The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
13 maitrāyaṇī|
atha khalu sudhanaḥ śreṣṭhidārakaḥ kalyāṇamitrācintyagocaraniryātaḥ udārādhimuktiviśuddho mahāyānābhimukho buddhajñānābhilāṣī buddhadharmasamavasaraṇaḥ kalyāṇamitrānubandhanābhikāṅkṣī dharmagocaravicārī asaṅgajñānābhimukho bhūtakoṭīsuviniścitaḥ jñānakoṭīsthitaviṣayaḥ tradhvakṣaṇakoṭyanugataḥ ākāśakoṭyadvayābhimukhaḥ advayakoṭīviniścayaprāpto dharmadhātukoṭyavikalpavihārī anāvaraṇakoṭīvinayapratiṣedhapraviṣṭaḥ karmakoṭyavirodhaparamaḥ tathāgatakoṭyavikalpavihārī sarvasattvasaṁjñājālavikiraṇajñānaparamaḥ sarvakṣetrābhiniveśavigataḥ sarvabuddhaparṣanmaṇḍaleṣvanunītacittaḥ sarvabuddhapariśuddhiṣvaniketavihārī sarvasattveṣu nirātmaniḥsattvasaṁjñī sarvaśabdeṣu vākpathopamāvatīrṇaḥ sarvarūpeṣu rūpapratibhāṣavijñaptiparamo'nupūrveṇa yena siṁhavijṛmbhitaṁ nagaraṁ tenopasaṁkramya maitrāyaṇīṁ kanyāmanveṣamāṇaḥ parimārgamāṇo'śrauṣīt-eṣā maitrāyaṇī kanyā rājñaḥ siṁhaketorduhitā pañcakanyāśataparivārā vairocanagarbhaprāsādatalābhirūḍhā uragasāracandanapāde suvarṇasūtrajālaścyote divyacīvaraprajñapte bhadrāsane upaviṣṭā dharmaṁ deśayati| śrutvā ca punaḥ siṁhavijṛmbhitaṁ nagaraṁ praviśya yena rājñaḥ siṁhaketorgṛhaṁ tenopasaṁkramya rājño bahirdvāraśālāyāṁ pratyasthāt maitrāyaṇyāḥ kanyāyā darśanakāmaḥ| sa tatrādrākṣīdanekāni prāṇiśatāni, anekāni prāṇisahasrāṇi, anekāni prāṇiśatasahasrāṇi praviśamānāni| dṛṣṭvā ca paripṛcchati-kva yūyaṁ gacchatha kulaputrāḥ, kva vā āgacchatha? te'vocan-maitrāyaṇyāḥ sakāśaṁ dharmaśravaṇāya| tasyaitadabhavat-nātra kaścitpratinivāryate'nupraviśan| iti sa prāviśat| praviṣṭo'drākṣīttaṁ vairocanagarbhaṁ prāsādaṁ sphaṭikasaṁsthitatalāyāṁ pṛthivyāṁ vaiḍūryamayaiḥstambhairvajramayairbhittibhirjāmbūnadakanakakūṭaniryūhaśatasahasrālaṁkārama-saṁkhyeyamaṇiratnavicitrasahasragarbharatnādarśamaṇḍalaracitaṁ jagadrocanamaṇiratnavyūhamasaṁkhyeyaratnajālaparikṣiptaṁ suvarṇaghaṇṭānāṁ śatasahasrasamīritaṁ madhuranirghoṣācintyavyūhālaṁkāram, tāṁ ca maitrāyaṇīkanyāmadrākṣīt abhinīlanetrāmabhinīlakeśīṁ suvarṇavarṇacchavim| sa tasyāḥ pādau śirasābhivandya anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya prāñjaliḥ sthitvā evamāha-mayā ārye anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryā bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryā kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| āha-prekṣasva kulaputra mama bhavanavyūhāniti| sa samantādanuvilokayannadrākṣīdekaikasyā bhitterekaikasmātstambhādekaikasmādādarśamaṇḍalādekaikasmādākārādekaikasmātsaṁsthānādekaikasmānmaṇiratnāt ekaikasyāḥ suvarṇaghaṇṭāyāḥ ekaikasmādratnavṛkṣādekaikasmādromavivarādekaikasmādratnahārāt dharmadhātugarbhāṁstathāgatān saprathamacittotpādān sacaryāpraṇidhānaviṣayān saniryāṇavyūhān sābhisaṁbodhivikurvitān sadharmacakrapravartanān saparinirvāṇadarśanān pratibhāsayogena| yathā ca ekasmādārambaṇāt, tathā sarvārambaṇebhyaḥ| tadyathāpi nāma udakasarasi svacche'nāvile viprasanne gaganaṁ candrādityaṁ jyotirgaṇapratimaṇḍitaṁ saṁdṛśyate pratibhāsayogena, evameva vairocanagarbhaprāsādasya ekaikasmādārambaṇāddharmadhātugatāstathāgatāḥ saṁdṛśyante pratibhāsayogena, yaduta maitrāyaṇyāḥ kanyāyāḥ pūrvakuśalamūlaniṣyandena| so'nuvilokya tadbuddhadarśanavyūhanimittaṁ saṁdhārayan prāñjalībhūto maitryāyaṇyāḥ kanyāyā vacanaṁ saṁprekṣate sma| sā provāca-ahaṁ kulaputra samantavyūhasya prajñāpāramitāmukhaparivartasya lābhinī| eṣa ca me samantavyūhaḥ prajñāpāramitāmukhaparivartaḥ ṣaṭtriṁśadgaṅgānadīvālikāsamānāṁ tathāgatanāmantikātparyanviṣṭaḥ| te ca me tathāgatā nānāmukhapraveśairetaṁ samantavyūhaṁ prajñāpāramitāmukhaparivartamavatārayāmāsuḥ| yaccaikena deśitam, na tad dvitīyena| āha-ka etasya ārye samantavyūhasya prajñāpāramitāmukhaparivartasya viṣayaḥ? āha-etanmama kulaputra samantavyūhaṁ prajñāpāramitāmukhaparivartamabhimukhīkurvantyā upanidhyāyantyā anusarantyā vyavacārayantyā anuvicintayantyā ākārayantyā ādhārayantyā vyūhayantyā abhinirharantyāḥ samalaṁkurvantyāḥ pravicinvantyāḥ samantamukhā nāma dhāraṇī ājāyate, yatra dhāraṇīmaṇḍale daśa dharmamukhāsaṁkhyeyaśatasahasrāṇyāvartante samavasaranti āmukhībhavanti abhipatanti parivartante-yaduta buddhakṣetramukhaṁ buddhamukhaṁ dharmamukhaṁ sarvasattvamukhamatītamukhamanāgatamukhaṁ pratyutpannamukhaṁ sthitakoṭīmukhaṁ puṇyamukhaṁ puṇyasaṁbhāramukhaṁ jñānamukhaṁ jñānasaṁbhāramukhaṁ praṇidhānamukhaṁ praṇidhānavikalpamukhaṁ caryāmukhaṁ caryāviśuddhimukhaṁ caryāsamudayamukhaṁ caryāparipūrimukhaṁ karmamukhaṁ karmavirocanamukhaṁ karmasrotamukhaṁ karmābhisaṁskāramukhaṁ karmaviṣayamukhaṁ viṣamakarmaparivarjanamukhaṁ samyakkarmapratipattimukhaṁ karmavaśitāmukhaṁ sucaritamukhaṁ sucaritasamādāpanamukhaṁ samādhimukhaṁ samādhyanucāramukhaṁ samādhivicāramukhaṁ samādhigocaramukhaṁ samādhivyutthānamukhamabhijñāmukhaṁ cittasāgaramukhaṁ cittaparyāyamukhaṁ cittalatāpariśuddhimukhaṁ cittagahanāvabhāsamukhaṁ cittasaraḥprasādanamukhaṁ cittasaṁbhavamukhaṁ cittavicāramukhaṁ sattvasaṁkleśapracāramukhaṁ kleśavāsanāmukhaṁ kleśaprayogamukhamadhimuktimukhaṁ sattvacaryāmukhaṁ sattvacaryāvimātratāmukhaṁ lokasaṁbhavamukhaṁ sattvāśayamukhaṁ sattvasaṁjñāgatamukhaṁ diṅmukhaṁ dharmadiṅmukhaṁ mahākaruṇāmukhaṁ mahāmaitrīmukhaṁ śāntimukhaṁ vākpathamukhaṁ nayamukhamanugamamukhaṁ vibhaktimukhaṁ samavasaraṇamukhamasaṅgakoṭīmukhaṁ samantamukhaṁ buddhadharmamukhaṁ bodhisattvadharmamukhaṁ śrāvakadharmamukhaṁ pratyekabuddhadharmamukhaṁ lokadharmamukhaṁ lokasaṁbhavadharmamukhaṁ lokavibhavadharmamukhaṁ lokasaṁsthānadharmamukhaṁ lokadhātuviśuddhimukhaṁ lokadhātusaṁkliṣṭamukhaṁ saṁkliṣṭaviśuddhilokadhātumukhaṁ viśuddhisaṁkliṣṭalokadhātumukhamekāntasaṁkliṣṭalokadhātumukhamekāntaviśuddhalokadhātumukhaṁ lokadhātusamatalānugamamukhaṁ vyatyastalokadhātumukhamavamūrdhahāramukhamindrajālapraveśamukhaṁ lokadhātuparivartamukhaṁ pratiṣṭhānasaṁjñāgatamukhaṁ sūkṣmodārānugamamukhamudārasūkṣmapraveśamukhaṁ buddhadarśanamukhaṁ buddhakāyavaimātryamukhaṁ buddharaśmijālavaicitryamukhaṁ buddhasvaramaṇḍalavibhaktimukhaṁ buddhadharmacakrābhinirhāramukhaṁ buddhadharmacakrāsaṁbhedamukhaṁ buddhadharmacakraniruktimukhaṁ buddhadharmacakrāvartaparivartamukhaṁ buddhakāyamukhaṁ buddhaparṣanmaṇḍalamukhaṁ buddhaparṣanmaṇḍalavibhaktimukhaṁ buddhaparṣanmaṇḍalasāgarāvataraṇamukhaṁ buddhabalāvabhāsamukhaṁ buddhasamādhimukhaṁ buddhasamādhivikurvaṇamukhaṁ buddhavihāramukhaṁ buddhādhiṣṭhānamukhaṁ buddhanirmāṇamukhaṁ buddhaparasattvacittavijñaptimukhaṁ buddhavikurvitamukhaṁ tuṣitabhavanasaṁvāsamukhaṁ yāvatparinirvāṇasaṁdarśanamukham apramāṇasattvārthakriyāmukhaṁ gambhīradharmanayamukhaṁ vicitradharmanayamukhaṁ bodhisattvadharmarūpamukhaṁ bodhicittasaṁbhavarūpadharmamukhaṁ bodhicittasaṁbhārarūpamukhaṁ praṇidhirūpamukhaṁ caryārūpamukhamabhijñārūpamukhaṁ niryāṇarūpamukhaṁ dhāraṇīviśuddhirūpamukhaṁ jñānamaṇḍalaviśuddhirūpamukhaṁ prajñāpariśuddhirūpamukhaṁ bodhyapramāṇarūpamukhaṁ smṛtiviśuddhirūpamukham| etamahaṁ kulaputra samantasmṛtivyūhaṁ prajñāpāramitāmukhaparivartaṁ jānāmi| kiṁ mayā śakyamākāśadhātusamacittānāṁ bodhisattvānāṁ dharmadhātuvipulamatīnāṁ puṇyasaṁbhāropastabdhasaṁtānānāṁ lokottarapratipatpratipannānāmasamudācāralokadharmāṇāṁ vitimirajñānālokacakṣuḥpratilabdhānāmatamaḥsarvadharmadhātupratividdhānāṁ gaganakalpāpramāṇabuddhīnāṁ sarvārambaṇānusmṛtacakṣuṣāṁ asaṅgabhūmyālokagarbhāṇāṁ sarvadharmārthapadaprabhedakuśalānāṁ sarvalokānābhibhūtānāṁ lokacāritravidhivicārāṇāṁ sarvalokagatyanavadyānāṁ sarvalokārthakriyāparamāṇāṁ sarvajagatpratiśaraṇānāṁ sarvajagadvāgupacāravidhijñānāṁ sarvajagannivāsāśayānāṁ yathāśayavijñaptinidarśanānāṁ sarvakālacakravaśavartināṁ caryāṁ jñātuṁ guṇān vā vaktum||
gaccha kulaputra, ayamihaiva dakṣiṇāpathe trinayano nāma janapadaḥ| tatra sudarśano nāma bhikṣuḥ prativasati| tamupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sudhanaḥ śreṣṭhidārako maitrāyaṇyāḥ kanyāyāḥ pādau śirasābhivandya maitrāyaṇīṁ kanyāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya maitrāyaṇyāḥ kanyāyāḥ sakāśāt prakrāntaḥ||11||
Links:
[1] http://dsbc.uwest.edu/node/4552