The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
ṣoḍaśo'dhikāraḥ
pāramitāprabhedasaṁgrahe uddānaślokaḥ|
sāṁkhyātha tallalakṣaṇamānupūrvī niruktirabhyāsaguṇaśca tāsāṁ|
prabhedanaṁ saṁgrahaṇaṁ vipakṣo jñeyo guṇo 'nyonyaviniścayaśca||1||
saṁkhyāvibhāge ṣaṭ ślokāḥ|
bhogātmabhāvasaṁpatparicārārambhasaṁpadabhyudayaḥ|
kleśāvaśagatvamapi ca kṛtyeṣu sadāviparyāsaḥ||2||
iti prathamaḥ| tatra catasṛbhiḥ pāramitābhiścaturvidho 'bhyudayaḥ| dānena bhogasaṁpat| śīlenātmabhāvasaṁpat| kṣāntyā paricārasaṁpat| tathā hi tadāsevanādāyatyād[tyāṁ] bahujanasupriyo bhavati| vīryeṇārambhasaṁpat sarvakarmāntasaṁpattitaḥ| pañcamyā kleśāvaśagatvaṁ dhyānena kleśaviṣkambhanāt| ṣaṣṭhyā kṛtyeṣvaviparyāsaḥ sarvakāryayathābhūtaparijñānāt| ityabhyudayaḥ tatra cāsaṁkleśamaviparītakṛtyārambhaṁ cādhikṛtya ṣaṭ pāramitā vyavasthitāḥ|
sattvārtheṣu suyuktastyāgānupaghātamarṣaṇaiḥ kurute|
sanidānasthitimuktyā ātmārthaṁ sarvathā carati||3||
iti dvitīyaḥ| sattvārtheṣu samyakprayukto bodhisattvastisṛbhirdānaśīlakṣāntipāramitābhiryathākramaṁ tyāgenānupaghātenopaghātamarṣaṇena ca sattvārthaṁ kurute| tisṛbhiḥ sanidānatayā [sanidānayā] cittasthityā vimuktyā ca sarvaprakāramātmārthaṁ carati| vīryaṁ niśritya yathākramaṁ dhyānaprajñābhyāsa[ma]samāhitasya cittasya samavadhānāt samāhitasya mocanāt| iti parārthamātmārthaṁ cārabhya ṣaṭ pāramitāḥ|
avighātairaviheṭhairviheṭhasaṁmarṣaṇaiḥ kriyākhedaiḥ|
āvarjanaiḥ sulapitaiḥ parārtha ātmārthaṁ etasmāt||4||
iti tṛtīyaḥ| dānādibhirbodhisattvasya sakalaḥ parārtho bhavati| yathākramaṁ pareṣāmupakaraṇāvidhātaiḥ| aviheṭhaiḥ viheṭhanāmarṣaṇaiḥ| sāhāyya kriyāsvakhedaiḥ ṛddhyādiprabhāvāvarjanaiḥ subhāṣitasulapitaiśca saṁśayacchedanāt| etasmātparārthāt bodhisattvasyātmārtho bhavati| parākāryasvakāryatvānmahābodhiprāptitaśca| iti sakalaparārthādhikārāt ṣaṭ pāramitāḥ|
bhogeṣu cānabhiratistīvrā gurutādvaye akhedaśca|
yogaśca nirvikalpaḥ samastamidamuttamaṁ yānaṁ||5||
iti caturthaḥ| dānena bodhisattvasya bhogeṣvabhi[ṣvanabhi]ratirnirapekṣatvāt| śīlasamādānena bodhisattvaśikṣāsu tīvrā gurutā| kṣāntyā vīryeṇa cākhedo dvaye yathākramaṁ duḥkhe ca sattvāsattvakṛte kuśalaprayoge ca| dhyānaprajñāyāṁ[bhyāṁ] nirvikalpo yogaḥ śamathavipaśyanāsaṁgṛhītaḥ| etāvacca samasta [mahāyānam iti?] mahāyānasaṁgrahādhikārāt ṣaṭ pāramitāḥ|
viṣayeṣvasaktimārgastadāptivikṣepasaṁyameṣvaparaḥ|
sattvāvisṛjanavardhana āvaraṇaviśodhaneṣvaparaḥ||6||
iti pañcamaḥ| tatra dānaṁ viṣayeṣvasaktimārgastyāgābhyāsena tatsaktivigamāt| śīlaṁ tadāptivikṣepasaṁyameṣu bhikṣusaṁvarasthasya viṣayaprāptaye sarvakarmāntavikṣepāṇāmapravṛtteḥ| kṣāntiḥ sattvānutsarge sarvo[vā]pakāraduḥkhānudvegāt| vīryaṁ kuśalavivardhana ārabdhavīryasya tadbuddhigamanāt| dhyānaṁ prajñā cāvaraṇaviśodhaneṣu mārgastābhyāṁ kleśajñeyāvaraṇaviśodhanāt| mārga ityupāyaḥ| evaṁ sarvākāramārgādhikārāt ṣaṭ pāramitāḥ|
śikṣātrayamadhikṛtya ca ṣaṣṭ pāramitā jinaiḥ samākhyātāḥ|
ādyā tisro dvedhā antyadvayatastisṛṣvekā||7||
iti ṣaṣṭhaḥ| tatrādyā adhiśīlaṁ śikṣā tisraḥ pāramitāḥ sasaṁbhārasaparivāragrahaṇāt| dānena hi bhoganirapekṣaḥ śīlaṁ samādatte samāttaṁ ca kṣāntyā rakṣatyākruṣṭāpratyākrośanādibhiḥ| dvidhetyadhicittamadhiprajñaṁ ca śikṣā sā antena dvayena saṁgṛhītā yathākramaṁ dhyānena prajñayā ca| tisṛṣvapi śikṣāsvekā vīryapāramitā veditavyā| sarvāsāṁ vīryasahāyatvāt| lakṣaṇavibhāge ślokāḥ ṣaṭ|
dānaṁ vipakṣahīnaṁ jñānena gataṁ ca nirvikalpena|
sarvecchāparipūrakamapi sattvavipācakaṁ tredhā||8||
bodhisattvānāṁ dānaṁ caturvidhalakṣaṇaṁ| vipakṣahīnaṁ tā[mā]tsaryasya prahīṇatvāt| nirvikalpajñānasahagataṁ dharma nairātmyaprativedhayogāt sarvecchāparipūrakaṁ yo yadicchati tasmai tasya dānāt| sattvaparipācakaṁ tredhā dānena sattvān saṁgṛhya triṣu yāneṣu yathābhavyaniyojanāt|
śīlaṁ vipakṣahīnaṁ jñānena gataṁ ca nirvikalpena|
sarvecchāparipūrakamapi sattvavipācakaṁ tredhā||9||
kṣāntirvipakṣahīnā jñānena gatā ca nirvikalpena|
sarvecchāparipūrā api sattvavipācikā tredhā||10||
vīryaṁ vipakṣahīnaṁ jñānena gataṁ ca nirvikalpena|
sarvecchaparipūrakamapi sattvavipācakaṁ tredhā||11||
dhyānaṁ vipakṣahīnaṁ jñānena gataṁ ca nirvikalpena|
sarvecchāparipūrakamapi sattvavipācakaṁ tredhā||12||
prajñā vipakṣahīnā jñānena gatā ca nirvikalpena|
sarvecchāparipūrā api sattvavipācikā tredhā||13||
yathā dānalakṣaṇaṁ caturvidhamevaṁ śīlādīnāṁ veditavyam| eṣāṁ tu vipakṣā dauḥśīlyaṁ krodhaḥ kauśīdyaṁ vikṣepo dauṣprajñyaṁ yathākramaṁ| sarvecchāparipūrakatvaṁ śīlādibhiḥ pareṣāṁ sarvakāyavāksaṁyamāparādhamarṣaṇasāhāyyamanorathasaṁśayacchedanecchāparipūraṇāt| sattvaparipācakatvaṁ śīlādibhirāvarjya triṣu yāneṣu paripācanāt|
anukramavibhāge ślokaḥ|
pūrvottaraviśrayataścotpattestatkrameṇa nirdeśaḥ|
hīnotkarṣasthānādaudārikasūkṣmataścāpi||14||
tribhiḥ kāraṇaisteṣāṁ dānādīnāṁ krameṇa nirdeśaḥ| pūrvasaṁniśrayeṇottarasyotpatteḥ| bhoganirapekṣo hi śīlaṁ samātte śīlavān kṣamo bhavati kṣamāvān vīryamārabhate ārabdhavīryaḥ samādhimutpādayati samāhitacitto yathābhūtaṁ prajānāti| pūrvasya ca hīnatvāt uttarasyotkarṣasthānatvāt| hīnaṁ hi dānamutkṛṣṭaṁ śīlamevaṁ yāvaddhīnaṁ dhyānamutkṛṣṭā prajñeti| pūrvasya caudārikatvāduttarasyasūkṣmatvāt| audārikaṁ hi dānaṁ supraveśatvāt sukaratvācca| sūkṣmaṁ jñīlaṁ tato duṣpraveśatvād duṣkaratvācca| evaṁ yāvadaudārikaṁ dhyānaṁ sūkṣmā prajñeti|
nirvacanavibhāge ślokaḥ|
dāridyasyāpanayācchaityasya ca lambhanāt kṣayāt kruddheḥ|
varayogamanodhāraṇaparamāthajñānataścoktiḥ||15||
dāridyamapanayatīti dānaṁ| śaityaṁ lambhayatīti śīlaṁ tadvato viṣayanimittakleśaparidāhābhāvāt| kṣayaḥ kruddheriti kṣāntistayā krodhakṣayāt| vareṇa yojayatīti vīryaṁ kuśaladharmayojanāt| dhārayatyadhyātmaṁ mana iti dhyānaṁ| paramārtha[rthaṁ] jānātyanayeti prajñā|
bhāvanāvibhāge ślokaḥ|
bhāvanopadhimāśritya manaskāraṁ tathāśayaṁ|
upāyaṁ ca vibhutvaṁ ca sarvāsāmeva kathyate||16||
pañcavidhā pāramitābhāvanā| upadhisaṁniśritā| tatropadhisaṁniśritā caturākārā hetusaṁniśritā yo gotrabalena pāramitāsu pratipattyabhyāsaḥ| vipākasaṁniśritā ca ātmabhāvasaṁpattibalena| praṇidhānasaṁniśritā yaḥ pūrvapraṇidhānabalena| pratisaṁkhyānasaṁniśratā yaḥ prajñābalena pāramitāsu pratipattyabhyāsaḥ| manasikārasaṁniśritā pāramitābhāvanā caturākārā| adhimuktimanaskāreṇa sarvapāramitāpratisaṁyuktaṁ sūtrāntamadhimucyamānasya| āsvādanāmanaskāreṇa labdhāḥ pāramitā āsvādayato guṇasaṁdarśayogena| anumodanāmanaskāreṇa sarvalokadhātuṣu sarvasattvānāṁ dānādikamanumodamānasya| abhinandanāmanaskāreṇātmanaḥ sattvānāṁ cānāgataṁ pāramitāviśeṣamabhinandamānasya| āśayasaṁniśritā pāramitābhāvanā ṣaḍākārā| atṛptāśayena vipulāśayena muditāśayena upakārāśayena nirlepāśayena kalyāṇāśayena ca| tatra bodhisattvasya dāne'tṛptāśayo yadbodhisattva ekasattvasyaikakṣaṇe gaṁgānadībālukāsamān lokadhātūn saptaratnaparipūrṇān kṛtvā pratipādayet| gaṁgānadībālikāsamāṁścātmabhāvān| evaṁ ca pratikṣaṇaṁ gaṁgānadīvālikāsamānkalpānpratipādayet| yathā caikasya sattvasyaivaṁ yāvān sattvadhāturanuttarāyāṁ samyaksaṁbodhau paripācayitavyastamanena paryāyeṇa pratipādayet| atṛpta eva bodhisattvasya dānāśaya iti| ya evaṁrūpa āśayo 'yaṁ bodhisattvasya dāne 'tṛptāśayaḥ| na ca bodhisattva evaṁrūpāṁ dānaparaṁparāṁ kṣaṇamātramapi hāpayati| na vicchinattyā bodhimaṇḍaniṣadanāditi| ya evaṁrūpa āśayo 'yaṁ bodhisattvasya dāne vipulāśaya iti| muditataraśca bodhisattvo bhavati tānsattvāndānena tathānugṛhṇan| na tveva te satvāstena dānenānugṛhyamāṇā iti| ya evaṁrūpa āśayo 'yaṁ bodhisattvasya dāne muditāśayaḥ| upakārakatarāṁśca sa bodhisattvastānsattvānātmanaḥ samanupaśyati| yeṣāṁ tathā dānenopakaroti nātmānaṁ| teṣāmanuttarasamyaksaṁbodhyupastambhatāmupādāya iti| ya evaṁrūpa āśayo 'yaṁ bodhisattvasya dāne upakārāśayaḥ| na ca bodhisattvaḥ sattveṣu tathā vipulamapi dānamayaṁ puṇyamabhisaṁskṛtya pratikāreṇa vā artho[rthī] bhavati vipākena vā iti| ya evaṁrūpa āśayo'yaṁ bodhisattvasya dānapāramitābhāvanāyāṁ nirlepāśayaḥ| yadbodhisattvastathā vipulasyāpi dānaskandhasya vipākaṁ satveṣvabhinandati nātmanaḥ| sarvasattvasādhāraṇaṁ ca kṛtvānuttarāyāṁ samyaksaṁbodhau pariṇāmayati iti| ya evaṁrūpa āśayo'yaṁ bodhisattvasya dānapāramitābhāvanāyāṁ kalyāṇāśayaḥ| tatra bodhisattvasya śīlapāramitābhāvanāyāṁ yāvatprajñāpāramitābhāvanāyāmatṛptāśayaḥ| yadvodhisattvo gaṁgānadībālikāsameṣvātmabhāveṣu gaṁgānadībālikāsamakalpāyuṣpramāṇeṣu sarvopakaraṇanirantaravighātī trisāhasramahāsāhasralokadhātāvagnipratipūrṇe caturvidhamīryāpathaṁ kalpayannekaṁ śīlapāramitākṣaṇaṁ yāvatprajñāpāramitākṣaṇaṁ bhāvayedetena paryāyeṇa yāvāṁśchīlaskandho yāvān ca prajñāskandho yenānuttarāṁ samyaksaṁbodhimabhisaṁbudhyate śīlaskandhaṁ yāvatprajñāskandhaṁ bhāvayedatṛpta eva bodhisattvasya śīlapāramitābhāvanāyāmāśayo yāvatprajñāpāramitābhāvanāyāmāśaya iti| ya evaṁrūpa āśayo 'yaṁ bodhisattvasya śīlapāramitābhāvanāyāmatṛptāśayo yāvatprajñāpāramitābhāvanāyāmatṛptāśayaḥ| yadbodhisattvastāṁ śīlapāramitābhāvanāparaṁparāṁ yāvatprajñāpāramitābhāvanāparaṁparāmābodhimaṇḍaniṣadanānna sraṁsayati na vicchinatti iti| ya evaṁrūpa āśayo 'yaṁ bodhisattvasya śīlapāramitābhāvanāyāṁ yāvatprajñāpāramitābhāvanāyāṁ vipulāśayaḥ| muditataraśca bodhisattvo bhavati tayā śīlapāramitābhāvanayā yāvatprajñāpāramitābhāvanayā sattvānanugṛhṇan| na tveva[vaṁ] te sattvā anugṛhyamāṇā iti| ya evaṁrūpa āśayo 'yaṁ bodhisattvasya śīlapāramitābhāvanāyāṁ yāvatprajñāpāramitābhāvanāyāṁ muditāśayaḥ| upakārakatarāṁśca bodhisattvastān sattvānātmanaḥ samanupaśyati| yeṣāṁ tathā śīlapāramitābhāvanayā yāvatprajñāpāramitābhāvanayā upakaroti nātmānaṁ| teṣāmanuttarasamyaksaṁbodhyupastambhatāmupādāya iti| ya evaṁrūpa āśayo 'yaṁ bodhisattvasya śīlapāramitābhāvanāyāṁ yāvatprajñāpāramitābhāvanāyāmupakārāśayaḥ| na ca bodhisattvastathā vipulamapi śīlapāramitābhāvanāmayaṁ yāvatprajñāpāramitābhāvanāmayaṁ puṇyamabhisaṁskṛtya pratikāreṇa vārthī bhavati vipāke na vā iti| ya evaṁrūpa āśayo 'yaṁ bodhisattvasya śīlāpāramitābhāvanāyāṁ yāvatprajñāpāramitābhāvanāyāṁ nirlepāśayaḥ| tatra yadbodhisattva evaṁ śīlapāramitābhāvanāmayasya yāvatprajñāpāramitābhāvanāmayapuṇyaskandhasya vipākaṁ sattveṣvevābhinandati nātmanaḥ| sarvasattvasādhāraṇaṁ ca kṛtvānuttarāyāṁ samyaksambodhau pariṇāmayatīti| ya evaṁrūpa āśayo 'yaṁ bodhisattvasya śīlapāramitābhāvanāyāṁ yāvatprajñāpāramitābhāvanāyāṁ kalyāṇāśayaḥ| upāyasaṁniśritā bhāvanā tryākārā| nirvikalpena jñānena trimaṇḍalapariśuddhipratyavekṣaṇatāmupādāya| tathā hi sa upāyaḥ sarvamanasikārāṇāmabhiniṣpattaye| vibhutvasaṁniśritā pāramitābhāvanā tryākārā| kāyavibhutvataḥ| caryāvibhutvataḥ| deśanāvibhutvataśca| tatra kāyavibhutvaṁ tathāgate dvau kāyau draṣṭavyau svābhāvikaḥ sāṁbhogikaśca| tatra caryāvibhutvaṁ nairmāṇikaḥ kāyo draṣṭavyaḥ| yena sarvākārāṁ sarvasattvānāṁ sahadhārmikacaryāṁ darśayati| deśanāvibhutvaṁ ṣaṭpāramitāsarvākāradeśanāyāmavyāghātaḥ| prabhedasaṁgrahe dvādaśaślokāḥ| dānādīnāṁ pratyekaṁ ṣaḍarthaprabhedataḥ|
ṣaḍarthāḥ svabhāvahetuphalakarmayogavṛttyarthāḥ|
tatra dānaprabhede dvau ślokau|
pratipādanamarthasya cetanā mūlaniścitā|
bhogātmabhāvasaṁpattī dvayānugrahapūrakaṁ||17||
amātsaryayutaṁ tacca dṛṣṭadharmāmiṣābhaye|
dānameva[vaṁ] parijñāya paṇḍitaḥ samudānayet||18||
arthapratipādanaṁ pratigrāhakeṣu dānasya svabhāvaḥ| alobhādisahajā cetanā hetuḥ| bhogasaṁpattirātmabhāvasaṁpattiścāyurādisaṁgṛhītā phalaṁ pañcasthānasūtravat| svaparānugraho mahābodhisaṁbhāraparipūriśca karma| amātsaryayogo amatsariṣu vartate| dṛṣṭadharmāmiṣābhayapradānaprabhedena ceti vṛttiḥ|
śīlaprabhede dvau ślokau|
ṣaḍaṅga[ṅgaṁ]śamabhāvāntaṁ sugatisthitidāyakaṁ|
pratiṣṭhāśāntanirbhītaṁ puṇyasaṁbhārasaṁyutaṁ||19||
saṁketadharmatālabdhaṁ saṁvarastheṣu vidyate|
śīlamevaṁ parijñāya paṇḍitaḥ samudānayet||20||
ṣaḍaṅgamiti svabhāvaḥ| ṣaḍaṅgīti śīlavān viharati yāvatsamādāya śikṣate śikṣāpadeṣviti| śamabhāvāntamiti hetuḥ| nirvāṇābhiprāyeṇa samādānāt| sugatisthitidāyakamiti phalaṁ| śīlena sugatigamanāt| avipratisārādikrameṇa cittasthitilābhācca| pratiṣṭhāśāntanirbhītamiti karma| śīlaṁ hi sarvaguṇānāṁ pratiṣṭhā bhavati| kleśaparidāhaśāntyā ca śāntaṁ| prāṇātipātādipratyayānāṁ ca bhayāvadyavairāṇāmaprasavānnirbhītaṁ| puṇyasaṁbhārasaṁyutamiti yogaḥ sarvakālaṁ kāyavāṅmanaskarmasamāva[ca]raṇāt| saṁketadharmatālabdhaṁ saṁvarastheṣu vidyata iti vṛttistatra saṁketalabdhaṁ prātimokṣasaṁvarasaṁgṛhītaṁ| dharmatāpratilabdhaṁ dhyānānāsravasaṁvarasaṁgṛhītameṣāsya prabhedavṛttiḥ trividhena prabhedena vartanāt| saṁvarastheṣu vidyata ityācā[dhā]ravṛttiḥ|
kṣāntiprabhede dvau ślokau|
marṣādhivāsanajñānaṁ kāruṇyāddharmasaṁśrayāt|
pañcānuśaṁsamākhyātaṁ dvayorarthakaraṁ ca tat||21||
tapaḥ prābalyasaṁyuktaṁ teṣu tattrividhaṁ mataṁ|
kṣāntimevaṁ parijñāya paṇḍitaḥ samudānayet||22||
marṣādhivāsajñānamiti trividhāyāḥ kṣānteḥ svabhāvaḥ| apakāramarṣaṇakṣāntermarṣaṇaṁ marṣa iti kṛtvā| duḥkhādhivāsakṣānterdharmanidhyānakṣānteśca yathākramaṁ| kārūṇyāddharmasaṁśrayāditi hetuḥ| dharmasaṁśrayaḥ punaḥ| śīlasamādānaṁ śrutaparyavāptiśca| pañcānuśaṁsamākhyātamiti phalaṁ| yathoktaṁ sūtre| pañcānuśaṁsāḥ kṣāntau| na vairabahulo bhavati| na bhedabahulo bhavati| sukhasaumanasyabahulo bhavati| avipratisārī kālaṁ karoti| kāyasya ca bhedāt sugatau svargaloke deveṣūpapadyate iti| dvayorarthakaraṁ ca taditi marṣādhivāsanamityadhikṛtaṁ idaṁ karma| yathoktam|
dvayorarthaṁ sa kurūte ātmanaśca parasya ca|
yaḥ paraṁ kupitaṁ jñātvā svayaṁ tatropaśāmyati||iti||
tapaḥ prābalyasaṁyuktamiti yogaḥ| yathoktaṁ| kṣāntiḥ paramaṁ tapa iti| teṣu tadityādhāravṛttiḥ kṣamiṣu tadvṛtteḥ| trividhaṁ matamiti prabhedavṛttistrividhakṣāntiprabhedena yathoktaṁ prāk|
vīryaprabhede dvau ślokau|
utsāhaḥ kuśale samyak śraddhācchandapratiṣṭhitaḥ|
smṛtyādiguṇavṛddhau ca saṁkleśaprātipakṣikaḥ||23||
alobhādiguṇopetasteṣu saptavidhaśca saḥ|
vīryamevaṁ parijñāya paṇḍitaḥ samudānayeta||24||
utsāhaḥ kuśale samyagiti svabhāvaḥ| kuśala iti tadanyakṛtyotsāhavyudāsātha[rthaṁ] samyagityanyatīrthikamokṣārthotsāhavyudāsārthaṁ| śraddhācchandapratiṣṭhita iti hetuḥ śraddadhāno hyatīva[hyarthiko] vīryamārabhati| smṛtyādiguṇavṛddhāviti phalam| ārabdhavīryasya smṛtisamādhyādiguṇodbhavāt| saṁkleśaprātipakṣika iti karma| yathoktam| ārabdhavīryastu sukhaṁ viharatyavyavakīrṇaḥ pāpakairakuśalairdharmairiti| alobhādiguṇopeta iti yogaḥ| teṣvityārabdhavīryeṣu iyamādhāravṛttiḥ| saptavidha iti prabhedavṛttiḥ| sa punaradhiśīlādi śikṣātraye kāyikaṁ cetasikaṁ ca sātatyena satkṛtya ca yadvīryam|
dhyānaprabhede dvau ślokau|
sthitiścetasa adhyātmaṁ smṛtivīryapratiṣṭhitaṁ|
sukhopapattaye 'bhijñāvihāravaśavartakam||25||
dharmāṇāṁ pramukhaṁ teṣu vidyate trividhaśca saḥ|
dhyānamevaṁ parijñāya paṇḍitaḥ samudānayet||26||
sthitiścetasa adhyātmamiti svabhāvaḥ| smṛtivīryapratiṣṭhitamiti hetuḥ| ālambanāsaṁpramoṣe sati vīryaṁ niśritya samāpattyabhinirhārāt| sukhopapattaye iti phalaṁ dhyānasyāvyābādhopapattiphalatvāt| abhijñāvihāravaśavartakamiti karma| dhyānenābhijñāvaśavartanāt| āryadivyabrāhmavihāravaśavartanācca| dharmāṇāṁ pramukhamiti prāmukhyena yogaḥ| yathoktaṁ| samādhipramukhāḥ sarvadharmā iti| teṣu vidyata iti dhyāyiṣviyamādhāravṛttiḥ| triviśca sa iti savitarkaḥ savicāraḥ avitarko vicāramātraḥ| avitarko avicāraḥ| punaḥ prītisahagataḥ| sātasahagataḥ| upekṣāsahagataśca| iyaṁ prabhedavṛttiḥ|
prajñāprabhede dvau ślokau|
samyakpravicayo jñeyaḥ śa[sa]mādhānapratiṣṭhitaḥ|
suvimokṣāya saṁkleśātprajñājīvasudeśanaḥ||27||
dharmāṇāmuttarasteṣu vidyate trividhaśca saḥ|
prajñāmevaṁ parijñāya paṇḍitaḥ samudānayet||28||
samyak pravicayo jñeya iti svabhāvaḥ| samyagiti na mithyā jñeya iti laukikakṛtyasamyakpravicayavyudāsārthaṁ| samādhānapratiṣṭhita iti hetuḥ| samāhitacitto yathābhūtaṁ prajānāti| yasmātsuvimokṣāya saṁkleśāditi phalaṁ| tena hi saṁkleśātsu vimokṣo bhavati| laukikahīnalokottaramahālokottareṇa pravicayena| prajñājīvasudeśana iti prajñājīvaḥ sudeśanā cāsya karma| tena hyanuttara[raḥ] prajñājīvakānāṁ jīvati| samyag dharmaṁ deśayatīti| dharmāṇāmuttara ityuttaratvena yogaḥ| yathoktaṁ| prajñottarāḥ sarvadharmā iti| teṣu vidyate trividhaśca sa iti vṛttiḥ| prājñeṣu vartanāt trividhena ca prabhedena| laukiko hīnalokottaro mahālokottaraśca| uktaḥ pratyekaṁ dīnādīnāṁ ṣaḍarthaprabhedena prabhedaḥ|
saṁgrahavibhāge ślokaḥ|
sarve śuklā dharmā viviptasamāhitobhayā jñeyāḥ|
dvābhyāṁ dvābhyāṁ dvābhyāṁ pāramitābhyāṁ parigṛhītāḥ||29||
sarve śuklā dharmā dānādidharmāḥ| tatra vikṣiptā dvābhyāṁ pāramitābhyāṁ saṁgṛhītāḥ prathamābhyāṁ dānasamādānaśīlayorasamāhitatvāt| samāhitā dvābhyāṁ paścimābhyāṁ dhyānayathābhūtaprajñayoḥ samāhitatvāt| ubhaye dvābhyāṁ kṣāntivīryābhyāṁ| tayoḥ samāhitāsamāhitatvāt|
vipakṣavibhāge ślokāḥ ṣaṭ|
na ca saktaṁ na ca saktaṁ na ca saktaṁ saktameva na ca dānaṁ|
na ca saktaṁ na ca saktaṁ na ca saktaṁ bodhisattvānām||30||
saptavidhā saktirdānasya vipakṣaḥ| bhogasaktiḥ vilambanasaktiḥ tanmātrasaṁtuṣṭisaktiḥ pakṣapātasaktiḥ[?] pratikārasaktiḥ vipākasaktiḥ| vipakṣasaktistu tadvipakṣalābhānuśayāsamuddhātāt| vikṣepasaktiśca| sa punarvikṣepo dvividhaḥ| manasikāravikṣepaśca hīnayānaspṛhaṇāt| vikalpavikṣepaśca dāyakapratigrāhakadānavikalpanāt| ataḥ saptavidhasaktimuktatvāt saptakṛtvo dānasyāsaktatvamuktam|
na ca saktaṁ na ca saktaṁ na ca saktaṁ saktameva na ca śīlaṁ|
na ca saktaṁ na ca saktaṁ na ca saktaṁ bodhisattvānām||31||
na ca saktā na ca saktā na ca saktā saktikā na kṣāntiḥ|
na ca saktā na ca saktā na ca saktā bodhisattvānām||32||
na ca saktaṁ na ca saktaṁ na ca saktaṁ saktameva ca na vīryaṁ|
na ca saktaṁ na ca saktaṁ na ca saktaṁ bodhisattvānām||33||
na ca saktaṁ na ca saktaṁ na ca saktaṁ saktameva na ca dhyānaṁ|
na ca saktaṁ na ca saktaṁ na ca saktaṁ bodhisattvānām||34||
na ca saktā na ca saktā na ca saktā saktikā na ca prajñā|
na ca saktā na ca saktā na ca saktā bodhisattvānām||35||
yathā dānāsaktirūktā evaṁ śīle yāvatprajñāyāṁ veditavyā| atra tu viśeṣabhogasaktiparivartena dauḥśīlyādyāsāktirveditavyā vipakṣasaktistadvipakṣānuśayā samuddhātanāt| vikalpavikṣepaśca yathāyogaṁ trimaṇḍalaparikalpanāt| guṇavibhāge trayoviṁśatiḥ ślokāḥ|
tyaktaṁ buddhasutaiḥ svajīvitamapi prāpyārthinaṁ sarvadā|
kāruṇyātparato na ca pratikṛtirneṣṭaṁ phalaṁ prārthitaṁ|
dānenaiva ca tena sarvajanatā bodhitraye ropitā|
dānaṁ jñānaparigraheṇa ca punarloke 'jñayaṁ sthāpitam||36||
iti subodhaḥ padārthaḥ|
āttaṁ buddhasutairyamodyamamayaṁ śīlatrayaṁ sarvadā
svargo nābhimataḥ sametya ca punaḥ saktirna tatrāhitā|
śīlenaiva ca tena sarvajanatā bodhitraye ropitā|
śīlaṁ jñānaparigraheṇa ca punarloke 'kṣayaṁ sthāpitam||37||
trividhaṁ śīlaṁ| saṁgharaśīlaṁ| kuśaladharmasaṁgrāhakaśīlaṁ| sattvārthakriyāśīlaṁ ca| ekātmakam[eṣāmekaṁ] yamasvabhāvaṁ| dve udyamasvabhāve|
kṣāntaṁ buddhasutaiḥ suduṣkaramatho sarvāpakāraṁ nṛṇāṁ
na svargārthamasa[śa]ktito na ca bhayānnaivopakārekṣaṇāt|
kṣāntyānuttarayā ca sarvatanajā bodhitraye ropitā|
kṣāntirjñānaparigraheṇa ca punarloke 'kṣayā sthāpitā||38||
iti| jñāntyānuttarayā ceti duḥkhādhivāsanakṣāntyā ca parāpakāramarṣaṇakṣāntyā ca yathākramam|
vīryaṁ buddhasutaiḥ kṛtaṁ nirūpamaṁ saṁnāhayogātmakaṁ
hantuṁ kleśagaṇaṁ svato 'pi parata prāptaṁ ca bodhiṁ parāṁ|
vīryeṇaiva ca tena sarvajanatā bodhitraye ropitā|
vīryaṁ jñānaparigraheṇa ca punarloke 'kṣayaṁ sthāpitam||39||
iti| saṁnāhavīryaṁ prayogavīryaṁ ca|
dhyānaṁ buddhasutaiḥ samādhibahulaṁ saṁpāditaṁ sarvathā
śreṣṭhairdhyānasukhairvihṛtya kṛpayā hīnāpapattiḥ śritā|
dhyānenaiva ca tena sarvajanatā bodhitraye ropitā|
dhyānaṁ jñānaparigraheṇa ca punarloke 'kṣayaṁ sthāpitam||40||
iti| samādhibahulamiti anantabodhisattvasamādhisaṁgṛhītam|
jñātaṁ buddhasutaiḥ satattvamakhilaṁ jñeyaṁ ca yatsarvathā
saktirnaiva ca nirvṛttau prajanitā buddhaiḥ[ddheḥ] kutaḥ saṁvṛttau|
jñānenaiva ca tena sarvajanatā bodhitraye ropitā|
jñānaṁ sattvaparigraheṇa punarloke 'kṣayaṁ sthāpitam||41||
iti| satattvaṁ parmārthasaṁgṛhītaṁ sāmānyalakṣaṇaṁ pudgaladharma nairātmyaṁ| jñeyaṁ ca yatsarvathetyanantasvasaṁketādilakṣaṇabhedabhinnaṁ yadajñe[yajjñe] (yadaparaṁjñeyaṁ)| dānādīnāṁ nirvikalpajñānaparigraheṇākṣayatvaṁ nirupadhiśeṣanirvāṇe 'pi tadakṣayāt| jñānasya punaḥ sattvaparigraheṇa karuṇayā sattvānāmaparityāgāt| eṣāṁ punaḥ ṣaṇāṁ ślokānāṁ piṇḍārthaḥ saptamena ślokena nirdiṣṭaḥ|
audāryānāmiṣatvaṁ ca mahārthākṣayatāpi ca|
dānādīnāṁ samastaṁ hi jñeyaṁ guṇacatuṣṭayam||42||
iti| tatradānādīnāṁ prathamena pādenodāratā paridīpitā| dvitīyena nirāmipatā| tṛtīyena mahārthatā mahataḥ sattvārthasya saṁpādanāt| caturthenākṣayatā ityeṣāṁ guṇacatuṣṭayamebhiḥ ślokairveditavyam|
darśanapūraṇatuṣṭiṁ yācanake 'tuṣṭimapi samāśāstiṁ|
abhibhavati sa tāṁ dātā kṛpālurādhikyayogena||43||
yācanake hi jane dāyakadarśanāttataśca yathepsitaṁ labdhvā manorathaparipūraṇādyā tuṣṭirūtpadyate| atuṣṭiścādarśanādaparipūraṇācca| āśāstiśca yā taddarśane manorathaparipūraṇe ca| sā bodhisattvasyādhikotpadyate sarvakālaṁ yācanakadarśanāttanmanorathaparipūraṇācca| adarśanādaparipūraṇāccātuṣṭiḥ| ato dātā kṛpālustāṁ sarvamabhibhavatyādhikyayogāt|
prāṇānbhogāndārānsattveṣu sadānya[tya]janakṛpālutvāt|
āmodate nikāmaṁ tadviratiṁ pālayenna katham||44||
tebhyo viratiṁ tadviratiṁ parakīyebhyaḥ prāṇabhogadārebhyaḥ| etena trividhātkāyaduścaritādviratiśīlaguṇaṁ darśayati|
nirapekṣaḥ samacitto nirbhīḥ sarvapradaḥ kṛpāhetoḥ|
mithyāvādaṁ brūyātparopaghātāya kathamāryaḥ||45||
etena mṛṣāvādādviratiguṇaṁ darśayati| ātmahetormṛṣāvāda ucyeta kāyajīvitāpekṣayā| parahetorvā priyajanapremnā| bhayena vā rājādibhayāt| āmiṣakiṁcitkahetorvā lābhārthaṁ| bodhisattvaśca svakāyajīvitanirapekṣaḥ| samacittaśca sarvasattveṣvātmasamacittatayā| nirbhayaśca pañcabhayasamatikrāntatvāt| sarvapradaścārthibhyaḥ sarvasattvaparityāgāt| sa kena hetunā mṛṣāvādaṁ brūyāt|
saṁmahitakāmaḥ sakṛpaḥ paraduḥkhotpādane 'tibhīruśca|
sattvavinaye suyuktaḥ suvidūre trividhavāgdoṣāt||46||
bodhisattvaḥ sarvasattveṣu samaṁ hitakāmaḥ sa kathaṁ pareṣāṁ mitrabhedārthaṁ paiśunyaṁ kariṣyatīti| sukṛpaśca paraduḥkhāpanayābhiprāyāt| paraduḥkhotpādane cātyarthaṁ bhīrūḥ sa kathaṁ pareṣāṁ duḥkhotpādanārthaṁ parūṣaṁ vakṣyati| sattvānāṁ vinaye samyakprayuktaḥ sa kathaṁ saṁbhinnapralāpaṁ kariṣyati tasmādasau sūvidūre trividhavāgdoṣāt paiśunyātpārūṣyātsaṁbhinnapralāpācca|
sarvapradaḥ kṛpāluḥ pratītyadharmodaye sukuśalaśca|
adhivāsayetkathamasau sarvākāraṁ manaḥ kleśam||47||
abhidhyā vyāpādo mithyādṛṣṭirvā yathākramaṁ| eṣa dauḥśīlyapratipakṣadharmaviśeṣayogācchīlaviśuddhigū[gu?]ṇo bodhisattvānāṁ veditavyaḥ|
upakarasaṁjñāmodaṁ hyapakāriṇiparahita saṁjñāṁ[parahite sadā] duḥkhe|
labhate yadā kṛpāluḥ kṣamitavyaṁ................ [kiṁ kutastasya]||48||
[apakāriṇi hi kṣamitavyaṁ bhavati| tatra ca bodhisattva apakārisajñāṁ labhate kṣāntisaṁbhāranimittatvāt duḥkhañca kṣamitavyaṁ bhavati| tatra ca parahitahetubhūte duḥkhe bodhisattvaḥ sadā modaṁ labhate tasya kutaḥ kiṁ kṣamitavyaṁ]| yasya nāpakārisaṁjñā pravartate na duḥkhasaṁjñā|
paraparasaṁjñāpagamātsvato 'dhikatarātsadā parasnehāt|
duṣkaracaraṇātsakṛpe hyaduṣkaraṁ vīryaṁ||49||
sakṛpo bodhisattvaḥ| tatra sakṛpe yatparārthaṁ duṣkaracaraṇādvīryaṁ tadduṣkaraṁ ca suduṣkaraṁ ca kathamaduṣkaraṁ| paratra parasaṁjñāpagamāt| svato'dhikatarācca sarvadā pareṣu snehāt| kathaṁ suduṣkaraṁ| yadevaṁ parasaṁjñāpagataṁ ca svatodhikatarasnehaṁ ca tadvīryam|
alpasukhaṁ hyātmasukhaṁ līnaṁ parihāṇikaṁ kṣayi samohaṁ|
dhyānaṁ mataṁ trayāṇāṁ viparyayādbodhisattvānām||50||
alpasukhaṁ dhyānaṁ laukikānāmātmasukhaṁ śrāvakapratyekabuddhānāṁ| līnaṁ laukikānāṁ satkāye śrāvakapratyekabuddhānāṁ ca nirvāṇe| parihāṇikaṁ laukikānāṁ kṣayi śrāvakapratyekabuddhānāṁ nirūpadhiśeṣanirvāṇe tatkṣayāt| samohaṁ sarveṣāṁ yathāyogakliṣṭākliṣṭena mohena| bodhisattvānāṁ punardhyāna bahusukhamātmaparasukhamalīnamaparihāṇikamakṣayyasamohaṁ ca|
āmoṣaistamasi yathā dīpairnunnaṁ[śchanne] tathā trayajñānaṁ|
dinakarakiraṇauriva tu jñānamatulyaṁ kṛpālunām||51||
yathā hastāmoṣaistamasi jñānaṁ parīttaviṣayamapratyakṣamavyaktaṁ ca tathā pṛthagjanānāṁ| yathāvacarake[gahavarake] dīpairjñānaṁ prādeśikaṁ pratyakṣaṁ nātinirmalaṁ tathā śrāvakāṇāṁ pratyekabuddhānāṁ ca| yathā dinakarakiraṇairjñānaṁ samantātpratyakṣaṁ sunirmalaṁ ca tathā bodhisattvānāṁ| ata eva tadatulyam|
āśrayādvastuto dānaṁ nimittātpariṇāmanāt|
hetuto jñānataḥ kṣetrānniśrayācca paraṁ matam||52||
tatrāśrayo bodhisattvaḥ| vastu āmiṣadānasyādhyātmikaṁ vastu paramam| abhayadānasthāpāyasaṁsārabhītebhyastu tadabhayaṁ| dharmadānasya mahāyānaṁ| nimittaṁ karuṇā| pariṇāmanā tena mahābodhiphalaprārthanā| hetuḥ pūrvadānapāramitābhyāsavāsanā| jñānaṁ nirvikalpaṁ yena trimaṇḍalapariśuddhaṁ dānaṁ dadāti dātṛdeyapratigrāhakrāvikalpanāt| kṣetraṁ pañcavidham| arthī duḥkhito niḥpratisaraṇo duścaritacārī guṇavāṁśca| caturṇāmuttaraṁ kṣetraṁ paraṁ| tadabhāve pañcamaṁ| niśrayastrividho yaṁ niśritya dadāti| adhimuktirmanasikāraḥ samādhiśca| adhimuktiryathā bhāvanāvibhāge 'dhimuktimanaskāra uktaḥ| manaskāro yathā tatraivāsvādanābhinandana[naumodanābhi] manaskāra uktaḥ| samādhirgaganagañjādiryathā tatraiva vibhutvamuktaṁ| evamāśrayādiparasamayo dānaṁ paramaṁ| so'yaṁ cāpadeśo veditavyaḥ| yaśca dadāti yacca yena ca yasmai ca yataśca yasya ca parigraheṇa yatra ca yāvatprakāraṁ taddānam|
āśrayādvastutaḥ śīlaṁ nimittātpariṇāmanāt|
hetuto jñānataḥ kṣetrānniśrayācca paraṁ matam||53||
[āśrayādvastutaḥ kṣāntinimittātpariṇāmanāt|
hetuto jñānataḥ kṣetrānniśrayācca parā matā||
āśrayādvastuto vīryaṁ nimittātpariṇāmanāt|
hetuto jñānataḥ kṣetrānniśrayācca paraṁ matam||54||
āśrayādvastuto dhyānaṁ nimittātpariṇāmanāt|
hetuto jñānataḥ kṣetrāniśrayācca paraṁ matam||55||
āśrayādvastutaḥ prajñā nimittātpariṇāmanāt|
hetuto jñānataḥ kṣetrānniśrayācca parā matā||56||
śīlasya paramaṁ vastu bodhisattvasaṁvaraḥ| kṣānteḥ prāṇāpahāriṇau hīnadurbalau| vīryasya pāramitābhāvanā tadvipakṣaprahāṇaṁ ca| dhyānasya bodhisattvasamādhayaḥ| prajñāyāstathatā| sarveṣāṁ śīlādīnāṁ kṣetraṁ mahāyānaṁ| śeṣaṁ pūrvabaddheditavyam|
ekasattvasukhaṁ dānaṁ bahukalpavighātakṛta|
priyaṁ syadbodhisattvānāṁ prāgeva tadviparyayāt||57||
yadi bodhisattvānāṁ dānamekasyaiva sattvasya sukhadaṁ syādātmanaśca bahukalpavighātakṛta| tathāpi tatteṣāṁ priyaṁ syātkaruṇāviśeṣātkiṁ punaryadanekasattvasukhaṁ ca bhavatyātmanaśca bahukalpānugrahakṛt|
yadarthamicchanti dhanāni dehinastadeva dhīrā visṛjanti dehiṣu|
śarīrahetordhanamiṣyate janaistadeva dhīraḥ śataśo visṛjyate||58||
atra pūrvārdhamuttarārdhe vyākhyātam|
śīramevotsṛjato na duḥkhyate yadā manaḥ kā draviṇe 'vare kathā|
tadasya lokottaramiti yanmudaṁ sa tena tattasya taduttaraṁ punaḥ||59||
atra śarīramevotsṛjato yadā mano na duḥkhyate tadasya lokottaramiti saṁdarśitaṁ| eti yanmudaṁ sa tena duḥkhena tattasya taduttaramiti tasmāllokottarāduttaram|
pratigrahairiṣṭanikāmalabdhairna tuṣṭimāyāti tathārthiko 'pi|
sarvāstidānena yatheha dhīmān tuṣṭiṁ vrajatyarthijanasya tuṣṭyā||60||
iṣṭanikāmalabdhairityabhipretaparyāptalabdhaiḥ| sarvāstidāneneti yāvatsvajīvitadānena|
saṁpūrṇabhogo na tathāstimantamātmānamanvīkṣati yācako 'pi|
sarvāstidānādadhano 'pi dhīmānātmānamanveti yathāstimantaṁ||61||
suvipulamapi vittaṁ prāpya naivopakāraṁ
vigaṇayati tathārthī dāyakāllābhahetoḥ|
vidhivadiha sudānairarthinastarpayitvā
mahadupakarasaṁjñā teṣu dhīmānyathaiti||62||
karuṇāviśeṣād| gatārthau ślokau|
svayamapagataśokā dehinaḥ svastharūpā
vipulamapi gṛhītvā bhuñjate yasya vittaṁ|
pathi paramaphalāḍhyādbhogavṛkṣādyathaiva
pravisṛtiratibhogī bodhisattvānna so 'nyaḥ||63||
pravisṛtiratibhogaścāsyeti pravisṛtiratibhogī sa ca nānyo bodhisattvādveditavyaḥ| śeṣaṁ gatārtham|
prādhānyatatkāraṇakarmabhedāt prakārabhedāśrayabhedataśca|
caturvibandhapratipakṣabhedāt vīryaṁ parijñeyamiti pradiṣṭam||64||
ṣaḍvidhena prabhedena vīryaṁ parijñeyaṁ| prādhānyabhedena| tatkāraṇabhedena| [karmabhedena] prakārabhedena| āśrayabhedena| caturvibandhapratipakṣabhedena ca| asyoddeśasyottaraiḥ| ślokairnirdeśaḥ|
vīryaṁ paraṁ śuklagaṇasya madhye tanniśritastasya yato 'nulābhaḥ|
vīryeṇa sadyaḥ susukho vihāro lokottarā lokagatā ca siddhiḥ||65||
vīryaṁ paraṁ śuklagaṇasya madhye iti sarvakuśaladharmaprādhānyaṁ vīryasya nirdiṣṭaṁ| tanniśritastasya yato 'nulābha iti prādhānyakāraṇaṁ nirdiṣṭaṁ| yasmādvīryāśritaḥ sarvakuśaladharmalābhaḥ| vīryeṇa sadyaḥ susukho vihāro lokottarā lokagatā ca siddhiriti karma nirdiṣṭaṁ vīryeṇa hi dṛṣṭadharme paramaḥ sukhavihāraḥ| sarvā ca lokottarā siddhirlaukikī ca kriyate|
vīryādavāptaṁ bhavabhogamiṣṭaṁ vīryeṇa śuddhiṁ prabalāmupetāḥ|
vīryeṇa satkāyamatītya muktā vīryeṇa bodhiṁ paramāṁ vibuddhāḥ||66||
iti| paryāyadvāreṇa [paryāyāntareṇa] vīryasya karma nirdiṣṭaṁ| laukikalokottarasiddhibhedāt| tatra prabalā laukikī siddhiranātyantikatvāt|
punarmataṁ hānivivṛddhivīryaṁ mokṣādhipaṁ pakṣavipakṣamanyat|
tattve praviṣṭaṁ parivartakaṁ ca vīryaṁ mahārthaṁ ca niruktamanyata||67||
saṁnāhavīryaṁ prathamaṁ tataśca prayogavīryaṁ vidhivatprahitaṁ|
alīnamakṣobhyamatuṣṭivīryaṁ sarvaprakāraṁ pravadanti buddhāḥ||68||
ityeṣa prakārabhedaḥ| tatra hānivivṛddhivīryaṁ samyakprahāṇeṣu [dvayorakuśaladharmahānayeapi?] ca dvayoḥ kuśaladharmābhivṛddhaye| mokṣādhipaṁ vīryamindriyeṣu| mokṣādhipattyārthena yasmādindriyāṇi| pakṣavipakṣaṁ baleṣu vipakṣānavamṛdyārthena yasmādbalāni| tattve praviṣṭaṁ bodhyaṅgeṣu darśanamārge tadvya1sthāpanāt| parivarttakaṁ mārgāṅgeṣu bhāvanāmārge 'ntasyā[tasyā]śrayaparivṛttihetutvāt| mahārthaṁ vīryaṁ pāramitāsvabhāvaṁ svaparārthādhikārāt| saṁnāhavīryaṁ prayogāya saṁnahyataḥ| prayogavīryaṁ tathā prayogataḥ| alīnavīryamudāre 'pyadhigantavye layābhāvataḥ| akṣobhyavīryaṁ śītaloṣṇādibhirduḥkhairavikopanataḥ| asaṁtuṣṭivīryamalpenādhigamenāsaṁtuṣṭitaḥ| ebhireva saṁnāhavīryādibhiḥ sūtre| sthāmavān vīryavānutsāhī dṛḍhaparākramo anikṣiptadhuraḥ kuśaleṣu dharmeṣvityucyate yathākramam|
nikṛṣṭamadhyottamavīryamanyat yānatraye yuktajanāśrayeṇa|
līnātyudārāśayabuddhiyogāt vīryaṁ tadalpārthamahārthamiṣṭam||69||
atrāśrayaprabhedena vīryabhedo nirdiṣṭaḥ| yānatraye prayukto yo janastadāśrayeṇa yathākramaṁ nikṛṣṭamadhyottamaṁ vīryaṁ veditavyaṁ| kiṁ kāraṇaṁ| līnātyudārāśayabuddhiyogāt| līno hi buddhyāśayo yānadvaye prayuktānāṁ kevalātmārthādhikārāt| atyudāro mahāyāne prayuktānāṁ parārthādhikārāt| ata eva yathākramaṁ vīryaṁ tadalpārthaṁ mahārthamiva[ṣṭam] svārthādhikārācca [svaparārthādhikaraṇatvācca|]
na vīryavānbhogaparājito 'sti|
no vīryavān kleśaparājito 'sti|
na vīryavān khedaparājito 'sti
no vīryavān prāptiparājito 'sti||70||
ityayaṁ caturvibandhapratipakṣabhedaḥ| caturvidho dānādīnāṁ vibandho yena dānādiṣu na pravartate| bhogasaktistadāgrahataḥ| kleśasaktistatparibhogādhyavasānataḥ| khedo dānādiṣu prayogābhiyogaparikhedataḥ| prāptiralpamātradānādisaṁtuṣṭitaḥ| tatpratipakṣabhede naitaccaturvidhaṁ vīryamuktam|
anyonyaviniścayavibhāge ślokaḥ|
anyonyaṁ saṁgrahataḥ prabhedato dharmato nimittācca|
ṣaṇāṁ pāramitānāṁ viniścayaḥ sarvathā jñeyaḥ||71||
anyonyasaṁgrahato viniścayaḥ| abhayapradānena śīlakṣāntisaṁgraho yasmāttābhyāmabhayaṁ dadāti| dharmadānena dhyānaprajñayoryasmāttābhyāṁ dharmaṁ dadāti| ubhābhyāṁ vīryasya yasmāttenobhayaṁ dadāti| kuśaladharmasaṁgrāhakeṇa śīlena sarveṣāṁ dānādīnāṁ saṁgrahaḥ| evaṁ kṣāntyādibhiranyonyasaṁgraho yathāyogaṁ yojyaḥ| prabhedato viniścayaḥ| dānaṁ ṣaḍvidhaṁ dānadānaṁ śīladānaṁ yāvatprajñādānaṁ| parasaṁtāneṣu śīlādiniveśanāt| dharmato viniścayaḥ| ye sūtrādayo yeṣu dānādiṣvartheṣu saṁdṛśyante| ye ca dānādayo yeṣu sūtrādiṣu dharmeṣu saṁdṛśyante| teṣāṁ parasparaṁ saṁgraho veditavyaḥ| nimittato viniścayaḥ| dānaṁ śīlādīnāṁ nimittaṁ bhavati| bhoganirapekṣasya śīlādiṣu pravṛtteḥ| śīlamapi dānādīnāṁ| bhikṣusaṁvarasamādānaṁ sarvasvaparigrahatyāgācchīlapratiṣṭhitasya ca kṣāntyādiyogāt| kuśaladharmasaṁgrāhakaśīlasamādānaṁ ca sarveṣāṁ dānādīnāṁ nimittaṁ| evaṁ kṣāntyādīnāmanyonyanimittabhāvo yathā yojyaḥ [yogaṁ] saṁgrahavastuvibhāge sapta ślokāḥ| catvāri saṁgrahavastūni| dānaṁ priyavāditā arthacaryā samānārthatā| tatra|
dānaṁ samaṁ priyākhyānamarthacaryā samārthatā|
taddeśanā samādāya svānuvṛttibhiriṣyate||72||
dānaṁ samamiṣyate yathā pāramitāsu priyākhyānaṁ taddeśanā| arthacaryā tatsamādāpanā tacchabdena pāramitānāṁ grahaṇātpāramitādeśanā pāramitāsamādāpanetyarthaḥ| samānārthatā yatra paraṁ samādāpayati tatra svayamanuvṛttiḥ| kimarthaṁ punaretāni catvāri saṁgrahavastūnīṣyante| eṣa hi pareṣāṁ|
upāyo 'nugrahakaro grāhako 'tha pravartakaḥ|
tathānuvartako jñeyaścatuḥsaṁgrahavastutaḥ||73||
dānamanugrāhaka upāyaḥ| āmiṣadānena kāyikānugrahotpādanāt priyavāditā grāhakaḥ| avyutpannasaṁdigdhārthagrāhaṇāt| arthacaryā pravartakaḥ| kuśale pravartanāt| samānārthatā 'nuvartakaḥ| yathāvāditathākāriṇaṁ hi samādāpakaṁ viditvā yatra kuśale tena pravartitāḥ pare bhavanti tadanuvartante|
ādyena bhājanībhāvo dvitīyenādhimucyanā|
pratipattistṛtīyena caturthena viśodhanā||74||
āmiṣadānena bhājanībhavati dharmasya vidheyatāpatteḥ| priyavāditayā taṁ dharmamadhimucyate tadarthavyutpādanasaṁśayacchedanataḥ| arthacaryayā pratipadyate yathādharmaṁ| samānārthatayā tāṁ pratipattiṁ viśodhayati dīrghakālānuṣṭhānād| idaṁ saṁgrahavastūnāṁ karma|
catuḥ saṁgrahavastutvaṁ saṁgrahadvayato mataṁ|
āmiṣeṇāpi dharmeṇa dharmeṇālambanādapi[dinā]||75||
yadapyanyatsaṁgrahavastudvayamuktaṁ bhagavatā āmiṣasaṁgraho dharmasaṁgrahaśca| tābhyāmetānyeva catvāri saṁgrahavastūni saṁgṛhītāni|
ābhiṣasaṁgraheṇa prathame| dharmasaṁgraheṇāvaśiṣṭāni| tāni punastrividhena dharmeṇa| ālambanadharmeṇa pratipattidharmeṇa tadviśuddhidharmeṇa ca yathākramam|
hīnamadhyottamaḥ prāyo vandhyo 'vandhyaśca saṁgrahaḥ|
abandhyaḥ sarvathā caiva jñeyo hyākārabhedataḥ||76||
eṣa saṁgrahasya prakārabhedaḥ| tatra hīnamadhyottamaḥ saṁgraho bodhisattvānāṁ yānatrayaprayukteṣu veditavyo yathākramaṁ| prāyeṇa vandhyo 'dhimukticaryābhūmau| prāyeṇābandhyo bhūmipraviṣṭānām| avandhyaḥ sarvathā aṣṭāmyādiṣu bhūmiṣu sattvārthasyāvaśyaṁ saṁpādanāt|
parṣatkarṣaṇaprayuktairvidhireṣa samāśritaḥ|
sarvārthasiddhau sarveṣāṁ sukhopāyaśca śasyate||77||
ye kecitparṣatkarṣaṇe prayuktāḥ sarvaistairayamevopāyaḥ samāśrito yaduta catvāri saṁgrahavastūni| tathā hi sarvārthasiddhaye sarveṣāṁ sukhaścaiṣa upāyaḥ praśasyate buddhaiḥ|
saṁgṛhītā grahīṣyante saṁgṛhyante ca ye 'dhunā|
sarve ta evaṁ tasmācca vartma tatsattvapācane||78||
etena lokatraye 'pi sarvasattvānāṁ paripācane caturṇāṁ saṁgrahavastūnāmekāyanamārgatvaṁ darśayati| anyamārgābhāvāt|
iti satatamasaktabhogabuddhiḥ śamayamanodyamapāragaḥ sthitātmā|
bhavaviṣayanimittanirvikalpo bhavati sa sattvagaṇasya saṁgṛhītā||79||
etena yathoktāsu ṣaṭsu pāramitāsu sthitasya bodhisattvasya saṁgrahavastuprayogaṁ darśayati svaparārthasaṁpādanāt pāramitābhiḥ saṁgrahavastubhiśca yathākramam|
|| mahāyānasūtrālaṁkāre pāramitādhikāraḥ [ṣoḍaśaḥ] samāptaḥ||
Links:
[1] http://dsbc.uwest.edu/node/6148