The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
sarvadharmasvabhāvasamatāvipañcita-
samādhirājasūtram |
1
nidānaparivartaḥ |
evaṁ mayā śrutam | ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā
bhikṣusaṁghena sārdhaṁ paripūrṇena bhikṣuniyutaśatasahasreṇa aśītyā ca bodhisattvaniyutaiḥ sārdham | sarvairakajātipratibaddhairabhijñābhijñātairdaśadiglokadhātusaṁnipatitairdhāraṇīsūtrāntagatiṁ gataiḥ sarvasattvadharmadānasaṁtoṣakairmahābhijñājñānodāhārakuśalaiḥ sarvapāramitāparamapāramitāprāptaiḥ sarvabodhisattvasamādhisamāpattivyavasthānajñānakuśalaiḥ sarvabuddhastutastobhitapraśastaiḥ sarvabuddhakṣetravyākramaṇakuśalaiḥ sarvamārasaṁtrāsanajñānakuśalaiḥ sarvadharmayathāvajjñānakuśalaiḥ sarvasattvendriyaparāparajñānakuśalaiḥ buddhasarvakarmapūjāsamādānaprajñānakuśalaiḥ sarvalokadharmānupaliptaiḥ kāyavākcittasamalaṁkṛtaiḥ mahāmaitrīmahākaruṇāsaṁnāhasaṁnaddhaiḥ mahāvīryāsaṁkhyeyakalpāparikṣīṇamānasaiḥ mahāsiṁhanādanādibhiḥ sarvaparapravādānabhibhūtaiḥ avaivartikamudrāmudritaiḥ sarvabuddhadharmābhiṣekaprāptaiḥ | tadyathā-meruṇā ca nāma bodhisattvena mahāsattvena | sumeruṇā ca | mahāmeruṇā ca | meruśikhariṁdhareṇa ca | merupradīparājena ca | merukūṭena ca | merudhvajena ca| merugajena ca | meruśikhare saṁghaṭṭanarājena ca | merusvareṇa ca | megharājena ca | dundubhisvareṇa ca | ratnapāṇinā ca | ratnākareṇa ca | ratnaketunā ca | ratnaśikhareṇa ca | ratnasaṁbhavena ca ratnaprabhāsena ca | ratnayaṣṭinā ca | ratnamudrāhastena ca | ratnavyūhena ca | ratnajālinā ca | ratnaprabheṇa ca | ratnadvīpeṇa ca | ratiṁkareṇa ca | dharmavyūhena ca | vyūharājena ca | lakṣaṇasamalaṁkṛtena ca | svaravyūhena ca | svaraviśuddhiprabheṇa ca | ratnakūṭena ca | ratnacūḍena ca | daśaśataraśmikṛtārciṣā jyoti rasena ca | candrabhānunā ca | sahacittotpādadharmacakrapravartinā ca | śubhakanakaviśuddhiprabheṇa ca | satatamabhayaṁdadānena ca nāma bodhisattvena mahāsattvena | ajitabodhisattvapūrvaṁgamaiśca sarvairbhadrakalpikairbodhisattvairmahāsattvaiḥ | mañjuśrīpūrvaṁgamaiśca ṣaṣṭibhiranupamacittaiḥ | bhadrapālapūrvaṁgamaiśca ṣoḍaśabhiḥ satpuruṣaiḥ |
caturmahārājapūrvaṁgamaiśca cāturmahārājakāyikairdevaputraiḥ | peyālam | yāvad brahmapūrvaṁgamaiśca brahmakāyikairdevaputraistadanyaiśca maheśākhyamaheśākhyairudārodārairdevanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyai rbhagavān satkṛto gurukṛto mānitaḥ pūjito'rcito'pacāyitaścatasṛṇāmapi parṣadāṁ sadevalokasya lokasya vandanīyaḥ pūjanīyo namaskaraṇīyaḥ | tatra khalu bhagavānanekaśatasahasrayā parṣadā parivṛtaḥ puraskṛto dharmaṁ deśayati sma ādau kalyāṇaṁ madhye kalyāṇaṁ paryavasāne kalyāṇam | svarthaṁ suvyañjanaṁ kevalaṁ paripūrṇaṁ pariśuddhaṁ paryavadātaṁ brahmacaryaṁ saṁprakāśayati sma ||
tena khalu punaḥ samayena tasminneva parṣatsaṁnipāte candraprabho nāma kumārabhūtaḥ saṁnipatito'bhūt saṁniṣaṇṇaḥ pūrvajinakṛtādhikāro'varopitakuśalamūlo jātismaro labdhapratibhāno mahāyānasaṁprasthito mahākaruṇābhiyuktaḥ | atha khalu candraprabhaḥ kumārabhūta utthāyāsanādekāṁsamuttarāsaṅgaṁ prāvṛtya dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat-pṛccheyamahaṁ bhagavantaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ kaṁcideva pradeśam, sacenme bhagavānavakāśaṁ kuryāt pṛṣṭapraśnavyākaraṇāya | evamukte bhagavān candraprabhaṁ kumārabhūtamāmantrayate sma-pṛccha tvaṁ kumārabhūta tathāgatamarhantaṁ samyaksaṁbuddhaṁ yad yadeva kāṅkṣasi | ahaṁ tasya tasyaiva praśnasya pṛṣṭasya vyākaraṇena cittamārādhayiṣyāmi | sarvajño'smi samyaksaṁbuddhaḥ kumāra sarvadarśī sarvadharmabalavaiśāradyavṛṣabhatāmanuprāpto'nāvaraṇavimokṣajñānasamanvāgataḥ | nāsti kumāra tathāgatasya sarvadharmeṣvajñātaṁ vā adṛṣṭaṁ vā aśrutaṁ vā aviditaṁ vā asākṣātkṛtaṁ vā anabhisaṁbuddhaṁ vā anantāparyanteṣu lokadhātuṣu | nityakṛtaste kumāra avakāśo bhavatu tathāgataṁ praśnaparipṛcchanāya | ahaṁ te tasya tasyaiva praśnasya pṛṣṭasya vyākaraṇena cittamārādhayiṣyāmi ||
atha khalu candraprabhaḥ kumārabhūtastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātastasyāṁ velāyāṁ bhagavantaṁ gāthābhiradhyabhāṣata-
kathaṁ carantaḥ saṁbuddha lokanātha prabhaṁkara|
labhate'cintiyaṁ jñānaṁ vyākuruṣva hitaṁkara || 1 ||
kathaṁ carantu narendra satyavādi
naravṛṣabha naradevapūjanīya |
atuliyu varu labdhamagrayāṇaṁ
giravara pṛṣṭa viyākuruṣva nātha || 2 ||
adhyāśayena pṛcchāmi śāṭhyaṁ mama na vidyate |
sākṣī na kaścidanyo me anyatra puruṣottamāt || 3 ||
vipula praṇidhi mahyamasti chanda-
ścariya prajānasi mahya śākyasiṁha |
na ca ahaṁ vacanavittako bhaviṣye
laghu pratipatti bhaṇāhi me narendra || 4 ||
katarāhārakā dharmā buddhayāne bahuṁkarāḥ |
vyākuruṣva mahāvīra sarvadharmāṇa pāraga || 5 ||
upakare dharma mama brūhi nātha
yatha naru niṣevatu bhoti tīkṣṇaprajñaḥ |
apagatabhayabhairavo atrasto
na ca parityāgu karoti śīlaskandhāt |
vyapagatamadarāgadoṣamoha-
ścarati ca cārika sarvaśāntadoṣaḥ || 6 ||
kathaṁ na tyajate śīlaṁ kathaṁ dhyānaṁ na riñcati |
kathaṁ niṣevate'raṇyaṁ kathaṁ prajñā pravartate || 7 ||
kathaṁ daśabalaśāsane udāre
abhirati vindati śīla rakṣamāṇaḥ |
kathaṁ bhavati acchidru śīlaskandhaḥ
kathaṁ ca tuleti svabhāvu saṁskṛtasya || 8 ||
kathaṁ kāyena vācā pariśuddho bhoti paṇḍitaḥ |
asaṁkliṣṭena cittena buddhajñānaṁ niṣevate || 9 ||
kathaṁ bhavati viśuddhakāyakarmā
kathaṁ ca vivarjita bhonti vācadoṣāḥ |
kathaṁ bhavati asaṁkliṣṭacittaḥ
puruṣavara mama pṛṣṭa vyākuruṣva || 10 ||
atha khalu bhagavāṁścandraprabhaṁ kumārabhūtametadavocat-ekadharmeṇa kumāra samanvāgato bodhisattvo mahāsattva etān guṇān pratilabhate, kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁbudhyate | katamenaikadharmeṇa ? iha kumāra bodhisattvo mahāsattvaḥ sarvasattveṣu samacitto bhavati hitacitto'pratihatacitto'viṣamacittaḥ | anena kumāra ekadharmeṇa samanvāgato bodhisattvo mahāsattva etān guṇān pratilabhate kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁbudhyate ||
atha khalu bhagavāṁstasyāṁ velāyāṁ candraprabhaṁ kumārabhūtaṁ gāthābhiradhyabhāṣata-
ekadharmaṁ samādāya bodhisattvo ya vartate |
etān guṇān sa labhate kṣipraṁ bodhiṁ ca budhyate || 11 ||
na ca kaści pratihanyate'sya cittam
apratihatacittu yo bhoti bodhisattvaḥ |
na ca khilu janayati na pradoṣaṁ
labhati yathā parikīrtitān viśeṣān || 12 ||
samaṁ cittaṁ niṣevitvā vipāko darśitaḥ samaḥ |
samāḥ pādatalā bhonti samaścācāragocaraḥ || 13 ||
samamaviṣamacittu bhāvayitvā
apagatadoṣakhilaḥ prahīṇakāṅkṣaḥ |
caraṇavaratalāḥ samāsya bhonti
paramaprabhāsvara śuddhadarśanīyaḥ || 14 ||
daśadiśita viroci bodhisattvaḥ
sphurati śirīya prabhāya buddhakṣetram |
yada bhavati sa labdhu śāntabhūmi
tada bahusattva sthapeti buddhajñāne || 15 ||
tatra kumāra sarvasattveṣu samacitto bodhisattvo mahāsattvo hitacitto'pratihatacitto'viṣamacittaṁ imaṁ sarvadharmasvabhāvasamatāvipañcitaṁ nāma samādhiṁ pratilabhate | katamaśca sa kumāra sarvadharmasvabhāvasamatāvipañcitaṁ nāma samādhiḥ pratilabhate | katamaśca sa kumāra sarvadharmasvabhāvasamatāvipañcito nāma samādhiḥ ? yaduta kāyasaṁvaraḥ | vāksaṁvaraḥ | manaḥsaṁvaraḥ | karmapariśuddhiḥ | ālambanasamatikramaḥ | skandhaparijñā | dhātusamatā | āyatanāpakarṣaḥ | tṛṣṇāprahāṇam | anutpādasākṣātkriyāvatāraḥ | hetudīpanā | karmaphalāvipraṇāśaḥ | dharmadarśanam | mārgabhāvanā | tathāgatasamavadhānam | tīkṣṇaprajñatā | satyānupraveśaḥ | dharmajñānam | pratisaṁvidavatārajñānam | akṣarapadaprabhedajñānam | vastūnāṁ samatikramaḥ | ghoṣaparijñā | prāmodyapratilābhaḥ | dharmaprītyanubhavanatā | ārjavatā | mārdavatā | ṛjukatā | akuṭilatā vigatabhṛkuṭitā | suratatā | suśīlatā | sākhilyam | mādhuryam | smitamukhatā | pūrvābhilāpitā | ehīti svāgatavāditā | anālasyam | gurugauravatā | guruśuśrūṣā | upapattisaṁtuṣṭiḥ | śukladharmātṛptatā | ājīvaviśuddhiḥ | araṇyavāsānutsargaḥ | bhūmivyavasthānajñānam | smṛteravipraṇāśaḥ | skandhakauśalyam | dhātukauśalyam | āyatanakauśalyam | abhijñāsākṣātkriyāvatāraḥ | kleśāpakarṣaṇam | vāsanānusaṁghisamuddhātaḥ | jñānaviśeṣagāmitā | bhāvanāniṣyandaḥ | āpattivyutthānakauśalyam | paryutthānaviṣkambhaṇam | anuśayaprahāṇam | bhavasamatikramaḥ | jātismaratā | niṣkāṅkṣatā | karmavipāke dharmacittatā | śrutaparyeṣṭijñānatīkṣṇatā | jñānatṛṣṇā | jñānānubodhaḥ | ājāneyabhūmiḥ | śailopamacittatā | akampyatā | acalatā | avinivartanīyabhūmivyavasthānajñānam | kuśaladharmaniṣyandaḥ | pāpadharmajugupsanatā | asamudācāratā kleśānām | śikṣāyā aparityāgaḥ | samādhivyavasthānam | āśayajñānam | sattveṣūpapattiviśeṣajñānam | samatājñānam | vacanapratisaṁdhijñānam | gṛhāvāsaparityāgaḥ | traidhātuke'nabhiratiḥ | anavalīnacittatā | dharmeṣvanabhiniveśaḥ | saddharmaparigrahaḥ | dharmaguptiḥ | karmavipākapratyayanatā | vinayakauśalyam | adhikaraṇavyupaśamaḥ | avigrahaḥ | avivādaḥ | kṣāntibhūmiḥ | kṣāntisamādānam | gatisamatā | dharmapravicayakauśalyam | pravrajyācittam | dharmaviniścayakauśalyam | dharmapadaprabhedajñānam | dharmapadābhinirhārakauśalyam | arthānarthasaṁbhedapadanirhārakauśalyajñānam | pūrvāntajñānam | aparāntajñānam | pratyutpannajñānam | tryadhvasamatājñānam | trimaṇḍalapariśuddhijñānam | kāyāvasthānajñānam | cittāvasthānajñānam | īryāpatharakṣaṇam | īryāpathavikopanam | īryāpathavikalpanam | īryāpathaprāsādikatā | arthānarthakauśalyajñānam | yuktabhāṇitā | lokajñatā | muktatyāgitā | pratatapāṇitā | anavagṛhītacittatā | hrīvyapatrapitā | akuśalacittajugupsanatā | dhūtaguṇānutsargaḥ | cāritrasamādānam | priyasamudācāratā | gurūṇāṁ pratyutthānāsanapradānatā | mānanigrahaḥ | cittasaṁpragrahaḥ | cittasamutpādajñānam | arthaprativedhajñānam | jñānaprativedhajñānam | jñānānubodhaḥ | ajñānavigamaḥ | cittapraveśajñānam | cittasvabhāvānubodhajñānam | āhāranirhārakauśalyajñānam | sarvarutajñānam | niruktivyavasthānajñānam | arthaviniścayajñānam | anarthavivarjanam | satpuruṣasamavadhānam | satpuruṣasaṁsevanatā | kāpuruṣavivarjanam | dhyānānāṁ niṣpādanam, tatra cānāsvādanam | abhijñāvikurvaṇam | nāmasaṁketaprajñaptisvabhāvāvatārajñānam | prajñaptisamuddhātaḥ | saṁskāreṣu nirvedaḥ | satkāreṣvanabhilāṣaḥ | asatkāreṣūpekṣā | lābhe'narthikatā | alābhe'navalīnatā | yaśasyanabhilāṣaḥ | ayaśasyapratighaḥ | praśaṁsāyāmanunayaḥ | nindāyāmaviṣādaḥ | sukhe'nabhiṣvaṅgaḥ | duḥkhe'vaimukhyam | saṁskārāṇāmanādānatā | bhūtavarṇe'saṅgaḥ | abhūtavarṇe'dhivāsanatā | gṛhasthapravrajitairasaṁstavaḥ | agocaravivarjanam | gocarapracāraḥ |
ācārasaṁpat | anācāravivarjanatā | kulānāmadūṣaṇatā | śāsanasyārakṣaṇatā | alpabhāṣaṇatā | mitabhāṣaṇatā | prativacanakauśalyam | pratyarthikanigrahaḥ | kālapratikramaṇatā | akālavivarjanatā | pṛthagjaneṣvaviśvāsaḥ | duḥkhitānāmaparibhavanatā, tebhyaśca dhanapradānam | daridrāṇāmanavasādanatā | duḥśīleṣvanukampā | hitavastutā | kṛpābuddhitā | dharmeṇānugrahaḥ | āmiṣaparityāgaḥ | asaṁcayasthāpitā | śīlapraśaṁsanatā | dauḥśīlyakutsanatā | śīlavatāmaśāṭhyasevanatā | sarvasvaparityāgitā | adhyāśayanimantraṇatā | yathoktakāritā | abhīkṣṇaprayogitā | satkṛtya prītyanubhavanatā | dṛṣṭāntajñānam | pūrvayogakauśalyam | kuśalamūlapūrvaṁgamatā | upāyakauśalyam | nimittaprahāṇam | saṁjñāvivartaḥ | vastūnāṁ parijñā | sūtrāntābhinirhāraḥ | vinayakauśalyam | satyaviniścayaḥ | vimuktisākṣātkriyāvatāraḥ | ekāṁśavacanapravyāhāratā | yathāvajjñānadarśanānutsarjanam | niṣkāṅkṣavacanatā | śūnyatāyā āsevanatā | animittaniṣevaṇatā | apraṇihitasvabhāvopalakṣaṇatā | vaiśāradyapratilambhaḥ | jñānenāvabhāsaḥ | śīladṛḍhatā | samāpattyavatāraḥ| prajñāpratilambhaḥ | ekārāmatā | ātmajñatā | alpajñānatā | saṁtuṣṭiḥ | cittasyānāvilatā | dṛṣṭikṛtavivarjanatā | dhāraṇīpratilambhaḥ | jñānāvatāraḥ | sthānāsthānaprasthānapratipattijñānam | hetuyuktinayadvāram | kāraṇam | mārgaḥ | pratipattiḥ | saṁdeśaḥ | avavādaḥ | anuśāsanī | caryā | ānulomikī kṣāntiḥ | kṣāntibhūmiḥ | akṣāntivigamaḥ | jñānabhūmiḥ | ajñānaprahāṇam | jñānapratiṣṭhānam | yogācārabhūmiḥ | bodhisattvagocaraḥ | satpuruṣasevanā | asatpuruṣavivarjanā | sarvadharmasvabhāvānubodhaprativedhajñānam | tathāgatenākhyātā buddhabhūmiḥ | paṇḍitairanumoditā | bālaiḥ pratikṣiptā | durvijñeyā śrāvakaiḥ | ājñātā pratyekabuddhaiḥ | abhūmistīrthikānām | bodhisattvaiḥ | parigṛhītā | daśabalairanubaddhā | devaiḥ pūjanīyā | brahmaṇā vandanīyā | śakrairadhigamanīyā | nāgairnamaskaraṇīyā | yakṣairanumodanīyā | kinnaraiḥ stotavyā | mahoragaiḥ praśaṁsanīyā | bodhisattvairbhāvanīyā | paṇḍitaiḥ paryavāptavyā | dhanamanuttaram | dānaṁ nirāmiṣam | bhaiṣajyaṁ glānānām | moditā śāntacittānām | kośo jñānasya | akṣayaḥ pratibhānasya | nayaḥ sūtrāntānām | vigamaḥ kośasya | viṣayaḥ śūrāṇām | parijñā traidhātukasya | kolaḥ pāragāminām |
nauroghamadhyagatānām | kīrtiryaśaskāmānām | varṇo buddhānām | praśaṁsā tathāgatānām | stavo daśabalānām | guṇo bodhisattvānām | upekṣā kāruṇikānām | maitrī doṣaṁ śamayitukāmānām | muditā praśāntacāriṇām | āśvāso mahāyānikānām | pratipattiḥ siṁhanādanādinām | mārgo buddhajñānasya | mokṣaḥ sarvasattvānām | mudrā sarvadharmāṇām | āhārikā sarvajñānasya | udyānaṁ sarvabodhisattvānām | vitrāsanaṁ mārasenāyāḥ | vidyā kṣemagāminām | arthaḥ siddhārthānām | paritrāṇamamitramadhyagatānām | pratyarthikanigrahaḥ saha dharmeṇa | satyākaro vaiśāradyānām | bhūte paryeṣṭirbālānām | pūrvanimittamaṣṭādaśānāmāveṇikānāṁ buddhadharmāṇām | alaṁkāro dharmakāyasya | niṣyandaścaryāyāḥ | ābharaṇaṁ buddhaputrāṇām | ratirmokṣakāmānām | prītirjyeṣṭhaputrāṇām | paripūrirbuddhajñānasya | abhūmiḥ sarvaśrāvakapratyekabuddhānām | viśuddhiścittasya | pariśuddhiḥ kāyasya | pariniṣpattirvimokṣamukhānām | asaṁkleśo buddhajñānasya | anāgamo rāgasya | vigamo dveṣasya | abhūmirmohasya | āgamo jñānasya | utpādo vidyāyāḥ | prahāṇamavidyāyāḥ | tṛptirvimuktisārāṇām | tuṣṭiḥ samādhisārāṇām | cakṣurdraṣṭukāmānām | abhijñā vikurvitukāmānām | ṛddhirabhinirhartukāmānām | dhāraṇī śrutārthikānām | smṛterasaṁpramoṣaḥ | adhiṣṭhānaṁ buddhānām | upāyakauśalyaṁ nāyakānām | sūkṣmaṁ durvijñeyamanabhiyuktānām | ajñeyamamuktaiḥ | vivartākṣarāṇāṁ durvijñeyaṁ ghoṣeṇa | ājñātaṁ vijñaiḥ | jñātaṁ sūrataiḥ | pratividdhamalpecchaiḥ | udgṛhītamārabdhavīryaiḥ | dhṛtaṁ smṛtimadbhiḥ | kṣayo duḥkhasya | anutpādaḥ sarvadharmāṇām | ekanayanirdeśaḥ sarvabhavagatyupapattyāyatanānām | ayaṁ sa kumāra ucyate sarvadharmasvabhāvasamatāvipañcito nāma samādhiḥ ||
asmin khalu punaḥ sarvadharmaparyāye samādhinirdeśe bhagavatā bhāṣyamāṇe aśīternayutānāṁ devamānuṣikāyāḥ prajāyāḥ pūrvaparikarmakṛtāyā anutpattikeṣu dharmeṣu kṣānteḥ pratilambho'bhūt | ṣaṇṇavateśca nayutānāmānulomikāyāḥ kṣānteḥ pratilambho'bhūt | triṇavaternayutānāṁ ghoṣānugāyāḥ kṣānteḥ pratilambho'bhūt | paripūrṇasya bhikṣuśatasahasrasya anupādāyāsravebhyaścittāni vimuktāni | ṣaṣṭeśca prāṇiśatasahasrāṇāṁ devamānuṣikāyāḥ prajāyā virajo vigatamalaṁ dharmeṣu dharmacakṣurviśuddham | aśīteśca bhikṣusahasrāṇāmanupādāyāsravebhyaścitāni vimuktāni | pañcabhiścopāsakaśatairanāgāmiphalaṁ prāptam | ṣaṣṭyā copāsikāśataiḥ sakṛdāgāmiphalaṁ prāptam | ayaṁ ca trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāraṁ kampitaḥ prakampitaḥ saṁprakampitaḥ | calitaḥ pracalitaḥ saṁpracalitaḥ | vedhitaḥ pravedhitaḥ saṁpravedhitaḥ | kṣubhitaḥ prakṣubhitaḥ saṁprakṣubhitaḥ | raṇitaḥ praraṇitaḥ saṁpraraṇitaḥ | garjitaḥ pragarjitaḥ saṁpragarjitaḥ | pūrvā digavanamati paścimā digunnamati | paścimā digavanamati pūrvā digunnamati | uttarā digavanamati dakṣiṇā digunnamati | dakṣiṇā digavanamati uttarā digunnamati | antādavanamati madhyādunnamati | antādunnamati madhyādavanamati | aprameyasya cāvabhāsasya loke prādurbhāvo'bhūt | sarvaśca lokadhātuḥ sadevakaśca samārakaḥ sabrahmakaḥ saśramaṇabrāhmaṇikāḥ prajāstenāvabhāsenāvabhāsitāḥ sphuṭā abhūvan | imau ca candrasūryau evaṁmaharddhikau evaṁmahānubhāvau evaṁmaheśākhyau na bhāsato na tapato na virocataḥ | yā api lokāntarikā andhakāratamisrāḥ, tā api tenāvabhāsena sphuṭā abhūvan | ye'pi tāsūpapannāḥ sattvāḥ, te'pyanyonyaṁ saṁjānate sma | evaṁ cāhuḥ-anyo'pi kila bho ayaṁ sattva ihopapannaḥ | yāvadavīcermahānarakāditi ||
iti śrīsamādhirāje nidānaparivarto nāma prathamaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/4747