Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 11 parīndanāparivartaḥ

11 parīndanāparivartaḥ

Parallel Devanagari Version: 
११ परीन्दनापरिवर्तः [1]

11 parīndanāparivartaḥ |

upakramaḥ |

etāstāḥ khalu punarbho jinaputrā daśa bodhisattvabhūmayaḥ samāsato nirdiṣṭāḥ sarvākāravaropetasarvajñajñānānugatā draṣṭavyāḥ | tasyāṁ velāyāmayaṁ trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāraṁ prākampat | vividhāni ca puṣpāṇi viyato nyapatan | divyamānuṣyakāni ca tūryāṇi saṁpravāditānyabhūvan | anumodanāśabdena ca yāvadakaniṣṭhabhuvanaṁ vijñaptamabhūt ||

atha tasmin samaye bhagavāṁstān vimukticandrapramukhān sarvān bodhisattvānāmantrya evamādiśat - imāmahaṁ mārṣā asaṁkhyeyakalpakoṭīnayutaśatasahasrasamudānītāmanuttarāṁ samyaksaṁbodhiṁ yuṣmākaṁ haste parindāmi anuparindāmi paramayā parindanayā | tadyūyaṁ sarve svayaṁ caivamimaṁ dharmaparyāyaṁ dhārayata, parebhyaśca vistareṇa saṁprakāśayata | saṁkṣepānmārṣā yadi tathāgataḥ kalpasthitikenāyuḥpramāṇena rātriṁdivamadhitiṣṭhamāno'sya dharmaparyāyasya varṇaṁ bhāṣate, naivāsya dharmaparyāyasya varṇaparyanto bhavet, na ca tathāgatapratibhānakṣayo bhavet | yathā tathāgataśīlasamādhiprajñāvimuktijñānadarśanamapramāṇamaparyantam, evameva mārṣā ya imaṁ dharmaparyāyamudgrahīṣyati dhārayiṣyati vācayiṣyati likhiṣyati likhāpayiṣyati paryavāpsyati pravartayiṣyati, parṣanmadhye ca vistareṇa saṁprakāśayiṣyati - anena cittena kathamamī sattvā evamudāradharmasya lābhinaḥ syuriti śraddhayā satkṛtya śrāvayiṣyanti śroṣyanti ca yoniśo manasi bhāvayiṣyanti ca | pustakalikhitaṁ kṛtvā gṛhe dhārayiṣyati satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati | amātsaryacittatayā asya dharmaparyāyasya varṇaṁ bhāṣitvā likhanāya vācanāya svādhyayanāya pūjanāya darśanāya dāsyati, teṣāmapi nāsti puṇyaparyantaḥ ||

atha khalu bhagavānasyaiva dharmaparyāyasya bhūyasyā mātrayā anuparindanārthaṁ tasyāṁ velāyāmimā gāthā abhāṣata -

sattvā dṛṣṭā ye mayā buddhadṛṣṭyā

te'rhantaḥ syuḥ śāriputreṇa tulyāḥ |

tāṁ cetkaścitpūjayetkalpakoṭyā

tulyān gaṅgāvālukābhiryathaiva || 1 ||

pratyekabuddhāya tu yaśca pūjāṁ

kuryādahorātramapi prahṛṣṭaḥ |

mālyaprakāraiśca tathāmbaraiśca

tasmādayaṁ puṇyakṛto viśiṣṭaḥ || 2 ||

sarve'pi pratyekajinā yadi syu-

stān pūjayet kaścidihāpramattaḥ |

puṣpaiśca gandhaiśca vilepanaiśca

kalpānanekān śayanānnapānaiḥ || 3 ||

ekasya yaścaiva tathāgatasya

kuryāt praṇāmamapi caikavāram |

prasannacitto'tha vadennamo'rhan

tasmādidaṁ śreṣṭhataraṁ ca puṇyam || 4 ||

buddhā bhaveyuryadi sarvasattvā-

stān pūjayet yaśca yathaiva pūrvam |

divyaiśca puṣpairatha mānuṣaiśca

kalpānanekān bahubhiḥ prakāraiḥ || 5 ||

yaścaiva saddharmavilopakāle

tyaktvā svakāyaṁ ca tathātmajīvam |

dadyādahorātramidaṁ hi sūtraṁ

viśiṣyate puṇyamidaṁ hi tasmāt || 6 ||

yasyepsitaṁ pūjayituṁ jinendrān

pratyekabuddhānapi śrāvakāṁśca |

dṛḍhaṁ samutpādya sa bodhicittam

idaṁ sadā sūtravaraṁ dadātu || 7 ||

rājā hyayaṁ sarvasubhāṣitānāṁ

so'bhudgataḥ sarvatathāgatānāma |

gṛhe sthitastasya tathāgataḥ sa

tiṣṭhedidaṁ yatra hi sūtraratnam || 8 ||

prabhāṁ sa prāpnoti śubhāmanantām

ekaṁ padaṁ vādi śatīhayaśca |

na vyañjanād grasyati nāpi cārthād

dadāti yaḥ sūtramidaṁ parebhyaḥ || 9 ||

anuttarāsau naranāyakānāṁ

sattvo na kaścit sadṛśo'sya vidyate |

bhavetsamudreṇa samaśca so'kṣayaḥ

śrutvā hi yo dharmamimaṁ prapadyate || 10 ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4016

Links:
[1] http://dsbc.uwest.edu/node/3994