Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 13 svāgatāvadānam

13 svāgatāvadānam

Parallel Devanagari Version: 
१३ स्वागतावदानम् [1]

13 svāgatāvadānam |

buddho bhagavān śrāvastyāṁ viharati sma jetavane'nāthapiṇḍadasyārāme | tena khalu punaḥ samayena śiśumāragirau bodho nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadṛśāt kulāt kalatramānītam | sa tayā sārdhaṁ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṁvṛttā | sā upariprāsādatalagatā ayantritopacārā dhāryate, kālartukaiścopakaraṇairanuvighīyate, vaidyaprajñaptaiścāhāraiḥ nātitiktairnātyamlaiḥ nātilavaṇairnātimadhurairnātikaṭukairnātikaṣāyaistiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitairāhāraiḥ | hārārdhahārabhūṣitagātrā apsareva nandanavanacāriṇī mañcānmañcaṁ pīṭhātpīṭhamanavatarantī adharimāṁ bhūmim | na cāsyāḥ kiṁcidamanojñaśabdaśravaṇaṁ yāvadeva garbhasya paripākāya | sā aṣṭānāṁ vā navānāṁ vā māsānāmatyayāt prasūtā | dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅkopetā | tasyāstrīṇi saptakānyekaviṁśatidivasān vistareṇa jātimahaṁ kṛtvā varṇasaṁsthānaviśeṣānurūpaṁ nāmadheyaṁ vyapasthāpitam | sā dhātryaṅkagatā unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiśca cottaptottaptairupakaraṇaviśeṣaiḥ | āśu vardhate hradasthamiva paṅkajam | yadā mahatī saṁvṛttā, tadā rūpiṇī yauvanānurūpayā ācāravihāraceṣṭayā devakanyeva tadgṛhamavabhāsamānā suhṛtsaṁbandhibāndhavānāmantarjanasya ca prītimutpādayati | tasyāstādṛśīṁ vibhūtiṁ śrutvā nānādeśanivāsirājaputrā amātyaputrā gṛhapatiputrā dhaninaḥ śreṣṭhiputrāḥ sārthavāhaputrāśca bhāryārthaṁ yācanakān preṣayanti | yathā yathā cāsau prārthyate, tathā tathā bodho gṛhapatiḥ sutarāṁ prītimutpādayati | saṁlakṣayati-mayā eṣā na kasyacidrūpeṇa deyā, na śilpena, nāpyādhipatyena, kiṁ tu yo mama kulaśīlena vā dhanena vā sadṛśo bhavati, tasya mayā dātavyeti | sa caivaṁ cintayati ||

anāthapiṇḍadena gṛhapatinā śrutaṁ yathā śiśumāragirau bodho gṛhapatistasya duhitā evaṁ rūpayauvanasamuditā, sā nānādeśanivāsināṁ rājāmātyagṛhapatidhanināṁ śreṣṭhisārthavāhaputrāṇāmarthāya prārthyat iti | śrutvā ca punarasyaitadabhavat-ahamapi tāvat tāṁ putrasyārthāya prārthayāmi | kadācid bodho gṛhapatirdadyāditi viditvā tasyā yācanakāḥ preṣitāḥ | bodhena gṛhapatinā anāthapiṇḍadasya gṛhapateḥ samudācāradhanasaṁpadaṁ ca vicārya dattā | anāthapiṇḍadena gṛhapatinā mahatā śrīsamudayena putrasya pariṇītā | yāvat punarapi bodhasya gṛhapateḥ patnyā sārdhaṁ krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṁvṛttā | yameva divasamāpannasattvā saṁvṛttā, tameva divasaṁ bodhasya gṛhapateranekānyanarthaśatāni prādurbhūtāni | tena naimittikā āhūya pṛṣṭāḥ-bhavantaḥ, paśyata kasya prabhāvānmamānarthaśatāni prādurbhūtāni | naimittikā vicāryaikamatenāhuḥ-gṛhapate, ya eṣa tava patnyāḥ kukṣimavakrāntaḥ, asyaiṣa prabhāvaḥ | tadasya parityāgaḥ kriyatām | iti śrutvā bodho gṛhapatiḥ paraṁ viṣādamāpannaḥ | kathayati-bhavantaḥ, svāgataṁ na parityakṣyāmīti | naimittāḥ svastītyuktvā prakrāntāḥ | atha bodho gṛhapatirviyogasaṁjanitadaurmanasyo'pi lokāpavādabhayādabhyupekṣyāvasthitaḥ | yathā yathāsau garbho vṛddhiṁ gacchati, tathā tathā bodhasya gṛhapateruttarottarātiśayenānarthaśatānyutpadyante | sa saṁlakṣayati-ka etāni śṛṇoti ? udyānaṁ gatvā tiṣṭhāmīti viditvā tena pauruṣeyā uktāḥ-yadi me kaścinmahānanartha utpadyate, sa śrāvayitavyo nānya ityuktvā udyānaṁ gatvā avasthito yāvadasyāsau patnī prasūtā | dārako jātaḥ | anyatamaḥ puruṣastvaritaṁ tvaritaṁ bodhasya gṛhapateḥ sakāśaṁ gataḥ | tenāsau dūrata eva dṛṣṭaḥ | sa saṁlakṣayati-yathāyaṁ tvaritatvaritamāgacchati, nūnaṁ mahānanarthaḥ prādurbhūtaḥ | iti viditvā sasaṁbhramaḥ pṛcchati-bhoḥ puruṣa, kiṁ tvaritatvaritamāgacchasīti ? sa kathayati-gṛhapate, diṣṭayā vardhase, putraste jāta iti | sa kathayati-bhoḥ puruṣa, yadyapi me putro'narthaśatānyutpādya jātaḥ, tathāpi svāgatamasyeti | tadanantarameva dvitīyapuruṣastathaiva tvaritatvaritamaśruparyākulekṣaṇo bodhasya gṛhapateḥ sakāśaṁ gataḥ | so'pi tenānarthatayā sasaṁbhrameṇa pṛṣṭaḥ-bhoḥ puruṣa, kiṁ tvaritatvaritamāgacchasīti ? sa bāṣpoparudhyamānagadgadakaṇṭhaḥ karuṇādīnavilambitākṣaraṁ kathayati-gṛhapate, gṛhe'gnirutthitaḥ | sarvaṁ svāpateyaṁ dagdhamiti | sa muhurmuhuranarthaśravaṇadṛḍhīkṛtacittasaṁtatiḥ kathayati-bhoḥ puruṣa, prāptavyametat | alaṁ viṣādena, tūṣṇīṁ tiṣṭheti | atha tasya jñātayo lokadharmānuvṛttyā avajñāpūrvakena nāmadheyaṁ vyavasthāpayitumārabdhāḥ-kiṁ bhavatu dārakasya nāmeti | tatraike kathayanti-yatkulasadṛśaṁ tatkriyatāmiti | apare kathayanti-yena bodhasya gṛhapateḥ kukṣigatenaivānekadhanasamuditaṁ gṛhaṁ nidhanamupanītam, tasya kīdṛśaṁ kulasadṛśaṁ nāma vyavasthāpyate ? api tu ayaṁ pitrā jātamātraḥ svāgatavādena samudācaritaḥ, tasmādasya svāgata iti nāma bhavatu iti | tasya svāgata iti nāmadheyaṁ vyavasthāpitam | yathā yathā svāgato vṛddhimupayāti, tathā tathā bodhasya gṛhapaterdhanadhānyahiraṇyasuvarṇadāsīdāsakarmakarapauruṣeyāstanutvaṁ parikṣayaṁ paryādānaṁ gacchanti | yāvadapareṇa samayena bodho gṛhapatiḥ kālagataḥ | sāpyasya patnī kālagatā | tadgṛhaṁ pratisaṁskṛtaṁ punaragninā dagdham | yadapyāvārigataṁ kṣetragataṁ ca śasyādidhanajātaṁ tadapyagninā dagdham | ye'pyasya pauruṣeyāḥ paṇyamādāya deśāntaragatā mahāsamudraṁ yāvattīrṇāḥ, tataḥ keṣāṁcidyānapātraṁ vipannam, keṣāṁcit paṇyamapaṇyījātam, kecit tatraivānayena vyasanamāpannāḥ, keṣāṁcit kāntāramadhyagatānāṁ caurairdravyamapahṛtam, keṣāṁcinnagarasamīpamanuprāptānāṁ śaulkikaśaulkikairdravyaṁ vicārayadbhiḥ sāro gṛhītaḥ, keṣāṁcit pattanamanuprāptānāṁ rājñā viniyuktairdoṣamutpādya sarvasvamapahṛtam | kecidbodhasya gṛhapateḥ prāṇaviyogaṁ śrutvā tatraiva avasthitāḥ | jñātīnāmapi kecit kālagatāḥ, kecinniṣpalāyitāḥ, kecit tatraivāvasthitāḥ svāgatasya vācamapi na prayacchanti | dāsīdāsakarmakarapauruṣeyā api kecit kālagatāḥ, kecinniṣpalāyitāḥ, kecidanyāśrayeṇa tatraivāvasthitāḥ santaḥ svāgatasya nāmāpi na gṛhṇanti | kiṁ tu bodhasyaikā purāṇavṛddhā dāsī kṛtajñatayā svāgatasyopasthānaṁ kurvantī tiṣṭhati | tayā sa lipyakṣarācāryasyākṣarāṇi śikṣayitumupanyastaḥ | sā saṁlakṣayati-bodhasya gṛhapatergṛhamanekadhanasamuditaṁ vistīrṇasvajanabandhuvargaṁ prabhūtadāsīdāsakarmakarapauruṣeyaṁ parikṣayaṁ paryādānaṁ gatam | svāgato'haṁ cāvasthitāḥ | tajjijñāsyāmi tāvat kasyāpuṇyenāyamupaplavaḥ, kiṁ svāgatasya āhosvinmameti | tayā svāgatasya nāmnā sthālyāṁ taṇḍulān prakṣipya bhaktārthaṁ yojitā vinaṣṭāḥ | tata ātmano nāmnā tathaiva yojitāḥ, śobhanaṁ bhaktaṁ saṁpannam | sā saṁlakṣayati-asau mandabhāgyaḥ | etamāgamya bodhasya gṛhapatergṛhamanekadhanasamuditaṁ vistīrṇasvajanabandhuvargaṁ prabhūtadāsīdāsakarmakarapauruṣeyaṁ parikṣayaṁ paryādānaṁ gatam | ahaṁ punarna yāsyāmīti | kutaḥ sthāsyāmīti? atra prāptakālaṁ sarvathā yāvat prāṇaviyogo na bhavati tāvanniṣpalāyeyam | iti viditvā yattatra kiṁcit sāramasti, tamādāya niṣpalāyitā | tasmin śūnye gṛhe śvānaḥ praviśya kalahaṁ kartumārabdhāḥ | yāvadanyatamo dhūrtapuruṣastena pradeśenātikrāmati | sa śvānakalahaṁ śrutvā saṁlakṣayati-bodhasya gṛhapatergṛhe śvānaḥ kaliṁ kurvanti | kiṁ tadanyaṁ bhavet? paśyāmi tāvaditi | sa tatra praviṣṭo yāvat paśyati śūnyam | so'pi tasmādyat kiṁciccheṣāvaśeṣamasti, tamādāya prakrāntaḥ ||

tataḥ svāgato bhojanavelāṁ jñātvā lekhaśālāyāḥ svagṛhamāgato bhoktumiti yāvat paśyati śūnyam | sa bhoktukāmāvarjitasaṁtatiḥ (?) kṣudhāsaṁjanitadaurmanasyaḥ śabdāpayitumārabdhaḥ-amba ambeti | na kaścidvacanaṁ dadāti | sa tadgṛhamitaścāmutaśca vyavalokya nairāśyamāpanno niṣkrāntaḥ | tasya gṛhasya nātidūre'nyagṛham | tasmin svāgatasya jñātayastiṣṭhanti | sa teṣāṁ sakāśaṁ gato yāvattatra kaliḥ prādurbhūtaḥ | te kalahaṁ kṛtvā vyupaśāntāḥ parasparaṁ kathayanti-bhavantaḥ, pūrvamasmākamanyonyaṁ dṛṣṭvā sneho bhavati, idānīṁ tu dveṣaḥ | paśyadhvaṁ kaścidanya āgataḥ syāditi | te samanveṣitumārabdhā yāvat paśyanti svāgatam | tatraike kathayanti-bhavantaḥ, svāgataḥ praviṣṭa iti | apare kathayanti-nāyaṁ svāgataḥ, kiṁ tu durāgataḥ, imamāgamyāsmākaṁ kaliḥ prādurbhūta iti | sa tairgrīvāyāṁ gṛhītvā niṣkāsito'nyatra gataḥ | tasmādapi niṣkāsito yāvat kroḍamallānāṁ madhye praviṣṭaḥ | te yatra yatra bhaikṣārthikāḥ praviśanti, tatra nirbhartsyante niṣkāsyante ca | te nairāśyamāpannā riktahastakā riktamallakāḥ śūnyadevakulamaṇḍapavṛkṣamūlānyāgatāḥ | te'nyonyaṁ pṛcchanti- bhavantaḥ, vayaṁ pūrve yatra yatra gacchāmastataḥ pūrvahastāḥ pūrṇamallakā āgacchāmaḥ | idānīṁ ko yogo yena vayaṁ riktahastakā riktamallakā nairāśyamāpannā ihāgatā iti ? tatraike kathayanti-nūnaṁ ko'pi mandabhāgyo'smākaṁ madhye praviṣṭo yena vayaṁ riktahastā riktamallakā ihāgatā iti | apare kathayanti-gatametat | dvidhā bhūtvā praviśāma iti | te parasmin divase dvidhā bhūtvā praviṣṭāḥ | tatra yeṣāṁ madhye svāgataste tathaiva nirbhartsitā niṣkāsitāśca nairāśyamāpannā riktahastā riktamallāśca yathānilayamāgatāḥ | te tvanye pūrṇahastā pūrṇamallakā āgatāḥ | ye te riktahastakā riktapātrā āgatāste bhūyo dvidhā bhūtvā praviṣṭāḥ | tatra teṣāmapi yeṣāṁ madhye svāgataste tathaiva riktahastā riktamallakāścāgatāḥ | te bhūyo dvidhā bhūtā evaṁ yāvat svāgatakroḍamallakau praviṣṭau riktahastau riktamallakau āgatau | te tvanye pūrṇahastāḥ pūrṇamallakā āgatāḥ | tataste kroḍamallakāḥ sarve saṁbhūya saṁkalpaṁ kartumārabdhāḥ -bhavantaḥ, ayaṁ mandabhāgyo'smākaṁ madhye praviṣṭo yena vayaṁ riktahastā riktamallakāścāgatāḥ | niṣkāsayāma enamiti | sa taiḥ prabhūtān prahārān dattvā śirasi ca mallakaṁ bhaṅktvā niṣkāsitaḥ ||

atrāntare yāvacchrāvasteyo vaṇijo bodhasya gṛhapatervayasyaḥ paṇyamādāya śiśumāragirimanuprāptaḥ | tena svāgato mallakena hastagatena pīṭhīṁ gato mukhabimbakena pratyabhijñāta uktaśca-putra tvaṁ bodhagṛhapateḥ putra iti ? sa kathayati-tāta, ahaṁ tasya putro durāgata iti | sa muhūrtaṁ tūṣṇīṁ sthitvā aśruparyākulekṣaṇaḥ kathayati-putra, tau tava mātāpitarau kālagatau ? te jñātayaḥ? sa āha- teṣāmapi kecit kālagatāḥ kecidihaiva tiṣṭhanto vācamapi na prayacchanti | te dāsīdāsakarmakarapauruṣeyāḥ ? teṣāmapi kecit kālagatāḥ, kecinniṣpalāyitāḥ, kecidihaivānyānāśrityāvasthitā vācamapi na prayacchanti | yadavaśiṣṭaṁ dhanaṁ tadapi kiṁcidagninā dagdham | ye vaṇikpauruṣeyāḥ paṇyaṁ gṛhītvā dhanārthino deśāntaraṁ mahāsamudraṁ cāvatīrṇāḥ, tatrāpi keṣāṁcit paṇyamapaṇyībhūtam, kecit tatraivānayena vyasanamāpannāḥ, keṣāṁcit kāntāramadhyagatānāṁ taskarairdravyamapahṛtam, keṣāṁcinnagarasamīpamanuprāptānāṁ śaulkikaśaulkikairdravyaṁ vicārayadbhiḥ sāro gṛhītaḥ, keṣāṁcit pattanamanuprāptānāṁ rājño viniyuktairdoṣamutpādya sarvasvamapahṛtam | kecit tasya prāṇaviyogaṁ śrutvā tatraivāvasthitāḥ | sa dīrghamuṣṇaṁ ca niśvasya kathayati- putra śrāvastīṁ kiṁ na gacchasi ? tāta, kiṁ tatragatasya bhaviṣyati ? putra, tatrānāthapiṇḍado gṛhapatiḥ, tasya putreṇa tava bhaginī pariṇītā | sā tava yogodvahanaṁ kariṣyatīti | sa kathayati-tāta, yadyevaṁ gacchāmīti | tena tasya dvau kārṣāpaṇau dattau, uktaśca-putra, ābhyāṁ tāvadātmānaṁ saṁghāraya, yāvadahaṁ paṇyaṁ visarjayāmi | mayā sārdhaṁ gamiṣyasi | tena tau kārṣāpaṇau khustavastrānte baddhvā sthāpitau, karmavipākena vismṛtau | tathaivāsau kutaścit kiṁcidārāgayati kiṁcinnārāgayati | kṣudhayā pīḍyamāno'vasthitaḥ | yāvadasau vaṇik paṇyaṁ visarjayitvā pratipaṇyamādāya svāgataṁ vismṛtya saṁprasthitaḥ | svāgato'pi tena sārdhaṁ saṁprasthitaḥ | yāvat te sārthakāḥ kaliṁ kartumārabdhāḥ, balīvardā yoddhumārabdhāḥ | sārthikāḥ kathayanti-bhavantaḥ, pratyavekṣata sārtham | mā asau durāgato'trāgataḥ syāditi | taiḥ pratyavekṣamāṇairasau dṛṣṭaḥ | te taṁ khaṭucapeṭādibhistāḍayitvā ardhacandrākāreṇa grīvāyāṁ gṛhītvā niṣkāsitumārabdhāḥ | sa niṣkāsitaḥ | niṣkramyamāṇo vikroṣṭumārabdhaḥ | sārthavāhastaṁ kolāhalaśabdaṁ śrutvā nirīkṣitumārabdhaḥ, yāvat paśyati taṁ niṣkāsyamānam | sa kathayati-bhavantaḥ, mā enaṁ niṣkāsayata, mamaiṣa vayasyaputro bhavatīti | te kathayanti-sārthavāha, yamāgamya bodhasya gṛhapateranekadhanasamuditaṁ sasuhṛtsaṁbandhibāndhavaṁ gṛhaṁ vinaṣṭam, kathaṁ tena sārdhaṁ gacchāmaḥ ? sarvathā tvaṁ sārthasya svāmī | yadyeṣa gacchati, vayaṁ na gacchāma iti | sārthavāhastaṁ kathayati-putra, mahājanavirodho'tra bhavati | sārthakāḥ kṣubhitāḥ | tvaṁ paścādvāsoddhātikayā gaccha, ahaṁ tavārthe āhāraṁ sthāpayāmīti | sa mātāpitṛviyogapratispardhinā pūrvakarmāparādhaprabhāveṇa duḥkhadaurmanasyena saṁtāpitamanāḥ sāśrukaṇṭhastūṣṇīmavasthitaḥ | sārthaḥ saṁprasthitaḥ | so'pi vāsoddhātikayā gantumārabdhaḥ | sa sārthavāhastasyāhāraṁ patrapuṭake baddhvā kiṁcidbhūmau pāṁśunā praticchādya sthāpayati, kiṁcidvṛkṣaśākhāpatrairavacchādya | tatra yaṁ bhūmau sthāpayati, sa śṛgālairanyaiścatuṣpādairbhakṣyate | yaṁ vṛkṣaśākhāsu, sa pakṣibhiḥ śākhāmṛgaiśca bhakṣyate | tataḥ kiṁcidārāgayati kiṁcinnārāgayati | asthānamanavakāśo yaccaramabhavikaḥ sattvo'saṁprāpte viśeṣādhigame so'ntarā kālaṁ kuryāt | sa kṛcchreṇa śrāvastīmanuprāptaḥ | bahiḥ śrāvastyāmudapānopakaṇṭhake viśrāntaḥ | yāvat tasya bhaginyāḥ santikā preṣyadārikā udakārthinī kumbhamādāya gatā | sa tayā mukhabimbakena pratyabhijñātaḥ | sā ciraṁ nirīkṣya hīnadīnavadanā kathayati-dāraka, tvaṁ bodhasya gṛhapateḥ śuśumāragirīyakasya putra iti ? sa kathayati- evaṁ māṁ bhaginījanaḥ saṁjānīta iti | sā aśruparyākulekṣaṇā bāṣpoparudhyamānakaṇṭhā urasi prahāraṁ dattvā karuṇādīnavilambitākṣaraṁ praṣṭumārabdhā | tau tava mātāpitarau kālagatau ? kālagatau | te jñātayaḥ ? sa kathayati-teṣāmapi kecit kālagatāḥ, kecinniṣpalāyitāḥ, kecit tatraiva tiṣṭhanto vācamapi na prayacchanti | te dāsīdāsakarmakarapauruṣeyāḥ ? teṣāmapi kecit kālagatāḥ, kecinniṣpalāyitāḥ, kecit tatraivānyānāśrityāvasthitā vācamapi na prayacchanti | yadapi dhanajātaṁ tadapi kiṁcidagninā dagdham, kiṁcidanyapauruṣeyā gṛhītvā dhanārthino deśāntaraṁ mahāsamudraṁ cāvatīrṇāḥ | tatrāpi keṣāṁcidyānapātraṁ vipannam, keṣāṁcit paṇyamapaṇyībhūtam, kecit tatraivānayena vyasanamāpannāḥ, keṣāṁcit kāntāramadhyagatānāṁ taskarairdravyamapahṛtam, keṣāṁcinnagarasamīpamanuprāptānāṁ śaulkikaśaulkikairdravyaṁ vicārayadbhiḥ sāro gṛhītaḥ, keṣāṁcit pattanamanuprāptānāṁ rājaniyuktairdoṣamutpādya sarvasvamapahṛtam, kecittasya prāṇaviyogaṁ śrutvā tatraivāvasthitāḥ | sā dīrghamuṣṇaṁ ca niśvasya kathayati-ihaiva tiṣṭha yāvatte bhaginyāḥ kathayāmīti | tayā gatvā tasyāḥ pracchannaṁ kathitam | kīdṛśena paṇyeneti ? sā kathayati-kuto'sya paṇyam ? daṇḍamasya haste mallakaśceti | tayā tasyārthaṁ mahārhāṇi vastrāṇi dattāni | kārṣāpaṇāṁśca dattvā uktā ca-sa vaktavyo yadi te bhāgineyo vā bhāgineyikā vā upasaṁkrāmati, tasyaiva kārṣāpaṇān dadyāḥ | mā jñātīnāṁ pratarkyo bhaviṣyatīti | sā vastrāṇyādāya kārṣāpaṇāṁśca tasya sakāśaṁ gatā kathayati-imāni te vastrāṇi kārṣāpaṇāśca bhaginyā preṣitāni, kathayati ca - yadi te bhāgineyo vā bhāgineyikā vā upasaṁkrāmati, tasyaitatkārṣāpaṇān dadyāḥ | mā jñātīnāṁ pratarkyo bhaviṣyasi | sa kathayati-śobhanameva bhavati | ityuktvā tūṣṇīmavasthitaḥ | dārikā prakrāntā | sa saṁlakṣayati-anāthapiṇḍado gṛhapatirvistīrṇasvajanaparivāraḥ | asmākamapi pitā vistīrṇaparivāraḥ | teṣāmekaikaśo vārtāṁ pratyavekṣate | bhaginyā ciramālāpo bhaviṣyati | sa ca mārgapariśramakhinnena kṣudhārtena na śakyate kartum | purobhakṣikāṁ tāvat karomi | tṛptaḥ sukhālāpaṁ kariṣyāmīti | sa pānāgāraṁ gataḥ | tena tatra pravṛddhavegamadasaṁjanakaṁ madyaṁ pītam | sa matta udyānaṁ gatvā śayitaḥ | ācaritaṁ śrāvastyāmudyānamoṣakāḥ puruṣāḥ pratidinamanvāhiṇḍyante | te yadi suptaṁ puruṣaṁ paśyanti, pādena ghaṭṭayanti | sa yadi prativibudhyate, tamevaṁ vadanti-bhoḥ puruṣa, na tvayā śrutaṁ yathā śrāvastyāmudyānamoṣakāḥ puruṣāḥ pratidinamanvāhiṇḍyante ? te yadi suptaṁ puruṣaṁ paśyanti, vadanti-uttiṣṭha gaccheti | yadi na prativibudhyate, muṣitvā gacchanti | taiḥ pādena ghaṭṭito na prativibudhyate | muṣitvā prakrāntāḥ | sa vigatamadyamadaḥ pratibuddho yāvat paśyati tānyevānantakāni (?) prāvṛtyāvasthitaḥ | tato'sya bhaginī saṁlakṣayati-aticirayatyasau | nūnamatra kāraṇena bhavitavyamiti | tasyāsau dārikā punaḥ preṣitā-dārike gaccha, cirayatyasau, paśya kimarthaṁ nāgacchatīti | sā gatā yāvat paśyati muṣitakaṁ tenaiva veṣeṇāvasthitam | sā tvaritatvaritaṁ gatā tasyāḥ kathayati-ārye, muṣitastenaiva veṣeṇa tiṣṭhatīti | sā saṁlakṣayati-yamāgamya bodhasya gṛhapateranekadhanasamuditaṁ sasuhṛtsaṁbandhibāndhavaṁ gṛhaṁ vinaṣṭam, yadi tamiha praveśayāmi, sthānametadvidyate yanmayāpi śvaśuragṛhamanayena vyasanamāpatsyate | nāsāviha praveśayitavyaḥ | iti viditvā tayāpyupekṣitaḥ ||

tasyāpi pūrvakarmāparādhādvismṛtam | sa kroḍamallakānāṁ madhye praviṣṭaḥ | te yatra yatra bhaikṣārthinaḥ praviśanti, tatra tatra nirbhatsyante ca niṣkāsyante ca | nairāśyamāpannā riktahastā riktamallakāḥ śūnyadevakulamaṇḍapavṛkṣamūlānyāgatāḥ | te'nyonyaṁ pṛcchanti-bhavantaḥ, vayaṁ pūrvaṁ yatra yatra gacchāmastataḥ pūrṇahastāḥ pūrṇamallakā gacchāmaḥ | idānīṁ ko yogo yena vayaṁ riktahastā riktamallakā nairāśyamāpannā ihāgatā iti ? tatraike kathayanti-nūnaṁ ko'pi mandabhāgyo'smākaṁ madhye praviṣṭo yena vayaṁ riktahastā riktamallakā ihāgatā iti | apare kathayanti-dvidhā bhūtvā praviśāma iti | te'parasmin divase dvidhā bhūtvā praviṣṭāḥ | tara yeṣāṁ madhye svāgataḥ, te tathaiva nirbhartsitā niṣkāsitāśca nairāśyamāpannā riktahastā riktamallakāścāgatāḥ | te tvanye pūrṇahastāḥ pūrṇamallakā āgatā | ye riktahastā riktamallakā āgatāḥ, te bhūyo dvidhā bhūtvā praviṣṭāḥ | teṣāmapi yeṣāṁ madhye svāgataḥ, te tathaiva riktahastā riktamallakāścāgatāḥ | te bhūyo dvidhā bhūtā evaṁ yāvat svāgato'nyaśca kroḍamallakaḥ praviṣṭaḥ | tau riktahastau riktamallakau āgatau, te tvanye pūrṇahastāḥ pūrṇamallakā āgatāḥ | te kroḍamallakāḥ sarve saṁbhūya saṁjalpaṁ kartumārabdhāḥ-bhavantaḥ, ayaṁ mandabhāgyasattvo'smākaṁ madhye praviṣṭo yena vayaṁ riktahastā riktamallakāścāgatāḥ | niṣkāsayāma enamiti | sa taiḥ prabhūtān prahārān dattvā śirasi ca mallakaṁ bhaṅktvā niṣkāsitaḥ ||

atrāntare'nāthapiṇḍadena gṛhapatinā buddhapramukho bhikṣusaṁgho'ntargṛhe bhaktenopanimantritaḥ | tena dauvārikāṇāmājñā dattā - na tāvat kasyacit kroḍamallakasya praveśo dātavyo yāvadbuddhapramukhena bhikṣusaṁghena bhuktam | paścāt tān bhojayiṣyāmīti | kroḍamallakā ye tasya gṛhaṁ pratiśaraṇabhūtāste sarve saṁnipatitāḥ praveṣṭumārabdhāḥ | dauvārikeṇa virodhitāḥ | kathayanti-bhoḥ puruṣa, asmākameva nāmnā ayaṁ gṛhapatiḥ prajñāyate anāthapiṇḍado gṛhapatiriti | tat kimidamiti kṛtvā asmān vidhārayasīti ? sa kathayati-gṛhapatinā ājñā dattā-na tāvat kasyacit kroḍamallakasya praveśo dātavyo yāvadbuddhapramukhena bhikṣusaṁghena bhuktam | paścāt tān bhojayiṣyāmīti | te kathayanti-bhavantaḥ, na kadācidvayaṁ vidhāryamāṇāḥ | taṁ paśyata mā atrāryā durāgata āgato bhavediti | te samanveṣṭitumārabdhā yāvat paśyantyekasmin pradeśe nilīyāvasthitam | tatastaiḥ kolāhalaśabdaḥ kṛtaḥ-ayaṁ bhavantaḥ sa durāgato nilīnastiṣṭhatīti | sa taiḥ prabhūtān prahārān datvā niṣkāsitastīvreṇa ca paryavasthānena śirasi mallakena prahāro dattaḥ | tasya śiro bhagnam | sa nivartya vipralapitumārabdhaḥ | tatastairhastapādeṣu gṛhītvā saṁkārakūṭe kṣiptaḥ-durāgata atra tiṣṭheti | sa rudhireṇa pragharatā tasmin saṁkārakūṭe'vasthitaḥ | yāvadbhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṁghapuraskṛto yenānāthapiṇḍadasya gṛhapaterniveśanaṁ tenopasaṁkrāntaḥ | adrākṣīdbhagavān svāgataṁ paruṣarūkṣāṅgulidīrghakeśaṁ rajasāvacūrṇitagātraṁ kṛśamalpasthāmaṁ malinajīrṇavāsonivasitaṁ śirasā bhagnena rudhireṇa pragharatā anyaiśca vraṇaiścākīrṇaiḥ, makṣikābhirupadrutaiḥ saṁkārakūṭe nipatitam | dṛṣṭvā ca punarbhikṣūnāmantrayate sma-tṛpyata bhikṣavaḥ sarvabhavopapattibhyaḥ | tṛpyata sarvabhavopapattyupakaraṇebhyaḥ, yatra nāma caramabhavikasya sattvasyeyamavasthā | tatra bhagavān taṁ svāgatamāmantrayate -ākāṅkṣase vatsa pātraśeṣam ? ākāṅkṣāmi bhagavan | tatra bhagavānāyuṣmantamānandamāmantrayate-svāgatasya te ānanda pātraśeṣaḥ sthāpayitavyamiti | evaṁ bhadantetyāyuṣmānānando bhagavataḥ pratyaśrauṣīt ||

atha bhagavān yenānāthapiṇḍadasya gṛhapaterbhaktābhisārastenopasaṁkrāntaḥ | upasaṁkramya purastādbhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ | anāthapiṇḍado gṛhapatiḥ sukhopaniṣaṇṇaṁ buddhapramukhaṁ bhikṣusaṁghaṁ viditvā śucinā praṇītena khādanīyabhojanīyena svahastena saṁtarpya saṁpravārya bhagavantaṁ bhuktavantaṁ viditvā dhautahastamapanītapātraṁ nīcataramāsanaṁ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya | āyuṣmata ānandasya tatpātraśeṣaṁ svāgatāya vismṛtam | asaṁmoṣadharmāṇo buddhā bhagavantaḥ | bhagavatā utthāpitam | āyuṣmānānando bhagavataḥ pātraṁ gṛhītumārabdho yāvat paśyati tatra pātraśeṣaṁ na saṁsthāpitam | dṛṣṭvā ca smṛtirutpannā | sa dharmatattvo vacasā (?) atha roditumārabdhaḥ | bhagavānāha-kasmāt tvamānanda rodiṣīti | sa kathayati- na mayā bhadanta bhagavataḥ kadācidājñā pratyūḍhapūrveti | kiṁ kṛtam? svāgatasya pātraśeṣaṁ na sthāpitamiti | bhagavānāha-na tvayā ānanda mamājñā pratismṛtā, api tu svāgatasyaiva tāni karmāṇi labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyabhāvīni yena tava vismṛtam | alaṁ viṣādena | gaccha, taṁ śabdāpayeti | sa gatvā śabdāpayitumārabdhaḥ| anekaiḥ prativacanaṁ dattam | svāgatasya tadapi vismṛtaṁ yadbhagavatā pratijñātam-tava pātraśeṣaṁ sthāpayiṣyāmīti | sa saṁlakṣayati-ko'pyayaṁ puṇyakarmā bhagavatā trailokyaguruṇā samanvāhṛtaḥ śabdata iti | āyuṣmatā ānandena gatvā bhagavata ārocitam | bhagavan svāgata ityuktvā anekaiḥ prativacanaṁ dattam | na jāne kaṁ śabdāpayāmīti | bhagavānāha-gaccha ānanda, gatvā kathaya-yo bodhasya gṛhapateḥ śuśumāragirīyasya putraḥ svāgataḥ, sa āgacchatu iti | āyuṣmatā ānandena gatvoccaiḥ śabdairuktaḥ - yo bodhasya gṛhapateḥ śuśumāragirīyakasya putraḥ svāgataḥ, sa āgacchatu iti | tena piturnāmaśravaṇādātmano nāma smṛtam | sa śanairdaṇḍaviṣṭambhanayogādutthāya gāthāṁ bhāṣate-

bhraṣṭaḥ svāgataśabdo'yaṁ kutaḥ punarihāgataḥ |

nūnamaśreyaso nāśaḥ śreyasaśca samudbhavaḥ ||1||

teṣāṁ sarvajña nātho'si ye hi tvāṁ śaraṇaṁ gatāḥ |

teṣāṁ svāgatamāryāṇāṁ ye ca te śāsane ratāḥ ||2||

ahaṁ tu bhāgyarahitaḥ sarvabandhuvivarjitaḥ |

śocyaḥ kaṣṭāṁ daśāṁ prāptaḥ śokaśalyasamarpitaḥ ||3|| iti ||

athāyuṣmānānandastamādāya yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavantamidamavocat-ayaṁ bhadanta svāgata iti | sa bhagavatā kṣudhāsaṁjanitadaurmanasyaḥ samāśvāsitaḥ, uktaśca-putra, imaṁ pātraśeṣaṁ paribhuṅkṣveti | sa taṁ dṛṣṭvā saṁlakṣayati-yadyapyahaṁ bhagavatā trailokyaguruṇā daivāt samanvāhṛtaḥ, tadapi stokaḥ pātraśeṣaḥ sthāpitaḥ | kimatra bhokṣya iti | bhagavāṁstasya cetasā cittamājñāya kathayati-vatsa, yadi tvaṁ sumerumātraiḥ piṇḍaiḥ samudrasadṛśena kukṣiṇā paribhokṣyase, tathāpyavyayaṁ tanna parikṣayaṁ gamiṣyati, yāvattṛptaḥ paribhuṅkṣva yathāsukhamiti | tena tāvad bhuktaṁ yāvat tṛpta iti | tatsaṁtarpitendriyo bhagavato mukhaṁ vyavalokayitumārabdhaḥ | bhagavānāha-vatsa svāgata, tṛpto'si ? tṛpto'smi bhagavan | vatsa, yadyevamapaścimaṁ kavalaṁ gṛhāṇa, antardhāsyatyeṣa pātra iti | tenāpaścimakavalo gṛhītaḥ, so'ntarhitaḥ | bhagavān dakṣiṇādeśanāṁ kṛtvā prakrāntaḥ | caramabhavikaḥ sa sattvo bhagavantaṁ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhaḥ | yāvadbhagavān vihāraṁ gatvā purastādbhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ | so'pi bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ | bhagavān saṁlakṣayati- puṣpāṇāmenaṁ preṣayāmi, karmāpanayo'sya kartavya | iti viditvā svāgatamāmantrayate-vatsa svāgata, santi te kārṣāpaṇāḥ ? na santi bhagavan | vatsa svāgata, vastrāntaṁ nirīkṣasva | vastrāntaṁ nirīkṣitumārabdho yāvat paśyati dvau kārṣāpaṇau | sa kathayati-bhagavan, dvau kārṣāpaṇau | vatsa gaccha, gaṇḍakasyārāmikasya sakāśānnīlotpalāni gṛhītvā āgaccheti | svāgatastasya sakāśaṁ gataḥ | sa taṁ dūrādeva dṛṣṭvā paryavasthitaḥ | sa saṁlakṣayati-āgato'yaṁ durāgataḥ | niyataṁ mamānartho bhavati | iti viditvā saparuṣaṁ kathayati-durāgata, kimarthaṁ tvamihāgacchasīti | sa gāthāṁ bhāṣate-

nīlotpalairasti kāryaṁ me tathānyairnāpi paṅkajaiḥ |

munīndrasya tu dūto'haṁ sarvajñasya yaśasvinaḥ ||4||

ityuktvā pratinivartitumārabdhaḥ | so'pi gāthāṁ bhāṣate-

ehyehi yadi dūto'si tasya śāntātmano muneḥ |

pūjyaḥ sa naradevānāṁ pūjyaḥ pūjyatamairapi ||5||

ityuktvā sa kathayati-buddhadūtastvam ? buddhadūtaḥ | kimarthamāgataḥ ? puṣpārtham | yadi buddhadūtastvam, gṛhāṇa yathepsitam | nīlotpalānāṁ bhāramādāya bhagavataḥ sakāśamāgataḥ | bhagavānāha-vatsa, bhikṣūṇāṁ cāraya | sa bhikṣūṇāṁ cārayitumārabdhaḥ | bhikṣavo na pratigṛhṇanti | bhagavānāha-gṛhṇīdhvaṁ bhikṣavaḥ sarvasaugandham | cakṣurbhyāṁ karmāpanayo'sya kartavya iti | bhikṣubhirgṛhītāni | gṛhītvā puṣpitāni | tenāpūrvaṁ nīlakṛtsnamutpāditaṁ pūrvam | sa vṛddhānte sthitvā tāni puṣpāṇi dṛṣṭvā sutarāṁ nirīkṣitumārabdhaḥ | tasya tannīlakṛtsnamāmukhībhūtam | tatastaṁ bhagavānāha-vatsa, kiṁ na pravrajasīti ? sa kathayati-pravrajāmi bhagavanniti | bhagavatā pravrājita upasaṁpādito manasikāraśca dattaḥ | tena yujyamānena ghaṭamānena vyāyacchamānena idameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikiraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam | arhan saṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ | sendropendrāṇāṁ pūjyo mānyo'bhivādyaśca saṁvṛttaḥ | so'rhattvaṁ prāpto vimuktisukhapratisaṁvedī tasyāṁ velāyāṁ gāthāṁ bhāṣate -

upāyapāśairvīreṇa baddhvāhaṁ tattvadarśinā |

kāruṇyāduddhṛto duḥkhājjīrṇaḥ paṅkādiva dvipaḥ ||6||

svāgato'hamabhūvaṁ prāktataḥ paścāddurāgataḥ |

āgato'smi purā nātha śrutvā vākyaṁ tavottamam ||7||

sāṁprataṁ svāgato vyaktaṁ (saṁvṛtto na durāgataḥ) |

sāṁprataṁ kāñcanaṁ dehaṁ dhārayāmi nirāśravam ||8||

ratnāni pratilebhe hi svargaṁ mokṣaṁ ca kāṅkṣatām |

śreṣṭhā kalyāṇamitrāṇāṁ sadā sevā hitaiṣiṇām ||9|| iti ||

yadā āyuṣmān svāgataḥ svākhyāte dharmavinaye pravrajitaḥ, tadā sāmantakena śabdo visṛtaḥ-śramaṇena gautamenāsau durāgataḥ kroḍamallakaḥ pravrajitaḥ | tīrthyaiḥ śrutam | te'vadhyāyanti kṣipanti vivādayanti-śramaṇo bhavanto gautama evamāha-sāmantaprāsādikaṁ me śāsanamiti | atra kiṁ sāmantaprāsādikamityasya yatredānīṁ durāgataprabhṛtayo'pi kroḍamallakāḥ pravrajantīti ? atrāntare nāsti kiṁcidbuddhānāṁ bhagavatāmajñātamadṛṣṭamaviditamavijñātam | bhagavān saṁlakṣayati-sumeruprakhye mahāśrāvake mahājanakāyaḥ prasādaṁ pravedayate | tadguṇodbhāvanamasya kartavyam, kutra kartavyam ? yatraiva patitaḥ | iti jñātvā ānandamāmantrayate sma-gaccha ānanda bhikṣūṇāmārocaya-tathāgato bhikṣavo bhargeṣu janapadeṣu cārikāṁ cariṣyati | yo yuṣmākamutsahate tathāgatena sārdhaṁ bhargeṣu cārikāṁ cartum, sa cīvarakāṇi gṛhṇātu iti | evaṁ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati-bhagavānāyuṣmanto bhargeṣu janapadeṣu cārikāṁ cariṣyati | yo yuṣmākamutsahate bhagavatā sārdhaṁ bhargeṣu janapadeṣu cārikāṁ caritum, sa cīvarakāṇi gṛhṇātu iti | atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṁha iva daṁṣṭṛgaṇaparivṛto haṁsarāja iva haṁsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyairasaṁkṣobhiteryāpathapracāro dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṁkṛto'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṁkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhiḥ vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhirmahāśrāvakaiḥ parivṛto'nyena ca mahatā bhikṣusaṁghena yena śuśumāragiristenopasaṁkrāntaḥ | anupūrveṇa cārikāṁ caran śuśumāragirimanuprāptaḥ | śuśumāragirau viharati bhīṣaṇikāvane mṛgadāve | aśrauṣuḥ śuśumāragirīyakā brāhmaṇagṛhapatayaḥ-bhagavān bhargeṣu janapadeṣu cārikāṁ caran śuśumāragirimanuprāptaḥ śuśumāragirau viharati bhīṣaṇikāvane mṛgadāva iti | śrutvā ca punaḥ saṁghāt saṁghaṁ pūgātpūgaṁ saṁgamya samāgamya śuśumāragirerniṣkramya yena bhagavāṁṁstenopasaṁkrāntāḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ | śuśumāragirīyakān brāhmaṇagṛhapatīn dharmyayā kathayā saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati | anekaparyāyeṇa dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya tūṣṇīm | atha śuśumāragirīyakā brāhmaṇagṛhapataya utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā yena bhagavāṁstenāñjaliṁ praṇamya bhagavantamidamavocan-adhivāsayatvasmākaṁ bhagavān śvo'ntargṛhe bhaktena sārdhaṁ bhikṣusaṁghena | adhivāsayati bhagavān śuśumāragirīyakānāṁ brāhmaṇagṛhapatīnāṁ tūṣṇībhāvena | atha śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavatastūṣṇībhāvenādhivāsanāṁ viditvā bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato'ntikāt prakrāntāḥ | atha śuśumāragirīyakā brāhmaṇagṛhapatayastāmeva rātriṁ śuci praṇītaṁ khādanīyabhojanīyaṁ samudānīya kālyamevotthāya āsanakāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayanti-samayo bhadanta, sajjaṁ bhaktaṁ yasyedānīṁ bhagavān kālaṁ manyata iti | atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṁghapuraskṛto yena śuśumāragirīyakānāṁ brāhmaṇagṛhapatīnāṁ bhaktābhisārastenopasaṁkrāntaḥ | upasaṁkramya prajñapta evāsane niṣaṇṇaḥ | śuśumāragirīyakā brāhmaṇagṛhapatayaḥ sukhopaniṣaṇṇaṁ buddhapramukhaṁ bhikṣusaṁghaṁ viditvā śucinā praṇītena khādanīyabhojanīyena svahastena saṁtarpayanti saṁpravārayanti | anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastaṁ saṁtarpya saṁpravārya bhagavantaṁ bhuktavantaṁ viditvā dhautahastamapanītapātraṁ nīcataramāsanaṁ gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya | atha bhagavān śuśumāragirīyakān brāhmaṇagṛhapatīn dharmyayā kathayā saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati | anekaparyāyeṇa dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya tūṣṇīm ||

atha śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavantamidamavocan - bhagavatā bhadanta nānādeśeṣu nānādhiṣṭhāneṣu te te duṣṭanāgā duṣṭayakṣāśca vinītāḥ | ayaṁ bhadanta aśvatīrthiko nāgo'smākamavairāṇāṁ vairī asapatnānāṁ sapatno'drugdhānāṁ drugdhaḥ | nityamasmākaṁ jātāni jātāni śasyāni vināśayati, strīpuruṣadārakadārikāgomahiṣānajaiḍakāṁśca | aho bata bhagavāṁstaṁ vinayedanukampāmupādāyeti | adhivāsayati bhagavān śuśumāragirīyakānāṁ brāhmaṇagṛhapatīnām | tūṣṇībhāvenādhivāsayati | atha bhagavān śuśumāragirīyakānāṁ brāhmaṇagṛhapatīnāṁ tūṣṇībhāvenādhivāsya utthāyāsanāt prakrāntaḥ | atha bhagavān vihāraṁ gatvā purastādbhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ | niṣadya bhagavānāyuṣmantamānandamāmantrayate-gaccha ānanda, bhikṣūṇāmevamārocaya, śalākāṁ cāraya-yo yuṣmākamutsahate aśvatīrthikaṁ nāgaṁ vinetum, sa śalākāṁ gṛhṇātu iti | evaṁ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣusaṁghasyārocayitvā buddhapramukhe bhikṣusaṁghe śalākāṁ cārayitumārabdhaḥ | bhagavatā śalākā na gṛhītā | sthavirā bhikṣavaḥ samanvāhartuṁ saṁvṛttāḥ-kimarthaṁ bhagavatā śalākā na gṛhītā iti ? paśyantyāyuṣmataḥ svāgatasya guṇodbhāvanāṁ kartukāmaḥ | tairapi na gṛhītā | āyuṣmān svāgataḥ samanvāhartuṁ pravṛttaḥ-kiṁ kāraṇaṁ bhagavatā śalākā na gṛhītā sthavirasthaviraiśca bhikṣubhiriti ? paśyati mama guṇodbhāvanāṁ kartukāmaḥ | tacchāsturmanorathaṁ pūrayāmi, gṛhṇāmi śalākāmiti| tenārdhāsanaṁ muktvā gajabhujasadṛśaṁ bāhumabhiprasārya śalākā gṛhītā | jānakāḥ pṛcchakā buddhā bhagavantaḥ | pṛcchati buddho bhagavānāyuṣmantamānandam-katareṇānanda bhikṣuṇā śalākā gṛhīteti ? sa kathayati-svāgatena bhadanteti | bhagavānāha-gaccha ānanda, svāgataṁ bhikṣumevaṁ vada-duṣṭanāgo'sau, kāyendriyaṁ te rakṣitavyamiti | evaṁ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya yenāyuṣmān svāgatastenopasaṁkrāntaḥ | upasaṁkramyāyuṣmantaṁ svāgatamidamavocat-āyuṣman svāgata, bhagavānevamāha-duṣṭanāgo'sau, kāyendriyaṁ te rakṣitavyamiti | sa kathayati-āyuṣmannānanda akopyā śāsturājñā | api tu yādṛśo'śvatīrthiko nāgaḥ, īdṛśānāṁ nāgānāmikṣuveṇunaḍavadyadi pūrṇo jambudvīpaḥ syāt, tathāpi me te romāpi neñjayituṁ samarthāḥ syuḥ, prāgevāśvatīrthiko nāgaḥ kāyendriyasyoparodhaṁ kariṣyatīti | āyuṣmānānanda ārogyamityuktvā prakrāntaḥ ||

athāyuṣmān svāgatastasyā eva rātreratyayātpūrvāhṇe nivāsya pātracīvaramādāya śuśumāragiriṁ piṇḍāya prāvikṣat | śuśumāragiriṁ piṇḍāya caritvā yenāśvatīrthikasya nāgasya bhavanaṁ tenopasaṁkrāntaḥ | adrākṣīdaśvatīrthiko nāga āyuṣmantaṁ svāgataṁ dūrādeva | dṛṣṭvā ca punaḥ saṁlakṣayati-kimanena śramaṇakena mama mṛtipravṛttiḥ śrutā yena me bhavanamāgacchatīti ? punaḥ saṁlakṣayati-āganturayam, āgacchatu tāvaditi | athāyuṣmān svāgatastasya hradaṁ gatvā pātracīvaramekāntamupasaṁkṣipya pādau prakṣālya hastau nirmādya pānīyaṁ parisrāvya jīrṇaparṇakāni samudānīya niṣadya bhaktakṛtyaṁ kartumārabdhaḥ | aśvatīrthikena nāgenāsāvatithiriti kṛtvādhyupekṣitaḥ | āyuṣmān svāgataḥ saṁlakṣayati-nāsaṁkṣobhitā duṣṭanāgā damathamāgacchanti | saṁkṣobhayāmyenamiti | tena pātraṁ prakṣālya tatpātrodakaṁ tasmin hrade prakṣiptam | sa saṁkṣubdhaḥ | sa saṁlakṣayati-ayaṁ mayā śramaṇa āgacchannadhyupekṣitaḥ, bhuñjāno'pyupekṣitaḥ, anena mama bhavane ucchiṣṭodakaṁ choritam | nāmāvaśeṣamenaṁ karomīti tīvreṇa paryavasthānena paryavasthitaḥ | uparivihāyasamabhyudgamya āyuṣmataḥ svāgatasyopari cakrakaṇapaparaśubhindipālādīni praharaṇāni kṣeptumārabdhaḥ | āyuṣmān svāgato maitrīsamāpannaḥ | tānyasya divyānyutpalapadmakumudapuṇḍarīkamandāarakāṇi puṣpāṇi bhūtvā kāye nipatanti | aśvatīrthiko nāgo'ṅgāravarṣamutsraṣṭumārabdhaḥ | tadapi divyāni puṣpāṇi māndārakāṇi bhūtvā kāye nipatitumārabdham | aśvatīrthiko nāgaḥ pāṁsu varṣitumārabdhaḥ | tadapi divyānyagurucūrṇāni candanacūrṇāni tamālapatracūrṇāni bhūtvā nipatitumārabdham | aśvatīrthiko nāgaḥ krodhaparyavasthānānubhāvāddhūmayitumārabdhaḥ | āyuṣmānapi svāgata ṛddhyanubhāvāddhūmayitumārabdhaḥ | aśvatīrthiko nāgaḥ krodhaparyavasthānānubhāvāt prajvalitaḥ | āyuṣmānapi svāgatastejodhātuṁ samāpannaḥ | iti tatrāśvatīrthikasya nāgasya krodhasyānubhāvenāyuṣmataḥ svāgatasya ṛddhyanubhāvena mahānavabhāsaḥ prādurbhūto yaṁ dṛṣṭvā śuśumāragirīyakā brāhmaṇagṛhapatayaḥ saṁbhrāntāḥ, itaścāmutaśca nirīkṣitumārabdhāḥ | kathayanti- eṣa bhavanto bhagavānaścatīrthikaṁ nāgaṁ vinayati, āgacchata paśyāma iti | anekāni prāṇaśatasahasrāṇi nirgatāni | bhikṣavo'pi tamudārāvabhāsaṁ tatrasthā eva nirīkṣitumārabdhāḥ | tatra bhagavān bhikṣūnāmantrayate sma-eṣo'gro me bhikṣavo bhikṣūṇāṁ mama śrāvakāṇāmabhīkṣṇaṁ tejodhātuṁ samāpadyamānānāṁ yaduta svāgato bhikṣuriti | yadāśvatīrthiko nāgo vigatamadadarpaḥ kṣīṇapraharaṇaśca saṁvṛttaḥ, tadā niṣpalāyitumārabdhaḥ | āyuṣmatā svāgatena samantato'gnirnirmitaḥ | aśvatīrthako nāgo yāṁ yāṁ diśaṁ gacchati, tāṁ tāṁ diśamādīptāṁ pradīptāṁ saṁprajvalitāmekajvālībhūtāṁ paśyati | sa itaścāmutaśca nairmāṇikenāgninā paryākulīkṛto'trāṇaḥ sarvamaśāntaṁ paśyati nānyatrāyuṣmata eva svāgatasya samīpaṁ śāntaṁ śītibhūtam | sa yenāyuṣmān svāgatastenopasaṁkrāntaḥ | upasaṁkramya āyuṣmantaṁ svāgatamidamavocat-ahaṁ bhadanta svāgata | kiṁ māṁ viheṭhayasīti ? sa kathayati-jarādharmā nāhaṁ tvāṁ viheṭhayāmi, api tu tvameva māṁ viheṭhayasi | yadi mayā evaṁvidhā guṇagaṇā nādhigatā abhaviṣyan, adyāhaṁ tvayā nāmāvaśeṣaḥ kṛto'bhaviṣyamiti | sa kathayati- bhadanta svāgata, ājñāpayatu, kiṁ mayā karaṇīyam ? bhadramukha, bhagavato'ntikaṁ gatvā śaraṇagamanaśikṣāpadāni gṛhāṇeti | sa kathayati-bhadanta svāgata, śobhanam, evaṁ karomīti | athāyuṣmān svāgato'śvatīrthanāgamādāya yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ | ekāntaniṣaṇṇa āyuṣmān svāgato bhagavantamidamavocat-ayaṁ so'śvatīrthiko nāga iti | tatra bhagavānaśvatīrthikaṁ nāgamāmantrayate-tvaṁ tāvadbhadramukha, pūrvakeṇa duścaritena pratyavarāyāṁ tiryagyonau upapannaḥ | sa tvametarhi hataprahataniviṣṭaḥ paraprāṇaharaḥ paraprāṇoparodhena jīvikāṁ kalpayasi | itaścyutasya te kā gatirbhaviṣyati, kā upapattiḥ, ko'bhisaṁparāyaḥ ? iti | sa kathayati-bhagavan, ājñāpaya, kiṁ mayā karaṇīyamiti | bhagavānāha-mamāntikāccharaṇaśikṣāpadāni gṛhāṇa, śuśumāragirīyakānāṁ ca brāhmaṇagṛhapatīnāmabhayamanuprayaccheti | sa kathayati-eṣo'haṁ bhagavantaṁ śaraṇaṁ gacchāmi, śikṣāpadāni ca gṛhṇāmi, adyāgreṇa ca śuśumāragirīyakānāṁ ca brāhmaṇagṛhapatīnāmabhayamanuprayacchāmīti | atha śuśumāragirīyakā brāhmaṇagṛhapatayaḥ prabhūtamabhisāraṁ gṛhītvā yena bhagavāṁstenopasaṁkrāntāḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ | ekāntaniṣaṇṇāḥ śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavantamidamavocan-bhagavatā bhadanta aśvatīrthiko nāgo vinītaḥ ? bhagavānāha-na mayā brāhmaṇagṛhapatayo'śvatīrthako nāgo vinītaḥ, api tu svāgatena bhikṣuṇā | katamena bhadanta ? ihanivāsinaiva bodhasya gṛhapateḥ putreṇa | saṁpattikāmo loko vipattipratikūlaḥ | tatraike kathayanti- asmākamasau bhrātuḥ putro bhavati | apare kathayanti-asmākaṁ bhāgineya iti | apare kathayanti-asmākaṁ vayasyaputra iti | atha śuśumāragirīyakā brāhmaṇagṛhapataya utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā yena bhagavāṁstenāñjaliṁ praṇamya bhagavantamidamavocan-adhivāsayatvasmākaṁ bhagavān bhadantasvāgatamāgamya bhaktaṁ saptāhena sārdhaṁ bhikṣusaṁgheneti | adhivāsayati bhagavān śuśumāragirīyakānāṁ brāhmaṇagṛhapatīnāṁ tūṣṇībhāvena | atha śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavatastūṣṇībhāvenādhivāsanāṁ viditvā bhagavataḥ pādau śirasā vanditvā bhagavato'ntikāt prakrāntāḥ ||

śuśumāragirau anyatamo brāhmaṇa ahituṇḍiko bodhasya gṛhapatervayasyaḥ | so'śvatīrthikasya nāgasya bhayānniṣpalāyya śrāvastīṁ gataḥ | sa rājñā prasenajitā kauśalena hastimadhyasyopari viśvāsikaḥ sthāpitaḥ | sa kenacideva karaṇīyena śuśumāragirimanuprāptaḥ | tena śrutaṁ yathā svāgatena bhikṣuṇā bodhasya gṛhapateḥ putreṇāśvatīrthiko nāgo vinīta iti | śrutvā ca punaryenāyuṣmān svāgatastenopasaṁkrāntaḥ | upasaṁkramyāyuṣmataḥ svāgatasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ | sa brāhmaṇa āyuṣmantaṁ svāgatamidamavocat-adhivāsayatu me āryasvāgata śvo'ntargṛhe bhakteneti | āyuṣmān svāgataḥ kathayati-brāhmaṇa, māmāgamya śuśumāragirīyakairbrāhmaṇagṛhapatibhirbuddhapramukho bhikṣusaṁgho bhaktena saptāhenopanimantritaḥ| nāhamadhivāsayāmi | brāhmaṇaḥ kathayati-ārya, yadi sāṁprataṁ nādhivāsayasi, yadā śrāvastīgato bhavasi, tadā mama gṛhe tatprathamataḥ piṇḍapātaḥ paribhoktavya iti | kathayati- evamastu iti | brāhmaṇaḥ pādābhivandanaṁ kṛtvā prakrāntaḥ | atha bhagavān yathābhiramyaṁ śuśumāragirau vihṛtya yena śrāvastī tena cārikāṁ prakrāntaḥ | anupūrveṇa cārikāṁ caran śrāvastīmanuprāptaḥ | śrāvastyāṁ viharati jetavane'nāthapiṇḍadasyārāme | aśrauṣīdanāthapiṇḍado gṛhapatirbhagavān bhargeṣu janapadacārikāṁ caran śrāvastīmanuprāptaḥ, ihaiva viharatyasmākamevārāma iti | śrutvā ca punaḥ śrāvastyā niṣkramya yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ | ekāntaniṣaṇṇamanāthapiṇḍadaṁ gṛhapatiṁ bhagavān dharmyayā kathayā saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati | anekaparyāyeṇa dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya tūṣṇīm | anāthapiṇḍado gṛhapatirutthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā yena bhagavāṁstenāñjaliṁ praṇamya bhagavantamidamavocat-adhivāsayatu me bhagavān śvo'ntargṛhe bhaktena sārdhaṁ bhikṣusaṁdheneti | adhivāsayati bhagavānanāthapiṇḍadasya gṛhapatestūṣṇībhāvena | athānāthapiṇḍado gṛhapatirbhagavatastūṣṇībhāvenādhivāsanāṁ viditvā bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato'ntikāt prakrāntaḥ | aśrauṣīt sa brāhmaṇo bhagavān bhargeṣu janapadacārikāṁ carannihānuprāpta ihaiva viharati jetavane'nāthapiṇḍadasyārāma iti | śrutvā ca punaryenāyuṣmān svāgatastenopasaṁkrāntaḥ | upasaṁkramyāyuṣmantaṁ svāgatamidamavocat-adhivāsayatu me āryaḥ śvo'ntargṛhe bhakteneti | adhivāsayatyāyuṣmān svāgatastasya brāhmaṇasya tūṣṇībhāvena | atha sa brāhmaṇa āyuṣmantaḥ svāgatasya tūṣṇībhāvenādhivāsanāṁ viditvā utthāyāsanāt prakrāntaḥ | athānāthapiṇḍado gṛhapatistāmeva rātriṁ śuci praṇītaṁ khādanīyabhojanīyaṁ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati-samayo bhadanta, sajjaṁ bhaktaṁ yasyedānīṁ bhagavān kālaṁ manyata iti | atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṁghapuraskṛto yenānāthapiṇḍadasya niveśanaṁ tenopasaṁkrāntaḥ | tenāpi brāhmaṇenāyuṣmataḥ svāgatasya praṇīta āhāraḥ sajjīkṛtaḥ | āyuṣmānapi svāgataḥ pūrvāhṇe nivāsya pātracīvaramādāya yena tasya brāhmaṇasya niveśanaṁ tenopasaṁkrāntaḥ | upasaṁkramya prajñapta evāsane niṣaṇṇaḥ | ekāntaniṣaṇṇa āyuṣmān svāgatastena brāhmaṇena praṇītenāhāreṇa saṁtarpitaḥ | sa brāhmaṇaḥ saṁlakṣayati-āryeṇa svāgatena praṇīta āhāraḥ paribhuktaḥ, no jarayiṣyati, pānakamasmai prayacchāmi | iti viditvā āyuṣmantaṁ svāgatamidamavocat-ārya, praṇītaste āhāraḥ paribhuktaḥ | pānakaṁ piba | pānaṁ jarayiṣyatīti | sa kathayati-śobhanam | evaṁ karomīti | tena pānakaṁ sajjīkṛtya hastimadādaṅguliḥ prakṣiptā | asamanvāhṛtyārhatāṁ jñānadarśanaṁ na pravartate | āyuṣmatā svāgatena tatpānakaṁ pītam | tato dakṣiṇādeśanāṁ kṛtvā prakrāntaḥ śrāvastīvīthīṁ kiliñjacchannām | sa tāmatikrānta ātapena spṛṣṭo madyakṣiptaḥ pṛthivyāṁ nipatitaḥ | asaṁmoṣadharmāṇo buddhā bhagavantaḥ | bhagavatā suparṇikā kuṭirnirmitā-maitaṁ kaścid dṛṣṭvā śāsane'prasādaṁ pravedayiṣyatīti | anāthapiṇḍadaḥ sukhopaniṣaṇṇaṁ buddhapramukhaṁ bhikṣusaṁghaṁ viditvā śucinā praṇītena khādanīyabhojanīyena svahastena saṁtarpayati saṁpravārayati | anekaparyāyena svahastaṁ saṁtarpya saṁpravārya bhagavantaṁ bhuktavantaṁ viditvā dhautahastamapanītapātraṁ nīcataramāsanaṁ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya | atha bhagavānanāthapiṇḍadaṁ gṛhapatiṁ dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣyotthāyāsanāt prakrāntaḥ | anupūrveṇa tatpradeśanuprāptaḥ | atha bhagavāṁstān ṛddhyabhisaṁskārān pratiprasrabhya bhikṣūnāmantrayate sma -ayaṁ sa bhikṣavaḥ svāgato bhikṣuryenāśvatīrthiko nāgastāvaccaṇḍo vinītaḥ | kimidānīmeṣa śakto durbhuktasyāpi viṣamapanetum ? no bhadanta iti | bhikṣavaḥ, ime cānye cādīnavā madyapāne | tasmānna bhikṣuṇā madyaṁ pātavyaṁ dātavyaṁ vā | atha bhagavānāyuṣmantaṁ svāgataṁ madyavaśāt suptamutthāpyedamavocat-svāgata, kimidam? asamanvāhāro bhagavan, asamanvāhāraḥ sugata | tato bhagavānāyuṣmantaṁ svāgatamādāya vihāraṁ gatvā purastādbhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ | niṣadya bhikṣūnāmantrayate sma-māṁ bho bhikṣavaḥ śāstāramuddiśya bhavadbhirmadyamapeyamadeyamantataḥ kuśāgreṇāpi ||

bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ papracchuḥ-kiṁ bhadanta āyuṣmatā svāgatena karma kṛtaṁ yenāḍhye kule mahādhane mahābhoge jātaḥ ? kiṁ karma kṛtaṁ yena kroḍamallako jātaḥ, durāgata iti ca saṁjñā saṁvṛttā ? kiṁ karma kṛtaṁ yena bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam, tejodhātuṁ samāpadyamānānāṁ cāgratāyāṁ nirdiṣṭaḥ ? bhagavānāha-svāgatenaiva bhikṣavo bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni | svāgatena karmāṇi kṛtānyupacitāni | ko'nyaḥ pratyanubhaviṣyati ? na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tu upātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca |

na praṇaśyanti karmāṇi kalpakoṭiśatairapi |

sāmagrīṁ prāpya kālaṁ ca phalanti khalu dehinām ||10||

bhūtapūrvaṁ bhikṣavo'nyatamasmin karvaṭake gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanapratispardhī | so'pareṇa samayena suhṛtsaṁbandhibāndhavaparivṛto'ntarjanaparivṛtaścodyānabhūmiṁ nirgataḥ | asati buddhānāmutpāde pratyekabuddhā loka utpadyante hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya | yāvadanyatamaḥ pratyekabuddho janapadacārikāṁ caraṁstaṁ karvaṭakamanuprāptaḥ | so'dhvapariśramāddhātuvaiṣamyāśca glānaḥ piṇḍārthī tadudyānaṁ praviṣṭaḥ | sa gṛhapatistaṁ dṛṣṭvā paryavasthitaḥ | tena pauruṣeyāṇāmājñā dattā-bhavantaḥ, niṣkāsayatainaṁ pravrajitamiti | teṣāṁ na kaścidutsahate niṣkāsayitum | tena gṛhapatinā bhūyasā paryavasthitena sa mahātmā svayameva grīvāyāṁ gṛhītvā niṣkāsitaḥ, uktaśca -kroḍamallakānāṁ madhye prativaseti | sa durbalaprāṇo bhūmau nipatitaḥ | sa saṁlakṣayati- hato'yaṁ tapasvī gṛhapatirupahataśca | abhyuddhāro'sya kartavyaḥ | iti viditvā uparivihāyasamabhyudgamya jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kartumārabdhaḥ | āśu pṛthagjanasya riddhirāvarjanakarī| sa mūlanikṛtta iva drumaḥ pādayornipatya kathayati-avatarāvatara mahādakṣiṇīya, mama duścaritapaṅkanimagnasya hastoddhāramanuprayaccheti | sa tasyānugrahārthamavatīrṇaḥ | tena tasya pūjāsatkāraṁ kṛtvā praṇidhānaṁ kṛtam-yanmayā evaṁvidhe sadbhūtadakṣiṇīye'pakāraḥ kṛtaḥ, mā asya karmaṇo bhāgī syām | yattūpakāraḥ kṛtaḥ, anenāhaṁ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyam, evaṁvidhānāṁ ca dharmāṇāṁ lābhī syām, prativiśiṣṭataraṁ cātaḥ śāstāramārāgayeyaṁ mā virāgayeyamiti ||

bhagavānāha-kiṁ manyadhve bhikṣavo yo'sau gṛhapatireva, asau svāgato bhikṣustena kālena tena samayena | yadanena pratyekabuddhe kārāḥ kṛtāḥ, tenāḍhye mahādhane mahābhoge kule jātaḥ | yadapakāraḥ kṛtaḥ, tena pañcajanmaśatāni kroḍamallako jātaḥ | yāvadetarhyapi caramabhaviko'pi tatkroḍamallaka eva jātaḥ | yatpraṇidhānaṁ kṛtam, tena mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam | ahamanena pratyekabuddhakoṭiśatasahasrebhyaḥ prativiśiṣṭataraḥ śāstā ārāgito na virāgitaḥ | bhūyo'pi kāśyape bhagavati samyaksaṁbuddhe pravrajito babhūva | yasya bhikṣorantike pravrajitaḥ, sa bhagavatā kāśyapena samyaksaṁbuddhenābhīkṣṇaṁ tejodhātuṁ samāpadyamānānāmagro nirdiṣṭaḥ | tatrānena yāvadāyurbrahmacaryaṁ caritam, na ca kaścidguṇagaṇo'dhigataḥ| sa maraṇasamaye praṇidhānaṁ kartumārabdhaḥ-yanmayā bhagavati kāśyape samyaksaṁbuddhe'nuttare dakṣiṇīye yādavāyurbrahmacaryaṁ caritam, na ca kaścidguṇagaṇo'dhigataḥ, anenāhaṁ kuśalamūlena yo'sau bhagavatā kāśyapena samyaksaṁbuddhenottaro māṇavo vyākṛtaḥ- bhaviṣyasi tvaṁ māṇava varṣaśatāyuṣi prajāyāṁ śākyamunirnāma tathāgato'rhan samyaksaṁbuddha iti, tasyāhaṁ śāsane pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkuryām | yathā mama upādhyāyo bhagavatā kāśyapena samyaksaṁbuddhenābhīkṣṇaṁ tejodhātuṁ samāpadyamānānāmagro nirdiṣṭaḥ, evaṁ māmapi sa bhagavān śākyamuniḥ śākyādhirājo'bhīkṣṇaṁ tejodhātuṁ samāpadyamānānāmagraṁ nirdiśediti | tatpraṇidhānavaśādetarhi tathāgatenābhīkṣṇaṁ tejodhātuṁ samāpadyamānānāmagro nirdiṣṭaḥ | iti hi bhikṣava ekāntakṛṣṇānāṁ karmaṇāmekāntakṛṣṇo vipākaḥ, ekāntaśuklānāmekāntaśuklaḥ, vyatimiśrāṇāṁ vyatimiśraḥ | tasmāttarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṣveva karmasvābhogaṁḥ karaṇīyaḥ | ityevaṁ bho bhikṣavaḥ śikṣitavyam ||

ityavocadbhagavān | āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan ||

iti śrīdivyāvadāne svāgatāvadānaṁ nāma trayodaśamam ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5407

Links:
[1] http://dsbc.uwest.edu/node/5445