Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > 21 cuḍḍabodhi-jātakam

21 cuḍḍabodhi-jātakam

Parallel Devanagari Version: 
२१ चुड्डबोधि-जातकम् [1]

21. cuḍḍabodhi-jātakam

krodhavinayācchatrūnupaśamayati, vardhayatyeva tvanyathā| tadyathānuśrūyate-

bodhisattvaḥ kila mahāsattvaḥ kasmiṁścinmahati brāhmaṇakule guṇābhyāsamāhātmyādativṛddhayaśasi pratiniyatasamṛddhiguṇe rājasatkṛte daivatasaṁmate lokasya janma pratileme| kālānāmatyayenābhivṛddhaḥ kṛtasaṁskārakarmā śrutaguṇābhyāsādacireṇaiva vidvatsadassu prakāśanāmā babhūva|

kītirvidvatsadassveva viduṣāṁ pravijṛmbhate|

ratnajñeṣviva ratnānāṁ śūrāṇāṁ samareṣviva||1||

atha sa mahātmā pravrajyākṛtaparicayatvātpūrvajanmasu svabhyastadharmasaṁjñatvātprajñāvadātamatitvacca na gehe ratimupalebhe| sa kāmān vigrahavivādamadavairasyaprācuryādrājacaurodakadahanavipriyadāyādasādhāraṇatvādatṛptijanakatvādanekadoṣāyatanatvācca saviṣamivānnamātmakāmaḥ parityajya saṁhṛtakeśaśmaśruśobhaḥ kāṣāyavivarṇavāsāḥ parityaktagṛhaveṣavibhramaḥ pravrajyāvinayaniyamaśriyamaśiśriyam| tadanurāgavaśagā cāsya patnī keśānavatāryāhāryavibhūṣaṇodvahananirvyāpāraśarīrā svarūpaguṇaśobhāvibhūṣitā kāṣāyavastrasaṁvītatanuranupravavrāja| atha bodhisattvastapovanānugamanavyavasāyamasya vidtvā tapovanādhyāsanāyogyatāṁ ca strīsaukumāryasyāvocadenāṁ-bhadre darśitastvayāyamasmadanurāgasvabhāvaḥ| tadalamasmadanugamanaṁ pratyanena vyavasāyena te| yatraiva tvanyāḥ pravrajitāḥ prativasanti tatra bhavatyāstābhireva sārdha pratirūpaṁ vastuṁ syāt| durabhisaṁbhavāni hyaraṇyāyatanāni| paśya-

śamaśānaśūnyālayaparvateṣu vaneṣu ca vyālamṛgākuleṣu|

niketahīnā yatayo vasanti yatraiva cāstaṁ ravirabhyupaiti||2||

dhyānodyamādekacarāśca nityaṁ stridarśanādapyapavṛttabhāvāḥ|

nivartituṁ tena matiṁ kuruṣva ko'rthastabānena paribhrameṇa||3||

sā niyatamenamanugamanakṛtaniścayā bāṣpoparudhyamānanayanā kiṁcidīdṛśaṁ pratyuvāca-

yadi me śramabuddhiḥ syattavānugamanotsave|

kimityevaṁ prapadyeya duḥkha tava ca vipriyam||4||

yattu naiva samarthāsmi vartituṁ rahitā tvayā|

ityājñātikramamimaṁ tvaṁ mama kṣantumarhasi||5||

iti sā dvitrirapyucyamānāyadā necchati sma nivartitum, tato bodhisattva upekṣānibhṛtamatirasyāṁ babhūva|

sa tayānugamyamānaścakravāka iva cakravākyā grāmanagaranigamānanuvicaran kadācitkṛtabhaktakṛtyaḥ kasmiṁścitpravivikte śrimati nānātarugahanopaśobhite ghanapracchāye kṛtopakāra iva kvacitkvaciddinakarakiraṇacandrakairnānukusumarajo'vakīrṇadharaṇitale śucau vanoddeśe dhyānavidhimanuṣṭhāya sāyānhasamaye vyutthāya samādheḥ pāṁsukūlāni sivyati sma| sāpi pravrajitā tasyaiva nātīdūre vṛkṣamūlamupaśobhayamānā devateva svena vapuṣaḥ prabhāveṇa virājamānā tadupadiṣṭena manaskāravidhinā dhyāyati sma|

atha tatratyo rājā vasantakālajanitābhyadhikakisalayaśobhāni bhramadbhramaramadhukarīgaṇopakūjitāni pramattakokilakulakilakilāni prahasitakamalakuvalayālaṁkṛtābhilaṣaṇiyajalāśayāni vividhakusumasaṁmodagandhādhivāsitasukhapavanānyupavanāni samanuvicaraṁstaṁ deśamupajagāma|

vicitrapuṣpastabakojjvalāni kṛtacchadānīva vasantalakṣmyā|

vācālapuṁskokilabarhiṇāni saroruhākīrṇajalāśayāni||6||

samudbhavatkomalaśādvalāni vanāni mattabhramarārutāni|

ākrīḍabhūtāni manobhavasya draṣṭuṁ bhavatyeva manaḥpraharṣaḥ||7||

atha sa rājā savinayamabhigamya bodhisattvaṁ kṛtapratisaṁmodanakathastatraikānte nvaṣidata| sa tāṁ pravrajitāmatimanoharadarśanāmabhivīkṣya tasyā rūpaśobhayā samākṣipyamāgahṛdayo nūnamasyeyaṁ sahadharmacāriṇītyavetya lolasvabhavatvāttadapaharaṇopāyaṁ vimamarśa|

śrutaprabhāvaḥ sa tapodhanānāṁ śāpārciṣaḥ kroṣahutāśanasya|

saṁkṣiptadhairyo'pi manobhavena nāsminnavajñārabhaso babhūva||8||

tasya buddhirabhavat-tapaḥprabhāvamasya jñātvā śakyamatra tadyuktaṁ pravartituṁ nānyathā| yadyayamasyāṁ saṁrāgavaktavyamatirvyaktamasminna tapaḥprabhāvo'sti| atha vītarāgaḥ syānmandāpekṣo vā tato'smin saṁbhāvyaṁ tapaḥprabhavamāhātmyam| iti vicintya sa rājā tapahprabhāvajijñāsayā bodhisattvaṁ hitaiṣivaduvāca-bhoḥ pravrajita pracuradhūrtasāhasikapuruṣe'smiṁlloke na yuktamatrabhavato nirākrandeṣu vaneṣvevaṁ pratirūpayānayā sahadharmacāriṇyā saha vicaritum| asyāṁ hi te kaścidaparādhyamāno niyatasmānapyupakrośabhājanīkuryāt| paśya

evaṁ vivikteṣu tapaḥkṛśaṁ tvāṁ dharmeṇa sārdhaṁ paribhūya kaścit|

imāṁ prasahyāpaharedyadā te śokātparaṁ kiṁ bata tatra kuryāḥ||9||

roṣaprasaṅgo hi manaḥprayāthī dharmopamardādyaśasaśca hantā|

vasatviyaṁ tena janānta eva strīsaṁnikarṣeṇa ca kiṁ yatīnām||10||

bodhisattva uvāca-yuktamāha mahārājaḥ| api tu śrūyatāṁ yadevaṁgate'rthe prapadyeya-

syādatra me yaḥ pratikūlavartī darpodbhavādapratisaṁkhyayā vā|

vyaktaṁ na mucyeta sa jīvato me dhārādhanasyeva dhanasya reṇuḥ||11||

atha sa rājā tīvrāpekṣo'yamasyāṁ tapaḥprabhāvahīna ityavajñāya taṁ mahāsattvaṁ tadapāyanirāśaṅkaḥ kāmarāgavaśagaḥ strīsaṁdarśanādhikṛtān puruṣān samādideśa-gacchataitāṁ pravrajitāmantaḥpuraṁ praveśayateti| tadupaśrutya sā pravrajitā vyālamṛgābhidruteva vanamṛgī bhayaviṣādaviklavamukhī bāṣpoparudhyamānanayanā gadgadāyamānakaṇṭhī tattadārtivaśādvilalāpa-

lokasya nāmārtiparājitasya parāyaṇaṁ bhūmipatiḥ piteva|

sa eva yasya tvanayābahuḥ syādākrandanaṁ kasya nu tena kāryam||12||

bhraṣṭādhikārā bata lokapālā na santi vā mṛtyuvaśaṁ gatā vā|

na trātumārtāniti ye sayatnā dharmo'pi manye śrutimātrameva||13||

kiṁ vā surairme bhagavān yadevaṁ madbhāgadheyairdhṛtamauna eva|

paro'pi tāvannau rakṣaṇīyaḥ pāpātmabhirvipratikṛṣyamāṇaḥ||14||

naśyeti śāpāśaninābhimṛṣṭaḥ syādyasya śailaḥ smaranīyamūrtiḥ|

itthaṁgatāyāmapi tasya maunaṁ tathāpi jīvāmi ca mandabhāgyā||15||

pāpā kṛpāpātatarā na vāhamevaṁbidhāmāpadamabhyupetā|

ārteṣu kārūṇyamayī pravṛttistapodhanānāṁ kimayaṁ na mārgaḥ||16||

śaṅke tavādyāpi tadeva citte nivartyamānāsmi na yannivṛttā|

tavāpriyeṇāpi mayepsitaṁ yadātmapriyaṁhā tadidaṁ kathaṁ me||17||

iti tāṁ pravrajitā karunavilāpākranditaruditamātraparāyaṇāṁ te rājasamādiṣṭāḥ puruṣā yānamāropya paśyata eva tasya mahasattvasyāntaḥpurāya ninyuḥ| bodhisattvo'pi pratisaṁkhyānabalātpratinudya krodhabalaṁ tathaiba pāṁsukūlāni niḥsaṁkṣobhaḥ praśāntacetāḥ sīvyati sma| athainaṁ sa rājovāca-

amarṣaroṣābhinipātitākṣaraṁ taduccakairgarjitamūrjitaṁ tvayā|

hṛtāṁ ca paśyannapi tāṁ varānanāmaśaktidīnapraśamo'syavasthitaḥ||18||

taddarśaya svāṁ bhujayo ruṣaṁ vā tejastapaḥsaṁśrayasaṁbhṛtaṁ vā|

ātmapramāṇagrahaṇānabhijño vyarthapratijño hyadhikaṁ na bhāti||19||

bodhisattva uvāca-avyarthapratijñameva māṁ viddhi mahārāja|

yo'bhūnmamātra pratikūlavartī vispandamāno'pi sa me na muktaḥ|

prasahya nītaḥ praśamaṁ mayā tu tasmādyathārthaiva mama pratijñā||20||

atha sa rājā tena bodhisattvasya dhairyātiśayavyañjakena praśamena samutpāditatapasviguṇasaṁbhāvanaścintāmāpede-anyadevānena brāhmaṇenābhisaṁdhāya bhāṣitam, tadaparijñāyāsmābhiścāpalakṛtamidamiti jātapratyavamarśo bodhisattvamuvāca-

ko'nyastavābhūtpratikūlavartī yo visphuranneva na te vimuktaḥ|

reṇuḥ samudyanniva toyadena kaścopanītaḥ praśamaṁ tvayātra||21||

bodhisattva uvāca-śrṛṇu mahārāja!

jāte na dṛśyate yasminnajāte sādhu dṛśyate|

abhūnme sa na muktaśca krodhaḥ svāśrayabādhanaḥ||22||

yena jātena nandanti narāṇāmahitaiṣiṇaḥ|

so'bhūnme na vimuktaśca krodhaḥ śātravanandanaḥ||23||

utpadyamāne yasmiṁśca sadarthaṁ na prapadyate|

tamandhīkaraṇaṁ rājannahaṁ krodhamaśīśamam||24||

yenābhibhūtaḥ kuśalaṁ jahāti prāptādapi bhraśyata eva cārthāt|

taṁ roṣamugragrahavaikṛtābhaṁ sphurantamevānayamantamantaḥ||25||

kāṣṭhādyathāgniḥ parimathyamānādudeti tasyaiva parābhavāya|

mithyāvikalpaiḥ samudīryamāṇastathā narasyātmavadhāya roṣaḥ||26||

dahanamiva vijṛmbhamāṇaraudraṁ śamayati yo hṛdayajvaraṁ na roṣam|

laghurayamiti hīyate'sya kīrtiḥ kumudasakhīva śaśiprabhā prabhāte||27||

parajanaduritānyacintayitvā ripumiva paśyati yastu roṣameva|

vikasati niyamena tasya kīrtiḥ śaśina ivābhinavasya maṇḍalaśrīḥ||28||

iyamaparā ca roṣasya mahādoṣatā-

na bhātyalaṁkāraguṇānvito'pi krodhāgninā saṁhṛtavarṇaśobhaḥ|

saroṣaśalye hṛdaye ca duḥkhaṁ mahārhaśayyāṅkagato'pi śete||29||

vismṛtya cātmakṣamasiddhipakṣaṁ roṣātprayātyeva tadutpathena|

nihīyate yena yaśo'rthasiddhyā tāmisrapakṣendurivātmalakṣmyā||30||

roṣeṇa gacchatyanayaprapātaṁ nivāryamāṇo'pi suhṛjjanena|

prāyeṇa vairasya jaḍatvameti hitāhitāvekṣaṇamandabuddhiḥ||31||

krodhācca sātmīkṛtapāpakarmā śocatyapāyeṣu samāśatāni|

ataḥ paraṁ kiṁ ripavaśca kuryustīvrāpakāroddhatamanyavo'pi||32||

antaḥsapatnaḥ kopo'yaṁ tadevaṁ viditaṁ mama|

tasyāvalepaprasaraṁ kaḥ pumān marṣayiṣyati||33||

ato na muktaḥ kopo me visphurannapi cetasi|

ityanarthakaraṁ śatruṁ ko hyupekṣitumarhati||34||

atha sa rājā tena tasyādbhutena praśamaguṇena hṛdayagrāhakeṇa ca vacasābhiprasāditamatiruvāca--

anurūpaḥ śamasyāsya tavāyaṁ vacanakramaḥ|

bahunā tu kimuktena vañcitāstvadadarśinaḥ||35||

ityabhipraśasyainamabhisṛtyaivāsya pādayonryapatat atyayadeśanāṁ ca cakre| tāṁ ca pravrajitāṁ kṣamayitvā vyavasarjayat, paricāraka cātmānaṁ bodhisattvasya niryātayāmāsa|

tadevaṁ krodhavinayācchatrūnupaśamayati, vardhayatyeva tvanyathā, iti krodhavinaye yatnaḥ kāryaḥ| evamavaireṇa vairāṇi śāmyanti, saṁyamataśca vairaṁ na cīyate| evaṁ cobhayorarthaṁ caratyakrodhana ityevamādiṣu kṣamānuśaṁsāpratisaṁyukteṣu sūtreṣu vācyam| krodhādīnavakathāyāṁ tathāgatamāhātmye ceti|

||iti caḍḍubodhi-jātakamekaviṁśatitamam||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2005
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5245

Links:
[1] http://dsbc.uwest.edu/node/5279