Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > devabhavanabhramaṇaṁ trayodaśaṁ prakaraṇam

devabhavanabhramaṇaṁ trayodaśaṁ prakaraṇam

Parallel Devanagari Version: 
देवभवनभ्रमणं त्रयोदशं प्रकरणम् [1]

devabhavanabhramaṇaṁ trayodaśaṁ prakaraṇam |

athāryāvalokiteśvaro jvaladivāgnipiṇḍamākāśe'ntarhitaḥ | tato devabhavanaṁ gatvā śuddhāvāsakāyikadevaputrāṇāṁ sakāśamupasaṁkrāntaḥ | upasaṁkramya brāhmaṇarūpamātmānamabhinirmāyāgamat | tatra devanikāyeṣu sukuṇḍalo nāma devaputro daridro duścittaśceti | atha āryāvalokiteśvaraḥ sa tena brāhmaṇarūpeṇa tasya devaputrasya sakāśamupasaṁkrāntaḥ | upasaṁkramya sarveṣāṁ devānāṁ dāridryaduḥkhavyupaśamāya taṁ devaputrametadavocat–bubhukṣito'haṁ tṛṣitaśceti | atha sa devaputro rudaṁstaṁ brāhmaṇametadavocat–na ca me brāhmaṇa kiṁcitsaṁvidyate | brāhmaṇo'vocat–avaśyaṁ tvayā mama kiṁciddātavyam | atha sa devaputro vimānaṁ praviśya sarvabhāṇḍaṁ nirabhyavekṣitumārabdhaḥ | sa ca paripatitaṁ niveśanaṁ divyairmahārhai ratnabhāṇḍaiḥ paripūrṇaṁ dakṣiṇapārśvam, anyāni ca bhāṇḍāni divyarasarasāgropetairāhāraiḥ paripūrṇāni vāmapārśve vimānasya vastrābharaṇaiḥ sarvapuṣpagandhādibhiḥ paripūrṇāni ||

atha sa devaputra etad dṛṣṭaivaṁ cintāmāpede–avaśyamayaṁ sa satpātro dvāre sthito yasya darśanamātreṇāpidṛśī lakṣmīrmamānuprāptā | atha sa devaputrastaṁ brāhmaṇamāhūyaivamāha–ehi brāhmaṇa, idaṁ vimānaṁ praviśa | sa ca brāhmaṇastena devaputreṇa vimāne praviśya tairdivyaratnaiḥ pratipāditaḥ, divyai rasarasāgropetairāhārairbhojitaḥ, divyairvastraiḥ pravāritaḥ | sa bhuktvā ca svastikāramanukurute | atha sa devaputrastaṁ brāhmaṇametadavocat–bho brāhmaṇa, katamāyā bhūmyāstvamāgataḥ? brāhmaṇa āha–jetavananāmamahāvihārādahamāgataḥ | atha sa devaputrastametadavocat–kīdṛśī sā bhūmiḥ? atha sa brāhmaṇo devaputrametadavocat–tathāgatādhyuṣitā sā bhūmī ramaṇīyā divyamaṇiratnaparikhacitā pariśobhitā | paribhogāya ca tadbhūmau divyakalpavṛkṣāḥ prādurbhūtāḥ, manoramāṇi puṣpāṇi prādubharvanti, vividhāḥ puṣkariṇyo dṛśyante, vividhāśca śīlavanto guṇavanto dakṣiṇīyā dṛśyante viśvabhuvaḥ | tathāgatasyānekāni prātihāryāṇi dṛśyante | evaṁ sā paramaramaṇīyā devaputra bhūmiḥ | atha sa devaputrastaṁ brāhmaṇametadavocat–avaśyaṁ tvayā brāhmaṇa satyaṁ pratyāhāraḥ kartavyaḥ | athavā tvaṁ devo'si, manuṣyo'si vā? na ca manuṣyasyedṛśaṁ nimittaṁ bhavati yādṛśaṁ tava nimittaṁ bhavati | atha sa brāhmaṇastametadavocat–na devaḥ, api tu mānuṣo'haṁ bodhisattvabhūtaḥ | evaṁ hīnadīnānukampako bodhimārgamupadarśakaḥ | atha sa devaputrastasmai maulikuṇḍalamupanāmayati, upanāmayitvā ca sa devaputra imāṁ gāthāṁ bhāṣita(vān)–

aho guṇamayaṁ kṣetraṁ sarvadoṣavivarjitam |

adyaiva vāpitaṁ bījaṁ adyaiva phalasaṁpadam ||

atha sa devaputra imāṁ gāthāṁ bhāṣitvā tatraiva prakrāntaḥ ||

iti devabhavanabhramaṇaṁ nāma trayodaśaṁ prakaraṇam ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4321

Links:
[1] http://dsbc.uwest.edu/node/4345