Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > caturthaścittotpādaḥ

caturthaścittotpādaḥ

Parallel Devanagari Version: 
चतुर्थश्चित्तोत्पादः [1]

caturthaścittotpādaḥ

samprati dāna-śīla-kṣānti-pāramitābhyo vīryapāramitāyā atirekadeśanā-dvāreṇa caturthacittotpādamadhikṛtya ākhyāyate-

guṇā aśeṣā anugamya vīryaṁ

dvayostu heturmatipuṇyarāśyoḥ |

yato bhavet projjvalameva vīryam

arciṣmatī bhūḥ khalu sā caturthī ||1||

kuśalakarmānutsāhamaye tu sarvathā dānādāpravṛtteḥ sarvaguṇotpādo'saṁbhavaḥ | pūrvoktaguṇasañcayasamutsuke tu prāptāprāptayorvṛddhiprāptisaṁbhavād yasya kasyacid guṇasya hetustu vīryameva asti | sambhāradvayahetustu pūrvata ākhyātaḥ | tad vīryaṁ svaguṇapariśuddhidvārā yasyāṁ bhūmāvadhijvalati sā tu caturthī bodhisatvabhūmiḥ arciṣmatīti syāt | api ca, kasya hetorarciṣmatīti ākhyāyate-nāmāvatāra-hetudeśanārtham-

sambodhipakṣasya vibhāvanāto

jāto'vabhāsaḥ sugatasya putre |

tāmraprabhāyā adhikaṁ vibhāti

ityuktam | evam asyāṁ bhūmau bodhisattve saptatriṁśad bodhipākṣikadharmabhāvanena pūrvākhyātatāmraprabhāyā viśiṣṭo'vabhāsa upapadyate | tasmāt samyagjñānāgni-prabhopapādena sā bodhisattvabhūmirarciṣmatītyākhyāyate | saptatriṁśad bodhipākṣikā dharmastu evam-catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni āryāṣṭāṅgamārgaścetyuktāḥ | tatra catvāri smṛtyupasthānāni-"jinaputrā, bodhisattvo'syāmarciṣmatyāṁ bodhisattvabhūmau pratiṣṭhito'dhyātmaṁ kāye kāyānudarśī viharati, ātāpī saṁprajānan smṛtimān vinīya loko'bhidhyādaurmanasye | bahirdhā kāye (kāyānudarśī viharati, ātāpī saṁprajānan smṛtimān vinīya loke'bhidhyādaurmanasye) adhyātmaṁ bahirdhā kāye | evamevādhyātmaṁ vedanāsu bahirdhā vedanāsu adhyātmaṁ bahirdhā vedanāsu | evamadhyātmaṁ citte bahirdhā citte'dhyātmaṁ bahirdhā citte | adhyātmaṁ dharmeṣu dharmānudarśī (viharati ātāpī saṁprajānan smṛtimān ) bahirdhā dharmeṣu dharmānudarśī ... evamadhyātmaṁ bahirdhā dharmeṣu... | " iti vistṛtanirdeśavat |

catvāri samyakprahāṇāni yathā- "so'nutpannānāṁ pāpakānāmakuśalānāṁ dharmāṇāmanutpādāya cchandaṁ janayati vyāyacchate vīryamārabhate cittaṁ pragṛhṇāti samyak-praṇidadhāti | utpannānāṁ pāpakānāma-kuśalānāṁ dharmāṇāṁ prahāṇāya[itipūrvavat ] | anutpannānāṁ kuśalānāṁ dharmāṇāmutpādāya [itipūrvavat] | utpannānāṁ kuśalānāṁ dharmāṇāṁ sthitaye'saṁpramoṣāya vaipulyāya bhūyobhāvāya (bhāvanāya) paripūraye [cchandaṁ janayati, vyāyacchate-tu pūrvavat] | "

catvāro ṛddhipādāḥ " chandasamādhiprahāṇasaṁskārasamanvāgataṁ ṛddhipādaṁ bhāvayati vivekaniścitaṁ virāganiścitaṁ nirodhaniścitaṁ vyavasargapariṇataṁ [tadvat] vīrya [samādhiprahāṇasaṁskārasamanvāgataṁ ṛddhipādaṁ ] bhāvayati citta [samādhi-prahāṇasaṁskārasamanvāgataṁ ṛddhipādaṁ] bhāvayati mīmāṁsā [samādhiprahāṇasaṁskāra-samanvāgataṁ ṛddhipādaṁ ] bhāvayatītyādi pūrvavat | "

pañcendriyāṇi tadyathā-"sa śraddhendriyaṁ bhāvayati [iti tadvat] vivekaniścitaṁ...vīryendriyaṁ....smṛtīndriyaṁ....samādhīndriyaṁ...prajñendriyaṁ...sa | "bhāvayati virāganiścitaṁ ityādi | pañcabalāni tu tānyevāsapakṣaparājitāni pūrvavat |

sapta bodhyaṅgāni- tadyathā-" (sa) smṛti-saṁbodhyaṅgaṁ bhāvayati, [ityādi] dharmapravicaya [bodhyaṅgaṁ ] vīrya [saṁbodhyaṅgaṁ] prīti [saṁbodhyaṅgaṁ ] prastrabdhi-[saṁbodhyaṅgaṁ] samādhi [saṁbodhyaṅgaṁ] upekṣā [saṁbodhyaṅgaṁ bhāvayati ityādi pūrvavat ] | "

āryāṣṭāṅgamārgastu yathā-" samyakdṛṣṭiṁ bhāvayati [virāganiścitaṁ nirodha- niścitaṁ vyavasargapariṇataṁ] samyaksaṅkalpaṁ [api pūrvavat] samyagvācaṁ........ samyakkarmāntaṁ......samyagājīvaṁ......samyagvyāyāmaṁ.....samyaksmṛtiṁ...samyaksamādhiṁ | " [bhāvayati ityādi pūrvavat | ] asyāṁ bhūmau na kevalaṁ bodhipākṣikabhāvanotpādo'pitu-

saṁkṣīyate cātmadṛśo'nuṣaṅgaḥ ||2||

asyāṁ bhūmau tasya ātmadṛṣṭikṣayo'pi bhavati-tathā-"jinaputrā, bodhisattvasya asyāmarciṣmatyāṁ bodhisattvabhūmau sthitasya yānīmāni satkāyadṛṣṭi-pūrvaṅgamāni ātmasattvajīvapoṣa (puruṣa) pudalaskandhadhātvāyatanābhiniveśa-samucchritāni unmarjjitāni nimajjitāni vicintitāni vitarkitāni kelāyitāni mamāyitāni dhanāyitāni niketasthānāni, tāni sarvāṇi vigatāni bhavanti sma | " ityuktam |

iti madhyamakāvatārabhāṣye'rciṣmatī nāma caturthaścittotpādaḥ |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4868

Links:
[1] http://dsbc.uwest.edu/node/4873