The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
ekādaśaḥ sargaḥ
svarga kī hīnatā
tatastā yoṣito dṛṣṭvā nando nandanacāriṇīḥ|
babandha niyamastambhe durdamaṁ capalaṁ manaḥ||1||
so'niṣṭanaiṣkramyaraso mlānatāmarasopamaḥ|
cacāra viraso dharmaṁ niveśyāpsaraso hṛdi||2||
tathā lolendriyo bhūtvā dayitendriyagocaraḥ|
indriyārthavaśādeva babhūva niyatendriyaḥ||3||
kāmacaryāsu kuśalo bhikṣucaryāsu viklavaḥ|
paramācāryaviṣṭabdho brahmacaryeṁ cacāra saḥ||4||
saṁvṛtena ca śāntena tīvreṇa madanena ca|
jalāgneriva saṁsargācchaśāma ca śuśoṣa ca||5||
svabhāvadarśanīyo'pi vairūpyamagamat param|
cintayāpsarasāṁ caiva niyamenāyatena ca||6||
prastāveṣvapi bhāryāyāṁ priyabhāryastathāpi saḥ|
vītarāga ivātasthau na jaharṣa na cukṣubhe||7||
taṁ vyavasthitamājñāya bhāryārāgāt parāṅmukham|
abhigamyābravīnnandamānandaḥ praṇayādidam||8||
aho sadṛśamārabdhaṁ śrutamasyābhijanasya ca|
nigṛhītendriyaḥ svastho niyame yadi saṁsthitaḥ||9||
abhiṣvaktasya kāmeṣu rāgiṇo viṣayātmanaḥ|
yadiyaṁ saṁvidutpannā neyamalpena hetunā||10||
vyādhiralpena yatnena mṛduḥ pratinivāryate|
prabalaḥ prabalaireva yatnairnaśyati vā na vā||11||
durharo mānaso vyādhirbalavāṁśca tavābhavat|
vinivṛtto yadi [ca] te sarvathā dhṛtimānasi||12||
duṣkaraṁ sādhvanāryeṇa māninā caiva mārdavam|
atisargaśca lubdhena brahmacaryaṁ ca rāgiṇā||13||
ekastu mama saṁdehastavāsyāṁ niyame dhṛtau|
atrānunayamicchāmi vaktavyaṁ yadi manyase||14||
ārjavābhihitaṁ vākyaṁ na ca mantavyamanyathā|
rūkṣamapyāśaye śuddhe rukṣato naiti sajjanaḥ||15||
apriyaṁ hi hitaṁ snigdhamasnigdhamahitaṁ priyam|
durlabhaṁ tu priyahitaṁ svādu pathyamivauṣadham||16||
viśvāsaścārthacaryā ca sāmānyaṁ sukhaduḥkhayoḥ|
marṣaṇaṁ praṇayaścaiva mitravṛttiriyaṁ satām||17||
tadidaṁ tvāṁ vivakṣāmi praṇayānna jighāṁsayā|
tvacchreyo hi vivakṣā me yato nārhāmyupekṣitum||18||
apsarobhṛtako dharmaṁ carasītyabhidhīyase|
kimidaṁ bhūtamāhosvit parihāso'yamīdṛśaḥ||19||
yadi tāvadidaṁ satyaṁ vakṣyāmyatra yadauṣadham|
auddhatyamatha vaktṛṇāmabhidhāsyāmi tadrajaḥ||20||
ślakṣṇapūrvamatho tena hṛdi so'bhihatastadā|
dhyātvā dīrghaṁ niśaśvāsa kiñciccāvāṅmukho'bhavat||21||
tatastasyeṅgitaṁ jñātvā manaḥsaṁkalpasūcakam|
babhāṣe vākyamānando madhurodarkamapriyam||22||
ākāreṇāvagacchāmi tava dharmaprayojanam|
yajjñātvā tvayi jātaṁ me hāsyaṁ kāruṇyameva ca||23||
yathāsanārthaṁ skandhena kaścid gurvīṁ śilāṁ vahet|
tadvattvamapi kāmārthaṁ niyamaṁ voḍhumudyataḥ||24||
titāḍayiṣayā dṛpto yathā meṣo'parsati|
tadvadabrahmacaryāya brahmacaryamidaṁ tava||25||
cikrīṣanti yathā paṇyaṁ vaṇijo lābhalipsayā|
dharmacaryā tava tathā paṇyabhūtā na śāntaye||26||
yathā phalaviśeṣārtha bījaṁ vapati kārṣakaḥ|
tadvad viṣayakārpaṇyād viṣayāṁstyaktavānasi||27||
ākāṅkṣecca yathā rogaṁ pratīkārasukhepsayā|
duḥkhamanvicchati bhavāṁstathā viṣayatṛṣṇayā||28||
yathā paśyati madhveva na prapātamavekṣate|
paśyasyapsarasastadvad bhraṁśamante na paśyasi||29||
hṛdi kāmāgninā dīpte kāyena vahato vratam|
kimidaṁ brahmacaryaṁ te manasābrahmacāriṇaḥ||30||
saṁsāre vartamānena yadā cāpsarasastvayā|
prāptāstyaktāśca śataśastābhyaḥ kimiti te spṛhā||31||
tṛptirnāstīndhanairagnernāmbhasā lavaṇāmbhasaḥ|
nāpi kāmaiḥ satṛṣṇasya tasmāt kāmā na tṛṣtaye||32||
atṛptau sa kutaḥ śāntiraśāntau ca kutaḥ sukham|
asukhe ca kutaḥ prītiraprītau ca kuto ratiḥ||33||
riraṁsā yadi te tasmādadhyātme dhīyatāṁ manaḥ|
praśāntā cānavadyā ca nāstyadhyātmasamā ratiḥ||34||
na tatra kāryaṁ tūryaiste na strībhirna vibhūṣaṇaiḥ|
ekastvaṁ [yatra]tatrasthastayā ratyābhiraṁsyase||35||
mānasaṁ balavad duḥkhaṁ tarṣe tiṣṭhati tiṣṭhati|
taṁ tarṣaṁ chindhi duḥkhaṁ hi tṛṣṇā cāsti ca nāsti ca||36||
saṁpattau vā vipattau vā divā vā naktameva vā|
kāmeṣu hi satṛṣṇasya na śāntirupapadyate||37||
kāmānāṁ prārthanā duḥkhā prāptau tṛptirna vidyate|
viyogānniyataḥ śoko viyogaśca dhruvo divi||38||
kṛtvāpi duṣkaraṁ karma svarge labdhvāpi durlabham|
nṛlokaṁ punarevaiti pravāsāt svagṛhaṁ yathā||39||
yadā bhraṣṭasya kuśalaṁ śiṣṭaṁ kiṁcinna vidyate|
tiryakṣu pitṛloke vā narake copapadyate||40||
tasya bhuktavataḥ svarge viṣayānuttamānapi|
bhraṣṭasyārtasya duḥkhena kimāsvādaḥ karoti saḥ||41||
śyenāya prāṇivātsalyāt svamāṁsānyapi dattavān|
śiviḥ svargāt paribhraṣṭastādṛk kṛtvāpi duṣkaram||42||
śakrasyārdhāsanaṁ gatvā pūrvapārthiva eṁva yaḥ|
sa devatvaṁ gataḥ kāle māndhātādhaḥ punaryayau||43||
rājyaṁ kṛtvāpi devānāṁ papāta nahuṣo bhuvi|
prāptaḥ kila bhujaṁgatvaṁ nādyāpi parimucyate||44||
tathaivelivilo rājā rājavṛttena saṁskṛtaḥ|
svargaṁ gatvā punarbhraṣṭaḥ kūrmībhūtaḥ kilārṇave||45||
bhūridyumno yayātiśca te cānye ca nṛparṣabhāḥ|
karmabhirdyāmabhikrīya tatkṣayāt punaratyajan||46||
asurāḥ pūrvadevāstu surairapahṛtaśriyaḥ|
śriyaṁ samanuśocantaḥ pātālaṁ śaraṇaṁ yayuḥ||47||
kiṁ ca rājarṣibhistāvadasurairvā surādibhiḥ|
mahendrāḥ śataśaḥ peturmāhātmyamapi na sthiram||48||
saṁsadaṁ śobhāyitvaindrīmupendraścendravikramaḥ|
kṣīṇakarmā papātorvīṁ madhyādapsarasāṁ rasan||49||
hā caitraratha hā vāpi hā mandākini hā priye|
ityārtā vilapanto'pi gāṁ patanti divaukasaḥ||50||
tīvraṁ hyutpadyate duḥkhamiha tāvanmumūrṣatām|
kiṁ punaḥ patatāṁ svargādevānte sukhasevinām||51||
rajo gṛṇhanti vāsāṁsi mlāyanti paramāḥ srajaḥ|
gātrebhyo jāyate svedo ratirbhavati nāsane||52||
etānyādau nimittāni cyutau svargād divaukasām|
aniṣṭānīva martyānāmariṣṭāni mumūrṣatām||53||
sukhamutpadyate yacca divi kāmānupāśnatām|
yacca duḥkhaṁ nipatatāṁ duḥkhameva viśiṣyate||54||
tasmādasvantamatrāṇamaviśvāsyamatarpakam|
vijñāya kṣayiṇaṁ svargamapavarge matiṁ kuru||55||
aśarīraṁ bhavāgraṁ hi gatvāpi munirudrakaḥ|
karmaṇo'nte cyutastasmāt tiryagyoniṁ prapatsyate||56||
maitrayā saptavārṣikyā brahmalokamito gataḥ|
sunetraḥ punarāvṛtto garbhavāsamupeyivān||57||
yadā caiśvaryavanto'pi kṣayiṇaḥ svargavāsinaḥ|
ko nāma svargavāsaya kṣeṣṇave spṛhayed budhaḥ||58||
sūtreṇa baddho hi yathā vihaṁgo vyāvartate dūragato'pi bhūyaḥ|
ajñānasūtreṇa tathāvabaddho gato'pi dūraṁ punareti lokaḥ||59||
kṛtvā kālavilakṣaṇaṁ pratibhuvā mukto yathā bandhanād
bhuktvā veśmasukhānyatītya samayaṁ bhūyo viśed vandhanaṁ|
tadvad dyāṁ pratibhūvadātmaniyamairdhyānādibhiḥ prāptavān
kāle karmasu teṣu bhuktaviṣayeṣvākṛṣate gāṁ punaḥ||60||
antarjālagatāḥ pramattamanaso mīnāstaḍāge yathā
jānanti vyasanaṁ na rodhajanitaṁ svasthāścarantyambhasi|
antarlokagatāḥ kṛtārthamatayastadvaddivi dhyāyino
manyante śivamacyutaṁ dhruvamiti svaṁ sthānamāvartakam||61||
tajjanmavyādhimṛtyuvyasanaparigataṁ matvā jagadidaṁ
saṁsāre bhrāmyamāṇaṁ divi nṛṣu narake tiryak-pitṛṣu ca|
yattrāṇaṁ nirbhayaṁ yacchivamamarajaraṁ niḥśokamamṛtaṁ
taddhetorbrahmacaryaṁ cara jahi hi calaṁ svargaṁ prati rucim||62||
saundarananda mahākāvye "svarga kī hīnatā" nāma ekādaśa sarga samāpta||
Links:
[1] http://dsbc.uwest.edu/node/5527