The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
dvitīyaḥ paricchedaḥ
uktā samalā tathatā| nirmalā tathatedānīṁ vaktavyā| tatra katamā nirmalā tathatā yāsau buddhānāṁ bhagavatāmanāsravadhātau sarvākāramalavigamādāśrayaparivṛttirvyavasthāpyate| sā punaraṣṭau padārthānadhikṛtya samāsato veditavyā| aṣṭau padārthāḥ katame|
śuddhiḥ prāptirvisaṁyogaḥ svaparārthastadāśrayaḥ|
gambhīryaudāryamāhātmyaṁ yāvatkālaṁ yathā ca tat||1||
ityete'ṣṭau padārthā yathāsaṁkhyamanena ślokena paridīpitāḥ| tadyathā svabhāvārtho hetvarthaḥ phalārthaḥ karmārtho yogārtho vṛttyartho nityārtho'cintyārthaḥ| tatra yo'sau dhāturavinirmuktakleśakośastathāgatagarbha ityukto bhagavatā| tadviśuddhirāśrayaparivṛtteḥ svabhāvo veditavyaḥ| yata āha| yo bhagavan sarvakleśakośakoṭigūḍhe tathāgatagarbhe niṣkāṅkṣaḥ sarvakleśakośavinirmuktestathāgatadharmakāye'pi sa niṣkāṅkṣa iti| dvividhaṁ jñānaṁ lokottaramavikalpaṁ tatpṛṣṭhalabdhaṁ ca| laukikalokottarajñānamāśrayaparivṛttihetuḥ prāptiśabdena paridīpitaḥ| prāpyate'neneti prāptiḥ| tatphalaṁ dvividham| dvividho visaṁyogaḥ kleśāvaraṇavisaṁyogo jñeyāvaraṇavisaṁyogaśca| yathākramaṁ svaparārthasaṁpādanaṁ karma| tadadhiṣṭhānasamanvāgamo yogaḥ| tribhirgāmbhīryaudāryamāhātmyaprabhavitairbuddhakāyairnityamā bhavagateracintyena prakāreṇa vartanaṁ vṛttiriti| uddānam|
svabhāvahetuphalataḥ karmayogapravṛttitaḥ|
tannityācintyataścaiva buddhabhūmiṣvavasthitiḥ||2||
tatra svabhāvārthe hetvarthe cārabhya buddhatve tatprāptyupāye ca ślokaḥ|
buddhatvaṁ prakṛtiprabhāsvaramiti proktaṁ yadāgantuka-
kleśajñeyaghanābhrajālapaṭalacchannaṁ ravivyomavat|
sarvairbuddhaguṇairupetamamalairnityaṁ dhruvaṁ śāśvataṁ
dharmāṇāṁ tadakalpanapravicayajñānāśrayādāpyate||3||
asya ślokasyārthaḥ samāsena caturbhiḥ ślokairveditavyaḥ|
buddhatvamavinirbhāgaśukladharmaprabhāvitam|
ādityākāśavajjñānaprahāṇadvayalakṣaṇam||4||
gaṅgātīrarajo'tītairbuddhadharmaiḥ prabhāsvaraiḥ|
sarvairakṛtakairyuktamavinirbhāgavṛtibhiḥ||5||
svabhāvāpariniṣpattivyāpitvāgantukatvataḥ|
kleśajñeyāvṛtistasmānmeghavat samudāhṛtā||6||
dvayāvaraṇaviśleṣaheturjñānadvayaṁ punaḥ|
nirvikalpa ca tatpṛṣṭhalabdhaṁ tajjñānamiṣyate||7||
yaduktamāśrayaparivṛtteḥ svabhāvo viśuddhiriti tatra viśuddhiḥ samāsato dvividhā| prakṛtiviśuddhirvaimalyaviśuddhiśca| tatra prakṛtiviśuddhiryā vimuktirna ca visaṁyogaḥ prabhāsvarāyāścittaprakṛterāgantukamalāvisaṁyogāt| vaimalyaviśuddhirvimuktirvisaṁyogaśca vāryādīnāmiva rajojalādibhyaḥ prabhāsvarāyāścittaprakṛteranavaśeṣamāgantukamalebhyo visaṁyogāt| tatra vaimalyaviśuddhau phalārthamārabhya dvau ślokau|
hrada iva vimalāmbuḥ phullapadmakramāḍhyaḥ|
sakala eva śaśāṅko rāhuvaktrādvimuktaḥ|
raviriva jaladādikleśanirmuktaraśmi-
rvimalaguṇayutatvādbhāti muktaṁ tadeva||8||
munivṛṣamadhusārahemaratna-
pravaranidhānamahāphaladrumābham|
sugatavimalaratnavigrahāgra-
kṣitipatikāñcanabimbavajjinatvam||9||
asya khalu ślokadvayasyārthaḥ samāsato'ṣṭābhiḥ ślokairveditavyaḥ|
rāgādyāgantukakleśaśuddhirambuhradādivat|
jñānasya nirvikalpasya phalamuktaṁ samāsataḥ||10||
sarvākāravaropetabuddhabhāvanidarśanam|
phalaṁ tatpṛṣṭhalabdhasya jñānasya paridīpitam||11||
svacchāmbuhradavadrāgarajaḥkāluṣyahānitaḥ|
vineyāmburuhadhyānavāryabhiṣyandanācca tat||12||
dveṣarāhupramuktatvā nmahāmaitrīkṛpāṁśubhiḥ|
jagatspharaṇataḥ pūrṇavimalendūpamaṁ ca tat||13||
mohābhrajālanirmokṣājjagati jñānaraśmibhiḥ|
tamovidhamanāttacca buddhatvamamalārkavat||14||
atulyatulyadharmatvāt saddharmarasadānataḥ|
phalguvyapagamāttacca sugatakṣaudrasāravat||15||
pavitratvādguṇadravyadāridrayavinivartanāt|
vimuktiphaladānācca suvarṇanidhivṛkṣavat||16||
dharmaratnātmabhāvatvād dvipadāgrādhipatyataḥ|
rūparatnākṛtitvācca tadratnanṛpa bimbavat||17||
yattu dvividhaṁ lokottaramavikalpaṁ tatpṛṣṭhalabdhaṁ ca jñānamāśrayaparivṛtterheturvisaṁyogaphalasaṁjñitāyāḥ| tatkarma svaparārthasaṁpādanamityuktam| tatra katamā svaparārthasaṁpat| yā savāsanakleśajñeyāvaraṇavimokṣādanāvaraṇadharmakāyaprāptiriyamucyate svārthasaṁpattiḥ| yā tadūrdhvamā lokādanābhogataḥ kāyadvayena saṁdarśanadeśanāvibhutvadvayapravṛttiriyamucyate parārthasaṁpattirit| tasyāṁ svaparārthasaṁpattau karmārthamārabhya trayaḥ ślokāḥ|
anāsravaṁ vyāpyavināśadharmi ca
dhruvaṁ śivaṁ śāśvatamacyutaṁ padam|
tathāgatatvaṁ gaganopamaṁ satām
ṣaḍindiyārthānubhaveṣu kāraṇam||18||
vibhūtirūpārthavidarśane sadā
nimittabhūtaṁ sukathāśuciśrave|
tathāgatānāṁ śuciśīlajighraṇe
mahāryasaddharmarasāgravindane||19||
samādhisaṁsparśasukhānubhūtiṣu
svabhāvagāmbhīryanayāvabodhane|
susūkṣmacintāparamārthagavharaṁ
tathāgatavyoma nimittavarjitam||20||
asya khalu ślokatrayasyārthaḥ samāsato'ṣṭabhiḥ ślokairveditavyaḥ|
karma jñānadvayasyatadveditavyaṁ samāsataḥ|
pūraṇaṁ muktikāyasya dharmakāyasya śodhanam||21||
vimuktidharmakāyau ca veditavyau dvirekadhā|
anāsravatvādvyāpitvādasaṁskṛtapadatvataḥ||22||
anāsravatvaṁ kleśānāṁ savāsanani rodhataḥ|
asaṅgāpratighātatvājjñānasya vyāpitā matā||23||
asaṁskṛtatvamatyantamavināśasvabhāvataḥ|
avināśitvamuddeśastannirdeśo dhruvādibhiḥ||24||
nāśaścaturvidho jñeyo dhruvatvādiviparyayāt|
pūrtirvikṛtirucchittiracintyanamanacyutiḥ||25||
tadabhāvāddhruvaṁ jñeyaṁ śivaṁ śāśvatamacyutam|
padaṁ tadamalajñānaṁ śukladharmāspadatvataḥ||26||
yathānimittamākāśaṁ nimittaṁ rūpadarśane|
śabdagandharaspṛśyadharmāṇāṁ ca śravādiṣu||27||
indriyārtheṣu dhīrāṇāmanāsravaguṇodaye|
hetuḥ kāyadvayaṁ tadvadanāvaraṇayogataḥ||28||
yaduktamākāśalakṣaṇo buddha iti tatpāramārthikamāveṇikaṁ tathāgatānāṁ buddhalakṣaṇamabhisaṁdhāyoktam| evaṁ hyāha| saṁceddvātriṁśanmahāpuruṣalakṣaṇaistathāgato draṣṭavyo'bhaviṣyattadrājāpi cakravartī tathāgato'bhaviṣyaditi| tatra paramārthalakṣaṇe yogārthamārabhya ślokaḥ|
acintyaṁ nityaṁ ca dhruvamatha śivaṁ śāśvatamatha
praśāntaṁ ca vyāpi vyapagatavikalpaṁ gaganavat|
asaktaṁ sarvatrāparatighaparuṣasparśavigataṁ
na dṛśyaṁ na grāhyaṁ śubhamapi ca buddhatvamamalam||29||
atha khalvasya ślokasyārthaḥ samāsato'ṣṭābhiḥ ślokairveditavyaḥ|
vimuktidharmakāyābhyāṁ svaparārtho nidarśitaḥ|
svaparārthāśraye tasmin yogo'cintyādibhirguṇaiḥ||30||
acintyamanugantavyaṁ trijñānāviṣayatvataḥ|
sarvajñajñānaviṣayaṁ buddhatvaṁ jñānadehibhiḥ||31||
śrutasyāviṣayaḥ saukṣmyāccintāyāḥ paramārthataḥ|
laukyādibhāvanāyāśca dharmatāgavharatvataḥ||32||
dṛṣṭapūrvaṁ na tadyasmādvālairjātyandhakāyavat|
āryaiśca sūtikāmadhyasthita bālārkabimbavat||33||
utpādavigamānnityaṁ nirodhavigamāddhruvam|
śivametaddvayābhāvācchāśvataṁ dharmatāsthiteḥ||34||
śāntaṁ nirodhasatyatvādvyāpi sarvāvabodhataḥ|
akalpamapratiṣṭhānādasaktaṁ kleśahānitaḥ||35||
sarvatrāpratighaṁ sarvajñeyāvaraṇaśuddhitaḥ|
paruṣasparśanirmuktaṁ mṛdukarmaṇyabhāvataḥ||36||
adṛśyaṁ tadarūpitvādagrāhyamanimittataḥ|
śubhaṁ prakṛtiśuddhatvādamalaṁ malahānitaḥ||37||
yatpunaretadākāśavadasaṁskṛtaguṇāvinirbhāgavṛttyāpi tathāgatatvāmā bhavagateracintyamahopāyakruṇājñānaparikarmaviśeṣeṇa jagaddhitasukhādhānanimittamamalai stribhiḥ svabhāvikasāṁbhogikanairmāṇikaiḥ kāyairanuparatamanucchinnamanābhogena pravartata iti draṣṭavyamāveṇīkadharmayutatvāditi| tatra vṛttyarthamārabhya buddhakāyavibhāge catvāraḥ ślokāḥ|
anādimadhyāntamabhinnamadvayaṁ
tridhā vimuktaṁ vimalāvikalpakam|
samāhitā yoginastatprayatnāḥ
paśyanti yaṁ dharmadhātusvabhāvam||38||
ameyagaṅgāsikatātivṛttai-
rguṇairacintyairasamairupetaḥ|
savāsanonmūlitasarvadoṣa-
stathāgatānāmamalaḥ sa dhātuḥ||39||
vicitrasaddharmamayūkhavigrahai-
rjagadvimokṣārthasamāhṛtodyamaḥ|
kriyāsu cintāmaṇirājaratnava-
dvicitrabhāvo na ca tatsvabhavavān||40||
lokeṣu yacchāntipathāvatāra-
prapācanāvyākaraṇe nidānam|
bimbaṁ tadapyatra sadāvaruddha-
mākāśadhātāviva rūpadhātuḥ||41||
eṣāṁ khalu caturṇāṁ ślokānāṁ piṇḍārtho viṁśatiślokairveditavyaḥ|
yattadbuddhatvamityuktaṁ sarvajñatvaṁ svayaṁbhuvām|
nirvṛtiḥ paramācintyaprāptiḥ pratyātmaveditā||42||
tatprabhedastribhiḥ kāyairvṛttiḥ svābhāvikādibhiḥ|
gāmbhīryaidāryamāhātmyaguṇadharmaprabhāvitaiḥ||43||
tatra svabhāvikaḥ kāyo buddhānāṁ pañcalakṣaṇaḥ|
pañcākāraguṇopeto veditavyaḥ samāsataḥ||44||
asaṁskṛtamasaṁbhinnamantadvayavivarjitam|
kleśajñeyasamāpattitrayāvaraṇaniḥsṛtam||45||
vaimalyādavikalpatvādyogināṁ gocaratvataḥ|
prabhāsvaraṁ viśuddhaṁ ca dharmadhātoḥ svabhāvataḥ||46||
aprameyairasaṁkhyeyairacintyairasamairguṇaiḥ|
viśuddhipāramīprāptairyuktaṁ svābhāvikaṁ vapuḥ||47||
udāratvādagaṇyatvāt tarkasyāgocaratvataḥ|
kaivalyādvāsanocchitteraprameyādayaḥ kramāt||48||
vicitradharmasaṁbhogarūpadharmāvabhāsataḥ|
karuṇāśuddhiniṣyandasattvārthāsraṁsanatvataḥ||49||
nirvikalpaṁ nirābhogaṁ yathābhiprāyapūritaḥ|
cintāmaṇiprabhāvarddheḥ sāṁbhogasya vyavasthitiḥ||50||
deśane darśane kṛtyāsraṁsane'nabhisaṁskṛtau|
atatsvabhāvākhyāne ca citratoktā ca pañcadhā||51||
raṅgapratyayavaicitryādatadbhāvo yathā maṇeḥ|
sattvapratyayavaicitryādatadbhāvastathā vibhoḥ||52||
mahākaruṇayā kṛtsnaṁ lokamālokya lokavit|
dharmakāyādaviralaṁ nirmāṇaiścitrarūpibhiḥ||53||
jātakānyupapattiṁ ca tuṣiteṣu cyutiṁ tataḥ|
garbhā[va]kramaṇaṁ janma śilpasthānāni kauśalam||54||
antaḥpuraratikrīḍāṁ naiṣkramyaṁ duḥkhacārikām|
bodhimaṇḍopasaṁkrāntiṁ mārasainyapramardanam||55||
saṁbodhiṁ dharmacakraṁ ca nirvāṇādhigamakriyām|
kṣetreṣvapariśuddheṣu darśayatyā bhavasthite||56||
anityaduḥkhanairātmyaśāntiśabdairupāyavit|
udvejya tribhavāt sattvān pratārayati nirvṛttau||57||
śāntimārgāvatīrṇāśca prāpyanirvāṇasaṁjñinaḥ|
saddharmapuṇḍarīkādidharmatattvaprakāśanaiḥ||58||
pūrvagrahānnivartyaitān prajñopāyaparigrahāt|
paripācyottame yāne vyākarotyagrabodhaye||59||
saukṣmyāt prabhāvasaṁpatterbālasārthātivāhanāt|
gāmbhīryau dāryamāhatmyameṣu jñeyaṁ yathākramam||60||
prathamo dharmakāyo'tra rūpakāyau tu paścimau|
vyomni rūpagatasyeva prathame'ntyasya vartanam||61||
tasyaiva kāyatrayasya jagaddhitasukhādhānavṛttau nityārthamārabhya ślokaḥ|
hetvānantyāt sattvadhātvakṣayatvāt
kāruṇyaddhirjñānasaṁpattiyogāt|
dharmaiśvaryānmṛtyumārāvabhaṅgān
naiḥsvā bhāvyācchāśvato lokanāthaḥ||62||
asya piṇḍārthaḥ ṣaḍbhiḥ ślokairveditavyaḥ|
kāyajīvitabhogānāṁ tyāgaiḥ saddharmasaṁgrahāt|
sarvasattvahitāyādipratijñottaraṇatvataḥ||63||
buddhatve suviśuddhāyāḥ karuṇāyāḥ pravṛttitaḥ|
ṛddhipādaprakāśācca tairavasthānaśaktitaḥ||64||
jñānena bhavanirvāṇadvayagrahavimuktitaḥ|
sadācintyasamādhānasukhasaṁpattiyogataḥ||65||
loke vicarato lokadharmairanupalepataḥ|
śamāmṛtapadaprāptau mṛtyumārāpracārataḥ||66||
asaṁskṛtasvabhāvasya munerādipraśāntitaḥ|
nityamaśaraṇānāṁ ca śaraṇābhyupapattitaḥ||67||
saptabhiḥ kāraṇairādyairnityatā rūpakāyataḥ|
paścimaiśca tribhiḥ śāsturnityatā dharmakāyataḥ||68||
sa cāyamāśrayaparivṛttiprabhāvitastathāgatānāṁ prāptinayo'cintyanayenānugantavya iti| acintyārthamārabhya ślokaḥ|
avākyavattvāt paramārthasaṁgrahā-
datarkabhūmerupamanivṛttitaḥ|
niruttaratvādbhavaśāntyanudgrahā-
dacintya āryairapi buddhagocaraḥ||69||
asya piṇḍārthaścaturbhiḥ ślokairveditavyaḥ|
acintyo'nabhilāpyatvādalāpyaḥ paramārthataḥ|
paramārtho'pratavaryatvādatarkyo vyanumeyataḥ||70||
vyanumeyo'nuttaratvādānuttaryamanudgrahāt|
anudgraho'pratiṣṭhānādaguṇadoṣāvikalpanāt||71||
pañcabhiḥ kāraṇaiḥ saukṣmyādicintyo dharmakāyataḥ|
ṣaṣṭhenātattvabhāvitvādacintyo rūpakāyataḥ||72||
anuttarajñānamahākṛpādibhi-
rguṇairacintyā guṇapāragā jināḥ|
ataḥ kramo'ntyo'yamapi svayaṁbhuvo
'bhiṣekalabdhā na maharṣayo viduriti||73||
iti ratnagotravibhāge mahāyānottaratantraśāstre bodhyadhikāro nāma dvitīyaḥ paricchedaḥ||2||
Links:
[1] http://dsbc.uwest.edu/node/8301