Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > dvitīyaṁ kośasthānam

dvitīyaṁ kośasthānam

Parallel Devanagari Version: 
द्वितीयं कोशस्थानम् [1]

dvitīyaṁ kośasthānam

caturṣvartheṣu pañcānāmādhipatyaṁ dvayoḥ kila|

caturṇṇāṁ pañcakāṣṭānāṁ saṁkleśavyavadānayoḥ||1||

svārthopalabdhyādhipatyāt sarvasya ca ṣaḍindriyam|

strītvapuṁstvādhipatyāttu kāyāt strīpuruṣendriye||2||

nikāyasthitisaṁkleśavyavadānādhipatyataḥ|

jīvitaṁ vedanāḥ pañca śraddhādyāścendriyaṁ matāḥ||3||

ājñāsyāmyākhyamājñākhyamājñātāvīndriyaṁ tathā|

uttarottarasaṁprāptinirvāṇādyādhipatyataḥ||4||

cittāśrayastadvikalpaḥ sthitiḥ saṁkleśa eva ca|

saṁbhāro vyavadānaṁ ca yāvatā tāvadindriyam||5||

pravṛtterāśrayotpattisthitipratyupabhogataḥ|

caturdaśa tathā'nyāni nivṛtterindriyāṇi vā||6||

duḥkhendriyamaśātā yā kāyikī vedanā sukham|

śātā dhyāne tṛtīye tu caitasī sā sukhendriyam||7||

anyatra sā saumanasyaṁ aśātā caitasī punaḥ|

daurmanasyamupekṣā tu madhyā ubhayī avikalpanāt||8||

dṛgbhāvanā'śaikṣapathe nava trīṇi amalaṁ trayam|

rūpīṇi jīvitaṁ duḥkhe sāsravāṇi dvidhā nava||9||

vipāko jīvitaṁ dvedhā dvādaśa antyāṣṭakādṛte|

daurmanasyācca tattvekaṁ savipākaṁ daśa dvidhā||10||

mano'nyavittiśraddhādīni aṣṭakaṁ kuśalaṁ dvidhā|

daurmanasyaṁ mano'nyā ca vittistredhā anyadekadhā||11||

kāmāptamamalaṁ hitvā rūpāptaṁ strīpumindriye|

duḥkhe ca hitvā ārūpyāptaṁ sukhe cāpohya rūpi ca||12||

manovittitrayaṁ tredhā dviheyā durmanaskatā|

nava bhavanayā pañca tvaheyānyapi na trayam||13||

kāmeṣvādau vipāko dve labhyate nopapādukaiḥ|

teḥ ṣaḍ vā sapta vā aṣṭau vā ṣaḍ rūpeṣu ekamuttare||14||

nirodhayatyuparamānnārūpye jīvitaṁ manaḥ|

upekṣāṁ caiva rūpe'ṣṭau kāme daśa navāṣṭau vā||15||

kramamṛtyau tu catvāri śubhe sarvatra pañca ca|

navāptirantyaphalayoḥ saptāṣṭanavabhirdvayoḥ||16||

ekādaśabhirarhattvamuktaṁ tvekasya saṁbhavāt|

upekṣajīvitamanoyukto'vaśyaṁ trayānvitaḥ||17||

caturbhiḥ sukhakāyābhyāṁ pañcabhiścakṣurādimān|

saumanasyī ca duḥkhī tu saptabhiḥ strīndriyādimān||18||

aṣṭābhiḥ ekādaśabhistvājñājñāte ndriyānvitaḥ|

ājñāsyāmīndriyopetastrayodaśabhiranvitaḥ||19||

sarvālpairniḥśubho'ṣṭābhirvinmanaḥkāyajīvitaiḥ|

yuktaḥ bālastathārūpye upekṣāyurmanaḥśubhaiḥ||20||

bahubhiryukta ekānnaviṁśatyā'malavarjitaiḥ|

dviliṅgaḥ āryo rāgī ekaliṅgadvayamalavarjitaiḥ||21||

kāme'ṣṭadravyako'śabdaḥ paramāṇuranindriyaḥ|

kāyendriyī navadravyaḥ daśadravyo'parendriyaḥ||22||

cittaṁ caittāḥ sahāvaśyaṁ sarva saṁskṛtalakṣaṇaiḥ|

prāptyā vā pañcadhā caittā mahābhūmyādibhedataḥ||23||

vedanā cetanā saṁjñā cchandaḥ sparśo matiḥ smṛtiḥ|

manaskāro'dhimokṣaśca samādhiḥ sarvacetasi||24||

śraddhā'pramādaḥ praśrabdhirupekṣā hrīrapatrapā|

mūladvayamahiṁsā ca vīryaṁ ca kuśale sadā||25||

mohaḥ pramādaḥ kauśīdyamāśraddhayaṁ styānamuddhavaḥ|

kliṣṭe sadaiva akuśale tvāhrīkyamanapatrapā||26||

krodhopanāhaśāṭhyerṣyāpradāsamrakṣamatsarāḥ|

māyāmadavihiṁsāśca parīttakleśabhūmikāḥ||27||

savitarkavicāratvāt kuśale kāmacetasi|

dvāṁviṁśatiścaitasikāḥ kaukṛtyamadhikaṁ kvacit||28||

āveṇike tvakuśale dṛṣṭiyukte ca viṁśatiḥ|

kleśaiścaturbhiḥ krodhādyaiḥ kaukṛtyenaikaviṁśatiḥ||29||

nivṛte'ṣṭādaśa anyatra dvādaśāvyākṛte matāḥ|

middhaṁ sarvāvirodhitvādyatra syādadhikaṁ hi tat||30||

kaukṛtyamiddhākuśalānyādye dhyāne na santyataḥ|

dhyānāntare vitarkaśca vicāraścāpyataḥ param||31||

ahrīragurutā avadye bhayādarśitva matrapā|

prema śraddhā gurutvaṁ hrīḥ te punaḥ kāmarūpayoḥ||33||

vitarkacārā vaudāryasūkṣmate māna unnatiḥ|

madaḥ svadharme raktasya paryādānaṁ tu cetasaḥ||33||

cittaṁ mano'tha vijñānamekārthaṁ cittacaitasāḥ|

sāśrayā lambanākārāḥ saṁprayuktāśca pañcadhā||34||

viprayuktāstu saṁskārāḥ prāptyaprāptī sabhāgatā|

āsaṁjñikaṁ samāpattī jīvitaṁ lakṣaṇāni ca||35||

nāmakāyādayaśceti prāptirlābhaḥ samanvayaḥ|

prāptyaprāptī svasaṁtāna patitānāṁ nirodhayoḥ||36||

traiyadhvikānāṁ trividhā śubhādīnāṁ śubhādikā|

svadhātukā tadāptānāṁ anāptānāṁ caturvidhā||37||

tridhā naśaikṣā'śaikṣāṇāṁ aheyānāṁ dvidhā matā|

avyākṛtāptiḥ sahajā abhijñānairmāṇikādṛte||38||

nivṛtasya ca rūpasya kāme rūpasya nāgrajā|

akliṣṭāvyākṛtā'prāptiḥ sā'tītājātayostridhā||39||

kāmādyāptāmalānāṁ ca mārgasyāprāptiriṣyate|

pṛthagjanatvam tatprāptibhūsaṁcārād vihīyate||40||

sabhāgatā sattvasāmyaṁ āsaṁjñikamasaṁjñiṣu|

nirodhaścittacaittānāṁ vipākaḥ te bṛhatphalāḥ||41||

tathā'saṁjñisamāpattiḥ dhyāne'ntye niḥsṛtīcchayā|

śubhā upapadyavedyaiva nāryasya ekādhvikāpyate||42||

nirodhākhyā tathaiveyaṁ vihārārthaṁ bhavāgrajā|

śubhā dvivedyā'niyatā ca āryasya āpyā prayogataḥ||43||

bodhilabhyā muneḥ na prāk catustriṁśatkṣaṇāptitaḥ|

kāmarūpāśraye bhūte nirodhākhyādito nṛṣu||44||

āyurjīvitam ādhāra ūṣmavijñāyorhi yaḥ|

lakṣaṇāni punarjātirjarā sthitiranityatā||45||

jātijātyādayasteṣāṁ te'ṣṭadharmaikavṛttayaḥ|

janyasya janikā jātirna hetupratyayairvinā||46||

nāmakāyādayaḥ saṁjñāvākyākṣarasamuktayaḥ|

kāmarūpāptasattvākhyā niḥṣyandāvyākṛtāḥ tathā||47||

sabhāgatā sā tu punarvipāko'pi āptayo dvidhā|

lakṣaṇāni ca niḥṣyandāḥ samāpattya samanvayāḥ||48||

kāraṇaṁ sahabhūścaiva sabhāgaḥ saṁprayuktakaḥ|

sarvatrago vipākākhyaḥ ṣaḍvidho heturiṣyate||49||

svato'nye kāraṇaṁ hetuḥ sahabhūrye mithaḥphalāḥ|

bhūtavaccittacittānuvartilakṣaṇalakṣyavat||50||

caittā dvau saṁvarau teṣāṁ cetaso lakṣaṇāni ca|

cittānuvarttinaḥ kālaphalādiśubhatādibhiḥ||51||

sabhāgahetuḥ sadṛśāḥ svanikāyabhuvaḥ agrajāḥ|

anyo'nyaṁ navabhūmistu mārgaḥ samaviśiṣṭayoḥ||52||

prayogajāstayoreva śrutacintāmayādikāḥ|

saṁprayuktakahetustu cittacaittāḥ samāśrayāḥ||53||

sarvatragākhyaḥ kliṣṭānāṁ svabhūmau pūrvasarvagāḥ|

vipākaheturaśubhāḥ kuśalāścaiva sāsravāḥ||54||

sarvatragaḥ sabhāgaśca dvayadhvagau tryadhvagāstrayaḥ|

saṁskṛtaṁ savisaṁyoga phalaṁ nāsaṁskṛtasya te||55||

vipākaphalamantyasya pūrvasyādhipataṁ phalam|

sabhāga sarvatragayorniṣyandaḥ pauruṣaṁ dvayoḥ||56||

vipāko'vyākṛto dharmaḥ sattvākhyaḥ vyākṛtodbhavaḥ|

niḥṣyando hetusadṛśaḥ visaṁyogaḥ kṣayo dhiyā||57||

yadvalājjāyate yattatphalaṁ puruṣakārajam|

apūrvaḥ saṁskṛtasyaiva saṁskṛto'dhipateḥ phalam||58||

varttamānāḥ phalaṁ pañca gṛṇhanti dvau prayacchataḥ|

varttamānābhyatītau dvau eko'tītaḥ prayacchati||59||

kliṣṭā vipākajāḥ śeṣāḥ prathamāryā yathākramam|

vipākaṁ sarvagaṁ hitvā tau sabhāgaṁ ca śeṣajāḥ||60||

cittacaitāḥ tathā'nye'pi saṁprayuktakavarjitāḥ|

catvāraḥ pratyayā uktāḥ hetvākhyaḥ pañca hetavaḥ||61||

cittacaittā acaramā utpannāḥ samanantaraḥ|

ālambanaṁ sarvadharmāḥ kāraṇākhyo'dhipaḥ smṛtaḥ||62||

nirudhyamāne kāritraṁ dvau hetū kurutaḥ trayaḥ|

jāyamāne tato'nyau tu pratyayau tadviparyayāt||63||

caturbhiścattacaittā hi samāpattidvayaṁ tribhiḥ|

dvābhyāmanye tu jāyante neśvarādeḥ kramādibhiḥ||64||

dvidhā bhūtāni taddhetuḥ bhautikasya tu pañcadhā|

tridhā bhautikamanyonyaṁ bhūtānāmekadhaiva tat||65||

kuśalākuśalaṁ kāme nivṛtānivṛtaṁ manaḥ|

rūpārūpyeṣvakuśalādanyatra anāsravaṁ dvidhā||66||

kāme nava śubhāccittāccittāni aṣṭābhya eva tat|

daśabhyo'kuśalaṁ tasmāccatvāri nivṛtaṁ tathā||67||

pañcabhyo'nivṛtaṁ tasmātsapta cittānyanantaram|

rūpe daśaikaṁ ca śubhāt navabhyastadanantaram||68||

aṣṭābhyo nivṛtaṁ tasmāt ṣaṭ tribhyo'nivṛtaṁ punaḥ|

tasmāt ṣaṭ evāmārūpye tasya nītiḥ śubhātpunaḥ||69||

nava cittāni tat ṣaṇṇāṁ nivṛtātsapta tattathā|

caturbhyaḥ śaikṣam asmāttu pañca aśaikṣaṁ tu pañcakāt||70||

tasmāccatvāri cittāni dvādaśaitāni viṁśatiḥ|

prāyogikopapattyāptaṁ śubhaṁ bhittvā triṣu dvidhā||71||

vipākajairyāpathikaśailpasthānikanairmitam|

caturdhā'vyākṛtaṁ kāme rūpe śilpavivarjitam||72||

kliṣṭe traidhātuke lābhaḥ ṣaṇṇāṁ ṣaṇṇāṁ dvayoḥ śubhe|

trayāṇāṁ rūpaje śaikṣe caturṇāṁ tasya śeṣite||73||

abhidharmakośe indriyanirddeśo nāma

dvitīyaṁ kośasthānaṁ

samāptamiti|

śrīlāmāvākasya

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5120

Links:
[1] http://dsbc.uwest.edu/node/5128