The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
29. brahma-jātakam
mithyādṛṣṭiparamāṇyavadyānīti viśesānukampyāḥ satāṁ dṛṣṭivyasanagatāḥ| tadyathānuśrūyate-
bodhisattvaḥ kilāyaṁ bhagavān dhyānābhyāsopacitasya kuśalasya karmaṇo vipākaprabhāvād brahmaloke janma pratilebhe| tasya tanmahadapi dhyānaviśeṣādhigataṁ brāhmaṁ sukhaṁ pūrvajanmasu kāruṇyaparicayānnaiva parahitakaraṇavyāpāranirutsukaṁ manaścakāra|
viṣayasukhenāpi parāṁ pramādavaktavyatāṁ vrajati lokaḥ|
dhyānasukhairapi tu satāṁ na tiraskriyate parahitecchā||1||
atha kadācitsa mahātmā karuṇāśrayabhūtaṁ vividhadūḥkhavyasanaśatopasṛṣṭamutkliṣṭavyāpādavihiṁsākāmadhātuṁ kāmadhātuṁ vyalokayan dadarśa videharājamaṅgadinnaṁ nāma kumitrasaṁparkadoṣādasanmanaskāraparicayācca mithyādṛṣṭigahane paribhramantam| nāsti paralokaḥ, kutaḥ śubhaśubhānāṁ karmaṇāṁ vipāka ityevaṁ sa niścayamupetya praśāntadharmakriyautsukyaḥ pradānaśīlādisukṛtapratipattivimukhaḥ saṁrūḍhaparibhavabuddhirdhārmikeṣvaśraddhārūkṣamatirdharmaśāstreṣu parihāsacittaḥ parlokakathāsu śithilavinayopacāragauravabahumānaḥ śramaṇabrāhmaṇeṣu kāmasukhaparāyaṇo babhūva|
śubhāśubhaṁ karma sukhāsukhodayaṁ dhruvaṁ paratreti virūḍhaniścayaḥ|
apāsya pāpa yatate śubhāśrayo yatheṣṭamaśraddhatayā tu gamyate||2||
atha sa mahātmā devarṣistasya rājñastena dṛṣṭivyasanopanipātenāpāyikena lokānarthākarabhūtena samāvarjitānukampastasya rājño viṣayasukhākalitamateḥ śrīmati pravivikte vimānadeśe'vatiṣṭhamānasyābhijvalan brahmalokātpurastātsamavatatāra|
atha sa rājā tamagniskandhamiva jvalantaṁ vidyutsamūhamiva cāvabhāsamānaṁ dinakarakīraṇasaṁghātamiva ca parayā dīptyā virocamānamabhivīkṣya tattejasābhibhūtamatiḥ sasaṁbhramaḥ prāñjalirena pratyutthāya sabahumānamudīkṣamāṇa ityuvāca-
karoti te bhūriva saṁparigrahaṁ nabho'pi padmopamapāda pādayoḥ|
vibhāsi saurīmiva codvahan prabhāṁ vilocanānandanarūpa ko bhavān||3||
bodhisattva uvāca-
jitvā dṛptau śāstravamukhyāviva saṁkhye
rāgadveṣau cittasamādānabalena|
brāhmaṁ lokaṁ ye'bhigatā bhūmipa teṣāṁ
devarṣīṇāmanyatamaṁ māṁ tvamavehi||4||
ityukte sa rājā svāgatādipriyavacanapuraḥsaraṁ pādyārghyasatkāramasmai samupahṛtya savismayamenamabhivīkṣamāṇa uvāca-āścaryarūpaḥ khalu te maharṣe ṛddhiprabhāvaḥ|
prāsādabhittiṣvaviṣajyamānaścaṁkramyase vyomni yathaiva bhūmau|
śatahradonmeṣasamṛddhadīpte pracakṣva tatkena taveyamṛddhiḥ||5||
bodhisattva uvāca-
dhyānasya śīlasya ca nirmalasya varasya caivendriyasaṁvarasya|
sātmīkṛtasyānyabhaveṣu rājannevaṁprakārā phalasiddhireṣā||6||
rājovāca-kiṁ satyamevedamasti paraloka iti ? brahmovāca-āma| asti mahārāja paralokaḥ| rājovāca-kathaṁ punaridaṁ mārṣa śakyamasmābhirapi śraddhātuṁ syāt ? bodhisattva uvāca-sthūlametanmahārāja pratyakṣādipramāṇayuktigrāhyamāptajananidarśitakramaṁ parīkṣākramagamyaṁ ca| paśyatu bhavān|
candrārkanakṣatravibhūṣaṇā dyaustiryagvikalpāśca bahuprakārāḥ|
pratyakṣarūpaḥ paraloka eṣa mā te'tra saṁdehajaḍā matirbhūt||7||
jātismarāḥ santi ca tatra tatra dhyānābhiyogātsmṛtipāṭavācca|
ato'pi lokaḥ parato'numeyaḥ sākṣyaṁ ca nanvatra kṛtaṁ mayaiva||8||
yadbuddhipūrvaiva ca buddhisiddhirlokaḥ paro'stīti tato'pyavehi|
ādyā hi yā garbhagatasya buddhiḥ sānantaraṁ pūrvakajanmabuddheḥ||9||
jñeyāvabodhaṁ ca vadanti buddhiṁ janmādibuddherviṣayo'sti tasmāt|
na caihiko'sau nayanādyabhāvātsiddhau yadiyastu paraḥ sa lokaḥ||10||
pitryaṁ svabhāvaṁ vyatiricya dṛṣṭaḥ śīlādibhedaśca yataḥ prajānām|
nākasmikasyāsti ca yatprasiddhirjātyantarābhyāsamayaḥ sa tasmāt||11||
paṭutvahīne'pi matiprabhāve jaḍaprakāreṣvapi cendriyeṣu|
vinopadeśātpratipadyate yatprasūtamātraḥ stanapānayatnam||12||
āhārayogyāsu kṛtaśramatvaṁ taddarśayatyasya bhavāntareṣu|
abhyāsasiddhirhi paṭukaroti śikṣāgaṇaṁ karmasu teṣu teṣu||13||
tatra cetparalokasaṁpratyayāparicayātsyādiyamāśaṅkā bhavataḥ-
yatsaṁkucanti vikasanti ca apṅkajāti
kāmaṁ tadanyabhavaceṣṭisiddhireṣā|
no cettadiṣṭamatha kiṁ stanapānayatnaṁ
jātyantarīyakapariśramajaṁ karoṣi||14||
sā cāśaṅkā nānuvidheyā niyamāniyamadarśanātprayatnānupapattyupapattibhyāṁ ca|
dṛṣṭo hi kālaniyamaḥ kamalaprabodhe
saṁmīlane ca na punaḥ stanapānayatne|
yatnaśca nāsti kamale stanape tu dṛṣṭaḥ
sūryaprabhāva iti padmavikāsahetuḥ||15||
tadevaṁ mahārāja samyagupaparīkṣamāṇena śakyametacchraddhātum-asti paraloka iti| atha sa rājā mithyādṛṣṭiparigrahābhiniviṣṭabuddhitvādupacitapāpatvācca tāṁ paralokakathāṁ śrutvā asukhāyamāna uvāca-bho maharṣe,
lokaḥ paro yadi na bālavibhīṣikaiṣā
grāhyaṁ mayaitaditi vā yadi manyase tvam|
teneha naḥ pradiśa niṣkaśatāni pañca
tatte sahasramahamanyabhave pradāsye||16||
atha bodhisattvastadasya prāgalbhyaparicayanirviśaṅkaṁ mithyādṛṣṭiviṣodgārabhūtamasamudācāravacanaṁ yukteneva krameṇa pratyuvāca-
ihāpi tāvaddhanasaṁpadarthinaḥ prayuñjate naiva dhanaṁ durātmani|
na ghasmare nānipuṇe na cālase gataṁ hi yattatra tadantameti tat||17||
yameva paśyanti tu savyapatrapaṁ śamābhijātaṁ vyavahāranaipuṇam|
ṛṇaṁ prayacchanti raho'pi tadvidhe tadarpaṇaṁ hyabhyudayāvahaṁ dhanam||18||
kramaśca tāvadvidha eva gamyatāmṛṇaprayoge nṛpa pāralaukike|
tvayi tvasaddarśanaduṣṭaceṣṭite dhanaprayogasya gatirna vidyate||19||
kudṛṣṭidoṣaprabhavairhi dāruṇairnipātitaṁ tvāṁ narake svakarmabhiḥ|
vicetasaṁ niṣkasahasrakāraṇādrujāturaṁ kaḥ praticodayettataḥ||20||
na tatra candrārkakarairdigaṅganā vibhānti saṁkṣiptatamo'vaguṇṭhanāḥ|
na caiva tārāgaṇabhūṣaṇaṁ nabhaḥ saraḥ prabuddhaiḥ kumudairivekṣyate||21||
paratra yasminnivasanti nāstikā ghanaṁ tamastatra himaśca mārutaḥ|
karoti yo'stīnyapi dārayan rujaṁ tamātmavān kaḥ praviśeddhanepsayā||22||
dhanāndhakāre paṭudhūmadurdine bhramanti kecinnarakodare ciram|
svavadhracīrapravikarṣaṇāturāḥ parasparapraskhalanārtanādinaḥ||23||
viśīryamāṇaiścarṇairmuhurmahurjvalatkukūle narake tathāpare|
diśaḥ pradhāvanti tadunmumukṣayā na cāntamāyāntyaśubhasya nāyuṣaḥ||24||
ātakṣya takṣāṇa ivāpareṣāṁ gātrāni raudrā viniyamya yāmyāḥ|
nistakṣṇuvantyeva śitāgraśastrāḥ sārdreṣu dāruṣviva labdhaharṣāḥ||25||
samutkṛttasarvatvaco vedanārtā vimāṁsīkṛtāḥ kecidapyasthiśeṣāḥ|
na cāyānti nāśaṁdhṛtā duṣkṛtaiḥ svaistathā cāpare khaṇḍaśaśchidyamānāḥ||26||
jvalitapṛthukhalīnapūrṇavaktrāḥ sthiradahanāsu mahīṣvayomayīṣu|
jvalanakapilayoktratotravaśyāściramapare valato rathān vahanti||27||
saṁghātaparvatasamāgamapiṣṭadehāḥ|
kecittadākramaṇacūrṇitamūrtayo'pi|
duḥkhe mahatyavikale'pi ca no mriyante
yāvatparikṣayamupaiti na karma pāpam||28||
droṇiṣu kecijjvalanojjvalāsu lauhairmahadbhirmusalairjvaladbhiḥ|
samāni pañcāpi samāśatāni saṁcūrṇyamānā visṛjanti nāsūn||29||
tīkṣṇāyasajvalitakaṇṭakakarkaśeṣu tapteṣu vidrumanibheṣvapare drumeṣu|
pāṭyanta ūrdhvamadha eva ca kṛṣyamāṇāḥ krūrai ravairapuruṣaiḥ puruṣairyamasya||30||
jvaliteṣu taptatapanīyanibheṣvaṅgārarāśiṣu mahatsvapare|
upabhuñjate svacaritasya phalaṁ vispanditārasitamatrabalāḥ||31||
kecittīkṣṇaiḥ śaṅkaśatairātatajihvā
jvālāmālādīptatarāyāṁ vasudhāyām|
rāraṭyante tīvrarujāviṣṭaśarīrāḥ
pratyāyyante te ca tadānīṁ paralokam||32||
āveṣṭyante lohapaṭṭairjvaladbhirniṣkāthyante lohakumbhīṣvathānye|
kecittīkṣṇaiḥ śastravarṣaiḥ kṣatāṅgā nistvaṅmāṁsā vyālasaṁghaiḥ kriyante||33||
kecitklāntā vahnisaṁsparśatīkṣṇaṁ kṣāraṁ toyaṁ vaitaraṇyāṁ viśanti|
saṁśīryante yatra māṁsāni teṣāṁ no tu prāṇā duṣkṛtairdhāryamāṇā||35||
aśucikuṇapamabhyupeyivāṁso hradamiva dāhapariśramārtacittāḥ|
atulamanubhavanti tatra duḥkhaṁ krimiśatajarjaritāsthibhiḥ śarīraiḥ||36||
pāṭyante krakacairjvaladbhirapare kecinniśātaiḥ kṣuraiḥ
kecinmudgaravegapiṣṭaśirasaḥ kūjanti śokāturāḥ|
pacyante pṛthuśūlabhinnavapuṣaḥ kecidvidhūme'nale
pāyyante jvalitāgnivarṇamapare lauhaṁ rasanto rasam||37||
apare śvabhirbhṛśabalaiḥ śabalairabhipatya tīkṣṇadaśanairdaśanaiḥ|
pariluptamāṁsatanavastanavaḥ prapatanti dīnavirutā virutāḥ||38||
evaṁprakāramasukhaṁ nirayeṣu ghoraṁ
prāpto bhaviṣyati (bhavān) svakṛtapraṇunnaḥ|
śokāturaṁ śramaviṣādaparītacittaṁ
yācedṛṇaṁ ka iva nāma tadā bhavantam||39||
lauhīṣu durjanakalevarasaṁkulāsu
kumbhīṣvabhijvalitavahnidurāsadāsu|
prakvāthavegavaśagaṁ vivaśaṁ bhramantaṁ
yācedṛṇaṁ ka iva nāma tadā bhavantam||40||
yaccāyasajvalitakilanibaddhadehaṁ
nirdhūmavahnikapile vasudhātale vā|
nirdahyamānavapuṣaṁ karuṇaṁ rudantaṁ
yācedṛṇaṁ ka iva nāma tadā bhavantam||41||
prāptaṁ parābhavaṁ taṁ duḥkhāni mahānti kastadānubhavantam|
yācedṛṇaṁ bhavantaṁ prativacanamapi pradātumaprabhavantam||42||
viśasyamānaṁ himamārutena vā nikūjitavye'pi vipannavikramam|
vidāryamāṇa bhṛśamārtinādinaṁ paratra kastvārhati yācituṁ dhanam||43||
vihiṁsyamāna puruṣairyamasya vā viceṣṭamānaṁ jvalite'thavānale|
śvavāyasairvyāhṛtamāṁsaśoṇitaṁ paratra kastvā dhanayācñayā tudet||44||
vadhavikartanatāḍanapāṭanairdahanatakṣaṇapeṣāṇabhedanaiḥ|
viśasanairvividhaiśca sadāturaḥ kathamṛṇaṁ pratidāsyasi me tadā||45||
atha sa rājā, tāṁ nirayakathāmatibhīṣaṇāṁ samupaśrutya jātasaṁvegastyaktamithyādṛṣṭyanurāgo labdhasaṁpratyayaḥ paraloke, tamṛṣivaraṁ praṇamyovāca-
niśamya tāvannareṣu yātanāṁ bhayādidaṁ vidravatīva me manaḥ|
kathaṁ bhaviṣyāmi na tāṁ sameyivān vitakravahnirdahatīva māṁ punaḥ||46||
mayā hyasaddarśananaṣṭacetasā kuvarmanā yātamadīrghadarśinā|
tadatra me sādhugatirgatirbhavān parāyaṇaṁ tvaṁ śaraṇaṁ ca me mune||47||
yathaiva me dṛṣṭitamastvayoddhṛtaṁ divākareṇeva samudyatā tamaḥ|
tathaiva mārgaṁ tvamṛṣe pracakṣva me bhajeya yenāhamito na durgatim||48||
athainaṁ bodhisattvaḥ saṁvignamānasamṛjūbhūtadṛṣṭiṁ dharmapratipattipātrabhūtamavekṣya piteva putramācārya iva ca śiṣyamanukampamāna iti samanuśaśāsa-
suśiṣyavṛttyā śramaṇadvijeṣu pūrve guṇaprema yathā vicakruḥ|
nṛpāḥ svavṛttyā ca dayāṁ prajāsu kīrtikṣamaḥ sa tridivasya panthāḥ||49||
adharmamasmād bhṛśadurjayaṁ jayan kadaryabhāvaṁ ca durutaraṁ taran|
upaihi ratnātiśayojjvalaṁ jvalan divaspateḥ kāñcanagopuraṁ puram||50||
manasyasaddarśanasaṁstute'stu te rucisthiraṁ sajjanasaṁmataṁ matam|
jahīhi taṁ bāliśarañjanaijanaiḥ pravedito'dharmaviniścayaśca yaḥ||51||
tvayā hi saddarśanasādhunādhunā narendra vṛttena yiyāsatā satā|
yadaiva citte guṇarūkṣatā kṣatā tadaiva te mārgakṛtāspadaṁ padam||52||
kuruṣva tasmād guṇasādhanaṁ dhanaṁ śivāṁ ca loke svahitodayāṁ dayām|
sthiraṁ ca śīlendriyasaṁvaraṁ varaṁ paratra hi syādaśivaṁ na tena te||53||
svapuṇyalakṣmyā nṛpa dīptayāptayā sukṛtsu śuklatvamanojñayājñayā|
carātmano'rthapratisaṁhitaṁ hitaṁ jagadvyathāṁ kīrtimanoharaṁ haran||54||
tvamatra sanmānasasārathī rathī sva eva deho guṇasūratho rathaḥ|
arūkṣatākṣo damadānacakravān samanvitaḥ puṇyamanīṣayeṣayā||55||
yatendriyāśvaḥ smṛtiraśmisaṁpadā matipratodaḥ śrutivistarāyudhaḥ|
hrayupaskaraḥ saṁnaticārukūbaraḥ kṣamāyugo dākṣagatirdhṛtisthiraḥ||56||
asadvacaḥsaṁyamanādakūjano manojñavāṅ mandagabhīranisvanaḥ|
amuktasaṁdhirniyamāvikhaṇḍanādasatkriyājihmavivarjanārjavaḥ||57||
anena yānena yaśaḥpatākinā dayānuyātreṇa śamoccaketunā|
caran parātmārthamamohabhāsvatā na jātu rājannirayaṁ gamiṣyasi||58||
iti sa mahātmā tasya rājñastadasaddarśanāndhakāraṁ bhāsvarairvacanakiraṇairvyavadhūya prakāśya cāsmai sugatimārgaṁ tatraivāntardadhe| atha sa rājā samupalabdhaparalokavṛttāntatattvaḥ pratilabdhasamyagdarśanacetāḥ sāmātyapaurajānapado dānadamasaṁyamaparāyaṇo babhūva|
tadevaṁ mithyādṛṣṭiparamāṇyavadyānīti viśeṣeṇānukampyāḥ satāṁ dṛṣṭivyasanagatāḥ| evaṁ saddharmaśravaṇaṁ paripūrṇāṁ śraddhāṁ paripūrayatītyevamapyupaneyam| evaṁ parato dharmaśravaṇaṁ samyagdṛṣṭyutpādapratyayo bhavatītyevamapyupaneyam| evamāsādanāmapi santastaddhitopadeśena pratinudanti kṣamāparicayānna pāruṣyeṇeti satpraśaṁsāyāṁ kṣāmāvarṇe'pi vācyam| saṁvegādevamāśu śreyobhimukhatā bhavatīti saṁvegakathāyāmapi vācyamiti|
|| iti brahma-jātakamekonatriṁśattamam||
Links:
[1] http://dsbc.uwest.edu/node/5287