Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > bhogapuṇyaśuddhiḥ pañcadaśaḥ paricchedaḥ

bhogapuṇyaśuddhiḥ pañcadaśaḥ paricchedaḥ

Parallel Devanagari Version: 
भोगपुण्यशुद्धिः पञ्चदशः परिच्छेदः [1]
Editor: 
Vaidya, P. L.

bhogapuṇyaśuddhiḥ pañcadaśaḥ paricchedaḥ |

śikṣāsamuccayasyātmaśuddhayanantaraṁ bhogaśuddhiḥ saṁcayābhāvāt pṛthagiha lekhitā |

bhogaśuddhiṁ ca jānīyātsamyagājīvaśodhanāt |

yathoktamāryograparipṛcchāyām- iha gṛhapate gṛhī bodhisattvo dharmeṇa bhogān paryeṣate nādharmeṇa | samena na viṣameṇa | samyagājīvo bhavati na viṣamājīva iti ||

āryaratnameghe'pyuktam- na bodhisattvo dāyakaṁ dānapatiṁ dṛṣṭvā īryāpathamāracayati | kathaṁ neryāpathamāracayati? na śanairmandaṁ mandaṁ kramānutkṣipati, na nikṣipati, yugamātraprekṣikayā saviśvastaprekṣikayā anābhogaprekṣikayā | evaṁ kāyakuhanāṁ na karoti | kathaṁ vākkuhanāṁ na karoti? na bodhisattvo lābhahetorlābhanidānaṁ mandabhāṇī mṛdubhāṇī na priyabhāṇī bhavati | nānuvartanavacanāni niścārayati || pe|| kathaṁ na cittakuhanāṁ karoti? bodhisattvo dāyakena dānapatinā vā lābhena pravāryamāṇo vā cālpecchatāṁ darśayati | citte na spṛhāmutpādayati | antardāha eṣa kulaputra yadvācā alpecchatā cittena lābhakāmatā | evaṁ hi kulaputra bodhisattvaḥ kuhanalapanalābhāpagato bhavati || pe|| na bodhisattvo dānapatiṁ vā dṛṣṭvā nimittaṁ karoti- vighāto me cīvareṇa vighāto me pātreṇa | vighāto me glānabhaiṣajyena | na ca taṁ dāyakaṁ dānapatiṁ vā kiṁcitprārthayate | na vācaṁ niścārayati | evaṁ hi bodhisattvo nimittalābhāpagato bhavati | yāvanna bodhisattvo dāyakaṁ dānapatiṁ dṛṣṭvā evaṁ vācaṁ niścārayati- amukenāmukena vā me dānapatinā amukaṁ vastu pratipāditam, tasya ca mayā amuka upakāraḥ kṛtaḥ | tena me śīlavānayamiti kṛtvā idaṁ cedaṁ ca dattam, bahuśruta iti alpeccha iti kṛtvā | mayā ca tasya kāruṇyacittamupasthāpya parigṛhītam | pe| tatra kāyakṣatiryaduta lābhahetorlābhanidānamādhāvanaparidhāvanaṁ dauḥśīlyasamudācaraṇaṁ ca | cittakṣatiryaduta prārthanā | lābhināṁ ca brahmacāriṇāmantike vyāpādabahuatā | evaṁ hi bodhisattvo viṣamaparyeṣṭilābhāpagato bhavati || pe || iha bodhisattvo na tulākūṭena na mānakūṭena na vistrambhaghātikayā na dhūrtatayā lābhamupārjayati | evaṁ hi bodhisattvo'dharmalābhāgato bhavati | pe | ye te lābhāḥ staupikasaṁsṛṣṭā vā dhārmikasaṁsṛṣṭā vā sāṁdhikasaṁsṛṣṭā vā adattā vā ananujñātā vā, tān na pratīcchati, na svīkaroti | evaṁ hi bodhisattvo'pariśuddhalābhāpagato bhavati | yāvallabdhvā lābhaṁ na mamāyate, na dhanāyate, na saṁnidhiṁ karoti, kālānukālaṁ ca śramaṇabrāhmaṇebhyo dadāti mātāpitṛmitrāmātyajñātisālohitebhyaḥ, kālānukālamātmanā paribhuṅkte, paribhuñjānaścāraktaḥ paribhuṅkte svanadhyavasitaḥ | na cālabhyamāne lābhe khedacittamutpādayati | na paritapyati | na ca dāyakadānapatīnāmantike'prasāda cittamutpādayatītyādi ||

tatra eṣāpyasya bodhisattvasya bhogaśuddhirātmabhāvaśuddhivatparahitāya bhavet | yathoktamāryavimalakīrtinirdeśe- punaraparaṁ bhadanta śāriputra ye praviśanti idaṁ gṛhaṁ teṣāṁ samanantarapraviṣṭānāṁ sarvakleśā na bādhante | ayaṁ dvitīya āścaryādbhuto dharmaḥ ||

punaratraivoktam- atha tato bhojanātsarvāvatī sā parṣat tṛptā bhūtā | na ca tad bhojanaṁ kṣīyate | yaiśca bodhisattvaiḥ śrāvakaiśca śakrabrahmalokapālaistadanyaiśca sattvaistadbhojanaṁ bhuktam, teṣāṁ tādṛśaṁ sukhaṁ kāye'vakrāntaṁ yāddaśaṁ sarvasukhamaṇḍitāyāṁ lokadhātau bodhisattvānāṁ sukham | sarvaromakūpebhyaśca teṣāṁ tāddaśo gandhaḥ pravāti, tadyathāpi nāma tasyāmeva sarvagandhasugandhāyāṁ lokadhātau vṛkṣāṇāṁ gandhaḥ ||

punaścoktam- yaiśca bhadanta ānanda bhikṣumiranavakrāntaniyāmairetadbhojanaṁ bhuktam, teṣāmevāvakrāntaniyāmānāṁ pariṇaṁsyati pe | yairanutpāditabodhicittaiḥ sattvaiḥ paribhuktam, teṣāmutpāditabodhicittānāṁ pariṇaṁsyati | yairutpāditabodhicittairbhuktam, teṣāṁ nāpratilabdhakṣāntikānāṁ pariṇaṁsyatīti vistaraḥ ||

śūnyatākaruṇāgarbhaceṣṭitātpuṇyaśodhanam || 21||

uktaṁ hyāryagaganagañjasūtre- yaduta ahaṁkāraviśuddhaṁ taddānaṁ dadāti | mamakāraviśuddhaṁ taddānaṁ dadāti | hetuviśuddhaṁ taddānaṁ dadāti | dṛṣṭiviśuddhaṁ taddānaṁ dadāti | nimittaviśuddhaṁ taddānaṁ dadāti | nānātvaviśuddhaṁ taddānaṁ dadāti | vipākapratikāṅkṣaṇāviśuddhaṁ taddānaṁ dadāti | yathā gaganaṁ samaviśuddhaṁ taddāna dadāti || pe | yathā gaganamaparyantam, evamaparyantīkṛtena cittena taddānaṁ dadāti | yathā gaganaṁ vistīrṇamanāvaraṇam, evaṁ bodhipariṇāmitaṁ taddānaṁ dadāti | yathā gaganamarūpi, evaṁ sarvarūpāniśritaṁ taddānaṁ dadāti | yathā gaganamavedayitṛ, evaṁ sarvaveditapratiprastrabdhaṁ dānaṁ dadāti | evamasaṁjñi asaṁskṛtamavijñaptilakṣaṇamevamapratijñānaṁ taddānaṁ dadāti | yathā gaganaṁ sarvabuddhakṣetraspharaṇam, evaṁ sarvasattvamaitrīspharaṇaṁ taddānaṁ dadāti | pe| yathā gaganaṁ sadāprakāśam, evaṁ cittaprakṛtiviśuddhaṁ taddānaṁ dadāti | yathā gaganaṁ sarvasattvāvakāśam, evaṁ sarvasattvopajīvyaṁ taddānaṁ dadāti | yāvadyathā nirmito nirmitāya dadāti, nirvikalpo'nābhogaḥ cittamanovijñānavigataḥ sarvadharmaniḥpratikāṅkṣī, evaṁ dvayavigamatayā māyālakṣaṇasvabhāvaviśuddhaṁ bodhisattvastaddānaṁ dadāti | yasyedṛśo dānaparityāgaḥ, prajñājñānena ca sarvasattvākleśaparityāgaḥ, upāyajñānena ca sattvāparityāgaḥ, evaṁ tyāgacittaḥ kulaputra bodhisattvo gaganasamadāno bhavati ||

āryākṣayamatisūtre'pyuktam- nāsti sattvotpīḍanādānam | yāvannāsti yathokte ūnadānam | yāvannāsti sarvasattveṣu dakṣiṇīyāvamanyanādānam || pe || nāsti nikrandadānam, yāvannāsti yācanakeṣūpataptadānam, nāstyuccagghanollāpanadānam, nāsti parāṅyukhadānam, nāstyapaviddhadānam, nāstyasvahastadānam || pe || nāstyakalpikadānam, nāstyakāladānam, nāsti viṣaśastradānam, nāsti sattvaviheṭhanādānamiti ||

yattarhi ugraparipṛcchāyāmuktam- dānapāramitākālo'yaṁ yasya yenārthastasya tatpradānakālaḥ | api tu tathāhaṁ kariṣyāmi, madyapebhya eva madyapānaṁ dāsyāmi | tāṁstān smṛtisaṁprajanye samādāpayiṣyāmīti ||

madyapānādapi nairāśyakṛte bodhisattve pratigho garīyān, sattvasaṁgrahahāniśca | ato'nyaprasādanopāyāsaṁbhave madyaṁ deyamityabhiprāyaḥ | śastrādipvapi yadyanubandhagurulāghavavicārāddānamāpadyeta, naivāpattirityata eva gamyate | sūtreṣu tu sāmānyena pratiṣedhaḥ | ityuktā dānaviśuddhidik || śīlaviśuddhirāryagaganagañjasūtre evamabhihitā- avirahitabodhicittatā cittaviśuddhayai, apagataśrāvakapratyekabuddhacittatā prāmāṇikaviśuddhayai | ityādi ||

punaraparā śīlaviśuddhiḥ- śuddhaṁ gaganaṁ śuddhaṁ tacchīlam | vimalaṁ gaganaṁ vimalaṁ tacchīlam | śāntaṁ gaganaṁ śāntaṁ tacchīlam | anunnataṁ gaganamanunnataṁ tacchīlam | anunītaṁ gaganamanunītaṁ tacchīlam | yāvadacchedyābhedyaṁ gaganamacchedyābhedyaṁ tacchīlamityādi || apratihataṁ gaganaṁ sarvasattvāpratighacittasya kṣāntipariśuddhiḥ | samaprayogaṁ gaganaṁ sarvasattvasamacittasya kṣāntipariśuddhirityādi || tadyathāpi syānmahāśālavanam | tasmin kaścidevāgatya śālaṁ chindyāt | tatra teṣāmavaśiṣṭānāṁ naivaṁ bhavati- eṣa chinno vayamacchinnā iti | na teṣāmanunayo na pratighaḥ | na kalpo na vikalpo na parikalpaḥ || yaivaṁ kṣāntiḥ, iyaṁ bodhisattvasya paramā gaganasamā kṣāntiḥ | [iti] ||

āryaratnacūḍasutre vistaramuktvā āha- idamucyate vīryam | tasya kāyapariśuddhiḥ yatkāyasya pratibhāsaprativimvajñānaṁ vāco'nabhilāpyajñānam | cittasyātyantopaśamajñānam | tathā maitrīsaṁnāhasaṁnaddho mahākaruṇādhiṣṭhānapratiṣṭhitaḥ sarvākāravaropetaṁ śūnyatākārābhinirhṛtaṁ dhyānaṁ dhyāyati | tatra katamā sarvākāravaropetā śūnyatā? yā na dānavikalā | yāvannopāyavikalā | na mahāmaitrīmuditopekṣāvikalā | na satyajñānāvatāravikalā | na bodhicittasattvāpekṣāvikalā | nāśayādhyāśayaprayogavikalā | na dānapriyavadyatārthakriyāsamānārthatāvikalā | na smṛtisaṁprajanyavikalā | na smṛtyupasthānasamyakprahāṇarddhiyādendriyabalodhyaṅgāṣṭāṅgamārgavikalā | na śamathavipaśyanāvikalā || pe || upaśāntā ca svabhāvena | anupaśāntā ca karmakleśeṣu | upekṣikā ca sarvadharmāṇām | avekṣikā ca buddhadharmāṇām | jahā ca svalakṣaṇena | vikrāntā cādhiṣṭhānakāryatayā | avyāpṛtā ca svarasena | sadā vyāpṛtā ca buddhakāryeṣu | śītībhūtā copaśamena | sadojjavalitā ca sattvaparipāke | iyamucyate sarvākāravaropetā śūnyatā || yāvadiyaṁ kulaputra dhyānapāramitā caryāpariśuddhiriti ||

etena prajñāpariśuddhirveditavyā | evaṁ sarvapuṇyeṣviti ||

tathā āryavimalakīrtinirdeśe'pyuktam- saddharmacakrapravartanamahāparinirvāṇasaṁdarśanagocaraśca bodhisattvacaryā atyajanagocaraśca, ayamapi bodhisattvasya gocaraḥ |iti ||

bhogapuṇyaśuddhiḥ pañcadaśaḥ paricchedaḥ ||

Publisher: 
The Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning
Place of Publication: 
Darbhanga
Year: 
1960
Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5371

Links:
[1] http://dsbc.uwest.edu/node/5390