Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > kalyāṇamitraparivarto nāma dvāviṁśatitamaḥ

kalyāṇamitraparivarto nāma dvāviṁśatitamaḥ

Parallel Devanagari Version: 
कल्याणमित्रपरिवर्तो नाम द्वाविंशतितमः [1]

XXII

kalyāṇamitraparivarto nāma dvāviṁśatitamaḥ|

atha khalvityādinā āsu khalu punarityataḥ prāk| prajñāpāramitaiveti prādhānyādavadhāraṇam| yathā ca saikā tayā sahitāḥ ṣaṭ| ata āha| sarvā eva cetyādi| kuta ityāha| ṣaḍevetyādi| tā eva niṣṭhāṁ gatāḥ śāstā yaḥ paramaṁ phalam| tataḥ pūrvānta eva mārgaḥ| āloko lokottaraṁ jñānaṁ pramuditāyāṁ sopi tā eva| ulkā prayatnavāhī mārgo vimalādibhūmiṣu ṣaṭsu sopi tā eva| avabhāso divasālokaḥ| sa cāyatnavāhī mārgo'calādiṣu bhūmiṣu sopi tā eva| ataśca tā eva trīṇi ratnāni| tasmāttā eva śaraṇaṁ yāvat dīpaḥ| padārthaḥ pūrvavat| tā eva mātā dhāraṇātpoṣaṇācca| tā eva pitā bijādhānāt| jñānāyeti darśanāya| bodhāyeti bhāvanāmārgāya| taktasya hetoriti kutaḥ prajñāpāramitaiva yathoktaguṇā netarā ityarthaḥ| atra hītyādinā parihāraḥ| traiyadhvikabuddhānāṁ ca sarvajñatā tatprasūtaivetyākhyātumāha| yepītyādi| nirjātā niṣpannā| antargatā iti yathāyogamantarbhūtāḥ| buddhajñānādipadāni pūrvameva vyākhyātāni| sarvabhūtānāṁ upakāribhūto bhavatīti sambandhaḥ| kadetyāha yadetyādi| iti kalyāṇamitrasevā navamaṁ liṅgam||

āsu khalvityādi subhūtirāhetyataḥ prāk| yasmāt iyameva praṇāyikā tasmāt aparapraṇeyatā ityādi| tasmādaparapraṇeyatā daśamaṁ liṅgam||

subhūtirāhetyādi| saṁkleśo vyavadānaṁ ca prajñāyata iti yāvat| asaṅgalakṣaṇetyanupalambhalakṣaṇā| sarvadharmasvalakṣaṇānāṁ tasyāmanupalambhāt| tathā rūpādayopi śūnyatvādviviktatvāt| yadityādinā codyaṁ na codyaṁ na hītyarthaḥ| udagraho nimittasya abhiniveśo vastutvena grāhaḥ| tadevamasaṅgalakṣaṇā bhagavatī dharmāśca| tathāpyasti saṁkleśo'sti vyavadānamityekādaśamaṁ liṅgam||

subhūtirāhetyādi sa cetpunarityataḥ prāk| anavamardanīya ityasaṁhāryaḥ| anenāpīti sarvadharmeṣvavivikteṣvityādinā anavamardanīyatvalābho dvādaśaṁ liṅgam|| ityuktāni liṅgāni||

vivṛddhirvaktavyā| ataḥ śāstram-

[127] jambūdvīpajaneyattābuddhapūjāśubhādikāḥ (kām)|

upamāṁ bahudhā kṛtvā vivṛddhiḥ ṣoḍaśātmikāṁ ||5-2||

ṣoḍaśaprakārā vivṛddhiruktā sūtre| kiṁ kṛtvā ? 'upamāṁ kṛtvā'| kīdṛśīm ? jambūdvīpe ye janāḥ sattvāsteṣāmiyattayā sūtroktena māhātmyena manuṣyabhāvacittotpādalakṣaṇena yā buddhapūjā tayā yacchubhaṁ puṇyaṁ tadādiryasyā upamāyāḥ, tām| ādiśabdaṁ (bdāt ?) labdhara (?)kāri(?)mahāmaṇiratnādiparigrahaḥ| buddhabhūmirbahubhiḥ prakārairuktā vināpyupamām||

tatrādyā sa cetpunarityādinā tadyathāpītyataḥ prāk| yāvajjīvamiti yāvadāyuḥ| taddānamiti yadbuddhebhyo sarvasattvebhyaḥ| manasikāraiḥ viharatīti vivṛddhisaṁgṛhītaiḥ| sthāpayitveti tyaktvā| tatteṣāṁ sthāpanaṁ kasya hetoḥ ? vadhyagatāniveti vadhyasthānagatānivā(va)| virāgayata ityaprāptavataḥ| itiprajñāpāramitāpratisaṁyuktairmanasikārai rātriṁdivānāṁ nayanāt prathamā vivṛddhiḥ||

tadyathāpītyādi na ca parihīyata iti yāvat| prajñāpāramiteti tāvadanveṣṭavyeti sambandhaḥ| kīdṛśena ? avirahitasarvajñatācittena| avirahitātpūrvaṁ manasikāraśabdaḥ kvacit paṭhyate| sā vānyā veti pustakabhedāt| prajñāpāramitāpratisaṁyuktairmanasikāraiḥ kṣaṇamapyavirahād dvitīyā vivṛddhiḥ||

subhūtirāhetyādi netatsthānaṁ vidyata iti yāvat anutpattikeṣu dharmeṣu kṣāntipratilambhādvyākaraṇalābha iti tṛtīyā||

subhūtirāhetyādyā parivartāntāt| vyākaraṇe'bhisambodhe ca nirmānatvāccaturthī||

kalyāṇamitrādiḥ parivarto kalyāṇamitraparivartaḥ||

āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṁ ratnākaraśāntiviracitāyāṁ dvāviṁśatitamaḥ parivartaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5314

Links:
[1] http://dsbc.uwest.edu/node/5346