The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
kṣemendraviracitā
bodhisattvāvadānakalpalatā |
namaḥ sarvajñāya |
1 prabhāsāvadānaṁ |
cittaṁ yasya sphaṭikavimalaṁ naiva gṛhṇāti rāgaṁ
kāruṇyārdre manasi nikhilāḥ śoṣitā yena doṣāḥ |
akrodhena svayamabhihato yena saṁsāraśatruḥ
sarvajño'sau bhavatu bhavatāṁ śreyase niścalāya ||1||
sacchāyaḥ sthiradharmamūlavalayaḥ puṇyālavālasthiti-
rdhīvidyākaruṇāmbhasā hi vilasadvistīrṇaśākhānvitaḥ |
saṁtoṣojjvalapallavaḥ śuciyaśaḥpuṣpaḥ sadāsatphalaḥ
sarvāśāparipūrako vijayate śrībuddhakalpadrumaḥ || 2 ||
jāyate jagaduddhartuṁ saṁsāramakarākarāt |
matirmahānubhāvānāmatrānuśrūyate yathā || 3 ||
asti prabhāvatī nāma hemaharmyagṛhairvṛtā |
purī prabhāvatīva dyaurvimānaiḥ puṇyakarmaṇām || 4 ||
vidyādharavatī siddhagandharvagaṇasevitā |
gāṁ śritā śakranagarī sukṛtena satāmiva || 5 ||
sevitā satataṁ satyavratadānadayāmayaiḥ |
rājadhānīva dharmasya puṇyāvasathaśālinī || 6 ||
abhūdbhūtilakastasyāṁ prabhāso nāma bhūpatiḥ |
saprabhā sādarairyasya kīrtirabhyarcyate suraiḥ || 7 ||
guṇasaurabhasaṁbhārāḥ sarvāsāṁ hariṇīdṛśām |
yadyaśaḥpuṣpamañjaryo yātāḥ karṇavataṁsatām || 8 ||
upāyajñasya yasyājñāṁ suvaṇakusumojjvalām |
mālāmiva mahīpālā maulicakreṣu cakrire || 9 ||
taṁ kadācitsamāsīnamabhyetya bhuvaneśvaram |
uvāca kṣitivinyastajānurnāgavanādhipaḥ || 10 ||
deva divyadyutirdantī gṛhīto'smābhiradbhutaḥ |
tvatkīrtiśravaṇādbhūmimairāvaṇa ivāgataḥ || 11 ||
dvāri sthito'sau dviradastridaśārhaḥ pradṛśyatām |
bhṛtyānāṁ prabhunāṁ dṛṣṭaḥ saphalo hi pariśramaḥ || 12 ||
etadākarṇya nṛpatirnirgatyāmātyasaṁmataḥ |
dadarśa dviradaṁ dvāri kailāsamiva jaṅgamam || 13 ||
uddāmasaurabhāhūtairbhramarairgaṇḍaḍiṇḍimaiḥ |
śṛṅgārābharaṇodāraṁ vasantamiva sevitam || 14 ||
dantaparyantaviśrāntakaraṁ mīlitalocanam |
smarantaṁ vindhyakadalīsallakīkānanaśriyaḥ || 15 ||
agastyaśāsanād yātaṁ bhuvi kuñjararājatām |
sphuratsaptacchadāmodaṁ vindhyācalamivonnatam || 16 ||
taṁ vilokya kṣitipatirdantastambhavibhūṣitam |
lakṣmīvilāsabhavanaṁ vismayādityacintayat || 17 ||
aho navanavotkarṣā nirmāṇāścaryaśālinām |
karmaṇāmanavacchinnā saṁsārasargasaṁtatiḥ || 18 ||
amanthena sudhāmbhodheranāyāsena vāsukeḥ |
anākarṣeṇa śailasya kenāyaṁ janito gajaḥ || 19 ||
atha hastimahāmātraṁ saṁyātaṁ nāma bhūpatiḥ |
ādideśārcitādeśaṁ gajo'yaṁ damyatāmiti || 20 ||
tadādiśya mahīpāle yāte'ntaḥpuramandiram |
nāgaṁ jagrāha saṁyātaḥ sarvaśikṣābharakṣamam || 21 ||
sa sacchiṣya iva prājñaḥ prāgjanmābhyāsayantritaḥ |
nītastena prayatnena sarvaśikṣāvinītatām || 22 ||
bahudānanirudvegaḥ śaktyutsāhayutaḥ kṣamī |
ripupraghātasugatiḥ sa rājñastulyatāṁ yayau || 23 ||
damyakriyāsamuttīrṇaṁ tatastaṁ kuñjareśvaram |
nareśvarāya saṁyātaḥ kṛtakṛtyo nyavedayat || 24 ||
dṛṣṭvā tamaṅkuśāyattaṁ nirvikārabalodayam |
utsāhaśikharārūḍhaṁ mene rājā jayaśriyam || 25 ||
sa saṁjātapraharṣotthadākṣyaśikṣādidṛkṣayā |
tamāruroha sotsāhaḥ sahasrāṁśurivodayam || 26 ||
saṁyāto'tha gajendrasya mantrīva vaśavartinaḥ |
sarvamaṇḍalasaṁcāracāturthaṁ samadarśayat || 27 ||
gajaprekṣāprasaṅgena mṛgayākelilālasaḥ |
rājā nijotsāhamiva vyagāhata vanaṁ mahat || 28 ||
sa yayau ratnakeyūrakiraṇairdūrasarpībhiḥ |
sallakīpallavavarairdignāgānāhvayanniva || 29 ||
vrajantaṁ tatra dadṛśustaṁ vane vanadevatāḥ |
praharṣavismayākīrṇakarṇapūrīkṛtekṣaṇāḥ || 30 ||
śabarīkabarīpāśapuṣpasaurabhanirbharāḥ |
vaindhyā vasuṁdharādhīśaṁ marutastaṁ siṣevire || 31 ||
atha vindhyopakaṇṭheṣu svacchandasukhaśākhiṣu |
smṛtvā vilāsavṛttāntaṁ gajaḥ sotkaṇṭhatāṁ yayau || 32 ||
kariṇyāḥ premabaddhāyā gandhamāghrāya sa dvipaḥ |
nītiṁ nṛpa ivotsiktastatyājāṅkuśayantraṇām || 33 ||
savegaṁ dhāvatastasya rāgākṛṣṭasya daṇḍinaḥ |
vimūḍhasyeva saṁsāre nābhavadviratiḥ kkacit || 34 ||
dṛṣṭvā prabhañjanajavaṁ kuñjaraṁ rājakuñjaraḥ |
vrajantaṁ jātasaṁdehaḥ saṁyātamidamabravīt || 35 ||
aho batāyaṁ bhavatā vinayaṁ grāhito gajaḥ |
dṛṣṭaḥ prayāto vaimukhyaṁ gurorasyāṅkuśasya yaḥ || 36 ||
bhramatīva diśāṁ cakramanuyāntīva pādapāḥ |
pādanyāsabhareṇāsya kṣībeṇādhūrṇate kṣitiḥ || 37 ||
asmin deva ivākāle prayāte pratikūlatām |
sarvāḥ puruṣakārasya niṣphalā yatnavṛttayaḥ | 38 ||
vacaḥ śrutveti saṁyātaḥ prabhorāyātasādhvasaḥ |
śikṣāpavādavailakṣyāduvāca racitāñjaliḥ || 39 ||
deva sarvakriyāyattaḥ kuñjaro'yaṁ mayā kṛtaḥ |
kariṇīgandhamāghrāya yātaḥ kiṁ tvadya vikriyām || 40 ||
nopadeśaṁ na niyamaṁ na dākṣiṇyaṁ na sādhutām |
smaranti jantavaḥ kāmaṁ kāmasya vaśamāgatāḥ || 41 ||
kena ratirasotsiktā viṣayābhimukhī matiḥ |
adabhraśvabhravibhraṣṭaśaolakulyeva vāryate || 42 ||
śarīraśramaśikṣāyāṁ damakāḥ kuśalā vayam |
manoniyamaśikṣāyāṁ munayo'pi na paṇḍitāḥ || 43 ||
rāgādagaṇitāyāsaḥ skhalitākhilasaṁyamaḥ |
eṣa dhāvatyamāreṇa mūrkhaḥ khala iva dvipaḥ || 44 ||
vṛkṣaśākhāṁ samālambya tyajemaṁ pṛthivīpate |
vyasanī patitaḥ satyaṁ pātayatyeva durjanaḥ || 45 ||
saṁyātasya vacaḥ śrutvā tatkālasadṛśaṁ nṛpaḥ |
tenaiva sahitaḥ śākhāmālalambe mahātaroḥ || 46 ||
avatīrya taroraśvamāruhya nṛpatau gate |
prāpyāliliṅga kariṇīṁ vigāhya gahanaṁ gajaḥ || 47 ||
tataḥ śāntasmaro hastī dinairabhyetya saptabhiḥ |
svayamālānasaṁbaddhastasthau bhuktvā yathāsukham || 48 ||
śikṣāsaṁyamayantritaṁ taṁ dṛṣṭvā svayamāgatam |
saṁyātaḥ kauśalotkarṣaharṣādrājñe nyavedayat || 49 ||
rāgavāgurayākṛṣṭaḥ prayayau yaḥ smarāturaḥ |
śikṣāyāmavisaṁvādī so'yaṁ prāptaḥ svayaṁ gajaḥ || 50 ||
saṁketayantrito vaśyo rasajñaḥ sallakībhuvām |
saṁtaptalohakavalaṁ gṛhṇāti vinaye sthitaḥ || 51 ||
eṣa kāmarasākṛṣṭaḥ kaṣṭāṁ vikṛtimāyayau |
punaḥ prakṛtimāpannaḥ praśāntamadanajvaraḥ || 52 ||
śakyā damayituṁ deva siṁhavyāghragajādayaḥ |
na tu rāgāsavakṣībaviṣayābhimukhaṁ manaḥ || 53 ||
etadākarṇya bhūpālastattatheti vicintayan |
uvāca satyamucitaṁ saṁyāta kathitaṁ tvayā || 54 ||
apyasti kaścilloke'smin yena cittamadadvipaḥ |
nītaḥ praśamaśīlena saṁyamālānalīnatām || 55 ||
ityukte de vatāviṣṭaḥ saṁyātastamabhāṣata |
deva santi jagatkleśaniḥśeṣonmūlanodyatāḥ || 56 ||
vivekālokitā loke vairāgyajanitāgrahāḥ |
śamasaṁtoṣaviśadā buddhā eva prabodhinaḥ || 57 ||
iti buddhābhidhāṁ śrutvā samyaksaṁbodhicetasaḥ |
rājñaḥ prāgjanmajābhyāsapraṇidhānamajāyata || 58 ||
vinimajjajjagadidaṁ saṁsāre makarākare |
saṁtārayeyaṁ saṁbodhimuktaḥ kuśalasetunā || 59 ||
athocurdevatā vyonmastaṁ śuddhāvāsakāyikāḥ |
samyaksaṁbodhisaṁbuddho bhaviṣyasi mahāmate || 60 ||
iti tadvacanaṁ śrutvā rājā virajasāṁ varaḥ |
jātismaro divyacakṣuḥ prayayau bodhisattvatām || 61 ||
atha sa vipulasattvastattvanikṣiptacakṣu-
rbhavajalanidhimajjatsarvabhūtānukampī |
abhavadabhinavodyatsaṁvuditsāhayogā-
ddalitakuśalasetuḥ sattvasaṁtāraṇāya || 62 ||
iti kṣemendraviracitāyāṁ bodhisattvāvadānakalpalatāyāṁ
prabhāsāvadānaṁ nāma prathamaḥ pallavaḥ samāptaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5855