Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > aṣṭādaśo'dhikāraḥ

aṣṭādaśo'dhikāraḥ

Parallel Devanagari Version: 
अष्टादशोऽधिकारः [1]
Author: 
Asanga
Editor: 
Bagchi, S.

aṣṭādaśo'dhikāraḥ

lajjāvibhāge ṣoḍaśa ślokāḥ |

lajjā vipakṣahīnā jñānena gatā ca nirvikalpena|

hīnānavadyaviṣayā satvānāṁ pācikā dhīre||1||

ṣaṇāṁ pāramitānāṁ niṣevaṇālasyato bhavati lajjā|

kveśānukūladharmaprayogataścaiva dhīrāṇāṁ||2||

asamāhitasvabhāvā mṛdumadhyā hīnabhūmikā lajjā|

hīnāśayā samānā hīnā hi tadanyathā tvadhikā||3||

lajjārahito dhīmān kleśānadhivāsayatyayoniśataḥ|

pratighopekṣāmānaḥ satvānupahanti śīlaṁ ca||4||

kaukṛtyātsavilekho bhavati sa saṁmānahānimāpnoti|

śrāddhātmā[mā]nuṣasaṁghācchāstrā copekṣyate tasmāt||5||

sahadhārmi kairjinasutairvinindyate lokato 'yaśo labhate|

dṛṣṭe dharme

'nyatra kṣaṇarahito jāyate bhūyaḥ||6||

prāptāprāptavihāniṁ śuklairdharmaiḥ samāpnute tena|

duḥkhaṁ viharati tasmānmanaso 'pyasvasthatāmeti||7||

ete sarve doṣā himatsu bhavanti no jinasuteṣu|

deveṣu ca manujeṣu ca nityaṁ saṁjāyate ca budhaḥ||8||

saṁbhārāṁśca sa bodheḥ kṣipraṁ pūrayati lajjayā dhīmān|

satvānāṁ pācanayā na khidyate caiva jinaputraḥ||9||

sa vipakṣapratipakṣai rahito 'rahitaśca jāyate satataṁ|

ityetamānuśaṁsaṁ hrīmānāpnoti jinaputraḥ||10||

doṣamalino hi bālo hrīvirahātsuvasanaiḥ sugupto 'pi|

nirvasano'pi jinasuto hrīvasano muktadoṣamalaḥ||11||

ākāśamiva na lipto hrīyuktaḥ jinasuto bhavati dharmaiḥ|

hrībhūṣitaśca śobhati saṁparkagato jinasutānām||12||

māturiva vatsalatvaṁ hriyo vineyeṣu bodhisatvānāṁ|

ārakṣā cāpi hrīḥ saṁsaratāṁ sarvadoṣebhyaḥ||13||

sarveṣu nādhivāsā sarveṣvadhivāsanāpravṛttiśca|

sarveṣu ca pravṛttirhrīvihitaṁ hrīmato liṅgam||14||

hrībhāvanā pradhānā svacittato dharmato 'dhimokṣācca|

āśayato 'pi vibhutvādakalpanādaikyataścāpi||15||

dhṛtiśca bodhisatvānāṁ lakṣaṇena prabhedataḥ|

dṛḍhatvena ca sarvebhyastadanyebhyo viśiṣyate||16||

vīryaṁ samādhiḥ prajñā ca satvaṁ dhairyaṁ dhṛtirmatā|

nirbhīto bodhisatvo hi trayādyasmātpravartate||17||

līnatvācca calatvācca mohāccotpadyate bhayaṁ|

kṛtyeṣu tasmādvijñeyā dhṛtisaṁjñā nije traye||18||

prakṛtyā praṇidhāne ca nirapekṣatva eva ca|

satvavipratipattau ca gambhīryaudāryasaṁśrave||19||

vineyadurvinayatve kāyācintye jinasya ca|

duṣkareṣu vicitreṣu saṁsārātyāga eva ca||20||

niḥsaṁkleśe ca tatraiva dhṛtirdhīrasya jāyate|

asamā ca tadanyebhyaḥ so 'gre dhṛtimatāṁ yataḥ[mataḥ]||21||

kumitraduḥkhagambhīraśravādvīro na kampate|

śalabhaiḥ pakṣavātaiśca samudaiśca sumeruvat||22||

akhedo bodhisattvānāmasamastriṣu vastuṣu|

śrutātṛptimahāvīryaduḥkhe hrīghṛtiniśritaḥ||23||

tīvracchando mahābodhāvakhedo dhīmatāṁ mataḥ|

aniṣpannaśca niṣpannaḥ suniṣpannaśca bhūmiṣu||24||

vastunā cādhikāreṇa karmaṇā ca viśiṣyate|

lakṣaṇenākṣayatvena phalasyodāgamena ca||25||

śāstrajñatā hi dhīrāṇāṁ samādhimukhadhāraṇī|

gṛhītā satvapākāya saddharmasya ca dhāraṇe||26||

kāyena vacasā caiva satyajñānena cāsamā|

lokajñatā hi dhīrāṇāṁ tadanyebhyo viśiṣyate||27||

sā punaḥ kimarthamityāha| satvānāṁ bhājanatvāya|

kasminnarthe bhājanatvāya| saddharmapratipattaye||28||

satyadvayādyataśceṣṭo lokānāmudayo 'sakṛt|

dvayādastaṁgamastasmāt tajjño lokajña ucyate||29||

śamāya prāptaye teṣāṁ dhīmān satyeṣu yujyate|

satyajñānadyato dhīmān lokajño hi nirucyate||30||

ārṣaśca deśanādharmo artho 'bhiprāyiko'sya ca|

prāmāṇikaśca nītārtho nirjalpā prāptirasya ca||31||

pratikṣepturyathoktasya mithyāsaṁtīritasya ca|

sābhilāṣa[pa]sya ca prāpteḥ pratiṣedho 'tra deśitaḥ||32||

adhimuktervicārācca yathāvatparataḥ śravāt|

nirjalpādapi ca jñānādapraṇāśo hi dhīmatāṁ||33||

asamā bodhisattvānāṁ catasraḥ pratisaṁvidaḥ|

paryāye lakṣaṇe vākye jñāne jñānācca tā matāḥ||34||

deśanāyāṁ prayuktasya yasya yena ca deśanā|

dharmārthayordvayorvācā jñānenaiva ca deśanā||35||

dharmasyoddeśanirdeśātsarvathā prāpaṇād dvayoḥ|

parijñānā[hānā]cca codyānāṁ pratisaṁviccatuṣṭayam||36||

pratyātmaṁ samatāmetya yottaratra pravedanā|

sarvasaṁśayanāśāya pratisaṁvinnirucyate||37||

saṁbhāro bodhisatvānāṁ puṇyajñānamayo 'samaḥ|

saṁsāre'bhyudayāyaikaḥ anyo 'saṁkliṣṭasaṁsṛtau||38||

dānaṁ śīlaṁ ca puṇyasya prajñā jñānasya saṁbhṛtiḥ|

trayaṁ cānyaddvyasyāpi pañcāpi jñānasaṁbhṛtiḥ||39||

saṁtatyā bhāvanāmetya bhūyo bhūyaḥ śubhasya hi|

āhāro yaḥ sa saṁbhāro vī[dhī]re sarvārthasādhakaḥ||40||

praveśāyānimittāya anābhogāya saṁbhṛtiḥ|

abhiṣekāya niṣṭhāyai dhīrāṇāmupacīyate||41||

caturdaśabhirākāraiḥ smṛtyupasthānabhāvanā|

dhīmatāmasamatvātsā tadanyebhyo viśiṣyate||42||

niśrayātpratipakṣācca avatārāttathaiva ca|

ālambanamanaskāraprāptitaśca viśiṣyate||43||

ānukūlyānuvṛttibhyāṁ parijñotpattito 'parā|

mātrayā paramatvena bhāvanāsamudāgamāt||44||

samyakprahāṇaṁ dhīrāṇāmasamaṁ sarvadehibhiḥ|

samṛtyupasthānadoṣāṇāṁ pratipakṣeṇa bhāvyate||45||

saṁsārasyopabhoge ca tyāge nivaraṇasya ca|

manaskārasya ca tyāge praveśe caiva bhūmiṣu||46||

animittavihāre ca labdhau vyākaraṇasya ca|

satvānāṁ paripāke ca abhiṣeke ca dhīmatāṁ||47||

kṣetrasya ca viśuddhyarthaṁ niṣṭhāgamana eva ca|

bhāvyate bodhisatvānāṁ vipakṣapratipakṣataḥ||48||

chandaṁ niśritya yogasya bhāvanā sanimittikā|

sarvasamyakprahāṇeṣu pratipakṣo nirucyate||49||

ṛddhipādāśca catvāro dhīrāṇāmagralakṣaṇāḥ|

sarvārthasiddhau jāyante ātmanaśca parasya ca||50||

niśrayācca prabhedācca upāyadabhinirhṛteḥ|

vyavasthā ṛddhipādānāṁ dhīmatāṁ sarvatheṣyate||51||

dhyānapāramimāśritya prabhedo hi caturvidhaḥ|

upāyaścābhinirhāraḥ ṣaḍvidhaśca vidhīyate||52||

vyāvasāyika ekaśca dvitīyo 'nugrahātmakaḥ|

naibandhikastṛtīyaśca caturthaḥ prātipakṣikaḥ||53||

darśanasyāvavādasya sthitivikrīḍitasya ca|

praṇidhervaśitāyaśca dharmaprāpteśca nirhṛtiḥ||54||

bodhiścaryā śruta cātra[graṁ]śamatho 'tha vipaśyanā|

śraddhādīnāṁ padaṁ jñeyamarthasiddhyadhikārataḥ||55||

bhūmipraveśasaṁkliṣṭāśceṣṭāḥ śraddhādayaḥ punaḥ

vipakṣadurbalatvena ta eva balasaṁjñitāḥ||56||

bhūmiviṣṭasya bodhyaṅgavyavasthānaṁ vidhīyate|

dharmāṇāṁ sarvasatvānāṁ samatāvagamātpunaḥ||57||

smṛtiścarati sarvatra jñeyājitavinirjaye|

sarvakalpanimittānāṁ bhaṅgāya vicayo'sya ca||58||

yathā hastiratnaṁ pratyarthikabhaṅgāya|

āśu cāśeṣabodhāya vīryasya pravartate|

dharmālokavivṛddhyā ca prītyā āpūryate dhruvam||59||

sarvāvaraṇanirmokṣāt praśrabdhyā sukhameti ca|

cintitārthasamṛddhiśca samādherūpajāyate||60||

upekṣayā yathākāmaṁ sarvatra viharatyasau|

pa[pṛ]ṣṭhalabdhāvikalpena vikalpena [vihāreṇa] sadottamaḥ||61||

evaṁguṇo bodhisattvaścakravartīva vartate|

saptaratnopamairnityaṁ bodhyaṅgaiḥ parivāritaḥ||62||

niśrayāṅgaṁ svabhāvāṅgaṁ niryāṇāṅgaṁ tṛtīyakaṁ|

caturthamanuśaṁsāṅgamakleśāṅgaṁ trayātmakam||63||

yathābodhānuvṛttiśca tadūrdhvamupajāyate|

yathābodhavyavasthānaṁ praveśaśca vyavasthitau||64||

karmatrayaviśuddhiśca pratipakṣasya bhāvanā|

jñeyāvṛtteśca mārgasya vaiśeṣikaguṇasya ca||65||

cittasya citte sthānācca dharmapravicayādapi|

samyak sthitimupāśritya śamatho 'tha vipaśyanā||66||

sarvatragā ca saikāśāṁ naikāṁśopaniṣanmatā|

prativedhe ca niryāṇe animitte hyasaṁskṛte||67||

pariśuddhau viśuddhau ca śamatho 'tha vipaśyanā|

sarvabhūmigatā dhīre sa yogaḥ sarvasādhakaḥ||68||

pūraye buddhadharmāṇāṁ satvānāṁ paripācane|

kṣipraprāptau kriyāśuddhau vartmācchede ca kauśalaṁ||69||

upāye bodhisattvānāmasamaṁ sarvabhūmiṣu|

yatkauśalyaṁ samāśritya sarvārthānsādhayanti te||70||

vipākena śrutābhyāsāt dhāraṇyapi samādhinā|

parīttā mahatī sā ca mahatī trividhā punaḥ||71||

apraviṣṭapraviṣṭānāṁ dhīmatāṁ mṛdumadhyamā|

aśuddhabhūmikānāṁ hi mahatī śuddhabhūmikā||72||

dhāraṇī[ṇīṁ]tāṁ samāśritya bodhisatvā punaḥ punaḥ|

prakāśayanti saddharmaṁ nityaṁ saṁdhārayanti ca||73||

cetanā chandasahitā jñānena preritā ca tat|

praṇidhānaṁ hi dhīrāṇāmasamaṁ sarvabhūmiṣu||74||

hetubhūtaṁ ca vijñeyaṁ cittātsadyaḥ phalaṁ ca tat|

āyatyāmarthasiddhyarthaṁ cittamātrātsamṛddhitaḥ||75||

citraṁ mahadviśuddhaṁ ca uttarottarabhūmiṣu|

ābodherbodhisattvānāṁ svaparārthaprasādhakaṁ||76||

nairātmyaṁ dvividhaṁ jñeyo hyātmagrāhasya cāśrayaḥ|

tasya copaśamo nityaṁ samādhitrayagocaraḥ||77||

samādhistrividho jñeyo grāhyagrāhakabhāvataḥ|

nirvikalpo'pi vimukho ratiyuktaśca sarvadā||78||

parijñāyai prahāṇāya punaḥ sākṣātkriyāya ca|

śūnyatādisamādhīnāṁ tridhārthaḥ parikīrtitaḥ||79||

samādhyupaniṣattvena dharmoddānacatuṣṭayaṁ|

deśitaṁ bodhisattvebhyaḥ satvānāṁ hitakāmyayā||80||

asadartho 'vikalpārthaḥ parikalpārtha eva ca|

vikalpopaśamārthaśca dhīmatāṁ taccatuṣṭayam||81||

ayogāddhetutotpattervirodhātsvayamasthiteḥ|

abhāvāllakṣaṇaikāntyādanuvṛtternirodhataḥ||82||

pariṇāmopalabdheśca taddhetutvaphalatvataḥ|

upāttatvādhipatvā[tyā]cca śuddhasatvānuvṛttitaḥ||83||

ādyastaratamenāpi cayenāśrayabhāvataḥ|

vikāraparipākābhyāṁ tathā hīnaviśiṣṭataḥ||84||

bhāsvarābhāsvaratvena deśāntaragamena ca|

sabījābījabhāvena pratibimbena codayaḥ||85||

caturdaśavidhotpattau hetumānaviśeṣataḥ|

cayāyā[pā]rthādayogācca āśrayatva asaṁbhavāt||86||

sthitasyāsaṁbhavādante ādyanāśāvikārataḥ|

tathā hīnaviśiṣṭatve bhāsvarābhāsvare 'pi ca||87||

gatyabhāvātsthitāyogāccaramatva asaṁbhavāt|

anuvṛtteśca cittasya kṣaṇikaṁ sarvasaṁskṛtam||88||

bhūtānāṁ ṣaḍvidhārthasya kṣaṇikatvaṁ vidhīyate|

śoṣavṛddheḥ prakṛtyā ca calatvād vṛddhihānitaḥ||89||

tatsaṁbhavātpṛthivyāśca pariṇāmacatuṣṭayāt|

varṇagandharasasparśatulyatvācca tathaiva tat||90||

indhanādhīnavṛttitvāttāratamyopalabdhitaḥ|

cittānuvṛtteḥ pṛcchātaḥ kṣaṇikaṁ bāhyamapyataḥ||91||

prajñaptyastitayā vācyaḥ pudgalo dravyato na tu|

nopalambhādviparyāsāt saṁkleśāt kliṣṭahetutaḥ||92||

ekatvānyatvatovācyastasmāddoṣadvayādasau|

skandhātmatvaprasaṅgācca taddravyatvaprasaṅgataḥ||93||

dravyasan yadyavācyaśca vacanīyaṁ prayojanaṁ|

ekatvānyatvato 'vācyo na yukto niṣprayojanaḥ||94||

lakṣaṇāllokadṛṣṭācca śāstrato 'pi na yujyate|

indhanāgnyoravācyatvamupalabdherdvayena hi||95||

dvaye sati ca vijñānasaṁbhavātpratyayo na saḥ|

nairarthakyādato draṣṭā yāvanmoktā na yujyate|| 96||

svāmitve sati cānityamaniṣṭaṁ na pravartayet|

tatkarmalakṣaṇaṁ sādhyaṁ saṁbodho bādhyate tridhā||97||

darśanādau ca tadyatnaḥ svayaṁbhūrna trayādapi|

tadyatnapratyayatvaṁ ca niryatnaṁ darśanādikaṁ||98||

akartṛtvādanityatvātsakṛtrityapravṛttitaḥ|

darśanādiṣu yatnasya svayaṁbhūtvaṁ na yujyate||99||

tathā sthitasya naṣṭasya prāgabhāvādanityataḥ|

tṛtīyapakṣābhāvācca pratyayatvaṁ na yujyate||100||

sarvadharmā anātmānaḥ paramārthena śūnyatā|

ātmopalambhe doṣaśca deśito yata eva ca||101||

saṁkleśavyavadāne ca avasthācchedabhinnake|

vṛttisaṁtānabhedo hi pudgalenopadarśitaḥ||102||

ātmadṛṣṭiranutpādyā abhyāso 'nādikālikaḥ|

ayatnamokṣaḥ sarveṣāṁ na mokṣaḥ pudgalo'sti vā||103||

prajñaptyastitayā vācyaḥ pudgalo dravyato na tu|

ekatvānyatvatovācyastasmādasau|

skandhātmatvaprasaṅgācca taddravyatvaprasaṅgataḥ|

dravyasanyadyavācyaśca vacanīyaṁ prayojanaṁ|

ekatvānyatvato 'vācyo na yukto niṣprayojanaḥ|

lakṣaṇāllokadṛṣṭācca śāstrato 'pi na yujyate|

indhanāgnyoravācyatvamupalabdherdvayena hi|

dvayaṁ pratītya vijñānasaṁbhavātpratyayo na saḥ|

svāmitve sati vānityamaniṣṭaṁ na pravartayet||

tadyatnapratyayatvaṁ ca

niryatnaṁ darśanādikam|

akartṛtvādanityatvātsakṛnnityapravṛttitaḥ|

darśanādiṣu yatnasya svayaṁbhūtvaṁ na yujyate||

tathā sthitasya naṣṭasya prāgabhāvādanityataḥ|

tṛtīyapakṣābhāvācca pratyayatvaṁ na yujyate||

sarve dharmā anātmānaḥ paramārthena śūnyatā|

ātmopalambhe doṣaśca deśito yata eva ca||

saṁkleśe vyavadāne ca avasthācchedabhinnake|

vṛttisaṁtānabhedo hi pudgalenopadarśitaḥ||

ātmadṛṣṭiranūtpādyā

pūrvamevotpannatvāt| nāpi tadabhyāsārthaṁ yasmādātmadṛṣṭer

abhyāso 'nādikālikaḥ|

yadi cātmadarśanena mokṣa ityasau deśyeta| evaṁ sati syāt

ayatnamokṣaḥ sarveṣāṁ

evamebhirguṇairnityaṁ bodhisatvāḥ samanvitāḥ|

ātmārthaṁ ca na riñcanti parārthaṁ sādhayanti ca||104||

|| mahāyānasūtrālaṁkāre bodhipakṣādhikāraḥ[aṣṭādaśaḥ] samāptaḥ ||

Publisher: 
The Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning
Place of Publication: 
Darbhanga
Year: 
1970
Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2004
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4990

Links:
[1] http://dsbc.uwest.edu/node/5010