Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 3. kṣāntipāramitāsamāsaḥ

3. kṣāntipāramitāsamāsaḥ

Parallel Devanagari Version: 
३. क्षान्तिपारमितासमासः [1]

3. kṣāntipāramitāsamāsaḥ

saṁmohanīṁ manmathapakṣamāyāṁ

prāhuḥ sukhāṁ caiva vimokṣamāyām|

tasyāṁ na kuryāt kaiva kṣamāyāṁ

prayatnamekāntahitakṣamāyām || 1 ||

parāparādheṣu sadānabhijñā

vyavasthitiḥ sattvavatāṁ manojñā|

guṇābhinirvartitacārusaṁjñā

kṣameti lokārthacarī kṛpājñā || 2 ||

parārthamabhyudyatamānasānāṁ

dīkṣāṁ titikṣāṁ prathamāṁ vadanti|

seturjalānīva hi roṣadoṣaḥ

śreyāṁsi lokasya samāvṛṇoti||3||

alaṁkriyā śaktisamanvitānāṁ

tapodhanānāṁ balasaṁpadagrā|

vyāpādadāvānalavāridhārā

pretyeha ca kṣāntiranarthaśāntiḥ || 4 ||

kṣamāmaye varmaṇi sajjanānāṁ

vikuṇṭhitā durjanavākyabāṇāḥ|

prāyaḥ praśaṁsākusumatvametya

tatkīrtimālāvayavā bhavanti || 5 ||

pratikriyā durjanavāgviṣāṇāṁ

prahlādanī jñānaniśākarābhā|

dhīraprakārā prakṛtiryatīnāṁ

kṣāntirguṇānām adhivāsabhūmiḥ || 6 ||

sattvasya gāmbhīryamayasya sāro

ghanāgamaḥ krodhanidāghaśāntyai|

vyatītavelasya guṇārṇavasya

vyāpī svanaḥ kṣāntimayo'bhyudeti||7||

ā brahmalokādadhirohāṇārthā

sopānapaṅktirgatakhedadoṣā|

karmāntaśālā guṇaśībharasya

rūpasya sallakṣaṇabhūṣaṇasya || 8 ||

unmūlanī vairaphalācitānāṁ

kṣamāsariddoṣamahādrumāṇām|

saṁbodhicittasya vivardhitasya

guṇāmburaśeḥ satatānukūlā || 9 ||

śubhā paratrāpi hite samṛddhirjaga-

ddhitārthasya parā vivṛddhiḥ|

śubhasvabhāvātiśayaprasiddhiḥ

kṣāntirmanaḥkāyavacoviśuddhiḥ || 10 ||

saṁsāradoṣairna ca cchedameti

sattvān kṛpāsnigdhamavekṣamāṇaḥ|

satkarmabhirlokahitaiḥ samantād

yaśomayatvaṁ vrajatīva loke || 11 ||

na spṛśyate vismayavācyadoṣairjñā-

nāvadānena titikṣureva|

anityatākṣāntibalodayācca

praharṣamāyāti sukhe'pi naiva || 12 ||

saṁkocamāyāti na cāyaśobhirvi-

sāriṇā kṣāntibalaśrayeṇa|

ataśca śeṣairapi lokadharmairani-

śritatvānna sa cāpalīti || 13 ||

tīvraprakārairapi viprakārairna

vikriyāṁ yānti satāṁ manāṁsi|

dṛḍhābhilāṣāṇi munīndrabhāve

kṣāntyā balādhānasusaṁskṛtāni || 14 ||

sa kṣāntidhīreṇa ca mānasena

kaṣṭāni saṁdarśayate tapāṁsi|

darponnatiṁ tīrthakṛtāṁ manaḥsu

nīcaiḥ kariṣyan hitakāmyayaiva || 15 ||

loko'yamātmābhiniveśasamūḍhaḥ

śeṣān parānityabhimanyamānaḥ|

tadviprakārairabhibhūtacetā<ḥ>

kṣamāviyogāt parikhedameti || 16 ||

kṛpāsanāthāni satāṁ manāṁsi

kṣāntyā kṛtasvastyayanakriyāṇi|

naṣṭātmadṛṣṭiṇi parāpakārān

na vikriyāṁ yānti guṇānurāgāt || 17 ||

mithyāvikalpo hṛdayajvarasya

krodhasya heturdhṛtidurbalānām|

samyagvikalpastu samādadhāti

kṣāntiprakārāṁ manasaḥ praśāntim || 18 ||

vikalpasanniśrayasaṁśritāyāṁ

kṣāntyāṁ na tu syāccalitāvakāśaḥ|

pratyūṣavātasphurite'mbhasīva

saṁpūrṇacandrapratibimbalakṣayāḥ || 19 ||

vikalpaśāntiṁ paramārthatastu

kṣāntiṁ kṣamātattvavido vadanti|

tasmādvikalpopaśame yateta

svapnopamaṁ lokamavekṣamāṇaḥ || 20 ||

cakṣuḥ kim ākrośati cakṣure-

tacchrotrādi vākrośati kiṁ tadādi|

yaivaṁ kṣamā sāyatanānvavekṣā

na kṣāntireṣā paramārthatastu || 21 ||

vaktā vacaścaitadanityameva

śrutirvikalpo'pi ca yo mamāyam|

anityabhāvapravikalpanaiṣā

na kṣāntimetām paramāṁ vadanti || 22 ||

kartāpakārasya na kaścidasti

naivāsti kaścitkriyāte ca yasya|

nairātmasaṁdarśanasiddhireṣā

na kṣāntireṣāpi gataprakarṣā || 23 ||

tattatpratītya prabhavanti bhāvā

nindāpraśaṁsāsukhaduḥkhasaṁjñāḥ|

pratītyasiddheravatārabhūmirna

kṣāntiratyantasamāhitaiṣā || 24 ||

yadyesā saṁmohamahāgraheṇa

paryastacetā nanu nāhamevam|

ityunnate cāvanate ca citte

kṣāntiprakarṣasya kuto'vakāśaḥ || 25 ||

pradhvaṁsinī varṇalavapratiśru-

dyantrādivaikaikaśa uccarantī|

kuryāṁ kathaṁ kasya ca kāṁ ca pīḍām

eṣāpi na kṣāntiratiprakṛṣṭā || 26 ||

yadyesā matpāpaparikṣayārthaṁ

na vīkṣate svāmapi dharmapīḍām|

asmān na kalyāṇataraṁ hi mitram

asāvapi kṣāntyupacārā eva || 27 ||

karmasvatāṁ eva hi vīkṣamāṇasti-

tikṣate tadguṇadarśanācca|

naivaṁprakārāpi hi naiṣṭhikatvaṁ

kṣāntirvikalpopahatā prayāti || 28 ||

anityaduḥkhāśuciniḥsvabhāvatā

mama kṣamante na tu tadviparyayāḥ|

iyaṁ vipakṣapraśamakṣamā kṣamā

dvayapravṛtterna tu pāramārthikī || 29 ||

ayatnatattvārthavicakṣaṇo janaḥ

paropakāreṣu yataḥ pravartate|

kṣamā na caivaṁ samatāṁ sameti yā

yataḥ kṣamaivaṁ na vikalpanakṣayā || 30 ||

nirodham āyānti yadā tvaśeṣatāḥ

samādhikanyūnavikalpanakramāḥ|

anuttarāṁ kṣāntimamānagocarāṁ

vadanti tāmadvāyamārgacāriṇāḥ || 31 ||

svataḥ parasmādubhayādahetuto

yathā na bhāvāḥ prabhavanti ke cana|

svataḥ parasmād ubhayād ahetutastathā

na bhāvā vibhavanti ke cana || 32 ||

naṣṭād anaṣṭād ubhayāc na nobhayān

na jātu kāryaṁ khalu vidyate kva cit|

tathāpi kāryaṁ samudeti vastuno

yetthaṁ kṣamā sā dvayavarjitā kṣamā || 33 ||

sato'sato vāsti na janma janmanā

vinā nirodho'pi na kasya cit kva cit|

svabhāvaśūnyāmiti bhāvakalpanāṁ

vipaśyataḥ kṣāntirudeti naiṣṭhikī || 34 ||

avāpya yāṁ vyākriyate sahasraśo

jinairasau nāma jino bhaviṣyati|

pravartate lokahitakriyāvidhiḥ

samāhitasyaiva ca tasya sarvadā || 35 ||

yāvacca bhāvābhiniviṣṭabuddhiratra

dvayaṁ tāvadupaiti mohāt|

tathānimittaṁ ca vimokṣaheturdure

bhavatyasya yathā kṣiteḥ kham || 36 ||

upaiti dharmapraṇidhānakarmasu

prabhutvamṛddhāvadhimuktijanmasu|

tathā pariṣkāravidhau svacetasi

prakarṣiṇi jñānabale tathāyuṣi || 37 ||

avāpya caitadvaśitāmayaṁ dhanaṁ

prakṛṣṭaṁ akṣiṣṇu parārthasādhanam|

janasya kṛcchreṣu patiṣyataḥ sataḥ

sa jāyate dhāraṇakāraṇaṁ vibhuḥ || 38 ||

tasmāt parārthamahatīṁ dhuramudvahadbhiḥ

kṣānterupāyavidhireṣa sadānugamyaḥ|

atra sthitasya hi bhavanti parārthacittāḥ

sarvā<ḥ> kriyā guṇaphalābharaṇābhirāmāḥ || 39 ||

asyāṁ hi bhaktirapi yā pravirūḍhamūlā

tāmabhyasanti munayo munirājabhāve|

śraddhānuviddhamanasāṁ na hi dharmamārge

dṛṣṭo manoratharathasya yato'kṣabhaṅgaḥ || 40 ||

|| kṣāntipāramitāsamāsaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2006
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4843

Links:
[1] http://dsbc.uwest.edu/node/4849