The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
27
235. evaṁ carantu vidu nā pṛthudevasaṁghāḥ
kṛtaañjalīpuṭa praṇamya namasyayanti|
buddhā pi yāvata daśaddiśi lokadhātau
guṇavarṇamālaparikīrtana kurvayanti||1||
236. yāvanti gaṅganadivālisame hi kṣetre
sattvā ta sarvi parikalpa bhaveyu mārāḥ|
ekaika roma puna tāntaka nirmiṇeyyā
sarve na śakya karaṇe vidu antarāyam||2||
237. catukāraṇehi balavāṁ vidu bodhisattvo
bhavate dugharṣu catumāraasaṁprakampyo|
śūnyāvihāri bhavate na ca sattvatyāgī
yathavādi sattvakaruṇānugatāvasthānaḥ||3||
238. yo bodhisattva adhimucyati bhāṣyamāṇā-
mima prajñapāramita māta tathāgatānām|
pratipattiyā ca abhiyujyati āśayena
sarvajñatāya abhiprasthitu veditavyo||4||
239. na ca dharmadhātutathatāya upaiti sthānaṁ
bhavatī athānasthita so laghu antarīkṣe|
vidyādharo va abhilambhu vanābhiprāyā
khagu kālahīna druma mantrabalādhiṣṭhāno||5||
240. evaṁ carantu vidu paṇḍitu bodhisattvo
na ca budhyakaṁ labhati nāpi ca buddhadharmān|
na ca deśikaṁ na pi ca paśyaka dharmatāyāṁ
śāntaiṣiṇāmayu vihāra guṇe ratānām||6||
241. yāvanta śrāvakavihāra sapratyayānāṁ
śāntā samādhipraśame sukhasaṁprayuktā|
arhanvimokṣa sthapayitva tathāgatānāṁ
sarveṣu agra ayu vihāru niruttaraśca||7||
242. ākāśi pakṣi viharāti na co patāti
dakamadhyi matsya viharāti na co marāti|
emeva dhyānabalapāragu bodhisattvo
śūnyāvihāri na ca nirvṛti prāpuṇāti||8||
243. yo sarvasattvaguṇaagratu gantukāmo
agraṁ spṛśeya paramādbhuta buddhajñānam|
agraṁ dadeya vara uttamadharmadāna-
mimu agru sevatu vihāru hitaṁkarāṇām||9||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ sāraparivarto nāma saptaviṁśatimaḥ||
Links:
[1] http://dsbc.uwest.edu/node/4479