The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
saptamo'dhikāraḥ
prabhāvalakṣaṇavibhāge ślokaḥ |
utpattivāk cittaśubhāśubhādhi tatsthānaniḥsārapadā parokṣam|
jñānaṁ hi sarvatragasaprabhedeṣvavyāhataṁ dhīragataḥ prabhāvaḥ||1||
dhyānaṁ caturthaṁ suviśuddhametya niṣkalpanājñānaparigraheṇa|
yathāvyavasthānamanaskriyātaḥ prabhāvasiddhiṁ paramāṁ paraiti||2||
yenāryadivyāpratimairvihārai-
rbrāhmaiśca nityaṁ viharatyudāraiḥ|
buddhāṁśca sattvāṁśca sa dikṣu gatvā
saṁmānayatyānayate viśuddhim||3||
māyopamānpaśyati lokadhātūnsarvānsasattvānsavivartanāśān|
saṁdarśayatyeva ca tānyatheṣṭaṁ vaśī vicitrairapi sa prakāraiḥ||4||
raśmipramokṣairbhṛśaduḥkhitāṁśca
āpāyikānsvargagatānkaroti|
mārānvayān kṣubdhavimānaśobhān
saṁkampayaṁsrāsayate samārān||5||
samādhivikrīḍitamaprameyaṁ saṁdarśayatyagragaṇasyamadhye |
sakarmajanmottamanirmitaiśca sattvārthamātiṣṭhati sarvakālam || 6 ||
jñānavaśitvātsamupaiti śuddhiṁ
kṣetraṁ yathākāmanidarśanāya
abuddhanāmeṣu[?] ca buddhanāma
saṁśrāvaṇāttānkṣipate 'nyadhātau||7||
śakto bhavatyeva ca satvapāke
saṁjātapakṣaḥ śakuniryathaiva|
buddhātpraśaṁsāṁ labhate 'timātrā-
mādeyavākyo bhavati prajānām||8||
ṣaḍdhāpyabhijñā trividhā ca vidyā
aṣṭau vimokṣā 'bhibhuvastathā'ṣṭau|
daśāpi kṛtsnāyatanānyameyāḥ
samādhayo dhīragataḥ prabhāvaḥ||9||
sa hi paramavaśitvalabdhabuddhirjagadavaśaṁ svavaśe vidhāya nityam|
parahitakaraṇaikatābhirāmaścarati bhaveṣu hi siṁhavatsudhīraḥ||10||
|| prabhāvādhikāraḥ mahāyānasūtrālaṁkāre saptamaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4999