The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
19
kālaparīkṣā ekonaviṁśatitamaṁ prakaraṇam|
pratyutpanno'nāgataśca yadyatītamapekṣya hi|
pratyutpanno'nāgataśca kāle'tīte bhaviṣyataḥ||1||
pratyutpanno'nāgataśca na stastatra punaryadi|
pratyutpanno'nāgataśca syātāṁ kathamapekṣya tam||2||
anapekṣya punaḥ siddhirnātītaṁ vidyate tayoḥ|
pratyutpanno'nāgataśca tasmātkālo na vidyate||3||
etenaivāvaśiṣṭau dvau krameṇa parivartakau|
uttamādhamamadhyādīnekatvādīṁśca lakṣayet||4||
nāsthito gṛhyate kālaḥ sthitaḥ kālo na vidyate|
yo gṛhyetāgṛhītaśca kālaḥ prajñapyate katham||5||
bhāvaṁ pratītya kālaścetkālo bhāvādṛte kutaḥ|
na ca kaścana bhāvo'sti kutaḥ kālo bhaviṣyati||6||
Links:
[1] http://dsbc.uwest.edu/node/4964