Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > asurāśvāsanaṁ navamaṁ prakaraṇam

asurāśvāsanaṁ navamaṁ prakaraṇam

Parallel Devanagari Version: 
असुराश्वासनं नवमं प्रकरणम् [1]

asurāśvāsanaṁ navamaṁ prakaraṇam |

atha ratnapāṇirbodhisattvo mahāsattvo bhagavantametadavocat-paramāścaryādbhutaprāpto'haṁ bhagavan| na ca me kadācidasmābhirīdṛśo viṣayo dṛṣṭo vā śruto vā, yādṛśo'valokiteśvarasya bodhisattvasya mahāsattvasya viṣayaḥ | tādṛśastathāgatānāmapi na saṁvidyate||

bhagavānāha- asti kulaputra asminneva jambudvīpe vajrakukṣirnāma guhā| atra anekānyasurakoṭīniyutaśatasahasrāṇi prativasanti sma| tatra kulaputra avalokiteśvaro bodhisattvo'surarūpeṇāsurāṇāṁ dharmaṁ deśayati| imaṁ ca kāraṇḍavyūhamahāyānasūtraratnarājamuddeśayati| dharmaśravaṇāyāgatānasurānevaṁ ca kathayati sma-asurāṇāṁ dharmaṁ śṛṇvantu bhavantaḥ | ye cānye'suraparṣadaste maitracittāḥ śāntacittāḥ dayācittāḥ sattvānāmantike hitasukhacittā bhāvaṁ samanvāhṛtya imaṁ kāraṇḍavyūhaṁ dharmaparyāyaṁ śrotavyam ||

atha te'surāḥ kṛtakarapuṭā avalokiteśvarasyāntikamimaṁ dharmaparyāyaṁ śṛṇvanti sma| te sukhitā loke ye īdṛśaṁ cintāmaṇisadṛśaṁ kāraṇḍavyūhaṁ mahāyānasūtraratnarājamabhimukhīkurvanti, śṛṇvanti, śrutvā cābhiśraddadhāsyanti, pratīṣyanti, likhiṣyanti, likhāpayiṣyanti, dhārayiṣyanti, vācayiṣyanti, pūjayiṣyanti, cintayiṣyanti, parebhyaśca vistareṇa saṁprakāśayiṣyanti, bhāvayiṣyanti, paramaprītyā gauraveṇādhyāśayena ca namaskurvanti| teṣāṁ ca pañcānantaryāṇi karmāṇi kṣapayanti, kṣapayitvā pariśuddhakāyā bhaviṣyanti, jātismarāśca| maraṇakāle dvādaśa tathāgatā upasaṁkramiṣyanti, te ca sarve tathāgatā āśvāsayiṣyanti-mā bhaiṣīḥ kulaputra, tvayā kāraṇḍavyūhaṁ mahāyānasūtraratnarājaṁ śrutam| vividhāste'rthamārgāḥ sajjīkṛtāḥ sukhāvatī gamanāya ca| tatra sukhāvatyāṁ lokadhātau tavārthe vicitraṁ ca te chatraṁ sihāsanaṁ sajjīkṛtam, divyamaulīkuṇḍalasragdāmamīdṛśasya nimittam, maraṇakālasamayaparipanthita eva sukhāvatīmanugacchati| evaṁ sa ratnapāṇe prativiśiṣṭataraṁ puṇyaphalaṁ darśayannavalokiteśvaro bodhisattvo mahāsattvo nirvāṇikīṁ bhūmimupadarśayati sma| asurāṇāṁ nirvāṇapathamupadarśitaṁ sarvapāpamatinivāraṇārthamanuttare bodhimārge pratiṣṭhāpanārtham||

athe ratnapāṇirbodhisattvo mahāsattvo bhagavataḥ pādau śirasābhivandya tatraiva prakrāntaḥ ||

iti asurāśvāsanaṁ nāma navamaṁ prakaraṇam ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/4317

Links:
[1] http://dsbc.uwest.edu/node/4341