The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
48 hastakāvadānam |
mattebhakumbhoccakucābhirāmāḥ
karpūrahārāṁśuvilāsahāsāḥ |
prītipradāḥ puṇyavatāṁ bhavanti
prauḍhā yuvatyaśca vibhūtayaśca ||1||
tathāgate bhagavati śrāvastyāṁ vanacāriṇi |
abhavatsuprabuddhākhyaḥ śrīmān gṛhapatiḥ purā ||2||
babhūva hastako nāma tasyātidayitaḥ sutaḥ |
pūrvārjitānāṁ puṇyānāṁ sākāra iva saṁcayaḥ ||3||
tasya janmadine jātaścāmīkaramayo mahān |
ekībhūta ivāścaryavrajaḥ pravarakuñcaraḥ ||4||
sa gajendraḥ kumāraśca tatpituśca manorathaḥ |
lokakautukakośāśca pūrṇatāṁ tyulyamāyayuḥ ||5||
sa śaśīva śiśuḥ kāle kalānilayatāṁ gataḥ |
ruruce rucimān sarvalokalocanabāndhavaḥ ||6||
sa śanaiḥ pūritābhogabhujastambhavibhūṣaṇam |
lebhe manobhavārambhabhavanaṁ navayauvanam ||7||
kadācidatha bhūbhartuḥ sa prasenajitaḥ sutām |
tanucīvaracihnena sahajena virājitām ||8||
kanyāṁ cīvarakanyākhyāṁ lāvaṇyalalitānanām |
udyānadarśanāyātāṁ dadarśāyatalocanām ||9||
akliṣṭarūpāmālokya tāmaparyuṣitadyutim |
vismayasmarayostulyamāyayau sahasā vaśam ||10||
so'cintayadaho kāntamidamatyadbhutaṁ vapuḥ |
yasmin bhāti mukhavyājādadoṣaviśadaḥ śaśī ||11||
lāvaṇyamapratimameva bibhati tanvī
bandhūkabandhuradharo madhurasvabhāvaḥ |
drohodyataḥ sarasavidrumapallavānāṁ
bimbaprabhāprasabhabhramavandhyakāraḥ ||12||
vakrkraṁ na kṣamate madaṁ śaśamṛtaḥ kleśnāti kāntiḥ sudhā-
mutphullotpalakānanasya kurute dṛṣṭiḥ prabhābhrtsanam |
manye manmathasaṁgamocitatanoḥ sāptnyabhītipradā
līlāyāsyāḥ sahasā vilāsalaharīśoṣaṁ vidhatte rateḥ ||13||
udvṛtte kaṭhine parodharayuge naśyadviveke ciraṁ
yasyā doṣamaye'pyaho guṇavatā hāreṇa baddhā sthitiḥ |
yaccāsminnavalambate'mbujadhiyā rolambarekhā mukhe
lolākṣyāḥ kimapi praśāntanayane līnaṁ munīnāṁ manaḥ ||14||
iti cintayatastasya vapuḥ puṣpaśaropamam |
vilokya bhūpatisutā babhūvāścaryaniścalā ||15 ||
hṛte lajjāṁśuke tasyāḥ smareṇa smitakāriṇā |
pratyagrapulakākīrṇaṁ vapuḥ spaṣṭamadṛśyata ||16 ||
ruddhā navābhilāṣeṇa vailakṣyeṇa nivartitā |
manastatraiva nikṣipya sā śūnyeva śanairyayau ||17 ||
rājadhānīṁ samāsādya lajjāvismayamanmathaiḥ |
mīliteva nilīneva proṣiteva babhūva sā ||18 ||
kumāro'pi svabhavane samudbhūtamanobhāvḥ |
tāmevendumukhīmagre saṁkalpairalikhanmuhuḥ ||19 ||
sa tāṁ mānasasarvasvaṁ smaravidyāmiva smaran |
pradadhyau kurlabhām matvā tanayām cakravartinaḥ ||20 ||
janmāntare tanuryasya tapaḥparicitā ciram |
dhanyaḥ sa tāmavāpnoti latāṁ sukṛtaśākhinaḥ ||21||
ramyapradānapuṇyena taddarśanamavāpyate |
na jāne tāni puṇyāni yeṣāṁ tatsaṁgamaḥ phalam ||22||
tadvakrkraśītakiraṇasmaraṇotsavena
tasyāśca durlabhatayā virahoṣmaṇā me |
no vedmi kiṁ dhṛtiriyaṁ kimayaṁ vimohaḥ
kiṁ jīvitaṁ kimasubhiḥ sahaḥ viprayogaḥ || 23||
tadvakrkrabjajitaḥ prasahra bhajate kṣaiṇyaṁ kṣapāvallabhaḥ
tadbhūvibhramalajjitaṁ ca vinatiṁ dhate dhanurmānmatham |
tasyāh pallavapeśaladyutimuṣā śoṣādhareṇārditaṁ
nūnaṁ prāpya parājayaṁ vanamahīṁ bimba samālambate ||24||
iti pūrṇenduvadanāvadanadhyānaniścalah |
niśāṁ nināya saṁtyaktaḥ serṣyayeva sanidrayā ||25||
kanyādarśanavṛttāntaṁ tatastena niveditam |
śrutvā pitāsya saṁkrantacintāparicito'bhavat ||26||
sa tamūce vayaṁ putra rājño'sya puravāsinah |
sa kathaṁ te duhitaraṁ cakravartī pradāsyati ||27||
aśakyaṁ naiva kurvanti samīhante na durlabham |
asaṁbhāvyaṁ na bhāṣante mānakāmā manīṣiṇaḥ ||28 ||
cūtacampakavallīṣu svādhīnāsu nirādaraḥ |
cintayan pārijātasya latām śuṣyati ṣaṭpadaḥ ||29 ||
tava tasyāśca saṁbandhaḥ prājganmavihito yadi |
tadavaśyaṁ bhavatyeva niṣprayatnaphalodayah ||30 ||
āśāpāśairanākṛṣṭaṁ vicārairakadarthitam |
prayatnabhārairaśrāntaṁ vidhatte bhavitavyatā ||31||
ityākarṇya piturvākyaṁ tattatheti vicintayan |
na cetaḥ kanyakānītaṁ samānetuṁ śaśāka saḥ ||32||
sa gatvā dantayugalaṁ yayāce hemakuñcaram |
navasaṁdarśane rāġyaḥ prītiyogyamupāyanam ||33||
puṇyabandhena kariṇā dattaṁ dantayugaṁ tataḥ |
sa hemamayamādāya draṣṭuṁ bhūmipatiṁ yayau ||34||
sa ratnaruciraṁ prāpya bhavanaṁ pṛthivīpateḥ |
praviśyaḥ praṇataḥ prītyai hemadantadvayaṁ dadau ||35 ||
bhūbhujā viśrutaguṇaḥ prasādenābhinanditaḥ |
varaṁ gṛhāṇetyuktaśca sa na jagrāha kiṁcana ||36 ||
tasyādīnadyuteścakre mānamabhyadhikaṁ nṛpaḥ |
aucityacārucaritaḥ priyaḥ kasya na niḥspṛhaḥ ||37||
sa sadā darśane rāġyaḥ kāñcanāṅgāni dantinaḥ |
punarjātanavāṅgena dattāṇi prīyate dadau ||38 ||
tamuvāca mahīpālaḥ sevāpraṇayayantritaḥ |
dūtīṁ manaḥprasādaya vadanadyutimudvahan ||39 ||
prabhūtahemasaṁbhārāṁ gurvīṁ sovāmimāmaham |
na sahe prauravārgo hi bhavaṇīyo mahībhṛtām ||40 ||
saṁvibhajya janānītaiḥ kā prītirmama kāñcanaiḥ |
tavānarghaguṇā mūrtiriyameva mama priyā ||41||
lobhaḥ puruṣaratneṣu bhūṣaṇārheṣu śobhate |
rājñāṁ kośeṣu sīdanti hemaratnāśmasaṁcayāḥ ||42 ||
samīhitatamaṁ tubhyaṁ kiṁ prayacchāmi kathyatām |
niḥśeṣakośadānena na nāmānuśayo'stu me ||43||
rājñṁ dṛkpātapātreṇa prāpyante yadi na śriyaḥ |
tadanarthaṁ gatārthinyā ko'thaḥ pārthivasevayā ||44||
ityuktaḥ kṣitipālena kumāraḥ kalitāñjaliḥ |
tamabhāṣata bhūpāla dātumarhati ko'paraḥ ||45 ||
anarthitena ratnāni vibudhebhyaḥ prayacchatā |
tadunnidraṁ samudrasya mudritaṁ bhavatā yaśaḥ ||46 ||
mahatāpi prayatnena pūryate na mahāśayaḥ |
alpakānāṁ tadairśvaryaṁ dāridyaṁ tanmahīyasām || 47 ||
kiṁ tu tvadbhujaguptānāṁ dharmamārgeṇa jīvatāṁ |
janānāṁ nāsti dāridyaṁ draviṇaṁ yena mṛgyate ||48 ||
dhanārthino na tu vayaṁ na ca sevādhikāriṇaḥ |
dhanaṁ dhanaṁ dhanadhiyāṁ māna eva manasvinām ||49 ||
mīladguṇena parameśvarasevanena
nurmūlatām sumanasāṁ sahasā gatānām |
dainyātpunaḥ kṛpaṇapaṇyapathe cyutānāṁ
na sparśamātramapi sādhujanaḥ karoti ||50 ||
arthitvānmaraṇam varaṁ tanubhṛtām dainyāvasannātmanām
arthī sarvajanāvamānavasatiḥ satkārayogyaḥ śavaḥ |
kumbhastāvadadhah prayāti guṇavān kūpāvatāre paraṁ
yāvanmohatamaḥpraveśavivaśaḥ prāpto'rthitā lambate ||51||
sāmānyā dhanasaṁpadaḥ krayakṛṣiprāpyā sadā dhīmatāṁ
saṁtoṣo yadi nāsti tatkimaparā bhūmirnidhānāvṛtā |
santyevātiśayaprasādaniratāstā hemaratnakriyāḥ
kasyeṣṭaḥ priyasaṁgamāya vapuṣāṁ sevāmayo vikrayaḥ ||52||
ityapāradhiyastasya vacaḥ śrutvā mahīpatiḥ |
gṝhyatāmaparaṁ kiṁcidityabhāṣata sādaraḥ ||53 ||
aucityacaturālāpaḥ karkaśo'pi nṛpāṁ priyaḥ |
kṛpaṇaścāṭukāro'pi karṇaśūlāya kevalaḥ ||54 ||
aurdāryaparituṣṭena sa rājñabhyarthitaḥ param |
tamūce yadu tuṣṭo'si sutā mahyaṁ pradīyatām ||55||
ityukte tena nṛpatiḥ saṁdehāndolitāśayaḥ |
prātarvaktāhamityuktvā kṣaṇaṁ kṣmātalamaikṣata ||56||
sa kumāraṁ visṛjyātha pradhānāmātyamabravīt |
prasādarabhasenaiva kṛtaṁ vākcāpalaṁ mayā ||57 ||
cakravartikulotpannā kanyā puṇyapaṇocitā |
kathaṁ sāmānyapaurāya guṇamātreṇa dīyate ||58 ||
dadāmīti pratiśrutya paścādanuśayākulaḥ |
kathaṁ sarādhano bhūtvā bhaviṣyāmyarthiniṣphalaḥ || 59 ||
kathaṁ prāptasya tasyāhaṁ prātardraṣṭ mukhaṁ puraḥ |
priyo'pyapriyatāṁ yātaḥ sa me durlabhayecchayā ||60 ||
nūnaṁ guṇopapanno'pi prakṛtyaiva śarīriṇām |
vakti yāvanna dehīti tāvadgavati vallabhah ||61 ||
iti bhūmipateḥ śrutvāḥ vaco dolāvalambinaḥ |
tamuvāca mahāmātyaḥ saṁcintyāvasarocitam ||62 ||
anālocitaparyantāḥ pratyagrasarasādarāḥ |
svabhāvarabhasā eva bhavanti prabhubuddhayaḥ ||63 ||
aśakyārthanayā tena lubdheneva guṇodayaḥ |
rājasevāpravṛttena hemahastī vināśitaḥ ||64 ||
vācyo'sau bhavatā svairaṁ kanyārthī punarāgataḥ |
hemahastinamāruhya prāptaḥ prāpsyasi me sutām ||65 ||
tenotkṛttaḥ svahastena kutastasya sa kuñjaraḥ |
na cāsau tadvirahitaḥ punarāyāti lajjayā ||66 ||
ityamātyasya vacasā nṛpatiryuktimāśritaḥ |
prāptaṁ kumāramanyedyustadevābhimukho'vadat ||67 ||
kumāro'pi gṝhaṁ gatvā vivāhocitamaṅgalaiḥ |
haumadviradamāruhya svajanena sajāyayau ||68 ||
svarṇavāraṇasaṁrūḍhaṁ tamāyāntaṁ mahīpatiḥ |
vilokyāścaryavibhavaṁ mene puṇyavatāṁ varam || 69 ||
kautukādatha bhūpālastaṁ gajaṁ hemavigraham |
āruroha mahotsāhaḥ sumerumiva vajrabhṛt ||70 ||
ārūḍhe pṛthivīpāle na cacāla sa kuñjaraḥ |
prasarsarpa kumāreṇa punaścālaṁkṛtāsanaḥ ||71||
taṁ jñātvā nṛpatirdevaṁ tatprabhāveṇa vismitaḥ |
dhanyo'smīti vadan kanyāṁ dadau tasmai smaraśriyam ||72 ||
abhyarcya kanyāratnena nṛpatiḥ puruṣottamam |
harṣotsavasamuddhūtaḥ sudhāsindhurivābabhau ||73 ||
tataḥ kumāre dayitāmādāya svagṛhaṁ gate |
saphalo'bhūdanaṅgasya kārmukākarṣaṇaśramaḥ ||7a4 ||
nave vayasi bhogārhe navakāntāsamāgame |
tasyābhūdvibhavodāraḥ sadā navanavotsavaḥ ||75 ||
tataḥ kadācidbhūpālaḥ kṛtakṛtyaḥ prasenajit |
puṇyaprabhāvaṁ jāmātuḥ kalayan samacintayat ||76 ||
aho divyaḥ prabhāvo'sau kumārasya pradṛśyate |
na hi sāmānyapuṇyānāṁ pāko bhavati tadvidhaḥ ||77 ||
kulaṁ lakṣmīharmyaṁ hṛtaśaśimadā rūpalaharī
vayaḥ saṁbhogārhaṁ guṇaparicayo bhūṣaṇacayaḥ |
yaśaḥ puṇyodyānaprasṛtakusumollāsaruciraṁ
na vidmaḥ kasyāyaṁ kuśalapariṇāmasya vibhavaḥ ||78 ||
iti saṁcintya suciraṁ sa saṁjātakutūhalaḥ |
sarvajñadarśanāvaddhamāruroha manoratham || 79 ||
sa jātātaramāhūya sutāṁ ca sacivaiḥ saha |
bhagavantaṁ yayau draṣṭuṁ manasā prathamaṁ gataḥ ||80 ||
yāte dṛṣṭipathaṁ jetavane saṁtyajya vāhanam |
upasṛtyaḥ nṛpaḥ padbhyāṁ bhagavantaṁ vyalokayat ||81 ||
sa taṁ praṇamya tatpādapadmabhūtiśikhāmaṇiḥ |
sutāṁ jāmātaraṁ cāsmai namro nāmnā nyavedayat ||82 ||
upaviṣṭeṣu sarveṣu praṇāmānatamauliṣu |
papraccha rājā sarvajñaṁ bhagavantaṁ kṛtāñjaliḥ ||83 ||
ayaṁ guṇagaopetaḥ kumāraḥ śrīmatāṁ varaḥ |
haimeva dantināyāto bhagavan kena karmaṇā ||84 ||
iyaṁ cīvarakanyā ca matsutāsya navā vadhūḥ |
kena puṇyaprabhāveṇa jīvitādadhivallabhā ||85 ||
iti pṛṣṭaḥ kṣitīśena sarvavidbhagavān jinaḥ |
tamūce bhūpate puṁsāṁ puṇyodbhūtā vibhūtayaḥ ||86 ||
yadudāro yaducito yad bhrājiṁṣṇu yadadbhutam |
spṛhaṇīyaṁ ca yalloke tattatpuṇyasamudbahvam ||87 ||
vipaśvī bhagavān pūrvaṁ sugataḥ saha bhikṣubhiḥ |
cacāra lokakṛpayā rājño bandhumataḥ pure ||88 ||
tasminnavasare tatra kumāryā saha dārakaḥ |
vikrīḍāvartmani puraḥ kṛtvā dārumayaṁ gajam ||89 ||
tau vilokya samāyāntaṁ dhmātajambūnadadyutim |
phullapadmadalākārakaruṇāsnigdhalocanam ||90 ||
bhagavantaṁ samudbhūtatadbhaktisarasonmukhau |
krīḍāgajaṁ nivedyāsmai praṇatau tasthatuḥ puraḥ ||91 ||
bhagavānapi sarvajñastayorjñātvā manoratham |
dayayā caraṇasparśaṁ vidadhe dārudantinaḥ ||92 ||
samyak cittaprasādena dṛṣṭau bhagavatātha tau |
praṇīdhānaṁ vivāhāya cakraturdārakau mithaḥ ||93 ||
kulaprabhāvavibhavairbhūyājjanma mamocitam |
vāhanaṁ hemadantī ca kumārasyetyabhūnmatiḥ ||94||
dṛṣṭvā bhagavataḥ kanyā saṁsaktre cārucīvare |
janmacīvarayuktāṁ syāmahametacintayat ||95 ||
sa eṣa praṇidhānena jātasteneha hastakaḥ |
iyaṁ cīvarakanyā ca tanucīvaralakṣaṇa ||96 ||
iti kṣrutvā kṣitipatistadvṛttaṁ sugato'ditam |
mukuṭaspṛṣṭatatpādapadmaḥ svabhavanaṁ yayau ||97 ||
yāte savismayaṁ rājñi kumāraḥ saha jāyayā |
kathyamānaṁ bhagavatā dharmaṁ śuśrāva śuddhadhīḥ ||98 ||
tatastau jātavairāgyau kṣīṇasaṁsāravāsanau |
pravrajyayā jitakleśau śuddhāṁ bodhimavāpatuḥ || 99 ||
vitatasukṛtapuṇyābhyāsayogena puṁsāṁ
bhavati kuśalabhājāṁ dharmakāmārthasaṁpat |
abhimatamatha bhuktvā tatphalaṁ sadārāste
vighanagaganakāntiṁ śāntimante bhajante ||100 ||
iti kṣemandraviracitāyāṁ bodhisattvāvadānakalpalatāyāṁ
hastakāvadānamaṣṭacatvāriṁśaḥ pallavaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5902