Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > śibiriti 34

śibiriti 34

Parallel Devanagari Version: 
शिबिरिति ३४ [1]

śibiriti 34|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| tena khalu samaye śrāvastyāṁ bhikṣūṇāṁ dvau saṁnipātau bhavataḥ| eka āṣāḍhyāṁ varṣopanāyikāyāṁ dvitīyaḥ kārttikyāṁ pūrṇamāsyām| tatra bhikṣavaḥ pātrāṇi pacatti cīvarāṇi dhāvayatti pāṁsukūlāni ca sīvyatti| yāvadanyatamo bhikṣuścīvaraṁ syotukāmaḥ sūcīchidraṁ sūtrakaṁ na śakroti pratipādayitum| sa karuṇadīnavilambitairakṣarairuvāca ko loke puṇyakāma iti| bhagavāṁścāsya nātidūre caṅkrame caṅkramyate| tato bhagavāngambhīramadhuraviśadakalaviṅkamanojñadundubhinirghoṣo gajabhujasadṛśabāhumabhiprasārya kathayati| ahaṁ bhikṣo loke puṇyakāma iti|| tato 'sau bhikṣurbhagavataḥ pañcāṅgopetaṁ svaramupaśrutya saṁbhrāttastvaritatvaritaṁ bhagavataḥ pāṇiṁ gṛhītvā svaśirasi sthāpayitvāha| bhagavannanena te pāṇinā trīṇi kalpāsaṁkhyeyāni dānaśīlakṣāttivīryadhyānaprajñā upacitāḥ|| atha ca punarbhagavānenamāha| atṛpto 'haṁ bhikṣo puṇyairlabdharaso 'haṁ bhikṣo puṇyairato me tṛptirnāstīti||

bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| āścaryaṁ bhadatta yadbhagavānpuṇyamayaiḥ saṁskārairatṛpta iti|| bhagavānāha| kimatra bhikṣava āścaryaṁ yadidānīṁ tathāgato vigatarāgo vigatadveṣo vigatamohaḥ parimukto jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ sarvajñaḥ sarvākārajñaḥ sarvajñānajñeyavaśiprāpto yattvahamatīte 'dhvani sarāgaḥ sadveṣaḥ samoho 'parimukto jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo 'tṛptaḥ puṇyamayaiḥ saṁskāraiḥ tacchṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye||

bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani śivighoṣāyāṁ rājadhānyāṁ śibirnāma rājā rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ cākīrṇabahujanamanuṣyaṁ ca praśāttakalikalahaḍimbaḍamaraṁ taskararogāpagataṁ śālīkṣugomahiṣīsaṁpannamakhilamakaṇṭhakamekaputramiva rājyaṁ pālayati| sa ca śibī rājā śrāddho bhadraḥ kalyāṇāśaya ātmahiatparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ sarvapradaḥ sarvaparityāgī niḥsaṅgaparityāgī ca mahati tyāge vartate| sa kālyamevottthāya yajñavāṭaṁ praviśyānnamannārthibhyaḥ prayacchatti vastraṁ vastrārthibhyaḥ dhanadhānyahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravāḍādīnāṁ parityāgaṁ karoti| na cāsau puṇyamayaiḥ saṁskāraistṛptiṁ gacchati| so 'ttaḥpuraṁ praviśyāttaḥ purajanasya bhaktācchādanaṁ prayacchati kumārāṇāmamātyānāṁ maṭabalāgrasya naigamajānapadānām||

atha rājñaḥ śiberetadabhavat| saṁtarpitā anena manuṣyabhūtāḥ kṣudrajattavo 'vaśiṣṭāḥ kena saṁtarpayitavyā iti|| sa parityaktavibhavasarvasva ekaśāṭakanivasitaḥ svaśarīrāvaśeṣaścittāmāpede| tasyaitadabhavat| kṣudrajattubhyaḥ svaśarīramanuprayacchāmīti| sa śastreṇa svaśarīraṁ takṣayitvā yatra daṁśamaśakāstatrotsṛṣṭakāyaḥ pratiṣṭhate priyamivaikaputrakaṁ rudhireṇa saṁtarpayati||

śakrasya devendrasyādhastājjñānadarśanaṁ pravartate| tasyaitadabhavat| kimayaṁ śibī rājā sattvānāmarthamevaṁ karoti uta karuṇayā yannvahamenaṁ jijñāseyeti|| tato bhinnāñjanamasivarṇaṁ gṛdhraveṣamātmānamabhinirmāya rājñaḥ śiveḥ sakāśamupasaṁkramya mukhatuṇḍakenākṣyutpāṭayituṁ pravṛttaḥ| na ca rājā saṁtrāsamāpadyate kiṁ tu maitrīviśālābhyāṁ nayanābhyāṁ taṁ gṛdhramālokya kathayati| vatsa yanmadīyāccharīrātprayuñjase tena praṇayaḥ kriyatāmiti|| tata āvarjitaḥ śakro devendro brāhmaṇaveṣamātmānabhinirmāya rājñaḥ śibeḥ purastātsthitvā kathayati| sādhu pārthiva dīyatāmetannayanadvayamiti|| rājovāca| mahābrāhmaṇa gṛhyatāṁ yadabhirucitaṁ na me 'tra vighnaḥ kaścidastīti|| tataḥ śakro devendro bhūyasyā mātrayābhiprasanno brāhmaṇaveṣamattardhāpya svanūpeṇa sthitvā rājānamabhyutsāhayannuvāca| sādhu sādhu bhoḥ pārthiva suniścitā te buddhirakampyaste praṇidhiranugatā te sattveṣu mahākaruṇā yatra nāma tvaṁ saṁtrāsakareṣu dharmeṣu viśārado na cirāttvamanena vyavasāyenānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase||

bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena śibirnāma rājā babhūvāhaṁ saḥ| tadānīmapi me puṇyamayaiḥ saṁskāraistṛptirnāsti prāgevedānīm| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yaddānāni dāsyāmaḥ puṇyāni kariṣyāma ityevaṁ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste ca bhikṣavo bhagavato bhāṣitamabhyanandan||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5640

Links:
[1] http://dsbc.uwest.edu/node/5740