The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
7 dūraṁgamā nāma saptamī bhūmiḥ |
upakramagāthāḥ |
atha vividharucirameghān marudgaṇo'bhikiriṣu vegaprāptāḥ |
pravyāharanti madhurā girivara śubha prītisaṁpūrṇāḥ || 1 ||
sādhu varatīkṣṇacittā guṇaśatasamupetajñānavaśavartim |
varacaraṇaṁ parituṣṭaṁ jagahitavarapuṇḍarīkāṇām || 2 ||
tada pravaramatulamābhā maheśvarāḥ khegatā naravarasya |
vararuciragandhameghānabhikiri kleśaughamapahartum || 3 ||
pravyāharanti madhuraṁ marudgaṇā harṣakararuciraghoṣāḥ |
paramasulabdhalābhāḥ śrutu yairayu bhūminirdeśaḥ || 4 ||
tūrya madhuraghoṣayukta marukanyāḥ prīṇitamanobhiḥ |
sucarasugatānubhāvādvaracaririyamīdṛśī proktā || 5 ||
sumanī sucaraṇaśreṣṭhaḥ sudānta damakāna lokamahitānām |
atikramya sarvalokaṁ lokacariṁ darśayī sūkṣmām || 6 ||
darśenti kāya vividhān kāyākāyāṁśca dharmatopetāḥ |
śamathaḥ samitivibhakto bhaṇati ghoṣaṁ na cākṣaraṁ ravati || 7 ||
kṣetraśatamākramante pūjenti nāyakān paramapūjiyān |
ātmajanitakṣetrasaṁjñā vidhunitvā jñānavaśavartī || 8 ||
paripācayanti sattvānna cātmaparasaṁjña sarvaśa upenti |
śubha saṁcinanti pravaraṁ na cāpi śubhasaṁcayaniketāḥ || 9 ||
rāgarajadoṣamohaiḥ paśyitva sarvaloka jvalamānān |
varjeti sarvasaṁjñā vīryaṁ varamārabhī kṛpayā || 10 ||
marukanyā devasaṁghāśca pūjentā varasvaram |
tūṣṇīṁbhāvaratāḥ sarve prekṣante puruṣarṣabham || 11 ||
pariṣadviprasanneyamavocat sugatātmajam |
saptamyā bhūmerākārān nirdiśasva guṇākara || 12 ||
upasaṁhāragāthāḥ |
gambhīrajñāna paramārthapadānusārī
ṣaḍbhūminiścitamatiḥ susamāhitātmā |
prajñāmupāya yugapadyabhinirharanto
bhūmyākramanti vidu saptami caryaśreṣṭhām || 13 ||
śūnyānimittapraṇidhīkṛpamaitrayuktā
buddhānudharma sugatānuga pūjayantaḥ |
jñānena śubhamahapuṇyabalebhyatṛptā-
stāmākramanti vidu saptami bhūmideśam || 14 ||
traidhātukena adhivāsa vivekaprāptāḥ
śāntaśca kleśabalaśāntijagābhikāṅkṣī |
pratibhāsa māya supinādvayadharmacārī
kṛpa darśayanti vidu saptamimākramanti || 15 ||
śodhenti kṣetra khasamāśaya nirvikalpā
jinalakṣanairupāgato'caladharmatāyām |
abhilāpyaghoṣavigatā jagatoṣaṇārthaṁ
kṣaṇajñāna cittasya jināna samosaranti || 16 ||
abhāsaprāpta iti dharma vicārayanti
ākrānta bhūmipravarāṁ jagadarthakārāḥ |
te atra bhūmyasthita sattvacarī anantān
vicinanti karma sugatān niyutāpramāṇān || 17 ||
kṣetrāṁśca naikavidhadharmatha kalpasaṁkhyān
adhimuktiāśaya ca cittavicitradhārān |
triyāṇadeśanamananta samosaranti
asmābhi sattva paripācayitavyametat || 18 ||
ye te jñānanicitā varamārgaprāptā
īryāpathaiścaturbhi prajñamupāyamuktāḥ |
sarvasmi cittakṣaṇi bodhiguṇānuprāptāḥ
paripūrayanti daśa pāramitāpradeśān || 19 ||
sarveṣu mārgakuśalasya ya eṣa dānaṁ
śīlaṁ ca kleśapraśamaṁ kṣamamakṣatitvam |
vīryaṁ ca bhūyu anu uttari ārabhante
mārge acalyataya dhyānaguṇānvitānām || 20 ||
anutpādakṣānti virajā varaprajña śreṣṭhā
parṇāmupāya praṇidhī bhuyu kāṅkṣi lakṣmī |
ato'mardayitva balajñānanitīraṇatvād
evaṁ khu bodhiguṇa sarvakṣaṇenupenti || 21 ||
ālambanātu prathamā guṇapāripūri
dvitīyā malāpanaya ūrdhva vibandhacchedam |
caturthāya mārgu samatākriya pañcamāya
anutpāda āhvaya viduḥ puna ṣaṣṭhavṛttiḥ || 22 ||
iha saptamīmupagatāḥ sakalaṁ guṇāni
praṇidhāna naikavividhānabhinirharanti |
kiṁ kāraṇaṁ yaduta jñānakriyābhyupenti
sā aṣṭamīprabhṛti sarvaviśuddhyupenti || 23 ||
duratikramā dūraṁgamā bahusthānakarmā
kṣetrāntaradvipathameva yathottaranti |
vicaranti saptasu alipta nṛpo yathaiva
mārgasthitā na puna sarvatikrānta dhīrāḥ || 24 ||
yada aṣṭamīmupagatāḥ puna jñānabhūmim
atikrānta cittaviṣaye sthita jñānakarme |
brahmā na pekṣati jagannaramānuṣātmā
evaṁ caranti vidu padmamivā aliptāḥ || 25 ||
atra sthitā vividhakleśamatikramanti
teṣāṁ na kleśacari no ca kṣayo'nuprāptiḥ |
mārgasthitā na tada kleśacariṁ caranti
saṁpūrṇa āśaya jinajña kṣayo na tāvat || 26 ||
ye laukikā vividhaśilpakriyāprayogā
ājāti sarvavidunā sthita śāstrajñāne |
dhyānā abhijña bala bhāvayanto'bhyupenti
bhūyaḥ samādhi vividhānabhinirharanti || 27 ||
atikrānta śravakacariṁ tatha pratyayānāṁ
sthita bodhisattvacaraṇe vidu apramāṇām |
pūrve hi āśayatayā iha jñānatāyā
nṛpatīsuto yatha vivṛddhabalopapetaḥ || 28 ||
gāmbhīryatāmupagatā bhuyu ārabhanti
cittaṁ nirodhupagatā na ca sākṣikriyāḥ |
yathā sāgare upagatāḥ sthita yānapātre
pratyakṣa sarva udake na ca yānahāniḥ || 29 ||
bhūyo upāyabalaprajñavarābhyupetā
durjñeyasarvajagajñānakriyāguṇāḍhyāḥ |
pūjenti buddha niyutā bhuyu śuddhibhāvā
yathā tadvibhūṣaṇavicitritu naikaratnaiḥ || 30 ||
atra sthitāna vidunāṁ varaprajña ābhā
śoṣenti tṛṣṇasalilaṁ yatha bhāskārābhāḥ |
te atra bhūmyupagatā vaśavartinaśca
bhonti kṛtī kuśala jñānaphalodeśaiḥ || 31 ||
ākāṅkṣamāṇa dṛḍhavīryabalābhyupetāḥ
koṭīnayūtaśata buddhasahasra pūrṇān |
paśyanti sarvadiśatāsu samāhitatvād
bhūyo'pyataḥ praṇidhiśreṣṭha guṇāprameyāḥ || 32 ||
durjñeyā sarvalokena vaśipratyekacāribhiḥ |
ityeṣā saptamī bhūmirupāyaprajñaśodhanā || 33 ||
Links:
[1] http://dsbc.uwest.edu/node/3990