The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
śākyasiṁhastotram
navagrahakṛtam
praṇamāmi jinaṁ sugataṁ satataṁ tapanīyahiraṇyaśarīracchavim |
varacakravibhūṣitapāṇitalaṁ sasurāsuramānuṣapāpaharam || 1 ||
praṇamāmi munīndraguruṁ lalitaṁ satatākulanirjitamārabalam |
daśapāramitāpratibodhakaraṁ caturrāryavibodhakaraṁ sukaram || 2 ||
praṇamāmi hitaṅkaradevanaraṁ sanarāmarapūjitadevavaram |
amarādikaṣaḍgatihaityakaraṁ sajarājanimṛtyubhayādiharam || 3 ||
praṇamāmi sukhākarabodhibharaṁ svasukhaṁ pradadau karuṇāśayataḥ |
paraduḥkhamasahya cakāra janurgatadoṣanirākulaśākyakule || 4 ||
praṇamāmi ca lokahitāya gṛhaṁ vijahau pitaraṁ ramaṇīsahitam |
hayakaṇṭhakachandakadevavṛto mudito'bhyagamat suvane vijane || 5 ||
praṇamāmi tapovanasubhramitaṁ pracakāra ca yastu maharṣigaṇān |
caturāryakabrahmavihāraparān sugatasmaraṇaikatapovratikān || 6 ||
praṇamāmi mahādrumamūlavare sutṛṇāsanasaṁśritavajradharam |
śatakoṭisumārabalāstraharaṁ śatasaṁkhyatathāgataputravṛtam || 7||
praṇamāmi ca mallikapañcaśatā vaṇijaḥ pratipālanameva kṛtāḥ |
vaṇijārpitapañcasudhānayakaṁ śubhapāyasabhojanabhakṣakṛtam || 8 ||
praṇamāmi suvartitadharmavaraṁ mṛgadāvavane caturāsanake |
vidhiśakrasurāsuralokavṛtaṁ suśarīramahojjvalasarvadiśam || 9 ||
gurunirmitakaṁ sugatastavakaṁ paṭhanaṁ kurute kila yo manujaḥ |
graharogabhayaṁ nahi tasya sadā sa tu yāsyati mokṣapure supure || 10 ||
ādityādinavagrahakṛtaṁ śrīśākyasiṁhastotraṁ samāptam |
Links:
[1] http://dsbc.uwest.edu/node/3924