The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
āryavajravidāraṇā nāma dhāraṇī
om namo bhagavatyai āryavajravidāraṇāyai |
evaṁ mayā śrutamekasmin samaye bhagavān vajreṣu viharati sma |sarvaśarīraṁ vajramayamadhiṣṭhāya vajrapāṇiśca buddhānubhāvena vajrasamādhiṁ samāpannaḥ | tato vajrapāṇiḥ [sarva] buddhānubhāvena sarvabuddhādhiṣṭhānaṁ [sarvabodhisattvādhiṣṭhā] nañca mahākrodhasambhūtaṁ vajrasāramabhāṣate sma | acchedyamabhedyaṁ satyaṁ dṛḍhaṁ sthiraṁ sarvatrāpratihataṁ sarvatrāparājitaṁ sarvasattvavidrāvaṇakaraṁ sarvasattvotsādanakaraṁ sarvavidyācchedanakaraṁ sarvavidyāstambhanakaraṁ sarvakarmavidhvaṁsanakaraṁ sarvakarmavidrāvaṇakaraṁ sarvagrahotsādanakaraṁ sarvagrahavimokṣaṇakaraṁ sarvabhūtākarṣaṇakaraṁ [sarvabhūtanigrahaṇakaraṁ] sarvavidyāmantrakarmaparāyaṇakaraṁ asiddhānāṁ siddhakaraṁ siddhānāñcāvināśanakaraṁ [sarvakāmapradānakaraṁ] sarvasattvānāṁ rakṣaṇakaraṁ śāntikaṁ pauṣṭikaṁ sarvasattvānāñca stambhanakaraṁ sarvasattvānāṁ ca mohanakaram imaṁ mantraṁ mahāvalaṁ buddhānubhāvena yakṣendro vajrapāṇiḥ pratyabhāṣat |
om namo ratnatrayāya | namaścaṇḍavajrapāṇaye | mahāyakṣasenāpataye | tadyathā - om truṭa truṭa troṭaya troṭaya sfuṭa sfuṭa sfoṭaya sfoṭaya ghurṇa ghurṇa ghurṇāpaya ghurṇāpaya sarvasattvānāṁ vibodhaya vibodhaya sambodhaya sambodhaya bhrama bhrama saṁbhrāmaya saṁbhrāmaya sarvabhūtāni kuṭa kuṭa saṁkuṭaya saṁkuṭaya sarvaśatrūn ghaṭa ghaṭa saṁdhāṭaya saṁghāṭaya sarvavidyā vajra vajra sphoṭaya vajra vajra kaṭa vajra vajra maṭa vajra vajra matha vajra vajra aṭṭahāsanīlavajrasuvajrāya svāhā | om he fullu nirufullu nigṛhṇa kullu mili cullu kuru kullu vajravijayāya svāhā | om kilikīlāya svāhā | om kaṭa kaṭa maṭa maṭa raṭa raṭa moṭana pramoṭanāya svāhā | om cara nicara hara hara sara sara māraya vajravidāraṇāya svāhā |
om chinda chinda bhinda bhinda mahākilikīlāya svāhā | om bandha bandha krodha krodha vajrakilikīlāya svāhā | om curu curu caṇḍakilikīlāya svāhā | om trāsaya trāsaya vajrakilikīlāya svāhā | om hara hara vajradharāya svāhā | om prahara prahara vajraprabhañjanāya svāhā | om matisthiravajra śrutisthiravajra pratisthiravajra mahāvajra apratihatavajra amoghavajra aihivajra śīghraṁ vajrāya svāhā | om dhara dhara dhiri dhiri dhuru dhuru sarvavajrakulamāvartāya svāhā | amukaṁ māraya phaṭ |
om namaḥ samantavajrāṇām | sarvabalamāvartaya mahābale kaṭabale tatale acale maṇḍalamaye ativajra mahābale vegaraṇa ajite jvala jvala tiṭi tiṭi ti(piṁ)ṅgale daha daha tejovati tili tili bandha bandha mahābale vajrāṅkuśajvālāya svāhā |
om namo ratnatrayāya | namaścaṇḍavajrapāṇaye mahāyakṣasenāpataye | tadyathā - om hara hara vajra matha matha vajra dhuna dhuna vajra daha daha vajra paca paca vajra dhara dhara vajra dhāraya dhāraya vajra dāruṇa dāruṇa vajra chinda chinda vajra bhinda bhinda vajra hū phaṭ |
om namaścaṇḍavajrakrodhāya | om hulu hulu tiṣṭha tiṣṭha bandha bandha hana hana amṛte hū phaṭ | hṛdayopahṛdayamūlamantraḥ ||
sarvapāpakṣayaṁ kṛtvā sarvaduḥkhavināśanam |
mūlaṁ tat sarvamantrāṇāṁ sarvaśrīsamalaṅkṛtam ||
upaśāntendriyo bhūtvā naṣṭāśrayahatāyuṣaḥ |
alakṣmyā pariviṣṭāśca devatāśca parāṅmukhāḥ ||
kāntā priyaviyoge ca duṣṭagraha upadrutaḥ |
anyonyā [nāmarthanāśaṁ tathā]vyasanameva ca ||
[śokāyāsopadrutānāṁ bhayavyasanameva ca] |
grahanakṣatrapīḍā vā kākhordā dāruṇā grahāḥ |
pāpakaṁ paśyate svapne śokāyāsasamucchritam ||
tacca susnātaśucinā śrotavyaṁ sūtramuttamam |
śṛṇvantu ye (te) idaṁ sūtraṁ gambhīraṁ buddhagocaram ||
prasannacittasumanāḥ śucivastrairalaṅkṛtāḥ |
te ca sarve ca duṣṭātmā upasargā sudāruṇāḥ ||
tejo'sya ca praśāmyeta samastā sarvamāpnutā |
āyuśca barddhate puṇyaṁ sarvapāpairvimokṣitā ||
maṇisarṣapadūrvābhirratnākṣatasacandanaiḥ |
vajragranthitapuṣpaiśca jalāmāpūryakāñcanam ||
ghaṭaṁ tu rajataṁ cāpi śucivastreṇa vāsitam |
ekaviṁśativāraṁ vā tathā cāṣṭottaraṁ śatam ||
japedvidāraṇaṁ mantraṁ yaḥ snāyāt pārthivaḥ sadā |
evaṁ yaḥkurute nityaṁ tasya sampadyate śubham ||
idamavocad bhagavānāttamanāste ca bhikṣavaḥ sā ca sarvāvatī parṣat sadevamānuṣāsuragaruḍagandharvaśca loko bhagavato bhāṣitamabhyanandanniti |
||āryavajravidāraṇā nāma dhāraṇī samāptā ||
Links:
[1] http://dsbc.uwest.edu/node/6156