The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
aṣṭādaśo'dhikāraḥ
lajjāvibhāge ṣoḍaśaḥ ślokāḥ|
lajjā vipakṣahīnā jñānena gatā ca nirvikalpena|
hīnānavadyaviṣayā sattvānāṁ pācikā dhīre||1||
etena svabhāvasahāyālambanakarmasaṁpadā caturvidhaṁ lakṣaṇaṁ bodhisattvalajjāyāḥ saṁdarśitaṁ| hīnānavadyaviṣayā| śrāvakapratyekabuddhānāṁ [yānaṁ?] tadvi[ddhi]hīnaṁ ca mahāyānādanavadyaṁ ca| tena ca bodhisattvo lajjate| kathaṁ sattvānāṁ pācikā| tasyāmeva lajjā[yāṁ] paraprasthāpanāt|
ṣaṇṇāṁ pāramitānāṁ vipakṣe vṛddhyā bodhisattvānāṁ |
pratipakṣe hānitaścāpyatīva saṁpadyate lajjā|
iyaṁ bodhisattvānāṁ bṛddhyā parihānitaśca lajjā [?] pāramitāviṣakṣavṛddhyā tatpratipakṣaparihāṇyā cātyarthaṁ lajjotpādanāt|
ṣaṇṇāṁ pāramitānāṁ niṣevaṇālasyato bhavati lajjā|
kveśānukūladharmaprayogataścaiva dhīrāṇāṁ||2||
iyamaprayoga[prayoga?]lajjā pāramitābhāvanāyāmaprayogena| kleśānukūleṣu dharmeṣvindriyāguptadvāratvādiṣu ca prayogena lajjotpādanāt|
asamāhitasvabhāvā mṛdumadhyā hīnabhūmikā lajjā|
hīnāśayā samānā hīnā hi tadanyathā tvadhikā||3||
iyaṁ mṛdvadhimātrā lajjā| pūrvanirdeśānusāreṇāsya ślokasyārtho 'nugantavyaḥ| ataḥ paraṁ caturbhistribhiśca ślokairyathākramaṁ lajjāvipakṣe lajjāyāṁ ca doṣaguṇabhedaṁ darśayati|
lajjārahito dhīmān kleśānadhivāsayatyayoniśataḥ|
pratighopekṣāmānaḥ sattvānupahanti śīlaṁ ca||4||
ityatra ātmavyābādhāya cetayate paravyābādhāyobhayavyābādhāya ceti saṁdarśitam| ayoniśata ityayoniśo manaskāreṇa| kathamupekṣayā sattvānupahanti| sattvārthapramādataḥ|
kaukṛtyātsavilekho bhavati sa saṁmānahānimāpnoti|
śrāddhātmā[mā]nuṣasaṁghācchāsrā copekṣyate tasmāt||5||
sahadhārmi kairjinasutairvinindyate lokato 'yaśo labhate|
dṛṣṭe dharme
ityanena dṛṣṭadhārmikamavadyaṁ prasavatīti darśitaṁ| yathākramamātmaparadevatāśāstṛbhirapavadanāt| vijñaiḥ sabrahmacāribhirdharmatayā vigarhaṇāt| digvidikṣu ca pāpakāvarṇaniścaraṇāt|
'nyatra kṣaṇarahito jāyate bhūyaḥ||6||
ityanena sāṁparāyikamavadyaṁ prasavatīti saṁdarśitamakṣaṇeṣūpapatteḥ|
prāptāprāptavihāniṁ śuklairdharmaiḥ samāpnute tena|
ityanena dṛṣṭadharmasāṁparāyikamavadyaṁ prasavatīti saṁdarśitaṁ| prāptakuśaladharmaparihāṇitaḥ| aprāptaparihāṇitaśca yathākramam|
duḥkhaṁ viharati tasmānmanaso 'pyasvasthatāmeti||7||
ityanena tajjaṁ caitasikaṁ duḥkhaṁ daurmanasyaṁ pratisaṁvedayata iti saṁdarśitam|
ete sarve doṣā hīmatsu bhavanti no jinasuteṣu|
ityata upādāya lajjāguṇo veditavyaḥ| yadete ca doṣā na bhavanti|
deveṣu ca manujeṣu ca nityaṁ saṁjāyate ca budhaḥ||8||
ityetadasya vipākaphalaṁ bhavati|
saṁbhārāṁśca sa bodheḥ kṣipraṁ pūrayati lajjayā dhīmān|
ityetadadhipatiphalaṁ|
sattvānāṁ pācanayā na khidyate caiva jinaputraḥ||9||
ityetatpuruṣakāraphalam|
sa vipakṣapratipakṣai rahito 'rahitaśca jāyate satataṁ|
ityete visaṁyoganiṣpandaphale| yaduta vipakṣarahitatvaṁ pratipakṣārahitatvaṁ ca|
ityetamānuśaṁsaṁ hīmānāpnoti jinaputraḥ||10||
iti yathoktadoṣābhāvaṁ guṇayogaṁ ca prāpnotīti saṁdarśitam|
doṣamalino hi bālo hīvirahātsuvasanaiḥ sugupto 'pi|
nirvasano'pi jinasuto hrīvasano muktadoṣamalaḥ||11||
etena vasraviśeṣaṇaṁ hriyaḥ| tadanyavasraprāvṛtasyāpi hrīrahitasya doṣamalinatvāt| nagnasyāpi na hrīmato nirmalatvāt| ākāśamiva na lipto hrīyukto jinasuto bhavati dharmaiḥ| dharmairiti lokadharmaiḥ|
hībhūṣitaśca śobhati saṁparkagato jinasutānām||12||
etena ślokena hriya ākāśabhūṣaṇasamatāṁ darśayati|
māturiva vatsalatvaṁ hriyo vineyeṣu bodhisatvānāṁ|
trātavyasattvopekṣāyā lajjanāt|
ārakṣā cāpi hrīḥ saṁsaratāṁ sarvadoṣebhyaḥ||13||
hastyaśvakāyādibhūtatvāt| ebhirvastrādidṛṣṭāntairvihāre kleśapratipakṣatāṁ cāre lokadharmapratipakṣatāṁ| sahadhārmikasaṁvāsānukūlatāṁ| sattvāparipākānukūlatām| akliṣṭasaṁsārānukūlatāṁ ca hriyo darśayati|
sarveṣu nādhivāsā sarveṣvadhivāsanāpravṛttiśca|
sarveṣu ca pravṛttirhrīvihitaṁ hīmato liṅgam||14||
etena caturvidhaṁ hrīkṛtaṁ liṅgaṁ hīmato darśayati| yaduta sarvadoṣeṣvanadhivāsanā cāpravṛttiśca| sarvaguṇeṣvadhivāsanā ca pravṛttiśca|
hrībhāvanā pradhānā svacittato dharmato 'dhimokṣācca|
āśayato 'pi vibhutvādakalpanādaikyataścāpi||15||
ityasya nirdeśo yathāpūrvaṁ|
dhṛtivibhāge sapta ślokāḥ|
dhṛtiśca bodhisattvānāṁ lakṣaṇena prabhedataḥ|
dṛḍhatvena sa sarvebhyastadanyebhyo viśiṣyate||16||
vīryaṁ samādhiḥ prajñā ca sattvaṁ dhairyaṁ dhṛtirmatā|
nirbhīto bodhisattvo hi trayādyasmātpravartate||17||
etena dhṛtilakṣaṇaṁ saparyāyaṁ sasādhanaṁ coktaṁ| vīryādikaṁ lakṣaṇaṁ sattvādikaṁ paryāyaḥ| śeṣaṁ sādhanaṁ| katamasmāttrayānnirbhītaḥ pravartata ityāha|
līnatvācca calatvācca mohāccotpadyate bhayaṁ|
kṛtyeṣu tasmādvijñeyā dhṛtisaṁjñā nije traye||18||
sarvakāryeṣu hi līnacittatayā vā bhayamutpadyate tadanutsāhataḥ| calacittatayā vā cittānavasthānataḥ| saṁmohato vā tadupāyajñānataḥ| tatpratipakṣāśca yathākramaṁ vīryādayaḥ| tasmānnijavīryāditraye dhṛtisaṁjñā veditavyā nija ityapratisaṁkhyānakaraṇīye|
prakṛtyā praṇidhāne ca nirapekṣatva eva ca|
sattvavipratipattau ca gambhīryaudāryasaṁśrave||19||
vineyadurvinayatve kāyācintye jinasya ca|
duṣkareṣu vicitreṣu saṁsārātyāga eva ca||20||
niḥsaṁkleśe ca tatraiva dhṛtirdhīrasya jāyate|
asamā ca tadanyebhyaḥ so 'gre dhṛtimatāṁ yataḥ[mataḥ]||21||
ebhistribhiḥ ślaukairdhṛtiprabhedaḥ darśayati| yathākramaṁ gotrataḥ| cittotpādataḥ| svārthataḥ| satvārthataḥ [parārthataḥ| tatvārthataḥ|] prabhāvataḥ| satvaparipācanataḥ| paramabodhitaśca| tatra nirapekṣatvaṁ svārthaprayuktasya kāyajīvitanirapekṣatvādveditavyaṁ| punarduṣkaracaryātaḥ| saṁcintyabhavopapattitaḥ| tadasaṁkleśato 'pi prabhedaḥ|
kumitraduḥkhagambhīraśravādvīro na kampate|
śalabhaiḥ pakṣavātaiśca samudraiśca sumeruvat||22||
etena bodhisattvadhṛterdṛḍhatvaṁ darśayati| upamātrayaṁ trayeṇākampane[naṁ] yathākramaṁ veditavyam|
akhedavibhāge dvau ślaukau|
akhedo bodhisatvānāmasamastriṣu vastuṣu|
śrutātṛptimahāvīryaduḥkhe hrīdhṛtiniśritaḥ||23||
tīvracchando mahābodhāvakhedo dhīmatāṁ mataḥ|
aniṣpannaśca niṣpannaḥ suniṣpannaśca bhūmiṣu||24||
ābhyāṁ vastuto niśrayataḥ svabhāvataḥ prabhedataścākhedo nirdiṣṭaḥ| triṣu vastuṣu| śrutātṛptau| dīrghakālavīryārambhe| saṁsāraduḥkhe ca| hriyaṁ dhṛtiṁ ca niśritya| tābhyāṁ hi khedotpattito lajjayate na cotpādayati| tīvracchando mahābodhāviti svabhāvaḥ| chande hi vyāvṛtte khinno bhavati| aniṣpanno 'dhimukticaryābhūmau| niṣpannaḥ saptabhūmiṣu| suniṣpannaḥ pareṇa ityeṣa prabhedaḥ|
śāstrajñatāyāṁ dvau ślokau|
vastunā cādhikāreṇa karmaṇā ca viśiṣyate|
lakṣaṇenākṣayatvena phalasyodāgamena ca||25||
śāstrajñatā hi dhīrāṇāṁ samādhimukhadhāraṇī|
gṛhītā sattvapākāya saddharmasya ca dhāraṇe||26||
tatra śāstrajñatāyāḥ pañca vidyāsthānāni vastu| adhyātmavidyā hetuvidyā śabdavidyā cikitsāvidyā śilpakarmasthānavidyā ca| svaparārthakriyā adhikāraḥ| karma prathamavastuni svayaṁ pratipattiḥ parebhyaśca tatsamākhyānaṁ | dvitīye taddoṣaparijñānaṁ paravādinigrahaśca| tṛtīye svayaṁ sunirūktābhidhānaṁ parasaṁpratyayaśca| caturthe pareṣāṁ vyādhiśamanaṁ| pañcame parebhyastatsaṁvibhāgaḥ| lakṣaṇaṁ śāstrajñatāyā etānyeva pañca vastūni śrutāni bhavanti| dhṛtāni| vacasā parijitāni| manasā anvīkṣitāni| dṛṣṭyā supratividdhāni| śrutvā yathākramaṁ tadudgrahaṇātaḥ| svādhyāyataḥ| prasannena manasārthacittanato yathāyogaṁ taddoṣaguṇāvagamāt svākhyātadurākhyātāvadhāraṇataśca| akṣayatvaṁ nirupadhiśeṣanirvāṇe 'pyakṣayāt| phalasamudāgamaḥ sarvadharmasarvākārajñatā| sā punareṣā śāsrajñatā bodhisattvānāṁ samādhimukhairdhāraṇīmukhaiśca saṁgṛhītā| sattvaparipākāya ca bhavati| samādhimukhaistatkṛtyānuṣṭhānāt| saddharmapāraṇāya ca dhāraṇībhistaddhāraṇāt|
lokajñatāyāṁ catvāraḥ ślokāḥ|
kāyena vacasā caiva satyajñānena cāsamā|
lokajñatā hi dhīrāṇāṁ tadanyebhyo viśiṣyate||27||
kathaṁ kāyenetyāha| kṛtasmitamukhā nityaṁ| kathaṁ vācetyāha| dhīrāḥ pūrvābhibhāṣiṇaḥ|
sā punaḥ kimarthamityāha| sattvānāṁ bhājanatvāya|
kasminnarthe bhājanatvāya| saddharmapratipattaye||28||
kathaṁ satyajñānenetyāha|
satyadvayādyataśceṣṭo lokānāmudayo 'sakṛt|
dvayādastaṁgamastasmāt tajjño lokajña ucyate||29||
dvābhyāṁ satyābhyāṁ lokasyodayaḥ punaḥ punaḥ saṁsāro yaścodayo yena ceti kṛtvā| dvābhyāmastaṁgamo nirodhamārgasatyābhyāṁ| yaścāstaṁgamo yena ceti kṛtvā| tasmāttajjño lokajña ucyate| lokasyodayāstaṁgāminyā prajñayā samanvāgatatvāt|
śamāya prāptaye teṣāṁ dhīmān satyeṣu yujyate|
satyajñānadyato dhīmān lokajño hi nirucyate||30||
anena lokajñatāyāḥ karma nirdiṣṭaṁ| tatra śamāya duḥkhasamudayasatyayoḥ prāptaye nirodhamārgasatyayoḥ|
pratisaraṇavibhāge trayaḥ ślokāḥ
ārṣaśca deśanādharmo artho'bhiprāyiko'sya ca|
prāmāṇikaśca nītārtho nirjalpā prāptirasya ca||31||
idaṁ pratisaraṇānāṁ lakṣaṇaṁ| tatra prāmāṇiko 'rtho yaḥ pramāṇabhūtena nīto vibhaktaḥ śāstrā vā tatpramāṇīkṛtena vā| nirjalpā prāptiradhigamajñānaṁ lokottaraṁ| tasyānabhilāpyatvāt| śeṣaṁ gatārtham|
pratikṣepturyathoktasya mithyāsaṁtīritasya ca|
sābhilāṣa[pa]sya ca prāpteḥ pratiṣedho 'tra deśitaḥ||32||
prathame pratisaraṇe ārṣadharmapratikṣeptuḥ pudnalasya pratiṣedho deśitaḥ| dvitīye yathārutārthasya vyañjanasya nābhiprāyikārthena| tṛtīye mithyā cintitārthasya viparītaṁ nīyamānasya| caturthe sābhilāṣa[pa]sya jñānasya[ā]pratyātmavedanīyasya|
adhimuktervicārācca yathāvatparataḥ śravāt|
nirjalpādapi ca jñānādapraṇāśo hi dhīmatāṁ||33||
ayaṁ pratisaraṇānuśaṁsaḥ| prathamena pratisaraṇenārṣadharmādhimuktito na praṇaśyati| dvitīyena svayamābhiprāyikārthavicāraṇāt| tṛtīyena paratastadaviparītārthanayaśravāt| caturthena lokottarajñānāt|
pratisaṁvidvibhāge catvāraḥ ślokāḥ|
asamā bodhisattvānāṁ catasraḥ pratisaṁvidaḥ|
paryāye lakṣaṇe vākye jñāne jñānācca tā matāḥ||34||
prathamā paryāye jñānamekaikasyārthasya yāvanto nāmaparyāyāḥ| dvitīyā lakṣaṇe yasyārthasya tannāma| tṛtīyā vākye pratyekaṁ janapadeṣu yā bhāṣāḥ| caturthā jñāne svayaṁ yatpratibhānam| idaṁ pratisaṁvidāṁlakṣaṇam|
deśanāyāṁ prayuktasya yasya yena ca deśanā|
dharmārthayordvayorvācā jñānenaiva ca deśanā||35||
dharmasyoddeśanirdeśātsarvathā prāpaṇād dvayoḥ|
parijñānā[hānā]cca codyānāṁ pratisaṁviccatuṣṭayam||36||
iti catuṣṭve kāraṇaṁ| deśanāyāṁ hi prayuktasya yasya ca deśanā yena ca| tatra jñānena prayojanaṁ| kasya punardeśanā| dharmasyārthasya| kena deśanā vacanena jñānena ca| tatra dharmārthayordeśanā| dharmasyoddeśanirdeśāt| vākyena deśanā tayoreva dvayoḥ sarvathā prāpaṇāt|
jñānena deśanā codyānāṁ pariharaṇāt| ato yacca yena ca deśyate tajjñānāt catasraḥ pratisaṁvido vyavasthāpitāḥ|
pratyātmaṁ samatāmetya yottaratra pravedanā|
sarvasaṁśayanāśāya pratisaṁvinnirucyate||37||
etena pratisaṁvidāṁ nirvacanaṁ karma ca darśitaṁ| pratyātmaṁ lokottareṇa jñānena sarvadharmasamatāṁ tathatāmavetya uttarakālaṁ tatpṛṣṭhalabdhena jñānena pravedanā paryāyādīnāṁ pratisaṁviditi nirvacanaṁ| sarvasaṁśayanāśāya pareṣāmiti karma|
saṁbhāravibhāge catvāraḥ ślokāḥ|
saṁbhāro bodhisattvānāṁ puṇyajñānamayo 'samaḥ|
saṁsāre'bhyudayāyaikaḥ anyo 'saṁkliṣṭasaṁsṛtau||38||
yaśca saṁbhāro yadarthaṁ ca tatsaṁdarśitam| dvividhaḥ saṁbhāraḥ| tatra puṇyasaṁbhāraḥ saṁsāre 'bhyudayāya saṁvartate| jñānasaṁbhāro 'saṁkliṣṭasaṁsaraṇāya|
dānaṁ śīlaṁ ca puṇyasya prajñā jñānasya saṁbhṛtiḥ|
trayaṁ cānyaddvyasyāpi pañcāpi jñānasaṁbhṛtiḥ||39||
etena pāramitābhistadubhayasaṁbhārasaṁgrahaṁ darśayati| kṣāntivīryadhyānabalena hyubhayaṁ kriyate| tasmāddvayasaṁbhārasrayaṁ bhavati| punaḥ prajñāyāṁ pariṇāmanātsarvāḥ pañca pāramitā jñānasaṁbhāro veditavyaḥ|
saṁtatyā bhāvanāmetya bhūyo bhūyaḥ śubhasya hi|
āhāro yaḥ sa saṁbhāro vī[dhī]re sarvārthasādhakaḥ||40||
etatsaṁbhāranirvacanaṁ karma ca| samiti saṁtatyā| bhā iti bhāvanāmāgamya| ra iti bhūyo bhūya āhāraḥ| sarvārthasādhaka iti karma| svaparārthayoḥ sādhanāt|
praveśāyānimittāya anābhogāya saṁbhṛtiḥ|
abhiṣekāya niṣṭhāyai dhīrāṇāmupacīyate||41||
ayaṁ saṁbhāraprabhedaḥ| tatrādhimukticaryābhūmau saṁbhāro bhūmipraveśāya| ṣaṭsu bhūmiṣvanimittāya saptamībhūmisaṁgṛhītāya| tasyāṁ nimitta-[ā] samudācārāt| saptamyāṁ bhūmāvanābhogāya tadanyabhūmidvayasaṁgṛhītāyā| tayoḥ saṁbhārā[ro']bhiṣekāya daśamībhūmisaṁgṛhītāya| tasyāṁ saṁbhāro niṣṭhāgamanāya buddhabhūmisaṁgṛhītāya|
smṛtyupasthānavibhāge trayaḥ ślokāḥ|
caturdaśabhirākāraiḥ smṛtyupasthānabhāvanā|
dhīmatāmasamatvātsā tadanyebhyo viśiṣyate||42||
katamaiścaturdaśabhiḥ|
niśrayātpratipakṣācca avatārāttathaiva ca|
ālambanamanaskāraprāptitaśca viśiṣyate||43||
ānukūlyānuvṛttibhyāṁ parijñotpattito 'parā|
mātrayā paramatvena bhāvanāsamudāgamāt||44||
ityebhiścaturdaśabhirākārairbodhisatvānāṁ smṛtyupasthānabhāvanā viśiṣyate| kathamāśrayato mahāyāne śrutacintābhāvanāmayīṁ prajñāmāśritya| kathaṁ pratipakṣataḥ caturviparyāsapratipakṣāṇāmapyaśuciduḥkhānityānātmasaṁjñānāṁ pratipakṣatvātkāyādidharma nairātmyapraveśataḥ| kathamavatārataḥ| caturbhiḥ smṛtyupasthānairyathākramaṁ duḥkhasamudayanirodhamārgasatyāvatārātsvayaṁ pareṣāṁ cāvatāraṇāt| yathoktaṁ madhyāntavibhāge| kathamālambanataḥ sarvasattvakāyādyālambanāt| kathaṁ manaskārataḥ kāyādyanupalambhāt| kathaṁ prāptitaḥ kāyādīnāṁ na visaṁyogāya nāvisaṁyogāya| kathamānukūlyataḥ pāramitānukūlyena tadvipakṣapratipakṣatvāt| kathamanuvṛttitaḥ laukikānāṁ śrāvakapratyekabuddhānāṁ cānuvṛttyā tadupasaṁhitasmṛtyupasthānabhāvanāttebhyastadupadeśārthaṁ| kathaṁ parijñātaḥ kāyasya māyopamatvaparijñayā tathaivābhūtarūpasaṁprakhyānāt| vedanāyāḥ svapnopamatvaparijñayā tathaiva mithyānubhavāt| cittasya prakṛtiprabhāsvaratvaparijñayā ākāśavat| dharmāṇāmāgantukatvaparijñayā ākāśāganturajodhūmābhranīhāropakleśavat| kathamutpattitaḥ saṁcityabhavopapattau cakravartyādibhūtasya viśiṣṭakāyavedanādisaṁpattau tadasaṁkleśataḥ| kathaṁ mātrātaḥ mṛdvā api smṛtyupasthānabhāvanāyāstadanyebhyo'dhimātratvāt| prakṛtitīkṣṇendriyatayā| kathaṁ paramatvena pariniṣpannānāmanābhogamiśropamiśrabhāvanāt| kathaṁ bhāvanātaḥ atyantaṁ tadbhāvanāt nirupadhiśeṣanirvāṇe 'pi tadakṣayāt| kathaṁ samudāgamataḥ| daśasu bhūmiṣu buddhatve ca samudāgamāt|
samyakprahāṇavibhāge pañca ślokāḥ|
samyakprahāṇaṁ dhīrāṇāmasamaṁ sarvadehibhiḥ|
smṛtyupasthānadoṣa[ā]ṇāṁ pratipakṣeṇa bhāvyate||45||
yāvatyaḥ smṛtyupasthānabhāvanā uktāḥ tadvipakṣāṇāṁ doṣāṇāṁ pratipakṣeṇa samyakprahāṇabhāvaneti samastaṁ samyakprahāṇalakṣaṇam| prabhedena punaḥ|
saṁsārasyopabhoge ca tyāge nivaraṇasya ca|
manaskārasya ca tyāge praveśe caiva bhūmiṣu||46||
animittavihāre ca labdhau vyākaraṇasya ca|
sattvānāṁ paripāke ca abhiṣeke ca dhīmatāṁ||47||
kṣetrasya ca viśuddhyarthaṁ niṣṭhāgamana eva ca|
bhāvyate bodhisattvānāṁ vipakṣapratipakṣataḥ||48||
ayaṁ samyakprahāṇabhāvanāprabhedaḥ| saṁsārasyāsaṁkliṣṭaparibhoge saṁpattiṣu| pañcanivāraṇatyāge| śrāvakapratyekabuddhamanaskāratyāge| bhūmipraveśe| animittavihāre saptamyāṁ bhūmau| vyākaraṇalābhe aṣṭamyāṁ| sattvānāṁ paripācane| navamyāṁ| abhiṣeke ca daśamyāṁ| kṣetraviśuddhyarthaṁ traye 'pi| niṣṭhāgamane ca buddhabhūmau| ye ca vipakṣāsteṣāṁ pratipakṣeṇa samyakprahāṇabhāvanā veditavyā| ayamasyāḥ prabhedaḥ|
chandaṁ niśritya yogasya bhāvanā sanimittikā|
sarvasamyakprahāṇeṣu pratipakṣo nirucyate||49||
etena chandaṁ janayati| vyāyacchate vīryamārabhate| cittaṁ pragṛṇhāti| samyak pradadhātīti| eṣāṁ padānāmarthanirdeśaḥ| chandaṁ hi niśritya śamathavipaśyanākhyaṁ yogaṁ bhāvayatīti vyāyacchate| sā ca bhāvanā śamathapragrahopekṣānimittaiḥ saha bhāvyate| tasmātsā sanimittikā| kathaṁ ca punarbhāvyate| yacchamathapragrahopakleśayorlayauddhatyayoḥ pratipakṣeṇa vīryamārabhate| kathamārabhate| cittaṁ pragṛṇhāti pradadhāti ca| [tatra pragṛṇhātītiprajñayā| pradadhātīti?] śamathe [na?] samaprāpte co[ptaśco]pekṣāyāṁ pradadhāti| eṣā yogabhāvanā yathoktaprabhedeṣu sarvasamyakprahāṇeṣu pratipakṣa ucyate|
ṛddhipādavibhāge pañca ślokāḥ|
ṛddhipādāśca catvāro dhīrāṇāmagralakṣaṇāḥ|
sarvārthasiddhau jāyante ātmanaśca parasya ca||50||
sarvārthasiddhirlaukikī lokottarā ca veditavyā| śeṣaṁ gatārtham|
niśrayācca prabhedācca upāyādabhinirhṛteḥ|
vyavasthā ṛddhipādānāṁ dhīmatāṁ sarvatheṣyate||51||
asyoddeśasya śeṣo nirdeśaḥ|
dhyānapāramimāśritya prabhedo hi caturvidhaḥ|
upāyaścābhinirhāraḥ ṣaḍvidhaśca vidhīyate||52||
dhyānapāramitāniśrayaḥ prabhedaścaturvidhaśchandavīryacittamīmāṁsāsamādhibhedāt| upāyaścaturvidha eva| abhinirhāraḥ ṣaḍvidhaḥ| caturvidha upāyaḥ katamaḥ|
vyāvasāyika ekaśca dvitiyo 'nugrahātmakaḥ|
naibandhikastṛtīyaśca caturthaḥ prātipakṣikaḥ||53||
aṣṭānāṁ prahāṇasaṁskārāṇāṁ chando vyāyāmaḥ śraddhā vyāvasāyikaḥ upāyaḥ| śraddadhānasyārthino vyāyāmāt| praśrabdhiranugrāhakaḥ| smṛtiḥ saṁprajanyaṁ caupanibandhakaḥ| ekena cittasyālambanāvisārāt| dvitīyena visāraprajñānāt| cetanā copekṣā ca prātipakṣika upāyaḥ| layauddhatyopakleśayoḥ kleśānāṁ ca pratipakṣatvāt| ṣaḍvidho 'bhinirhāraḥ katamaḥ|
darśanasyāvavādasya sthitivikrīḍitasya ca|
praṇidhervaśitāyāśca dharmaprāpteśca nirhṛtiḥ||54||
tatra darśanaṁ cakṣuḥ pañcavidhaṁ māṁsacakṣuḥ dīvyaṁ cakṣuḥ āryaṁ prajñācakṣuḥ dharmacakṣuḥ buddhacakṣuśca| avavādaḥ ṣaḍabhijñā yathākramaṁ| tābhirupasaṁkramya bhāṣāṁ cittaṁ cāgatiṁ ca gatiṁ ca viditvā niḥsaraṇāyāvavadanāt| sthitivikriḍitaṁ yasmāt bodhisattvānāṁ bahuvidhaṁ nirmāṇādibhiḥ samādhivikrīḍitaṁ| praṇidhiryena praṇidhijñānena praṇidhānabalikā bodhisattvāḥ praṇidhānavaiśeṣikatayā vikrīḍanti| yeṣāṁ na sukaraṁ saṁkhyā kartuṁ kāyasya vā prabhāyā vā svarasya veti vistareṇa yathā daśabhūmike sūtre| vaśitā yathā tatraiva daśa vaśitā nirdiṣṭāḥ| dharmaprāptirbalavaiśāradyāveṇikabuddhadharmāṇāṁ prāptiḥ| ityeṣa darśanādīnāmabhinirhāraḥ ṣaḍvidhaḥ|
indriyavibhāge ślokaḥ|
bodhiścaryā śrutaṁ cātra[graṁ]śamatho 'tha vipaśyanā|
śraddhādīnāṁ padaṁ jñeyamarthasiddhyadhikārataḥ||55||
śraddhendriyasya bodhiḥ padamālambanamityarthaḥ| vīryendriyasya bodhisattvacaryā| smṛtīndriyasya mahāyānasaṁgṛhītaṁ śrutaṁ| samādhīndriyasya śamathaḥ| prajñendriyasya vipaśyanā padaṁ| tadarthādhikāreṇaiva caitāni śraddhādīni ādhipatyārthenendriyāṇyucyante|
balavibhāge ślokaḥ|
bhūmipraveśasaṁkliṣṭāśceṣṭāḥ śraddhādayaḥ punaḥ|
vipakṣadurbalatvena ta eva balasaṁjñitāḥ||56||
gatārthaḥ ślokaḥ|
bodhyaṅgavibhāge sapta ślokāḥ|
bhūmiviṣṭasya bodhyaṅgavyavasthānaṁ vidhīyate|
dharmāṇāṁ sarvasattvānāṁ samatāvagamātpunaḥ||57||
etena yasyāmavasthāyāṁ yasyāvabodhāt bodhyaṅgāni vyavasthāpyante tadupadiṣṭaṁ| bhūmipraviṣṭāvasthāyāṁ sarvadharmāṇāṁ sarvasattvānāṁ ca samatāvabodhādyathākramaṁ dharmanairātmyenātmaparasamatayā ca| ataḥ paraṁ cakrādisaptaratnasādharmyaṁ bodhyaṅgānāṁ darśayati|
smṛtiścarati sarvatra jñeyājitavinirjaye|
ajitajñeyavinirjayāya| yathā cakravartinaścakraratnamajitadeśavinirjayāya|
sarvakalpanimittānāṁ bhaṅgāya vicayo'sya ca||58||
yathā hastiratnaṁ pratyarthikabhaṅgāya|
āśu cāśeṣabodhāya vīryamasya pravartate|
kṣiprābhijñatotpādanāt| yathāśvaratnamāśu samudraparyantamahāpṛthivīgamanāya|
dharmālokavivṛddhyā ca prītyā āpūryate dhruvam||59||
ārabdhavīryasya bodhisattvasya dharmālokā vivardhante| tataḥ prītiḥ sarvaṁ kāryaṁ[yaṁ] sadā prīṇayati| yathā maṇiratnamālokaviśeṣeṇa cakravartinaṁ prīṇayati|
sarvāvaraṇanirmokṣāt praśrabdhyā sukhameti ca|
sarvadauṣṭhulyasamutpāda[ṭa]nāt| yathā strīratnena cakravartī sukhamanubhavati|
cintitārthasamṛddhiśca samādherūpajāyate||60||
yathā cakravartino gṛhapatiratnāt|
upekṣayā yathākāmaṁ sarvatra viharatyasau|
pa[pṛ]ṣṭhalabdhāvikalpena vikalpena[vihāreṇa]sadottamaḥ||61||
upekṣocyate nirvikalpaṁ jñānaṁ tayā bodhisattvaḥ sarvatra yathākāmaṁ viharati| tatpṛṣṭhalabdhena ca vihāreṇānyasyopagamāt| anyasyāpagamāt| nirvikalpena vihāreṇa tatra nirvyāpāratayā vāsakalpanāt| yathā cakravartinaḥ pariṇāyakaratnaṁ caturaṅgabalakāyamupanetavyaṁ copapraṇayati[gamayati]| apanetavyaṁ cāpanayati| tatra ca gatvā vāsaṁ kalpayati yatrākhinnaḥ caturaṅgo bālakāyaḥ paraiti|
evaṁguṇo bodhisattvaścakravartīva vartate|
saptaratnopamairnityaṁ bodhyaṅgaiḥ parivāritaḥ||62||
iti saptaratnopamatvaṁ bodhyaṅgānāṁ nigamayati|
niśrayāṅgaṁ svabhāvāṅgaṁ niryāṇāṅgaṁ tṛtīyakaṁ|
caturthamanuśaṁsāṅgamakleśāṅgaṁ trayātmakam||63||
etena yabdodhyaṅgaṁ yathāṅgaṁ tadabhidyotitaṁ| smṛtirniśrayāṅgaṁ sarveṣāṁ tanniśrayeṇa pravṛtteḥ| dharmapravicayaḥ svabhāvāṅgaṁ bodhestatsvabhāvatvāt| vīryaṁ niryāṇāṅgaṁ tenāprāpyaniṣṭhā yāmadhiṣṭhānāt [vicchedāt]| prītiranuśaṁsāṅgaṁ cittasukhatvāt| praśrabdhisamādhyupekṣā asaṁkleśāṅgaṁ| yena yanniśritya yo 'saṁkleśa iti trividhamasaṁkleśāṅgaṁ veditavyam|
mārgāṅgavibhāge dvau ślokau|
yathābodhānuvṛttiśca tadūrdhvamupajāyate|
yathābodhavyavasthānaṁ praveśaśca vyavasthitau||64||
karmatrayaviśuddhiśca pratipakṣaśca bhāvanā|
jñeyāvṛtteśca mārgasya vaiśeṣikaguṇasya ca||65||
bodhyaṅgakālādūrdhvaṁ yathābhūtāvabodhānuvṛttiḥ samyagdṛṣṭiḥ| tasyaivāvabodhasya vyavasthānaṁ paricchedaḥ samyaksaṁkalpaḥ| tadvyavasthāne ca sūtrādike bhagavatā kṛte sa eva praveśastena tadarthāvabodhāt| karmatrayaviśuddhiḥ samyagvākkarmāntājīvāḥ| vākkāyobhayakarmasaṁgrahāt| pratipakṣasya bhāvanā samyagvyāyāmādayo yathākramaṁ jñeyāvaraṇasya mārgāvaraṇasya ca vaiśeṣikaguṇāvaraṇasya ca samyagvyāyāmena dīrghaṁ hi kālam akhidyamāno jñeyāvaraṇasya pratipakṣaṁ bhāvayati| samyaksmṛtyā śamathapragrahopekṣānimitteṣu layoddhatyābhāvānmārgasaṁmukhībhāvāyāvaraṇasya pratipakṣaṁ bhāvayati| samyaksamādhinā vaiśeṣikaguṇābhinirhārāyāvaraṇasya pratipakṣaṁ bhāvayatyevamaṣṭau mārgāṅgāni vyavasthāpyante|
śamathavipaśyanāvibhāge trayaḥ ślokāḥ|
cittasya citte sthānācca dharmapravicayādapi|
samyaksthitimupāśritya śamatho 'tha vipaśyanā||66||
samyaksamādhiṁ niśritya citte cittasyāvasthānāt| dharmāṇāṁ ca pravicayādyathākramaṁ śamatho vipaśyanā ca veditavyā| na tu vinā samyaksamādhinetyetacchamathavipaśyanālakṣaṇabhū|
sarvatragā ca saikāṁśā naikāṁśopaniṣanmatā|
sā ca śamathavipaśyanā sarvatragā yaṁ yaṁ guṇamākāṅkṣati tatra tatra tadbhāvanāt| yathoktaṁ sūtre| ākāṅkṣedbhikṣuraho vatāhaṁ viviktaṁ kāmairiti vistareṇa yāvat tena bhikṣuṇā imāveva dvau dharmau bhāvayitavyau| yaduta śamathaśca vipaśyanā cetyevamādi| ekāṁśā śamathavipaśyanā yadā śamathaṁ bhāvayati| vipaśyanāṁ vā| ubhayāṁśā yadā yugapadubhayaṁ bhāvayati| upaniṣatsaṁmatā śamathavipaśyanā bodhisattvānāmadhimukticaryābhūmau|
prativedhe ca niryāṇe animitte hyasaṁskṛte||67||
pariśuddhau viśuddhau ca śamatho 'tha vipaśyanā|
sarvabhūmigatā dhīre sa yogaḥ sarvasādhakaḥ||68||
ityupaniṣanmatetyevamādinā śamathavipaśyanāyāḥ prabhedaḥ karma ca nirdiṣṭaṁ| yoga upāyo veditavyaḥ| tatra prativedhaḥ prathamabhūmipraveśaḥ| niryāṇaṁ yāvat ṣaṣṭhī bhūmiḥ| tābhiḥ sanimittaprayoganiryāṇāt| animittaṁ saptamī bhūmiḥ| asaṁskṛtamanyadbhūmitrayamanabhisaṁskāravāhitvāt| saṁskāro hi saṁskṛtaṁ tadatra nāstītyasaṁskṛtaṁ| tadeva ca bhūmitrayaṁ niśritya buddhakṣetraṁ ca pariśodhayitavyaṁ| buddhatvaṁ ca prāptavyaṁ| tadetadyathākramaṁ pariśuddhirviśuddhiśca|
upāyakauśalyavibhāge dvau ślokau|
pūraye buddhadharmāṇāṁ sattvānāṁ paripācane|
kṣipraprāptau kriyāśuddhau vartmācchede ca kauśalaṁ||69||
upāye bodhisattvānāmasamaṁ sarvabhūmiṣu|
yatkauśalyaṁ samāśritya sarvārthānsādhayanti te||70||
anenopāyakauśalyasya prabhedaḥ karma ca darśitaṁ| tatra buddhadharmaparipūraye nirvikalpaṁ jñānamupāyaḥ| sattvaparipācane catvāri saṁgrahavastūni| kṣiprābhisaṁbodhe sarvaṁ pāpaṁ pratideśayāmi yāvad bhavatu me jñānaṁ saṁbodhāyeti pratideśanā 'numodanādhyeṣaṇā pariṇāmanā| kriyāśuddhau samādhidhāraṇīmukhāni| taiḥ sarvārthakriyāsādhanāt| vartmānupacchede apratiṣṭhitanirvāṇe| asmin pañcavidha upāye sarvabhūmiṣu bodhisattvānāmasamaṁ tadanyaiḥ kauśalamityayaṁ prabhedaḥ| sarvasvaparārthasādhanaṁ karma|
dhāraṇīvibhāge trayaḥ ślokāḥ|
vipākena śrutābhyāsāt dhāraṇyapi samādhinā|
parīttā mahatī sā ca mahatī trividhā punaḥ||71||
apraviṣṭavipraviṣṭānāṁ dhīmatāṁ mṛdumadhyamā|
aśuddhabhūmikānāṁ hi mahatī śuddhabhūmikā||72||
dhāraṇī[ṇīṁ]tāṁ samāśritya bodhisatvā punaḥ punaḥ|
prakāśayanti saddharmaṁ nityaṁ saṁdhārayanti ca||73||
atrāpi prabhedaḥ karma ca dhāraṇyāḥ saṁdarśitaṁ| tatra trividhā dhāraṇī| pūrvakarmavipākena| śrutābhyāsena| dṛṣṭadharmabāhuśrutyena grahaṇadhāraṇasāmarthyaviśeṣaṇāt| samādhisaṁniśrayeṇa ca| sā punarvipākaśrutābhyāsābhyāṁ parīttā veditavyā| samādhinā mahatī| sāpi mahatī punastrividhā| abhūmipraviṣṭānāṁ mṛdvī bhūmipraviṣṭānām aśuddhabhūmikānāṁ madhyā saptasu bhūmiṣu| pariśuddhabhūmikā tvadhimātrā śeṣāsu bhūmiṣu ityayaṁ prabhedo dhāraṇyāḥ| saddharmasya prakāśanaṁ dhāraṇaṁ ca karma|
praṇidhānavibhāge trayaḥ ślokāḥ|
cetanā chandasahitā jñānena preritā ca tat|
praṇidhānaṁ hi dhīrāṇāmasamaṁ sarvabhūmiṣu||74||
hetubhūtaṁ ca vijñeyaṁ cittātsadyaḥ phalaṁ ca tat|
āyatyāmarthasiddhyarthaṁ cittamātrātsamṛddhitaḥ||75||
citraṁ mahadviśuddhaṁ ca uttarottarabhūmiṣu|
ābodherbodhisattvānāṁ svaparārthaprasādhakaṁ||76||
atra praṇidhānaṁ svabhāvato nidānato bhūmitaḥ prabhedataḥ karmataśca paridīpitaṁ| cetanā chandasaṁprayuktā svabhāvaḥ| jñānaṁ nidānaṁ| sarvabhūmiṣviti bhūmiḥ| tacca praṇidhānaṁ hetubhūtaṁ cittādeva sadyaḥ phalatvāt| āyatyāṁ vā[cā]bhipretārthasiddhyarthaṁ cittātpunaḥ sadyaḥphalaṁ cittamātrāt yathābhipretārthasamṛddhitā[to]| veditavyā[vyaṁ]| yena praṇidhānena balikā bodhisattvā vikrīḍanti| yasya na sukarā saṁkhyā kartuṁ kāyasya veti vistaraḥ| citramadhimukticaryābhūmāvevaṁ caivaṁ ca syāmiti| mahadbhumipraviṣṭasya daśa mahāpraṇidhānāni| viśuddhamuttarottarāsu bhūmiṣu viśuddhiviśeṣādābodherityeṣa prabhedataḥ| svaparārthaprasādhanaṁ karma|
samādhitrayavibhāge trayaḥ ślokāḥ|
nairātmyaṁ dvividhaṁ jñeyo hyātmagrāhasya cāśrayaḥ|
tasya copaśamo nityaṁ samādhitrayagocaraḥ||77||
trayāṇāṁ samādhīnāṁ trividho gocaro jñeyaḥ| pudgaladharmanairātmyaṁ śūnyatāsamādheḥ| tadubhayātmagrāhasyāśrayaḥ pañcopādānaskandhā apraṇihitasamādheḥ| tasyāśrayasyātyantopaśama ānimittasamādhiḥ| sa eva|
samādhistrividho jñeyo grāhyagrāhakabhāvataḥ|
trividhaśca grāhyasya gocarasya grāhakā ye samādhayaḥ| te śūnyatādisamādhayaḥ iti grāhyagrāhakabhāvena trayaḥ samādhayo jñātavyāḥ| te punaryathākramaṁ|
nirvikalpo'pi vimukho ratiyuktaśca sarvadā||78||
śūnyatāsamādhirnirvikalpaḥ| pudgaladharmātmanoravikalpanāt| apraṇihito vimukhastasmādātmagrāhāśrayāt| ānimitto ratisaṁprayuktaḥ sarvakālaṁ tasmiṁstadāśrayopaśame|
parijñāyai prahāṇāya punaḥ sākṣātkriyāya ca|
śūnyatādisamādhīnāṁ tridhārthaḥ parikīrtitaḥ||79||
pudgaladharma naierātmyayoḥ parijñārthaṁ śūnyatā| tadātmagrāhāśrayasya prahāṇārthamapraṇihitaḥ| tadupaśamasya sākṣātkriyārthamānimittaḥ samādhiḥ|
dharmoddānavibhāge ślokau|
samādhyupaniṣattvena dharmoddānacatuṣṭayaṁ|
deśitaṁ bodhisattvebhyaḥ sattvānāṁ hitakāmyayā||80||
tatra sarvasaṁskārā anityāḥ sarvasaṁskārā duḥkhāḥ ityapraṇihitasya samādherūpaniṣadbhāvena deśitaṁ| sarvadharmā anātmāna iti śūnyatāyāḥ| śāntaṁ nirvāṇamiti ānimittasya samādheḥ| kaḥ punaranityārtho yāvacchāntārthaḥ ityāha|
asadartho 'vikalpārthaḥ parikalpārtha eva ca|
vikalpopaśamārthaśca dhīmatāṁ taccatuṣṭayam||81||
bodhisattvānāmasadartho 'nityārthaḥ| yannityaṁ nāsti tadanityaṁ teṣāṁ yatparikalpitalakṣaṇam| abhūtavikalpārtho duḥkhārtho yatparatantralakṣaṇaṁ| parikalpamātrārtho 'nātmārthaḥ| evaśabdenāvadhāraṇaṁ parikalpita ātmā nāsti parikalpamātraṁ tvastīti parikalpitalakṣaṇasyābhāvārtho 'nātmārtha ityuktaṁ bhavati| vikalpopaśamārthaḥ śāntārthaḥ pariniṣpannalakṣaṇaṁ nirvāṇaṁ| kṣaṇabhaṅgārtho 'pyanityārtho veditavyaḥ paratantralakṣaṇasya| atastatprasādhanārthaṁ kṣaṇikatvavibhāge daśa ślokāḥ|
ayogāddhetutotpattervirodhātsvayamasthiteḥ|
abhāvāllakṣaṇaikāntyādanuvṛtternirodhataḥ||82||
pariṇāmopalabdheśca taddhetutvaphalatvataḥ|
upāttatvādhipatvā[tyā]cca śuddhasattvānuvṛttitaḥ||83||
tatra kṣaṇikaṁ sarvaṁ saṁskṛtamiti paścādvacanadiyaṁ pratijñā veditavyā| tatpunaḥ kathaṁ sidhyati| kṣaṇikatvamantareṇa saṁskārāṇāṁ pravṛtterayogāt| prabandhena hi vṛttiḥ pravṛttiḥ| sā cāntareṇa pratikṣaṇamutpādanirodhau na yujyate| atha kālāntaraṁ sthitvā pūrvottaranirodhotpādataḥ prabandheneṣyate vṛttiḥ| tadanantaraṁ pravṛttirna syāt prabandhābhāvāt| naiva cotpannasya vinā prabandhena kālāntaraṁ bhāvo yujyate| kiṁ kāraṇaṁ hetuta utpattiḥ| hetuto hi sarvaṁ saṁskṛtamutpadyate bhavatītyarthaḥ| tadyadi bhūtvā punaruttarakālaṁ bhavati tasyāvaśyaṁ hetunā bhavitavyaṁ| vinā hetunā ādita ivā[evā]bhāvāt| na ca tattenaiva hetunā bhavitumarhati tasyopayu[bhu]ktahetukatvāt| na cānyo heturupalambhate| tasmātpratikṣaṇamavaśyaṁ pūrvahetukamanyadbhavatīti veditavyaṁ| evaṁ vinā prabandhenotpannasya kālāntaraṁ bhāvo na yujyate|
athāpyevamiṣyeta notpannaṁ punarutpadyate yadarthaṁ hetunā bhavitavyaṁ syādutpannaṁ tu kālāntareṇa paścānnirudhyate notpannamātrameveti| tatpaścātkena nirudhyate| yadyutpādahetunaiva tadayuktaṁ| kiṁ kāraṇam| utpādanirodhayorvirodhāt| na hi virodhayostulyo heturupalabhyate| tadyathā chāyātapayoḥ śītoṣṇayośca| kālāntaranirodhasyaiva ca virodhāt| kena virodhāt| āgamena ca| yaduktaṁ bhagavatā| māyopamāste bhikṣo saṁskārā āpāyikāstāvatkālikā itvarapratyupasthāyina iti| manaskāreṇa ca yogināṁ| te hi saṁskārāṇāmudayavyayau manasikurvantaḥ pratikṣaṇaṁ teṣāṁ nirodhaṁ paśyanti| anyathā hi teṣāmapi nirvidvirāgavimuktayo na syuryathānyeṣāṁ maraṇakālādiṣu nirodhaṁ paśyatāṁ| yadi cotpannaḥ saṁskāraḥ kālāntaraṁ tiṣṭhet sa svayameva vā tiṣṭhetsvayameva sthātuṁ samarthaḥ| sthitikāraṇena vā kenacit| svayaṁ tāvadavasthānamayuktaṁ| kiṁ kāraṇaṁ| paścātsvayamasthiteḥ| kena vā so 'nte punaḥ sthātuṁ na samarthaḥ| sthitikāraṇenāpi na yuktaṁ tasyābhāvāt| na hi tatkiṁcidupalabhyate| athāpi syādvināpi sthitikāraṇena vināśakāraṇābhāvāt avatiṣṭhate| labdhe tu vināśakāraṇe paścādvinaśyati agnimeva śyāmateti| tadayuktaṁ, tasyābhāvāt| na hi vināśakāraṇaṁ paścādapi kiṁcidasti| agnināpi śyāmatā vinasyatīti suprasiddhaṁ [na prasiddhaṁ,]| visadṛśotpattau tu tasya sāmarthyaṁ prasiddhaṁ| tathā hi tatsaṁbandhāt śyāmatāyāḥ saṁtatirvisadṛśī gṛhyate na tu sarvathaivāpravṛttiḥ| apāmapi kvāthyamānānāmagnisambandhādalpataratamotpattito 'timāndyādante punaranutpattirgṛhyate| na tu sakṛdevāgnisaṁbandhāttadabhāvaḥ| naiva cotpannasya kasyacid[ta] sthānaṁ yujyate| lakṣaṇaikāntyāt| aikāntikaṁ hyetatsaṁskṛtalakṣaṇamuktaṁ bhagavatā yaduta saṁskṛtasyānityatā| tadyadi notpannamātraṁ vinaśyet| kaṁcitkālamasyānityatā na syāditi anaikāntikamanityatālakṣaṇaṁ prasahya[jya]te| athāpi syātpratikṣaṇamapūrvotpattau tadevedamiti pratyabhijñānaṁ na syāditi| tadbhavatyeva sādṛśyasya anuvṛttermāyākāra pa[pha]lakavat| sādṛśyāttadbuddhirna tadbhāvāditi| kathaṁ gamyate| nirodhataḥ| na hi tathaivāvasthitasyānte nirodhaḥ syādādikṣaṇanirviśiṣṭatvāt| tasmānna tattadevetyavadhāryate ante pariṇāmopalabdheśca| pariṇāmo hi nāmānyathātvaṁ| tadyadi nādita evārabdhaṁ bhavedādhyātmikabāhyānāṁ bhāvānāmante pariṇāmo nopalabhyeta| tasmādādita evānyathātvamārabdhaṁ yatkrameṇābhivardhamānamante vyaktimāpadyate kṣīrasyeva dadyavasthāyāṁ| yāvattu tadanyathātvaṁ sūkṣmatvānna paricchidyate| tāvatsādṛśyānuvṛttestadevedamimi [ti]jñāyata iti siddhaṁ| tataśca pratikṣaṇamanyathātvāt| kṣaṇikatvaṁ prasiddhaṁ| kutaśca prasiddhaṁ| taddhetutvaphalatvataḥ| kṣaṇikahetutvāt| kṣaṇikaphalatvāccetyarthaḥ|
kṣaṇikaṁ hi cittaṁ prasiddhaṁ tasya cānye saṁskārāścakṣurūpādayo hetutaḥ| tasmātte'pi kṣaṇikā iti siddhaṁ| na tvakṣaṇikāt kṣaṇikaṁ bhavitumarhati yathā nityādanityamiti| cittasya khalvapi sarve saṁskārāḥ phalaṁ| kathamidaṁ gamyate| upāttatvādādhipatyācchuddhasattvānuvṛttitaśca| cittena hi sarve saṁskārāścakṣurādayaḥ sādhiṣṭhānā upāttāḥ sahasaṁmurchanāḥ tadanugrahānuvṛttitaḥ| tasmātte cittasya phalaṁ| cittasya cādhipatyaṁ saṁskāreṣu| yathoktaṁ bhagavatā| cittenāyaṁ loko nīyate cittena parikṛṣyate cittasyotpannasyotpannasya vaśe vartate iti| tathā vijñānapratyayaṁ nāma rūpamityuktaṁ| tasmāccittasya phalaṁ| śuddhacittānuvṛttitaśca| śuddhaṁ hi yogināṁ cittaṁ saṁskārā anuvartante| yathoktaṁ| dhyāyī bhikṣuḥ ṛddhimāṁścittavaśe prāpta imaṁ dāruskandhaṁ sacet suvarṇamadhimucyate tadapyasya tathaiva syāditi| tasmādapi cittaphalaṁ saṁskārāḥ| sattvānuvṛttitaśca| tathā hi pāpakāriṣu sattveṣu bāhyā bhāvā hīnā bhavanti| puṇyakāriṣu ca praṇītāḥ| atastaccittānuvartanāt cittaphalatvaṁ saṁskārāṇāṁ siddhaṁ| tataśca teṣāṁ kṣaṇikatvaṁ| na hi kṣaṇikasyākṣaṇikaṁ phalaṁ yujyate tadanuvidhāyitvāt| evaṁ tāvadaviśeṣeṇa saṁskārāṇāṁ kṣaṇikatvaṁ dvābhyāṁ ślokābhyāṁ sādhitam|
ādhyātmikānāṁ punaḥ sādhanārthaṁ pañca ślokā veditavyāḥ|
ādyastaratamenāpi cayenāśrayabhāvataḥ|
vikāraparipākābhyāṁ tathā hīnaviśiṣṭataḥ||84||
bhāsvarābhāsvaratvena deśāntaragamena ca|
sabījābījabhāvena pratibimbena codayaḥ||85||
caturdaśavidhotpattau hetumānaviśeṣataḥ|
cayāyā[pā]rthādayogācca āśrayatva asaṁbhavāt||86||
sthitasyasaṁbhavādante ādyanāśāvikārataḥ|
tathā hīnaviśiṣṭatve bhāsvarābhāsvare 'pi ca||87||
gatyabhāvātsthitāyogāccaramatva asaṁbhavāt|
anuvṛtteśca cittasya kṣaṇikaṁ sarvasaṁskṛtam||88||
ādyastaratamenāpi yāvatkṣaṇikaṁ sarvasaṁskṛtamiti| kathameṣāmebhiḥ kṣaṇikatvaṁ sidhyati| ādhyātmikānāṁ hi saṁskārāṇāṁ caturdaśavidha utpādaḥ| ādya utpādo yāvatprathamata ātmabhāvābhinirvṛttiḥ| taratamena yaḥ prathamajanmakṣaṇādūrdhvaṁ| cayena ya āhārasvapnabrahmacaryāsamāpattyupacayena| āśrayabhāvataḥ yaścakṣurvijñānādīnāṁ cakṣurādībhirāśrayaiḥ| vikāreṇa yo rāgādibhirvarṇādivipariṇāmataḥ| paripākena yo garbhabālakumārayuvamadhyamavṛddhāvasthāsu| hīnatvena viśiṣṭatvena ca yo durgatau [sugatau ?] cotpadyamānānāṁ yathākramaṁ| bhāsvaratvena yo nirmitakāmeṣu paranirmitakāmeṣu rūpārūpyeṣu copapannānāṁ cittamātrādhīnatvāt| abhāsvaratvena yastadanyatropapannānāṁ| deśāntaragamanena yo 'nyadeśotpādanirodhe 'nyadeśotpādaḥ| sabījatvena yo 'hartaścaramān skandhānvarjayitvā| abījatvena yasteṣāmevārhataścarameṣāṁ| pratibimbatvena yo aṣṭavimokṣadhyāyināṁ samādhivaśena pratibimbānāṁ[khyānāṁ] saṁskārāṇāmutpādaḥ| etasyāṁ caturdaśavidhāyāmutpattāvādhyātmikānāṁ saṁskārāṇāṁ kṣaṇikatvaṁ hetumānaviśeṣādibhiḥ kāraṇairveditavyam| ādyotpāde tāvat hetutvaviśeṣāt| yadi hi tasya hetutvena viśeṣo na syāt taduttarāyāḥ saṁskārapravṛtteruttarottaraviśeṣo nopalabhyeta hetvaviśeṣāt| viśeṣe ca sati taduttarebhyastasyānyatvāt kṣaṇikatvasiddhiḥ| taratamotpāde mānaviśeṣāt| mānaṁ pramāṇamityarthaḥ| na hi pratikṣaṇaṁ vinā 'nyatvena parimāṇaviśeṣo bhavet| upacayotpāde cayāpārthyāt| upastambho hi cayaḥ| tasyāpārthyaṁ syādantareṇa kṣaṇikatvaṁ tathaivāvasthitatvāt| ayogāccopacayasyaiva| na hi pratikṣaṇaṁ vinā puṣṭatarotpattyā yujyetopacayaḥ| āśrayabhāvenotpattāvāśritatvāsaṁbhavāt| na hi tiṣṭhatyāśraye ca tadāśritasyānavasthānaṁ yujyate| yāne tiṣṭhati tadārūḍhānavasthānavadanyathā hyāśrayatvaṁ na saṁbhavet| vikārotpattau paripākotpattau ca sthitasyāsaṁbhavāt| ādyanāśāvikārataḥ| na hi tathāsthitasyaiva rāgādibhirvikāraḥ saṁbhavati| na cāvasthāntareṣu paripāka ādāvavināśe satyante vikārābhāvāt| tathā hīnaviśiṣṭotpattau kṣaṇikatvaṁ veditavyaṁ yathā vikāraparipākotpattau| na hi tathāsthiteṣveva saṁskāreṣu karmavāsanā vṛttiṁ labhate yato durgatau vā syādutpattiḥ sugatau vā| krameṇa hi saṁtatipariṇāmaviśeṣāt vṛttilābho yujyate| bhāsvarābhāsvare 'pi cotpāde tathaiva kṣaṇikatvaṁ yujyate| bhāsvare tāvat tathāsthitasyāsaṁbhavāt cittādhīnavṛttitāyāḥ| abhāsvare 'pi cādau vināśamantareṇānte vikārāyogāt|
deśāntaragamanenotpattau gatyabhāvāt| na hi saṁskārāṇāṁ deśāntarasaṁkrāntilakṣaṇā gatirnāma kācit kriyā yujyate| sā hyutpannā vā saṁskāraṁ deśāntaraṁ gamayedanutpannā vā| yadyutpannā tena gatikāle na kaṁcidgata iti sthitasyaiva gamanaṁ nopapadyate| athānutpannā tenāsatyāṁ gatau gata iti na yujyate| sā ca kriyā yadi taddeśastha eva saṁskāre kāritraṁ karoti na yujyate| sthitasyānyadeśāprāpteḥ| athānyadeśasthe na yujyate| vinā kriyayānyadeśāprāpteḥ| na ca kriyā tatra vā anyatra vā deśe sthitā saṁskārādanyopalabhyate| tasmānnāsti saṁskārāṇāṁ deśāntarasaṁtatyutpādādanyā gatiḥ| tadabhāvācca siddhaṁ kṣaṇikatvaṁ| deśāntaranirantarotpattilakṣaṇā gatirvibhavadbhiḥ kāraṇairveditavyā| asti cittavaśena yathā caṅkramaṇādyavasthāsu| asti pūrvakarmāvedhena yathāntarābhavaḥ| astyabhidhāta[astyākṣipta]vaśena yathā kṣiptasyeṣoḥ| asti saṁbandhavaśena yathā yānanadīplavārūḍhānāṁ| asti nodanavaśena yathā vāyupreritānāṁ tṛṇādīnām| asti svabhāvavaśena yathā vāyostiryaggamanamagnerūrdhvaṁ jvalanamapāṁ nimne syandanaṁ| astyanubhāvena yathā mantrauṣadhānubhāvena| keṣāṁcidayaskāntānubhāvenāyasāṁ| ṛddhyanubhāvena ṛddhimatāṁ| sabījābījabhāvenotpattau kṣaṇikatvaṁ veditavyaṁ sthitāyogāccaramāsaṁbhavācca| na hi pratikṣaṇaṁ hetubhāvamantareṇa tathāsthitasyānyasminkāle punarbījabhāvo yujyate| nirbījatvaṁ vā carame kṣaṇe| na ca śakyaṁ pūrvaṁ sabījatvaṁ carame kṣaṇe nirbījatvamabhyupagantuṁ| tadabhāve caramatvāsaṁbhavāt| tathā hi caramatvameva na saṁbhavati| pratibimbotpattau kṣaṇikatvaṁ cittānuvṛttito veditavyaṁ| pratikṣaṇaṁ cittavaśena tadutpādāt| ekāntāt[evaṁ tāvat]sādhitamādhyātmikaṁ sarvasaṁskṛtaṁ kṣaṇikamiti|
bāhyasyedānīṁ kṣaṇikatvaṁ tribhiḥ ślokaiḥ sādhayati|
bhūtānāṁ ṣaḍivadhārthasya kṣaṇikatvaṁ vidhīyate|
śoṣavṛddheḥ prakṛtyā ca calatvād vṛddhihānitaḥ||89||
tatsaṁbhavātpṛthivyāśca pariṇāmacatuṣṭayāt|
varṇagandharasasparśatulyatvācca tathaiva tat||90||
indhanādhīnavṛttitvāttāratamyopalabdhitaḥ|
cittānuvṛtteḥ pṛcchātaḥ kṣaṇikaṁ bāhyamapyataḥ||91||
kiṁ punastadbāhyaṁ| catvāri mahābhūtāni| ṣaḍivadhaścārthaḥ| varṇagandharasasparśaśabdā dharmāyatanikaṁ ca rūpam| ato bhūtānāṁ ṣaḍivadhārthasya ca kṣaṇikatvaṁ vidhīyate| kathaṁ vidhīyate| apāṁ tāvacchoṣavṛddheḥ| utsasarastaṭāgādiṣvapāṁ krameṇa vṛddhiḥ śoṣaścopalabhyate| taccobhayamantareṇa pratikṣaṇaṁ pariṇāmaṁ na syātpaścādviśeṣakāraṇābhāvāt| vāyoḥ prakṛtyā calatvād vṛddhihānitaśca| na hyavasthitasya calatvaṁ syāttatsvābhāvāditi[gatyabhāvāditi] prasādhitametat| na ca vṛddhihāsau tathaivāvasthitatvāt| pṛthivyāstatsaṁbhavāt pariṇāmacatuṣṭayācca| tacchabdenāpaśca gṛhyante vāyuśca| adbhyo hi vāyusahitābhyaḥ pṛthivī saṁbhūtā vivartakāle| tasmāttatphalatvāt sāpi kṣaṇikā veditavyā| caturvidhaśca pariṇāmaḥ pṛthivyā upalabhyate| karmakṛtaḥ sattvānāṁ karmaviśeṣāt| upakramakṛtaḥ prahādibhiḥ| bhūtakṛto 'gnyādibhiḥ| kālakṛtaḥ kālāntarapariṇāmataḥ[vāsataḥ]| sa cāntareṇa pratikṣaṇamanyotpattiṁ na yujyate vināśakāraṇābhāvāt| varṇagandharasasparśānāṁ pṛthivyādibhistulyakāraṇatvāt tathaiva kṣaṇikatvaṁ veditavyaṁ| tejasaḥ punaḥ kṣaṇikatvamindhanādhīnavṛttitvāt|
na hi tejasyutpanne tejaḥ sahotpannamindhanaṁ tathaivāvatiṣṭhate| na ca dagdhendhanaṁ tejaḥ sthātuṁ samarthaṁ| mā bhūdante 'pyanindhanasyāvasthānamiti| ślokabandhānurodhādvarṇādīnāṁ pūrvamabhidhānaṁ paścāttejasaḥ| śabdaḥ punaryo 'pi kālāntaramupalabhyate ghaṇṭādīnāṁ tasyāpi kṣaṇikatvaṁ veditavyaṁ tāratamyopalabdheḥ| na hyasati kṣaṇikatve pratikṣaṇamandataratamopalabdhiḥ syāt| dharmāyatanikasyāpi rūpasya kṣaṇikatvaṁ prasiddhameva cittānuvṛtteryathā pūrvamuktaṁ| tasmādvāhyamapi kṣaṇikaṁ prasiddhaṁ| pṛcchrayate khalvapi sarvasaṁskārāṇāṁ kṣaṇikatvaṁ sidhyati kathaṁ kṛtvā| idaṁ tāvadayamakṣaṇikavādī praṣṭavyaḥ| kasmādbhavānanityatvamicchati na [?] saṁskārāṇāṁ kṣaṇikatvaṁ necchatīti| yadyevaṁ vadet pratikṣaṇamanya[nitya]tvasyāgrahaṇāditi sa idaṁ syādvacanīyaḥ| prasiddhakṣaṇikabhāveṣvapi pradīpādiṣu niścalāvasthāyāṁ tadagrahaṇādakṣaṇikatvaṁ kasmānneṣyate| yadyevaṁ vadet pūrvavatpaścādagrahaṇāditi| sa idaṁ syādvacanīyaḥ| saṁskārāṇāmapi kasmādevaṁ neṣyate| yadyevaṁ vadet vilakṣaṇatvāt pradīpāditadanyasaṁskārāṇāmiti| sa idaṁ syādvacanīyaḥ| dvividhaṁ hi vailakṣaṇyaṁ svabhāvavailakṣaṇyaṁ vṛttivailakṣaṇyaṁ ca| tadyadi tāvat svabhāvavailakṣaṇyamabhipretamata eva dṛṣṭāntatvaṁ yujyate| na hi tatsvabhāva eva tasya dṛṣṭānto bhavati yathā pradīpaḥ pradīpasya gaurvā goriti| atha vṛttivailakṣaṇyamata eva dṛṣṭāntatvaṁ pradīpādīnāṁ prasiddhatvāt| kṣaṇikatvānuvṛtteḥ punaḥ sa idaṁ praṣṭavyaḥ| kaccidicchasi yāne tiṣṭhati yānārūḍho gacchediti| yadi no hīti vadet| sa idaṁ syādvacanīyaḥ| cakṣurādiṣu tiṣṭhatsu tadāśritaṁ vijñānaṁ prabandhena gacchatīti na yujyate| yadyevaṁ vadet nanu ca dṛṣṭaṁ vartisaṁniśrite pradīpe prabandhena gacchati vartyā avasthānamiti| sa idaṁ syādvacanīyaḥ| na dṛṣṭaṁ tatprabandhena vartyāḥ pratikṣaṇaṁ vikārotpatteriti| yadyevaṁ vadet sati kṣaṇikattve saṁskārāṇāṁ kasmātpradīpādiva kṣaṇiakatvaṁ na siddhamiti| sa idaṁ syādvacanīyaḥ viparyāsavastutvāt| sadṛśasaṁtatiprabandhavṛttyā hi kṣaṇikatvameṣāṁ na prajñāyate| yataḥ satyapyaparāparatve tadevedamiti viparyāso jāyate| itarathā hi anityanityaviparyāso na syāttadabhāve saṁkleśo na syāt kutaḥ punarvyavadānamityevaṁ paryanuyogato 'pi kṣaṇikatvaṁ sarvasaṁskārāṇāṁ prasiddhaṁ|
pudgalanairātmyaprasādhanārthaṁ nairātmyavibhāge dvādaśa ślokāḥ|
prajñaptyastitayā vācyaḥ pudgalo dravyato na tu|
nopalambhādviparyāsāt saṁkleśāt kliṣṭahetutaḥ||92||
ekatvānyatvatovācyastasmāddoṣadvayādasau|
skandhātmatvaprasaṅgācca taddravyatvaprasaṅgataḥ||93||
dravyasan yadyavācyaśca vacanīyaṁ prayojanaṁ|
ekatvānyatvato 'vācyo na yukto niṣprayojanaḥ||94||
lakṣaṇāllokadṛṣṭācca śāstrato 'pi na yujyate|
indhanāgnyoravācyatvamupalabdherdvayena hi||95||
dvaye sati ca vijñānasaṁbhavātpratyayo na saḥ|
nairarthakyādato draṣṭā yāvanmoktā na yujyate||96||
svāmitve sati cānityamaniṣṭaṁ na pravartayet|
tatkarmalakṣaṇaṁ sādhyaṁ saṁbodho bādhyate tridhā||97||
darśanādau ca tadyatnaḥ svayaṁbhūrna trayādapi|
tadyatnapratyayatvaṁ ca niryatnaṁ darśanādikaṁ||98||
akartṛtvādanityatvātsakṛnnityapravṛttitaḥ|
darśanādiṣu yatnasya svayaṁbhūtvaṁ na yujyate||99||
tathā sthitasya naṣṭasya prāgabhāvādanityataḥ|
tṛtīyapakṣābhāvācca pratyayatvaṁ na yujyate||100||
sarvadharmā anātmānaḥ paramārthena śūnyatā|
ātmopalambhe doṣaśca deśito yata eva ca||101||
saṁkleśavyavadāne ca avasthācchedabhinnake|
vṛttisaṁtānabhedo hi pudgalenopadarśitaḥ||102||
ātmadṛṣṭiranutpādyā abhyāso 'nādikālikaḥ|
ayatnamokṣaḥ sarveṣāṁ na mokṣaḥ pudgalo'sti vā||103||
pudgala kimastīti vaktavyo nāstīti vaktavyaḥ|āha|
prajñaptyastitayā vācyaḥ pudgalo dravyato na tu|
yataśca prajñaptito 'stīti vaktavyo dravyato nāstīti vaktavyaḥ| evamanekāṁśavādaparigrahe naivāstitve doṣāvakāśo na nāstitve| sa punardravyato nāstīti kathaṁ veditavyaḥ| nopalambhāt| na hi sa dravyata upalabhyate rūpādivat| upalabdhirhi nāma buddhyā pratipattiḥ| na ca pudgalaṁ buddhyā na pratipadyante pudgalavādinaḥ| uktaṁ ca bhagavatā| dṛṣṭa eva dharme ātmānamupalabhate prajñāpayatīti kathaṁ nopalabdho bhavati| na sa evamupalabhyamāno dravyata upalabdho bhavati| kiṁ kāraṇaṁ| viparyāsāt tathā hyanātmanyātmeti viparyāsa ukto bhagavatā| tasmādya evaṁ pudgalagrāho viparyāsaḥ saḥ| kathamidaṁ gamyate| saṁkleśāt| satkāyadṛṣṭikleśalakṣaṇo hyeṣa saṁkleśo yaduta ahaṁ mameti| na ca [cā] viparyāsaḥ saṁkleśo bhavitumarhati| na[sa] caiṣa saṁkleśa iti kathaṁ veditavyaṁ| kliṣṭahetutaḥ| tathāhi taddhetukāḥ kliṣṭā rāgādaya utpadyante| yatra punarvastuni rūpādisaṁjñakeprajñaptiḥ pudgala iti tasmātkimekatvena pudgalo vaktavya āhosvidanyetvena| āha|
ekatvānyatvato'vācyastasmādasau|
kiṁ kāraṇaṁ| doṣadvayāt| katamasmāddoṣadvayāt|
skandhātmatvaprasaṅgācca taddravyatvaprasaṅgataḥ|
ekatve hi skandhānāmātmatvaṁ prasajyate pudgalasya ca dravyasattvaṁ| athānyatve pudgalasya dravyasattvaṁ| evaṁ hi pudgalasya prajñaptito'stitvādavaktavyatvaṁ yuktaṁ| tenāvyākṛtavastusiddhiḥ| ye punaḥ śāstuḥ śāsanamatikramya pudgalasya dravyato 'stitvamicchanti ta idaṁ syurvacanīyāḥ|
dravyasanyadyavācyaśca vacanīyaṁ prayojanaṁ|
kiṁ kāraṇaṁ|
ekatvānyatvato 'vācyo na yukto niṣprayojanaḥ|
atha dṛṣṭāntamātrāt pudgalasyāvaktavyatvamiccheyuḥ| yathāgnirindhanānnānyo nānanyo vaktavya iti| ta idaṁ syurvacanīyāḥ|
lakṣaṇāllokadṛṣṭācca śāstrato 'pi na yujyate|
indhanāgnyoravācyatvamupalabdherdvayena hi|
ekatvenānyatvena ca agnirhi nāma tejodhāturindhanaṁ śeṣāṇi bhūtāni| teṣāṁ ca bhinnaṁ lakṣaṇamityanya evāgnirindhanāt| loke ca vināpyagninā dṛṣṭamindhanaṁ kāṣṭhādi vināpi cendhanenāgniriti siddhamanyatvaṁ| śāstre ca bhagavatā na kvacidagnīndhanayoravācyatvamuktamityayuktametat| vina punarindhanenāgnirastīti kathamidaṁ vijñāyate| upalabdhestathā hi vāyunā vikṣiptaṁ dūramapi jvalatparaiti| athāpi syādvānustatrendhanamiti ata evāgnīndhanayoranyatvamiti siddhiḥ| kutaḥ| dvayena hi upalabdheriti prakṛtaṁ| dvayaṁ hi tatropalabhyate arcirvāyuścendhanatvena| astyeva pudgalo ya eṣa draṣṭā yāvadvijñātā kartā bhoktā jñātā moktā ca| na sa draṣṭā yujyate| nāpi yāvanmoktā| sa hi darśānādisaṁjñakānāṁ vijñānānāṁ pratyayabhāvena vā kartā bhavet svāmitvena vā| tatra tāvat|
dvayaṁ pratītya vijñānasaṁbhavātpratyayo na saḥ|
kiṁ kāraṇaṁ| nairarthakyāt| na hi tasya tatra kiṁcitsāmarthyaṁ dṛṣṭaṁ|
svāmitve sati vānityamaniṣṭaṁ na pravartayet||
sa hi vijñānapravṛttau svāmībhavannani[bhavanni]ṣṭaṁ vijñānamanityaṁ na pravartayet| aniṣṭaṁ ca| naiva tasmādubhayathāpyasaṁbhavāt| asau draṣṭā yāvanmoktā na yujyate| api khalu yadi dravyataḥ pudgalo 'sti|
tatkarmalakṣaṇaṁ sādhyaṁ
yadi dravyato 'stitasya karmāpyupalabhyate| yathā cakṣurādīnāṁ darśanādilakṣaṇaṁ ca rūpaprasādādi| na caivaṁ pudgalasya| tasmānna so 'sti dravyataḥ| tasmiṁśca dravyata iṣyamāṇe buddhasya bhagavataḥ|
saṁbodho bādhyate tridhā|
gambhīrābhisaṁbodhaḥ| asādhāraṇābhisaṁbodhaḥ| lokottarābhisaṁbodhaśca| na hi pudgalābhisaṁbodhe kiṁcidgambhīramabhisaṁbuddhaṁ bhavati| na tīrthyāsādhāraṇaṁ| na lokānucittaṁ| tathā hyeṣa grāhaḥ sarvalokagamyaḥ| tīrthyābhiniviṣṭaḥ| dirghasaṁsārocittaśca| api khalu pudgalo draṣṭā bhavan yāvadvijñātā darśanādiṣu saprayatno vā bhavenniṣprayatno vā| saprayatnasya vā punarasau prayatnaḥ svayaṁbhūrvā bhavedākasmikaḥ| tatpratyayo[vā?]
darśanādau ca tadyatnaḥ svayaṁbhūrna trayādapi|
tasmādeva ca doṣatrayādvakṣyamāṇāt
tadyatnapratyayatvaṁ ca
neti vartate| niṣprayatnasya vā punaḥ sataḥ siddhaṁ bhavati|
niryatnaṁ darśanādikam|
ityasati vyāpāre pudgalasya darśanādau kathamasau draṣṭā bhavati| yāvadvijñātā| doṣatrayādityuktaṁ katamasmāddoṣatrayāt|
akartṛtvādanityatvātsakṛnnityapravṛttitaḥ|
darśanādiṣu yatnasya svayaṁbhūtvaṁ na yujyate||
yadi darśanādiṣu prayatna ākasmiko yato darśanādīni| na tarhi teṣāṁ pudgalaḥ karteti kathamasau draṣṭā bhavati yāvadvijñātā sati vākasmikatve nirapekṣatvāt na kadācitprayatno na syādanityo na syāt| nitye ca prayatne darśanādīnāṁ yugapacca nityaṁ ca pravṛttiḥ syāditi doṣaḥ| tasmānna yujyate darśanādiṣu prayatnasya svayaṁbhūtvaṁ|
tathā sthitasya naṣṭasya prāgabhāvādanityataḥ|
tṛtīyapakṣābhāvācca pratyayatvaṁ na yujyate||
atha pudgalapratyayaḥ prayatnaḥ syāt| tasya tathā sthitasya pratyayatvaṁ na yujyate| prāgabhāvāt| sati hi tatpratyayatve na kadācitpudgalo nāstīti| kimarthaṁ prāk prayatno na syādyadā notpannaḥ| vinaṣṭasyāpi pratyayatvaṁ na yujyate pudgalasyānityatvaprasaṅgāt| tṛtīyaśca kaścitpakṣo nāsti yanna sthito na vinaṣṭaḥ syāditi| tatpratyayo 'pi prayatno na yujyate| evaṁ tāvadyuktimāśritya dravyataḥ pudgalo nopalabhyate|
sarve dharmā anātmānaḥ paramārthena śūnyatā|
ātmopalambhe doṣaśca deśito yata eva ca||
dharmoddāneṣu hi bhagavatā sarve dharmā anātmāna iti deśitaṁ paramārthaśūnyatāyāmasti karmāsti vipākaḥ kārakastu nopalabhyate ya imāṁśca skandhānnikṣipati anyāṁśca skandhānpratisaṁdadhāti| anyatra dharmasaṁketāditi deśitaṁ| pañcakeṣu pañcādīnavā ātmopalambha iti deśitā| ātmadṛṣṭirbhavati jīvadṛṣṭiḥ nirviśeṣo bhavati tīrthikaiḥ| unmārgapratipanno bhavati| śūnyatāyāmasya cittaṁ na praskandati na prasīdati na saṁtiṣṭhate nādhimucyate| āryadharmā asya na vyavadāyante| evamāgamato 'pi na yujyate| pudgalo 'pi hi bhagavatā tatra tatra deśitaḥ| parijñātāvī bhārahāraḥ śraddhānusāryādipudgalavyavasthānata ityasati dravyato 'stitve kasmāddeśitaḥ|
saṁkleśe vyavadāne ca avasthācchedabhinnake|
vṛttisaṁtānabhedo hi pudgalenopadarśitaḥ||
avasthābhinne hi saṁkleśavyavadāne chedabhinne ca| pudgalaprajñaptimantareṇa tadvṛttibhedaḥ saṁtānabhedaśca deśayituṁ na śakyaḥ| tatra parijñāsūtre parijñeyā dharmāḥ saṁkleśaḥ parijñā vyavadānaṁ| bhārahārasūtre| bhāro bhārādānaṁ ca saṁkleśaḥ| bhāranikṣepaṇaṁ vyavadānaṁ| tayorvṛttibhedaḥ saṁtānabhedaścāntareṇa parijñātāvibhārahārapudgalaprajñaptiṁ na śakyeta deśayituṁ| bodhipakṣāśca dharmā bahudhāvasthāḥ prayogadarśanabhāvanāniṣṭhāmārga viśeṣabhedataḥ| teṣāṁ vṛttibhedaḥ saṁtānabhedaścāntareṇa śraddhānusāryādipudgalaprajñaptiṁ na śakyeta deśayituṁ| yenāsati dravyato 'stitve pudgalo deśita ityayamatra nayo veditavyaḥ| itarathā hi pudgaladeśanā niṣprayojanā prāpnoti| na hi tāvadasāvātmadṛṣṭyutpādanārthaṁ yujyate yasmāt
ātmadṛṣṭiranūtpādyā
pūrvamevotpannatvāt| nāpi tadabhyāsārthaṁ yasmādātmadṛṣṭer
abhyāso 'nādikālikaḥ|
yadi cātmadarśanena mokṣa ityasau deśyeta| evaṁ sati syāt
ayatnamokṣaḥ sarveṣāṁ
tathā hi sarveṣāṁ na dṛṣṭasatyānāmātmadarśanaṁ vidyate| naiva vā mokṣo 'stīti prāpnoti| na hi pūrvamātmānamanātmato gṛhītvā satyābhisamayakāle kaścidātmato gṛhṇāti| yathā duḥkhaṁ duḥkhataḥ pūrvamagṛhītvā paścādgṛhṇātīti yathāpūrvaṁ tathā paścādapi mokṣo na syāt| sati cātmanyavaśyamahaṁkāramamakārābhyāmātmatṛṣṇayā cānyaiśca tannidānaiḥ kleśairbhavitavyamiti ato 'pi mokṣo na syāt| na vā pudgalo 'stīti abhyupagantavyaṁ| tasminhi sati niyatamete doṣāḥ prasajyante|
evamebhirguṇairnityaṁ bodhisattvāḥ samanvitāḥ|
ātmārthaṁ ca na riñcanti parārthaṁ sādhayanti ca||104||
hīdhṛtiprabhṛtīnāṁ guṇānāṁ samāsena karma nirdiṣṭam|
|| mahāyānasutrālaṁkāre bodhipakṣādhikāraḥ[aṣṭādaśaḥ] samāptaḥ||
Links:
[1] http://dsbc.uwest.edu/node/6150