Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 7 anuśaṁsāparivartaḥ saptamaḥ

7 anuśaṁsāparivartaḥ saptamaḥ

Parallel Devanagari Version: 
७ अनुशंसापरिवर्तः सप्तमः [1]

7 anuśaṁsāparivartaḥ saptamaḥ |

punaraparaṁ suvikrāntavikrāmin bodhisattva ādita eva anuttarāyāṁ samyaksaṁbodhāvutpanne citte bahukuśalamūlasaṁbhārasamudāgataśca bhavati, bahubuddhaparyupāsitaśca bhavati, bahubuddhaparipṛcchakaśca bhavati, kṛtādhikāraśca bhavati buddhānāṁ bhagavatām, adhyāśayasaṁpannaśca bhavati, dānasaṁvibhāgarataśca bhavati, śīlaviśuddhigurukaśca bhavati, kṣāntisauratyasaṁpannaśca bhavati, vīryavāṁśca bhavati, vīryaviśuddhigurukaḥ, dhyānaviśuddhigurukaśca bhavati, prajñāvāṁśca bhavati, prajñāviśuddhigurukaḥ | so'nuttarāyāṁ samyaksaṁbodhau cittamutpādya prajñāpāramitāyāmabhiyukto mārān pāpīyaso'dhitiṣṭhati tena prajñābalena ca-yathā me mārāḥ pāpīyāṁso'vatāraṁ na labheran, mā ca me viheṭhāṁ kuryuḥ | tasyādhiṣṭhāne mārā avatāraṁ na labhante, na cāsyāntarāyāya pratyupasthitā bhavanti, nāpi cittamutpādayanti-kimiti vayamasya bodhisattvasya avatāraṁ gaveṣāmahe, viheṭhanāṁ kuryāmaha iti | sacetteṣāṁ cittamutpadyate'ntarāyāya, tato mahāvyasanamātmanaḥ saṁjānate, bhayaṁ ca teṣāṁ mahatpratyupasthitaṁ bhavati, saṁvignāśca bhavanti-mā vayaṁ sarveṇa sarvaṁ na bhaviṣyāma iti | te tadviheṭhanācittaṁ punarapi pratisaṁharanti | punarapi teṣāṁ te cittotpādā antardhīyante | anenāpi suvikrāntavikrāmin paryāyeṇa bodhisattvasya mārāḥ pāpīyāṁso'ntarāyāya prayupasthitā avatāraṁ na labhante ||

punaraparaṁ suvikrāntavikrāmin bodhisattvena mahāsattvena prajñāpāramitāyāṁ bhāṣyamāṇāyāṁ deśyamānāyāṁ chandaśca adhyāśayaśca gauravaṁ va citrīkāraśca śāstṛsaṁjñā ca utpāditā bhavati | na ca ṣaṭpāramitāsaṁyuktāyāṁ kathāyāṁ bhāṣyamāṇāyāṁ kāṅkṣā vā vimatirvā vicikitsā vā utpāditā bhavati, nāpi gambhāīrān dharmān śrutvā kāṅkṣāyitatvaṁ vā dhandhāyitatvaṁ vā vicikitsāyitatvaṁ vā utpāditaṁ bhavati, nāpyanena jātu dharmavyavasanasaṁvartanīyaṁ karmopacitaṁ bhavati, nāpyanena jātu dharmavyasanasaṁvartanīyaṁ cittamutpāditaṁ bhavati | anye ca bahavaḥ sattvāḥ prajñāpāramitāyāṁ samādāpitā bhavanti, sarvāsu ṣaṭpāramitāsu saṁharṣitā bhavanti samuttejitāḥ | tasya pūrvāśayacittaviśuddhitayā pūrvāśayāsaṁkliṣṭatayā na mārāḥ pāpīyāṁso'ntarāyāya pratyupasthitā bhavanti, nāpi tasya mārāḥ pāpīyāṁso'vatāraṁ labhante | sarvāṇi ca mārakarmāṇyutpannotpannāni budhyate | na ca mārakarmabhiḥ saṁhriyate, na ca mārakarmavaśago bhavati | anenāpi suvikrāntavikrāmin paryāyeṇa bodhisattvasya mārāḥ pāpīyāṁso na viheṭhāya pratyupasthitā bhavanti ||

punaraparaṁ suvikrāntavikrāmin bodhisattvaḥ prajñāpāramitāyāṁ caran na rūpayoganimitte carati, na rūpavisaṁyoganimitte carati, na vedanāsaṁjñāsaṁskāravijñānayoganimitte carati, na vedanāsaṁjñāsaṁskāravijñānavisaṁyoganimitte carati | na rūpalakṣaṇayoganimitte carati, na rūpalakṣaṇavisaṁyoganimitte carati, na vedanāsaṁjñāsaṁskāravijñānalakṣaṇasaṁyoganimitte carati | na lakṣaṇavisaṁyoganimitte carati, na vedanāsaṁjñāsaṁskāravijñānalakṣaṇasaṁyoganimitte carati | na rūpaviśuddhinimitte carati, na rūpaviśuddhyanimitte carati, na vedanāsaṁjñāsaṁskāravijñānaviśuddhinimitte carati, na vedanā-na saṁjñā-na saṁskāra-na vijñānaviśuddhinimitte carati | na rūpārambaṇaviśuddhinimitte carati, na rūpārambaṇaviśuddhyanimitte carati, na vedanā-na saṁjñā-na saṁskāra-na vijñānārambaṇaviśuddhinimitte carati, na vedanā-na saṁjñā-na saṁskāra-na vijñānārambaṇaviśuddhyanimitte carati | rūpasaṁbhavaviśuddhisaṁyoge carati, na rūpasaṁbhavaviśuddhivisaṁyoge carati | na vedanā-na saṁjñā-na saṁskāra-na vijñānasaṁbhavaviśuddhisaṁyoge carati, na vijñānasaṁbhavaviśuddhivisaṁyoge carati | na rūpārambaṇasvabhāvaviśuddhisaṁyoge carati, na rūpārambaṇasvabhāvaviśuddhivisaṁyoge carati| na vedanā-na saṁjñā-na saṁskāra-na vijñānārambaṇa-svabhāvaviśuddhisaṁyoge carati, na vijñānārambaṇasvabhāvaviśuddhivisaṁyoge carati| na rūpaprakṛtiviśuddhau carati, na vedanā-na saṁjñā-na saṁskāra-na vijñānaprakṛtiviśuddhau carati | na rūpārambaṇaprakṛtiviśuddhisaṁyoge carati, na rūpārambaṇaprakṛtiviśuddhivisaṁyoge carati, na vedanā-na saṁjñā-na saṁskāra-na vijñānārambaṇaprakṛtiviśuddhivisaṁyoge carati | na rūpātītānāgatapratyutpannaviśuddhau carati, na vedanā-na saṁjñā-na saṁskāra-na vijñānātītānāgatapratyutpannaviśuddhau carati | na rūpārambaṇātītānāgatapratyutpannaviśuddhau carati, na vedanā-na saṁjñā-na saṁskāra-na vijñānārambaṇātītānāgatapratyutpannaviśuddhau carati | na rūpātītānāgatapratyutpannaviśuddhisaṁyoge carati, na rūpātītānāgatapratyutpannaviśuddhisaṁyoge carati, na vedanā-na saṁjñā-na saṁskāra-na vijñānātītānāgatapratyutpannaviśuddhisaṁyoge carati, na vedanā-na saṁjñā-na saṁskāra-na vijñānātītānāgatapratyutpannaviśuddhivisaṁyoge carati | na rūpārambaṇātītānāgatapratyutpannaviśuddhisaṁyoge carati, na rūpārambaṇātītānāgatapratyutpannaviśuddhivisaṁyoge na vedanā-na saṁjñā-na saṁskāra-na vijñānārambaṇātītānāgatapratyutpannaviśuddhisaṁyoge carati, na vedanā-na saṁjñā-na saṁskāra-na vijñānārambaṇātītānāgatapratyutpannaviśuddhivisaṁyoge carati | evaṁ caran na rūpeṇa saṁyujyate na visaṁyujyate | na vedanāsaṁjñāsaṁskāravijñānaiḥ saṁyujyate na visaṁyujyate | na nāmarūpeṇa saṁyujyate na visaṁyujyate | na viparyāsadṛṣṭigataiḥ saṁyujyate na visaṁyujyate | na kāmarūpārūpyadhātubhiḥ saṁyujyate na visaṁyujyate | na rāgadveṣamohaiḥ saṁyujyate na visaṁyujyate | nātmasattvajīvapudgalabhāvābhāvasaṁjñayā saṁyujyate na visaṁyujyate | nocchedaśāśvatena saṁyujyate na visaṁyujyate | na dhātvāyatanaiḥ saṁyujyate na visaṁyujyate | na pṛthivyaptejovāyvākāśavijñānadhātubhiḥ saṁyujyate na visaṁyujyate | na pratītyasamutpādena saṁyujyate na visaṁyujyate | na pañcabhiḥ kāmaguṇaiḥ saṁyujyate na visaṁyujyate | na saṁkleśavyavadānena saṁyujyate na visaṁyujyate | na dānamātsaryeṇa saṁyujyate na visaṁyujyate | na śīladauḥśīlyena saṁyujyate na visaṁyujyate | na kṣāntivyāpādena saṁyujyate na visaṁyujyate | na vīryakausīdyena saṁyujyate na visaṁyujyate | na dhyānavikṣepeṇa saṁyujyate na visaṁyujyate | na prajñādauṣprajñyacittatayā saṁyujyate na visaṁyujyate | nāviparyāsasamyakprahāṇasmṛtyupasthānarddhipādaiḥ saṁyujyate na visaṁyujyate | nendriyabalabodhyaṅgasamādhisamāpattibhiḥ saṁyujyate na visaṁyujyate | na duḥkhasamudayanirodhamārgaiḥ saṁyujyate na visaṁyujyate | na śamathavidarśanābhyāṁ saṁyujyate na visaṁyujyate | na vidyāvimuktibhyāṁ saṁyujyate na visaṁyujyate | na vimuktijñānadarśanena saṁyujyate na visaṁyujyate | nābhijñābhiḥ saṁyujyate na visaṁyujyate | na pṛthagjanaśrāvakapratyekabuddhabhūmibhiḥ saṁyujyate na visaṁyujyate | nānutpādajñānakṣayajñānābhisaṁskārajñānaiḥ saṁyujyate na visaṁyujyate | na saṁsāranirvāṇābhyāṁ saṁyujyate na visaṁyujyate | na buddhajñānabalavaiśāradyaiḥ saṁyujyate na visaṁyujyate | na lakṣaṇasaṁpadā saṁyujyate na visaṁyujyate | na buddhakṣetravyūhaiḥ saṁyujyate na visaṁyujyate | na duḥkhasamudayanirodhamārgaiḥ saṁyujyate na visaṁyujyate | na śrāvakapratyekabuddhabodhisattvasaṁpadā saṁyujyate na visaṁyujyate | tatkasmāddhetoḥ ? sarvadharmā hi suvikrāntavikrāmin na saṁyuktā na visaṁyuktāḥ | tatkasmāddhetoḥ ? na hi suvikrāntavikrāmin sarvadharmāḥ saṁyogena pratyupasthitā na visaṁyogena | saṁyoga iti hi suvikrāntavikrāmin śāśvatapadametat, visaṁyoga ityuccheda eṣaḥ | sarvadharmāṇāṁ hi suvikrāntavikrāmin na kaścidavabodhaḥ yena saṁyujyeran vā visaṁyujyeran vā | sarvadharmāṇāṁ hi suvikrāntavikrāmin na kaścitsaṁyogāya pratyupasthito na visaṁyogāya | sacet suvikrāntavikrāmin dharmāṇāṁ kaścitsaṁyojayitā vā visaṁyojayitā vā abhaviṣyat, labdho'bhaviṣyaddharmāṇāṁ kārako vā kārayitā vā, utthāpako vā utthāpayitā vā, samutthāpako vā samutthāpayitā (vā), vedako vā vedayitā vā, jñātā vā jñāpayitā vā, saṁyojako vā visaṁyojako vā | prajñāpayettathāgataḥ-ayamasau dharmāṇāṁ kārako vā kārayitā vā, utthāpako vā utthāpayitā vā, samutthāpako vā samutthāpayitā vā, vedako vā vedayitā vā, jñātā vā jñāpayitā vā, saṁyojako vā visaṁyojako vā | yasmāttarhi vikrāntavikrāmin sarvadharmāṇāṁ na kaścitsaṁyogāya pratyupasthito na visaṁyogāya, tasmānna kaściddharmāṇāṁ kārako vā kārayitā vā, utthāpako vā utthāpayitā vā, samutthāpako vā samutthāpayitā vā, vedako vā vedayitā vā, jñātā vā jñāpayitā vā, saṁyojako vā visaṁyojako vā samupalabhyate | anupalabhyamāne vā tathāgataḥ prajñapayati | viparyāsasamutthitā hi suvikrāntavikrāmin sarvadharmāḥ | na ca viparyāsaḥ kenacitsaṁyukto vā visaṁyukto vā | tatkasmāddhetoḥ ? na hi suvikrāntavikrāmin viparyāsasya vastūpalabhyate, nāpi saṁbhava upalabhyate | tatkasmāddhetoḥ ? abhūto hi suvikrāntavikrāmin viparyāsaḥ, vitatho mṛṣādharmastucchaḥ | na cātra kaściddharma upalabhyate yo'sau viparyāsa ityucyeta | viparyāsa iti suvikrāntavikrāmin vipratilambha eṣa sattvānām, ullāpanaiṣā sattvānām, abhūtaparikalpa eṣa sattvānām, manyanā spandanā prapañcanaiṣā sattvānām | tadyathāpi nāma suvikrāntavikrāmin bāladārako riktena muṣṭinollāpitaḥ saṁjānāti bhūtamiti, evameva suvikrāntavikrāmin bālapṛthagjanā ucchedena viparyāsenollāpitā mūḍhā evaṁ manyante-bhūtametaditi | te abhūte bhūtasaṁjñino viparyāsagrastā durmocyā bhavanti tasmādviparyāsāt | evaṁ suvikrāntavikrāmin sarvabālapṛthagjanā asaṁyuktā avisaṁyuktā bandhanabaddhāḥ saṁdhāvanti | te saṁyoga iti manyante, te saṁyoga ityupalabhante, saṁyoga iti sthāpitaṁ paśyanti, saṁyoga ityabhiniviśante | yatra suvikrāntavikrāmin saṁyogaḥ, tatra visaṁyogaḥ | yaḥ punaḥ saṁyogaṁ nopalabhate na manyate nābhiniviśate, na visaṁyogamapi sa manyate, so'tyantavimuktaḥ | sacedvisaṁyogaṁ manyeta vā upalabheta vā abhiniviśeta vā, saṁyukta evāsau bhavenna visaṁyuktaḥ | tatra suvikrāntavikrāmin bodhisattva imamarthavaśaṁ saṁpaśyan na kenaciddharmeṇa saṁyujyate na visaṁyujyate, nāpi kasyaciddharmasya saṁyogāya pratyupasthito bhavati na visaṁyogāya | iyaṁ suvikrāntavikrāmin bodhisattvasya mahāsattvasya saṁyogavisaṁyogaparijñā prajñāpāramitāyāṁ carataḥ | evaṁ caran suvikrāntavikrāmin bodhisattvaḥ kṣipraṁ sarvadharmāṇāṁ pāramadhigacchati ||

punaraparaṁ suvikrāntavikrāmin bodhisattvaḥ prajñāpāramitāyāṁ caran na rūpāsaṅgatāyāṁ carati, na vedanā-na saṁjñā-na saṁskāra-na vijñānāsaṅgatāyāṁ carati | na rūpāsaṅgaviśuddhau carati, na vedanā-na saṁjñā-na saṁskāra-na vijñānasaṅgaviśuddhau carati | na rūpāsaṅgārambaṇe carati, na vedanā-na saṁjñā-na saṁskāra-na vijñānāsaṅgārambaṇe carati | na rūpāsaṅgatāsaṁyoge carati, na rūpāsaṅgatāvisaṁyoge carati | na vedanā-na saṁjñā-na saṁskāra-na vijñānāsaṅgatāsaṁyoge carati, na vijñānāsaṅgatāvisaṁyoge carati | na rūpāsaṅgatāviśuddhisaṁyoge carati, na rūpāsaṅgatāviśuddhivisaṁyoge carati | na vedanā-na saṁjñā-na saṁskāra-na vijñānāsaṅgatāviśuddhisaṁyoge carati, na vijñānāsaṅgatāviśuddhivisaṁyoge carati | na rūpārambaṇaviśuddhisaṁyoge carati, na rūpārambaṇaviśuddhivisaṁyoge carati | na vedanā-na saṁjñā-na saṁskāra-na vijñānārambaṇaviśuddhisaṁyoge carati, na vijñānārambaṇaviśuddhivisaṁyoge carati | tatkasmāddhetoḥ ? sarvāṇi hyetāni suvikrāntavikrāmin na iñjitāni nimittāni spanditāni caritāni vicaritāni bodhisattvena parijñātāni | sa na kvacidbhūyaścarati vicarati ||

punaraparaṁ suvikrāntavikrāmin bodhisattvaḥ prajñāpāramitāyāṁ caran na rūpātītānāgatapratyutpannasaṅgatāyāṁ carati, na rūpātītānāgatapratyutpannāsaṅgatāyāṁ carati | na vedanā-na saṁjñā-na saṁskāra-na vijñānātītānāgatapratyutpannasaṅgatāyāṁ carati, na vijñānātītānāgatapratyutpannasaṅganāyāṁ carati | na rūpātītānāgatapratyutpannaviśuddhau carati, na rūpātītānāgatapratyutpannāviśuddhau carati | na vedanā-na saṁjñā-na saṁskāra-na vijñānātītānāgatapratyutpannaviśuddhau carati, na vijñānātītānāgatapratyutpannāviśuddhau carati | na rūpātītānāgatapratyutpannāsaṅgārambaṇaviśuddhau carati, na rūpātītānāgatapratyutpannāsaṅgārambaṇāviśuddhau carati | na vedanā-na saṁjñā-na saṁskāra-na vijñānātītānāgatapratyutpannāsaṅgārambaṇaviśuddhau carati, na vijñānātītānāgatapratyutpannāsaṅgārambaṇāviśuddhau carati | tatkasmāddhetoḥ ? na hi suvikrāntavikrāmin bodhisattvaḥ prajñāpāramitāyāṁ caraṁścaryāṁ samanupaśyati | acaryeyaṁ suvikrāntavikrāmin bodhisattvasya sarvacaryā | prajñāpraveśaścaiṣa prajñāpāramitāyāṁ carataḥ | evaṁ caran suvikrāntavikrāmin bodhisattvaḥ kṣipraṁ sarvajñatādharmaparipūrimadhigacchati ||

punaraparaṁ suvikrāntavikrāmin bodhisatvaḥ prajñāpāramitāyāṁ caran na rūpaṁ vivṛtamiti carati, na rūpamavivṛtamiti carati | na vedanā va saṁjñā na saṁskārāḥ | na vijñānaṁ vivṛtamiti carati, na vijñānamavivṛtamiti carati | na rūpaṁ śāntamiti carati, rūpamaśāntamiti carati | na vedanā na saṁjñā na saṁskārāḥ | na vijñānaṁ śāntamiti carati, na vijñānamaśāntamiti carati | na rūpaṁ prakṛtivivṛtamiti carati, na rūpaṁ prakṛtyavivṛtamiti carati | na vedanā va saṁjñā na saṁskārāḥ | na vijñānaṁ prakṛtivivṛtamiti carati, na vijñānaṁ prakṛtyavivṛtamiti carati | na rūpaṁ prakṛtiaśāntamiti aśāntamiti carati | na vedanā na saṁjñā na saṁskārāḥ | na vijñānaṁ prakṛtiśāntamiti aśāntamiti carati | na rūpamatītānāgatapratyutpannaṁ prakṛtiviviktaṁ vā prakṛtiśāntaṁ vā carati | na rūpamatītānāgatapratyutpannaṁ prakṛtyaviviktaṁ cā prakṛtyaśāntaṁ vā carati | na vedanā na saṁjñāṁ na saṁskārāḥ | na vijñānamatītānāgatapratyuatpannaṁ prakṛtiviviktaṁ vā prakṛtiśāntaṁ vā carati, na vijñānamatītānāgatapratyutpannaṁ prakṛtiviviktaṁ vā prakṛttiśāntaṁ vā carati | evaṁ caran suvikrāntavikrāmin bodhisattvaḥ kṣipraṁ sarvajñatādharmaparipūrimadhigacchati ||

punaraparaṁ suvikrāntavikrāmin bodhisattvaḥ prajñāpāramitāyāṁ caran rūpaṁ na manyate | evaṁ na vedanāṁ na saṁjñāṁ na saṁskārān | na vijñānaṁ manyate | rūpaviśuddhiṁ na manyate, rūpārambaṇaviśuddhiṁ na manyate | evaṁ vedanā saṁjñā saṁskārāḥ | vijñānaviśuddhiṁ na manyate, vijñānārambaṇaviśuddhiṁ na manyate ||

punaraparaṁ suvikrāntavikrāmin bodhisattvaḥ (prajñāpāramitāyāṁ caran) rūpaṁ nābhiniviśate | evaṁ vedanāṁ saṁjñāṁ saṁskārān | vijñānaṁ nābhiniviśate | rūpaviśuddhiṁ nābhiniviśate | evaṁ vedanā-saṁjñā-saṁskārāḥ | vijñānaviśuddhiḥ nābhiniviśate | rūpārambaṇaviśuddhiṁ nābhiniviśate | evaṁ vedanā-saṁjñā-saṁskārāḥ | vijñānārambaṇaviśuddhiṁ nābhiniviśate | evaṁ caran suvikrāntavikrāmin bodhisattvaḥ kṣipraṁ sarvajñatādharmaparipūriṁ gacchati | evaṁ caran suvikrāntavikrāmin bodhisattva āsanno bhavati daśānāṁ tathāgatabalānām, caturṇāṁ tathāgatavaiśāradyānām, aṣṭādaśānāmāveṇikānāṁ buddhadharmāṇām, mahāmaitryā mahākaruṇāyā mahāmuditāyā mahopekṣāyāḥ | evaṁ caran suvikrāntavikrāmin bodhisattva āsanno dvātriṁśatāṁ mahāpuruṣalakṣaṇanām | āsanno bhavati suvarṇavarṇacchavitāyāḥ | āsanno bhavati tathāgatānantaprabhatāyāḥ | āsanno bhavati nāgāvalokitasya | āsanno bhavatyanavalokitamūrdhatāyāḥ | āsanno bhavatyatītānāgatapratyutpannasaṅgajñānadarśanasya | āsanno bhavati tathāgatānuvādānuśāsanīprātihāryasya | āsanno bhavati atītānāgatapratyutpannāsaṅgajñānadarśanavyākaraṇasya | evaṁ caran suvikrāntavikrāmin bodhisattvaḥ kṣipraṁ sarvabuddhadharmaparipūrimadhigacchati | evaṁ caran suvikrāntavikrāmin bodhisattvaḥ kṣipraṁ buddhakṣetrapariśuddhimadhigacchati | kṣipraṁ śrāvakabodhisattvavyūhasaṁpadaṁ parigṛhṇāti | evaṁ caran suvikrāntavikrāmin bodhisattvo na rūpe pratiṣṭhate, na vedanāsaṁjñāsaṁskāravijñāneṣu pratiṣṭhate | na nāmarūpe pratiṣṭhate | na viparyāsanīvaraṇadṛṣṭigateṣu pratiṣṭhate| na kāmarūpārūpyadhātau pratiṣṭhate, nātmadhātau, na sattvadhātau pratiṣṭhate | na pudgalajīvasaṁjñāyāṁ pratiṣṭhate | na pṛthivyaptejovāyvākāśavijñānadhātau pratiṣṭhate | na dhātvāyataneṣu pratiṣṭhate | na saṁkleśavyavadāne pratiṣṭhate | na pratītyasamutpāde pratiṣṭhate | na tyāgamātsarye pratiṣṭhate | na śīladauḥśīlye pratiṣṭhate | na kṣāntivyāpāde pratiṣṭhate | na vīryakausīdye pratiṣṭhate | na dhyānavikṣepe pratiṣṭhate | na prajñādauṣprajñye pratiṣṭhate | na smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgeṣu pratiṣṭhate | na dhyānavimokṣasamādhisamāpattiṣu pratiṣṭhate | na duḥkhasamudayanirodhamārgeṣu pratiṣṭhate | na kṣayānutpādābhisaṁskārajñāneṣu pratiṣṭhate | na śamathavidarśanāyāṁ pratiṣṭhate | nābhijñāsu pratiṣṭhate | na vidyāvimuktau pratiṣṭhate | na śrāvakapratyekabuddhasamyaksaṁbuddhabhūmiṣu pratiṣṭhate | na pṛthagjanaśrāvakapratyekabuddhadharmeṣu pratiṣṭhate | na nirvāṇe pratiṣṭhate | na buddhajñānabalavaiśāradyeṣu pratiṣṭhate | nāsaṅgajñāne pratiṣṭhate | nātītānāgatapratyutpannajñānadarśaneṣu pratiṣṭhate | na buddhakṣetrasaṁpadi pratiṣṭhate | na śrāvakavyūhasaṁpadi pratiṣṭhate | na bodhisattvavyūhasaṁpadi pratiṣṭhate | tatkasmāddhetoḥ ? apratiṣṭhitā hi suvikrāntavikrāmin sarvadharmāḥ | na hi suvikrāntavikrāmin sarvadharmāṇāṁ pratiṣṭhānaṁ vidyate | tatkasmāddhetoḥ ? sarvadharmā hi suvikrāntavikrāmin anālayāḥ | anālayatvānna pratiṣṭhante | sacetsuvikrāntavikrāmin dharmāṇāṁ pratiṣṭhānamabhaviṣyat, ālayo vā kūṭastho vā dharmāṇāmabhaviṣyat, ni(nya ?) darśayiṣyattathāgato dharmāṇāṁ pratiṣṭhānam-idaṁ dharmāṇāṁ pratiṣṭhānam, ayaṁ dharmāṇāmālayaḥ, ayaṁ dharmāṇāṁ saṁcaya iti | yasmāttarhi suvikrāntavikrāmin sarvadharmā apratiṣṭhitāḥ anālayāḥ asaṁcayāḥ, tasmānna kaściddharmaḥ kūṭasthaḥ | tasmāttathāgato dharmāṇāṁ pratiṣṭhānaṁ vā ālayaṁ vā saṁcayaṁ vā na nirdiśati | na hi suvikrāntavikrāmin dharmāḥ pariniṣpannāḥ, nāpi svabhāvaḥ kaścit, asaṁbhavādapariniṣpattito dharmāṇāṁ na kaścidavatiṣṭhate | tenocyate apratiṣṭhitāḥ sarvadharmā iti | asthānayogena anadhiṣṭhānayogena suvikrāntavikrāmin apratiṣṭhitāḥ sarvadharmāḥ | nāsti suvikrāntavikrāmin sarvadharmāṇāṁ sthitiḥ | tadyathāpi nāma suvikrāntavikrāmin catasṛṇāṁ mahānadīnāmanavataptāt sarasaḥ prasravantīnāṁ nāstyadhiṣṭhānamanyatra mahāsamudrāt, evameva suvikrāntavikrāmin sarvadharmāṇāṁ nāsti sthitiḥ, yāvadanabhisaṁskāraṁ na kṣapayanti | anabhisaṁskāra iti suvikrāntavikrāmin na tatra sthānaṁ nāsthānaṁ nādhiṣṭhānam, sarvatraiṣā gaṇanā nāsti | sthānamiti vā adhiṣṭhānamiti vā asthānamiti vā abhisaṁskāra iti suvikrāntavikrāmin gaṇanaiṣā nirdiṣṭā | yathāsattvapravṛttisaṁdarśanametatkṛtamasthānaṁ vā sthānaṁ vā pratiṣṭhānaṁ vā | nānabhisaṁskāre kācidbhūya iyaṁ gaṇanā | tenocyate apratiṣṭhitāḥ sarvadharmā iti | ayaṁ suvikrāntavikrāmin bodhisattvasya sarvadharmāpratiṣṭhānayogaḥ prajñāpāramitāyāṁ carataḥ | evaṁ caran suvikrāntavikrāmin bodhisattvaḥ kṣipraṁ sarvajñadharmān paripūrayati, āsannaśca bhavatyanuttarāyāṁ samyaksaṁbodhau, kṣipraṁ ca bodhimaṇḍamupasaṁkrāmati, kṣipraṁ ca sarvajñajñānaṁ pratilabhate, kṣipraṁ ca atītānāgatapratyutpannajñānaparipūrimadhigacchati, kṣipraṁ ca sarvasattvacittacaritavispanditānāṁ pāraṁ gacchati ||

tasmāttarhi suvikrāntavikrāmin bodhisattvena mahāsattvena arthaṁ kartukāmena, sarvasattvānāṁ dānaṁ dātukāmena, sarvasattvān dharmadānena saṁtarpayitukāmena, sarvasattvānāmavidyāṇḍakośaṁ bhettukāmena, sarvasattvānāṁ mahājñānaṁ buddhajñānamupasaṁhartukāmena, sarvasattvānāmanukampakena bhavitukāmena, sarvasatvānāṁ hitaiṣiṇā bhavitukāmena, sarvasattvānāṁ dharmasubhikṣaṁ kartukāmena, sarvasattvānāṁ bhogasubhikṣaṁ kartukāmena, sarvasattvāṁ śīlabhikṣaṁ kartukāmena, sarvasattvānāṁ kṣāntisauratyasubhikṣaṁ kartukāmena, sarvasattvāṁ vīryasubhikṣaṁ kartukāmena, sarvasattvānāṁ dhyānabhikṣaṁ kartukāmena, sarvasattvānāṁ prajñāsubhikṣaṁ kartukāmena, sarvasattvānāṁ vimukṣisubhikṣaṁ kartukāmena, sarvasattvānāṁ svargopapattisubhikṣaṁ kartukāmena, sarvasattvānāṁ vidyāvimuktisubhikṣaṁ kartukāmena, sarvasattvānāṁ vumuktijñānadarśanasubhikṣaṁ kartukāmena, sarvasattvānāṁ nīvaraṇasubhikṣaṁ kartukāmena, sarvasattvānāṁ buddhadharmasubhikṣaṁ kartukāmena, sarvasattvānāṁ sarvaguṇasaṁpatsubhikṣaṁ kartukāmena, dharmacakraṁ pravartayitukāmena apravartitapūrvaṁ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā anyena vā punaḥ kenacillokena sahadharmeṇa, dharmasāṁkathyaṁ kartukāmena, buddhabhūmau vyākartukāmena, śrāvakabhūmau vyākartukāmena, pratyekabuddhabhūmau vyākartukāmena, sarvasattvānāṁ pūrvapraṇidhānakuśalamūlāni saṁcodayitukāmena asyāṁ prajñāpāramitāyāṁ śikṣitavyaṁ ghaṭitavyaṁ vyāyacchitavyaṁ prajñāpāramitābhāvanāyogamanuyuktena bhavitavyam | nāhaṁ suvikrāntavikrāmin bodhisattvasya kaṁciddharmamevaṁ kṣipraṁ paripūrikaraṁ samanupaśyāmi sarvadharmāṇāṁ yatheha prajñāpāramitāyāṁ yathānirdiṣṭāyāmabhiyogaḥ pratipattiḥ asya vihārasyānutsargaḥ yaduta prajñāpāramitāvihārāya ||

ye kecitsuvikrāntavikrāmin bodhisattvā asyāṁ prajñāpāramitāyāṁ caranti, niṣṭhā tatra gantavyā-āsannā ime bodhisattvā anuttarāyāṁ samyaksaṁbodhiviti | yeṣāṁ keṣāṁcit suvikrāntavikrāmin iyaṁ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati, śrutvā cādhimokṣyanti abhinandiṣyanti, bhūtasaṁjñāṁ cotpādayiṣyanti, teṣāmapyahaṁ kuśalamūlamanuttarāyāḥ samyaksaṁbodherāhārakaṁ vadāmi-niṣṭhā ca tatra gantavyā-mahāprajñāsaṁbhāropacitā hyete kulaputrā vā kuladuhitaro vā, anyāni ca kuśalamūlāni parigṛhṇantīti | yeṣāṁ ca suvikrāntavikrāmin bodhisattvānāmayaṁ prajñāpāramitopāyakauśalyaparivartanirdeśo hastaṁ gamiṣyati, kiṁcāpi tatra kecinna vyākṛtā bhaviṣyanti saṁmukhaṁ buddhairbhagavadbhiḥ, atha ca punarveditavyametat-āsannā hyete vyākaraṇasya, nacireṇaite saṁmukhaṁ vyākaraṇaṁ pratilapsyanta iti ||

tadyathāpi nāma suvikrāntavikrāmin ye sattvā daśakuśalān karmapathān samādāya vartante, niṣṭhā tatra gantavyā-āsannā hyete sattvā uttarakuruṣūpapatteḥ | evameva suvikrāntavikrāmin yasya kasyacidbodhisattvasya iyaṁ prajñāpāramitā hasyaṁ gamiṣyati, veditavyametat-āsanno'yamanuttarāyāḥ samyaksaṁbodheriti ||

tadyathāpi nāma suvikrāntavikrāmin ye sattvā dānaṁ prayacchanti muktatyāgāśca bhavanti, sattvāṁśca dānena priyavadyatayā arthacaryayā samānārthatayā ca saṁgṛhṇanti, śīlaṁ ca rakṣanti, nihatamānāśca bhavati, niṣṭhā tatra gantavyā-kṣipramime sattvā mahābhogā bhavantyuccakulīnāśca ||

tadyathāpi nāma suvikrāntavikrāmin ye sattvā dānaśīlāśca bhavanti śīlasaṁpannāśca bhavanti, kṣāntisaṁpannāśca bhavanti, vīryadhyānapratiṣṭhitāḥ prajñayā samanvāgatāśca bhavanti, maitrī ca sattvānāmantike utpādayanti, sattvāṁśca śīle samādāpayanti, adhipatisaṁvartanīyaṁ ca karmopacinvanti, veditavyametat-acirādete cakravartirājyaṁ kārayiṣyanti iti | evameva suvikrāntavikrāmin yasya kasyacidbodhisattvasya iyaṁ prajñāpāramitā hastagatā bhaviṣyati, veditavyametat-kṣipramayaṁ bodhimaṇḍamupasaṁkramiṣyatīiti ||

tadyathāpi nāma suvikrāntavikrāmin yasya rājñaḥ kṣatriyasya pūrṇāyāṁ pūrṇamāsyāṁ pañcadaśyāṁ purato'rthakaraṇe saṁniṣaṇṇasya cakraratnaṁ prādurbhavati, tatraivaṁ veditavyam-cakravartī cāyaṁ bhaviṣyati, kṣipraṁ cāsya sapta ratnāni prādurbhaviṣyantīti | evameva suvikrāntavikrāmin yasya bodhisattvasya ayaṁ prajñāpāramitāparivarto hastaṁ gamiṣyati, veditavyamidam-kṣipramayaṁ sarvajñatārambaṇaiḥ samanvaṅgībhaviṣyati iti ||

tadyathāpi nāma suvikrāntavikrāmin ye sattvā utkṛṣṭakuśalamūlasamanvāgatāśca bhaviṣyanti śobhanasamācārāśca bhaviṣyanti, udārādhimuktikāśca bhaviṣyanti, pratikūlasaṁjñā caiṣāṁ mānuṣyake ātmabhāve saṁtiṣṭhate, śīlasaṁpannāśca bhavanti, mahājanasya ca kṛtyakāriṇo bhavanti, devopapattiṁ cākāṅkṣanti, veditavyametat-kṣipramete cāturmahārājikānāṁ devānāṁ sahavratāyopapatsyante, tatra cādhipatyaṁ kārayiṣyanti | ye kecitsuvikrāntavikrāmin pariśuddhataraiḥ kuśalamūlaiḥ samanvāgatā utkṛṣṭakuśalamūlāśca pūrvaṁ ca dāna dadati paścātsvayaṁ bhuñjate, prāk cānyeṣāṁ sattvānāṁ kṛtyāni kurvanti paścādātmanaḥ, na cādharmarāgaraktā bhavanti, na viṣamarāgaraktā bhavanti, devaiśvaryādhipatyaṁ cākāṅkṣanti, veditavyametat-acirādete aprakampyaṁ devānāṁ trāyastriṁśatāmaiśvaryādhipatyaṁ kariṣyanti, śakrāśca bhaviṣyanti devānāmindrā iti | evameva suvikrāntavikrāmin yasya kasyacidbodhisattvasya iyaṁ prajñāpāramitā upanaṁsyate, niṣṭhā tatra gantavyā-kṣipramayaṁ sarvadharmaiśvaryādhipativaśavartitāmanuprāpsyatīti ||

tadyathāpi nāma suvikrāntavikrāmin ye sattvāścaturṇāṁ brahmavihārāṇāṁ lābhino bhavanti, veditavyametat-kṣipramete brahmaloke upapatsyanta iti | evameva suvikrāntavikrāmin yasya kasyacid bodhisattvasya ayaṁ prajñāpāramitānirdeśa upanaṁsyate, veditavyamidam-kṣipramayaṁ dharmacakraṁ pravartayiṣyatīti ||

tadyathāpi nāma suvikrāntavikrāmin vārṣikeṣu māseṣu pratyupasthiteṣu iyaṁ mahāpṛthivī meghān pratītya snigdhā bhavati, anupūrveṇa ca pravarṣati, devenābhiṣyandamānā uparyupari udakaṁ pravarṣanti, yenotsāhaṁ bahavo'nugacchanti | ye cāsyā mahāpṛthivyāstalaṁ saṁtarpayanti | evamiyaṁ mahāpṛthivī abhyantarā ca abhiṣyanditā snigdhā ca bhavati, upariṣṭācca udakamuhyate, yathā nimnāni ca sthalāni saṁtarpayati, evamiyaṁ mahāpṛthivī upariṣṭānmeghairabhiṣyanditā satī tṛṇagulmauṣadhivanaspatīnābhiṣyandayati | te'bhiṣyanditāḥ santo bahūn śākhāpatrapalāśān muñcanti bahupuṣpaphalāśca bhavanti, tadā ceyaṁ mahāpṛthivī manojñagandhamutsṛjati | evamiyaṁ mahāpṛthivī puṣpaphalotsasarastaḍāgaistasmin samaye upaśobhitā bhavati | tataśca tuṣṭā bhavanti manuṣyāśca amanuṣyāśca tāni puṣpaphalāni paribhuñjamānāstaṁ ca gandhaṁ jighrantaḥ | evameva suvikrāntavikrāmin yadā bodhisattvasya iyaṁ prajñāpāramitā abhimukhī bhavati, asyāṁ ca prajñāpāramitāyāṁ yogamāpadyate, veditavyametat suvikrāntavikrāmin acireṇāyaṁ bodhisattvo'bhiṣyanditaḥ sarvajñajñānena, sarvajñajñānaṁ vivariṣyati, sarvajñajñānaṁ prakāśayiṣyati, tena ca sattvānārdrīkariṣyatyanuttaradharmaratnaprakāśanatāyai ||

tadyathāpi nāma suvikrāntavikrāmin ye'navataptasya nāgarājasya bhavane sattvā upapannāḥ, te catvāro mahānadīrutsṛjati yā mahāsamudraṁ saṁtarpayanti | evameva suvikrāntavikrāmin yeṣāṁ bodhisattvānāmiyaṁ prajñāpāramitā hastamupanaṁsyati, asyāṁ na śikṣiṣyante, sarve te mahādharmadhārāḥ pravarṣanti, yābhiḥ sarvasattvān dharmadānena saṁtarpayiṣyanti ||

tadyathāpi nāma suvikrāntavikrāmin ye kecitsattvāḥ sumeroḥ parvatarājasyāntikamupasaṁkrāmanti, sarve te ekavarṇā bhavanti yaduta suvarṇavarṇā bhavanti | evameva suvikrāntavikrāmin yeṣāṁ bodhisattvānāmayaṁ prajñāpāramitānirdeśo hastagato bhaviṣyati, sarve te ekāṁ gatiṁ gamiṣyanti yaduta tathāgatagatiṁ sarvajñatāgatim ||

tadyathāpi nāma suvikrāntavikrāmin sāgaro mahāsamudraḥ sarvodakasaṁdhārayitā, nityaṁ tatra sarvamudakaṁ samavasarati, evameva suvikrāntavikrāmin yasya kasyacidbodhisattvasya ayaṁ prajñāpāramitānirdeśo hastagato bhaviṣyati, niṣṭhā tatra gantavyā-kṣipramayaṁ sarvadharmasāgaratāṁ sarvadharmabhājanatāṁ sarvadharmasamavasaraṇatāmanuprāpsyati, kṣipraṁ ca dharmasaṁketena akṣobhyo bhaviṣyatīti ||

tadyathāpi nāma suvikrāntavikrāmin sūryamaṇḍalamabhyudgacchat sarvā diśaḥ prabhādhyāmīkaroti, evameva suvikrāntavikrāmin bodhisattvo'syāṁ prajñāpāramitāyāṁ caran sarvasattvānāṁ dharmāvabhāsakṛtyena pratyutpasthito bhavati, ihābhyudgacchan suvikrāntavikrāmin bodhisattvaḥ sarvasattvānāṁ kuśalamūlāvabhāsena pratyupasthito bhavati, sarvasattvānāṁ ca dakṣiṇīyatāṁ gacchati, sarvasattvānāṁ ca puṇyakṣetraviśuddhiṁ gacchati, sarvasattvānāṁ cābhigamanīyo bhavati, sarvasattvānāṁ ca pūjyo bhavati praśaṁsanīyaḥ ||

asyāṁ suvikrāntavikrāmin prajñāpāramitāyāṁ śikṣamāṇo bodhisattvo'gratāyāṁ śikṣate, sarvasattvānāṁ ca nirvāṇapathaśodhanāya śikṣate | tatkasmāddhetoḥ ? eṣā hi suvikrāntavikrāmin agrā śikṣā jyeṣṭhā varā pravarā anuttarā niruttarā yeyaṁ prajñāpāramitāśikṣā | asyāṁ śikṣamāṇaḥ suvikrāntavikrāmin bodhisattvaḥ sarvaśikṣāpāramitāṁ prāpnoti, sarvaśikṣāśca samādāya abhyudgacchati, sarvaśikṣāṇāṁ ca deśayitā bhavati, sarvaśikṣāṇāṁ ca abhivāhayitā bhavati, asyāṁ hi suvikrāntavikrāmin śikṣāyāmatītānāgatapratyutpannā buddhā bhagavanto bodhisattvacaryāyāṁ carantaḥ śikṣitāḥ śikṣiṣyante śikṣante ca | asyāṁ ca śikṣāyāṁ supratiṣṭhitā buddhā bhagavantaḥ sarvasattvebhyo'nuttarāṁ śikṣāpariśuddhiṁ saṁprakāśitavantaḥ, saṁprakāśayanti ca | tatkasmāddhetoḥ ? sarvalokābhyudgataśikṣā hyeṣā suvikrāntavikrāmin yaduta prajñāpāramitāśikṣā | sarvalokaviśiṣṭā śikṣā sarvalokasvayaṁbhūśikṣā yaduta prajñāpāramitāśikṣā | prajñāpāramitāyāṁ śikṣamāṇaḥ suvikrāntavikrāmin bodhisattvo na kasmiṁściddharme śikṣito bhavati laukike vā lokottare vā, saṁskṛte vā asaṁkṛte vā, sāsrave vā anāsrave vā, sāvadye vā anavadye vā | na kvacitsaṅgaṁ janayati, sarvadharmāsaṅgavihārī bhavati | tatkasmāddhetoḥ ? sarvadharmā hi suvikrāntavikrāmin asaktā abaddhā amuktāḥ | nāpi kasyaciddharmasya saṅgena pratyupasthitā na bandhanena | rūpaṁ hi suvikrāntavikrāmin asaktamabaddhamamuktam | vedanāsaṁjñāsaṁskāravijñānamasaktamabaddhamamuktam | nāmarūpamasaktamabaddhamamuktam | viparyāsadṛṣṭigatanīvaraṇānyasaktāni abaddhāni amuktāni | rāgadveṣamohā asaktā abaddhā amuktāḥ | ṣaḍādhyātmikānyāyatanāni asaktāni abaddhāni amuktāni | ṣaḍbāhyāyatanāni asaktāni abaddhāni amuktāni | kāmarūpārūpyadhātavo'saktā abaddhā amuktāḥ | ātmadhātuḥ sattvadhātuśca asakto'baddho'muktaḥ | pratītyasamutpādo'sakto'baddho'muktaḥ | saṁkleśavyavadānamasaktamabaddhamamuktam | evaṁ tyāgamātsaryaśīladauḥśīlyakṣāntivyāpādavīryakausīdyadhyānavikṣepaprajñādauṣprajñyāni asaktāni abaddhāni amuktāni | duḥkhasamudayanirodhamārgā asaktā abaddhā amuktāḥ | smṛtyupasthānasamyakprahāṇarddhipādāpramāṇāviparyāsā amuktāḥ | indriyabalabodhyaṅgasamādhisamāpattayo'saktā abaddhā amuktāḥ| pṛthivyaptejovāyvākāśavijñānadhātavo'saktā abaddhā amuktāḥ | anutpādakṣayābhisaṁskārajñānāni asaktāni abaddhāni amuktāni | avidyāvimukti asakte abaddhe amukte | abhijñāsaṅgatā asaktā abaddhā amuktā | vidyāvimuktijñānadarśanamasaktamabuddhamamuktam | pṛthagjanaśrāvakapratyekabuddhadharmā asaktā abaddhā amuktāḥ | nirvāṇamasaktamabaddhamamuktam | buddhajñānabalavaiśāradyāni asaktāni abaddhāni amuktāni | atītānāgatapratyutpannāsaṅgajñānadarśanamasaktamabaddhamamuktam | tatkasmāddhetoḥ ? sarvadharmāṇāṁ hi suvikrāntavikrāmin bandhanaṁ nopalabhyate | asaṅgā abaddhā hi suvikrāntavikrāmin sarvadharmāḥ, tena teṣāṁ vimuktirnopalabhyate | asaktā iti suvikrāntavikrāmin na teṣāṁ kaścinmocayitā, api tu yadevaṁ sarvadharmāṇāṁ darśanam, idamucyate asaṅgajñānadarśanamiti | asaṅga iti suvikrāntavikrāmin saṅgānupalabdhiḥ | asaṅgo'saṅgatayā, asaṅgo'saṅgabhūtatayā asaṅga ityucyate | nātra kaścidupalabhyate, yaḥ saṁyujyeta vā badhyeta vā | yataśca nopalabhyate yaḥ saṁyujyate vā badhyeta vā, tena asaṅga ityucyate | abaddha iti suvikrāntavikrāmin bandhānanupalabdhitaḥ, bandhanābhūtatayā abaddha ityucyate | na hi tatra kiṁcidbandhanaṁ vidyate, nāpi tatra kaścidupalabhyate yo baddhaḥ | yataśca nopalabhyate yo baddhaḥ, tena abaddha ityucyate | yaśca asakto'baddhaḥ, kutastasya muktiḥ ? yaśca na sajjate na badhyate, mukto'sau visaṁyuktaḥ śītībhūto vipramuktaḥ | tatra na kācidbhūyo bandhanā | tenocyate vimukta iti | mokṣo'sya bhūyo na saṁvidyate | ayaṁ suvikrāntavikrāmin bodhisattvasya sarvadharmāsaktābaddhāmuktajñānadarśanapraveśaḥ prajñāpāramitāyāṁ carataḥ | evaṁ caran suvikrāntavikrāmin bodhisattva āsanno bhavatyanuttarāyāḥ samyaksaṁbodheḥ | kṣipraṁ ca sa sarvajñajñānaṁ pratilabhate | imāmahaṁ suvikrāntavikrāmin mudrāṁ sthāpayāmi bodhisattvānāṁ saṁśayacchedāya prajñāpāramitāmabhiyuktānāṁ prajñāpāramitāyāṁ caratām | svayamimaṁ suvikrāntavikrāmin mudrānirdeśamadhiṣṭhāsyāmi, na pratibalā mama śrāvakā imāṁ prajñāpāramitāmudrāṁ paścime kāle paścime samaye paścimāyāṁ pañcaśatyāṁ dhārayitum ||

atha khalu bhagavān bhadrapālasusārthavāhapūrvaṁgamāni pañcamātrāṇi bodhisattvaśatānyāmantrayate sma suvikrāntavikrāmiṇaṁ ca bodhisattvam-śakyatha yūyaṁ kulaputrāstathāgate parinirvṛte paścime kāle paścime samaye paścimikāyāṁ pañcaśatyāṁ saddharmāntardhānakālasamaye saddharmavipralope vartamāne saṁkṣīṇakāle imaṁ tathāgatasya anekakalpakoṭīniyutaśatasahasrasamudānītaṁ dharmaratnakoṣaṁ prajñāpāramitāpūrvaṁgamaṁ prajñāpāramitāprabhavaṁ prajñāpāramitāpratiṣṭhānaṁ dhārayitum, parebhyaśca vistareṇa saṁprakāśayitum ? evamukte bodhisattvā bhagavantametadavocat-śakyāmo vayaṁ bhagavan imaṁ tathāgatasya anekakalpakoṭīniyutaśatasahasrasamudānītamanuttaraṁ dharmaratnakoṣaṁ prajñāpāramitāpūrvaṁgamaṁ prajñāpāramitāprabhavaṁ prajñāpāramitāpratiṣṭhānaṁ dhārayitum, parebhyaśca vistareṇa saṁprakāśayitum | kiṁcāpi bhagavan sa kālo mahābhayo mahākāntāro mahāghoraśca bhaviṣyati, yadbhūyasā ca tasmin samaye sattvāḥ saddharmavyavanasaṁvartanīyena karmaṇā samanvāgatā bhaviṣyanti, viṣamalobhalubdhā viṣamarāgaraktā adharmarāgaraktā īrṣyālobhaparītacetasaḥ krodhanāścaṇḍāḥ paruṣāḥ durvacasaḥ śaṭhāḥ kuhakā māyāvino'dharmacāriṇaḥ kalahabhaṇḍanavivādavigrahabahulā asaṁvarasthitāḥ lubdhā lobhābhibhūtāḥ kusīdāḥ hīnavīryā muṣitasmṛtayo'saṁprajñāstuṇḍāḥ mukharāḥ pragalbhā antarhṛdayapraticchannapāpakarmāṇaḥ utsadarāgadveṣamohā avidyāṇḍakoṣatamomohāndhakārābhibhūtā mārapakṣānukūlacāriṇaḥ pratyarthikāśca bhaviṣyanti, asya gambhīrasya dharmavinayasya dharmaratnakoṣasya apratyudgatamanaḥśīlāśca bhaviṣyanti, atha ca punarutsahāmahe vayaṁ bhagavan imaṁ tathāgatasya anekakalpakoṭīniyutaśatasahasrakuśalamūlasamudānītamanuttaraṁ dharmaratnakoṣaṁ dhārayituṁ vācayitum, ye ca tasminnantakāle parīttaparīttā api sattvā bhaviṣyanti ebhirdharmairarthikāḥ, eṣu dharmeṣu śikṣitukāmā, aśaṭhā ṛjavo'māyāvinaḥ, ye jīvitamapi parityajeyuḥ, na punareṣāṁ dharmāṇāṁ pratyarthikā bhaveyuḥ, nāpīmān dharmān pratikṣipeyuḥ, nopyebhyo dharmebhyaḥ parāṅmukhā bhaveyuḥ, teṣāmarthaṁ kariṣyāmaḥ, utsāhaṁ ca dāsyāmaḥ, eṣvevaṁrūpeṣu dharmeṣu saṁdarśayiṣyāmaḥ, samuttejayiṣyāmaḥ saṁpraharṣayiṣyāmaḥ ||

atha khalu bhagavāṁstasyāṁ velāyāmidaṁ dharmādhiṣṭhānaṁ prajñāpāramitānirdeśamadhitiṣṭhiti sma, mārasya ca pāpīyaso'smin dharmaparyāye mārapāśānāṁ chedāya adhiṣṭhānamakarot | atha khalu bhagavān smitaṁ prāviṣkaroti sma, yathāyaṁ trisāhasramahāsrāhasro lokadhāturmahatāvabhāsena sphuṭo'bhūt | devā api manuṣyān paśyanti sma, manuṣyā api devān | ye tatra saṁnipatitā devanāgayakṣagandharvāsuragaruḍakinnaramahoragāḥ, te sarve divyaiḥ puṣpairbhagavantamabhyavakiranti sma, divyāni ca cīvarāṇi kṣipanti sma, mahāntaṁ ca nirnādanirghoṣamakārṣuḥ-mahādhiṣṭhānaṁ batedaṁ tathāgatenādhiṣṭhitaṁ yatrāgatirmārāṇāṁ pāpīyasām | sarvamārapāśa hi cchinnā anena dharmādhiṣṭhānena ca | teṣāṁ kulaputrāṇāṁ kuladuhitṛṇāṁ ca bhūyo mārebhyaḥ pāpīyobhyo'bhayaṁ pratikāṅkṣitavyam | ye imaṁ dharmaparyāyaṁ dhārayiṣyanti vācayiṣyanti parebhyaśca vistareṇa saṁprakāśayiṣyanti, uttīrṇāste bodhisattvā bhaviṣyanti | māraṁ ca te pāpīyāṁsaṁ sasainyaṁ parājayiṣyanti ye imaṁ dharmaparyāyaṁ dhārayiṣyanti, parebhyaśca vistareṇa saṁprakāśayiṣyanti ||

atha khalu bhagavān suvikrāntavikrāmiṇaṁ bodhisattvametadavocat-evametatsuvikrāntavikrāmin, evametat, yathaite devaputrā vāco bhāṣante | baddhasīmā suvikrāntavikrāmin mārāṇāṁ pāpīyasāmasmin dharmaparyāye bhāṣyamāṇe tathāgatena | ye'tra khalu punaḥ suvikrāntavikrāmin kulaputrā vā kuladuhitaro vā imaṁ dharmaparyāyamudgrahīṣyanti dhārayiṣyanti vācayiṣyanti, parebhyaśca vistareṇa saṁprakāśayiṣyanti, agatistatra mārasya pāpīyaso bhaviṣyati, anākramaṇīyāśca te kulaputrāḥ kuladuhitaraśca bhaviṣyanti māraiḥ pāpīyobhiḥ | nihatamārapratyarthikāśca te bhaviṣyanti uttīrṇasaṁgrāmāśca, ye imaṁ dharmaparyāyamudgrahīṣyanti dhārayiṣyanti vācayiṣyanti, parebhyaśca vistareṇa saṁprakāśayiṣyanti | na khalu punaḥ suvikrāntavikrāmin ayaṁ dharmaparyāyaḥ saṁkliṣṭānāṁ sattvānāṁ hastaṁ gamiṣyati, nāpi mārapāśabaddhānāṁ | ājāneyabhūmiriyaṁ suvikrāntavikrāmin, neyamanājāneyānāmanājāneyabhūmiḥ | tadyathāpi nāma suvikrāntavikrāmin ye te bhaviṣyanti hastyājāneyā vā aśvājāneyā vā, na te koṭṭarājñāṁ paricaryāṁ kurvanti, nāpi te krūrajanānāṁ darśanamupayānti | cakravartināṁ suvikrāntavikrāmiṁstathārūpā hastyājāneyā aśvājāneyāśca darśanamupayānti, teṣāṁ ca abhyudgacchanti paribhogāya upasthānaparicaryāyai, cakravartināṁ hi rājñāṁ paribhogāya bhavanti | evameva suvikrāntavikrāmin manuṣyājāneyānāṁ sattvānāmime evaṁrūpā dharmaparyāyāḥ paribhogāya hastaṁ gamiṣyanti | tadyathāpi nāma suvikrāntavikrāmin upoṣadho nāgarājaḥ supratiṣṭhitaśca nāgarājaḥ airāvaṇo nāgarājaḥ | na te manuṣyāṇāmupabhogāya saṁkrāmanti, nāpi te manuṣyāṇāṁ darśanāyopasaṁkrāmanti, nāpi te anyeṣāṁ devānāmupabhogāya paribhogāya saṁkrāmanti, devājāneyānāṁ te nāgarājānaḥ paribhogāya saṁkrāmanti | yathā yathā ca śakro devānāmindro'bhikrāmati vyūhaṁ kṛtvā, tathā tathā cāpi nāgarājānastādṛśameva vyūhaṁ kṛtvā upasaṁkrāmanti paribhogāya | evameva suvikrāntavikrāmin ye te bhaviṣyanti manuṣyendrāḥ puruṣendrāḥ teṣāmime dharmaparyāyā upabhogaparibhogāya bhaviṣyanti, yaduta vācanatayā deśanatayā saṁprakāśanatayā, teṣāṁ ceme dharmaparyāyā mahāvyūhā mahāviṣkārā mahādharmālokā bhaviṣyanti, mahatīṁ ca dharmaprītimeṣu dharmaparyāyeṣu te'nubhaviṣyanti | mahatā ca prītiprāmodyena samanvāgatā bhaviṣyanti, asya dharmaparyāyasya ekaṁ nayaṁ ye dhārayiṣyanti, kaḥ punarvādo ye sakalasamāptaṁ lekhayitvā dhārayiṣyanti pūjayiṣyanti vaistārikaṁ ca kariṣyanti, te te manuṣyendrā manuṣyājāneyāḥ | parigṛhītāste khalu punaḥ suvikrāntavikrāmin anena dharmaparyāyeṇa bhaviṣyanti | agatirasminnanājāneyānām | etadapyahaṁ suvikrāntavikrāmin sarvasaṁśayacchedāya vadāmi ||

asmin khalu punardharmaparyāye bhagavatā bhāṣyamāṇe anekairaprameyairbodhisattvairanutpattikeṣu dharmeṣu kṣāntiḥ pratilabdhābhūt | aprameyāsaṁkhyeyāśca sattvāa anuttarāyāṁ samyaksaṁbodhau cittānyutpādayanti | niyatāśca te tathāgatena nirdiṣṭā abhūvan bodhāya ||

idamavocadbhagavān | āttamanāḥ suvikrāntavikrāmī bodhisattvo mahāsattvaḥ, catasraḥ parṣadaḥ, sadevamānuṣanāgayakṣagandharvāsuragaruḍakinnaramahoragaśca loko bhagavato bhāṣitamabhyanandan || iti ||

ārya prajñāpāramitāyāmanuśaṁsāparivartaḥ saptamaḥ ||

āryasuvikrāntavikrāmiparipṛcchā prajñāpāramitānirdeśaḥ ||

sārdhadvisāhasrikā bhagavatī āryaprajñāpāramitā samāptā ||

yā sarvajñatayā nayatyupaśamaṁ śāntaiṣiṇaḥ śrāvakān

yā mārgajñatayā jagaddhitakṛtāṁ lokārthasaṁpādikā |

sarvākāramidaṁ vadanti munayo viśvaṁ yayā saṁgatā-

stasyai śrāvakabodhisattvagaṇino buddhasya mātre namaḥ || 1 ||

ye dharmā hetuprabhavā hetuṁ teṣāṁ tathāgato hyavadat |

teṣāṁ ca yo nirodho evaṁ vādī mahāśramaṇaḥ || 2 ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4039

Links:
[1] http://dsbc.uwest.edu/node/4046