The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
aṣṭamaḥ sargaḥ
strī-vighna
atha nandamadhīralocanaṁ gṛhayānotsukamutsukotsukam|
abhigamya śivena cakṣuṣā śramaṇaḥ kaściduvāca maitrayā||1||
kimidaṁ mukhamaśrudurdinaṁ hṛdayasthaṁ vivṛṇoti te tamaḥ|
dhṛtimehi niyaccha vikriyāṁ na hi bāṣpaśca śamaśca śobhate||2||
dvividhā samudeti vedanā niyataṁ cetasi deha eva ca|
śrutavidhyupacārakovidā dvividhā eva tayościkitsakāḥ||3||
tadiyaṁ yadi kāyikī rujā bhiṣaje tūrṇamanūnamucyatām|
viniguhya hi rogamāturo nacirāttīvramanarthamṛcchati||4||
atha duḥkhamidaṁ manomayaṁ vada vakṣyāmi yadatra bheṣajam|
manaso hi rajastamasvino bhiṣajo'dhyātmavidaḥ parīkṣakāḥ||5||
nikhilena ca satyamucyatāṁ yadi vācyaṁ mayi saumya manyase|
gatayo vividhā hi cetasāṁ bahuguhyāni mahākulāni ca||6||
iti tena sa coditastadā vyavasāyaṁ pravivakṣurātmanaḥ|
avalambya kare kareṇa taṁ praviveśānyatarad vanāntaram||7||
atha tatra śucau latāgṛhe kusumodgāriṇi tau niṣedatuḥ|
mṛdubhirmṛdumāruteritairupagūḍhāviva bālapallavaiḥ||8||
sa jagāda tataścikīrṣitaṁ ghananiśvāsagṛhītamantarā|
śrutavāgviśadāya bhikṣave viduṣā pravrajitena durvacam||9||
sadṛśaṁ yadi dharmacāriṇaḥ satataṁ prāṇiṣu maitracetasaḥ|
adhṛtau yadiyaṁ hitaiṣitā mayi te syāt karuṇātmanaḥ sataḥ||10||
ata eva ca me viśeṣataḥ pravivakṣā kṣamavādini tvayi|
na hi bhāvamimaṁ calātmane kathayeyaṁ bruvate'pyasādhave||11||
tadidaṁ śrṛṇu me samāsato na rame dharmavidhāvṛte priyām|
girisānuṣu kāminīmṛte kṛtaretā iva kinnaraścaran||12||
vanavāsasukhāt parāṅmukhaḥ prayiyāsā gṛhameva yena me|
na hi śarma labhe tayā binā nṛpatirhīna ivottamaśriyā||13||
atha tasya niśamya tadvacaḥ priyabhāryābhimukhasya śocataḥ|
śramaṇaḥ sa śiraḥ prakampayannijagādātmagataṁ śanairidam||14||
kṛpaṇaṁ bata yūthalālaso mahato vyādhabhayād viniḥsṛtaḥ|
pravivikṣati vāgurāṁ mṛgaścapalo gītaraveṇa vañcitaḥ||15||
vihagaḥ khalu jālasaṁvṛto hitakāmena janena mokṣitaḥ|
vicaran phalapuṣpavadvanaṁ pravivikṣuḥ svayameva pañcaram||16||
kalabhaḥ kariṇā khalūddhṛtoḥ bahupaṅkād viṣamānnadītalāt|
jalatarṣavaśena tāṁ punaḥ saritaṁ grāhavatīṁ titīrṣati||17||
śaraṇe sabhujaṅgame svapan pratibuddhena pareṇa bodhitaḥ|
taruṇaḥ khalu jātavibhramaḥ svayamugraṁ bhujagaṁ jighṛkṣati||18||
mahatā khalu jātavedasā jvalitādutpatito vanadrumāt|
punaricchati nīḍatṛṣṇayā patituṁ tatra gatavyatho dvijaḥ||19||
avaśaḥ khalu kāmamūrcchayā priyayā śyenabhayād vinākṛtaḥ|
na dhṛtiṁ samupaiti na hriyaṁ karuṇaṁ jīvati jīvajīvakaḥ||20||
akṛtātmatayā tṛṣānvito ghṛṇayā caiva dhiyā ca varjitaḥ|
aśanaṁ khalu vāntamātmanā kṛpaṇaḥ śvā punarattumicchati||21||
iti manmathaśokakarṣitaṁ tamanudhyāya muhurnirīkṣya ca|
śramaṇaḥ sa hitābhikāṅkṣayā guṇavad vākyamuvāca vipriyam||22||
avicārayataḥ śubhāśubhaṁ viṣayeṣveva niviṣṭacetasaḥ|
upapannamalabdhacakṣuṣo na ratiḥ śreyasi ced bhavettava||23||
śravaṇe grahaṇe'tha dhāraṇe paramārthāvagame manaḥśame|
aviṣaktamateścalātmano na hi dharme'bhiratirvidhīyate||24||
viṣayeṣu tu doṣadarśinaḥ parituṣṭasya śuceramāninaḥ|
śamakarmasu yuktacetasaḥ kṛtabuddhena ratirna vidyate||25||
ramate tṛṣito dhanaśriyā ramate kāmasukhena bāliśaḥ|
ramate praśamena sajjanaḥ paribhogān paribhūya vidyayā||26||
api ca prathitasya dhīmataḥ kulajasyārcitaliṅgadhāriṇaḥ|
sadṛśī na gṛhāya cetanā praṇatirvāyuvaśad gireriva||27||
spṛhayet parasaṁśritāya yaḥ paribhūyātmavaśāṁ svatantratām|
upaśāntipathe śive sthitaḥ spṛhayeddoṣavate gṛhāya saḥ||28||
vyasanābhihato yathā viśet parimuktaḥ punareva bandhanam|
samupetya vanaṁ tathā punargṛhasaṁjñaṁ mṛgayeta bandhanam||29||
puruṣaśca vihāya yaḥ kaliṁ punaricchet kalimeva sevitum|
sa vihāya bhajeta bāliśaḥ kalibhūtāmajitendriyaḥ priyām||30||
saviṣā iva saṁśritā latāḥ parimṛṣṭā iva soragā guhāḥ|
vivṛtā iva cāsayo dhṛtā vyasanāntā hi bhavanti yoṣitaḥ||31||
pramadāḥ samadā madapradāḥ pramadā vitamadā bhayapradāḥ|
iti doṣabhayāvahāśca tāḥ kathamarhanti niṣevaṇaṁ nu tāḥ||32||
svajanaḥ svajanena bhidyate suhadaścāpi suhṛjjanena yat|
paradoṣavicakṣaṇāḥ śaṭhāstadanāryāḥ pracaranti yoṣitaḥ||33||
kulajāḥ kṛpaṇībhavanti yadyadayuktaṁ pracaranti sāhasam|
praviśanti ca yaccamūmukhaṁ rabhasāstatra nimittamaṅganāḥ||34||
vacanena haranti valgunā niśitena praharanti cetasā|
madhu tiṣṭhati vāci yoṣitāṁ hṛdaye hālahalaṁ mahadviṣaśam||35||
pradahan dahano'pi gṛhyate viśarīraḥ pavano'pi gṛhyate|
kupito bhujago'pi gṛhyate pramadānāṁ tu mano na gṛhyate||36||
na vapurvimṛśanti na śriyaṁ na matiṁ nāpi kulaṁ na vikramam|
praharantyaviśeṣataḥ striyaḥ sarito grāhakulākulā iva||37||
na vaco madhuraṁ na lālanaṁ smarati strī na ca sauhṛdaṁ kvacit|
kalitā vanitaiva cañcalā tadihāriṣviva nāvalambyate||38||
adadatsu bhavanti narmadāḥ pradadatsu praviśanti vibhramam|
praṇateṣu bhavanti garvitāḥ pramadāstṛptatarāśca māniṣu||39||
guṇavatsu caranti bhartṛvad guṇahīneṣu caranti putravat|
dhanavatsu caranti tṛṣṇayā dhanahīneṣu carantyavajñayā||40||
viṣayād viṣayāntaraṁ gatā pracaratyeva yathā hṛtāpi gau|
anavekṣitapūrvasauhṛdā ramate'nyatra gatā tathāṅganā||41||
praviśantyapi hi striyaścitāmanubadhnantyapi muktajīvitāḥ|
api bibhrati caiva yantraṇā na tu bhāvena vahanti sauhṛdam||42||
ramayanti patīn kathañcana pramadā yāḥ patidevatāḥ kvacit|
calacittatayā sahastraśo ramayante hṛdayaṁ svameva tāḥ||43||
śvapacaṁ kila senajitsutā cakame mīnaripuṁ kumudvatī|
mṛgarājamatho bṛhadrathā pramadānāmagatirna vidyate||44||
kuruhaihayavṛṣṇivaṁśajā bahumāyākavaco'tha śambaraḥ|
munirugratapāśca gautamaḥ samavāpurvanitoddhataṁ rajaḥ||45||
akṛtajñamanāryamasthiraṁ vanitānāmidamīdṛśaṁ manaḥ|
kathamarhati tāsu paṇḍito hṛdayaṁ sañjayituṁ calātmasu||46||
atha sūkṣmamatidvayāśivaṁ laghu tāsāṁ hṛdayaṁ na paśyasi|
kimu kāyamasadgṛhaṁ sravad vanitānāmaśuciṁ na paśyasi||47||
yadahanyahani pradhāvanairvasanaiścābharaṇaiśca saṁskṛtam|
aśubhaṁ tamasāvṛtekṣaṇaḥ śubhato gacchasi nāvagacchasi||48||
athavā samavaiṣi tattanūmaśubhāṁ tvaṁ na tu saṁvidasti te|
surabhiṁ vidadhāsi hi kriyāmaśucestatprabhavasya śāntaye||49||
anulepanamañjanaṁ srajo maṇimuktātapanīyamaṁśukam|
yadi sādhu kimatra yoṣitāṁ sahajaṁ tāsu vicīyatāṁ śuci||50||
malapaṅkadharā digambarā prakṛtisthairnakhadantaromabhiḥ|
yadi sā tava sundarī bhavenniyataṁ te'dya na sundarī bhavet||51||
stravatīmaśuciṁ spṛśecca kaḥ saghṛṇo jarjarabhāṇḍavat striyam|
yadi kevalayā tvacāvṛtā na bhavenmakṣikapatramātrayā||52||
tvacaveṣṭitamasthipañjaraṁ yadi kāyaṁ samavaiṣi yoṣitām|
madanena ca kṛṣyase balādaghṛṇaḥ khalvadhṛtiśca manmathaḥ||53||
śubhatāmaśubheṣu kalpayan nakhadantatvacakeśaromasu|
avicakṣaṇa kiṁ na paśyasi prakṛtiṁ ca prabhavaṁ ca yoṣitām||54||
tadavetya manaḥśarirayorvanitā doṣavatīrviśeṣataḥ|
capalaṁ bhavanotsukaṁ manaḥ pratisaṁkhyānabalena vāryatām||55||
śrutavān matimān kulodgataḥ paramasya praśamasya bhājanam|
upagamya yathā tathā punarna hi bhettuṁ niyamaṁ tvamarhasi||56||
abhijanamahato manasvinaḥ priyayaśaso bahumānamicchataḥ|
nidhanamapi varaṁ sthirātmanaścyutavinayasya na caiva jīvitam||57||
baddhvā yathā hi kavacaṁ pragṛhītacāpo,
nindyo bhavatyapasṛtaḥ samarād rathasthaḥ|
bhaikṣākamabhyupagataḥ parigṛhya liṅgaṁ,
nindyastathā bhavati kāmahṛtendriyāśvaḥ||58||
hāsyo yathā ca paramābharaṇāmbarastrag bhaikṣaṁ caran dhṛtadhanuścalacitramauliḥ|
vairūpyamabhyupagataḥ parapiṇḍabhojī hāsyastathā gṛhasukhābhimukhaḥ satṛṣṇaḥ||59||
yathā svannaṁ bhuktvā paramaśayanīye'pi śayito,
varāho nirmuktaḥ punaraśuci dhāvet paricitam|
tathā śreyaḥ śrṛṇvan praśamasukhamāsvādya guṇavad,
vanaṁ śāntaṁ hitvā gṛhamabhilaṣet kāmatṛṣitaḥ||60||
yatholkā hastasthā dahati pavanapreritaśikhā yathā pādākrānto daśati bhujagaḥ krodharabhasaḥ|
yathā hanti vyāghraḥ śiśurapi gṛhīto gṛhagataḥ tathā strīsaṁsargo bahuvidhamanarthāya bhavati||61||
tadvijñāya manaḥśarīraniyatānnārīṣu doṣānimān,
matvā kāmasukhaṁ nadījalacalaṁ kleśāya śokāya ca|
dṛṣṭvā durbalamāmapātrasadṛśaṁ mṛtyūpasṛṣṭaṁ jagan-
nirmokṣāya kuruṣva buddhimatulāmutkaṇṭhituṁ nārhasi||62||
saundarananda mahākāvye "strī-vighna" nāma aṣṭama sarga samāpta|
Links:
[1] http://dsbc.uwest.edu/node/5524