Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > nigamanaparivartaḥ

nigamanaparivartaḥ

Parallel Devanagari Version: 
निगमनपरिवर्तः [1]

|| nigamanaparivartaḥ ||

atha khalu bodhisattvasaṁmuccayā nāma kuladevatā hṛṣṭatuṣṭā tasyaṁ velāyāmimābhirgāthābhirbhagavantaṁ tuṣṭāva ||

namo'stu buddhāya suviśuddhabodhaye

viśuddhadharmā pratibhāmubuddhaye |

saddharmapuṇyopagatānubuddhaye

bhavāgraśūnyāya viśuddhabuddhaye || 1 ||

aho aho buddhamanakṣatejasaṁ

aho aho sāgaramerutulyam |

aho aho buddhamanantagocaraṁ

audumbaraṁ puṣpamivātidurlabham || 2 ||

aho aho kāruṇikastathāgataḥ

śākyakulaketunarendrasūryaḥ |

yena dṛśaṁ bhāṣita sūtramuttamaṁ

sarveṣu sattvāmanugrahārtham || 3 ||

śānteśvaraḥ śākyamunistathāgataḥ

sattvottamaḥ śāntapure praviṣṭaḥ |

gambhīraśāstā virajā samādhiḥ

yadanupraviṣṭo jinabuddhagocare || 4 ||

śūnyāśca kāyāstatha śrāvakāṇāṁ

vihāraśūnyā dvipadottamānām |

te sarvadharmāḥ prakṛtyā ca śūnyāḥ

sattvāpi śūnyātma na jātu vidyate || 5 ||

nityaṁ ca nityaṁ ca jina smarāmi

nityaṁ ca śocāmi jinasya darśanam |

satataṁ ca nityaṁ praṇidhiṁ karomi

saṁbuddha sūryasya ca darśanārtham || 6 ||

sthāpyeha nityaṁ dharaṇīṣu jānu

atiśokatapto'smi jinasya darśane |

rodimi kāruṇyavināyakatvaṁ

abhisaṁtṛṣṇāsmi sugatasya darśane || 7 ||

śokāgninā prajvalito'smi samanta nityaṁ

dadāhi me darśanatoya śītalam |

sattvāḥ satṛṣṇāstava rūpadarśane

prahlādayenmāṁ karuṇodakena || 8 ||

kāruṇyabhāvaṁ kuru mahya nāyaka

dadāhi me darśana saumyarūpaṁ |

tvayā hi trātā jagadeva deśitaḥ

śūnyāśca kāyastatha śrāvakāṇām || 9 ||

ākāśatulyā gagaṇasvabhāvā

māyāmarīcyudakacandrakalpā |

sarve ca sattvāḥ supina svabhāvā

mahāntaśūnyāḥ svaya nāyakasya || 10 ||

atha bhagavānāsanādutthāya brahmasvareṇāvocat | sādhu sādhu te kuladevate śāstā dadāti sādhu te kuladevate punaśca sādhviti ||

idamavocadbhagavānāttamanāste bodhisattvā bodhisattvasamuccayākuladevatāsarasvatīmahādevīpramukhā sā ca sarvāvatī parṣatsadevamānuṣāsuragaruḍakiṁnaramahoragādipramukhā bhagavato bhāṣitamabhyanandanniti ||

iti śrīsuvarṇaprabhāsottamasūtrendrarāje nigamanaparivarto nāmaikaviṁśatitamaḥ ||

ityāryaśrīsuvarṇaprabhāsottamasūtrendrarājaḥ parisamāptaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4233

Links:
[1] http://dsbc.uwest.edu/node/4254