The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
saptamaḥ sargaḥ
nanda-vilāpa
liṅgaṁ tataḥ śāstṛvidhipradiṣṭaṁ gātreṇa bibhranna tu cetasā tat|
bhāryāgataireva manovitarkairjehrīyamāṇo na nananda nandaḥ||1||
sa puṣpamāsasya ca puṣpalakṣmyā sarvābhisāreṇa ca puṣpaketoḥ|
yānīyabhāvena ca yauvanasya vihārasaṁstho na śamaṁ jagāma||2||
sthitaḥ saḥ dīnaḥ sahakāravīthyāmālīnasaṁmūrcchitaṣaṭpadāyām|
bhṛśaṁ jajṛmbhe yugadīrghabāhurdhyātvā priyāṁ cāpamivācakarṣa||3||
sa pītakakṣodamiva pratīcchan cūtadrumebhyastanupuṣpavarṣam|
dīrghaṁ niśaśvāsa vicintya bhāryāṁ navagraho nāga ivāvaruddhaḥ||4||
śokasya hartā śaraṇāgatānāṁ śokasya karttā pratigarvitānām|
aśokamālambya sa jātaśokaḥ priyāṁ priyāśokakavanāṁ śuśoca||5||
priyāṁ priyāyāḥ pratanuṁ priyaṅguṁ niśāmya bhītāmiva niṣpatantīm|
sasmāra tāmaśrumukhīṁ sabāṣpaḥ priyāṁ priyaṅguprasavāvadātām||6||
puṣpāvanaddhe tilakadrumasya dṛṣṭvānyapuṣṭāṁ śikhare niviṣṭām|
saṁkalpayāmāsa śikhāṁ priyāyāḥ śuklāṁśuke'ṭṭālapāśritāyāḥ||7||
latāṁ praphullāmatimuktakasya cūtasya pārśve parirabhya jātām|
niśāmya cintāmagamattadaivaṁ śliṣṭā bhavenmāmapi sundarīti||8||
puṣpotkarālā api nāgavṛkṣā dāntaiḥ samudgairiva hemagarbhaiḥ|
kāntāravṛkṣā iva duḥkhitasya na cakṣurācikṣipurasya tatra||9||
gandhaṁ vamanto'pi ca gandhaparṇā gandharvaveśyā iva gandhapūrṇāḥ|
tasyānyacittasya śugātmakasya ghrāṇaṁ na janhurhṛdayaṁ pratepuḥ||10||
saṁraktakaṇṭhaiśca vinīlakaṇṭhaistuṣṭaiḥ prahṛṣṭairapi cānyapuṣṭaiḥ|
lelihyamānaiśca madhu dvirephaiḥ svanadvanaṁ tasya mano nunoda||11||
sa tatra bhāryāraṇisaṁbhavena vitarkadhūmena tamaḥśikhena|
kāmāgnināntarhṛdi dahyamāno vihāya dhairyaṁ vilalāpa tattat||12||
adyāvagacchāmi suduṣkaraṁ te cakruḥ kariṣyanti ca kurvate ca|
tyaktvā priyāmaśrumukhīṁ tapo ye cerūścariṣyanti caranti caiva||13||
tāvad dṛḍhaṁ bandhanamasti loke na dāravaṁ tāntavamāyasaṁ vā|
yāvad dṛḍhaṁ bandhanametadeva mukhaṁ calākṣaṁ lalitaṁ ca vākyam||14||
chittvā ca bhittvā ca hi yānti tāni svapauruṣāccaiva suhṛdbalācca|
jñānācca raukṣyācca vinā vimoktuṁ na śakyate snehamayastu pāśaḥ||15||
jñānaṁ na me tacca śamāya yat syānna na cāsti raukṣyaṁ karuṇātmako'smi|
kāmātmakaścāsmi guruśca buddhaḥ sthito'ntare cakragaterivāsmi||16||
ahaṁ gṛhītvāpi hi bhikṣuliṅgaṁ bhrātṝṣiṇā dviguruṇānuśiṣṭaḥ|
sarvāsvavasthāsu labhe na śāntiṁ priyāviyogādiva cakravākaḥ||17||
adyāpi tanme hṛdi vartate ca yaddarpaṇe vyākulite mayā sā|
kṛtānutakrodhakamabravīnmāṁ kathaṁkṛto'sīti śaṭhaṁ hasantī||18||
yathaiṣyanāśyānaviśeṣakāyāṁ mayīti yanmāmavadacca sāśru|
pāriplavākṣeṇa mukhena bālā tanme vaco'dyāpi mano ruṇaddhi||19||
buddhvāsanaṁ parvatanirjharasthaḥ svastho yathā dhyāyati bhikṣureṣaḥ|
saktaḥ kvacinnāhamivaiṣa nūnaṁ śāntastathā tṛpta ivopaviṣṭaḥ||20||
puṁskokilānāmavicintya ghoṣaṁ vasantalakṣmyāmavicārya cakṣuḥ|
śāstraṁ yathābhyasyati caiṣa yuktaḥ śaṅke priyākarṣati nāsya cetaḥ||21||
asmai namo'stu sthiraniścayāya nivṛttakautūhalavismayāya|
śāntātmane'ntargatamānāsāya caṅkramyamāṇāya nirutsukāya||22||
nirīkṣamāṇasya jalaṁ sapadmaṁ vanaṁ ca phullaṁ parapuṣṭajuṣṭam|
kasyāsti dhairyaṁ navayauvanasya māse madhau dharmasapatnabhūte||23||
bhāvena garveṇa gatena lakṣmyā smitena kopena madena vāgbhiḥ|
jahruḥ striyo devanṛparṣisaṁghān kasmāddhi nāsmadvidhamākṣipeyuḥ||24||
kāmābhibhūto hi hiraṇyaretāḥ svāhāṁ siṣeve madhavānahalyām|
sattvena sargeṇa ca tena hīnaḥ strinirjitaḥ kiṁ bata mānuṣo'ham||25||
sūryaḥ saraṇyūṁ prati jātarāgastatprītaye taṣṭa iti śrutaṁ naḥ|
ratamaśvabhūto'śvavadhūṁ sametya yato'śvinau tau janayāṁbabhūva||26||
strīkāraṇaṁ vairaviśaktabuddhyorvaivasvatāgnyoścalitātmadhṛtyoḥ|
bahūni varṣāṇi babhūva yuddhaṁ kaḥ strīnimittaṁ na caledihānyaḥ||27||
bheje śvapākīṁ munirakṣamālāṁ kāmādvasiṣṭhaśca sa sadvariṣṭhaḥ|
yasyāṁ vivaśvāniva bhūjalādaḥ sutaḥ prasūto'sya kapiñjalādaḥ||28||
parāśaraḥ śāpaśarastatharṣiḥ kālīṁ siṣeve jhaṣagarbhayonim|
suto'sya yasyāṁ suṣuve mahātmā dvaipāyano vedavibhāgakarttā||29||
dvaipāyano dharmaparāyaṇaśca reme samaṁ kāśiṣu veśyavadhvā|
yayā hato'bhūccalanūpureṇa pādena vidyullatayeva meghaḥ||30||
tathāṅgirā rāgaparītacetāḥ sarasvatīṁ brahmasutaḥ siṣeve|
sārasvato yatra suto'sya jajñe naṣṭasya vedasya punaḥpravaktā||31||
tathā nṛparṣerdilīpasya yajñe svargastriyāṁ kāśyapa āgatāsthaḥ|
sruvaṁ gṛhītvā sravadātmatejaścikṣepa vahrāvasito yato'bhūt||32||
tathā'ṅgado'ntaṁ tapaso'pi gatvā kāmābhibhūto yamunāmagacchat|
dhīmattaraṁ yatra rathītaraṁ sa sāraṅgajuṣṭaṁ janayāmbabhūva||33||
niśāmya śāntāṁ naradevakanyāṁ vane'pi śānte'pi ca vartamānaḥ|
cacāla dhairyānmuniṛṣyaśrṛṅgaḥ śailo mahīkampa ivoccaśrṛṅgaḥ||34||
brahmarṣibhāvārthamapāsya rājyaṁ bheje vanaṁ yo viṣayeṣvanāsthaḥ|
sa gādhijaścāpahṛto ghṛtācyā samā daśaikaṁ divasaṁ viveda||35||
tathaiva kandarpaśarābhimṛṣṭo rambhāṁ prati sthūlaśirā mumūrccha|
yaḥ kāmaroṣātmatayānapekṣaḥ śaśāpa tāmapratigṛhyamāṇaḥ||36||
pramadvarāyāṁ ca ruruḥ priyāyāṁ bhujaṅgamenāpahṛtendriyāyām|
saṁdṛśya saṁdṛśya jaghāna sarpān priyaṁ na roṣeṇa tapo rarakṣa||37||
naptā śaśāṅkasya yaśoguṇāṅko budhasya sūnurvibudhaprabhāvaḥ|
tathorvaśīmapsarasaṁ vicintya rājarṣirunmādamagacchadaiḍaḥ||38||
rakto girermūrdhani menakāyāṁ kāmātmakatvācca sa tālajaṅghaḥ|
pādena viśvāvasunā saroṣaṁ vajreṇa hintāla ivābhijaghne||39||
nāśaṁ gatāyāṁ paramāṅganāyāṁ gaṁgājale'naṅgaparītacetāḥ|
janhuśca gaṅgāṁ nṛpatirbhujābhyāṁ rurodha maināka ivācalendraḥ||40||
nṛpaśca gaṅgāvirahājjughūrṇa gaṅgāmbhasā sāla ivāttamūlaḥ|
kulapradīpaḥ pratipasya sūnuḥ śrīmattanuḥ śantanurasvatantraḥ||41||
hṛtāṁ ca saunandakinānu'śocan prāptāmivorvīṁ striyamurvaśīṁ tām|
sadvṛttavarmā kila somavarmā babhrāma citodbhavabhinnavarmā||42||
bhāryāṁ mṛtāṁ cānumamāra rājā bhīmaprabhāvo bhuvi bhīmakaḥ saḥ|
balena senāka iti prakāśaḥ senāpatirdeva ivāttasenaḥ||43||
svargaṁ gate bhartari śantanau ca kālīṁ jihīrṣan janamejayaḥ saḥ|
avāpa bhīṣmāt samavetya mṛtyuṁ na tadgataṁ manmathamutsasarja||44||
śaptaśca pāṇḍurmadanena nūnaṁ strīsaṁgame mṛtyumavāpsyasīti|
jagāma mādrīṁ na maharṣiśāpādasevyasevī vimamarśa mṛtyum||45||
evaṁvidhā devanṛparṣisaṅghāḥ strīṇāṁ vaśaṁ kāmavaśena jagmuḥ|
dhiyā ca sāreṇa ca durbalaḥ san priyāmapaśyan kimu viklavo'ham||46||
yāsyāmi tasmād gṛhameva bhūyaḥ kāmaṁ kariṣye vidhivat sakāmam|
na hyanyacittasya calendriyasya liṅgaṁ kṣamaṁ dharmapathāccyutasya||47||
pāṇau kapālamavadhārya vidhāya mauṇḍyaṁ mānaṁ nidhāya vikṛtaṁ paridhāya vāsaḥ|
yasyoddhavo na dhṛtirasti na śāntirasti citrapradīpa iva so'sti ca nāsti caiva||48||
yo niḥsṛtaśca na ca niḥsṛtakāmarāgaḥ kāṣāyamudvahati yo na ca niṣkaṣāyaḥ|
pātraṁ bibharti ca guṇairna ca pātrabhūto liṅgaṁ vahannapi sa naiva gṛhī na bhikṣuḥ||49||
na nyāyyamanvayavataḥ parigṛhya liṅgaṁ bhūyo vimoktumiti yo'pi hi me vicāraḥ|
so'pi praṇaśyati vicintya nṛpapravīrāstānye tapovanamapāsya gṛhāṇyatīyuḥ||50||
śālbādhipo hi sasuto'pi tathāmbarīṣo rāmo'ndha eva sa ca sāṁskṛtirantidevaḥ|
cīrāṇyapāsya dadhire punaraṁśukāni chittvā jaṭāśca kuṭilā mukuṭāni babhruḥ||51||
tasmād bhikṣārthaṁ mama gururito yāvadeva prayāt-
styaktvā kāṣāyaṁ gṛhamahamitastāvadeva prayāsye|
pūjyaṁ liṅgaṁ hi skhalitamanaso bibhrataḥ kliṣṭabuddhe-
rnāmutrārthaḥ syādupahatamaternāpyayaṁ jīvalokaḥ||52||
saundarananda mahākāvye "nanda-vilāpa" nāma saptama sarga samāpta|
Links:
[1] http://dsbc.uwest.edu/node/5523