The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
4. vīryapāramitāsamāsaḥ
sarvaṁsahe kṣāntibale ca rūḍhe
sarvādbhutānyārabhate sa śauryāt|
vīryeṇa kāryāntamahābalena
yasmāt sa devānapi yātyatītya || 1 ||
sudṛśyapārāṇyapi laukikāni
kāryāṇi nirvīryaduruttarāṇi|
aprāpyarūpaṁ tu na kiṁ cid asti
khedānabhijñena parākrameṇa || 2 ||
ārabdham evotsahate na hīna
ārabhya madhyastu viṣādameti|
parārtham aśrāntaparākramāste
nirvāṇamutsṛjya samārabhante || 3 ||
prāyeṇa dainyopahato jano'yaṁ
svādhīnavīryo'pi gurusvakāryaḥ|
ahīnavīryasya tu merusāro'pyakhe-
dasādhyaḥ parakāryabhāraḥ || 4 ||
saṁsārakoṭyorubhayoḥ samānaiḥ
prayāmasārairdivasairyadi syuḥ|
saṁvatsarāstatpracayātidīrghaiḥ
kalpaiḥ samudrodakabindutulyaiḥ || 5 ||
utpādayeyaṁ yadi bodhicittam
ekaikametena parākrameṇa|
saṁbhāraśeṣaṁ cinuyāṁ tathāpi
bhūyaḥsamutsāritakhedadainyaḥ || 6 ||
ekaikamevaṁ yadi bodhicittaṁ
prāpyeta saṁbhāravidhiśca śeṣaḥ|
tathāpi bodhiṁ samudānayeyaṁ
kṛpāsamutsāhitadhairyasāraḥ || 7 ||
saṁsāraduḥkhaṁ svamacintayitvā
saṁnāhadārḍhyaṁ yadacintyamevam|
ādyaṁ samādānamidaṁ vadanti
vīravratānāṁ karuṇātmakānām || 8 ||
padbhyāṁ atikramya kukūlakalpāṁ
kṛtsnāṁ mahīmāyudhasaṁvṛtāṁ vā|
yaddraṣṭum apyutsahate munīndrān
pātuṁ śivaṁ dharmarasāyanaṁ vā || 9 ||
saṁsārapaṅkājjanatā mayeyam
uddhṛtya nirvāṇasukhe niveṣyā|
utkṣepanikṣepavidhau padānāṁ
yaccittamevaṁ ca samādadāti || 10 ||
yad vā hitārthaṁ kramate parasya
puṇyāni vā lokahitāya cittam|
parākramaḥ so'kṣayavikramāṇāṁ
śrīmatsamādānavidhau dvitīyaḥ || 11 ||
puṇyasya cotpādasamānakālaṁ
saṁbuddhabhāve pariṇāmanaṁ yat|
tadakṣayatvaṁ samudāgamāya
śubhaṁ samādānam udāharanti || 12 ||
mahatsu vāmbhaḥsu yathā niṣikto
naivodabinduḥ kṣayamabhyupaiti|
saṁbuddhabhāve pariṇāmitasya
tathaiva puṇyasya na saṁkṣayo'sti || 13 ||
tathā hi kāruṇyaviśuddhabuddhiḥ
sarvajñabhāvāya phalantyamūni|
puṇyāni lokasya carācarasyetyevaṁ
sa tānyārabhate susattvaḥ || 14 ||
mahātrisāhasragataṁ janaughaṁ
nirvāpayedekadine na kaścit|
kalpaṁ tathā naiva ca sattvadhātoste-
nāpi kiṁ cit paripācitaṁ syāt || 15 ||
śrutvāpi sattvākṣayatāṁ imāṁ yaḥ
sattvānaśeṣān vininīṣureva|
viṣādadoṣānavalīḍhavīryaḥ
kastasya dūrastha ihārthasāraḥ || 16 ||
yaḥ puṇyarāśirjagatāṁ samagrastā-
vatpramāṇairdaśabhirjinasya|
nivṛttimāgacchati romakūpa
ekaika ekaikasujātaromā || 17 ||
śatena bhūyo guṇitena tena
puṇyena romāspadasaṁśritena|
bhavatyanuvyañjanamekameva
śeṣāṇi tasya prabhavanti kāye || 18 ||
tāvadguṇādeva ca puṇyarāśesta-
smād anuvyañjanasaṁpraviṣṭāt |
pratyekaśastasya jinatvaśaṁsi
nirvartate lakṣaṇacitrakarma || 19 ||
sallakṣaṇotpattinimittabhūtāt
sahasrasaṁkhyāguṇitācca puṇyāt|
nirvartate tasya manojñavarṇā
saṁpūrṇacandrasphuṭakāntirūrṇā || 20 ||
ūrṇābhinirvṛttikarmaṁ ca puṇyaṁ
śatapramāṇairguṇitaṁ sahasraiḥ|
karoti tasyānavalokanīyaṁ
chattarābhamuṣṇīṣalalāmaśīrṣam || 21 ||
ayaṁ mayā puṇyanidhiḥ parārthaṁ
saṁceya ityuttamabodhicitte|
vīryonmukhe kena mukhena tasmiṁlla-
yapravṛttirlabhatāṁ praveśam || 22 ||
sarve'pi sattvā yadi lokadhātau
pratyekabuddhaiḥ sadṛśā bhaveyuḥ|
jñānena tebhyo'bhyadhikaprabhāvaḥ
kṣāntistha eko'pi hi bodhisattvaḥ || 23 ||
tathaiva ca kṣāntibalasthitebhyo
viśeṣaṁ āyātyavivartanīyaḥ|
aśrāntavīryaḥ kuśalaprayoge
yallaukike caiva taduttare ca || 24 ||
tebhyaḥ puṇaścādhika eva dūraṁ
ya ekajātipratibaddhabodhiḥ|
ka eva vādo dṛḍhavīryavatsu
ye bodhimūle prathamaṁ niṣaṇṇāḥ || 25 ||
tādṛgvidhajñānaviśuddhipūrṇaḥ
syād yadyaśeṣena ca lokadhātuḥ|
yāyāt kalāṁ so'pi na bodhimūle
sthitasya mārātikṛtāntyajāteḥ || 26 ||
tādṛgvidhajñānaviśuddhacittāḥ
syuryadyaśeṣena ca sarvalokāḥ|
balapradeśasya muneratulyāḥ
kalāpradeśairapi te samagrāḥ || 27 ||
ityadbhutajñānasamudramekaḥ
kṛpātmako nistarituṁ prayāti|
avyāhatājñaḥ paracittacāre
prajñāvabhāsaṁ ca nabho viśālam || 28 ||
sarveṣu sattveṣu ca tasya mātrā
samānahārdā karuṇābhyudeti|
saṁbuddhadharmāśca tato'vaśeṣāsta-
syādbhutāḥ saṁprabhavantyaśeṣāḥ || 29 ||
ebhiḥ samādānaguṇairupetaḥ
śuddhaśravaiḥ pelavasattvasattvaiḥ|
aṣṭābhiraṅgairiva tattvamārgo
vīryaprakarṣādadhikaṁ vibhāti || 30 ||
vīryaṁ tridhā yaḥ kuśalaprayogasta-
smācca vākkāyamanoviśeṣāḥ|
prasthānaviṣṭhānasamāhitasya
vīryaprakarṣasya manomayasya || 31 ||
yo bodhicittapraṇayaḥ samaśca
kṛpā ca nairātmagatau kṣamā ca|
caturvikalpo janasaṁgrahaśca
sarveṣu dharmeṣvanavagrahaśca || 32 ||
saṁsārapaṅke yadakhinnatā ca
traidhātukasyaiva ca nopalabdhiḥ|
sarvasvadānaṁ na ca tena mānaḥ
samagraśikṣasya na śikṣayā ca || 33 ||
parāpakārairavikāri dhairyaṁ
cittasya cātyantamavikṣatiryā|
ārambhadārḍhayaṁ kuśalakriyāsu
prītirvivekaikarasā ca citte || 34 ||
caturvidhadhyānasamāpanaṁ ca
cittasya nidhyaptiranātmataśca|
atṛptatā ca śrutavistareṇa
nyāyapraveśastadavekṣaṇācca || 35 ||
yā deśanā caiva yathāśrutānāṁ
jñānaṁ ca dharmānabhilāpyatāyām|
pañcasvabhijñāsu ca yatprabhutvam
abhyāsamātrā ca taduttarāyām || 36 ||
yadṛddhipādeṣvabhinirhṛtatvaṁ
paṭvī na cāyāsamayī kriyā ca|
samyakprahāṇeṣu ca yaḥ prayogaḥ
śubhāśubhādeva ca yā vimuktiḥ || 37 ||
yatkauśalaṁ cendriyanirṇayeṣu
nirindriyān paśyati yacca dharmān|
mārgasya saṁbhāravimārgaṇaṁ ca
na cāsya kiṁ cid gamanaṁ kutaścit || 38 ||
ityevamādyaṁ pṛthucitravīryaṁ
prasthānaviṣṭhānaviśeṣacitram|
asyākṣayatvapratipūraṇārthaṁ
prasthānakarmaiva viśeṣahetuḥ || 39 ||
nimittakarmasvapi na pravartate
vitiṣṭhate jñānamaye ca karmaṇi|
kṛpāguṇādyan na jahāti saṁskṛtaṁ
na coruvīryo'pi patatyasaṁskṛte || 40 ||
apūrvadharmaśrutiralparogatā
durāsadetvaṁ śrutadharmadhāraṇam|
amānuṣebhyo'pi parigrahodayaḥ
samādhigotrapratilambha eva ca || 41 ||
vrajantyavandhyā yadaharniśaṁ kriyā
guṇairna hāniṁ yadutpaiti mauśalīm|
vivṛddha evotpalavacca yadguṇairma-
nuṣyadharmādadhikaprayojanaiḥ || 42 ||
yaśo viśālam ca sukhaṁ sukhodayaṁ
vinītakārpaṇyamanastvamuttamam|
guṇāśca teṣāmiha dṛṣṭadhārmikā
bhavanti vīryāditi ko'tra vismayaḥ || 43 ||
trailokyapūjyamamitoruguṇaṁ
saṁbuddhabhāvamapi yānti yadā|
vīryavyāpāśrayadṛḍhāḥ puruṣā
na syād ataḥ ka iva vīryaparaḥ || 44 ||
|| vīryapāramitāsamāsaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/4850