The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
19 samantanetraḥ|
atha khalu sudhanaḥ śreṣṭhidārako'nantabuddhadarśanāvatīrṇo'nantabodhisattvasamavadhānaprāpto'nantabodhisattvamārganayāvabhāsito'nanta-bodhisattvadharmanayābhiṣyanditaniścitacitto'nantabodhisattvādhimuktipathaviśuddhiranantabodhisattvendriyāva-bhāsapratilabdho'nantabodhisattvāśayabalapratiṣṭhito'nantabodhisattvacaryānugatacetāḥ anantabodhisattvapraṇidhānabalasaṁjāto'nantabodhisattvāparājitadhvajo'nantabodhisattvajñānālokaparivartī anantabodhisattvādharmāvabhāsapratilabdhaḥ anupūrveṇa yena vetramūlako nāma janapadastenopasaṁkramya samantamukhaṁ nagaraṁ parimārgan samantadigvidikṣu deśapradeśopacāreṣu nimnonnatasamaviṣameṣu aparikhinnāśayo'viśraman samānacitto'vivartyavīryo'paryādattacetano'vismṛtakalyāṇamitrānuśāsanaḥsadākalyāṇamitrasamudācārahṛdayavāsanaḥ samantamukhavijñaptīndriyaḥ sarvapramādavigato visphāritakarṇacakṣuḥ sarvataḥ parigaveṣamāṇo'drākṣītsamantamukhaṁ nagaram, madhye vetramūlasya janapadasya daśānāṁ paṭṭanasahasrāṇāṁ nigamaṁ supariniṣṭhitaṁ dṛḍhaprākāramudviddhamaṣṭacatvaropaśobhitam| tasya madhye samantanetraṁ gāndhikamadrākṣīt gāndhikavīthyāmupaviṣṭam| dṛṣṭvā ca yena samantanetro gāndhikastenopasaṁkramya samantanetrasya gāndhikasya pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya, anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| āha-sādhu sādhu kulaputra, yena te anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| ahaṁ kulaputra sarvasattvānāṁ vyādhīn prajānāmi vātasamutthānapi, pittasamutthānapi, śleṣmasamutthānapi, sabhāgakṣubhitānapi, paropakramitānapi, amanuṣyavaikārikānapi, viṣamaparopakramikānapi, vividhamantraśastravetālaprayogāgnisamutthānapi, udakasaṁkṣobhasamutthānapi, vividhabhayaṁsaṁtrāsasaṁbhavānapi| teṣāṁ ca sarvavyādhīnāṁ praśamaṁ prajānāmiyaduta snehanaṁ prajānāmi, vamanaṁ virecanamāsthāpanaṁ raktāvasecanaṁ nāsākarma karṣupariṇāhaṁ pariṣvedanamanulepanaṁ viṣapratighātaṁ bhūtagrahapratiṣedhaṁ bṛṁhaṇaṁ snapanaṁ saṁvāsanaṁ saṁvardhanaṁ varṇapariśodhanaṁ balasaṁjananaṁ prajānāmi| ye kulaputra sattvā mamāntikamupasaṁkrāmanti daśabhyo digbhyaḥ, teṣāmahaṁ sarveṣāṁ vyādhīn praśamayāmi| vyādhipraśāntāṁśca susnātānuliptagātrān kṛtvā yathārhābharaṇavibhūṣitāṅgān yathārhavastrasaṁchāditaśarīrān vividhabhojanarasāgraiḥ saṁtarpya aparimitadhanasamṛddhān karomi| uttare caiṣāṁ rāgaprahāṇāya dharmaṁ deśayāmi aśubhopasaṁhāreṇa| doṣaprahāṇāya dharmaṁ deśayāmi mahāmaitrīsaṁvarṇanatayā| mohaprahāṇāya dharmaṁ deśayāmi dharmapravicayaprabhedapradarśanatayā| samabhāgacaryākleśaprahāṇāya dharmaṁ deśayāmi| viśeṣaparijñānayamukhasaṁprakāśanatayā bodhicittasaṁbhavahetuṁ paridīpayāmi| sarvabuddhaguṇadharmasaṁprayuktakathāsaṁprakāśanatayā mahākaruṇāsaṁbhavahetuṁ paridīpayāmi| aparimāṇasaṁsāraduḥkhasaṁprakāśanatayā aparimitaguṇapratilābhasaṁbhavahetuṁ paridīpayāmi| vipulapuṇyajñānasaṁbhāropacayasaṁvarṇanatayā mahāyānapraṇidhānasaṁbhavahetuṁ paridīpayāmi| sarvasattvaparipākavinayasaṁdarśanatayā samantabhadrabodhisattvacaryāpratilābhasaṁbhavahetuṁ paridīpayāmi| sarvakṣetra sarvakalpasaṁvāsacaryājālapravistaraṇatayā lakṣaṇānuvyañjanopacitabuddhaśarīrapratilābhasaṁbhavahetuṁ paridīpayāmi| dānapāramitāsaṁvarṇanatayā sarvatragāminītathāgatapariśuddhipratilābhasaṁbhavahetuṁ paridīpayāmi| śīlapāramitāsaṁprakāśanatayā acintyatathāgatarūpavarṇaviśuddhisaṁbhavahetuṁ paridīpayāmi| kṣāntipāramitāsaṁprakāśanatayā duryodhanatathāgataśarīrasaṁbhavahetuṁ paridīpayāmi| vīryapāramitāsaṁprakāśanatayā abhibhūtānabhibhūtatathāgatātmabhāvaviśuddhiṁ paridīpayāmi| dhyānapāramitāsaṁprakāśanatayā dharmaśarīraviśuddhiṁ paridīpayāmi| prajñāpāramitāsaṁprakāśanatayā sarvajagadabhimukhabuddhātmabhāvaviśuddhiṁ paridīpayāmi| upāyakauśalyapāramitāsaṁprakāśanatayā sarvakalpakālajagaccittasaṁveśanaśarīraviśuddhiṁ paridīpayāmi| praṇidhānapāramitāsaṁprakāśanatayā sarvabuddhakṣetrābhyudgatātmabhāvaviśuddhiṁ paridīpayāmi| balapāramitāsaṁprakāśanatayā sarvajagadyathāśayasaṁtoṣaṇakāyapariśuddhiṁ paridīpayāmi| jñānapāramitāsaṁprakāśanatayā paramaśubhadarśanakāyapariśuddhiṁ paridīpayāmi, yaduta sarvākuśaladharmavinivartanasaṁprakāśanatayā| evaṁ caitān dharmadānena saṁgṛhya anantadhanaratnopacayopastabdhān kṛtvā visarjayāmi| api tu khalu punarahaṁ kulaputra sarvagandhadhūpavāsanānulepanayuktīḥ prajānāmi yaduta atulagandharājapramukhāḥ| sindhuvāritagandharājapramukhā ajitāvatigandharājapramukhā vibodhanagandharājapramukhā aruṇavatigandharājapramukhāḥ kālānusārigandharājapramukhā uragasāracandanagandharājapramukhā meghāgarugandharājapramukhā akṣobhyendriyagandharājapramukhāḥ sarvagandhayuktīḥ prajānāmi| api tu khalu punarahaṁ kulaputra sarvasattvasaṁtoṣaṇasamantamukhabuddhadarśanapūjopasthānagandhabimbaṁ prajānāmi||
itaśca me kulaputra, sarvasattvasaṁtoṣaṇātsamantamukhabuddhadarśanapūjopasthānagandhabimbātsarvābhiprāyāḥ paripūryante, yena sarvasattvaparitrāṇālaṁkārameghānadhitiṣṭhāmi| yaduta gandhavimānālaṁ kārameghān yāvatsarvākāratathāgatapūjopasthānālaṁkārameghānadhitiṣṭhāmi| yadāhaṁ kulaputra tathāgatān pūjayitukāmo bhavāmi, tadāhamitaḥ sarvasattvasaṁtoṣaṇāt samantamukhabuddhadarśanapūjopasthānagandhabimbādaparimāṇān gandhakośakūṭāgārameghānniścārya daśadiksarvadharmadhātugateṣu sarvatathāgataparṣanmaṇḍaleṣu sarvagandhakośakūṭāgārameghālaṁkāraṁ sarvadharmadhātumadhitiṣṭhāmi| sarvabuddhakṣetrapariśodhanameghālaṁkāraṁ gandhabhavanameghālaṁkāraṁ gandhaprākārameghālaṁkāraṁ gandhaniryūhavyūhameghālaṁkāraṁ gandhatoraṇameghālaṁkāraṁ gandhagavākṣameghālaṁkāraṁ gandhaharmikameghālaṁkāraṁ gandhārdhacandrameghālaṁkāraṁ gandhacchatrameghālaṁkāraṁ samucchritagandhadhvajameghālaṁkāraṁ gandhapatākāmeghālaṁkāraṁ gandhavitānameghālaṁkāraṁ gandhavigrahajālameghālaṁkāraṁ gandhaprabhāmeghālaṁkāraṁ gandhāvabhāsavimalavyūhameghālaṁkāraṁ sarvagandhameghapravarṣaṇālaṁkāraṁ sarvadharmadhātumadhitiṣṭhāmi| etamahaṁ kulaputra sarvasattvasaṁtoṣaṇaṁ samantamukhabuddhadarśanapūjopasthānagandhabimbaṁ dharmamukhaṁ jānāmi| kiṁ mayā śakyaṁ bhaiṣajyarājakalpānāṁ bodhisattvānāmamoghadarśanānāmamoghaśravaṇānāmamoghasaṁvāsānāmamoghānusmṛtīnāmamoghā-nuvratānāmamoghanuvratānāmamoghanāmadheyagrahaṇānāṁ caryāṁ jñātuṁ guṇān vā vaktum, yeṣāṁ sahadarśanena ca sarvasattvānāṁ sarvakleśāḥ praśamanti, yeṣāṁ sahadarśanena sattvā vinivartante sarvāpāyagatibhyaḥ, yeṣāṁ sahadarśanena sattvā avakāśaṁ labhante buddhadharmeṣu, yeṣāṁ sahadarśanena sattvānāmupaśamanti sarvaduḥkhaskandhāḥ, yeṣāṁ sahadarśanena sattvā vigatabhayā bhavanti sarvasaṁsāragatibhyaḥ, yeṣāṁ sahadarśanena sattvā abhayaprāptā bhavanti sarvajñatādigupanayatayā, yeṣāṁ sahadarśanena sattvā na pratipatanti jarāmaraṇaśvabhraprapāteṣu, yeṣāṁ sahadarśanena sattvā nirvṛtisukhaṁ pratilabhante dharmadhātusamatāsthānena||
gaccha kulaputra, idamihaiva dakṣiṇāpathe tāladhvajaṁ nāma nagaram| tatra analo nāma rājā prativasati| tamupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sudhanaḥ śreṣṭhidārakaḥ samantanetrasya gāndhikaśreṣṭhinaḥ pādau śirasābhivandya samantanetraṁ gāndhikaṁ śreṣṭhinamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya samantanetrasya gāndhikaśreṣṭhino'ntikāt prakrāntaḥ||17||
Links:
[1] http://dsbc.uwest.edu/node/4558