Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 3 maṇicūḍāvadānam

3 maṇicūḍāvadānam

Parallel Devanagari Version: 
३.मणिचूडावदानम् [1]

3 maṇicūḍāvadānam |

asminnadbhutasarge makarākarajāyamānamaṇīvarte |

ko'pi prakaṭitasugatiḥ puruṣamaṇirjāyate (bhavyaḥ) || 1 ||

asti saubhiprabhāpūrakarpūraparipāṇḍuram |

sāketaṁ nāma nagaraṁ saubhāgyatilakaṁ bhuvaḥ || 2 ||

sevyaiḥ prabhāsattvamayairgaṅgāvimalamānasaiḥ |

tīrthairiva sthitaṁ yatra pavitraḥ puṇyakartṛbhiḥ || 3 ||

yaśaḥkusumite yatra puṇyasaurabhanirbhare |

ramante sukṛtodyāne nandane puravāsinaḥ || 4 ||

tatrābhūd bhūpatirbhuriguṇaratnamahodadhiḥ |

bhīturyaśaḥśaśāṅasya mehacūḍa iti śrutaḥ || 5 ||

sadā sadāśrayārheṇa kalikālāpahāriṇā |

kṛtaḥ kṛtayugeneva yena dharmadharo janaḥ || 6 ||

mahīpatiḥ kṣamāśaktaḥ śrīvṛtaḥ karuṇārataḥ |

vallabho'bhūt prajānāṁ yaḥ prakhyāto vijitendriyaḥ || 7 ||

amarāsavasaṁpūrṇamahiṁsāsatradīkṣitaḥ |

dadau yaḥ sarvabhūtānāṁ puṇyāmabhayadakṣiṇam || 8 ||

nirmado yaḥ prabhāve'pi vibhave'pi priyaṁvadaḥ |

kṣamāśīlaḥ prabhutve'pi yauvane'pi jitendriyaḥ || 9 ||

gambhīreṇonnatimatā śūreṇa śaśikāntinā |

satpakṣeṇa kṣitibhṛtā yenātanyata vismayaḥ || 10 ||

rājñastasyādvitīyasya babhūvābharaṇadvayam |

tyāgapūrṇaṁ ca kāruṇyaṁ tārūṇyaṁ sukṛtaśriyaḥ || 11 ||

padmākarasya tasyābhūddevī kāntimatī priyā |

prabhātaśrīriva sadā nirdoṣābhyudayotsavā || 12 ||

nītiḥ prabhuguṇevena tyāgena śrīrivojjvalā |

rarāja rājacandreṇa sā śīleneva cārutā || 13 ||

sadānandanavikhyātayaśaḥprasarayā tayā |

merūstridivalakṣmyeva babhau bhūmibhṛtāṁ varaḥ || 14 ||

kāle kalyāṇanilayaṁ bhartuḥ sā garbhamādadhe |

bhūtyai bhuvanapadmasya divākaramivāditiḥ || 15 ||

araṇiḥ pāvakeneva velevābdheḥ sudhāṁśunā |

brahmābjeneva govindanābhirgarbheṇa sā babhau || 16 ||

tasyā garbhānubhāvena dohadābhimataṁ nṛpaḥ |

dadau sarvārthisārthebhyo vāñchitābhyadhikaṁ vasu || 17 ||

punarbhūmibhujā pṛṣṭā dohadaṁ śubhagarbhiṇī |

sarasvatīva sā cakre svayaṁ saddharmadeśanām || 18 ||

pūrṇapuṇyamaṇirdharmanidhirvidhisamuddhṛtaḥ |

vupadvipuladuḥkhebhyaḥ sadā rakṣati rakṣitaḥ || 19 ||

kāntāradurgeṣu paricyutānāṁ

tāpāturāṇāṁ paralokamārge |

snigdhaḥ pravṛddhaḥ phalapūritāśaḥ

chāyātarurdharmasamo'sti nānyaḥ || 20 ||

ālokastimire vipadviṣamaṇiḥ pāte karālambanaṁ

yācñākalpatarurjagajjayarathaḥ pātheyamanthe pathi |

duḥkhavyādhimahauṣadhaṁ bhavabhayodbhāntāśayāśvāsanaṁ

tāpe candanakānanaṁ sthirasuhṛddharmaḥ satāṁ bāndhavaḥ || 21 ||

ityādi dharmadhavalaṁ śrutvā nṛpavadhūvacaḥ |

dharmaikaśaraṇaḥ śrīmān babhūva bhuvane janaḥ || 22 ||

tataḥ kālena saṁpūrṇaṁ dyaurivāmṛtadīdhitim |

asūta dārakaṁ devī jagattimiradārakam || 23 ||

ajāyatāsya sahajaścūḍālaṁkaraṇaṁ maṇiḥ |

prāgjanmāntarasaṁsakto viveka iva nirmalaḥ || 24 ||

sa babhau subhagastasya mūrdhni puṇyamayo maṇiḥ |

yasya prabhāprabhāveṇa yāminyo dinatām yayuḥ || 25 ||

soṣṇīṣasya maṇestasya pīyūṣasyandibindivaḥ |

nayanti hematām lohaṁ duritaṁ śamayanti ca || 26 ||

śiśorjātismarasyātha vacasā tasya bhūpatiḥ |

dadau hema sadārthibhyaḥ sarvaṁ maṇirasodbhavam || 27 ||

puṣparatnadhvajacchatrapatākāvyajanāṁśukaiḥ |

apūrayan puraṁ vyonmastasya janmani devatāḥ || 28 ||

suprakāśoditāśeṣavidyāvidyotitātmanaḥ |

maṇicūḍa iti khyātaṁ nāma tasyākaronnṛpaḥ || 29 ||

sa cakārāśayaṁ harṣapīyūṣocchalitaṁ pituḥ |

abhijātaḥ suto jātaḥ pārijāta ivodadheḥ || 30 ||

paulomīva jayanteṇa jananī pūjyajanmanā |

babhau tena kumāreṇa kumāreṇeva pārvatī || 31 |

tataḥ kālena sukṛtasopānaiḥ pṛthivīpatau |

divyadhāmasamārūḍhe maṇicūḍo'bhavannṛpaḥ || 32 ||

arthicintāmaṇestasya dānena paripūrite |

loke puṇyasukhāloke nārto'bhūnna ca yācakaḥ || 33 ||

tasya bhadragirirnāma babhūvaṁ gajapuṁgavaḥ |

prabhorivānukāreṇa dānārdrakarapuṣkaraḥ || 34 ||

taṁ kadācinmahāsthānasthitaṁ bhuvananāyakam |

bhavabhūtiḥ samabhyāyādbhṛguvaṁśabhavo muniḥ || 35 ||

divyakānyāṁ samādāya lāvaṇyalalitānanām |

mūrtāmiva prabhālakṣmīmakṣīṇasya kṣapāpateḥ || 36 ||

kucayoravivekena rāgeṇa caraṇābjayoḥ |

netrayoścāpaleneva sā jagatyatilajjitā || 37 ||

tapaḥśriyeva sahitaṁ taṁ kanyānugataṁ munim |

aoūjayat prajānāthaḥ kṛtāsanaparigraham || 38 ||

kanyāpi nṛpamālokya dhīraṁ gambhīrasundaram |

parapīḍāsu kāruṇyānnyastacāpamiva smaram || 39 ||

cūḍāratnasya kīraṇairduritakṣayakāribhiḥ |

likhantaṁ kuṅkumeneva dikṣu rakṣākṣarāvalim || 40 ||

vikṣepakṣiptamarutā cāmareṇa virājitam |

socchāseneva sattvena jagatsaṁtāraṇaṁ vinā || 41 ||

ratnodāreṇa hāreṇa hṛdayagrahakāriṇā |

pātālavipadāṁ śāntyai śaiṣeṇeva niṣevitam || 42 ||

vahantaṁ mahatā doṣṇā kṣamāṁ cittena ca kṣamām |

prayayau sābhilāṣasya vismayasya vidheyatām || 43 ||

gṛhītvā munirutsaṅge kuraṅgataralekṣaṇām |

jīvanīṁ tāmanaṅgasya jagād jagatīpatim || 44 ||

uditena jagannetraśatapatravikāśinā |

bhavatā bhāti loko'yaṁ devena ca vivasvatā || 45 ||

aho nu tava nāstyeva vibhūtisulabhodbhavaḥ |

sādhoriva guṇadveṣaḥ saṁmohopacito madaḥ || 46 ||

lokanāthasya te lokakāruṇyapūrṇacetasaḥ |

rājan maitrījuṣā kīrtiḥ sthirā pāramitā param || 47 ||

akhedasaralo dātā nirvyājasukṛto bhavān |

ata eva viśeṣeṇa mānanīyo manīṣiṇām || 48 ||

padmodarasamudbhūtā kanyā kamalalocanā |

homāvaśeṣapayasā vardhiteyaṁ mayāśrame || 49 ||

gṛhyatāmagramahiṣī patnītve bhavatā nṛpa |

viṣṇoḥ śrīiva yogyeyaṁ tavaiva puruṣottama || 50 ||

yajñapuṇyaphalaṁ pūrṇaṁ kālena mama dāsyasi |

ityuktvā vidhinā rājñe kanyāṁ datvā yayau muniḥ || 51 ||

priyāṁ padmāvatīṁ rājā ratiṁ prāpyeva manmathaḥ |

araṁsta rucirodyāne sukṛte puṇyavāniva || 52 ||

tataḥ kālena sā putraṁ vaṁśavalliva mauktikam |

asūta padmacūḍākhyaṁ guṇānāṁ darpaṇaṁ pituḥ || 53 ||

śakrādibhirlokapālairanullaṅghyamahodayaḥ |

saṁstūyamānacaritaḥ svayaṁ kamalajanmanā || 54 ||

yaśaḥsaurabhasaṁbhārasaṁpūritadigantaraḥ |

sarvārthisārthakalyāṇakalanākalpapādapaḥ || 55 ||

smṛtvā munervacaḥ kāḻe kartuṁ vipuladakṣiṇām |

ahiṁsāvasusaṁpūrṇāmājahāra mahīpatiḥ || 56 ||

tasmin yajñe samājagmuḥ sarvakāmairanargale |

munayo bhārgavamukhā nṛpā duṣprasahādayaḥ || 57 ||

vartamāne makhe tasmin niḥsaṁkhyavasuvarṣiṇi |

rakṣorūpaḥ samuttasthau vahnimadhyāt sureśvaraḥ || 58 ||

upasṛtya sa bhūpālaṁ kṛśo vikṛtavigrahaḥ |

kṣuptipāsārdito'smīti yayāce pānabhojanam || 59 ||

śāsanādatha bhūbhartustasmai vividhabhojanam |

upaninyuḥ paricitāḥ pānaṁ ca paricārakāḥ || 60 ||

tataḥ kiṁcidvihasyaiva kṣitipaṁ prāha rākṣasaḥ |

nedamasmatpriyaṁ rājan vayaṁ hi piśitāśanāḥ || 61 ||

sadyohatasya māṁsena rudhireṇa ca bhūyasā |

tṛptirutpadyate'smākaṁ dīyatāṁ yadabhīpsitam || 62 ||

sarvakāmaprado'sīti tvamahaṁ samupāgataḥ |

dadāmīti pratiśrutya na niṣedhastavocitaḥ || 63 ||

iti rakṣavacaḥ śrutvā karuṇakulito nṛpaḥ |

ahiṁsāniyamenābhūdarthivaimukhyaduḥkhitaḥ || 64 ||

so'cintayattadā daivājjāto'yaṁ dharmasaṁśayaḥ |

na sahe duḥsahāṁ hiṁsāṁ naṁ naiṣphalyamarthinaḥ || 65 ||

na ca māṁsaṁ śarīrebhyo labhyate vaiśasaṁ vinā |

nāhaṁ pipīlakasyāpi kāyakleśalavaṁ sahe || 66 ||

datvāhaṁ sarvabhūtebhyaḥ puṇyāmabhayadakṣiṇam |

kathamasmai prayacchāmi māṁsaṁ prāṇivadhodbhavam || 67 ||

iti saṁcitya nṝpatistamūce karuṇākulaḥ |

svaśarīrasamutkṛttamasṛṅbhāṁsaṁ dadāmi te || 68 ||

ityukte bhūmipatinā babhūvākulitaṁ jagat |

na ca dehavyayotsāhaṁ sacivāstasaya sehire || 69 ||

praṇayādvāryamāṇo'pi bhūpālairmunibhistathā |

dadau svadehamutkṛtya tasmai māṁsamasṛgvasām || 70 ||

ākaṇṭhaṁ pītaraktena rākṣasena kṣitiprabhoḥ |

bhakṣyamāṇeṣu māṁseṣu kṣḥaṇaṁ khṣitirakampataḥ || 71 ||

tataḥ padmāvatī devī patiṁ dṛṣṭvā tathāgatam |

vilapantḻ nipatitā mohamūrcchākulābhavat || 72 ||

manujendrasya devendrastaddṛṣṭvā sattvamūrjitam |

rakṣorūpaṁ parityajya tamuvāca kṛtāñjaliḥ || 73 ||

aho nu karmaṇā rājan duṣkareṇa tavāmunā |

romāñcakañcukākīrṇaḥ kāyaḥ kasya na jāyate || 74 ||

aho puṇyamasāmānyamaho sattvamanuttaram |

aho dhariyamamaryādaṁ rājān virajasastava || 75 ||

duḥkhitāḥ paraduḥkheṣu nirlobhā durlabheṣu ca |

vipakṣeṣu kṣamāvantaḥ santaḥ sukṛtasetavaḥ || 76 ||

samunmiṣati ko'pyeṣa sattvotsāho mahātmanām |

trailokyaṁ karuṇārdrāṇāṁ yena yātyanukampyatām || 77 ||

uktveti divyauṣadhibhistaṁ kṛtvā svasthavigraham |

prasādya lajjāvanataḥ śakraḥ svanilayaṁ yayau ||78 ||

tataḥ samāpte vidhivadyajñe rājñāṁ mahīpatiḥ |

cakre munivarāṇāṁ ca pūjāṁ tridaśapūjitaḥ || 79 ||

sa ratnavarṣairyajñānte kanyāgrāmapurapradaḥ |

sahitaṁ tridaśārheṇa hariṇā hemamālinā || 80 ||

dadaru rājagajaṁ brahmarathākhyāya purodhase |

yojanānāṁ śataṁ tūrṇaṁ ekenāhnā prayāti yaḥ || 81 ||

tasmai samarpitaṁ dṛṣṭvā rājñā bnhadragiriṁ gajam |

abhūdduṣprasaho rājā tatspṛhākṛṣṭamānasaḥ || 82 ||

prayāteṣvatha bhūpeṣu vismiteṣu makhaśriyā |

samarpite yajñaphale bhārgavāya mahībhujā || 83 ||

tamuvāca samabhyetya svastivādapuraḥsaram |

marīciśiṣyo vāhīkaḥ prāptapūjāsano munoḥ || 84 ||

rājannadhyayanasyānte gururme gurudakṣiṇām |

īhate paricaryārthī sāmānyajanadurlabhām || 85 ||

ekastvameva vidhinā nirmito durlabhapradaḥ |

bahavo jātu jāyante na loke kalpapādapāḥ || 86 ||

devī padmāvatī putrasahitā gurave mama |

tapaḥkṛśāya vṛddhāya dīyatām paricārikā || 87 ||

ityukte muninā rājā dayitāviprayogajām |

rujaṁ saṁstabhya manasa tamūce dhairyabhūdharaḥ || 88 ||

prayacchāmi mune tubhyamīpsītām gurudakṣiṇām |

sahitāṁ yuvajārena jīvitābhyadhikāṁ priyām || 89 ||

ityuktvā sasutāṁ tasmai dadau padmāvatīṁ nṛpaḥ |

svajīvite vinisnehastyāgaḥ sattvamayātmanām || 90 ||

ādāya rājadayitāṁ virahakleśakātarām |

saputrāmāśramaṁ gatvā pradadau gurave muniḥ || 91 ||

atrāntare duṣprasahaḥ kururājaḥ kṣitīśvaram |

dṛpto yayāce dūtena bhūtyai bhadragiriṁ gajam || 92 ||

purohitārpitaṁ rājā na dadau d viradaṁ yadā |

tadā vipulasaunyena svayaṁ yoddhuṁ samāyayau || 93 ||

balinā kururājena ruddheṣu puravatmasu |

babhūva bhūmipālasya sainyaṁ raṇarasodbhaṭam || 94 ||

sa vīrakuñjarahariḥ śakto'pyarividāraṇe |

janakṣayabhayodvignaḥ kāruṇyāt samacintayat || 95 ||

aho'nukūlamitram me rājā duṣprasahaḥ param |

mātaṅgalobhamohena sahasā śatrutāṁ gataḥ || 96 ||

snehāntāḥ sujanaiḥ snehā niḥsnehāntāśca madhyamaiḥ |

durjanairghoravairāntā bhavanti prāṇahāriṇaḥ || 97 ||

aho bibhavalibhena kṣaṇakṣayiṇi jīvite |

samudyamo'yamasmākaṁ paraprāṇanipātane || 98 ||

hiṁsayāpapraśāntānām saktānāṁ kalikarmasu |

raṇaraktābhiṣiktānāṁ bhaktārtho'yaṁ samudyamaḥ || 99 ||

sevāvikrītajīvānāṁ caṇḍapiṇḍārthināmayam |

kalaho duḥsahaḥ kruryapiśunānāṁ śunāmiva || 100 ||

aho vibhavalubdhānām parasaṁtāpaśītalāḥ |

svasukhāyaiva dhāvanti nṛśaṁsacaritā dhiyaḥ || 101 ||

ye yudhi siddhisaṁnaddhā raktāntām bhuñjate śriyam |

kutaḥ kruratare teṣāṁ hṛdaye karuṇākaṇaḥ || 102 ||

eṣa duṣprahaso rājā lubdho vibahvamohitaḥ |

na vadhyaḥ sāparādho'pi kāruṇyāyatanaṁ mama || 103 ||

iti cintayatastasya kāuṇyāta kānanaiṣiṇaḥ |

pratyekabuddhāścatvāraḥ svayaṁ vyomnā samāyayuḥ || 104 ||

prātapūjāsanāḥ śrutvā sarvajñāstatsamīhitam |

rājñaḥ praśamaśīlasya prasannāstattvamūcire || 105 ||

saṁmohapaṭalāndheṣu saṁsāriṣu dayālutā |

śobhate tava bhūpāla sattvalokavivekinaḥ || 106 ||

kriyatāmīpsitaṁ rājan bodhau buddhirnidhīyatām |

saṁprati pratirodhe'smin vanameva vigāhyatām || 107 ||

svairanirjnarajnaṅkārakīrṇasaṁtoṣaśīkarāḥ |

viviktakānanoddeśāḥ śamināmeva vallabhāḥ || 108 ||

ityuktvānugrahadhiyā vidhāyāsya viyadgatim |

prabhāprasādhitadiśaste tena sahitā yayuḥ || 109 ||

yāteṣu svapadaṁ teṣu himavattaṭakānanam |

saṁprāpya pṛthivīpālaḥ prayatapraśamo'bhavat || 110 ||

vivekavimalāstasya dhiyaḥ sattvavatāmiva |

babhuḥ priyanivuḥ pūrṇanirvāṇyo (?)vanabhūmayaḥ || 111 ||

bhūdharāntarite tasmin sahasā bhūpabhāsvati |

śuśucurmohatimiraprāptaśokaprajāḥ prajāḥ || 112 ||

tatastatsacivā jagmurmarīcaṁ munimāśrame |

śaktaṁ rājyasya rakṣāyai rājaputraiṁ yayācire || 113 ||

muninā nirvikāreka dattamādāya mantriṇaḥ |

subhaṭāgresarah prāpa kururājaṁ raṇājire || 115 ||

sa tena hatavidhvastabhagnasyandnakuñjarah |

palāyanaparitrāṇaḥ prayayauḥ hastināpuram || 116 ||

balinā rājaputreṇa jite duṣprasahe yudhi |

mantribhistadbhujanyastā bhūmiḥ śeṣadhṛtiṁ yayau || 117 ||

rāġyo duṣprasahasyātha kālena kaluṣātmanah |

babhūvāvṛṣṭidurbhikṣamarakopalpavaḥ pure || 118 ||

sa vicintyānutāpārtastībrāṁ janapadāpadam |

na viveda paritrāṇaṁ viphalasvastikakriyaḥ || 119 ||

pṛṣṭhā vipatpratīkāraṁ tenāmātyāstamūcire |

duḥsaho'yaṁ mahārāja prajānāṁ vyasanodbhavaḥ || 120 ||

maṇicūḍasya bhūbharturyadi cūḍāmaṇiḥ prabho |

labhyate sa sudhāsyandī teneyaṁ tīryate vipat || 121 ||

cārebhyaḥ śrutamasmābhiḥ sa rājā himavattaṭe |

sthitaḥ saṁsāravaimukhyavivekavimalāśayaḥ || 122 ||

arthitaḥ sa dadātyeva viśvacintāmaṇirmaṇim |

putradāraśarīrādi nādeyaṁ tasya kiṁcana || 123 ||

iti mantrivacaḥ śrutvā tathetyādhārya cetasi |

sa dvijān maṇiyācñāyau visasarja tadantikam || 124 ||

asminnavasare rājā maṇicūṣaścaran vane |

marīcerāśramopāntamavāpa vipulaṁ muneḥ || 125 ||

devī padmāvatī tatra phalamūladhṛtavratā |

vrajantī vijane bhītā vipune muniśāsanāt || 126 ||

śabarairmṛgayāyātairdṛṣṭvā kaṣṭadaśāṁ śritā |

jughṛkṣubhiḥ kampamān ācukrośa karuṇasvaram || 127 ||

ākarṇya karuṇākrande kurarūīkūjitopamam |

hā rājan maṇicūḍeti trāyasveti suduḥsaham || 128 ||

sahasābhidrutaḥ kāntām dadarśa nṛpatirnijām |

rāhusaṁtrāsitasyendordyutiṁ nipatitāmiva || 129 ||

vītarāgāṅgavasanāṁ nirañjanaparigrahām |

vadantīmiva saṁbhogasaṁyogānāmanityatām || 130 ||

tāṁ rājahaṁsasugatām vihārastanamaṇḍalām |

aśrukāṣāyanayanāṁ vilokya karuṇāvanīm || 131 ||

saṁsāracaritāścaryavicāreṣvapi karkaśam |

kṛpākipāṇīnirlūnamivāsīrbhūpatermanaḥ || 132 ||

ekākīnaṁ vane devī vigatacchatracāmaram |

dṛṣṭvā nāthamanāthaiva lokanāthaṁ tathāgatam || 133 ||

tadviyogaviṣākrāntā taddarśanarasākulā |

śokaharṣasamākīrṇā babhūva bhṛśavihvalā || 134 ||

sā nītā śabarā rājñā śāpabhītāḥ pradurdruvuḥ |

na nāmābhyudaye bhānordṛṣṭaṁ sapratibhaṁ tamah || 135 ||

atrāntare śamadveṣī sar vabhūtāśayāśayaḥ |

māraḥ puruṣarūpeṇa sametya nṝpamabravīt || 136 |||

rājan rājīvanayanāṁ priyāṁ praṇayiṇīmimām |

na tyakrumarhasyajane vane vanajalocana || 137 ||

iyaṁ hi te manovṛttiriva niḥsukhatāṁ gatā |

varjitā rājyabhogena rājarāja na rājate || 138 || |

etadārkarṇya nṛpatistaṁ vijñāya manobhavam |

antarāyaṁ vivekasya pratyabhāṣata sasmitaḥ || 139 ||

jānāmi tvāmahaṁ kāmamakāmaṁ śamasaṁyame |

saṁtoṣavatām ko nāma bhavatā na vimohitaḥ || 140 ||

itivādini bhūpāle sahasāntarite smare |

babhūva viklavā devī taptā virahavahninā || 141 ||

duḥkhitāṁ tāmārtaduḥkhāṁ patibhogaviyoginīm |

uvācāśvāsayan rājā jāyāṁ jitamanobhavaḥ || 142 ||

devi dharmakriyāyuktā na śokaṁ kartumarhasi |

duḥkhāvasānī virasaḥ sarvo'yaṁ bhogacibhramaḥ || 143 ||

dehināṁ yaditāsaṅgāstaraṅgataralāyuṣām |

lolapadmapalāśāgraskhalajjalalavākulāḥ || 144 ||

imā muhūrtanartakyaḥ kālameghataḍillatāḥ |

saṁsārasarparasanā vilāsacapalāḥ śriyāḥ || 145 ||

bhogakṣaṇenaiva viyogarogo

vibhūtayaḥ svapnavivāhatulyāḥ |

vātāhatā dīpaśikhā sukhaśrī-

runmattanṝtyaṁ bhavavṛttametat || 146 ||

sarvopajīvyā karuṇā na lakṣmīḥ

dharmaḥ prakāśaḥ satataṁ na dīpāḥ |

yaśāṁsi ramyāṇi na yauvanāni

sthirāṇi puṇyāni na jīvitāni || 147 ||

satyavratastāmiti sāntvayitvā

visṛjya jāyāṁ nilaye maharṣeḥ |

cacāra saṁsāraparāṅbhukhānāṁ

saṁtoṣapuṇyeṣu tapovaneṣu || 148 ||

tadāgatāste tvarayā visṛṣṭāḥ

pañca dvijā duṣprasahena rājñā |

tamarthināmakamakālabandhuū

viśuddhasattvaṁ dadṛśurvanānte || 149 ||

te svastivādaṁ śanakaurvidhāya

viśastadhairyā iva sādhvasena |

tamūcire sūcitatīvratapāḥ

dīrghoṣṇaniśvāsasamīraṇena || 150 ||

rājan pure duṣprasahasya rājñaḥ |

krūropasargaurhataśāntavargaḥ |

janaḥ kṛtaḥ kṛttasamastakāmaḥ

prakāmamārtasvanamātraśeṣaḥ || 151 ||

aśoṣadoṣapraśamaikahetuḥ

trailokyarakṣāprathitaprabhāvaḥ |

cūḍāmaṇirdeva bhavadvitīrṇaḥ

karoti tasyopanipātaśāntim || 152 ||

dayāyuṣaścandanapallavārdrāḥ

svacchāśayāścandramaṇiprakāśāḥ |

saṁtāpakāle śaraṇaṁ janānāṁ

bhavadvidhā eva bhave bhavanti || 153 ||

ityarthitastairaviluptasattvaḥ

saṁpūryamāṇaḥ karuṇārasena |

uvāca saṁcintya janopatātaṁ

saṁkrāntamantaḥ śrutivartmaneva || 154 ||

aho sa rājā sahate kathaṁ nu

devopaghātena nipīḍitānām |

vidāritāntaḥkaraṇaṁ prajānāṁ

viyogaḥduḥkhodbhavamārtanādam || 155 ||

ayaṁ maṇirmastakamūlajanmā

niṣkṛttya tūrṇaṁ pratigṛhṛtāṁ me |

dhanyo'smi yadyarthijanasya duḥkha-

kṣaye kṣaṇaṁ kāraṇatāṁ vrajāmi || 156 ||

ityuktamātre vasudhādhipena

dharādharāmbhodhimahīdharitrī |

ciraṁ cakampe cakiteva tasya

śirastaṭotpāṭanatīvraduḥkhāt || 157 ||

tataḥ kṛpākomalacittavṛtteḥ

sutīkṣṇaśastrādapi tīkṣṇacittaḥ

svayaṁ śiraḥ pāṭayituṁ pravṛttaḥ || 158 ||

tadduṣkaraṁ karma nareśvarasya

vyomni vimānairnalināsanādyāḥ |

surāḥ savidyādharasiddhasākhyāḥ

samāyayudraṣṭumaluptasattvam || 159 ||

vipāṭyamāne śirasi prasahya

ratnaprabhāvibhramamādadhānaiḥ |

sa raktapūrairabhikṣiktakāyaḥ

sehe vyathāmarthisukhe pravṛttaḥ || 160 ||

vilpkya taṁ sattva nibaddhadhairyaṁ

tīvravyathāveganimīlitākṣam |

yayurvirāmaṁ na nṛśaṁsavṛtte-

rviprāḥ kṣaṇaṁ rākṣasatāmavāptāḥ || 161 ||

vicārya rājā śvaśarīraduḥkhaṁ

saṁsāriṇāṁ kleśamayaṁ śarīram |

evaṁvidhairduḥkhasahasralakṣaiḥ -

rākrāntamityārtataro babhūva || 162 ||

so'cintayaddehanibaddharatna-

dānena yatpuṇyphalaṁ mayāptam |

tenograduḥkhaṁ kalayāmi mā bhū-

dapuṇyapāke narake narāṇam || 163 ||

samuddhṛte rakravasavasikte

tasminmaṇau niścalatālumūlāt |

mūrcchākulo'pi prayayau saharṣaṁ

saṁpūraṇenārthimanorathasya || 164 ||

sa kampamānāṅgulipallavena

datvā svahastena maṇiṁ dvijebhyaḥ |

nimīlayan samtamasena lokaṁ

papāta tigmāṁśurivātiraktaḥ || 165 |

aluptasattve patite pṛthivyāṁ

tasmin surāṇāṁ saha puṣpavarṣaiḥ |

maṇiṁ samādāya yayurdvijāste

tūrṇaṁ puraṁ duṣprasahasya rāġyaḥ || 166 ||

sa ten asadyaḥ śamitopasargaḥ

svargocitāsāditabhogavargaḥ |

tadbodhisattvasya samastasattva-

saṁtāraṇārhaṁ praśaśaṁsa sattvam || 167 ||

atrāntare kiṁcidavāptasaṁjñaṁ

nareśvaraṁ viśrutaratnadānam |

samāyayurbhārgavagautamādyā

marīcimukhyā munayo vanebhyaḥ || 168 ||

marīcimevānugatā ca devī

padmāvatī vīkṣya parikṣataṁ tam |

saṁmohavegābhihatā papāta

kṣaṇaṁ kṣitau bālalateva lūnā || 169 ||

digantasaṁcāriṇī cāraṇānāṁ

nabhaścarāṇāṁ nṛpasādhuvāde |

sarājaputrāḥ saha mantrimukhyaiḥ

prajāḥ prajānāthamathopajagmuḥ || 170 ||

vīkṣyaḥ kṣitīśaṁ kṣatajokṣitāṅga-

makṣīṇasattvaṁ patitaṁ pṛthivyām |

pṛthavyathākleśajuṣaṁ janānā-

mabhūdabhūtārthavikalpajalpaḥ || 171 ||

kuṭhārikaiḥ kaiścidaho dayārdraḥ

sarvārthisevyaḥ saralaḥ suvṛttaḥ |

durātmabhiḥ svārthalavābhiyuktaiḥ

chāyātaruḥ kaṣṭamayaḥ nikṛttaḥ || 172 ||

aho parārthojjhitajīvito'yaṁ

parāṁ camatkāradaśāṁ prayātaḥ |

sasaurabhacchinnatanurgatātmā

bhavatyudāraḥ sahakāra eva || 173 ||

lubdhasya na svaḥ svajano'pi jantoḥ

na kāmakāmasya dhane'nurodhaḥ |

sarvātmanā sattvahitodyatasya

deho'pi na snehapadaṁ dayāloḥ || 174 ||

yeṣāṁ kṛte dainyamayaṁ prayāti

sarvātmanā cārthijano'rthibhāvam |

ta eva dīnoddharaṇavratānāṁ

prāṇāḥ paritrāṇapaṇe tṛṇāni || 175 ||

iti pravāde vividhānubhāve

vijṛmbhamāṇe munimaṇḍalasya |

bhūpālamabhyetya sabāṣpacakṣu-

rmunirmarīciḥ praṇayāduvāca || 176 ||

aho nu niṣkāraṇabandhubhāva -

mālambya rājan dayayā janasya |

prajāparitrāṇavidhānabhūmi-

stanustaveyaṁ tṛṇavadvitīrṇā || 177 ||

kṣayaḥ pravṛtto nirapekṣavṛtte-

stavārthibandhornijajīvite'pi |

yadeṣa kāmaṁ kamalānikāyaḥ

kāyastvayāpāyapade niyuktaḥ || 178 ||

apyasti rājan sukṛtavrate'smin

phalaspṛhā prāṇapaṇe'pi kācit |

asthārthihetostava pālubheda-

khedādvikāraṁ bhajate na cetaḥ || 179 ||

ityadbhutāviṣkṛtamānasena

munīndramadhye muninā sa pṛṣṭaḥ |

uvāca saṁstabhya rujaṁ prayatnā-

draktābhiṣiktaṁ vadanaṁ pramṛjya || 180 ||

phalaspṛhā nāsti mune mamānyā

kiṁ tveka eva pracuro'bhilāṣaḥ |

yaddhorasaṁsāranimagnajantu-

saṁtāraṇāyaiva bhave bhaveyam || 181 ||

arthipriye dehavidāraṇe'smin

naivāsti me ko'pi vikāraleśaḥ |

yadyeṣa satyaḥ samayo mayokta-

stadastu me svasthamidaṁ śarīram || 182 ||

ityuktamātre sahajānubhāve

sattvocite sa tyadhanena rājñā |

abhūdvapuḥ satyabalena tasya

rūḍhavraṇaṁ tatkṣaṇajātaratnam || 183 ||

tataḥ suraiḥ śakraviriñcimukhyai -

rnātapraharṣairmunibhiśca sarvaiḥ |

abhyarthito'pi kṣitipālanāya

bhogābhilāṣī na babhūva bhūpaḥ || 184 ||

avāptasaṁjñā muninā prayuktā

padmāvatī rājasutena sārdham |

patiṁ yayāve virahopaśāntyai

siṁhāsanākrāntisukhaṁ prajānām || 185 ||

tatastamabhyetya kṛpākulāste

pratyekabuddhā jagato hitāya |

dehaprabhāpūritadigvibhāgā

babhāṣire harṣamivodgirantaḥ || 186 ||

cirādavāpte virahāvasāne

punaḥ parityāgadaśāmasahyām |

na rājaputraḥ sahate na devī

duḥkhānubandho hyasamṛnnipātaḥ || 187 ||

svamarthine yaḥ radadāti deha -

māpannaduḥkhapraśamaikahetuḥ |

kathaṁ sa kuryāt svajane'pyupekṣāṁ

dharmo'pyayaṁ yasya parārtha eva || 188 ||

ityuktamākarṇya nareśvarastai-

statheti niścitya dhiyā kathaṁcit |

vyomnā vimānaiḥ svapurīmavāpya

bheje nijaṁ rājyapadaṁ saputraḥ || 181 ||

iti sa vipulasattvaḥ satyavān bodhisattvaḥ

suciravihitarājyaḥ saugataṁ dhāma bheje |

jinapuramaṇicaityacchatraratnapradīpa-

prakaṭitavividhaśrīrlakṣaṇābhyastabodhiḥ || 190 ||

ityāha bhagavān buddhaḥ svavṝttāntanidarśane |

dānopadeśe bhikṣūṇāṁ samyaksaṁbodhisiddhaye || 191 ||

iti kṣemendraviracitāyāṁ bodhisattvāvadānakalpalatāyāṁ

maṇicūḍāvadānaṁ nāma tṛtīyaḥ pallavaḥ ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2007
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5809

Links:
[1] http://dsbc.uwest.edu/node/5857