The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
sarvajñatādhikāraḥ tṛtīyaḥ
1-prajñayā na bhave sthānam
2-kṛpayā na śame sthitiḥ
sarvavastuparijñānaṁ vinā na mārgajñatāparijñānaṁ samyag iti sarvajñatāmāha-
nāpare na pare tīre nāntarāle tayoḥ sthitā |
adhvanāṁ samatājñānāt prajñāpāramitā matā ||1||
iti| traiyadhvikadharmāṇāmanutpādākāreṇa tulyatāvabodhāt buddhabodhisattvānāṁ yā āsannībhūtā matā prajñāpāramitā, sā khalu prajñayā punarnāpare tīre saṁsāre, na pare tīre nirvāṇe ca yathākramaṁ śāśvatocchedalakṣaṇe, na tayormadhye'pi vyavasthiteti na saṁsāranirvāṇayoḥ vyavasthitā |
3- anupāyena dūratvam
4- upāyenāvidūratā
sarvajñatādhikārād vyatirekanirdeśena śrāvakādīnāṁ tryadhvasamatājñānābhāvāt samyak prajñāpāramitā dūrībhūteti| svādhigamamātrātmikā tu prajñāpāramitā kṛpāprajñāvaikalyānnirvāṇe saṁsāre cāvasthitā vastvastūpalambhatayeti jñeyā| 'yaḥ pratītyasamutpādaḥ śūnyatā saiva te matā' iti nyāyādadhvatrayasamatājñānaṁ padārthāvabodha eva, nanu sa ca sarveṣāmeva samastīti kathaṁ śrāvakabodhisattvādīnāṁ samyak prajñāpāramitādūrībhāvaḥ, na cetareṣāṁ bhavatīti cet ? āha-
anupāyena dūraṁ sā sanimittopalambhataḥ |
upāyakauśalenāsyāḥ samyagāsannatoditā ||2||
iti| māyākāranirmitavastunaḥ pratibhāse aviditatatsvarūpasya bhāvābhiniveśitā naiḥsvābhāvyāpratibhāsa iva kalyāṇamitrādyupāyakauśalavaikalyād vastu nimittayogena pratipattau tatsamatāparijñānamavijñātabhāvarūpāṇāṁ śrāvakādīnāṁ nāstītyatasteṣāṁ dūrībhāvo jinajananyā iti| bodhisattvānāṁ tu samārādhitakalyāṇamitropadeśatayā aviparītasatyadvayāśritaśrutādijñānotpattyupāyakauśalena ca utsāritabhāvābhiniveśabhrāntinimittānāṁ rūpādisarvadharmaparijñānameva tatsamatāparijñānamityatasteṣāṁ samyagāsannībhāvo'syā māturiti anupāyena eva dūratā, upāyena tu adūratā bhavati |
5- vipakṣaḥ
śrāvakādīnāmevaṁ māturdūrībhāvenānuṣṭhānaṁ vipakṣamāha
rūpādiskandhaśūnyatve dharmeṣu tryadhvageṣu ca |
dānādau bodhipakṣeṣu caryāsaṁjñā vipakṣatā ||3||
iti| sarveṣāṁ rūpādīnāṁ traiyadhvikānāñca dharmāṇāṁ sāsravānāsravobhayasthānīyānāmanupalambhasvarūpāṇāṁ sarvatra bhāvopalambhatayā te paraparikalpitātmādiśūnyatvena dṛṣṭāḥ| anuṣṭhānasaṁjñā tu eteṣāṁ pratipakṣabhūtāni viparyāsapravṛttatvena heyatvāt vipakṣo bhavati |
6-pratipakṣaḥ
viparyayeṇa bodhisattvānāṁ paripakṣa ityāha-
dānādiṣvanahaṅkāraḥ pareṣāṁ tanniyojanam |
saṅgakoṭīniṣedho'yaṁ sūkṣmaḥ saṅgo jinādiṣu||4||
iti| trimaṇḍalaviśuddhyā dānādāvanātmāvabodhena svaparayorniyojanaṁ samyak pravṛttatvāt sarvasaktinicayasthānapratiṣedhena copādeyatvāt sarvathā pratipakṣaḥ | tathāgatādiṣu namaskārādiḥ puṇyasambhārahetutvena pratipakṣo'pi san sūkṣmasaktirūpatayā na sarvathā pratipakṣa iti vipakṣo bhavati|
kathaṁ punaḥ sukṣmasaktirvipakṣa iti cedāha-
tadgāmbhīryaṁ prakṛtyaiva vivekāddharmapaddhateḥ |
iti| yasmāt svabhāvenaiva dharmagotrāṇāṁ śūnyatvāt teṣāṁ gāmbhīryam, tasmāt tathāgatopalambho'pi vipakṣaḥ |
kathaṁ tarhi tasya varjanamityāha-
evaprakṛtikaṁ jñānaṁ dharmāṇāṁ saṅgavarjanam ||5||
iti| rūpādisarvadharmāṇāmekaiva prakṛtiḥ yaduta niḥsvabhāva iti jñānajñeyasamataikaparijñāne saktirvarjitā bhavati|
katha punaḥ prakṛtyā dharmagāmbhīryamityāha-
dṛṣṭādipratiṣedhena tasyā durbodhatoditā |
iti| yasmāt sarvavijñānopalavdhārthanirākaraṇena tasyāḥ prakṛterdurbodhatā kathitā, atastasyā gāmbhīryam|
kathaṁ punarevaṁ durbodhatetyāha-
rūpādibhiravijñānāt tadacintyatvamiṣyate||6||
rūpādyāveṇikabuddhadharmādyākāraiḥ prakṛtestathatāsvābhāvyādanabhisambodhena yasmāccintātikrāntatvamiṣyate, ato'syā durbodhateti yāvat|
vipakṣādi evamabhidhāya upasaṁhāramāha-
evaṁ kṛtvā yathokto vai jñeyaḥ sarvajñatānate |
ayaṁ vibhāgo niḥśeṣo vipakṣapratipakṣayoḥ ||7||
iti| sarvajñatādhikāre yathoktanayena yathākramaṁ śrāvakabodhisattvādīnāṁ vipakṣapratipakṣayorayaṁ prabhedo'vasātavyaḥ|
7-prayogaḥ
vipakṣādi evamabhidhāya tayorvibhāvanāyāṁ kaḥ prayoga iti cet prayogamāha-
rūpādau tadanityādau tadapūriprapūrayoḥ |
tadasaṅgatve caryāyāḥ prayogaḥ pratiṣedhataḥ ||8||
avikāro na karttā ca prayogo duṣkarastridhā |
yathābhavyaṁ phalaprāpterabandhyo'bhimataśca saḥ ||9||
aparapratyayo yaśca saptadhā khyātivedakaḥ |
rūpādisarvadharmāḥ, teṣāmevānityatāśūnyatādayaḥ, pratipūrṇāpūrṇatā, asaṅgaḥ, anyathā'vikāraḥ, akartṛtvam, trisarvajñatātmakānāṁ yathākramaṁ uddeśaprayogakāritrāṇāṁ duṣkaratā, yathābhavyaphalaprāptyā avandhyatā, parapratyayānirgāmitvam, pariṇāmasamāhāra-virodha-pratyaya- asaṅkrānti-nirādhāra- akārakātmaka- saptakhyātisiddhaparijñānasya nirākaraṇam, tadevamanvayamukhena bodhisattvānāṁ daśavidhaḥ prayogaḥ kathitaḥ, arthād yathoktaviparyayeṇa śrāvakādīnāṁ prayogo bhavati |
8- samatā
samatādvāreṇa prayogo bhāvanīya iti prayogānantaraṁ samatāmāha-
caturdhā'mananā tasya rūpādau samatā matā ||10||
iti| rūpādyabhiniveśanīlādinimittaprapañcādhigamamananānāṁ sarvathānupalabdhiriti prayogasamatātvāt samatā bhavati |
9-darśanamārgaḥ
prayogasamatāṁ pratividhya darśanamārgo bhāvanīya iti darśanamārgamāha-
dharmajñānānvayajñānakṣāntijñānakṣaṇātmakaḥ |
duḥkhādisatye dṛṅmārga eṣa sarvajñatānaye||11||
iti| pratisatyaṁ dharmajñānakṣāntirdharmajñānamanvayajñānakṣāntiranvayajñānamityevaṁ ṣoḍaśakṣaṇātmakaḥ sarvajñatādhikāre darśanamārgo bhavati|
nanu kaḥ satyasyākāra ityāha-
rūpaṁ na nityaṁ nānityamatītāntaṁ viśuddhakam |
anutpannāniruddhādi vyomābhaṁ lepavarjitam ||12||
parigraheṇa nirmuktamavyāhāraṁ svabhāvataḥ |
pravyāhāreṇa nāsyārthaḥ pareṣu prāptaye yataḥ ||13||
nopalambhakṛdatyantaviśuddhirvyādhyasambhavaḥ |
apāyocchittyakalpatve phalasākṣātkriyāṁ prati ||14||
asaṁsargo nimittaiśca vastuni vyañjane dvaye |
jñānasya yā cānutpattiriti sarvajñatākṣaṇāḥ ||15||
naiḥsvābhāvyena rūpādi nityānityaviyogānna nityaṁ nānityam, duḥkhāduḥkhavigamatvena apagataśāśvatocchedāntam, śūnyāśūnyarahitatvād viśuddham, ātmānātmasvabhāvābhāvānnotpannaṁ na niruddhaṁ na saṁkliṣṭaṁ na vyavadātamityādayo duḥkhasatyākārā bhavanti|
hetvahetutucchatvādākāśasadṛśam, samudayāsamudayavisaṁyogāt sarvakleśopakleśanirupaliptam, prabhavāprabhavāsambaddhatvāt parigraheṇa nirmuktam, pratyayāpratyayavimuktatvāt svarūpato'vacanīyamiti samudayasatyākārā bhavanti|
yasmānnirodhānirodhenāsambandhaḥ, tasmānnirodhasatyārtho vacanodāharaṇena santānāntare'prāpaṇīyaḥ, śāntāśāntābhāvānnopalambhakaraṇam, praṇītāpraṇītavikalatvādatikrāntobhayāntā viśuddhiḥ, niḥsaraṇāniḥsaraṇaviviktatvāt sarvavyādhyanutpāda iti nirodhasatyākārā bhavanti |
mārgāmārgarahitatvādapāyocchittiḥ, nyāyānyāyāsaṁśleaṣāt phalasākṣātkaraṇaṁ pratyupāyo'vikalpatvam, pratipattyapratipattivinirmuktatvena sarvadharmāṇāṁ nimittairasaṁsargaḥ, nairyāṇikānairyāṇikavikalpatvenobhaye vācyavācakabhāvalakṣaṇe jñeye śabde jñānasyānutpattiriti mārgasatyākārā bhavanti |
evamete ākārāḥ sarvajñatākṣaṇā iti bodhisattvānāṁ darśamārgaḥ, tadviparyayeṇa śrāvakadīnāmanityādibhirākāraiḥ sarvajñatāyāṁ darśanamārgo vibhāvanīyaḥ| śrāvakamārgo bodhisattvena parijñātavyo na sākṣātkaraṇīya iti bhāvanāmārgo na nirdiṣṭaḥ |
vistareṇa evaṁ nirdiśya sakalārthasaṅgrāhakatvena trisarvajñatāmupasaṁharannāha-
iti seyaṁ punaḥ seyaṁ khalu punastridhā |
adhikāratrayasyaiṣā samāptiḥ paridīpitā ||16||
iti| yathoktanītyā iyaṁ sarvākārajñatā, iyaṁ mārgajñatā, iyaṁ sarvajñatā cetyevaṁ parivartatrayeṇa prakāratrayaṁ parisamāptam |
iti abhisamayālaṅkāre nāma prajñāpāramitāśāstre tṛtīyādhikāravṛttiḥ |
Links:
[1] http://dsbc.uwest.edu/node/4827