The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
pāramitāsamāsaḥ
1. dānapāramitāsamāsaḥ
namo buddhāya||
tathāgatānāṁ padam āruru-
kṣurāśritya ratnatrayam ādareṇa|
bodhau nidhāyāvicalaṁ manaśca
kuryāt parātmavyatihāram ādau || 1 ||
tataḥ paraṁ dānavidhau prayogaḥ
kāryastathā lokahitonmukhena|
yathā svagātrāṇyapi yācitasya
na yogasaṁkocavirūpatā syāt || 2 ||
mātsaryadoṣopacayāya yat syān
na tyāgacittaṁ paribṛṁhayed vā|
tattyaktumevārhati bodhisattvaḥ
parigrahacchadmamayaṁ vighātam || 3 ||
tad bodhisattvaḥ katham ādadīta
ratnaṁ dhanaṁ vā divi vāpi rājyam|
yat tyāgacittapratipakṣadakṣaṁ
saṁbodhimārgāvaraṇaṁ karoti || 4 ||
saṁsmṛtya caryātiśayaṁ munīnāṁ
tadunmukhīṁ svāmapi ca pratijñām|
parigrahasnehavinigrahārthaṁ
kuryād imāṁścetasi sadvitarkān || 5 ||
yadā nisṛṣṭo jagate mayāyaṁ
kāyo'pī tattyāgakṛto'pi dharmaḥ|
bāhye tadā vastuni saṅgacittaṁ
na me gajasnānam ivānurūpam || 6 ||
māṁsārthino māṁsamidaṁ harantu
majjānamapyuddharaṇāt tadarthī|
ahaṁ hi lokārthamidaṁ bibharmi
śarīrakaṁ kiṁ bata vastu bāhyam || 7 ||
yathaiva bhaiṣajyamahīruhasya
tvakpattrapuṣpādi janā haranti|
madīyamete'paharanti ceti
naivaṁ vikalpāḥ samudācaranti || 8 ||
tathaiva lokārthasamudyatena
svalpo'pi kāryo na mayā vikalpaḥ|
duḥkhe kṛtaghne satatāśucau ca
dehe parasmāyupayujyamāne || 9 ||
ādhyātmike caiva mahījalādye
bāhye mahābhūtagaṇe ca tulye|
idaṁ mamedaṁ na mameti ko'yam
ajñānapaṅkāṅkavidhirmayāpi || 10 ||
gṛhṇīta gātrāṇyapi me yatheṣṭaṁ
mā kārṣurasmin parakīyabuddhim|
yuṣmākameva svamidaṁ kimarthaṁ
nātmābhimāno mama kaścidatra || 11 ||
ityadbhutā yasya bhavantyabhīkṣṇaṁ
saṁbuddhabhāvānuguṇā vitarkāḥ|
taṁ bodhisattvātiśayaṁ vadanti
buddhā mahāsattvamacintyasattvāḥ || 12 ||
evaṁ sa dānapratipattiśūraḥ
karoti kāye'pi na jātvapekṣām|
tasyāprayatnādupayānti śuddhiṁ
karmāṇi vākkāyamanomayāni || 13 ||
viśuddhakarmā ca hitaṁ pareṣām
āyāsaduḥkhena vinā karoti|
itthaṁ sa sattvārthamabhiprayatno
nayānaye kauśalamabhyupaiti || 14 ||
bhūyastaraṁ prāpya balaṁ sa dānāt
saddharmadānena tataḥ karoti|
bhavāndhakāre bhramatāṁ janānāṁ
sūryodayāt spaṣṭataraṁ prakāśam || 15 ||
sādhāraṇī lokahitārthasiddhiḥ
sarvajñabhāvābhyudayapratiṣṭhā|
ato'sya puṇyākṣayatābhyudeti
prabheva bhānorudayasthitasya || 16 ||
ityadbhutā dānamayā guṇaughā
ye bodhisattvābharaṇībhavanti|
tasmāt tadīyaṁ parikarma cittaṁ
dānasya kāruṇyapuraḥsarasya || 17 ||
āyuḥpratībhānabalādi bauddhaṁ
niṣpādayeyaṁ jagatāmanena|
sattvā mayā cāmiṣasaṁgṛhītāḥ
saddharmapātrāṇyapi me bhaveyuḥ || 18 ||
ityannadānaṁ pradadāti vidvān
na svargasaṁpattiparigrahāya|
pānānyapi kleśatṛṣaḥ śamāya
lokasya lokārthacaro dadāti || 19 ||
bauddhasya caivarddhiviceṣṭitasya
nirvāṇasaukhyasya ca sarvalokaḥ|
lābhī kathaṁ syāditi lokanātho
yānaṁ mahāyānaratirdadāti || 20 ||
saṁbuddhavarṇasya ca hemabhāso
lajjāmayasyaiva ca bhūṣaṇasya|
niṣpattaye vastravidhīnudārān
satkṛtya kālānuguṇaṁ dadāti || 21 ||
saṁbodhimaṇḍāsanam āsanāni
śayyāśca śayyātrayam īkṣamāṇaḥ|
sarvajñacakṣuḥpratilabdhaye ca
caityeṣu rathyāsu ca dīpamālām || 22 ||
vādyāni divyaśrutisaṁgrahārthaṁ
saṁbuddhaśīlāya ca gandhadānam|
sabhāprapārāmavihāragehāñ
śaraṇyabhāvābhimukho dadāti || 23 ||
dānaṁ rasānāṁ tu susaṁskṛtāṇāṁ
rasārasāgratvaparigrahāya|
bhaiṣajyadānānyajarāmaratvaṁ
lokān imān prāpayituṁ dadāti || 24 ||
bhujiṣyatāmātmasamaṁ ninīṣurdāśī-
kṛtān kleśagaṇena lokān|
sa dāsadāsyādi sadā dadāti
dāsānudāsānaparākariṣyan || 25 ||
dadāti putrān duhitṛḥ priyāśca
bodhipriyatvādanavadyadānam|
ekāntasaddharmaratipriyaśca
krīḍāviśeṣān ratihetubhūtān || 26 ||
suvarṇamuktāmaṇividrumādīn
dadāti sallakṣaṇasaṁpadartham|
ratnapradīptāni ca bhūṣaṇāni
citrāṇyanuvyañjanasauṣṭhavāya || 27 ||
dhyānārthamudyānatapovanāni
saddharmakoṣāya ca vittakoṣam|
munīndrarājyāya dadātyakhinno
rājyāni cājñāpanamaṇḍitāni || 28 ||
cakrāṅkitābhyāṁ caraṇottamābhyām
saṁbodhimaṇḍākramaṇotsukatvāt|
sa nirvikāraścaraṇapradānaṁ
lokārthaniṣpattikaro dadāti || 29 ||
duḥkhāpagāyāmatiśīghragāyāṁ
magnasya lokasya kathaṁ na dadyām|
saddharmahastāniti saṁpradatte
hastānvikoṣāmburuhaprakāśān || 30 ||
śraddhendriyādipratipūraṇārthaṁ
sa karṇanāsādi dadātyakhinnaḥ|
cakṣuśca cakṣurvimalīkariṣyaṁ-
llokasya sarvāvaraṇaprahāṇāt || 31 ||
utkṛtya māṁsāni saśoṇitāni
dadāti kāruṇyavaśena nāthaḥ|
bhūmyagnivāyvambuvadeva me syāllo-
kopajīvyaḥ katham eṣa kāyaḥ || 32 ||
lokottamajñānasamāpanārthaṁ
sa uttamāṅgairapi satkaroti|
abhyāgatasyārthijanasya yācñāṁ
prāgeva dehāvayavaistadanyaiḥ || 33 ||
majjānamapyadbhutavīraceṣṭo
dadāti lokasya kathaṁ na kuryām|
tathāgataṁ vigrahamapradhṛṣyaṁ
vṛṣṭyāpi vajrojjvalayā patantyā || 34 ||
ityevamādyaṁ satatānavadyaṁ
tadbodhisattvāmbudharapramuktam|
prahlādya dānāmbu jagatsamagraṁ
sarvajñatāsāgaramabhyupaiti || 35 ||
anviṣya bhogānviṣameṇa nāsau
dadāti notpīḍanayā parasya|
na trāsalajjāpratikārahetorna
dakṣinīyān parimārgamāṇaḥ || 36 ||
na ca praṇīte sati rūkṣadānam
adakṣiṇīyā iti vāvamanya|
vipākakāṅkṣākṛpaṇīkṛtaṁ vā
satkārahīnaṁ vijugupsitaṁ vā || 37 ||
naivonnatiṁ śīlavate prayacchan
viparyayaṁ gacchati netarasmai|
nātmānamutkarṣati naiva nindāṁ
karoti so'nyasya samaprayogaḥ || 38 ||
na cāsya mithyāśayadānamasti
naivāstyanadhyāśayadānamasya|
na krodhadoṣopahataṁ dadāti
naivānutāpaṁ kurute sa dattvā || 39 ||
na ślāghyamāno vipulaṁ dadāti
nāślāghyamāno'nyataraṁ dadāti|
na yācakānāmupaghātadānaṁ
yad vā bhaved vipratipattihetuḥ || 40 ||
nākāladānaṁ sa dadāti kiṁcid
dadāti kāle viṣame'pi naiva|
na devabhāvāya na rājyahetorna
hīnayānaspṛhayālubhāvāt || 41 ||
nāsau mukhollokanayā dadāti
na kīrtiśabdāya na hāsyahetoḥ|
paryāptametacca mameti naivaṁ
yadvā vihiṁsāhasitaṁ pareṣām || 42 ||
sarvajñabhāvāpariṇāmitaṁ vā
sagarhitaṁ vā sa dadāti naiva|
tato'sya tat pāramitābhidhānaṁ
parāṁ viśuddhiṁ samupaiti dānam || 43 ||
dānodbhavaṁ tasya ca puṇyarāśiṁ
lokāt samagrādapi piṇḍitāni|
puṇyāni naivābhibhavanti yasmāllo-
kottamattvaṁ sa tato'bhyupaiti || 44 ||
pañcasvabhijñāsu viniścitātmā
lokāya yadvarṣati dānavarṣam|
samantatastasya kutaḥ pramāṇaṁ
parikṣayo vā satatapravṛtteḥ || 45 ||
yadakṣayāṇāṁ jagatāṁ hitāya
jñānasya hetuśca yadakṣayasya|
traidhātukena kṣayiṇā na tacca
saṁlipyate vyomavadambudena || 46 ||
tacchūnyatākārasamāhitaṁ ca
nimittadoṣaiḥ parivarjitaṁ ca|
akiṁcanakleśaviyogasiddheste-
nākṣayaṁ tatkathitaṁ munīndraiḥ || 47 ||
asmin punaḥ satpuruṣāvadāne
dāne nidāne sukhavistārāṇām|
cikīrṣatā yogamanityasaṁjñā
bhogeṣu kāryā karuṇā ca loke || 48 ||
bhogānanityānabhivīkṣamānaḥ
sātmyaṁ gatāyāṁ ca tataḥ kṛpāyām|
sa niścayaṁ gacchati dīyate yad
etān madīyāṁ na tu yadgṛhe me || 49 ||
yaddattam asmān na bhayaṁ kadā cid
gehe yadasmādbhayamabhyupaiti|
sādhāraṇaṁ rakṣyamatarpakaṁ ca
datte tu naite prabhavantyanarthāḥ || 50 ||
sukhaṁ paratrāpi karoti dattam
ihaiva duḥkhaṁ prakarotyadattam|
ulkāsvabhāvaṁ hi dhanaṁ narāṇām
atyajyamānaṁ vyasanaṁ dadāti || 51 ||
adīyamānaṁ nidhanaṁ prayāti
nidhānatāṁ yāti hi dīyamānam|
dhanasya niḥsāralaghoḥ sa sāro
yaddīyate lokahitonmukhena || 52 ||
yaddattametadviduṣāṁ praśasyaṁ
bālo janastannicayapraśaṁsī|
prāyo viyogo hi parigrahebhyo
dānādbhavatyabhyudayo yaśaśca || 53 ||
dattaṁ na tatkleśaparigrahāya
kleśāya mātsaryamanāryadharmaḥ|
yaddīyate satpatha eṣa tasmād
ato'nyathā kāpathamāhurāryāḥ || 54 ||
abhyāgate yācanake ca tena
saṁbodhisaṁbhāravivṛddhihetau|
tatpreṣyasaṁjñātmani saṁniveśyā
kalyāṇamitrapriyatā ca tasmin || 55 ||
mahātmanāṁ yatpratanūbhavanti
rāgādayo yācanakānniśamya|
tenotsavābhyāgamamapyatītya
teṣāṁ priyaṁ yācanakopayānam || 56 ||
sa cetpunaryācanake'pi labdhe
dātuṁ na śaknotyatidurbalatvāt|
tenānuneyo madhureṇa sāmnā
sa yācakaḥ syānna yathā samanyuḥ || 57 ||
kāryaśca mātsaryavinigrahāya
mohaprahāṇāya ca tena yatnaḥ|
tathā yathā yācanakaḥ kadā cid
vaimukhyadīno na tato vyāpaiti || 58 ||
saṁbodhicittaṁ kuta eva tasya
dravye'pi yo matsaramabhyupaiti|
vāsaḥ sucittasya hi nāsti doṣairambho-
nidhānasya śavairyathaiva || 59 ||
tasmāt tyaktvā sarvataḥ sarvadoṣān
bodhiprārthī sarvadā sarvadaḥ syāt|
trātuṁ lokānekavīraḥ kva cittaṁ
ceṣṭā dainyānūrjiteyaṁ kva caiva || 60 ||
mūlaṁ dānasyāsya saṁbodhicittaṁ
tanna tyājyaṁ ditsatā dānamīdṛk|
taṁ saṁbuddhāstyāgināmagramāhuryo
lokeṣu tyāgamādhitsuragram || 61 ||
|| dānapāramitāsamāsaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/4847