The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
saptavidhānuttarastotram
namaḥ śrīlokanāthāya
amitaruciśiraḥsthaṁ padmapatrāyatākṣaṁ
duritakṛtavināśaṁ mohamāyā'hitākṣam |
karadhṛtakanakābjaṁ lokapālaikadakṣaṁ
praṇamitaśirasā'haṁ naumi taṁ lokanātham || 1 ||
aruṇavaruṇaśobhābodhivijñānahetuṁ
maṇimayamukuṭaṁ saṁsārakāmbhodhisetum |
kṛtamanasijanāśaṁ bodhisattvādiketuṁ
praṇamitaśirasā'haṁ naumi taṁ lokanātham || 2 ||
sarasijakṛtavāsaṁ dūrakandarpapāśaṁ
suranaradanujāśaṁ pūrṇacandraprakāśam |
sukṛtajanavilāsaṁ koṭisūryāvabhāsaṁ
praṇamitaśirasā'haṁ naumi taṁ lokanātham || 3 ||
urasi vihitanāgaṁ mocitāśeṣarāgaṁ
bhavajaladhivibhāgaṁ mokṣasaukhyaikamārgam |
pratapitakanakāṅgaṁ bodhibodhaikarāgaṁ
praṇamitaśirasā'haṁ naumi taṁ lokanātham || 4 ||
jinavarasutarājaṁ muktimālāvirājaṁ
sulalitaphaṇirājaṁ kīrṇitācābhirājam |
pramuditavalirājaṁ pālitāmartyarājaṁ
praṇamitaśirasā'haṁ naumi taṁ lokanātham || 5 ||
dhṛtamadhukararūpaṁ kṣuptipāsāntakūpaṁ
sucaritahayarūpaṁ siṁhalādantabhūpam |
agurusurabhidhūpaṁ dhāritāśeṣarūpaṁ
praṇamitaśirasā'haṁ naumi taṁ lokanātham || 6 ||
trividhavidhṛtapāpaṁ me harantaṁ tritāpaṁ
pratidinamitijāpaṁ devacakre vilāpam |
nirayabhayakalāpaṁ bhedakājñānacāpaṁ
praṇamitaśirasā'haṁ naumi taṁ lokanātham || 7 ||
vihitaśubhajanānāṁ muktitāpodyatānāṁ
vigalitakaluṣāṇāṁ bhaktipūjāratānām |
varakuśalasamūhaṁ saṁprapede svabhaktyā
praṇamitaśirasā'haṁ naumi taṁ lokanātham || 8 ||
daśabalakṛtasiddhiṁ saṁvadhe buddhabodhiṁ
jananamaraṇabhītaṁ mārapāśābhinītam |
manasi malinavṛtte pūritājñānavitte
praṇamitaśirasā'haṁ naumi taṁ lokanātham || 9 ||
pravarasugataratnaṁ dharmakāyaṁ saṁsaṁghaṁ
kṣaraṇamiha prayāmi kāritānaṅgabhaṅgam |
pramuditamanasāptaṁ bodhilābhaikayatnaṁ
praṇamitaśirasā'haṁ naumi taṁ lokanātham || 10 ||
śrīlokanāthacaraṇāmbujabhaktipadma-
pīyūṣanandaracitānativistarāḍhyam |
yatsaptadhārcanayutaṁ sarasātihṛdyaṁ
saukhyāvatīgamanamārgakaraṁ tu sadyaḥ || 11 ||
stutvā lokaguruṁ munīśvaramimaṁ sarvārthasiddhipradaṁ
yatpuṇyaṁ samupārjitaṁ vrajatu tatpuṇyena saukhyāvatīm |
śrīlokeśvarapādapaṅkajarasollāsaikaharṣoditaṁ
lokakleśaharaṁ sudurjayavaraṁ jitvā pramuktāmalam || 12 ||
śrīmadāryāvalokiteśvarasya saptavidhānuttararastotraṁ samāptam |
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3939