The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
2 vimalā nāma dvitīyā bhūmiḥ |
upakramagāthāḥ |
śrutvaitaduttamaṁ sthānaṁ bhūmyāḥ śreṣṭhaṁ manoramam |
prasannamanasaṁkalpaharṣitāḥ sugatātmajāḥ || 1 ||
abhyutthitā āsanebhya abhyudgamya khagapathe |
abhyokiranti kusumaiḥ sādhviti vyāharī girā || 2 ||
sādhu sādhu mahāprājña vajragarbha viśārada |
yannirdiṣṭā tvayā bhūmi bodhisattvāna yā carī || 3 ||
parṣaddhi viprasannā tu vimukticandraḥ pṛcchati |
uttariṁ kīrtiyā bhūmiṁ dvitīyāṁ sugatātmajāḥ || 4 ||
kīdṛśā manasaṁkalpā dvitīyāmabhilakṣataḥ |
pravyāhara mahāprājña śrotukāmā jinātmajāḥ || 5 ||
upasaṁhāragāthāḥ |
te mārdavārjavamṛdūkarmaṇīyacittāḥ
kalyāṇaāśaya damāśayatābhyupetāḥ |
saṁsargapekṣavigatāśca udārabuddhi
māhātmya āśayavid dvitīyākramanti || 6 ||
atra sthitā guṇadharāḥ kuśalopapetāḥ
prāṇātipātavigatā avihiṁsacittāḥ |
adattadānapagatāḥ paradāratāṁ ca
satyānvitā apiśunaḥ puruṣapradhānāḥ || 7 ||
parabhogabhidyavigatā vidu maitracittāḥ
samyakpathe upagatā aśaṭhajñakāśca |
nirmāṇakāyagrahaṇāśca supeśalāśca
rakṣanti śāstuśaraṇaṁ sada apramattāḥ || 8 ||
duḥkhāni yāni niraye tatha tiryagyonau
yamaśāsane jvalitaāśrayanityupetāḥ |
sarve ti pāpapatitākṣalāḥ prabhonti
hantā vivarjiya upemahi satyadharmam || 9 ||
ādau ca kṛtva manujānupapattimiṣṭāṁ
yāvadbhavāgramaraṇāśayadhyānu śikṣām |
pratyekayānamatha śrāvakabuddhayānaṁ
sarve ito daśabhi śuklapathaiḥ prabhūtam || 10 ||
evaṁ viditva satataṁ vidu apramattāḥ
śīleṣu saṁsthita parānapi sthāpayanti |
bhūyottare karuṇaāśayatābhyupetāḥ
sattvān viditva dukhitān kṛpa saṁjanenti || 11 ||
hanto vidṛṣṭipatitā imi bālabuddhī
krodhopanāhadrutacitta vivādaprāptāḥ |
satataṁ atṛpta viṣaye bhuyu prārthayanti
trinidāna sattva parimocayitavya ete || 12 ||
mahaandhakāratamasāvṛta mohachannāḥ
kāntāramārgapatitā mahadṛṣṭijāle |
saṁsārapañjaragatā ripu dharṣayanti
mokṣāmyahaṁ namucipañjaramadhyaprāptān || 13 ||
kleśormibhihriyata oghacaturnimagnā
traidhātuke dukhaśataiḥ paripīḍyamānāḥ |
skandhālayābhyupagatā vṛtaātmasaṁjñā
teṣārthi yujyami ahaṁ dukhamocanārtham || 14 ||
avasṛjya śreṣṭhapravaraṁ ima buddhajñānaṁ
sati eva niḥsaraṇi hīnamatiṁ janenti |
sthāpemi tān vimalajñāni tathāgatānāṁ
vīryārabhanti atulaṁ vidu bodhihetoḥ || 15 ||
atra sthitā guṇaśatopacitā maharṣi
paśyanti naikasugatānapi pūjayanti |
teṣāṁ śubhaṁ bhuyu uttapyati kalpakoṭyāṁ
kāsīsakāñcanavaraṁ ca yathā nikṣiptam || 16 ||
atra sthitā jinasutā nṛpacakravarti
bhūtvā praṇenti daśabhiḥ kuśalebhi sattvān |
yaccaiva saṁci śubhasaṁcaya saṁcinanti
trātā bhavema jagato daśabhirbalāḍhyaiḥ || 17 ||
ākāṅkṣamāṇa vijahitva ca rajabhogān
pravrajya śāsanavare upagamya dhīrāḥ |
vīryānvitā labhiya śreṣṭhavaraṁ samādhiṁ
buddhā sahasra paripūrṇa kṣeṇe dṛśanti || 18 ||
evaṁvidhā gaṇanayā bhuyu anya nekā
ādarśayanti vṛṣabhī sthita atra bhūmau |
ata uttari praṇidhijñānavarābhyupetā
naikā vikurvitavidhau vinayanti sattvān || 19 ||
ityeṣā dvitiyā bhūmirnirdiṣṭā sugatātmajāḥ |
sarvalokahitaiṣīṇāṁ bodhisattvānanuttamā || 20 ||
Links:
[1] http://dsbc.uwest.edu/node/3985