The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
śīlapāramitā
paṁcamo vargaḥ
1 | bodhisattvaḥ kathamācaratiśīlam | śīlamātmaparobhayalābhāya cedevaṁvidhaṁ śilaṁ niṣpādayati bodhimārgam | bodhisattvaḥ kāmayatevinetuṁ sattvānaparhatuṁ duḥkhānyācarati tasmācchīlam | śīlamācaransarvāṇi pavitrayati kāyavāṅmanaḥkarmāṇi | akuśalacaryāsu pariharati cittam | samyakprabhavati cāvajñāpayituṁ duṣkṛtaṁ śīlavidhātaṁ ca | kṣudreṣvapi pātakeṣu cittena vibheti nityamityucyate bodhisattvasyādiśīlacittam |
2 | śīlācaraṇahetoḥ sarvān parityajati pāpātyayān kuśalāvāsepūtpadyate nityamityasyātmalābhaḥ | śikṣayati sattvānakartuṁ duṣkṛtamiti paralābhaḥ | caritvābodhaye śīlaṁ pariṇāmya sattveṣvātmanā salābhinaḥ karotityubhavalābhaḥ | śīlācaraṇahetorlabhate vairāgyaṁ yāvatkṣapayatyāsravānparipūrayati cānuttarāṁ samyaksambodhimiti niṣyādayati bodhimārgam ||
3 | śīlaṁ tāvattrividham | prathamaṁ kāyaśīlaṁ dvitīyam vākśīlaṁ tṛtīyaṁ cittaśīlam | udgṛhṇankāyaśīlaṁ sākalyena pariharatihiṁsāstainyakāmamithyācārān | virataḥ prāṇātipātādvirato'dattādānādvirato'brahmacaryānnapunarvidadhāti prāṇātipātādīnāṁ hetupratyāyāṁnsteṣāmupāyāṁśca na ca praharato sattvāndaṇḍena kāṣṭheneṣṭikayā prastareṇa vā | parakīyamarthajātaṁ parakīyaṁ bhogyajātaṁ yāvattṛṇamātramapi patramātramapi nādattamādatte na ca khalu punaḥ kadācidapimohakaṁ rūpaṁ nirikṣate | caturṣu sādarībhavatīryāpatheṣvityucyate kāyaśīlam ||
4 | udgṛhṇanvākśīlaṁ sākalyena prajahāti mṛṣāvādaṁ paiśunyaṁ pāruṣyaṁ sambhinnapralāpam | na kadāpi pratārayati na ca saṁgatānbhinatti nābhyākhyāti na ca kṛtrimāṁ vācamudāharati nāpi lokāprāsādakamupāyamāracayati bhāṣate viśvastaṁ madhuramakapaṭaṁ bhāṣate nityahitam | śikṣayati kuśalamācaritumityucyate vākśīlam ||
5 | udgṛhṇaṁścittaśīlaṁ niruṇaddhi lobhadveṣamithyādṭaṣṭīḥ | nityaṁ vidadhāti mṛducittam | nātyayānācarati | śraddhadhāti pāpakarmaṇāmaśūbhaṁ falaṁ bhavatīti bhavanābalena nāśubhānyacarati | kṣudreṣvapi pāreṣu janayati gurutara (pāpa) saṁjñām | ajñānataḥ kurvanpāpāni vibheti paścāttatpatte sattveṣu notpādayati dveṣam | dṭaṣṭvā sattvānutpādayati snehacittam | kṛtaṁ jānāti pratyupakaropyavimatsaracittaḥ | puṇyācaraṇe chandaṁ janayan nityaṁ śikṣayati janān | nityaṁbhāvayati maitrīcittam | karuṇāyatesarveṣvityucyate cittaśīlam ||
6 | eteṣāṁ daśakuśalakarmapathānāṁ paṁcākāro lābhaḥ nigṛhyate duścaritamiti prathamaḥ | utpadyate kuśalacittamiti dvitīyaḥ | nirudhyante kleśā iti tṛtīyaḥ | paripūryate viśuddhacittamiti caturthaḥ | samedhate śīlamiti paṁcamaḥ ||
7 | kuśalamacaranpuruṣo na carati cetpramādamadhigacchati samyaksmṛtim | vivinakti kuśalākuśalam | jñātavyamevaṁvidhaḥ prabhavati puruṣo dhruvamācarituṁ daśakuśalakarmāṇi | caturaśītisahasrāṇyamprameyāṇi śīlāṅgāni daśakuśaleṣveva śīleṣvantarbhavanti | santīmāni daśakuśalaśīlāni sarvakuśalaśīlamūlāni | prahāṇātkāyavākcittaśūbhānāṁ nirodhātsarvākuśaladharmāṇāmucyate śīlamiti ||
8 | śīlaṁ paṁcavidham | prathamaṁ prātimokṣaśīlam | dvitīyaṁ dhyānasahacaraśīlam | tṛtīyamanāsravaśīlam | caturthamindriyadamanaśīlam | paṁcamamavijñaptiśīlam | caturudīritajñaptikarmaṇopādhyādavāptamucyate prātimokṣaśīlam | caturmauladhyānacaturasamāpattidhyānamucyate dhyānaśīlam | maulacaturdhyānaprathamadhyānāsamāpattirucyate'nāsravaśīlam | damannindriyāṇi vidadhāti samyaksmṛticittam | paśyañchṛṇvanbudhyañjānabrū paśabdagandharasaspraṣṭavyāni notpādayatyasaṁprajanyamityucyata indriyadamanaśīlam | utsṛjatyātmabhāvamanāgate'dhvanyakartuṁ punaraśubhamityucyate'vijñaptiśīlam|
9 | bodhisattva ācarati śīlaṁ śrāvakapratyekabuddhāveṇikam | aveṇikatvāducyate kuśalaśīlagrahaṇam | kuśalaśīlagrahaṇatvātkaroti sarvasattvāṁllābhinaḥ gṛhṇan maitrīcittaśīlaṁ paritrāyate sukhayituṁ sattvān | gṛhṇan karuṇācittaśīlaṁ kṣamate sarvaduḥkhānyuddhartuṁ vipattiḥ | gṛhṇanmuditācittaśīlaṁ nandatyakuśīdatvācca kuśalānyācarati | gṛhṇannupekṣācittaśīlaṁ śavumitrayorbhavatiu samaḥ parihartuṁ rāgadveṣam | gṛhṇāti dānaśīlaṁ śikṣayituṁ sāntvayituṁ ca sarvasattvāt | gṛhṇan kṣāntiśīlaṁ bhavati nityaṁ mṛducitto dveṣāvaraṇabaprahīṇatvāt | gṛhṇanvīryaśīlaṁ vardhayati pratidinaṁ kuśalakarmāṇyapratinivartanāt | gṛhṇanśyānaśīlaṁ prajahāti rāgamakuśalaṁ vardhayitudhyānāṅġāni | gṛhṇan prajñāśīlaṁ bahu śṛṇoti kuśalamūlaṁ (tatprati) atṛpteḥ | gṛhṇāti kalyāṇamitrasaṁgrahaśīlaṁ paripūrayituṁ bodhimanuttaraṁ mārgam | gṛhṇātyakalyāṇabhitraparityāgaśīlaṁ parityaktuṁ trividhaṁ duścaritamaṣṭau bhayasthānānī ||
10 | bodhisattvo gṛhṇanpariśuddhaśīlaṁ na pratiṣṭhito bhavati kāmadhātau na ca rūpadhātau nāpi ca pratiṣṭhito bhavatyarūpadhātāviti pariśuddhaśīlam | pariharati rāgarajāsyapanayati dveṣāvagṇaṁ niruṇaddhyavidyāvaraṇamiti pariśuddhaśīlam | parihārati dvāvantau śāśvatam cocchedaṁ cāpratilaumahetupratyayeneti pariśuddhaśīlam| na spṛśati rūpavedanāsaṁjñāsaṁskāravijñānāni prajñaptilakṣaṇānīti pariśuddhaśīlam | na badhnāti hetau notpādayati dṭaṣṭīrna pratiṣṭhāpayati vicikitsākaukṛtye iti pariśuddhaśīlam | na pratiṣṭhāpayati rāgadveṣamohāstrīṇyakuśalamūlānīti pariśuddhaśīlam | na pratiṣṭhāpayatyātmamānaṁ madamānamabhimānaṁ mānātimānaṁ mahāmānaṁ mṛduḥ kuśalasnigdho bhavatīti pariśuddhaśīlam | neñjati lābhālābhanindāpraśaṁsāyaśo'yaśasukhaduḥkheṣu nānulipyate lokasatye śūnye prajñatau bhavati cānugataḥ paramārthasatyamiti pariśuddhaśīlam | akleśamaparitāpaṁ śāntaṁ vimuktilakṣaṇamidaṁśīlam | saṁkṣepata ucyate kāyajīvita nirapekṣo'nityasaṁjñādarśanenotpādayati vairāgyaṁ sodyogaṁ kuśalamūlaṁ bhāvayannabhyutsāhena vīryamācaratīti pariśūddhaśīlam | bodhisattvasya śīlamācarato na bhavati pariśūddhacittadṭaṣṭiḥ saṁjñāvimuktihetoritīyaṁ śīlapāramitā ||
( iti bodhicittātpādasuitraśāstre śīlapāramitā nāma paṁcamo vargaḥ || )
Links:
[1] http://dsbc.uwest.edu/node/6045