The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
(26) dhyānavargaḥ
svasthaḥ kaḥ?
asaṁsaktamaternityaṁ nityaṁ dhyānavihāriṇaḥ |
viśuddhamanaso nityamekāgrabhiratasya ca ||1||
yasyaikāgrakaraṁ cittaṁ tasya doṣā na bādhakāḥ |
sa doṣabhayanirmuktaḥ svastha ityabhidhīyate ||2||
ekāgrābhiratañceto vivekamanudhāvati |
sarvatarkavinirmuktaḥ svastha ityabhidhīyate ||3||
cittasyaikāgratāṁ varṇayati
yasya cittaṁ dhruvaṁ śāntaṁ nirvāṇābhirataṁ sadā |
na tasyendriyajā doṣā bhavasya śubhahetavaḥ ||4||
yacca dhyānakṛtaṁ saukhyaṁ yacca (cittaṁ) samādhijam |
cittaṁ tatsarvamekāgramate bhavati dehinaḥ ||5||
yatiḥ alaukikaṁ sukhaṁ bhuṅkte
ekārāmasya yatino yat sukhaṁ jāyate hṛdi |
yat saukhyamativijñeyaṁ na saukhyaṁ laukikaṁ matam ||6||
kīdṛśaṁ cittaṁ śāntiṁ samadhigacchati?
ekāgrābhirataṁ cittaṁ viśuddhākṛtameva ca |
doṣajālavinirmuktaṁ śāntiṁ samadhigacchati ||7||
jñānāmbhasā tṛṣṇāgniṁ hanti
ekāntamanasā nityaṁ saṁkṣiptendriyapañcakaiḥ |
tṛṣṇāgninātivṛddhaṁ ca hanti jñānāmbhasā budhaḥ ||8||
tasya tṛṣṇāvimuktasya viśuddhasya sukhaiṣiṇaḥ |
akṣayaṁ cāvyayaṁ caiva padaṁ hi sthitamagrataḥ ||9||
nirvāṇapuragāmi vartma
vitarkakuṭilaṁ ceto yatra yatropapadyate |
ekālambanayuktena dhārya tena samādhinā |
tasmādetat paraṁ vartma nirvāṇapuragāmikam ||10||
manonigrahaphalam
etadagraṁ manaḥ kṣutvā hanyādarisamūhakam |
mano hīdaṁ vinirgṛhya (sa) vetti dhyānajairdṛḍhaiḥ ||11||
nirupamaṁ dhyānajaṁ sukham
(tatra sthitāḥ narāḥ śreṣṭhāḥ śraddhāvanto manīṣiṇaḥ) |
prayānti paramaṁ sthānamaśokaṁ hatakilviṣam ||12||
nirviṣaskasya tuṣṭasya nirāgasyāpi dhīmataḥ
yat sukhaṁ dhyānajaṁ bhāti kutastasyopamā parā ||13||
dhyānaiḥ paramaṁ padaṁ prāpyate
etatsāraṁ sudhīrāṇāṁ yogināṁ pāragāminām |
yadevedaṁ manaḥ śrutvā prayānti padamacyutam ||14||
||iti dhyānavargaḥ ṣaḍviṁśaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/5964