Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 44 māyā

44 māyā

Parallel Devanagari Version: 
४४ माया [1]

44 māyā|

atha khalu sudhanasya śreṣṭhidārakasya māyāyā devyāḥ sakāśaṁ gamanābhimukhasya buddhagocaravicārajñānapratipannasya etadabhavat-kenopāyena mayā śakyaṁ sarvalokoccalitaṣaḍāyatanānāmapratiṣṭhitānāṁ kalyāṇamitrāṇāṁ sarvasaṅgasamatikrāntakāyānāmasaṅgagatigāminīpratipadāpratipannānāṁ dharmakāyasuviśuddhānāṁ kāyakarmamāyāsunirmitaśarīrāṇāṁ jñānamāyāgatalokavicārāṇāṁ praṇidhirūpakāyānāṁ buddhādhiṣṭhānamanomayaśarīrāṇāmanutpannāniruddhakāyānāmasatyāmṛṣakāyānāmasaṁkrāntavinaṣṭakāyā-

nāmasaṁbhavāvibhavakāyānām alakṣaṇaikalakṣaṇakāyānām| advayasaṁṅgavinirmuktakāyānām, anālayanilayakāyānām, anakṣatakāyānāṁ pratibhāsasamanirvikalpakāyānāṁ svapnasamavicārakāyānām, ādarśamaṇḍalasamasadṛśākrāntakāyānāṁ diksamapraśāntapratiṣṭhakāyānāṁ sarvadikspharaṇanirmāṇakāyānāṁ tryadhvāsaṁbhinnakāyānāmaśarīracittanirvikalpakāyānāṁ sarvalokacakṣuṣpathasamatikrāntakāyānāṁ samantabhadracakṣuḥprasaravijñeyavinayakāyānām asaṅgagaganagocarāṇāṁ kalyāṇamitrāṇāṁ darśanamārāgayituṁ saṁmukhībhāvatāmanuprāptuṁ samavadhānaṁ cāptuṁ nimittaṁ codgrahītuṁ ghoṣamaṇḍalaṁ vā vijñātuṁ mantravyavacārān vā ājñātumanuśāsanīṁ codgrahītum||

tamevaṁ cintāmanasikāraprayuktaṁ ratnanetrā nāma nagaradevatā gaganadevatāgaṇaparivṛtā gaganatalagatamātmānamupadarśya nānāvibhūṣaṇavibhūṣitaśarīrā anekākāravarṇadivyakusumapuṭaparigṛhītā saṁmukhamabhyavakīramāṇā sudhanaṁ śreṣṭhidārakametadavocat-cittanagaraparipālanaprayuktena te kulaputra bhavitavyaṁ sarvasaṁsāraviṣayaratyasaṁvasanatayā| cittanagarālaṁkāraprayuktena te kulaputra bhavitavyaṁ daśatathāgatabalādhyānalambanatayā| cittanagarapariśodhanaprayuktena te kulaputra bhavitavyamīrṣyāmātsaryaśāṭhyāpanayanatayā| cittanagarasaṁtāpapraśamābhiyuktena te kulaputra bhavitavyaṁ sarvadharmanidhyaptyā| cittanagaravivardhanābhiyuktena te kulaputra bhavitavyaṁ sarvajñatāsaṁbhāramahāvīryavegavivardhanatayā| cittanagarabhavanakośavyūhārakṣāprayuktena te kulaputra bhavitavyaṁ sarvasamādhisamāpattidhyānavimokṣavipuladharmavinayamānavihāravaśavartitayā| cittanagarāvabhāsaprayuktena te kulaputra bhavitavyaṁ sarvatathāgataparṣanmaṇḍalasamudayasamantabhūmiprajñāpāramitāpratilambhapratīcchanatayā| cittanagaropastambhaprayuktena te kulaputra bhavitavyaṁ sarvatathāgatasaṁbhavopāyamārgasvacittanagarasamavasaraṇatayā| cittanagaradṛḍhaprākārābhinirhāraprayuktena te kulaputra bhavitavyaṁ samantabhadrabodhisattvacaryāpraṇidhānābhinirhāracittaviśuddhaye| cittanagaraduryodhanadurāsadatābhinirhāraprayuktena te kulaputra bhavitavyaṁ sarvakleśamārakāyikapāpamitramāracakrānavamṛdyatayā| cittanagarāvabhāsanaprayuktena te kulaputra bhavitavyaṁ sarvasattvatathāgatajñānāvabhāsapratipadyamānatayā| cittanagarābhiniṣyandanaprayuktena te kulaputra bhavitavyaṁ sarvatathāgatadharmameghasaṁpratīcchanatayā| cittanagaropastambhanaprayuktena te kulaputra bhavitavyaṁ sarvatathāgatapuṇyasamudrasvacittāśayasaṁpratīcchanatayā|

cittanagarapravistaraṇaprayuktena te kulaputra bhavitavyaṁ mahāmaitrīsarvajagatpharaṇatayā| cittanagarasaṁpraticchādanaprayuktena te kulaputra bhavitavyaṁ vipuladharmacchatrasarvākuśaladharmapratipakṣābhinirharaṇatayā| cittanagarapratisyandanaprayuktena te kulaputra bhavitavyaṁ vipulamahākaruṇāsarvajagadanukampanatayā| cittanagaradvāravivaraṇaprayuktena te kulaputra bhavitavyamādhyātmikavāhyavastusarvajagatsaṁprāpaṇatayā| cittanagaraviśodhanaprayuktena te kulaputra bhavitavyaṁ sarvasaṁsāraviṣayaratiparāṅbhukhatayā| cittanagaradṛḍhasthāmābhinirhāraprayuktena te kulaputra bhavitavyaṁ sarvākuśaladharmasvasaṁtatyasaṁbhavanatayā| cittanagaravīryaprayuktena te kulaputra bhavitavyaṁ sarvajñatāsaṁbhārasamārjanavīryābhinirvartanatayā| cittanagaraprabhāsanaprayuktena te kulaputra bhavitavyaṁ sarvatryadhvatathāgatamaṇḍalasmṛtyavabhāsanatayā| cittanagaravicayavidhijñena te kulaputra sarvatathāgatadharmacakrasūtrāntavividhadharmadvārapravicayaśrutābhijñatayā| cittanagaraniyāmavidhijñena te kulaputra bhavitavyaṁ sarvajagadabhimukhasarvajñatādvāramārgavividhasaṁdarśanatayā| cittanagarādhiṣṭhānavidhijñena te kulaputra bhavitavyaṁ sarvatryadhvatathāgatapraṇidhānanirhāraviśuddhaye| cittanagarasaṁbhārabalavivardhanavidhijñena te kulaputra bhavitavyaṁ sarvadharmadhātuvipulapuṇyajñānasaṁbhāravivardhanatayā| cittanagarasamantaprabhāsapramuñcanavidhijñena te kulaputra bhavitavyaṁ sarvasattvacittāśayendriyādhimuktisaṁkleśavyavadānajñānābhijñatayā| cittanagaravaśavartanavidhijñena te kulaputra bhavitavyaṁ sarvadharmadhātunayasamavasaraṇatayā| cittanagaraprabhāsvarābhiyuktena te kulaputra bhavitavyaṁ sarvatathāgatasmṛtyavabhāsanatayā| cittanagarasvabhāvaparijñābhiyuktena te kulaputra bhavitavyamaśarīrasarvadharmanayapratividhyanatayā| cittanagaramāyopamapratyavekṣaṇābhiyuktena te kulaputra bhavitavyaṁ sarvajñatādharmanagaragamanatayā| evaṁ cittanagarapariśuddhyabhiyuktena te kulaputra bodhisattvena śakyaṁ sarvakuśalasamārjanamanuprāptum| tatkasya hetoḥ? tathā hi bodhisattvasya evaṁ cittanagarapariśuddhasya sarvāvaraṇāni purato na saṁtiṣṭhante buddhadarśanāvaraṇaṁ vā dharmaśravaṇāvaraṇaṁ vā tathāgatapūjopasthānāvaraṇaṁ vā sattvasaṁgrahaprayogāvaraṇaṁ vā buddhakṣetrapariśuddhyāvaraṇaṁ vā| sarvāvaraṇavigatena hi kulaputra cittādhyāśayena kalyāṇamitraparyeṣṭyabhiyuktasya bodhisattvasya alpakṛcchreṇa kalyāṇamitrāṇyābhāsamāgacchanti| kalyāṇamitrādhīnā ca kulaputra bodhisattvānāṁ sarvajñatā||

tatra dharmapadmaśrīkuśalā śarīrakāyikadevatā hrīśrīmañjariprabhāvā aparimāṇadevatāgaṇaparivṛtā māyāyā devyā varṇamudīrayamāṇā bodhimaṇḍānniṣkramya sudhanasya śreṣṭhidārakasyābhimukhaṁ gaganatale sthitvā svakasvakebhyo'nekaratnavarṇāni raśmijālāni anekagandhadhūpavimalārcirvarṇāni cittāśayaprasādanavarṇāni cittaprītivegavivardhanavarṇāni kāyaparidāhaprahlādanavarṇāni kāyapariśuddhisaṁdarśanavarṇāni asaṅgakāyavikramasaṁbhavaviṣayāṇi raśmijālāni prāmuñcat| tāni vipulāni kṣetrāṇyavabhāsya sudhanasya śreṣṭhidārakasya sarvatrānugataṁ samantābhimukhaṁ sarvatathāgatakāyaṁ saṁdarśayitvā sarvāvantaṁ lokaṁ pradakṣiṇīkṛtya sudhanasya śreṣṭhidārakasya mūrdhasaṁdhau nipatanti sma| tāni mūrdhānamupādāya sarvaromakūpeṣvanupraviśya anuprasaranti sma| samanantaraspṛṣṭaśca sudhanaḥ śreṣṭhidārakastābhirdevatāraśmibhiḥ, atha tāvadeva virajaḥprabhāsaṁ nāma cakṣuḥ pratilebhe, yat sarvatamondhakāreṇa sārdhaṁ na saṁvasati| vitimiraṁ ca nāma cakṣuḥ pratilebhe, yena sattvasvabhāvamavatarati| virajaḥpatiṁ ca nāma cakṣuḥ pratilebhe, yena ca sarvadharmasvabhāvamaṇḍalaṁ vyavalokayati| viśuddhagatiṁ ca nāma cakṣuḥ pratilebhe, yena sarvakṣetraprakṛtiṁ vyavalokayati| vairocanaprabhaṁ ca nāma cakṣuḥ pratilebhe, yena tathāgatadharmaśarīraṁ vyavalokayati| viśuddhagatiṁ ca nāma cakṣuḥ pratilebhe, yenācintyāṁ tathāgatarūpakāyapariniṣpattiṁ vyavalokayati| samantaprabhaṁ ca nāma cakṣuḥ pratilebhe, yenācintyāṁ tathāgatarūpakāyapariniṣpattibhaktiṁ vyavalokayati| asaṅgaprabhaṁ ca nāma cakṣuḥ pratilebhe, yena sarvakṣetrasāgaraprasaralokadhātusaṁbhavavibhaktiṁ vyavalokayati| samantāvabhāsaṁ ca nāma cakṣuḥ pratilebhe, yena sarvatathāgatadharmeṣu sūtrāntanayanirhāradiśaṁ vyavalokayati| samantaviṣayaṁ ca nāma cakṣuḥ pratilebhe, yenānantamadhyabuddhavikurvitasattvavinayādhiṣṭhānaṁ vyavalokayati| samantadarśaṁ ca nāma cakṣuḥ pratilebhe, yena sarvakṣetrasamutpattiprasṛtaṁ buddhotpādaṁ vyavalokayati||

atha khalu sunetro nāma rākṣasendro bodhisattvasaṁgītiprāsādadvārapālo daśānāṁ rākṣasasahasrāṇāṁ pramukhaḥ sabhāryaḥ saputraḥ sasvajanaparivāraḥ sudhanaṁ śreṣṭhidārakaṁ nānāvarṇamanojñagandhaiḥ kusumairabhyavakīrya evamāha-daśabhiḥ kulaputra dharmaiḥ samanvāgato bodhisattva āsanno bhavati sarvakalyāṇamitrāṇām| katamairdaśabhiḥ? yaduta māyāśāṭhyāpagatena supariśuddhenāśayena, sarvajagatparigrahāsaṁbhinnayā mahākaruṇayā, sarvasattvaniḥsattvasvabhāvanidhyaptyā pratyavekṣayā, sarvajñatāgamanāvaivartyenādhyāśayabalena, tathāgatamaṇḍalābhimukhenādhimuktibalena, sarvadharmasvabhāvavimalaviśuddhena cakṣuṣā, sarvasattvamaṇḍalāsaṁbhinnayā mahāmaitryā, sarvāvaraṇavikiraṇena jñānālokena, sarvasaṁsāraduḥkhapratipakṣacchatrabhūtena mahādharmameghena, sarvadharmadhātuśrotrasamantaprasṛtena kalyāṇamitragamanābhimukhena jñānacakṣuṣā| ebhiḥ kulaputra daśabhirdharmaiḥ samanvāgato bodhisattva āsanno bhavati sarvakalyāṇamitrāṇām| daśabhiśca samādhinidhyaptimukhairvyavalokayan bodhisattvaḥ saṁmukhībhāvaṁ pratilabhate sarvakalyāṇamitrāṇām| katamairdaśabhiḥ? yaduta dharmagaganavirajovicāramaṇḍalena ca samādhinidhyaptimukhena, sarvadiksamudrābhimukhacakṣuṣā ca samādhinidhyaptimukhena, sarvārambaṇāvikalpāvicāreṇa ca samādhinidhyaptimukhena, sarvadiktathāgatameghasaṁbhavena ca samādhinidhyaptimukhena, sarvajñajñānapuṇyasamudropacayagarbheṇa ca samādhinidhyaptimukhena, sarvacittotpādāvirahitakalyāṇamitrasaṁbhavāsannena ca samādhinidhyaptimukhena, sarvatathāgataguṇakalyāṇamitrasukhasaṁbhavena ca samādhinidhyaptimukhena, sarvakalyāṇamitrātyantāvipravāsena ca samādhinidhyaptimukhena, sarvakalyāṇamitrasamatāsadāsamantopasaṁkramaṇaprayogena ca samādhinidhyaptimukhena, sarvakalyāṇamitropāyacariteṣvaklāntaprayogena ca samādhinidhyaptimukhena| ebhiḥ kulaputra daśabhiḥ samādhinidhyaptimukhaiḥ samanvāgato bodhisattvaḥ saṁmukhībhāvaṁ pratilabhate sarvakalyāṇamitrāṇām| sarvatathāgatadharmacakrakalyāṇamitramukhanirghoṣaṁ ca nāma samādhivimokṣaṁ pratilabhate, yatra pratipadyamāno bodhisattvo'saṁbhinnāṁ sarvabuddhasamatāmavatarati, asaṁbhinnāni ca sarvatrānugatāni kalyāṇamitrāṇi pratilabhate||

evamukte sunetreṇa rākṣasendreṇa sudhanaḥ śreṣṭhidārako gaganatalamavalokya evamāha-sādhu sādhu ārya, anukampako'smākamanugrahapravṛttaḥ kalyāṇamitrāṇāṁ darśayitā| tatsādhvamasmākaṁ samyagupāyamukhamupadiśan kathaṁ parikramāti? katamāṁ diśamabhimukhaṁ nirjavāmi? kasminnadhiṣṭhāne parimārgayāmi? katamadārambaṇamupanidhyāyāmi kalyāṇamitradarśanāya? āha-tena hi kulaputra samantadikpraṇipatitena śarīreṇa sarvārambaṇena kalyāṇamitrasmṛtyupanibaddhenāśayena samantanirjavena samādhyanugamena svapnopamena cittajavena pratibhāsopamena manaḥśarīravicāragamanena kalyāṇamitrasakāśamupasaṁkramitavyam||

atha khalu sudhanaḥ śreṣṭhidārako yathānuśiṣṭaḥ sunetreṇa rākṣasendreṇa pratipadyamāno'drākṣītpurato dharaṇitalānmahāratnapadmasamudgataṁ sarvavajraśarīradaṇḍaṁ sarvajagatsāgaramaṇirājagarbhaṁ sarvamaṇirājapatrapaṅktivairocanamaṇirājakarkaṭikāṁ sarvaratnavarṇagandhamaṇirājakesaramasaṁkhyeyaratnajālasaṁchāditam| tasyāṁ ca mahāratnarājapadmakarkaṭikāyāṁ dharmadhātudiksamavasaraṇagarbhaṁ nāma kūṭāgāramapaśyaccitraṁ darśanīyaṁ vajravairocanadharaṇitalasaṁsthānaṁ sarvamaṇirājamayaparipūrṇastambhasahasropaśobhitaṁ sarvaratnasaṁghaṭṭitāyāmaṁ jāmbūnadavimalakanakadivyavinyastapaṭṭamasaṁkhyeyanānāmuktāhārajālopanibaddhaṁ maṇiratnarājavicitrabhaktivinyāsaṁ jambūdhvajamaṇiratnasamantavyūhamasaṁkhyeyaratnavedikāparivṛtaṁ samantadigmaṇirājasopānasuvibhaktam| tasya kūṭāgārasya madhye cintārājamaṇiratnapadmagarbhamāsanamadrākṣīt sarvalokendrasaṁsthānamaṇivigrahabimbapratiṣṭhitaṁ sarvamaṇiratnavigrahavarṇamindradhvajapradyotasaṁsthānaṁ vajramaṇicakrabhūmitalapratiṣṭhitaṁ nānāmaṇirājapaṅktivyūhamanekaratnavedikāparivṛtaṁ jyotirdhvajamaṇirājasupratyarpitaṁ nānāratnavyūhopaśobhitaṁ divyātikrāntamaṇirājavastrasuprajñaptamanekavarṇavicitravastraratnasusaṁskṛtaṁ sarvaratnavastravitānavitatagaganālaṁkāraṁ sarvaratnajālasaṁchāditaṁ samantadiksuvibhaktavajradhvajanirghoṣaṁ sarvaratnapaṭṭadhvajasusamīritavidyotitaṁ sarvagandhamaṇirājadhvajavinyastasamatālaṁkāraṁ sarvapuṣpadhūpavicitrakusumaughasaṁpravarṣaṇaṁ sarvaratnakiṅkiṇīdhvajasusamīritaśravaṇamanaḥsukhamadhuranirghoṣaṁ nānāratnabhavanamukhadvāraprayuktaṁ nānāratnamaṇivigrahamukhānekavarṇagandhodakapravṛddhavairocanamaṇirājavigrahagajendramukhapadmajālaprayuktaṁ nānāvajrasiṁhamukhānantavarṇadhūpameghaprayuktaṁ brahmasaṁsthānavairocanamaṇirājamukhamahāmaitrīnayabrahmaghoṣanirnādapramuktaṁ nānāratnarajatamukhaśuklapakṣoddyotanamadhuranirnādarutavarṇaṁ tryadhvabuddhanāmakanakaghaṇṭāmālāmadhurarutapramuktanirghoṣaṁ sarvabuddhadharmacakramahāmaṇirājaghaṇṭāmālāmanojñarutaravaṇaṁ sarvabodhisattvapraṇidhinānāvajraghaṇṭāniścaritanirghoṣaṁ candradhvajamaṇirājapaṅktisarvabuddhapratibhāsanicitanāmanirnādavijñapanaṁ śuddhagarbhamaṇirājapaṅkti sarvatryadhvatathāgatajanmaparaṁparāpratibhāsavijñapanamādityagarbhamaṇirājapaṅkti sarvavikurvitapratipattyākāśadhātuparamadaśadiksarvabuddhakṣetravidhipatharaśmisaṁdarśanam avabhāsadhvajamaṇirājapaṅkti sarvatathāgataprabhāmaṇḍalāvabhāsapramuñcanavairocanamaṇirājapaṅkti sarvajagadindrasadṛśanirmāṇameghatathāgatapūjopasthānapramuñcanaṁ cintāmaṇirājapaṅkti samantabhadrabodhisattvavikurvitapratikṣaṇasarvadharmadhātuspharaṇaṁ merudhvajamaṇirājapaṅkti sarvadevendrabhavanameghāpsarorutanigarjitanirghoṣaṁ sarvārambaṇatathāgatastutimeghapramuñcanācintyaguṇavarṇanirdeśaṁ ca tadāsanamadrākṣīt acintyaratnavyūhāsanaparivāram||

tasmiṁścāsane māyādevīṁ niṣaṇṇāmadrākṣīt trailokyasamatikrāntena rūpeṇa, sarvalokābhimukhena sarvabhavagatyudgatena rūpeṇa, yathāśayajagadvijñaptena sarvalokānupaliptena rūpeṇa, vipulapuṇyasaṁbhūtena sarvajagatsadṛśena rūpeṇa, sarvasattvasukhopadarśanena sarvajagatparipākavinayānukūlena rūpeṇa, sarvasattvābhimukhapralambitena sarvakālagaganajagadvijñaptyasaṁbhinnena rūpeṇa, sarvajaganniṣṭhāvijñaptyādhiṣṭhānena agatikena rūpeṇa, sarvalokagatikena rūpeṇa, sarvalokagatiniruddhena anāgatikena rūpeṇa, sarvajagadasaṁbhūtena anutpannena rūpeṇa, anutpattisamadharmaniratena aniruddhena rūpeṇa, sarvalokavyavahāraparameṇa asatyena rūpeṇa, yathāvatpratilabdhena amṛṣeṇa rūpeṇa, yathālokavijñaptena akrāntena rūpeṇa, cyutyupapattivinivṛtena avinaṣṭena rūpeṇa, dharmadhātuprakṛtyavināśena alakṣaṇena rūpeṇa, tryadhvavākpathaparameṇa ekalakṣaṇena rūpeṇa, alakṣaṇasulakṣaṇaniryātena pratibhāsakalpena rūpeṇa, sarvajagaccittayathāśayavijñaptena māyākalpena rūpeṇa, jñānamāyāpariniṣpannena marīcikalpena rūpeṇa, pratikṣaṇajagatsaṁjñādhiṣṭhānaparameṇa cchāyopamena rūpeṇa, praṇidhānasarvajagadanubaddhena svapnopamena rūpeṇa, yathāśayajagadvijñaptyasaṁbhinnena sarvadharmadhātuparameṇa rūpeṇa, ākāśadhātuprakṛtipariśuddhena mahākaruṇāniryātena rūpeṇa, sattvavaṁśaparipālanaprayuktena asaṅgamukhaniryātena rūpeṇa, pratikṣaṇadharmadhātuspharaṇena anantamadhyena rūpeṇa, anāvilasarvajaganniśritena apramāṇena rūpeṇa, sarvavākpathasamatikrāntena supratiṣṭhitena rūpeṇa, sarvajagadvinayādhiṣṭhānanirvṛttena anadhiṣṭhitena rūpeṇa, adhiṣṭhānajagatkāyaprayuktena asaṁvṛtena rūpeṇa, praṇidhānamāyāpariniṣpannena anabhibhūtena rūpeṇa, sarvalokābhyudgatena ayathāvatena rūpeṇa, śamathālokavijñaptena asaṁbhavena rūpeṇa, yathākarmajagadanubaddhena cintāmaṇirājakalpena rūpeṇa, yathāśayasarvasattvābhiprāyaparipūrṇapraṇidhiparipūrṇena avikalpena rūpeṇa, sarvajagatparikalpopasthitena adhikalpena rūpeṇa, sarvajagadvijñaptyakalpena adhiṣṭhānena rūpeṇa, saṁsārāvinivṛttiparameṇa viśuddhena rūpeṇa tathatāsamanirvikalpena| ityevaṁprakāreṇa rūpeṇa sudhanaḥ śreṣṭhidārako māyādevīmadrākṣīdarūpeṇa rūpapratibhāsena avedanena rūpeṇa lokaduḥkhavedanāpraśāntiparameṇa, sarvasattvasaṁjñāgatoccālitena rūpeṇa parasattvasaṁjñāgatavijñaptena, anabhisaṁskāradharmatāniryātena rūpeṇa māyāgatakarmavinivṛttena, vijñānaviṣayasamatikrāntena rūpeṇa bodhisattvapraṇidhijñānasaṁbhavena, asvabhāvena rūpeṇa sarvajagadvākpathaparameṇa śarīreṇa, saṁsāre saṁtāpaniruddhena rūpeṇa dharmakāyaparamaśītībhāvopagatena yathāśayajagadrūpakāyasaṁdarśanīṁ sattvāśayavaśena sarvajagatsadṛśaṁ sarvajagadrūpakāyātirekaṁ rūpakāyaṁ saṁdarśayamānām| tatra kecitsattvā mārakanyārūpeṇa mārakanyātirekarūpāṁ māyādevīmadrākṣuḥ| kecitsattvā vaśavartyapsarotirekarūpāṁ kecitsunirmitāpsarotirekarūpāṁ kecitsaṁtuṣitāpsarotirekarūpāṁ kecitsuyāmāpsarotirekarūpāṁ kecitrtrāyastriṁśāpsarotirekarūpāṁ keciccāturmahārājikāpsarotirekarūpāṁ kecitkumbhāṇḍendrakanyātirekarūpāṁ kecinmahoragendrakanyātirekarūpāṁ| kecitsattvā manuṣyendrakanyātirekarūpāṁ māyādevīmapaśyan||

atha khalu sudhanaḥ śreṣṭhidārakaḥ sarvajagadrūpasaṁjñāpagataḥ parasattvāśayānavataran sarvasattvacittāśayagateṣu māyādevīmapaśyat sarvajagadupajīvyapuṇyāṁ sarvajñatāpuṇyopacitaśarīrāmasaṁbhinnadānapāramitāprayogāṁ sarvajagatsamatāpratipannāṁ mahākaruṇāgoṣṭhasarvasattvasamavasaraṇāṁ sarvatathāgataguṇapratipattiniryātāṁ sarvakṣāntinayasāgarāvatīrṇāṁ sarvajñatāvīryavegavivardhitacetanāṁ sarvadharmamaṇḍalapariśuddhyavivartyavīryāṁ sarvadharmasvabhāvanidhyaptiniryātāṁ sarvadhyānāṅganayaniṣpatticittāmasaṁbhinnadhyānāṅgaviṣayāsādhāraṇatathāgatadhyānamaṇḍalāvabhāsapratilabdhāṁ sarvasattvakleśasāgarocchoṣaṇaniścayanānānidhyaptiparamāṁ sarvatathāgatadharmacakrapravicayavidhijñāṁ sarvadharmanayasamudravyavacāraṇaprajñāṁ sarvatathāgatādarśanāvitṛptāṁ tryadhvatathāgataparaṁparāvyavalokanāpratiprasrabdhāṁ sarvabuddhadarśanadvārābhimukhāṁ sarvatathāgatasamudāgamamārgapariśuddhivimātratāvidhijñāṁ sarvatathāgatagaganagocarāṁ sarvasattvasaṁgrahopāyavidhijñāmanantamadhyayathāśayajagatparipākavinayapratibhāsaprāptāṁ sarvabuddhakāyaviśuddhivimātratāvatīrṇāṁ sarvakṣetrasāgarapariśuddhipraṇidhānasamanvāgatāṁ sarvasattvadhātuvinayādhiṣṭhānaparyavasānapraṇidhānapariśuddhāṁ sarvatathāgataviṣayapūjāspharaṇacittāṁ sarvabodhisattvavikurvitavīryaniryātāmanuttaradharmakāyapariśuddhāmanantarūpakāyasaṁdarśanīṁ sarvamārabalapramardanīṁ vipulakuśalamūlabalopapannāṁ dharmabalasaṁjātabuddhibuddhabalāvabhāsapratilabdhāṁ sarvabodhisattvaśitābalapariniṣpannāṁ sarvajñatāvegabalasaṁjātāṁ sarvatathāgatajñānavidyudavabhāsitaprajñāmanantamadhyasattvacittasamudravicaraṇajñānāṁ vipulajagadāśayāvatīrṇāṁ parasattvendriyavimātratājñānanayavidhijñāmanantasattvādhimuktivimātratājñānakauśalyānugatāṁ daśadigapramāṇakṣetrasamudrakāyaspharaṇāṁ sarvalokadhātuvimātratājñānanayavidhijñāṁ sarvakṣetrasaṁbhedavidhijñānanayakauśalyānugatāṁ sarvadiksāgaraprasṛtajñānadarśanāṁ sarvādhvasāgarānuprasṛtabuddhiṁ sarvabuddhasāgarābhimukhapraṇipatitakāyāṁ sarvabuddhadharmameghasamudrasaṁpratīcchanābhimukhacittāṁ sarvatathāgataguṇapratipūraṇapratipattiniryāṇaprayuktāṁ sarvabodhisaṁbhārasaṁbhavānuprasṛtabuddhiṁ sarvabodhisattvaprasthānavicāravikrāntāṁ sarvabodhicittotpādāṅgapariniṣpannāṁ sarvasattvaparipālanaprayuktāṁ sarvabuddhavarṇameghālokaprabhāvanāṁ sarvabodhisattvajinajanetrīpraṇidhānaniryātām| etatpramukhairjambudvīpaparamāṇurajaḥsamairdarśananayaiḥ sudhanaḥ śreṣṭhidārako māyādevīmapaśyat| sa tāṁ dṛṣṭvā yatpramāṇā māyādevī tatpramāṇaṁ svakāyamadhiṣṭhāya samantadigabhimukhāṁ māyādevīṁ sarvatrānugatena kāyena praṇipatitaḥ| tasya praṇipatamānasya anantamadhyāni samādhimukhāni avakrāntāni| sa tāni samādhimukhāni vyavalokya animittīkṛtvā prabhāvayitvā sārīkṛtvā anusmṛtya spharitvā prasaritvā avalokayitvā vipulīkṛtvā abhinirhṛtya mudrayitvā tebhyaḥ samādhimukhebhyo vyutthāya māyādevīṁ saparivārāṁ sabhavanāsanāṁ pradakṣiṇīkṛtya purataḥ prāñjaliḥ sthitvā evamāha-ahamārye mañjuśriyā kumārabhūtena anuttarāyāṁ samyaksaṁbodhau cittamutpādya kalyāṇamitraparyupāsanena samādāpitam| so'haṁ kalyāṇamitraṁ paryupāsamāno'nupūrveṇa yāvattava sakāśamupasaṁkrāntaḥ| tadvadatu me āryā-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣamāṇaḥ pariniṣpanno bhavati sarvajñatāyām| sā avocat-ahaṁ kulaputra mahāpraṇidhānajñānamāyāgatavyūhasya bodhisattvavimokṣasya lābhinī| sāhaṁ kulaputra anena vimokṣeṇa samanvāgatā yāvanti iha lokadhātusamudre bhagavato vairocanasya sarvalokadhātuṣu sarvajambudvīpeṣu caramabhavikabodhisattvajanmavikurvitāni pravartante, sarveṣāṁ ca teṣāṁ caramabhavikānāṁ bodhisattvānāmahaṁ jananī| sarve te bodhisattvā mama kukṣau saṁbhavanti| mama dakṣiṇātpārśvānniṣkramanti| ihaiva tāvadahaṁ kulaputra bhāgavatyāṁ cāturdvīpikāyāṁ kapilavastuni mahānagare rājñaḥ śuddhodanasya kulabaddhakalpena siddhārthaṁ bodhisattvaṁ janitravatī mahatācintyena bodhisattvajanmavikurvitena||

sā khalvahaṁ kulaputra tadā rājñaḥ śuddhodanasya gṛhagatā bhavāmi| atha bodhisattvasya tuṣitabhavanāccyavanakālasamaye pratyupasthite sarvaromamukhebhya ekaikasmādromamukhādanabhilāpyabuddhakṣetraparamāṇurajaḥsamāḥ sarvabodhisattvajananīguṇanayavyūhāḥ sarvatathāgatajananīguṇamaṇḍalaprabhavaprabhāsā nāma raśmayo niścaritvā sarvāvantaṁ lokadhātumavabhāsya mama śarīre nipatya mūrdhānamupādāya sarvaromakūpeṣvanuprāviśan| samanantarapraviṣṭābhiśca kulaputra tābhirbodhisattvaraśmibhiranekanāmadheyābhirnānābodhisattvajananīvikurvitavyūhapramuñcanībhiḥ, atha tāvadeva mama kāye bodhisattvaraśmimukhamaṇḍalābhivijñaptāḥ sarvabodhisattvajanmavikurvitanayavyūhāḥ saṁdṛśyante sma antargatena parivāreṇa| samanantarapraviṣṭābhiśca kulaputra mama kāye tābhirbodhisattvaraśmibhiḥ, atha tāvadeva yeṣāṁ bodhisattvānāṁ tāni bodhisattvaraśmimukhamaṇḍalāni vijñaptāni janmanayavikurvitāni pravartante, sarve te mama cakṣuṣa ābhāsamagaman, yaduta bodhimaṇḍavarāgragatā buddhasiṁhāsananiṣaṇṇā bodhisattvaparṣanmaṇḍalaparivṛtā lokendrābhipūjitā dharmacakraṁ pravartayamānāḥ| ye ca taistathāgataiḥ pūrvabodhisattvacaryāṁ caradbhistathāgatā ārāgitāḥ, te'pi sarve mama cakṣuṣa ābhāsamagaman| prathamacittotpādajanmavikurvitāḥ sābhisaṁbodhidharmacakrapravartanaparinirvāṇavikurvitāḥ sarvabuddhakṣetraviśuddhavyūhāḥ, yāni ca teṣāṁ tathāgatānāṁ nirmāṇamaṇḍalāni praticittakṣaṇaṁ sarvadharmadhātuṁ spharanti, tānyapi sarvāṇi mama cakṣuṣa ābhāsamagaman| tasyā mama kulaputra kāye tābhirbodhisattvaraśmibhiranupraviṣṭābhiḥ sarvajagadabhyudgataḥ kāyaḥ saṁsthito'bhūt, ākāśadhātuvipulaśca kukṣiḥ, na ca manuṣyāśrayapramāṇādatikrāntaḥ| yāvantaśca daśasu dikṣu bodhisattvagarbhāvāsabhavanavyūhāḥ, te sarve mama kāye'ntargatā anupraviṣṭāḥ sarve saṁdṛśyante||

samanantaraprādurbhūtasya ca mama kulaputra kāye bodhisattvagarbhāvāsabhavanavyūhaparibhogasya, atha tāvadeva bodhisattvaḥ sārdhaṁ daśabuddhakṣetraparamāṇurajaḥsamairbodhisattvairekapraṇidhānaiḥ sabhāgacaritairekakuśalamūlairekavyūhairekavimokṣavihāribhirekajñānabhūmisaṁvāsibhirekavikurvita-niryātairekapraṇidhānasamudāgatairekacaryāniryātairdharmakāyapariśuddhairanantamadhyarūpakāyādhiṣṭhānaiḥ samantabhadrabodhisattvacaryāpraṇidhivikurvitaniryātairnāgendragarbhamaṇikūṭāgāragataiḥ sāgaranāgarājapūrvaṁgamairaśītyā nāgendrasahasraiḥ sarvalokendrasahasraiścābhipūjyamāno mahatā bodhisattvavikurvitena sarvatuṣitabhavanacyutisaṁdarśanena ekaikasmāttuṣitabhavanāt sarvalokadhātuprasṛtacāturdvīpopapattipratilābhasaṁdarśanena acintyasattvaparipākopāyakauśalyānugatena pramattasarvasattvasaṁcodanena sarvābhiniveśoccālanena mahāraśmijālapramuñcanena sarvalokāndhakāravidhamanena sarvāpāyaduḥkhavyupaśamanena sarvanirayagatinivartanena sarvasattvapūrvakarmasaṁcodanena sarvasattvadhātuparitrāyaṇena sarvasattvābhimukhakāyasaṁdarśanena tuṣitabhavanāccyutvā sārdhaṁ saparivāreṇa mama kukṣau prāviśat||

te sarve mama kukṣau trisāhasralokadhātuvipulena yāvadanabhilāpyabuddhakṣetraparamāṇurajaḥ-samalokadhātuvipulena ākramavikrameṇa anuvicaranti sma| sarvāṇi ca daśasu dikṣu sarvalokadhātuprasareṣu sarvatathāgatapādamūleṣu sarvabodhisattvaparṣanmaṇḍalāni praticittakṣaṇamanabhilāpyāni mama kukṣau samavasaranti sma bodhisattvagarbhāvāsavikurvitaṁ draṣṭum| catvāraśca mahārājāḥ śakrasuyāmasaṁtuṣitasunirmitavaśavartinaśca devendrāḥ brahmendrāśca garbhāvāsopagatabodhisattvamupasaṁkrāmanti sma darśanāya vandanāya paryupāsanāya dharmaśravaṇāya sāṁkathyānubhāvanāya| na cāyaṁ mama kukṣistāvanti parṣanmaṇḍalāni pratīcchan vipulībhavati| na cāsmānmanuṣyāśrayādayaṁ mama kāyo viśiṣṭataraḥ saṁtiṣṭhate| tāni ca tāvanti parṣanmaṇḍalāni saṁpratīcchati| sarve ca te devamanuṣyā nānābodhisattvaparibhogapariśuddhivyūhānapaśyan| tatkasya hetoḥ? yathāpi tadasyaiva mahāpraṇidhānamāyāgatasya bodhisattvavimokṣasya subhāṣitatvāt||

yathā cāhaṁ kulaputra asyāṁ bhāgavatyāṁ cāturdvīpikāyāṁ jambudvīpe bodhisattvaṁ kukṣiṇā saṁpratīcchāmi, evaṁ trisāhasramahāsāhasre lokadhātau sarvacāturdvīpikājambudvīpeṣu saṁpratīcchāmi anena ca vikurvitavyūhena| na cāyaṁ mama kāyo dvayībhavati nādvayībhavati, na caikatve saṁtiṣṭhate na bahutve, yathāpi nāma tadasyaiva mahāpraṇidhānajñānamāyāgatasya bodhisattvavimokṣasya subhāṣitatvāt| yathā cāhaṁ kulaputra asya bhagavato vairocanasya mātā abhūvam, tathā pūrvakāṇāmapi tathāgatānāmanantamadhyānāṁ mātā abhūvam| yatra bodhisattvo loka upapāduka upāpadyata padmagarbhe, tatrāhaṁ nalinīdevatā bhūtvā bodhisattvaṁ saṁpratīcchāmi| lokaśca māṁ bodhisattvajananīti saṁjānāti| yatrotsaṅge prādurbabhūva, tatrāhamasya jananyabhūvam| yatra buddhakṣetre prādurbhavati, tatrāhaṁ bodhimaṇḍadevatā bhavāmi| iti hi kulaputra yāvadbhirupāyamukhaiścaramabhavikā bodhisattvā loka upapattiṁ saṁdarśayanti, tāvadbhirupāyamukhairahaṁ bodhisattvajananī bhavāmi||

yathā ahaṁ kulaputra iha lokadhātau asya bhagavataḥ sarvabodhisattvajanmavikurvitasaṁdarśaneṣu janetryabhūvam, tathā bhagavataḥ krakucchandasyāpi tathāgatasya, kanakamuneḥ, kāśyapasya tathāgatasya janetryabhūvam| tathā sarveṣāṁ bhadrakalpikānāmanāgatānāṁ tathāgatānāṁ janetrī bhaviṣyāmi| tadyathā maitreyasya bodhisattvasya tuṣitabhavanagatasya cyutisaṁdarśanakāle pravṛtte sarvabodhisattvopapattisaṁbhavagarbhasaṁvāsavikurvitasaṁdarśanaprabhāsāyāṁ raśmyāmutsṛṣṭāyāṁ prabhāsiteṣu sarvadharmadhātunayataleṣu yāvanti mama dharmadhātunayatalāni cakṣuṣo'vabhāsamāgamiṣyanti, yeṣu maitreyeṇa bodhisattvena manuṣyaloke manuṣyendrakuleṣu janmopapattisaṁdarśanena sattvā vinayitavyāḥ, teṣvahaṁ sarvatra bodhisattvajananī bhaviṣyāmi| yathā ca maitreyasya bodhisattvasya, tathā siṁhasya yo maitreyasyānantaramanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate, tathā pradyotasya ketoḥ sunetrasya kusumasya kusumaśriyaḥ tiṣyasya puṣyasya sumanaso vajrasya virajasaḥ candrolkādhāriṇo yaśaso vajraśuddhasya ekārthadarśino sitāṅgasya pāraṁgatasya ratnārciḥparvatasya maholkādhāriṇaḥ padmottarasya vighuṣṭaśabdasya aparimitaguṇadharmasya dīpaśriyo vibhūṣitāṅgasya suprayāṇasya maitraśriyo nirmitasyāniketasya jvalitatejaso'nantaghoṣasya aninemasya aninetrasya vimativikiraṇasya pariśuddhasya suviśālābhasya yaśaḥśuddhoditasya meghaśriyo vicitrabhūtasya sarvaratnavicitravarṇamaṇikuṇḍalasya sāgaramateḥ śubharatnasya anihatamallasya paripūrṇamanorathasya maheśvarasya indraśriyo'gniśriyaḥ candanameghasya sitaviśālākṣasya śreṣṭhamatervibhāvitamateravaropaṇarājasyottāpanarājamatervibhūṣitasya vibhūteḥ keśaranandina īśvaradevasya īśvarasya uṣṇīṣaśriyo vajrajñānaparvatasya śrīgarbhasya kanakajālakāyavibhūṣitasya suvibhaktasya īśvaradevasya mahendradevasya anilaśriyo viśuddhanandino'rciṣmato varuṇaśriyo viśuddhamateragrayānasya nihitaguṇoditasya ariguptasya vākyanudasya vaśībhūtasya guṇatejasya vairocanaketorvibhavagandhasya vibhāvanagandhasya vibhaktāṅgasya suviśākhasya sarvagandhārcimukhasya vajramaṇivicitrasya prahasitanetrasya nihatarāgarajasaḥ pravṛddhakāyarājasya vāsudevasya udāradevasya nirodhanimnasya vibuddherdhūtarajasaḥ arcirmahendrasya upaśamavato viśākhadevasya vajragiro jñānārcijvalitaśarīrasya kṣemaṁkarasya aupagamasya śārdūlasya paripūrṇaśubhasya rucirabhadrayaśasaḥ parākramavikramasya paramārthavikrāmiṇaḥ śāntaraśmerekottarasya gambhīreśvarasya bhūmimaterasitasya ghoṣaśriyo viśiṣṭasya vibhūtapatervibhūtabhūtasya vaidyottamasya guṇacandrasya praharṣitatejaso guṇasaṁcayasya candrodgatasya bhāskaradevasya bhīṣmayaśaso raśmimukhasya śālendraskadhasya yaśasaḥ auṣadhirājasya ratnavarasya vajramateḥ sitaśriyo nirghautālayasya maṇirājasya mahāyaśaso vegadhāriṇo'mitābhasya mahāsanārciṣo mohadharmeśvarasya nihatadhīrasya devaśuddhasya dṛḍhaprabhasya viśvāmitrasya vimuktighoṣasya vinarditarājasya vākyacchedasya campakavimalaprabhasya anavadyasya viśiṣṭacandrasya ulkādhāriṇo vicitragātrasya anabhilāpyodgatasya jaganmitrasya prabhūtaraśmeḥ svarāṅgaśūrasya karuṇāvṛkṣasya dhṛtamatitejasaḥ kundaśriyo'rciścandrasya anihitamateranunayavigatasya anilambhamaterupacitaskandhasya apāyapramathanasya adīnakusumasya siṁhavinarditasya anihānārthasya anāvaraṇadarśinaḥ paragaṇamathanasya anilanemasya akampitasāgarasya śobhanasāgarasya aparājitameroranilayajñānasya anantāsanasya ayudhiṣṭhirasya caryāgatasya uttaradattasya atyantacandramaso'nugrahacandrasya acalaskandhasya agrasānumateranugrahamaterabhyuddharasya arcitanamasyānupagamanāmno nihatatejaso viśvavarṇasya animittaprajñasya acaladevasya acintyaśriyo vimokṣacandrasya anuttararājasya candraskandhārcitabrahmaṇo'kampyanetrasya anunayagātrasya abhyudgatakarmaṇo'nudharmamateranuttaraśriyo brahmadevasya acintyaguṇānuttaradharmagocarasya aparyantabhadrasya anurūpasvarasya abhyuccadevasya bodhisattvasya| iti hi kulaputra etān maitreyapramukhānanāgatāṁstathāgatān pramukhān kṛtvā sarveṣāṁ bhadrakalpikānāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmahameva jananī bhaviṣyāmi asyāṁ trisāhasramahāsāhasrāyāṁ lokadhātau| yathā ca iha lokadhātau, tathā daśasu dikṣu aparimāṇeṣu lokadhātuṣu anantamadhyān dharmadhātunayānavataramāṇā yathā ca maitreyasya tathāgatasya anabhilāpyairguṇaviśeṣairjananī bhaviṣyāmi, evamanabhilāpyaguṇaviśeṣaiḥ siṁhasya evaṁ yāvadrocamasya tathāgatasya jananī bhaviṣyāmi| yathā ca bhadrakalpikānāṁ tathāgatānām, evamasmin sarvāvati kusumatalagarbhavyūhālaṁkāre lokadhātusamudre sarvalokadhātuvaṁśeṣu sarvalokadhātuprasareṣu sarvalokadhātuṣu sarvajambudvīpeṣvaparāntakoṭīgatān kalpān samantabhadrāyāṁ bodhisattvacaryāyāṁ caramāṇā sarvakalpeṣu sarvasattvaparipākavinayamadhiṣṭhāya sarveṣāmanāgatānāṁ tathāgatānāṁ bodhisattvabhūtānāṁ jananī bhaviṣyāmi||

evamukte sudhanaḥ śreṣṭhidārako māyādevīmetadavocat-kiyaccirapratilabdhastvayā ayamārye mahāpraṇidhānajñānamāyāgatavyūho bodhisattvavimokṣaḥ? āha-bhūtapūrvaṁ kulaputra atīte'dhvani acintyānāṁ cittaviṣayasamatikrāntānāmabhijātabodhisattvacakṣuṣpathavijñaptānāṁ vijñānagaṇanāsamatikrāntānāṁ pareṇa śubhaprabho nāma kalpo'bhūt| tasmin khalu punaḥ śubhaprabhe kalpe merūdgataśrīrnāma lokadhāturabhūdviśuddhasaṁkliṣṭānekaratnamayī sacakravālasumerusāgarā pañcagatipracārā citrā darśanīyā| tasyāṁ khalu merūdgataśriyāṁ lokadhātau daśa cāturdvīpikakoṭīśatānyabhūvan| teṣāṁ khalu daśānāṁ cāturdvīpikakoṭīśatānāṁ madhye siṁhadhvajāgratejo nāma madhyamā cāturdvīpikābhūt, yasyāmaśītirājadhānīkoṭīśatānyabhūvan| teṣāṁ khalu aśītīnāṁ rājadhānīkotīśatānāṁ madhye dhvajāgravatī nāma madhyamarājadhānyabhūt| tasyāṁ mahātejaḥparākramo nāma rājā abhūccakravartī| tasyāṁ khalu punardhvajāgravatyāṁ rājadhānyāṁ citramañjariprabhāso nāma bodhimaṇḍo'bhūt| tatra netraśrīrnāma bodhimaṇḍadevatā abhūt| tasmin khalu punaścitramañjariprabhāse bodhimaṇḍe vimaladhvajo nāma bodhisattvo niṣaṇṇo'bhūt sarvajñatādharmādhigamāya| tasya sarvajñatādharmādhigamāntarāyāya suvarṇaprabho nāma māro mahāsainyaparivāro'ntardhitakāya upakrānto'bhūt| sa ca mahātejaḥparākramaścakravartī bodhisattvavaśitāpratilabdho'bhūt maharddhivikurvitaniryātaḥ| sa tato mahāsainyādvipulataramugrataraṁ ca mahāntaṁ balakāyamabhinirmāya taṁ bodhimaṇḍaṁ samantādanuparivārayāmāsa mārasainyaparājayāya| tena hi mahatī mārasenā vikīrṇā| tena ca bhagavatā vimaladhvajena tathāgatena anuttarā samyaksaṁbodhirabhisaṁbuddhā| atha khalu netraśrībodhimaṇḍadevatā mahātejaḥparākramasya cakravartino'ntike putrasaṁjñāmutpādya tasya tathāgatasya caraṇayoḥ praṇipatya praṇidhānamakārṣīt-yatra yatrāhaṁ bhagavan utpadyeyam, tatra tatraiṣa me mahātejaḥparākramaścakravartī putro bhavet| yadā caiṣo'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyeta, tadāpyahametasya jananī bhaveyam| saivaṁ praṇidhānaṁ kṛtvā tasminneva citramañjariprabhāse bodhimaṇḍe tasminneva śubhaprabhe kalpe daśa nayutāni tathāgatānāmārāgayāmāsa||

tatkiṁ manyase kulaputra-anyā sā tena kālena tena samayena netraśrīrnāma bodhimaṇḍadevatā abhūt? na khalu punaste kulaputra evaṁ draṣṭavyam| ahaṁ sā tena kālena tena samayena netraśrīrnāma bodhimaṇḍadevatā abhūvam| tatkiṁ manyase kulaputra-anyaḥ sa tena kālena tena samayena mahātejaḥparākramo nāma cakravartyabhūdbodhisattvavaśitāpratilabdho maharddhikavikurvitaniryāto yena sā mahatī mārasenā vikīrṇā? na khalvevaṁ draṣṭavyam| ayaṁ sa bhagavān vairocanastathāgato'rhan samyaksaṁbuddhaḥ tena kālena tena samayena mahātejaḥparākramo nāma rājā cakravartyabhūt| sā ahaṁ kulaputra tata upādāya yatratatropapannāḥ, sarvatra eṣa mama putratvamupāgataḥ sarvabuddhakṣetreṣu bodhisattvacaryāṁ caran sarvagatimukheṣu sarvopapattimukheṣu sarvakuśalamūlamukheṣu sarvabodhisattvacaryāvicāraparākrameṣu sarvajātakanayeṣu sarvadevendrajanmasu sarvalokendragateṣu sarveśvarabhūmiṣu sarvagatiprabhāgeṣu| yatra yatropapadyate sattvaparipākahetoḥ, sarvatra ahamevāsya jananyabhūvam| carame ca bhave'sya ahameva sarvatrānugatā jananyabhūvam| sarvabodhisattvajanmamukheṣu kṣaṇe kṣaṇe yāvanti bodhisattvajanmavikurvitānyādarśayāmāsa, sarvatrāhamevāsya mātā abhūvam| atītānāmapi tathāgatānām, anantamadhyānāmaparimāṇānāmahaṁ jananyabhūvam| pratyutpannānāmapi daśasu dikṣu anantamadhyānāmaparimāṇānāṁ tathāgatānāmahameva jananītvaṁ pratyanubhavāmi| yāvatāṁ ca tathāgatānāmahaṁ carame bhave bodhisattvamātā abhūvam, sarveṣāṁ ca teṣāṁ tathāgatānāṁ nābhimaṇḍalebhyo raśmayo niścaritvā mahākāyamāsanaṁ cāvabhāsayāmāsuḥ| etamahaṁ kulaputra mahāpraṇidhānajñānamāyāgatavyūhaṁ bodhisattvavimokṣaṁ prajānāmi| kiṁ mayā śakyaṁ mahākaruṇāgarbhāṇāṁ bodhisattvānāṁ sarvajñatāparipākavinayāparitṛptakukṣīṇāṁ sarvatathāgatavikurvitaromamukhaniryātanidarśanavaśavartinā caryāṁ jñātuṁ guṇān vā vaktum||

gaccha kulaputra, iyamihaiva tridaśendrabhavane surendrābhā nāma devakanyā smṛtimato devaputrasya duhitā| tāmupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipatavyam||

atha khalu sudhanaḥ śreṣṭhidārako māyāyā devyāḥ pādau śirasābhivandya māyādevīmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya māyādevyā antikātprakrāntaḥ||42||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4528

Links:
[1] http://dsbc.uwest.edu/node/4583