Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > yuganaddhakramaḥ pañcamaḥ

yuganaddhakramaḥ pañcamaḥ

Parallel Devanagari Version: 
युगनद्धक्रमः पञ्चमः [1]

[5]

yuganaddhakramaḥ pañcamaḥ

namaḥ śrīvajradharāya

phalahetvātmakaṁ nāthaṁ sarvadvandvavivarjitam|
praṇamya likhyate samyag yuganaddhakramottamaḥ||1||

saṁsāro nirvṛtiśceti kalpanādvayavarjanāt|
ekībhāvo bhaved yatra yuganaddhaṁ taducyate||2||

saṅkleśaṁ vyavadānaṁ ca jñātvā tu paramārthataḥ|
ekībhāvaṁ tu yo vettiṁ sa vetti yuganaddhakam||3||

sākārabhāvasaṅkalpaṁ nirākāratvakalpanām|
ekīkṛtya cerad yogī sa vetti yuganaddhakam||4||

grāhyaṁ ca grāhakaṁ caiva dvidhā buddhirna vidyate|
abhinnatā bhaved yatra tadāha yuganaddhakam||5||

śāśvatocchedabuddhī tu yaḥ prahāya pravartate|
yuganaddhakramākhyaṁ vai tattvaṁ vetti sa paṇḍitaḥ||6||

prajñākaruṇayoraikyaṁ jñātvā yatra pravartate|
yuganaddha iti khyātaḥ kramo'yaṁ buddhagocaraḥ||7||

prajñopāyasamāpattyā jñātvā sarvaṁ samāsataḥ|
yatra sthito mahāyogī tad bhaved yuganaddhakam||8||

yatra sopadhiśeṣaṁ ca tathā'nupadhiśeṣakam|
ityevaṁ kalpanā nāsti tat taddhi yuganaddhakam||9||

yatra pudgalanairātmyaṁ dharmanairātmyamityapi|
kalpanāyā viviktatvaṁ yuganaddhasya lakṣaṇam||10||

jñātvā krameṇa tattvajñaḥ svādhiṣṭhānaprabhāsvaram|
tayoreva samājaṁ yad yuganaddhakramo hyayam||11||

piṇḍagrāhanubhedābhyāṁ praveśastathatālaye|
utthānaṁ ca tato yatra samantād yuganaddhakam||12||

saṁvṛtiṁ paramārthaṁ ca pṛthag jñātvā vibhāgataḥ|
sammīlanaṁ bhaved yatra yuganaddhaṁ taducyate||13||

tathātalambanaṁ naiva vyutthānaṁ yatra naiva hi|
yuganaddhaṁ bhavet tacca yogināṁ padamavyayam||14||

suptaḥ prabuddha ityetadavasthādvayavarjitam|
yuganaddhaṁ vadecchāstā svāpabodhavivarjitam||15||

samādhānāsamādhānaṁ yasya nāstyeva sarvathā|
yuganaddhe sthito yogī bhāvābhāvavivarjitaḥ||16||

asmṛtismṛtinirmuktaḥ satatodayalakṣaṇaḥ|
vicaredicchayā yogī yuganaddhakrame sthitaḥ||17||

rāgārāgavinirmuktaḥ paramānandamūrtimān|
āsaṁsāraṁ sthitiṁ kuryād yuganaddhavibhāvakaḥ||18||

kāryaṁ ca kāraṇaṁ caiva kṛtvā'bhinnaṁsvabhāvataḥ|
yā sthitiryogināṁ buddhā yuganaddhaṁ vadanti tat||19||

utpattikrama eko'yam utpannakrama ityapi|
ekatvaṁ tu dvayoryatra yuganaddhastaducyate||20||

devatā pariśuddheyam aśuddheyaṁ bhavediti|
iti yā kalpanā'bhinnā yatra tad yuganaddhakam||21||

rūpīti cāpyarūpīti kalpanādvayavarjanāt|
yaḥśāntiṁ vetti yogīndraḥ sa prāpto yuganaddhakam||22||

evaṁ vai yaḥ sthito yogī yuganaddhakrame sthitaḥ|
ucyate sa hi sarvajñaḥ tattvadarśī ca viśvadhṛk||23||

māyājālābhisambuddhaḥ saṁsārārṇavapāragaḥ|
kṛtakṛtyo mahāyogī satyadvayanaye sthitaḥ||24||

etadevādvayaṁ jñānam apratiṣṭhitanirvṛtiḥ|
buddhatvaṁ vajrasattvatvaṁ sarvaiśvaryaṁ tathaiva ca||25|

vajropamasamādhistu niṣpannakrama eva ca|
vajropamasamādhiścāpyadvayaṁ tacca kathyate||26||

anutpādādayaḥ śabdā advayajñānasūcakāḥ|
asyaiva vācakāḥ sarve nānyat tatrābhidhīyate||27||

mahāmudrātmikāṁ siddhiṁ sadasatpakṣavarjitām|
anenaiva gatā buddhā gaṅgāyāḥ sikatopamāḥ||28||

ghaṭamāno mahāyogī yuganaddhapade sthitaḥ|
bhāvayed yuganaddhaṁ tu caryāṁ cāpi tadanvayām||29||

yathātmani tathā śatrau yathā bhāryā tathātmajā|
yathā mātā tathā vaiśyā yathā ḍombī tathā dvijā||30||

yathā vastraṁ tathā carma yathā ratnaṁ tathā tuṣam|
yathā mūtraṁ tathā madyaṁ yathā bhaktaṁ tathā śakṛt||31||

yathā sugandhi karpūraṁ tathā gandhamamedhyajam|
yathā stutikaraṁ vākyaṁ tathā vākyaṁ jugupsitam||32||

yathā rudrastathā vajrī yathā rātrīstathā divā|
yathā svapnaṁ tathā dṛṣṭaṁ yathā naṣṭaṁ tathā sthitam||33||

yathā saukhyaṁ tathā duḥkhaṁ yathā duṣṭastathā sutaḥ|
yathā'vīcistathā svargastathā puṇyaṁ tu pāpakam||34||

evaṁ jñātvā cared jñānī nirviśaṅkastu sarvakṛt|
pracchannavratamāsādya sidhyante sarvasampadaḥ||35||

prakāśya puṇyaṁ yat prāptaṁ pañcakramamanuttaram|
anena krīḍatāṁ loko yuganaddhasamādhinā|| iti|36||

yuganaddhakramaḥ pañcamaḥ samāptaḥ||

kṛtiriyam ācāryanāgārjunapādānām| granthapramāṇamasya ślokāḥ pañcatriṁśat|
|| pañcakramaḥ samāptaḥ||

prajñākaruṇayoraikyaṁ jñātvā yatra pravartate|
yuganaddha iti khyātaḥ kramo'yaṁ buddhagocaraḥ||
(pañcakramaḥ, 5ḥ7)

atyudgāḍharayasthirākṛtighanadhvānabhramanmandara-
kṣubdhadhīradhivīcisañcayagataprāleyapādopamaḥ|
śrīmatpotalake gabhīravivṛtidhvānapratidhvānite
sāndrasvāṁśucayaśriyā valayito lokeśvaraḥ pātu vaḥ||
(subhāṣitaratnakośe vidyākaraḥ)

na satyā nāsatyā na ca tadubhayī nāpyanubhayī
nirullekhā sarvākṛtivaramayī madhyamakadhīḥ|
jinaḥ śāstā saiva sthira-calajagattattvamapi sā
svasaṁvittirdevī jayati sukhavajrapraṇayinī||
(amṛtakaṇikābhidhāyāṁ nāmasaṁgītiṭikāyām, raviśrīḥ)

ye dharmā hetuprabhavā hetusteṣāṁ tathāgato hyavadat|
teṣāṁ ca yo nirodha evaṁvādī mahāśramaṇaḥ||

śubhamastu

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6185

Links:
[1] http://dsbc.uwest.edu/node/6190