Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 3-4 caryāpaṭalam

3-4 caryāpaṭalam

Parallel Devanagari Version: 
3-4 चर्यापटलम् [1]

caryāpaṭalam

adhimukticaryābhūmimupādāya sarvāsu bodhisattvabhūmiṣu bodhisattvānāṁ samāsataścatasraścaryā veditavyāḥ| [katamāścatasraḥ|] pāramitācaryā bodhipakṣyācaryā [abhijñācaryā] sattvaparipākacaryā ca| tatra ṣaṭ ca pūrvanirdiṣṭāḥ pāramitāḥ| upāyakauśalyapāramitā ca praṇidhānapāramitā ca balapāramitā ca jñānapāramitā ca| itīmā daśapāramitā abhisamasya pāramitācaryetyu cyate| tatra dvādaśākāraṁ pūrvanirdiṣṭamupāyakauśalya [mupāyakauśalya-] pāramitā| pañca pūrvanirdiṣṭāni praṇidhānāni praṇidhānapāramitā| daśabalaprayogaviśuddhirbalapāramitā| sarvadharmeṣu yathāvad vyavasthānajñānaṁ jñānapāramitā| tatra paramārthagrahaṇapravṛttā prajñā prajñāpāramitā| saṁvṛtigrahaṇapravṛttā punarjñānapāramitā| ityayamanayorviśeṣaḥ| aparaḥ paryāyaḥ| apramāṇajñānatā upāyakauśalyapāramitā| uttarottarajñānavaiśeṣikatā-prārthanā praṇidhānapāramitā| sarvamārairmārgānācchedyatā balāpāramitā| yathāvaj jñaiyāvabodhatā jñānapāramitā| smṛtyupasthānānyupādāya sarve saptatriṁśadbodhipakṣyā dharmāścatasraśca paryeṣaṇāścatvāri ca yathābhūtaparijñānāni yathāpūrvanirdiṣṭānyabhisamasya bodhisattvānāṁ bodhipakṣyacaryetyucyate| yathā saṁvarṇitāśca ṣaḍbhijñāḥ prabhāvapaṭale bodhisattvānāmabhijñācaryetyucyate| dvau ca pūrvanirdiṣṭāvaprameyau vineyāprameyaśca vinayopāyāprameyaśca [sarvasattvaparipāko yathānirdiṣṭaḥ] sattvaparipākapaṭale bodhisattvasyābhisamasya sattvaparipākacaryetyucyate|

ābhiścatasṛbhirbodhisattvacaryābhiḥ sarvabodhisattvacaryāṁsaṁgraho veditavyaḥ| tatrāsaṁkhyeyatraya-dīrghakālasamudāgamātsvabhāvaviśuddhiviśeṣāttadanyebhyaḥ sarvalaukikaśrāvakapratyekabuddhakuśalamūlebhyaḥ paramabodhiphalaparigrahāccaite daśa dānādayo dharmāḥ parameṇa kālena samudāgatāḥ paramayā svabhāvaviśuddhyā viśuddhāḥ paramañca phalamanuprayacchanti| iti tasmātpāramitā ityucyante|

tribhiśca kāraṇaiḥ pāramitānāmanukramavyavasthānaṁ veditavyam| katamaistribhiḥ| pratipakṣataḥ upapattito vipākaphalataśca|

tatra mātsaryaṁ duścaritaṁ sattveṣu vairotpīḍanatā kausīdyaṁ vikṣepo mandamomuhatā ca| amī ṣaḍdharmā bodherāvaraṇasthānīyāḥ| eṣāṁ [ṣaṇṇāṁ] dharmāṇāṁ pratipakṣeṇa ṣaṭ pāramitā yathāyogaṁ veditavyāḥ| tadanyāśca pāramitā ābhireva saṁgṛhītāḥ| evaṁ pratipakṣato vyavasthānaṁ bhavati|

kathamupapattitaḥ| ihādita eva bhoganirapekṣo bodhisattvaḥ tyaktvā āgārikān kāmān śīlasamādānaṁ karoti| śīlagauravācca paraviheṭhaṁ kṣamate| no tu paraṁ viheṭhayati| samādānataśca kṣāntitaśca viśuddhiśīlo niścalena nirantareṇa kuśalapakṣaprayogeṇa prayujyate| sa tathā vīryeṇāpramattaḥ spṛśati kuśalāñcittasyaikāgratām| sa tathā samāhitacitto yathābhūtaṁ jñeyaṁ jānāti dṛśyaṁ paśyati| evameṣāmevānukrameṇopapattito vyavasthānaṁ veditavyam|

kathaṁ phalavipākataḥ| iha bodhisattvasya dṛṣṭe dharme etān dānādīn kuśalāndharmān samādāya vartamānasya tannidānamāyatyāṁ bāhyataśca bhogasampatpratilambho bhavati dānakṛtaḥ| adhyātmikaśca pañcākāra ātmabhāvasampatpratilambho bhavati tadanyaśīlādi-pāramitākṛtaḥ|

pañcākārā ātmabhāvasampatkatamā| sugatiparyāpanno divyamānuṣyakastadanyasattvāyurādiviśeṣavān| iyaṁ prathamā sampat| sahajā ca kuśalamūlaprayoge akhedatā paravyatikramasahiṣṇutā ca paropatāpapriyatā| iyaṁ dvitīyā sampat| sahajā sarvārambheṣu dṛḍhavyavasāyatā| iyaṁ tṛtīyā sampat| sahajā ca mandarajaskasya svacittavaśitā cittakarmaṇyatā sarvārtheṣu kṣiprābhijñatāyai| iyaṁ caturthī sampat| sahajañca mativaipulyaṁ pāṇḍityaṁ vicakṣaṇatā ca sarvārtheṣu| iyaṁ pañcamī sampat itīdaṁ phalavipākakṛtamanyadanukramavyavasthānaṁ ṣaṇṇāṁ pāramitānāṁ veditavyam|

tatra catasṛbhiḥ pāramitābhiḥ [saha] sambhāreṇa svabhāvena parivāreṇa rakṣayā ca paripūrṇā bodhisattvānāmadhiśīlaṁ śikṣā veditavyā| dhyānapāramitayā adhicittaṁ śikṣā| prajñāpāramitayā adhi [prajñaṁ] śikṣā| na ca bodhisattvasyottari śikṣāmārga upalabhyate| tribhiḥ ataḥ sarvabodhisattvaśikṣāmārgaṁsaṁgrahātṣaḍeva pāramitā [ vyavasthāpitā]| nāta uttari nāto bhūyaḥ|

cattvāri cemāni bodhisattvānāṁ samāsataḥ kṛtyāni| yaireṣāṁ sarvakṛtyasaṁgraho bhavati| bodhāya kuśalābhyāsaḥ| tatpūrvakaśca tattvārthaprativedhaḥ prabhāvasamudāgamaḥ| sattvaparipācanatā ca| etāni ca catvāri kṛtyāni bodhisattvāḥ ābhiścatasṛbhiścaryābhiryathākramaṁ kurvantyanutiṣṭhanti| tasmādapi taduttarā caryā na vyavasthāpyate|

iti bodhisattvabhūmāvādhāre niṣṭhe yogasthāne caturthaṁ caryāpaṭalam|

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5038

Links:
[1] http://dsbc.uwest.edu/node/5066