The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
pūrvāparakoṭiparīkṣā ekādaśamaṁ prakaraṇam |
atrāha - vidyata eva ātmā, saṁsārasadbhāvāt | yadi hi ātmā na syāt, kasya pañcagatike ājavaṁjavībhāvena janmamaraṇaparaṁparayā saṁsaraṇaṁ syāt? uktaṁ hi bhagavatā - anavarāgro hi bhikṣavo jātijarāmaraṇasaṁsāraḥ iti | avidyānīvaraṇānāṁ sattvānāṁ tṛṣṇāsaṁyojanānāṁ tṛṣṇāgaṇḍurabaddhānāṁ saṁsaratāṁ saṁdhāvatāṁ pūrvā koṭirna prajñāyata iti | yadā ca bhagavadupadeśātsaṁsāro'sti, tadā saṁsartāpyasti | sa ca ātmā ucyata iti | ucyate | syādātmā, yadā saṁsāra eva syāt | katham? yasmādasya -
pūrvā prajñāyate koṭirnetyuvāca mahāmuniḥ |
saṁsāro'navarāgro hi nāsyādirnāpi paścimam ||1||
koṭirbhāgo deśa iti paryāyāḥ | pūrvā koṭiḥ pūrvo deśa ityarthaḥ | yadi hi saṁsāro nāma kaścit syāt, niyataṁ tasya pūrvamapi syāt, paścimamapi, ghaṭādīnāmiva | uktaṁ ca bhagavatā - anavarāgro hi bhikṣavo jātijarāmaraṇasaṁsāra iti | yadeva avarāgre na staḥ, saṁsārasya anavarāgra vacanāt, saṁsāra eva nāstīti nanu spaṣṭamādeśayāmāsa bhagavān | tasmānnāsti saṁsāraḥ, pūrvāparakoṭayanupalambhāt, alātacakravat, iti sthitam ||
atredaṁ vicāryate - yadi pūrvaṁ cāparaṁ ca saṁsārasya niṣiddhaṁ bhagavatā, kathaṁ punaridamāha - tasmāttarhi saṁsārakṣayāya pratipatsyāmaha ityevaṁ vo bhikṣavaḥ śikṣitavyam, iti? ucyate | avidyānīvaraṇānāṁ sattvānāmityādiviśeṣaṇopādānātteṣāmevāyamanavarāgraḥ saṁsāra iti pratīyate, na punastattvajñānānilabalāt samunmūlitāvidyānīvaraṇatarūṇām | teṣāṁ tu lokottaramārgajñānāgninā dagdhāśeṣakleśavāsanāmūlaniḥśeṣapādapānāṁ bhavatyeva antaḥ iti vijñeyam ||
kathaṁ punarādirahitānāmantopadeśa iti yāvat | dṛṣṭametad bāhyeṣu vrīhyādiṣu ādyabhāve'pi dahanādisaṁparkādantasadbhāvaḥ | yathoktamāryadevapādaiḥ -
yathā bījasya dṛṣṭo'nto na cādistasya vidyate |
tathā kāraṇavaikalyājjanmano'pi na saṁbhavaḥ ||iti |
sa ca antopadeśo laukika eva vyavahāre sthitvā saṁsāracārakāvabaddhānāmutsāhanārthaṁ sattvānāṁ deśito laukikajñānāpekṣayā | vastukacintāyāṁ tu saṁsāra eva nāsti, tatkuto'sya parikṣayaḥ ? pradīpāvasthāyāṁ rajjūragaparikṣayavat ||
atrāha - yadyevaṁ laukikajñānāpekṣayā antavad ādirapi kiṁ nocyate? ucyate | ahetukadoṣaprasaṅgāt laukikajñānāpekṣayāpi saṁsārasyāderabhāva ityubhayathāpyāderabhāva eveti vijñeyam ||1||
atrāha - yadyāpi avarāgre na staḥ saṁsārasya, tathāpi madhyamasti, apratiṣedhāt | tataśca asti saṁsāro madhyasadbhāvāt | iha yannāsti, na tasya madhyamasti tadyathā kūrmaromaprāvaraṇasyeti | hāsyaḥ khalvasi | nanu ca bhoḥ,
naivāgraṁ nāvaraṁ yasya tasya madhyaṁ kuto bhavet |
agramiti ādiḥ, pūrvam, prathamam ucyate | avaramiti avasānam, antaḥ, vyavaccheda ucyate | yasya saṁsārasya ādirantaśca pratiṣiddhaḥ, tasya kuto madhyaṁ bhaviṣyati? tataśca saṁjñāmātraka meva viparyāsaparavaśamānasānāṁ saṁsāraḥ ādimadhyāvasānavirahitatvādākāśavadalātacakrādivaditi bhāvaḥ | saṁsārābhāvācca nāsti ātmeti | yata evaṁ saṁsārasyādimadhyāvasānāni na santi, ata eva saṁsārābhāvājjātijarāmaraṇādīnāṁ pūrvāparasahakramā api naiva santītyāha -
tasmānnātropapadyante pūrvāparasahakramāḥ ||2||
yathā ca nopapadyante tathā pratipādayannāha -
pūrvaṁ jātiryadi bhavejjarāmaraṇamuttaram |
nirjarāmaraṇā jātirbhavejjāyeta cāmṛtaḥ ||3||
yadi pūrvaṁ jātirbhavet, tadā maraṇasahitā syāt | na ca jarādirahitā jātiryujyate, asaṁskṛtatvaprasaṅgāt | jarāmaraṇarahitasya bhāvasya jātau parikalpyamānāyāmanyatra amṛtasyaiva devadattasya prathamamiha jātiḥ parikalpyamānā syāt | tataśca ādimān saṁsāraḥ syādahetukadoṣaśca | abhūvaḥ matītamadhvānam, ityevaṁ pūrvāntakalpanā ca na syāt | abhūtvā ca pūrvaṁ paścādihotpādaḥ syāt ||
atha syāt - āmrādīnāṁ yathā pūrvaṁ vināpi jarāmaraṇasaṁbandhāt prathamameva utpādo dṛṣṭaḥ, evamātmāno'pīti | naivam | sādhyasamatvāt | āmrādīnāmapi hi svabījanirodhe samutpadyamānatvāt nānyatrāvinaṣṭānāmutpāda iti samametat pūrveṇa ||
atha syāt - anyadeva vṛkṣādbījam, ato'nyatrāvināśapūrvaka eva vṛkṣasyotpāda iti naivam | kāryakāraṇayoranyatvasyāsiddhatvāt | tathā ca vakṣyati -
pratītya yadyadbhavati na hi tāvattadeva tat |
na cānyadapi tattasmānnocchinnaṁ nāpi śāśvatam ||
na ca bījādvṛkṣasyānyatvam | ataḥ sādhyasamametat | yataśca anyatrāmṛtasya ihotpādo nāsti, na pūrvaṁ jātirabhyupeyā ||3||
atha pūrvaṁ jarāmaraṇam, paścājjātiḥ, evamapi -
paścājjātiryadi bhavejjarāmaraṇamāditaḥ |
ahetukamajātasya syājjarāmaraṇaṁ katham ||4||
jātipratyayaṁ jarāmaraṇamiti vacanājjātihetukaṁ jarāmaraṇamuktaṁ bhagavatā | yadi etatpūrvaṁ syāttadā nirhetukaṁ syāt | tasmānna yuktametat | yato'pyuktam -
yatha ukkhitte loḍhammi ukkheve atthi kāraṇaṁ |
ṣaḍane kāraṇaṁ ṇatthi aṇṇaṁ ukkhevakāraṇā || iti |
yathāṣyatrotkṣepaḥ patanakāraṇaṁ nānyat , evamihāpi jātimevakāraṇatvena vināśasya varṇayāmo nānyat , iti nāstyahetukatā vināśasya | jātihetukatvāccāsyodgamanameva vināśasya heturiti kṛtvā eṣāpi gāthā sunītā bhavati -
evime saṁkhatā dhammā saṁbhavanti sakāraṇā |
sa bhāva eva dhammāṇaṁ yaṁ vibhonti samuggatā ||
iti ||4||
idānīṁ sahabhāvenāpi jātijarāmaraṇānāmasadbhāvaṁ pratipādayannāha -
na jarāmaraṇenaiva jātiśca saha yujyate |
mriyeta jāyamānaśca syāccāhetukatobhayoḥ ||5||
yadi sahabhāvo jātijarāmaraṇānāṁ syāt, tadā jāyamānasya maraṇaṁ syāt | na caitadyuktam | na ca parasparaviruddhatvādālokāndhakāravadekakālatā yuktā | na caivaṁ loke dṛṣṭaṁ yajjāyamāna eva mriyate iti | api ca | ahetukatvaṁ jātyādīnāṁ sahabhāvakalpanāyāṁ syāt | na hi sahabhūtayoḥ savyetaragoviṣāṇayoranyonyahetukatā dṛṣṭeti na yuktametat ||5||
tadevam -
yatra na prabhavantyete pūrvāparasahakramāḥ |
prapañcayanti tāṁ jātiṁ tajjarāmaraṇaṁ ca kim ||6||
yasyāṁ jātau yatra jarāmaraṇe ete pūrvāparasahakramāḥ na santi, tāṁ jātimanupalabhamānā āryāḥ kiṁ prapañcayanti? kiṁśabdo'saṁbhave | naiva prapañcayantītyarthaḥ | athavā | evamavidyamāneṣu jātyādiṣu tāṁ jātibhavidyamānāṁ bālāḥ kiṁ prapañcayanti tacca jarāmaraṇaṁ yanna saṁvidyate? tasmādavastuka eva bālānāṁ prapañca ityabhiprāyaḥ ||6||
yathā ca saṁsārasya pūrvā koṭirnāsti, evamanyeṣāmapi bhāvānāmityāha -
kāryaṁ ca kāraṇaṁ caiva lakṣyaṁ lakṣaṇameva ca |
vedanā vedakaścaiva santyarthā ye ca kecana ||7||
pūrvā na vidyate koṭiḥ saṁsārasya na kevalam |
sarveṣāmapi bhāvānāṁ pūrvā koṭirna vidyate ||8||
tatra yadi pūrvaṁ kāraṇaṁ paścātkāryaṁ syāt, akāryakaṁ kāraṇaṁ nirhetukaṁ syāt | atha pūrvaṁ kāryaṁ paścātkāraṇam, evamapi kāraṇātpūrvaṁ kāryaṁ nirhetukameva syāt | atha yugapatkāryakāraṇe syātām, evamubhayamapyahetukaṁ syāt | evaṁ lakṣyalakṣaṇe vedanāvedakau ca yojyau | na ca kevalaṁ saṁsārasya vyākhyānena kāryakāraṇādikaṁ vyākhyātaṁ veditavyam, api ca ye'pyante padārthā jñānajñeyapramāṇaprameyasādhanasādhyāvayavāvayaviguṇaguṇyādayaḥ, teṣāmapi pūrvā koṭirna vidyata iti yojyam || ata eva āryaratnameghasūtre āryasarvanīvaraṇaviṣkambhiṇā mahābodhisattvena bhagavān stutaḥ -
ādiśāntā hyanutpannāḥ prakṛtyaiva ca nirvṛtāḥ |
dharmāste vivṛtā nātha dharmacakrapravartane || iti
tathā -
ādita śūnya anāgata dharmā
no gata asthita sthānaviviktāḥ |
nityamasāraka māyasabhāvāḥ
śuddha viśuddha nabhopama sarvi ||
yaṁ ca pabhāṣati dharma jinasya
taṁ ca na paśyati so'kṣayatāya |
ādinirātma nisattvimi dharmā -
stāṁśca ca pabhāṣati no ca kṣapeti |
kalpita buccati kalpitamātraṁ
antu na labhyati saṁsaramāṇe |
koṭi alakṣaṇa yā puri āsī -
deti anāgati pratyayatāye ||
karma kriyā ca pravartati evaṁ
hīnautkṛṣṭatayā samudenti |
jaḍḍaka dharma sadā prakṛtīye
śūnya nirātma vijānatha sarvān ||
ityādi |||
ityācāryacandrakīrtipādoparacitāyāṁ prasannapadāyāṁ madhyamakavṛttau
pūrvāparakoṭiparīkṣā nāmaikādaśamaṁ prakaraṇam ||
Links:
[1] http://dsbc.uwest.edu/node/6096