The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
pañcama adhyāyaḥ
svayambhūtpatyaneka tīrthasaṁjātapuṇyamahātmyavarṇano nāma
athāsau ca mahāsattva maitreya sāñjalirmudā|
bhagavantaṁ tamānasya prārthayedevamādarāt||1||
bhagavan tatra tīrthānāṁ snātvā dānādi karmmajaṁ|
puṇyaphala viśeṣatvaṁ samādiśatu sāmpratam||2||
iti saṁprārthite tena bhagavānsa munīśvaraḥ|
maitreyaṁ taṁ mahāsattvaṁ sampaśyannevamādiśat||3||
sādhu śrṛṇu mahāsattva tīrtha sevā phalodbhavaṁ|
puṇyaṁ tad viśeṣatvaṁ vakṣāmi sarva bodhane||4||
tadyathā mūlatīrthāni kathyante dvādaśātra hi|
mahāpuṇyāni sarveṣāṁ tīrthānāṁ yāni bhūtale||5||
amogha phaladāyinyāṁ vāgmatyāṁ yatra saṁgame|
tattīrtha śodhanaṁ khyātaṁ daśapāpaviśodhanāt||6||
tatra nāgādhipā raktastakṣakākhyaḥ sukāntimān|
samujvalanmahāratnaṁśrīmatphaṇā vibhūṣitaḥ||7||
yenarā śraddhayā tatra puṇyatīrthe yathāvidhiḥ|
snānaṁ kuryumudā yāvadeka viṁśati vāsaraṁ||8||
japa yajñādi karmmāṇi kuryuḥ saptadinānyapi|
pitṛn devāñca saṁpūjya kuryuḥ saṁtṛptamoditān||9||
dadyurdānānicārthibhyo yathepsitaṁ samādarāt|
śuddhaśīlāḥ samādhāyaiścareyuśca vrataṁ tathā||10||
etatpuṇyaviśuddhāste niḥkleśā nirmmalendriyāḥ|
bodhisattvā mahāsattvā bhaveyuḥ śrī guṇāśrayāḥ||11||
tataste bodhisambhāraṁ pūrayitvāyathākramaṁ|
trividhāṁ bodhimāsādya saṁvuddha padamāpnuyuḥ||12||
tataśca māradāyiṇyo vāgmatyā yatra saṁgamaḥ|
tacchāntatīrthamākhyātaṁ kleśa doṣa viśodhanaṁ||13||
tatranāgādhipaḥ śuklaḥ soma śikhītiviśrutaḥ|
vilasanmaṇiratnaśrīphaṇāmaṇḍala bhūṣitaḥ||14||
tatrāpi śānta tīrtha ca ye kleśa duḥṣitā narāḥ|
kuryu snānaṁ sadā yāvadekaviṁśati vāsaraṁ||15||
japa yajñādika kuryuścareyuścādhi poṣadhaṁ|
pitṛn devāñca saṁpūjya kuryuḥ saṁtuṣṭananditān||16||
dadyurdānāṁni cārthi bhyo yathābhilaṣitaṁ mudā|
śuddhaśīlā samācārāḥ dhyātvā bhajeyurīśvaraṁ||17||
etatpuṇyābhiliptāste pariśuddha trimaṇḍalāḥ|
bodhisattvā mahāsattvā bhaveyuḥ śrīguṇālayāḥ||18||
tataste bodhi sambhāraṁ pūrayitvā yathākramaṁ|
arhanta strividhāmbodhi prāpyeyuḥ saugataṁ padaṁ||19||
tataśca maṇirohiṇyā vāgmatyā yatrasaṁgame|
tatrorddhaniḥsṛtā śuddha sphaṭikādārasaṁnnibhāṁ||20||
rudradhārā mṛtākhyātā tayā ca tatra saṁgame|
triveṇī saṁgame tena śaṁkara tīrtha mucyate||21||
tatra nāgādhipa śaṁkhapālo gaurāti sundaraḥ|
maṇirasmi samuddipta śrīmatphaṇā vibhūṣitaḥ||22||
tatra śaṁkara tīrthe ye mānavāśca yathāvidhiḥ|
snānaṁ kuryurmudā yāvadekaviṁśativāsaraṁ||23||
japa yajñādikarmmāṇiḥ kuryuśca saptavāsaraṁ|
pitṛndevāñca saṁpūjya tarppayeyuryathāvidhi||24||
dadyurdānāni cārthibhya śraddhayā bodhimānasāḥ|
dhyātvā bhajeyurīśaṁ casaṁcareñcapoṣaḍhaṁ||25||
etatpuṇya viśuddhātmā niḥkleśāḥ nirmmalendriyāḥ|
labheyuḥ śrī mahāpuṣṭiśānti guṇā ca śāntyapi||26||
durggati tena yāyuśca saṁjātāḥ saṅgatau sadā|
bodhisattvā mahāsattvā bhaveyu bhadracāriṇaḥ||27||
tataste bodhisaṁbhāraṁ pūrayitvā yathākramaṁ|
arhanta strividhāṁ bodhi prāpyeyuḥ saugataṁ padaṁ||28||
tataśca rājamañcaryā vāgmatyā yatra saṁgamaṁ|
tadrājatīrthamākhyātaṁ rājyārogyasukhapadaṁ||29||
tatra nāgādhipaḥ śuklaḥ surupākhyātisundaraḥ|
maṇiratna mahādīpti śrīprabhā maṇḍitāśrayaḥ||30||
tatra ye mānavāyā vadeka viṁśativāsaraṁ|
snāna dāna japa dhyānaṁ kuryu dadyuśca saṁvaraṁ||31||
etatpuṇya viśuddhāste nirdoṣā vimalendriyāḥ|
rājyaśvarya sadārogya bhadra saukhyama vāpnuyuḥ||32||
te'pi na durggati yāyuḥ sadāsadgati saṁbhavāḥ|
bodhisattvā mahāsattvā bhaveyuḥ śrīguṇāśrayāḥ||33||
tataste bodhisambhāraṁ pūrayitvā yathākramaṁ|
arhanta strividhāṁ bodhi prāpyayāyu jinālayaṁ||34||
tathātra vimalāvatyā keśāvatyā ca saṁgameḥ|
manorathaṁ tadākhyātaṁ svecchālaṁkāra saṁpradaṁ||35||
tatra nāgādhipo bhīmaḥ kulikākhyo'tikarvuraḥ|
phaṇāmaṇi samuddīpta śrīprabhāmaṇḍitāśrayaḥ||36||
tatra manorathe tīrthe manujā ye yathāvidhiḥ|
snāna dānādikaṁ kuryurekaviśati vāsaraṁ||37||
te'pi na durgatiṁ yāyuḥ sadā sadgatisaṁbhavāḥ|
bodhisattvā mahāsattvā bhadraśrī sadguṇāśrayāḥ||38||
paṭṭasuvastraratnādi svecchālaṁkārabhūṣitāḥ|
sarvasattva hitādhāna careryurbodhisavaraṁ||39||
tataste bodhisaṁbhāraṁ pūrayitvā yathākramaṁ|
trividhāṁ bodhimāsādya saṁbuddha padamāpnuyuḥ||40||
tataśca kusumāvatyā keśāvatyāpi saṁgame|
nirmmalatīrthamākhyātaṁ kalpanāvighnanāśanaṁ||41||
tatra nāgo palālākhyaḥ pītavarṇṇo mahākṛtiḥ|
divyaratna prabhojjvāla śrīmatphaṇā vibhūṣitaḥ||42||
tatra ye mānavā yāvadekaviṁśativāsaraṁ|
snānadānādikaṁ kuryustathāsarve ca pūrvavat||43||
te'pi na durgatiṁ yāyuḥ sadā saṅgatisaṁbhavāḥ|
bodhisattvā mahāsattvā bhadraśrīsadguṇāyāḥ||44||
kali vighna mala kleśa nirmukta bhadracāriṇaḥ|
sarvasattva hitāraktā bhaveyu brahmacāriṇaḥ||45||
tataste bodhisaṁbhāra purayitvā yathākramaṁ|
arhanto bodhimāsādya sambuddhapadamāpnuyuḥ||46||
tataḥ suvarṇṇavatyā ca bāgamatyā yatra saṁgame
nidhānatīrthamākhyātaṁ sarva sampatidāyakaṁ||47||
tatra nāgau haritavarṇau nandaupanandanāvubhau|
nānā ratna prabhāddīptiḥ śrī matphaṇāvibhūṣitau||48||
tatra ye manujā yāvadeka viṁśativāsaraṁ|
snānādi pūrvavatsarva karmmaṁ kuryuryathāvidhiḥ||49||
te'pi na durggatiṁ yāyuḥ sadā saṅgatisaṁbhavāḥ|
bodhisattvā mahāsattvā bhadraśrī sadguṇāśrayāḥ||50||
sarvasattvārtha sampannā bhaveyuḥ dharmmacāriṇaḥ|
tepyaivaṁ bodhisaṁbhāraṁ pūrayitvā yathākramaṁ||51||
arhanto bodhimāsādya saugataṁ padamāpnuyuḥ|
tataśca pāpa nāśinyā keśavatyābhisaṁgame||52||
jñānatīrthaṁ tadākhyātaṁ divyabhoga sukhapradaṁ|
tatra nāgādhipaḥ śukla vāśukirnāma bhīṣaṇaḥ||53||
divya ratna prabhāśrī matphaṇālaṁkāramaṇḍitaḥ|
tatra yemānavā yā vadekaviṁśativāsaraṁ||54||
snāna dānādi karmmāṇi kuryuḥ sarvāṇi purvavat|
te'pi na durggati yāyurjātāḥ sadāpi saṅgatau||55||
sarva bhoga mahāsampatsukhavanto nirāmayāḥ|
bodhisattvā mahasattvāścaturbrahma vihāriṇaḥ||56||
bhadraśrīsadguṇādhārā bhaveyu bodhicāriṇaḥ|
tathā te bodhisaṁbhāraṁ pūrayitvā yathākramaṁ||57||
arhanto bodhimāsādya sarvajña padmāpnuyuḥ|
bhadśrī sadguṇādhārāḥ sambuddhaguṇasādhinaḥ||58||
tataśca yatra vāgmatyāḥ keśāvatyā ca saṁgameḥ|
taccintāmaṇimākhyātaṁ sarvakāmārtha saṁpadam||59||
gaṁgā ca yamunācāpi tathā devī sarasvatī|
parva pratyāgatā tatra tena pañca samāgamā||60||
tatra nāgādhipaḥ śuklo varuṇā sarva nāgarāt|
divyaratna prabhāśrīmatphaṇāmaṇḍala bhūṣitaḥ||61||
tatra ye mānavā yāvadekaviṁśati vāsaraṁ|
snānadānādikaṁ sarve kuryuḥ pūrvavadādarāt||62||
te'pi na durggatiṁ yāyuḥ sadā sadgatisaṁbhavāḥ|
saṁpūrṇṇa paramāyuṣkāḥ vidyādhipā vicakṣaṇāḥ||63||
susantānā mahābhogā dhammārtha kāmabhoginaḥ|
bodhisattvā mahāsattvā ścaturbrahmavihāriṇaḥ||64||
bhadraśrī sadguṇādhārā bhaveyuḥ bodhicāriṇaḥ|
tataste bodhisaṁbhāraṁ pūrayitvā yathākramaṁ||65||
arhanto bodhimāsādya saṁbuddha padamāpnuyuḥ|
tataśca yatra vāgmatyā ratnāvatyāḥ samāgame||66||
pramodatīrthamākhyātaṁ ratiprītivaśārthadaḥ|
tatra nāgādhipaḥ padmo dhavaladivya sundaraḥ||67||
divyaratna mahākānti phaṇāmaṇḍala bhūṣitaḥ
tatra ye mānavā yāvadekaviṁśativāsaraṁ||68||
snāna dānāni sarvāṇi kuryuḥ karmmāṇi pūrvavat|
te'pi nadurgatīṁ yāyuḥ sadā sadgati saṁbhavāḥ||69||
rati prīti vaśānanda mahāsaukhya samanvitā|
bodhisattvo mahāsattvoḥ pariśuddha trimaṇḍalāḥ||70||
bhadraśrī sadguṇādhārā bhaveyuḥ bodhisādhinaḥ|
tataste bodhisaṁbhāraṁ pūrayitvā yathākramaṁ||71||
arhanta śtrividhāṁ bodhiṁprāpya yāyu rjinālayaṁ|
tatraścayatra vāgmatyā cārumatyā samāgame||72||
tatsulakṣaṇamākhyātaṁ śrī tejo bhāgyasampadaṁ|
tatra nāgo mahāpadmo'ti dhavalo'ti sundaraḥ||73||
divyaratna prabhāśrī matphaṇāmaṇḍalamaṇḍitaḥ|
tatra ye mānavā yāvadekaviṁsativāsaraṁ||74||
snāna dānaṁ japa dhyānaṁ kuryuryajñaṁ ca pūrvavat|
te'pina durgatiṁ yāyuḥ sadā sadgati saṁbhavāḥ||75||
śrītejo bhogyasaṁpannā surupālakṣaṇānvitā|
bodhisattvā mahāsattvāḥ bhadraśrīsadguṇāśrayāḥ||76||
sarvasattva hitodyuktāḥ bhaveyuḥ bodhicāriṇaḥ|
tataste bodhisaṁbhāraṁ pūrayitvā yathākramaṁ||77||
arhanta trividhāṁ bodhi prāpyeyuḥ saugataṁ padaṁ|
tataśca yatra vāgmatyā prabhāmatyā samāgameḥ||78||
jayatīrtha samākhyātaṁ sarvaśatrubhayāntakṛt|
tatra nāgādhipaḥ śukraḥ śrīkānti divya sundaraḥ||79||
divyaratna prabhāśrī matphaṇāmaṇḍalamaṇḍitaḥ|
tatra ye mānavā yāvadeka viṁśativāsaraṁ||80||
snātvā yajñādi karmmāṇi kuryuḥ sarvāṇi pūrvavat|
te'pi na durggatīṁ yāyuḥ sadā sadgati saṁbhavāḥ||81||
nirbhayā striguṇotsāhājayino nirjitārayaḥ|
bodhisattvā mahāsattvāścaturbrahma vihāriṇaḥ||82||
bhadraśrī sadguṇācārā bhaveyu bodhicāriṇaḥ|
tataste bodhisaṁbhāraṁ pūrayitvā yathākramaṁ||83||
arhantastrividhāṁ bodhiprāpyeyuḥ saugatapadaṁ|
dvādaśaitāni nāmāni tīrthāni mahāntyatra himālaye||84||
anyānyapi ca saṁtyatra tāni vakṣyāmyahaṁ śṛṇu|
tadyatho pari vāgmatyāḥ śrotasiddhārasaṁnidhau||85||
saundarya tīrthamākhyātaṁ saundarya guṇasaṁpadaṁ|
tatra yemānavā yāvadekaviṁśativāsaraṁ||86||
snāna dānāni karmmāṇi kuryuḥ sarvāṇi pūrvavat|
te'pina durggatiṁ yāyuḥ sadā sadgatisaṁbhavāḥ||87||
surūpā lakṣaṇopetāḥ śrīmanta sadguṇānvitāḥ|
bodhisattvā mahāsattvā caturbrahma vihāriṇaḥ||88||
sarvasattva hitādhānaṁ careyu rbodhisaṁmvaraṁ|
tataste bodhisaṁbhāraṁ pūrayitvā yathākramaṁ||89||
arhanta strividhāṁ bodhisaṁprāpyeyuḥ jinālayaṁ|
taduparicayattīrtha agastyo na maharṣiṇā||90||
nityasnānaṁ japa dhyānaṁ kṛtvā yajñaṁ ca sevitaṁ|
tenāgastyaṁ mahattīrtha tadā khyāntaṁ munīśvaraiḥ||91||
tatra ye manujā snāyūste yāyuḥ paramāṁ gatiṁ|
dāna yajña japādiśca kuryu dhyātvāyi ceśvaraṁ||92||
toṣayayustathāpittṛndadyurdānaṁ yathepsitaṁ|
te sarve vimalātmānaśca caturbrahmavihāriṇaḥ||93||
bodhisattvā mahāsattvā bhaveyuḥ śrīguṇāśrayāḥ|
tathā te bodhisaṁbhāraṁ pūrayitvā yathākramaṁ||94||
arhanta strividhāmbodhiṁ prāpya buddhatvamāpnuyuḥ|
tatraivānantanāgena yadāśritaṁ mahāhradaṁ||95||
tena tadahradamākhyātaṁ anantatīrthamarthadaṁ|
tatra ye manujāyāvadekaṁviṁśati vāsaraṁ||96||
snāna dāna japa dhyānaṁ kuryuryajñaṁca pūrvavat|
te'pi na durgatiṁ yāyuḥsadā sadgatisambhavāḥ||97||
bodhisattvā mahāsattvā rbhaveyuḥ śrīguṇāśrayāḥ|
tathā te bodhisambhāraṁ pūrayitvā yathākramaṁ||98||
arhanto bodhimāsādya sarvajñapadamāpnuyuḥ|
tatraiva ca mahattīrtha āryatārāniṣevitam||99||
tenedaṁ prāthitaṁ prāryatārā tīrtha subhāgyadaṁ|
tatrāpi ye narā ryāvadekaviṁśativāsaraṁ||100||
snānadānajapa dhyānaṁ yajñaṁ kuryu ryathāvidhi|
te'pi na durgatiṁ yāyuḥ saṁjātāḥ sadgatau sadā||101||
bodhisattvā mahāsattvāḥ pariśuddhatrimaṇḍalāḥ|
saubhāgyaśālino dhīrā bhadraśrīsadguṇāśrayāḥ||102||
sarvasattvahitotsāhā bhaveyu rbodhicāriṇaḥ|
tathā te bodhisaṁbhāraṁ pūrayitvā yathākramaṁ||103||
arhanta strividhāṁ bodhiṁ prāpyeyuḥ saugataṁpadaṁ|
arddhaurddhañca vāgmantyāḥ prabhavatīrthamuktamaṁ||104||
sarveṣāmapi tīrthānāṁ pradhānamagramucyate|
tatraikasnāna mātreṇa gaṁgā snāna śatādhikaṁ||105||
puṇyaṁ mahattaraṁ siddhaṁ vāñchitārtha sukhapradaṁ|
tatra ye mānavā yāvadekaviṁsativāsaraṁ||106||
snāna dāna japa dhyānaṁ yajñaṁ kuryuryuyathāvidhiḥ|
śuviśuddha trikāyāste yathākāma sukhāśina ca||107||
dhamārthaṁ śrīsamṛddhāḥ syuścaturbrahmavihāriṇaḥ|
kvacinna durggatiṁ yāyuḥ saṁjātā sadgato sadā||108||
svaparātmahitaṁ kṛtvā saṁcarensadā śubhe|
tataste vimalātmāno suviśuddhendriyāśayāḥ||109||
bodhisattvā mahāsattvāḥ bhaveyuḥ sadguṇākarāḥ|
tathā te bodhisaṁbhāraṁ pūrayitvā yathāvidhiḥ||110||
arhantastrividhāṁ bodhi prāpyeyuḥ saugataṁpadaṁ|
taṁ śaṁkhaparvata nāma sarva śiloccayottamaṁ||111||
samārohaṇa mātreṇa niṣṇā yeḥ siddhimān bhavet|
tatrāpi ye samāśritya snātvā dhyātvā samāhitaḥ||112||
japa yajñādi dānaṁ ca kuryuḥ saṁbodhimānasāḥ|
te'pi na durgatiṁ yāyuḥ sadāsadgati saṁbhavāḥ||113||
bodhisattvā mahāsattvāḥ pariśuddha trimaṇḍalāḥ|
niḥkleśā vimalātmānaḥ sarva sattva hitāśayāḥ||114||
bhadraśrī sadguṇādhārā bhaveyu rbrahmacāriṇaḥ|
tataste bodhisaṁbhāraṁ pūrayitvā yathākramaṁ||115||
arhanto bodhimāsādya saṁbuddhapadamāpnuyuḥ|
vahūni copa tīrthāni vidyante'tra himālaye||116||
tāni tīrthāni sarvāṇi bhukti mukti pradānyapi|
yatra yatra śravantīnāma nyeṣāṁ ca samāgame||117||
tatra tatrāpi tīrthāni puṇya phala pradāni hi|
teṣāṁ cāpyupa tīrthānāṁ pṛthakpṛthatphalaṁ mahat||118||
pāpa saṁśodhanaṁ puṇyaṁ saddharmmasukhasādhanaṁ| |
teṣvapi ye narāḥ snātvā careyu poṣaḍhaṁ vrataṁ||119||
dadyurdānāni cārthibhyaṁ kuryuryajñāni ca ye mudā|
pitṛsaṁtarpya yeyuśca pūjayeyuḥ surānapi||120||
smṛtvā dhyātvā triratnānāṁ bhajeyunemijalyanaiḥ|
evaṁ lokādhipānāṁ ca smṛtvā dhyātvā samāhitāḥ||121||
japitvā nāma mantrāṇi sādhayeyu ryathāvidhiḥ|
tāni sarvāni sidhyeyuḥ sādhitāni jagaddhite||122||
dadyuśceha śubhotsāhaṁ paratra nirvṛtaṁ padaṁ|
te'pi na durgatiṁ yāyuḥ sadā sadgatisaṁbhavāḥ||123||
niḥkleśā vimalātmānaḥ pariśuddhā trimaṇḍalāḥ|
bodhisattvā mahāsattvāścaturbrahma vihāriṇaḥ||124||
bhadraśrī sadguṇādhārā bhaveyuḥ bodhicāriṇaḥ|
tataste bodhisambhāraṁ pūrayitvā yathākramaṁ||125||
arhanta bodhiṁ prāpyayāyu rjinālayaṁ|
ekaṁ vijñāya sarveṣāṁ tīrthānāmapisatphalaṁ||126||
bhadraśrī sadguṇātsāhaṁ saukhyasaṁbodhi sādhanaṁ|
sarveṣveteṣu tīrtheṣubhadraśrī guṇa vāṁchābhiḥ||127||
snāna dānādikaṁ karma karttavyaṁ bodhi prāptaye|
ye ye eteṣu tīrtheṣu snātvā nityaṁ yathāvidhiḥ||128||
datvā dāna vrataṁ dhṛtvā dhyātvā bhajeyurīśvaraṁ|
te te sarve vikalmāṣāḥ pariśuddha trimaṇḍalāḥ||129||
niḥkleśā vimalātmāno bhaveyurbodhibhāginaḥ|
iti lokādhipaiḥ sarve rbrahmendra pramukhairapi||130||
sarvānyetāni tīrthāni saṁsevitāni sarvadā|
tathā ca munibhiḥ sarvestāpa sairbrahmacāribhiḥ||131||
yatibhiryogibhiścāpi tīrthikaiḥ śrāvakai rapi|
brāhmaṇai vaiṣṇavaiḥ śaivaiḥ kaulikairapi śaktikairapi||132||
devaiśca dānavaiścāpi yakṣagandharvakinnaraiḥ|
guhyaka siddhasādhyai śca grahaiḥ vidyādharairapi||133||
apsarobhiśca sarvābhiḥ sadā saṁsevitāni hi|
nāgendrai rgaruḍaiścāpi kumbhāṇḍai rākṣasairapi||134||
evamanyairapripretya sevitāni śubhārthibhiḥ|
grahaiścaḥ sāṁdhikaiścāpi vratiścāpyupāsakaiḥ||135||
bodhisattvai rmunīndraiśca sevitāni jagaddhite|
ahamapitathaiteṣu tīrtheṣu samupāśrayan||136||
snātvā dānāni datvā ca kṛtvā yajñaṁ yathāvidhi|
pitṛnsatarpayitvāpi samabhyarcya surānapi||137||
triratnabhajanaṁ kṛtvā prācaraṁ poṣadha vraṁtaṁ|
dharmmadhātuṁ samārādhya smṛtvā dhyātvā samāhitaḥ||138||
japitvā dhāraṇī mantraṁ pracaranbodhisamvaraṁ|
etat puṇyānubhāvena pariśuddha trimaṇḍalāḥ||139||
niḥkleśo nirmmalātmohaṁ caturbrahmavihāriṇaḥ|
bodhisattvā mahāsattvāḥ bhadraśrī sadguṇāddhirmān||140||
āśu saṁbodhiṁ saṁbhāra pūrayitvā yathākramaṁ|
jitvā māragaṇānsarvān kalāvapi jagaddhite||141||
travidhabodhimāsādya saṁbuddho dharmmarātbhuve|
thuyamapijñātvāni vighna bodhi prāptaye||142||
sarveṣu teṣu tīrtheṣu pravadhvaṁ yathāvidhiḥ|
dharmmadhātuṁ sadābhyarcya smṛtvā dhyātvā samāhitāḥ||143||
japitvā dhāraṇīmantraṁ saṁbhajadhvaṁ jagaddhite|
etpuṇyu prabhovaṇa pariśuddhatrimaṇḍalāḥ||144||
durggatinnaivagacheta jāyadhvaṁ saṁdgatau sadāṁ|
tatra sadā triratnāno śaraṇe samupasthitāḥ||145||
satkārai rbhajana kṛtvā saṁcaradhvaṁ jagaddhite|
teṣāṁ hi vimalātmānaścaturbrahma vihāriṇaḥ||146||
bodhisattvā mahāsattvā bhaveyu bhadracāriṇaḥ|
tataḥ śrī sadguṇādhārāḥ sarvavidyāvicakṣaṇāḥ||147||
sarva sattvāhitādhānaṁ saṁcaradhva jagaddhite|
tataḥ saṁbodhiṁ saṁbhāraṁ pūrayitvā yathākramaṁ||148||
āśu tribodhimāsādya prāpsyatha saugataṁ padaṁ|
ityādiṣṭaṁ munīndreṇa śrutvā sarve pravodhitāḥ||149||
maitreyādi sabhālokāḥ prāpyananda pravodhitāḥ|
iti śrī svayaṁbhū samutpatti kathāyāṁ aneka tīrtha saṁjāta puṇya mahātmya varṇano nāma pañcamo'dhyāya|
Links:
[1] http://dsbc.uwest.edu/node/5185