Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > वज्रविलासिनीस्तोत्रम्

वज्रविलासिनीस्तोत्रम्

वज्रविलासिनीस्तोत्रम्

Parallel Romanized Version: 
  • Vajravilāsinīstotram [1]

वज्रविलासिनीस्तोत्रम्

महापण्डितविभूतिचन्द्रपादकृतम्

ॐ नमः श्रीवज्रयोगिन्यै

देवासुरनरवन्दितचरणे भवमग्नोद्धरणार्पितचरणे।

त्वयि रोदिमि नुतिसव्यपदेशः किं पश्यसि पुनरनिशमशेषम्॥ १॥

मातर्देवि किरसि कणमुष्टिं जनयद् यज्ञसुतः किमतुष्टिम्।

वज्रवाराहि नराहिसुराणां त्वं शरणं तव नामपराणाम्॥ २॥

हरिकर(रि)शिखिफणितस्करभीतिस्त्वत्परचित्ते नैव समेति।

मातर्देवि निभालय मह्यं किं सहसे मम दुःखमसह्यम्॥ ३॥

तर्जनवज्रकरोट(वि)धारिणि दुष्टं तुष्टय मारनिवारिणि।

अभिनवकोमलकरचरणाङ्गि त्रिवलिसमुच्छदसप्तविभङ्गि॥ ४॥

ग्राह्यग्राहकभावविशुद्धे पादकराङ्गुलिजालपिनद्धे।

आयतपार्श्वाङ्गुलिकरचरणे ध्वस्तव्याधिजराजनिमरणे॥ ५॥

उद्गतरेणुरूर्ध्वगतरोमा वज्रयोगविवृतामृतधामा।

बालमरीचिविलोकनरक्ते जगतां दुःखनिराकृतिशक्ते॥ ६॥

सुभ्रु तनूदरि मध्यकृशाङ्‍गि कर्णान्तायतलोचनभृङ्‍गि(भङ्गि)।

डाकिन्ये (व हि) विश्वमशेषं लोको वेत्ति न ते बहुवेषम्॥ ७॥

यत्नमृते जगदर्थसमृद्धिश्चिन्तितमात्रजनेप्सितसिद्धिः।

मूढो वेत्ति न दुष्कृतकर्म प्रावृषीव न शिलाङ्कुरजन्म॥ ८॥

अन्ध इवार्कशशाङ्कादर्शी पापजनो ह्यनुभावस्पर्शी।

चिन्तामणिमज्ञा न विदन्ति प्रज्ञे त्वस्य फलानि फलन्ति॥ ९॥

चक्राङ्कितकरपादमनोज्ञे ज्ञानानलभस्मीकृतसङ्गे।

कायवचनमनसा कृतदुरितं रागद्वेषमोहपरिकरि(लि)तम्॥ १०॥

तद्दिशामि तव देवि समक्षं यावद्यामि न दुर्गतिपक्षम्।

मनः परमार्थं तनुस्तव वेदी स भवति नैव दुरितपरिखेदी॥ ११॥

लक्षणनिखिलालक्षितगात्रे सकलानुव्यञ्जनगतपात्रे।

नवयौवनमदमन्थरपिण्डे चलकुण्डलयुगमण्डितगण्डे॥ १२॥

तुङ्गनितम्बघनस्तनभारे गलकालम्बिनिरंशुक(ङ्कुश)हारे।

संवरमधुपविचुम्बिमुखाब्जे तद्भुजयुगपरिरब्धहृदब्जे॥ १३॥

निर्भरसुरतसुखाविकलाक्षि मुक्तशिरोरुहवसननिरपेक्षे।

हेरुकराहुदष्टमुखचन्द्रे सस्मितरचित हूँ हूँ कृतमन्त्रे॥ १४॥

पतिमौलिस्थितविधुममृषन्ती किमु चन्द्रार्कौ वपु(र)मुषन्ती।

मातस्ते जगदनुपमरूपं तद्विचारय परमार्थ स(स्व)रूपम्॥ १५॥

क्लेशदाहिं(ह)शमनामृतवचनं तद्विनेयजनशुद्धिविरचनम्।

पद्मिनीति नलिनामलगन्धः करुणापरजगदर्थनिबन्धः॥ १६॥

दिव्यसुधाधर(गत)रसपानं तज्जगदद्वयबोधिनिधानम्।

प्रत्यङ्गस्पर्शोऽप्यनिमित्तं सहजाम्बुधिविप्लावितचित्तम्॥ १७॥

किं त्वं मातः करिष्यसि ताभिः षट्‍त्रिंशच्छतकोट्यबलाभिः।

यद्यन्यां मनुते बहुतातस्तद्विहाय झगिति देहि नु मातः॥ १८॥

नाडीचक्रनिरोध --------------------------------- महासुखसंवर।

देवि त्वं शतभावविकल्पा शून्यसमाधिरपाकृततुल्या (तल्पा)॥ १९॥

शून्यकृपे सहजाद्वयमुक्तं वज्राय(ज्रया)नमिदमवधि(वि)भक्तम्।

भावाभावसमस्ताकाशव्यापी भवति स तत्त्वविकाशः॥ २०॥

उद्भवन्ति तत एव विमोक्षा बोधिपक्षनिखिलप्रतिपक्षाः।

बुद्धानामावेणिकधर्मः सत्त्वराशिपरिपाचितकर्मः॥ २१॥

यद्वा यानत्रयनिर्याणं धूमादिकमपि चापरिमाणम्।

त्वद्भक्त्या यदलम्भि शुभं मे भवतु मनो भवतीपरमं मे।

सकलकलुषरहितं गुणसिन्धुस्त्वत्परमं ह्यत एव न बन्धुः॥ २२॥

गुह्यसमयसाधनतन्त्रे श्रीवज्रविलासिनीस्तोत्रं समाप्तम्।

कृतिरियं महापण्डितविभूतिचन्द्रपादानाम्।

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • देवनागरी
  • स्तोत्र
  • वज्रयोगिनी

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/8181

Links:
[1] http://dsbc.uwest.edu/node/3746