The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
[2]
anuttarasandhirityaparanāmā
sarvaśuddhiviśuddhikramaḥ dvitīyaḥ
namaḥ śrīvajrasattvāya
namaste'stu namaste'stu namaste'stu namo namaḥ|
evaṁ stute namaste'stu kaḥ stotā kaśca saṁstutaḥ||1||
yathā jalaṁ jale nyastaṁ ghṛtaṁ caiva yathā ghṛte|
svakīyaṁ ca svayaṁ paśyej jñānaṁ yatreha vandanā||2||
kintu sarvajñagatibhirvinā tannopalabhyate|
tamaḥpaṭalasañchannaṁ prasādād dvīpamāpnuyāt||3||
śūnyaṁ ca atiśūnyaṁ ca mahāśunyaṁ tṛtīyakam|
caturthaṁ sarvaśūnyaṁ ca phalahetuprabhedataḥ||4||
prajñopāyasamāyogānniṣpannamupalabdhakam|
upalabdhācca niṣpannāt sarvaśūnyaṁ prabhāsvaram||5||
hetukramaviśuddhaṁ tu vijñānatrayayogataḥ|
śūnyatrayasamāyogāllabhyate'nuttaraṁ padam||6||
ālokaśśūnyaṁ prajñā ca cittaṁ ca paratantrakam|
tasyedānīṁ pravakṣyāmi prakṛtispharaṇaṁ sphuṭam||7||
virāgo madhyamaścaiva adhimātrastathaiva ca|
manogatāgataṁ caiva śokāditṛtīyaṁ tathā||8||
saumyaṁ vikampo bhītaśca madhyabhīto'tibhītakaḥ|
tṛṣṇā madhyatṛṣṇā cātitṛosṇoopādānakaṁ tathā||9||
niḥśubhaṁ kṣuttṛṣā caiva vedanā samavedanā|
ativedanā kṣaṇaścaiva vettividdhāraṇāpadam||10||
pratyavekṣaṇaṁ lajjā ca kāruṇyaṁ snehatastrayam|
cakitaṁ saṁśayaścaiva mātsaryaṁ ceti kīrtitāḥ||11||
trayastriṁśat prakṛtayaḥ svasaṁvedyāḥ śarīriṇām|
saṁvṛtisphuṭarupeṇa niśāsaṁjñā pradarśitāḥ||12||
strīsaṁjñā tathā proktā mandākārā tathaiva ca|
vāmasaṁjñā punaścaiva candramaṇḍalapaṅkajam||13||
dṛḍhīkaraṇahetutvāt sabinduḥ prathamaḥ svaraḥ|
niśākarāṁśusaṅkāśa ālokajñānasambhavaḥ||14||
ālokābhāsamityutkam atiśūnyamupāyakam|
parikalpitaṁ tathā proktaṁ proktaṁ caitasikaṁ tathā||15||
rāgo raktaṁ tathā tuṣṭaṁ madhyatuṣṭātituṣṭakam|
harṣaṇaṁ caiva prāmodyaṁ vismayo hasitaṁ tathā||16||
hlādanāliṅganaṁ caiva tathā cumbanacūṣaṇam|
dhairyaṁ vīryaṁ ca mānaśca kartṛhartṛbalāni ca||17||
utsāhaḥ sāhasaṁ caiva tathā cottamasāhasam|
madhyamaṁ sāhasaṁ rādraṁ vilāso vairameva ca||18||
śubhaṁ ca vāk sphuṭā satyamasatyaṁ niścayastathā|
nirupādānadātṛtve codanaṁ śūratā tathā|
alajjā dhūrtaduṣṭaśca haṭhaḥ kuṭila eva ca|
catvāriṁśat prakṛtayaḥ kṣaṇikāścātiśūnyajjāḥ||20||
divāpuruṣasaṁjñā ca kharākāraśca dakṣiṇaḥ|
sūryamaṇḍalasaṁjñā ca vajrasaṁjñā tathaiva ca||21||
kalā saiva tu vijñeyā bindudvayavibhūṣitā|
divākarāṁśuisaṅkāśā ālokābhāsayogajā||22||
ālokasyopalabdhiśca upalabdhaṁ tathaiva ca|
pariniṣpannakaṁ caiva avidyā caiva nāmataḥ||23||
mahāśūnyapadasyaite paryāyāḥ kathitā jinaiḥ|
madhyarāgakṣaṇaścaiva vismṛtirbhrāntireva ca||24||
tūṣṇīṁbhāvaśca khedaśca ālasyaṁ dandhatā tathā|
avidyāyāḥ kṣaṇāḥ sapta vijñeyāḥ sukṣmayogibhiḥ||25||
na bījaṁ vindusaṁyuktaṁ na vāyurdvāranirgataḥ|
yadālokopalabdhaṁ tu tat pariniṣpannalakṣaṇam||26||
etāḥ prakṛtayaḥ sūkṣmāḥ śataṁ ṣaṣṭyuttaraṁ divā|
rātrau cāpi pravartante vāyuvāhanahetunā||27||
kṣaṇe lave muhūrtte ca nimeṣe mātrake tathā|
kṣaṇa ityacchaṭāvasthā lavaḥ sarṣapavartanam||28||
āśvāsastu muhūrttaṁ syānnimeṣo'kṣinimeṣaṇam|
mātrā tu hastatālaṁ syāt kṣaṇādīnāṁ tu lakṣaṇam||29||
saṁvittimātrakaṁ jñānamākāśavadalakṣaṇam|
kintu tasya prabhedo'sti sandhyārātridivātmanā||30||
ālokālokābhāsau ca tathālokopalabdhakam|
cittaṁ trividhamityuktam ādhārastasya kathyate||31||
vāyunā sūkṣmarūpeṇa jñānaṁ sammiśratāṁ gatam|
niḥsṛtyendriyamārgemyo viṣayānavalambate||32||
ābhāsena yadā yukto vāyurvāhanatāṁ gataḥ|
tadā tatprakṛtīḥ sarvā astavyastāḥ pravartayet||33||
yatra yatra sthito vāyustāṁ tāṁ prakṛtimudvahet|
yāvat samīraṇotpādo nābhāso niścalo bhavet||34||
ābhāsadvayahetuḥ syādātmabhāvavikalpanā|
ubhayāṁśikameva syād yadālokopalabdhakam||35||
sarvāsāmeva māyānāṁ strīmāyaiva viśiṣyate|
jñānatrayaprabhedo'yaṁ sphuṭamatraiva lakṣyate||36||
rāgaścaiva virāgaśca dvarorantariti trayam|
dvīndriyasya samāpattyā vajrapadmasamāgamāt||37||
jñānadvayasamāyogaḥ samāpattiḥ prakīrtītā|
jñānadvayasamāpattyā yathoktakaraṇena tu||38||
yajjñānaṁ prāpyate yatnāt tadālokopalabdhakam|
yasya vajrābjasaṁyogaḥ saṁvṛtyā tu na vidyate||39||
sidhyate yogasāmarthyāt sakṛdapyanubhūtavān|
yathā prabhedaṁ vijñāya jñānavṛttiṁ svabhāvataḥ||40||
lakṣayet satataṁ yogī tāmeva prakṛtiṁ punaḥ|
payodharā yathā naike nānāsaṁsthānavarṇakāḥ||41||
udbhūtā gaganābhogāllayaṁ gacchanti tatra vai|
evaṁ prakṛtayaḥ sarvā ābhāsatrayahetukāḥ||42||
nirviśya viṣayān kṛtsnān praviśanti prabhāsvaram|
eṣāṁ svabhāvābijñānadajñānapaṭalāvṛtāḥ||43||
kṛtvā śubhāśubhaṁ karma bhramanti gatipañcake|
ānantaryādikaṁ kṛtvā narakeṣu vipacyate||44||
śubhaṁ dānādikaṁ kṛtvā svargādiṣu mahīyate|
anantajanmasāhasraṁ prāpya caivaṁ punaḥ punaḥ||45||
pūrvakarmavipāko'yamiti śocati mohataḥ|
prakṛtyābhāsayogena yena kliśyanti jantavaḥ||46||
jñātvā tameva mucyante jñānino bhavapañjarāt|
prajñāsvabhāva evāyaṁ candramaṇḍalakalpanā||47||
cittameva svayaṁ paśyet svameva śaśibimbavat|
atha candraṁ samālambya vajracinhaṁ prakalpayet||48||
upāyasūcakaṁ hyetad vajrādyutpattiyoginām|
candravajrādisaṁyogaścittacaitasasaṅgamaḥ||49||
prajñopāyasamāyogājjāyate devatākṛtiḥ|
caturmudrābhirāmudrya devatāgarvamudvahan||50||
vicaret tu sadā mantrī utpattikramayogavān|
yathoktaṁ śrīsamājādau tatra tatra suvistaram||51||
yāvat syād bhāvanāyogastāvat syādādikarmikaḥ|
pariniṣpannayogasya sūcana kriyate'dhunā||52||
śūnyatrayaviśuddhiryā prabhāsvaramihocyate|
sarvaśūnyapadaṁ tacca jñānatrayaviśuddhitaḥ||53||
jñānaśuddhipadaṁ tattvaṁ sarvajñatvamanuttaram|
nirvikāraṁ nirābhāsaṁ nirdvandvaṁ paramaṁ śivam||54||
astīti na ca nāstīti na ca vākyagocaram|
ataḥ prabhāsvarāccūddhājjñānatrayasamudbhavaḥ||55||
dvātriṁśallakṣaṇadharo hyaśītivyañcanānvitaḥ|
sarvākāravaropetaḥ sarvajño jāyate tataḥ||56||
tathā coktaṁ mahāyānasūtre lalitavistare|
abhisambodhikāmo'yaṁ śākyasiṁhastathāgataḥ||57||
mahāśūnyena buddhatvaṁ prāpsyāmītyabhimānataḥ|
nairañcanānadītīre nispādyāsphānakaṁ gataḥ||58||
tilabimbīva sampūrṇāḥ khamadhyasthā jināstadā|
ekasvareṇa taṁ prāhuracchaṭena jinaurasam||59||
aviśuddhamidaṁ dhyānaṁ na caitadiṣṭakāvaham|
prabhāsvaraṁ ātu ālambyamākāśatalavat param||60||
prabhāsvarapade prāpte svecchārūpastu jāyase|
savaiśvaryaṁ tathā prāpya vajrakāye pramodase||61||
evaṁ śrutvā tu taṁ śbdaṁ visarjyāsphānakaṁ tataḥ|
niśārdhasamaye tattvamālambyaiva jinaurasaḥ||62||
ṛjukenaiva kāyena vācāya ṛjureva ca|
sāśano nāśano naiva na maunī nāpyamaunavān||63||
nonmīlitasunetrastu na ca mīlitalocanaḥ|
svacchaṁ vyaktaṁ mahājñānaṁ sarvaśūnyaṁ mahādbhutam||64||
atha paśyati tadvayaktaṁ gurupādaprasādataḥ|
anāgatamatītaṁ ca vartamānaṁ bhavatrayam||65||
tatkṣaṇānnikhilaṁ paśyet prabhāsvaraviśuddhadhṛk|
jalacandramarīcyādimāyāguṇavibhūṣitaḥ||66||
aruṇodgamakāle tu vajropamasamādhinā|
niṣadya bodhimūle tu so'karonmārabhañcanam||67||
samprāpya śākyanāthena tattvajñānamanuttaram|
jagattrayahitārthāya tadeveha pradarśitam||68||
tattvajñānamiti proktamabhisambodhidarśanam|
pañcānantaryakarmā ca mandapuṇyo'pi yo naraḥ||69||
guruprasādādāpnoti cintāmaṇirivāparam|
yatheṣṭaṁ kurute caryāṁ saṁbuddho'yamanāgataḥ||70||
na rāgo na virāgaśca madhyamā nopalabhyate|
na śūnyaṁ nāpi cāśūnyaṁ madhyamā nopalabhyate||71||
sarvabuddhasamāyoga idameva pradarśitam|
trijñānād vyatiriktaṁ yat tattvaṁ sandhyāya bhāṣayā||72||
abhāvetyādigāthābhiḥ paṭale bodhicittake|
śrīsamāje'pi tat proktamabhisambodhilakṣaṇam||73||
rāgādīnāṁ viśuddhiryā paramādye pradarśitā|
sarvaśūnyaṁ samuddiśya sā'pi proktā tathāgataiḥ||74||
nānāsūtreṣu tantreṣu yat tattvamupadarśitam|
sarvaśūnyapadaṁ hyetannānyat tatrābhidhīyate||75||
caturaśītisāhasre dharmaskandhe mahāmuneḥ|
sārāt sārataraṁ proktam abhisambodhilakṣaṇam||76||
jaṭī nagnaśca muṇḍī vā śikhiniḥsaṅgavṛttayaḥ|
taistaiśca vividhairliṅgairabhisambodhikāminaḥ||77||
teṣāṁ tattvavihīnānāṁ vratacaryādikaḥ kramaḥ|
tattvajñānavihīnatvāt tena muktirna labhyate||78||
ādikarmikayogena cāṣṭamīṁ bhūmimāpnuyāt|
ālokatrayadarśī ca daśabhūmyāṁ pratiṣṭhitaḥ||79||
samprāpya hyabhisambodhiṁ śuddhāvāsamupāgataḥ|
buddhakṣetresvavaivartī sarvajña iha janmani||80||
dharmodayābhisambodhiḥ krīḍārāgādivistaraiḥ|
dharmadhātvābhisamabodhiryathālābhaviceṣṭitaiḥ||81||
anutarābhisambodhirabhisambodhiyogataḥ|
prapañcākārādicaryābhirabhyasyantīha yoginaḥ||82||
āḥ kimabhyāsayogena ādiśuddhiḥ svabhāvikā|
prakṛtyaiva hi sā siddhā tathatā na vikalpajā||83||
ya evaṁ kalpayantīha jñānakramamapāsya vai|
tatprabhedamajānānāḥ punaḥ śaikṣā bhavanti te||84||
prakṛtyābhāsabhedajñā caturthaṁ tattvamāśritāḥ|
tridhā nābhyasyate yastu na śīghramāpnuyāt phalam||85||
yathāgnirdārugarbhastho nottiṣṭhenmathanād vinā|
tathābhyāsād binā bodhirjāyate neha janmani||86||
yaḥ śāṭhyabuddhiralaso gurunindakaśca
prāptābhiṣeka iti garvitamānasaḥ syāt|
sarvajñatā na sulabheti vihīnacitto
doṣān sa paśyati gurorna guṇān varākaḥ||87||
sūśrūṣayā virahito laghu tattvamicchen
neti praśstavacanaṁ calayet saroṣaḥ|
dṛṣṭvā sabhāsu gurumasya parāṅmukhastu
kuryāt praṇāmamatha tasya rahogatasya||88||
evaṁ ca daurātmyagataṁ kuśiṣyam
svaputramapyaurasamāryagarhyam|
vaiśyaṁ tathā pārthivamagrabodhiṁ
kuryāt samīpe na hi jātu dhīraḥ||89||
śubhaguṇasusameto jñānavān vīryayukto
gurujanamatha bhaktyā vīkṣate buddhatulyam|
adhigatajinadharmaḥ śāsaneṣu prasannaḥ
sa iha bhavati pātraṁ tasya kuryāt prasādam||90||
śrutabahutaratantro'uyāgameṣu pravīṇo
gurujanaparicaryāhānyalabdhopadeśaḥ|
svahitamapi sa kartuṁ na prabhuḥ śāstracañcu-
rbhavati tadapi śāstraṁ kevalaṁ khedahetuḥ||91||
atha bhavati sabhāgyaḥ prāptatattvopadeśo
jaḍamatirasamartho mīlane'rthasya yastu|
parahitakṛtabuddhirdeśanāyāṁ pravṛtto
vacanaguṇavihīnaḥ so'pyavajñāmupaiti||92||
śrutabahutaratantro jñānavān ṣaṭpadajñaḥ
smṛtimatidhṛtimedhāvīryasampatsametaḥ|
gurucaṇasaparyāprāptatattvopadeśaḥ
prabhavati sa hi vaktuṁ tantrarājopadeśam||93||
śrutabahutaratantreṇāyavajriprasādāt
sphuṭaviracitavācā bodhimārgaṁ vibhajya|
kuśalamupacittaṁ yacchākyamitreṇa tena
prakaṭapaṭuvipākād bodhibhājo bhavantu||iti|94||
anuttarasandhirityaparanāmā
||sarvaśuddhiviśuddhikramaḥ samāptaḥ||
kṛtiriyaṁ śākyamitrapādānām| granthapramāṇamasya śatamekam| dvitīyaḥ kramaḥ|
Links:
[1] http://dsbc.uwest.edu/node/6187