The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
svayaṁbhūstavaḥ
namaste viśvarūpāya jyotīrūpāya te namaḥ |
namaḥ svayaṁbhave nityaṁ jagaduddhārahetave || 1 ||
tvaṁ buddhastvaṁ ca dharmo daśabalatanayastvaṁ tathā bodhisattva-
stvaṁ bhikṣuḥ śrāvakastvaṁ kuliśavaradharastvaṁ tathā dharmadhātuḥ |
tvaṁ brahmā tvaṁ ca viṣṇuḥ pramathagaṇapatistvaṁ mahendro yamastvaṁ
tvaṁ pāśī tvaṁ dhaneśastvamanalapavanau nairṛtastvaṁ maheśaḥ ||2 ||
bhūtāḥ pretāścatiryak tvamamaramaditimārnavāstvaṁ vayaṁ ca
cāturyonistvameva triguṇavaratanuḥ pañcajñānaikamūrtiḥ |
varṇāstvaṁ kālamāsā dinamapi rajanī pañcabhūtāstvameva
annaṁ ratnaṁ ca sarvaṁ matirati mahatī naḥ sadā tvāṁ natāḥ smaḥ || 3 ||
pañcajñānena buddhān sṛjasi svayamatho bodhisattvāṁśca pañca-
bhūtānetān guṇāṁstrīnajaharigiriśān sthāvarāñjaṅgamāṁśca |
sarveṣāṁ cetasi stho naṭayasi sakalaṁ sarvato rakṣako'si
tvaṁ bījaṁ cāṅkurastvaṁ phalamapi viṭapī sarvadā tvāṁ natāḥ smaḥ || 4 ||
śreṣṭhaṁ kṣatraṁ tvamasmin prabhavasi bhagavān sarvataḥ sarvadevān
grāmāṁstīrthāni deśān nṛpasahitanarān naigamāṁścāpi sarvān |
dvīpeṣvanyeṣvapi tvaṁ vibhajasi sakalaṁ jyotiṣāṁ saṁvibhāgam
bījībhūtaikadīpo'syakhilamapi jagadvayāpakastvāṁ natāḥ smaḥ || 5 ||
jyotistvadīyaṁ parito visāri sitāruṇaśyāmakapītaraktaṁ
dṛṣṭaṁ tataḥ sarvamidaṁ bhavantaṁ manyāmahe tvāṁ praṇatāḥ sma nityam || 6 ||
nutiṁ mahārājakṛtāṁ ye paṭhiṣyanti mānavāḥ |
cakravartipadaṁ prāpya te hi muktimavāpnuyuḥ || 7 ||
śrīcāturmahārājakṛtaṁ svayaṁbhūstavaṁ samāptam |
Links:
[1] http://dsbc.uwest.edu/node/3935