Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > अभिमानपरिवर्तो नाम चतर्शितितमः

अभिमानपरिवर्तो नाम चतर्शितितमः

Parallel Romanized Version: 
  • Abhimānaparivarto nāma catarśititamaḥ [1]

XXIV

अभिमानपरिवर्तो नाम चतर्शितितमः।

अथ खल्वित्यादि कथं चानन्देत्यतः प्राक्। आलीनो भवतीति अनुलग्नो भवति। कथमित्याह। एष इत्यादि यावत्परिपूरयिष्यतीति। न ह्येवमित्यादि। यथान्यसूत्रेषु तथागतभाषितं युज्यमानं एवमत्र नास्तीत्यर्थः। गाधः प्रतिष्ठा। आस्वादो रुचिः। नामगोत्रग्रहणं धुतगुणकीर्तनं च पूर्ववत्। उत्सदा उपचिताः काया राशयः इति सप्तमी विवृद्धिः॥

कथं चेत्याद्या पविर्तान्तात् सर्वं सुबोधम्। इत्यष्टमी विवृद्धिः॥

योयमविनिवर्तनीयोऽभिमानो बोधिसत्त्वस्य बव्हनर्थहेतुस्तदुपलक्षितः परिवर्तोऽभिमानपरिवर्तः॥

आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां चतुर्विशतितमः परिवर्तः॥

Technical Details
Text Version: 
Devanāgarī
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5348

Links:
[1] http://dsbc.uwest.edu/node/5316