Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 3 bodhicittaparigraho nāma tṛtīyaḥ paricchedaḥ

3 bodhicittaparigraho nāma tṛtīyaḥ paricchedaḥ

Parallel Devanagari Version: 
३ बोधिचित्तपरिग्रहो नाम तृतीयः परिच्छेदः [1]
Author: 
Śāntideva
Editor: 
Vaidya, P. L.

3 bodhicittaparigraho nāma tṛtīyaḥ paricchedaḥ|

apāyaduḥkhaviśrāmaṁ sarvasattvaiḥ kṛtaṁ śubham|

anumode pramodena sukhaṁ tiṣṭhantu duḥkhitāḥ||1||

saṁsāraduḥkhanirmokṣamanumode śarīriṇām|

bodhisattvatvabuddhatvamanumode ca tāyinām||2||

cittotpādasamudrāṁśca sarvasattvasukhāvahān|

sarvasattvahitādhānānanumode ca śāsinām||3||

sarvāsu dikṣu saṁbuddhān prārthayāmi kṛtāñjaliḥ|

dharmapradīpaṁ kurvantu mohādduḥkhaprapātinām||4||

nirvātukāmāṁśca jinān yācayāmi kṛtāñjaliḥ|

kalpānanantāṁstiṣṭhantu mā bhūdandhamidaṁ jagat||5||

evaṁ sarvamidaṁ kṛtvā yanmayāsāditaṁ śubham|

tena syāṁ sarvasattvānāṁ sarvaduḥkhapraśāntikṛt||6||

glānānāmasmi bhaiṣajyaṁ bhaveyaṁ vaidya eva ca|

tadupasthāyakaścaiva yāvadrogāpunarbhavaḥ||7||

kṣutpipāsāvyathāṁ hanyāmannapānapravarṣaṇaiḥ|

durbhikṣāntarakalpeṣu bhaveyaṁ pānabhojanam||8||

daridrāṇāṁ ca sattvānāṁ nidhiḥ syāmahamakṣayaḥ|

nānopakaraṇākārairupatiṣṭheyamagrataḥ||9||

ātmabhāvāṁstathā bhogān sarvatryadhvagataṁ śubham|

nirapekṣastyajāmyeṣa sarvasattvārthasiddhaye||10||

sarvatyāgaśca nirvāṇaṁ nirvāṇārthi ca me manaḥ|

tyaktavyaṁ cenmayā sarvaṁ varaṁ sattveṣu dīyatām||11||

yaścāsukhīkṛtaścātmā mayāyaṁ sarvadehinām|

ghnantu nindantu vā nityamākirantu ca pāṁsubhiḥ||12||

krīḍantu mama kāyena hasantu vilasantu ca|

dattastebhyo mayā kāyaścintayā kiṁ mamānayā||13||

kārayantu ca karmāṇi yāni teṣāṁ sukhāvaham|

anarthaḥ kasyacinmā bhūnmāmālambya kadācana||14||

yeṣāṁ kruddhāprasannā vā māmālambya matirbhavet|

teṣāṁ sa eva hetuḥ syānnityaṁ sarvārthasiddhaye||15||

abhyākhyāsyanti māṁ ye ca ye cānye'pyapakāriṇaḥ|

utprāsakāstathānye'pi sarve syurbodhibhāginaḥ||16||

anāthānāmahaṁ nāthaḥ sārthavāhaśca yāyinām|

pārepsūnāṁ ca naubhūtaḥ setuḥ saṁkrama eva ca||17||

dīpārthināmahaṁ dīpaḥ śayyā śayyārthināmaham|

dāsārthināmahaṁ dāso bhaveyaṁ sarvadehinām||18||

cintāmaṇirbhadraghaṭaḥ siddhavidyā mahauṣadhiḥ|

bhaveyaṁ kalpavṛkṣaśca kāmadhenuśca dehinām||19||

pṛthivyādīni bhūtāni niḥśeṣākāśavāsinām|

sattvānāmaprameyāṇāṁ yathābhogānyanekadhā||20||

evamākāśaniṣṭhasya sattvadhātoranekadhā|

bhaveyamupajīvyo'haṁ yāvatsarve na nirvṛtāḥ||21||

yathā gṛhītaṁ sugatairbodhicittaṁ purātanaiḥ|

te bodhisattvaśikṣāyāmānupūrvyā yathā sthitāḥ||22||

tadvadutpādayāmyeṣa bodhicittaṁ jagaddhite|

tadvadeva ca tāḥ śikṣāḥ śikṣiṣyāmi yathākramam||23||

evaṁ gṛhītvā matimān bodhicittaṁ prasādataḥ|

punaḥ pṛṣṭasya puṣṭyarthaṁ cittamevaṁ praharṣayet||24||

adya me saphalaṁ janma sulabdho mānuṣo bhavaḥ|

adya buddhakule jāto buddhaputro'smi sāṁpratam||25||

tathādhunā mayā kāryaṁ svakulocitakāriṇām|

nirmalasya kulasyāsya kalaṅko na bhavedyathā||26||

andhaḥ saṁkārakūṭebhyo yathā ratnamavāpnuyāt|

tathā kathaṁcidapyetad bodhicittaṁ mamoditam||27||

jaganmṛtyuvināśāya jātametadrasāyanam|

jagaddāridryaśamanaṁ nidhānamidamakṣayam||28||

jagadvyādhipraśamanaṁ bhaiṣajyamidamuttamam|

bhavādhvabhramaṇaśrāntajagadviśrāmapādapaḥ||29||

durgatyuttaraṇe setuḥ sāmānyaḥ sarvayāyinām|

jagatkleśopaśamana uditaścittacandramāḥ||30||

jagadajñānatimiraprotsāraṇamahāraviḥ|

saddharmakṣīramathanānnavanītaṁ samutthitam||31||

sukhabhogabubhukṣitasya vā janasārthasya bhavādhvacāriṇaḥ|

sukhasatramidaṁ hyupasthitaṁ sakalābhyāgatasattvatarpaṇam||32||

jagadadya nimantritaṁ mayā sugatatvena sukhena cāntarā|

purataḥ khalu sarvatāyināmabhinandantu surāsurādayaḥ||33||

iti prajñākaramativiracitāyāṁ bodhicaryāvatārapañjikāyāṁ

bodhicittaparigraho nāma tṛtīyaḥ paricchedaḥ||

Publisher: 
The Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning
Place of Publication: 
Darbhanga
Year: 
1960
Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4799

Links:
[1] http://dsbc.uwest.edu/node/4809