Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > āryapratītyasamutpādo nāma mahāyānasūtram

āryapratītyasamutpādo nāma mahāyānasūtram

Bibliography
Title: 
Mahāyāna-sūtra-saṁgrahaḥ ( part 1) [1]
Editor: 
Vaidya, P.L
Publisher: 
The Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning
Place of Publication: 
Darbhanga
Year: 
1961

āryapratītyasamutpādo nāma mahāyānasūtram

Parallel Devanagari Version: 
आर्यप्रतीत्यसमुत्पादो नाम महायानसूत्रम् [2]

āryapratītyasamutpādo nāma mahāyānasūtram |

evaṁ mayā śrutam | ekasmin samaye bhagavān trāyastriṁśānāṁ devānāṁ madhye viharati sma pāṇḍukambalakalpe śilātale jitāśvādimahāśrāvakaiḥ āryamaitreyāvalokiteśvaravajrahastādibhirbodhisattvairmahāsattvaiḥ aprameyaguṇaratnālaṁkṛtaiḥ mahābrahmasahāṁpatinārāyaṇamaheśvarādibhirdevaiḥ śakreṇa devānāmindreṇa gandharvarājena pañcaśikhena ca sārdham | athāvalokiteśvaro bodhisattvo mahāsattvaḥ utthāyāsanāt ekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānuṁ merupṛṣṭhe'vaṣṭabhya yena bhaganān tenāñjaliṁ praṇamya bhagavantametadavocat-ete hi bhagavan devāḥ caityanamaskriyāmaṇḍanāḥ etatpariṣanmaṇḍalapatitāḥ kathamapi brahmacaryapuṇyaprasavāḥ sadevake samārake sabrahmake loke saśramaṇabrāhmaṇaprajāsu bhikṣavo bhikṣuṇyaḥ upāsakopāsikāḥ subahulapuṇyaprasavāḥ bhagavato dharmadeśanāṁ yācante iti | tadā bhagavāṁsteṣāṁ pratītyasamutpādagāthāmavocat -

ye dharmā hetuprabhavā hetuṁ teṣāṁ tathāgato hyavadat |

teṣāṁ ca yo nirodha evaṁ vādī mahāśramaṇaḥ ||

yadidamavalokiteśvara ayaṁ pratītyasamutpādastathāgatānāṁ dharmakāyaḥ | yaḥ pratītyasamutpādaṁ paśyati, sa tathāgataṁ paśyati | yaśca avalokiteśvara kulaputraḥ kuladuhitā vā śraddhāsamanvitaḥ apratiṣṭhite pṛthivīpradeśe āmalakamātraṁ caityaṁ sūcīmātraṁ bodhivṛkṣaṁ bakulapuṣpamātraṁ chatraṁ kṛtvā pratītyasamutpādadharmadhātugāthāṁ paṭhati, sa brāhmaṁ puṇyaṁ prasavati | itaḥ pracyāvya maraṇakālaṁ kṛtvā brahmaloke utpadyate | tataḥ pracyāvya kālaṁ kṛtvā śuddhāvāsakāyikānāṁ devānāṁ sabhāgatāyāmutpadyate ||

evamavocadbhagavān | sa rve ca te śrāvakāḥ, te ca bodhisattvā mahāsattvāḥ, sarvāvatī ca sā parṣat, sadevamanuṣyāsuragandharvalokaśca bhagavato bhāṣitamabhyanandan ||

āryapratītyasamutpādo nāma mahāyānasūtram ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0
  • Romanized
  • sūtrapiṭaka
  • mahāyānasūtra

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/6324

Links:
[1] http://dsbc.uwest.edu/node/7604
[2] http://dsbc.uwest.edu/node/3944