Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > dvādaśo'dhikāraḥ

dvādaśo'dhikāraḥ

Parallel Devanagari Version: 
द्वादशोऽधिकारः [1]
Author: 
Acarya Maitreyanath / Asanga
Editor: 
Bagchi, S.

dvādaśo'dhikāraḥ

dharmadeśanāyāṁ mātsaryapratiṣedhe ślokaḥ|
prāṇānbhogāṁśca dhīrāḥ pramuditamanasaḥ kṛcchralabdhānasārān
sattvebhyo duḥkhitebhya satatamavasṛjantyuccadānaprakāraiḥ|
prāgevodāradharmaṁ hitakaramasakṛtsarvathaiva prajānāṁ
kṛcchre naivopalabdhaṁ bhṛśamavasṛjatāṁ vṛddhigaṁ cāvyayaṁ ca||1||

kṛcchralabdhānapyasārān kṣayitvā[t]prāṇān bhogāṁśca bodhisattvā duḥkhitebhyaḥ kāruṇyāt satatasamudārairvisargairutsṛjanti prāgeva dharmaṁ yo naiva kṛcchreṇa vā bhṛśamapi vāvasṛjatāṁ vṛddhiṁ gacchati na kṣayaṁ|

dharma nairarthakyasārthakye ślokadvayaṁ|
dharmo naiva ca deśito bhagavatā pratyātmavedyo yata
ākṛṣṭā janatā ca yukta[yukti]vihitairdharmaiḥ svakīṁ dharmatāṁ
svaśāntyāsyapuṭe viśuddhivipule sādhāraṇe 'thākṣaye
lāleneva kṛpātmabhistvajagaraprakhyaiḥ samāpāditā||2||

tatra buddhā ajagaropamāsteṣāṁ svaśānti[śānte?]rāsyapuṭaṁ dharmakāyaḥ| viśuddhivipulaṁ savāsanakleśajñeyāvaraṇaviśuddhitaḥ| sādhāraṇaṁ sarvabuddhaiḥ akṣayamātyantikatvāt|

tasmānnaiva nirarthikā bhavati sā yā bhāvanā yogināṁ
tasmānnaiva nirarthikā bhavati sā yā deśanā saugatī|
dṛṣṭo'rthaḥ śrutamātrakādyadi bhavet syādbhāvanāpārthikā
aśrutvā yadi bhāvanāmanuviśet syāddeśanāpārthikā||3||

tasmānna nirarthikā yogināṁ bhāvanā bhavati pratyātmavedyasya dharmasya tadvaśenābhigamāt| na nirarthikā deśanā bhavati yuktivihitairdharmaiḥ svadharmatāyāṁ janatākarṣaṇāt| yathā punarbhāvanā sārthikā bhaveddeśanā vā tat ślokārdhena darśayati| śeṣaṁ gatārtham|

deśanāvibhāge ślokaḥ|
āgamato adhigamato vibhutvato deśanāgrasatvānāṁ|
mukhato rūpātsarvā[rvataā]kāśāduccaraṇatā'pi.............||4||

tatra vibhutvato yā mahābhūmipraviṣṭānāṁ| sarvato rūpādyā vṛkṣavāditrādibhyo 'pi niścarati| śeṣaṁ gatārtham|

deśanāsaṁpatau ślokadvayaṁ|
viṣadā saṁdehajahā ādeyā tattvadarśikā dvividhā|
saṁpannadeśaneyaṁ vijñeyaṁ[yā] bodhisattvānāṁ||5||

ayaṁ catuṣkārthanirdeśena ślokaḥ| yaduktaṁ brahmaparipṛcchāyāṁ| catrubhirdharmaiḥ samanvāgatā bodhisattvā mahādharmadānaṁ vitaranti saddharmaparigrahaṇatayā ātmanaḥ prajñottāpanatayā satpurūṣakarmakaraṇatayā saṁkleśavyavadānasaṁdeśanatayā ca| ekena hi bāhuśrutyādviṣadā deśanā bhavati| dvitīyena mahāprājñatvāt| saṁśayajahā pareṣāṁ saṁśayacchedāt|

tṛtīyenānavadyakarmattvādādeyā| caturthena tattvadarśikā dvividhā saṁkleśalakṣaṇasya ca tattvasya vyavadānalakṣaṇasya ca dvābhyāṁ dvābhyāṁ satyābhyām|

madhurā madavyapetā na ca khinnā deśanāgrasattvānāṁ|
sphuṭacitrayuktagamikā nirāmiṣā sarvagā caiva||6||

asmindvitīye śloke madhurā pareṇākṣiptasyāparūṣavacanāt| madavyapetā stutau siddhau vā madānanugamanāt| akhinnā akilāsikatvāt| sphuṭā nirācāryamuṣṭitvāt kṛtsnadeśanataḥ| citrā apunaruktatvāt| yuktā pramāṇāviruddhatvāt| gamikāpratītapadavyañjanatvāt| nirāmiṣā prasannādhikārānadhi[rthi]katvāt| sarvatragā yānatrayagatatvāt|

vāksaṁpattau ślokaḥ|
adīnā madhurā sūktā pratītā viṣadā tathā [vāgjinātmaje]|
[yathārhānāmiṣācaiva pramitā viṣadā tathā]||7||

adīnā paurī parṣatpūraṇāt| madhurā valguḥ| sūktā vispaṣṭā sunirūktākṣaratvāt| pratītā vijñeyā pratītābhidhānatvāt| yathārhā śravaṇīyā vineyānurūpatvāt| anāmiṣā aniḥśrita[tā]lābhasatkārāloke[raśloke]| pratatā[pramitā] apratikūlā parimitāyāmakhedāt| viṣadā aparyāttā|

vyañjanasaṁpattau ślokadvayaṁ|
uddeśānnirdeśāttathaiva yānānulomanāt ślākṣṇyāt|
prātītyādyāthārhānnairyāṇyādānukūlyatvāt||8||

yuktaiḥ padavyañjanairūddeśātpramāṇāvirodhena| sahitairnirdeśāduddeśāvirodhena| yānānulomanādānulomikairyānatrayāvirodhena| ślākṣṇyāda[dā]nucchavikairakaṣṭaśabdatayā| prātītyādaupayikaiḥ pratītārthatayā cārthopagamanāt| yāthārhātpratirūpairvineyānurūpatayā| nairyāṇyātpradakṣiṇairnirvāṇādhikāratayā| ānukūlyānnipakasyāṅgasaṁbhāraiḥ śaikṣasyāryāṣṭāṅgamārgānukūlyāt|

vyañjanasaṁpaccaiṣā vijñeyā sarvathāgrasattvānāṁ|
ṣaṣṭyaṅgī sācintyā ghoṣo 'nantastu sugatānāṁ||9||

ṣaṣṭyaṅgī sācintyā yā guhyakādhipatinirdeśe buddhasya ṣaṣṭyākārā vāg nirdiṣṭā| punaraparaṁ śāntamate tathāgatasya ṣaṣṭyākāropetā vāg niścarati snigdhā ca mṛdukā ca manojñā ca manoramā ca śuddhā ceti vistaraḥ| tatra snigdhā sattvādhātukuśalamūlopastambhikatvāt| mṛdukā dṛṣṭa eva dharme sukhasaṁsparśatvāt| manojñā svarthatvāt| manoramā suvyañjanatvāt| śuddhā nirūttaralokottarapṛṣṭhalabdhatvāt| vimalā sarvakleśānuśayavāsanāvisaṁyuktatvāt| prabhāsvarā pratītapadavyañjanatvāt| valguḥ sarvatīrthyakumatidṛṣṭividhātabalaguṇayuktatvāt| śravaṇīyā pratipattinairyāṇikatvāt| anantā[anelā] sarvaparapravādibhiranāchedyatvāt| kalā rañjikatvāt| vinītā rāgādipratipakṣatvāt| akarkaśā śikṣāprajñaptisukhopāyatvāt| aparūṣā tadvyatikramasaṁpanniḥsaraṇopadeśakatvāt| suvinītā yānatrayanayopadeśikatvāt| karṇasukhā vikṣepapratipakṣatvāt| kāyaprahṇādanakarī samādhyābāhakatvāt| cittaudvilyakarī vipaśyanāprāmodyāvāhaphalakatvāt| hṛdayasaṁtuṣṭikarī saṁśayacchedikatvāt| prītisukhasaṁjananī mithyāniścayāpakarṣikatvāt| niḥparidāhā pratipattāvavipratisāratvāt| ājñeyā saṁpannaśrutamayajñānāśrayatvāt| vijñeyā saṁpannacintāmayajñānāśrayatvāt| viṣpaṣṭā anācāryamuṣṭidharmavihitatvāt| premaṇīyā 'nuprāptasvakārthānāṁ premakaratvāt| abhinandanīyā 'nanuprāptasvakārthānāṁ spṛhaṇīyatvāt| ājñāpanīyā acintyadharmasamyagdarśikatvāt| vijñāpanīyā cintyadharmasamyagdeśikatvāt| yuktā pramāṇāvirūddhatvāt| sahitā yathārhavineyadeśikatvāt| punarūktadoṣajahā avandhyatvāt| siṁhasvaravegā sarvatīrthyasaṁtrāsakatvāt| nāgasvaraśabdā udāratvāt| meghasvaraghoṣā gambhīratvāt| nāgendrarutā ādeyatvāt| kinnarasaṁgītighoṣā madhuratvāt| kalaviṅkasvararūtaravitā'bhī[tī]kṣṇabhaṅguratvāt| brahmasvararutaravitā dūraṁgamatvāt| jīvaṁjīvakasvararutaravitā sarvasiddhipūrvaṁgamamaṅgalatvāt| devendramadhuranirghoṣā anatikramaṇīyatvāt| dundubhisvarā sarvamārapratyarthikavijayapūrvaṁgamatvāt| anunnatā stutyasaṁkliṣṭatvāt| anavanatā nindā'saṁkliṣṭatvāt| sarvaśabdānupraviṣṭā sarvavyākaraṇasarvākāralakṣaṇānupraviṣṭatvāt| apaśabdavigatā smṛtisaṁpramoṣe tadaniścaraṇatvāt| avikalā vineyakṛtyasarvakālapratyupasthitatvāt| alīnā lābhasatkārāniśritatvāt| adīnā sāvadyāpagatvāt| pramuditā akheditvāt| prasṛtā sarvavidyāsthānakauśalyānugatatvāt| akhilā[sakhilā] sattvānāṁ tatsakalārthasaṁpādakatvāt| saritā prabandhānupacchinnatvāt| lalitā vicitrākārapratyupasthānatvāt| sarvasvarapūraṇī ekasvaranaikaśabdavijñaptipratyupasthāpanatvāt| sarvasattvendriyasaṁtoṣaṇī ekānekārthavijñaptipratyupasthānatvāt| aninditā yathāpratijñatvāt| acañcalā āgamitakālaprayuktatvāt| acapalā atvaramāṇavihitatvāt| sarvaparṣadanuravitā durāntikaparṣattulyaśravaṇatvāt| sarvākāravaropetā sarvalaukikārthadṛṣṭāntadharmapariṇāmikatvāt|

deśanāmāhātmye catvāraḥ ślokāḥ|
vācā padaiḥ suyuktairanudeśavibhāgasaṁśayacchedaiḥ|
bahulīkārānugatā hyuddhaṭitavipañcitajñeṣu||10||

ākhyāti vācā| prajñāpayati padaiḥ suyuktaiḥ| prasthāpayati vibhājayati vivṛṇoti yathākramamuddeśavibhāgasaṁśayacchedaiḥ| uttānīkaroti uttānīkaraṇaṁ bahulīkārānugatā deśanā niścayabalādhānārthaṁ| deśayatyuddhaṭitajñeṣu| saṁprakāśayati vipañcitajñeṣu|

śuddhā trimaṇḍalena hiteyaṁ deśanā hi buddhānāṁ|
doṣairvivarjitā punaraṣṭabhireṣaiva vijñeyā||11||

śuddhā trimaṇḍaleneti| yena ca deśayati vācā padaiśca| yathā coddeśādiprakāraiḥ| yeṣu coddhaṭitavipañcitajñeṣu| eṣaiva ca deśanā punaraṣṭadoṣavivarjitā veditavyā yathākramam|

kauśīdyamanavabodho hyavakāśasyākṛtirhyanītatvam|
saṁdehasyācchedastadvigamasyādṛḍhīkaraṇam||12||

te punaraṣṭau doṣāḥ| kauśīdyamanavasaṁbodhaḥ avakāśasyākaraṇaṁ anītārthatvaṁ saṁdehasyācchedanā tadvigamasyādṛḍhīkaraṇaṁ niścayaśyetyarthaḥ|

khedo'tha matsaritvaṁ doṣā hyete matā kathāyāṁ hi|
tadabhāvādbuddhānāṁ nirūttarā deśanā bhavati||13||

khedo yenābhīkṣṇaṁ na deśayet| matsaritvaṁ [matsaritvaṁ] cākṛtsnaprakāśanāt| arthasaṁpattau ślokadvayaṁ|
kalyāṇo dharmo'yaṁ hetutvādbhaktituṣṭibuddhīnāṁ|
dvividhārthaḥ sugrāhyaścaturguṇabrahmacaryavadaḥ||14||

paraisādhāraṇayogakevalaṁ tridhātukakleśavihānipūrakam|
svabhāvaśuddhaṁ malaśuddhitaśca taccaturguṇabrahmavicaryamiṣyate||15||

caturguṇabrahmacaryasaṁprakāśako dharmaḥ| ādimadhyaparyavasānakalyāṇo yathākramaṁ śrutacintābhāvanābhirbhaktituṣṭibuddhihetutvāt| tatra bhaktiradhimuktiḥ saṁpratyayaḥ tuṣṭiḥ prāmodyaṁ yuktinidhyānācchakyaprāptitāṁ viditvā| buddhiḥ samāhitacittasya yathābhūtajñānaṁ| dvividhārtha ityataḥ svarthaḥ saṁvṛtiparamārthasatyayogāt| sugrāhya ityataḥ suvyañjanaḥ pratītapadavyañjanatvāt| caturguṇaṁ brahmacaryam| kevalaṁ paraisādhāraṇātvāt paripūrṇaṁ tridhātukleśaprahāṇaparipūraṇāt| pariśuddhaṁ svabhāvaviśuddhito 'nāsravatvāt| paryavadātaṁ malaviśuddhitaḥ saṁtānaviśuddhyā kṣīṇāsravāṇām|

abhisaṁdhivibhāge ślokadvayam|
avatāraṇasaṁdhiśca saṁdhirlakṣaṇato 'paraḥ|
pratipakṣābhisaṁdhiśca saṁdhiḥ pariṇatāvapi||16||

śrāvakeṣu svabhāveṣu doṣāṇāṁ vinaye tathā|
abhidhānasya gāmbhīrye saṁdhireṣa caturvidhaḥ||17||

caturvidho 'bhisaṁdhirdeśanāyāṁ buddhasya veditavyaḥ| avatāraṇābhisaṁdhirlakṣaṇābhisaṁdhiḥ pratipakṣābhisaṁdhiḥ pariṇāmanābhisaṁdhiśca| tatrāvatāraṇābhisaṁdhiḥ śrāvakeṣu draṣṭavyaḥ| śāsanāvatāraṇārthamanutrāsāya rūpādyastitvadeśanāt| lakṣaṇābhisaṁdhistriṣu parikalpitādisvabhāveṣu draṣṭavyo niḥsvabhāvānutpannādisarvadharmadeśanāt| pratipakṣābhisaṁdhirdoṣāṇāṁ vinaye draṣṭavyo yathāṣṭāvaraṇapratipakṣāgrayānasaṁbhāṣāsānuśaṁse[saṁ] gāthādvayaṁ vakṣyati| pariṇāmanābhisaṁdhirabhidhānagāmbhīrye draṣṭavyo yathāha|

asāre sāramatayo viparyāse ca susthitāḥ|
kleśena ca susaṁkliṣṭā labhante bodhimuttamāṁ|| iti|

ayamatrābhisaṁdhiḥ| asāre sāramataya ityavikṣepe yeṣāṁ sārabuddhiḥ pradhānabuddhirvikṣepo hi visāraścetasaḥ| viparyāse ca susthitā iti nityasukhaśucyātmagrāhaviparyayeṇānityādike viparyāse susthitā aparihāṇitaḥ| kleśena ca sa saṁkliṣṭā iti dīrghaduṣkaravyāyāmaśrameṇātyarthaṁ parikliṣṭāḥ|

abhiprāyavibhāge ślokaḥ|
samatā 'rthāntare jñeyastathā kālāntare punaḥ|
pudgalasyāśaye caiva abhiprāyaścaturvidhaḥ||18||

caturvidho 'bhiprāyaḥ| sata[ma]tābhiprāyo yadāha| ahameva sa tasminsamaye vipaśvī samyaksaṁbuddho 'bhūvamityaviśiṣṭadharmakāyatvāt| arthāntarābhiprāyo yadāha| niḥ svabhāvāḥ sarvadharmā anutpannāityevamādi ayathārūtārthatvāt| kālantarābhiprāyo yadāha| ye sukhāvatyāṁ praṇidhānaṁ kariṣyanti te tatropapatsyanta iti kālāntareṇetyabhiprāyaḥ| pudgalāśayābhiprāyo yattadeva kuśalamūlaṁ kasyacitpraśaṁsate kasyacidvigarhate 'lpamātrasaṁtuṣṭasya vaipulyasaṁgrahāt mahāyānasūtrāntasānuśaṁsaṁ gāthādvayamupādāyāha|

buddhe dharme 'vajñā kauśīdyaṁ tuṣṭiralpamātreṇa|
rāge māne caritaṁ kaukṛtyaṁ cāniyatabhedaḥ||19||

sattvānāmāvaraṇaṁ tatpratipakṣo 'grayānasaṁbhāṣā|
sarvāntarāyadoṣaprahāṇameṣāṁ tato bhavati||20||

yo granthato 'rthato vā gāthādvayadhāraṇe prayujyeta|
sa hi daśavidhamanuśaṁsaṁ labhate sattvottamo dhīmān||21||

kṛtsnāṁ ca dhātupuṣṭiṁ prāmodyaṁ cottamaṁ maraṇakāle|
janma ca yathābhikāmaṁ jātismaratāṁ ca sarvatra||22||

buddhaiśca samavadhānaṁ tebhyaḥ śravaṇaṁ tathāgrayānasya|
adhimuktiṁ saha buddhyā dvayamukhatāmāśubodhiṁ ca||23||

buddhe dharme 'vajñeti pañca gāthāḥ| tatrāniyatabhedo bodhisattvānāmaniyatānāṁ mahāyānādbhedaḥ| agrayānasaṁbhāṣā yā mahāyānadeśanā| buddhe 'vajñāvaraṇasya pratipakṣasaṁbhāṣā| ahameva sa tena kālena vipaśvī samyaksaṁbuddho 'bhūvamiti| dharme 'vajñāvaraṇasya pratipakṣasaṁbhāṣā| iyato gaṁgānadīvālikāsamānabuddhānparyupāsya mahāyāne 'vabodha utpadyata iti| kauśīdyāvaraṇasya pratipakṣasaṁbhāṣā| ye sukhāvatyāṁ praṇidhānaṁ kariṣyanti te tatropapatsyanta iti| vimalacandraprabhasya ca tathāgatasya nāmadheyagrahaṇamātreṇa niyato bhavatyanuttarāyāṁ samyaksaṁbodhāviti| alpamātrasaṁtuṣṭyāvaraṇasya pratipakṣasaṁbhāṣā| yatra bhagavān kvaciddānādi vivarṇayati anyatra varṇitavān| rāgacaritasya cāvaraṇasya pratipakṣasaṁbhāṣā| yatra bhagavān buddhakṣetravibhūtiṁ varṇayati| mānacaritasyāvaraṇasya pratipakṣasaṁbhāṣā| yatra bhagavān kasyacid buddhasyādhikāṁ saṁpattiṁ varṇayati| kaukṛtyāvaraṇasya pratipakṣasaṁbhāṣā| ye buddhabodhisattveṣva[ṣvapa]kāraṁ kariṣyanti te sarve svargopagā bhaviṣyantīti| aniyatabhedasyāvaraṇasya pratipakṣasaṁbhāṣā| mahāśrāvakāṇāṁ buddhatve vyākaraṇadeśanā ekayānadeśanā ca| kṛtsnadhātupuṣṭiḥ sarvamahāyānādhiṣṭhānāya dhātupuṣṭistadāvaraṇavigamāt sarvatra mahāyāne 'dhimuktilābhataḥ| dvayamukhatā samādhimukhatā dhāraṇīmukhatā ca| dṛṣṭe dharme dvividho 'nuśaṁsaḥ sāṁparāyike'ṣṭavidhaḥ krameṇottarottaraviśeṣalābhādveditavyaḥ|

deśanānuśaṁseślokaḥ|
iti suga[ma]tirakhedavān kṛpāluḥ prathitayaśāḥ suvidhijñatāmupetaḥ|
bhavati sukathiko hi bodhisattvastapati jane kathitairyathaiva sūryaḥ||24||

pañcabhiḥ kāraṇaiḥ sukathikatvaṁ| sūryavatpratapanaṁ cānuśaṁsaḥ| lokāvarjanato bahumatatvāt| pañca kāraṇāni sukathikatvasya yenāviparītaṁ darśayati abhīkṣṇaṁ nirāmiṣacitta ādeyavākyavineyānurūpaṁ ca|

|| mahāyānasūtrālaṁkāre deśanādhikāro dvādaśaḥ||

Publisher: 
Central Institute of Higher Tibetan Studies
Place of Publication: 
Sarnath
Year: 
2000
Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6124

Links:
[1] http://dsbc.uwest.edu/node/6144