The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
sāla iti 53|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| tena khalu punaḥ samayena śrāvastyāṁ sālabhañjikā nāma parva pratyupasthitam| tatrānekāni prāṇiśatasahasrāṇi saṁnipatya sālapuṣpāṇyādāya krīḍatti ramatte paricāyatti|| yāvadanyatarā śreṣṭhidārikā sāpuṣpāṇyādāya śrāvastīṁ praviśati bhagavāṁścabhikṣugaṇaparivṛtaḥ śrāvastīṁ piṇḍāya caritvā nirgacchati| dadarśa sā dārikā buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ dṛṣṭvā ca punaḥ prasādajātayā bhagavānsālapuṣpairavakīrṇaḥ| tataḥ pradakṣiṇīkṛtya pratinivṛttā bhūyo 'nyāni gṛhasyārthe āneṣyāmīti|| yāvadasau sālavṛkṣamadhinūḍhā patitā bhagavataḥ kṛtopasthānā kālagatā praṇīteṣu deveṣu trayastriṁśeṣūpapannā||
yāvatsālapuṣpavimānālaṅkṛtā devasamitimupasaṁkrāttā tasmiṁśca kāle śakro devendrassudharmāyāṁ devasabhāyāṁ devagaṇasya madhye buddhasya varṇaṁ bhāṣate dharmasya saṅghasya ca varṇaṁ bhāṣate| dadarśa śakro devendrastāṁ devakanyāṁ sālapuṣpavimānālaṅkṛtāmuttaptakuśalamūlāṁ dṛṣṭvā ca gāthayā pratyabhāṣata|
gātraṁ kena vimṛṣṭakāñcananibhaṁ padmotpalābhaṁ tava|
gātraśrīratulā kṛteyamiha te dehātprabhā niḥsṛtā|
vaktaṁ kena vibuddhapadmasadṛśaṁ cāmīkarābhaṁ tava|
brūhi tvaṁ mama devate phalamidaṁ yatkarmajaṁ bhujyate||
devatā prāha|
saśrāvako narāditya ākīrṇo varalakṣaṇaiḥ|
tatkarma kuśalaṁ kṛtvā rājate 'bhyadhikaṁ mama|
jalajenduviśuddhābhaṁ vadanaṁ kāttadarśanam||
śakraḥ prāha|
aho guṇamayaṁ kṣetraṁ sarvadoṣavivarjitam|
yatra nyastaṁ tvayā bījamiṣṭaṁ svargopapattaye||
ko nārcayetpravarakāñcanarāśigauram|
buddhaṁ viśuddhakamalāyatapatranetram|
yatrādhikārajanitāni varāṅganānām|
rejurmukhāni kamalāyatalocanāni||
dharmatā khalu devaputrasya vā devakanyāyā vā 'ciropasaṁpannasya trīṇi cittānyutpadyatte kutaścyutaḥ kutropapannaḥ kena karmaṇeti| sā paśyati manuṣyebhyaścyutā praṇīteṣu deveṣu trayastriṁśeṣūpapannā bhagavato 'ttike cittaṁ prasādyeti| atha tasyā devakanyāyā etadabhavat| na mama pratinūpaṁ syādyadahaṁ paryuṣitaparivāsā bhagavattaṁ darśanāyopasaṁkrāmeyaṁ yannvahamaparyuṣitaparivāsā eva bhagavattaṁ darśanāyopasaṁkrāmeyamiti|| atha sā devakanyā calavimalakuṇḍaladharā hārārdhahāravirājitagātrī maṇiratnavicitracūḍā kuṅkumatamālapatraspṛkkādisaṁsṛṣṭagātrī anekadevatāśatasahasraparivṛtā tenaiva sālapuṣpavimānena saha bhagavatsakāśamupasaṁkrāttā| bhagavattaṁ puṣpairavakīrya bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya| atha bhagavāṁstasyā devatāyā āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśīṁ caturāryasatyasaṁprativedhikīṁ dharmadeśanāṁ kṛtavānyāṁ śrutvā tayā devakanyayā viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhitvā srotaāpattiphalaṁ sākṣātkṛtam| sā dṛṣṭasatyā trirudānamudānayati| idamasmākaṁ bhadatta na mātrā kṛtaṁ na pitrā na devatābhirna rājñā neṣṭhena svajanabandhuvargeṇa na pūrvapretairna śramaṇabrāhmaṇairyadbhagavatāsmākaṁ kṛtam| ucchoṣitā rudhirāśrusamudrā laṅghitā asthiparvatāḥ pihitānyapāyadvārāṇi vivṛtāni svargamokṣadvārāṇi pratiṣṭhāpitāḥ smo devamanuṣyeṣu| āha ca|
tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣayuktaḥ|
apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaśca mayopalabdhaḥ||
tvadāśrayāccāptamapetadoṣaṁ mayādya śuddhaṁ suviśuddha cakṣuḥ|
prāptaṁ ca śāttaṁ padamāryakāttaṁ tīrṇāṁ ca duḥkhārṇavapāramasmi||
naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya|
bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanamiti||
avanamya tataḥ pralambahārā caraṇau dvāvabhivandya jātaharṣā|
parigamya ca dakṣiṇaṁ jitāriṁ suralokābhimukhī divaṁ jagāma||
athāsau devakanyā vaṇigiva labdhalābhaḥ sasyasaṁpanna iva karṣakaḥ śūra iva vijitasaṁgrāmaḥ sarvarogaparimukta ivāturo yayā vibhūtyā bhagavatsakāśamāgatā tayaiva vibhūtyā svabhavanaṁ gatā||
bhikṣavaḥ pūrvarātrāpararātraṁ jāgarikāyogamanuyuktā viharatti| tairdṛṣṭo bhagavato 'ttike udāro 'vabhāso yaṁ dṛṣṭvā saṁdigdhā bhagavattaṁ papracchuḥ| kiṁ bhadatta imāṁ rātriṁ brahmā sahāmpatiḥ śakro devendraścatvāro lokapālā bhagavattaṁ darśanāyopasaṁkrāttāḥ|| bhagavānāha| na bhikṣavo brahmā sahāmpatirna śakro devendro nāpi catvāro lokapālā māṁ darśanāyopasaṁkrāttā api tu dṛṣṭā yuṣmābhiḥ sā dārikā yayā ahattarmārge sālapuṣpairavakīrṇaḥ|| evaṁ bhadatta|| saiṣā mamāttike cittamabhiprasādya kālagatā praṇīteṣu deveṣu trayastriṁśeṣūpapannā| sā imāṁ rātriṁ matsakāśamupasaṁkrāttā tasyā mayā dharmo deśito dṛṣṭasatyā ca svabhavanaṁ gatā| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yacchāstāraṁ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṁ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Links:
[1] http://dsbc.uwest.edu/node/5759