Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 15 pāpavargaḥ

15 pāpavargaḥ

Parallel Devanagari Version: 
१५. पापवर्गः [1]

(15) pāpavargaḥ

pāpaphalasya ajñātā paritāpaṁ labhate

kriyamāṇasya pāpasya vijñeyaṁ kaṭukaṁ phalam |

yo na jānāti mūḍhātmā paścāt sa paritapyate ||1||

(phalaṁ ca) labhate puruṣaḥ sarvapāpasya karmaṇaḥ |

tasmāt pāpaṁ na seveta yadīcchet sukhamātmanaḥ ||2||

alpādapi mahāghorāt narakāt pāpacetasaḥ |

muktyartha (tāni) pāpāni bhūyo mohavaśaṁ gatāḥ ||3||

na viśvaseddhi pāpasyā(lpatāṁ) narakagāmikām |

alpena vahninā śaile dahayante sarvato drumāḥ ||4||

nāsti pāpasamo śatruḥ

pāpena narakaṁ yāti pāpena paridahyate |

pāpena naiti nirvāṇaṁ nāsti pāpasamo ripuḥ ||5||

pāpācāro hi puruṣo na kvacit sukhamedhate |

(pāpaṁ) tasmānna seveta yadīcchet sukhamātmanaḥ ||6||

sādhukāraṁ ca sādhūnāṁ pāpamārgasya duṣkaram |

kurvantaḥ pāpakān sattvā modante(laghucetasaḥ) ||7||

vipākakaṭukaḥ paścāt paritāpo'lpacetasaḥ |

kuto'pacitagātrasya karmaṇo dṛśyate phalam ||8||

tasmāt pāpaṁ na kurvīta kaṣṭā pāpasya vedanā |

pāpaṁ pāpavipākaṁ ca pāpināṁ pacyate dhruvam ||9||

na hi pāpaṁ na pāpasya tasmāt pāpaṁ vivarjayet |

parivarjitapāpasya na pāpād bhayamasti hi ||10||

svakṛtaṁ bādhate pāpaṁ parīkṣyaṁ naiva bhujyate |

kalyāṇasya phalaṁ sādhu kaṣṭaṁ pāpasya pacyate ||11||

kṛtvā tu puruṣaḥ pāpaṁ kalyāṇaṁ nānusevate |

na śastrāgniprapātebhyo duḥkhaṁ syāt tādṛśaṁ nṛṇām ||12||

yathā niṣevitaṁ mithyāpāpaṁ pāpeṣu kalpyate |

vinivarjitapāpasya nityaṁ ca śubhacetasaḥ ||13||

śāntasya bhikṣornirvāṇaṁ nātidūram

(dehino) śāntavaktrasya nirvāṇaṁ nātidūrataḥ |

tīvrāt tīvrataraṁ yānti narāḥ kukṛtakāriṇaḥ ||14||

sukhāt sukhataraṁ yānti narāḥ sukṛtakāriṇaḥ |

na hi tīvrasya pāpasya sukhaṁ phalamavāpyate ||15||

sukhasya vā phala tīvraṁ viparītaṁ na pacyate |

anādimati saṁsāre sukṛtānāṁ phalaṁ sukham ||16||

karmaṇāṁ sukṛtānāṁ ca tathā duḥkhaphalaṁ smṛtam |

pāpaṁ pāpānugaṁ dṛṣṭaṁ śubhasya ca śubhaṁ tathā ||17||

pāpī narakeṣupapadyate

pāpācāraḥ śubhadveṣī narakeṣūpapadyate |

parivarjitapāpasya nityaṁ ca śubhacetasaḥ ||18||

hastāvalambi nirvāṇamadṛṣṭaṁ tadanāvilam |

ādimadhyāntakalyāṇā dharmā nityaṁ sukhodayāḥ ||19||

tasmāt pāpaṁ vivarjayet

ādimadhyāntakaṭukaṁ phalaṁ pāpasya karmaṇaḥ |

tasmāt pāpaṁ sadā varjyamālambyañca śubhaṁ sadā ||20||

parivarjitapāpasya nityaṁ sukhamavasthitam |

anādimati saṁsāre dagdhāḥ pāpaiḥ punarnarāḥ |

khedaṁ kasmānna gacchanti bālā mohavaśānugāḥ ||21||

āpātamadhuraṁ pāpaṁ pariṇāme'gnisannibham |

pāpakārī tu puruṣaḥ sarvaloke vigarhitaḥ |

śubhakārī sadā śāntastasmāt pāpaṁ vivarjayet ||22||

dhīraistattvanidarśakaiḥ pāpavivarjanam

aniṣṭamahitaṁ dṛṣṭaṁ vipāke kaṭuvedanam |

pāpaṁ pāpavipākaṁ ca tasmād dhīmān vivarjayet ||23||

asti pāpaṁ dhruvaṁ pāpe pāpamasti na pātakam |

pāpāceṣṭā kṣayāpekṣā kṛpā cittasugāmitā ||24||

pāpaṁ pāpāśritaṁ nityaṁ dharmo dharmāśritastathā |

unnayatyuktametaddhi dhīraistattvanidarśakaiḥ ||25||

pāpavirahitāḥ paramaṁ sukhaṁ prāpnuvanti

acetanā dhruvaṁ bālā yeṣāṁ duścaritaṁ priyam |

vinivarjitapāpāstu gacchanti paramāṁ gatim ||26||

atīva vañcanāghorā niyatā pāpagāminī |

mānuṣyaṁ durlabhaṁ prāpya yasya pāpaṁ priyaṁ bahu ||27||

śubhāśubhaphalayoḥ pariṇāmabhedaḥ

pāpād virajyate yastu śubhe vā'tīva rajyate |

sa sukhāt sukhamāpnoti nivṛttiṁ vā prayāti hi ||28||

naro bhavati dhanyo'yaṁ yaḥ śubhānyupasevate |

sa tvadhanyatamo loke yaḥ pāpamupasevate ||29||

ādimadhyāntanidhanaṁ sadbhireva vigarhitam |

pāpaṁ pāpānugaṁ dṛṣṭaṁ narakāyopakalpyate ||30||

śubhakarmā sukhamāpnoti devalokaṁ ca gacchati

atīva śobhate loke śubhakarmā jitendriyaḥ |

kāyasya bhedāt satataṁ devaloke sa jāyate ||31||

pāpasya pariṇāmaḥ sudāruṇaḥ

duṣkṛtasyānubaddhaṁ hi duṣkṛtaṁ phalamucyate

sukṛtasya tathā dṛṣṭaṁ phalaṁ sukhavipākajam |

bījasyāśuvibhītasya pariṇāmaḥ sudāruṇaḥ ||32||

nimittaṁ sadṛśaṁ dṛṣṭaṁ phalaṁ pāpasya karmaṇaḥ |

pāpenākṛṣyate jantuḥ durgatau baḍiśairiva ||33||

baḍiśairmucyate mīnaḥ pāpaṁ pāpānna mucyate |

dina pīḍāpi pāpasya sarvathā duḥkhakārikā ||34||

amedhyasya yathā gandhaḥ pratikūlo hi dehinām |

śubhasya vāsanā ramyā vipraṇaṣṭasya durgatau ||35||

vileṣu vāsanaṁ yadvat puṣpe naṣṭe pradṛśyate |

calatyayaṁ pāpakārī nityaṁ kāmavaśānugaḥ ||36||

ke śubhacāriṇaḥ?

ālasyānṛtiko nityaṁ nāsau kalyāṇamarhati |

anantā rajanī teṣāṁ (yeṣāṁ) pāpe sthitaṁ manaḥ ||37||

prabhātaṁ rajanī teṣāṁ yeṣāṁ pāpe sthirā matiḥ |

anīrṣyakāḥ sakalyāṇāḥ puruṣāḥ śubhacāriṇaḥ ||38||

alpapāpī sukhamāpnute

ye na pāpātmano bhūtāste nityaṁ koṭacāriṇaḥ |

alpabhārā yathā nāvā plavate na nimajjati ||39||

pāpīmitreṇa duḥkhaṁ bhavati

tathālpapāpapuruṣaḥ plavate na nimajjati |

na pāpamitrasaṁsargāt puruṣaḥ sukhavān bhavet ||40||

pāpamitraṁ samāsādya sarvānalaparo bhavet |

karmārambha vidhijño yo nityaṁ sūkṣmārtha (darśakaḥ)||41||

nāsau limpati pāpena paṅkena gaganaṁ yathā |

aśrutaṁ puruṣaḥ śṛṇvan śrutañcāpi bhaved dṛḍham ||42||

paṇḍitalakṣaṇam

pāpaṁ ca varjayed dhīmān pretya deveṣu jāyate |

guṇadoṣaparijñānammetat paṇḍitalakṣaṇam ||43||

mūḍhalakṣaṇam

guṇadoṣāparijñānametanmūḍhasya lakṣaṇam |

guṇeṣu guṇasañcāro doṣeṣu ca tathaiva ca ||44||

mūḍhāmūḍhayorlakṣaṇam

sadoṣaguṇatattvajño nityaṁ bhavati śokabhāk |

pāpakarttā (tu) puruṣaḥ śatruvaccātmanaḥ sthitaḥ ||45||

śubhakarttā tathā puṁso mitravat pratipadyate |

tamonirayabhūmiṣvamṛto'yaṁ pratipadyate ||46||

yasya pāparatā buddhirnityaṁ viṣayatatparā |

viṣayārāmacapalā nityaṁ rāgānucāriṇī ||47||

yasya buddhirna dharmeṣu narasya duḥkhabhāginaḥ |

hetutaśca mahāduḥkhāntahetorvahnisaṁyutāt ||48||

kṣīṇapāpā vayaṁ sarve bhūyo lokamihāgatāḥ |

sukṛtasya phalaṁ sādhu hyanekaguṇamaṇḍitam ||49||

duṣkṛtasya phalaṁ duḥkhaṁ visaṁvādakamiṣyate |

te vayaṁ sukhaduḥkhābhyāṁ bhūyāma bhavasaṅkaṭe ||50||

karmavāyusamudbhrāntāḥ samudrasya yathormayaḥ |

kṛtaṁ pāpeṣvamanasaḥ pāpaiḥ rakṣanti ye janāḥ ||51||

te tasya hetornarakaṁ prayāntyaśubhacāriṇaḥ |

tasmāttu narakānmuktāḥ te gacchanti triviṣṭapam ||52||

te hi duḥkhaṁ (na)saṁsmṛtya punaḥ kāmavaśānugāḥ |

kharībhūtamidaṁ cittaṁ dolādolaiḥ sukhāsukhaiḥ ||53||

viyogo'yaṁ parīghāto na ca duḥkhairna vidyate |

apāradārasaṁyukta indriyaiḥ parivañcitaḥ ||54||

tṛṣṇāpāśavaśagaḥ saṁsāre bhramati

jano bhramati saṁsāre tṛṣṇāpāśavaśānugaḥ |

narakāt pretabhuvanaṁ tiryagyoniṣu pretataḥ ||55||

tiryagbhyo nākabhuvanaṁ nākād bhūyo nṛjātiṣu |

ekakarmaparibhrānto jagad bhramati cakravat ||56||

sarva duḥkham

na ca khedavaśaṁ yānti(hyabhyāsa) vaśamāgatāḥ |

rakṣanti nākabhuvanaṁ virajyante tathā sukhaiḥ ||57||

sukhāt sukhaparibhrāntā bhramanti bhramacāriṇaḥ |

duḥkhaṁ padmasahasrāṇi padmakoṭiśatāni ca ||58||

(tāni) duḥkhāni bhuṅktāni na ca kliśyanti bāliśāḥ |

na sukhaṁ vidyate loke sarvaduḥkhaiḥ pariplutam ||59||

duḥkhasya hetuḥ bhavati

udvegaṁ naiva gacchanti prāṇino mohapīḍitāḥ |

duḥkhena khidyate bālo duḥkhahetau ca vartate ||60||

hetau śataphalaṁ dṛṣṭaṁ bījaṁ prati yathā phalaiḥ |

sukhaduḥkhakaśābaddhāḥ prāṇinastribhavānugāḥ ||61||

na yānti paramaṁ kṣemaṁ sarvaduḥkhavivarjitam |

smaryate (hi) yadā duḥkhaṁ tadā vidhyati dehinam ||62||

vismṛte ca punarduḥkhe caranti vigatajvarāḥ |

nārakaṁ tu sadā duḥkhaṁ smṛtaṁ bhavati dehibhiḥ ||63||

tadā kṛṣṇamidaṁ saukhyamanumānena tiṣṭhati |

tadeva viditaṁ matvā jagat sarva samanvitam ||64||

śreyasi kriyatāṁ buddhirdoṣebhyo vinivāryate |

kṣaṇādhikāracapalaṁ jīvitaṁ veti vartate ||65||

kṣīyante cāpi karmāṇi tasmācchreyaḥparo bhavet |

cittavegaṁ manaḥ sarva jīvitaṁ veti vartate ||66||

anāgatād duḥkhāt jñānī na bibheti

tasmānna jīvikāhetau pāpaṁ kuryādvicakṣaṇaḥ |

anāgatasya duḥkhasya na vibheti mahājanaḥ ||67||

yenā(sya) pacyate pāpaṁ mohapāpavaśaṅgatam |

mohitaḥ pāpakairdhamairaśubhaiḥ śuklavarjitaiḥ ||68||

mūḍhaḥ pāpavaśād narakaṁ gacchati

nīyate narakaṁ mūḍho yatra pāpaṁ vipacyate |

yasya pāpād bhayaṁ nāsti sa pāpaṁ kurute bahu ||69||

sa pāpānantasandagdhaḥ paścānnarakamāpnute |

(api) sūkṣmāgnikaṇikā yathā dāhāya kalpate ||70||

pāpavirahitāḥ sukhamicchanti

anyairapi tathā pāpairnarakaṁ yāntyabuddhayaḥ |

apāpabhīrutā tasmāt kartavyā sukhamicchatā ||71||

hiṁsā mithyāvaco'brahmacarya bhūyaḥ sukhodayam |

āhrīkyamanapatrāpyamauddhatyaṁ pāpamitratā ||72||

viṣāgnisadṛśaṁ pāpam

viṣāgnisadṛśā hayete tebhyo rakṣet prayatnataḥ |

duḥkhaṁ hi māradharmo'yaṁ sukhaṁ dharmasamantataḥ ||73||

sukhaduḥkhayorlakṣaṇam

lakṣaṇaṁ(sukha) duḥkhānāṁ vidustattvavido janāḥ |

satyaṁ dānaṁ tathā kṣāntiḥ sadā cāpāpamitratā |

maitrī sadābhibhūteṣu prasthānaṁ tridivasya (hi) ||74||

||iti pāpavargaḥ pañcadaśaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5917

Links:
[1] http://dsbc.uwest.edu/node/5953