Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > ṣaṣṭho vargaḥ

ṣaṣṭho vargaḥ

Parallel Devanagari Version: 
षष्ठो वर्गः [1]

ṣaṣṭho vargaḥ

kṣāntipāramitā

1 | bodhisattvaḥ kathamācarati kṣāntim | kṣāntirātmaparobhayalābhāya cedevaṁvidhā kṣāntirniṣpādayati bodhimārgam | bodhisattvaḥ kāmayate vinetuṁ sattvānaparhartuṁ duḥkhānyācarati tasmātkṣāntim | kṣāntimācarataścitaṁ vinītaṁ bhavati | sattvānāmupekṣate balavanmadamānaṁ ( svayaṁ ) na cācarati | paśyantudvṛttānutpādayati karuṇām | mṛdulamudīrayandeśayati kuśalacaryām | vibhajya darśayati yo dvepo yā ca kṣāntiryaśca tayorvipāka itīdaṁ bodhisattvasyādikṣānticittam ||

2 | kṣāntyācaraṇahetoḥ pāpakaṁ vidurī bhavati | kāyacittaṁ praśāntaṁ bhavatītyasyātmalābhaḥ | vinayati sattvānanuvartate sarvāniti paralābhaḥ | caritvā mahatīmanuttarāṁ kṣānti sattveṣu pariṇāmyātmanā salābhinaḥ karotītyubhayalābhaḥ | kṣānticaryāhetorlabhate janamataṁ yāvallabhate buddhasya śobhanottamāni lakṣaṇānuvyañjanānīti niṣpādayati bodhimārgam ||

3 | kṣāntistrividhā | tadyathā kāyakṣāntirvākkṣānti rmanaḥkṣāntiśceti | kā nāma kāyakṣāntiḥ | yadi kaścanākrośati nindati tāḍayati yāvatāharati tatsarvaṁ kṣamate | paśyansattvānatrāṇe bhaye ca vyatiharati tairātmānaṁ na ca śrāmyatīti kāyakṣāntiḥ ||

4 | kā nāma vākkṣāntiḥ | ākrośakaṁ paśyanna pratyākrośati niḥśabdaṁ kṣamate | ākośakamakāraṇamapyupagataṁ vilokayanmadhurayā girā sampratīcchati | mṛpaiva dūṣyamāṇo nirnimittamabhyākhyātaḥ sarvaṁ kṣamata iti vākkṣāntiḥ ||

5 | kā nāma manaḥkṣānti | dveṣiṇamavalokayannodgṛhṇāti dvepacitaṁ kopito na vikarotyātmacittam | nindāpakīrtiṣvati citte bhavati nivaira iti manaḥkṣānti ||

6 | tāḍitaṁ jagati dvividham | ucitamanucittaṁ ca | satyaparādhe saṁdihānena kena cijjanena tāḍitaḥ kṣametāmṛtamivodgṛhṇīyādādaramutpādayettāḍayitari | kasmāt | sādhu śīlaṁ śikṣayanmāṁ cikitsati pāpādapanayati | yadyanucitameva māmapakaroti māmapahanti tadā cintayenna kṛto mayāparādho'tītakarmaṇāmevaitatkāritaṁ tena soḍhavyameca | punarevaṁ vibhāvayedyatvāri bhūtānīmāni pañcaskaṁghapratyayairabhisaṁhatāni yāni tāḍayante tāḍayanti ca | punarevaṁ paśyedyatsa puruṣo'jña ivonmatta iveti mayā karuṇāyitavyaṁ kimuta na kṣantavyam ||

7 | ākrośo dvividhaḥ | ucito'nucitaśca | ucitamuktaṁ cenmayāpatraptavyam | anucitamuktaṁ cenmavā na kiṁcidapi kartavyam | dhavaniriva vāyuriva cātigacchannāpakaroti māmiti soḍhavyam | dviṣṭo'pyevameva soḍhavyaḥ | kupito mayi mayā soḍhavyaḥ | ahaṁ cettaṁ pratikupyeyaṁ durgatimadhigaccheyamanāgate'dhvani vedayeyaṁ mahāduḥkham | pratyayairebhirmama kāyaścedbhidyeta viśīryeta mayā notpādanīyo dvepaḥ | pratyayānāmatītakarmaṇāmetaditi gambhīraṁ pratyavekṣaṇīyam karūṇācaraṇīyā maitrī ca | karuṇāyitavyaṁ sarveṣu | yadyehaṁ na prabhavāmyevamalpamapi duḥkhaṁ soḍhuṁ na ca śaknomi damayituṁ svacittaṁ tatkathamahaṁ prabhaviṣyāmi vinetuṁ sattvānvimocayituṁ sarvānakuśaladharmānpūrayitumanuttaraṁ falam ||

8 | yo hi dhīmānsukhena kṣāntimācarati labhate sa ākāravaiśiṣṭyam | bahudhanau bhavati janāstamavalokya muditā bhavanti sukhitāśca bhavanti sukhitāśca bhavanti mānayantyanu vartante ca | puruṣaṁ cedvikalāṅgaṁ paśyedvībhatsadarśanaṁ vikalendriyamakiñcanaṁ jāniyāttadidaṁ dvepapratyayaiḥ kāritam | ebhiḥ pratyayai dhīṁmānācaredgambhīrāṁ kṣāntim ||

9 | kṣāntyutpādapratyayasya santīmāni daśa vastūni | ātmani nātmalakṣaṇaṁ paśyatīti prathamam | na jātimedaṁ manasi karotīti dvitīyam | pratinivartate madamānāditi tṛtīyam | apakurvantaṁ na pratyayakarotīti caturtham | anityalakṣaṇaṁ paśyatīti paṁcamam | maitrī karuṇā cācaratīti ṣaṣṭham | na cittena pramādyatīti sanamam | upekṣate kṣutpipāsāduḥkhaduḥkhādīnītyaṣṭamam | dvepaṁ prajahātīti navamam | prajñā bhāvayatīti daśamam | puruṣaścedimāni pūrayati daśa vastṛmi jñātavyaṁ śaknoti sa puruṣaḥ kṣāntimācaritum ||

10 | bodhisattvo mahāsattvaḥ pariśuddhāyāṁ yadācarati caramāyāṁ kṣāntau praviśate śūnyatāmalakṣaṇamapraṇihitamasaṁskṛtam | na ca dṭaṣṭijñānapraṇihitasaṁskṛtaiḥ saṁpariṣvakto bhavati nāpi ca śūnyatā'lakṣaṇāpraṇihitāsaṁskṛteṣu rajyati | dṛṣṭijñānapraṇihitasaṁskṛtaṁ sarvamevaśūnyamityevaṁvidhā kṣāntiradvayalakṣaṇā pariśuddhā caramā kṣāntirityucyate |
yadi viśati saṁyojanaparikṣayaṁ yadi viśati śāntaṁ nirvāṇamasaṁpṛktajātimaraṇaṁ na cāsya rāgo bhavati saṁyojanakṣaye na ca śānte na nirvāṇe | saṁyojanajātijarāmaraṇaṁ sarvaṁ śūnyamityevaṁvidhā kṣāntiradvayalakṣaṇā pariśuddhā caramā kṣāntirityucyate |
bhāvo na svato jāyate na parato jāyate na dvābhyāṁ jāyate | api ca nāstyupādo na cocchedo na ca vināśo na cāvināśo na kṣaya ityevaṁvidhā kṣāntiradvayalakṣaṇā pariśuddhā caramā kṣāntirityucyate |
na kṛtākṛtaṁ nāsaṁgo na bhedo na niṣpattirna caryā notpādavīryaṁ na karaṇotpāda ityevaṁvidhā kṣāntiranutpādakṣāntiḥ | bodhisattvo yadācaratyevaṁvidhāṁ kṣānti labhate vyākaraṇakṣāntim | bodhisattva ācarati kṣāntiṁ bhāvalakṣaṇaśūnyatāṁ sattvābhāvahetaustataḥ pūrayāte kṣāntipāramitām ||

( iti bodhicittotpādasūtraśāstre kṣāntipāramitā māna ṣaṣṭho vargaḥ || )

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6034

Links:
[1] http://dsbc.uwest.edu/node/6046