The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
ācāryakamalaśīlapraṇīto
bhāvanākramaḥ prathamaḥ
[mahāyānasūtrāṇāṁ ya ādikarmikasya caryāniyamaḥ|
tamadhikṛtya saṁkṣepād bhāvanākramastvabhidhīyate||
acireṇa sarvajñatāṁ prāptukāmaiḥ saṁkṣepataḥ karuṇā, bodhicittam, pratipattiśceti triṣu sthāneṣu prayatitavyam|
buddhatvasya aśeṣadharmahetumūlaṁ karuṇaiveti jñātvā sā''dāveva bhāvayitavyā| yathoktam āryadharmasaṁgītisūtre-"atha khalvavalokiteśvaro bodhisattvo mahasattvo bhagavantametadavocat-na bhagavan bodhisattvena atibahuṣu dharmeṣu śikṣitavyam| eko dharmo bhagavan bodhisattvena svārādhitaḥ supratividdhaḥ kartavyaḥ| tasya sarvabuddhadharmāḥ karatalagatā bhavanti| katama ekadharmaḥ ? yaduta mahākaruṇā| mahākaruṇayā bhagavan bodhisattvānāṁ sarvabuddhadharmāḥ karatalagatā bhavanti| tadyathā bhagavan yena rājñaścakravartina-ścakraratnaṁ gacchati tena sarvo balakāyo gacchati, evameva bhagavan yena bodhisattvasya mahākaruṇa gacchati, tena sarve buddhadharmā gacchanti| tadyathā bhagavan jīvitendriye sati anyeṣāmindriyāṇāṁ pravṛttirbhavati, evameva bhagavan mahākaruṇāyāṁ satyāmanyeṣāṁ bodhisattvānāṁ] dharmāṇāṁ pravṛttirbhavati|" iti|
āryākṣayamatinirdeśe coktam-"punaraparam, bhadanta śāradvatīputra, bodhisattvānāṁ mahākaruṇāpyakṣayā| tat kasya hetoḥ ? pūrvaṅgamatvāt| tadyathāpi nāma, bhadanta śāradvatīputra, āśvāsāḥ [praśvāsāḥ] puruṣasya jīvitendriyasya pūrvaṅgamāḥ, evameva mahāyāna-sambhāra-samudāgamāya bodhisattvasya mahākaruṇā pūrvaṅgamā" iti vistaraḥ| āryagayāśīrṣe coktam-"kimārambhā, mañjuśrīḥ, bodhisattvānāṁ caryā, kimadhiṣṭhānā ca ? mañjuśrīrāha-mahākaruṇārambhā, devaputra, bodhisattvānāṁ caryā sattvādhiṣṭhānā|" iti vistaraḥ|
tathā hi tayā preryamāṇā bodhisattvāḥ svātmanirapekṣā ekāntena paropakārārthatayā atiduṣkaradīrghakālike'pi sambhāropārjanapariśrame pravartante| tathā coktam āryaśraddhābalādhāne-"tatra [mahā] karuṇayāpi sarvasattvaparipācanārthaṁ na tat kiñcit sukhopādhānaṁ yanna parityajati|" iti| ato'tiduṣkare pravartamāno nacireṇaiva sambhārān paripūryāvaśyameva sarvajñapadam adhigacchati| tato buddhadharmāṇāṁ karuṇaiva mūlam| mahākaruṇāparigrahādeva buddhā bhagavanto'dhigamya sarvajñapadam aśeṣasya jagato'rtha vikurvāṇāstiṣṭhanta iti nirvāṇāpratiṣṭhāne saiva bhagavatāṁ mahākaruṇā hetuḥ|
sā ca duḥkhitasattvālambanamanaskārabahulīkārato vṛddhim (upayāti)| sarve ca te sattvāstridhātukāvacarāstrividhaduḥkhatayā yathoyogam atyanta duḥkhitā eveti sarveṣveva sattveṣu bhāvanīyam| tathā ca ye tāvannārakāste vividhacirantanadīrghakālikadāhādiduḥkha [nadīṣu] nimagnā eva bhagavatā varṇitāḥ| tathā pretā api duḥsahatīvrakṣuttṛṣādiduḥkha[agni] pīḍābhisaṁśoṣitamūrtayastīvraduḥkham anubhavanti| yena varṣaśatenāpyaśuciṁ kheṭapiṇḍanaṁ ca bhoktuṁ na labhanta ityādi varṇitaṁ bhagavatā| tiryañco'pi paraspara [bhakṣaṇa] krodhavadhahiṁsādibhiranekavidhaṁ duḥkhamanubhavanto dṛśyanta eva| tathā hi kecinnāsikābhedanatāḍāṇabandhanādibhiratantrīkṛtaśarīrāḥ paritaḥ paripīḍayamānāḥ kathamapyanicchanto'pi atidurvahagurubhārodvahanaparikhinnavapuṣaḥ pariklāmyanti, tathāraṇye'pi nivasanto'naparādhāḥ kecit kvacit [artha] to'nviṣya hanyante| nityaṁ ca bhayavivhalamānasastatastataḥ palāyamānāstiṣṭhantītyaparimitam eṣāṁ duḥkhaṁ dṛśyatta eva| tathā mānuṣye'pi nārakaṁ duḥkhaṁ dṛśyata eva| atra ye caurādayo'ṅgacchedaśūlārpaṇodbandhanādibhiḥ kāryanta eva teṣāṁ nārakameva duḥkham| ye ca dāridrayadyupahatāsteṣāṁ pretānāmiva tatkṣuttarṣāḍibhirduḥkham| ye ca bhṛtyādayaḥ parāyattīkṛtātmabhāvāḥ, ye ca balibhirākramya pīḍayante teṣāṁ tiraścāmiva tāḍanāvarodhanādi duḥkham| tathā paryeṣṭikṛtam anyo'nyadrohopaghātādi kṛtaṁ priyaviprayogāpriyasaṁyogakṛtaṁ cāprameyameṣāṁ duḥkham| ye kvacid īśvarāḥ sukhitā iva lapyante te'pi viparyavasānasampado vividhakudṛṣṭigahananimagnā nārakādiduḥkhānubhavahetuvividha kleśakarmāṇyupacinvantaḥ prapātasthāstarava iva duḥkhahetau [api] vartamānāḥ paramārthato duḥkhitā eva|
devā api ye tāvat kāmāvacarāste'pi tīvrakāmāgnisandīptamānasā ākṣiptacittā ivāsvacchacetasaḥ kṣaṇamapi samādhānaṁ cetasāṁ na labhante| teṣāṁ praśamasukhadhanadaridrāṇāṁ kīdṛśaṁ nāma tat sukham ? nityacyavanapatanādibhayaśokopahatāḥ kathaṁ sukhitā nāma ? ye ca rūpārūpāvacarāste'pi yadi nāma kiyatkālaṁ duḥkhaduḥkhatāṁ vyatītāstathāpyatyantaṁ kāmāvacarāṇām anuśayānām aprahāṇāt teṣāṁ punarapi nārakādivinipātasambhavād vipariṇāmaduḥkham astyeva| sarve nāma devamanuṣyāḥ kleśakarmādipāratantryāt te saṁskāraduḥkhatayā duḥkhitā eva|
tadevaṁ sakalameva jagad duḥkhagnijvālāvalīḍham ityavetya yathā mama duḥkhamapriyaṁ tathānyeṣāmapriyamiti cintayatā sarveṣveva sattveṣu kṛpā bhāvanīyā| prathamaṁ tāvad mitrapakṣeṣu pūrvoktā vividhaduḥkhānubhaveṣvanupaśyatā bhāvanīyā|
tataḥ sattvasamatayā viśeṣamapaśyatā'nādimati ca saṁsāre na kaścit sattvo yo na me śataśo bandhurabhūditi paricintayatā vyasteṣu bhāvanīyā| yadā mitrapakṣeṣviva vyasteṣu [api] tulyā karuṇā pravṛttā bhavati, tadā śatrupakṣe'pi tathaiva sattvasamatādimanasikāreṇa bhāvanīyā| yadā ca śatrupakṣe'pi mitrapakṣavat samapravṛttā bhavati, tadā kramaśo daśasu dikṣu sarvasattveṣu [api] bhāvayet| yadā ca duḥkhitabālapriyeṣviva duḥkhoddharaṇecchākārā svarasavāhinī sarvasattveṣu samapravṛttā kṛpā bhavati, tadā sā niṣpannā bhavati mahākaruṇāvyapadeśaṁ ca labhate| yathā akṣayamatisūtre ca varṇitam| ayaṁ ca kṛpābhāvanākramo bhagavatā'bhidharmasūtrādau varṇitaḥ|
tasyaivaṁ kṛpābhyāsabalāt sakalasattvābhyuddharaṇapratijñayānuttarasamyaksambodhiprārthanākāram ayatnata eva bodhicittamutpadyate| yathoktam āryadaśadharmasūtre-"sattvān atrāṇān aśaraṇān advīpān dṛṣṭvā karuṇāyai cittamupasthāpya yāvadanuttarāyāṁ samyaksaṁbodhau cittamutpādayati" iti| yadi nāma parasamādāpanādināpi bodhisattvasya mahāsattvasya bodhicittamutpadyate, tathāpi kṛpāvegato yat svayameva bodhisattvasya bodhicittamutpadyate tad bhagavatā āryatathāgatajñānamudrāsamādhau viśiṣṭataratvena varṇitam|
tadetad bnodhicittaṁ pratipattivikalamapi saṁsāre mahāphalaṁ bhagavatā varṇitam| tathā coktaṁ maitreyavimokṣe-"tad yathāpi nāma, kulaputra, bhinnamapi vajraratnaṁ sarvam ativiśiṣṭaṁ suvarṇālaṅkāramabhibhavati, vajraratnanāma ca na vijahāti, sarvadāridrayaṁ ca vinivartayati| evameva, kulaputra, pratipattibhinnamapi sarvajñatācittotpādavajraratnaṁ sarvaśrāvakapratyekabuddhaguṇasuvarṇālaṅkāram abhibhavati| bodhicittanāma na vijahāti, saṁsārādāridrayaṁ ca vinivartayati" iti|
yo'pi pāramitāsu sarveṇa sarvaṁ sarvathā śikṣitum asamarthaḥ, tenāpi bodhicittam utpādanīyameva, upāyaparigraheṇa mahāphalatvāt| yathā coktam āryarājāvavādakasūtre-“yāsmāt tvaṁ mahārāja, bahukṛtyo bahukaraṇiyaḥ, asahaḥ sarveṇa sarvaṁ sarvathā dānapāramitāyāṁ śikṣitum, yāvat prajñāpāramitāyāṁ śikṣitum| tasmāttarhi tvaṁ mahārāja evameva sambodhau chandaṁ śraddhāṁ prārthanāṁ praṇidhiṁ ca, gacchannapi tiṣṭhannapi niṣaṇṇo'pi śayāno'pi jāgradapi bhuñjāno'pi pibannapi, satatasamitam anusmara, manasikuru bhāvaya| sarvabuddhabodhisattvārya śrāvakapratyekabuddhapṛthagjanānām ātmanaśca atītānāgatapratyutpannāni kuśalamūlāni piṇḍayitvā, anumodasva agrayā anumodanayā| anumodya ca sarvabuddhabodhisattvapratyekabuddhāryaśrāvakāṇāṁ pūjākarmāṇi niryātaya| niryātya ca sarvasattvasādhāraṇāni kuru| tataḥ sarvasattvānāṁ yāvat sarvajñatāpratilambhāya sarvabuddhadharmaparipūraṇāya dine traikālyam anuttarāyāṁ samyaksaṁbodhau pariṇāmaya| evaṁ khalu tvaṁ mahārāja, pratipanna, san rājyaṁ ca kārayiṣyasi, rājyakṛtyāni ca na hāpayisyasi, [bodhisambhārāṁśca paripūrayiṣyāsi]"| ityādi kamuktvāha-“atha khalu punastvaṁ mahārāja, samyaksambodhicittakuśalamūlavipākena anekakṛtyo deveṣu upapanno'bhūḥ| anekakṛtyo manuṣyeṣu upapanno'bhūḥ| sarvāsu ca devamanuṣyopapattiṣu ādhipatyaṁ kārayiṣyasi"| iti vistaraḥ|
yat punaḥ pratipattisāraṁ bodhicittaṁ tad atitarāṁ vipulaṁ phalam iti siddhim| ata eva āryavīradattaparipṛcchāyām uktam-
bodhicittād vai yat puṇyaṁ tacca rūpi bhaved yadi|
ākāśadhātuṁ sampūrya bhūyaścottaritaṁ bhavet||
gaṅgābālukasaṁkhyāni buddhakṣetrāṇi yo naraḥ|
dadyād ratnaprapūrṇāni lokanāthebhya eva hi||
yaścaikaḥ prāñjalirbhūtvā cittaṁ bodhāya nāmati|
iyaṁ viśiṣyate pūjā yasyā anto na vidyate||iti|
yathā āryagaṇḍavyūhe varṇitam-"bodhicittaṁ kulaputra ! bījabhūtaṁ sarvabuddhadharmāṇām" iti vistaraḥ| tacca bodhicittaṁ dvividhaṁ praṇīdhicittaṁ prasthānacittaṁ ca| āryagaṇḍavyūhe varṇitam, tathā-"rdurlabhāste, kulaputra, sattvāḥ sattvaloke ye'nuttarāyāṁ samyaksambodhau praṇidadhati iti| tato'pi durlabhatamāste sattvā ye'nuttarāṁ samyaksambodhim abhisamprasthitāḥ" iti| sakalajagato hitāya buddho bhaveyamiti prathamataraṁ prārthanākārā cetanā tatpraṇidhicittam| yataḥ prabhṛti saṁvaragrahaṇe vartamānāḥ sambhāreṣu dṛśyante tatprasthānacittam|
saṁvaraśca vijñātapratibalasaṁvarasthitāt kalyāṇamitrāt parato grāhyaḥ| asati pratirūpe grāhake buddhabodhisattvān āmukhīkṛtya yathā mañjuśrīyā'mbararājabhūtena bodhicittamutpāditaṁ tathotpādanīyaḥ|
evamutpāditabodhicitto bodhisattvaḥ svayameva dānādi dadāti pratipattau prayokṣyate, na hi svayamadāntaḥ parān damayatīti mattvā| na cāpi vinā pratipattyā bodhiravāpyate| yathoktam āryagayāśīrṣe-"pratipattisārāṇāṁ bodhisattvānāṁ bodhirnāpratipattisārāṇām" iti| āryasamādhirāje coktam-"tasmāt pratipattisāro bhaviṣyāmi ityevaṁ tvayā kumāra, śikṣitavyam| tat kasya hetoḥ ? pratipattisārasya hi, kumāra, na durlabhā bhavatyanutarā samyaksaṁbodhiḥ" iti|
sā ca pratipattirbodhisattvasya pāramitā'pramāṇasaṅgrahavastvādibhedena akṣayamatiratnameghādisūtreṣu vistareṇa varṇitā| tathā laukikaśilpādisthāneṣvapi yāvad bodhisattvena śikṣitavyam| kiṁ punarlokottareṣu dhyānādiṣu| anyathā kathaṁ sarvākāraṁ sattvārthaṁ kuryuḥ| sā ceyaṁ saṁkṣepeṇa bodhiattvasya prajñopāyarūpā pratipattirna prajñāmātraṁ nopāyamātram| yathā āryavimalakirtinirdeśe-"prajñārahita upāya upāyarahitā ca prajñā bodhisattvānāṁ bandhanam" ityuktam| upāyasahitā prajñā prajñāsahitā upāyo mokṣatvena varṇitaḥ| āryagayāśīrṣe coktam-"dvāvimau bodhisattvānāṁ saṁkṣiptau mārgau| dvābhyāṁ mārgābhyāṁ samanvāgatā bodhisattvā mahāsattvāḥ kṣipra manuttarāṁ samyaksaṁbodhim abhisambhotsyante| katamau dvau, upāyaśca prajñā ca|" iti|
tatra prajñāpāramitāṁ tyaktvā dānādipāramitāsaṅgrahavastvādikaṁ sarvameva kṣetrapariśuddhimahābhoga[bahu] parivārasampatsattvaparipākanirmāṇādikasakalābhyudayadharmasaṅgrāhakaṁ kuśalam upāya ucyante| prajñā tu tasyaiva copāyasyāviparītasvabhāvaparicchedahetuḥ| tayā hi samyagupāyaṁ vivicyā'viparyasto yathāvat svaparārthānuṣṭhānād viṣamiva mantraparigṛhītaṁ bhuñjāno na saṁkliśyate| tathā coktamatraiva sutre-"upāyaḥ saṅgrahajñānam prajñā paricchedajñānam|" iti| āryaśraddhābalādhāne coktam-"upāyakauśalaṁ katamam ? yat saṅgrahaḥ sarvadharmāṇāṁ| prajñā katamā ? yat sarvadharmāṇām asambhadena kauśalam" iti| etau prajñopāyau dvāvapi sarvakālameva sevanīyau bhūmipraviṣṭairapi na tu prajñāmātraṁ nopāyamātram| yataḥ sarvāsveva daśasu bhūmiṣu bodhisattvasya pāramitāsamudācāraḥ paṭhito dadhabhūmikādau "na ca pariśeṣāsu na samudācarati" iti vacanāt|
aṣṭamyāṁ ca bhūmau bodhisattvasya śāntavihāriṇo buddhairvyuttthānaṁ tad virudhyeta| tacca tatastatra pāṭhād avagantavyam| [tathā coktaṁ tatraiva sūtre] "tasya khalu bho jinaputra, bodhisattvasya evamimāmacalāṁ bodhisattvabhūmimanugatasya pūrvapraṇidhānabalādhānasthitasya buddhā bhagavantastasmin dharmamukhastrotasi tathāgatajñānopasaṁhāraṁ kurvanti| evaṁ caina bruvanti-sādhu sādhu kulaputra| eṣā paramārthakṣāntirbuddhadharmānugamāya| api tu khalu punaḥ kulaputra, yā asmākaṁ daśabalacaturvaiśāradyabuddhadharmasamṛddiḥ, sā tava nāsti| tasyā buddhadharmasamṛddheḥ paryeṣaṇāya abhiyogaṁ kuru, vīryamārabhasva| etadeva kṣāntimukhaṁ monmokṣīḥ| api tu khalu punaḥ kulaputra, kiṁ cāpi tvayaivaṁ śāntavimokṣavihāro'nuprāptaḥ, imān punaraśāntānapraśāntān bālapṛthagjanān nānākleśasamudācāraprāptān vividhavitarkopahatamānasān samanvāhara, apekṣasva| api tu khalu punaḥ kulaputra, pūrvapraṇidhānamanusmara sattvārthasaṁprāpaṇaṁ jñānamukhācintyatāṁ ca| api tu khalu punaḥ kulaputra, eṣā sarvadharmāṇāṁ dharmatā| utpādādvā tathāgatānāmanutpādādvā sthitaivaiṣā dharmatā dharmadhātusthitiḥ yadidaṁ sarvadharmaśūnyatā sarvadharmānupalabdhiḥ| naitayā tathāgatā eva kevalaṁ prabhāvyante, sarvaśrāvakapratyekabuddhā api hyetāmavikalpadharmatāmanuprāpnuvanti|
api tu khalu punaḥ kulaputra, prekṣasva tāvat tvamasmākaṁ kāyāpramāṇatāṁ ca jñānāpramāṇatāṁ ca buddhakṣetrāpramāṇatāṁ ca jñānābhinirhārāpramāṇatāṁ ca prabhāmaṇḍalāpramāṇatāṁ ca svarāṅgaviśuddhayapramāṇatāṁ ca| tathaiva tvamapyabhinirhāramutpādaya| api tu khalu punaḥ kulaputra, ekastveṣa āloko yo'yaṁ sarvadharmānirvikalpālokaḥ| īdṛśāstu kulaputra, dharmālokāstathāgatānāmaparyantagatā aparyantakṛtā aparyantabaddhāḥ, yeṣāṁ saṁkhyā nāsti, gaṇanā, pramāṇamupaniṣadaupamyaṁ nāsti, tesāmadhigamāya abhinirhāramutpādaya| api tu khalu punaḥ kulaputra, prekṣasva tāvad daśasu dikṣu apramāṇakṣetratāṁ ca apramāṇasattvatāṁ ca apramāṇadharmavibhaktitāṁ ca| tatsarvamanugaṇaya| yathāvattayā abhinirhāramutpādaya| "iti hi bho jinaputra, te buddhā bhagavanta evaṁ bhūmyanugatasya bodhisattvasya evaṁ pramukhānyaprameyāṇyasaṁkhyeyāni jñānābhinirhāramukhānyupasaṁharanti, yairjñānābhinirhāramukhairbodhisattvo'pramāṇajñānavibhaktito'bhinirhārakarmābhiniṣpadayati|' ārocayāmi te bho jinaputra, prativedayāmi| te ced buddhā bhagavantastaṁ bodhisattvamevaṁ sarvajñajñānābhinirhāramukheṣu nāvatārayeyustadevāsya parinirvāṇaṁ bhavetsarvasattvakāryapratiprasrabdhiśca|" iti vistaraḥ|
yacca āryavimalakīrtinirdeśe gayāśīrṣe coktaṁ tadapi pūrvoktaṁ virudhyate, evaṁ sāmānyenaiva tatrābhidhānāt| yat sarvadharmasaṅgrahavaipulye coktaṁ tadapi virudhyate| eva| tatroktam-"sūkṣmaṁ hi mañjuśrīḥ, saddharmapratikṣepakarmāvaraṇam| yo hi kaścinmañjuśrīḥ, tathāgatabhāṣite dharma ekasmin śobhanasaṁjñām utpādayati| ekasminnaśobhasaṁjñām utpādayati| sa saddharmaṁ pratikṣipati| tena saddharmaṁ pratikṣipatā tathāgato'bhyākhyāto bhavati" iti vistaram uktvā āha-"yo'yaṁ maitreya, ṣaṭpāramitāsamudāgamo bodhisattvānāṁ bodhāya taṁ te mohapuruṣā evaṁ vakṣyanti| prajñāpāramitāyāmeva bodhisattvena śikṣitavyam, kiṁ śeṣābhiḥ pāramitābhiriti| te'nyā mupāyapāramitāṁ dūṣayitavyāṁ manyante| tat kiṁ manyase, ajita ! duṣprajñaḥ sa kāśirājo'bhūd yena kapotārtha śyenāya svamāṁsāni dattāni ? maitreya āha, no hīdam, bhagavan| bhagavānāha-yāni mayā maitreya, bodhisattvacaryāṁ caratā ṣaṭpāramitāsaṁyuktāni kuśalamūlānyupacitāni| apakṛtaṁ nu taiḥ kuśalamūlaiḥ ? maitreya āha-no hīdaṁ bhagavan| bhagavān āha, tvaṁ tāvad ajita, dānāpāramitāyāṁ ṣaṣṭiṁ kalpān samudāgataḥ| yāvat prajñāpāramitāyāṁ ṣaṣṭiṁ kalpān samudāgataḥ, tat te mohapuruṣā evaṁ vakṣyanti-ekanayenaiva bodhiryaduta śūnyatānayena" iti vistaraḥ| vairocanābhisambodhau coktam-'tadetat sarvajñajñānaṁ karuṇāmūlaṁ bodhicittahetukam upāyaparyavasānam" iti| tasmādubhayaṁ sarvakālameva bodhisattvena sevanīyam|
evaṁ hi bhagavatām apratiṣṭhitanirvāṇaṁ sidhyati| tathā hi dānāderūpāyasya rūpakāyakṣetraparivārādimahābhogatāphalasampatparigrahād bhagavatāṁ na nirvāṇe'vasthānam| prajñayā ca sakalaviparyāsaprahāṇād na saṁsāre'vasthānaṁ viparyāsamūlatvāt saṁsārasya| anyā ca prajñopāyasvarūpayā pratipadā samāropāpavādāntavivarjanena madhyamā pratipad udbhāvitā| prajñayā samāropāntasya varjanād upāyenāpavādāntasya varjanāt| ata eva āryadharmasaṅgītāvuktam-"lakṣaṇānuvyañjanarūpakāyapariniṣpādanābhirataśca bhavati, na dharmakāyābhisamayamātrābhirataḥ" iti| punaruktam-"prajñopāyajanitastathāgatānāṁ parapratyayataḥ saṁbhavo'nugantavyaḥ" iti|
yat punaruktam-"kolopamaṁ dharmaparyāyam ājānadbhirdharmā eva prahātavyāḥ, prāg evādharmāḥ" iti| tad viparītābhiniveśaprahāṇataḥ prahātavyā ityabhiprāyāduktam, na tu prayojanasampadanārthamapi nāśrayaṇiyam| tathā coktam-"dharmaḥ pragrahītavyo nodgrahītavyaḥ" iti| nonmārgeṇa pragrahītavya ityarthaḥ| yaccāpi kvacid dānādi sāṁsārikaphalatvena varṇitaṁ tat prajñārahitānāṁ dānādīnāṁ pūrvam uktaṁ tāvanmātrakuśalamūlasantuṣṭāṁścādhikṛtyottara kuśalamūle protsāhanārtham| anyathā [ārya-] vimalakīrtinīrdeśaḥ [ādi pūrvoktaḥ] sarva eva virudhyate| tasmāttu dvāvapi prajñopāyau sevanīyāviti sthitam|
tatra prajñāparigṛhītā dānādayaḥ pāramitāvyapadeśaṁ labhante nānyatheti| ato dānadipariśuddhaye samādhānam āsthāya prajñopādānārthaṁ yatnaṁ kurvīta|
tatra prathamaṁ tāvat śrutamayī prajñotpādanīyā| tayā hi tāvad āgamārtham avadhārayati| tataścintāmayyā prajñayānītaneyārthaṁ nirvedhayati| tatastayā niścitya bhūtamarthaṁ bhāvayennābhūtam| anyathā hi viparītasyāpi bhavānād vicikitsāyāścāvyapagamāt samyagjñānodayo na syāt| tataśca vyarthaiva bhāvanā syāt| yathā tīrtīkānām| uktaṁ ca bhagavatā samādhirāje-
nairātmyadharmān yadi pratyavekṣate
tān pratyavekṣya yadi bhāvayet|
sa heturnirvāṇaphalasya prāptaye
yo anyaheturna sa bhoti śāntaye|| iti|
tasmāccintāmayyā prajñayā yuktayāgamābhyāṁ pratyavekṣya bhūtameva vastusvarūpaṁ bhāvanīyam| vastūnāṁ svarūpaṁ ca paramārthato'nutpāda evāgamato yuktitaśca niścitam|
tatrāgamato yathoktam āryadharmasaṅgītau-"anutpādaḥ satyamasatyam anye dharmāḥ" iti| etacca paramārthānukūlatvād anutpādaḥ satyamityuktam| paramārthatastu notpādo nāpyanutpādaḥ, tasy sarvyavahārātītatvāt| punaścātraiva coktam-"utpādanirodhābhiniviṣṭaḥ kulaputra, lokasanniveśaḥ, tasmāt tathāgato mahākāruṇiko lokasyottrāsapadaparihārāthaṁ vyavahāravaśād uktavān, utpadyate nirudhyate ceti na cātra kasyacid dharmasyotpādaḥ" iti| aryabuddhasaṅgītau coktam-"katamā yoniśaḥ pṛcchā, katamā yoniḥ ? āha anutpādo yoniḥ, tasya pṛcchā yoniśaḥ pṛccha"| punaratraivoktam-"cakāramukhaḥ sarvadharmāścyutyutpattivigatāḥ| abhāvamukhāḥ sarvadharmāḥ, svabhāvaśūnyatām upādāya" iti| āryasatyadvayavibhāge cānutpādasamatayā sarvadharmāṇāṁ samatā bhavati| prajñāpāramitāyāṁ coktam-"rūpaṁ subhūte, rūpasvabhāvena śūnyam, yāvad vijñānaṁ vijñānasvabhāvena śūnyamiti svalakṣaṇaśūnyatām upādāya" iti| hastikakṣye coktam-
na kaścillabhyate bhāvo yasyotpādasya saṁbhavaḥ|
asaṁbhaveṣu dharmeṣu bālaḥ sambhavamicchati|| iti|
pitāputrasamāgame coktam-"sarva ete dharmāḥ sarve samāstraikālyasamatayā| atīte'dhvani sarvadharmāḥ svabhāvarahitā yāvat pratyutpanne'dhvani" iti| evaṁ tavad āgamataḥ pratyavekṣaṇīyam| yuktyā hi sthirīkṛtasyā-gamārthasyānyairapohitam aśakyatvāt| ato yuktyāpi pratyavekṣanīyam|
tatra saṁkṣepato yuktirucyate| utpādo bhāvānāmahetuko vā syāt sahetuko vā| na tāvad ahetukaḥ kādācitkatvadarśanāt| kāraṇānapekṣā hi viśeṣābhāvād utpādakālavat sadā sarvatraiva ca bhāvāḥ kiṁ na bhaveyuḥ| abhāvakālād aviśeṣād vā utpādakāle'pi naiva bhaveyuḥ| evaṁ tāvanna nirhetuko yuktaḥ| nāpi sahetukaḥ| tathā hi yastāvadīśvarādistīrthikairnityo hetuḥ kalpitastato bhāvā na jāyante krameṇotpādadarśanāt| na tvavikalakāraṇasya [phalasya] krameṇotpādo yukto nirapekṣatvāt| nāpīśvarādeḥ svayaṁ samarthasya parāpekṣāḥ| nityatvena parairanupakāryatvāt| anupakāriṇi cāpekṣā'yogāt| ata eveśvarādīnāṁ sarvasāmarthyaśūnyatvād vandhyāpūtrādivad niḥsvabhāvatvameva| arthakriyāsamarthatvād vastunaḥ| teṣāṁ kvacidapi kārye na krameṇa sāmarthyaṁ yathā vicāritam| nāpi yaugapadyena, tathā hi sarvakāryaṁ sakṛd utpādyoktarakāle'pi yadyutpattisamartha evāsau tadā punarapi samarthasvabhāvānuvṛttau pūrvavat kāryotpattiprasaṅgaḥ| ananuvṛttau vā pūrvasvabhāvaparityāgād anityatvaprasaṅgaḥ|
tasmānna nityaṁ nāma kiñcid vastu vidyate| ata evoktaṁ bhagavatā-“asatsamāropaḥ punarmahāmate ! ākāśanirodhanirvāṇa [ādi] akṛtakabhāvābhiniveśasamāropaḥ" iti| tasmānna nityād eṣāmutpādo yuktaḥ| nāpyanityāttatrātītānāgatayoravastutvānn tāvattato janma yuktam ahetukatvaprasaṅgāt| nāpi vartamānāt, samānāsamānakālayostata utpādāyogāt| tathā hi na tāvat samānakālaṁ kāraṇaṁ svabhāvavat kāryasyāpi tatsamānakālabhāvitayā niṣpannatvāt| nāpi bhinnakālam, kālantaravyavadhānenotpāde'tītāderevotpattiprasaṅgāt| avyavadhānenāpyutpāde sarvātmānā yadyavyavadhāṇaṁ tadaikasminneva kṣaṇe sarvakṣaṇānām anupraveśāt kalpasya kṣaṇamātratāprasaṅgaḥ| yathā paramāṇoḥ sarvātmanā saṁyogo piṇḍasyāṇumātratāprasaṅgaḥ| athaikadeśaena, tadā kṣaṇasya sāvayavatvaprasaṅgaḥ| svato'pi notpadyante, nirhetukapakṣeṇaivāsya pakṣasya saṅgṛhītatvāt svātmani ca kāritravirodhāt| nāpyubhayataḥ ubhayapakṣabhāvidoṣadvaya [saṅgraha] prasaṅgāt|
tasmāt paramārthato'nutpannā evāmī bhāvāḥ| saṁvṛtyā tūtpādasya vidyamānatvānnāgamādivirodhaḥ| tathā coktaṁ bhagavatā-
bhāvā vidyanti saṁvṛtyā paramārthe na bhāvakāḥ|
niḥsvabhāveṣu yā bhrāntistatsatyaṁ saṁvṛtirbhavet||iti|
iyaṁ ca yuktirbhagavato'bhipretā śālistambādau| svataḥ parata ubhābhyām ahetośca janmaniṣedhāt|
athavā evaṁ yuktyā vicārayet| dvividhā bhāvā rūpiṇo'rūpiṇaśca| tatrāpi tāvad rūpiṇo ghatādayaste'ṇuśo vibhinnarūpatvād naikasvabhāvāḥ| aṇūnāṁ pūrvāparasthitānāṁ pūrvādidigbhāgatvena vibhidyamānānām asiddhāvapyaṇusaṁcayātmakatve nānekasvabhāvo yuktaḥ, na caikānekasvabhāvavyatirekeṇāparaḥ kaścid bhāvasvabhāvo'stīti niḥsvabhāvā evāmī paramārthataḥ svapnādyupalabdharūpādivad rūpiṇo bhavāḥ| etacca bhagavataiva coktam āryalaṅkāvatāre-"goviṣāṇāṁ punarmahāmate, aṇuśo'pi vibhidyamānaṁ nāvatiṣṭhate| punarapyaṇavo'pi bhidyamānā aṇutvalakṣaṇena nāvatiṣṭhante" iti|
ye cārupiṇaste'pi tathaiva vicāryumāṇā niḥsvabhāvā eva| tathāhi, bāhyasya nīlāderarthasyābhāvāt sāmarthyata eva vijñānādayo'rūpiṇaḥ skandhā nilādirūpeṇa pratibhāsanta ityabhyupeyam| uktaṁ ca bhagavatā-
“bahirdhā nāsti vairūpaṁ svacittaṁ dṛśyate bahiḥ|" iti|
tataśca nīlādicitrākāranirbhāsatayā grāhyagrāhakākāranirbhāsatayā naikasvabhāvā amī yuktāḥ| na caikasyānekarūpatā yuktimatī, ekānekavirodhāt| ekasya kasyacit svabhāvasyāsiddhāvanekarūpatā'pyayuktimatī, ekasamūharūpatvād anekasya|
athavā tatrālīkā evāmī rūpādaya ākārāḥ pratibhāsanta ityubyupagamyate, tadā vijñānam apyalīkaṁ prāpnoti| vijñānasya tatsvarūpāvyatirekāt| na hi svayaṁ prakāśamānarūpatāvyatirekeṇānyad vijñānasya rūpamasti| svayaṁ ca na nirbhāsante rūpādayaḥ| teṣāṁ ca vijñānasvarūpāpannānām alīkatve sarvameva vijñānam alīkam abhyupetaṁ syāt| tasmād "māyopamaṁ ca vijñānam" ityuktaṁ bhagavatā|
tasmād ekānekasvabhāvaśūnyatvena paramārthato'līkā evāmī sarvabhāvā iti niścitametat| ayaṁ cārtha ukto bhagavatā laṅkāvatāre-
yathaiva darpaṇe rūpam ekatvānyatvavarjitam|
dṛśyate na ca tatrāsti tathā bhāveṣu bhavatā||iti|
ekatvānyatvavarjitam iti, ekatvānyatvarahitam ityarthaḥ| punaścoktam-
buddhayā vivicyamānānāṁ svabhāvo nāvadhāryate|
ato nirabhilāpyaste niḥsvabhāvāśca darśitāḥ|| iti|
tadevaṁ cintāmayyā prajñayā niścitya bhūtamartha tasya pratyakṣīkaraṇāya bhāvanāmayīṁ prajñām utpādayet| "bahuśrutādimātrakeṇā nārthaḥ pratyakṣo bhavatīti niveditam āryaratnameghādiṣu| anubhavaśca pratipattṛṇām, na cāpi sphuṭatarajñānālokodayam antareṇa samyagāvaraṇatamo'pahīyate| bhāvanābahulīkārataścābhūte'pyarthe sphuṭarajñānam utpadyate| yathā aśubhādipṛthvīkṛtsnādisamāpannānāṁ [jñānodbhavatve] kimpunarbhūte| tathā ca bhāvanāyāḥ parisphuṭajñānaphalatvena sāphalyamuktam āryasamādhirāje-
ārocayāmi prativedayāmi vo
yathā yathā bahu ca vitarkayennaraḥ|
tathā tathā bhavati tannimittacitta-
stehi vitarkehi tanniśritehi || iti vistaraḥ|
tasmāt tattvaṁ sākṣātkartukāmo bhāvanāyāṁ pravartate|
tatra prathamataraṁ tāvad yoginā śamatho niṣpādanīyaścittasthirīkaraṇāya| salilavaccañcalatvāccittasya, na śamathamādhāramanteraṇa sthitirasti| na cāsamāhitena cetasā yathābhutaṁ śakyate jñātum| uktaṁ hi bhagavatā-"samāhitacitto yathābhūtaṁ prajānāti" iti| śamatho lābhādikāmanānirapekṣasya samyakpravṛttau sthirasya duḥkhādyadhivāsanaśilasyārabdhavīryasya śīghrataraṁ sampadyate| ata eva āryasaṁdhinirvocanādau dānādaya uttarottaratvena varṇitāḥ|
tadevaṁ śīlādiśamathasambhāreṣu sthito mano'nukūladeśe sarvabuddhabodhisattveṣu praṇāmādikaṁ kṛtvā pāpadeśanāṁ puṇyānumodanāṁ vidhāya sakalajagadabhyuddharaṇāśayo mahākaruṇām evābhimukhīkṛtya kāyam ṛjuṁ praṇidhāya sukhāsanopaviṣṭaḥ paryaṅkamābhujya samādhimabhiniṣpādayet|
tatra prathamaṁ tāvad yad vastu vicārayitavyaṁ yāvatā prakāreṇa saṅkṣepataḥ sakalavastusaṅgraho bhavati tatra cittaṁ badhnīyat| saṅkṣiptaṁ punarvastu rūpyarūpibhedena dvidha bhavati| etaccādikarmikasya vikṣepadoṣaparihārārtha saṁkṣiptaṁ tāvad yuktam ālambayitum| yadā tu jitamanaskāro bhavati tadā skandhadhātvādibhedena viśodhya vistaraśo'pyālambata eva| tathā sandhinirmocanādau yoginām aṣṭādaśaprakāraśūnyatālambanādibhedena nānāprakāram ālambanam uktam|
atraiva bhagavatā sattvānugrahād rūpyarūpyādibhedena saṁkṣepamadhyavistāraiḥ vastubhedo'bhidharmādau nirdiṣṭaḥ| tacca vastu adhyāropāpavādaparihārāya skandhadhātvādisaṅgrahato gaṇayet| tato niścitya sarvaṁ vastusaṅgrahaṁ tatraiva punaścittaṁ prabandhena prerayet|
yada tvantarā rāgādinā cittaṁ bahirvikṣipet tadāvagamya vikṣepatām aśubhādibhāvanayā vikṣepam upaśāmya punastatraivoparyupari cittaṁ prerayet| aśubhadibhāvanākramastu granthavistarabhayānna likhitaḥ| yadā tu cittaṁ tatrānabhirataṁ paśyet, tada samādherguṇadarśanato'bhiratiṁ tatra bhāvayet| vikṣepadoṣadarśanād aratiṁ praśamayet| atha yadā styānamiddhābhibhavād āalambanagrahaṇāprakaṭatayālīnaṁ cittaṁ bhavati tadā lokasaṁjñābhāvanayā prāmodyavastubuddhādiguṇamanasikārāt [vā] layaṁ upaśāmya punastadevālambanaṁ dṛḍhataraṁ gṛṇhīyāt|
atha yadā pūrvahasitaramitādyanusmarato'ntarā cittam uddhataṁ paśyet, tadā'nityatādisaṁvegamanasikārād auddhatyaṁ praśamayet, tataḥ punastatraivālambane cittasyānabhisaṁskāravāhitāyaṁ yatnaṁ kurvīta| atha yadā layauddhatyabhyāṁ viviktatayā samapravṛttaṁ svarasavāhicittaṁ paśyet tadābhogaśithīlīkaraṇād upekṣate| yadā tu samapravṛtte satyābhogaḥ kriyate, tadā cittaṁ vikṣipet|
yadā tu tatrālambane'nabhisaṁskāravāhi yāvadicchaṁ cittaṁ pravṛttaṁ bhavati, tadā śamatho niṣpanno veditavyaḥ| etacca sarvaśamathānāṁ sāmānyalakṣaṇam, cittaikagratāmātrasvabhāvatvāt| śamathasya| ālambanaṁ tu tasyāniyatameva| ayaṁ ca śamathamārgo bhagavatā āryaprajñāpāramitādau nirdiṣṭaḥ| yad āha-"tatra cittaṁ sthāpayati, saṁsthāpayati, avasthāpayati, upasthāpayati, damayati, śamayati, vyupaśamayati, ekotīkaroti, samādadhāti" iti navapadaiḥ|
tatra sthāpayati, ālambanena badhnāti| saṁsthāpayati, tatraivālambane prabandhena pravartayati| avasthāpayati, vikṣepam avagamya taṁ pariharati| upasthāpayati, vikṣepaṁ parihṛtya uparyupari punastatraivālambane sthāpayati| damayati, ratimutpādayati| śamayati, aratiṁ vyupaśāmayati vikṣepadoṣadarśanāt| vyupaśamayati, styānamiddhādīn vyutthitān vyupaśamayati| ekotīkaroti, ālambane'nabhisaṁskāravāhitāyaṁ yatnaṁ karoti| samādadhāti, samaprāptaṁ cittam upekṣate samanvāharatītyarthaḥ| eṣa caiṣāṁ padānām arthaḥ pūrvācāryaiḥ maitreyeṇa ca vyākhyātaḥ|
saṁkṣepeṇa sarvasaiva samādheḥ ṣaḍ doṣā bhavanti| kauṣidyam ālambanasaṁpramoṣaḥ, layauddhatyam, anābhogaḥ, ābhogateti| teṣāṁ pratipakṣeṇāṣṭau prahāṇasaṁskārā bhavanīyāḥ| tad yathā-śraddhā, chandaḥ, vyāyāmaḥ praśrabdhiḥ, smṛtiḥ, samprajanyam, cetanā, upekṣā ceti| tatrādyāścatvāraḥ kausīdyasya pratipakṣāḥ| tathāhi-samādherguṇeṣvabhisampratyayalakṣaṇayā śraddhayā tatra yogino'bhilāṣa utpadyate| tato'bhilāṣād vīryamarabheta| tadvīryabalena kāyacittakarmaṇyatām āsādayati| tataḥ praśrabdhakāyacetasaḥ kausīdyam āvartate| ataḥ śraddhādayaḥ kausīdyaprahāṇāya bhāvanīyāḥ| smṛtirālambanasampramoṣasya pratipakṣaḥ| samprajanyaṁ layauddhatyayoḥ pratipakṣaḥ| tena layauddhatyayoḥ samyagupaṁlakṣaṇāt| layauddhatyāpraśamanakāle tvanābhogadoṣaḥ tatpratipakṣeṇa ca cetanā bhāvanīyā| layauddhatyapraśame sati yadā cittaṁ praśamavāhi tadā''bhogadoṣaḥ, tatpratipakṣastadānīmupekṣā bhāvanīyā|
ebhiraṣṭābhiḥ prahāṇasaṁskāraiḥ samanvāgataḥ samādhiḥ paramakarmaṇyo bhavati| ṛddhayādīn guṇān niṣpādayati| ata evoktaṁ sūtra-"[aṣṭa] prahāṇa [saṁskāra] samanvāgataḥ ṛddhipādaṁ bhāvayati" iti| eṣā ca cittaikāgratā uttarottarakarmaṇyatāsamprayogād ālambanādiguṇaviśeṣayogācca dhyānārūpisamāpattiḥ vimokṣādivyapadeśaṁ labhate|
tathā hi yadopekṣāvedanāsamprayuktā savitarkasavicārā sā bhavati, tadā'nāgamyā ucyate [prathamadhyānaprayogacittatvāt]| yadā ca kāmatṛṣṇayā pāpadharmaiśca] viviktā bhavati [vitarkavicāra] prītisukhādhyātmasamprasādaiḥ samprayuktā bhavati, tadā prathamaṁ dhyānam ucyate| ata eva prathamadhyānaṁ vitarkamātrarahitaṁ dhyānāntaramucyate| yadā vitarkavicārarahitā prathamadhyānabhūmitṛṣṇayā viviktā ca bhavati| prītisukhādhyātmasamprasādaiḥ samprayuktā bhavati, tadā dvitīyaṁ dhyānamucyate| yadā tu dvitīyadhyānabhūmitṛṣṇayā viviktā bhavati, sukhopekṣāsmṛtisamprajanyasamprayuktā bhavati, tadā tṛtīyaṁ dhyānam ucyate| yadā tṛtīyadhyānabhūmitṛṣṇayā viviktā bhavati| aduḥkhāsukhā upekṣāsmṛtyabhisamprayuktā bhavati, tadā caturthaṁ dhyānamucyate| evam arūpyasamāpattivimokṣābhibhavāyatanādiṣvālambanākārādibhedena yojyam|
tadevamālambane cittaṁ sthirīkṛtya prajñayā vivecayet| yato jñānālokotpādāt sammohabījasyātyantaprahāṇaṁ bhavati| anyathā hi tīrthikānāmiva samādhimātreṇa kleśaprahāṇaṁ na syāt| yathoktaṁ sutre-
kiñcāpi bhāvayet samādhimetaṁ
na co bibhāveyya sā ātmasaṁjñām|
punaḥ prakupyati kileṣu tasya
yathodrakasyeha samādhibhāvanā||iti|
tatrāyam āryalaṅkāvatāre saṁkṣepāt prajñābhāvanākramo nirdiṣṭaḥ-
cittamātraṁ samāruhya bāhyamarthaṁ na kalpayet|
tathatālambane sthitvā cittamātramatikramet||
cittamātramatikramya nirābhāsamatikramet|
nirābhāsasthito yogī mahāyānaṁ sa paśyati||
anābhogagatiḥ śāntā praṇidhānairviśodhitā|
jñānaṁ nirātmakaṁ śreṣṭhaṁ nirābhāse na paśyati||iti|
tatrāyamarthaḥ-prathamaṁ yogī ye rūpiṇo dharmā bāhyārthatayā paraiḥ parikalpitāsteṣu tāvad vicārayet| kimete vijñānād anye, āhosvid vijñānamevaitat tathā pratibhāsate, yathā svapnāvasthāyāmiti| tatra vijñānād bahiḥ paramāṇuśo vicārayet| paramāṇūṁśca bhāgaśaḥ pratyavekṣa-māṇo yogī tān arthānna samanupaśyati| tasyāsamanupaśyata evaṁ bhavati cittamātramevaitat sarvaṁ na punarbāhyo'rthā vipadyate| tadevam-
"cittamātraṁ samāruhya bāhyamarthaṁ na kalpayet|"
rūpidharmavikalpāṁstyajed ityarthaḥ|
teṣām upalabdhilakṣaṇaprāptānāṁ vicārayed anupalabdheḥ| evaṁ rūpiṇo dharmān vibhāvyārupiṇo vibhāvayet| tatra yaccittamātraṁ tadapyasati grāhye grāhako na yukto grāhakasya grāhyapekṣatvad tataścittaṁ grāhyagrāhakaviviktam advayameva cittamiti vicārayed advayalakṣaṇe-
"tathatālambane sthitvā tadapi cittamātram atikramet|"
grahakamākāramatikrameta| dvayanirābhāsa eva advayajñāne tiṣṭhedityarthaḥ|
evaṁ cittamātramatikramya tadapi dvayanirābhasaṁ yajjñānaṁ tadatikrameta| svataḥ parato bhāvānāṁ janmānupapatteḥ grāhyagrāhakayoścālīkatve tadavyatirekāt tasyāpi satyatvamayuktamiti vicārayet| tatrāpyadvayajñāne vastutvābhiniveśaṁ tyajet, advayajñānanirābhāsa eva jñāne tiṣṭhedityarthaḥ| evaṁ sati sarvadharmaniḥsvabhāvatāpratipattau sthito bhavati| tatra sthitasya paramatattvapraveśāt nirvikalpasamādhipraveśaḥ|
tathā cādvayajñānanirābhāse jñāne yadā sthito yogī tadā paramatattve sthitatvāt, mahāyānaṁ sa paśyati| etadeva tat mahāyānam ucyate yat paramatattvadarśanam| etadeva tat paramatattvadarśanaṁ yat sarvadharmān prajñācakṣuṣā nirūpayataḥ samyagjñānāvaloke satyadarśanam| tathā coktaṁ sutre-"katamaṁ paramārthadarśanam ? sarvadharmāṇām adarśanam|" iti|
atredṛśamevādarśanamabhipretaṁ na tu nimīlitākṣajātyandhānāmiva pratyayavaikalyād amanasikārato vā yadadarśanam|
tato bhāvābhiniveśadiviparyāsavāsanāyā aprahīṇatvād asaṁjñisamāpattyādivyutthitasyeva punarapi bhāvābhiniveśamūlasya rāgādikleśagaṇasyotpatteramukta eva yogī bhavet| bhāvābhiniveśamūlo rāgādiḥ āryasatyadvayanirdeśādau varṇitaḥ| yatpunaruktam avikalpapraveśadhāraṇyām-"amanasikārato rūpādinimittaṁ varjayati" iti| tatrāpi prajñayā nirūpayato yo'nupalambhaḥ sa tatrāmanasikāro'bhipreto na manasikārābhāvamātram| na hyasaṁjñisamāpattyādiriva anādikāliko rūpādyabhiniveśo manasikāraparivarjanamātrāt prahīyate|
saṁśayā prahāṇe tu na pūrvopalabdheṣu ca rūpādiṣvabhiniveśamanasikāraparivarjanaṁ śakyaṁ kartum agnyaparivarjane dāhāparivarjanavat| tathāmī rūpādimithyāvikalpāḥ kaṇṭakādivadutkīlya na hastena cetaso'panetavyāḥ| kiṁ tarhi saṁśayabījāpagamāt| tacca saṁśayabījaṁ yoginaḥ samādhyāloke sati prajñācakṣuṣā nirūpayatastesāṁ rūpādīnāṁ pūrvopalabdhānām upalabdhilakṣaṇaprāptānām anupalambhād, rajjoḥ sarpajñānavad, apagacchati nānyathā| tathā saṁśayabījāpagamād rūpādinimittamanasikāraḥ śakyate varjayituṁ nānyathā| anyathā hyasati samādhyāloke prajñācakṣuṣāpyanavaloke yathā andhakūpāvasthitapuruṣasyāvacarakagataghāṭādiṣviva yogino rūpādiṣvastitvasaṁśayo naiva nivarteta| tadanivṛttyā cā prahīṇatimiradoṣasyeva yo'yukto'līkarūpādyabhiniveśaḥ pravarteta na kenāpi nivartyeta|
tasmāt samādhihastena manaḥ sandhāya sūkṣmataraprajñāśastreṇa tatra cetasi rūpādimithyāvikalpabījam uddharet| evam satyutkhātamūlā iva taravo bhūmernirmūlatayā mithyāvikalpāḥ punaścetasi na virohanti| ata evāvaraṇaprahāṇāya śamathavipaśyanāyuganaddhavāhī mārgo bhagavatā nirdiṣṭaḥ, tayoḥ avikalpasamyagjñāne hetutvāt| tathā coktam-
śīlaṁ pratiṣṭhāya samādhilābhāḥ
samādhilābhācca hi prajñābhāvanā|
prajñayā jñānaṁ bhavati viśuddhaṁ
viśuddhajñānasya hi śīlasampat||iti|
tathā hi yadā śamathenālambane cittaṁ sthirīkṛtaṁ bhavati tadā prajñayā vicārayataḥ samyagjñānāloka utpadyate, tadāndhakāramivāloke prakāśayati āvaraṇam apahīyate| ata evānayoścakṣurālokayoriva samyagjñānotpādaṁ pratyanyo'nyānuguṇyenāvasthitatvānnālokāndhakāravat parasparavirodhaḥ| na hi samādhirandhakārasvabhāvaḥ| kiṁ tarhi cittaikāgratālakṣaṇaḥ| sa ca samāhito yathābhūtaṁ prajānātīti vacanādekāntena prajñānukūla eva bhavati, na tu viruddhastasmāt syāt samāhitasya prajñayā nirūpayataḥ sarvadharmāṇāmanupalambhaḥ| sa eva paramo'nupalambhaḥ| sā ca tādṛśī yogināmavasthānalakṣaṇā gatiranābhogā, tataḥ paraṁ dṛṣṭavyasyābhāvāt| śānteti bhāvābhāvādivikalpalakṣaṇasya prapañcasyopaśamāt|
tathā hi yadā prajñayā nirūpayan na kiñcid bhāvasvabhāvam upalabhate yogī, tadā'sya naiva bhāvavikalpo bhavat| abhāvavikalpo'pi tasya nāstyeva| yadi bhāvaḥ kadācid dṛṣṭo bhavati, evaṁ sati tanniṣedhenābhāvavikalpaḥ pravartate| yadā tu kālatraye'pi bhāvo yoginā prajñācakṣuṣā nirūpayatā nopalabdhaḥ, tadā kathaṁ tasya pratiṣedhenābhāvavikalpaṁ kurvīta| evamanye'pi vikalpāstadā tasya na samutpadyanta eva bhāvābhāvavikalpābhyāṁ sarvavikalpasya vyāptatvāt| vyāpakābhāve ca vyāpyasyāsambhavāt| ayamasau paramanirvikalpo yogaḥ| tatra sthitasya yoginaḥ sarvavikalpānām astaṁgamāt samyak kleśāvaraṇaṁ jñeyāvaraṇaṁ ca prahīyate| tathā hi kleśāvaraṇasyānutpannāniruddhabhāveṣu bhāvādiviparyāso mūlaṁ kāraṇam āryasatyadvayanirdeśādau varṇitaṁ bhagavatā|
anena ca yogābhyāsena sarvabhāvādivikalpānāṁ prahāṇāt sakalabhāvādiviparyāsasyāvidyāsvabhāvasya kleśāvaraṇamūlasya prahāṇam| tato mūlocchedāt kleśavaraṇaṁ samyak prahīyate| tathā coktaṁ satyadvayanirdeśe-"kathaṁ mañjuśrīḥ, kleśā vinayaṁ gacchanti, kathaṁ kleśāḥ parijñātā bhavanti ? mañjuśrīrāha-paramārthato'tyantājātānutpannābhāveṣu sarvadharmeṣu saṁvṛtyāsadviparyāsaḥ| tasmād asadviparyāsāt saṅkalpavikalpaḥ| tasmāt saṁkalpavikalpād ayoniśo manasikāraḥ| tasmād ayoniśo manasikārād ātmasamāropaḥ| tasmād ātmasamāropād dṛṣṭiparyutthānam| tasmād dṛṣṭiparyutthānāt kleśāḥ pravartante| yaḥ punaḥ devaputra ! paramārthato'tyantājātānutpannābhāvān sarvadharmān prajānāti, sa paramārthato'viparyastaḥ| yaśca paramārthato'viparyastaḥ so'vikalpaḥ| yaścāvikalpaḥ sa yoniśaḥ prayuktaḥ| yaśca yoniśaḥ prayuktaḥ tasyātmasamāropo na bhavati| yasyātmasamāropo na bhavati tasya dṛṣṭiparyutthānaṁ na bhavati| yāvat paramārthato nirvāṇadṛṣṭisarva dṛṣṭiparyutthānam api na bhavati| tasyaivam anutpādavihāriṇaḥ kleśā atyantaṁ vinītā draṣṭavyāḥ| ayam ucyate kleśavinayaḥ| yadā, devaputra ! kleśān nirābhāsena jñānena paramārthato'tyantaśūnyān atyantābhāvān atyantanirnimittāt prajānāti, tadā devaputra ! kleśāḥ parijñātā bhavanti| tatra yathāpi nāma, devaputra ! ya āśīviṣasya gotraṁ prajānāti| sa tasyāśīviṣasya viṣaṁ śamayati| evameva devaputra ! ya kleśānāṁ gotraṁ prajānāti tasya kleśāḥ praśāmyanti| devaputra āha-kataman mañjuśrīḥ ! kleśānāṁ gotram| āha-yāvad eṣā paramārthato'tyantājātānutpannābhāveṣu sarvadharmeṣu kalpanā idaṁ kleśānāṁ gotram" iti vistaraḥ|
bhāvādiviparyāsena ca sakalaviparyāsasya vyāptatvāt| tatprahāṇe sakalaviparyāsaprahāṇād jñeyāvaraṇam apyanena samyak prahīyate, viparyāsalakṣaṇatvād āvaraṇasya| jñeyāvaraṇe ca prahīṇe pratibandhābhāvād ravikiraṇavad apagatameghādyāvaraṇe nabhasi sarvatrāvyāhato yogi pratyakṣo jñānālokaḥ pravartate| tathā hi vastusvabhāvaprakāśarūpaṁ vijñānam| tacca saṁnihitam api vastu pratibandhasadbhāvānna prakāśayati| pratibandhābhāve tu sati, acintyaśaktiviśeṣalābhāt kimiti sakalam eva vastu yathāvad na prakāśayet| ataḥ saṁvṛtiparamārtharūpeṇa sakalasya vastuno yathāvat parijñānāt sarvajñatvam avāpyate| ato'yam evāvaraṇaprahāṇo sarvajñatvādhigame ca paramo mārgaḥ|
yastu śrāvakādīnāṁ mārgastena viparyāsāprahāṇān na samyag āvaraṇadvayaṁ prahīyate| tathā coktam āryalaṅkāvatāre-"anye tu kāraṇādhīnān sarvadharmān dṛṣṭvā'nirvāṇe'pi nirvāṇam iti buddhayo bhavanti| dharmanairātmyādarśanād nāsti mahāmate ! mokṣa eṣām| mahāmate, śrāvakayānikābhisamayagotrasyāniryāṇe niryāṇabuddhiḥ| atra mahāmate, kudṛṣṭivyāvartanā yogaḥ karaṇīyaḥ" iti| ata eva cānyena mārgeṇa mokṣābhāvād ekam eva yānam uktaṁ bhagavatā|
kevalam [bālena bālasya] avatāraṇābhisandhinā śrāvakādimārgo deśitaḥ| tathā hi sakandha mātramevaitat, na tvātmāstīti bhāvayan śrāvakaḥ pudgalanairātmyam avatarati, vijñaptimātraṁ traidhātukamiti bhāvayan vijñānavādibāhyārthanairātmyamavatarati| anena tvasyadvayajñānasya nairātmyapraveśāt paramatattvapraviṣṭo bhavati| na tu vijñaptimātratāpraveśa eva tattvapraveśaḥ| yathoktaṁ prāk| uktaṁ ca āryalokottaraparivarte "punaraparaṁ bho jinaputra ! cittamātraṁ traidhātukam avatarati, tacca cittam anantamadhyatayā'vatarati" iti| antayorutpādabhaṅgalakṣaṇayoḥ sthitilakṣaṇasya ca madhyasyābhāvād anantamadhyacittam| tasmād advayajñānapraveśa eva tattvapraveśaḥ|
sā ceyaṁ yoginām avasthā kuto viśodhitā ? ityāha-
"praṇidhānairviśodhitā" iti| mahākaruṇayā yat sarvasattvārthakaraṇāya bodhisattvena praṇihitam, tataḥ praṇidhānabalād uttarottaradānādikuśalābhyāsāt sā tathā viśuddhā jāta, yena sarvadharmaniḥsvabhāvatājñāne'pi sakalasattvāpekṣā na vyāvartate yāvat saṁsāra eva ananuliptāḥ saṁsāradoṣairavatiṣṭhanta iti| kathaṁ punaranābhogā śāntetyatra kāraṇamāha-
jñānaṁ nirātmakaṁ śreṣṭhaṁ nirābhāsena paśyati| iti|
yasmād yad advayalakṣaṇaṁ jñānam advayavādināṁ śreṣṭhaṁ paramārthenābhimataṁ tadapi nirātmakaṁ niḥsvabhāvam advayanirābhāsena jñānena paśyati yogī| ato'parasya draṣṭavyasyābhāvād anābhogā, sarvavikalpābhāvat śānteti|
atredānīṁ ko'sau yogī vidyate, yaḥ paśyatīti cet ? na paramārthataḥ kaścid ātmādiḥ svatantro'sti, yogī nāpi kaścit paśyati| kintu saṁvṛtyā yathā rūpādīviṣayākārajñānotpādamātreṇa vijñānameva loke tathā tathā vyavahriyate devadatto yajñadattaṁ jñānena paśyatīti na tu kaścid ātmādirasti| tathā'trāpi jñānamevādvayajñānanirābhāsam utpadyamānaṁ tathā vyapadiśyate nirābhāsena jñānena paśyatiti| na hi sarvadharmāṇāṁ paramārthato niḥsvabhāvatve'pi saṁvṛtyā yogijñānam anyad vā pṛthagjñānaṁ neṣṭam| tathā coktam āryasatyadvayanirdeśe-"paramārthato'tyantābhāvaśca saṁvṛttyā ca mārga bhāvayati" iti|
anyathā śrāvakapratyekabuddhabodhisattva [buddha] pṛthagjanādivyavasthā kathaṁ bhavet, kintu yasya saṁvṛtyā'pi kāraṇaṁ nāsti sa saṁvṛtyā'pi notpadyate| yathā śaśaviṣāṇādi| yasya tu [kāraṇaṁ] vidyate sa paramārthato'līko'pi samutpadyata eva| yathā-māyāpratibimba [pratidhvani] ādī| na ca māyādeḥ saṁvṛtyā pratītyasamutpāde paramārthato vastutvaprasaṅgaḥ, tasya vicārākṣamatvāt| ataḥ sarvameva māyopamaṁ jagat| tatra yathā kleśakarmamāyāvaśāt sattvānāṁ janmamāyā pravarteta, tathā yogināmapi puṇyajñānasambhāramāyāvaśād yogijñānamāyā pravartata eva| tathā coktam āryaprajñāpāramitāyām-"kaścit śrāvakanirmitaḥ, kaścit pratyekabuddhanirmitaḥ, kaścid bodhisattvanirmitaḥ, kaścit tathāgatanirmitaḥ, kaścit kleśanirmitaḥ kaścit karmanirmitaḥ| anena subhūte, paryāyeṇa sarvadharmā nirmitotpannāḥ" iti| ayaṁ tu viśeṣo yogināṁ pṛthagjanebhyaḥ, te hi māyākāravat tāṁ māyāṁ yathāvat parijñānāt satyato nābhiniviśante, tena te yogina ucyante| ye tāṁ bālapṛthagjanavat kautūhalaṁ styatvenābhiniviṣṭāste viparītābhiniveśad bāla ucyante iti sarvamaviruddham| tathā coktam āryadharmasaṅgītau-
māyākāro yathā kaścinnirmita-mokṣamudyataḥ|
na cāsya nirmite saṅgo jñātapūrvo yato'sya saḥ||
tribhavaṁ nirmitaprakhyaṁ jñātvā sambodhipāragaḥ|
saṁnahyate jagaddhetorjñātapūrvaṁ jagat tathā||iti|
evamanena krameṇa tattvaṁ bhāvayet|
tatra ca layauddhatyādīn vyutthitān pūrvavat praśamayet| yadā tu sarvadharmaniḥsvabhāvatālambane ca layauddhatyādirahitam anabhisaṁskāreṇa pravṛttaṁ jñānaṁ bhavati, tadā śamathavipaśyanāyuganaddhavāhī mārgo niṣpanno bhavati| tathā yāvat śaknoti tāvad adhimuktibalena adhimukticaryābhūmau sthito bhāvayet|
tato yathecchaṁ paryaṅkamābhujya vyutthāya punarevaṁ cintayet| yadi nāmāmī dharmāḥ paramārthata eva niḥsvabhāvā apyete saṁvṛtyā sthitā eva| tathā coktam āryaratnameghe-"kathaṁ bodhisattvo nairātmyakuśalo bhavati ? iha kulaputra, bodhisattvaḥ samyakprajñayā rūpaṁ pratyevakṣate, vedanāṁ saṁjñāṁ saṁskārān vijñānaṁ pratyavekṣate| sa rūpaṁ pratyavekṣamāṇo rūpasyotpādaṁ nopalabhate, virodhaṁ nopalabhate, samudayaṁ nopalabhate| evaṁ vedanāyāḥ saṁjñāyāḥ saṁskārāṇāṁ vijñānasyotpādaṁ nopalabhate, nirodhaṁ nopalabhate, samudayaṁ nopalabhate| ayaṁ ca paramārthato'nutpādavihāriṇyāḥ prajñāyā na punarvyāvahārikeṇa svabhāvena" iti vistaraḥ| ete ca bālabuddhaya evaṁ niḥsvabhāveṣu bhāveṣu viparītābhiniveśāt saṁsāre paribhramanto vividhāni duḥkhāni pratyanubhavanti| mahākaruṇām eva āmukhīkṛtya evamanuvicintayet-tathā'haṁ kariṣyāmi yathā sarvajñatvaṁ prāpya eteṣāṁ dharmatāmavabodhayeyamiti|
tataḥ sarvabuddhabodhisattvebhyaḥ pūjāstotropahāraṁ kṛtvā āryabhadracaryāpraṇidhānamabhinirharet| tataḥ śūnyatākaruṇāgarbha eva sakaladānādipuṇyajñānasambhāropārjane pravartate| tathā coktam āryadharmasaṁgītau-"yathābhūtadarśino bodhisattvasya sattveṣu mahākaruṇā pravartate| evaṁ cāsya bhavati-idaṁ mayā samādhimukhaṁ sarvadharmayathābhūtadarśaṁ ca sarvasattvānāṁ nispādayitavyam| sa tayā mahākaruṇayā saṁcodyamāno'dhiśīlam adhicittam adhiprajñaṁ ca śikṣātrayaṁ paripūryānuttaraṁ samyaksambodhim abhisambudhyate" iti|
ayameva prajñopāyayuganaddhabāhī bodhisattvānāṁ mārgo yat paramārthadarśane'pi saṁvṛtiṁ nocchedayanti| saṁvṛtiṁ cānucchedayanto mahākaruṇāpūrvaṅgamā aviparyastā eva sattvārthakriyāsu pravartante| uktam āryaratnameghe-"kathaṁ bodhisattvo mahāyānakuśalo bhavati| iha bodhisattvaḥ sarvāsu śikṣāsu śikṣate, śikṣāmārgaṁ ca nopalabhate| yacca śikṣate tadapi nopalabhate| yaśca śikṣyate tamapi nopalabhate| na ca taddhetukaṁ tannidānaṁ tatpratyayam ucchedadṛṣṭau patati " iti| āryadharmasaṁgītau coktam-"katamā bodhisattvānāṁ pratipattiḥ ? yat kiñcid bodhisattvānāṁ kāyakarma, yat kiñcid vākkarma, yat kiñcin manaḥkarma, tat sarvasattvāpekṣakaṁ pravartate, mahākaruṇāpūrvaṅgamatvāt| mahākaruṇādhipatyaṁ sarvasattvāhitasukhādhyāśayasamutthitam" iti| ayamevaṁ hitāśayaḥ saṁjñībhavati| sā mayā pratipattiḥ pratipattavyā sarvasattvānāṁ hitāvahā sukhāvahā| tasya skandheṣu māyāvat pratyavekṣaṇā pratipattirna ca skandhaparityāgaṁ spṛhayatīti| dhātuṣvāśīviṣavat pratyavekṣaṇā pratipattirna ca dhātuparityāgaṁ spṛhayatīti| āyataneṣu śūnyagrāmavat pratyavekṣaṇāpratipattirna cāyatanaparityāgaṁ spṛhayatīti| rūpasya phenapiṇḍavat pratyavekṣaṇā pratipattirna ca tathāgatarūpakāyaviṭhapanāṁ jahāti| vedanāyā budbudvat pratyavekṣaṇā pratipattirna ca tathāgatadhyānasamādhisamāpattisukhaniṣpadanaprayogaṁ nārabhate| saṁjñāyāṁ marīcivat pratyavekṣaṇā pratipattirna ca tathāgatajñānaniṣpādana apratipattiḥ| saṁskārāṇāṁ kadalīvat pratyavekṣaṇā pratipattirna ca buddhadharmasaṁskārāṇām apratipattiḥ| vijñānasya māyāvat pratyavekṣaṇā pratipattirna ca jñānapūrvaṅgamakāyavāṅmanaskarmaniṣpādanā pratipattiḥ" iti vistaraḥ| evam aparyanteṣu sūtrānteṣu prajñopāyarūpā pratipattiranugantavyā|
tatra yadi nāma lokottaraprajñāvasthāyām upāyasevanā na sambhavati, upāyasevanākāle tu bodhisattvasya māyākāravad aviparyastatvāt lokottarajñānāt prayogapṛṣṭhabhāvani yathāvad vastuparamārthatattvābhiniveśanī prajñāsambhavatyeveti, bhavatyeva prajñopāyayuganaddhavāhī mārgaḥ| āryakṣayamatinirdeśe ca dhyānākṣayatayā prajñopāyayuganaddhavāhī mārgo'nugantavyaḥ| evamanena krameṇa bodhisattvasya prajñām upāyaṁ ca satataṁ satkṛtya dīrghakālābhyāsena bhāvayato dvādaśāvasthāviśeṣā bhavanti| tā evāvasthā uttarottaraguṇapratiṣṭhārthena bhūmayo vyavasthāpyante| adhimukticaryābhūmeryāvad buddhabhūmiriti|
tatra yāvat pudgaladharmanairātmyatvaṁ na sākṣātkaroti, kevalaṁ dṛḍhatarādhimuktiḥ| mārādibhirapyabhedyo yadādhimuktibalena tattvaṁ bhavayati, tadā dṛḍhādhimuktito'dhimukticaryābhūmirvyavasthāpyate| asyāmapi bhūmau vartamāno bodhisattva pṛthagjano'pi sarvabālavipattisamatikrānto'saṁkhyeyasamādhidhāraṇīvimokṣābhijñādiguṇānvita āryaratnameghe paṭhyate|
asyā eva ca mṛdumadhyādhimātrādhimātratarāvasthācatuṣṭayena catvāri nirvedhabhāgīyāni vyavasthāpyante| tathā hi yadā [bāhyārtha vibhāvayatā] īṣatspaṣṭo jñānāloko bhavati tadā uṣmagatanāmakaṁ nirvedhabhāgīyaṁ bhavati| sa cātra mahāyāna ālokalabdhasamādhirucyate| yadā tu sa eva jñānaloko madhyamaspaṣṭo bhavati, tadā mūrdhanāmakanirvedhabhāgīyaṁ bhavati, vṛddhālokaśca samādhirucyate| yadā tu spaṣṭataro bāhyārthānābhāsajñānāloko jāyate, tadā vijñaptimātrāvasthānāt kṣāntināmakaṁ nirvedhabhāgīyaṁ bhavati| ekadeśapraviṣṭaśca samādhirucyate| grāhyakārānupalambhapraveśāt| yadā tu grāhyagrāhakākārarahitam advayaṁ jñānaṁ vibhāvayet tadā'gradharmākhyaṁ nirvedhabhāgīyaṁ bhavati| ānantaryaśca sa samādhirucyate, tadanantarameva tattvapraveśāt| atra tāvad adhimukticaryābhūmi|
itarāstu bhūmayaḥ saṁkṣepata ekādaśāṅgaparipūritā vyavasthāpyante| tatra prathamā bhūmiḥ prathamaṁ pudgaladharmanairātmyatattvādhigamāṅgaparipūritā vyavasthāpyate| tathā hi yadā'gradharmānantaraṁ prathamataraṁ lokottaraṁ sarvaprapañcarahitaṁ sarvadharmaniḥsvabhāvatāsākṣātkāri sphuṭataraṁ jñānam utpadyate, tadā bodhisattvaḥ samyaktvanyayābhāvakrāntito darśanamārgotpādāt prathamāṁ bhūmiṁ praviṣṭo bhavati| ata evāsyāṁ bhūmau prathamato'nadhigatatattvādhigamād bodhisattvaḥ pramudito bhavati| tata eṣā bhūmiḥ pramuditetyucyate| atra ca dvādaśottaraṁ darśanaheyaṁ kleśaśataṁ prahīyate|
śeṣāstu bhūmayo bhāvanāmārgasvabhāvāḥ| tāsu bhāvanāheyāstraidhātukāḥ ṣoḍaśa kleśāḥ prahīyante| asyāṁ ca bhūmau bodhisattvasya dharmadhātusamudāgamatāprabodhāt svārtha iva parāthe pravartanād dānapāramitā'tiriktatarā bhavati| sa ca bodhisattvaḥ samadhigatatattvo'pi vā yāvann śaknoti sūkṣmāpattiskhaliteṣu samprajanyavihāri bhavituṁ tāvat prathamā bhūmiḥ| yadā tu śaknoti, tadāsyāṅgasya paripūrito dvitīyā bhūmirvyavasthāpyate| ata evāsyāṁ bhūmau sūkṣmāpattiskhalitasamudācārāt śīlapāramitā'tiriktatarā bhavati| sarvadauśśīlyamalāpagamād iyaṁ bhūmirvimaletyucyate|
sa sūkṣmāpattiskhaliteṣu samprajanyavihārī bhavati| yāvanna śaknoti sakalalaukikaṁ samādhiṁ samāpattuṁ yathāśrutaṁ cārtham ādharttuṁ tāvad dvitīyaiva bhūmiḥ| yadā śaknoti, tadā tasyāṅgasya paripūritastṛtīyā bhūmirvyavasthāpyate| asyāṁ ca bhūmau bodhisattvasya śrutadhāraṇyā sarvalaukikasamādhyābhinirhārārthaṁ sarvaduḥkhasahanāt, kṣāntipāramitā'tiriktatarā bhavati| teṣāṁ samādhīnāṁ lābhād iya bhūmirapramāṇaṁ lokottaraṁ jñānāvabhāsaṁ karotīti prabhākarītyucyate|
sa pratilabdhalaukikasakalasamādhirapi yāvann śaknoti yathāpratilabdhairbodhipakṣairdharmairbahulaṁ vihartuṁ sarvasamāpattīnāṁ ca cittam upekṣituṁ tāvat tṛtīyā bhūmiḥ| yadā tu śaknoti tadā tasyāṅgasya paripūritaścaturthī bhūmirvyavasthāpyate| asyāṁ bhūmau bodhisattvasyābhīkṣṇaṁ kāyavāṅmanojalpasamatikramaṇāaya bodhipakṣairdharmairviharaṇāt, viryaparamitā'tiriktatarābhavati| iyaṁ ca sakalakleśendhanadāhasamarthasya bodhipakṣadharmārciṣa udgatatvād arciṣmatītyucyate|
so'bhīkṣṇaṁ bodhipakṣadharmavihārī bhavati| yāvanna śaknoti satyāni bhāvayan saṁsārānabhimukhaṁ nirvāṇābhimukhaṁ ca ceto vyāvartayitum upāyasaṁgṛhītān bodhipakṣān dharmān bhāvayitum, tāvaccaturthī bhūmiḥ| yadā tu śaknoti tadā'syāṅgasya paripūritaḥ pañcamī bhūmirvyavasthāpyate| ata evāsyām iyam upāyasaṁgṛhītā bodhipakṣabhāvanā [paripūritena] suṣṭhu duḥkhena jīyate abhyasyatā iti sudurjayetyujyate|
asyāṁ cāryasatyākārabhāvanābahulīkārād dhyānapāramitā atiriktatarā bhavati| upayasaṁgṛhītabodhipakṣabahulavihārī ca bhavati| yāvad na śaknoti saṁsārapravṛttipratyavekṣaṇān nirvitsahayā cittasantatyā'nimittavihāraṁ samāpattuṁ tāvat pañcamī bhūmiḥ| yadā śaknoti tadā'syāṅgasya paripūritaḥ ṣaṣṭhī bhūmirvyavasthāpyate| asyāṁ ca bodhisattvasya pratītyasamutpādabhāvanāvihārāt prajñāpāramitā'tiriktatarā bhavati| ata eva prajñāpāramitāyā atiriktataratvāt sarvabuddhadharmeṣu abhimukho'syāṁ bhūmau vartata iti kṛtvā abhimukhītyucyate|
so'nimittavihāralābhī bhavati| yāvanna śaknoti niśchidram animittavihāraṁ samāpattum, tāvat ṣaṣṭhī bhūmiḥ| yadā śaknoti tadā'syāṅgasya paripūritaḥ saptamī bhūmirvyavasthāpyate| asyāmapi bhūmau bodhisattvaḥ sarvanimittaṁ nirnimittena pratividhyati nimittakṛtavyavahāraṁ ca na virodhayati| ato'syām upāyapāramitā'tiriktatarā bhavati| iyaṁ ca bhūmiranābhogamārgopaśleṣāt suṣṭhu dūraṅgamād dūraṅgamā|
sa niśchidrānimittāvihāri bhavati| yāvanna śaknotyanābhogavāhinam animittavihāraṁ samāpattuṁ tāvat saptamī bhūmiḥ| yadā śaknoti tadā'syāṅgasya paripūrito'ṣṭamī bhūmirvyavasthāpyate| asyāṁ ca bhūmau anābhogena kuśalapakṣayogāt praṇidhānapāramitā'tiriktatarā bhavati| animittābhogāprakampyatvād iyam acaletyucyate|
so'nābhogānimittavihārī ca bhavati| yāvanna śaknoti paryāyaniruktyādiprabhedaiḥ sarvākārasarvadharmadeśanāyāṁ vaśībhavituṁ tāvad aṣṭamī bhūmiḥ| yadā śaknoti tadā'syāṅgasya paripūrito navamī bhūmirvyavasthāpyate| asyāṁ ca bhūmau bodhisattvasya pratisaṁvid-viśeṣalābhāt prajñābalaviśeṣayogād balapāramitā'tiriktatarā bhavati| sarvākāradharmadeśanākauśalato'navadyamativiśeṣalābhāt sādhumatī bhūmirucyate|
asyāṁ ca pratisaṁviccatuṣṭayalabhī bhavati| yāvanna śaknoti buddhakṣetraparṣannirmāṇādi darśayituṁ paripūrṇadharmasambhogaṁ sattvaparipākaṁ ca kartum, tāvad navamī bhūmiḥ| yadā tu śaknoti tadā'syāṅgasya paripūrito daśamī bhūmirvyavasthāpyate| asyāṁ ca nirmāṇādinā sattvaparipācanāya jñānaviśeṣayogād bodhisattvasya jñānapāramitā'tiriktatarā bhavati| iyaṁ ca dharmadeśanāmeghaiḥ ananteṣu lokadhātuṣu dharmapravarṣaṇād dharmameghetyucyate| aparairapi skandhapariśuddhayādivyavasthāpanaiḥ bhūmīnāṁ vyavasthāpanamasti, granthavistarabhayān na likhitam|
sa pratilabdha-nirmāṇādivaśito'pi yāvan na śaknoti sarvasmin jñeye sarvākāram asaktam| apratihataṁ jñānam utpādayituṁ tāvad daśamī bhūmi| yadā śaknoti tadā'syāṅgasya paripūrito buddhabhūmirvyavasthāpyate| etacca bhūmivyavasthāpanam āryasaṁdhinirmocane nirdiṣṭam| asyāśca buddhabhūmeḥ sarvākārasakalasaṁpatprakarṣḍaparyantagamanānnāparam utkṛṣṭaṁ sthānāntaramasti [tasmāt tataḥ paraṁ nāsti bhūmivyavasthā] iti|
asyāśca buddhamūmerguṇapakṣaprabhedo buddhairapi na śakyate sarvākāraṁ vaktum| tasyā aprameyatvāt, kathaṁ punaḥ asmatsadṛśaiḥ| yathoktam āryagaṇḍavyūhe-guṇaikadeśa-paryanta nādhigacchet svayaṁbhuvaḥ|
nirīkṣyamāṇo buddho'pi buddhadharmā hyacintiyāḥ||iti|
etāvattu saṁkṣepeṇa vaktuṁ śakyate| [svaparārthasampattiprakarṣaparyantagataḥ, aśeṣadoṣāpagamaniṣṭhāṁ prāpya bhagavān buddho dharmakāye sthitvā sambhoganirmāṇakāyābhyām anābhogarūpeṇa aśeṣajagadartha kurvan yāvat saṁsāraṁ viharati|
tasmāt prekṣavadbhiḥ sarvaguṇākareṣu bhagavatsu śraddhā utpadanīyā, tadguṇaparisādhanārthaṁ sarvaprakāreṇa prayatitavyam| trikāyadivibhāgastu granthavistarabhayānna likhyate|
nayasyānusāreṇa sūtrasya cāṭha
saduktyā'sya mārgasya jinaputrakāṇām|
mayānalpapuṇyaṁ yadāptaṁ ca tena
parāmetu buddhiṁ jaganmandamāśu||
bhūpatiśrīdevarājavacanena] kamalaśīlena bhāvanākramasya ayaṁ saṁkṣepaḥ kṛtaḥ|
bhāvanākramaḥ prathamaḥ samāptaḥ|
Links:
[1] http://dsbc.uwest.edu/node/4838