The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
sūtradhāraṇaparivartaḥ |
atha khalu bhagavāṁścandraprabhasya kumārabhūtasya niviśanarathyāmavagāhamānaścandraprabhasya kumārabhūtasya niveśanaṁ praviṣṭo'bhūt | praviśya ca nyaṣīdat prajñapta evāsane| yathārhe cāsane bodhisattvasaṁgho bhikṣusaṁghaśca niṣaṇṇo'bhūt | atha khalu candraprabhaḥ kumārabhūto bhagavantaṁ bodhisattvasaṁghaṁ bhikṣusaṁghaṁ ca niṣaṇṇaṁ viditvā svayameva śatarasena bhojanena praṇītena prabhūtena khādanīyena bhojanīyena lehyena coṣyeṇa peyena bhagavantaṁ saṁtarpya saṁpravārya bhagavantaṁ bhuktavantamapanītadhautapāṇiṁ viditvā divyena navanavatikoṭīśatasahasramūlyena dūṣyayugena bhagavantamabhicchādayāmāsa | teṣāṁ ca bodhisattvānāṁ bhikṣusaṁghasya ca pratyekaṁ pratyekaṁ tricīvaramadātū ||
atha khalu candraprabhaḥ kumārabhūta ekāṁsamuttarāsaṅga kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya bhagavataḥ pādau śirasābhivandya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantaṁ gāthābhigītena praśnaṁ paripṛcchati sma -
kathaṁ caranto vidu bodhisattvaḥ
svabhāvu dharmāṇa sadā prajānate |
kathaṁ kriyāmācarate vicakṣaṇaḥ
kriyāmācarate bhotāru vadāhi nāyaka || 1 ||
kathaṁ ca jātismaru bhoti nāyaka
na cāpi garbhe upapadyate katham |
kathaṁ parīvāru bhavedabhedya
pratibhānu bhotīha kathamanantakam || 2 ||
sarveṣa sattvāna cariṁ prajānase
sarveṣu dharmeṣu ti jñānu vartate |
anābhibhūtā dvipadānamuttamā
pṛcchāmi praśnaṁ mama vyākarohi || 3 ||
svabhāva dharmāṇamabhāvu jānase
anābhilapyāṁ gira saṁprabhāṣase |
siṁhena vā dharṣita sarva kroṣṭakā
stathaiva buddheniha anyatīrthikāḥ || 4 ||
sarveṣa sattvāna cariṁ prajānase
sarveṣu dharmeṣu jñānānuvartate |
asaṅgajñānī pariśuddhagocarā
taṁ vyākarohi mama dharmasvāmī || 5 ||
atītu jānāsi tathā anāgataṁ
yacca ihā vartati pratyutpannam |
triyadhvajñānaṁ ti asaṅgu vartate
tenāhu pṛcchāmiha śākyasiṁham || 6 ||
triyadhvayuktāna jināna dharmatā
tvaṁ dharmatāṁ jānasi dharmarāja |
dharmasvabhāvakuśalaḥ svayaṁbhū-
stenāhu pṛcchāmiha jñānasāgaram || 7 ||
yat kiṁci dharmaṁ skhalitaṁ na te'sti
tato ti cittaṁ nikhilaṁ prahīṇam |
prahīṇa granthā khilamohasādakā
deśehi me bodhicariṁ narendra || 8 ||
yallakṣaṇā dharma jinena buddhā -
stallakṣaṇaṁ dharma mama prakāśaya |
yallakṣaṇaṁ dharmamahaṁ viditvā
tallakṣaṇaṁ bodhi cariṣyi cārikām || 9 ||
vilakṣaṇāṁ sattvacarīmanantāṁ
kathaṁ carantaścarimotaranti |
carīpraveśaṁ mama deśaya svayaṁ
śrutvā ca sattvāna cariṁ prajāniyām || 10 ||
vilakṣaṇaṁ dharmasvabhāvalakṣaṇaṁ
svabhāvaśūnyaṁ prakṛtīviviktam |
pratyakṣa bhonti katha bodhisattvaḥ
prakāśayasva mama buddhanetrīm || 11 ||
sarveṣu dharmeṣviha pāramiṁgatāḥ
sarveṣu nirdeśapadeṣu śikṣitāḥ |
niḥsaṁśayī saṁśayakāṅkṣakṣachedake
prakāśayāhī mama buddhabodhim || 12 ||
atha khalu bhagavāṁścandraprabhasya kumārabhūtasya cetasaiva cetaḥparivitarkamājñātha candraprabhaṁ kumārabhūtamāmantrayate sma-ekadharmeṇa kumāra samanvāgato bodhisattvo mahāsattvaḥ etān guṇān pratilabhate, kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁbudhyate | katamenaikena dharmeṇa iha kumāra bodhisattvo mahāsattvaḥ sarvadharmāṇāṁ svabhāvaṁ yathābhūtaṁ prajānāti ? kathaṁ ca kumāra bodhisattvo mahāsattvaḥ sarvadharmāṇāṁ svabhāvaṁ jānāti ? iha kumāra bodhisattvo mahāsattvaḥ sarvadharmānanāmakān nāmāpagatān prajānāti | ghoṣāpagatān vākpathāpagatān akṣarāpagatān utpādāpagatān nirodhāpagatān hetuvilakṣaṇān pratyayavilakṣaṇān vipākalakṣaṇānārambhaṇalakṣaṇān vivekalakṣaṇān ekalakṣaṇān yadutālakṣaṇān nimittāpagatān acintyāṁścintāpagatān manopagatān sarvadharmān yathābhūtaṁ prajānāti | atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata-
eku nirdeśa dharmāṇāṁ sarvadharmā alakṣaṇāḥ |
deśitā varaprajñena yathābhūtaṁ prajānatā || 13 ||
ya evaṁ dharmanirdeśaṁ bodhisattvaḥ prajānati |
na tasya bhoti viṣṭhānaṁ sūtrakoṭyā prabhāṣataḥ || 14 ||
adhiṣṭhito nāyako hi bhūtakoṭīṁ prajānati |
prajānāti ca tāṁ koṭīṁ na cātro kiṁci bhāṣitam || 15 ||
ekena sarvaṁ jānāti sarvamekana paśyati |
kiyad bahuṁ pu bhāṣitvā na tasyotpadyate mahaḥ || 16 ||
tathāsya cittaṁ nidhyāptaṁ sarvadharmā anāmakāḥ |
śikṣito nāmanirdeśe bhūtāṁ vācaṁ prabhāṣate || 17 ||
śṛṇoti ghoṣaṁ yaṁ kaṁcit pūrvāntaṁ tasya jānati |
jñātvā ghoṣasya pūrvāntaṁ ghoṣeṇa hriyate na saḥ || 18 ||
yathā ghoṣasya pūrvāntaṁ evaṁ dharmāṇa lakṣaṇam |
evaṁ dharmān prajānanto na garbheṣūpapadyate || 19 ||
ajātiḥ sarvadharmāṇāmanutpattiṁ prajānati |
prajānan jātinirdeśaṁ bhavejjātismaraḥ sadā || 20 ||
yadā jātismaro bhoti tadā ca carate kriyām |
kriyāmotaramāṇasya parivāro na bhidyate || 21 ||
yaṁ evaṁ śūnyakān dharmān bodhisattvaḥ prajānati |
na tasya kiṁcidajñātameṣā koṭirakiṁcanā || 22 ||
akiṁcanāyāṁ koṭyāṁ hi kiṁcid bālairvikalpitam |
yena te kalpakoṭīyaḥ saṁsaranti punaḥ punaḥ || 23 ||
sacette kalpa jānīyuryathā jānati nāyakaḥ |
na teṣāṁ duḥkhu jāyeta nāpi gaccheyu durgatim || 24 ||
evaṁ pṛthagjanāḥ sarve ajānanta imaṁ nayam |
kṣipanti īdṛśān dharmān yatra duḥkhaṁ nirudhyate || 25 ||
alabdhiḥ sarvadharmāṇāṁ dharmasaṁjñā pravartate |
sā evaṁjātikā saṁjñā saṁjñāmeva vijānatha || 26 ||
vijānanā ca saṁjñā ca bālairetadvikalpitam |
prakalpiteṣu dharmeṣu nātra muhyanti paṇḍitāḥ || 27 ||
paṇḍitānāmiyaṁ bhūmirbālānāṁ nātra gocaraḥ |
gocaro buddhaputrāṇāṁ śūnyā dharmā anāvilāḥ || 28 ||
bodhisattvānāmiyaṁ bhūmirbuddhaputracarī iyam |
buddhadharmāṇalaṁkāro deśitā śānta śūnyatā || 29 ||
yadā ca bodhisattvānāṁ prahīṇā bhoti vāsanā |
na te hriyanti rūpehi buddhagotrasmi te sthitāḥ || 30 ||
asthāna sarvadharmāṇāṁ sthānameṣāṁ na vidyate |
ya evaṁ sthāna jānāti bodhistasya na durlabhā || 31 ||
dānaṁ śīlaṁ śrutaṁ kṣāntiṁ sevitvā mitra bhadrakān |
imāṁ kriyāṁ vijānantaḥ kṣipraṁ bodhiṁ sa budhyate || 32 ||
devātha nāgāḥ sada satkaronti
gandharva yakṣā asurā mahoragāḥ |
sarve ca rājāna suparṇi kinnarā
niśācarāścāsya karonti pūjām || 33 ||
yaśo'sya bhāṣanti ca buddhakoṭiyo
bahukalpakoṭyo'pi adhiṣṭhihantaḥ |
dharma prakāśantiya bhoti varṇo
na śakyu paryantu kṣapetu tasya || 34 ||
yaḥ śūnyatāṁ jānati bodhisattvaḥ
karoti so'rthaṁ bahuprāṇikoṭinām |
deśeti dharmaṁ paryāyasūtrato
śrutvāsya prema janayanti gauravam || 35 ||
jñānaṁ ca teṣāṁ vipulaṁ pravartate
yeneti paśyanti narottamān jinān |
kṣetre ca paśyanti viyūha śobhanaṁ
dharmaṁ ca deśenti te lokanāthāḥ || 36 ||
māyopamān jānatha sarvadharmān
yathāntarīkṣaṁ prakṛtīya śūnyam |
prakṛtiṁ pi so jānati teṣa tādṛśī-
mevaṁ caranto na kahiṁci sajjati || 37 ||
jñānenāsaṅgena karoti so'rthaṁ
loke caranto varabodhicārikām |
jñānena te vīkṣiya sarvadharmān
preṣenti te nirmita anyakṣetrān || 38 ||
te buddhakṛtyaṁ kariyāṇa nirmitā
prakṛtīya gacchanti yathaiva dharmatām |
yathābhiprāyaṁ ca labhanti te'rthaṁ
ye bodhicittasmi narāḥ pratiṣṭhitāḥ || 39 ||
sa bhoti buddhān sadā kṛtajño
yo buddhavaṁśasya sthitīya yujyate |
virocamānena samucchrayeṇa
dvātriṁśa kāye'sya bhavanti lakṣaṇāḥ || 40 ||
anyānanantān bahu ānuśaṁsān
śreṣṭhaṁ samādhau caramāṇu lapsyate |
mahābalo bhoti sadā akampiyo
rājān tasyo na sahanti tejaḥ || 41 ||
prāsādiko bhoti mahābhiṣaṭkaḥ
puṇyena tejena śirīya codgataḥ |
devāpi no tasya sahanti tejo
yo buddhadharmeṣu careya paṇḍitaḥ || 42 ||
mitraṁ sa bhoti sada sarvaprāṇināṁ
yo bodhicittasmi dṛḍhaṁ pratiṣṭhitaḥ |
na cāndhakāro'sya kadāci bhoti
prakāśayantasmi sa buddhabodhim || 43 ||
apagatagiravākpathā anabhilapyā
yatha gaganaṁ tatha tāḥ svabhāvadharmāḥ |
ima gati paramāṁ vijānamāno
tatha tu bhavati pratibhānu akṣayaṁ se || 44 ||
sūtraśatasahasra bhāṣamāṇaḥ
sūkṣma prajānati pūrvikāṁ sa koṭim |
sada vidu bhavatī asaṅgavākyaḥ
susukhuma dharmasvabhāvu jānamānaḥ || 45 ||
nayaśatakuśalaśca nityu bhoti
bahuvidhaghoṣaniruktikovidaśca |
karmaphalavibhakti niścitāśco
bhonti viśiṣṭa viśeṣa evarūpāḥ || 46 ||
avikalaveśadhārī bhoti
daśabalaātmaja paṇḍito mahātmā |
sada sbhṛti pariśuddha tasya bhoti
susukhuma dharmasvabhāvu jānamānaḥ || 47 ||
na śruṇati amanojña śabda jātu
śruṇati praṇīta manāpu nitya śabdān |
sada bhavati manojña tasya vācā
susukhuma dharmasvabhāvu jānamānaḥ || 48 ||
smṛtimatigatiprajñavantu bhoti
tathapi ca cittamanāvilaṁ prasannam |
sūtraśatasahasru bhāṣate anekān
susukhuma dharmasvabhāvu jānamānaḥ || 49 ||
akṣarapadaprabhedakovidaśco
ruta bahu jānati naika anyamanye |
arthakuśala bhoti vyañjano ca
ima guṇa dharmasvabhāvu jānamānaḥ || 50 ||
devamanujanāgarākṣasānām
asuramahoragakinnarāṇa nityam |
teṣa sada priya manāpa bhoti
susukhuma dharmasvabhāvu jānamānaḥ || 51 ||
bhūtagaṇapiśācarākṣasāśco
paramasudāruṇa ye ca māṁsabhakṣāḥ |
te'sya bhayu na jātu saṁjanenti
susukhuma dharmasvabhāvu jānamānaḥ || 52 ||
vipula kathaṁ śruṇitva paṇḍitānāṁ
vipula prajāyati romaharṣa teṣām |
vipula tada janenti buddhapremaṁ
vipula acintiyu teṣu bhoti arthaḥ || 53 ||
puṇyabala na śakyu teṣa vaktuṁ
bahumapi kalpasahasra bhāṣamāṇaiḥ |
aparimita ananta aprameya
imu sugatāna dharetva dharmagañjam || 54 ||
sarva jina atīta pūjitāste
aparimitā ya anāgatāśca buddhāḥ |
daśasu diśāsu ye sthitāśca buddhā
ima vara śānta samādhi dhārayitvā || 55 ||
yatha naru iha kaści puṇyakāmo
daśabala kāruṇikānupasthiheyyā |
aparimita ananta kalpakoṭī-
raparimitaṁ ca janetu prema teṣu || 56 ||
dvitīya naru bhaveta puṇyakāmo
itu paramārthanayāttu gāthamekām |
dhariya carimakāli vartamāne
parimaku puṇyakalā na bhoti tasya || 57 ||
parama iyaṁ viśiṣṭa buddhapūjā
carimaki dāruṇi kāli vartamāne |
catupadamita gāthameku śrutvā
dhārayi pūjita tena sarvabuddhāḥ || 58 ||
parama sada sulabdha tehi lābhā
parama subhuktu sadā va rāṣṭrapiṇḍam |
parama daśabalasya jyeṣṭhaputrā
bahu jina pūjita tehi dīrgharātram || 59 ||
ahamapi iha dṛṣṭa gṛghrakūṭe
tatha maya vyākṛta te'pi buddhajñāne |
api ca maya parītu maitraka syāṁ
punarapi vyākaraṇāya tasmi kāle || 60 ||
tatha punaramitāyu teṣa tatro
bhāṣate buddha aneka ānuśaṁsām |
sarvi imi sukhāvatīṁ praviṣṭo
abhirati gatva akṣobhya paśyi buddham || 61 ||
kalpaśatasahasra aprameyā
na ca vinipātabhayaṁ kadāci bhoti |
imu varu caramāṇu bodhicaryā -
manubhavati sa hi nitya saumanasyam || 62 ||
tasya imu viśiṣṭa evarūpā
ya imu prakāśita śreṣṭha ānuśaṁsām |
pratipadamanuśikṣamāṇa mahyaṁ
paścimi kāli dhareyu eta sūtram || 63 ||
iti śrīsamādhirāje sūtradhāraṇaparivarto nāmaikādaśaḥ || 11 ||
Links:
[1] http://dsbc.uwest.edu/node/4757