Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > dvitīyo'dhyāyaḥ

dvitīyo'dhyāyaḥ

Parallel Devanagari Version: 
द्वितीयोऽध्यायः [1]

dvitīyo'dhyāyaḥ|

prathamaḥ pādaḥ|

[72] dvāviṁśatiprakārasya kṛtsnasyendriyaparvaṇaḥ|

saṁkṣepeṇābhidhāsyante dharmā ṇi(ni)rvacanādayaḥ||

[73] nāmnā dvāviṁśatistāni dravyato daśa sapta ca|

yasmānnānyaddvayaṁ kāryā(yā)tsukhādinavakatrayam||

[74] nāmasallakṣaṇābhāvāttannāmnaḥ sārthakatvataḥ|

trayānāṁ(ṇāṁ) vargavṛttitve'pyarthamabhyeṣyate paraiḥ||

[75] viśiṣṭabuddhihetutvādādhipatyaviśeṣataḥ|

kāyendriyādviśiṣṭatvaṁ dvayorṇe(rne)trendriyādivat||

[76] aiśvaryārtho vipaścidbhirindriyārtho'bhidhīyate|

svārthavyaktiṣu pañcānāṁ caturṇāṁ tvarthayordvayoḥ||

[77] svagocaropalabdhyādāvīṣi (śi)tvamapare viduḥ|

svārthavijñāna evānya āhuḥ paṇḍitamāninaḥ||

[78] kleśotpattau sukhādīnāṁ śraddhādīnāṁ guṇāptiṣu|

phalasaṁkleśasaṁbhāraviśuddhitvādanukramaḥ||

[79] sattvākhyā sattvavaicitrya(tryaṁ) dhṛti(tiḥ) kleśodbhavaśca yaiḥ|

mārgopāyaḥ phalaprāptisteṣāmindriyatā matā||

[80] sparśāśrayodbhavādhārasaṁbhogatvāccaturdaśa|

svargāpavargahetutvāt tadanyadvendriyāṣṭakam||

[81] chandaṁ vīryāṅgabhūtatvāt sparśo vittyanubṛṁhaṇāt|

saṁjñā prajñābhibhūtatvānnendriyaṁ munirabhyadhāt||

[82] śraddhādīnāṁ vidāṁ caiva doṣaḥ śuddhau malodaye|

pradhānatvānmanaskāro nendriyaṁ samudāhṛtam||

[83] saṁbhāvanānukūlatvādadhimokṣo'pi nendriyam|

kālāntaraphalotpādasaṁdehābhyāṁ na cetanā||

[84] nāpramādo'pyasau vīryāt, na hrīḥ prāgalbhanigrahāt|

nopekṣā nāpi cālobho vīryaśraddhābhibhūtitaḥ||

[85] na prasrabdhirvidautkaṭyādvinindyatvācca nāsravāḥ|

jātyādayo na pārārthyāt niṣkriyatvānna nirvṛtiḥ||

[86] kāyasya bādhanaṁ duḥkhaṁ daurmanasyaṁ tu cetasaḥ|

sukhaṁ ca sumanastā ca sātaṁ śārīramānasam||

[87ab] vaiśiṣṭyānmānasaṁ sātaṁ sukhaṁ kvacidudāhṛtam|

[88] ṣaṭsu bhūmiṣu vijñeyaṁ nīrajaskādyamindriyam|

tadanye nirmale tvakṣe draṣṭavye navabhūmike||

[89] daurmaṇa(na)syaṁ dvihātavyaṁ manovittitrayaṁ tridhā|

navābhyāsapraheyāni(ṇi) dvidhā [pañca] na tu trayam||

[90] pūrvaṁ kramodbhavaiḥ kāme vipāko [labhya] te dvayam|

anyaiḥ ṣaṭ sapta vā'ṣṭau vā ṣaḍ rūpe antye tu jīvitam||

[91] mriyamāṇai(rni)rodhyante trīṇyante aṣṭau tu madhyame|

daśāṣṭau nava catvāri kāme pañca śubhāni vā||

abhidharmadīpe vibhāṣāprabhāyāṁ vṛttau dvitīyasyādhyāyasya prathamaḥ pādaḥ||

dvitīyādhyāye

dvitīyapādaḥ|

[92] ādyantalābho navabhiḥ saptāṣṭābhiśca madhyayoḥ|

ekādaśabhirāptistu phalasyāntya[sya] hānitaḥ||

[93 ab.] svasya dhātoḥ parijñānaṁ svavipakṣadṛśā pathā|

[94] kāmadhātuparijñānaṁ prāyaḥ saptabhiriṣyate|

samalairnirmalaistvarthairaṣṭābhirabhidhīyate||

[95] rūpadhātuparijñānamiṣṭaṁ daśabhirindriyaiḥ|

antyadhātuparijñānamekādaśabhirucyate||

[96] sarvasattvāstridhātusthā upekṣāyurmaṇo(no)'nvitāḥ|

tvakstrītvavyañjanaiḥ kāme rūpiṇaścakṣurādibhiḥ||

[97] kāminaḥ khalu duḥkhena tadrāgī durmaṇa(na)stayā|

ūrdhvajastu sukhenāryaḥ śubhāhvādharajau tathā||

[98] pratītyā(prītyā) bhāhvādharodbhūtau śubhaiḥ sa śubhamūlakaḥ|

śaikṣābhyāṁ mokṣamārgasthau [aśaikṣo'rhan] svamārgagaḥ||

[99] upekṣāyurmaṇo(no) yukto'vaśyaṁ trayasamanvitaḥ|

caturbhiḥ kāyasukhavān cakṣuṣmānapi pañcabhiḥ||

[100] strīndriyādyanvito'ṣṭābhiḥ duḥkhī yuktastu saptabhiḥ|

ekādaśabhirantyābhyāṁ sapta ṣaḍbhistadādyavān||

[101] tridvīpanarakotpannā mithyātvaniyatā api|

[bahubhiḥ] hyekānnaviṁśatyā svalpairaṣṭābhiranvitāḥ||

[102] antarābhavikapretatiryakśraddhānusāriṇa [:]|

tryadhikairdaśabhiryuktā daśabhirvā navādhikaiḥ||

[103] samyaktvaniyatā ye tu ye ca śraddhādhimuktikāḥ|

ta ekādaśabhiryuktā daśabhirvā navādhikaiḥ||

[104] prajñāvimuktanāmārhat kāyasākṣyubhayāhvayāḥ|

akṣaikādaśakopetā yadi vā'ṣṭādaśānvitāḥ||

[105] kāmadevā mṛtāḥ svalpairdaśabhiḥ saptakādhikaiḥ|

ta evaikonaviṁśatyā yuktā bahubhirindriyaiḥ||

[106] [dvirdhyāna] jāstu sarvālpairdaśabhiḥ pañcakādhikaiḥ|

daśabhiḥ sacatuṣkaistu śubhakṛtsnāḥ samanvitāḥ||

[107] bṛhatphalā hi atyalpaistrayodaśabhiranvitāḥ|

yuktāḥ ṣoḍaṣa(śa)bhistvete sarvabhūribhindriyaiḥ||

[108] aṣṭābhirdaśabhiḥ saikairārūpyāḥ svalpabhūribhiḥ|

sadevakauravāḥ sattvāstrayodaśabhiranvitāḥ||

[109] aṣṭābhirniḥśubho yukto daśabhirvā trayādhikaiḥ|

dviliṅgāḥ paścimaiḥ svalpairviśatyāpyekayā param||

[110] saptadravyāvinirbhāgī paramāṇurbahirgataḥ|

kāmeṣvekādhikaḥ kāye dvaydhikaścakṣurādiṣu||

[111] evaṁ rūpe'pi vijñeyo hitvā gandharasadvayam|

cittaṁ caitasikaiḥ sārdhaṁ saṁskṛtaṁ tu svalakṣaṇaiḥ||

abhidharmadīpe vibhāṣāprabhāyāṁ vṛttau dvitīyasya [adhyāyasya] dvitīyaḥ pādaḥ||

dvitīyādhyāye

tṛtīyapādaḥ|

[112] daśadharmā mahābhaumā vitsaṁjñācetanāsmṛtiḥ|

chandaḥ sparśo'dhimokṣaśca dhīḥ samādhirmanaskṛtiḥ||

[113] śraddhāpekṣā'pramādaśca prasrabdhirhrīrapatrapā|

mūlavīryamahiṁsā ca śubhabhūkā daśasmṛtāḥ||

[114] styānaṁ pramattirāśraddhyamālasyaṁ mūḍhiruddhati[:]|

kliṣṭe ṣaṭ aśubhe tu dve āhrīkyamanapatrapā||

[115] māyāśāṭhyamadakrodhavihiṁserṣyāpradaṣṭayaḥ|

sūkṣmopaṇā(nā)hamātsaryāṇyalpakleśabhuvo daśa||

[116] pṛthivyādi yathā dravyaṁ nīlādiguṇayogataḥ|

taistairviśeṣyate śabdaiścaittayogānmanastathā||

[117] bhūtabhautikanānātvaṁ svarūpehākṛtaṁ yathā|

tathaiva cittacaittānāṁ pṛthaktvamupadhāryatām||

[118] yathā saṁbandhisaṁbandhādvikāro'mbhasi lakṣyate|

tathā saṁsargisaṁsargāccetovikṛtirīkṣyatām||

[119] guṇo viśeṣaṇaṁ dharmo mātrāvṛttistathāśrayī|

ityevamādayaḥ śabdāḥ pradhānāpekṣavṛttayaḥ||

[120] cittaṁ pradhānameteṣāṁ vastu mātragrahādibhiḥ|

bījaṁ caitatpravṛttīnāṁ śuddhisaṁkarayorapi||

[121] abhyudgacchati kāmāptaṁ dharmairdvādaśabhiḥ saha|

akliṣṭāvyākṛtaṁ cittaṁ raśmivāniva raśmibhiḥ||

[122] tathāṣṭādaśabhiścittairnivṛtaṁ jāyate manaḥ|

dvāviṁśatyā sahāvaśyaṁ śubhaṁ bhavati mānasam||

[123] cetasossaha viṁśatyā cittamutpadyate'śubham|

dṛṅmohamātrayuktaṁ yat krodhādyaistvadhikaṁ vadet||

[124] sarvatra saṁbhavānmiddhaṁ yatra syāttatra nirdiśet|

tadvadeva ca kaukṛtyamadhikaṁ gaṇayetkvacit||

[125] sāśubhaṁ middhakaukṛtyaṁ rūpadhātau na vidyate|

dhyānāntare vitarkaśca vicāraścāpi nopari||

[126] saṁprayuktaḥ saṁskāraḥ samatā yasya pañcadhā|

viprayuktaśca boddhavyaḥ samatā yasya nāstyasau||

[127] viśiṣṭāṇā (nā) masadbhāvātprasaṁgo nāsti rūpiṇām|

saṁskāragrahaṇāccaiva khādīnāṁ ṇa(na) prasajyate||

[128] prāptyādayastu saṁskārā viprayuktāstrayodaśa|

āptoktisvakriyāliṅgā liṅgameṣāṁ gadiṣyate||

[129ab.] prāptiḥ samanvitirlabdhirdharmavattā vyavasthitiḥ|

[130cd.] śrutacintāmayānāṁ ca samāpattidvayasya ca|

[131] ni[:]kleśasaṁskṛtāpūrva(rvaṁ) śubhānāṁ tu rajasvatām|

ādilābhe saha prākca tadūrdhvaṁ vā tridheṣyate||

[132] kliṣṭāṇāṁ kuśalānāṁ ca tadanyeṣāṁ tridhā matā|

nivṛtāvyākṛtā jñānanirmāṇamanasāṁ tathā ||

[133] nirvāṇasyādito lābhe nityasyānyasya sarvadā|

ajā tavartamānā ca kadācittu tridheṣyate||

[134] ekārtharuciheturyaḥ sattvānāṁ sa sabhāgatā|

āsaṁjñikaṁ vipāko yaccittopacchedyasaṁjñiṣu||

[135] śubhā'saṁjñisamāpattirdhyāne'ntye cittarodhinī|

niḥsṛtīcchāpravṛttitvāt nāryasya āpyā prayogataḥ||

[136] nirodhākhyā tu vijñeyā vijihīrṣorbhavāgrajā||

śubhā'ryaṁsya prayogāpyā dvivedyā'niyatā matā||

[137] cetaścatuṣṭayāyogādāgamādupapattitaḥ|

nirveditamanobhāvātsiddhyatīyamacittikā||

[138] gatiprajñaptyupādānamāyuścittoṣmaṇoḥ sthitiḥ|

āgamādyuktitaścaiva dravyatastatsadiṣyate||

[139] jātiḥ sthitirjarāṇā(nā)śaḥ saṁskṛtāṅkacaṣṭatuyī|

catvāri sthitināstitve hetutvādyaprasiddhitaḥ||

[140] śaktihānerjarāsiddhiḥ nānyatvāt pariṇāmitā|

ekakāritranāśābhyāṁ śaktihāniḥ prasiddhyati||

[141] sati janmani tadbhāvād dravyakāritranāśataḥ|

āgamādupapatteśca vināśo'pi sahetukaḥ|

[142] vākchabdādhīnajanmānaḥ svārthapratyāyanakriyāḥ|

saṁjñādyaparaṇā(nā)mānastrayo nāmādayaḥ smṛtāḥ||

[143] anye nāmādayaḥ śabdādaprāptārthaprakāśanāt|

anityāste tu vijñeyāḥ sāpekṣārthavibhāvanāt||

[144] svarūpaṁ vedayaṁścchabdo vyañjanā dīni ca dhruvam|

arthapratyāyakaḥ prājñarbhaktikalpanayocyate||

[145] paramānu(ṇu)svabhāvatvād ghoṣaikatvaṁ na yujyate|

tādātmyaṁ pratighātitvāt tatsiddhirvaraṇādibhiḥ||

[146] sphoṭākhyo nāparo ghoṣācchabdo nityaḥ prasiddhyati|

kramavṛtterṇa(rna) śabdena kaścidartho'bhidhīyate||

[147] na śrutyā śrūyate śabdastadanyā ca gatiḥ śruteḥ|

yo brūyātsa svamātmānaṁ vidvadbhirapahāsayet||

[148] pratidyotyaṁ yathāyogaṁ niyatāniyatāśca te|

niyatodbhāvanād buddhaḥ sarvajña iti gamyate||

[149] sattvākhyāḥ kāmarūpāptā niṣyandā'vyākṛtāstathā|

tathaiva ca vipākaśca sābhāgyaṁ[prāptayo dvidhā]|

[abhidharmadīpe vibhāṣāprabhāyāṁ vṛttau dvitīyasyādhyāyasya tṛtīyaḥ pādaḥ||]

[dvitīyo'dhyāyaḥ samāptaḥ||]

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4906

Links:
[1] http://dsbc.uwest.edu/node/4911