Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > paṁcamo niḥśvāsaḥ

paṁcamo niḥśvāsaḥ

Parallel Devanagari Version: 
पंचमो निःश्वासः [1]

prathame saṁkīrṇaskandhe

paṁcamo niḥśvāsaḥ

āhrīkyam

uddeśaḥ

kṛṣṇaśukla dvīndriyaṁ cittaṁ auddhatyakaukṛtyaṁ styānamiddhaṁ svapnaḥ|

nīvaraṇaṁ avidyā āveṇikam iti vargavivakṣitaṁ||

1. kṛṣṇaśuklaṁ

āhrīkyaṁ katamat| prativacanaṁ| sarvāhrīkā| ahrīkā svataḥ| ahrīkā parataḥ| ahrepaṇaṁ| ahrepaṇaṁ svataḥ| ahrepaṇaṁ parataḥ| agauravaṁ| agurubhāvaḥ| anaiścaryaṁ| anīśvarabhāvaḥ| īṣvareṣu na bhayavṛttiḥ| ityāhrīkyaṁ||

anapatrāpyaṁ katamat| prativacanaṁ| sarvānapatrapā| anapatrapā svataḥ| anapatrapā parataḥ| alajjā| alajjā svataḥ| alajjā parataḥ| sarvāvadyeṣu na bhayaṁ na bhītirna bhayadarśanaṁ| ityanapatrāpyaṁ||

āhrīkyānapatrāpyayoḥ ko bhedaḥ| prativacanaṁ| īṣvareṣu na bhayavṛttirityāhrīkyaṁ| sarvāvadyeṣu na bhayadarśanamityanapatrāpyaṁ| iti bhedaḥ||

hrīḥ katamā| prativacanaṁ| sarvā hrīḥ| hrīḥ svataḥ| hrīḥ parataḥ| hrepaṇaṁ| hrepaṇaṁ svataḥ| hrepaṇaṁ parataḥ| gauravaṁ| gurubhāvaḥ| aiśvaryaṁ| īśvarabhāvaḥ| īśvareṣu bhayavṛttiḥ| iti hrīḥ||

apatrapā katamā| prativacanaṁ| sarvāpatrapā| apatrapā svataḥ| apatrapā parataḥ| lajjā| lajjā svataḥ| lajjā parataḥ| sarvāvadyeṣu bhayaṁ bhītir atīvabhayadarśanaṁ| ityapatrapā||

hyapatrapayoḥ ko bhedaḥ| prativacanaṁ| īśvareṣu bhayavṛttirhrīḥ| sarvāvadyeṣvatīvabhayadarśanamapatrapā| iti bhedaḥ||0|| [kṛṣṇaśuklanirdeśaḥ pariniṣṭhitaḥ]||0||

2. dvīndriyaṁ

adhimātramakuśalendriyaṁ katamat| prativacanaṁ| sarvamakuśalendriyaṁ kuśalendriyācchedakṣamaṁ kāmarāgaprahāṇakāle pūrvaṁ prahātavyaṁ|| mṛdu sarvatragamakuśalendriyaṁ katamat| prativacanaṁ| sarvamakuśalendriyaṁ kāmarāgaprahāṇakāle paścātprahātavyaṁ| yasmāt tatprahāṇaṁ nāma kāmarāgaprahāṇaṁ||

kāmadhātukamadhimātraṁ kuśalendriyaṁ katamat| prativacanaṁ| bodhisattvasya samyaktvanyāmāvakrāntikāle prāptavyaṁ kāmadhātukamabhisamayāntikaṁ saṁvṛtijñānaṁ| tathāgatasya ca kṣayajñānopalabdhikāle prāptavyāni kāmadhātukāni kuśalendriyāṇi-alobho 'dveṣo 'mohaśceti|| mṛdu sarvatragaṁ kuśalendriyaṁ katamat| prativacanaṁ| kuśalendriyaprahāṇakāle paścātprahātavyamindriyaṁ| yasmāt tatprahāṇaṁ nāma kuśalendriyaprahāṇaṁ||0|| [dvīndriyanirdeśaḥ pariniṣṭhitaḥ]||0||

3. cittaṁ

sarvaṁ cittamatītaṁ| taccittaṁ vipariṇataṁ kiṁ| prativacanaṁ| sarvaṁ cittamatītaṁ| taccitaṁ vipariṇataṁ| asti cittaṁ vipariṇataṁ taccittaṁ nātītaṁ| tadyathā| anāgatapratyutpannaṁ rāgadveṣasaṁprayuktaṁ cittaṁ|| yathāha bhagavān-krakacena cedapi bhikṣavaścaurā dveṣiṇo yuṣmākaṁ kāyamaṁgāṁgāni vā avakṛnteryuyūyaṁ tasmin kurutāvipariṇataṁ cittam anurakṣata vācaṁ na niḥsārayata pāpikāṁ vācaṁ| cittaṁ vipariṇataṁ vācā ca pāpikā viniḥsṛtā ced ātmārthasya bhavati mahadantarāya| punarāha bhagavān-ye uttamāśchandās statrāpi yūyaṁ bhikṣavo notpādayitavyaṁ vipariṇataṁ cittaṁ||

sarvaṁ cittaṁ raktaṁ| taccitaṁ vipariṇataṁ kiṁ| prativacanaṁ| sarvaṁ cittaṁ raktaṁ| taccittaṁ vipariṇataṁ| asti cittaṁ vipariṇataṁ| taccittaṁ na raktaṁ| tadyathā| atītaṁ rāgaviprayuktaṁ cittaṁ| anāgatapratyutpannaṁ dveṣasaṁprayuktaṁ cittaṁ| yathāha bhagavān-krakacena cedapi bhikṣavaścaurā dveṣiṇaḥ yāvat ātmārthasya bhavati mahadantarāya||0|| [cittanidaśaḥ pariniṣṭhitaḥ]||0||

4. auddhatyakaukṛtyaṁ

auddhatyaṁ katamat| prativacanaṁ| sarvaṁ cittam aśāntam asthiraṁ drutaṁ bhrāntam uddhataṁ| cittacalabhrāntatā auddhatyamucyate| kaukṛtyaṁ katamat| prativacanaṁ| sarvaṁ cittamanutaptaṁ kṣubdhaṁ vipariṇataṁ kukṛtaṁ| cittānuśocanatā kaukṛtyamucyate||

sarvam uddhataṁ cittaṁ| taccittaṁ kaukṛtyasaṁprayuktaṁ kiṁ| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ| asti cittam auddhatyasahitaṁ na kaukṛtyasaṁprayuktaṁ| tadyathā| kaukṛtyarahitaṁ cittaṁ calabhrāntatāsahitaṁ| asti cittaṁ kaukṛtyasahitaṁ nauddhatyasaṁprayuktaṁ| tadyathā| rāgarahitaṁ cittam anuśocanatāsahitaṁ| asti cittam auddhatyasahitaṁ kaukṛtyasaṁprayuktamapi| tadyathā| raktaṁ cittamanuśocanatāsahitaṁ| asti cittam auddhatyarahitaṁ na kaukṛtyasaṁprayuktamapi| tadyathā| sthāpayitvā pūrvalakṣaṇaṁ||0|| [auddhatyakaukṛtyanirdeśaḥ pariniṣṭhitaḥ]||0||

5. styānamiddhaṁ

styānaṁ katamat| prativacanaṁ| sarvā kāyaguptā cittagurutā kāyasyāpaṭutā kāyaprasvāpaḥ cittaprasvāpaḥ kāyastabdhatā cittastabdhatā cittasya gurujaḍībhāva iti styānaṁ| middhaṁ katamat| sarvaṁ cittaṁ nidritaṁ tandritaṁ stimitaṁ līnam athāpi pravṛtaṁ| cittasyaitasya tamo'bhisaṁkṣepatā-iti middhaṁ||

sarvaṁ cittaṁ styānasahitaṁ| taccitaṁ middhasaṁprayuktaṁ kiṁ| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ| asti cittaṁ styānasahitaṁ na middhasaṁprayuktaṁ| tadyathā| middharahitaṁ cittaṁ styānatāsahitaṁ| asti cittaṁ middhasahitaṁ na styānasaṁprayuktaṁ| tadyathā| araktaṁ cittaṁ middhatāsahitaṁ| asti cittaṁ sthānasahitaṁ middhasaṁprayuktamapi| tadyathā| raktaṁ cittaṁ middhatāsahitaṁ| asti cittaṁ styānarahitaṁ na middhasaṁprayuktaṁ| tadyathā| sthāpayitvā pūvalakṣaṇaṁ||

middhaṁ vaktavya kuśalaṁ kiṁ| akuśalaṁ kiṁ| avyākṛtaṁ kiṁ| prativacanaṁ| middhaṁ vaktavyaṁ kuśalaṁ vā| akuśalaṁ vā| avyākṛtaṁ vā|| kuśalaṁ katamat| tadyathā| kuśalaṁ cittaṁ nidritaṁ tandritaṁ stimitaṁ līnam athāpi pravṛttaṁ| cittasyaitasya tamo'bhisaṁkṣepatā| akuśalaṁ katamat| tadyathā| akuśalaṁ cittaṁ nidritaṁ tandritaṁ stimitaṁ līnam athāpi pravṛttaṁ| cittasyaitasya tamo'bhisaṁkṣepatā| avyākṛtaṁ katamat| tadyathā| avyākṛtaṁ cittaṁ nidritaṁ tandritaṁ stimitaṁ līnam athāpi pravṛttaṁ| cittasyaitasya tamo'bhisaṁkṣepatā ||0|| [styānamiddhanirdeśaḥ pariniṣṭhitaḥ]||0||

6. svapnaḥ

svapne vaktavyā puṇyavṛddhiḥ kiṁ| apuṇyavṛddhiḥ kiṁ| napuṇyanāpuṇyavṛddhiḥ kiṁ| prativacanaṁ| svapne vaktavyā puṇyavṛddhirvā| apuṇyavṛddhirvā| napuṇyanāpuṇyavṛddhiryā| puṇyavṛddhiḥ| yathā svapne dānakriyāpuṇyaṁ viratiśīlasamādānam anyatarapuṇyasaṁtānapravartanaṁ vā| apuṇyavṛddhiḥ| yathā svapne prāṇātipāto'dattādānaṁ kāmamithyācāro mṛṣāvādo madyapānam 'nyatarasyāpuṇyasaṁtānasya pravartanaṁ vā| napuṇyanāpuṇyavṛddhiḥ| yathā svapne napuṇyanāpuṇyasaṁtānapravatanaṁ||

svapno nāma katamo dharmaḥ| nidrākāle cittacaitasikadharmāṇāmālaṁbane pravṛttiḥ| so 'vabuddho 'nusmaran pratibalastadākhyātum ahamapaśyamevaṁ vastu| iti svapnaḥ||0|| [svapnanirdeśaḥ pariniṣṭhitaḥ]||0||

7. nīvaraṇaṁ

yathoktaṁ sūtre| asti paṁca nīvaraṇāni| paṁcanīvaraṇasaṁgṛhītaṁ sarvaṁ nīvaraṇaṁ| sarvanīvaraṇasaṁgṛhītāni vā paṁca nīvaraṇāni| prativacanaṁ| sarvanīvaraṇasaṁgṛhītāni paṁca nīvaraṇāni| na tu paṁcanīvaraṇasaṁgṛhītaṁ sarvaṁ nīvaraṇaṁ||

asaṁgṛhītaṁ katamat| prativacanaṁ| avidyānīvaraṇaṁ| yathāha bhagavān-

avidyānivṛtāḥ sattvāstṛṣṇāsaṁyojanāś ca te|

yānti vijñānakāyaṁ tadyathā mūḍhāstathā budhāḥ||

sarvaṁ nīvaraṇaṁ tad nivṛtaṁ kiṁ| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ| saṁti nīvaraṇānyanivṛtāni| tadyathā| atītānāgatāni paṁca nīvaraṇāni| santi nivṛtā anīvaraṇāḥ| tadyathā| sthāpayitvā paṁca nīvaraṇāni sarve'nye kleśopakleśāḥ pratyutpannābhimukhāḥ| saṁti nīvaraṇāni nivṛtānyapi| tadyathā| paṁcanīvaraṇānām anyatarat pratyutpannābhimukhaṁ| astyanīvaraṇamanivṛtamapi| tadyathā| varjayitvā pūrvalakṣaṇaṁ||0|| [nīvaraṇanirdeśaḥ pariniṣṭhitaḥ]||0||

8. avidyā

sarvaḥ kāmadhātupratisaṁyukto 'vidyānuśayaḥ| sarveṇa sa kimakuśalaḥ| prativacanaṁ| sarvo'kuśalo 'vidyānuśayaḥ sarveṇa kāmadhātupratisaṁyuktaḥ| asti kāmadhātupratisaṁyukto 'vidyānuśayo nākuśalaḥ| tadyathā| kāmadhātupratisaṁyuktā satkāyadṛṣṭyantagrāhadṛṣṭisaṁprayuktā 'vidyā||

sarvo rūpārūpyadhātupratisaṁyukto 'vidyānuśayaḥ| sarveṇa sa kimavyākṛtaḥ| prativacanaṁ| sarvo rūpārūpyadhātupratisaṁyukto 'vidyānuśayaḥ sarveṇāvyākṛtaḥ| astyavyākṛto 'vidyānuśayo na rūpārūpyadhātupratisaṁyuktaḥ| tadyathā| kāmadhātupratisaṁyuktā satkāyadṛṣṭyantagrāhadṛṣṭisaṁprayuktā 'vidyā|| duḥkhasamudayadarśanaheyo 'vidyānuśayaḥ sa sarvaḥ sarvatragaḥ kiṁ| prativacanaṁ| sarvaḥ sarvatrago 'vidyānuśayo duḥkhasamudayadarśanaheyaḥ| asti duḥkhasamudayadarśanaheyo 'vidyānuśayo na sarvatragaḥ| tadyathā| duḥkhasamudayadarśanaheyair asarvatragānuśayaiḥ saṁprayuktā 'vidyā|| sarvo nirodhamārgadarśanaheyo 'vidyanuśayaḥ sa savaṇāsarvatragaḥ kiṁ| prativacanaṁ| sarvo nirodhamārgadarśanaheyo 'vidyānuśayaḥ sarveṇāsarvatragaḥ| astyasarvatragā 'vidyānuśayo na nirodhamārgadarśanaheyaḥ| tadyathā| duḥkhasamudayadarśanaheyair asarvatragair anuśayaiḥ saṁprayuktā 'vidyā||0|| [avidyānirdeśaḥ pariniṣṭhitaḥ]||

9. āveṇikaṁ

āveṇiko 'vidyānuśayaḥ katamaḥ| prativacanaṁ| sarvā 'vidyā| duḥkhe 'navabodhaḥ samudayanirodhamārgeṣvanavabodhaḥ|| āveṇikam auddhatyaparyavasthānaṁ katamat| prativacanaṁ| nāstyāveṇikam auddhatyaparyavasthānaṁ||0|| [āveṇikanidaśaḥ pariniṣṭhitaḥ]||0||

iti jñānaprasthānasya prathame saṁkīrṇaskandha āhrīkyaṁ nāma paṁcamo niḥśvāsaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5205

Links:
[1] http://dsbc.uwest.edu/node/5217