The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
caturtho'ṅkaḥ
kañcukī-
antaḥpurāṇāṁ vihitavyavasthaḥ pade pade'haṁ skhalanāni rakṣan|
jarāturaḥ samprati daṇḍanītyā sarvāṁ nṛpasyānukaromi vṛttim||1||
śayyā śādvalamāsanaṁ śuciśilā sadma drumāṇāmadhaḥ
śītaṁ nirjharavāri pānamaśanaṁ kandāḥ sahāyā mṛgāḥ|
ityaprārthitalabhyasarvavibhave doṣo'yameko vane
duṣprāpārthini yat parārthaghaṭanāvandhyairvṛthā sthīyate||2||
unmajjajjalakuñjarendrarabhasāsphālānubandhoddhataḥ
sarvāḥ parvatakandarodarabhuvaḥ kurvan pratidhvānitāḥ|
uccairuccarati dhvaniḥ śrutipathonmāthī yathāyaṁ tathā
prāyaḥ preṅkhadasaṁkhyaśaṅkhadhavalā veleyamāgachati||3||
kavalitalavaṅgapallakarimakarodūgārisurabhiṇā payasā|
eṣā samudravelā ratnadyutirañjitā bhāti||4||
jihvāsahasradvitayasya madhye naikāpi sā tasya kimasti jihvā|
ekāhirakṣārthamahidviṣe'dya datto mayātmeti yayā bravīti||5||
ityeṣa bhogipatinā vihitavyavastho
yān bhakṣayatyahipatīn patagādhirājaḥ|
yāsyanti yānti ca gatāśca dinairbivṛddhiṁ
teṣāmamī tuhinaśailaruco'sthikūṭāḥ||6||
sarvā'śucinidhānasya kṛtaghnasya vināśinaḥ|
śarīrakasyāpi kṛte mūḍhāḥ pāpāni kurvate !||7||
kroḍīkaroti prathamaṁ yadā jātamanityatā|
dhātrīva jananī paścāttadā śokasya kaḥ kramaḥ ?||8||
mūḍhāyā muhuraśrusantatimucaḥ kṛtvā pralāpān bahūn
kastrātā tava putraketi kṛpaṇaṁ dikṣu kṣipantyā dṛśam|
aṅke māturavasthitaṁ śiśumimaṁ tyaktvā ghṛṇāmaśnataḥ
cañcurnaiva khagādhipasya hṛdayaṁ vajreṇa manye kṛtam|9||
yairatyantadayāparairna vihitā vandhyā'rthināṁ prārthanā
yaiḥ kāruṇyaparigrahānna gaṇitaḥ svārthaḥ parārtha prati|
ye nityaṁ paraduḥkhaduḥkhitadhiyaste sādhavo'staṁ gatā
mātaḥ ! saṁhara bāṣpavegamadhunā kasyāgrato rudyate ?||10||
ārtta kaṇṭhagataprāṇaṁ parityaktaṁ svabandhubhiḥ|
trāye nainaṁ yadi tataḥ kaḥ śarīreṇa me guṇaḥ||11||
asyā vilokya manye putrasnehena viklavatvamidam|
akaruṇahṛdayaḥ karuṇāṁ kurvīta bhujaṅgaśatrurapi||12||
mahāhimastiṣkavibhedamukta-
raktacchaṭācarccitacaṇḍacañcuḥ|
kvāsau garutmān kva ca nāma saumyasvabhāvarūpākṛtireṣa sādhuḥ ?||13||
mamaitadambārpaya vadhyacihnaṁ prāvṛtya yāvadvinatā''tmajāya|
putrasya te jīvitarakṣaṇāya svadehamāhārayituṁ dadāmi||14||
viśvāmitraḥ śvamāṁsaṁ śvapaca iva purā'bhakṣayadyannimittaṁ
nādijaṅgho nijadhne kṛtatadupakṛtiryatkṛte gautamena|
putro'yaṁ kaśyapasya pratidinamuragānatti tārkṣyo yadarthaṁ
prāṇāṁstāneṣa sādhustṛṇamiva kṛpayā yaḥ parārtha dadāti||15||
jāyante ca mriyante ca mādṛśāḥ kṣudrajantavaḥ|
parārthebaddhakakṣāṇāṁ tvādṛśāmudbhavaḥ kutaḥ ?||16||
mriyate mriyamāṇe yā tvayi jīvati jīvati|
tāṁ yadīcchasi jīvantīṁ rakṣātmānaṁ mamāsubhiḥ||17||
cañcaccañcūddhṛtārddha cyutapiśitalavagrāsasaṁvṛddhagarddhai-
rgṛddhairārabdhapakṣadvitayavidhutibhirbaddhasāndrāndhakāre|
vaktroddhāntāḥ patantyaśchamiti śikhiśikhāśreṇayosmin śivānā-
masrasrotasmajasrasru tabahalavasāvāsavisre svananti||18||
pratidinamaśūnyamahikā''hāreṇa vināyakā''hitaprīti|
śaśidhavalā'sthikapālaṁ vapuriva raudraṁ śmaśānamidam||19||
samutpasyāmahe mātaryasyāṁ yasyāṁ gatau vayam|
tasyāṁ tasyāṁ priyasute ! mātā bhūyāstvameva naḥ||20||
vāsoyugamidaṁ raktaṁ prāpte āle samāgatam|
mahatīṁ prītimādhatte parārthe dehamujjhataḥ||21||
tulyāḥ saṁvarttakābhraīḥ pidadhati gaganaṁ paṅktayaḥ pakṣatīnāṁ
tīre vegānilo'mbhaḥ kṣipati bhuva iva lāvanāyāmburāśeḥ|
kurvan kalpāntaśaṅkāṁ sapadi ca sabhayaṁ vīkṣito digdvipendrai
rdehodyoto daśā''śāḥ kapiśayati muhurdvādaśādityadīptiḥ||22||
na tathā sukhayati manye malayavatī malayacandanarasā''rdrā|
abhivāñchitārthasiddhatyai vadhyaśileyaṁ yathā''śliṣṭā||23||
śayitena māturaṅke visrabdhaṁ śaiśave na tat prāptam|
labdhaṁ sukhaṁ mayā'syā vadhyaśilāyā yadutsaṅge||24||
kṣiptvā bimbaṁ himaṁśorbhayakṛtavalayāṁ saṁmarañcheṣamūrtti
sānandaṁ syandanāśvatrasanavicalite pūṣṇi dṛṣṭo'grajena|
eṣa prāntāvasajjajjaladharapaṭalaiarāyatībhūtapakṣaḥ
prāpto velāmahīdhraṁ malayamahigrāsagṛdhnuḥ kṣaṇena||25||
saṁrakṣatā pannagamadya puṇyaṁ mayā'rjitaṁ yatsvaśarīradānāt|
bhave bhave tena mamaivamevaṁ bhūyāt parārthaḥ khalu dehalābhaḥ||26||
asminvadhyaśilātale nipatitaṁ śeṣānahīn rakṣituṁ
nirbhidyā'śanidaṇḍacaṇḍatarayā cañcvā'dhunā vakṣasi|
bhoktuṁ bhoginamuddharāmi tarasā raktāmbaraprāvṛtaṁ
digdhaṁ madbhayadīryyamāṇahṛdayaprasyandinevāsṛjā||27||
āmodānanditālirnipatati kimiyaṁ puspavṛṣṭirnabhastaḥ ?
svarge kiṁ vaiṣa cakraṁ mukharayati diśāṁ dundubhīnāṁ ninādaḥ ?
āṁ jñātaṁ ! so'pi manye mama javamarutā kampitaḥ pārijātaḥ
sarvaiḥ saṁvarttakābhrairidamapi rasitaṁ jātasaṁhāraśaṅkaiḥ||28||
nāgānāṁ rakṣitā bhāti gurureṣa yathā mama|
tathā sarpāśinākāṅkṣāṁ vyaktamadyāpaneṣyati||29||
iti caturtho'ṅkaḥ|
Links:
[1] http://dsbc.uwest.edu/node/6021