The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
viṁśatitamaekaviṁśatitamaścādhikāraḥ
liṅgavibhāge dvau ślokau |
anukampā priyākhyānaṁ dhīratā muktahastatā|
gambhīrasaṁdhinirmokṣo liṅgānyetāni dhīmatāṁ||1||
parigrahe 'dhimuktyāptāvakhede dvayasaṁgrahe|
āśayācca prayogācca vijñeyaṁ liṅgapañcakaṁ||2||
bodhisatvā hi satataṁ bhavantaścakravartinaḥ|
prakurvanti hi satvārthaṁ gṛhiṇaḥ sarvajanmasu||3||
ādānalabdhā pravrajyā dharmatopagatā parā|
nidarśikā ca pravrajayā dhīmatāṁ sarvabhūmiṣu||4||
aprameyairguṇairyuktaḥ pakṣaḥ pravrajitasya tu|
gṛhiṇo bodhisatvāddhi yatistasmādviśiṣyate||5||
paratreṣṭaphalecchā ca śubhavṛttāvihaiva ca|
nirvāṇecchā ca dhīrāṇāṁ satveṣvāśaya iṣyate|
aśuddhaśca viśuddhaśca suviśuddhaḥ sarvabhūmiṣu||6||
praṇidhānātsamāccittādādhipatyātparigrahaḥ|
gaṇasya karṣaṇatvācca dhīmatāṁ sarvabhūmiṣu||7||
karmaṇaścādhipatyena praṇidhānasya cāparā|
samādheśca vibhutvasya cotpattirdhīmatāṁ matā||8||
lakṣaṇātpudgagalācchikṣāskandhaniṣpattiliṅgataḥ|
nirukteḥ prāptitaścaiva vihāro bhūmireva ca||9||
śūnyatā paramātmasya karmānāśe vyavasthitiḥ|
vihṛtya sasukhairdhyānairjanma kāme tataḥ param||10||
tataśca bodhipakṣāṇāṁ saṁsāre pariṇāmanā|
vinā ca cittasaṁkleśaṁ satvānāṁ paripācanā||11||
upapattau ca saṁcitya saṁkleśasyānurakṣaṇā|
ekāyanapathaśliṣṭā 'nimittaikāntikaḥ pathaḥ||12||
animitte 'pyanābhogaḥ kṣetrasya ca viśodhanā|
satvapākasya niṣpattirjāyate ca tataḥ param||13||
samādhidhāraṇīnāṁ ca bodheścaiva viśuddhatā|
etasmācca vyavasthānādvijñeyaṁ bhūmilakṣaṇam||14||
viśuddhadṛṣṭiḥ suviśuddhaśīlaḥ samāhito dharmavibhūtamānaḥ|
saṁtānasaṁkleśaviśuddhibhede nirmāṇa ekakṣaṇalabdhabuddhiḥ||15||
upekṣakaḥ kṣetraviśodhakaśca syātsatvapāke kuśalo maharddhiḥ|
saṁpūrṇakāyaśca nidarśane ca śakto 'bhiṣiktaḥ khalu bodhisatvaḥ||16||
dharmatāṁ pratividhyeha adhiśīle 'nuśikṣaṇe|
adhicitte 'pyadhiprajñe prajñā tu dvayagocarā||17||
dharmatatvaṁ tadajñānajñānādyā vṛttireva ca|
prajñāyā gocarastasmād dvibhūmau tadvyavasthitiḥ||18||
śikṣāṇāṁ bhāvanāyāśca phalamanyaccaturvidham|
animittasasaṁskāro vihāraḥ prathamaṁ phalam||19||
sa evānabhisaṁskāro dvitīyaṁ phalamiṣyate|
kṣetraśuddhiśca satvānāṁ pākaniṣpattireva ca||20||
samādhidhāraṇīnāṁ ca niṣpattiḥ paramaṁ phalaṁ|
caturvidhaṁ phalaṁ hyetat caturbhūmisamāśritam||21||
dharmatāṁ pratividhyeha śīlaskandhasya śodhanā|
samādhiprajñāskandhasya tata ūrdhvaṁ viśodhanā||22||
vimuktimuktijñānasya tadanyāsu viśodhanā|
caturvidhādāvaraṇāt pratighātāvṛterapi||23||
aniṣpannāśca niṣpannā vijñeyāḥ sarvabhūmayaḥ|
niṣpannā apyaniṣpannā niṣpannāśca punarmatāḥ||24||
niṣpattirvijñeyā yathāvyavasthānamanasikāreṇa|
tatkalpanatājñānādavikalpanayā ca tasyaiva||25||
bhāvanā api niṣpattiracintyaṁ sarvabhūmiṣu|
pratyātmavedanīyatvāt buddhānāṁ viṣayādapi||26||
adhimuktirhi sarvatra sālokā liṅgamiṣyate|
alīnatvamadīnatvamaparapratyayātmatā||27||
prativedhaśca sarvatra sarvatra samacittatā |
aneyānunayopāyajñānaṁ maṇḍalajanma ca || 28 ||
nācchando na ca lubdhahrasvahṛdayo na krodhano nālaso
nāmaitrīkarūṇāśayo na kumatiḥ kalpairvikalpairhataḥ|
no vikṣiptamatiḥ sukhairna ca hato duḥkhairna vā [vyā]vartate|
satyaṁ mitramupāśritaḥ śrutaparaḥ pūjāparaḥ śāstari||29||
sarvaṁ puṇyasamuccayaṁ suvipulaṁ kṛtvānyasādhāraṇaṁ
saṁbodhau pariṇāmayatyaharaharyo hyuttamopāyavit|
jātaḥ svāyatane sadā śubhakaraḥ krīḍatyabhijñāguṇaiḥ
sarveṣāmuparisthito guṇanidhirjñeyaḥ sa buddhātmanaḥ||30||
śamathe vipaśyanāyāṁ ca dvayapañcātmako mataḥ|
dhīmatāmanuśaṁso hi sarvathā sarvabhūmiṣu||31||
paśyatāṁ bodhimāsannāṁ satvārthasya ca sādhanaṁ|
tīvra utpadyate modo muditā tena kathyate||32||
dauḥ śīlyābhogavaimalyādvimalā bhūmirucyate|
mahādharmāvabhāsasya karaṇācca prabhākarī||33||
arcirbhūtā yato dharmā bodhipakṣāḥ pradāhakāḥ|
arciṣmatīti tadyogātsā bhūmirdvayadāhataḥ||34||
satvānāṁ paripākaśca svacittasya ca rakṣaṇā|
dhīmadbhirjīyate duḥkhaṁ durjayā tena kathyate||35||
ābhimukhyād dvyasyeha saṁsārasyāpi nirvṛteḥ|
uktā hyabhimukhī bhūmiḥ prajñāpāramitāśrayāt||36||
ekāyanapathaśleṣādbhūmirdūraṁgamā matā|
dvyasaṁjñāvicalanādacalā ca nirucyate||37||
pratisaṁvinmatisādhutvādbhūmiḥ sādhumati matā|
dharmameghā dvayavyāpterdharmākāśasya meghavat||38||
vividhe śubhanirhāre ratyā viharaṇātsadā|
sarvatra bodhisatvānāṁ vihārabhūmayo matāḥ||39||
bhūyo bhūyo 'mitāsvāsu ūrdhvaṁgamanayogataḥ|
bhūtāmitābhayārthāya ta eveṣṭā hi bhūmayaḥ||40||
bhūmilābhe[bho]'dhimukteśca cariteṣu ca vartanāt|
prativedhācca bhūmīnāṁ niṣpatteśca caturvidhaḥ||41||
mahāyāne 'dhimuktānāṁ hīnayāne ca dehināṁ|
dvayorāvarjanārthāya vinayāya ca deśitāḥ|
caryāścatasro dhīrāṇāṁ yathāsūtrānusārataḥ||42||
anukampakasatveṣu saṁyogavigamāśaya|
aviyogāśaya saukhyahitāśaya namo'stute||43||
sarvāvaraṇanirmukta sarvalokābhibhū mune
jñānena jñeyaṁ vyāptaṁ te muktacitta namo'stute||44||
aśeṣaṁ sarvasatvānāṁ sarvakleśavināśaka|
kleśaprahāraka kliṣṭasānukrośa namo'stute||45||
anābhoga nirāsaṅga avyāghāta samāhita|
sadaiva sarvapraśnānāṁ visarjaka namo'stu te||46||
āśraye 'thāśrite deśye vākye jñāne ca deśike|
avyāhatamate nityaṁ sudeśika namo'stute||47||
upetya vacanaisteṣāṁ carijña āgatau gatau|
niḥ sāre caiva satvānāṁ svavavāda namo'stu te||48||
satpauruṣyaṁ prapadyante tvāṁ dṛṣṭvā sarvadehinaḥ|
dṛṣṭamātrātprasādasya vidhāyaka namo 'stu te||49||
ādānasthānasaṁtyāganirmāṇapariṇāmane|
samādhijñānavaśitāmanuprāpta namo'stu te||50||
upāye śaraṇe śuddhau satvānāṁ vipravādane|
mahāyāne ca niryāṇe mārabhañja namo 'stu te||51||
jñānaprahāṇaniryāṇavighnakārakadeśika|
svaparārthe 'nyatīrthyānāṁ nirādhṛṣya namo 'stu te||52||
vi[ni]gṛhyavaktā parṣatsu dvyasaṁkleśavarjita|
nirārakṣa asaṁmoṣa gaṇakarṣa namo'stu te||53||
cāre vihāre sarvatra nāstyasarvajñaceṣṭitaṁ|
sarvadā tava sarvajña bhūtārthika namo'stu te||54||
sarvasattvārthakṛtyeṣu kālaṁ tvaṁ nātivartase|
abandhyakṛtya satatamasaṁmoṣaḥ namo'stu te||55||
sarvalokamahorātraṁ ṣaṭkṛtvaḥ pratyavekṣase|
mahākaruṇayā yukta hitāśaya namo'stu te||56||
cāreṇādhigamenāpi jñānenāpi ca karmaṇā|
sarvaśrāvakapratyekabuddhottama namo'stu te||57||
tribhiḥ kāyairmahābodhiṁ sarvākārāmupāgata|
sarvatra sarvasatvānāṁ kāṅkṣāchida namo'stu te||58||
niravagraha nirdoṣa niṣkāluṣyānavasthita|
āniṅkṣya sarvadharmeṣu niṣprapañca namo'stu te||59||
niṣpannaparamārthoṁ 'si sarvabhūmiviniḥsṛtaḥ|
sarvasatvāgratāṁ prāptaḥ sarvasatvavimocakaḥ||60||
akṣayairasamairyukto guṇairlokeṣu dṛśyase|
maṇḍaleṣvapyadṛśyaśca sarvathā devamānuṣaiḥ||61||
|| mahāyānasūtrālaṁkāreṣu vyavadātasamayamahābodhisatvabhāṣite caryāpratiṣṭhādhikāro nāmaikaviṁśatitamo 'dhikāraḥ ||
|| samāptaśca mahāyānasūtrālaṁkāra iti ||
Links:
[1] http://dsbc.uwest.edu/node/5012