Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 4 atha nirodhasatyaskandhaḥ

4 atha nirodhasatyaskandhaḥ

Parallel Devanagari Version: 
4 अथ निरोधसत्यस्कन्धः [1]

atha nirodhasatyaskandhaḥ
141 nirodhasatyaskandhe ādyaḥ
prajñaptisthāpanavargaḥ

śāstramāha-trividhacittānāṁ nirodho nirodhasatyaṁ yaduta prajñapticittaṁ dharmacittaṁ śūnyatācittam| (pṛ) kathameṣāṁ trayāṇāṁ cittānāṁ nirodhaḥ| (u) prajñapticittaṁ bahuśrutapratyayajñānena vā nirudhyate| cintanāpratyayajñānena vā nirudhyate| dharmacittamūṣmagatādidharmeṣu śūnyatābuddhayā nirudhyate| śūnyatācittaṁ nirodhasamāpattyavataraṇena nirudhyate| yadi vā'nupadhiśeṣanirvāṇe'vatarataḥ santānasamucchede nirudhyate|

(pṛ) katamā prajñaptiḥ| (u) skandhānupādāya ye vikalpā tadyathā pañcaskandhānupādāya puruṣa ityucyate| rūparasagandhasparśānupādāya ghaṭa ityucyate ityādi| (pṛ) kasmādiyaṁ prajñaptiḥ| (u) sūtre bhagavānāha-

yathāhyaṅgasambhārādbhavati śabdo ratheti ca|
evaṁ skandheṣu satsveva bhavati sattveti saṁvṛtiḥ|| iti|

yathā ca bhagavān bhikṣūnavocat-dharmā anityā duḥkhāḥ śūnyā anātmānaḥ pratītyasamutpannā aniyatasvabhāvā nāmamātramanusmaraṇamātraṁ bhogamātram| imāneva pañcaskandhānupādāya nānā nāma pravartate sattvo manuṣyo deva ityādi iti| sūtre'smin vastusato dharmasya pratiṣedhāducyate nāmamātramiti|

kiñcāha bhagavān-dve satye paramārthasatyaṁ saṁvṛtisatyamiti| paramārthasatyaṁ yaduta rūpādayo dharmā nirvāṇañca| saṁvṛtisatyaṁ yat prajñaptimātraṁ niḥsvabhāvam| yathā rūpādipratyayo ghaṭaḥ sidhyati| tathā pañcaskandhapratyayaḥ puruṣaḥ sidhyati| (pṛ) yadi paramārthato nāstīdam| lokasatyasya ka upayogaḥ| (u) laukikāḥ sattvā lokasatyamupādāyopayojayanti| kenedaṁ jñāyate| yathā citrito'gnirityuktau janāḥ śraddadhante| buddhā bhagavanto laukikānāṁ prajñaptito viyojanāya lokasatyena vyavaharanti| yathoktaṁ sūtre-nāhaṁ [bhikṣavo] lokena vivadāmi| lokaśca mayā vivadati| na [bhikṣavaḥ] dharmavādī [kenacilloke] vivadati| iti|

purā kila janā vastūpabhogakāmanayā vahuvastunāmutpattikāle ghaṭa ityādi nāma sthāpayāñcakruḥ| saddharme sati nopayogo labhyeta| ato lokasatyamityucyate| satyadvaya ukte bhagavataḥ śāsanaṁ suviśuddham| paramārthatastu vidvān na viśiṣyate| lokasatyato bālairna vivadante| satyadvayaṁ vadan na śāśvatoccheda [dṛṣṭau] patati| na patati mithyādṛṣṭau sukhānte duḥkhānte ca| karmavipākādi sarvaṁ sidhyet| lokasatyaṁ buddhānāṁ śāsanavinayamūlam| yaduta dānaśīlayorvipākaḥ susthāna upapattiḥ| anena dharmeṇa taccittaṁ damayitvā mārgaśāsanaṁ grāhayitvā paścātparamārthasatyamupadiśati| evaṁ jinaśāanamādāvagādhagabhīram-tadyathā mahāsamudraḥ kramaśo gabhīraḥ| ato lokasatyaṁ vadanti| yo mārgasya lābhajñānaṁ sādhayati [sa] paramārthadharmopadeśārho bhavati| yathā bhagavata evaṁ cetaḥ parivitarka udabhut-paripavkāḥ khalu rāhulasya [bhikṣoḥ] vimuktiparipacanīyā dharmāḥ yannūnamahaṁ rāhulaṁ uttara āsravānāṁ kṣaye vinayeyamiti| tadyathā ghrāṇapākaḥ tadvināśe sukhaṁ janane durbhedanam| evaṁ lokasatyena cittaṁ damayitvā'tha paramārthajñānena vināśayati| uktañca sūtre-dharmāṇāṁ pravicayapūrvakaṁ nirvāṇaṁ parijñātavyamiti| yogī pūrvaṁ dharmāḥ [kiṁ] prajñaptisantaḥ [kiṁ vā] paramārthasanta iti jñātvā paścānnirodhasatyaṁ sākṣātkaroti| kleśāḥ sthūlasūkṣmakrameṇa nirudhyante| yathā keśaromādinimittena strīpuruṣādinimittaṁ nirudhyate| rūpādininimittena keśaromādinimittaṁ nirudhyate| atha śūnyatādinimittena rūpādinimittaṁ nirudhyate| yathā kīlena kilo'panīyate| ato lokasatyamucyate|

lokasatyena madhyamā pratipatsādhyate| kasmāt| pañcaskandhāḥ santānena pravartanta iti nocchedaḥ| kṣaṇikā iti na śāśvataḥ| śāśvatocchedavinirmukta iti madhyamā pratipat| yathoktaṁ sūtre-lokasamudayaṁ paśyataḥ nāstīti dṛṣṭirna bhavati| lokanirodhaṁ paśyataḥ astīti dṛṣṭirna bhavati iti| ata ucyate lokasatyam| lokasatyato bhagavataḥ śāsanaṁ sarvaṁ satyameva yaduta astyātmā nāstyātmā ityādi paryāyāḥ| lokasatyato'styātmeti vadato nāstyavadyam| paramārthato nāstyātmeti vadataśca satyam|

lokasatyena pratidūṣaṇaṁ sthāpyate| paramārthatastu prativacanam| asti vastutaḥ sattva iti yā dṛṣṭiḥ ayaṁ mahāmohaḥ| nāstīti yadvacanaṁ tadapi mohatamasi pātayasi| kasmāt| iyaṁ bhāvābhāvadṛṣṭiḥ śāśvatocchedātmikā| yena yogino bhāvāntānnirgamya abhāvānte patanti| lokasatye'sati kena nirgamaṁ labheran| yadapratilabdhaśūnyatāprajño vadati nāsti sattva iti| iyaṁ mithyādṛṣṭiḥ| jananamaraṇavedakaḥ sattvo nāstīti vacanaṁ hi mithyādṛṣṭiḥ| yadi śūnyatābuddhipratilābhī vadati nāsti sattva iti| na tadā doṣaḥ| yathoktaṁ sūtre-arhantī bhikṣuṇī pāpīyāṁsaṁ māramavocat-

kiṁ nu sattva iti pratyeṣi māradṛṣṭigataṁ nu te|
śuddhasaṁskārapuñjo'yaṁ neha sattva upalabhyate|| iti|

kiñcāha-
kāyo'yaṁ skandhasantānaḥ śūnyaścāpyakiñcanaḥ|
māyāvat nirmitavaccāpi prākṛtānāmakṣimohanaḥ||
śalyavadgaṇḍavaccāpi sapatno'mitrahārakaḥ|
duḥkhaṁ śūnyo nirātmā ca jātivyayavināśanaḥ|| iti|

(pṛ) sarvasyāpi nāsti yatkiñcana cittam| kasmāt keṣāñcinmithyādṛṣṭirityucyate keṣāñcitparamārthadṛṣṭiriti| (u) yasya puruṣasya śūnyatātattvajñānaṁ notpannaṁ tasyāstyātmeti matirbhavati| ato nāstyātmeti śrutvaiva santrāsamutpādayati| yathāha bhagavān-ye bālāḥ pṛthagjanāḥ śūnyo nāstyātmā, na punaḥ karoti iti śrutavantaḥ te mahābhītā bhavanti| iti| ato jñāyate apratilabdhaśūnyatājñānaḥ astyātmeti matyā nirvāṇādbibheti| tadā mithyādṛṣṭirbhavati| pratilabdhaśunyatājñānastu nāsti mūlata āgatiriti prajānāti| tadā nāsti kiñcana bhayamiti| apratilabdhaśūnyatātattvo nāsti kiñcanetidṛ ṣṭyā durgatau patati yadutocchedadṛṣṭi[rūpa]mithyādṛṣṭiḥ| yo'yaṁ lokasatyato'styātmeti prajñāya asti karmaphalamiti śraddadhānaḥ paścāt saṁskārā anityā utpattinirodhalakṣaṇā iti bhāvayitvā nirodhaṁ sākṣātkaroti| [tasya] ātmabuddhyabhāve kāmacittaṁ nirudhyate| sa yadi nāsti kiñcaneti vacanaṁ śṛṇoti| tadā nāsti kaścana doṣaḥ| ata ucyate lokasatyam|

kecittīrthikā apavadanti śramaṇo gautamaḥ paramārthata ātmānaṁ dūṣayatīti| ato bhagavānāha- lokasatyato vadāmi asti sattva iti| samyagdṛṣṭiṁ prakāśayan vadāmi santi sattvāḥ sandhāvantaḥ saṁsaranta iti| iyaṁ samyagdṛṣṭiriti vadāmi| pṛthagjana mithyāmanaskārānniḥsattve vastusaditi vacanaṁ, tanmithyāmanaskārasya dūṣaṇam| na sattvasya dūṣaṇam| yathā ghaṭādayaḥ prajñaptyocyante| tatra na rūpādayo ghaṭāḥ| na rūpādivyatirikto ghaṭaḥ| evaṁ na rūpādayaḥ skandhāḥ sattvaḥ| nāpi rūpādivyatiriktaḥ sattvaḥ| yathā rūpādīnupādāya prajñaptimatikrāmati| evaṁ nirodhalakṣaṇena rūpādīnatikrāmati| dṛṣṭāntenārthaḥ suvibhajyate| yathā citritaḥ pradīpaḥ pradīpa ityukto'pi na pradipavṛttiko bhavati| evaṁ ghaṭo'stīti kathito'pi na vastusan bhavati| santi pañcaskandhā ityuktā api na paramārthāḥ||

prajñaptisthāpanavarga ekacatvāriṁśaduttaraśatatamaḥ|

142 prajñaptilakṣaṇavargaḥ

(pṛ) kathaṁ ghaṭādayaḥ prajñaptitaḥ santi na vastutaḥ| (u) (1) prajñaptau nimittapradarśanamasti na paramārthe| yathā vadanti idaṁ rūpaṁ idaṁ ghaṭarūpamiti| na vaktuṁ śakyata [idaṁ] rūparūpamiti| nāpi vaktuṁ śakyata idaṁ vedanādirūpamiti| (2) pradīpo rūpasahagamāt prajvalatīti [vadanti] sparśasahagamātpradahatīti| paramārthadharmastu naivaṁ dṛśyate| kasmāt| vijñānaṁ nānyasahagamādvijānātīti| vedanā'pi nānyasahagamādvedayata iti| ato jñāyate sahabhāvaḥ prajñaptisanniti| (3) anyadharmamupādāya prajñaptisan sidhyati| yathā rūpādīnupādāya ghaṭaḥ| paramārthadharmastu nānyadharmamupādāya sidhyati| kasmāt| yathā vedanā nānyadharmamupādāya sidhyati| (4) prajñaptiśca nānādharmavatī| yathā pradīpaḥ prakāśate pradahati ca| naivaṁ dṛśyate paramārthadharmaḥ| kasmāt| yathā vedanā na vedayate vijānāti ca| (5) rathaśabdo rathāṅgādiṣu bhavati| rūpādiśabdastu na padārthe vartata| ityevaṁ vibhāgaḥ| rathāṅgādayo rathasādhanāḥ pratyayāḥ| na tatrāsti rathaśabdaḥ| tathā ca rathakāraṇe nāsti rathadharmaḥ| tadupādāya tu rathaḥ sidhyati| ato jñāyate rathaḥ prajñaptiriti| (6) rūpādiśabdenoktā rūpādayo labhyante| ghaṭādiśabdenoktā ghaṭādayastu na labhyante| ato jñāyate ghaṭādayaḥ prajñaptaya iti| (7) prajñaptau cittaṁ vikṣipati, na samādadhāti| yathā kaścidaśvaṁ dṛṣṭvā vadati-aśvaṁ paśyāmīti| kaścidaśvakāyaṁ paśyāmīti| kaściccarma paśyāmīti| kaścidromāṇi vā paśyāmīti| kaścidvadati vīṇāśabdaṁ śṛṇomīti| kaścit tantrīnādaṁ śṛṇomīti| kaścidvadati kusumaṁ jighrāmīti| kaścitkusumagandhaṁ jighrāmīti| kaścidvadati surāṁ pibāmīti| kaścitsurārasaṁ pibāmīti| kaścidvadati puruṣaṁ spṛśāmīti, kaścit puruṣakāyaṁ spṛśāmīti, kaścit puruṣabhujaṁ spṛśāmiti, kaścit puruṣahastaṁ spṛśāmīti, kaścit puruṣasyāṅguliṁ spṛśāmīti, kaścit puruṣasyāṅguliparva spṛśāmiti| manovijñānamapi sattvādau vikṣipati yaduta kāyaḥ sattvaḥ cittaṁ sattva iti| evaṁ rūpādaya eva ghaṭa athavā rūpādivyatirikto ghaṭa ityādi| paramārthavacane tu cittaṁ samādadhāti na vikṣipati| rūpaṁ paśyāmīti [vat] śabdamapi paśyāmīti na vaktuṁ śakyate|

(8) jñeyādau [sarva]mavyapadeśyamapi astītyucyate| [yat vyapadiśyate] iyaṁ prajñaptiḥ yathā ghaṭādayaḥ| ato jñāyate ghaṭādayaḥ prajñaptisanta iti| kasmāt| rūpādayo dharmā jñeyādāvanabhidheyā iti na vyapadiśyante| yathā rūpādayaḥ svalakṣaṇena vyavadeśyāḥ| na ghaṭādayaḥ svalakṣaṇena vyapadiśyante| ata ime prajñaptisanta iti jñāyate| (9) kecit astīti prajñaptilakṣaṇaṁ vadanti| idaṁ lakṣaṇamanyatra vartate na prajñaptau| yathoktaṁ sūtre-karma viduṣo'viduṣaśca lakṣaṇamiti| yaḥ kāyavāṅmanobhiḥ kuśalaṁ karoti sa vidvān| yaḥ kāyavāṅmanobhirakuśalaṁ karma karoti so'vidvān| kāyavākkarma catvāri mahābhūtānyupādāya tiṣṭhati| mānasaṁ karma cittamāśrayate| imāni trīṇi kathaṁ viduṣo'viduṣaśca lakṣaṇam| ato jñāyate nāsti prajñapteḥ svalakṣaṇam| (10) prajñaptilakṣaṇamanyatra vartamānamapi na punarekam| yathoktam-śalyaviddha iva rūpyate iti| rūpyata iti rūpalakṣaṇam| vedayata iti vedanālakṣaṇe puruṣa ucyate| yathāha bhagavān-vidvān mūḍhaśca sarvaḥ sukhaṁ duḥkhaṁ vedayate| vidvān sukhe duḥkhe na kāmamutpādayati| bahvādinimittodgrahaṇaṁ saṁjñālakṣaṇamityapi puruṣa evocyate| yathāha-prabhāmahaṁ paśyāmi rūpamahaṁ paśyāmīti| [saṁskṛta]mabhisaṁskarotīti saṁskāralakṣaṇe'pi puruṣa evocyate| yathāha-ayaṁ puruṣapudgalaḥ puṇyopagaṁ saṁskāramabhisaṁskaroti| apuṇyopagaṁ saṁskāramabhisaṁskaroti| āneñjyopagaṁ saṁskāramabhisaṁskarotīti| vijānātīti vijñānalakṣaṇe'pi puruṣa evocyate| yathāha-[kṣipraṁ] dharmaṁ vijānāti vijño jihvā sūparasaṁ yathā| iti| ato yadanyatragatamuktamapi bahulakṣaṇamucyate| idaṁ prajñaptilakṣaṇam| rūpādi[sva] lakṣaṇaṁ nānyatragataṁ nāpi bahulakṣaṇam|

(11) yo dharmaḥ sarveṣāmanuśayakaraḥ sa prajñaptisan| paramārthadharmastu nānuśayakaraḥ| anuśayā hi puruṣaṁ kurvanti| (12) prajñaptau ca na jñānotpādo bhavati| purovartirūpādiṣu jñānotpādo bhavati| taduttaraṁ manovijñānena vikalpayati ghaṭamahaṁ paśyāmītyādi| ghaṭasya jñānamavaśyaṁ rūpādyapekṣam| kasmāt| rūparasagandhasparśānupādāya hi ayaṁ ghaṭa iti vyavahāraḥ| paramārthajñānantu na yatkiñcidapekṣya bhavati|

(13) prajñaptau ca bhavati saṁśayaḥ yathā sthāṇurvā puruṣo vā iti| rūpādiṣu tu na saṁśayo bhavati rūpaṁ vā kiṁ vā śabda iti| (pṛ) rūpādāvapi saṁśayo bhavati kimasti rūpaṁ kiṁ vā nāsti rūpamiti| (u) nedaṁ yuktam| rūpaṁ paśyan naiva saṁśete ayaṁ śabda iti| anyasmāt kāraṇāt saṁśayo bhavati kimasti rūpaṁ kiṁ vā nāsti rūpamiti| yathā rūpaṁ śūnyamiti śrutvā punā rūpaṁ paśyan saṁśete kimasti kiṁ vā nāstīti| nirodhasatyaṁ paśyato'yaṁ saṁśayaḥ prahīyate| (pṛ) nirodhasatye'pi saṁśayo bhavati kimasti nirodhaḥ kiṁ vā nāsti nirodha iti| (u) abhiniviṣṭeṣu saṁśayo bhavati na tu nirodhasatye| asti nirodha iti mataṁ nāsti nirodha iti matañca yaḥ śṛṇoti tasya bhavati saṁśayaḥ kimasti kiṁ vā nāstīti| sa tadā na nirodhasatyaṁ paśyati| kasmāt| nirodhasatyaṁ paśyato na punaḥ saṁśayo bhavati| ato jñāyate saṁśayotpādasthale prajñaptirasti|

(14) ekasmin vastuni bahuvijñaptyutpattilābhe prajñaptirasti| yathā ghaṭādau| paramārthadharme tu na tathā| kasmāt| rūpādau na bhavanti śrotrādivijñaptayaḥ| (15) bahvāyatanasaṅgṛhītaṁ prajñaptisat| yathā ghaṭādayaḥ| ataḥ kecidvadanti prajñaptisat caturmahābhūtasaṅgṛhītam| paramārthadharmastu na bahvāyatanasaṅgrahaṁ labhate| (16) yat niḥsvabhāvaṁ sat kriyāsamarthaṁ bhavati| idaṁ prajñaptisat| yathā puruṣaḥ karotīti| puruṣasvabhāvaḥ karmasvabhāvaśca na paramārtha upalabhyate| snehadveṣādivikalpo yaḥ kaścana sa sarvaḥ prajñaptisan| na paramārthasan| kasmāt| rūpādidharmāṇāṁ sākṣāddarśane na snehadveṣādisaṁjñotpadyate| (17) gamyate āgamyata ityādi, ucchidyate vinaśyati ityādi, dāhyate pradāhyate ityādi yā kācana kriyā sarvā sā prajñaptisatī| na paramārthasatī| kasmāt| paramārthadharmāsyādāhyatvāt| avināśyatvāt| puṇyapāpādikarma sarvaṁ prajñaptisat| kasmāt| prāṇātipātādi pāpaṁ prāṇātipātaviratyādi puṇyaṁ sarvaṁ na paramārthasat| (18) prajñaptisadāpekṣikam-yathā idaṁ, tat, guru laghu, dīrghaṁ hrasvaṁ, mahadalpaṁ, ācāryaḥ antevāsī, pitā putraḥ ārya anārya ityādi| paramārthastu nāpekṣikaḥ| kasmāt| rūpaṁ nānyapadārthamapekṣya śabdādīn sādhayatīti| na śūnyatayā prajñaptikhaṇḍanaṁ prajñaptisat| yathā vṛkṣān niśritya vanaṁ khaṇḍyate| mūlakāṇḍaṁ niśritya vṛkṣaḥ khaṇḍayate| rūpādi niśritya mūlakāṇḍaṁ khaṇḍyate| tathā śūnyatayā yat khaṇḍanaṁ tattu paramārthasat| yathā rūpādi śūnyatayā khaṇḍyate|

(19) śūnyatācāryāyatanānuvartanaṁ prajñaptisat| nairātmyacaryāyatanānuvartanantu paramārthasat| (20) santi catvāro vādāḥ- ekatvaṁ, nānātvaṁ, anirvacanīyatvaṁ, abhāva iti| ete catvāro vādāḥ sāvadyāḥ| ato jñāyate ghaṭādayaḥ prajñaptisanta iti|

ekatvam-rūparasagandhasparśā eva ghaṭa iti| nānātvam rūpādīn vihāyānyo'sti ghaṭa iti| anirvacanīyatvam-rūpādaya eva vā ghaṭaḥ kiṁ vā tadvayatirikto ghaṭa iti na nirvaktuṁ śakyate| abhāvaḥ-nāstyayaṁ ghaṭa iti| ime catvāro vādā ayuktāḥ| ato jñāyate ghaṭaḥ prajñaptiriti|

prajñaptilakṣaṇavargo dvicatvāriṁśaduttaraśatatamaḥ|

143 ekatvakhaṇḍanavargaḥ

(pṛ) eṣāmekatvādīnāṁ caturṇāṁ vādānāṁ ke doṣāḥ| (u) ekatvavāde doṣo yaduta rūpādīnāṁ dharmāṇāṁ lakṣaṇaṁ pratyekaṁ vibhaktam| yadi ghaṭa ekaḥ, tadā na sambhavati| rūpādīni naikaikaṁ pṛthivīdhāturityucyante| tatsamavāyaḥ kathaṁ pṛthivī bhavet| kasmāt| yadyekaiko'śvo na gaurbhavati| tatsamavāyaḥ kathaṁ gaurbhavet| (pṛ) yathā ekaikaṁ tilaṁ na kalāpaṁ sādhayati| tatsamavāyastu sādhayati| evaṁ rūpādīnyekaikaṁ na pṛthivīṁ sādhayanti| tatsamavāyastu sādhayati| (u) na yujyate| kasmāt| tilakalāpaḥ prajñaptisan| ekatvādi tu paramārthadharme vicāryate| iti kathaṁ dṛṣṭāntaḥ syāt|

rūparasagandhasparśāścatvāro dharmāḥ| pṛthivī tu ekadharmaḥ| na catvāra ekaḥ syāt| yadi catvāra ekaḥ| eko'pi catvāraḥ syāt| tattu na sambhavati| ato jñāyate rūpādaya eva na pṛthivīti| laukikā vadanti-pṛthivīrūpaṁ pṛthivīgandhaḥ pṛthivīrasaḥ pṛthivīsparśaṁ iti| na paśyāmo rūparūpamiti vadantaṁ yaṁ kañcana| anyadharmalakṣaṇenāvaśyaṁ pradarśyate-yathā amukasya puruṣasya kuṭīti| (pṛ) idaṁ nānyadharmalakṣaṇena pradarśanaṁ, svadharmeṇaiva svātmapradarśanam| yathā śilāpuruṣasya hastapādamiti| kasmāt| na hi hastapādavyatiriktaḥ śilāpuruṣo'sti| evaṁ rūpādivyatiriktā pṛthivī yadyapi nāsti| tathāpi svātmarūpeṇaiva svātmapradarśanaṁ [iti vadataḥ] ko doṣaḥ| (u) yadyucyate pṛthivī rūpādinā svātmānameva pradarśayatīti nāyaṁ nyāyo bhavati| śīlāpuruṣadṛṣṭānto yadyapi bhavatoktaḥ| sa dṛṣṭāntastu na yuktaḥ| kasmāt| śilāpuruṣasya hasta iti pradarśane tadanyaḥ kāyaḥ śilāpuruṣa iti syāt| śūnyatāyāmapi ca astītyabhidhīyate| yathā vadanti śilāpuruṣasya kāya iti| tasmin samaye śilāpuruṣa eva na punastadanyo'stītyucyate| yathā bhagavānāha-santyasmin kāye keśā romāṇi raktaṁ māṁsaṁ ityādi| tāni keśādīni vihāya nāstyanyaḥ kāyaḥ| keśādīnāṁ niśrayasthānamidaṁ pṛthagasadapi [astīti] abhidhīyate| ato jñāyate śilāpuruṣa iti vacanamapi mṛṣāvacanam, iti| yadi śilāpuruṣadṛṣṭāntena pṛthivīṁ sādhayasi| tathā'pi nāsti pṛthivī| bhavatāṁ sūtre uktaṁ-rūparasagandhasparśavatī pṛthivīti| iyaṁ pṛthivyeva nāsti kāyavat| ato jñāyate rūparasagandhasparśā eva, naivāstīyaṁ pṛthivīti|

guṇānāñca na lakṣaṇaṁ pradarśayituṁ śakyate| rūpaṁ gandhavaditi na vaktuṁ śakyate| rūparasagandhasparśavatī pṛthivī iti tu vaktuṁ śakyate| ato naikatvamiti| rūpādibuddhiḥ pṛthivībuddhiśca pṛthak| ato jñāyate rūpādīni na pṛthivīti| anyadrūpādīnāṁ nāma anyat pṛthivyā nāma| (pṛ) buddhibhedo nāmabhedaśca sarvaḥ saṁyoge bhedavān| (u) yadi buddhirnāmasaṁyogamātreṇāsti| [tadā] saṁyogo nāmamātraṁ bhavet| tathā ca pṛthivī nāmamātramasti| iti nāstyekatvavādaḥ|

pṛthivī sa sarvendriyajñeyā bhavati| kenedaṁ jñāyate| puruṣa evaṁ cintayati-pṛthivīṁ paśyāmi, pṛthivīṁ rasayāmi, pṛthivīṁ spṛśāmi iti| yadi rūparasagandhasparśāḥ pṛthivī| na syāt rūpamātre pṛthivīṁ paśyāmīti pṛthivīsaṁjñā| gandhādāvapyevam| vastutastu na rūpamātre pṛthivī jñāyate| ato jñāyate na rūpādīnyeva pṛthivīti| prajñaptisaṁjñākāraṇe ekasminnavayave ca prajñaptisaṁjñā'bhidhīyate| yathā kaścid vṛkṣaśākhāṁ chindan vadati-vṛkṣaṁ chindāmi, vanaṁ chindāmīti ca| guṇānāṁ sīmāni dravyāṇi anyāni| tatra yadyasti kāraṇam| nānena sidhyati ekatvavādaḥ|

sāṁkhyāḥ punarāhuḥ-pañca guṇāḥ pṛthivīti| tadapyayuktam| kasmāt| yathā pūrvamuktaṁ-śabdo rūpādivyatiriktaḥ kṣaṇikaḥ santānapravṛttaḥ| na caturmahābhūtasādhanaheturiti| ato jñāyate na sarvāṇi bhautikāni śabdavantīti||

ekatvakhaṇḍanavargastricatvāriṁśaduttaraśatatamaḥ|

144 nānātvakhaṇḍanavargaḥ

(pṛ) nānātvavāde ke doṣāḥ| (u) rūpādīn vihāya nāsti pṛthivī| kasmāt| kena tat jñāyate| na hi rūparasagandhasparśān vihāya pṛthivībuddhirutpadyate| rūpādidharmeṣvevotpadyate| kasmāt| yathā anyat rūpaṁ anye śabdādayaḥ| na ca śabdādīnapekṣya rūpabuddhirutpadyate| yadi rūpādivyatiriktā pṛthivī| rūpādīnyanapekṣyāpi pṛthivībuddhiḥ syāt| na vastutastānyanapekṣya bhavati| ato nāsti pṛthivī pṛthak| (pṛ) nānyadharmamanapekṣya bhavati| avaśyaṁ rūpalakṣaṇamapekṣya rūpabuddhirbhavati| (u) sāmānyalakṣaṇakhaṇḍanavarge vakṣyate| na rūpavyatiriktaṁ rūpalakṣaṇaṁ pṛthagastīti| ato na yujyate|

pṛthivyādipṛthagdharmasya nendriyaṁ jñāpakam| ato jñāyate na pṛthak santi pṛthivyādayo dharmā iti| (pṛ) pṛthivyādayo dvīndriyagrāhyā yaduta kāyendriyagrāhyāścakṣurindriyagrāhyāḥ| kena tat jñāyate| cakṣuṣā dṛṣṭvā jānīmo'yaṁ ghaṭa iti| kāyendriyeṇa spṛṣṭvāpi jānīmaḥ ayaṁ ghaṭa iti| ato nendriyagrāhyā iti bhavato vacanamayuktam| (u) tathā cet ghaṭo'yamindriyacatuṣṭayagrāhyaḥ syāt| ghrāṇenāpi mṛta jighryate| rasanayāpi mṛt rasyate| (pṛ) ghrāṇarasanābhyāṁ na gṛhṇāti ghaṭam| kasmāt| na hyandhakāre vivecayati ghaṭo vā jighrayate kapālaṁ vā| ghaṭo vā rasyate kapālaṁ vā iti| (u) yadyapi na vivecayati kiṁ ghaṭa uta kapālamiti| tathāpi mṛdi jñānaṁ bhavati mṛdaṁ jighrāmi, mṛdaṁ rasayāmīti| yadi ghaṭa udgatamukhaṁ khanyate| tadā dṛṣṭvā spṛṣṭvā vā na nirdhārayati kimayaṁ ghaṭa śarāvaḥ kiṁ vā ghataśakalamiti| ato jñāyate cakṣurindriyaṁ kāyendriyañca na ghaṭaṁ gṛhṇīyāt iti| andhakāre ghaṭabuddhirutpannā'pi na vivecayati suvarṇaghaṭo rajataghaṭo vā iti| ato jñāyate cakṣurindriyaṁ kāyendriyamapi na ghaṭaṁ gṛhṇīyāt| ghrāṇendriyaṁ jihvendriyaṁ puṣpaphalakṣīrasurādīn dharmān gṛhṇāti| cakṣurindriyaṁ kāyendriyantu na gṛhṇāti| yathā [cakṣuḥ] puṣpādi paśyati na vivicya jānāti gandhaḥ surabhirasurabhirvā raso madhuro'madhuro vā ityādi| ato yadi mataṁ cakṣuḥkāyendriyābhyāṁ jānīmo dravyaṁ na ghrāṇajihvābhyāmiti| nedaṁ sambhavati| yathā ghrāṇajihve dravyaṁ pṛthakkṛtya na vikalpayataḥ| tathā cakṣuḥkāyendriye api dravyamapṛthagbhūtamapi na vikalpayataḥ|

pañcendriyeṣu prajñaptigrāhakaṁ jñānaṁ nāsti| ato jñāyate prajñaptirna cakṣuḥkāyaghrāṇajihvendriyairlabhyate| ṣaṣṭhasya tvasti prajñaptijñāpakaṁ jñānam| kasmāt| manovijñānasya sarvadharmālambanatvāt| cakṣuryadi rūpaṁ paśyati arupañca paśyati| tadā śabdādīnamapi paśyet| tathā cet śrotrādīnīndriyāṇi nāvaśyakāni syuḥ| na tu sambhavati| ataścakṣuḥkāyendriyābhyāṁ na dravyaṁ gṛhyate| (pṛ) rūpeṇa dravyopalabdhau cakṣuḥ paśyati| na tu sarvo rūpātpṛthagbhūto dharmo dṛśyaḥ| (u) rūpeṇa ghaṭopalabdhiritīdaṁ na yujyate| kasmāt| kaḥ karoti ghaṭarūpam| saṁyogamātramidam| ato na rūpeṇa ghaṭopalabdhiḥ| yadi ca dṛśyadharmeṇa tadanyadharma upalabhya dṛśyo bhavati| ghaṭādinādṛśyadharmeṇa rupolabdhiriti rūpamapi adṛśyaṁ syāt| ghaṭo'pi dvividhaḥ syāt dṛśyo'dṛśya iti| dṛśyadharmasyādṛśyopalabdhyarthatvāt| yadyavaśyaṁ rūpādidharmasyopalabdhatvāt cakṣurādīndrayagrāhyamiti| [tadā] rūpalakṣaṇaṁ cakṣurindriyagrāhyamiti na syāt| kasmāt| bhavatāṁ sūtre rūpamupādāya (=rūpahetukaṁ) indriyeṇa rūpaṁ dṛśyamitīdaṁ rūpalakṣaṇaṁ punaralakṣaṇaṁ bhavati| tathā tu rūpalakṣaṇamadṛśyamiti syāt| ato na yujyate|

yadi rūpopalabdhyā dṛśyamiti| [tarhi] sarvāṇīndriyāṇi dravyaṁ jānīyuḥ| śrotrendriyamapi ākāśaṁ jānīyāt śabdopalambhāt| kāyendriyeṇa vāyuṁ jānīyāt sparśopalambhāt| bhavatāṁ mate tu na yujyate| ato nedaṁ dharmamupalambhayati| (pṛ) anye dharmā nopalabdhikarāḥ| rūpamātramupalabdhikaram| (u) maivam| na tatrāsti vinigamanā rūpamātramupalabdhikaraṁ nānye dharmā iti| yathā bhavānāha mahatyanekadravyavattvāt rūpāccopalabdhiriti| evaṁ rūpahetukaṁ rūpamupalabhyate| rūpalakṣaṇopalambhena rūpaṁ taduttaramupalabhyam| na rūpamātramupalabdhikaramiti| evamukte['pi] na pūrvoktadoṣaparihāraḥ|

anyakālaṁ rūpabuddhirutpadyate anyakālañca ghaṭabuddhiḥ| ato rūpāt ghaṭopalambhe ka upakāraḥ| yathā andho'bhyastaghaṭaparimāṇo vinaṣṭacakṣuṣko'pi spṛṣṭvā ghaṭaṁ jānāti| ato na rūpamātraṁ darśanasya kāraṇam| andhaḥ kāyendriyeṇa ca vāyuṁ jānāti| ato na rūpamātropalambhāt jñānamutpadyate| bhavatāṁ sūtre'pyuktam-kāyāgataspṛṣṭaḥ sparśo na pṛthivyaptejasāṁmiti jñātavyam-adṛṣṭaliṅgo vāyuriti| tadapyayuktam| kasmāt| andha imaṁ vāyuṁ jānannapi na jānāti vāyurayaṁ kiṁ dṛśyaḥ kiṁvā adṛśya iti| puruṣaścakṣuṣā saṁkhyāparimāṇādīn dharmān paśyati| na tatrāsti rūpopalabdhiḥ| gandhamāghrāyāpi agandhadharme jñānaṁ labhate| rasaṁ rasayitvā'pi arasadharme jñānaṁ labhate| ato'vaśyaṁ rūpolambhena dravyaṁ tadūrdhva jñeyamitīdamayuktam|

(pṛ) yadi rūpopalambho darśanasya na kāraṇam| ye saṁkhyāparimāṇādayo dharmāḥ[te] adṛśyadravyagatāḥ, vāyuśca dṛśyaḥ syāt| (u) asmanmate rūpaṁ vihāya nāstyanyo dharmo dṛśyaḥ| ato jñāyate mate['smin] yatra rūpamutpannamasti tatra cakṣuḥ paśyati| cakṣuṣā dṛṣṭarūpasyaiva ghaṭasaṁjñā bhavati| yasmin dharme nāstyutpannaṁ rūpam, tatra sacakṣuṣkasyāpi notpadyate'nyaghaṭasaṁjñā| ato rūpadi vihāya pṛthagasti ghaṭa itīdaṁ na nyāyyam||

nānātvakhaṇḍanavargaścatuścatvāriṁśaduttaraśatatamaḥ|

145 anirvacanīyatvakhaṇḍanavargaḥ

(pṛ) anirvacanīyatve ke doṣāḥ| paramārthadharmo naikatvanānātvābhyāmanirvacanīyaḥ| kasmāt| na hetudṛṣṭāntau staḥ idamanirvacanīyamiti jñāpayitum| rūpādayo dharmāḥ paramārthasantaḥ| ato nānirvacanīyāḥ| dharmāḥ pratyekaṁ sasvalakṣaṇāḥ| yathā rūpaṇalakṣaṇaṁ rūpam| na nānātvalakṣaṇam| kathamucyate'nirvacanīyamiti| vijñānaviśeṣāddharmaviśeṣaḥ| yathā cakṣurvijñānena rūpaṁ jñāyate, na śabdādi| ato'sya nānirvacanīyatā| rūpaṁ rūpāyatanasaṅgṛhītaṁ na śabdādisaṅgṛhītam| yadyanirvacanīyatvamicchasi| idaṁ rūpamidaṁ rūpamiti nirvacanīyamasti| rūpamidamarūpamidamiti anirvacanīyam| evaṁ śabdādayo'pi| dharmāṇāṁ kramaḥ saṁkhyā cāsti| yadyanirvācyāḥ| tadā dharmā asaṁkhyāḥ syuḥ| kasmāt| prathamaṁ dvitīyamiti lakṣaṇabhedasyābhāvāt| ato jñāyate paramārthato nānirvācyāḥ dharmāḥ prajñaptāveva ekatvanānātvasatvāducyate'nirvācya iti||

anirvacanīyatvakhaṇḍanavargaḥ pañcacatvāriṁśaduttaraśatatamaḥ|

146 abhāvakhaṇḍanavargaḥ

(pṛ) abhāvavāde ke doṣāḥ| (u) abhāvatve na puṇyapāpādīnāṁ vipāko vimuktyādayaḥ sarve dharmāḥ| vidyamānaṁ nāstīti grahe sa graho'pi abhāvaḥ syāt| vaktuḥ śrotuścābhāvāt| asti nāstīti vādāḥ śraddhayoktāḥ pratyakṣajñānaśraddhayā vā bhavanti anumitijñānaśraddhayā vā bhavanti| sūtramranthānusāreṇa vā bhavanti| yatkiñcana nāstīti yat vacanaṁ tadeṣu triṣu na bhavati| sūtraṁ vānusarāma iti bhavatāmāśayo[yaḥ] nāyaṁ yujyate| sūtrāśayo'pi duḥsaṁvādaḥ| kadācidastītyāha kadācinnāstītyāha| kathaṁ śraddhāṁ gṛhṇīmaḥ| yadyanumānajñānaṁ śraddadhyāt| avaśyaṁ pratyakṣapūrvakamanumitijñānaṁ bhavet| ghaṭādayo dharmā idānīṁ pratyakṣadṛṣṭāḥ santi| jñānajanakatvāt| yo jñānajanakaḥ dharmo'sti nābhāva[rūpaḥ]|

idānīṁ ghaṭaśarāvādayaḥ saviśeṣā dṛśyante| yadi sarve'bhāvāḥ| kaḥ saviśeṣaḥ syāt| mithyāsaṁjñayā saviśeṣā iti bhavatāṁ matam| kasmāt ākāśe ghaṭādīn na vikalpayati| mohātpadārthabuddhirutpadyata iti bhavatāṁ matam| sarveṣāmabhāvatve moho'pyabhāvaḥ syāditi kena pravarteta| sarve dharmā abhāvā iti bhavata āśaye jñānamidaṁ kiṁ pratītya bhavati| na hi jñānānyabhāvapratyayenotpadyante| padārthān jānātīti jñānam| nedaṁ jñānamabhāva iti vācyam| yadyatyantābhāvā iti| tadā sarve janā yathābhipretaṁ yatkiñcana kuryuḥ| kintvāryā dānaśīlakṣāntyādikuśalakarmābhiratā akuśaladharmaviviktāśca bhavanti| ato jñāyate nābhāvā iti| ghaṭādayo dharmāḥ pratyakṣajñeyāḥ| bhavāṁstvāha-pratyakṣaṁ sarvamabhāvarūpamiti| abhāvadharmakatvācca na sūtre śraddadhīta| tathā ca kena kāraṇenāha-sarvamabhāva iti| ataḥ sarvamabhāva itīdaṁ[na] spaṣṭaṁ bhavet| yadi kāraṇena na prakāśayati [tadā] paragṛhītaṁ prakṛtitaḥ sidhyet| paravādasya siddhatvāt bhavatāṁ dharmo vinaśyet| yo bhāvaḥ kāraṇena sādhyaḥ na so'bhāva ityucyate||

abhāvakhaṇḍanavargaḥ ṣaṭcatvāriṁśaduttaraśatatamaḥ|

147 abhāvasthāpanavargaḥ

abhāvavādyāha-yadyapi vacasā śūnyatāṁ khaṇḍayasi| tathāpi dharmāṁḥ paramārthato'bhāvāḥ| indriyairviṣayāṇāmanupalambhāt| kasmāt| na hyasti dharmāṇāmavayavī grāhyaḥ| ataḥ sarve dharmā agrāhyāḥ| agrāhyādabhāvā[tmakāḥ]| avayavinyagrāhye'pi avayavā grāhyā iti bhavato yanmatam| tanna yuktam| nāvayaveṣu buddhirbhavati| kasmāt| sthūlaghaṭādīnāṁ padārthānāmeva grāhyatvāt| na cāvayavā avayavinaṁ kurvanti| kasmāt| avayavinamupādāya hi avayavā ucyante| avayavino'bhāvādavayavā api na santi| dravyeṣu guṇeṣu asatsu nāvayavāḥ santi| ato na santyavayavāḥ| sūkṣmāvayavān paśyato'vayavabuddhiḥ sadā bhavati na ghaṭabuddhiḥ| kasmāt| avayavān nityaṁ smarato ghaṭabuddhirnaiva bhavet| yadyavayavasmaraṇapūrvakaṁ ghaṭabuddhirbhavati| tadā ghaṭabuddhirvilambya bhavet| na vastuto vilambya bhavati| ato nāvayavāḥ smaryante| ghaṭaṁ dṛṣṭvā yannāvayavavikalpabuddhirbhavati saiva ghaṭabuddhiḥ|

sarve cāvayavā abhāvā[tmakāḥ]ḥ| kasmāt| sarvehyavayavā avayavaśo bhidyamānā aṇutāṁ yānti| aṇuśo bhidyamānā atyantābhāvatāṁ pratiyanti| sarveṣāṁ dharmāṇāṁ niṣṭhā śūnyatābuddhijananamavaśyam| ato'vayavāḥ paramārthato'bhāvatmakāḥ| avayavavādinaḥ satyadvayabhaṅgaḥ syāt| kasmāt| yo vadati nāstyavayavī kevalamavayavāḥ santīti| tasyātītāgāmidarśanaprahāṇādīni karmāṇi na syuḥ| evañca lokasatyaṁ nāsti| bhavān paramārthaṁ śūnyatāṁ manyate| paramārthe cābhāvātmakā avayavāḥ| ato jñāyate avayavamātravacanaṁ na satyadvaye'vatārayati| satyadvaye'navatārādabhāvaḥ|

yo dharmo'paneyaḥ so'bhābātmakaḥ| yathā avayavānupādāya avayavī nirākriyate| avayavāntarāṇyupādāya pūrvāvayavā nirākriyante| ato'yamavayavavādo'bhāvātmakaḥ| rūpādīnyapi abhāvātmakāni| kasmāt| na hi cakṣuḥ sūkṣmaṁ rūpaṁ paśyati| na ca mano gṛhṇāti pratyutpannaṁ rūpam| ato rūpamagrāhyam| cakṣurvijñānaṁ na vikalpayati idaṁ rūpamiti| manovijñānantu atīte anāgate vartate na rūpe vartate| ato nāsti kiñcidrūpavikalpakam vikalpakābhāvādrūpamagrāhyaṁ bhavati| nādyavijñānaṁ rūpaṁ vikalpayati| tathā dvitīyādivijñānānyapi| ato nāsti kiñcidrūpavikalpakam|

(pṛ) cakṣurvijñānena rūpe gṛhīte tato manovijñānamanusmarati| ato na nāsti vikalpakamiti| (u) cakṣurvijñānaṁ rūpaṁ dṛṣṭvā niruddhameva| tata ūrdhvaṁ manovijñānamutpadyate| manovijñānamidaṁ na rūpaṁ paśyati| adṛṣṭvā kathamanusmaret| yadyadṛṣṭvā'nusmaret| andho'pi rūpamanusmaret| na vastuto'nusmarati| ato manovijñānaṁ nānusmarati| (pṛ) cakṣurvijñānānmanovijñānamutpadyate| ato'nusmarati| (u) maivam| kasmāt| sarvāṇi caramacittāni cakṣurvijñānamupādāya samutpannāni anusmareyuḥ| naiva vismareyuḥ| tasmādutpannatvāt| na vastuto yujyate| ato jñāyate manovijñānamapi nānusmarati| yathākāśānusmaraṇam, rūpaghaṭādigrahaḥ| sarve'pi padārthastucchā abhāvātmakāḥ mṛṣāgṛhītāḥ| ataḥ sarve padārthā abhāvātmakāḥ|

yadi vadasi cakṣuḥ paśyatīti| kiṁ rūpaṁ prāpya paśyati kiṁ vā'prāpya paśyati| yadi prāpya [paśyatīti] tadā na paśyati| cakṣurnātītalakṣaṇamitīdaṁ pūrvameva pratipāditam| yadyaprāpya paśyatīti| tadā sarvasthaṁ rūpaṁ paśyet| na vastutaḥ paśyati| ato jñāyate nāprāpya paśyatīti| (pṛ) rūpaṁ jñānagocaragataṁ cakṣuḥ paśyati| (u) ko nāma jñānagocaraḥ| (pṛ) yasmin kāle cakṣuḥ paśyati| [sa]jñānagocaraḥ ityucyate| (u) yadi cakṣuraprāptamapi jñānagocara ityucyate sarvasthaṁ rūpaṁ jñānagocaraḥ syāt| ataḥ prāpyāprāpyobhayathā na paśyati| ato jñāyate rūpamadṛśyamiti| yadi sati pūrvameva cakṣuṣi rūpe ca paścāccakṣurvijñānamutpadyate| tadedaṁ cakṣurvijñānaṁ nirāśrayaṁ niṣpratyayañca syāt| yadyekakāla [mutpadyate] tadā na cakṣūrūpapratyayaṁ cakṣurvijñānamityākhyāyate| aikakālikayormitho hetutvābhāvāt|

kiñca cakṣuścaturmahābhūta[mayam]| yadi cakṣuḥ paśyati| śrotrādīnyapi paśyeyuḥ| caturmahābhūtasāmyāt| evaṁ rūpamapi [paśyet]| cakṣurvijñānaṁ syāt sāyatanaṁ nirāyatanaṁ vā| ubhayathā'sti doṣaḥ| tathā hi-yadi ca cakṣurvijñānaṁ cakṣurāśritaṁ, tadā sāyatanam| yadi padārtho nirāyatanaḥ tadā āśritya tiṣṭhatīti na labhyate| yadi bravīṣi vijñānaṁ cakṣuṣo'lpabhāga utpadyate yadi vā vyāpyotpadyate| yadi vobhayoścakṣuṣorekakālamutpadyate| tadā sāyatanaṁ bhavati| sāyatanatve sāvayavam| evaṁ sati bahubhirvijñānairekaṁ vijñānaṁ sidhyati| ityayaṁ doṣaḥ| bahūnāṁ vijñānānāmaikakālikatvadoṣaścāsti| ekaikavijñānāvayavo na vijānāti avayavī tu vijānāti| vastutastu nāstyavayavī ityayaṁ doṣaḥ| yadi nirāyatanaṁ, tadā na cakṣurāśritaṁ syāt||

abhāvasthāpanavargaḥ saptacatvāriṁśaduttaraśatatamaḥ|

148 śabdakhaṇḍanavargaḥ

abhāvavādyāha-ekatvagraha eva nāsti| kasmāt| cittaṁ hi kṣaṇikam| śabdo'pi kṣaṇikaḥ| yathā vadanti puruṣa iti| aya [mekatva]vādo na śrāvyaḥ| kasmāt| ‘pu’ śravaṇamanu vijñānaṁ na ‘ruṁ’ śṛṇoti| ‘ruṁ’ śrutvā śṛṇoti ṣam| iti nāstyekaṁ vijñānamakṣaratrayagrāhakam| ato nāsti vijñānamekatvavādagrāhakam| ato jñāyate śabdo na śrāvya iti| vikṣiptacittaḥ śabdaṁ śṛṇoti| samāhitacittastu na śṛṇoti| samāhitacittena tattvaṁ jñeyaṁ bhavati| ataḥ śabdo na śravaṇīyaḥ| śabdo'yaṁ prāpya aprāpya vā ubhayathā'pi na śravaṇīyaḥ| ubhayathā'pyaśravaṇīyatvānnāsti śabdaḥ|

kecidāhuḥ-śrotramākāśasvabhāvamiti| tamya padārthābhāvarūpatvāt ākāśa ityākhyā| ato nāsti śrotram| śrotrābhāvāt śabdo nāsti| śabdakāraṇaṁ nāstītyataḥ śabdo nāsti| śabdakāraṇaṁ mahābhūtasaṁśleṣaḥ| ayaṁ saṁśleṣadharmo nopalabhyate| kasmāt| ye dharmā vibhinnasvabhāvāḥ, na te saṁśliṣyante| ye na vibhinnasvabhāvāḥ, kathaṁ teṣāṁ svataḥ saṁśleṣaḥ| ekatra sthitamapi kṣaṇikam| ato na saṁśleṣo labhyate|

śabdakhaṇḍanavargo'ṣṭacatvāriṁśaduttaraśatatamaḥ|

149 gandharasasparśakhaṇḍanavargaḥ

na gandho grāhyaḥ| kasmāt| na hi ghrāṇavijñānaṁ vikalpayati| ayaṁ campakagandhaḥ ime'nye gandhā iti| manovijñāna[mapi] na gandhaṁ jighrati| tasmānmanovijñānamapi na vikalpayati campakagandhamimam| (pṛ) yadyapi camapakagandhamimaṁ na vikalpayati| kintu gandhaṁ gṛhṇātyeva| (u) maivam| yathā kaściccampakavṛkṣamalabdhvā mohāccampakabuddhimutpādayati| tathā gandhamalabdhvā mohādgrandhabuddhimutpādayati| pūrvoktavat gandhaḥ prāpto vā aprāpto gṛhyata ityubhayathā'sti doṣaḥ| tasmānnāsti gandhaḥ| tathā raso'pi sparśo'pi nāsti| kasmāt| sūkṣmādyavayaveṣveva sparśajñānaṁ notpadyata iti yathāpūrvaṁ vaktavyam| ato nāsti sparśaḥ||

gandharasasparśakhaṇḍanavarga ekonapañcāśaduttaraśatatamaḥ|

150 manovijñānakhaṇḍanavargaḥ

manovijñānamapi dharmānna gṛhṇāti| kasmāt| manovijñānaṁ hi na pratyutpannān rūparasagandhasparśān gṛhṇāti| [yat] atītamanāgataṁ tannāstīti pūrvamuktameva| ato manovijñānaṁ na rūpādīn gṛhṇāti| (pṛ) yadi manovijñānaṁ rūpādīn dharmān na jānāti| svātmānaṁ [vā] jānīyāt| (u) na [kaścit] dharmaḥ svātmānaṁ jānāti| kasmāt| na pratyutpanne svātmavedanaṁ sambhavati| tadyathā asi[dhārā] na svātmānaṁ chinatti| atītānāgatayorasaddharmatvāt nānyaccittamasti| ato manovijñānaṁ na khātmānaṁ vijānāti|

(pṛ) yadi kaścit paracittaṁ jānāti| tadā tanmanovijñānaṁ caittadharmaṁ jānātyeva| (u) yathā kasyacit cittaṁ svātmānamajñātvā'pi cintā bhavati ahaṁ cittavāniti| evaṁ paracitte'pi| yo'nāgatadharmo'bhāva[rūpaḥ] so'pi jñānajanakaḥ| paracittamapyevamiti cetko doṣaḥ| dharmālambanaṁ mana iti [mataṁ] bahudhā duṣṭam| yathā manaḥ prāpyālambate vijānāti| [vā] aprāpyālambate| manaśca na rūpādīnanusmaret| ebhirdoṣairna manovijñānaṁ dharmān vijānāti||

manovijñānakhaṇḍanavargaḥ pañcāśaduttaraśatatamaḥ|

151 hetuphalakhaṇḍanavargaḥ

abhāvavādyāha-yadyasti phalam| hetau pūrvaṁ san vā guṇa utpadyeta| pūrvamasan[vā] guṇa utpadyeta| ubhayathā cāsti doṣaḥ| yathā dvayorhastayoḥ pūrvamasan śabdo bhavati| dadhihetau pūrvamasat dadhi, dadhi utpādayati| śakaṭahetau pūrvamasamat śakaṭaṁ, śakaṭamutpādayati| ato na hetau pūrvaṁ san guṇaḥ phalamutpādayati|

bhavato yadi mataṁ hetau pūrvamasan guṇaḥ phalamutpādayatīti| tadā rūparahitavāyusūkṣmareṇū rūpamutpādayet| tathā cet vāyū rūpavān syāt| vajrādīnāṁ gandhavattā syāt| dṛṣṭe paśyāmaḥ khalu śuklatantuḥ śuklapaṭaṁ sādhayati| kṛṣṇatantuḥ kṛṣṇapaṭaṁ sādhayati| yadi hetau pūrvamasan guṇaḥ phalaṁ sādhayati| kasmāt śuklatantuḥ śukla[paṭa]meva sādhayati na kṛṣṇam| ato na hetau pūrvamasan guṇaḥ phalamutpādayati|

imau dvāvapi dṛṣṭāntau duṣṭau| ato nāsti phalam| yadi hetau satkāryam, tadā notpadyeta| kathaṁ sadutpadyeta| yadyasat| tadapi notpadyeta| asatkathamutpadyeta| (pṛ) dṛṣṭe paśyāmaḥ khalu ghaṭaṁ kiyamāṇam kathaṁ nāsti ghaṭa iti| (u) ghaṭo'yaṁ pūrvamakṛtaḥ kathaṁ karaṇīyaḥ| tasyaivābhāvāt| yadi pūrvaṁ kṛta eva| kathaṁ karaṇīyaḥ| tasya sattvāt| (pṛ) kriyamāṇaḥ kriyata ityucyate| (u) nāsti kriyamāṇam| kasmāt| yaḥ kṛtabhāgaḥ sa kṛtakoṭau patati| yo'kṛtabhāgaḥ [so]'kṛtakoṭau patati| ato nāsti kriyamāṇam| yadi ghaṭaḥ kriyāvān, atīto'nāgataḥ pratyutpanno vā syāt| atīto na kriyāvān| niruddhatvāt| anāgato na kriyāvān asattvāt| pratyutpanno'pi na kriyāvān, bhūyamānatvāt|

kārakamupādāya kriyāvataḥ karma sidhyati| tatra kāraka eva vastuto nopalabhyate| tathā hi| śīrṣādyavayaveṣu kriyāvṛttyabhāvānnāsti kārakaḥ| kārakābhāvāt kriyāvṛttirapi nāsti| hetuḥ kāryasya pūrvaṁ vā, kiṁ vā paścāt, kiṁ vā samakālam, sarvathā na yujyate| kasmāt| yadi pūrvaṁ hetuḥ paścātkāryam| hetau niruddhe kena phalamutpadyeta yathā avidyamānaḥ pitā kathaṁ putramutpādayet| yadi paścāddhetuḥ pūrvaṁ phalam| hetuḥ svayamanutpannaḥ kathaṁ phalamutpādayet| yathā anutpannaḥ pitā kaḥ putramutpādayati| yadi hetuḥ phalañca samakālam na tarhi ayaṁ nyāyaḥ| yathā dve śṛṅge yugapadudbhūte nocyete vāmadakṣiṇe'nyonyahetuke| siddhāntā ime trayo'pi ayuktāḥ| ato nāsti phalam|

hetuphale ime yadyekaṁ, yadi vā nānā| ubhayathā'sti doṣaḥ| kasmāt| yadi nānā| tadā tantūn vihāya paṭaḥ syāt| yadyekam| tantupaṭayorvibhāgo na syāt| laukikā na paśyanti kañcana dharmaṁ hetuphalayorapṛthagbhāvarūpam|

yadyasti phalam| syāt svakṛtaṁ parakṛtamubhayakṛtamahetukṛtaṁ vā| sarvamidamayuktam| kasmāt| na kaściddharmaḥ svātmānaṁ karoti| yadyasti svarūpataḥ| kiṁ svātmakriyayā| yadi nāsti svarūpataḥ| kaḥ karoti svātmakriyām| na ca paścāmaḥ kañcana dharmaṁ svātmānaṁ kurvantam| ato nāsti svakṛtan| parakṛtamayuktam| kasmāt| cakṣūrūpayorvijñānotpattau vṛttyabhāvāt na parakṛtam| kartṛtvasaṁjñā'bhāvātsarve dharmā akartṛkāḥ| yathā “bījasya naivaṁ bhavati-ahamaṅkuramabhinirvartayāmīti| cakṣuṣo rūpasya naivaṁ bhavati-āvāṁ saha vijñānamabhinirvartayāva iti| ataḥ sarvadharmāṇāṁ nāsti kartṛtvasaṁjñā| ubhayakṛtamapyayuktam| svakṛtaparakṛtadoṣasattvāt| ahetukṛtamapi na yuktam| hetāvāsati phalamapi nāstītyucyate| yadi caturdhā'pi nāsti| kathamasti phalam| yadyasti, ucyeta|

phalamidaṁ yadi kriyācittapūrvakaṁ syāt, yadi vā'kriyācittapūrvakaṁ syāt| yadi kriyācittapurvakam| garbhe'pi bālānāṁ cakṣurādikāyāvayaveṣu kaḥ sacittatvaṁ karoti| īśvarādayo'pi na kurvanti| pūrvakṛtasya karmaṇo'pi nāsti kriyācittam| karmedamatītagatam| kathaṁ kriyācittaṁ bhavet| ato na karmaṇo'pyasti cittam| yadyakriyācittapūrvakamiti| kathaṁ parasya duḥkhakṛt duḥkhaṁ labhate| parasya sukhakṛt sukhaṁ labhate| dṛṣṭe ca karmakaraṇe citte vikalpayati-evaṁ kartavyaṁ, evaṁ na kartavyamiti| yadi nāsti kriyācittam| kathamayaṁ vibhāgo bhavet| ataḥ sacittapūrvakamacittapūrvakaṁ sarvamayuktam| evamādayaḥ sarve'pīndriyaviṣayā nopalabhyante| ato nāsti dharmaḥ|

hetuphalakhaṇḍanavarga ekapañcāśaduttaraśatatamaḥ|

152 lokasatyavargaḥ

uttaramucyate| yat bhavān nānākāraṇairbravīti-sarve dharmāḥ śūnyā iti| tanmatamayuktam| kasmāt| pūrvamevoktaṁ mayā-yadi sarvamabhāva[rūpa]m| śāstramidamapyabhāvarūpam| nāpi sarvadharmeṣu ityādiśūnyatādūṣaṇamaprativadannapi śūnyatāṁ sthāpayasi| ato na sarvadharmā abhāvātmakāḥ| yadbhavatoktaṁ-nāstīndriyaṁ, nāstipratyaya ityādi| na tadasmābhiḥ pratipāditam| kasmāt| bhagavān sūtre svayamidaṁ nyaṣedhīt| yaduta pañca vastūnyacintyāni lokavastu, sattvavastu, karmapratyayatāvastu, dhyānaniṣṭhāvastu, tathāgatavastu iti| idamasarvajñaḥ puruṣo'bhyūhya na nitīrayituṁ śaknoti| tathāgatāḥ kevalaṁ dharmavivecanajñānasamarthāḥ| śrāvakāḥ pratyekabuddhāśca nirvāṇajñānamātragatiṁgatā dharmāṇāṁ vivecanajñānasyekadeśalābhinaḥ| tathāgatāḥ paraṁ sarvadharmāṇāṁ sarvākāraṁ prakṛtito naissvābhāvyaṁ viśeṣasāmānyalakṣaṇāni sarvāṇi pratividhyanti| yathā puruṣālayādayaḥ padārthāḥ suvināśā duṣkalpāḥ| evaṁ śūnyatājñānaṁ sulabham| dharmāṇāṁ pravicayajñānaṁ durutpādam|

(pṛ) yathā bhagavatā bodhimaṇḍagatena dharmāṇāṁ lakṣaṇaṁ pratilabdham| yathā ca bhagavatopadiṣṭam| tattathaiva bhaviṣyati| (u) bhagavān sarvadharmānupadiśannapi na sarvākāramupadiśati| vimuktyarthatvābhāvāt| tadyathā bhagavānupadiśati sarvadharmāḥ pratītya samutpannā iti| nopadiśatyekaikaśaḥ kiṁpratyaya iti|

duḥkhanāśanaprayojanamātramapekṣitamiti[tat]- upadiśati| vicitrāṅkādīni rūpāṇi nṛttagītādayo nādā gandharasasparśā apramāṇaviśeṣā nopadeśyāḥ| upadeśe'pi nāsti mahaddhitam ityata īdṛśaṁ vastu nopadiśati bhagavān| na [tāni] na santīti vaktuṁ śakyate| yathā kaścit citrāṅkanādidharmavikalpamajñātvā vadati tāni na santīti| tathā bhavānapi yatkimapyasādhayitvā vadati nāstīdaṁ-vastu iti| jñātustu asti| ajñātuḥ punarnāsti| yathā jātyandho vadati nāsti kṛṣṇamavadātaṁ vā, mayā'dṛṣṭatvāt| na cādṛṣṭatvādrūpāṇi na santīti sambhavati| yadyevam, pratītyasiddhatvānna santi sarve dharmā iti vaktuṁ pāryate|

tathāgatāḥ sarvajñā iti śraddheyamasmābhiḥ| tathāgatastu āha-santi pañca skandhā iti| ato jñāyate rūpādayaḥ sarvadharmāḥ santi yathā ghaṭādayaḥ saṁvṛtitaḥ santīti||

lokasatyavargo dvipañcāśaduttaraśatatamaḥ|

153 dharmacittanirodhavargaḥ

(pṛ) pūrvamuktaṁ-bhavatā trividhacittanirodho nirodhasatyamiti| hetupratyayākhya prajñapti [citta] nirodho jñāta eva| idānīṁ vaktavyaṁ kiṁ dharmacittaṁ, kathaṁ tasya nirodha iti| (u) santi vastutaḥ pañcaskandhā iti cittaṁ dharmacittamityucyate| pañcaskandhān śūnyān dṛṣṭvā samyagbhāvayato dharmacittaṁ nirudhyate| (pṛ) yogī paśyati pañcaskandhān śūnyān yaduta pañcaskandheṣu nāsti nityadharmaḥ sthiradharmo'vināśadharmo'vipariṇāmadharma ātmāmīyadharma iti| te śūnyā ityucyante| na tu skandhāneva na paśyatīti| (u) yogāvacaro naiva paśyati pañcaskandhān| kasmāt| yogāvacaraḥ saṁskṛtālambanacittaṁ prahāya asaṁskṛtālambanacittaṁ pratilabhate| ato yogāvacaraḥ pañcaskandhān na paśyati, skandhanirodhamātraṁ paśyati| pañcaskandhānāṁ darśane na śūnyā ityucyante| skandhānāmevāśūnyatvāt| evaṁ śūnyatājñānantu vikalaṁ syāt|

(pṛ) yogāvacaro rūpaṁ nairātmyataḥ śūnyaṁ paśyati| yathoktaṁ sūtre-yogāvacara idaṁ rūpaṁ paśyati yāvadidaṁ vijñānaṁ śūnyaṁ ṣaśyati iti| na tu rūpādayaḥ pañcaskandhā na santīti jñātavyam| (u) astīdaṁ vacanaṁ, na tu vyavadānā[rthaka]m| yathoktaṁ dharmamudrāsūtre- yogāvacaraḥ paśyati rūpādīn dharmān anityalakṣaṇān vikṣepalakṣaṇān vināśalakṣaṇān māyālakṣaṇān nirvedalakṣaṇān iti| idaṁ śūnyākhyamapi na vyavadānātmakam| puruṣo'yaṁ [ya]dante pañcaskandhānāṁ nirodhaṁ paśyati| taddarśanaṁ tāvadvayavadānā[tmakam] ato jñāyate pañcaskandhānāṁ nirodhaṁ paśyatīti|

(pṛ) saṁskṛtālambanajñānena kasmānna vyavadānaṁ labhate| (u) yogāvacarasya pañcaskandhasaṁjñāpravṛttasya kadācitprajñapticittaṁ punarbhavet| ataḥ saṁskṛtālambanacittena na vyavadānaṁ labhate| pañcaskandhānāṁ nirodhaṁ sākṣātkurvatastu na tat punarabhimukhībhabati| prajñaptikāraṇanirodhasya prasādhitatvāt prajñaptisaṁjñā nānuvartate| tadyathā kaścana vṛkṣaḥ krakacakṛtto bhasmasātkṛtaḥ prakṣīṇaḥ| na [tatra] vṛkṣasaṁjñā prahīṇā punaranuvartate| tathā idamapi| bhagavān rādhamāha-sattvaṁ tathā vibhida, vidhama, yathā nopatiṣṭhati iti| kiñcāhaikaṁ sūtrama-rūpaṁ rādha tathā vibhida, vidhama yathā nopatiṣṭhati iti| ato jñāyate yaḥ sattvaparibhedaḥ iyaṁ prajñaptiśūnyatā| yo rūpaparibhedaḥ iyaṁ dharmaśūnyateti|

bhāvanā ca dvividhā-śūnya[tā-] bhāvanā nairātmyabhāvanā iti| śūnyatābhāvanā ca yat prajñaptisattvādarśanam| yathā kaścit jalaṁ nāstīti ghaṭa śūnyaṁ paśyati| tathā pañcaskandheṣu pudgalo nāstīti [tān] śūnyān paśyati| yat dharmān na paśyati| idaṁ nairātmyamityucyate| uktañca sūtre-nairātmyajñānalābhī samyagvimucyate iti| ato jñāyate rūpasvabhāvanirodho vedanāsaṁjñāsaṁskāravijñānasvabhāvanirodho nairātmyamityucyate| naiḥsvābhāvyameva nairātmyam| (pṛ) yadi naiḥsvābhāvyaṁ nairātmyamityucyata iti| kimidānīṁ na santi vastutaḥ pañcaskandhāḥ| (u) na santi vastutaḥ| santi tu saṁvṛtitaḥ| kasmāt| bhagavānāha-saṁskārāḥ saṁvṛtitaḥ santi māyāvat nirmitavat| na tu paramārthataḥ| paramārthataḥ śūnyamiti vacanam-ayamarthasatyataḥ śūnyo na saṁvṛtisatyata iti| paramārthaśca yaduta rūpaṁ śūnyamakiñcanam yāvadvijñānaṁ śūnyamakiñcanam| ato yadrūpādīnāṁ dharmāṇāṁ śūnyatādarśanaṁ tat paramārthaśūnyatādarśanamityucyate|

(pṛ) yadi pañca skandhāḥ saṁvṛtisatyataḥ santi| kasmāducyante rūpādayo dharmāḥ paramārthasatyā iti| (u) sattvānāṁ kṛta ucyante| santi kecit pañcaskandheṣu samutpannaparamārthasaṁjñāḥ| tadarthamucyante pañca skandhāḥ paramārthataḥ śūnyā iti| (pṛ) kiṁ nu khalu sūtre noktam asti karma asti phalam, kārakastu nopalabhyate iti| (u) ayaṁ hetuḥ dharmaṇāṁ kārakākhyo nopalabhyata itīdaṁ prajñaptiśūnyatābhidhānam| yathoktaṁ sūtre-dharmāḥ prajñaptisaṁjñāmātram| prajñaptisaṁjñā ca yaduta avidyāpratyayāḥ saṁskārā yāvajjarāmaraṇaduḥkhasamudayanirodho bhavati iti| asmādvacanāt jñāyate pañcaskandhā api paramārthato na santīti| mahāśūnyatāsūtre'pyuktam-ya āha idaṁ jarāmaraṇaṁ, tasya jarāmaraṇam iti| ya āha-sa eva jīvaḥ tadeva śarīram, anyo jīvo'nyat śarīram iti| idamekārthakam, vyañjanameva nānā| yeṣāmeṣā dṛṣṭiḥ na te macchrāvakā na brahmacāriṇa iti| yat tasya jarāmaraṇaṁ pratiṣidhyate tat prajñaptikhaṇḍanam| yadidaṁ jarāmaraṇaṁ pratiṣidhyate| tat pañcaskandhakhaṇḍanam| kiñcāha-jātipratyayaṁ jarāmaraṇaṁ madhyamā pratipadityucyate| nāsti jarāmaraṇaṁ paramārthata ityuktamiti jñātavyam| saṁvṛtita ucyate jātipratyayaṁ jarāmaraṇamiti| yathā ghaṭasaṁjñā'tyaye nāsti ghaṭaḥ paramārthataḥ| evaṁ rūpādidharmāṇāmatyaye nāsti rūpaṁ paramārthataḥ| uktañca sūtre-yo dharmo māyā sa mṛṣā| yo dharmo'māyā, sa eva paramārthaḥ iti| sarve saṁskṛtadharmā vipariṇāmitvāt māyā ityucyante| māyātvādabhūtāḥ| abhūtatvānna paramārthasantaḥ| yathāha gāthā-

abhūtabaddho loko'yaṁ suniścitavatprabhāsate|
asat dṛṣṭaṁ sadābhāsamasadvai parayā dhiyā|| iti|

[ato] jñātavyaṁ skandhā api śūnyā iti|

nirodhasatyadarśanaṁ mārgalābha ityucyate| ato jñāyate nirodhaḥ paramārthasan, na skandhā iti| yadi skandhāḥ paramārthasantaḥ, yogāvacaro'pi dṛṣṭvā mārgalābhī syāt| vastutastu na tathā| ato jñāyate pañcaskandhā na paramārthasanta iti| skandhanirodhaśca satyam| ato jñāyate skandhā na satyamiti| na sambhavati skandhāḥ satyaṁ skandhābhāvo'pi satyamiti vaktum| dṛśyasya sarvasya mohahetukatvāt| yathā na kaścidavañcitalocano māyāṁ paśyati| tathā yo'mugdhaḥ na sa paśyati skandhān| ataḥ skandhā na paramārthasantaḥ| uktañca sūtre-yatrāsmīti tatreñjitam| skandheṣu cāsti asmīti| yathāhānandaḥ-dharmānupādāya asmīti sidhyati yaduta rūpaskandhaṁ yāvadvijñānaskandhamupādāyeti| sthavirā bhikṣavaḥ kṣemakamāhuḥ-kimasmīti vadasi| kṣemakaḥ pratyāha-na khalvāyuṣmanto rūpamasmīti vadāmi| nāpyanyatrarūpādasmīti vadāmi| evaṁ yāvadvijñānamapi| api ca me āyuṣmantaḥ pañcasūpādānaskandheṣu asmīti adhigatam| [ayamahamasmīti na samanupaśyāmi]| iti| ayaṁ sūtrāśayaḥ-śaikṣajanāḥ kadācit smṛtivikṣepādasmimānamutpādayanti| samāhitasmṛtikasya pañcasūpādānaskandheṣu asmimānaṁ niruddhameva| puṣpavat| na mūlakāṇḍaśākhāpatrāṇyeva puṣpam| nāpyanyatra tebhya puṣpam| evameva na rūpā dīni asmīti [vadāmi]| nāpyanyatra rūpādibhyaḥ asmīti [vadāmi]| evamasminirodhapratyayamasmimānaṁ na pravartate| ato jñāyate pañcopādānaskandhā api śūnyā iti|

yogāvacaraḥ sarvanimittāni nirudhyānimittaṁ sākṣātkuryāt| yadi vastusat nimittam, kimarthaṁ nānusmarati| na tīrthikānāmiva rūpaprahāṇakāle jñāyate vastusat rūpaṁ, parantu nānusmaryata iti| yogī avaśyaṁ rūpādīnāṁ skandhānāṁ nirodhaṁ paśyati nirodhadarśanāt animitte'vatarati| ato jñāyate rūpādayo na paramārthasanta iti| yatra santi pañcaskandhāḥ tatrāsmīti buddhirbhavati| pañcaskandhā na santītyato'smīti buddhirnirudhyate| ataḥ skandhāḥ sarve śunyāḥ| phenasūtre bhagavānāha-yadi puruṣaḥ phenapiṇḍaṁ paśyet yoniśa upaparīkṣeta| sa[tat]tucchakañcaiva jānīyāt| evameva bhikṣuryadi rūpaskandhaṁ samyagupaparīkṣate| sa[taṁ] riktakañcaiva jānāti, tucchakañcaiva[jānāti], asārakañcaiva[jānati], vikṣepalakṣaṇañcaiva jānāti| vedanāmupaparīkṣate yathā buddhudam, saṁjñā [mupaparīkṣate]yathā marīcikām, saṁskārā [nupaparīkṣate] yathā kadalīm, vijñāna[mupaparīkṣate] yathā māyām| tatra pañca dṛṣṭāntāḥ śūnyārthanirūpaṇāḥ| kasmāt| paśyāmaḥ khalu cakṣuṣā phenamapacīyamānamabhāvatāṁ yāti| tathā budbudādīnyapi| ato jñāyate skandhā na paramārthasanta iti| ye jinaputrāḥ saṁsārāt paramanirviṇṇāḥ| [te]dharmāṇāṁ prakṛtito'nutpādamākiñcanyañca paśyanti| ato ye'nityaṁ paśyanti| [teṣāṁ] vikṣepavināśaduḥkhalakṣaṇameva bhavati| ye niḥsvabhāvaṁ paśyanti, anyalakṣaṇābhāvāt te duḥkhacaryāṁ paripūrayanti| etattrividhaduḥkhaparipūraṇaṁ vimuktiprāpakamityucyate| [ataḥ] sarvadharmāḥ śūnyā iti jñātavyam|

śūnyatā ca vimokṣamukham| śūnyatā ceyaṁ na kevalaṁ sattvaśūnyatātmikā| dharmaśūnyatā[tmikā]pi cāsti| yathoktam-cakṣurutpadyamānaṁ na kutaścidāgacchati| nirudhyamānaṁ na kvacidgacchati| tadā prajānāti atītamanāgataṁ cakṣuḥ śūnyamiti| pratyutpannaṁ cakṣurapi caturmahābhūtavikalpitamityataḥ śūnyamiti| yathāha bhagavān-yaccakṣuṣi māṁsapiṇḍe khakkaṭaṁ kharagataṁ sa pṛthivī [dhātu]ḥ ityādi| ya imāṁ śūnyatāṁ pratilabhate sa vadati nāsti yatkiñciditi| kiñcāha-sarvasaṁskārāḥ prahīyanta iti prahāṇasvabhāvāḥ| vimucyanta iti vimuktikhabhāvāḥ| nirudhyanta iti nirodhasvabhāvāḥ iti| ato jñāyate sarve saṁskārā niruddhā bhavantīti| yadi vastusantaḥ saṁskārāḥ tadā na syuḥ samyak prahāṇavimuktinirodhāḥ| nirodhaścābhāva ityucyate| ato draṣṭavyaṁ paramārthataḥ saṁskārāḥ sarve'bhāvātmakāḥ saṁvṛtitastu santi saṁskārā iti||

dharmacittanirodhavargastripañcāśaduttaraśatatamaḥ|

154 nirodhavargaḥ

yannirvāṇālambanaṁ tat śūnyacittamityucyate| (pṛ) nirvāṇamasaddharmaḥ| cittaṁ kimālambate| (u) cittamidaṁ yatkiñcatābhāvamālambate| idaṁ pūrvameva pratipāditam| nirvāṇajñānatvāt| (pṛ) śūnyacittamidaṁ kutra nirudhyate| (u) sthānadvaye [nirudhyate] (1) acittakasamādhimupasampannasya (2) anupadhiśeṣanirvāṇaṁ praviṣṭhasya santānasamucchede vā nirudhyate| kasmāt| hetupratyayanirodhāt| acittakasamādhāvālambananirodhāt [tat] nirudhyate| santāne samucchidyamāne punaḥ karmakṣayāt [tat] nirudhyate|

śāstramāha-etāni trīṇi cittāni nirodhayato yogāvacarasya karmakleśā naiva punaḥ samudācaranti (pṛ) kasmāt na samudācaranti| (u) puruṣo'yaṁ nairātmyasampanna ityataḥ karmakleśā nirudhyante| yathā pradīpo dharmaśca sati niśraye vartate| asati niśraye na vartate| evamātmacitte niśraye sati karmakleśānāṁ samudayaḥ| asati tu na samudayaḥ| anāsravā samyagdṛṣṭiḥ sarvāṇi nimittāni tathā pradahati yathā na kiñcidavaśiṣyate| yathā kalpāgniḥ pṛthivyādin niḥśeṣaṁ dahati| nimittābhāvāt karmakleśānāṁ na punaḥ samudayo bhavati| asmicittakasya tu karmakleśāḥ samudyanti| arhataḥ śūnyatājñānagatiṁgatasya asmimānarahitasya na punaḥ samudyanti|

asya nūtnakarmānupacaye'pi prāktanakarmahetunā kasmānnopapattirbhavati| (u) samyak-prajñayā tatkarmavināśānna vipākabhāgbhavati| yathā dagdhaṁ bījaṁ na punaḥ prarohati| asati ca tṛṣṇācitte na karmāṇi pacyante| yathā anabhiṣyanditāyāṁ bhūmau bījaṁ na prarohati| yogāvacarasyāsya sarvavijñānasthitiṣu sarvanimittanirodhe vijñānaṁ nirāśrayaṁ bhavati| ato nāstyupapattyāyatanam| yathā bījamanāśrayaṁ notpadyate| karmakleśapauṣkalyāt kāyamupādatte| apauṣkalye tu nirudhyate|

sa kleśābhāvāt vikalahetupratyayaḥ satsvapi karmasu nopapattiṁ vedayate| sattvāḥ kleśahetorgatiṣu kāyaṁ vedayante| kāyaṁ vedayata ityataḥ tasya karmāṇi vipākaṁ prayacchanti| asati kleśe kāyo na vedyate| kāyavedyabhāvāt karmāṇi kasya vipākaṁ prayacchanti| yathā adharmeṇa prabalamadhitiṣṭhati uttamarṇo nāvakāśaṁ labhate| tathā yogāvacaro'pi| saṁsāre'vartamānasya santyapi karmāṇi na vipākaṁ prayacchanti| yathā baddhaṁ puruṣamanye janā yatheṣṭaṁ nindanti| evaṁ kleśabaddhānāṁ sattvānāṁ karmatāratamyavaśāt [kleśāḥ] vipākaṁ prayacchanti| pratilabdhavimokṣe tu nāvakāśaṁ labhante|

svīyaṁ karma ca vipākaṁ prayacchati| śūnyacaryāvihāritvādasya puruṣasya dharmeṣu svalakṣaṇa[saṁjñā] nāstītyataḥ karmāṇi na vipākaṁ prayacchanti| yathā dattīkṛtasya putrasya dāyabhāgo nāsti| tathedamapi| kleśabalena ca karmāṇi pravartante| kleśavege kṣīṇe tu na tāni pravartante| yathā cakraṁ gatisthamapi vegakṣayānna punaḥ pravartate| kleśabale ca karmāṇi vikārayanti| yathā sutavatsalāyā mātuḥ raktaṁ stanyaṁ pariṇamate| niruddhavātsalyacittāyāstu na punaḥ pariṇamate| evaṁ kleśabalāt karma vipākaṁ prayacchati| [kleśa]virahe tu na prayacchati| ayañca puruṣaḥ śīlasamādhiprajñādiguṇairbhāvitakāyaḥ| tatprabhāvamāhātmyāt karmāṇi nāvakāśaṁ labhante| ataḥ sadapi prāktanaṁ karma na vipākaṁ prayacchati| evamasya prāktanaṁ karma pratyutpanne kiñci[dvipāka] marpayati| nūtnaṁ tu karma na karoti| yathāgnirindhanānāṁ bhasmībhāve śāmyati| evamayaṁ puruṣo'pi vedanīyābhāvānnirudhyate| [iti] trividhacittānāṁ nirodhātsarvaduḥkhebhyo'tyantaṁ vimucyate| ato vidvān trividhacittāni nirundhyāt||

nirodhavargaścatuḥpañcāśaduttaraśatatamaḥ|

[nirodhasatyaskandhaḥ samāptaḥ|]

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5156

Links:
[1] http://dsbc.uwest.edu/node/5161