Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > smitasaṁdarśanaparivartaḥ

smitasaṁdarśanaparivartaḥ

Parallel Devanagari Version: 
स्मितसंदर्शनपरिवर्तः [1]

smitasaṁdarśanaparivartaḥ |

atha khalu candraprabhaḥ kumārabhūta utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat-āścaryaṁ bhagavan yāvat subhāṣiteyaṁ bhagavatā tathāgatenārhatā samyaksaṁbuddhena sarvadharmasvabhāvasamatā sarvabodhisattvaśikṣāsamādhinirdeśaḥ | yathāpi nāma bhagavan dīrgharātramatra śikṣitvā samudāgato'nuttarāyāṁ samyaksaṁbodhau | pratibhāti ca me bhagavan, pratibhāti ca me sugata | bhagavānāha- pratibhātu te kumāra yasyedānīṁ

kālaṁ manyase | atha khalu candraprabhaḥ kumārabhūto bhagavatā kṛtāvakāśo bhagavantaṁ saṁmukhaṁ sārūpyābhirgāthābhirabhyaṣṭāvīt-

dṛṣṭvāna sattvān dukhitānupadrutān

rāgeṇa doṣeṇa sadābhibhūtān |

cittaṁ tvayotpāditu bodhikāraṇādū

buddho bhaveyaṁ ti prajāna mocakāḥ || 1 ||

cīrṇo'si vīrye bahukalpakoṭiyo

dāne dame saṁyami nityu śikṣitaḥ |

śīle ca kṣāntau tatha vīrye'tandrito

dānaṁ ca dattaṁ vipulamanantakam || 2 ||

na co tava mānasu jātu khinnaṁ

hastāṁśca pādāṁstyajamānu jīvitam |

hiraṇyasuvarṇaṁ tatha putradāraṁ

rājthaṁ ca tyaktamanapekṣa bhūtvā || 3 ||

śīlaṁ tavācchaṁ vimalaṁ viśuddham

ātmā ca tyakto na ca śīla khaṇḍitam |

kāyena vācā manasā susaṁvṛtā

sudāntacittā sugatā namo'stu te || 4 ||

kṣāntīratāḥ kṣāntipathe pratiṣṭhitāḥ

kāye kṛte khaṇḍa pi naiva krudhyase |

kṣīraṁ tataḥ prasravi maitrabhāvanā

āścaryabhūtā sugatā namo'stu te || 5 ||

balairupetā daśabhirbalaiḥ sthitā

asaṅgujñānī vidi sarvadharmān |

karuṇāni lokahitakara dharmasvāmin

anukampase prajā ima arthakāmaḥ || 6 ||

śūnyaṁ ti jñānaṁ na ca punihāsti sattvo

lokaṁ ca dṛṣṭva tathā ti pranaṣṭamārgam |

vibodhitāste prakṛtinirātmadharme

vimuktijātā na ca kvaci sā vimuktiḥ || 7 ||

pratyādiśaṁ jahiya sadā pramattaṁ

jitvā ca māraṁ sabalamanantasainyam |

buddhitva bodhi vipulāmanantajñānaṁ

diśehi dharmaṁ parama viśuddhaśāntam || 8 ||

gaganaṁ pateyyā saha śaśitārakehi

pṛthivī vinaśyet sanagaraśailasaṁsthā |

ākāśadhāturapi ca siyānyathātvaṁ

no caiva tubhyaṁ vitatha bhaṇeyya vācā || 9 ||

dṛṣṭvā tvaṁ duḥkhitān sattvānupalambharatāḥ prajāḥ |

anopalambhaṁ deśesi gambhīrāṁ śāntaśūnyatām || 10 ||

śikṣito'si mahāvīra kalpakoṭīracintiyā |

anopalambhaśikṣāyāṁ skhalitaṁ te na vidyate || 11 ||

yādṛśe śikṣito dharme tādṛśaṁ dharmu bhāṣase |

abhūmiratra bālānāṁ yāvanta anyatīrthikāḥ || 12 ||

ye sthitā ātmasaṁjñāyāṁ te skhalanti avidvasu |

jñātvā dharmāṇa nairātmyaṁ skhalitaṁ te na vidyate || 13 ||

bhūtavādī mahāvīra bhūtadharmapratiṣṭhitaḥ |

bhūte satye sthito nātha bhūtāṁ vācaṁ prabhāṣase || 14 ||

bhūtā te cārikā āsīd yathā te praṇidhiḥ kṛtaḥ |

tasya bhūtasya niṣyandā bhūtāṁ vācaṁ prabhāṣase || 15 ||

bhūtacaryāsu saṁpanno bhūtakoṭīsuśikṣitā |

bhūtāśayā bhūtacarī bhūtaprajña namo'stu te || 16 ||

samaste prajñayā nāsti jñānavādi prabhākara |

jñāne viśeṣatāṁ prāpta jñānavādi namo'stu te || 17 ||

mitrastvaṁ sarvasattvānāṁ maitrī tava subhāvitā |

aprakampyo yathā meruracalaḥ supratiṣṭhitaḥ || 18 ||

gaṇe suvipule śāsturgaṇān saṁparikarṣasi |

gabhīraprajñā sugatā nadase pariṣadgatā || 19 ||

siṁhanādaṁ nadi buddhaḥ siṁhavikrāntavikramaḥ |

jitāste tīrthikāḥ sarve siṁhena kroṣṭukā yathā || 20 ||

adāntadamako vīra adāntā damitāstvayā |

te ca mitrā dṛḍhā bhonti abhedyā bhonti susthitāḥ || 21 ||

dṛṣṭvā tvaṁ duḥkhitān sattvānātmadṛṣṭisamāśritān |

nairātmya dharmaṁ deśemi yatra nāsti priyāpriyam || 22 ||

aśikṣitānāṁ bālānāṁ kumārgapathacāriṇām |

mārgaṁ tvaṁ saṁprakāśesi yena gacchanti nāyakāḥ || 23 ||

ye sthitā ātmasaṁjñāyāṁ duḥkhe te supratiṣṭhitāḥ |

na te jānanti nairātmyaṁ yatra duḥkhaṁ na vidyate || 24 ||

akhilitapadadharmadeśako'si

skhalitu na labhyati lokanātha |

avitatha gira saṁprabhāṣase tvaṁ

duḥkhamokṣakarā namaste nātha || 25 ||

bahuniyutaśatā sahasrakoṭyo

gaganasthitāḥ pṛthu devanāgayakṣāḥ |

sarviṁ spṛha janenti nāyakasmin

bhagavatu vāca śruṇitva arthayuktām || 26 ||

snigdhamṛdumanojñakālayuktāṁ

sumadhura vāca praṇīta premaṇīyām |

aparimitasvarāṅgasaṁprayuktāṁ

hitakara mokṣakarīṁ bahujanasya || 27 ||

turiyaśatasahasra aprameyā

sumadhura yukta bhaveyurekakāle |

divyasvara viśiṣṭa premaṇīyā

abhibhavati sugatasya ekavācā || 28 ||

dvijagaṇakalaviṅkamañjudhoṣāḥ

surucira premaṇīyāḥ sugītaśabdāḥ |

śaṅkhapaṭahabherivīṇaśabdāḥ

kalamapi na labhantiḥ buddhaśabde || 29 ||

parabhṛtaśukaśārikāṇa śabdā-

statha punaḥ krauñcamayūrakinnarāṇām |

ruta ravita ya keci premaṇīyāḥ

kalamapi buddhasvarasya nānubhonti || 30 ||

priya madhura manojña premaṇīyāḥ

sumadhura śāntagirā praśaṁsanīyāḥ |

sarvi gira prayukta ekakāle

giravara harṣaṇiyāstathāgatasya || 31 ||

suramanujanarendradānavānāṁ

sakalabhave tribhave ya asti sattvāḥ |

yā prabhā abhavat prabhākarāṇāṁ

abhibhavati sugatasya ekaraśmiḥ || 32 ||

kusumitu sugatasya ātmabhāvaḥ

parivṛtu vicitru sarvalakṣaṇaiḥ |

puṇyaśatanirvṛtu accha śuddhaḥ

pratapati sarvajage jinasya kāyaḥ || 33 ||

śaṅkhāna śabda paṇavasughoṣakāṇāṁ

bherīṇa śabda tathapi ca kimpalānām |

sarve ca śabda sumadhura premaṇīyā

buddhasya śabde śatima kalāṁ na bhonti || 34 ||

tūryāṇa koṭiniyutasahasraśabdā

āsvādanīya sumadhura divyakalpāḥ |

prāmodanīya marugaṇa apsarāṇāṁ

buddhasya śabde śatima kalāṁ na bhonti || 35 ||

krauñcā mayūra parabhṛta cakravākā

haṁsāḥ kuṇālā bahuvidhapakṣisaṁghāḥ |

ye te saśabdāḥ sumadhura ekakāle

buddhasya śabde śatima kalāṁ na bhonti || 36 ||

nāgāna yakṣāṇa asuramahoragāṇāṁ

devendrabrahmamarupatīnāṁ ca śabdāḥ |

yāvanta śabdāstribhave manojña kāntā

buddhasvarasya kalamapi te na bhonti || 37 ||

yā brahmaṇo vā marupatinaśca ābhā

prabhāsvarāṇāṁ maṇiratanāna ābhāḥ |

sarvā ya ābhā vividhamanekarūpāḥ

sarvāsta ekā abhibhavi buddharaśmiḥ || 38 ||

kāyena śuddho vacasā manena caiva

jñānena śuddhastribhavi anopaliptaḥ |

guṇasārarāśi guṇaratano narendraḥ

sarvaguṇehi asamasamaḥ svayaṁbhūḥ || 39 ||

evaṁ stavitvā daśabala satyavādiṁ

vācaṁ prabhāṣi muditamanaḥ kumāraḥ |

pūjitva buddhamatuliyamaprameyaṁ

buddho bhaveya yatha iva śākyasiṁhaḥ || 40 ||

tasyo viditvā sugatu viśiṣṭa caryā-

masaṅgajñānī smitamakaronnarendraḥ |

maitreyu pṛcchī daśabalajyeṣṭhaputraṁ

kasyārthi etaṁ smitu kṛtu nāyakena || 41 ||

ākampitābhūdvasumati ṣaḍvikāraṁ

devāśca nāga gaganasthitā udagrāḥ |

prekṣanti buddhaṁ pramudita hṛṣṭacittā-

staṁ vyākarohi sugata anābhibhūtaḥ || 42 ||

abhūmirasmi bhagavatu śrāvakāṇāṁ

yatra pravṛttaṁ puruṣavarasya jñānam |

suviśuddhajñāninnanupamaprajñabhūmi

akhilā te smitu kṛtu jina kasya arthe || 43 ||

pṛcchami daśabalaṁ vināyakaṁ

śākyasiṁha dvipadānamuttamam |

jñānapāramiṁ gataṁ prabhākaraṁ

rāgadveṣakhilamohasādakam || 44 ||

kalpakoṭi carito'si nāyako

gaṅgavālukasamāstatottaram |

eṣamāṇu varabodhimuttamāṁ

kasya arthi smitu etu darśitam || 45 ||

hasta-pāda parikṛtta śāstunā

putradāra priyajñāti bāndhavān |

eṣamāṇu varajñānamuttamaṁ

ko nu hetu smitadarśane mune || 46 ||

aśvahastirathapattiyo tvayā

dāsadāsimaṇiratna rūpyakam |

naiva dravyaratanaṁ ca labhyate

yanna tyaktu caratā ti cārikām || 47 ||

jñānu śreṣṭhu tribhave'tivartate

sarvasattvacariyāṁ prajānase |

dhātucittu adhimuktikovidā

kasya arthi smitu etu darśitam || 48 ||

kena pūjita narāṇamuttamāḥ

kasya vārtha vipulo bhaviṣyati |

ko ca asya cariyāya grāhakaḥ

kasya arthi smitu darśitaṁ mune || 49 ||

ṣaḍvikāra pṛthivī prakampitā

padmakoṭya dharaṇītu utthitāḥ |

koṭipatraparamā prabhāsvarā

hemavarṇarucirā manoramā || 50 ||

yatrime sthita jinasya aurasā

bodhisattva paramā maharddhikāḥ |

dharmabhāṇaka bahū samāgatā-

steṣa kāruṇika pṛcchi nāyakam || 51 ||

bheriśaṅkhatuṇavāḥ sughoṣakā-

stūrya koṭiniyutāḥ pravāditāḥ |

teṣa śabda gaganasmi śrūyate

yādṛśaḥ sugataghoṣa acintiyaḥ || 52 ||

haṁsakrauñcakalaviṅkakokilāḥ

pakṣisaṁgha bahukāḥ samāgatāḥ |

muñci ghoṣa paramaṁ prabhāsvaraṁ

buddhaghoṣakala nānubhonti te || 53 ||

kena dāna dama saṁyamaḥ pure

kalpakoṭi bahukā niṣevitāḥ |

kena pūjita narāṇa uttamā

kasya arthi smitu etu darśitam || 54 ||

kena pūrvi dvipadendru pṛcchito

gauravaṁ paramu saṁjanitvana |

buddhabodhi kathameṣa labhyate

kasya arthi smitu etu darśitam || 55 ||

yāttikā daśabalā atītakāḥ

pratyutpanna sugatā anāgatāḥ |

sarva jānasi narāṇamuttamo

tena pṛcchami prajāya kāraṇāt || 56 ||

cittasaṁtati prajāya jānate

sarvi prāṇina anantagocarāḥ |

yasya yādṛśu narasya āśaya-

stena pṛcchami narāṇamuttamam || 57 ||

ye caranti cariyāmanuttamāṁ

hetuyuktivinayasmi kovidāḥ |

buddhajñāna kathametu labhyate

etadarthi dvipadendru pṛcchiham || 58 ||

ye hi dharma sukhumāḥ sudurdṛśāḥ

śūnya śānta atulā acintiyāḥ |

bhāvitā daśabalāna gocarā-

steṣa artha ahu pṛcchi nāyakam || 59 ||

yeṣa maitri karuṇā subhāvitā

sarvaprāṇiṣu jage acintiyā |

sattvasaṁjña na ca yeṣa vartate

teṣa arthi dvipadendru pṛcchiyām || 60 ||

yeṣa jñānamatulamacintiyaṁ

teṣa grāhya na kadāci vidyate |

cittagocariya pāramiṁ gatā

teṣa arthi ahu nātha pṛcchami || 61 ||

śīlajñānaguṇapāramiṁ gatā

tryadhvajñānamatulaṁ bhivartate |

naiva tubhya skhalitūpalabhyate

kasya arthi smitu etu darśitam || 62 ||

śāriputra aniruddha kolitā

ye ca anya sugatasya śrāvakāḥ |

naiva teṣa iha jñānu vartate

buddhagocaru ayaṁ nirūttaraḥ || 63 ||

sarvadharmavaśipāramiṁ gatāḥ

sarvaśikṣa-cariyāya udgatāḥ

saṁjanetva karuṇāṁ vināyakā

muñca ghoṣa paramārthakovidā || 64 ||

ye'pi pūrva bahukalpakoṭiyo

eva cinti dvipadendru pṛcchitaḥ |

bhaṣyamagru śaraṇaṁ parāyaṇaṁ

teṣa adya phala brūhi nāyakā || 65 ||

yakṣarākṣasakumbhāṇḍaguhyakāḥ

prekṣamāṇa dvipadānamuttamam |

sarvi prāñjalisthitāḥ sagauravāḥ

śrotu vyākaraṇamagrapudgalān || 66 ||

bodhisattva bahavo'dya āgatā

ṛddhimanta bahukṣetrakoṭibhiḥ |

jeṣṭhaputra sugatasya aurasāḥ

sarvi prāñjalisthitāḥ sagauravāḥ || 67 ||

gandhahasti purimādiśā gato-

'kṣobhyakṣetra diśi lokaviśrutaḥ |

bodhisattvanayutaiḥ puraskṛtaḥ

śākyasiṁhu dvipadendru pṛcchanā || 68 ||

sukhāvatīya varalokadhātuto

mahāsthāma prāpta avalokiteśvaraḥ |

bodhisattvanayutaiḥ puraskṛtaḥ

śākyasiṁhu dvipadendru pṛcchanā || 69 ||

yena pūrva bahukalpakoṭiyo

aprameya sugatā upasthitāḥ |

sāgarāṇa sakalā ca vālikā

eṣatā parama jñānamuttamam || 70 ||

sarvabuddhastuta saṁpraśaṁsitaḥ

sarvadharmaguṇapāramiṁ gataḥ |

sarvalokadiśatāsu viśruto

mañjughoṣa sthitu prāñjalīkṛtaḥ || 71 ||

buddhakṣetraniyutaiścaritvanā

sudurlabhamīdṛśakāna darśanam |

buddhaputraguṇavat suśikṣitāḥ

sarvi prāñjalisthitāḥ sagauravāḥ || 72 ||

nāsti anya iha kaści bhājanaṁ

evarūpi yatha eta sūratāḥ |

dharmakoṣadhara sarvaśāstunāṁ

snigdhabhāva gira muñca nāyakā || 73 ||

na hyakāraṇaka jinā vināyakā

darśayanti smitamagrapudgalāḥ |

muñca ghoṣavara dundubhisvara

kasya arthi smitu etu darśitam || 74 ||

haṁsakokilamayūrasārasā

meghanāda vṛṣabhāḥ pragarjitāḥ |

divyavādyamadhurāḥ pravāditā

vyākarohi gira sattvamocanī || 75 ||

maitrasaṁjanani premavardhanī

jñānadarśani avidyariñcanī |

arthatīraṇi prajñāvivardhanī

kalpakoṭiniyutā viśodhanī || 73 ||

viniścitabhāvavibhāvita-

duḥkhanirodhapadārthanidarśanī |

sarvakutīrthakavādadhvaṁsanī

śūnya nisattva nijīva vibhāvani || 77 ||

puṇyasahasraśatehi alaṁkṛtaḥ

buddhasahasraśatehi caritviha |

devasahasraśatehi susaṁstutaḥ

brahmasahasraśatehi namaskṛtaḥ || 78 ||

rākṣasayakṣakumbhāṇḍaprasādani

nāgasuparṇamahoragamocani |

nityamasakta-prayukta-udīraṇi

karmaphalehi śubhehi samudgataḥ || 79 ||

ye ca keci jināḥ parinirvṛtā

ye ca anāgata ye ca avasthitāḥ |

sarvi prajānasi saṅgu na te'stīti

sarvaguṇehi samudgata nāyaka || 80 ||

bhūtadharā sasamudraparvata

sarvi mahī ṣaḍvikāra prakampitā |

devagaṇā nabhi puṣpa kṣipanti ca

divyu pravāyati gandhu manoramu || 81 ||

hatarāgadoṣatimirā nikhilā

pariśuddhaśīla pariśuddhamanāḥ |

praśānta śūnya animittaratā

narasiṁhanādu nada kāruṇikā || 82 ||

pratibhānavanta suviśālayaśā

susamāptaprajña tathajñāna jinā |

tava loki nāsti samu kāruṇikā

bhaṇa kasyu arthi smitu darśayase || 83 ||

kalaviṅkakokilamayūraravā-

statha jīvaṁjīvaṁ jīvakamanojñarutāḥ |

rañjanīya śabdu bhuvi ekakṣaṇe

kala tena bhonti sugatasya svare || 84 ||

bheryo mṛdaṅgapaṇavāśca tathā

śaṅkha saveṇu tathā vallariyo |

tūryāsahasra siya ekaravāḥ

kala nānubhonti sugatasya rute || 85 ||

tūryasahasra vara divyarutā

rañjanīya gīta siya apsarasām |

sugīti śabdarati saṁjane

kala na bhonti sugatasya rute || 86 ||

ekasvarā tu tava lokahitā

nānādhimukti svaru niścarati |

ekaiku manyi mama bhāṣi jino

brūhi smitaṁ ti kṛtu kasya kṛte || 87 ||

devāna śabda tatha nāgarutā

ye cāpi kinnararutā madhurāḥ |

praśamenti kleśa na kadācidapi

buddhasvarāstu sada kleśanudāḥ || 88 ||

prītiṁ janeti na ca rāgaratiṁ

maitrīṁ janeti na ca doṣamatim |

prajñāṁ janeti na ca moharatiṁ

buddhāna sarva malanāśi svaraḥ || 89 ||

na bahi ca śabdu pariṣātu prajā

sarveṣa chindati sa kāṅkṣaśatān |

na ca onato na hi ca aunnamato

samasaukhyadarśana svaro muninaḥ || 90 ||

bhajyādiyaṁ mahī saśailaraṇā

kṣīyate sāgarajalaṁ ca tathā |

candro'tha sūryu dharaṇīṁ prapated

giramanyathā na puna bhāṣi jinaḥ || 91 ||

sarvāṅgavākya pariśuddhagirā

siṁhasvarā madhuramañjagirā |

brahmasvarā sugata kāruṇikā

bhaṇa kasya arthi smitu darśayase || 92 ||

yāvanta sattva iha sarva jage

sarveṣa citta carate kuśalaḥ |

ye atītanāgata ye sāṁpratikā

bhaṇa kasya arthi smitu darśayase || 93 ||

yāvanta kecijjina kāruṇikā

jñānasmi sarvi vaśi pāramiṁ gatāḥ |

na ca te jinā vimalacandramukhā

nāhaitukaṁ smita sada darśayase || 94 ||

api kalpakoṭi bhaṇi apratimā

yatha gaṅgavālika bhaṇeyya guṇān |

na ca śakyu kīrtitu pramāṇu guṇe

bhaṇa kasya arthi smitu darśayase || 95 ||

iti śrīsamādhirāje smitasaṁdarśanaparivartaścaturdaśaḥ || 14 ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4720

Links:
[1] http://dsbc.uwest.edu/node/4760