Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 19 bisa-jātakam

19 bisa-jātakam

Parallel Devanagari Version: 
१९ बिस-जातकम् [1]

19. bisa-jātakam

pravivekasukharasajñānāṁ viḍambaneva vihiṁseva ca kāmāḥ pratikūlā bhavanti| tadyathānuśrūyate-

bodhisattvaḥ kila kasmiṁścinmahati guṇaprakāśayaśasi vācyadoṣavirahite brāhmaṇakule janmaparigrahaṁ cakāra| tasya yatra kanīyāṁsaḥ ṣaḍapare bhrātarastadanurūpaguṇāḥ snehabahumānaguṇānnityānuguṇā babhūvuḥ, saptamī ca bhaginī| sa kṛtaśramaḥ sāṅgeṣu sopavedeṣu vedeṣu samadhigatavidyāyaśāḥ saṁmato jagati daivatavanmātāpitarau parayā bhaktyā paricarannācārya iva piteva tānbhrātṝnvidyāsu vinayannayavinayakuśalo gṛhamāvasati sma| sa kālakramānmātāpitroḥ kālakriyayā saṁvignahṛdayaḥ kṛtvā tayoḥ pretakṛtyāni vyatīteṣu śokamayeṣviva keṣucideva divaseṣu tānbhrātṝn saṁnipātyovāca-

eṣa lokasya niyataḥ śokātivirasaḥ kramaḥ|

saha sthitvāpi suciraṁ mṛtyunā yadviyojyate||1||

tatpravrajitumicchāmi śreyaḥślādhyena vartmanā|

purā mṛtyuripurhanti gṛhasaṁraktameva mām||2||

yataḥ sarvāneva bhavataḥ sambodhayāmi| astyatra brāhmaṇakule dharmeṇa yathādhigatā vibhavamātrā| śakyamanayā vartitum| tatsarvaireva bhavadbhiḥ parasparaṁ snehagauravābhimukhaiḥ śīlasamudācāreṣvaśithilādarairvedādhyayanaparairmitrātithisvajanapraṇayavatsalairdhamaparāyaṇairbhūtva samyaggṛhamadhyāvastavyam|

vinayaślāghibhirnityaṁ svādhyāyādhyayanodyataiḥ|

pradānābhirataiḥ samyakparipālyo gṛhāśramaḥ||3||

evaṁ hi vaḥ syādyaśasaḥ samṛddhirdharmasya cārthasya sukhāspadasya|

sukhāvagāhaśca paro'pi lokastadapramattā gṛhamāvaseta||4||

athāsya bhrātaraḥ pravrajyāsaṅkīrtanādviyogāśaṅkāvyathitamanasaḥ śokāśrudurdinamukhāḥ praṇamyainamūcuḥ--nārhatyatrabhavānpitṛviyogaśokaśalyavraṇamasaṁrūḍhameva no ghaṭṭayitumapareṇa duḥkhābhinipātakṣāreṇa|

adyāpi tāvatpitṛśokaśalyakṣatāni rohanti na no manāṁsi|

tatsādhvimāṁ saṁhara dhīra buddhiṁ mā naḥ kṣate kṣāramihopahārṣīḥ||5||

athākṣamaṁ vetsi gṛhānurāgaṁ śreyaḥpathaṁ vā vanavāsasaukhyam|

asmānanāthānapahāya gehe kasmādvanaṁ vāñchasi gantumekaḥ||6||

tadyātrabhavato gatiḥ sāsmākam| vayamapi pravrajāma iti|

bodhisattva uvāca-

anabhyāsādvivekasya kāmarāgānuvartinaḥ|

prapātamiva manyante pravrajyāṁ prāyaśo janāḥ||7||

iti mayā nigṛhya nābhihitāḥ stha pravrajyāśrayaṁ prati jānatāpi gṛhavanavāsaviśeṣam| tadetaccedabhirucitaṁ bhavatāmeva pravrajāma iti| te saptāpi bhrātaro bhaginyaṣṭamāḥ sphītaṁ gṛhavibhavāsāramaśrumukhaṁ ca mitrasvajanabandhuvargaṁ vihāya tāpasapravrajyayā pravrajitāḥ| tadanuraktahṛdayaścainānsahāya eko dāsī dāsaścānupravrajitāḥ|

te'nyatarasminmahatyaraṇyāyatane jvalitamiva vikasitakamalavanaśobhayā vihasadiva ca phullakumudavanairanibhṛtamadhukaragaṇamamalanīlasalilaṁ mahatsaraḥ saṁniśritya praviviktamanojñāsu cchayādrumasamupagūḍhāsvasaṁnikṛṣṭaviniviṣṭāsu pṛthakpṛthakparṇaśālāsu vrataniyamaparā dhyānānuyuktamanaso vijahnaḥ| pañcame pañcame divase bodhisattvasamīpaṁ dharmaśravaṇārthamupajagmuḥ| sa caiṣāṁ dhyānopadeśapravṛttāṁ kāmādīnavadarśanīṁ saṁvejanīyāṁ pravivekasantoṣavarṇabahulāṁ kuhanalapanakausīdyādidoṣavigarhaṇīmupaśamaprasādapaddhatiṁ tāṁ tāṁ dharmyāṁ kathāṁ cakāra|

sā cainān dāsī bahumānānurāgavaśā tathaiba paricacāra| sā tasmātsaraso bisānyuddhṛtya mahatsu padminīparṇeṣu śucau tīrapradeśe samānvinyasya ca bhāgānkāṣṭhasaṁghaṭṭanaśabdena kālaṁ nivedyāpakrāmati sma| tatasteṣāmṛṣīṇāṁ kṛtajapahomavidhīnāṁ yathāvṛddhamekaiko'bhigamya tato bisabhāgamekaikaṁ yathākramamādāya svasyāṁ svasyāṁ parṇaśālāyāṁ vidhivatparibhujya dhyānābhiyuktamatirvijahāra| ta evaṁ pravṛttā naiva parasparaṁ dadṛśuranyatra dharmaśravaṇakālāt|

teṣāmevaṁvidhena niravadyena śīlavṛttasamudācāreṇa pravivekābhiratyā dhyānapravaṇamānasatayā ca sarvatra yaśaḥ samupaśrutya śakro devānāmindrastatparīkṣānimittaṁ tatrābhijagāma| taccaiṣāṁ dhyānābhimukhatvaṁ kukāryeṣvaprasaṅgamanutkaṇṭhāṁ praśamābhirāmaṁ cāvasthānamavekṣya sthirataraguṇasambhāvanastatparīkṣānimittamavahitamanā babhūva|

anutsuko vanānteṣu vasañchamaparāyaṇaḥ|

āropayati sādhūnāṁ guṇasambhāvanāṁ hṛdi||8||

atha dvipakalabhadaśanapāṇḍukomalāni samuddhṛtya prakṣālya ca bisāni marakataharitaprabheṣu padminīpatreṣu kamaladalakesaropahārālaṁkṛtānviracayya samānbhāgānkāṣṭhasaṁghaṭṭanaśabdena nivedya kālaṁ teṣāmṛṣīṇāmapasṛtāyāṁ tasyāṁ dāsyāṁ bodhisattvaparīkṣārthaṁ śakro devānāmindraḥ prathamameva bisabhāgamantardhāpayāmāsa|

pravartane hi duḥkhasya tiraskāre sukhasya ca|

dhairyaprayāmaḥ sādhūnāṁ visphuranniva gṛhyate||9||

atha bodhisattvo'bhigataḥ prathame bisabhāgasthāne bisabhāgavirahitaṁ padminīpatraṁ parivyākulīkṛtopahāramabhisamīkṣya gṛhītaḥ kenāpi me bisapratyaṁśa ityavadhṛtamatirapetacetaḥsaṁkṣobhasaṁrambhastata eva pratinivṛtya praviśya parṇaśālāyāṁ yathocitaṁ dhyānavidhimārebhe| vaimanasyaparihārthaṁ cetareṣāmṛṣīṇāṁ tamarthaṁ na nivedayāmāsa| itare tvasya bhrātaro nūnamanena gṛhītaḥ pratyaṁśa iti manyamānā yathocitāneva svānsvānanukrameṇa bisabhāgānādāya yathāsvaṁ parṇaśālāsu paribhujya dhyāyanti sma| evaṁ dvitīye tṛtīye caturthe pañcame ca divase śakrastasya taṁ bisapratyaṁśamupanidadhe| bodhisattvo'pi ca mahāsattvastathaiva niḥsaṁkṣobhapraśāntacitto babhūva|

manaḥsaṁkṣobha eveṣṭo mṛtyurnāyuḥkṣayaḥ satām|

jīvitārthe'pi nāyānti manaḥkṣobhamato budhāḥ||10||

athāparāhṇasamaye dharmaśravaṇārthamṛṣayaste yathocittaṁ bodhisattvasya parṇaśālāṁ samabhigatā dadṛśvāṁsaścainaṁ kṛśataraśarīraṁ parikṣāmakapolanayanaṁ parimlānavadanaśobhamasampūrṇasvaragāmbhīryaṁ parikṣīṇamapyaparikṣīṇadhairyapraśamaguṇamabhinavendupriyadarśanamupetyopacārapuraḥsaraṁ sasambhramāḥ kimidamiti kārśyanimittamenamapṛcchan| tebhyo bodhisattvastamarthaṁ yathānubhūtaṁ nivedayāmāsa| atha te tāpasāḥ parasparamīdṛśamanācāramasambhāvayantastatpīḍayā ca samupajātasaṁvegāḥ kaṣṭaṁ kaṣṭamityuktvā vrīḍāvanatavadanāḥ samatiṣṭhanta| śakraprabhāvācca samāvṛtajñānagativiṣayāḥ kuta idamiti na niścayamupajagmuḥ| atha bodhisattvasyānujo bhrātā svamāvegamātmaviśuddhiṁ ca pradarśayañchapathātiśayamimaṁ cakāra-

samṛddhicihnābharaṇaṁ sa gehaṁ prāpnotu bhāryāṁ ca mano'bhirāmām|

samagratāmetu ca putrapautrairbisāni te brāhmaṇa yo hyahārṣīt||11||

apara uvāca-

mālāḥ srajaścandanamaṁśukāni bibhradvibhūṣāśca sutābhimṛṣṭāḥ|

kāmeṣu tīvrāṁ sa karotvapekṣāṁ bisānyahārṣīddvijamukhya yaste||12||

apara uvāca-

kṛṣyāśrayāvāptadhanaḥ kuṭumbī pramodamānastanayapralāpaiḥ|

vayo'pyapaśyanramatāṁ sa gehe bisāni yaste sakṛdapyahārṣīt||13||

apara uvāca-

narādhipairbhṛtyavinītaceṣṭairabhyarcyamāno natalolacūḍaiḥ|

kṛtsnāṁ mahīṁ pātu sa rājavṛttyā lobhādahārṣīttava yo bisāni||14||

apara uvāca-

purohitaḥ so'stu narādhipasya mantrādinā svastyayayena yuktaḥ|

satkāramāpnotu tathā ca rājñastavāpi yo nāma bisānyahārṣīt||15||

apara uvāca-

adhyāpakaṁ samyagadhītavedaṁ tapasvisambhāvanayā mahatyā|

arcantu taṁ jānapadāḥ sametya biseṣu lubdho na guṇeṣu yaste||16||

sahāya uvāca-

catuḥśataṁ grāmavaraṁ samṛddhaṁ labdhvā narendrādupayātu bhoktum|

avītarāgo maraṇaṁ sa caitu lobhaṁ biseṣvapyajayanna yaste||17||

dāsa uvāca-

sa grāmaṇīrastu sahāyamadhye strīnṛttagītairupalāpyamānaḥ|

mā rājataśca vyasanāni labdha bisārthamātmārthamaśīśamadyaḥ||18||

bhaginyuvāca-

vidyotamānāṁ bapuṣā śriyā ca patnītvamānīya narādhipastām|

yoṣitsahasrāgrasarīṁ karotu yastvadvidhasyāpi bisānyahārṣīt||19||

dāsyuvāca-

ekākinī sā samatītya sādhūnsvādūpabhoge praṇayaṁ karotu|

satkāralabdhāṁ mudamudvahantī bisānyapaśyattava yā na dharmam||20||

atha tatra dharmaśravaṇārthaṁ samāgatāstadvanādhyuṣitā yakṣadviradavānarāstāṁ kathāmupaśrutya parāṁ vrīḍāṁ saṁvegaṁ copajagmuḥ| atha yakṣa ātmaviśuddhipradarśanārthamiti śapathameṣāṁ purataścakāra-

āvāsikaḥ so'stu mahāvihāre kacaṅgalāyāṁ navakarmikaśca|

ālokasandhiṁ divasaiḥ karotu yastvayyapi praskhalito bisārtham||21||

hastyuvāca-

ṣaḍbhirdṛḍhaiḥ pāśaśataiḥ sa bandhaṁ prāpnotu ramyācca vanājjanāntam|

tīkṣṇāṅkaśākarṣaṇajā rujaśca yaste muniśreṣṭha bisānyahārṣīt||22||

vānara uvāca--

sa puṣpamālī trapughṛṣṭakaṇṭho yaṣṭayā hataḥ sarpamukhaṁ paraitu|

vaikakṣyabaddhaśca vased gṛheṣu laulyādahārṣīttava yo bisāni||23||

atha bodhisattvastānsarvānevānunayavinītākṣaraṁ śāntigāmbhīryasūcakamityuvāca-

yo naṣṭamityāha na cāsya naṣṭamiṣṭānsa kāmānadhigamya kāmam|

upaitu gehāśrita eva mṛtyuṁ bhavatsu yaḥ śaṅkata īdṛśaṁ vā||24||

atha śakro devendrastena teṣāṁ kāmopabhogaprātikūlyasūcakena śapathātiśayena samutpāditavismayabahumānaḥ svenaiva vapuṣābhijvalatā tānṛṣīnabhigamya sāmarṣavaduvāca-mā tāvadbhoḥ|

yatprāptiparyutsukamānasānāṁ sukhārthināṁ naiti manāṁsi nidrā|

yānprāptumicchanti tapaḥśramaiśca tānkena kāmāniti kutsayadhve||25||

bodhisattva uvāca-anantādīnavā mārṣa kāmāḥ| saṁkṣepatastu śrūyatāṁ yadabhisamīkṣya kāmānna praśaṁsanti munayaḥ|

kāmeṣu bandhamupayāti vadhaṁ ca lokaḥ

śokaṁ klamaṁ bhayamanekavidhaṁ ca duḥkham|

kāmārthameva ca mahīpatayaḥ patanti

dharmopamardarabhasā narakaṁ paratra||26||

yatsauhṛdāni sahasā virasībhavanti

yannītiśāṭhyamalinena pathā prayānti|

kīrtyā viyogamasukhaiḥ parataśca yogaṁ

yatprāpnuvanti nanu kāraṇamatra kāmāḥ||27||

iti hīnavimadhyamottamānāmiha cāmutra ca yadvadhāya kāmāḥ|

kupitānbhujagānivātmakāmā munayastāniti śakra nāśrayante||28||

atha śakro devānāmindrastasya tadvacanaṁ yuktamityabhinandya tena caiteṣāmṛṣīṇāṁ māhātmyenābhiprasāditamanāstebhyaḥ svamaparādhamāviścakāra|

guṇasambhāvanāvyaktiryatparīkṣyopalabhyate|

mayā vinihitānyasmātparīkṣārthaṁ bisāni vaḥ||29||

tatsanāthaṁ jagaddiṣṭayā munibhistathyakīrtibhiḥ|

viśuddhiḥ sthiracāritre tadetāni bisāni te||30||

ityuktvā tāni bisāni bodhisattvasya samupajahāra| atha bodhisattvastadasyāsamudācāradhāṣṭaryaṁ tejasvinibhṛtena vacasā pratyātideśa--

na bāndhavā naiva vayaṁ sahāyā na te naṭā nāpi viḍambakāḥ smaḥ|

kasminnavaṣṭabhya nu devarāja krīḍāpathenaivamṛṣīnupaiṣi||31||

ityukte śakro devendraḥ sasambhramāpāstakuṇḍalakirīṭavidyudbhāsuravadanaḥ sabahumānamabhipraṇamyainaṁ kṣamayāmāsa--

uktaprayojanamidaṁ cāpalaṁ mama nirmama|

pitevācārya iva ca kṣantumarhati tadbhavān||32||

nimīlitajñānabilocanānāṁ svabhāva eṣa skhalituṁ same'pi|

kṣamāṁ ca tatrātmavatāṁ prapattumato'pyadaścetasi mā sma kārṣīḥ||33||

iti kṣamayitvā śakrastatraivāntardadhe|

tadevaṁ pravivekasukharasajñānāṁ viḍambaneva vihiṁseva ca kāmāḥ pratikūlā bhavanti|

[taccedaṁ jātakaṁ bhagavānvyākārṣīt-

ahaṁ śāradvatīputro maudgalyāyanakāśyapau|

pūrṇāniruddhāvānanda ityāsurbhrātarastadā||34||

bhaginyutpalavarṇāsīddāsī kubjottarābhavat|

citro gṛhapatirdāso yakṣaḥ sātāgiristadā||35||

pārileyo'bhavannāgo madhudātaiva vānaraḥ|

kālodāyī ca śakro'bhūddhāryatāmiti jātakam||36||]

iti bisa-jātakamekonaviṁśatitamam|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5243

Links:
[1] http://dsbc.uwest.edu/node/5277