The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
pūrvayogaparivartaḥ
smarāmi pūrvaṁ caramāṇu cārikāṁ
siṁhadhvajasya sugatasya śāsane |
abhūṣi bhikṣu vidu dharmabhāṇako
nāmena so ucyati brahmadattaḥ || 1 ||
ahaṁ tadāsīnmati rājaputro
ābādhiko bāḍha gilāna duḥkhitaḥ |
mahyaṁ ca si ācariyo abhūṣi
yo brahmadattastada dharmabhāṇakaḥ || 2 ||
pañcottarā vaidyaśatā anūnakā
vyādhiṁ cikitsanti udyuktamānasāḥ |
vyādhiṁ na śaknanti mama cikitsituṁ
sarve mama jñātaya āsi duḥkhitāḥ || 3 ||
śrutvā ca gailānyu sa mahya bhikṣu
gilānapṛccho mama antikāgataḥ |
kṛpāṁ janetvā mama brahmadatto
imaṁ samādhiṁ varu tatra deśayī || 4 ||
tasya mamā etu samādhi śrutvā
utpanna prīti ariyā nirāmiṣā |
svabhāvu dharmāṇa prajānamāno
ucchvāsi vyādhī tuhu tasmi kāle || 5 ||
dīpaṁkaraḥ so caramāṇu cārikā-
mabhūṣi bhikṣurvidu dharmabhāṇakaḥ |
ahaṁ ca āsīnmatirājaputraḥ
samādhijñānena hu vyādhi mocitaḥ || 6 ||
tasmāt kumārā bahu paścakāle
anusmaranto imu pārihāṇim |
sahesi bālāna durukta vākyaṁ
dhārentu vācentu imaṁ samādhim || 7 ||
bheṣyanti bhikṣu bahu paścakāle
lubdhāśca duṣṭāśca asaṁyatāśca |
pāpeccha adhyoṣita pātracīvare
pratikṣipiṣyanti imaṁ samādhim || 8 ||
īrṣyālukā uddhata prākaṭendriyāḥ
kuleṣu cādhyoṣita lābhakāmāḥ |
prāyogike saṁstavi nitya saṁśritāḥ
pratikṣipiṣyanti imaṁ samādhim || 9 ||
hastāṁśca pādāṁśca tatha vidyamānā
hāsye ca lāsye ca sadā prayuktāḥ |
parasparaṁ kaṇṭhita śliṣyamāṇā
grāmeṣu caryāpathi anyu bheṣyati || 10 ||
ayuktayogānimi bhonti lakṣaṇāḥ
parakumārīṣu ca nitya dhyoṣitāḥ |
rūpeṇa raktā grathitā bhavanti
hiṇḍanti grāmānnigamāṁśca rāṣṭrān || 11 ||
te khādyapeyasmi sadā prayuktā
nāṭye ya gīte ca tathaiva vādite |
krayavikraye co sada bhonti utsukāḥ
pāne'pi cādhyoṣita naṣṭalajjāḥ || 12 ||
lekhāna piṣyanti ayuktayogāḥ
śīlaṁ tatheryāpathu chorayitvā |
maryāda bhinditva gṛhībhi sārdhaṁ
te bhinnavṛttā vitathapratiṣṭhitāḥ || 13 ||
ye karma buddhehi sadā vivarjitā-
stulamānakūṭe ca sadā prayuktāḥ |
tatkarma kṛtvāna kiliṣṭapāpakān
apāyu yāsyanti nihīnakarmāḥ || 14 ||
prabhūtavittaṁ maṇihemaśaṁkhaṁ
gṛhāṁśca jñātīṁśca vihāya pravraji |
te pravrajitvāniha buddhaśāsane
pāpāni karmāṇi sadācaranti || 15 ||
dhane ca dhānye ca te sārasaṁjñino
dhenūśca gāvaḥ śakaṭāni sajjayī |
kimartha tehi ima keśa choritā
śikṣāya yeṣāṁ pratipatti nāsti || 16 ||
mayā ca pūrve cariyāṁ caritvā
suduṣkaraṁ kalpasahasra cīrṇam |
ayaṁ ca me śānta samādhireṣito
yatteṣa śrutvā tada hāsyu bheṣyati || 17 ||
ciraṁ mṛṣāvādi abrahmacāriṇo
apāyanimnāḥ sada kāmalābhāḥ |
te brahmacārīṇa dhvajaṁ gṛhītvā
duḥśīla vakṣyanti na eṣa dharmaḥ || 18 ||
bhedāya sthāsyanti ca te parasparaṁ
ayuktibhirlābha gaveṣamāṇāḥ |
avarṇa bhāṣitva ta anyamanyaṁ
cyutā gamipyanti apāyabhūmim || 19 ||
śataḥsahasreṣu sudurlabhāste
kṣāntībalaṁ yeṣu tadā bhaviṣyati |
ato bahū ye kalahasmi utsukāḥ
prapañca kāhinti jahitva kṣāntim || 20 ||
vakṣyanti vācā vaya bodhisattvāḥ
śabdo'pi teṣāṁ vraji deśadeśe |
abhūtaśabdena madena mattā
vipannaśīlāna kuto'sti bodhiḥ || 21 ||
na me śrutaṁ nāpi kadāci dṛṣṭa-
madhyāśayo yasya viśuddha nāsti |
imeṣu dharmeṣu ca nāsti kṣāntiḥ
sa lapsyate bodhi kṣipitva dharmān || 22 ||
bhītāśca trastāśca gṛhaṁ tyajanti
te pravraji dṛḍhatarā bhavanti |
viśeṣakāmā vilayaṁ prayānti
kṣipitva yānaṁ puruṣottamānām || 23 ||
nihīnaprajñā guṇaviprahīnā
vakṣyanti doṣaṁ sada agrayāne |
yasmai ca te taccharaṇaṁ prapannā-
statraiva ye doṣaśatān vadanti || 24 ||
ājīvakā ye bahu pravrajitvā
anarthikāḥ sarvasubuddhabodhaye |
te ātmadṛṣṭīya sthihitva bālā
uttrasta bheṣyanti śruṇitva śūnyatām || 25 ||
vihāru kṛtvāna ta anyamanyaṁ
vyāpādadoṣāṁśca khilaṁ janetvā |
abhyākhya datvā ca paraspareṇa
lapsyanti prāmodya karitva pāpakam || 26 ||
yaḥ śīlavanto guṇavantu bheṣyati
maitrīvihārī sada kṣāntikovidaḥ |
susaṁvṛto mārdavasūrataśca
paribhūta so bheṣyati tasmi kāle || 27 ||
yo kho punarbheṣyati duṣṭacittaḥ
sudāruṇo raudrātihīnakarmā |
adharmacārī kalahe rataśca
sa pūjito bheṣyati tasmi kāle || 28 ||
ārocayāmi prativedayāmi
sacet kumārā mama śraddha gacchasi |
imāṁ smaritvā sugatānuśāsanīṁ
mā jātu viśvastu bhavesi teṣām || 29 ||
te tīvrarāgāstatha tīvradoṣā-
ste tīvramohāḥ sada mānamattāḥ |
adāntakāyāśca adāntavācaḥ
adāntacittāśca apāyanimnāḥ || 30 ||
ahaṁ ca bhāṣeyya guṇāna varṇān
na co guṇān bhikṣu samācareyyā |
na ghoṣamātreṇa ca bodhi labhyate
pratipattisārāṇa na bodhi durlabhā || 31 ||
iti śrīsamādhirāje pūrvayogaparivarto nāma ṣoḍaśaḥ || 16 ||
Links:
[1] http://dsbc.uwest.edu/node/4762