The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
vāgvāṇīstotram
sarasvatīṁ namasyāmi cetanāṁ hṛdi saṁsthitām |
kaṇṭhasthāṁ padmayoniṁ ca hrīṁkārasupriyāṁ sadā || 1 ||
matidāṁ varadāṁ caiva sarvakāmapradāyinīm |
keśavasya priyāṁ devīṁ vīṇāhastāṁ varapradām || 2 ||
aiṁ hrīṁ mantrapriyāṁ caiva kumatidhvaṁsakāriṇīm |
svaprakāśāṁ nirālambāmajñānatimirāpahām || 3 ||
mokṣapradāṁ sunityāṁ suvaradāṁ śodhanapriyām |
ādityamaṇḍale līnāṁ praṇamāmi jinapriyām || 4 ||
jñānākārāṁ jagaddīpāṁ bhaktapāśavināśinīm |
iti samyak stutā devī vāgīśena mahātmanā || 5 ||
ātmānaṁ darśayāmāsa śaradindusamaprabhā |
sarasvatyuvāca
varaṁ vṛṇīṣva bhadanta yatte manasi vartate || 6 ||
bṛhaspatiruvāca
prasannā yadi me devī divyaṁ jñānaṁ pradīyatām |
sarasvatyuvāca
stotreṇānena ye bhaktyā māṁ stuvanti sadā narāḥ || 7 ||
labhante paramaṁ jñānaṁ mama tulyaparākramam |
kavitvaṁ matprasādena tathā ca vipulaṁ yaśaḥ || 8 ||
trisandhyaṁ prayato bhūtvā yaḥ stotraṁ paṭhate naraḥ |
tasya kaṇṭhe sadā vāsaṁ kariṣyāmi na saṁśayaḥ || 9 ||
om aiṁ vāgvādini mama jihvāyāṁ eeṁ hrīṁ mantrasarasvati svāhā |
bṛhaspatikṛtaṁ śrīvāgvāṇīstotraṁ samāptam |
Links:
[1] http://dsbc.uwest.edu/node/3919