The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
15
svabhāvaparīkṣā pañcadaśamaṁ prakaraṇam|
na saṁbhavaḥ svabhāvasya yuktaḥ pratyayahetubhiḥ|
hetupratyayasaṁbhūtaḥ svabhāvaḥ kṛtako bhavet||1||
svabhāvaḥ kṛtako nāma bhaviṣyati punaḥ katham|
akṛtrimaḥ svabhāvo hi nirapekṣaḥ paratra ca||2||
kutaḥ svabhāvasyābhāve parabhāvo bhaviṣyati|
svabhāvaḥ parabhāvasya parabhāvo hi kathyate||3||
svabhāvaparabhāvābhyāmṛte bhāvaḥ kutaḥ punaḥ|
svabhāve parabhāve vā sati bhāvo hi sidhyati||4||
bhāvasya cedaprasiddhirabhāvo naiva sidhyati|
bhāvasya hyanyathābhāvamabhāvaṁ bruvate janāḥ||5||
svabhāvaṁ parabhāvaṁ ca bhāvaṁ cābhāvameva ca|
ye paśyanti na paśyanti te tattvaṁ buddhaśāsane||6||
kātyāyanāvavāde cāstīti nāstīti cobhayam|
pratiṣiddhaṁ bhagavatā bhāvābhāvavibhāvinā||7||
yadyastitvaṁ prakṛtyā syānna bhavedasya nāstitā|
prakṛteranyathābhāvo na hi jātūpapadyate||8||
prakṛtau kasya cāsatyāmanyathātvaṁ bhaviṣyati|
prakṛtau kasya ca satyāmanyathātvaṁ bhaviṣyati||9||
astīti śāśvatagrāho nāstītyucchedadarśanam|
tasmādastitvanāstitve nāśrīyeta vicakṣaṇaḥ||10||
asti yaddhi svabhāvena na tannāstīti śāśvatam|
nāstīdānīmabhūtpūrvamityucchedaḥ prasajyate||11||
Links:
[1] http://dsbc.uwest.edu/node/4960