Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > dāna-visargas tṛtīyaḥ

dāna-visargas tṛtīyaḥ

Parallel Devanagari Version: 
दान-विसर्गस् तृतीयः [1]

III dāna-visargas tṛtīyaḥ

atha khalu śāntimatir bodhisattvo mahāsattvo bhagavatā svarddhyābhisaṁskāre pratiprasraṁbhite bhagavantam etad avocat| "ko bhagavan hetuḥ kaḥ pratyayo yad anyeṣāṁ buddhānāṁ bhagavatāṁ pariśuddhā buddhakṣetrā apagatakaluṣā apagatapañcakaṣāyā nānāguṇavyūhā buddhakṣetrāḥ, sarve cātra bodhisattvā mahāsattvā nānāviddhaguṇaparipūrṇā nānāsukhasamarpitā, nāpi śrāvakapratyekabuddhānāṁ nāmāpi vidyate, kutaḥ punar upapattiḥ ?| ko bhagavan hetuḥ kaḥ pratyayo yad bhagavān pañcakaṣāye buddhakṣetra upapannaḥ, āyuḥkaṣāye kalpakaṣāye sattvakaṣāye dṛṣṭikaṣāye kleśakaṣāye vartamāne anuttarāṁ samyaksaṁbodhim abhisaṁbuddhaḥ, catasraś ca pariṣadaḥ trīṇī yānāny ārabhya dharmaṁ deśayati ?| kasmād bhagavatā pariśuddhaṁ buddhakṣetraṁ na parigṛhītaṁ apagatapañcakaṣāyaṁ ?"|

bhagavān āha| "praṇidhānavaśena kulaputra bodhisattvāḥ pariśuddhaṁ buddhakṣetraṁ parigṛhṇanti, praṇidhānavaśenāpariśuddhaṁ buddhakṣetraṁ parigṛhṇanti| mahākaruṇāsamanvāgatatvāt kulaputra bodhisattvā mahāsattvā apariśuddhaṁ buddhakṣetraṁ parigṛhaṇanti| tat kasmād dhetos ?, tathā mayā praṇidhānaṁ kṛtaṁ yenāham etarhy evaṁ pratikaṣṭe pañcakaṣāye buddhakṣetra upapannaḥ| tac cṛṇu sādhu ca suṣṭhu ca manasikuru bhāṣīṣye 'haṁ te śāntimate"| "sādhu bhagavān" niti śāntimatir bodhisattvo bhagavataḥ pratyaśroṣīt||

bhagavāṁs tān idam avocat| "bhūtapūrvaṁ kulaputraikagaṅgānadīvālikāsameṣu asaṁkhyeyeṣv atikrānteṣu asmin buddhakṣetre dhāraṇo nāma mahākalpo babhūva| tasmiṁś ca mahākalpe buddhakṣetre tasyāṁ cāturdvīpikāyāṁ araṇemī nāma rājābhūc caturdvīpakaḥ cakravartī| tasya khalv āraṇeminaḥ samudrareṇur nāma brāhmaṇo 'bhūt purohitaḥ|tasya putro jāto dvātriṁśanmahāpuruṣalakṣaṇaiḥ samanvāgataḥ aśītibhir anuvyañjanair virājitaḥ śatapuṇyalakṣaṇo vyāmaprabhaḥ nyagrodhaparimaṇḍalo 'secanakadarśanaḥ| jātamātrasya ca devaśatasahasraiḥ pūjāṁ kṛtvā samudragarbha iti nāma sthāpitaṁ| so 'pareṇa samayena niṣkramya keśaśmaśrūṇy avatārya kāṣāṇi vastrāṇy āccādya anuttarāṁ samyaksaṁbodhim abhisaṁbuddhaḥ, ratnagarbho nāma tathāgata udapādi, dharmacakrapravartanena sa bhagavān bhahuprāṇakoṭīnayutaśatasahasrāṁ svargamokṣaphale pratiṣṭhāpitavān| so 'pareṇa samayena bahuśrāvakakoṭīnayutaśatasahasraiḥ parivṛtaḥ puraskṛto grāmanagaranigama janapadarāṣṭrarājadhānīṣu caryāṁ cañcūryamāṇo 'nupūrveṇānyataraṁ nagaraṁ anuprāpto, yatrāsau rājā cakravartī vasati| tatra "bahir nagarasya nātidūre jambūvano nāmodyāne ratnagarbhas tathāgato 'rhan samyaksaṁbuddho viharati sārdham anekaiḥ śrāvakakoṭīnayutaśatasahasrair" iti aśroṣīd, rājāraṇemī "ratnagarbhas tathāgato 'rhan samyakasaṁbuddho 'smākaṁ vijitam anuprāpto jambūvanodyāne viharati anekaiḥ śrāvakakoṭīnayutaśatasahasraiḥ sārdhaṁ|yan nūnam ahaṁ upasaṁkrāmayeyam, upasaṁkramya taṁ tathāgatam satkuryāṁ gurukuryāṁ mānayeyaṁ"| athāraṇemī rājārājarddhyā mahatā ca rājānubhāvenānekaiḥ prāṇikoṭīnayutāśatasahasraiḥ parivṛtaḥ puraskṛto nagarān nirjagāma, yena jambūvanodyānaṁ tenopajagāmopetya, yāvad eva yānasya bhūmis tāvad yānena yātvā padbhyām evārāmaṁ prāviśad, yena ratnagarbhas tathāgatas tenopajagāma; upetya ratnagarbhasya tathāgatasyārhataḥ samyaksaṁbuddhasya pādau śirasā vanditvā triṣkṛtvaḥ pradakṣiṇīkṛtyaikānte nyaṣīdad, ekānte niṣaṇṇaṁ rājānam araṇeminaṁ ratnagarbhas tathāgato 'rhan samyaksaṁbuddho dhārmyā kathayā saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati| anekaparyāyeṇa dhārmyā kathayā saṁdarśayitvā samādāpayitvā samuttejayitvā saṁpraharṣayitvā tūṣṇīm abhūt|

atha rājāraṇemī utthāyāsanād ekāṁśaṁ uttarāsaṅgaṁ kṛtvā pādayor nipatya yena ratnagarbhas tathāgatas tenāñjaliṁ praṇamya ratnagarbham tathāgatam arhantaṁ samyaksaṁbuddham etad avocat|"adhivāsayatu me bhagavān idam traimāsaṁ sārdhaṁ bhikṣusaṅghena, ahaṁ bhagavantam upasthāsyae cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārair bhikṣusaṅghaṁ ca"| adhivāsayati kulaputra ratnagarbhas tathāgato rājño 'raṇeminaḥ tūṣṇībhāvena| atha rājāraṇemī ratnagarbhasya tathāgatasya tūṣṇībhāvenādhivāsanāṁ viditvā bhagavataḥ pādau śirasābhivandya triṣkṛtvaḥ pradakṣiṇīkṛtvā bhagavato 'ntikāt prakāntaḥ|

atha rājāraṇemī koṭṭarājānāhūyāmātyamahāmātrān bhaṭabalāgrapaurajānapadān pauruṣeyān āmantryovāca - "yannūnaṁ grāmaṇyo jānīyurmayā ratnagarbhastathāgato'rhan samyaksaṁbuddha imaṁ traimāsaṁ sarvopakaraṇairupanimantritaḥ sārdhaṁ bhikṣusaṅghena| so'haṁ yo me kaścid upabhogaparibhoga upasthānaṁ paricaryāntaḥpuraṁ ca gauraveṇa tatsarvaṁ bhagavato nivedayāmi bhikṣusaṅghasya ca| yad api yuṣmākaṁ paudgalikaṁ upabhogaparibhogopasthānaparicaryāntaḥpuraṁ gauraveṇa tatsarvaṁ bhagavato niryātayata bhikṣusaṅghasya ca"| tairapi niryātitaṁ| gṛhapatiratnamapi bhadramudyānaṁ sarvaṁ jāmbūnadasuvarṇamayaṁ kṛtvā, tasmin nevodyāne bhagavato'rthāya kūṭāgāraṁ māpayati saptaratnamayaṁ samantataḥ caturdiśaṁ cātra saptaratnamayāni dvārāṇi māpayati sma| sarvaṁ codyānaṁ saptaratnamayairvṛkṣairalaṅkṛtaṁ| te ca vṛkṣā nānāprakārairvastrairalaṅcakre nānāduṣyairnānācchatrairnānāvidhaiśca muktāhārairnānāprakāraiścābharaṇairnānāratnamayaiścābharaṇairvividhaiḥ sugandhaiḥ, sarvaratnamayaiśca puṣpaphalaistān vṛkṣānalaṅkṛtavān| sarvaṁ ca tadudyānamanekavidhairmaṇibhiralaṅkṛtamabhūt, nānāpuṣpāvakīrṇaṁ, nānāpaṭṭaduṣyaprāvaraṇaprāvārebhya āsanāni prajñaptāni| tad api cakraratnaṁ bahiḥ kūṭāgārasya bhagavata evābhimukhaṁ puruṣamātrapramāṇamuparyantarīkṣe sthitaṁ jvalati| hastiratnamapi sarvaśvetaṁ saptāṅgaṁ supratiṣṭhitaṁ, bhagavataḥ pṛṣṭhataḥ sthitvā bhagavata upari ratnavṛkṣaṁ dhārayati| sa ca vṛkṣo'laṅkṛtaḥ saptabhī ratnairnānāvidhaiśca muktāhārairvicitraiścābharaṇairnānāvidhaiśca mālyairnānāraṅgaiśca paṭṭairnānāvidhaiśca duṣyairuparacitaṁ, tasya vṛkṣasya saptaratnamayaṁ chatraṁ sthāpitamabhūt| yā cāraṇemino rājño'gramahiṣī sā bhagavataḥ purataḥ sthitā, bhagavantaṁ gośīrṣacandanoragasāracandanacūrṇaiścāvakiramāṇā| yacca rājño'raṇemino maṇiratnamabhūt prabhāsvaraṁ, tataḥ svayameva bhagavataḥ purataḥ sthāpayāṁ āsa| tatastayā maṇiratnābhayā sarvaṁ tadudyānaṁ satatasamitamudāreṇāvabhāsena sphuṭaṁ abhūt, buddhābhayāyaṁ trisāhasramahāsāhasro lokadhātuḥ sarvamidaṁ satatasamitaṁ sphuṭamabhūt| ekaikasya ca śrāvakasya gauśīrṣasyaiva candanasya pādapīṭhaṁ sthāpitaṁ, ekaikasya ca śrāvakasya pṛṣṭhataḥ sarvaśveto hastināgaḥ sthāpita uparyevaṁrūpameva cakraratnaṁ puruṣapramāṇaṁ sthāpitaṁ yathā bhagavatastathā, ekaikasya ca śrāvakasyāgrataḥ sarvālaṅkāravibhūṣitā kanyā sthāpitā gośīrṣoragasāracandanacūrnairavakirati, ekaikasya ca śrāvakasyāgrato vaiḍūryamaṇiḥ sthāpitaḥ| samantataścodyānasyābhyantare nānāvidhāni vādyāni vādyante, bahiścodyānasya samantena pariṇāyakaratnaṁ vijahāra sārdhaṁ caturaṅgeṇa balakāyena|

atha khalu kulaputra rājāraṇemī divasedivase nagarānniryāti bhagavantaṁ darśanāya vandanāya paryupāsanāya| tasya yāvad yānasya bhūmistāvad yānena yātvā yānād avatīrya padbhyāmevodyānaṁ prāviśat, praviśya yena ratnagarbhastathāgatastenopajagāmopetya ratnagarbhasya tathāgatasyārhataḥ samyaksaṁbuddhasya pādau śirasābhivandya bhagavantaṁ trīnvārān pradakṣiṇīkṛtvā, ratnagarbhasya tathāgatasya svayaṁ hastaśaucamadāt, svayaṁ ca praṇītena prabhūtena khādanīyabhojanīyena lehyapeyena svahastaṁ saṁtarpayati saṁpravārayati, svahastaṁ saṁtarpayitvā saṁpravārayitvā bhagavataṁ bhuktavantaṁ viditvā dhautahastamapanītapātrapāṇiṁ svayameva vyajanamādāya bhagavantaṁ vījayāmāsa| ekaikasya ca śrāvakasya rājaputrasahasraṁ koṭṭarājasahasraṁ caivaṁrūpamupasthānaṁ kṛtvā vyajanaṁ gṛhītvā śrāvakān vījayati sma| samanantaraparyavasite bhakṣavisarge'nekāni prāṇikoṭīnayutaśatasahasrāṇyārāmaṁ praviṣṭāni dharmaśravaṇāya| gaganatale cānekairdevakoṭīnayutaśatasahasraiḥ puṣpavṛṣṭirabhivṛṣṭā divyāni vādyāni abhivādayanti, divyāni ca chatrāṇi vāsāṁsi ābharaṇāni ca pralambayanti| nīlavāsasaṁ ca yakṣāṇāṁ catvāriṁśacchatasahasrāṇi ye candanadīpāt gośīrṣasya candanasya kāṣṭhānyānayanti, bhagavato'rthāyāhāraṁ pratijāgrati bhikṣusaṅghasya ca| rātrau svayameva rājāraṇemī bhagavataḥ purato bhikṣusaṅghasya cānekāni dīpakoṭīnayutaśatasahasrāṇi jvālayati| atha kulaputra rājāraṇemī bhagavataḥ purataḥ sthitvā ekāṁ dīpasthālikāṁ śirasyupasthāpayitvā dvāvaṁśayordvau pāṇyordvau caraṇayordīpasthālīḥ, sarvarātrīrbhagavataḥ purato dīpaṁ jvālayamāno, bhagavato'nubhāvenāklāntakāya evaṁrūpaṁ kāyasukhaṁ pratisaṁvedayati sma| tadyathāpi nāma tṛtīyadhyānasamāpannasya bhikṣorevamaklāntakāyaḥ aklāntacitto māsatrayaṁ bhagavantamupasthitavān| evaṁ sahasraṁ rājāputrāṇāṁ caturaśītiśca koṭṭarājasahasrāṇi anyāni ca prāṇakoṭīnayutaśatasahasrāṇi, ekaikaṁ śrāvakaṁ rājakīyenopakareṇena māsatrayamevaṁrūpeṇopasthānenopasthitavantaḥ| yathā rājāraṇemī ratnagarbhan tathāgatamupasthitavān tathāgramahiṣī devī māsatrayaṁ gandhapuspairupasthitavatī| evamanyairapi bahukanyākoṭīnayutaśatasahasrairekaikaḥ śrāvako māsatrayaṁ puṣpagandhairupasthitaḥ|

atha khalu kulaputra rājāraṇemī trayāṇāṁ māsānāmatyayena caturaśītiṁ jāmbūnadamayāni niṣkasahasrāṇi bhagavato niryātayati| cakraratnacakrapūrvaṁgamāni ca suvarṇamayāni caturaśītiścakraratnasahasrāṇi bhagavato niryātayati| hastiratnapūrvaṁgamāni caturaśītirnāgasahasrāṇi sarvaśvetāni bhagavato niryātayati| aśvaratnapūrvaṁgamāni caturaśītiraśvasahasrāṇi bhagavato niryātayati| maṇiratnapūrvaṁgamāni caturaśītiḥ sūryakāntimaṇisahasrāṇi bhagavato niryātayati sma| gṛhapatiratnapūrvaṁgamāni caturaśītirājaputrasahasrāṇi bhagavato niryātayati sma| upasthānāya pariṇāyakaratnapūrvaṁgamāni caturaśītikoṭṭarājasahasrāṇi bhagavata upasthānāya niryātayati sma| añcuranagarapūrvaṁgamāni caturaśītinagarasahasrāṇi bhagavata upajīvyāni niryātayati bhikṣusaṅghasya ca| caturaśītiratnamayāni kalpavṛkṣasahasrāṇi caturaśītiratnarāśipuṣpasahasrāṇi caturaśītisaptaratnamayāni chatrasahasrāṇi caturaśītyudārāṇāṁ rājārhanāṁ vastrāṇāṁ sahasrāṇi caturaśītisahasrāṇi ratnamayānāṁ mālānāṁ ābharaṇapīṭhaśīrṣanayanakuṇḍalasuvarṇasūtramuktāhāropānahaśayyāpādapīṭhabhājanabherīvādyaśaṅkhaghaṇṭādhvajāṁ bhṛṅgārārāmā dīpasthālikā bhagavato niryātayati sma| ratnamayāḥ śakunā ratnamayāśca mṛgāścaturaśītivyajanasahasrāṇi bhagavato niryātayati sma| caturaśītirasāyanasahasrāṇi ratnagarbhasya tathāgatasyārhataḥ samyaksaṁbuddhasya niryātayati sma| evaṁ cāha, "ahaṁ bhagavan bahukṛtyo bahukaraṇīyaḥ, kṣamatu me bhagavān, asmākamupavane'bhiramatu, bhagavān asminnupavane ramatu nityaṁ; punarapyahaṁ bhagavantamupasaṁkramiṣye darśanāya vandanāya paryupāsanāya ca"| yacca rājño'raṇeminaḥ putrasahasraṁ bhagavataḥ pādayornipatya bhagavantamekaikamidamavocat - "adhivāsayatvasmākamekaikasya traimāsaṁ vayaṁ bhagavantamupasthāsyāmaḥ sarvopakaraṇaiḥ sārdhaṁ bhikṣusaṅghena"| adhivāsayati bhagavāṁstasya rājaputrasahasrasya tūṣṇībhāvena| teṣāṁ adhivāsitaṁ bhagavatā viditvātha rājāraṇemī bhagavataḥ pādau śirasābhivandya bhikṣusaṅghaṁ ca triskṛtvaḥ pradakṣiṇīkṛtya bhagavanto'ntikāt prakāntaḥ| atha teṣāṁ rājaputrāṇāṁ jyeṣṭho'nimiṣo nāmā bhagavantaṁ traimāsamevaṁrūpeṇopasthānenopastiṣṭhati bhikṣusaṅghaṁ ca, tadyathā rājāraṇemī tathaivamanimiṣapramukhaṁ rājakumārasahasraṁ dinedine bhagavantaṁ darśanāyopasaṁkrāmati bhikṣusaṅghaṁ ca dharmaṁ ca śrotuṁ|

atha kulaputra bhagavato ratnagarbhasya tathāgatasya pitā samudrareṇurnāma brāhmaṇaḥ, sa sarvaṁ jambūdvīpamanvāhiṇḍya strīpuruṣadārakadārikābhyaḥ piṇḍapātaṁ yācate, sa taṁ piṇḍapātaṁ parigṛhītastaṁ sarvaṁ jambūdvīpanivāsilokaṁ triśaraṇagamane pratiṣṭhāpayati, pratiṣṭhāpayitvānuttarāyāṁ samyaksaṁbodhau cittamutpādayati| tenaivamanvāhiṇḍatā na sa kaścijjambūdvīpe manuṣyabhūto'sti yaḥ samudrareṇunā brāhmaṇena piṇḍakena na parigṛhīto, yo vā na triśaraṇagamane pratiṣṭhāpitāḥ, yasya vānuttarāyāṁ samyaksambodhau cittaṁ notpādayati, yo vā nānuttare jñāne samādāpito na pratiṣṭhāpitaḥ| bahuprāṇakoṭīnayutaśatasahasrāṇi triśaraṇakriyāvastuṣu sthāpitāni, evamanuttarāyāṁ samyaksaṁbodhau samādāpitāni niveśitāni pratiṣṭhāpitāni|

animiṣo'pi rājakumāro bhagavantaṁ māsatrayamevaṁrūpeṇopasthānenopasthitavān sārdhaṁ bhikṣusaṅghena yathā rājñāraṇeminā, so'pi trayāṇāṁ māsānāmatyayena caturaśītiścakraratnasahasrāṇi niryātayati sarvasauvarṇāni nagarāṇi divyāni ca hastyaśvamaṇistrīgṛhapatipariṇāyakaratnāni sthāpayitvā caturaśītihastyaśvasahasrāṇi, evaṁ sūryakāntimaṇikanyākumārakalpavṛkṣapuṣparāśicchatravastramālyābharaṇaratnapīṭhaśīrṣanayanakuṇḍala-suvarṇasūtramuktāhāropānahaśayyāpādapīṭhabhājanabherīvādyaśaṅkhapaṭahadhvajabhṛṅgārāmadīpasthālikādīni nānāratnamayāśca śakunā nānāmṛgāṁśca ratnamayāṁ rasāyanāṁśca; ekaikaśaścaturaśītisahasrāṇi bhagavato niryātitavanta evaṁ bhikṣusaṅghasya ca|

atha sa rājakumāro bhagavantaṁ kṣamāpitavān bhikṣusaṅghaṁ ca, animiṣo rājakumāro bhagavantamevaṁrūpeṇopasthānenopasthitavān sārdhaṁ bhikṣusaṅghena yathā rājñāraṇeminā tathaiva dakṣiṇā dattā anantā| evamindragaṇena māsatrayaṁ bhagavān upasthito vibhavaśca parityaktaḥ, peyālaṁ, tathaivānaṅgaṇaḥ, abhayaḥ, ambaraḥ, aśajaḥ, middhaḥ, miṣaḥ, mārdavaḥ, paṅgagaṇaḥ, mādhvavaḥ, mānavo, māsaṁvo, mājavaḥ, aravaḥ, ājñavaḥ, mukhavaḥ, arthabahuḥ, alindraḥ, neravaḥ, reṇajaḥ, candranemī, sūryanemī, indranemī, vajranemī, kṣāntinemī, sthānanemī, javanemī, raṇemī, rāhuḥ, rāhubalaḥ, rāhucitraḥ, dāmacitraḥ, rājadhānaḥ, rāgabhramaḥ, rāndhavaḥ, rakṣakaḥ, kāyaḥ, śayamāḥ, yatravaḥ, syajalaḥ, yārmathaḥ, yadhvajaḥ, yamānaḥ, yasyanaḥ, namajyotiḥ, arañjanadhvaḥ, yāvad araṇemino rājñaḥ putrasahasreṇa ekaikena ratnagarbhastathāgato'rhan samyaksaṁbuddhaḥ sārdhamaprameyena bhikṣusaṅghena, evaṁrūpeṇa bhagavata upasthānenopasthitaḥ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairmāsatrayaṁ yathā jyeṣṭhena rājaputreṇa, tathaivaikaikaścaturaśītiḥ svarṇamayāścakrasahasrāṇi vistareṇa yāvaccaturaśītirasāyanasahasrāṇi bhagavato niryātitāni bhikṣusaṅghasya ca| evaṁrūpeṇa mahāprasādena praṇidhānaṁ kṛtvā kecid devatvaṁ kecicchakratvaṁ kecin māratvaṁ keciccakravartirājyaṁ kecin mahābhogatāṁ kecicchrāvakayānaṁ kecit pratyekabuddhayānaṁ prārthayanti, adhiṣṭhamānāśca dvau varṣaśatau pañcapañcāśacca varṣāṇi bhagavantaṁ kṣamāpayanti bhikṣusaṅghaṁ ca| tatkāle samudrareṇurbrāhmano'grapurohito'bhyāgato'drākṣīt taṁ bhagavantaṁ tai rājaputrairupasthitaṁ dṛṣṭvā saptavarṣāṇi sarvopakaraṇairupanimantrayate, yaduta cīvarapiṇḍapātaśayyāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṁ bhikṣusaṅghena| adhivāsayati bhagavān pituragrapurohitasya tūṣṇībhāvena| atha samudrareṇurbrāhmaṇa evaṁrūpeṇa sarvopakaraṇasaṁpannenopasthānena bhagavata upasthitaḥ cīvarapiṇḍapātaśayyāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṁ bhikṣusaṅghena||

atha khalu kulaputrāpareṇa samayena samudrareṇorbrāhmaṇasyaivaṁ cetasaḥ parivitarka udapādi| "mayā tāvad bahuprāṇakoṭinayutaśatasahasrāṇi anuttarāyāṁ samyaksaṁbodhau samādāpitāni| na cāhamasya rājño'raṇeminaḥ praṇidhānaṁ jāne, kim ayaṁ prārthayati devatvaṁ vā uta śakratvaṁ vā māratvaṁ vā mahābhogatāṁ vā śrāvakayānaṁ vā pratyekabuddhayānaṁ vānuttarāṁ vā samyaksaṁbodhim ākāṅkṣate| kaccid aham anuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ, atīrṇān sattvāṁstārayeyaṁ, amuktāmmocayeyaṁ jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ, aparinirvṛtān sattvān parinirvāpayeyaṁ| kaccit svapne nivedayatu devo vā yakṣo vā nāgo vā buddho vā śrāvako vā brāhmaṇo vā kin tāvad rājā devaśriyaṁ kāṅkṣate uta manuṣyaśriyaṁ atha śrāvakatvamatha pratyekabuddhabhūmimatha vānuttarāṁ samyaksaṁbodhiṁ"|

atha kulaputra samudrareṇurbrāhmaṇaḥ agrapurohitaḥ svapne tathārūpamavabhāsamadrākṣīt, yenāvabhāsena daśasu dikṣu gaṅgānadīvālikāsameṣu buddhakṣetreṣu buddhān bhagavataḥ paśyati| te ca buddhā bhagavantaḥ tasya brāhmaṇasya padmāni svarṇapatrāṇi rūpyadaṇḍāni vaiḍūryakarṇikāni aśmagarbhakeśarāṇi preṣayanti| sarveṣu ca teṣu padmeṣu sūryamaṇḍalaṁ dṛśyate| sūryamaṇḍalasyopari saptaratnamayaṁ chatraṁ saṁsthitaṁ| ekaikasmācca sūryamaṇḍalāt ṣaṣṭiraśmikoṭyo niścerustā raśmayaḥ sarvāstasya brāhmaṇasya vaktre praviśanti| sahasrayojanapramāṇamātmabhāvaṁ samanupaśyati pariśuddhaṁ tadyathā pariśuddhamādarśamaṇḍalaṁ| svakāyasya ca kukṣau ṣaṣṭibodhisattvakoṭīnayutaśatasahasrāṇi padmeṣu paryaṅkopaviṣṭāṁ dhyāyamānāṁ paśyati| tānapi sūryavigrahānātmanaḥ śirasi mālān paśyati| chatraṁ copari cākāśe yāvad brahmalokaparyante sthitaṁ paśyati| nānāpadmāni sāmantake sthitāni paśyati| tebhyaśca padmebhyo divyānyatikrāntamānuṣāṇi tūryāṇi niścaranti śṛṇoti ca| tatra ca rājānamāraṇeminaṁ paśyati, rudhiramrakṣitena kāyena dhāvantaṁ sūkaramukhena vividhān bahuprāṇino bhakṣayante, bhakṣayitvā cairaṇḍavṛkṣamūle niṣaṇṇaṁ| vividhāśca prāṇinaḥ samāgamya taṁ rājānaṁ bhakṣayanti yāvad asthiśaṅkalāvaśeṣaṁ kṛtvā chorayanti| evaṁ punaḥ punastathaiva prādurbhavantaṁ sūkaramukhaṁ rudhiramrakṣitena kāyena bahuvidhān prāṇino bhakṣayitvā eraṇḍamūle niṣaṇṇaṁ, vividhaiḥ prāṇibhiḥ khādyamānamasthiśaṅkalāvaśiṣṭaṁ kṛtvā choritaṁ| punaraparaṁ rājaputrān paśyati sūkaramukhenāpare gajamukhenāpare mahiṣamukhenāpare siṁhamukhenāpare vṛkamukhenāpare śṛgālamukhenāpare śvamukhenāpare markaṭamukhena paśyati, śoṇitābhyukṣitagātrānanekavidhān prāṇino bhakṣayitvā eraṇḍavṛkṣamūle niṣaṇṇān vividhaiḥ prāṇibhirbhakṣyamāṇān asthiśaṅkalāvaśiṣṭānutsṛṣṭān| punarapi tenaiva kāyena sthitān tathaiva prāṇino bhakṣayataḥ paśyati| anyāṁśca rājaputrān paśyati mahiṣarathābhirūḍhān sumanāpuṣpābhyalaṅkṛtān kupathena dakṣiṇābhimukhān gacchataḥ| śakrabrahmalokapālāścāgatvā brāhmaṇasya kathayanti| "imāni brāhmaṇa padmāni bhāgaṁ kuru, bhāgaṁ kṛtvā tataḥ prathamaṁ rājñaḥ saṁvibhāgamekaṁ padmamanuprayaccha, tata eṣāmapi rājaputrāṇāmekaikaṁ padmaṁ dada, avaśiṣṭāni koṭṭarājñāṁ prayaccha, aparāṁ janasya"| śrutvā brāhmaṇa prāha| "yathājñāpayanti devāḥ"|

atha sa brāhmaṇaḥ padmāni bhājayamāna eva pratibuddhaḥ, saṁvicintayamāna utthāyāsanāt punarvicintayati, "hīnapraṇidhirayaṁ rājā cakravartī saṁsārasukhābhirato hīnā vāsyādhimuktiḥ sārdhamekatyai rājaputrairekatyāḥ punā rājaputrāḥ śrāvakayānamākāṅkṣanti ye mayā mahiṣarathābhirūḍhā dṛṣṭāḥ sumanāpuṣpairalaṅkṛtā dakṣiṇābhimukhā gacchanti| yacca mayā sarvasattvārthaṁ mahāyajñasyārambhaṁ kṛtaṁ| yacca mayādhatriyāṁ varṣaśatāṁ jambūdvīpamanvāhiṇḍya sarvasattvā anuttarāyāṁ samyaksaṁbodhau yāvat pratiṣṭhāpiṭāḥ| tad evaṁ mayā sarvajambūdvīpe gatānekāni prāṇakoṭīnayutaśatasahasrāṇi triṣu puṇyakriyāvastuṣu samādāpitāni niveśitāni pratiṣṭhāpitāni| tasyaitannimittaṁ yena mayā svapne mahāvabhāso dṛṣṭaḥ daśasu dikṣu buddhā bhagavanto dṛṣṭāḥ| yacca mayā sarvaṁ jambūdvīpamanvāhiṇḍya strīpuruṣadārakadārikābhyaḥ piṇḍapātaṁ yācayitvā bahuprāṇakoṭīnayutaśatasahasrāṇi triśaraṇakriyāvastuṣu sthāpitāni vinītāni niveśitāni pratiṣṭhāpitāni| yacca mayā tathāgato'rhan samyaksaṁbuddhaḥ saptavarṣāṇyupanimantritaḥ sarvopakaraṇaiḥ sārdhaṁ bhikṣusaṅghena, tena mama daśabhyo digbhyaḥ anyebhyo buddhakṣetrebhyaḥ buddhairbhagavadbhiḥ padmānyanupreṣitāni| yacca mayānuttarāyāṁ samyaksaṁbodhau praṇidhānaṁ kṛtaṁ, tena te buddhā saptaratnamayāni chatrāṇi visarjayanti| yatpunarmayā teṣu padmeṣu sūryavigrahā dṛṣṭā, yacca raśmayo mukhe praviśamānā dṛṣṭāḥ, yaccāsau mahān ātmabhāvo dṛṣṭaḥ, yacca sūryavigrahamālā dṛṣṭā, yacca kukṣau bodhisattvakoṭīnayutaśatasahasrāṇi padmeṣu paryaṅkaniṣaṇṇāni dhyāyamānāni, imā evaṁrūpāḥ svapnā dṛṣṭāḥ, yacca me śakrabrahmalokapāla dṛṣṭā ājñāpayantīmāni padmāni bhāgaṁ kuru, yacca mayā tāni padmāni bhāgaṁ kṛtvā dattāni| yannvaham imāḥ svapnā buddhāya bhagavata ākhyāsye, kiṁhetukāḥ kiṁpratyayā mayaivaṁrūpāḥ svapnā dṛṣṭā, yannvahaṁ tathāgataṁ pṛccheyaṁ"|

atha samudrareṇurbrāhmaṇaḥ tasyā eva rātryā atyayena bhojanaṁ sajjīkṛtvā kālyate eva yena bhagavāṁstenopajagāma, upetya svayameva bhagavato hastaśaucamupanāmayati bhikṣusaṅghasya ca| hastaśaucamupanīya prabhūtena khādanīyena bhojanīyena svahastaṁ saṁtarpayati saṁpravārayati, saṁtarpayitvā saṁpravārayitvā bhikṣusaṅghamanekaparyāyena saṁtarpya saṁpravārya bhagavantaṁ viditvā bhikṣusaṅghaṁ ca dhautahastamapanītapātraṁ nīcamāsanaṁ gṛhītvā bhagavataḥ purato niṣaṇṇo dharmaśravaṇāya| atha rājāraṇemī tatraivābhyāgataḥ sārdhaṁ putrasahasreṇānekaiśca prāṇisahasraiḥ parivṛtaḥ puraskṛtaḥ, sa yāvad yānasya bhūmistāvad yānena yātvā yānād avatīrya padbhyāmevārāmaṁ prāvikṣat, praviśya ca yena bhagavāṁstenopajagāmopetya bhagavataḥ pādau śirasā vanditvā bhikṣusaṅghasya ca bhagavataḥ purataḥ niṣaṇṇo dharmaśravaṇāya| atha samudrareṇurbrāhmaṇo yathādṛṣṭāṁ svapnāṁ bhagavato nivedayati| bhagavān āha - "yattvaṁ brāhmaṇādrākṣīt mahāntamavabhāsaṁ yenāvabhāsena gaṅgānadīvālikāsameṣu buddhakṣetreṣu buddhā bhagavanto dṛṣṭā tava padmāni visarjayanti, teṣu ca padmeṣu sūryavigrahā dṛṣṭā raśmayaḥ pramuñcamānāste ca raśmayastava mukhe praviśanti| yattvayā brāhmaṇa adhatrikāyāṁ varṣaśatāṁ jambudvīpamāhiṇḍatā, tena tvayā gaṇanātikrāntāḥ sattvāstriṣu puṇyakriyāvastuṣu niveśitāḥ pratiṣṭhāpitāśca, gaṇanātikrāntāśca sattvā anuttarāyāṁ samyaksaṁbodhau samādāpitā niveśitāḥ pratiṣṭhāpitāḥ| yacca tvayā sarvasattvārthaṁ mahāyajñasyārambhaḥ kṛtastena tvaṁ brāhmaṇa buddhā bhagavanto vyākariṣyantyanuttarāyāṁ samyaksaṁbodhau, ye daśasu dikṣu gaṅgānadīvālikāsameṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti dharmaṁ ca deśayanti, yaiśca tava padmāni visarjitāni suvarṇapatrāṇi rūpyadaṇḍāni vaiḍūryakarṇikāni asmagarbhakeśarāṇi, teṣu ca sarveṣu padmeṣu sūryavigrahā dṛśyante| idaṁ tasya svapnasya pūrvanimittaṁ| yattvaṁ brāhmaṇādrākṣīt svapne ye daśausu dikṣu gaṅgānadīvālikāsameṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti dharmaṁ ca deśayanti, tairbuddhairbhagavadbhiḥ saptaratnamayāni chatrāṇi visarjitāni, yāni chatrāṇi copari cākāśe yāvad brahmalokaparyantaṁ saṁtiṣṭhanti| yasyāṁ eva rātrau tvaṁ brāhmaṇānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase tasyāṁ eva rātrau daśasu dikṣu gaṅgānadīvālikāsameṣu lokadhātuṣūdāraḥ kīrtiśabdaśloko'bhyudgacchate, upari ca yāvad brahmalokaparyantaṁ kṛtvā na śakyante tava mūrdhānaṁ vyavalokayituṁ brahmādibhirdevalokairapi| idaṁ tasya svapnasya pūrvanimittaṁ| yattvaṁ brāhmaṇādrākṣit mahāntamātmabhāvaṁ yāvad brahmalokaṁ yacca sūryamaṇḍalānāṁ mālā śīrasi baddhā, tadye tvayā gaṇanātikrāntāḥ sattvāḥ samādāpitā anuttarāyāṁ samyaksaṁbodhau, te ca tavābhisaṁbuddhabodherbrāhmaṇa buddhakṣetraparamāṇurajaḥsameṣu lokadhātuṣu deśasu dikṣu sthitā anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyante| sarve ye tvayā bodhau samādāpitā te tavābhīkṣṇaṁ varṇaṁ udāhariṣyanti, "anena tathāgatenārhatā samyaksaṁbuddhena vayaṁ prathamamanuttarāyāṁ samyaksaṁbodhau samādāpitā, yenāsmaitarhyanuttarāṁ samyaksaṁbodhimabhisaṁbuddhā, eṣa cāsmākaṁ kalyāṇamitraṁ"| te buddhā bhagavanto bodhisattvān visarjayiṣyanti tava pūjākarmaṇe, tataste bodhisattvā mahāsattvā vividhairbodhisattvavikurvitaistava pūjāṁ kṛtvā, tatra tava sakāśāddharmaṁ śrutvā nānāvidhāḥ samādhirdhāraṇīḥ kṣāntiśca pratilapsyante| te bodhisattvā mahāsattvāḥ svakasvakeṣu buddhakṣetreṣu gatvā tava varṇaṁ uccārayiṣyanti ghoṣamanuśrāvayiṣyanti| idaṁ brāhmaṇa tasya svapnasya pūrvanimittaṁ| yattvayā brāhmaṇa svapne dṛṣṭā bodhisattvakoṭīnayutaśatasahasrāṇi tāni tava kukṣau praviśya padmeṣu paryaṅkopaviṣṭā dhyāyanti, abhisaṁbuddhabodhiśca tvaṁ brāhmaṇa bahuprāṇakoṭīnayutaśatasahasrāṇi yānyanuttarāyāṁ samyaksaṁbodhau samādāpayiṣyasi avaivartikāni sthāpayiṣyasyanuttarāyāṁ samyaksaṁbodhau| te tava parinirvṛtasya brāhmaṇānuttareṇa parinirvāṇena buddhakṣetraparamāṇurajaḥsameṣu kalpeṣu paścāddaśāsu dikṣvanyeṣu buddhakṣetreṣu te buddhā bhagavanto dharmeṇa rājyaṁ kārayantastava varṇaṁ bhāṣiṣyanti| "evam asaṁkhyeyeṣu kalpeṣvatikrānteṣu evaṁnāmā tathāgato abhūd arhan samyaksaṁbuddhaḥ, tena tathāgatenārhatā samyaksaṁbuddhena vayamanuttarāyāṁ samyaksaṁboddhau samādāpitā vinītā niveśitāḥ pratiṣṭhāpitā avaivartikāśca sthāpitā, yena vayametarhyanuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ, dharmarājyaṁ ca pratilabdhāḥ"| idaṁ brāhmaṇa tasya svapnasya pūrvanimittaṁ| yattvaṁ brāhmaṇa svapne dṛṣṭavān sūkaramukhena yāvacchvamukhena rudhiramrakṣitena gātreṇānekavidhāṁ prāṇino bhakṣayitvā hīna eraṇḍamūle niṣaṇṇāste'pyanye vividhaiḥ prāṇibhirbhakṣyante yāvadasthiśaṅkalāvaśeṣā utsṛjyante, punarapyāpyāyitakāyā rudhirābhyaktena kāyena yāvacchvamukhena bahuvidhāṁ prāṇino bhakṣayitvā punarhīnasyairaṇḍavṛkṣasya mūle niṣaṇṇā vividhaiśca prāṇibhiḥ khādyante| te tvayā mohapuruṣāstrividhe puṇyakriyāvastuni samādāpitā prātiṣṭhāpitā dāne yame saṁyame ca, te deveṣu cyavanaduḥkhamabhilaṣanti, manuṣyeṣu jarāvyādhimaraṇāpriyasaṁprayogapriyavinābhāvaduḥkhāṁ preteṣu kṣutpipāsaduḥkhaṁ tiryakṣvanyonyabhakṣaṇaduḥkhaṁ nārakeṣu dāhacchedavadhabandhananānāvidhakāraṇādiduḥkhamabhilaṣanti| trividhe ca puṇyakriyāvastuni pratiṣṭhāpitā deveṣu devarājyamabhilaṣanti manuṣyeṣu caikadvīpaiśvaryamākāṅkṣante| teṣāṁ tatra sarvasattvāḥ paribhogaṁ gacchanti, te'pi ca sarvasattvānāmāhāraparibhogaṁ gacchanti| evaṁ te mohapuruṣāḥ sarve tvayā trividhe puṇyakriyāvastuni pratiṣṭhāpitāstavopāsakā bhaviṣyanti| idaṁ brāhmaṇa tasya svapnasya pūrvanimittaṁ| yattvaṁ brāhmaṇa svapnamadrākṣīt apare manuṣyā mahiṣarathābhirūdhāḥ sumanāmālālāṅkṛtaśirasaḥ apathena dakṣiṇābhimukhaṁ gacchanti, te'pi tvayā brāhmaṇa kulaputrāḥ triṣu puṇyakriyāvastuṣu pratiṣṭhāpitāḥ kevalamātmadamanārthaṁ ātmaśamanārthaṁ śrāvakayānasaṁprasthitāḥ, teṣāṁ śrāvakayānasaṁprasthitānāṁ brāhmaṇa pudgalānāmidaṁ purvanimittaṁ"||

atha khalu kulaputra brāhmaṇaḥ samudrareṇū rājānamāraṇeminametadavocat - "durlabhaṁ mahārāja manuṣyatvaṁ, durlabhā kṣaṇasaṁpat, durlabhamudumbarapuṣpasadṛśānāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ prādurbhāvo loke, durlabhaḥ kuśaladharme chandaḥ, durlabhaṁ samyakpraṇidhānaṁ| duḥkhotpattibhūtaṁ mahārāja devarājatvaṁ, duḥkhotpattibhūtaṁ mahārāja manuṣyeṣu caikadvīpaiśvaryarājatvaṁ, duḥkhotpattibhūtaṁ dvistriścāturdvīpikarājatvaṁ| ciraṁ mahārāja saṁsāraduḥkhamanubhavitavyaṁ| anavasthitā mahārāja vāyuvegacapalā devamanuṣyasaṁpattayo, dakacandropamā bālāḥ pañcabhiḥ kāmaguṇairatṛptā viṣayeṣu mattā devamāṇuṣāṁ śriyamabhilaṣanti| te bālāḥ punaḥ punarnarakeṣu kāraṇāduḥkhamanubhavanti tiryakṣu saṁmohaduḥkhaṁ preteṣu kṣutpipāsāduḥkhaṁ manuṣyeṣu priyaviprayogaduḥkhaṁ deveṣu cyavanaduḥkhaṁ punargarbhavāsaduḥkhaṁ parasparaśīrṣaprapātanaduḥkhaṁ anyonyabhakṣaṇaduḥkhaṁ, evaṁ bhramamāṇā bālā duḥkhamanubhavanti| tatkasmāddhetoḥ ?, kalyāṇamitravirahitāḥ samyakpraṇidhānaṁ na kurvanti na vyāyamanti aprāptasya prāptaye'nadhigatasyādhigamāyāsākṣātkṛtasya sākṣātkriyāyai| evaṁ mūrkhā bālāḥ khidyante bodhicittena yatra sarvaduḥkhakṣayo bhavati, saṁsāreṇa ca na khidyante nodvijanti yatra punaḥ punarduḥkhotpattirbhavati| parīkṣasva mahārāja yathā saṁsāraḥ sarvaduḥkhānāṁ bhājanabhūtaḥ| tasmāttarhi tvaṁ mahārāja kṛtādhikāro bhagavataḥ śāsane'varopitakuśalamūlastriṣu ratneṣu labdhaprasādaḥ, bhagavato dattadāno mahābhogatāyai rakṣitaśīlaḥ svargopapattipratilābhāya śruto bhagavato'ntikāddharmaṁ prajñāmahādharmapratilābhāya te saṁpatsyante| yaṣṭayajñastvaṁ mahārāja utpādāyanuttarāyāṁ samyaksaṁbodhau cittaṁ"| āha, "alaṁ brāhmaṇa, nāhaṁ brāhmaṇānuttarāṁ samyaksaṁbodhimabhilaṣāmi saṁsārābhirataḥ, yanmahābrāhmaṇa mayā dānaṁ dattaṁ śīlaṁ rakṣitaṁ dharmaḥ śrutaḥ| durlabhā hi brāhmaṇānuttarā samyaksaṁbodhiḥ"|

dvirapi samudrareṇurbrāhmaṇo rājānamāha - "śuddho mahārāja bodhimārgaḥ| āśayena praṇidhānaṁ kartavyaṁ| paripūryābhiprasannaḥ sa mārgo'dhyāśayena viśuddhaḥ| ṛjuḥ sa mārgaḥ aśaṭhaḥ| śuddhaḥ sa mārgaḥ kleśapravāhakatvāt| vipulo'sau mārgaḥ anāvarṇatvāt| samavasaraṇaḥ sa mārgaḥ cintanāya| nirbhayaḥ sa mārgaḥ sarvapāpākaraṇatayā| sumṛduḥ sa mārgaḥ dānapāramitayā| śītalaḥ sa mārgaḥ śīlapāramitayā| nirāśrayaḥ sa mārgaḥ kṣāntipāramitayā| adhiṣṭhānāśrayaḥ sa mārgaḥ vīryapāramitayā| anāvilaḥ sa mārgaḥ dhyānapāramitayā| suviditaḥ sa mārgaḥ prajñāpāramitayā| suprasannaḥ sa mārgo mahāmaitryā| svabhāvajñānānugataḥ sa mārgaḥ mahākaruṇayā| sadānanditaḥ sa mārgaḥ mahāmuditayā| akliṣṭaḥ sa mārgaḥ upekṣayā| apagatakaṇṭakaḥ sa mārgaḥ kāmavyāpādavihiṁsāvitarkaiḥ| kṣemaṁgamanaḥ sa mārgo'pratihatacittatayā| dhūrtavirahitaḥ sa mārgaḥ rūpaśabdagandharasasparśaviditatvāt| nihatamārapratyarthikaḥ sa mārgaḥ dhātvāyatanasuvimṛṣṭatvāt| suprabodhaḥ sa mārgaḥ avidyāndhakāranirāvaraṇatvāt| dṛḍhavīryasattvacittagamanaḥ sa mārgaḥ apagataśrāvakapratyekabuddhamanasikāratvāt| utsoḍhaḥ sa mārgaḥ sarvatathāgatādhiṣṭhitatvāt| mahāratnaniṣpādakaḥ sa mārgaḥ sarvajñatāratnānukūlatvāt| sadāprakāśitaḥ sa mārgaḥ asaṅgajñānasya bhagavataḥ| kuśalamūladeśakānucīrṇaḥ sa mārgaḥ sarvatathāgatānugṛhītatvāt| duṣṭakleśānukūlavigataḥ sa mārgaḥ anunayapratighaprahīṇatvāt| nihatarajaḥ sa mārgaḥ vyāpādakhilakrodhāpagatatvāt| sugatigamanīyaḥ sa mārgaḥ sarvākuśalavirahitatvāt| kṣemaṁgamo mahārāja saṁbodhimārgaḥ nirvāṇaparyavasānaḥ| utpādaya mahārāja bodhicittaṁ"| rājā prāha - "ayaṁ brāhmaṇa tathāgataḥ aśītivarṣasāhasrikāyāṁ prajāyāṁ loka utpanno, na śakyaṁ tathāgatena sarve'pāyaḥ śamayituṁ| ye sattvā avaruptakuśalamūlaste sattvāḥ phale sthitāḥ, kecit samādhidhāraṇīkṣāntiṣu niṣpannāḥ, utkṛṣṭakuśalamūlāstu ye sattvāste bodhau avaivartyāḥ saṁvṛttāḥ, kecidavaruptakuśalamūlāḥ devamanuṣyaśriyamanubhavanti| svakasvakaiḥ sattvāḥ kuśalākuśalaiḥ karmabhirbhramanti| katame sattvā bhagavatā vinītāḥ sadekasattvasyāpi duḥkhaṁ na praśāntaṁ, kṣetrabhūtaḥ kevalaṁ bhagavata āśrayaḥ, nānavaruptakuśalamūlānāṁ sattvānāṁ duḥkhamocanaṁ karoti| utpādayāmyahaṁ bodhicittaṁ| bodhisattvacaryāṁ caraṁstenāhaṁ mahājñānasamucchrayeṇa acintyenodāreṇa dharmamukhapraveśena sattvān vinayeyaṁ buddhakāryaṁ ca kuryāṁ| na kevalamasmiṁ kliṣṭe buddhakṣetre bodhāya cittaṁ pariṇāmayeyaṁ| yadyahaṁ tādṛśaṁ buddhakṣetraṁ labheyamutpādayeyamahaṁ bodhicittaṁ, tadāhaṁ bodhisattvacaryāṁ cariṣyāmi yadāhamanuttarāṁ samyaksaṁbodhiṁ ca spṛśeyaṁ, sarvaṁ ca tatra buddhakṣetre sattvānāṁ duḥkhaṁ praśamayeyaṁ"|

atha khalu kulaputra ratnagarbhastathāgato'rhan samyaksaṁbuddhastādṛśamṛddhyabhisaṁskāramabhisaṁskṛtavān tadādarśavyūhaṁ nāma samādhiṁ samāpannaḥ| tathā samāhitena bhagavatā ādarśavyūhe samādhau tathārūpāvabhāsaḥ prādurbhūtaḥ, yenāvabhāsena daśasu dikṣvekaikasyāṁ diśi sahasrabuddhakṣetraparamāṇurajaḥsamā lokadhātavaḥ sarvaguṇavyūhā dṛṣyante; keṣucid buddhā bhagavantaḥ parinirvṛtāḥ, keṣucit parinirvāṇāya saṁsthitāḥ; yatra ca bodhisattvā mahāsattvā bodhivṛkṣamūle niṣaṇṇā māraṁ parājayanti, yatra cācirābhisaṁbuddhā dharmacakraṁ pravartayanti, yatra cācirapravṛttadharmacakraṁ dharmaṁ deśayanti, yatra ca buddhānāṁ bodhisattvānāṁ sphuṭāṁ buddhakṣetrāṁ, yatra śrāvakapratyekabuddhānāmutpādo nāsti, yatra ca śrāvakapratyekabuddhā utpadyante, yatra ca śūnyaṁ buddhakṣetraṁ buddhebhyo bodhisattvebhyaḥ śrāvakapratyekabuddhebhyaḥ; kvacit kliṣṭaṁ buddhakṣetraṁ pañcakaṣāyaṁ, kvacit pariśuddhamapagatapañcakaṣāyaṁ, kvacidutkṛṣṭāḥ sattvāḥ, kvaciddhīnāḥ, kvaciddīrghāyuṣkāḥ, kvacidalpāyuṣkāḥ; kānicidbuddhakṣetrānyagninā saṁvartante, kānicidudakena, kānicidvāyunā; kvacidvivartante, kvacidvivṛttāstiṣṭhanti; te sarva udāreṇāvabhāsena sphuṭāḥ saṁdṛśyante| sarvāvatī sā parṣattāṁ dṛṣṭvā buddhakṣetre guṇavyūhān, samudrareṇurbrāhmaṇaḥ punā rājānametadavocat - "paśya mahārājaitān buddhakṣetraguṇavyūhān, utpādaya mahārājanuttarāyāṁ samyaksaṁbodhau cittaṁ, gṛhāṇa mahārāja buddhakṣetraṁ yādṛśamākāṅkṣasi"|

athāraṇemī rājā yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat - "kena bhagavan karmaṇā bodhisattvo mahāsattvaḥ pariśuddhaṁ buddhakṣetraṁ parigṛhṇāti, kena karmaṇāpariśuddhaṁ; utkṛṣṭāḥ sattvāḥ kena karmaṇā, yāvaddīrghāyuṣkāḥ sattvā vistaraḥ"| bhagavān āha - "praṇidhānavaśena mahārāja bodhisattvo mahāsattvaḥ pariśuddhaṁ buddhakṣetraṁ parigṛhṇāti apagatapañcakaṣāyaṁ, praṇidhānenāpariśuddhaṁ"| rājā prāha - "ahaṁ bhadanta bhagavan nagaraṁ praviśyaikāgre niṣadya praṇidhānaṁ cintayiṣyāmi, tathārūpaṁ me buddhakṣetramapagatapañcakaṣāyaṁ rocate tatremā subhavacaryā pariṇāmayiṣyāmi"| bhagavān āha - "yasyedānīṁ mahārāja kālaṁ manyase"| atha khalu kulaputra rājāraṇemī bhagavataḥ pādau śirasā vanditvā bhikṣusaṅghaṁ ca triṣkṛtvaḥ pradakṣiṇīkṛtya bhagavato'ntikāt prakāntaḥ| nagaraṁ praviśya svake gṛha ekāgraḥ pratisaṁlīno niṣaṇṇaḥ, buddhakṣetrapraṇidhānaṁ vyūhaṁ cintayati|

atha khalu samudrareṇurbrāhmaṇaḥ jyeṣṭhaṁ rājaputramanimiṣamāmantrayati| "utpādaya tvamanimiṣānuttarāyāṁ samyaksaṁbodhau cittaṁ| yacca tvayā tribhiḥ puṇyakriyāvastubhiḥ śubhaṁ caratā puṇyamārjitaṁ tatsarvamanuttarayāṁ samyaksaṁbodhau pariṇāmayā"| sa prāha - "ahamapyupādhyāya svagṛhaṁ gatvaikākī rahogato niṣadya buddhakṣetraguṇavyūhāṁścintayiṣyāmi| yadi bodhāya cittamutpatsyate, punarāgamya bhagavataḥ sakāśaṁ bodhicittaṁ pariṇāmayiṣyāmi"| ataḥ so'pi rājaputro bhagavataḥ pādau śirasābhivandya bhikṣusaṅghasya ca triṣkṛtvaḥ pradakṣiṇīkṛtvā bhagavato'ntikāt prakāntaḥ, svakaṁ niveśanaṁ gatvā ekākī rahogato niṣadya buddhakṣetraguṇavyūhaṁ cintayati| atha khalu kulaputra samudrareṇurbrāhmaṇo'grapurohito dvitīyaṁ rājaputraṁ nimantrayitvovāca, "utpādaya tvaṁ kumāra bodhicittaṁ", vistareṇa peyālaṁ yāvat, sarvarājaputrasahasraṁ bodhau samādāpayati, caturaśītiḥ koṭṭarājasahasrāṇi, anyāni ca navatiḥ koṭyaḥ sattvānāṁ bodhau samādāpayati| te'pi sarva evamāhuḥ, "vayamapi svasvagṛhaṁ gatvaikākino niṣadya buddhakṣetraguṇavyūhaṁ cintayiṣyāmaḥ"| evamuktvā sarva eva svagṛhāṇi gatvaikākino niṣaṇṇāḥ saptavarṣāṇi buddhakṣetraguṇavyūhapraṇidhānāni cintayanti||

atha khalu kulaputra samudrareṇorbrāhmaṇasyaivaṁ apareṇa samayena cetasaḥ parivitarka udāpādi| "mayā khalvanuttarāyāṁ samyaksaṁbodhau bahuprāṇakoṭīnayutaśatasahasrāṇi samādāpitāni| ayaṁ ca mayā buddho bhagavān saptavarṣāṇi sarvopakarṇairupanimantritaḥ sārdhamaparimitena bhikṣusaṅghena| yadi ca mamānuttarāyāṁ samyaksaṁbodhau āśā paripūryate tathā cāyaṁ praṇidhānaṁ saṁpadyate yad ahaṁ devāsuragandharvayakṣarākṣasakumbhāṇḍān asmin mahāyajñe samādāpayāmi"|

atha kulaputra samudrareṇurbrāhmaṇaḥ purohito vaiśravaṇamākāṅkṣate darśanāya| atha khalu vaiśravaṇo mahārājānekairyakṣaśatasahasraiḥ parivṛtaḥ puraskṛto yena samudrareṇurbrāhmaṇastenopajagāmopetya samudrareṇorbrāhmaṇasyāgrataḥ sthitvaitadavocat - "kiṁ brāhmaṇa matto hyākāṅkṣase ?" brāhmaṇaḥ prāha - "ko bhavān ?" vaiśrāvaṇaḥ prāha - "śrutaṁ tvayā brāhmaṇāsti vaiśravaṇo nāma yakṣādhipatiḥ| so ahaṁ; brāhmaṇa kim ājñāpayasi kiṁ karavāṇi?"| brāhmaṇaḥ prāha| "śṛṇu yakṣādhipate'haṁ bhagavatpūjāṁ kariṣye, tvamatrautsukyamāpadyasva"| sa prāha - "tathāstu yathā tvaṁ brāhmaṇākāṅkṣase"| "tena hi tvaṁ mahārāja yākṣān asmākaṁ vacanenānuttarāyāṁ samyaksaṁbodhau samādāpaya| evaṁ ca punaḥ samādāpaya, sacedyūyaṁ yakṣā anuttarāyāṁ samyaksaṁbodhāvarthikā gacchata, yūyaṁ pārāt samudrasya gośīrṣaṁ uragasāracandanamānayantu, apare bhagavato'rthe gandhamapare vividhāṁ puṣpān, yenāhaṁ divasedivase bhagavataḥ pūjāṁ kariṣyāmi"| "evamastu brāhmaṇa", vaiśravaṇo mahārājā tasya brāhmaṇasya pratiśrutya tatraivāntarhitaḥ bherīmāhatya yakṣarākṣasāṁ sannipātyaitadavocat - "yat khalu mārṣā jānīyuḥ, ayaṁ jambudvīpe samudrareṇurnāma brāhmaṇo rājño'raṇemino'grapurohitaḥ, taṁ ratnagarbhaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ sārdhaṁ bhikṣusaṅghena saptavarṣāṇi sarvopakaraṇairupasthāsyati| tadyuṣmābhistat kuśalamanumoditavyaṁ, tena ca yūyaṁ kuśalamūlenānuttarāyāṁ samyaksaṁbodhau cittamutpādayatā"| tena khalu punaḥ samayena bahuyakṣarākṣasakoṭīnayutaśatasahasrāṇi añjaliṁ kṛtvocuḥ| "yaḥ samudrareṇorbrāhmaṇasya puṇyābhisyandaḥ kuśalābhiṣyando ratnagarbhaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ saptavarṣāṇi sarvopakaraṇairupatiṣṭhati sārdhamaparimitena bhikṣusaṅghena, tatsarvaṁ vayaṁ puṇyaskandhamanumodāmastena ca kuśalamūlenānuttarāṁ samyaksaṁbodhimabhisaṁbuddhyemahi"| vaiśravaṇo mahārājaḥ prāha - "śṛṇvantu bhavantaḥ, yaḥ kaścid yuṣmākaṁ kuśalamūlenārthikaḥ puṇyārthī sa saptavarṣān pārāt samudrasya gośīrṣoragasāracandanamānayatu, yena samudrareṇurbrāhmaṇo bhagavato bhikṣusaṅghasya cāhāraṁ sajjīkuryāt"| tato dvānavatiyakṣasahasrāṇi ekakaṇṭhenodāhṛtavantaḥ| "vayaṁ mārṣā imān saptavarṣān gośīrṣamuragasāracandanamānayiṣyāmo, yena samudrareṇurbrāhmaṇo bhagavato'rthāyāhāraṁ sajjīkariṣyati bhikṣusaṅghasya ca"| ṣaṭcatvāriṁśadyakṣasahasrāṇi kathayanti| "vayaṁ gandhamānayiṣyāmaḥ"| dvāpañcāśadyakṣasahasrāṇi kathayanti| "vayaṁ vicitrān puṣpān ānayiṣyāmaḥ"| viṁśadyakṣasahasrāṇi kathayanti| "vayaṁ vividharasāyanānāmojāṁ gṛhnīmo bhagavato'rthāya bhikṣusaṅghasya ca, yadannapānasajjīkṛtaṁ bhaviṣyati tatraujāṁ prakṣepsyāmaḥ"| saptatiryakṣasahasrāṇi kathayanti| "vayaṁ mārṣā bhagavato'rthāyāhāraṁ sajjīkariṣyāmo bhikṣusaṅghasya ca"|

atha khalu kulaputra samudrareṇurbrāhmaṇo viruḍhakasya mahārājasyākāṅkṣati darśanaṁ| tato virūḍhako mahārājā yena samudrareṇurbrāhmaṇastenopajagāmopetya yāvad anekakumbhāṇḍakoṭīnayutaśatasahasrāṇi anuttarāyāṁ samyaksaṁbodhau cittānyutpādayanti| evaṁ virūpākṣo dhṛtarāṣṭro bahunāgagandharvakoṭīnayutaśatasahasrāṇyanuttarāyāṁ samyaksaṁbodhau cittānyutpādayanti| atha khalu dvitīyikāyāścāturdvīpikāyā lokapālā buddhānubhāvenāgatāḥ samudrareṇorbrāhmaṇasya sakāśat, tān api brāhmaṇaḥ samādāpayati| te'pi gatvā svakaṁ svakaṁ parṣadamanuttarāyāṁ samyaksaṁbodhau samādāpayanti, yāvat trisāhasramahāsāhasrāt koṭīśataṁ vaiśravaṇānām saparṣatkānāmanuttarāyāṁ samyaksaṁbodhau samādāpayanti, koṭīśataṁ vīrūḍhakānām koṭiśataṁ virūpākṣāṇāṁ koṭiśataṁ dhṛtarāṣṭrāṇāṁ sapārṣadyānāmanuttarāyāṁ samyaksaṁbodhau samādāpayanti|

atha khalu kulaputra samudrareṇorbrāhmaṇasyaitad abhavat| "yadyahamanuttarāṁ samyaksaṁbodhimabhisaṁbuddhyeyaṁ āśā ca samṛdhyeta yadi ca me praṇidhiḥ samṛdhyeta, virūḍhakānāṁ tadahaṁ kārayeyaṁ kāraṁ, asmin mahāyajñe tat sattvānāṁ saṁvibhajeyaṁ, anuttarāyāṁ samyaksaṁbodhau samādāpayeyaṁ| sacedahamanena puṇyenānuttarāṁ samyaksaṁbodhimabhisaṁbuddhyeyañchakro mamādya devānāmindro darśanāyopasaṁkrāmatu, suyamo devaputraḥ saṁtuṣito devaputraḥ sunirmito devaputraḥ paranirmitavaśavartī ca devaputraḥ darśanāyopasaṁkrāmatu"| sahacittotpādādeva kulaputra samudrareṇorbrāhmaṇasya śakro devānāmindro darśanāyopasaṁkrāntaḥ, suyāmaśca devaputraḥ saṁtuṣitaśca devaputraḥ sunirmitaśca devaputraḥ paranirmitavaśavartī ca devaputraḥ taṁ brāhmaṇaṁ darśanāyopasaṁkrāntaḥ| tāṁ samudrareṇurbrāhmaṇaḥ pṛcchati| "ke bhadantaḥ?" pañcadevarājānaḥ svakasvakā nāmagotrāṇyanuśrāvayanti| evaṁ cāhuḥ| "kiṁ bhoḥ brāhmaṇāsmākamājñāpayasi?| kānyasmābhirasmin mahāyajñe upakaraṇānyupasthāpayitavyāni ?" brāhmaṇaḥ prāha| "yāni yuṣmākaṁ devaloke sarvaviśiṣṭāni ratnamayāni kūṭāgārāṇi ratnavṛkṣā vā kalpavṛkṣā vā gandhavṛkṣā vā puṣpavṛkṣā vā phalavṛkṣā divyāni cīvarāṇi divyāsanāni divyāni prajñapanāni divyāni ratnabhājanāni divyānyalaṅkāracchatradhvajapatākābharaṇāni divyāni ca vādyāni tairvastubhiḥ sarvajambūdvīpamalaṅkuruta bhagavato'rthāya bhikṣusaṅghasya ca"| "evam astu mārṣāste" pañcadevarājāno brāhmaṇasya pratiśrutya brāhmaṇasyāntikāt prākāntā devalokaṁ gatā gatvā veṭakaṁ devaputramāveṭukaṁ devaputraṁ rohiṇaṁ devaputraṁ korabhanandaṁ devaputramāmantrayitvaivamāhuḥ|" gacchata yūyaṁ mārṣā jambūdvīpamavatīrya jambūvanaṁ udyānamevaṁvidhenālaṅkāraviśeṣenaivaṁvidhairāsanaiḥ saṁstatairalaṅkuruta yathaivāyaṁ devaloko'laṅkṛtaḥ| evaṁvidhameva bhagavato'rthāya ratnamayaṁ kūṭāgāraṁ kārayata yādṛśo'yaṁ ratnaniryūhaḥ kūṭāgāra īdṛśaṁ mārṣā kūṭāgāraṁ kārayata"| te pañcadevaputrā devarājñaḥ pratiśrutya jambūdvīpamavatīrya ekarātryā sarvaṁ jambūvanamudyānamevaṁrūpeṇālaṅkāreṇa ratnavṛkṣairyāvaddhvajairalaṅkṛtaṁ| evaṁrūpaḥ kūṭāgāro bhagavato'rthāya kṛtastadyathā śakrasya devānāmindrasya ratnaniryūhaḥ kūṭāgāraḥ sarvākārapariniṣṭhitaṁ kṛtsnaṁ ca jambūvanaṁ divyenālaṅkāreṇālaṅkṛtya devarājānāṁ saṁkramyārocayanti| "yat khalu mārṣā jānīyuryathaivāyaṁ devalokaḥ svabhyalaṅkṛtaḥ tathaiva jambūvanodyānaṁ divyairalaṅkāraviśeṣaiḥ svalaṅkṛtaṁ sarvākārapariniṣṭhitaṁ, evaṁrūpaśca sarvaratnamayaḥ kūṭāgāro bhagavato'rthāya kṛtaḥ tadyathā śakrasya devānāmindrasya ratnaniryūhaḥ kūṭāgāraḥ| na hi mārṣā devalokasya jambudvīpe ca jambūvanasyodyānasya kiṁcidapyasti nānākaraṇaṁ"| atha te pañcadevarājānaḥ śakrasuyāmasaṁtuṣitāḥ sunirmitaparanirmitavaśavartī jambūdvīpamavatīrya samudrareṇuṁ brāhmaṇamupasaṁkramyaivamāhuḥ| "alaṅkṛtaṁ brāhmaṇa bhagavato'rthāya bhikṣusaṅghasya ca jambūvanaṁ| kimasmābhirbhūyaḥ karaṇīyaṁ ?"| evamukte samudrareṇurbrāhmaṇaḥ pañcadevaputānetadavocat - "yūyaṁ khalu pañcadevarājānaḥ pṛthagdevanikāye rājyaṁ kārayata tatra yuṣmākaṁ vaśo vartate, gacchata rājānaḥ svakasvakāṁ devaparṣadāṁ, sannipātayata jambūdvīpe, bhagavantaṁ darśanāyopasaṁkrāmata vandanāya paryupāsanāya bhiksusaṅghaṁ ca, bhagavataścāntikāddharmaṁ śṛṇvata"| atha te pañcadevarājānaḥ svakasvakeṣu sthānāntareṣu gatvā śakro devānāmindro devāṁstrayastriṁśān sannipātyaivamāhuḥ - "yut khalu mārṣā jānīyurjambudvīpe'raṇemino rājñaḥ samudrareṇurnāma brāhmaṇaḥ agrapurohitaḥ, sa ratnagarbhaṁ tathāgataṁ saptavarṣāṇi sarvopakaraṇairupanimantrya pratimānayati sārdhamaparimitena bhikṣusaṅghena| asmābhiśca bhagavato'rthāya bhikṣusaṅghasya ca sarva ārāmo'laṅkṛtaḥ, tadyūyaṁ kuśalamūlamanumodyānuttarāyāṁ samyaksaṁbodhau cittamutpādayata samudrareṇorbrāhmaṇasya samādāpanayā"| tena khalu punaḥ samayena bahavastrayastriṁśaddevakoṭīnayutaśatasahasrā añjaliṁ pragṛhya vācamudīrayanti| "anumodāmo mārṣā evaṁ puṇyaskandhaṁ tayā cānumodanayā yatpuṇyamasmākaṁ syāttatsarvaṁ anuttarāyāṁ samyaksaṁbodhau pariṇāmayāmaḥ"| suyāmo devaputro yāmān devān sannipātya vistareṇa peyālaṁ tuṣitanirmāṇaratidevaputraḥ paranirmito devaputraḥ paranirmitavaśavartino devān sannipātya yāvad bahūni devaputrakoṭīnayutaśatasahasrāṇyañjaliṁ pragṛhya vācaṁ bhāṣante sma| "anumodāmo vayaṁ mārṣā yat kuśalamūlaṁ tasmācca kuśalamūlatyatpuṇyaṁ tatsarvamanuttarāyāṁ samyaksaṁbodhau pariṇāmayāmaḥ| tena hi mārṣā gacchāmo jambudvīpamavatarāmaḥ bhagavato darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca bhikṣusaṅghaṁ ca"| te pañcadevarājāno rātrāvekaiko devarājñaḥ strīpuruṣadārakadārikābhirbahuprāṇakoṭīnayutaśatasahasraiḥ sārdhaṁ jambudvīpamavatīrya bhagavataḥ pādau śirasābhivandya bhikṣusaṅghaṁ ca bhagavato'ntikād dharmaṁ śṛṇvanti| devā gaganatalasthā bhagavantaṁ divyaiḥ kusumotpalapadmakumudapuṇḍarīkasumanāvārṣikātimuktakacampakamāndāravamahāmāndāravapuṣpavṛṣṭyāvakiranti, divyāni ca vādyāni pravādayanti|

punaraparaṁ kulaputra samudrareṇorbrāhmaṇasya evaṁ cetasi cetaḥparivitarka udapādi| "yadi mamānuttarāyāṁ samyaksaṁbodhau āśā paripūryate, tadayaṁ mama praṇidhiḥ saṁpadyate yadidamasurāṁ bodhau samādāpayeyaṁ"| sahacittotpādena kulaputra pañcāsurendro yenāsau brāhmaṇastenopasaṁkrāntā, upasaṁkramya yāvadbahvasurakoṭīnayutaśatasahasrāṇi brāhmaṇasya vacanena sastrīpuruṣadārakadārikā anuttarāyāṁ samyaksaṁbodhau cittānyutpādayanti, bhagavataśca sakāśamupagamya dharmaṁ śṛṇvanti, vistareṇa peyālaṁ| evaṁ sa brāhmaṇo māramākāṅkṣate| tena khalu punaḥ samayena pūrṇo nāma māra āgatya yāvadanekairmārakoṭīnayutaśatasahasrairmārakāyikairdevaputrasiḥ sastrīpuruṣadārakadārikairanuttarāyāṁ samyaksaṁbodhau cittānyutpāditāni yāvadupasaṁkrāntā dharmaśravaṇāya|

atha khalu kulaputra samudrareṇurbrāhmaṇaḥ ketapuriṁ nāma mahābrahmāṇamākāṅkṣate upasaṁkramaṇāya| yāvadbrāhmaṇasya sakāśāt pratiśrutya brahmalokāt, yāvad bahuprāṇikoṭīniyutaśatasahasrāṇi anuttarāyāṁ samyaksaṁbodhau cittānyutpādayanti, tataścāvataranti bhagavantaṁ darśanāya vandanāya paryupāsanāya bhikṣusaṅghasya ca, bhagavataścāntikāddharmāśravaṇāya| atha khalu kulaputra samudrareṇurbrāhmaṇo dvitīyāyāṁ cāturdvīpikāyāṁ śakramākāṅkṣate suyāmaṁ saṁtuṣitaṁ sunirmitaṁ paranirmitavaśavartinaṁ ca devaputramākāṅkṣate darśanāya| te'pi pañcadevarājāno bhagavato'nubhāvena brāhmaṇasya sakāśamupasaṁkrāntastān brāhmaṇaḥ samanuśiṣṭavān| te'pi svakāni bhavanāni gatvā svakāṁ parṣadaṁ brāhmaṇahastena samādāpayanti| evaṁ bahubhistrayastriṁśaddevaniyutaśatasahasrairanuttarāyāṁ samyaksaṁbodhau cittānyutpāditāni sastrīpuruṣadārakadārikaiste ca sahaśakreṇemāṁ cāturdvīpikāmāgatā bhagavantaṁ darśanāya vandanāya paryupāsanāya bhikṣusaṅghaṁ ca, bhagavataścāntikāddharmaṁ śrotuṁ| evaṁ suyāmaḥ saṁtuṣitaḥ sunirmitaḥ paranirmitavaśavartī devaputraḥ yāvat paranirmitavaśavartikān devān bodhāya samādāpayitvā bahubhiḥ paranirmitavaśavartidevakoṭīniyutaśatasahasraiḥ sastrīpuruṣadārakadārikairanuttarāyāṁ samyaksaṁbodhau kṛtacittotpādaiścāturdvīpikāmāgatā bhagavantaṁ darśanāya vandanāya paryupāsanāya bhikṣusaṅghaṁ ca, bhagavataścāntikāddharmaṁ śrotuṁ| evaṁ dvitīyāyāṁ cāturdvīpikāyāṁ asurendrā mārā brahmāṇaḥ, evaṁ tṛtīyāyāṁ cāturdvīpikāyāṁ caturthyāṁ pañcamyāṁ śakrasuyāmasaṁtuṣitanirmāṇaparanirmitāsurendra mārā brahmāṇaḥ buddhānubhāvenemāṁ cāturdvīpikāṁ āgatāḥ sapariṣaṭkā yāvan te dharmaśravaṇāya| evaṁ yāvattrisāhasramahāsāhasrādbuddhakṣetrāt koṭīśataṁ śakrāṇāṁ koṭiśataṁ suyāmānāṁ koṭīśataṁ saṁtuṣitānāṁ koṭīśataṁ nirmāṇaratīnāṁ koṭīśataṁ paranirmitavaśavartīnāṁ devaputrāṇāṁ, koṭīśatamasurendrāṇāṁ koṭīśataṁ mārāṇāṁ koṭīśataṁ mahābrahmaṇāṁ ekaiko mahābrahmānekaiḥ koṭīniyutaśatasahasrairbrahmakāyikānāṁ devānāmanuttarāyāṁ samyaksaṁbodhau kṛtacittotpādānāṁ parivṛtaḥ puraskṛto bhagavadanubhāvenemāṁ cāturdvīpikāmāgato bhagavato darśanāyopasaṁkramaṇāya vandanāya paryupāsanāya bhikṣusaṅghaṁ ca bhagavataścāntikāddharmaṁ śrotuṁ| tadā ca trisāhasramahāsāhasrayāṁ lokadhātau nāsti sa kāścit pṛthivīpradeśo yo na sphuṭo'bhūt||

atha khalu kulaputra samudrareṇorbrāhmaṇasyaitadabhavat| "yadi mamānuttarāyāṁ samyaksaṁbodhāvāśāparipūrirbhavati tadyathaivaṁ koṭīśataṁ vaiśravaṇānāṁ yāvat koṭīśataṁ mahābrahmaṇāṁ māmanuvartanti tathaivaṁ me bhagavān anuvartate| yadevaṁrūpaṁ mahāprātihāryaṁ kuryāt yāvattrisāhasramahāsāhasre lokadhātau manuṣyāḥ tiryāñco yāmalokikā nairayikāsteṣāṁ sarveṣāṁ duḥkhāvedanā praśāmyeta sukhāvedanotpadyeta, teṣāṁ caikaikakasyāgrato buddhanirmitaṁ tiṣṭhet yastāṁ sattvān anuttarāyāṁ samyaksaṁbodhau samādāpayet"| atha khalu kulaputra ratnagarbhastathāgato'rhan samyaksaṁbuddhaḥ samudrareṇorbrāhmaṇasya cetasā cittamājñāya tasyāṁ velāyāṁ pratāpaṁ nāma samādhiṁ samāpannaḥ| yathā samāhitena cittena bhagavān pratāpe samādhau bhagavataḥ kāyādaikaikasmād romakūpād gaṇanāsamatikrāntā raśmaya udgatāstaiśca raśmibhirayaṁ trisāhasramahāsāhasro lokadhātuḥ sphuṭo'bhut| sa tatra kecid raśmayo narakaṁ gatvā śītanarakopapannānāṁ sattvānāmuṣṇā vāyavo vānti, ye uṣṇanarakopapannāḥ sattvāsteṣāṁ śītalā vāyavo vānti yena teṣāṁ nairayikānāṁ sattvānāṁ sarvaṁ kṣuttarṣaśramaduḥkhaṁ praśāmyati sukhāvedanotpadyate| ekaikasya ca nairayikasya nirmito buddhavigraho'gratastiṣṭhati dvātriṁśadbhirmahāpuruṣalakṣaṇairalaṅkṛtagātraḥ aśītibhiranuvyañjanaiḥ samalaṅkṛtaśarīraḥ| atha teṣāṁ nairayikānāṁ sukhasamarpitānāmetadabhūt| "kiṁ pratyayamasmākaṁ duḥkhapraśāntaṁ sukhaṁ ca prādurbhūtaṁ ?"| te taṁ bhagavantaṁ paśyanti dvātriṁśadbhirmahāpuruṣalakṣaṇairalaṅkṛtaṁ aśītyanuvyañjanavirājitagātraṁ| te taṁ dṛṣṭvaivamāhuḥ| "asya mahākāruṇikasya mahātmano'nubhāvena vayamevaṁ sukhinaḥ saṁvṛttāḥ"| te prītisaumanasyajātaḥ prasannamanaso bhagavantaṁ prekṣante| teṣāṁ bhagavānāha - "sādhu yūyaṁ sattvā namo buddhāyeti vācaṁ bhāṣatāṁ, anuttarāyāṁ ca samyaksaṁbodhau cittamutpādayata| evaṁ yuṣmākaṁ duḥkhāvedanā na bhūya utpadyate, nityaṁ ca sukhāyā vedanāyā lābhino bhaviṣyatha"| ta evaṁ āhuḥ| "namo buddhāyotpādayāmo vayamanuttarāyāṁ samyaksaṁbodhau cittaṁ, taccāsmākaṁ kuśalamūlaṁ karmāvaraṇākṣayāya saṁvartatu"| tataśca kecit cyutvā manuṣyāṇāṁ sabhāgatāyāmupapadyante| ye nairayikāḥ sattvā agninā dahyante teṣāṁ te raśmayaḥ śītalān vāyūn pramuñcanti, te taiḥ spṛṣṭāḥ praśāntakṣuttarṣāścāduḥkhā bhavanti, yāvat kecit tataścyāvitvā manuṣyāṇāṁ sabhāgatāyāṁ upapadyante| evaṁ tiryagyonirvaktavyā evaṁ yāvan manuṣyā vaktavyāḥ| sā ca prabhā pratinivṛtyā bhagavantaṁ triṣkṛtvaḥ pradakṣiṇīkṛtvā bhagavata uṣṇīṣe'ntarhitā, dṛṣṭvā ca gaṇanātikrāntā devamanuṣyā yakṣarākṣasanāgāsurā avaivartikāḥ sthāpitā anuttarāyāṁ samyaksaṁbodhau, gaṇanātikrāntaśca sattvāḥ samādhikṣāntidhāraṇī pratilabdhavantaḥ| yairjambūdvīpakairmanuṣyaiḥ śrutamañjure nagare rājadhānyāṁ jambūvanodyānaṁ bhagavato'rthāya bhikṣusaṅghasya ca devairdivyairalaṅkāravibhūṣaṇairalaṅkṛtaṁ| "yannūnaṁ vayaṁ gatvā paśyemaḥ, tatra ca ratnagarbhaṁ tathāgataṁ paśyema bhikṣusaṅghaṁ ca| tatra gatvā bhagavataḥ sakāśād dharmaṁ śṛṇuyāmaḥ"| tena khalu punaḥ samayena divasedivase'nekāni devamanuṣyebhyaḥ strīpuruṣadārakadārikākoṭīniyutaśatasahasrāṇi mañjurakaṁ nagaramāgacchanti bhagavato darśanāyopasaṁkramaṇāya paryupāsanāya bhikṣusaṅghaṁ ca, taṁ codyānāṁ didṛkṣavaḥ| tasya codyānasya viṁśaddvārasahasrāṇi saptaratnamayānyabhūvan| ekaikasminnudyānadvāre pañcapañcaśatāni ratnapīṭhānāṁ prajñaptāni, teṣu ca pañcapañcamāṇavakaśatānyupaviṣṭāni, ye te sattvā gatāstamudyānaṁ praviśanti tāṁste māṇavakā buddhasāraṇaṁ gamayanti dharmaśaraṇaṁ gamayanti saṅghaśaraṇaṁ gamayanti, anuttarāyāṁ samyaksaṁbodhau samādāpayanti cittaṁ cotpādayanti, āsanasthā ye dūrasthāyinaḥ paścāttamudyānaṁ praviśanti bhagavantaṁ darśanāya vandanāya paryupāsanāya bhikṣusaṅghasya ca darśanāya|

evaṁ samudrareṇumā brāhmaṇenāgrapurohitena tāni saptavarṣāṇi gaṇanātikrāntā devā anuttarāyāṁ samyaksaṁbodhau samādāpitā vinītā niveṣitāḥ pratiṣṭhāpitā, gaṇanātikrāntā nāgāḥ asurā yakṣarākṣasāḥ kumbhāṇḍā gandharvāḥ pretāḥ piśācā nairayikā gaṇanātikrāntāḥ anuttarāyāṁ samyaksaṁbodhau samādāpitā vinītā niveśitāḥ pratiṣṭhāpitāḥ, yāvat tiryagyonigatā iti| sa teṣāṁ saptānāṁ varṣāṇāmatyayena samudrareṇurbrāhmaṇaścaturaśītiścakrasahasrāṇi sthāpayitvā divyaṁ cakraratnaṁ, caturaśītihastisahasrāṇi saptaratnālaṅkāravibhūṣitāni sthāpayitvā hastiratnaṁ, yāvaccaturaśītirathasahasrāṇi niryātayati| teṣāṁ saptānāṁ varṣāṇāṁ atyayena rājño'raṇeminaḥ na rāgacchanda utpadyate, na dveṣacchandaḥ na mohacchandaḥ na rājacchandaḥ na dhanacchandaḥ na putracchandaḥ na devīcchandaḥ nāhāracchandaḥ na pānacchandaḥ na vastracchandaḥ na gandhacchandaḥ na yānacchandaḥ na nidracchandaḥ nātmacchandaḥ, na paracchandaṁ kṛtavān| saptavarṣāṇi na pārśvaṁ nikṣiptavān| na cāsya rātrisaṁjñā utpannā, na divasasaṁjñā utpannā, na rūpasaṁjñāṁ na śabdasaṁjñāṁ na rasasaṁjñāṁ na gandhasaṁjñāṁ na sparśāsaṁjñāṁ utpāditavān| taiśca saptabhirvarṣaiḥ kāyaśramo notpannaḥ, nityaṁ satatasamitaṁ daśasu dikṣu ekaikasyāṁ diśi sahasraṁ buddhakṣetraṁ paramāṇurajaḥsameṣu lokadhātuṣu buddhakṣetraguṇavyūhāṁ paśyati| na ca sumeruścakṣuṣo'vabhāsamāgacchati, nānye parvatāḥ na cakravāḍamahācakravāḍāḥ na lokāntarikā na candrādityau na divyāni vimānāni cakṣuṣo'vabhāsaṁ āgacchanti| yathā tāṁ buddhakṣetraṁ pariśuddhāṁ paśyati, tathaiva pariśuddhabuddhakṣetraguṇavyūhān paśyan praṇidhānaṁ cintayati| yathāraṇemī rājā īdṛśena sukhaguṇavihāreṇa saptavarṣāṇi viharati, īdṛśān buddhakṣetraguṇavyuhān paśyati, pariśuddhabuddhakṣetraguṇavyūhaṁ praṇidhānaṁ cintayanniṣaṇṇaḥ, evamanimiṣo jyeṣṭho rājaputraḥ, nimuḥ, indragaṇaḥ, evaṁ tadrājñaḥ sarvaṁ putrasahastaṁ ca caturaśītikoṭṭarājasahasrāṇi aparāṇi ca dvānavatiprāṇakoṭyaḥ sarvāṇyevameva saptavarṣāṇi ekākino rahogatāḥ pratisaṁlīnāḥ, daśasu dikṣvaikaikasyāṁ diśi sahasrabuddhakṣetraparamāṇurajaḥsamān lokadhātūn paśyanti| na ca teṣāṁ saptānāṁ varṣāṇāṁ antareṇa rāgacchanda utpanno na dveṣacchando na mohacchandaḥ, yāvat na teṣāṁ śramasthānamutpannamabhūt| satatasamitaṁ ca daśasu dikṣvaikaikasyāṁ diśi sahasrabuddhakṣetraparamāṇurajaḥsamān buddhakṣetraguṇavyūhān paśyanti| na ca teṣāṁ sumeruścakṣuso'vabhāsamāgacchati, na cānye parvatā yāvanna divyāni vimānāni cakṣuṣo'vabhāsamāgacchanti| yathaiva te buddhakṣetraguṇavyūhāḥ dṛṣṭāḥ tathaiva pariśuddhabuddhakṣetraguṇavyūhapraṇidhānaṁ cintayanti| sarva evamīdṛśena guṇavihāreṇa saptavarṣān viharanti| kecit pariśuddhabuddhakṣetraguṇavyūhāṁ cintayanti, kecid apariśuddhabuddhakṣetraguṇavyūhaṁ cintayanti||

atha khalu samudrareṇurbrāhmaṇastāni saptavarṣāṇi nirgatāni niṣṭhitāni viditvā saptaratnaṁ niryātayati| yena ratnagarbhastathāgato'rhan samyaksaṁbuddhaḥ tenāñjaliṁ praṇamya bhagavantametadavocat - "mayā bhadanta bhagavan rājāraṇemī anutarāyāṁ samyaksaṁbodhau samādāpitaḥ, sa gṛhaṁ gatvaikākī rahogataḥ pratisaṁlīno niṣaṇṇaḥ, na cātra kasyacin manuṣyasya praveśo dīyate| evaṁ tatsahasraṁ rājaputrāṇāṁ anuttarāyāṁ samyaksaṁbodhau samādāpitaṁ| evameva pratiprati svagṛhāṇi gatvā ekākinaḥ pratisaṁlayananiṣaṇṇaṁ, na cātra kasyacit praveśo dīyate| evaṁ yāvaccaturaśītiḥ koṭṭarājasahasrāṇi evamapare dvānavatiḥ prāṇakoṭyo'nuttarāyāṁ samyaksaṁbodhau samādāpitāḥ niveśitāḥ pratiṣṭhāpitāḥ, sarve svakasvakāni gṛhāṇi gatvā hyekākino rahasi gatā niṣadya pratisaṁlīnā, na cātra kasyacit praveśo dīyate| bhagavāṁścaināṁ samanvāharatu yāvad rājāraṇemī tasmāt pratisaṁlayanād vyutthāyehāgacchet; te'pi sarva ihagaccheyuḥ ye mayā sarve bodhau samādāpitāḥ acalāṁ ca buddhimanugṛhṇeyuranuttarāyāṁ samyaksaṁbodhau, bhagavataścāntikādvyākaraṇaṁ prāpnuyurgotraṁ ca nāma ca buddhakṣetraṁ ca pratigṛhṇīyuḥ"|

atha khalu kulaputra ratnagarbhastathāgato'rhan samyaksaṁbuddho nirhārapatiṁ nāma samādhiṁ samāpannaḥ| yathā samāpannasya mukhānnīlapītalohitāvadātamañjiṣṭhāsphaṭikavarṇā arciṣo niścaranti| yāṁ niśṛtya teṣāṁ pratisaṁlīnānāṁ viharatāmagrato brahmanirmitaḥ sthita evamāha| "uttiṣṭhata mārṣā bhagavantaṁ darśanāyopasaṁkramata vandanāya paryupāsanāya bhikṣusaṅghaṁ ca, parisamāptā mārṣā samudrareṇorbrāhmaṇasya saptavārṣiko yajñaḥ| bhagavān punaranyena caryāṁ prakramiṣyati"| tataste sarve raśmibhiḥ saṁcoditāḥ, utthāya rājānamaraṇeminaṁ codayanti| sa taiḥ saṁcodito vyutthitaḥ prasthitaśca, prasthitasya ca tasya rājño devatā gaganatale bherīmṛdaṁgapaṭahādīn vādyāni pravādayanti|

atha khalu rājāraṇemī rathābhirūḍhaḥ tena putrasahasreṇa caturaśītibhiśca koṭṭarājasahasrairdvānavatibhiśca prāṇakoṭibhiḥ parivṛto nagarānniryāti bhagavato'ntikaṁ bhagavantaṁ darśanāya vandanāya paryupāsanāya| sa yāvad yānasya bhūmistāvadyānena yātvā yānād avatarati, yānād avatīrya padbhyāmeva jambūvanaṁ praviveśa, praviśya ca yena bhagavāṁstenopajagāma, upetya bhagavataḥ pādau śīrasābhivandya bhikṣusaṅghasya caikānte nyaṣīdat sārdham anekaiḥ prāṇakoṭibhiḥ| atha samudrareṇurbrāhmaṇo rājānamaraṇeminaṁ prāha - "anumodatu mahārājemaṁ yacca tvayā māstrayaṁ bhagavataḥ upasthānaṁ kṛtaṁ sarvopakaraṇaiḥ aparimitasya bhikṣusaṅghasya ca nānāvicitrāṇi ca ratnāni niryātitāni caturaśītiśca nagarasahasrāṇi, tadevānumodanāsahagataṁ puṇyaskandhaṁ yacca parityāgasahagataṁ puṇyaskandhaṁ sarvaṁ pariṇāmayānuttarāyāṁ samyaksaṁbodhau"| evaṁ tad rājñaḥ putrasahasraṁ samādāpayati tathaiva caturaśītiḥ koṭṭarājasahasrāṇi aparāśca bahuprāṇakoṭyaḥ, tenānumodanāsahagatena puṇyaskandhenānuttarāyāṁ samyaksaṁbodhau samādāpitāḥ pratiṣṭhāpitāḥ| evaṁ cāha - "anumodata yūyamiha dakṣiṇāṁ niryātayata"| kathayati ca|

"dānenāhamanena nendrabhavanaṁ

na brahmaloke phalaṁ|

kāṅkṣāmi drutavāyuvegacapalāṁ

na tveva rājyaśriyaṁ||

dānasyāsya phalaṁ tu bhaktimahato

yan me ha tenāpnuyāṁ|

cittaiśvaryakariṁ hi bodhimatulāṁ

sattvāṁśca santāraye"||

iti śrīkaruṇāpuṇḍarīke dānavisargastṛtīyaḥ || 3 ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4019

Links:
[1] http://dsbc.uwest.edu/node/4025