Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > tapovanapraveśo nāma saptamaḥ sargaḥ

tapovanapraveśo nāma saptamaḥ sargaḥ

Parallel Devanagari Version: 
तपोवनप्रवेशो नाम सप्तमः सर्गः [1]

CANTO VII

tato visṛjyāśrumukhaṁ rudantaṁ

chandaṁ vanacchandatayā nirāsthaḥ|

sarvārthasiddho vapuṣābhibhūya

tamāśramaṁ siddha iva prapede||1||

sa rājasūnurmṛgarājagāmī

mṛgājiraṁ tanmṛgavatpraviṣṭaḥ|

lakṣmīviyukto'pi śarīralakṣmyā

cakṣūṁṣi sarvāśramiṇāṁ jahāra||2||

sthitā hi hastasthayugāstathaiva

kautūhalāccakradharāḥ sadārāḥ|

tamindrakalpaṁ dadṛśurna jagmu-

rdhuryā ivārdhāvanataiḥ śirobhiḥ||3||

viprāśca gatvā bahiridhmahetoḥ

prāptāḥ samitpuṣpavitrahastāḥ|

tapaḥpradhānāḥ kṛtabuddhayo'pi

taṁ draṣṭumīyurna maṭhānabhīyuḥ||4||

hṛṣṭāśca kekā mumucurmayūrā

dṛṣṭvāmbudaṁ nīlamivonnamantaḥ|

śaṣpāṇi hitvābhimukhāśca tasthu-

rmṛgāścalākṣā mṛgacāriṇaśca||5||

dṛṣṭvā tamikṣvākukulapradīpaṁ

jvalantamudyantamivāṁśumantam|

kṛte'pi dohe janitapramodāḥ

prasusruvurhomaduhaśca gāvaḥ||6||

kaścidvasūnāmayamaṣṭamaḥ syā-

tsyādāviśvanoranyataraścyuto vā|

ucceruruccairiti tatra vāca-

staddarśanādvismayajā munīnām||7||

lekharṣabhasyeva vapurdvitīyaṁ

dhāmeva lokasya carācarasya|

sa dyotayāmāsa vanaṁ hi kṛtsnaṁ

yadṛcchayā sūrya ivāvatīrṇaḥ||8||

tataḥ sa tairāśramibhiryathāva-

dabhyarcitaścopanimantritaśca|

pratyarcayāṁ dharmabhṛto babhūva

svareṇa sāmbho'mbudharopamena||9||

kīrṇaṁ tathā puṇyakṛtā janena|

svargābhikāmena vimokṣakāmaḥ|

tamāśramaṁ so'nucacāra dhira-

stapāṁsi citrāṇi nirīkṣamāṇaḥ||10||

tapovikārāṁśca nirīkṣya saumya-

stapovane tatra tapodhanānām|

tapasvinaṁ kaṁcidanuvrajantaṁ

tattvaṁ vijijñāsuridaṁ babhāṣe||11||

tatpūrvamadyāśramadarśanaṁ me

yāsmādimaṁ dharmavidhiṁ na jāne|

tasmābhdavānarhati bhāṣituṁ me

yo niścayo yatprati vaḥ pravṛttaḥ||12||

tato dvijātiḥ sa tapovihāraḥ

śākyarṣabhāyarṣabhavikramāya|

krameṇa tasmai kathayāṁcakāra

tapoviśeṣāṁstapasaḥ phalaṁ ca||13||

agrāmyamannaṁ salile prarūḍhaṁ

parṇīna toyaṁ phalamūlameva|

yathāgamaṁ vṛttiriyaṁ munīnāṁ

bhinnāstu te te tapasāṁ vikalpāḥ||14||

uñchena jīvanti khagā ivānye

tṛṇāni kecinmṛgavaccaranti|

kecidbhujaṅgaiḥ saha vartayanti

valmīkabhūtā vanamārutena||15||

āśmaprayatnārjitavṛttayo'nye

kecitsvadantāpahatānnabhakṣāḥ|

kṛtvā parārtha śrapaṇaṁ tathānye

kurvanti kāryaṁ yadi śeṣamasti||16||

kecijjalaklinnajaṭākalāpā

dviḥ pāvakaṁ juvhati mantrapūrvam|

mīnaiḥ samaṁ kecidapo vigāhya

vasanti kūrmollikhitaiḥ śarīraiḥ||17||

evaṁvidhaiḥ kālacitaistapobhiḥ

parairdivaṁ yāntyaparairnṛlokam|

duḥkhena mārgeṇa sukhaṁ hyupaiti

sukhaṁ hi dharmasya vadanti mūlam||18||

ityevamādi dvipadendravatsaḥ

śrutvā vacastasya tapodhanasya|

adṛṣṭatattvo'pi na saṁtutoṣa|

śanairidaṁ cātmagataṁ babhāṣe||19||

duḥkhātmakaṁ naikavidhaṁ tapaśca

svargapradhānaṁ tapasaḥ phalaṁ ca|

lokāśca sarve pariṇāmavantaḥ

svalpe śramaḥ khalvayamāśramāṇām||20||

priyāṁśca bandhūnviṣayāṁśca hitvā

ye svargahetorniyamaṁ caranti|

te viprayuktāḥ khalu gantukāmā

mahattaraṁ bandhanameva bhūyaḥ||21||

kāyaklamairyaśca tapo'bhidhānaiḥ

pravṛttimakāṅkṣati kāmahetoḥ|

saṁsāradoṣānaparīkṣamāṇo

duḥkhena so'nvicchati duḥkhameva||22||

trāsaśca nityaṁ maraṇātprajānāṁ

yatnena cecchanti punaḥprasūtim|

satyāṁ pravṛttau niyataśca mṛtyu-

statraiva magnā yata eva bhītāḥ||23||

ihārthameke praviśanti khedaṁ

svargārthamanye śramamāpnuvanti|

sukhārthamāśākṛpaṇo'kṛtārthaḥ

patatyanarthe khalu jīvalokaḥ||24||

na khalvayaṁ garhita eva yatno

yo hīnamṛtsṛjya viśeṣagāmi|

prājñaiḥ samānena pariśrameṇa

kāryaṁ tu tadyatra punarna kāryam||25||

śarīrapīḍā tu yadīha dharmaḥ

sukhaṁ śarīrasya bhavatyadharmaḥ|

dharmeṇa cāpnoti sukhaṁ paratra

tasmādadharma phalatīha dharmaḥ||26||

yataḥ śarīraṁ manaso vaśena

pravartate cāpi nivartate ca|

yukto damaścetasa eva tasmā-

ccittādṛte kāṣṭhasamaṁ śarīram||27||

āhāraśuddhyā yadi puṇyamiṣṭaṁ

tasmānmṛgānāmapi puṇyamasti|

ye cāpi bāhyāḥ puruṣāḥ phalebhyo

bhāgyāparādhena parāṅmukhārthāḥ||28||

duḥkhe'bhisaṁdhistvatha puṇyahetuḥ

sukhe'pi kāryo nanu so'bhisaṁdhiḥ|

atha pramāṇaṁ na sukhe'bhisaṁdhi-

rduḥkhe pramāṇaṁ nanu nābhisaṁdhiḥ||29||

tathaiva ye karmaviśuddhihetoḥ

spṛśantyapastīrthamiti pravṛttāḥ|

tatrāpi toṣo hṛdi kevalo'yaṁ

na pāvayiṣyanti hi pāpamāpaḥ||30||

spṛṣṭaṁ hi yadyadguṇavadbhirambha-

stattatpṛthivyāṁ yadi tīrthamiṣṭam|

tasmādguṇāneva paraimi tīrtha-

māpastu niḥsaṁśayamāpa eva||31||

iti sma tattadbahuyuktiyuktaṁ

jagāda cāstaṁ ca yayau vivasvān|

tato havirdhūmavivarṇavṛkṣaṁ

tapaḥpraśāntaṁ sa vanaṁ viveśa||32||

abhyuddhṛtaprajvalitāgnihotraṁ

kṛtābhiṣekarṣijanāvakirṇam|

jāpyasvanākūjitadevakoṣṭhaṁ

dharmasya karmāntamiva pravṛttam||33||

kāścinniśāstatra niśākarābhaḥ

parīkṣamāṇaśca tapāṁsyuvāsa|

sarva parikṣepya tapaśca matvā

tasmāttapaḥkṣetratalājjagāma||34||

anvavrajannāśramiṇastatastaṁ

tadrūpamāhātmyagatairmanobhiḥ|

deśādanāryairabhibhūyamānā-

nmaharṣayo dharmamivāpayāntam||35||

tato jaṭāvalkalacīrakhelāṁ-

stapodhanāṁścaiva sa tāndadarśa|

tapāṁsi caiṣāmanurudhyamāna-

stasthau śive śrīmati vṛkṣamūle||36||

athopasṛtyāśramavāsinastaṁ

manuṣyavarya parivārya tasthuḥ|

vṛddhaśca teṣāṁ bahumānapūrvaṁ

kalena sāmnā giramityuvāca||37||

tvayyāgate pūrṇa ivāśramo'bhū-

tsaṁpadyate śūnya eva prayāte|

tasmādimaṁ nārhasi tāta hātuṁ

jijīviṣordehamiveṣṭamāyuḥ||38||

brahmarṣirājarṣisurarṣijuṣṭaḥ

puṇyaḥ samīpe himavān hi śailaḥ|

tapāṁsi tānyeva tapodhanānāṁ

yatsaṁnikarṣādbahulībhavanti||39||

tīrthāni puṇyāyānyabhitastathaiva

sopānabhūtāni nabhastalasya

juṣṭāni dharmātmabhirātmavadbhi-

rdevarṣibhiścaiva maharṣibhiśca||40||

itaśca bhūyaḥ kṣamamuttaraiva

diksevituṁ dharmīvaśeṣahetoḥ|

na tu kṣamaṁ dakṣiṇato budhena

padaṁ bhavedekamapi prayātum||41||

tapovane'sminnatha niṣkriyo vā

saṁkīrṇadharmāpatito'śucirvā|

dṛṣṭastvayā yena na te vivatsā

tadbrūhi yāvadrucito'stu vāsaḥ||42||

ime hi vāñchanti tapaḥsahāyaṁ

taponidhānapratīmaṁ bhavantam|

vāsastvayā hīndrasamena sārdha

bṛhaspaterabhyudayāvahaḥ syāt||43||

ityevamukte sa tapasvimadhye

tapasvimukhyena manīṣimukhyaḥ|

bhavapraṇāśāya kṛtapratijñaḥ

svaṁ bhāvāmantargatamācacakṣe||44||

ṛjvātmanāṁ dharmabhṛtāṁ munīnā-

miṣṭātithitvātsvajanopamānām|

evaṁvidhairmā prati bhāvajātaiḥ

prītiḥ parā me janitaśca mānaḥ||45||

snigdhābhirābhirhṛdayaṁgamābhiḥ

samāsataḥ snāta ivāsmi vāgbhiḥ|

ratiśca me dharmanavagrahasya

vispanditā saṁprati bhūya eva||46||

evaṁ pravṛttān bhavataḥ śaraṇyā-

natīva saṁdarśitapakṣapātān|

yāsyāmi hitveti mamāpi duḥkhaṁ

yathaiva bandhūṁstyajatastathaiva||47||

svargāya yuṣmākamayaṁ tu dharmo

mamābhilāṣastvapunarbhavāya|

asminvane yena na me vivatsā

bhinnaḥ pravṛttyā hi nivṛttidharmaḥ||48||

tannāratirme na parāpacāro

vanādito yena parivrajāmi|

dharme sthitāḥ pūrvayugānurūpe

sarve bhavanto hi maharṣikalpāḥ||49||

tato vacaḥ sūnṛtamarthavacca

suślakṣṇamojasvi ca garvita ca|

śrutvā kumārasya tapasvinaste

viśeṣayuktaṁ bahumānamīyuḥ||50||

kaściddvijastatra tu bhasmaśāyī

prāṁśuḥ śikhī dāravacīravāsāḥ|

āpiṅgalākṣastanudīrghaghoṇaḥ

kuṇḍaikahasto giramityuvāca||51||

dhīmannudāraḥ khalu niścayaste

yastvaṁ yuvā janmani dṛṣṭadoṣaḥ|

svargāpavargau hi vicārya samya-

gyasyāpavarge matirasti so'sti||52||

yajñaistapobhirniyamaiśca taistaiḥ

svarga yiyāsanti hi rāgavantaḥ|

rāgeṇa sārdha ripuṇeva yuddhvā

mokṣaṁ parīpsanti tu sattvavantaḥ||53||

tadbuddhireṣā yadi niścitā te

tūrṇaṁ bhavān gacchatu vindhyakoṣṭham|

asau munistatra vasatyarāḍo

yo naiṣṭhike śreyasi labdhacakṣuḥ||54||

tasmādbhavāñcchroṣyati tattvamārga

satyāṁ rucau saṁpratipatsyate ca|

yathā tu paśyāmi matistathaiṣā

tasyāpi yāsyatyavadhūya buddhim||55||

spaṣṭoccaghoṇaṁ vipulāyatākṣaṁ|

tāmrādharauṣṭhaṁ sitatīkṣaṇadaṁṣṭram|

idaṁ hi vaktuṁ tanuraktajivhaṁ

jñeyārṇavaṁ pāsyati kṛtsnameva||56||

gambhīratā yā bhavatastvagādhā

yā dīptatā yāni ca lakṣaṇāni|

ācāryakaṁ prāpsyasi tatpṛthivyāṁ

yannarṣibhiḥ pūrvayuge'pyavāptam||57||

paramamiti tato nṛpātmaja-

stamṛṣijanaṁ pratinandya niryayau|

vidhivadanuvidhāya te'pi taṁ

praviviśurāśramiṇastapovanam||58||

iti buddhacarite mahākāvye

tapovanapraveśo nāma saptamaḥ sargaḥ||7||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5477

Links:
[1] http://dsbc.uwest.edu/node/5491