Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 14 sudarśanaḥ

14 sudarśanaḥ

Parallel Devanagari Version: 
१४ सुदर्शनः [1]

14 sudarśanaḥ|

atha khalu sudhanaḥ śreṣṭhidārako gambhīraṁ bodhisattvajñānavicāramanuvicintayan, gambhīraṁ dharmadhātutalānugamanamanuvicintayan, gambhīraṁ sarvasūkṣmajñānamanuvicintayan, lokasaṁjñāgatagambhīratāmanuvicintayan, anabhisaṁskāratalagambhīratāmanuvicintayan, cittasrotastalagambhīratāmanuvicintayan, pratītyasamutpādatalagambhīratāmanuvicintayan, svabhāvasatyatalagambhīratāmanuvicintayan, sarvajagadvayavahārasatyatalagambhīratāmanuvicintayan, dharmadhātupratimaṇḍitavyūhatalagambhīratāmanuvicintayan, kāyayantrāpekṣatalagambhīratāmanuvicintayan, karmacittalokatalagambhīratāmanuvicintayan, anupūrveṇa yena trinayano janapadastenopasaṁkramya sudarśanaṁ bhikṣuṁ mārgayamāṇo janapadavyavacāreṣu nagaravyavacāreṣu paṭṭanavyavacāreṣu nigamavyavacāreṣu grāmavyavacāreṣu ghoṣavyavacāreṣu ṛṣyāśramavyavacāreṣu deśapradeśavyavacāreṣu jalapathavyavacāreṣu giridarivyavacāreṣu mahāvanaṣaṇḍavyavacāreṣu so'drākṣīt sudarśanaṁ bhikṣumanyatamasmin vanaṣaṇḍe caṁkramyamāṇaṁ daharaṁ taruṇamabhirūpaṁ prāsādikaṁ darśanīyamabhinīlapradakṣiṇāvartakeśaṁ chatrākāramūrdhānamuṣṇīṣaśirasaṁ pṛthulalāṭamabhinīlaviśālagopakṣmanayanaṁ madhuronnatacārutuṅganāsikāvaṁśaṁ hiṅgulukasuvarṇasuśliṣṭoṣṭhaṁ samasahitasuśuklapūrṇacatvāriṁśaddantaṁ siṁhahanuṁ paripūrṇopacitakapolaṁ suruciracāpāyatabhruvaṁ śaśāṅkavarṇorṇayā kṛtatilakamāyatamuktapralambakarṇaṁ pūrvacandrasaumyavadanaṁ kamburuciravṛttagrīvaṁ śrīvatsālaṁkṛtahṛdayaṁ siṁhapūrvārdhakāyaṁ citāntarāṁsaṁ susaṁvṛtaskandhaṁ pralambabāhuṁ jālāvanaddhāṅguliṁ cakrāṅkitahastapādaṁ mṛdutaruṇopacitapāṇiīpādaṁ saptotsadaṁ vajrasadṛśamadhyaṁ bṛhadṛjugātraṁ suvartitoruṁ kośagatabastiguhyaṁ aiṇeyajaṅghaṁ dīrghāṅgulimāyatapādapārṣṇiṁ vyāmaprabhaṁ suvarṇavarṇacchavimekaikapradakṣiṇāvartaromaṁ nyagrodharājaparimaṇḍalaṁ lakṣaṇānuvyañjanopacitaśarīraṁ animiṣāvibhrāntadṛṣṭimupasthitasmṛtiṁ himavatparvarājamiva nānātṛṇavanauṣadhilatopaśobhitaṁ vipulabuddhimasaṁhāryajñānagocaraviṣayaṁ jaladharākārasvaramaṇḍalavyūhaṁ sarveñjanamanyanaspandanaprapañcanāpagatacittam asaṁbhinnajñānagocaraṁ vipulabuddhajñānaviṣayāvabhāsapratilabdhaṁ sarvasattvaparipākavinayāvyucchinnāśayaṁ saṁjātavipulamahākaruṇāmaṇḍalaṁ sarvatathāgatadharmanetrīsaṁdhāraṇārthaṁ sarvasattvajñānālokasaṁjananārthaṁ tathāgatagatimanusmarantaṁ sarvajagadarthacaṁkramābhirūḍhamadrutamavilambitaṁ nibhṛtaṁ suvyavasthitaṁ caṁkramyamāṇaṁ śuddhāvāsadevakalpavasanaṁ devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālamanuṣyāmanuṣyaiḥ parivṛtam||

tasya khalu punaḥ sudarśanasya bhikṣoścaṁkramyamāṇasyābhimukhadigāvṛtā digdevatā diṅbhaṇḍalamāvartayanti| padagāminyo devatā ratnapadmaiḥ kramavikṣepaṁ saṁpratīcchanti| aparyādattālokamaṇḍalopajvalanadevatāstamondhakāraṁ vidhamanti| jambudhvajavanadevatāḥ kusumaughavarṣamabhipravarṣanti| acalagarbhabhūmidevatā ratnākarāṇyupadarśayanti| samantāvabhāsaśrīgaganadevatā gaganatalamalaṁkurvanti| śrīsaṁbhavāḥ sāgaradevatā mahāmaṇiratnairabhyavakiranti| vimalagarbhāḥ sumerudevatāḥ kṛtāñjalipuṭā namasyanti| asaṅgabalā vāyudevatā gandhadhūpapuṣpākulaṁ mārutaṁ pramuñcanti| vāsantīrātridevatāḥ svalaṁkṛtaśarīrāḥ praṇatāṅgā namasyanti| sadāvibodhanamaṇḍalā divasadevatā digrocanamaṇiratnadhvajagṛhītā gaganatale tiṣṭhanti ālokasaṁjananārthāya||

atha khalu sudhanaḥ śreṣṭhidārako yena sudarśano bhikṣustenopasaṁkramya sudarśanasya bhikṣoḥ kramatalābhyāṁ nipatya sudarśanasya bhikṣoḥ kramatalaṁ paricumbya parilikhya purataḥ prāñjaliḥ sthitvā evamāha-ahamārya anuttarāyāṁ samyaksaṁbodhau saṁprasthito bodhisattvacaryāṁ parimārgāmi| śrutaṁ ca me āryo bodhisattvānāmavavādānuśāsanīṁ dadāti, anuśāsanīmanuprayacchati| tadvadatu me āryaḥ-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| sa āha-ahaṁ kulaputra daharo jātyā, navakastu pravajyayā| tena me kulaputra ekajanmanā aṣṭatriṁśadgaṅgānadīvālukāsamānāṁ tathāgatānāmantike brahmacaryaṁ cīrṇam| kvacinme tathā rātriṁdivaṁ brahmacaryaṁ cīrṇam, kvacitsapta rātriṁdivāni, kvacidardhamāsam, kvacinmāsam, kvacidvarṣam, kvacidvarṣaśatam, kvacidvarṣasahasram, kvacidvarṣaśatasahasram, kvacidvarṣakoṭīm, kvacidvarṣakoṭīniyutam, kvacid yāvadanabhilāpyānabhilāpyāni varṣāṇi, kvacidantarakalpam, kvacidardhakalpam, kvacitkalpam, kvacinme tathāgate yāvadanabhilāpyānabhilāpyān kalpān brahmacaryaṁ cīrṇamanayaiva kalpasaṁkhyayā| sarveṣāmeva tathāgatānāmantikāddharmadeśanā śrutā| avavādānuśāsanī saṁpratīcchitā| praṇidhānavyūhāḥ pariśodhitāḥ| samudāgamaviṣayāvatīrṇacaryāmaṇḍalaṁ pariśodhitam| pāramitāsāgarāḥ paripūritāḥ| abhisaṁbodhivikurvitāni ājñātāni| dharmacakrapravartanāni caiṣāmanyonyāsaṁbhinnāni saṁdhāritāni| balasamatā caiṣāmavatīrṇā| śāsanaṁ caiṣāṁ saṁdhāritaṁ yāvatsaddharmaniṣṭhāparyantam| sarveṣāṁ ca me teṣāṁ tathāgatānāṁ pūrvapraṇidhānāni svabuddhakṣetrapariśuddhaye'bhinirhṛtāni praṇidhimaṇḍalasamādhyabhinirhārabalena| sarveṣāṁ ca me teṣāṁ pūrvabodhisattvacaryā svacaryāpariśuddhaye'bhinirhṛtā sarvacaryāvatārasamādhipratilambhabalena| sarveṣāṁ ca me teṣāṁ tathāgatānāṁ pāramitāviśuddhirabhinirhṛtā samantabhadracaryāniryāṇabalena| api tu khalu punarme kulaputra evaṁ caṁkramyamāṇasya sarvadiksrotomukhānyāvartante suvilokitajñānamukhatayā| sarvalokadhātusrotomukhāni vyāvartante ekacittotpādena anabhilāpyānabhilāpyalokadhātvatikramaṇapariśodhanatāyai yaduta mahāpraṇidhānābhinirhārabalena| ekacittakṣaṇena anabhilāpyānabhilāpyasattvacaryānayamukhānyabhimukhamāvartante daśabalajñānaparipūraye| samantabhadrabodhisattvacaryāpraṇidhyabhinirhārabalena ekacittotpādena anabhilāpyānabhilāpyabuddhakṣetradarśanaviśuddhayo'bhimukhībhavanti anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamatathāgatapūjopasthānaparicāraṇatāyai| pūrvottaratathāgatapūjāpraṇidhyabhinirhārabalena ekacittotpādena anabhilāpyānabhilāpyatathāgatadharmameghā āśaye'bhipatanti| asaṁkhyeyadharmagatividhyanugamadharmacakrasaṁdhāraṇadhāraṇīpraṇidhyabhinirhārabalena ekacittotpādena anabhilāpyānabhilāpyabodhisattvacaryāsamudrā abhimukhā āvartante sarvacaryāmaṇḍalapariśodhanatāyai| indrabalopamabodhisattvacaryāparipūripraṇidhyabhinirhārabalena ekacittotpādena anabhilāpyānabhilāpyasamādhisāgarā abhimukhā āavartante sarvasamādhimaṇḍalapariśodhanatāyai| ekasamādhimukhaiḥ sarvasamādhimukhasamavasaraṇapraṇidhyabhinirhārabalena ekacittotpādena anabhilāpyānabhilāpyendriyasamudrā abhimukhamāvartante sarvendriyacakrakālacakrānuvartanatāyai| smṛtikoṭīndriyapratilābhapraṇidhyabhinirhārabalena ekacittotpādena anabhilāpyānabhilāpyakālacakrāṇyabhimukhamāvartante sarvakāladharmacakrapravartanatāyai| aniṣṭhasattvaniṣṭhāpraṇidhyabhinirhārabalena ekacittotpādena anabhilāpyānabhilāpyasarvatryadhvasāgarā abhimukhamāvartante sarvalokadhātuṣu tryadhvavyavasthānatayā anugamajñānālokapraṇidhyabhinirhārabalena| etamahaṁ kulaputra aniśāntajñānapradīpaṁ bodhisattvavimokṣaṁ jānāmi| kiṁ mayā śakyaṁ vajrakalpāśayānāṁ bodhisattvānāṁ sarvatathāgatakulakulīnatābhijātānāmanuparuddhajīvitendriyāṇāmaniśāntajñānapradīpānāmanācchedyābhedyakāyānāṁ māyāgatarūpānirvṛttānāṁ pratyayadharmasamāṅgapratyaṅgaśarīrāṇāṁ yathāśayajagadvijñaptikāyānāṁ sarvajagadupamarūpakāyavarṇasaṁsthānārohapariṇāhasaṁdarśakāyānāmagnijvālāviṣaśastrānupaghātaśarīrāṇāṁ vajradṛḍhacakravālānavamṛdyātmabhāvānāṁ sarvamāraparapravādibalābalakaraṇānāṁ jāmbūnadakanakaparvatasaṁnibhānāṁ sarvajagadabhyudgataśarīrāṇāṁ sarvajagadvijñaptyāśrayāṇāṁ samantamukhavijñaptiśravaṇānāṁ sarvajagadullokitamukhānāṁ sarvadharmajaladharākārabhūtānāṁ samantadigvirocanānāṁ sarvāvaraṇaparvatavikiraṇatvādapratikūladarśanānāṁ sarvākuśalamūlātyantasamuddhāṭitatvātparamaśūradarśanānāṁ vipulakuśalamūlaniṣyandasaṁbhūtatvādabhilaṣitadarśanānāṁ paramadurlabhaprādurbhāvatvādudumbarapuṣpasadṛśānāṁ caryāṁ jñātuṁ guṇān vā vaktum||

gaccha kulaputra, idamihaiva dakṣiṇāpathe śramaṇamaṇḍale janapade sumukhaṁ nāma nagaram| tatra indriyeśvaro nāma dārakaḥ prativasati| tamupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||

atha khalu sudhanaḥ śreṣṭhidārako bodhisattvavikramapratipadviśuddhiparamaḥ bodhisattvabalālokāvabhāsitacitto'parājitabodhisattvavairyaparyādattahṛdayaḥ bodhisattvadṛḍhapraṇidhisaṁnāhāsaṁkucitacitto bodhisattvāśayadṛḍhasaṁsthānapariṇāhaparamo bodhisattvacaryāmeghasaṁdhāraṇasaṁprasthānāśayo bodhisattvadharmameghāparitṛptasaṁtānaḥ sarvabodhisattvaguṇāvatārābhimukhapraṇidhānaḥ sarvajagatsārathisaṁgrāhakabhūtamātmānamupanāmayitukāmaḥ sarvajaganmahāsaṁsārāṭavīkāntārādatikrāmayitukāmaḥ kalyāṇamitradarśanaśravaṇaparyupāsanāparitṛpta eva apramāṇadharmagauravasaṁjātaḥ sudarśanasya bhikṣoḥ pādau śirasābhivandya sudarśanaṁ bhikṣumanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya sudarśanasya bhikṣorantikātprakrāntaḥ|| 12||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4498

Links:
[1] http://dsbc.uwest.edu/node/4553