Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > tṛtīyo'ṅkaḥ

tṛtīyo'ṅkaḥ

Parallel Devanagari Version: 
तृतीयोऽङ्कः [1]

tṛtīyo'ṅkaḥ

ṇiccaṁ jo pibai suraṁ jaṇassa piasagamaṁ ca jo kuṇai|
maha de do abi devā baladeo kāmadeo a||1||

vacchatthalamhi daiā diṇṇuppalavāsiā muhe mairā|
sīsammi a seharao ṇiccaṁ via saṁṭhiā jassa||2||

hariharapidāmahāṇaṁ pi gavvido jo ṇa jāṇai ṇamiduṁ|
so seharao calaṇesu tujja ṇomālie padai||3||

dṛṣṭā dṛṣṭimadho dadāti kurute nā''lāpamābhāṣitā
śayyāyāṁ parivṛtya tiṣṭhati balādāliṅgitā vepate|
niryantīṣu sakhīṣu vāsabhavanānnirgantumevehate
jātā vāmatayaiva me'dya sutarāṁ prityai navoḍhā priyā||4||

huṅkāraṁ dadatā mayā prativaco yanmaunamāsevitaṁ
yad dāvānaladīptibhistanuriyaṁ candrātapaistāpitā|
dhyātaṁ yat subahūnyanamanasā naktandināni priye !
tasyaitat tapasaḥ phalaṁ mukhamidaṁ paśyāmi yatte'dhunā||5||

khedāya stanabhāra eva kimu te madhyasya hāro'paraḥ ?
śrāmyatyūruyugaṁ nitambabharataḥ kāñcyā'nayā kiṁ punaḥ ?
śaktiḥ pādayugatya norupugalaṁ voḍhu kuto nūpurau ?
svāṅgaireva vimūṣitā'si vahasi kleśāya kiṁ maṇḍanam ?||6||

niṣyandaścandanānāṁ śiśirayati latāmaṇḍape kuṭṭimāntā-
nārād dhārāgṛhāṇāṁ dhvanimanu tatute tāṇḍavaṁ nolakaṇṭhaḥ|
yantronmuktaśca vegād calati viṭapināṁ pūrayannālavālā-
nāpātotpīḍahelāhṛta kusumarajaḥpiñjaro'yaṁ jalaughaḥ||7||

api ca-
amī gītārambhaimukharitalatāmaṇḍapabhuvaḥ
parāgaiḥ puṣpāṇāṁ prakaṭapaṭavāsavyatikarāḥ|
pibantaḥ paryyāptaṁ saha sahacarībhirmaghurasaṁ
samantādāpānotsavamanabhavantīva madhupāḥ||8||

digdhāṅgā haricandanena dadhataḥ santānakānāṁ srajo
māṇikyā''bharaṇaprabhāvyatikaraiścitrīkṛtā'cchāṁśukāḥ|
sārddha siddhajanairmadhūni dayitāpītā'vaśiṣṭānyamī
miśrībhūya pibanti candanatarucchāyāsu vidyādharāḥ||9||

etanmukhaṁ priyāyāḥ śaśinaṁ jitvā kapolayāḥ kāntyā|
tāpānurktamadhunā kamalaṁ dhruvamīhate jetum||10||

etatte bhrulatollāsi pāṭalā'dharapallavam|
mukhaṁ nandanamudyānamato'nyatkevalaṁ vanam||11||

smitapuṣpodgamo'yaṁ te dṛśyate'dharapallave|
phalaṁ tvanyatra mugdhākṣi ! cakṣuṣormama paśyataḥ||12||

dinakarakarāmṛṣṭaṁ bibhrat dyutiṁ paripāṭalāṁ
daśanakiraṇauḥ saṁsarpadbhiḥ sphuṭīkṛtakesaram|
ayi makhamidaṁ mugdhe ! satyaṁ samaṁ kamalena te
madhu madhukaraḥ kintvetasmin pibbanna vibhāvyate ?||13||

anihatya taṁ sapatnaṁ kathamiva jīmūtavāhanasyāham|
kathayiṣyāmi hṛtaṁ tava rājyaṁ rīpuṇeti nirlajjaḥ ?||14||

saṁsarpadbhiḥ samantāt kṛtasakalaviyanmārgayānairvimānaiḥ
kurvāṇāḥ prāvṛṣīva sthagitaravirucaḥ śyāmatāṁ vāsarasya|
ete yātāśca sadyastava vacanamitaḥ prāpya yuddhāya siddhāḥ
siddhañcodvṛttaśatrukṣayabhayavinamudrājakaṁ te svarājyam||15||

ekākināpi hi mayā rabhasāvakṛṣṭa-
nistriṁśadīdhitisaṭābharabhāsureṇa|
ārānnipatya hariṇeva mataṅgajendra-
mājau mataṅgahatakaṁ viddhi||16||

svaśarīramapi parārthe yaḥ khalu dadyādayācitaḥ kṛpayā|
rājyasya kṛte sa kathaṁ prāṇivadhakrauryamanumanute||17||

nidrāmudrāvabandhānmadhukaramaniśaṁ padmakāśādapāsya-
nnāśāpūraikakarmapravaṇanijakaraprīṇitāśeṣaviśvaḥ|
dṛṣṭaḥ siddhaiḥ prasaktastutimukharamukhairastamapyeṣa gacchan
ekaḥ ślāghyo vivasvān parahitakaraṇāyaiva yasya prayāsaḥḥ||18||

iti tṛtīyoṅka|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6015

Links:
[1] http://dsbc.uwest.edu/node/6020