Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > karmaphalaparīkṣā saptadaśamaṁ prakaraṇam

karmaphalaparīkṣā saptadaśamaṁ prakaraṇam

Parallel Devanagari Version: 
कर्मफलपरीक्षा सप्तदशमं प्रकरणम् [1]

17

karmaphalaparīkṣā saptadaśamaṁ prakaraṇam|

ātmasaṁyamakaṁ cetaḥ parānugrāhakaṁ ca yat|

maitraṁ sa dharmastadbījaṁ phalasya pretya ceha ca||1||

cetanā cetayitvā ca karmoktaṁ paramarṣiṇā|

tasyānekavidho bhedaḥ karmaṇaḥ parikīrtitaḥ||2||

tatra yaccetanetyuktaṁ karma tanmānasaṁ smṛtam|

cetayitvā ca yattūktaṁ tattu kāyikavācikam||3||

vāgviṣpando'viratayo yāścāvijñaptisaṁjñitāḥ|

avijñaptaya evānyāḥ smṛtā viratayastathā||4||

paribhogānvayaṁ puṇyamapuṇyaṁ ca tathāvidham|

cetanā ceti saptaite dharmāḥ karmāñjanāḥ smṛtāḥ||5||

tiṣṭhatyā pākakālāccetkarma tannityatāmiyāt|

niruddhaṁ cennirūddhaṁ satkiṁ phalaṁ janayiṣyati||6||

yo'ṅkuraprabhṛtirbījātsaṁtāno'bhipravartate|

tataḥ phalamṛte bījātsa ca nābhipravartate||7||

bījācca yasmātsaṁtānaḥ saṁtānācca phalodbhavaḥ|

bījapūrvaṁ phalaṁ tasmānnocchinnaṁ nāpi śāśvatam||8||

yastasmāccittasaṁtānaścetaso'bhipravartate|

tataḥ phalamṛte cittātsa ca nābhipravartate||9||

cittācca yasmātsaṁtānaḥ saṁtānācca phalodbhavaḥ|

karmapūrvaṁ phalaṁ tasmānnocchinnaṁ nāpi śāśvatam||10||

dharmasya sādhanopāyāḥ śuklāḥ karmapathā daśa|

phalaṁ kāmaguṇāḥ pañca dharmasya pretya ceha ca||11||

bahavaśca mahāntaśca doṣāḥ syurapi kalpanā|

yadyeṣā tena naivaiṣā kalpanātropapadyate||12||

imāṁ punaḥ pravakṣyāmi kalpanāṁ yātra yojyate|

buddhaiḥ pratyekabuddhaiśca śrāvakaiścānuvarṇitām||13||

patraṁ yathāvipraṇāśastatharṇamiva karma ca|

caturvidho dhātutaḥ sa prakṛtyāvyākṛtaśca saḥ||14||

prahāṇato na praheyo bhāvanāheya eva vā|

tasmādavipraṇāśena jāyate karmaṇāṁ phalam||15||

prahāṇataḥ praheyaḥ syātkarmaṇaḥ saṁkrameṇa vā|

yadi doṣāḥ prasajyeraṁstatra karmavadhādayaḥ||16||

sarveṣāṁ viṣabhāgānāṁ sabhāgānāṁ ca karmaṇām|

pratisaṁdhau sadhātūnāmeka utpadyate tu saḥ||17||

karmaṇaḥ karmaṇo dṛṣṭe dharma utpadyate tu saḥ|

dviprakārasya sarvasya vipakke'pi ca tiṣṭhati||18||

phalavyatikramādvā sa maraṇādvā nirudhyate|

anāsravaṁ sāsravaṁ ca vibhāgaṁ tatra lakṣayet||19||

śūnyatā ca na cocchedaḥ saṁsāraśca na śāśvatam|

karmaṇo'vipraṇāśaśca dharmo buddhena deśitaḥ||20||

karma notpadyate kasmāt niḥsvabhāvaṁ yatastataḥ|

yasmācca tadanutpannaṁ na tasmādvipraṇaśyati||21||

karma svabhāvataścetsyācchāśvataṁ syādasaṁśayam|

akṛtaṁ ca bhavetkarma kriyate na hi śāśvatam||22||

akṛtābhyāgamabhayaṁ syātkarmākṛtakaṁ yadi|

abrahmacaryavāsaśca doṣastatra prasajyate||23||

vyavahārā virudhyante sarva eva na saṁśayaḥ|

puṇyapāpakṛtornaiva pravibhāgaśca yujyate||24||

tadvipakvavipākaṁ ca punareva vipakṣyati|

karma vyavasthitaṁ yasmāttasmātsvābhāvikaṁ yadi||25||

karma kleśātmakaṁ cedaṁ te ca kleśā na tattvataḥ|

na cette tattvataḥ kleśāḥ karma syāttattvataḥ katham||26||

karma kleśāśca dehānāṁ pratyayāḥ samudāhṛtāḥ|

karma kleśāśca te śūnyā yadi deheṣu kā kathā||27||

avidyānivṛto jantustṛṣṇāsaṁyojanaśca saḥ|

sa bhoktā sa ca na karturanyo na ca sa eva saḥ||28||

na pratyayasamutpannaṁ nāpratyayasamutthitam|

asti yasmādidaṁ karma tasmātkartāpi nāstyataḥ||29||

karma cennāsti kartā ca kutaḥ syātkarmajaṁ phalam|

asatyatha phale bhoktā kuta eva bhaviṣyati||30||

yathā nirmitakaṁ śāstā nirmimītarddhisaṁpadā|

nirmito nirmimītānyaṁ sa ca nirmitakaḥ punaḥ||31||

tathā nirmitakākāraḥ kartā karma ca tatkṛtam|

tadyathā nirmitenānyo nirmito nirmitastathā||32||

kleśāḥ karmāṇi dehāśca kartāraśca phalāni ca|

gandharvanagarākārā marīcisvapnasaṁnibhāḥ||33||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4935

Links:
[1] http://dsbc.uwest.edu/node/4962