Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 1 jitavargaḥ

1 jitavargaḥ

Parallel Devanagari Version: 
१. जितवर्गः [1]

bhikṣuṇā avalokitasiṁhena samudbhāvitaḥ

dharmasamuccayaḥ

prathamam udānam

(jita-dharma-kāyavargāḥ parivarto hyanityatā |

apramādaḥ kāma-tṛṣṇe strī ca madyena te daśa ||)

(1) jitavargaḥ

maṅgalācaraṇam

||om namo buddhāya ||

prahīṇasarvāsrava nirmalaśrīryaḥ kleśajambālanimagnalokam |

kṛpāguṇenodaharatsamena praṇamyate'smai tribhavottamāya ||1||

granthakārapratijñā

saddharma smṛtyupasthānasūtra-vaipulyasāgarāt |

gāthāḥ samuddhariṣyāmi lokalocanatatparāḥ ||2||

mokṣasyāyatanāni ṣaṭ

apramādastathā śraddhā vīryārambhastathā dhṛtiḥ |

jñānābhyāsaḥ saṁtāśleṣo mokṣasyāyatanāni ṣaṭ ||3||

nava śāntisamprāptihetavaḥ

dānaṁ śīlaṁ damaḥ kṣāntirmaitrībhūteṣvahiṁsatā |

karuṇāmuditopekṣā śāntisamprāptihetavaḥ ||4||

narakasyāgrahetavaḥ

cāpalyaṁ pāpasaṁśleṣaḥ krūratā vitathaṁ vacaḥ |

mithyādṛṣṭiḥ pramādaśca narakasyāgrahetavaḥ ||5||

preteṣu ṣaṭ udbhavakāraṇāni

mātsaryamīrṣyā kaṭuvākyatā hi pramādasevā viratiḥ śubhācca |

tattveṣvabhidroharataṁ manaśca preteṣu panthāna ihodbhavanti ||6||

tiryagyonau udbhavasādhanāni

ajñānasevā jaḍa (tā) ca buddheḥ saddharmanāśaḥ priyamaithunatvam |

āhāraśaktiḥ prabalā ca nidrā tiryaggatau ca pravadanti hetum ||7||

karmaphalam

aśubhaṁ trividhaṁ kṛtvā kāyavāṅmanasāṁ mahat |

uttarottarasambaddhaṁ karmaṇā sampradṛśyate ||8||

bālānāmapi sambaddhamuttarottarameva tat |

śubhañca trividhaṁ kṛtvā sādhavo yānti nirvṛtim ||9||

tasmāt karmaphalaṁ matvā pramādasya ca varjanam |

śreyase kriyate buddheretat sukhamanuttamam ||10||

dānaśīlavato nityaṁ sarvasattvānukampinaḥ |

siddhayanti sarvaśastulyāstasmācchīlaparo bhavet ||11||

kasya kāryasiddhiḥ bhavati?

maitrīkaruṇāyuktasya gatākāṁkṣasya dehinaḥ |

parānugrahayuktasya kāryasiddhirdhruvaṁ sthitā ||12||

santuṣṭasyāpramattasya sarvasattvahitaiṣiṇaḥ |

rāgadveṣavimuktasya kāryasiddhirdhruvaṁ sthitā ||13||

mitrāmitraprahīṇasya samacittasya dehinaḥ |

apāyagatibhinnasya kāryasiddhirdhruvaṁ sthitā ||14||

evaṁ ca tasya dhīrasya dharmadānaratasya ca |

mātsaryerṣyāpramuktasya kāryasiddhirdhruvaṁ sthitā ||15||

saṁvarasthasya śāntasya gurupūjāratasya ca |

kāryākāryavidhijñasya kāryasiddhirdhruvaṁ sthitā ||16||

aśaṭhasyātidakṣasya priyavākyasya nityaśaḥ |

dhyānādhyayanaśaktasya kāryasiddhirdhruvaṁ sthitā || 17||

deśakālavidhijñasya sādhyāsādhyaṁ vijānataḥ |

śakyopāyavidhijñasya kāryasiddhirdhruvaṁ sthitā ||18||

krodhādivijayasādhanamukhena dharmatāsvarūpanirūpaṇam

akrodhena hataḥ krodhaḥ kṣamayā krūratā jitā |

dharmeṇa nirjito'dharmaḥ prabhayā vijitaṁ tamaḥ ||19||

satyādeḥ praśaṁsā

mṛṣāvākyaṁ satyahataṁ paiśunyaṁ ca samādhinā |

pārūṣyaṁ mārdava jitaṁ abaddhaṁ bandhanā jitam ||20||

prāṇātipāto maitryā ca steyaṁ dānaiḥ sadā jitam |

ayoniśomanaskāro yonijena sadā jitaḥ || 21||

avidyā vidyayā jitā divasena tathā kṣapā |

śuklapakṣeṇa ca kṛṣṇapakṣo (hi) sarvaśo jitaḥ ||22||

mithyākāmeṣvavijito buddhayā tattvavicārayā |

āryāṣṭāṅgena mārgeṇa yonijena sadā jitaḥ ||23||

vaiśāradyaiścaturbhiśca kadarya jitameva tat |

vismṛtiśca hatā smṛtyā kṣaṇenātmānameva ca ||24||

araṇyavāsaniyatairjitā rāgavaśā narāḥ |

meruṇā parvatā jitā (vṛkṣeṇa) vanamālikā ||25||

samudreṇa jitā sarve tīrthā (hi) jalasambhavāḥ |

ādityatejovijitā sarve ca grahatārakāḥ ||26||

nityā jitā anityena dāridrayaṁ dānasampadā |

śāṭhyaṁ na mārdava jitaṁ satyenānṛtiko hataḥ ||27||

bhūtena nirjito'bhūto vahninā tarusampadaḥ |

pipāsā vijitā toyairjighitsā bhojanaistathā ||28||

vīryapraśaṁsā

siṁhena vijitāḥ sarve mṛgāḥ sattvādhikāśca ye |

santāpena mahecchā ca jitā nityaṁ prakīrtyate || 29||

dayā praśasyate nityamadayā naiva śasyate |

vīryeṇa nirjitaṁ sarva kausīdyaṁ mohavardhanam ||30||

tattvadarśipuruṣapraśaṁsā

jñānādhikaiḥ sadā dāntaiḥ puruṣaistattvada(rśi)bhiḥ |

vijitāḥ krūrakarmāṇo mithyāvādādhikā narāḥ ||31||

buddhena nirjitāḥ sarve tīrthyāḥ kuṭilavādinaḥ |

asurā vijitā devairdharmateyaṁ vyavasthitā ||32||

||iti jitavargaḥ prathamaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5903

Links:
[1] http://dsbc.uwest.edu/node/5939