Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 1-18 bodhisattvaguṇapaṭalam

1-18 bodhisattvaguṇapaṭalam

Parallel Devanagari Version: 
1-18 बोधिसत्त्वगुणपटलम् [1]

bodhisattvaguṇapaṭalam

uddānam|

āścaryaṁ cāpyanāścaryaṁ samacittopakāritā|

pratikārastathā śāsti syādabandhyaprayogatā||

pañceme bodhisattvāsyāścaryādbhūtā dharmā anuttare samyaksaṁbodhiyāne śikṣamāṇasya veditavyāḥ| katame pañca| niṣkāraṇavatsalatā sarvasattveṣu| sattvānāmevārthāya saṁsāre'prameyaduḥkhasahiṣṇutā| bahukleśānāṁ durvineyānāṁ ca sattvānāṁ vinayopāyajñatā| paramadurvijñānatattvārthānupraveśaḥ| acintyaprabhāvatā ca| ime pañca bodhisattvānāmāścaryādbhutā dharmā asādhāraṇastadanyaiḥ sarvasattvaiḥ|

pañcemāni bodhisattvasyānāścaryāṇi yaiḥ samanvāgato bodhisattvaḥ anāścaryādbhutadharmasamanvāgata ityucyate| katamāni pañca| yad bodhisattvaḥ parahitahetukena duḥkhena sukhātmaka eva san kṛtsnaṁ parahitahetukaṁ duḥkhamabhyupagacchati| idaṁ bodhisattvasya prathamamanāścaryaṁ yena samanvāgato bodhisattvaḥ anāścaryādbhutadharmasamanvāgata ityucyate| punaraparaṁ yad bodhisattvaḥ saṁsāradoṣajño nirvāṇaguṇajña eva ca san sattvapariśuddhipriyastenaiva ca sukhātmakaḥ sattvapariśuddhimevādhipatiṁ kṛtvā saṁsāramabhyupagacchati| idaṁ bodhisattvasya dvitīyamanāścaryaṁ pūrvavat| punaraparaṁ yad bodhisattvastūṣṇīṁbhāva-sukharasajña eva san sattvapariśuddhipriyastenaiva ca sukhātmakaṁ sattvapariśuddhimevādhipatiṁ kṛtvā sattvānāṁ dharmedeśanāyai prayujyate| idaṁ bodhisattvasya tṛtīyamanāścaryaṁ pūrvavat| punaraparaṁ yad bodhisattvaḥ [ṣaṭ] pāramitopacitaṁ kuśalamūlaṁ sattvapariśuddhipriyastenaiva ca sukhātmakaḥ sattvapariśuddhimevādhipatiṁ kṛtvā sarvasattvānāmāśayataḥ samutsṛjati| na ca punastasya samutsargasya vipākenārthī bhavati| idaṁ bodhisattvasya caturthamanāśvaryaṁ pūrvavat| punaraparaṁ yad bodhisattvaḥ parakāryasvakārya iva sarvaparakāryārthakriyāsu saṁdṛśyate| idaṁ bodhisattvasya pañcamamanāścaryaṁ yena samanvāgato bodhisattvaḥ anāścaryādbhutadharmasamanvāgata ityucyate|

pañcabhirākārairbodhisattvaḥ sarvasattveṣu samacitto veditavyaḥ| katamaiḥ pañcabhiḥ| prathamena bodhāya cittotpāda-praṇidhānena| tathā hi bodhisattvaḥ sarvasattvānāmarthe samaṁ taccittamutpādayati| anukampāsahagatena cittena samacitto bhavati| bodhisattvaḥ sarvasattveṣu ekaputraka iva premasahagatena cittena samacitto bhavati| bodhisattvaḥ sarvasattveṣu ekaputraka eva premasahagatena cittena samacitto bhavati| bodhisattvaḥ sarvasattveṣu pratītyasamutpanneṣu ca [sarva] saṁskāreṣu sattvasaṁjñeti viditvā bodhisattvo yā ekasya sattvasya dharmatā sā sarveṣāmiti dharmasamatānugatena cetasā sarvasattveṣu samacitto viharati| yathā caikasya sattvasyārthamācarati tathā sarveṣām| evaṁ hi bodhisattvaḥ sarvārthakriyāsahagatena cetasā sarvasattveṣu smacitto viharati| ebhiḥ pañcabhirākārairbodhisattvaḥ sattveṣu samacitto bhavati|

pañcabhirākārairbodhisattvānāṁ sattveṣu sarvopakārakriyā veditavyā| katamaiḥ pañcabhiḥ| samyagājīvavyapadeśopasaṁhāreṇa| vilomeṣu ca kṛtyeṣvarthopasaṁhiteṣvanulomopadeśopasaṁhāreṇa| anāthānāṁ ca duḥkhitānāṁ kṛpaṇānāmapratiśaraṇānāṁ sanāthakriyayā| sugatigamanāya mārgavyapadeśopasaṁhāreṇa yānatrayavyapadeśopasaṁhāreṇa ca|

pañcabhirākāraiḥ sattvā upakāriṇo bodhisattvasya pratyupakāreṇa pratyupasthito bhavanti| katamaiḥ pañcabhiḥ| ātmānaṁ guṇaiḥ saṁyojayanti paraguṇādhānāya prayuktāro bhavanti| anātheṣu duḥkhiteṣu kṛpaṇeṣvapratiśaraṇeṣu sattveṣu sānāthyaṁ kurvanti| tathāgatān pūjayanti| tathāgatābhāṣitañca dharmamukhena vā lekhayitvā vā dhārayanti tañca pūjayanti|

pañcemāni sthānāni bodhisattvena nityamevamāśaṁsitavyāni bhavanti| katamāni pañca| buddhotpādārāgaṇatā| teṣāmeva ca buddhānāmantikāt ṣaṭe pāramitā-bodhisattvapiṭakaśravaṇam| sarvākārasattvaparipācanapratiabalatā| anuttarasamyaksaṁbodhiprāptiḥ| abhisaṁbodheśca śrāvakasāmagrī|

pañcabhiḥ kāraṇaiḥ bodhisattvasya sattveṣvvabandhyo'rthakriyā-prayogo bhavati| katamaiḥ pañcabhiḥ| iha bodhisattva ādita eva sattveṣu hitasukhaiṣī bhavati| tacca hitasukhaṁ yathābhūtaṁ prajānāti| aviparyastabuddhirbhavati| iti sarvaṁ pūrvavad veditavyaṁ yadyathā pūjāsevā'pramāṇapaṭale|

uddānam|

samyak prayogo hāniśca viśeṣagamanaṁ tathā|

pratirūpāśca bhūtāśca guṇā vinayanaṁ tathā||

pañcabhiḥ prayogairbodhisattvasya sarvasamyaksaṁprayoga saṁgraho veditavyaḥ katamaiḥ pañcabhiḥ| anurakṣaṇā-prayogeṇa| anavadyaprayogeṇa pratisaṁkhyānabalaprayogeṇa| adhyāśayaśuddhiprayogeṇa| niyatapatitaprayogeṇa ca|

tatra bodhisattvo'nurakṣaṇā prayogeṇa medhāṁ rakṣati yena sahajena jñānena dharmān laghuladhvevodgṛhṇāti| smṛtiṁ rakṣati yayā smṛtyā udgṛhītān dharmān dhārayati| jñānamārakṣati yena jñānena dhṛtānāṁ dharmāṇāmarthamupaparīkṣate| samyak prajñayā pratividhyati medhāsmṛtibuddhihānabhāgīyanidānaparivarjanatayā sthitivṛddhibhāgīyanidānapratiniṣevaṇatayā ca| svacittamārakṣati indriyāṇāṁ guptadvāratayā| paracittamārakṣati samyakparicittānuvartanatayā| tatra bodhisattvasyānavadyaprayogo yaḥ kuśaleṣu dharmeṣvaviparītaścottaptaścāpramāṇaśca satataśca bodhipariṇāmitaśca| pratisaṁkhyānabalaprayogaḥ punarasya sarvasyāmadhimukticaryābhūmau draṣṭavyaḥ| [ śuddhādhyāśayaprayogaḥ] śuddhādhyāśayabhūmau caryā pratipattibhūmau ca draṣṭavyaḥ| niyatipatitaprayogo niyatāyāṁ bhūmau niṣṭhāgamanabhūmau ca draṣṭavyaḥ| ivamebhiḥ pañcabhiḥ prayogairbodhisattvasya sarvasamyakprayogasaṁgraho bhavati|

pañceme bodhisattvasya hānabhāgīyā dharmā veditavyāḥ| katame pañca| agauravatā dharme dharmabhāṇake ca| pramādakausīdyam| kleśa-āsevā'dhivāsanatā| duścarita-āsevā'dhivāsanatā| tadanyaiśca bodhisattvaiḥ saha paritulanābhimānatā dharmaviparyāsābhimānatā ca|

pañceme bodhisattvasya dharmā viśeṣabhāgīyā veditavyāḥ| te punareṣāmeva pañcānāṁ kṛṣṇapakṣyāṇāṁ dharmāṇāṁ yathākramaṁ viparyayeṇa veditavyāḥ|

pañceme bodhisattvānāṁ guṇapratirūpakaḥ bodhisattvadoṣā veditavyāḥ| katame pañca| raudraduḥśīleṣu sattveṣu tato nidānamapakārakriyā| kuhakasyeryāpathasampattikralpanā| lokāyatairmantraistīrthikaśāstrapravisaṁyuttairjñātra pratilambhaḥ paṇḍitasaṁkhyā-gamanatā ca| sāvadyasya ca dānādikasya kuśalasyādhyācāraḥ| saddharmapratirūpakāṇāṁ ca| rocanā deśanā vyavasthāpanā|

pañceme bodhisattvasya bhūtā bodhisattvaguṇā veditavyāḥ| katame pañca| raudraduḥśīleṣu sattveṣu viśeṣeṇa kāruṇyacittatā| prakṛtyā īryāpathasaṁpannatā| tathāgatapraṇītenāgamādhigamena jñātrapratilambhaḥ| paṇḍitasaṁkhyāgamanatā ca| anavadyasya ca dānādikasya kuśalasya kriyā| saddharmasya ca prakāśanā saddharmapratirūpakāṇāṁ ca pratikṣepaṇatā|

daśasu sthāneṣu samāsato bodhisattvā vineyān sattvān samyageva vinayanti| katameṣu daśasu| duścaritaviveke [kāmaviveke]| āpattyana dhyācāravyutthāne| indriyairguptadvāratāyām| saṁprājanavihāritāyām| saṁsargaviveke praviviktasyāsadvitarkaṁviveke| āvaraṇaviveke| kleśaparyavasthānaviveke| kleśapakṣadauṣṭhulyaviveke ca|

uddānam|

vyākṛtirniyatau pāto hyavaśyakaraṇīyatā|

sātatyakaraṇīyañca prādhānyaṁ paścimaṁ bhavet||

ṣaḍbhirākāraiḥ samāsatastathāgatā bodhisattvamanuttarāyāṁ samyaksaṁbodhau vyākurvanti| katamaiḥ ṣaḍbhiḥ| gotrasthamanutpāditacittam| tathotpāditaṁ cittam sammukhāvasthitam| viparokṣāvasthitam| parimitaṁ kālamiyatā kālenānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyata iti| aparimitakālaṁ vyākurvanti na tu kālaniyama kurvanti|

traya ime bodhisattvasya niyatipātāḥ| katame trayaḥ| gotrastha eva bodhisattvo niyatipatita ityucyate| tatkasya hetoḥ| bhavyo'sau pratyayānāsādya niyatamanuttarāṁ samyaksaṁbodhimabhisaṁboddhum| punarekatyo bodhisattvo niyataṁ cittamutpādayatyanuttarāyāṁ samyaksaṁbodhau na punastāvatpratyudāvartayati yāvadanuttarāṁ samyaksaṁbodhimabhisaṁbudhyate| punarbodhisattvo vaśitāprāptaḥ sarvāṁ sattvārthacaryāṁ yathecchati yathārabhate tathaivābandhyāṁ karoti| ta ete trayo niyatipātā bhavanti| gotrasthaniyatipātaḥ| cittotpādaniyatipātaḥ| abandhya-caryā-niyatipātaśca| tatra paścimaṁ niyatipātamārabhya tathāgatā niyatipatitaṁ bodhisattvaṁ vyākurvāṇā vyākurvanti|

pañcemāni sthānāni bodhisattvasyāvaśyakaraṇīyāni bhavanti yānyakṛtvā bodhisattvaḥ abhavyo bhavatyanuttarāṁ samyaksaṁbodhimabhisaṁboddhum| katamāni pañca| prathamaścittotpādaḥ| sattveṣvanukampā| uttaptavīryam| sarvavidyāsthāneṣu yogyatā| akhedaśca|

pañcemāni bodhisattvasya sthānāni sātatyakaraṇīyāni| katamāni pañca| apramādo bodhisattvasya sātatyakaraṇīyaḥ| anātheṣu sattveṣu [duḥkhiteṣu ca] apratiśaraṇeṣu sanāthakriyā| tathāgatapūjā skhalitaparijñānam| sarvakriyācāravihāramanasikāreṣu bodhicittapūrvaṅgamatā bodhisattvasya pañcamaṁ sātatyakaraṇīyam|

daśeme dharmā bodhisattvānāṁ pradhānasammatā yān bodhisattvā agrato dhārayantyagryaprajñaptiṣu ca prajñapayanti| katame daśa| bodhisattvagotraṁ sarvagotrāṇāṁ pradhānam| prathamaścittotpādaḥ sarvasamyak praṇidhānānaṁ pradhānam| vīryaṁ ca prajñā ca sarvapāramitānāṁ pradhānam| priyavāditā sarvasaṁgrahavastūnāṁ pradhānam| tathāgataḥ sarvasattvānāṁ pradhānam| karūṇā'pramāṇānāṁ pradhānam| caturthaṁ dhyānaṁ [ sarvadhyānānāṁ pradhānam|] trayāṇāṁ samādhīnāṁ śūnyatāsamādhiḥ pradhānam| sarvasamāpattīnāṁ nirodhasamāpattiḥ pradhānam| sarvopāyakauśalyānāṁ viśuddhamupāyakauśalyaṁ yathānirdiṣṭaṁ pradhānam|

uddānam|

prajñapteḥ syādvyavasthānaṁ dharmāṇāmeṣaṇā tathā|

yathābhūtaparijñānamaprameyāstathaiva ca|

deśanāyāḥ phalaṁ caiva mahattvaṁ yānasaṁgrahaḥ|

bodhisattvā daśa jñeyā nāmaprajñaptayastathā||

catvārīmāni bodhisattvānāṁ prajñaptivyavasthānāni yāniṁ bodhisattvā eva samyak prajñapayanti vyavasthāpayanti tathāgatā vā| na tvanyaḥ kaściddevabhūto vā manuṣyabhūto vā śramaṇabrāhmaṇabhūto vānyatraitebhya evaṁ śrutvā| katamāni catvāri| dharmaprajñaptivyavasthānaṁ satyaprajñaptivyavattthānaṁ yuktiprajñaptivyavasthānaṁ yānaprajñaptivyavasthānañca|

tatra yā dvādaśāṅgasya sūtrādikasya vacogatasyānupūrvaracanā anupūrvavyavasthānasamāyogaḥ| idamucyate dharmaprajñaptivyavasthānam|

satyaprajñaptivyavasthānaṁ punaranekavidham| avitathārthena tāvadekameva satyaṁ na dvitīyamasti| dvividhaṁ satyam| saṁvṛtisatyaṁ paramārthasatyaṁ ca| trividhaṁ satyam| lakṣaṇasatyaṁ vāksatyaṁ kriyāsatyaṁ ca| caturvidhaṁ [satyam|] duḥkhasatyaṁ yāvanmārgasatyam| pañcavidhaṁ [satyam|] hetusatyaṁ phalasatyaṁ jñānasatyaṁ jñeyasatyaṁ agryasatyaṁ ca| ṣaḍvidhaṁ [satyam]| satyasatyaṁ mṛṣāsatyaṁ parijñeyasatyaṁ prahātavyasatyaṁ sākṣātkartavyasatyaṁ bhāvayitavyasatyaṁ ca| saptavidhaṁ satyam| āsvādasatyaṁ ādīnavasatyaṁ niḥsaraṇasatyaṁ dharmatāsatyaṁ adhimuktisatyaṁ āryāṇāṁ satyaṁ anāryāṇāṁ satyaṁ ca| aṣṭavidhaṁ [satyaṁ]| saṁskāraduḥkhatāsatyaṁ vipariṇāmaduḥkhatāsatyaṁ duḥkhaduḥkhatāsatyaṁ pravṛttisatyaṁ nivṛtisatyaṁ saṁkleśasatyaṁ vyavadānasatyaṁ samyakprayogasatyaṁ ca| navavidhaṁ [satyam]| anityasatyaṁ duḥkhasatyaṁ śūnyatāsatyaṁ nairātmyasatyaṁ [bhavatṛṣṇāsatyaṁ] vibhavatṛṣṇāsatyaṁ tatprahāṇopāyasatyaṁ sopadhiśeṣanirvāṇasatyaṁ nirupadhiśeṣanirvāṇasatyaṁ [ca]| daśavidhaṁ satyam| aupakramikaduḥkhasatyaṁ bhogavaikalyaduḥkhasatyaṁ dhāturvaiṣamyaduḥkhasatyaṁ priyavipariṇāmaduḥkhasatyaṁ dauṣṭhulyaduḥkhasatyaṁ karmasatyaṁ kleśasatyaṁ tathā śravaṇayoniśomanaskārasatyaṁ samyakdṛṣṭisatyaṁ samyagdṛṣṭiphalasatyaṁ ceti| idamucyate bodhisattvānāṁ satyaprajñaptivyavasthānam| prabhedaśaḥ punaretadapramāṇa veditavyam|

catasro yuktayo yuktiprajñaptivyavasthānamityucyate| tāsāṁ punaḥ pravibhāgaḥ pūrvavadveditavyaḥ|

trayāṇāṁ yānānāṁ ekaikasya saptabhirākāraiḥ prajñaptivyavasthānam| śrāvakayānasya pratyekabuddhayānasya mahāyānasya yānaprajñaptivyavasthānamityucyate| caturṣvāryasatyeṣu yā prajñā tasyā eva ca prajñāyā ya āśrayaḥ ālambanaṁ sahāyaḥ karma saṁbhārastasyā eva ca prajñāyā yat phalam ebhiḥ saptabhirākāraiḥ śrāvakayānaprajñaptivyavasthānaṁ sākalyena veditavyam| yathā śrāvakayānamevaṁ pratyekabuddhayānaprajñaptivyavasthānam| nirabhilāpyaṁ vastvālambanīkṛtya sarvadharmeṣu yā tathatā nirvikalpasamatā niryāṇatā prajñā tasyā eva ca prajñāyā ya āśraya ālambanaṁ sahāyaḥ karma sambhārastasyā eva ca prajñāyā yatphalam| ityebhiḥ saptabhirākārairmahāyānaprajñaptivyavasthānaṁ veditavyam| atītānāgatapratyutpanneṣvadhvaṣu ye kecidbodhisattvāḥ samyakprajñaptivyavasthānaṁ kṛtavantaḥ kariṣyanti kurvanti vā punaḥ sarve ta ebhiścatubhirvastubhiḥ| nāta uttari nāto bhūyaḥ|

catvārīmāni bodhisattvānāṁ sarvadharmāṇāṁ yathābhūtaparijñāyai paryeṣaṇāvastūni| katamāni catvāri| nāmaparyeṣaṇā| vastuparyeṣaṇā| svabhāvaprajñaptiparyeṣaṇā| viśeṣaprajñaptiparyeṣaṇā ca| eṣāṁ ca vibhāgaḥ pūrvavadveditavyaḥ tadyathā tattvārthapaṭale|

catvārīmāni bodhisattvānāṁ sarvadharmāṇāṁ yathābhūtaparijñānāni| katamāni catvāri| nāmaparyeṣaṇāgataṁ yathābhūtaparijñānaṁ vastuparyeṣaṇāgataṁ svabhāvaprajñaptiparyeṣaṇāgataṁ viśeṣaprajñaptiparyeṣaṇāgataṁ yathābhūtaparijñānam| eṣāmapi vibhāgaḥ pūrvavadveditavyaḥ| [tadyathā tattvārthapaṭale|]|

pañceme aprameyā bodhisattvānāṁ sarvakauśalyakriyāyai saṁvartante| katame pañca| sattvadhāturaprameyo lokadhāturaprameyo dharmadhāturaprameyaḥ| vineyadhāturaprameyo vineyopāyaścāprameyaḥ| catuḥṣaṣṭiḥ sattvanikāyāḥ sattvadhātustadyathā manomapyāṁ bhūmau| santānabhedena punaraprameyaḥ| daśasu dikṣuprameyā aprameyanāmalokadhātavastadyathā iyaṁ sahā nāma lokadhāturyasya nāmnā brahmā sahāṁpatirityucyate| kuśalākuśalāvyākṛtā dharmāḥ prabhedanayenāprameyā veditavyāḥ| syādekavidho vineyaḥ sarvasattvā vineyā iti kṛtvā| syād dvividhaḥ| sakalabandhano vikalabandhanaśca| syāt trividhaḥ mṛdvindriyo madhyendriyastīkṣṇendriyaśca| caturvidhaḥ| kṣatriyo brāhmaṇo vaiśyaḥ śūdraśca| pañcavidhaḥ| rāgacarito dveṣacarito mohacarito mānacarito vitarkacaritaśca| ṣaḍvidhaḥ| gṛhī pravrajitaḥ aparipakvaḥ paripakvo ['vimuktaśca] vimuktaśca| saptavidhaḥ| pratihato madhyasthaḥ vipañcitajñaḥ uddhaṭitajñaḥ tadātvavineyaḥ āpattivineyaḥ pratyayahāryaścavineyo yādṛśān pratyayān labhate tathā tathā pariṇamati| aṣṭavidhaḥ| aṣṭau pariṣadaḥ| kṣatriyapariṣadamādiṁ kṛtvā yāvadbrahmapariṣat| navavidhaḥ| tathāgatavineyaḥ śrāvakapratyekabuddhavineyaḥ bodhisattvavineyaḥ kṛcchrasādhyaḥ [akṛcchrasādhyaḥ] ślakṣṇasādhyaḥ avasādanā-sādhyaḥ dūre vineyaḥ antike ca vineyaḥ| daśavidhaḥ| nārakaḥ tairyakyonikaḥ yāmalaukikaḥ kāmāvacaro divyamānuṣyakaḥ āntarābhavikaḥ rūpī arūpī sajñī asaṁjñī naivasajñīnāsaṁjñī ca| ayaṁ tāvat prakārabhedena pañcapañcāśadākāraḥ| apramāṇastu santānaprabhedena veditavyaḥ| tatra sattvadhātu vineyadhātvoḥ kiṁ nānākaraṇam sattvadhāturaviśeṣeṇa sarvasattvā gotrasthāścāgotrasthāśca| ye purnagotrasthā eva tāsu tāṣvavasthāsu vartante| sa vineyadhāturityucyate| vineyopāyaḥ punaḥ pūrvavadyathā nirdiṣṭo veditavyaḥ| so'pi cāprabheyaḥ prakārabhedataḥ|

ta ete'bhisamasya pañcāprameyā bhavanti| tatkasya hetoḥ| iha bodhisattvo yeṣāṁ sattvānāmarthe prayujyate sa prathamo'prameyaḥ| tānpunaḥ sattvān yatrasthānupalabhate| sa dvitīyo'prameyaḥ tānpunaḥ sattvāṁsteṣu teṣu lokadhātuṣu yairdharmaiḥ saṁkliśyamānāṁśca viśudhyamānāṁścopalabhate| sa tṛtīyo'prameyaḥ| tebhyaśca sattvebhyo yānsattvān bhavyān śakyarupānatyantaduḥkhavimokṣāya paśyati| sa caturtho'prameyaḥ| yaścopāyasteṣāmeva sattvānāṁ vimokṣāya sa pañcamoprameyaḥ| tasmādete pañcāprameyā bodhisattvānāṁ sarva[kauśala] kriyāyai saṁvartante|

pañceme buddhabodhisattvānāṁ sattveṣu dharmadeśanāyā vipulāḥ phalānuśaṁsā veditavyāḥ| katame pañca| tadekatyāḥ sattvāḥ tasminneva saddharme deśyamāne virajo vigatamalaṁ dharmeṣu dharmacakṣurūtpādayanti| tadekatyāḥ sattvā deśyamāna eva saddharmataḥ āsravakṣayamanuprāpnuvanti| tadekatyāḥ sattvā anuttarāyāṁ samyaksaṁbodhau cittamutpādayanti| tadekatyāḥ sattvāḥ paramāṁ bodhisattvakṣāntiṁ pratilabhante| śrutamātra eva tasminsaddharme deśitaśca saddharmo buddhairbodhisattvaiśca uddeśasvādhyāyasaṁpratipattipāraṁparyayogena saddharmanetryāścirasthitikatāyai saṁvartate| itīme pañca deśanāyā vipulāḥ phalānuśaṁsā veditavyāḥ|

saptemāni mahattvāni yairyuktaṁ bodhisattvānāṁ yānaṁ mahāyānamityucyate| katamāni sapta| dharmamahattvam| tadyathā dvādaśāṅgādvacogatād bodhisattvapiṭakavaipulyam| cittotpādamahattvam| tadyathā ekatyo'nuttarāyāṁ samyaksaṁbodhau cittamutpādayati| adhimuktimahattvam| tadyathaikatyaḥ tasminneva ca dharmamahattve'dhimukto bhavati| adhyāśayamahattvam| tadyathaikatyaḥ adhimukticaryābhūmiṁ samatikramyādhyāśayaśuddhibhūmimanupraviśati| sambhāramahattvam| yasya puṇyasambhārasya jñānasambhārasya samudāgamādanuttarāṁ samyaksaṁbodhimabhisambudhyate| kālamahattvam| yena kālena yaistribhiṣkalpāsaṁkhyeyairanuttarāṁ samyaksaṁbodhimabhisaṁbudhyate| samudāgamamahattvam| saivānuttarā samyaksaṁbodhiḥ| yasyātmabhāvasamudāgamasyānyaḥ ātmabhāvasamudāgamaḥ samo nāsti| kutaḥ punaruttari kuto bhūyaḥ| tatra yacca dharmamahattvaṁ yacca cittotpādamahattvaṁ yaccādhimuktimahattvaṁ yaccādhyāśayamahattvaṁ yacca sambhāramahattvaṁ yacca kālamahattvamitīmāni ṣaṭmahattvāni hetubhūmāni samudāgama-mahattvasya| tatpunarekaṁ samudāgama-mahattvaṁ phalasthānīyameṣāṁ ṣaṇṇāṁ veditavyam|

aṣṭāvime dharmāḥ sarvasya mahāyānasya saṁgrahāya saṁvartante| bodhisattvapiṭakadeśanā| tasminneva ca bodhisattvapiṭake ya sarvadharmāṇāṁ tattvārthaprakāśanā| tasminneva bodhisattvapiṭake yā sarvabuddhabodhisattvānāmacintyā paramodārā prabhāvasaṁprakāśanā| tasya ca yadyoniśaḥ śravaṇam| yoniśaśca cintāpūrvakamadhyāśayopagamanam| adhyāśayopagamanapūrvaṁkaśca bhāvanākārapraveśaḥ| bhāvanākārapraveśapūrvikā ca bhāvanāphalapariniṣpattiḥ| taśyā eva ca bhāvanāphalapariniṣpatteratyantanairyāṇikatā| evaṁ hi bodhisattvāḥ śikṣamāṇā anuttarāṁ samyaksaṁbodhimabhisaṁbudhthante|

ke punaste bodhisattvā ya evaṁ śikṣamāṇā anuttarāṁ samyaksaṁbodhimabhisaṁbudhyante| te samāsato daśa veditavyāḥ| gotrasthaḥ| avatīrṇaḥ| aśuddhāśayaḥ| śuddhāśayaḥ| aparipakvaḥ| paripakvaḥ| aniyatipatitaḥ| niyatipatitaḥ| ekajātipratibaddhaḥ| caramabhavikaśceti| tatra gotrastho bodhisattvaḥ śikṣamāṇaścittamutpādayati| so'vatīrṇa ityucyate| sa eva punaravatīrṇo yāvat śuddhāśayabhūmimapraviṣṭo bhavati tāvadaśuddhāśaya ityucyate| praviṣṭastu śuddhāśayo bhavati| sa eva punaḥ śuddhāśayo yāvanniṣṭhāgamanabhūmimapraviṣṭo bhavati tāvadaparipakva ityucyate| praviṣṭastu paripakvo bhavati| sa punaraparipakvo yāvanniyataniyatācaryābhūmau vā nānupraviṣṭo bhavati tāvadaniyata ityucyate| praviṣṭastu niyato bhavati| sa eva punaḥ paripakvau dvividhaḥ| ekajātipratibaddho yasya janmano'nantaramanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate| caramabhavikaśca tasminneva janmani sthito'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyate| tatra te gotramupādāya yāvadanuttarāyāḥ samyaksaṁbodherdaśa bodhisattvā nirdiṣṭāḥ| ye bodhisattvaśikṣāsu śikṣante teṣāṁ nāta uttari śikṣā vidyate| yatra śikṣeran yathā ca śikṣeran na ca ebhyo yathā nirdiṣṭebhyo bodhisattvebhya uttari bodhisattvo vidyate yo bodhisattvaśikṣāsu śikṣate|

teṣāṁ punaḥ sarveṣāṁ eva bodhisattvānāmabhedenimānyevaṁ bhāgīyāni gauṇāni nāmāni veditavyāni| tadyathā bodhisattvo mahāsattvaḥ dhīmānuttamadyutiḥ jinaputro jinādhāraḥ vijetā jināṅkuraḥ vikrāntaḥ paramāryaḥ sārthavāho mahāyaśaḥ kṛpālurmahāpuṇyaḥ īśvaro dhārmikaśceti| teṣāṁ punardaśasu dikṣvanantāparyanteṣu lokadhātuṣvanantānāṁ bodhisattvānāmaprameyāḥ prayātmagatāḥ saṁjñāprāptayo veditavyāḥ| tatra ye bodhisattvāḥ sma iti pratijñāyāṁ bodhisattvā vartante na ca bodhisattvaśikṣāsu samyak pratipadyante te bodhisattvapratirūpakā veditavyāḥ| no tu bhūtāḥ| bodhisattvāḥ sma iti pratijñāyāṁ vartante samyak [ca ye] bodhisattvaśikṣāṣu śikṣante te bhūtā bodhisattvā veditavyāḥ|

iti bodhisattvabhūmāvādhāre yogasthāne bodhisattvaguṇapaṭalamaṣṭādaśamam|

samāptaṁ cādhārayogasthānam|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5030

Links:
[1] http://dsbc.uwest.edu/node/5058