The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
vastramiti 55|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme|| yadānāthapiṇḍadena gṛhapatinā buddhapramukhāya bhikṣusaṅghāya jetavanaṁ niryātitaṁ krameṇa koṭiśataṁ bhagavacchāsane dattaṁ tadā tasya buddhirabhavat| kimatrāścaryaṁ yadahaṁ dānāni dadāmi puṇyāni vā karomi yannvahaṁ daridrajanānugrahārthaṁ śrāvastīnivāsino janakāyācchandakabhikṣaṇaṁ kṛtvā bhagavattaṁ saśrāvakasaṅghamupatiṣṭheyam| evaṁ me mahājanānugrahaḥ kṛto bhaviṣyati bahu cānena puṇyaṁ prasūtaṁ bhaviṣyatīti|| tato 'nāthapiṇḍadena gṛhapatinā eṣa vṛttātto rājñe niveditaḥ| rājñā sarvasyāṁ śrāvastyāṁ ghaṇṭāvaghoṣaṇaṁ kāritam| śṛṇvattu bhavattaḥ śrāvastīnivāsinaḥ paurā adya saptame divase 'nāthapiṇḍado gṛhapatirhastiskandhābhinūḍhastathāgatasya saśrāvakasaṅgharsyāthāya cchandakabhikṣaṇaṁ kartukāmaḥ| yasya vo yanmātraṁ parityaktaṁ tadanupradātavyamiti|| yāvatsaptame divase 'nāthapiṇḍado gṛhapatirhastiskandhādhinūḍhastathāgatasya saśrāvakasaṅghasyārthāya cchandakabhikṣaṇaṁ kartuṁ pravṛttaḥ| tatra yeṣāṁ yanmātro vibhavaste tanmātraṁ dātuṁ pravṛttāḥ| kecidvāraṁ prayacchatti kecitkaṭakaṁ kecitkeyūraṁ kecijjātanūpamālāṁ kecidaṅgulimudrāṁ kecinmuktāhāraṁ kecidviraṇyaṁ kecitsuvarṇaṁ kecidattaśaḥ kārṣāpaṇam| gṛhapatirapi parānugrahārthaṁ pratigṛhṇāti||
yāvadanyatamā strī paramadaridrā| tayā tribhirmāsaiḥ kṛcchreṇa paṭaka upārjitaḥ| sā taṁ paṭakaṁ prāvṛtya vīthīmavatīrṇā 'nāthapiṇḍadaśca tayā dūrata evāgacchanchaṅkhapaṭahairvādyamānairavaloki tayānyatama upāsakaḥ pṛṣṭaḥ| yadi tāvadayaṁ gṛhapatirāḍhyo mahādhano mahābhogo 'tta nigūḍhānyapi nidhānāni paśyati kasmādayaṁ parakulebhyo bhaikṣyamaṭatīti|| sā upāsakenoktā| parānugrahārthaṁ ye 'samarthā bhagavattaṁ saśrāvakasaṅghaṁ bhojayituṁ teṣāmarthe 'nugrahaṁ karoti kathaṁ bahavaḥ sametā bhagavattaṁ pratipādayeyuriti|| tatastasyā dārikāyā buddhirutpannā 'haṁ tāvadakṛtapuṇyā na me śaktirasti yadahamekākinī bhagavattaṁ saśrāvakasaṅghaṁ bhojanena pratipādayeyaṁ yannvahamatra kiñcidanupradadyāmiti|| sā svakaṁ vibhavamavalokayattī na kiñcitpaśyati ṛte paṭakāt| sā cittayituṁ pravṛttā yadyahamihasthaiva paṭakaṁ pradāsyāmi nagnā bhaviṣyāmi yannvahaṁ śaraṇapṛṣṭhamabhiruhya paṭakaṁ kṣipeyamiti|| tataḥ sā śaraṇapṛṣṭhamabhiruhya svaśarīrātpaṭakamavanīyānāthapiṇḍadasyopari kṣipta gṛhapatinā saṁlakṣitā nūnamasyā eṣa eva vibhavo yadanayā śaraṇasaṁsthayā kṣiptamiti|| tena svapauruṣeyāṇāmājñānupradattā gacchattu bhavatto 'valokayattu kenāyaṁ paṭakaḥ kṣipta iti| tairavalokitā yāvadutkuṭukā niṣaṇa| tatastaiḥ pṛṣṭā tayā coktaṁ yo me vibhava āsītsa me bhagavadruṇānukīrtanaṁ pratiśrutya dāridrabhayabhītayā tathāgatapramukhe bhikṣusaṅghe datta iti|| tatastairanāthapiṇḍadāya niveditam| tato 'nāthapiṇḍadena gṛhapatinā paramavismayajātena sā dārikā vicitrairvastrairābharaṇaiścācchāditā|| sā cālpāyuṣkā kālagatā praṇīteṣu deveṣu trayastriṁśeṣūpapannā| upapannamātrāyāstasyāstathāvidhāni vastrāṇi prādurbhūtāni na kasyacidanyasya devaputrasya vā devakanyāyā vā||
dharmatā khalu devaputrasya vā devakanyāyā vāciropasaṁpannasya trīṇi cittānyutpadyatte kutaścyutaḥ kutropapannaḥ kena karmaṇeti| sā paśyati manuṣyebhyaścyutā praṇīteṣu deveṣu trayastriṁśeṣūpapannā bhagavataḥ paṭakapradānāditi|| tato vastradāyikā devakanyā calavimalakuṇḍaladharā hārārdhahāravibhūṣitagātrī maṇiratnavicitracūḍā kuṅkumatamālapatraspṛkkādisaṁsṛṣṭagātrī tāmeva rātriṁ divyānāmutpalapadmakumudapuṇḍarīkamandārakāṇāṁ puṣpāṇāmutsaṅgaṁ pūrayitvā sarvaṁ jetavanamudāreṇāvabhāsenāvabhāsya bhagavattaṁ puṣpairavakīrya bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya| atha bhagavānpaṭakapradāyikāyā devakanyāyā āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśīṁ caturāryasatyasaṁprativedhikīṁ dharmadeśanāṁ kṛtavānyāṁ śrutvā paṭapradāyikāyā devakanyāyā viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotaāpattiphalaṁ sākṣātkṛtam|| sā dṛṣṭasatyā trirudānamudānayati| idamasmākaṁ bhadatta na mātrā kṛtaṁ na pitrā na rājñā na devatābhirneṣṭena svajanabandhuvargeṇa na pūrvapretairna śramaṇabrāhmaṇairyadbhagavatāsmākaṁ kṛtam| ucchoṣitā rudhirāśrusamudrā laṅghitā asthiparvatāḥ pihitānyapāyadvārāṇi vivṛtāni svargamokṣadvārāṇi pratiṣṭhāpitāḥ smo devamanuṣyeṣu| āha ca|
tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣayuktaḥ|
apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaśca mayopalabdhaḥ||
tvadāśrayāccāptamapetadoṣaṁ mayādya śuddhaṁ suviśuddha cakṣuḥ|
prāptaṁ ca śāttaṁ padamāryakāttaṁ tīrṇā ca duḥkhārṇavapāramasmi||
naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya|
bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanamiti||
avanamya tataḥ pralambahārā caraṇau dvāvabhivandya jātaharṣā|
parigamya ca dakṣiṇaṁ jitāriṁ suralokābhimukhī divaṁ jagāma||
atha paṭapradāyikā devakanyā vaṇigiva labdhalābhaḥ sasyasaṁpanna iva karṣakaḥ śūra iva vijitasaṁgrāmaḥ sarvarogaparimukta ivāturo yayā vibhūtyā bhagavatsakāśamāgatā tayaiva vibhūtyā svabhavanaṁ gatā||
bhikṣavaḥ pūrvarātrāpararātraṁ jāgarikāyogamanuyuktā viharatti| tairdṛṣṭo bhagavato 'ttike yaṁ dṛṣṭvā saṁdigdhā bhagavattaṁ papracchuḥ| kiṁ bhagavannasyāṁ rātrau bhagavattaṁ darśanāya brahmā sahāmpatiḥ śakro devendraścatvāro lokapālā upasaṁkrāttāḥ|| bhagavānāha| na bhikṣavo brahmā sahāmpatirna śakro devendro nāpi catvāro lokapālā māṁ darśanāyopasaṁkrāttāḥ| yā daridradārikā 'nāthapiṇḍadasya gṛhapateśchandakabhikṣaṇaṁ kurvāṇasya paṭaṁ dattvā kālagatā praṇīteṣu deveṣu trayastriṁśeṣūpapannā sā imāṁ rātriṁ matsakāśamupasaṁkrāttā tasyā mayā dharmo deśitaḥ sā prasādajātā prakrāttā dṛṣṭasatyā ca svabhavanaṁ gatā| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yadbuddhadharmasaṅgheṣu kārānkariṣyāmo nāpakārānityevaṁ vo bhikṣavaḥ śikṣitavyam|
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Links:
[1] http://dsbc.uwest.edu/node/5761