The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
(4) parivartavargaḥ
kasya kālaḥ parivartate
kāmairevāvitṛṣṇasya tṛṣṇayā tṛṣitasya ca |
cañcalendriyacittasya kālo'yaṁ parivartate ||1||
anityadhyeyatā yasya sukhasaktasya dehinaḥ |
strīdarśanena mattasya kālo'yaṁ parivartate ||2||
jātimaraṇavaśyasya mohitasya ca tṛṣṇayā |
bālasya tu janasyāsya kālo'yaṁ parivartate ||3||
gaticārakabaddhasya udvegavaśagasya ca |
pramādaviṣamūḍhasya kālo'yaṁ parivartate ||4||
auddhatyādiprasaktasya gātraśobhāratasya ca |
lābhairatṛptamanasaḥ kālo'yaṁ parivartate ||5||
pañcabandhanabaddhasya ṣaḍbhirvyāmohitasya ca |
trailokyavidhimūḍhasya kālo'yaṁ parivartate ||6||
vinipātānabhijñasya vitarkopahatasya ca |
janasya saktamanasaḥ kālo'yaṁ parivartate ||7||
tatkālaramaṇīyeṣu pariṇāmahiteṣu ca |
kāmeṣu saktamanasaḥ kālo'yaṁ parivartate ||8||
pūrvaduḥkhānabhijñasya divyasaukhyaratasya ca |
viprayogānabhijñasya kālo'yaṁ parivartate ||9||
karmajālena baddhasya manasyeva viceṣṭinaḥ |
satpathāt paribhraṣṭasya kālo'yaṁ parivartate ||10||
bhavadoṣānabhijñasya tṛṣṇayā mūḍhacetasaḥ |
mohāndhakāramagnasya kālo'yaṁ parivartate ||11||
kāmaikapāśabaddhasya niḥsahāyasya dehinaḥ |
devīgaṇavimūḍhasyaṁ kālo'yaṁ parivartate ||12||
indriyād vyapakṛṣṭasya satpathabhrāmitasya ca |
traidhātukarasajñasya kālo'yaṁ parivartate ||13||
saṁvarāsaṁvarajñasya vyāpādabahulasya ca |
naṣṭasambuddhamārgasya kālo'yaṁ parivartate ||14||
hitāhitavahirgasya kāryākāryajaḍasya ca |
krīḍābāla sadṛśasya kālo'yaṁ parivartate ||15||
nadīprastravaṇocceṣu vanopavanabhūmiṣu |
(saṁ)krīḍātatparasyāsya kālo'yaṁ parivartate ||16||
vimānagiripṛṣṭheṣu dharmākaravaneṣu ca |
ramataḥ kāmabhogeṣu kālo'yaṁ parivartate ||17||
karmadharma vipākeṣu nirāsaktasya dehinaḥ |
kevalāhārasaktasya kālo'yaṁ parivartate ||18||
śarīrasthitasyā'pi śarīrānabhijñatā
karmaṇāyuḥ pariśrāntaṁ traidhātukamidaṁ sadā |
bhramanti cakravannityaṁ na ca vindanti bāliśāḥ ||19||
jagataḥ doṣānabhijñatā
vinipātocchru yamayaṁ yo nāmārohate jagat |
na ca doṣāvadheyatvaṁ prakurvanti vimohitāḥ ||20||
dhīrasya kāmaparivarjanaṁ saukhyahetuḥ
etat (tu) paramaṁ saukhyaṁ yat kāmaparivarjanam |
vītakāṁkṣasya dhīrasya gataśokasya tāpinaḥ ||21||
munīnāṁ caramapadaprāptiphalam
tadādimadhyanidhane kalyāṇaṁ kṣemamuttamam |
yad prāpyamunayaḥ śrāntāścaranti vigatajvarāḥ ||22||
duḥkhahetavaḥ kāmāḥ
satkāmajaṁ bhavet saukhyaṁ vinipātagataṁ tu tat |
na hi kāmaviśeṣaṁ ca kiñcid duḥkhavipākajam ||23||
tasmāt kāmeṣu matimān na lubhyet kathañcana |
te hi saṁsāraduḥkhānāṁ hetubhūtāḥ sudāruṇāḥ ||24||
vanopavanaśaileṣu padmākaravaneṣu ca |
vibhrāntāstṛṣṇayā bālāḥ patanti saha daivataiḥ ||25||
śubhakarmāsakteḥ upadeśaḥ
kāñcaneṣu (ca) śaileṣu vaidūryaśikhareṣu ca |
kṣīyate hi śubhaṁ karma yatasva saha daivataiḥ ||26||
kalpavṛkṣeṣu ramyeṣu nadīprastravaṇeṣu ca |
caratastaiḥ śubhaṁ kṣīṇaṁ yatasva saha daivataiḥ ||27||
bhūmibhāgeṣu ramyeṣu ratnākaravaneṣu ca |
na śubhaṁ te sadā cīrṇa yatasva saha daivataiḥ ||28||
pañcātmakena vīryeṇa manaḥprahalādakāriṇā |
hatasya gatakālasya yatasva saha daivataiḥ ||29||
devānāṁ hitānabhijñatā
kāmaṁ saṁsakta manasairnityaṁ viṣayatatparaiḥ |
na jñāyate hitaṁ devairyadamantrāhitaṁ bhavet ||30||
devanindā
alpaśiṣṭamidaṁ puṇyaṁ cyavanaṁ samupasthitam |
gantavyamanyatra suraiḥ sukarmaphalabhojibhiḥ ||31||
ye nityaṁ śubhasaṁsaktāḥ kurvanti vā śubhaṁ sadā |
teṣāṁ visadṛśo heturmūrkhāṇāṁ hi vivartate ||32||
ke mṛtyuṁ pratīkṣante
bhuktvā mṛtyuṁ pratīkṣante te janāḥ kāmamohitāḥ |
śubhaśīlatamo'jñānāḥ sarvadā na parāyaṇāḥ ||33||
bhuktvā mṛtyuṁ pratīkṣante te janāḥ kāmamohitāḥ |
ye na karmavipākasya jñānaṁ roṣavadhe ratāḥ ||34||
bhuktvā mṛtyuṁ pratīkṣante te janāḥ kāmamohitāḥ |
prajñāpayanti na samā stṛṣṇāgniparivāritāḥ ||35||
bhuktvā mṛtyuṁ pratīkṣante te janāḥ kāmamohitāḥ |
viprayogakṛtaṁ duḥkhaṁ ye na paśyanti dāruṇam ||36||
bhuktvā mṛtyuṁ pratīkṣante te janāḥ kāmamohitāḥ |
strījanāsaktahṛdayā na vindanti punarbhavam |37||
bhuktvā mṛtyuṁ pratīkṣante te janāḥ kāmamohitāḥ |
vipattivyādhiśokebhyo nodvijanti kathañcana ||38||
bhuktvā mṛtyuṁ pratīkṣante te janāḥ kāmamohitāḥ |
ye pāpamitrasaṁsarga prakurvanti mahārūṣam ||39||
bhuktvā mṛtyuṁ pratīkṣante te janāḥ kāmamohitāḥ |
bhāvitaṁ cetasā yairna na ca tattvapraveśitā ||40||
bhuktvā mṛtyuṁ pratīkṣante te janāḥ kāmamohitāḥ |
yena sarvāsvavasthāsu saṁsārabhayabhīravaḥ ||41||
bhuktvā mṛtyuṁ pratīkṣante te janāḥ kāmamohitāḥ |
kāryākāryeṣu ye nityaṁ na subhāṣitacetasaḥ ||42||
bhuktvā mṛtyuṁ pratīkṣante te janāḥ kāmamohitāḥ |
ye na tattvadhiyo nityaṁ sarvabhūtahite ratāḥ ||43||
bhuktvā mṛtyuṁ pratīkṣante te janāḥ kāmamohitāḥ |
ye śarīra sukhārthena dharma hiṁsanti mohitāḥ ||44||
paṇḍitalakṣaṇam
ekāntamanasā nityaṁ śubhaṁ kāryaṁ prayatnataḥ |
aśubhaṁ ca sadā varjyametat paṇḍitalakṣaṇam ||45||
vinipātasādhanāni
kṣayaṁ yātaṁ ca yat śīlaṁ spṛṣṭvā yaḥ samupāgataḥ |
pramādāvañcito'vaśyaṁ vinipāto bhaviṣyati ||46||
viṣayiṇaḥ parivartanaśīlatā na tu viṣayāṇām
gatā gacchanti yāsyanti deveśāścaiva sarvataḥ |
tiṣṭhanti śikhare ramye nānāratnavibhūṣite ||47||
vaidūryaśikharā ramyāstathānye vanamālinaḥ |
viṣayāstādṛśā eva janastu parivartate ||48||
vanopavanaramyāṇi bhūmibhāgāni sarvaśaḥ |
tiṣṭhantyavikalānyeva janastu parivartate ||49||
vaidūryamayanālāni kāñcanāni viśeṣataḥ |
padmākarāṇi tānyeva janastu parivartate ||50||
sarāṁsi sarito ramyāḥ pakṣisaṅghairnirantaram |
tathaivāvikalā hyete janastu parivartate ||51||
vimānāni rathāścaiva harmyāṇi ca tathaiva ca |
tiṣṭhantyavikalā hyete janastu parivartate ||52||
parivartanaṁ lokasya viṣayairvañcitasya ca |
tathāpi nāmalokasya nodvego hṛdi jāyate ||53||
abhyāsena kharī bhūtaṁ cittaṁ saṁsāracāriṇam |
yena manye mahad duḥkhaṁ hṛdaye naiva vartate ||54||
śūlikena yathā baddhāḥ paśavo gṛhapañjare |
ekaikaśo vinaśyanti śeṣāṇāṁ nāsti sambhramaḥ ||55||
sukhāya kāmināmeva iyaṁ bhūmiravasthitā |
cyutāścaivopapannāśca tathāmī bāliśāḥ surāḥ ||56||
viṣayonmukhānāṁ maraṇānabhijñatvam
pramādāya hatāḥ sattvā mṛtyuḥ kṣaṇikaduḥkhadaḥ |
nāvabuddhayanti maraṇaṁ paśuvad vītasambhramāḥ ||57||
te paścād dīrghamanasaḥ kālasya vaśamāgatāḥ |
paścāttāpamayo vahnirdhakṣyate niṣpratikṣayaḥ ||58||
dāruṇaṁ niṣpratīkāramavaśyaṁ rūpadehinām |
maraṇaṁ kālavaśagaṁ tad viditvā''gamaṁ caret ||59||
viprayogāntāḥ sarve saṁyogāḥ
samāgamāḥ priyāloke viyogāścāpriyāḥ sadā |
saṁyogo viprayogānto dharmateyaṁ sanātanā ||60||
kṣaṇe lave muhūrte ca divārātrau tathā'dhvani |
maraṇaṁ cintayed dhīrastasya nāsti pratikriyā ||61||
gatakalmaṣā eva śāntimadhigacchanti
smṛtimagnyāṁ praśaṁsanti yeṣāṁ maraṇasaṁbhavā |
śreyasaikaparāṁ śānti prayāntiṁ gatakalmaṣāḥ ||62||
mṛtyorarthamanusmṛtya doṣo'yaṁ kasya sammataḥ |
nirdoṣaṁ hi manaḥ sarvaṁ śāntaṁ bhavati nityaśaḥ ||63||
tathāgataiḥ apramādaparaṁ śreṣṭhamuktam
apramādaparaṁ śreṣṭhamidamuktaṁ tathāgataiḥ |
yanmṛtyoḥ smaraṇaṁ nityamaśubhānāṁ ca varjanam ||64||
||iti parivartavargaścaturthaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5942