Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 5 candraprabhāvadānam

5 candraprabhāvadānam

Parallel Devanagari Version: 
५.चन्द्रप्रभावदानम् [1]

5 candraprabhāvadānam |

dugdhābdhirvibudhārthanātividhuraḥ kṣubdhaścakampe ciraṁ

kampante ca nisargataḥ kila phalotsargeṣu kalpadrumāḥ |

ekaḥ ko'pi sa jāyate tanuśatairabhyastadānasthiti-

rniṣkampaḥ pulalotkaraṁ vahati yaḥ kāyaṁ pradāneṣvati || 1 ||

asti kaulāsahāsinyāmuttarasyāmanuttarā |

diśi bhadraśilā nāma bhuvanābharaṇaṁ purī || 2 ||

yasyāṁ sitayaśaḥpuṣpāḥ saphalāḥ sarvasaṁpadaḥ |

dānodyānalatāḥ prītyai babhūvuḥ puravāsinām || 3 ||

yatra tripurajinnetraśikhitrasto manobhavaḥ |

abalābhiścalakrīḍabhrūbhaṅgaireva rakṣyate || 4 ||

muktājālojjvalā yatr abhāti hemagṛhāvalī |

meroḥ śikharamāleva visphutatsphītatārakā || 5 ||

tasyāṁ candraprabhaḥ śrīmānabhūd bhūmibhṛtāṁ varaḥ |

kaulāsa iva yaḥ kāntyā cakāra dinacandrikām || 6 ||

yasya dehaprabhāpūraiḥ pūrṇindudyutihāribhiḥ |

niśāsu dīpakābhāsu nābhūtu snehaguṇakṣayaḥ || 7 ||

smarajvaraṁ bhajante'sya darśanenaiva tārakāḥ |

iti cchatrachalādasya chāditaṁ khamivendunā || 8 ||

pradiśatyeṣa satataṁ śriyaṁ satkośasaṁśrayām |

iti taddarśanenaiva saṁkocaṁ prāpa padminī || 9 ||

senāhaṁkāramutsṛjya tyāgaśubhraśriyā śriyaḥ |

nirdiṣṭāśchatramukuṭaprakaṭāḥ puravṣinām || 10 ||

śuśubhe vibhavastasya puṇyālaṁkāraṇonnateḥ |

ārohati parām koṭīṁ namrasya dhanuṣo guṇaḥ || 11 ||

catvāriṁśatsahasrāṇi vatsarāṇāṁ śatāṇi ca |

babhūva dehināmāyustasya kāle kalidviṣaḥ || 12 ||

tasya ṣaṣṭisahasrāṇi purīṇāṁ pūrṇasaṁpadām |

babhūvurlokapālasya lokapālādhkāśriyaḥ || 13 ||

yajvānaḥ kīrtitilakāstasya puṇyavibhūṣaṇāḥ |

yajñadhūmalatābhaṅgairbabhurlolālakāḥ śriyaḥ || 14 ||

tasya saṁpatkumudinīvikāsena sadoditaḥ |

abhūnmantrī mahācandraścadraloka ivojjvalaḥ || 15 ||

yena niścalalakṣyeṇa prabhoḥ prajñāpatākayā |

rājyābdhikarṇadhāreṇa pāramuttaritaṁ yaśaḥ || 16 ||

mahīdharābhidhaścāsau babhūvāmātyakuñjaraḥ |

bhūmibhārasahastasya diṅgāga iva pañcamah || 17 ||

mantraṇābhinnamantrasya yasya nītibṛhaspateḥ |

tyājitāḥ pratisāmantāḥ śauryaṁ viṣamivāhayaḥ || 18 ||

tenāmātyena sa nṛpaḥ sa ca rājñā vibhūṣitaḥ |

guṇaḥ satpuruṣeṇeva guṇeneva ca sajjanaḥ || 19 ||

kṛtajñaḥ saralaḥ svāmī sadbhṛtyo bhaktinirbharaḥ |

sukṛtaprabhaveṇaiva bhāgyayogena labhyate || 20 ||

iyameva cirabhrāntiviśrāntiḥ sarvasaṁpadām |

yadguṇajñatayā vetti svāmisatpuruṣāntaram || 21 ||

tau kadaciddadṛśatuḥ svapnamanye ca mantriṇah |

kṣayo yasya phalaṁ dānavyasanena mahīpateḥ || 22 ||

tau dṛṣṭvā durnimittāni prādurbhūtāni śaṅkitau |

vyagrao babhūvaturnityaṁ śāntisvastikakarmasu || 23 ||

nimittadarśanodvignāstapivanagatā api |

viśvāmitraprabhṛtayaḥ svāmītyūcurmaharṣayaḥ || 24 ||

atrāṇtare brahmabandhuḥ prāgjanmabrahmarākṣasaḥ |

raudrākṣo nāma mātsaryakrauryadaurjanyaduḥsahaḥ || 25 ||

śrutvā dānodbhavām kīrtiṁ rāġyaḥ sarvaguṇojjvalām |

nirguṇaḥ sa guṇadveṣi saṁtaptaḥ samacintayat || 26 ||

aho batāsya nṛpatergīyate gagane yaśaḥ |

aniśaṁ siddhagandharvagīrvāṇalalanāgaṇaiḥ || 27 ||

sadā viśanti me karṇe tadguṇastutisūcayaḥ |

kiṁ karomi prakṛtyaiva sahe nānyaguṇonnatim || 28 ||

tadgatvā dānaśīlasya tasya dānārjitaṁ yaśaḥ |

karomyeṣa śiroyācñāpratiṣedhena khaṇḍitam || 29 ||

yaśastyājyate dānotthaṁ śiraścenna pradāsyati |

atha dāsyati vidveṣapraśāntirme bahviṣyati || 30 ||

iti saṁcintya suciraṁ sa kauryakaṭhinaḥ śaṭhaḥ |

gandhamādanapādāṇtavāsī bhadraśilāṁ yayau || 31 ||

indrajālaprayogajñaḥ sa kṛtvā praśamocitam |

veṣaṁ kaluṣasaṁkalpaḥ purīṁ prāpa mahīpateḥ || 32 ||

asmin bhavavane nityaṁ guṇadoṣasamākule |

kalpavṛkṣāḥ prajāyante jāyante ca viṣadrumāḥ || 33 ||

aśeṣanāśapiśunairghorasaṁtrāsakāribhiḥ |

durnimittairiva khalaiḥ khedaḥ kasya na dīyate || 34 ||

guṇidveṣaḥ prakṛtyaiva prakāśaparipanthinaḥ |

doṣaāśrayasya ko bhedaḥ khalasya timirasya ca || 35 ||

svacchandaghātī sādhūnāṁ vidveṣaviṣaduḥsahaḥ |

dīrghapakṣaḥ khalavyālakarālaḥ kena nirmitaḥ || 36 ||

tasmin praviṣṭe nagaraṁ rūpiṇī puradevatā |

uvācābhyetya bhūpālaṁ saṁtrāsataralekṣaṇā || 37 ||

śiroyācaka eṣa tvāṁ brahmabandhurupāgataḥ |

vadhyo'sau jīvitocchedī jagato jīvitasya te || 38 ||

niruddho nagaradvāri sa mayā malināśayaḥ |

mama taddarśanatrastaṁ dhṛtiṁ na labhate manaḥ || 39 ||

iti bruvāṇāṁ bhūpālaḥ provāca puradevatām |

arthisaṁrodhasaṁjātalajjayā namitānanaḥ || 40 ||

devi yācñābhiyāto'sau praviśatvanivāritaḥ |

dirghocchvāsaṁ sahe nāhamāśāvaiphalyamarthinaḥ || 41 ||

yācñā praṇayināmarthe puṇyaprāptastanuvyayaḥ |

yugasaṁkhyāmapi sthitvā vipadyante hi dehinaḥ || 42 ||

etadeva sujātānāṁ pūjyaṁ jagati jīvitam |

yadeṣāmagrato yāti nārthī bhagnamanorathah || 43 ||

kriyatāmānukūlyaṁ me bhavatyā kuśalocitam |

āśāvighāte saṁtāpastasya tūrṇaṁ nivāratām || 44 ||

iti bhūmibhṛtaḥ śrutvā vaco niścalaniścayam |

jagāmādarśanaṁ devī cintāsaṁtāpamānasā || 45 ||

athāyayau sa kuṭilaḥ khalaḥ krakacaceṣṭitaḥ |

dāruṇaḥ saralasyaiva cchedāya svayamudyataḥ || 46 ||

tasminnṛpagṛhaṁ prāpte vivṛtadvāramarthinām |

bhūrbhūpatikṣayabhayāccakampe sadharādharā || 47 ||

narendracandramāsādya sa rāhurica durmukhaḥ |

samabhyadhādvidhāya prāgaśivārthāmivāśiṣam || 48 ||

svasti rājan dvijanmā hi vijane siddhisādhakaḥ |

prātastvāmīpsitaprāptyai sarvārthisurapādapam || 49 ||

dṛṣṭirvṛṣṭirivāmṛtasya mahatī saujanyamitraṁ manaḥ

kṣāntiḥ krodharajaḥpramārjanadī duḥkhārtamātā matiḥ |

lakṣmīrdānajalābhiṣekavimalā satyopayujktaṁ vacaḥ

nityaṁ yasya sa eka eva hi bhavān jāto jagadbāndhavaḥ || 50 ||

siddhaye kathitaṁ kaiściccakravartiśiro mama |

dīyatāṁ ta tvadanyo vā dātuṁ śaknoti kaḥ parah || 51 ||

santi spaṣṭārthadāścintāmaṇikalpadrumādayaḥ |

durlabhārthapradātāro viralāstu bhavadvidhāḥ || 52 ||

ityukte tena nṛpatirniṣkampavipulāśayaḥ |

arthisaṁdarśanānandanirbharastamabhāṣata | 53 ||

dhanyo'haṁ yasya me brahmannarthināmarthasiddhaye |

nirvikalpopakaraṇaṁ vyayaṁ yāti sujīvitam || 54 ||

kadā prāṇāḥ parārthe me prayāntīti manorathaḥ |

kimetāni na puṇyāni prārthyante te yadi tvayā || 55 ||

āhopakaraṇasiddhyai ślāghyaṁ me gṛhyatāṁ śiraḥ |

tattadeva sthiraṁ loke yadyadarthisamarpitam || 56 ||

ityukte harṣayuktena bhūbhujā sattvaśālinā |

tamūcaturmahāmātyau mahācandramahīdharau || 57 ||

nijajīvitarakṣaiva dharmaste prathamaḥ prabho |

tvayi jīvati jīvanti sarve jagati jantavaḥ || 58 ||

na dātumarhasi śiraḥ sarvādhāraṁ hi te vapuḥ |

dīyatāṁ brāhmaṇāyāsmai hemaratnamayaṁ śiraḥ || 59 ||

sarvārthairarthisārthānāṁ pūryante yairmanorathāḥ |

teṣāṁ saṁrakṣaṇenaiva sarvaṁ bhavati rakṣitam || 60 ||

saṁkalpo'yaṁ dvijasyāsya krūraḥ kaluṣacetasaḥ |

mūlacchedopajīvyo hi na kalpatarurarthinām || 61 ||

hemaratnaśiraḥ prāpya yātveṣa śirasāsya kim |

cintāmaṇirviniṣprekṣyo bhujyate na bubhukṣitaiḥ || 62 ||

ityukte mantrimukhyābhyām hemaratnamayaṁ śiraḥ |

siddho naivopayogyaṁ tanmameti brāhmaṇo'bravīt || 63 ||

athonmumoca nṛpatirmukuṭaṁ mauktikāṁṣubhiḥ |

śrirovirahaduḥkhena sāśrudhāramivābhitaḥ || 64 ||

mukuṭāni kṣaṇe tasminnipetuḥ puravāsinām |

digdāhonmukhatulyābhirulkābhiḥ saha bhūtale || 65 ||

rājñā pradāne śirasaḥ sarvathā parikalpite |

tau cakratustanutyāgaṁ mantriṇau draṣṭumakṣamau || 66 ||

ratnagarbhamathodyānaṁ praviśya pṛthivīpatiḥ |

utphullacampakasyādhaḥ śiraśchettuṁ samudyayau || 67 ||

udyānadevatā dṛṣṭvā taṁ śiraśchettumudyatam |

mā kṛthāḥ sāhasaṁ rājannityuvāca śucākulā || 68 ||

kampamānāḥ pralāpinyastaṁ mattālukulasvanaiḥ |

nyavārayannavalatā lolapallavapāṇibhiḥ || 69 ||

so'pi niścalasaṁkalpaḥ prasādyodyānadevatām |

vimalāṁ bodhimālambya babhūva praṇidhānavān || 70 ||

asmin ratnamayodyāne puṇyarāśisamunnatam |

stūpamastu praśāstustu sattvasaṁtāraṇocitam || 71 ||

yatkiṁcidarjitaṁ puṇyaṁ saṁkalpena mayāmunā |

bhavantu tena saṁsāre niḥsaṁsārāḥ śarīriṇaḥ || 72 ||

dhyātveti campakataroḥ śākhāyāṁ nṛpatiḥ śiraḥ |

baddhvā kacakalāpena chittvā prādāddvijanmane || 73 ||

atha narapate sattvotsāhasphuṭapraṇidhānataḥ

kimapi vimalaiḥ puṇyālokairdigantavisāribhiḥ |

vigalitamahāmohaughāntaḥ śritaḥ parinirvṛtiṁ

praviratabhavābhyāsāyāsaḥ kṣaṇādabahvajjanah || 74 ||

iti prāgjanmavṛttāntakathayā bhagavān jinaḥ |

bhikṣūṇām vidadhe śuddhadānasaddharmadeśanām || 75 ||

iti kṣemendraviracitāyāṁ bodhisattvāvadānakalpalatāyāṁ

candraprabhāvadānaṁ nāma pañcamaḥ pallavaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5811

Links:
[1] http://dsbc.uwest.edu/node/5859