Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > aṣṭādaśamaḥ

aṣṭādaśamaḥ

Parallel Devanagari Version: 
अष्टादशमः [1]

CHAPTER 18a

KARMA-MANDALA-VIDHI-VISTARA

atha bhagavān punarapi sarvatathāgatadharmakarmasamayasaṁbhavādhiṣṭhānapadmaṁ nāma samādhiṁ samāpadyemāṁ svavidyottamāmabhāṣat oṁ sarvatathāgatakarmāgra hūṁ||

atha vajrapāṇirimāṁ svakulakarmasaṁbhavāṁ svavidyottamāmabhāṣat oṁ hūṁ dhīḥ||
atha vajragarbho bodhisatva imāṁ svavidyottamāmabhāṣat oṁ ratnakarmasamaye hūṁ||
atha vajranetro bodhisatva imāṁ svavidyottamāmabhāṣat oṁ padmakarmi hūṁ||
atha vajraviśvo bodhisatva imāṁ svavidyottamāmabhāṣat oṁ viśvakarmi hūṁ||
athāryāvalokiteśvaro bodhisatvo mahāsatva idaṁ svakarmamaṇḍalamabhāṣat|

athātaḥ saṁpravakṣyāmi karmamaṇḍalamuttamaṁ|
vajradhātupratīkāśaṁ padmakarmamiti [smṛtaṁ||]1||
mahāmaṇḍalayogena sūtrayetsarvamaṇḍalaṁ|
buddhasya sarvataḥ sarvāḥ padmacinhadharā likhed|| iti||2||

tatrāsāṁ vidyāhṛdayāni bhavanti|
oṁ padmabhūriṇī huṁ||1||
oṁ viśvakarmeśvari hūṁ||2||
oṁ tathāgateśvaryābhiṣekakarmavidye hūṁ||3||
oṁ dharmakarmeśvari jñānapūjāsamaye hūṁ||4||
oṁ amogha[karmeśvari hūṁ]||5||
oṁ padmakarmabuddhe hūṁ||6||
oṁ padmakarmavajriṇi hūṁ||7||
oṁ padmakāmini māraṇapūjākarmasamaye hūṁ||8||
oṁ padmakarmatuṣṭi hūṁ||9||
oṁ padma[karma bhṛ]kuṭi hūṁ traḥ||10||
oṁ padmakarmasūrye hūṁ||11||
oṁ padmakarmadhvaje hūṁ||12||
oṁ padmakarmahāse haḥ||13||
oṁ padmakarmatāre hūṁ||14||
oṁ padmakarmakumāri hūṁ||15||
oṁ padmakarmanārāyaṇi hūṁ||16||
oṁ padmakarmabrāhmi hūṁ||17||
oṁ padmakarmanṛtyeśvari hūṁ||18||
oṁ padmarakṣakarmasamaye hūṁ||19||
oṁ mahā-pracaṇḍi ghātani padmadaṁṣṭrākarmakari hūṁ||20||
oṁ padmakarmamuṣṭi ghātaya hūṁ||21||
oṁ ratipūje hūṁ jaḥ||22||
oṁ abhiṣekapūje hūṁ hoḥ||23||
oṁ gītapūje hūṁ dhaḥ||24||
oṁ nṛtyapūje hūṁ vaḥ||25||
oṁ dhūpapūje aḥ||26||
oṁ puṣpapūje hūṁ traḥ||27||
oṁ ālokapūje hūṁ dhīḥ||28||
oṁ gandhapūje hūṁ vaṁ||29||
oṁ hayagrīve ānaya hūṁ jaḥ||30||
oṁ amoghapāśakrodhe pīḍaya hūṁ phaṭ||31||
oṁ padmaśaṅkalabandhe hūṁ phaṭ||32||
oṁ padmaghaṇṭāveśaya hūṁ phaṭ||33||

athātra karmamaṇḍale ākarṣaṇādividhivistaraṁ kṛtvā, yathāvatpraveśyaivaṁ vadet| “na tvayā kulaputra kasyacidayaṁ vaktavyaḥ mā te narakapatanaṁ bhaved” iti|

Jnana
tato jñānānyutpādayediti| tataḥ pāpadeśanājñānaṁ śikṣayediti|
lokeśvaramahāmudrāṁ bhāvayan susamāhitaḥ|
pāpāni deśayecchīghraṁ sarvapāpān samādhayet||1||
samayāgrīn samādhāya lokeśvarasamādhinā|
deśayan sarvapāpānyānantaryāṇi śodhayet||2||
lokeśvarasamādhintu bhāvayan susamāhitaḥ|
deśayet sarvapāpāni sarvapāpapraṇāśanaṁ||3||
badhvā caikatamāṁ samyak karmamudrāṁ samāsataḥ|
deśayetsarvapāpāni sarvakarmaviśodhanam|| iti||4||

athaiṣāṁ hṛdayāni bhavanti|
o sarvapāpasaṁśodhana mahāpadma||
o savānantaryaśodhana samayapadma||
o sarvapāpapraṇāśana dharmapadma||
o sarvakarmāvaraṇaviśodhaka karmapadma||

tataḥ sarvāvaraṇaparikṣayajñānaṁ śikṣayet|
lokeśvaramahāmudrāṁ bhāvayet susamāhitaḥ|
śudhya śudhya iti procya sarvakarmāṇi śodhayet||1||
badhvā vai karmasamayāṁ lokeśvarasamādhinā|
budhya budhya pravartastu sarvakarmāṇi śodhayet||2||
lokeśvarasamāpattyā dharmamudrāṁ tu bhāvayet|
dhī dhī dhī dhī-ti procyan vai sarvakarmāṇi śodhayet||3||
badhvā vai karmamudrāṁ tu lokeśvarasamādhinā|
hī hī hī hī-ti sandhāya sarvakarmāṇi śodhayed|| iti||4||

tatraiṣāṁ hṛdayāni bhavanti|
oṁ pāpa kṣapaya padma||
oṁ āvaraṇa kṣapaya padma||
oṁ nīvaraṇa kṣapaya padma||
oṁ karma kṣapaya padma||

tataḥ sarvatathāgatapūjājñānaṁ śikṣayet|
lokeśvaramahāmudrāṁ badhvā tu susamāhitaḥ|
oṁ oṁ oṁ omiti bruyātsarvapūjāpravartanan||1||
badhvā vai samayāgrantu lokeśvarasamādhinā|
bhūrbhūrbhūrbhūriti prokto sarvabuddhān sa pūjayet||2||
lokeśvarasamāpattyā dharmapadmaṁ tu bhāvayet|
he he he he-ti sandhāya sarvabuddhān sa pūjayet||3||
padmakarmamayīmmudrāṁ badhvā gāḍhaṁ samāhitaḥ|
dhe dhe dhe dhe-ti procyan sarvabuddhān sa pūjayed|| iti||4||

tatrāsāṁ hṛdayāni bhavanti|
oṁ oṁkāra mahāpadma||
oṁ bhūkkāra samayapadma||
oṁ hekkāra dharmapadma||
oṁ dhekkāra karmapadma||

tataḥ siddhijñānaṁ śikṣayet|
lokeśvaramahāmudrāṁ badhvā tu susamā[hitaḥ|
hrī hrī hrī hrī-]ti varteta siddhin lokeśvarī bhavet||1||
badhvā vai samayāgrīntu lokeśvarasamādhinā|
śrī śrī śrī śrī-ti sandhāya prāpnuyātsiddhimuttamāṁ||2||
lokeśvarasamāpattiṁ bhāvayan susamāhitaḥ|
dhik dhik dhik dhigiti prokte padmakrodhastu sidhyati||3||
karmamudrāṁ samādhāya mahāpadmamayīṁ [śubhāṁ|
siḥ] siḥ siḥ sī-ti sandhāya padmasiddhimavāpnute-||ti||

athāsāṁ hṛdayāni bhavanti|
oṁ hriḥ sidhya||
oṁ śrīḥ sidhya||
oṁ dhik sidhya||
oṁ [siḥ sidhya||]

Mudra
tataḥ karmarahasyamudrājñānaṁ bhavati|
lokeśvarasamāpattyā ramayan sarvayoṣitaḥ|
aho sukha iti prokte sarvabuddhān sa pūjayet||1||
lokeśvarasamāpattyā ramayansarvayoṣitaḥ|
priye priye-ti vai proke buddhānāṁ bhavati priyaḥ||2||
lokeśvarasamāpattyā ramayan sarvayoṣitaḥ|
[aho rati-ti vai prokte nityaṁ ratiṁ sa prāpnute||3||
lokeśvarasamāpattyā ramayan sarvayoṣitaḥ|
sukha sukha iti prokte tasya sukhaṁ na naśyata|| iti||4||

athāsāṁ] hṛdayāni bhavanti|
oṁ sarvabuddhapūjāpravartana padma||
oṁ prītikara padma hoḥ||
oṁ ratipravartana padma||
oṁ mahāsukha padma dṛḍha han||

[tataḥ karmamahāmudrāṁ] yathāvacchikṣayet| tataḥ sukuḍmalāñjaliṁ samayamudrāṁ vajrakāryaṁ maṇḍalayogena sarvasthāneṣu sthāpayet|

tataḥ padmakula[karmamudrā tra iti] vaktavyāḥ|
karmasamayāṁ dvidhīkṛtya karmamudrāḥ sa sādhayediti||

sarvatathāgatadharmasamayān mahākalparājāt karmamaṇḍala[vidhivistaraḥ samāptaḥ]||

EPILOGUE OF THE SARVA-TATHAGATA-DHARMA-SAMAYA NAMA
MAHA-KALPA-RAJA

atha bhagavān punarapi vajradharmasamayamudrādhiṣṭhānaṁ nāma samādhiṁ samāpadyemāṁ svamudrāhṛdaya[mabhāṣat oṁ vajra]dharmapadma hūṁ||

athavajrapāṇiriyaṁ svamudrāhṛdayamabhāṣat atha vajra jīḥ||
atha vajragarbho bodhisatva imāṁ sva[mudrāmabhāṣat oṁ vajraratna]mukuṭe hūṁ||
atha vajranetro bodhisatva imāṁ svamudrāmabhāṣat oṁ dharmapadmi dhīḥ||
atha vajraviśvo bodhi[satva imāṁ svamudrāmabhāṣat oṁ sarva]mukhi hūṁ||

Delineation of the mandala
athāryāvalokiteśvaro bodhisatvo mahāsatva idaṁ caturmudrāmaṇḍalamabhāṣat|
[athātaḥ saṁpravakṣyāmi] caturmudrāgramaṇḍalaṁ|
vajradhātupratīkāśaṁ mahāmaṇḍalasannibhaṁ||1||
mudrāmaṇḍalamadhye tu buddhabimbaṁ niveśayet|
tasya pārśveṣu sarveṣu [vajrapadmādiṁ vai likhe]t||2||

Initiation into the mandala
athātra mahāmaṇḍale ākarṣaṇādividhivistaraṅkṛtvā, yathāvat praveśyaivaṁ brūyāt “na tvayedaṁ kasyacid vaktavyaṁ; mā te mahāduḥkhaṁ [bhaved, akāla]maraṇaṁ viṣamakriyaye” ti|

jnana
tato jñānānyutpādayet|
padmaṁ hastena vai gṛhya samājighran prayatnataḥ|
tena gandhena saṁyojya buddhānāṁ tu prasidhya[ti]||1||
buddhabimbaṁ jaṭāmadhye pratiṣṭhāpya samāhitaḥ|
sarvalokaṁ vaśaṁkuryād darśayan garvayā vrajan||2||
padmapadmamahābimbaṁ kārayitvā samādhinā|
upaviśya yathāpāyaṁ manasā sa tu mārayet||3||
caturmukhaṁ tu vai padmaṁ kārayitvā kareṇa tu|
saṁgṛhyāveśanādini bhrāmayan prakaroti saḥ||4||

athaiṣāṁ hṛdayāni bhavanti|
oṁ gandhapūjāgrya sādhaya hrīḥ||
oṁ padmamukuṭa tathāgata vaśīkuru sarvān lokeśvarābhiṣeka samaya hoḥ||
oṁ padmapadma māraya sarvapratyarthikān samādhijñāna dhik||
oṁ viśvapadma sarvakarmakaro bhava lali luli leli hūṁ phaṭ||

Mudra
tato mudrārahasyajñānaṁ śikṣayet|
raktaḥ saṁ sarvakāryāṇi sādhayetsamayo hyayaṁ|
duḥsādhyāpi hi mudrā vai kṣaṇāt sidhyati yogata|| iti||

tatrāsya samayo bhavati oṁ sādhaya padmarāga samaya aḥ||
tato mahāmudrādisarvamudrābandhaṁ śikṣayet||

caturmudrāmaṇḍalavidhivistaraḥ samāptaḥ||

III.6 Ekamudra-mandala
athāryāvalokiteśvaro mahābodhisatva idaṁ sarvajagadvinayaṁnāma hṛdayamabhāṣat| oṁ sarvajagadvinaya mahāsatvāgaccha śīghraṁ vaiśvarūpyaṁ darśaya mama ca sarvasiddhayaḥ prayaccha hrīḥ||

Delineation of the mandala
athāryāvalokiteśvaro mahābodhisatva idaṁ sarvajagadvinayaṁ nāma maṇḍalamabhāṣat|
athātaḥ saṁpravakṣyāmi jagadvinayamaṇḍalaṁ|
mahāmaṇḍalayogena saṁlikhed bāhyamaṇḍalaṁ||1||
tasyābhyantarataḥ padmaṁ tathaiva ca samālikhet|
tatra sarojā visphāri viśvarūpaṁ samālikhed|| iti||2||

Initiation into the mandala
athātra mahāmaṇḍale yathāvad vidhivistareṇa praveśya, tathaivoktvā, sarvajagadvinayajñānaṁ śikṣayet|

Mudra
maṇḍalaṁ tu samālikhya jagadvinayasaṁjñitaṁ|
bhāvayaṁstu mahāmudrāṁ bhaved viśvadharopama|| iti||

tato jagadvinayarahasyamudrājñānaṁ śikṣayet|
viśvarūpasamādhintu bhāvayan susamāhitaḥ|
dvayendriyasamāpattyā maṇḍale tu sa sidhyati||

tato mahāmudrādimudrābandhaṁ śikṣayet| tathaiva siddhayaḥ, evaṁ paṭādiṣviti||
mudrāyāmapyekamudrāmaṇḍalayogena tathaiva siddhaya iti||

atha sarvatathāgatāḥ punaḥ samājamāgamyāvalokiteśvarāya mahābodhisatvāya sādhukārāṇyadadan|
sādhu te vajrasatvāya vajraratnāya sādhu te|
vajradharmāya te sādhu sādhu te vajra[karmaṇe||]1||
subhāṣitamidaṁ sūtraṁ vajrayānamanuttaraṁ|
sarvatathāgataṁ guhyaṁ mahāyānabhisaṁgraham|| iti||

sarvatathāgata-tattvasaṁgrahāt sarvatathāgata-dharmasamayo nāma mahākalparājā parisamāptaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5572

Links:
[1] http://dsbc.uwest.edu/node/5598