Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 3-3 bhūmipaṭalam

3-3 bhūmipaṭalam

Parallel Devanagari Version: 
3-3 भूमिपटलम् [1]

bhūmipaṭalam

eṣu yathāvarṇiteṣu trayodaśasu vihāreṣvanugatāḥ sapta bhūmayo veditavyāḥ| ṣaṭ bodhisattvabhūmayaḥ| ekā vyāmiśrā bodhisattva-tāthāgatī-bhūmiḥ| gotrabhūmiḥ| abhimukticaryābhūmiḥ śuddhādhyāśayabhūmiḥ| caryāpratipattibhūmiḥ| niyatā bhūmiḥ| niyatacaryābhūmiḥ| niṣṭhāgamanabhūmiśca itīmāḥ sapta bodhisattvabhūmayaḥ| āsāṁ paścimā vyāmiśrā| tatra gotravihāro'dhimukticaryāvihāraśca dve bhūmī| pramudito vihāraḥ śuddhādhyāśayā bhūmiḥ| adhiśīlādhicittavihārau trayaścādhiprajñavihārāḥ sābhogaśca nirnimitto vihāraścaryāpratipattibhūmiḥ| anābhogo nirnimitto vihāro niyatā bhūmiḥ| tasyāṁ bhūmau bodhisattvastṛtīyaniyatipātapatito bhavati| pratisaṁvidvihāro niyatacaryābhūmiḥ| paramo vihārastāthāgataśca niṣṭhāgamanabhūmiḥ| tāthāgatasya punarvihārasya bhūmeśca paścānnirdeśo bhaviṣyati buddhadharmapratiṣṭhā paṭale|

tatra bodhisattvaḥ adhimukticaryābhūmeḥ śuddhādhyāśayabhūmimanupraviśan katham apāyānsamatikrāmati| iha bodhisattvo laukikaṁ pariśuddhaṁ dhyānaṁ niśrityādhimukticaryābhūmau susambhṛtabodhi sambhāro daśottareṇa pūrvanirdiṣṭenākāraśatena sattveṣvanukampāṁ bhāvayapyananyamanasikāraḥ| sa bhāvanānvayāt tadrūpaṁ sattveṣvanukampāśayaṁ karuṇāśayaṁ pratilabhate| yenāpāyān sattvānāmarthe'gārāvasāyogenādhitiṣṭhati| yadi me eṣveva sannivasato'nuttarā samyaksaṁbodhiḥ samudāgacchati tathāpyahamutsahāmīti sattvānāṁ duḥkhāpanayanahetoḥ| sarvāñca sattvānāmāpāyikaṁ karma tena śuddhenāśayenātmavaipākyamicchati| atyantañca sarvākuśalakarmāsamudācārāya mānaṁ saṁpraṇidhatte| tasya tathā paribhāvitaṁ tallaukikaṁ pariśuddhaṁ dhyānam| āpāyikakleśapakṣyaṁ dauṣṭhalyaṁ āśrayādapakarṣati| acireṇa tasya prahāṇādāśrayo'sya bodhisattvasya parivartate pāpakasyāpāyikasya karmaṇo'tyantamakaraṇatāyai apāyāgamanatāyai| ca| iyatā bodhisattvaḥ samatikrānto'pāyagatīḥ sarvā bhavati| samatikrāntaścādhimukticaryābhūmim| praviṣṭaśca śuddhādhyāśayabhūmim|

ye ca te daśadharmā vihārapaṭale nirdiṣṭā| śraddhādayo vihārapariśodhanāḥ ta ihāpi bhūmiviśodhanā veditavyāḥ| teṣāṁ vipakṣapratipakṣato vyavasthānaṁ veditavyam| samāsārtho'nukramaśca veditavyaḥ| tatra daśeme| eṣāṁ daśānāṁ bhūmiviśodhanānāṁ dharmāṇāṁ vipakṣabhūtā dharmāḥ| yeṣāṁ pratipakṣeṇaiṣāṁ vyavasthānaṁ bhavati| katame daśa| sarveṇa sarvamanārambhacittotpādanā bodhisattvaśikṣāpadāsamādānam ayaṁ śraddhāvipakṣo dharmaḥ| yasya pratipakṣeṇa śraddhā| sattveṣu vihiṁsācittaṁ karuṇāvipakṣaḥ| yasya pratipakṣeṇa karuṇā| sattveṣu vyāpādo maitrīvipakṣaḥ| yasya pratipakṣeṇa maitrī| bhogajīvikāpekṣā dānavipakṣaḥ| yasya pratipakṣeṇa tyāgaḥ| sattvebhyo'pakāra-vipratipattilābho bahukartavyatā cākhedavipakṣaḥ| yasya pratipakṣeṇākhedatā| anupāyaprayogaḥ śāstrajñatā-vipakṣaḥ| yasya pratipakṣeṇa śāstrajñatā| asauratyāparacittānuvartanatā lokajñatā-vipakṣaḥ| yasya pratipakṣeṇa lokajñatā| kuśaladharmabhāvanāyāṁ pramādakausīdyaṁ hrīvyapatrāpya-vipakṣaḥ| yasya pratipakṣeṇa hrīvyapatrāpyatā| dīrghakālikaiścitraistīvrairnirantaraiḥ saṁsāraduḥkhairvyavadīraṇatā dhṛtibalādhānatā-vipakṣaḥ| tasya pratipakṣeṇa dhṛtibalādhānatā| śāstari kāṁkṣā vimatirvicikitsā tathāgatapūjopa sthānatāyāḥ vipakṣaḥ| yasya pratipakṣeṇa tathāgatapūjopasthānatā| evaṁ tāvadeṣāṁ vipakṣapratipakṣato vyavasthānaṁ bhavati|

kaḥ punareṣāṁ samāsārthaḥ| samāsena daśabhirebhirdharmairāśayaśuddhiḥ prayogaśuddhiśca paridīpitā| tatra tribhiḥ pūrvakairāśayaśuddhiḥ| avaśiṣṭaiḥ prayogaśuddhirveditavyā| bodhimabhiśraddhadbodhisattvaḥ sattvān duḥkhitān karuṇāyate| karuṇāyamāno mayaite paritrātavyā iti maitrāyate| tathā maitracittasya sarvaparityāgī bhavatyeṣu bhogajīvitanirapekṣaḥ| nirapekṣaścaiṣāmarthe prayujyamāno na parikhidyate| aparikhinnaśca śāstrajño bhavati| śāstrajñaśca yathā loke pravartitavyamanena tathā jānāti| evaṁ lokajño bhavati| svayañca kleśasamudācāreṇa jehrīyate vyapatrapate| hrīmānapatrāpī ca kleśāvaśago dhṛtibaladhānaprāpto bhavati| dhṛtibalādhānaprāptaśca samyak prayogādaparihīyamānaḥ kuśalaiśca dharmairvivardhamānaḥ pratipattipūjayā lābhasatkārapūjayā ca tathāgatapūjopasthānaṁ karoti| ityayameṣāṁ daśānāṁ dharmāṇāmanukramasamudāgamo veditavyaḥ| ebhirdaśabhirdharmaiḥ sarvabhūmiviśodhanā bhavati|

iti bodhisattvabhūmāvādhāre niṣṭhe yogasthāne tṛtīyaṁ bhūmipaṭalam|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5037

Links:
[1] http://dsbc.uwest.edu/node/5065