The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
CHAPTER 22
KARMA-MANDALA-VIDHI-VISTARA
Emanation of deities from samadhi
atha bhagavān punarapi sarvatathāgatābhiṣekakarma-samayasaṁbhavādhiṣṭhānannāma samādhiṁ samāpadyemāṁ svavidyottamamabhāṣat oṁ sarvatathāgatakarmābhiṣeke hūṁ||
atha vajrāpāṇirmahābodhisatva imāṁ svakarmasaṁbhavāṁ vidyottamāmabhāṣat oṁ vajrahuṁkārābhiṣeke||
atha vajragarbho bodhisatva imāṁ svavidyottamāmabhāṣāt oṁ sarvākāśasamatābhiṣeke hūṁ||
atha vajranetro bodhisatva imāṁ svavidyottamāmabhāṣat oṁ saddharmābhiṣekaratne||
atha vajraviśvo bodhisatva imāṁ svavidyottamāmabhāṣat oṁ viśvābhiṣeke||
Delineation of the mandala
athākāśagarbho bodhisatvo mahāsatva idaṁ svakulakarmamaṇḍalamabhāṣat|
athātaḥ saṁpravakṣyāmi karmamaṇḍalamuttamaṁ|
vajradhātupratīkāśaṁ ratnakarmamiti smṛtaṁ||1||
mahāmaṇḍalayogena sūtrayetsarvaṁ maṇḍalaṁ|
tasya madhye yathānyāyaṁ buddhabimbanniveśayet||2||
mahāsatvaprayogeṇa ratnasatvyaḥ samālikhed|| iti|| ||3||
tatrāsāṁ mudrā bhavanti|
oṁ maṇiratnapūjāgrya||1||
oṁ sarvārthasiddhivajraratnābhiṣeke hūṁ||2||
oṁ vajramaṇidhāriṇisamaye hūṁ||3||
oṁ maṇiratnākarṣe karmasamaye hūṁ||4||
oṁ maṇiratnarāgarati karmapūje pravarta||5||
oṁ maṇiratnasādhukārapūjāsamaye||6||
oṁ mahāmaṇiratnadṛṣṭyākarṣe||7||
oṁ maṇiratnamālāpūje||8||
oṁ maṇiratnasūryālokapūje||9||
oṁ maṇiratnadhvajapatākāpūje||10||
oṁ maṇiratnāṭṭahāsapūje||11||
oṁ padmamaṇisamādhisamaye hūṁ||12||
oṁ sarvatyāgānusmṛtisamādhikarmakāri hūṁ||13||
oṁ maṇiratnatīkṣṇasamaye cchinda hūṁ||14||
oṁ maṇiratnacakrasamaye hūṁ||15||
oṁ maṇiratnabhāṣe vada vada hūṁ||16||
oṁ maṇiratnavṛṣṭikarmasamaye hūṁ||17||
oṁ maṇiratnakarmaṇi hūṁ||18||
oṁ maṇiratnakavace rakṣa hūṁ||19||
oṁ maṇiratnadaṁṣṭrī khāda khāda hūṁ||20||
oṁ maṇiratnakarmamuṣṭi hūṁ||21||
oṁ maṇiratnalāsye pūjaya hoḥ||22||
oṁ maṇiratnamālābhiṣeke pūjaya||23||
oṁ maṇiratnagīte pūjaya||24||
oṁ maṇiratnanṛtye pūjaya||25||
oṁ maṇiratnadhūpe pūjaya||26||
oṁ maṇiratnapuṣpe pūjaya||27||
oṁ maṇiratnadīpe pūjaya||28||
oṁ maṇiratnagandhe pūjaya||29||
oṁ maṇiratnāṅkuśyākarṣe jjaḥ||30||
oṁ maṇiratnapāśe hūṁ||31||
oṁ maṇiratnasphoṭe vaṁ||32||
oṁ maṇiratnāveśe aḥ||33||
Initiation into the mandala
athātra karmamaṇḍale yathāvadvidhivistaraṁ kṛtvā praveśyaivaṁ vadet| “na tvayā kasyacidayaṁ vaktavyaḥ| mā te karmāvaraṇadhiṣṭhitasyaiva maraṇaṁ bhaved” iti, uktvā, maṇikarmajñānāni śikṣayet|
Mudra
vajragarbhamahāmudrāṁ badhvā tu samāhitaḥ|
pūjayaṁ sarvapūjābhiḥ sarvabuddhān vaśannayet||1||
badhvā caikatarāmmudrāṁ samayagrīṁ samādhinā|
pūjayaṁ sarvabuddhāṁ hi svabhiṣekāṁ sa lapsyati||2||
vajragarbhasamādhiṁ tu bhāvayaṁ susamāhitaḥ|
pūjayaṁ sarvabuddhāṁstu nāśayejjagaduttamaṁ||3||
badhvā karmamayīṁ mudrāṁ vajragarbhasamādhinā|
pūjayaṁ sarvabuddhāṁstu savārthāṁ labhate kṣaṇād|| iti|| ||4||
tatraiṣāṁ hṛdayāni bhavanti|
oṁ ratnapūjā vaśīkuru||
oṁ ratnapūjāsamayābhiṣiñca||
oṁ ratnapūjādharma nāśaya patiṁ||
oṁ ratnapūjākarma sarvārthān me dada||
atha rahasyamudrākarmajñānaṁ bhavati|
dvayendriyasamāpattyā vajragarbhasamādhinā|
pūjayaṁ sarvabuddhāṁstu sarvalokaṁ sa rāgayed|| iti||
tato yathāvanmahāmudrājñānenottamasiddhaya|| iti||
atha samayamudrājñānaṁ śikṣayet|
vajraratnaṁ samādhāyasthāneṣu saṁsthayet|
vajrakāryaprayogeṇa yathāvadanupūrvaśaḥ||
atha dharmamudrājñānaṁ bhavati|
tvaḥ, jaḥ, gaḥ, dhruḥ, tnaḥ, jāḥ, tuḥ, saḥ,
mīḥ, kṣṇaḥ, nuḥ, ṣaḥ, rmaḥ, kṣaḥ, kṣaḥ, dhīḥ|
vajraratnāṁ dvidhīkṛtya karmamudrāḥ samādhayed|| iti||
sarvatathāgatakarmasamayān mahākalparājāt karmamaṇḍalavidhivistaraḥ parisamāptaḥ||
EPILOGUE OF THE SARVA-TATHAGATA-KARMA-SAMAYA NAMA
MAHA-KALPA-RAJA
Mandala IV. 5
Emanation of deities from samAdhi
atha bhagavān ratnamudrān nāma samādhiṁ samāpadyemāṁ svavidyottamāmabhāṣat oṁ vajraratne trāṁ||
atha vajrapāṇirbodhisatvo mahāsatva imāṁ svamudrāmabhāṣat oṁ vajramāle hūṁ||
atha vajragarbho bodhisatvo mahāsatva imāṁ svamudrāmabhāṣat oṁ maṇiratne||
atha vajranetro bodhisatvo mahāsatva imāṁ [svamu]drāmabhāṣat oṁ dharmaratne||
atha vajraviśvo bodhisatvo mahāsatva imāṁ svamudrāmabhāṣat oṁ viśvadṛṣṭi||
Delineation of the mandala
athāryākāśa[garbho bodhi]satva idaṁ maṇikulacaturmudrāmaṇḍalamabhāṣat|
athātaḥ saṁpravakṣyāmi mudrāmaṇḍalamuttamaṁ|
caturmudrāprayogeṇa maṇḍalaṁ parikalpayet||
tato yathāvat praveśya śikṣayet “na tvayā kasyacid vaktavyam” iti||
Jnana
tato jñānānyutpādayet|
vajraratnaṁ samādhāya vajraratnasamādhinā|
lalāṭe tu pratiṣṭhāpya sarvasiddhimavāpnuyād|| iti||
athātra hṛdayaṁ bhavati|
oṁ vajraratna sarvābhiṣeka sarvasiddhayo me prayaccha rala rala hūṁ traḥ||
Mudra
tato rahasyamudrāṁ darśayet|
patiṁ vāpi priyāṁ vāpi striyaṁ vā puruṣo'pi vā|
lalāṭadvayasandhānāccumbaṁ dvāvapi sidhyataḥ||
tatrāsyāḥ sādhanahṛdayaṁ bhavati oṁ vajraratnasakhi vidyādhara tvaṁ prayaccha śīghramabhiṣiñcāhi ha ha ha ha traḥ||
tato yathāvaccaturmudrābandhaṁ caturvidhaṁ śikṣayet| tathaiva siddhaya iti||
catumudrāmaṇḍalaṁ||
IV. 6 Ekamudra-mandala of Sarvarthasiddhi
athākāśagarbho bodhisatvo mahāsatva idaṁ sarvārthasiddhiṁ nāma maṇḍalamabhāṣat oṁ vajramaṇi-dhara sarvārtha-siddhiṁ me prayaccha ho bhagavan vajraratna hūṁ||
Delineation of the mandala
athātra maṇḍalaṁ bhavati|
athātaḥ saṁpravakṣyāmi mahāmaṇḍalamuttamaṁ|
yathāvattu samālekhyaṁ sarvasiddhestu maṇḍalam|| iti||
Mudra
athātra jñānarahasyamudrājñānaṁ śikṣayet|
rūpādīnāṁ tu kāmānāmaviraktaḥ sukhāni tu|
niryātayaṁstu buddhebhyaḥ kalpasiddhimavāpnuta|| iti||
tataścaturvidhaṁ mudrājñānaṁ śikṣayet||
evaṁ paṭādiṣu satvaṁ mudrāṁ vā maṇḍaleṣu likhya sādhayediti||
atha sarvatathāgatāḥ punaḥ samājamāgamyākāśagarbhaṁ mahābodhisatvamanena sādhukāradānenācchāditavantaḥ|
sādhu te vajrasatvāya vajraratnāya sādhu te|
sādhu te vajradharmāya sādhu te vajrakarmaṇe||
subhāṣitamidaṁ sūtraṁ vajrayānamanuttaraṁ|
sarvatathāgataṁ guhyaṁ mahāyānābhisaṁgraham|| iti||
sarvatathāgatatatvasaṁgrahātsarvatathāgatakarmasamayo nāma mahākalparājaḥ parisamāptaḥ||
Links:
[1] http://dsbc.uwest.edu/node/5602