The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
CANTO XII
tataḥ śamavihārasya
munerikṣvākucandramāḥ|
arāḍasyāśramaṁ bheje
vapuṣā pūrayanniva||1||
sa kālāmasagotreṇa
tenālokyaiva dūrataḥ|
uccaiḥ svāgatamityuktaḥ
samīpamupajagmivān||2||
tāvubhau nyāyataḥ pṛṣṭvā
dhātusāmyaṁ parasparam|
dāravyormedhyayorvṛṣyoḥ
śucau deśe niṣedatuḥ||3||
tamāsīnaṁ nṛpasutaṁ
so'bravīnmunisattamaḥ|
bahumānaviśālābhyāṁ
darśanābhyāṁ pibanniva||4||
viditaṁ me yathā saumya
niṣkrānto bhavanādasi|
chittvā snehamayaṁ pāśaṁ
pāśaṁ dṛpta iva dvipaḥ||5||
sarvathā dhṛtimaccaiva
prājñaṁ caiva manastava|
yastvaṁ prāptaḥ śriyaṁ tyaktvā
latāṁ viṣaphalāmiva||6||
nāścarya jīrṇavayaso
yajjagmuḥ pārthivā vanam|
apatyebhyaḥ śriyaṁ dattvā
bhuktocchiṣṭāmiva srajam||7||
idaṁ me matamāścaryaṁ
nave vayasi yadbhavān|
abhuktvaiva śriyaṁ prāptaḥ
sthito viṣayagocare||8||
tadvijñātumimaṁ dharma
paramaṁ bhājanaṁ bhavān|
jñānaplamavadhiṣṭhāya
śīghraṁ duḥkhārṇavaṁ tara||9||
śiṣye yadyapi vijñāte
śāstraṁ kālena varṇyate|
gāmbhīryādvyavasāyācca
na parīkṣyo bhavānmama||10||
iti vākyamarāḍasya
vijñāya sa nararṣabhaḥ|
babhūva paramaprītaḥ
provācottarameva ca||11||
viraktasyāpi yadidaṁ
saumukhyaṁ bhavataḥ param|
akṛtārtho'pyanenāsmi
kṛtārtha iva saṁprati||12||
didṛkṣuriva hi jyoti-
ryiyāsuriva daiśikam|
tvaddarśanamahaṁ manye
titīrṣuriva ca plavam||13||
tasmādarhasi tadvaktuṁ
vaktavyaṁ yadi manyase|
jarāmaraṇarogebhyo
yathāyaṁ parimucyate||14||
ityarāḍaḥ kumārasya
māhātmyādeva coditaḥ|
saṁkṣiptaṁ kathayāṁcakre
svasya śāstrasya niścayam||15||
śrūyatāmayamasmākaṁ
siddhāntaḥ śṛṇvatāṁ vara|
yathā bhavati saṁsāro
yathā caiva nivartate||16||
prakṛtiśca vikāraśca
janma mṛtyurjareva ca|
tattāvatsattvamituktaṁ
sthirasattva parehi tat||17||
tatra tu prakṛtiṁ nāma
viddhiṁ prakṛtikovida|
pañca bhūtānyahaṁkāraṁ
buddhimavyaktameva ca||18||
vikāra iti budhyasva
viṣayānindriyāṇi ca|
pāṇipādaṁ ca vādaṁ ca
pāyūpasthaṁ tathā manaḥ||19||
asya kṣetrasya vijñānā-
tkṣetrajña iti saṁjñi ca|
kṣetrajña iti cātmānaṁ
kathayantyātmacintakāḥ||20||
saśiṣyaḥ kapilaśceha
pratibuddha iti smṛtiḥ|
saputro'pratibuddhastu
prajāpatirihocyate||21||
jāyate jīryate caiva
bādhyate mriyate ca yat|
tadvyaktamiti vijñeya-
mavyaktaṁ tu viparyayāt||22||
ajñānaṁ karma tṛṣṇā ca
jñeyāḥ saṁsārahetavaḥ|
sthito'smiṁstritaye jantu-
statsattvaṁ nātivartate||23||
vipratyayādahaṁkārā-
tsaṁdehādabhisaṁplavāt|
aviśeṣānupāyābhyāṁ
saṅgādabhyavapātataḥ||24||
tatra vipratyayo nāma
viparītaṁ pravartate|
anyathā kurute kāryaṁ
mantavyaṁ manyate'nyathā||25||
bravīmyahamahaṁ vedmi
gacchāmyahamahaṁ sthitaḥ|
itīhaivamahaṁkāra-
stvanahaṁkāra vartate||26||
yastu bhāvānasaṁdigdhā-
nekībhāvena paśyati|
mṛtpiṇḍavadasaṁdeha
saṁdehaḥ sa ihocyate||27||
ya evāhaṁ sa evedaṁ
mano buddhiśca karma ca|
yaścaivaiṣa gaṇaḥ so'ha-
miti yaḥ so'bhisaṁplavaḥ||28||
aviśeṣaṁ viśeṣajña
pratibuddhāprabuddhayoḥ|
prakṛtīnāṁ ca yo veda
so'viśeṣa iti smṛtaḥ||29||
namaskāravaṣaṭkārau
prokṣaṇābhyukṣaṇādayaḥ|
anupāya iti prājñai-
rupāyajña praveditaḥ||30||
sajjate yena durmedhā
manovāgbuddhikarmabhiḥ|
viṣayeṣvanabhiṣvaṅga
so'bhiṣvaṅga iti smṛtaḥ||31||
mamedamahamasyeti
yadduḥkhamabhimanyate|
vijñeyo'bhyavapātaḥ sa
saṁsāre yena pātyate||32||
ityavidyāṁ hi vidvānsa
pañcaparvā samīhate|
tamo mohaṁ mahāmohaṁ
tāmisradvayameva ca||33||
tatrālasyaṁ tamo viddhi
mohaṁ mṛtyuṁ ca janma ca|
mahāmohastvasaṁmoha
kāma ityeva gamyatām||34||
yasmādatra ca bhūtāni
pramuhyanti mahāntyapi|
tasmādeṣa mahābāho
mahāmoha iti smṛtaḥ||35||
tāmisramiti cākrodha
krodhamevādhikurvate|
viṣādaṁ cāndhatāmisra-
maviṣāda pracakṣate||36||
anayāvidyayā bālaḥ
saṁyuktaḥ pañcaparvayā|
saṁsāre duḥkhabhūyiṣṭhe
janmasvabhiniṣicyate||37||
draṣṭā śrotā ca mantā ca
kāryakaraṇameva ca|
ahamityevamāgamya
saṁsāre parivartate||38||
ihaibhirhetubhirdhīman
janmastrotaḥ pravartate|
hetvabhāvātphalābhāva
iti vijñātumarhasi||39||
tatra samyaṅmatirvidyā-
nmokṣakāma catuṣṭayam|
pratibuddhāprabuddhau ca
vyaktamavyaktameva ca||40||
yathāvadetadvijñāya
kṣetrajño hi catuṣṭayam|
ājavaṁjavatāṁ hitvā
prāpnoti padamakṣaram||41||
ityartha brāhmaṇā loke
paramabrahmavādinaḥ|
brahmacarya carantīha
brāhmaṇānvāsayanti ca||42||
iti vākyamidaṁ śrutvā
munestasya nṛpātmajaḥ|
abhyupāyaṁ ca papraccha
padameva ca naiṣṭhikam||43||
brahmacaryamidaṁ caryaṁ
yathā yāvacca yatra ca|
dharmasyāsya ca paryantaṁ
bhavānvyākhyātumarhati||44||
ityarāḍo yathāśāstraṁ
vispaṣṭārtha samāsataḥ|
tamevānyena kalpena
dharmamasmai vyabhāṣata||45||
ayamādau gṛhānmuktvā
bhaikṣākaṁ liṅgamāśritaḥ|
samudācāravistīrṇa
śīlamādāya vartate||46||
saṁtoṣaṁ paramāsthāya
yena tena yatastataḥ|
viviktaṁ sevate vāsaṁ
nirdvandvaḥ śāstravitkṛtī||47||
tato rāgādbhayaṁ dṛṣṭvā
vairāgyācca paraṁ śivam|
nigṛhṇannindriyagrāmaṁ
yatate manasaḥ śame||48||
atho viviktaṁ kāmebhyo
vyāpādādibhya eva ca|
vivekajamavāpnoti
pūrvadhyānaṁ vitarkavat||49||
tacca dhyānasukhaṁ prāpya
tattadeva vitarkayān|
apūrvasukhalābhena
hriyate bāliśo janaḥ||50||
śamenaivaṁvidhenāyaṁ
kāmadveṣavigarhiṇā|
brahmalokamavāpnoti
paritoṣeṇa vañcitaḥ||51||
jñātvā vidvānvitarkāstu
manaḥsaṁkṣobhakārakān|
tadviyuktamavāpnoti
dhyānaṁ prītisukhānvitam||52||
hriyamāṇastayā prītyā
yo viśeṣaṁ na paśyati|
sthānaṁ bhāsvaramāpnoti
deveṣvābhāsvareṣu saḥ||53||
yastu prītisukhāttasmā-
dvivecayati mānasam|
tṛtīyaṁ labhate dhyānaṁ
sukhaṁ prītivivarjitam||54||
yastu tasminsukhe magno
na viśeṣāya yatnavān|
śubhakṛtsnaiḥ sa sāmānyaṁ
sukhaṁ prāpnoti daivataiḥ||55||
tādṛśaṁ sukhāmāsādya
yo na rajyatyupekṣakaḥ
caturtha dhyānamāpnoti
sukhaduḥkhavivarjitam||56||
tatra kecidvyavasyanti
mokṣa ityabhimāninaḥ|
sukhaduḥkhaparityāgā-
davyāpārācca cetasaḥ||57||
asya dhyānasya tu phalaṁ
samaṁ devairbṛhatphalaiḥ|
kathayanti bṛhatkālaṁ
bṛhatprajñāparīkṣakāḥ||58||
samādhervyutthitastasmād
dṛṣtvā doṣāṁścharīriṇām|
jñānamārohati prājñaḥ
śarīravinivṛttaye||59||
tatastaddhyānamutsṛjya
viśeṣe kṛtaniścayaḥ|
kāmebhya iva sa prājño
rūpādapi virajyate||60||
śarīre khāni yānyasmi-
ntānyādau parikalpayan|
ghaneṣvapi tato dravye-
ṣvākāśamadhimucyate||61||
ākāśagatamātmānaṁ
saṁkṣipya tvaparo budhaḥ|
tadevānantataḥ paśya-
nviśeṣamadhigacchati||62||
adhyātmakuśalastvanyo
nivartyātmānamātmanā|
kiṁcinnāstīti saṁpaśya-
nnākiṁcanya iti smṛtaḥ||63||
tato muñjādiṣīkeva
śakuniḥ pañjarādiva|
kṣetrajño niḥsṛto dehā-
nmukta ityabhidhīyate||64||
etattatparamaṁ brahma
nirliṅga dhruvamakṣaram|
yanmokṣa iti tattvajñāḥ
kathayanti manīṣiṇaḥ||65||
ityupāyaṁśca mokṣaśca
mayā saṁdarśitastava|
yadi jñātaṁ yadi ruci-
ryathāvatpratipadyatām||66||
jaigīṣavyo'tha janako
vṛddhaścaiva parāśaraḥ|
imaṁ panthānamāsādya
muktā hyanye ca mokṣiṇaḥ||67||
iti tasya sa tadvākyaṁ
gṛhītvā tu vicārya ca|
pūrvahetubalaprāptaḥ
pratyuttaramuvāca ha||68||
śrutaṁ jñānamidaṁ sūkṣmaṁ
parataḥ parataḥ śivam|
kṣetrajñasyāparityāgā-
davaimyetadanaiṣṭhikam||69||
vikāraprakṛtibhyo hi
kṣetrajñaṁ muktamapyaham|
manye prasavadharmāṇaṁ
bījadharmāṇameva ca||70||
viśuddho yadyapi hyātmā
nirmukta iti kalpyate|
bhūyaḥ pratyayasadbhāvā-
damuktaḥ sa bhaviṣyati||71||
ṛtubhūmyambuvirahā-
dyathā bījaṁ na rohati|
rohati pratyayaistaistai-
stadvatso'pi mato mama||72||
yatkarmājñānatṛṣṇānāṁ
tyāgānmokṣaśca kalpyate|
atyantastatparityāgaḥ
satyātmani na vidyate||73||
hitvā hitvā trayamidaṁ
viśeṣastūpalabhyate|
ātmanastu sthitiryatra
tatra sūkṣmamidaṁ trayam||74||
sūkṣmatvāccaiva doṣāṇā-
mavyāpārācca cetasaḥ|
dīrghatvādāyuṣaścaiva
mokṣastu parikalpyate||75||
ahaṁkāraparityāgo
yaścaiṣa parikalpyate|
satyātmani parityāgo
nāhaṁkārasya vidyate||76||
saṁkhyādibhiramuktaśca
nirguṇo na bhavatyayam|
tasmādasati nairguṇye
nāsya mokṣo'bhidhīyate||77||
guṇino hi guṇānāṁ ca
vyatireko na vidyate|
rūpoṣṇābhyāṁ virahito
na hyagnirupalabhyate||78||
prāgdehānna bhaveddehī
prāgguṇebhyastathā guṇī|
tasmādādau vimuktaḥ san
śarīrī badhyate punaḥ||79||
kṣetrajño viśarīraśca
jño vā syādajña eva vā|
yadi jño jñeyamasyāsti
jñeye sati na mucyate||80||
athājña iti siddho vaḥ
kalpitena kimātmanā|
vināpi hyātmanājñānaṁ
prasiddhaṁ kāṣṭhakuḍyavat||81||
parataḥ paratastyāgo
yasmāttu guṇavān smṛtaḥ|
tasmātsarvaparityāgā-
nmanye kṛtsnāṁ kṛtārthatām||82||
iti dharmamarāḍasya
viditvā na tutoṣa saḥ|
akṛtsnamiti vijñāya
tataḥ pratijagāma ha||83||
viśeṣamatha śuśrūṣu-
rudrakasyāśramaṁ yayau|
ātmagrāhācca tasyāpi
jagṛhe na sa darśanam||84||
saṁjñāsaṁjñitvayordoṣaṁ
jñātvā hi munirudrakaḥ|
ākiṁcanyātparaṁ lebhe-
'saṁjñāsaṁjñātmikāṁ gatim||85||
yasmāccālambane sūkṣme
saṁjñāsaṁjñe tataḥ param|
nāsaṁjñī naiva saṁjñīti
tasmāttatragataspṛhaḥ||86||
yataśca buddhistatraiva
sthitānyatrāpracāriṇī|
sūkṣmāpaṭvī tatastatra
nāsaṁjñitvaṁ na saṁjñitā||87||
yasmācca tadapi prāpya
punarāvartate jagat|
bodhisattvaḥ paraṁ prepsu-
stasmādudrakamatyajat||88||
tato hitvāśramaṁ tasya
śreyo'rthī kṛtaniścayaḥ|
bheje gayasya rājarṣe-
rnagarīsaṁjñamāśramam||89||
atha nairañjanātīre
śucau śuciparākramaḥ|
cakāra vāsamekānta-
vihārābhiratirmuniḥ||90||
āgatān tatra tatpūrva
pañcendriyavaśoddhatān|
tapaḥpravṛttān vratino
bhikṣūn pañca niraikṣata||91||
te copatastthurdṛṣṭvātra
bhikṣavastaṁ mumukṣavaḥ|
puṇyārjitadhanārogya-
mindriyārthā iveśvaram||92||
saṁpūjyamānastaiḥ pravhai-
rvinayādanuvartibhiḥ|
tadvaśasthāyibhiḥ śiṣyai-
rlolairmana ivendriyaiḥ||93||
mṛtyujanmāntakaraṇe
syādupāyo'yamityatha|
duṣkarāṇi samārebhe
tapāṁsyanaśanena saḥ||94||
upavāsavidhīnnaikān
kurvannaradurācarān|
varṣāṇi ṣaṭ śamaprepsu-
rakarotkārśyamātmanaḥ||95||
annakāleṣu caikaikaiḥ
sa kolatilataṇḍulaiḥ|
apārapārasaṁsāra-
pāraṁ prepsurapārayat||96||
dehādapacayastena
tapasā tasya yaḥ kṛtaḥ|
sa evopacayo bhūya-
stejasāsya kṛto'bhavat||97||
kṛśo'pyakṛśakīrtiśrī-
rlhādaṁ cakre'nyacakṣuṣām|
kumudānāmiva śara-
cchuklapakṣādicandramāḥ||98||
tvagasthiśeṣo niḥśeṣai-
rmedaḥpiśitaśoṇitaiḥ|
kṣīṇo'pyakṣīṇagāmbhīryaḥ
samudra iva sa vyabhāt||99||
atha kaṣṭatapaḥspaṣṭa-
vyarthakliṣṭatanurmuniḥ|
bhavabhīrurimāṁ cakre
buddhiṁ buddhatvakāṅkṣayā||100||
nāyaṁ dharmo virāgāya
na bodhāya na muktaye|
jambumūle mayā prāpto
yastadā sa vidhirdhruvaḥ||101||
na cāsau durbalenāptuṁ
śakyamityāgatādaraḥ|
śarīrabalavṛddhyartha-
midaṁ bhūyo'nvacintayat||102||
kṣutpipāsāśramaklāntaḥ
śramādasvasthamānasaḥ|
prāpnuyānmanasāvāpyaṁ
phalaṁ kathamanirvṛtaḥ||103||
nirvṛtiḥ prāpyate samyak
satatendriyatarpaṇāt|
saṁtarpitendriyatayā
manaḥsvāsthyamavāpyate ||104||
svasthaprasannamanasaḥ
samādhirupapadyate|
samādhiyuktacittasya
dhyānayogaḥ pravartate||105||
dhyānapravartanāddharmāḥ
prāpyante yairavāpyate|
durlabhaṁ śāntamajaraṁ
paraṁ tadamṛtaṁ padam||106||
tasmādāhāramūlo'ya-
mupāya itiniścayaḥ|
āhārakaraṇe dhīraḥ
kṛtvāmitamatirmatim||107||
snāto nairañjanātīrā-
duttatāra śanaiḥ kṛśaḥ|
bhaktyāvanataśākhāgrai-
rdattahastastaṭadrumaiḥ||108||
atha gopādhipasutā
daivatairabhicoditā|
udbhutahṛdayānandā
tatra nandabalāgamat||109||
sitaśaṅkhojjvalabhujā
nīlakambalavāsinī|
saphenamālānīlāmbu-
ryamuneva saridvarā||110||
sā śraddhāvardhitaprīti-
rvikasallocanotpalā|
śirasā praṇipatyainaṁ
grāhayāmāsa pāyasam||111||
kṛtvā tadupabhogena
prāptajanmaphalāṁ sa tām|
bodhiprāptau samartho'bhū-
tsaṁtarpitaṣaḍindriyaḥ||112||
paryāptāpyānamūrtiśca
sārdha svayaśasā muniḥ|
kāntidhairye babhāraikaḥ
śaśāṅkārṇavayordvayoḥ||113||
āvṛtta iti vijñāya
taṁ jahuḥ pañca bhikṣavaḥ|
manīṣiṇamivātmānaṁ
nirmuktaṁ pañca dhātavaḥ||114||
vyavasāyadvitīyo'tha
śādvalāstīrṇabhūtalam|
so'śvatthamūlaṁ prayayau
bodhāya kṛtaniścayaḥ||115||
tatastadānīṁ gajarājavikramaḥ
padasvanenānupamena bodhitaḥ|
mahāmunerāgatabodhiniścayo
jagāda kālo bhujagottamaḥ stutim||116||
yathā mune tvaccaraṇāvapīḍitā
muhurmuhurniṣṭanatīva medinī|
yathā ca te rājati sūryavatprabhā
dhrūvaṁ tvamiṣṭaṁ phalamadya bhokṣyase||117||
yathā bhramantyo divi cāṣapaṅktayaḥ
pradakṣiṇaṁ tvāṁ kamalākṣa kurvate|
yathā ca saumyā divi vānti vāyava-
stvamadya buddho niyataṁ bhaviṣyasi||118||
tato bhujaṅgapravareṇa saṁstuta-
stṛṇānyupādāya śucīni lāvakāt|
kṛtapratijño niṣasāda bodhaye
mahātarormūlamupāśritaḥ śuceḥ||119||
tataḥ sa paryaṅkamakampyamuttamaṁ
babandha suptoragabhogapiṇḍitam|
bhinadmi tāvadbhuvi naitadāsanaṁ
na yāmi yāvatkutakṛtyatāmiti||120||
tato yayurmadamatulāṁ divaukaso
vavāśire na mṛgagaṇā na pakṣiṇaḥ|
na sasvanurvanataravo'nilāhatāḥ
kṛtāsane bhagavati niścitātmani||121||
iti buddhacarite mahākāvye'rāḍadarśano
nāma dvādaśaḥ sargaḥ||12||
Links:
[1] http://dsbc.uwest.edu/node/5496