The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
9 sādhumatī nāma navamī bhūmiḥ |
vajragarbho bodhisattva āha - yo'yaṁ bhavanto jinaputrā bodhisattva evamapramāṇajñeyavicāritayā buddhyā bhūyaścottarān śāntān vimokṣānadhyavasyan adhyālambamānaḥ bhūyaścottaraṁ tathāgatajñānaṁ susamāptaṁ vicārayan tathāgataguhyānupraveśaṁ cāvataran acintyajñānamāhātmyaṁ ca pravicinvan dhāraṇīsamādhipravicayaṁ ca pariśodhayan abhijñāvaipulyaṁ cābhinirharan lokadhātuvibhaktiṁ cānugacchan tathāgatabalavaiśādyāveṇikabuddhadharmāsaṁhāryatāṁ ca parikarmayan tathāgatadharmacakrapravartanavṛṣabhatāṁ cānukramamāṇaḥ mahākaruṇādhiṣṭhānapratilambhaṁ cānutsṛjan navamīṁ bodhisattvabhūmimākramati | so'syāṁ sādhumatyāṁ bodhisattvabhūmau sthitaḥ kuśalākuśalāvyākṛtadharmābhisaṁskāraṁ ca yathābhūtaṁ prajānāti | sāsravānāsravadharmābhisaṁskāraṁ ca... | laukikalokottaradharmābhisaṁskāraṁ ca... | cintyācintyadharmābhisaṁskāraṁ ca... | niyatāniyatadharmābhisaṁskāraṁ ca... | śrāvakapratyekabuddhadharmābhisaṁskāraṁ ca... | bodhisattvacaryādharmābhisaṁskāraṁ ca... | tathāgatabhūmidharmābhisaṁskāraṁ ca... | saṁskṛtadharmābhisaṁskāraṁ ca.. | asaṁskṛtadharmābhisaṁskāraṁ ca yathābhūtaṁ prajānāti ||
sa evaṁjñānānugatayā buddhyā sattvacittagahanopacāraṁ ca yathābhūtaṁ prajānāti | kleśagahanopacāraṁ ca... | karmagahanopacāraṁ ca... | indriyagahanopacāraṁ ca ... | adhimuktigahanopacāraṁ ca... | dhātugahanopacāraṁ ca... | āśayānuśayagahanopacāraṁ ca... | upapattigahanopacāraṁ ca... | vāsanānusaṁdhigahanopacāraṁ ca... | trirāśivyavasthānagahanopacāraṁ ca yathābhūtaṁ prajānāti | sa sattvānāṁ cittavaimātratāṁ ca yathābhūtaṁ prajānāti | cittavicitratāṁ ca cittakṣaṇalaghuparivartabhaṅgabhaṅgatāṁ ca cittaśarīratāṁ ca cittānantyasarvataḥprabhūtatāṁ ca cittaprabhāsvaratāṁ ca cittasaṁkleśaniḥkleśatāṁ ca cittabandhavimokṣatāṁ ca cittamāyāviṭhapanatāṁ ca cittayathāgatipratyupasthānatāṁ ca yāvadanekāni cittanānātvasahasrāṇi yathābhūtaṁ prajānāti | sa kleśānāṁ dūrānugatatāṁ ca yathābhūtaṁ prajānāti | prayogānantatāṁ ca... | sahajāvinirbhāgatāṁ ca... | anuśayaparyutthānaikārthatāṁ ca... | cittasaṁprayogāsaṁprayogatāṁ ca... | upapattisaṁdhiyathāgatipratyupasthānatāṁ ca... | traidhātukavibhaktitāṁ ca... | tṛṣṇāvidyādṛṣṭiśalyamānamahāsāvadyatāṁ ca... | trividhakarmaṇi dānānupacchedatāṁ ca... | samāsato yāvaccaturaśītikleśacaritanānātvasahasrānupraveśatāṁ ca yathābhūtaṁ prajānāti | sa karmaṇāṁ kuśalākuśalāvyākṛtatāṁ ca... | vijñaptyavijñaptitāṁ ca... | cittasahajāvinirbhāgatāṁ ca... | svarasakṣaṇakṣīṇabhaṅgopacayāvipraṇāśaphalānusaṁdhitāṁ ca... | vipākavipākatāṁ ca... kṛṣṇaśuklākṛṣṇaśuklānekadeśakarmasamādānavaimātratāṁ ca... | karmakṣetrāpramāṇatāṁ ca... | āryalaukikapravibhaktitāṁ ca... | lokottaradharmavyavasthānatāṁ ca... | (sopādānānupādānatāṁ ca...| saṁskṛtāsaṁskṛtatāṁ ca |) dṛṣṭadharmopapadyāparaparyāyavedanīyatāṁ ca... | yānāyānaniyatāniyatatāṁ ca... | samāsato yāvaccaturaśītikarmanānātvasahasrapravibhaktivicayakauśalyaṁ ca yathābhūtaṁ prajānāti | sa indriyāṇāṁ mṛdumadhyādhimātratāṁ ca... | pūrvāntāparāntasaṁbhedāsaṁbhedatāṁ ca... | udāramadhyanikṛṣṭatāṁ ca... | kleśasahajāvinirbhāgatāṁ ca... | yānāyānaniyatāniyatatāṁ ca...| yathāparipavkāparipakvavaineyikatāṁ ca... | indriyajālānuparivartanalaghubhaṅganimittagrahaṇatāṁ ca...| indriyādhipatyānavamardanīyatāṁ ca... | vivartyāvivartyendriyapravibhāgatāṁ ca... | dūrānugatasahajāvinirbhāganānātvavimātratāṁ ca, samāsato yāvadanekānīndriyanānātvasahasrāṇi prajānāti | so'dhimuktīnāṁ mṛdumadhyādhimātratāṁ ca...yāvadanekānyadhimuktinānātvasahasrāṇi prajānāti | sa dhātūnāṁ.... | sa āśayānāṁ.... | so'nuśayānāmāśayasahajacittasahajatāṁ ca.... | cittasaṁprayogatāṁ ca... | viprayogavibhāgadūrānugatatāṁ ca... | anādikālānuddhaṭitatāṁ ca... | sarvadhyānavimokṣasamādhisamāpattyabhijñāprasahyatāṁ ca | traidhātukasaṁdhisunibaddhatāṁ ca | anādikālacittanibandhasamudācāratāṁ ca | āyatanadvārasamudayavijñaptitāṁ ca | pratipakṣālābhādravyabhūtatāṁ ca | bhūmyāyatanasamavadhānāsamavadhānatāṁ ca | ananyāryamārgasamuddhaṭanatāṁ ca prajānāti | sa upapattinānātvatāṁ ca | yathākarmopapattitāṁ ca | nirayatiryagyonipretāsuramanuṣyadevavyavasthānatāṁ ca | rūpārūpyopapattitāṁ ca | saṁjñāsaṁjñopapattitāṁ ca | karmakṣetratṛṣṇāsnehāvidyāndhakāravijñānabījapunarbhavaprarohaṇatāṁ ca | nāmarūpasahajāvinirbhāgatāṁ ca | bhavasaṁmohatṛṣṇābhilāṣasaṁdhitāṁ ca | bhoktukāmabhavitukāmasattvaratyanavarāgratāṁ ca | traidhātukāvagrahaṇasaṁjñāniṣkarṣaṇatāṁ ca prajānāti | sa vāsanānāmupacārānupacāratāṁ ca... | yathāgatisaṁbandhavāsanāvāsitatāṁ ca | yathāsattvacaryācaraṇavāsitatāṁ ca | yathākarmakleśābhyāsavāsitatāṁ ca | kuśalākuśalāvyākṛtadharmābhyāsavāsitatāṁ ca | punarbhavagamanādhivāsitatāṁ ca... | anupūrvādhivāsitatāṁ ca | dūrānugatānupacchedakleśopakarṣaṇavikārānuddharaṇavāsitatāṁ ca | dravyabhūtādravyabhūtavāsitatāṁ ca | śrāvakapratyekabuddhabodhisattvatathāgatadarśanaśravaṇasaṁvāsavāsitatāṁ ca prajānāti | sa sattvarāśīnāṁ samyaktvaniyatatāṁ ca prajānāti mithyātvaniyatatāṁ ca | ubhayatvāniyatatāṁ ca... | samyagdṛṣṭisamyagniyatatāṁ ca mithyādṛṣṭimithyā...niyatatāṁ ca | tadubhayavigamādaniyatatāṁ ca pañcānantaryānyatamamithyādṛṣṭiniyatatāṁ ca... | pañcendriyasamyagniyatatāṁ ca... | aṣṭamithyātvamithyāniyatatāṁ ca... | samyaktvasamyagniyatatāṁ ca... | apunaḥkāritatāṁ ca... | mātsaryerṣyāghṛṇopacārāvinivṛttyā mithyāniyatatāṁ ca... | āryānuttaramārgabhāvanopasaṁhārasamyaktvaniyatatāṁ ca... | tadubhayavigamādaniyatarāśyupadeśatāṁ ca prajānāti | iti hi bho jinaputra evaṁjñānānugato bodhisattvaḥ sādhumatyāṁ bodhisattvabhūmau pratiṣṭhita ityucyate ||
so'syāṁ sādhumatyāṁ bodhisattvabhūmau sthita evaṁ caryāvimātratāṁ sattvānāmajñāya tathaiva mokṣopasaṁhāramupasaṁharati | sa sattvaparipākaṁ prajānāti | sattvavinayaṁ ca... | śrāvakayānadeśanāṁ ca | pratyekabuddhayānadeśanāṁ ca | bodhisattvayānadeśanāṁ ca | tathāgatabhūmideśanāṁ ca prajānāti | sa evaṁ jñātvā tathatvāya sattvebhyo dharmaṁ deśayati |
yathāśayavibhaktito yathānuśayavibhaktito yathendriyavibhaktito yathādhimuktivibhaktito yathāgocaravibhāgajñānopasaṁhārataḥ sarvagocarajñānānugamanato yathādhātugahanopacārānugamanato yathāgatyupapattikleśakarmavāsanānuvartanato yathārāśivyavasthānānugamanato yathāyānādhimokṣavimuktiprāptito'nantavarṇarūpakāyasaṁdarśanataḥ sarvalokadhātumanojñasvaravijñāpanataḥ sarvarutaravitaparijñānataḥ sarvapratisaṁvidviniścayakauśalyataśca dharmaṁ deśayati ||
so'syāṁ sādhumatyāṁ bodhisattvabhūmau sthitaḥ san bodhisattvo dharmabhāṇakatvaṁ kārayati, tathāgatadharmakośaṁ ca rakṣati | sa dharmābhāṇakagatimupagato'pramāṇajñānānugatena kauśalyena catuḥpratisaṁvidabhinirhṛtayā bodhisattvavācā dharmaṁ deśayati | tasya satatasamitamasaṁbhinnāścatasro bodhisattvapratisaṁvido'nupravartante | katamāścatasraḥ? yaduta dharmapratisaṁvit arthapratisaṁvit niruktipratisaṁvit pratibhānapratisaṁvit ||
sa dharmapratisaṁvidā svalakṣaṇaṁ dharmāṇāṁ prajānāti | arthapratisaṁvidā vibhaktiṁ dharmāṇāṁ prajānāti | niruktipratisaṁvidā asaṁbhedadeśanāṁ dharmāṇāṁ prajānāti | pratibhānapratisaṁvidā anuprabandhānupacchedatāṁ dharmāṇāṁ prajānāti ||
punaraparaṁ dharmapratisaṁvidā abhāvaśarīraṁ dharmāṇāṁ prajānāti | arthapratisaṁvidā udayāstagamanaṁ dharmāṇāṁ prajānāti | niruktipratisaṁvidā sarvadharmaprajñaptyacchedanadharmaṁ deśayati | pratibhānapratisaṁvidā yathāprajñaptyavikopanatāparyantatayā dharmaṁ deśayati ||
punaraparaṁ dharmapratisaṁvidā pratyutpannavibhaktiṁ dharmāṇāṁ prajānāti | arthapratisaṁvidā atītānāgatavibhaktiṁ dharmāṇāṁ prajānāti | niruktipratisaṁvidā atītānāgapratyutpannāsaṁbhedato dharmaṁ deśayati | pratibhānapratisaṁvidā ekaikamadhvānamārabhya aparyantadharmālokatayā dharmaṁ deśayati ||
punaraparaṁ dharmapratisaṁvidā dharmaprabhedaṁ prajānāti | arthapratisaṁvidā arthaprabhedaṁ prajānāti | niruktipratisaṁvidā yathārutadeśanatayā dharmaṁ deśayati | pratibhānapratisaṁvidā yathānuśayajñānaṁ deśayati ||
punaraparaṁ dharmapratisaṁvidā dharmajñānavibhaktyasaṁbhedakauśalyaṁ prajānāti | arthapratisaṁvidā anvayajñānatathātvavyavasthānaṁ prajānāti | niruktipratisaṁvidā saṁvṛtijñānasaṁdarśanāsaṁbhedatayā nirdiśati | pratibhānapratisaṁvidā paramārthajñānakauśalyena dharmaṁ deśayati ||
punaraparaṁ dharmapratisaṁvidā ekanayāvikopaṁ dharmāṇāṁ prajānāti | arthapratisaṁvidā skandhadhātvāyatanasatyapratītyasamutpādakauśalyānugamamavatarati | niruktipratisaṁvidā sarvajagadabhigamanīyasumadhuragirinirghoṣākṣarairnirdiśati | pratibhānapratisaṁvidā bhūyo bhūyo'paryantadharmāvabhāsatayā nirdiśati ||
punaraparaṁ dharmapratisaṁvidā ekayānasamavasaraṇanānātvaṁ prajānāti | arthapratisaṁvidā pravibhaktayānavimātratāṁ prajānāti | niruktipratisaṁvidā sarvayānānyabhedena nirdiśati | pratibhānapratisaṁvidā ekaikaṁ yānamaparyantadharmābhāsena deśayati ||
punaraparaṁ dharmapratisaṁvidā sarvabodhisattvacarijñānacaridharmacarijñānānugamamavatarati | arthapratisaṁvidā daśabhūmivyavasthānanirdeśapravibhaktimavatarati | niruktipratisaṁvidā yathābhūmimārgopasaṁhārasaṁbhedena nirdiśati | pratibhānapratisaṁvidā ekaikāṁ bhūmimaparyantākāreṇa nirdiśati ||
punaraparaṁ dharmapratisaṁvidā sarvatathāgataikalakṣaṇānubodhamavatarati | arthapratisaṁvidā nānākālavastulakṣaṇavibhaṅgānugamaṁ prajānāti | niruktipratisaṁvidā yathābhisaṁbodhiṁ vibhaktinirdeśena nirdiśati | pratibhānapratisaṁvidā ekaikaṁ dharmapadamaparyantakalpāvyavacchedena nirdiśati ||
punaraparaṁ dharmapratisaṁvidā sarvatathāgatavāgbalavaiśarādyabuddhadharmamahākaruṇāpratisaṁvitprayogadharmacakrānupravarta-mānasarvajñajñānānugamaṁ prajānāti | arthapratisaṁvidā caturaśītisattvacaritasahasrāṇāṁ yathāśayaṁ yathendriyaṁ yathādhimuktivibhaktitastathāgataghoṣaṁ prajānati | niruktipratisaṁvidā sarvasattvacaryāsaṁbhedatastathāgataghoṣānuraveṇa nirdiśati | pratibhānapratisaṁvidā tathāgatajñānaprabhācaryāmaṇḍalādhimukttyā dharmaṁ deśayati ||
sa evaṁ pratisaṁvidā jñānābhinirhārakuśalo bho jinaputra bodhisattvo navamīṁ bodhisattvabhūmimanuprāptastathāgatadharmakośaprāpto mahādharmabhāṇakatvaṁ ca kurvāṇaḥ arthavatīdhāraṇīpratilabdhaśca bhavati | dharmavatī...| jñānābhinirhāravatī...| avabhāsavatī...| vasumatīdhāraṇī...| sumatidhāraṇī...| tejodhāraṇī... | asaṅgamukhadhāraṇī... | ananta... | vicitrārthakośa... | sa evamādīnāṁ dhāraṇīpadānāṁ paripūrṇāni daśadhāraṇīmukhāsaṁkhyeyaśatasahasrāṇi pratilabhate | tathā asaṁkhyeyaśatasahasrānugatenaiva svarāṅgakauśalyena tāvadapramāṇānugatenaiva pratibhānavibhaktimukhena dharmaṁ deśayati | sa evamapramāṇairdhāraṇīmukhāsaṁkhyeyaśatasahasrairdaśasu dikṣu aprameyāṇāṁ buddhānāṁ bhagavatāṁ sakāśāddharmaṁ śṛṇoti | śrutvā ca na vismārayati | yathāśrutaṁ ca apramāṇavibhaktita evaṁ nirdiśati ||
sa ekasya tathāgatasya sakāśāddaśabhirdhāraṇīmukhāsaṁkhyeyaśatasahasrairdharmān paryavāpnoti | yathā caikasya, evamaparyantānāṁ tathāgatānām | sa praṇidhānamātreṇa bahutaraṁ samyaksaṁbuddhasakāśāddharmamukhālokaṁ saṁpratīcchati, na tveva mahābāhuśrutyaprāptaḥ śrāvakaḥ śrutodgrahaṇadhāraṇīpratilabdhaḥ kalpaśatasahasrodgrahaṇādhiṣṭhānena | sa evaṁ dhāraṇīprāptaśca bhavati pratibhānaprāptaśca dharmasāṁkathyaṁ saṁniṣaṇṇaḥ sarvāvatīṁ trisāhasramahāsāhasralokadhātuṁ spharitvā yathāśayavibhaktitaḥ sattvebhyo dharmaṁ deśayati dharmāsane niṣaṇṇaḥ | dharmāsanaṁ cāsya tathāgatānabhiṣekabhūmiprāptān bodhisattvān sthāpayitvā sarvato viśiṣṭamapramāṇāvabhāsaprāptaṁ bhavati | sa dharmāsane niṣaṇṇa ākāṅkṣan ekaghoṣodāhāreṇa sarvaparṣadaṁ nānāghoṣarutavimātratayā saṁjñāpayati | ākāṅkṣan nānāghoṣanānāsvarāṅgavibhaktibhirājñāpayati | ākāṅkṣan raśmimukhopasaṁhārairdharmamukhāni niścārayati | ākāṅkṣan sarvaromakūpebhyo ghoṣānniścārayati | ākāṅkṣan yāvattrisāhasramahāsāhasrāyāṁ lokadhātau rūpāvabhāsāstebhyaḥ sarvarūpāvabhāsebhyo dharmarutāni niścārayati | ākāṅkṣan ekasvararutena sarvadharmadhātuṁ vijñāpayati | ākāṅkṣan sarvarutanirghoṣeṣu dharmarutamadhitiṣṭhati | ākāṅkṣan sarvalokadhātuparyāpannebhyo gītāvādyatūryaśabdebhyo dharmarutaṁ niścārayati | ākāṅkṣan ekākṣararutātsarvadharmapadaprabhedarutaṁ niścārayati | ākāṅkṣan anabhilāpyānabhilāpyalokadhātvaparyantataḥ pṛthivyaptejovāyuskandhebhyaḥ sūkṣmaparamāṇurajaḥprabhedata ekaikaparamāṇurajonabhilāpyāni dharmamukhāni niścārayati | sacettaṁ trisāhasramahāsāhasralokadhātuparyāpannaḥ sarvasattvā upasaṁkramya ekakṣaṇalavamuhūrtena praśnān paripṛccheyuḥ, ekaikaśca teṣāmapramāṇarutavimātratayā paripṛcchet, yaṁ caikaḥ sattvaḥ paripṛcchenna taṁ dvitīyaḥ, taṁ bodhisattvaḥ sarvasattvarutapadavyañjanamudgṛhṇiyāt | udgṛhya caikarutābhivyāhāreṇa teṣāṁ sarvasattvānāṁ cittāśayān paritoṣayet (yāvadanabhilāpyalokadhāturpayāpannā vā sattvā upasaṁkramya ekakṣaṇalavamuhūrtena praśnān paripṛccheyuḥ, ekaikaśca teṣāmapramāṇarutavimātratayā paripṛcchet, yaṁ caikaḥ paripṛcchenna taṁ dvitīyaḥ, taṁ bodhisattva ekakṣaṇalavamuhūrtenaiva sarvamudgṛhya ekodāhāreṇaiva sarvānājñāpayet | yāvadanabhilāpyānapi lokadhātūn spharitvā yathāśayendriyādhimuktitaḥ sattvebhyo dharmaṁ deśayati | dharmasāṁkathyaṁ niṣaṇṇaśca tathāgatādhiṣṭhānasaṁpratyeṣakaḥ sakalena buddhakāryeṇa sarvasattvānāṁ pratyupasthito bhavati | sa bhūyasyā mātrayā evaṁ jñānāvabhāsapragrahaṇamārabhate | sacedekasmin vālāgraprasare yāvantyanabhilāpyeṣu lokadhātuṣu paramāṇurajāṁsi tāvantastathāgatāstāvadapramāṇaprāpteṣveva parṣanmaṇḍaleṣu dharmaṁ deśayeyuḥ | ekaikaśca tathāgatastāvadapramāṇaprāptebhyaḥ sarvasattvebhyo nānātvato dharmaṁ deśayet, ekaikasmiṁśca sattvāśayasaṁtāne tāvadapramāṇameva dharmopasaṁhāramupasaṁharet | yathā caikastathāgataḥ parṣanmaṇḍale tathā te sarve tathāgatāḥ | yathā caikasmin vālāgraprasare tathā sarvasmin dharmadhātau | tatrāsmābhistādṛśaṁ smṛtivaipulyamabhinirhartavyaṁ yathaikakṣaṇena sarvatathāgatānāṁ sakāśāddharmāvabhāsaṁ pratyeṣemahi ekarutāvyatirekāt | yāvanti ca tāni yathāparikīrtitāni parṣanmaṇḍalāni nānānikāyadharmapravaṇaikaparipūrṇāni, tatrāsmābhistādṛśaṁ prajñāvabhāsaviniścayapratibhānaṁ pariśodhyaṁ yadekakṣaṇena sarvasattvān paritoṣayet, kiṁ punariyatsu lokadhātuṣu sattvāni ||
sa imāṁ sādhumatīṁ bodhisattvabhūmimanuprāpto bodhisattvo bhūyasyā mātrayā rātriṁdivamananyamanasikāraprayukto bhūtvā buddhagocarānupraviṣṭastathāgatasamavadhānaprāpto gambhīrabodhisattvavimokṣānuprāpto bhavati | sa evaṁjñānānugato bodhisattvaḥ samāhitastathāgatadarśanaṁ na vijahāti | ekaikāsmiṁśca kalpe'nekān buddhān, anekāni buddhaśatāni...anekāni buddhakoṭinayutaśatasahasrāṇi... | dṛṣṭvā ca satkaroti gurukaroti mānayati pūjayati | audārikena buddhadarśanena pūjopasthānaṁ notsṛjati | tāṁśca tathāgatān praśnān paripṛcchati | sa dharmadharaṇīnirdeśābhinirjāto bhavati | tasya bhūyasyā mātrayā tāni kuśalamūlānyuttaptatamānyasaṁhāryāṇi bhavanti | tadyathāpi nāma bho jinaputrāstadeva jātarūpamābharaṇīkṛtaṁ supariniṣṭhitaṁ kuśalena karmāreṇa rājñaścakravartina uttamāṅge kaṇṭhe vā ābaddhamasaṁhārya bhavati sarvakoṭṭarājānāṁ cāturdvipakānāṁ ca sattvānāmābharaṇavikṛtaiḥ, evameva bho jinaputrā bodhisattvasya asyāṁ sādhumatyāṁ bodhisattvabhūmau sthitasya tāni kuśalamūlāni mahājñānāloka suvibhaktānyuttapyante, asaṁhāryāṇi bhavanti sarvaśrāvakapratyekabuddhairadharabhūmisthitaiśca bodhisattvaiḥ | tasya sā kuśalamūlābhā sattvānāṁ kleśacittagahanānyavabhāsya tata eva vyāvartate | tadyathāpi nāma bho jinaputrā dvisāhasriko mahābrahmā sarvasmin dvisāhasrike lokadhātau gahananimnopacārānavabhāsayati, evameva bho jinaputrā bodhisattvasya asyāṁ sādhumatyāṁ bodhisattvabhūmau sthitasya sā kuśalamūlābhā sattvānāṁ kleśacittagahanānyavabhāsya tata eva vyāvartate | tasya daśabhyaḥ pāramitābhyo balapāramitā atiriktatamā bhavati, na ca pariśeṣāsu na samudācarati yathābalaṁ yathābhajamānam | iyaṁ bhavanto jinaputrā bodhisattvasya sādhumatī nāma navamī bodhisattvabhūmiḥ...mahābrahmā bhavati mahābalasthāmaprāpto dvisāhasrādhipatirabhibhūḥ...pāramitopadeśeṣvasaṁhāryaḥ sattvāśayaparipṛcchānirdeśaiḥ | yacca kiṁcit... ||
sādhumatī nāma navamī bhūmiḥ ||
Links:
[1] http://dsbc.uwest.edu/node/3981