The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
25. śarabha-jātakam
jighāṁsumapyāpadgatamanukampanta eva mahākārūṇikā nopekṣante| tadyathānuśrūyate-
bodhisattvaḥ kilānyatamasminnaraṇyavanapradeśe nirmānuṣasaṁpātanīrave vividhamṛgakulādhivāse tṛṇagahananimagnamūlavṛkṣakṣupabahule pathikayānavāhanacaraṇairavinyastamārgasimāntalekhe salilamārgavalmīkaśvabhraviṣamabhūbhāge balajavavarṇasattvasaṁpannaḥ saṁhananavatkāyopapannaḥ śarabho mṛgo babhūva| sa kāruṇyābhyāsādanabhidrugdhacittaḥ sattveṣu tṛṇaparṇasalilamātravṛttiḥ saṁtoṣaguṇādaraṇyavāsaniratamatiḥ pravivekakāma iva yogī tamaraṇyapradeśamabhyalaṁcakāra|
mṛgākṛtirmānuṣadhīracetāstapasvivatprāṇiṣu sānukampaḥ|
cacāra tasmin sa vane vivikte yogīva saṁtuṣṭamatistṛṇāgraiḥ||1||
atha kadācidanyatamo rājā tasya viṣayasyādhipatisturagavarādhirūḍhaḥ sajyacāpabāṇavyagrapāṇirmṛgeṣvastrakauśalamātmano jijñāsamānaḥ saṁrāgavaśājjavena mṛgānanupatannuttamajavena vājinā dūrādapasṛtahastyaśvarathapadātikāyastaṁ pradeśamupajagāma| dūradeva cālokya taṁ mahāsattvaṁ hantumutpatitaniścayaḥ samutkṛṣṭaniśitasāyako yataḥ sa mahātmā tena turagavaraṁ saṁcodayāmāsa| atha bodhisattvaḥ samālokyaiva turagavaragataṁ sāyudhamabhipatantaṁ taṁ rājānaṁ śaktimānapi pratyavasthātuṁ nivṛttasāhasasaṁrambhatvātpareṇa javātiśayena samutpapāta| so'nugamyamānastena turaṁgameṇānumārgāgataṁ mahacchvabhraṁ goṣpadamiva javena laṅghayitvā pradudrāva| atha turagavarastenaiva mārgeṇa taṁ śarabhamanupatannuttamena javapramāṇena tacchvabhramāsādya laṅgayitumanadhyavasitamatiḥ sahasā vyatiṣṭhata|
athāśvapṛṣṭhādudgīrṇaḥ sāyudhaḥ sa mahīpatiḥ|
papāta mahati svabhre daityayodha ivodadhau||2||
nibaddhacakṣuḥ śarabhe sa tasmin saṁlakṣayāmāsa na taṁ prapātam|
visrambhadoṣāccalitāsano'tha drutāśvavegoparamātpapāta||3||
atha bodhisattvasturagakhuraśabdapraśamātkiṁ nu khalu pratinivṛttaḥ syādayaṁ rājeti samutpannavitarkaḥ paścādāvarjitāvadanaḥ samālokayan dadarśa tamaśvamanārohakaṁ tasmin prapātoddeśe'vasthitam| tasya buddhirabhavat-niyatamatra prapāte nipatitaḥ sa rājā| na hyatra kiṁcidviśramahetoḥ saṁśrayaṇīyarūpaṁ ghanapracchāyaṁ vṛkṣamūlamasti nīlotpaladalanīlavimalasalilamavagāhayogyaṁ vā saraḥ| na caiva vyālamṛgānuvicaritamaraṇyavanamavagāḍhena yatra kvacidupasṛjya turagavaraṁ viśramyate mṛgayā vānuṣṭhiyate| na cātra kiṁcittṛṇagahanamapi tadvidhaṁ yatra nilīnaḥ syāt| tadvyaktamātra śvabhre nipatitena tena rājñā bhavitavyamiti| tataḥ sa mahātmā niścayamupetya vadhake'pi tasmin parāṁ karuṇāmupajagāma|
adyaiva citradhvajabhūṣaṇena vibhrājamānāvaraṇāyudhena|
rathāśvapattidviradākulena vāditracitradhvaninā balena||4||
kṛtānuyātro rucirātapatraḥ parisphuraccāmarahāraśobhaḥ|
devendravatprāñjalibhirjanaughairabhyarcito rājasukhānyavāpya||5||
adyaiva magno mahati prapāte nipātavegādabhirugṇagātraḥ|
murchānvitaḥ śokaparāyaṇo vā kaṣṭaṁ bata kleśamayaṁ prapannaḥ||6||
kiṇāṅkitānīva manāṁsi duḥkhairna hīnavargasya tathā vyathante|
adṛṣṭaduḥkhānyatisaukumāryādyathottamānāṁ vyasanāgameṣu||7||
na cāyamataḥ śakṣyatei svayamuttartum| yadyapi sāvaśeṣaprāṇastannāyamupekṣituṁ yuktamiti vitarkayan sa mahātmā karuṇayā samākṛṣyamāṇahṛdayastaṁ prapātataṭāntamupajagāma| dadarśa cainaṁ tatra reṇusaṁsargānmṛditavārabāṇaśobhaṁ vyākulitoṣṇīṣavasanasaṁnāhaṁ prapātapatananighātasaṁjānītābhirvedanābhirāpīḍyamānahṛdayamāpatitavaitānyaṁ viceṣṭamānam|
dṛṣṭvāya taṁ tatra viceṣṭamānaṁ narādhipaṁ bāṣpaparītanetraḥ|
kṛpāvaśādvismṛtaśatrusaṁjñastadduḥkhasāmānyamupājagāma||8||
uvāca cainaṁ vinayābhijātamudbhāvayan sādhujanasvabhāvam|
āśvāsayan spaṣṭapadena sāmnā śiṣṭopacāreṇa manohareṇa||9||
kaccinmahārāja na pīḍito'si prapātapātālamidaṁ prapannaḥ|
kaccinna te vikṣatamatra gātraṁ kaccidrujaste tanutāṁ gacchanti||10||
nāmānuṣaścāsmi manuṣyavarya mṛgo'pyahaṁ tvadviṣayāntavāsī|
vṛddhamastvadīyena tṛṇodakena visrambhamityarhasi mayyupetum||11||
prapātapātādadhṛtiṁ ca mā gāḥ śakto'hamuddhartumito bhavantam|
visrambhitavyaṁ mayi manyase cettatkipramājñāpaya yāvadaimi||12||
atha sa rājā tena tasyādbhatenābhivyāhāreṇa vismayāvarjitahṛdayaḥ saṁjāyamānavrīḍo niyatamiti cintāmāpede-
dṛṣṭāvadāne dviṣati kā nāmāsya dayā mayi|
mama vipratipattiśca keyamasminnanāgasi||13||
aho madhuratīkṣṇena pratyādiṣṭo'smi karmaṇā|
ahameva mṛgo gaurvā ko'pyayaṁ śarabhākṛtiḥ||14||
tadarhatyayaṁ praṇayapratigrahasaṁpūjanamiti viniścityainamuvāca-
vārabāṇāvṛtamidaṁ gātraṁ me nātivikṣatam|
prapātaniṣpeṣakṛtāḥ sahyā eva ca me rujaḥ||15||
prapātapanakleśānna tvahaṁ pīḍitastathā|
iti kalyāṇahṛdaye tvayi praskhalanādyathā||16||
ākṛtipratyayādyacca dṛṣṭo'si mṛgavanmayā|
avijñāya svabhāvaṁ te tacca mā hṛdaye kṛthāḥ||17||
atha śarabhastasya rājñaḥ prītisūcakena tenābhivyāhāreṇānumatamuddharaṇamavetya puruṣabhāragurvyā śīlayā taduddharaṇayogyāṁ kṛtvā viditātmabalapramāṇastaṁ nṛpatimuddhartuṁ vyavasitamatiravatīrya taṁ prapātaṁ savinayamabhigamyovāca-
madgātrasaṁsparśamimaṁ muhūrtaṁ kāryānurodhāttvamanukṣamasva|
yāvatkaromi svahitābhipattyā prītiprasādābhimukhaṁ mukhaṁ te||18||
tadārohatu matpuṣṭhaṁ mahārājaḥ sulagnaśca mayi bhavatviti| sa tatheti pratiśrutyainamaśvavadāruroha|
tataḥ samabhyunnatapūrvakāyastenādhirūḍhaḥ sa narādhipena|
samutpatannuttamasattvavegaḥ khe toraṇavyālakavad babhāse||19||
uddhṛtya durgādatha taṁ narendraṁ prītaḥ samānīya turaṁgameṇa|
nivedya cāsmai svapurāya mārgaṁ vanaprayāṇābhimukho babhūva||20||
atha sa rājā kṛtajñatvāttena tasya vinayamadhureṇopacāreṇa samāvartitahṛdayaḥ saṁpariṣvajya śarabhamuvāca-
prāṇā amī me śarabha tvadīyāḥ prāgeva yatrāsti mama prabhutvam|
tadarhasi draṣṭumidaṁ puraṁ me satyāṁ rucau tatra ca te'stu vāsaḥ||21||
vyādhābhikīrṇe sabhaye vane'smin śītoṣṇavarsādyupasargaduḥkhe|
hitvā bhavantaṁ mama nanvayuktamekasya gehābhimukhasya gantum||22||
tadehi gacchāva iti| athainaṁ bodhisattvaḥ savinayamadhuropacāraṁ saṁrādhayan pratyuvāca-
bhavadvidheṣveva manuṣyavarya yuktaḥ kramo'yaṁ guṇavatsaleṣu|
abhyāsayogena hi sajjanasya svabhāvatāmeva guṇā vrajanti||23||
anugrahītavyamavaiṣi yattu vanocitaṁ māṁ bhavanāśrayeṇa|
tenālamanyaddhi sukhaṁ narāṇāmanyādṛśaṁ jātyucitaṁ mṛgāṇām||24
cikīrṣite te yadi matpriyaṁ tu vyādhavrataṁ vīra vimuñca tasmāt|
tiryaktvabhavājjaḍacetaneṣu kṛpaiva śocyeṣu mṛgeṣu yuktā||25||
sukhāśraye duḥkhavinodane ca samānacittānavagaccha sattvān|
ityātmanaḥ syādanabhīpsitaṁ yanna tatpareṣvācarituṁ kṣamaṁ te||26||
kīrtikṣayaṁ sādhujanādvigarhāṁ duḥkhaṁ ca pāpaprabhavaṁ viditvā|
pāpaṁ dviṣatpakṣamivoddharasva nopekṣituṁ vyādhiriva kṣamaṁ te||27||
lakṣmīniketaṁ yadapāśrayeṇa prāpto'si lokābhimataṁ nṛpatvam|
tānyeva puṇyāni vivardhayethā na karśanīyo hyupakāripakṣaḥ||28||
kālopacārasubhagairvipulaiḥ pradānaiḥ
śīlena sādhujanasaṁgataniścayena|
bhūteṣu cātmani yathā hitabuddhisiddhyā
puṇyāni saṁcinu yaśaḥ sukhasādhanāni||29||
iti sa mahātmā taṁ rājānaṁ dṛḍhaṁ sāṁparāyikeṣvartheṣvanugṛhya saṁpratigṛhītavacanastena rājñā sabahumānamabhivīkṣyamāṇastameva vanāntaṁ praviveśa|
tadevaṁ jighāṁsumapyāpadgatamanukampanta eva mahākārūṇikā nopekṣanta iti karuṇāvarṇe'pi vācyam| tathāgatamahātmye satkṛtya dharmaśravaṇe| avaireṇa vairapraśamananidarśane ca kṣāntikathāyāmapyupaneyam| evaṁ tiryaggatānāmapi mahātmanāṁ vadhakeṣvapi sānukrodhā pravṛttirdṛṣṭā | ko manuṣyabhūtaḥ pravrajitapratijño vā sattveṣvanukrośavikalaṁ śobheteti prāṇiṣu sānukrośenāryeṇa bhavitavyam|
iti śarabha-jātakaṁ pañcaviṁśatitamam|
Links:
[1] http://dsbc.uwest.edu/node/5283