Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > tṛtīya adhyāyaḥ

tṛtīya adhyāyaḥ

Parallel Devanagari Version: 
तृतीय अध्यायः [1]

tṛtīya adhyāyaḥ

mahāhradaśoṣaṇadharmadhātupadmagiri sampratiṣṭhāpanno nāma

athāśoko mahīpālaḥ sāñjaliḥpura āśritaḥ|

tamarhantaṁ yatiṁ natvā prārthayedevamādarāt||1||

bhadanta śrotumicchāmi tad bhūmi satkathāṁ|

tatsamyak samupādiśya saṁbodhayituṁ no bhavān||2||

iti saṁprārthite rājñā so'rhanyatirmahāmatiḥ|

upagupto narendraṁ taṁ sampaśyannevamādiśat||3||

sādhu śṛṇu mahārāja yathā me guruṇoditaṁ|

tathāhaṁ te pravakṣyāmi sarvalokābhivodhane||4||

tadyathātha mahāsattvo maitreyaḥ sa jinātmajaḥ|

bhagavantaṁ punarnatvā sāṁjalirevamabravīt||5||

bhagavannāvāsosaumahā jalāśrayo hradaḥ|

kadā bhūmi pradeśo'tra kathaṁ jalāśrayo bhavet||6||

kasya ca samaye deśāgrāmādayaḥ pravarttitāḥ|

tatsarvaṁ samupādiśyansarvānasmānpravodhayan||7||

iti saṁprārthite tena maitreyena saḥ sarvavit|

bhagavānstaṁ mahāsattvaṁ sampaśyannaivamādiśat||8||

sādhu śṛṇu mahāsattvaṁ yadatrābhūt mahītale|

tatpravṛttiṁ samākhyāmi sarvalokābhibodhane||9||

tadyathā bhūvilokānāṁ varṣa ṣaṣṭī sahasrakā|

purābhūt bhagavāñchāstā viśvabhūrnnāmasarvavit||10||

dharmarājo munīndro'rhastathāgato vināyakaḥ|

sarva vidyādhipastāpī saṁbuddha sugato jinaḥ||11||

so'nupamānāma pūryāṁ upakaṇṭhe jināśrame|

sarvasattva hitārthena vijahāra sasāṁdhikaḥ||12||

maitreyo'haṁ tadā bhūvaṁ viśvabhū upāsakaḥ|

parvatākhyo mahāsattvo bodhisattvo hitārthabhṛt||13||

tatra sa bhagavāñchāstā saṁbhāsayaṁ sudhāśuvata|

saddharmma samupādeṣṭuṁ sabhāsane sabhāśrayat||14||

taṁ dṛṣṭā bhikṣavo sarve śrāvakāḥ brahmacāriṇaḥ|

pratyeka sugatāścāpi bodhisattvāścacailakāḥ||15||

bhikṣuṇyā brahmacāriṇyoyatayo'yogino pica|

triratna bhajanāraktā upāsaka upāsikāḥ||16||

evaṁ manyepi lokāśca saddharmma guṇalālasāḥ|

bhadraśrī sabhāṇāraktā saṁbuddha darśaṇotsukā||17||

tatsudharmmāmṛtaṁ pātuṁ samatyena munīśvaraṁ|

yathākramaṁ samabhyarcya natvā sāñjalāya mudā||18||

parivṛtya puraskṛtya samudvikṣya samādarāt|

tatsabhāyāṁ samāśritya saṁniṣedu samāhitāḥ||19||

evaṁ brahmādayaḥ sarve ṛṣayo brahmacāriṇaḥ|

tīrthikā api sarve tatsaddharmaṁ śrotumāgatāḥ||20||

śakrādayoyidāvāśca sarvalokādhipā api|

grahāstārāgaṇāḥ siddhāḥ sādhyā vidyādharā api||21||

sarve'pi te sasāgatya bhagavantaṁ yathākramaṁ|

samabhyarcya praṇatvā tata sabhāyāṁ samupāśrayat||22||

evaṁ ca brāhmaṇā vijñā rājāna kṣatriyā api|

vaiśyāśca mantriṇo'mātyā gṛhasthāśca mahājanāḥ||23||

śilpino vaṇijaścāpi sārthavāhāśca paurikāḥ|

grāmyā jānapadāścāpi tathā nye deśavāsinaḥ||24||

sarve te samupāgatya bhagavanta yathākramaṁ|

samabhyarcya praṇatvā ca kṛtvā pradakṣiṇānyapi||25||

guru kṛtya puraskṛtya parivṛtya samantataḥ|

tatsadharmmāmṛtaṁ pātumupatasthuḥ samāhitāḥ||26||

tāndṛṣṭvā samupāsīnān viśvabhūrbhagavāṁjinaḥ|

ādi madhyānta kalyāṇaṁ saddharma samupādiśat||27||

tatsaddharmmāmṛtaṁ pītvā sarve lokāḥ sabhāśritāḥ|

dharmmaviśeṣamājñāya prāpyananda pravodhitāḥ||28||

tasminkṣaṇe mahī sarvā ca cāraddhi saparvatāḥ|

suprasannā diśaḥ sarvā rejuravīndra vahnyaḥ||29||

suradundubhayo nendurnipetuḥ puṣpavṛṣṭayaḥ|

nirutpātaṁ mahotsāhaṁ prāvarttata samantataḥ||30||

tad vilokya sabhālokāḥ sarve te vismayānvitāḥ|

śrotuṁ taddhetu sarvajñamudvīkṣya tasthurāditāḥ||31||

tadā gaganagañjākhyo bodhisattvaḥ samutthitaḥ|

uddhahannuttarāsaṁga purataḥ samupāśrita||32||

sarvajñaṁ taṁ mahābhijñaṁ dharmmarājaṁ vināyakaṁ|

viśvabhuvaṁ muninnatvā sāṁjalirevamabravīt||33||

bhagavantadranaimityaṁ kasyedaṁ jāyate'dhunā|

tadbhavānsamupādiśya saṁbodhayatu no guroḥ||34||

iti saṁprārthite tena bhagavānsa munīśvaraḥ|

gaganagaṁjamālokya taṁ sabhācaivamabravīt||35||

kulaputra mahad bhadra nimittamidamācarat|

tadahaṁ sapravakṣāmi śṛṇudhvaṁ yūyamādarāt||36||

tadyathā triguṇābhijñā mañjuśrīḥ sugatātmajaḥ|

uttarasyāṁ mahācīne viharati nagāśrame||37||

tasya bhāryā ubhejyeṣṭākeśinī śrīvarapradā|

vidyā sadguṇa saṁbhartrī dvitīyāḥ copakeśinī||38||

ekasmin samaye tatra maṁjuśrīḥ sadguṇodadhiḥ|

lokaṁ saṁdarśana nāma samādhiṁ vidadhe mudā||39||

dhyāna dṛṣṭā dadarśātra mahāhradasaroruhe|

ratnamayaṁ samutpannaṁ dharmmadhātuṁ jinālayaṁ||40||

svayaṁbhuvaṁ tamālokya maṁjudevaṁ susanmatiḥ|

saṁharṣitaḥ purnadhyātvā manasaivaṁ vyacintayet||41||

aho svayaṁ samudbhūto dharmmadhātu jinālayaḥ|

nirjane jalamaye jyotirūpaḥ saṁbhāṣayan sthitaḥ||42||

tat tathāhaṁ kariṣyāmi gatvā tatra mahāhrade|

śoṣayitvā tadambhānsi yathā pṛthvītalo'bhavat||43||

tadā tatra mahībhūtre nirjale supratiṣṭhite|

śiloccaye pratiṣṭhāpya bhajiṣyāmi tamīśvaraṁ||44||

tathā tatra mahībhūte grāmādi vasatirbhaveta|

tadā sarve'pi lokāśyaḥ bhajeyustaṁ jinālayaṁ||45||

tathā tat puṇya bhāvena sarvadā tatra maṁgalaṁ|

nirutpātaṁ bhavennūnaṁ lokāśca syūḥ subhāvinaḥ||46||

tataste mānavāḥ sarve tasyaiva śaraṇāśritāḥ|

yathāśakti mahotsāhaiḥ prabhajeyuḥ sadā mudā||47||

tatastatpuṇyaśuddhāste saddharma guṇalālasāḥ|

bodhisattvā mahāsattvāścareyurbodhisaṁvaraṁ||48||

tataste bodhisaṁbhāraṁ purayitvā yathākramaṁ|

trividhāṁ vidhimāsādya nivṛtipadamāpnuyuḥ||49||

evaṁ kṛtvā mahatpuṇyaṁ prāpyāhaṁ trijagatsvapi|

kṛtvā dharmmamayaṁ bodhiprāpya nivṛttipadamāpnuyāṁ||50||

iti dhyātvā viniścitya mañjuśrīḥ sajinātmajaḥ|

mañjudevābhidhācāryarūpaṁ dhṛtvā maharddhimān||51||

keśinī varadā nāma mokṣadākhyo'pakeśinī|

bhūtvānekaiḥ mahāsattvaiḥ sahasarve'pinecarat||52||

tataścaran sabhāryāsau mañjudevaḥ sasāṁdhikaḥ|

sarvatra bhadratāṁ kṛtvā mahotsārhaiḥ samācarat||53||

tatra te samupāgatya dūrataḥ saṁprabhāsvaraṁ|

mahāhradāvjamadhyasthaṁ dadṛśustaṁ jinālayaṁ||54||

tatra te taṁ samālokya jyotirūpaṁ samujvalaṁ|

praṇatvā sahasopetyaḥ kṛtvā pradakṣiṇāni ca||55||

tattīre parvate ramye sarve'pi te samāśritāḥ|

taṁ caityameva saṁvīkṣya nyavasanta pramoditāḥ||56||

tataḥ prātaḥ samutthāya mañjudevaḥ sa ṛddhimān|

bhaktayā paramayāstauṣijjinālayaṁ svayaṁbhuvaṁ||57||

jyotirūpāya caitanyarūpāya bhavate namaḥ|

anādi nidhanāya śrīdātre praṇavarūpiṇe||58||

viśvatomukha rūpāya svāhāsvadhārūpiṇe|

pṛthvyādibhūtanirmātre mahāmahasvarūpiṇe||59||

jagatsraṣṭe jagatpātre jagad dhartre namo namaḥ|

jagat vaṁdyāya jagatamārādhāya ca te namaḥ||60||

atisthūlāya sūkṣmāya vikārāya vikāriṇe|

nirākṛtikṛte tubhyaṁ saccidānaṁdamūrttayai||61||

vaṣaṭkāra svarūpāya hutabhuje svayaṁ namaḥ|

hotre havana rūpāya homadravyāya te namaḥ||62||

bhaktilabhyāya somyāya bhaktavatsalāya te namaḥ|

dhyānagamyāya dhyeyāya catuvargapradāyine||63||

agraratnāya niḥsīmamahimne sarvadā namaḥ|

guṇātītāya yogāya yogine ca sadā namaḥ||64||

evaṁ stutvā mañjudevaḥ punaḥ kṣamārthatāṁ vyadhāt|

prasīda bhagavan yadahaṁ hadaṁ saṁśoṣituṁ yate||65||

ityuktvā candrahāsaṁ sa sajjīkṛtya samaṁ tataḥ|

tridhā pradakṣiṇīkṛtya samantato vyalokayat||66||

vilokya sa mahāsattvo yāmya diśāvṛtaṁ nagaṁ|

candrahāsena khaḍgena chitvā jalāśrayaṁ vyadhāt||67||

tacchinnaśailamārgeṇa tajjalāni samantataḥ|

pranirgatyāśu sarvāṇi gaṁgāsaṁgamamāyayuḥ||68||

tadārabhya nadā nadyo babhūvurbhūtale hradāḥ|

digvidikṣu malāṁbhobhistad dvīpaiḥ paripūritāḥ||69||

tatra nirudhya ye'mvuni yatra ye śilāḥ sthitāḥ|

tatra tatra satānsarvāśchitvā svūnica cārayet||70||

evaṁ sa sarvataḥ chitvā kṛtvā tajjalanirgamaṁ|

trirātreṇāpi na jalāni sarvāṇi niracārayet||71||

tajjalā dhānamekantu hradaṁ dhanādahābhidhaṁ|

karkkoṭakanāgasya samasthāpa yadāśramaṁ||72||

siṁhenopadrutā yad vada gajendrobhaya vihvalāḥ|

mahārāvai rudanto vai vidravanto diśo daśaḥ||73||

evaṁ tajjalasaṁghātaścandrahāsāsichedanāt|

mārgāntarānniragamata paṁkaśeṣaṁ yathābhavat||74||

tajjalādhānamekentu hradaṁ dharādrahābhidhaṁ|

karkkotakasya nāgasya samasthāpayadāśrayaṁ||75||

tatastasmin jale śuṣkeyadādhārasaroruhaṁ|

tadeva parvatābhūya dharmadhātorvyavasthitaḥ||76||

mañjudevānubhāvena sa sarvaparvatoktamaḥ|

abhedyā vajravaktena vajrakūṭa iti smṛtaḥ||77||

tadāsau bhūtaloramyaḥ samantato nagāvṛtaḥ|

upachandoha ityākhyā himāla yo'picocyate||78||

sudurjayā svarūpābhūḥ prajñā jñānānubhāvinī|

herukamaṇḍalākārā bhūtvā samavatiṣṭhate||79||

tatrāpi ca pradhānā śrī mahādevī khagānanā|

dharmmodayā samuhutā saṁtiṣṭhate jagaddhite||80||

taṁ dṛṣṭvā sa mahācaryā mañjudevo maharddhimāna|

bodhisattvo mahāsattvaḥ pratyatyānandito'bhavat||81||

tataḥ sa tāṁ mahādevī samālokya pramoditaḥ|

urasā śirasā dṛṣṭayā vacasā manasā tathā||82||

padbhyāṁ karābhyāṁ jānubhyāṁ aṣṭāṁgo'pi iti smṛtaḥ|

aṣṭāṁgai praṇītā kṛtvā sāṁjaliḥ samupāśrayan||83||

suprasanna mukhāmbhojaḥ suprabuddho śayāmbujaḥ|

saṁpaśyastāṁ mahādevīṁ stotrairevaṁ mudābhajaṁ||84||

bhagavati mahādevī bhavatyāḥ śaraṇaṁ vraje|

vande pādāmvuje nityaṁ bhajāmi tanprasīdatu||85||

jananī sarvabuddhānāṁ tvameva bodhidāyinī|

sarveṣāṁ bodhisattvānāṁ mātāhitānupālinī||86||

sarvahitārtha saṁbhakti sarvapāpaviśodhanī|

duṣṭa māragaṇākṣobha mahānanda sukhapradā||87||

saddharmmasādhanotsāhavalavīrya guṇapradā|

niḥkleśastimitedhyāna samādhi sukhadāyinī||88||

prajñāguṇa mahāratna śrī samṛddhi pradāyinī|

tad bhaktyāḥ padāmbhoja śaraṇastho bhajāmyaham||89||

iti saṁprārthya sa prājño mañjudeva sa samvarī|

tasyā bhaktī prasannātmā samārādhitumaicchat||90||

atha tatra sa ācāryaḥ sagaṇaḥ saṁpramoditaḥ|

mārga śīrṣaiśitaiḥ pakṣai navamyāṁ ravivāsare||91||

prātaḥ snātvā viśuddhātmā śucivastrāvṛtaḥ sudhīḥ|

poṣadhasamvaraṁ dhṛtvā devīmārādhayaṁ sthitaḥ||92||

rātrau jāgaraṇaṁ kṛtvā dhāraṇī mantrajalpanaiḥ|

stutibhiśca samārādhyaṁ prābhajatāṁ jineśvarīṁ||93||

tataḥ prātaḥ daśamyāṁ sa snātvā gandhodakairmudā|

datvā dānaṁ yathākāmaṁ pariśuddhatrimaṇḍalaḥ||94||

yathāvidhisamabhyarcya tāṁ devīṁ parameśvarīṁ|

mahotsāhaiḥ stutiṁ kṛtvā tridhā pradakṣiṇāni ca||95||

suprasanna mukhāmbhojaḥ saddharmaguṇamānasaḥ|

bhūyo'ṣṭāṁgaiḥ praṇatvaivaṁ prārthayātsāṁjalimudrā||96||

prasīdatu jaganmātarbhavatyāḥ samupāśritaḥ|

saṁbodhi sādhanotsau bhajāmi sarvadā mudāṁ||97||

iti saṁprārthya saṁprājñau natvāṣṭāṁgairmudā ca tāṁ|

tatpadmāmṛtamādāya tridhyamañjulinā pivet||98||

tadamṛtaṁ nipīyāsau saṁviśuddhatrimaṇḍalaṁ|

aṣṭākṣaṇavinirmuktaḥ saṁbuddhakṣaṇamāpnuvān||99||

evaṁ kṛtvā sa ācārya devyā bhaktiparāyaṇaḥ|

saṁbuddhakṣaṇamāsādya sarva dharmmādhipo'bhavat||100||

tataḥ śrīmān sa ācāryo bodhisattva jagaddhite|

sa saṁghānyavasat tatra dharmadhātaurūpāśramaiḥ||101||

tatsamabhyaṣitatvāt saṁpradeśaḥ śrī manoharaḥ

syātsarvatrāpi mañjuśrīparvata iti viśrutaḥ||102||

tatra śritaḥ sadāpyaspa dharmmadhātorūpāsakaḥ|

sarvasattva hitārthena prābhajansa jinātmajaḥ||103||

tatsamīkṣāmalā sarvebrahmendrapramukhāapi|

sarvelokādhipāścāpi mudā tatra samāgatāḥ||104||

tatraivo poṣaḍhaṁ dhṛtvā kṛtvā jāgaraṇaṁ niśi|

uṣitvā dhāraṇī mantraḥ dhyātvā tāṁ śrī jineśvarīṁ||105||

yathāvidhi samabhyarcya kṛtvā pradakṣiṇāni ca|

kṛtvāṣṭāṁga praṇāmāni stutibhiścā bhajaṁ mudā||106||

evaṁ tasyāmahādevyāḥ sarve tai śaraṇāśritāḥ

dharmaśrīguṇasaṁpatti maharddhisiddhimāpnuvan||107||

tataste cāmarāḥ sarve sendra brahmādayādhipāḥ|

vajrakūṭaṁ nagāvjaṁ taṁ samīkṣyante jinālayaṁ||108||

anumodyābhinandante stasyāpi śaraṇe gatāḥ|

mahotsāhaiḥ samabhyarcya prabhajanta samādaraṁ||109||

tataḥ sarve'marāstaica sarvailokādhipāśca te|

asyāpi mañjuedevasya vajrācāryasya sadguroḥ||110||

śaraṇe samupāsṛtya divya pūjopahārakaiḥ|

samabhyarcya mahotsāhaiḥ prābhajanta pramoditāḥ||111||

evaṁ manvādayaḥ sarve manuyopiyaḥmaharṣayaḥ|

yatayoginaścāpi bhikṣavo brahmacāriṇaḥ||112||

cailakā bodhisattvāśca mahāsattvā jinātmajāḥ|

te sarve samupāgatya tasyā devyā upāsakāḥ||113||

yathāvidhi samabhyarcya prābhajanta pramoditāḥ|

tataste dharmmadhātauśca sarve'pi śaraṇāśritāḥ||114||

samabhyarcya mahotsāhaiḥ natvā kṛtvā pradakṣiṇāṁ|

suprasanna mukhāmbhojānta pramoditanaḥ||115||

tataste ca mahāsattva mañjudevaṁ mahaddhiṁkim|

ācārya samutsāhaiḥ samarcayaṁ pramoditāḥ||116||

pratyeka sugatāścāpi sarve tatra samāgatāḥ|

tāṁ devī dharmmadhātuṁ tamācāryaṁ ca samārcayaṁ||117||

sarve tathāgatāścāpi pūjāmeghasarjanaiḥ|

tāṁ devīṁ dharmadhātuṁ tamācāryaṁ ca samācaryaṁ||118||

evaṁmanyepi lokāśca praduṣṭvā samupāgatāḥ|

tāṁ devīṁ dharmadhātuṁ ca tamācāryaṁ ca prābhajan||119||

etatpuṇyānubhāvena calitā sāvdhinagā mahī|

puṣpavṛṣṭiḥ śubhotsāhaṁ pravarttate samantataḥ||120||

ityādiṣṭa munīndreṇa viśvabhūvā niśamyate|

sarve samāśritā lokā vismayaṁ samupāyayuḥ||121||

tataḥ sarve'pi te lokāstāṁ devīṁ śrīmaheśvarī|

dharmmadhātutamācāryaṁ draṣṭumabhiva vāñchire||122||

tadāśayaṁ parijñāyaḥ gagaṇagañja utthitaḥ|

bhagavantantamānaspaśyannevamavravīt||123||

bhagavan sarvamicchanti draṣṭuṁtāṁ sugeśvarīṁ|

dharmmadhātuṁ tamācāryaṁ tadanujñāṁ dadātu naḥ||124||

iti saṁprārthitaṁ tena bhagavānsa munīśvaraḥ|

gagaṇagañjamātmajña taṁ paśyannevamādiśat||125||

sādhu sādhyāmahādevīṁ khagānanājineśvarīṁ|

dharmadhātuṁ tamācāryamapirdaṣṭuṁ yadīcchatha||126||

tatra himālaye gatvā tāṁ śrī devīṁ khagānanāṁ|

dharmadhātuṁ tamācāryaṁ saṁbhajadhvaṁ yathā vidhi||127||

ityādiṣṭaṁ munīndreṇa viśvabhuvā niśamyate|

sarve lokā mahotsāhai ratrāyayuḥ pramoditāḥ||128||

ahamapi munīndrasya prāpyānujñāṁ pramoditaḥ|

taiḥsārddhaṁ prasthitau dūrātpaśyannimaṁmāyayau||129||

atra prāpno'haṁ samālokya dharmmadhātunnimaṁ mudā|

samabhyarcya mahotsāhaistai lokaiḥ prābhajaṁ saha||130||

śraddhayā śaraṇaṁ gatvā kṛtvā cainaṁ pradakṣiṇāṁ|

stutvāṣṭāṁgaiḥ praṇatvā ca prārthayaṁ bodhisamvaraṁ||131||

tato'haṁ mañjudevākhyaṁ tamācārya samīkṣya ca|

samabhyarcya mahotsāhaiḥ prābhajadhvaṁ sahānujaiḥ||132||

tatastasyopadeśa tāṁ śrīdevīṁ khagānanāṁ|

yathāvidhi samārādhya mahotsāhaiḥ samarcayaṁ||133||

kṛtvā pradakṣiṇāṁ cāpi natvāṣṭāṅgaiḥ pramoditaḥ|

stutvā dhyātvā ca saṁbodhiṁ saṁprārthaya jagaddhite||134||

etatpuṇyānubhāvena pariśuddha trimaṇḍalāḥ|

aṣṭākṣaṇa vinirmukto bodhisattvo bhavaṁ kṛtī||135||

tataḥ sambodhisaṁbhāraṁ pūrayitvā yathākramaṁ|

jitvā māragaṇān arhan kalāvapi jinobhave||136||

evamasyā mahādevyāḥ ye ye śaraṇa āśritāḥ|

yathāvidhi samārādhya bhajeyu bodhimānasāḥ||137||

te te sarve mahāsattvāḥ pariśuddha trimaṇḍalāḥ|

bodhisattvā mahābhijñā bhaveyu striguṇādhipāḥ||138||

kutrāpi te nagacchet durggatiñca kadācana|

sadāsaṅgatisaṁjāta bhaveyuḥ śrī guṇāśrayāḥ||139||

yathābhivācchitaṁ dravyaṁ datvārthibhyo samādarāt|

yathākāmaṁ sukhaṁ bhuktvā sañcarerañjagaddhite||140||

tato viśuddhaśīlāste caturbrahma vihāriṇaḥ|

bodhisattvasamvaramādhāya saṁcareran sadā śubhe||141||

tataste syu rmahāsattvāḥ saddharmma sukhalālasāḥ|

svaparātmahitādhārakṣāntivratasamāratāḥ||142||

tataste sadguṇādhārā vīryavanto vicakṣaṇāḥ|

saddharmma sādhanodyuktā bhaveyu striguṇādhipāḥ||143||

tataste sudhiyo dhīrā niḥkleśā vijitendriyāḥ|

samādhi guṇasampannā bhaveyubodhiyoginaḥ||144||

tataste vimalātmānaḥ sarvavidyā guṇādhipāḥ|

prajñāśrī ratna saṁprāpto bhaveyuḥ sugatātmajāḥ||145||

tataśca te sahāsattvāḥ sarve sattvā hitotsukāḥ|

sarvāpāya vidhi prājñā bhaveyuśtriguṇādhipāḥ||146||

tataste bodhisaṁbhāra praṇidhiratnasāgarāḥ|

sarvasattvahitaṁ kṛtvā saṁcareraṁ sadāśubhe||147||

tataśca te mahābhijñāḥ bhadraśrī satguṇānvitāḥ|

valiṣṭhā duṣṭa jetāro bhaveyu stribhaveśvarāḥ||148||

tataste trividhāṁ bodhimāsādya bhadracāriṇaḥ|

sambodhijñānasadrantasamṛddhāḥ syu rmunīśvarāḥ||149||

tataste sugatāḥ buddhāḥ daśabhūmīśvarājināḥ|

bodhimārge pratiṣṭhāpya kūryuḥ sarvānsudharmmiṇaḥ||150||

evaṁ dharmamayaṁ kṛtvā sarvatra bhuvaneṣvapi|

sunivṛrtipadaṁ prāpya saṁprayāyurjinālayaṁ||151||

evamasyā mahādevyā bhajano hūtamuktamaṁ|

puṇyaṁ mahattaraṁ siddhaṁ sambuddhapadasādhanaṁ||152||

iti satyaṁ samākhyātaṁ sarvai rapi munīśvaraiḥ|

vijñāyāsyā mahādevyā bhajadhvaṁ śaraṇe sthitā||153||

asyāpi dharma dhātauśca bhajanodbhūtamuktamaṁ|

puṇyaṁ mahattaraṁ siddhaṁ sambuddhapadasādhanaṁ||154||

asyāpi mañjudevasyaḥ bhajanod bhūtamuktamaṁ

puṇyaṁ mahattaraṁ siddhaṁ sambuddhapadasādhanaṁ||155||

matveti yadi vo vāṁcchā vidyate saugate pade|

sarve yūyaṁ samādhāya bhajatāntra jinālaye||156||

khagānanāsyāyā mahādevyāḥ śaraṇe ca samāśritāḥ|

dhyātvā smṛtvā samuccārya nāmāpi bhajatābhavaṁ||157||

ya eṣāṁ śaraṇe sthitvā dhyātvā smṛtvā samāhitāḥ|

nāmāpi samudāhṛtya bhajanti sarvadābhave||158||

te sabhadrā nagacchanti durggatiṁ ca kadācana|

sadā sadgati saṁjātā bhaveyuḥ śrī guṇāśrayāḥ||159||

bodhisattvā mahāsattvā saddharma bodhi cāriṇaḥ|

sarvasattva hitodyuktā bhaveyuḥ sugatātmajāḥ||160||

evanteṣāṁ mahatsaukhyaṁ bhadraśrī sadguṇānvitaṁ|

sarvadāpi nirutpātaṁ pravarktate samāhitaḥ||161||

daivotpātabhayanteṣāṁta vidyate samantataḥ|

yaktāndṛṣṭvā surāḥ sarve rakṣantīndrādayomudā||162||

agnyutpātaṁbhayaṁ teṣāṁ vidyate na kadācana|

yat tāndṛṣṭvā prasīdanto rakṣeyurvahnayaḥ sadā||163||

akāla maraṇād bhītisteṣānnavidyate kvacit|

yadyamopi samalokya rakṣati tāṁ prasāditaḥ||164||

rākṣasasyābhayaṁ teṣāṁ vidyate na samantataḥ|

yad vāyavo'pi tā vījya rakṣeyuḥ sarvadānugāḥ||165||

yakṣasyāpi bhayaṁ teṣāṁ vidyate na sadā kvacit|

yakṣā samīkṣya rakṣeyuḥ sarve yakṣādhipā api||166||

bhūtebhyo'pi bhayanteṣāṁ vidyate na samantataḥ|

yadīśānopi tānpaśya saṁrakṣetsaṁpramoditāḥ||167||

gandharvotpati to bhītisteṣānnavidyate kvacit|

dhṛtarāṣṭo'pi tānpaśyat saṁrakṣetsaṁ prasāditaḥ||168||

kumbhāṇḍebhyo'pi nāstyevaṁ bhayanteṣāṁ kadācana|

viruḍhakohitān paśyanabhirakṣan prasādataḥ||169||

nāgebhyo'pi bhayanteṣāṁ vidyate na sadā kvacita|

virupākṣo hi samyaśyantānrakṣansamprasāditaḥ||170||

yakṣebhyo'pi sadā teṣāṁ vidyate na bhayaṁ kvacita|

kuvero hi samālokya saṁrakṣastān prasāditaḥ||171||

bhayaṁ na kinnarebhyopi teṣāmasti kadācana|

drumo hitān mahāsattvā saṁvīkṣavat prasāditaḥ||172||

guhyakebhyopi nāstyeva bhayanteṣāṁ sudharmmaṇāṁ|

vajrapāṇirhitānvīkṣya prasāditā bhavet sadā||173||

tathā vidyādharebhyo'pi bhayanteṣānna vidyate|

yataḥ sarvārthasiddho'pi samyaśyanstān vetsadā||174||

grahotpāta bhayanteṣāṁ vidyate na kadācana|

grahādhipā'hi sarve'pi samīkṣya tānavetsadā||175||

tathā tārāgaṇotpātabhayaṁ teṣānnavidyate|

sarvāstā rāhi tānvīkṣya sarvatrā veyurābhavaṁ||176||

siddhāḥ sādhyāścarudrāśca vīkṣyāveyuḥ sadāpi tān|

tattebhyopi bhayaṁ kvāpi teṣāṁ nāsti kadācana||177||

tathā ca mātṛkotpātaṁ bhayaṁ nāsti kadācana|

sarvāhi mātṛkān dṛṣṭvā rakṣeyu stāṁ prasāditāḥ||178||

mahākālo gaṇeśa skandaśca bhairavā api|

sarvadā tānsamālokya rakṣeyuḥ saṁprasāditāḥ||179||

pretā bhūtāḥ piśāścāśca vetāḍā ḍākinīgaṇāḥ|

api tānsarvadālokya saṁrakṣeyuḥ prasāditāḥ||180||

tebhyo'pi bhayanteṣāṁ vidyate na kadācana|

sarve'pi rtesahāyāḥ syu saṁvodhi dharmmasādhane||181||

siṁhādi sarvajantubhyoḥ pakṣibhyo'pi samantataḥ|

sarpādi kṛmikīṭebhyo bhayanteṣāṁ sadāpi na||182||

duṣṭa pratyarthikebhyo'pi taskarebhyopi sarvataḥ|

śatrubhyo'pi bhayanteṣāṁ vidyate na samantataḥ||183||

yadetatpuṇyaliptāstāṁ samīkṣya te prasāditāḥ|

sarve maitrī kṛpā sneha nivaddhāḥ syuhitārthinaḥ||184||

evaṁ sarve'pi satvāstāndṛṣṭvā saṁprasāditāḥ|

snigdhaciktāprasannāsyāḥ paśyeyu maitrībhāvataḥ||185||

rājāno'pi ca tāndṛṣṭvā maitrī snehasabhāvitāḥ|

suprasannāśayāḥ prītā mānayeyuḥ sadā mudā||186||

mantrīṇo'pi sadā teṣāṁ maitrīsneha sabhāṣitāḥ|

mānayeyuḥyathākāmaṁ saddharmma vratasādhanaṁ||187||

brāmhaṇā api sarve ca teṣāṁ saddharmma sādhanaṁ|

dṛṣṭvānumoditātmāno dadhu bhadrāśivaṁ sadā||188||

ṛṣayo'pi tathā sarve tāṁ dṛṣṭvā saṁprasāditāḥ|

paśyantaḥ kṛpayā dṛṣṭvā modayeyuḥ subhāśiṣā||189||

evaṁ ca yoginaḥ siddhā yatayo bramhacāriṇaḥ|

tīrthikāstāpasāścāpi vratinaścāpyupāsakāḥ||190||

cairakā bhikṣavoścāpi bhikṣuṇyaścāpyupāsikāḥ|

api tāṁ sudṛśālokya nandayeyuḥ śubhāśiṣāḥ||191||

evaṁ ca śrāvakāḥ sarve pratyeka sugatā api|

bodhisatvāśca sarve'pi tān dṛṣṭvā saṁprasāditāḥ||192||

kṛpayā dṛṣṭavānupaśyanto maitrī snehasubhāvinaḥ|

rakṣitvā bodhimārgeṣu niyājeyuḥ sadā bhavaṁ||193||

evaṁ sarve'pi saṁbuddhā dṛṣṭvā tāṁ saṁprasāditāḥ|

sarvadā kṛpayā rakṣyucārayeyurjjagaddhite||194||

evaṁ teṣāṁ mahatpuṇyaṁ sambuddha padasādhanaṁ|

bhadraśrīguṇasaṁpatti samṛddhi siddhisaṁpradaṁ||195||

evaṁ yūyamapi jñātvā sarvadā śaraṇāśritāḥ|

yathāśakti samabhyarcya bhajataitāṁstriratnikān||196||

smṛtvā dhyātvāpi nāmāpi samuccārya sadā mudā|

eṣāmeva triratnānāṁ bhajadhvaṁ śaraṇe sthitā||197||

etatpuṇyaviliptā ye pariśuddhatrimaṇḍalāḥ|

bhadraśrīguṇasaṁpannā bhaveste śubhāśayā||198||

durgatiṁ te na gaccheyuḥ sadā sadgatisaṁbhavāḥ|

bodhisatvā mahāsatvā bhaveryubhadracāriṇaḥ||199||

tataste sarvasatvānāṁ hitārtha sādhanodyatāḥ|

sudhīrā bodhisambhāraṁ pūrayitvā yathākramaṁ||200||

tato māragaṇāñjitvā niḥkleśā vijitendriyāḥ|

arhanta trividhāṁ bodhiṁprāpya yāyu jinālayaṁ||201||

etsarva mayā khyātaṁ sarvairapi munīśvaraiḥ|

śrutvānumodanāṁ kṛtvā pracaradhvaṁ sadāśubhe||202||

ityādiṣṭaṁ munīndreṇa niśamyate sabhāśritāḥ|

sarve tathānumodantaḥ prāpyānandatpravodhitāḥ||203||

iti śrī svayambhūtpattisamuddeśa mahāhrada śoṣaṇa dharmmadhātu padmagirisaṁprasthāpano nāma tṛtīyo'dhyāyaḥ|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5173

Links:
[1] http://dsbc.uwest.edu/node/5183