The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
tṛtīyaḥ sargaḥ
tathāgata varṇana
tapase tataḥ kapilavāstu hayagajarathaughasaṁkulam|
śrīmadabhayapranuraktajanaṁ sa vihāya niścitamanā vanaṁ yayau||1||
vividhāgamāṁstapasi tāṁśca vividhaniyamāśrayān munīn|
prekṣya sa viṣayatṛṣākṛpaṇānanavasthitaṁ tapa iti nyavartata||2||
atha mokṣavādinamarāḍamupaśamamatiṁ tathodrakam|
tattvakṛtamatirupāsya jahāvayamapyamārga iti mārgakovidaḥ||3||
sa vicārayan jagati kiṁ nu paramamiti taṁ tamāgamam|
niścayamanadhigataḥ parataḥ paramaṁ cacāra tapa eva duṣkaram||4||
atha naiṣa mārga iti vīkṣya tadapi vipulaṁ jahau tapaḥ|
dhyānaviṣayamavagamya paraṁ bubhuje varānnamamṛtattvabuddhaye||5||
sa suvarṇapīnayugabāhurṛṣabhagatirāyatekṣaṇaḥ|
plakṣamavaniruhamabhyagamat paramasya niścayavidherbubhutsayā||6||
upaviśya tatra kṛtabuddhiracaladhṛtiradrirājavat|
mārabalamajayadugramatho bubudhe padaṁ śivamahāryamavyayam||7||
avagamya taṁ ca kṛtakāryamamṛtamanaso divaukasaḥ|
harṣatulamagaman muditā vimukhī tu mārapariṣat pracukṣubhe||8||
sanagā ca bhūḥ pravicacāla hutabahasakhaḥ śivo vavau|
nedurapi ca suradundubhayaḥ pravavarṣa cāmbudharavarjitaṁ nabhaḥ||9||
avabudhya caiva paramārthamajaramanukampayā vibhuḥ|
nityamamṛtamupadarśayituṁ sa varāṇasīparikarāmayāt purīm||10||
atha dharmacakramṛtanābhi dhṛtimatisamādhinemimat|
tatra vinayaniyamāramṛṣirjagato hitāya pariṣadyavartayat||11||
iti duḥkhametadiyamasya samudayalatā pravartikā|
śāntiriyamayamupāya iti pravibhāgaśaḥ paramidaṁ catuṣṭayam||12||
abhidhāya ca triparivartamatulamanivartyamuttamam|
dvādaśaniyatavikalpaṁ ṛṣirvinināya kauṇḍinasagotramāditaḥ||13||
sa hi doṣasāgaramagādhamupadhijalamādhijantukam|
krodhamadabhayataraṅgacalaṁ pratatāra lokamapi ca vyatārayat||14||
sa vinīya kāśiṣu gayeṣu bahujanamatho girivraje|
pitryamapi paramakāruṇiko nagaraṁ yayāvanujighṛkṣayā tadā||15||
viṣayātmakasya hi janasya bahuvividhamārgasevinaḥ|
sūryasadṛśavapurabhyudito vijahāra sūrya iva gautamastamaḥ||16||
abhitastataḥ kapilavāstu paramaśubhavāstusaṁstutam|
vastumatiśuci śivopavanaṁ sa dadarśa niḥspṛhatayā yathā vanam||17||
aparigrahaḥ sa hi babhūva niyatamatirātmanīśvaraḥ|
naikavidhabhayakareṣu kimu svajanasvadeśajanamitravastuṣu||18||
pratipūjayā na sa jaharṣa na ca śucamavajñayāgamat|
niścitamatirasicandanayorna jagāma duḥkhasukhayośca vikriyām||19||
atha pārthivaḥ samupalabhya sutamupagataṁ tathāgatam|
tūrṇamabahuturagānugataḥ sutadarśanotsukatayābhiniryayau||20||
sugatastathāgatamavekṣya narapatimadhīramāśayā|
śeṣamapi ca janamaśrumukhaṁ vininīṣayā gaganamutpapāta ha||21||
sa vicakrame divi bhuvīva punarupaviveśa tasthivān|
niścalamatiraśayiṣṭa punarbahudhābhavat punarabhūttathaikadhā||22||
salile kṣitāviva cacāra jalamiva viveśa medinīm|
megha iva divi vavarṣa punaḥ punarajvalannava ivodito raviḥ||23||
yugapajjvalan jvalanavacca jalamavasṛjaṁśca meghavat|
taptakanakasadṛśaprabhayā sa babhau pradīpta iva sandhyayā ghanaḥ||24||
tamudīkṣya hemamaṇijālavalayinamivotthitaṁ dhvajam|
prītimagamadatulāṁ nṛpatirjanatā natāśca bahumānamabhyayuḥ||25||
atha bhājanīkṛtamavekṣya manujapatimṛddhisaṁpadā|
paurajanamapi ca tatpravaṇaṁ nijagāda dharmavinayaṁ vināyakaḥ||26||
nṛpatistataḥ prathamamāpa phalamamṛtadharmasiddhaye|
dharmamatulamadhigamya munermuṁnaye nanāma sa yato gurāviva||27||
bahavaḥ prasannamanaso'tha jananamaraṇārtibhīravaḥ|
śākyatanayavṛṣabhāḥ kṛtino vṛṣabhā ivānalabhayāt pravavrajuḥ||28||
vijahustu ye'pi na gṛhāṇi tanayapitṛmātrapekṣayā|
te'pi niyamavidhimāmaraṇājjagṛhuśca yuktamanasaśca dadhrire||29||
na jihiṁsa sūkṣmamapi jantumapi paravadhopajīvinaḥ|
kiṁ bata vipulaguṇaḥ kulajaḥ sadayaḥ sadā kimu munerupāsayā||30||
akṛśodyamaḥ kṛśadhano'pi paraparibhavāsaho'pi san|
nānyadhanamapahāra tathā bhujagādivānyavibhavāddhi vivyathe||31||
vibhavānvito'pi taruṇo'pi viṣayacapalendriyo'pi san|
naiva ca parayuvatīragamat paramaṁ hi tā dahanato'pyamanyata||32||
anṛtaṁ jagāda na ca kaścidṛtamapi jajalpa nāpriyam|
ślakṣṇamapi ca na jagāvahitaṁ hitamapyuvāca na ca paiśunāca yat||33||
manasā lulobha na ca jātu paravasuṣu gṛddhamānasaḥ|
kāmasukhamasukhato vimṛśan vijahāra tṛpta iva tatra sajjanaḥ||34||
na parasya kaścidapaghātamapi ca saghṛṇo vyacintayat|
mātṛpitṛsutasuhṛtsadṛśaṁ sa dadarśa tatra hi parasparaṁ janaḥ||35||
niyataṁ bhaviṣyati paratra bhavadapi ca bhūtamapyatho|
karmaphalamapi ca lokagatirniyateti darśanamavāpa sādhu ca||36||
iti karmaṇā daśavidhena paramakuśalena bhūriṇā|
bhraṁśini śithilaguṇo'pi yuge vijahāra tatra munisaṁśrayājjanaḥ||37||
na ca tatra kaścidupapattisukhamabhilalāṣa tairguṇaiḥ|
sarvamaśivamavagamya bhavaṁ bhavasaṁkṣayāya vavṛte na janmane||38||
akathaṁkathā gṛhiṇa eva paramapariśuddhadṛṣṭayaḥ|
strotasi hi vavṛtire bahavo rajasaṁstanutvamapi cakrire pare||39||
vavṛte'tra yo'pi viṣayeṣu vibhavasadṛśeṣu kaścana|
tyāgāvinayaniyamābhirato vijahāra so'pi na cacāla satpathāt||40||
api ca svato'pi parato'pi na bhayamabhavanna daivataḥ|
tatra ca susukhasubhikṣaguṇairjahṛṣuḥ prajāḥ kṛtayuge manoriva||41||
iti muditamanāmayaṁ nirāpat kururaghupūrupuropamaṁ puraṁ tat|
abhavadabhayadaiśike maharṣau viharati tatra śivāya vītarāge||42||
saundaranande mahākāvye 'tathāgata-varṇana' nāma tṛtīya sarga samāpta|
Links:
[1] http://dsbc.uwest.edu/node/5519