Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > tṛtiyo vargaḥ

tṛtiyo vargaḥ

Parallel Devanagari Version: 
तृतियो वर्गः [1]

tṛtiyo vargaḥ

pratidhānam

1 | bodhisattvaḥ kathamutpādayati bodhim | kayā karmacaryayā paripūrayati bodhim | utpāditacitto bodhisattvaḥ śuvidarśanābhūmi madhiṣṭhito dṭaḍhmādāvutpādayati samyakpraṇidhānaṁ saṁgrahītuṁ sarvānaprameyānsattvān | gaveṣayāmyahamanuttarāṁ bodhiṁ pāratrātuṁ niravaśepaṁ prāpayitumanupadhinirvāṇam | tasmāccittotpādādarabhya mahākaruṇāyāḥ karuṇācittenotpādayati daśottaraṇi samyakpraṇidhānāni ||

2 | katamāni daśa | kāmaye yanmayā purā janmanīhacānena kāyena yadavaropitaṁ kuśalamūlaṁ tadutsṛjāmyaparmantebhyaḥ sarvasattvebhyaḥ | pariṇāmayāmi ca sarvānanuttarāyāṁ bodhau | kṣaṇaṁ kṣaṇaṁ praṇidhānametanme saṁvarddheta jātau jātau ca jāyeta nityaṁ cittānubaddhaṁ na kadāpi vismriyeta dhāraṇyā ca parikṣyeta |
kāmaye yadahaṁ pariṇāmya mahābodhāvanena kuśalamūlena sarvajātinivāseṣu nityaṁ pūjayeyaṁ sarvabuddhānna kadāpyabuddhakṣetreṣu saṁbhaveyam |
kāmaye yadahamutpadya buddhakṣetre ṣūpagaccheyaṁ buddhānupatiṣṭheyaṁ buddhāñchāyeva śarīramanugataḥ kṣaṇamapi na dūrībhaveyaṁ buddhebhyaḥ |
kāmaye yadahamupagato buddhāṁstai ryathākāmaṁ mamārthāya deśitena dharmeṇa niṣpādayeyaṁ bodhisattvapaṁcābhijñānāni |
kāmaye yadahaṁ niṣpādya bodhisattvapaṁcābhijñānāni saṁvṛtisatyaṁ vijñaptiprasṛtaṁ pratibudhya paramārthasatyaṁ bhṛtasvamāvaṁ parijñāya prāpnuyāṁ samyagdharmajñānam |
kāmaye yadahaṁ prāpya samyagdharmajñānamaviśrāntacittena deśayeyaṁ sattvebhyo nidarśayitumupadeśahitān ababodhayituṁ ca tānsarvān |
kāmaye yadahamababodhya sarvānsattvānbuddhānubhāvena gaccheyaṁ daśadikṣu niravaśeṣeṣu lokadhātuṣu pūjatituṁ buddhāñchrotuṁ saddarmān saṁparigrahītuṁ sattvān |
kāmaye yadahaṁ buddhakṣetreṣu saddharmamudgṛhyānupravarteyaṁ pariśuddhaṁ dharmacakram | daśadi kathātuṣu sarvesattvā mama deśanāṁ śrutvā mama nāmākarṇya parityajantu sarvānkleśānu dayantu bodhicittam |
kāmaye yadahaṁ sarvasattveṣu bodhicittamutpādya nityaṁ paripāluyituṁ parihareyamalābhaṁ prapaccheyamaprameyasukhānyutsṛjeyaṁ jīvitaṁ dhanānicoddhareyaṁ sattvānudvaheyaṁ saddharmam |
kāmaye yadahaṁ saddharmamudūḍhaya caritvāpi saddharmaṁ cittena nācareyam | yathā sattvā ācaritadharmāṇo'pi nācaritadharmāṇo na ca nācaritadharmāṇaḥ | vinetuṁ vānnotsṛjeyaṁ samyakpraṇidhānam | itīme samutpāditacittānāṁ bodhisattvānāṁ samyagmahāpraṇidhānāni | imāni daśamahāpraṇidhānāni sarvasattvadhātuṣṛdgṛhṇanti gaṁgānadībālakāsamāni praṇidhānāni | yadi ca sattvānāṁ samāptiḥ syānmama dhānānāmapi samāptirbhavet | naca khalu sattvānāṁ samāptistena mama praṇidhānānāmapi na samāptiḥ ||

3 | punaḥ khalu dānaṁ bodhihetuḥ sarvasattvānugrāhakatvāt | śīlaṁ bodhihetuḥ daśalaprāptyā mūlapraṇihitaparipūrakatvāt | kṣāntirbodhheturdvatrīśallakṣaṇāśītyanupyañjanasaṁprāpakatvāt | vīryaṁ bodhihetuḥ kuśalācāravardhakatayā sotsāhaṁ sattvaparipācakatvāt | dhyānaṁ bodhiheturbodhisattvānāṁ samyagātmasaṁyamanena sattvacittacaryāvavodhakatvāt | prajñā bodhihetu rniravaśepaṁ dharmabhāvalakṣaṇāvavodhakatvāt | saṁkṣepata ucyate ṣaḍimāḥ pāramitā bodheḥ samyaghetuḥ | catvāro brahmavihārāḥ saptaviśadbodhipākṣikā dharmā sahasraśaḥ kuśalācārāḥ sahakāriṇaḥ pūrayitāraḥ | yadi bodhisattva ācarati ṣaṭ pāramitāstadanusṛtya carati caryāṁ krameṇopaityanuttarāṁ samyaksambodhim ||

4 | buddhātmajā bodhi gaveṣayadbhirna pramaditavyam | pramādācaraṇena vinaśyatikuśalamūlam | bodhisattvo damayati ṣaḍindriyāṇi na pramādyati cedācarituṁ śaknoti ṣaṭ pāramitāḥ | bodhisattvaścittamutpādya pratiṣṭhāpayati sthairyaṁ saṁpratiṣṭhāpayati dṭaḍhaṁ praṇidhānam | praṇihitaṁ pratiṣṭhāpya na kadāpi pramādyati na ca bhavati kusīdo na ca dīrghasūtraḥ | tatkasya hetoḥ | praṇihitamadhiṣṭhitaḥ paṁcavastūnyudgṛhṇāti | dṭaḍhayati cittamiti prathamam | atikrāmyati kleśāniti dvitīyam | niruṇaddhi vicintya pramādacittamiti tṛtīyam | bhinatti paṁcanīvaraṇānīti caturtham | sotsāhamācarati ṣaṭ pāramitā iti paṁcamam | tathācānuśaṁsitaṁ bhagavatā tathāgatai rmahāprājñai rbhahāprājñai rbhagavadbhi vyākhyāteṣu guṇeṣu kṣāntiprajñāpuṇyavalānāmadhigameṣu praṇidhānabalamuttamamiti ||

5 | kathaṁ pratiṣṭhāpayati praṇidhānam | yadi kaścidāyāti bahubidhaṁ yācituṁ tadahaṁ dadāmi yāvannotpādayāmi kṣaṇamapi mātsaryacittam | kṣaṇamapinimeṣamapyutpādaya nnaśubhacittaṁ dānapratyayena cedgaveṣayāmi śubhavipākaṁ tadahaṁ pratārayāmi daśadikṣu bhagavato'prameyānāparyantānasaṁkhyeyān pratputpannāṁstathāgatān anāgate'śvanyapi na pūrayeyaṁ dhruvamanuttarāṁ samyaksambodhim | yadyahaṁdhārayāmi śīlaṁ yāvadutsṛjannapyātmabhāvaṁ (jīvitaṁ) pratiṣṭhāpayāmi pariśūddhaṁ cittaṁ praṇidadhāmi yanna pratinivarte nānuśocāmi | yadyamācarāmi kṣāntiṁ pareṇākrāntaḥ pratyaṁgaṁ vibhajyamāno'pi cchidyamāno'pyutpādayāmi nityaṁ maitrīṁ praṇidadhāmi yannācareyaṁ dveṣam | yadyahamācarāmi vīryamupalabhya śītoṣṇarājadasyujalāgnisiṁhavyāghravṛkanirjakāntārān dṭaḍhikaromi cittaṁ praṇidadhāmi yanna pratinivarte | yadyahaṁ bhāvayāmi dhyānaṁ bāhyai rvastubhiḥ kliśyamāno'pi vyākulacittau'pyanubadhnāmi smṛtiṁ karmasthāne | kṣaṇamapi na kadācidutpādayāmyadharmyāṁ vikṣepasaṁjñām | yadyahaṁ bhāvayāmi prajñāṁ sarvadharmāstathatābhūtānpaśyanparigṛhṇapi | kuśalākuśaleṣu saṁskṛtāsaṁskṛteṣu jātimaraṇanirvāṇeṣu notpādayāmi dvaitadṭaṣṭim | yadyahaṁ nimeṣamapi kṣaṇamapyanuśocandviṣan pratinivartamānaḥ saṁjñāṁ vikṣipan dvaitadṭaṣṭimutpādayañchilakṣāntivīryadhyānaprajñābhiḥ śubhavipākaṁ gaveṣayāmi tadahaṁ pratārayāmi daśadiglokadhātuṣvaprameyānaparyantānasaṁkhyeyān pratyutpannāṁstathāgatān | anāgate'dhvanyapi na khalupūrayeyamanuttarāṁ samyaksaṁbodhim |

6 | bodhisattvo daśamahāpraṇidhānai rgṛhṇāti saddharmacaryām | ṣaṇmahā praṇidhānai rdamayati prāmadacittam | sotsāhaṁ varati vīryam | ācarati ṣat pāramitāḥ paripūrayatyanuttarāṁ samyaksaṁbodhim ||

( iti bodhicittotpādasutraśātre praṇidhānaṁ nāma tṛtīyo vargaḥ || )

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6031

Links:
[1] http://dsbc.uwest.edu/node/6043