Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > svayambhūstotram

svayambhūstotram

Bibliography
Title: 
Bauddha Stotra Samgrah [1]
Editor: 
Pandey, Janardan Shastri
Publisher: 
Motilal Banarsidass
Place of Publication: 
Varanasi
Year: 
1994

svayambhūstotram

Parallel Devanagari Version: 
स्वयम्भूस्तोत्रम् [2]

svayambhūstotram

jagatkṛte svayaṁbhuvamanādilīnamavyayam |

tanorvipajjarātmakṛtsvayaṁbhuvaṁ namāmyaham || 1 ||

sahasrapatrapaṅkajaṁ lasatsukarṇikodbhavam |

samastakāmanāpradaṁ svayaṁbhuvaṁ namāmyaham || 2 ||

sahasrabhānurañjanaṁ niyutacandranandanam |

surādilokavandanaṁ svayaṁbhuvaṁ namāmyaham || 3 ||

tvameva rājase guṇairbhuvi sthito virājase |

tridhātuka vibhāvase svayaṁbhuvaṁ namāmyaham || 4 ||

ayaṁ ka ityayaṁ hṛdā mīmāṁsituṁ na śaktavān |

praghāsamātramīkṣitaḥ svayaṁbhuvaṁ namāmyaham || 5 ||

paṭhanti ye narā mudā svayaṁbhuvaḥ stutiṁ sadā |

trivargasiddhimāpya te labhanti muktimeva tām || 6 ||

śrībṛhatsvayaṁbhūpurāṇoddhṛtaṁ śikhinirmitaṁ

svayambhūstotraṁ samāptam |

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • śāstrapiṭaka
  • stotra
  • svayambhū

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6304

Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3936