The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
19 gaṅgadevībhaginīparivarta ekonaviṁśaḥ|
atha khalvāyuṣmān subhūtirbhagavantametadavocat-kiṁ punarbhagavan prathamacittotpādena bodhisattvo mahāsattvo'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyate, utāho paścimacittotpādena bodhisattvo mahāsattvo'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyate? paurvako bhagavaṁścittotpādaḥ paścimakena cittotpādena asamavahitaḥ, paścimakaścittotpādaḥ paurvakeṇa cittotpādena asamavahitaḥ| kathaṁ bhagavan bodhisattvasya mahāsattvasya kuśalamūlānāmupacayo bhavati? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-tatkiṁ manyase subhūte tailapradyotasya jvalato'rciṣā prathamābhinipātena sā vartirdagdhā, utāho paścimābhinipātenārciṣā sā vartirdagdhā? subhūtirāha-no hīdaṁ bhagavan| na hi bhagavan arciṣā prathamābhinipātena sā vartirdagdhā| na ca prathamābhinipātamanāgamya arciṣā sā vartirdagdhā| na ca bhagavan paścimābhinipātenārciṣā sā vartirdagdhā, na ca paścimābhinipātamanāgamya arciṣā sā vartirdagdhā| bhagavānāha-tatkiṁ manyase subhūte api nu sā vartirdagdhā? subhūtirāha-dagdhā bhagavan, dagdhā sugata| bhagavānāha-evameva subhūte na ca prathamacittotpādena bodhisattvo mahāsattvo'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyate, na ca prathamacittotpādamanāgamya anuttarāṁ samyaksaṁbodhimabhisaṁbudhyate| na ca paścimacittotpādena anuttarāṁ samyaksaṁbodhimabhisaṁbudhyate, na ca paścimacittotpādamanāgamya anuttarāṁ samyaksaṁbodhimabhisaṁbudhyate| na ca taiścittopādairna cānyatra tebhyaścittotpādebhyo'bhisaṁbudhyate| abhisaṁbudhyate ca bodhisattvo mahāsattvo'nuttarāṁ samyaksaṁbodhim||
evamukte āyuṣmān subhūtirbhagavantametadavocat-gambhīro'yaṁ bhagavan pratītyasamutpādaḥ| na ca nāma bhagavan prathamacittotpādenaiva bodhisattvo mahāsattvo'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyate, na ca nāma prathamacittotpādamanāgamya anuttarāṁ samyaksaṁbodhimabhisaṁbudhyate| na ca nāma paścimacittotpādenaiva bodhisattvo mahāsattvo'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyate, na ca nāma paścimacittotpādamanāgamya anuttarāṁ samyaksaṁbodhimabhisaṁbudhyate, na ca nāma taiścittotpādairna cānyatra tebhyaścittotpādebhyo'bhisaṁbudhyate| abhisaṁbudhyate ca bodhisattvo mahāsattvo'nuttarāṁ samyaksaṁbodhim||
evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-tatkiṁ manyase subhūte yaccittaṁ niruddham, api nu tatpunarutpatsyate? subhūtirāha-no hīdaṁ bhagavan| bhagavānāha-taktiṁ manyase subhūte yaccittamanutpannam, api nu tannirodhadharmi? āha-nirodhadharmi bhagavan| bhagavānāha-tatkiṁ manyase subhūte yannirodhadharmi, api nu tannirotsyate? āha-no hīdaṁ bhagavan| bhagavānāha-tatkiṁ manyase subhūte yaccittamanutpannam, api nu tannirodhadharmi? āha-no hīdaṁ bhagavan| bhagavānāha-tatkiṁ manyase subhūte yannirodhadharmi, api nu tannirotsyate? āha-no hīdaṁ bhagavan| bhagavānāha-tatkiṁ manyase subhūte yaccittamanutpādānirodhadharmi, api nu tannirotsyate? āha-no hīdaṁ bhagavan| bhagavānāha-tatkiṁ manyase subhūte yo dharmaḥ prakṛtyā svabhāvaniruddha eva, sa dharmo nirotsyate? āha-no hīdaṁ bhagavan| bhagavānāha-tatkiṁ manyase subhūte yā dharmāṇāṁ dharmatā sā nirotsyate? āha-no hīdaṁ bhagavan| bhagavānāha-tatkiṁ manyase subhūte tathaiva sthāsyati yathā tathatā? āha-tathaiva bhagavan sthāsyati yathā tathatā| bhagavānāha-tatkiṁ manyase subhūte yadi tathaiva sthāsyati yathā tathatā, tadā mā kuṭasthā bhūt? āha-no hīdaṁ bhagavan| bhagavānāha-tatkiṁ manyase subhūte gambhīrā tathatā? āha-gambhīrā bhagavan| bhagavānāha-tatkiṁ manyase tathatāyāṁ cittam? āha-no hīdaṁ bhagavan| bhagavānāha-tatkiṁ manyase subhūte cittaṁ tathatā? āha-no hīdaṁ bhagavan|
bhagavānāha-tatkiṁ manyase subhūte anyattathatāyāścittam? āha-no hīdaṁ bhagavan| bhagavānāha-samanupaśyasi tvaṁ subhūte tathatām? āha-no hīdaṁ bhagavan| bhagavānāha-tatkiṁ manyase subhūte ya evaṁ carati sa gambhīre carati? āha-yo bhagavan evaṁ carati, sa na kvaciccarati| tatkasya hetoḥ? tathā hyasya te samudācārā na pravartante, na samudācaranti| bhagavānāha-yaḥ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāṁ carati, sa kva carati? āha-carati bhagavan paramārthe| bhagavānāha-tatkiṁ manyase subhūte yo bodhisattvo mahāsattvaḥ paramārthe carati, sa nimitte carati? āha-no hīdaṁ bhagavan| bhagavānāha-tatkiṁ manyase subhūte api nu tasya nimittamavibhāvitam? āha-no hīdaṁ bhagavan| bhagavānāha-tatkiṁ manyase subhūte api nu bodhisattvasya mahāsattvasya prajñāpāramitāyāṁ carato nimittaṁ vibhāvitaṁ bhavati? subhūtirāha-na sa bhagavan bodhisattvo mahāsattva evaṁ prayujyate-kathamahaṁ bodhisattvacaryāṁ carannihaiva nimittaprahāṇamanuprāpnuyāmiti| sacetpunaranuprāpnuyāt, apratipūrṇaiḥ sarvabuddhadharmaiḥ śrāvako bhavet| etattadbhagavan bodhisattvasya mahāsattvasyopāyakauśalyaṁ yat, tacca nimittaṁ jānāti, yallakṣaṇaṁ yannimittamānimitte ca parijayaṁ karoti||
atha khalvāyuṣmān śāriputra āyuṣmantaṁ subhūtimetadavocat-ya āyuṣman subhūte bodhisattvo mahāsattvaḥ svapnāntaragatastrīṇi vimokṣamukhāni bhāvayati-śūnyatāmānimittamapraṇihitaṁ ca, api nu tasya prajñāpāramitā vivardhate? subhūtirāha-sacedāyuṣman śāriputra divasabhāvanayā vivardhate, evaṁ svapnāntaragatasyāpi vivardhate| tatkasya hetoḥ? avikalpo hi āyuṣman śāriputra svapnaśca divasaścokto bhagavatā| sacedāyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitālābhī divase divase prajñāpāramitāyāṁ carati, tato'sya prajñāpāramitābhyāsataḥ svapnāntaragatasyāpi bodhisattvasya mahāsattvasya prajñāpāramitāvaipulyena bhavitavyam| śāriputra āha-yatpunarayuṣman subhūte strī vā puruṣo vā svapnāntaragataḥ karma śubhamaśubhaṁ vā karoti, kiṁ bhavati tasya karmaṇa ācayo vā upacayo vā? subhūtirāha-yathā svapnopamāḥ sarvadharmā uktā bhagavatā, tathā na tasya karmaṇo bhavatyācayo vā upacayo vā| atha punarāyuṣman śāriputra sa puruṣaḥ prativibuddhaḥ san vikalpayan hatasaṁjñāmutpādayati, bhavati tasya karmaṇa ācayo vā upacayo vā| kathaṁ ca āyuṣman śāriputra vikalpayan hatasaṁjñāmutpādayati? sacetsvapnāntaragataḥ prāṇātipātaṁ kṛtvā prativibuddhaḥ sannevaṁ vikalpayati-aho hataḥ, sādhu hataḥ, suṣṭhu hataḥ, mayā hataḥ, ityevaṁ vikalpayan hatasaṁjñāmutpādayati| śāriputra āha-sacedāyuṣman subhūte sa puruṣaḥ prativibuddhaḥ san vikalpayan hatasaṁjñāmutpādayati-aho hataḥ, sādhu hataḥ,
suṣṭhu hataḥ, mayā hata iti, bhavati tasya karmaṇa ācayo vā upacayo vā? buddho bhagavānapi vikalpayan kṣayasaṁjñāmutpādayati| tasyāpi karmaṇa ācayo vā upacayo vā bhavet? subhūtirāha-no hīdamāyuṣman śāriputra| tatkasya hetoḥ? sarvakalpavikalpaprahīṇo hi tathāgataḥ| tadyathāpi nāma ākāśameva āyuṣman śāriputra nānārambaṇaṁ karmotpadyate, nānārambaṇaṁ cittamutpadyate| tasmāttarhyāyuṣman śāriputra sārambaṇameva karmotpadyate, na anārambaṇam| sārambaṇameva cittamutpadyate, na anārambaṇam| dṛṣṭaśrutamatavijñāteṣvāyuṣman śāriputra dharmeṣu buddhiḥ pravartate| tatra kācidbuddhiḥ saṁkleśaṁ parigṛhṇāti, kācidbuddhirvyavadānaṁ parigṛhṇāti| tasmāttarhi āyuṣman śāriputra sārambaṇaiva cetanotpadyate na anārambaṇā, sārambaṇameva karmotpadyate na anārambaṇam| śāriputra āha-yadāyuṣman subhūte sarvārambaṇāni viviktāni ākhyātāni bhagavatā, tadā kasmādāyuṣman subhūte sārambaṇaiva cetanotpadyate na anārambaṇā? subhūtirāha-nimittīkṛtya āyuṣman śāriputra vidyamānamevārambaṇamārambaṇīkṛtya sārambaṇaiva cetanotpadyate, na anārambaṇā| cetanāpyāyuṣman śāriputra viviktā, nimittamapi viviktam| evamavidyāpratyayāḥ saṁskārā api viviktāḥ, saṁskārapratyayaṁ vijñānamapi, yāvajjātipratyayaṁ jarāmaraṇamapi viviktam| evameva āyuṣman śāriputra sarvārambaṇāni viviktāni| nimittena viviktā cetanā lokavyavahāramupādāyotpadyata iti||
śāriputra āha-yadāyuṣman subhūte bodhisattvo mahāsattvaḥ svapnāntaragato dānaṁ dadyāt, tacca dānamanuttarāyāṁ samyaksaṁbodhau pariṇāmayati| pariṇāmitaṁ kiṁ taddānaṁ vaktavyam? subhūtirāha-ayamāyuṣman śāriputra maitreyo bodhisattvo mahāsattvaḥ saṁmukhībhūtaḥ| eṣa tathāgatena vyākṛto'nuttarāyāṁ samyaksaṁbodhau| eṣo'trārthe kāyasākṣī| eṣa praṣṭavyaḥ| eṣa enamarthaṁ visarjayiṣyati| atha khalvāyuṣmān śāriputro maitreyaṁ bodhisattvaṁ mahāsattvametadavocat-ayamāyuṣman maitreya subhūtiḥ sthavira evamāha-mayaṁ maitreyo bodhisattvo mahāsattvaḥ| eṣa enamarthaṁ visarjayiṣyatīti| visarjaya āyuṣmannajita enamartham| atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṁ subhūtimetadavocat-yadāyuṣmān subhūtirevamāha-ayaṁ maitreyo bodhisattvo mahāsattvaḥ| eṣa enamarthaṁ visarjayiṣyatīti| kiṁ punarāyuṣman subhūte yadetannāmadheyaṁ maitreya iti? etadenamarthaṁ visarjayiṣyati, uta rūpaṁ visarjayiṣyati, uta vedanā saṁjñā saṁskārāḥ, atha vijñānaṁ visarjayiṣyati, utāho varṇo visarjayiṣyati, atha saṁsthānaṁ visarjayiṣyati, utāho yā rūpasya śūnyatā, sā visarjayiṣyati? evaṁ yā vedanāyāḥ saṁjñāyāḥ saṁskārāṇām, yā vijñānasya śūnyatā, sā visarjayiṣyati? yā khalu punarāyuṣman subhūte rūpasya śūnyatā, na sā pratibalā visarjayitum| evaṁ vedanāyāḥ saṁjñāyāḥ saṁskārāṇām| yā khalu punarāyuṣman subhūte vijñānasya śūnyatā, na sā pratibalā visarjayitum| tamapyahamāyuṣman subhūte dharmaṁ na samanupaśyāmi, yo dharmo visarjayet| tamapyahaṁ dharmaṁ na samanupaśyāmi, yo dharmo visarjayitavyaḥ| tamapyahaṁ dharmaṁ na samanupaśyāmi, yena dharmeṇa visarjayet| tamapyahaṁ dharmaṁ na samanupaśyāmi, yo dharmo vyākṛto'nuttarāyāṁ samyaksaṁbodhau|
atha khalvāyuṣmān śāriputro maitreyaṁ bodhisattvaṁ mahāsattvametadavocat-kaccitpunarāyuṣman maitreya tvayā ete dharmā evaṁ sākṣātkṛtāḥ, yathainān vācā bhāṣase? maitreya āha-na mayā āyuṣman śāriputra ete dharmā evaṁ sākṣātkṛtāḥ, yathainān vācā bhāṣe| evamapyahamenānāyuṣman śāriputra dharmānna vedmi, nopalabhe, na samanupaśyāmi, yathā vācā bhāṣe, cittena vā cintayāmi| api tu khalu punarāyuṣman śāriputra na kāyena spṛśyeta, na vācā bhāṣyeta, na manasā samanvāhriyeta| evaṁsvabhāvāḥ sarve dharmā asvabhāvatvāt| atha khalvāyuṣmataḥ śāriputrasyaitadabhūt-gambhīraprajño batāyaṁ maitreyo bodhisattvo mahāsattvaḥ, yathāpi nāma dīrgharātraṁ prajñāpāramitāyāṁ caritāvī nirdiśati||
atha khalu bhagavānāyuṣmantaṁ śāriputramāmantrayate sma-kutaste śāriputra etadabhūt-gambhīraprajño batāyaṁ maitreyo bodhisattvo mahāsattva iti? samanupaśyasi tvaṁ śāriputra taṁ dharmaṁ yena dharmeṇa samanvāgato'rhanniti prabhāvyate? śāriputra āha-na hyetadbhagavan| bhagavānāha-evameva śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṁ carato naivaṁ bhavati-ayaṁ dharmo vyākṛto'nuttarāyāṁ samyaksaṁbodhau, ayaṁ dharmo vyākariṣyate'nuttarāyāṁ samyaksaṁbodhau, ayaṁ dharmo vyākriyate'nuttarāyāṁ samyaksaṁbodhau, ayaṁ dharmo'nuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate| evaṁ caran bodhisattvo mahāsattvaścarati prajñāpāramitāyām| sa carannotrasyati, na saṁtrasyati, na saṁtrāsamāpadyate| labdhabalādhānatvānnāhaṁ nābhisaṁbhotsya ityevaṁ yogamāpadyate| sacedevaṁ carati, carati prajñāpāramitāyām||
punaraparaṁ śāriputra vyālakāntāramadhyagatena bodhisattvena mahāsattvena notrasitavyam, na saṁtrasitavyam, na saṁtrāsamāpattavyam| tatkasya hetoḥ? tathā hi tena bodhisattvena mahāsattvena sarvaṁ parityaktavyaṁ sarvasattvānāmarthāya| tenaivaṁ cittamutpādayitavyam-yadi cenmāṁ vyālā bhakṣayeyuḥ, tebhya eva taddānaṁ dattaṁ bhavatu| mama ca dānapāramitāparipūrirbhaviṣyati| anuttarā ca me samyaksaṁbodhirāsannībhaviṣyati| tathā ca kariṣyāmi, yathā me anuttarāṁ samyaksaṁbodhimabhisaṁbuddhasya sataḥ tiryagyonigatāḥ sattvāḥ sarveṇa sarvaṁ sarvathā sarvaṁ sarvatra me buddhakṣetre na bhaviṣyanti, na prajñāsyante, divyopabhogaparibhogāśca bhaviṣyantīti||
punaraparaṁ śāriputra corakāntāramadhyagatena bodhisattvena mahāsattvena notrasitavyam, na saṁtrasitavyam, na saṁtrāsamāpattavyam| tatkasya hetoḥ? sarvasvaparityāgakuśalābhiratā hi bodhisattvā mahāsattvā bhavanti| utsṛṣṭakāyenāpi ca bodhisattvena mahāsattvena bhavitavyaṁ parityaktasarvapariṣkāropakaraṇena| tenaivaṁ cittamutpādayitavyam-sacenmama sattvāḥ sarvapariṣkāropakaraṇāni hareyuḥ, tebhya eva taddānaṁ dattaṁ bhavatu| yadi cenmāṁ kecijjīvitādvyaparopayeyuḥ, tatra na mayā vyāpādakrodharoṣā utpādayitavyāḥ| teṣāmapi ca mayā na kāyena na vācā na manasā aparāddhavyam| evaṁ ca me tasmin samaye dānapāramitā ca śīlapāramitā ca kṣāntipāramitā ca paripūriṁ gamiṣyati| anuttarā ca me samyaksaṁbodhirabhyāsannībhaviṣyati| tathā ca kariṣyāmi, tathā ca pratipatsye, yathā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhasya sataścorakāntārāṇyapi tasmin buddhakṣetre sarveṇa sarvaṁ sarvathā sarvaṁ na bhaviṣyanti, na prajñāsyante| tathā ca buddhakṣetrapariśuddhaye vyāpatsye, yathā me anuttarāṁ samyaksaṁbodhimabhisaṁbuddhasya satastasmin buddhakṣetre ete cānye ca doṣāḥ sarveṇa sarvaṁ sarvathā sarvaṁ na bhaviṣyanti, na prajñāsyante||
punaraparaṁ śāriputraṁ pānīyakāntāramadhyagatena bodhisattvena mahāsattvena notrasitavyaṁ na saṁtrasitavyaṁ na saṁtrāsamāpattavyam| tatkasya hetoḥ? asaṁtrastānutrastadharmāṇo hi bodhisattvā mahāsattvā bhavanti| evaṁ cānena cittamutpādayitavyam-sarvasattvānāṁ mayā sarvatṛṣṇācchedāya śikṣitavyam| na ca bodhisattvena mahāsattvenotrasitavyam, na saṁtrasitavyam, na saṁtrāsamāpattavyam| sacedahaṁ tṛṣṇayā kālaṁ kariṣyāmi, pretaloke mamopapattirbhaviṣyatīti| api tu khalu punaḥ sarvasattvānāmantike mahākaruṇācittamutpādayitavyam-aho bata alpapuṇyā amī sattvāḥ, yadeteṣāṁ loke evaṁrūpāṇi pānīyakāntārāṇi prajñāyante| tathā punarahaṁ kariṣyāmi, tathā pratipatsye, yathā me anuttarāṁ samyaksaṁbodhimabhisaṁbuddhasya satastasmin buddhakṣetre sarveṇa sarvaṁ sarvathā sarvaṁ pānīyakāntārāṇi na bhaviṣyanti, na prajñāsyante| tathā ca sarvasattvān puṇyaiḥ saṁniyokṣye, yathā aṣṭāṅgopetapānīyalābhino'mī bhaviṣyanti| tathā ca dṛḍhaṁ vīryamārapsye sarvasattvānāṁ kṛtaśaḥ, yathā vīryapāramitā ca me tasmin samaye paripūriṁ gamiṣyatīti||
punaraparaṁ śāriputra bubhukṣākāntāramadhyagatena bodhisattvena mahāsattvena notrasitavyaṁ na saṁtrasitavyaṁ na saṁtrāsamāpattavyam| evaṁ cānena saṁnāhaḥ saṁnāhyaḥ-tathā dṛḍhaṁ vīryamārapsye, tathā ca svaṁ buddhakṣetraṁ pariśodhayiṣyāmi, yathā me anuttarāṁ samyaksaṁbodhimabhisaṁbuddhasya satastasmin buddhakṣetre evaṁrūpāṇi bubhukṣākāntārāṇi sarveṇa sarvaṁ sarvathā sarvaṁ na bhaviṣyanti, na prajñāsyante| sukhitā eva te sattvā bhaviṣyanti sukhasamaṅginaḥ sarvasukhasamarpitāḥ| tathā ca kariṣyāmi, yathā teṣāṁ sattvānāṁ yo ya evābhiprāyo bhaviṣyati, yadyadevākāṅkṣiṣyanti manasā, tattadeva prādurbhaviṣyati tadyathāpi nāma devānāṁ trāyastriṁśānāṁ manasaiva sarvamutpadyate, yathā teṣāṁ sattvānāṁ manasaiva sarvaṁ prādurbhaviṣyati, manasā sarvamutpatsyate, tathā dṛḍhaṁ vīryamārapsye| yathā teṣāṁ sattvānāṁ dhārmikā abhiprāyāḥ paripūriṁ gamiṣyanti, avaikalyaṁ ca jīvitapariṣkāraiḥ sarvasattvānāṁ bhaviṣyati sarvathā sarvataḥ sarvadā, tathā ca svacittapariśuddhaye vyāyaṁsye sarvasattvānāṁ kṛtaśaḥ, yathā dhyānapāramitā ca me tasmin samaye paripūriṁ gamiṣyatīti||
punaraparaṁ śāriputra vyādhikāntāramadhyagatena bodhisattvena mahāsattvena notrasitavyaṁ na saṁtrasitavyaṁ na saṁtrāsamāpattavyam| evaṁ cānenopaparīkṣitavyaṁ cintayitavyaṁ tulayitavyam-neha sa kaściddharmo yo vyādhyā bādhyate, nāpi sa kaściddharmo yo vyādhirnāma| evaṁ tena śūnyatā pratyavekṣitavyā| na cotrasitavyaṁ na saṁtrasitavyaṁ na saṁtrāsamāpattavyam| na ca śāriputra bodhisattvena mahāsattvenaivaṁ cittamutpādayitavyam-cireṇānuttarāṁ samyaksaṁbodhimabhisaṁbhotsye iti notrasitavyaṁ na saṁtrasitavyaṁ na saṁtrāsamāpattavyam| tatkasya hetoḥ? yo hi cittakṣaṇaḥ, iyatī saiṣā apūrvā koṭiryaduta akoṭiḥ| evaṁ tena bodhisattvena mahāsattvena [na] duṣkarasaṁjñotpādayitavyā-bahvī dīrghā caiṣā apūrvā koṭiriti, ekacittakṣaṇasamāyuktā hyeṣā apūrvā koṭiryaduta akoṭiḥ| evaṁ śāriputra bodhisattvena mahāsattvena cireṇānuttarāṁ samyaksaṁbodhimabhisaṁbhotsye iti notrasitavyaṁ na saṁtrasitavyaṁ na saṁtrāsamāpattavyam| yaḥ khalu punaḥ śāriputra bodhisattvo mahāsattva ebhyaścānyebhyaśca dṛṣṭaśrutamatavijñātebhyo bhayabhairavebhyo notrasyati na saṁtrasyati na saṁtrāsamāpadyate, jñātavyamidaṁ śāriputra bhavyo'yaṁ kulaputro vā kuladuhitā vā anuttarāṁ samyaksaṁbodhimabhisaṁboddhumiti| evaṁ ca śāriputra bodhisattvena mahāsattvena mahāsaṁnāhaḥ saṁnaddhavyaḥ-tathā kariṣyāmi, tathā dṛḍhaṁ vīryamārapsye, yathā me anuttarāṁ samyaksaṁbodhimabhisaṁbuddhasya satastasmin buddhakṣetre sarvasattvānāṁ sarveṇa sarvaṁ sarvathā sarvaṁ sarvavyādhayo na bhaviṣyanti, na prajñāsyante| tathā kariṣyāmi, yathā tathāgatānāmuktavādī yathoktakārī ca bhaviṣyāmi| tathā ca prajñāpāramitāyāṁ parijayaṁ kariṣyāmi sarvasattvānāṁ kṛtaśaḥ, yathā prajñāpāramitāpi me tasmin samaye paripūriṁ gamiṣyatīti||
atha khalu tatra parṣadi anyatarā strī saṁnipatitā saṁniṣaṇṇābhūt| sā utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat-ahaṁ bhagavan atra sthāne notrasiṣyāmi, na saṁtrasiṣyāmi, na saṁtrāsamāpatsye| anutrastā ca asaṁtrastā ca sarvasattvebhyo dharmaṁ deśayiṣyāmīti| atha khalu bhagavāṁstasyāṁ velāyāṁ suvarṇavarṇasmitaṁ prādurakarot| tadanantāparyantān lokadhātūnābhayā spharitvā yāvadbrahmalokamabhyudgamya punareva pratyudāvṛtya bhagavantaṁ triḥ pradakṣiṇīkṛtya bhagavata eva mūrdhni antaradhīyata| samanantaraṁ prāduṣkṛte ca bhagavatā tasmin smite atha khalu sā strī suvarṇapuṣpāṇi gṛhītvā bhagavantaṁ suvarṇapuṣpairabhyavākiradabhiprākirat| atha khalu tāni suvarṇapuṣpāṇyasaktāni antarīkṣe vihāyasi sthitānyabhūvan||
atha khalvāyuṣmānānanda utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat-ko bhagavan hetuḥ, kaḥ pratyayaḥ smitasya prāduṣkaraṇāya? nāhetukaṁ nāpratyayaṁ tathāgatā arhantaḥ samyaksaṁbuddhāḥ smitaṁ prāduṣkurvanti| evamukte bhagavānāyuṣmantamānandametadavocat-iyamānanda gaṅgadevā bhaginī anāgate'dhvani suvarṇapuṣpo nāma tathāgato bhaviṣyati arhan samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca| buddho bhagavālloka utpatsyate, tārakopame kalpe'nuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate| seyamānanda gaṅgadevā bhaginī strībhāvaṁ vivartya puruṣabhāvaṁ pratilabhya itaścyutvā akṣobhyasya tathāgatasyārhataḥ samyaksaṁbuddhasya buddhakṣetre abhiratyāṁ lokadhātāvupapatsyate| tatra copapannā akṣobhyasya tathāgatāsyārhataḥ samyaksaṁbuddhasyāntike brahmacaryaṁ cariṣyati| tataścyutā satī buddhakṣetrādbuddhakṣetraṁ saṁkramiṣyati avirahitā tathāgatadarśanena| tato'pi buddhakṣetrādbuddhakṣetrāṇi saṁkramiṣyati| yānyavirahitāni bhaviṣyanti buddhairbhagavadbhistatra tatra saṁkramiṣyati| tadyathāpi nāma ānanda rājā cakravartīṁ prāsādātprāsādaṁ saṁkrāmet, sa yāvajjīvaṁ pādatalābhyāṁ dharaṇītalaṁ nākrāmet, sa yāvanmaraṇāvasthāyāṁ bhūmitalaṁ pabhdyāmanākramya kālaṁ kuryāt, evameva ānanda iyaṁ gaṅgadevā bhaginī buddhakṣetraṁ saṁkramiṣyati| tatra ca avirahitā bhaviṣyati buddharbhagavadbhiryāvannānuttarāṁ samyaksaṁbodhimabhisaṁbudhyate||
atha khalvāyuṣmata ānandasyaitadabhūt-ye tatrākṣobhyasya tathāgatāsyārhataḥ samyaksaṁbuddhasyāntike bodhisattvā mahāsattvā bhaviṣyanti, tathāgatasaṁnipāta eva sa veditavyaḥ| atha khalu bhagavānāyuṣmata ānandasya imamevaṁrūpaṁ cetasaiva cetaḥparivitarkamājñāya āyuṣmantamānandametadavocat-evametadānanda, evametat| uttīrṇapaṅkāste bodhisattvā mahāsattvāḥ, ye akṣobhyasya tathāgatasyārhataḥ samyaksaṁbuddhasya buddhakṣetre brahmacaryaṁ caranti| bodhipariniṣpatyupagatāste ānanda bodhisattvā mahāsattvā veditavyāḥ| tasya khalu punarānanda suvarṇapuṣpasya tathāgatasyārhataḥ samyaksaṁbuddhasya na pramāṇabaddhaḥ śrāvakasaṁgho bhaviṣyati| tatkasya hetoḥ? tāvanto hyānanda tatra śrāvakā bhaviṣyanti yeṣāṁ nāsti pramāṇam| api tvaprameyā asaṁkhyeyā ityevaṁ saṁkhyāṁ gamiṣyanti| tena khalu punarānanda kālena tena samayena tasmin buddhakṣetre na vyālakāntārāṇi bhaviṣyanti, na caurakāntārāṇi na pānīyakāntārāṇi na vyādhikāntārāṇi na durbhikṣakāntārāṇi bhaviṣyanti| etāni cānyāni ca ānanda asātakāntārāṇi tasmin buddhakṣetre sarveṇa sarvaṁ sarvathā sarvaṁ na bhaviṣyanti, na prajñāsyante| suvarṇapuṣpasya khalu punarānanda tathāgatasyārhataḥ samyaksaṁbuddhasya anuttarāṁ samyaksaṁbodhimabhisaṁbuddhasya imānyevaṁrūpāṇi bhayabhairavakāntārāṇi sarveṇa sarvaṁ sarvathā sarvaṁ tadānīṁ na bhaviṣyanti, na prajñāsyante||
evamukte āyuṣmānānando bhagavantametadavocat-anayā bhagavan gaṅgadevayā bhaginyā katamasya tathāgatasyāntike prathamacittotpādakuśalamūlamavaropitamanuttarāyāṁ samyaksaṁbodhau? evamukte bhagavānāyuṣmantamānandametadavocat-anayā ānanda gaṅgadevayā bhaginyā dīpaṁkarasya tathāgatasyārhataḥ samyaksaṁbuddhasyāntike prathamacittotpādakuśalamūlamavaropitam, anuttarāyāṁ samyaksaṁbodhau pariṇāmitaṁ ca| sa ca dīpaṁkarastathāgato'rhan samyaksaṁbuddhaḥ suvarṇapuṣpairevāvakīrṇo'nuttarāṁ samyaksaṁbodhiṁ prārthayamānayā| yadā mayā pañcabhirutpalairdīpaṁkarastathāgato'rhan samyaksaṁbuddho'vakīrṇaḥ, anutpattikeṣu ca mayā dharmeṣu kṣāntiḥ pratilabdhā, tato'haṁ dīpaṁkareṇa tathāgatenārhatā samyaksaṁbuddhena vyākṛto'nuttarāyāṁ samyaksaṁbodhau-bhaviṣyasi tvaṁ māṇavaka anāgate'dhvani śākyamunirnāma tathāgato'rhan samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavāniti| tadā etasyā bhaginyā mama vyākaraṇaṁ śrutvā evaṁ cittamudapādi-aho bata ahamapyevaṁ vyākriyeya anuttarāyāṁ samyaksaṁbodhau yathāyaṁ māṇavako vyākṛto'nuttarāyāṁ samyaksaṁbodhau| evaṁ ca ānanda etasyā bhaginyā dīpaṁkarasya tathāgatasyārhataḥ samyaksaṁbuddhasyāntike prathamacittotpādakuśalamūlamavaropitamabhūdanuttarāyāṁ samyaksaṁbodhau| evamukte āyuṣmānānando bhagavantametadavocat-kṛtaparikarmā bateyaṁ bhagavan kṛtaparyantā gaṅgadevā bhaginī vyākṛtā anuttarāyāṁ samyaksaṁbodhau| evamukte bhagavānāyuṣmantamānandametadavocat-evametadānanda, evametat yathā vadasi-kṛtaparikarmā bateyaṁ kṛtaparyantā gaṅgadevā bhaginī vyākṛtā anuttarāyāṁ samyaksaṁbodhāviti||
āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāṁ gaṅgadevībhaginīparivarto nāma ekonaviṁśatitamaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4407