Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 3 apohasiddhiḥ

3 apohasiddhiḥ

Parallel Devanagari Version: 
3 अपोहसिद्धिः [1]

||3||

apohasiddhiḥ ||

|| namastārāyai ||

apohaḥ śabdārtho nirucyate | nanu ko'yamapoho nāma | kimidamanyasmādapohyate | asmād vānyadapohyate | asmin vānyadapohyata iti vyutpattyā vijātivyāvṛttaṁ bāhyameva vivakṣitam | buddhyākāro vā | yadi vā apohanamapoha ityanyavyāvṛttimātram iti trayaḥ pakṣāḥ |

na tāvadādimau pakṣau | apohanāmnā vidhereva vivakṣitatvāt | antimo'pyasaṁgataḥ, pratītibādhitatvāt | tathā hi parvatoddeśe vahnirastīti śābdī pratītirvidhirūpamevollikhantī lakṣyate | nānagnirna bhavatīti nitrṛttimātramāmukhayantī | yacca pratyakṣabādhitaṁ na tatra sādhanāntarāvakāśaḥ ityatiprasiddham ||

atha yadyapi nivṛttimahaṁ pratyemīti na vikalpaḥ tathāpi nivṛttapadārthollekha eva nivṛttyullekhaḥ | na hyanantarbhāvitaviśeṣaṇapratītirviśiṣṭapratītiḥ | tato yathā sāmānyamahaṁ pratyemīti vikalpābhāve'pi sādhāraṇākāraparisphuraṇād vikalpabuddhiḥ sāmānyabuddhiḥ pareṣām, tathā nivṛttapratyayākṣiptā nivṛtibuddhirapohapratītivyavahāramātanotīti cet |

nanu sādhāraṇākāraparisphuraṇe vidhirūpatayā yadi sāmānyabodhavyavasthā, tat kimāyātamasphuradabhāvākāre cetasi nivṛttipratītivyavasthāyāḥ | tato nivṛttimahaṁ pratyemītyevamākārābhāve'pi nivṛttyākārasphuraṇaṁ yadi syāt ko nāma nivṛttipratītisthitimapalapet | anyathā asati pratibhāse tatpratītivyavahṛtiriti gavākāre'pi cetasi turagabodha ityastu |

atha viśeṣaṇatayā antarbhūtā nivṛttipratītirityuktam | tathāpi yadyagavāpoḍha itīdṛśākāro vikalpastadā viśeṣaṇatayā tadanupraveśo bhavatu kiṁ tu gauriti pratītiḥ | tadā ca sato'pi nivṛttilakṣaṇasya viśeṣaṇasya tatrānutkalanāt kathaṁ tatpratītivyavasthā |

athaivaṁ matiḥ- yad vidhirūpaṁ sphurati tasya parāpoho'pyastīti tatpratītirucyate | tadāpi sambandhamātramapohasya | vidhireva sākṣānnirbhāsī | apicaivamadhyakṣasyāpyapohaviṣayatvamanivāryam viśeṣato vikalpādekavyāvṛttollekhino'khilānyavyāvṛttamīkṣamāṇasya | tasmādvidhyākārāvagrahādadhyakṣavad vikalpasyāpi vidhiviṣayatvameva nānyāpohaviṣayatvamiti kathamapohaḥ śabdārtho ghuṣyate |

atrābhidhīyate | nāsmābhirapohaśabdena vidhireva kevalo'bhipretaḥ | nāpyanyavyāvṛttimātram | kintvanyāpohaviśiṣṭo vidhiḥ śabdānāmarthaḥ | tataśca na pratyekapakṣopanipātidoṣāvakāśaḥ ||

yattu goḥ pratītau na tadātmāparātmeti sāmarthyādapohaḥ paścānniścīyata iti vidhivādināṁ matam, anyāpohapratītau vā sāmarthyādanyāpoḍho'vadhāryate iti pratiṣedhavādināṁ matam | tadasundaram | prāthamikasyāpi pratipatti kramādarśanāt | na hi vidhiṁ pratipadya kaścidarthāpattitaḥ paścādapohamavagacchati | apohaṁ vā pratipadyānyāpoḍham | tasmād goḥ pratipattirityanyāpoḍhapratipattirucyate | yadyapi cānyāpoḍhaśabdānullekha uktastathāpi nāpratipattireva viśeṣaṇabhūtasyānyāpohasya | agavāpoḍha eva gośabdasya niveśitatvāt | yathā nīlotpale niveśitādindīvaraśabdānnīlotpalapratītau tatkāla eva nīlimasphuraṇamanivāryaṁ tathā gośabdādapyagavāpoḍhe niveśitād gopratītau tulyakālameva viśeṣaṇatvādago'pohasphuraṇamanivāryam | yathā pratyakṣasya prasajyarūpābhāvāgrahaṇamabhāvavikalpotpādanaśaktireva tathā vidhivikalpānāmapi tadanurūpānuṣṭhānadānaśaktirevābhāvagrahaṇamabhidhīyate | paryudāsarūpābhāvagrahaṇaṁ tu niyatasvarūpasaṁvedanamubhayoraviśiṣṭam | anyathā yadi śabdādarthapratipattikāle kalito na parāpohaḥ kathamanyaparihāreṇa pravṛttiḥ | tato gāṁ badhāneti codito'śvādīnapi badhnīyāt ||

yadapyavocad vācaspatiḥ jātimatyo vyaktayo vikalpānāṁ śabdānāṁ ca gocaraḥ | tāsāṁ ca tadvatīnāṁ rūpamatajjātīyaparāvṛttamityatastadavagaterna gāṁ badhāneti codito'śvādīn badhnāti | tadapyanenaiva nirastam | yato jāteradhikāyāḥ prakṣepe'pi vyaktīnāṁ rūpamatajjātīyaparāvṛttameva cet, tadā tenaiva rūpeṇa śabdavikalpayorviṣayībhavantīnāṁ kathamatadvayāvṛttiparihāraḥ ||

atha na vijātīyavyāvṝttaṁ vyaktirūpaṁ tathāpratītaṁ vā tadā jātiprasāda eṣa iti kathamarthato'pi tadavagatirityuktaprāyam |

atha jātibalādevānyatovyāvṛtam | bhavatu jātibalāt svahetuparamparābalād vānyavyāvṛtam | ubhayathāpi vyāvṛttapratipatau vyāvṛttipratipattirastyeva |

na cāgavāpoḍhe gośabdasaṅketavidhāvanyīnyāśrayadoṣaḥ | sāmānye tadvati vā saṁkete'pi taddoṣāvakāśāt | na hi sāmānyaṁ nāma sāmānyamātramabhipretam, turage'pi gośabdasaṁketaprasaṅgāt | kiṁ tu gotvam | tāvatā ca sa eva doṣaḥ | gavādiparijñāne gotvasāmānyāparijñānāt | gotvasāmānyāparijñāne gośabdavācyā parijñānāt |

tasmādekapiṇḍadarśanapūrvako yaḥ sarvavyaktisādhāraṇa iva bahiraghyasto vikalpabuddhyākāraḥ tatrāyaṁ gauriti saṁketakaraṇe netaretarāśrayadoṣaḥ |

abhimate ca gośabdapravṛttāvagośabdena śeṣasyāpyabhidhānamucitam | na cānyāpoḍhānyāpohayorvirodho viśeṣyaviśeṣaṇabhāvakṣatirvā, parasparavyavacchedābhāvāt | sāmānādhikaraṇyasadbhāvāt | bhūtalaghaṭābhāvavat |svābhāvena hi virodho na parābhāvenetyābālaprasiddham | eṣa panthāḥ śrughnamupatiṣṭhata ityatrāpyapoho gamyata eva | aprakṛtapathāntarāpekṣayā eṣa eva śrudhnapratyanīkāniṣṭasthānāpekṣayā śrughnameva | araṇyamārgavad vicchedābhāvādupatiṣṭhata eva | sārthadūtādivyavacchedena panthā eveti pratipadaṁ vyavacchedasya sulabhatvāt | tasmādapohadharmaṇo vidhirūpasya śabdādavagatiḥ puṇḍarīkaśabdādiva śvetimaviśiṣṭasya padmasya ||

yadyevaṁ vidhireva śabdārtho vaktumucitaḥ, kathamapoho gīyata iti cet | uktamatrāpohaśabdenānyāpohaviśiṣṭo vidhirucyate | tatra vidhau pratīyamāne viśeṣaṇatayā tulyakālamanyāpohapratītiriti |

na caiva pratyakṣasyāpyapohaviṣayatvavyavasthā kartamucitā |tasya śābdapratyayasyeva vastuviṣayatve vivādābhāvāt | vidhiśabdena ca yathādhyavasāyamatadrūpaparāvṛtto bāhyo'rthobhimataḥ, yathāpratibhāsaṁ buddhyākāraśca | tatra bāhyo'rtho'dhyavasāyādeva śabdavācyo vyavasthāpyate | na svalakṣaṇaparisphūrtyā | pratyakṣavaddeśakālāvasthāniyatapravyaktasvalakṣaṇāsphuraṇāt | yacchāstram

śabdenāvyāpṛtākṣasya buddhāvapratibhāsanāt |

arthasya dṛṣṭāviva

iti | indriyaśabdasvabhāvopāyabhedādekasyaivārthasya pratibhāsabheda iti cet | atrāpyuktam -

jāto nāmāśrayonyānyaḥ cetasāṁ tasya vastutaḥ |

ekasyaiva kuto rūpaṁ bhinnākārāvabhāsi tat ||

na hi spaṣṭāspaṣṭe dve rūpe parasparaviruddhe ekasya vastunaḥ staḥ | yata ekenendriyabuddhau pratibhāsetānyena vikalpe | tathā sati vastuna eva bhedaprāpteḥ | na hi svarūpabhedādaparo vastubhedaḥ | na ca pratibhāsabhedādaparaḥ svarūpabhedaḥ | anyathā trailokyamekameva vastu syāt ||

dūrāsannadeśavartinoḥ puruṣayorekatra śākhini spaṣṭāspaṣṭapratibhāsabhede'pi na śākhibheda iti cet | na brūmaḥ pratibhāsabhedo bhinnavastuniyataḥ, kiṁ tvekaviṣayatvābhāvaniyata iti | tato yatrārthakriyābhedādisacivaḥ pratibhāsabhedastatra vastubhedaḥ, ghaṭavat | anyatra punarniyamenaikaviṣayatāṁ pariharatītyekapratibhāso bhrāntaḥ ||

etena yadāha vācaspatiḥ - na ca śābdapratyakṣayorvastugocaratve pratyayābhedaḥ kāraṇabhedena pārokṣyāpārokṣyabhedopapatteriti, tannopayogi | parokṣapratyayasya vastugocaratvāsamarthatāt | parokṣatāśrayastu kāraṇabheda indriyagocaragrahaṇaviraheṇaiva kṛtārthaḥ | tanna | śābde pratyaye svalakṣaṇaṁ parisphurati | kiṁ ca svalakṣaṇātmani vastuni vācye sarvātmanā pratipatteḥ vidhiniṣedhayorayogaḥ | tasya hi sadbhāve'stīti vyartham, nāstītyasamartham | asadbhāve tu nāstīti vyartham, astītyasamartham | asti cāstyādipadaprayogaḥ | tasmāt śābdapratibhāsasya bāhyārthabhāvābhāvasādhāraṇyaṁ na tadviṣayatāṁ kṣamate ||

yacca vācaspatinā jātimadvyaktivācyatāṁ svavācaiva prastutyāntarameva na ca śabdārthasya jāterbhāvābhāvasādhāraṇyaṁ nopapadyate | sā hi svarūpato nityāpi deśakālaviprakīrṇānekavyaktyāśrayatayā bhāvābhāvasādhāraṇībhavantyastināstisaṁbandhayogyā | vartamānavyaktisaṁbandhitā hi jāterastitā | atītānāgatavyaktisaṁbandhitā ca nāstiteti sandigdhavyatirekitvādanaikāntikaṁ bhāvābhāvasādhāraṇyam, anyathāsiddhaṁ veti vikalpitam | tadaprastutam | tāvatā tāvanna prakṛtakṣatiḥ | jātau bharaṁ nyasyatā svalakṣaṇavācyatvasya svayaṁ svīkārāt | kiṁ ca sarvatra padārthasyasvalakṣaṇasvarūpeṇaivāstitvādikaṁ cintyate | jātestu vartamānādivyaktisaṁvadhī'stitvādikamiti tu bālapratāraṇam | evaṁ jātimadvyaktivacane'pi doṣaḥ | vyakteścet pratītisiddhiḥ jātiradhikā pratīyatāṁ mā vā, na tu vyaktipratītidoṣānmuktiḥ |

etena yaducyate kaumārilaiḥ sabhāgatvādeva vastuno na sādhāraṇyadoṣaḥ | vṛkṣatvaṁ hyanirdhāritabhāvābhāvaṁ śabdādavagamyate | tayoranyatareṇa śabdāntarāvagatena saṁbadhyata iti | tadapyasaṅgatam | sāmānyasya nityasya pratipattābanirdhāritabhāvābhāvatvāyogāt |

yaccedam - na ca pratyakṣasyeva śabdānāmarthapratyāyanaprakāro yena taddṛṣṭa ivāstyādiśabdāpekṣā na syāt, vicitraśaktitvāt pramāṇānāmiti | tadapyaindriyakaśābdapratibhāsayorekasvarūpagrāhitve bhinnāvabhāsadūṣaṇena dūṣitam | vicitraśaktitvaṁ ca pramāṇānāṁ sākṣātkārādhyavasāyābhyāmapi caritārtham | tato yadi pratyakṣārthapratipādanaṁ śābdena tadvadevāvabhāsaḥ syāt | abhavaṁśva na tadviṣayakhyāpanaṁ kṣamate ||

nanu vṛkṣaśabdena vṛkṣatvāṁśe codite sattvādyaṁśaniścayanārthamastyādipadaprayoga iti cet |

niraṁśatvena pratyakṣasamadhigatasya svalakṣaṇasya ko'vakāśaḥ padāntareṇa | dharmāntaravidhiniṣedhayoḥ pramāṇāntareṇa vā | pratyakṣe'pi pramāṇāntarāpekṣā dṛṣṭeti cet | bhavatu tasyāniścayātmakatvādanabhyastasvarūpaviṣaye | vikalpastu svayaṁ niścayātmako yatra grāhī tatra kimapareṇa | asti ca śabdaliṅgāntarāpekṣā | tato na vastusvarūpagrahaḥ ||

nanu bhinnā jātyādayo dharmāḥ parasparaṁ dharmiṇaśceti jātilakṣaṇaikadharmadvāreṇa pratīte'pi śākhini dharmāntaravattayā na pratītiriti kiṁ na bhinnābhidhānādhīno dharmāntarasya nīlacaloccaistaratvāderavabodhaḥ | tadetadasaṅgatam | akhaṇḍātmanaḥ svalakṣaṇasya pratyakṣe'pi pratibhāsāt | dṛśyasya dharmadharmibhedasya pratyakṣapratikṣiptatvāt | anyathā sarvaṁ sarvatra syādityatiprasaṅgaḥ | kālpanikabhedāśrayastu dharmadharmivyavahāra iti prasādhitaṁ śāstre |

bhavatu vā pāramārthiko'pi dharmadharmibhedaḥ | tathāpyanayoḥ samavāyāderdūṣitatvādupakāralakṣaṇaiva pratyāsattireṣitavyā | evaṁ ca yathendriyapratyāsattyā pratyakṣeṇa dharmipratipattau sakalataddharmapratipattistathā śabdaliṅgābhyāmapi vācyavācakādisaṁbandhapratibaddhābhyāṁ dharmipratipattau niravaśeṣataddharmapratipattirbhavet | pratyāsatimātrasyāviśeṣāt ||

yacca vācaspati, na caikopādhinā sattvena viśiṣṭe tasmin gṛhīte upādhyantaraviśiṣṭastadgrahaḥ | svabhāvo hi dravyasyopādhibhirviśiṣyate | na tūpādhayo vā viśeṣyatvaṁ vā tasya svabhāva iti | tadapi plavata eva | na hyabhedādupādhyantaragrahaṇamāsañjitam | bhedaṁ puraskṛtyaivopakārakagrahaṇe upakāryagrahaṇaprasañjanāt | na cāgnidhūmayoḥ kāryakāraṇabhāva iva svabhāvata eva dharmadharmiṇoḥ pratipattiniyamakalpanamucitam | tayorapi pramāṇāsiddhatvāt | pramāṇasiddhe ca svabhāvopavarṇanamiti nyāyaḥ ||

yaccātra nyāyabhūṣaṇena sūryādigrahaṇe tadupakāryāśeṣavasturāśigrahaṇaprasañjanamuktam, tadabhiprāyānavagāhanaphalam | tathā hi tvanmate dharmadharmiṇorbhedaḥ, upakāralakṣaṇaiva ca pratyāsattistadopakārakagrahaṇe samānadeśasyaiva dharmarūpasyaiva copakāryasya grahaṇamāsañjitam | tatkathaṁ sūryopakāryasya bhinnadeśasya dravyāntarasya vā dṛṣṭavyabhicārasya grahaṇaprasaṅgaḥ saṅgataḥ | tasmādekadharmadvāreṇāpi vastusvarūpapratipattau sarvātmapratīteḥ kva śabdāntareṇa vidhiniṣedhāvakāśaḥ | asti ca | tasmānna svalakṣaṇasya śabdavikalpaliṅgapratibhāsitvamiti sthitam ||

nāpi sāmānyaṁ śābdapratyayapratibhāsi | saritaḥ pāre gāvaścarantīti gavādiśabdāt sāsnāśṛṅgalāṅgūlādayo'kṣarākāraparikaritāḥ sajātīyabhedāparāmarśanāt sampiṇḍitaprāyāḥ pratibhāsante | na ca tadeva sāmānyam |

varṇākṛtyakṣarākāraśūnyaṁ gotvaṁ hi kathyate |

tadeva ca sāsnāśṛṅgādimātramakhilavyaktāvatyantavilakṣaṇamapi svalakṣaṇenaikīkriyamāṇaṁ sāmānyamityucyate tādṛśasya bāhyasyāprāpterbhrāntirevāsau keśapratibhāsavat | tasmād vāsanāvaśād buddhereva tadātmanā vivarto'yamastu | asadeva vā tadrupaṁ khyātu | vyaktaya eva vā svajātīyabhedatiraskāreṇānyathā bhāsantāmanubhavavyavadhānāt smṛtipramoṣo vābhidhīyatām | sarvathā nirviṣayaḥ khalvayaṁ sāmānyapratyayaḥ | kva sāmānyavārtā |

yat punaḥ sāmānyābhāve sāmānyapratyayasyākasmikatvamuktaṁ tadayuktam | yataḥ pūrvapiṇḍadarśanasmaraṇasahakāriṇātiricyamānaviśeṣapratyayajanikā sāmagrī nirviṣayaṁ sāmānyavikalpamutpādayati | tadevaṁ na śābde pratyaye jātiḥ pratibhāti | nāpi pratyakṣe | na cānumānato'pi siddhiḥ | adṛśyatve pratibaddhaliṅgādarśanāt | nāpondriyavadasyāḥ siddhiḥ jñānakāryataḥ kādācitkasyaiva nimittāntarasya siddheḥ | yadā piṇḍāntare antarāle vā gobuddherabhāvaṁ darśayet tadā śāvaleyādisakalagopiṇḍānāmevābhāvādabhāvo gobuddherupapadyamānaḥ kathamarthāntaramākṣipet | atha gotvādeva gopiṇḍaḥ | anyathā turago'pi gopiṇḍaḥ syāt | yadyevaṁ gopiṇḍādeva gotvamanyathā turagatvamapi gotvaṁ syāt | tasmāt kāraṇaparamparāta eva gopiṇḍo gotvaṁ tu bhavatu mā vā | nanu sāmānyapratyayajananasāmarthyaṁ yadyekasmāt piṇḍādabhinnaṁ tadā vijātīyavyāvṝttaṁ piṇḍāntaramasamartham | atha bhinnam, tadā tadeva sāmānyam, nāmni paraṁ vivāda iti cet | abhinnaiva sā śaktiḥ prativastu | yathā tvekaḥ śaktasvabhāvo bhāvastathānyo'pi bhavan kīdṛśaṁ doṣamāvahati | yathā bhavatāṁ jātirekāpi samānadhvaniprasavahetuḥ , anyāpi svarūpeṇaiva jātyantaranirapekṣā, tathāsmākaṁ vyaktirapi jātinirapekṣā svarūpeṇaiva bhinnā hetuḥ ||

yattu trilocanaḥ -aśvatvagotvādīnāṁ sāmānyaviśeṣāṇāṁ svāśraye samavāyaḥ sāmānyaṁ sāmānyamityabhidhānapratyayayornimittamiti | yadyevaṁ

vyaktiṣvapyayameva tathābhidhānapratyayaheturastu, kiṁ sāmānyasvīkārapramādena | na ca samavāyaḥ saṁbhavī |

iheti buddheḥ samavāyasiddhi-

riheti dhīśca dvayadarśanena |

na ca kvacit tadviṣaye tvapekṣā

svakalpanāmātramato'bhyupāyaḥ ||

etena seyaṁ pratyayānuvṛttiranuvṛttavastvanuyāyinī kathamatyantabhedinīṣu vyaktiṣu vyāvṛttaviṣayapratyayabhāvānupātinīṣu bhavitumarhatītyūhāpravartanamasya pratyākhyātam | jātiṣveva parasparavyāvṛttatayā vyaktīyamānāsvanuvṛttapratyayena vyabhicārāt |

yat punaranena viparyaye bādhakamuktam, abhidhānapratyayānuvṛttiḥ kutaścinnivṛttya kvacideva bhavantī nimittavatī, na cānyannimittamityādi | tanna samyak | anuvṛttamantareṇāpyabhidhānapratyayānuvṛtteratadrūpaparāvṛttasvarūpaviśeṣādavaśyaṁ svīkārasya sādhitatvāt | tasmāt -

tulye bhede yayā jātiḥ pratyāsattyā prasarpati |

kvacinnānyatra saivāstu śabdajñānanibandhanam ||

yat punaratra nyāyabhūṣaṇoktaṁ na hyevaṁ bhavati, yayā pratyāsattyā daṇḍasūtrādikaṁ prasarpati kvacinnānyatra saiva pratyāsattiḥ puruṣasphaṭikādiṣu daṇḍisūtritvādivyavahāranibandhanamastu, kiṁ daṇḍasūtrādineti | tadasaṅgatam | daṇḍasūtrayorhi puruṣasphaṭikapratyāsannayoḥ dṛṣṭayo daṇḍisūtritva pratyayahetutvaṁ nāpalapyate |sāmānyaṁ tu svapne'pi na dṛṣṭam | tad yadīdaṁ parikalpanīyaṁ tadā varaṁ pratyāsattireva sāmānyapratyayahetuḥ parikalpyatām, kiṁ gurvyā parikalpanayetyabhiprāyāparijñānāt |

athedaṁ jātiprasādhakamanumānamabhidhīyate | yadviśiṣṭajñānaṁ tadviśeṣaṇagrahaṇanāntarīyakam | yathā daṇḍijñānam | viśiṣṭajñānaṁ cedaṁ gaurayamityarthataḥ kāryahetuḥ | viśeṣaṇānubhavakāryaṁ hi dṛṣṭānte viśiṣṭabuddhiḥ siddheti | atrānuyogaḥ | viśiṣṭabuddherbhinnaviśeṣaṇagrahaṇanāntarīyakatvaṁ vā sādhyaṁ viśeṣaṇamātrānubhavanāntarīyakatvaṁ vā |

prathamapakṣe pakṣasya pratyakṣabādhā sādhanāvadhānamanavakāśayati, vastugrāhiṇaḥ pratyakṣasyobhayapratibhāsābhāvāt | viśiṣṭabuddhitvaṁ ca sāmānyaheturanaikāntikaḥ, bhinnaviśeṣaṇagrahaṇamantareṇāpi darśanāt | yathā svarūpavān ghaṭaḥ, gotvaṁ sāmānyamiti vā |

dvitīyapakṣe tu siddhasādhanam | svarūpavān ghaṭa ityādivat gotvajātimān piṇḍa iti parikalpitaṁ bhedamupādāya viśeṣaṇaviśeṣyabhāvasyeṣṭatvādagovyāvṛttānubhavabhāvitvād gaurayamiti vyavahārasya | tadevaṁ na sāmānyasiddhiḥ | bādhakaṁ ca sāmānyaguṇakarmādyupādhicakrasya kevalavyaktigrāhakaṁ paṭupratyakṣaṁ dṛśyānupalambho vā prasiddhaḥ |

tadevaṁ vidhireva śabdārthaḥ | sa ca bāhyo'rtho buddhyākāraśca vivakṣitaḥ | tatra na buddhyākārasya tattvataḥ saṁvṛtyā vā vidhiniṣedhau, svasaṁvedanapratyakṣagamyatvāt | anadhyavasāyācca | nāpi tattvato bāhyasyāpi vidhiniṣedhau, tasya śābde pratyayepratibhāsanāt | ata eva sarvadharmāṇāṁ tattvato'nabhilāpyatvaṁ pratibhāsādhyavasāyābhāvāt | tasmād bāhyasyaiva sāṁvṛtau vidhiniṣedhau | anyathā saṁvyavahārahāniprasaṅgāt | tadevaṁ

nākārasya na bāhyasya tattvato vidhisādhanam |

bahireva hi saṁvṛtyā saṁvṛtyāpi tu nākṛteḥ ||

etena yad dharmottaraḥ āropitasya bāhyatvasya vidhiniṣedhāvityalaukikamanāgamamatārkikīyaṁ kathayati, tadapyapahastitam |

nanvavyavasāye yadyadhyavaseyaṁ vastu na sphurati tadā tadadhyavasitamiti ko'rthaḥ | apratibhāse'pi pravṛttiviṣayīkṛtamiti yo'rthaḥ | apratibhāsāviśeṣe viṣayāntaraparihāreṇa kathaṁ niyataviṣayā pravṛttiriti cet | ucyate | yadyapi viśvamagṛhītaṁ tathāpi vikalpasya niyatasāmagrīprasūtatvena niyatākāratayā, niyataśaktitvāt niyataiva jalādau pravṛttiḥ | dhūmasya parokṣāgnijñānajananavat |

niyataviṣayā hi bhāvāḥ pramāṇapariniṣṭhitasvabhāvā na śaktisāṁkaryaparyanuyogabhājaḥ | tasmāt tadadhyavasāyitva mākāraviśeṣayogāt tatpravṛttijanakatvam | na ca sādṛśyādāropeṇa pravṛttiṁ brūmaḥ, yenākāre bāhyasya bāhye vā ākārasyāropadvāreṇa dūṣaṇābakāśaḥ | kiṁ tarhi svavāsanāvipākavaśādupajāyamānaiva buddhirapaśyantyapi bāhyaṁ bāhye pravṛttimātanotīti viplutaiva | tadevamanyābhāvaviśiṣṭo vijātivyāvṛtto'rtho vidhiḥ | sa eva cāpohaśabdavācyaḥ śabdānāmarthaḥ pravṛttinivṛttiviṣayaśceti sthitam |

atra prayogaḥ | yad vācakaṁ tatsarvamadhyavasitātadrūpaparāvṛtavastumātragocaram | yatheha kūpe jalamiti vacanam | vācakaṁ cedaṁ gavādiśabdarūpamiti svabhāvahetuḥ | nāyamasiddhaḥ | pūrvoktena nyāyena pāramārthikavācyavācakabhāvasyābhāve'pyadhyavasāyakṛtasyaiva sarvavyavahāribhiravaśyaṁ svīkarttavyatvāt | anyathā sarvavyavahārocchedaprasaṅgāt | nāpi viruddhaḥ | sapakṣe bhāvāt | na cānaikāntikaḥ | tathā hi śabdānāmadhyavasitavijātivyāvṛttavastumātraviṣayatvamanicchadbhiḥ paraiḥ paramārthato

vācyaṁ svalakṣaṇamupādhirupādhiyogaḥ

sopādhirastu yadi vā kṛtirastu buddhaḥ |

gatyantarābhāvāt | aviṣayatve ca vācakatvāyogāt | tatra

ādyantayorna samayaḥ phalaśaktihāne -

rmadhye'pyupādhivirahāt tritayena yuktaḥ ||

tadevaṁ vācyāntarasyābhāvāt viṣayavattvalakṣaṇasya vyāpakasya nivṛttau vipakṣato nivarttamānaṁ vācakatvamadhyavasitabāhyaviṣayatvena vyāpyata iti vyāptisiddhiḥ |

mahāpaṇḍitaratnakīrtipādavira(ci) tamapohaprakaraṇaṁ

samāptam ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5071

Links:
[1] http://dsbc.uwest.edu/node/5081