Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > तत्त्वरत्नावलोकः

तत्त्वरत्नावलोकः

तत्त्वरत्नावलोकः

Parallel Romanized Version: 
  • Tattvaratnāvalokaḥ [1]

तत्त्वरत्नावलोकः

ॐ नमः श्रीसद्‍गुरुपादेभ्यः।

अनुपमसुखरूपी श्रीनिवासोऽनिवासो

निरुपमदशदेवीरूपविद्यः सविद्यः।

त्रिभुवनहितसौख्यप्राप्तिकारोऽविकारो

जयति कमलपाणिर्यावदाशाविकासाः॥१॥

श्रीमन्त्रनीतिगतचारुचतुर्थसेक-

रूपं विदन्ति नहि ये स्फुटशब्दशून्यम्।

नानोपदेशगणसंकुलसप्तभेदै-

स्तेषां स्फुटावगतये क्रियते प्रयत्नः॥२॥

संभ्रान्तबोधा निखिला हि तीर्थ्या-

स्तत्त्वस्य साध्यस्य च रूपवित्तौ।

तेभ्यः प्रकृष्टः किल तत्त्ववेत्ता

वेदान्तवादीति [जन] प्रवादः॥३॥

आनन्दरूपं स्वविदप्रकम्प्यं

वेदान्तिनः साध्यमुषन्ति सान्तम्।

सश्रावकाखड्‍गजिनाश्च साध्य-

मिच्छन्ति रूपाद्युपधेर्विरामम्॥४॥

आकारशून्यं गगनेन्दुरूपं

प्रत्यात्मवेद्यं करुणारसं च।

सल्लक्षणैर्भूषितमर्थकारि

दानादिनिष्यन्दमपेतसौख्यम्॥५॥

सानन्दसल्लक्षणमण्डिताङ्गं

संभुज्यमानं दशभूमिसंस्थैः।

सत्त्वार्थकारि प्रवदन्ति साध्यं

दानदिषट्‍पारमितानयस्था॥६॥

संपूर्य दानादिगुणानशेषान्

संबुद्ध्य कृत्यं सकलं च कृत्वा।

यभ्दूतकोटेः करणं च साक्षात्

साध्यं तदप्यस्ति निरोधरूपम्॥७॥

स्वाभाङ्गणा(ना)श्लेषि तदर्थकारि

दुःखैः सुखैश्चैव विमुक्तिरूपम्।

अशीत्यनुव्यञ्जनभूषिताङ्ग-

मपेतकल्पं प्रवदन्ति साध्यम्॥८॥

स्वदेवताकारविशेषशून्यं

प्रागेव संभाव्य सुखं स्फुटं सत्।

महासुखाख्यं जगदर्थकारि

चिन्तामणिप्रख्यमुवाच कश्चित्॥९॥

कृत्वा साक्षात् स्वाधिपं सातरूपं

पश्चात् त्यक्त्वा सातमात्रं फलं स्यात्।

शुद्धं साक्षाच्छक्यते नैव कर्तुं

तेनाकारो भावितः स्वाधिपस्य॥१०॥

गगणसमशरीरं लक्षणैर्भूषिताङ्गं

निरुपमसुखपूर्णं स्वाभया संगतं च।

स्फुरदमितमुनीन्द्रः सर्वसत्त्वार्थकारि

प्रवदति पुनरन्यः साध्यमुच्छेदशून्यम्॥११॥

कृत्वा साक्षात् स्वाधिपं सातरूपं

भावोपेक्षाज्ञानमात्रं फलं स्यात्।

आसंसारस्थायि सत्त्वार्थकारि

चिन्तारत्नप्रख्यमेकान्तशान्तम्॥१२॥

कृत्वा साक्षान्मण्डलं सातरूपं

पश्चात्तस्य स्वेच्छया निर्वृतिं च।

सत्त्वार्थस्याप्यस्त्यभावो न वास्मिन्

प्रादुर्भावो निर्वृतादस्ति यस्मात्॥१३॥

कृत्वा स्फुटं रूपमभीष्टमेषां

पश्चान्निरोधं फलमाह कश्चित्।

अभिन्नरूपश्च यतो निरोधो

न पक्षभेदेऽपि ततोऽस्ति भेदः॥१४॥

प्रज्ञाज्ञानादुत्तरं बोधिचित्ता-

स्वादस्तुर्यं सेष(क)माहावरं तत्।

यस्मात् सर्वो भावनासु प्रयासो

व्यर्थः प्राप्तस्तत्फलस्य प्रसिद्धेः॥१५॥

प्रज्ञाज्ञानादुत्तरं प्राप्तरामा-

स्वादस्तुर्यं सेकमाहाधमं तत्।

यस्मात् सर्वो भावनादौ प्रयत्नो

बुद्धोद्दिष्टो निष्फलः संप्रसक्तः॥१६॥

दम्भोलिबीजश्रुतिधौतशुद्ध-

पाथोज्ञ(ज)भूताङ्कुरभूतपुष्टि।

तुरीयशस्यं परिपाकमेत(ति)

स्फुटं चतुर्थं विदुषोऽपि गूढम्॥१७॥

पञ्चप्रदीपामृतबिन्दुचन्द्र-

भ्रूमध्यबिन्दुद्भवमण्डलानि।

वायोः स्वरूपं गलशुण्डिकाद्य-

मतत्त्वरूपं स्वयमूहनीयम्॥१८॥

स्वप्नेन्द्रजालप्रतिबिम्बमाया-

मरीचिगन्धर्वपुराम्बुचन्द्रैः।

अन्यैश्च सर्वैरुपमाभिधेयै-

र्नैवाऽस्ति साध्यं कथितादिहान्यत्॥१९॥

गम्भीरशून्यप्रतिभासमात्र-

शान्तातिसूक्ष्मानभिलाप्यशब्दैः।

निर्लेपनी[रू]पनिरञ्जनाद्यै-

र्भ्रान्तिर्न कार्याऽपरसाध्यसत्त्वे॥२०॥

॥तत्त्वरत्नावलोकः समाप्तः॥

कृतिरियं पण्डितवागीश्वरकीर्तिपादानाम्॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • देवनागरी
  • शास्त्रपिटक
  • योगोत्तरतन्त्रटीका

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/8010

Links:
[1] http://dsbc.uwest.edu/tattvaratn%C4%81valoka%E1%B8%A5