The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
ṣoḍaśo'dhikāraḥ
pāramitāprabhedasaṁgrahe uddānaślokaḥ |
saṁkhyāvibhāge ṣṭ ślokāḥ |
sāṁkhyātha tallakṣaṇamānupūrvī niruttirabhyāsaguṇaśca tāsāṁ|
prabhedanaṁ saṁgrahaṇaṁ vipakṣo jñeyo guṇo 'nyonyaviniścayaśca||1||
bhogātmabhāvasaṁpatparicārārambhasaṁpadabhyudayaḥ|
kleśāvaśagatvamapi ca kṛtyeṣu sadāviparyāsaḥ||2||
satvārtheṣu suyuktastyāgānupaghātamarṣaṇaiḥ kurute|
sanidānasthitimuktyā ātmārthaṁ sarvathā carati||3||
avighātairaviheṭhairviheṭhasaṁmarṣaṇaiḥ kriyākhedaiḥ|
āvarjanaiḥ sulapitaiḥ parārtha ātmārtha etasmāt||4||
bhogeṣu cānabhiratistīvrā gurutādvaye akhedaśca|
yogaśca nirvikalpaḥ samastamidamuttamaṁ yānaṁ||5||
viṣayeṣvasaktimārgastadāptivikṣepasaṁyameṣvaparaḥ|
sattvāvisṛjanavardhana āvaraṇaviśodhaneṣvaparaḥ||6||
śikṣātrayamadhikṛtya ca ṣaṣṭ pāramitā jinaiḥ samākhyātāḥ|
ādyā tisro dvedhā antyadvayatastisṛṣvekā||7||
dānaṁ vipakṣahīnaṁ jñānena gataṁ ca nivikalpena|
sarvecchāparipūrakamapi satvavipācakaṁ tredhā||8||
śīlaṁ vipakṣahīnaṁ jñānena gataṁ ca nirvikalpena|
sarvecchāparipūrakamapi satvavipācakaṁ tredhā||9||
kṣāntirvipakṣahīnā jñānena gatā ca nirvikalpena|
sarvecchāparipūrā api satvavipācikā tredhā||10||
vīryaṁ vipakṣahīnaṁ jñānena gataṁ ca nivikalpena|
sarvecchāparipūrakamapi satvāvipācakaṁ tredhā||11||
dhyānaṁ vipakṣahīnaṁ jñānena gataṁ ca nirvikalpena|
sarvecchāparipūrakamapi satvavipācakaṁ tredhā||12||
prajñā vipakṣahīnā jñānena gatā ca nirvikalpena|
sarvecchāparipūrā api satvavipācikā tredhā||13||
pūrvottaraviśrayataścotpattestatkrameṇa nirdeśaḥ|
hīnotkarṣasthānādaudārikasūkṣmataścāpi||14||
dāridyasyāpanayācchaityasya ca lambhanāt kṣayāt kruddheḥ|
varayogamanodhāraṇaparamātha[rtha]jñānataścoktiḥ||15||
bhāvanopadhimāśritya manaskāraṁ tathāśayaṁ|
upāyaṁ ca vibhutvaṁ ca sarvāsāmeva kathyate||16||
pratipādanamarthasya cetanā mūlaniścitā|
bhogātmabhāvasaṁpattī dvayānugrahapūrakaṁ||17||
amātsaryayutaṁ tacca dṛṣṭadharmāmiṣābhaye|
dānameva[vaṁ] parijñāya paṇḍitaḥ samudānayet||18||
ṣaḍaṅga[ṅgaṁ]śamabhāvāntaṁ sugatisthitidāyakaṁ|
pratiṣṭhāśāntanirbhītaṁ puṇyasaṁbhārasaṁyutaṁ||19||
saṁketadharmatālabdhaṁ savaṁrastheṣu vidyate|
śīlamevaṁ parijñāya paṇḍitaḥ samudānayet||20||
marṣādhivāsanajñānaṁ kāruṇyāddharmasaṁśrayāt|
pañcānuśaṁsamākhyātaṁ dvayorarthakaraṁ ca tat||21||
tapaḥ prābalyasaṁyuktaṁ teṣu tattrividhaṁ mataṁ|
kṣāntimevaṁ parijñāya paṇḍitaḥ samudānayet||22||
dvayorarthaṁ sa kurūte ātmanaśca parasya ca|
yaḥ paraṁ kupitaṁ jñātvā svayaṁ tatropaśāmyati||iti||
utsāhaḥ kuśale samyak śraddhācchandapratiṣṭhitaḥ|
smṛtyādiguṇavṛddhau ca saṁkleśaprātipakṣikaḥ||23||
alobhādiguṇopetasteṣu saptavidhaśca saḥ|
vīryameva parijñāya paṇḍitaḥ samudānayeta||24||
sthitiścetasa adhyātmaṁ smṛtivīryapratiṣṭhitaṁ|
sukhopapattaye 'bhijñāvihāravaśavartakam||25||
dharmāṇāṁ pramukhaṁ teṣu vidyate trividhaśca saḥ|
dhyānamevaṁ parijñāya paṇḍitaḥ samudānayet||26||
samyakpravicayo jñeyaḥ śa[sa]mādhānapratiṣṭhitaḥ|
suvimokṣāya saṁkleśātprajñājīvasudeśanaḥ||27||
dharmāṇāmuttarasteṣu vidyate trividhaśca saḥ|
prajñāmevaṁ parijñāya paṇḍitaḥ samudānayet||28||
sarve śuklā dharmā vikṣiptasamāhitobhayā jñeyāḥ|
dvābhyāṁ dvābhyāṁ dvābhyāṁ pāramitābhyāṁ parigṛhītāḥ||29||
na ca saktaṁ na ca saktaṁ na ca saktaṁ saktameva na ca dānaṁ|
na ca saktaṁ na ca saktaṁ na ca saktaṁ bodhisattvānām||30||
na ca saktaṁ na ca saktaṁ na ca saktaṁ saktameva na ca śīlaṁ|
na ca saktaṁ na ca saktaṁ na ca saktaṁ bodhisatvānām||31||
na ca saktā na ca saktā na ca saktā sattikā na kṣāntiḥ|
na ca saktā na ca saktā na ca saktā bodhisattvānām||32||
na ca saktaṁ na ca saktaṁ na ca saktaṁ saktameva ca na vīryaṁ|
na ca saktaṁ na ca saktaṁ na ca saktaṁ bodhisattvānām||33||
na ca saktaṁ na ca saktaṁ na ca saktaṁ saktameva na ca dhyānaṁ|
na ca saktaṁ na ca saktaṁ na ca saktaṁ bodhisattvānām||34||
na ca saktā na ca saktā na ca saktā saktikā na ca prajñā|
na ca saktā na ca sakta na ca saktā bodhisattvānām||35||
tyaktaṁ buddhasutaiḥ svajīvitamapi prāpyārthinaṁ sarvadā|
kāruṇyātparato na ca pratikṛtirneṣṭaṁ phalaṁ prārthitaṁ|
dānenaiva ca tena sarvajanatā bodhitraye ropitā|
dānaṁ jñānaparigraheṇa ca punarloke 'jñayaṁ sthāpitam||36||
āttaṁ buddhasutairyamodyamamayaṁ śīlatrayaṁ sarvadā|
svargo nābhimataḥ sametya ca punaḥ saktirna tatrāhitā|
śīlenaiva ca tena sarvajanatā bodhitraye ropitā|
śīlaṁ jñānaparigraheṇa ca punarloke 'kṣayaṁ sthāpitam||37||
kṣāntaṁ buddhasutaiḥ suduṣkaramatho sarvāpakāraṁ nṛṇāṁ
na svargārthamasa[śa]ktimato na ca bhayānnaivopakārekṣaṇāt|
kṣāntyānuttarayā ca sarvajanatā bodhitraye ropitā|
kṣāntirjñānaparigraheṇa ca punarloke 'kṣayā sthāpitā||38||
vīryaṁ buddhasutaiḥ kṛtaṁ nirūpamaṁ saṁnāhayogātmakaṁ
hantuṁ kleśagaṇaṁ svato 'pi parataḥ prāptuṁ ca bodhiṁ parāṁ|
vīryeṇaiva ca tena sarvajanatā bodhitraye ropitā|
vīryaṁ jñānaparigraheṇa ca punarloke 'kṣayaṁ sthāpitam||39||
dhyānaṁ buddhasutaiḥ samādhibahulaṁ saṁpāditaṁ sarvathā|
śreṣṭhairdhyānasukhairvihṛtya kṛpayā hīnāpapattiḥ śritā|
dhyānenaiva ca tena sarvajanatā bodhitraye ropitā|
dhyānaṁ jñānaparigraheṇa ca punarloke 'kṣayaṁ sthāpitam||40||
jñātaṁ buddhasutaiḥ satatvamakhilaṁ jñeyaṁ ca yatsarvathā
saktirnaiva ca nirvṛtau prajanitā buddhaiḥ[ddheḥ] kutaḥ saṁvṛtau|
jñānenaiva ca tena sarvajanatā bodhitraye ropitā|
jñānaṁ satvaparigraheṇa punarloke 'kṣayaṁ sthāpitam||41||
audāryānāmiṣatvaṁ ca mahārthākṣayatāpi ca|
dānādīnāṁ samastaṁ hi jñeyaṁ guṇacatuṣṭayam||42||
darśanapūraṇatuṣṭiṁ yācanake 'tuṣṭimapi samāśāstiṁ|
abhibhavati sa tāṁ dātā kṛpālurādhikyayogena||43||
prāṇānbhogāndārānsatveṣu sadānya[tya]janakṛpālutvāt|
āmodate nikāmaṁ tadviratiṁ pālayetra katham||44||
nirapekṣaḥ samacitto nirbhīḥ sarvapradaḥ kṛpāhetoḥ|
mithyāvādaṁ brūyātparopaghātāya kathamāryaḥ||45||
samahitakāmaḥ sakṛpaḥ paraduḥkhotpādane 'tibhīrūśca|
satvavinaye suyukteḥ suvidūre trividhavāgdoṣāt||46||
sarvapradaḥ kṛpāluḥ pratītyadharmodaye sukuśalaśca|
adhivāsayetkathamasau sarvākāraṁ manaḥ kleśam||47||
upakarasaṁjñāmodaṁ hyapakāriṇiparahita saṁjñāṁ[parahite sadā] duḥkhe|
labhate yadā kṛpāluḥ kṣamitavyaṁ ..........[kiṁ kutasyasya]||48||
paraparasaṁjñāpagamātsvato 'dhikatarātsadā parasnehāt|
duṣkaracaraṇātsakṛpe hyaduṣkaraṁ vīryaṁ||49||
alpasukhaṁ hyātmasukhaṁ līnaṁ parihāṇikaṁ kṣayi samohaṁ|
dhyānaṁ mataṁ trayāṇāṁ viparyayādvodhisatvānām||50||
āmoṣaistamasi yathā dīpairnunnaṁ[śchanne] tathā trayajñānaṁ|
dinakarakiraṇauriva tu jñānamatulyaṁ kṛpālunām||51||
āśrayādvastuto dānaṁ nimittātpariṇāmanāt|
hetuto jñānataḥ kṣetranniśrayācca paraṁ matam||52||
āśrayādvastutaḥ śīlaṁ nimittātpariṇāmanāt|
hetuto jñānataḥ kṣetrānniśrayācca paraṁ matam||53||
[āśrayādvastutaḥ kṣāntinimittātpariṇāmanāt|
hetuto jñānataḥ kṣetrānniśrayācca parā matā
āśrayādvastuto vīryaṁ nimittātpariṇāmanāt|
hetuto jñānataḥ kṣetrānniśrayācca paraṁ matam||54||
āśrayādvastuto dhyānaṁ nimittātpariṇāmanāt|
hetuto jñānataḥ kṣetrānniśrayācca paraṁ matam||55||
āśrayādvastutaḥ prajñā nimittātpariṇāmanāt|
hetuto jñānataḥ kṣetranniśrayācca parā matā||56||
ekasatvasukhaṁ dānaṁ bahukalpavighātakṛt|
priyaṁ syadvodhisatvānāṁ prāgeva tadviparyayāt||57||
yadarthamicchanti dhanāni dehinastadeva dhīrā visṛjanti dehiṣu|
śarīrahetordhanamiṣyate janaistadeva dhīraiḥ śataśo visṛjyate||58||
śarīrāmevotsṛjato na duḥkhyate yadā manaḥ kā draviṇe 'vare kathā|
tadasya lokottaramiti yanmudaṁ sa tena tattasya taduttaraṁ punaḥ||59||
pratigrahairiṣṭanikāmalabdharna tuṣṭimāyāti tathārthiko 'pi|
sarvāstidānena yatheha dhīmān tuṣṭiṁ vrajatyarthijanasya tuṣṭyā||60||
saṁpūrṇabhogo na tathāstimantamātmānamanvīkṣati yācako 'pi|
sarvāstidānādadhano 'pi dhīmānātmānamanveti yathāstimantaṁ||61||
suvipulamapi vittaṁ prāpya naivopakāraṁ
vigaṇayati tathāthī dāyakāllābhahetoḥ|
vidhivadiha sudānairarthinastarpayitvā
mahadupakarasaṁjñāṁ teṣu dhīmānyathaiti||62||
svayamapagataśokā dehinaḥ svastharūpā
vipulamapi gṛhītvā bhuñjate yasya vittaṁ|
pathi paramaphalāḍhyādbhogavṛkṣādyathaiva
pravisṛtiratibhogī bodhisattvānna so 'nyaḥ||63||
prādhānyatatkāraṇakarmabhedāt prakārabhedāśrayabhedataśca|
caturvibandhapratipakṣabhedāt vīryaṁ parijñeyamiti pradiṣṭam||64||
vīryaṁ paraṁ śuklagaṇasya madhye tanniśritastasya yato 'nulābhaḥ|
vīryeṇa sadyaḥ susukho vihāro lokottarā lokagatāṁ ca siddhiḥ||65||
vīryāvadavāptaṁ bhavabhogamiṣṭaṁ vīryeṇa śuddhiṁ prabalāmupetāḥ|
vīryeṇa satkāyamatītya muktā vīryeṇa bodhiṁ paramāṁ vibuddhāḥ||66||
punarmataṁ hānivivṛddhivīryaṁ mokṣādhipaṁ pakṣavipakṣamanyat|
tattve praviṣṭaṁ parivartakaṁ ca vīryaṁ mahārthaṁ ca niruktamanyat||67||
saṁnāhavīryaṁ prathamaṁ tataśca prayogavīryaṁ vidhivatprahitaṁ|
alīnamakṣobhyamatuṣṭivīryaṁ sarvaprakāraṁ pravadanti buddhāḥ||68||
nikṛṣṭamadhyottamavīryamanyat yānatraye yuktajanāśrayeṇa|
līnātyudārāśayabuddhiyogāt vīryaṁ tadalpārthamahārthamiṣṭam||69||
na vīryavānbhogaparājito 'sti
no vīryavān kleśaparājito 'sti|
na vīryavān khedaparājito 'sti
no vīryavān prāptiparājito 'sti||70||
anyonyaṁ saṁgrahataḥ prabhedato dharmato nimittācca|
ṣaṇāṁ pāramitānāṁ viniścayaḥ sarvathā jñeyaḥ||71||
dānaṁ samaṁ priyākhyānamarthacaryā samārthatā|
taddeśanā samādāya svānuvṛttibhiriṣyate||72||
upāyo 'nugrahakaro grāhako 'tha pravartakaḥ|
tathānuvartako jñeyaścatuḥsaṁgrahavastutaḥ||73||
ādyena bhājanībhāvo dvitīyenādhimucyanā
pratipattistṛtīyena caturthena viśodhanā||74||
catuḥ saṁgrahavastutvaṁ saṁgrahadvayato mataṁ|
āmiṣeṇāpi dharmeṇa dharmeṇālambanādapi [dinā]||75||
hīnamadhyottamaḥ prāyo vandhyo 'vandhyaśca saṁgrahaḥ|
abandhyaḥ sarvathā caiva jñeyo hyākārabhedataḥ||76||
parṣatkarṣaṇaprayuktairvidhireṣa samāśritaḥ|
sarvārthasiddhau sarveṣāṁ sukhopāyaśca śasyate||77||
saṁgṛhītā grahīṣyante saṁgṛhyante ca ye 'dhunā|
sarve ta evaṁ tasmācca vartma tatsatvapācane||78||
iti satatamasaktabhogabuddhiḥ śamayamanodyamapāragaḥ sthitātmā|
bhavaviṣayanimittanirvikalpo bhavati sa satvagaṇasya saṁgṛhītā||79||
|| mahāyānasūtrālaṁkāre pāramitādhikāraḥ [ ṣoḍaśaḥ] samāptaḥ||
Links:
[1] http://dsbc.uwest.edu/node/5008