Published on Digital Sanskrit Buddhist Canon (http://dsbc.uwest.edu)

Home > saptadaśamaḥ

saptadaśamaḥ

Parallel Devanagari Version: 
सप्तदशमः [1]

CHAPTER 17

JNANA-MANDALA-VIDHI-VISTARA

atha bhagavān punarapi sarvatathāgatadharmasamayajñānasamayasaṁbhavādhiṣṭhānan padmannāma samādhiṁ samāpadmamāṁ svavidyottamāmabhāṣat oṁ dharmasamādhijñānatathāgata hūṁ||

atha vajrapāṇirmahābodhisatva imaṁ svakuladharmasaṁbhavaṁ svavidyottamamabhāṣat oṁ vajradharma hūṁ||
atha vajragarbho bodhisatvo mahāsatva imaṁ svavidyottamamabhāṣat oṁ ratnadharma hūṁ|
atha vajranetro bodhisatvo mahāsatva imaṁ svavidyottamamabhāṣat oṁ dharmadharma hūṁ||
atha vajraviśvo bodhisatvo mahāsatva imaṁ svavidyottamamabhāṣat oṁ karmadharma hūṁ||

Delineation of the mandala
athāryāvalokiteśvaro bodhisatvo mahāsatva idaṁ svadharmamaṇḍalamabhāṣat|
athātaḥ saṁpravakṣyāmi jñānamaṇḍalamuttamaṁ|
vajradhātupratīkāśaṁ dharmajñānamiti smṛtaṁ||1||
mahāmaṇḍalayogena sutrayet sarvamaṇḍalaṁ|
tasya madhye samālekhyaṁ jñānavajratathāgataṁ||2||
tasya pārśveṣu sarveṣu mahāsatvā yathāvidhi|
viśveśvarādayo lekhyāḥ samāpannāḥ samāhitā||3|| iti||

tatraiṣāṁ hṛdayāni bhavanti|
oṁ jñānabuddha hūṁ||1||
oṁ jñānaviśveśvara hūṁ||2||
oṁ jñānabuddhamukuṭa hūṁ||3||
oṁ jñānadharmeśvara hūṁ||4||
oṁ jñānāmogheśvara hūṁ||5||
oṁ jñānapadmabuddha hūṁ||6||
oṁ jñānapadmarājadhara hūṁ||7||
oṁ jñānapadmamāra hūṁ||8||
oṁ jñānapadmatuṣṭi hūṁ||9||
oṁ jñānapadmabhṛkuṭi hūṁ||10||
oṁ jñānapadmasūrya hūṁ||11||
oṁ jñānapadmacandra hūṁ||12||
oṁ jñānapadmahāsa hūṁ||13||
oṁ jñānapadmatāra hūṁ||14||
oṁ jñānapadmakumāra hūṁ||15||
oṁ jñānapadmanārāyaṇa hūṁ||16||
oṁ jñānapadmabhāṣa hūṁ||17||
oṁ jñānapadmanṛtyeśvara hūṁ||18||
oṁ jñānapadmarakṣa hūṁ||19||
oṁ jñānapadmayakṣa hūṁ||20||
oṁ jñānapadmamuṣṭi hūṁ||21||
oṁ jñānapadmalāsye hūṁ||22||
oṁ jñānapadmamāle hūṁ||23||
oṁ jñānapadmagīte hūṁ||24||
oṁ jñānapadmanṛtye hūṁ||25||
oṁ padmajñānadhūpe hūṁ||26||
oṁ padmajñānapuṣpe hūṁ||27||
oṁ padmajñānadīpe hūṁ||28||
oṁ padmajñānagandhe hūṁ||29||
oṁ padmajñānāṅkuśa hūṁ||30||
oṁ padmajñānāmoghapāśa hūṁ||31||
oṁ padmajñānasphoṭa hūṁ||32||
oṁ padmajñānāveśa hūṁ||33||

Initiation into the mandala
athātra padmadharmamaṇḍale ākarṣaṇādividhivistaraṁkṛtvā, yathāvat praveśyaivaṁ vadet “na tvayānyasya vaktavyaṁ; mā te narakaṁ patanaṁ bhavet, duḥkhāni ve-” ti|

jnana
tato'sya jñānānyutpādayet|
lokeśvarasamāpattyā hṛdi padmaṁ tu bhāvayet|
prāptapadmasamādhistu śīghramutpatati kṣaṇāt||1||
lokeśvarasamāpattyā lalāṭe padmabhāvanāt|
abhyasan sudṛḍhībhūtaḥ khegāmī bhavate kṣaṇāt||2||
jivhāyāṁ bhāvayan padmaṁ lokeśvarasamādhinā|
saṁsiddho bhavate śīghramākāśena sa gacchati||3||
bhāvayetpadmamuṣṇīṣe lokeśvarasamādhinā|
saṁsiddho bhavate śīghramūrdhvamutpatati kṣaṇāt||4||

tatraiṣāṁ hṛdayāni bhavanti|
oṁ padmajñānahṛdayāviśa||
oṁ padmajñānābhiṣekāviśa||
oṁ padmajñānavidyottamāviśa||
oṁ padmajñānoṣṇīṣāviśa||

ākāśe vānyadeśe va padmabimbaṁ tu bhāvayet|
anena vidhinā siddho adṛśyo bhavati kṣaṇāt||1||
ākāśe vānyadeśe vā padmabimbaṁ tu bhāvayet|
tatrārūḍhaḥ svamātmānaṁ bhāvayannadṛśyo bhavet||2||
ākāśe vānyadeśe vā padmabimbaṁ tu bhāvayet|
yadā paśyettadā gṛhṇācchīghram [adṛśyo bhavati||]3||
ākāśe vānyadeśe vā padmabimbaṁ tu bhāvayet|
dṛṣṭvā tu bhukṣvā tatpadmamadṛśyo bhavati kṣaṇād|| iti||4||

tatraiṣāṁ hṛdayāni bhavanti|
oṁ padmākāśa||
oṁ padmaratha||
oṁ padmajñāna gṛhṇa||
oṁ padmarasāyana||

vicitravarṇasaṁsthānaṁ padmabimbaṁ tu pāṇinā|
gṛhya badhvā mahāmudrāṁ sarvarūpadharo bhavet||1||
vicitravarṇasaṁsthānaṁ padmabimbaṁ tu lekhayet|
tatra bhāvayamānastu bahurūpadharo bhavet||2||
vicitravarṇasaṁsthānaṁ padmabimbaṁ [tu bhā]vayet|
ākāśe vānyadeśe vā cchabdarūpī bhaviṣyati||3||
vicitravarṇasaṁsthānaṁ padmabimbaṁ ghaṭāpayet|
tatrārūḍhastu khegāmī kāmarūpī bhaveddhruvam|| iti||4||

tatraiṣāṁ hṛdayāni bhavanti|
oṁ padmadhara viśvarūpapravartakāviśa||
oṁ viśvapadma pravartaya māṁ||
oṁ samādhiviśvapadmāviśa||
oṁ viśvapadmāsanotkṣipākāśaṁ viśvarūpamadhitiṣṭha māṁ||

badhvā caikavarāṁ samyak mahāmudrāṁ samādhitaḥ|
padmaṁ guhya pradātavyaṁ vaśī[karo'vaśyaṁ bhavet]||1||
badhvā caikavarāṁ samyag[mudrāṁ] samayasaṁjñitāṁ||
tayā gṛhya tu vai padmaṁ dadyād vaśyakaro bhavet||2||
badhvā cakatamāṁ mudrāṁ samādhivihitāṁ śubhāṁ|
jñānapadmaṁ dadedyasya so'sya śīghaṁ vaśībhavet||3||
badhvā caikatamāṁ mudrāṁ karmākhyāṁ samayānvitaḥ|
yasya dadyāt [sa suvaśīḥ] padmadānātkṣaṇād bhaved|| iti||4||

tatraiṣāṁ hṛdayāni bhavanti||
oṁ mahāpadma hoḥ||
oṁ samayapadma hoḥ||
oṁ jñānapadma hoḥ||
oṁ karmapadma hoḥ||

Mudra
tato jñānamaṇḍalamahāmudrājñānaṁ śikṣayet|
dharmamaṇḍalayogena mahāmudrāstu sādhayet|
ataḥ paraṁ saṁpravakṣyāmi samayāgryaḥ prasādhayet||
dharmamaṇḍalayogena padmapadmaṁ tu saṁsthapet|
dharmamuṣṭi dvidhīkṛtya karmamudrā dvidhīkṛtā|| iti||

sarvatathāgatadharmasamayānmahākalparājājjñānamaṇḍalavidhivistaraḥ parisamāptaḥ||

Technical Details
Text Version: 
Romanized
Input Personnel: 
DSBC Staff
Input Date: 
2008
Proof Reader: 
Miroj Shakya
Supplier: 
Nagarjuna Institute of Exact Methods
Sponsor: 
University of the West
Chapter: 
0

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.


Source URL: http://dsbc.uwest.edu/node/5571

Links:
[1] http://dsbc.uwest.edu/node/5597