Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 9 nirmāṇabhojyā'dānam

9 nirmāṇabhojyā'dānam

Parallel Devanagari Version: 
९ निर्माणभोज्याऽदानम्‌ [1]

9 nirmāṇabhojyā'dānam

athā'yuṣmataḥ śāriputrasyaitadabhūt-"madhyāhna āpanne, ime mahābodhisattvāścennottiṣṭhanti, ime'nnaṁ kutra bhuñjanta" iti |

tato licchavirvimalakīrtirāyuṣmataḥ śāriputrasya cittavitarka cetasā jñātvā, āyuṣmantaṁ śāriputrametadavocat--"bhadanta śāriputra, tathāgatena ye'ṣṭau vimokṣā ākhyātāḥ, teṣu vimokṣeṣu tiṣṭha, āmiṣasammiśritavicāreṇa dharmammā śrauṣīḥ | bhadanta śāriputra, muhūrta pratīkṣasva; ananubhūtapūrvā'hāraṁ bhakṣayiṣyasi" |

tatastadā licchavirvimalakīrtistathārūpaṁ samādhi samāpadyate sma, īdṛśad rdhyabhisaṁskāramabhisaṁskaroti sma, ( yathā tad ) ūrdhvadiśi buddhakṣetram , ito dvicatvāriśadgaṅgānadīvālukāsamāni buddhakṣetrāṇy) atikramya, yat sarvagandhasugandhā nāma lokadhātuḥ, tebhyo bodhisattvebhyaśca tebhyo mahāśrāavakebhyo darśayati sma | tatra sugandhakuṭo nāma tathāgato'dya tiṣṭhiti, dhriyate, yāpayati | tasmillokadhātau( yo ) daśadikṣu sarvabuddhakṣetrāṇām manuṣyadev (ebhyo ) gandha utpadyate, tasmādviśiṣṭataro ( gandhas ) tasya lokadhātordāruṇa utpadyate | tasmillokadhātau śrāvakapratyekabuddhānāṁ nāmadheyamapi nāsti | kevalaṁ bodhisattvānāṁ gaṇasannipātāya sa sugandhakūūṭastathāgato dharma deśayati | tasmillokadhātau sarvāṇi kūṭāgārāṇi dhūpamayāni; sarvacaṁkramaṇodyānavimānāni ca dhūpamayāni | yatteṣāṁ bodhisattvānāṁ juṣṭānnaṁ, tasya gandhenāprameyalokadhātavaḥ sfuṭāḥ |

tena khalu samayena bhagavān sugandhakūṭastathāgatastairbodhisattvaissahabhojanakhādanārtha niṣaṇṇo ('bhvat ) | tatra mahāyānasamprasthito gandhavyūhatarpaṇo nāma devaputro bhagavataśca teṣāṁ bodhisattvānām upasthāne ca paryupāsane'bhiyukto ( 'bhūt ) | tatastayā sarvāvatyā parṣadā tasmilokadhātau sa bhagavāṁśca te bodhisattvā bhojanāya racitā niṣaṇṇā dṛśyante sma |

atha licchavirvimalakīrtiḥ sarvān tān bodhisattvānetadavocat-"satpuruṣāḥ, yuṣmanmadhye kastasmād buddhakṣetrādāhārā'dānāyotsahate ?" atra maṁjuśriyo'dhiṣṭhānena na kaścidutsahate sma | tato licchavirvimalakīrtimaṁjuśrīkumārabhūtametadavocat-"maṁjuśrīḥ, īdṛśaste parivāro nanu na lajjā ( karaḥ ) ? āha- "kulaputra, tathāgatena 'nāśikṣitāy ātimanyanā kartavye' ti nanu na proktam ?"

atha licchavirvimalakīrtistasyāḥ śayyāyā anutthāya, teṣāṁ bodhisattvānām abhimukhaṁ nirmitabodhisattvasya suvarṇavarṇapratirūpakaṁ lakṣaṇānuvyañjasvalaṅkṛtaṁ kāyaṁ nirmimīte sma | yena sa sarvaparivāro dhyāmīkṛtaḥ, tādṛśo rūpe avabhāsamāgacchati sma |

tato licchavirvimalamīrtistaṁ nirmitabodhisattvametadavocat-"kulaputra, ūrdhvadiśi gaccha; dvācatvāriśadgaṅganadīvālukopamāni buddhakṣetrāṇyatikrabhya, ( tatr ) asti sarvagandhasugandhā nāma lokadhātuḥ | tatra sugandhakūṭo nāma tathāgato 'dya bhojanakhādanārtha niṣaṇṇaḥ | tatropasaṁkramya, tasya tathāgatasya pādau śirasā'bhivandya, etannivedaya-'licchavirvimalakīrtirbhagavataḥ pādau śatasahasrakṛtvaḥ śirasā'bhivandya, bhagavatyalpābādhatām alpātaṅkatāṁ laghūttathānatāṁ yatrāṁ balaṁ sukhamh anavadyatāṁ sukhasparśavihāratāṁ rog ( ābhāvaṁ ) pṛcchati caivamapoi kathayati | bhagavān bhojanasyāvaśeṣam me dadātu | tena sahālokadhātau ( vimalakīrti-) rbuddhakārya kariṣyati | ( ye ) hīnādhimuktikasattvāḥ, ta udārādhimukti janayiṣyanti, tathāgatalakṣaṇān ca vardhanta' iti" |

atha sa nirmitabodhisattvo licchavivimalakīrtaye 'sādhv' iti kṛtvā, pratyaśrauṣīt | ullokitamukhasteṣāṁ bodhisattvānām abhimukhādapakrāmāti sma, te bidhisattvāstu tadgamananna paśyanti sma | tataḥ sa nirmitabodhisattvo ( yena ) sarvagandhasugandhā nāma lokadhātuḥ; tenopagamya, tasya bhagavataḥ sugandhakūṭasya tathāgatasya pādau śirasā'bhivandya, etadavocat-

"bhagavan, bodhisattvo vimalakīrtirbhagavataḥ pādau śirasā'bhivandya, bhagavatyalpābādhatām alpātaṅkatāṁ laghūtthānatāṁ yātrāṁ balaṁ sukham anavadyatāṁ sukhasparśavihāratāṁ rog( ābhāvaṁ ) pṛcchati | sa bhagavataḥ pādau satasahasrakṛtvaḥ śirasā'bhivandya, etad yācati-'bhagavān bhojanasya bhojyāvaśeṣamme dadātu | tenāsmin sahālokadhātau ( vimalakīrti- ) rbuddhakārya kariṣyati | ( ye ) hīnādhimuktikasattvāḥ, te buddhadharmodāramatyadhimukti janayiṣyanti, tathāgatalakṣaṇāni ca vardhanta'-iti" |

atha te bhagavataḥ sugandhakūṭasya tathāgatasya buddhakṣetrasya bodhisattvā āścaryādbhutaprāptāḥ taṁ bhagavantaṁ sugandhakūṭaṁ tathāgatametadavocan-"bhagavan evaṁrūpo mahāsattvaḥ kuta āgataḥ ? sa sahālokadhātuḥ kvāsti ? "hīnādhimuktikā" nāma tadasti kim ?" iti te bodhisattvāstaṁ bhagavantamevaṁ pṛcchanti sma |

tato bhagavāṁstān bodhisattvānetadavocat--

"kulaputrāḥ, ito'dhodiśi dvivacatvāriśadgaṅgānadīvālukāsamāni buddhakṣetrāṇy atikramya, asti sahā nāma lokadhātuḥ | tatra śākyamunirnāma tathāgataḥ pañcakaṣāyabuddhakṣetre hīnādhimuktikebhyaḥ sattvebhyo dharma deśayati | tatra so'cintyavimokṣavihārī vimalakīrtirnāma bodhisattvaḥ bodhisattvebhyo dharma deśayati | sa mannāmaparikīrtan ( ārthāya ) cāsya lokadhātoḥ praśaṁsāsamprakāśanā ( -'rthāya ) ca teṣāṁ bodhisattvānāṁ kuśalamūlasutaptakaraṇārthāya nirmitabodhisattvaṁ preṣayati" |

tataste bodhisattvā etadavocan-"bhagavan, tasya bodhisattvasya māhātmyam , yāvadidaṁ nirmāṇañca tasyaivaṁrūpardhibalavaiśāradyāni bhūtāni" | sa bhavānavocat--"tasya bodhisattvasyedṛśām māhātmyam , ( yathā ) daśadikṣu sarvabuddhakṣetreṣu nirmāṇā ( ni ) preṣayati, tāni nirmāṇāni ca teṣāṁ buddhakṣetrāṇāṁ sarvasattvakārya-( ārtha ) buddhakāryeṇa pratyupasthitāni bhavanti" |

atha bhagavān sugandhakūṭastathāgataḥ sarvagandhasamanvāgate bhājane sarvagandhavāsitaṁ bhojanaṁ chorayati sma; tattasmai nirmitabodhisattvāyādāt | tatastadā bodhisattvānāṁ navatiśatasahasrāṇi tena gamikāni--"bhagavan, vayamapi tāṁ sahāṁ lokadhātuṁ, taṁ bhagavantaṁ śākyamuni darśanāya, vandanāya, paryupāsanāya. taṁ ca vimalakīrti ca tān bodhisattvān darśanāya gacchāmaḥ " | sa bhagavānavocat--"kulaputrāḥ, gacchata yasyedānīṁ kālaṁ manyadhve |

"kulaputrāḥ, te sattvā unmādāśca pramattāḥ khalv abhaviṣyan; tena gacchata gandhāpagatabhūtāḥ | tasya sahālokadhātoste sattvā avasādamāsādayanti; tasmāhu svarūpān nivartadhvam | tasmillokadhātau hīnasaṁjñām utpādya, pratighasaṁjñām motpādayata | tat kasya hetoḥ ? kulaputrāḥ, buddhakṣetreṁ hyākāśakṣetram | sattvaparipācanārthāya bhagavanto buddhāḥ sarvān buddhagocarānna darśanti" |

atha sa nirmita bodhisattvastat ( sarvagandhavāsitaṁ ) bhojyaṁ samādāya, bodhisattvānāṁ navatiśatasahasraiḥ sārdha buddhānubhāvena ca vimalakīrteradhiṣṭhānena eekakṣaṇalavamuhūrtena tatraīva tasyāḥ sarvagandhasugandhālokadhātvā antarhitaśca licchavivimalakīrtergṛhe niṣīdati sma |

atha licchavirvimalakīrtiryādṛśāni pūrvasiṁhāsanāni, tādṛśānāṁ navatiśatasahasrāṇyadhitiṣṭhati sma | teṣu te bodhisattvā nyaṣīdan |

tatassa nirmita bodhisattvastadbhojyapūrṇabhājanaṁ vimalakīrtaye'dāt |

tatastasya bhojyasya gandho vaiśālīm mahānagarīṁ saṁnyavikṣat ; sāhasralokadhātuṁ yāvacca ghrāyate smā'svādyagandhaḥ | ye vaiśālyā brāhmāṇagṛhapatayaśca licchavyadhipo licchavicandracchattraśca taṁ gandhamāghrāya, āścaryaprāptā adbhutaprāptāḥ prasannakāyacittā licchavīnāṁ caturaśītisahasraiḥ paripūrṇaiḥ saha vimalakīrtergṛham praviśanti sma |

te tasmin gṛhe bodhisattvān sampūrṇasihāsaneṣu tanmātronnatātimātraviśāleṣu niṣaṇṇān paśyanti sma | dṛṣṭvā, tairadhimuktiśca pramuditotpāditāḥ | sarve te tān mahāśrāvakāṁ ca tān mahābodhisattvānabhivandya, ekānte'sthuḥ | bhūmyavacaradevaputrāśca kāmāvacararūpāvacaradevaputrāśca tena gandhena coditā vimalakīrtergṛhaṁ samāgacchanti sma |

atha licchavirvimalakīrtiḥ śāriputraṁ sthaviraṁ ca tān mahāśrāvakānetadavocat--"bhadantāḥ, tathāgatabhojyam mahākaruṇāparivāsitāmṛtaṁ bhakṣayata, prādeśikacittatāṁ tu mopaprajñāpayata | dānabhoge'samarthā abhaviṣyata" |

tataḥ kecicchrāvakā etanmanyante sma--"svalpabhojanam ihānayaitādṛśapariṣadā kathaṁ bhojanīyam ?" iti | tatassa nirmitabodhisattvastāṁ śrāvakānetadavocat--"āyuṣmantaḥ, yuṣmatprajñāpuṇye tathāgatasya prajñāpuṇyābhyām mā tolayata | tat kasya hetoḥ ? tadyathāpi nāma caturmahāsamudrāḥ kṣīṇāḥ sambhaveyuḥ, ki tvasmin bhojane na kiñcitkṣayo'bhaviṣyat | ( evameva ) sarve sattvā tasya bhojanasya kalpaṁ sumerumātrā'lopān bhakṣayeyuḥ, ki tvidaṁ kṣayannāyāsyat | tat kasya hetoḥ ? so'kṣayaśīlaprajñā samādhimayasya tathāgatabhojanasya bhājanāvaśeṣaḥ kṣayaṁ yātunna śaknoti" |

atha tato bhojanāt sarvāvatī sā parṣat tṛptā bhūtā | na ca tadbhojanaṁ kṣīyate | yaiśca bodhisattvaiḥ śrāvakaiśca śakrabrahmalokapālaistadanyaiśca sattvaistadbhojanaṁ bhuktam , teṣāṁ tādṛśaṁ sukhaṁ kāye'vakrāntaṁ yādṛśaṁ sarvasukhamaṇḍitāyāṁ lokadhātau bodhisattvānāṁ sukham | sarvaromakūpebhyaśca teṣāṁ tādṛśo gandhaḥ pravāti, tadyathāpi nāma tasyāmeva sarvagandhasugandhāyāṁ lokadhātau vṛkṣāṇāṁ gandhaḥ |

tatassaṁprajānallicchavirvimalakīrtirbhagavataḥ sugandhakūṭasya tathāgatasya buddhakṣetrādāgatān bodhisattvānetadavocat--"kulaputrāḥ, tasya tathāgatasya sugandhakūṭasya dharmadeśanā kīdṛśā" ? te'vadan-"sa tathāgato'kṣaraniruktibhyāṁ dharmanna darśayati | tena gandhenaiva bodhisattvā vinitā bhavanti | ye gandhavṛkṣāḥ, yeṣāṁ mūleṣu te bodhisattvā niṣaṇṇāḥ, tebhyo ( yādṛśo ) gandhastebhyo ( bodhisattvebhyaḥ ), tādṛśo niścarati | ghrātamātra eva tasmin gandhe, sarvabodhisattvaguṇā'karo nāma samādhi (staiḥ) pratilabhyate | prāptamātra eva tasmin samādhau, sarveṣu teṣu bodhisattvaguṇā utpadyante" |

atha te bodhisattvā licchavi vimalakīrtimetadavadan--"iha bhagavāṁ śākyamuniḥ kīdṛśāṁ dharmadeśanāṁ prakāśayati ?" āha- "satpuruṣāḥ, ime sattvā hi durvineyāḥ; ebhyaḥ khaṭuṁkadurvineyasattvebhyaḥ khaṭuṁkadurvineyavineyakathāḥ prakāśayati | ke khaṭuṁkadurvineyāḥ vineyāḥ ? khaṭuṁkadurvineyakathā katamā ? tadyathā--

"ime hi nairayikāḥ, iyaṁ hi tiryagyoniḥ, ayaṁ yamalokaḥ, imāni hyakṣaṇāni, ime vihīnendriyāḥ |

"idaṁ hi kāyaduścaritaṁ, ayaṁ hi kāyaduścaritasya vipākaḥ | idaṁ vāgduścaritaṁ, ayaṁ vāgduścaritasya vipākaḥ | idaṁ manoduścaritaṁ, ayaṁ manoduściritasya vipākaḥ |

"ayaṁ hi prāṇātipātaḥ, iyamadattādānaṁ, ayaṁ kāmamithyācāraḥ, ayaṁ mṛṣāvādaḥ, ayaṁ paiśunyavādaḥ, ayaṁ pāruṣyavādaḥ, ayaṁ saṁbhinnapralāpaḥ, iyaṁ hyabhidhyā, ayaṁ vyāpādaḥ, iyaṁ mithyādṛṣṭiḥ, ayaṁ hi teṣāṁ vipākaḥ |

"idaṁ mātsarya, idaṁ mātsaryasya falaṁ; idaṁ dauḥśīlyam ,( idaṁ dauḥśīlyasya falaṁ ); ayaṁ krodhaḥ, ( idaṁ krodhasya falam ); idaṁ kausīdyam , idaṁ kausīdyasya falam ; iyaṁ hi dauṣprajñā, idaṁ dauṣprajñāfalam |

"ayaṁ śikṣāpadasamatikramaḥ, ayaṁ hi prātimokṣaḥ ; idaṁ kāryam , idamakāryam ; ayaṁ yogācāraḥ ; idaṁ prahāṇam ; idamāvaraṇam , idamanāvaraṇam; iyamāpattiḥ, idamāpattivyutthānaṁ; ayaṁ mārgaḥ, ayaṁ kumārgaḥ ; idaṁ kuśalam, idamakuśalam; idaṁ sāvadyam , idamanavadyam ; idaṁ sāsravaṁ idamanāsravam ; idaṁ laukikam ' idaṁ lokottaram ; idaṁ saṁskṛtam , idamasaṁskṛtam ayaṁ hi saṁkleśaḥ, idaṁ vyavadānam; ayaṁ saṁsāraḥ, idaṁ nirvāṇam iti |

"evamanekavidyaṁ dharma deśayan , ( śākyamunistathāgataḥ sattvānām ) aśvakhaṭuṁkacittaṁ pratiṣṭhāpayati | tadyathāpi nāma khaṭuṁkāśvo vā hastī vā 'rvāk marmahatā vinītā bhavanti, evameva khaṭuṁkadurvineyāḥ sattvā api sarvaduḥkhaprakāśanakathāyā vinītā bhavanti" |

te bodhisattvā avadan--"tathā bhagavato buddhasya śākyamunermāhātmyaṁ pratiṣṭhāpitam | āścarya hi hīnadaridrakhaṭuṁkasattvadamanaṁ | ye ( ca ) bodhisattvā evaṁvidha audārike buddhakṣetre'vasthitāḥ, teṣāmacintyamahākaruṇā" |

tato licchavirvimalakīrtirabravīt--"tat tatheti, satpuruṣāḥ; yathā vadatha ( tat ) tathā | ye bodhisattvā ihotpannāḥ, eṣām mahākaruṇā sudṛḍhā | te'tasmillokadhātāvekasyāṁ jātyāṁ sattvebhyo bahvartha kurvanti | tasyāṁ sarvagandhasugandhāyāṁ likadhātau kalpānāmapi satasahasrāṇi sattvebhya īdṛśamartha kartunna śaknuvanti | tat kasya hetoḥ ? satpuruṣāḥ, asyāṁ sahāyāṁ lokadhātau daśa parigrahā'vahāḥ kuśalasaṁnicayadharmāḥ saṁvidyante | te'nyasmin buddhakṣetre na bhavanti | katame daśa ? tadyathā--

"dānena daridrasaṁgrahaḥ; śīlena duḥśīlasaṁgrahaḥ; kṣāntyā kaṭukasaṁgrahaḥ; vīryeṇa kusīdasaṁhgrahaḥ; dhyānena vikṣiptacittasaṁgrahaḥ; prajñayā duṣprajñasaṁgrahaḥ; akṣaṇaprāptebhyo'ṣṭābhyo'kṣaṇebhyo'tikramaṇadeśanā; pradeśakāribhyo mahāyānadeśanā kuśalamūlenānavaropitakuśalamūlasaṁgrahaḥ; caturbhiḥ saṁgrahavastubhiḥ satatasamitaṁ sattvaparipācanam | te daśa pragrahā'vahāḥ kuśalasaṁnicayadharmā anyasmin buddhakṣetre na saṁvidyante" |

bodhisattvā avadan--"anvitāḥ katibhirdharmairbodhisattvāḥ, asyāḥ sahāyā lokadhātvāścyutvā, akṣatānupadrutāḥ pariśuddhabuddhakṣetraṁ gamiṣyanti ?" āha- "anvitā aṣṭābhirdharmairbodhisattvāḥ, asyāḥ sahāyā lokadhātvāścyutvā, akṣatānupadrutāḥ pariśuddhabuddhakṣetraṁ gamiṣyanti | katame'ṣṭau ? ( bodhisattvaiḥ pratyavekṣitavyam )--

" 'sarvasattvā mayā'nugrahyāḥ, icchaṁstvebhyo na kicid hitaṁ | sarvasattvānāṁ sarvaduḥkhaṁ kṣāmyam , tat-( prāptāni ) sarvakuśalamūlāni sarvasattvebhya utsraṣṭavyānīti | sarvasattveṣvapratihato ( bhavāni ) | śāstarīva sarvabodhisattvanandī ( bhavāni ) | śrutāśrutadharmā śrutvā, (bhavāny- ) apratikṣepaḥ | paralābha īrṣyā'pagataḥ svalābhenāgarvaśca cittanidhyapto (bhavāni) | ātmaskhalitāni pratyavekṣamāṇaḥ paradiṣānna codayāmi | apramādarataśca sarvaguṇān saṁpratīcchamī'( ti ) | tairaṣṭābhirdharmairanvitā bodhisattvāḥ, sahāyā lokadhātvāścyutvā, akṣatānupadrutāḥ parisuddhabuddhakṣetraṁ gamiṣyanti" |

atha licchavivimalakīrtinā ca maṁjuśrīkumārabhūtena caivaṁ tasyāṁ parṣadi saṁnipatitebhyastathā hi dharme deśite, śatamātrāṇāṁ praṇisahasrāṇām anuttarasamyaksaṁbodhicittānyutpāditāni | bodhisattvānāṁ daśabhiḥ sahasrairanutpattikadharmakṣāntiḥ pratilabdhā |

nirmāṇabhojyā'dānasya parivarto navamaḥ |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4153

Links:
[1] http://dsbc.uwest.edu/node/4165