Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > pūrvayogaparivartaḥ

pūrvayogaparivartaḥ

Parallel Devanagari Version: 
पूर्वयोगपरिवर्तः [1]

pūrvayogaparivartaḥ

smarāmi pūrvaṁ caramāṇu cārikāṁ

siṁhadhvajasya sugatasya śāsane |

abhūṣi bhikṣu vidu dharmabhāṇako

nāmena so ucyati brahmadattaḥ || 1 ||

ahaṁ tadāsīnmati rājaputro

ābādhiko bāḍha gilāna duḥkhitaḥ |

mahyaṁ ca si ācariyo abhūṣi

yo brahmadattastada dharmabhāṇakaḥ || 2 ||

pañcottarā vaidyaśatā anūnakā

vyādhiṁ cikitsanti udyuktamānasāḥ |

vyādhiṁ na śaknanti mama cikitsituṁ

sarve mama jñātaya āsi duḥkhitāḥ || 3 ||

śrutvā ca gailānyu sa mahya bhikṣu

gilānapṛccho mama antikāgataḥ |

kṛpāṁ janetvā mama brahmadatto

imaṁ samādhiṁ varu tatra deśayī || 4 ||

tasya mamā etu samādhi śrutvā

utpanna prīti ariyā nirāmiṣā |

svabhāvu dharmāṇa prajānamāno

ucchvāsi vyādhī tuhu tasmi kāle || 5 ||

dīpaṁkaraḥ so caramāṇu cārikā-

mabhūṣi bhikṣurvidu dharmabhāṇakaḥ |

ahaṁ ca āsīnmatirājaputraḥ

samādhijñānena hu vyādhi mocitaḥ || 6 ||

tasmāt kumārā bahu paścakāle

anusmaranto imu pārihāṇim |

sahesi bālāna durukta vākyaṁ

dhārentu vācentu imaṁ samādhim || 7 ||

bheṣyanti bhikṣu bahu paścakāle

lubdhāśca duṣṭāśca asaṁyatāśca |

pāpeccha adhyoṣita pātracīvare

pratikṣipiṣyanti imaṁ samādhim || 8 ||

īrṣyālukā uddhata prākaṭendriyāḥ

kuleṣu cādhyoṣita lābhakāmāḥ |

prāyogike saṁstavi nitya saṁśritāḥ

pratikṣipiṣyanti imaṁ samādhim || 9 ||

hastāṁśca pādāṁśca tatha vidyamānā

hāsye ca lāsye ca sadā prayuktāḥ |

parasparaṁ kaṇṭhita śliṣyamāṇā

grāmeṣu caryāpathi anyu bheṣyati || 10 ||

ayuktayogānimi bhonti lakṣaṇāḥ

parakumārīṣu ca nitya dhyoṣitāḥ |

rūpeṇa raktā grathitā bhavanti

hiṇḍanti grāmānnigamāṁśca rāṣṭrān || 11 ||

te khādyapeyasmi sadā prayuktā

nāṭye ya gīte ca tathaiva vādite |

krayavikraye co sada bhonti utsukāḥ

pāne'pi cādhyoṣita naṣṭalajjāḥ || 12 ||

lekhāna piṣyanti ayuktayogāḥ

śīlaṁ tatheryāpathu chorayitvā |

maryāda bhinditva gṛhībhi sārdhaṁ

te bhinnavṛttā vitathapratiṣṭhitāḥ || 13 ||

ye karma buddhehi sadā vivarjitā-

stulamānakūṭe ca sadā prayuktāḥ |

tatkarma kṛtvāna kiliṣṭapāpakān

apāyu yāsyanti nihīnakarmāḥ || 14 ||

prabhūtavittaṁ maṇihemaśaṁkhaṁ

gṛhāṁśca jñātīṁśca vihāya pravraji |

te pravrajitvāniha buddhaśāsane

pāpāni karmāṇi sadācaranti || 15 ||

dhane ca dhānye ca te sārasaṁjñino

dhenūśca gāvaḥ śakaṭāni sajjayī |

kimartha tehi ima keśa choritā

śikṣāya yeṣāṁ pratipatti nāsti || 16 ||

mayā ca pūrve cariyāṁ caritvā

suduṣkaraṁ kalpasahasra cīrṇam |

ayaṁ ca me śānta samādhireṣito

yatteṣa śrutvā tada hāsyu bheṣyati || 17 ||

ciraṁ mṛṣāvādi abrahmacāriṇo

apāyanimnāḥ sada kāmalābhāḥ |

te brahmacārīṇa dhvajaṁ gṛhītvā

duḥśīla vakṣyanti na eṣa dharmaḥ || 18 ||

bhedāya sthāsyanti ca te parasparaṁ

ayuktibhirlābha gaveṣamāṇāḥ |

avarṇa bhāṣitva ta anyamanyaṁ

cyutā gamipyanti apāyabhūmim || 19 ||

śataḥsahasreṣu sudurlabhāste

kṣāntībalaṁ yeṣu tadā bhaviṣyati |

ato bahū ye kalahasmi utsukāḥ

prapañca kāhinti jahitva kṣāntim || 20 ||

vakṣyanti vācā vaya bodhisattvāḥ

śabdo'pi teṣāṁ vraji deśadeśe |

abhūtaśabdena madena mattā

vipannaśīlāna kuto'sti bodhiḥ || 21 ||

na me śrutaṁ nāpi kadāci dṛṣṭa-

madhyāśayo yasya viśuddha nāsti |

imeṣu dharmeṣu ca nāsti kṣāntiḥ

sa lapsyate bodhi kṣipitva dharmān || 22 ||

bhītāśca trastāśca gṛhaṁ tyajanti

te pravraji dṛḍhatarā bhavanti |

viśeṣakāmā vilayaṁ prayānti

kṣipitva yānaṁ puruṣottamānām || 23 ||

nihīnaprajñā guṇaviprahīnā

vakṣyanti doṣaṁ sada agrayāne |

yasmai ca te taccharaṇaṁ prapannā-

statraiva ye doṣaśatān vadanti || 24 ||

ājīvakā ye bahu pravrajitvā

anarthikāḥ sarvasubuddhabodhaye |

te ātmadṛṣṭīya sthihitva bālā

uttrasta bheṣyanti śruṇitva śūnyatām || 25 ||

vihāru kṛtvāna ta anyamanyaṁ

vyāpādadoṣāṁśca khilaṁ janetvā |

abhyākhya datvā ca paraspareṇa

lapsyanti prāmodya karitva pāpakam || 26 ||

yaḥ śīlavanto guṇavantu bheṣyati

maitrīvihārī sada kṣāntikovidaḥ |

susaṁvṛto mārdavasūrataśca

paribhūta so bheṣyati tasmi kāle || 27 ||

yo kho punarbheṣyati duṣṭacittaḥ

sudāruṇo raudrātihīnakarmā |

adharmacārī kalahe rataśca

sa pūjito bheṣyati tasmi kāle || 28 ||

ārocayāmi prativedayāmi

sacet kumārā mama śraddha gacchasi |

imāṁ smaritvā sugatānuśāsanīṁ

mā jātu viśvastu bhavesi teṣām || 29 ||

te tīvrarāgāstatha tīvradoṣā-

ste tīvramohāḥ sada mānamattāḥ |

adāntakāyāśca adāntavācaḥ

adāntacittāśca apāyanimnāḥ || 30 ||

ahaṁ ca bhāṣeyya guṇāna varṇān

na co guṇān bhikṣu samācareyyā |

na ghoṣamātreṇa ca bodhi labhyate

pratipattisārāṇa na bodhi durlabhā || 31 ||

iti śrīsamādhirāje pūrvayogaparivarto nāma ṣoḍaśaḥ || 16 ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4722

Links:
[1] http://dsbc.uwest.edu/node/4762