The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
saṁgrahavastupaṭalam
uddānaṁ pūrvavadveditavyam|
tatra katamo bodhisattvānāṁ priyavāditāsvabhāvaḥ| iha bodhisattvo manāpāṁ satyāṁ dharmyāñcārthopasaṁhitāñca sattveṣu vācamudāharati| ayaṁ bodhisattvānāṁ samāsataḥ priyavāditāsvabhāvaḥ|
tatra katamā bodhisattvasya sarvā priyavāditā| sā trividhā draṣṭavyā| iha bodhisattvasya yā vāksammodanī yayā vācā bodhisattvo vigatabhṛkuṭiḥ pūrvābhilāpī uttānamukhavarṇaḥ smitamukha pūrvaṅgamaḥ kṣemasvastyayanaparipṛcchayā vā dhātusāmyaparipṛcchayā vā sukharātrindivaparipṛcchayā vā ehīti svāgata [vādi] tayā vā ityevamādibhirākāraiḥ sattvān pratisammodayati lokayātrāṁ nāgarakabhāvamanuvartamānaḥ| yā ca vāgbodhisattvasyānandanī yayā vācā bodhisattvaḥ putravṛddhiṁ [dāravṛddhiṁ] jñātivṛddhiṁ dhanavṛddhiṁ dhānyavṛddhiṁ vā dṛṣṭvā apratisaṁviditātmavṛddhikānāṁ sattvānāmāvedayannānandayati śraddhāśīlaśrutatyāgaprajñāvṛddhyā vā punarānandayati| yā ca bodhisattvasya sarvākāraguṇopetadharmadeśanāpratisaṁyuktā vāk sattvānāṁ hitasukhāya satatasamitaṁ pratyupasthitā parameṇopakāreṇopakāribhūtā| iyaṁ bodhisattvānāṁ priyavāditā prabhedaśaḥ sarvā veditavyā|
tatra katamā bodhisattvānāṁ samāsataḥ sarvā priyavāditā| sā dvividhā draṣṭavyā| lokayātrānugatā samyagdharmadeśanānugatā ca| tatra yā ca sammodanīvāg yā cānandanī iyaṁ lokayātrānugatā veditavyā| tatra yeyaṁ vāgupakarā parameṇopakāreṇa pratyupasthitā nirdiṣṭā iyaṁ samyagdharmadeśanānugratā veditavyā|
tatra katamā bodhisattvasya duṣkarā priyavāditā| sā trividhā draṣṭavyā| yadbodhisattvo vadhakeṣu pratyarthiṣu pratyamitreṣu suviśuddhena niṣkaluṣeṇa cetasā pratisaṁkhyāya sammodanīṁ vā ānandanīṁ vā upakarāṁ vācamudīrayati iyaṁ bodhisattvasya prathamā duṣkarā priyavāditā veditavyā| yatpunarbodhisattvaḥ adhimātraṁ saṁmūḍheṣu sattveṣu dhandhendriyeṣvaparitasyamānaḥ pratisaṁkhyāya dharmyāṁ kathāṁ kathayati khedamabhyupagamya grāhayati nyāyaṁ dharmaṁ kuśalam iyaṁ dvitīyā bodhisattvasya duṣkarā priyavāditā veditavyā| punaryadbodhisattvaḥ śaṭheṣu māyāviṣu sattveṣvācāryopādhyāyagurudakṣiṇīyavisaṁvādakeṣu mithyāpratipanneṣu anāghātacitto'pratighacittaḥ sammodanīmānandanīmupakarāṁ vācamudīrayati iyaṁ bodhisattvasya tṛtīyā duṣkarā priyavāditā veditavyā|
tatra katamā bodhisattvasya sarvato-mukhī priyavāditā| sā caturvidhā draṣṭavyā| nivaraṇa-prahāṇāya sugatigamanāya pūrvakālakaraṇīyā dharmadeśanā| vigatanivaraṇasya kalya-cittasya sāmutkarṣikī caturāryasatya-pratisaṁyuktā dharmadeśanā| pramattānāṁ sattvānāṁ gṛhi-pravrajitānāṁ samyaksaṁcodanā pramādacaryāyā utthāpya apramādacaryāyāṁ pratiṣṭhāpanārtham| utpannotpannāñca saṁśayānāmapanayāya yā dharmadeśanā sāṁkathyaviniścaya-kriyā|
tatra katamā bodhisattvānāṁ sat-puruṣāṇāṁ satpuruṣapriyavāditā| sā pañcavidhā draṣṭavyā| iha bodhisattvabhūtāstathāgatabhūtāśca bodhisattvāḥ sanidānameva vineyānāṁ dharmaṁ deśayanti saniḥsaraṇaṁ sapratisaraṇaṁ saparākramaṁ saprātihāryam| sthāne sotpattikaṁ śikṣāpadaṁ prajñapayanti| tasmāt eṣāṁ dharmaḥ sanidāno bhavati| samāttaśikṣāṇāñcāpannānāmāpatteḥ vyutthānaṁ prajñapayanti| tasmāt eṣā dharmaḥ saniḥsaraṇo bhavati| caturbhiḥ pratisaraṇaiḥ saṁgṛhītāmaviparītāṁ dharmavinaye'smin pratipattiṁ prajñapayanti| tasmādeṣāṁ dharmaḥ sapratisaraṇo bhavati| sarvaduḥkha-nairyāṇikīmapratyudāvartāṁ pratipadaṁ saṁprakāśayanti| tasmādeṣāṁ dharmaḥ saparākramo bhavati| tribhiśca prātihāryaiḥ sarvāṁ deśanāmabandhyāṁ kurvanti| tasmādeṣāṁ dharmaḥ saprātihāryo bhavati|
tatra katamā bodhisattvānāṁ sarvākārā priyavāditā| sā ṣaḍvidhā saptavidhā caikadhyamabhisaṁkṣipya trayodaśavidhā draṣṭavyā| anujñeyeṣu dharmeṣvanujñāne priyavāditā| pratiṣeddhavyeṣu dharmeṣu pratiṣedhe| dharmāṇāṁ dharmaparyāyodbhāvikā priyavāditā| dharmalakṣaṇāviparītodbhāvikā| dharma-nirvacanāviparītodbhāvikā| dharmapadaprakāraprabhedodbhāvikā priyavāditā| sammodanī priyavāditā| ānandanī priyabāditā| pareṣāṁ sarvopakaraṇairalpotsukatāyāṁ sarvakṛtyeṣu ca samyaggateṣvalpotsukatāyāṁ viśadapravāraṇī priyavāditā| vividheṣu ca bhayeṣu bhītānāmāśvāsanī priyavāditā| nyāyopadeśasaṁgahītā ca priyavāditā| akuśalāt sthānād vutthāpya kuśale sthāne pratiṣṭhāpanārthaṁ samyagdṛṣṭa-śruta-pariśaṅkita-saṁcodanāvasādanī priyavāditā| paraṁ pratibalamadhyeṣyopasaṁhṛtā priyavāditā| iyaṁ bodhisattvānāṁ trayodaśākārā priyavāditā sarvākārā veditavyā|
tatra katamā bodhisattvānāṁ vidhātārthika-priyavāditā| sā'ṣṭavidhā draṣṭavyā| yā bodhisattvasya caturvidhāṁ vāgviśuddhiṁ niśrityāṣṭaskāryeṣu vyavahāreṣu vāk| iyaṁ vighātārthika-priyavāditā bodhisattvānāmucyate| tatreyaṁ catuvidhā vāgviśuddhiḥ| mṛṣāvādātprativiratiḥ| paiśunyātpāruṣyātsaṁbhinnapralāpāt prativiratiḥ| tatreme'ṣṭāvāryā vyavahārāḥ| dṛṣṭe dṛṣṭavāditā śrute mate vijñāte vijñātabāditā| adṛṣṭe'dṛṣṭavāditā| aśrute'mate avijñāte'vijñātavāditā|
tatra katamā bodhisattvānāmihāmutrasukhā priyavāditā| sā navavidhā draṣṭavyā| jñātivyasanaśokaprahāṇāya priyavāditā| bhogavyasanaśoka prahāṇāya ārogyavyasanaśokaprahāṇāya priyavāditā| śīlavyasanaprahāṇāya dṛṣṭivyasanaprahāṇāya priyavāditā| śīlasaṁpade dṛṣṭisaṁpade ācārasaṁpade ājīvasaṁpade ca yā priyavāditā saddharmadeśanā|
tatra katamā bodhisattvasya viśuddhā priyavādittā| saḥ viṁśatividhā draṣṭavyā| viṁśatyākārairyā dharmadeśanā sā punaḥ pūrvavadveditavyā| tadyathā balagotrapaṭale| tatrārthacaryā yathaiva priyavāditā tathaiva vistareṇa veditavyā| eyadviśiṣṭāñcārthacaryāmanyāṁ vakṣyāmi| tathā hi bodhisattvaḥ sarvaprakārayā'nayā priyavāditayā tatra-tatropagamārthaṁ sattvānāmācarati| tatra katamo bodhisattvānāmarthacaryāsvabhāvaḥ| evaṁ priyavāditayā yuktisaṁdarśitānāṁ sattvānāṁ yathāyogaṁ śikṣāsvarthacaryāyāṁ dharmānudharmapraticaryāyāṁ kāruṇyacittamupasthāpya nirāmiṣeṇa cetasā samādāpanā vinayanā niveśanā pratiṣṭhāpanā| ayamarthacaryāyāḥ samāsataḥ svabhāvanirdeśaḥ
tatra katamā bodhisattvānāṁ sarvārthacaryā| sā dvividhā draṣṭavyā| aparipakvānāñca sattvānāṁ paripācanā| paripakvānāñca sattvānāṁ vimocanā| sā punastribhirmukhaiḥ veditavyā| dṛṣṭadhārmike'rthe samādāpanā| sāṁparāyike'rthe samādāpanā| dṛṣṭadharma-sāṁparāyike'rthe samādāpanā| tatra dhārmikaiḥ karmaguṇaiḥ bhogānāmarjana-rakṣaṇa-vardhana-samyak-samādāpanatayā dṛṣṭadhārmike'rthe samādāpanā veditavyā| yenāyaṁ parataśca praśaṁsāṁ labhate dṛṣṭe ca dharmai sukham| upakaraṇasukhenānugṛhīto viharati| tatra bhogān utsṛjya bhikṣākavṛtta-jīvikā-pratibaddhamavrajyā-samādāpanā| sāṁparāyike'rthe samādāpanā veditavyā| yenāyaṁ niyataṁ saṁparāyasukhito bhavati na tvavaśyaṁ dṛṣṭe dharme| tatra yā gṛhiṇo vā pravrajitasya vānupūrveṇa vairāgya-gamana-samādāpanā| iyaṁ dṛṣṭadharma-sāṁparāyike'rthe samādāpanā veditavyā| yenāyaṁ dṛṣṭe ca dharme prasrabdha-kāya prasrabdha-cittaḥ sukhaṁ sparśaṁ viharati| saṁparāye ca viśuddhideveṣūpadyate| nirūpadhiśeṣe nirvāṇadhātau parinirvāti|
tatra katamā bodhisattvānāṁ duṣkarā arthacaryā| sā trividhā draṣṭavyā| pūrvakuśalamūlahetvacariteṣu sattveṣvarthacaryā bodhisattvānāṁ duṣkarā| tathā hi te duḥkhasamādāpyā bhavanti kuśale| mahatyāṁ bhogasaṁpadi vartamāneṣu sattveṣu tadadhyavasānagateṣvarthacaryā bodhisattvānāṁ duṣkarā| tathāhi te mahati pramādapade pramādasthāne vartante| ito bāhyakeṣu tīrthikeṣu pūrvaṁ [ca] tīrthika dṛṣṭicariteṣu sattveṣvarthaṁcaryā bodhisattvānāṁ duṣkarā| tathā hi te svayaṁ saṁmūḍhāścābhiniviṣṭāścāsmin dharmavinaye|
tatra katamā bodhisattvānāṁ sarvatomukhī arthacaryā| sā caturvidhā draṣṭavyā| iha bodhisattvaḥ aśrāddhaṁ śraddhāsaṁpadi samādāpayati yāvatpratiṣṭhāpayati| duḥśīlaṁ śīlasaṁpadi duṣprajñaṁ prajñāsaṁpadi matsariṇaṁ tyāgasaṁpadi samādāpayati yāvatpratiṣṭhāpayati|
tatra katamā bodhisattvasya satpuruṣārthacaryā| sā pañcavidhā draṣṭavyā| iha bodhisattvaḥ sattvān bhūte'rthe samādāpayati| kālena samādāyapati| arthopasaṁhite'rthe samādāpayati| ślakṣṇena samādāpayati| maitracittena samādāpayati|
tatra katamā bodhisattvānāṁ sarvākārārthacaryā| sā ṣaḍvidhā saptavidhā caikadhyamabhisakṣipya trayodaśavidhā draṣṭavyā| iha bodhisattvaḥ saṁgrahītavyāṁśca sattvān samyak saṁgṛhṇāti| nigrahītavyāṁśca sattvān samyagnigṛhṇāti| śāsanapratihatānāñca sattvānāṁ pratighātamapanayati| madhyasthān sattvānasmin śāsanee'vatārayati| avatīrṇāśca sattvān samyak triṣu yāneṣu paripācayati| paripakvāṁśca sattvān vimocayati| tadekatyāṁśca sambhāra-rakṣopacaye saṁniyojayati| yaduta hīnayāna-niḥsṛtiṁ vārabhya mahāyāna-niḥsṛtiṁ vārabhya| yathā sambhārarakṣopacaye evaṁ praviveke cittaikāgratāyāmāvaraṇaviśudau manaskārabhāvanāyāṁ ca sanniyojayati| śrāvaka-pratyeka-buddhagotrān śrāvaka-pratyeka-buddhayāne sanniyojayati| tathāgata-gotrānanuttare samyaksaṁbodhiyāne niyojayati|
tatra katamā bodhisattvānāṁ vighātārthikārthacaryā| sā'ṣṭavidhā draṣṭavyā| hretavyeṣu sthāneṣvāhrīkyaparyavasthāna-paryavasthitānāṁ sattvānāmāhrīkyaparyavasthānaṁ vinodayatyapanayati| yathā āhrīkyaparyavasthānamevamapatrapitavyeṣu anapatrāpyaparyavasthānaṁ middhaparyasthānamauddhatyaparyavasthānaṁ kaukṛtyaparyaṁvasthānamīrṣāparyasthānaṁ [mātsaryaparyavasthānaṁ] vinodayatyapanayati|
tatra katamā bodhisattvasyehāmutrasukhā'rthacaryā| sā navavidhā draṣṭavyā| parasattvānāṁ kāyakarmapariśuddhimārabhya sarvākārā prāṇātipātāt prativiratisamānāpanatā| sarvākārādattādānāt-prativirati-samādāpanatā| sarvākārā kāmamithyācārāt-prativirati-samādāpanatā| sarvākārā surāmaireyamadyapramādasthānāt prativirati-samādāpanatā| vākkarmapariśuddhimārabhya sarvākārā mṛṣāvāda-prativirati-samādāpanatā| sarvākārā paiśunya-prativirati-samādāpanatā| sarvākārā pāruṣya-prativirati-samādāpanatā| sarvākārā sambhinnapralāpa-prativirati-samādāpanatā| manaskarmapariśuddhimārabhya sarvākārābhidhyāvyāpādamithyādṛṣṭi-prativirati-samādāpanatā|
tatra katamā bodhisattvasya viśuddhā'rthacaryā| sā daśavidhā draṣṭavyā| bahiḥśuddhimupādāya pañcavidhā| antaḥśuddhimupādāya pañcavidhā| bahiḥśuddhimupādāya bodhisattvānāṁ pañcavidhā sattveṣvarthacaryā katamā| anavadyā'parāvṛttā'nupūrvā sarvatragā yathāyogaṁ ca|
iha bodhisattvaḥ sattvānna duścaritavyāmiśre duścaritapūrvagame sāvadye sakliṣṭe'kuśale sanniyojayati| iyamasyānavadyā bhavatyarthacaryā sattveṣu|
punarbodhisattvo nāmokṣe cānekāntaviśuddhe cāyatane mokṣa eṣa ekāntaviśuddha eṣa iti sattvāṁstatraiva samādāpayati| iyamasyāparāvṛttā sattveṣvarthacaryā|
punarbodhisattvaḥ pūrvaṁ bālaprajñānāṁ sattvānāmuttānāṁ dharmadeśanāṁ karoti| uttānāmavavādānuśāsanīmanupravartayati| madhyaprajñāścainā viditvā madhyāṁ dharmadeśanāṁ sūkṣmāmavavādānuśāsanīmanupravartayati anupūrveṇa kuśalapakṣasamudāgamāya| iyamasyānupūrvā sattveṣvarthacaryā|
punarbodhisattvaścaturṇāṁ varṇānām ā-devamanuṣyāṇāṁ sarvasattvānāṁ yathāśaktiyathābalamarthamācarati| hitasukhaṁ paryeṣate| tatraiva samādāpayati| imamasya marvatrḥgā sattveṣvarthacaryā|
punarbodhisattvo ye sattvā yasmin svārthe kuśale parītte madhye'dhimātre vā śakyarūpāḥ samādāpayituṁ yena copāyena śakyarūpāḥ samādāyituṁ tān yathāyogaṁ tatra tathā samādāpayati| iyaṁ tāvadbodhisattvānāṁ sattveṣu pañcavidhā vahiḥśuddhā arthacaryā|
tatra katamā bodhisattvānāṁ pañcavidhā'ntaḥśuddhā sattveṣvarthacaryā| iha bodhisattvo vipulena sattveṣu kāruṇyāśayena pratyupasthitenārthamācarati| punarbodhisattvaḥ sattvānāmarthe sarvaduḥkhapariśramairapyaparikhinnamānasaḥ pramudita evaṁ sattvānāmarthamācarati| punarbodhisattvaḥ pravarāyāmagryāyāmapi saṁpadi vartamāno dāsavatpreṣyavadvaśyaputravaccaṇḍāladārakavannīcacitto nihatamadamānāhaṁkāraḥ nāmarthamācarati| punarbodhisattvo nirāmiṣeṇākṛtrimeṇa ca parameṇa ca premṇā sattvānāmarthamācarati| punarbodhisattva ātyantikenāpunaḥ pratyudāvartyena maitreṇa cetasā sattvānāmarthamācarati| iyaṁ bodhisattvasya pañcavidhā'ntaḥśuddhā sattveṣvarthacaryā veditavyā| yā ca pañcavidhā vahiḥśuddhā yā ca pañcavidhā'ntaḥśuddhā tāṁ sarvāmekadhyamabhisaṁkṣipya daśavidhā bodhisattvānāṁ viśuddhā'rthacaryetyucyate|
tatra katamā bodhisattvasya samānārthatā| iha bodhisattvo yasminnarthe yasmin kuśalamūle parān samādāpayati tasminnarthe tasmin kuśalamūla samādāpane tulye vā'dhike vā svayaṁ saṁśikṣyate| iti yaivaṁ bodhisattvasya paraistulyārthatā iyamucyate samānārthatā| tāṁ samānārthatāṁ pare vineyā bodhisattvebhya upalabhya dṛḍhaniścayā bhavantyapratyudāvartyāstasmin kuśala [mūla] samādāpane| tatkasya hetoḥ| teṣāmevaṁ bhavati| nūnametadasmākaṁ hitametatsukhaṁ yatrāyaṁ bodhisattvo'smān samādāpitavān| yasmādayaṁ bodhisattvo yatraivāsmān sanniyojayati tadevātmanā samudācarati| tatrāyaṁ jānannahitamasukhaṁ nātmanā samudācarediti na cāsya samānārthasya bodhisattvasyaivaṁ bhavanti pare vaktāraḥ| tvaṁ tāvat svayaṁ na kuśalaṁ samādāya vartase| kasmāttvaṁ paraṁ kuśale'tyartha samādāpayitavyaṁ vaktavyamavavaditavyaṁ manyase| tvameva tāvadanyairvaktavyo'vavaditavyo'nuśāsitavya iti| asti bodhisattvaḥ paraiḥ samānārtha eva saṁstāṁ samānārthatāṁ pareṣāṁ nopadarśayati| astyasamānārtha eva san samānārthatāmupadarśayati| asti samānārthaḥ sasānārthatāmupadarśayati| asti naiva samānārtho nāpi samānārthatāmupadarśayati| tatra prathamā koṭi tulyaguṇaprabhāvānāṁ bodhisattvānāṁ bodhisattvamārge ācāryatvamabhyupagatānāṁ tulyaguṇaprabhāvo bodhisattvaḥ praticchannakalyāṇatayā guṇān prabhāvañca nopadarśayati| dvitīyā koṭī hīnādhimuktikānāṁ sattvānāṁ gaṁbhīreṣu sthāneṣūttrastānāṁ pratisaṁkhyāya bodhisattvaḥ teṣāmeva sattvānāṁ tenopāyena vinayanārthaṁ sahadhārmikamātmānamupadarśayati| saṁcintya ā-caṇḍālānām ā-śunāmarthaṁ kartukāma upadravaṁ saṁśamitukāmo vinayitukāma ā-caṇḍālānām āśunāṁ sabhāgatāyāmupapadyate| tṛtīyā koṭī calakuśalamūlasamādānānāṁ vineyānāṁ sthirīkaraṇārthaṁ bodhisattvaḥ samānārthaḥ adhikārtho vā samānārthatāmupadarśayati| caturthī koṭī svayaṁ pramattaḥ parārthamapyabhyupekṣate|
tatra yacca dānamanekavidhaṁ nirdiṣṭaṁ yacca śīlaṁ vistareṇa yāvadyā ca samānārthatā tatra pāramitābhiradhyātmaṁ buddhadharmaparipākaḥ| saṁgrahavastubhiḥ [sarva-] sattvaparipākaḥ| samāsato bodhisattvasyaitatkuśalānāṁ dharmāṇāṁ karma veditavyam| tatra yacca dānamanekavidhaṁ pūrvavadyāvat samānārthatā ityeṣāmanekavidhānāmaprameyāṇāṁ kuśalānāṁ dharmāṇāṁ bodhipākṣikānāṁ tribhiḥ kāraṇaiḥ samudācāro veditavyaḥ| dvābhyāṁ kāraṇābhyāṁ śreṣṭhatā veditavyā| tribhiḥ kāraṇairviśuddhirveditavyā|
kāyena vācā manasā samudācāro veditavyaḥ| udāratvādasaṁkliṣṭatvācca śreṣṭhatā niruttaratā asādhāraṇatā ca veditavyā| tatra sattvābhedato vastvabhedataḥ kālābhedattaścodāratā veditavyā| tatra sattvābhedo yadbodhisattvaḥ sarvasattvānadhiṣṭhāya sarvasattvānārabhya tāni dānādīni kuśalamūlāni samudācarati na kevalasyātmana evārthe| tatra vastvabhedo yadbodhisattvaḥ sarvāṇi sarvākārāṇi tāni kuśalamūlāni dānādikāni samādāya vartate| tatra kālābhedo yadbodhisattvaḥ satatasamitamanirākṛtaprayogo'nikṣiptadhuro rātrau ca divā vā dṛṣṭe vā dharme tenaiva ca hetunā'bhisaṁparāye'pi tāni dānādīni kuśalamūlāni samudācarati| tatra caturbhirākārairasaṁkliṣṭatā veditavyā| iha bodhisattvo muditacittaḥ tān kuśalān dharmānniṣevate na duḥkhī na durmanā avipratisārī bhavati tato nidānam| punarbodhisattvaḥ paramanapahatya dṛṣṭigatānyanabhiniviśya duścaritenāvyāmiśrāṇi tāni kuśalamūlāni dānādikāni samudācarati| punarbodhisattvaḥ satkṛtya sarvātmanā teṣveva guṇadarśī sāradarśī śāntadarśī suniścito'parapratyayo'nanyaneyaḥ tān kuśalān dharmān dānādīn samādāya vartate| punarbodhisattvo na terṣā dānādīnāṁ kuśalānāṁ dharmāṁṇāṁ vipākaṁ pratikāṁkṣate cakravartitvaṁ vā śakratvaṁ vā māratvaṁ vā brahmatvaṁ vā nāpi parataḥ pratikāraṁ pratyāśaṁsate| na tatra niśrito bhavati| na sarvalābhasatkāraślokeṣu nāpyantataḥ kāyajīvite'pi niśrito bhavati| iti ya ebhirākāraiḥ prasādaprāmodyasahagataścāviṣamaśca satkṛpya cāniśritaśca paryavasānānāṁ kuśalānāṁ dharmāṇāṁ samudācāraḥ| sā eṣāmasaṁkliṣṭatetyucyate| viśuddhiruttaptatā acalatā suviśuddhatā ca veditavyā| tatrāśaya śuddhibhūmipraviṣṭasya bodhisattvasya uttaptānyacalāni caitāni kuśalamūlāni bhavanti| tatreyamuttaptatā yadāśayaśuddhasya bodhisattvasya sarve te kuśalā dharmā apratisaṁkhyānakaraṇīyā bhavanti| tatreyamacalanatā yadāśayaśuddho bodhisattvo yathā pratilabdhebhyo yathopacitebhyaśca ebhyaḥ kuśalebhyo dharmebhyo na parihīyate| na bhavyo bhavatyāyatyāṁ parihāṇāya| nānyatra teṣāṁ teṣāṁ rātridivānāmatyayātteṣāṁ teṣāmātmabhāvānāṁ samatikramāccandro vā śuklapakṣe pratyupasthite vardhata eva ebhiḥ kuśalairdharmairna [pari] hīyate bodhisattvaḥ niṣṭhāgamanabhūmibyavasthitasya punarbodhisattvasyaikajātipratibaddhasya caramabhavikasya vā ete kuśalā dharmāḥ suviśuddhā veditavyā yeṣāmuttari bodhisattvabhūmau pariśuddhataratā nāsti| evaṁ tribhiḥ kāraṇaireṣāṁ kuśalānāṁ dharmāṇāṁ samudācāraḥ| dvābhyāṁ kāraṇābhyāṁ śreṣṭhatā| tribhiḥ kāraṇaiḥ suviśuddhatā veditavyā dānādīnāṁ samānarthatāvasānānām|
tatra sarvadānasya sarvaśīlasya vistareṇa yāvatsarvasamānarthatāyā āsevitāyāḥ suviśodhitāyāḥ sakalasaṁpūrṇāyā anuttarā samyaksaṁbodhirvajrasāraśarīratā saddharmacirasthitikatā ca phalamabhinirvartate| tatra duṣkaradānena duṣkaraśīlena yāvadduṣkarasamānārthatayā āsevitayā suviśodhitayā tathāgatasyāpratisamāścaryādbhutadharmasamanvāgatatvaṁ phalamabhinirvartate| tatra sarvatomukhena dānena sarvatomukhena śīlena vistareṇa yāvatsarvatomukhayā samānārthatayā tathāgatasya sarvataḥ pradhānasattvairdevamanuṣyaiḥ pūjyatvaṁ phalamabhinivartate| tatra satpuruṣadānasya satpuruṣaśīlasya yāvatsatpuruṣasamānārthatāyāḥ tathāgatasya ye kecitsattvā apadā vā [dvipadā vā] catuṣpadā vā bahupadā vā rūpiṇo vā'rūpiṇo vā saṁjñino vāsaṁjñino vā naivasaṁjñānāsaṁjñāyatanopagā vā [teṣāṁ] sarveṣāṁ sattvānāmagryatvaṁ phalamabhinirvartate| tatra sarvākārasya dānasya [sarvākārasya] śīlasya vistareṇa yāvatsarvākārāyāḥ samānārthatāyāstathāgatasyāprameyavicitrapuṇyaparigṛhītaṁ dvātriṁśanmahāpuruṣalakṣaṇāśītyanuvyañjanakāyatā phalamabhinirvartate| tatra vighātārthikadānasya vighātārthikaśīlasya vistareṇa yāvadvighātārthikasamānārthatāyāḥ tathāgatasya bodhimaṇḍa niṣaṇṇasya sarvamārapratyarthikavidhātāviheṭhāvikampanāpratibalanatā phalamabhinirvartate| tatrehāmutrasukhasya dānasya ihāmutrasukhasya śīlasya vistareṇa yāvadihāmutrasukhāyāḥ samānārthatāyāstathāgatasya paramadhyānavimokṣasamādhisamāpattisukhaṁ phalamabhinirvartate| tatra viśuddhasya dānasya viśuddhasya śīlasya vistareṇa yāvadviśuddhāyāḥ samānārthaṁtāyā āsevitāyāḥ suviśodhitāyāḥ sakalasaṁpūrṇayāstathāgatasya sarvākārāścatasraḥ pariśuddhayaḥ āśrayapariśuddhirālambanapariśuddhiścittapariśuddhirjñānapariśuddhiḥ phalamabhinirvartate| tathā trīṇyārakṣyāṇi daśabalavaiśāradyasmṛtyupasthāna-sarvāveṇikabuddhadharmaviśuddhiśca phalamabhinirvartate| idamasya bodhisattvasya dānādīnāṁ kuśalānāṁ dharmāṇāṁ paryantagataṁ phalaṁ niruttaram| anyaccāsyāpramāṇamiṣṭamanavadyaṁ bodhisattvacaryāsu saṁsarato veditavyam|
iti bodhisattvabhūmāvādhāre yogasthāne pañcadaśamaṁ saṁgrahavastupaṭalam|
Links:
[1] http://dsbc.uwest.edu/node/5055