The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
२६ शाक्योत्पत्तिः।
वंशः स कोऽपि विपुलः कुशलानुबन्धी
यश्चारुवृत्तमुचितं गुणसंग्रहस्य।
रत्नं विशुद्धरुचिसूचितसत्प्रकाशं
मुक्तामयं जगदलंकरणं प्रसूते॥ १॥
न्यग्रोधारामनिरतं पुरा कपुलवास्तुनि।
शाक्याः स्ववंशं पप्रच्छुर्भगवन्तं तथागतम्॥२॥
तैः पृष्टः स्वकुलोत्पत्तिं स मौद्गल्यायनं पुरः।
वक्तुं न्ययुङ्क्त कृत्वास्य विमलज्ञानदर्शनम्॥ ३॥
स विलोक्य यथातत्त्वमतीतं ज्ञानचक्षुषा।
तानवोचत संस्मृत्य श्रूयतां शाक्यसंभवः॥ ४॥
अशेषेऽस्मिन् जलमये जगत्येकार्णवे पुरा।
स्थिते पवनसंस्पर्शात्पयः पय इवाभवत्॥ ५॥
जले तस्मिन् घनतया याते कठिनताम् शनैः।
अभूद्वर्णरसस्पर्शशब्दगन्धमयी मही॥ ६॥
तस्यामाभास्वरा देवाश्च्युताः कर्मपरिक्षयात्।
तत्तुल्यवर्णसंभूताः सत्त्वाः सत्त्वबलाधिकाः॥ ७॥
अङ्गुल्या रसमास्वाद्य तत्तृष्णातीव्रमोहिताः।
आहारदोषात्संप्रापोर्गुरुरूक्षविवर्णताम्॥ ८॥
अन्नप्रसविनी तेषां क्रमेणाभूद्वसुंधरा।
तमोभिश्च विलुप्तानाम् क्षेत्राग॥ ९॥
ततस्तेषां क्षतत्राणात् क्षत्रियः क्षितिपालने।
महासंमतनामाभूज्जनस्य महतो मतः॥ १०॥
तस्यान्वये महत्यासीनृपः श्रीमानुपोषधः।
अम्लानकीर्तिकुसुमः पारिजात इवोदधौ॥ ११॥
चक्रवर्ती सुतस्तस्य मान्धाताभूदयोनिजः।
जगत्येकातपत्रस्य यस्य वंशो महानभूत्॥ १२॥
वंशे सहस्रवंशस्य कृकिस्तस्याभवन्नृपः।
चित्तप्रसादमकरोद् भगवान् यस्य काश्यपः॥ १३॥
इक्ष्वाकुरन्वये तस्य तस्य चाभूद् विरूढकः।
प्रीत्या कनीयसः सूनोर्ज्येष्ठास्तेन विवासिताः॥ १४॥
एकीभूय ततः सर्वे स्वदेशविगतस्पृहाः।
कुमाराः कपिलाख्यास्य महर्षेराश्रमं ययुः॥ १५॥
ध्यानकालाण्तरायाणां बाल्यादुच्चैः प्रलापिनाम्।
सोऽन्यत्र निर्ममे तेषां पुरं कपुलवास्त्विति॥ १६॥
कालेन पुत्रवात्सल्यादनुतापेन भूपतिः।
आनीयन्तां कुमारास्ते सचिवानित्यभाषत॥ १७॥
तमूर्चुर्मन्त्रिणः सर्वे राजन् प्राप्तपुरोत्तमाः।
प्रत्यानेतुमशक्यास्ते जातापत्यपृथुश्रियः॥ १८॥
इति तेषां पितुस्तत्र शक्याशक्यविचिन्तने।
बभूवुः शाक्यसंज्ञास्ते नॄपुरस्तेषु वंशकृत्॥ १९॥
तद्वंशेषु पञ्चपञ्चसहस्रेषु महीभुजाम्।
अतीतेषु क्षितिपतिः श्रीमान् दशरथोऽबह्वत्॥ २०॥
तस्यान्वये सिंहहनुर्बभूव पृथिवीपतिः।
न रणे सिंहमिव यं सेहिरे राजकुञ्जराः॥ २१॥
ज्येष्ठः शुद्धोदनस्तस्य सुतः शुक्लोदनः परः।
द्रोणोदनस्तदनुजः कनीयानमृतोदनः॥ २२॥
कन्याश्चतस्रः शुद्धाख्या शुक्ला द्रोणामृता तथा।
शुद्धोदनस्य भगवान् सूनुर्नन्दस्तथापरः॥ २३॥
शुक्लोदनस्य तनयौ द्वौ तिष्याख्योऽथ भद्रिकः।
द्रोणोदनस्य द्वौ पुत्रावनिरुद्धो महांस्तथा॥ २४॥
आनन्ददेवदत्ताख्यावमृतोदनसंबह्वौ।
शुद्धासुतः सुप्रशुद्धः शुक्लासूनुश्व मालिकः॥ २५॥
द्रोणापुत्रश्च भद्राणिर्वैशाल्यख्योऽमृतासुतः।
राहुलो भगवत्सूनुर्यस्मिन् वंशः प्रतिष्ठितः॥ २६॥
इत्युज्ज्वलज्ञानमयेन तेन
वंशं यथावत्कथितं निशम्य।
शाक्या बभूवर्भगवत्प्रभावैः
संभावितोत्कर्षविशेषशुद्धाः॥ २७॥
इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां
शाक्योत्पत्तीर्नाम षड्विंशः पल्लवः॥
Links:
[1] http://dsbc.uwest.edu/node/5832