The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
sarvadharmasvabhāvanirdeśaparivartaḥ |
tatra bhagavān punarapi candraprabhaṁ kumārabhūtamāmantrayate sma-tasmāttarhi kumāra ya ākāṅkṣed bodhisattvo mahāsattvaḥ kimityahaṁ sarvadharmāṇāṁ svabhāvaṁ kathaṁ jānīyāmiti, tena kumāra bodhisattvena mahāsattvena ayaṁ sarvadharmasvabhāvasamatāvipañcitaḥ samādhiḥ śrotavya udgrahītavyaḥ paryavāptavyo dhārayitavyo vācayitavya uddeṣṭavyaḥ svādhyātavyaḥ araṇābhāvanayā bhāvayitavyo bahulīkartavyaḥ parebhyaśca vistareṇa saṁprakāśayitavyaḥ ||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata -
tasyo rāgu na jātu kupyate na ca doṣo
tasyo moha na jātu kupyate vṛṣabhisya |
teno sarvi kileśa cchoritānavaśeṣā
yo'sau dharmasvabhāvu jānatī supraśāntam || 1 ||
so'sau śikṣa na jātu oṣirī sugatānāṁ
so'sau śūru na jātu istriyāṇāṁ vaśameti |
so'sau śāsani prīti vindate sugatānāṁ
yo'sau dharmasvabhāvu jānatī supraśāntam || 2 ||
so'sau jñānavidhijña paṇḍito matimāṁśca
so'sau buddha ananta paśyatī aparyantāṁ |
so'sau dhāraṇijñānu jānatī aparyantaṁ
yo'sau dharmasvabhāvu jānatī nayayuktim || 3 ||
so'sau neha cireṇa bheṣyati dvipadendraḥ
so'sau vaidyu bhiṣaku bheṣyate sukhadātā |
so'sau uddhari śalya sarvaśo dukhitānāṁ
yo'sau dharmasvabhāvu jānatī supraśāntam || 4 ||
so'sau āturu jñātva duḥkhitānimi sattvān
so'sau bherī sadā parāhanī amṛtasya |
so'sau bheṣyati nāyako jino nacireṇa
yo'sau dharmasvabhāvu jānatī supraśāntam || 5 ||
so'sau bhaiṣajyanayeṣu kovido varavaidyo
ādiṁ jānati sarvavyādhināṁ yatra muktiḥ |
so'sau bhūtanayaśikṣito matimanto
śikṣitvā bahusattva mocayī pṛthu naṣṭān || 6 ||
so'sau śūnyanayeṣu kovido matiśūraḥ
so'sau loki asaktu bhuñjati sada piṇḍam |
so'sau bodhivarāya sthāpayi bahusattvān
yo'sau dharmasvabhāvu jānatī supraśāntam || 7 ||
so'sau kṣāntibalena udgato naracandraḥ
so'sau loṣṭakadaṇḍatāḍito na ca kupyī |
so'sau chidyatu aṅgamaṅgaśo na ca kṣubhye
yo'sau dharmasvabhāvu jānatī supraśāntam || 8 ||
so'sau kṣāntibale pratiṣṭhito balavanto
so'sau kṣāntiya vastu tādṛśo supraśāntaḥ |
so'sau kṣāntibalena manyate matiśūro
yo'sau dharmasvabhāvu jānatī supraśāntam || 9 ||
so'sau vastu na jātu manyate ahu cchinnā
teno sarvi bhavā vibhāvitāḥ sada śūnyāḥ |
tasyo saṁjñā prahīṇa sarvaśo nikhileno
yo'sau dharmasvabhāvu jānatī supraśāntam || 10 ||
te te dharmasvabhāvu deśayī supraṇītaṁ
te te bodhi spṛśī anuttarāṁ nacireṇa |
yeṣāṁ dharmasvabhāvu gocaraḥ sunidhyapto
teṣāṁ datta ananta dakṣiṇā aparyantā || 11 ||
so'sau bhāṣati sūtrakoṭiyo aparyantā
yatha gaṅganadīya vālikāstatu bhūyaḥ |
no cāsyu pratibhānu chidyate varṇamāne
yo'sau dharmasvabhāvu jānatī supraśāntam || 12 ||
so'sau kalpasahasrakoṭiśo nayutāni
jñāneno sada bhoti udgato yatha meruḥ |
dharma tasya kṣayo na vidyate bhaṇamāne
yo'sau dharmasvabhāvu jānatī supraśāntam || 13 ||
vistīrṇaṁ vipulaṁ acintiyaṁ pratibhānaṁ
bhotī bodhivarāṁ gaveṣataḥ sada tasyo |
nityaṁ bhāṣati sūtrakoṭiyo aparyantā
yo'sau dharmasvabhāvu jānatī supraśāntam || 14 ||
yaṁ caite dvipadottamā jinā bhaṇi dharmaṁ
sarvaṁ taṁ ca śruṇitva gṛhṇatī paripūrṇam |
no vā ekapade'pi vidyate vimatisyo
yo'sau sarvi abhāva jānatī imi dharmān || 15 ||
so'sau bhoti viśiṣṭa tyāgavān sada kālaṁ
bhotī dānapatiḥ sukhaṁdado dukhitānām |
dṛṣṭā duḥkhita sattva tarpayī ratanehī
yo'sau dharmasvabhāvu jānatī sada śūnyam || 16 ||
sau'sau jambudhvaje bhaviṣyatī sada rājā
sattvānāṁ sada saukhya kāhitī aparyantam |
maitrāye samupetu prāṇīnāṁ sada kāle
yo'sau dharmasvabhāvu jānatī sada śūnyam || 17 ||
putrān dhītara dāsadāsiyo tyajya dhīro
hastau pāda śirāṁsi sa tyajī tatha rājyam |
no cālīyati tasya mānasaṁ vṛṣabhisyo
yo'sau dharmasvabhāvu jānatī sada śūnyam || 18 ||
aṅgāṅgaṁ puna tasya chidyatī yadi kāyo
no tasya pratihanyate manaḥ supine'pi |
teno pūjita bhonti nāyakā dvipadendrā
yo'sau dharmasvabhāvu jānatī sada śūnyam || 19 ||
teno pūjita sarvi nāyakā ya atītā-
statha pūjita ye anāgatā dvipadendrāḥ |
tehī satkṛta sarvi nāyakā sthita ye co
yo'sau dharmasvabhāvu jānatī sada śūnyam || 20 ||
so'sau kośa dhareti paṇḍitaḥ sugatānāṁ
so'sau dhāraṇiye pratiṣṭhitaḥ paramāyām |
so'sau bheṣyati lokanāyako naciareṇa
yacchutvā imu sūtraṁ dhārayet kṣayakāle || 21 ||
so'ndho naiva kadāci bheṣyatī vidu jātu
no co aṅgavihīnu bheṣyatī bahukalpān |
teno akṣaṇa aṣṭa varjitā imi nityaṁ
yeno sūtramidaṁ prabhāṣitaṁ apramuṣṭam || 22 ||
nāsau durgatiṣu gamiṣyati puna jātu
nityaṁ lakṣaṇadhāri bheṣyatī abhirūpaḥ |
pacco tasya abhijña bhāvitā imi nityaṁ
purataḥ so sugatāna sthāsyatī sada śūraḥ || 23 ||
bahukān nirmita nirmiṇitvāna ayu jñānī
preṣatī bahukṣetrakoṭiṣu vinayārtham |
yehi dṛṣṭa bhavanti nirmitā bahu buddhāḥ
tehī bodhivarāya sthāpitā bahu sattvāḥ || 24 ||
smṛtimantaḥ gatimantaḥ prajñāvān dhṛtimāṁśca
sthāmnā vīryabalena so sadā samupetaḥ |
dharmapāramiprāpta bheṣyati mahatejā
yaḥ śrutvā imu sūtra dhārayet kṣayakāle || 25 ||
raśmikoṭisahasra niścarī sada teṣāṁ
vyomāḥ sarvi karonti maṇḍalāḥ suriyāṇām |
yehī bhāvita bhonti śūnyakā imi dharmā-
ste te śūra bhavanti nāyakā nacireṇa || 26 ||
eṣo gocaru śāntu bhāvito maya pūrvaṁ
bahukalpāna sahasra koṭiyo niyutāni |
vīryaṁ me na kadāci sahasita iha mārge
yadahaṁ dīpaṁkareṇa vyākṛto jinabhūmī || 27 ||
yūyaṁ pī mama caryā śikṣathā iha sūtre
gambhīrā paramārtha deśitā iya netrī |
yatrāmī bahu naṣṭa tīrthikā viparitā
kṣiptvā bodhimapāyi bhairave prapatanti || 28 ||
bahukalpāna sahasrakoṭiyo nayutāni
veditvā amu tatra vedanā kaṭu tībrāḥ |
bahukalpā nayutānamatyayāt punareva
hetuḥ so amṛtasya prāptaye bhaviṣyate || 29 ||
ye te paścimi kāli bhairave sugatasyo
rakṣanti imu sūtramīdṛśaṁ praśāntam |
teṣāṁ bodhi varā na durlabhā iya śreṣṭhā
te te paścimi kāli vyākṛta dhari dharmān || 30 ||
iti śrīsamādhirāje sarvadharmasvabhāvanirdeśaparivarto nāmaikatriṁśatitamaḥ || 31 ||
Links:
[1] http://dsbc.uwest.edu/node/4777