Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > jāmbāla iti 50

jāmbāla iti 50

Parallel Devanagari Version: 
जाम्बाल इति ५० [1]

jāmbāla iti 50|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho vaiśālīmupaniśritya viharati markaṭahradatīre kūṭāgāraśālāyām| tena khalu samayena vaiśālyāmanyatarasyāṁ nagaraparikhāyāṁ pañca pretaśatāni prativasatti vāttāśānyujkitāśāni kheṭamūtropajīvīni yūyaśoṇitaviṣṭhāhārāṇi ghorāṇi prakṛtiduḥkhitāni ca| āha ca|

vāttāśā ujkitāśāśca kheṭamūtropajīvinaḥ|

yūyaśoṇitaviṣṭhāśā ghorāḥ prakṛtiduḥkhitā iti||

tasyāṁ ca vaiśālyāmanyataro brāhmaṇaḥ| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṁvṛttā daurgandhaṁ cāsyāḥ kāye saṁvṛttam| tatastena brāhmaṇena naimittikā āhūya pṛṣṭāḥ| te kathayatti yo 'yamudarastho dārakastasyāyaṁ prabhāva iti|| yāvadasau navānāṁ māsānāmatyayātprasūtā| dārako jāto durvarṇo durdarśano avakoṭimako 'medhyamrakṣitagātro durgandhaśca| tathāpyasau snehapāśānubaddhābhyāṁ paramabībhatso 'pi mātāpitṛbhyāṁ saṁvardhitaḥ|| so 'medhyasthāneṣvevābhiramate saṁkārakūṭe jambāle keśālluñcati amedhyaṁ mukhe prakṣipati| tasya bālo jāmbāla iti saṁjñā saṁvṛttā||

yāvadasāvitaścāmutaśca paribhramanpūraṇena kāśyapena dṛṣṭaḥ| tasyaitadabhavat| yādṛśeṣu sthāneṣvayamabhiramate nūnamayaṁ siddhapuruṣo yannvahamenaṁ pravrājayeyamiti|| sa tena pravrājito nagnaḥ paryaṭati satkriyāsu ca vartate| tatastena paryaṭatā vaiśālīparikhāyāṁ pañca pretaśatāni dṛṣṭāni| sa pūrvakarmavipākasaṁbandhāttāṁ nagaraparikhāmavatīrya taiḥ sārdhaṁ saṁgamya samāgamya saṁmodate sakhitvaṁ cābhyupagataḥ|| yāvadapareṇa samayena jāmbālo dārakaḥ kkacitprayojanena vyākṣipto vaiśālīṁ praviṣṭaḥ bhagavāṁśca tāṁ nagaraparikhāmanuprāptaḥ| dadṛśuste pretā buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ sahadarśanācca bhagavataḥ pādayornipatitā bhagavatā uktāḥ kiṁ bhavatāṁ bādhata iti|| te ūcuḥ pipāsitāḥ smo bhagavanniti|| tato bhagavatā pañcabhyo 'ṅgulibhyo 'ṣṭāṅgopetasya pānīyasya pañca dhārā utsṛṣṭā yena tāni pañca pretaśatāni saṁtarpitāni| tataste bhagavato 'ttike cittaṁ prasādya kālagatāḥ praṇīteṣu deveṣu trayastriṁśeṣūpapannāḥ||

dharmatā khalu devaputrasya vā devakanyakāyā vāciropapannasya trīṇi cittānyutpadyatte kutaścyutaḥ kutropapannaḥ kena karmaṇeti| te paśyatti pretebhyaścyutāḥ praṇīteṣu trayastriṁśeṣūpapannā bhagavato 'ttike cittamabhiprasādyeti|| atha pretapūrviṇāṁ devaputrāṇāmetadabhavat| nāsmākaṁ pratinūpaṁ syādyadvayaṁ paryuṣitaparivāsā bhagavattaṁ darśanāyopasaṁkrāmema yannuvayamaparyuṣitaparivāsā eva bhagavattaṁ darśanāyopasaṁkrāmeti|| atha pretapūrviṇo devaputrāścalavimalakuṇḍaladharā hārārdhahāravirājitagātrā maṇiratnavicitramaulayaḥ kuṅkumatamālapatraspṛkkādisaṁsṛṣṭagātrāstasyāmeva rātrau divyānāmutpalapadmakumudapuṇḍarīkamandārakāṇāṁ puṣpāṇāmutsaṅgaṁ pūrayitvā sarvāṁ kūṭāgāraśālāmudāreṇāvabhāsenāvabhāsya bhagavattaṁ puṣpairavakīrya bhagavataḥ purastānniṣaṇā dharmaśravaṇāya| atha bhagavānpretapūrviṇāṁ devaputrāṇāmāśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśīṁ caturāryasatyasaṁprativedhikīṁ dharmadeśanāṁ kṛtavānyāṁ śrutvā pañcabhirdevaputraśatairviṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotaāpattiphalamanuprāptam|| te dṛṣṭasatyā labdhalābhā iva vaṇijaḥ saṁpannasasyā iva karṣakāḥ śūrā iva vijitasaṁgrāmāḥ sarvarogaparimuktā ivāturā yayā vibhūtyā bhagavatsakāśamāgatāstayaiva vibhūtyā bhagavattaṁ triḥ pradakṣiṇīkṛtya svabhavanaṁ gatāḥ||

atha jāmbālo nagaraparikhāmāgatastānpretānnādrākṣīt| tataḥ samanveṣitumārabdhaḥ| sa ca tānparimārgamāṇaḥ khedamāpanno na ca tānāsādayati||

atrāttare nāsti kiñcidbuddhānāṁ bhagavatāmajñātamadṛṣṭamaviṁditamavijñātam| dharmatā khalu buddhānāṁ bhagavatāṁ mahākāruṇikānāṁ lokānugrahapravṛttānāmekārakṣāṇāṁ śamathavipaśyanāvihāriṇāṁ tridamathavastukuśalānāṁ caturoghottīrṇānāṁ caturṛddhipādacaraṇatalasupratiṣṭhitānāṁ caturṣu saṁgrahavastuṣu dīrgharātrakṛtaparicayānāṁ pañcāṅgaviprahīṇānāṁ pañcagatisamatikrāttānāṁ ṣaḍaṅgasamanvāgatānāṁ ṣaṭpāramitāparipūrṇānāṁ saptabodhyaṅgakusumāḍhyānāmaṣṭāṅgamārgadeśikānāṁ navānupūrvavihārasamāpattikuśalānāṁ daśabalabalināṁ daśadiksamāpūrṇayaśasāṁ daśaśatabaśavartiprativiśiṣṭānāṁ trī rātrestrirdivasasya buddhacakṣuṣā lokaṁ vyavalokya jñānadarśanaṁ pravartate| ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṁkaṭaprāptaḥ kaḥ saṁbādhaprāptaḥ kaḥ kṛcchrasaṁkaṭasaṁbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṁ kasya kāmapaṅkanimagnasya hastoddhāramanupradadyāṁ kamāryadhanavirahitamāryadhanaiścaryādhipatye pratiṣṭhāpayeyaṁ kasyānavaropitāni kuśalamūlānyavaropayeyaṁ kasyāvaropitāni paripācayeyaṁ kasya paripakkāni vimoyeyam| āha ca|

apyevātikramedvelāṁ sāgaro makarālayaḥ|

na tu vaineyavatsānāṁ buddho velāmatikramet||

tato bhagavāñjāmbālasya kulaputrasyānugrahārthaṁ pūrvāhne nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṅghapuraskṛto vaiśālīṁ piṇḍāya prāvikṣat| yāvadanupūrveṇa piṇḍapātamaṭanvīthomavatīrṇaḥ jāmbālaśca itastato 'nvāhiṇḍamāno bhagavato 'grataḥ sthitaḥ| atha dadarśa buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ sahadarśanāccānena bhagavato 'ttike cittaṁ prasāditam| sa prasādajāto bhagavataḥ pādayornipatya kṛtakarapuṭa uvāca| yadi bhagavanmādṛśānāṁ sattvānāmasmindharmavinaye pravrajyāsti labheyaṁ svākhyāte dharmavinaye pravrajyāmiti| tato bhagavān mahākaruṇāparigatahṛdayaḥ sattvānāmāśayānuśayajñastaṁ bhavyanūpaṁ viditvā gajabhujasadṛśaṁ suvarṇavarṇabāhumabhiprasāryedamavocat| ehi bhikṣo cara brahmacaryam| ityuktamātre bhagavatā saptāhāvaropitairiva keśairdvādaśavarṣopasaṁpannasyeva bhikṣorīryāpathena pātrakarakavyagrahasto 'vasthitaḥ| āha ca|

ehīti coktaḥ sa tathāgatena muṇḍaśca sāṅghāṭiparītadehaḥ|

sadyaḥ praśāttendriya eva tasthāvevaṁ sthito buddhamanorathena|

tato 'sya bhagavatā manasikāro dattaḥ|| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikiraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ| so 'rhattvaprāpto 'pi lūhenābhiramate|| tatra bhagavānbhikṣūnāmantrayate sma| eṣo 'gro me bhikṣavo bhikṣūṇāṁ mama śrāvakāṇāṁ lūhādhimuktānāṁ yaduta jāmbālo bhikṣuriti||

bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kiṁ bhadatta jāmbālena sthavireṇa karma kṛtaṁ yenaivaṁvidhaṁ duḥkhamanubhavatīti|| bhagavānāha| jāmbālenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| jāmbālenaiva karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi api kalpaśa tairapi|

sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām|

bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani asminneva bhadrakalpe catvāriṁśadvarṣasahasrāyuṣi prajāyāṁ krakucchando nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa śobhāvatīṁ rājadhānīmupaniśritya viharati| tasyāṁ ca rājadhānyāmanyatamena gṛhapatinā vihāraḥ kārito yatra nānādigdeśavāsino bhikṣava āgattavyaṁ gattavyaṁ vastavyaṁ ca manyatte| tasmiṁśca vihāre pṛthagjano bhikṣurnaivāsikaḥ sa cātīvāvāsamatsarī āgattukānbhikṣūndṛṣṭvā 'bhiṣajyate kupyati vyāpadyate madruḥ pratitiṣṭhati kopaṁ saṁjanayati| ye tu tasmādvihārādbhikṣavaḥ prakrāmatti tāndṛṣṭvā prītiprāmodyabahalaḥ pratyudgamyābhāṣate ca|| yāvadapareṇa samayena janapadādarhadbhikṣurāgataḥ| sa ca vihārasvāmyanāgāmī| tenāsāvīryāpathena saṁlakṣito 'rhanniti| tataḥ prasādajātena śvo bhaktena jettākasnātreṇa copanimantritaḥ sārdhaṁ bhikṣusaṅghena| sa cāvāsiko bhikṣustatra nāsīt|| yāvadvitīye divase jettākasnātre pratipādite bhakte sajjīkṛte āvāsiko bhikṣurāgataḥ| so 'pi jettākasnātraṁ praviṣṭaḥ paśyati vihārasvāminamekaśāṭakanivasitamāgattukasya bhikṣoḥ parikarma kurvāṇam| tato 'sya mātsaryamutpannam| tena praduṣṭacittena kharaṁ vākkarma niścāritam| varaṁ khalu te bhikṣo 'medhyena śarīramupaliptaṁ na tvevaṁvidhasya dānapateḥ sakāśādupasthānaṁ svīkṛtamiti| tatastenārhatā tūṣṇībhāvenādhivāsitaṁ mā haivāyaṁ tapasvī gāḍhatarasya karmaṇo bhāgī bhaviṣyatīti|| yāvatsāmagrīdeśakāle saṁprāpte naivāsikena bhikṣuṇā śrutamarhato 'ttike tvayā cittaṁ pradūṣitamiti śrutvā cāsya vipratisāro jātaḥ| tato 'rhato bhikṣoḥ pādayornipatyāha| kṣamasvārya yanmayā tvayi paruṣā vāgniścāriteti| tato 'rhastasya prasādābhivṛdyarthaṁ gaganatalamabhyudgamya vicitrāṇi prātihāryāṇi vidarśayitumārabdhaḥ| tato 'sya bhūyasā vipratisāraḥ samutpannaḥ| tena tasya purastāttatkarmātyeyanādeśitaṁ prakāśitamuttānīkṛtaṁ ca na cānena śakitaṁ naiṣṭhikaṁ jñānamutpādayitum|| yāvanmaraṇakālasamaye praṇidhiṁ kartumārabdhaḥ| yanmayā 'rhato 'ttike cittaṁ pradūṣitaṁ kharaṁ ca vākkarma niścāritaṁ mā asya karmaṇo vipākaṁ pratisaṁvedayeyaṁ yattu mayā paṭhitaṁ svādhyāyitaṁ dānapradānāni dattāni saṅghasya copasthānaṁ kṛtaṁ tasya karmaṇo vipākenānāgatānsamyaksaṁbuddhānārāgayeyaṁ mā virāgayeyamiti||

kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayenāvāsiko bhikṣurayamevāsau jāmbālaḥ| yadanenārhato 'ttike kharaṁ vākkarma niścāritamasya karmaṇo vipākenānattaṁ saṁsāre duḥkhamanubhūtaṁ tenaiva ca karmāvaśeṣeṇa etarhi paścime bhave evaṁ durgandhaḥ paramadurgandho 'medhyāvaskarasthānanivāsābhiprāyaḥ saṁvṛttaḥ| yatpunaranena tatra paṭhitaṁ svādhyāyitaṁ skandhakauśalaṁ dhātukauśalamāyatanakauśalaṁ pratītyasamutpādakauśalaṁ sthānāsthānakauśalaṁ ca kṛtaṁ tena mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yanmātsaryaprahāṇāya vyāyattavyam| tatkasya hetoḥ| ete doṣā na bhaviṣyatti ye jāmbālasya pṛthagjanabhūtasya eṣa eva guṇagaṇo bhaviṣyati yo 'sau vārhattvaprāptasyetyevaṁ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo 'nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṣitamabhyanandan||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5656

Links:
[1] http://dsbc.uwest.edu/node/5756