The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
4. śrīmaheśvarādi deva samutpādana prakaraṇam
śrībhagavānuvāca|
evamasau mahāsattvo lokeśvaro jinātmajaḥ|
bhavābdheḥ svayamuddhṛtya pālayati sadā jagat|
praduṣṭānapi pāpiṣṭān bodhayitvā prayatnataḥ |
bodhimārge pratiṣṭhāpya saṁpreṣayejjinālaye||
nāstīdṛgguṇasaṁpannaḥ sattvayaidhātukeṣvapi|
kasyāpi vidyate naiva pratibhānaṁ hi tādṛśam||
munīndrāṇāṁ ca sarveṣāṁ nāstīdṛgdrutibhānatā|
tena lokeśvaro nāma bodhisattvassa ucyate||
ityādiṣṭaṁ munīndreṇa śrutvā sa sugatātmajaḥ|
viṣkambhī bhagavantaṁ ca samālokyaivamabravīt||
bhagavan hetunā kena sarvalokādhipeśvaraḥ|
lokeśvaraḥ sa ākhyāta etat samyak samādiśa||
tasyeva pratibhāsatvaṁ kasyacinnaiva vidyate|
munīndrāṇāmapi sarveṣāṁ nāstīti tatkathaṁ khalu||
etat samyak samākhyāhi śrotumicchāmi sarvavit|
ime sarve sabhāsīnāstadguṇaśrotumānasāḥ||
iti tenoditaṁ śrutvā bhagavān sa munīśvaraḥ|
viṣkambhinaṁ mahāvijñaṁ tamālokyaivamādiśat||
śṛṇu tvaṁ kulaputrāsya lokeśasya prabhāvatām|
saṁpravakṣyāmi te prītyā sarvasattvānubodhane||
36
tadhyayābhūt purā śāstā tathāgato munīśvaraḥ|
vipaśyī nāma saṁbuddhaḥ sarvavidyādhipo jinaḥ|
sarvajño'rhanmahābhijño dharmarājo vināyakaḥ|
bhagavāṁyijagannāthaḥ sarvasattvahitārthabhṛt||
tadāhaṁ kulaputrāsam sugandhasukhasaṁjñakaḥ|
vaṇiksuto vṛṣotsāhī saṁbuddhaguṇalālasaḥ||
tasya vipaśyinaḥ śāstuḥ saṁbuddhasya jagadguroḥ|
śaraṇe samupāśritya prācaran bodhisaṁvaram||
tadā tena munīndreṇa sarvajñena vipaśyinā|
lokeśaguṇamāhātyaṁ samāakhyātaṁ śrutaṁ mayā||
tadyathāsau jagacchāstā vipaśyī bhagavān jinaḥ|
saddharmaṁ samupādeṣṭuṁ sabhāmadhye samāaśritaḥ||
tadāsau trijagannātho lokeśvaro jinātmajaḥ|
sarvān sattvān samuddhartuṁ saṁpaśyan karuṇānvitaḥ||
puṇyaraśmiṁ samutsṛjya prabhāsayan samantataḥ|
duḥkhino narakāsīnān sarvān sattvān vilokayan||
samuddhṛtya prayatnena bodhayitvānumodayan|
triratnaśaraṇe sthāpya cārayitvā śubhe vṛṣe||
bodhimārge pratiṣṭhāpya śrāvayitvā subhāṣitān|
saṁbodhisādhane dharme saṁniyojya vinodayan||
sarvatra maṁgalaṁ kṛtvā nirupātaṁ mahotsavam|
triratnaguṇamāhātmyaṁ prakāśayan samācarat||
tadā tadraśmisaṁspṛṣṭā sarvā bhumiḥ praśobhitā|
viśuddhamaṁgalotsāhasukhasamākulābhavat||
tadadbhutaṁ mahānandaṁ mahotsāhaṁ samantataḥ|
samālokya mahāsattvo mahāmatirjinātmajaḥ||
vismayasamupāghrāta tvanta evaṁ vyacintayan||
aho kasya prabhākāntiriyamiha samāgatā|
avabhāsya jagatsarvaṁ saṁśodhayati śobhitam||
37
iti cintākulātmā sa bodhisattvo mahāmatiḥ|
samutthāyottarāsaṁgamudvahan purato gataḥ||
jāanubhyāṁ bhūtake dhṛtvā kṛtāṁjaliputo mudā|
vipaśyinaṁ munīndraṁ taṁ natvaivaṁ paryapṛcchata||
bhagavan kasya prabhāvo'yaṁ yadiyaṁ bhāsamāgatā|
avabhāsya jagatsarvaṁ śodhayanti praśobhitam||
yadidaṁ mahadāścaryaṁ dṛṣṭvā sarve'tivismitāḥ|
śrotumicchanti sarvajña tatsamādeṣṭumarhati||
iti tenoditaṁ śrutvā vipaśyī sa munīśvaraḥ|
mahāmatiṁ mahāsattvaṁ tamālokyaivamādiśat||
mahāmate śṛṇuṣvedamadbhutaṁ yatsamudbhavam|
tatpuṇyaprabhāvatvaṁ kathayiṣyāmi sāṁpratam||
yayailokādhipo nātho bodhisattvo jinātmajaḥ|
sarvadharmādhipaḥ śrīmānāryāvalokiteśvaraḥ||
sa sattvān pāpino duṣṭān duḥkhino narakāśritān|
samālokya kṛpādṛsṭyā mahākāruṇyacoditaḥ||
tān sarvān hi samuddṛtya bodhiyitvānumodayan|
bodhimārge pratiṣṭhāpya preṣayituṁ jinālaye||
saṁprasthitaḥ sukhāvatyāḥ puṇyaraśmīn samutsṛjan|
avabhāsya jagallokamihāgantuṁ samāgataḥ||
tasya puṇyaprabhākāntiriyaṁ pāpaviśodhanī|
avabhāsya jagatsarvaṁ śodhayantī prasāritā|
evaṁ sa sarvalokānāmadhipatirhitārthabhṛt|
svayamālokya sarvatra yāti sarvān samuddharan||
pāpino'pi samālokya sarvatra narakeṣvapi|
nimagnānatiduḥkhāṁstān puṇyaraśmīn samutsṛjan||
avabhāsya sukhāpannān samuddhṛtya prabodhayan|
bodhimārge pratiṣṭhāpya preṣayati sukhāvatim||
38
evaṁ sa śrīguṇādhāraḥ saddharmasukhadārayakaḥ|
dine dine'pyapremeyān sattvānuddhṛtya bodhayan||
bodhimārge pratiṣṭhāpya śrāvayityā subhāṣitam|
kṛtvā śuddhāśayān sarvān preṣayati sukhāvatīm||
evaṁ tasya mahatpuṇyaṁ sarvalokādhikaṁ bahu|
aprameyamasaṁkhyeyaṁ saṁbodhipadasādhanam||
sarvairapi munīndraistatpuṇyaṁ mahadbahūttamam|
pramātuṁ parisaṁkhyātuṁ śakyate na kadācana||
sarveṣāmapi buddhānāmīdṛkpuṇyaṁ mahottamam|
aprameyasaṁkhyeyaṁ vidyate na kadācana||
kasyāpi dṛśyate naivamīdṛkpuṇyaṁ mahattaram|
tenāsau trigajagannātho virājate samantataḥ||
evaṁ tasya mahatpuṇyaprameyaṁ bahuttamam|
sarvairapi munīndraistatpramātuṁ śakyate na hi||
tasmādasau jagannātho jagacchāstā jagatpatiḥ|
sarvalokādhipaḥ śrīmānāryāvalokiteśvaraḥ||
ādibuddhātmasaṁbhūto jagadīśo maheśvaraḥ|
viśvasṛktrijagadbharttā saṁbodhijñānabhāskaraḥ||
sarvaiḥ lokādhipairdevaiḥ sāsurayakṣakinnaraiḥ|
rākṣasairgaruḍairnāgaiḥ pūjito vanditaḥ sadā||
grahaistārāgaṇaiḥ sarvairvidyādharairmaharddhikaiḥ|
siddhaiḥ sādhyaiśca rudraiśca kumbhāṇḍaiśca mahoragaiḥ||
sarvairbhūtādhipaiścāpi savahniryamamārutaiḥ|
sarvaiścāpyapsaraḥsarvairdaivādikanyakāgaṇaiḥ||
evaṁ dānavanāgendrayakṣādikanyakāgaṇaiḥ|
sadā dhyātvāpyanusmṛtvā stutvā natvābhipūjitaḥ||
bhairavaiśca tathā sarvairmahākālagaṇairapi|
mātṛkāśbhiśca sarvābhiḥ saṁstuto vandito'rcitaḥ||
39
sarvaiśca ḍākinīsaṁghaiḥ sarvairbhūtaiḥ piśācakaiḥ
sarvairvighnādhipaicāpi sapretakaṭhapūtakaiḥ||
sarvairmāragaṇaiścāpi traidhātukanivāsibhiḥ|
sadā nityamanusmṛtvā praṇamitaḥ praśaṁsitaḥ||
evaṁ maharṣibhiḥ sarvairyogibhiśca tapasvibhiḥ|
yatibhistīrthikaiścāpi nityaṁ smṛtvābhivanditaḥ||
śrāvakairbhikṣubhiḥ sarvairarhadbhirbrahmacāribhiḥ|
sadānusmaraṇaṁ kṛtvā dhyātvā vanditārcitaḥ||
tathā sarvairmahāsattvairbodhisattvaiśva sarvadā|
tadguṇānusmṛtiṁ dhṛtvā sa praśaṁsyo'bhivandhyate||
tathā pratyekabuddhaiśca śrutvā dṛṣṭvā ca tadguṇān|
sadānumodanāṁ kṛtvā praṇatvā saṁpraśaṁsyate||
evaṁ sarvairmunīndraiśca saṁbuddhairapi sarvadā|
tatpuṇyaguṇamāhātmyaṁ saṁpraśaṁsyānumodyate||
evaṁ sa sarvalokeśaḥ sarvadharmādhipeśvaraḥ|
viśvarastraṣṭā jagadbhartā traidhātukādhipeśvaraḥ||
mahābuddhātmasaṁbhūtaḥ saddharmaguṇabhāskaraḥ|
sarvasaṁghādhirājendro bodhisattvo jagatprabhuḥ||
iti sarvairmahābhijñaiḥ saṁbuddhaiḥ sarvadarśibhiḥ|
munīśvaraiḥ samākhyātaṁ purā mayā śrutaṁ kila||
tadyathādau mahāśūnyaṁ paṁcabhūte'pyanudbhave|
jyotirusamudbhūta ādibuddho niraṁjanaḥ|
triguṇāṁśamahāmūrttirviśvarupaḥ samutthitaḥ|
sa svayaṁbhurmahābuddha ādinātho maheśvaraḥ|
lokasaṁsarjanaṁ nāma samādhiṁ vidadhe svayam||
tatastasyātmasaṁbhūto divyārupaḥ śubhāṁśabhṛt|
bhadramūttirviśuddhāṁgaḥ sulakṣaṇābhimaṇḍitaḥ||
puṇyakāntivirociṣkaḥ sarvalokādhipeśvaraḥ|
so'pi lokodbhavaṁ nāma samādhiṁ vidadhe svayam||
40
tadā tasyādināthasya cakṣubhyāṁ candrabhāskarau|
samutpannau lalāṭācca samutpanno maheśvaraḥ||
skandhābhyāṁ saṁprajāto'bhūdabrahmā saumyaścaturmukhaḥ|
hadayācca samudbhūto nārāyaṇo'tisundaraḥ||
ubhābhyāṁ dantapaṁktibhyāṁ samutpunnā sarasvatī|
vāyuvo mukhato jātāḥ pṛthvī jātā ca pādataḥ||
varuṇaścodarājjātaḥ vahniśca nābhimaṇḍalāt|
vāmajānūdbhavā lakṣmīḥ śrīdo dakṣiṇajānutaḥ||
evamanye'pi devāśca sarvalokādhipā api|
tasya mahātmano dehāt samudbhūtā jagaddhiote||
yadaite lokanāthasya jātā lokādhipāstanoḥ|
tasya sarve prasannāsyāḥ paśyantaḥ samupasthitāḥ||
tadā maheśvaro devaḥ straṣṭāraṁ taṁ jagadgurum|
praṇatvā sāṁjaliḥ paśyan prārthayadevamādarāt||
bhagavan yadime sarve bhavatā nirmitā vayam|
tadarthe'smānimān sarvān vyākarotu yathāvidhi||
iti saṁprārthite tena maheśvareṇa sarvavit|
lokeśvaraḥ samālokya sarvāṁnstānevamādiśat||
ārupyalokdhātvīśo bhaviṣyasi maheśvara|
trātā yogādhipaḥ śāstā saṁsāramuktisaukhyadik||
kaliyuge samutpunne sattvadhātau kaṣāyine|
tadā sraṣṭā vibharttā ca saṁharttā ca bhaviṣyasi||
sarvasattvā durācārā māracaryāsamāratāḥ|
mithyādharmagatā duṣṭā saddharmaguṇanindakāḥ||
vihīnabodhicaryāṁgāstāmasadharmasādhinaḥ|
tīrthikadharmasaṁraktā bhaviṣyanti kalau yadā||
tadā pṛthagjanāḥ sarve moherṣyāmadamānikāḥ|
sarve te śaraṇaṁ gatvā bhajiṣyanti sadādarāt||
41
ākāśaṁ liṁgamityāhuḥ pṛthivī tasya pīṭhikā|
ālayaḥ sarvabhūtānāṁ līyanālliṁgamucyate||
iti sarve tadā lokāḥ prabhāṣantaḥ pramādataḥ|
sarvān devān pratikṣipya cariṣyanti vimohitāḥ||
tān sarvān samālokya bodhayitvā prayatnataḥ|
muktimārge pratiṣṭhāpya vrataṁ śaivaṁ pracāraya||
evaṁ kṛtvā mahaiśānaṁ padaṁ prāpya maheśvaraḥ|
trailokyādhipatirnātho bhaviṣyasi kalau yuge||
ityevaṁ tatsamādiṣṭaṁ niśamya sa maheśvaraḥ|
tatheti pratinanditvā tatraiva samupāśrayat||
athāsau sarvavicchāstā lokeśvaro jinātmajaḥ|
brahmānaṁ samupāmantrya saṁpaśyannaimabravīt||
brahmanstvaṁ rupadhātniśaśvaturvedāṁgaśāyabhṛt|
sṛṣṭikartā jagacchāstā caturbramhavihārikaḥ||
śāntacaryāsamācāraḥ sāttvikadharmanāyakaḥ|
paramārthayogavidvidvān śubhārthabhṛd bhaviṣyati||
yuge kalau samutpanne tava caryā vinakṣyati|
mlechadharmasamākrānte sadvṛttiḥ parihāsyate|
tadāpi tvaṁ prayatnena nānārupeṇa bodhayan|
dharmamārge pratiṣṭhāpya prāpayasva sunirvṛtim||
evaṁ brahmanstvamālokya sarvān sattvān prabodhayan|
bodhimārge pratiṣṭhāpya pālayasva jagaddhite||
evaṁ kṛtvā mahatkleśabhavodadhiṁ samuttaret|
arhansaṁbodhimāsādya saṁbuddho'pi bhaviṣyasi||
ityevaṁ tatsamādiṣṭaṁ samākarṇya prabodhitaḥ|
brahmā tatheti saṁśrutya prābhyanandat prasāditaḥ||
tato'sau ca mahāsattvo lokeśvaro jinātmabhūḥ|
nārāyaṇaṁ samālokya samāmantryaivamādiśat||
42
viṣṇo tvaṁ kāmadhātvīśaḥ sarvalokādhipaḥ prabhuḥ|
rajodharmādhipaḥ śāstā sarvasattvahitārthabhṛt||
mahābhijño mahāvīraḥ sarvaduṣṭapramardakaḥ|
saṁsārasukhasaṁbhartā māyādharmavicakṣaṇaḥ||
kalau kleśākulān sattvān nānārupeṇa bodhayan|
trāsayitvāpi yannena sarvān dharme niyojaya||
evaṁ kṛtvā mahāsattvo mahatpuṇyaguṇānvitaḥ|
rājā viśvambharo nātho lakṣmīpatirmaharddhitaḥ||
sarvān sattvān sukhīkṛtya sarvān duṣṭān vinirjayan|
saṁvṛtiviratātmānte nirvṛtipadamāpsyasi||
ityevaṁ tatsamādiṣṭaṁ niśamya sa prabodhitaḥ|
viṣṇustatheti vijñapya prābhyanandat prasāditaḥ||
tataścāsau mahāsattvo lokeśvaro jināṁśajaḥ|
sarasvatīṁ samālokya samāmaṁtryaivamādiśat||
sarasvatī mahādevī sarvavidyāguṇākarī|
mahāmāyādharī sarvaśāyavijñā subhāṣiṇī||
saddharmaguṇasaṁbhartrī saṁbodhipratipālinī|
ṛddhisiddhipradātrī tvaṁ vāgiśvarī bhaviṣyasi||
sarvān mūrkhān durācārānapi sattvān prayatnataḥ|
bodhayitvā śubhe dharme yojayantyabhipālaya||
ye'pi te śaraṇaṁ gatvā bhajeyurbhaktimānasāḥ|
paṇḍitāste mahābhijñā bhaveyu śrīguṇāśrayāḥ||
evaṁ sattvahitaṁ kṛtvā mahtpuṇyaguṇānvitā|
prānte bodhiṁ samāsādya saṁprāpsyasi jināspadam||
ityevaṁ tatsamādiṣṭaṁ niśamya sā sarasvatī|
tatheti pratinanditvā tatraikānte samāśrayat||
tataścāsau mahāsattvo lokeśvaro jinātmajaḥ|
virocanaṁ samālokya samāmaṁtryaivamādiśat||
43
sūrya tvaṁ sumahaddīptiprabhākaro grahādhipaḥ|
divākaro jagallokatamo'ntako bhaviṣyasi||
avabhāsya jagallokaṁ prakāśayan viśodhayan|
cārayitvā śubhe dharme pālayasva sadā bhraman||
tato'sau ca mahāsattvo lokanātho jagatprabhuḥ|
candramasaṁ samālokya samāmaṁtryaivamādiśat||
caṁdramasvaṁ mahākāntiḥ śītaraśmiḥ sudhākaraḥ|
tārādhipo jagatkleśasantāpahṛdbhaviṣyati||
avabhāsya jagallokaṁ pravarṣayan sadāmṛtam|
auṣadhīvrīhiśasyānāṁ rasavīryaṁ pravardhayan||
prahlādsukhasaṁpannān kṛtvā rātrau prabodhayan|
sarvān sattvān śubhe dharme cārayitvābhipālaya||
tato vāyuṁ samālokya lokeśvaraḥ sa sarvavit|
sarvāṁstān samupāmaṁtrya pura evamupādiśat||
yūyaṁ samīraṇāḥ sarve jagatprāṇāḥ sukhāvahāḥ|
sarvadharmasukhotsāhaprakartāro bhaviṣyatha||
pracarantaḥ sadā yūyaṁ puyagaṇdhasukhavahāḥ|
prerayitvā jagaddharme saṁpālayadhvamābhavam||
tataḥ pṛthvīṁ mahādevīṁ samālokya sarvadṛk|
jinātmajo lokanātho samāmaṁtryaivamādiśat||
pṛthivi tvaṁ jagadbhartrī sarvalokasamāśrayā|
vasuṁdharā jagadbhartī viśvamātā bhaviṣyasi||
sarvadhātūn suratnāni vrīhiśasyamahauṣadhīḥ|
datvā saṁsthāpya saddharme pālayasva jagatsadā||
tato varumālokya sa lokeśo jinātmabhūḥ|
purataḥ samupāmaṁtrya vyākarodevamādiśat||
varuṇa tvamapāṁ nāthaḥ sarvasattvāmṛtapadaḥ|
sarvaratnākarādhīśo nāgarājo bhaviṣyasi||
44
sadāmṛtapradānena poṣayitvā prabodhayan|
datvā ratnāni saddharme cārayasva jagatsadā||
tato vahniṁ samālokya citrabhānuṁ prabhāsvaram|
sarvalokādhipaḥ śāstā samāmaṁtryaivamādiśat||
vahne tvaṁ sarvadevānāṁ mukhībhūto hutāṁśabhuk|
pācakaḥ sarvavastūnāṁ dahanaḥ pāvako'pyasi||
tasmāt sarvaprayatnena sarvālokān praharṣayan|
sadā loke sukhaṁ dattvā saṁpālaya jagaddhite||
tato lakṣmīṁ mahādeviṁ lokeśvaraḥ sa sanmatiḥ |
purataḥ samupāmaṁtrya samālokyaivamādiśat||
lakṣmi tvaṁ śrī mahādevī māheśvarī vasundharā|
sarvasaṁpatsukhotsāhapradāyinī bhaviṣyasi||
sadhātudravyarantādimahānsampatsukhānyapi|
datvā dharme pratiṣṭhāpya pālayasva jagatsadā||
tataḥ śrīdaṁ samālokya sa lokeśo jagatprabhuḥ|
purataḥ samupāmaṁtrya vyākarodevamādiśat||
kubera tvaṁ mahābhāgaḥ sarvadravyādhipaḥ prabhuḥ|
śrīsaṁpatsadguṇādhāro rājarājo bhaviṣyasi||
datvā śrīguṇasaṁpattīḥ pradatvā saṁprabodhayan|
bodhimārge pratiṣṭhāpya pālayasva sadā jagat||
evaṁ sa trijagatnnātho lokeśvaro jinātmajaḥ|
sarvāṁstān svāatmajān devān samāmaṁtryaivamādiśat||
yūyaṁ sarve mahāsattvāḥ saṁbodhivratacāriṇaḥ|
sarvasattvahitaṁ kṛtvā pracaradhvaṁ sadā śubhe||
evaṁ kṛtvā mahatpuṇyaṁ śrīsamṛddhisamanvitāḥ|
ante saṁbodhimāsādya saṁbuddhapadamāpsyatha||
ityevaṁ tatsamādiṣṭaṁ śrutvā sarve prabodhitāḥ|
te devāḥ pratinandantastatheti pratiśuśruvuḥ||
45
evaṁ te sakalā devāḥ dhṛtvā tasyānuśāsanam|
bodhicaryāṁ samādhāya saṁpracerujagaddhite||
tadanuśāsanādeva sarvalokādhipā api|
bodhicaryāvrataṁ dhṛtvā saṁcarire jagaddhite||
evaṁ sa trijagacchāstā lokeśvaro jinātmajaḥ|
bodhisattvamahābhijñaḥ sarvalokādhipeśvaraḥ||
ye tasya trijagacchāstuḥ śraddhayā śaraṇaṁ gatāḥ|
sarve te vimalātmano naiva gacchanti durgatim||
sadā sadgatisaṁjātāḥ saddharmaśrīsukhānvitāḥ|
niḥkleśā bodhimāsādhya saṁbuddhapadamāpnuyuḥ||
sarve'pi sugatāstasya śraddhayā śaraṇaṁ gatāḥ|
dhyātvānusmṛtimādhyāya pracaranto jagaddhite||
eatatpuṇyānubhāvena niḥkleśā vimalāśayāḥ|
jitvā māragaṇān bodhiṁ prāpya gatāḥ sunirvṛtim||
atītā api saṁbuddhā vartamānā anāgatāḥ|
sarve'pi te jagacchāstuḥ śraddhayā śaraṇaṁ gatāḥ||
dhyātvānusmṛtimādhāya pracaranto jagaddhite|
bodhicaryāvrataṁ dhṛtvā kṛtvā sarvajagaddhitam||
krameṇa bodhisaṁbhāraṁ pūrayitvā yathāvidhi|
jitvā māragaṇān sarvān bodhiṁ prāpyābhavan jināḥ||
bhavanti ca bhaviṣyanti dharmarājā munīśvarāḥ|
arhantaḥ sugatā nāthāḥ sarvajñāstrivināyakāḥ||
evaṁ sa trijagannātho lokeśvaro maharddhimān|
bodhisattvo mahāsattvaḥ sarvalokādhipeśvaraḥ||
sarvasattvahitārthena bodhicaryāvrataṁ caran|
sarvān sattvān svayaṁ paśyannavabhāsya samuddharan||
bodhimārge pratiṣṭhāpya cārayitvā śubhe vṛṣe|
bodhayan suprasannāṁstān preṣayati sukhāvatīm||
46
evam sa jagadādīśo lokeśvaro jinātmajaḥ|
bodhisattvo mahāsattvaḥ sarvadharmahitārthabhṛt||
nāsti tasya samaṁ kaścit saddharmaguṇapuṇyavān|
kuto'dhiko bhavettena lokeśvaro jagatprabhuḥ||
ityevaṁ sugataiḥ sarvaiḥ saṁbuddhaiḥ sarvadarśibhiḥ|
lokeśaguṇamāhātmyaṁ samādiṣṭaṁ śrutaṁ mayā||
īdṛkpuṇyaguṇodbhāvaṁ lokeśasya vipaśvinaḥ|
minīndreṇa samādiṣṭaṁ purā mayābhisaṁśrutam||
tasmāllokeśavaraḥ sarvasaṁghādhipo jagadguruḥ|
sevanīyaḥ prayatnena saddharmaguṇavāṁchibhiḥ||
ye hyasya śaraṇaṁ gatvā bhajanti śraddhayā mudā|
durgatiṁ te na gacchanti sarvatrāpi kadācana||
sadā sadgatisaṁjātā dharmaśrīsukhabhāginaḥ|
śubhotsāhaṁ prabhuṁjante prānte yānti sukhāvatīm||
ityevaṁ hi samādiṣṭaṁ śākyasiṁhena tāyinā|
śrutvā sarve sabhālokāḥ prābhyanandan prabodhitāḥ||
||iti śrīmaheśvarādidevasamutpādanaprakaraṇam||
Links:
[1] http://dsbc.uwest.edu/node/4196