The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
samādhisaṁbhāraparivartaḥ
lokanāthāya namaḥ
bodhicittaṁ dṛḍhaṁ kuryāt pūrva kāruṇyaśaktijam|
bhavabhogasukhe'saktaḥ parigrahaparāṅmukhaḥ||1||
śraddhādidhanasampanno guruṁ buddhasamaṁ bhajet|
taddiṣṭasamayācāraṁ paripālitumudyataḥ||2||
kumbhaguhyābheṣekaṁ tu prasādāllabhate guroḥ|
kāyavāk cittasaṁśuddhaḥ siddhipātraṁ sa sādhakaḥ||3||
samādhyaṅgasamudbhūta- saṁbhārapāripūritaḥ|
śīghraṁ siddhyāptirevaṁ ca guhyamantranayasthitiḥ||4||
samādhyaṅgacyutau tasya vipakṣasthititastathā|
janmakoṭisahasraiśca samādhirna prasidhyati||5||
tatsamādhiprasidhyartha guhyavṛttasthayogavit|
tad bhinnaṁ cintanaṁ tyaktvā dṛḍhavīryeṇa codyamet||6||
samādheryāni cāṅgāni vipakṣastadviniścaye|
samādhyaṅgaṁ vipakṣaśca saṁkṣepeṇa samucyate||7||
śīlasampattiyuktatvaṁ bhogeṣu nirapekṣatā|
kṣāntirdṛḍhapratijñā ca janasaṁsargavarjanam||8||
kāyavāk cittakāryeṣu samprajanyasamanvayaḥ|
buddhakāyastutismṛtyā kāyānusmṛtisaṁyutiḥ||9||
yasmin kāle tu yatkārya dārḍhrya tasya hyanusmṛtau|
pañcāvaraṇahāniśca yuktakṛd bhaktamānatā||10||
samastalokadharmeṣu cittopekṣā sadā tathā|
saṁlekho'ṅgāni cemāni vipakṣastadviparyayaḥ||11||
samādhisambhārakṛtairhi puṇyaiḥ samādhiṁ vajropamametu lokaḥ |12, a ba|
samādhisambhāraparivarto mahāpaṇḍitācāryadīpaṅkaraśrījñānapādaviracitaḥ samāptaḥ||
tenaiva bhāratīyopādhyāyena mahāsaṁśodhakalokacakṣuṣā bhikṣu-śākyamatinā ca anūdya nirṇītaḥ||
Links:
[1] http://dsbc.uwest.edu/node/7690
[2] http://dsbc.uwest.edu/node/3829