Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 5 sudurjayā nāma pañcamī bhūmiḥ

5 sudurjayā nāma pañcamī bhūmiḥ

Parallel Devanagari Version: 
५ सुदुर्जया नाम पञ्चमी भूमिः [1]

5 sudurjayā nāma pañcamī bhūmiḥ |

vajragarbha āha - yo'yaṁ bhavanto jinaputrā bodhisattvaścaturthyāṁ bodhisattvabhūmau suparipūrṇamārgaḥ pañcamīṁ bodhisattvabhūmimavatarati, sa daśabhiścittāśayaviśuddhisamatābhiravatarati | katamābhirdaśabhiḥ? yaduta atītabuddhadharmaviśuddhyāśayasamatayā ca anāgatabuddhadharmaviśuddhyāśayasamatayā ca pratyutpannabuddhadharmaviśuddhyāśayasamatayā ca śīlaviśuddhyāśayasamatayā ca cittaviśuddhyāśayasamatayā ca dṛṣṭikāṅkṣāvimativilekhāpanayanaviśuddhyāśayasamatayā ca mārgāmārgajñānaviśuddhyāśayasamatayā ca pratipatprahāṇājñānaviśuddhyāśayasamatayā ca sarvabodhipakṣyadharmottarottaravibhāvanaviśuddhyāśayasamatayā ca sarvasattvaparipācanaviśuddhyāśayasamatayā ca | ābhirdaśabhiścittāśayaviśuddhisamatābhiravatarati | sa khalu punarbhavanto jinaputrā bodhisattvaḥ pañcamīṁ bodhisattvabhūmimanuprāptaḥ eṣāmeva bodhipakṣyāṇāṁ mārgāṅgānāṁ suparikarmakṛtatvātsupariśodhitādhyāśayatvācca bhūya uttarakālamārgaviśeṣamabhiprārthayamānastathatvānupratipannaśca praṇidhānabalādhānataśca kṛpāmaitrībhyāṁ sarvasattvāparityāgataśca puṇyavijñānasaṁbhāropacayataśca apratiprasrabdhitaśca upāyakauśalyābhinirhārataśca uttarottarabhūmyavabhāsālocanataśca tathāgatādhiṣṭhānasaṁpratyeṣaṇataśca smṛtimatigatibuddhibalādhānataśca apratyudāvartanīyamanasikāro bhūtvā idaṁ duḥkhamāryasatyamiti yathābhūtaṁ prajānāti | ayaṁ duḥkhasamudayaḥ āryasatyamiti yathābhūtaṁ prajānāti | ayaṁ duḥkhanirodhaḥ āryasatyamiti yathābhūtaṁ prajānāti | iyaṁ duḥkhanirodhagāminī pratipadāryasatyamiti yathābhūtaṁ prajānāti | sa saṁvṛtisatyakuśalaśca bhavati | paramārthasatyakuśalaśca bhavati | lakṣaṇasatyakuśalaśca bhavati | vibhāgasatyakuśalaśca bhavati | nistīraṇasatyakuśalaśca bhavati | vastusatyakuśalaśca bhavati | prabhavasatyakuśalaśca bhavati | kṣayānutpādasatyakuśalaśca bhavati | mārgajñānāvatārasatyakuśalaśca bhavati | sarvabodhisattvabhūmikramānusaṁdhiniṣpādanatayā yāvattathāgatajñānasamudayasatyakuśalaśca bhavati | sa parasattvānāṁ yathāśayasaṁtoṣaṇātsaṁvṛtisatyaṁ prajānāti | ekanayasamavasaraṇātparamārthasatyaṁ prajānāti | svasāmanyalakṣaṇānubodhāllakṣaṇasatyaṁ prajānāti | dharmavibhāgavyavasthānānubodhādvibhāgasatyaṁ prajānāti | skandhadhātvāyatanavyavasthānānubodhānnistīraṇasatyaṁ prajānāti | cittaśarīraprapīḍanopanipātitatvādvastusatyam, gatisaṁdhisaṁbandhanatvātprabhavasatyam, sarvajvaraparidāhātyantopaśamātkṣayānutpādasatyam, advayānutpādasatyam, advayābhinirhāranmārgajñānāvatārasatyam, sarvākārābhisaṁbodhitsarvabodhisattvabhūmikramānusaṁdhiniṣpādanatayā yāvattathāgatajñānasamudayasatyaṁ prajānāti adhimuktijñānabalādhānānna khalu punarniravaśeṣajñānāt ||

sa evaṁ satyakauśalyajñānābhinirhṛtayā buddhyā sarvasaṁskṛtaṁ riktaṁ tucchaṁ mṛṣā moṣadharma avisaṁvādakaṁ bālālāpanamiti yathābhūtaṁ prajānāti | tasya bhūyasyā mātrayā sattveṣu mahākaruṇā abhimukhībhavati, mahāmaitryālokaśca prādurbhavati ||

sa evaṁ jñānabalādhanaprāptaḥ sarvasattvasāpekṣo buddhajñānābhilāṣī pūrvāntāparāntaṁ sarvasaṁskāragatasya pratyavekṣate yathā pūrvāntato'vidyābhavatṛṣṇāprasṛtānāṁ sattvānāṁ saṁsārasroto'nuvāhināṁ skandhālayānucchalitānāṁ duḥkhaskandho vivardhate, nirātmā niḥsattvo nirjīvo niṣpoṣo niṣpudgala ātmātmīyavigataḥ, taṁ yathābhūtaṁ prajānāti | yathā ca anāgatasyaiva asatsaṁmohābhilāṣasya vyavacchedaḥ paryanto niḥsaraṇaṁ nāstyasti ca, tacca yathābhūtaṁ prajānāti ||

tasyaivaṁ bhavati - āścaryaṁ yāvadajñānasamūḍhā bateme bālapṛthagjanāḥ, yeṣāmasaṁkhyeyā ātmabhāvā niruddhāḥ, nirudhyante nirotsyante ca | evaṁ ca kṣīyamāṇāḥ kāye na nirvidamutpādayanti | bhūyasyā mātrayā duḥkhayantraṁ vivardhayanti | saṁsārasrotasaśca mahābhayānna nivartante | skandhālayaṁ ca notsṛjanti | dhātūragebhyaśca ga nirvidyante | nandīrāgataścārakaṁ ca nāvabudhyante | ṣaḍāyatanaśūnyagrāmaṁ ca na vyavalokayanti | ahaṁkāramamakārābhiniveśānuśayaṁ ca na prajahanti | mānadṛṣṭiśalyaṁ ca noddharanti | rāgadveṣamohajvalanaṁ ca na praśamayanti | avidyāmohāndhakāraṁ ca na vidhamayanti | tṛṣṇārṇavaṁ ca nocchoṣayanti | daśabalasārthavāhaṁ ca na paryeṣante | mārāśayagahanānugataśca saṁsārasāgare vividhākuśalavitarkagrāhākule pariplavante | apratiśaraṇāstathā saṁvegamāpadyante, bahūni duḥkhāni pratyanubhavanti yaduta jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsān | hanta ahameṣāṁ sattvānāṁ duḥkhārtānāmanāthānāmatrāṇānāmaśaraṇānāmalayanānāmaparāyaṇānāmandhānāmavidyāṇḍakośapaṭalaparyavanaddhānāṁ tamobhibhūtānāmarthāya eko'dvitīyo bhūtvā tathārūpaṁ puṇyajñānasaṁbhāropacayaṁ bibharmi, yathārūpeṇa puṇyajñānasaṁbhāropacayena saṁbhṛtena ime sarvasattvā atyantaviśuddhimanuprāpnuyuḥ, yāvaddaśabalabalatāmasaṅgajñānaniṣṭhāmanuprāpnuyuriti ||

sa evaṁ suvilokitajñānābhinirhṛtayā buddhyā yatkiṁcit kuśalamūlabhārabhate, tatsarvasattvaparitrāṇāyārabhate | sarvasattvahitāya sarvasattvasukhāya sarvasattvānukampāyai sarvasattvānupadravāya sarvasattvaparimocanāya sarvasattvānukarṣāya sarvasattvaprasādanāya sarvasattvavinayāya sarvasattvaparinirvāṇāyārabhate ||

sa bhūyasyā mātrayā asyāṁ pañcamyāṁ sudurjayāyāṁ bodhisattvabhūmau sthito bodhisattvaḥ smṛtimāṁśca bhavati, asaṁpramoṣadharmatayā matimāṁśca bhavati, suviniścitajñānatayā gatimāṁśca bhavati, sūtrārthagatisaṁdhāyabhāṣitāvabodhatayā hrīmāṁśca bhavati, ātmaparānurakṣaṇatayā dhṛtimāṁśca bhavati, saṁvaracāritrānutsargatayā buddhimāṁśca bhavati, sthānāsthānakauśalyasuvicāritatayā jñānānugataśca bhavati, aparapraṇeyatayā prajñānugataśca bhavati, arthānarthasaṁbhedapadakuśalatayā abhijñānirhāraprāptaśca bhavati, bhāvanābhinirhārakuśalatayā upāyakuśalaśca bhavati lokānuvartanatayā | atṛptaśca bhavati puṇyasaṁbhāropacayatayā | apratiprasrabdhavīryaśca bhavati jñānasaṁbhāraparyeṣaṇatayā | aparikhinnāśayaśca bhavati mahāmaitrīkṛpāsaṁbhārasaṁbhṛtatayā | aśithilaparyeṣaṇābhiyuktaśca bhavati tathāgatabalavaiśāradyāveṇikabuddhadharmaparyeṣaṇatayā | svabhinirhṛtamanasikārānugataśca bhavati buddhakṣetraviṭhapanālaṁkārābhinirhṛtatayā | vicitrakuśalakriyābhiyuktaśca bhavati lakṣaṇānuvyañjanasamudānayanatayā | satatasamitaṁ svabhiyuktaśca bhavati tathāgatakāyavākcittālaṁkāraparyeṣaṇatayā | mahāgauravopasthānaśīlaśca bhavati sarvabodhisattvadharmabhaṇākaśuśrūṣaṇatayā | apratihatacittaśca bhavati bodhicittamahopāyakauśalyasaṁdhyupasaṁhitalokapracāratayā | rātriṁdivamanyacittaparivarjitaśca bhavati sarvasattvaparipācanābhiyogatayā ||

sa evamabhiyukto dānenāpi sattvān paripācayati, priyavadyatayāpi, arthakriyayāpi, samānārthatayāpi, rūpakāyasaṁdarśanenāpi, dharmadeśanayāpi, bodhisattvacaryāprabhāvanayāpi, tathāgatamāhātmyaprakāśanatayāpi, saṁsāradoṣasaṁdarśanenāpi, buddhajñānānuśaṁsāparikīrtanenāpi, maharddhivikurvaṇābhinirhāraṇānopacārakriyāprayogairapi sattvān paripācayati | sa evaṁ sattvaparipācanābhiyukto buddhajñānānugatacittasaṁtāno'pratyudāvartanīyakuśalamūlaprayogo vaiśeṣikadharmaparimārgaṇābhiyuktaḥ yānīmāni sattvahitāni loke pracaranti, tadyathā - lipiśāstramudrāsaṁkhyāgaṇanānikṣepādīni nānādhātutantracikitsātantrāṇi śoṣāpasmārabhūtagrahapratiṣedhakāni viṣavetālaprayogapratighātakāni kāvyanāṭakākhyānagāndharvetihāsasaṁpraharṣaṇāni grāmanagarodyānanadīsarastaḍāgapuṣkariṇīpuṣpaphalauṣadhivanaṣaṇḍābhinirhārāṇi suvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālaratnākaranidarśanāni candrasūryagrahajyotirnakṣatrabhūmicālamṛgaśakunisvapnanimittāni pradeśapraveśāni sarvāṅgapratyaṅgalakṣaṇāni cārānucāraprayoganimittāni saṁvaracāritrasthānadhyānābhijñāpramāṇārūpyasthānāni, yāni cānyānyapi aviheṭhanāvihiṁsāsaṁprayuktāni sarvasattvahitasukhāvahāni, tānyapyabhinirharati kāruṇikatayā anupūrvabuddhadharmapratiṣṭhāpanāya ||

tasya asyāṁ sudurjayāyāṁ bodhisattvabhūmau sthitasya bodhisattvasya....peyālaṁ...pariṇāmayati | tāṁśca tathāgatānarhataḥ samyaksaṁbuddhān paryupāsate, teṣāṁ ca sakāśād gauravacitrīkāreṇa satkṛtya dharmadeśanāṁ śṛṇoti udgṛhṇāti dhārayati | śrutvā ca yathābalaṁ yathābhajamānaṁ pratipatyā saṁpādayati | bhūyastvena ca teṣāṁ tathāgatānāṁ śāsane pravrajati | pravrajitaśca śrutadhārī dharmabhāṇako bhavati | sa bhūyasyā mātrayā śrutācāradhāraṇīpratilabdho dharmabhāṇako bhavati anekeṣāṁ ca buddhakoṭiniyutaśatasahasrāṇāmantike anekakalpakoṭiniyutaśatasahasrāṇyasaṁpramoṣatayā | tasya asyāṁ sudurjayāyāṁ bodhisattvabhūmau sthitasya anekān kalpāṁstāni kuśalamūlānyuttapyante pariśudhyanti prabhāsvaratarāṇi ca bhavanti, anekāni kalpaśatāni...| tasya tāni kuśalamūlānyuttapyante pariśuddhyanti prabhāsvaratarāṇi ca bhavanti | tadyathāpi nāma bhavanto jinaputrāstadeva jātarūpaṁ musārgalvasṛṣṭaṁ bhūyasyā mātrayottapyate pariśudhyati prabhāsvarataraṁ bhavati, evameva bhavanto jinaputrā bodhisattvasya asyāṁ sudurjayāyāṁ bodhisattvabhūmau sthitasya tāni kuśalamūlānyupāyaprajñāvicāritāni bhūyasyā mātrayottapyante pariśuddhyanti, prabhāsvaratarāṇi ca bhavanti, jñānaprayogaguṇābhinirhārādasaṁhāryavicāritatamāni ca bhavanti| tadyathāpi nāma bhavanto jinaputrāścandrasūryagrahajyotirnakṣatrāṇāṁ vimānālokaprabhavātamaṇḍalībhirasaṁhāryā bhavati mārutāsādhāraṇā ca, evameva bhavanto jinaputrā bodhisattvasya asyāṁ sudurjayāyāṁ bodhisattvabhūmau sthitasya tāni kuśalamūlānyupāyaprajñājñānacittavicāraṇānugatānyasaṁhāryāṇi bhavanti, sarvaśrāvakapratyekabuddhairlaukikāsādhāraṇāni ca bhavanti | tasya daśabhyaḥ pāramitābhyo dhyānapāramitā atiriktatamā bhavati, na ca pariśeṣāsu na samudāgacchati yathābalaṁ yathābhajamānam | iyaṁ bhavanto jinaputrā bodhisattvasya sudurjayā nāma pañcamī bodhisattvabhūmiḥ samāsanirdeśataḥ, yasyāṁ pratiṣṭhito bodhisattvo bhūyastvena saṁtuṣito bhavati, devarājaḥ kṛtī prabhuḥ sattvānāṁ sarvatīrthyāyatanavinivartanāya kuśalaḥ sattvān satyeṣu pratiṣṭhāpayitum | yatkiṁcit..... ||

sudurjayā nām pañcamī bhūmiḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/3999

Links:
[1] http://dsbc.uwest.edu/node/3977