Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > pāpaśodhanaṁ nāma aṣṭamaḥ paricchedaḥ

pāpaśodhanaṁ nāma aṣṭamaḥ paricchedaḥ

Parallel Devanagari Version: 
पापशोधनं नाम अष्टमः परिच्छेदः [1]
Editor: 
Vaidya, P. L.

pāpaśodhanaṁ nāma aṣṭamaḥ paricchedaḥ |

uktā trayāṇāmayyātmabhāvādīnāṁ rakṣā | śuddhiradhunā vaktavyā | kimartham?

śodhitasyātmabhāvasya bhogaḥ pathyo bhaviṣyati |

samyaksiddhasya bhaktasya niṣkaṇasyeva dehinām ||17||

yathoktamāryatathāgataguhyasūtre-yāni ca tāni mahānagareṣu mahāśmaśānāni bhavantyanekaprāṇiśatasahastrākīrṇāni, tatrāpi sa bodhisattvo mahāntamātmabhāvaṁ mṛtaṁ kālagatamupadarśayati | tatra te tiryagyonigatāḥ sattvā yāvadarthaṁ māsaṁ paribhujya āyuḥparyante mṛtāḥ kālagatāḥ sugatau svargaloke deveṣūpapadyante | sa caiva teṣāṁ heturbhavati yāvatparinirvāṇāya, yadidaṁ tasyaiva bodhisattvasya pūrvapraṇidhānapariśuddhayā | yena dīrgharātramevaṁ praṇidhānaṁ kṛtam- ye me mṛtasya kālagatasya māsaṁ paribhuñjīran, sa eva teṣāṁ heturbhavet svargotpattaye yāvatparinirvāṇāya tasya śīlavataḥ | kradhyati prārthanā | ṛdhyati praṇidhānamiti ||

punaratraivoktam- sa dharmakāyaprabhāvito darśanenāpi sattvānāmarthaṁ karoti | śravaṇenāpi sparśanenāpi sattvānāmartha karoti | tadyathāpi nāma śāntamate jīvakena vaidyarājena sarvabhaiṣajyāni samudānīya bhaiṣajyatarusaṁhatimayaṁ dārikārūpaṁ [kṛtaṁ] prāsādikaṁ darśanīyaṁ sukṛtaṁ suniṣṭhitaṁ suparikarmakṛtam | sā āgacchati gacchati tiṣṭhati niṣīdati śayyāṁ ca kalpayati | tatra ye āgacchantyāturā mahātmāno rājāno vā rājamātrā vā śreṣṭhigṛhapatyamātyakoṭṭarājāno vā, tān sa jīvako vaidyarājastayā bhaiṣajyadārikayā sārdhaṁ saṁyojayati | teṣāṁ samanantarasaṁyogamāpannānāṁ sarvavyādhayaḥ prastrabhyante, arogāśca bhavanti sukhino nirvikārāḥ | paśya śāntamate jīvakasya vaidyarājasya laukikavyādhicikitsājñānaṁ yadyanyeṣāṁ vaidyānāṁ saṁvidyate | evameva śāntamate tasya dharmakāyaprabhāvitasya bodhisattvasya yāvantaḥ sattvāḥ strīpuruṣadārakadārikā rāgadoṣamohasaṁtaptāḥ kāyaṁ spṛśanti, teṣāṁ saṁspṛṣṭamātrāṇāṁ sarvakleśāḥ prastrabhyante, vigatasaṁtāpaṁ ca kāyaṁ saṁjānanti yadidaṁ tasyaiva bodhisattvasya pūrvapraṇidhānasupariśuddhatvāt | etadarthamātmabhāvaḥ śodhyaḥ ||

kiṁ ca aśodhane doṣamāha-

tṛṇacchannaṁ yathā śasyaṁ rogaiḥ sīdati naighate |

buddhaṅkurastathā vṛddhiṁ kleśacchanno na gacchati |18||

pratipakṣanirāsena vṛddhayartha cetyabhiprāyaḥ ||

ātmabhāvasya kā śuddhiḥ pāpakleśaviśodhanam |

saṁbuddhoktyarthasāreṇa yatnābhāve tvapāyagaḥ ||19||

tatra pāpaśodhanaṁ caturdharmakasūtre deśitam- caturbhirmaitreya dharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ kṛtopacitaṁ pāpamabhibhavati | katamaiścaturbhiḥ?yaduta vidūṣaṇāsamudācāreṇa, pratipakṣasamudācāreṇa, pratyāpattibalena āśrayabalena ca | tatra vidūṣaṇāsamudācāro'kuśalaṁ karmādhyācarati, tatraiva tatraiva ca vipratisārabahulo bhavati | tatra pratipakṣasamudācāraḥ kṛtvāpyakuśalaṁ karma kuśale karmaṇyatyarthābhiyogaṁ gataḥ | pratyāpattibalaṁ saṁvarasamādānādakaraṇasaṁvaralābhaḥ | tatrāśrayabalaṁ buddhadharmasaṁghaśaraṇagamanamanutsṛṣṭabodhicittatā ca | subalavatsaṁniśrayeṇa na śakyate pāpenābhibhavitum | ebhirmaitreyaḥ caturbhirdharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ kṛtopacitaṁ pāpamabhibhavatīti ||

tatra kathaṁ vidūṣaṇāsamudācāro bhāvayitavyaḥ ? yathā suvarṇaprabhāsottamasūtre'bhihitam-

samanvāharantu māṁ buddhāḥ kṛpākāruṇyacetasaḥ |

[ atyayaṁ pratigṛhṇantu daśadikṣu vyavasthitāḥ |]

ye ca daśadiśi loke tiṣṭhanti dvipadottamāḥ ||

yacca me pāpakaṁ karma kṛtaṁ pūrvaṁ sudāruṇam |

tatsarvaṁ deśayiṣyāmi sthito daśabalāgrataḥ ||

mātāpitṝnajānatā buddhānāmaprajānatā |

kuśalaṁ cāprajānatā yatta pāpaṁ kṛtaṁ mayā ||

aiśvaryamadamattena kulabhogamadena ca |

tāruṇyamadamattena yatu pāpaṁ kṛtaṁ mayā ||

duścintitaṁ duruktaṁ ca duṣkṛtenāpi karmaṇā |

anādīnavadarśinā yattu pāpaṁ kṛtaṁ mayā ||

bālabuddhipracāreṇa ajñānāvṛtacetasā |

pāpamitravaśāccaiva kleśavyākulacetasā ||

krīḍārativaśāccaiva śokarogavaśena vā |

atṛptadhanadoṣeṇa yattu pāpaṁ kṛtaṁ mayā ||

anāryajanasaṁsagairīrṣyāmātsaryahetunā |

śāṭhayadāridyadoṣeṇa yattu pāpaṁ kṛtaṁ mayā ||

vyasanāgamakāle'smin kāmānāṁ bhayahetunā |

anaiścaryagatenāpi yattu pāpaṁ kṛtaṁ mayā ||

calacittavaśenaiva kāmakrodhavaśena vā |

kṣutpipāsārditenāpi yattu pāpaṁ kṛtaṁ mayā ||

pānārtha bhojanārthaṁ ca vastrārthaṁ strīṣu hetunā |

vicitraiḥ kleśasaṁtāpairyattu pāpaṁ kṛtaṁ mayā ||

kāyavāṅyanasāṁ pāpaṁ tridhā duścaritaṁ citam |

yatkṛtamīdṛśai rūpaistatsarvaṁ deśayāmyaham ||

yattu buddheṣu dharmeṣu śrāvakeṣu tathaiva ca |

agauravaṁ kṛtaṁ syāddhi tatsarvaṁ deśayāmyaham ||

yattu pratyekabuddheṣu bhodhisattveṣu vā punaḥ |

agauravaṁ kṛtaṁ syāddhi tatsarvaṁ deśayāmyaham ||

saddharmabhāṇakeṣveva anyeṣu guṇavatsu vā |

agauravaṁ kṛtaṁ syāddhi tatsarvaṁ deśayāmyaham ||

saddharmaḥ pratikṣiptaṁḥ syādajānantena me sadā |

mātāpitṛṣvagauravaṁ tatsarvaṁ deśayāmyaham ||

mūrkhatvena bālatvena mānadarpāvṛtena ca |

rāgadveṣeṇa mohena tatsarvaṁ deśayāmyaham ||

vyavalokayantu māṁ buddhāḥ samanvāhṛtacetasaḥ |

atyayaṁ pratigṛhṇantu kāruṇyārpitacetasaḥ ||

yattu pāpaṁ kṛtaṁ pūrvaṁ mayā kalpaśateṣu ca |

tasyārthaṁ śokacitto'haṁ kṛpaṇīyo bhayārditaḥ ||

bimemi pāpakarmāṇāṁ satataṁ dīnamānasaḥ |

yatra yatra cariṣyāmi na cāsti me balaṁ kkacit ||

sarve kāruṇikā buddhāḥ sarve bhayaharā jage |

atyayaṁ pratigṛhṇantu mocayantu ca māṁ bhayāt ||

kleśakarmaphalaṁ mahyaṁ pravāhayantu tathāgatāḥ |

snāpayantu ca māṁ buddhāḥ kāruṇyasaritodakaiḥ ||

sarva pāpaṁ deśayāmi yattu pūrvaṁ kṛtaṁ mayā |

yacca etarhi me pāpaṁ tatsarvaṁ deśayāmyaham ||

āyatyāṁ saṁvaramāpadye sarvaduṣkṛtakarmaṇām |

na chādayāmi tatpāpaṁ yadbhavenmama duṣkṛtam ||

trividhaṁ kāyikaṁ karma vacasā ca caturbidham |

manasā triprakāreṇa tatsarvaṁ deśayāmyaham ||

kāyakṛtaṁ vācakṛtaṁ manasā ca vicintitam |

kṛtaṁ daśavidhaṁ karma tatsarvaṁ deśayāmyaham ||

yacca me pāpakaṁ karma aniṣṭaphaladāyakam |

tatsarvaṁ deśayiṣyāmi buddhānāṁ purataḥ sthitaḥ ||

bhavagati saṁkaṭe bālabuddhinā pāpaṁ yanme kṛtaṁ sudāruṇam | daśabalamagrataḥ sthitaḥ tatsarvaṁ pāpaṁ pratideśayāmi | deśayāmi ca tatpāpaṁ yanmayā saṁcitaṁ janmasaṁkaṭe vividhaiḥ kāyapracārasaṁkaṭairbhavasaṁkaṭalokasaṁkaṭe cāpalacalacittasaṁkaṭe mūrkhabālakṛtakleśasaṁkaṭe | pāpamitrāgamasaṁkaṭena ca | bhayasaṁkaṭarāgasaṁkaṭe doṣamohatamasaṁkaṭairapi kṣaṇasaṁkaṭe kālasaṁkaṭe puṇyopārjanasaṁkaṭairapi | jinasaṁkaṭasaṁmukhasthitaḥ tatsarvapāpaṁ pratideśayāmi ||

viśeṣatastu bodhisattvāpattīnāṁ gurvīṇāṁ ladhvīnāṁ deśanā āryopāliparipṛcchāyāmuktā- kā punargurvī mūlāpattiḥ? sāmānyatastu tatroktam | sacedupāle mahāyānasaṁprasthito bodhisattvo mahāsattvo gaṅganadīvālikopamā rāgapratisaṁyuktā āpattīrāpadyeta, yāṁ caikato dveṣasaṁyuktāmāpattimāpadyeta bodhisattvayānaṁ pramāṇīkṛtya | pe | iyaṁ tābhyo gurutarā āpattiryeyaṁ dveṣasaṁyuktā | tatkasya hetoḥ? yo'yaṁ dveṣa upāle sattvaparityāgāya saṁvartate | rāgaḥ sattvasaṁgrahāya saṁvartate, tatra upāle yaḥ kleśaḥ sattvasaṁgrahāya saṁvartate, na tatra bodhisattvasya chalaṁ na bhayam | peyālaṁ | tasmāttarhi tvāmupāle yāḥ kāścana rāgapratisaṁyuktā āpattayaḥ, sarvāstā anāpattaya iti vadāmi | ko'trābhiprāyaḥ? sattvasaṁgrāhakasyaiva pūrvameva viśeṣitatvāt | adhyāśayakṛpāvato hyayamupadeśaḥ | yasmādanantaramāha- tatra upāle ye'nupāyakuśalā bodhisattvāste rāgapratisaṁyuktābhya āpattibhyo bibhyati | ye punarupāyakuśalā bodhisattvāste dveṣasaṁprayuktābhya āpattibhyo bibhyati na rāgapratisaṁyuktābhya iti ||

ke punarupāyakuśalāḥ? ye prajñākṛpābhyāṁ sattvatyāgānnivāryante | ubhayathā hi sattvatyāgo bhavati- kevalaprajñayā duḥkhaśūnyatāvabodhāt, kevalayā ca kṛpayā | kleśabalādacireṇa kṛpāhāniḥ | yaduktamupāyakauśalyasūtre- tadyathā kulaputra mantravidyādharaḥ puruṣo rājñā pañcapāśakena bandhanena baddhaḥ syāt | sa yadā kāṅkṣeta prakramaṇāya, tadaikamantravidyābalena sarvabandhanāni chittvā prakramet | evameva kulaputra upāyakuśalo bodhisattvaḥ pañcamiḥ kāmaguṇai ratiṁ vindati, taiścākīrṇo viharati | yadā ca punarākāṅkṣate, tadā prajñābalādhīnena ekena ca sarvajñatācittena sarvakāmaguṇān prabhujya cyuto brahmaloka upapadyata iti ||

dveṣe'pi kiṁ naivamiṣyate? prakṛtimahāsāvadyatvāt | kṛpāvaikalye copāyasyaivāsaṁbhavāt ||

parārthasiddhiṁ vā svārthādgurutarāmadhimucyamānaḥ kopaparavattayāpi paramanuśāsya anutāpapūrvakamāyatyāṁ saṁvaramutpadyate | ahitanivārake krodhe ko doṣaḥ? avakāśadānena tadvāsanādoṣāt kṛpāhānidoṣaḥ | tacchedena mūlacchedadoṣa iti paścāddarśayiṣyāmaḥ | yadyapi tasya sattvasya taddhitam, tathāpi bodhisattvakṛpāhānyā mahataḥ sattvārthānubandhasya hāniḥ syāt ||

āryasatyakaparivarte'pi putradṛṣṭāntaḥ karuṇādhiṣṭhita eva veditavyaḥ | yaśca tatrāpi kṛpāpratiṣedhāḥ, sa lokārthapāṇḍityena lokāvarjanārtham | nivāryamāṇaśca yadi hitakāmo bodhisattvo pratighaṁ labheta saṁbodhisattvaḥ, syādubhayoranarthaḥ ||

rāge'pi tarhi doṣaḥ paṭhayate-

kāmānuṣevaṇi bhoti andha manujo mātāpitṛghātako

kāmān sevatu śīlavantu vadhayī tasmādvivarjetsadā ||iti||

svasaukhyasaṅgena ca paraduḥkhopekṣā dṛṣṭā | satyaṁ dṛṣṭā | yena paraduḥkhaṁ svaduḥkhatayā nābhyastam, yena tvagyastam, tasyobhayadoṣāsaṁbhavaḥ | yathoktaṁ candrapradīpasūtre- tadyathāpi nāma ānanda kaścideva puruṣo'dhastātpādatalamādāya yāvanmūrdhanyādīpto bhavet saṁprajvalita ekajvālībhūtaḥ, taṁ kaścivade puruṣa upasaṁkramya evaṁ vadet- ehi tvaṁ moḥ puruṣa anirvāpitenātmabhāvena pañcamiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ krīḍasva ramasva paricārayasveti | tatkiṁ manyase ānanda api tu sa puruṣo'nirvāpitenātmabhāvena pañcamiḥ kāmaguṇai.......krīḍeta rametparicaret? ānanda āha- no hīdaṁ bhagavan ||bhagavānāha- krīḍeta ānanda sa puruṣo rametparicaretparikalpamupādāya aparinirvāpitenātmabhāvena pañcamiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ? na tvevaṁ tathāgatasya pūrvaṁ bodhisattvacaryāṁ caramāṇasya sattvān tribhirapāyairduḥkhitān dṛṣṭā daridrānabhūt saumanasyaṁ vā cittaprasādo veti vistaraḥ ||

loke'pi putre śūlamāropyamāṇe paśyatormātāpitrorna saukhyasaṅgo dṛṣṭaḥ svānurūpakṛpāvaśāt pracchannastarhi sasvāmikāsu niḥsvāmikasu vā kuladharmadhvajarakṣitāsu kāmamithyācāro na syāt | sati sattvārthe sattvānupaghāte cānubandhaṁ nirūpyādoṣaḥ | samyagbrahmacāriṇīṣu kṛtārthatvāḍūrātparihāraḥ | pūjyā ca mātṛbhaginyādivat | evaṁ tarhi bhikṣorapyevamāpannam | na tasyāpareṇa brahmacaryaprakāreṇa sattvārthasādhanāt || tathādyuktamāryākṣayamatisūtre-kālākāle punaranenopekṣā karaṇīyeti || atha tato'pyadhikaṁ sattvārtha paśyet, śikṣāṁ nikṣipet || upāyakauśalyasūtre-jyotirmāṇavakaṁ dvācatvāriṁśadvarṣasahastrabrahmacāriṇamadhikṛtya saptame pade sthitasya kāruṇyamutpadyeta | kiṁ cāpyahamidaṁ vrataṁ khaṇḍayitvā nirayaparāyaṇaḥ syām, tathāpyutsahe'haṁ nairayikaṁ duḥkhaṁ prativedayitum | atha ceyaṁ strī sukhitā bhavatu | mā kālaṁ karotu | iti hi kulaputra jyotirmāṇavakaḥ paścānmukho nivartya tāṁ striyaṁ dakṣiṇena pāṇinā gṛhītvaivamāha- uttiṣṭha magini yathākāmakaraṇīyaste bhavāmīti | pe || so'haṁ kulaputra mahākāruṇyacittotpādenetvareṇa kāmopasaṁhitena daśakalpasahastrāṇi paścānmukhamakārṣam | paśya kulaputra yadanyeṣāṁ nirayasaṁvartanīyaṁ karma, tadupāyakuśalasya bodhisattvasya brahmalokopapattisaṁvartanīyamiti ||

punaratraivāha- yadi bodhisattva ekasya sattvasya kuśalamūlaṁ saṁjanayettathārūpāṁ cāpattimāpadyeta yathārūpayā āpattyā āpannayā kalpaśatasahastraṁ niraye pacyeta, utsoḍhavyameva bhagavan bodhisattvenāpattimāpattuṁ tacca nairayikaṁ duḥkham | na tveva tasyaikasya sattvasya kuśalaṁ parityaktumiti ||

punaratraivāha-iha kulaputra upāyakuśalo bodhisattvo yadā kadācitkasmiṁścitpāpamitravaśenāpattimāpadyeta, sa itaḥ pratisaṁśikṣate- na mayaimiḥ skandhaiḥ parinirvāpayitavyam | mayā punarevaṁ saṁnāhaḥ saṁnaddhavyaḥ- aparāntakoṭiḥ saṁsaritavyā sattvānāṁ paripācanahetoriti | na mayā cittadāhaḥ karaṇīyaḥ | yathā yathā saṁsariṣyāmi tathā tathā sattvān paripācayiṣyāmi | api tvetāṁ cāpattiṁ yathādharma pratikariṣyāmi | āyatyāṁ saṁvaramāpatsye | sacetkulaputra pravrajito bodhisattvaḥ parikalpamādāya sarvāścatastro mūlāpattīratikramet, anena copāyakauśalyena vinodayeta, anāpattiṁ bodhisattvasya vadāmīti ||

sphuṭaṁ cāryaratnameghe ānantaryacikīrṣupuruṣamāraṇānujñānāt | śrāvakavinaye'pi mūlāpattisthāna eva kāruṇyānmṛgādimokṣaṇe'nāpattiruktava ||

ayaṁ ca rāge guṇo yadbodhisattve rāgamutpādya sugatirlabhyate na tu krodhena | yathoktamupāyakauśalyasūtre priyaṁkare bodhisattve raktā[dha] vyottarāṁ dārikāmadhikṛtya-

priyaṁkarasya praṇidheḥ punaḥ punaryā istri prekṣeta sarāgacittā |

sā istribhāvaṁ parivarjayitvā puruṣo bhavet yādṛgudārasattvaḥ ||

paśyasva ānanda guṇāsya īdṛśāḥ yenānyasattvā nirayaṁ vrajanti |

tenaiva śūreṣu janitva rāgaṁ gacchanti svarga puruṣatvameva ca |peyālaṁ ||

bhaiṣajyarājeṣu mahāyaśeṣu ko bodhisattveṣu janayeta dveṣam |

yeṣāṁ kileśo'pi sukhasya dāyakaḥ kiṁ vā punaryastān satkareyāḥ ||iti||

evamanyasmin sattvārthopāye sati rāgajā āpattiranāpattiruktā || upāyakauśalyasūtre ca gaṇikāvatkṛtārtho bodhisattvo nirapekṣastaṁ sattvaṁ tyajatīti vistareṇoktam ||

alabdhabhūmeśca ṣaṭpāramitāsu caritavata iyaṁ cintā, netarasyeti āstāṁ prāsaṅgikam ||

tasmād dveṣasyāvakāśo na deyaḥ | uktaṁ hyupāliparipṛcchāyām- bodhisattvānāṁ śāriputra dvemahāsāvadye āpattī | katame dve? dveṣasahagatā mohasahagatā ceti | tatra śāriputra prathamā āpattirdaśavarge ṛjukena deśayitavyā | hastāpattiḥ pañcavarge gurvī deśayitavyā | striyā hastagrahaṇaṁ cakṣurdarśanam duṣṭacittāpattirekapudgalasya dvayorvā śāriputra tāṁ gurvī darśayet | pañcānantaryasamanvāgatāpattirbodhisattvena stryāpattirdārikāpattirhastāpattiḥ stūpāpattiḥ saṁghāpattiḥ | tathā anyāścāpattayo bodhisattvena pañcatriśatāṁ buddhānāṁ bhagavatāmantike rātriṁdivaṁ ekākinā gurbyo deśayitavyāḥ ||

tatreyaṁ deśanā-ahamevaṁnāmā buddhaṁ śaraṇaṁ gacchāmi | dharmaṁ śaraṇaṁ gacchāmi | saṁghaṁ śaraṇaṁ gacchāmi || namaḥ śākyamunaye tathāgatāyārhate samyaksaṁbuddhāya | namo vajrapramardine | namo ratnārciṣe | namo nāgeśvararājāya | namo vīrasenāya | namo vīranandine | namo ratnaśriye | namo ratnacandraprabhāya | namo'moghadarśine | namo ratnacandrāya | namo nirmalāya | namo vimalāya | namaḥ śūradattāya | namo brahmaṇe | namo brahmadattāya | namo varūṇāya | namo varuṇadevāya | namo bhadraśriye | namaścandanaśriye | namo'nantaujase | namaḥ prabhāsaśriye | namo'śokaśriye | namo nārāyaṇāya | namaḥ kusumaśriye | namo brahmajyotirvikrīḍitābhijñāya tathāgatāya | namo dhanaśriye | namaḥ smṛtiśriye | namaḥ suparikīrtitanāmagheyaśriye | nama indraketudhvajarājāya | namaḥ suvikrāntaśriye | namo vicitrasaṁkramāya | namo vikrāntagāmine | namaḥ samantāvabhāsavyūhaśriye | namo ratnapadmavikrāmiṇe | namo ratnapadmasupratiṣṭhitaśailendrarājāya tathāgatāyārhate samyaksaṁbuddhāya || evaṁpramukhā yāvantaḥ sarvalokadhātuṣu tathāgatā arhantaḥ samyaksaṁbuddhāstiṣṭhanti ghriyante yāpayanti, te māṁ samanvāharantu buddhā bhagavantaḥ | yanmayā asyāṁ jātau anyāsu vā jātiṣu anavarāgre jātisaṁsāre saṁsaratā pāpakaṁ karma kṛtaṁ syātkāritaṁ vā kriyamāṇaṁ vā anumoditaṁ bhavet, staupikaṁ vā sāṁdhikaṁ vā dravyamapahṛtaṁ syāt, hāritaṁ vā hriyamāṇaṁ vā anumoditaṁ bhavet | pañcānantaryāṇi kṛtāni syuḥ kāritāni vā kriyamāṇāni vā anumoditāni bhaveyuḥ | daśākuśalān karmapathān samādāya vartitaṁ syāt, pare vā samādāpitāḥ syurvartamānā vā anumoditā bhaveyuryena karmāvaraṇenāvṛto'haṁ nirayaṁ va gaccheyaṁ tiryagyoniṁ vā yamaviṣayaṁ vā gaccheyaṁ pratyantajanapadeṣu mleccheṣu vā pratyājāyeyaṁ dīrghāyuṣkeṣu deveghūpapadyeyamindriyavikalatāṁ vādhigaccheyaṁ mithyādṛṣṭiṁ vopagṛhṇīyāṁ buddhotpādaṁ vā virāgayeyam, tatsarvaṁ karmāvaraṇaṁ teṣāṁ buddhānāṁ bhagavatāṁ jñānabhūtānāṁ sākṣibhūtānāṁ pramāṇabhūtānāṁ jānatāṁ paśyatāmagrataḥ pratideśayāmi, āviṣkaromi na praticchādayāmi, āyatyāṁ saṁvaramāpadye | samanvāharantu māṁ te buddhā bhagavanto yanmayā asyāṁ jātāvanyāsu vā jātiṣvanavarāgre vā jātisaṁsāre saṁsaratā dānaṁ dattaṁ bhavedantaśastiryagyonigatāyāpyālopaḥ, śīlaṁ vā rakṣitaṁ bhavedyacca me brahmacaryavāsakuśalamūlam, yacca me sattvaparipākakuśalamūlam, yacca me bodhicittakuśalam, yacca me'nuttarajñānakuśalamūlam, tatsarvamaikadhyaṁ piṇḍayitvā tulayittvā abhisaṁkṣipya anuttarāyāṁ samyaksaṁbodhau uttarottarayā pariṇāmanayā yathā pariṇāmitamatītairbuddhairbhagavadbhiryathā pariṇāmayiṣyatyanāgatā buddhā bhagavantaḥ, yathā pariṇāmayantietarhi daśasu dikṣu pratyutpannā buddhā bhagavantaḥ, tathā ahamapi pariṇāmayāmi | sarvaṁ puṇyamanumodayāmi |

sarvān buddhānadhyeṣyāmi | bhavatu me jñānamanuttaram ||

ye cābhyatītāstathapi ca ye anāgatā

ye cāpi tiṣṭhanti narottamā jināḥ |

anantavarṇān guṇasāgaropamā-

nupaimi sarvān śaraṇaṁ kṛtāñjaliḥ ||

ye bodhisattvāḥ karuṇabalairupetā

vicaranti loke sattvahitāya śūrāḥ |

trāyantu te māṁ sada pāpakāriṇaṁ

śaraṇaṁ yāmi tān bahubodhisattvān ||

iti hi śāriputra bodhisatvenemān pañcatriṁśato buddhān pramukhān kṛtvā sarvatāthāgatānugatairmanasikāraiḥ pāpaśuddhiḥ kāryā | tasyaivaṁ sarvapāpaviśuddhasya tatra ca buddhā bhagavanto mukhānyupadarśayanti sattvavimokṣārthameva | nānāvyañjanākāramupadarśayanti vibhrāntabālapṛthagjanānāṁ paripācanāhetoḥ | peyālaṁ | na śakyaṁ sarvaśrāvakapratyekabuddhanikāyairāpattikaukṛtyasthānaṁ viśodhayitum, yadbodhisattvasteṣāṁ buddhānāṁ bhagavatāṁ nāmadheyadhāraṇaparikīrtanena rātriṁdivaṁ triskandhakadharmaparyāyapravartanenāpattikaukṛtyānniḥsarati samādhiṁ ca pratilabhate ||

ukto vidṣaṇāsamudācāraḥ | pratipakṣasamudācāra ucyate | tatra gambhīrasūtrāntaparicayāt pāpakṣayo bhavati | yathā vajracchedikāyāmuktam- ye te subhūte kulaputrā vā kuladuhitaro vā imānevaṁrūpān sūtrāntānudgahīṣyanti yāvatparyavāṣsyanti, te paribhūtā bhaviṣyanti suparibhūtāḥ | tatkasya hetoḥ? yāni teṣāṁ sattvānāṁ paurvajanmikāni karmāṇi kṛtānyapāyasaṁvartanīyāni, tāni tayā paribhūtatayā dṛṣṭa eva dharme kṣapayiṣyanti buddhabodhiṁ ca prāpsyantīti ||

śūnyatādhimuktayā'pi pāpaśuddhirbhavati tathāgatakoṣasūtre vacanāt- yaḥ kāśyapa pitā casyātpratyekabuddhaśca, taṁ jīvitād vyaparopayedidamagraṁ prāṇātipātānām | idamagramadattādānānām, yaduta triratnadravyāpaharaṇatā | idamagraṁ kāmamithyācārāṇāṁ yaduta mātā syādarhantīṁ ca | idamagraṁ mṛṣāvādānāṁ yaduta tathāgatasyābhyākhyānam | idamagraṁ paiśunyānāṁ yadutāryasaṁghasyāvarṇaḥ | idamagraṁ pāruṇyāṇāṁ yadutāryāṇāmavasphaṇḍanam | idamagraṁ saṁbhinnapralāpānāṁ yaduta dharmakāmānāṁ vikṣepaḥ | idamagraṁ vyāpādānāṁ yadutānantaryaparikarṣaṇam | idamagramabhidhyānāṁ yaduta samyaggatānāṁ lābhaharaṇacittatā | idamagraṁ mithyādṛṣṭīnāṁ yaduta gahanatādṛṣṭiḥ | ime kāśyapa daśākuśalāḥ karmapathā mahāsāvadyāḥ | sacetkāśyapa ekasattva ebhirevaṁmahāsāvadyairdaśabhirakuśalaiḥ karmapathaiḥ samanvāgato bhavet, sa ca tathāgatasya hetupratyayasaṁyuktāṁ dharmadeśanāmavataret - nātra kaścidātmā vā sattvo vā jīvo va pudgalo vā yaḥ karoti pratisaṁvedayate, iti hyakṛtāmanabhisaṁskārāṁ māyādharmatāmasaṁkleśadharmatāṁ prakṛtiprabhāsvaratāṁ sarvadharmāṇāmavatarati, ādiśuddhān sarvadharmānamiśraddadhātyadhimucyate, nāhaṁ tasya sattvasyāpāyagamanaṁ vadāmīti ||

karmāvaraṇaviśuddhisūtre'pyuktam-punaraparaṁ mañjuśrīryo bodhisattva āpattimanāpattiṁ paśyati, avinayaṁ vinayaṁ paśyati, saṁkleśaṁ vyavadānaṁ paśyati, saṁsāradhātuṁ nirvāṇadhātuṁ paśyati, sa karmāvaraṇaviśuddhiṁ pratilabhata iti ||

trisamayarāje'pi pāpapratipakṣasamudācāra uktaḥ - akṣiṇī nimīlya buddhabodhisattvālambanacittaḥ śatākṣaramaṣṭasahastraṁ japet | nimīlitākṣa eva buddhabodhisattvān paśyati, vigatapāpo bhavati | athavā caityaṁ pradakṣiṇīkurvanaṣṭasahastraṁ japet, caityapratimāyāḥ saddharmapustakānāṁ caikatamaṁ puraskṛtyāyameva vidhiriti ||

cundādhāraṇīṁ vā tāvajjapedyāvatpāpakṣayanimittāni paśyati svapne | tadyathā krandanādirchadanadadhikṣīrādibhojanāttu vigatapāpo bhavati | vamanādvā candrasūryadarśanādākāśagamanājjvalitānalamahiṣakṛṣṇapuruṣaparājayād bhikṣubhikṣuṇīsaṁghadarśanāt kṣīravṛkṣagirisiṁhāsanaprāsādanāvārohaṇāddharmaśravaṇācca pāpakṣayaḥ saṁlakṣayitavyaḥ ||

tathāgatabimbaparivarte'pi pratipakṣasamudācāra uktaḥ- tadyathā puruṣo mīḍhāvaliptaḥ sudhautasnānaṁ kṛtvā gandhairvilipyeta, tasya taddaurgandhyaṁ vāntaṁ vigataṁ syāt, evaṁ pañcānantaryakāriṇastatpāpaṁ vigacchati | yo'pi daśākuśalakarmapathasamanvāgatastathāgate śraddhāṁ pratilabhya tathāgatabimbaṁ kārayet, tasyāpi tatpāpaṁ na prajñāyate viśeṣato bodhicittasamanvāgatasya, viśeṣato'bhiniṣkrāntagṛhāvāsasya śīlavataḥ | iti||

puṣpakūṭadhāraṇyāmapyuktam-yaśca khalu punaḥ siṁhavikrīḍitatathāgataṁ saṁmukhaṁ varṣaṁ vā varṣasahastraṁ vā varṣaśatasahastraṁ vā sarvasukhopadhānairupatiṣṭheta, yaśca parinirvṛtasya tathāgatasya caitye bodhicittasaṁgṛhītaekapuṣpamāropayet, tathāgatapūjāyai jalāñjaliṁ copanāmayet, jalena va siñcayet, iṣikāpadaṁ vā dadyāt, nirmālyaṁ cāpanayet, upalepanapradānaṁ vā puṣpapradānaṁ vā dīpapradānaṁ vā kuryādāttamanāḥ, ekakramavyatihāraṁ vātikramya vācaṁ bhāṣate namastasmai buddhāya bhagavata itimātre atra siṁhavikrīḍita kāṅkṣā vā vimatirvā vicikitsā vā yadasau kalpaṁ vā kalpaśataṁ vā kalpasahastraṁ va durgativinipātaṁ gacchet, nedaṁ sthānaṁ vidyata iti ||

bhairṣajyaguruvaidūryaprabharājasūtre'pyuktam- ye pañca śikṣāpadāni dhārayanti, ye daśa śikṣāpadāni dhārayanti, ye ca bodhisattvasaṁvaraṁ caturvaraśikṣāpadaśataṁ dhārayanti, ye punarabhiniṣkrāntagṛhāvāsā bhikṣavaḥ pañcāśādhike dve śikṣāpadaśate dhārayanti, yāśca bhikṣuṇyaḥ pañca śikṣāpadaśatāni dhārayanti, ye ca yathāparigṛhītācchikṣāsaṁvarādanyatarācchikṣāpadādbhraṣṭā bhavanti, sacette durgatibhayabhītāḥ, tasya bhagavato bhaiṣajyaguruvaidūryaprabharājasya tathāgatasya nāmadheyaṁ dhārayeyuryathāvibhavataśca pūjāṁ kuryuḥ, na bhūyasteṣāmapāyagatiḥ pratikāṅkṣitavyā ||

atha bhagavānāyuṣmantamānandamāmantrayate sma- śraddadhāsi tvamānanda pattīyasi, yadahaṁ tasya bhagavato bhaiṣajyaguruvaidūryaprabharājasya tathāgatasya guṇān varṇayāmi | atha te kāṅkṣā vā vimatirvā vicikitsā vā atra gambhīre buddhagocare? athāyuṣmānānando bhagavantametadavocat- na bhadanta bhagavan kāṅkṣā vā vimatirvā vicikitsā vā tathāgatabhāṣiteṣu sūtrānteṣu | tatkasya hetoḥ? nāsti tathāgatānāmapariśuddhakāyavāṅbhanaḥ samudācāratā | imau bhagavan candrasūryāvevaṁmaharddhikāvevaṁmahānubhāvau pṛthivyāṁ patetām | sumeruḥ parvatarājā sthānāccalet | na tu buddhānāṁ vacanamanyathā bhavet | kiṁ tu bhadanta bhagavan santi sattvāḥ śraddhendriyavikalāḥ, ye buddhagocaraṁ śrutvā na śraddadhati | teṣāmevaṁ bhavati- kathamidaṁ nāmadheyasmaraṇamātreṇa tasya tathāgatasya ettakā guṇānuśaṁsā bhavanti? te na śraddadhati | na pattīyanti | pratikṣipanti | teṣāṁ dīrgharātramanarthāyāhitāyasukhāya vinipātāya bhaviṣyati | bhagavānāha- asthānamānanda anavakāśo yeṣāṁ tasya nāmadheyaṁ nipatet karṇe, teṣāṁ durgatyapāyagamanaṁ bhavediti | duḥśraddhānīyaścānanda buddhānāṁ buddhagocaraḥ | yacca tvamānanda śraddadhāsi pattīyasi, tathāgatasyaiṣo'nubhāvo draṣṭavyaḥ | abhūmiścātra śrāvakapratyekabuddhānāṁ sthāpayitvā ekajātipratibaddhān bodhisattvān mahāsattvāniti ||

atraiva coktam- ye cānye śrāddhāḥ kulaputrā vā kuladuhitaro vā aṣṭāṅgasamanvāgatamupavāsamupavasanti, ekavārṣikaṁ vā traivārṣikaṁ vā śikṣāpadaṁ dhārayanti, yeṣāmevamabhiprāyaḥ evaṁ praṇidhānam - anena vayaṁ kuśalamūlena paścimāyāṁ diśāyāṁ sukhāvatyāṁ lokadhātau upapadyema, yatrāmitābhastathāgataḥ | yaiḥ śrutaṁ bhaviṣyati tasya bhagavato bhaiṣajyaguruvaidūryaprabharājasya tathāgatasya nāmadheyam, teṣāṁ maraṇakālasamaye'ṣṭau bodhisattvā ṛddhayā āgatya mārgamupadarśayanti | te tatra nānāraṅgeṣu padmeṣūpapādukāḥ prādurbhavanti | kecitpunardevaloka upapadyante | teṣāṁ tatropapannānāṁ tatpūrvakaṁ kuśalamūlaṁ na kṣīyate | durgativinipātabhayaṁ ca na bhaviṣyati | te tataścyutvā iha manuṣyaloke rājāno bhavanti caturdvīpeścarāścakravartinaḥ | anekāni sattvakoṭīniyutaśatasahastrāṇi daśakuśaleṣu karmapatheṣu pratiṣṭhāpayanti | apare punaḥ kṣatriyamahāśālakuleṣūpapadyante | brāhmaṇamahāśālakuleṣūpapadyante | gṛhapatimahāśālakuleṣu prabhūtadhanadhānyakoṣakoṣṭāgārakuleṣūpapadyante | te rūpasaṁpannā bhavanti, parivārasaṁpannā bhavanti ||

tatraivoktam- yena ca punarmātṛgrāmeṇa tasya bhagavato bhaiṣajyaguruvaidūryaprabharājasya tathāgatasya nāmadheyaṁ śrutaṁ bhaviṣyati udgṛhītaṁ vā, sa tasya paścimo matṛgrāmabhāvaḥ pratikāṅkṣitavya iti ||

majuśrībuddhakṣetraguṇavyūhālaṁkārasūtre'pyuktam-

jñānottaraprabhāketuṁ praṇidhānamatiṁ tathā |

śāntendriyaṁ mañjughoṣaṁ bhaktitaḥ praṇamāmyaham ||

ya eṣāṁ bodhisattvānāṁ nāmagheyaṁ tu dhārayet |

[e] tasya mātṛgrāmasya strībhāvo na bhaviṣyati ||

uktaḥ saṁkṣepātpratipakṣasamudācāraḥ | pratyāpattibalamadhunocyate | yathoktamāryakṣitigarbhasūtreprāṇātipātātprativirato bhavati bodhisattvo mahāsattvaḥ sarvasattvānāmabhayaṁdadaḥ | anuttrāso'nupāyāso'lomaharṣaḥ | sa tena kuśalamūlena karmavipākena yatpūrvāntakoṭipañcagaticakrārūḍhena saṁsāranadyudyātena prāṇātipātahetunā kāyavāṅyanasā karmāvaraṇaṁ kleśāvaraṇaṁ dharmāvaraṇaṁ kṛtaṁ vā syātkāritaṁ vā anumoditaṁ syāt, tatsarvaṁ tena prāṇātipātavairamaṇacakreṇa sarvānartha mardayati, yāvadaśeṣamavipākaṁ kurute | sanikāyasabhāge devamanuṣyāṇāṁ priyo bhavati, nirātaṅko dīrghāyuṣka iti || yāvat punaraparaṁ kulaputra yo bodhisattvo yāvajjīvamadattādānātprativirato bhavati, sa sarvasattvānāmabhayaṁ dadāti |

anyatrāsayatnenāsaṁkṣomeṇa svalābhena saṁtuṣṭo viharati adhārmikabhogānabhilāṣī | sa tena kuśalamūlena yāvadadattādānahetukaṁ karmāvaraṇaṁ mardayati pramardayati yāvadaśeṣamavipākaṁ kuruta iti || peyālaṁ ||

evaṁ daśāpi kuśalāḥ karmapathāḥ svavipakṣākuśalaghātakāstatra paṭhayante |

tathā candrapradīpasūtre'pi vyāpādaviratyā sarvapāpakṣayaḥ śrūyate | yathāha-

sahiṣyāmyatra bālānāmabhūtāṁ paribhāṣaṇām |

ākrośanaṁ tarjanāṁ ca adhivāsiṣyi nāyakaḥ ||

kṣapayiṣye pāpakaṁ karma yanmayā purime kṛtam |

anyeṣu bodhisattveṣu vyāpādo janito mayā || iti ||

uktaṁ pratyāpattibalam | āśrayabalaṁ tu vaktavyam | atra sūkarikāvadānamudāhāryam-

ye buddhaṁ śaraṇaṁ yānti na te gacchanti durgatim |

prahāya mānuṣān kāyān divyān kāyāllabhanti te ||

ityevaṁ dharmaṁ saṁghaṁ cādhikṛtya pāpakṣayaḥ ||

āryamaitreyavimokṣe tu bodhicittena pāpaviśuddhiruktā-kalpoddāhāgnibhūtaṁ sarvaduṣkṛtanirdahanatayā | pātālabhūtaṁ sarvākuśaladharmaparyādānakaraṇatayā | peyālaṁ || tadyathā kulaputra hāṭakaprabhāsaṁ nāmarasajātam | tasyaikaṁ palaṁ lohapalasahastraṁ suvarṇīkaroti | na ca tatra tatpalaṁ śakyate tena lohapalasahastreṇa paryādātum, na lohīkartum | evamevaikaḥ sarvajñatācittotpādarasadhātuḥ kuśalamūlapariṇāmanājñānasaṁgṛhītaḥ sarvakarmakleśāvaraṇalohāni paryādāya sarvadharmān sarvajñatāvarṇān karoti | na ca sarvajñatācittotpādarasadhātuḥ śakyaḥ sarvakarmakleśalohaiḥ saṁkleśayituṁ paryādātuṁ vā | tadyathā kulaputra ekaḥ pradīpo yādṛśe gṛhe vā layane vā praveśyate, sa sahapraveśito varṣasahastrasaṁcittamapi tamondhakāraṁ vidhamayati, avabhāsaṁ ca karoti, evamevaikaḥ sarvajñatācittotpādapradīpo yādṛśe sattvāśaye gahane'vidyātamondhakārānugate praveśyate, sa sahapraveśito'nabhilāpyakalpaśatasahastrasaṁcitamapi karmakleśāvaraṇatamondhakāraṁ vidhamati, jñānālokaṁ ca karoti | tadyathā kulapucintāmaṇirājamukuṭānāṁ mahānāgarājñāṁ nāsti paropakramabhayam, evameva bodhicittamahākaruṇācintātramaṇirājamukuṭāvavaddhānāṁ bodhisattvānāṁ nāsti durgatyapāyaparopakramabhayamiti ||

āryopāliparipṛcchāyāmapyuktam- iha upāle mahāyānaṁ saṁprasthito bodhisattvaḥ sacetpūrvāhṇakālasamaye āpattimāpadyate, madhyāhnakālasamaye sarvajñatācittenāvirahito viharet, aparyanta eva bodhisattvasya śīlaskandhaḥ | sacenmadhyāhnakālasamaye āpattimāpadyate, sāyāhnakālasamaye sarvajñatācettenāvirahito bhavet, aparyanta eva bodhisattvasya śīlaskandhaḥ | evaṁ yāme yāme vidhiruktaḥ | evaṁ hyupāle saparihārā śikṣā mahāyānasaṁprasthitānāṁ bodhisattvānām | tatra bodhisattvena nātikaukṛtyaparyutthānamutpādyam , nātivipratisāriṇā bhavitavyam | sacetpunaḥ śrāvakayānīyaḥ pudgalaḥ punaḥ punarāpattimāpadyeta, naṣṭaḥ śrāvakasya pudgalasya śīlaskandho veditavyaḥ || iti||

iti śikṣāsamuccaye pāpaśodhanamaṣṭamaḥ paricchedaḥ ||

Publisher: 
The Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning
Place of Publication: 
Darbhanga
Year: 
1960
Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5364

Links:
[1] http://dsbc.uwest.edu/node/5383