Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > अष्टमो निःश्वासः

अष्टमो निःश्वासः

Parallel Romanized Version: 
  • Aṣṭamo niḥśvāsaḥ [1]

प्रथमे संकीर्णस्कन्धे

अष्टमो निःश्वासः

चेतना

उद्देशः

चेतनावितर्कोद्धत्यादिभेदो मोहा[सम्यग्]ज्ञानं मदमानं व्याबाधः।

अधिकं चयन्द्रियं स्वभावो मिथ्या-इति वर्गविवक्षितं॥

१. चेतनावितर्कौद्धत्यादिभेदः

(१) चेतना कल्पना च

चेतना कतमा। प्रतिवचनं। सर्वा चेतना संचेतना अधिचेतना चैतन्यं चेतनान्वयः चित्तक्रिया मनःकर्म। इति चेतना॥ कल्पना कतमा। प्रतिवचनं। सर्वा कल्पना संकल्पना अधिकल्पना मानं गणना विचयः। इति कल्पना॥ चेतनाकल्पनयोः को भेदः। प्रतिवचनं। चेतना कर्म। कल्पना तु मतिः। इति भेदः॥

(२) वितर्को विचारश्च

वितर्कः कतमः। प्रतिवचनं। सर्वचित्तस्य गवेषणा विवेचना व्यवभासना अनुमानं संधानं प्रविचयः प्रविचयान्वयः। इति वितर्कः॥ विचारः कतमः। प्रतिवचनं। सर्वचित्तस्य विचारः अनुचारः अनुवर्तनम् अनुसरणम् अनुबन्धनं। इति विचारः॥ वितर्कविचारयोः को भेदः। प्रतिवचनं। चित्तौदारिकता नाम वितर्कः। चित्तसूक्ष्मता नाम विचारः। इति भेदः॥

(३) औद्धत्यं चित्तविक्षेपश्च

औद्धत्यं कतमत्। प्रतिवचनं। सर्वचित्तस्याशान्तिः अविश्रमः क्षोभः उद्ववः चित्तक्षुब्धता। इत्यौद्धत्यं॥ चित्तविक्षेपः कतमः। प्रतिवचनं। सर्वचित्तस्य विक्षेपः व्याकुलता अस्थितिः अनेकाग्रता। इति चित्तविक्षेपः॥ औद्धत्यचित्तविक्षेपयोः को भेदः। प्रतिवचनं। अशान्तिलक्षणमुच्यते यदिदम् औद्धत्यं। अनेकाग्रतालक्षणो यश्चायं चित्तविक्षेपः। इति भेदः॥०॥ [चेतनावितर्कौद्धत्यादिभेदनिर्देशः परिनिष्ठितः]॥०॥

२. मोहासम्यग्ज्ञानं

अविद्या कतमा। प्रतिवचनं। त्रैधातुकम् अज्ञानं। असम्यग्ज्ञानं कतमत्। प्रतिवचनं। [या] न न्यायनीता मतिः॥

भवानाह। असम्यग्ज्ञानं न न्याननीता मतिरिति। प्रतिवचनं। तथा॥ किं ते विवक्षितं। ननु सम्यग्ज्ञानवानपि यो मृषावादी स सर्वो मुषितस्मृतिरसम्यग्ज्ञानवत्त्वादिति मृषा भाषते। प्रतिवचनं। तथा॥ किं पुनस्ते विवक्षितं। असम्यग्ज्ञानवान् एव मृषा भाषते। प्रतिवचनं। न तथा॥ श्रृणु मे वचनं। यदुच्यते-असम्यग्ज्ञानं न न्यायनीता मतिरिति। सम्यग्ज्ञानवानपि यो मृषावादी स सर्वो मुषितस्मृतिरसम्यग्ज्ञानवत्त्वादिति मृषावादो। एवं तर्हि वक्तव्यम् असम्यग्ज्ञानवानेव मृषा भाषते। अथ चेद् नोच्यते ऽसम्यग्ज्ञानवानेव मृषावादी तर्हि न वक्तव्यम् असम्यग्ज्ञानं न न्यायनीता मतिः। असम्यग्ज्ञानवानपि यो मृषावादी स सर्वो मुषितस्मृतिरसम्यग्ज्ञानवत्त्वादिति मृषा भाषते। इति तथावादः सर्वथा न न्याय्यः॥

परीक्षितव्यं तद्वचनं। अविद्या सर्वा किं सर्वासम्यग्ज्ञानसंप्रयुक्ता। प्रतिवचनं। तथा॥ किं ते विवक्षितं। ननु सम्यग्ज्ञानवानपि यो मृषावादी स सर्वो ऽविद्यागतिको ऽविद्याबन्धनो मुषितस्मृतिरसम्यग्ज्ञानवत्त्वादिति मृषा भाषते। प्रतिवचनं। तथा॥ किं पुनस्ते विवक्षितं। असम्यग्ज्ञानवानेव मृषा भाषते। प्रतिवचनं। न तथा॥ श्रृणु मे वचनं। यदुच्यते-अविद्या सर्वा सर्वासम्यग्ज्ञानसंप्रयुक्ता। सम्यग्ज्ञानवानपि यो मृषावादी स सवो ऽविद्यागतिको ऽविद्याबन्धनो मुषितस्मृतिरसम्यग्ज्ञानवत्त्वादिति मृषावादो। एवं तर्हि वक्तव्यम् असम्यग्ज्ञानवानेव मृषा भाषते। अथ चेद् नोच्यते ऽसम्यग्ज्ञानवानेव मृषा भाषते तर्हि न वक्तव्यम् अविद्या सर्वा सर्वासम्यग्ज्ञानसंप्रयुक्ता। सम्यग्ज्ञानवानपि यो मृषा भाषते स सर्वो ऽविद्यागतिको ऽविद्याबन्धनो मुषितस्मृतिरसम्यग्ज्ञानवत्त्वादिति मृषा भाषते। इति तथावादो ऽपि सर्वथा न न्याय्यः॥०॥ [मोहासम्यग्ज्ञाननिर्देशः परिनिष्ठितः]॥०॥

३. मदमानं

मदः कतमः। प्रतिवचनं। सर्वो मदः मादः उन्मादः क्षोमः संक्षोभः चित्तस्तब्धतानुविधायी चित्तात्मग्राहः। इति मदः॥ मानः कतमः। प्रतिवचनं। सर्वो मानः अतीतो मानः अनागतो मानः चित्तोत्थानाश्रयश्चित्तात्मग्राहः। इति मानः॥ मदमानयोः को भेदः। प्रतिवचनं। यः परान् अनुद्दिश्य आत्मधर्मानुरक्तस्य चित्तस्तब्धतानुधावनलक्षणः स उच्यते मदः। यः परानुद्दिश्य आत्मोत्थानाश्रयणलक्षणः स उच्यते मानः। इति भेदः॥

यो जायते ऽधिमानो ऽहं पश्यामि दुःखं दुःखमिति अथवा पश्यामि समुदयं समुदय इति। स एष किमालंबनः। प्रतिवचनं। यथैकत्यः कुशलगुरोरन्तिके श्रुत्वा सम्यग्धर्मं योनिशो मनसि करोति। एतदुपादाय प्राप्नोति सत्यानुगां क्षान्तिं। दुःखाभिसमयान्तिकस्य दुःखक्षान्तिसुखे दुःखमित्युत्तानं भवति। समुदयाभिसमयान्तिकस्य समुदयक्षान्तिसुखे समुदय इत्युत्तानो भवति। तस्यैतया क्षान्त्या मनसिकारधारणात् तदन्तरेऽमनसिकाराद्वा दृष्टिविचिकित्से न चरतः। चरन्त्योरपि वा न बोधः। अथैवं स्मृतिः-अहं दुःखे पश्यामि दुःखमिति अथवा समुदये पश्यामि समुदय इति। एतेन जायते मानो ऽतोतो मानो ऽनागतो मानश् चित्तोत्थानं निश्रितश्चित्तात्मग्राह इत्युच्यते ऽधिमानः। एष दुःखालंबनः समुदयालंबनो वा॥

यो जायते ऽधिमानः-अहं पश्यामि निरोधं निरोध इति अथवा पश्यामि मार्गं मार्ग इति। स एष किमालंबनः। प्रतिवचनं। यथैकल्पः कुशलगुरोरन्तिके श्रुत्वा सम्यग्धर्मं योनिशो मनसि करोति। एतदुपादाय प्राप्नोति सत्यानुगां क्षान्तिं। निरोधाभिसमयान्तिकस्य निरोधक्षान्तिसुखे निरोध इत्युत्तानो भवति। मार्गाभिसमयान्तिकस्य मार्गक्षान्तिसुखे मार्ग इत्युत्तानो भवति। तस्यैतया क्षान्त्या मनसिकारधारणात् तदन्तरे ऽमनसिकाराद्वा दृष्टिविचिकित्से न चरतः। चरन्त्योरपि वा न बोधः। अथैवं स्मृतिः-अहं निरोधे पश्यामि निरोध इति अथवा मार्गे पश्यामि मार्ग इति। एतेन जायते मानो ऽतीतो मानो ऽनागतो मानश् चित्तोत्थानं निश्रितश्चित्तात्मग्राह इत्युच्यते ऽधिमानः। एष तच्चित्तचैतसिकधर्मालंबनः॥

यो जायते ऽधिमानः क्षीणा मे जातिरिति। स एष किमालंबनः। प्रतिवचनं। यथैकत्य एवंस्मृतिराह-अयं मार्ग एषा चर्या। मयेमं मार्गमेतां चर्यामाश्रित्य दुःखं परिज्ञातं समुदयश्चिरप्रहातो निरोधः साक्षात्कृतो मार्गो भावितः क्षीणा मे जातिरिति। एतेन जायते मानो ऽतोतो मानो ऽनागतो मानश् चित्तोत्थानं निश्रितश्चित्तात्मग्राह इत्युच्यते ऽधिमानः। एष जात्यालंबनः॥

यो जायते ऽधिमानो मयोषितं ब्रह्मचर्यमिति। स एष किमालंबनः। प्रतिवचनं। यथैकत्य एवंस्मृतिराह-अयं मार्ग एषा चर्या। मयेमं मार्गमेतां चर्यामाश्रित्य दुःखं परिज्ञातं समुदयश्चिरप्रहातो निरोधः साक्षात्कृतो मार्गो भावितो ब्रह्मचर्यमुषितं। एतेन जायते मानो ऽतोतो मानो ऽनागतो मानश् चित्तोत्थानं निःश्रितश्चित्तात्मग्राह इत्युच्यते ऽधिमानः। एष तच्चित्तचैतसिकधर्मालंबनः॥

यो जायते ऽधिमानो मया कृतं करणीयमिति। स एष किमालंबनः। प्रतिवचनं। यथैकत्य एवंस्मृतिराह-अयं मार्ग एषा चर्या। मयेमं मार्गमेतां चर्यामाश्रित्य दुःखं परिज्ञातं समुदयश्चिरप्रहातो निरोधः साक्षात्कृतो मार्गो भावितः। प्रहीणो मे ऽनुशयो विहतः क्लेशो वान्तीकृतं संयोजनं परिक्षीण आस्रवः कृतं करणीयमिति। एतेन जायते मानो ऽतीतो मानो ऽनागतो मानश् चित्तोत्थानं निश्रितश्चित्तात्मग्राह इत्युच्यते ऽधिमानः। एष तच्चित्तचैतसिकधर्मालंबनः॥

यो जायते ऽधिमानो निरुपादानो मे चरमभव इति। स एष किमालंबनः। प्रतिवचनं। यथैकत्य एवंस्मृतिराह-अयं मार्ग एषा चर्या। मयेमं मार्गमेतां चर्यामाश्रित्य दुःखं परिज्ञातं समुदयश्चिरप्रहातो निरोधः साक्षात्कृतो मार्गो भावितः। क्षीणा मे जातिर् उषितं ब्रह्मचर्यं कृतं करणीयं निरुपादानश्चरमभवः। एतेन जायते मानो ऽतीतो मानो ऽनागतो मानश् चित्तोत्थानं निश्रितश्चित्तात्मग्राह इत्युच्यतेऽधिमानः॥ अयं भवालंबनः॥

आत्मनि ऊनोक्त्या जनयति मानं [स] कतमः। प्रतिवचनं। यथैकत्यः पश्यन्नपरं श्रेष्ठं वर्णेन गोत्रेण कुलेन अन्वयेन धनेन अभिजनेन कलया शिल्पेन क्षेत्रगृहादिना च एवंस्मृतिराह-स मत्तो वरो लेशतः,अहं ततो ऽवरो लेशतः। परं तेषु बहुशतसहस्रांशेनावरतमः। एतेन जायते मानो ऽतीतो मानो ऽनागतो मानश् चित्तोत्थानं निश्रितश्चित्तात्मग्राह इत्युच्यते आत्मनि ऊनोक्त्या जनयति मानं॥०॥ [मदमाननिदशः परिनिष्ठितः]॥०॥

४. व्याबाधः

यथोक्तं सूत्रे। या जायते कामपर्येषणा क्रोधपर्येषणा विहिंसापर्येषणा [सा] आत्मव्याबाधाय वा परव्याबाधाय वा उभयव्याबाधाय वा॥

आत्मव्याबाधाय कामपर्येषणा कतमा। प्रतिवचनं। यथैकत्या रागपर्यवस्थानोदयहेतोर्जनयन्ति कायक्लमथं चित्तक्लमथं कायदाहं चित्तदाहं कायतापं चित्ततापं कायसंतापं चित्तसंतापं। अथैतदुपादाय दीर्घरात्रमनुभवन्त्यप्रीतिम् असुखम् अमोदम् अप्रमोदं विविधं विपाकफलं। इत्यात्मव्याबाधः॥

परव्याबाधाय कामपर्येषणा कतमा। प्रतिवचनं। यथैकत्या रागपर्यवस्थानोदयहेतोरवलोकयन्ति परदारान् तत्पतिं दृष्ट्वा चित्तमुत्पादयन्ति सप्रतिघसंयोजनं सोपनाहक्लेशं। इति परव्याबाधः॥

उभयव्याबाधायकामपर्येषणा कतमा। प्रतिवचनं। यथैकत्या रागपर्यवस्थानोदयहेतोर्नीचतया हरन्ति परदारान्। तत्पतिर्ज्ञात्वानुधावति स्वदारान्। तं पुरुषं च ताडयंति बध्नंति जीविदादवरोपयंति धनं वा हरंति। इत्युभयव्याबाधः॥

आत्मव्याबाधाय क्रोधपर्येषणा कतमा। प्रतिवचनं। यथैकत्याः क्रोधपर्यवस्थानोदयहेतोर्जनयन्ति कायक्लमथं चित्तक्लमथं कायदाहं चित्तदाहं कायतापं चित्ततापं कायसंतापं चित्तसंतापं। अथैतदुपादाय दीर्घरात्रमनुभवन्त्यप्रीतिम् असुखम् अमोदम् अप्रमोदं विविधं विपाकफलं। इत्यात्मव्याबाधः॥

परव्याबाधाय क्रोधपर्येषणा कतमा। प्रतिवचनं। यथैकत्याः क्रोधपर्यवस्थानोदयहेतोघ्नन्ति हिंसंति परजीवितं। इति परव्याबाधः॥

उभयव्याबाधाय क्रोधपर्येषणा कतमा। प्रतिवचनं। यथैकत्याः क्रोधपर्यवस्थानोदयहेतो र्घ्नन्ति हिंसन्ति परजीवितं। अन्यैश्च स्वयं हन्यन्ते हिंस्यन्ते च। इत्युभयव्याबाधः॥

आत्मव्याबाधाय विहिंसापर्येषणा कतमा। प्रतिवचनं। यथैकत्या विहिंसापर्यवस्थानोदयहेतो र्जनयन्ति कायक्लमथं चित्तक्लमथं कायदाहं चित्तदाहं कायतापं चित्ततापं कायसंतापं चित्तसंतापं। अथैतदुपादाय दीर्घरात्रमनुभवन्त्यप्रीतिम् असुखम् अमोदम् अप्रमोदं विविधं विपाकफलं। इत्यात्मव्याबाधः॥

परव्याबाधाय विहिंसापर्येषणा कतमा। प्रतिवचनं। यथैकत्या विहिंसापर्यवस्थानोदयहेतोस्ताडयन्ति बध्नन्ति परान्। इति परव्याबाधः॥

उभयव्याबाधाय विहिंसापर्येषणा कतमा। प्रतिवचनं। यथैकत्या विहिंसापर्यवस्थानोदयहेतोस्ताडयन्ति बध्नन्ति परान्। अथान्यैः स्वयमपि भवन्ति ताडिता बद्धाश्च। इत्युभयव्याबाधः॥०॥ [व्याबाधनिर्देशः परिनिष्ठितः]॥०॥

५. अधिकं

ज्ञानमधिकं विषयो वाधिकः। प्रतिवचनं। विषायो ऽधिको न ज्ञानं। तत्कस्य हेतोः। ज्ञानमपि विषय इति हेतोः। ज्ञानमधिकं विज्ञानं वाधिकं। प्रतिवचनं। विज्ञानमधिकं न ज्ञानं। तत्कस्य हेतोः। सर्वं ज्ञानं विज्ञानसंप्रयुक्तं न तु सर्वं विज्ञानं ज्ञानसंप्रयुक्तं। क्षान्तिसंप्रयुक्तं विज्ञानं न ज्ञानसंप्रयुक्तमितिहेतोः॥

सास्रवाः संस्कारा अधिका अनास्रवाः संस्कारा वाधिकाः। प्रतिवचनं। सास्रवाः संस्कारा अधिका नत्वनास्रवाः संस्काराः। तत्कस्य हेतोः। सास्रवाः संस्कारा दशायतनैर् द्वयोरायतनयोरेकदेशेन च संगृहीताः। अनास्रवाः संस्काराः केवलेन द्वयोरायतनयोरेकदेशेन संगृहीताः॥०॥ [अधिकनिर्देशः परिनिष्ठितः]॥०॥

६. चर्येन्द्रियं

परिपूर्णा चर्या कतमा। प्रतिवचनं। अशैक्षः कायसंवरः, वाक्संवरः, आजीवपरिशुद्धिश्च। परिपूर्णं त्राणं कतमत्। प्रतिवचनं। अशैक्ष इन्द्रियसंवरः॥०॥ [चर्येन्द्रियनिर्देशः परिनिष्ठितः]॥०॥

७. [पृथग्जन-] स्वभावः

पृथग्जनत्वं कतमत्। प्रतिवचनं। यदार्यधर्मे आर्योष्मगते आर्यदर्शने आर्यक्षान्तौ आर्यच्छन्दे आर्यप्रज्ञायाम् अप्राप्तिर् अप्राप्तता अप्राप्स्यमानता-इति पृथग्जनत्वं॥

इदं पृथग्जनत्वं वक्तव्यं कुशलं वा अकुशलं वा अव्याकृतं वा। प्रतिवचनं। वक्तव्यम् अव्याकृतं॥ कस्मात् पृथग्जनत्वं न कुशलं। प्रतिवचनं। कुशलधर्मस्य प्रयोगमुपादाय प्राप्तिर् निमित्तान्तरमुपादाय वा प्राप्तिः। न कल्पते प्रयोगः पृथग्जनाभावार्थाय। भूयोऽपि कुशलपरिहाणिकाले कुशलधर्मे सर्वथा विगते कुशलधर्मप्राप्तिर्न पृथग्जनत्वसाधनं। पृथग्जनत्वे कुशलस्वभावे सति उच्छिन्नकुशलेन्द्रियो ऽपृथग्जनो भवितव्यः॥

कस्मात्पृथग्जनत्वं नाकुशलं। प्रतिवचनं। कामरागपरिहाणिकाले ऽकुशलधर्मे सर्वथा विगते ऽकुशलधर्मप्राप्तिर्न पृथग्जनत्वसाधनं। पृथग्जनत्वे ऽकुशले सति प्रहीणकामरागः पृथग्जनो ऽपृथग्जनो भवितव्यः॥

इदं पृथग्जनत्वं वक्तव्यं कामधातुप्रतिसंयुक्तं किं रूपधातुप्रतिसंयुक्तं किम् आरूप्यधातुप्रतिसंयुक्तं किं। प्रतिवचनं। वक्तव्यं कामधातुप्रतिसंयुक्तं वा रूपधातुप्रतिसंयुक्तं वा आरूप्यधातुप्रतिसंयुक्तं वा॥

कस्मात् पृथग्जनत्वं न केवलं कामधातुप्रतिसंयुक्तं। प्रतिवचनं। कामधातुं विहायारूप्यधातूपपत्तिकाले कामधातुको धर्मः सर्वो विगच्छति। इति कामधातुकधर्मप्राप्तिर्न[पृथग्जन-] स्वभावसाधनं। पृथग्जनत्वं केवलं कामधातुप्रतिसंयुक्तं चेत् पृथग्जनः कामधातुं विहायारूप्यधातूपपन्नो ऽपृथग्जनो भवितव्यः॥

कस्मात् पृथग्जनत्वं न केवलं रूपधातुप्रतिसंयुक्तं। प्रतिवचनं। रूपधातुं विहायारूप्यधातूपपत्तिकाले रूपधातुको धर्मः सर्वो विगच्छति। इति रूपधातुधर्मप्राप्तिर्न [पृथग्जन-] स्वभावसाधनं। पृथग्जनत्वं केवलं रूपधातुप्रतिसंयुक्तं चेत् पृथग्जनो रूपधातुं विहायारूप्यधातूपपन्नो ऽपृथग्जनो भवितव्यः॥

कस्मात् पृथग्जनत्वं न केवलम् आरुप्यधातुप्रतिसंयुक्तं। प्रतिवचनं। सम्यक्त्वन्याममवक्रान्तस्य प्रथमं कामधातुदुःखाभिसमयः पश्चात् समासेन रूपारूप्यधातुदुःखाभिसमयः। आर्यमार्गोत्पादे प्रथमं कामधातुवस्तुविभागः पश्चात् समासेन रूपारूप्यधातुवस्तुविभागः। तस्मात् पृथग्जनत्वं न केवलमारूप्यधातुप्रतिसंयुक्तं॥

इदं पृथग्जनत्वं किं दर्शनहेयम् आहोस्विद् भावनाहेयं। प्रतिवचनं। वक्तव्यं भावनाहेयं। कस्मात् पृथग्जनत्वं न दर्शनहेयं। प्रतिवचनं। दर्शनहेयः सर्वो धर्मो रागपरिभूतः। पृथग्जनत्वं न रागपरिभूतं। भूयोऽपि। लौकिकाग्र धर्मसम्यग्निरोधे दुःखधर्मज्ञानक्षान्तिसमुत्पादः। अथ तस्मिन् काले त्रैधातुकं पृथग्जनत्वं व्यपगच्छति, लभ्यते तत्-[पृथग्जन-] स्वभावस्यानिष्पत्तिः। तस्मिन् काले दर्शनहेयधर्मा भवन्तीति न [ते] व्यपगताः॥

पृथग्जनत्वं नाम को धर्मः। प्रतिवचनं। त्रैधातुका अरागपरिभूताश् चित्तविप्रयुक्ताः संस्काराः॥०॥ [पृथग्जनस्वभावनिर्देशः परिनिष्ठितः]॥०॥

८. मिथ्या

सर्वे धर्मा ये मिथ्यादृष्टिसंप्रयुक्ताः, ते किं मिथ्याभावनासंप्रयुक्ताः। प्रतिवचनं। चतस्र कोटयः कर्तव्याः॥ सन्ति धर्मा मिथ्यादृष्टिसंप्रयुक्ता न मिथ्याभावना[संप्रयुक्ताः]। तथा हि। मिथ्यादृष्टिसंप्रयुक्ता मिथ्याभावना, अन्ये च मिथ्याभावनाविप्रयुक्ता मिथ्यादृष्टिसंप्रयुक्ता धर्माः। सन्ति धर्मा मिथ्याभावनया संप्रयुक्ता न मिथ्यादृष्ट्या। तथा हि। मिथ्यभावनासंप्रयुक्ता मिथ्यादृष्टिः, अन्ये च मिथ्यादृष्टिविप्रयुक्ता मिथ्याभावनासंप्रयुक्ता धर्माः॥ सन्ति धर्मा मिथ्यादृष्ट्या संप्रयुक्ता मिथ्यभावनयापि। तथा हि। वर्जयित्वा मिथ्यादृष्टिसंप्रयुक्तमिथ्याभावनां वर्जयित्वा च मिथ्याभावनासंप्रयुक्तमिथ्यादृष्टिं सर्वेऽन्ये मिथ्यादृष्टिमिथ्याभावनासंप्रयुक्तधर्माः॥ सन्ति धर्मा न मिथ्यादृष्ट्या संप्रयुक्ता न मिथ्याभावनया च। तथा हि। मिथ्यादृष्टिविप्रयुक्ता मिथ्याभावना मिथ्याभावनाविप्रयुक्ता मिथ्यादृष्टिः, अन्ये चित्तचैतसिकधर्मा रूपम् असंस्कृतं चित्तविप्रयुक्तसंस्काराश्च॥

सर्वे धर्मा ये मिथ्यादृष्टिसंप्रयुक्ताः, किं ते मिथ्यावीर्यसंप्रयुक्ताः। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः॥ अस्ति धर्मो मिथ्यादृष्ट्या संप्रयुक्तो न मिथ्यावीर्येण। तद्यथा। मिथ्यादृष्टिसंप्रयुक्तं मिथ्यावीर्यं॥ सन्ति धर्मा मिथ्यावीर्येण संप्रयुक्ता न मिथ्यादृष्ट्या। तद्यथा। मिथ्यादृष्टिः, अन्ये मिथ्यादृष्टिविप्रयुक्ता मिथ्यादृष्टिसंप्रयुक्ताश्च धर्माः॥ सन्ति धर्मा मिथ्यादृष्ट्या संप्रयुक्ता मिथ्यावीर्येणापि। तद्यथा। वर्जयित्वा मिथ्यादृष्टिसंप्रयुक्तं मिथ्यावीर्यं सर्वे अन्ये मिथ्यादृष्टिसंप्रयुक्ता धर्माः। सन्ति धर्मा न मिथ्यादृष्ट्या संप्रयुक्ता नापि मिथ्यावीर्येण। तद्यथा। मिथ्यादृष्टिविप्रयुक्तं मिथ्यावीर्यं सर्वेऽन्ये चित्तचैतसिकधर्मा रूपम् असंस्कृतं चित्तविप्रयुक्तसंस्काराश्च॥

मिथ्यादृष्टिं प्रति मिथ्यावीर्यं यथा, मिथ्यादृष्टिं प्रति मिथ्यास्मृतिमिथ्यासमाधी अपि तथा। मिथ्यादृष्टि प्रति मिथ्यावीर्यमिथ्यास्मृतिमिथ्यासमाधयो यथा, मिथ्याभावनां प्रति मिथ्यावीर्यमिथ्यास्मृतिमिथ्यासमाधयोऽपि तथा॥

सर्व धर्मा ये मिथ्यावीर्यसंप्रयुक्ताः, किं ते मिथ्यास्मृतिसंप्रयुक्ताः। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः॥ अस्ति धर्मो मिथ्यावीर्येण संप्रयुक्तो न मिथ्यास्मृत्या। तद्यथा। मिथ्यास्मृतिः॥ अस्ति धर्मो मिथ्यास्मृत्या संप्रयुक्तो न मिथ्यावीर्येण। तद्यथा। मिथ्यावीर्यं॥ सन्ति धर्मा मिथ्यावीर्येण संप्रयुक्ता मिथ्यास्मृत्यापि। तद्यथा। मिथ्यावीर्यमिथ्यास्मृतिसंप्रयुक्ता धर्माः॥ सन्ति धर्मा न मिथ्यावीर्येण संप्रयुक्ता नापि मिथ्यास्मृत्या। तद्यथा। सर्वेऽन्ये चित्तचैतसिकधर्मा रूपम् असंस्कृतं चित्तविप्रयुक्ताः संस्काराः॥

मिथ्यावीर्यं प्रति मिथ्यास्मृतिर्यथा। मिथ्यावीर्यं प्रति मिथ्यासमाधिरपि तथा। मिथ्यावीर्यं प्रति मिथ्यास्मृतिसमाधी यथा, मिथ्यास्मृतिं प्रति मिथ्यासमाधिरपि तथा॥०॥ [मिथ्यानिर्देशः परिनिष्ठितः]॥०॥

इति ज्ञानप्रस्थानस्य प्रथमे संकीर्णस्कन्धे चेतना नामाष्टमो निःश्वासः॥

आर्यकात्यायनीपुत्रप्रणीते ज्ञानप्रस्थाननामाभिधर्मशास्त्रे

शुआन्-चुआङ्कृतचीनभाषान्तरात् संस्कृते शांतिभिक्षुणा प्रत्युनूदिते

प्रथमः संकीर्णस्कंधः परिनिष्ठितः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5220

Links:
[1] http://dsbc.uwest.edu/node/5208