The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
kalyāṇamitrāṇi|
3 mañjuśrīḥ|
atha khalu mañjuśrīrapi kumarabhūtaḥ pratiṣṭhānakūṭāgāragataḥ sārdhaṁ sabhāgacaritairbodhisattvaiḥ, nityānubaddhaiśca vajrapāṇibhiḥ, sarvalokabalakaraṇaprayuktābhiśca sarvabuddhopasthānapraṇidhānacittābhiḥ śarīrakāyikābhirdevatābhiḥ, pūrvapraṇidhānānubaddhābhiśca padakāyikābhirdevatābhiḥ, dharmaśravaṇābhimukhābhiśca pṛthivīdevatābhiḥ, mahākaruṇāprayuktābhiśca utsasarohradataḍāgodadhānanadīdevatābhiḥ, prajñālokabalaprabhāvabhāsābhiśca jvalanadevatābhiḥ, ābaddhamakuṭābhiśca vāyudevatābhiḥ, sarvadigavabhāsajñānābhiśca digdevatābhiḥ avidyāndhakāravidhamanaprayuktābhiśca rātridevatābhiḥ, tathāgatadivasābhinirhāraprayuktābhiśca divasadevatābhiḥ, sarvadharmadhātugaganapratimaṇḍalaprayuktābhiśca gaganadevatābhiḥ, sarvajagadbhavasamudrasaṁtāraṇaprayuktābhiśca sāgaradevatābhiḥ, sarvajñatāsaṁbhārasamārjanaprayuktābhiśca kuśalamūlakūṭāgārabhyudgatacittābhiḥ parvatadevatābhiḥ, sarvajagaccharīrālaṁkāraprayuktābhiśca sarvabuddhavarṇādhiṣṭhānapraṇidhānaprayuktābhirnadīdevatābhiḥ, sarvajagaccittanagaraparipālanaprayuktābhiśca nagaradevatābhiḥ, sarvadharmanagarapraṇidhānādhimuktaiśca nāgendraiḥ sārdhaṁ sarvasattvārakṣāpratipannaiśca yakṣendraiḥ, sarvasattvaprītivegavivardhanaprayuktaiśca gandharvendraiḥ, sarvapretagativinivartanaprayuktaiśca kumbhāṇḍendraiḥ, sarvasattvabhavasāgarābhyuddharaṇapraṇidhipratipannaiśca garuḍendraiḥ, sarvalokābhyudgatatathāgatakāyabalapariniṣpattipraṇidhānasaṁjātaiśca asurendraiḥ, tathāgatadarśanaprītilabdhaiśca praṇatakāyairmahoragendraiḥ, saṁsārodvignamānasaiśca ullokitavadanairdevaendraiḥ, mahāgauravapratilabdhaiśca praṇataśarīrarbrahmendraiḥ, mahāgauravābhiṣṭutamahitam evaṁrūpayā bodhisattvavikramavyūhasaṁpadā mañjuśrīrbodhisattvaḥ svakādvihārānniṣkramya bhagavantamanekaśatakṛtvaḥ pradakṣiṇīkṛtya anekākārayā pūjayitvā bhagavato'ntikādapakramya yena dakṣiṇāpathastena janapadacaryāṁ prakrāntaḥ||
atha khalu āyuṣmān śariputro buddhānubhāvena adrākṣīnmañjuśriyaṁ kumārabhūtamanayā īdṛśyā bodhisattvavikurvitavyūhasaṁpadā jetavanānniṣkamya yena dakṣiṇā dik tenopasaṁkramamāṇam| dṛṣṭvā ca asyaitadabhavat-yannvahaṁ mañjuśriyā kumārabhūtena sārdhaṁ janapadacaryāṁ prakrameyam| sa ṣaṣṭimātrairbhikṣubhiḥ parivṛtaḥ puraskṛtaḥ svakādvihārānniṣkramya yena bhagavāṁstenopasaṁkrāmat| upasaṁkramya bhagavataḥ pādau śirasābhivandya bhagavantamavalokya bhagavatābhyanujñāto bhagavantaṁ triḥ pradakṣiṇīkṛtya bhagavato'ntikātprakramya yena mañjuśrīḥ kumārabhūtastenopajagāma sārdhaṁ taiḥ ṣaṣṭibhirbhikṣubhiḥ parivṛtaḥ puraskṛtaḥ, sārdhavihāribhirnavakairacirapravrajitaiḥ, yaduta sāgarabuddhinā ca bhikṣuṇā, mahāsudatena ca bhikṣuṇā, puṇyaprabheṇa ca mahāvatsena ca vibhudattena ca viśuddhacāriṇā ca devaśriyā ca indramatinā ca brahmottamena ca praśāntamatinā ca bhikṣuṇā| evaṁpramukhaiḥ ṣaṣṭibhirbhikṣubhiḥ parivṛtaḥ puraskṛtaḥ| sarve ca te bhikṣavaḥ pūrvajinakṛtādhikārā avaropitakuśalamūlā dūrānugatādhimuktayaḥ śraddhānayapariśuddhā mahācetanāsamudācārā buddhadigvilokanasamarthā dharmasvabhāvaprakṛtiniṣpatticetasaḥ parahitapariṇatabuddhayastathāgataguṇābhilāṣiṇo mañjuśrīdharmadeśanāvainayikāḥ||
atha khalu āyuṣmān śāriputro gacchanneva mārgaṁ sarvāstān bhikṣūnavalokya sāgarabuddhiṁ bhikṣumāmantrayāmāsa-paśya sāgarabuddhe mañjuśriyo bodhisattvasya kāyapariśuddhimacintyāṁ sadevakena lokena, lakṣaṇānuvyañjanavicitritāṁ prabhāmaṇḍalapariśuddhiṁ ca, aprameyasattvasaṁjananīraśmijālavyūhaṁ ca, aparimāṇasarvaduḥkhapraśamanaṁ parivārasaṁpadaṁ ca, pūrvakuśalamūlasuparigṛhītān mārgavyūhāṁśca gacchato'ṣṭāpado mārgaḥ saṁtiṣṭhate| mārgavikramavyūhāṁśca sarvadigmaṇḍalābhimukhān vartamānān puṇyasamyagvyūhāṁśca vāmadakṣiṇena mahānidhānānyudvelāni bhavanti| pūrvabuddhopasthānakuśalamūlaniṣyandaiśca sarvavṛkṣakośebhyo vyūhā nirgacchanti| sarvalokendrāḥ pūjāmeghānabhipravarṣantaḥ praṇamanti| daśabhyo digbhyaḥ sarvatathāgatorṇākośebhyo raśmijālamaṇḍalāni niścaritvā sarvabuddhadharmānnigarjamānān mūrdhni nipatanti| evaṁpramukhānāyuṣmān śāriputro mañjuśriyaḥ kumārabhūtasya aparimāṇān mārgakramaṇaguṇavyūhāṁsteṣāṁ bhikṣūṇāṁ saṁdarśayati, bhāṣate udīrayati prabhāvayati saṁvarṇayati vivarati vibhajati uttānīkaroti| yathā yathā svaviraḥ śāriputro mañjuśriyaḥ kumārabhūtasya guṇānudīrayati, tathā tathā teṣāṁ bhikṣūṇāṁ cittāni viśuddhyanti prasīdanti, prītivegā vivardhante, harṣa utpadyate, saṁtānāni caiṣāṁ karmaṇyāni bhavanti, indriyāṇi prasīdanti, saumanasyaṁ vivardhate, daurmanasyaṁ prahīyate, cittamalo'pagacchati, sarvāvaraṇāni vinivartante, buddhadarśanamabhimukhībhavati, buddhadharmeṣu cittāni pariṇamanti, bodhisattvendriyāṇi pariśuddhyante, bodhisattvaprasādavegā utpadyante, mahākaruṇā saṁbhavati, pāramitāmaṇḍalamavakrāmati, mahāpraṇidhānāni saṁjāyante, daśasu dikṣu buddhasamudrā ābhāsībhavanti| te evamudāraṁ sarvajñatāprasādavegaṁ pratilabdhā etadavocan-upanayatu upādhyāyo'smānetasya satpuruṣasya sakāśam| atha khalu āyuṣmān śāriputra trairbhikṣubhiḥ sārdhaṁ yena mañjuśrīḥ kumārabhūtastenopasaṁkramya etadavocat-ime mañjuśrīḥ bhikṣavaḥ tvaddarśanakāmāḥ| atha khalu mañjuśrīḥ kumārabhūto mahatā bodhisattvavikurvitena sārdha parṣanmaṇḍalapramāṇena bhūmimaṇḍalena nāgāvalokitena pratyudāvṛtya tān bhikṣūnavalokayāmāsa| atha khalu te bhikṣavo mañjuśriyaḥ kumārabhūtasya pādau śirobhirabhivandya añjalīn pragṛhya etadavocan-anena vayaṁ satpuruṣa tvaddarśanakuśalamūlena yadapyasmākamanyatkuśalamūlaṁ tvaṁ jānīṣe, upādhyāyaśca, yacca bhagavataḥ śākyamunestathāgatasya pratyakṣam, tena vayaṁ kuśalamūlena īdṛśā eva bhavem, yādṛśastvam| evaṁrūpaṁ ca kāyaṁ pratilabhema, evaṁrūpaṁ ghoṣam, evaṁrūpāṇi lakṣaṇāni, īdṛśāni vikurvitāni yādṛśāni tava||
evamukte ebhirbhikṣubhiḥ mañjuśrīḥ kumārabhūtastān bhikṣūnidamavocat-daśabhiraparikhedacittotpādaiḥ samanvāgato bhikṣavo mahāyānasaṁprasthitaḥ kulaputro vā kuladuhitā vā tathāgatabhūmimavakrāmati, prāgeva bodhisattvabhūmim| katamairdaśabhiḥ ? yaduta sarvatathāgatadarśanaparyupāsanapūjopasthāneṣvaparikhedacittotpādena, sarvakuśalamūlopacayeṣvanivartyāparikhedacittotpādena, sarvadharmaparyeṣṭiṣvaparikhedacittotpādena, sarvabodhisattvapāramitāprayogeṣvaparikhedacittotpādena, sarvabodhisattvasamādhipariniṣpādaneṣvaparikhedacittotpādena, sarvādhvaparaṁparāvatāreṣvaparikhedacittotpādena, daśadiksarvabuddhakṣetrasamudraspharaṇapariśuddhiṣu aparikhedacittotpādena, sarvasattvadhātuparipākavinayeṣvaparikhedacittotpādena, sarvakṣetrakalpabodhisattvacaryānirhāreṣu aparikhedacittotpādena, sarvabuddhakṣetraparamāṇurajaḥsamapāramitāprayogaikasattvaparipācanakrameṇa sarvasattvadhātuparipācanena, ekatathāgatabalapariniṣpādaneṣu aparikhedacittotpādena| ebhirbhikṣavo daśabhiraparikhedacittotpādaiḥ samanvāgataḥ śrāddhaḥ kulaputraḥ kuladuhitā vā saṁvartate sarvakuśalamūleṣu, vivartate sarvasaṁsāragatibhyaḥ, uccalati sarvalokavaṁśebhyaḥ, atikrāmati sarvaśrāvakapratyekabuddhabhūmibhyaśca| saṁbhavati sarvatathāgatakulavaṁśeṣu, saṁpadyate bodhisattvapraṇidhāneṣu, viśudhyate sarvatathāgataguṇapratipattiṣu, pariśudhyate sarvabodhisattvacaryāsu, samudāgacchati sarvatathāgatabaleṣu, pramardati sarvamāraparapravādinaḥ, ākrāmati sarvabodhisattvabhūmīḥ, āsannībhavati tathāgatabhūmeḥ||
atha khalu te bhikṣava imaṁ dharmanayaṁ śrutvā sarvabuddhavidarśanāsaṅgacakṣurviṣayaṁ nāma samādhiṁ pratyalabhanta, yasyānubhāvāddaśadiganantāparyantalokadhātusthitāṁstathāgatān parṣanmaṇḍalānadrākṣuḥ| ye ca teṣu lokadhātuṣu sarvajagatyupapannāḥ sattvāstānaśeṣānadrākṣuḥ| tāṁśca lokadhātūn nānāvibhaktitānapaśyan| yāni ca teṣu lokadhātuṣu paramāṇurajāṁsi, tānyapi gaṇanāyogena prajānanti sma| ye ca teṣāṁ sattvānāṁ nānāratnamayā bhavanavimānaparibhogāstānapi paśyanti sma| teṣāṁ ca tathāgatānāṁ svarāṅgasamudrānaśrauṣuḥ| tāṁ ca dharmadeśanāṁ nānāpadavyañjananiruktimantranāmasaṁjñābhirājānanti sma| teṣāṁ ca sattvānāṁ cittendriyāśayān vyavalokayanti sma| daśa ca pūrvāntāparāntajātiparivartānanusmaranti sma| teṣāṁ ca tathāgatānāṁ daśadharmacakraniruktinirhārānavataranti sma| daśarddhivikurvitavihārān daśādeśanānayanirhārān daśānuśāstipadanirhārānavataranti sma| teṣāṁ ca tathāgatānāṁ daśapratisaṁvinnayābhinirhārānavataranti sma| sahapratilambhādasya samādherdaśabodhicittāṅgasahasrāṇi pariniṣpādayanti sma| daśasamādhisahasrāṇyavakrāmanti sma| daśapāramitāṅgasahasrāṇi viśodhayanti sma| te mahāvabhāsapratilabdhā mahāprajñāmaṇḍalāvabhāsitā daśa bodhisattvābhijñāḥ pratilabhante sma| tān mṛdusūkṣmābhijñāṅkurapratilabdhān bodhicittotpādadṛḍhapratiṣṭhitān mañjuśrīḥ kumārabhūtaḥ samantabhadrāyāṁ bodhisattvacaryāyāṁ samādāpya pratiṣṭhāpayāmāsa| te samantabhadrabodhisattvacaryāpratiṣṭhitā mahāpraṇidhānasamudrānavatīrya abhinirharanti sma| te mahāpraṇidhānasāgarābhinirhṛtayā cittaviśuddhyā kāyaviśuddhiṁ pratilabhante sma| kāyaviśuddhyā kāyalaghutāṁ pratilabhante sma, yayā kāyaviśuddhyā kāyalaghutayā tānyabhijñāmukhāni vipulīkurvante, acyutāgāminīrabhijñāḥ pratilabhante sma, yenābhijñāpratilābhena mañjuśriyaśca kumārabhūtasya pādamūlānna calanti| daśasu ca dikṣu sarvatathāgatakāyameghānabhinirharanti sma sarvabuddhadharmapariniṣpattaye||
atha khalu mañjuśrīḥ kumārabhūtastān bhikṣūnanuttarāyāṁ samyaksaṁbodhau pratiṣṭhāpya anupūrveṇa janapadacaryāṁ caran yena dakṣiṇāpathe dhanyākaraṁ nāma mahānagaraṁ tenopajagāma| upetya dhanyākarasya mahānagarasya pūrveṇa vicitrasāradhvajavyūhaṁ nāma mahāvanaṣaṇḍaṁ pūrvabuddhādhyuṣitacaityaṁ tathāgatādhiṣṭhitaṁ sattvaparipākāya anantakṣetrānuravitanāmanirghoṣam, yatra bhagavatā pūrvaṁ bodhisattvacaryāṁ caratā aneke duṣkaraparityāgāḥ parityaktāḥ, yasmin pṛthivīpradeśe satatasamitaṁ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ pūjāṁ pratyutsukāḥ, tatra vāsamupagataḥ sārdhaṁ saparivāreṇa| tatra mañjuśrīḥ kumārabhūto dharmadhātunayaprabhāsaṁ nāma sūtrāntaṁ prakāśayāmāsa daśasūtrāntakoṭīniyutaśatasahasraprasravam| tasya saṁprakāśayato mahāsamudrādanekāni nāgakoṭīniyutaśatasahasrāṇyupasaṁkrāntāni| te taṁ dharmanayaṁ śrutvā nāgagatiṁ vijugupsantastathāgataguṇān spṛhayanto nāgagatiṁ vivartya devamanuṣyopapattiṁ parigṛhṇanti sma| tatra daśa nāgasahasrāṇyavaivartikānyabhūvannanuttarāyāḥ samyaksaṁbodheḥ| tasya taṁ dharmaṁ deśayataḥ kālāntareṇa anantamadhyasattvadhāturvinayaṁ gatastribhiryānaiḥ||
aśrauṣurdhanyākaramanuṣyāḥ-mañjuśrīḥ kumārabhūtaḥ idaṁ dhanyākaraṁ nagaramanuprāptaḥ, ihaiva vicitrasāradhvajavyūhe caitye viharatīti| śrutvā ca punarupāsakopāsikā dārakadārikā mahāprajñopāsakaśreṣṭhipūrvaṁgamāḥ pratyekaṁ pañcaśataparivārā dhanyākarānnagarānniṣkramya yena mañjuśrīḥ kumārabhūtastenopasaṁkrāntāḥ| tatra mahāprajñopāsakaḥ sudattena copāsakena sārdhaṁ vasudattena ca puṇyaprabheṇa ca yaśodevena ca somaśrityā ca somanandinā ca sumatinā ca mahāmatinā ca rāhulabhadreṇa ca bhadraśriyā copāsakena sārdhametatpramukhaiḥ pañcabhirupāsakaśataiḥ parivṛtaḥ puraskṛtaḥ yena mañjuśrīḥ kumārabhūtastenopasaṁkramya mañjuśriyaḥ kumārabhūtasya pādau śirasābhivandya mañjuśriyaṁ kumārabhūtaṁ triḥ pradakṣiṇīkṛtya ekānte nyaṣīdat||
tatra mahāprajñā nāmopāsikā suprabhayā copāsikayā sārdhaṁ sugātrayā ca subhadrayā ca bhadraśriyā ca candraprabhāsayā ca ketuprabhayā ca śrībhadrayā ca sulocanayā copāsikayā sārdhametatpramukhaiḥ pañcabhirupāsikāśataiḥ parivṛtā puraskṛtā yena mañjuśrīḥ kumārabhūtastenopasaṁkramya mañjuśriyaḥ kumārabhūtasya pādau śirasābhivandya mañjuśriyaṁ kumārabhūtaṁ triḥ pradakṣiṇīkṛtya ekānte nyaṣīdat||
tatra sudhanaḥ śreṣṭhidārakaḥ suvratena ca śreṣṭhidārakeṇa sārdhaṁ suśīlena ca svācāreṇa ca suvikrāmīṇā ca sucintinā ca sumatinā ca subuddhinā ca sunetreṇa ca subāhunā ca suprabheṇa ca śreṣṭhidārakeṇa sārdhametatpramukhaiḥ pañcabhiḥ śreiṣṭhidārakaśataiḥ parivṛtaḥ puraskṛto yena mañjuśrīḥ kumārabhūtastenopasaṁkramya mañjuśriyaḥ kumārabhūtasya pādau śirasābhivandya mañjuśriyaṁ kumārabhūtaṁ triḥ pradakṣiṇīkṛtya ekānte nyaṣīdat||
tatra subhadrā dārikā mahāprajñasya gṛhapaterduhitā bhadrayā ca dārikayā sārdhamabhirāmavartayā ca dṛḍhamatyā ca śrībhadrayā ca brahmadattayā ca śrīprabhayā ca suprabhayā dārikayā sārdhametatpramukhaiḥ pañcabhirdārikāśataiḥ parivṛtā puraskṛtā yena mañjuśrīḥ kumārabhūtastenopasaṁkramya mañjuśriyaḥ kumārabhūtasya pādau śirasābhivandya mañjuśriyaṁ kumārabhūtaṁ triḥ pradakṣiṇīkṛtya ekānte nyaṣīdat||
atha khalu mañjuśrīḥ kumārabhūto dhanyākarānnagarāt tāḥ strīpuruṣadārakadārikāḥ saṁnipatitāḥ saṁniṣaṇṇā viditvā yathāśayaṁ saṁdarśanādhipatyenābhibhūya mahāmaitryādhipatyena prahlādya mahākaruṇādhipatyena dharmadeśanāmabhinirhṛtya jñānādhipatyena cittāśayān pravicintya mahāpratisaṁvidā dharmamupadeṣṭukāmaḥ sudhanaṁ śreiṣṭhidārakamvalokayāmāsa| (sudhanaḥ khalu punaḥ śreṣṭhidārakaḥ kena kāraṇenocyate sudhana iti? sudhanasya khalu śreṣṭhidārakasya samanantarāvakrāntasya mātuḥ kukṣau tasmin gṛhe sapta ratnāṅkurāḥ prādurbhūtāḥ samantādgṛhasya suvibhaktāḥ| teṣāṁ ca ratnāṅkurāṇāmadhaḥ sapta mahānidhānāni, yataste ratnāṅkurāḥ samutpatya dharaṇitalamabhinirbhidya abhyudgatāḥ suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya lohitamukteraśmagarbhasya musāaragalvasya saptamasya ratnasya| sa yadā sarvāṅgapratyaṅgaiḥ paripūrṇo daśānāṁ māsānāmatyayājjātaḥ, tadā tāni sapta mahānidhānāni saptahastāyāmavistārodvedhapramāṇāni dharaṇitalādabhyudgamya vivṛttāni virocanti bhrājante sma| pañca ca bhājanaśatāni tasmin gṛhe prādurbhūtāni nānāratnamayāni, yaduta sarpibhājanāni tailabhājanāni madhubhājanāni navanītabhājanāni, pratyekaṁ ca sarvopakaraṇaparipūrṇāni| yaduta vajrabhājanāni sarvagandhaparipūrṇāni sugandhabhājanāni, nānāvastraparipūrṇāni śilābhājanāni, nānābhakṣyabhojyarasarasāgraparipūrṇāni maṇibhājanāni, nānāratnaparipūrṇāni suvarṇabhājanāni rūpyacūrṇaparipūrṇāni, rūpyabhājanāni suvarṇavarṇacūrṇaparipūrṇāni, suvarṇarūpyabhājanāni vaiḍūryamaṇiratnaparipūrṇāni, sphaṭikabhājanāni musāragalvaparipūrṇāni, musāragalvabhājanāni sphaṭikaratnaparipūrṇāni, aśmagarbhabhājanāni lohitamuktāparipūrṇāni, lohitamuktābhājanāni aśmagarbhaparipūrṇāni, jyotirdhvajamaṇīratnabhājanāni udakaprasādakamaṇīratnaparipūrṇāni, udakaprasādakamaṇīratnabhājanāni jyotirdhvajamaṇiratnaparipūrṇāni| etatpramukhāni pañca ratnabhājanaśatāni sahajātasya khalu sudhanasya śreṣṭhidārakasya gṛhe sarvakośakoṣṭhāgāreṣu dhanadhānyahiraṇyasuvarṇavividharatnavarṣāṇyabhipravarṣitāni| tasya naimittikairbrāhmaṇairmātāpitṛbhyāṁ jñātivargeṇa ca vipulasamṛddhirasya jātamātrasya gṛhe prādurbhūteti sudhanaḥ sudhana iti nāmadheyaṁ kṛtam|) sudhanaḥ khalu śreṣṭhidārakaḥ pūrvajinakṛtādhikāro'varopitakuśalamūlaḥ udārādhimuktikaḥ kalyāṇamitrānugatāśayo'navadyakāyavāṅmanaskarmasamudācāro bodhisattvamārgapariśodhanaprayuktaḥ sarvajñatābhimukho bhājanībhūto buddhadharmāṇāmāśayagamanapariśuddho'saṅgabodhicittapariniṣpannaḥ||
atha khalu mañjuśrīḥ kumārabhūtaḥ sudhanaṁ śreṣṭhidārakamavalokya pratisaṁmodate sma, dharmaṁ cāsya deśayāmāsa-yaduta sarvabuddhadharmānārabhya sarvabuddhadharmasamudayāvāptimārabhya sarvabuddhānantatāmārabhya sarvabuddhaparaṁparāvatāramārabhya sarvabuddhaparṣanmaṇḍalaviśuddhimārabhya sarvabuddhadharmacakranirvāṇavyūhamārabhya sarvabuddharūpakāyalakṣaṇānuvyañjanaviśuddhimārabhya sarvabuddhadharmakāyapariniṣpattimārabhya sarvabuddhasarasvativyūhamārabhya sarvabuddhaprabhāmaṇḍalavyūhaviśuddhimārabhya sarvabuddhasamatāmārabhya dharmaṁ deśayāmāsa||
atha khalu mañjuśrīḥ kumārabhūtaḥ sudhanaṁ śreṣṭhidārakaṁ taṁ ca mahājanakāyaṁ dharmakathayā saṁdarśya samādāpya samuttejya saṁpraharṣayitvā anuttarāyāṁ samyaksaṁbodhau cittamutpādya pūrvakuśalamūlaṁ saṁsmārya dhanyākare mahānagare yathāśayānāṁ sattvānāṁ dharmadeśanādhiṣṭhānaṁ pratiprasrabhya prakrāntaḥ||
atha khalu sudhanaḥ śreṣṭhidārako mañjuśriyaḥ kumārabhūtasya sakāśādidamevaṁrūpaṁ buddhaguṇamāhātmyaṁ śrutvā anuttarasamyaksaṁbodhyabhilāṣaparamaḥ pṛṣṭhataḥ pṛṣṭhato'nubaddho mañjuśriyaṁ kumārabhūtaṁ gāthābhirabhyaṣṭāvīt—
tvatprabhāvata ahaṁ mahāmate
bodhi prasthitu hitāya dehinām|
tatra niścayu anantagocaro
yo mamā bhavati taṁ śṛṇohi me||1||
nanditoyaparikhāvaropitaṁ
mānadarpaprākāraucchritam|
sarvasattvagatidvāramāpitaṁ
tatpuraṁ tribhavanātmakaṁ mahat||2||
mohavidyatimirāvaguṇṭhitaṁ
rāgadoṣaśikhinā pratāpitam|
māraīśvaravaśaṁgatāḥ sadā
yatra bāla abudhā bhiniśritāḥ||3||
tṛṣṇapāśanigaḍaiḥ sudāmitā
māyaśāṭhiyakhilaiḥ khilīkṛtāḥ|
saṁśayāvimatiandhalocanā
mithyapṛthivīpathena prasthitāḥ||4||
īrṣya mātsarya sadā sudāmitāḥ
pretatiryannarakākṣaṇe gatāḥ|
jātivyādhijaramṛtyupiḍitāḥ
saṁbhramanti gaticakramohitāḥ||5||
teṣa tvaṁ kṛpaviśuddhamaṇḍala
jñānaraśmikiraṇaprabhaṁkara|
kleśasāgarakṣayārthamudgata
sūryabhūta avabhāsayāhi me||6||
maitrabhāvanasupūrṇamaṇḍalā
puṇyajyotsnakiraṇā sukhaṁ dada|
sarvasattvabhavanairudāgatā
pūrṇacandrasadṛśā prabhāsase||7||
sarvaśuklabalakośasaṁbhṛtā
dharmadhātugaganena sajjase|
dharmacakraratanaṁ purojavā
rājabhūta anuśāsayāhi me||8||
bodhiyānapraṇidhīparākramā
puṇyajñānavipulā samārjitā|
sarvasattvahitayābhiprasthitā
sārthavāha paripālayāhi me||9||
kṣāntisāradṛḍhavarmavarmitā
jñānakhaṅgakaruṇāyatābhujā|
māramaṇḍalaraṇasmi āmukhe
śūrabhūta abhivāhayāhi me||10||
dharmameruśikhare samāśritā
apsarovarasamādhinirvṛtā|
kleśarāhuasurapramardanā
śakrabhūta avalokyāhi me||11||
tvaṁ pure tṛbhavabālaālaye
kleśakarmavinaye viniścita|
hetubhūmigaticakrasaṁbhrame
dīpabhūta gati darśayāhi me||12||
durgatīgatapathādvivartanā
sūgatīgatapathāviśodhana|
sarvalokagativītisaṁkramā
mokṣadvāramupanāmayāhi me||13||
nityaātmasukhasaṁjñasaṁhataṁ
vitathagrāhapithanāsupīthitam|
satyajñānabalatīkṣṇacakṣuṣā
mokṣadvāru vivarāhi me laghu||14||
satyavitathapatheṣu kovidā
mārgajñānavidhiṣū viśāradā|
sarvamāragavinaye viniścitā
bodhimārgamupadarśayāhi me||15||
samyadṛṣṭitalabhūmisaṁsthitā
sarvabuddhaguṇatoyavardhitā|
buddhadharmaguṇapuṣpavarṣaṇā
bodhimārgamupadarśayāhi me||16||
yāmatītajina yāmanāgatā
pratyutpannajinabhāskarāṁśca yān|
sattvasārasugatān diśaṁ gatāṁ-
stān pi darśayahi mārgadeśaka||17||
karmayantravidhiṣū viśāradā
dharmayānarathayantrakovidā|
jñānayānavidhiṣū viniścitā
bodhiyānamupadarśayāhi me||18||
prārthanāpraṇidhicakramaṇḍalaṁ
kṣāntivajrakṛpaakṣasaṁsthitam|
śraddhaīṣaguṇaratnacitritaṁ
bodhiyānamabhirohayāhi me||19||
sarvadhāraṇaviśuddhamaṇḍalaṁ
maitrakūṭachadanaṁ svalaṁkṛtam|
ghaṇṭamālapratisaṁvidaṁ śubhaṁ
agrayānamupasaṁharāhi me||20||
brahmacaryaśayanābhyalaṁkṛtaṁ
strīsamādhinayutaiḥ samākulam|
dharmadundubhirutābhināditaṁ
yānarājyamupanāmayāhi me||21||
saṁgrahaiścaturbhiḥ kośa akṣayaṁ
jñānaratnaguṇahāralaṁkṛtam|
dāmahrīvaravaratrasaṁyataṁ
yānaśreṣṭhamupadarśayāhi me||22||
tyāgaraśmiśubhamaṇḍalaprabhe
śīlacandanakṛpānulepane|
kṣāntiśalyadṛḍhasaṁdhisaṁhate
agrayāni laghu sthāpayāhi me||23||
sarvasattvavinayānivartiye
dhyānapañjarasamādhiucchrite|
prajñapāyasamayogavāha te
dharmayāni pravare sthapehi me||24||
praṇidhicakragaticakraśodhanaṁ
dharmadhāraṇidṛḍhaṁ mahātalam|
jñānayantrasukṛtaṁ suniṣṭhitaṁ
dharmayānamabhirohayāhi me||25||
tatsamantacaribhadraśodhitaṁ
sattvavekṣasavilambavikramam|
sarvataḥ śubhacarīparākramaṁ
jñānayānamupanāmayāhi me||26||
tadṛḍhaṁ vajirasārasaṁsthitaṁ
jñānamāryasukṛtaṁ suniṣṭhitam|
sarvaāvaraṇasaṁprachedanaṁ
bhadrayānamabhirohayāhi me||27||
tadviśālamamalaṁ jagatsamaṁ
sarvasattvaśaraṇaṁ sukhāvaham|
dharmadhātuvipulaṁ virocanaṁ
bodhiyānamabhirohayāhi me||28||
tatpravṛttidukhaskandhachedanaṁ
karmakleśarajacakraśodhanam|
sarvamāraparavādimardanaṁ
dharmayānamabhirohayāhi me||29||
tatsamantadiśajñānagocaraṁ
dharmadhātugaganaṁ viyūhanam|
sarvasattvaabhiprāyapūraṇaṁ
dharmayānamabhivāhayāhi me||30||
tadviśuddhagaganāmitākṣayaṁ
dṛṣṭividyatamadṛṣṭinirmalam|
sarvasattvaupakārasaṁsthitaṁ
dharmayānamabhirohayāhi me||31||
tanmahāanilavegavegitaṁ
praṇidhivāyubalalokadhāraṇam|
sarvaśāntipurabhūmisthāpanaṁ
dharmayānamabhirohayāhi me||32||
tanmahāmahitalācalopamaṁ
karuṇavegabalabhāravāhitam|
jñānasaṁpajagatopajīvitaṁ
agrayānamabhirohayāhi me||33||
tadraviṁ yatha jagopajīvitaṁ
saṁgrahaṁ vipularaśmimaṇḍalam|
dhāraṇīvaraviśuddhisuprabhaṁ
jñānasūryamupadarśayāhi me||34||
taddhyanekabahukalpaśikṣitaṁ
sarvahetunayabhūmikovida|
jñānavajra dṛḍhamārya dehi me
yena saṁskṛtapuraṁ vidāryate||35||
yatra te vipulajñānasāgare
śikṣitā atulabuddhisāgarāḥ|
sarvabuddhaguṇasiktasaṁpadā
sādhu tanmama vadārya kīdṛśam||36||
yatra te samabhirūḍhacakṣuṣā
jñānarājamakuṭābhyalaṁkṛtā|
dharmapaṭṭavarabaddhaśīrṣayā
dharmarājanagaraṁ vilokayi||37||
atha khalu mañjuśrīḥ kumārabhūto nāgāvalokitenāvalokya sudhanaṁ śreṣṭhidārakametadavocat-sādhu sādhu kulaputra, yastvamanuttarāyāṁ samyaksaṁbodhau cittamutpādya kalyāṇamitrāṇyanubadhnāsi| bodhisattvacaryāṁ paripraṣṭāvyāṁ manyase bodhisattvamārgaṁ paripūrayitukāmaḥ| eṣa hi kulaputra ādiḥ, eṣa niṣyandaḥ sarvajñatāpariniṣpattaye, yaduta kalyāṇamitrāṇāṁ sevanaṁ bhajanaṁ paryupāsanam| tasmāttarhi kulaputra aparikhinnena te bhavitavyaṁ kalyāṇamitraparyupāsanatāyai| sudhana āha-yadārya vistareṇa kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam? kathaṁ pratipattavyam? kathaṁ bodhisattvena bodhisattvacaryā prārabhyā? kathaṁ bodhisattvena bodhisattvacaryāyāṁ caritavyam? kathaṁ bodhisattvena bodhisattvacaryāṁ paripūrayitavyāḥ? kathaṁ bodhisattvena bodhisattvacaryā pariśodhayitavyā? katham bodhisattvena bodhisattvacaryā avatartavyā? kathaṁ bodhisattvena bodhisattvacaryā abhinirhartavyā? kathaṁ bodhisattvena bodhisattvacaryā anusartavyā? kathaṁ bodhisattvena bodhisattvacaryā adhyālambitavyā? kathaṁ bodhisattvena bodhisattvacaryā vistartavyā? kathaṁ bodhisattvasya paripūrṇaṁ bhavati samantabhadracaryāmaṇḍalam? atha khalu mañjuśrīḥ kumārabhūtaḥ sudhanaṁ śreiṣṭhidārakaṁ gāthābhirabhyabhāṣata—
sādhu śubhapuṇyasāgara yo hi tvamupāgato mama sakāśam|
vipulakṛpakaraṇamānasa paryeṣase anuttamāṁ bodhim||38||
sarvajaganmokṣārthaṁ vipulāṁ praṇidhi si cārikāmasamām|
bheṣyasi jagatastrāṇaṁ eṣa nayo bodhicaryāyāḥ||39||
ye bodhisattva sudṛḍhā akhinnamanasaḥ saṁsāri te carim|
samantabhadrāṁ labhate aparājitāṁ asaṅgāṁ hi||40||
puṇyaprabha puṇyaketu puṇyākara puṇyasāgara viśuddhim|
yastvaṁ samantabhadrāṁ praṇidhi si sacārikāṁ jagadartham||41||
amitānanantadhyān drakṣyasi buddhān daśaddiśi loke|
teṣāṁ ca dharmameghān dhārayitāsi smṛtibalena||42||
sa tvaṁ jinan daśaddiśi paśyannapi yeṣu buddhakṣetreṣu|
teṣāṁ praṇidhānasāgara śodhayiṣyasi bodhicaryāyām||43||
ye eta nayasamudrānavatīrṇa sthihitva buddhabhūmiye|
te bhonti sarvadarśī śikṣanto lokanāthānām||44||
tvaṁ sarvakṣetraprasare kṣetrarajaḥsamāṁścaritva bahukalpān|
caryāṁ samantabhadrāṁ spṛśiṣyasi śivāṁ prasara bodhim||45||
caritavya kalpasāgara anantamadhya aśeṣakṣetresu|
paripūritavya praṇidhī samantavarabhadracaryāyām||46||
prekṣasva sattvanayutān śrutvā tava praṇidhiprīti saṁjātā|
ye bodhi prārthayante samantabhadreṇa jñānena||47||
atha khalu mañjuśrīḥ kumārabhūta imā gāthā bhāṣitvā sudhanaṁ śreṣṭhidārakametadavocat-sādhu sādhu kulaputra, yastvamanuttarāyai samyaksaṁbodhaye cittamutpādya bodhisattvacaryāṁ parigaveṣitavyāṁ manyase| durlabhāste kulaputra sattvā ye'nuttarāyai samyaksaṁbodhaye cittamutpādayanti| ataste durlabhatamāḥ sattvā ye'nuttarāyai samyaksaṁbodhaye cittamutpādya bodhisattvacaryāṁ parigaveṣante| tena hi kulaputra bhūtakalyāṇamitreṣu niścayaprāptena bodhisattvena bhavitavyaṁ sarvajñajñānapratilambhāya| aparikhinnamānasena bhavitavyaṁ kalyāṇamitraparyeṣṭiṣu| atṛptena bhavitavyaṁ kalyāṇamitradarśaneṣu| pradakṣiṇagrāhiṇā te bhavitavyaṁ kalyāṇamitrānuśāsanīṣu| apratihatena bhavitavyaṁ kalyāṇamitropāyakauśalyacariteṣu| asti kulaputra ihaiva dakṣiṇāpathe rāmāvarānto nāma janapadaḥ| tatra sugrīvo nāma parvataḥ| tatra meghaśrīrnāma bhikṣuḥ prativasati| tamupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ prayoktavyam| kathaṁ bodhisattvacaryā prārabhyā? kathaṁ bodhisattvacaryāyāṁ caritavyam? kathaṁ bodhisattvacaryā paripūrayitavyā? kathaṁ pariśodhayitavyā? kathamavatartavyā? kathamabhinirhartavyā? kathamanusartavyā? kathamadhyālambitavyā? kathaṁ vistārayitavyā? kathaṁ bodhisattvasya paripūrṇaṁ bhavati samantabhadracaryāmaṇḍalam? sa te kulaputra kalyāṇamitraḥ samantabhadracaryāmaṇḍalamupadekṣyati||
atha khalu sudhanaḥ śreṣṭhidārakastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto mañjuśriyaḥ kumārabhūtasya pādau śirasābhivandya mañjuśriyaṁ kumārabhūtamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya anekaśatasahasrakṛtvo'valokya kalyāṇamitrapremānugatacittaḥ kalyāṇamitrādarśanamasahamāno'śrumukho rudan mañjuśriyaḥ kumārabhūtasyāntikātprakrāntaḥ||1||
Links:
[1] http://dsbc.uwest.edu/node/4542