The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
(18) tiryagvargaḥ
paradrohaṁ kadāpi na kuryāt
bhakṣaṇaṁ bhavadanyonyavadhabandhāvarodhanam |
tiryagyoniṁ samāsādya tasmād drohaṁ vivarjayet ||1||
mohopahatacittāśca śīladānavivarjitāḥ |
tiryagyonau va jāyante bālāstṛṣṇāviḍambitāḥ ||2||
gamyāgamyaṁ na vindanti bhakṣyābhakṣyaṁ tathaiva ca |
kāryākāryabahirbhūtā dharmādharmatiraskṛtāḥ ||3||
pañcendriyajarāmūḍhāstṛṣṇāpāśavaśānugāḥ |
krodherṣyāmatisaṁgrastāstiryagyonyupagā narāḥ ||4||
paryeṣṭyupahatā martyāḥ pramādopahatāḥ surāḥ |
kṣuttarṣavyasanāḥ pretāḥ kāraṇātte ca nārakāḥ ||5||
ke tiryagyoniparāyaṇāḥ?
parasparabadhātyuktāstiryagyoniparāyaṇāḥ
evaṁ bahuvidhaistaistairvyasanairākulaṁ jagat ||6||
mātsaryopahato duṣkṛta na kuryāt
na kuryāda duṣkṛtaṁ karma mātsaryopahataḥ param |
mātsaryopahatā yānti pretāstiryakṣu jantavaḥ ||7||
keṣāṁ saphalaṁ janma?
teṣāṁ hi saphalaṁ janma teṣāṁ buddhiravañcitā |
te ca pūjyāḥ sadā sadbhiryeṣāṁ dharme sadā matiḥ ||8||
jñānarathāvarūḍhairmuktirbhavati
evaṁ tridoṣākṛtakarmasāraṁ
jagad bhramatyeva durāvagādham |
karoti yastasya ca śuddhasattvo'-
vamānanāṁ jñānarathāvarūḍhaḥ ||9||
||iti tiryagvargo'ṣṭādaśaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5956