The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
caturtho'dhikāraḥ
cittotpādalakṣaṇe ślokaḥ |
mahotsāhā mahārambhā mahārthāya mahodayā|
cetanā bodhisattvānāṁ dvayārthā cittasaṁbhavaḥ||1||
cittotpādo'dhimokṣo'sau śuddhādhyāśayiko'paraḥ|
vaipākyo bhūmiṣu matastathāvaraṇavarjitaḥ||2||
karuṇāmūla iṣṭo'sau sadāsattvahitāśayaḥ|
dharmādhimokṣastajjñānaparyeṣṭyālambanastathā||3||
uttaracchandayāno'sau pratiṣṭhāśīlasaṁvṛtiḥ|
utthāpanā vipakṣasya paripantho 'dhivāsanā||4||
śubhavṛddhyanuśaṁso'bhau puṇyajñānamayaḥ sa hi|
sadāpāramitāyoganiryāṇaśca sa kathyate||5||
bhūmiparyavasāno'sau pratisvaṁ tatprayogataḥ|
vijñeyo bodhisattvānāṁ cittotpādaviniścayaḥ||6||
mitrabalād hetubalānmūlabalācchū tabalācchubhābhyāsāt|
adṛḍhadṛḍhodaya uktaścittotpādaḥ parākhyānāt||7||
sūpāsitasaṁbuddhe susaṁbhṛtajñānapuṇyasaṁbhāre|
dharmeṣu nirvikalpajñānaprasavātparamatāsya||8||
dharmeṣu ca satveṣu ca tatkṛtyeṣūttame ca buddhatve|
samacittopā[ttopa]lambhātprāmodyaviśiṣṭatā tasya||9||
janmaudāryaṁ tasminnutsāhaḥ śuddhirāśayasyāpi|
kauśalyaṁ pariśiṣṭe niryāṇaṁ caiva vijñeyam|| 10||
dharmādhimuktibījātpāramitāśreṣṭhamātṛto jātaḥ|
dhyānamaye sukhagarbhe karuṇā saṁvardhikā dhātrī||11||
audāryaṁ vijñeyaṁ praṇidhānamahādaśābhinirhārāt|
utsāho boddhavyo duṣkaradīghāghikākhedāt||12||
āsannabodhibodhāttadupāyajñānalābhataścāpi|
āśayaśuddhirjñeyā kauśalyaṁ tvanyabhūmigatam||13||
niryāṇaṁ vijñeyaṁ yathāvyavasthānamanasikāreṇa|
tatkalpanatājñānādavikalpanayā ca tasyaiva||14||
pṛthivīsama utpādaḥ kalyāṇasuvarṇasaṁnibhaścānyaḥ|
śuklanavacandrasadṛśo vahniprakhyo'parocchrāyaḥ [jñeyaḥ]||15||
bhūyo mahānidhānavadanyo ratnākaro yathaivānyaḥ|
sāgarasadṛśo jñeyo vajraprakhyo'calendranibhaḥ||16||
bhaiṣajyarājasadṛśo mahāsuhṛtsaṁnibho'paro jñeyaḥ|
cintāmaṇiprakāśo dinakarasadṛśo'paro jñeyaḥ||17||
gandharvamadhuraghoṣavadanyo rājopamo'paro jñeyaḥ|
koṣṭhāgāraprakhyo mahāpathasamastathaivānyaḥ||18||
yānasamo vijñeyo gandharvasamaśca vetasaga[cetasaḥ]prabhavaḥ|
ānandaśabdasadṛśo mahānadīśrota[srotaḥ]sadṛśaśca||19||
meghasadṛśaśca kathataścittotpādo jinātmajānāṁ hi|
tasmāttathā guṇāḍhyaṁ cittaṁ muditaiḥ samutpādyam||20||
parārthacittāttadupāyalābhato mahābhisaṁdhyarthasutatvadarśanāt|
mahārhacittodayavarjitā janāḥ śamaṁ gamiṣyanti vihāya tatsukham||21||
sahodayāccittavarasya dhīmataḥ susaṁvṛtaṁ cittamanantaduṣkṛtāt|
sukhena duḥkhena ca modate sadā śubhī kṛpāluśca vivardhana, dvayam||22||
yadānapekṣaḥ svaśarīrajīvite parārthamabhyeti paraṁ pariśramam|
paropaghātena tathāvidhaḥ kathaṁ sa duṣkṛte karmaṇi saṁpravatsyati||23||
māyopamānvīkṣya sa sarvadharmānudhānayātrāmiva copapattīḥ|
kleśācca duḥkhācca bibheti nāsau saṁpattikāle'tha vipattikāle||24||
svakā guṇāḥ sattvahitācca modaḥ saṁcintyajanmarddhivikurvitaṁ ca|
vibhūṣaṇaṁ bhojanamagrabhūmiḥ krīḍāratirnityakṛpātmakānām||25||
parārthamudyogavataḥ kṛpātmano hyavīcirapyeti yato'sya ramyatām|
kutaḥ punastrasyati tādṛśo bhavan parāśrayairduḥkhasamudbhavairbhave||26||
mahākṛpācāryasadoṣitātmanaḥ parasya duḥkhairupataptacetasaḥ|
parasya kṛtye samupasthite punaḥ paraiḥ samādāpanato'tilajjanā||27||
śirasi vinihitoccasatvabhāraḥ śithilagatirnahi śobhate'grasattvaḥ|
svaparavavidhabandhanātibaddhaḥ śataguṇamutsahamarhati prakartum||28||
|| mahāyānasūtrālaṁkāre cittotpādādhikāraścaturthaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4996