Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > kacaṅgaleti 78

kacaṅgaleti 78

Parallel Devanagari Version: 
कचङ्गलेति ७८ [1]

kacaṅgaleti 78|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ kacaṅgalāyāṁ viharati kācaṅgalīye vanaṣaṇḍe| tasyāṁ kacaṅgalāyāṁ kacaṅgalā nāma vṛddhā| sā ghaṭamādāyodakārthinī kūpamupasṛptā|| tatra bhagavānāyuṣmattamānandamāmantrayate| gacchānanda etasyāṁ vṛddhāyāṁ kathaya bhagavāṁstṛṣitaḥ pānīyamanuprayacchasveti| sā ānandenoktā kathayati| ahaṁ svayamevāneṣyāmīti|| yāvatkacaṅgalā pānīyaghaṭaṁ pūrayitvā bhagavataḥ sakāśaṁ gatā| dadarśa kacaṅgalā buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakam| sahadarśanādasyāḥ putrasneha <ḥsa>mutpannaḥ stanābhyāṁ kṣīradhārāḥ prasrutāḥ| sā ūrdhvabāhūḥ putra putreti bhagavattaṁ pariṣvaktumārabdhā| bhikṣavastāṁ vārayatti|| bhagavānāha| mā yūyaṁ bhikṣava imāṁ bṛddhāṁ vārayata| tatkasya hetoḥ|

pañca janmaśatānyeṣā mama mātā āsīnnirattaram|

iyaṁ me putrasnehena gātreṣu samaślikṣata||

sacedeṣā nivāryeta mama gātreṣu śleṣaṇāt|

idānīṁ rudhiraṁ hyuṣṇaṁ kaṇṭhādasyāḥ sravetkṣaṇāt||

kṛtajñatāmanusmṛtya dṛṣṭvemāṁ putralālasām|

kāruṇyādgātrasaṁśleṣaṁ dadāmi anukampayā||

yāvadasau putrasnehaṁ vinodya bhagavataḥ purastānniṣaṇā dharmaśravaṇāya| bhagavatā cāsyā āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā yāṁ śrutvā kacaṅgalayā viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotāpattiphalaṁ sākṣātkṛtam|| sā dṛṣṭasatyā gāthā bhāṣate|

yatkartavyaṁ putreṇa māturduṣkarakāriṇā|

tatkṛtaṁ bhavatā mahyaṁ cittaṁ mokṣaparāyaṇam||

durgatibhyaḥ samuddhṛtya svarge mokṣe ca te aham|

sthāpitā sarvayatnena viśeṣaḥ sumahānkṛtaḥ||

yāvadasau svāminamanujñāpya bhagavacchāsane pravrajitā| tayā yujyamānayā ghaṭamānayā vyāyacchamānayā idameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhattī saṁvṛttā traidhātukavītarāgā samaloṣṭakāñcanākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṁvitprāptā bhavalābhalobhasatkāraparāṅmukhā sendropendrāṇāṁ devānāṁ pūjyā mānyābhivādyā ca saṁvṛttā|| yadā bhagavānbhikṣuṇīnāṁ saṁkṣepeṇoddiśya pratisaṁlayanāya praviśati tadā kacaṅgalā bhikṣuṇīnāṁ vyākaroti|| tatra bhagavānbhikṣūnāmantrayate sma| eṣāgrā me bhikṣavo bhikṣuṇīnāṁ mama śrāvikāṇāṁ sūtrāttavibhāgakartrīṇāṁ yaduta kacaṅgalā bhikṣuṇīti||

bhikṣavaḥ saṁśayajātāḥ sarvasaṁśacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kiṁ bhadatta kacaṅgalayā karma kṛtaṁ yena vṛddhā pravrajitā kiṁ karma kṛtaṁ yena bhagavānpaścimagarbhavāse na dhāritaḥ pravrajya cārhattvaṁ sākṣātkṛtaṁ sūtrāttavibhāgakartrīṇāṁ cāgrā nirdiṣṭā iti|| bhagavānāha| kacaṅgalayaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| kacaṅgalayā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyatane<ṣu> karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||

bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani bodhisattvacaryāyāṁ vartamānasyaiṣā me pañca janmaśatāni mātā āsīnnirattaraṁ yadāhaṁ pravrajitumicchāmi tadā māmeṣā vārayati| tasya karmaṇo vipākena vṛddhā pravrajitā| dānaṁ dadato me dānāttarāyo 'nayā kṛtaḥ| tena daridrā saṁvṛttā| kiṁ tvanayā naivaṁvidhāni maheśākhyasaṁvartanīyāni karmāṇi kṛtāni yathā mahāmāyā vatī| tenāhamanayā paścime na dhāritaḥ|| bhūyaḥ kāśyape bhagavati pravrajitā āsīt| tatrānayā śaikṣāśaikṣā bhikṣuṇyo dāsīvādena samudācīrṇāḥ| tena dāsī saṁvṛttā| yattatrānayā paṭhitaṁ svādhyāyitaṁ skandhakauśalaṁ pratītyasamutpādakauśalaṁ sthānāsthānakauśalaṁ ca kṛtaṁ tenedānīmarhattvaṁ sākṣātkṛtaṁ sūtrāttavibhāgakartrīṇāṁ cāgratāyāṁ nirdiṣṭā| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5684

Links:
[1] http://dsbc.uwest.edu/node/5784