The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
āryatriratnānusmṛtisūtram
(kha) saṁskṛtapāṭhaḥ
bhāratīyabhāṣāyām-āryatriratnānusmṛtisūtram
bhoṭabhāṣāyām-phags-pā-dakon-mcchog-gsum-jes-su-ḍran-pāī-mdo
namaḥ sarvabuddhabodhisattvebhyaḥ
(buddhānusmṛtiḥ)
ityapi buddho bhagavāṁstathāgato'rhan samyaksaṁbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavāniti|
niṣyandaḥ sa tathāgataḥ puṇyānām, avipraṇāśaḥ kuśalamūlānām, alaṅkṛtaḥ kṣāntyā, ālayaḥ puṇyanidhānānām, citrito'nuvyañjanaiḥ kusumito lakṣaṇaiḥ, pratirūpo gocareṇa, apratikūlo darśanena, abhiratiḥ śraddhā(śuddhā)dhimuktānām, anabhibhūtaḥ prajñayā, anavamardanīyo balaiḥ, śāstā sarvasattvānām, pitā bodhisattvānām, rājā āryapudgalānām, sārthavāhaḥ nirvāṇanagarasamprasthitānām, aprameyo jñānena, acintyaḥ pratibhānena, viśuddhaḥ svareṇa, āsvadanīyo ghoṣeṇa, asecanako rūpeṇa, apratisamaḥ kāyena, aliptaḥ kāmaiḥ, anupalipto rūpaiḥ asaṁsṛṣṭa ārūpyaiḥ, vipramuktaḥ skandhebhyaḥ, visamprayukto dhātubhiḥ, saṁvṛta āyatanaiḥ, pracchinno granthaiḥ, vimuktaḥ paridāghnaiḥ, parimuktastṛṣṇayā, oghāduttīrṇaḥ paripūrṇo jñānena, pratiṣṭhito'tītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ jñāne, apratiṣṭhito nirvāṇe, sthito bhūtakoṭyām, sthitaḥ sarvasattvālokanīyāyāṁ bhūmau, sarva ime tathāgatānāṁ viśeṣataḥ samyag guṇāḥ|
(dharmānusmṛtiḥ)
saddharmastu ādau kalyāṇaḥ, madhye kalyāṇaḥ, paryavasāne kalyāṇaḥ, svarthaḥ suvyañjanaḥ, kevalaḥ, paripūrṇaḥ, pariśuddhaḥ, paryavadātaḥ, svākhyātaḥ bhagavato dharmaḥ, sāndṛṣṭikaḥ, nirjvaraḥ, ākālikaḥ, aupanāyikaḥ, aihipaśyikaḥ, pratyātmavedanīyo vijñaiḥ, svākhyāto bhagavato dharmavinayaḥ supraveditaḥ nairyāṇikaḥ, saṁbodhigāmī, abhinnaḥ saṁstūpaḥ, sapratiśaraṇaḥ, chinnaplotikaḥ|
(saṁghānusmṛtiḥ)
supratipanno bhagavata āryasaṁghaḥ, nyāyapratipannaḥ, ṛjupratipannaḥ, sāmīcīpratipannaḥ, añjalīkaraṇīyaḥ, sāmīcīkaraṇīyaḥ, puṇyaśrīkṣetraḥ, mahādakṣiṇāpariśodhakaḥ, prāhavanīyaḥ, āhavanīyaḥ|
|| āryatriratnānusmṛtisūtraṁ samāptam||
Links:
[1] http://dsbc.uwest.edu/node/3945