Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > śrīmatīti 54

śrīmatīti 54

Parallel Devanagari Version: 
श्रीमतीति ५४ [1]

śrīmatīti 54|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho rājagṛhamupaniśritya viharati veṇuvane kalandakanivāpe| rājagṛhe nagare rājā bimbisāro rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ cākīrṇabahujanamanuṣyaṁ ca praśāttakalikalahaḍimbaḍamaraṁ taskararogāpagataṁ śālīkṣugomahiṣīsaṁpannamakhilamakaṇṭakamekaputrakamiva rājyaṁ pālayati|| yadā rājñā bimbisāreṇa bhagavataḥ sakāśātsatyāni dṛṣṭāni tadā rātriṁ bhagavattamupasaṁkrāmati sārdhamattaḥ- pureṇa|| atha rājā bimbisāro <'pare>ṇa samayena saṁprāpte vasattakālasamaye saṁpuṣpiteṣu pādapeṣa haṁsakrauñcamayūraśukaśārikākokilajīvañjīvakanirghoṣite vanaṣaṇḍe devyā sahāttaḥpuraparivṛta udyānabhūmiṁ nirgataḥ| tatra cāttaḥ purikābhī rājā vijñapto deva vayaṁ na śaknumo 'hanyahani bhagavattamupasaṁkramituṁ tatsādhu devo 'sminnattaḥpure tathāgatasya keśanakhastūpaṁ pratiṣṭhāpayedyatra vayamasakṛtpuṣpairgandhairmālyairvilepanaiśchattrairdhvajaiḥ patākābhiḥ pūjāṁ kuryāmeti|| yāvadrājñā bimbisāreṇa bhagavānvijñapto dīyatāmasmabhyaṁ keśanakhaṁ yena vayaṁ tathāgatastūpamattaḥpuramadhye pratiṣṭhāpayāma iti| yāvadbhagavatā keśanakhaṁ dattam|| rājñā bimbisāreṇa mahatā satkāreṇāttaḥpurasahāyena tathāgatasya keśanakhastūpo 'ttaḥpuramadhye pratiṣṭhāpitaḥ tatra cāttaḥ pure 'ttaḥpurikā dīpadhūpapuṣpagandhamālyavilepanairabhyarcanaṁ kurvatti||

yadā punā rājñā 'jātaśatruṇā devadattavigrāhitena pitā dhārmiko dharmarājo jīvitādyavaropitaḥ svayaṁ ca rājyaṁ pratipannaḥ tadā bhagavacchāsane sarvadeyadharmāḥ samucchinnāḥ kriyākāraśca kārito na kenacittathāgatastūpe kārāḥ kartavyā iti|| yadā pañcadaśyāṁ pravrāraṇā saṁvṛttā tadā tatra keśanakhastūpe na kaścitsaṁmārjanaṁ dīpadhūpapuṣpadānaṁ vā kurute| tato 'ttaḥpurikāḥ keśanakhastūpaṁ tathāvidhaṁ rājānaṁ ca bimbisāramanusmṛtya karuṇakaruṇaṁ roditumārabdhāḥ hā kaṣṭaṁ dharmarājaviyogādvayaṁ puṇyātprahīṇā iti|| tatra ca śrīmatī nāmāttaḥpurikā| sā svakaṁ jīvitamagaṇayitvā buddhaguṇāṁścānusmṛtya keśanakhastūpaṁ saṁmṛjya dīpamālāmakārṣīt|| yāvadajātaśatrurupariprāsādatalagatastamudāramavabhāsaṁ dṛṣṭvā papraccha kimidamiti| yāvadanyayā kathitaṁ śrīmatyā keśanakhastūpe dīpamālā kṛteti|| tataḥ śrīmatīmāhūya kathayati| kimarthaṁ rājaśāsanamatikramasīti|| sā kathayati| yadyapi mayā tava śāsanamatikrāttaṁ kiṁ tu dharmarājasya mayā bimbisārasya śāsanaṁ nātikrāttamiti|| tatastena kupitena cakraṁ kṣiptvā jīvitādyavaropitā| sā bhagavati prasannacittā kālagatā praṇīteṣu deveṣu trayastriṁśeṣūpapannā||

tatra kāle devasamitirupasthitā| atha śrīmatī devakanyā samattayojanaṁ divyaprabhāmaṇḍalāvabhāsitā devasamitimupasaṁkrāttā| tataḥ śakro devendrastamudāramavabhāsaṁ divyāñca prabhāṁ samattayojanāṁ dṛṣṭvā papraccha|

gātraṁ kena vimṛṣṭakāñcananibhaṁ padmotpalābhaṁ tava|

gātraśrīratulā kṛteyamiha te dehātprabhā niḥsṛtā|

vaktaṁ kena vibuddhapadmasadṛśaṁ cāmīkarābhaṁ tava|

brūhi tvaṁ mama devate phalamidaṁ yatkarmajaṁ bhujyate||

devatā prāha|

trailokyanāthaṁ jagataḥ pradīpaṁ nirīkṣya buddhaṁ varalakṣaṇāḍhyam|

cakāra dīpaṁ vadatāṁ varasya tamonudaṁ kleśatamonudasya||

dṛṣṭvā prabhāṁ candramarīcivarṇāṁ cakāra bhāvena munau prasādam|

prabhāñca harṣātsamudīkṣya śāstuḥ cakre praṇāmaṁ vadatāṁ varasya||

tatkarmaṇaḥ śriyā dehaṁ rājate 'bhyadhikaṁ mama|

jalajenduviśuddhābhaṁ vadanaṁ kāttadarśanam||

śakraḥ prāha|

aho guṇamayaṁ kṣetraṁ sarvadoṣavivarjitam|

yatra nyastaṁ tvayā bījamiṣṭaṁ svargopapattaye||

ko nārcayetpravarakāñcanarāśigauram|

buddhaṁ viśuddhakamalāyatatranetram|

yatrādhikārajanitāni varāṅganānām|

rejurmukhāni kamalāyatalocanāni||

dharmatā khalu devaputrasya vā devakanyāyā vāciropapannasya trīṇi cittānyutpadyatte kutaścyutaḥ kutropapannaḥ kena karmaṇeti| sā paśyati manuṣyebhyaścyutā praṇīteṣu deveṣu trayastriṁśeṣūpapannā bhagavato 'ttike cittamabhiprasādyeti|| atha śrīmatyā devakanyāyā etadabhavat| na mama pratinūpaṁ syādyadahaṁ paryuṣitaparivāsā bhagavattaṁ darśanāyopasaṁkrāmeyamiti|| atha śrīmatī devakanyā divyaprabhāvabhāsapariveṣṭhitā divyānāmutpalapadmakumudapuṇḍarīkamandārakāṇāmutsaṅgaṁ pūrayitvā sarva veṇuvanaṁ kalandakanivāpamudāreṇāvabhāsenāvabhāsya bhagavattaṁ puṣpairavakīrya bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya|| atha bhagavāñchrīmatyā devakanyāyā āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśīṁ caturāryasatyasaṁprativedhikīṁ dharmadeśanāṁ kṛtavānyāṁ śrutvā śrīmatyā devakanyayā viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotaāpattiphalaṁ prāptam||

sā dṛṣṭasatyā trirudānamudānayati| idamasmākaṁ bhadatta na mātrā kṛtaṁ na pitrā na rājñā na devatābhirneṣṭena svajanabandhuvargeṇa na pūrvapretairna śramaṇabrāhmaṇairyadbhagavatāsmākaṁ kṛtam| ucchoṣitā rudhirāśrusamudrā laṅghitā asthiparvatāḥ pihitānyapāyadvārāṇi vivṛtāni svargamokṣadvārāṇi pratiṣṭhāpitāḥ smo devamanuṣyeṣu| āha ca|

tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣayuktaḥ|

apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaśca mayopalabdhaḥ||

tvadāśrayāccāptamapetadoṣaṁ mayādya śuddhaṁ suviśuddha cakṣuḥ|

prāptaṁ ca śāttaṁ padamāryakāttaṁ tīrṇā ca duḥkhārṇavapāramasmi||

naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya|

bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanam||

avanamya tataḥ pralambahārā caraṇau dvāvabhivandya jātaharṣā|

parigamya ca dakṣiṇaṁ jitāriṁ suralokābhimukhī divaṁ jagāma||

atha śrīmatī devakanyā vaṇigiva labdhalābhaḥ sasyasaṁpanna iva karṣakaḥ śūra iva jitasaṁgrāmaḥ sarvarogavimukta ivāturo yayā vibhūtyā bhagavatsakāśamāgatā tayaiva vibhūtyā svabhavanaṁ gatā||

bhikṣavaḥ pūrvarātrāpararātraṁ jāgarikāyogamanuyuktā viharatti| tairdṛṣṭo bhagavato 'ttike udāro 'vabhāsaḥ| yaṁ dṛṣṭvā saṁdigdhā bhagavattaṁ papracchuḥ| kiṁ bhagavannimāṁ rātriṁ brahmā sahāmpatiḥ śakro devendraścatvāro lokapālā yopasaṁkrāttāḥ|| bhagavānāha| na bhikṣavo brahmā sahāmpatirna śakro devendro nāpi catvāro lokapālā māṁ darśanāyopasaṁkrāttā api tu rājño bimbisārasya śrīmatī nāmāttaḥ purikā svajīvitamagaṇayitvā buddhaguṇāṁścānusmṛtya tathāgatasya keśanakhastūpe dīpamālāṁ kṛtavatī tato rājñā 'jātaśatruṇā kupitena jīvitādyavaropitā| sā mamāttike cittaṁ prasādya kālagatā praṇīteṣu deveṣu trayastriṁśeṣūpapannā| sāsyāṁ rātrau matsakāśamupasaṁkrāttā tasyā mayā dharmo deśitaḥ dṛṣṭasatyā ca svabhavanaṁ gatā| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yacchāstāraṁ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṁ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṁ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Milan Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5660

Links:
[1] http://dsbc.uwest.edu/node/5760