Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 35 samantagambhīraśrīvimalaprabhā

35 samantagambhīraśrīvimalaprabhā

Parallel Devanagari Version: 
३५ समन्तगम्भीरश्रीविमलप्रभा [1]

35 samantagambhīraśrīvimalaprabhā|

atha khalu sudhanaḥ śreṣṭhidārako vāsantyā rātridevatāyāḥ prathamasthānabodhisattvacittamaṇḍalapariśuddhimanugacchan, bodhigarbhasaṁbhavamanuvicārayan, bodhisattvapraṇidhānasāgaramavataran, bodhisattvapāramitāmārgaṁ pariśodhayan, bodhisattvabhūmimaṇḍalamavakrāmayan, bodhisattvacaryāmaṇḍalaṁ pravistaran, bodhisattvaniryāṇasāgaramanusmaran, sarvajñatāvabhāsamahāsāgaramanuvilokayan, sarvajagatparitrāṇapravaṇabodhisattvamahākaruṇāmeghaṁ vipulīkurvan, vāsantyā rātridevatāyāḥ samantabhadrabodhisattvacaryāpraṇidhānamaṇḍalaṁ sarvakṣetreṣvaparāntādhiṣṭhānamabhinirharan, yena samantagambhīraśrīvimalaprabhā nāma rātridevatā, tenopasaṁkramya samantagambhīraśrīvimalaprabhāyā rātridevatāyāḥ pādau śirasābhivandya samantagambhīraśrīvimalaprabhāṁ rātridevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya samantagambhīraśrīvimalaprabhāyā rātridevatāyāḥ purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya devate, anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi kathaṁ bodhisattvo bodhisattvacaryābhūmau carati, kathaṁ niryāti, kathaṁ pariniṣpadyate? āha-sādhu sādhu kulaputra, yastvamanuttarāyāṁ samyaksaṁbodhau cittamutpādya bodhisattvabhūminiryāṇapariniṣpattiṁ pṛcchasi| daśabhiḥ kulaputra dharmaiḥ samanvāgatā bodhisattvāḥ pariniṣpannā bhavanti bodhisattvacaryāyām| katamairdaśabhiḥ? yaduta sarvatathāgatasaṁmukhībhāvadarśanasamādhipratilambhaviśuddhyā, sarvabuddhalakṣaṇavicitratānantakāyavyavalokanacakṣurviśuddhayā, anantamadhyatathāgatavarṇasamudravijñaptyavatāreṇa, apramāṇabuddhadharmāvabhāsamaṇḍalasamudrasarvadharmadhātupramāṇāvataraṇatayā, sarvatathāgataromavivarasarvasattvopamaraśmisamudranānāsattvārthaniścaritāvataraṇatayā, ekaikaromavivarasarvaratnavarṇārciḥsamudradarśanatayā, praticittakṣaṇaṁ buddhanirmitasamudrasarvadharmadhātuprasaraspharaṇasatvavinayādhiṣṭhānāvataraṇatayā, sarvasattvasvarāṅgasamudrasaṁprayuktatathāgatanirghoṣasarvatryadhvagatadharmacakranirnāda-nirghoṣasarvasūtrāntameghanigarjitanirghoṣamaṇḍalāvataraṇatayā, anantamadhyabuddhanāmasamudrāvataraṇatayā, acintyabuddhavikurvitasaṁdarśanasattvavinayāvaraṇatayā| ebhiḥ kulaputra daśabhirdharmaiḥ samanvāgatā bodhisattvāḥ pariniṣpannā bhavanti bodhisattvacaryāyām||

ahaṁ khalu kulaputra śāntadhyānasukhasamantavikramasya bodhisattvavimokṣasya lābhinī| tasyā mama kulaputra tryadhvaprāptāḥ sarvatathāgatāścakṣuṣa ābhāsamāgacchanti| teṣāṁ ca tathāgatānāṁ buddhakṣetrapariśuddhimavatarāmi| parṣanmaṇḍalasamudrānapi, anantamadhyasamādhivikurvitasamudrānapi, pūrvayogasamudrānapi, nāmasamudrānapyavatarāmi| teṣāṁ ca tathāgatānāṁ dharmacakrapravartanavimātratāmavatarāmi| tathāgatāyuṣpramāṇanānātvamapi, svarāṅgavimātratāmapi| teṣāṁ ca tathāgatānāmanantadharmadhātuśarīratāmavatarāmi| na ca tāṁstathāgatān bhāvato'bhiniviśāmi| tatkasya hetoḥ? agatikā hi te tathāgatāḥ, sarvalokagatiniruddhatvāt| anāgatikā hi te tathāgatāḥ, svabhāvāsaṁbhūtatvāt| anutpannā hi te tathāgatāḥ, anutpādadharmatāsamaśarīratvāt| aniruddhā hi te tathāgatāḥ, anutpādalakṣaṇatvāt| asatyā hi te tathāgatāḥ, māyāgatadharmadarśanavijñaptyā| amṛṣā hi te tathāgatāḥ, sarvajagadarthasamutpannatvāt| asaṁkrāntā hi te tathāgatāḥ, cyutyupapattivyativṛttatvāt| avinaṣṭā hi te tathāgatāḥ, dharmaprakṛtyavināśadharmatayā| ekalakṣaṇā hi te tathāgatāḥ, sarvavākpathasamatikrāntatvāt| alakṣaṇā hi te tathāgatāḥ, dharmalakṣaṇasvabhāvaparyavasānatvāt||

sā khalu punarahaṁ kulaputra evaṁ sarvatathāgatānavataramāṇā etaṁ śāntadhyānasukhasamantavikramaṁ bodhisattvavimokṣaṁ tathāgatadhyānamaṇḍalāvabhāsena vipulīkaromi, pravistarāmi avatarāmi anugacchāmi samīkaromi abhinirharāmi samatalīkaromi praveśayāmi vivardhayāmi nidhyāyāmi upanidhyāyāmi ākārayāmi gocarīkaromi dṛḍhīkaromi avabhāsayāmi prabhāsayāmi vyūhayāmi vibhajāmi saṁbhārayāmi saṁbhāvayāmi| tatra ca sarvasaṁkalpāsamudācārāyāṁ mahākaruṇāyāṁ sthitvā sarvasattvaparitrāṇasamudācāracittaikāgratāyai prathamaṁ dhyānaṁ bhāvayāmi sarvamanaskarmavyupaśamāya jñānabalaparākramasarvasattvasaṁgrahaprītisukhacittaikāgratāyai| dvitīyadhyānaṁ bhāvayāmi saṁsāravipannopekṣāsarvasattvasvabhāvaviśuddhyāyatanatāyai| tṛtīyaṁ dhyānaṁ bhāvayāmi sarvasattvakleśaduḥkhasaṁtāpapraśamanatāyai| caturthaṁ dhyānaṁ bhāvayāmi sarvajñatāpraṇidhimaṇḍalavipulīkaraṇatāyai sarvasamādhisāgarābhinirhārakauśalyatāyai sarvabodhisattvavimokṣasāgaranayāvataraṇatāyai sarvabodhisattvavikrīḍitajñānābhijñatāyai sarvabodhisattvacaryāvikurvitābhinirharaṇatāyai samantamukhadharmadhātupraveśajñānanayaṁ pariśodhayamānā| evaṁ śāntadhyānamukhasamantavikramaṁ bodhisattvavimokṣaṁ bhāvayāmi||

sā khalu punarahaṁ kulaputra etaṁ vimokṣaṁ bhāvayamānā nānopāyaiḥ sattvān paripācayāmi yaduta rātryāṁ praśāntāyāṁ ratipramattānāṁ sattvānāmaśubhasaṁjñāṁ saṁjanayāmi| aratisaṁjñāṁ parikhedasaṁjñāmuparodhasaṁjñāṁ bandhanasaṁjñāṁ rākṣasīsaṁjñāmanityasaṁjñāṁ duḥkhasaṁjñāmanātmasaṁjñāmasvāmikasaṁjñāmaparādhīnasaṁjñāṁ jarāmaraṇasaṁjñām| sarvakāmaviṣayaparibhogeṣvanabhiratisaṁjñāṁ saṁjanayāmi| te ca sattvāstaccittaṁ paribhāvayantaḥ sarvakāmaratiṣvanabhiratā dharmārāmaratiṁ pravārayamāṇā agārādanāgārikaṁ niṣkrāmanti| teṣāmahamaraṇyagatānāṁ dharmeṣvānulomikīṁ śraddhāṁ janayāmi| ārtabhīṣaṇodārasvararavaśabdānantardhāpayāmi| rātryāṁ praśāntāyāṁ buddhadharmagambhīratāṁ saṁdarśayāmi| prahāṇānukūlaṁ ca pratyayamupasaṁharāmi| niṣkramatāṁ ca agāradvāraṁ vivṛṇomi| mārgaṁ saṁdarśayāmi| ālokaṁ karomi| tamondhakāraṁ vidhamāmi| bhayamantardhāpayāmi| naiṣkramyaṁ saṁvarṇayāmi| buddhavarṇaṁ bhāṣayāmi| dharmavarṇaṁ saṁghavarṇaṁ kalyāṇamitravarṇaṁ bhāṣāmi| kalyāṇamitropasaṁkramaṇaṁ saṁvarṇayāmi||

etamahaṁ kulaputra vimokṣaṁ bhāvayamānā sattvānāmadharmarāgaraktānāmadharmarāgasaṁkalpānantardhāpayāmi| viṣamalobhābhibhūtānāṁ mithyāsaṁkalpagocarāṇāṁ tān saṁkalpāṁstān manasikārānantardhāpayāmi| anutpannānāṁ pāpakānāmakuśalānāṁ dharmāṇāmanutpādāya utpannānāṁ ca pāpakānāṁ saṁkalpānāmantardhānāya pratyayamupasaṁharāmi| anutpannānāṁ kuśalamūlānāṁ saṁkalpānāṁ pāramitāsaṁprayuktānāṁ caryāsaṁprayuktānāṁ sarvajñatājñānaniryāṇapraṇidhānābhinirhārasaṁprayuktānāṁ maitrīnayasaṁprayuktānāṁ sarvasattvamahākarūṇāspharaṇasaṁprayuktānāṁ vividhadivyamānuṣyasukhopadhānajananasaṁprayuktānāṁ saṁkalpānāmutpādāya utpannānāṁ ca vividhanayapratyayamupasaṁharāmi| yāvatsarvajñatānulomikānāṁ sarvasaṁkalpānāṁ pratyayamupasaṁharāmi||

etamahaṁ kulaputra śāntadhyānasukhasamantavikramaṁ bodhisattvavimokṣaṁ jānāmi| kiṁ mayā śakyaṁ samantabhadrabodhisattvacaryāpraṇidhānaniryātānāṁ bodhisattvānāmanantākāradharmadhātujñānapratilabdhānāṁ sarvakuśalamūlasaṁvardhitacittānāṁ sarvatathāgatajñānabalacittāvabhāsapratilabdhānāṁ sarvatathāgataviṣayasaṁvasitacittānāṁ sarvasaṁvāsānāvaraṇacittānāṁ paripūrṇasarvajñatāpraṇidhicittānāṁ sarvakṣetrasāgarāvatīrṇacittānāṁ sarvabuddhasāgaradarśanaprasṛtacittānāṁ sarvatathāgatadharmameghasaṁpratīcchanacittānāṁ sarvāvidyāndhakāravidhamanakarāṇāṁ saṁsāraratitṛṣṇākṣayāntakaraṇamārgasarvajñatābhāsasaṁjananacittānāṁ caryāṁ jñātum, guṇān vā vaktum||

gaccha kulaputra, iyamihaiva mamānantaraṁ vairocanabodhimaṇḍe pradakṣiṇena pramuditanayanajagadvirocanā nāma rātridevatā prativasati| tāmupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvakarmasu prayoktavyam||

atha khalu samantagambhīraśrīvimalaprabhā rātridevatā tasyāṁ velāyāmetameva śāntadhyānasukhasamantavikramaṁ bodhisattvavimokṣaṁ bhūyasyā mātrayā saṁdarśayamānā sudhanaṁ śreṣṭhidārakaṁ gāthābhiradhyabhāṣata—

sarvaadhvaparamāstathāgatā

āmukhāya adhimukticetasaḥ|

teṣu cakṣu vipulaṁ viśudhyate

yena otariṣu buddhasāgarān||1||

paśyahī jinaśarīru nirmalaṁ

lakṣaṇehi samalaṁkṛtaṁ śubham|

tacca paśyahi jine vikurvitaṁ

dharmadhātupharaṇaṁ pratikṣaṇam||2||

eṣa bodhidrumabuddhaāsane

saṁprabuddha sugato virocano|

dharmadhātu vipulaṁ spharitvanā

cakru vartayi jage yathāśayam||3||

buddhiyā jinu svabhāvadharmatāṁ

niḥśarīra supraśānta advayām|

rūpakāyu śubhalakṣaṇaiścitaṁ

darśayī jagu pharitva śeṣataḥ||4||

buddhakāyu vipulo acintiyo

dharmadhātu phari yenaśeṣato |

so ca dṛśyati samantataḥ samaṁ

sarva darśayi samantato jinān||5||

sarvakṣetraparamāṇusādṛśā

buddhakāyaprabhamaṇḍalāśritāḥ|

anyamanya śubhavarṇadarśanā

dharmadhātupharaṇāḥ pratikṣaṇam||6||

raśmimegha vipulā acintiyā

niścaranti jinaromato'kṣayāḥ|

te spharitva jaga sarvaśeṣato

kleśatāpa śamayanti prāṇinām|| 7||

buddhanirmitasamudra akṣayā

niścaritva jinaromamaṇḍalāt|

dharmadhātu vipulaṁ spharitvanā

durgatīdukha śamenti prāṇinām||8||

buddhaghoṣu madhuro nigarjate

susvarāṅgarutasāgaraprabhaḥ|

dharmavarṣa vipula pravarṣaṇo

bodhiāśayu janeti prāṇinām||9||

saṁgṛhīta anena pūrvato

kalpasāgara caritva cārikām|

te vipaśyiṣu virocanaṁ jinaṁ

sarvakṣetrapratibhāsalakṣaṇam||10||

sarvaloka uditastathāgataḥ

sattva sarvi samamāmukhīsthitaḥ|

anyamanya adhimuktigocara-

ste na śakyamapi sarvi jānitum||11||

bodhisattvavara śeṣaśeṣato

ekaromi sugatasya osarī|

tadvimokṣanaya ye acintiyā-

ste na śakyamapi sarvi jānitum||12||

eṣa devata mamā anantaraṁ

lokanāthabhimukhā pramodate|

jyotirarcinayaneti nāmato

eta pṛccha katha bodhicārikām||13||

atha khalu sudhanaḥ śreṣṭhidārakaḥ samantagambhīraśrīvimalaprabhāyā rātridevatāyāḥ pādau śirasābhivandya samantagambhīraśrīvimalaprabhāṁ rātridevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya samantagambhīraśrīvimalaprabhāyā rātridevatāyā antikāt prakrāntaḥ||33||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4519

Links:
[1] http://dsbc.uwest.edu/node/4574