The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
नैरात्माष्टकस्तोत्रम्
निरालम्ब-निराकार-निर्विकल्पस्वरूपिणी।
नैरात्मा वरदा देवी नित्यमेव नमोऽस्तु ते॥ १॥
एकवक्त्रां त्रिनेत्रां च ऊर्ध्वपिङ्गलमूर्धजाम्।
करे कर्तिकपालां च नमामि विश्वमातरीम्॥ २॥
नवनृत्यभूषितां च सहस्रमुखरूपिणीम्।
योगेश्वरीं योगगम्यां नमामि ज्ञानरूपिणीम्॥ ३॥
शवारूढां महातेजां सर्वदुष्टनिकृन्तनीम्।
सर्वपापहरां देवीं नमामि जगदीश्वरीम्॥ ४॥
गौरीं चौरीं च वेतालीं घस्मरीं पुक्कसीं तथा।
शबरीं चाण्डालीं डोम्बीं नमामि चाष्टयोगिनीम्॥ ५॥
ब्रह्माविष्णुशिवशक्रचतुर्मारविनाशिनीम्।
त्रैलोक्यमोहिनीं देवीं नमामि सुरसुन्दरीम्॥ ६॥
अक्षमालविभूषाङ्गीम् अकारबीजसम्भवाम्।
नित्यं ध्यानरतां देवीं नमामि विश्वमातरीम्॥ ७॥
सर्वभूतप्रियां देवीं सर्वमन्त्रप्रबोधिनीम्।
सर्वमन्त्रमयीं मातर्नैरात्मां त्वां नमाम्यहम्॥ ८॥
नैरात्माष्टकस्तोत्रं समाप्तम्।
Links:
[1] http://dsbc.uwest.edu/node/3701