṣkramya ca tasmin mahādrumarājamūle'bhiniṣadya sabalaṁ māraṁ dharṣayitvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhaṁ daśabhistathāgatabalaiḥ samanvāgataṁ caturbhiśca tathāgatavaiśāradyaiḥ samanvāgatamaṣṭādaśabhiścāveṇikairbuddhadharmaiḥ samanvāgataṁ triparivartaṁ dvādaśākāramanuttaraṁ dharmacakraṁ pravartayantaṁ mahatā buddhavikrīḍitena sadevamānuṣāsuralokaṁ yathādhimuktyā subhāṣitena saṁtoṣayantamiti||

tatra bhikṣavo bodhisattvo dīrgharātramasaṁkhyeyān kalpānupādāya satataṁ samitamaparapraṇeyo'bhūt| sarvalaukikalokottareṣu dharmeṣu svayamevācāryaḥ sarvakuśalamūladharmacaryāsu dīrghakālaṁ ca kālajño velājñaḥ samayajño'bhūdacyuto'bhijñaḥ pañcābhijñābhiḥ samanvāgato'bhūt| ṛddhipādavikrīḍataḥ sarvendriyakuśalaḥ kālākālajñaḥ kālaveṣī mahāsāgara iva prāptāṁ velāṁ nātikrāmati sma| so'bhijñajñānabalena samanvāgataḥ svayameva sarvaṁ jānāti sma| asyāyaṁ kālaḥ pragrahasya, ayaṁ kālo nigrahasya, ayaṁ kālaḥ saṁgrahasya, ayaṁ kālo'nugrahasya, ayaṁ kāla upekṣāyāḥ, ayaṁ kālo bhāṣitasya, ayaṁ kālastūṣṇīṁbhāvasya, ayaṁ kālo niṣkramyasya, ayaṁ kālaḥ pravrajyāyāḥ, ayaṁ kālaḥ svādhyāyasya, ayaṁ kālo yoniśomanaskārasya, ayaṁ kālaḥ pravivekasya, ayaṁ kālaḥ kṣatriyaparṣadamupasaṁkramituṁ.............peyālaṁ...............yāvadayaṁ kālo brāhmaṇagṛhapatiparṣadamupasaṁkramitum, ayaṁ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadamupasaṁkramitum, ayaṁ kālo dharmadeśanāyāḥ, ayaṁ kālaḥ pratisaṁlayanasya| sarvatra bodhisattvo nityakālaṁ kālajño bhavati sma kālaveṣī||

atha ca punarbhikṣavo dharmatāpratilambha eṣa ca caramabhāvikānāṁ bodhisattvānāṁ yadavaśyaṁ daśadiglokadhātusthitairbuddhairbhagavadbhirantaḥpuramadhyagatāḥ saṁgītitūryanirnāditairebhirevaṁrūpairdharmamukhaiḥ saṁcoditavyā bhavanti||

tatredamucyate—

ye sattvāgrā daśadigloke teṣu viśeṣāttatra ratituriyaiḥ|

gāthā gītā ima ratimadhurā saṁcodentī naravarapravaram||1||

pūrvi tubhyaṁ ayu kṛtu praṇidhī dṛṣṭvā sattvān duḥkhaśatabharitān|

lenaṁ trāṇaṁ jaganijaśaraṇe bheṣye nāthu hitakaru paramaḥ||2||

sādho vīrā smara cari purimāṁ yā te āsījjagahitapraṇidhiḥ|

kālo velā ayu tava samayo niṣkramyāhī ṛṣivarapravarā||3||

yasyārthe te dhanavara vividhā tyaktā pūrve śirakaracaraṇā|

bheṣye buddho naramarudamako lokasyāgro guṇaśatanicitaḥ||4||

tvaṁ śīlena vratatapacaritaḥ tvaṁ kṣāntīye jagahitakaraṇaḥ|

tvaṁ vīryeṇā śubhaguṇanicito dhyāne prajñe na tu samu tribhave|| 5||

krodhāviṣṭā khilamalabahulā te maitrīye tvayi sphuṭa sugatā|

kāruṇyaṁ te bahuvidhamabudhe mithyātveṣū śubhaguṇarahite||6||

puṇyajñāne śubhānicitātmā dhyānābhijño pratapasi virajo|

obhāsesī daśa ima diśato meghā muktaḥ śaśiriva vimalaḥ||7||

ete cānye bahuvidha rucirā tūryairghoṣāṁ jinarutaravanā|

ye codentī suranaramahitaṁ niṣkramyāhī ayu tava samayu||8||iti||

bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṁkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṁkṛte anekapaṭṭhadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṁkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitānesarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījāla-saṁsthānaparibhogabahule patraguptaśukasārikakokilahaṁsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhura svaranikūjitenīlavaiḍūryamaye dharaṇītalasaṁsthānaparibhoge sarvarūpapratibhāsasaṁdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṁjanane tasmin gṛhavarapradhāne'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṁsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato anavadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṁpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣaruta-nānātūryasaṁgītisaṁprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṁ pratisaṁbodhayanti sma, teṣāṁ daśadigavasthitānāṁ buddhānāṁ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṁcodanā gāthā niścaranti sma—

yā nāryo muditamanāḥ prasannacittā

veṇubhyo madhuramanoramaṁ raṇante|

āveśāddaśadiggatāṁ jinottamānāṁ

gāthemā vividhavicitracitrarūpāḥ||9||

pūrve te ayu (kṛtu) praṇidhī abhūṣi vīrā

dṛṣṭvemāṁ janata sadā anāthabhutām|

śociṣye jaramaraṇāttathānyaduḥkhād

buddhitvā padamajaraṁ paraṁ aśokam||10||

tatsādho puravara ita śīghraṁ

niṣkramyā purimaṛṣibhi cīrṇam|

ākramyā dharaṇitalapradeśaṁ

saṁbuddhyā asadṛśajinajñānam||11||

pūrve te dhanaratana vicitrā

tyaktābhūt karacaraṇapriyātmā|

eṣo'dyā tava samayu maharṣe

dharmaughaṁ jagi vibhaja anantam||12||

śīlaṁ te śubha vimalakhaṇḍaṁ

pūrvānte vara satatamabhūṣī|

śīlenānatisadṛśu maharṣe

śocehī jagu vividhakileśaiḥ||13||

kṣāntīye bhava śatacaritastvaṁ

kṣāntāste jagi vividha duruktāḥ|

kṣāntāye kṣamadamaniratātma

naiṣkramye mati kuru dvipadendrā||14||

vīryaṁ te dṛḍhamacalamakampyaṁ

pūrvānte pṛthu sugata abhūvan|

dharṣitvā namuci śaṭhaṁ sasainyaṁ

śoṣiṣye traya sakalaapāyāt||15||

yasyārthe vratatapa caritastvaṁ

dhyāyitvā kalikaluṣakileśāṁ|

tvaṁ varṣā amṛtajalamoghaṁ

tarpehī ciratṛṣita anāthāṁ||16||

tāṁ pūrvāṁ giravaramanucintyā

niṣkramyā puravara ita śīghram|

buddhitvā padamamṛtamaśokaṁ

tarpiṣye amṛtarasi tṛṣārtāṁ ||17||

prajñāyā paricarikuśala tvaṁ

jñānaṁ te pṛthu vipulamanantam|

mūḍhānāṁ vimatipathasthitānāṁ

prajñābhāṁ śubharucira kuru tvam||18||

maitrāyāṁ bhava śatacaritastvaṁ

kārūṇye vara mudita upekṣe|

yāmevā varacari caritastvaṁ

tāmevā cariṁ vibhaja jagasya||19||

evaṁ daśa diśa jinatejai-

rgāthā vai guṇakusumavicitrāḥ|

tūryebhyo vividhamanuravante

codentī śayanagatakumāram||20||

yada puna pramudita ratikara pramadā

surucira sumadhura prabhaṇiṣu turiyaiḥ|

atha jina daśadiśi suranaradamakāḥ

giravaramanuravi tatu ravi turiyaiḥ||21||

kṛta tvayi hitakara bahuguṇa janato

nijinitu nijaguṇa vicarati gatiṣū|

smara smara purimaka bratatapacaraṇa

laghu vraja drumavaru spṛśa padamamṛtam||22||

sutṛṣita naramaru jinaguṇarahitā

tvayi mati pratibalu amṛtarasadadā|

daśabalaguṇadhara budhajanamahitaṁ

laghu tvayi narapati vibhajahi amṛtam||23||

tyaji tvayi puri bhavi dhanamaṇikanakā

sakhi priya suta mahi sanagaranigamā|

śiramapi tyaji svaku karacaranayanā

jagati ya hitakaru jinaguṇaniratā||24||

puri tuma naravarasutu nṛpu yadabhū

naru tava abhimukha ima giramavacī|

dada mama ima mahi sanagaranigamāṁ

tyaji tada pramuditu na ca manu kṣubhito||25||

puri tuma narapati svaku dvija yadabhū

gurujani paricari na ca druhi parato|

sthapayisu dvijavara bahujana kuśale

cyutu tatu bhavagatu marupuranilayam||26||

puri tuma nṛpasuta ṛṣivaru yadabhū

chini tava tanuruha kalinṛpu ruṣito|

kṛta tvayi kulakriya na ca manu kṣubhito

payu tava sravi tada karatalacaraṇaiḥ||27||

syamu puna ṛṣisuta tvayi puri yadabhū

vrataratu gurubharu girivaranilaye|

hata bhava nṛpatina viṣakṛta īṣuṇā

kṛpa tava tahi nṛpa na ca manu kṣubhito||28||

puri tuma guṇadhara mṛgapati yadabhū

girinadibahujali duyamanu puruṣo|

hita bhava tvayi naru sthalapathi sthapito

upanayi tava ari na ca manu kṣubhito||29||

puri tuma naravara tyaji sutu yadabhū

maṇi tava prapatitu jaladhari vipule|

cyavayitu kṣapayitu tvaya mahaudadhiṁ

labhi tada dhanamaṇi dṛḍhabala vaṣabhī||30||

puri tuma supuruṣa ṛṣivaru yadabhū

dvija tava upagatu bhava mama śaraṇam|

bhaṇi ṛṣi dvijavara mama ripuupane

tyaji tvaya svaki tanu na ca dvija tyajase||31||

syamu ṛṣi upagatu puri drumanilaye

ruci bhaṇi taruruha kati ima gaṇaye|

suvidita sugaṇita yatha tahi kiśalā

tatha tava avitatha samagira racitā||32||

sukula suguṇadhara puri drumi vasato

kṣayagatu na ca tyaji kṛtu smari purimam|

marupati pramuditu tava guṇa smarato

śriyakari drumavari yathariva purimā||33||

iti tava asadṛśa vratatapacaraṇā

bahuguṇa guṇadhara guṇapathi carato|

tyaji mahi sanagari ayu tava samayo

laghu jagu sthapayahi jinaguṇacaraṇe||34||

yada pramadaratanā śubhavastrā bhūṣitagātrā

varapravaru turiyā sumanojñā saṁprabhaṇīṣu|

atha daśasū diśato jinatejairgātha vicitrā

iti raviṣū madhurā rutaghoṣā tūryasvarebhyaḥ||35||

tava praṇidhī purime bahukalpāṁ lokapradīpā

jaramaraṇagrasite ahu loke trāṇu bhaviṣye|

smara purimapraṇidhiṁ narasiṁhā yā ti abhūṣī

ayu samayo tvamihā dvipadendrā niṣkramaṇāya||36||

bhavanayute tvamihā bahudānaṁ dattamanekaṁ

dhanakanakā ratanā śubhavastrā ratnavicitrā|

karacaraṇā nayanā priyaputrā rājya samṛddhaṁ

tvayi tyajitaṁ na ca te khiladoṣā yācanakeṣu||37||

śiśunṛpati tvamihā śaśiketo āsi sudaṁṣṭro

kṛpa karuṇāmanaso maṇicūḍo candrapradīpaḥ|

iti pramukhā kariyā dṛḍhaśūro rājasunetro

bahu nṛpati nayutā rata dāne tvaṁ savikurvan||38||

tava sugatā carito bahukalpāṁ śīlacarīye

maṇiratnā vimalā sadṛśābhūcchīlaviśuddhiḥ|

tvayi caratā camarī yatha bālaṁ rakṣitu śīlaṁ

kṛtu tvamihā jagati vipulārthaṁ śīlaratenā||39||

gajavaru tvamihā ripulubdhe viddhu iṣūṇā

kṛpa karuṇā janiyā atiraudre chāditu śobhe|

parityaji te rucirā śubhadantā na ca tyaji śīlaṁ

iti pramukhā kariyā bahu tubhyaṁ śīlavikurvī||40||

tvayi sahitā jagato'hita anekā duḥkhasahasrā

bahukaṭukāvacanaṁ vadhabandhā kṣāntiratenā|

paricārita purime nara ye te sarvasukhenā

puna vadhakāstava teha abhūvan tacca ti kṣāntam||41||

giripravarānilaye tuma nāthā ṛkṣu yadāsī

himakiraṇā salilā bhayabhītaṁ tvaṁ naru gṛhya|

paricarasi vividhā phalamūlaiḥ sarvasukhenā

laghu vadhakāṁ sa tavā upanetrī taṁ ca ti kṣāntam||42||

dṛḍhu saṁsthitamacalamakampyaṁ vīryu tavāsīt

vratatapasā vividhā guṇajñānaṁ eṣata bodhim|

kṛtu abalo namucī vaśavartī vīyabalenā

ayu samayo tvamihā narasiṁhā niṣkramaṇāya||43||

hayapravarū tvamihā puri āsī hemasuvarṇo

laghu gagane vajrase kṛpajāto rākṣasidvīpam|

vyasanagata manujāṁ tada gṛhyā kṣemi thapesī

iti pramukhā kariyā bahu tubhyaṁ vīryavikurvā||44||

damaśamatheḥ niyamāhatakleśā dhyāyina agrā

laghu capalaṁ viṣayai ratilolaṁ cittu damitvā |

kṛtu svaguṇo tvamihā jagato'rthe dhyānaratenā

ayu samayo tvamihā varasattvā dhyānavikurvā||45||

tvaṁ purime ṛṣi susthitu āsī dhyānaratīye

nṛparahitā manujā tvamu gṛhyā rājyabhiṣiñcī|

daśakuśalī janitā thapitā te brahmapatheṣu

cyuta manujā vrajiṣū tada sarve brahmaniketam||46||

diśividiśi vividhāgatijñāne tvaṁ suvidhijño

paracaritā jagati rutajñāne indriyajñāne|

nayavinaye vividhāmatidhāre pāragatastvaṁ

ayu samayo tvamihā nṛpasūno niṣkramaṇāya||47||

tvayi purimā janatā ima dṛṣṭvā dṛṣṭivipannā

jaramaraṇā vividhā bahuduḥkhe kṛchragatā hi|

bhavavibhavaṁkaraṇo ṛjumārge svāmanubaddhā

hatatamasa tvamihā kṛtu loke arthu mahanto||48||

iti vividhā rucirā guṇayuktā gātha vicitrā

tatu raviṣu turiyebhī jinatejā codayi vīram|

duḥkhabharitajanate iha dṛṣṭvā mā tvamupekṣā

ayu samayo tvamihā varabuddhe niṣkramaṇāya||49||

vicitravastraratnahāragandhamālyabhūṣitā

prasannacitta premajāta nāriyo praharṣitā|

prabodhayanti ye'grasattva tūryasaṁpravāditaiḥ

jinānubhāvi ekarūpa gātha tūrya niścarī||50||

yasyārthi tubhya kalpa naika tyaktu tyāga dustyajā

sucīrṇa śīlu kṣānti vīrya dhyāna prajña bhāvitā|

jagaddhitārtha so ti kālu sāṁprataṁ upasthito

naiṣkramyabuddhi cintayāśu mā vilamba nāyaka||51||

tyuktu pūrvi ratnakośa svarṇarūpyabhūṣaṇā

yaṣṭā ti yajña naikarūpa tāsu tāsu jātiṣu|

tyakta bhārya putra dhīta kāyu rājyu jīvitaṁ

bodhiheturaprameya tyaktuḥdustyajā tvayā||52||

abhūṣi tvaṁ adīnapuṇya rāja viśrutaśriyo

nimiṁdharo nimiśca kṛṣṇa(bandhu) brahmadatta kesarī|

sahasrayajña dharmacinti arcimān dṛḍhadhanu

sucintitārtha dīnasattva yeḥti tyakta dustyajā||53||

sutasoma dīptavīrya puṇyaraśmi yo so'bhū

mahatyāgavantu sthāmavantu yaḥ kṛtajña tvaṁ abhūḥ|

rājarṣi candrarūpavantu śūra satyavardhano

subhāṣitaṁgaveṣi rāji asi sumatiṁ ca sūrato||54||

candraprabho viśeṣagāmi reṇubhū diśāṁpati

pradānaśūra kāśirāju ratnacūḍa śāntagaḥ|

eti cānyi pārthivendra yebhi tyakta dustyajā

yathā ti vṛṣṭa tyāgavṛṣṭi eṣa dharma varṣahī||55||

dṛṣṭā ti pūrviṁ sattvasāra gaṅgavālukopamā

kṛtā ti teṣa buddhapūja aprameyacintiyā|

varāgrabodhi eṣamāṇa sattvamokṣakāraṇādū

ayaṁ sa kālu prāptu sūru niṣkramā purottamāt||56||

prathamena te amoghadarśi śālapuṣpapūjito

virocanaḥ prasannacitta prekṣitaḥ kṣaṇāntaram|

harītakī ca eka datta dundubhisvarāya te

tṛṇottha gṛhya dhāritā ti dṛṣṭa candanaṁ gṛham||57||

purapraveśi reṇu dṛṣṭa kṣiptu cūrṇamuṣṭikā

dharmeśvarāya sādhukāru dattu dharma bhāṣato|

namo namaḥ samantadarśi dṛṣṭa vāca bhāṣitā

mahārciskandhi svarṇamāla kṣipta harṣitena te||58||

dharmadhvajo daśāpradāni rodhu muṅga muṣṭinā

aśokapuṣpi jñānaketu yvāgupāna sārathiḥ|

ratnaśikhī ca dīpadāni padmayoni oṣadhī

sarvābhibhūśca muktahāri padmadāni sāgaro||59||

vitānadāni padmagarbhi siṁhu varṣasaṁstare

śālendrarāja sarpidāni kṣīratyāgi puṣpitī|

yaśodattu kuruṇṭapuṣpi satyadarśi bhojane

kāyu praṇāmi jñānameru nāgadattu cīvare||60||

atyuccagāmi candanāgri tīkṣṇalohamuṣṭinā

mahāviyūha padmadāni raśmirāja ratnabhiḥ|

śākyamuni ca suvarṇamuṣṭi indraketu saṁstuto

sūryānano vataṁsake hi svarṇapaṭṭi sūmatī||61||

nāgābhibhū maṇipradāni puṣya dūṣyasaṁstare

bhaiṣajyarāju ratnachatri siṁhaketu āsane|

guṇāgradhāri ratnajāli sarvavādi kāśyapo

gandhāgri cūrṇi mukta arciketu puṣpacaityake||62||

akṣobhyarāja kūṭāgāri mālya lokapūjito

tagaraśikhi ca rājyatyāgi sarvagandhi durjayo|

mahāpradīpa ātmatyāgi bhūṣaṇe padmottaro

vicitrapuṣpi dharmaketu dīpakāri utpalaiḥ||63||

eti cānyi sattvasāra ye ti pūrva pūjitā

nānārūpa vicitra pūja anyajanyakurvatā|

smarāhi te atīta buddha tā ca pūja śāstunāṁ

anāthasattva śokapūrṇa mā upekṣi niṣkramā||64||

dīpaṁkareti dṛṣṭamātri labdha kṣānti uttamā

abhijña pañca acyutā ti labdha ānulomikā|

atottareṇa ekameka buddha pūjacintiyā

pravartitā asaṁkhyakalpa sarvalokadhātuṣū||65||

kṣīṇā ti kalpa aprameya te ca buddha nirvṛtā

tavāpi sarva ātmabhāvi te ca nāma kva gatā|

kṣayāntadharmi sarvi bhāvu nāsti nityu saṁskṛte

anitya kāma rājyabhoga niṣkramā purottamāt||66||

jarā ca vyādhi mṛtyu enti dāruṇā mahābhayā

hutāśano va ugrateja bhīma kalpasaṁkṣaye|

kṣayāntadharmi sarvi bhāvu nāsti nityu saṁskṛte

sukṛcchra prāpta sattva* * niṣkramā guṇaṁdharā||67||

yada nārigaṇastuṇaveṇuravaiḥ

vividhaisturiyaiḥ pratibodhayiṣu|

sukhaśayanagataṁ manujādhipatiṁ

tada tūryaravo ayu niścarate||68||

jvalitaṁ tribhavaṁ jaravyādhidukhaiḥ

maraṇāgnipradīptamanāthamidam|

bhavani śaraṇe sada mūḍha jagat

bhramatī bhramaro yatha kumbhagato||69||

adhruvaṁ tribhavaṁ śaradabhranibhaṁ

naṭaraṅgasamā jagi rūrmicutī|

girinadyasamaṁ laghuśīghrajavaṁ

vrajatāyu jage yatha vidyu nabhe||70||

bhuvi devapure triapāyapathe

bhavatṛṣṇaavidyavaśā janatā|

parivartiṣu pañcagatiṣvabudhāḥ

yatha kumbhakarasya hi cakrabhramī||71||

priyarūpavaraiḥ saha snigdharutaiḥ

śubhagandharasai varasparśasukhaiḥ|

pariṣiktamidaṁ kalipāśa jagat

mṛgalubdhakapāśi yathaiva kapi||72||

sabhayā saraṇāḥ sada vairakarāḥ

bahuśoka upadrava kāmaguṇāḥ|

asidhārasamā viṣapatranibhā

jahitāryajanairyatha mīḍhaghaṭāḥ||73||

smṛtiśokakarāstamasīkaraṇāḥ

bhayahetukarā dukhamūla sadā|

bhavatṛṣṇalatāya vivṛddhikarāḥ

sabhayā saraṇā sada kāmaguṇāḥ||74||

yatha agnikhadā jvalitā sabhayā

tatha kāma ime viditāryajanaḥ|

mahapaṅkasamā asisundhusamāḥ

madhudigdha iva kṣuradhāra yathā||75||

yatha sarpisaro yatha mīḍhaghaṭāḥ

tatha kāma ime viditā viduṣām|

tatha śūlasamā dvijapeśisamāḥ

yatha śvāna karaṅka savairamukhāḥ||76||

udacandrasamā imi kāmaguṇāḥ

pratibimba iva girighoṣa yathā|

pratibhāsasamā naṭaraṅgasamāḥ

tatha svapnasamā viditāryajanaiḥ||77||

kṣaṇikā vaśikā imi kāmaguṇāḥ

tatha māyamarīcisamā alikāḥ|

udabudbudaphenasamā vitathā

parikalpasamuchita buddha budhaiḥ||78||

prathame vayase vararūpadharaḥ

priya iṣṭa mato iya bālacarī|

jaravyādhidukhai hatatejavapuṁ

vijahanti mṛgā iva śuṣkanadīm||79||

dhanadhānyavaro bahudravyabalī

priya iṣṭa mato iya bālacarī|

parihīnadhanaṁ puna kṛcchragataṁ

vijahanti narā iva śūnyaṭavīm||80||

yatha puṣpadrumo saphaleva drumo

naru dānaratastatha prītikaro|

dhanahīna jarārtitu yācanako

bhavate tada apriyu gṛdhrasamaḥ||81||

prabhu dravyabalī vararūpadharaḥ

priyasaṁgamanendriyaprītikaro|

jaravyādhidukhārditu kṣīṇadhano

bhavate tada apriyu mṛtyusamaḥ||82||

jarayā jaritaḥ samatītavayo

druma vidyuhateva yathā bhavati|

jarajīrṇa agāru yathā sabhayo

jaraniḥsaraṇaṁ laghu brūhi mune||83||

jara śoṣayate naranārigaṇaṁ

yatha mālulatā ghanaśālavanam|

jara vīryaparākramavegaharī

jara paṅkanimagna yathā puruṣo||84||

jara rūpasurūpavirūpakarī

jara tejaharī balasthāmaharī|

sada saukhyaharī paribhāvakarī

jara mṛtyukarī jara ojaharī||85||

bahurogaśatai ghanavyādhidukhaiḥ

upasṛṣṭa jagajjvalateva mṛgāḥ|

jaravyādhigataṁ prasamīkṣva jagat

dukhaniḥsaraṇaṁ laghu deśayahī||86||

śiśire hi yathā himadhātu mahān

tṛṇagulmavanauṣadhiojaharo|

tatha ojaharo ahu vyādhijaro

parihīyati indriya rūpa balam||87||

dhanadhānyamahārthakṣayāntakaro

paritāpakaraḥ sahavyādhijaro|

pratighātakaraḥ priyu dveṣakaraḥ

paridāhakaro yatha sūrya nabhe||88||

maraṇaṁ cavanaṁ cuti kālakriyā

priyadravyajanena viyogu sadā|

apunāgamanaṁ ca asaṁgamanaṁ

drumapatraphalā nadisrota yathā||89||

maraṇaṁ vaśitāmavaśīkurute

maraṇaṁ harate nadi dāru yathā|

asahāyu naro vrajate'dvitiyo

svakakarmaphalānugato vivaśaḥ||90||

maraṇo grasate bahuprāṇiśataṁ

makareva jalā hari bhūtagaṇam|

garuḍo uragaṁ mṛgarāju gajaṁ

jvalaneva tṛṇoṣadhibhūtagaṇam||91||

ima īdṛśakai bahudoṣaśataiḥ

jagu mocayituṁ kṛta yā praṇidhi|

smara tāṁ purimāṁ praṇidhānacarīṁ

ayu kālu tavā abhiniṣkramitum||92||

yada nārigaṇaḥ praharṣito

bodhayatī turiyairmahāmunim|

tada gātha vicitra niścarī

tūryaśabdāt sugatānubhāvataḥ||93||

laghu tadbhañjati sarvasaṁskṛtaṁ

acirasthāyi nabheva vidyataḥ|

ayu kālu tavā upasthitaḥ

samayo niṣkramaṇāya suvrata||94||

saṁskāra anitya adhruvāḥ

āmakumbhopama bhedanātmakāḥ|

parakeraka yācitopamāḥ

pāṁśunagaropama tāvakālikāḥ||95||

saṁskāra pralopadharmime

varṣakāli calitaṁ ca lepanam|

nadikūla ivā savālukaṁ

pratyayādhīna svabhāvadurbalāḥ||96||

saṁskāra pradīpaacivat

kṣiprautpattinirodhadharmikāḥ|

anavasthita mārutopamāḥ

phenapiṇḍave asāra durbalāḥ||97||

saṁskāra nirīha śūnyakāḥ

kadalīskandhasamā nirīkṣataḥ|

māyopama cittamohanā

bālaullāpana ukta muṣṭivat||98||

hetūbhi ca pratyayebhi cā

sarvasaṁskāragataṁ pravartate|

anyonya pratītya hetutaḥ

tadidaṁ bālajano na budhyate||99||

yatha muñja pratītya balvajaṁ

rajju vyāyāmabalena vartitā|

ghaṭiyantra sacakra vartate

eṣa ekaikaśa nāsti vartanā||100||

tatha sarvabhavāṅgavartinī

anyamanyopacayena niśritā|

ekaikaśa teṣu vartinī

pūrvaparāntata nopalabhyate||101||

bījasya sato yathāṅkuro

na ca yo bīja sa caiva aṅkuro|

na ca tato na caiva tat

evamanuccheda aśāśvata dharmatā||102||

saṁskāra avidyapratyayāḥ

te saṁskāre na santi tattvataḥ|

saṁskāra avidya caiva hi

śūnya eke prakṛtīnirīhakāḥ||103||

mudrātpratimudra dṛśyate

mudrasaṁkrānti na copalabhyate|

na ca tatra na caiva śāśvato

eva saṁskārānucchedaśāśvatāḥ||104||

cakṣuśca pratītya rūpataḥ

cakṣuvijñānamihopajāyate|

na ca cakṣuṣi rūpa niśrita

rūpasaṁkrānti na caiva cakṣuṣi||105||

nairātmyaśubhāśca dharmime

punarātmeti śubhāśca kalpitāḥ|

viparītamasadvikalpitaṁ

cakṣuvijñāna tatopajāyate||106||

vijñānanirodhasaṁbhavaṁ

vijñānotpādavyayaṁ vipaśyati|

akahiṁ ca gataṁ anāgataṁ

śūnya māyopama yogi paśyati||107||

araṇiṁ yatha cottarāraṇiṁ

hastavyāyāma trayebhi saṁgati|

iti pratyayato'gni jāyate

jātu kṛtārthu laghu nirudhyate||108||

atha paṇḍitu kaści mārgate

kutayaṁ āgatu kutra yāti vā|

vidiśo diśi sarvi mārgato

nāgati nāsya gatiśca labhyate||109||

skandhadhātvāyatanāni dhātavaḥ

tṛṣṇa avidyā iti karmapratyayā|

sāmagri tu sattvasūcanā

sa ca paramārthatu nopalabhyate||110||

kaṇṭhoṣṭha pratītya tālukaṁ

jihvāparivarti akṣarā|

na ca kaṇṭhagatā na tāluke

akṣaraikaika tu nopalabhyate||111||

sāmagri pratītyataśca sā

vācamanabuddhivaśena niścarī|

mana vāca adṛśyarūpiṇī

bāhyato'bhyantara nopalabhyate||112||

utpādavyayaṁ vipaśyato

vāca rutaghoṣasvarasya paṇḍitaḥ|

kṣaṇikāṁ vaśikāṁ tadā dṛśī

sarvā vāca pratiśrutakopamām||113||

yatha tantri pratītya dārū ca

hastavyāyāma trayebhi saṁgati|

tuṇavīṇasughoṣakādibhiḥ

śabdo niścarate tadudbhavaḥ||114||

atha paṇḍitu kaści mārgate

kutayaṁ āgatu kutra yāti vā|

vidiśo diśi sarvi mārgataḥ

śabdagamanāgamanaṁ na labhyate||115||

tatha hetubhi pratyayebhi ca

sarvasaṁskāragataṁ pravartate|

yogī puna bhūtadaśanāt

śūnya saṁskāra nirīha paśyati||116||

skandhāyatanāni dhātavaḥ

śūnya adhyātmika śūnya bāhyakāḥ|

sattvātmaviviktamanālayā

dharmākāśasvabhāvalakṣaṇāḥ||117||

iya īdṛśa dharmalakṣaṇā

buddha dīpaṁkara darśane tvayā|

anubuddha svayaṁ yathātmanā

tatha bodhehi sadevamānuṣāṁ||118||

viparītaabhūtakalpitaiḥ

rāgadoṣaiḥ paridahyate jagat|

kṛpameghasamāmbuśītalāṁ

muñca dhārāmamṛtasya nāyakā||119||

tvayi yasya kṛtena paṇḍitā

dattu dānaṁ bahukalpakoṭiṣu|

saṁprāpya hi bodhimuttamāṁ

āryadhanasaṁgraha kariṣya prāṇinām||120||

tāṁ pūrvacarīmanusmarā

nārya dhanahīna daridra duḥkhitām|

mā upekṣahi sattvasārathe

āryadhanasaṁgrahi teṣu kurvahi||121||

tvayi śīla sadā surakṣitaṁ

pithanārthāya apāyabhūminām|

svargāmṛtadvāramuttamāṁ

darśayiṣye bahusattvakoṭinām||122||

tāṁ pūrvacarīmanusmarā

baddhvā dvāra nirayāya bhūminām|

svargāmṛtadvāra muñcahī

ṛddhyahi śīlavato vicintitam||123||

tvayi kṣānti sadā surakṣitā

pratighakrodhaśamārtha dehinām|

bhāvārṇava sattva tāriyā

sthāpayiṣye śivi kṣemi nirjvale ||124||

tāṁ pūrvacarīmanusmarā

vairavyāpādavihiṁsaākulām|

mā upekṣa vihiṁsacāriṇaḥ

kṣāntibhūmīya sthape imaṁ jagat||125||

tvayi vīrya yadartha sevitaṁ

dharmanāvaṁ samudānayitvanā|

uttārya jagadbhavārṇavāt

thapayiṣye śivi kṣemi nirjvale||126||

tāṁ pūrvacarīmanusmarā

caturoghairiva muhyate jagat||

laghu vīryabalaṁ parākramā

sattva saṁtārayahī anāyakāṁ||127||

tvaya dhyānakileśadhyeṣaṇā

bhāvitā yasya kṛtena sūratā|

bhrāntendriya prākṛtendriyāṁ

kvapi cittāryapathe sthapeṣyaham||128||

tāṁ pūrvacarīmanusmarā

kleśajālairihamākulaṁ jagat|

mā upekṣahi kleśupadrutāṁ

dhyānaikāgri sthapehimāṁ prajām||129||

tvayi prajña purā subhāvitā

mohavidyāndhatamovṛte jage|

bahudharmaśatābhilokane

dāsye cakṣuṣi tattvadarśanam||130||

tāṁ pūrvacarīmanusmarā

mohavidyāndhatamovṛte jage|

dadahī varaprajña suprabhā

dharmacakṣuṁ vimalaṁ nirañjanam||131||

iyamīdṛśa gātha niścarī

tūryasaṁgītiravātu nāriṇām|

yaṁ śrutva middhaṁ vivarjiyā

cittu preṣeti varāgrabodhaye||132||iti||

iti hi bhikṣavo'ntaḥpuramadhyagato bodhisattvo'virahito'bhūddharmaśravaṇena, avirahito'bhūddharmamanasikāreṇa| takasmāddhetoḥ? tathā hi bhikṣavo bodhisattvo dīrgharātraṁ sagauravo'bhūt| dharmeṣu dharmabhāṇakeṣu cādhyāśayena dharmārthiko dharmakāmo dharmaratirato'bhūt| dharmaparyeṣṭyatṛpto yathāśrutadharmasaṁprakāśakaḥ, anuttaro mahādharmadānapatiḥ, nirāmiṣadharmadeśako dharmadānenāmatsaraḥ, ācāryamuṣṭivigato dharmānudharmapratipanno dharmapratipattiśūraḥ, dharmalayano dharmatrāṇo dharmaśaraṇo dharmapratiśaraṇo dharmaparāyaṇaḥ dharmanidhyāptiḥ kṣāntiniryātaḥ prajñāpāramitācarita upāyakauśalyagatiṁ gataḥ||

tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya, paurvikāṇāṁ ca bodhisattvānāṁ lokaviṣayasamatikrāntānāṁ lokānuvartanakriyādharmatāmanuvartya, dīrgharātraṁ suviditakāmadoṣaḥ sattvaparipākavaśādakāmātkāmopabhogaṁ saṁdarśya, aparimitakuśalamūlopacayapuṇyasaṁbhārabalaviśeṣaṇāsadṛśīṁ lokādhipateyatāṁ saṁdarśya, devamanuṣyātikrāntaṁ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṁ kāmaratirasaukhyamupadarśya, sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṁ saṁdarśya, pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṁvāsatayā paripācya, sarvalokasaṁkleśamalāsaṁkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma, buddhadharmāṁścāmukhīkaroti sma, praṇidhānabalaṁ cābhinirharati sma| sattveṣu ca mahākaruṇāmavakrāmati sma| sattvapramokṣaṁ ca cintayati sma| sarvasaṁpado vipattiparyavasānā iti pratyavekṣate sma| anekopadravabhayabahulaṁ ca saṁsāramupaparīkṣate sma| mārakalipāśāṁśca saṁchinatti sma| saṁsāraprabandhāccātmānamuccārayati sma| nirvāṇe ca cittaṁ saṁpreṣayati sma||

tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṁsāradoṣaḥ saṁskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṁsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṁsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṁsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṁgrahavastukuśalaḥ satatasamitamaparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṁvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṁgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṁnāhasusaṁnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṁtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajastrimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅbhanaskarmānto'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto'kṣubhitacittaḥ kṣāntisaurabhyasaṁpannaḥ akṣato'nupahato'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṁprajñāsusamāhito'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamondhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgārya satyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ||

iti hi bhikṣavo bodhisattvasyaivaṁ bhavati pratikṛtiḥ-evaṁ dharmavihārī evaṁ guṇamāhātmyavihārī evaṁ sattvārthābhiyuktavihārī abhūt| bhūyasyā mātrayā ābhirdaśadigbuddhādhiṣṭhānatūryasaṁgītiviniḥ-sṛtābhirgāthābhiḥ saṁcoditaḥ sa tasyāṁ velāyāṁ pūrveṣāṁ ca bodhisattvānāṁ caramabhavopagatānāmantaḥpuraparipācitāni catvāri dharmamukhānyāmukhīkaroti sma| katamāni catvāri ? yadidaṁ dānaṁ priyavacanamarthakriyāṁ samānārthatāṁ ca| catuḥsaṁgrahavastuprayoganirhāraviśuddhiṁ ca nāma dharmamukhamāmukhīkaroti sma| triratnavaṁśasādhāraṇābhiprāyo vipraṇāśasarvajñatācittapraṇidhānabalādhānāvaivartyaviṣayaṁ ca nāma dharmamukhamāmukhīkaroti sma| sarvasattvāparityāgādhyāśayamahākaruṇāvatāratāṁ ca nāma dharmamukhamāmukhīkaroti sma| sarvabodhipakṣadharmapade prabhedārthābhiniścayajñānasaṁsārabalaviśeṣasamudānayamahāvyūhaṁ ca nāma dharmamukhamāmukhīkaroti sma| imāni catvāri dharmamukhānyāmukhīkṛtya bodhisattvaḥ sarvasyāntaḥpurasya paripācanārthaṁ tasyāṁ velāyāṁ tathārūpamṛddhyabhisaṁskāramabhisaṁskaroti sma, yathārūpeṇa ṛddhyabhisaṁskāreṇābhisaṁskṛtena tebhyaḥ saṁgītirutebhyo bodhisattvānubhāvenemānyevaṁrūpāṇi dharmamukhaśatasahasrāṇi niścaranti sma| tadyathā—

udārachandena ca āśayena

adhyāśayenā karuṇāya prāṇiṣu|

utpadyate cittu varāgrabodhaye

śabde ca rūpasturiyebhi niścarī||133||

śraddhā prasādo adhimukti gauravaṁ

nirmānatā onamanā gurūṇām|

paripṛcchanā kiṁkuśalaṁgaveṣaṇā

anusmṛtībhāvanu śabda niścarī||134||

dāne dabhe saṁyamaśīlaśabdaḥ

kṣāntīya śabdastatha vīryaśabdaḥ|

dhyānābhinirhārasamādhiśabdaḥ

prajñā upāyasya ca śabda niścarī||135||

maitrāya śabdaḥ karuṇāya śabdo

muditāupekṣāya abhijñaśabdaḥ|

catusaṁgrahāvastuviniścayena

sattvāna paripācanaśabda niścarī||136||

smṛterupasthānaprabhedaśabdaḥ

samyakprahāṇāstatha ṛddhipādā|

pañcedriyā pañcabalaprabhedā

bodhyaṅgaśabdasturiyebhi niścarī||137||

aṣṭāṅgiko mārgabalaprabhedaḥ

śamathasya śabdo'tha vipaśyanāyāḥ|

anityaduḥkhārtianātmaśabdaḥ

aśubhārtiśabdo turiyebhi niścarī||138||

virāgaśabdaśca vivekaśabdaḥ

kṣayajñānaśabdo anutpādaśabdaḥ|

anirodhaśabdaśca anālayaṁ ca

nirvāṇaśabdasturiyebhi niścarī||139||

ima evarūpāsturiyebhi śabdāḥ

saṁbodhiśabdaścanubhāva niścarī|

yaṁ śrutva sarvā pramadā nu śikṣitā

varāgrasattve praṇidhenti bodhaye||140||

iti hi bhikṣavo antaḥpuramadhyagatena bodhisattvena tāni caturaśītistrīsahasrāṇi paripācitānyabhūvan anuttarāyāṁ samyaksaṁbodhau bahūni ca devatāśatasahasrāṇi ye tatra saṁprāptā abhūvan||

tathā abhiniṣkramaṇakāle tasmin samaye bodhisattvasya hrīdevo nāma tuṣitakāyiko devaputro'nuttarāyāḥ samyaksaṁbodheḥ sa rātrau praśāntāyāṁ dvātriṁśatā devaputrasahasraiḥ parivṛtaḥ puraskṛto yena bodhisattvasyopasthānaprāsādastenopasaṁkrāmat| upasaṁkramya gaganatalagata eva bodhisattvaṁ gāthābhiradhyabhāṣata—

cyuti darśitā atiyaśā janma ca saṁdarśitaṁ puruṣasiṁha|

antaḥpuraṁ vidarśitu kṛtānuvṛttistvayā loke||141||

paripācitā ti bahavo deva manuja loki dharmamanuprāpya|

ayamadya kālasamayo niṣkramye mati vicintehi||142||

na hi baddha mocayātī na cāndhapuruṣena darśiyati mārgaḥ|

muktastu mocayātī sacakṣuṣā darśayati mārgaḥ||143||

ye sattva kāmadāsā gṛhe dhane putrabhāryapariśraddhāḥ|

te tubhya śiṣyamāṇā naiṣkramyamatau spṛhāṁ kuryuḥ||144||

aiśvarya kāmakrīḍā catudvīpā sapta ratna vijahitvā|

niṣkrānta tvāṁ viditvā spṛhayetsanarāmaro lokaḥ||145||

kiṁ cāpi dhyānasaukhyairviharasi dharmairna cāsi kāmarataḥ|

atha puna ciraprasuptāṁ bodhaya marumānuṣaśatāni||146||

atipatita yauvanamidaṁ girinadi yatha cañcalapracalavegā|

gatayauvanasya bhavato naiṣkramyamatirna śobhete||147||

tatsādhu taruṇarūpe prathame varayāvane'bhiniṣkramya|

uttāraya pratijñāṁ kuruṣva cārthaṁ suragaṇānām||148||

na ca kāmaguṇaratībhistṛptirlavaṇodadheryathāmbhobhiḥ|

te tṛpta yeṣa prajñā āryā lokottarā virajā||149||

tvamiha priyo manāpo rājñaḥ śuddhodanasya rāṣṭrasya|

śatapatrasadṛśavadanā naiṣkramyamatiṁ vicintehi||150||

ādīpta kleśatāpairaniḥśaraṇairgāḍhabandhanairbaddhāṁ|

śīghraṁ pramokṣamārge sthāpaya śānte asamavīrā||151||

tvaṁ vaidya dhātukuśalaścirāturāṁ sattvarogasaṁspṛṣṭāṁ|

bhaiṣajyadharmayogairnirvāṇasukhe sthapaya śīghram||152||

andhātamā anayanā mohākuladṛṣṭijālabaddhāḥ|

prajñāpradīpacakṣuḥ śodhaya śīghraṁ naramarūṇām||153||

samudīkṣante bahavo devāsuranāgayakṣagandharvāḥ|

drakṣyāma bodhiprāptaṁ niruttaraṁ dharma śroṣyāmaḥ||154||

drakṣyati ca bhujagarājo bhavanaṁ avabhāsitaṁ tava śirīye|

kariyati anantapūjā pūrehi vratāśayastasya||155||

catvāri lokapālāḥ sasainyakāste tava pradīkṣante|

dāsyāma caturi pātrāṁ bodhidhvaji pūrṇamanasasya||156||

brahma praśāntacārī udīkṣate maitravākvaruṇalābhī|

adhyoṣiṣye narendraṁ vartenti niruttaraṁ cakram||157||

bodhiparipācikāpi ca devata abhivusta bodhimaṇḍesmiṁ|

utpatsye'yaṁ satya ti drakṣyāmyabhibudhyato bodhim||158||

satyaṁ hi bodhisattvā antaḥpuriye kriyā vidarśenti|

pūrvaṁgamo bhava tvaṁ mā bheṣyasi paścimasteṣām||159||

mañjuruta mañjughoṣā smarāhi dīpaṁkarasya vyākaraṇam|

bhūtaṁ tathā avitathā jinaghoṣarutaṁ udīrehi||160||

iti śrīlalitavistare saṁcodanāparivarto nāma trayodaśo'dhyāyaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4059

Links:
[1] http://dsbc.uwest.edu/node/4086