The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
atha tripañcāśaḥ paṭalavisaraḥ |
atha khalu bhagavāṁ śākyamuniḥ tasmāt samādhervyutthāya mahāsāgaropamāyāṁ parṣanmaṇḍalaṁ dharmaṁ deśayamānaḥ sarvasattvānāṁ sarvabhūtagaṇānāmagrataḥ sanniṣaṇṇāḥ tatra vajrapāṇipramukhānāmanekabodhisattvasaṅkhyeyasahasrāṁ śāriputrapramukhāṁ anekāsaṅkheyārhatsahasrāṁ vaiśravaṇapramukhāṁ asaṅkhyeyārcacāturmahārājikadevaputrāṁ śakrapramukhāṁ trāyastriṁśāṁ asaṅkhyeyadevaputrāṁ suyāmasantuṣitanirmāṇaratiparanirmitavaśavartibrahmakāyikabrahmapurohitamahābrahmaparīttābhāpramāṇābhāsvarairyāvat puṇyaprasavā bṛhatphalā tṛhātapākaniṣṭhā devānāmantrayate sma | śṛṇvantu bhavanto devasaṅghāḥ ! sarva bodhisattvāryaśrāvakāḥ !
anityāḥ sarvasaṁskārā utpādavyayadharmiṇaḥ |
utpadya hi niruddhyante teṣāṁ vyupaśamaḥ sukham ||
avidyāprabhāvāḥ sarve utpadyante sahetukāḥ |
sahetuṁ duḥkhamūlaṁ tu skandhā hyuktāḥ samodayāḥ ||
teṣāṁ nirodhinī vidyā sukhahetusukhakriyām |
duḥkhaprahāṇamityuktaṁ saṁkṣepeṇa nivāraṇā ||
tadeva trividhaṁ yānaṁ nirdiṣṭaṁ ca mayā iha |
anityaduḥkhamānātmāno kṣaṇikaṁ sarvasaṁskṛtam ||
śūnyaṁ sadā sarvadā sarvaṁ nirdiṣṭaṁ bhavabandhanam |
tadvirāgā tridhā yānti ye sattvā gotranisṛtā ||
bodhisattvāstadā buddhā pratyekāṁ bodhiniśritām |
tathā parehyaharahanno vītarāgā maharddhikā ||
śrāvakīṁ bodhinisṛtya tridhā śāntigatā hi te |
eṣa dharmo samāsena nirdiṣṭo me śubhāśubham ||
aśubhaṁ varjayennityaṁ sarvadā śubhamācaret |
ahiṁsāṁ sarvabhūtānāṁ yathā dharmo prakāśitaḥ ||
eka eva bhavenmārga dharmāṇāṁ gatipañcake |
anāśravaśca yo dharmo bhūtakoṭisamāśṛtaḥ ||
sa eṣa kathito mārgaḥ ādibuddhaiḥ purātanaiḥ |
mayāpi kathitaṁ sarvaṁ śāntanirvāṇagāminam |
dharmakoṭiṁ samāsṛtya bhūtakoṭiṁ tu labhyate |
akoṭī sarvadharmāṇāṁ bhūtakoṭimudāhṛtā ||
eṣa dharmaḥ samāsena dvividhaiva prakāśitam |
śṛṇvantu sarve devā vai bodhisattvā maharddhikāḥ |
arhantaḥ śrāvakā mahyaṁ nirvāṇaṁ me yadā bhuvi |
abhūt sālavane madhye himavatkukṣisambhave ||
nadyāṁ hiraṇyavatyāyāṁ mallānāmupavartate ||
yamakaśālakavane madhye nirvāṇaṁ me bhaviṣyati ||
yāvat saṁjñī tathā nagare caitye makuṭavardhane |
nadītīre sadā ramye nirvāṇaṁ me tadā bhuvi ||
sarve vai bodhisattvāstu śrāvakāśca maharddhikāḥ |
devā nāgā tathā yakṣā lokapālā maharddhikā ||
śakrabrahmasuyāmāśca akaniṣṭhādyāstathā pare |
sarveṣāṁ sannipātā vai tasmiṁ sthāne bhaviṣyati ||
yamakaśālakavane tatra mallānāmupadartate |
gaṅgāyāmuttare tīre mahānadyāstathā pare ||
himādrerdakṣiṇe bhāge abhūt sālavane vane |
apaścime me tathā śayyā tasmiṁ sthāne bhaviṣyati ||
nadyā tīre tathā ramye hiraṇyākhye śubhe taṭe |
sarvadevasaṅghādyāṁ sannipāto bhaviṣyati ||
manujaiḥ nṛpavaraiḥ sarvai manuṣyāmanuṣyasambhavaiḥ |
sarvabhūtaistathā martyai bāliśābāliśaistadā ||
mahotsavamahotsāhaṁ tasmiṁ sthāne samāgamam |
kṛtamantramahaṁ divyaṁ maccharīre tu sāmiṣe ||
nirāmiṣaṁ tu tadā sthāpya śāntimāpnoti nirvṛtim |
dharmakoṭiṁ parityajya bhūtakoṭiṁ tu saṁviśet ||
apaścimā me tathā jātiḥ nagare kapilavāstuke |
śākyānāṁ ca kule mukhye jāto'haṁ bhavacārake ||
tato'haṁ tyajya duḥkhātmyaṁ niryāto'haṁ gṛhāttathā |
bahutīrthāṁ tathā sevya na ca prāpto mṛtaḥ punaḥ ||
duḥkaraṁ ca mayā cīrṇaṁ kāyaṁ santāpya taścainam |
ṣaḍābdamuṣitaḥ bhraṣṭadehaṁ vāpi viśuṣkataḥ ||
na ca kiñcinmayā labdhaṁ yena jñānamavāvṛtam |
tatotthāya mayā tatra āhāraṁ kṛtha śubhodanam ||
devatāsūcitaṁ mārgaṁ gato'haṁ tatra bhūtalam |
nadyā nairañjanātīre vṛkṣarāje suśobhane ||
nānāpuṣpasamākīrṇe tatheraṇye'tha bhūtale |
mahāvanaphalopete nānāvṛkṣasamudbhave ||
mahānadī pariveṣṭyānte tarumūle tato hyaham |
yo svakaṁ dṛṣṭamātraṁ tu bhūbhāgaṁ dhṛtisaṁlabhe ||
tathaivāhaṁ taṁ taruṁ dṛṣṭvā parṇaśākhopaśobhitam |
mahāvṛkṣaṁ mahācchāyaṁ mūlagūḍhopaśobhitam ||
aśvatthe'śvatthatāṁ gacchet tarumūle niṣadya vai |
dhṛtiṁ tatrābhivindāmi dhyānaṁ cāpi samādhikam ||
prāptaṁ tatra anāśāṁ vai rātryante jātirantakam |
māreṇa bahudhā vighnā anekākārasuyojitāḥ ||
bhagnasainyaparāvṛtya gato'sau svabhavanaṁ punaḥ |
tadarthe mantratantrā vai bhāṣitā bahudhā punaḥ ||
anekākāraprayogāśca dhyānā jñānāśca bhāṣitāḥ |
tridhā yānaṁ punastatra caritaṁ sarvasevitam ||
pratipakṣā hi doṣāṇāṁ tridhā caiva prakāśitaḥ |
tatotthāya punargatvā burubilvāṁ śubhodakām ||
snātvāmbhase tatra ṛṣiṁ pravrajya saśiṣyakām |
sattvārthaṁ bahudhā kṛtvā prakrānto'haṁ tataḥ punaḥ ||
punaḥ kāśipurīramyāṁ anupūrvyā samāviśet |
tatra sthāne tu gatvā vai parā buddhā maharddhikāḥ ||
tatrāhaṁ sthito deśe jane kāśijane svayam |
pravartya cakraṁ sādharmyaśāntiṁ nirvāṇakārakam ||
sasurāsuralokānāṁ gatiṁ pañcāsunisṛtām |
sarvabhūtasukhārthāya tatra dharma prakāśitaḥ ||
ādibuddhaiḥ purā tatra dharmacakraṁ pravartitam |
mayāpi diśi tatra dharmacakro hyanuttaraḥ ||
bhavamuktisukhārthāya sattvadoṣanivāraṇā |
pravarttya cakraṁ brāhmāṁ vai kṣemaṁ śāntaparāyaṇam ||
bhavamārgavināśārthaṁ catuḥsatyasamādhijam |
āryāṣṭāṅgikaṁ mārgaṁ caturbrāhmavibhūṣitam ||
sapratītya samutpādaṁ dvādaśākārakāritam |
avidyānirodhasaṁyuktaṁ vidyāmutpādanemijam ||
bhrāmitā koṭitatthyaṁ vai bhūtakoṭisukoṭijam |
anulomavilomābhyāṁ gatimāhātmanemijam ||
sampradeśaśivaṁ cakraṁ bahusattvā vimokṣa ca |
vimuñcya kāśipurīṁ ramyāṁ śrāvastyāhaṁ tadā game ||
tīrthikānāṁ tathā varjyā prātihāryairvikurvataiḥ |
śaṅkaśye tathā kṛtvā ṛddhirjanapade tadā ||
bahutīrthāyatanāṁ sthānāṁ sampratoṣya tadā punaḥ |
agnibhāṇḍe jane kṛtvā devāvataraṇaṁ śubham ||
trāyastriṁśeṣu deveṣu śakrasaṁyojya dharmatām |
akaniṣṭhādyāṁ tathā devāṁ brahmādīśapurandarām ||
savaiśravaṇayakṣendrāṁ caturmahārājakāyikāṁ sadā |
mattākaropamāṇāśca trivīṇāṁ māladhāriṇām ||
devāṁ yaṇagaṇāṁ sarvāṁ bhaumāṁ divyāntarīkṣakām |
āryāṁ yathagaṇādhyakṣāṁ sarvāṁścaiva surāsurām ||
kṛtvā dharmaphale yuktāṁ nirvāṇānugasatrivām |
śreyasaiva tadā yojyā bahuprāṇāmacittakām ||
asaṅkhyā gaṇanā teṣāṁ saṁsārāntādanantakām |
mahāsāhasralokānāṁ dhātvādhyāmacittakām ||
bahu sarvaṁ sadā satye bhūtārthe sanniyojya vai |
ihāhamāgatastatra śuddhāvāsopari sthitaḥ ||
pravartya mantrasaddharmatridhāyānasamānugam |
sattvānāṁ vinayamāgamya kalparājamidaṁ punaḥ ||
prakāśye bahudhā loke mañjughoṣasya dattavāṁ |
nirvṛte tu mayā loke śūnyībhūte mahītale ||
mañjuśriyo'tha sattvānāṁ buddhakṛtyaṁ kariṣyati |
ārakṣaṇārthaṁ saddharmāṁ jinendrāṇāṁ parinirvṛtā ||
satatā rakṣaṇā nityaṁ mañjughoṣo bhaviṣyati |
mantraprabhāvanārthaṁ tu kathitaṁ kalpavistaram ||
tasmiṁ kāle yugānte vai mahāghore sudāruṇe |
narādhipā mahākrirā parasparavadhe ratāḥ ||
pāpakarmā durācārā alpabhogā tadā yuge |
bhaviṣyanti na sandeho tasmiṁ kāle yugādhame ||
mamāgamya ca pūjārthaṁ abhūt sālavane vane |
nadīhiraṇyāvatītīre caitye makuṭabandhane ||
parinirvṛte śayānaṁ me śāntadhātusamāsṛte |
citāmaropite dehe sambhoge bhogavarjite ||
dṛṣṭveva tat purā karmaṁ māmebādbhutaceṣṭitam |
mayaiva vinayatāgamye buddhavaineyaceṣṭite ||
caritaṁ taṁ śubhaṁ citraṁ smṛtvā sarve narādhipāḥ |
sarve pūjāṁ kariṣyanti sadevāsuramānuṣāḥ ||
samāgatyatha bhūpālāḥ sarve pūjāmahotsavām |
kariṣyanti na sandehaḥ tasmiṁ kāle mamāntike ||
citāmāropite dehe sāmiṣe guṇamudbhave |
aśubhānte śubhe caiva sarve puṇyavivarjite ||
bhūtakoṭyo'tha śūnyāste pañcaskandhasamodaye |
bahusattvā tu taṁ dṛṣṭvā mahāpuṇyārthe tu yojitā ||
mahāśrāvakā mahātmānaḥ vītarāgā maharddhikā |
bodhisattvāstu sarve vai daśabhūmisamāśṛtā ||
parivārya sthitā sarve sarve caivānukampakā |
sarve vai devasaṅghāstu āryā sapṛthagjanā ||
sarve caitaṁ mahāpuṇyaṁ sthānaṁ caikatra māśritam |
cittaprasādaṁ pratilebhe'nityaduḥkhārthamāśrayam ||
sarve bhūtagaṇā tasthuḥ caityānte'pi samīpataḥ |
pūjāṁ ca mahatīṁ cakre cucukrośa rurodanam ||
mumucuḥ sāśrubindūni sabāṣpāṇi karuṇeritām |
evaṁ ca krośire sarve anityaṁ duḥkhaśūnyatām ||
dharmaṁ dideśitavāṁ buddhaḥ sāmprate'tha mahītale |
saivādya munivarāḥ śreṣṭhaḥ saptamo ṛṣipuṅgavaḥ ||
śākyajaḥ sarvasattvāgryo darśanaṁ tasya apaścimam |
sa eṣa bhagavāṁ śete anityaduḥkhābhibhāṣiṇaḥ ||
śūnyaparamārthamākhyāyī ādiśāntārthabhāṣiṇaḥ |
kimarthaṁ devasaṅghā bho na prabodhayata taṁ prabhum ||
āgatā iha sarve vai buddhaputrā maharddhikā |
dharmārthikā mahāvīrā śrāvakāśca maharddhikā ||
sarve vai duḥkhitā sattvā mānuṣāśca surāsurāḥ |
samayo vartate hyatra dharmacakrānuvartane ||
utthātu bhagavāṁ kṣipraṁ buddhavelānuvartaneḥ |
mahāsāgare cale vollaṅghyā munitadgataiḥ ||
na cāvamanyāṁ bahūṁ sattvāṁ cirakālaṁ samobhije |
dhyānaṁ vimokṣa saṁsestu śāntanirvāṇamārge ||
niṣeptuṁ vā bhūtato muniḥ |
evamprakāraṁ hyanekāṁ bahupralāpāṁ pralapavaṁcūre ||
tūṣṇīmbhūtātha sarve vai devasaṅghā maharddhikā |
ākrandamatulaṁ kṛtvā sapraṇāmā tatasthire ||
cakūcu viraḥ mutkośya sāśrukaṇṭhā sagadgadā |
saśokācittamanaso brahmādyāḥ sasurāsurāḥ ||
manujā narādhipāḥ sarve niṣaṇṇāstatra mahītale |
aparaḥ śākyajo muktaḥ vītarāgo maharddhikaḥ ||
jñānino devadevasya buddhasyaiva mahātmane |
aniruddho nāmato bhikṣuḥ anujo'sau manujaḥ śubhaḥ ||
susūkṣma nipuṇo vyaktaḥ gītanītiviśāradaḥ |
parivārito rahamukhyaistu anekaiścāpi narādhipaiḥ ||
sa bhāṣe madhurāṁ vācāṁ niśvasantaḥ suceritām |
karuṇārdracetasāṁ kṣiptāṁ mallānāṁ sanarādhipām ||
mā tāvanmārṣāṁ hyatra citāvagniṁ pradāyatha |
yāvad bhagavataḥ putraḥ agrato dharmatodbhavaḥ ||
mahākāśyapanāmena śrāvako'sau maharddhikaḥ |
mahāmune hyagradhījātabrāhmaṇo'sau nirāmiṣaḥ ||
magadhānāṁ jane jātaḥ parvate tatra samāhitaḥ |
tiṣṭhate grahapippale nagare rājagṛhe vare ||
sa evāgamanaṁ kṣipraṁ kariṣyati na cānyathā |
yā tatra devatābhaktā sa ceholkāṁ nivārayet ||
mā tāvaccitisandīpaṁ kariṣyatha vṛthā śramam |
yāvat so maharddhiko hyagraḥ śrāvako muninaurasaḥ ||
pradakṣiṇīkṛtya gurave buddhastrailokyapūjite |
mūrdhnā praṇamya pādau śāstuno lokapūjitau ||
tadāyaṁ citidīpārthaṁ sarve tatra kariṣyatha |
ādīptā caityabhūtād bhaviṣyati tadā imā ||
sarve mā vṛthā kurvaṁ śramaṁ kevala bho iha |
evamuktāstu te sarve aniruddhena dhīmatā ||
niṣaṇṇā sarvamallāstu mānuṣāste sanarādhipāḥ |
mānuṣāṇāmutpanno'haṁ mānuṣaiścāpi vardhitaḥ ||
bhogairbahuvidhā cānyaiḥ kalāśilpaśubhodayaiḥ |
manuṣyāṇāṁ bodhilabdhā me tarumūle mahītale ||
manuṣyāṇāṁ dharmanirdiṣṭaḥ sarvasattvopakārakam |
ata eva manuṣyāṇāṁ citā dīpārthayojitā ||
manuṣyo'haṁ sarvabhūtānāṁ agryatvaṁ ca samāgataḥ |
manuṣyaloke ca śānti me parinirvāṇaṁ tu kalpitam ||
ye kecit sarvabuddhā vai atītānāgatavartinā |
sarve vai manuṣyalokre'smiṁ manuṣyā dehamudbhavā ||
jātibodhi tathā cakraṁ sādharmyaṁ carituṁ śubham |
śāntiṁ samāviśet sarve pratyekāmarhatāstridhā ||
mānuṣīṁ tanumāśṛtya gatā śāntimanuttarām |
upakāraṁ mayā teṣu kṛtaṁ kalpāmacintikām ||
āpaścimaṁ mayā śānte śītībhūte nirodaye |
sthāpitā dhātavastatra śūnyībhūte mahītale ||
manuṣyāṇāṁ hitārthāya pūjānugrahakāmyayā |
sasurāsuralokānāṁ ṛṣiyakṣagarutmatām ||
rākṣasāṁ pretakūśmāṇḍāṁ piśācāṁ pretamaharddhikām |
sarvāṁścaiva bhūtānāṁ sagrahāścaiva mātarān ||
sarvāṁścaiva tathā lokāṁ dhātvācintyāmasaṅkhyakām |
sarvaprāṇibhṛtāṁścaiva pūjanārthāya dhātavaḥ ||
sthāpitā te tadā kāle śūnyībhūte mahītale |
keci dravyāgataiḥ martyaiḥ devarājaiśca cāparaiḥ ||
pātālavāsibhiścānyaiḥ dānavendrairmaharddhikaiḥ |
nāgarājaistathā daityaiḥ dhātavo me pṛthak pṛthak ||
apahṛtya hṛtārthā ye guṇavanto'tha maharddhikāḥ |
kariṣyanti tadā pūjāṁ nītvā svabhavanaṁ punaḥ ||
bhaviṣyanti na sandehaḥ sarvabuddhā maharddhikāḥ |
uttamādhamamadhyasthā tridhā cittaprasādataḥ ||
bhaviṣyanti te tridhā loke buddhakhaḍgararhadgatā |
tridhā yānaṁ tathā loke triprakāraṁ samoditam ||
mahāyānānuvarṇinaṁ mārgaṁ tatkarmāśṛtanirgatā |
bhaviṣyanti tadā loke pratyekāṁ bodhiniḥśritām ||
śrāvakāśca pare tatra vītarāgamaharddhikā |
bhaviṣyanti tadā loke tridhā gotravibhūṣitā ||
mahīpālā mahābhogā mahāsaumyātha cakriṇāḥ |
divyāṁ mānuṣasampattīḥ anubhūya ciraṁ tadā ||
kālamāsādya ante vai tridhā śāntiṁ gatā hi te |
ādimadbhiḥ purā buddhaiḥ varttamānairhyanāgataiḥ ||
sarveṣāṁ eṣa mārgo vai yathāyaṁ samprakāśitaḥ |
tatra nirvāṇabhūmā vai niṣaṇṇāḥ sarvadevatā ||
vibhinnamanasodvignāḥ sahagadnadabhāṣiṇaḥ |
evamāha tadā sarve aho kaṣṭaṁ hyanityatā ||
buddhamaharddhikā loke parinirvāṇāsṛtāpi te |
evamuktāstu te sarve devarājā maharddhikā ||
tūṣṇīmbhūtātha tasthire |
māgadhānāṁ jane śreṣṭhe kuśāgrapurivāsinām ||
parvataṁ tatsamīpaṁ tu vārāhaṁ nāma nāmataḥ |
tatrāsau dhyāyate bhikṣuḥ guhālīno'tha paipale ||
śrāvako me suto hyagraḥ auraso dharmatodbhavaḥ |
mahākāśyapanāmāsau niṣaṇṇo guhavare tadā ||
piṇḍapātaṁ tadā bhuktvā niṣaṇṇaścintayet svayam |
bahukālaṁ mayā buddho vandito'sau mahāmuniḥ ||
sāmprataṁ gantumichāmi svayambhuvaṁ taṁ narottamam |
kutra vā tiṣṭhate bhagavāṁ śākyato munisattamaḥ ||
samanvāharati tatrasthaḥ mahākāśyapaviprarāṭ |
evaṁ samanvāhṛtavāṁ nuṁ cittenaiva muninā munim ||
divyena cakṣuṣā lokaṁ sarvalokāṁścāvalokayet |
akaniṣṭhādyaṁ tathā lokāṁ avabhāsyā lokadhātavaḥ ||
sarvāṁ samagrasattvākhyāṁ mahāsāhasrodbhavodbhavām |
śrāvakānāṁ gocaraṁ yāvat paśyate divyacakṣuṣā ||
śāsanaṁ nirvṛtaṁ śāntaṁ śītībhūtaṁ nirāmiṣam |
parivāritaṁ samantād vai devasaṅghaiḥ maharddhikaiḥ ||
manujairnarādhipaiścāpi asurairyakṣarākṣasaiḥ |
sarvabhūtagaṇaiścāpi bodhisattvairmaharddhikaiḥ ||
mahāyaśaiḥ śrāvakaiścāpi prājñaḥ dhūrdharatāṁ gataiḥ |
sarāgairvītarāgaiśca divyāryairmanujaistadā ||
citāmāropitaṁ vīraṁ buddhamādityabāndhavam |
devadevaṁ tadā śreṣṭhaṁ munīnāṁ sattamaṁ prabhum ||
parivārita samantād vai bhūpālairdīpavāsibhiḥ |
tṛṇolkairgṛhītasaṁhastaiḥ mallaiścāpi manujeśvaraiḥ ||
nādīpayituṁ samarthā te devatābhirnivāritā |
vratinā caivamuktena aniruddhenaiva bhikṣuṇā ||
sāśrukaṇṭhaṁ sa cotkṛṣṭāṁ vighuṣṭāṁścaiva medinīm |
hāhākāraravaṁ ghoraṁ dundubhīnāṁ ca nāditam ||
divyaṁ ṛṣigaṇākīrṇaṁ apsarāṁ gaṇasaṁstutam |
siddhavidyādharīgītaṁ kinnarodgītaṁ ca tad vanam ||
madhurākūjitodghuṣṭaṁ pakṣiṇāṁ ruditaṁ śubham |
citraṁ manojñavāditraṁ divyamānuṣyanāditam ||
apsarāṁ gaṇasaṅgītaṁ siddhavidyādharocitam |
yogibhiḥ sarvataḥ kīrṇaṁ abhūt sālavanaṁ vanam ||
samantāt parivṛtaṁ śreṣṭhaṁ śayānaṁ munipuṅgavam |
tatordhvaṁ niḥśvasya saśoko vai vītaśoko ||
aśrubinduṁ pramuñcaṁ vai śramaṇaḥ kāśyapastadā |
agraśrāvako mahyaṁ pṛthivyā māvartate tadā ||
vācaṁ cābhāṣate kṣipraṁ aho kaṣṭaṁ pravartate |
yatra nāma tathā buddhāḥ parinirvatya nāśravāḥ ||
anityaṁ duḥkhaśūnyaṁ tu iha tenaiva bhāṣitam |
na dṛṣṭo me śāśvato viśvaṁ anyajanmānuvartinam ||
tatotthāya tataḥ kṣipraṁ magadhānāṁ nṛpatiṁ vrajet |
ajātaśatruṁ duḥkhārttaṁ pitṛśokasamarpitam ||
gṛhaṁ tasya tadā gatvā tamuvāca narādhipam |
nirvṛto'sau mahārāja ! sambuddho dvipadottamaḥ ||
kṣipra yojaya mānaṁ tu gacchāmo śāstumantikam |
dharaṇisthaṁ śayānaṁ vai nirjvaraṁ gatacetasam ||
sarvavairabhayātītaṁ sambhogyaṁ kāyasaptamam |
śrutvā tadvacanaṁ krūraṁ suduḥkhī sau nṛpatiḥ punaḥ ||
antaḥ pralāpaṁ krandantaḥ vācāṁ bhāṣe tadā nṛpa |
ubhābhyāmapi bhraṣṭo'haṁ śāstuno pitarasya ca ||
sarvairbāndhavai tyaktvā aviśvāsyo'haṁ tathā jane |
patito'haṁ ghoranarakaṁ kaḥ śaraṇyaṁ vṛṇomyaham ||
paritrāyasva mahāvīra śrāvakaḥ śāstumagrakaḥ |
mahākāśyapo mahātejā nāsti me jīvitaṁ iha ||
ityevamuktvā tu nṛpo mukhyo māgadhānāṁ narādhipaḥ |
prapatitaḥ tatkṣaṇāmurvyāṁ agraśrāvakapādayoḥ ||
niśceṣṭo mūrcchitastatra sahasā śayate mahīm |
tvaṁ kumāra tadā kālaṁ mañjughoṣa maharddhika ||
samantād vicarase lokāṁ sattvānugrahakāmyayā |
citāmāropite dehe mama sthāne vane tadā ||
mantra tvaṁ niṣaṇṇo'bhūd bodhisattvagaṇāvṛtaḥ |
maccharīraṁ hi pūjārthaṁ tvayā kṛtveha mahītale ||
samantādālokayase bhūtāṁ ko hi duḥkhī kamuddharet |
ityahaṁ patito bhūmau kumāro gambhīratathyadhīḥ ||
mañjuśriyā tha tvayāvaśya bhūpālasyātiduḥkhite |
tatrastho'pi tvayā tasya tvayaiva vinayino'sau ||
bodhisattvāvagamyo yo na tacchakyaṁ maharddhikaiḥ |
daivatai ṛṣibhiścānyaiḥ pratyekārhaśrāvakaiḥ ||
tatrasthaḥ svapnavatpaśyenmañjughoṣaṁ narādhipam |
tvayaiva ṛddhimāviṣṭaḥ sa rājā śokamūrcchitaḥ ||
paśyate'sau tadā svapne pratyakṣaṁ ca bālinam |
kumāraṁ viśvamātmānaṁ mañjughoṣa maharddhikam ||
vikurvantaṁ tathā dharmaṁ bodhisattvaṁ sabālakam |
vicitraṁ acintyatāṁ ṛddhiṁ mañjuśrīḥ tvatprasādataḥ ||
avīcigamanaṁ nṛpateḥ utthānaṁ ca sattvaram |
vividhāṁ dharmatāṁścaiva apāyaṁ nāśaśobhanam ||
gatimāhātmyaguṇāṁścaiva sarvaśrāvakavarjitām |
vistareṇa tataḥ kṛtvā sūtrakau kṛtyanāśanam ||
ajātaśatrornṛpateḥ vinodaṁ cātivistaram |
samāsena idaṁ proktaṁ vistarārthārthabhūṣitam ||
vacanaṁ sarvabuddhānāṁ ādimadhyāvasāyinām |
sarvasattvahitārthāya bhāṣitaḥ kalpavistaraḥ ||
tvaṁ kumāra tadā kāle mañjuśrīrvaca sarvataḥ |
vineṣyasi mahīpālāṁ pāpakarmānuvartinām ||
acintyaṁ te ṛddhiviṣayaṁ vineyaṁ vāpi acintitam |
sarvabhūtagaṇāṁścaiva tvaṁ vinetā bhaviṣyasi ||
ityevamuktvā mahāvīro buddhānāṁ ca mahādyutim |
mañjughoṣaṁ tadā kāle śuddhāvāsoparisthitam ||
uvāca vadatāṁ śreṣṭhaḥ sambuddho dvipadottamaḥ |
bhaviṣyasi tvaṁ sambuddhaḥ bahukalpābhinirgataiḥ ||
acintyairgaṇanāsaṅkhyairmānuṣairgaṇanāsamaiḥ |
mañjudhvajo'tha nāmo vai buddhā loke bhaviṣyasi ||
buddhakṛtyaṁ tadā kṛtvā anupūrveṇa vo sadā |
vimocyatha bahuṁ sattvāṁ parinirvāṇaṁ te bhaviṣyati ||
ityukta kumāro vai bālarūpī maharddhikaḥ |
sa dīrghaṁ niḥśvasya saṁvignaḥ karuṇāviṣṭacetasā ||
ciramālokya sambuddhaṁ sāśrubindūn mumūccacu |
sapraṇāmāñjalipuṭaḥ niṣasāda tataḥ punaḥ ||
tato kṣmātalādhasthaḥ ajātākhyo nṛpottamaḥ |
praṇamya śirasā vipraṁ mahākāśyapamadbhutam ||
vibuddhaścetanāyātaṁ pādau bandya agraṇaḥ |
niḥśvasya ca ciraṁ kālaṁ vistarārthaṁ nivedya ca ||
niṣaṇṇo nṛpateḥ putraḥ ajātākhyo magadheśvaraḥ |
mahākāśyapaṁ tato vavre gacchāmostaṁ citālayam ||
pūjitaṁ caityabimbasthaṁ upakārārhamānuṣām |
tatrasthaḥ śrāvako hyagraḥ ṛddhyā caivamupāgamam ||
tasyotvahṛte cittaṁ ayuktaṁ mama ṛddhiye |
padbhyāṁ gantumicchāmi mahācaittaṁ samāgamam ||
apaścime gatiḥ śāstuḥ darśanārthaṁ tu māgamam |
tato'rdhapathe tasthuḥ saṅghārāte tu sa vratī ||
yāvat paśyate tatra saṅghārāmanivāsinam |
mahallaṁ bhikṣunavakamumāyasattvaṁ vimohitam ||
sa dṛṣṭvā upasaṅkrānta mahallo taṁ ciroṣiṇam |
maheśākhyaṁ mahābhāgaṁ śuddhasattvanirāmayam ||
upasaṅkramya taṁ vipraṁ vanditvā pādayostadā |
uvāca taṁ mahābhāgaṁ svāgataṁ te kimāgatam ||
kutra vā yāsyate kṣipraṁ udvigno vā kiṁ vatiṣṭhase |
uvāca so taṁ ṛṣiṁ taṁ bālaṁ āyuṣmaṁ na śrutaṁ tvayā |
śāstā vai sarvalokasya sambuddho dvipadottamaḥ |
pitā me agradhīḥ buddhaḥ pradīpārciriva nirvṛtaḥ ||
astaṁ gato mahāvīraḥ śūnyībhūtā hi medinī |
sarvaśūnyāstathā lokāḥ śūnyā bhūtāśca me diśāḥ ||
tataḥ prahṛṣṭo mahallo'sau viparīto bālacetanaḥ |
prasahya vacanaṁ cāha nirvṛto'sau pradīrghakaḥ ||
pralambabāhuratyuccacchatrākārasamaśiraḥ |
asmākaṁ nāyako hyagraḥ śikṣāśikṣasuvartinaḥ ||
yatheṣṭaṁ vicariṣyāmi sāmprataṁ tena nirvṛte |
ityevamukto mahallena prahṛṣṭo'sau maharddhikaḥ ||
bhṛkuṭiṁ kṛtvā tato vaktre huṅkāro'sau prayojayet |
ruruṣya tatkṣaṇād vipraḥ bāsanābhāvito yatiḥ ||
hanyānmahītale tatra pādāṅguṣṭhena tatkṣaṇāt |
sarvaṁ pracalitā urvī parvatoccāḥ samo ravaḥ ||
kṣubhitāḥ sāgarāḥ sarve sarve vṛkṣāśca parvatāḥ |
kandarā guhavinyastā nāgarājāśca devatā ||
naṣṭā lokā mahī tasmiṁ kāle candrabhāskarau |
nivātā vā tatastasthuḥ ulkāścāpi papeture ||
tato'sau mantramiti khyātaḥ śrāvakāṇāṁ kulodbhavam |
ekākṣaraḥ sahuṅkāraḥ sarvakarmakaraḥ śubhaḥ ||
asādhito'pi karotyeṣa jāpamātreṇa mantrarāṭ |
sarvaśastraṁstathā stambhaṁ viṣaṁ sthāvarajaṅgamam ||
sarveṣāṁduṣṭasattvānāṁ jāpamātreṇa stambhanaḥ |
karoti karmavaicitryaṁ anyāṁścaiva viśeṣataḥ ||
prapalāno mahallakastatra tūṣṇīmbhūto hyato gataḥ |
ṛddhyā cāvarjitastena vinayitvā ca tatkṣaṇāt ||
śrāvakeṇa tadrāgreṇa nīto'sau citisannidhau |
padbhyāṁ gato hi so bhikṣuḥ vītarāgo maharddhikaḥ ||
gatvāsau paśyate tatra munino dehacitāśritām |
anekadhā daivasaṅghaistu mahāpūjāṁ pravartitām ||
vividhākāravaropetāṁ sarvākārasubhūṣitām |
citāmāropitaṁ dehaṁ munino gautamasya vai ||
dṛṣṭvā tu taṁ mahābhāgaṁ mahākāśyapamadbhutam |
sarve te vītadoṣā vai bhikṣavaśca maharddhikāḥ ||
sarve devagaṇā bhūtāḥ hāhākāraṁ pramuñcya ca |
ākrandya ca mahacchabdaṁ ravaṁ cāpi suśokajam ||
pratyudgamya tataḥ sarve devanāgā maharddhikāḥ |
uvāca taṁ mahābhāgaṁ vandasva dvipadottamam ||
tavaicodīkṣaṇaṁ taṁ viśvā devasaṅghā samānuṣāḥ |
sarve bhūtagaṇāścaiva ṛṣayakṣanarādhipāḥ ||
pitādīpanataṁ niṣṭhā aśaktā dīpayituṁ citām |
tato'sau vītadoṣastu mahābhogo maharddhikaḥ ||
kṛtvā pradakṣiṇaṁ bāhu bahudhānusmṛtya tathāgatam |
citānte antime bhāge vandate'sau maharddhikaḥ ||
āryasīṁ ca tadā droṇīṁ bhitvā pādau vinirgatau |
vanditvā pādayormūrdhnā parāmṛśya punaḥ punaḥ ||
udvīkṣya bahudhā tatra caraṇau munivare varau |
praviṣṭā bhūyasastatra āyasīṁ droṇimāśritau ||
niṣaṇṇo'sau tatotthāya vītarāgo maharddhikaḥ |
parivāro'tha arhantaiḥ vītarāgairmaharddhibhiḥ ||
rājā māgadho mukhyaḥ āgato'sau citāntike |
anupūrvyā tathā yānaiḥ hastyaśvarathavāhanaiḥ ||
mahāsainyā tha bhūpālāḥ sarve savalavāhanāḥ |
āgatā vandituṁ tatra muniṁ śākyamuniṁ tadā ||
śayānaṁ bhūtale śānte prānte'raṇye |
nadyā hiraṇyavatītīre caitye makuṭabandhane ||
śāntadhātusamāviṣṭe bhūtakoṭisamāsṛte |
māgadho nṛpatistatra mahāsainyasamāgataḥ ||
so'pi paśyati taṁ divyaṁ vividhākāraceṣṭitam |
mahānuśaṁsaṁ prabhāvaṁ ca āścaryaṁ bhuvi maṇḍanam ||
caittadehajaṁ tatra citāmāropitaṁ munim |
ānando nāmato bhikṣuḥ suśaikṣe paricārakaḥ ||
yameva manujaṁ śreṣṭhaṁ vatsalo me sadā rataḥ |
bhaviṣyati tadā kāle ārtte viklabamānasaḥ ||
mahākāśyapaṁ tato gatya pādayornipatito bhuvi |
evaṁ covāca duḥkhārtaḥ vepathunte sagadgadaḥ ||
adya me nirvṛtaḥ śāstā anātho'haṁ sa sāmpratam |
satimelayanaṁ trāṇaṁ tvameva parikīrttitaḥ ||
tenaiva municandreṇa vyākṛto'haṁ tavāntike |
sarvakleśaprahāṇāṁ tu arhatvaṁ tvamantike ||
rātryāṁ paścime yāme nirdiṣṭaṁ tena jinena vai |
vriyate tubhya nityaṁ vai mayaiva parinirvṛtaḥ ||
buddha kṛtyārtha tubhyaṁ vai kṛtaṁ tena hitaiṣiṇā |
mayāpi duḥkhitaḥ tyaktvā śāntiyāto mahāmuniḥ ||
aniruddho nāmato dhīmāṁ samāśvāsayati taṁ yatim |
mā rodantathā śocaṁ mā śokaṁ ca samāviśa |
mā vraja kutra vasthānaṁ etameva samāśraya |
eṣa eva bhavecchāstā nirvṛte lokacakṣuṣe ||
muninā vyākṛto hyatra buddhakṛtyaṁ kariṣyati |
vayaṁ ca bhavatā sārdhaṁ anuyāsyāma kāśyapam ||
ṛddhimātraṁ mahābhāgaṁ tejavantaṁ mahādyutim |
dvitīyamiva śāstāraṁ pratibimbaṁ mahītale ||
mahākāśyapamukhyaṁ tu śrāvakāṇāṁ maharddhikam |
tiṣṭhantaṁ dhriyamāṇaṁ vai mā śokaṁ cettu vai kṛthā ||
evamālāpinaḥ sarve karuṇāviṣṭā maharddhikā |
vītarāgā mahāyogā muniputrā niṣaṇṇavām ||
citāmādīpito taistu mallaiścāpi narādhipaiḥ |
ādīpte tu samantā vai bhasmībhūtaṁ tu taṁ citam ||
taṁ dṛṣṭvā devasaṅghā tu bhogavanto mahoragāḥ |
śāntaye taccitāsthānaṁ candanodakavāriṇā ||
mahāvarṣaṁ pramuñcantā sthitā bhūyo'tha tatkṣaṇāt |
mahāpuṣpaughamutsṛjya punareva mahītale ||
āgatā tatkṣaṇāt sarve jinadhātuṁ supūjanā |
sarve parasparaṁ yuddhaṁ kartumārabdha tatkṣaṇāt |
brahmādyā śakrayāmāśca sarvadevagaṇāstathā |
nivāritā vītarāgaistu śrāvakaiśca maharddhikaiḥ ||
mahākāśyapena vibhajyaṁ vai dhātavo jinamūrtijā |
stokastokāni dattāni pūjanārthāya sarvataḥ ||
tridhā yānaparāvṛttiṁ niṣṭhāśānti ca kāraṇāt |
mahākāśyapastadā yogī vītarāgo maharddhikaḥ ||
cintayāmāsa taṁ bodhyaṁ mahallakasya abhāṣitam |
māhaiva pravacanaṁ kṛtsnaṁ dvādaśāṅgaṁ sukhodayam ||
sūtravinayābhidharmaṁ vai dhūmakālikatāṁ vrajet |
astaṁ yāte māhavīreṁ vipralopo bhaviṣyati ||
saṅgātavyamimaṁ kṛtsnaṁ vacanaṁ buddhabhāṣitam |
gacchāmaḥ sahitāḥ sarve vītarāgā maharddhikāḥ ||
māgadhānāṁ puraṁ śreṣṭhaṁ rājākhyaṁ nagaraṁ śubham |
kuśāgrapure ramye parvate suśiloccaye ||
vaiśālyāṁ ca śubhe deśe caitasthāne suśobhane |
evamprakārā hyanekāṁśca śāsanārthaṁ tu kāraṇāt ||
mallā palāyinaḥ sarve cakrire sa maharddhikā |
tasmiṁ kāle yugānte vai astaṁ yāte mayā tu vai ||
mahīpālā bhaviṣyanti parasparavidhe ratā |
bhikṣavo bahukarmāntā sattvā lobhamūrcchitā ||
aśrāddhā yugānte vai upāsakopāsikāstathā |
parasparavadhāsaktāḥ parasparagaveṣiṇaḥ ||
chidraprahāriṇo nityaṁ savraṇā doṣadastathā |
bhikṣavo hyasaṁyatāstatra munirastaṁ gate yuge ||
sthāpitā rakṣaṇārthāya śāsanaṁ bhuvi me tadā |
aṣṭau maharddhikā loke vītarāgā nirāśravāḥ ||
arhantaḥ tadā jyeṣṭhā rāhulādyā prakīrttitā |
teṣāṁ darśanaṁ nāsti tasmiṁ kāle yumādhame ||
amoghaṁ darśanaṁ teṣāṁ siddhikāle tu mantriṇām |
mayātra sthāpitāḥ sarve ṛddhimantro maharddhikāḥ ||
praṇihitaṁ mayā teṣāṁ daṇḍakarmamahāyaśām |
ājñollaṅghanaṁ teṣāṁ kiñcicchiṣyā vyatikrame ||
tiṣṭhadhvaṁ yāvat saddharmaṁ bhūtakoṭiṁ nirāmiṣam |
mama vākyamidaṁ puṇyaṁ yāvad ghuṣyate tale ||
tataḥ śāntā nirātmanaḥ parinirvātha nirāśravāḥ |
bhaviṣyati tadā kāle śāsanāntarhite munau ||
bhikṣābhikṣukāḥ sarve bhikṣuṇyaśca sumatsarāḥ |
tarkukāḥ kutsitā nityaṁ paribhūtā tadā yuge ||
susthitā śāsane mahyaṁ gṛhadāragaveṣiṇaḥ |
upāsakāśca tadā kāle paradārasadāratāḥ sadā ||
cihnamātraṁ tadā saṁjñā pariśeṣveva caturvidhe |
vairābhyāsaratāḥ sarve parasparaviheṭhakāḥ ||
tīrthikā krāntabhuyiṣṭhā sarvākrāntā ca medinī |
bhaviṣyanti tadā kāle dvijavarṇaratā janā ||
mithyācārā tathā mūḍhā prāṇihiṁsāratā narā |
mayā tu parinirvāṇo vyākṛto'yaṁ kalau yuge ||
bahunāryā narāścaiva paradāraratāḥ sadā |
akuśaleṣu ratāḥ sarve kuśalārthārthavarjitāḥ ||
bahusattvā bhaviṣyanti mayi śāntagate bhuvi |
mamaitaccharīrapūjā tu devasaṅghā mahojasā ||
manuṣyāścaiva mahātmāno yakṣabhūtagaṇāstathā |
asurā atha gandharvā kinnarāśca maharddhikāḥ ||
garuḍā atha gandharvā rākṣasā ṛṣayastathā |
siddhā yoginaścaiva mahojasā ||
vividhākārasattvāstu vividhāṁ gatiyonijāḥ |
bhavasūtranibaddhāstu cchinnabandhanadhīmatā ||
kariṣyati tadā pūjāṁ śarīre'smiṁ gatijvare |
nadīhiraṇyavatītīre yamakaśālavane vane ||
caitye makuṭabandhe tu mallānāmupavartane |
parinirvṛte ca tatrāhaṁ śāntiṁ gacched bhayavarjitām ||
mamaitad dhātu saṅgṛhya hṛyamāṇaiḥ paraistadā |
devaiśca rasuraiścāpi sarvabhūtagaṇaistathā ||
vibhajya sa pṛthag bhāgeṣu vyastaṁ kāritā abhūt |
manuṣyarājā mahāsainyaḥ ajātākhyo māgadhastadā ||
prarthayāmāsa sarveṣāṁ śrāvakāṁ sumaharddhikām |
mamāpyakṛtapuṇyasya piturmaraṇakāriṇaḥ ||
abhyuddharatha mahātmānaṁ duḥkhitaṁ patitaṁ tu mām |
tato'gryaḥ śrāvako dhīmāṁ buddhasya sutamaurasaḥ ||
mahākāśyapeti vikhyātaḥ prajānāṁ hitakārakaḥ |
taṁ tu dṛṣṭvātha vaiklabyaṁ ajātākhyāsya dhīmataḥ ||
samanvāharati tatkālaṁ ṛddhyā caivamadhiṣṭhayet |
bhāgaikaṁ gṛhṇayāmāsa sadhātūnāṁ jinaniḥśritām ||
anyedapahṛtādanyaiḥ bhogibhiśca mahābalaiḥ |
anyonyarabhasāt kṣobhaṁ kṛtvā caiva parasparam ||
nītvā dhātuṁ tadākāśaiḥ svagṛhaṁ cāpi tasthute |
mahākāśyapo tadā bhikṣuḥ agraśrāvakaḥ tadā muniḥ ||
cintayāmāsa
aho kaṣṭaṁ manuṣyeṣu śūnyo'yaṁ bhuvi maṇḍale ||
buddhaiḥ pratyekabuddhaistu śrāvakaiśca maharddhikaiḥ |
ālokahīnā sattvā vai bhavacārakacāriṇā ||
te duḥkhāṁ vividhāṁ tīvrāṁ anubhaviṣyati te ciram |
dhātuṁ pūjayitvā tu lokanāthasya tāpine ||
anubhaviṣyanti te saukhyaṁ devalokamanalpakam |
rājyaṁ ca matha bhogāṁśca mantrasiddhisudurlabhām ||
prāpsyanti vividhākārāṁ vicitragaticeṣṭitām |
lokasyāgrā sampadāmiṣṭāṁ tridhā mokṣabhūṣitām ||
pūjayitvā tu dhātūnāṁ prāpnuyāt siddhimuttamām |
evaṁ cintayitvā tu brāhmaṇaḥ lokaviśrutaḥ ||
śrāvako munivare jyeṣṭhaḥ kāśyapo nāma nāmataḥ |
saṅgṛhya ca tadā dhātuṁ saṁbibhartti tadā bhuvi ||
stokaṁ datvājātākhye māgadhasyaiva yatnataḥ |
evaṁ narādhipeṣu sarveṣu aṣṭeṣvapi mahādyutiḥ ||
sarvebhyaḥ sarvato dadyācchrāvako'sau mahātmanaḥ |
punareva bhavastasthau anityasaṁjñamabhāvataḥ ||
śocayāmāsa sattvānāṁ karuṇāviṣṭena cetasā |
rodiṣyanti ciraṁ sattvā kalpāṁ bahuvidhāṁ tathā ||
saddharmintardhite loke śāstuno śākyapuṅgave |
saṅgātavyamimaṁ vācyaṁ māhaivaṁ dhūmakālikam ||
tato'bhyutthitavāṁ vīraḥ prabhāvāmṛtacetasaḥ |
āmantrayāmāsa mantrajendraṁ ajātākhyaṁ narādhipam ||
gacchāmo rājagṛhaṁ nagaraṁ śāstuśāsanasatkṛthā |
gāthakumbhasuvinyastāṁ dhātuṁ prakṣipya yatnataḥ ||
te'tra pūrveṇa āyātā kṣipraṁ rājagṛhaṁ tadā |
sthānaṁ veṇuvanaṁ prāpya sthāpayāmāsa jinodbhavām ||
stūpaṁ mahādbhutaṁ kṛtvāsau lokanāthasya tāpine |
pūjayāmāsa taṁ stūpaṁ vividhākārabhūṣaṇaiḥ ||
mālyacīvaracchatraiśca cūrṇagandhaistu dhūpanaiḥ |
chatraiḥ patākairvicitraiśca ghaṇṭāmālyavilepanaiḥ ||
anekākāravicitraistu dīpamālābhi sragmibhiḥ |
pūjāṁ kṛtvā mahīpāla praṇāmagatacetasaḥ ||
mūrdhnā praṇamya taṁ stūpaṁ praṇidhiṁ cakrire tadā |
lokāgraṁ pūjayitvā tu yanmayā kuśalaṁ bahu ||
anekatāthāgatīpūjāṁ prāpnuyāhamacintiyā |
utthāya tato rājā mahākāśyapamabravīt ||
aśru samparāmṛjya bāṣpākulitalocanaḥ |
kṛpāviṣṭahṛdayaḥ pitaraṁ saṁsmaret tadā ||
āryo me mahāprājñaḥ sākṣibhūto bhavasva mām |
yanmayā kāritaṁ pāpaṁ niyatāvīciparāyaṇam ||
tādṛśaṁ dharmarājaṁ tu śāsturvacanapathe sthitam |
ghātayitvā tu taṁ pitaraṁ na śaknomi vinoditum ||
kalyāṇamitra āryo me dharmārthaṁ deṣṭumarhati |
evamukto mahātmāsau agraśrāvakau jine ||
kāśyapo nāmataḥ dhīmāṁ imaṁ vācamudīrayet |
mā bhaiṣṭa mahārāja kṛtaṁ te kuśalaṁ bahu ||
asti te janmino'bhyāsaḥ anekaśatadhā purā |
buddhānāmanutpādā pratyekajinasambhavaḥ ||
nagaryāṁ vārāṇasyāṁ śreṣṭhiputra abhūt tadā |
ajñānād bālacāpalyād rathyāyāṁ niryayau tadā ||
sa eva bhagavaṁ tatra pratyekajinamāgataḥ |
bhikṣārthī hiṇḍate tatra lokānugrahakāmyayā ||
bālasya dṛṣṭvā taṁ prasannagatamānasam |
pādayornipatya papraccha kiṁ kariṣyasi tairbhikṣu ||
tūṣṇīmeva sthito bhagavāṁ khaḍgakalpamasambhava |
tadā tena tu bālena cīvare gṛhyamasthita ||
gaccha gaccha imaṁ śreṣṭhaṁ mandiraṁ dhvajabhūṣitam |
asmākametadāvāsaṁ pādau prakṣālya bhokṣase ||
bhuṁkṣva kṣipraṁ yathākāmaṁ krīḍiṣyāmo yatheṣṭataḥ |
tato'sau vītadoṣastu trimalāntakaghātakaḥ ||
anūpūrveṇa yayau tatra parānugrahatatparaḥ |
gatvā dvāramūle'smiṁ sthita eva mahādyutiḥ ||
tatastena tu bālena praviśitvā amba ucyate |
dehi bhakṣa mayā amba bhikṣāṁśca vividhāṁ bahūm ||
mitro me hyāgato hyatra pāṁsukrīḍanakaścirāt |
modiṣyasi ciraṁ tena tiṣṭhate dvāramāgataḥ ||
tadā sa tvaramānā tu dvāraṁ niryayu tatkṣaṇāt |
paśyate taṁ mahābhāgaṁ śāntaveṣaṁ maharddhikam ||
tadā sā kṣipramāgatya gṛhītvā bhājanaṁ śubham |
suprakṣālya tato hastau ||
gṛhītvā odanaṁ caukṣamanekarasabhūṣitam |
vividhākārabhakṣāṁśca bhājane nyasya rājate ||
āgamya ca tadā kṣipraṁ pātre nivedya ca |
pādayornipatitā sā tu sasutā dharmavatsalā ||
gṛhītvāsau piṇḍapātaṁ tu ākāśe abhyagacchata |
tato'sau jvalamānastu dīpamāleva dṛśyate ||
tena teṣāṁ vāciko dharma vidyate khaḍgacāriṇām |
prabhāva ṛddhisattvānāṁ darśayanti mahātmanaḥ ||
atikāruṇikā te'pi sattvebhyo gatamatsarāḥ |
paralokārthaṁ tu sattvebhyaḥ ṛddhiṁ sandarśayanti te ||
tena karmavipākena mātrayā saha bālakaḥ |
pañcajanmasahasrāṇi devatvamatha kārayet ||
devānāṁ devarājāsau sā eva jananī abhūt |
amanuṣyāṇāṁ cakravarttitvaṁ manujeśa abhūt tadā ||
anubhūya ciraṁ saukhyaṁ bimbisārasuto iha |
yaste ākarṣito bhagavāṁ cīvarānte'tha gṛhya ca ||
vācā durbhāṣitā uktā bhikṣuvādena coditaḥ |
pāṁsukrīḍanako mahyaṁ bhavasveti purā tadā ||
vāco gatasya karmasya aniṣṭasya kaṭukasya ca |
tīvraṁ pratāpanāduḥkhaṁ anubhūya ciraṁ bahu ||
narake patito ghore anīpsako duḥkhaduḥsaham |
karmapāśānubaddhāstu sattvā gacchanti durgatim ||
hasadbhiḥ kriyate karma rudadbhiranubhūyate |
pūrvaṁ bāliśabhāvena pratyekajinatāpine ||
vācā niścāritā duṣṭā tasya karmasya īdṛśam |
narakebhyaḥ vyasitvā tu manuṣyatvamihāgataḥ ||
nārake cetanā hyāsīd vipākajāte narādhipa |
tena tīvreṇa roṣeṇa jīvitā te dvatapūrvikām ||
pūrvikāṁ vāsanāṁ smṛtvā pratyekajinacāriṇīm |
sammukhaṁ darśito buddhaḥ pūjyaścaivamakāritā ||
tenaiva hetunā hyāsīd rājyatvamiha kāraya |
evaṁ veṇuvane teṣāṁ anyonyā saṁlaped bhuvi ||
ekaśca agraśiṣyo me dvitīyaḥ sa narādhipa ! |
praṇamya śatadhā stūpaṁ svagṛheṇaiva yayau tadā ||
tato'sau śiṣyamukhyairme pippalāguhavāsinaḥ |
sannipātya muniṁ sarvāṁ vītarāgāṁ maharddhikām ||
dvādaśāṅgaṁ pravacanaṁ kṛtsnaṁ vinayaṁ caivamagāyata |
tanmayā kathito dharmaḥ pūrvaṁ jinavaraistathā ||
sa tena śiṣyavarāgreṇa triprakāraṁ samādiśet |
grathanaṁ sūtrabhedeva vinaye vābhidharmataḥ ||
tṛbandhānmocayet sattvāṁ tridoṣāṁ cāpi śoṣayet |
tṛduḥkhānmuktavāṁ dhīraḥ triyānaṁ sthāpayet tadā ||
śāsanārthaṁ tu buddhānāṁ kārayiṣyati agradhīḥ |
mahārājājātavikhyāto māgadheyo narādhipaḥ ||
yāvadādaṅgaparyantaṁ vāraṇasyāmatatparam |
uttareṇa tu vaiśālyāṁ rājā so'tha mahābalaḥ ||
bhaviṣyati na sandehaḥ śāsanārthaṁ kariṣyati |
tvayā kumāra ! nirdiṣṭaḥ vyākṛtaḥ śāntimuttame ||
tasyāpi suto rājā ukārākhyaḥ prakīrttitaḥ |
bhaviṣyati tadā kṣipraṁ śāsanārthaṁ ca udyataḥ ||
tadetat pravacanaṁ śāstu likhāpayiṣyati vistaram |
pūjāṁśca mahatīṁ kṛtvā diksamantānnayiṣyati ||
na cāsya durgatiṁ cāsya deveṣūpapatsyate |
viṁśad varṣāṇi triṁśacca pitṛṇā saha janminaḥ ||
velāyāmardharātre tu pañcatvaṁ yāsyate tadā |
gotrajenaiva rogeṇa abhibhūto'sau bhaviṣyati ||
mahārogeṇa duḥkhārttaḥ divasāni ṣaḍviṁśati |
samastavyādhigrasto'sau vividhākāramūrchitaḥ ||
cyuto'sau narapatiḥ kṣipra deśeṣūpapatsyate |
niyataṁ prāpsyate bodhi so'nupūrveṇa yatnataḥ ||
ete cānye ca bahavaḥ atītā ye'pyanāgatā |
kṛtvā tu vividhāṁ kārāṁ pratyekajinatāpiṣu ||
iṣṭāṁ viśiṣṭāṁ sampattiṁ divyāmānuṣikāṁstathā |
te'nupūrveṇa gacchanti śāntiṁ nirjarasampadam ||
hīnotkṛṣṭarājāno madhyamāśca narādhipāḥ |
ādye tu yuge kathitā nahuṣādyā pārthivādayaḥ ||
budhaśukrodayo nityaṁ mantrasiddhā narādhipā |
śāntanuścitrasucitraśca pāṇḍavā sanarādhipāḥ ||
yātavā vārayatyāśca riṣiśāpāstamitrā tadā |
kārttikaḥ kārttavīryo'sau daśarathadāśarathī purā ||
arjunaḥ siddhamantrastu dvidroṇasuto'paraḥ |
aśvatthāmā paro mantrī sādhayāmāsa mantrarāṭ ||
śāstumūrjitamantrāstraiḥ kṣmāpatyaṁ kārayet tadā |
samantāt triṣu dvīpeṣu jambūdvīpagatā tadā ||
devakārāṁścaiva mantrāṇi pārthivādayaḥ |
te'pi tāthāgatiṁ pūjāṁ anumodyā diviṁ gatāḥ ||
buddhatvaniyatā te'pi kecit pratyekayānikā |
śrāvakatvaniyatā kecit sarve te mokṣaparāyaṇāḥ ||
kālavyasthānurūpeṇa āyuṣaśca vikalpate |
uttamā dīrghamānuṣye madhyā madhyamake tathā ||
antime tu yuge kaṣṭe kaliprāpte yugādhame |
+ + + + + + + + + + pārthivā tu kalipriyāḥ |
anyo'nya vairasaṁsaktā parasparaviheḍhakāḥ |
nīcotpattimāyātāḥ śastrasampātamṛttavaḥ ||
śastrapravṛttisamutsāhā paradārābhiratastadā |
bhaviṣyanti na sandehaḥ bhūpālā lokakutsitāḥ ||
dhūrtā nikṛṣṭakarmāṇaḥ anāryā matsariṇastathā |
bhaviṣyanti tadā kāle madhye dvāparayo kalau ||
saṁkṣepeṇa tu vakṣyāmi kumārastaṁ nibodhata |
vartamāne tu yatkāle pārthivā bhuvi maṇḍale ||
teṣāṁ tu rūpacihnāni varṇataśca nibodhatām |
prasenajit kosalo rājā bimbisārastathāparaḥ ||
udayanaḥ kṣatriyaśreṣṭhaḥ śatānīkasamudbhavaḥ |
subāhuḥ sudhanakhyāto mahendracandrasamastathā ||
licchavīnāṁ tathā jātaḥ siṁho vaiśālyamudbhava |
udāvidyotamudyotamahāsenaśca kathyate ||
ujjayanyāṁ tathā caṇḍaḥ kapilāhve pure nṛpaḥ |
rājā śuddhodanaścaiva vairāṭākhyo mahābalaḥ ||
ityete kṣatriyāḥ proktā mahīpālāḥ śāstu pūjakāḥ |
sammukhaṁ buddha paśyanti śākyasiṁhe narottamam ||
dharmaṁ śrutvā tataste'pi ciraṁ prāpsyanti sampadām |
niyataṁ mokṣakāmāstu śāntiṁ prāpsyanti te'pi tām |
ityete lokavikhyātā bhūpālā kṣitimaṇḍale |
varṇataḥ kṣatriyaḥ proktaḥ cihnato nāmasajñitaḥ ||
pūjayiṣyati te vākyaṁ mayaiva kathitaṁ bhuvi |
tvayaiva vyākṛto loke kumāro bālarūpiṇaḥ ||
ajātākhyo nāmasau niyataṁ bodhiparāyaṇaḥ |
mayi varṣaśate parinirvṛte bhuvi maṇḍale ||
nirāloke nirānande ajñānatamasā vṛte |
bhaviṣyati tadā śūnyā medinī jinavarjitā ||
tasmiṁ kāle mahāghore kusumāhve nagare tadā |
aśoko nāma vikhyātaḥ pārthivo bhuvi pālakaḥ ||
tīvrakārī saroṣī ca nirghṛṇo'sau bhavet tadā |
kalyāṇamitramātramya vītarāgaṁ maharddhikam ||
bhikṣuṁ śīlasampannaṁ nijvaraṁ gatacetasam |
pūrvavāsanahetuṁ ca pāṁśudānaṁ maharddhikam ||
niyataṁ kṣetrasampannaṁ pārthivo'sau mahādhanaḥ |
dharmādharmavicārī ca saghṛṇī kāruṇiko hi sau ||
hetumuddhāṭayāmāsa vītarāgo maharddhikaḥ |
tvayā hi nṛpateḥ pūrvaṁ ajñānād bālacāpalāt ||
jine śākyasiṁhasya pāṁsu añjalinā tadā |
pātre bhasme pratiṣṭhāpya prāptā sampattayo divi ||
devalokaṁ vyavitvā tu pitṛlokamihāgatam |
bhuṁkṣva rājyaṁ mahīpāla ! jambūdvīpaṁ sakānanam ||
ārādhya mantraṁ yakṣasya jambhalasya mahātmane |
tato bhūtarathaḥ siddhaḥ kṣitipaśca mahātmanaḥ ||
yakṣāstasya tiṣṭhante ājño dīkṣitamānasāḥ |
nāgāścaiva tiṣṭhante bhavyāḥ kiṅkarahetavaḥ ||
evaṁ maharddhikā dharmātmā balacakrī abhūt tadā |
yatheṣṭagamanaṁ tasya niṣeddhā na kvacid bhavet ||
pūvasthāpitakārye tu jinānāṁ dhātuvarā bhuvi |
nagare rājamukhye tu vane veṇuvane tadā ||
gṛhya dhātudhare dhātuṁ kuśalālambanamānasaḥ |
pūjayāmāsa taṁ stūpaṁ yathā paurāṇamakāraya ||
gṛhyantaṁ dhātukumbhaṁ tu vibhajya śatadhā punaḥ |
kṣaṇenaikena medhāvī yakṣāṇāmājñāvinirdiśet ||
jambūdvīpa imaṁ kṛtsnaṁ stūpālaṅkṛtabhūṣaṇam |
kārayantu bhavanto vai dhātugarbhāṁ vasundharām ||
ājñāpratīcchate yakṣāḥ ardharātre tu yatnataḥ |
amānuṣeyaṁ kṛtiṁ kṛtvā śilāyaṣṭyocchritāṁ bhuvi ||
anekastambhasahasrāṇi ropayāmāsa te tadā |
pūjanārthaṁ tu caityānāṁ cihnabhūtaṁ ca dehinām ||
kṛtvā tu vividhāṁ stūpāṁ lokanāthebhya tāpiṣu |
kṣaṇenaikena te yakṣā nṛpate'ntikamāgatāḥ ||
praṇipatya tato mūrdhnā vācā niścāraguhyakām |
yathājñataṁ kṛtaṁ sarvaṁ kiṁ na paśyasi bhūte ||
tato'sau pārthivaḥ kṣipraṁ āruroha rathaṁ tadā |
vividhākārapūjārthaṁ anekākāraśobhanām ||
kāñcanaṁ rājataṁ tāmraṁ vividhāṁstūpabhūṣaṇām |
tato bhūtarathaṁ kṣipraṁ pūrayāmāsa pārthivaḥ ||
kṣaṇenekana taṁ deśaṁ yatra te dhātudharā jinā |
vicitrākārapūjābhiḥ pūjayeta narādhipaḥ ||
śobhane medinīṁ kṛtsnāṁ jinadhātudharaistadā |
praṇidhiṁ cakrire rājā dharmāśoko mahātmavān ||
anena kuśalārthena buddho bhūmāmanuttaraḥ |
evaṁ viditvā mahātmāsau dharmāśoko narādhipaḥ ||
mṛto'sau devatāṁ yāti niyataṁ bodhiparāyaṇaḥ |
aśītivarṣāṇi saptaṁ ca pūjaye dhātuvarāṁ bhuvi ||
jīved varṣaśataṁ sārdhaṁ kṛtvā rājyamakaṇṭakam |
svakarmajanitāstasya vyādhirutpannadehaje ||
tenaiva vyādhito duḥkhī mṛtaḥ svargopago bhavet |
mahatīṁ sampadaṁ prāpya anubhūya divaukasām |
anupūrveṇa medhāvī bodhiṁ prāpsyati durlabhām |
mantrā siddhyanti tatkāle vajrābjakulayorapi ||
jambhalādyāstathā yakṣā asmiṁ śāsanavarttinaḥ |
yakṣiṇyaśca samākhyātā hārītyādyā maharddhikāḥ ||
cakravartisamutpāde mantrā siddhyanti cakriṇaḥ |
jinaistu kathitā ye mantrā vidyārājā maharddhikāḥ ||
uṣṇīṣaprabhṛtayaḥ sarve ye cānye jinabhāṣitāḥ |
uttamāṁ sādhanāṁ kuryāt tasmiṁ kāle suśobhane ||
uttamairnādhamāḥ sādhyā uttamāṁ gatimāśṛtaiḥ |
dilīpo nahuṣaścaiva māndhātā sagarastathā ||
sādhayitvā tu te mantrāṁ cakriṇāṁ jinabhāṣitām |
tejorāśistadā siddhaḥ nahuṣasya mahātmanaḥ ||
rājā sitātapatrastu siddhastu sagarasya vai |
dilīpasya tathā mantraṁ siddhamekamakṣaram ||
māndhātasya tathā loke siddha uṣṇīṣamunnataḥ |
jayoṣṇīṣastathā siddho dhundhumāre nṛpottame ||
kandarpasya tathā rājño vijayoṣṇīṣa kathyate |
prajāpatistasya putro vai tasyāpi locanā bhuvi ||
prajāpateḥ suto nābhiḥ tasyāpi ūrṇamucyati |
lābhino ṛṣabhaputro vai sa siddhakarma dṛḍhavrataḥ ||
tasyāpi māṇicaro yakṣaḥ siddho haimavate girau |
ṛṣabhasya bharataḥ putraḥ so'pi mantrān tadā japet ||
so'nupūrveṇa siddhastu mahāvīraṁ bhuvi stadā |
ete cā'nye ca bahavaḥ pārthivā lokaviśrutāḥ ||
sādhayitvā tu mantrāṇāṁ rājyaṁ kṛtvā divaṁ gatāḥ |
jinendrairye tu uktāni vidyārājā maharddhikāḥ ||
te sarve śobhane kāle yuge'śītisahasrage |
siddhāḥ sādhayiṣyanti mantratantrārthakovidāḥ ||
ete cānye ca bahavaḥ pārthivā lokaviśrutāḥ |
tato'śītisahasrāṇi varṣāṇāṁ śatameva vā ||
rājyaṁ kṛtvā tataḥ svarga niyataṁ bodhiparāyaṇāḥ |
madhyame tu tadā kāle divyāmāścaryamaharddhikāḥ ||
mantrāḥ siddhimevāsurabjapāṇisamoditāḥ |
mantribhirnaramukhyaistu bhūṣālaiḥ sārdhabhūmikaiḥ ||
rājā ca brahmadatto vai vārāṇasyāṁ mahāpure |
siddhaḥ abjapāṇistu lokīśo lokaviśrutaḥ ||
mahāvīryo mahātmāsau atikāruṇiko mahān |
sattvānāṁ mantrarūpeṇa dideśa dharmadeśanām ||
rājñā brahmadattena anubhūtaṁ mānuṣaṁ sukham |
tato'sau siddhamantrastu sadehaḥ svagamāviśet ||
tasyāpi ca suto dhīmān puṇyakarmā dṛḍhavrataḥ |
tasyāpi siddho mahāvīryo haryākhyeti viśrutaḥ ||
tena mantraprabhāvena jitaḥ śakra abhūt tadā |
tasyāpi sutaḥ śvetākhyo rājābhūt sarvadastadā ||
tasyāpi varadā mantrā mahāśvetā nāma nāmataḥ |
sādhayitvā tu tāṁ mantraṁ jīvedū varṣaśatatrayam ||
tena mantraprabhāvena sukhāvatyā sa gacchati |
niyataṁ bodhimevāsya ye cānye vyāhṛtā mayā ||
madhyame tu tadā kāle madhyamantrāṁtu sādhayet |
adhame'tiyuge kaṣṭe mayi buddhatvamāgate ||
mantrāḥ siddhiṁ prayāsyanti vajrābjakulayorapi |
tvayā kumāra ! mantrā vai ye pūrvaṁ kathitā bhuvi ||
te'pi siddhiṁ prayāsyanti mantrā vai bhāgahetutām |
itarāṇi tu mantrāṇi laukikāṁ vividhāṁ tathā ||
kaśmalā vikṛtarūpāśca antarikṣā tu khecarā |
bhaumyā ca matha yakṣiṇyaḥ piśācyā vividhāstathā ||
garuḍāḥ kinnarāścaiva pretā rākṣasabhāṣitā |
piśācoragarakṣāṇāṁ nāgīnāṁ ca maharddhikā ||
mantrā siddhiṁ prayāsyanti yuge kaṣṭe yugādhame |
kumārarūpāstu mantrā vai kumārirūpāstu sarvadā ||
te'pi siddhiṁ prayāsyanti tasmiṁ kāle bhayānake |
trividhāstu tathā mantrā triprakārāstu sādhanā ||
trividhenaiva kālena trividhā siddhiriṣyate |
saṁkṣepeṇa tu vakṣyāmi kathyamānamativistaram ||
rājñe sau śokamukhyasya pṛṣṭhate ta bhave nṛpaḥ |
viśoka iti vikhyāto loke dharmānucāriṇaḥ ||
tasya siddhā imā mantrā devī paṇḍaravāsinī |
viśokaḥ sādhayitvā tu ājahāra divaukasām ||
nākapṛṣṭhe ciraṁ saukhyamanubhūya sa mahānṛpaḥ |
punareva gacchanmānuṣyaṁ dharmaśīlo hi buddhimām ||
rājyaṁ vividhasampattiṁ anubhūya mahādyutiḥ |
pūjayed dhātuvarāṁ śrīmāṁ varṣāṇi ṣaṭsaptati ||
tato jvareṇābhibhūto'sau bhinnadeho divaṁ gataḥ |
tasyāpyanantare rājā śūrasenaḥ prakathyate ||
vighuṣṭo dharmacārī ca śāsane'smiṁ sadā hitaḥ |
tenāpi sādhitā mantrā devīstūpamahāśriyā ||
tenāpi kāritā śāstuḥ kārā sumahatī tadā |
stūpairalaṅkṛtā sarvā samudrāntā vasundharā ||
tasya karmavipākena vyādhirutpannadehajā |
pakṣamekaṁ kṣayitvāsau cyutadeho bhaviṣyati ||
kṛtvā rājya varṣāṇi daśa sapta ca mānavīḥ |
cyuto'sau svargamāviṣṭo niyataṁ bodhiparāyaṇaḥ ||
tasyāpyanantaro rājā nandanāmā bhaviṣyati |
puṣpākhye nagare śrīmāṁ mahāsainyo mahābalaḥ ||
tenāpi sādhito mantra piśāco pīlunāmataḥ |
tasya mantraprabhāvaṁ tu mahābhogo bhaviṣyati ||
nīcamukhyasamākhyāto tato loke bhaviṣyati |
taddhanaṁ prāpya mantrī sau loke pārthivatāṁ gataḥ ||
bhaviṣyati tadā kāle brāhmaṇāstārkikā bhuvi |
siddhyābhimānalubdhā vai nagare magadhavāsinaḥ ||
bhaviṣyanti na sandeho githyāgarvitamāninaḥ |
tebhiḥ parivārito rājā vai ||
dharmaśīlo'pi dharmātmā teṣāṁ dāsyati taṁ dhanam |
kalyāṇamitramāgamya pūje dhātuvarānasau ||
kevalaṁ tu tadābhyāsād dānāviklabahetunā |
vihārā kāritā tena ṣoḍaśāṣṭau ca dhīmatā ||
bhaviṣyati tadā kāle nagare puṣpasāhaye |
mantrimukhyo mahātmā vai ghṛṇī sādhu tathā dvijaḥ ||
sa bhaviṣyati dharmātmā tasyā rājño'tiśākyinaḥ |
so'pi siddhamantrastu yakṣiṇī vīramatī bhuvi ||
tenāpi kāritaṁ śreṣṭhaṁ jinānāṁ dhātuvaro bhuvi |
atiprājño hi saṁvṛto yakṣiṇyāstu prabhāvataḥ ||
tena vāsanakarmeṇa pūrvavāsanacoditaḥ |
anupūrveṇa medhāvī bodhiṁ prāpsyati durlabhām ||
strīkṛtena doṣeṇa mṛtyuṁ prāpsyanti mānavāḥ |
vararūcirnāma vikhyāta atirāgī abhūt tadā ||
nando'pi nṛpatiḥ śrīmāṁ pūrvakarmāparādhataḥ |
virāgayāmāsa mantrīṇāṁ nagare pāṭalāhvaye ||
viraktamantravargistu satyasandho mahābalaḥ |
pūrvakarmāparādhena mahārogī bhaviṣyati ||
mahājvareṇa duḥkhārtaḥ ardharātre bhaviṣyati |
āyustasya ca vai rājñaḥ ṣaṭṣaṣṭivarṣāṁ tathā ||
niyataṁ śrāvake bodhau tasya rājño bhaviṣyati |
tasyāpyanyatamaḥ sakhyaḥ pāṇinirnāma māṇavaḥ ||
niyataṁ śrāvakatvena vyākṛto me bhaviṣyati |
so'pi siddhamantrastu lokīśasya mahātmanaḥ ||
sādhayet prajñākāmastu krodhaṁ hālahalaṁ dvijaḥ |
tasya rājño'para khyātaḥ candragupto bhaviṣyati ||
japendrayakṣasiddhastu kārayed rājyamakaṇṭakam |
mahāyogī satyasandhaśca dharmātmā sa mahīpatiḥ ||
akalyāṇamitramāgamya kṛtaṁ prāṇivadhaṁ bahu |
tena karmavipākena viṣasphoṭaiḥ sa mūrchitaḥ ||
ardharātre ruditvāsau putraṁ sthāpayed bhuvi |
binduvārasamākhyātaṁ bālaṁ duṣṭamantriṇam ||
tato'sau candraguptasya cyutaḥ kālagato bhuvi |
pretalokaṁ tadā lebhe gatiṁ mānuṣavarjitām ||
mantrābhyāsāt tadā yukto gatiṁ tyaktvā divi gatam |
mantrahetusamutpādāt kuśalālambanacetanām ||
pratyekaṁ bodhimāyāti so'nupūrveṇa narādhipaḥ |
rājñātha bimbasāreṇa bālenāvyaktacetasā ||
purā kāritaṁ caityaṁ siṁhadattena bhavāntare |
tasya karmaprabhāvena divaṁ yāto hyaninditaḥ ||
pañca janmasahasrāṇi amarebhyo bhuktavān sukham |
svargalokāccyavitvā tu manuṣyendropapadyate ||
jāto rājakule candraguptasya dhīmataḥ |
bāla eva tato rājā prāptaḥ saukhyamanalpakam ||
prauḍho dhṛṣṭaśca saṁvṛttaḥ pragalbhaścāpi priyavādinam |
svādhīna eva tad rājyaṁ kuryād varṣāṇi saptati ||
mantrā keśinī nāma siddhā tasya narādhipe |
kumāra ! tvadīyamantre tu siddhiṁ gaccheyu te tadā ||
bhaviṣyati tadā kāle mantrasiddhistvayoditā |
kumārarūpī viśvātmā lokānāṁ prabhaviṣṇavaḥ ||
bhaviṣyati na sandeho mantrarūpeṇa dehinām |
+ + + + + + + + + + + + + + + hitakāmyayā ||
tasmiṁ kāle sadā siddhirbhaviṣyanti paṭhitā bhuvi |
mantrī tasya rājñasya bindusārasya dhīmataḥ ||
cāṇakya iti vikhyātaḥ krodhasiddhastu mānavaḥ |
yamāntako nāma vai krodhaḥ siddhastasya ca durmateḥ ||
tena krodhābhibhūtena prāṇino jīvitāddhatā |
kṛtvā tu pāpakaṁ tīvraṁ trīṇi rājyāni vai tadā ||
dīrghakālābhijīvī sau bhavitā dvijakutsitaḥ |
tena mantraprabhāvena sadehamāsurīṁ bhajet ||
āsurīṁ tanumāviṣṭa dīrghakālaṁ sa jīvayet |
tato'sau bhinnadehastu narakebhyo vigacchataḥ ||
tato'sau nārakaṁ duḥkhaṁ anubhūyeha durgatiḥ |
vividhā nārakāṁ duḥkhāṁ aniṣṭāṁ karmajāṁ tadā ||
kalpamekaṁ kṣayitvāsau krodhamantrapracoditam |
cyuto'sau narakād duḥkhāt tiryagebhyopapadyate ||
nāgayoniṁ samāpadya bhīmarūpī bhaviṣyati |
nāgarājo mahākrodhī mahābhogī viṣadarpitaḥ ||
dāruṇaṁ karmacārī ca |
cyuto'sau duṣṭakarmā tu yamalokamagacchata ||
sunidā yamarājāsau pretarājo maharddhikaḥ |
evaṁ duḥkhasahasrāṇi anubhūya punaḥ punaḥ ||
so'nupūrveṇa durmedhā bhuvimāyāta māṇavaḥ |
mānuṣyaṁ janmamāyātaḥ bhīmarūpī bhaviṣyati ||
daridra krodhanaścaiva alpaśākhyo bhaviṣyati |
pratyekabuddhā ye loke nirāśāḥ khaḍgacāriṇaḥ ||
hīnadīnānukampyāstu vicaranti mahītale |
sattvānāṁ hitakāmyarthaṁ praviṣṭā piṇḍacārikām ||
te taṁ durmatiṁ dṛṣṭvā vai paracittavidostadā |
te tatra manubaddhāstu kāruṇyānnānyahetavaḥ ||
tena kulmāṣakhanḍāstu gṛhītā bhakṣahetunā |
krodhamantrābhibhūtena hetumuddhāṭitā tadā ||
teṣāṁ niryātayed bhikṣaṁ tatraikasya mahātmanaḥ |
idaṁ bhoḥ pravrajitāḥ ! sarve ! bhakṣayadhvaṁ yathāsukham ||
tasyānukampā buddhebhyaḥ ṛddhiṁ darśitavāṁ tadā |
tato'sau vismayāviṣṭaḥ prabhāvodgatamānasaḥ ||
prapatet sarvato mūrdhnā buddhebhyaḥ khaḍgakalpiṣu |
ākāśena gatāḥ sarve vītadoṣā yatheṣṭataḥ ||
tenāpi kuśalārthena pratyekāṁ bodhicintitām |
yādṛśā hi mahātmānaḥ śāntaveṣā maharddhikāḥ ||
tādṛśo'haṁ bhavelloke mā duḥkhī mā ca durgatiḥ |
kṣīṇakarmāvaśeṣastu cyutaḥ svargopagaḥ sadā ||
so'nupūrveṇa dharmātmā pratyekaṁ bodhi lapsyate |
tasmānna kuryānmantrebhyaḥ sādhanamābhicārukam ||
buddhairbodhisattvaiśca pratiṣiddhamābhicārukam |
atikāruṇikā buddhā bodhisattvāstu maharddhikāḥ ||
prabhāvārthaṁ tu mantrāṇāṁ darśitaṁ sarvakarmiṇaḥ |
cintāmaṇayo mantrā bhāṣitāstu tathāgataiḥ ||
bālarūpā mūḍhacittāstu krodhalobhābhibhūtayaḥ |
parasparaṁ prayojyante ye mantrā ābhicāruke ||
pratiṣiddhaṁ tathā buddhairbodhisattvaistu dhīmataiḥ |
sarvaprakāra tu mantrāṇāṁ sattvebhyo bhogavardhanam ||
uttiṣṭhamatha rājyaṁ vai madārakṣāṁ dhanyahetavaḥ |
ākarṣaṇaṁ tu sattvānāṁ vividhāṁ yonimāśritām ||
sādhanīyāstu mantrā vai na jīvamuparodhataḥ |
tasmiṁ kāle bhaviṣyanti bhikṣavo me bahuśrutāḥ ||
mātṛcīnākhyanāmāstu stotraṁ kṛtvā mamaiva tu |
yathā bhūtaguṇoddeśaiḥ yathākāramabhāṣata ||
prasādya sarvataścittaṁ buddhānāṁ śāsane rataḥ |
mantrasiddhastu durlakṣyaḥ mañjughoṣastavaiva tu ||
guṇavāṁ śīlasampannaḥ dharmavādī bahuśrutaḥ |
purā tiryaggatenaiva imāṁ stotramabhāṣata ||
nṛpākhye nagare ramye khaṇḍākhye ca vane vatu |
sārdhaṁ śiṣyagaṇenaiva viharāmi yathāsukham ||
tatrastho vāyasa āsī māṁ cittaṁ samprasādayet |
prasādya ca mayi cittaṁ bhinnadeho divaṁ gataḥ ||
devebhyaśca cyavitvā tu manuṣyebhyopapatsyate |
manuṣyebhyopapannastu pravrajecchāsane mama ||
pravrajitvā mahātmāsau yathābhūtaṁ hi māṁ tadā |
staviṣyati tadā kāle mātṛcīnākhya savratī ||
stotropahāraṁ yathārthaṁ ca nānādṛṣṭāntarahetubhiḥ |
prakartā sarvabhūtānāṁ hitāyaiva subhāṣitam ||
anugrahārthaṁ tu sattvānāṁ stotracodanatatparaḥ |
bhaviṣyati tadā kāle yugānte lokanindite ||
tena karmavipākena bhinnadeho diviṁ gataḥ |
so'nupūrveṇa medhāvī anubhūya vividhāṁ sukhām ||
bodhiṁ prāpsyati sarvajñiṁuttamārthamacintiyām |
caturthe varṣaśate prāpte nirvṛte mayi tathāgate ||
nāgāhvayo nāma sau bhikṣuḥ śāsane'smiṁ hite rataḥ |
muditāṁ bhūmilabdhastu jīved varṣaśatāni ṣaṭ ||
māyūrī nāmato vidyā siddhā tasya mahātmanaḥ |
nānāśāstrārthadhātvarthaṁ niḥsvabhāvārthatattvavit ||
sukhāvatyāṁ copapadyet yadāsau tyaktakalevaraḥ |
so'nupūrveṇa buddhatvaṁ niyataṁ samprapatsyate ||
saṅganāmā tadā bhikṣuḥ śāstratattvārthakovidaḥ |
sūtranītārthaneyānāṁ vibhajya bahudhā punaḥ ||
lokābhidhāyī yuktātmā tucchaśīlo bhaviṣyati |
tasya siddhā śāladūtīti kathyate ||
tasya mantraprabhāvena buddhirutpanna śreyasī |
saṅgrahe sūtratattvārthaṁ śāsanasya cirasthite ||
jīved varṣaśataṁ sārdhaṁ tyaktadeho diviṁ gataḥ |
anubhūya ciraṁ saukhyaṁ dīrghasaṁsārasaṁsaram ||
anupūrveṇa cātmāsau bodhiprāpto bhaviṣyati |
evaṁ bahuvidhākāro bhikṣavo mayi śāsane ||
prajñā dharmaśīlāstu bhavitābhūt tadā yuge |
apaścime tu tadā kāle nandanāmataḥ ||
so'pi mantrārthayuktātmā tantrajño'tha bahuśrutaḥ |
tasya bhadraghaṭaḥ siddhaḥ yakṣamantrapracoditaḥ ||
mahāyānāgrasūtre tu mayā ca kathitā purā |
tasmiṁ kāle ghaṭe tasmiṁ ujjahāra mahātapā ||
tasya dṛṣṭasadā tatra pustake'smiṁ mantrarūpiṇe |
rakṣā na kāritā tatra ghaṭe'smiṁ yakṣasādhite ||
anapramādāt smṛtibhraṁśā ghaṭo mūrdhnaṭake hṛtaḥ |
tato'sau siddhamantrastu bhikṣurmantratapī abhūt ||
vaṭaṁ nirīkṣayāmāsa nābhipaśyeta tatra vai |
tato'sau krodharaktāṅgaḥ visphūrjana abhāṣata ||
ābrahmastambaparyantaṁ śakrādyāṁ samaheśvarām |
mantrenākṛṣyamāneyaṁ nāhaṁ mantrī na mantrarāṭ ||
ye mantrā buddhaputraistu mantrā jinavaraistathā |
bhāṣitā nigrahārthāya durdāntadamakāpi vā ||
te tu sarve bhuvirnāsti thadi nākṛṣyāmi corīṇām |
tatotthāya tato mantrī siddhakarmadṛḍhavrataḥ ||
yathā tu vihite mantre prayogākṛṣṭahetavaḥ |
prayojayāmāsa taṁ dikṣu kṣiprākarṣaṇatatparaḥ ||
kṣaṇena smṛtamātreṇa kṣiprakarmāyatihyasau |
huṅkārekeṇa mātreṇa brahmādyāmānayed bhuvi ||
ākṛṣṭā sarvadevāstu brahmādyāḥ saśakrakāḥ |
hāhākāraṁ pramuñcānā ārttā bhairavanādinaḥ ||
kiṁ karoma kimānītā nāma yaṁ mantrāparādhinaḥ |
śīghraṁ ca tvaramāṇastu bhikṣurdhīmāṁ viśāradaḥ ||
divaukasāṁ mantrayāmāsa ghaṭaṁ pratyarpayatha ito iha |
anyonyaṁ vai surāḥ sarve sa bhikṣuḥ samprabhāṣataḥ ||
kṣipraṁ vadata bhadraṁ vo ye nenāpahṛto ghaṭaḥ |
nirīkṣayāmāsa te devāḥ na dāsyante'tha samantataḥ ||
samanvāharati deveśaḥ kenāyaṁ ghaṭako'pahṛtaḥ |
paśyate vajriṇaḥ śrīmāṁ bodhisattvo mahādyutiḥ ||
tasyāsti suto ghoraḥ mahāroṣī sudāruṇaḥ |
nirmito vighnarūpeṇa viceruḥ sarvato jagat ||
tenāsau ghaṭo nīta deveśaḥ samprabhāṣitam |
asti vajrakule vighnaḥ krīḍate līlayā bhuvi |
pūjito'hamimeneti tenāsau ghaṭako hataḥ |
evamuktvā tu deveśaḥ punareva diviṁ gatāḥ ||
sarve visarjitā devāḥ svamantreṇaiva te tadā |
kṣaṇenaiva tu tatraikaḥ muhūrtasutarānapi ||
ānayāmāsa taṁ bighnamavaśāt saghaṭaṁ tadā |
tatastena tu vighnena pretānāṁ ghaṭamādade ||
tato nītena tu vighnena imāṁ vācāmabhāṣitā |
pretaloke ghaṭo nītaḥ na vayaṁ tatra doṣiṇaḥ ||
ruṣṭo so'pi mahāmantrī taṁ vighnamabhyabhāṣata |
gaccha gaccha mahāvighna ! mā bhūyo evamācaret ||
tatastena tu te pretā ānītāstatkṣaṇādapi |
kṣubhitākrāntamanasaḥ dīnāḥ sūcīmukhā hi te ||
ārtasvaraṁ ca krandeyurmahāghoratamā hi te |
cukrutuḥ karuṇāṁ vāṇīṁ paritrāyasva mahātmana ||
ghaṭaṁ vo iha ānītā yatheṣṭa kurute vayam |
mahākāruṇiko mantrīṁ vepathu samprajāyatām ||
karuṇārdreṇa manasā imāṁ vācāmabhāṣata |
kiṁ duḥkhaṁ bhavatāṁ loke samprabhāṣatha mā ciram ||
te ūcurdīnamanasā bubhukṣāsmat samprabādhate |
triṣitāḥ pretaloke'smiṁ ciraṁ kālaṁ mahātmanaḥ ||
mahākāruṇiko bhikṣusteṣāmeva pradadau ghaṭam |
tataste tuṣṭamanasāḥ sattvarāmālayaṁ gatāḥ ||
teṣāṁ cintitamātreṇa annapānaṁ bhaved ghaṭe |
bhavitā candanamāle'smiṁ bhikṣurnandako bhuvi |
tasmiṁ kālādhame prāpte jīved varṣaśatatrayam |
mahātmā bodhinimnastu kṣipraṁ prāpsyati durlabhām ||
bhaviṣyanti na sandehaḥ tasmiṁ kāle yugādhame |
rājā gomimukhyastu śāsanāntardhāpako mama ||
prāciṁ diśimupādāya kaśmīre dvārameva tu |
nāśayiṣyati tadā mūḍhaḥ vihārāṁ dhātuvarāṁstathā ||
bhikṣavaḥ śīlasampannāṁ ghātayiṣyati durmatiḥ |
uttarāṁ diśamāśṛtya mṛtyustasya bhaviṣyati ||
amānuṣeṇaiva kruddhena sarāṣṭrā paśubāndhavaḥ |
ākrānto'drikhaṇḍena pātālaṁ yāsyati durmati ||
adho atha gatistasya narakānnarakataraṁ bhṛśam |
duḥkhā duḥkhataraṁ tīvraṁ samprapatsyati dāruṇam ||
avīcirnāma vikhyātaṁ narakaṁ pāpakarmiṇā |
mucyate'sau mahākalpaṁ gomiṣaṇḍo durātmanaḥ ||
akalyāṇamitramāgamya kṛtaṁ pāpasudāruṇam |
tasmāt sarvaprayatnena śāsane'smiṁ tathāgate ||
prasādyamakhilaṁ cittaṁ samprabhokṣyatha sampadām |
buddhatvaniyataṁ mārgam aṣṭāṅgapathayāyinam ||
gamiṣyatha sadā sarve aśokaṁ nirjarasaṁ puram |
tasyānantare mahīpālaḥ buddhapakṣa iti śrutaḥ ||
mahāyakṣo mahātyāgī buddhānāṁ śāsane rataḥ |
bhaviṣyati na sandehaḥ tasmiṁ kāle yugādhame ||
atiprīto hi nṛpatiḥ śāstuḥ śāsanatatparaḥ |
vihārārāmacaityāṁśca śāsturbimbānanuttamām ||
vāpyaḥ kūpāśca + + + + + + anekadhāḥ |
kārayitvā mahārājā divaṁ gacched gatāyuṣaḥ ||
tasya siddho mahāvīryaḥ abjaketurmahītale |
pṛthivāṁ pālanāṁ prārthe bodhisattvasya mahātmane ||
tasya mantraprabhāvena jīved varṣaśatatrayam |
tena karmāvaśeṣeṇa kṣipraṁ bodhimavāpnuyāt ||
tasyāpi ca suto rājā mahāsainyo mahābalaḥ |
gambhīrayakṣo vikhyātaḥ pṛthivīmakhiloditām ||
so'pi rājātha yuktātmā tasmiṁ kāle bhaviṣyati |
vihārāvasathacaityāṁśca vāpīkūpāṁśca naikadhā ||
kārayiṣyati na sandeho bhūpatiḥ sa mahādyutiḥ |
tenāpi sādhitaṁ mantraṁ mañjughoṣasya dhīmataḥ ||
ṣaḍakṣaraṁ nāma yad vākyaṁ mahārthaṁ bhogavardhanam |
tasya mantraprabhāvena mahābhogī bhave hyasau ||
anupūrveṇa medhāvī kṣipraṁ bodhiparāyaṇaḥ |
vividhākārakārāṁstu śāsane'smiṁ tathāgate ||
bhaviṣyati tadā kāle uttarāṁ diśimāśṛtaḥ |
nepālamaṇḍale khyāte himādreḥ kukṣimāśrite ||
rājā mānavendrastu licchavīnāṁ kulodbhavaḥ |
so'pi mantrārthasiddhastu mahābhogī bhaviṣyati ||
vidyā bhogavatī nāma tasya siddhā narādhipe |
aśītivarṣāṇi kṛtvāsau rājyaṁ taskaravarjitam ||
tataḥ prāṇātyaye nṛpatau svargaloke jajagmasu |
tatra mantrāśu sidhyanti śītalā śāntikapauṣṭikā ||
tārā ca lokavikhyātā devī paṇḍaravāsinī |
mahāśvetā parahitodyuktā akhinnamanasāṁ sadā ||
ityevamādayo proktā bahudhā nṛpatayostadā |
anekadhā bahudhāścaiva nānārūpavivarṇitāḥ ||
śāstupūjakāste'pi mleccharājā na hai |
vaviṣaḥ suvṛṣaścaiva bhāvasu śubhasustathā ||
bhākramaḥ padakramaścaiva kamalaścaiva kīrtyate |
bhāguptaḥ vatsakaścaiva + + + + + paścimaḥ ||
udayaḥ jihnuno hyante mlecchānāṁ vividhāstathā |
ambhodheḥ bhraṣṭamaryādā bahiḥ prājñopabhojinaḥ ||
śastrasampātavidhvastā nepālādhipatistadā |
vidyāluptā luptarājāno mlecchataskarasevinaḥ ||
anekā bhūpatayo proktā nānā caiva dvijapriyā |
bhaviṣyanti tadā kāle cīnaṁ prāpya samantataḥ ||
rājā hiraṇyagarbhastu mahāsainyo mahābalaḥ |
vistīrṇaśca tantraśca prabhūtajanabāndhavaḥ ||
mlecchapraṇato vijayī ca śāstuḥ śāsanatatparaḥ |
tenāpi sādhito mantraḥ kumārasyeva mahādyuteḥ ||
vidyārājāmaṣṭa akṣaram |
mahāvīraṁ nāma vikhyātaṁ sampadānāṁ mahāspadam ||
tena bāladhiyo rājā rājyahetoḥ samāhitaḥ |
yasya smaritamātreṇa buddhatvaṁ niyataṁ padam ||
so'lpakāryaniyuñjānaḥ rājyaheto narādhipaḥ |
ākāṁkṣamānayadyevaṁ varadānamanuttamam ||
brahmādyā devatāṁ kṛtsnāmājñāpayati sarvadā |
kiṁ punarmānuṣāṁ loke itarāṁ bhāvakutsitām ||
jīvitvā varṣaśataṁ sārdhaṁ divaṁ gacchanmahānṛpaḥ |
so'nupūrveṇa dharmātmā uttamāṁ bodhimāpnuyāt ||
tasmiṁ deśa imā vidyā ye kumāreṇa bhāṣitā |
satvarā te'pi siddhyante nānye vidyā kadācana ||
bodhisattvo mahādhīraḥ mañjughoṣo mahādyutiḥ |
tasmiṁ deśe tu sākṣād vai tiṣṭhate bālarūpiṇaḥ ||
siddhikṣetrā'tha paraṁ divyaṁ mānuṣyaiḥ sādhayiṣyati |
turuṣkanāmā vai rājā uttarāpathamāśṛta ||
mahāsainyo mahāvīryaḥ tasmiṁ sthāne bhaviṣyati |
kaśmīradvāraparyantaṁ baṣkalodyaṁ sakāviśam ||
yojanaśatasaptaṁ tu rājā bhuṅkte'tha bhūtalam |
saptasaptatisahasrāṇi lakṣau dvau tasya bhūpateḥ ||
bhaviṣyati na sandeho tasmiṁ kāle yugādhame |
so'pi siddhamantrastu jīved varṣaśatatrayam ||
sādhitā keśinī vidyā narādhyakṣeṇa dhīmatā |
ātmanā śreyasārthaṁ tu vihārāṁ kārayed bahūn ||
ṣaḍāśītisahasrāṇi kuryāt stūpavarāṁstathā |
mahāyānāgradharmaṁ tu buddhānāṁ jananīstathā |
prajñāpāramitā loke tasmiṁ deśe pratiṣṭhitā |
sa rājā bhinnadehastu svargalokaṁ gamiṣyati ||
so'nupūrveṇa kṣitīpeśaḥ bodhiṁ prāpsyati muttamām |
tasyāntare kṣitipateḥ mahāturuṣko nāma nāmataḥ ||
dhīmataḥ bahumataḥ khyāto gurupūjakatatparaḥ |
sadā so'pi sādhe sa mantraṁ vai tārādevīṁ maharddhikām ||
so'pi prasiddhamantrastu rājyaheto tha bhūtale |
mahāyakṣā mahāsainyaḥ maheśākṣo'tha bhūpatiḥ ||
sammato bandhuvargāṇāṁ rājā so'pi bhaviṣyati |
aṣṭau sahasravihārāṇāṁ tasmiṁ kāle bhaviṣyati ||
tasya mantraprabhāvena jīved varṣaśatadvayam |
yadāsau bhinnadehastu tuṣitebhyopapadyate ||
sonmatto devaputrāṇāṁ bodhisattvo maharddhikaḥ |
so'nupūrveṇa dharmātmā bodhyaṅga samabhipūrataḥ ||
prāpnuyāmatulāṁ bodhiṁ so'nupūrveṇa yatnataḥ |
tatra deśe sadā kālaṁ tiṣṭhate pravaraṁ bahu ||
jinaistu kathitaṁ pūrvaṁ adhunā caryayā bhuvi |
vītarāgaiḥ samākrāntaṁ nāgaiścāpi maharddhikaiḥ ||
lokapālāastathā yakṣāḥ śāstu śāsanarakṣakāḥ |
bhaviṣyanti tadā kāle saddharmā rakṣakā bhuvi ||
evaṁ bahuvidhāḥ proktāḥ bhūpālā lokaviśrutāḥ |
kathitāḥ kathayiṣyanti tasmiṁ kāle sudāruṇe ||
paścāddeśaparyantaṁ ujjayanyāmataḥ pare |
samudratīraparyantaṁ lāḍānāṁ janapade tathā ||
śīlāhvo nāma nṛpatiḥ buddhānāṁ śāsane rataḥ |
purīṁ valabhya samprāpto dharmarājā bhaviṣyati ||
vihārāṁ dhātuvarāṁ citrāṁ śreyasāṁ prāṇināṁstathā |
kārayiṣyati yuktātmā bhūpatirdharmavatsalaḥ ||
pūjāṁ ca vividhākārāṁ jinabimbāṁ manoramām |
pūjayeddhātuvarāṁ agryāṁ lokanāthebhyo yaśasviṣu ||
nāsau mantrasiddhastu kevalaṁ karmajottamaḥ |
tatra deśe samākhyāto bhikṣuḥ piṇḍacārikaḥ ||
śīlavāṁ buddhisampanno buddhānāṁ śāsane rataḥ |
kālacārī mahātmāsau praviṣṭo piṇḍarācikam ||
paśyate rājakulaṁ śreṣṭhaṁ vistīrṇaṁ ca janāvṛtam |
praviṣṭo tatra bhikṣārthī kṣudhayā ca samanvitaḥ ||
tṛṣito klāntamanaso na lebhe piṇḍakaṁ tadā |
gṛhītvāsau puruṣaiḥ kṣipraṁ niryayuḥ tadgṛhāt param ||
tato saudvignamanaso rakṣito rājabhaṭaistadā |
niryayurnagarāt tasmāt svālayaṁ tatkṣaṇād gataḥ ||
kṣudhito tṛṣitaścaiva duḥkhī ca durmatiṁ gataḥ |
tato'sau bhaktacchinnastu ardharātre samupasthite ||
prāṇatyāgaṁ tadā cakruḥ yatī sau laghucetasaḥ |
praṇidhiṁ ca tadā cakre lāḍānāmadhipatirbhavet ||
tato'sau kālagato bhikṣurdharākhye nṛpatau kule |
utpadyeta mahātmāsau śāstuḥ śāsanapūjakaḥ ||
daśavarṣāṇi viṁśaṁ ca rājyaṁ kṛtvā makaṇṭakam |
lubdhaḥ svajanaprayogeṇa ajīrṇayatimūrchitaḥ ||
bhinnadeho tato rājā kālaṁ kṛtvā diviṁ gataḥ |
devā tuṣitavarā nāma maitreyo yatra tiṣṭhati ||
dharmaśrāvī mahātmāsau tatrāsau upapatsyate |
dharmaṁ śṛṇvanti satkṛtya maitreyasya mahādyuteḥ ||
so'nupūrveṇa bodhiṁ ca prāpsyati durlabhām |
śīlākhye nṛpatau vṛtte capalastatra bhaviṣyati ||
varṣārdhapakṣamekaṁ tu pañca māsāṁ tathaiva tu |
rājyaṁ kṛtvā vibhinno'sau śastribhiḥ śastrajīvibhiḥ ||
strīkṛtenaiva tu doṣeṇa śastrabhinno adho gataḥ |
tasyāpyanujo dhruvākhyastu dhruvaḥ sthāvaratāṁ gataḥ ||
sevaka kṛpaṇo mūrkhaḥ lāḍānāmadhipatirbhavet |
śeṣā narādhipāḥ sarve mūrdhāntāstu sevakāḥ ||
teṣāṁ ca pūrvajā vaṁśāḥ śīlāhvoparate tadā |
bhavitā bhūpatayaḥ sarve ambhoje tīraparṣagāḥ ||
nṛpaḥ indro sucandraśca dhanuḥ ketustathaiva ca |
puṣpanāmo tataḥ proktā vāravatyāṁ purodbhavaḥ ||
balabhyāṁ purimāgamya ādyamasyānupūrvakā |
prabhanāmā sahasrāṇi viṣṇunāmā tathaiva ca ||
anantā nṛpatayo proktā yādavānāṁ kulodbhavāḥ |
teṣāmapaścimo rājā viṣṇunāmā bhaviṣyati ||
ṛṣiśāpābhibhūtastu sapaurajanabāndhavaḥ |
astaṁ gate nṛpo dhīmāṁ udake plāvitā purī ||
dvāravatyā tadā tasya mahodadhisamāśritā |
uttarāṁ diśi sarvatra nānārambhanitambayoḥ ||
anantā nṛpatayaḥ proktā nānājātisamāśṛtāḥ |
śakavaṁśa tadā triṁśat manujeśā nibodhatā ||
daśāṣṭa bhūpatayaḥ khyātā sārdhabhūtikamadhyamā |
ante nāgasenā tu viluptā te pare tadā ||
tato viṣṇuharaścaiva kuntanāmājitaḥ paraḥ |
īśānasarvapaṅktiśca grahasuvra tathāparaḥ ||
tataste viluptarājānaḥ bhraṣṭamaryāda sarvadā |
viṣṇuprabhavau tatra mahābhogo dhanino tadā ||
madhyamāt tau bhakārādyau mantrimukhyau ubhau tadā |
dhaninau śrīmatau khyātau śāsane'smiṁ hite ratau ||
japtamantrau tathā mantre kumārastvayi mantrarāṭ |
tataḥ pareṇa bhūpālo jātānā manujeśvarau ||
saptamaṣṭaśatā trīṇi śrīkaṇṭhāvāsinastadā |
ādityanāmā vaiśyāstu sthānamīśvaravāsinaḥ ||
bhaviṣyati na sandeho ante sarvatra bhūpatiḥ |
hakārākhyo nāmataḥ prokto sārvabhūminarādhipaḥ ||
tatra deśe ime mantrā siddhiṁ gaccheyu vai tadā |
dharmarājena ye proktā vidyā śāntikapauṣṭikā ||
vividhāṁ bhogaviṣayāṁ sampadāṁ vividhāṁstathā |
nānā ca rūpadhāriṇyo yakṣiṇyaśca maharddhikāḥ ||
bhaviṣyanti tatra vai siddhā tasmiṁ kāle yugādhame |
dakṣiṇāṁ diśimāśritya sasamudrāṁ vasundharām ||
rājā śvetasucandraśca sātavāhana eva tu |
mahendraṁ śaṅkaraścaiva vallabho'tha mahīpatiḥ ||
sukeśikeśiśca vikhyātā dakṣiṇāṁ diśi |
maṅgalo vallabhaḥ prokto govindaḥ bṛndakhetuḥ ||
mutpātaḥ potaścaiva mahendraḥ candra eva tu |
gopendro indrasenaśca pradyumno mādhavastadā ||
gaṇaśaṅkaraścaiva vyāghraṁ siṁho tathā budhaḥ |
budhaḥ śuddhastathā kumbhaḥ nikumbhaścaiva kīrtyate ||
mathitaḥ sumitaścaiva |
balaḥ pulinaścaiva sukeśiḥ keśinastathā ||
anantā bahavo khyātā bhūpālā dakṣiṇāṁ diśi |
atītānāgatā cāpi varttamānā nibodhitā ||
nānāmṛtyubhave hyete nānāvyādhisamāplutā |
śastrasampātadurbhikṣaiḥ mṛtāḥ kecid diviṁ gatāḥ ||
ityete nṛpatayaḥ sarve kathitā vipukhastathā |
mahendrānta nṛpotākhyātaḥ tathāsahatistathā ||
bhaviṣyanti tadā abhūt |
tasmiṁ kāle tadā deśe mantrāṇāṁ siddhimicchatām ||
sādhanīyā imā mantrāḥ krodhādyāḥ kuliśocitāḥ |
ābhicārukakarmeṣu vaśyārtthe ca tathā hitam ||
mañjuśriyo'tha māhātmā vai kumāro bālarūpiṇaḥ |
sidhyate ca tadā deśe kaliprāpte ca tadā yuge ||
parvatavindhyamāśṛtaṁ sāgare lavaṇodake |
kārtikeyeti samākhyātaḥ sattvānāṁ varadāyakaḥ ||
ājñāṁ bho bodhisattvena mañjughoṣeṇa dhīmatā |
sattvānāṁ hitakāmyarthaṁ nivased dakṣiṇāṁ diśi ||
kārtikeyasya ye mantrāḥ kathitā mañjubhāṇinā |
tasmiṁ deśe tadā siddhiḥ bhaviṣyati na saṁśayaḥ ||
śrīparvate tadā deśe vindhyakukṣinitambayoḥ |
dvīpeṣveva ca sarvatra kaliṅgodreṣu kīrtyate ||
traiguṇyā mlecchadeśeṣu samantataḥ |
ambhodheḥ kukṣitīrāntāḥ nṛpā khyātā anantakāḥ ||
kāmarūpakalākhyā hi himādreḥ kukṣimāśritāḥ |
bahavo nṛpatayo proktā udrasandhiṣu sarvadā |
nānāmlecchagaṇādhyakṣā śāstupūjakatatparāḥ |
indro sucandramahendraśca bhūpāla mlecchavāsinaḥ ||
kṣmāpālau ubhau tatra ṣoaḍaśārddhā śāsane ratā |
pūjakāḥ śāstubimbānāṁ tvatprasādā ||
bhaviṣyanti na sandeho prasannā śāsane jine |
bahavo nṛpavarāḥ proktāḥ pūrvāyāṁ diśimāśṛtāḥ ||
atītānāgatā ye tu varttamānāśca sarvadā |
ādyaṁ nṛpavaraṁ vakṣye gauḍānāṁ vaṁśajo bhuvi ||
jāto'sau nagare ramye vardhamāne yaśasvinaḥ |
lokākhyo nāma sau rājā bhavati gauḍavardhanaḥ ||
māmānutpannaloke'smiṁ bhavitāsau dharmacintakaḥ |
bahavaḥ kṣitipāḥ krāntā vividhā jīvakarmiṇaḥ ||
madhyakāle samāsvāsā madhyamā madhyadharmiṇaḥ |
anante va yuge nṛpendrā śṛṇu tattvataḥ ||
samudrākhyo nṛpaścaiva vikramaścaiva kīrttitaḥ |
mahendranṛpavaro mukhya sakārādyo mataḥ param ||
devarājākhyanāmāsau yugādhame |
nirddhākhye nṛpaḥ śreṣṭhaḥ buddhimān dharmavatsalaḥ ||
tasyāpyanujo balādhyakṣaḥ śāsane ca hite rataḥ |
prācīṁ samudraparyantāṁ caityālaṅkṛtaśobhanām |
kariṣyati na sandehaḥ kṛtsnāṁ vasumatīṁ tadā |
vihārārāmavāpīśca udyānā maṇḍavakāṁ sadā ||
kariṣyati tadā śrīmāṁ saṅkramāṁ setukārakaḥ |
śāsturbimbān tadā pūjet tatprasannāṁśca pūjayet ||
kṛtvā rājyaṁ mahīpālo niḥsapatnamakaṇṭakam |
jīved varṣāṁ ṣaṭtṛṁśattṛṁśāhaṁ pravrajenṛpaḥ ||
tatotmānaṁ ghātayed rājā dhyāyantaḥ sampramūrcchitaḥ |
putraśokābhisantaptaḥ yativṛttisamāśṛtaḥ ||
tato'sau bhinnadehastu narakebhyopapadyata |
trīṇi ekaṁ ca divasāni uṣitvā narakaṁ gatim ||
dehamutsṛjya diviṁ gacchet sadā nṛpaḥ |
devānāṁ sukṛtināṁ lokaḥ śuddhāvāsa iti smṛtaḥ ||
devarājā bhavet tatra śuddhātmā bodhinimnagaḥ |
śataśaḥ sahasraśaścaiva anubhūya diviṁ sukham ||
punareva mānuṣyaṁ prāpya buddho bhūyo bhavāntare |
tenaiva kāritaṁ karma anyajanmeṣu dehinām ||
purīmujjayanīṁ khyātā kālavānāṁ jane tadā |
tatrāyanīmukhyaḥ vaṇijo yo mahādhanaḥ ||
buddhānāmasambhave kāle śūnye loke nirāspade |
pratyekabuddhā loke'smiṁ viharanti maharddhikāḥ ||
sattvānāṁ hitakāmāya vicaranti mahītale |
purī ujjayinī prāpya praviṣṭā piṇḍacārikā ||
vargacāriṇo mahātmānaḥ rathyāyāmavataratat |
vāṇyājeyastustadā saiva duṣṭvā tu saṁmukhāṁ munim ||
nimantrayāmāsa tadā bhaktena svagṛhaṁ caiva nayet tadā |
nītvā munivarāṁ kṣipramāsanena nimantrayet ||
saṅghībhavadhva bhavataḥ bhaktakālo'yamupasthitaḥ |
te'pi tūṣṇīṁ mahātmāno na vācāṁ bhāṣire tadā ||
pātraṁ ca nāmayāmāsa vāṇije yasya sarvadā |
vaṇijā iṅgitajñāśca buddhimanto bhavet tadā ||
pātraṁ ca pūrayāmāsa vividhākārabhojanaiḥ |
tadāsau svahastenaiva teṣāṁ prāyaccha yatnataḥ ||
gṛhītvā tu tataḥ sarve prajagmuḥ sarvatonabham |
dīpamāleva dṛśyante vyomamūrttisamāśritāḥ ||
tato'sau hṛṣṭaromastu saṁvegabahulastadā |
bhūmyāṁ ca patitastatra ṛddhyā varjitamānasaḥ ||
praṇidhiṁ ca tadā cakre pravyāhāravabhaṁ yathā |
anena kuśalamūlena yanmayā prāptamadyataḥ ||
eṣā munivarā magra bhaved buddho hyanuttaraḥ |
daśajanmasahasrāṇi cakravarttī tadā bhuvi ||
tato'sau vyuktadehastu koṭiṣaṣṭidivaukasām |
anubhūya ciraṁ saukhyaṁ tyaktvā janma divaukasām ||
māṇuṣāṇāṁ tadā janma prāpnuyāt paravaśā iha |
tasya rājakule janma bhavatīha tu sarvadā ||
bālākhyo nāma sau nṛpatirbhavitā pūrvadeśakaḥ |
ājanmasahasrāṇi cirasaukhyamanāvṛtam ||
prāpnuvanti yā nṛpatiḥ śrīmāṁ sarvajñatvaṁ ca paścimam |
evaṁ bahuvidhaṁ matvā sampado vipulāstathā ||
ko nu kuryāt tadā śāstuḥ pūjanādhyeṣaṇāṁstathā |
kārāṁśca śreyasīṁ yuktāṁ bodhimārgaviyojanīm ||
tasyāpareṇa nṛpatiḥ gauḍānāṁ prabhaviṣṇavaḥ |
kumārākhyo nāmataḥ proktaḥ so'pi ratyantadharmavām ||
tasyāpareṇa śrīmāṁ ukārākhyeti viśrutaḥ |
tataḥ pareṇa viśleṣa teṣāmanyonyateṣyate ||
mahāviśleṣaṇā hyete gauḍā raudracetasaḥ |
tato deva iti khyāto rājā māgadhakaḥ smṛtaḥ ||
so'pyatahatavidhvastaripubhiḥ samatā vṛtaḥ |
yasyāpareṇa candrākhyaḥ nṛpatitvaṁ kārayet tadā ||
so'pi śastravibhinnastu pūrvacoditakarmaṇā |
tasyāpi suto dvādaśa gaṇanāṁ jīvenmāsaparamparam ||
so'pi vibhinnaśastreṇa bāla eva abhūt tadā |
teṣāṁ parasparopavighnacittānāṁ raudrāṇāmahite ratām ||
bhaviṣyati tadā kāle bhakārākhyo nṛpapuṅgavaḥ |
agraṇīrgauḍalokānāṁ mahāvyādhisamākulaḥ ||
tenaiva vyādhinā ārttaḥ kālaṁ kṛtvā adho gataḥ |
tasyāpareṇa dakārākhyaḥ katipāyāṁ divasāṁ daśa ||
bhavitā gauḍadeśe'smiṁ gaṅgātīrasamāśṛtaḥ |
tasyāpareṇa bhakārākhyastrīṇi divasāni kārayet ||
tato gopālako rājā bhavitā sarvadastadā |
priyavādī ca so rājā ghṛṇī caiva mahābalaḥ ||
strīvaśaḥ kṛpaṇo mūrkhaḥ jitaśatrurbhaved yuvām |
kalyāṇamitramāgamya mahātyāgī bhavet tadā ||
vihārāṁścaityavarāṁ ramyāmārāmāṁ vividhāstadā |
vāpyo'tha jalasampannā satrāgārāṁ suśobhanām ||
sevato bahavastasya yaśaḥ kīrtyāthamudyataḥ |
devāyatanaramyāṁ vai guṇāvasathakāriṇaḥ ||
pāṣaṇḍībhiḥ samākrāntaṁ nānātīrtthikavāsibhiḥ |
ākrāntaḥ so diśaḥ sarvā samudrātīracaryagāḥ ||
kripī bhogī pramādī ca saṁ rājā dharmavatsalaḥ |
bhaviṣyati na sandehaḥ sa prācīṁ diśi mūrjitaḥ ||
sadyātīsārasaṁyuktavārddhikye samupasthitaḥ |
gaṅgātīramupāśritya rājyaṁ kṛtvā tu vai tadā ||
viṁśad varṣāṇi saptaṁ ca janmanāśītiko mṛtaḥ |
tato'sau bhinnadehastu tiryagebhyo'pipadyate ||
nāgarājā tataḥ śrīmān dharmavatsalaḥ |
yenāsya kāritaṁ caitya śāstubimbaṁ manoramam |
vihārāṁ kāritavāṁścātra saṅghasyārthe tadā bhuvi ||
tena karmavipākena antime ca bhave śrite ||
buddhatvaṁ niyataṁ mārgaṁ prāpnuyādacalaṁ padam |
tataḥ pareṇa gauḍānāṁ tīrthikākrāntapuraṁ bhuvi ||
tā pūrvadeśe'smin nagare tīrthikasamāhvaye |
bhagavākhye nṛpe khyātaḥ gauḍānāṁ prabhaviṣṇavaḥ ||
abhiṣikto dakṣiṇātyena pratinā prabhaviṣṇunā |
rājyaṁ kṛtvā tu vai tatra paścimāṁ diśimāgataḥ ||
praviśya nagarīṁ ramyāṁ sāketāṁ tu yathepsitaḥ |
ariṇā bhūtastu punareva nivartate ||
prācīṁ samudraparyantāṁ taskaraiśca samāvṛtaḥ |
sastraprahāravidhvastamṛto'sau pretatāṁ gataḥ ||
trīṇi varṣāṇi kṛtvāsau bhūpālo rājyamalpakam |
tato dasyubhirgrastaḥ mṛtaḥ pretamaharddhikaḥ ||
trīṇi varṣāṇi tatraiva pretebhyo rājyamakārayet |
tato'pi so tyaktadehastu pretalokāṁ sudāruṇām ||
tasmānmuktajanmānaḥ svarlokaṁ ca sadā vrajet |
tasyādhareṇa nṛpatistu samudrākhyo nāma kīrttitaḥ ||
trīṇi divasāni durmedhaḥ rājyaṁ prāpsyati durmatiḥ |
tasyāpyanujo vikyātaḥ bhasmamākhyo nāma nāmataḥ ||
prabhuḥ prāṇātipātasaṁyuktaḥ mahāsāvadyakāriṇaḥ |
nirghṛṇī apramattaśca svaśarīre tu yatnataḥ ||
paralokārthine nāsau balisattvadihaiva tu |
akalyāṇamitramāgamya pāpaṁ karma kṛtaṁ bahu ||
dvijairākrāntatadrājyaṁ tārkikaiḥ kṛpaṇaistathā |
vividhākārabhogāṁśca mānuṣā pitarāstathā ||
vividhāṁ sampadāṁ so'pi prāptavān nṛpatistathā |
so'nupūrveṇa gatvāsau paścimāṁ diśi bhūpatiḥ ||
kaśmīradvāraparyantaṁ uttarāṁ diśimāśṛtaḥ |
tatrāpi jitasaṅgrāmī rājyaṁ kṛtvā tu vai tadā ||
dvādaśābdāni sarvatra māsāṁ pañcadaśastathā |
pṛthivyāmārtarogo'sau mūrchitaśca punaḥ punaḥ ||
mahāduḥkhābhibhūtastu bhinnadeha adhogataḥ |
teṣāṁ parasparato dveṣe lubdhānāṁ rājyahetunām ||
mahāśastropasampātaṁ kṛtvā te tu parasparam |
abhiṣicya tadā rājyaṁ sakarākhyaṁ bāladārakam ||
cihnamātraṁ tu taṁ kṛtvā punareva nivarttate |
yairdvijātimukyānāṁ bhinnāste'pi parasparam ||
māgadhāṁ janapadāṁ prāpya pure udumbarāhvaye |
dvai bālau dvijātimukhyaśca abhiṣecya svayaṁ bhuvi ||
tato'nupūrveṇa gatvāsau prācīṁ diśimāśṛtaḥ |
gauḍāṁ janapadāṁ prāpya niḥsapatnā hya vai tadā ||
ghātitau bālamukhyau tau kaliṅgakṣu durātmanā |
akalyāṇamitramāgamya kṛtaṁ prāṇivadho bahum ||
pūrvasammānitā ye tu nṛpairvigrahamānibhiḥ |
ghātayāmāsa sarveṣāṁ gauḍānāṁ janavāsinām ||
somākhyo'pi tato rājā ekavīro bhaviṣyati |
gaṅgātīraparyantaṁ vārāṇasyāmataḥ param ||
nāśayiṣyati durmedhaḥ śāsturbimbāṁ manoramām |
jinaistu kathitaṁ pūrvaṁ dharmasetumanalpakam ||
dāhāpayati durmedhaḥ tīrtthikasya vace rataḥ |
tato'sau kruddhalubdhastu mitthyāmānī hyasaṁmataḥ ||
vihārārāmacaityāṁśca nirgranthāṁ vasathāṁ bhuvi |
bhetsyate ca tadā sarvāṁ vṛttirodhamakāraka ||
bhaviṣyate ca tadā kāle madhyadeśe nṛpo varaḥ |
rakārādyotayuktātmā vaiśyavṛttimacañcalaḥ ||
śāsane'smiṁ tathā śakta somākhyasasamo nṛpa |
so'pi yāti tavāntena nagnajātinṛpeṇa tu ||
tasyāpyanujo hakārākhya ekavīro bhaviṣyati |
mahāsainyasamāyuktaḥ śūraḥ krāntavikramaḥ ||
nirdhāraye hakārākhyo nṛpatiṁ somaviśrutam |
vaiśyavṛttistato rājā mahāsainyo mahābalaḥ ||
pūrvadeśaṁ tadā jagmuḥ puṇḍrākhyaṁ puramuttamam |
kṣatradharmaṁ samāśṛtya mānaroṣamaśīlinaḥ ||
ghṛṇī dharmārtthako vidvāṁ kuryāt prāṇivadhaṁ bahūn |
sattvānupīḍanaparo nigrahāyaiva so rataḥ ||
parājayāmāsa somākhyaṁ duṣṭakarmānucāriṇam |
tato niṣiddhaḥ somākhyo svadeśenāvatiṣṭhataḥ ||
nivartayāmāsa hakārākhyaḥ mleccharājye mapūjitaḥ |
tuṣṭakarmā hakārākhyo nṛpaḥ śreyasā cārthadharmiṇaḥ ||
svadeśenaiva prayātaḥ yatheṣṭagatināpi vā |
taireva kāritaṁ karma rājyaharṣīsamanvitaiḥ ||
adhunā prāptavāṁ bhogāṁ rājyavṛttimupāśṛtām |
pūrvaṁ pratyekabuddhāya bhaktācchādanadattavām ||
pādukau ca tadā dattau cchatracāmarabhūṣitam |
tasya dharmaprabhāvetau mahārājyatṛdevatau ||
bhuktavāṁ bhogasampattīḥ devamanuṣyasarvadā |
somākhyo dvijāhvayo mahābhogī bhave hyasau ||
bhogāṁ dvijātiṣu dattvā vai rājyaṁ kṛtvā vai tadā |
sārdhaṁ saptamaṁ tathā ||
varṣāṁ daśa saptaṁ ca māsamekaṁ tathāparam |
divasāṁ saptamaṣṭau ca mukharogasamākulaḥ ||
kṛmibhirbhakṣamāṇastu kālaṁ kṛtvā adhogati |
amānuṣākrāntavidhvastaṁ tat puraṁ ca abhūt tadā ||
māṇuṣeṇaiva doṣeṇa jvarārto vyādhimūrcchitaḥ |
mṛto mantraprayogeṇa rājāsau kālagatastadā ||
avīcīrnāma vikhyātaṁ narakaṁ pāpakāriṇā |
tatrāsau upapadyeta pāpakarmāntacāriṇaḥ ||
mahākalpaṁ tadā narake pacyate'sau duṣṭacetasaḥ |
tato ṭaṭaṁ hahavaṁ caiva sañjīvaṁ kālasūtraṁ tu ||
asipatravanaṁ ghoraṁ anubhūya punaḥ punaḥ |
tiryakpretalokaṁ ca punastathā ||
evaṁ janmasahasrāṇi saṁsāre saṁsarataḥ punaḥ |
nāsau vindati saukhyāni duḥkhabhājī bhaved sadā ||
tasmāt sarvaprayatnena śāsane'smiṁ tathāgate |
prasādyamakhilaṁ cittaṁ gacchadhvaṁ nirjarasampadam ||
buddhe kārāpakārāṁ ca anantā bhavati karmatā |
buddhe prāsādaḥ kartavyaḥ dharmasaṅghe ca vai tathā ||
bhavanti loke agrastu cirante pūjakā nṛpā |
maheśākhyamaherājyaṁ mahābhogā dhaneśvarā ||
prāpnuyād vividhāṁ sokhyāṁ sampadāṁ vipulāṁ nṛpā |
pūjayitvā tu lokāgryāṁ loka īśvaratāṁ vrajet ||
śakratvamatha yāmyatvaṁ brahmatvaṁ ca punaḥ punaḥ |
pratyekabuddhā buddhatvaṁ śrāvakatvaṁ ca vai bhuvi ||
prāpnuvanti triyānamagratvaṁ dvau yātau niḥspṛhatāṁ gataḥ |
evaṁ hyacintiyā buddhā buddhajñānopacintiyaḥ ||
acintiyo hi phalaṁ teṣāṁ vipāko bhavantyacintiyaḥ |
ataḥ pareṇa somākhyo nṛpatau apyastamite bhuvi ||
anyonyakṣobhaśīlastu gauḍatantro bhaviṣyati |
sadā udyataśastrāstu anyonyāpi napekṣiṇaḥ ||
divasā saptamevaṁ tu māsamekaṁ tathāparam |
gaṇajyaṁ tadā tantre bhaviṣyati sadā bhuvi ||
gaṅgātīre etasmiṁ vihārādhyuṣitamālaye |
tataḥ pareṇa sutastasya somākhyasya ca mānave ||
māsānyaṣṭau divasā pañca sādhāhe suniśātyantu |
vaiśyavarṇaśiśustadā ||
nāgarājasamāhveyo gauḍarājā bhaviṣyati |
ante tasya nṛpe tiṣṭhaṁ jayādyāvarṇatadviśau ||
vaiśyaiḥ parivṛtā vaiśyaṁ nāgāhveyo samantataḥ |
durbhikṣopadravāste'pi paracakropadrutāstadā ||
teṣāṁ rājyamasamprāptaṁ mahātaskaramākulāḥ |
te taṁ bhraṣṭamaryādā ||
varṣāṁ pañcakamekaṁ vai bhuṅkte tatra samākulām |
prāṇātyayaṁ tadā cakruḥ kṛtvā prāṇivadhaṁ bahūn ||
pūrvakarmaparādhena te janā vaiśyavṛttayaḥ |
anyonyakṣobhaśīlāstu bhaviṣyanti tadā abhūt ||
prabhaviṣṇustadā teṣāṁ kṣatravṛttisamāśritaḥ |
bhaviṣyanti na sandehaḥ gauḍatantre narādhipaḥ ||
śastrabhinnā tathā kecid vyādhibhiśca samākulāḥ |
kālaṁ kṛtvā tato yātā narakebhyo narādhipāḥ ||
strīpradhānaṁ śiśustatra punareva narādhipaḥ |
pakṣamekaṁ tathā vai śastrabhinno hatastadā ||
mahādurbhikṣasampātaṁ paracakrasamākulam |
prācyā janapadā vyastā utrastā gatamānasā ||
bhaviṣyanti na sandehaḥ tasmiṁ deśe narādhipāḥ |
madhurāyāṁ jātavaṁśāḍhyaḥ vaṇik sūrvī nṛpo varaḥ ||
so'pi pūjitamūrttistu māgadhānāṁ nṛpo bhavet |
tasyāpyanujo bhakārākhyaḥ prācīṁ diśi samāśṛtaḥ ||
tasyāpi sutaḥ pakārākhyaḥ prāgdeśeṣveva jāyataḥ |
kṣatriyaḥ agraṇī proktaḥ bālabandhānucāriṇaḥ ||
daśa varṣāṇi saptaṁ ca bandhanasthamadhiṣṭhitaḥ |
gopākhyena nṛpatinā baddho mukto'sau bhagavāhvaye ||
paścāddeśasamāyātaḥ akārākhyo mahānṛpa |
prāciṁ diśiparyantaṁ gaṅgātīramatiṣṭhata ||
śūdravarṇo mahārājā mahāsainyo mahābalaḥ |
so taṁ tīraṁ samāśṛtya tiṣṭhate ca samantataḥ ||
purīṁ gauḍajane khyātaṁ tīrthāhvati viśrutaḥ |
samākramya rājāsau tiṣṭhate ca mahābalaḥ ||
tatrau ca kṣatriyo bālaḥ vaṇinā ca tathāgataḥ |
rātrau praviṣṭavāṁstatra rātryante ca prapūjitaḥ ||
śūdravarṇai nṛpaḥ khyātaḥ punareva nivartayam |
gaṅgātīraparyantaṁ nagare nandasamāhvaye ||
māgadhānāṁ tadā rājyaṁ sthāpayāmāsa taṁ śiśum |
kāśinaṁ pada prāpya vāraṇasyamataḥ pure ||
praviśecchūdravarṇastu mahīpālo mahābalaḥ |
mahārāgeṇa duḥkhārtaḥ abhiṣece sa taṁ tadā ||
abhiṣicya tadā rājyaṁ grahākhyaṁ bāladārakam |
mahārogābhibhūtastu bhūmāvāvarta vai tadā ||
tatordhvaṁ niḥśvasya yatnena bhinnadeho'pi tīryataḥ |
tiryebhye vasaṁ māsāṁ aṣṭa saptaṁ ca vai tadā ||
tato'sau muktajanmāna devebhyo mupapadyate |
vividhāṁ devasampattiṁ viṁśajanmāni vai tadā ||
tato'nupūrveṇa dharmātmā pratyekaṁ bodhimāpnuyāt |
tenaivopārjitaṁ karma pūrvakāleṣu janmani ||
pratyekabuddho mahātmā vai vastraiḥ samabhicchāditaḥ |
upānahaṁ nāmayāmāsa hastyaśvarathahetunā ||
bhojanaṁ ca tadā tasya tasmā dadyuḥ prayatnadhīḥ |
tena karmavipākena devarājā śatakratuḥ ||
bhavitā devaloke'smiṁ triṁśatkoṭyāstu janmataḥ |
bhuvimāyāta rājāsau bhavitā iha janmani ||
parairupārjitaṁ rājyaṁ anubhoktā bhaviṣyati|
tasyāpi ca suto rājā vārāṇasyāṁ tu pratiṣṭhitaḥ ||
samantāddhatavidhvastaviluptarājyo bhaviṣyati |
dvijakrāntamabhūyiṣṭhaṁ tad rājyaṁ ripubhistadā ||
pramādī kāmacārī ca sa rājā grahacihnitaḥ |
apaścime tu kāle vai paścācchatruhato mṛtaḥ ||
māgadho nṛpatisteṣāṁ anyonyāvarodhinaḥ |
somākhye nṛpate vṛtte prāgdeśe samantataḥ ||
gaṅgātīraparyantaṁ vārāṇasyāmataḥ param |
bhaviṣyati tadā rājā pakārākhyaḥ kṣatriyastadā ||
yo'sau śūdravarṇena akārākhyena pūjitaḥ |
nagare nandasamākhyāte gaṅgātīre tu samāśrite ||
bhavitā kṣatriyo rājā pūrvakarmaistu coditaḥ |
tenaiva kāritaṁ karma kṛtaṁ cāpyanumoditam ||
atikrānte tadā kāle kanakāhve śāstusambhave |
vārāṇasyāṁ mahānagaryāṁ śreṣṭhirāsīnmahādhanaḥ ||
vaṇijaḥ sa suto bālaḥ bāliśaistu samāvṛtaḥ |
pāṁsukrīḍanamarthāya rathyāyāṁ pratipadyate ||
svagṛhe stūpavaraṁ dṛṣṭvā pitāmātrābhipūjitam |
tadeva manasā varte stūpaṁ kṛtvā tu pāṁsunā ||
pūjāṁ ca kārayāmāsa nirmālyakusumaistadā |
saṁstavāmāsa taṁ stūpaṁ buddhatvaṁ śrāddhagatismṛtiḥ ||
krīḍate bālastatra śiśubhiḥ parivāritaḥ |
jine kanakaśāstusya śrāvakāgro tadaikakaḥ ||
vītadoṣastu yuktātmā traidhātukamuktadhīḥ |
tadāsau vītadoṣastu piṇḍapātamahiṇḍata ||
praviśate ca tadā nagarīṁ vāraṇasyāṁ suśobhanām |
vītarāgastadādeśaṁ yatra te bāliśā bhuvi ||
yatra te śaiśavaḥ sarve samantāt parivāritāḥ |
ehi bhikṣu ihāgaccha vanda stvaṁ śāstucaityakam ||
asmābhiḥ kāritaṁ yatnāt na tvaṁ paśyasi śobhanam |
tataḥ śreṣṭhisuto bālaḥ gṛhītvā tṛṇavartitam ||
krīḍayā bandhayāmāsa vītarāgaṁ maharddhikam |
samanvāharati tatrāsau vītarāgo maharddhikaḥ ||
paśyate bhuvi tatrasthaṁ caityaṁ kāritakaṁ hi taiḥ |
bāliśaṁ mūrdhni māsṛjya evaṁ voca mahātmadhīḥ ||
muñca dāraka gacchāmo yatra tvaṁ kāritaṁ kṛtiḥ |
āgatā ca tataḥ sarve yatra dhātudharaṁ bhuvi ||
vanditvā vītarāgā mahātmāsau śiśubhiścaitadāsamaiḥ |
punareva prasthito vīraḥ piṇḍakārthaṁ yathepsataḥ ||
tataḥ śreṣṭhisuto bālaḥ gṛhītvā cīvarāntikam |
svagṛhaṁ nītavāṁ hyāsīd bhojanārthaṁ ca kārayet ||
tataḥ śreṣṭhimukhyo'sau dṛṣṭvā taṁ bāliśam |
gṛhītvā cīvarānte tu vītarāgaṁ maharddhikam ||
bhīto hṛṣṭaromaśca gṛhaṁ me āgato'grajaḥ |
pādayornipatitaṁ kṣipraṁ muñcāpayati bālakam ||
gṛhītvā tu sutaṁ tasya kṣamāpayāmāsa yatnataḥ |
pātraṁ tu gṛhītvā vai jine agrajite hite ||
pūrayāmāsa taṁ pātraṁ śālivyañjanabhakṣakaiḥ |
sutaṁ cāmantrayāmāsa gṛhya mantra prayaccha bhoḥ ||
tato vālo'tha saprajño hasto prakṣālya yatnataḥ |
gṛhītvā pātrapūraṁ tu vītarāgāya nāmayet ||
nāmayitvā tu taṁ kṣipraṁ pādayornipatito bhuvi |
vītarāgo gṛhītvā tu bhuktavām ||
vītarāgo tadā hyāsīt sukhasaṁsparśaṁ ca labdhavām |
aparastatra bālo vai mātsaryāviṣṭamānasaḥ ||
kevalaṁ roṣacittena vītarāgo pare'hani |
prabhūtaṁ khādyabhojyaṁ ca gṛhītvā taṁ prayacchata ||
yadyasti kuśalaṁ kiñcit tvayi datvā tu piṇḍakam |
anena śreṣṭhisutasyāhaṁ bhavitā āḍhyatamo bhuvi ||
tataste tīrthikāḥ sarve dvijātivanitā tadā |
sannipatya tadā sarve kalahaṁ nindakaṁ kṛtvā ||
bāliśastvaṁ na jānāsi muṇḍakānāṁ kuto gatiḥ |
ātmanā asthitā hyete pareṣāṁ kutra nirvṛtiḥ ||
tasya bālakasattvasya dveṣamutpanna tādṛśam |
nāśayāmāsa eteṣāṁ śāstāreṇopavarṇitām ||
dharmasetu sadā kīrtti vihārāṁ caityavarāṁ bhuvi |
śreṣṭhimukhyasutasyaiva āghāta caiva kārayet ||
eteṣāṁ kuṇḍakānāṁ tu dattvā dānaṁ kuto gatiḥ |
kugatigrastacittānāṁ vighātaṁ kārayāmyaham ||
yo sau vādyatamo bālo somākhyo'pi nṛpo hyasau |
anubhūya ciraṁ duḥkhaṁ vipākaḥ tasya naiṣṭhikam ||
śreṣṭhimukhyasya putro'sau bhinnadeho diviṁ gataḥ |
anubhūya ciraṁ saukhyaṁ divaukasānāṁ tadā tadā ||
cyuto'sau devaloke'smim |
tadājanme bandhaṁ setsyati sarvadā ||
tṛjanmopagato martyaḥ kṣmāpatiḥ bhavitā punaḥ |
punaśca patitaḥ karmeṇa tatra tatra tadā tadā ||
bhavitā janmaloke'smiṁ nṛpatitvaṁ kārayed bhuvi |
nirmālyadānaṁ yasstūpe nivedya sau bālacāpalāt ||
tenāsya bhogā kliṣṭā vai kliṣṭādānasya tat phalam |
duḥkhena bhogāṁstu prāptastu nagnasandhīva sau nṛpaḥ ||
asthairyā bālavattvacca calacittatayā ca sadā |
kurvīta mahatīṁ pūjāṁ śāsturdhātuvare bhuvi ||
tena karmavipākena rājyaiśvaryaṁ calatāṁ vrajet |
bhūtvā bhavati rājā abhūtvā pratigacchati ||
udīcyapratīcyamadhyau so nṛpatitvaṁ kārayed bhuvi |
yo sau muktadhībandhaḥ punarmuktaśca bālakaḥ ||
tena karmavipākena baddho muktaśca bālakaḥ |
pañcajanmaśatānaiva baddho muktaśca bālakaḥ ||
apaścime tu tadā janme bandhaṁ chetsyati sarvadā |
pañcapañcāśavarṣastu saptasaptatiko'pi vā ||
prācīṁ samudraparyantāṁ rājāsau bhavitā bhuvi |
vindhyakukṣiniviṣṭāstu pratyantamlecchataskarāḥ ||
sarve te vaśavarti syāt pakārākhye nṛpatau bhuvi |
himādrikukṣisanniviṣṭā tu uttarāṁ diśimāśṛtām ||
sarvāṁ janapadāṁ bhuṅkte rājāsau kṣatriyastadā |
pāṁsunā kṛtvā stūpaṁ ajñānād bālabhāvataḥ ||
māgadheṣu bhaved rājā niḥsapatnamakaṇṭakaḥ |
saimāmaṭavīparyantāṁ prācīsamudramāśṛtaḥ ||
lauhityāparato dhīmāṁ uttare himavāṁstathā |
paścāt kāśipurī ramyāṁ śṛṅgākhye pura eva vā ||
atrāntare mahīpālaḥ śāstuśāsanadāyakaḥ |
pañcakesarināmānau jitvā nṛpatinau sau ||
svaṁ rājyamakārayat |
sarvāṁstāṁ siṁhajāste'pi dhvastonmūlitā tadā ||
himādrikukṣiprācyāṁ bho daśānūpaḥ tīramāśrayet |
sattvā janapadāṁ bhuṅkte rājāsau kṣaitriyastadā ||
abhivardhamānajanmastu bhogāstasya ca varddhatām |
vārdhikye ca tadā prokte bhogāṁ niścalatāṁ vrajet ||
aśītivarṣāṇi jīveyuḥ sapta sapta tathā parām |
tato jīrṇābhibhūtastu kālaṁ kṛtvā diviṁ gataḥ ||
devaloke'smiṁ cirasaukhyamanubhūya tathā nṛpaḥ |
punaścavati karmeṇa pūrvasaṅkleśitena tu ||
tiryakṣu nvase māsaṁ nāgarājamaharddhikaḥ |
tato'sau bhinnadehastu mānuṣebhyopapadyate ||
kṣatriyo dhīmato jato vaṇigjīvī viśāradaḥ |
kalyāṇamitramāgamya bhoktāsau jinaśāsane ||
sādhayed vidyārājñīṁ tārādeviṁ maharddhikām |
siddhamantrastu jino nāsau yatheṣṭagaticāriṇaḥ ||
vidyādharāṇāṁ tadā rājā bhavitā sugatastadā |
cakravartistadā khyāto nāmnāsau citraketavaḥ ||
vidyādharāṇāṁ tadā karma khyāto'sau matimāṁstathā |
aśītivarṣakoṭyāni navasaptāni caitadā ||
divyamānuṣyamādyena bhavitā cakravarttinaḥ |
parivārastasya kanyānāṁ ṣaṣṭikoṭyo majāyata ||
tato'sau bhinnadehastu tārādevyānucoditaḥ |
devānāmadhipatiṁ gacchet tatra dharmaṁ ca deśayet ||
so'nupūrveṇa mahīpāla kṣipraṁ bodhiparāyaṇaḥ |
pakārākhye ca nṛpatau vṛtte tadā kāle yugādhame ||
bhinnaṁ parasparaṁ tatra mahāvigahamāśṛtāḥ |
bhṛtyastasya tu saptāhaṁ rājyaiśvaryamakārayet ||
tato'nupūrveṇa saptāhād vakārākhyo nṛpatistathā |
so'pyahatavidhvastaḥ prakrameta diśāstataḥ ||
pakārākhye nṛpatau tatra bhakārādyo mataḥ paraḥ |
so'pi trīṇi varṣāṇi rājyaiśvaryamakārayet |
tasyāpyanujo vakārākhyo vratinā samadhiṣṭhitaḥ |
trīṇi varṣāṇi ekaṁ ca bhavitā rājyavarddhana ||
ajīrṇitau ubhāvapyetau sadyātīsāramūrcchitau |
kālagatau loke yakṣebhyopapadyate ||
te'nūpūrveṇa dharmātmāno pratyekāṁ bodhimāpnuyām |
tasyāpyanujo dhakārākhyaḥ kṣatriyo dharmavatsalaḥ ||
bhavitā so'pi rājā vai trīṇi varṣāṇi |
bhavitāsau narādhipaḥ ||
tasyāpi kanyaso rājā dhakārākhyo'tha viśrutaḥ |
bhavitā tatra deśe'smiṁ sārvabhūmikabhūpatiḥ ||
hastyaśvarathayānāni nauyānāni samantataḥ |
jetā ripūṇāṁ sarveṣāṁ samare pratyupasthitām ||
sa imāṁ janapadāṁ sarvāṁ kṛtsnāṁ caiva vasundharām |
śāstubimbairvihāraiśca jinānāṁ dhātudharaistathā ||
śobhāpayati sarvāṁ vai kṛtsnāṁ caiva vasundharām |
nṛpapūrvī tathā tasya dvijātiḥ śākyajastathā ||
mānī tīkṣṇo'tha sa prājñaḥ bodhinimno'tha mānadhīḥ |
saivāsya sukhāyatāṁ yāti tasmiṁ kāle yugādhame ||
kṣatriyaḥ agradhīḥ proktaḥ rājā vai dharmavatsalaḥ |
jīved varṣaśataṁ viṁśat sapta cāṣṭaṁ ca yatnataḥ ||
strīkṛtenaiva doṣeṇa kālaṁ kṛtvā diviṁ gataḥ |
so'nupūrveṇa medhāvī prāpnuyād bodhimuttamām ||
tataḥ pareṇa vikhyātaḥ śrīnāmātha mahīpatiḥ |
gauḍatantre mahārājā bhavitā dharmavatsalaḥ ||
gauḍānāṁ ca pure śreṣṭhe bakārādye ca mahājane |
kārayet tatra rājyaṁ vai jitaśu samantataḥ ||
vihārāṁ kārayāmāsa sapta cāṣṭau ca tatra vai |
dvijamukhyā tathā yukte śākajeti samāśrite ||
tena sāhāyyatāṁ yāte kuryād rājyaṁ samantataḥ |
aśītirekaṁ ca varṣāṇi jīved tatra narādhipaḥ ||
bhṛtyadoṣeṇa dharmātmā kālaṁ kṛtvā diviṁ gataḥ |
anupūrveṇa tathā rājyaṁ devānāmapi kārayet ||
tato'sau bhinnadehastu svargāt svargatamaṁ vrajet |
paripūrya kuśalāt dharmāṁ bodhi ye tasya hetavaḥ ||
tasyaiva bhṛtyo rājā vai kuryād rājyamakaṇṭakam |
nāmnā yakārādyastu mahīpālo bhaviṣyati ||
sapta caikaṁ ca varṣāṇi kuryād rājyaṁ tadā yuge |
saiva ghātyate strībhiḥ ghātitaśca adho gataḥ ||
punaḥ pakāravaṁśāstu rājā bhavitātha kṣatriyaḥ |
tenāsau bhṛtyavargastu ghātito'sau nirantaraḥ ||
akalyāṇamitramāgamya kṛtaṁ prāṇivadhaṁ bahūn |
bhavitā sarvaloke'smiṁ pratāporjitamūrcchitaḥ ||
kṣiprakārī capalastu madyapaśca śaṭhapriyaḥ |
madyapramādāt sammūḍhaḥ tadāsau śayane bhuvi ||
bhinno'sau śastraghātaistu aribhiśca samudyataiḥ |
tato'sau bhinnadehastu kālaṁ kṛtvā aghogataḥ ||
tasyāpyanyatamo bhrātā rakārādyo nāmataḥ smṛtaḥ |
aṣṭacatvāriṁśaddivasāni rājyakarttā sadā bhuvi ||
datvā draviṇaṁ dvijātibhyaḥ kālaṁ kuryānna saṁśayaḥ |
tataḥ pareṇa bhūpālaḥ svādādyo bhavitā tadā ||
sa eva śūdravarṇastu vyaṅgaḥ kutsita eva tu |
adharmabhūyiṣṭhaḥ duḥśīlo vigrahe ca sadā rataḥ ||
dvijātigaṇasāmantāṁ saṁyatāṁ pravrajitāṁstathā |
sa hāpayati sarvā vai nigrahe ca sadā rataḥ ||
tīvraśāsanakartā ca taskarāṁ ghātakastathā |
niṣeddhā sarvaduṣṭānāṁ pāṣaṇḍavratamāśṛtām ||
vinirmuktā ca dātā ca rājyaṁ kṛtvā tu vai tadā |
daśavarṣāṇi saptaṁ ca jīved bhūpatistatra vai ||
kuṣṭhaduḥkhābhibhūtastu kālaṁ kṛtvātha tiryat |
tiryagbhyo nāgarājastu mahābhogī viśāradaḥ ||
mūrttimāṁ paramabībhatsī sphuṭāṭopī ca vai tadā |
anubhūya ciraṁ duḥkhaṁ dharmatastasya naiṣṭhikam ||
evamprakārāḥ kathitā bhūpālā lokavarddhanā |
viditā sarvaloke'smiṁ prācyā ca sthitadehinī ||
pakārākhyasya nṛpatau vaṁśād vaṁśajo'paraḥ |
kṣatriyaḥ śūravikrāntaḥ trisamudrādhipatistadā ||
bhavitā prācyadeśe'smiṁ mahāsainyo mahābalaḥ |
śāstudhātudharairdivyairvihārāvasathamandiraiḥ ||
udyānavividhairvāpyaiḥ kūpamaṇḍapasaṅkramaiḥ |
satrāgāratathānityaṁ śobhāpayati medinīm ||
bhakto'sau jinaravāṁ śreṣṭhāṁ uttamaṁ yānamāśṛtaḥ |
śākyapravrajitenaiva sa tadā niṣṭhito hyasau ||
varjayed dakṣiṇāṁ sarvāṁ dakṣiṇāṁ caiva prabhāvayet |
nāmnā kakāravikhyātaḥ smṛtimāṁścaiva viśāradaḥ ||
rājyaṁ kṛtvā tu bhūpālaḥ varṣāṇyekaviṁśati |
tato'sau viṣūcikābhiśca kālaṁ kṛtvā diviṁ gataḥ ||
so'nupūrveṇa medhāvī kṣipraṁ bodhiparāyaṇaḥ |
tasyaiva śeṣavaṁśāstu parādhīnāyatanavṛttanaḥ ||
tataḥ pareṇa bhūpālā gopālā dāsajīvinaḥ |
bhaviṣyati na sandeho dvijātikṛpaṇā janā ||
adharmiṣṭha tadā kāle nirnaṣṭe śāstuśāsane |
mantravādena sattvānāṁ kuśalārthāṁ niyojayet ||
kumāreṇa tu ye proktā mantrā bhogavarddhanā |
sādhanīyā tadā kāle rājyaiśvaryeṇa hetunā ||
na sādhyā uttamā siddhiḥ tasmiṁ deśe tu vai tadā |
dharmacakre tathā ramye mahābodhivane tathā ||
yatrāsau bhagavāṁ śāntiṁ niropadhiṁ ca praviṣṭavāṁ |
tatra sādhyau imau mantrau tārā bhṛkuṭī ca devatā ||
samudrakūle tathā nityaṁ visphūrjyāṁ saritāvare |
gaṅgātīre tu sarvatra sādhanīyābjasambhavā ||
yo'sau bodhisattvastu candranāmātha viśrutaḥ |
sa vai tāramiti proktā vidyārājñī maharddhikā ||
strīrūpadhāriṇī bhūtvā devī viceruḥ sarvato jagataḥ |
sattvānāṁ hitakāmyārthaṁ karuṇārdreṇa cetasā ||
sahāṁ ca lokadhātusthāṁ taimbhyākhyamiti vartate |
maharddhiko bodhisattvastu daśabhūmyānantaraprabhuḥ ||
vineyaḥ sarvasattvānāṁ tārā devī tu kīrtyate |
ayatnasiddhimevāsya rakṣāvaraṇaguptaye ||
yatnena sādhyate devī bhogaiśvaryavivarddhanā |
bodhisambhārahetuṁ ca ||
anubaddhā tadā devī karuṇāviṣṭā hi dehinām |
mantrarūpeṇa sattvānāṁ bodhisambhārakāraṇā ||
sarveṣāṁ tuṣṭipuṣṭyarthaṁ pūrvāyāṁ diśimāśritaḥ |
sahasrārdhaṁ punaḥ kṛtvā ātmano bahudhā punaḥ ||
bhramate vasumatīṁ kṛtsnāṁ catvāro dadhi paryayām |
pūrveṇa tataḥ siddhiḥ vārāṇasyāṁ pareṇa vā ||
sakṣetrastasya devyā tu pūrvadeśaḥ prakīrtitaḥ |
siddhyate yakṣarāṭ tatra jambhalastu mahādyutiḥ ||
bhogakāmaiḥ tadā sattvaiḥ tasmiṁ kāle yugādhame |
yakṣarāṭ tārādevyā tu sādhyetau puṣṭikāmataḥ ||
krodhanāstu tathā mantrāḥ sādhyatāṁ dakṣiṇāpathe |
mlecchataskaradvīpeṣu ambhodhermadhya eva vā ||
sidhyate ca tadā tārā yakṣarāṭ caiva mahābalaḥ |
harikele karmaraṅge ca kāmarūpe kalaśāhvaye ||
vividhā dūtigaṇāḥ sarve yakṣiṇyaśca maharddhikāḥ |
mañjughoṣeṇa ye gītā mantrā bhogahetavaḥ ||
tatra deśe yathā siddhiḥ nānyasthāneṣu tathā bhavet |
pūrvaṁ diśi vidikṣuśca mantrā vividhahetavaḥ ||
kathitāstu tadā kāle sādhanīyāstu dehibhiḥ |
madhyadeśe tathā mantrī bhūpālā vividhāstathā ||
vistarāṁ sattvadaurbalyāṁ alpabuddhiṁ nibodhatām |
saṁkṣepo nṛpatimukhyānāṁ saṅkhyā teṣāṁ nigadyate ||
makārādyo nakārādyaḥ pakārādyaśca kīrtyate |
dakārādyaśca ikārādyaḥ sakārādyaśva akārādya ||
grahākhyaśca kīrtyākhyaḥ hakārādyaśca ghuṣyate |
śakārādyaśca bhavet tadā ||
jakārādyo bakārādyo lakārādyaḥ somacihnitaḥ |
hakārādyaścaiva prakhyātaḥ akārādya punastathā ||
sakāro lakārādyaśca stryākhyayā lokavidviṣaḥ |
sakārādyo makārākhyaḥ lokānāṁ prabhaviṣṇavaḥ ||
kramataḥ kṛminaḥ cihnaḥ brāhmaṇāśca vaiśyavṛttayaḥ |
adharmakarmā bhūyiṣṭhāḥ vidviṣṭāḥ strīṣu lolupāḥ ||
prabhūtaparivārā mahīpālāstasmiṁ kāle yugādhame |
bhaviṣyanti na sandehaḥ madhyadeśe narādhipāḥ ||
viṁśad varṣāṇi śataṁ caiva āyureṣā yugādhame |
manuṣyāṇāṁ tadā kāle dīrghamāyuriti kīrtyate ||
teṣāṁ madhyotkṛṣṭānāṁ antarā uccanīcatā |
alpāyuṣo nṛpatayaḥ sarve kathitā tu tadā yuge ||
nadīgaṅgā tathā tīre himādreśca nitambayoḥ |
kāmarūpe tathā deśe bhaviṣyanti tathā nṛpāḥ ||
ādye madhye tathānte ca aṅgadeśeṣu kathyate |
ādyaṁ vṛtsudhānaśca karmarājā sa kīrttitaḥ ||
ante'ṅgapatiḥ tadaṅgaṁ ca subhūtirbhūtireva ca |
sadaho bhavadaśca kāmarūpe ajātayaḥ ||
subhūmṛgakumārāntā vaiśālyāṁ vakārayoḥ |
tatrāsau munirjātaḥ kapilāhve purottame ||
śuddhāntā śākyajāḥ proktā nṛpā ādityekṣasambhavā |
śuddhodanāntavikhyātā śākyaṁ śākyavarddhanām ||
alpavīryāstu mantrā vai kathitā lokapuṅgavaiḥ |
jinaproktāstu ye mantrāḥ sarvaceṭagaṇāstathā ||
tathā vividhā dūtigaṇāḥ sarve vajrābjakulayorapi |
sādhyamānastu sidhyante mantratantrārthakovidaiḥ ||
sarve te laukikā mantrāḥ sidhyante'tra madhyataḥ |
viśeṣato madhyadeśasthāḥ sādhanīyā jinabhāṣitā ||
vividhākāracihnaistu vividhākārakāraṇaiḥ |
vividhaprayogaprayuktāstu vividhā siddhidehinām ||
madhyaśede tathā mantrāḥ sādhyā vai bhogavardhanāḥ |
rakṣāhetuparitrāṇaṁ vaśyākarṣaṇadehinām ||
atītānāgatā proktāḥ madhyadeśe narādhipāḥ |
vividhākāracihnaistu vividhāyuṣyagotrataḥ ||
sarve narapatayaḥ proktā uttamādhamamadhyamāḥ |
triprakārā tathā siddhiḥ tridhā kāleṣu yojayet ||
trividhāstu tathā mantrāḥ kathitā munivaraistathā |
anantā nṛpatayaḥ proktā madhyadeśe'tha paścime ||
uttarāparapūrvaistu vidikṣuḥ sarvatastathā |
dvīpeṣu bahiḥ sarveṣu caturdhā paricihnitaiḥ ||
anantā mahīpatayaḥ proktā anantā mantrasādhanāḥ |
anantā diśamāśritya anantā mantrasiddhayaḥ ||
nigrahānugrahārthāya śāsane'ntarhite munau |
mantrā nṛpatiṣu kāle vai mañjughoṣeṇa bhāṣitā ||
krīḍārakṣavikurvārthaṁ kālacaryā tu kathyate |
mantramāhātmyasattvānāṁ gatiyoninṛpāhvaye ||
deśakālasamākhyātaḥ mantrasādhanalipsunām |
prasaṅgā nṛpatayaḥ kathitāḥ śāsanāntardhite pathe ||
mantrāṇāṁ guṇamāhātmyaṁ phalamante ca bodhitaḥ |
kathitā dve pare yāne nṛpā pūrvanibodhitāḥ ||
pratiṣṭhitāstu na sandehaḥ tasmiṁ kāle yugādhame |
kathitā nṛpatayaḥ sarve ye tu diśamāśṛtāḥ ||
pravrajyā dhruvamāsthāya śākyapravacane tadā |
śāsanārthaṁ kariṣyanti mantravādasadāratā ||
astaṁ gate munivare laukikāgrasucakṣuṣe |
teṣāṁ kumāra ! vakṣyāmi śṛṇuṣvaikamanāstadā ||
yugānte caṣṭa loke śāstupravacane bhuvi |
bhaviṣyanti na sandeho yatayo rājyavṛttinaḥ ||
tadyathā mātṛcīnākhya kusumārākhyaśca viśrutaḥ |
makārākhye kukārākhyaḥ atyanto dharmavatsalaḥ ||
nāgāhvaśca samākhyāto ratnasambhavanāmataḥ |
gakārākhyaḥ kumārākhyaḥ vakārākhyo dharmacintakaḥ ||
akārākhyo mahātmāsau śāstuśāsanadurdharaḥ |
guṇasammato matimām lakārākhyaḥ prakīrtitaḥ ||
rakārādyo nakārādyaḥ prakīrtitaḥ |
buddhapakṣasya nṛpatau śāstuśāsanadīpakaḥ ||
akārākhyo yati khyāto dvijaḥ pravrajitastathā |
sāketapuravāstavyaḥ āyuṣāśītikastathā ||
akārādyastathā bhikṣuḥ rāgī sau dakṣiṇāṁ diśi |
paṣṭivarṣāyuṣo dhīmān kāvyākhyaḥ puravāsinaḥ ||
thakārādyo yatiścaiva vikhyāto dakṣiṇāṁ diśi |
parapravādiniṣeddhā ca mantrasiddhistathā yatiḥ ||
aparaḥ pravrajitaḥ śreṣṭhaḥ saihnikāpuravāstavī |
anāryā āryasaṁjñī ca siṁhaladvīpavāsina ||
parapravādiniṣeddhāsau tīrthyānāmatadūṣakaḥ |
bhaviṣyanti yugānte vai tasmiṁ kāle'tha bhairave ||
vakārādyo yatiḥ prokto lakārādyaśca kīrtitaḥ |
rakārādyo vikārādyaḥ bhikṣuḥ pravrajitastathā ||
bhaviṣyati na sandehaḥ śāstuśāsanatatparaḥ |
bālākau nṛpatau khyāte sakārādyo yatistathā ||
vihārārāmacaityāṁśca vāpyakūpāṁśca sarvadā |
śāstubimbā tathā cihnā setuḥ saṅkramāśca vai ||
bhaviṣyati na sandehaḥ śāstubhinnārdhvagaḥ smṛtaḥ |
tataḥ pareṇa makārādyaḥ kakārādyaśca kīrtitaḥ ||
nakārādyaḥ sudattaśca supeṇaḥ senakīrtitaḥ |
dattako dinakaścaiva parasiddhāntadūṣakaḥ ||
vaṇikpūrvī vaidyapūrvīṁ ca ubhau dīnārthacintakau |
cakārādyo yatiḥ khyātaḥ rakārādyamata pare ||
bhakārādyaḥ prathitaśrāddhaḥ śāstubimbārthakārakaḥ |
makārādyo matimān jāto yatiḥ śrāddhastathaiva ca ||
vividhā yatayaḥ proktā anantāśca bhavitā tadā |
sarve te yatayaḥ khyātā śāstuśāsanadīpakāḥ ||
nirnaṣṭe ca nirāloke śāsane'smiṁ tadā bhuvi |
kariṣyati na sandehaḥ śāstubimbāṁ manoramām ||
sarve vai vyākṛtā bodho agraprāptāśca me sadā |
dakṣiṇīyāastathā loke tribhavāntakarāstathā ||
mantratantrābhiyogena khyātāḥ kīrtikarāḥ smṛtāḥ |
adhunā tu pravakṣyāmi dvijānāṁ dharmaśīlinām ||
mantratantrābhiyogena rājyavṛttimupāśritā |
bhavati sarvaloke'smiṁ tasmiṁ kāle sudāruṇe ||
vakārākhyo dvijaḥ śreṣṭhaḥ āḍhyo vedapāragaḥ |
semāṁ vasumatīṁ kṛtsnāṁ vicerurvādakāraṇāt ||
trisamudramahāparyantaṁ paratīrthānāṁ vigrahe rataḥ |
ṣaḍakṣaraṁ mantrajāpī tu abhimukhyo hi vākyataḥ ||
kumāro gītavāhyāsīt sattvānāṁ hitakāmyayā |
etasyai kalpavisarānmahitaṁ buddhitandritaḥ ||
jayaḥ sujayaścaiva kīrttimān śubhamataḥ paraḥ |
kulīno dhārmikaścaiva udyataḥ sādhu mādhavaḥ ||
madhuḥ samadhuścaiva siddhaḥ namastadā |
raghavaḥ śūdravarṇastu śakajātāstathāpare ||
te'pi jāpinaḥ sarve kumārasyeha vākyataḥ |
te cāpi sādhakaḥ sarve buddhimanto bahuśrutāḥ ||
āmukhā mantribhiste ca rājyavṛttisamāśritā |
tasyāpareṇa vikhyātaḥ vikārākhyo dvijastathā ||
pare puṣpasamākhyātā bhavitāsau krodhasiddhakaḥ |
nigrahaṁ nṛpatiṣu cakre daridrāt paribhavācca vai ||
mañjughoṣa iha proktaḥ krodharāṭ sa yamāntakaḥ |
sattvānāmatha duṣṭānāṁ durdāntadamako'tha vai ||
ahitānivāraṇārthāya hitārthāyopabṛṁhane |
anugrahāyaiva sattvānāṁ tanuprāṇoparodhine ||
so hi māṇavako mūḍhaḥ daridraḥ krodhalobhitaḥ |
āvarttayāmāsa taṁ krodhaṁ nṛpateḥ prāṇoparodhinaḥ ||
tasyāpareṇa vikhyātaḥ sakārādyo dvijastathā |
mantrārthakuśalo yuktātmā ||
prabhuḥ bahutaraḥ khyāto mantrajāpī bhavet tadā |
sādhayāmāsa taṁ mantraṁ vai vaśyārthaṁ nānyakāraṇam ||
vaśībhūteṣu bhūteṣu dhanamato bhavati tataḥ |
tataḥ pareṇa vai khyāto dvijo dharmārthacintakaḥ ||
śakārādyo mata ante bhavitāsau mālave jane |
prasanne śāsane hyagro mantrajāpī hi vai bhuvi ||
vetāḍagrahaduṣṭāṁ ca brahmarākṣasarākṣasām |
sarvapūtanabhūtāṁśca kravyādāṁ vividhāṁstathā ||
sarve te vaśinastasya viṣāḥ sthāvarajaṅgamāḥ |
sarve vai baśinastasya dvijacihnasya tathāhitaiḥ ||
tataḥ pareṇa vikhyātaḥ dvijo dakṣiṇāpathe |
vakārādyaḥ samākhyātaḥ śāstuśāsanatatparaḥ ||
vihārārāmacaityestu śāstubimbe manorame |
alaṅkaroti sarvā vai medinīṁ dvisamudragām ||
tasyāpareṇa vikhyātaḥ dvijaśreṣṭho mahādhanaḥ |
bhakārādyastathā khyāto dakṣiṇāṁ diśimāśṛtaḥ ||
mantrarūpī mahātmā vai niyataṁ bodhiparāyaṇaḥ |
madhyadeśe tathā khyātaṁ sampūrṇo nāmata dvijaḥ ||
vinayaḥ suvinayaścaiva pūrṇo madhuravāsinaḥ |
bhakārādyo dhanādhyakṣo nṛpatīnāṁ mantrapūjakaḥ ||
ityete dvijātayaḥ kathitāḥ śāstuśāsanapūjakāḥ |
madhyānta ādimukhyāśca vividhāyatanagotrajāḥ ||
nānādeśadvijātīnāṁ pūjakā te paridvijāḥ |
nānātīrthāśca gotrāśca vividhācāragocarāḥ ||
samantād yatayaḥ proktā mānavāśca bahuśrutāḥ |
dharmarājā svayaṁ buddhaḥ sarvasattvārtthasādhakaḥ ||
sarveṣāṁ caiva bhūtānāṁ tṛdevānāṁ ca kīrtitāḥ |
catvāro'pi mahārājāḥ sarvalokeṣu kīrtitāḥ ||
virūḍho virūpākṣaśca dhṛtarāṣṭro'tha yakṣarāṭ |
śakraśca atha devānāṁ niyatāyuḥ prakīrtitaḥ ||
sujāmā devaputraśca sunirmito vaśavartinaḥ |
rājā santuṣitaḥ proktaḥ kāmadhātvīśvaro'paraḥ ||
śakrādya ekanāmnāstu kāmadhātvīśvarāstathā |
ekāśrayā sadā te'pi ekajāpā maharddhikā ||
anantāḥ kathitāste'pi nānārūpadharā surāḥ |
ataḥ ūrdhvaṁ samā sarve te'pi maharddhikāḥ ||
evaṁ saṁjñā suraśreṣṭhāḥ ā saṁjñātāḥ prakīrtitāḥ |
na teṣāṁ prabhaviṣṇu syāt tulyavṛttisamāśrayā ||
ataḥ avīciparyantaṁ na rājā tatra vidyate |
narakāṣṭau ṣoḍaśotsiddhau saparyantā te'pi kīrtitā ||
anṛpāḥ karmarājānaḥ yamarājā pretanāṁ vibhu |
suvarṇaḥ pakṣiṇāṁ rājā garutmā sa maharddhikaḥ ||
kinnarāṇāṁ drumo khyātaḥ bhūtānāṁ rudra ucyate |
vidyādharāṇāṁ nṛpo vidyā citraketurmaharddhikaḥ ||
asurāṇāṁ tathā hetau vema citrithottamaḥ |
ṛṣīṇāṁ vyāsa ityuktaḥ siddhānāṁ ca mahārathaḥ ||
nakṣatrāṇāṁ soma nirdiṣṭaḥ grahāṇāṁ bhāskarastathā |
mātarāṇāṁ tathā rājā īśānamabhikīrtitaḥ ||
divaśānāṁ pratima proktaḥ rāśīnāṁ kanya ucyate |
saritāṁ sāgaraḥ proktaḥ meghānāṁ tu supuṣkaraḥ ||
airāvato hastīnāmaśvānāṁ harivarastathā |
tīryarājātha sarvatra prahlādaḥ parikīrtitaḥ ||
anantā gatayaḥ proktā rājānaśca anantakā |
samantāt sarvatasteṣu buddho loke narottamaḥ ||
uttamāṁ kurumādyaḥ prabhaviṣṇusteṣu na vidyate |
dīpeṣveva pareteṣu pūrvāparayatastathā ||
jambūdvīpanivāsisyāṁ pūrvāyāṁ sa narādhipāḥ |
anantā ca kriyā proktā caturdvīpā sanarādhipā ||
saṁkṣepā kathitā hyete katthyamānātivistarā |
prabhūtā bhūtapatayo murvyāṁ tridevāsurajanminām ||
anantalokadhātusthā anantā guṇavistarā |
anantā kathitā hyatra kalpe'smiṁ bhūnivāsinaḥ ||
kathitā mantrasiddhyarthe deśakālasamātyayāt |
siddhyante mantrarājāno vividhā dūtagaṇāstathā ||
eṣa dharmaḥ samāsena kathitā munipuṅgavaiḥ |
adhunā kathitaṁ hyetat śuddhāvāsoparisthitaiḥ ||
mañjuśriyo mahāvīraḥ papraccha lokanāyakam |
ya eṣa kathito karma kathaṁ caivaṁ dhārayāmyaham ||
peyālaṁ vistareṇa kartavyaṁ sarveṣāṁ nṛpatīnāṁ karma svakaṁ ja mahāparinirvāṇasūtraṁ mañjuśriyasya kumārasya muniśreṣṭha |
abhāṣata bodhisattvārthamantrāṇāṁ ca savistarām |
bodhimārgārthabodhyarthaṁ dharmasūtra iti smṛtaḥ ||
visaraṁ kalpamantrāṇāṁ karma āyūṣi bhūnṛṇām |
nṛpatīnāṁ tathā kālamāyuṣe parikīrtanam ||
dharmasaṅgrahaṇaṁ nāma piṭakaṁ bodhiparāyaṇam |
mantratantrābhiyogena kathitaṁ bodhinimnagam ||
dhārayastvaṁ sadā prājñaḥ mantratantrārthapūrakam || iti ||
āryamañjuśriyamūlakalpād bodhisattvapiṭakāvatasaṁkānmahāyānavaipulyasūtrāt paṭalavisarāt ekapañcāśarājavyākaraṇaparivartaḥ parisamāpta iti |
Links:
[1] http://dsbc.uwest.edu/node/4704