Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > vajrayoginyāḥ stutipraṇidhānam

vajrayoginyāḥ stutipraṇidhānam

Bibliography
Title: 
Bauddha Stotra Samgrah [1]
Editor: 
Pandey, Janardan Shastri
Publisher: 
Motilal Banarsidass
Place of Publication: 
Varanasi
Year: 
1994

vajrayoginyāḥ stutipraṇidhānam

Parallel Devanagari Version: 
वज्रयोगिन्याः स्तुतिप्रणिधानम् [2]

vajrayoginyāḥ stutipraṇidhānam

siddhācārya-virūpādaviracitam

om namaḥ śrī vajrayoginyai, namobuddhadharmasaṁghebhyaḥ, namo gurubuddhabodhisattvebhyaḥ, namo locanādidaśavajravilāsinībhyaḥ, namo yamāntakādidaśakrodhavīrebhyaḥ saprajñebhyaḥ |

om o ā hūṁ iti kāyavākacita indriyavijñānāni, vākacittāni manovijñānāni, paracittajñānābhijñā, parakāyapraveśābhijñā puṇḍarīkeṣu nābhisthe raktasūrya maṇḍalaḥ || 1 ||

dharmodayā padmamadhye sindūrāruṇarūpiṇī |

triśṛṅgā hi trikoṇā vā catuḥpīṭhasamanvitā || 2 ||

hrīṁkāraṁ madhyabhāge'syāḥ pītavarṇaḥ prakīrtitaḥ |

tadbhavā pītavarṇā ca avadhūtyā (tī) svayaṁ sthitā || 3 ||

lalanāyāṁ tu suśyāmā rasanāyāṁ ca gaurikā |

pratyālīḍhapadā nāmnā madhye pītā manoramā || 4 ||

trimārge saṁsthitā devī trikāyavajrayoginī |

seyaṁ nāmnā bhavedekā sarvasambuddhaḍākinī || 5 ||

trailokye divyarūpā ca sarvāśāparipūrikā |

svakartinā kartitaṁ ca vāmahaste svamastakam || 6 ||

dakṣiṇe'syā sthitā kartirjagato duḥkhacchedinī |

asyā vāme sthitā śyāmā nāmnā sā varavarṇinī || 7 ||

karparaḥ savyahaste ca kartirvāme ca saṁsthitā |

dakṣiṇe caiva pītā vai vajravairocanī sthitā || 8 ||

kartikā dakṣiṇe haste vāme kapāladhāriṇī |

pratyālīḍhapadā devī nagnikā tu viśeṣataḥ || 9 ||

karau ca dvau tayoḥ pādau viparītau tathā sthitau |

buddhānāṁ jananī madhyā samyaksambuddharūpiṇī || 10 ||

akṣayā subhagā nityaṁ hantrī ca mṛtyujanmanoḥ |

dharmasaṁbhoganirmāṇamahāsukhasvarūpiṇī || 11 ||

seyaṁ tribhuvane devī rājaye candravatsadā |

kabandhādavadhūtyāśca praviśetsvamukheṣvasṛk || 12 ||

lalanārasanābhyāṁ ca niḥsṛtya śirasi tathā |

karūṇāraktarūpeṇa pibantī sarvaśāntaye || 13 ||

duḥkhaṁ saṁprekṣya lokānāṁ caturmāraniṣūdinī |

daurmanasyādi kartyā ca kartantī sarvameva tat || 14 ||

stutā hi jinamātastvaṁ suprasīda bhavārṇave |

svārthaṁ kartuṁ parārthaṁ ca bhavāmyahaṁ yathā kṣamaḥ || 15 ||

tattvayā devī kartavyamanugrahaṁ mayi sṛja |

bālo'hamajñarūpī ca kāyavākacittadoṣataḥ || 16 ||

gurubhaktiṁ na jāne'haṁ tvadbhaktiṁ ca viśeṣataḥ |

ityākalaya lokeśi kṛpā mayi vidhīyatām || 17 ||

kāyavākacetasāṁ sāmyaṁ kuru me tvaṁ prasādataḥ |

yena muñcāmi saṁsāraṁ ṣaḍgatiṁ na viśāmyaham || 18 ||

yathā ca vajravaddeho yāvanmukto bhavāmyaham |

māraiḥ sarvaiḥ parityakto yathā kāyo bhavenmama || 19 ||

līlayā siddhibhāgāḥ syurnirvighnaḥ sarvasiddhibhāk |

sarvasādhanasiddhi syāt kāyaścaivājarāmaraḥ || 20 ||

trāsanaṁ sarvamārāṇāṁ sarvāśāparipūraṇam |

dehi me tvaṁ varāṁ siddhiṁ hitvā caiva gamāgamam || 21 ||

mano vilīyatāṁ devi pañcendriyānusaṁyutam |

siddhyecca vajrasattvāyuryauvanārogyasatsukham || 22 ||

tvatprasādānmahāmudrā sarveṣāmeva saṁbhavet |

devāsuramanuṣyāśca yatra yatra ca saṁsthitāḥ |

sukhinaste ca sarve syurbuddhatvaphalalābhinaḥ || 23 ||

śrīguhyasamayatantre trikāyavajrayoginyāḥ stutipraṇidhānaṁ samāptam |

kṛtiriyaṁ siddhācārya śrīvirūpādānām |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • śāstrapiṭaka
  • stotra
  • vajrayoginī

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6316

Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3911