The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
|| sarvatathāgatastavaparivartaḥ ||
atha khalu tānyanekāni bodhisattvaśatasahasrāṇi yena suvarṇaratnākaracchatrakūṭastathāgatastenopasaṁkrāntāḥ | upasaṁkramya tasya suvarṇaratnākaracchatrakūṭasya tathāgarasya pādau śirasā banditvaikānte sthitāni kṛtāñjalibhūtāni taṁ suvarṇaratnākaracchatrakūṭaṁ tathāgatamabhiṣṭavitsuḥ ||
suvarṇavarṇo jinatyaktakāya
suvarṇavarṇo vyavabhāsitāṅga |
suvarṇavarṇo girivā munīndra
suvarṇavarṇo munipuṇḍarīka || 1 ||
sulakṣaṇairlakṣaṇa bhuṣitāṅgaṁ
suvicitravyañjanavicitritāṅga |
suvirājitaṁ kāñcanasuprabhāsaṁ
sunirmalaṁ saumyamivācalendrama || 2 ||
brahmeśvaraṁ susvarabrahmaghoṣaṁ
siṁheśvaraṁ garjitameghaghoṣam |
ṣaṣṭayaṅgavaccātasvaranirmaleśvaraṁ
mayūrakalaviṅkarutasvarājitam || 3 ||
sunirmalaṁ suvimalatejasuprabhaṁ
puṇyaṁ śatalakṣaṇasamalaṁkṛtaṁ jinam |
suvimalasunirmalasāgaraṁ jinaṁ
sumerusarvasugaṇācitaṁ jinam || 4 ||
paramasattvahitānukampanaṁ
paramaṁ lokeṣu sukhasya dāyakam |
paramārthasya sudeśakaṁ jinaṁ
parinirvāṇasukhapradeśakam || 5 ||
amṛtasya sukhasya dāyakaṁ
maitrībalavīrya upāyavantam |
na śakyaṁ sataguravasamudrasāgarabahukalpa-
sahasrakoṭibhirekaikaṁ tava prakāśitum || 6 ||
etatsaṁkṣiptaṁ mayā prakāśitaṁ
kiṁ cidguṇabinduguṇārṇavodbhavam |
yacca samupacitapuṇyasaṁcayaṁ
tena sattvaḥ prāpnyatu bodhimuttamām || 7 ||
atha khalu ruciraketubodhisattva utthāyāsanādekāṁsamuttarāsaṅgaṁ prāvaritvā dakṣiṁṇa jānu maṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamayitvā tasyāṁ velāyāmimābhirgāthābhiramyastāvīt |
sa tvaṁ munīndra śatapuṇyalakṣaṇa
sahasraśrīcāruguṇairalaṁkṛtam |
udāravarṇavarasaumyadarśana
sahasraraśmiriva prasūyate || 8 ||
anekaraśmijvalanākulaprabhaṁ
vicitraratnākularatnasaṁnibha |
nīlāvadātāpyavakāñcanābhaṁ
vaiḍūryatāmrāraṇasphaṭikābham || 9 ||
na bhāsate vajramivendraparvatān
prabhāvilāsābhiranantakoṭibhiḥ |
prasīda me sendrapracaṇḍabhānunā
pratapyase sattvasukhācarairiti || 10 ||
prasannavarṇendriyacārudarśana
ātaptarūpajanakāntarūpa |
apūrvavarṇo virajo virājase
yathaiva muktaṁ bhramarākulaprabham || 11 ||
viśuddhakāruṇyaguṇairalaṁkṛtaṁ
samānamaitrībalapuṇyasaṁcitam |
vicitrapūrṇairanuvyañjanārcitaṁ
samādhibodhyaṅgaguṇairalaṁkṛtam || 12 ||
tvayā hi prahlādakarī sukhaṁkarī
śubhākaraṁ sarvasukhākarāgamam |
vicitragambhīraguṇairalaṁkṛtaṁ
virocase kṣetrasahasrakoṭiṣu || 13 ||
virājase tvaṁ dyumaṇīrivāṁśubhiḥ
yathojjvalaṁ tvaṁ gagaṇe'rkamaṇḍalam |
meruryathā sarvaguṇairupetaḥ
saṁdṛśyase sarvatrilokadhātuṣu || 14 ||
gokṣīraśaṅkhakumudendusaṁnibhaḥ
tuṣārapadmābhasupāṇḍura prabhaḥ
dantāvaliste mukhato virājate
sadrājahaṁsairiva cāntarīkṣam || 15 ||
tvatsaumyavakrendumukhāntare sthitaṁ
pradakṣiṇāvarta sukuṇḍalīnam |
vaiḍūryavarṇaimaṇitorṇaraśmibhi-
rvirocate sūrya ivāntarīkṣe || 16 |
iti śrīsuvarṇaprabhāsottamasūtrendrarāje sarvatathāgatastavaparivarto
nāma viṁśatitamaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/4253