The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
स्वयम्भूस्तोत्रम्
जगत्कृते स्वयंभुवमनादिलीनमव्ययम्।
तनोर्विपज्जरात्मकृत्स्वयंभुवं नमाम्यहम्॥ १॥
सहस्रपत्रपङ्कजं लसत्सुकर्णिकोद्भवम्।
समस्तकामनाप्रदं स्वयंभुवं नमाम्यहम्॥ २॥
सहस्रभानुरञ्जनं नियुतचन्द्रनन्दनम्।
सुरादिलोकवन्दनं स्वयंभुवं नमाम्यहम्॥ ३॥
त्वमेव राजसे गुणैर्भुवि स्थितो विराजसे।
त्रिधातुक विभावसे स्वयंभुवं नमाम्यहम्॥ ४॥
अयं क इत्ययं हृदा मीमांसितुं न शक्तवान्।
प्रघासमात्रमीक्षितः स्वयंभुवं नमाम्यहम्॥ ५॥
पठन्ति ये नरा मुदा स्वयंभुवः स्तुतिं सदा।
त्रिवर्गसिद्धिमाप्य ते लभन्ति मुक्तिमेव ताम्॥ ६॥
श्रीबृहत्स्वयंभूपुराणोद्धृतं शिखिनिर्मितं
स्वयम्भूस्तोत्रं समाप्तम्।
Links:
[1] http://dsbc.uwest.edu/node/3738