The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
36 pramuditanayanajagadvirocanā|
atha khalu sudhanaḥ śreṣṭhidārakaḥ kalyāṇamitrānuśāsanyāveśāviṣṭaḥ kalyāṇamitravacanapratipattisaṁbhūtacittaḥ kalyāṇamitravaidyeṣvāturasaṁjñāsamudācāracittaḥ kalyāṇamitradarśanamanasikārāvikṣiptacittaḥ kalyāṇamitradarśanasarvāvaraṇaparvatavikiraṇāvakāśapratilabdhacittaḥ kalyāṇamitradarśanena sarvasattvadhātuparitrāṇamahākaruṇānayasāgarāvataraṇapratilabdhacittaḥ kalyāṇamitradarśanena dharmadhātunayasāgarajñānāvabhāsapratilabdhacitto yena pramuditanayanajagadvirocanā nāma rātridevatā tenopasaṁkrāntaḥ||
atha khalu pramuditanayanajagadvirocanā rātridevatā sudhanasya śreṣṭhidārakasya bhūyasyā mātrayā kalyāṇamitropasaṁkramaṇakuśalamūlasaṁbhārasaṁbhavaparipākamupādāya mahāsaṁbhārasaṁbhavakalyāṇamitropasaṁkramaṇamadhyatiṣṭhat| mahāvikramaṁ kalyāṇamitropasaṁkramaṇamadhyatiṣṭhat| duravataraṇavīryakarmakalyāṇamitropasaṁkramaṇamadhyatiṣṭhat| suciravilagnaṁ kalyāṇamitropasaṁkramaṇamadhyatiṣṭhat| anantamadhyadikpraveśaṁ kalyāṇamitropasaṁkramaṇamadhyatiṣṭhat| dīrghādhvasaṁvasanasaṁbhavaṁ kalyāṇamitropasaṁkramaṇamadhyatiṣṭhat| anantakāryasaṁpūrṇavijñaptisaṁbhavaṁ kalyāṇamitropasaṁkramaṇamadhyatiṣṭhat| anantamadhyamārgavyūhasaṁbhārakramaṇaṁ kalyāṇamitropasaṁkramaṇamadhyatiṣṭhat| samantamukhavikramasaṁbhavaṁ kalyāṇamitropasaṁkramaṇamadhyatiṣṭhat| anuccalanāgamanavikramaṁ kalyāṇamitropasaṁkramaṇamadhyatiṣṭhat||
atha khalu sudhanaḥ śreṣṭhidārakaḥ sarvajñatāsaṁbhāravīryaparākrameṇa kalyāṇamitropasaṁkramaṇena, mahāpraṇidhānasāgarābhinirhāravikrameṇa kalyāṇamitropasaṁkramaṇena, ekasattvārthamaparāntakalpāparyantaduḥkhānubhavavyavasitena kalyāṇamitropasaṁkramaṇena, ekaparamāṇurajasi sarvadharmadhātvanucaraṇavilambavikrameṇa mahāvīryakavacavarmaṇā kalyāṇamitropasaṁkramaṇena, sarvadiksamudraprasarānujavanena kalyāṇamitropasaṁkramaṇena, ekavālapathe aparāntakalpabodhisattvacaryāsaṁvasanena kalyāṇamitropasaṁkramaṇena, bodhisattvacaryāprāptasya praticittakṣaṇaṁ sakalasarvajñatājñānapratiṣṭhānena kalyāṇamitropasaṁkramaṇena, tryadhvaprāptasarvatathāgatavikurvitavyūhamārgākramaṇavyavasitena kalyāṇamitropasaṁkramaṇena, sarvadharmadhātunayasrotaḥprasṛtamārgākrameṇa kalyāṇamitropasaṁkramaṇena, sarvadharmadhātunayārambaṇānuccalitena sakaladharmadhātuspharaṇena kalyāṇamitropasaṁkramaṇena yena pramuditanayanajagadvirocanā rātridevatā tenopasaṁkrāntaḥ||
so'paśyat pramuditanayanajagadvirocanāṁ rātridevatāṁ bhagavataḥ parṣanmaṇḍale puṣpagarbhasiṁhāsananiṣaṇṇāṁ samantabhadraprītivipulavimalavegadhvajaṁ bodhisattvasamādhiṁ samāpannām| tasyāścāpaśyat sarvaromavivarebhyaḥ sarvasattvābhirocanāṁ sarvasattvābhirucitāṁ sarvasattvadarśanānukūlāṁ sarvasattvapriyadarśanavividhadānādipāramitācaryābhidyotanameghānniścaramāṇan yaduta sarvasattvayathāśayavijñaptisamarutadānacaryāsaṁdarśanameghān sarvasattvānugrahāvigrahāya sarvavastvanavekṣaṇatāyai sarvasattvasamaprayogāparityāgitāyai sarvasattvasamacittatāyai sarvasattvāvimānanāparityāgatāyai ādhyātmikabāhyasarvavastuparityāgitāyai mahāduṣkaraparityāgasaṁdarśanatāyai sarvaloke yathāśayasattvadānacaryāsaṁdarśanatāyai tryadhvaprāptabodhisattvācintyaduṣkaracaryāparityāganirmāṇameghānniścaritvā daśasu dikṣu sarvalokadhātuprasaraparyāpannānāṁ sarvasattvānāṁ vijñaptimāgacchato'paśyat yadutācintyabodhisattvavṛṣabhitāvikurvitapratilābhena||
sarvaromavivarebhyaḥ sarvasattvasamāpannānaupapattinirmāṇakāyameghānniścaritvā sarvalokadhātuparyāpannān sarvasattvān spharitvā abhimukhaṁ sarvavratasamādānākampyatāṁ saṁdarśayamānān sattvadhātusamaṁ nānātapovratamaṇḍalamudyotayamānān sarvasarvalokaniśrayatāṁ sarvaviṣayānavekṣatāṁsarvasaṁsārasaṁvāsavimukhatāṁ divyamānuṣasaṁpattivipattisukhasamavasaraṇatāṁ saṁdarśayamānān aśubhamaṇḍalamudyotayamānān, śubhasaṁjñāviparyāsaṁ loke vinivartayamānān, anityacalavyayapariṇāmadharmatāṁ paridīpayamānān, duḥkhānātmasarvasaṁskāradharmatāṁ saṁdarśayamānān, tathāgataviṣayasaṁvāsāvipravāsatāṁ rocayamānān, atyantatathāgataśīlapariśuddhaye sattvān samādāpayamānān, sarvasattvayathāśayarutaśīlacaryāṁ saṁdarśayamānān, sarvasattvasaṁtoṣaṇaśīlasugandhikatāṁ saṁdarśayamānān, sarvasattvān paripācayamānānapaśyat||
sarvaromavivarebhyaśca sarvasattvadhātusamāpannān nānāvarṇātmabhāvanirmāṇameghānniścaritvā sarvasattvānāṁ sarvāṅgapratyaṅgacchedādhivāsanatāṁ saṁdarśayamānān, sarvasattvakāyotpīḍanopakramaṇādhivāsanatāṁ saṁdarśayamānān, sarvasattvāsatyavacanākrośaparibhāṣaṇakutsanapaṁsanatāḍanatarjanādhivāsanatāṁ saṁdarśayamānān, sarvasattvākṣobhyatāṁ saṁdarśayamānān sarvasattvasatkārānunnāmāvanāmatāṁ saṁdarśayamānān, sarvasattvanirabhimānatāṁ saṁdarśayamānān, sarvadharmasvabhāvakṣāntyakṣayatākṣayajñānatāṁ saṁdarśayamānān, sarvasattvasarvakleśaprahāṇāya kṣānticaryāṁ saṁdarśayamānān sarvasattvānāṁ, visaṁsthitadurvarṇāśrayaśarīratāṁ vyāvartayamānān sarvasattvānāmanuttarāṁ tathāgatavarṇaviśuddhiṁ saṁvarṇayamānān sattvān paripācayamānānapaśyat||
sarvaromavivarebhyaśca sarvasattvasamānnānāvarṇasaṁsthānārohapariṇāhān nānopapattikasattvakāyanirmāṇameghānniścārya yathāśayān sattvān spharitvā sarvajñatāmahāsaṁbhāravīryaparākramatāṁ saṁdarśayamānān, sarvamārakalivikiraṇavīryatāṁ bodhyārambhākṣobhyāvivartyavīryatāṁ sarvasattvasaṁsārasāgarottāraṇavīryatāṁ sarvākṣaṇāpāyadurgativinipātapathavinivartanavīryatāmajñānaparvatavikiraṇavīryatāṁ sarvatathāgatapūjopasthānāparikhedavīryatāṁ sarvabuddhadharmacakrasaṁpratīcchanasaṁdhāraṇavīryatāṁ sarvāvaraṇaparvatanirbhedanavikiraṇavīryatāṁ sarvasattvaparipākavinayāparikhedavīryatāṁ sarvabuddhakṣetrapariśodhanavīryatāmanuttarāṁ tathāgatavīryaviśuddhiṁ saṁdarśayamānān sattvān paripācayamānānapaśyat||
sarvaromavivarebhyaśca nānāvarṇasaṁsthānān vividhātmabhāvanirmāṇameghānniścaritvā nānopāyaiḥ sattvānāṁ prītiṁ saṁjanayamānān, daurmanasyaṁ vinivartayamānān, sarvakāmaratiṁ vijugupsamānān, hrīdharmatāṁ loke prabhāvayamānān, guptendriyatāyāṁ sattvān pratiṣṭhāpayamānān, anuttarabrahmacaryaṁ saṁvarṇayamānān, sabhayaṁ kāmalokamāraviṣayaṁ saṁdarśayamānān, vigatakāmaratīnāmapi sarvalokakāmarativiṣayaṁ saṁdarśayamānān, dharmārāmaratyāṁ sattvān pratiṣṭhāpayamānān, anupūrvadhyānasamādhisamāpattisukhānyabhinirharamāṇān, sarvasattvasarvakleśanidhyapticittatāṁ saṁvarṇayamānān, sarvabodhisattvasamādhisamudravikurvaṇatāṁ saṁdarśayamānān, bodhisattvābhijñāvikurvitavṛṣabhitāṁ saṁdarśayamānān, sattvānāṁ prītiṁ saṁjanayamānān, prāmodyamutpādayamānān, daurmanasyaṁ vyāvartayamānān, cittakalyatāmāvahayamānān, cittakarmaṇyatāṁ kurvāṇān, āśayaṁ viśodhayamānān, indriyāṇyuttāpayamānān, kāyasukhaṁ saṁjanayamānān, dharmaprītivegaṁ vivardhayamānān sattvān paripācayamānānapaśyat||
sarvaromavivarebhyaśca sarvopapattisadṛśaśarīrānnānākāyameghānniścaritvā sarvakṣetragatasarvasattvābhimukhābhirucitadarśanatāyai sarvakalyāṇamitropasaṁkramaṇāparikhedatāṁ saṁdarśayamānān, sarvācāryagurukalyāṇamitropasthānaparicaryāparikhedatāṁ saṁdarśayamānān, sarvatathāgatadharmacakrapravartanasaṁpratīcchanasaṁdhāraṇāparikhedavīryatāṁ saṁdarśayamānān, sarvadharmamukhasamudrān pravicinvānān, sarvabuddhasamudrāvatāraṇanayaṁ saṁvarṇayamānān, sarvadharmalakṣaṇasvabhāvanayamabhidyotayamānān, sarvadharmān, samādhidvāraṁ saṁdarśayamānān, sarvasattvadṛṣṭiparvatanirbhedanaṁ prajñāvajraṁ saṁdarśayamānān, anekacittakṣaṇasamāyogena sarvasattvāvidyāndhakāravidhamanaprajñādityamaṇḍalodāgamaṁ saṁdarśayamānān, sarvasattvaprītisaṁjananatayā sarvajñatāyāṁ sattvān paripācayamānānapaśyat||
sarvaromavivarebhyaśca sarvajagatsamānudārācintyanānāvarṇavikalpasaṁsthān ātmabhāvanirmāṇameghānniścaritvā yathāśayādhimuktasarvasattvābhimukhasthitān nānārutamantrasaṁskāranirdeśaiḥ sarvalaukikapuṇyābhijñatāṁ saṁdarśayamānān, sarvalaukikakṛtyapracārataśca sarvatraidhātukasaṁbhavasaṁdarśanataśca sarvatraidhātukaniḥsaraṇadiksaṁvarṇanataśca sarvadṛṣṭikāntāragahananiḥsaraṇadiksaṁdarśanataśca sarvajñatāmārgaviśeṣatāṁ saṁvarṇayamānān, śrāvakapratyekabuddhabhūmipathasamatikramaṁ saṁdarśayamānān, saṁskārāsaṁskārānunayapratighānunaye'pratighānunayatāṁ saṁdarśayamānān, saṁsāranirvāṇasukhāsaṁniśritatāṁ saṁdarśayamānān, tuṣitabhavanavāsādiparaṁparāgamanāpratiprasrabdhiṁ saṁdarśayamānān, bodhimaṇḍaprasthānābhisaṁbodhāpratiprasrabdhiṁ saṁdarśayamānān, sarvajñatāyāṁ sattvān paridīpayamānānapaśyat||
sarvaromavivarebhyaśca ekaikasmādromavivarāt sarvakṣetraparamāṇurajaḥsamānātmabhāvanirmāṇameghānniścaritvā sarvasattvalokābhimukhasthitān samantabhadrabodhisattvacaryāpraṇidhānaṁ saṁvarṇayamānān, sarvadharmadhātuviśuddhiniṣṭhāpraṇidhānavaiśeṣikatāṁ saṁvarṇayamānān, praticittakṣaṇaṁ sarvalokadhātusamudrapariśuddhiṁ saṁvarṇayamānān, sarvatathāgatapūjopasthānāpratiprasrabdhiṁ saṁvarṇayamānān, praticittakṣaṇaṁ sarvadharmanayasāgarāvatārāpratiprasrabdhiṁ saṁvarṇayamānān, praticittakṣaṇaṁ tathāgatabalapraveśāpratiprasrabdhatāṁ saṁvarṇayamānān, praticittakṣaṇaṁ sarvalokadhātusamudraparamāṇurajaḥsamasarvadharmadhātunayasāgarāvataraṇāpratiprasrabdhīḥ saṁdarśayamānān, sarvakṣetreṣvaparāntādhiṣṭhānakalpasaṁvāsasarvajñatāmārgaviśuddhisaṁprakāśanāpratiprasrabdhatāṁ saṁvarṇayamānān, praticittakṣaṇaṁ tathāgatabalapraveśāpratiprasrabdhatāṁ saṁdarśayamānān, sarvatryadhvanayasāgarāvatārāpratiprasrabdhatāṁ saṁdarśayamānān, bodhisattvasarvakṣetrarddhivikurvitasaṁdarśanāpratiprasrabdhatāṁ saṁdarśayamānān, bodhisattvapraṇidhānacaryāsaṁdarśanena sarvasattvān sarvajñatāyāṁ pratiṣṭhāpayamānānapaśyat||
sarvaromavivarebhyaśca ekaikasmādromavivarāt sarvajagaccittasamān kāyanirmāṇameghānniścaritvā sarvasattvābhimukhasthitānaparyantaṁ sarvajñatāsaṁbhārabalaṁ saṁdarśayamānān, abhedyāparyādattāvināśadharmasarvajñatācittabalaṁ saṁdarśayamānān, avivartyāpratyudāvartyādhiṣṭhānāpratiprasrabdhamanuttarasarvabodhisattvacaryāsamudāgamabalaṁ saṁdarśayamānān, sarvasaṁsāradoṣānanulepabalatāṁ bodhisattvānāṁ saṁvarṇayamānān, sarvamāramaṇḍalavikiraṇabalaṁ bodhisattvānāṁ saṁdarśayamānān, sarvakleśamalānanulepakleśabalatāṁ bodhisattvānāṁ saṁdarśayamānān, sarvakarmāvaraṇaparvatavikiraṇabalaṁ bodhisattvānāṁ saṁdarśayamānān, sarvakalpasaṁvāsabodhisattvacaryāparikhedamahākaruṇābalaṁ bodhisattvānāṁ saṁdarśayamānān, sarvabuddhakṣetrasaṁprakampanasaṁkṣobhaṇasarvasattvasaṁpraharṣaṇabalaṁ bodhisattvānāṁ saṁdarśayamānān, sarvamāraparapravādigaṇapramardanabalaṁ bodhisattvānāṁ saṁdarśayamānān, mahādharmacakrapravartanajñānabalaṁ loke prabhāvayamānān, sarvasattvān sarvajñatāyāṁ paridīpayamānānapaśyat||
sarvaromavivarebhyaśca ekaikasmādromavivarāt sarvajagaccittasamādānānantavarṇakāyanirmāṇasamudremeghānniścaritvā daśadiganantasattvadhātuspharaṇān yathāśayādhimuktānāṁ sattvānāṁ bodhisattvacaryājñānavikramaṁ saṁdarśayamānān, sarvasattvadhātusamudrāvataraṇajñānaṁ saṁdarśayamānān, sarvasattvacittasamudrāvataraṇajñānaṁ saṁdarśayamānān, sarvasattvendriyasāgaraparijñājñānaṁ saṁdarśayamānān, sarvasattvacaryāsamudrāvataraṇajñānaṁ saṁdarśayamānān, sarvasattvaparipākavinayakālānatikramaṇajñānaṁ saṁdarśayamānān, sarvadharmadhātvānuravaṇajñānaṁ saṁdarśayamānān, praticittakṣaṇaṁ sarvadharmadhātujñānanayasāgaraspharaṇajñānaṁ saṁdarśayamānān, sarvalokadhātusamudrasaṁvartavivartajñānaṁ saṁdarśayamānān, sarvalokadhātupratiṣṭhānasaṁsthānavyūhavikalpajñānaṁ saṁdarśayamānān, sarvatathāgatapūjāvikurvitopasaṁkramaṇapūjopasthānadharmacakrameghasaṁpratīcchanajñānaṁ saṁdarśayamānān, evaṁ jñānapāramitācaryāsaṁdarśanena sattvānāṁ prītiṁ saṁjanayamānānapaśyat| cittaṁ prasādayamānān prāmodyamutpādayamānān harṣaṁ saṁjanayamānān daurmanasyaṁ vinivartayamānān cittaṁ viśodhayamānān cittakalyatāmāvartayamānān, indriyāṇyuttāpayamānān adhimuktibalaṁ saṁjanayamānān sarvajñatāyāmavaivartyān kurvāṇānapaśyat||
yathā ca pāramitācaryāsaṁdarśanena loke sattvān paripākaṁ vrajato'paśyat, tathā sarvabodhisattvadharmanigarjanena ye ca pramuditanayanajagadvirocanāyā rātridevatāyāḥ prathamacittotpādasaṁbhārāḥ kalyāṇamitrārāgaṇaprayogāḥ tathāgatapādamūlopasaṁkramaṇapūjopasthānaprayogāḥ kuśaladharmacaryābhiyogaprayogāḥ, ye ca dānapāramitācaryāduṣkaraparityāgāḥ, śīlapāramitāpariśodhanaprayogāḥ, mahārājyaiśvaryaparivārabhogādhipatyaparityāgābhiniṣkramaṇaprayogāḥ, ye loke duṣkaracaryāmahāvratatapomaṇḍalakṣāntinirhārāḥ, yā bodhisattvavratasamādānaprayogākampyatā, ye bodhisattvadṛḍhasamādānadharmasamudrāḥ sarvasattvadhātuduṣkṛtadurbhāṣitaduścintitādhivāsanaprayogāḥ, kāyikacaitasikapīḍādhivāasanaprayogāḥ, yā sarvakarmāvipraṇāśadharmatākṣāntiḥ sarvadharmādhimuktikṣāntiḥ sarvadharmasvabhāvanidhyānakṣāntiḥ, yat sarvajñatārambhaprayogavīryam, yat sarvabuddhadharmapariniṣpādanavīryam, yāḥ sarvavīryapāramitācaryāḥ ye dhyānapāramitāsaṁbhārāḥ dhyānapāramitābhiyogāḥ dhyānapāramitāpariniṣpattiviśuddhicaryāḥ, yāni bodhisattvasamādhipratilābhavikurvitāni, ye samādhimukhasamudrāvatārāḥ, yāni dhyānapāramitācaritāni, ye prajñāpāramitāsaṁbhārāḥ, ye bodhisattvamahāprajñādityamaṇḍalaviśodhananayāḥ, ye mahāprajñāmeghasaṁbhavāḥ, ye prajñānidhānasaṁbhārāḥ, ye mahāprajñāmahāsāgaravyavacāraṇanayaprayogāḥ, ye mahopāyakauśalyanayaprayogāḥ, ye mahopāyakauśalyapariśuddhisaṁprayuktāḥ pūrvayogāḥ, yāni bodhisattvamahāpraṇidhipāramitāśarīrāṇi, yā mahāpraṇidhipāramitāpariniṣpattayaḥ, yāni mahāpraṇidhānapāramitācaritāni, ye mahāpraṇidhānapāramitāsaṁprayuktāḥ pūrvayogāḥ, ye balapāramitāpratilābhamahāsaṁbhārāḥ, ye balapāramitāpratyayāḥ , ye balapāramitānayamahāsāgarāḥ, ye balapāramitānirdeśāḥ, ye balapāramitāsaṁprayuktāḥ pūrvayogāḥ, ye jñānapāramitānayāḥ, ye jñānapāramitāprayogāḥ, ye jñānapāramitāviśuddhinayāḥ, yā jñānapāramitādiśaḥ, ye jñānapāramitānugamāḥ, ye jñānapāramitāprasarāḥ, yāni jñānapāramitānayasamavasaraṇāni, ye jñānapāramitāvijñaptinayāḥ, yāni jñānapāramitāprasarānusaraṇāni, yāni jñānapāramitāspharaṇāni, ye jñānapāramitāpravistarāḥ, ye jñānapāramitākāyāḥ, ye jñānapāramitāsamudranayāḥ, ye jñānapāramitāpariniṣpattisaṁprayuktāḥ pūrvayogāḥ, ye jñānapāramitācaryāprakārapravicayapraveśasaṁbhavasamudāgamāḥ, ye jñānapāramitāsamavasaraṇanayasaṁprayuktā dharmādharmasaṁgrahadharmajñānānugamāḥ karmajñānānugamāḥ kṣetrajñānānugamāḥ kalpajñānānugamāḥ tryadhvajñānānugamāḥ buddhotpādajñānānugamā buddhajñānānugamā bodhisattvajñānānugamā bodhisattvacittasaṁbhavajñānānugamā bodhisattvavyavasthānajñānānugamā bodhisattvasaṁbhavajñānānugamāḥ, bodhisattvaprasthānajñānānugamāḥ, bodhisattvapraṇidhijñānānugamāḥ, bodhisattvadharmacakrajñānānugamāḥ, bodhisattvadharmapravicayajñānānugamāḥ, bodhisattvadharmasāgaranayajñānānugamāḥ, bodhisattvadharmasamudrajñānānugamāḥ, bodhisattvadharmaparivartajñānānugamāḥ, bodhisattvadharmanidhānajñānānugamāḥ, bodhisattvadharmagatijñānānugamāḥ, ye pramuditanayanajagadvirocanāyā rātridevatāyā yāvadanantamadhyārambaṇajñānapāramitāsaṁprayuktā bodhisattvadharmāḥ, tānasyāḥ sarvaromavivarebhya ekaikaromavivaravisṛtanānāvarṇasattvakāyameghaniścaritān sattvān paripācayamānānapaśyat| yaduta akaniṣṭhasudarśanasudṛśātapobṛhacchuddhāvāsadevasadṛśakāyameghaniścaritān sattvān paripācayamānānapaśyat| evaṁ bṛhatphalapuṇyaprasavānabhrakadevasadṛśakāyameghaniścaritān sattvān paripācayamānānapaśyat| śubhakṛtsnāpramāṇaśubhaparīttaśubhadevasadṛśakāyameghaniścaritān sattvān paripācayamānāpaśyat| ābhāsvarāpramāṇābhaparīttābhadevasadṛśakāyameghaniścaritān sattvān paripācayamānānapaśyat| mahābrahmabrahmapurohitabrahmapārṣadadevasadṛśakāyameghaniścaritān sattvān paripācayamānānapaśyat| sāpsarogaṇasadevaputravaśavartidevarājasadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat| sāpsarogaṇasadevaputrasunirmitadevarājasadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat| sāpsarogaṇasadevaputrasaṁtuṣitadevarājasadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat| sāpsarogaṇasadevaputrasuyāmadevarājasadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat| sāpsarogaṇasadevaputraśakradevarājasadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat| dhṛtarāṣṭragandharvarājagandharvaputragandharvakanyāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat| virūḍhakakumbhāṇḍarājakumbhāṇḍaputrakumbhāṇḍakanyāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat| virūpākṣanāgarājanāgaputranāgakanyāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat| vaiśravaṇamahāyakṣarājayakṣaputrayakṣakanyāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat| drumakinnararājakinnaraputrakinnarakanyāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat| sumatimahoragendramahoragaputramahoragakanyāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat| mahābalavegasthāmagaruḍendragaruḍaputragaruḍakanyāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat| rāhvasurendrāsuraputrāsurakanyāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat| yamadharmarājayamaputrayamakanyāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat| sarvamanuṣyendranaranārīdārakadārikāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat| evaṁ sarvagatiparyāpannasarvasattvasadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat| sarvaśrāvakapratyekabuddharṣisadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat| vāyvaptejaḥskandhadevatāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat| sāgaranadīparvatavanaspatyauṣadhivṛkṣapṛthivīdevatāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat| udyānanagarabodhimaṇḍarātridivasagaganadikpādagāminīśarīrakāyikadevatāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat| evaṁ yāvadvajrapāṇisādṛśātmabhāvameghaniścaritān daśa diśaḥ spharitvā dharmadhātunayaprasareṣu sarvasattvasaṁmukhībhāvasthitān sattvān paripācayamānānapaśyat||
ye ca pramuditanayanajagadvirocanāyā rātridevatāyāḥ prathamacittotpādasaṁbhāramukhāḥ pūrvajanmasamudāgatakuśalacittaparaṁparāvyavacchedanayāḥ, yāni ca bodhicittotpādapraśaṁsāparaṁparānantaryāṇi cyutyupapattiparigrahaparaṁparānantaryāṇi ātmabhāvaparigrahaparaṁparānantaryāṇi nāmacakraparaṁparānantaryāṇi kalyāṇamitropasaṁkramaṇaparaṁparānantaryāṇi buddhotpādārāgaṇaparaṁparānantaryāṇi, dharmapadavyañjanodgrahaparaṁparānantaryāṇi bodhisattvamārgapratipatticittaparaṁparānantaryāṇi samādhipratilābhaparaṁparānantaryāṇi samādhipratilābhādbuddhadarśanaparaṁparānantaryāṇi kṣetradarśanacakṣuspharaṇaparaṁparānantaryāṇi kalpaparaṁparājñānacakrānantaryāṇi dharmadhātuprativedhajñānaparaṁparānantaryāṇi sattvadhātuvyavalokanajñānaparaṁparānantaryāṇi dharmadhātunayasāgarāvataraṇaparaṁparācyutyupapattijñānaparaṁparānantaryāṇi divyaśrotrapariśuddhipratyavekṣaṇajñānaparaṁparānantaryāṇi sarvasattvadhātucittavyavalokanasarasvatyavakrāntimukhaparaṁparānantaryāṇi prathamadivyacakṣuravakrāntimukhaparaṁparānantaryāṇi prathamadivyaśrotravijñaptiparaṁparānantaryāṇi prathamaparasattvacittajñānaparaṁparānantaryāṇi prathamātmaparasattvapūrvanivāsānusmṛtijñānaparaṁparānantaryāṇi prathamābhāvapratiṣṭhānābhisaṁskārarddhipratilābhapratyayaparaṁparānantaryāṇi maharddhivikramadikspharaṇaparaṁparānantaryāṇi bodhisattvavimokṣapratilābhaparaṁparānantaryāṇi bodhisattvavimokṣasāgarācintyanayāvatāraparaṁparānantaryāṇi bodhisattvavikurvitaparaṁparānantaryāṇi bodhisattvavikramaparaṁparānantaryāṇi bodhisattvākramaparaṁparānantaryāṇi bodhisattvasaṁjñāgataparaṁparānantaryāṇi bodhisattvamārgāvatāraparaṁparānantaryāṇi, yāvad yāni pramuditanayanajagadvirocanāyā rātridevatāyā bodhisattvasusūkṣmajñānapraveśaparaṁparānantaryāṇi, tāni asyāḥ sarvaromavivarebhyo nirmāṇakāyameghānniścaritvā sattvebhyo dharmaṁ deśayamānānapaśyat| saṁprakāśayamānān dyotayamānān saṁdarśayamānān udīrayamānān pravibhajamānān pravistaramānān gaṇayato nirdiśyamānān vijñāpayamānān upasaṁharamāṇānapaśyat||
keṣāṁcidvātamaṇḍalīsaṁkṣobhanirghoṣarutena deśayamānānapaśyat| keṣāṁcidapskandhasaṁkacchananirnādarutena, keṣāṁcijjvalanārcinigarjitarutena, keṣāṁcit sāgaragarjitanirghoṣarutena, keṣāṁcit pṛthivīsaṁkampananirnādarutena, keṣāṁcinmahāparvatarājasaṁghaṭṭanasaṁharṣaṇanirghoṣanirnādarutena, keṣāṁciddevanagarasaṁkampanamadhuranirnādanirghoṣarutena, keṣāṁciddivyavimānasaṁghaṭṭanarutena, keṣāṁciddevendrarutena, keṣāṁcinnāgendrarutena, keṣāṁcidyakṣendrarutena, keṣāṁcidgandhavendrarutena, keṣāṁcidasurendrarutena, keṣāṁcidgaruḍendrarutena, keṣāṁcinmahoragarutena, keṣāṁciddevarutena, keṣāṁcitkinnarendrarutena, keṣāṁcinmanuṣyendrarutena, keṣāṁcidbrahmendrarutena, keṣāṁcidapsaraḥsaṁgītirutena, keṣāṁciddivyatūryasaṁpravādanarutena, keṣāṁcinmaṇirājanirghoṣarutena, keṣāṁcit sarvasattvakāyanānārutaiḥ pramuditanayanajagadvirocanāyā rātridevatāyā vimokṣaviṣayaṁ sattvānāṁ prabhāvayamānānapaśyat| evaṁ bodhisattvātmabhāvameghairnānābodhisattvarutaistathāgatanirmāṇakāyameghaistathāgatarutavimātratāsvarāṅganayaiḥ pramuditanayanajagadvirocanāyā rātridevatāyā vimokṣaviṣayaṁ saprathamacittotpādasaṁbhavaniṣpattisamudāgamaṁ savimokṣavikrīḍitaṁ sarvasattvānāṁ vijñapyamānānapaśyat||
tasyā ekaikena nirmāṇarūpameghena praticittakṣaṇamanabhilāpyānabhilāpyāni daśadiśi loke buddhakṣetrāṇi viśodhyamānānapaśyat| anantamadhyān sattvasamudrān sarvāpāyaduḥkhebhyo vimocyamānānapaśyat| anantamadhyaṁ sattvadhātuṁ devamanuṣyasaṁpattau pratiṣṭhāpyamānānapaśyat| anantamadhyān sattvasamudrān saṁsārasāgarāduccālyamānānapaśyat| anantamadhyān sattvasamudrān śrāvakapratyekabuddhabhūmau pratiṣṭhāpyamānānapaśyat| praticittakṣaṇamanantamadhyān sattvasamudrān daśabhūmāvāvartamānān sudhanaḥ śreṣṭhidārakaḥ paśyati sma, śṛṇoti vyavacārayati avacarati pratividhyati nidhyāyati anugacchati anusarati anupraviśati samatayādhitiṣṭhati yaduta pramuditanayanajagadvirocanāyā rātridevatāyā acintyasamantabhadraprītivipuladhvajabodhisattvavimokṣavikurvitavṛṣabhitānubhāvena pūrvasabhāgacaritatvāttathāgatādhiṣṭhānādhiṣṭhitatvādacintyakuśalamūlaparipākena samantabhadrāyāśca bodhisattvacaryāyā bhājanībhūtatvāt||
atha khalu sudhanaḥ śreṣṭhidārako mahābodhisattvaprītivegasāgarāvabhāsapratilabdho daśadiktathāgatādhiṣṭhitaḥ pramuditanayanajagadvirocanāyā rātridevatāyāḥ purataḥ prāñjaliḥ sthitvā pramuditanayanajagadvirocanāṁ rātridevatāmābhiḥ sārūpyābhirgāthābhirabhyaṣṭauṣīt—
gambhīradharmata jinānāṁ yatra suśikṣitāsyamitakalpān|
daśadiśi loki anupūrvaṁ rūpa yathāśayaṁ jagu pharitvā||1||
jñātvā nirātmakamanāthaṁ vitatha visaṁjñinaṁ satatabhrāntam|
ṛddhyā anekavidha kāyaiśvarya vidarśatva jagu vinesi||2||
atyantavijvara praśāntā dharmaśarīra advayaviśuddhā|
dvayāniśritaṁ jagaśeṣaṁ nirmitameghagarjana vinesi||3||
na ca skandhaāyatanadhātau niśrayu tubhya vidyati kadācit|
sarvāṅgapūrṇavararūpaiśvaryaṁ nigarjanairjagu vinesi||4||
adhyātmabāhiravimuktā uccalitā dvayodbhavasamudrāt|
saṁsārasāgari anantān darśayase gatīṣu pratibhāsān||5||
na ca tubhya iñjana kadācinmanyana syandanā na ca prapañcā|
loke prapañcaratabālān dharmasvabhāva darśayi vinesi||6||
ekāgracitta bahukalpān sarvasamādhisāgaravihāraiḥ|
pūjārthamutsṛjasi romnā nirmitamegha dikṣu sugatānām||7||
buddhabalanayapraveśānotarasi pratikṣaṇamanantān|
sarvān saṁgrahaprayogaṁ darśayase yathāsvamavatāraiḥ||8||
vyavalokya tvaṁ bhavasamudraṁ karmavicitritaṁ vividharūpān|
dharmeṣvanāvaraṇamārgaṁ deśayatī viśodhayasi sattvān||9||
rūpaṁ ti lakṣaṇavicitraṁ śuddha samantabhadracaraṇena|
sattvānāmāśayavaśā tvaṁ devata rūpu darśayasi loke||10||
atha khalu sudhanaḥ śreṣṭhidārakaḥ pramuditanayanajagadvirocanāṁ rātridevatāmābhiḥ sārūpyābhirgāthābhirabhiṣṭutya etadavocat-kiyacciraṁ saṁsthitāsi devate anuttarāyāṁ samyaksaṁbodhau? kiyaccirapratilabdhaścāyaṁ tvayā devate samantabhadraprītivipulavimalavegadhvajo bodhisattvavimokṣa iti||
atha khalu pramuditanayanajagadvirocanā rātridevatā sudhanaṁ śreṣṭhidārakaṁ gāthābhiradhyabhāṣata—
smarāmi atīta bahukalpān kṣetrarajopamāstata pareṇa|
kṣetraṁ maṇiprabhasukhābhaṁ tatra praśāntaghoṣu anukalpaḥ||11||
daśacāturdvīpanayutānāṁ koṭiśatasahasra paripūrṇam|
maṇiparvatābhaparimāṇaṁ madhyama cāturdvīpa suvicitram||12||
daśarājadhāninayutānāṁ koṭiśataiḥ sahasraparipūrṇam|
gandhadhvajā maṇiprabhāsā madhyamarājadhāni ramaṇīyā||13||
tasyāṁ viśāṁpatirabhūṣī pārthivacakravartirabhirūpo|
dvātriṁśalakṣaṇasamaṅgī so'nuvyañjanai racitagātraḥ||14||
upapāduko padumagarbhe kāñcanavarṇasuprabhaśarīro|
jambudhvajaṁ sakalu sarva spharati prabhāya so gaganacārī||15||
putrāṇa tasya paripūrṇa śūravarāṅgarūpiṇa sahasrā|
koṭī amātya paripūrṇā paṇḍita dakṣa viddha medhāvī||16||
daśa istrikoṭi paripūrṇāḥ apsarasādṛśā ratividhijñā|
tāḥ sniogdhacitta hitacittā maitramanā upasthihiṣu rājñaḥ ||17 ||
so co mahāpṛthivīrājā parvatacakravālapariyantāḥ|
catvāra dvīpa susamṛddhā dharmabalena āvasati sarvān||18||
ahu cakravartivarabhāryā brahmarutasvarā racanakāyā|
vimalaprabhā kanakavarṇā spharami prabhāya yojanasahasram||19||
astaṁ gate dinakararaśmi svapiti nṛpe saputraparivāraiḥ|
saṁgītighoṣa upaśānte śayanagatā ahu sukhaprasuptā||20||
rātrimadhyamaki yāme buddha utpannu bhū śirisamudraḥ|
tasmin vikurvita anantā darśi jino daśaddiśi pharitvā||21||
tān sarvakṣetrarajatulyāno siripūjitaḥ prabhasamudrān|
nānāvikurvitaśarīrān yehi pharī diśo daśa aśeṣāḥ||22||
pṛthivī prakampita saśailā ghoṣa nigarji te jina utpanno|
devāsurā manujanāgāḥ sarvi praharṣi te jina utpannaḥ||23||
buddhasya nirmitasamudrā niścari sarvaromavivarebhyaḥ|
te co daśaddiśi pharitvā loki yathāśaye bhaṇiṣu dharmam||24||
tāṁśco vikurvita anantān supini jino nidarśi mama sarvān|
gambhīra garjita śruṇitvā prīti mamā abhūṣi supinānte||25||
daśa rātridevatasahasrā upari mama sthitā nabhatalasmin|
varṇānudīryanta jinasya divyarutena māṁ bhaṇi prabodhya||26||
uttiṣṭha devamatibhārye eṣa jinopapanna tava rājye|
kalpāna sāgaraśatebhi durlabha saṁpaśyan sukhi viśuddho||27||
ahu prītisaṁbhuta vibuddhā paśyami ābha nirmala viśuddhām|
saṁpaśya'kṣṇa iyamābhā paśyami buddha bodhidrumarāje||28||
dvātriṁśalakṣaṇavicitro raśmisamudra osaritu romāt|
abhyudgato yatha sumeru dakṣiṇavāmato jina samantāt||29||
dṛṣṭvā mama pramuditāyāścittamutpannamīdṛśa bhaveyam|
praṇidhiśca me kṛtu udāro buddhavikurvitaṁ vipula dṛṣṭvā||30||
pratibodhitaḥ sa maya rājā istrigaṇaśca yo'sya parivāram|
buddhaprabhā vipula dṛṣṭvā sarvi abhūṣi prīṇitaśarīrāḥ||31||
upasaṁkramī jinasakāśaṁ svāmina sārdha yānanayutebhiḥ|
bahuprāṇikoṭinayutebhiḥ saṁparivāritaḥ sabalakāyaḥ||32||
pūjā kṛtā mayi jinasyo varṣasahasra viṁśati anūnā|
niryātitā ratana sapto pṛthivī sasāgarā ca sugatasya||33||
sūtrāsamudra guṇameghān praṇidhisamudra saṁbhavaviyūhān|
sarvāṁstathāgataprabhavān deśayate yathāśaya jagasmin||34||
sā rātridevata hitārthaṁ bodhayi māṁ tadā karuṇajātā|
tasyāṁ mama spṛha utpannā īdṛśa bhūtva bodhayi pramattān||35||
etanmama praṇidhicittaṁ prathamamupapannamagravarabodhau|
saṁsārasāgaragatāyā no mama niścitā bhavasamudraiḥ||36||
daśa buddhakoṭinayutāni ye mama pūjitā janiya śraddhām|
saṁsāri devamanujeṣū viṣayaratisukhānyabhilaṣantyā||37||
prathamo jinaḥ śirisamudrastatsamanantaraṁ guṇapradīpaḥ|
tṛtīyo jino ratanaketurbuddha caturtha bhūdgaganaprajñaḥ||38||
jina pañcamaḥ kusumagarbhaḥ ṣaṣṭhu jino asaṅgamaticandraḥ|
jinu dharmacandraprabhurājo aṣṭamu jñānamaṇḍalaprabhāsaḥ||39||
racanārciparvatapradīpo navamu abhūṣi tatra dvipadenduḥ|
daśamastriyadhvaprabhaghoṣaste maya pūjitā pramuditāyā||40||
etān daśa pramukha kṛtvā sarvi ta pūjitā naravarendrā|
na ca tāva labdha maya cakṣuryeni mamottari nayasamudram||41||
sarvāṅgatastadanu sattvakṣetramabhūṣi sarvaratanābham|
kalpaśca devaśirināmā tatra utpanna buddha śatapañca||42||
śaśimaṇḍalābhu prathamo'bhū dvitīyu abhūṣi bhāskarapradīpaḥ|
jyotidhvajastṛtīyu buddhastasya anantaraṁ maṇisumeruḥ||43||
kusumārcisāgarapradīpo jvalanaśirīṣa devaśirigarbhaḥ|
obhāsarāja prabhaketurdaśamu samantajñānaprabharājaḥ||44||
etān daśa pramukha kṛtvā sarvi ta pūjitā maya narendrāḥ|
skandhālaye'bhiratayā me dharmi anālaye nilayabuddhyā||45||
arvāgatastadanu dharmapradīpameghaśirināmā|
atra lokadhātu suvicitraḥ kalpa tadāsi brahmaprabhanāmā||46||
tasmin jinā aparimāṇāḥ te maya pūjitāḥ saparivārāḥ|
sarveṣa teṣa sugatānāṁ dharma śruto mi gauravi janitvā||47||
prathamo jino ratanamerustatsamanantaraṁ guṇasamudraḥ|
jinu dharmadhātusvaraketu dharmasamudragarjana caturthaḥ||48||
dharmadhvajo dharaṇitejā dharmabalaprabho gaganabuddhiḥ|
dharmārcimeruśikharābhaḥ paścima teṣu meghaśirināmā||49||
etān daśa pramukha kṛtvā sarvi ta pūjitā maya narendrā|
na ca meṣa dharmata vibuddhā yenima otari jinasamudrān||50||
tadanantaraṁ sugata āsī sūryapradīpaketuśirināmā|
kṣetrā sa buddhamati nāmnā tatra abhūcca somaśirikalpaḥ||51||
tasminnaśītinayutānāṁ yā maya pūjitā daśabalānām|
vividhairanantavipulebhiḥ pūjamukhebhirnaikarucirebhiḥ||52||
gandharvarāja prathamo'bhū dvitīyu abhūṣi buddhadrumarājaḥ|
tṛtiyu jino guṇasumerustatsamanantaraṁ ratananetraḥ||53||
vairocanaprabhaviyūho dharmasamudratejaśiri buddhaḥ|
lokendratejaśiribhadraḥ paścimu sarvadharmaprabharājaḥ||54||
etān daśa pramukha kṛtvā pūjita te mayā sugata sarve|
na tu tāva labdha maya jñānaṁ saddharmasamudra yenavatareyam||55||
tadanantaraṁ supariśuddhaṁ vajramāṇiabhedyadṛḍhatejaḥ|
kṣetraṁ samantaprabhameghaṁ naikaviyūhasaṁsthitavicitram||56||
yasmin viśuddha bahusattvāḥ kalyatarāḥ kileśamalakṛṣṭāḥ|
kalpa praśāntamatitejāḥ buddhasahasrasaṁbhava viyūhā||57||
prathamo jino vajiranābhi dvitīyu abhūdasaṅgabaladhārī|
jinu dharmadhātupratibhāsaḥ sarvadiśapradīpaprabharājaḥ||58||
jinu pañcamaḥ karuṇatejā ṣaṣṭha abhū jino vratasamudraḥ|
jinu kṣāntimaṇḍalapradīpo aṣṭama dharmamaṇḍalaprabhāsaḥ||59||
obhāsasāgaraviyūhaḥ paścimu teṣa praśāntaprabharājaḥ|
etān daśa pramukha kṛtvā sarvi ta pūjitā maya narendrā||60||
na ca meṣa dharmata vibuddhā gaganasamā svabhāvapariśuddhā|
yatra sthihitva vicareyaṁ cārika sarvakṣetraprasareṣu||61||
tadanantaraṁ ca ramaṇīyaṁ gandhapradīpameghaśiri nāma|
kṣetraṁ kiliṣṭapariśuddhaṁ kalpu susaṁbhavastada babhūva||62||
utpanna tatra jinakoṭistebhi viyūhitasta daśakalpaḥ|
te nāyakā bhaṇiya dharmā so maya dhārita smṛtibalena||63||
prathamo jino vipulakīrti dharmasamudravegaśirirājaḥ|
dharmendrarāja guṇaghoṣa dharmaśiriśca devamakuṭaśca||64||
jñānārcitejaśirināmā saptamu teṣa āsi dupadendraḥ|
jinu aṣṭamo gaganaghoṣo navamu samantasaṁbhavapradīpaḥ||65||
teṣāṁ ca paścimaku buddho ūrṇaśiriprabhāsamatināmā|
te sarvi pūjita narendrā mārgu na caiṣa śodhitu asaṅgaḥ||66||
tadanantaraṁ varaviyūhā ratnavicitrasaṁsthitaśarīrāḥ|
ratanadhvajāgramatināmā paścima lokadhātu suvibhaktā||67||
sārocayaśca tada kalpastatra utpanna buddha śatapañca|
te sarvi satkṛta svayaṁbhū eta vimokṣa samabhilaṣatyā||68||
guṇamaṇḍalaḥ prathamu nāmnā śāntanirghoṣa sāgaraśiriśca|
ādityateja girirājo lakṣaṇameru megharutaghoṣaḥ||69||
dharmendrarāja guṇarājaḥ puṇyasumeru śāntaprabharājaḥ|
etān daśa pramukha kṛtvā sarvi ti pūjitā maya narendrāḥ||70||
mārgu viśodhitu jinānāṁ yatra samosarī jina aśeṣā|
na ca tāva labdha maya kṣāntiryā imamotare nayu jinānām||71||
tadanantaraṁ surucirābhaḥ śāntanirghoṣahāramatināmā|
atra lokadhātu pariśuddho alpakileśasattvaadhivāsaḥ||72||
kalpaḥ sukhābhiratināmā yatra aśīti buddhanayutāsan|
te sarvi pūjitā maya narendrā mārgu viśodhito jinavarāṇām||73||
prathamo jinaḥ kusumarāśiḥ sāgaragarbha saṁbhavagiriśca|
devendracūḍa maṇigarbha kāñcanaparvato ratanarāśiḥ||74||
dharmadhvajo'tha vacanaśrīḥ paścimu teṣu jñānamati buddhaḥ|
etān daśa pramukha kṛtvā pūjita te mayā suranarendrāḥ||75||
arvāgabhūttadanu asti kṣetra sunirmitadhvajapradīpam|
kalpa sahasraśirināmā tatra ya buddhakoṭinayutāni||76||
śāntadhvajaḥ śamathaketuḥ śāntapradīpa meghaśirirājaḥ|
obhāsayantaprabharājā meghavilambitaḥ suriyatejā||77||
dharmapradīpaśiri meruarciśiriśca devaśirigarbhaḥ|
teṣāṁ ca paścimaku āsīt siṁhavinardito vidupradīpaḥ||78||
etān daśa pramukha kṛtvā pūjita te mayā sugatacandrā|
na ca tāva labdha maya kṣāntiryā imamotare nayasamudram||79||
arvāgatastadanu asti kṣetra samantaābhaśirināmni|
kalpo anālayaviyūhastatra ṣaḍaviṁśadbuddhanayutāni||80||
prathamaḥ samantaguṇameghastatsamanantaraṁ gaganacittaḥ|
buddhaḥ susaṁbhavaviyūho garjitadharmasāgaranirghoṣaḥ||81||
jinu dharmadhātusvaraghoṣo nirmitameghasusvaraśiriśca|
buddhaḥ samantadiśatejā dharmasamudrasaṁbhavarutaśca||82||
guṇasāgaro giripradīpo navamu abhūdathātra jinasūryaḥ|
ārāgitaścaramu teṣāṁ ratanaśirīpradīpaguṇaketuḥ||83||
yada niṣkramī sa dupadendro ratanaśiripradīpaguṇaketuḥ|
śaśivakradevi ahamāsī niṣkramamāṇu pūjiya narendram||84||
so me anālayaviyūha praṇidhisamudrasaṁbhavaviyūham|
sūtraṁ nigarjasu narendraḥ śrutva mi dhāritaṁ smṛtibalena||85||
labdhā mayā vipulacakṣuḥśāntasamādhi dhāraṇibalaṁ ca|
paśyāmyahaṁ jinasamudrān kṣetraparaṁparā kṣaṇakṣaṇena||86||
jātaṁ hi me karuṇagarbhā maitrinayaṁ samantaprabhamegham|
bodhāya cittu nabhatulya buddhabalāpramāṇavipulābham||87||
dṛṣṭvā jagadvipariyastaṁ nityasukhaprabhāsabhiniviṣṭam|
mohārthavidyatamachannaṁ kleśasamākula vitathasaṁjñi||88||
dṛṣṭīgatā gahanacāriṁ tṛṣṇavaśānugaṁ viṣamakarma|
gatiṣū anekavidharūpāṁ karmavicitritāṁ samudayantam||89||
sarvagaticyutimukhebhirye upapattibhiḥ samupapannāḥ|
jātījarāmaraṇapīḍāṁ kāyikacaitasikāmanubhavanti||90||
teṣāṁ tadā hitasukhārthaṁ cittamanuttaraṁ samupapannam|
yatra saṁbhavo daśabalānāṁ yāttuka sarvakṣetraprasareṣu||91||
tataḥ saṁbhutaḥ praṇidhimeghaḥ sarvajagatsukhapravaṇagarbhaḥ|
saṁbhārasaṁbhava anantā mārgasamudranayaanugataśca||92||
prasthānameghavipulābhaḥ sarvapathaprasannamukhavegaḥ|
vipulāṁśca pāramitameghān muñciṣu dharmadhātuprasareṣu||93||
bhūmyākramo vipulavegaḥ sarvatriyadhvasāgaranayeṣu|
bhūmiṣvasaṅgaticārī ekakṣaṇena sarvajinagāmī||94||
api cāpyahaṁ sugataputra carya samantabhadra avakrāntā|
daśa dharmadhātutalabhedāsteṣa samudranayamavatarāmi||95||
tatkiṁ manyase kulaputra anyaḥ sa tena kālena tena samayena viśāṁpatirnāma rājābhūccakravartī buddhavaṁśānupacchedāya sthitaḥ? na khalu punaste kulaputra evaṁ draṣṭavyam| mañjuśrīḥ kumārabhūtaḥ tena kālena tena samayena viśāṁpatirnāma rājā abhūccakravartī buddhavaṁśānupacchedāya pratipannaḥ| yayā cāhaṁ rātridevatayā prabodhitā, sā samantabhadreṇa bodhisattvena nirmitā| tatkiṁ manyase kulaputra anyā sā tena kālena tena samayena bhadramatirnāma cakravartibhāryā abhūt strīratnam? na khalvevaṁ draṣṭavyam| ahaṁ sā tena kālena tena samayena bhadramatirnāma cakravartibhāryā abhūvaṁ strīratnam| sāhaṁ tayā rātridevatayā pratibodhyaṁ buddhadarśane samādāpitā| iyaccirotpāditaṁ me kulaputra anuttarāyāṁ samyaksaṁbodhau cittam| sāhaṁ tena cittotpādena buddhakṣetraparamāṇurajaḥsamān kalpān na jātu durgativinipāteṣu upapannā| satatasamitaṁ devamanuṣyagatiparāyaṇā| sarvatra ca avirahitā tathāgatadarśanenābhūvam| yāvanme bhagavato ratnaśrīpradīpaguṇaketostathāgatasyārhataḥ samyaksaṁbuddhasya sahadarśanādayaṁ samantabhadraprītivipulavimalavegadhvajo bodhisattvavimokṣaḥ pratilabdhaḥ, yasya pratilābhādahamevaṁrūpeṇa sarvasattvaparipākavinayārthena pratyupasthitā||
etamahaṁ kulaputra samantabhadraprītivipulavimalavegadhvajaṁ bodhisattvavimokṣaṁ jānāmi| kiṁ mayā śakyaṁ sarvatathāgatapādamūleṣu pratikṣaṇaṁ sarvajñatāprasthānamahāvegasāgarapratilabdhānāṁ bodhisattvānāṁ sarvaprasthānamukheṣu pratikṣaṇaṁ mahāpraṇidhānasāgarāvatārāpratiprasrabdhānāṁ praticittakṣaṇaṁ sarvapraṇidhānasāgaranayeṣu aparāntakalpacaryāmaṇḍalābhinirhārakuśalānām, ekaikasyāṁ ca caryāyāṁ sarvabuddhakṣetraparamāṇurajaḥsamakāyābhinirhārakuśalānām, ekaikena ca kāyena sarvadharmadhātunayasāgaraspharaṇanām, ekaikasmiṁśca dharmadhātunayasāgare sarvabuddhakṣetreṣu yathāśayasattvakāyavijñapticaryāsaṁdarśanakuśalānām, ekaikasmiṁśca kṣetraparamāṇurajasyanantamadhyatathāgatasamudrāvataraṇakuśalānām, ekaikasya ca tathāgatasya dharmadhātuspharaṇaparamatathāgatavikurvitāvataraṇakuśalānām, ekaikasya ca tathāgatasya dharmadhātuspharaṇaparamatathāgatavikurvitāvataraṇakuśalānām, ekaikasya ca tathāgatasya pūrvāntakalpabodhisattvacaryāsaṁbhārasaṁbhavasamudāgamāvatārakuśalānām, ekaikasya ca tathāgatasya vimaladharmacakrasaṁpratyeṣaṇasaṁdhāraṇakuśalānāṁ sarvatryadhvatathāgatavikurvitanayasāgarāvataraṇakuśalānāṁ caryāṁ jñātuṁ guṇān vā vaktum||
gaccha kulaputra, iyamihaiva tathāgataparṣanmaṇḍalasamanantaraṁ samantasattvatrāṇojaḥśrī nāma rātridevatā prativasati| tāmupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāmaṇḍalamavataritavyam, kathaṁ pariśodhayitavyam||
atha khalu sudhanaḥ śreṣṭhidārakaḥ pramuditanayanajagadvirocanāyā rātridevatāyāḥ pādau śirasābhivandya pramuditanayanajagadvirocanāṁ rātridevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya pramuditanayanajagadvirocanāyā rātridevatāyā antikāt prakrāntaḥ||34||
Links:
[1] http://dsbc.uwest.edu/node/4575