Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > kusīda iti 3

kusīda iti 3

Parallel Devanagari Version: 
कुसीद इति ३ [1]

kusīda iti 3||

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgapakṣagandharvāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamaḥ śreṣṭhī prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayato na putro na ḍuhitā| sa kare kapolaṁ dattvā cittāparo vyavasthitaḥ| anekadhanasamuditaṁ me gṛhaṁ na me putro na ḍuhitā| mamātyayātsarvasvāpatepamaputrakamiti kṛtvā rājavidheyaṁ bhaviṣyatīti| sa śramaṇabrāhmaṇanaimittikasuhṛtsaṁbandhibāndhavairucyate devatāpācanaṁ kuruṣveti|| asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyatte duhitaraśceti| tacca naivam| yadyevamabhaviṣyadekaikasya putrasahasramabhaviṣyattadyathā rājñaścakravartinaḥ| api tu trayāṇāṁ sthānānāṁ saṁmukhībhāvātputrā jāyatte duhitaraśca| katameṣāṁ trayāṇām| mātāpitarau raktau bhavataḥ saṁnipatitau mātā kalyā bhavati ṛtumatī gandharvaśca pratyupasthito bhavati| eṣāṁ trayāṇāṁ sthānānāṁ saṁmukhībhāvātputrā jāyatte duhitaraśca| tathā hyasau śramaṇabrāhmaṇanaimittikasuhṛtsaṁbandhibāndhavavipralabdho 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīnanyāṁśca devatāviśeṣānāyācate sma| tadyathārāmadevatā vanadevatāścavaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ sahajāḥ sahadhārmikā nityānubandhā api devatā āyācate sma| sa caivamāyācanaparastiṣṭhatyanyatamaśca sattvo'nyatamasmātsattvanikāyāccyutvā tasya prajāpatyāḥ kukṣimavakrāttaḥ|| pañcāveṇikā dharmā ekatye paṇḍitajātīye mātṛgrāme| katame pañca| raktaṁ puruṣaṁ jānāti viraktaṁ puruṣaṁ jānāti| kālaṁ jānāti ṛtuṁ jānāti| garbhabhavakrāttaṁ jānāti| yasya sakāśādgarbho'vakrāmati taṁ jānāti| dārakaṁ jānāti dārikāṁ jānāti| saceddārako bhavati dakṣiṇaṁ kukṣiṁ niśritya tiṣṭhati saceddārikā bhavati vāmaṁ kukṣiṁ niśritya tiṣṭhati|| sā āttamanāttamanāḥ svāmina ārocayati| diṣṭhyāryaputra vardhase āpannasattvāsmi saṁvṛttā yathā ca me dakṣiṇaṁ kukṣiṁ niśritya tiṣṭhati niyataṁ dārako bhaviṣyatīti| sopyāttamanāttamanāḥ pūrvakāyamatyunnamayya dakṣiṇaṁ bāhumabhiprasārya udānamudānapatyapyevāhaṁ cirakālābhilaṣitaṁ putramukhaṁ paśyeyaṁ jāto me syānnāvajātaḥ kṛtyāni me kurvī bhṛtaḥ pratibibhṛpāddāpādyaṁ pratipadyeta kulavaṁśo me cirasthitikaḥ syādasmākaṁ cāpyatītakālagatānāmalpaṁ vā prabhūtaṁ vā dānāni datvā kṛtyāni kṛtvā dakṣiṇāmādekṣyata idaṁ tayoryatratatropapannayorgacchatonugacchatviti|| āpannamatvāṁ caināṁ viditvopariprāsādatalagatāmayatnitāṁ dhārayati| śīteśītopakaraṇairuṣṇe uṣṇopakaraṇairvaidyaprajñaptairāhārairnātitiktairnātyamlairnātilavaṇairnātimadhurairnātikaṭukairnātika-ṣāyaistiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitairāhārairhārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanavicāriṇīṁ mañcānmañcaṁ pīṭhātpīṭhamanavatarattīmadharimāṁ bhūmim| na cāsyāḥ kiñcidamanojñaśabdaśravaṇaṁ yāvadeva garbhasyaparipākāya|| sāṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| dārako jātaḥ abhinūpo darśanīyaḥ prāsādiko janmani cāsyatatkulaṁ nanditam| tasya jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādasya janmani sarvakulaṁ nanditaṁ tasmādbhavatu dārakasya nanda iti nāmeti| tasya nanda iti nāma vyavasthāpitam|| nando dārako'ṣṭābhyo dhātrībhyo datto dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dhātrībhyām| so'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenaottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam||

yadā mahānsaṁvṛttaḥ pañcavarṣaḥ ṣaḍvarṣo vā tadā kusīdaḥ saṁvṛttaḥ paramakusīdo necchati śayanāsanādapyutthātum| tena tīkṣṇaniśitabuddhitayāttargṛhasthenaiva śāstrāṇyadhītāni|| atha śreṣṭhina etadabhavat| yo'pi me kadācitkarhiceddevatārādhanayā putro jātaḥ so'pi kusīdaḥ paramakusīdaḥ śayanāsanādapi nottiṣṭhate tatkiṁ mamānenedagjātīyena putreṇa yo nāma svasthaśarīro bhūtvā paśuriva saṁtiṣṭhatīti|| sa ca śreṣṭhī pūraṇāprasannaḥ| tena ṣaṭ tīrthikāḥ śāstāraḥ svagṛhamāhūtā api nāmāyaṁ dārakasteṣāṁ darśanādgauravajātaḥ śayanāsanādapi tāvaduttiṣṭhet| atha kusīdo dārakastāṁśchāstṝndṛṣṭvā cakṣuḥsaṁprekṣaṇāmapi na kṛtavān kaḥ punarvāda utthāsyati vā abhivādayiṣyati vā āsanena vā upanimantrayiṣyati|| atha sa gṛhapatistāmevāvasthāṁ dṛṣṭvā suṣṭhutarāmutkaṇṭhitaḥ kare kapolaṁ dattvā cittāparo vyavasthitaḥ||

atrāttare nāsti kiñcidbuddhānāṁ bhagavatāmajñātamadṛṣṭamaviditamavijñātam| dharmatā khalu buddhānāṁ bhagavatāṁ mahākāruṇikānāṁ lokānugrahapravṛttakānāmekārakṣāṇāṁ śamathavipaśyanāvihāriṇāṁ tridamathavastukuśalānāṁ caturoghottīrṇānāṁ catuṛddhipādacaraṇatalasupratiṣṭhitānāṁ caturṣu saṁgrahavastuṣu dīrgharātrakṛtaparicayānāṁ pañcāṅgaviprahīṇānāṁ pañcagatisamatikrāttānāṁ ṣaḍaṅgasamanvāgatānāṁ ṣaṭpāramitāparipūrṇānāṁ saptabodhyaṅgakusumāghānāmaṣṭāṅgamārgadeśikānāṁ navānupūrvavihārasamāpattikuśalānāṁ daśabalabalināṁ daśadiksamāpūrṇayaśasāṁ daśaśatavaśavartiprativiśiṣṭānāṁ trīrātrestrirdivasasya buddhacakṣuṣā lokaṁ vyavalokya jñānadarśanaṁ pravartate| ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṁbādhaprāptaḥ kaḥ kṛcchrasaṁkaṭasaṁbādhaprāptaḥ ko'pāyanimnaḥ ko'pāyapravaṇaḥ ko'pāyaprāgbhāraḥ kamahamapāyāḍuddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṁ| kasya kāmapaṅkanimagrasya hastoddhāramanupradadyāṁ kamāryadhanavirahitamāryadhanaiśvayodhipatye pratiṣṭhāpayeyaṁ| kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣurviśodhayāmi| kasyānavaropitāni kuśalamūlānyavaropayeyaṁ kasyāvaropitāni paripācayeyaṁ kasya paripakkāni vimocayeyam| āha ca|

apyevātikramedvelāṁ sāgaro makarālayaḥ|

na tu vaineyavatsānāṁ buddho velāmatikramet||

paśyati bhagavānayaṁ dārakaḥ kusīdo maddarśanāddīryamārapsyate yāvadanuttarāyāṁ samyaksaṁbodhau cittaṁ pariṇāmayiṣyatīti|| tato bhagavatā tīrthyānāṁ madadarpacchittyarthaṁ dārakasya ca kuśalamūlasaṁjananārthaṁ sūryasahasrātirekaprabhāḥ kanakavarṇamarīcaya utsṛṣṭāḥ yaistadgṛhaṁ samattādavabhāsitaṁ kalpasahasraparibhāvitāśca maitryaṁśava utsṛṣṭāḥ yairasya spṛṣṭamātraṁ śarīraṁ prahlāditam| sa itaścāmutaśca prekṣitumārabdhaḥ kasya prabhāvānmama śarīraṁ prahlāditamiti| bhagavānbhikṣugaṇaparivṛtastadgṛhaṁ praviveśa| dadarśa kusīdo buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakam| dṛṣṭvā ca punaḥ paraṁ prasādamāpannaḥ sahasā svayamevotthāya bhagavato'rthe āsanaṁ prajñapayatyetraṁ cāha| etu bhagavānsvāgataṁ bhagavato niṣīdatu bhagavānprajñapta evāsana iti| athāsya mātāpitarāvattarjanaścādṛṣṭapūrvaprabhāvaṁ dṛṣṭvā paramaṁ vismayamāpannāḥ||

tataḥ kusīdo dārako harṣavikasitābhyāṁ nayanābhyāṁ bhagavataḥ pādābhivandanaṁ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tasmai bhagavatā anekaprakāraṁ kausīdyasyāvarṇo bhāṣito vīryāmbhasya cānuśaṁsaścandanamayīṁ cāsya yaṣṭimanuprayacchati imāṁ dāraka yaṣṭimākoṭayeti| sa tāmākoṭayitumārabdhaḥ|| athāsau yaṣṭirākoṭayamānā manojñaśabdaśravaṇaṁ karoti vividhāni ca ratnanidhānāni paśyati| tasyaitadabhavat| mahānbatāyaṁ vīryārambhe viśeṣo yannvahaṁ bhūyasyā mātrayā vīryamārabheyeti|| sa śrāvastyāṁ ghaṇṭhāvaghoṣaṇaṁ sārthavāhamātmānamudghoṣya ṣaḍvārānmahāsamudramavatīrṇaḥ| tataḥ siddhapānapātreṇa mahāratnasaṁgrahaṁ kṛtvā bhagavānattarniveśane saśrāvakasaṅgho bhojito'nuttarāyāṁ ca samyaksaṁbodhau praṇidhānaṁ kṛtam||

atha bhagavānkusīdasya dārakasya hetuparaṁparāṁ karmaparaṁparāṁ ca jñātvā smitaṁ prāvirakārṣīt| dharmatā khalu yasminsamaye buddhā bhagavattaḥ smitaṁ prāviṣkurvatti tasminsamaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchatti kāściḍupariṣṭādgacchatti| yā adhastādgacchatti tāḥ saṁjīvaṁ kālasūtraṁ saṁghāte rauravaṁ mahārauravaṁ tapanaṁ pratāpanamavīcimarbudaṁ nirbudamaṭaṭaṁ hahavaṁ huhuvamutpalaṁ padmaṁ mahāpadmaṁ narakāngatvā ye uṣṇānarakasteṣu śītībhūtā nipatatti ye śītanarakāsteṣūṣṇībhūtā nipatatti| tena teṣāṁ sattvānāṁ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṁ bhavati| kiṁ nu vayaṁ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṁ prasādasaṁjananārtha bhagavānnirmitaṁ visarjayati| teṣāṁ nirmitaṁ dṛṣṭvaivaṁ bhavati| na hyeva vayaṁ bhavatta itaścyutā nāpyanyatropapannā api tvayamapūrvadarśanaḥ sattvo'syānubhāvenāsmākaṁ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittamabhiprasādya tannarakavedanīyaṁ karma kṣapayitvā devamanuṣyeṣu pratisandhiṁ gṛhṇatti yatra satyānāṁ bhājanabhūtā bhavatti| yā upariṣṭhādgacchatti tāścāturmahārājikāṁstrayastriṁśānyāmāṁstuṣitānnirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇya-

prasavānbṛhatphalānabṛhānatapānsudaśānsudarśanānakaniṣṭhāndevāngatvā anityaṁ duḥkhaṁ śūnyamanātmetyudghoṣayatti gāthādvayaṁ ca bhāṣatte|

ārabhadhvaṁ niṣkrāmata yu'yadhvaṁ buddhaśāsane|

dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ||

yo hyasmindharmāvinaye apramattaścariṣyati|

prahāya jātisaṁsāraṁ duḥkhasyāttaṁ kariṣyatīti||

atha tā arciṣastrisāhasra lokadhātumanvāhiṇḍya bhagavattameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchatti| tadyadi bhagavānatītaṁ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato'ttadhīryatte| anāgataṁ vyākartukāmo bhavati purastādattadhīryatte| narakopapattiṁ vyākartukāmo bhavati pādatale 'ttardhīyatte| tiryagupapattiṁ vyākartukāmo bhavati pārṣṇyāmattardhīyatte| pretopapattiṁ vyākartukāmo bhavati pādāṅguṣṭhe 'ttardhīyatte| manuṣyopapattiṁ vyākartukāmo bhavati jñānunottardhoyatte| balacakravartirājyaṁ vyākartukāmo bhavati vāme karatale'ttardhīyatte| cakravartirājyaṁ vyākartukāmo bhavati dakṣiṇe karatale'ttardhīyatte| devopapattiṁ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhiṁ vyākartukāmo bhavati āsye'ttardhīyatte| pratyekabodhiṁ vyākartukāmo bhavati ūrṇāyāmattardhīyatte| anuttarāṁ samyaksaṁbodhiṁ vyākartukāmo bhavati uṣṇīṣe'ttardhīyatte||

atha tā arciṣo bhagavattaṁ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe'ttarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṁ papraccha|

nānāvidho raṅgasahasracitro vaktāttarānniṣkasitaḥ kalāpaḥ|

avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||

gāthāśca bhāṣate|

vigatoddhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|

nākāraṇaṁ śaṅkhamṛṇālagauraṁ smitamupadarśayatti jinā jitārayaḥ||

tatkālaṁ svayamadhigamya vīra budhyā

śrotṝṇāṁ śramaṇa jinendra kāṅkṣitānāṁ|

dhīrābhirmunivṛṣa vāgbhiruttamābhiru-

tpannaṁ vyapanaya saṁśayaṁ śubhābhiḥ||

nākasmāllavaṇajalāgdirājadhairyāḥ

saṁbuddhāḥ smitamupadarśayatti nāthāḥ|

yasyārthe smitamupadarśayatti dhīrāḥ

taṁ śrotuṁ samabhilaṣatti te janaughā iti||

bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhattaḥ samyaksaṁbuddhāḥ smitaṁ prāviṣkurvatti| paśyasyānandānena kusīdena dārakeṇa mamaivaṁvidhaṁ satkāraṁ kṛtam|| evaṁ bhadatta|| eṣa ānanda kusīdo dārako'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṁkhyeyasamudānītāṁ bodhiṁ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya atibalavīryaparākramo nāma samyaksaṁbuddho loke bhaviṣyati daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca| ayamasya deyadharmo yo mamāttike cittaprasāda iti||

idamavocadbhagavānāttamanasaste ca bhikṣavo bhagavato bhāṣitamabhyanandan||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5609

Links:
[1] http://dsbc.uwest.edu/node/5709