The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
आर्यकात्यायनीपुत्रप्रणीतं
ज्ञानप्रस्थानम्
नामाभिधर्मशास्त्रम्
[शुआन्-चुआङ्कृतचीनभाषान्तरात् संस्कृते शांतिभिक्षुणा प्रत्यनूदितम्]
द्वितीये संयोजनस्कंधे
प्रथमो निःश्वासः
अकुशलम्
उद्देशः
त्रिसंयोजनादिस्वभावो विपाको हेयता दृष्टिः स[वितर्कतादिकं] इन्द्रिय-
[संप्रयोगः] [धातु-] प्रतिसंयोगः। अवस्थानं समन्वागतो निष्पत्तिः
प्रत्ययः इति वर्गविवक्षितं॥
१. त्रिसंयोजनादिस्वभावः
॥१॥ त्रिसंयोजनादीनां मातृका
क-त्रिकमातृका
(१) त्रीणि संयोजनानि
संति त्रीणि संयोजनानि। तद्यथा। सत्कायदृष्टिसंयोजनं। शीलव्रतपरामर्शसंयोजनं। विचिकित्सासंयोजनं॥
(२) त्रीण्यकुशलमूलानि
त्रीण्यकुशलमूलानिः। तद्यथा। लोभो ऽकुशलमूलं। द्वेषो ऽकुशलमूलं। मोहो ऽकुशलमूलं॥
(३) त्रय आस्रवाः
त्रय आस्रवाः। तद्यथा। कामास्रवः। भवास्रवः। अविद्यास्रवः॥
ख-चतुष्कमातृका
(१) चत्वार ओघाः
चत्वार ओघाः। तद्यथा। कामौघः। भवौघः। दृष्ट्योघः। अविद्यौघः॥
(२) चत्वारो योगाः
चत्वारो योगाः। तद्यथा। कामयोगः। भवयोगः। दृष्टियोगः। अविद्यायोगः॥
(३) चत्वार्युपादानानि
चत्वार्युपादानानि। तद्यथा। कामोपादानं। दृष्ट्युपादानं। शीलव्रतोपादानं। आत्मवादोपादानं॥
(४) चत्वारः कायग्रन्थाः
चत्वारः कायग्रन्थाः। तद्यथा। अभिध्याकायग्रन्थः। व्यापादकायग्रन्थः। शीलव्रतपरामर्शकायग्रन्थः। इदंसत्यामिनिवेशकायग्रन्थः॥
ग-पंचकमातृका
(१) पंचनीवरणानि
पंच नीवरणानि। तद्यथा। कामच्छन्दनीवरणं। व्यापादनीवरणं। स्त्यानमिद्धनीवरणं। औद्धत्यकौकृत्यनीवरणं। विचिकित्सानीवरणं॥
(२) पंच संयोजनानि
पंच संयोजनानि। तद्यथा। रागसंयोजनं। प्रतिघसंयोजनं। मानसंयोजनं। ईर्ष्यासंयोजनं। मात्सर्यसंयोजनं॥
(३) पंचावरभागीय संयोजनानि
पंचावरभागीयसंयोजनानि। तद्यथा। कामरागावरभागीयसंयोजनं। प्रतिघावरभागीयसंयोजनं। सत्कायदृष्ट्यवरभागीयसंयोजनं। शीलव्रतपरामर्शवरभागीयसंयोजनं। विचिकित्सावरभागीयसंयोजनं॥
(४) पंचोर्ध्वभागीयसंयोजनानि
पंचोर्ध्वभागीयसंयोजनानि। तद्यथा। रूपरागोर्ध्वभागीयसंयोजनं। आरूप्यरागोर्ध्वभागीयसंयोजनं। औद्धत्योर्ध्वभागीयसंयोजनं। मानोर्ध्वभागीयसंयोजनं। अविद्योर्ध्वभागीयसंयोजनं॥
(५) पंच दृष्टयः
पंच दृष्टयः। तद्यथा। सत्कायदृष्टिः। अन्तग्राहदृष्टिः। मिथ्यादृष्टिः। दृष्टिपरामर्शः। शीलव्रतपरामर्शः॥
घ-षट्कमातृका
षट् तृष्णाकायाः
षट् तृष्णाकायाः। तद्यथा। चक्षुःसंस्पर्शजतृष्णाकायः। श्रोत्र। घ्राण। जिह्वा। काय। मनःसंस्पर्शजतृष्णाकायः॥
ङ-सप्तकमातृका
सप्तानुशयाः
सप्तानुशयाः। तद्यथा। कामरागानुशयः। प्रतिघानुशयः। भवरागानुशयः। मानानुशयः। अविद्यानुशयः। दृष्ट्यनुशयः। विचिकित्सानुशयः॥
च-नवकमातृका
नव संयोजनानि
नव संयोजनानि। तद्यथा। तृष्णासंयोजनं। प्रतिघसंयोजनं। मानसंयोजनं। अविद्यासंयोजनं। दृष्टिसंयोजनं। परामर्शसंयोजनं। विचिकित्सासंयोजनं। ईर्ष्यासंयोजनं। मात्सर्यसंयोजनं॥
छ-अष्टानवतिकमातृका
अष्टानवतिरनुशयाः
अष्टानवतिरनुशयाः। तद्यथा। कामधातुप्रतिसंयुक्ताः षट्त्रिंशदनुशयाः। रूपारूप्यधातुप्रतिसंयुक्ताः पृथक् पृथग् एकत्रिंशदनुशयाः॥
॥२॥ त्रिसंयोजनादीनां स्वभावः
क-त्रिकस्वभावः
(१) त्रिसंयोजनानां स्वभावः
त्रीणि संयोजनानि यावद् अष्टानवतिरनुशयाः। तत्र कत्यकुशलाः कत्यव्याकृताः। प्रतिवचनं। त्रिषु संयोजनेष्वेकमव्याकृतं। द्वे विवेक्तव्ये। तद्यथा। विचिकित्साशीलव्रतपरामर्शसंयोजने अकुशले वा अव्याकृते वा। कामधातावकुशले रूपारूप्यधात्वोरव्याकृते॥
(२) त्रयाणामकुशलमूलानां स्वभावः
त्रीण्यकुशलमूलान्यकुशलान्येव॥
(३) त्रयाणामास्रवाणां स्वभावः
त्रिष्वास्रवेष्वेको ऽव्याकृतः। द्वौ विवेक्तव्यौ। तद्यथा। कामास्रवो ऽकुशलो वा अव्याकृतो वा। आह्रीक्यमनपत्राप्यं तत्संप्रयुक्तश्चेत्यकुशलः। अन्योऽव्याकृतः। अविद्यास्रवो ऽकुशलो वा अव्याकृतो वा। आह्रीक्यानपत्राप्यसंप्रयुक्तो ऽकुशलः। अन्यो ऽव्याकृतः॥
ख-चतुष्कस्वभावः
(१) चतुर्णामोघानां स्वभावः
चतुर्ष्वोघेष्वेको ऽव्याकृतः। त्रयो विवेक्तव्याः। तद्यथा। कामौघो ऽकुशलो वा अव्याकृतो वा। आह्रीक्यमनपत्राप्यं तत्संप्रयुक्तश्चेत्यकुशलः। अन्योऽव्याकृतः। दृष्ट्योघो ऽकुशलो वा अव्याकृतो वा। कामधातौ तिस्रो दृष्टयो ऽकुशलाः। कामधातौ द्वे दृष्टी रूपारूप्यधात्वोः पंच दृष्टयो ऽव्याकृताः। अविद्यौघो ऽकुशलो वा अव्याकृतो वा। आह्रीक्यानपत्राप्यसंप्रयुक्तो ऽकुशलः। अन्यो ऽव्याकृतः॥
(२) चतुर्णां योगानां स्वभावः
चत्वार ओघा यथा चत्वारो योगा अपि तथा॥
(३) चतुर्णामुपादानानां स्वभावः
चतुर्षूपादानेष्वेकमव्याकृतं। त्रीणि विवेक्तव्यानि। तद्यथा। कामोपादानमकुशलं वा अव्याकृतं वा। आह्रीक्यमनपत्राप्यं तत्संप्रयुक्तं चेत्यकुशलं। अन्यदव्याकृतं। दृष्ट्य पादानमकुशलं वा अव्याकृतं वा। कामधातौ द्वे दृष्टी अकुशले। कामाधातौ द्वे दृष्टी रूपारूप्यधात्वोश्चतस्रो दृष्टयो ऽव्याकृताः। शीलव्रतोपादानमकुशलं वा अव्याकृतं वा। कामधातावकुशलं। रूपारूप्यधात्वोरव्याकृतं॥
(४) चतुर्णां कायग्रन्थानां स्वभावः
चतुर्षु कायग्रन्थेषु द्वावकुशलौ। द्वौ विवेक्तव्यौ। तद्यथा। शीलव्रतपरामर्शेदंसत्याभिनिवेशकायग्रन्थौ कामधातावकुशलौ। रूपारूप्यधात्वोरव्याकृतौ॥
ग-पंचकस्वभावः
(१) पंचनीवरणानां स्वभावः
पंच नीवरणान्यकुशलान्येव॥
(२) पंचसंयोजनानां स्वभावः
पंचसंयोजनेषु त्रीण्यकुशलानि। द्व विवेक्तव्ये। तद्यथा। रागमानसंयोजने अकुशले वा अव्याकृते वा। कामधातावकुशले। रूपारूप्यधात्वोरव्याकृते॥
(३) पंचावरभागीयसंयोजनानां स्वभावः
पंचावरभागीयसंयोजनेषु द्वे अकुशले। एकमव्याकृतं। द्वे विवेक्तव्ये। तद्यथा। शीलव्रतपरामर्शविचिकित्सासंयोजने अकुशले वा अव्याकृते वा। कामधातावकुशले। रूपारूप्यधात्वोरव्याकृते॥
(४) पंचोर्ध्वभागीयसंयोजनानां स्वभावः
पंचोर्ध्वभागीयसंयोजनान्यव्याकृतान्येव॥
(५) पंचदृष्टीनां स्वभावः
पंचदृष्टिषु द्वे अव्याकृते। तिस्रो विवेक्तव्याः। तद्यथा। मिथ्यादृष्टिदृष्टिपरामर्शशीलव्रतपरामर्शाः अकुशला वा अव्याकृता वा। कामधातावकुशलाः। रूपारूप्यधात्वोरव्याकृताः॥
घ-षट्कस्वभावः
षट्तृष्णाकायानां स्वभावः
षट्तृष्णाकायेषु द्वावकुशलौ। चत्वारो विवेक्तव्याः। तद्यथा। चक्षुश्रोत्रकायसंस्पर्शजतृष्णाकाया अकुशला वा अव्याकृता वा। कामधातावकुशलाः ब्रह्मलोके ऽव्याकृताः। मनःसंस्पर्शजतृष्णाकायो ऽकुशलो वा अव्याकृतो वा। कामधातावकुशलः। रूपारूप्यधात्वोरव्याकृतः॥
ङ-सप्तकस्वभावः
सप्तानुशयानां स्वभावः
सप्तानुशयेषु द्वावकुशलौ। एको ऽव्याकृतः। चत्वारो विवेक्तव्याः। तद्यथा। मानविचिकित्सानुशयावकुशलौ वा अव्याकृतौ वा। कामधातावकुशलौ। रूपारूप्यधात्वोरव्याकृतौ। अविद्यानुशयो ऽकुशलो वा अव्याकृतो वा। आह्रीक्यानपत्राप्यसंप्रयुक्तो ऽकुशलः। अन्यो ऽव्याकृतः। दृष्ट्यनुशयो ऽकुशलो वा अव्याकृतो वा। कामधातौ तिस्रो दृष्टयो ऽकुशलाः। कामधातौ द्वे दृष्टी रूपारूप्यधात्वोः पंच दृष्टयो ऽव्याकृताः॥
च-नवकस्वभावः
नवसंयोजनानां स्वभावः
नवसंयोजनेषु त्रीण्यकुशलानि। षड् विवेक्तव्यानि। तद्यथा। तृष्णामानपरामर्शविचिकित्सासंयोजनान्यकुशलानि वा अव्याकृतानि वा। कामधातावकुशलानि। रूपारूप्यधात्वोरव्याकृतानि। अविद्यासंयोजनमकुशलं वा अव्याकृतं वा। आह्रीक्यानपत्राप्यसंप्रयुक्तमकुशलं। अन्यद् अव्याकृतं। दृष्टिसंयोजनमकुशलं वा अव्याकृतं वा। कामधातावेका दृष्टिरकुशला। कामधातौ द्वे दृष्टी रूपारूप्यधात्वोस्तिस्रो दृष्टयो ऽव्याकृताः॥
छ-अष्टानवतिकस्वभावः
अष्टानवत्यनुशयानां स्वभावः
अष्टानवत्यनुशयेषु त्रयस्त्रिंशदकुशलाः। षट्चत्वारिंशदव्याकृताः। एकं विवेक्तव्यं। तद्यथा। कामधातौ दुःखदर्शनहेयो ऽविद्यानुशयो ऽकुशलो वा अव्याकृतो वा। आह्रीक्यानपत्राप्यसंप्रयुक्तो ऽकुशलः। अन्यो ऽव्याकृतः॥०॥ [त्रिसंयोजनादिस्वभावनिर्देशः परिनिष्ठितः]॥०॥
२. विपाकः
त्रीणि संयोजनानि यावद् अष्टानवत्यनुशयाः। कति सविपाकाः कत्यविपाकाः। प्रतिवचनं। सर्वे ऽकुशलाः सविपाकाः। सर्वे ऽव्याकृता अविपाकाः॥०॥ [विपाकनिदशः परिनिष्ठितः]॥०॥
३. हेयता
(१) दर्शनभावनाहेयता
त्रीणि संयोजनानि यावद् अष्टानवत्यनुशयाः। कति दर्शनहेयाः। कति भावनाहेयाः। प्रतिवचनं। त्रिषु संयोजनेषु सत्कायदृष्टिसंयोजनं दर्शनपूर्वंगमं भवति द्विकोटिकं। दर्शनहेयं वा दर्शनभावनाहेयं वा। सत्कायदृष्टिर्नैवसंज्ञानासंज्ञायतनप्रतिसंयुक्ता श्रद्धानुसारिधर्मानुसार्यभिसमयान्तिकदुःखक्षान्तिहेया चेद् दर्शनहेयाः। अन्या पृथग्जनहेया चेद् भावनाहेया। श्रावकहेया चेद् दर्शनहेया॥
सत्कायदृष्टिसंयोजनं यथा। पंचावरभागीयसंयोजनेषु सत्कायदृष्टिसंयोजनं, पंचदृष्टिषु सत्कायान्तग्राहदृष्टी चापी तथा॥
शीलव्रतपरामर्शविचिकित्सासंयोजने दर्शनपूर्वंगमे भवतो द्विकोटिके। दर्शनहेये वा दर्शनभावनाहेये। वा। शीलव्रतपरामर्शविचिकित्से नैवसंज्ञानासंज्ञायतनप्रतिसंयुक्त श्रद्धानुसारिधर्मानुसार्यभिसमयान्तिकसर्वक्षान्ति- हेये चेद् दर्शनहेये। अन्ये पृथग्जनहेये चेद् भावनाहेये। श्रावकहेये चेद् दर्शनहेये॥
शीलव्रतपरामर्शविचिकित्सासंयोजने यथा। चतुरोघेषु दृष्ट्योघः, चतुर्योगेषु दृष्टियोगः, चतुरुपादानेषु दृष्ट्य पादानं शीलव्रतोपादानं, चतुःकायग्रन्थेषु शीलव्रतपरामर्शेदंसत्याभिनिवेशकायग्रन्थौ, पंचावरभागीयसंयोजनेषु शीलव्रतपरामर्शविचिकित्सासंयोजने, पंचदृष्टिषु मिथ्यादृष्टि-दृष्टिपरामर्श-शीलव्रतपरामर्शाः, सप्तानुशयेषु दृष्टि-विचिकित्सानुशयौ, नवसंयोजनेषु दृष्टि-परामर्श-विचिकित्सासंयोजनानि चापि तथा॥
लोभाकुशलमूलं भावनापूर्वंगमं भवति द्विकोटिकं। भावनाहेयं वा दर्शनभावनाहेयं वा। लोभाकुशलमूलं शैक्षदर्शनानुगतसर्वज्ञानहेयं चेद् भावनाहेयं। अन्यत् पृथग्जनहेयं चेद् भावनाहेयं। श्रावकहेयं चेद् दर्शनहेयं॥
लोभाकुशलमूलं यथा। द्वेष-मोहाकुशलमूले, त्रिष्वास्रवेषु कामास्रवः, चतुरोघेषु कामौघः, चतुर्योगेषु कामयोगः, चतुरुपादानेषु कामोपादानं चतुःकायग्रन्थेषु अभिध्याव्यापादकायग्रन्थौ, पंचनीवरणेषु विहाय कौकृत्यविचिकित्से अन्यानि नीवरणानि, पंचसंयोजनेषु प्रतिघसंयोजनं, पंचावरभागीयसंयोजनेषु कामरागप्रतिघसंयोजने, सप्तानुशयेषु कामरागप्रतिघानुशयौ, नवसंयोजनेषु प्रतिघसंयोजनं चापि तथा॥
भवास्रवाविद्यास्रवौ दर्शनपूर्वंगमौ त्रिकोटिकौ। दर्शनहेयौ वा भावनाहेयौ वा दर्शनभावनाहेयौ व। भवास्रवाविद्यास्रवौ नैवसंज्ञानासंज्ञायतनप्रतिसंयुक्तौ श्रद्धानुसारिधर्मानुसार्यभिसमयान्तिकसर्वक्षान्तिहेयौ चेद् दर्शनहेयौ। भवास्रवाविद्यास्रवौ शैक्षदर्शनानुगतसर्वज्ञानहेयौ चेद् भावनाहेयौ। अन्यौ पृथग्जनहेयौ चेद् भावनाहेयौ। श्रावकहेयौ चेद् दर्शनहेयौ॥
भवास्रवाविद्यास्रवौ यथा। चतुरोधेष्वविधौघः, चतुर्योगेष्वविद्यायोगः, चतुरुपादानेष्वात्मोवादोपादानं, पंचसंयोजनेषु रागमानसंयोजने, षट्तृष्णाकायेषु मनःसंस्पर्शजतृष्णाकायः, सप्तानुशयेषु भवरागमानाविद्यानुशयाः, नवसंयोजनेषु तृष्णामानाविद्यासंयोजनानि चापि तथा॥
कौकृत्यनीवरणं भावनाहेयं॥
कौकृत्यनीवरणं यथा। पंचसंयोजनेष्वीर्ष्यामात्सर्यसंयोजने, पंचोर्ध्वभागीयसंयोजनानि, षट्तृष्णाकायेषु पौर्विकाः पंच तृष्णाकायाः, नवसंयोजनेष्वीर्ष्यामात्सर्यसंयोजने चापि तथा॥
विचिकित्सानीवरणं पृथग्जनहेयं चेद् भावनाहेयं। श्रावकहेयं चेद् दर्शनहेयं॥
अष्टानवत्यनुशयेष्वष्टाविंशतिदर्शनहेयाः। दश भावनाहेयाः। अन्ये पृथग्जनहेयाश्चद् भावनाहेयाः। श्रावकहेयाश्चेद् दर्शनहेयाः॥
(२) दुःखसमुदयनिरोधमार्गदर्शनभावनाहेयता
त्रीणि संयोजनानि यावद् अष्टानवत्यनुशयाः। कति दुःखदर्शनहेयाः यावत् कति भावनाहेयाः। प्रतिवचनं। त्रिषु संयोजनेषु सत्कायदृष्टिसंयोजनं दुःखदर्शनहेयं॥
सत्कायदृष्टिसंयोजनं यथा। पंचावरभागीयसंयोजनेष सत्कायदृष्टिसंयोजनं, पंचदृष्टिषु सत्कायदृष्ट्यन्तग्राहदृष्टो चापि तथा॥
शीलव्रतपरामर्शसंयोजनं द्विविधं। दुःखदर्शनहेयं वा। मार्गदर्शनहेयं वा॥
शीलव्रतपरामर्शसंयोजनं यथा। चतुरुपादानेषु शीलव्रतोपादानं, चतुकायग्रन्थेषु शीलव्रतपरामर्शकायग्रन्थः, पंचावरभागीयसंयोजनेषु शीलव्रतपरामर्शसंयोजनं, पंचदृष्टिषु शीलव्रतपरामर्शश्चापि तथा॥
विचिकित्सासंयोजनं चतुर्विधं। दुःखदर्शनहेयं वा यावद् मार्गदर्शनहेयं वा॥
विचिकित्सासंयोजनं यथा। चतुरोधेषु दृष्ट्योघः, चतुर्योगेषु दृष्टियोगः, चतुरुपादानेषु दृष्ट्य पादानं, चतुःकायग्रन्थेषु इदंसत्याभिनिवेशकायग्रन्थः, पंचनीवरणेषु विचिकित्सानीवरणं, पंचावरभागीयसंयोजनेषु विचिकित्सासंयोजनं, पंचदृष्टिषु मिथ्यादृष्टि-दृष्टिपरामर्शौ, सप्तानुशयेषु दृष्टिविचित्कसानुशयौ, नवसंयोजनेषु दृष्टि-परामर्श-विचिकित्सासंयोजननानि चापि तथा॥
त्रीण्यकुशलमूलानि पंचविधानि। दुःखदर्शनहेयानि यावद् भावनाहेयानि॥
त्रीण्यकुशलमूलानि यथा। त्रय आस्रवाः, दृष्टिं विहाय चतुरोघानामन्ये, ओघाः, चतुर्योगानामन्ये योगाः, चतुरुपादानेषु कामोपादानात्मवादोपादाने, चतुःकायग्रन्थेषु अभिध्याव्यापादकायग्रन्थौ, पंचनीवरणेषु विहाय कौकृत्यविचिकित्से अन्यानि नीवरणानि, पंचसंयोजनेषु रागप्रतिघमानसंयोजनानि, पंचावरभागीयसंयोजनेषु कामरागप्रतिघसंयोजने, षट्तृष्णाकायेषु मनःसंस्पर्शतृष्णाकायः, सप्तानुशयेषु विहाय दृष्टिविचिकित्से अन्ये ऽनुशयाः, नवसंयोजनेषु तृष्णाप्रतिघमानाविद्यासंयोजनानि चापि तथा॥
कौकृत्यनीवरणं भावनाहेयं॥
कौकृत्यनीवरणं यथा। पंचसंयोजनेषु ईर्ष्यामात्सर्यसंयोजने, पंचोर्ध्वभागीयसंयोजनानि, षट्तृषाकायेषु पौर्विकाः पंच तृष्णाकायाः, नवसंयोजनेषु ईर्ष्यामात्सर्यसंयोजने चापि तथा॥
अष्टानवत्यनुशयेष अष्टाविंशतिर्दुःखदर्शनहेयाः। एकोनविंशतिः समुदयदर्शनहेयाः। एकोनविंशतिर्निरोधदर्शनहेयाः। द्वाविंशतिर्मार्गदर्शनहेयाः। दश भावनाहेयाः॥०॥ [हेयतानिदशः परिनिष्ठितः]॥०॥
४. दृष्टिः
त्रीणि संयोजनानि यावद् अष्टानवत्यनुशयाः। कति दृष्टयः। कत्यदृष्टयः। प्रतिवचनं। त्रिषु संयोजनेषु द्व दृष्टी। एकमदृष्टिः॥
त्रीण्यकुशलमूलान्यदृष्टिः॥
त्रिष्वास्रवेषु एको ऽदृष्टिः। द्वौ विवेक्तव्यौ। तद्यथा। कामास्रवो दृष्टिर्वा अदृष्टिर्वा। कामधातुकपंचदृष्टयो नाम दृष्टयः। अन्यो ऽदृष्टिः। भवास्रवो दृष्टिर्वा अदृष्टिर्वा। रूपारूप्यधातुकपंचदृष्टयो नाम दृष्टयः। अन्यो ऽदृष्टिः॥
चतुर्षु ओघयोगेषु एको दृष्टिः। त्रयो ऽदृष्टयः॥
चतुरुपादानेषु चतुःकायग्रन्थेषु चेत्युभवत्र द्वे दृष्टी॥ द्वे अदृष्टी॥
पंच नीवरणानि पंच संयोजनानि चेत्युभये ऽदृष्टयः॥
पंचावरभागीयसंयोजनेषु द्वे दृष्टी त्रीण्यदृष्टयः॥
पंचोर्ध्वभागीयसंयोजनान्यदृष्टयः॥
पंचदृष्टयो नाम दृष्टयः॥
षट् तृष्णाकाया अदृष्टयः॥
सप्तानुशयेष्वेको दृष्टिः, षड् अदृष्टयः॥
नवसंयोजनेषु द्वे दृष्टी, सप्तादृष्टयः॥
अष्टानवत्यनुशयेषु षट्त्रिंशद् दृष्टयः। द्वाषष्टिरदृष्टयः॥०॥ [दृष्टिनिर्देशः परिनिष्ठितः॥०॥
५. स[वितकतादिकं]
त्रीणि संयोजनानि यावद् अष्टानवत्यनुशयाः। कति सवितर्कसविचाराः कत्यवितर्कसविचाराः कत्यवितर्काविचाराः। प्रतिवचनं। त्रीणि संयोजनानि त्रिविधानि॥
त्रीण्यकुशलमूलानि कामास्रवश्च सवितर्कसविचाराणि॥
भवास्रवो ऽविद्यास्रवो विहाय कामौघयोगोपादानम् अन्यान्योघयोगोपादानानि च त्रिविधानि॥
कामौघयोगः कामोपादानं च सवितर्कसविचारे॥
अभिध्याव्यापादौ द्वौ कायग्रन्थौ सवितर्कसविचारौ। अपरौ द्वौ कायग्रन्थौ त्रिविधौ।
पंच नीवरणानि त्रीणि संयोजनानि च सवितर्कसविचाराणि॥
अपरे द्वे संयोजने त्रीण्यवरभागीयसंयोजनानि च त्रिविधानि॥
अपरे द्वे अवरभागीयसंयोजने सवितर्कसविचारे॥
पंचोर्ध्वभागीयसंयोजनेष्वारूप्यरागो ऽवितर्को ऽविचारः। अन्यानि चत्वारि पंच दृष्टयश्च त्रिविधानि॥
पौर्विकाः पंच तृष्णाकायाः कामरागप्रतिघानुशयौ च सवितर्कसविचाराः। षष्ठस्तृष्णाकायो ऽपरे पंचानुशयाश्च त्रिविधाः॥
नवसंयोजनेषु प्रतिघेर्ष्यामात्सर्यसंयोजनानि सवितर्कसविचाराणि। अपराणि षट् त्रिविधानि॥
अष्टानवत्यनुशयेन कामधातुकाः षट्त्रिंशत् सवितर्कसविचाराः। रूपधातुका एकत्रिंशत् त्रिविधाः। आरूप्यधातुका एकत्रिंशद् अवितर्काविचाराः॥०॥ [सवितर्कतादिकनिर्देशः परिनिष्ठितः]॥०॥
६. इन्द्रिय[संप्रयोगः]
त्रीणि संयोजनानि यावद् अष्टानवत्यनुशयाः। कति सुखेन्द्रियसंप्रयुक्ताः कति दुःख सौमनस्य दौर्मनस्य उपेक्षेन्द्रियसंप्रयुक्ताः। प्रतिवचनं। त्रिषु संयोजनेषु सत्कायदृष्टिशीलव्रतपरामर्शसंयोजने त्रीन्द्रियसंप्रयुक्ते विहाय दुःखदौर्मनस्येन्द्रिये॥
विचिकित्सासंयोजनं चतुरिन्द्रियसंप्रयुक्तं विहाय दुःखेन्द्रियं॥
त्रिष्वकुशलमूलेषु लोभाकुशलमूलं त्रीन्द्रियसंप्रयुक्तं विहाय दुःखदौर्मनस्येन्द्रिये॥
द्वषाकुशलमूलं त्रीन्द्रियसंप्रयुक्तं विहाय सुखसौमनस्येन्द्रिये॥
माहो ऽकुशलमूलं कामास्रवाविद्यास्रवौ च पंचेन्द्रियसंप्रयुक्ताः॥
भवास्रवस्त्रोन्द्रियसंप्रयुक्तः। विहाय दुःखदौर्मनस्येन्द्रिये॥
चतुरोघयोगेषु कामाविद्यौघयोगौ पंचेन्द्रियसंप्रयुक्तौ॥
भवौघयोगस्त्रीन्द्रियसंप्रयुक्तः। विहायदुःखदौर्मनस्येन्द्रिये॥
दृष्ट्योघयोगश्चतुरिन्द्रियसंप्रयुक्तः। विहाय दुःखेन्द्रियं॥
चतुरुपादानेषु कामोपादानं पंचेन्द्रियसंप्रयुक्तं॥
दृष्ट्य पादानं चतुरिन्द्रियसंप्रयुक्तं। विहाय दुःखेन्द्रियं॥
शीलव्रतात्मवादोपादाने त्रीन्द्रियसंप्रयुक्ते विहाय दुःखदौर्मनस्येन्द्रिये॥
व्यापादकायग्रन्थस्त्रीन्द्रियसंप्रयुक्तः। विहाय सुखसौमनस्येन्द्रिये॥
अन्ये त्रयः कायग्रन्थाः कामच्छन्दनीवरणं च त्रीन्द्रियसंप्रयुक्तानि। विहाय दुःखदौर्मनस्येन्द्रिये॥
व्यापादनीवरणं त्रीन्द्रियसंप्रयुक्तं। विहाय सुखसौमनस्येन्द्रिये॥
स्त्यानौद्धत्यनीवरणे पंचेन्द्रियसंप्रयुक्ते॥
मिद्धनीवरणं त्रीन्द्रियसंप्रयुक्तं। विहाय सुखदुःखेन्द्रिये॥
कौकृत्यविचिकित्सानीवरणे द्वाभ्यामिन्द्रियाभ्यां संप्रयुक्ते। तद्यथा। दौर्मनस्योपेक्षेन्द्रियाभ्यां॥
पंचसंयोजनेषु रागमानसंयोजने त्रीन्द्रियसंप्रयुक्ते। विहाय दुःखदौर्मनस्येन्द्रिये॥
ईर्ष्यासंयोजनं द्वाभ्यामिन्द्रियाभ्यां संप्रयुक्तं। तद्यथा। दौर्मनस्योपेक्षेन्द्रियाभ्यां॥
मात्सर्यसंयोजनं द्वाभ्यामिन्द्रियाभ्यां संप्रयुक्तं। तद्यथा। सौमनस्योपेक्षेन्द्रियाभ्यां॥
पंचावरभागीयसंयोजनेष प्रतिघसंयोजनं त्रीन्द्रियसंप्रयुक्तं। विहाय सुखसौमनस्येन्द्रिये॥
विचिकित्सासंयोजनं चतुरिन्द्रियसंप्रयुक्तं। विहाय दुःखेन्द्रियं॥
अपराणि त्रीणि संयोजनानि त्रीन्द्रियसंप्रयुक्तानि। विहाय दुःख दौर्मनस्येन्द्रिये॥
पंचोर्ध्वभागीयसंयोजनेष्वारूप्यरागसंयोजनमेकेन्द्रियेण संप्रयुक्तं। तद्यथा उपेक्षेन्द्रियेण॥
अन्यानि चत्वारि संयोजनानि चतस्रो दृष्टयश्च त्रीन्द्रियसंप्रयुक्तानि। विहाय दुःखदौर्मनस्येन्द्रिये॥
मिथ्यादृष्टिश्चतुरिन्द्रियसंप्रयुक्ता। विहाय दुःखेन्द्रियं॥
षट्तृष्णाकायेषु पौर्विकाः पंच तृष्णाकाया द्वाभ्यामिन्द्रियाभ्यां संप्रयुक्ताः। तद्यथा। सुखोपेक्षेन्द्रियाभ्यां॥
षष्ठस्तृष्णाकायः कामभवरागमानानुशयाश्च त्रीन्द्रियसंप्रयुक्ताः। विहाय दुःखदौर्मनस्येन्द्रिये॥
प्रतिघानुशयस्त्रीन्द्रियसंप्रयुक्तः। विहाय सुखसौमनस्येन्द्रिये॥
दृष्टिविचिकित्सानुशयौ चतुरिन्द्रियसंप्रयुक्तौ। विहाय दुःखेन्द्रियं॥
अविद्यानुशयः पंचेन्द्रियसंप्रयुक्तः॥
नवसंयोजनेषु तृष्णामानपरामर्शसंयोजनानि त्रीन्द्रियसंप्रयुक्तानि। विहाय दुःखदौर्मनस्येन्द्रिये॥
प्रतिघसंयोजनं त्रीन्द्रियसंप्रयुक्तं। विहाय सुखसौमनस्येन्द्रिये॥
अविद्यासंयोजनं पंचेन्द्रियसंप्रयुक्तं॥
दृष्टिविचिकित्सासंयोजने चतुरिन्द्रियसंप्रयुक्ते। विहाय दुःखेन्द्रियं॥
ईर्ष्यासंयोजनं द्वाभ्यामिन्द्रियाभ्यां संप्रयुक्तं। तद्यथा। दौर्मनस्योपेक्षेन्द्रियाभ्यां॥
मात्सर्यसंयोजनं द्वाभ्यामिन्द्रियाभ्यां संप्रयुक्तं। तद्यथा। सौमनस्योपेक्षेन्द्रियाभ्यां॥
अष्टानवत्यनुशयेषु कामधातुकाश् चतस्रो दृष्टयः, मानः, दर्शनहेयो रागश्च द्वाभ्यामिन्द्रियाभ्यां संप्रयुक्ताः। तद्यथा। सौमनस्योपेक्षेन्द्रियाभ्यां॥
विचिकित्सा, दर्शनहेयः प्रतिघश्च द्वाभ्यामिन्द्रियाभ्यां संप्रयुक्तौ। तद्यथा। दौर्मनस्योपेक्षेन्द्रियाभ्यां॥
मिथ्यादृष्टिः, दर्शनहेया ऽविद्या च त्रीन्द्रियसंप्रयुक्ते। विहाय सुखदुःखेन्द्रिये॥
भावनाहेयो रागस्त्रीन्द्रियसंप्रयुक्तः। विहाय दुःखदौर्मनस्येन्द्रिये॥
प्रतिघस्त्रीन्द्रियसंप्रयुक्तः। विहाय सुखसौमनस्येन्द्रिये॥
अविद्या पंचेन्द्रियसंप्रयुक्ता॥
रूपधातुका एकत्रिंशदनुशयास्त्रीन्द्रियसंप्रयुक्ताः। विहाय दुःखदौर्मनस्येन्द्रिये॥
आरूप्यधातुका एकत्रिंशदनुशया उपेक्षैकेन्द्रियसंप्रयुक्ताः॥०॥ [इन्द्रियसंप्रयोगनिर्देशः परिनिष्ठितः]॥०॥
७. [धातु-] प्रतिसंयोगः
त्रीणि संयोजनानि यावद् अष्टानवत्यनुशयाः। कति कामधातुप्रतिसंयुक्ताः कति रूपधातुप्रतिसंयुक्ताः। कत्यारूप्यधातुप्रतिसंयुक्ताः। प्रतिवचनं। त्रीणि संयोजनानि त्रिविधानि॥
त्रीण्यकुशलमूलानि कामास्रवश्च कामधातुप्रतिसंयुक्तानि॥
भवास्रवो द्विविधः। रूपधातुप्रतिसंयुक्तो वा। आरूप्यधातुप्रतिसंयुक्तो वा॥
अविद्यास्रवस्त्रिविधः॥
कामौघयोगः कामोपादानं च कामधातुप्रतिसंयुक्ते॥
भवौघयोग आत्मवादोपादानं च द्विविधे। रूपधातुप्रतिसंयुक्ते वा। आरूप्यधातुप्रतिसंयुक्ते वा॥
अन्यावोघयोगौ, अपरे द्वे उपादाने च त्रिविधानि॥
चतुःकायग्रन्थेषु अभिध्याव्यापादौ पंच नीवरणानि च कामधातुप्रतिसंयुक्तानि॥
अन्यौ द्वौ कायग्रन्थौ त्रिविधौ॥
पंचसंयोजनेषु रागमानौ, त्रीण्यवरभागीयसंयोजनानि च त्रिविधानि॥
अन्यानि त्रीणि संयोजनानि, कामरागप्रतिघावरभागीयसंयोजने च कामधातुप्रतिसंयुक्तानि॥
पंचोर्ध्वभागीयसंयोजनेषु रूपरागो रूपधातुप्रतिसंयुक्तः॥
आरूप्यराग आरूप्यधातुप्रतिसंयुक्तः॥
अपराणि त्रीणि संयोजनानि द्विविधानि। रूपधातुप्रतिसंयुक्तानि वा। आरूप्यधातुप्रतिसंयुक्तानि वा॥
पंच दृष्टयः षष्ठस्तृष्णाकायश्च त्रिविधाः॥
चक्षुः श्रोत्रकायसंस्पर्शजतृष्णाकाया द्विविधाः। कामधातुप्रतिसंयुक्ता वा। रूपधातुप्रतिसंयुक्ता वा॥
घ्राणजिह्वासंस्पर्शजतृष्णाकायौ कामधातुप्रतिसंयुक्तौ॥
सप्तानुशयेष कामरागप्रतिघानुशयौ कामधातुप्रतिसंयुक्तौ॥
भवरागो द्विविधः॥ रूपधातुप्रतिसंयुक्तो वा॥ आरूप्यधातुप्रतिसंयुक्तो वा॥
अपरेऽनुशयास्त्रिविधाः॥
नवसंयोजनेषु प्रतिघेर्ष्यामात्सर्यसंयोजनानि कामधातुप्रतिसंयुक्तानि॥
अपराणि संयोजनानि त्रिविधानि॥
अष्टानवत्यनुशयेषु षट्त्रिंशत् कामधातुप्रतिसंयुक्ताः॥
एकत्रिंशद् रूपधातुप्रतिसंयुक्ताः॥
एकत्रिंशद् आरूप्यधातुप्रतिसंयुक्ताः॥०॥ [धातुप्रतिसंयोगनिर्देशः परिनिष्ठितः]॥०॥
८. अवस्थानं
॥१॥ त्रिधातुसंयोजनानां पतितावस्थाननयः
(१) कामधातुसंयोजनानां पतितावस्थाननयः
सर्वाणि संयोजनानि कामधातुपतितानि। तानि संयोजनानि किं कामधात्ववस्थानानि। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः। सन्ति संयोजनानि कामधातुपतितानि। तानि संयोजनानि न कामधात्ववस्थानानि। तद्यथा। पर्यवस्थानपर्यवस्थितो रूपधातोश्च्युत्वोपपन्नः कामधात्वन्तराभवः। पापीयान् मारश्च ब्रह्मलोकस्थः पर्यवस्थानपर्यवस्थितत्वात् तथागतानुबंधकः॥
सन्ति संयोजनानि कामधात्ववस्थानानि। तानि संयोजनानि न कामधातुपतितानि। तद्यथा। पर्यवस्थानपर्यवस्थितः कामधातोश्च्युत्वोपपन्नो रूपधात्वन्तराभयः। कामधातुस्थश्च प्रत्युत्पन्नाभिमुखरूपारूप्यधातुसंयोजनः॥
संति संयोजनानि कामधातुपाततानि। तानि संयोजनानि कामधात्ववस्थानान्यपि। तद्यथा। पर्यवस्थानपर्यवस्थितौ कामधातोश्च्युत्वोपपन्नौ कामधात्वन्तराभवोपपत्तिभवौ। कामधातुस्थश्च प्रत्युत्पन्नाभिमुखकामधातुसंयोजनः॥
संति संयोजनानि न कामधातुपतितानि। तानि संयोजनानि न कामधात्ववस्थानान्यपि। तद्यथा। पर्यवस्थानपर्यवस्थितौ रूपधातोश्च्युत्वोपपन्नौ रूपधात्वन्तराभवोपपत्तिभवौ। रूपधातोश्च्युत आरूप्यधातूपपन्नः। आरूप्यधातोश्च्युत आरूप्यधातूपपन्नः। आरूप्यधातोश्च्युतो रूपधातूपपन्नः। रूपधातुस्थश्च प्रत्युत्पन्नाभिमुखरूपारूप्यधातुसंयोजनः। आरूप्यधातुस्थश्च प्रत्युत्पन्नाभिमुखारूप्यधातुसंयोजनः॥
(२) रूपधातुसंयोजनानां पतितावस्थाननयः
सर्वाणि संयोजनानि रूपधातुपतितानि। तानि संयोजनानि किं रूपधात्ववस्थानानि। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः। संति संयोजनानि कामधातुपतितानि। तानि संयोजनानि न कामधात्ववस्थानानि। तद्यथा। पर्यवस्थानपर्यवस्थितः कामधातोश्च्युत्वोत्थितो रूपधात्वन्तराभवः। कामधातुस्थश्च प्रत्युत्पन्नाभिमुखरूपधातुसंयोजनः॥
संति संयोजनानि रूपधात्ववस्थानानि तानि संयोजनानि न रूपधातुपतितानि। तद्यथा। पर्यवस्थानपर्यवस्थितो रूपधातोश्च्युत्वोत्थितः कामधात्वन्तराभवः। ब्रह्मलोकस्थश्च पापीयान मारः पर्यवस्थानपर्यवस्थितत्वात् तथागतानुबन्धकः। रूपधातुस्थश्च प्रत्युत्पन्नाभिमुखारूप्यधातुसंयोजनः॥
संति संयोजनानि रूपधातुपतितानि तानि संयोजनानि रूपधात्वस्थानान्यपि। तद्यथा। पर्यवस्थान पर्यवस्थितौ रूपधातोश्च्युत्वोपपन्नौ रूपधात्वन्तराभवोपपत्तिभवौ। रूपधातुस्थश्च प्रत्युत्पन्नाभिमुखरूपधातुसंयोजनः॥
संति संयोजनानि न रूपधातुपतितानि नापि रूपधात्ववस्थानानि। तद्यथा। पर्यवस्थानपर्यवस्थितौ कामधातोश्च्युत्वा कामधात्वन्तराभवोपपत्तिभवौ। कामधातोश्च्युत आरूप्यधातूपपन्नः। आरूप्यधातोश्च्युत आरूप्यधातूपपन्नः। आरूप्यधातोश्च्युतः कामधातूपपन्नः। कामधातुस्थश्च प्रत्युत्पन्नाभिमुखकामारूप्यधातुसंयोजनः। आरूप्यधातुस्थश्च प्रत्युत्पन्नाभिमुखारूप्यधातुसंयोजनः॥
(३) आरूप्यधातुसंयोजनानां पतितावस्थाननयः
सर्वाणि संयोजनान्यारूप्यधातुपतितानि। तानि संयोजनानि किम् आरूप्यधात्ववस्थानानि। प्रतिवचनं। सर्वाणि संयोजनानि आरूप्यधात्ववस्थानानि तानि संयोजनानि आरूप्यधातुपतितानि॥
संति संयोजनानि आरूप्यधातुपतितानि तानि संयोजनानि नारूप्यधात्ववस्थानानि। तद्यथा। कामरूपधातुस्थः प्रत्युत्पन्नाभिमुखारूप्यधातुसंयोजनः॥
॥२॥ त्रिधातुसंयोजनानां नपतितनावस्थाननयः
(१) कामधातुसंयोजनानां नपतितनावस्थाननयः
सर्वाणि संयोजनानि न कामधातुपतितानि तानि संयोजनानि किं न कामधात्ववस्थानानि। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः। विपरिवर्तितं पूर्वं ज्ञातव्यं॥
(२) रूपधातुसंयोजनानां नपतितनावस्थाननयः
सर्वाणि संयोजनानि न रूपधातुपतितानि तानि संयोजनानि किं न रूपधात्ववस्थानानि। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः। विपरिवर्तितं पूर्वं ज्ञातव्यं॥
(३) आरूप्यधातुसंयोजनानां नपतितनावस्थाननयः
सर्वाणि संयोजनानि नारूप्यधातुपतितानि तानि संयोजनानि किं नारूप्यधात्ववस्थानानि। प्रतिवचनं॥ तथा॥
संति संयोजनानि नारूप्यधात्ववस्थानानि तानि संयोजनानि नारूप्यधात्वपतितानि। तद्यथा। कामरूपधातुस्थः प्रत्युत्पन्नाभिमुखारूप्यधातुसंयोजनः॥०॥ [अवस्थाननिर्देशः परिनिष्ठितः]॥०॥
९. समन्वागतः
(१) अप्रहीणप्रतिसंयुक्तनयः
दर्शनसमन्वागतः श्रावकः। [तस्य] सर्वं रूपम् अप्रहीणं तद् रूपं प्रतिसंयुक्तं किं। प्रतिवचनं॥ तथा॥
यद् रूपं प्रतिसंयुक्तं तद् रूपम् अप्रहीणं किं। प्रतिवचनं। तथा॥
सर्वाणि वेदना-संज्ञा-संस्कार-विज्ञानानि अप्रहीणानि तानि वेदना संज्ञा-संस्कार-विज्ञानानि प्रतिसंयुक्तानि किं। प्रतिवचनं। तथा॥
संति वेदना-संज्ञा-संस्कार-विज्ञानानि प्रतिसंयुक्तानि तानि वेदना-संज्ञा-संस्कार विज्ञानानि न-अप्रहीणानि। तद्यथा। कुलंकुलस्य वा सकृदागामिनो वा एकवीचिकस्य वा कामधातुकभावनाहेयानि ऊर्ध्वमध्यभागीयानि संयोजनानि प्रहीणानि परिज्ञातानि। तत्संप्रयुक्तानि वेदना-संज्ञा-संस्कारविज्ञानानि अवरभागीयसंयोजनप्रतिसंयुक्तानि॥
(२) प्रहीणविसंयुक्तनयः
दर्शनसमन्वागतः श्रावकः। [तस्य] सर्वं रूपं प्रहीणं तद् रूपं विसंयुक्तं किं। प्रतिवचनं। तथा॥
यद् रूपं विसंयुक्तं तद् रूपं प्रहीणं किं। प्रतिवचनं। तथा॥
सर्वाणि वेदनासंज्ञासंस्कारविज्ञानानि प्रहीणानि तानि वेदनासंज्ञासंस्कारविज्ञानानि विसंयुक्तानि कि। प्रतिवचनं। सर्वाणि वेदनासंज्ञासंस्कारविज्ञानानि विसंयुक्तानि तानि वेदनासंज्ञासंस्कारविज्ञानानि प्रहीणानि॥
सन्ति वेदनासंज्ञासंस्कारविज्ञानानि प्रहीणानि अविसंयुक्तानि। तद्यथा। कुलंकुलस्य वा सकृदागामिनो वा एकवीचिकस्य वा कामधातुकभावनाहेयानि ऊर्ध्वमध्यभागीयानि संयोजनानि प्रहीणानि परिज्ञातानि। तत्संप्रयुक्तानि वेदनासंज्ञासंस्कारविज्ञानानि अवरभागीयसंयोजनप्रतिसंयुक्तानि॥
१०. निष्पत्तिः
(१) पंचपुद्गलोद्दशः
सन्ति पंच पुद्गलाः। तद्यथा। श्रद्धानुसारी, धर्मानुसारो, श्रद्धाधिमुक्तः, दृष्टिप्राप्तः, कायसाक्षी॥
(२) श्रद्धानुसारिणः संयोजनादिनिष्पत्तिः
एतेषां पंचपुद्गलानां त्रिषु संयोजनेषु यावद् अष्टानवति-अनुशयेषु कति निष्पन्नाः कत्यनिष्पन्नाः। प्रतिवचनं। श्रद्धानुसारिणस् त्रिषु संयोजनेषु दुःखान्वयज्ञाने ऽनुत्पन्ने सर्वाणि निष्पन्नानि। उत्पन्ने दुःखान्वयज्ञाने द्वे निष्पन्न, एकमनिष्पन्नं॥
त्रिष्वकुशलमूलेषु अप्रहीणकामरागस्य सर्वाणि निष्पन्नानि। प्रहीणकामरागस्य सर्वाणि अनिष्पन्नानि॥
त्रिष्वास्रवेषु अप्रहीणकामरागस्य सर्वे निष्पन्नाः। प्रहीणकामरागस्य द्वौ निष्पन्नौ, एको ऽनिष्पन्नाः॥
ओघयोगोपादानानां चतुष्के ऽप्रहीणकामरागस्य सर्वाणि निष्पन्नानि। प्रहीणकामरागस्य त्रीणि निष्पन्नानि, एकमनिष्पन्नं॥
चतुषु कायग्रन्थेषु अप्रहीणकामरागस्य सर्वे निष्पन्नाः। प्रहीणकामरागस्य द्वौ निष्पन्नौ, द्वावनिष्पन्नौ॥
पंचसु नीवरणषु अप्रहीणकामरागस्य मार्गधर्मज्ञाने ऽनुत्पन्ने सर्वाणि निष्पन्नानि। उत्पन्ने मार्गधर्मेज्ञाने चत्वारि निष्पन्नानि, एकम् अनिष्पन्नं। प्रहीणकामरागस्य सर्वाणि अनिष्पन्नानि॥
पंचसु संयोजनेषु अप्रहीणकामरागस्य सर्वाणि निष्पन्नानि। प्रहीणकामरागस्य द्वे निष्पन्ने, त्रीण्यनिष्पन्नानि॥
पंचस्ववरभागीयसंयोजनेषु अप्रहीणकामरागस्य दुःखान्वयज्ञाने ऽनुत्पन्ने सर्वाणि निष्पन्नानि। उत्पन्ने दुःखान्वयज्ञाने चत्वारि निष्पन्नानि, एकम् अनिष्पन्नं। प्रहीणकामरागस्य दुःखान्वयज्ञाने ऽनुत्पन्ने त्रीणि निष्पन्नानि, द्वे अनिष्पन्ने। उत्पन्ने दुःखान्वयज्ञाने द्व निष्पन्ने, त्रीण्यनिष्पन्नानि॥
पंचसूर्ध्वभागीयसंयोजनेषु अप्रहीणरूपरागस्य सर्वाणि निष्पन्नानि। प्रहीणरूपरागस्य चत्वारि निष्पन्नानि, एकम् अनिष्पन्नं॥
पंचसु दृष्टिषु दुःखान्वयज्ञाने ऽनुत्पन्ने सर्वा निष्पन्नाः। उत्पन्ने दुःखान्वयज्ञाने तिस्रो निष्पन्नाः, द्वे अनिष्पन्ने॥
षट्सु तृष्णाकायेषु अप्रहीणकामरागस्य सर्वे निष्पन्नाः। प्रहीणकामरागस्य अप्रहीणब्रह्मलोकरागस्य चत्वारो निष्पन्ना, द्वावनिष्पन्नौ। प्रहीणब्रह्मलोकरागस्य एको निष्पन्नः, पंचानिष्पन्नाः॥
सप्तस्वनुशयेषु अप्रहीणकामरागस्य सर्वे निष्पन्नाः। प्रहीणकामरागस्य पंच निष्पन्नाः, द्वावनिष्पन्नौ॥
नवसु संयोजनेषु अप्रहीणकामरागस्य सर्वाणि निष्पन्नानि। प्रहीणकामरागस्य षट् निष्पन्नानि, त्रीण्यनिष्पन्नानि॥
अष्टानवत्यनुशयेषु अप्रहीणकामरागस्य दुःखधर्मज्ञाने ऽनुत्पन्ने सर्वे निष्पन्नाः॥
उत्पन्ने दुःखधर्मज्ञाने ऽनुत्पन्ने दुःखान्वयज्ञाने दुःखदर्शनहेयाः कामधातुकाः सर्वे ऽनिष्पन्नाः। अन्ये सर्वे निष्पन्नाः॥
उत्पन्ने दुःखान्वयज्ञाने ऽनुत्पन्ने समुदयधर्मज्ञाने दुःखदर्शनहेयास्त्रैधातुकाः सर्वे ऽनिष्पन्नाः। अन्ये सर्वे निष्पन्नाः॥
समुदयधर्मज्ञाने उत्पन्ने समुदयान्वयज्ञाने ऽनुत्पन्ने दुःखदर्शनहेयास् त्रैधातुकाः समुदयदर्शनहेयाः कामधातुकाः सर्वे ऽनिष्पन्नाः। अन्ये सव निष्पन्नाः॥
उत्पन्ने समुदयान्वयज्ञाने ऽनुत्पन्ने निरोधधर्मज्ञाने दुःखसमुदयदर्शनहेयास् त्रैधातुकाः सर्वे ऽनिष्पन्नाः। अन्ये सर्वे निष्पन्नाः॥
उत्पन्ने निरोधधर्मज्ञाने ऽनुत्पन्ने निरोधान्वयज्ञाने दुःखसमुदयदर्शनहेयास् त्रैधातुका निरोधदर्शनहेयाः कामधातुकाश्च सर्वे ऽनिष्पन्नाः। अन्ये सर्वे निष्पन्नाः॥
उत्पन्ने निरोधान्वयज्ञाने ऽनुत्पन्ने मार्गधर्मज्ञाने दुःखसमुदयनिरोधदर्शनहेयास् त्रैधातुकाः सर्वेऽनिष्पन्नाः। अन्ये सर्वे निष्पन्नाः॥
उत्पन्ने मार्गधर्मज्ञाने दुःखसमुदयनिरोधदर्शनहेयास् त्रैधातुका मार्गदर्शनहेयाः कामधातुकाश्च सर्वे ऽनिष्पन्नाः, अन्ये सर्वे निष्पन्नाः॥
प्रहीनकामरागस्य, अप्रहीणरूपरागस्य, दुःखान्वयज्ञाने ऽनुत्पन्ने कामधातुकाः सर्वे ऽनिष्पन्नाः। अन्ये सर्वे निष्पन्नाः॥
उत्पन्ने दुःखान्वयज्ञाने ऽनुत्पन्ने समुदयान्वयज्ञाने कामधातुकाः सर्वे, दुःखदर्शनहेया रूपारूप्यधातुकाश्च अनिष्पन्नाः। अन्य सर्वे निष्पन्नाः॥
उत्पन्ने समुदयान्वयज्ञाने ऽनुत्पन्ने निरोधान्वयज्ञाने कामधातुकाः सव, दुःखसमुदयदर्शनहेया रूपारूप्यधातुकाश्च अनिष्पन्नाः। अन्ये सर्वे निष्पन्नाः॥
उत्पन्ने निरोधान्वयज्ञाने कामधातुकाः सर्वे, दुःखसमुदयनिरोधदर्शनहेया रूपारूप्यधातुकाश्च अनिष्पन्नाः। अन्ये सर्वे निष्पन्नाः॥
प्रहीणरूपरागस्य दुःखान्वयज्ञाने ऽनुत्पन्ने कामरूपधातुकाः सर्वे ऽनिष्पन्नाः। अन्ये सर्वे निष्पन्नाः॥
उत्पन्ने दुःखान्वयज्ञाने ऽनुत्पन्ने समुदयान्वयज्ञाने कामरूपधातुकाः सव, दुःखदर्शनहेया आरूप्यधातुकाश्च अनिष्पन्नाः। अन्ये सर्वे निष्पन्नाः॥
उत्पन्ने समुदयान्वयज्ञाने ऽनुत्पन्ने निरोधान्वयज्ञाने कामरूपधातुकाः सर्वे, दुःखसमुदयदर्शनहेया आरूप्यधातुकाश्च अनिष्पन्नाः। अन्ये सर्वे निष्पन्नाः॥
उत्पन्ने निरोधान्वयज्ञाने कामरूपधातुकाः सर्वे, दुःखसमुदयनिरोधदर्शनहेया आरूप्यधातुकाश्च अनिष्पन्नाः। अन्ये सर्वे निष्पन्नाः॥०॥
(३) धर्मानुसारिणः संयोजनादिनिष्पत्तिः
श्रद्धानुसारी यथा, धर्मानुसार्यपि तथा॥०॥
(४) श्रद्धाधिमुक्तस्य संयोजनादिनिष्पत्तिः
श्रद्धाधिमुक्तस्य त्रिषु संयोजनेषु सर्वाण्यनिष्पन्नानि॥
त्रिष्वकुशलमूलेषु अप्रहीणकामरागस्य सर्वाणि निष्पन्नानि। प्रहीणकामरागस्य सर्वाण्यनिष्पन्नानि॥
त्रिष्वास्रवेषु अप्रहीणकामरागस्य सव निष्पन्नाः। प्रहीणकामरागस्य द्वौ निष्पन्नौ, एको ऽनिष्पन्नः॥
चतुर्ष्वोघयोगेषु अप्रहीणकामरागस्य त्रयो निष्पन्नाः, एको ऽनिष्पन्नः। प्रहीणकामरागस्य द्वौ निष्पन्नौ, द्वावनिष्पन्नौ॥
चतुर्षुपादानेष अप्रहीणकामरागस्य द्वे निष्पन्ने, द्वे अनिष्पन्ने, प्रहीणकामरागस्य एकं निष्पन्नं, त्रीण्यनिष्पन्नानि॥
चतुर्षु कायग्रन्थेषु अप्रहीणकामरागस्य द्वौ निष्पन्नौ, द्वावनिष्पन्नौ। प्रहीणकामरागस्य सर्वाण्यनिष्पन्नानि॥
पंचसु नीवरणेषु अप्रहीणकामरागस्य चत्वारि निष्पन्नानि, एकमनिष्पन्नं। प्रहीणकामरागस्य सर्वाण्यनिष्पन्नानि॥
पंचसु संयोजनेषु अप्रहीणकामरागस्य सर्वाणि निष्पन्नानि। प्रहीणकामरागस्य द्वे निष्पन्ने, त्रीण्यनिष्पन्नानि॥
पंचसु अवरभागीयसंयोजनेषु अप्रहीणकामरागस्य द्वे निष्पन्ने, त्रीण्यनिष्पन्नानि। प्रहीणकामरागस्य सर्वाण्यनिष्पन्नानि॥
पंचसूर्ध्वभागीयसंयोजनेषु अप्रहीणरूपरागस्य सर्वाणि निष्पन्नानि। प्रहीणरूपरागस्य चत्वारि निष्पन्नानि, एकमनिष्पन्नं॥
पंचसु दृष्टिषु सर्वा अनिष्पन्नाः॥
षट्सु तृष्णाकायेषु अप्रहीणकामरागस्य सर्वे निष्पन्नाः। प्रहीणकामरागस्य, अप्रहीणब्रह्मलोकरागस्य चत्वारो निष्पन्नाः, द्वावनिष्पन्नौ। प्रहीणब्रह्मलोकरागस्य एको निष्पन्नः, पंच अनिष्पन्नाः॥
सप्तस्वनुशयेषु अप्रहीणकामरागस्य पंच निष्पन्नाः, द्वावनिष्पन्नो। प्रहीणकामरागस्य त्रयो निष्पन्नाः, चत्वारो ऽनिष्पन्नाः॥
नवसु संयोजनेषु अप्रहीणकामरागस्य षड् निष्पन्नानि, त्रीण्यनिष्पन्नानि। प्रहीणकामरागस्य त्रीणि निष्पन्नानि, षड् अनिष्पन्नानि॥
अष्टानवत्यनुशयेषु अप्रहीणकामरागस्य दश निष्पन्नाः, अष्टाशोतिरनिष्पन्नाः। प्रहीणकामरागस्य, अप्रहीणरूपरागस्य षड् निष्पन्नाः, द्वानवतिरनिष्पन्नाः प्रहीणरूपरागस्य त्रयो निष्पन्नाः, पंचनवतिरनिष्पन्नाः॥०॥
(५) दृष्टिप्राप्तस्य संयोजनादिनिष्पत्तिः
श्रद्धाधिमुक्तो यथा, दृष्टिप्राप्तोऽपि तथा॥०॥
(६) कायसाक्षिणः संयोजनादिनिष्पत्तिः
कायसाक्षिणस् त्रिषु संयोजनेषु त्रिष्वकुशलमूलेषु सर्वाण्यनिष्पन्नानि॥
त्रिष्वास्रवेषु द्वौ निष्पन्नौ, एको ऽनिष्पन्नः॥
चतुर्ष्वोघयोगेषु द्वौ निष्पन्नौ, द्वावनिष्पन्नौ॥
चतुर्षूपादानेषु एकं निष्पन्नं, त्रीण्यनिष्पन्नानि॥
चतुर्षू कायग्रन्थेषु, पंचसु नीवरणेषु च सर्वाण्यनिष्पन्नानि॥
पंचसु संयोजनेषु द्व निष्पन्ने, त्रीण्यनिष्पन्नानि॥
पंचसु अवरभागीयसंयोजनेषु सर्वाण्यनिष्पन्नानि॥
पंचसूर्ध्वभागीयसंयोजनेषु चत्वारि निष्पन्नानि, एकमनिष्पन्नं॥
पंचसु दृष्टिषु सर्वा अनिष्पन्नाः॥
षट्सु तृष्णाकायेषु एको निष्पन्नः, पंच अनिष्पन्नाः॥
सप्तस्वनुशयेषु त्रयो निष्पन्नाः, चत्वारो ऽनिष्पन्नाः॥
नवसु संयोजनेषु त्रीणि निष्पन्नानि, षड् अनिष्पन्नानि॥
अष्टानवत्यनुशयेषु त्रयो निष्पन्नाः, पंचनवतिरनिष्पन्नाः॥०॥ [निष्पत्तिनिर्देशः परिनिष्ठितः]॥०॥
११. प्रत्ययः
सत्कायदृष्टिः सत्कायदृष्टिं प्रति कतिप्रत्यया॥[१]
सत्कायदृष्टिः शीलव्रतपरामर्शं प्रति॥[२]-यावत्-आरूप्यधातुकं भावनाहेयम् अविद्यानुशयं प्रति कतिप्रत्यया॥[३]
-यावत्-आरूप्यधातुको भावनाहेयाविद्यानुशय आरूप्यधातुकं भावनाहेयाविद्यानुशयं प्रति कतिप्रत्ययः॥[४]
आरूप्यधातुको भावनाहेयाविद्यानुशयः सत्कायदृष्टिं प्रति॥[५]-यावत्-आरूयधातुकं भावनाहेयमानानुशयं प्रति कतिप्रत्ययः॥[६]
प्रतिवचनं। सत्कायदृष्टिः सत्कायदृष्टिं प्रति चत्वारः, त्रयः, द्वौ, एको वा प्रत्ययः॥
चत्वारः कतमे। तथा हि। सत्कायदृष्टेरनन्तरं जाता सत्कायदृष्टिः, भाव्यमाना, तत्पूर्वजाता पश्चाजातां प्रति चत्वारः प्रत्ययाः॥
त्रयः कतमे। तथा हि। सत्कायदृष्टेरनन्तरं जाता सत्कायदृष्टिः, अभाव्यमाना, तत्पूर्वजाता पश्चाज्जातां प्रति त्रयः प्रत्ययाः। विहायालंबनं॥ अथवा। सत्कायदृष्टेरन्तरम् उत्थितस्यान्यचित्तस्य पश्चाज्जाता सत्कायदृष्टिः, भाव्यमाना, तत्पूर्वजाता पश्चाज्जातां प्रति त्रयः प्रत्ययाः। विहाय समनन्तरं॥
द्वौ कतमौ। तथा हि। सत्कायदृष्टेरनन्तरम् उत्थितस्यान्यचित्तस्य पश्चाज्जाता सत्कायदृष्टिः, अभाव्यमाना, तत्पूर्वजाता पश्चाज्जातां प्रति द्वौ प्रत्ययौ। तद्यथा। हेतुरधिपतिश्च॥
एकः कतमः। पश्चाज्जाता सत्कायदृष्टिः पूर्वजातां सत्कायदृष्टिं प्रति, आलंबनकृता चेद्, भवत्यालंबनम् अधिपतिश्च। नालंबनकृता चेत्, केवलमधिपतिः॥
अनागता सत्कायदृष्टिर् अतीतप्रत्युत्पन्नां सत्कायदृष्टिं प्रति, आलंबनकृता चेद्, भवत्यालंबनम् अधिपतिश्च। नालंबनकृता चेत्, केवलमधिपतिः॥
अनागतप्रत्युत्पन्ना सत्कायदृष्टिर् अतीतां सत्कायदृष्टि प्रति, आलंबनकृता चेद्, भवत्यालंबनम् अधिपतिश्च। नालंबनकृता चेत् केवलमधिपतिः॥
कामधातुका सत्कायदृष्टिः रूपारूप्यधातुकां सत्कायदृष्टिं प्रति भवति केवलमधिपतिः॥
रूपारूप्यधातुका सत्कायदृष्टिः कामधातुकां सत्कायदृष्टिं प्रति, समनन्तरकृता चेद्, भवति समनन्तरम् अधिपतिश्च। न समनन्तरकृता चेत् केवलमधिपतिः॥
रूपधातुका सत्कायदृष्टिर् आरूप्यधातुकां सत्कायदृष्टिं प्रति भवति केवलमधिपतिः॥
आरूप्यधातुका सत्कायदृष्टिः रूपधातुकां सत्कायदृष्टिं प्रति, समनन्तरकृता चेद्, भवति समनन्तरम् अधिपतिश्च। न समनन्तरकृता चेत्, केवलमधिपतिः॥०॥
सत्कायदृष्टिः सत्कायदृष्टिं प्रति यथा, सत्कायदृष्टिः सर्वान् अन्यान् असर्वत्रगसंस्कारान् प्रति, सर्वे ऽन्ये ऽसर्वत्रगसंस्काराः सर्वान् असर्वत्रगसंस्कारान् प्रति, सर्वे सर्वत्रगसंस्काराः सर्वान् असर्वत्रगसंस्कारान् प्रत्यपि तथा विज्ञातव्याः॥०॥
सत्कायदृष्टिः शीलव्रतपरामर्शं प्रति चत्वारः, त्रयः, द्वौ, एको वा प्रत्ययः॥
चत्वारः कतमे। तथा हि। सत्कायदृष्टेरनन्तरं जातः शीलव्रतपरामर्शः, भाव्यमानश्चेत्, तत्पूर्वजाता पश्चाज्जातं प्रति चत्वारः प्रत्ययाः॥
त्रयः कतमे। तथा हि। सत्कायदृष्टेरनन्तरं जातः शीलव्रतपरामर्शः, अभाव्यमानश्चेत्, तत्पूर्वजाता पश्चज्जातं प्रति त्रयः प्रत्ययाः, विहायालंबनं। अथवा। सत्कायदृष्टेरनन्तरम् उत्थिस्यान्यचित्तस्य पश्चाज्जातः शीलव्रतपरामर्शः, भाव्यमानश्चेत्, तत्पूर्वजाता पश्चाज्जातं प्रति त्रयः प्रत्ययाः, विहाय समनन्तरं॥
द्वौ कतमौ। तथा हि। सत्कायदृष्टेरनन्तरम् उत्थितस्यान्यचित्तस्य पश्चाज्जातः शीलव्रतपरामर्शः, अभाव्यमानश्चेत्, तत्पूर्वजाता पश्चाज्जातं प्रति द्वौ प्रत्ययौ। तद्यथा। हेतुरधिपतिश्च॥
एकः कतमः। पश्चाज्जाता सत्कायदृष्टिः पूर्वजातं शीलव्रतपरामर्शं प्रति, आलंबनकृता चेद्, भवत्यालंबनम् अधिपतिश्च। नालंबनकृता चेत्, केवलमधिपतिः॥
अनागता सत्कायदृष्टिर् अतीतप्रत्युत्पन्नं शीलव्रतपरामर्शं प्रति, आलंबनकृता चेद्, भवत्यालंबनम् अधिपतिश्च। नालंबनकृता चेत्, केवलमधिपतिः॥
अनागतप्रत्युत्पन्ना सत्कायदृष्टिर् अतीतं शीलब्रतपरामर्शं प्रति, आलंबनकृता चेद्, भवत्यालंबनम् अधिपतिश्च। नालंबनकृता चेत्, केवलमधिपतिः॥
कामधातुका सत्कायदृष्टिः रूपारूप्यधातुकं शीलव्रतपरामर्शं प्रति भवति केवलमधिपतिः॥
रूपारूप्यधातुका सत्कायदृष्टिः कामधातुकशीलव्रतपरामर्शं प्रति, कृता चेद् आलंबनेन न समनन्तरेण, भवत्यालंवनम् अधिपतिश्च। कृता चेत् समनन्तरेण नालंबनेन, भवति समनन्तरम् अधिपतिश्च। कृता चेत् समनन्तरेणालंबनेन च, भवति समनन्तरम् आलंबनम् अधिपतिश्च। न कृता चेत् समनन्तरेणालंबनेन च, भवति केवलमधिपतिः॥
रूपधातुका सत्कायदृष्टिर् आरूप्यधातुकं शीलव्रतपरामर्शं प्रति भवति केवलमधिपतिः॥
आरूप्यधातुका सत्कायदृष्टिः रूपधातुकं शीलव्रतपरामर्शं प्रति, कृता चेद् आलंबनेन न समनन्तरेण, भवति आलंबनम् अधिपतिश्च। कृता चेत् समनन्तरेण नालंबनेन, भवति समनन्तरमधिपतिश्च। कृता चेत् समनन्तरेणालंबनेन च भवति समनन्तरम् आलंबनम् अधिपतिश्च। न कृता चेत् समनन्तरेणालंबनेन च भवति केवलमधिपतिः॥०॥
सत्कायदृष्टिः शीलव्रतपरामर्शं प्रति यथा, सत्कायदृष्टिः सर्वान् अन्यान सर्वत्रगसंस्कारान् प्रति, सर्वे सर्वत्रगसंस्काराः सर्वान् सर्वत्रगसंस्कारान् प्रति, सर्वे ऽन्ये ऽसर्वत्रगसंस्काराः सर्वत्रगसंस्कारान् प्रत्यपि तथा ज्ञातव्याः॥०॥ [प्रत्ययनिर्देशः परिनिष्ठितः]॥०॥
इति ज्ञानप्रस्थानस्य द्वितीये संयोजनस्कंधे ऽकुशलं नाम प्रथमो निःश्वासः॥
द्वितीये संयोजनस्कंधे
द्वितीयो निःश्वासः
सहचरितम्
उद्देशः
संयाजनसहचरितं परिगणनषट्कं क्षुद्रमहत्सप्तकं संग्रहो भवः।
निश्रयः प्रतिसंयोगः मार्गः परिज्ञा-इति वर्गविवक्षितं॥
१. संयोजनसहचरितं
(१) तृष्णा प्रतिघसंयोजनसहचरितं
सन्ति नव संयोजनानि। तद्यथा। तृष्णासंयोजनं यावत् मात्सर्यसंयोजनं॥
अत्र विषये तृष्णासंयोजनप्रतिसंयोगे किं प्रतिघसंयोजनप्रतिसंयोगो ऽपि। प्रतिवचनं। अत्र विषये प्रतिघसंयोजनप्रतिसंयोगे तृष्णासंयोजनप्रतिसंयोगा भवितव्यः। तृष्णासंयोजनप्रतिसंयोगे न वा प्रतिघसंयोजनप्रतिसंयोगः। तद्यथा। रूपारूप्यधर्मेषु भवति तृष्णासंयोजनमप्रहीणं॥
(२) तृष्णा-मानसंयोजनसहचरितं
अत्र विषये तृष्णासंयोजनप्रतिसंयोगे किं मानसंयोजनप्रतिसंयोगो ऽपि। प्रतिवचनं। तथा॥ नन्वस्ति मानसंयोजनप्रतिसंयोगः, अथ भवति किं तृष्णासंयोजनप्रतिसंयोगोऽपि। प्रतिवचनं। तथा॥
(३) तृष्णा-अविद्यासंयोजनसहचरितं
अत्र विषये तृष्णासंयोजनप्रतिसंयोगे किम् अविद्यासंयोजनप्रतिसंयोगोऽपि। प्रतिवचनं। अत्र विषये तृष्णासंयोजनप्रतिसंयोगे ऽविद्यासंयोजनप्रतिसंयोगो भवितव्यः। अविद्यासंयोजनप्रतिसंयोगे न वा तृष्णासंयोजनप्रतिसंयोगः। तद्यथा। दुःखज्ञाने उत्पन्ने समुदयज्ञाने ऽनुत्पन्ने दुःखदर्शनहेयधर्मेषु भवति समुदयदर्शनहेयम् अविद्यासंयोजनम् अप्रहीणं॥
(४) तृष्णा-दृष्टिसंयोजनसहचरितं
अत्र विषये तृष्णासंयोजनप्रतिसंयोगे किं दृष्टिसंयोजनप्रतिसंयोगो ऽपि। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः॥ भवति व तृष्णासंयोजनप्रतिसंयोगो न दृष्टिसंयोजनप्रतिसंयोगः। तद्यथा। समुदयज्ञाने उत्पन्ने निरोधज्ञानेऽनुत्पन्ने निरोधमार्गदर्शनहेयेषु दृष्टिसंयोजनविप्रयुक्तेषु धर्मेषु भावनाहेयधर्मेषु च भवति तृष्णासंयोजनमप्रहीणं।-निरोधज्ञाने उत्पन्ने मार्गज्ञाने ऽनुत्पन्ने मार्गदर्शनहेयेषु दृष्टिसंयोजनविप्रयुक्तेषु धर्मेषु भावनाहेयधर्मेषु च भवति तृष्णासंयोजनमप्रहीणं॥-दृष्टिप्राप्तस्य श्रावकस्य भावनाहेयधर्मेषु भवति तृष्णासंयोजनमप्रहीणं॥
भवति वा दृष्टिसंयोजनप्रतिसंयोगो न तृष्णासंयोजनप्रतिसंयोगः। तद्यथा। दुःखज्ञाने उत्पन्ने समुदयज्ञाने ऽनुत्पन्ने दुःखदर्शनहेयधर्मेषु भवति समुदयदर्शनहेयदृष्टिसंयोजनमप्रहीणं॥
भवति वा सहोभाभ्यां प्रतिसंयोगः। तद्यथा। उभयथा बद्धस्य दर्शनभावनाहेयधर्मेषु भवत्युभयसंयोजनप्रतिसंयोगः॥-दुःखज्ञाने उत्पन्ने समुदयज्ञानेऽनुत्पन्ने समुदयनिरोधमार्गदर्शनभावनाहेयधर्मेषु भवत्युभयसंयोजनप्रतिसंयोगः॥-समुदयज्ञाने उत्पन्ने निरोधज्ञाने ऽनुत्पन्ने निरोधमार्गदर्शनहेयदृष्टिसंयोजनसंप्रयुक्तधर्मेषु भवत्युभयसंयोजन प्रतिसंयोगः॥-निरोधज्ञाने उत्पन्ने मार्गज्ञाने ऽनुत्पन्ने मार्गदर्शनहेयदृष्टिसंयोजनसंप्रयुक्तधर्मेषु भवत्युभयसंयोजनप्रतिसंयोगः॥
भवति वा नोभाभ्यां प्रतिसंयोगः। तद्यथा। समुदयज्ञाने उत्पन्ने निरोधज्ञाने ऽनुत्पन्ने दुःखसमुदयदर्शनहेयधर्मेषु भवति नोभयसंयोजनप्रतिसंयोगः॥-निरोधज्ञाने उत्पन्ने मार्गज्ञाने ऽनुत्पन्ने दुःखसमुदयनिरोधदर्शनहेयधर्मेषु भवति नोभयसंयोजनप्रतिसंयोगः॥-दृष्टिप्राप्तस्य श्रावकस्य दर्शनहेयधर्मेषु भवति नोभयसंयोजनप्रतिसंयोगः। -प्रहीणे कामरागे कामधातुधर्मेषु भवति नोभयसंयोजनप्रतिसंयोगः।-प्रहीणे रूपरागे कामरूपधातुधर्मेषु भवति नोभयसंयोजनप्रतिसंयोगः।-प्रहीणे आरूप्यरागे त्रिधातुधर्मेषु भवति नोभयसंयोजनप्रतिसंयोगः॥
(५) तृष्णा-विचिकित्सासंयोजनसहचरितं
दृष्टिसंयोजनं प्रति यथा, विचिकित्सासंयोजनं प्रत्यपि तथा॥
(६) तृष्णा-परामर्शसंयोजनसहचरितं
अत्र विनये तृष्णासंयोजनप्रतिसंयोगे किं परमार्शसंयोजनप्रतिसंयोगोऽपि। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः। भवति वा तृष्णासंयोजनप्रतिसंयोगो न परामर्शसंयोजनप्रतिसंयोगः। तद्यथा। समुदयज्ञाने उत्पन्ने निरोधज्ञाने ऽनुत्पन्ने भावनाहेयधर्मेषु भवति तृष्णासंयोजनमप्रहीणं।-निरोधज्ञाने उत्पन्ने मार्गज्ञाने ऽनुत्पन्ने भावनाहेयधर्मेषु भवति तृष्णासंयोजनमप्रहीणं।-द्रष्टिप्राप्तस्य श्रावकस्य भावनाहेयधर्मेषु भवति तृष्णासंयोजनमप्रहीणं॥
भवति वा परामर्शसंयोजनप्रतिसंयोगो न तृष्णासंयोजनप्रतिसंयोगः। तद्यथा। दुःखज्ञाने उत्पन्ने समुदयज्ञाने ऽनुत्पन्ने दुःखदर्शनहेयधर्मेषु भवति समुदयदर्शनहेयपरामर्शसंयोजनमप्रहीणं॥
भवति वा सहोभाभ्यां प्रतिसंयोगः। तद्यथा। उभयथा बद्धस्य दर्शनभावनाहेयधर्मेषु भवत्युभयसंयोजनप्रतिसंयोगः॥-दुःखज्ञाने उत्पन्ने समुदयज्ञाने ऽनुत्पन्ने समुदयनिरोधमार्गदर्शनभावनाहेयधर्मेषु भवत्युभयसंयोजनप्रतिसंयोगः॥ -समुदयज्ञाने उत्पन्ने निरोधज्ञाने ऽनुत्पन्ने निरोधमार्गदर्शनहेयधर्मेषु भवत्युभयसंयोजनप्रतिसंयोगः॥-निरोधज्ञाने उत्पन्ने मार्गज्ञाने ऽनुत्पन्ने मार्गदर्शनहेयधर्मेषु भवत्युभयसंयोजनप्रतिसंयोगः॥
भवति वा नोभाभ्यां प्रतिसंयोगः। तद्यथा। समुदयज्ञाने उत्पन्ने निरोधज्ञाने ऽनुत्पन्ने दुःखसमुदयदर्शनहेयधर्मेषु भवति नोभयसंयोजनप्रतिसंयोगः॥-निरोधज्ञाने उत्पन्ने मार्गज्ञाने ऽनुत्पन्ने दुःखसमुदयनिरोधदर्शनहेयधर्मेषु भवति नोभयसंयोजनप्रतिसंयोगः॥-दृष्टिप्राप्तस्य श्रावकस्य दर्शनहेयधर्मेषु भवति नोभयसंयोजनप्रतिसंयोगः॥-प्रहीणे कामरागे कामधातुधर्मेषु भवति नोभयसंयोजनप्रतिसंयोगः॥-प्रहीणे रूपरागे कामरूपधातुधर्मेषु भवति नोभयसंयोजनप्रतिसंयोगः॥-प्रहीणे आरूप्यरागे त्रिधातुधर्मेषु भवति नोभयसंयोजनप्रतिसंयोगः॥
(७) तृष्णा-ईर्ष्यासंयोजनसहचरितं
अत्र विषये तृष्णासंयोजनप्रतिसंयोगे किम् ईर्ष्यासंयोजनप्रतिसंयोगो ऽपि। प्रतिवचनं। अत्र विषये ईर्ष्यासंयोजनप्रतिसंयोगे तृष्णासंयोजनप्रतिसंयोगो भवितव्यः। तृष्णासंयोजनप्रतिसंयोगे न वा ईर्ष्यासंयोजनप्रतिसंयोगः। तद्यथा। कामधातुदर्शनहेयधर्मेषु रूपारूप्यधातुधर्मेषु च भवति तृष्णासंयोजनमप्रहीणं॥
(८) तृष्णा-मात्सर्यसंयोजनसहचरितं
ईर्ष्यासंयोजनं प्रति यथा मात्सर्यसंयोजनं प्रत्यपि तथा॥
(९) मान-तदितरसंयोजनसहचरितं
यथा तृष्णासंयोजनं परं प्रति कृतसहचरितं मानसंयोजनं परं प्रति कृतसहचरितम् अपि तथा॥
(१०) प्रतिघ-मानसंयोजनसहचरितं
अत्र विषये प्रतिघसंयोजनप्रतिसंयोगे किं मानसंयोजनप्रतिसंयोगो ऽपि। प्रतिवचनं। अत्र विषये प्रतिघसंयोजनप्रतिसंयोगे मानसंयोजनप्रतिसंयोगो भवितव्यः। मानसंयोजनप्रतिसंयोगे न वा प्रतिघसंयोजनप्रतिसंयोगः। तद्यथा। रूपारूप्यधर्मेषु भवति मानसंयोजनमप्रहीणं॥
(११) प्रतिघ-अविद्यासंयोजनसहचरितं
अत्र विषये प्रतिघसंयोजनप्रतिसंयोगे किम् अविद्यासंयोजनप्रतिसंयोगो ऽपि। प्रतिवचनं। अत्र विषये प्रतिघसंयोजनप्रतिसंयोगे ऽविद्यासंयोजनप्रतिसंयोगो भवितव्यः। अविद्यासंयोजनप्रतिसंयोगे न वा प्रतिघसंयोजनप्रतिसंयोगः। तद्यथा। अप्रहीणकामरागस्य दुःखज्ञाने उत्पन्ने समुदयज्ञाने ऽनुत्पन्ने कामधातुदुःखदर्शनहेयधर्मेषु भवति समुदयदर्शनहेयमविद्यासंयोजनमप्रहीणं। रूपारूप्यधातुधमषु भवति अविद्यासंयोजनमप्रहीणं॥
(१२) प्रतिघ-दृष्टिसंयोजनसहचरितं
अत्र विषये प्रतिघसंयोजनप्रतिसंयोगे किं दृष्टिसंयोजनप्रतिसंयोगो ऽपि। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः। भवति वा प्रतिघसंयोजनप्रतिसंयोगो न दृष्टिसंयोजनप्रतिसंयोगः। तद्यथा। अप्रहीणकामरागस्य समुदयज्ञाने उत्पन्ने निरोधज्ञाने ऽनुत्पन्ने कामधातुनिरोधमार्गदर्शनहेयेषु दृष्टिसंयोजनविप्रयुक्तेषु धमषु कामधातुभावनाहेयधर्मेषु च भवति प्रतिघसंयोजनमप्रहीणं॥-निरोधज्ञाने उत्पन्ने मार्गज्ञाने ऽनुत्पन्ने कामधातुमार्गदर्शनहेयेषु दृष्टिसंयोजनविप्रयुक्तेषु धर्मेषु कामधातुभावनाहेयधर्मेषु च भवति प्रतिघसंयोजनमप्रहीणं॥-दृष्टिप्राप्तस्य श्रावकस्य अप्रहीणे कामरागे कामधातुभावनाहेयधर्मेषु भवति प्रतिघसंयोजनमप्रहीणं॥
भवति वा दृष्टिसंयोजनप्रतिसंयोगो न प्रतिघसंयोजनप्रतिसंयोगः। तद्यथा। अप्रहीणकामरागस्य दुःखज्ञाने उत्पन्ने समुदयज्ञाने ऽनुत्पन्ने कामधातुदुःखदर्शनहेयधर्मेषु भवति समुदयदर्शनहेयं दृष्टिसंयोजनमप्रहीणं। रूपारूप्यधातुधर्मेषु भवति दृष्टिसंयोजनमप्रहीणं॥
भवति वा सहोभाभ्यां प्रतिसंयोगः। तद्यथा। उभयथा बद्धस्य कामधातुदर्शनभावनाहेयधर्मेषु भवत्युभयसंयोजनप्रतिसंयोगः॥-अप्रहीणकामरागस्य दुःखज्ञाने उत्पन्ने समुदयज्ञाने ऽनुत्पन्ने कामधातुसमुदयनिरोधमार्गदर्शनभावनाहेयधर्मेषु भवत्युभयसंयोजनप्रतिसंयोगः॥-समुदयज्ञाने उत्पन्ने निरोधज्ञाने ऽनुत्पन्ने कामधातुनिरोधमार्गदर्शनहेयेषु दृष्टिसंयोजनसंप्रयुक्तेषु धर्मेषु भवत्युभयसंयोजनप्रतिसंयोगः॥-निरोधज्ञाने उत्पन्ने मार्गज्ञाने ऽनुत्पन्ने कामधातुमार्गदर्शनहेयेषु दृष्टिसंयोजनसंप्रयुक्तेषु धर्मेषु भवत्युभयसंयोजनप्रतिसंयोगः॥
भवति वा नोभाभ्यां प्रतिसंयोगः। तद्यथा। समुदयज्ञाने उत्पन्ने निरोधज्ञाने ऽनुत्पन्ने दुःखसमुदयदर्शनहेयधर्मेषु रूपारूप्यधातुनिरोधमार्गदर्शनहेयेषु दृष्टिसंयोजनविप्रयुक्तेधर्मेषु रूपारूप्यधातुभावनाहेयधर्मेषु च भवति नोभयसंयोजनप्रतिसंयोगः॥-निरोधज्ञाने उत्पन्ने मार्गज्ञाने ऽनुत्पन्ने दुःखसमुदयनिरोधदर्शनहेयधर्मेषु रूपारूप्यधातुमार्गदर्शनहेयदृष्टिसंयोजनविप्रयुक्तधर्मेषु रूपारूप्यधातुभावनाहेयधर्मेषु च भवति नोभयसंयोजनप्रतिसंयोगः॥-दृष्टिप्राप्तस्य श्रावकस्य अप्रहीणकामरागस्य दर्शनहेयधर्मेषु रूपारूप्यधातुभावनाहेयधर्मेषु च भवति नोभयसंयोजनप्रतिसंयोगः॥-प्रहीणे कामरागे कामधातुधर्मेषु भवति नोभयसंयोजनप्रतिसंयोगः॥-प्रहीणे रूपरागे कामरूपधातुधर्मेषु भवति नोभयसंयोजनप्रतिसंयोगः॥-प्रहीणे आरूप्यरागे त्रिधातुधर्मेषु भवति नोभयसंयोजनप्रतिसंयोगः॥
(१३) प्रतिघ-विचिकित्सासंयोजनसहचरितं
दृष्टिसंयोजनं प्रति यथा, विचिकित्सासंयोजनं प्रति तथा॥
(१४) प्रतिघ-परामर्शसंयोजनसहचरितं
अत्र विषये प्रतिघसंयोजनप्रतिसंयोगे किं परामर्शसंयोजनप्रतिसंयोगो ऽपि। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः। भवति वा प्रतिघसंयोजनप्रतिसंयोगो न परामर्शसंयोजनप्रतिसंयोगः। तद्यथा। अप्रहीणकामरागस्य समुदयज्ञाने उत्पन्ने निरोधज्ञाने ऽनुत्पन्ने कामधातुभावनाहेयधर्मेषु भवति प्रतिघसंयोजनमप्रहीणं॥-निरोधज्ञाने उत्पन्ने मार्गज्ञाने ऽनुत्पन्ने कामधातुभावनाहेयधर्मेषु भवति प्रतिघसंयोजनमप्रहीणं॥-दृष्टिप्राप्तस्य श्रावकस्य अप्रहीणकामरागस्य कामधातुभावनाहेयधर्मेषु भवति प्रतिघसंयोजनमप्रहीणं॥
भवति वा परामर्शसंयोजनप्रतिसंयोगो न प्रतिघसंयोजनप्रतिसंयोगः। तद्यथा। अप्रहीणकामरागस्य दुःखज्ञाने उत्पन्ने समुदयज्ञाने ऽनुत्पन्ने कामधातुदुःखदर्शनहेयधर्मेषु समुदयदर्शनहेयपरामर्शसंयोजनं भवत्यप्रहीणं। रूपारूप्यधातुधर्मेषु भवति परामर्शसंयोजनमप्रहीणं॥
भवति वा सहोभाभ्यां प्रतिसंयोगः। तद्यथा। उभयथा बद्धस्य कामधातुदर्शनभावनाहेयधर्मेषु भवत्युभयसंयोजनप्रतिसंयोगः॥-अप्रहीणकामरागस्य दुःखज्ञाने उत्पन्ने समुदयज्ञाने ऽनुत्पन्ने कामधातुसमुदयनिरोधमार्गदर्शनभावनाहेयधर्मेषु भवत्युभयसंयोजनप्रतिसंयोगः॥-समुदय ज्ञाने उत्पन्ने निरोधज्ञाने ऽनुत्पन्ने कामधातुनिरोधमार्गदर्शनहेयधर्मेषु भवत्युभयसंयोजनप्रतिसंयोगः॥-निरोधज्ञाने उत्पन्ने मार्गज्ञाने ऽनुत्पन्ने कामधातुमार्गदर्शनहेयधर्मेषु भवत्युभयसंयोजनप्रतिसंयोगः॥
भवति वा नोभाभ्यां प्रतिसंयोगः। तद्यथा। अप्रहीणकामरागस्य समुदयज्ञाने उत्पन्ने निरोधज्ञाने ऽनुत्पन्ने दुःखसमुदयदर्शनहेयधर्मेषु रूपारूप्यधातुभावनाहेयधर्मेषु च भवति नोभयसंयोजनप्रतिसंयोगः॥-निरोधज्ञाने उत्पन्ने मार्गज्ञाने ऽनुत्पन्ने दुःखसमुदयनिरोधदर्शनहेयधर्मेषु रूपारूप्यधातुभावनाहेयधर्मेषु च भवति नोभयसंयोजनप्रतिसंयोगः॥-दृष्टिप्राप्तस्य श्रावकस्य अप्रहीणकामरागस्य दर्शनहेयधर्मेषु रूपारूप्यधातुभावनाहेयधर्मेषु च भवति नोभयसंयोजनप्रतिसंयोगः॥-प्रहीणे कामरागे कामधातुधर्मेषु भवति नोभयसंयोजनप्रतिसंयोगः॥-प्रहीणे रूपरागे कामरूपधातुधर्मेषु भवति नोभयसंयोजवप्रतिसंयोगः॥-प्रहीणे आरूप्यरागे त्रिधातुधर्मेषु भवति नोभयसंयोजनप्रतिसंयोगः॥
(१५) प्रतिघ-ईर्ष्यासंयोजनसहचरितं
अत्र विषये प्रतिघसंयोजनप्रतिसंयोगे किम् ईर्ष्यासंयोजनप्रतिसंयोगो ऽपि। प्रतिवचनं। अत्र विषये ईर्ष्यासंयोजनप्रतिसंयोगे प्रतिघसंयोजनप्रतिसंयोगो भवितव्यः। प्रतिघसंयोजनप्रतिसंयोगे न वा ईर्ष्यासंयोजनप्रतिसंयोगः। तद्यथा। कामधातुदर्शनहेयधर्मेषु भवति प्रतिघसंयोजनमप्रहीणं॥
(१६) प्रतिघ-मात्सर्यसंयोजनसहचरितं
ईर्ष्यासंयोजनं प्रति यथा, मात्सर्यसंयोजनं प्रत्यपि तथा॥
(१७) अविद्या-दृष्टिसंयोजनसहचरितं
अत्र विषयेऽविद्यासंयोजनप्रतिसंयोगे किं दृष्टिसंयोजनप्रतिसंयोगो ऽपि। प्रतिवचनं। अत्र विषये दृष्टिसंयोजनप्रतिसंयोगे ऽविद्यासंयोजनप्रतिसंयोगो भवितव्यः। अविद्यासंयोजनप्रतिसंयोगे न वा दृष्टिसंयोजनप्रतिसंयोगः। तद्यथा। समुदयज्ञाने उत्पन्ने निरोधज्ञाने ऽनुत्पन्ने निरोधमार्गदर्शनहेयदृष्टिसंयोजनविप्रयुक्तधर्मेषु भावनाहेयधर्मेषु च भवत्यविद्यासंयोजनमप्रहीणं॥-निरोधेज्ञाने उत्पन्ने मार्गज्ञाने ऽनुत्पन्ने मार्गदर्शनहेयदृष्टिसंयोजनविप्रयुक्तधर्मेषु भावनाहेयधर्मेषु च भवत्यविद्यसंयोजनम प्रहीणं॥-दृष्टिप्राप्तस्य श्रावकस्य भावनाहेयधर्मेषु भवत्यविद्यासंयोजनमप्रहीणं॥
(१८) अविद्या-विचिकित्सासंयोजनसहचरितं
दृष्टिसंयोजनं प्रति यथा, विचिकित्सासंयोजनं प्रत्यपि तथा॥
(१९) अविद्या-परामर्शसंयोजनसहचरितं
अत्र विषये ऽविद्यासंयोजनप्रतिसंयोगे किं परामर्शसंयोजनप्रतिसंयोगो ऽपि। प्रतिवचनं। अत्र विषये परामर्शसंयोजनप्रतिसंयोगे ऽविद्यासंयोजनप्रतिसंयोगो भवितव्यः। अविद्यासंयोजनप्रतिसंयोगे न वा परामर्शसंयोजनप्रतिसंयोगः। तद्यथा। समुदयज्ञाने उत्पन्ने निरोधज्ञाने ऽनुत्पन्ने भावनाहेयधर्मेषु भवत्यविद्यासंयोजनमप्रहीणं॥-निरोधज्ञाने उत्पन्ने मार्गज्ञाने ऽनुत्पन्ने भावनाहेयधर्मेषु भवत्यविद्यासंयोजनमप्रहीणं॥-दृष्टिप्राप्तस्य श्रावकस्य भावनाहेयधर्मेषु भवत्यविद्यासंयोजनमप्रहीणं॥
(२०) अविद्या-ईर्ष्यासंयोजनसहचरितं
अत्र विषये ऽविद्यासंयोजनप्रतिसंयोगे किम् ईर्ष्यासंयोजनप्रतिसंयोगो ऽपि। प्रतिवचनं। अत्र विषये ईर्ष्यासंयोजनप्रतिसंयोगे ऽविद्यासंयोजनप्रतिसंयोगो भवितव्यः। अविद्यासंयोजनप्रतिसंयोगे न वा ईर्ष्यासंयोजनप्रतिसंयोगः। तद्यथा। कामधातुदर्शनहेयधर्मेषु रूपारूप्यधातुधर्मेषु च भवत्यविद्यासंयोजनमप्रहीणं॥
(२१) अविद्या-मात्सर्यसंयोजनसहचरितं
ईर्ष्यासंयोजनं प्रति यथा, मात्सर्यसंयोजनं प्रत्यपि तथा॥
(२२) दृष्टि-परामर्शसंयोजनसहचरितं
अत्र विषये दृष्टिसंयोजनप्रतिसंयोगे किं परामर्शसंयोजनप्रतिसंयोगो ऽपि। प्रतिवचनं। अत्र विषये दृष्टिसंयोजनप्रतिसंयोगे परामर्शसंयोजनप्रतिसंयोगो भवितव्यः। परामर्शसंयोजनप्रतिसंयोगे न वा दृष्टिसंयोजनप्रतिसंयोगः। तद्यथा। समुदयज्ञाने उत्पन्ने निरोधज्ञाने ऽनुत्पन्ने निरोधमार्गदर्शनहेयेषु दृष्टिसंयोजनविप्रयुक्तेषु धमषु भवति परामर्शसंयोजनमप्रहीणं॥-निरोधज्ञाने उत्पन्ने मार्गज्ञाने ऽनुत्पन्ने मार्गदर्शनहेयेषु दृष्टिसंयोजनविप्रयुक्तेषु धमषु भवति परामर्शसंयोजनप्रहीणं॥
(२३) दृष्टि-विचिकित्सासंयोजनसहचरितं
अत्र विषये दृष्टिसंयोजनप्रतिसंयोगे किं विचिकित्सासंयोजनप्रतिसंयोगोऽपि। प्रतिवचनं। चतस्र कोटयः कर्तव्याः। भवति वा दृष्टिसंयोजनप्रतिसंयोगो न विचिकित्सासंयोजनप्रतिसंयोगः। तद्यथा। समुदयज्ञाने उत्पन्ने निरोधज्ञाने ऽनुत्पन्ने निरोधमार्गदर्शनहेयेषु दृष्टिसंयोजनसंप्रयुक्तेषु धर्मेषु भवति दृष्टिसंयोजनमप्रहीणं॥-निरोधज्ञाने उत्पन्ने मार्गज्ञाने ऽनुत्पन्ने मार्गदर्शनहेयेषु दृष्टिसंयोजनसंप्रयुक्तेषु धमषु भवति दृष्टिसंयोजनमप्रहीणं॥
भवति वा विचिकित्सासंयोजनप्रतिसंयोगो न दृष्टिसंयोजनप्रतिसंयोगः। तद्यथा। समुदयज्ञाने उत्पन्ने निरोधज्ञाने ऽनुत्पन्ने निरोधमार्गदर्शनहेयेषु विचिकित्सासंयोजनसंप्रयुक्तधर्मेषु भवति विचिकित्सासंयोजनसंप्रहीणं॥-निरोधज्ञाने उत्पन्ने मार्गज्ञाने ऽनुत्पन्ने मार्गदर्शनहेयेषु विचिकित्सासंयोजनसंप्रयुक्तेषु धर्मेषु भवति विचिकित्सासंयोजनमप्रहीणं॥
भवति वा सहोभाभ्यां प्रतिसंयोगः। तद्यथा। उभयथा प्रतिबद्धस्य दर्शनभावनाहेयधर्मेषु भवत्युभयसंयोजनप्रतिसंयोगः।-दुःखज्ञाने उत्पन्ने समुदयज्ञाने ऽनुत्पन्ने दुःखसमुदयनिरोधमार्गभावनाहेयधर्मेषु भवत्युभयसंयोजनप्रतिसंयोगः॥
भवति वा नोभाभ्यां प्रतिसंयोगः। तद्यथा। समुदयज्ञाने उत्पन्ने निरोधज्ञाने ऽनुत्पन्ने दुःखसमुदयदर्शनहेयधर्मेषु निरोधमार्गहेयेषु दृष्टिविचिकित्सोभयसंयोजनविप्रयुक्तेषु धमषु भावनाहेयधर्मसहितेषु च नोभयसंयोजनप्रतिसंयोगः॥ निरोधज्ञाने उत्पन्ने मार्गज्ञाने ऽनुत्पन्ने दुःखसमुदयनिरोधदर्शनहेयधर्मेषु मार्गदर्शनहेयेषु दृष्टिविचिकित्सोभयसंयोजनविप्रयुक्तेषु धर्मषु भावनाहेयधर्मसहितेषु च नोभयसंयोजनप्रतिसंयोगः॥-दृष्टिप्राप्तस्य श्रावकस्य दर्शनभावनाहेयधमषु नोभयसंयोजनप्रतिसंयोगः॥-प्रहीणे कामरागे कामधातुहेयधर्मेषु नोभयसंयोजनप्रतिसंयोगः॥-प्रहीणे रूपरागे कामरूपधातुधर्मेषु नोभयसंयोजनप्रतिसंयोगः॥-प्रहीणे आरूप्यरागे त्रिधातुधर्मेषु नोभयसंयोजनप्रतिसंयोगः॥
(२४) दृष्टि-ईर्ष्यासंयोजनसहचरितं
अत्र विषये दृष्टिसंयोजनप्रतिसंयोगे किम् ईर्ष्यासंयोजनप्रतिसंयोगो ऽपि। प्रतिवचनं। चतस्रः कोटयः कतव्याः। भवति वा दृष्टिसंयोजनंप्रतिसंयोगो नेर्ष्यासंयोजनप्रतिसंयोगः। तद्यथा। कामधातुदर्शनहेयधर्मेषु रूपारूप्यधातुधर्मेषु च भवति दृष्टिसंयोजनमप्रहीणं॥
भवति वा ईर्ष्यासंयोजनप्रतिसंयोगो न दृष्टिसंयोजनप्रतिसंयोगः। तद्यथा। अप्रहीणकामरागस्य समुदयज्ञाने उत्पन्ने निरोधज्ञाने ऽनुत्पन्ने कामधातुभावनाहेयधर्मेषु भवतीर्ष्यासंयोजनमप्रहीणं॥ निरोधज्ञाने उत्पन्ने मार्गज्ञाने ऽनुत्पन्ने कामधातुभावनाहेयधमषु भवतीर्ष्यासंयोजनमप्रहीणं॥-दृष्टिप्राप्तस्य श्रावकस्य अप्रहीणे कामरागे कामधातुभावनाहेयधर्मेषु भवतीर्ष्यासंयोजनमप्रहीणं॥
भवति वा सहोभाभ्यां प्रतिसंयोगः। तद्यथा। उभयथा प्रतिबद्धस्य कामधातुभावनाहेयधर्मेषु भवत्युभयसंयोजनप्रतिसंयोगः॥-अप्रहीणकामरागस्य दुःखज्ञाने उत्पन्ने समुदयज्ञाने ऽनुत्पन्ने कामधातुभावनाहेयधर्मेषु भवत्युभयसंयोजन प्रतिसंयोगः॥
भवति वा नोभाभ्यां प्रतिसंयोगः। तद्यथा। अप्रहीणकामरागस्य समुदयज्ञाने उत्पन्ने निरोधज्ञाने ऽनुत्पन्ने दुःखसमुदयदर्शनहेयधर्मेषु निरोधमार्गदर्शनहेयेषु दृष्टिसंयोजनविप्रयुक्तेषु धर्मेषु रूपारूप्यधातुभावनाहेयधर्मसहितेषु च नोभयसंयोजनप्रतिसंयोगः॥-निरोधज्ञाने उत्पन्ने मागज्ञाने ऽनुत्पन्ने दुःखसमुदयनिरोधदर्शनहेयधमषु मार्गदर्शनहेयेषु दृष्टिसंयोजनविप्रयुक्तेषु धर्मेषु रूपारूप्यधातुभावनाहयधर्मसहितेषु च नोभयसंयोजनप्रतिसंयोगः॥-दृष्टिप्राप्तस्य श्रावकस्य अप्रहीणे कामरागे दर्शनहेयधर्मेषु रूपारूप्यधातुभावनाहेयधर्मेषु च नोभयसंयोजनप्रतिसंयोगः॥-प्रहीणे कामरागे कामधातुधर्मेषु नोभयसंयोजनप्रतिसंयोगः॥-प्रहीणे रूपरागे कामरूपधातुधमषु नोभयसंयोजनप्रतिसंयोगः॥-प्रहीणे आरूप्यरागे त्रिधातुधर्मेषु नोभयसंयोजनप्रतिसंयोगः॥
(२५) दृष्टि-मात्सर्यसंयोजनसहचरितं
ईर्ष्यासंयोजनं प्रति यथा, मात्सर्यसंयोजनं प्रति तथा॥
(२६) विचिकित्सा-तदितरसंयोजनसहचरितं
यथा दृष्टिसंयोजनं प्रति-पेयालं-विचिकित्सासंयोजनं प्रति-पेयालं-अपि तथा॥
(२७) परामर्श-विचिकित्सासंयोजनसहचरितं
अत्र विषये परामर्शसंयोजनप्रतिसंयोगे किं विचिकित्सासंयोजनप्रतिसंयोगोऽपि। प्रतिवचनं। अत्र विषये विचिकित्सासंयोजनप्रतिसंयोगे परामर्शसंयोजनप्रतिसंयोगो भवितव्यः। परामर्शसंयोजनप्रतिसंयोगे न वा विचिकित्सासंयोजनप्रतिसंयोगः। तद्यथा। समुदयज्ञाने उत्पन्ने निरोधज्ञाने ऽनुत्पन्ने निरोधमार्गदर्शनहेयेषु विचिकित्सासंयोजनविप्रयुक्तषु धर्मेषु भवति परामर्शसंयोजनमप्रहीणं॥-निरोधज्ञाने उत्पन्ने मार्गज्ञाने ऽनुत्पन्ने मार्गदर्शनहेयेषु विचिकित्सासंयोजनविप्रयुक्तेषु धर्मेषु भवति परामर्शसंयोजनमप्रहीणं॥
(२८) परामर्शः-ईर्ष्यासंयोजनसहचरितं
अत्र विषये परामर्शसंयोजनप्रतिसंयोगे किम् ईर्ष्यासंयोजनप्रतिसंयोगो ऽपि। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः। भवति वा परामर्शसंयोजनप्रतिसंयोगो नेर्ष्यासंयोजनप्रतिसंयोगः। तद्यथा। कामधातुदर्शनहयधर्मेषु रूपारूप्यधातुधर्मेषु च भवति परामर्शसंयोजनमप्रहीणं॥
भवति वा ईर्ष्यासंयोजनप्रतिसंयोगो न परामर्शसंयोजनप्रतिसंयोगः। तद्यथा। अप्रहीणकामरागस्य समुदयज्ञाने उत्पन्ने निरोधज्ञाने ऽनुत्पन्ने कामधातुभावनाहेयधर्मेषु भवतीर्ष्यासंयोजनमप्रहीणं॥-निरोधज्ञाने उत्पन्ने मार्गज्ञाने ऽनुत्पन्ने कामधातुभावनाहेयधर्मेषु भवतीर्ष्यासंयोजनमप्रहीणं॥-दृष्टिप्राप्तस्य श्रावकस्य अप्रहीणे कामरागे कामधातुभावनाहेयधर्मेषु भवतीर्ष्यासंयोजनमप्रहीणं॥
भवति वा सहोभाभ्यां प्रतिसंयोगः। तद्यथा। उभयथा प्रतिबद्धस्य कामधातुभावनाहेयधर्मेषु भवत्युभयसंयोजनप्रतिसंयोगः॥-अप्रहीणकामरागस्य दुःखज्ञाने उत्पन्ने समुदयज्ञाने ऽनुत्पन्ने कामधातुभावनाहेयधर्मेषु भवत्युभयसंयोजनप्रतिसंयोगः॥
भवति वा नोभाभ्यां प्रतिसंयोगः। तद्यथा। अप्रहीणकामरागस्य समुदयज्ञाने उत्पन्ने निरोधज्ञाने ऽनुत्पन्ने दुःखसमुदयदर्शनहेयधर्मेषु रूपारूप्यधातुभावनाहेयधर्मेषु च भवति नोभयसंयोजनप्रतिसंयोगः॥-निरोधज्ञाने उत्पन्ने मार्गज्ञाने ऽनुत्पन्ने दुःखसमुदयनिरोधदर्शनहेयधर्मेषु रूपारूप्यधातुभावनाहेयधर्मेषु च भवति नोभयसंयोजनप्रतिसंयोग॥-दृष्टिप्राप्तस्य श्रावकस्य अप्रहीणे कामरागे दर्शनहेयधर्मेषु रूपारूप्यधातुभावनाहेयधर्मेषु च भवति नोभयसंयोजनप्रतिसंयोगः॥ प्रहीणे कामरागे कामधातुधर्मेषु भावति नोभयसंयोजनप्रतिसंयोगः॥ -प्रहीणे रूपरागे कामरूपधातुधर्मेषु भवति नोभयसंयोजनप्रतिसंयोग॥-प्रहीणे आरूप्यरागे त्रिधातुधर्मेषु भवति नोभयसंयोजनप्रतिसंयोगः॥
(२९) परामर्श-मात्सर्यसंयोजनसहचरितं
ईर्ष्यासंयोजनं प्रति यथा, मात्सर्यसंयोजनंप्रत्यपि तथा॥
(३०) ईर्ष्या-मात्सर्यसंयोजनसहचरितं
अत्र विषये ईर्ष्यासंयोजनप्रतिसंयोगे किं मात्सर्यसंयोजनप्रतिसंयोगो ऽपि। प्रतिवचनं। तथा॥ ननु मात्सर्यसंयोजनप्रतिसंयोगो भवति, अथ किम् ईर्ष्यासंयोजनप्रतिसंयोगो ऽपि। प्रतिवचनं। तथा॥०॥ [संयोजनसहचरितनिर्देशः परिनिष्ठितः]॥०॥
२. परिगणनषट्कं
क- प्रथमतृष्णासंयोजनाधिकारः
(१) अतीत-अनागतनयः
अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किम् अनागतस्यापि। प्रतिवचनं। तथा॥ नन्वनागतस्य चेत्, अथ किमतीतस्यापि। प्रतिवचनं। पूर्वोत्पन्नस्याप्रहाणं चेत् प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥
(२) अतीत-प्रत्युत्पन्ननयः
अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किं प्रत्युपन्नस्यापि। प्रतिवचनं। यदि प्रत्युपन्नम् अभिमुखं॥ ननु प्रत्युत्पन्नस्य चेत्, अथ किमतीतस्यापि। प्रतिवचनं। पूर्वोत्पन्नस्यापर्हाणं चेत् प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु वा प्रहीणं, तर्हि, अप्रतिसंयोगः॥
(३) अनागत-प्रत्युत्पन्ननयः
अत्र विषये ऽनागतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किं प्रत्युत्पन्नस्यापि। प्रतिवचनं। यदि प्रत्युत्पन्नम् अभिमुखं॥ ननु प्रत्युत्पन्नस्य चेत्, अथ किमनागतस्यापि। प्रतिवचनं। तथा॥
(४) अतीत-अनागतप्रत्युत्पन्ननयः
अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किम् अनागतप्रत्युत्पन्नस्यापि। प्रतिवचनं। अनागतस्य भवितव्यः प्रतिसंयोगः। प्रत्युत्पन्नस्यापि, यदि प्रत्युत्पन्नम् अभिमुखं॥ नन्वनागतप्रत्युत्पन्नस्य चेत्, अय किम् अतीतस्यापि। प्रतिवचनं। यदि पूर्वोत्पन्नस्याप्रहाणं तर्हि प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु वा प्रहीणं, तर्हि, अप्रतिसंयोगः॥
(५) अनागत-अतीतप्रत्युत्पन्ननयः
अत्र विषये ऽनागतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किम् अतीतप्रत्युत्पन्नस्यापि। प्रतिवचनं। भवति वा अनागतस्य, नातीतप्रत्युत्पन्नस्य। तद्यथा। अत्र विषये भवति चेत् तृष्णासंयोजनम् अप्रहीणम्, अथ पूर्वम् अनुत्पन्नम्, उत्पन्नं नु प्रहीणं, न प्रत्युत्पन्नाभिमुखं॥
भवति वा अनागतस्य, अतीतस्य च, न प्रत्युत्पन्नस्य। तद्यथा। अत्र विषये भवति चेत् तृष्णासंयोजनं पूर्वोत्पन्नमप्रहीणं, न प्रत्युत्पन्नाभिमुखं॥
भवति वा अनागतस्य, प्रत्युत्पन्नस्य च नातीतस्य। तद्यथा। अत्र विषये भवति चेत् तृष्णासंयोजनं प्रत्युत्पन्नाभिमुखम्, अथ पूर्वम् अनुत्पन्नम्, उत्पन्नं नु प्रहीणं॥
भवति वा अनागतस्य, अतीतप्रत्युत्पन्नस्य च। तद्यथा। अत्र विषये भवति चेत् तृष्णासंयोजनं पूर्वोत्पन्नमप्रहीणं, अपि च प्रत्युत्पन्नाभिमुखं॥
नन्वतीतप्रत्युत्पन्नस्य चेत्, अथ किम् अनागतस्यापि। प्रतिवचनं। तथा॥
(६) प्रत्युत्पन्न-अतीतानागतनयः
अत्र विषये प्रत्युत्पन्नस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किम् अतीतानागतस्यापि। प्रतिवचनं। अनागतस्य भवितव्यः प्रतिसंयोगः। पूर्वं चेद् उत्पन्नमप्रहीणं, तर्हि, अतीतस्य प्रतिसंयोगः। पूर्वं चेद् अनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥ नन्वतीतानागतस्य चेद्, अथ किं प्रत्युत्पन्नस्यापि। प्रतिवचनं। प्रत्युत्पन्नं चेद् अभिमुखं॥
ख-द्वितीयतृतीयचतुर्थपंचमसंयोजनाधिकारः
यथा तृष्णासंयोजनपरिगणनषट्कं। प्रतिघस्य, मानस्य, ईर्ष्यायाः, मात्सर्यस्य, असर्वत्रगाया अविद्यायाश्चापि संयोजनानां परिगणनषट्कं तथा विज्ञातव्यं॥
ग-षष्ठदृष्टिसंयोजनाधिकारः
(१) अतीत-अनागतनयः
अत्र विषये ऽतीतस्य यदि दृष्टिसंयोजनस्य प्रतिसंयोगस्तर्हि किम् अनागतस्यापि। प्रतिवचनं। तथा। नन्वनागतस्य चेत्, अथ किमतीतस्यापि। प्रतिवचनं। तथा॥
(२) अतीत-प्रत्युत्पन्ननयः
अत्र विषये ऽतीतस्य यदि दृष्टिसंयोजनस्य प्रतिसंयोगस्तर्हि किं प्रत्युत्पन्नस्यापि। प्रतिवचनं। प्रत्युत्पन्नं चेदभिमुखं॥ ननु प्रत्युत्पन्नस्य चेत्, अथ किमतीतस्यापि। प्रतिवचनं। तथा॥
(३) अनागत-प्रत्युत्पन्ननयः
अत्र विषये ऽनागतस्य यदि दृष्टिसंयोजनस्य प्रतिसंयोगस्तर्हि किं प्रत्युत्पन्नस्यापि। प्रतिवचनं। प्रत्युत्पन्नं चेदभिमुखं॥ ननु प्रत्युत्पन्नस्य चेत्, अथ किमनागतस्यापि। प्रतिवचनं। तथा॥
(४) अतीत-अनागतप्रत्युत्पन्ननयः
अत्र विषये ऽतीतस्य यदि दृष्टिसंयोजनस्य प्रतिसंयोगः तर्हि किम् अनागतप्रत्युत्पन्नस्यापि। प्रतिवचनं। अनागतस्य भवितव्यः प्रतिसंयोगः। प्रत्युत्पन्नस्यापि यदि प्रत्युत्पन्नमभिमुखं॥ नन्वनागतप्रत्युत्पन्नस्य चेत्, अथ किमतीतस्यापि। प्रतिवचनं। तथा॥
(५) अनागत-अतीतप्रत्युत्पन्ननयः
अत्र विषये ऽनागतस्य यदि दृष्टिसंयोजनस्य प्रतिसंयोगस्तर्हि किमतीतप्रत्युत्पन्नस्यपि। प्रतिवचनं। अतीतस्य भवितव्यः प्रतिसंयोगः। प्रत्युत्पन्नस्यापि, यदि प्रत्युत्पन्नमभिमुखं॥ ननु अतीतप्रत्युत्पन्नस्य चेत्, अथ किमनागतस्यापि। प्रतिवचनं। तथा॥
(६) प्रत्युत्पन्न-अतीतानागतनयः
अत्र विषये प्रत्युत्पन्नस्य यदि दृष्टिसंयोजनप्रतिसंयोगस्तर्हि किमतीतानागतस्यापि। प्रतिवचनं। तथा॥ नन्वतीतानागतस्य चेत्, अथ किं प्रत्युत्पन्नस्यापि। प्रतिवचनं। प्रत्युत्पन्नं चेदभिमुखं॥
घ-सप्तमाष्टमनवमसंयोजनाधिकारः
यथा दृष्टिसंयोजनपरिगणनषट्कं। परामर्शस्य, विचिकित्सायाः, सर्वत्रगाया अविद्यायाश्चापि संयोजनानां परिगणनषट्कं तथा विज्ञातव्यं॥०॥[परिगणनषट्कनिर्देशः परिनिष्ठितः]॥०॥
३. क्षुद्रमहत्सप्तकं
क-क्षुद्रसप्तकविकल्पाः
[१] तृष्णा-प्रतिघसंयोजनाधिकारः
(१) अतीत-अतीतनयः
अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किमतीतस्य प्रतिघसंयोजनस्यापि प्रतिसंयोगः। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेत्प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥
नन्वतीतस्य प्रतिघसंयोजनस्य प्रतिसंयोगे किमतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेत्प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥
(२) अतीत-अनागतनयः
अत्र विषये ऽततीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किमनागतस्य प्रतिघसंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। अप्रहीणं चेत् [प्रतिसंयोगः]। नन्वनागतस्य प्रतिघसंयोजनस्य प्रतिसंयोगे किमतीतस्य तृष्णासंयोजनस्य प्रतिसंयोग ऽपि। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेत्प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥
(३) अतीत-प्रत्युत्पन्ननयः
अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किं प्रत्युत्पन्नस्य प्रतिघसंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। प्रत्युत्पन्नं चेदभिमुखं। ननु प्रत्युत्पन्नस्य प्रतिघसंयोजनस्य प्रतिसंयोगे किमतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेत्प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥
(४) अतीत-अतीतप्रत्युत्पन्ननयः
अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किमतीतप्रत्युत्पन्नस्य प्रतिघसंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो नातीतप्रत्युत्पन्नस्य प्रतिघसंयोजनस्य प्रतिसंयोगः। तद्यथा। अत्र विषये भवति तृष्णासंयोजनं पूर्वोत्पन्नम् अप्रहीणं। न भवति प्रतिघसंयोजनं पूर्वमुत्पन्नम्, उत्पन्नं नु भवति प्रहीणं। न प्रत्युत्पन्नं भवत्यभिमुखं॥
भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, अतीतस्य प्रतिघसंयोजनस्य प्रतिसंयोगः, न प्रत्युत्पन्नस्य। तद्यथा। अत्र विषये भवतस्तृष्णासंयोजनप्रतिघसंयोजने पूर्वोत्पन्ने अप्रहीणे। न भवति प्रतिघसंयोजनं प्रत्युत्पन्नाभिमुखं॥
भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, प्रत्युत्पन्नस्य प्रतिघसंयोजनस्य च प्रतिसंयोगः, नातीतस्य। तद्यथा। अत्र विषये भवति तृष्णासंयोजनं पूर्वोत्पन्नम् अप्रहीणं। प्रतिघसंयोजनं भवति प्रत्युत्पन्नाभिमुखं। अथ भवति पूर्वमनुत्पन्नम् उत्पन्नं नु भवति प्रहीणं॥
भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, अतीतप्रत्युत्पन्नस्य प्रतिघसंयोजनस्य च प्रतिसंयोगः। तद्यथा। अत्र विषये भवतस्तृष्णासंयोजनप्रतिघसंयीजने पूर्वोत्पन्ने अप्रहीणे। प्रतिघसंयोजनं च भवति प्रत्युत्पन्नाभिमुखं॥
नन्वतीतप्रत्युत्पन्नस्य प्रतिघसंयोजनस्य प्रतिसंयोगे किमतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेत् प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥
(५) अतीत-अनागतप्रत्युत्पन्ननयः
अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किमनागतप्रत्युत्पन्नस्य प्रतिघसंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो न अनागतप्रत्युत्पन्नस्य प्रतिघसंयोजनस्य प्रतिसंयोगः। तद्यथा। रूपारूप्यधातुधर्मेषु भवति तृष्णासंयोजनं पूर्वोत्पन्नमप्रहीणं॥
भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, अनागतस्य प्रतिघसंयोजनस्य च प्रतिसंयोगः, न प्रत्युत्पन्नस्य। तद्यथा। अत्र विषये भवति तृष्णासंयोजनं पूर्वोत्पन्नम् अप्रहीणं। भवति च प्रतिघसंयोजनम् अप्रहीणं न प्रत्युत्पन्नाभिमुखं॥
भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, अनागतप्रत्युत्पन्नस्य प्रतिघसंयोजनस्य प्रतिसंयोगो ऽपि। तद्यथा। अत्र विषये भवति तृष्णासंयोजनं पूर्वोत्पन्नम्, अप्रहीणं भवति च प्रतिघसंयोजनं प्रत्युत्पन्नाभिमुखं॥
नन्वनागतप्रत्युत्पन्नस्य प्रतिघसंयोजनस्य प्रतिसंयोगे किम् अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नम् अप्रहीणं चेत् प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि अप्रतिसंयोगः।
(६) अतीत-अतीतानागतनयः
अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किम् अतीतानागतस्य प्रतिघसंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, न अतीतानागतस्य प्रतिघसंयोजनस्य प्रतिसंयोगः। तद्यथा। रूपारूप्यधातुधर्मेषु भवति तृष्णासंयोजनमप्रहीणं॥
भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, अनागतस्य प्रतिघसंयोजनस्य च प्रतिसंयोगः, नातीतस्य। तद्यथा। अत्र विषये भवति तृष्णासंयोजनं पूर्वोत्पन्नमप्रहीणं, भवति च प्रतिघसंयोजनमप्रहीणं, अथ न भवति प्रतिघसंयोजनं पूर्वोत्पन्नम् उत्पन्नं नु भवति प्रहीणं॥
भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, अतीतानागतस्य प्रतिघसंयोजनस्य प्रतिसंयोगो ऽपि। तद्यथा। अत्र विषये भवतस्तृष्णासंयोजनप्रतिघसंयोजने पूर्वोत्पन्ने अप्रहीणे॥
नन्वतोतानागतस्य प्रतिघसंयोजनस्य प्रतिसंयोगे किम् अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नम् अप्रहीणं चेत् प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥
(७) अतीत-अतीतानागतप्रत्युत्पन्ननयः
अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोग स्तर्हि किम् अतीतानागतप्रत्युत्पन्नस्य प्रतिघसंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, न अतीतानागतप्रत्युत्पन्नस्य प्रतिघसंयोजनस्य प्रतिसंयोगः। तद्यथा। रूपारूप्यधातुधमषु भवति तृष्णासंयोजनं पूर्वोत्पन्नमप्रहीणं॥
भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, अनागतस्य प्रतिघसंयोजनस्य च प्रतिसंयोगः, न अतीतप्रत्युत्पन्नस्य। तद्यथा। अत्र विषये भवति तृष्णासंयोजनं पूर्वोत्पन्नम् अप्रहीणं। भवति च प्रतिघसंयोजनमप्रहीणं। अथ भवति प्रतिघसंयोजनं पूर्वमनुत्पन्नं, उत्पन्न नु भवति प्रहीणं, न भवति प्रत्युत्पन्नाभिमुखं॥
भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, अनागतप्रत्युत्पन्नस्य प्रतिघसंयोजनस्य च प्रतिसंयोगः, नातीतस्य। तद्यथा। अत्र विषये भवति तृष्णासंयोजनं पूर्वोत्पन्नम् अप्रहीणं, भवति च प्रतिघसंयोजनं प्रत्युत्पन्नाभिमुखं अथ न भवति पूर्वमुत्पन्नम् उत्पन्नं नु भवति प्रहीणं॥
भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः अतीतानागतस्य प्रतिघसंयोजनस्य च प्रतिसंयोगः,न प्रत्युत्पन्नस्य। तद्यथा। अत्र विषये भवतस्तृष्णासंयोजनप्रतिघसंयोजने पूर्वोत्पन्ने अप्रहीणे। अथ न भवति प्रतिघसंयोजनं प्रत्युत्पन्नाभिमुखं॥
भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, अतीतानागतप्रत्युत्पन्नस्य प्रतिघसंयोजनस्य च प्रतिसंयोगः। तद्यथा। अत्र विषये भवतस्तृष्णासंयोजनप्रतिघसंयोजने पूर्वोत्पन्ने अप्रहीणे। भवति च प्रतिघसंयोजनं प्रत्युत्पन्नाभिमुखं॥
नन्वतीतानागतप्रत्युत्पन्नस्य प्रतिघसंयोजनस्य प्रतिसंयोगे किम् अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेत्प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥
[२] तृष्णा-ईर्ष्यासंयोजनाधिकारः
[३] तृष्णा-मात्सर्यसंयोजनाधिकारश्चातिदेशविधया
प्रतिघसंयोजनं प्रति यथा, ईर्ष्यासंयोजनं प्रति, मात्सर्यसंयोजनं प्रति चापि तथा। भेदस्त्वयं। कामधातुदर्शनहेयधर्मेषु रूपारूप्यधातुधर्मेषु च भवति तृष्णासंयोजनं पूर्वोत्पन्नमप्रहीणं, न अतीतानागतप्रत्युत्पन्ने ईर्ष्यामात्सर्यसंयोजने॥
[४] तृष्णा-मानसंयोजनाधिकारः
(१) अतीत-अतीतनयः
अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किम् अतीतस्य मानसंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेत्प्रतिसंयोगः। यदि पुर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥ नन्वतीतस्य मानसंयोजनस्य प्रतिसंयोगे किम् अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेत् प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥
(२) अतीत-अनागतनयः
अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किम् अनागतस्य मानसंयोजनस्य प्रतिसंयोगोऽपि। प्रतिवचनं। तथा॥ नन्वनागतस्य मानसंयोजनस्य प्रतिसंयोगे किम् अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेत् प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥
(३) अतीत-प्रत्युत्पन्ननयः
अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किं प्रत्युत्पन्नस्य मानसंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। प्रत्युत्पन्नं चेदभिमुखं॥ ननु प्रत्युत्पन्नस्य मानसंयोजनस्य प्रतिसंयोगे किम् अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेत् प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥
(४) अतीत-अतीतप्रत्युत्पन्ननयः
अत्र विषये अतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किम् अतीतप्रत्युत्पन्नस्य मानसंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, न अतीतप्रत्युत्पन्नस्य मानसंयोजनस्य प्रतिसंयोगः। तद्यथा। अत्र विषये भवति तृष्णासंयोजनं पूर्वोत्पन्नमप्रहीणं। न भवति मानसंयोजनं पूर्वमुत्पन्नं, उत्पन्नं नु भवति प्रहीणं, न च भवति प्रत्युत्पन्नाभिमुखं॥
भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, अतीतस्य मानसंयोजनस्य च प्रतिसंयोगः, न प्रत्युत्पन्नस्य। तद्यथा। अत्र विषये भवतस्तृष्णासंयोजनमानसंयोजने पूर्वोत्पन्ने अप्रहीणे। न भवति मानसंयोजनं प्रत्युत्पन्नाभिमुखं॥
भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, प्रत्युत्पन्नस्य मानसंयोजनस्य च प्रतिसंयोगः, नातीतस्य। तद्यथा। अत्र विषये भवति तृष्णासंयोजनं पूर्वोत्पन्नमप्रहीणं। भवति मानसंयोजनं प्रत्युत्पन्नाभिमुखं, अथ न भवति पूर्वमुत्पन्नम् उत्पन्नं नु भवति प्रहीणं॥
भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, अतीतत्प्रयुत्पन्नस्य मानसंयोजनस्य प्रतिसंयोगो ऽपि। तद्यथा। अत्र विषये भवतस्तृष्णासंयोजनमानसंयोजने पूर्वोत्पन्ने अप्रहीणे। भवति च मानसंयोजनं प्रत्युत्पन्नाभिमुखं॥
नवन्वतीतप्रत्युत्पन्नस्य मानसंयोजनस्य प्रतिसंयोगे किमतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेत्प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥
(५) अतीत-अनागतप्रत्युत्पन्ननयः
अथ विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किम् अनागतप्रत्युत्पन्नस्य मानसंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। अनागतस्य भवितव्यः प्रतिसंयोगः। प्रत्युत्पन्नस्यापि प्रत्युत्पन्नं चेद् अभिमुखं॥ नन्वनागतप्रत्युत्पन्नस्य मानसंयोजनस्य प्रतिसंयोगे किम् अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेत्प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥
(६) अतीत-अतीतानागतनयः
अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किम् अतीतानागतस्य मानसंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। अनागतस्य भवितव्यः प्रतिसंयोगः। पूर्वोत्पन्नमप्रहीणं चेद् अतीतस्य प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥ नन्वतीतानागतस्य मानसंयोजनस्य प्रतिसंयोगे किम् अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेत् प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥
(७) अतीत-अतीतानागतप्रत्युत्पन्ननयः
अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किम् अतीतानागतप्रत्युत्पन्नस्य मानसंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, अनागतस्य मानसंयोजनस्य च प्रतिसंयोगः, नातीतप्रत्युत्पन्नस्य। तद्यथा। अत्र विषये भवति तृष्णासंयोजनं पूर्वोत्पन्नमप्रहीणं, न भवति मानसंयोजनं पूर्वमुत्पन्नं, उत्पन्नं नु भवति प्रहीणं, न प्रत्युत्पन्नाभिमुखं॥
भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः। अतीतानागतस्य मानसंयोजनस्य च प्रतिसंयोगः, न प्रत्युत्पन्नस्य। तद्यथा। अत्र विषये भवतस्तृष्णासंयोजनमानसंयोजने पूर्वोत्पन्ने अ हीणे। न भवति मानसंयोजनं प्रत्युत्पन्नाभिमुखं॥
भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, अनागतप्रत्युत्पन्नस्य च मानसंयोजनस्य प्रतिसंयोगः, नातीतस्य। तद्यथा। अत्र विषये भवति तृष्णासंयोजनं पूर्वोत्पन्नमप्रहीणं, भवति च मानसंयोजनं प्रत्युत्पन्नाभिमुखं, अथ न भवति पूर्वमुत्पन्नम् उत्पन्नं नु भवति प्रहीणं॥
भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, अतीतानागतप्रत्युत्पन्नस्य मानसंयोजनस्य च प्रतिसंयोगः। तद्यथा। अत्र विषये भवत स्तृष्णासंयोजनमानसंयोजने पूर्वोत्पन्ने अप्रहीणे। भवति च मानसंयोजनं प्रत्युत्पन्नाभिमुखं॥
नन्वतीतानागतप्रत्युत्पन्नस्य मानसंयोजनस्य प्रतिसंयोगे किम् अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेत् प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥
[५] तृष्णा-अविद्याधिकारः
(१) अतीत-अतीतनयः
अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किम् अतीतस्य अविद्यासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। तथा॥ नन्वतीतस्य अविद्यासंयोजनस्य प्रतिसंयोगे किम् अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चत् प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥
(२) अतीत-अनागतनयः
अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किम् अनागतस्य अविद्यासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। तथा॥ नन्वनागतस्य अविद्यासंयोजनस्य प्रतिसंयोगे किम् अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेत्प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥
(३) अतीत-प्रत्युत्पन्ननयः
अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किं प्रत्युत्पन्नस्य अविद्यासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। प्रत्युत्पन्नं चेद् अभिमुखं॥ ननु प्रत्युत्पन्नस्य अविद्यासंयोजनस्य प्रतिसंयोगे किम् अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेत्प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥
(४) अतीत-अतीतप्रत्युत्पन्ननयः
अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगः तर्हि किम् अतीतप्रत्युत्पन्नस्य अविद्यासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। अतीतस्य भवितव्यः प्रतिसंयोगः। प्रत्युत्पन्नस्यापि प्रत्युत्पन्नं चेद् अभिमुखं॥ नन्वतीतप्रत्युत्पन्नस्य अविद्यासंयोजनस्य प्रतिसंयोगे किम् अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेत्प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥
(५) अतीत-अनागतप्रत्युत्पन्ननयः
अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किम् अनागतप्रत्युत्पन्नस्य अविद्यासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। अनागतस्य भवितव्यः प्रतिसंयोगः। प्रत्युत्पन्नस्यापि प्रत्युत्पन्नं चेद् अभिमुखं॥ ननु अनागतप्रत्युत्पन्नस्य अविद्यासंयोजनस्य प्रतिसंयोगे किम् अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगोऽपि प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेद् प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतीसंयोगः॥
(६) अतीत-अतीतानागतनयः
अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किम् अतीतानागतस्य अविद्यासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। तथा॥ ननु अतीतानागतस्य अविद्यासंयोजनस्य प्रतिसंयोगे किम् अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेत् प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥
(७) अतीत-अतीतानागतप्रत्युत्पन्ननयः
अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किम् अतीतानागतप्रत्युत्पन्नस्य अविद्यासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। अतीतानागतस्य भवितव्यः प्रतिसंयोगः। प्रत्युत्पन्नस्यापि प्रत्युत्पन्नं चेदभिमुखं॥ ननु अतीतानागतप्रत्युत्पन्नस्य अविद्यासंयोजनस्य प्रतिसंयोगे किम् अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेत् प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहाणं, तर्हि, अप्रतिसंयोगः॥
[६] तृष्णा-दृष्टिसंयोजनाधिकारः
(१) अतीत-अतीतनयः
अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किम् अतीतस्य दृष्टिसंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। अप्रहीणं चेत्॥ ननु अतीतस्य दृष्टिसंयोजनस्य प्रतिसंयोगे किम् अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नप्रप्रहीणं चेत् प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि अप्रतिसंयोगः॥
(२) अतीत-अनागतनयः
अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किम् अनागतस्य दृष्टिसंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। अप्रहीणं चेत्॥ ननु अनागतस्य दृष्टिसंयोजनस्य प्रतिसंयोगे किम् अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेत् प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥
(३) अतीत-प्रत्युत्पन्ननयः
अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किं प्रत्युत्पन्नस्य दृष्टिसंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। प्रत्युत्पन्नं चेद् अभिमुखं॥ ननु प्रत्युत्पन्नस्य दृष्टिसंयोजनस्य प्रतिसंयोगे किम् अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेत्प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥
(४) अतीत-अतीतप्रत्युत्पन्ननयः
अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किम् अतीतप्रत्युत्पन्नस्य दृष्टिसंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, न अतीतप्रत्युत्पन्नस्य दृष्टिसंयोजनस्य प्रतिसंयोगः। तद्यथा। अत्र विषये भवति तृष्णासंयोजनं पूर्वोत्पन्नमप्रहीणं, अत्र भवति दृष्टिसंयोजनं प्रहीणं॥
भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, अतीतस्य च दृष्टिसंयोजनस्य प्रतिसंयोगः, न प्रत्युत्पन्नस्य। तद्यथा। अत्र विषये भवति तृष्णासंयोजनं पूर्वोत्पन्नमप्रहीणं, दृष्टिसंयोजनं च अप्रहीणं, न प्रत्युत्पन्नाभिमुखं॥
भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, अतीतप्रत्युत्पन्नस्य दृष्टिसंयोजनस्य प्रतिसंयोगो ऽपि। तद्यथा। अत्र विषये भवति तृष्णासंयोजनं पूर्वोत्पन्नमप्रहीणं, दृष्टिसंयोजनमपि भवति प्रत्युत्पन्ना भिमुखं॥
ननु अतीतप्रत्युत्पन्नस्य दृष्टिसंयोजनस्य प्रतिसंयोगे किम् अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेत् प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥
(५) अतीत-अनागतप्रत्युत्पन्ननयः
अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किम् अनागतप्रत्युत्पन्नस्य दृष्टिसंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, न अनागतप्रत्युत्पन्नस्य दृष्टिसंयोजनस्य प्रतिसंयोगः। तद्यथा। अत्र विषये भवति तृष्णासंयोजनं पूर्वोत्पन्नमप्रहीणं, अथ दृष्टिसंयोजनं भवति प्रहीणं॥
भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, अनागतस्य च दृष्टिसंयोजनस्य प्रतिसंयोगः, न प्रत्युत्पन्नस्य। तद्यथा। अत्र विषये भवति तृष्णासंयोजनं पूर्वोत्पन्नमप्रहीणं, दृष्टिसंयोजनं च भवति अप्रहीणं, अथ न भवति प्रत्युत्पन्नाभिमुखं॥
भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, अनागतप्रत्युत्पन्नस्य दृष्टिसंयोजनस्य प्रतिसंयोगो ऽपि। तद्यथा। अत्र विषये भवति तृष्णासंयोजनं पूर्वोत्पन्नमप्रहीणं दृष्टिसंयोजनं च भवति प्रत्युत्पन्नाभिमुखं॥
ननु अनागतप्रत्युत्पन्नस्य दृष्टिसंयोजनस्य प्रतिसंयोगे किम् अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेत् प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥
(६) अतीत-अतीतानागतनयः
अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किम् अतीतानागतस्य दृष्टिसंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। अप्रहीणं चेत्॥ ननु अतीतानागतस्य दृष्टिसंयोजनस्य प्रतिसंयोगे किम् अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः। प्रतिवचनं। पूर्वोत्पन्नमप्रहीणं चेत् प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥
(७) अतीत-अतीतानागतप्रत्युत्पन्ननयः
अत्र विषये ऽतीतस्य यदि तृष्णासंयोजनस्य प्रतिसंयोगस्तर्हि किम् अतीतानागतप्रत्युत्पन्नस्य दृष्टिसंयोजनस्य प्रतिसंयोगो ऽपि। प्रतिवचनं। भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, न अतीतानागतप्रत्युत्पन्नस्य दृष्टिसंयोजनस्य प्रतिसंयोगः। तद्यथा। अत्र विषये भवति तृष्णासंयोजनं पूर्वोत्पन्नमप्रहीणं, अथ दृष्टिसंयोजनं भवति प्रहीणं॥
भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, अतीतानागतस्य च दृष्टिसंयोजनस्य प्रतिसंयोगः, न प्रत्युत्पन्नस्य। तद्यथा। अत्र विषये भवति तृष्णासंयोजनं पूर्वोत्पन्नमप्रहीणं, दृष्टिसंयोजनं च भवति अप्रहीणं, अथ न भवति प्रत्युत्पन्नाभिमुखं॥
भवति वा अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगः, अतीतानागतप्रत्युत्पन्नस्य दृष्टिसंयोजनस्य प्रतिसंयोगो ऽपि। तद्यथा। अत्र विषये भवति तृष्णासंयोजनं पूर्वोत्पन्नमप्रहीणं, दृष्टिसंयोजनमपि भवति प्रत्युत्पन्नाभिमुखं॥
ननु अतीतानागतप्रत्युत्पन्नस्य दृष्टिसंयोजनस्य प्रतिसंयोगे किम् अतीतस्य तृष्णासंयोजनस्य प्रतिसंयोगो ऽपि। पूर्वोत्पन्नमप्रहीणं चेत् प्रतिसंयोगः। यदि पूर्वमनुत्पन्नम् उत्पन्नं नु प्रहीणं, तर्हि, अप्रतिसंयोगः॥
[७] तृष्णा-परामर्शसंयोजनाधिकारः
[८] तृष्णा-विचिकित्सासंयोजनाधिकारश्चातिदेशविधया
यथा दृष्टिसंयोजनं प्रति, परामर्शसंयोजनं प्रति, विचिकित्सासंयोजनं प्रत्यपि तथा॥
ख-क्षुद्रसप्तकविकल्पानामन्यत्रातिदेशः
यथा तृष्णासंयोजनस्य तदुत्तराणि प्रति कृतं क्षुद्रसप्तकं यावद् ईर्ष्यासंयोजनस्य [तदुत्तरं] मात्सर्यसंयोजनं प्रति कृतं क्षुद्रसप्तकमपि तथा॥ क्षुद्रसप्तकं यथा, महासप्तकमपि तथा। अयं भेदः। द्वाभ्याम् एकं प्राप्ति यावद् अष्टाभिरेकं प्रति॥ यथातीततृष्णादीनि पुरस्कृत सप्त यावद् अतीतानागतप्रत्युत्पन्नतृष्णादीनि पुरस्कृत्यापि प्रत्येकं सप्त॥ एवं विज्ञातव्याः सप्त सप्त कोटयः॥०॥ [क्षुद्रमहत्सप्तकनिर्देशः परिनिष्ठितः]॥०॥
४. संग्रहः
क-अष्टानवत्यनुशयानां स्वैस्तत्पूर्वेश्च संग्रहः
त्रीणि संयोजनानि यावदष्टानवतिरनुशया। अष्टानवत्यनुशयेषु एकैकेन कत्यनुशयानां संग्रहः। प्रतिवचनं। सर्वं विवेक्तव्यं। तद्यथा। त्रिषु संयोजनेषु सत्कायदृष्टिसंयोजनेन त्रयाणां संग्रहः। शीलव्रतपरामर्शसंयोजनेन षण्णां संग्रहः। विचिकित्सासंयोजनेन द्वादशानां संग्रहः॥
त्रिष्वकुशलमूलेषु लोभद्वेषयोरकुशलमूलयोः प्रत्येकेन पंचानां संग्रहः। मोहेनाकुशलमूलेन चतुर्णां संग्रहः, एकस्यैकदेशस्य च॥
त्रिष्वास्रवेषु कामास्रवेण एकत्रिंशतः संग्रहः। भवास्रवेण द्वापंचाशतः संग्रहः। अविद्यास्रवेण पंचदशनां संग्रहः॥
चतुर्ष्वोघेषु कामौघेन एकोनविंशतेंः संग्रहः। भवौघेन अष्टाविंशतेः संग्रहः। दृष्टयाघेन षट्त्रिंशतः संग्रहः। अविद्यौघेन पंचदशानां संग्रहः॥
चत्वार ओघा यथा, चत्वारो योगा अपि तथा॥
चतुर्षुपादानेषु कामोपादानेन चतुर्विंशतेः संग्रहः॥ दृष्ट्य पादानेन त्रिंशतः संग्रहः। शीलव्रतोपादानेन षण्णां संग्रहः। आत्मवादोपादानेन अष्टात्रिंशतः संग्रहः॥
चतुर्षु कायग्रन्थेषु अभिध्याव्यापादयोः कायग्रन्थयोः प्रत्येकेन पंचानां संग्रहः। शीलव्रतपरामर्शकायग्रन्थेन षण्णां संग्रहः। इदंसत्याभिनिवेशकायग्रन्थेन द्वादशानां संग्रहः॥
पंचसु नीवरणेषु कामच्छन्दव्यापादनीवरणयोः प्रत्येकेन पंचानां संग्रहः। विचिकित्सानीवरणेन चतुर्णां संग्रहः। अपराभ्यां नीवरणाभ्यां न संग्रहः।
पंचसु संयोजनेषु रागमानसंयोजनयोः प्रत्येकेन पंचदशानां संग्रहः। प्रतिघसंयोजनेन पंचानां संग्रहः। ईर्ष्यामात्सर्यसंयोजनाभ्यां न संग्रहः॥
पंचस्ववरभागायेषु संयोजनेषु कामरागप्रतिघसंयोजनयोः प्रत्येकेन पंचानां संग्रहः। सत्कायदृष्टिसंयोजनेन त्रयाणां संग्रहः। शीलव्रतपरामर्शसंयोजनेन षण्णां संग्रहः। विचिकित्सासंयोजनेन द्वादशानां संग्रहः॥
पंचसूर्ध्वभागीयेषु संयोजनेषु रूपरागसंयोजनेन एकस्यैकदेशस्य संग्रहः। आरूप्यरागसंयोजनेन एकस्यैकदेशस्य संग्रहः। औद्धत्यसंयोजनेन न संग्रहः। मानसंयोजनेन द्वयोरेकदेशस्य संग्रहः॥ अविद्यासंयोजनेन द्वयोरेकदेशस्य संग्रहः॥
पंचसु दृष्टिषु सत्कायदृष्ट्यन्तग्राहदृष्ट्योः प्रत्येकया त्रयाणां संग्रहः। मिथ्यादृष्टि दृष्टिपरामर्शयोः प्रत्येकेन द्वादशानां संग्रहः। शीलव्रतपरामर्शेन षण्णां संग्रहः॥
षट्सु तृष्णाकायेषु चक्षुःश्रोत्रकायसंस्पर्शजंतृष्णाकायानां प्रत्येकेन द्वयोरेकदेशस्य संग्रहः। घ्राणजिह्वासंस्पर्शजतृष्णासंकाययोः प्रत्येकेन एकस्यैकदेशस्य संग्रहः। मनःसंस्पर्श जतृष्णाकायेन त्रयोदशानां संग्रहः, द्वयोरेकदेशस्य च॥
सप्तस्वनुशयेषु कामरागप्रतिघानुशययोः प्रत्येकेन पंचानां संग्रहः। भवरागानुशयेन दशानां संग्रहः। मानाविद्यानुशययोः प्रत्येकेन पंचदशानां संग्रहः। दृष्ट्यनुशयेन षट्त्रिंशतः संग्रहः। विचिकित्सानुशयेन द्वादशानां संग्रहः॥
नवसु संयोजनेषु तृष्णामानाविद्यासंयोजनानां प्रत्येकेन पंचदशानां संग्रहः। प्रतिघसंयोजनेन पंचानां संग्रहः। दृष्टिपरामर्शसंयोजनयोः प्रत्येकेन अष्टादशानां संग्रहः। विचिकित्सासंयोजनेन द्वादशानां संग्रहः। ईर्ष्यामात्सर्यसंयोजनाभ्यां न संग्रहः॥
अष्टानवत्यनुशयेषु कामधातुकया सत्कायदृष्टया कामधातुकायाः सत्कायदृष्टेः संग्रहः-यावत्-आरूप्यधातुकया भावनाहेयया अविद्यया आरूप्यधातुकाया भावनाहेयाया अविद्यायाः संग्रहः॥
ख-पूर्वापरमिथःसंग्रहः
त्रीणि संयोजनानि यावद् अष्टानवत्यनुशयाः। तत्र किं पूर्वेण परसंग्रहः। परैर्वा पूर्वसंग्रहः। प्रतिवचनं। त्रीणि संयोजनानि, त्रीणि अकुशलमूलानि। एषां मिथो न संग्रहः॥
त्रीणि संयोजनानि, त्रय आस्रवाः। त्रयाणां संयोजनानां द्वयोरास्रवयोरेकदेशस्य च मिथः संग्रहः। अन्येषां न मिथः संग्रहः॥
त्रीणि संयोजनानि, चत्वार ओघाः। त्रयाणां संयोजनानां त्रयाणामोघानामेकदेशस्य च मिथः संग्रहः। अन्येषां न मिथः संग्रहः॥
चतुरोघान् प्रति यथा, चतुर्योगान्प्रत्यपि तथा॥
त्रीणि संयोजनानि, चत्वारि उपादानानि। त्रयाणां संयोजनानाम् एकस्योपादानस्य त्रयाणाम् एकदेशस्य च मिथः संग्रहः। अन्येषां न संग्रहः॥
त्रीणि संयोजनानि, चत्वारः कायग्रन्थाः। एकस्य संयोजनस्य एकस्य कायग्रन्थस्य च मिथः संग्रहः। अन्येषां न मिथ संग्रहः॥
त्रीणि संयोजनानि, पंच नीवरणानि। एकस्य संयोजनस्यैकदेशस्य एकस्य नीवरणस्य च मिथः संग्रहः। अन्येषां न मिथः संग्रहः॥
त्रीणि संयोजनानि, पंच संयोजनानि। [एषां] न मिथः संग्रहः॥
त्रीणि संयोजनानि, पंचावरभागीयसंयोजनानि, त्रयाणां संयोजनानां त्रयाणामवरभागीयसंयोजनानां च मिथः संग्रहः। अन्येषां न मिथः संग्रहः॥
त्रीणि संयोजनानि, पंचोर्ध्वभागीयसंयोजनानि। [एषां] न मिथः संग्रहः॥
त्रीणि संयोजनानि, षट् तृष्णाकायाः। [एषां] न मिथः संग्रहः॥
त्रीणि संयोजनानि, सप्तानुशयाः। त्रयाणां संयोजनानाम् एकस्यानुशयस्यैकदेशस्य च मिथः संग्रहः। अन्येषां न मिथः संग्रहः॥
त्रीणि संयोजनानि, नव संयोजनानि। त्रयाणां संयोजनानाम् एकस्य संयोजनस्य द्वयोरेकदेशस्य च मिथः संग्रहः। अन्येषां न मिथः संग्रहः॥
त्रीणि संयोजनानि, अष्टानवतिरनुशयाः। त्रयाणां संयोजनानाम् अनुशयानाम् एकविंशतेश्च मिथः संग्रहः। अन्येषां न मिथः संग्रहं॥ एवं यावद् नवसंयोजनानाम् अनुशयानामष्टानवतेश्च, सप्तसंयोजनानाम् अनुशयानामष्टानवतेश्च मिथः संग्रहः। अन्येषां न मिथः संग्रहं॥०॥ [संग्रहनिर्देशः परिनिष्ठितः]॥०॥
५. भव[संतानप्रवर्तनं]
त्रीणि संयोजनानि यावद् अष्टानवतिरनुशयाः। [एषां] कति कामभवसंतानं प्रवर्तयन्ति। कति रूपभवसंतानं प्रवर्तयन्ति। कत्यारूप्यभवसंतानं प्रवर्तयन्ति। प्रतिवचनं। सर्वं विवेक्तव्यं। तद्यथा। त्रीणि संयोजनानि त्रिभवसंतानं प्रवर्तयन्ति॥
त्रीण्यकुशलमूलानि कामास्रवश्च कामभवसंतानं प्रवर्तयन्ति। भवास्रवो रूपारूप्यभवसंतानं प्रवर्तयति। अविद्यास्रवस् त्रिभवसंतानं प्रवर्तयति॥
चतुषु ओघयोगेषु कामौघयोगः कामभवसंतानं प्रवर्तयति। भवौघयोगो रूपारूप्यभवसंतानं प्रवर्तयति। दृष्ट्यविद्यौघयोगौ त्रिभवसंतानं प्रवर्तयतः॥
चतुर्षूपादानेषु कामोपादानं कामभवसंतानं प्रवर्तयति। दृष्टिशील व्रतोपादाने त्रिभवसंतानं प्रवर्तयतः। आत्मवादोपादानं रूपारूप्यभवसंतानं प्रवर्तयति।
चतुषु कायग्रन्थेषु पूर्वौ द्वौ कामभवसंतानं प्रवर्तयतः। पश्चिमौ द्वौ त्रिभवसंतानं प्रवर्तयतः॥
पंच नीवरणानि कामभवसंतानं प्रवर्तयन्ति॥
पंचसु संयोजनेषु रागमानसंयोजने त्रिभवसंतानं प्रवर्तयतः। अन्यानि त्रीणि संयोजनानि कामभावसंतानं प्रवर्तयन्ति॥
पंचस्ववरभागीयसंयोजनेषु पूर्वे द्वे कामभवसंतानं प्रवर्तयतः। पश्चिमानि त्रिणि त्रिभवसंतानं प्रवर्तयन्ति॥
पंचसूर्ध्वभागीयेषु संयोजनेषु रूपरागो रूपभवसंतानं प्रवर्तयति। आरूप्यराग आरूप्यभवसंतानं प्रवर्तयति। अन्यानि त्रीणि रूपारूप्यभवसंतानं प्रवर्तयन्ति॥
पंच दृष्टयस् त्रिभवसंतानं प्रवर्तयन्ति॥
षट्षु तृष्णाकायेषु चक्षुःश्रोत्रकायसंस्पर्शजास्तृष्णाकायाः कामरूपभवसंतानं प्रवर्तयन्ति। घ्राणजिह्वासंस्पर्शजतृष्णाकायौ कामभवसंतानं प्रवर्तयतः। मनःसंस्पर्शजतृष्णाकायस् त्रिभवसंतानं प्रवर्तयति॥
सप्तस्वनुशयेषु कामरागप्रतिघौ कामभवसंतानं प्रवर्तयतः॥ भवरागो रूपारूप्यभवसंतानं प्रवर्तयति। अन्ये चत्वारस्त्रिभवसंतानं प्रवर्तयन्ति॥
नवसु संयोजनेषु प्रतिघेर्ष्यामात्सर्यसंयोजनानि कामभवसंतानं प्रवर्तयन्ति। अन्यानि षट् संयोजनानि त्रिभवसंतानं प्रवर्तयन्ति॥
अष्टानवत्यनुशयेषु कामधातुकाः षट्त्रिंशत् कामभवसंतानं प्रवर्तयन्ति। रूपधातुका एकत्रिंशद् रूपभवसंतानं प्रवर्तयन्ति। आरूप्यधातुका एकत्रिंशद् आरूप्यभवसंतानं प्रवर्तयन्ति॥०॥ [भव(-संतानप्रवर्तन-) निर्देशः परिनिष्ठितः]॥०॥
६. [समापत्ति-] निश्रयो [निरोधः]
त्रीणि संयोजनानि यावद् अष्टानवतिरनुशयाः। [एतेषां] कां समापत्तिं निश्रित्य निरोधः। प्रतिवचनं। त्रयाणां संयोजनानां चत्वारि निश्रित्य, अनागम्यं निश्रित्य वा निरोधः॥
त्रयाणाम् अकुशलमूलानां कामास्रवस्य च अनागम्यं निश्रित्य निरोधः। भवास्रवाविद्यास्रवयोः सप्त निश्रित्य, अनागम्यं निश्रित्य वा निरोधः॥
चतुर्षु ओघयोगेषु कामौघयोगस्य अनागम्यं निश्रित्य निरोधः। भवाविद्यौघयोगयोः सप्त निश्रित्य, अनागम्यं निश्रित्य वा निरोधः। दृष्ट्योघयोगस्य चत्वारि निश्रित्य, अनागम्यं निश्रित्य वा निरोधः॥
चतुर्षूपादानेषु कामोपादानस्य अनागम्यं निश्रित्य निरोधः। दृष्ट्युपादानशीलव्रतोपादानयोश चत्वारि निश्रित्य, अनागम्यं निश्रित्य वा निरोधः॥
आत्मवादोपादानस्य सप्त निश्रित्य, अनागम्यं निश्रित्य वा निरोधः॥
चतुर्षु कायग्रन्थेषु पूर्वयोः द्वयोर् अनागम्यं निश्रित्य निरोधः। पश्चिमयोर्द्वयोश् चत्वारि निश्रित्य, अनागम्यं निश्रित्य वा निरोधः॥
पंचानां नीवरणानाम् अनागम्यं निश्रित्य निरोधः॥
पंचसु संयोजनेषु रागमानसंयोजनयोः सप्त निश्रित्य, अनागम्यं निश्रित्य वा निरोधः। अन्येषां त्रयाणां संयोजनानाम् अनागम्यं निश्रित्य निरोधः॥
पंचस्ववरभागीयेषु संयोजनेषु पूर्वयोर् द्वयोर् अनागम्यं निश्रित्य निरोधः। पश्चिमानां त्रयाणां चत्वारि निश्रित्य, अनागम्यं निश्रित्य वा निरोधः॥
पंचसु ऊर्ध्वभागीयेषु संयोजनेषु रूपरागस्य चत्वारि निश्रित्य, अनागम्यं निश्रित्य वा निरोधः। अन्येषां चतुर्णां सप्त निश्रित्य, अनागम्यं निश्रित्य वा निरोधः॥
पंचानां दृष्टीनां चत्वारि निश्रित्य, अनागम्यं निश्रित्य वा निरोधः॥
षट्सु तृष्णाकायेषु घ्राणजिह्वासंस्पर्शजतृष्णाकाययोर् अनागम्यं निश्रित्य निरोधः। चक्षुःश्रोत्रकायसंस्पर्शजतृष्णाकायानां प्रथमं निश्रित्य, अनागम्यं निश्रित्य वा निरोधः। मनःसंस्पर्शजतृष्णाकायस्य सप्त निश्रित्य, अनागम्यं निश्रित्य वा निरोधः॥
सप्तसु अनुशयेषु कामरागप्रतिघयोर् अनागम्यं निश्रित्य निरोधः। भवरागमानाविद्यानां सप्त निश्रित्य, अनागम्यं निश्रित्य वा निरोधः। दृष्टिविचिकित्सयोश् चत्वारि निश्रित्य, अनागम्यं निश्रित्य वा निरोधः॥
नवसु संयोजनेषु तृष्णामानाविद्यानां सप्त निश्रित्य, अनागम्यं निश्रित्य वा निरोधः। प्रतिघर्ष्यामात्सर्याणाम् अनागम्यं निश्रित्य निरोधः॥ दृष्टि-परामर्शविचिकित्सानां चत्वारि निश्रित्य, अनागम्यं निश्रित्य वा निरोधः॥
अष्टानवत्यनुशयेषु कामधातुकानां षट्त्रिंशतो ऽनागम्यं निश्रित्य निरोधः। रूपधातुकानाम् एकत्रिशतः, आरूप्यधातुकानां दर्शनहेयानां च चत्वारि निश्रित्य, अनागम्यं निश्रित्य वा निरोधः। आरूप्यधातुकानां भावनाहेयानां सप्त निश्रित्य, अनागम्यं निश्रित्य वा निरोधः॥०॥ [(समापत्ति-) निश्रय (-निरोध-) निर्देशः परिनिष्ठितः]॥०॥
७. प्रतिसंयोगः
(१) अतीत-प्रतीसंयुक्तनयः
सर्वाणि संयोजनानि अतीतानि, तानि संयोजनानि प्रतिसंयुक्तानि किं। प्रतिवचनं। सर्वाणि संयोजनानि अतीतानि तानि संयोजनानि प्रतिसंयुक्तानि। सन्ति संयोजनानि प्रतिसंयुक्तानि तानि संयोजनानि नातीतानि। तद्यथा। संयोजनानि अनागतप्रत्युत्पन्नानि प्रतिसंयुक्तानि॥
(२) अनागत-प्रतिसंयोक्ष्यमाणनयः
सर्वाणि संयोजनानि अनागतानि, तानि संयोजनानि प्रतिसंयोक्ष्यमाणानि किं। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः। संति संयोजनानि अनागतानि, तानि संयोजनानि न प्रतिसंयोक्ष्यमाणानि। तद्यथा। संयोजनानि अनागतानि प्रहीणानि परिज्ञातानि निरुद्धानि उद्वान्तानि नियतम् अविवर्तिष्यमाणानि॥
सन्ति संयोजनानि प्रतिसंयोक्ष्यमाणानि, तानि संयोजनानि न अनागतानि। तद्यथा। संयोजनानि अतीतानि प्रहीणानि परिज्ञातानि निरुद्धानि उद्वान्तानि नियतम् अविवर्तिष्यमाणानि॥
सन्ति संयोजनानि अनागतानि, तानि संयोजनानि प्रतिसंयोक्ष्यमाणान्यपि। तद्यथा। संयोजनानि अनागतानि प्रहीणानि परिज्ञातानि निरुद्धानि उद्वान्तानि प्रतिनिवर्तिष्यमाणानि॥
सन्ति संयोजनानि न अनागतानि, तानि संयोजनानि अप्रतिसंयोक्ष्यमाणान्यपि। तद्यथा। संयोजनानि अतीतानि प्रहीणानि परिज्ञातानि निरुद्धानि उद्वान्तानि नियतम् अविवर्तिष्यमाणानि प्रत्युत्पन्नानि च संयोजनानि॥
(३) प्रत्युत्पन्न-प्रतिसंयुज्यमाननयः
सर्वाणि संयोजनानि प्रत्युत्पन्नानि, तानि संयोजनानि प्रतिसंयुज्यमानानि किं। प्रतिवचनं। सर्वाणि संयोजनानि प्रत्युत्पन्नानि तानि संयोजनानि प्रतिसंयुज्यमानानि। संति संयोजनानि प्रतिसंयुज्यमानानि तानि संयोजनानि न प्रत्युत्पन्नानि। तद्यथा। संयोजनानि अतीतानि अनागतानि प्रतिसंयुज्यमानानि॥०॥ [प्रतिसंयोगनिर्देशः परिनिष्ठितः]॥०॥।
८. मार्ग [विवर्तने प्रतिसंयोग]ः
सर्वस्य एतन्मार्गप्रयोगेण छिन्नकामधातुसंयोजनस्य एतस्माद् मार्गाद् विवर्तनकाले पुनस् तत्संयोजनप्रतिसंयोगस्य प्राप्तिः किं। प्रतिवचनं। पुनस् तत्संयोजनप्रतिसंयोगस्य प्राप्तिः॥
सर्वस्य एतन्मार्गप्रयोगेण छिन्नरूपारूप्यधातुसंयोजनस्य एतस्माद् मार्गाद् विवर्तनकाले पुनस् तत्संयोजनप्रतिसंयोगस्य प्राप्तिः किं। प्रतिवचनं। पुनस् तत्संयोजनप्रतिसंयोगस्य प्राप्तिः॥०॥ [मार्गविवर्तनप्रतिसंयोगनिर्देशः परिनिष्ठितः]॥०॥
९. परिज्ञा
(१) नवपरिज्ञोद्देशः
नव परिज्ञाः। तद्यथा। कामधातुकानां दुःखसमुदयदर्शनहेयानां संयोजनानां प्रहाणमिति प्रथमा परिज्ञा॥१॥ रूपारूप्यधातुकानां दुःखसमुदयदर्शनहेयानां संयोजनानां प्रहाणमिति द्वितीया परिज्ञा॥२॥ कामधातुकानां निरोधदर्शनहेयानां संयोजनानां प्रहाणमिति तृतीया परिज्ञा॥३॥ रूपारूप्यधातुकानां निरोधदर्शनहेयानां संयोजनानां प्रहाणमिति चतुर्थी परिज्ञा॥४॥ कामधातुकानां मार्गदर्शनहेयानां संयोजनानां प्रहाणमिति पंचमी परिज्ञा॥५॥ रूपारूप्यधातुकानां मार्गदर्शनहेयानां संयोजनानां प्रहाणमिति षष्ठी परिज्ञा॥६॥ पंचानाम् अवरभागीयानां संयोजनानां प्रहाणमिति सप्तमी परिज्ञा॥७॥ रूपरागसंयोजनप्रहाणमिति अष्टमी परिज्ञा॥८॥ सर्वसंयोजनप्रहाणमिति नवमी परिज्ञा॥९॥
(२) नवपरिज्ञाभिः सर्वपरिज्ञानामसंग्रहः
नवभिः परिज्ञाभिः सर्वपरिज्ञासंग्रहः, अथवा, सर्वाभिः परिज्ञाभिर् नवपरिज्ञासंग्रहः। प्रतिवचनं। सर्वाभिर् नवानां संग्रहः। न तु नवभिः सर्वासां संग्रहः॥
असंग्रहः कासां। तद्यथा। दुःखज्ञाने उत्पन्ने समुदयज्ञाने ऽनुत्पन्ने त्रैधातुकानां दुःखदर्शनहेयानां संयोजनानां प्रहाणस्य न नवभिः संग्रहः॥ दृष्टिप्राप्तस्य श्रावकस्य अप्रहीणे कामरागे कामधातुकानां भावनाहेयसंयोजनानां प्रहाणस्य न नवभिः संग्रहः॥ प्रहीणे कामरागे ऽअप्रहीणे रूपरागे रूपधातुकानां भावनाहेयसंयोजनानां प्रहाणस्य न नवभिः संग्रह॥ प्रहीणे रूपरागे अप्रहीणे आरूप्यरागे आरूप्यधातुकानां भावनाहेयसंयोजनानां न नवभिः संग्रहः॥
(३) पुद्गलैः परिज्ञानिष्पत्त्यनिष्पत्ती
अष्टौ पुद्गलाः। १ स्रोतआपत्तिमार्गप्रतिपन्नकः, २ स्रोतआपत्तिफलप्रतिपन्नकः, ३ सकृदागामिमार्गप्रतिपन्नकः, ४ सकृदागामिफलप्रतिपन्नकः, ५ अनागामिमार्गप्रतिपन्नकः, ६ अनागामिफलप्रतिपन्नकः, ७ अर्हन्मार्गप्रतिपन्नकः, ८ अर्हत्फलप्रतिपन्नकश्च॥
एते ऽष्टौ पुद्गला नवसु परिज्ञासु कति निष्पादयन्ति कति न निष्पादयन्ति। प्रतिवचनं। स्रोतआपत्तिमार्गप्रतिपन्नको न निष्पादयति। निष्पादयति वा एकां, द्वे, तिस्रः, चतस्रः, पंच वा। तद्यथा। दुःखेधर्मज्ञानक्षान्ति -यावत्- समुदयेधर्मज्ञानक्षान्तिपुद्गलाः न निष्पादयन्ति। समुदयेधर्मज्ञान समुदये ऽन्वयज्ञानक्षान्तिपुद्गलौ निष्पादयत एकां। समुदये ऽन्वयज्ञान-निरोधे-धर्मज्ञानक्षान्तिपुद्गलौ निष्पादयतो द्वे। निरोधेधर्मज्ञान-निरोधेऽन्वयज्ञानक्षान्तिपुद्गलौ निष्पादयतस् तिस्रः। निरोधेऽन्वयज्ञान मार्गेधर्मज्ञानक्षान्तिपुद्गलौ निष्पादयश् चतस्रः। मार्गेधर्मज्ञानमार्गे ऽन्वयज्ञानक्षान्तिपुद्गलौ निष्पादयतः पंच॥
स्रोतआपत्तिफलप्रतिपन्नको निष्पादयति षट्। सकृदागामिमार्गप्रतिपन्नको युगपत् कामरागप्रहीणः सम्यक्त्वन्यामावक्रांतश्चेत् स्रोतआपतिमार्गप्रतिपन्नकवत्। स्रोतआपत्तिफलात् सकृदागामिफलानुसारी सकृदागामिफलप्रतिपन्नकश्च निष्पादयतः षट्। अनागामिमार्गप्रतिपन्नकः प्रहीणकामरागः सम्यक्त्वन्यामावक्रान्तश्चेत् स्रोतआपत्तिमार्गप्रतिपन्नकवत्। सकृदागामिफलाद् अनागामिफलानुसारी निष्पादयति षट्। अनागामिफलप्रतिपन्नको निष्पादयति एकाम्। तद्यथा। पंचवरभागीयसंयोजनप्रहाणं। अर्हन्मार्गप्रतिपन्नको निष्पादयति एकां। निष्पादयति द्वे वा। तद्यथा। अप्रहीणरूपरागो निष्पादयति एकां। प्रहीणरूपरागो निष्पादयति द्वे। अर्हत्फलप्रतिपन्नको निष्पादयति एकां। तद्यथा। सर्वसंयोजनप्रहाणं॥०॥ [परिज्ञानिर्देशः परिनिष्ठितः]॥०॥
इति ज्ञानप्रस्थानस्य द्वितीये संयोजनस्कंधे सहचरितं नाम द्वितीयो निःश्वासः॥
द्वितीये संयोजनस्कन्धे
तृतीयो निःश्वासः
सत्त्वा
उद्देशः
युगपत्क्रमेण च प्रतिसंयोगविप्रतिसंयोगौ फलसंग्रहसप्तकं निष्पत्तित्रिकं।
च्युतोपपादषडाकाराः-इति वर्गविवक्षितं॥
१. युगपत्क्रमेण च प्रतिसंयोगविप्रतिसंयोगौ
(१) कामधातुकसंयोजनप्रतिसंयोगविप्रतिसंयोगौ
त्रिषु धातुषु प्रत्येकं द्विवर्गीयाणि संयोजनानि। तद्यथा। दर्शनहेयानि भावनाहेयानि॥ कामधातौ दर्शनभावनाहेयानां द्विवर्गीयाणां संयोजनानां युगपत् प्रतिसंयोगलाभः कस्यचिद् भवति किं। प्रतिवचनं। भवति। तद्यथा। प्रहीणकामरागस्य पृथग्जनस्य कामविरागाद् विवर्तनकाले, रूपारूप्यधातुभ्यां च्युतस्य कामधातावुपपत्तिकाले॥
युगपद् विप्रतिसंयोगः कस्यचिद् भवति किं। प्रतिवचनं। भवति। तद्यथा। पृथग्जनस्य कामविरागकाले॥
क्रमेण प्रतिसंयोगलाभः कस्यचिद् भवति किं। प्रतिवचनं। न भवति॥
क्रमेण विप्रतिसंयोगः कस्यचिद् भवति किं। प्रतिवचनं। भवति। तद्यथा। श्रावकस्य पूर्वं दर्शनहेयसंयोजनप्रहाणं। पश्चाद् भावनाहेयसंयोजन प्रहाणं॥
(२) रूपधातुकसंयोजनप्रतिसंयोगविप्रतिसंयोगौ
रूपधातौ दर्शनभावनाहेयानां द्विवर्गीयाणां संयोजनानां युगपत् प्रतिसंयोगलाभः कस्यचिद् भवति किं। प्रतिवचनं। भवति। तद्यथा। प्रहीणरूपरागस्य पृथग्जनस्य रूपविरागाद् विवर्तनकाले, आरूप्यधातोश् च्युतस्य कामधातौ रूपधातौ वा उपपत्तिकाले॥
युगपद् विप्रतिसंयोगः कस्यचिद् भवति किं। प्रतिवचनं। भवति। तद्यथा। पृथग्जनस्य रूपविरागकाले॥
क्रमेण प्रतिसंयोगलाभः कस्यचिद् भवति किं। प्रतिवचनं। न भवति॥
क्रमेण विप्रतिसंयोगः कस्यचिद् भवति किं। प्रतिवचनं। भवति। तद्यथा। श्रावकस्य पूर्वं दर्शनहेयसंयोजनप्रहाणं, पश्चाद् भावनाहेयसंयोजनप्रहाणं॥
(३) आरूप्यधातुकसंयोजनप्रतिसंयोगविप्रतिसंयोगौ
आरूप्यधातौ दर्शनभावनाहेयानां द्विवर्गीयाणां संयोजनानां युगपत् प्रतिसंयोगलाभः कस्यचिद् भवति किं। प्रतिवचनं। न भवति॥
युगपद् विप्रतिसंयोगः कस्यचिद् भवति किं। प्रतिवचनं। न भवति॥
क्रमेण प्रतिसंयोगलाभः कस्यचिद् भवति किं। प्रतिवचनं। न भवति॥
क्रमेण विप्रतिसंयोगः कस्यचिद् भवति किं। प्रतिवचनं। भवति। तद्यथा। श्रावकस्य पूर्वं दर्शनहेयसंयोजनप्रहाणं, पश्चाद् भावनाहेयसंयोजनप्रहाणं॥०॥ [युगपत्क्रमेण च प्रतिसंयोगविप्रतिसंयोगयोगयोनिर्देशः परिनिष्ठितः]॥०॥
२. फलसंग्रहसप्तकं
(१) द्विविधत्रैधातुकसंयोजनक्षयाधिकारः
कामधातुकदर्शनहेयसंयोजनक्षयः कतमत्फलसंगृहीतः। प्रतिवचनं। चतुःश्रामण्यफलसंगृहीतः, असंगृहीतो वा॥
कामधातुकभावनाहेयसंयोजनक्षयः कतमत्फलसंगृहीतः। प्रतिवचनं। अनागाम्यर्हत्फलसंगृहीतः, असंगृहीतो वा॥
रूपधातुकदर्शनहेयसंयोजनक्षयः कतमत्फलसंगृहीतः। प्रतिवचनं। चतुःश्रामण्यफलसंगृहीतः, असंगृहीतो वा॥
रूपधातुकभावनाहेयसंयोजनक्षयः कतमत्फलसंगृहीतः। प्रतिवचनं। अर्हत्फलसंगृहीतः, असंगृहीतो वा॥
आरूप्यधातुकदर्शनहेयसंयोजनक्षयः कतमत्फलसंगृहीतः। प्रतिवचनं। चतुःश्रामण्यफलसंगृहीतः॥
आरूप्यधातुकभावनाहेयसंयोजनक्षयः कतमत्फल संगृहीतः। प्रतिवचनं॥ अर्हत्फल [संगृहीतः]॥०॥
(२) पंचवर्गीयसंयोजनक्षयाधिकारः
पंचवर्गीयसंयोजनानि। तद्यथा। दुःखदर्शनहेयसंयोजनानि यावद् भावनाहेयसंयोजनानि॥
दुःखदर्शनहेयसंयोजनक्षयः कतमत्फलसंगृहीतः। प्रतिवचनं। चतुःश्रामण्यफलसंगृहीतः, असंगृहीतो वा॥
समुदयदर्शनहेयसंयोजनक्षयः कतमत्फलसंगृहीतः। प्रतिवचनं। चतुःश्रामण्यफलसंगृहीतः, असंगृहीतो वा॥
निरोधदर्शनहेयसंयोजनक्षयः कतमत्फलसंगृहीतः। प्रतिवचनं। चतुःश्रामण्यफलसंगृहीतः, असंगृहीतो वा॥
मार्गदर्शनहेयसंयोजनक्षयः कतमत्फलसंगृहीतः। प्रतिवचनं। चतुःश्रामण्यफलसंगृहीतः॥
भावनाहेयसंयोजनक्षयः कतमत्फलसंगृहीतः। प्रतिवचनं। अर्हत्फलसंगृहीतः॥०॥
(३) नववर्गीयसंयोजनक्षयाधिकारः
नववर्गीयसंयोजनानि। तद्यथा। दुःखधर्मज्ञानहेयसंयोजनानि यवद् भावनाहेयसंयोजनानि॥
दुःखधर्मज्ञानहेयसंयोजनक्षयः कतमत्फलसंगृहीतः। प्रतिवचनं। चतुः- श्रमण्यफलसंगृहीतः, असंगृहीतो वा॥
दुःखान्वयज्ञान -यावद्- मार्गधर्मज्ञानहेयसंयोजनक्षयः कतमत्फलसंगृहीतः। प्रतिवचनं। चतुः श्रामण्यफलसंगृहीतः, असंगृहीतो वा॥
मार्गान्वयज्ञानसंयोजनक्षयः कतमत्फलसंगृहीतः। प्रतिवचनं। चतुः- श्रमण्यफलसंगृहीतः॥
भावनाहेयसंयोजनक्षयः कतमत्फलसंगृहीतः। प्रतिवचनं। अर्हत्फलसंगृहीतः॥०॥
(४) पंचदशवर्गीयसंयोजनक्षयाधिकारः
पंचधवर्गीयसंयोजनानि। तद्यथा। त्रिषु धातुषु प्रत्येकस्मिन् पंचवर्गीयाणि दर्शनहेयसंयोजनानि यावद् भावनाहेयसंयोजनानि॥
कामधातुकदुःखसमुदयनिरोधमार्गदर्शनहेयसंयोजनक्षयः कतमत्फलसंगृहीतः। प्रतिवचनं। चतुःश्रामण्यफलसंगृहीतः, असंगृहीतो वा॥
कामधातुकभावनाहेयसंयोजनक्षयः कतमत्फलसंगृहीतः। प्रतिवचनं। अनागाम्यर्हत्फलसंगृहीतः, असंगृहीतो वा॥
रूपधातुकदुःखसमुदयनिरोधमार्गदर्शनहेयसंयोजनक्षयः कतमत्फलसंगृहीतः। प्रतिवचनं। चतुःश्रामण्यफलसंगृहीतः, असंगृहीतो वा॥
रूपधातुकभावनाहेयसंयोजनक्षयः कतमत्फलसंगृहीतः। प्रतिवचनं। अर्हत्फलसंगृहीतः, असंगृहीतो वा॥
आरूप्यधातुकदुःखसमुदयनिरोधदर्शनहेयसंयोजनक्षयः कतमत्फलसंगृहीतः। प्रतिवचनं। चतुःश्रामण्यफलसंगृहीतः, असंगृहीतो वा॥
आरूप्यधातुकमार्गदर्शनहेयसंयोजनक्षयः कतमत्फलसंगृहीतः। प्रतिवचनं। चतुःश्रामण्यफलसंगृहीतः॥
आरूप्यधातुकभावनाहेयसंयोजनक्षयः कतमत्फलसंगृहीतः। प्रतिवचनं। अर्हत्फलसंगृहीतः॥०॥
(५) त्रिसंयोजन-यावद्-अष्टानवत्यनुशयक्षयाधिकारः
त्रीणि संयोजनानि यावद् अष्टानवत्यनुशयाः। एकैकक्षयः कतमत्फलसंगृहीतः। प्रतिवचनं। त्रिषु संयोजनेषु सत्कायदृष्टिक्षयश् चतुःश्रामण्यफलसंगृहीतः, असंगृहीतो वा॥ यथा त्रिषु संयोजनेषु सत्कायदृष्टिक्षयः। तथा पंचावरभागीयसंयोजनेषु सत्कायदृष्टेः, पंचदृष्टिषु सत्कायदृष्ट्यन्तग्राहदृष्ट्योः क्षयोऽपि ज्ञातव्यः॥
शीलव्रतपरामर्शविचिकित्साक्षयः चतुःश्रामण्यफलसंगृहीतः॥ यथा त्रिषु संयोजनेषु शीलव्रतपरामर्शविचिकित्साक्षयः। तथा चतुरोघयोगेषु दृष्ट्योघयोगस्य, चतुरुपादानेषु दृष्ट्यु पादानशीलव्रतो पादानयोः चतुःकायग्रन्थेषु शीलव्रतपरामर्शेदंसत्याभिनिवेशकायग्रन्थयोः, पंचावरभागीयसंयोजनेषु शीलव्रतपरामर्शविचिकित्सयोः, पंचदृष्टिषु मिथ्यादृष्टि-दृष्टिपरामर्श-शीलव्रतपरामर्शानां, सप्तानुशयेषु दृष्टिविचिकित्सानुशययोः, नवसंयोजनेषु दृष्टि-परामर्श-विचिकित्सासंयोजनां क्षयोऽपि ज्ञातव्यः॥
त्रयाणामकुशलमूलानां क्षयो ऽनागाम्यर्हत्फलसंगृहीतः, असंगृहीतो वा। यथा त्रयाणामकुशलमूलानां क्षयः। तथा त्र्यास्रवेषु कामास्रवस्य, चतुरोघयोगेषु कामौघयोगस्य, चतुरुपादानेषु कामोपादानस्य, चतुःकायग्रन्थेषु अभिध्याव्यापादयोः, पंचनीवरणेषु पौर्विकानां चतुर्णां नीवरणानां, पंचसंयोजनेषु प्रतिघेर्ष्यामात्सर्यसंयोजनानां, पंचावरभागीयसंयोजनेषु कामरागप्रतिघयोः, षट्तृष्णाकायेषु घ्राणजिह्वासंस्पर्शजतृष्णाकाययोः, सप्तानुशयेषु कामरागप्रतिघयोः, नवसंयोजनेषु प्रतिघेर्ष्यामात्सर्यसंयोजनानां क्षयो ऽपि ज्ञातव्यः॥
भवास्रवाविद्यास्रवक्षयो ऽर्हत्फलसंगृहीतः। यथा भवास्रवाविद्यास्रवक्षयः। तथा चतुरोघयोगेषु भवाविद्यौघयोगयोः, चतुरुपादानेषु आत्मवादोपदानस्य, पंचसंयोजनेषु रागमानसंयोजनयोः, पंचोर्ध्वभागीयसंयोजनेषु रूपरागेतराणां चतुर्णां, षट्तृष्णाकायेषु मनःसंस्पर्शजतृष्णाकायस्य, सप्तानुशयेषु भवरागाविद्यामानानां, नवसंयोजनेषु तृष्णामानाविद्यासंयोजनानां क्षयो ऽपि ज्ञातव्यः॥
विचिकित्सानीवरणक्षयश् चतुः श्रामण्यफलसंगृहीतः। असंगृहीतो वा॥
रूपरागोर्ध्वभागीयसंयोजनक्षयो ऽर्हत्फलसंगृहीतः, असंगृहीतो वा। यथा रूपरागोर्ध्वभागीयसंयोजनक्षयः, तथा चक्षुःश्रोत्रकायसंस्पर्शजतृष्णाकायक्षयो ऽपि ज्ञातव्यः॥
अष्टानवत्यनुशयेषु कामधातुकदुःखसमुदयनिरोधमार्गदर्शनहेयानुशयानां क्षयः चतुःश्रामण्यफलसंगृहीतः, असंगृहीतो वा॥
कामधातुकभावनाहेयानुशयानां क्षयो ऽनागाम्यर्हत्फलसंगृहीतः, असंगृहीतो वा॥
रूपधातुकदुःखसमुदयनिरोधमार्गदर्शनहेयानुशयानां क्षयः चतुःश्रामण्यफलसंगृहीतः, असंगृहीतो वा॥
रूपधातुकभावनाहेयनुशयानां क्षयो ऽर्हत्फलसंगृहीतः, असंगृहीतो वा॥
आरुप्यधातुकदुःखसमुदयनिरोधदर्शनहेयानुशयानां क्षयश् चतुःश्रामण्यफलसंगृहीतः, असंगृहीतो वा॥
आरूप्यधातुकमार्गदर्शनहेयानुशयानां क्षयश् चतुःश्रामण्यफलसंगृहीतः॥
आरूप्यधातुकभावनाहेयानुशयानां क्षयो ऽर्हत्फलसंगृहीतः॥०॥
(६) मार्गफलप्रतिपत्तौ संयोजनक्षयाधिकारः
स्रोतआपत्तिमार्गप्रतिपत्तौ सर्वसंयोजनक्षयः कतमत्फलसंगृहीतः। प्रतिवचनं। असंगृहीतः॥
स्रोतआपत्तिफलप्रतिपत्तौ सर्वसंयोजनक्षयः कतमेन फलेन संगृहीतः। प्रतिवचनं। स्रोतआपत्तिफलेन॥
सकृदागामिमार्गप्रतिपत्तौ सर्वसंयोजनक्षयः कतमेन फलेन संगृहीतः। प्रतिवचनं। स्रोतआपत्तिफलेन, न केनचिद् वा॥
सकृदागामिफलप्रतिपत्तौ सर्वसंयोजनक्षयः कतमेन फलेन संगृहीतः। प्रतिवचनं। सकृदागामिफलेन॥
अनागामिमार्गप्रतिपत्तौ सर्वसंयोजन क्षयः कतमेन पहलेन संगृहीतः। प्रतिवचनं। सकृदागामिफलेन, न केनचिद् वा॥
अनागामिफलप्रतिपत्तौ सर्वसंयोजनक्षय कतमेन फलेन संगृहीतः। प्रतिवचनं। अनागामिफलेनः॥
अर्हन्मार्गप्रतिपत्तौ सर्वसंयोजनक्षयः कतमेन फलेन संगृहीतः। प्रतिवचनं अनागामिफलेनः न केनचिद् वा॥
अर्हत्फलप्रतिपत्तौ सर्वसंयोजनक्षयः कतमेन फलेन संगृहीतः। प्रतिवचनं। अर्हत्फलेन॥०॥
(७) दृष्टिप्राप्तौ संयोजनक्षयाधिकारः
दृष्टिप्राप्तस्य श्रावकस्य अप्रहीणे कामरागे कामधातुकभावनाहेयसर्वसंयोजनक्षयः कतमेन फलेन संगृहीतः। प्रतिवचनं। सकृदागामिफलेन, न केनचिद् वा॥
प्रहीणकामरागस्य अप्रहीणे रूपरागे रूपधातुकभावनाहेयसर्वसंयोजनक्षयः कतमेन फलेन संगृहीतः। प्रतिवचनं। न केनचित्॥
प्रहीणरूपरागस्य अप्रहीणे आरूप्यरागे आरूप्यधातुकभावनाहेयसर्वसंयोजनक्षयः कतमेन फलेन संगृहीतः। प्रतिवचनं। न केनचित्॥०॥ [फलसंग्रहसप्तकनिर्देशः परिनिष्ठितः]॥०॥
३. निष्पत्तित्रिकं
(१) शैक्षाशैक्षधर्माधिकारः
क-स्रोतआपन्नपुद्गलः
सर्वस्रोतआपन्ननिष्पाद्यशैक्षधर्माः। किमेतेषां धर्माणां स्रोतआपत्तिफलेन संग्रहः। प्रतिवचनं। संग्रहो वा, असंग्रहो वा। संग्रहः कतमस्य। प्रतिवचनं। संस्कृतस्य स्रोतआपत्तिफलस्य लब्धस्य अविप्रणष्टस्य। असंग्रहः कतमस्य। प्रतिवचनं। सर्वस्रोतआपन्नप्राप्याणां प्रणीतानाम् अनास्रवेन्द्रियादिसंस्कृतधर्माणां॥
ननु स्रोतआपत्तिफलसंगृहीता धर्मा एते शैक्षधर्माः किं। प्रतिवचनं। शैक्षा वा, नशैक्षनाशैक्षा वा। शैक्षः कतमः। प्रतिवचनं। संस्कृतं स्रोतआपत्तिफलं। नशैक्षनाशैक्षः कतमः। प्रतिवचनं। असंस्कृतं स्रोतआपत्तिफलं॥
ख-सकृदागामिपुद्गलः
सर्वसकृदागामिनिष्पाद्यशैक्षधर्माः। किमेतेषां धर्माणां सकृदागामिफलेन संग्रहः। प्रतिवचनं। संग्रहो वा, असंग्रहो वा। संग्रहः कतमस्य। प्रतिवचनं। संस्कृतस्य सकृदागामिफलस्य लब्धस्य अविप्रणष्टस्य। असंग्रहः कतमस्य। प्रतिवचनं। सर्वसकृदागामिप्राप्याणां प्रणीतानाम् अनास्रवेन्द्रियादिसंस्कृतधर्माणां॥
ननु सकृदागामिफलसंगृहीता धर्मा एते शैक्षधर्माः किं। प्रतिवचनं। शैक्षा वा, नशैक्षनाशैक्षा वा। शैक्षः कतमः। प्रतिवचनं। संस्कृतं सकृदागामिफलं। नशैक्षनाशैक्षः कतमः। प्रतिवचनं। असंस्कृतं सकृदागामिफलं॥
ग-अनागामिपुद्गलः
सर्वानागामिनिष्पाद्यशैक्षधर्माः। किमेतेषां धर्माणाम् अनागामिफलेनसंग्रहः। प्रतिवचनं। संग्रहो वा, असंग्रहो वा। संग्रहः कतमस्य। प्रतिवचनं। संस्कृतस्य अनागामिफलस्य लब्धस्य अविप्रणष्टस्य। असंग्रहः कतमस्य। प्रतिवचनं। सर्वानागामिप्राप्याणां प्रणीतानाम् अनास्रवेन्द्रियादिसंस्कृतधर्माणां॥
ननु अनागामिफलसंगृहीता धर्मा एते शैक्षधर्माः किं। प्रतिवचनं। शैक्षा वा नशैक्षनाशैक्षा वा। शैक्षः कतमः। प्रतिवचनं। संस्कृतम् अनागामिफलं। नशैक्षनाशैक्षः कतमः। प्रतिवचनं। असंस्कृतम् अनागामिफलं॥
घ-अर्हत्पुद्गलः
सर्वार्हन्निष्पाद्या अशैक्षधर्माः। किमेतेषां धर्माणाम् अर्हत्फलेन संग्रहः। प्रतिवचनं। तथा॥
ननु अर्हत्फलसंगृहीता धर्माः एते ऽशैक्षधर्माः किं। प्रतिवचनं। अशैक्षा वा, नशैक्षनाशैक्षा वा। अशैक्षः कतमः। प्रतिवचनं। संस्कृतम् अर्हत्फलं। नशैक्षनाशैक्षः कतमः। प्रतिवचनं। असंस्कृतम् अर्हत्फलं॥०॥
(२) अनास्रवधर्माधिकारः
क-स्रोतआपन्नपुद्गलः
सर्वस्रोतआपन्ननिष्पाद्यानास्रवधर्माः। किमेतेषां धर्माणां स्रोतआपत्तिफलेन संग्रहः। प्रतिवचनं। संग्रहो वा, असंग्रहो वा। संग्रहः कतमस्य। प्रतिवचनं। संस्कृतासंकृतस्य स्रोतआपत्तिफलस्य लब्धस्य अविप्रणष्टस्य। असंग्रहः कतमस्य। सर्वस्रोतआपन्नप्राप्याणां प्रणीतानाम् अनास्रवेन्द्रियादिसंस्कृतधर्माणां, तत्साक्षात्कर्तव्यसर्वसंयोजनक्षयस्य, स्रोतआपत्तिप्राप्यस्य अप्रतिसंख्यानिरोधस्य च॥
ननु स्रोतआपत्तिफलसंगृहीता धर्मा एते ऽनास्रवधर्माः किं। प्रतिवचनं। तथा॥
ख-सकृदागामिपुद्गलः
सर्वसकृदागामिनिष्पाद्यानास्रवधर्माः। किमेतेषां धर्माणां सकृदागामिफलेन संग्रहः। प्रतिवचनं। संग्रहो वा, असंग्रहो वा। संग्रहः कतमस्य। प्रतिवचनं। संस्कृतासंस्कृतस्य सकृदागामिफलस्य लब्धस्य अविप्रणष्टस्य। असंग्रहः कतमस्य। प्रतिवचनं। सर्वसकृदागामिप्राप्याणां प्रणीतानाम् अनास्रवेन्द्रियादिसंस्कृतधर्माणां, तत्साक्षात्कर्तव्यसर्वसंयोजनक्षयस्य, सकृदागामिप्राप्यस्य अप्रतिसंख्यानिरोधस्य च॥
ननु सकृदागामिफलसंगृहीता धर्मा एते ऽनास्रवधर्माः किं। प्रतिवचनं। तथा॥
ग-अनागामिपुद्गलः
सर्वानागामिनिष्पाद्यानस्रवधर्मः। किमेतेषां धर्माणाम् अनागामिफलेन संग्रहः। प्रतिवचनं। संग्रहो वा, असंग्रहो वा। संग्रहः कतमस्य। प्रतिवचनं। संस्कृतासंस्कृतस्य अनागामिफलस्य लब्धस्य अविप्रणष्टस्य। असंग्रहः कतमस्य। प्रतिवचनं। सर्वानागामिप्राप्याणां प्रणीतानाम् अनास्रवेन्द्रियादिसंस्कृतधर्माणां, तत्साक्षात्कर्तव्यसर्वसंयोजनक्षयस्य, अनागामिप्राप्तस्य अप्रतिसंख्यानिरोधस्य च॥
ननु अनागामिफलसंगृहीता धर्मा एते अनास्रवधर्माः किं। प्रतिवचनं। तथा॥
घ-अर्हत्पुद्गलः
सर्वार्हन्निष्पाद्यानास्रवधर्माः। किमेतेषां धर्माणाम् अर्हत्फलेन संग्रहः। प्रतिवचनं। संग्रहो वा, असंग्रहो वा। संग्रहः कतमस्य। प्रतिवचनं। संस्कृतासंस्कृतस्य अर्हत्फलस्य लब्धस्य अविप्रणष्टस्य। असंग्रहः कतमस्य। प्रतिवचनं। अर्हत्प्राप्यस्य अप्रतिसंख्यानिरोधस्य॥
ननु अर्हत्फलसंगृहीता धर्मा एते ऽनास्रवधर्माः किं। प्रतिवचनं। तथा॥
(३) सर्वधर्माधिकारः
क-स्रोतआपन्नपुद्गलः
स्रोतआपन्ननिष्पाद्यसर्वधर्माः। किमेतेषां धर्माणां स्रोतआपत्तिफलेन संग्रहः। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः। स्रोतआपन्ननिष्पाद्यानां केषां चन धर्माणां न स्रोतआपत्तिफलेन संग्रहः। तद्यथा। स्रोतआपन्नप्राप्याणां प्रणीतानाम् अनास्रवेन्द्रियादिसंस्कृतधर्माणां, तत्साक्षात्कर्तव्यसर्वसंयोजनक्षयस्य, स्रोतआपन्नप्राप्यस्य अप्रतिसंख्यानिरोधस्य, सास्रवधर्माणां च॥
कश्चन धर्मः स्रोतआपत्तिफलसंगृहीतो न स्रोतआपन्ननिष्पाद्यः। तद्यथा। स्रोतआपत्तिफलम् अलब्धं विप्रणष्टं॥
कश्चन धर्मः स्रोतआपन्ननिष्पाद्यः स्रोतआपत्तिफलसंगृहीतश्च। तद्यथा। स्रोतआपत्तिफलं लब्धम् अविप्रणष्टं॥
कश्चन धर्मो न स्रोतआपन्ननिष्पाद्यो नापि स्रोतआपत्तिफलसंगृहीतः। तद्यथा। स्थापयित्वा पूर्वलक्षणं॥
ख-सकृदागामिपुद्गलः
सकृदागामिनिष्पाद्यसर्वधर्माः। किमेतेषां धर्माणां सकृदागामिफलेन संग्रहः। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः। सकृदागामिनिष्पाद्यानां केषांचन धर्माणां न सकृदागामिफलेन संग्रहः। तद्यथा। सकृदागामिप्राप्याणां प्रणीतानाम् अनास्रवेन्द्रियादिसंस्कृतधर्माणां, तत्साक्षात्कर्तव्यसर्वसंयोजनक्षयस्य, सकृदागामिप्राप्यस्य अप्रतिसंख्यानिरोधस्य, सास्रवधर्माणां च॥
कश्चन धर्मः सकृदागामिफलसंगृहीतो न सकृदागामिनिष्पाद्यः। तद्यथा। सकृदागामिफलम् अलब्धं विप्रणष्टं॥
कश्चन धर्मः सकृदागामिनिष्पाद्यः सकृदागामिफलसंगृहीतश्च। तद्यथा। सकृदागामिफलं लब्धम् अविप्रणष्टं॥
कश्चन धर्मो न सकृदागामिनिष्पाद्यो नापि सकृदागामिफलसंगृहीतः। तद्यथा। स्थापयित्वा पूर्वलक्षणं॥
ग-अनागामिपुद्गलः
अनागामिनिष्पाद्यसर्वधर्माः। किमेतेषां धर्माणाम् अनागामिफलेन संग्रहः। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः। अनागामिनिष्पाद्यानां केषां चन धर्माणां न अनागामिफलेन संग्रहः। तद्यथा। अनागामिप्राप्याणां प्रणीतानाम् अनास्रवेन्द्रियादिसंस्कृतधर्माणां, तत्साक्षात्कर्तव्यस्य सर्वसंयोजनक्षयस्य, अनागामिप्राप्यस्य अप्रतिसंख्यानिरोधस्य, सास्रवधर्माणां च॥
कश्चन धर्मो ऽनागामिफलसंगृहीतो न अनागामिनिष्पाद्यः। तद्यथा। अनागामिफलम् अलब्धं विप्रणष्टं॥
कश्चन धर्मो ऽनागामिनिष्पाद्यो ऽनागामिफलसंगृहीतश्च। तद्यथा। अनागामिफलं लब्धम् अविप्रणष्टं॥
कश्चन धर्मो न अनागामिनिष्पाद्यो नापि च अनागामिफलसंगृहीतः। तद्यथा। स्थापयित्वा पूर्वलक्षणं॥
घ-अर्हत्पुद्गलः
अर्हन्निष्पाद्यसर्वधर्माः। किमेतेषां धर्माणाम् अर्हत्फलेन संग्रहः। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः। अर्हन्निष्पाद्यानां केषां चन धर्माणां न अर्हत्फलेन संग्रहः। तद्यथा। अर्हत्प्राप्यस्य अप्रतिसंख्यानिरोधस्य, सास्रवधर्माणां च॥
कश्चन धर्मा अर्हत्फलसंगृहीतो न अर्हन्निष्पाद्यः। तद्यथाः। अर्हत्फलम् अलब्धं विप्रणष्टं॥
कश्चन धर्मो ऽर्हन्निष्पाद्यो न अर्हत्फलसंगृहीतो। तद्यथा। अर्हत्फलं लब्धम् अविप्रणष्टं॥
कश्चन धर्मो न अर्हन्निष्पाद्यो नापि च अर्हत्फलसंगृहीतः। तद्यथा। स्थापयित्वा पूर्वलक्षणं॥०॥ [निष्पत्तित्रिकनिर्देशः परिनिष्ठितः]॥०॥
४. च्युतोपपादषडाकाराः
(१) प्रथम आकारः
स्वधातुच्युतोपपन्नस्य भवोपलंभानुपलंभौ
क-कामधातुच्युतोपपन्नः
सर्वः कामधातुच्युतोपपन्नः, स सर्वः किमुपलभते कामभवं। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः। कश्चन कामधातुच्युतोपपन्नो नोपलभते कामभवं। तद्यथा। कामधातुमग्नोत्थितो रूपधात्वन्तराभवः॥
कश्चन उपलभते कामभवं न कामधातुच्युतोपपन्नः। तद्यथा। रूपधातुमग्नोत्थितः कामधात्वन्तराभवः॥
कश्चन कामधातुच्युतोपपन्नश्च उपलभते च कामभवं। तद्यथा। कामधातुमग्नोत्थितः कामधात्वन्तराभवः, उपपत्तिभवश्च॥
कश्चन न च कामधातुच्युतोपपन्नो न च उपलभते कामभवं। तद्यथा। रूपधातुच्युतो रूपारूप्यधातूपपन्नः। आरूप्यधातुच्युतो रूपारूप्यधातूपपन्नः॥
ख-रूपधातुच्युतोपपन्नः
सर्वो रूपधातुच्युतोपपन्नः, स सर्वः किमुपलभते रूपभवं। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः। कश्चन रूपधातुच्युतोपपन्नो नोपलभते रूपभवं। तद्यथा। रूपधातुमग्नोत्थितः कामधात्वन्तराभवः॥
कश्चन उपलभते रूपभवं न रूपधातुच्युतोपपन्नः। तद्यथा। कामधातुमग्नोत्थितो रूपधात्वन्तराभवः॥
कश्चन रूपधातुच्युतोपपन्नश्च उपलभते च रूपभवं। तद्यथा। रूपधातुमग्नोत्थितो रूपधात्वन्तराभवः, उपपत्तिभवश्च॥
कश्चन न च रूपधातुच्युतोपपन्नो न च उपलभते रूपभवं। तद्यथा। कामधातुच्युतः कामारूप्यधातूपपन्नः। आरूप्यधातुच्युतः कामारूप्यधातूपपन्नः॥
ग-आरूप्यधातुच्युतोपपन्नः
सर्व आरूप्यधातुच्युतोपपन्नः, स सर्वः किमुपलभते आरूप्यभवं। प्रतिवचनं। आरूप्यधातुच्युतोपपन्नः सर्व उपलभते आरूप्यभवं॥
कश्चन उपलभते आरूप्यभवं, स न आरूप्यधातुच्युतः, प्रत्युत आरूप्यधातूपपन्नः। तद्यथा। कामरूपधातुच्युत आरूप्यधातूपपन्नः॥
घ-च्युतोपपन्नानां परिगणनं
कामधातुच्युतोपपन्नाः सर्वे कति। प्रतिवचनं। चत्वारः। तद्यथा। आर्यपृथग्जनौ कामरूपधातुकौ॥
रूपधातुच्युतोपपन्नाः सर्वे कति। प्रतिवचनं। त्रयः। तद्यथा। पृथग्जनः कामधातुकः। आर्यपृथग्जनौ रूपधातुकौ॥
आरूप्यधातुच्युतोपन्नाः सर्वे कति। प्रतिवचनं। द्वौ। आर्यपृथग्जनौ आरूप्यधातुकौ॥०॥
(२) द्वितीय आकारः
नस्वधातुच्युतोपपन्नस्य भवानुपलंभनानुपलंभौ
क-नकामधातुच्युतोपपन्नः
सर्वो नकामधातुच्युतोपपन्नः, स सर्वः किं नोपलभते कामभवं। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः। कश्चन नकामधातुच्युतोपपन्नो न नोपलभते कामभवं। तद्यथा। रूपधातुमग्नोत्थितः कामधात्वन्तराभवः॥
कश्चन नोपलभते कामभवं न नकामधातुच्युतोपपन्नः। तद्यथा। कामधातुमग्नोत्थितो रूपधात्वन्तराभवः॥
कश्चन नकामधातुच्युतोपपन्नश्च नोपलभते च कामभवं। तद्यथा। रूपधातुच्युतो रूपारूप्यधातूपपन्नः। आरूप्यधातूच्युतो रूपारूप्यधातूपपन्नः॥
कश्चन न च नकामधातुच्युतोपपन्नो न च नोपलभते कामभवं। तद्यथा। कामधातुमग्नोत्थितः कामधात्वन्तराभवः, उपपत्तिभवश्च॥
ख-नरूपधातुच्युतोपपन्नः
सर्वो नरूपधातुच्युतोपपन्नः, स सर्वः किं नोपलभते रूपभवं। प्रतिवचनं। चतस्रः कोटयः कर्तव्याः। कश्चन नरूपधातुच्युतोपपन्नो न नोपलभते रूपभवं। तद्यथा। कामधातुमग्नोत्थितो रूपधात्वन्तराभवः॥
कश्चन नोपलभते रूपभवं न नरूपधातुच्युतोपपन्नः। तद्यथा। रूपधातुमग्नोत्थितः कामधात्वन्तराभवः॥
कश्चन नरूपधातुच्युतोपपन्नश्च नोपलभते न रूपभवं। तद्यथा। कामधातुच्युतः कामारूप्यधातूपपन्नः। आरुप्यधातुच्युतः कामारूप्यधातूपपन्नः॥
कश्चनः न च नरूपधातुच्युतोपपन्नो न च नोपलभते रूपभवं। तद्यथा। रूपधातुमग्नोत्थितो रूपधात्वन्तराभवः, उपपत्तिभवश्च॥
ग-नारुप्यधातुच्युतोपपन्नः
सर्वो नारूप्यधातुच्युतोपपन्नः, स सर्वो नोपलभते किम् आरूप्यभवं। प्रतिवचनं। नारूप्यधातुच्युतोपपन्नः सर्वो नोपलभते आरूप्यभवं॥
कश्चन नोपलभते आरुप्यभवं न नारूप्यधातुच्युतः, प्रत्युत नारूप्यधातूपपन्नः। तद्यथा। आरूप्यधातुच्युतः कामरूपधातूपपन्नः॥
घ- नच्युतोपपन्नानां परिगणनं
नकामधातुच्युतोपपन्नाः सर्वे कति। प्रतिवचनं। पंच। तद्यथा। पृथग्जनः कामधातुकः, आर्यपृथग्जनौ रूपारूप्यधातुकौ॥
नरूपधातुच्युतोपपन्नाः सर्वे कति। प्रतिवचनं। षट्। तद्यथा। आर्यपृथग्जनौ त्रैधातुकौ॥
नारूप्यधातुच्युतोपपन्नाः सर्वे कति। प्रतिवचनं। चत्वारः। तद्यथा। आर्यपृथग्जनौ कामरूपधातुकौ॥०॥
(३) तृतीय आकारः
स्वधातुच्युतस्य स्वपरधातौ नोपपत्तिः
क-कामधातुच्युतः
अस्ति कश्चन कामधातुच्युतो न कामधातूपपन्नः। प्रतिवचनं। अस्ति। तद्यथा। उत्थितः कामरूपधातुको ऽन्तराभव आरूप्यधातूपपन्नः, परिनिर्वाणो वा॥
अस्ति कश्चन कामधातुच्युतो न रूपधातूपपन्नः। प्रतिवचनं। अस्ति। तद्यथा। उत्थितः कामरूपधातुको ऽन्तराभव आरूप्यधातूपपन्नः परिनिर्वाणो वा॥
अस्ति कश्चन कामधातुच्युतो नारूप्यधातूपपन्नः। प्रतिवचनं। अस्ति। तद्यथा। उत्थितः कामरूपधातुको ऽन्तराभवः, परिनिर्वाणो वा॥
ख-रूपधातुच्युतः
अस्ति कश्चन रूपधातुच्युतो न रूपधातूपपन्नः। प्रतिवचनं। अस्ति। तद्यथा। उत्थितः कामरूपधातुको ऽन्तराभव आरूप्यधातूपपन्नः, परिनिर्वाणो वा॥
अस्ति कश्चन रूपधातुच्युतो न कामधातूपपन्नः। प्रतिवचनं। अस्ति। तद्यथा। उत्थितः कामरूपधातुको ऽन्तराभव आरूप्यधातूपपन्नः परिनिर्वाणो वा॥
अस्ति कश्चन रूपधातुच्युतो नारूप्यधातूपपन्नः। प्रतिवचनं। अस्ति। तद्यथा। उत्थितः कामरूपधातुको ऽन्तराभवः, परिनिर्वाणो वा॥
ग-आरूप्यधातुच्युतः
अस्ति कश्चन आरूप्यधातुच्युतो नारूप्यधातूपपन्नः। प्रतिवचनं। अस्ति। तद्यथा। उत्थितः कामरूपधातुको ऽन्तराभवः, परिनिर्वाणो वा॥
अस्ति कश्चन आरूप्यधातुच्युतो न कामधातूपपन्नः। प्रतिवचनं। अस्ति। तद्यथा। उत्थितः कामरूपधातुको ऽन्तराभव आरूप्यधातूपपन्नः, परिनिर्वाणो वा॥
अस्ति कश्चन आरूप्यधातुच्युतो न रूपधातूपपन्नः। प्रतिवचनं। अस्ति। तद्यथा। उत्थितः कामरूपधातुको ऽन्तराभव आरूप्यधातूपपन्नः, परिनिर्वाणो वा॥
घ-च्युतानां नोपपन्नानां परिगणनं
कामधातुच्युता न कामधातूपपन्नाः सर्वे कति। प्रतिवचनं। षट्। तद्यथा। आर्यपृथग्जनौ त्रैधातुकौ॥
कामधातुच्युता न रूपधातूपपन्नाः सर्वे कति। प्रतिवचनं। षट्। तद्यथा। आर्यपृथग्जनौ त्रैधातुकौ॥
कामधातुच्युता नारूप्यधातूपपन्नाः सर्वे कति। प्रतिवचनं। चत्वारः। तद्यथा। आर्यपृथग्जनौ कामरूपधातुकौ॥
रूपधातुच्युता न रूपधातूपपन्नाः सर्वे कति। प्रतिवचनं। पंच। तद्यथा। पृथग्जनः कामधातुकः, आर्यपृथग्जनौ रूपारूप्यधातुकौ॥
रूपधातच्युता न कामधातूपपन्नाः सर्वे कति। प्रतिवचनं। पंच। तद्यथा। पृथग्जनः कामधातुकः, आर्यपृथग्जनौ रूपारूप्यधातुकौ॥
रूपधातुच्युता नारूप्यधातूपपन्नाः सर्वे कति। प्रतिवचनं। त्रयः। तद्यथा। पृथग्जनः कामधातुकः, आर्यपृथग्जनौ रूपधातकौ॥
आरूप्यधातुच्युता नारूप्यधातूपपन्नाः सर्वे कति। प्रतिवचनं। द्वौ। तद्यथा। पृथग्जनः कामरूपधातुकः॥
आरूप्यधातुच्युता न कामधातूपपन्नाः सव कति। प्रतिवचनं। चत्वारः। तद्यथा। आर्यपृथग्जनौ आरूप्यधातुकौ, पृथग्जनः कामरूपधातुकः॥
आरूप्यधातुच्युता न रूपधातूपपन्नाः सर्वे कति। प्रतिवचनं। चत्वारः। तद्यथा। आर्यपृथग्जनौ आरूप्यधातुकौ, पृथग्जनः कामरूपधातुकः॥
(४) चतुर्थ आकारः
स्वधातुच्युतस्य त्रिधातौ नोपपत्तिः
क-च्युतत्रिघात्वनुपपन्ननिर्देशः
अस्ति कश्चन कामधातुच्युतो न त्रिधातूपपन्नः। प्रतिवचनं। अस्ति। तद्यथा। उत्थितः कामरूपधातुको ऽन्तराभवः, परिनिर्वाणो वा॥
अस्ति कश्चन रूपधातुच्युतो न त्रिधातूपपन्नः। प्रतिवचनं। अस्ति। तद्यथा। उत्थितः कामरूपधातुको ऽन्तराभवः, परिनिर्वाणो वा॥
अस्ति कश्चन आरूप्यधातुच्युतो न त्रिधातूपपन्नः। प्रतिवचनं। अस्ति। तद्यथा। उत्थितः कामरूपधातुको ऽन्तराभवः, परिनिर्वाणो वा॥
ख-च्युतत्रिधात्वनुपपन्नपरिगणनं
कामधातुच्युता न त्रिधातूपपन्नाः सर्वे कति। प्रतिवचनं। चत्वारः। तद्यथा। आर्यपृथग्जनौ कामरूपधातुकौ॥
रूपधातुच्युता न त्रिधातूपपन्नाः सर्वे कति। प्रतिवचनं। त्रयः। तद्यथा। पृथग्जनः कामधातुकः, आर्यपृथग्जनौ रूपधातुकौ॥
आरूप्यधातुच्युता न त्रिधातूपपन्नाः सर्वे कति। प्रतिवचनं। द्वौ। तद्यथा। पृथग्जनः कामरूपधातुकः॥
(५) पंचम आकारः
अप्रहीणरागस्यापि नोपपत्तिः
क-अप्रहीणरागानुपपन्ननिर्देशः
अस्ति कश्चन अप्रहीणकामरागः क्षीणायुर् न कामधातूपपन्नः। प्रतिवचनं। अस्ति। उत्थितः कामधातुको ऽन्तराभवः॥
अस्ति कश्चन अप्रहीणरूपरागः क्षीणायुर् न कामरूपधातूपपन्नः। प्रतिवचनं। अस्ति। तद्यथा। उत्थितः कामरूप[धातुको] ऽन्तराभवः॥
अस्ति कश्चन अप्रहीणारूप्यरागः क्षीणायुर् न त्रिधातूपपन्नः। अस्ति। तद्यथा। उत्थितः कामरूपधातुको ऽन्तराभवः॥
ख-अप्रहीणरागानुपपन्नपरिगणनं
अप्रहीणकामरागाः क्षीणायुषो न कामधातूपपन्नाः सर्वे कति। प्रतिवचनं। द्वौ। तद्यथा। आर्यपृथग्जनौ कामधातुकौ॥
अप्रहीणरूपरागाः क्षीणायुषो न कामरूपधातूपपन्नाः सर्वे कति। प्रतिवचनं। चत्वारः। तद्यथा। आर्यपृथग्जनौ कामरूपधातुकौ॥
अप्रहीणारूप्यरागा क्षीणायुषो न त्रिधातूपपन्नाः सर्वे कति। प्रतिवचनं। चत्वारः। तद्यथा। आर्यपृथग्जनौ कामरूपधातुकौ॥
(६) षष्ठ आकारः
आर्यपृथग्जनानाम् अनुशयसंयोजनसंबन्धः
इह आर्यपृथग्जनौ कामधातुकौ कत्यनुशयानुशयितौ कतिसंयोजनप्रतिसंयुक्तौ। प्रतिवचनं। पृथग्जनो ऽष्टानवत्यनुशयानुशायितः, नवसंयोजनप्रतिसंयुक्तः। आर्यो दशानुशयानुशायितः, षट्संयोजनप्रतिसंयुक्तः॥
आर्यपृथग्जनौ रूपधातुकौ कत्यनुशयानुशायितौ कतिसंयोजनप्रतिसंयुक्तौ। प्रतिवचनं। पृथग्जनो द्वाषष्ट्यनुशयानुशायितः, षट्संयोजनप्रतिसंयुक्तः। आर्यः षडानुशयानुशयितः, त्रिसंयोजनप्रतिसंयुक्तः॥
आर्यपृथग्जनौ आरूप्यधातुकौ कत्यनुशयानुशयितौ कतिसंयोजनप्रतिसंयुक्तौ। प्रतिवचनं। पृथग्जन एकत्रिंशदनुशयानुशयितः, षट्संयोजनप्रतिसंयुक्तः। आर्यस् त्र्यनुशयानुशयितः, त्रिसंयोजनप्रतिसंयुक्तः॥०॥ [च्युतोपपादषडाकारनिर्देशः परिनिष्ठितः]॥०॥
इति ज्ञानप्रस्थानस्य द्वितीये संयोजनस्कंधे सत्त्वा नाम तृतीयो निःश्वासः॥
द्वितीये संयोजनस्कन्धे
चतुर्थो निःश्वासः
दश द्वाराणि
उद्देशः
द्वाचत्वारिंशदनुशयितं द्वे आलंबने समनन्तरं स[वितर्कादि]।
इन्द्रिय[संप्रयोगः] भवत्यभवती परिज्ञा साक्षात्कारः-
इति वर्गविवक्षितं॥
१. द्वाचत्वारिंशदनुशयितं
(१) द्वाचत्वारिंशन्मातृकोद्देशः
[१] द्वाविंशतिरिन्द्रियाणि।
[२] अष्टादशधातवः।
[३] द्वादश आयतनानि।
[४] पंच स्कंधाः।
]५] पंच उपादानस्कंधाः।
[६] षड् धातवः।
[७] रूपिणो ऽरूपिणो धर्माः।
[८] सनिदर्शना अनिदर्शना धर्माः।
[९] सप्रतिघा अप्रतिघा धर्माः।
[१०] सास्रवा अनास्रवा धर्माः।
[११] संस्कृता असंस्कृता धर्माः।
[१२] अतीता अनागताः प्रत्युत्पन्ना धर्माः।
[१३] कुशला अकुशला अव्याकृता धर्माः।
[१४] कामधातु रूपधातु आरूप्यधातुप्रतिसंयुक्ता धर्माः।
[१५] शैक्षा अशैक्षा नशैक्षनाशैक्षा धर्माः।
[१६] दर्शनहेया भावनाहेया अहेया धर्माः।
[१७] चत्वारि सत्यानि।
[१८] चत्वारि ध्यानानि।
[१९] चत्वारि अप्रमाणानि।
[२०] चत्वार आरूप्याः।
[२१] अष्टौ विमोक्षाः।
[२२] अष्टौ अभिभ्वायतनानि।
[२३] दशकृत्स्नायतनानि।
[२४] अष्टौ ज्ञानानि।
[२५] त्रयः समाधयः।
[२६] त्रिविधाः समाधयः।
[२७] त्रीणि संयोजनानि।
[२८] त्रीणि अकुशलमूलानि।
[२९] त्रय आस्रवाः।
[३०] चत्वार ओघाः।
[३१] चत्वारो योगाः।
[३२] चत्वारि उपादानानि।
[३३] चत्वारः कायग्रन्थाः।
[३४] पंच नीवरणानि।
[३५] पंच संयोजनानि।
[३६] पंच अवरभागीयसंयोजनानि।
[३७] पंच ऊर्ध्वभागीयसंयोजनानि।
[३८] पंच दृष्टयः।
[३९] षट् तृष्णाकायाः।
[४०] सप्त अनुशयाः।
[४१] नव संयोजनानि।
[४२] अष्टानवतिरनुशयाः॥
(२) अनुशयसंबन्धेन निर्देशः
चक्षुरिन्द्रियं यावद् आरूप्यधातुकभावनाहेयो ऽविद्यनुशयः। एकैकम् अष्टानवत्यनुशयेषु कतिभिरनुशैरनुशयितं। प्रतिवचनं। चक्षुरिन्द्रियं कामधातुकैः सर्वत्रगैः, भावनाहेयैश्च, अनुशयैरनुशयितं। श्रोत्रघ्राणजिह्वाकायेन्द्रियाण्यपि तथा॥
स्त्रीन्द्रियं कामधातुकैः सर्वत्रगैः, भावनाहेयैश्च, अनुशयैरनुशयितं। पुरुषदुःखेन्द्रिये अपि तथा॥
जीवितेन्द्रियं त्रैधातुकेः सर्वत्रगैः, भावनाहेयैश्च, अनुशयैरनुशयितं। श्रद्धादीनि पंच इन्द्रियाण्यपि तथा॥
मन इन्द्रियं सवैर् अनुशयैरनुशयितं। उपेक्षेन्द्रियमपि तथा॥
सुखेन्द्रियं रूपधातुकैः सर्वैः, कामधातुकैः सर्वत्रगैः, भावनाहेयैश्च, अनुशयैरनुशयितं॥
सौमनस्येन्द्रियं रूपधातुकैः सर्वैः, अनास्रवालंबनां विचिकित्सां तत्संप्रयुक्तामविद्यां च वर्जयित्वा, सर्वैरन्यैः कामधातुकैः अनुशयैरनुशयितं॥
दौर्मनस्येन्द्रियं कामधातुकैः सर्वैर् अनुशयैरनुशयितं॥
त्रीणि अनास्रवेन्द्रियाणि च अनुशयैरनुशयितानि॥
चक्षुः श्रोत्रघ्राणजिह्वाकाय-रूपशब्दस्पर्श-चक्षुःश्रोत्रकायविज्ञानःघातवः कांअरूपधातुकैः सर्वत्रगैः, भावनाहेयैश्च, अनुशयैरनुशयिताः। चक्षुःश्रोत्रघ्राणजिह्वाकायरूपशब्दस्पर्शायतनानि, रूपस्कन्धः, रूपोपादानस्कन्धः, पौर्विकाः पंच धातवः, रूपिणः सनिदर्शनाः सप्रतिघा धर्मा अपि तथा॥
गन्ध रसजिह्वाघ्राणविज्ञानधातवः कामधातुकैः सर्वत्रगैः, भावनाहेयैश्च, अनुशयैरनुशयिताः। गन्धरसायतने अपि तथा॥
मनोधर्ममनोविज्ञानधातवः सवैर् अनुशयैरनुशयिताः। मनोधर्मायतने, पश्चिमाश् चत्वारः स्कन्धाः, पश्चिमाश् चत्वार उपादानस्कन्धाः, विज्ञानधातुः, अरूपिणो ऽनिदर्शना अप्रतिघाः सास्रवःसंस्कृतः धर्माः, अतीता अनागताः प्रत्युत्पन्ना नशैक्षनाशैक्षधर्मा अपि तथा॥
अनास्रवा असंस्कृता धर्मा नानुशयैरनुशयिताः। शैक्षाः, अशैक्षाः, अहेयाश्च धर्मा अपि तथा॥
कुशलाः, भावनाहेयाश्च धर्मास् त्रैधातुकैः सर्वत्रगैः, भावनाहेयैश्च, अनुशयैरनुशयिताः॥
अकुशलाः, कामधातुप्रतिसंयुक्ताश्च धर्माः कामधातुकैः सर्वैर् अनुशयैरनुशयिताः॥
अव्याकृता धर्मा रूपारूप्यधातुकैः सर्वैः, कामधातुकैर् द्विवर्गीयैः, समुदयदर्शनहेयैश्च सर्वत्रगैः, अनुशयैरनुशयिताः॥
रूपधातुप्रतिसंयुक्ता धर्मा रूपधातुकैः सर्वैर् अनुशयैरनुशयिताः॥
आरूप्यधातुप्रतिसंयुक्ता धर्मा आरूप्यधातुकैः सर्वैर् अनुशयैरनुशयिताः॥
दर्शनहेया धर्माः सर्वैर् दर्शनहेयैर् अनुशयैरनुशयिताः॥
दुःखसमुदयसत्ये सर्वैर् अनुशयैरनुशयिते॥
निरोधमार्गसत्ये नानुशयैरनुशयिते। धर्मान्वयदुःखसमुदयनिरोधमार्गज्ञानानि त्रयः समाधयश्चापि तथा॥
चत्वारि ध्यानानि। रूपधातकैः सर्वैर् अनुशयैरनुशयितानि॥
चत्वारि अप्रमाणानि रूपधातुकैः सर्वत्रगैः, भावनाहेयैश्च, अनुशयैरनुशयितानि। पौर्विकास्त्रयो विमोक्षाः, अष्टौ अभिभ्वायतनानि, पौर्विकाणि अष्टौ कृत्स्नायतनानि, परचित्तज्ञानं चापि तथा॥
चत्वार आरूप्या आरूप्यधातुकैः सर्वैर् अनुशयैरनुशयिताः॥
पश्चिमाः पंच विमोक्षाः, पश्चिमे द्वे कृत्स्नायतने च आरूप्यधातुकैः सर्वत्रगैः, भावनाहेयैश्च, अनुशयैरनुशयितानि॥
संवृतिज्ञानं, वर्जयित्वा अनास्रवलंबनां दृष्टिं, सर्वैरन्यैरनुशयैरनुशयितं॥
त्रिविधसमाधयस् त्रैधातुकैः सर्वत्रगैः, भावनाहेयैश्च, अनुशयैरनुशयिताः॥
सत्कायदृष्टिसंयोजनं दुःखदर्शनहेयैः सर्वैः, समुदयदर्शनहेयैश्च सर्वत्रगैः, अनुशयैरनुशयितं। सत्कायदृष्ट्यवरभागीयसंयोजनं सत्कायदृष्ट्यन्तग्राहदृष्टी चापि तथा॥
शीलव्रतपरामर्शसंयोजनं दुःखदर्शनहेयैः सर्वैः, समुदयदर्शनहेयैश्च सर्वत्रगः, मार्गदर्शनहेयैः सास्रवालंबनैः, अनुशयैरनुशयितं। शीलव्रतोपादानं, शीलव्रतपरामर्शकायग्रन्थः, शीलव्रतपरामर्शावरभागीयसंयोजनं चापि तथा॥
विचिकित्सासंयोजनं दर्शनहेयैः सास्रवालंबनैः, विचिकित्सासंप्रयुक्तया अनास्रवालंबनया अविद्यया च, अनुशयैरनुशयितं। विचिकित्सावरभागीयसंयोजनं, विचिकित्सानुशयः, विचिकित्सासंयोजनं चापि तथा॥
लोभद्वेषाकुशलमूले कामधातुकैः सास्रवालंबनैर् अनुशयैरनुशयिते। पौर्विकौ द्वौ कायग्रन्थौ, पौर्विके द्वे नीवरणे, प्रतिघसंयोजनं, पौर्विके द्वे अवरभागीयसंयोजने, पौर्विकौ द्वावनुशयौ, [नवसंयोजनेषु] प्रतिघसंयोजनं चापि तथा॥
मोहाकुशलमूलं कामधातुकैः, वर्जयित्वा अनास्रवालंबनामविद्याम्, सर्वैर् अन्यैर् अनुशयैरनुशयितं॥
कामास्रवः कामधातुकैः सर्वैर् अनुशयैरनुशयितः। ओघयोगोपादानानां कामः, स्त्यानमिद्धौद्धत्यनीवरणे चापि तथा॥
भवास्रवो रूपारूप्यधातुकैः सर्वैर् अनुशयैरनुशयितः। ओघयोगयोर् भवः, आत्मवादोपादानं चापि तथा॥
अविद्यास्रवो वर्जयित्वा अनास्रवलंबनाम् अविद्यां सर्वैर् अन्यैर् अनुशयैरनुशयितः। ओघयोगयोर् अविद्या, अविद्यानुशयः, अविद्यासंयोजनं चापि तथा॥
ओघयोगयोर् दृष्टिर् दर्शनहेयैः सास्रवालंबनैः, दृष्टिसंप्रयुक्तया अनास्रवालंबनया अविद्यया च, अनुशयैरनुशयिता। दृष्टिपरामर्शः, मिथ्यादृष्टिः, दृष्ट्यनुशयः, दृष्टिसंयोजनं चापि तथा॥
इदंसत्याभिनिवेशकायग्रन्थो दर्शनहेयैः सास्रवालंबनैर् अनुशयैरनुशयितः। दृष्टिपरामर्शः, परामर्शसंयोजनं चापि तथा॥
कौकृत्यनीवरणं कामधातुकैः सर्वत्रगैः, भावनाहेयैश्च, अनुशयैरनुशयितं। [पंचसंयोजनेषु] ईर्ष्यामात्सर्यसंयोजने, घ्राणजिह्वासंस्पर्शजतृष्णाकायौ, [नवसंयोजनेषु] ईर्ष्यामात्सर्यसंयोजने चापि तथा॥
विचिकित्सानीवरणं कामधातुकैर् दर्शनहेयैः सास्रवालंबनैः, विचिकित्सासंप्रयुक्तया च अनास्रवालंबनया अविद्यया, अनुशयैरनुशयितं॥
रागमानसंयोजने त्रैधातुकैः सास्रवालंबनैर् अनुशयैरनुशयिते। मनःसंस्पर्शजतृष्णाकायः, मानानुशयः, तृष्णामानसंयोजने चापि तथा॥
रूपरागो रूपधातुकैः सर्वत्रगैः भावनाहेयैश्च, अनुशयैरनुशयितः॥
आरूप्यराग आरूप्यधातुकैः सर्वत्रगैः, भावनाहेयैश्च, अनुशयैरनुशयितः॥
पश्चिमानि त्रीणि ऊर्ध्वभागीयसंयोजनानि रूपारूप्यधातुकैः सर्वत्रगैः, भावनाहेयैश्च, अनुशयैरनुशयितानि॥
चक्षुःश्रोत्रकायसंस्पर्शजतृष्णाकायाः कामरूपधातुकैः सर्वत्रगैः, भावनाहेयैश्च, अनुशयैरनुशयिताः॥
भवरागानुशयो रूपारूप्यधातुकै सास्रवालंबनैर् अनुशयैरनुशयितः॥
कामधातुकदुःखदर्शनहेयानुशयाः कामधातुकैर् दुःखदर्शनहेयैः सर्वैः, समुदयदर्शनहेयैश्च सर्वत्रगैः, अनुशयैरनुशयिताः॥
कामधातुकसमुदयदर्शनहेयानुशयाः कामधातुकैः समुदयदर्शनहेयै सर्वैः, दुःखदर्शनहेयैश्च सर्वत्रगैः, अनुशयैरनुशयिताः॥
कामधातुकनिरोधदर्शनहेयानुशयाः कामधातुकैर् निरोधदर्शनहेयैर् वर्जयित्वा अनास्रवालंबनाम् आवेणिकीम् अविद्यां सर्वैरन्यैः, सर्वत्रगैश्च, अनुशयैरनुशयिताः॥
कामधातुकमार्गदर्शनहेयानुशयाः कामधातुकैर् मार्गदर्शनहेयैर् वर्जयित्वा अनास्रवालंबनाम् आवेणिकीम् अविद्यां सर्वैरन्येः, सर्वत्रगैश्च, अनुशयैरनुशयिताः॥
कामधातुकभावनाहेयानुशयाः कामधातुकैर् भावनाहेयैः सर्वैः, सर्वत्रगैश्च, अनुशयैरनुशयिताः॥
रूपारूप्यधातुकानां पंचवर्गीयानुशयानां विस्तरनिर्देशो ऽपि तथा। विशेषः स्वधातुनिर्देश्यः॥०॥ [द्वाचत्वारिंशदनुशयितनिर्देशः परिनिष्ठितः]॥०॥
२-३ द्वे आलंबने
तत्तदालंबन-तत्तदालंबनालंबनविज्ञानयोरनुशयानुशयितत्वं
चक्षुरिन्द्रिय-यावद्-आरूप्यधातुकाविद्यानुशयालंबनविज्ञानं, आलंबनालंबनविज्ञानं च। एकैकमष्टानवत्यनुशयेषु कतिभिरनुशयैरनुशयितं। प्रतिवचनं। चक्षुरिन्द्रियालंबनविज्ञानं कामरूपधातुकैस् त्रिवर्गीयैः। आरूप्यधातुकैः सर्वत्रगैः। भावनाहेयैश्च। आलंबनालंबनविज्ञानं त्रैधातुकैश् चतुर्वर्गीयैः। श्रोत्रघ्राणजिह्वाकायेन्द्रियाण्यपि तथा॥
स्त्रीन्द्रियालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। रूपधातुकैः सर्वत्रगैः। भावनाहेयैश्च। आलंबनालंबनविज्ञानं कामधातुकैश् चतुर्वर्गीयैः। रूपधातुकैस् त्रिवर्गीयैः। आरूप्यधातुकैः सर्वत्रगैः। भावनाहेयैश्च। पुरुषदुःखेन्द्रिये अपि तथा॥
जीवितेन्द्रियालंबनविज्ञानं त्रैधातुकैस् त्रिवर्गीयैः। आलंबनालंबनविज्ञानं त्रैधातुकैश् चतुर्वर्गीयैः॥
मन इन्द्रियालंबनविज्ञानम्, आलंबनालंबनविज्ञानं [च], संस्कृतालंबनैः। उपेक्षेन्द्रियमपि तथा॥
सुखेन्द्रियालंबनविज्ञानं कामधातुकैश् चतुर्वर्गीयैः। रूपधातुकैः संस्कृतालंबनैः। आरूपधातुकैर् द्विवर्गीयैः। सर्वत्रगैश्च। आलंबनालंवनविज्ञानं कामारूप्यधातुकैश् चतुर्वर्गीयैः। रूपधातुकैः संस्कृतालंबनैः॥
सौमनस्येन्द्रियालंबनविज्ञानं कामरूपधातुकैः संस्कृतालंबनैः। आरूप्यधातुकैर् द्विवर्गीयैः। सर्वत्रगैश्च। आलंबनालंबनविज्ञानं कामरूपधातुकैः संस्कृतालंबनः। आरूप्यधातुकैश् चतुर्वर्गीयैः॥
दौर्मनस्येन्द्रियालंबनविज्ञानं कामधातुकैः सास्रवालंबनैः। रूपधातुकैः सर्वत्रगैः। भावनाहेयैश्च। आलंबनालंबनविज्ञानं कामधातुकैः संस्कृतालंबनैः। रूपधातुकैस् त्रिवर्गीयैः। आरूप्यधातुकैः सर्वत्रगैः। भावनाहेयैश्च॥
श्रद्धादिपंचेन्द्रियालंबनविज्ञानम्, आलंबनालंबनविज्ञानं [च] त्रैधातुकैश् चतुवर्गीयैः॥
त्र्यनास्रवेन्द्रियालंबनविज्ञानं त्रैधातुकैर् द्विवर्गीयैः। सर्वत्रगैश्च। आलंबनालंबनविज्ञानं त्रैधातुकैश् चतुर्वर्गीयैः॥
चक्षुःश्रोत्रघ्राणजिह्वाकायरूपशब्दस्पर्शधात्वालंबनविज्ञानं कामरूपधातुकैस् त्रिवर्गीयैः। आरूप्यधातुकैः सर्वत्रगैः। भावनाहेयैश्च। आलंबनालंबनविज्ञानं त्रैधातुकैश् चतुर्वर्गीयैः। चक्षुश्रोत्रघ्राणजिह्वाकायरूपशब्दस्पर्शायतनानि, रूपोपादानस्कन्धः, पौर्विकाः पंच धातवः, सनिदर्शनाः सप्रतिघा धर्मा अपि तथा॥
गन्धरसघ्राणजिह्वाविज्ञानधात्वालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। रूपधातुकैः सर्वत्रगैः। भावनाहेयैश्च। आलंबनालंबनविज्ञानं कामधातुकैश् चतुर्वगीयैः। रूपधातुकैस् त्रिवर्गीयैः। आरूप्यधातुकैः सर्वत्रगैः। भावनाहेयैश्च। गन्धरसायतने अपि तथा॥
चक्षुःश्रोत्रकायविज्ञानघात्वालंबनविज्ञानं कामरूपधातुकैस् त्रिवर्गीयैः। आलंबनालंबनविज्ञानं कामरूपधातुकैश् चतुर्वर्गीयैः। आरूप्यधातुकैर् द्विवर्गीयैः। सर्वत्रगैश्च॥
मनोधातुमनोविज्ञानधात्वालंबनविज्ञानम्, आलंबनालंबनविज्ञानं [च]संस्कृतालंबनैः। मन आतयनं, पश्चिमाश् चत्वारः स्कन्धाः, संस्कृतधर्माः, अतीतानागतप्रत्युत्पन्न धर्मा अपि तथा॥
धर्मधात्वालंबनविज्ञानं त्रैधातुकैः सर्वैः। आलंबनालंबनविज्ञानं संस्कृतालंबनैः। धर्मायतनम् अरूपिणो ऽनिदर्शना अप्रतिघाः कुशला धर्मा अपि तथा॥
रूपस्कंधालंबनविज्ञानं कामरूपधातुकैश् चतुर्वर्गीयैः। आरूप्यधातुकैर् द्विवर्गीयैः। सर्वत्रगैश्च। आलंबनालंबनविज्ञानं त्रैधातुकैश् चतुर्वर्गीयैः। रूपिणो धर्मा अपि तथा॥
पश्चिमचतुरुपादानस्कंधालंबनविज्ञानं सास्रवालंबनैः। आलंबनालंबनविज्ञानं संस्कृतालंबनैः। विज्ञानधातुः सास्रवधर्मा दर्शनहेयधर्मा अपि तथा॥
अनास्रवधर्मालंबनविज्ञानं त्रैधातुकैस्त्रिवर्गीयैः। सर्वत्रगैश्च। आलंबनालंबनविज्ञानं संस्कृतालंबनैः। अहेयधर्मा अपि तथा॥
असंस्कृतधर्मालंबनविज्ञानं त्रैधातुकैर् द्विवर्गीयैः। सर्वत्रगैश्च। आलंबनालंबनविज्ञानं संस्कृतालंबनैः॥
अकुशलधर्मालंबनविज्ञानं कामधातुकैः सास्रवालंबनैः। रूपधातुकैः सर्वत्रगैः। भावनाहेयैश्च। आलंबनालंबनविज्ञानं कामधातुकैःः संस्कृतालंबनैः। रूपधातुकैस् त्रिवर्गीयैः। आरूप्यधातुकैः सर्वत्रगैः। भावनाहेयैश्च। कामधातुप्रतिसंयुक्तधर्मा अपि तथा॥
अव्याकृतधर्मालंबनविज्ञानं कामधातुकैस् त्रीवर्गीयैः। रूपारूप्यधातुकैः संस्कृतालंबनैः। आलंबनालंबनविज्ञानं कामधातुकैश चतुर्वर्गीयैः। रूपारूप्यधातुकैः संस्कृतालंबनैः॥
रूपधातुप्रतिसंयुक्तधर्मालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। रूपधातुकैः सास्रवालंबनैः। आरूप्यधातुकैः सर्वत्रगैः। भावनाहेयैश्च। आलंबनालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। रूपधातुकैः संस्कृतालंबनैः। आरूप्यधातुकैश चतुर्वर्गीयैः॥
आरूप्यधातुप्रतिसंयुक्तधर्मालंबनविज्ञानं कामरूपधातुकैस् त्रिवर्गीयैः। आरूप्यधातुकैः सास्रवालंबनैः। आलंबनालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। रूपधातुकैश् चतुर्वर्गीयैः। आरूप्यधातुकैः संस्कृतालंबनैः॥
शैक्षाशैक्षधर्मालंबनविज्ञानं त्रैधातुकैर् द्विवर्गीयैः। सर्वत्रगैश्च। आलंबनालंबनविज्ञानं त्रैधातकैश् चतुर्वर्गीयैः॥
नशैक्षनाशैक्षधर्मालंबनविज्ञानं त्रैधातुकैश् चतुर्वर्गीयैः। मार्गदर्शनहेयैः सास्रवालंबनैश्च। आलंबनालंबनविज्ञानं संस्कृतालंबनैः॥
भावनाहेयधर्मालंबनविज्ञानं त्रैधातुकैस् त्रिवर्गीयैः। आलंबनालंबनविज्ञानं त्रैधातुकैश् चतुर्वर्गीयैः॥
दुःखसमुदयसत्यालंबनविज्ञानं सास्रवालंबनैः। आलंबनालंबनविज्ञानं संस्कृतालंबनैः। संवृतिज्ञानमपि तथा॥
निरोधसत्यालंबनविज्ञानं त्रैधातुकैर् द्विवर्गीयैः। सर्वत्रगैश्च। आलंबनालंबनविज्ञानं संस्कृतालंबनैः॥
मार्गसत्यालंबनविज्ञानं त्रैधातुकैर् द्विवर्गीयैः। सर्वत्रगैश्च। आलंबनालंबनविज्ञानं त्रैधातुकैश् चतुर्वर्गीयैः। दुःखसमुदयनिरोधमार्गज्ञानानि त्रयः समाधयश्चापि तथा॥
चतुर्ध्यानालंबनविज्ञानं कामधातुकैश् चतुवर्गीयैः। रूपधातुकैः संस्कृतालंबनैः। आरूप्यधातुकैर् द्विवर्गीयैः। सर्वत्रगैश्च। आलंबनालंबनविज्ञानं कामारूप्यधातुकैश् चतुर्वर्गीयैः। रूपधातुकैः संस्कृतालंबनैः॥
मैत्रीकरूणोपेक्षाऽप्रमाणालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। आरूप्यधातुकैः सर्वत्रगैः। भावनाहेयैश्च। आलंबनालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। रूपारूप्यधातुकैश् चतुर्वर्गीयैः। शुभविमोक्षः, पश्चिमानि चत्वारि अभिभ्वायतनानि, अष्टौ पौर्विकाणि कृत्स्नायतनानि चापि तथा॥
मुदिताऽप्रमाणालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। आलंबनालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयेः। रूपधातुकैश् चतुर्वर्गीयैः। आरूप्यधातुकैर्, द्विवर्गीयैः। सर्वत्रगैश्च। आद्यौ द्वौ विमोक्षौ, पौर्विकाणि चत्वारि अभिभ्वायतनानि चापि तथा॥
पौर्विकत्र्यारूप्यालंबनविज्ञानम् आलंबनालंबनविज्ञानं [च] कामधातुकैस् त्रिवर्गीयैः। रूपधातुकैश् चतुर्वर्गीयैः। आरूप्यधातुकैः संस्कृतालंबनैः॥
नैवसंज्ञानासंज्ञायतनालंबनविज्ञानं कामरूपधातुकैस् त्रिवर्गीयैः। आरूप्यधातुकैः सास्रवालंबनैः। आलंबनालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। रूपधातुकैश् चतुर्वर्गीयैः। आरूप्यधातुकैः संस्कृतालंबनैः॥
आकाशविज्ञानानन्त्यायतनाकिंचन्यायतनविमोक्षालंबनविज्ञानम् आलंबनालंबनविज्ञानं [च] कामधातुकैस् त्रिवर्गीयैः। रूपारूप्यधातुकैश् चतुर्वर्गीयैः॥
पश्चिमयोर् द्वयोर् विमोक्षयोः पश्चिमयोर् द्वयोः कृत्स्नायतनयोश्च, आलंबनविज्ञानं त्रैधातुकैस् त्रिवर्गीयैः। आलंबनालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। रूपारूप्यधातुकैश् चतुर्वर्गीयैः॥
धर्मज्ञानालंबनविज्ञानं कामधातुकैर् द्विवर्गीयैः। सर्वत्रगैश्च। रूपधातुकैः सर्वत्रगैः। भावनाहेयैश्च। आलंबनालंबनविज्ञानं। कामधातुकैश् चतुर्वर्गीयैः। रूपधातुकैस् त्रिवर्गीयैः। आरूप्यधातुकैः सर्वत्रगैः। भावनाहेयैश्च॥
अन्वयज्ञानालंबनविज्ञानं रूपारूप्यधातुकैर् द्विवर्गीयैः। सर्वत्रगैश्च। कामधातुकैः सर्वत्रगैः। भावनाहेयैश्च। आलंबनालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। रूपारूप्यधातुकैश् चतुर्वर्गीयैः॥
परचित्तज्ञानालंबनविज्ञानं कामरूपधातुकैश् चतुर्वर्गीयैः। आरूप्यधातुकैर् द्विवर्गीयैः। सर्वत्रगैश्च। आलंबनालंबनविज्ञानं त्रैधातुकैश् चतुर्वर्गीयैः॥
त्रिविधसमाध्यालंबनविज्ञानं त्रैधातुकैस् त्रिवर्गीयैः। आलंबनालंबनविज्ञानं त्रैधातुकैश् चतुर्वर्गीयैः॥
सत्कायदृष्टिसंयोजनालंबनविज्ञानं त्रैधातुकैस् त्रिवर्गीयैः। आलंबनालंबनविज्ञानं त्रैधातुकैश् चतुर्वर्गीयैः। सत्कायदृष्ट्यवरभागीयसंयोजनं, सत्कायदृष्ट्यन्तग्राहदृष्टी अपि तथा॥
शीलव्रतपरामर्शसंयोजनालंबनविज्ञानं त्रैधातुकैस् त्रिवर्गीयैः। मार्गदर्शनहेयैश्च सास्रवालंबनैः। आलंबनालंबनविज्ञानं त्रैधातुकैश्चतुर्वर्गीयैः। शीलव्रतपरामर्शः, शीलव्रतपरामर्शकायग्रन्थः, शीलव्रतपरामर्शावरभागीयसंयोजनं, शीलव्रतोपादानं चापि तथा॥
विचिकित्सासंयोजनालंबनविज्ञानं सास्रवालंबनैः। आलंबनालंबनविज्ञानं संस्कृतालंबनैः। आस्रवौघयोगानाम् अविद्या, दृष्ट्युपादानं, इदंसत्याभिनिवेशकायग्रन्थः रागमानसंयोजने, विचिकित्सावरभागीयसंयोजनं, मिथ्यादृष्टिः, दृष्टिपरामर्शः, मनःसंस्पर्शजतृष्णाकायः, मानाविद्यादृष्टिविचिकित्सानुशयाः, तृष्णामानाविद्यादृष्टिपरामर्शविचिकित्सासंयोजनानि चापि तथा॥
त्रयाणाम् अकुशलेन्द्रियाणां, कामास्रवस्य च, आलंबनविज्ञानं कामधातुकैः सास्रवालंबनैः। रूपधातुकैः सर्वत्रगैः। भावनाहेयैश्च। आलंबनालंबनविज्ञानं कामधातुकैः संस्कृतालंबनैः। रूपधातुकैस् त्रिवर्गीयैः। आरूप्यधातुकैः सर्वत्रगैः। भावनाहेयैश्च। ओघयोगोपादानानां कामः, पौर्विकौ द्वौ कायग्रन्थौ कौकृत्यं वर्जयित्वा अन्यानि नीवरणानि, प्रतिघसंयोजनं, पौर्विके द्वे अवरभागीयसंयोजने, कामरागप्रतिघानुशयौ, प्रतिघसंयोजनं चापि तथा॥
भवास्रवालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। रूपारूप्यधातुकैः सास्रवालंबनैः। आलंबनालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। रूपारूप्यधातुकैः संस्कृतालंबनैः। आस्रवौघयोगानां भवः, आत्मवादोपादानं, भवरागानुशयश् चापि तथा॥
कौकृत्यनीवरणालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। रूपधातुकैः सर्वत्रगैः। भावनाहेयैश्च। आलंबनालंबनविज्ञानं कामधातुकैश् चतुर्वर्गीयैः। रूपधातुकैस् त्रिवर्गीयैः। आरूप्यधातुकैः सर्वत्रगैः। भावनाहेयैश्च। [पंचसंयोजनानाम्] ईर्ष्यामात्सर्यसंयोजने, घ्राणजिह्वासंस्पर्शजतृष्णाकायौ, [नवसंयोजनानाम्] ईर्ष्यामात्सर्यसंयोजने चापि तथा॥
रूपरागोर्ध्वभागीयसंयोजनालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। आरूप्यधातुकैः सर्वत्रगैः। भावनाहेयैश्च। आलंबनालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। रूपारूप्यधातुकैश् चतुर्वर्गीयैः॥
पश्चिमचतुरूर्ध्वभागीयसंयोजनालंबनविज्ञानं त्रैधातुकैस् त्रिवर्गीयैः। आलंबनालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। रूपारूप्यधातुकैश् चतुर्वर्गीयैः॥
चक्षुःश्रोत्रकायसंस्पर्शजतृष्णाकायालंबनविज्ञानं कामरूपधातुकैस् त्रिवर्गीयैः। आलंबनालंबनविज्ञानं कामरूपधातुकैश् चतुर्वर्गीयैः। आरूप्यधातुकैः सर्वत्रगैः। भावनाहेयैश्च॥
कामधातुकानां दुःखसमुदयदर्शनेन भावनया च हेयानामनुशयानाम् आलंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। रूपधातुकैः सर्वत्रगैः। भावनाहेयैश्च। आलंबनालंबनविज्ञानं कामधातुकैश् चतुर्वर्गीयैः। रूपधातुकैस् त्रिवर्गीयैः। आरूप्यधातुकैः सर्वत्रगैः। भावनाहेयैश्च॥
कामधातुकनिरोधदर्शनहेयानुशयालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। निरोधदर्शनहेयैश्च सास्रवालंबनैः। रूपधातुकैः सर्वत्रगैः। भावनाहेयैश्च। आलंबनालंबनविज्ञानं कामधातुकैः संस्कृतालंबनैः। रूपधातुकैस् त्रिवर्गीयैः। आरूप्यधातुकैः सर्वत्रगैः। भावनाहेयैश्च॥
कामधातुकमार्गदर्शनहेयानुशयालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। मार्गदर्शनहेयैश्च सास्रवालंबनैः। रूपधातुकैः सर्वत्रगैः। भावनाहेयैश्च। आलंबनालंबनविज्ञानं कामधातुकैश चतुर्वर्गीयैः। रूपधातुकैस् त्रिवर्गीयैः। आरूप्यधातुकैः सर्वत्रगैः। भावनाहेयैश्च॥
रूपधातुकानां दुःखसमुदयदर्शनेन भावनया च हेयानाम् अनुशयानाम् आलंबनविज्ञानं कामरूपधातुकैस् त्रिवर्गीयैः। आरूप्यधातुकैः सर्वत्रगैः। भावनाहेयैश्च। आलंबनालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। रूपारूप्यधातुकैश् चतुर्वर्गीयैः॥
रूपधातुकनिरोधदर्शनहेयानुशयालंबनविज्ञानं कामरूपधातुकैस् त्रिवर्गीयैः। रूपधातुकैश्च निरोधदर्शनहेयैः सास्रवालंबनैः। आरूप्यधातुकैः सर्वत्रगैः। भावनाहेयैश्च। आलंबनालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। रूपधातुकैः संस्कृतालंबनैः। आरूप्यधातुकैश् चतुर्वर्गीयैः॥
रूपधातुकमार्गदर्शनहेयानुशयालंबनविज्ञानं कामरूपधातुकैस् त्रिवर्गीयैः। रूपधातुकैश्च मार्गदर्शनहेयैः सास्रवालंबनैः। आरूप्यधातुकैः सर्वत्रगैः। भावनाहेयैश्च। आलंबनालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। रूपारूप्यधातुकैश् चतुर्वर्गीयैः॥
आरूप्यधातुकानां दुःखसमुदयदर्शनेन भावनया च हेयानाम् अनुशयानाम् अलंबनविज्ञानं त्रैधातुकैस् त्रिवर्गीयैः। आलंबनालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। रूपारूप्यधातुकैश् चतुर्वर्गीयैः॥
आरूप्यधातुकनिरोधदर्शनहेयानुशयालंबनविज्ञानं त्रैधातुकैस् त्रिवर्गीयैः। आरूप्यधातुकैश्च निरोधदर्शनहेयैः सास्रवालंबनैः। आलंबनालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। रूपधातुकैश् चतुर्वर्गीयैः। आरूप्यधातुकैः संस्कृतालंबनैः॥
आरूप्यधातुकमार्गदर्शनहेयानुशयालंबनविज्ञानं त्रैधातुकैस् त्रिवर्गीयैः। आरूप्यधातुकैश्च मार्गदर्शनहेयैः सास्रवालंबनैः। आलंबनालंबनविज्ञानं कामधातुकैस् त्रिवर्गीयैः। रूपारूप्यधातुकैश्चतुर्वर्गीयैः॥०॥ [द्व्यालंबननिदशः परिनिष्ठितः]॥०॥
४. समनन्तर [चित्तोत्पादः]
मन इन्द्रियं यावद् आरूप्यधातुकभावनाहेयाविद्यानुशयः। एकैकं त्रैधातुकपंचदशवर्गीयेषु चित्तेषु समनन्तरं जनयति कति चित्तानि। प्रतिवचनं। मन इन्द्रियं समनन्तरं जनयति पंचदश चित्तानि। उपेक्षेन्द्रियं श्रद्धादीनि पंचेन्द्रियाणि चापि तथा॥
सुखेन्द्रियं समनन्तरं जनयत्येकादशचित्तानि॥
दुःखेन्द्रियं समनन्तरं जनयति पंच चित्तानि। दौर्मनस्येन्द्रियमपि तथा॥
सौमनस्येन्द्रियं समनन्तरं जनयति दश चित्तानि॥
अनाज्ञातमाज्ञास्यामीन्द्रियं समनन्तरं न जनयति चित्तं॥
आज्ञा-ऽऽज्ञातावीन्द्रिये समनन्तरं जनयतस्त्रीणि चित्तानि॥
चक्षुःश्रोत्रकायविज्ञानधातवः समनन्तरं जनयन्ति दश चित्तानि॥
घ्राणजिह्वाविज्ञानधातू समनन्तरं जनयतः पंच चित्तानि। अकुशलधर्मा अपि तथा॥
मनो-धर्म-मनोविज्ञानधातवः समनन्तरं जनयन्ति पंचदश चित्तानि। मनो-धर्मायतने, पश्चिमाश चत्वारः स्कन्धाः, पश्चिमाश् चत्वार उपादानस्कन्धाः, विज्ञानधातुः, अरूपिणो ऽनिदर्शना अप्रतिघाः सास्रवाः संस्कृता धर्माः, प्रत्युत्पन्नाः कुशला अव्याकृतास् त्रिधातुप्रतिसंयुक्ता नशैक्षनाशैक्षा दर्शनभावनाहेया धर्माश् चापि तथा॥
अनास्रवधर्माः समनन्तरं जनयन्ति त्रीणि चित्तानि। शैक्षा अशैक्षा अहेया धर्माश् चापि तथा॥
अतीतधर्माः समनन्तरं जनयन्ति द्वे चित्ते॥
अनागतधर्मा न जनयन्ति चित्तं॥
दुःखसमुदयसत्ये समनन्तरं जनयतः पंचदश चित्तानि। चत्वारि ध्यानानि, चत्वार आरूप्या, संवृतिज्ञानं चापि तथा॥
मार्गसत्यं समनन्तरं जनयति त्रीणि चित्तानि। दुःखसमुदयनिरोधमार्गान्वयज्ञानानि, त्रयः समधयश् चापि तथा॥
चत्वारि अप्रमाणानि समनन्तरं जनयन्ति षट् चित्तानि। प्रथमद्वितीयचतुर्थपंचमविमोक्षाः, पौर्विकाणि चत्वारि अभिभ्वायतनानि परचित्तज्ञानं चापि तथा॥
तृतीयषष्ठसप्तमविमोक्षाः समनन्तरं जनयन्ति पंच चित्तानि। पश्चिमानि चत्वारि अभिभ्वायतनानि, दश कृत्स्नायतनानि चापि तथा॥
अष्टमविमोक्षो न जनयति चित्तं॥
धर्मज्ञानं समनन्तरं जनयति द्व चित्ते॥
त्रीणि संयोजनानि समनन्तरं जनयन्ति पंचदश चित्तानि। भवाविद्यास्रवौ, ओघयोगयोर्, भवो दृष्टिर् अविद्या च, पश्चिमानि त्रीण्युपादानानि, पश्चिमौ द्वौ कायग्रन्थौ, रागमानसंयोजने, पश्चिमानि त्रीणि अवरभागीय संयोजनानि, पश्चिमानि चत्वारि ऊर्ध्वभागीयसंयोजनानि, पंच दृष्टयः, मनःसंस्पर्शजतृष्णाकायः, पश्चिमाः पंचानुशयाः, तृष्णादिषट्संयोजनानि चापि तथा॥
त्रीण्यकुशलेन्द्रियाणि कामास्रवश्च समनन्तरं जनयन्ति पंच चित्तानि। ओघयोगोपादानानां कामः, पौर्विकौ द्वौ कायग्रन्थौ, पंच नीवरणानि, प्रतिघेर्ष्यामात्सर्यसंयोजनानि, पौर्विके द्वे अवरभागीयसंयोजने, घ्राणजिह्वासंस्पर्शजतृष्णाकायौ, कामरागप्रतिघानुशयौ, प्रतिघेर्ष्यामात्सर्यसंयोजनानि चापि तथा॥
रूपारूप्यरागोर्ध्वभागीयसंयोजने समनन्तरं जनयतो द्वे चित्ते॥
पश्चिमानि त्रीणि ऊर्ध्वभागीयसंयोजनानि समनन्तरं जनयन्ति त्रीणि चित्तानि॥
चक्षुःश्रोत्रकायसंस्पर्शजतृष्णाकायाः समनन्तरं जनयन्ति दश चित्तानि॥
कामधातुकाः षट्त्रिशद् अनुशयाः समनन्तरं जनयन्ति पंच चित्तानि॥
रूपधातुका एकत्रिंशद् अनुशयाः समनन्तरं जनयन्ति दश चित्तानि॥
आरूप्यधातुका एकत्रिंशद् अनुशयाः समनन्तरं जनयन्ति पंचदश चित्तानि॥०॥ [समनन्तर(चित्तोत्पाद)निर्देशः परिनिष्ठितः]॥०॥
५. स [वितर्कतादि]
चक्षुरिन्द्रियं यावद् आरूप्यधातुकभावनाहेयाविद्यानुशयः। एकैकम् उपचितानुशयं वक्तव्यं किं सवितर्कसविचारं, किम् अवितर्कसविचारं, किम् अवितर्काविचारं। प्रतिवचनं। वक्तव्यं चक्षुरिन्द्रियम् उपचितानुशयं त्रिसमर्पितं। श्रोत्रघ्राणजिह्वाकायजीवितमनःसुखसौमनस्यश्रद्धादिपंचकेन्द्रियाणि चापि उपचितानुशयानि तथा॥
स्त्रीन्द्रियम् उपचितानुशयं सवितर्कसविचारं। पुरुषदुःखदौर्मनस्येन्द्रियाणि चापि उपचितानुशयानि तथा॥
चक्षुःश्रोत्रघ्राणजिह्वाकायरूपशब्दस्प्रष्टव्यमनोधर्ममनोविज्ञानधातुव उपचितानुशयास् त्रिसमर्पिताः। चक्षुश्रोत्रघ्राणजिह्वाकायरूपशब्दस्प्रष्टव्यमनोधर्मायतनानि, पंच स्कन्धाः, पंचोपादानस्कंधाः, षड्धातवः, रूपिणो ऽरूपिणः सनिदर्शना अनिदर्शनाः सप्रतिघा अप्रतिघाः सास्रवाः संस्कृता धर्माः, अतीतानागतप्रत्युत्पन्नाः कुशलाव्याकृताः रूपधातुप्रतिसंयुक्ता नशैक्षनाशैक्षा दर्शनभावनाहेया धर्माश्चापि उपचितानुशयास् तथा॥
गन्धरसघ्राणजिह्वाविज्ञानधातव उपचितानुशयाः सवितर्कसविचाराः। गन्धरसायतने, अकुशलाः कामधातुप्रतिसंयुक्ता धर्माश्चापि उपचितानुशयास् तथा॥
चक्षुःश्रोत्रकायविज्ञानधातव उपचितानुशयाः सवितर्कसविचारा वा, अवितर्कसविचारा वा॥
आरूप्यधातुप्रतिसंयुक्ता धर्मा उपचितानुशया अवितर्काविचाराः॥
दुःखसमुदयसत्ये उपचितानुशये त्रिसमर्पिते। चत्वारि अप्रमाणानि, आद्यौ द्वौ विमोक्षौ, पौर्विकाणि चत्वारि अभिभ्वायतनानि, परचित्तसंवृत्तिज्ञाने, त्रिविधसमाधयश्चापि उपचितानुशयानि तथा॥
प्रथमध्यानमुपचितानुशयं सवितर्कसविचारं वा, अवितर्कसविचारं वा॥
पश्चिमानि त्रीणि ध्यानानि उपचितानुशयानि अवितर्काविचाराणि। चत्वार आरूप्याः, पश्चिमाः षड् विमोक्षाः, पश्चिमानि चत्वारि अभिभ्वायतनानि, दशकृत्स्नायततानि चापि उपचितानुशयानि तथा॥
त्रीणि संयोजनानि उपचितानुशयानि त्रिसमर्पितानि। भवाविद्या स्रवौ, ओघयोगोपानानानां पश्चिमानि त्रीणि, पश्चिमौ द्वौ कायग्रन्थौ, रागमानसंयोजने, पश्चिमानि त्रीणि अघोभागीयसंयोजनानि, वर्जयित्वारूप्यरागम् अन्यानि चत्वारि ऊर्ध्वभागीयसंयोजनानि, पंच दृष्टयः, षष्ठस्तृष्णाकायः, पश्चिमाः पंचानुशयाः, तृष्णादिषट्संयोजनानि चापि उपचितानुशयानि तथा॥
त्रीण्यकुशलेन्द्रियाणि उपचितानुशयानि सवितर्कसविचाराणि। ओघयोगोपादानानां कामः, पौर्विकौ द्वौ कायग्रन्थौ, पंच नीवरणानि, प्रतिघेर्ष्यामात्सर्यसंयोजनानि, पौर्विके द्वे अवरभागीयसंयोजने, घ्राणजिह्वासंस्पर्शजतृष्णाकायौ, आद्यौ द्वावनुशयौ, प्रतिघेर्ष्यामात्सर्यसंयोजनानि चापि उपचितानुशयानि तथा॥
आरूप्यराग उपचितानुशयो ऽवितर्को ऽविचारः॥
चक्षुश्रोत्रकायसंस्पर्शजतृष्णाकाया उपचितानुशयाः सवितर्कसविचारा वा, अवितर्कसविचारा वा॥
कामधातुकाः षट्त्रिंशदनुशया उपचितानुशयाः सवितर्कसविचाराः॥
रूपधातुका एकत्रिंशदनुशया उपचितानुशयास् त्रिसमर्पिताः॥
आरूप्यधातुका एकत्रिंशदनुशया उपचितानुशया अवितर्काविचाराः॥०॥ [सवितर्कतादिनिर्देशः परिनिष्ठितः]॥०॥
६. इन्द्रिय[संप्रयोगः]
चक्षुरिन्द्रियं यावद् आरूप्यधातुकभावनाहेयाविद्यानुशयः। एकैकम् अनुशयानुशयितं वक्तव्यं संप्रयुक्तं किं सुखेन्द्रियेण, किं दुःखेन्द्रियेण, किं सौमनस्येन्द्रियेण, किं दौर्मनस्येन्द्रियेण, किम् उपेक्षेन्द्रियेण। प्रतिवचनं। वक्तव्यं चक्षुरिन्द्रियम् अनुशयानुशयितं चतुर्भिरिन्द्रियैः संप्रयुक्तं वर्जयित्वा दुःखेन्द्रियं। श्रोत्रघ्राणजिह्वाकायजीवितसुखोपेक्षाश्रद्धादिपंचकेन्द्रियाणि चापि अनुशयानुशयितानि तथा॥
स्त्रीन्द्रियम् अनुशयानुशयितं त्रिभिरिन्द्रियैः संप्रयुक्तं वर्जयित्वा सुखदुःखेन्द्रिये। पुरुषसौमनस्यदोर्मस्येन्द्रियाणि चापि अनुशयानुशयितानि तथा॥
मन इन्द्रियम् अनुशयानुशयितं पंचभिरिन्द्रियैः संप्रयुक्तं॥
दुःखेन्द्रियम् अनुशयानुशयितं चतुर्भिरिन्द्रियैः संप्रयुक्तं वर्जयित्वा सुखेन्द्रियं॥
चक्षुश्रोत्रघ्राणजिह्वाकायमनोविज्ञानधातवो ऽनुशयानुशयिताश् चतुर्भिरिन्द्रियैः संप्रयुक्ताः, वर्जयित्वा दुःखेन्द्रियं। चक्षुश्रोत्रघ्राणजिह्वाकायायतनदर्शनहेयधर्माश्चापि अनुशयानुशयितास् तथा॥
रूपशब्दगन्धरसस्प्रष्टव्यचक्षुःश्रोत्रघ्राणजिह्वाकायविज्ञानमनोधर्मधातवो ऽनुशयानुशयिताः पंचभिरिन्द्रियैः संप्रयुक्ताः। रूपशब्दगन्धरसस्प्रष्टव्यमनोधर्मायतनानि, पंच स्कंधाः, पंचोपादानस्कंधाः, षड् धातवः, रूपिणो, रूपिणः सनिदर्शना अनिदर्शनाः सप्रतिघा अप्रतिघाः सास्रवाः संस्कृता धर्माः, अतीतानागतप्रत्युत्पन्नाः कुशलाकुशलाव्याकृताः कामधातुप्रतिसंयुक्ता नशैक्षनाशैक्षा भावनाहेया धर्माश्चापि अनुशयानुशयितास् तथा॥
रूपधातुप्रतिसंयुक्तधर्मा अनुशयानुशयितास् त्रिभिरिन्द्रियैः प्रतिसंयुक्ताः। वर्जयित्वा दुःखदौर्मनस्येन्द्रिये॥
आरूप्यधातुप्रतिसंयुक्ताधर्मा अनुशयानुशयिता उपेक्षेन्द्रियसंप्रयुक्ताः॥
दुःखसमुदयसत्ये अनुशयानुशायिते पंचेन्द्रियसंप्रयुक्ते। संवृतिज्ञानं चापि अनुशतानुशयितं तथा॥
प्रथमं ध्यानम् अनुशयानुशयितं त्रिभिरिन्द्रियैः संप्रयुक्तं वर्जयित्वा दुःखदौर्मनस्येन्द्रिये। मैत्रीकरूणोपेक्षाप्रमाणानि, परचित्तज्ञानं चापि अनुशयानुशयितानि तथा॥
द्वितीयं ध्यानम् अनुशयानुशयितं सौमनस्योपेक्षेन्द्रियाभ्यां संप्रयुक्तं। मुदिताऽप्रमाणं, आद्यौ द्वौ विमोक्षौ, पौर्विकाणि चत्वारि अभिभ्वायतनानि चापि अनुशयानुशयितानि तथा॥
तृतीयं ध्यानम् अनुशयानुशयितं सुखोपेक्षेन्द्रियाभ्यां संप्रयुक्तं॥
चतुर्थं ध्यानम् अनुशयानुशयितम् उपेक्षेन्द्रियेण संप्रयुक्तं। चत्वार आरूप्याः, पश्चिमाः षड् विमोक्षाः, पश्चिमानि चत्वारि अभिभ्वायतनानि, दश कृत्स्नायतनानि चापि अनुशयानुशयितानि तथा॥
त्रिविधसमाधयो ऽनुशतानुशयिताश् चतुर्भिरिन्द्रियैः संप्रयुक्ताः, वर्जयित्वोपेक्षेन्द्रियं॥
त्रीणि संयोजनानि अनुशयानुशयितानि चतुर्भिरिन्द्रियैः संप्रयुक्ता वर्जयित्वा दुःखेन्द्रियं। लोभाकुशलमूलं, ओघयोगोपादानानां दृष्टिः, शीलव्रतोपादानं, अभिध्याशीलव्रतपरामर्शेदंसत्याभिनिवेशकायग्रन्थाः, कामच्छन्दनीवरणं, रागमानसंयोजने, कामरागसत्कायदृष्टिशीलव्रतपरामर्शविचिकित्सावरभागीयसंयोजनानि, पंच दृष्टयः, षट् तृष्णाकायाः, कामरागमानदृष्टिविचिकित्सानुशयाः तृष्णा-मान-दृष्टिपरामर्शसंयोजनानि चापि अनुशयानुशयितानि तथा॥
द्वेषाकुशलमूलम् अनुशयानुशयितं चतुर्भिरिन्द्रियैः संप्रयुक्तं वर्जयित्वा दुःखेन्द्रियं। व्यापादकायग्रन्थः व्यापादनीवरणं, [पंचसंयोजनेषु] प्रतिघसंयोजनं, प्रतिघानुशयः, [नवसंयोजनेषु] प्रतिघसंयोघसंयोजनं चापि अनुशयानुशयितानि तथा॥
मोहाकुशलमूलन् अनुशयानुशयितं पंचेन्द्रियसंप्रयुक्तं। आस्रवौघयोगानां कामाविद्ये, कामोपादानं, स्त्यानौद्धत्यनीवरणे, अविद्यानुशयश्चापि अनुशयानुशयितानि तथा॥
भवास्रवो ऽनुशयानुशयितस् त्रिभिरिन्द्रियैः संप्रयुक्तः, वर्जयित्वा दुःखदौर्मनस्येन्द्रिये। ओघयोगयोर् भवः, आत्मवादोपादानं, रूपरागौद्धत्यमानाविद्योर्ध्वभागीयसंयोजनानि, भवरागानुशयश्च अनुशयानुशयितानि तथा॥
मिद्धकौकृत्यविचिकित्सानीवरणानि अनुशयानुशयितानि त्रिभिरिन्द्रियैः संप्रयुक्तानि वर्जयित्वा सुखदुःखेन्द्रिये। [पंचसंयोजनेषु] ईर्ष्यामात्सर्यसंयोजने, [नवसंयोजनेषु] ईर्ष्यामात्सर्यसंयोजने चापि अनुशयानुशयितानि तथा॥
आरूप्यरागो ऽनुशयानुशयित उपेक्षेन्द्रियसंप्रयुक्तः॥
कामधातुका दर्शनहेयाः सर्वे, भावनाहेयश्च मानानुशयो ऽनुशयानुशयितास त्रिभिरिन्द्रियैः संप्रयुक्ता वर्जयित्वा सुखदुःखेन्द्रिये॥
कामधातुको भावनाहेयो रागानुशयो ऽनुशयानुशयितश् चतुर्भिरिन्द्रियैः संप्रयुक्तः, वर्जयित्वा दुःखन्द्रियं॥
कामधातुको भावनाहेयः प्रतिघानुशयो ऽनुशयानुशयिश् चतुर्भिरिन्द्रियैः संप्रयुक्तः, वर्जयित्वा सुखेन्द्रियं॥
कामधातुको भावनाहेयो ऽविद्यानुशयो ऽनुशयानुशयितः पंचभिरिन्द्रियैः संप्रयुक्तः॥
रूपधातुका एकत्रिंशद् अनुशया अनुशयानुशयितास् त्रिभिरिन्द्रियैः संप्रयुक्ता वर्जयित्वा दुःखदौर्मनस्येन्द्रिये॥
आरूप्यधातुका एकत्रिंशदनुशया अनुशयानुशयिता उपेक्षेन्द्रियसंप्रयुक्ताः॥०॥ [इन्द्रियसंप्रयोगनिर्देशः परिनिष्ठितः]॥०॥
७-८. भवत्यभवती
चक्षुरिन्द्रियं यावद् आरूप्यधातुकभावनाहेयाविद्यानुशयः। कस्य भवन्ति कस्य न भवन्ति। प्रतिवचनं। चक्षुरिन्द्रियं रूपधातुकस्य, प्राप्ताविनष्टं चेत् कामधातुकस्य च भवति। आरूप्यधातुकस्य, अप्राप्तविनष्टं चेत् कामधातुकस्य च न भवति। श्रोत्रघ्राणजिह्वेन्द्रियाण्यपि तथा॥
कायेन्द्रियं कामरूपधातुकस्य भवति। आरूप्यधातुकस्य न भवति॥
स्त्रीपुरुषेन्द्रिये प्राप्ताविनष्टे चेत् कामधातुकस्य भवतः। रूपारूप्यधातुकस्य, अप्राप्तविनष्टे चेत् कामधातुकस्य च न भवतः॥
जीवितमनउपेक्षेन्द्रियाणि सर्वसत्त्वानां संभवन्ति॥
सुखेन्द्रियं शुभकृत्स्नाद् अधरस्य, आर्यस्य चोर्ध्वजातस्य भवति। पृथग्जनस्योर्ध्वजातस्य न भवति॥
दुःखेन्द्रियं कामधातुकस्य भवति। रूपारूप्यधातुकस्य न भवति॥
सौमनस्येन्द्रियम् आभास्वराद् अधरस्य, आर्यस्य चोर्ध्वजातस्य भवति। पृथग्जनस्य ऊर्ध्वजातस्य न भवति॥
दौर्मनस्येन्द्रियम् अवीतकामरागस्य भवति। वीतकामरागस्य न भवति॥
श्रद्धादीनि पंचेन्द्रियाणि अप्रहीणकुशलमूलस्य भवन्ति। प्रहीणकुशलमूलस्य न भवन्ति॥
त्रीण्यनास्रवेन्द्रियाणि प्राप्याप्रणाशवतो भवन्ति। अप्राप्ति-प्रणाशवतो न भवन्ति॥
चक्षुःश्रोत्रघ्राणजिह्वाधातवो रूपधातुकस्य, प्राप्ताविनष्टाश् चेत् कामधातुकस्य भवन्ति। आरूप्यधातुकस्य, अप्राप्तविनष्टाश् चेत् कामधातुकस्य च न भवन्ति। चक्षुःश्रोत्रघ्राणजिह्वायतनान्यपि तथा॥
कायरूपशब्दस्प्रष्टव्यधातवः कामरूपधातुकस्य भवन्ति। आरूप्यधातुकस्य न भवन्ति। कायरूपशब्दस्प्रष्टव्यायतनानि, रूपोपादानस्कंधः, पौर्विकाः पच धातवः, सनिदर्शनाः सप्रतिघा धर्माः, कामरूपधातुप्रतिसंयुक्तधर्माश् चापि तथा॥
गन्धरसघ्राणजिह्वाविज्ञानधातवः कामधातुकस्य भवन्ति। रूपारूप्यधातुकस्य न भवन्ति। गन्धरसायतने अपि तथा॥
चक्षुःश्रोत्रकायविज्ञानधातवो ब्रह्मलोकाद् अधरस्य, ऊर्ध्वजातस्य च त्रिध्यानप्रत्युत्पन्नाभिमुखस्य भवन्ति। अप्रत्युत्पन्नाभिमुखस्य, आरूप्यधातुकस्य च न भवन्ति॥
मनोधर्ममनोविज्ञानधातवः सर्वसत्त्वानां संभवन्ति। मनोधर्मायतने, पश्चिमाश् चत्वारः स्कन्धाश् चत्वार उपादानस्कंधाः, विज्ञानधातुः, अरूपिणो ऽनिदर्शना अप्रतिघाः सास्रवानास्रवाः संस्कृतासंस्कृता धर्माः, अतीतानागतप्रत्युत्पन्ना अव्याकृता आरूप्यधातुप्रतिसंयुक्ता नशैक्षनाशैक्षा भावनाहेया अहेया धर्माश्चापि तथा॥
रूपस्कंधः कामरूपधातुकस्य, आरूप्यधातुकस्य चार्यस्य भवति। आरूप्यधातुकस्य पृथग्जनस्य न भवति। रूपिणो धर्मा अपि तथा॥
कुशला धर्मा अप्रहीणकुशलमूलस्य भवन्ति। प्रहीणकुशलमूलस्य न भवन्ति॥
अकुशला धर्मा अवीतकामरागस्य भवन्ति। वीतकामरागस्य न भवन्ति॥
शैक्षाशैक्षधर्माः प्राप्याप्रणाशवतो भवन्ति। अप्राप्ति-प्रणाशवतो न भवन्ति॥
दर्शनहेयधर्मा अनुत्पन्नमार्गान्वज्ञानस्य भवन्ति। उत्पन्नस्य न भवन्ति॥
दुःखसमुदयसत्ये सर्वेषां सत्त्वानां संभवन्ति। नैवसंज्ञानासंज्ञायतनं संवृतिज्ञानं चापि तथा॥
निरोधसत्यं प्राप्याप्रणाशवतो भवति। अप्राप्ति-प्रणाशवतो न भवति। चत्वारि अप्रमाणानि, अष्टौ विमोक्षाः, अष्टावभिभ्वायतनानि, दश कृत्स्नायतनानि, परचित्तज्ञानं चापि तथा॥
मार्गसत्यं प्राप्तिवतो भवति। अप्राप्तिवतो न भवति। धर्मान्वयदुःखसमुदयनिरोधमार्गज्ञानानि, त्रयः समाधयः त्रिविधसमाधयश्चापि तथा॥
प्रथमध्यानं ब्रह्मलोकाद् अधरस्य, आर्यस्य चोर्ध्वजातस्य भवति। पृथग्जनस्य ऊर्ध्वजातस्य न भवति॥
द्वितीयध्यानम् आभास्वराद् अधरस्य, आर्यस्य चोर्ध्वजातस्य भवति। पृथग्जनस्य ऊर्ध्वजातस्य न भवति॥
तृतीयध्यानं शुभकृत्स्नाद् अधरस्य, आर्यस्य चोर्ध्वजातस्य भवति। पृथग्जनस्य ऊर्ध्वजातस्य न भवति॥
चतुर्थध्यानं वृहत्फलाद् अधरस्य, आर्यस्य चोर्ध्वजातस्य भवति। पृथग्जनस्य ऊर्ध्वजातस्य न भवति।
आकाशानन्त्यायतनम् आकाशानन्त्यायतनाद् अधरस्य, आर्यस्य चोर्ध्वजातस्य भवति। पृथग्जनस्य ऊर्ध्वजातस्य न भवति॥
विज्ञानानन्त्यायतनं विज्ञानानन्त्यायतनाद् अधरस्य, आर्यस्य चोर्ध्वजातस्य भवति। पृथग्जनस्य ऊर्ध्वजातस्य न भवति॥
आकिंचन्यायतनम् आकिंचन्यायतनाद् अधरस्य, आर्यस्य चोर्ध्वजातस्य भवति। पृथग्जनस्य ऊर्ध्वजातस्य न भवति॥
सत्कायदृष्टिसंयोजनम् अनुत्पन्नदुःखान्वयज्ञानस्य भवति। उत्पन्नस्य तु न भवति। सत्कायदृष्ट्यवरभागीयसंयोजनं, सत्कायदृष्टिः, अन्तग्राहदृष्टिश्चापि तथा॥
शीलव्रतपरामर्शविचिकित्सासंयोजने अनुत्पन्नमार्गान्वयज्ञानस्य भवतः। उत्पन्नस्य तु न भवतः। ओघयोगोपादानां दृष्टिः, शीलव्रतोपादानं, पश्चिमौ द्वौ कायग्रन्थौ, विचिकित्साशीलव्रतपरामर्शावरभागीयसंयोजने, पश्चिमास् तिस्रो दृष्टयः, दृष्टिविचिकित्सानुशयौ, दृष्टि-परामर्श-विचिकित्सासंयोजनानि चापि तथा॥
त्रीण्यकुशलमूलानि अवीतकामरागस्य भवन्ति। वीतकामरागस्य न भवन्ति। आस्रवौघयोगोपादानानां कामः, पौर्विकौ द्वौ कायग्रन्थौ, पौर्विकाणि चत्वारि नीवरणानि, [पंचसंयोजनानां] प्रतिघेर्ष्यामात्सर्यसंयोजनानि, पौर्विके द्वे अवरभागीयसंयोजने, घ्राणजिह्वासंस्पर्शजतृष्णाकायौ, कामरागप्रतिघानुशयौ, [नवसंयोजनानां] प्रतिघेर्ष्यमात्सर्यसंयोजनानि चापि तथा॥
भवाविद्यास्रवौ अप्रहीणारूप्यरागस्य भवतः। प्रहीणारूप्यरागस्य न भवतः। ओघयोगयोर् भवाविद्ये, आत्मवादोपादानं, रागमानसंयोजने, पश्चिमानि चत्वारि अवरभागीयसंयोजनानि, मनःसंस्पर्शजतृष्णाकायः, भवरागमानाविद्यानुशयाः, तृष्णामानाविद्यासंयोजनानि चापि तथा॥
विचिकित्सानीवरणम् अप्रहीणकामरागस्य पृथग्जनस्य, अप्रहीणकामरागस्य आर्यस्य, अनुत्पन्नधर्मज्ञानस्य च भवति। प्रहीणकामरागस्य आर्यस्य, उत्पन्नधर्मज्ञानस्य च न भवति॥
रूपरागोर्ध्वभागीयसंयोजनम् अप्रहीणरूपरागस्य भवति। प्रहीणरूपरागस्य न भवति॥
चक्षुःश्रोत्रकायसंस्पर्शजतृष्णाकाया अप्रहीणब्रह्मलोकरागस्य भवन्ति। प्रहीणब्रह्मलोकरागस्य न भवन्ति॥
कामधातुकदुःखदर्शनहेयानुशया अप्रहीणकामरागस्य पृथग्जनस्य, अप्रहीणकामरागस्य आर्यस्य अनुत्पन्नदुःखधर्मज्ञानस्य च भवन्ति। प्रहीणकामरागयोर् आर्यपृथग्जनयोः, अप्रहीणकामरागस्य आर्यस्य, उत्पन्नधर्मज्ञानस्य च न भवन्ति॥
कामधातुकसमुदयदर्शनहेयानुशया अप्रहीणकामरागस्य पृथग्जनस्य, अप्रहीणकामरागस्य आर्यस्य, अनुत्पन्नसमुदयधर्मज्ञानस्य च भवन्ति। प्रहीणकामरागयोर् आर्यपृथग्जनयोः, अप्रहीणकामरागस्य आर्यस्य, उत्पन्नसमुदयधर्मज्ञानस्य च न भवन्ति॥
कामधातुकनिरोधदर्शनहेयानुशया अप्रहीणकामरागस्य पृथग्जनस्य, अप्रहीणकामरागस्य आर्यस्य, अनुत्पन्ननिरोधधर्मज्ञानस्य च भवन्ति। प्रहीणकामरागयोरार्यपृथग्जनयोः, अप्रहीणकामरागस्य आर्यस्य, उत्पन्ननिरोधधर्मज्ञानस्य च न भवन्ति॥
कामधातुकमार्गदर्शनहेयानुशया अप्रहीणकामरागस्य पृथग्जनस्य, अप्रहीणकामरागस्य आर्यस्य, अनुत्पन्नमार्गधर्मज्ञानस्य च भवन्ति। प्रहीणकामरागयोर् आर्यपृथग्जनयोः, अप्रहीणकामरागस्य आर्यस्य, उत्पन्नमार्गधर्मज्ञानस्य न भवन्ति॥
कामधातुकभावनाहेयानुशया अप्रहीणकामरागस्य भवन्ति। प्रहीणकामरागस्य न भवन्ति॥
रूपधातुकदुःखदर्शनहेयानुशया अप्रहीणरूपरागस्य पृथग्जनस्य, अप्रहीणरूपरागस्य आर्यस्य, अनुत्पन्नदुःखान्वयज्ञानस्य च भवन्ति। प्रहीणरूपरागयोर् आर्यपृथग्जनयोः, अप्रहीणरूपरागस्य आर्यस्य उत्पन्नदुःखान्वयज्ञानस्य च न भवन्ति॥
रूपधातुकसमुदयदर्शनहेयानुशया अप्रहीणरूपरागस्य पृथग्जनस्य, अप्रहीणरूपरागस्य आर्यस्य, अनुत्पन्नसमुदयान्वयज्ञानस्य च भवन्ति। प्रहीणरूपरागयोर् आर्यपृथग्जनयोः, अप्रहीणरूपरागस्य आर्यस्य उत्पन्नसमुदयान्वयज्ञानस्य च न भवन्ति॥
रूपधातुकनिरोधदर्शनहेयानुशया अप्रहीणरूपरागस्य पृथग्जनस्य, अप्रहीणरूपरागस्य आर्यस्य, अनुत्पन्ननिरोधान्वयज्ञानस्य च भवन्ति। प्रहीणरूपरागयोर् आर्यपृथग्जनयोः, अप्रहीणरूपरागस्य आर्यस्य उत्पन्ननिरोधान्वयज्ञानस्य च न भवन्ति॥
रूपधातुकमार्गदर्शनहेयानुशया अप्रहीणरूपरागस्य पृथग्जनस्य, अप्रहीणरूपरागस्य आर्यस्य अनुत्पन्नमार्गान्वयज्ञानस्य च भवन्ति। प्रहीणरूपरागयोर् आर्यपृथग्जनयोः, अप्रहीणरूपरागस्य आर्यस्य उत्पन्नमार्गान्वयज्ञानस्य च न भवन्ति॥
रूपधातुकभावनाहेयानुशया अप्रहीणरूपरागस्य भवन्ति। प्रहीणरूपरागस्य न भवन्ति॥
आरूप्यधातुकदुःखदर्शनहेयानुशया अनुत्पन्नदुःखान्वयज्ञानस्य भवन्ति। उत्पन्नस्य न भवन्ति॥
आरूप्यधातुकसमुदयदर्शनहेयानुशया अनुत्पन्नसमुदयान्वयज्ञानस्य भवन्ति। उत्पन्नस्य न भवन्ति॥
आरूप्यधातुकनिरोधदर्शनहेयानुशया अनुत्पन्ननिरोधान्वयज्ञानस्य भवन्ति। उत्पन्नस्य न भवन्ति॥
आरूप्यधातुकमार्गदर्शनहेयानुशया अनुत्पन्नमार्गान्वयज्ञानस्य भवन्ति। उत्पन्नस्य न भवन्ति।
आरूप्यधातुकभावनाहेयानुशया अप्रहीणारूप्यरागस्य भवन्ति। प्रहीणारूप्यरागस्य न भवन्ति॥०॥ [भवत्यभवत्योर्निर्देशः परिनिष्ठितः]॥०॥
९. परिज्ञा
चक्षुरिन्द्रियं यावद् आरूप्यधातुकभावनाहेयाविद्यानुशयः। एकैकस्य परिज्ञाप्राप्तिकाले ऽष्टानवत्यनुशयेषु कतीनां लभ्यते परिज्ञा, नवसंयोजनेषु कतीनां लभ्यते प्रहाणं। प्रतिवचनं। चक्षुरिन्द्रियपरिज्ञाप्राप्तिकाले रूपतृष्णाप्रहाणं। पृथग्जनस्य एकत्रिंशदनुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं। आर्यस्य त्रयाणामनुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं। श्रोत्रघ्राणजिह्वाकायेन्द्रियाण्यपि तथा॥
स्त्रीपुरुषेन्द्रियपरिज्ञाप्राप्तिकाले कामतृष्णाप्रहाणं। पृथग्जनस्य षट्त्रिंशदनुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं। आर्यस्य चतुर्णामनुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं। दुःखदौर्मनस्येन्द्रिये अपि तथा॥
जीवितेन्द्रियपरिज्ञाप्राप्तिकाले आरूप्यतृष्णाप्रहाणं। त्रयाणाम् अनुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं। मनउपेक्षाश्रद्धादीन्द्रियाण्यपि तथा॥
सुखेन्द्रियपरिज्ञाप्राप्तिकाले शुभकृत्स्नतृष्णाप्रहाणं। केवलं सुखेन्द्रियपरिज्ञा लभ्यते, न संयोजनप्रहाणं॥
सौमनस्येन्द्रियपरिज्ञाप्राप्तिकाले आभास्वररागप्रहाणं। केवलं सौमनस्येन्द्रियपरिज्ञा लभ्यते, न संयोजनप्रहाणं॥
चक्षुःश्रोत्रघ्राणजिह्वाकायरूपशब्दस्प्रष्टव्यधातुपरिज्ञाप्राप्तिकाले रूपतृष्णाप्रहाणं। पृथग्जनस्य एकत्रिंशदनुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं। आर्यस्य त्रयाणाम् अनुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं। चक्षुःश्रोत्रघ्राणजिह्वाकायरूपशब्दस्प्रष्टव्यायतनानि, रूपस्कन्धः, रूपोपादानस्कंधः, पौर्विकाः पंच धातवः, रूपिणः सनिदर्शनाः सप्रतिघा धर्माः, रूपधातुप्रतिसंयुक्तधर्माश् चापि तथा॥
गन्धरसघ्राणजिह्वाविज्ञानधातुपरिज्ञाप्राप्तिकाले कामतृष्णाप्रहाणं। पृथग्जनस्य षट्त्रिंशदनुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं। आर्यस्य चतुर्णाम् अनुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं। गन्धरसायतने, अकुशलाः कामधातुप्रतिसंयुक्ता धर्माश्चापि तथा॥
चक्षुःश्रोत्रकायविज्ञानधातुपरिज्ञाप्राप्तिकाले ब्रह्मलोकतृष्णाप्रहाणं। केवलं चक्षुःश्रोत्रकायविज्ञानधातुपरिज्ञा लभ्यते, न संयोजनप्रहाणं॥
मनोधर्ममनोविज्ञानधातुपरिज्ञाप्राप्तिकाले आरूप्यतृष्णाप्रहाणं। त्रयाणाम् अनुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं। मनोधर्मायतने, पश्चिमाश् चत्वारः स्कन्धाः, चत्वार उपादानस्कंधाः, विज्ञानधातुः, अरूपिणो ऽनिदर्शना अप्रतिघाः सास्रवाः संस्कृता धर्माः, अतीतानागतप्रत्युत्पन्नाः कुशलाव्याकृता आरूप्यधातुप्रतिसंयुक्ता नशैक्षनाशैक्षा भावनाहेया धर्माश्चापि तथा॥
दर्शनहेयधर्मपरिज्ञाप्राप्तिकाले अप्रहीणरूपतृष्णस्य प्रत्युत्पन्नाभिमुखमार्गान्वयज्ञानस्य चतुर्दशानुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं। प्रहीणरूपतृष्णस्य प्रत्युत्पन्नाभिमुखमार्गान्वयज्ञानस्य सप्तानुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं॥
दुःखसमुदयसत्यपरिज्ञाप्राप्तिकाले आरूप्यतृष्णाप्रहाणं। त्रयाणाम् अनुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं। नैवसंज्ञानासंज्ञायतनं, पश्चिमौ द्वौ विमोक्षौ, त्रिविधसमधयश्चापि तथा॥
प्रथमध्यानपरिज्ञाप्राप्तिकाले ब्रह्मलोकतृष्णाप्रहाणं। केवलं प्रथमध्यानपरिज्ञा लभ्यते, न संयोजनप्रहाणं॥
द्वितीयध्यानपरिज्ञाप्राप्तिकाले आभास्वरतृष्णाप्रहाणं। केवलं द्वितीयध्यानपरिज्ञा लभ्यते, न संयोजनप्रहाणं। मुदिताप्रमाणम्, आद्यौ द्वौ विमौक्षौ, पौर्विकाणि चत्वार्यभिभ्वायतनान्यपि तथा॥
तृतीयध्यानपरिज्ञाप्राप्तिकाले शुभकृत्स्नतृष्णाप्रहाणं। केवलं तृतीयध्यानपरिज्ञा लभ्यते, न संयोजनप्रहाणं॥
चतुर्थध्यानपरिज्ञाप्राप्तिकाले रूपतृष्णाप्रहाणं। पृथग्जनस्य एकत्रिंशदनुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं। आर्यस्य त्रयाणाम् अनुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं। त्रीण्यप्रमाणानि, शुभविमोक्षः, पश्चिमानि चत्वार्यभिभ्वायतनानि, अष्टौ कृत्स्नायतनानि, परचित्तज्ञानं चापि तथा॥
आकाशानन्त्यायतनपरिज्ञाप्राप्तिकाले आकाशानन्त्यायतनतृष्णाप्रहाणं। केवलमाकाशानन्त्यायतनपरिज्ञा लभ्यते, न संयोजनप्रहाणं। आकाशानन्त्यायतनविमोक्षकृत्स्नायतने अपि तथा॥
विज्ञानानन्त्यायतनपरिज्ञाप्राप्तिकाले विज्ञानानन्त्यायतनतृष्णाप्रहाणं। केवलं विज्ञानानन्त्यायतनपरिज्ञा लभ्यते, न संयोजनप्रहाणं। विज्ञानानन्त्यायतनविमोक्षकृत्स्नायतने अपि तथा॥
आकिंचन्यायतनपरिज्ञाप्राप्तिकाले आकिंचन्यायतनतृष्णाप्रहाणं। केवलम् आकिंचन्यायनपरिज्ञा लभ्यते, न संयोजनप्रहाणं। आकिंचन्यायतनविमोक्षो ऽपि तथा॥
सत्कायदृष्टिसंयोजनपरिज्ञाप्राप्तिकाले प्रत्युत्पन्नाभिमुखदुःखान्वयज्ञानस्य, अप्रहीणे रूपरागे, अष्टानवत्यनुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं। प्रहीणे रूपरागे, नवानुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं। सत्कायदृष्ट्यवरभागीयसंयोजनं, सत्कायदृष्ट्यन्तग्राहदृष्टी चापि तथा॥
शीलव्रतपरामर्शसंयोजनपरिज्ञाप्राप्तिकाले प्रत्युत्पन्नाभिमुखमार्गान्वयज्ञानस्य, अप्रहीणे रूपरागे, चतुर्दशानुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं। प्रहीणे रूपरागे सप्तानुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं। ओघयोगोपादानानां दृष्टिः, शीलव्रतोपादानं, पश्चिमौ द्वौ कायग्रन्थौ, पश्चिमे द्वे अवरभागीयसंयोजने, पश्चिमास् तिस्रो दृष्टयः, दृष्टिविचिकित्सानुशयौ, दृष्टिपरामर्श-विचिकित्सासंयोजनानि चापि तथा॥
त्रयाणाम् अकुशलमूलानां कामास्रवस्य च परिज्ञाप्राप्तिकाले कामतृष्णाप्रहाणं। पृथग्जनस्य षट्त्रिंशदनुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं। आर्यस्य चतुर्णामनुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं। ओघयोगोपादानानां कामः, पौर्विकौ द्वौ कायग्रन्थौ, पौर्विकाणि चत्वारि नीवरणानि, [पंचसंयोजनेषु] प्रतिघेर्ष्यामात्सर्यसंयोजनानि, पौर्विके द्वे अवरभागीयसंयोजने, घ्राणजिह्वासंस्पर्शजतृष्णाकायौ, कामरागप्रतिघानुशयौ, [नवसंयोजनेषु] प्रतिघेर्ष्यामात्सर्यसंयोजनानि चापि तथा॥
भवास्रवाविद्यास्रवपरिज्ञाप्राप्तिकाले आरूप्यतृष्णाप्रहाणं। त्रयाणाम् अनुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं। ओघयोगेषु भवाविद्य आत्मवादोपादानं, रागमानसंयोजने, पश्चिमानि चत्वारि ऊर्ध्वभागीयसंयोजनानि मनःसंस्पर्शजतृष्णाकायः, भवरागमानाविद्यानुशयाः, तृष्णामानाविद्यासंयोजनानि चापि तथा॥
विचिकित्सानीवरणपरिज्ञाप्राप्तिकाले पृथग्जनस्य कामतृष्णाप्रहाणं। षट्त्रिंशदनुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं। आर्यस्य मार्गधर्मज्ञाने प्रत्युत्पन्नाभिमुखे ऽष्टानुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं॥
रूपरागपरिज्ञाप्राप्तिकाले रूपतृष्णाप्रहाणं। पृथग्जनस्य एकत्रिंशदनुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं। आर्यस्य त्रयाणाम् अनुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं॥
चक्षुःश्रोत्रकायसंस्पर्शजतृष्णाकायपरिज्ञाप्राप्तिकाले ब्रह्मलोकतृष्णाप्रहाणं। केवलं त्रयाणां तृष्णाकायानां परिज्ञा लभ्यते, न संयोजनप्रहाणं॥
कामधातुकदुःखदर्शनहेयानुशयानां परिज्ञाप्राप्तिकाले पृथग्जनस्य कामतृष्णाप्रहाणे षट्त्रिंशदनुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं। आर्यस्य दुःखधर्मज्ञाने प्रत्युत्पन्नाभिमुखे दशानुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं॥
कामधातुकसमुदयदर्शनहेयानुशयानां परिज्ञाप्राप्तिकाले पृथग्जनस्य कामतृष्णाप्रहाणे षट्त्रिंशदनुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं। आर्यस्य समुदयधर्मज्ञाने प्रत्युत्पन्नाभिमुखे सप्तानुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं॥
कामधातुकनिरोधदर्शनहेयानुशयानां परिज्ञाप्राप्तिकाले पृथग्जनस्य कामतृष्णाप्रहाणे षट्त्रिंशदनुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं। आर्यस्य निरोधधर्मज्ञाने प्रत्युत्पन्नाभिमुखे सप्तानुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं॥
कामधातुकमार्गदर्शनहेयानुशयानां परिज्ञाप्राप्तिकाले पृथग्जनस्य कामतृष्णाप्रहाणे षट्त्रिंशदनुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं। आर्यस्य मार्गधर्मज्ञाने प्रत्युत्पन्नाभिमुखे ऽष्टानुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं॥
कामधातुकभावनाहेयानुशयानां परिज्ञाप्राप्तिकाले कामतृष्णाप्रहाणं पृथग्जनस्य षट्त्रिंशदनुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं। आर्यस्य चतुर्णामनुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं॥
रूपधातुकदुःखदर्शनहेयानुशयानां परिज्ञाप्राप्तिकाले पृथग्जनस्य रूपतृष्णाप्रहाणे एकत्रिंशदनुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं। आर्यस्य दुःखान्वयज्ञाने प्रत्युत्पन्नाभिमुखे ऽष्टादशानुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं॥
रूपधातुकसमुदयदर्शनहेयानुशयानां परिज्ञाप्राप्तिकाले पृथग्जनस्य रूपतृष्णाप्रहाणे एकत्रिंशदनुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं। आर्यस्य समुदयान्वयज्ञाने प्रत्युत्पन्नाभिमुखे द्वादशानुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं॥
रूपधातुकनिरोधदर्शनहेयानुशयानां परिज्ञाप्राप्तिकाले पृथग्जनस्य रूपतृष्णाप्रहाणे एकत्रिंशदनुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं। आर्यस्यनिरोधान्वयज्ञाने प्रत्युत्पन्नाभिमुखे द्वादशानुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं॥
रूपधातुकमार्गदर्शनहेयानुशयानां परिज्ञाप्राप्तिकाले पृथग्जनस्य रूपतृष्णाप्रहाणे एकत्रिंशदनुशयानां लभ्यते परिज्ञा न संयोजनप्रहाणं। आर्यस्य मार्गान्वयज्ञाने प्रत्युत्पन्नाभिमुखे चतुर्णामनुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं॥
रूपधातुकभावनाहेयानुशयानां परिज्ञाप्राप्तिकाले रूपतृष्णाप्रहाणे। पृथग्जनस्य एकत्रिंशदनुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं। आर्यस्य त्रयाणाम् अनुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं॥
आरूप्यधातुकदुःखदर्शनहेयानुशयानां परिज्ञाप्राप्तिकाले दुःखान्वयज्ञाने प्रत्युत्पन्नाभिमुखे ऽप्रहीणरूपरागस्य अष्टादशानुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं। प्रहीणरूपरागस्य नवानुशयानां लभ्यते परिज्ञा न संयोजनप्रहाणं॥
आरूप्यधातुकसमुदयदर्शनहेयानुशयानां परिज्ञाप्राप्तिकाले समुदयान्वयज्ञाने प्रत्युत्पन्नाभिमुखे ऽप्रहीणरूपरागस्य द्वादशानुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं। प्रहीणरूपरागस्य षडनुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं॥
आरूप्यधातुकनिरोधदर्शनहेयानुशयानां परिज्ञाप्राप्तिकाले निरोधान्वयज्ञाने प्रत्युत्पन्नाभिमुखे ऽप्रहीणरूपरागस्य द्वादशानुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं। प्रहीणरूपरागस्य षडनुशयानां लभ्यते परिज्ञा, न संयोजनप्रहाणं॥
आरूप्यधातुकमार्गदर्शनहेयानुशयानां परिज्ञाप्राप्तिकाले मार्गान्वयज्ञाने प्रत्युत्पन्नाभिमुखे ऽप्रहीणरूपरागस्य चतुर्दशानुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं। प्रहीणरूपरागस्य सप्तानुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं॥
आरूप्यधातुकभावनाहेयानुशयानां परिज्ञाप्राप्तिकाले आरूप्यतृष्णाप्रहाणं। त्रयाणाम् अनुशयानां लभ्यते परिज्ञा, त्रयाणां संयोजनानां प्रहाणं॥०॥ [परिज्ञानिर्देशः परिनिष्ठितः]॥०॥
१०. साक्षात्कारः
चक्षुरिन्द्रियं यावद् आरूप्यधातुकभावनाहेयाविद्यानुशयः। एकैकस्य निरोधसाक्षात्कारकाले ऽष्टानवत्यनुशयेषु कतीनां निरोधसाक्षात्कारः। नवसंयोजनेषु कतीनां संयोजनानां प्रहाणं। प्रतिवचनं। चक्षुरिन्द्रियनिरोधसाक्षात्कारकाले रूपतृष्णाप्रहाणं। पृथग्जनस्य एकत्रिंशदनुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। आर्यस्य त्रयाणाम् अनुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं। श्रोत्रघ्राणजिह्वाकायेन्द्रियाण्यपि तथा॥
स्त्रीपुरुषेन्द्रियनिरोधसाक्षात्कारकाले कामतृष्णाप्रहाणं। पृथग्जनस्य षट्त्रिंशदनुशयानां साक्षात्कारः, त्रयाणां संयोजनानां प्रहाणं। आर्यस्य प्राप्तानागामिफलस्य द्वानवत्यनुशयानां निरोधसाक्षात्कारः, षण्णां संयोजनानां प्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं। दुःखदौर्मनस्येन्द्रिये अपि तथा॥
जीवितेन्द्रियनिरोधसाक्षात्कारकाले प्राप्तार्हत्फलस्य अष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं। मनउपेक्षाश्रद्धादिपंचकेन्द्रियाण्यपि तथा॥
सुखेन्द्रियनिरोधसाक्षात्कारकाले शुभकृत्स्नतृष्णाप्रहाणं। केवलं सुखेन्द्रियनिरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं॥
सौमनस्येन्द्रियनिरोधसाक्षात्कारकाले आभास्वरतृष्णाप्रहाणं। केवलं सौमनस्येन्द्रियनिरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं॥
चक्षुःश्रोत्रघ्राणजिह्वाकायरूपशब्दस्प्रष्टव्यधातुनिरोधसाक्षात्कारकाले रूपतृष्णाप्रहाणं। पृथग्जनस्य एकत्रिंशदनुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। आर्यस्य त्रयाणामनुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं। चक्षुःश्रोत्रघ्राणजिह्वाकायरूपशब्दस्प्रष्टव्यायतनानि, रूपस्कंधः, रूपोपादानस्कंधः, पौर्विकाः पंच धातवः, रूपिणः सनिदर्शनाः सप्रतिघा धर्माः, रूपधातुप्रतिसंयुक्तधर्माश्चापि तथा॥
गन्धरसघ्राणजिह्वाविज्ञानधातुनिरोधसाक्षात्कारकाले कामतृष्णाप्रहाणं। पृथग्जनस्य षट्त्रिंशदनुशयानां निरोधसाक्षात्कारः, त्रयाणां संयोजनानां प्रहाणं। आर्यस्य प्राप्तानागामिफलस्य द्वानवत्यनुशयानां निरोधसाक्षात्कारः, षट्संयोजनानां प्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं। गन्धरसायतने, अकुशलाः, कामधातुप्रतिसंयुक्ता धर्माश्चापि तथा॥
चक्षुःश्रोत्रकायविज्ञानधातुनिरोधसाक्षात्कारकाले ब्रह्मलोकतृष्णाप्रहाणं। केवलं त्रयाणां विज्ञानधातूनां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं॥
मनोधर्ममनोविज्ञानधातुनिरोधसाक्षात्कारकाले प्राप्तार्हत्फलस्य अष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं। मनोधर्मायतने, पश्चिमाश चत्वारः स्कन्धाश् चत्वार उपादानस्कंधाः, विज्ञानधातुः, अरूपिणो ऽनिदर्शना अप्रतिघाः सास्रवाः संस्कृता धर्माः, अतीतानागतप्रत्युत्पन्नाः कुशलाव्याकृता आरूप्यधातुप्रतिसंयुक्ता नशैक्षनाशैक्षा भावनाहेया धर्माश्चापि तथा॥
दर्शनहेयधर्मनिरोधसाक्षात्कारकाले प्राप्तस्रोतआपत्तिफलस्य अष्टाशीत्यनुशयानां निरोधसाक्षात्कारः, त्रयाणां संयोजनानां प्रहाणं। यावत्। सकृदागामिफलस्यापि तथा। यावत्। अनागामिफलस्य द्वानवत्यनुशयानां निरोधसाक्षात्कारः, षट्संयोजनानां प्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं॥
दुःखसमुदयसत्यनिरोधसाक्षात्कारकाले प्राप्तार्हत्फलस्य अष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं। नैवसंज्ञानासंज्ञायतनं, पश्चिमौ द्वौ विमोक्षौ, संवृतिज्ञानं त्रिविधसमाधयश्चापि तथा॥
प्रथमध्याननिरोधसाक्षात्कारकाले ब्रह्मलोकतृष्णाप्रहाणं। केवलं प्रथमध्याननिरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनाना प्रहाणं॥
द्वितीयध्याननिरोधसाक्षात्कारकाले आभास्वरतृष्णाप्रहाणं। केवलं द्वितीयध्याननिरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं। मुदिताप्रमाणम्, आद्यौ द्वौ विमोक्षौ, पौर्विकाणि चत्वारि अभिभ्वायतनानि चापि तथा॥
तृतीयध्याननिरोधसाक्षात्कारकाले शुभकृत्स्नतृष्णाप्रहाणं। केवलं तृतीयध्यानसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं।
चतुर्थध्याननिरोधसाक्षात्कारकाले रूपतृष्णाप्रहाणं। पृथग्जनस्य एकत्रिंशदनुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। आर्यस्य त्रयाणाम् अनुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं। त्रीण्यप्रमाणानि, शुभविमोक्षः, पश्चिमानि चत्वारि अभिम्वायतनानि, पौर्विकाणि अष्टौ कृत्स्नायतनानि, परचित्तज्ञानं चापि तथा॥
आकाशानन्त्यायतननिरोधसाक्षात्कारकाले आकाशानन्त्यायतनतृष्णाप्रहाणं। केवलं तन्निरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं। आकाशानन्त्यायतनविमोक्षकृत्स्नायतने अपि तथा॥
विज्ञानानन्त्यायतननिरोधसाक्षात्कारकाले विज्ञानानन्त्यायतनतृष्णाप्रहाणं। केवलं तन्निरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं। विज्ञानानन्त्यायतनविमोक्षकृत्स्नायतने अपि तथा।
आकिंचन्यायतननिरोधसाक्षात्कारकाले आकिंचन्त्यायतनतृष्णाप्रहाणं। केवलं तन्निरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं। आकिंचन्यायतनविमोक्षो ऽपि तथा॥
सत्कायदृष्टिसंयोजननिरोधसाक्षात्कारकाले प्रत्युत्पन्नाभिमुखदुःखान्वयज्ञानस्य अष्टादशानुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। स्त्रोतआपत्तिफलस्याष्टाशीत्यनुशयानां निरोधसाक्षात्कारः, त्रयाणां संयोजनानां प्रहाणं। यावत्। सकृदागामिफलस्यापि तथा। यावत्। अनागामिफलस्य द्वानवत्यनुशयानां निरोधसाक्षात्कारः, षट्संयोजनानां प्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं। सत्कायदृष्ट्यवरभागीयसंयोजनं, सत्कायदृष्ट्यन्तग्राहदृष्टी चापि तथा॥
शीलव्रतपरामर्शविचिकित्सासंयोजननिरोधसाक्षात्कारकाले प्राप्तस्रोतआपत्तिफलस्य अष्टाशीत्यनुशयानां निरोधसाक्षात्कारः। त्रयाणां संयोजनानां प्रहाणं। यावत्। सकृदागामिफलस्यापि तथा। यावत्। अनागामिफलकाले द्वानवत्यनुशयानां निरोधसाक्षात्कारः, षट्संयोजनानां प्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं। ओघयोगोपादानानां दृष्टिः, शीलव्रतोपादानं, पश्चिमौ द्वौ कायग्रन्थौ, शीलव्रत परामर्शविचिकित्सावरभागीयसंयोजने, पश्चिमाश् तिस्रो दृष्टयः, दृष्टिविचिकित्सानुशयौ, दृष्टि-परामर्शविचिकित्सासंयोजनानि चापि तथा॥
त्रयाणाम् अकुशलमूलानां कामास्रवस्य च निरोधसाक्षात्कारकाले पृथग्जनस्य कामतृष्णाप्रहाणे षट्त्रिंशदनुशयानां निरोधसाक्षात्कारः, त्रयाणां संयोजनानां प्रहाणं। आर्यस्य प्राप्तानागामिफलस्य द्वानवत्यनुशयानां निरोधसाक्षात्कारः, षट्संयोजनानां प्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं। ओघयोगोपादानानां कामः, पौर्विकौ द्वौ कायग्रन्थौ, पौर्विकाणि चत्वारि नीवरणानि, [पंचसंयोजनेषु] प्रतिघेर्ष्यामात्सर्यसंयोजनानि, पौर्विके द्वे अवरभागीयसंयोजने, घ्राणजिह्वासंस्पर्शजतृष्णाकायौ, कामरागप्रतिघानुशयौ, [नवसंयोजनेषु] प्रतिघेर्ष्यामात्सर्यसंयोजनानि चापि तथा॥
भवास्रवाविद्यास्रवनिरोधसाक्षात्कारकाले प्राप्तार्हत्फलस्य अष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं। ओघयोगानां भवाविद्ये, आत्मवादोपादानं, रागमानसंयोजने, पश्चिमानि चत्वारि ऊर्ध्वभागीयसंयोजनानि, मनःसंस्पर्शजतृष्णाकायः, भवरागमानाविद्यानुशयाः, तृष्णामानाविद्यासंयोजनानि चापि तथा॥
विचिकित्सानीवरणनिरोधसाक्षात्कारकाले पृथग्जनस्य कामतृष्णाप्रहाणे षट्त्रिंशदनुशयानां निरोधसाक्षात्कारः, त्रयाणां संयोजनानां प्रहाणं। आर्यस्य मार्गधर्मज्ञाने प्रत्युत्पन्नाभिमुखे ऽष्टानुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। स्रोतआपत्तिफलस्य अष्टाशीत्यनुशयानां निरोधसाक्षात्कारः, त्रयाणां संयोजनानां प्रहाणं। यावत्। सकृदागामिफलस्यापि तथा। यावत्। अनागामिफलस्य द्वानवत्यनुशयानां निरोधसाक्षात्कारः, षट्संयोजनानां प्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं॥
रूपरागनिरोधसाक्षात्कारकाले रूपतृष्णाप्रहाणं। पृथग्जनस्य एकत्रिंशदनुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। आर्यस्य त्रयाणाम् अनुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं॥
चक्षुःश्रोत्रकायसंस्पर्शजतृष्णाकायानां निरोधसाक्षात्कारकाले ब्रह्मलोकतृष्णाप्रहाणं। केवलं त्रयाणां तृष्णाकायानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं॥
कामधातुकदुःखदर्शनहेयानुशयानां निरोधसाक्षात्कारकाले पृथग्जनस्य कामतृष्णाप्रहाणे षट्त्रिंशदनुशयानां निरोधसाक्षात्कारः, त्रयाणां संयोजनानां प्रहाणं। आर्यस्य दुःखधर्मज्ञाने प्रत्युत्पन्नाभिमुखे दशानुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। स्रोतआपत्तिफलस्य अष्टाशीत्यनुशयानां निरोधसाक्षात्कारः, त्रयाणां संयोजनानां प्रहाणं। यावत्। सकृदागामिफलस्यापि तथा। यावत्। अनागामिफलस्य द्वानवत्यनुशयानां निरोधसाक्षात्कारः, षट्संयोजनानां प्रहाणं। यावत्। अर्हत्फलस्य अष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं॥
कामधातुकसमुदयदर्शनहेयानुशयानां निरोधसाक्षात्कारकाले पृथग्जनस्य कामतृष्णाप्रहाणे षट्त्रिंशदनुशयानां निरोधसाक्षात्कारः, त्रयाणां संयोजनानां प्रहाणं। आर्यस्य समुदयधर्म ज्ञाने प्रत्युत्पन्नाभिमुखे सप्तानुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। स्रोतआपत्तिफलस्य अष्टाशीत्यनुशयानां निरोधसाक्षात्कारः, त्रयाणां संयोजनानां प्रहाणं। यावत्। सकृदागामिफलस्यापि तथा। यावत्। अनागामिफलस्य द्वानवत्यनुशयानां निरोधसाक्षात्कारः, षट्संयोजनानां प्रहाणं। यावत्। अर्हत्फलस्य अष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं॥
कामधातुकनिरोधदर्शनहेयानुशयानां निरोधसाक्षात्कारकाले पृथग्जनस्य कामतृष्णाप्रहाणे षट्त्रिंशदनुशयानां निरोधसाक्षात्कारः, त्रयाणां संयोजनानां प्रहाणं। आर्यस्य निरोधधर्मज्ञाने प्रत्युत्पन्नाभिमुखे सप्तानुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। स्रोतआपत्तिफलस्य अष्टाशीत्यनुशयानां निरोधसाक्षात्कारः, त्रयाणां संयोजनानां प्रहाणं। यावत्। सकृदागामिफलस्यापि तथा। यावत्। अनागामिफलस्य द्वानवत्यनुशयानां निरोधसाक्षात्कारः, षट्संयोजनानां प्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं॥
कामधातुकमार्गदर्शनहेयानुशयानां निरोधसाक्षात्कारकाले पृथग्जनस्य कामतृष्णाप्रहाणे षट्त्रिंशदनुशयानां निरोधसाक्षात्कारः, त्रयाणां संयोजनानां प्रहाणं। आर्यस्य मार्गधर्मज्ञाने प्रत्युत्पन्नाभिमुखे ऽष्टानुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। स्रोतआपत्तिफलस्य अष्टाशीत्यनुशयानां निरोधसाक्षात्कारः, त्रयाणां संयोजनानां प्रहाणं। यावत्। सकृदागामिफलस्यापि तथा। यावत्। अनागामिफलस्य द्वानवत्यनुशयानां निरोधसाक्षात्कारः, षट्संयोजनानां प्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं॥
कामधातुकभावनाहेयानुशयानां निरोधसाक्षात्कारकाले पृथग्जनस्य कामतृष्णाप्रहाणे षट्त्रिंशदनुशयानां निरोधसाक्षात्कारः, त्रयाणां संयोजनानां प्रहाणं। आर्यस्य प्राप्तानागामिफलस्य द्वानवत्यनुशयानां निरोधसाक्षात्कारः, षट्संयोजनानां प्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं॥
रूपधातुकदुःखदर्शनहेयानुशयानां निरोधसाक्षात्कारकाले पृथग्जनस्य रूपतृष्णाप्रहाणे एकत्रिंशदनुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। आर्यस्य दुःखान्वयज्ञाने प्रत्युत्पन्नाभिमुखे ऽष्टादशानुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। स्रोतआपत्तिफलस्याष्टाशीत्यनुशयानां निरोधसाक्षात्कारः, त्रयाणां संयोजनानां प्रहाणं। यावत्। सकृदागामिफलस्यापि तथा। यावत्। अनागामिफलस्य द्वानवत्यनुशयानां निरोधसाक्षात्कारः, षट्संयोजनानां प्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं॥
रूपधातुकसमुदयदर्शनहेयानुशयानां निरोधसाक्षात्कारकाले पृथग्जनस्य रूपतृष्णाप्रहाणे एकत्रिंशदनुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। आर्यस्य समुदयान्वयज्ञाने प्रत्युत्पन्नाभिमुखे द्वादशानुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। स्रोतआपत्तिफलस्य अष्टाशीत्यनुशयानां निरोधसाक्षात्कारः, त्रयाणां संयोजनानां प्रहाणं। यावत्। सकृदागामिफलस्यापि तथा। यावत्। अनागामिफलस्य द्वानवत्यनुशयानां निरोधसाक्षात्कारः, षट्संयोजनानां प्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशंयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं॥
रूपधातुकनिरोधदर्शनहेयानुशयानां निरोधसाक्षात्कारकाले पृथग्जनस्य रूपतृष्णाप्रहाणे एकत्रिंशदनुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। आर्यस्य निरोधान्वयज्ञाने प्रत्युत्पन्नाभिमुखे द्वादशानुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। स्रोतआपत्तिफलस्य अष्टाशीत्यनुशयानां निरोधसाक्षात्कारः, त्रयाणां संयोजनानां प्रहाणं। यावत्। सकृदागामिफलस्यापि तथा। यावत्। अनागामिफलस्य द्वानवत्यनुशयानां निरोधसाक्षात्कारः, षट्संयोजनानां प्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं॥
रूपधातुकमार्गदर्शनहेयानुशयानां निरोधसाक्षात्कारकाले पृथग्जनस्य रूपतृष्णाप्रहाणे एकत्रिंशदनुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। आर्यस्य प्राप्तस्रोतआपत्तिफलस्य अष्टाशीत्यनुशयानां निरोधसाक्षात्कारः, त्रयाणां संयोजनानां प्रहाणं। यावत्। सकृदागामिफलस्यापि तथा। यावत्। अनागामिफलस्य द्वानवत्यनुशयानां निरोधसाक्षात्कारः, षट्संयोजनानां प्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं॥
रूपधातुकभावनाहेयानुशयानां निरोधसाक्षात्कारकाले रूपतृष्णाप्रहाणं। पृथग्जनस्य एकत्रिंशदनुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। आर्यस्य त्रयाणाम् अनुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। अर्हतोऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं॥
आरूप्यधातुकदुःखदर्शनहेयानुशयानां निरोधसाक्षात्कारकाले दुःखान्वयज्ञाने प्रत्युत्पन्नाभिमुखे ऽष्टादशानुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। स्रोतआपत्तिफलस्य अष्टाशीत्यनुशयानां निरोधसाक्षात्कारः, त्रयाणां संयोजनानां प्रहाणं। यावत्। सकृदागामिफलस्यापि तथा। यावत्। अनागामिफलस्य द्वानवत्यनुशयानां निरोधसाक्षात्कारः, षट्संयोजनानां प्रहाणं। यावत्। अर्हत्फलस्य॥
आरूप्यधातुकसमुदयदर्शनहेयानुशयानां निरोधसाक्षात्कारकाले समुदयान्वयज्ञाने प्रत्युत्पन्नाभिमुखे द्वादशानुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। स्रोतआपत्तिफलस्य अष्टाशीत्यनुशयानां निरोधसाक्षात्कारः, त्रयाणां संयोजनानां प्रहाणं। यावत्। सकृदागामिफलस्यापि तथा। यावत्। अनागामिफलस्य द्वानवत्यनुशयानां निरोधसाक्षात्कारः, षट्संयोजनानां प्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं॥
आरूप्यधातुकनिरोधदर्शनहेयानुशयानां निरोधसाक्षात्कारकाले निरोधान्वयज्ञाने प्रत्युत्पन्नाभिमुखे द्वादशानुशयानां निरोधसाक्षात्कारः, न संयोजनप्रहाणं। यावत्। स्रोतआपत्तिफलस्य अष्टाशीत्यनुशयानां निरोधसाक्षात्कारः, त्रयाणां संयोजनानां प्रहाणं। यावत्। सकृदागामिफलस्यापि तथा। यावत्। अनागामिफलस्य द्वानवत्यनुशयानां निरोधसाक्षात्कारः, षट्संयोजनानां प्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं॥
आरूप्यधातुकमार्गदर्शनहेयानुशयानां निरोधसाक्षात्कारकाले प्राप्तस्रोतआपत्तिफलस्य अष्टाशीत्यनुशयानां निरोधसाक्षात्कारः, त्रयाणां संयोजनानां प्रहाणं। यावत्। सकृदागामिफलस्यापि तथा। यावत्। अनागामिफलस्य द्वानवत्यनुशयानां निरोधसाक्षात्कारः, षट्संयोजनानां प्रहाणं। यावत्। अर्हतो ऽष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं॥
आरूप्यधातुकभावनाहेयानुशयानां निरोधसाक्षात्कारकाले प्राप्तार्हत्फलस्य अष्टानवत्यनुशयानां निरोधसाक्षात्कारः, नवसंयोजनानां प्रहाणं॥०॥ [साक्षात्कारनिर्देशः परिनिष्ठितः]॥०॥
इति ज्ञानप्रस्थानस्य द्वितीये संयोजनस्कंधे दश द्वाराणि नाम चतुर्थो निःश्वासः॥
आर्यकात्यायनीपुत्रप्रणीते ज्ञानप्रस्थाननामाभिधर्मशास्त्रे
शुआन्-चुआङ्कृतचीनभाषान्तरात् संस्कृते शांतिभिक्षुणा प्रत्यनूदिते
द्वितीयः संयोजनस्कंधः
परिनिष्ठितः॥
Links:
[1] http://dsbc.uwest.edu/node/5209
[2] http://dsbc.uwest.edu/node/5210
[3] http://dsbc.uwest.edu/node/5211
[4] http://dsbc.uwest.edu/node/5212