The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
(20) kausīdyavargaḥ
kausīdyena jñānahāniḥ
kausīdyamatimāyā ca dambhaḥ pāruṣyameva ca |
niyātabhūmayo dṛṣṭā jñānasya ca vivarjanam ||1||
saṁśleṣaścāpyasādhūnāṁ sādhūnāṁ varjanaṁ tathā |
nāśasya hetavaḥ śaktā mithyādarśanameva ca ||2||
adeśakālasaṁraṁbho vācyāvācyamajānataḥ |
anarthabhūmayo hyetā visrambhaścāpi tanmayaḥ ||3||
anarthabhūmayaḥ
yena tena ca samprītiḥ yatra tatra ca bhojanam |
lāghavaṁ janayatyante'praśaṁsā cātmanastathā ||4||
dhairyanāśaḥ smṛtibhraṁśo virodhaḥ pārthivena ca |
akrāntamṛtyavo hyete krūratā manasi sthitā ||5||
akarmāphalatattvajño dharmādharmavahiṣkṛtaḥ |
puruṣaḥ sādhunirmuktaḥ prapātagamanāśayaḥ ||6||
kausīdyamatinidrā ca rasanā gṛhyate tathā |
puṁdveṣayonayaḥ proktāḥ pāruṣyavacanaṁ tathā ||7||
lobho'pamānasya kāraṇam
atilobho'pamānaśca atimānaśca cāpalam |
dharmavarjyā kāmasevā mohasya paridīpikāḥ ||8||
doṣāṇāṁ mūlaṁ kausīdyam
trayāṇāmiha doṣāṇāṁ kausīdyaṁ mūlamucyate |
vīryārambheṇa duṣyante doṣā manasi sambhavāḥ ||9||
vīryārambheṇa hi phalaṁ hyavaśyamupabhujyate |
nyāyenārabdhatattvasya karmaṇo dṛśyate phalam ||10||
karmaṇastrividhasyāsya phalaṁ trividhamucyate |
trirāśiniyataṁ tacca triśūlaṁ tribhavānugam ||11||
kausīdyasevino durgatiḥ
pāpasevī pracaṇḍo yaḥ kausīdyamapi sevate |
dharmavidveṣakaḥ krūro'nutpathānupadhāvati ||12||
yasya tasya ca santuṣṭo yasya tasya prakupyati |
yatra tatra ca saṁsakto sa mūḍha iti kathyate ||13||
kausīdyaṁ (yat) svamanasaḥ pramādaviṣamūrcchitam |
prapātaṁ taṁ ca saṁrabdhamavisaṁvādakaṁ param ||14||
vīryārambhe mahāpāpakausīdyamalavarjitāḥ |
vimukterupabhoktāraste janāḥ sukhabhāginaḥ ||15||
kausīdyaṁ sarvadharmāṇāmajarāmarakārakam |
tena doṣeṇa mahatā narā duḥkhasya bhāginaḥ ||16||
sahāyaśca sukhāveśī tasmāt tat parivarjayet |
tena viddho hi puruṣaḥ svadhistutyaḥ samantataḥ ||17||
kusīdasyālpabhāgasya mohāpahṛtacetasaḥ |
kutsitaḥ svajanaiḥ sarvairna gatirvidyate śivā ||18||
kausīdyarataḥ pāpībhavati
kausīdyapāpasaṁsargīstyānamiddhaṁ tathaiva ca |
mokṣadvāravighātāya bhavantyete mahābhayāḥ ||19||
duḥkhasyaitāni harmyāṇi
āhrīkyamanapatrāpyamauddhatyaṁ pāpamitratā |
duḥkhasyaitāni harmyāṇi tebhyo rakṣennu paṇḍitaḥ ||20||
kausīdyenābhibhūtā ye nirārambhā gatitviṣaḥ |
socchvāsamaraṇaṁ teṣāṁ jīvitaṁ cāpi niṣphalam ||21||
jīvamānā na jīvanti kausīdyopahatā narāḥ |
mṛtyoratyadhikaṁ hyetat kausīdyamiti manyate ||22||
ārabdhavīryā eva bhavasāgaraṁ taranti
kausīdyapaṅkamagnā ye magnāste duḥkhasaṁstare |
ārabdhavīryā ye puṁsaste tīrṇā bhavasāgarāt ||23||
kausīdyānmandavīryo yaḥ sadā pāparataśca yaḥ |
sa jīvamāno'pi mṛto mṛtastu narakāya saḥ ||24||
mānavānāṁ nirdhanatve kausīdyaṁ kāraṇam
nirdhanāḥ paśubhistulyāste narā duḥkhabhāginaḥ |
parapiṇḍāśino dīnāḥ kausīdyaṁ tatra kāraṇam ||25||
prāyaśastu kusīdānāṁ paradāropajīvinām |
ratābhilāṣo'tyadhiko maithune ca sadā ratiḥ ||26||
te tattvakārikā riktāḥ kevalāhāratatparāḥ |
mṛtyukāle samutpanne dahyante svena cetasā ||27||
śītoṣṇaṁ ca sahantyete kṣutpipāse tathaiva ca |
gātrāntā ca kriyā kāryā yātrā dharmāya sarvadā ||28||
ataḥ kausīdye na matiḥ kāryā
na kausīdye matiṁ kuryāt kuśīle śīlakāmukaḥ |
saṁsāre sīdati nityaṁ na ca duḥkhāt pramucyate ||29||
kudīdānvitaḥ lokavañcito bhavati
paribhūya satāṁ madhye kusīdāllokavañcitaḥ |
vañcitaśca bhavatyante śarmaṇo vā vimucyate ||30||
dharmeṇa vimuktirbhavati
vīryavān smṛtisaṁlabdha ekāntanirataḥ sadā |
vimuktapāpakaidharmairmokṣaṁ prāpnoti yatnataḥ ||31||
kukarmeṣu matiḥ na kāryā
evaṁvidhā duḥkhaparamparā hi,
sattvaḥ kukarmeṣu (matiṁ) na kuryāt |
loke tridoṣānalasampradīpte,
kuryāt parāṁ śāntikṛpā mṛte na ||32||
||iti kausīdyavargo viṁśaḥ ||
cittañca vāk tathā karma saṁyojanantu pāpakam |
naraka-preta-tiryak-kṣut-kausīdyāni vidurdaśa ||
||iti dvitīyam udānam ||
Links:
[1] http://dsbc.uwest.edu/node/5958