The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
sragdharāpañcakastotram
vande'haṁ tattvarūpaṁ tatavitatabhavaṁ bhavyahavyasvabhāvaṁ
buddhānāmādibuddhaṁ kṛtavividhahitaṁ tejasāṁ sannidhānam |
samyaksaṁbodhimūrti triguṇavilasitaṁ pañcajñānaikahetuṁ
nairākāraṁ nirañjaṁ gaganavadaniśaṁ nirmalaṁ cittacaityam || 1 ||
jyotīrūpe tvadīye vinilayatapasā dānaśīlakṣamāsu
vīryadhyānākhyaprajñodadhikṛtataraṇo māṇivṛnde sujātau |
bodhiṁ prāpto'smi cāsmin sakalapūravare cākaniṣṭhe mahimni
vande tvāṁ viśvarūpaṁ sphaṭikamaṇirivopāttanānāprabhedam || 2 ||
nānā vaidhyaṁ supūjyopakaraṇamaniśaṁ ḍhaukitaṁ sarvalokaiḥ
kiṁ cāhaṁ ḍhaukayiṣye tvadanunayamanāstyaktarājyādidravyaḥ |
jātau jātau ca jātau kṛtasukṛtacayaṁ kāyavāṅmānasaistai-
statsarvaṁ ḍhaukayiṣye nijatanusahitaṁ saṁgṛhāṇa subuddhe || 3 ||
ekaṁ yugmaṁ tṛtīyaṁ yugalayugamatho pañcamaṁ ṣaṣṭhasaṁjñaṁ
saptāṣṭau vai navākhyaṁ daśamamatha tathaikādaśaṁ dvādaśākhyam |
trāyodaśyaṁ caturdaśyamatha śarakamaṭhaṁ caikataḥ saṁprasūtam
ānantyaṁ svaṁ tadaivaṁ jagadakhilamabhūt tvāṁ name caikarūpam || 4 ||
eko vairocanākhyastadaparajino buddha akṣobhyasaṁjñaḥ
ratnādyaḥ saṁbhavo'sau tritaya amṛtaruksaṁjñakasturyasaṁkhyaḥ |
pañcākhyo'moghasiddhistadanu ca jagati khyātasaṁkhyādyasaṁkhyā
devā daityāśca martyā bhavadavayavajāḥ sarvadā'haṁ nato'smi || 5 ||
śrīśākyasiṁhabuddhakṛtaṁ sragdharāpañcakaṁ samāptam |
Links:
[1] http://dsbc.uwest.edu/node/3934