Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > saptadaśo'dhikāraḥ

saptadaśo'dhikāraḥ

Parallel Devanagari Version: 
सप्तदशोऽधिकारः [1]

saptadaśo'dhikāraḥ|

buddhapūjāvibhāge sapta ślokāḥ|
saṁmukhaṁ vimukhaṁ pūjā buddhānāṁ cīvarādibhiḥ|
gāḍhaprasannacittasya saṁbhāradvayapūraye||1||

abandhyabuddhajanmatve praṇidhānavataḥ sataḥ|
trayasyānupalambhastu niṣpannā buddhapūjanā||2||

sattvānāmaprameyānāṁ paripākāya cāparā|
upadheścittataścānyā adhimukternidhānataḥ||3||

anukampākṣamābhyāṁ ca samudācārato 'parā|
vastvābhogāvabodhācca vimukteśca tathātvataḥ||4||

ityebhiścaturbhiḥ ślokaiḥ|
āśrayādvastutaḥ pūjā nimittātpariṇāmanāt|
hetuto jñānataḥ kṣetrānniśrayācca pradarśitā||5||

veditavyā| tatrāśrayaḥ samakṣaparokṣā buddhāḥ| vastu cīvarādayaḥ| nimittaṁ pragāḍhaprasādasahagataṁ cittaṁ| pariṇāmanā puṇyajñānasaṁbhāraparipūraye| heturabandhyo me buddhotpādaḥ syāditi pūrvapraṇidhānaṁ| jñānaṁ nirvikalpaṁ pūjakapūjyapūjānupalambhataḥ| kṣetramaprameyāḥ sattvāḥ| tatparipācanāya taistatprayojatā[nā]t teṣu tadropaṇataḥ| niśraya upadhiścittaṁ ca| tatropadhiṁ niśritya pūjācīvarādibhiścittaṁ niśrityāsvādanānumodanābhinandanamanaskāraiḥ| ta [ya]thoktaiścādhimuktyādibhiryaduta mahāyānadharmādhimuktitaḥ bodhicittotpādataḥ| praṇidhānameva hi nidhānamatroktaṁ ślokavattvā[bandhā]nurodhāt| sattvānukampanataḥ| duṣkaracaryā duḥkhakṣamaṇataḥ pāramitāsamudācārataḥ| yoniśo dharmamanasikārataḥ| sa hyaviparyayastattvādvastvābhogaḥ| samyagdṛṣṭito darśanamārge| sa hi yathābhūtāvabodhādvastvavabodhaḥ|

vimuktitaḥ kleśavimokṣācchrāvakāṇāṁ| tathātvato mahābodhiprāpterityayaṁ pūjāyāḥ prakārabhedaḥ|

hetutaḥ phalataścaiva ātmanā ca parairapi|
lābhasatkārataścaiva pratipatterdvidhā ca sā||6||

parīttā mahatī pūjā samānāmānikā ca sā|
prayogādgatitaścaiva praṇidhānācca sā matā||7||

ityayamarthā[dhvā]dibhedenāparaḥ prakārabhedaḥ| tatrātītā hetuḥ pratyutpannā phalaṁ pratyutpannā heturanāgatā phalamityevaṁ hetuphalato 'tītānāgatapratyutpannā veditavyā| ātmanetyādhyātmikī parairiti bāhyā| lābhasatkārato audārikī| pratipattitaḥ sūkṣmā| parīttā hīnā mahatī praṇītā| punaḥ samānā hīnā nirmānā praṇītā trimaṇḍalāvikalpanāt| kālāntaraprayojyā dūre| tatkālaprayojyāntike| punarvichinnāyāṁ gatau dūre| samanantarāyāmantike| punaryāṁ pūjāmāyatyāṁ prayojayituṁ praṇidadhāti sā dūre yāṁ praṇihitaḥ kartuṁ sāntike| katamā punarbuddhapūjā paramā veditavyetyāha|

buddheṣu pūjā paramā svacittāt
dharmādhimuktyāśayato vibhutvāt|
akalpanopāyaparigraheṇa
sarvaikakāryatvaniveśataśca||8||

ityebhiḥ pañcabhirākāraiḥ svacittapūjā buddheṣu paramā veditavyā| yaduta pūjopasaṁhitamahāyānadharmādhimuktitaḥ| āśayato navabhirāśayaiḥ| āsvādanānumodanābhinandanāśayaiḥ| atṛptavipulamuditopakaranirlepakalyāṇāśayaiśca ye pāramitābhāvanāyāṁ nirdiṣṭāḥ| vibhutvato gaganagañjādisamādhibhiḥ| nirvikalpajñānopāyaparigrahataḥ| sarvamahābodhisattvaikakāryatvapraveśataśca miśropamiśrakāryatvāt|

kalyāṇamitrasevāvibhāge sapta ślokāḥ| tatrārdhapañcamaiḥ ślokaiḥ|
āśrayādvastutaḥ sevā nimittātpariṇāmanāt|
hetuto jñānataḥ kṣetrānniśrayācca pradarśitā||9||

mitraṁ śrayeddāntaśamopaśāntaṁ guṇādhikaṁ sodyamamāgamāḍhyaṁ|
prabuddhatatvaṁ vacasābhyupetaṁ kṛpātmakaṁ khedavivarjitaṁ ca||10||

ityevaṁguṇamitraṁ sevāyā āśrayaḥ| dāntaṁ śīlayogādindriyadamena| śāntaṁ samādhiyogādadhyātmaṁ cetaḥ śamathena| upaśāntaṁ prayogā[prajñāyogā] (prajñātvā)dupasthitakleśopaśamanataḥ| guṇairadhikaṁ na samaṁ vā nyūnaṁ vā| sodyamaṁ nodasīnaṁ parārthe| āgamāḍhyaṁ nālpaśrutaṁ| prabuddhatatvaṁ tatvādhigamāt| vacasābhyupetaṁ vākkaraṇenopetaṁ| kṛpātmakaṁ nirāmiṣacittatvāt| khedavivarjitaṁ sātatyasatkṛtyadharmadeśanāt|

satkāralābhaiḥ paricaryayā ca seveta mitraṁ pratipattitaśca|
iti| sevāyā[va]stu|
dharme tathājñāśaya eva dhīmān mitraṁ pragacchetsamaye nataśca||11||

iti trividhaṁ nimittaṁ| ājñātukāmatā| kālajñatā| nirmānatā ca|
satkāralābheṣu gataspṛho 'sau prapattaye taṁ pariṇāmayecca|
iti pariṇāmanā pratipattyarthaṁ sevanānna lābhasatkārārthaṁ|
yathānuśiṣṭapratipattitaśca saṁrādhayeccittamato 'sya dhīraḥ||12||

iti| yathānuśiṣṭapratipattiḥ sevāhetuḥ| tayā taccittārādhanāt|
yānatraye kauśalametya buddhyā svasyaiva yānasya yateta siddhau|
iti yānatrayakauśalāt jñānaṁ|
sattvānameyānparipācanāya kṣetrasya śuddhasya ca sādhanāya||13||

iti dvividhaṁ kṣetraṁ tatsevāyāḥ| aprameyāśca sattvāḥ pariśuddhaṁ ca buddhakṣetraṁ| dharmaṁ śrutvā yeṣu pratiṣṭhāpanāt| yatra ca sthitena|

dharmeṣu dāyādaguṇena yukto naivāmiṣeṇa pravasetsa mitram|
iti niśrayaḥ sevāyāḥ| dharmadāyādatāṁ niśritya kalyāṇamitraṁ seveta| nāmiṣadāyādatāṁ| ata ūrdhvamadhyardhena ślokena prakārabhedaḥ sevāyā veditavyaḥ|

hetoḥ phalāddharmamukhānuyānātseveta mitraṁ bahitaśca dhīmān||14||

śrutaśravāccetasi yogataśca samānanirmānamano 'nuyogāt|

hetoḥ phalādityatītādibhedataḥ pūrvavat dharmamukhānuyānātseveta mitraṁ bahitaśca dhīmānityādhyātmikabāhyabhedaḥ| dharmamukhastroto hi dharmamukhānuyānaṁ bahirdhā bahitaḥ śrutaśravāccetasi yogataścetyaudārikasūkṣmabhedaḥ| śravaṇaṁ hyaudārikaṁ cintanabhāvanaṁ sūkṣmaṁṁ| tadeva cetasi yogaḥ| samānanirmānamano'nuyogāditi hīnapraṇītabhedaḥ|

gatiprayogapraṇidhānataśca kalyāṇamitraṁ hi bhajeta dhīmān||15||

iti dūrāntikabhedaḥ pūrvavadyojayitavyaḥ| katamā punaḥ paramā seveti saptamaḥ ślokaḥ|
sanmitrasevā paramā svacittād
dharmādhimuktyāśayato vibhutvaiḥ|
akalpanopāyaparigraheṇa
sarvaikakāryatvaniveśataśca||16||

iti pūrvavat|
apramāṇavibhāge dvādaśaślokāḥ|
brāhmyā vipakṣahīnā jñānena gatāśca nirvikalpena|
trividhālambanavṛttāḥ sattvānāṁ pācakā dhīre||17||

brāhmyā vihārāścatvāryapramāṇāni| maitrī karuṇā muditopekṣā ca| te punarbodhisattve caturlakṣaṇā veditavyāḥ| vipakṣahānitaḥ| pratipakṣaviśeṣayogataḥ| vṛttiviśeṣatastrividhālambanavṛttitvāt| tathā hi te sattvālambanā dharmālambanāśca[dharmālambanā anālambanāśca]| karmaviśeṣataśca| sattvaparipācakatvāt| sattvadharmālambanāt| punaḥ katamasmin sattvanikāye dharme vā pravartante| anālambanāśca katamasminnālambane|

saukhyārthini duḥkhārte sukhite kliṣṭe ca te pravartante|
taddeśite ca dharme tattathatāyāṁ ca dhīrāṇām||18||

sattvālambanāḥ sukhārthini yāvat kliṣṭe sattvanikāye pravartante| tathā hi maitrī sattveṣu sukhasaṁyogākārā| karuṇā duḥkhaviyogākārā| muditā sukhaviyogākārā| upekṣāsu vedanāsu teṣāṁ sattvānāṁ niḥkleśatopasaṁhārākārā| dharmālambanāstaddeśite dharme| yatra te vihārā deśitāḥ| anālambanāstattathatāyāṁ| te hyavikalpatvādanālambanā ivetyanālambanāḥ| api khalu|

tasyāśca tathatārthatvāt kṣāntilābhādviśuddhitaḥ|
karmadvayādanālambā maitrī kleśakṣayādapi||19||

ebhiścaturbhiḥ kāraṇairanālambanā maitrī veditavyā| tathatālambanatvāt| anutpattikadharmakṣāntilābhenāṣṭamyāṁ bhūmau| dhātupuṣṭyā tadviśuddhitaḥ| karmadvayataśca| yā maitrī niṣpandena kāyakarmaṇā [vākkarmaṇā?] ca ? saṁgṛhītā kleśakṣayataśca| tathā hi kleśa ālambanamuktaṁ| manomayānāṁ granthānāṁ prahāṇāducchidyate ālambanamiti vacanāt|

te niścalāśca calāśca kṛpaṇairāsvāditā na ca jñeyāḥ|

te ca brāhmyā vihārāścaturvidhā veditavyāḥ| tatra calā hānabhāgīyāḥ parihāṇīyatvāt| acalāḥ sthitiviśeṣabhāgīyā aparihāṇīyatvāt| āsvāditāḥ kliṣṭāḥ anāsvāditā akliṣṭāḥ| kṛpaṇairiti sukhalolairanudāracittaiḥ| eṣa brāhmyavihārāṇāṁ hānabhāgīyādiprakārabhedaḥ| teṣu punaḥ|

acaleṣu bodhisattvāḥ pratiṣṭhitāḥ saktivigateṣu||20||

na caleṣu nāpyāsvāditeṣu|
asamāhitasvabhāvā mṛdumadhyā hīnabhūmikā ye 'pi|
hīnāśayāḥ samānā hīnāste hyanyathā tvadhikāḥ||21||

eṣa mṛdvadhimātratābhedaḥ| tatra ṣaḍvidhā mṛdukā asamāhitasvabhāvāḥ| sarve samāhitā api| ye mṛdumadhyāḥ| hīnabhūmikā ye 'pi uttarāṁ bodhisattvabhūmimapekṣya| hīnāśayā api| śrāvakādīnāṁ samānā api| ye 'nutpattikadharmakṣāntirahitā hīnāste mṛdukā ityarthaḥ| anyathā tvadhikā iti yathoktaviparyayeṇādhimātratā veditavyā|

brāhmyairvihṛtavihāraḥ kāmiṣu saṁjāyate yadā dhīmān|
saṁbhārānpūrayate sattvāṁśca vipācayati tena||22||

sarvatra cāvirahito brāhmyai rahitaśca tadvipakṣeṇa|
tatpratyayairapi bhṛśairna yāti vikṛtiṁ pramatto 'pi||23||

hetuphalaliṅgabhedaḥ| tatra brāhmyairvihṛto vihārairiti hetuḥ| kāmiṣu sattveṣu saṁjāyata iti vipākaphalaṁ| saṁbhārānpūrayatyadhipatiphalaṁ| sattvānparipācayatīti puruṣakāraphalaṁ| sarvatra cāvirahito brāhmyairvihārairjāyata iti niṣpandaphalaṁ| rahitaśca tadvipakṣeṇeti visaṁyogaphalaṁ| bhṛśairapi tatpratyayairavikṛtigamanaṁ liṅgaṁ| pramatto 'pītyasaṁmukhībhūte 'pi pratipakṣe| anyeścaturbhiḥ ślokairguṇadoṣabhedaḥ|

vyāpādavihiṁsābhyāmarativyāpādakāmarāgaiśca|
yukto hi bodhisattvo bahuvidhamādīnavaṁ spṛśati||24||

iti doṣaḥ| brāhmyavihārābhāve tadvipakṣayogāt| tatra vyāpādādayo maitryādīnāṁ yathākramaṁ vipakṣāḥ| vyāpādakāmarāgāvupekṣāyāḥ| kathaṁ bahuvidhādīnavaṁ spṛśatītyāha|

kleśairhantyātmānaṁ sattvānupahanti śīlamupahanti|
savilekhalābhahīno rakṣāhīnastathā śāstrā[tā]||25||

sādhikaraṇo 'śayasvī paratra saṁjāyate 'kṣaṇeṣu sa ca|
prāptāprāptavihīno manasi mahad duḥkhamāpnoti||26||

tatra prathamaistribhiḥ padairātmavyābādhāya cetayate paravyābādhāyobhayavyābādhāyetyetamādīnavaṁ darśayati| savilekhādibhiḥ ṣaḍbhiḥ padairdṛṣṭadhārmikamavadyaṁ prasavatīti darśayati| kathaṁ ca prasavati| ātmāsyāpavadate| pare 'pi devatā api| śāstāpyanye 'pi vijñāḥ sabrahmacāriṇo dharmatayā vigarhante| digvidikṣu cāsya pāpako 'varṇaśabdaśloko niścaratītyevaṁ savilekho yāvadayaśasvītyeanena yathākramaṁ darśayati| śeṣaistribhiḥ padairyathākramaṁ sāṁparāyikaṁ dṛṣṭadharmasāṁparāyikamavadyaṁ prasavati| tajjaṁ caitasikaṁ duḥkha[khaṁ] daurmanasya prati saṁvedayata ityetadādīnavaṁ darśayati|

ete sarve doṣā maitryādiṣu susthitasya na bhavanti|
akliṣṭaḥ saṁsāraṁ sattvārthaṁ no ca saṁtyajati||27||

iti| brāhmavihārayoge tri[dvi]vidhaṁ guṇaṁ darśayati| yathoktadoṣābhāvam akliṣṭasya sattvahetoḥ saṁsārāparityāgaṁ|

na tathaikaputrakeṣvapi guṇavatsvapi bhavati sarvasattvānāṁ|
maitryādicetaneyaṁ sattveṣu yathā jinasutānāṁ||28||

ityete[na?] ca bodhisattvamaitrādīnāṁ tīvratāṁ darśayati|
karūṇāvibhāge tadālambanaprabhedamārabhya dvau ślokau|
pradīptān śatruvaśagān duḥkhākrāntāṁstamovṛtān|
durgamārgasamārūḍhānmahābandhanasaṁyutān||29||

mahāśanaviṣākrāntalolānmārgapranaṣṭakān|
utpathaprasthitān sattvāndurbalān karuṇāyate||30||

tatra pradīptāḥ kāmarāgeṇa kāmasugvabhaktāḥ| śatruvaśagā mārakṛtāntarāyāḥ kuśale 'prayuktāḥ duḥkhākrāntāḥ duḥkhā[bhi?]bhūtā narakādiṣu| tamovṛtā aurabhrikādayo duścaritaikāntikāḥ| karmavipākasaṁmūḍhatvāt| durgamārgasamārūḍhā aparinirvāṇadharmāṇaḥ saṁsāravartmātyantānupacchedāt| mahābandhanasaṁyutā anyatīrthyāḥ[rthya]mokṣasaṁprasthitā nānākudṛṣṭigāḍhabandhanabaddhatvāt| mahāśanaviṣākrāntalolāḥ samāpattisukhasaktāḥ| teṣāṁ hi tat kliṣṭaṁ samāpattisukhaṁ| yathā mṛṣṭamaśanaṁ viṣākrāntaṁ| tataḥ pracyāvanāt| mārgapraṇaṣṭakā abhimānikā mokṣamārgabhrāntatvāt| utpathaprasthitā hīnayānaprayuktā aniyatāḥ| durbalā aparipūrṇasaṁbhārā bodhisattvāḥ| ityete daśavidhāḥ satvā bodhisattvakaruṇāyā ālambanam|

pañcaphalasaṁdarśane karuṇāyāḥ ślokaḥ|
heṭhāpahaṁ hyuttamabodhibījaṁ sukhāvahaṁ tāya[pa]kamiṣṭahetuṁ|
svabhāvadaṁ dharmamupāśritasya bodhirna dūre jinātmajasya||31||

tataḥ heṭhāpahatvena tadvipakṣavihiṁsāprahāṇādvisaṁyogaphalaṁ darśayati| uttamabodhibījatvenādhipatiphalaṁ| parātmanoryathākramaṁ sukhāvahatāya[pa]katvena puruṣakāraphalaṁ| iṣṭahetutvena vipākaphalaṁ| svabhāvadatvena niṣpandaphalamāyatyāṁ viśiṣṭakaruṇāphaladānāt| evaṁ pañcavidhāṁ karuṇāmāśritya buddhatvamadūre veditavyaṁ|

apratiṣṭhitasaṁsāranirvāṇatve ślokaḥ|
vijñāya saṁsāragataṁ samagraṁ duḥkhātmakaṁ caiva nirātmakaṁ ca|
nodvegamāyāti na cāpi doṣaiḥ prabādhyate kāruṇiko 'grabuddhiḥ||32||

sarvaṁ saṁsāraṁ yathābhūtaṁ parijñāya bodhisattvo nodvegamāyāti kāruṇikatvāt| na doṣairbādhyate 'grabuddhitvāt| evaṁ nirvāṇe pratiṣṭhito bhavati na saṁsāre yathākramaṁ| saṁsāraparijñāne ślokaḥ|

duḥkhātmakaṁ lokamavekṣamāṇo duḥkhāyate vetti ca tadyathāvat|
tasyābhyupāyaṁ parivarjane ca na khedamāyātyapi vā kṛpāluḥ||33||

duḥkhāyata iti karuṇāyate| vetti ca tadyathāvaditi duḥkhaṁ yathābhūtaṁ tasya ca duḥkhasya parivarjane 'bhyupāyaṁ| vetti yenāsya duḥkhaṁ nirudhyate| etena jānannapi saṁsāraduḥkhaṁ yathābhūtaṁ tatparityāgopāyaṁ ca na khedamāpadyate bodhisattvaḥ karuṇāviśeṣāditi pradarśayati|

karūṇāprabhede dvau ślokau|

kṛpā prakṛtyā pratisaṁkhyayā ca pūrvaṁ tadabhyāsavidhānayogāt|
vipakṣahīnā ca viśuddhilābhāt caturvidheyaṁ karuṇātmakānāṁ||34||

seyaṁ yathākramaṁ gotraviśeṣataḥ guṇadoṣaparīkṣaṇataḥ| janmāntaraparibhāvanataḥ| vairāgyalābhataśca veditavyāḥ| tadvipakṣavihiṁsāprahāṇe sati viśuddhilābhata iti vairāgyalābhataḥ|

na sā kṛpā yā na samā sadā vā nādhyāśayādvā pratipattito vā|
vairāgyato nānupalambhato vā na bodhisattvo hyakṛpastathā yaḥ||35||

tatra samā sukhitādiṣu yatkiṁcidveditamidamatra duḥkhasyeti viditvā| sadā nirūpadhiśeṣanirvāṇe tadakṣayāt| adhyāśayādbhūmipraviṣṭānāmātmaparasamatāśayalābhāt| pratipattito duḥkhaparitrāṇakriyayā| vairāgyatastadvipakṣavihiṁsāprahāṇāt| anupalambhato 'nutpattikadharmakṣāntilābhāt|

karuṇāvṛkṣapratibimbake pañca ślokāḥ|
karuṇā kṣāntiścintā praṇidhānaṁ janmasattvaparipākaḥ|
karuṇātarureṣa mahānmūlādiḥ puṣpapatra[paścimāgra](paścimānta)phalaḥ||36||

ityeṣa mūlaskandhaśākhāpatrapuṣpaphalāvasthaḥ karuṇāvṛkṣo veditavyaḥ| etasya karuṇā mūlaṁ| kṣāntiḥ skandhaḥ| sattvārthacintā śākhā| praṇidhānaṁ śobhaneṣu janmasu patrāṇi| śobhanaṁ janma puṣpaṁ| sattvaparipākaḥ phalaṁ|

mūlaṁ karuṇā na bhaved duṣkaracaryāsahiṣṇutā na bhavet|
duḥkhākṣamaśca dhīmān satvārthaṁ cintayennaiva||37||

cintāvihīnabuddhiḥ praṇidhānaṁ śuklajanmasu na kuryāt|
śubhajanmānanugacchansattvānparipācayennaiva||38||

ābhyāṁ ślokābhyāṁ pūrvottaraprasavasādharmyātkaruṇādīnāṁ mūlādibhāvaṁ sādhayati|
karuṇāseko maitrī tadduḥkhe saukhyato vipulapuṣṭiḥ|
śākhāvṛddhirviśadā yonimanaskārato jñeyā||39||

parṇatyāgādānaṁ praṇidhīnāṁ saṁtateranucchedāt|
dvividhapratyayasiddheḥ puṣpamabandhyaṁ phalaṁ cāsmāt||40||

etābhyāṁ ślokābhyāṁ vṛkṣamūlasekādisādharmyaṁ karuṇāvṛkṣasya darśayati| karuṇā hi mūlavṛkṣā[mūlamityuktā]| tasyāḥ seko maitrī tayā tadāpyāyanāt| maitracitto hi paraduḥkhena duḥkhāyate| tataśca karuṇodbhava[karuṇāto yad]duḥkhamutpadyate bodhisattvasyasvā[sattvā]rthaprayuktasya tatra saukhyotpādādvipulapuṣṭiḥ kṣāntipuṣṭirityarthaḥ| sā hi skandha ityuktā| skandhaśca vipulaḥ| yoniśomanaskārād bahuvidhā mahāyāne śākhāvṛddhiḥ| cintā hi śākhetyuktā| pūrvāparanirodhotpādakrameṇa praṇidhānasaṁtānasyānucchedāt| parṇatyāgādānasādharmyaṁ praṇīdhānānāṁ veditavyam| ādhyātmikapratyayasiddhitaḥ svasaṁtānaparipākātpuṣpamiva janmābandhyaṁ veditavyam| bāhyapratyayasiddhitaḥ parasaṁtānaparipākāt phalabhūtaḥ sattvaparipāko ['bandhyo?] veditavyaḥ|

karuṇānuśaṁse ślokaḥ|
kaḥ kurvīta na karuṇāṁ sattveṣu mahākṛpāguṇakareṣu|
duḥkhe'pi saukhyamatulaṁ bhavati yadeṣāṁ kṛpājanitaṁ||41||

atra mahākaruṇāguṇa uttarārdhena saṁdarśitaḥ| śeṣo gatārthaḥ| karuṇāniḥsaṅgatāyāṁ ślokaḥ|

āviṣṭānāṁ kṛpayā na tiṣṭhati manaḥ śame kṛpālūnāṁ|
kuta eva lokasaukhye svajīvite vā bhavetsnehaḥ||42||

sarvasya hi lokasya laukike saukhye svajīvite ca snehaḥ| tatrāpi ca niḥsnehānāṁ śrāvakapratyekabuddhānāṁ sarvaduḥkhopaśame nirvāṇe pratiṣṭhitaṁ manaḥ| bodhisattvānāṁ tu karuṇāviṣṭatvānnirvāṇe 'pi mano na pratiṣṭhitaṁ| kuta eva tayoḥ sneho bhaviṣyati| karuṇāsnehavaiśeṣye trayaḥ ślokāḥ|

sneho na vidyate 'sau yo niravadyo na laukiko yaśca|
dhīmatsu kṛpāsneho niravadyo lokasamatītaḥ||43||

mātāpitṛprabhṛtīnāṁ hi tṛṣṇāmayaḥ snehaḥ sāvadyaḥ| laukikakarūṇāvihāriṇāṁ niravadyo'pi laukikaḥ| bodhisattvānāṁ tu karūṇāmayaḥ| sneho niravadyaśca laukikātikrāntaśca| kathaṁ ca punarniravadya ityāha|

duḥkhājñānamahaughe mahāndhakāre ca niśritaṁ lokaṁ|
uddhartuṁ ya upāyaḥ kathamiva na syātsa niravadyaḥ||44||

duḥkhamahaugha ajñānamahāndhakāre ceti yojyaṁ| śeṣaṁ gatārthaṁ| kathaṁ lokātikrānta ityāha|

sneho na so 'tsyarihatāṁ loke pratyekabodhibuddhānāṁ|
prāgeva tadanyeṣāṁ kathamiva lokottaro na syāt||45||

pratyekāṁ bodhiṁ buddhāḥ| śeṣaṁ gatārtham|
trāsābhinandananimittatve ślokaḥ|
duḥkhābhāve duḥkhaṁ yatkṛpayā bhavati bodhisattvānāṁ|
saṁtrāsayati tadādau spṛṣṭaṁ tvabhinandayati gāḍhaṁ||46||

duḥkhābhāve iti duḥkhābhāvo nimittaṁ sattveṣu karuṇayā bodhisattvānāṁ yad duḥkhamutpadyate tadādau saṁtrāsayati adhimukticaryābhūmau| ātmaparasamatayā duḥkhasya yathābhūtamaspṛṣṭatvāt| spṛṣṭaṁ tu śuddhādhyāśayabhūmāvabhinandayatyevetyarthaḥ|

karuṇāduḥkhena sukhābhibhave ślokaḥ|
kimataḥ paramāścaryaṁ yad duḥkhaṁ saukhyamabhibhavati sarvaṁ|
kṛpayā janitaṁ laukyaṁ yena vimukto api kṛtārthaḥ||47||

nāsyata āścaryataraṁ yad duḥkhameva karuṇājanitaṁ bodhisattvānāṁ tathā sukhaṁ bhavati| yatsarvaṁ laukikaṁ sukhamabhibhavati| yena sukhena vimuktā arhanto 'pi kṛtārthāḥ prāgevānye|

kṛpākṛtadānānuśaṁse ślokaḥ|
kṛpayā sahitaṁ dānaṁ yaddānasukhaṁ karoti dhīrāṇāṁ|
traidhātukamupabhogairna tatsukhaṁ tatkalāṁ spṛśati||48||

yacca traidhātukaṁ sukhamupabhogai kṛtaṁ na tatsukhaṁ tasya sukhasya kalāṁ spṛśatītyayamuttarārdhasyārthaḥ| śeṣaṁ gatārtham|

kṛpayā duḥkhābhyupagame ślokaḥ|
duḥkhamayaṁ saṁsāraṁ yatkṛpayā na tyajati sattvārthaṁ|
parahitahetorduḥkhaṁ kiṁ kāruṇikairna samupetam||49||

sarvaṁ hi duḥkhaṁ saṁsāraduḥkhe 'ntarbhūtaṁ| tasyābhyupagamāt sarvaṁ duḥkhamabhyupagataṁ bhavati|
tatra tatphalavṛddhau ślokaḥ|

karūṇā dānaṁ bhogāḥ sadā kṛpālorvivuddhimupayānti|
snehānugrahajanitaṁ tacchaktikṛtaṁ sukhaṁ cāsmāt||50||

trayaṁ bodhisattvānāṁ sarvajanmasu vardhate karūṇāyogāt| karūṇā tadabhyāsāt| dānaṁ karuṇāvaśāt| bhogāśca dānavaśāt| tasmācca trayātphalaṁ trividhaṁ sukhaṁ bhavati| snehajanitaṁ karuṇātaḥ| sattvānugrahajanitaṁ dānāt| tadanugrahakriyāśaktikṛtaṁ bhogebhyaḥ|

dānaprotsāhanāyāṁ ślokaḥ|
vardhe ca vardhayāmi ca dāne paripācayāmi sukhayāmi|
ākarṣāmi nayāmi ca karuṇā sannānpravadatīva||51||

dāne sannāniti saṁbandhanīyaṁ| ṣaḍbhirguṇairdānai 'vasannān bodhisattvānkaruṇā protsahayatīva| svabhāvavṛddhyā| bhogaistadvardhanayā| dānena sattvaparipācanayā| dātuśca sukhotpādanāt| mahābodhisaṁbhārasyānyasyā[saṁbhārasyā]karṣaṇāt| mahābodhisamīpanayanācca|

parasaukhyena sukhā[nu?]bhave ślokaḥ|
duḥkhe duḥkhī kṛpayā sukhānyanādhāya kena sukhitaḥ syāt|
sukhayatyātmānamataḥ kṛpālurādhāya parasaukhyam||52||

karuṇayā bodhisattvaḥ paraduḥkhairduḥkhitaḥ sattveṣvanādhāya sukhaṁ kathaṁ sukhitaḥ syāt| tasmātpareṣu sukhamādhāya bodhisatva ātmānameva sukhayatīti veditavyam|

kṛpayā dānasamanuśāstau ṣaṭ ślokāḥ|
svaṁ dānaṁ kāruṇikaḥ śāstīva sadaiva niḥsvasukhakāmaḥ|
bhogaiḥ sukhaya paraṁ vā māmapyayutasaukhyam||53||

na hi kāruṇikasya vinā parasukhenāsti sukhaṁ| tasyāyutasaukhyatvādvaudhisattvastena vinā[tma?]no dānasya phalaṁ sukhaṁ necchati|

saphalaṁ dānaṁ dattaṁ tanme sattveṣu tatsukhasukhena|
phala teṣveva nikāmaṁ yadi me kartavyatā te'sti||54||

dānaṁ dadatā dānaṁ ca dānaphalaṁ ca tanmayā sattveṣu dattaṁ| tatsukhameva me sukhaṁ yasmāt| atasteṣveva yāvatphalitavyaṁ tāvatphaleti loṭ| bodhisattvaḥ karūṇayā dānamanuśāsti|

bhogadveṣṭurdāturbhogā bahuśubhataropasarpanti|
na hi tatsukhaṁ mataṁ me dāne pāraṁparo 'smi yataḥ||55||

bhogavimukhasya dāturbhogā bahutarāścopatiṣṭhante| śobhanatarāśca| dharma taiveyaṁ cittasyodārataratvāt| na hi tatsukhaṁ mataṁ me yad bhogāstathopatiṣṭhante| yasmādahaṁ dāne pāraṁparastatprabandhakāmatvānnasukhe|

sarvāstiparityāge yatkṛpayā māṁ nirīkṣase satataṁ|
nanu te tena jñeyaṁ na matphalenārthitā 'syeti||56||

yo 'haṁ dānaphalaṁ sarvameva karuṇayā nityaṁ parityajāmi nanvata eva veditavyaṁ nāsti me dānaphalenārthitvamiti bodhisattvo dānaṁ samanuśāsti|

dānābhirato na syāṁ prāptaṁ cettatphalaṁ na visṛjeyaṁ|
tathā hi|
kṣaṇamapi dānena vinā dānābhirato bhavati naiva||57||

iti gatārthaḥ ślokaḥ|
akṛtaṁ na phalasi yasmātpratikārāpekṣayā na me tulyaṁ|
yastvā karoti tasya tvaṁ phalasi| tasmāttvaṁ pratikārapekṣayā na mattulyam|
tathā hyahaṁ|
pratikāranirvyapekṣaḥ paratra phalado 'sya kāmaṁ te||58||

gatārthametat|
kṛpādānena dvau ślokau|
niravadyaṁ śuddhapadaṁ hitāvahaṁ caiva sānurakṣaṁ ca|
nirmṛgyaṁ nirlepaṁ jinātmajānāṁ kṛpādānam||59||

tatra niravadyaṁ paramanupahṛtya dānāt| śuddhapadaṁ kalpikavasu[vastu]dānāt| viṣaśasramadyādivivarjanataḥ| hitāvahaṁ dānena saṁgṛhya kuśale niyojanāt| sānurakṣaṁ parijanasyāvighātaṁ kṛtvā anyasmai dānāt| nirmṛgyamayācamāne 'pyarthitvaṁ vighātaṁ vāvagamya svayameva dānāt dakṣiṇīyāparimārgaṇācca| nirlepaṁ pratikāravipākaniḥspṛhatvāt| aparaḥ prakāraḥ|

sakalaṁ vipulaṁ śreṣṭhaṁ satataṁ muditaṁ nirāmiṣaṁ śuddhaṁ|
bodhinataṁ kuśalanataṁ jinātmajānāṁ kṛpādānam||60||

tatra sakalamādhyātmikabāhyavastudānāt| vipulaṁ prabhūtavastudānāt| śreṣṭhaṁ praṇītavastudānāt| satatamabhīkṣṇadānāt| mudītamapratisaṁkhyāya prahṛṣṭadānāt| nirāmiṣaṁ yathā nirlepaṁ| śuddhaṁ yathā śuddhapadaṁ| bodhinataṁ mahābodhipariṇāmanāt| kuśalanataṁ yathā hitāvahaṁ|

upabhoagaviśeṣe ślokaḥ|
na tathopabhogatuṣṭiṁ labhate bhogī yathā parityāgāt|
tuṣṭimupaiti kṛpāluḥ sukhatrayāpyāyitamanaskaḥ||61||

tatra sukhatrayaṁ dānaprītiḥ parānugrahaprītiḥ bodhisaṁbhārasaṁbharaṇaprītiśca| śeṣaṁ gatārthaṁ|
pāramitābhinirhārakaruṇāyāṁ ślokaḥ|

kṛpaṇakṛpā raudrakṛpā saṁkṣubdhakṛpā kṛpā pramatteṣu|
viṣayaparatantrakaruṇā mithyābhiniviṣṭakaruṇā ca||62||

tatra kṛpaṇā matsariṇaḥ| raudrā duḥśīlāḥ paropatāpinaḥ| saṁkṣubdhāḥ krodhanāḥ| pramattāḥ kuśīdāḥ| viṣayaparatantrā kāmeṣu vikṣiptacittāḥ| mithyābhiniviṣṭāḥ duḥprajñāḥ tīrthikādayaḥ| eṣu pāramitāvipakṣadharmāvasthiteṣu yā karuṇā sā kṛpaṇādikaruṇā| sā ca tadvipakṣavidūṣaṇātpāramitābhinirhārāya saṁpadyate| tasmātpāramitābhinirhārakaruṇetyucyate|

karuṇāpratyayasaṁdarśane ślokaḥ|
karuṇā bodhisattvānāṁ sukhād duḥkhāttadanvayāt|
karuṇā bodhisattvānāṁ hetormitrātsvabhāvataḥ||63||

tatra pūrvārdhenālambanapratyayaṁ karuṇāyāḥ saṁdarśayati| trividhāṁ vedanāmālambya tisṛbhirduḥkhatābhiḥ karuṇāyanāt| aduḥkhāsukhā hi vedanā sukhaduḥkhayoranvayaḥ punastadāvāhanāt| uttarārdhena yathākramaṁ hetumitrasvabhāvaiḥ karuṇāyā hetvadhipatisamanantarapratyayānsaṁdarśayati|

mahākaruṇatve ślokaḥ|
karuṇā bodhisattvānāṁ samā jñeyā tadāśayāt|
pratipattervirāgācca nopalambhādviśuddhitaḥ||64||

tatra samā trividhavedanāvastheṣu yatkiṁcidveditamidamatra duḥkhasyeti viditvā| sā punarāśayato 'pi cittena karuṇāyanāt| pratipattito 'pi tatparitrāṇāt| virāgato 'pi tadvipakṣavihiṁsāprahāṇāt| anupalambhato 'pyātmaparakaruṇānupalambhāt| viśuddhito 'pyaṣṭabhyāṁ bhūmāvanutpattikadharmakṣāntilābhāt|

maitrādribhāvanāgrā svacittato dharmato 'dhimokṣācca|
āśayato 'pi vibhutvādavikalpādaikyataścāpi||65||

iti| pūrvanirdeśānusāreṇārtho 'nugantavyaḥ|
iti bhagavati jātusuprasādo mahadupadhidhruvasatkriyādhipūjī|
bahuguṇahitamitranityasevo jagadanukampaka eti sarvasiddhiṁ||66||

etena yathoktānāṁ pūjāsevā'pramāṇānāmanukramaṁ guṇaṁ ca samāsena saṁdarśayati| mahopadhibhirdhruvaṁ satkriyā[yayā] cātyarthaṁ pūjanānmahadupadhidhruvasatkriyābhipūjī veditavyaḥ| satkriyā punaḥ samyakpratipattirveditavyā| evaṁ [lābha?]satkārapratipattipūjī bhavati| bahuguṇaṁ mitraṁ tadanyairguṇaiḥ| hitamanukampakatvena veditavyaṁ| eti sarvasiddhimiti svaparārthasiddhiṁ prāpnotīti|

|| mahāyānasūtrālaṁkāre pūjāsevāpramāṇādhikāraḥ [saptadaśaḥ] samāptaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6129

Links:
[1] http://dsbc.uwest.edu/node/6149