Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > ratnatrayānusmṛtirnāmāṣṭādaśaḥ paricchedaḥ

ratnatrayānusmṛtirnāmāṣṭādaśaḥ paricchedaḥ

Parallel Devanagari Version: 
रत्नत्रयानुस्मृतिर्नामाष्टादशः परिच्छेदः [1]
Editor: 
Vaidya, P. L.

ratnatrayānusmṛtirnāmāṣṭādaśaḥ paricchedaḥ |

uktā bhadracaryāvidhinā puṇyavṛddhiḥ | asyāścāyamaparo hetuḥ | yo'yam-

śraddhādīnāṁ sadābhyāsaḥ

yathoktamāryatathāgataguhyasūtre-catvāra ime mahārāja dharmā mahāyānasaṁprasthitānāṁ viśeṣagāmitāya saṁvartante'parihāṇāya ca | katame catvāraḥ? śraddhā mahārāja viśeṣagāmitāyai saṁvartate'parihāṇāya | tatra katamā śraddhā? yayā śraddhayā āryānupasaṁkrāmati, akaraṇīyaṁ ca na karoti | gauravaṁ mahārāja viśeṣagāmitāyai saṁvartate | yena gauraveṇa subhāṣitaṁ śṛṇoti, śuśrūṣate avirahitaśrotraśca dharmaṁ śṛṇoti | nirmānatā mahārāja viśeṣagāmitāyai saṁvartate, yayā nirmānatayā āryāṇāmabhinamati, praṇamati, namasyati | vīryaṁ mahārāja viśeṣagāmitāyai saṁvartate'parihāṇāya, yena vīryeṇa kāyaladhutāṁ cittalaghutāṁ ca pratilabhate, sarvakāryāṇi cottārayati | ime mahārāja catvāra iti ||

eṣāṁ śraddhādīnāṁ sadābhyāsaḥ kāryaḥ | athavā anyeṣāṁ śraddhādīnām | yathāha āryākṣayamatisūtre- pañcemānīndriyāṇi | katamāni pañca? śraddhendriyaṁ vīryendriyaṁ smṛtīndriyaṁ samādhīndriyaṁ prajñendriyamiti | tatra katamā śraddhā? yayā śraddhāyāścaturo dharmānamiśraddadhāti | katamāṁścaturaḥ? saṁsārāvacarīṁ laukikīṁ samyagdṛṣṭiṁ śraddadhāti | sa karmavipākapratiśaraṇo bhavati- yadyatkarma kariṣyāmi, tasya tasya karmaṇaḥ phalavipākaṁ pratyanubhaviṣyāmīti | sa jīvitahetorapi pāpaṁ karma na karoti | bodhisattvacārikāmabhiśraddadhāti | taccaryāpratipannaśca anyatra yāne spṛhāṁ notpādayati | paramārthanītārtha gambhīrapratītyasamutpādanairātmyaniḥ sattvanirjīvaniḥ pudgalavyavahāraśūnyatānimittāpraṇihitalakṣaṇān sarvadharmān śrutvā śraddadhāti | sarvadṛṣṭikṛtāni ca nānuśete | sarvabuddhadharmān balavaiśāradyaprabhṛtīṁśca śraddadhāti | śraddhāya ca vigatakathaṁkathastān buddhadharmān samudānayati | idamucyate śraddhendriyam || tatra katamad vīryendriyam? yān dharmān śraddhendriyeṇa śraddadhāti, tān dharmān vīryendriyeṇa samudānayati | idamucyate vīryendriyam | tatra katamat smṛtīndriyam? yān dharmān vīryendriyeṇa samudānayati, tān dharmān smṛtīndriyeṇa na vipraṇāśayati | idamucyate smṛtīndriyam | tatra katamatsamādhīndriyam? yān dharmān smṛtīndriyeṇa na vipraṇāśayati, tān samādhīndriyeṇaikāgrīkaroti | idamucyate samādhīndriyam | tatra katamatprajñendriyam? yān dharmān samādhīndriyeṇaikāgrīkaroti, tān prajñendriyeṇa pratyavekṣate, pratividhyati | yadeteṣu dharmeṣu pratyātmajñānamaparapratyayajñānam, idamucyate prajñendriyam | evamimāni pañcendriyāṇi sahitānyanuprabaddhāni sarvabuddhadharmān paripūrayanti, vyākaraṇabhūmiṁ cāpyāyayanti[iti] ||

śraddhādīnāṁ balānāṁ sadābhyāsaḥ kāryaḥ | yathoktamāryaratnacūḍasūtre- tatra katamatkulaputra bodhisattvasya balacaryāpariśuddhiḥ? yadebhirevendriyairupastabdho'navamardyo bhavati sarvamāraiḥ asaṁhāryo bhavati śrāvakapratyekabuddhayānābhyām | avinivartyo bhavati mahāyānāt | durdharṣo bhavati sarvakleśaiḥ | dṛḍho bhavati pūrvapratijñāsu | tṛpto bhavati ci na | balavān bhavati kāyena | gupto bhavatīndriyaiḥ | duḥparājayo bhavati tīrthikaiḥ | ityādi ||

evaṁ tāvacchraddhādīnāṁ sadābhyāsaḥ puṇyavṛddhaye | kā

maitrī?

yathāha candrapradīpasūtre-

yāvanti pūjā bahuvidha aprameyā

yā kṣetrakoṭī nayuta ya bimbareṣu |

tāṁ pūja kṛtvā puruṣavareṣu nityaṁ

saṁkhyākalāpā na bhavati maitracittaḥ || iti||

kā

buddhādyanusmṛtiḥ?

tatra rāṣṭrapālasūtre saṁvarṇitā-

vandāmi te kanakavarṇanibhā varalakṣaṇā vimalacandramukhā |

vandāmi (te) asamajñānaparā sadṛśo na te'sti tribhave virajā ||

mṛducārusnigdhaśubhakeśanakhā girirājatulya tava coṣṇiriha |

noṣṇīṣamīkṣitu tavāsti samo vibhrājate bhruvi tavorṇa mune ||

kundenduśaṅkhahimaśubhranibhā nīlotpalābhaśubhanetravarā |

kṛpayekṣase jagadidaṁ hi yayā vandāmi te vimalanetra jina ||

jihvā prabhūta tanu tāmranibhā vadanaṁ ca chādayasi yena svakam |

dharmaṁ vadan vinayase ca jagat vandāmi te madhurasnigdhagirā ||

daśanāḥ śubhāḥ sudṛḍha vajranibhāḥ triṁśadṛśāpyaviralāḥ sahitāḥ |

kurvan smitaṁ vinayase ca jagat vandāmi te madhurasatyakathā ||

rūpeṇa cāpratisamo'si jina prabhayā ca bhāsayasi kṣetraśatān |

brahmendrapāla jagato bhagavān jihmībhavanti tava te prabhayā ||

eṇeyajaṅgha bhagavannasamā gajarājabarhimṛgarājagato |

īkṣan vrajasyapi yugaṁ bhagavan saṁkampayan dharaṇiśailataṭān ||

kāyaśca lakṣaṇacitto bhagavan sūkṣmā cchavī kanakavarṇanibhā |

nekṣañjagad vrajati tṛptimidaṁ rūpaṁ tavāpratimarūpadhara ||

tvaṁ pūrvakalpaśatacīrṇatapāḥ tvaṁ sarvatyāgadamadānarataḥ |

tvaṁ sarvasattvakṛpa maitramanā vandāmi te paramakāruṇikam ||

tvaṁ dānaśīlanirataḥ satataṁ tvaṁ kṣāntivīryanirataḥ sudṛḍhaḥ |

tvaṁ dhyānaprajñaprabha tejadharo vandāmi te asamajñānadhara ||

tvaṁ vādiśūra kugaṇapramathīṁ tvaṁ sihavannadasi parṣadi ca |

tvaṁ vaidyarāja trimalāntakaro vandāmi te paramaprītikara ||

vākkāyamānasaviśuddha mune tribhaveṣvalipta jalapadmamiva |

tvaṁ brahmaghoṣakalaviṅkaruto vandāmi te tribhavapāragatam ||

māyopamaṁ jagadidaṁ bhavatā naṭaraṅgasvapnasadṛśaṁ viditam |

nātmā na satva na ca jīvagatī dharmā marīcidakacadrasamāḥ ||

śūnyāśca śānta anutpādanayaṁ avijānadeva jagadudbhamati |

teṣāmupāyanayayuktiśataiḥ avatārayasyatikṛpālutayā ||

rāgādibhiśca bahurogaśataiḥ saṁbhrāmitaṁ satata vīkṣya jagat |

vaidyopamo vicarase'pratimo parimocayan sugata sattvaśatān ||

jātījarāmaraṇaśokahataṁ priyaviprayogaparidevaśataiḥ |

satatāturaṁ jagadavekṣya mune parimocayan vicarase kṛpayā ||

rathacakravadbhamati sarvajagat tiryakṣu pretaniraye sugatau |

mūḍhā adeśika anāthagatā tasya pradarśayasi mārgavaram ||

ye te babhūvu purimāśca jinā dharmeśvarā jagati cārthakarāḥ |

ayameva taiḥ prakathitāryapatho yaddeśayasyapi vibho'pratimaḥ ||

snigdhaṁ hyakarkaśa manojña varaṁ brahmādhikaṁ paramaprītikaram |

gandharvakinnaravarāpsarasām abhibhūya tāṁ giramudāharase ||

satyārjavākṣayamupāyanayaiḥ pariśodhitāṁ giramanantaguṇām |

śrutvā hi yāṁ niyuta sattvaśatāḥ yānatrayeṇa janayanti śamam ||

tava pūjayā sukhamanekavidhaṁ divyaṁ labhanti manujeṣu tathā |

āḍhayo mahādhana mahāvibhavo bhavate jagaddhitakaro nṛpatiḥ ||

balacakravartyapi ca dvīpapatiḥ jagadāvṛṇoti daśabhiḥ kuśalaiḥ |

ratnāni sapta labhate suśubhā tvayi saṁprasādajanako'pratimaḥ ||

brahmāpi śakra api lokapatiḥ bhavate ca saṁtuṣita devapati |

paranirmito'pi ca sa yāmapatiḥ tvatpūjayā bhavati cāpi jinaḥ ||

evaṁ hyamogha tava pūjā kṛtā saṁdarśanaṁ śravaṇamapyasamam |

bhavate jagadvividhaduḥkhaharaṁ spṛśate padaṁ ca paramaṁ virajam ||

mārgajña mārgakuśalā bhagavan kupathānnivārayasi lokamimam ||

kṣeme śive viraji āryapathe pratiṣṭhāpayasi jagadbhagavan ||

puṇyārthikasya tava puṇyanidhe satatākṣayā bhavati puṇyakriyā |

bahukalpakoṭiṣu na yāti kṣayaṁ yāvaddhi na spṛśati bodhi varām ||

pariśuddha kṣetra labhate ruciraṁ paranirmitābha sada prītikaram |

śuddhāśca kāyavacasā manasā sattvā bhavantyapi ca kṣetravare ||

ityevamādiguṇa naikavidhān labhate jinārcanakṛtān manujaḥ |

svargāpavarga manujeṣu sukhaṁ labhate ca puṇyanidhi sarvajage ||

kīrtiryaśaśca prasṛtaṁ vipulaṁ tava sarvadikṣu bahukṣetraśatān |

saṁkīrtayanti sugatāḥ satataṁ tava varṇamāla pariṣatsu jināḥ ||

vigatajvarā jagati mokṣakarā priyadarśanā asamakāruṇikā |

śāntendriyā śamaratā bhagavan vandāmi te naravarapravara ||

labdhā abhijña jina pañca mayā gagane sthitena te niśamya giram |

bhavitāsmi vīra sugatapratimo vibhajiṣya dharmamamalaṁ jagataḥ ||

stutvādya sarvaguṇapāragataṁ naradevanāgamahitaṁ sugatam |

puṇyaṁ yadarjitamidaṁ vipulaṁ jagadāpnuyādapi ca buddhapadam || iti ||

athavā yathā āryadharmasaṁgītisūtre kathitam- punaraparaṁ buddhā bhagavanto mahatpuṇyajñānasaṁbhārā mahāmaitrīmahākaruṇāgocarā mahāsattvarāśeḥ trāṇabhūtā mahābhaiṣajyaśalyahartāraḥ sarvasattvasamacittā nityasamādhigocarāḥ saṁsāranirvāṇavimuktā yāvatsattvānāṁ mātāpitṛkalpāḥ samānamaitracittāḥ |

pe | sarvalokānabhibhūtāḥ sarvalokasyālokabhūtā mahāyogayogino mahātmāno mahājanaparivārā viśiṣṭajanaparivārā anivāritadarśanaśravaṇaparyupāsanāḥ svasukhanirapekṣāḥ paraduḥkhapraśamanapriyā dharmapriyā dharmadharā dharmāhārā dharmabhiṣajo dharmeśvarā dharmasvāmino dharmadānapatayo nityatyāgābhiratā nityāpramattā nityavivekābhiratāḥ sarvatra tīrthasetubhūtā mahārājamārgaprakhyā yāvadasecakadarśanā buddhā bhagavantaḥ | evaṁ tānanusmarati | evaṁ ca tānanusmṛtya tadruṇapariniṣpattyarthaṁ smṛtimupasthāpayati | taducyate buddhānusmṛtiriti ||

atraiva dharmānusmṛtimāha-iha bodhisattvasyaivaṁ bhavati- ya ete buddhā bhagavanto'nantāparyantaguṇāḥ, ete dharmajā dharmapadā dharmanirmitā dharmādhipateyā dharmaprabhā dharmagocarā dharmapratiśaraṇā dharmaniṣpannāḥ | peyālaṁ | yānyapi laukikāni lokottarāṇi ca sukhāni santi, tānyapi dharmajāni dharmaniṣpannāni | tasmānmayā bodhyarthikena dharmagurukeṇa bhavitavyam, dharmagauraveṇa dharmapratiśaraṇena dharmaparāyaṇena dharmasāreṇa dharmānve[ṣiṇā] dharmapratipannena | itīyamucyate bodhisattvasya dharmānusmṛtiḥ | punaraparaṁ bodhisattvasyaivaṁ bhavati- samo hi dharmaḥ, samaḥ sattveṣu pravartate | dharmo hīnamadhyaviśiṣṭānapekṣyaḥ pravartate | tathā mayā dharmasadṛśacittena bhavitavyam | na dharmaḥ sukhaprekṣikayā pravartate | apakṣapatito hi dharmaḥ | tathā mayā dharmasadṛśacittena bhavitavyam | na dharmaḥ kālamapekṣya pravartate | akāliko hi dharmaḥ, aihipaśyikaḥ pratyātmavedanīyaḥ | tathā mayā dharmasadṛśacittena bhavitavyam | na dharma udāre pravartate, hīneṣu na pravartate | anunnāmāvanāmo hi dharmaḥ | tathā mayā dharmasadṛśacittena bhavitavyam | na dharmaḥ śuddheṣu pravartate, kṣateṣu na pravartate | utkarṣāpakarṣāpagato hi dharmaḥ | tathā mayā dharmasadṛśacittena bhavitavyam | na dharmaḥ āryeṣu pravartate, pṛthagjaneṣu na pravartate | kṣetradṛṣṭivigato hi dharmaḥ | tathā mayā dharmasadṛśacittena bhavitavyam | na dharmo divā pravartate, rātrau na pravartate | rātryāṁ vā pravartate, divā na pravartate | sadādhiṣṭhito hi dharmaḥ | tathā mayā dharmasadṛśacittena bhavitavyam | na dharmo vinayavelāmatikrāmati | na dharmasya kkacidvilambaḥ | tathā mayā dharmasadṛśacittena bhavitavyam | na dharmasyonatvaṁ na pūrṇatvam | aprameyāsaṁkhyeyo hi dharmaḥ ākāśavanna kṣīyate na vardhate | tathā mayā dharmasadṛśacittena bhavitavyam | na dharmaḥ sattvai rakṣyate | dharmaḥ sattvān rakṣati | tathā mayā dharmasadṛśacittena bhavitavyam | na dharmaḥ śaraṇaṁ paryeṣate | dharmaḥ sarvalokasya śaraṇam | tathā mayā dharmasadṛśacittena bhavitavyam | na dharmasya kkacitpratighātaḥ | apratihatalakṣaṇo hi dharmaḥ | tathā mayā dharmasadṛśacittena bhavitavyam | na dharmo'nuśayaṁ vahati | niranuśayo hi dharmaḥ | tathā mayā dharmasadṛśacittena bhavitavyam | na dharmaḥ saṁsārabhayabhīto na nirvāṇānunītaḥ | sadā nirvikalpo hi dharmaḥ | tathā mayā dharmasadṛśacittena bhavitavyam | evaṁ bodhisattvo dharmavaddharme smṛtimupasthāpayati | taducyate dharmānusmṛtiriti ||

atraivāha- saṁgho hi dharmavādī dharmavaraṇo dharmacintako dharmakṣetraṁ dharmadharo dharmapratiśaraṇo dharmapūjako dharmakṛtyakārī dharmagocaro dharmacāritrasaṁpannaḥ svabhāvaṛjukaḥ svabhāvaśuddhaḥ sānukrośo dharmānukāruṇikaḥ sadā vivekagocaraḥ sadādharmaparāyaṇaḥ sadāśuklakārītyādi |tatra bodhisattvasya saṁghamanusmarataḥ evaṁ bhavati- ya ete saṁghasya bhūtā guṇāḥ, ete mayā ātmanaḥ sarvasattvānāṁ ca niṣpādayitavyāḥ | iti ||

yathā āryavimalakīrtinirdeśe bodhisattvaguṇā uktāstathā saṁghānusmṛtirbhāvyā-

sarvasattvāna ye rūpā rūtaghoṣāśca īritāḥ |

ekakṣaṇena darśenti bodhisattvā viśāradāḥ ||

te jīrṇavyādhitā bhonti mṛtamātmāna darśayī |

sattvānāṁ paripākāya māyādharma vikrīḍitāḥ ||

kalpoddāhaṁ ca darśenti uddahitvā vasuṁdharām |

nityasaṁjñina sattvānāmanityamiti darśayī ||

sattvaiḥ śatasahastrebhirekarāṣṭre nimantritāḥ |

sarveṣāṁ gṛha bhuñjanti sarvānnāmanti bodhaye ||

ye kecinmantravidyā vā śilpasthānā bahūvidhāḥ |

sarvatra pāramiprāptāḥ sarvasattvasukhāvahāḥ ||

yāvanto loka pāṣaṇḍāḥ sarvatra pravrajanti te |

nānādṛṣṭigataṁ prāptāṁste sattvān paripācati ||

candrā vā bhonti sūryā vā śakrabrahmaprajeśvarāḥ |

bhavanti āpastejaśca pṛthivī mārutastathā ||

rogaantarakalpeṣu bhaiṣajyaṁ bhonti uttamāḥ |

yena te sattva mucyante sukhī bhonti anāmayāḥ |

durbhikṣāntarakalpeṣu bhavantī pānabhojanam |

kṣudhāpipāsāmapanīya dharmaṁ deśenti prāṇinām ||

śastraantarakalpeṣu maitrīdhyāyī bhavanti te |

avyāpāde niyojenti sattvakoṭiśatān bahūn ||

mahāsaṁgrāmamadhye ca samapakṣā bhavanti te |

saṁdhisāmagri rocenti bodhisattvā mahāvalāḥ ||

ye cāpi nirayāḥ kecidbuddhakṣetreṣvacintiṣu ||

saṁcintya tatra gacchanti sattvānāṁ hitakāraṇāt ||

yāvantyo gatayaḥ kāścittiryagyonau prakāśitāḥ |

sarvatra dharmaṁ deśenti tena ucyanti nāyakāḥ ||

kāmabhogāṁ[śca] darśenti dhyānaṁ ca dhyāyināṁ tathā |

vidhvastamāraṁ kurvanti avatāraṁ na denti te ||

agnimadhye yathā padmamabhūtaṁ taṁ vinirdiśet |

evaṁ kāmāṁśca dhyānaṁ ca abhūtaṁ te vidarśayī ||

saṁcintya gaṇikāṁ bhonti puṁsāmākarṣaṇāya te |

rāgāṅkuraṁ ca saṁlobhya buddhajñāne sthāpayanti te ||

grāmikāśca sadā bhonti sārthavāhāḥ purohitāḥ |

agrāmātyā tha cāmātyaḥ sattvānāṁ hitakāraṇāt ||

daridrāṇāṁ ca sattvānāṁ nidhānā bhonti akṣayāḥ |

teṣāṁ dānāni dattvā ca bodhicittaṁ janenti te ||

mānastabdheṣu sattveṣu mahānagrā bhavanti te |

sarvamānasamuddhātaṁ bodhiṁ prārthenti uttamām ||

bhayārditānāṁ sattvānāṁ saṁtiṣṭhante'grataḥ sadā |

abhayaṁ teṣu dattvā ca paripācenti bodhaye ||

pañcābhijñāśca te bhūtvā ṛṣayo vrahmacāriṇaḥ |

śīle sattvānniyojenti kṣāntisauratyasaṁyame ||

upasthānagurūn sattvān paśyantīha viśāradāḥ |

ceṭā bhavanti dāsā vā śiṣyatvamupayānti ca ||

yena yenaiva cāṅgena sattvo dharmarato bhavet |

darśenti hi kriyāḥ sarvā mahopāyasuśikṣitāḥ ||

yeṣāmanantā śikṣā hi anantaścāpi gocaraḥ |

anantajñānasaṁpannā anantaprāṇimocakāḥ ||

na teṣāṁ kalpakoṭībhiḥ kalpakoṭiśatairapi |

buddhairapi vadadbhistu guṇāntaḥ suvaco bhavet || iti ||

yathā āryaratnolkādhāraṇyāṁ bodhisattvaguṇā uktāstathā bhāvayitavyāḥ-

raśmi pramuñciya mālyaviyūhā mālyavataṁsaka mālyavitānāḥ |

mālyavicitra vikīrṇasamantāḥ te jinapūja karonti mahātmā ||

raśmi pramuñciya cūrṇaviyūhā cūrṇavataṁsaka cūrṇavitānā |

cūrṇa vicitra vikīrṇa samantāt te jinapūja karonti mahātmā ||

raśmi pramuñciya padmaviyūhā padmavataṁsaka padmavitānā |

padma vicitra vikīrṇa samantāt te jinapūja karonti mahātmā ||

raśmi pramuñciya hāraviyūhā hāravataṁsaka hāravitānā |

hāra vicitra vikīrṇa samantāt te jinapūja karonti mahātmā ||

raśmi pramuñci dhvajāgraviyūhā te dhvaja pāṇḍuralohitapītāḥ |

nīlamaneka patākavicitrā |||

dhvaja samalaṁkari te jinakṣetrāḥ te maṇijālavicitraviyūhā ||

paṭṭapatākapra[la] mbitadāmā kiṅkiṇijāla jinasvaraghoṣān |

chatra dharenti tathāgatamūrdhne te yatha ekajinasya karonti |

pāṇitalāttu acintiyapūjāṁ evamaśeṣata sarvajinānām ||

eṣa samādhi vikurva ṛṣīṇāṁ te jagasaṁgrahajñānavikurvā |

agrasamādhyabhinirharamāṇāḥ sarvakriyāupacāramukhebhiḥ ||

sattva vinenti upāyasahastraiḥ keci tathāgatapūjamukhena |

dāna acintiya tyāgamukhena sarvadhutaṁ guṇaśīlamukhena ||

akṣayakṣānti akṣobhyamukhena keci vrataṁ tapavīryamukhena |

dhyāna praśāntivihāramukhena svarthaviniścaya prajñamukhena ||

sarva upāya sahastramukhena vrahmavihāra abhijñamukhena |

saṁgrahavastu hitaiṣimukhena puṇyasamuccaya jñānamukhena ||

satyapratītya vimokṣamukhena keci balendriya mārgamukhena |

śrāvakayāna vimuktimukhena pratyayayāna viśuddhimukhena ||

uttamayāna vikurvamukhena kecidanityata duḥkhamukhena |

keci nirātmanijīvamukhena aśubhata saṁjñivirāgamukhena ||

śānta nirodha samādhimukhena yātuka caryamukhā jagatīye |

yātuka dharmamukhāḥ pratiyantaḥ te tu samantavimokṣamukhena ||

sattva vinenti yathāśaya loke ye tu samantavimokṣamukhena |

sattva vinenti yathāśaya loke teṣa nimitta na śakya grahītum ||

kenacideṣa samādhi vikurvāḥ tena ti vyūhata agrasamādhīḥ |

sarvajagatparipācanulomā sarvaratīmukhaprītipraharṣāḥ ||

cintiya darśayi sarva vinenti yatra durbhikṣa sudurlabha sarvam ||

ye pariṣkāra sukhāvaha loke tatra ca sarvabhiprāyakriyābhiḥ ||

dānu dadanti karonti jagārthaṁ te varabhojanapānarasāgraiḥ |

vastranibandhanaratnavicitraiḥ rājyadhanātmapriyaiḥ parityāgaiḥ ||

dānadhimukti jagadvinayanti te varalakṣaṇacitritagātrā ||

uttamaābharaṇā varadhīrāḥ mālyavibhūṣitagandhanuliptā ||

rūpa vidarśiya sattva vinenti darśanaprītipraharṣaratānām |

te vararūpa surūpa sumedhāḥ uttamarūpa nidarśayamānāḥ ||

rūpadhimukti jagadvinayanti te madhuraiḥ kalaviṅkarutebhī |

kokilahaṁsakuṇālaraveṇa dundubhikinnarabrahmarutena |

deśayi sarvadhimuktiṣu dharmam ||

ye catureva aśīti sahastrā yebhi jinā jagato'rtha karonti |

te'mitadharmaprabhedamukhebhiḥ sattva vinenti yathāśaya loke ||

te sukhaduḥkhasahāya karonti arthaanarthasahāyaka bhontī |

sarvakriyāsu sahāya bhavitvā sattva vinenti sahāyamukhena ||

duḥkhaupadravasatkṛtadoṣān te tu sahanti sahāyanidānāḥ |

tebhi sahāya sahanti ya pīḍāṁ sarvajagasya hitāya sukhāya ||

yatra na niṣkramaṇaṁ na ca dharmo jñāyati raṇyagato naca mokṣaḥ |

tatra tu rājyasamṛddhisahāya niṣkrama śāntamanā aniketāḥ ||

te gṛhabandhanatṛṣṇa niketātsarvajagatparimocanahetoḥ |

sarvata kāmaratī aniketā niṣkramamokṣa prabhāvayamānāḥ ||

te daśa carya prabhāvayamānā ācari dharma mahāpuruṣāṇām |

sarvamaśeṣata carya ṛṣīṇāṁ bhāvayamāna karonti jagārtham ||

yatra mitāyuṣa sattva bhavantī saukhyasamarpita mandakileśāḥ |

tatra jarārdita vyādhina pṛṣṭā darśayi mṛtyuvaśaṁ avaśātmā ||

rāgapradīpitu doṣapradīptaṁ mohamahāgnipradīpitu lokam |

prajvalitaṁ jaravyādhigatamṛtyu loka nirdarśiya satva vinenti ||

daśabalaiścaturvaiśāradyairaṣṭadaśairapi dharmaviśeṣaiḥ |

buddhamahātma tu sūcayamānāḥ buddhaguṇebhi karonti jagārtham ||

te ca adeśa ṛdhyanuśāstī rūpadhiṣṭhānabalena samantāt |

darśayamāna tathāgata ṛddhī ṛddhivikurvita sattva vinenti ||

te vividhehi upāyanayehi loka vicāri karonti jagārtham

loki alipta jale yatha padmaṁ prītiprasādakarā vicaranti ||

kāvyakarāḥ kavirāja bhavantī te naṭanartakajhallakamallāḥ |

utkuṭaśobhikahārakanṛtyā māyakarāḥ pṛthurūpanidarśī ||

grāmika nāyaka sārathi bhonti sārthika śreṣṭhika gṛhapati bhonti |

rājaāmātya purohita dūtā vaidyaviśārada śāstravidhijñāḥ ||

te aṭavīṣu mahādruma bhontī auṣadha akṣayaratnanidhānāḥ |

cintamaṇi druma kāmadadāśca deśika utpathamārgagatānām ||

arciya santu tu loka viditvā karmavidhīṣu ajānaka satvāḥ ||

te kṛṣikarmaprayogavaṇijyā śilpivicitra prabhāvayi loke ||

ye aviheṭha ahiṁsaprayogā sarvasukhāvaha vijñapraśastāḥ |

vidya balauṣadhiśāstravicitrāḥ sarva prabhāvita tebhi ṛṣībhiḥ ||

ye ṛṣiṇāṁ caraṇāḥ paramāgrā yatradhimukta sadevaku lokaḥ |

ye vrata duṣkara ye tapaśreṣṭhāḥ sarvi prabhāvita tebhi vidūbhiḥ ||

te carakāḥ parivrājaka tīrthyāḥ tāpasagotamamonacarāṇām |

nagnaacelaguruśramaṇānāṁ tīrthika ā[cariyā] hi bhavanti ||

te tu ajīvika dharmacarāṇāṁ uttarikāṇa anuttarikāṇām |

dīrghajaṭāna kumāravratānāṁ te[ṣva] pi ācariyā hi bhavanti ||

sūryanuvartaka pañcatapānāṁ kukkuragovratikā mṛgacaryā |

cārika tīrthya daśa tritayānāṁ teṣvapi ācariyā hi bhavanti ||

devatajñānapraveśaratānāṁ tīrthupadarśanadeśacaraṇām |

mūlaphalāmbucarā api bhūtvā dharma acintiya te paramāgrāḥ ||

utkuṭasthāyina ekacarāṇāṁ kaṇṭakabhasmatṛṇaśśayanānām |

ye musaleśaya yuktivihārī teṣvapi ācariyā hi bhavanti ||

yāvata bāhirakāḥ pṛthutīrthyā āśaya teṣvadhimukti samīkṣya |

tīkṣṇa durāsad ugratapebhī tīrthika duḥkhaprahāṇa vinenti ||

dṛṣṭisamākula loka viditvā sarvakudṛṣṭisamāśrita tīrthyāḥ ||

sūkṣmapadebhirupāyanayemī satyaprakāśana teṣu karonti ||

keṣuci drāmiḍamantrapadebhī deśayi satya suguptapadebhiḥ |

keṣuci[ujjuka] vyaktapadebhiḥ keṣucideva rahasyapadebhiḥ ||

keṣuci akṣarabhedapadebhiḥ arthaviniścayavajrapadebhiḥ |

vādipramardanajñānapadebhiḥ śāstraadharmakamokṣapadebhi |||

keṣuci mānuṣamantrapadebhiḥ sarvapraveśaniruktipadeṣu |

keṣuci devaniruktipadebhiḥ nāganiruktita yakṣapadebhiḥ ||

rākṣasātha[rva]gandharvapadebhiḥ bhūtakumbhāṇḍamahoragakebhiḥ |

kinnaraapsaragaruḍapadebhiḥ satyaprakāśana mokṣupanenti ||

te yathasatya niruktividhijñā evamaśeṣata ye jinadharmā |

dharmamacintiya vākyapathajñā deśayi eṣa samādhi vikurvā ||

te jagasaukhyata agrasamādhī sarvajage abhinirharamāṇā |

raśmimacintiyamutsṛjamānā raśmi pramuñciya sattva vinenti ||

raśmi pramuñciya darśayamānā yāvata sattva vinānita raśmi |

teṣu sudarśana bhoti amoghaṁ hetu anuttari jñānavarasya ||

darśayi buddha vidarśayi dharma saṁgha nidarśayi mārga narāṇām |

darśayi cetika te jinabimbā tena sudarśanaraśmi nivṛttā ||

raśmi pramuñci prabhaṁkaranāmā yā prabha jihma karoti marūṇām |

sarvarajaṁ ca tamaṁ ca hanitvā so prabha bhāsati lokahitānām ||

tāya prabhāsaya codita sattvāste jinapūjapradīpa dharentī |

te jinapūjapradīpa dharitvā lokapradīpakarā jina bhonti ||

tailapradīpa dhṛtasya pradīpā dāru tṛṇā naḍaveṇu pradīpāna |

gandharasāyanaratnapradīpān dattva jineṣu prabhaṁkara labdhāḥ ||

raśmi pramuñci pratāraṇi nāmā tāya prabhāsaya codita sattvāḥ ||

nāvapratāraṇi nadyapatheṣu |

dūṣita saṁskṛta varṇita śāntī tena pratāraṇi raśmi nivṛttā ||

raśmi pipāsavinodanināmā tāya prabhāsaya codita sattvāḥ |

kāmaguṇeṣu tṛṣāṁ prajahitvā dharmavimuktirasārthika bhonti ||

[kāmaguṇeṣu tṛṣāṁ prajahitvā] dharmavimuktirasārthika bhūtvā |

buddha bhavantyamṛtajalavarṣī tṛṣṇapipāsavinodana loke ||

puṣkariṇīnadikūpataḍāgā utsa ya kārita bodhinidānāḥ |

kāma vivarṇita varṇita dhyānā tṛṣṇavinodani tena nivṛtā ||

prītikarī yada raśmi pramuñcī tāya prabhāsaya codita sattvāḥ |

prītiphuṭā varabodhinidānaṁ cinta janenti bhaviṣya svayaṁbhū ||

lakṣaṇamaṇḍita padmanipaṇṇā yatkṛtavigraha kāruṇikānām |

bhāṣita buddhaguṇāḥ sadakālaṁ prītikarī prabha tena nivṛttā ||

raśmi pramuñci ratiṁkaranāmā tāya prabhāsaya bodhita sattvā |

buddharatīrata dharmaratīrata saṁgharatīrata te sada bhonti ||

tritayaratīrata te sada bhūtvā buddhasamāgamadharmagaṇārye |

labdhanupattikakṣānti labhanti codita smārita ye bahu sattvā ||

buddhaanusmṛti dharmagaṇārye bodhi ya cittaguṇān vivaritvā |

tena ratiṁkara raśmi nivṛttā ||

puṇyasamuccaya raśmiḥ pramuñcī tāya prabhāsaya codita sattvā |

dānu dadanti vicitramanekaṁ prārthayamānu anuttaru bodhiṁ ||

āśaya pūritu yācanakānāṁ yajña nirargala tairyajamānaiḥ |

sarvabhiprāyata dānu daditvā puṇyasamuccaya raśmi nivṛttā ||

jñānabatī yada raśmi pramuñcī tāya prabhāsaya codita sattvāḥ |

ekatu dharmamukhātu anekā dharmamukhānavabuddhi kṣaṇena ||

dharmaprabheda grāhita satvān arthaviniścayajñānavibhaktī |

dharmapadārthavibhāṣaṇa kṛtvā jñānavatī prabha tena nivṛttā ||

prajñapradīpaya osari raśmi tāya prabhāsaya codita sattvāḥ ||

śūnya nisattva ajātavipannān otari dharma abhāvasvabhāvān ||

māyamarīcisamā dakacandrasvapnasamān pratibimbasamān vā |

dharma asvāmika śūnya nirīhān bhāṣati prajñapradīpa nivṛttā ||

dharmavikurvaṇi raśmi pramuñcī tāya prabhāsaya codita sattvā |

dhāraṇi akṣayakoṣu labhitvā sarvatathāgatakoṣu labhenti ||

dharmadharāṇa parigrahu kṛtvā dhārmikarakṣa karitva ṛṣīṇām |

dharmaanugraha kṛtva jagasya dharmavikurvaṇi raśmi nivṛttā ||

tyāgavatī yada raśmi vimuñcī tāya ya matsaracodita sattvā |

jñātva anitya aśāśvata bhogān tyāgaratīrata te sada bhonti ||

matsaradurdama sattva adāntā jñātva dhanaṁ supinābhrasvabhāvam |

bṛhitatyāga prasannamanena tyāgavatīprabha tena nivṛttā ||

niṣparidāha ya osari raśmi tāya duśīlaya codita sattvā |

śīlaviśuddhipratiṣṭhita bhūtvā cinta janenti bhaveya svayaṁbhūḥ ||

karmapathe kuśale pariśuddhe śīla samādayi yadbahusattvān |

bodhayi cittasamādapanena raśmi nivṛtta sa niṣparidāhaḥ |

kṣāntiviyūha ya osari raśmi tāya ya akṣama codita sattvāḥ |

krodhakhilaṁ adhimāna jahitvā kṣāntiratīrata te sada bhonti ||

duṣkṛta kṣānti apāyamatīnāṁ citta akṣomita bodhinidānam |

varṇita kṣāntiguṇāḥ sadakālaṁ tena nivṛtta sa kṣāntiviyūhā ||

raśmi uttaptavatī yada muñcī tāya kuśīda ya codita sattvāḥ |

yuktaprayukta triṣū rataneṣu pūja karonti akhinnaprayogāḥ ||

[ yukta prayukta triṣū rataneṣu pūja karitva akhinnaprayogāḥ |]

te catumārapathā atikrāntāḥ kṣipra spṛśanti anuttara bodhim |

vīrya samādayi yadbahusattvān pūja karitva triṣū rataneṣu |

dharma dharitva kṣayaṁgata kāle tena uttaptavatī prabha labdhā ||

śāntikarī yada raśmi pramuñcī tāya vibhrānta ya codita sattvāḥ |

teṣu na rāgu na dveṣa na mohāḥ bodhita bhonti samāhitacittāḥ ||

pāpa kumitra kiliṣṭacarīye saṁgaṇikāvinivartana kṛtvā |

varṇita dhyāna praśānta araṇye śāntikarī prabha tena nivṛttā ||

prajñaviyūha ya osari raśmī tāya duḥprajña saṁcodita sattvāḥ |

satya pratītya vimokṣa naye'sminnindriya jñānagatiṁ gata bhonti ||

indriya jñānagatiṁ gata bhūtvā |

sūryapradīpa samādhi labhitvā prajñaprabhāsakarā jina bhonti ||

rājyadhanātmapriyaiḥ parityāgaiḥ dharma ya mārgita bodhinidānam |

taṁ ca satkṛtya prakāśiya dharmaṁ raśmi nivṛtta sa prajñaviyūhāḥ ||

buddhavatī yada raśmi pramuñcī tāya prabhāya saṁcodita sattvāḥ |

buddhasahastra aneka acintyān paśyiṣu padmavaneṣu niṣaṇṇān ||

buddhamahātmata buddhavimokṣā bhāsita buddhavikurva anantā |

buddhabalāviprabhāvana kṛtvā buddhavatī prabha tena nivṛttā ||

te'bhayaṁdada raśmi pramuñcī tāya bhayārdita sattva sa spṛṣṭāḥ |

bhūtagrahāvadhatāḍanabandhe mucyiṣu sarvupasargabhayebhyaḥ ||

ye abhayena nimantrita sattvāḥ prāṇivadhāttu nivārita bhonti |

trāyita yaccharaṇāgata bhītāstenabhayaṁdada raśmi nivṛttā ||

sarvasukhāvaha osari raśmī tāya gilāna ya ātura spṛṣṭāḥ |

sarvata vyādhidukhātpratimuktā dhyānasamādhisukhāni labhanti ||

rogavinodani mūlaphalopadhi ratna rasāyana gandhanulapān |

phāṇita kṣīra madhū dhṛta tailān bhojanapāna daditva ya labdhā ||

buddhanidarśani raśmi pramuñcī tāya sa codita āyukṣayānte |

buddha anusmari paśyipu buddhaṁ te'cyuta gacchi sa buddhakṣetram ||

kāla karonti ca smārita buddhā darśitaprītakarā jinabimbān |

buddhagatāḥ śaraṇaṁ maraṇānte bhāsiya buddhanidarśani labdhā ||

dharmaprabhāvani raśmi pramuñcī tāya prabhāya saṁcodita sattvā |

dharma paṭhanti śṛṇvanti likhantī dharmaratī rata te sada bhonti ||

dharmadurbhikṣaya dyotitu dharmo dharmagaveṣiṇa pūrita āśā |

chanda janitva prayujya ya dharme bhāṣata dharmaprabhāvani labdhā ||

ghoṣavatī yada raśmi pramuñcī buddhasutā paricodanatāyām |

yātuka śabdapracāru triloke sarva tathāgataghoṣa śṛṇvanti ||

uccasvareṇa stavanti maharṣīn turyamahattaraghaṇṭapradānaiḥ |

sarvajage jinaghoṣarutārthaṁ niścari ghoṣavatī prabha labdhā ||

te'mṛtaṁdada raśmi pramuñcī tāya prabhāsaya codita sattvāḥ |

sarva pramāda ciraṁ prajahitvā sarvaguṇaiḥ pratipadyati yogam ||

duḥkha aneka upadravapūrṇaṁ bhāṣita saṁskṛta nityamakṣemam |

śāntinirodhasukhaṁ sada kṣemaṁ bhāṣayatā amṛtaṁdada labdhā ||

raśmi viśeṣavatī yada muñcī tāya prabhāsaya codita sattvā |

śīlaviśeṣa samādhiviśeṣaṁ prajñaviśeṣa śṛṇonti jinānām ||

śīlata agra samādhita agro prajñata agra mahāmunirājā |

yaḥ stuta varṇita bodhinidānaṁ tena viśeṣavatī prabha labdhā ||

ratnaviyūha ya osari raśmi tāya prabhāsaya codita sattvāḥ |

akṣara ratnanidhāna labhitvā pūjayi ratnavarebhi maharṣīn ||

ratnavisarga jine jinastūpe saṁgrahi kṛtsnajanaṁ ratanebhiḥ |

ratnapradāna karitva jinānāṁ raśmi nivṛta ya ratnaviyūhā ||

gandhaprabhāsa ya osari raśmī tāya prabhāsaya codita sattvāḥ |

ghrātva amānuṣa gandha manojñān buddhaguṇe niyutāni bhavanti ||

gandhanulepanu mānuṣadivyairyatkṛta pūja narādhipatīnām |

gandhamayān jinavigrahastūpān kṛtva nivṛtta sugandhaprabhāsaḥ ||

muñcati raśmi vicitraviyūhān indrapatākadhvajāgravicitrān |

tūryaninādita gandhapradhūpita śobhi surottamapuṣpavikīrṇam ||

tūryapratyudgami pūja jinānāṁ puṣpavilepanadhūpanacūrṇaiḥ |

chatradhvajāgrapatākavitānaistena vicitraviyūha nivṛttāḥ ||

raśmi prasādakarī yada muñcī pāṇitalopama saṁsthihi bhūmiḥ |

śodhayato ṛṣi āśramastūpān tena prasādakarī prabha labdhā ||

muñcati meghavatī yada raśmiṁ saṁsthihi gandha pravarṣati megham |

stūpavarāṅgaṇa gandhajalenā siñciya meghavatī prabha labdhā ||

bhūṣaṇavyūha pramuñcatu raśmīnnagna acela subhūṣaṇa bhontī |

vastranibandhanahāravicitraṁ dattva vibhūṣaṇa raśmi nivṛttā ||

raśmi rasāgravatī yada muñcībhukṣita bhojya rasāgra labhantī ||

bhojana pāna vicitra rasāgrān datva rasāgravatī prabha labdhā ||

arthanidarśani muñcati raśmīn ratnanidhāna labhanti daridrāḥ |

akṣayaratnanidhiṁ tribhi ratnairdānata arthanidarśani labdhā |

cakṣuviśodhani muñcati raśmīn andha tadā dṛśi rūpa vicitram |

dīpapradāna jine jinastūpe cakṣuviśodhani raśmi nivṛttā ||

śrotraviśodhani muñcati raśmīn śrotravihīna śruṇī pṛthu śabdān |

vādyapradāna jine jinastūpe śrotraviśodhani raśmi nivṛttā ||

ghrāṇaviśodhani muñcati raśmīn ghrāyi aghrāyitapūrva sugandhān |

gandhapradāna jine jinastūpe ghrāṇaviśodhani raśmi nivṛttāḥ ||

jihvaviśodhani muñcati raśmīn snigdhamanojñarutaiḥ stuti buddhān |

vāca durukta vivarjita rūkṣā ślakṣaṇa udīrita raśmi nivṛttā ||

kāyaviśodhani muñcati raśmīn indriyahīna suīndriya bhonti |

kāyapraṇāma jine jinastūpe kurvata kāyaviśodhani labdhavā ||

cittaviśodhani muñcati raśmīn unmatu sarva sacitta bhavanti |

citta samādhivaśānuga kṛtvā citaviśodhani raśmi nivṛttā ||

rūpaviśodhani muñcati raśmīn paśyiya cintiya rūpa narendrān |

rūpakaśodhani citra samantāt stūpa alaṁkaratā pratilabdhā ||

śabdaviśodhani muñcati raśmīn śabda aśabdata śūnya vijānī |

pratyayajāta pratiśrutatulyaṁ śabdaprakāśanaraśmi nivṛttā ||

gandhaviśodhani muñcati raśmīn sarva dugandha sugandha bhavantī |

gandhavarāgra janairjinastūpān snāpana bodhidrumaprabha eṣā ||

te rasaśodhani muñcati raśmīn sadviṣa nirviṣa bhonti rasāgrāḥ |

buddha saśrāvaka mātṛpitṛṇāṁ sarvarasāgrapradānaprabhaiṣām ||

sparśaviśodhani muñcati raśmīn kakkhaṭa sparśa mṛdū sukha bhontī |

śaktitriśūlasitomaravarṣā mālyamṛdū padumotpala bhontī ||

dṣya aneka mṛdū sukhasparśā saṁstari mārgi vrajanti jinānām |

puṣpa vilepana cīvara sūkṣmā mālyavitānapradānaprabheyam ||

dharmaviśodhani muñcati raśmīn sarvata romata cintiya dharmān |

niścarataḥ śruṇi lokahitānāṁ toṣayi sarvadhimukti jinānām ||

pratyayajāta ajātasvabhāvā dharmaśarīra ajātaśarīrāḥ |

dharmata nityasthitā gaganasthā sūcata dharmaviśodhani labdhā ||

raśmi sukhāpramukhā iti kṛtvā ekatu romamukhāttu ṛṣīṇām |

niścari gaṅgarajopama raśmī sarva pṛthagvidha karmaprayogāḥ ||

te yatha ekata romamukhāto osari gaṅgarajopama raśmī |

evamaśeṣata sarvatu romā deśa samādhi vikurva ṛṣīṇām ||

yena guṇena ya raśmi nivṛttā tasmi guṇeṣu sahāyaka pūrve |

teṣu tameva pramuñcati raśmiṁ jñānavikurvaṇa eṣa ṛṣīṇām ||

teṣa ya puṇyasahāyaka pūrve yairanumodita yācita yebhiḥ |

yebhi ca dṛṣṭa śubhopacitaṁ vā te ima raśmi prajānati teṣām ||

ye ca subhoṣacittāḥ kṛtapuṇyāḥ pūjita yebhi punaḥ punaḥ buddhāḥ |

arthika chandika buddhaguṇebhiḥ codana teṣa karoti ya raśmiḥ ||

sūrya yathā jātyandha na paśyī no ca sa nāsti udeti sa loke |

cakṣusameta udāgamu jñātvā sarva prayujya svakasvaka dharme ||

evata raśmi mahāpuruṣāṇāṁ asti ca te itare ca na paśyī |

mithyahatā adhimuktivihīnāḥ durlabha te ca udāramatīnām ||

ābharaṇāni nipāna vimānāḥ ratna rasāyana gandhanulepāḥ |

te'pi tu asti mahātmajanasya te ca sudurlabha kṛcchragatānām ||

evata raśmi mahāpuruṣāṇāṁ asti ca te itare ca na paśyī |

mithyahatā adhimuktivihīnāḥ durlabha te ca udāramatīnām ||

yasyimu raśmiprabheda śruṇitvā bheṣyati śraddadhimukti prasādaḥ |

tena na kāṅkṣa na saṁśaya kāryo nāṅga na bheṣyi mahāguṇaketuḥ ||

te parivāraviyūha vikurvā agrasamādhyabhinirharamāṇāḥ |

sarvadaśaddiśi apratimānāḥ darśayi buddhasutāḥ parivāram ||

te trisahastrapramāṇu vicitraṁ padmamadhiṣṭhihi raśmiviyūhāḥ |

kāyaparyaṅka parisphuṭa padmaṁ darśayi eṣa samādhi vikurvā ||

te daśakṣetrarajopama anye padmamadhiṣṭhihi saṁparivāram |

sarva parīvṛta buddhasutebhī ye ca samādhyasamādhivihārī ||

ye paripācita tena ṛṣīyāṁ sattva niṣpādita buddhaguṇeṣu |

te parivāriya taṁ mahapadmaṁ sarva udikṣiṣu prāñjalibhūtāḥ ||

te ca samāhita bālaśarīre vyutthihi yauvanavegasthitebhyaḥ |

yauvanavegasthiteṣu saptāhita vyutthihi jīrṇaka vṛddhaśarīrāḥ ||

jīrṇaka vṛddhaśarīri samāhita vyutthihi śraddha upāsikakāyāt |

śraddha upāsikakāyasamāhita vyutthihi bhikṣuṇikāyaśarīrā ||

bhikṣuṇikāya śarīri samāhita vyuthihi bhikṣu bahuśrutakāyāḥ |

bhikṣu bahuśrutakāya samāhita vyutthihi śaikṣaaśaikṣaśarīrāḥ ||

śaikṣaaśaikṣaśarīri samāhita vyutthihi pratyayabuddhaśarīrā |

pratyayabuddha śarīri samāhita vyutthihi buddhavarāgraśarīrā ||

buddhavarāgraśarīri samāhita vyutthihi devatakāyaśarīrā |

devatakāyaśarīri samāhita vyutthihi nāgamaharddhikakāyāḥ ||

nāgamaharddhikakāyasamāhita vyutthihi yakṣamaharddhikakāyāḥ ||

yakṣamaharddhikakāyasamāhita vyutthihi sarvatabhūtaśarīrāḥ ||

sarvata bhūtaśarīri samāhita vyutthihi ekatu romasukhātaḥ |

ekatu romamukhasmi samāhita vyutthihi sarvata romamukheṣu |||

sarviṣu romamukheṣu samāhita vyutthihi ekatu vālapathātaḥ ||

ekatu vālapathasmi samāhita vyutthihi sarvata vālapathebhyaḥ ||

sarviṣu vālapatheṣu samāhita vyutthihi te paramāṇurajātaḥ ||

ekarajasmi samāhita bhūtvā vyutthihi sarvarajebhya aśeṣam ||

sarvaraje samāhita bhūtvā vyutthihi sāgaravajratalātaḥ |

sāgaravajratalasmi samāhita vyutthihi te maṇivṛkṣaphalebhyaḥ ||

vṛkṣaphaleṣu samāhita bhūtvā vyutthihi raśmimukhebhi jinānām |

raśmimukheṣu jināna samāhita vyutthihi sāgaratoyanadībhyaḥ ||

sāgaratoyanadīṣu samāhita vyutthihi tejapathātu mahātmā |

tejapathasmi samāhita bhūtvā vyutthihi vāyupathānusmṛtīmān ||

vāyupathe tu samāhita bhūtvā vyutthihi bhūmitalātu mahātmā |

bhūmitale tu samāhita bhūtvā byutthihi sarvatu devavimānāt ||

sarvi tu devabalāna samāhita byutthihi te gaganānusmṛtīmān |

eti samādhivimokṣa acintyāsteṣa acintyaguṇopacitānām ||

kalpa acintya prabhāṣiyamāṇāḥ sarvajinebhi na śakya kṣayītum |

sarvajinebhi ca bhāṣita ete karmavipāku jagasya acintyo ||

nāgavikurvita buddhavikurvā dhyāyina dhyāna acintya vikurvā |

te ca vaśe sthita aṣṭa vimokṣāḥ śrāvaka ekabhavī bahu bhontī ||

bhūtva bahuḥ puna eka bhavitvā dhyāyati prajvalate gaganasmin ||

te hi mahākaruṇāya vihīnā bodhianarthiku loka upekṣī ||

darśayi kāyavikurva acintyā kasya na darśayi lokahitaiṣī |

candra sasūrya nabhe vicarantau darśayi sarvadiśi pratibhāsam ||

utsasarohradakūpataḍāge bhājanaratnasamudranadīṣu |

evamacintiya darśiyi rūpaṁ sarvadaśaddiśi te naravīrāḥ ||

sarvasamādhivimokṣavidhijñā yatra tathāgata sākṣi svayaṁbhūḥ |

sāgaradeva rutāvatināmā yāvatsatva samudrayutpannā ||

teṣu svarāṅgaruteṣu vidhijñā toṣayi sarvarutān svarutena |

sā hi sarāga sadoṣa rutāvati sarvarute pratighoṣavidhijñā ||

dhāraṇi dharmabalaṁ vaśiprāptā kaḥ sa na toṣi sadevakalokam |

māyakaro yatha vidyavidhijño darśayi rūpa vicitra anantān ||

ratridivaikamuhūrtuku māsān varṣaśataṁ puna sphītapradīptān |

māyakaro hi sarāgu sadoṣo toṣayi māyavikurvita lokam ||

dhyānaabhijñavimokṣasuśikṣita kasya na toṣayi caryavidhijñaḥ |

rāhu yathe[ṣa] ya nirmiṇi kāyaṁ kurvati vajrapade talabandham ||

darśanasāgaru nābhipramāṇaṁ bhoti sumerutale samaśīrṣaḥ |

so'pi sarāgu sadoṣa samoho rāhu nidarśayi īdṛśa ṛddhī ||

mārapramardana lokapradīpa kasya na darśayi ṛddhi anantā |

paśya acintiya [ śakravi] kurvā devasurendraraṇasmi pravṛtte ||

yātuka bimbara nekasurāṇāṁ tātuka nirmiṇi śakru svakāyān |

sarvasurendrasurāśca vijānī śakramapuratogata svāyum ||

eṣa gṛhyeta vajradharāṇāṁ saṁbhramu gacchisu sarvasurendrāḥ |

netra sahastra bhayaṁkara darśī jvālapramuñcana vajra gṛhītam ||

varmitakāya durāsadateja śakramudīkṣya palātvasurendrāḥ |

so hi ta itvara puṇyavalenā, śakra vikurvati devajayārthī ||

sarvajagasya aśeṣata trāṇaṁ akṣaya puṇya kuto na vikurvī |

vāyuta saṁbhuta megha pravarṣī vāyuta megha punaḥ prasamentī |

vāyuta sasya virohati loke vāyu sukhāvaha sarvajagasya ||

so hi aśikṣita pāramitāsu buddhaguṇeṣu aśikṣita vāyu |

darśayi lokavipāka acintyā kasya na darśayi te vara labdhā ||

iti śikṣāsamuccaye ratnatrayānusmṛtirnāmāṣṭādaśaḥ paricchedaḥ samāptaḥ ||

Publisher: 
The Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning
Place of Publication: 
Darbhanga
Year: 
1960
Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5374

Links:
[1] http://dsbc.uwest.edu/node/5393