Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > kāśyapaparivarta sūtram

kāśyapaparivarta sūtram

Parallel Devanagari Version: 
काश्यपपरिवर्त सूत्रम् [1]

kāśyapaparivarta sūtram

evaṁ mayā śrutam| ekasmin samaye bhagavān rājagṛhe viharati sma| gṛdhakūṭe parvate mahatā bhikṣusaṁghena sārddham aṣṭābhirbhikṣusahasraiḥ ṣodaśabhiśca bodhisattvasahasraiḥ nānābuddhakṣetrasaṁnipatitairekajātiprabaddhairyadutānuttarasyāṁ samyaksaṁbodhau|

1

tatra bhagavān āyuṣmantaṁ mahākāśyapamāmaṁtrayati sma| catvāra ime kāśyapa dharmā bodhisattvasya prajñāpārihāṇāya saṁvartante| katame catvāraḥ ? yaduta agauravau bhavati dharme ca dharmabhāṇake ca| dharma XXX ca bhavanti| dharmācāryamuṣṭiñca karoti dharmakāmānāṁ ca pudgalānāṁ dharmāntarāyaṁ karauti vicchanda XX vikṣipati| na deśayati| praticchādayati| ābhimānikaśca bhavatyātmotkarṣī parapaṁsakaḥ| ime kāśyapa catvāro dharmā bodhisattvasya prajñāpārihāṇāya saṁvartate| tatredam ucyate||

agauravo bhavati ca dharmabhāṇake|

dharmeṣu mātsaryarato ca bhoti |

ācāryamuṣṭiṁccā karoti vighnam

viccadayanto vividhaṁ kṣipanto

dharmaṁ na deśayati jinapraśastān

so ātmotkarṣaṇi nittyayukto

parapaṁsane cābhirataḥ kusidau |

caturo ime dharmā jinena proktā

prajñāprahāṇāya jinorasānām

etāṁ hi catvāri jahitvā dharmāś

caturau parāṁ dharma jinokta bhāvayet |

2

catvāra ime kāśyapa dharmā bodhisattvasya mahāprajñātāyaiḥ saṁvartaṁte| katame catvāraḥ ? yadu sagauravo bhavati dharme ca dharmabhāṇake ca| yathāśrutāṁśca dharmān yathāparyāptān parebhyo vistareṇa saṁprakāśayati| nirāmiṣeṇa cittenāpratikāṁkṣayatiX

3

ca sattvānāṁ avarṇāyaśaṁ kīrtiśabdaślokaniścāraṇatayā| māyāśāṭṭhyena ca paramupacarati nādhyāśaye na| ebhiḥ kāśyapa caturbhiḥ dharmaiḥ samanvāgatasya bodhisattvasya bodhicittaṁ muhyati| idam uv.XXX vāṁ tatredamucyate||

guru dākṣinīye na karoti proktuṁ

pareṣu kaukṛtyapasaṁharanti|

bodhā XXX sthita ye ca sattvās

teṣāmavarṇamayaśaṁ bhaṇanti |

māyāya śaṭhyena ca ketavena

par XXX ti ca nāśyena |

c| X O ime dharmā niṣe X mā ā

mohe i cittaṁ vara buddhabodhayeḥ

X smād imā XXXX vamāṇo

varāgrab| dh| y|sudūr | v| t| t| |

XXXXXX niṣevamāṇ|

varāgrab| dh| pṛś| t | ḥ praśā X

4

caturbhiḥ kāśyapa dharmaiḥ samanvāgatasya bodhisattvasya| sarvāsu jātiṣu jatamātrasya bodhicittam āmukhī bhavati na cāntarā X hyati yāvad bodhimaṇḍaniṣadanāt| katamaiścaturbhiḥ ? yadutā jīvitahetorapi| saṁprajāna mṛṣāvādaṁ na bhāṣate| antamaśa hāsyaprekṣyamapi| adhyāśayena sarvasattvānāṁ aṁtike tiṣṭhatyapagatamāyāśāṭṭhyatayā| sarvabodhisattveṣu ca śāstṛsaṁjñāṁ utpādayati| caturdiśaṁ XXXXXXXX cārayati| yāśca sattvān paripācayati tān, sarvānuttarasyāṁ samyaksaṁbodhau samādāpayaXXXXXX kāyānaspṛhāṇatayā| ebhiḥ kāśyapa caturbhiḥ dharmaiḥ samanvāgatasya bodhisattvasya sarvāsu jātiṣu jātamātrasya bodhicittam āmukhībhavati na cāntarā mmuhyati yāvad bodhimaṇḍaniṣadanāt tatredamucyate|

na jivitārthe anṛtaṁ vadanti

bhāṣaṁti vācaṁ sada arthayuktāṁ|

māyāya śaṭṭhye XXX tya varjitā

adhyāśayena sada sattva paśyati|

bodhāya ye prasthita śuddhasattvā

śāsteti tān manyati bodhisa X

varṇaṁ ca teṣāṁ bhaṇate caturdiśaṁ

śāstāra saṁjñāṁ sadupasthapitva |2|

yāṁścāpi sattvān paripācayati

anuttare jñāne samādapeti

eteṣu dharmeṣu pratiṣṭhitānāṁ

cittaṁ na bodhāya kadāci muhyatiḥ||3||

5

caturbhiḥ kāśyapa dharmaiḥ samanvāgatasya bodhisattvasyotpannotpannāma kuśalā dharmāḥ paryādīyaṁte yairna vivardhanti XXXXX rdharmaiḥ katamaiścaturbhiḥ ? yaduta abhimānikasya lokāyatanamantraparyeṣṭyā| lābhasatkārādhy XXX svakulapratyavalokanena| bodhisattvavidveṣābhyākhyānena| aśrutānām anuddiṣṭānām ca sū XXXXXXX ṇa ebhiḥ kāśyapa dharmaiḥ samanvāgatasya bodhisattvasyotpannotpannā kuśalān dha XXXXXXXX vivardhate kuśalairdharmaiḥ tatraidam ucyate|

lokāyikāṁ eṣati ābhimāniko

kulāni c XXXXXXXX 2

buddhaurasā dviṣate ca bodhisattvāṁs

teṣām avarṇaṁ bhaṇate samaṁtāt

noddiṣṭato cāpi śrutā XXXXX

kṣīpta imi jinena proktāt

tamehi dharmehi samanvitasya

kuśaleṣū dharmeṣu na vṛddhirasti|

tasmād XXXX ta bodhisattvo

dūrān vijahyāccaturo pi dharmān

imā niṣevanta sudūri bodhaye

nabhaṁ va bhūmiya sudūradūraṁ

6

caturbhiḥ kāśyapa dharmaiḥ samanvāgate bodhisattvaḥ aparihāṇadharmā bhavati viśeṣagāmitāyaiḥ katamaiścaturbhiḥsuśrutaṁ paryeṣate na duśrutaṁ| yaduta ṣaṭpāramitābodhisattvapiṭakaparyeṣṭa śvasadṛśaśca bhavati nirmāṇatayā sarvasattveṣu dharmalābhasaṁtuṣṭa ca bhavati| sarvamithyājīvaparivarjitaḥ āryavaṁśasaṁtuṣṭ| .XXXXX tāycāpatyā na parāṁścodayti| na ca doṣāntaraskhalitagavesī bhavati| yeṣcāsya buddhirna gāhate tatra tathāgatam eva sākṣiti kṛtvā na pratikṣapati| tathāgata eva jānāti nāhaṁ XXXXX dhirnānādhimuktikānāṁ sattvānāṁ yathādhimuktikatayā dharmadeśanā pravartate| ebhi kāśyapa caturbhirdharmaiḥ samanvāgato bodhisattvaḥ aparihāṇadharma bhavati viśeṣagamitāyai| tatredam ucyate|

nityaṁ ca so ........... yukto

upāyakauśalyatha bodhipīṭake|

nirmānatāyāśca śvacittasādṛśo

sarve ca sattveṣu ni .................

tuṣṭaśca lābhena saddhārmikena

ājivaśuddho sthita āryavaṁśe|

paraṁ ca nāpattiṣu codayaṁto

skhalitā ...... na gaveṣamāṇo|2|

na gāhate yatra ca buddhirasya

tathāgataṁ sākṣikaroti tatra|

nāhaṁ parajānāmi jino prajā ....

ananta bodhi sugatena bhāṣitā |3|

imā tu dharamāścaturo viditvā

na hāpaye jātu viśeṣam uttamam|

imeṣu dharmeṣu pratiṣṭhitasya

na durlabhā bodhi jinapraśastān||

7

catvāra ime kāśyapa kuṭilāścittotpādāstena bodhisattvena parivarjitavyāḥ katameścatvāraryadutā kāṁkṣā vimatirvicikitsā sarvabuddhadharmeṣu| mānamadamrakṣakrodhavyāpadāḥ sarvasattvaiṣu irṣyāmātsaryaṁ paralābheṣu avarṇāyaśokīrtiśabdaślokaniścāraṇatayā ............... ime kāśyapa catvārāḥ kuṭilāścittotpādaste bodhisattvena parivarjitavyāḥ tatredamucyate|

dharmeṣu kāṁkṣāṁ vimatiṁ ca kurvati

sattveṣu māmaṁmathā krodhaṁ sevati|

mātsaryamirṣyā paralābha kurvate

jine prasādaṁ ca na .........................

akīrtyavarṇaṁ ayaśaṁ ca cārayī

so bodhisattveṣu sadā avidvāt

catvāri cittā kuṭilā vivarjaye ..............

............... pakṣaṁ sada bodhisattvaḥ|| 2||

8

catvāra ime kāśyapa ṛjukasya bodhisattvasya ṛjukalakṣaṇāni bhavanti katamāni catvāriryaduta āpattiāpanno na pracchādāyatācaṣṭe vivṛṇoti niṣparyutthāno bhavati| yena satyavacanena rājapārihāṇirvā dhanapārihāṇirvā kāyajīvitāntarāyo bhavet tat satyavacanaṁ na vigūhati nānyenānyaṁ prati nisṛtya vācā bhāṣate | sarvaparopakrameṣu cākrośaparibhāṣaṇakuṁsanapaṁsantāḍana tarjanavadhabandhanāparādheṣvātmāparādhī bhavati| karmavipākapratisaraṇo na pareṣāṁ kupyati nā nuśayaṁ vahati| sa śraddhāpratiṣṭhitaśca bhavati| sarvāśraddheyānapi buddhadharmā śraddadhāti āśayaśuddhatām upādāya| ime kāśyapa catvāro ṛjukasya bodhisattvasya ṛjukalakṣaṇāni bhavanti| tatredamucyate || 8 ||

āpattim āpanna na cchādayanti

kathenti vivaranti ca eti doṣāt |

dhanarājyaheto na ca jīvi XX

XX vadaṁte vidadīyasaṁjñām |

ākrośanākunsanapaṁsanāsu

vadheṣu bandheṣvavarodhaneṣu|

ātmāparādhī na pare X kupyate

karmasvako nānuśayaṁ vahaṁtoḥ ||2||

sa śraddadhāti sugatāna bodhiṁ

śraddhāsthito āśayiśuddhiyukto

ṛjukalakṣaṇā hyeti jinena proktā

varāgrasattvena niṣevitavyāḥ ||3||

9

catvāra ime kāśyapa bodhisattva– khaḍuṁkāḥ katame catvāraḥ śrutoddhatadharmavihārī ca bhavati na ca pratipadyate| dharmānudharmapratipattiṁ anuśāsane nuddhatadharmavihārī ca bhavati| na ca śuśrūṣatyācāryopādhyāyānāṁ| śraddhādeyaṁ vinipātayati cyutapratijñaśca śraddhādeyaṁ paribhuṁkte| dāntājāneyaprāptāṁśca bodhisattvāṁ dṛṣṭvā agoravo bhavati mānagrāhī| ime kāśyapa catvāro bodhisattvākhaḍuṁkāḥ tatredamucyate 9 ||

śrutena oddhatyavihāri bhoti

na coddhato gaccati ānuśāsaniṁ|

so uddhato sevati sarvadharmān

śuśrūṣate na ca āryāṁ kathaṁcit

cyutapratijño paribhuṁjate sadā

śraddhāya dinnāni subhojanāni|

ājanyaprāptān api bodhisattvān

paśyitvā no gauravatā karoti ||2||

mānaṁ ca so bṛṁhayate khaḍuṁko

nirmāṇa to sevati bodhisattvān

ete khaḍuṁkā sugatena proktā

jinātmajāste parivarjanīyāt ||3||

10

catvāra ime kāśyapa ājāneyā bodhisattvāḥ katame catvāraḥ suśrutaṁ śruṇoti tatra ca pratipadyate| arthapratisarṇaśca bhavati na vyaṁjanapratisaraṇaḥ pradakṣiṇagrāhī bhavatyavavādānuśāsane| suvacāsukṛtakarmakārī ca bhavati| guruśuśrūṣaniryātaḥ ājāneyabhojanāni ca paribhūṁkte| acyutaśīlasamādhirdāntājāneyaprāptaśca bodhisattvān dṛṣṭvā sagauravo bhavati sapratīśaḥ tannimnaḥ tatpravaṇaḥ tatprāgbhāraḥ tadguṇapratikāṁkṣī| ime kāśyapa catvāro ājāneyā bodhisattvāḥ tatredaṁ ucyate |10|

śruṇoti yaṁ suśruta taṁ karoti

dharmārthasāro pratipattisusthitaḥ

pradakṣiṇaṁ gṛhṇati ānuśāsanīṁ

suvaco guru sevati dharmakāma|

śīle samādhau ca sadā pratiṣṭhito|

subhojanaṁ bhuṁjati śīlasaṁvṛtaḥ

sagauravo bhavati ca sapradeśo

tannimna tatproṇu guṇābhikāṁkṣi |2|

ājanyaprāptāśca jinorasā ye

premeṇa tāṁ paśyati nityakālam

catvāra etan sugato diṣṭā

ājanyaprāptā sugatasya putrāḥ 3||

catvāra ime kāśyapa bodhisattvaskhalitāni| katamāni catvāri aparipāciteṣu satveṣu viśvāso bodhisattvasya skhalitaṁ| abhājanībhūte satveṣūdārabuddhadharmasaṁprakāśanatā bodhisattvasya skhalitaṁ udārādhimuktikeṣu sattveṣu hīnayānasaṁprakāśanā bodhisattvasya skhalitaṁ samyakpratyupasthiteṣu sattveṣu śīlavatsu kalyāṇadharmaprati mānanā duḥśīlapāpadharmasaṁgraho bodhisattvasya skhali imā kāśyapa catvāro bodhisattvaskhalitāni| tatredam ucyate 10 ||

na viśvaseyāparipāciteṣu

abhājane dharma udāra no bhaṇe|

udāradharmeṣu na hīnayāne

prakāśaye jātu sa bodhisattvo|

samyaksthitāṁ śīlaguṇopapetān

kalyāṇadharmā na vimānayeta|

duḥśīlasatvā na parigraheyā

pāpaṁ ca dharmān parivarjayetaḥ

skhalitāni catvāri imāni jñātvā

vivarjayed dūrata bodhisattvāḥ

imā niṣevaṁ tu na bodhi buddhyate

tasmād vivarjed imi dharma paṇḍitaḥ 3||

12

catvāra ime kāśyapa bodhisattvamārgāḥ katame catvāraḥ samacittatā sarvasattveṣu| buddhajñānasamādāpanatā sarvasattveṣu sama dharmadeśanā sarvasattveṣu samyakprayogatā sarvasattveṣu| 4 ime kāśyapa catvāro bodhisatvamārgāḥ tatredam idam ucyate 12 ||

samacitta sattveṣu bha X ta nityaṁ

samādapeyād iha buddhayāne|

dharmaṁ ca deśetā jinapraśastaṁ

sarveṣu sattveṣu prasannacitto|

samyakprayuktā pratipattisusthito

sarveṣu satveṣu samaṁ careta|

mārgān imāṁścatura jinapraśastāṁ

jinorasā sada taṁ bhāvayanti|| 3||

13

catvāra ime kāśyapa bodhisattvasya kumitrāṇi kusahāyāste bodhisattvena parivarjayitavyā| katamāni catvāri| śrāvakayānīyo bhikṣu ātmahitāya pratipannaḥ pratyekabuddhayānīyolpārtho lpakṛtyaḥ lokāyatiko vicitramantrapratibhānaḥ yaṁ ca pudgalaṁ sevamāna tato lokāmiṣasaṁgraho bhavati na dharmasaṁgrahaḥ ime kāśyapa catvāro bodhisattvasya kumitrāṇi kusahāyāste bodhisattvena parivarjayitavyāḥ tatredam ucyate||

ye śrāvakā ātmahitāya yuktā

yogaṁ ca ye pravrajitāścaraṁti|

pratyekabuddhāpi ca yelpakṛtyā

alpārthasaṁsargā vivarjayaṁti|

lokāyataṁ ye ca paṭhaṁti bālā

vigrāhikā yatra kathopadiṣṭā|

yaṁ sevamānāmiṣasaṁgraho bhaved

bhavenna dharmasya ca saṁgraho yahim 2

tān bodhisattvāś caturo prahāya

kalyāṇamitrāścaturo bhajaṁti|

ete kumitrā kusahāyayuktā

jinena dūrāt parivarjanīyā |3||

14

catvāra ime kāśyapa bodhisattvasya bhūtakalyāṇamitrāṇi| katamāni catvāri| yācanako bodhisattvasya bhūtakalyāṇamitraṁ bodhimārgopastaṁbhāya saṁvartate dharmabhāṇako bodhisattvasya bhūtakalyāṇamitraṁ śrutaprajñopastaṁbhāya samvarte| pravrajyāsamādapako bodhisattvasya bhūtakalyāṇamitra sarvakuśalamūlopastaṁbhāya| saṁvartate| buddhā bhagavanto bodhisattvasya bhūtakalyāṇamitra sarvabuddhadharmopastaṁbhāya saṁvartate| ime kāśyapa bodhisattvasya bhūtakalyāṇamitrāṇi tatcedam ucyate|12||

kalyāṇamitraṁ sa ca dāyakānāṁ

pratigrāhako bodhiparigrahāya|

dharmārthavādī śrutaprajñakarī

kalyāṇamitraṁ sugatena proktaṁ|

pravrajya ye cāpi samādapenti

te mitrāmūlaṁ sugatasya vuktāḥ

buddhaś ca mitraṁ sugatātmajānāṁ

saṁbuddhamārgasyupastaṁbhanāyaḥ

ete hi catvāri jinapraśastā

kalyāṇamitrā sugatātmajānāṁ|

eta niṣeva sadāpramantā

prāpnoti bodhi sugatopadiṣṭā |3||

15

cātvāra ime kāśyapa bodhisattvapratirūpa.... katame catvāra| lābhasatkārārthiko bhavati na dharmārthikāḥ kīrtiśabdaślokārthiko bhavati na guṇārthikaḥ ātmasukhārthiko bhavati na sattvaduḥkhā panayanārthikāḥ parṣadguṇārthiko bhavati na vivekārthikaḥ ime kāśyapa catvāro bodhisattvapratirūpakāḥ tatredam ucyate|| 14||

lābhārthiko bhavati na dharma- kāmo

kīrtyarthiko nneva guṇaibhirarthikaḥ

na sattvaduḥkhāpanayena cārthiko

yo cātmano nitya sukh..... rthikaḥ

parṣadguṇārthī na vivekakāmo

sukhe prasakto na guṇeṣu sakto|

catvāra ete pratirūpakoktāḥ

te bodhisatvān parivarjanīyā 2||

16

catvāra ime kāśyapa bodhisattvasya bhūtā bodhisatvaguṇā| katame catvāra śunyatāṁ cādhimucyate| karmavipākaṁ cābhiśraddadhāti| nairātmyaṁ cāsya kṣamate sarvasattveṣu mahākaruṇ| nirvāṇagataścāsyāśayaḥ saṁsāragataśca prayogaḥ sattvaparipākāya ca dānaṁ vipākāpratikāṁkṣanatā ca| ime kāśyapa catvāro dharmā bodhisattvasya bhūtā bodhisattvaguṇā tatredam ucyate 15||

śunyāśca dharmān adhimucyate sadā

vipāka pattīyati karmaṇaṁ ca|

nairātmakṣāntyā samatāpratiṣṭhito

karuṇāṁ ca sattveṣu janeti nityaṁ|

nirvāṇi bhāvo sata tasya bhoti

prayoga saṁsāragataśca tasya|

paripācanārthaṁ ca dadāti dānaṁ

vipāka nākāṁkṣati karmaṇāṁ ca|| 2||

17

catvāra ime kāśyapa bodhisattvasya mahānidānapratilambhāḥ katame........... buddhotpādārāgaṇatā| ṣadpāramitāśravaṇaḥ apratihatacittasya dharmabhāṇakadarśanaṁ| apramattasyāraṇyavā sābhirataḥ ime kāśyapa catvāro bodhisattvasya mahānidhānapratilambhā| tatredam ucyate| 16||

buddhānam ārāgaṇa sarvajātiṣu

śravaś ca ṣaṇṇām api pāramīṇām|

prasannacitto pi ca dharmabhāṇakaṁ

saṁpaśyate gaurava jātu nityam

sadāpramattasya cāraṇyavāso

tatreva so bhoti ratiḥ sadāsya|

catvāra dharmā sugatena proktā

mahānidhānāni jinātmajānām 2||

18

catvāra ime kśyapa bodhisatvamārapathasamatikramaṇā dharmāḥ katame catvāraḥ bodhicittasyānutsargaḥ sarvasatveṣvapratihatacittatā| sarvadṛṣṭīkṛtānām avabodhānā| anati- manyanā sarvasattveṣu ime kāśyapa catvāro bodhisattvasya mārapathasamatikramaṇā dharmā| tatredam ucyate 17||

bodhāya cittaṁ na parityajaṁti

sattveṣu ca pratigha jahaṁti nityam

sarvāś ca dṛṣṭigatan utsṛjaṁ...

na cādhimanyanti ha satvakāyam

catvāra ete sugatena proktā

dharmāhi mārasya atikramāya|

....... niṣevitva jinā bhavaṁti

aṁgīrasā apratimā vināyakā 2||

19

catvāra ime kāśyapa dharmā bodhisattvasya sarvakuśaladharmasaṁgrahāya saṁvartante| katame catvāraḥ niṣkuhakasyāraṇyavāsābhiratiḥ pratikārāprātikāṁkṣiṇaś c.......... saṁgrahavastūni sarvasattveṣu kāyajīvitotsargaḥ saddharmaparyeṣṭim ārabhyātṛptitā sarvakuśalamūla- samudānanāya| ime kāśyapa catvāro dharmā bodhisattvasya sarvakusaladharmasaṁgrahāya saṁvartaṁte tatredam ucyate |18||

araṇyavāse kuhanāvivarjito

sattveṣu ca saṁgraha yo jinoktā|

utsarga kāyasya ca jīvitasya

saddharmaparyeṣṭi samārabhi.............

samudānanāyāś ca sadā atṛpto

kuśalāna mūlāna analpakānāṁ|

kuśalāna dharmāṇa ca saṁgrahārthe

catvāro dharmā sugatena proktā 2||

20

catvāra ime kāśyapa bodhisattvasyāprameyā puṇyasaṁbhārāḥ katame catvāraḥ nirāmiṣacittasyā dharmadānaṁ duḥśīleṣu ca sattveṣu mahākaruṇā sarvasattveṣu bodhicittārocanatā durbaleṣu sattveṣu kṣāntyā sevanatā| ime kāśyapa catvāro bodhisattvasyāprameyā puṇyasambhārāḥ tatredam ucyate 19||

dānaṁ ca dharmasya jinapraśastaṁ

śittena śuddhenā nirāmiṣeṇa

apetaśīle karuṇā ca tīvrā

pareṣu bodhāya janeti cittam

kṣāntyādhiseveti ca durbaleṣu

dharmeṣv a...... saṁgrahatā......coktā|

etā niṣevitvā jinā bhavaṁti

te bodhisattve sada sevitavyāḥ

catuṣkakā aṣṭa jahi........ kā|

bodhāya ye āvaraṇaṁ karonti|

tathāparā dvādaśa sevya paṇḍitā

prāpnoti bodhim amṛtaṁ spṛcitv...............

ye cāgrasattvā ima dhramanetrī

dhārenti vācenti prakāśayanti|

teṣāṁ jino puṇyam anantu bhāṣate

ye...... m apramāṇaṁ jina varṇayaṁti 4

ye kṣetrakoṭyo yatha gaṁgavālikā

ratnāna pūritvana teṣu dadyāt

yo vā ito gātha catuṣpadī paṭhed

imasya puṇyasya na eti saṁkhyā |5||

21

catvāra ime kāśyapa dharmā bodhisattvasya avidyā- bhāgīyākleśasamati kramāya saṁvartaṁte| katame catvāraḥ śīlasaṁvaraḥ saddharmaparigraha pradīpadānam antamaśaḥ saṁstutebhyaḥ ime kāśyapa catvāro dharmā bodhisatvāsya avidyabhāgīyākleśasamatikramāya saṁvartate||

22

catvāra ime kāśyapa dharmā bodhisattvasya anāvaraṇajñānatāye saṁvartaṁte| katame catvāraḥ yaduta indriyasaṁvaraḥ gaṁbhīrārthavivaraṇatā svalābhenāvamanyanā| paralābhesvanadhya.......... natā| ime kāśyapa catvāro dharmā bodhisattvasyānāvaraṇajñānatāye saṁvartaṁte| 22||

23

na khalu....... kāśyapa nāmamātreṇa bodhisattvo mahāsattva ityucyate dharmacaryayā samacaryayā kuśalacaryayā dharm...... ritābhiḥ kāśyapa samanvāgato bodhisattvo mahāsattva ityucyate| dvātriṁśadbhikāśyapa dharmaiḥ samanvāgato bodhisattvo ityucyate| katame dvātriṁśadbhiḥ yaduta hitasukhādhyāśayatayā sarvasattveṣu| sarvajñajñānāvatāraṇatayā kinahaṁm argāmīti pareṣāṁ jñānākunsanatā niradhimānatayā| dṛḍhādhyāśayatayā| akṛtrimaprematayā| atyaṁtamitratā| mitrāmitreṣu samacittatayā| yāvan nirvāṇaparyaṁtatāye|

24

anṛtavākyatā smitamukhapūrvābhibhāṣaṇatā nupādatteṣu bhāreṣv . v. ṣ. d. n........... sarvasattveṣv aparicinnamahākaruṇatā aparikhinnamānasatayā saddharmaparyeṣṭim ārabhyātṛ....... śrutārthatayā| ātmaskhaliteṣu doṣadarśanatayā| paraskhalitesvaruṣṭāpatticodanatayā| sārvaīryapatheṣu bodhicittaparikarmatayā| vipākāpratikāṁkṣiṇa tyāgal sarvabhavagatyupapa........ niḥśritaṁ śīlam sarvasatveṣv apratihat kṣāṁtiḥ||

25

sarvakuśalamūlasamādānanāya vīryaṁ| ārūpya........ parikarṣitaṁ dhyānam| upāyasaṁgṛhītā prajñā| catuḥsaṁgrahavastusaṁprayuktā upāya| śīlavaddūḥśī............ yatayā maitratā| satkṛtya dharmaśravaṇaṁ| satkṛtyāraṇyavāsaḥ sarvalokavicitrikeṣvanabhiratiḥ...... dṛṣṭivigataṁ| hīnayānaspṛhaṇatā| mahāyāne cānuśaṁsasaṁdarśitāyā| pāpamitravivarjanat........... kalyāṇamitrasevanatā| catubrahmavihāraniṣpādanatā| paṁcābhijñavikrīḍanatā| jñānapratisaraṇatā| pratipattivipratipattisthitānā sattvānām anutsargaḥ ekāṁsavacanatā| satyagurukatā| ..................... kuśalamūlasamudānatayā atṛptatā| bodhicittapūrvaṁgamatā||

26

ebhiḥ kāśyapa dvāstriṁśadbhir dharmaiḥ samanvāgato bodhisattvo mahāsattva ityucyate|| tatredam ucyate ||

sarveṣu sattveṣu hitaṁ sukham ca

adhyāśayenāpyadhimucyamānāḥ

sarvajñājñānottaraṇāya kiṁ nu

arghāmi nārghāmyahaṁ jñānamānā|

akutsan|yānadhimānatāyā

dṛḍhāśayākṛtrimaprematāyāḥ

satveṣu cātyantasumitratāyā

yāvan na nirvāṇaparāyaṇatvaṁ 2

mitre amitre samacittatāyā

smitomukhatvaṁ anṛtā ca vāṇī|

upātabhāre..............dāryaṇatvaṁ

karuṇāpariccinna tatheva sattve 3

27

saddharmaparyeṣṭiya nāsti khedaḥ

śruteṣvatṛpte skhalitetmadoṣ........

........ raśca ruṣṭena na codanīyāḥ

īryāpathe cittasukarmatāyā 4

tyāgo vipākāpratikāṁkṣaṇaṁ ca

ana............ taṁ śīladbhavaṁ gatīṣu

sattveṣu kṣāṁti pratighātavarjitā

samudānanāyā kuśalasya vīrya 5

ārūpyadhā........ vakṛṣṭaṁ ca dhyānaṁ

upāyato saṁgṛhītā ca prajñāḥ

catuḥsaṁgraheḥ saṁgrahītopāyo

duḥśīlaśīle dvayā.......... ca maitryā 6

satkṛtya dharmaśravaṇaṁ ca kāle

satkṛtya vāso ca araṇyaśānte|

lokeṣu citreṣu ratirna kāryam

hīneṣu yāneṣu ratirna kāryam 7

udārayāneṣu spṛhā janeyā

pāpāṇi mitrāṇi vivarjayeyā|

kalyāṇamitrāṇi sadā ca seveś

catvāra brahāśca vihāra bhāvayet 8

28

krīḍetābhījñehi ca paṁcabhiḥ sadā

jñānānusāri ca bhaveta........

na utsṛjeyā pratipattiyuktā

na ca dvitīyāpi kadācid anyāḥ 9

ekāṁtavādī ca bhaveta nityaṁ

satye ca segaurava nitya bhoti|

bhāveti dharmāmśca jinapraśastā

pūrvaṁgamaṁ bodhayi citta kṛtvā10

dvāstriṁśad ete sugatena proktā

dharmā niṣevyā sugatoraseti |

imehi dharmehi samanvitā ye

te bodhisattvā sugatena proktā 11 ||

29

upamopanyāsanirdeśāste kāśyapa nirdekṣyāmi | yairupamopanyāsanirdeśebhiḥ bodhisattvo mahāsattvaguṇān vijñāpay..... tadyathā kāśyapa iyaṁ mahāpṛthivī sarvasatvopajīvyā nirvikārā niṣpratikārā| evameva kāśyapa prathamacittotpādiko bodhisattvo yāvad bodhimaṇḍaniṣadanātāvat sarvasattvopajīvyo nirvikāro niṣpratikāro bhavati| tatredam ucyate ||

pṛthivī yathā sarvajānopajīvyā

pratikāra nākāṁkṣati nirvikārā|

citte tathādye sthitā bodhisattvo

yāvan na buddho bhavitā jinottama|

anuttarā sarvajanopajīvyo

pratikāra nākāṁkṣati nirvikāro|

putre ca śatruṁ hi ca tulyamāna so

paryeṣate nitya varāgrabodhim 2 ||

30

tadyathā kāśyapa abdhātu sarvatṛṇagulmoṣadhivanaspatayo rohāpayati | evam eva kāśyapa āśayaśuddho bodhisatvaḥ sarva- satvāni maitratayā spharitvā viharan sarvasattvānāṁ sarvaśukladharmān virohayati| tatredam ucyate

yathāpi ābdhātu tṛṇagulmamauṣadhī

vanaspatīnauṣadhidhānyajātam

emeva śuddhāśayabodhisattvo -

maitryāya sattvān spharate anaṁtāt

spharitva dharmān vividhā krameṇa

śuklehi dharmehi vivardhamānaḥ

a................ rva prāpnoti jināna bodhiṁ

nihatya mārāṁ sabalām sasainyam 2||

31

tadyathā kāśyapa tejodhātuḥ sarvasasyāni paripā X yati| evameva kāśyapa bodhisatvasya prajñā sarvasatvānāṁ sarvaśukladharmān paripācayati | tatredam ucyate 3||

yathāpi teja paripācayaṁti

sasyāṇi sarvāṇi tṛṇauṣadhīṁś ca|

emeva prajñā sugatātmajānām

dharmān śubhā vardhayate janasya 1||

32

adyathā kāśyapa vāyudhātuḥ sarvabuddhakṣetrāṇi viṭhapaya ti evameva kāśyapa bodhisatvasyopāyakauśalyaṁ sarvabuddhadharmān viṭhapayati| tatredam ucyate|

|| vāyuryatheva viṭhapeti kṣetrād

buddhāna nānāvidha āśayato|

upāya evaṁ hi jinorasānān

viṭhapaṁti dharmān sugatoktam agrān||

33

tadyathāpi nāma kāśyapa mārasya pāpīmataścaturaṁgaṁ balasainya sarvadevairna śakyam abhibhavituṁ paryādatuṁ vā| evamevkāśyapa śuddhāśayo bodhisatva sarvamārairna śakyam abhibhavitu paryādattuṁ vā|

34

|| tadyathāpi nāma kāśyapa śuklapakṣe candramaṇḍalaṁ paripūryate vardhate ca| evameva kāśyapa āśayaśuddho bodhisatvaḥ sarvaśukladharmairvardhate| tatredam ucyate 4

|| śuklapakṣe yathā candramaṇḍalaṁ............

pūryate vardhati no ca hīyate|

emeva śuddhāśayabodhisatvoḥ

śuddhehi dharmehi sadā vivardhate| ||

35

tadyathāpi nāma kāśyapa sūryamaṇḍalam ekapramuktābhi sūryaraśmibhiḥ satvānām avabhāsaṁ karoti| evameva kāśyapa bodhisattvam ekapramuktābhiḥ prajñāraśmibhiḥ satvānām jñānāvabhāsaṁ karoti| tatredam ucyate 7

|| mekapramuktābhi yatheva sūryo

raśmībhi sattvānna karoti bhāsam

evaṁ jinānāṁ suta jñānaraśmibhi

prajñāya sattvānavabhāsa kurvati||

36

tad yathāpi nāma kāśyapa siñho mṛgarājā yato yata| eva prakramate sarvatrā bhito nutrasta evaṁ prakramati| evam eva kāśyapa śīlaśrutaguṇadharmapratiṣṭhito bodhisatvo yato yata eva prakramate sarvatrābhīto nutrasta eva prakramate| tatredam ucyate 8

|| yathā hi siṁho mṛgarāja kesarī

yeneccakaṁ yāti asaṁtrasaṁto|

emeva śīlaṁśrutajñānasusthito

yeneccakaṁ gaccati bodhisattvo ||

37

tadyathāpi nāma kāśyapa sudāntaḥ kuṁjaro nāgassarvabhāravahānatayā na parikhidyate| evameva kāśyapa sudāntacitto bodhisattva sarvasattvānāṁ sarvabhāravahanatā na parikhidyate| tatredam ucyate ...........

yathāpi nāmago balavān sudānto

bhāraṁ vahaṁto na dupeti khedaṁ|

sudāntacitto tathā bodhisattvo

satvāna bhāreṇa na khedamaiti||

38

tadyathāpi nāma kāśyapa padmam udake jātamudakena na lipyate| evameva kāśyapa bodhisattvo loke jāto lokadharme na lipyate| tatredam ucyate 10

|| padmaṁ yathā kokanadaṁ jaleruhaṁ

jalene no lipyati kardamena vā |

loke smi jāto tathā bodhisattvo

na lokadharmehi kadāci lipyate||

39

tadyathāpi nāma kāśyapa viṭapaccinno vṛkṣo mūle nupahate punar eva virohati| evaṁ eva kāśyapa upāyakauśalyakleśaccinno bodhisattvaḥ sarvakuśalamūlasaṁyojane nupahate punar eva traidhātuke virohati| tatredam ucyate 11

|| yathāpi vṛkṣo viṭapasmi ccinno

virohate mūla dṛḍhe nupadrute|

evaṁ upāyopahato virohate

mūlasmi saṁyojana suprahīṇe| ||

40

adyathāpi nāma kāśyapa nānādigvidikṣu mahānadīṣvāpskandho mahāsamudre praviṣṭaḥ sarvam ekaraso bhavati yaduta lavaṇarasaḥ evam eva kāśyapa nānāmukhopacitaṁ kuśalamūlaṁ bodhisattvasya bodhāya pariṇāmitaṁ sarvamekarasaṁ yadida vimuktirasaṁ| tatredamucyate 12

|| nānānadīnām udakaṁ praviṣṭaṁ

mahāsamudrekarasaṁ yathā syat

kuśalāni nānāmukhasaṁcitāni

parināmitānyekarasāni bodhye||

41

tadyathāpi nāma kāśyapa sumerupratiṣṭhitā caturmahārājakāyikāstrayastriṁśāśca devāḥ evameva kāśyapa bodhicittākuśalamūlapratiṣṭhitā bodhisattvasya sarvajñatā tatredamucyate 13

|| caturmahārājikastrāyastriṁcā

yath sumerusthita devasaṁghā|

tatha bodhisattvā kuśale pratiṣṭhāḥ

sarvajñatā prāpya vadaṁti dharmān ||

42

tadyathāpi nāma kāśyapa āmātyasaṁgṛhītā rājānaḥ sarvarājakāryāṇi kurvanti| evameva kāśyapa upāyasaṁgrahītā bodhisattvasya prajñā sarvabuddhakāryāṇi karoti | tatredam ucyate| 14

|| yathā hi rājāna āmātyasaṁgrahā

sarvāṇi kāryāṇi karoti nityaṁ|

tatha bodhisattvasya upāyasaṁgraho

buddhārtha prajñāya karonti nitya ||

43

tadyathāpi nāma kāśyapa vyabhre deve vigatavalāhake nāsti varṣasyāyadvāraṁ evam eva kāśyapa alpaśrutasya bodhisattvasyānti kānāsti saddharmavṛṣṭerāyadvaraṁ| tatredam ucyate 15

|| vyabhre yathā vigatavalāhake nabhe

varṣasya ā............ na kadāci vidyate|

alpaśrutasyāntikad dharmadeśanā

na bodhisattvasya kadāci labhyate||

44

tadyathāpi nāma kāśyapa.......... bhraghanameghasamutthitā varṣadhārā sasyānyabhivarṣati| evameva kāśyapa mahākaruṇādharmameghasamutth......... bodhisattvasya saddharmavṛṣṭissattvānām abhivarsati| tatredam ucyate 16

yathāpi megho vipulo savidyuto

........... syānuvarṣeṇa karoti tṛptim

saddharmameghotthitavarṣadhārā

tarpeti sattvā tatha bodhisattvaḥ||

45

tadyathāpi nāma kāśyapa yatra rājā cakravarti utpadyate tatra saptaratnānyutpadyaṁte evameva kāśyapa yatra bodhisattva utpadyate tatra saptātriṁśad bodhapakṣyā dharmā utpadyaṁte | tatredam ucyate 17

|| utpadyate yatra hi cakravārti

tatrāsya ratnāni bhavaṁti sapta

utpadyate yatra ca bodhisatvas

tatrāsya bodhyaṁga bhavaṁti sapta ||

46

tadyathāpi nāma kāśyapa yatra maṇiratnāyadvāraṁ bhavati bahūnāṁ tatra kārṣāpaṇaśatasahasrāṇām āyadvāraṁ bhavati| evameva kāśyapa yatra bodhisattvasyāyadvāraṁ bhavati| bahūnām tatra śrāvakapratyekabuddhaśatasahastrāṇāmāyadvāraṁ bhavati| tatredam ucyate 18

|| yathāpi yasmiṁ maṇiratna bhoti|

karṣāpaṇāyo bahu............ tra bhoti

saṁbodhicittasya ca yatra āyo

āyo bahū tatra ca śrāvakānām ||

47

tadyathāpi nāma kāśyapa miśrakāvanapratiṣṭhitānā trāyastriṁśānāṁ devānām upabhogaparibhogāḥ samāḥ saṁtiṣṭhaṁte| evameva kāśyapa āśayaśuddhasya bo- dhisatvasya sarvasatvānām antike samyakprayogo bhavati| tatredam ucyate 19

|| yathāpi devāna samā prayogā

miśrāvane saṁsthihate sthitānā

evam eva śuddhāsaya bodhisatvo

satveṣu samyakkurute prayogam ||

48

tadyathāpi nāma kāśyapā maṁtrauṣadhaparigṛhītaṁ viṣaṁ na vinipātayati| evam eva kāśyapa jñānopāyakauśalyaparigṛhīto bodhisattvasya kleśaviṣaṁ na śaknoti vinipātayitum| tatredam ucyate 20

|| yathā viṣām maṁtraparigraheṇa

janasya doṣāṁ kriyayāsamarthaṁ

evaṁ hi jñānī iha bodhisattvo

kleśairna śakyaṁ vinipātanāya| ||

49

tadyathāpi nāma kāśyapa yaṁ mahānagareṣu saṁkarakūtaṁ bhavati sa ikṣukṣetreṣu śālikṣetreṣu mṛdvīkākṣetreṣu copakārī bhūto bhavati| evameva kāśyapa yo bodhisattvasya kleśaḥ sa sarvajñātāyām upakārībhūto bhavati| tatredam ucyate|| 21

|| nagareṣu saṁkāruryathā sucokṣo

so ikṣukṣetreṣupakāra kurvati|

emeva kleśo upakārā kurvati

yo bodhisattvasya jināna dharme| ||

50

tadyathāpi nāma kāśyapa iṣvastre aśikṣitasya śastragrahaṇaṁ evameva kāśyapa alpaśrutasya bodhisattvasya dharmapravicayakauśalyamīmāsadarthagrahaṇajñānaṁ draṣṭavyaḥ 22||

51

tadyathāpi nāma kāśyapa kuṁbhakārasya bālabhājaneṣūdārāgnidānāṁ evam eva kāśyapa bālaprajñeṣu bo- sattvasyodāradharmadeśanā veditavyaḥ 22||

52

tasmin tarhi kāśyapa iha mahāratnakūṭe dharmaparyāye śikṣitu kāmena bodhisattvena yoniśo dharmaprayuktena bhavitavyaṁ| tatra kāśyapa katamo yoniśadharmaprayogaḥ yaduta sarvadharmāṇāṁ bhūtapratyavekṣā| katamā ca kāśyapa sarvadharmāṇāṁ bhūtapratyavekṣā| yatra kāśyapa nātma pratyavekṣā nāsattvānajīvanapoṣānāpudgalanāmanujanamānavāpratyavekṣā| iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṁ bhūtapratyavekṣā|

53

punaraparaṁ kāśyapa madhyamā pratipad dharmāṇāṁ bhūtapratyavekṣā yā rupasya na nityam iti pratyavekṣā nānityānīti pratyavekṣā| yā vedanāyāḥ saṁjñāyāḥ saṁskārāṇāṁ vijñānasya na nityam iti pratyavekṣā| nānityamiti pratyavekṣā iyamucyate kāśyapa madhyamā pratipad dharmāṇāṁ bhūtapratyavekṣā|

54

yā pṛthivīdhātorna nityam iti pratyavekṣā nānityam iti pratyavekṣā yābdhātostejodhātorvāyudhāto na nityam iti pratyavekṣā nānityam iti pratyavekṣā| yā ākāśadhātorvijñānadhāto na nityam iti pratyavekṣā nānityam iti pratyavekṣā iyamucyate kāśyapa madhyamā pratipad dharmāṇāṁ bhūtapratyavekṣā|

55

punaraparaṁ kāśyapa madhyamā pratipad dharmāṇāṁ bhūta pratyavekṣā| yā cakṣurāyatanasya na nityam iti pratyavekṣā nānityam iti pratyavekṣā iyamucyate kāśyapa madhyamā pratipad dharmāṇāṁ bhūtapratyavekṣā| evaṁ yāvacchrotraghrāṇajihvākāyamanāyatanasya na nityam ityam iti| pratyavekṣā iyamucyate kāśyapa madhyamā pratipad dharmāṇāṁ bhūtapratyavekṣā|

56

nityamiti kāśyapa ayamekontaḥ anityam iti kāśyapa ayaṁ dvitīyontaḥ yadetayordvayo nityānityayormaddhyaṁ tadarūpyanidarśanam anābhāsam avijñaptikam apratiṣṭham aniketamiyamucyate kāśyapa madhyamā pratipad dharmāṇāṁ bhūtapratyavekṣā|

57

ātmeti kāśyapa ayam ekontaḥ nairātmyamityayaṁ dvitīyontaḥ yadātmanerātmyayormadhyaṁ tadarūpyanidarśanamanābhāsam avijñaptikam apratiṣṭham aniketam iyamucyate kāśyapa madhyamā pratipad dharmāṇāṁ bhūtapratyavekṣā|

58

bhūtacittamiti kāśyapa ayamekontaḥ abhūtacittamiti kāśyapa ayaṁ dvitīyontaḥ yatra kāśyapa na cetanā na mano na vijñānamiyamucyate kāśyapa madhyamā pratipad dharmāṇāṁ bhutapratyavekṣā

59

evaṁ sarvadharmāṇāṁ kuśalākuśalānāṁ lokikalokottarāṇāṁ sāvadyānavadyānāṁ sāsravānāsravānāṁ saṁskṛtāsaṁskṛtānāṁ saṁkleśa iti kāśyapa ayamekontaḥ vyavadānam ityayam kāśyapa dvitīyontaḥ yo syāntadvayasyānugamonudāhāro pravyāhāra iyamucyate| kāśyapa madhyāmā pratipad dharmāṇāṁ bhūtapratyavekṣā|

60

astīti kāśyapa ayameko ntaḥ nāstityayaṁ dvitīyo ntaḥ yadetayordvayorantayor maddhyam iyamucyate kāśyapa madhyamā pratipad dharmāṇāṁ bhutapratyavekṣat

61

yadapi kāśyapa yuṣmākaṁ mayākhyāta | yaduta avidyāpratyayā saṁskārāḥ saṁskārapratyayaṁ vijñānaṁ vijñānapratyayan nāmārūpan nāmarūpapratyayaṁ ṣaḍāyatanaṁ ṣaḍāyatanapratyaya sparśaḥ sparśapratyayā vedanā vedanāpratyayā tṛṣṇā tṛṣṇāpratyayam upādānam upādānapratyayo bhavaḥ bhavapratyayā jātiḥ jātipratyayā jarāmaroṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṁbhavaṁ tyevamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati|

62

avidyānirodhā saṁskāranirodhaḥ saṁskāranirodhād vijñānanirodhaḥ vijñānanirodhān nāmarūpanirodhāḥ nāmarūpanirodhāt ṣaḍāyatanāni ...................................................................................................................... cyate kāśyapa madhyamā pratipaddharamāṇāṁ bhūtapratyavekṣā||

63

punaraparaṁ kāśyapa dharmāṇāṁ bhūtapratyavekṣā yanna śūnyatāyā dharmā śūnyā karoti dharmā eva śūnyā| yannānimittena dharmānanimittān karoti dharmā caivānimittāḥ yannāpraṇihitena dharmā| praṇihitān karoti dharmā evāpraṇihitāḥ yannānabhisaṁskāreṇa dharmān abhisaṁskaroti dharmā cavānabhisaṁskṛtāḥ evaṁ nānutpādena dharmānn ānutpādā karoti dharmā caivānutpannāḥ evaṁ najātā dharmān ajātīkaroti dharmā caivājātaḥ eva yanna agrāhyā dharmānn agrāhyā karoti dharmā cāivāgrāhyā| evam anāsravā dharmān anāsravā karoti dharmā caivānāsravā| evaṁ yonasvabhāvena dharmān asvabhāvikaroti dharmā caivāsvabhāvā| evaṁ yanna svabhāvena dharmāsvabhāvatā dharmāṇāṁ yat svabhāvaṁ nopalabhate yā evaṁ pratyavekṣā iyamucyate kāśyapa madhyamā pratipad dharmāṇāṁ bhūtapratyavekṣāḥ ||

64

na khalu punaḥ kāśyapa pudgalabhāvavināśāya śūnyatā pudgala caiva śūnyatā śūnyatā caiva śūnyatā| atyantaśūnyatā| purvāntaśunyatā| aparāntaśunyatā pratyutpannaśūnyatā| śūnyatā kāśyapa pratisaratha mā pudgalam ye khalu puna kāśyapaḥ śūnyatopalaṁbhena śūnyatā pratisaraṁti| tānahaṁ kāśyapa naṣṭapranaṣṭāniti vadāmi ito pravacanāt varaṁ khalu puna kāśyapa sumerumātrā pudgaladṛṣṭirāśritā natyevādhimānikasya śūnyatādṛṣṭimālinā| tat kasmāddheto pudgaladṛṣṭi gatānām kāśyapa śūnyatā niḥsaraṇaṁ śūnyatādṛṣṭi puna kāśyapa kena niḥsariṣyaṁtiḥ||

65

tadyathāpi nāma kāśyapa kaścid eva puruṣo glāno bhavet | tasmai vaidyo bhaiṣajyaṁ dadyāt tasya tad bhaiṣajyaṁ sarvadoṣānucālya koṣṭhagata na nirgacchet tatkiṁ manyase kāśyapa api nu sa glānapuruṣastasmād glānyā parimukto bhavet | yasya tadbhaiṣajyaṁ sarvakoṣṭhagatā doṣān uccālya koṣṭhagato na niḥsaret | āha no bhagavān | gāḍhataraśca tasya puruṣasya tadgelānyaṁ bhavet | yasya tadbhaiṣajyaṁ sarvadoṣānucālya sakoṣṭhagataṁ na niḥsaret | bhagavānāha| evameva kāśyapa sarvadṛṣṭigatānāṁ śūnyatā niḥsaraṇaṁ yasya khalu punaḥ kāśyapa śūnyatādṛṣṭistamahamacikitsyamiti vadāmi| tatredamucyate| ||

yathā hi vaidyo puruṣasya dadyādd

virecanaṁ rogavinigrahāya

uccālya doṣāśca na niḥsareta

tato nidānaṁ ca na copaśānti |

|| imeva dṛṣṭigahanāśṛteṣu

yā śūnyatā niḥsaraṇaṁ paraṁ hi|

sāśu ................................

.....................................................

66

67

68

69

70

...................................................................................... ye pi śūnyaṁ| || tadyathāpi nāma kāśyapa tailapradīpasyaivaṁ bhavatyaham andhakāraṁ vidhamāmīti| athā ca punastailapradyote kṛte ālokaṁ pratītya tamondhakāraṁ vigacchati| yaśca kāśyapa tailapradyoto yaśca tamondhakāramubhayam etac śūnyatā| agrāhyā śūnya niśceṣṭāḥ evameva kāśyapa yaṁ ca jñānaṁ cājñānaṁ cājñānaṁ ca ubhayametacchūnyadagrāhyā śūnyā niśceṣṭyā 7|

71

|| tadyathāpi nāma kāśyapa gṛhe vā layane vā avavarake vā varṣāsahasrasyātyayena na tat kadācit tailapradyotaḥ kṛto bhavet | atha ca tatra kaścideva puruṣaḥ tailapradīpaṁ kuryāt | tatkiṁ manyase kāśyapa maivāṁ tasya tamondhakārasya bhūdvarṣāsahasrasaṁcito'haṁ nāham ito vigamiṣyāmīti | āha no hīdaṁ bhagavan na....... tasya tamondhakārasya śaktirasti yastailapradyota kṛte na vigaṁtum avaśyaṁ tena vigatavyaṁ bhagavānāha evameva kāśyapa kalpakoṭīnayutaśatasahasrasaṁcito'pi karmakleśa ekena yoniśomanasikāraprajñāpratyavekṣaṇena vigacchati| tailapradyota iti kāśyapa āryasyaitat prajñendriyasyādhivacanaṁ| tamondhakāra iti kāśyapatkarmakleśasyādhivacanam | tatredamucyate 8

|| yathāpi dīpo layane cirasya

kṛto bhaveta puruṣeṇa kenacit

.........................................................

72

73

74

75

76

77

.................................................. vālam uddharet |

kuśalānvitaṁ śrāvakam eva paśyatha

kuśalena yuktaṁ abhisaṁskṛtena|

78

|| tadyathāpi nāma kāśyapa ghuṇṇakhāditasya sarṣapam abhyaṁtare ākāśadhātu evameva kāśyapa śrāvakasyābhisaṁskṛtaṁ jñānaṁ draṣṭavya | tatredamucyate 14

|| ghuṇakhāditasyaiva hi sarṣapasya

ākāśam abhyaṁtaritopariktaṁ|

abhisaṁskṛtaṁ jñāna tathā vijānatha

yaṁ śrāvakasya laghukaṁ pariktaktaṁ ||

79

tadyathāpi nāma kāśyapa daśāsu dikṣvākāśadhāturevaṁ bodhisattvasyābhisaṁskṛtaṁ jñānaṁ draṣṭavyaṁ| tatredamucyate 15

|| yathāpi ākāśa daśadiśāsu

anāvṛtaṁ tiṣṭhati sarvaloke|

abhisaṁskṛtaṁ paśyatha bodhisattve

jñānaṁ tathā sarvajagatpradhāna| ||

80

tadyathāpi nāma kāśyapa rājñaḥ kṣatriyasya mūrdhābhiṣiktasyāgramahiṣi daridrapuruṣeṇa sārdhaṁ vipratipadyeta tasya tataḥ putro jāyetaḥ tatkiṁ manyase kāśyapa api nu sa rājaputra iti vaktavyaḥ āha no hīdaṁ bhagavan bhagavān āha| evameva kāśyapa kiṁcāpi mama śrāvakārdharmadhātunirjātā na ca punaste tathāgatasyābhiṣekyaputrā iti vaktavyāḥ tatradamucyate 16

|| yathāpi rājño mahiṣī manāpī

daridrasattvena sahāvaseta|

tasyā sutastena ca jāyate yo

sa rājaputro na tu rājā bheṣyati|

evameva ye śrāvakā vītarāgā

na te bhiṣekyā mama jātu putrāḥ

tathā hi te ātmahitāya yuktā

svaparobhayārthekarabuddhaputrāḥ ||

81

| tadyathāpi nāmā kāśyapa rājā kṣatriyo mūrdhābhiṣiktaḥ pratyavarayā ceṭikayā sahapratipadyeta| tasya tata putra utpadyeta| kiṁcāpi kāśyapa sa pratyavarayā ceṭikayā sāṁtikādutpanno tha ca puna sa rājaputra iti vaktavyaḥ evameva kāśyapa kiṁcāpi prathamacittotpādiko bodhisattvaḥ apratibalaḥ saṁsāre saṁsaran sattvān vinayi kāmamathā ca puna sa tathāgataputro iti vaktavyaḥ tatredamucyate 17

|| cetiyā sārdhaṁ yathā cakravarttī

saṁvāsaṁ gatvā janayeta putraṁ|

kiṁcāpi ceṭiyasakāśajāto

taṁ rājaputreti vadeti loke|

citte tathā prathame bodhisattvo

balena hīno tribhave bhramaṁto|

dānena sattvāvinayaṁnupāyair

jinātmajo vuccati śuddhasattvoḥ 3||

82

tadyathāpi nāma kāśyapa rājñā cakravartinaḥ putrasahasraṁ bhavet | na cātra kaścicakravartilakṣaṇasamanvāgato bhavet | na tatra rājñaścakravartinaḥ putrasaṁjñā manyeta| evameva kāśyapa kiṁcāpi tathāgato koṭiśatasahasraparivāraḥ śrāvakerna cātra kaścid bodhisattvo bhavati na tatra tathāgatasya putrasaṁjñotpadyate| tatredamucyate 18

|| yathā sahasraṁ nṛpate sutānāṁ

na ceka putro'pi salakṣaṇaḥ syāt |

na tatra saṁjñā nṛvarasya teṣu

voḍhū yataste na dhuraṁ samarthāḥ

tathā hi buddho bahukoṭinirvṛtaḥ

syāt teṣu kaścinna ca bodhisattvaḥ

na putrasaṁjñā sugatasya teṣu

na bodhisattvo'sti yato tra kaścit 2 ||

83

tadyathāpi nāma kāśyapa rājñaścakravartino agramahiṣyā kukṣe saptarātropapannaḥ kumāraścakravartilakṣaṇasamanvāgataḥ tasya kukṣigatasyāparipakvendriyasya kalalamahābhūtagatasya balavantatarā tatra devatā spṛhāmutpādayaṁti| na tveva teṣu balajavanavegasthāmaprāpteṣu kumāreṣu tatkasmāddheto sa hi cakravartivaṁśasyānupacchedāya sthāsyati| evameva kāśyapa prathamacittotpādiko bodhisattvaḥ aparipakvendriya kalalamahābhūtagata eva samānodatha ca punarbalavaṁtatarā tatra pūrvadarśano devā spṛhām utpādayaṁti| na tvevāṣṭavimokṣadhyāyīṣvarhatsu| tatkasmāddhetoḥ sa hi buddhavaṁśasyānupacchedāya sthāsyati| tatredamucyate 19

|| yathāgradevīya tu cakravartino

kukṣisthito lakṣaṇapuṇyasattvo|

balavaṁtaraṁ deva spṛhā karonti

na sthāmaprāptāna kumārakānāṁ

ekāgracitte sthitabodhisatve

saṁsārasaṁsthe ghaṭamānabodhaye|

janenti tasya spṛha devanāgā

na śrāvakeṣu trivimokṣadhyāyiṣu||

84

tadyathāpi nāma kāśyapa karaviṅkapotaka āṇḍakośaprakṣipataḥ anirbhinne nayane sarvapakṣigaṇam abhibhavati| yaduta gaṁbhīramadhuranirghoṣarutaravitet | evameva kāśyapaḥ prathamacittotpādiko bodhisattvo avidyāṇḍakośaprakṣipta karmakleśatamastimirapaṭalaparyavanaddhaḥnayano'pi sarvaśrāvakapratyekabuddhām abhibhavati| yaduta kuśalamūlapariṇāmanāprayoganirhārarutaravitena 20|| tadyathāpi nāma kāśyapa rājñaścakravartina agramahiṣyā tatkṣaṇajātaṁ kumāraṁ sarvaśreṣṭhinaigamajānapatayaḥ koṭṭarājānaśca namasyaṁtyevameva kāśyapa prathamacittotpādiko bodhisattvaḥ sadevako loko namaskaronti 21||

85

tadyathāpi nāma kāśyapa ekaṁ vaiḍuryaṁ maṇiratnaṁ sumerumātraṁ rāśi kācamaṇikānabhibhavati evameva kāśyapa prathamacittotpādiko bodhisattvaḥ sarvaśrāvakapratyekabuddhān abhibhavati| tatredamucyate 22

|| yathāpi vaiḍūryamaṇi prabhāsvaraḥ

kācāmaṇīn abhibhavate prabhūtān |

imeva citte prathame bodhisattvo

abhībhavati pṛthakcchrāvakān guṇān ||

86

tadyathāpi nāma kāśyapa rājño gramahiṣyāḥ tatkṣaṇajātaṁ kumāra sarvaśreṣṭhinaigamajānapadā koṭṭarājānaśca namasyanti| evameva kāśyapa prathamacittotpādiko bodhisattvaḥ sadevako loko namasyanti| tatredamucyate 23

|| yathāpi rājña pṛthivīśvarasya

putro bhavellakṣaṇacitritāṅgaṁ

dṛṣtveva taṁ jātamātraṁ kumāraṁ

sakoṭṭarājā praṇamaṁti paurāḥ

utpannamātre tathā bodhisattve

sallakṣaṇaṁ taṁ jinarājaputraṁ

lokassadevo'pi namaskaronti

prasannacittaṁ bahumānapūrvaṁ ||

87

tadyathāpi nāma kāśyapa yāni himavantaḥ parvatarājā bhaiṣajyāni virohanti sarvānyamamānyaparigrahānyavikalpāni| yatra ca punarvyādhyā vyuṁpanāmyante taṁ vyādhiṁ praśamayaṁti| evameva kāśyapa prathamacittotpādiko bodhisattvo yajñānabhaiṣajyaṁ samudānayati tatsarva nirvikalpa samudānayati samacittatā sarvasattveṣu cikitsā prayati| tatredamucyate 24

|| himavaṁta ye paravatarāja bheṣajā

rohaṁti te nirmamanirvikalpā|

yatropanāmyaṁti ca taṁ śamenti

vyādhiṁ jarā cāpanayanti kecit

jinātmajāpi samudānayaṁti

yaṁ jñānabhaiṣajya vikalpa muktvā|

hitārtha sarvaṁ samudānayaṁti

samacitta sattveṣu cikitsa kurvan||

88

tadyathāpi nāma kāśyapa navacandro namaskṛyate sā pūrṇacandro na tathā namaskṛyate| evameva kāśyapa ye mama śraddadhaṁti te balavaṁtataraṁ bodhisattvaṁ namaskartavya| na tathāgata tatkasya heto bodhisattvanirjātā hi tathāgatāḥ tatredamucyate 25

|| candraṁ navaṁ sarva namaskaronti

tameva pūrṇaṁ na namaskaronti|

imeva yaḥ śraddadhatai jinātmajo

sa bodhisattvaṁ namatā jinā na tu| ||

89

tadyathāpi nāma kāśyapa mātrikā sarvaśāstragrahaṇajñāne pūrvaṁgamā| evameva kāśyapa prathamacittotpādiko bodhisattvaḥ sarvabuddhavikurvitādhiṣṭhāne'nuttare pūrvaṁgamaḥ ||

90

tadyathāpi nāma kāśyapa na jātu kenaciccandramaṇḍalam utsṛjya tārakarūpaṁ namaskṛta pūrvaṁ| evameva kāśyapa na jātu paṇḍito mama śikṣāpratipanna bodhisattvaṁ riñcitvā śrāvakaṁ namaskaroti | tatredamucyate 26

|| na kenaci candra vivarjayi tvā

namaskṛtā tāragaṇā kadācit |

na jātu śikṣāpratipanna evaṁ

mamātmajaṁ tyaja nameta śrāvakaḥ||

91

tadyathāpi nāma kāśyapa sadevako loko kācamaṇikasya parikarma kuryāt na jātu sa kācamaṇiko vaiḍūryamaṇiratno bhaviṣyati| evameva kāśyapa sarvaśīlaśikṣādhutaguṇasamādhisamanvāgato'pi śrāvako na jātu sa bodhimaṇḍe niṣadyānuttarā samyaksaṁbodhimabhisaṁbotsyate| tatredamucyate 27

|| yathāpi loko parikarma kuryās

sadevakaḥ kācamaṇisya śuddhaye|

na kāca vaiḍūrya kadāci bheṣyate

anyādṛśī tasya sadeva jātiḥ

evaṁ hi śīlāśrutaddhyānayukto

yaḥ śrāvaka sarvaguṇānvito'pi|

na bodhimaṇḍasthita māra jitvā

bodhiṁ spṛśitvā sugato bhaviṣyati||

92

tadyathāpi nāma kāśyapa vaiḍūryasya mahāmaṇiratnasya parikarma kriyamāṇairbahuṇām tatra karṣāpaṇaśatasahasrāṇām āyadvāraṁ bhavati| evameva kāśyapa yatra bodhisattvasya parikarma kriyamāṇe bahūnāṁ tatra śrāvakapratyekabuddhaśatasahasrāṇām āyadvāraṁ bhavati| tatredamucyate 28

|| vaiḍūryaratne parikarmanīyaṁte

karṣāpaṇānāṁ ca bahu āyu bhoti|

buddhorasānāṁ parikarmaṇaṁ tathā

āyo bahūnāṁ śrāvakānāṁ tatheva | 30||

93

atha khalu bhagavān punarevāyuṣmaṁtaṁ mahākāśyapam āmaṁtrayati sma| yasmiṁ kāśyapa deśe uṣṭradhūmaka kṛṣṇaśira uttānaśāyī bhavati sa deśa sopadravaḥ sopakleśa sopāyāso bhavati| sacetpuna kāśyapa yasmiṁ deśe bodhisattvo bhavati| sa deśa nirupadrava nirupakleśa nirupāyāso bhavati| tasmāttarhi kāśyapa sattvārthodyuktena bodhisattvena bhavitavyaṁ tena sarvakuśalamūlāni sarvasattvānām utsraṣṭavyaṁ| sarvaṁ ca kuśalamūla samyaksamudānayitavyaṁ| yaśca jñānabheṣajyaṁ paryeṣate tena caturdiśam gatvā sarvasattvānāṁ bhūtacikitsā kartavyāḥ bhūtacikitsāyā cca sattvā cikitsitavyāḥ

94

tatra kāśyapaḥ katamā bhūtacikitsāḥ yaduta rāgasya aśubhā cikitsā| dveṣasya maitrī cikitsāḥ mohasya pratītyasamutpādapratyavekṣaṇā cikitsāḥ sarvadṛṣṭīgatānāṁ śūnyatā cikitsāḥ sarvakalpavikalpaparikalpāraṁbhaṇavitarkamanasīkārāṇāṁ ānimitta cikitsāḥ sarvakāmadhāturūpadhātvārūpyadhātuprahāṇāyām apraṇihita cikitsāḥ sarvaviparyāsānā catvāro viparyāsa cikitsāḥ anitye nityasaṁjñāyāḥ anityāḥ sarvasaṁskārā iti cikitsāḥ duḥkhe sukhasaṁjñāyā duḥkhā sarvasaṁskārā iti cikitsāḥ anātmīye ātmīyasaṁjñāyā anātmāna sarvadharmā iti cikitsāḥ aśubhe śubhasaṁjñāyāḥ śāntaṁ nirvāṇam iti cikitsāḥ

95

catvāri smṛtyupasthānāni kāyevedanācittadharmasaṁniśritānāṁ cikitsāḥ kāye kāyānupaśyī viharati na ca kāye kāyānupāśyanāyām ātmyadṛṣṭyāṁ patati| vedanāyāṁ vedanānupaśyī viharati na ca vedanānupaśyanāyā ātmadṛṣṭīgatena patati| citte cittānupaśyī viharati na ca cittānupaśyanāyāṁ jīvadiṣṭīye patati| dharme dharmānupaśyī viharati na ca dharmānupaśyanāyāṁ pudgaladṛṣṭīye patati| catvāri samyakprahāṇāni sarvākuśaladharmaprahāṇāya cikitsā| sarvakuśaladharmapāripūryaiḥ saṁvartaṁte| catvārodṛddhipādāḥ kāyacittapiṇḍagrāhotsargāya saṁvate| cikitsāḥ pañcendriyāṇi pañca balāni aśrādvyakausīdyamuṣitasmṛticittavikṣepaasamprajanyatāduṣprajñātācikitsāḥ sapta bodhyaṅgāni dharmasamūhājñānasya cikitsāḥ āryāṣṭāṅgo mārga dauṣprajñāsarvaparapravādināṁ kumārgapratipannānāṁ cikitsāḥ iyamucyate kāśyapa bhūtacikitsāḥ tatra kāśyapa bodhisattvena yogaḥ karaṇīyaḥ

96

yāvaṁta kāśyapa jaṁbudvīpe vaidyā vā vaidyāṁtevāsino vā sarveṣāṁ teṣām jivako vaidyarājā agro mākhyāyate| yāvaṁtaḥ kāśyapa trisāhasramahāsāhasrāyāṁ lokadhātau sattvāḥ te sarve jīvakavaidyarājasadṛśā bhaveyuḥ te sarve paripṛccheran | dṛṣṭi kaukṛtyapratiṣṭhitasya prapatitasya kiṁ bhaiṣajyam iti| te na samarthā na ca śaknoti tam artha ākhyātuṁ vā nirdeṣṭuṁ vā jñānavijñātā vā| tatra kāśyapa bodhisattvenaivam upaparikṣitavya na mayā lokikabhaiṣajyasaṁtuṣṭirveditavyā| lokottara mayā jñānabhaiṣajyaṁ paryeṣṭitavyaṁ sarvakuśalamūlaṁ ca samyaksamudānayitavyam | mityevaṁ copaparīkṣitavyaḥ yacca jñānabhaiṣajyaṁ samudānayitvā tena caturdiśaṁ gatvā sarvasattvānāṁ bhūtacikitsā kartavyāḥ bhūtacikitsayā ca sattvāni cikitsitavyāḥ

97

tatra kataraṁ lokottaraṁ jñānabhaiṣajyaṁ | yadidaṁ hetupratyayajñānaḥ nairātmyeniḥsattvaḥnirjīvaniṣpoṣanīṣpudgaleṣu dharmeṣvadhimuktijñānaṁ| śūnyatānupalaṁbheṣu dharmeṣu anutrāsaḥ cittaparigaveṣatāye vīryaṁ| sa evaṁ cittaṁ parigaveṣate| kataraṁ cittaṁ rajyati vā duṣyati vā muhyati vā| atītaṁ vā anāgataṁ vā pratyutpannaṁ vā| yadi tāvad atītaṁ cittaṁ tatkṣīṇaṁ| yādanāgataṁ cittaṁ tadasaṁprāptaḥ atha pratyutpannasya cittasya sthitirnāsti |

98

cittaṁ hi kāśyapa na bahirdhā nobhayāyomantarāle upalabhyate| cittaṁ hi kāśyapa arūpyanidarśanam apratigham anābhāsam avijñāptikam apratiṣṭhitam aniketaḥ cittaṁ hi kāśyapa sarvabuddhairna dṛṣṭaṁ na paśyanti na paśyiṣyanti na drakṣyanti yatsarvabuddhairna dṛṣṭaṁ na paśyanti na drakṣyanti kīdṛśastasya pracāro draṣṭavyaṁ nānyatra vitathaviparyāsapatitāyā saṁtatyā dharmāḥ pravartante 3 cittaṁ hi kāśyapa māyāsadṛśaṁm abhūtaṁ vikalpya vividhopapattiṁ parigṛhṇāti 4 cittaṁ hi kāśyapa vāyusadṛśaṁ dūraṁgamam agrāhyam apracāra 5 cittaṁ hi kāśyapa nadīsrotasadṛśaṁm anavasthitam utpannaṁ bhagnavilīna 6 cittaṁ hi kāśyapa pradīpārciḥsadṛśaṁ hetupratyayatayā pravartate| jvalati ca 7

99

cittaṁ hi kāśyapa vidyusadṛśa kṣaṇabhaṁgāvyavasthitaṁ 8| cittaṁ hi kāśyapa ākāśasadṛśam āgaṁtukerupakleśe saṁkliśyate 9 cittaṁ hi kāśyapa vānarasadṛśa viṣayābhilāṣi vicitrakarmasaṁsthānatayā 10 cittaṁ hi kāśyapa citrakārasadṛśa vicitrakarmābhisaṁskaraṇatayā| 11 cittaṁ hi kāśyapa anavasthitaṁ nānākleśapravartanatayā 12 cittaṁ hi kāśyapa ekacaram advitīyacittābhisandhānatayā 13 cittaṁ hi kāśyapa rājasadṛśaṁ sarvadharmādhipateyā 14 cittaṁ hi kāśyapa amitrasadṛśaṁ sarvaduḥkhasaṁjananatayā 15

100

cittaṁ hi kāśyapa pāṁsvāgārasadṛśam anitye nityasaṁjñayā 16 cittam hi kāśyapa nīlamakṣikāsadṛśam aśuco śucisaṁjñāyā 17 cittaṁ hi kāśyapa matsyabaḍīśasadṛśa duḥkhe sukhasaṁjñāyā 18 cittaṁ hi kāśyapa svapnasadṛśam anātmīye ātmīyasaṁjñāyā 19 cittaṁ hi kāśyapa pratyarthikasadṛśam vividhakāraṇākaraṇatayā 20 cittaṁ hi kāśyapa ojāhārayakṣasadṛśa sadāvatāragaveṣaṇatayā 21 cittaṁ hi kāśyapa arisadṛśaṁ sadā cchidrārāmagaveṣaṇatayā 22

101

cittaṁ hi kāśyapa sadā unnatāvanatam anunayapratighopahataṁ 23 cittaṁ hi kāśyapa corasadṛśa sarvakuśalamūlamuṣaṇatayā 24 cittaṁ hi kāśyapa rūpārāmapagataṁganetrasadṛśaṁ 25 cittaṁ hi kāśyapa śabdārāma saṁgrāmabherīsadṛśa 26 cittaṁ hi kāśyapa sadā gandhārāma varāha iva mīḍakuṇape 27 cittaṁ hi kāśyapa rasārāma rasabhojyaceṭīsadṛśaṁ 28 cittaṁ hi kāśyapa sparśārāma makṣikeva tailapātre 29

102

cittaṁ hi kāśyapa parigaveṣamāṇaṁ na labhyate 30 yanna labhyate tannopalabhyate tannātītaṁ nānāgataṁ na pratyutpannaṁ| yannātītaṁ nānāgataṁ na pratyutpannaṁ tatradhvasamatikrāntaṁ yatryadhvasamatikrāntaṁ | tannaivāsti neva nāsti| yannaivāsti na nāsti| tadajātaṁ yadajātaṁ | tasya nāsti svabhāvaḥ yasya nāsti svabhāvaḥ tasya nāstyutpāda| yasya nāstyutpādaḥ tasya nāsti nirodhaḥ yasya nāsti nirodhaḥ tasya nāsti vigamaḥ avigamastasyarna gatirnāgatirna cyutirnopapattiḥ yatra na gatirnāgatirna cyutirnopapattiḥ tatra na kecit saṁskārāḥ yatra na kecit saṁskārāḥ tadasaṁskṛtaṁ| tadāryāṇāṁ gotra

103

ya 1 āryāṇāṁ gotra| tatrarna śikṣā na niśrayo nāniśrayaḥ yatra na śikṣā na niḥśrayo nāniśrayaḥ tatra na śikṣāvyatikramaḥ yatra na śikṣāvyatikramaḥ tatra na saṁvaro nāsaṁvaraḥ yatra na saṁvaro nāsaṁvara| tatra na cāro nācāraḥ na pracāraḥ yatra na cāro nācāra na pracāraḥ tatra na cittaṁ na cetasikā dharmāḥ yatra na cittaṁ na cetasikā dharmāḥ tatra na mano na vijñānaḥ yatra na mano na vijñāna| tatra na karmo na vipākaḥ yatra na karmo na vipākaḥ tatra na sukhaṁ na duḥkhaṁ yatra na sukhaṁ na duḥkhaṁ tadāryāṇāṁ gotraṁ yadāryānāṁ gotraṁ tatra na karmo na karmābhisaṁskāro nāpi tatra gotre kāyena karma kṛyate na vācā na manasā| nāpi tatra gotre hīnotkṛṣṭamadhyamavyavasthānaṁ samaṁ tadgotram ākāśasamatayā| nirviśeṣaṁ tadgotraṁ sarvadharmaikarasatayā|

104

viviktaṁ tadgotraṁ kāyacittavivekatayā| anulomaṁ tadgotraṁ nirvāṇasya| vimalaṁ tadgotraṁ sarvakleśamalavigata amamaṁ tadgotram ahaṁkāramamakāravigataṁ| aviṣamaṁ tadgotraṁ bhūtābhūtasamatayā niryātaṁ satyaṁ tadgotraṁ paramārthasatyayā| akṣayaṁ tadgotra atyantatānutpannaṁ| nityaṁ tadgotraṁ sadā dharmatathatayā| aśubhaṁ tadgotraṁ nirvāṇaparamatayā| śubhaṁ tadgotraṁ sarvākāramalavigataṁ| anātmā tadgotram ātmanaḥ parigaveṣyamāṇanupalaṁbhāt | viśuddhaṁ tadgotram atyantaviśuddhatayā||

105

adhyātmaṁ kāśyapa parimargatha mā bahirvidhāvadhvaṁ| tatkasmāddhetoḥ bhaviṣyanti kāśyapa anāgate dhvani bhikṣavaḥ śvaloṣṭvānujavanasadṛśāḥ kathaṁ ca kāśyapa bhikṣavaḥ śvaloṣṭānujavanasadṛśā bhavati | tadyathāpi nāma kāśyapa śvāno loṣṭunā trāsitaḥ tameva loṣṭuranudhāvati | na tamanudhāvati| yena sa loṣṭuṁ kṣiptaṁ bhavati| evameva kāśyapa satyeke śramaṇabrāhmaṇā ye rūpaśabdagandharasasparśairbhayabhītā araṇyāyataneṣu viharaṁti| teṣā tatrekākinām advitīyānāṁ kāyapraviviktavihāriṇāṁ rajanīyāstajjakriyā rupaśabdagandharasasparśāvabhāsam āgacchanti| te tatrāvekṣakāḥ sukhalikānuyogam anuyuktā viharanti raṁti|

106

te na jāna jānanti na buddhyaṁti kiṁ rūpāśabdagandharasasparśāna niḥsaraṇamiti| te ajānaṁtaḥ abuddhyaṁtaḥ teṣāṁ rūpaśabdagandharasasparśānāsvādaṁ cādīnavaṁ cā niḥsaraṇaṁ ca avatīrṇā grāmanagaranigamarāṣarājadhāniṣva punareva rūpaśabdagandharasasparśarhaṁnyaṁ sacedaraṇyagatā kālaṁ kurvaṁti| teṣāṁ lokikasaṁvarasthitānā svargaloke upapattirbhavati| te tatrāpi divyaiḥ paṁcabhiḥ kāmaguṇairhanyaṁ | te tataścyutā aparimuktā samānāścaturbhirapāyairnirayatiryagniyamalokāsuraiḥ evaṁ hi kāśyapa bhikṣavaḥ śvaloṣṭvanujavanasadṛśā bhavanti| ||

107

katham ca kāśyapa bhikṣurna śvaloṣṭvanujavanasadṛśo bhavati yaḥ kāśyapa bhikṣu ākruṣṭo na pratyākrośati tāḍito na pratitāḍayati paṁsito na pratipaṁsayati| bhaṇḍito na pratibhaṇḍayati| roṣito na pratiroṣayati| ādhyātmaṁ cittaniddhyaptiṁ pratyavekṣate| ko vākruṣṭo vā tāḍito vā| paṁsito vā bhaṇḍito vā roṣito vā| evaṁ hi kāśyapa bhikṣurna śvaloṣṭvanujavanasadṛśo bhavanasadṛśo bhavati| tatredamucyate ||

śvāno yathā loṣṭuna trāsyamāno

anudhāvate loṣṭu na yena kṣiptaṁ

emevihekai śramaṇā dvijā vā

rūpādibhītā vanavāsamāśritā|

|| teṣāṁ ca tasmin vasatām araṇye

rūpādayo daśanam etaiṣṭā|

upekṣakādhyātmagatenabhijñā

ādīnavān niḥsaraṇeḥkameṣā

ajānamānā puna grāmam āśritā|

punepi rūpehi vihanyamānā

cyutaśca devai manujaiśca kecit

tatrāpi divyān upabhujya bhogā 3

apāyabhūmiḥ prapataṁti kecit

cyutā cyutā duḥkhamupaiti mūḍhāḥ

evaṁ hi te duḥkhaśatānubaddhā

śvaloṣṭatulyā sugatena deśitā| 4

ākruṣṭa nākrośati tāḍitastathā

na paṁsitaḥ paṁsayateśca kecit

na bhaṇḍito bhaṇḍayate tathānyān

aroṣito roṣayate ca sūrataḥ 5

adhyātmacittaṁ pratipakṣataśca

gaveṣate śāntatavi smṛtīmān

evaṁvidhaḥ śīlavratopapaṇnoḥ

na śvānatulya kathito jinena| 6||

108

tadyathāpi nāma kāśyapa kuśalo aśvadamaka suto| yatra yatra pṛthivīpradeśe aśva skhalati| utkuṁbhati vā khaḍuṁkakriyā vā karoti| tatra tatra caiva pṛthivīpradeśe nigṛhṇāti sa tathā tathā nigṛhṇāti yanna punarapi na prakupyate| evameva kāśyapa yogācāro bhikṣuryatrayatraivaṁ cittasya vikāraṁ paśyati| tatra tatraivāsya nigrahāya pratipadyat | sa tathā tathā cittaṁ nigṛhṇāti yathā na puna prakupyate tatredamucyate| ||

yathāśvasūta kuśalo bhaveta

skhalitaṁ ca aśva samabhigr. hat. |

yogī tathā cittavikāra dṛṣṭvā

tathā nigṛhṇāti yathā na kupyat| ||

109

tadyathāpi nāma kāśyapa galagraha sarvendriyāṇāṁ graho bhavati jīvitendriyasyoparodhe vartate| evameva kāśyapa sarvadṛṣṭigatānāṁmātmagrāho dharmajīvitendriyasyoparodhena vartate| tatredamucyate||

galagraho ve yatha jīvitendriyā

nigṛhṇate nāsya sukhaṁ dadāti |

dṛṣṭikṛtānāmapi ātmadṛṣṭi

vināśayeta ima dharmajīvitaṁ||

110

tadyathāpi nāma kāśyapa puruṣo yato yataḥ baddho bhavati tatastata eva mocayitavyo bhavati| evameva kāśyapa yato yata eva cittaṁ sajyati | tatastata eva mocayitavyaṁ bhavati| tatredamucyate||

yathāpi baddhaḥ puruṣaḥ samantāt

samantato mocayitavya bhoti

evaṁ yahīṁ sajjati mūḍhacittaṁ

tatastato yogina mocanīyam ||

111

dvāvimau kāśyapa pravrajitasyākāśapaligodhau| katamau dvau| lokāyatamaṁtraparyeṣṭitā ca| utsadapātracīvaradhāraṇatayā ca| imau dvau| tatredamucyate||

lokāyatasyābhyasanābhiyogo

tatotsadaṁ cīvarapātradhāraṇaṁ|

ākāśabodhe imi dve pratiṣṭhite

tau bodhisattvena vivarjanīyau ||

112

dvāvimau kāśyapa pravrajitasya gāḍhabandhano| katamau dviyadutātmadṛṣṭikṛtabandhanaṁ ca lābhasatkāraślokabandhanaṁ cetīme kāśyapa dvau pravrajitasya gāḍhabandhanaṁ| tatredamucyate 2||

dve bandhane pravrajitasya gāḍhe

dṛṣṭikṛtaṁ bandhanamuktamādaiḥ

satkāralābho yaśabandhanaṁ ca

te sarvadā pravrajitena tyajye ||

113

dvāvimau kāśyapa pravrajitasyāṁtārayakaro dharmau| katamo dvau| gṛhapatipakṣasevanā ca āryapakṣavidveṣaṇatā cetīme kāśyapa dvau pravrajitasyāṁtarāyakarau dharmau| tatredamucyate 3||

gṛhasthapakṣasya ca sevanā yā

ācāryapakṣasya ca yā vigarhaṇā|

dvāvaṁtarāyo paripanthabhūto

tau bodhisattvena vivaryanīyo ||

114

dvāvimau kāśyapa pravrajitasya malau katamau dvau | yaduta kleṣādhivāsanatā ca mitrakulabhekṣākakulādvyavasanatāgrahaṇaṁ cetime kāśyapa dvau pravrajitasya malo| tatredamucyate || 4 ||

kleśaśca yo pravrajito dhivāsayet |

mitraṁ sa bhekṣākakulaṁ ca sevati|

etau jinendreṇa hi deśitau malo

tau bodhisattvena vivarjanīyoḥ||

115

dvāvimau kāśyapa pravrajitasyāśaniprapātau| katamau dvau| saddharmapratikṣepaśca cyutaśīlasya ca śraddhādeyaparibhogaṁ cetīme kāśyapa dvau pravrajitasya aśanīprapāto dharmaḥ tatredamucyate|| 5 ||

saddharmasya pratikṣepa

śyutaśīlasya bhojanaṁ |

aśaniprapāto dvāvetau

varjanīyo nṛpātmakaiḥ||

116

dvāvimau kāśyapa pravrajitasya vraṇau katamau dvau | paradau pratyavekṣaṇatā ca svadauṣapraticchādanatā cetīme kāśyapa dvau pravrajita vraṇau tatredamucyate 16 ||

vṛṇute ca svakā dauṣā

paridoṣāśca vīkṣate|

viṣāgnitulyo dvāvetau

vraṇau tyajyau parikṣakaiḥ ||

117

dvāvimau kāśyapa pravrajitasya paridāgho katamo dvau| yaduta sakāṣāyasya ca kāṣāyadhāraṇaṁ śīlavaṁtā guṇavaṁtā cāntikādupasthānaparicaryāsvīkaraṇaṁ cetīme kāśyapa dvau pravrajitasya paridāgho | tatredamucyate 7 ||

sakaṣāyacittasya kāṣāyadhāraṇaṁ

śīlānvitānāṁ ca sakāśa sevanā

paricaryupasthānabhivādanaṁ ca

dharmāvimau dvau parivarjaṇīyā ||

118

dvāvimau kāśyapa pravrajitasya dīrghaglānyau katamau dvau| yadabhimānikasya ca cittanidhyaptirmahāyānasaṁprasthitānāṁ sattvānā vicchandanā ime kāśyapa dvau pravrajitasya dīrghagailā | tatredamucyate 18 ||

119

dvāvimau kāśyapa pravrajitasya acikitso gailānyau| katamau dvau| yadutābhīkṣṇāpattiāpadyanatā| avyutthānatā ceti ime kāśyapa dvau pravrajitasya acikitso glānyo 9 ||

120

dvāvimau kāśyapa pravrajitasya śalyo katamau dvau| yaduta śikṣāpadasamatikramaṁ ca anādattasārasya ca kālakriyā ime kāśyapa dvau pravrajitasya śalyo 10 ||

121

śramaṇa śramaṇa iti kāśyapa ucyate| kiyannu tāvat kāśyapa śramaṇaḥ śramaṇa ityucyate| catvāra ime kāśyapa śramaṇaḥ katame catvāraḥ yaduta varṇarūpaliṅgasaṁsthānaśramaṇa| ācāraguptikuhakaśramaṇaḥ kīrtiśabdaślokaśramaṇaḥ bhūtapratipattiśramaṇaḥ ime kāśyapa catvāraḥ śramaṇāḥ|

122

tatra kāśyapa katamo varṇarūpaliṅgasaṁsthānaśramaṇaḥ iha kāśyapa ihekatyaśramaṇa varaṇarupaliṅgasaṁsthānasamanvāgato bhavati| saṁghāṭīpariveṣṭhito muṇḍaśiraḥ supātrapāṇaiḥ parigṛhītaḥ sa ca bhavatyapariśuddhakāyakarmasamudācāra apariśuddhavākkarmasamudācāraḥ apariśuddhamanaskarmasamudācārauḥ bhavati| ayukta amuktaḥ adāntaḥ aśāntaḥ aguptaḥ avinitaḥ lubdhaḥ alasoḥ duḥśīlappāpadharmasamācāraḥ ayamucyate kāśyapa varṇarūpaliṅgasaṁsthānaśramaṇaḥ ||

123

tatra kāśyapa katamaḥ ācāraguptikuhakaḥ śramaṇaḥ iha kāśyapa ihaikatyaśramaṇaḥ ācāracāritrasaṁpano bhavati saṁprajānacārī caturbhi īryāpathairlūhānnapānabhojī saṁtuṣṭaḥ caturbhirāryavaṁśerasaṁsṛṣṭo gṛhasthapravrajitairalpabhāṣyo'lpamaṁtraḥ te cāsyeryāpathāḥ kuhanalapanatayā kalpitā bhavaṁti| na cittapariśuddhaye| na śamāya nopaśamāya| na damāya| upalaṁbhadṛṣṭikaśca bhavati| śūnyatānupalaṁbhāśca dharmesu śrutvā prapātasaṁjñī bhavati| śūnyatāvādināṁ ca bhikṣuṇām aṁtike aprasādasaṁjñimutpādayati iyamucyate kāśyapa ācāraguptikuhaka śramaṇaḥ||

124

tatra kāśyapa katamaḥ kīrtiśabdaślokaḥ śramaṇaḥ iha kāśyapa ihaikatyaśramaṇaḥ pratisaṁkhyāya śīlaṁ rakṣati| kathamān pare jānīyurśīlavatāniti| pratisaṁkhyāya śrutam udgṛhṇīte kathamāṁ pare jānīyurbahuśruta iti| pratisaṁkhyāyāraṇye prativasati| kathamāṁ pare jānīyu āraṇyakaiti| pratisaṁkhyāya alpecchaḥ saṁtuṣṭaḥ pravivikto viharat | yāvadeva paropadarśanāya na nirvedāya na virāgāya na nirodhāya nopaśamāya| nā saṁbodhaye| na śrāmaṇyāya| na brāhmaṇāya| na nirvāṇāya| ayamucyate kāśyapa kīrtiśabdaślokaśramaṇa ||

125

tatra kāśyapa katamo bhūtapratipattiḥ śramaṇaḥ yaḥ kāśyapa bhikṣuranarthiko bhavati kāyena ca jīvitenāpi | kaḥ punarvvādo lābhasatkāraśloke| śūnyatā ānimittā apraṇihitāśca dharmāṁ śrutvā āptamano bhavati tathatvatāyāṁ pratipanno nirvāṇe cāpyanarthikā brahmacaryaṁ carati| kaḥ punarvādastraidhātukābhinandanatayā śūnyatādṛṣṭyāpyanarthiko bhavati| kaḥ punarvāda ātmasattvajīvapauṣapudgaladṛṣṭyā| dharmapratisaraṇaśca bhavati| kleṣānāṁ ca adhyātmavimokṣamargati| na bahirdhā dhāvati atyantapariśuddhāśca prakṛtyā sarvadharmā asaṁkliṣṭān paśyati| ātmadvīpaśca bhavatyananyadvīpaḥ dharmato'pi tathāgataṁ na samanupaśyati kaḥ punarvāda rūpakāyena| virāgato'pi dharmaṁ nābhiniviśate kaḥ punarvāda uta vākpathodāharaṇena| asaṁskṛtamapi cāryasaṅghaṁ na vikalpayati| kaḥ punarvādo gaṇasaṁnipātataḥ nāpi kasyaciddharmasya prarhāṇāyābhiyukto bhavati na bhāvanāyairna sākṣīkriyāya| na saṁsāre virohati| na nirvāṇam abhinandati| na mokṣaṁ paryeṣate| na bandhaṁ | prakṛtiparinirvṛtā ca sarvadharmān viditvā na saṁsarati na pariṇirvāyati| ayamucyate kāśyapa bhūtapratipattiḥ śramaṇaḥ|| bhūtapratipattyā śrāmaṇyāyogaḥ karaṇīya na nāmahetena bhavitavyo ime kāśyapa catvāra śramaṇā| tatredamucyate||

125

tatra kāśyapa katamo bhūtapratipattiḥ śramaṇaḥ yaḥ kāśyapa bhikṣuranarthiko bhavati kāyena ca jīvitenāpi | kaḥ punarvvādo lābhasatkāraśloke| śūnyatā ānimittā apraṇihitāśca dharmāṁ śrutvā āptamano bhavati tathatvatāyāṁ pratipanno nirvāṇe cāpyanarthikā brahmacaryaṁ carati| kaḥ punarvādastraidhātukābhinandanatayā śūnyatādṛṣṭyāpyanarthiko bhavati| kaḥ punarvāda ātmasattvajīvapauṣapudgaladṛṣṭyā| dharmapratisaraṇaśca bhavati| kleṣānāṁ ca adhyātmavimokṣamargati| na bahirdhā dhāvati atyantapariśuddhāśca prakṛtyā sarvadharmā asaṁkliṣṭān paśyati| ātmadvīpaśca bhavatyananyadvīpaḥ dharmato'pi tathāgataṁ na samanupaśyati kaḥ punarvāda rūpakāyena| virāgato'pi dharmaṁ nābhiniviśate kaḥ punarvāda uta vākpathodāharaṇena| asaṁskṛtamapi cāryasaṅghaṁ na vikalpayati| kaḥ punarvādo gaṇasaṁnipātataḥ nāpi kasyaciddharmasya prarhāṇāyābhiyukto bhavati na bhāvanāyairna sākṣīkriyāya| na saṁsāre virohati| na nirvāṇam abhinandati| na mokṣaṁ paryeṣate| na bandhaṁ | prakṛtiparinirvṛtā ca sarvadharmān viditvā na saṁsarati na pariṇirvāyati| ayamucyate kāśyapa bhūtapratipattiḥ śramaṇaḥ|| bhūtapratipattyā śrāmaṇyāyogaḥ karaṇīya na nāmahetena bhavitavyo ime kāśyapa catvāra śramaṇā| tatredamucyate||

126

yo kāyavāk cittamaneraśuddho

adāntagupto avinīta lubdho

muṇḍaḥśiraścīvarapātrapāṇī

saṁsthānaliṅgā śramaṇeṣu vukto 1

ācāracaryāpsamanvito'pi

rūkṣānnabhojī kuhanādisevī

caturāryavaṁśehi samanvito'pi

saṁsarga durāt parivarjayaṁto 2

te cāsya sarve na damāya bhonti

na śāntaye nāpi ca nirvidāya|

śūnyānimitteṣu prapātasaṁjñī

ācāraguptiḥ kuhako dvitīyoḥ 3

dhutā guṇā śīla śrutaṁ samādhiḥ

parasya visvāpanahetu kurvati|

na śāntaye nāpi ca nirvidāya

kīrtīyaślokaśramaṇostṛtīya| 4

kāyena yo arthika jīvitena vā

yo lābhasatkāraparāmukhaśca

vimokṣa utpādamukhaṁ ca śrutvā

anarthikā sarvabhavadgatīṣu | 5||

atyantaśūnyāśca parīkṣa dharmān

na nirvṛtiṁ paśyati nāpyanirvṛtiṁ|

virāgato dharmamavekṣate sadā

asaṁskṛtaṁ dharmam anitya nirvṛtaḥ 6||

127

tadyathāpi nāma kāśyapa daridrapuruṣasya samṛddhakośa iti nāmadheyamaṁ bhavet | tatkiṁ manyase kāśyapa anurūpaṁ tasya daridrapuruṣasya tannāmadheyaṁ bhavet | āha no hīdam bhadanta bhagavan | bhagavān āha| evameva kāśyapa ye te śramaṇabrāhmaṇā ityucyante | na ca śramaṇabrāhmaṇasamanvāgatā bhavanti| tānahaṁ daridrapuruṣāniti vadāmi| tatredamucyate

|| yathā daridrasya bhaveta nāmaṁ

samṛddhakośaṁbhi na tacca śobhate|

śrāmaṇyahīna śramaṇo na śobhate

daridra āḍhyetiva ucyamānaḥ||

128

tadyathāpi nāma kāśyapa kaścideva puruṣo mahatā udakārṇavenohyamānaḥ tṛṣayā kālaṁ kuryāt | evameva kāśyapa ihekatye śramaṇabrāhmaṇo bahun dharmān paryāpnuvaṁti na rāgatṛṣṇān vinodayaṁti| na dveṣatṛṣṇā na mohatṛṣṇā śaknuvaṁti vinodayituṁ| te mahatā dharmārṇavenohyamānā kleśatṛṣāyā kālagatā durgatigāmino bhavanti| tatredamucyate 2||

yathā manuṣyo udakārṇavena

uhyaṁti tṛṣṇāya kareya kālam |

tathā paṭhaṁtā bahudharmatṛṣṇayā

dharmārṇavasthāmi vrajaṁtyapāyaṁ ||

129

tadyathāpi nāma kāśyapa vaidyo oṣadhabhāraṁ gṛhītvā anuvicaret tasya kaścid eva vyādhi utpadyeta na ca taṁ vyādhi śaknuyācikitsituṁ| evameva kāśyapa bahuśrutasya kleśavyādhi draṣṭavyā yastena śrutena na śaknoti ātmanaḥ kleṣavyādhi cikitsituṁ| nirarthakaṁ tasya tacchrutaṁ bhaviṣyati| tatredamucyate 3 ||

yatheva vaidyauṣadharbharastrasaṁsthe

paribhrameta nikhilaṁhi loke |

utpannavyādhīn na nivartayeca

nirarthakaṁ tasya bhaveta taṁ hi|

bhikṣustathā śīlaguṇerupetaḥ

śrutena yukto'pi na caścikitset |

ayoniśa kleśasamutthitā rujā

vṛthā śramastasya śrutābhiyogaḥ||

130

tadyathāpi nāma kāśyapa | glānaḥ puruṣo rājārhan bhaiṣajyamupayujyāsaṁvareṇa kālaṁ kuryāt | evameva kāśyapa bahuśrutasya kleśavyādhiṁ draṣṭavyāḥ yastenāsaṁvareṇa kālaṁ karoti | yo rājārhāṁ bhaiṣajyāṁ paryāpunitvā asaṁvareṇa apāyagāmī bhavati| tatredamucyate 4 ||

yathāpi rājārhaṁ pītva bheṣajaṁ

vrajennaro saṁvarato nipātaṁ|

bahuśrutasyeṣa tu kleśavyādhir

yo saṁvareṇeha karoti kālam |

131

tadyathāpi nāma kāśyapa anarghaṁ vaiḍūryamahāmaṇiratnam uccāre patitam akāryopakaṁ bhavati| evameva kāśyapa bahuśrutasya lābhasatkārauccārapatanaṁ draṣṭavya| niṣkiṁcanaṁ devamanuṣyeṣu | tatredamucyate 5||

ratnaṁ yathoccāragataṁ juguspitaṁ

yathā syānna tathā yathā pura|

bahuśrutasyāpi vadāmi bhikṣoḥ

satkāramīḍe patanaṁ tatheva|

|| tadyathāpi nāma kāśyapā tadeva vaiḍūryaṁ mahāmaṇiratnam ameddhyāvaskarāduddhṛtaṁ bhavet suddhautaṁ suprakṣālitaṁ suparimārjitaṁ| taṁ maṇiratnasvabhāvameva na vijahatyevameva kāśyapa bahuśruto'lpaprayatnena sarvakleśān viśodhayati mahāprajñāratnasvabhāvameva na vijahāti 6| ||

132

tadyathāpi nāma kāśyapa mṛtakasya śirasi suvarṇamālā| evameva kāśyapa duḥśīlasya kāṣāyadhāraṇaṁ draṣṭavyaṁ| tatredamucyate | 7||

suvarṇamāleva mṛtasya śīrṣe

nyastā yathā syādatha puṣpamālā

kāṣāyavastrāṇi tathā viśīle

dṛṣṭvānna kuryān manasaḥ pradoṣāṁ ||

133

tadyathāpi nāma kāśyapa avadātavas................................... sya pravaracandanānuliptasya śreṣṭhiputrasya vā rājaputrasya vā śirasi caṁpakamālābaddhaṁ bhavet | evam e.................................... lavato bahuśrutasya kāṣāyadhāraṇaṁ draṣṭavyaḥ tatredamucyate 8 ||

susnātasyānuliptasya

śreṣṭhiputrasya śobhe X

XXX ṇpakāmāleva

śubhagandhā manoramāṁ

yathā tatheva kāṣāyaṁ

saṁvarasthe bahuśrute

draṣṭavyaṁ śīlasaṁpanna

XXXX guṇānvite 2||

134

catvāra ime kāśyapa duḥśīlā śīlavaṁtapratirūpakāḥ katame catvāraḥ iha kāśyapa e................. tyo bhikṣuḥ prātimokṣasaṁvarasaṁvṛto viharati| ācāragocarasaṁpanna aṇumātreṣvavadyeṣu bhayadarśī samā....................... ya śikṣate śikṣāpadeṣu| pariśuddhakāyakarmavāṅmanaskarmaṇā samanvāgato viharati| pariśuddhājīvaḥ sa ca bha...................... tyātmavādī ayam kāśyapa prathamo duḥśīlaḥ śīlavaṁtaḥpratirūpako draṣṭavyaḥ|| punaraparaṁ kāśyapa ihekatyo bhikṣurvinayadharo bhavati| pravartavinayo vinayaguptiḥpratiṣṭhitaḥ satkāyadṛṣṭirasyānucalitā bhavati| ayaṁ kāśyapa dvitīyo duḥśīlaḥ śīlavaṁtaḥpratirūpakaḥ|| punaraparaṁ kāśyapa ihekatyo bhikṣuḥ maitrāvihāri bhavati sattvā............. ṇayā samanvāgataḥ sa ca ajāti sarvvadharmāṇāṁ śrutvā utrasati| saṁtrasati | saṁtrāsamāpadyate| ayaṁ kāśyapa tṛtīyo duḥśīlaḥ śīlavantaḥpratirūpakaḥ|| punaraparaṁ kāśyapa ihekatyo bhikṣuḥ dvādaśadhutaguṇasa................. upalambhadṛṣṭikaśca bhavatyahaṁkārasthitaḥ ayaṁ kāśyapa caturtho duḥśīlaḥ śīlavantapratirūpako dra..................... pa catvāro duḥlā śīlavaṁtapratirūpakā draṣṭavyāḥ||

135

śīlam śīlam iti kāśyapa ucyate | yatra nātma..................... nātmīya na sattvo na sattvaprajñaptiḥ na kriyā nākriyā| na karaṇaṁ nākaraṇaṁ| cāro nācāraḥ na pracā................. nāpracāraḥ na nāmaṁ na rūpa| nimittaṁ nānimittaṁ| na śamo napraśamaḥ na grāho notsargaḥ na grāhyaṁ ............... hya| na sattvo na sattvaprajñaptiḥ na vāṅ na vākprajñapti na cittaṁ na cittaprajñaptiḥ na loko nālokaḥ na niśrayo nāniśrayaḥ nimaśīlotkarṣaṇā| na paraduḥśīlapaṁsanā| na śīlamanyanā| na śīlakalpanā| vikalpanā| na saṁkalpanā na parikalpanā| iyamucyate kāśyapa āryāṇā śīla| anāsravam aparyāpannaṁ traidhātukānugataṁ sarvaniśrayāpagaṁ|

136

atha bhagavāṁstasyāṁ velāyaṁ imāṁ gāthām abhāṣataḥ||

na śīlavantasya m............... na kiṁcana

na śīlavantasya mado na niśrayaḥ

na śīlavantasya tamo na bandhanam |

na śīlavantasya rajo na...............

śāntapraśānta upaśāntamānaso

kalpaḥ vikalpāpagato niraṁgaṇaḥ

sarveñjanāmanyanavipramuktaḥ

XśiXX n kāśyapa buddhaśāsaneḥ

na kāyasāvekṣi na jīvitārthiko

hyanarthikaḥ sarvabhavopapattibhiḥ

samyaggat| ḥ s................... pratiṣṭhitaḥ

sa śīlavān kāśyapa buddhaśāsane| 3

na lokalipto na ca lokaniśritoḥ

ālokaprāpto amamo................... ñcanaḥ

na cātmasaṁjñī na pareṣu saṁjñī

saṁjñā parijñāya viśuddhaśīlaḥ 4

yasyā napāraṁ na ca pāramadhy|

X pārapāre ca na jātu saktaḥ

avabaddhāsakto akuho anāsravaḥ

sa śīlavān kāśyapa buddhaśāsane | 5

137

nāme ca rūpe ca asaktamānasaḥ

samāhitasso hi sudāntacittaḥ

yasyeha ātmā na ca ātmanīyām

etāvatā śīlasthito nirucyate| 6

na śikṣayā manyati prātimokṣe

na cāpi tena bhavateha tanmayo|

athottaraṁ margati āryamārge

viśuddhaśīlasya ime nimittā 7

na śīlaparamo na samādhitaṁnmayoḥ

paryeṣate duttari prajñābhāvanā|

anopalaṁbhaṁ āryāṇa gotraṁ

viśuddhaśīla sugataṁ praśastam |

satkāyadṛṣṭe hi vimuktamānaso

ahaṁ mamaitīha na tasya bhoti |

adhimucyate śūnyatabuddhagocaraṁm

imasya śīlasya samo na vidyate| 9

śīle pratiṣṭhāya samādhi śuddhaḥ

samādhiprāptasya ca prajñabhāvanā|

prajñāya jñānaṁ bhavate viśuddhaṁ

viśuddhajñānasya ca śīlasaṁpadā| 10||

138

asmin khalu punargāthābhinirhāre bhāṣyamāṇe aṣṭānāṁ bhikṣuśatānām anupādāyāsravebhyaścittāni vimuktāni| dvātriṁśatināṁ ca prāṇasahasrāṇāṁ virajo vigatamalaṁ dharmeṣu dharmacakṣurviśuddhaṁ| pañca bhikṣuśatāni dhyānalābhī utthāyāsanebhyaḥ prakrāntāni imāṁ gaṁbhīrā dharmadeśanām avataraṁto nāvagāhamānāḥ anadhimucyamānāḥ

139

athāyuṣmān mahākāśyapo bhagavaṁtametadavocat imāni bhagavan pañca bhikṣuśatāni dhyānalābhīnyutthāyāsanebhyaḥ prakrāntāni| imām gaṁbhīrā dharmadeśanām avataraṁto nāvagāhaṁto manadhimucyamānāḥ bhagavānāha| tathā hyete kāśyapa bhikṣuvaḥ anadhimānite manadhimucyamānā imāṁ gaṁbhīrā gāthābhinirhārām anāsravaṁ śīlaviśuddhinirdeśaṁ śrutvā nāvataraṁti nādhimucyaṁti nāvagāhaṁti tatkasmāddheto gaṁbhīro'yaṁ kāśyapa gāthābhinirhāraṁ gaṁbhīraṁ buddhā bhagavaṁtānāṁ bodhi sā na śakyamanavaropitakuśalamūle pāpamatraparigṛhīteranadhimuktibahule sattvairadhimucyituṁ vā paryā panituṁ vā avatarituṁ vā|

140

api ca kāśyapa etāni pañca bhikṣuśatāni kāśyapasya tathāgatasyārhata samyaksaṁbuddhasya pravacane anyatīrthikaśrāvakā abhūvan |ste kāśyapasya tathāgatasyāṁtikāduparaṁbhābhiprāyairekā dharmadeśanā śrutvā śrutvā ceva cittaprasādo labdha āścāryaṁ yāvanmadhurapriyabhākhalveyaṁ kāśyapastathāgato'rhāṁ samyaksaṁbuddha iti| te tataścyutasamānā ekacittaprasādena kālagatāḥ trāyastriṁśeṣu deveṣūpapannāḥ teneva hetunā iha maṁma śāsane pravrajitāḥ tānyetāni kāśyapa pañca bhikṣuśatāni dṛṣṭigatapraskanditāni imāṁ gambhīrā dharmadeśanā nāvataraṁ nāvagāhaṁti nādhimucyante na śraddadhaṁti| kṛtaṁ punareṣā m.... yaṁ dharmadeśanāyā parikarma na bhūyo vinipātagāmino bhaviṣyanti | ebhireva skandhaiḥ parinirvāsyanti| ||

141

tatra bhagavān āyuṣmaṁtaṁ subhūtimāmantrayati sma| gacchastvaṁ subhūte etān bhikṣu saṁjñapaya subhūtirāha| bhagavata eva tāvadete bhikṣavo bhāṣitaṁ prativilomayaṁti kaḥ punarvādo mama| atha khalu bhagavāṁstasyāṁ velāyā yena mārgeṇa te bhikṣavo gacchanti sma| tasminmārge dvau bhikṣu nirmimīte sma| atha tāni pañca bhikṣuśatāni yena mārgeṇa tau dvau bhikṣu nirmito tenopasaṁkrāmannupasaṁkramyevamavocan | kutra āyuṣmaṁto gamiṣyathaḥ tāvavocatāḥ gamiṣyāma vayaṁ araṇyāyataneṣu sukhaṁ phāṣaṁ vihariṣyāmaḥ tatkasmāddhetoryaṁ hi bhagavān dharmaṁ deśayati tāmāvā dharmadeśanāṁ nāvarāvo nāvagāhāmahe| nadhimucyāvahe | utrasāvaḥ saṁtrasāvaḥ saṁtrāsamāpadyāmahe| tāvāvāṁ āraṇyāyataneṣu sukhaṁ vihariṣyāmaḥ

142

tānyapi pañca bhikṣuśatānyetadavocan | vayamapyāyuṣmaṁto bhagavato dharmadeśanā nāvatarāmo nāvagāhāmahe nādhimucyāmahe| utrasāvaḥ saṁtrasāvaḥ saṁtrāsamāpadyāmahe| te vayam araṇyāyaneṣu dhyānasukhavihārairvihariṣyāmaḥ nirmitakāvavocatā saṁgāyiṣyāma vayam āyuṣmaṁto na vivadiṣyāmaḥ avivāda paramo hi śramaṇadharmaḥ yadiha māyuṣmanta ityucyate parinirvāṇam iti| katamaḥ sa dharmo yaḥ pari .............. syati kaścit punarasmiṁ kaye ātmā vā sattvo vā jīvo vā jaṁturvā pauṣau vā pudgalo vā manujo vā mānavo................... kartā vā kārako vā vedako vā jānako vā saṁjānako vā utthāpako vā samutthāpako vā yaḥ parinirvāsyati|

143

te āhu................... na kvacidasti| asmiṁ kāye ātmā vā sattvo vā jīvo vā jaṁturvā puruṣo vā pudgalo vā manujo vā mānavo vā kartā vā kārako vā vedako vā jānako vā saṁjānako vā utthāpako vā yaḥ parinirvāsyati | nirmitakā prāhu | X puna sākṣīkṛyāyā parinirvāsyatīti| te āhuḥ rāgakṣayāya dveṣakṣayāya mohakṣayāya āyuṣmanta parinirvāṇamiti| nirmitakā prāhuḥ kiṁ punarāyuṣmatā rāgadveṣamohāḥ saṁvidyaṁte yāṁ kṣapayiṣyatha| te āhu| na te ādhyātmena na bahirdhā nobhayamaṁtareṇopalabhyaṁte| nāpi te aparikalpitā utpadyaṁte nirmitakāvavocatā | tena māyuṣmanto māsmān kalpayataḥ māsman vikalpayataḥ yadāyuṣmaṁto na kalpayiṣyathaḥ na vikalpayiṣyathaḥ tadāyuṣmanto na raṁkṣyatha na viraṁkṣyathaḥ yaścāyuṣmaṁto na rakto na viraktaḥ................... cānta ityucyate|

144

śīlamāyuṣmanto na saṁsarati na parinirvāti samādhiprajñāvimuktivimuktijñānadarśanam āyuṣ................. na saṁsarati na parinirvāti| ebhiścevāyuṣmanto dharmai nirvāṇaṁ sūcyate| ete ca dharmā śūnyā viviktā agrā...................... prajahīte tāmāyuṣmantaḥ saṁjñā yaduta parinirvāṇamiti mā ca saṁjñāyā saṁjñā kārṣvaḥ mā asaṁjñāyā.................... ca saṁjñayā saṁjñā parijñāsiṣva| yaḥ saṁjñayā saṁjñā parijānāti saṁjñābandhanaṁ evāsya tad bhavati| saṁ................ vedayitanirodhasamāpattimāyuṣmantaḥ samāpadyadhvaṁ mā ca kalpayatha mā vikalpayathaḥ saṁjñāvedayita................... dhasamāpattisamāpannasya bhikṣornāstyuttare karaṇīyamiti vadāmaḥ

145

asmiṁ khalu punardharmaparyāye bhāṣyamāṇe........................... ṣāṁ pañcānāṁ bhikṣuśatānāmanupādāyāsravebhyaḥ cittāni vimuktāni| te vimuktacittā yena bhagavāṁste................... pasaṁkramannupasaṁkramya bhagavataḥ pādau śirobhirvanditvā ekāṁte nyaṣīdan | athāyuṣmān subhutistā....................... kṣu etadavocat| kva nu khalvāyuṣmaṁto gatā kuto vā āgatāḥ te avocanakvacidgamanāya| na kutaścidāga........................... nāya| bhadanta subhūte bhagavatā dharmo deśitaḥ subhūtirāha| ko nāmāyuṣmantā śāstā | te āhuḥ yotpanno................. rinirvāsyati|

146

subhūtirāha| kasya yuṣme śrāvakā kasya sakāśādyuṣme vinītā te āhuryena na prāptanābhisaṁ................... subhūtirāha| kasya sakāśādyuṣmākaṁ dharmaṁ śrutaṁ| te āhu yasya na skandhā na dhātavo nāyatanāni 3 subhūtirāha| kathaṁ punaryuṣme dharmaṁ śrutaṁ| te āhurna bandhanāya na mokṣāya| 4 subhūtirāha| kathaṁ yūyaṁ pra................... ktā te āhu| na yogāya na prayogāya| na prahāṇāya| 5 subhūtirāha kena yūyaṁ vinītāḥ te āhuḥ yasya na kāyapāriniṣpattirna cittapracāraṁ| 6 subhūtirāha| kathaṁ yuṣmābhi prayujyamānā vimuktāḥ.................. āhuḥ nāvidyaprabāṇāya na vidyotpādāya 7

147

subhūtirāha| kasya yūyaṁ śrāvakāḥ te āhuḥ yasya na prāpto nā.................... saṁbuddhaḥ 8 subhūtirāha| keva cirena yūyaṁ parinirvāsyathaḥ tāhuḥ yāvaccireṇa tathāgatanirmi.................... kāḥ parinirvāsyaṁti tā vaccireṇa vayaṁ parinirvāsyāmaḥ 9 subhūtirāha| kṛtaṁ yuṣmābhi svakārtha........................... te āhuḥ arthānupalabdhatvāt 10 subhūtirāha| kṛtaṁ yuṣmābhiḥ karaṇīya| te āhu| kārakānupa...................... bdhitvāt | subhūtirāha| keva yuṣmākaṁ sabrahmacāriṇa | te āhuḥ| ye traidhātuke nopa caraṁti| na pracaraṁ.................

148

subhūtirāha| kṣīṇā yūṣmākaṁ kleśāḥ te āhuratyaṁtakṣayatvāt sarvadharmāṇāṁ 13 subhūtirāha| dharṣitā yu...................... r māraḥ te āhuḥ skandhamārānupalabdhitvāt 14 | subhūtirāha| paricīrṇo yuṣmābhistathāgataḥ te āhuḥ..................... kāyena na cittena 15 subhūtirāha| sthitā yuṣmākaṁ dākṣiṇeyabhūmauḥ te āhuḥ agrāhataḥ a........................... tigrāhataḥ 16 subhūtirāha| cchinnā yūyaṁ saṁsāraṁ | te āhuḥ anuccheda aśāśvatatvāt 17 subhūtirāha| pratipannā yūyaṁ śramaṇaśramaṇabhūmau| tena punarāhuḥ asaṁgāvimuktau| 18 subhūtirā........................ kigāmināyuṣmantaḥ te āhuḥryadgāminastathāgatanirmitāḥ 19||

149

iti hyāyuṣmantaḥ subhūti paripṛcchataḥ teṣā......................... bhikṣūṇāṁ visarjayantānāṁ| tasyā parṣadi aṣṭānāṁ bhikṣuśatānāṁ pañcānāṁ ca bhikṣuṇīśatānām anupādāya................. vebhyaścittāni vimuktāni| dvātriṁśatīnāṁ ca prāṇasahasrāṇāṁ sadevamānuṣikāyāṁ prajāyām virajo vigata.....................dharmeṣu dharmacakṣurviśuddham ||

150

atha khalu samantāloko nāma bodhisattvo mahāsattvo bhagavaṁtametadavocat i......................... gavan mahāratnakūṭe dharmaparyāye śikṣitukāmena bodhisattvena kathaṁ sthātavyaṁ kathaṁ pratipattavyaṁ | kathaṁ śikṣitavyaṁ ....................... vānāha| udgṛhya kulaputra iha dharmaparyāye śikṣā ākhyātā pratipattisārāṇāṁ satpuruṣāṇāṁ iyaṁ dharmaparyāyo bahvārthakaro bhaviṣyati|

151

tadyathāpi nāma kulaputra kaścideva puruṣaḥ mṛnmayīnāvabhiruhyaṁ gaṁgānadīmuttartukāmo bhavet | tatkiṁ manyase kulaputra kīdṛśena vīryeṇa tena puruṣeṇa sā nnorvāhayitavyā bhave................... ha balavatā bhagavan vīryeṇa| tatkasmāddhetoḥ mā measaṁprāptapārasyevāṁtareṇa nnaurvipadyeta| mahāo....................... rṇavaprāpto smin mā haivāṁtareṇāyaṁ nāvā vikīryeta| bhagavānāha| evameva samantāloka ato bahutare..................... balavantatareṇa vīryeṇa bodhisattvena bodhiḥ samudānayitavyāḥ mahābalavīryeṇa ca buddhadharmā samudānayita........................

152

evamanasīkāreṇa anityo batāyaṁ kāyaḥ caturmahābhūtikaḥ mātāpitṛkalalasaṁbhūta| adhru....................... nāśvāsikaḥ vipariṇāmadharmaḥ ucchadasnapanaparimardanabhedanavikiraṇavidhvaṁsanadharmaḥ oda.......................... lmāsopacitaḥ acirasthāyi anāhāro na tiṣṭhati| jarjaragṛhasadṛśo durabalaḥ mā haiva anādattasā....................... syāntareṇa kālakriyā bhaviṣyati mahoghārṇavaprāpto'smi caturottararogaśataprāptānāṁ sattvānāṁ uhyamāna......................... m uttāraṇatāyā bodhisattvena mahādharmanāvaṁ samudānayiṣyāmi| yayā dharmanāvā sarvasattvā saṁsār......................... vaprāptānuhyamānānuttārayiṣyāmi|

153

tatra samantāloka kīdṛśe dharmanau bodhisatvasya samudānayi....................... iha samantāloka bodhisattvena dharmanāvā samudānayitavyā yaduta sarvasamacittasaṁbhārā.................... vaṁti anantapuṇyopacitā śīlaphalanirjātā dānaparivārālaṅkārālaṅkṛtāḥ āśayadṛḍhasārab........................ nasubaddhāḥ kṣāntisoratyasmṛtiśalyabaddhāḥ saptabodhyaṅgasaṁbhāradṛḍhavīryakuśaladharmadārusamudānitā dhyān.................... ttakramanīyakarmaṇikṛtāḥ dāntāśāntājāneyakuśalaśilpasuniṣṭhitā| atyantākopyadharma mahākaruṇāsaṁgṛhī........................ catuḥsaṁgrahavastuśūraturagavāhinī pratyarthikaprajñājñānasupratirakṣitā| upāyakauśalyasukṛtavic.................... catubrahmavihārasuśodhitāṁ|

154

catusmṛtyupasthānasucintitakāyopanītā| samyakprahāṇaprasaṭhāri.......................... dajavajavitā| indriyasunirīkṣitadānavakravigata balavegasamudgatā antareṇa śithilabodhyaṁgavibodha..................... ariśatrumārapathajahanī mānokramavāhinī| kutirthyatīrthajahanī| śamathaniddhyaptinirdiṣṭā vipaśyanāpra..................... gā| ubhayorantayorasaktavāhinī| hetudharmayuktā vipulvistīrṇākṣayaprahāṇābandhā vighuṣṭaśabdā daśa................... kṣu śabdamādāyatyāgacchatāgacchatābhiruta mahādharmanāvaṁ nirvāṇapuragāminī| kṣemamārgagāminī| mahā.................. matīra satkāyadṛṣṭiṁ jahanīṁ| parimatīragāminī laghusarvadṛṣṭigatavigatāṁ|

155

īdṛśi kulaputra dharma............................ bodhisattvena samudānayitavyaḥ aparimāṇakalpakoṭīnayutaśatasahasraparikhinnamānasena| ......................... rvasattvānāmarthāya anayā saddharmanāvā sarvasattvā tārayitavyāḥ caturbhiroghe uhyamānāḥ īdṛ..................... nāvā kulaputra bodhisattvena samudānayitavyāḥ tatra samantālokaḥ katāmā bodhisattvasya kṣiprābhijñatā| yaduta akṛ................... maḥ prayogaḥ sarvasattveṣu| tīvracchandikatā āśayaśuddhyā| utaptavīryatā sarvakuśalamūlasamudānaya.................. ye kuśalacchandikatā yoniśamanasikāreṇa śrutatṛptatā| prajñāparipūryaiḥ nirmānatā prajñopa........ ya| pravrajyānimnatāi| sarvaguṇaparipūryai araṇyavāsaḥ kāyacittavivekatayā|

156

asaṁsargo durja........................... navivarjanatayā| dharmārthikatā paramārthārthapratisaraṇatayā| jñānārtho tyaṁtakopanārthatayā| dharmā..................... nārthatayā| satyārtho avisaṁvādanārthatayā| śūnyatārtho samyakprayogārthatayā| vivekārtho atyantopa.................. rthatāyeti|| iyamucyate samaṁtāloka bodhisattvasya mahāsattvasya kṣiprābhijñatā||

157

atha khalvāyuṣmān mahākāśyapo bhagavaṁtametadavocat - āścāryaṁ bhagavan ! āścāryaṁ sugataḥ yāvacceyaṁ mahāratnakūṭo sūtrāntarā ......................... upakārībhūto mahāyānasaṁprasthitānāṁ kulaputrāṇāṁ ca kuladuhitṛṇāṁ ca| kiyadbhagavan sa kulaputro....................... kuladuhitā vā puṇyaṁ prasavati| ya ito ratnakūṭaṁ sūtrāntarājñādekagāthām apyupadiśet

158

evamukte bhagavān āyuṣmaṁtaṁ mahākāśyapametadavocat - yo hi kāśyapa kulaputro vā kuladuhitā vā gaṅgānadīvālukasameṣu lokadhā.................... paramāṇuñjāsi bindeya bhitvā tāttakā caiva vārāvāpeya| tāttakā caiva taṁ sarvalokadhātavaḥ sa...................... paripūrṇaṁ kṛtvā tathāgatebhyo'rhadbhyaḥ samayaksaṁbuddhebhyo dānaṁ dadyāt | gaṅgānadīvālukasamānāṁ ca buddhā................... bhagavantānāṁ ekekasya ca tathāgatasya gaṅgānadīvālukāsamān vihārān karāpayet |

159

gaṅgānadīvā..................... mānāṁ ca buddhānāṁ bhagavatāmekekaṁ ca tathāgatasyāprameyaśrāvakasaṁghaṁ gaṅgānadīvālukāsamān kalpāṁ................... sukhopadhānaiḥ paricaret | teṣām ca buddhānāṁ bhagavataṁ yāvajjīvamanāpena kāyakarmeṇa vākkarmeṇa m.................. rmeṇa upasthānaparicaryāya tāttakā caiva gaṅgānadīvālukāsamāṁ lokadhātavaḥ paramāṇurajāṁsi...................... ttakābhidya bhitvā vā tāttakā caiva vārāpeya| tān sarvaṁ lokadhātuḥ saptaratnaparipūrṇaṁ kṛtvā..................... naṁ dadyādbuddhānāṁ bhagavatāṁ yāvajjīvaṁ ca manapena kāya karmaṇā vākkarmaṇā manaskarmaṇā upa.................... pāricaryāya tāttakā caiva gaṅgānadīvālukāsamānapi tāttakā caiva buddhānāṁ bhagavataṁ satkuryād.................. n mānayet pūjayet teṣāṁ ca parinirvṛtānāṁ saptaratnamayā stupā kārāpayet | yaśca kulaputro vā kula.................... tā vā ito mahāratnakūṭāt sūtrāntarājñā sarvabuddhabhāṣitādekāmapi gāthā udgṛhṇeya dhāra................... asya puṇyaskandhasya sa pūrvakapuṇyaskandhaḥ śatimāmapi| kalānopaiti| sahasrimāmapi| ko........................ tasahasrimāmapi| saṁkhyāmapi| kalāmapi| gaṇanāmapi| upamāpi | upaniṣāmapi| nakṣa.................... yośca śruṇeya śrutvā ca na parikṣipeya| ayaṁ tato bahutaraḥ puṇyaskandhaprasuto bhavet | yaśca mātṛ....................................................śṛṇuyād vā likhāpayed vā paryāpnuyād vā tasya na jātu vinipāto bhaviṣyati| sa eva tasya paśe...................... vo bhaviṣyati|

160

yatra ca pṛthivīpradeśo ayaṁ ratnakūṭo dharmaparyāyo bhāṣyate vā deśyate vā likhyate vā.......................... vā pustagataṁ vā tiṣṭhet sa pṛthivīpradeśe caityabhūto sadevakasya lokasya yasya ca dharmabhāṇakasyānt......................... d imaṁ dharmaparyāyaṁ śriṇuyād vā udgṛhṇīyād vā likhed vā paryāpnuyād vā| tasya dharmabhāṇakasyāntike................... vaṁrūpā gauravām utpādayitavyaḥ tadyathāpi nāma kāśyapa tathāgatasya| y..................................................ṇakaṁ satkariṣyati gurukariṣyati mānayiṣyati| pūj...................... ṇakāle cāsya tathāgatadarśānaṁ bhaviṣyati|

161

tathāgatadarśanena ca daśa ca kāyakarmapāriśuddhi pratilap.......................... katame daśa| yaduta...................vedanāyā aparyādattacitta kālaṁ kariṣyati| cakṣuvibhramaścāsya na bhaviṣyati............... stavikṣepaṁ ca kariṣyati 3 na pādavikṣepaṁ ca kariṣyati| 4 noccāraṁ kariṣyati| 5 na prasrāvaṁ kariṣyati| 6 na..........................................āt svedaṁ prayariṣyati| 7 na muṣṭiṁ kariṣyati| 8 na cākāśaṁ parāmṛśati| 9 yathā niṣaṇ.................

162 -missing in original text.

163 -missing in original text.

164-missing in original text.

165 -missing in original text.

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/3768

Links:
[1] http://dsbc.uwest.edu/node/3950