The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
vaḍika iti 6||
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣagandharvāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamo gṛhapatiḥ śreṣṭhī prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ gṛhapateḥ patnī āpannasattvā saṁvṛttā| sā navānāṁ māsānāmatyayātprasūtā| dārako jāto abhinūpo darśanīyaḥ prāsādikaḥ|| tasya jātau jātimahaṁ kṛtvā vaḍika iti nāmadheyaṁ kṛtavānpitā| vaḍiko dārako 'ṣṭābhyo dhātrībhyo dattaḥ| aṁsadhātrībhyāṁ kṣīradhātrībhyāṁ maladhātrībhyāṁ krīḍanikā dhātrībhyām| so'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍena<ānyaiśca>ottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam| yadā mahānsaṁvṛttaḥ pañcavarṣo ṣaḍvarṣo vā tadā gurau bhaktiṁ kṛtvā sarvaśāstrāṇi adhītāni| tīkṣṇabuddhitayā śīghraṁ sarvaśāstrasya pāraṁ gataḥ||
tadanattaraṁ tasya vaḍikasya kiñcitpūrvajanmakṛtakarmavipākena śarīre kāyikaṁ duḥkhaṁ patitam| iti duḥkhī bhūtaścittāparaḥ sthitaḥ| kiṁ pāpaṁ kṛtaṁ mayādidaṁ kāyikaṁ duḥkhaṁ mama śarīre jātam|| tasya pitāpi putrasyedaṁ kāyikaṁ duḥkhabhāvaṁ dṛṣṭvā mahaḍudvignaḥ putrātyayaśaṅkayā dīnamānasaḥ śokāśruvyāptavadanastvaritaṁ vaidyamāhūya tasya putrasya rogaṁ darśayati| ko rogaḥ kena hetunā mama putrasya dehe jāta iti| tataḥ sa vaidyastasya rogacihnaṁ dṛṣṭvā cikitsāṁ kartumārabdhaḥ|| tathāpi tasya rogaśattirna bhavati punarvṛddhirbhavati|| pitā putrasya rogaṁ bṛddhaṁ jātaṁ dṛṣṭvā avaśyaṁ putro mariṣyati yadvaidyenāpi cāsya rogasya cikitsituṁ na śakyata iti mūrcchayā bhūmau patitaḥ|| taṁ dṛṣṭvā bhūyo'pi putrasya cittā jātā bhūyo 'pi cittayā mānasī vyathā jātā|| sa dārako rogo bhūto 'śakyo 'pi vadituṁ kathañcitpitaraṁ vabhāṣe| mā tāta sāhasaṁ| dhairyamavalambyottiṣṭha mamātyapāśaṅkayā mā bhūstvamapi mādṛśaḥ| mama nāmnā devānāṁ pūjāṁ kuru dānaṁ dehi tato mama svasthā bhaviṣyati|| sa gṛhapatiriti putrasya vaca ākarṇya sarvadevebhyaḥ pūjāṁ kṛtavānsarvabrāhmaṇatīrthikaparivrājakebhyo dānaṁ dattavān| tathāpi tasya rogaśattirna bhavati|| tadā tasya mahānmānaso duḥkho'bhūt| sarvadeveṣu pūjā kṛtā dāno 'pi dattaḥ pitrā mama tathāpi svasthā na bhavati|| tatastathāgataguṇānusmṛtya buddhaṁ namaskāraṁ kartumārabdhaḥ||
atrāttare nāsti kiñcidbuddhānāṁ bhagavatāmajñātamadṛṣṭamaviditamavijñātam| dharmatā khalu buddhānāṁ bhagavatāṁ mahākāruṇikānāṁ lokānugrahapravṛttānāmekārakṣāṇāṁ śamathavipaśyavihāriṇāṁ tridamathavastukuśalānāṁ caturodhottīrṇānāṁ caturṛddhipādacaraṇatalamupratiṣṭhitānāṁ caturṣu saṁgrahavastuṣu dīrgharātrakṛtaparicayānāṁ pañcāṅgaviprahīṇānāṁ pañcagatisamatikrāttānāṁ ṣaḍaṅgasamanvāgatānāṁ ṣaṭpāramitāparipūrṇānāṁ saptabodhyaṅgakumumāḍhyānāmaṣṭāṅgamārgadeśikānāṁ navānupūrvavihārasamāpattikuśalānāṁ daśadiksamāpūrṇayaśasāṁ daśaśatavaśavartiprativiśiṣṭānāṁ trī rātrestrirdivasasya buddhacakṣuṣā lokaṁ vyavalokya jñānadarśanaṁ pravartate| ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṁkaṭaprāptaḥ kaḥ saṁbādhaprāptaḥ kaḥ kṛcchrasaṁkaṭasaṁbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāḍuddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṁ kasya kāmapaṅkanimagrasya hastoddhāramanupradadyāṁ kamāryadhanavirahitamāryadhanaiścaryādhipatye pratiṣṭhāpayeyaṁ kasyānavaropitāni kuśalamūlānyavaropayeyaṁ kasyāvaropitāni paripācayeyaṁ kasya paripakkāni vimocayeyam| āha ca|
apyevātikramedvelāṁ sāgaro makarālayaḥ|
na tu vaineyavatsānāṁ buddho velāmatikramet||
tato bhagavatā vaḍikasya gṛhapateḥ putrasya tāmavasthāṁ dṛṣṭvā sūryasahasrātirekaprabhāḥ kanakavarṇā marocayaḥ sṛṣṭāḥ yaistadgṛhaṁ samattādavabhāsitaṁ kalpasahasraparibhāvitāśca maitryaṁśava utsṛṣṭāḥ yairasya spṛṣṭamātraṁ śarīraṁ prahlāditam| tato bhagavāṁstasya dvārakoṣṭhakamanuprāptaḥ| dauvārikapuruṣeṇāsya niveditaṁ bhagavāndvāre tiṣṭhatīti|| aya vaḍikaḥ śreṣṭhiputro labdhaprasādo 'dhigatasamāśvāsa āha| praviśatu bhagavān svāgataṁ bhagavate ākāṅkṣāmi bhagavato darśanamiti|| atha bhagavānpraviśya prajñapta evāsane niṣaṇaḥ| niṣadya bhagavānvaḍikamuvāca| kiṁ te vaḍika vādhata iti|| vaḍika uvāca|| kāyikañca me duḥkhaṁ cetasikaṁ ceti|| tato 'sya bhagavatā sarvasattveṣu maitryupadiṣṭā ayaṁ te cetasikasya pratipakṣa iti| laukikaṁ ca cittamutpādayāmāsa| aho bata śakro devendro gandhamādanātparvatātkṣīrikāmoṣadhīmānayediti|| sahacittotpādādbhagavataḥ śakro devendro gandhamādanātparvatātkṣīrikāmoṣadhīmānīya bhagavate dattavānbhagavatā ca svapāṇinā gṛhītvā vaḍikāya dattā iyatte kāyikasya duḥkhasya paridāhaśamanīti||
sa kāyikaṁ prasrabdhisukhaṁ labdhā bhagavato 'ttike cittaṁ prasādayāmāsa prasannacittaśca rājñaḥ prasenajito nivedya bhagavattaṁ saśrāvakasaṅghaṁ bhojayitvā śatasahasreṇa vastreṇācchādya sarvapuṣpamālyairabhyarcitavān|| tataścetanāṁ puṣṇāti sma praṇidhiṁ cakāra| anenāhaṁ kuśalamūlena cittotpādena deyadharmaparityāgena yathaivāhaṁ bhagavatā anuttareṇa vaidyarājena cikitsita evamahamapyanāgate 'dhvani andhe loke anāyake apariṇāyake buddho bhūyāsamatīrṇānāṁ sattvānāṁ tārayitā amuktānāṁ mocayitā anāśvastānāmāśvāsayitā aparinirvṛtānāṁ parinirvāpayiteti||
atha bhagavānvaḍikasya dhātuparamparāṁ karmaparamparāṁ ca jñātvā smitaṁ prāvirakārṣīt|| dharmatā khalu yasminsamaye buddhā bhagavattaḥ smitaṁ prāviṣkurvatti tasminsamaye nīlapītalohitāvadātā arciṣomukhānniścārya kāścidadhastādgacchatti kāścidupariṣṭhādgacchatti| yā adhastādgacchati tāḥ saṁjīvaṁ kālasūtraṁ rauravaṁ mahārauravaṁ tapanaṁ pratāpanamavīcimarbudaṁ nirarbudamaṭaṭaṁ hahavaṁ huhuvamutpalaṁ padmaṁ mahāpadmaṁ narakāngatvā ye uṣṇanarakāsteṣu śītībhūtā nipatatti ye śītanarakāsteṣūṣṇībhūtā nipatatti| tena teṣāṁ sattvānāṁ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṁ bhavati| kiṁ nu vayaṁ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṁ prasādasaṁjananārthaṁ bhagavānnirmitaṁ visarjayati| teṣāṁ nirmitaṁ dṛṣṭvaivaṁ bhavati| na hyeva vayaṁ bhavatta itaścyutā nāpyanyatropapannā api tvayamapūrvadarśanaḥ sattvo 'syānubhāvenāsmākaṁ kāraṇāviśeṣāḥ pratiprasrabhyatte| te nirmitte cittamabhiprasādya tannarakavedanīyaṁ karma kṣapayitvā devamanuṣyeṣu pratisandhiṁ gahṇatti yatra satyānāṁ bhājanabhūtā bhavatti| yā upariṣṭhādgacchati tāścāturmahārājikāṁsrayastriṁśānyāmāṁstuṣitānnirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇya-prasavānbṛhatphalānavṛhānatapānsudṛśānsudarśanānakaniṣṭhāndevāngatvā anityaṁ duḥkhaṁ śūnyamanātmetyudghoṣayatti gāthādvayaṁ ca bhāṣatte|
ārabhadhvaṁ niṣkrāmata yujyadhvaṁ buddhaśāsane|
dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ||
yo hyasmindharmavinaye apramattaścariṣyati|
prahāya jātisaṁsāraṁ duḥkhasyāttaṁ kariṣyatti||
atha tā arciṣastrisāhasramahāsāhasraṁ lokadhātumanvāhiṇḍya bhagavattamaṁva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchatti| tadyadi bhagavānatītaṁ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ttardhīyatte| anāgataṁ vyākartukāmo bhavati purastādattardhīyatte| narakopapattiṁ vyākartukāmo bhavati pādatale 'ttardhīyatte| tiryagupapattiṁ vyākartukāmo bhavati pārṣṇyāmattardhīyatte| pretopapattiṁ vyākartukāmo bhavati pādāṅguṣṭhe 'ttardhīyatte| manuṣyopapattiṁ vyākartukāmo bhavati jānunottardhīyatte| balacakravartirājyaṁ vyākartukāmo bhavati vāme karatale 'ttardhīyatte| cakravartirājyaṁ vyākartukāmo bhavati dakṣiṇe karatale 'ttardhīyatte| devopapattiṁ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhiṁ vyākartukāmo bhavati āsye 'ttardhīyatte| pratyekabodhiṁ vyākartukāmo bhavati ūrṇāyāmattardhīyatte| anuttarāṁ samyaksaṁbodhiṁ vyākartukāmo bhavati uṣṇīṣe 'ttardhīyatte||
atha tā arciṣo bhagavattaṁ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ttarhitāḥ | athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṁ papraccha|
nānāvidho raṅgasahasracitro vaktāttarānniṣkasitaḥ kalāpaḥ|
avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||
gāthāśca bhāṣate|
vigatoddhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|
nākāraṇaṁ śaṅkhamṛṇālagauraṁ smitamupadarśayatti jinā jitārayaḥ||
tatkālaṁ svayamadhigamya dhīra buddhyā
śrotṝṇāṁ śramaṇa jinendra kāṅkṣitānāṁ|
dhīrābhirmunivṛṣa vāgbhiruttamābhi-
rutpannaṁ vyapanaya saṁśayaṁ śubhābhiḥ||
nākasmālāvaṇajalādrirājadhairyāḥ
saṁbuddhāḥ smitamupadarśayatti nāthāḥ|
yasyārthe smitamupadarśayatti dhīrāḥ
taṁ śrotuṁ samabhilaṣatti te janaughā iti||
bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhattaḥ samyaksaṁbuddhāḥ smitaṁ prāviṣkurvatti| paśyasyānena vaḍikena gṛhapatiputreṇa mamaivaṁvidhaṁ satkāraṁ kṛtam|| evaṁ bhadatta|| eṣa ānanda vaḍiko gṛhapatiputro 'nena kuśalamūlena cittotpodana deyadharmaparityāgena ca trikalpāsaṁkhyeyasamudānītāṁ bodhiṁ samudānīya mahākaruṇāparibhāvitāaḥ ṣaṭ pāramitāḥ paripūrya śākyamunirnāma samyaksaṁbuddho bhaviṣyati daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca| ayamasyadeyadharmo yo mamāttike cittaprasāda iti||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Links:
[1] http://dsbc.uwest.edu/node/5712