The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
sarvākārābhisambodhādhikāraḥ caturthaḥ
1- ākārāḥ
parijñātatrisarvajñatāvaśitvārthaṁ punaḥ sarvākāramārgavastujñānasaṅgraheṇa trisarvajñatāṁ bhāvayatīti sarvākārābhisambodha ityāha -
vastujñānaprakārāṇāmākārā iti lakṣaṇam |
sarvajñatānāṁ traividhyāt trividhā eva te matāḥ ||1||
nityādigrāhavipakṣasya pratipakṣadharmatāsvabhāvānāmanityādyālambanajñānaprakārāṇāmākāratvena vyavasthānaṁ lakṣaṇam | te cākārāstrisarvajñatābhedāt triprakārā eva matāḥ |
sāmānyenākārān nirdiśya idānīṁ viśeṣeṇāha-
asadākāramārabhya yāvanniścalatākṛtiḥ |
catvāraḥ pratisatyaṁ te mārge pañcadaśa smṛtāḥ ||2||
iti| tatra trisarvajñatāmadhikṛtya asad-anutpāda-viveka-anavamardanīya-apada-ākāśa-apravyāhāra-anāma-agamana-asaṁhārya-akṣaya-anutpattaya iti dvādaśa ākārā hi yathākramaṁ duḥkhādisatyatrayasya anityādilakṣaṇā bhavanti |
kleśāvaraṇapratipakṣatvenaikaḥ anāsravamārgaḥ, sarvajñatayā pratyekabuddhāḥ saṅgṛhītā iti teṣāṁ jñeyāvaraṇapratipakṣatvena dvau sāsravānāsravabhāvanāmārgau ceti mārgāḥ triprakārāḥ |
tatra prathame akārakājānakāsaṁkrāntyavinayākārā iti catvāro yathākramaṁ mārgādilakṣaṇāḥ (kleśāvaraṇapratipakṣe) bhavanti |
dvitīye svapna-pratiśrutkā-pratibhāsa-māyākārā iti pañca yathākramaṁ niḥsvabhāva-anutpanna-aniruddha-ādiśānta-prakṛtiparinirvṛtilakṣaṇāḥ sāmānyato jñeyāvaraṇapratipakṣabhūtāḥ santi |
tṛtīye asaṁkleśa-avyavadāna-anupalepa-aprapañca-amanana-acalākārāṁ ṣaṭ yathākramaṁ saṁkleśa-vyavadāna-kleśavāsanā-rūpādiprapañca-svādhigama-parihāṇi-vikalpānāṁ pratiniyatajñeyāvaraṇānāṁ pratipakṣabhūtā bhavanti |
ityevaṁ mārgasatyasya pañcadaśa ākārāḥ| samudāyena saptaviṁśatiriti sarvajñatākārā bhavanti |
tadanantaraṁ mārgajñatāyā ākārā ityāha-
hetau mārge ca duḥkhe ca nirodho ca yathākramam |
aṣṭau te sapta pañceti ṣoḍaśeti ca kīrtitāḥ ||3||
tatra saṁkleśetarapakṣāśrayeṇa samudayamārgasatye kāraṇam, duḥkhanirodhasatye ca phalamityarthadvāreṇa nirdiṣṭe samudayamārgaduḥkhanirodhasatyeṣu yathāsaṁkhyamaṣṭādyākārā boddhavyāḥ ||
tatra virāga-asamutthāna-śānta-arāga-adveṣa-amoha-niḥkleśa-niḥsattvākārā eva yathākramaṁ yo hetuḥ chando rāgo nandī ca, yaḥ samudayaḥ rāgo dveṣo mohaśca, yaḥ prabhavaḥ parikalpaḥ, yaśca pratyayaḥ sattvābhiniveśa iti eteṣāṁ pratipakṣabhūtatvena trayastraya eka eka ityaṣṭāvākārāḥ samudayasatye bhavanti|
apramāṇa-antadvayānanugama-asambhinna-aparāmṛṣṭa-avikalpa-aprameya-asaṅgākārā- yathākramaṁ yaḥ sarvasattvāvakāśado mārgaḥ yathā va sarvasattvāvakāśadaḥ, yo nyāyo yathā ca nyāyaḥ, yā pratipattiryathā ca pratipattiḥ, yacca niryāṇamiti tatsvabhāvā dvau dvau dvāveka iti saptākārā mārgasatye bhavanti |
anitya -duḥkha- śūnya-anātmākārāḥ pañcamālakṣaṇākārasvabhāvā ityevaṁ pañcākārā duḥkhasatye bhavanti |
adhyātmabahirdhobhayavastūnāṁ nirodhenādhyātmabahirdhobhayaśūnyatākārāstrayaḥ nirodhākārasvabhāvāḥ, śūnyatāyāṁ bhājanaloke paramārthe saṁskṛte'saṁskṛte śāśvatocchedānte'navarāgrasaṁsāre adhigatadharmānavakāre abhiniveśasya prajñaptyātmakasya nirodhena yathākramaṁ śūnyatā-mahat-paramārtha-saṁskṛta-asaṁskṛta-atyanta-anavarāgra- anavakāraśūnyatākārā aṣṭau śāntākārasvabhāvāḥ, praṇītākāraḥ paraparikalpitakārakanirodhena prakṛtiśūnyatākāraḥ, viṣayabhrāntyātmikānāṁ prajñaptilakṣaṇakālabhrāntīnāṁ ca nirodhena sarvadharmasvalakṣaṇānupalambhaśūnyatākārāstrayo niḥsaraṇākārasvabhāvāḥ, svabhāvanirodhena abhāvasvabhāvaśūnyatākāra ekaḥ niḥsaraṇākārātmaka ityevaṁ ṣoḍaśākārā nirodhasatye bhavanti| samudāyena ṣaṭtriṁśaditi mārgajñatākārāḥ |
tadanantaraṁ sarvākārajñatākārā ityāha-
smṛtyupasthānamārabhya buddhatvākārapaścimāḥ |
śiṣyāṇāṁ bodhisattvānāṁ buddhānāṁ ca yathākramam||4||
saptatriṁśaccatustriṁśattriṁśannava ca te mayāḥ |
trisarvajñatvabhedena mārgasatyānurodhataḥ ||5||
smṛtyupasthānamārabhya buddhākāraparyantānāṁ hi trisarvajñatāsaṅgṛhītamārgadvāreṇa sarvākārajñatayā sarveṣāmāryapudgalānāṁ saṅgrahaṇena ca yathāsaṁkhyaṁ śrāvakāṇāṁ saptatriṁśat, bodhisattvānāṁ catustriṁśat, buddhānāṁ triṁśannava ceti matāḥ| tatra sarvajñatāyāmādau catuḥsatyāvatārāya svasāmānyalakṣaṇaparīkṣitakāyavedanācittadharmasmṛtyupasthānākārāścatvāro vastuparīkṣāmārgaḥ| tato'vatīrṇasya vīryamiti utpannānutpannasya akuśalasya kuśalasya ca yathākramaṁ samyakprahāṇānutpādanārthaṁ vardhana (bhūyobhāva)-utpādanārthaṁ ca hetubhūtavīryātmakāḥ samyakprahāṇākārāścatvāro vyāvasāyikamārgaḥ | vīryavataścittakarmaṇyatāpādanamiti chandavīryacittamīmāṁsāsamādhiprahāṇasaṁskārasamanvāgatarddhipādākārāścatvāraḥ samādhiparikarmamārgaḥ | kṛtacittaparikarmaṇo'nantaramūṣmamūrdhaprayogaḥ iti ūṣmamūrdhasvabhāvāḥ śraddhāvīryasmṛtisamādhiprajñendriyākārāḥ pañca samyagabhisamayaprāyogikamārgaḥ | adhigatoṣmādeḥ kṣāntyagradharmaprayoga iti kṣāntyagradharmasvabhāvāḥ śraddhāvīryasmṛtisamādhiprajñābalākārāḥ pañca abhisamayasaṁśleṣamārgaḥ | viditoṣmādicatuṣkasya satyadarśanamārgotpāda iti smṛtidharmapravicayavīryaprītiprasrabdhisamādhyupekṣākārāḥ sapta bodhyaṅgānyabhisamayamārgaḥ | parijñātasatyadarśanasya bhāvanāmārgotpāda iti samyagdṛṣṭisaṁkalpavākkarmāntājīvavyāyāmasmṛtisamādhyāryāṣṭāṅgamārgākārā viśuddhanairyāṇikamārga iti śiṣyāṇāṁ sarvajñatāmārgādhiṣṭhānāḥ saptatriṁśadākārā bhavanti |
mārgajñatāyāṁ dṛṣṭikṛtapratipakṣaḥ, tannimittavikalpapratipakṣaḥ, traidhātukapraṇidhānapratipakṣaḥ iti tatsvabhāvā yathākramaṁ śūnyānātmākārasvabhāvaṁ prathamaṁ vimokṣamukham, nirodhamārgasatyākārasvabhāvaṁ dvitīyam, anityaduḥkhasamudayasatyākārasvabhāvaṁ tṛtīyamityevaṁ trivimokṣamukhākārāstrayaḥ pratipakṣamārgaḥ |
avibhāvitavibhāvitarūpasaṁjñatvād yathākramamadhyātmaṁ rūpyarūpīti bahirdhā rūpāṇi paśyatītyetau nirmāṇāvaraṇapratipakṣeṇa dvau vimokṣau | śubhāśubharūpanirmāṇe ca yathākramamābhogaḥ prātikūlyañca saṁkleśaḥ tatpratipakṣeṇa śubhaṁ vimokṣamukhaṁ kāyena sākṣātkṛtvopasampadya viharatītyeko vimokṣa iti vimokṣākārāḥ trayo niryāṇamārgaḥ |
mokṣānukūlavihāramārgasvabhāvāścaturārūpyasamāpattyākārāḥ śāntavihārasvabhāvaḥ saṁjñāveditanirodhākāra eka iti pañcākārā dṛṣṭadharmasukhavihāramārgaḥ |
caturdhyānārūpyanirodhasamāpatyākārā nava lokottaramārgaḥ | catuḥsatyasaṅgṛhītāḥ kleśavisaṁyogalakṣaṇānantaryamārgākārāścatvāraḥ prahāṇamārgaḥ | dānādipāramitākārā daśa buddhatvamārgaḥ | tadevaṁ bodhisattvānāṁ mārgajñatāmārgādhiṣṭhānāścatustriṁśadākārā bhavanti |
sarvākārajñatākārastu niratiśayatvādeka eva kevalamasādhāraṇamārgaḥ | tatra sthānāsthāna-karmavipākaḥ-nānādhimukti-anekalokadhātu-indriyaparāpara-sarvatragāminī-pratipat-saṁkleśavyavadāna- pūrvanivāsānusmṛti- cyutyupapatti- āsravakṣayajñānabalākārā daśa | buddho'hamityātmapratijñāne rāgādīnāmantarāyatvākhyāne sarvajñatādimārgasya niryāṇatvaprakāśane kṣīṇāsravatvenātmano'bhyupagame ca paryanuyokturabhāvena vaiśāradyākārāścatvāraḥ | paryāye dharmalakṣaṇe janapadabhāṣāyāṁ dharmaprabhede ca yathākramaṁ dharmārthaniruktipratibhānapratisaṁvidākārāścatvāraḥ | nāsti skhalitaḥ ravitaṁ muṣitasmṛtirasamāhitaṁ cittaṁ nānātvasaṁjñā apratisaṁkhyāyopekṣā cetyevamākārāḥ ṣaṭ| nāstichandato vīryataḥ smṛtitaḥ samādheḥ prajñāyāḥ vimukteśca parihāṇirityevamākārāḥ ṣaṭ| kāyavāṅmanaskarmaṇāṁ jñānapūrvaṅgamānuparivartanākārāstrayaḥ | atītānāgatapratyutpanneṣu asaṅgāpratihatajñānākārāstraya iti aṣṭādaśāveṇikabuddhadharmākārāḥ | sarvabuddhabhāṣitatathatā -satvadharmavaśavartanasvayambhū- sarvākārābhisambodhibuddhatvākārāḥ trayaśca| ityekonacatvāriṁśadākārāḥ sarvākārajñatāmārgādhiṣṭhānā bhavanti |
tatrānāsravāḥ sāsravāśca sarvajñatākārā yathākramaṁ śrāvakabodhisattvabhedena| mārgajñatākārāḥ sāsravā eva, bodhisattvānāmatyantakleśāprahāṇāt| anāsravā eva sarvākārajñatākārāḥ sarvathā savāsanasarvakleśajñeyāvaraṇaprahāṇena samyaksambuddhasya sarvadharmavaśavartitvād, ityekatra gaṇyamānaṁ trisaptatyuttaraśatamityākārāḥ |
viśiṣṭaprayogairākārā bhāvayitavyāḥ, te ca prayoktāraṁ vinā kathayitumaśakyā iti śravaṇādibhājanaṁ prayoktāramāha-
kṛtādhikārā buddheṣu teṣūptaśubhamūlakāḥ |
mitraiḥ sanāthāḥ kalyāṇairasyāḥ śravaṇabhājanam||6||
buddhopāsanasampraśnadānaśīlādicaryayā |
udgrahadhāraṇādīnāṁ bhājanatvaṁ satāṁ matam ||7||
atītapratyutpannabuddheṣu sāmānyenoptaśodhitaśubhamūlakāḥ, kāyādyupasthānārādhanāt kṛtatathāgataparyupāsanāḥ, kṛtaśaṁkāsthānaparipraśnāḥ, kṛtadānādidaśapāramitāpratipattyanuṣṭhānāḥ, kalyāṇamitrairadhiṣṭhitāśca yathākramamākāralakṣaṇāyā māturasyā granthaśravaṇadhāraṇāmuṣitārthayathānayamanaskārāṇāṁ bhājanaṁ buddhādibhiḥ matamiti |
2-prayogāḥ
prayoktāraṁ nirdiśya prayoga ityāha -
rūpādiṣvanavasthānāt teṣu yoganiṣedhataḥ |
tattathatāgambhīratvāt teṣāṁ duravagāhataḥ ||8||
tadaprāmāṇyataḥ kṛcchrāccireṇa pratibodhataḥ |
vyākṛtāvavivartyatve niryāṇe sanirantare||9||
āsannabodhe kṣiprañca parārthe'vṛddhyahānitaḥ |
dharmādharmādyadṛṣṭau ca rūpācintyādyadarśane||10||
rūpādestannimittasya tadbhāvasyāvikalpakaḥ |
phalaratnapradātā ca śuddhakaḥ sāvadhiśca saḥ ||11||
rūpādiṣu niḥsvabhāvatayā'navasthānam, ayoga eva teṣu prayogo bhavati, tāveva rūpāditathatāsvarūpatvena gambhīraḥ, duravagāhaḥ, apramāṇaścetyevamabhisambodhānāṁ yathāsaṁkhyaṁ rūpādiṣvanavasthāna-ayoga-gambhīra- duravagāha-apramāṇānīti pañca prayogāḥ | prajñāpāramitāyā uttrāsa-anuttrāsa-samyagudgrahaṇa-āntarāyikadharmavarjana-satatadharma- bhāvanā-abhinavānāsravadharmādhāratva- dharmakāyaphalābhinirvartana- dharmacakrapravartana- vṛddhi- parihāṇyadarśana- kāmadhātvanupalambha- rūpādyacintyākārāmanana- rūpatannimittatatsva- bhāvāvikalpa- prathamaphaladarśana- rūpaviśuddhi- saṁvatsarābhiyogānutsargādipratipattimatāṁ yathākramaṁ mahatkṛcchracirābhisambodha- vyākaraṇalābha- avinivartanīya- niryāṇa- nirantara- āsannābhisambodha- kṣiprābhisambodha- parārtha- avṛddhyaparihāṇi- dharmādharmādyanupalambha- rūpādyacintyākāranirodha- rūpādibhāvāvikalpa- phalaratnadāna- viśuddhi- avadhi- prayogāḥ pañcadaśadhā iti viṁśatiprayogā bhavanti |
3-guṇāḥ
prayogānantaraṁ guṇadarśanapūrvakaṁ sutarāmabhyasyante prayogā iti tadguṇān āha -
mārāṇāṁ śaktihānyādiścaturdaśavidho guṇaḥ |
māraśaktivyāghāta-buddhasamanvāhārajñātatva-buddhapratyakṣīkaraṇa-samyaksambodhyā- sannībhāva- mahārthatādi- deśanirūpaṇa- sarvānāsravadharmaparipūriguṇa- kathāpuruṣatā-abhedyatā- asādhāraṇakuśalamūlotpatti- pratijñāyāthārthyasampādana- udāraphalaparigrahaṇa- sattvārthapratipatti-niyatilābhā- iti guṇā yathāsaṁkhyaṁ buddhādhiṣṭhāna- ānubhāva- jñānadarśanaṁ - āsannībhāva- mahānuśaṁsa- kṛtyakaraṇa- pratipakṣadharmaparipūraṇa- sarvākārajñatā- kathākathana- sānāthyakaraṇa- mahodāraprītisampādana- tatpratijñāvacanānumodana-gambhīradharmābhilāṣa-sattvārthakaraṇa- avikalaprajñāpāramitāprāpakā ityetadaviparītaprayogānumodanāt- sattvārthakaraṇa- avikalaprajñāpāramitāprāpakā ityetadaviparītaprayogānumodanāt caturdaśa guṇā utpadyante prāpyante ca |
4- doṣāḥ
tadanantaraṁ ke punaḥ prayogāntarāyakarā doṣāḥ, yeṣāṁ parivarjanena prayogā bhāvayitavyā ityantarāyakarān doṣānāha-
doṣāśca ṣaḍ viboddhavyāścaturbhirdaśakaiḥ saha ||12||
mahākṛcchraprāptiḥ, atyāśupratibhānatā, kāyadauṣṭhulyam, cittadauṣṭhulyam, ayogavihitasvādhyāyādikam, vaimukhyanimittagrāhitā, hetvabhiniveśabhraṁśaḥ, praṇītāsvādabhraṁśaḥ, sarvathā uttamayānasaṁgrahabhraṁśaḥ, sarvadoddeśabhraṁśa iti prathamaṁ daśakam |
hetuphalasambandhabhraṁśaḥ, niruttarabhraṁśaḥ, bahuvidhaviṣayavikalpapratibhānotpādaḥ, akṣaralikhanābhiniveśaḥ, abhāvābhiniveśaḥ, akṣarābhiniveśaḥ, anakṣarābhiniveśaḥ, janapadādimanaskāraḥ, lābhasatkāraślokāsvādanam, amārgopāyakauśalamārgaṇamiti dvitīyaṁ daśakam |
yathāsaṁkhyaṁ śrotāvaktroḥ pūrvāparayoḥ kasyacidabhisambandhena chandakilāsavaidhuryam, chandaviṣayabhedavaidhuryam, alpecchatānalpecchatāvaidhuryam, dhūtaguṇayogāyogau, kalyāṇākalyāṇadharmatvam, tyāgamātsaryam, dānāgrahaṇam, uddhaṭitajñavipañcitajñatvam, sūtrādidharmābhijñānabhijñatvam, ṣaṭpāramitāsamanvāgamāsamanvāgamāviti tṛtīyaṁ daśakam |
tathaiva upāyānupāyakauśale, dhāraṇīpratilambhāpratilambhau, likhitukāmatā'likhitukāmate, vigatāvigatakāmacchandatve ceti catvāri; apāyagativaimukhyam, sugatigamanasaumanasyamiti dve; yathāsaṁkhyaṁ śrotāvaktroḥ pūrvāparayoḥ kasyacidabhisambandhena ekākiparṣadabhiratiḥ, anubandhakāmānavakāśadānatvam, āmiṣakiñcitkābhilāṣatadadātukāmatā, sadasajjīvitāntarāyadiggamanamiti catvāri ca caturthaṁ daśakam |
tathaiva durbhikṣadiggamanāgamanam, caurādyākulitadiggamanāgamanam, kulāvalokanadaurmanasyamiti trīṇi; mārabhedaprayogaḥ, prativarṇikopasaṁhāraḥ, ayathāviṣaya- spṛhotpādanamiti aparāṇi trīṇi | ityevaṁ ṣaṭcatvāriṁśaddoṣā bhavanti |
5-lakṣaṇāni
doṣānantaraṁ yathāsaṁkhyaṁ guṇadoṣādānatyāgena prayogā bhāvanīyā lakṣaṇajñāna pūrvakamiti teṣāṁ lakṣaṇamāha-
lakṣyate yena tajjñeyaṁ lakṣaṇaṁ trividhaṁ ca tat |
jñānaṁ viśeṣa kāritraṁ svabhāvo yaśca lakṣyate ||13||
prayogāṇāṁ lakṣaṇaṁ karaṇasādhanaparigraheṇa jñāna-viśeṣa-kāritrasvarūpam, karmasādhanaparigraheṇa ca svabhāvātmakamiti lakṣaṇaṁ caturvidhaṁ boddhavyam |
tatra tāvat jñānalakṣaṇaṁ trisarvajñatābhedena bhidyamānaṁ sarvajñatādvāreṇāha-
tathāgatasya nirvṛttau loke cālujyanātmake |
sattvānāṁ cittacaryāsu tatsaṁkṣepe bahirgatau ||14||
akṣayākāratāyāṁ ca sarāgādau pravistṛte |
mahadgate'pramāṇe ca vijñāne cānidarśane ||15||
adṛśyacittajñāne ca tadunmiñjādisaṁjñakam |
punastathatākāreṇa teṣāṁ jñānamataḥ param ||16||
tathatāyāṁ munerbodhatatparākhyānamityayam |
sarvajñatādhikāreṇa jñānalakṣaṇasaṁgraha ||17||
tathāgatanirvṛtti- lokālujyatā- sattvacittacarita- cittasaṁkṣepa- cittavikṣepa- cittākṣayākāra- sarāgādicitta- 'ādi' - śabdasaṅgṛhītavigatarāgacitta-vipulacitta- mahadgatacitta- apramāṇacitta - anidarśanacittaḥ- adṛśacitta - cittonmiñjitādi- unmiñjitāditathatākāra- tathāgatatathatāvabodhatatparasamākhyānaprajñapanañcetyebhiḥ ṣoḍaśabhiḥ jñānākāraprakāraiḥ yathānayaṁ sarvajñatāprayogāḥ samyag lakṣyanta iti jñānalakṣaṇaṁ sarvajñatayā saṅgṛhītam |
tadanantaraṁ mārgajñatādhikāreṇāha-
śūnyatve sānimitte ca praṇidhānavivarjite|
anutpādānirodhādau dharmatāyā akopane ||18||
asaṁskāre'vikalpe ca prabhedālakṣaṇatvayoḥ |
mārgajñatādhikāreṇa jñānalakṣaṇamiṣyate ||19||
śūnyatānimittāpraṇihitānutpādānirodhātmakāni | ādiśabdena asaṁkleśāvyavadānābhāvasvabhāvāniśritākāśalakṣaṇāni etāni ṣaṭ saṅgṛhītāni | dharmatā'vikopanāsaṁskārāvikalpaprabhedālakṣaṇāni cetyebhiḥ ṣoḍaśabhiḥ jñānākāraprakāraiḥ yathāvat mārgajñatāprayogā lakṣyanta iti jñānalakṣaṇaṁ mārgajñatāsaṅgṛhītam |
tadanantaraṁ sarvākārajñatādvāreṇāha-
svadharmamupaniśritya vihāre tasya satkṛtau |
gurutve mānanāyāñca tatpūjā'kṛtakatvayoḥ ||20||
sarvatra vṛttimajjñānamadṛṣṭasya ca darśakam |
lokasya śūnyatākārasūcakajñāpakākṣagam ||21||
acintyaśāntatādarśi lokasaṁjñānirodhi ca |
jñānalakṣaṇamityuktaṁ sarvākārajñatānaye ||22||
iti | tathāgatasvadharmopaniśrayavihāra-satkāra- gurukāra- mānanā- pūjanā- akṛta- katva- sarvatraga- adṛṣṭārthadarśaka- lokaśūnyatākāra- lokaśūnyatāsūcakaḥ -lokaśūnyatājñāpaka- lokaśūnyatādarśaka-acintyatādeśanā- śāntatādeśanā- lokanirodha- saṁjñānirodhākhyaiḥ ebhiḥ ṣoḍaśabhirjñānākāraprakāraiḥ yathāvat sarvākārajñatāprayogā lakṣyanta iti jñānalakṣaṇaṁ sarvākārajñatāsaṁgṛhītaṁ bhavati |
navabhirantaraślokairevaṁ jñānalakṣaṇamabhidhāya jñānākāreṇa paricchinnānāṁ viśeṣo jñeya iti jñānalakṣaṇānantaram antaraślokena viśeṣalakṣaṇamāha-
acintyādiviśeṣeṇa viśiṣṭaiḥ satyagocaraiḥ |
viśeṣalakṣaṇaṁ ṣaḍbhirdaśabhiścoditaṁ kṣaṇaiḥ ||23||
iti | acintyātulyādiviśeṣaviśiṣṭairduḥkhādisatyaviṣayaiḥ ṣoḍaśabhirdharmānvayajñānakṣāntijñānakṣaṇairmārgajñatādiprayogā lakṣyanta iti viśeṣalakṣaṇam |
kaḥ punaracintyādiviśeṣa ityantaraślokatrayamāha-
acintyātulyate meyasaṁkhyayoḥ samatikramau|
sarvāryasaṁgraho vijñavedyāsādhāraṇajñate ||24||
kṣiprajñānyūnapūrṇatve pratipatsamudāgamau |
ālambanañca sādhāraṁ sākalyaṁ samparigrahaḥ ||25||
anāsvādaśca vijñeyo viśeṣaḥ ṣoḍaśātmakaḥ |
viśeṣamārgo mārgebhyo yenānyebhyo viśiṣyate ||26||
iti | samyaksambuddhādeḥ susaṁgṛhītaprajñābalena acintyatā, atulyatā, prameyasamatikramaḥ, saṁkhyeyasamatikramaḥ, sarvāryapudgalasaṁgrahaḥ, vijñapuruṣavedanīyatā, śrāvakādyagocaravastuparijñānam, svamatāpekṣakṣiprābhijñatājñānam, saṁvṛtiparamārthasatyāśritasarvadharmānyūnāpūrṇatā, trimaṇḍalaviśuddhadānādiṣaṭpāramitāpratipattiḥ, samyakprayogenānekakalpeṣu āsāditapuṇyajñānasamudāgamau, avikalpena sarvadharmālambanam, dharmadhātusvabhāvabodhisattvādhāraḥ, praṇidhānādiṣaṭpāramitāparisamāptihetusambhāraḥ, kalyāṇamitropāyena saṁparigrahaḥ, abhiniveśānāsvāda iti ṣoḍaśātmakaḥ yathākramaṁ duḥkhādisatyakṣaṇānāṁ viśeṣaḥ, yena śrāvakādimārgebhyo bodhisattvādīnāṁ mārgajñatādidvaye viśeṣamārgo viśiṣyate | atasteṣāṁ yathoktaviśeṣavikalo'bhiniveśādyutpādanalakṣaṇatvena sugamatvānnoktaḥ |
viśeṣalakṣaṇenāvacchinnānāṁ kiṁ kāritramiti antaraślokadvayena kāritralakṣaṇamāha-
hitaṁ sukhaṁ ca trāṇaṁ ca śaraṇaṁ layanaṁ nṛṇām|
parāyaṇa ca dvīpaṁ ca pariṇāyakasaṁjñakam || 27 ||
anābhogaṁ tribhiryānaiḥ phalāsākṣātkriyātmakam |
paścimaṁ gatikāritramidaṁ kāritralakṣaṇam ||28||
iti| anāgatahita-aihikasukhaḥ-duḥkharahitāvipākadharmatopasthāpanārthena hitāditrayaṁ sarvajñatākāritram| ātyantikahita- duḥkhahetunivartana- saṁsāranirvāṇa- samatādhigama- svaparārthādhigamādhārabhāva- parārthapratipati- anābhogapravṛttasattvārtha- yānatrayaniryāṇaphalāsākṣātkārā iti yathākālamupasaṁhārārthena śaraṇādīni sapta mārgajñatākāritrāṇi | sarvākārajñatayā sarvadharmadaiśikatvena sarvākārajñatāyā ekameva gatikāritram | kāritrākārairevaṁ yathāvad sarvajñatātrayasya prayogā lakṣyanta iti kāritralakṣaṇam |
kāritralakṣaṇenāvacchinnānāṁ kaḥ svabhāva iti antaraślokatrayeṇa svabhāvalakṣaṇamāha-
kleśaliṅganimittānāṁ vipakṣapratipakṣayoḥ |
viveko duṣkaraikāntāvuddeśo'nupalambhakaḥ ||29||
niṣiddhābhiniveśaśca yaścālambanasaṁjñakaḥ |
vipratyayo'vighātī ca so'padāgatyajātikaḥ ||30||
tathatānupalambhaśca svabhāvaḥ ṣoḍaśātmakaḥ |
lakṣīva lakṣyate ceti caturthaṁ lakṣaṇaṁ matam ||31||
iti| rāgādikleśa- talliṅgakāyadauṣṭhulya- tannimittāyoniśomanasikārādirāgārāgādivipakṣapratipakṣāṇāṁ śūnyatvena sarvajñatāvivekasvabhāvacatuṣṭayam | paramārthāsatsattvaparinirvāṇaduṣkarakāraka - anyayānāpātalakṣaṇaikāntika - cirasādhyottamoddeśa- bhāvyabhāvakadharmānupalambha- samastabhāvābhiniveśaniṣedhā ityete pañca mārgajñatāsvabhāvāḥ | sarvajñatāmārgajñatāsaṅgṛhītavastuviśeṣālambanam, lokapratipattigrahaṇādiviparītanirdeśāt vipratyayaḥ, rūpādyavighātijñānam, jñānajñeyānupalambhena apratiṣṭham, tathatayā agatiḥ, rūpādiniḥsvabhāvatvena ajātikaḥ, bhāvābhāvādisvabhāvatrayānupalambha iti ete sarvākārajñatāyāḥ sapta svabhāvāḥ | ityevaṁ ṣoḍaśabhiḥ svabhāvairyathāvat trisarvajñatāprayogā lakṣīva lakṣyante iti caturthaṁ svabhāvalakṣaṇaṁ matam | ityevaṁ sāmānyena ekatra kṛtāni ekanavatiḥ lakṣaṇāni bhavanti |
6- mokṣabhāgīyam
yathoktaprayogaparijñānaṁ mokṣabhāgīyakuśalamūlavataḥ eva bhavatīti mokṣabhāgīyamāha-
animittapradānādisamudāgamakauśalam |
sarvākārāvabodhe'smin mokṣabhāgīyamiṣyate ||32||
iti| animittālambanajñānākāreṇa dānādipāramitā ārabhya sarvākārajñatāparyantaṁ svasantāne samudāgame kauśalamevāsmin sarvākārābhisambodhe mokṣabhāgīyamiṣṭam |
kiñca tatkauśalamiti taddarśanāyāntaraślokau āha-
buddhādyālambanā śraddhā vīryaṁ dānādigocaram |
smṛtirāśayasampattiḥ samādhiravikalpanā ||33||
dharmeṣu sarvairākārairjñānaṁ prajñeti pañcadhā |
tīkṣṇaiḥ subodhā sambodhirdurbodhā mṛdubhirmatā ||34||
iti| anindriyasvabhāvāḥ śraddhāvīryasmṛtisamādhiviśiṣṭaprajñāḥ yathāsaṁkhyaṁ buddha- dāna- āśayasampatti- avikalpa- sarvadharmasarvākāraparijñādiṣu pañcavidhaviṣayeṣu kauśalam| evamapi na sarvairanuttarā samyaksambodhiḥ prāpyā | dharmateyaṁ yato'dhimātraiḥ śraddhādibhiḥ samyaksambodhiḥ subodhā, mṛdubhistaireva durbodhetyarthādidamākṣiptam | madhyaiḥ pratyekabuddhabodhirmṛdubhiḥ śrāvakabodhiścādhigamyata iti ||
7- nirvedhabhāgīyam
utpannamokṣabhāgīyasyotsāhino nirvedhabhāgīyamutpadyata ityāha-
ālambanaṁ sarvasattvā ūṣmaṇāmiha śasyate |
samacittādirākārasteṣveva daśadhoditaḥ ||35||
svayaṁ pāpānnivṛttasya dānādyeṣu sthitasya ca |
tayorniyojanānyeṣāṁ varṇavādānukūlate ||36 ||
mūrdhagaṁ svaparādhāraṁ satyajñānaṁ tathā kṣamā |
tathāgradharmā vijñeyāḥ sattvānāṁ pācanādibhiḥ ||37||
iti| asyāṁ sarvākārābhisambodhau samamaitrahitāpratighāviheṭhanācittākāraiḥ pañcabhirmātāpitṛcittabhrātṛbhaginīcittaputraduhitṛcittamitrāmātyacittajñātisālohitacittākāraiḥ ānyaiḥ pañcabhiḥ sattvālambane ūṣmagatimiṣyate |
saṁkṣepato'kuśalakuśalayoryathāsaṁkhyaṁ hānopādānābhyāṁ svayaṁ nivṛttasya pravṛttasya ca, taddvārā anyeṣāṁ pāpānnivartanaṁ kuśale ca pravartanamiti dvāvākārau| tathaiva anyeṣāṁ svayampravṛttau varṇavādo'nukūlatā ceti dharmaprabhedadvaividhyena hi anantākārā iti sattvālambane mūrdhagato bhavati |
yathā mūrdhagate svaparādhiṣṭhānabhedena ālambanākārāḥ, tathā niyojanavarṇavādānukūlatādyākāraiḥ svaparādhiṣṭhānaduḥkhādisatyeṣvālambanameva kṣāntirbhavati |
pūrvavat svaparādhiṣṭhānapācanamocanādyākāraiḥ sattvālambanameva agradharmā bhavantītyevaṁ nirvedhabhāgīyā bhavanti |
sarvākāramārgavastuvibhāvanābhedena yathākramaṁ sarvākārajñatāditrividhe'bhisamaye laukikanirvedhabhāgīyādhigamapūrvako lokottaradarśanabhāvanāmārgādhigamaḥ | sarvākārābhisambodhādau tu trividhe'bhisamaye bhāvanottarottarāvasthāviśeṣeṇa sarvākāraviśeṣamārgasaṁgṛhītaṁ jñānamanāsravaṁ mṛdumadhyādhimātrakrameṇotpadyata iti sakṛdutpattinirāsāya nirvedhabhāgīyādivyapadeśo'bhihita iti veditavyam |
8- avaivartiko gaṇaḥ
avaivartikabodhisattvasaṁghasya yathoktanirvedhabhāgīyamutpadyata ityavaivartikabodhisattvasaṁghalakṣaṇamāha-
nirvedhāṅgānyupādāya darśanābhyāsamārgayoḥ |
ye bodhisattvā vartante so'trāvaivartiko gaṇaḥ ||38||
iti| ye vīrāḥ caturṣu nirvedhabhāgīyeṣu vakṣyamāṇadarśanamārgabhāvanāmārgayoḥ tattadadhigamanayena sthitāḥ, te eva avaivartikaśaikṣyabodhisattvasaṁghā bhavanti |
kiñca teṣāmāveṇikalakṣaṇamiti cet tāvadekena antaraślokena nirvedhabhāgīyasthitānāṁ lakṣaṇamāha-
rūpādibhyo nivṛttyādyairliṅgairviṁśatidheritaiḥ |
nirvedhāṅgasthitasyedamavaivarttikalakṣaṇam ||39||
iti| rūpādinivṛttinirvicikitsādyākārairviṁśatiprakārairnirvedhabhāgīyasthānāmavaivartikalakṣaṇaṁ jñeyam |
kāni ca nivṛttyāderlakṣaṇāni iti cet ṣaḍbhiḥ antaraślokaiḥ pratipādayitumāha-
rūpādibhyo nivṛttiśca vicikitsākṣaṇakṣayau |
ātmanaḥ kuśalasthasya pareṣāṁ tanniyojanam ||40||
parādhārañca dānādi gambhīre'rthepyakāṁkṣaṇam |
maitraṁ kāyādyasaṁvāsaḥ pañcadhāvaraṇena ca ||41||
sarvānuśayahānañca smṛtisaṁprajñatā śuci |
cīvarādi śarīre ca kṛmīṇāmasamudbhavaḥ ||42||
cittākauṭilyamādānaṁ dhūtasyāmatsarāditā |
dharmatāyuktagāmitvaṁ lokārthaṁ narakaiṣaṇā ||43||
parairaneyatā mārasyānyamārgopadeśinaḥ |
māra ityeva bodhaśca caryā buddhānumoditā ||44||
ūṣmamūrddhasu sakṣāntiṣvagradharmeṣvavasthitaḥ |
liṅgairamībhirviṁśatyā sambodherna nivartate ||45||
iti| asvabhāvatvād rūpādidharmebhyo nivṛttiḥ, avetya prasādalābhena vicikitsākṣayaḥ, praṇidhānasamṛddhyā mithyādṛṣṭi-naraka-preta-tiryagupapatti- buddhavacanā- śravaṇa- pratyantajanapadotpāda- indriyavaikalyajaḍamūkabhāva - dīrghāyuṣkadevopapattītyaṣṭā- kṣaṇakṣayaḥ, kāruṇikatayā svaparakuśaladharmaniyojanam, parātmaparivarttakatvena parasattvaviṣayapariṇāmitadānādiḥ, samyagdharmāvabodhena gambhīradharmārthākāṁkṣaṇam, parahitapratipannatvena maitrakāyavāṅmanaskarma, prayogasampattyā kāmacchando vyāpādaḥ styānamiddhamauddhatyakaukṛtyaṁ vicikitsā ceti pañcanīvaraṇairasaṁvāsaḥ, vibhāvitapratipakṣatvena avidyādisarvānuśayavidhvaṁsaḥ, nityasamāhitatvena smṛtisamprajñānayogaḥ, caukṣasamudācāratvena śuciparibhogyacīvarādīti ekādaśa ākārāḥ | sarvalokābhyupagatakuśalamūlatvena kāye aśītikṛmikulasahasrāsambhavaḥ, kuśalamūlaviśuddhyā cittākauṭilyam, lābhasatkārādinirapekṣatvena pāṁśukūlikatvādidhūtaguṇasamādānam, dānādiviśeṣapratipatipattyā tadvipakṣamātsaryabhraṣṭaśīlāderabhāvaḥ, sarvadharmasaṁgrahād dharmatā'viruddhaprajñāpāramitāyogagamanam, svātmīkṛtasattvadhātutvena parārthanarakābhilāṣa iti ṣaḍākārāḥ | adhigatasampratyayadharmatvena aparapraṇayanam, viditabuddhatvopāyakauśalatvena pratirūpamārgopadekamārasya māratvāvabodhaśceti dvāvākārau| trimaṇḍalaviśuddhyā sarvāsu caryāsu buddhānumoditatvamiti eva ākāraḥ | yathākramaṁ ūṣmamūrdhakṣāntyagradharmeṣvavasthito bodhisattvo'nuttarabodherna nivartata iti ebhirviṁśatiliṅgairvijñeyam |
nirvedhabhāgīyāvaivartikalakṣaṇānantaraṁ darśanamārgāvaivartikalakṣaṇamekena antaraślokenāha-
kṣāntijñānakṣaṇāḥ ṣaṭ ca pañca pañca ca dṛkpathe |
bodhisattvasya vijñeyamavaivartikalakṣaṇam ||46||
iti| duḥkhādisatyadvārā dharmānvayajñānakṣāntyādayaḥ ṣoḍaśa kṣaṇāḥ darśanamārgasthabodhisattvasyāvaivartikalakṣaṇaṁ bhavati |
kīdṛśakṣaṇākāralakṣaṇamiti cet pañcabhirantaraślokairākārānāha-
rūpādisaṁjñāvyāvṛttirdārḍhyaṁ cittasya hīnayoḥ |
yānayorvinivṛttiśca dhyānādyaṅgaparikṣayaḥ ||47||
kāyacetolaghutvañca kāmasevābhyupāyikī |
sadaiva brahmacāritvamājīvasya viśuddhatā ||48||
skandhādāvantarāyeṣu sambhāre sendriyādike |
samare matsarādau ca neti yogānuyogayoḥ ||49||
vihārapratiṣedhaśca dharmasyāṇoralabdhatā |
niścitatvaṁ svabhūmau ca bhūmitritayasaṁsthitiḥ ||50||
dharmārthaṁ jīvitatyāga ityamī ṣoḍaśa kṣaṇāḥ |
avaivartikaliṅgāni dṛṅmārgasthasya dhīmataḥ ||51||
iti | svalakṣaṇaśūnyatayā rūpādidharmāvabodhavyāvartanam, buddhāderadhiṣṭhānena anuttarabodhicittadṛḍhatā, mahāyānaviśeṣadharmapratipattyā śrāvakapratyekabuddhayānacittavinivartanam, dharmapravicayasāmarthyād dhyānārūpyasamāpattyādyudayāṅgaparikṣaya iti catvāra eva duḥkhasyākārā bhavanti |
apagatākuśalatvena kāyacetolāghavam, sattvadamanopāyakauśalasāmarthyena anabhiniveśakāmopabhogaḥ, viṣayādīnavadarśanena sadā brahmacāritvam, satpuruṣadharmatayā samyagupakaraṇājīvaviśuddhatvamiti catvāra eva samudayākārā bhavanti |
śūnyatāvasthitatvena skandhadhātvāyatanayogānuyogayorakaraṇamityevaṁ yogānuyogavihārapratiṣedhaḥ, nirastavipakṣatvena adhigamāntarāyadharmāṇāṁ pūrvavadyogānuyogavihārapratiṣedhaḥ, parijñātavikalpadoṣatvena bodhisambhāradānādīnāṁ pūrvavat kathāyogānuyogavihārapratiṣedhaḥ, grāhyagrāhakayorheyatvenendriyāśrayanagarādiyuddheṣu pūrvavadyogānuyogavihārapratiṣedha iti catvāro nirodhākārā bhavanti |
dānādiviśeṣāvabodhena mātsaryadauḥśīlyādiyogānuyogavihārapratiṣedhaḥ, sarvadharmatrivimokṣamukhasvabhāvatvena aṇumātrajñeyadharmānupalambhaḥ, abhisampratyayalābhena trisarvajñatātmakasvabhūmitrayayathāvanniścitāvasthānam, ekāntaniṣṭhatvena sarvākārajñatādidharmārthaṁ jīvitatyāga iti catvāro mārgākārā bhavanti |
evaṁ kṣāntijñānakṣaṇāḥ ṣoḍaśabhirākāraiḥ samyagadhigatāḥ santo'nabhiniviṣṭagrāhyagrāhakākāraśuddhalaukikapṛṣṭhacittasaṁgṛhītaṁ svānurūpakāryaṁ rūpādisaṁjñāvyāvartanādikaṁ parapratipattiviṣayaṁ janayantītyato darśanamārgasthāvaivartikabodhisattvalakṣaṇāni bhavanti| adhigamānurūpa eva sarvatra yogināṁ vyavahāraḥ anyatra sattvavinayaprayojanavaśāditi jñāpanāyopacāreṇoktam, anyathā yogisantānapratyātmavedyakṣaṇāḥ kathaṁ parapratipattaye lakṣaṇānīti ?
tadanantaraṁ satyapi bhāvanāmārgasthāvaivartikalakṣaṇe 'nāgṛhītaviśeṣaṇā viśeṣye buddhirutpadyate' iti nyāyāt tāvadbhāvanāmārgaṁ viśeṣayannāha-
gambhīro bhāvanāmārgo gāmbhīryaṁ śūnyatādikam |
samāropāpavādāntamuktatā sā gabhīratā || 52||
iti | śūnyatādike na rūpādikam, na tato'nyacchūnyatādikamiti yathākramaṁ yā samāropāpavādāntamuktatā, sā śūnyatādergāmbhīryaṁ śūnyatādikamiti gāmbhīryayogād gambhīro'bhyāsapatha iti |
viśeṣaṇaṁ nirdiśyaivaṁ viśeṣyaṁ vastu āha-
cintātulananidhyānānyabhīkṣṇaṁ bhāvanāpathaḥ |
nirvedhāṅgeṣu dṛṅmārge bhāvanāmārga eva ca ||53||
iti| śrutacintābhāvanāmayaprajñayā samādhau vā prayogamaulapṛṣṭhabhāvinyā prajñayā yathākramaṁ triṣu nirvedhāṅgādiṣu nirdiṣṭānāmarthānāṁ punaḥ punaścintātulananidhyānāni bhāvanāmārge prābandhikāni bhavanti |
tasya kati prakārā iti cedāha-
prābandhikatvādiṣṭo'sau navadhā ca prakārataḥ |
mṛdumadhyādhimātrāṇāṁ punarmṛdvādibhedataḥ ||54||
iti| vikalpakleśā bodhisattvā iti kṛtvā yathaudārikañca tamaḥ sūkṣmeṇālokena hanyate sukṣmañcādhimātreṇeti mṛdumadhyādhimātravikalpānāṁ pratyekaṁ mṛdumadhyādhimātrabhedāt teṣāṁ mṛdumadhyādhimātrapratipakṣāṇāṁ pratyekaṁ mṛdumadhyādhimātrabhedāt tathā paramārthataḥ śūnyatālakṣaṇākāradvārā vikalpapratipakṣayorbhedād yathāsaṁkhyaṁ kāmadhātvādinavabhūmiṣu navaprakāraḥ prabandhena vartamānaḥ bhāvanāmārgo bhavati |
tattajjinajananīnāmekaikaṁ prakāramadhikṛtya asaṁkhyeyāprameyāpramāṇapuṇyaprasavavacanād bahudhā bhedāt kathaṁ navaprakāra iti cedāha-
asaṁkhyeyādinirdeśā paramārthena na kṣamāḥ |
kṛpāniṣyandabhūtāste saṁvṛtyābhimatā muneḥ ||55||
iti| asaṁkhyeyāprameyāpramāṇanirdeśā vāgabhilāpasvabhāvā vyāvṛttyapekṣopajanitanānātvarūpeṇa ekasminnarthe pratyuktāstasmāt paramārthena yathoktalakṣaṇasya bhāvanāmārgasya bhedaṁ kartuṁ na kṣamāḥ | saṁvṛtyā tvanālambanamahākaruṇāsvabhāvadharmadhātuniṣyandabhūtāste deśanādharmasvabhāvā yathoktanirdeśā bālajanānāṁ mahāphalodayaprakāśakatvenābhimatāstathāgatasyeti bahutvaṁ na prasajyate |
śūnyatālakṣaṇatayā atiśayādhānābhāvād kiñcidapi mandabuddhipuruṣaṁ prati na kriyata eveti āśaṅkyāha-
hānivṛddhī na yujyete nirālāpasya vastunaḥ |
bhāvanākhyena kiṁ hīnaṁ vartmanā kimudāgatam ||56||
dharmatāsvarūpasya abhimatamārgavastuno niḥsvabhāvatayā tattvānyatvobhayānubhayatvairavācyasya bhāvanātiśayādhānābhāvāt vipakṣapratipakṣayoryathākramamapagamodayau na yujyete |
yadyevaṁ bhāvanāsaṁjñakena mārgeṇa kiṁ vipakṣasvarūpaṁ parityaktam, kiñca vyavadāna svarūpaṁ prāptam, na kiñcidapi kriyate, ataḥ anupanyasanīya eveti cet? maivam | tathā coktam -
yathā bodhistathaivāsāviṣṭasyārthasya sādhakaḥ |
tathatālakṣaṇā bodhiḥ so'pi tallakṣaṇo mataḥ ||57||
iti| yathā niratiśayādhānā tathatāsvarūpā bodhiḥ niṣprapañcajñānātmakadharmakāyādibuddhasvabhāvā ādhipatyamātreṇa vineyajanānāṁ puṇyajñānānurūpatayā viśiṣṭārthapratibhāsicittajananadvāreṇābhimatārthasya sādhikā, tadvadayamapyāgantukamalāpagamād bhāvanayā sākṣātkṛto mārgaḥ tathatālakṣaṇo'pi saṁvṛtyābhimatārthakriyākārī | paramārthatastu hānivṛddhyabhāva evāṅgīkriyata iti aprayoga eva prayogatvāt na doṣaḥ |
evaṁ sati saṁvṛtyā arthakriyāsāmarthyaṁ na ghaṭata ityāśaṅkayannāha-
pūrveṇa bodhirno yuktā manasā paścimena vā |
iti| ekaikasmiṁścitte pūrvāparībhūte buddhabodhiniṣpādakasarvākārajñatādisamastārthāpratibhāsanānnaivaikena (pūrveṇa paścimena vā) bodhiryujyate | 'ekavijñānasantatayaḥ sattvāḥ' iti vacanādasambhavitvena yugapadutpannasamīhitārthaniṣpādakadharmapratibhāsena anekacittenāpi na (yujyate) | anuttarabuddhabodhiniṣpādakasmṛtyupasthānādyaṣṭādaśāveṇikabuddhadharmaparyantādhigantṛsvarūpa-pūrvāparībhūtānekacittena vā na(yujyate) ; niranvayodayavināśena parasparasambandhāt|
kiṁ tarhi viśiṣṭārthapratibhāsicittajananadvāreṇa arthakriyākārīti ? na, tadasamyaktvāt | ityāha -
dīpadṛṣṭāntayogena gambhīrā dharmatāṣṭadhā ||58||
prathame jvālāvartyormīlanakṣaṇe dvitīyakṣaṇamantareṇa svakāraṇaparamparākramāyātasamānakālasaṁhatotpattyaviśiṣṭatvāt kāryakāraṇalakṣaṇadāhyadāhakābhāvaḥ | tathaiva dvitīyakṣaṇe'pi viśiṣṭajvālāvartyorūtpattikṣaṇe prathamakṣaṇamantareṇa nityasattvādiprasaṅgatayā saṁvṛtyutpādābhāvāt kāryakāraṇalakṣaṇadāhyadāhakābhāvaḥ | yadyevaṁ tathāpi yadā idampratyayatātmakapratītyasamutpādadharmatayā avicāraikaramyatvena hetuphalasambandhabalād saṁhataviśiṣṭotpannaṁ prathamakṣaṇaṁ samapekṣya tadāhitasāmarthyātiśaya eva viśiṣṭo dvitīyakṣaṇaḥ syāt, tadā nirhetukavināśe'pi kāraṇakāryayoḥ yathākramaṁ tulyakālaniranvayavināśodayād dāhyadāhakabhāvaḥ | tasmāt prathamakṣaṇe dvitīyārciranapekṣya vartī na dahyate, dvitīyakṣaṇenāpi prathamārciranapekṣya vartī na dahyata iti dīpadṛṣṭāntanyāyena pūrvāparībhūtakṣaṇayorekaviṣayopayogajñāpanapareṇa pūrvakṣaṇavat bodhiniṣpādakakatipayapadārthapratibhāsi prathamavijñānaṁ pratītya tatpratibhāsābhyadhika viśiṣṭārthapratibhāsipaścimavijñānodayād bodhiprāptiryujyate |
yathoktenaiva ca dṛṣṭāntena aṣṭaprakārā gambhīradharmatā pratisartavyā iti bhāvanāmārgasthabodhisattvānāmavaivartikalakṣaṇakathanāya yasmin viṣaye aṣṭavidhagāmbhīryaṁ tatkathayannāha-
utpāde ca nirodhe ca tathatāyāṁ gabhīratā |
jñeye jñāne ca caryāyāmadvayopāyakauśale ||59||
iti| na pūrvāparakṣaṇābhyāṁ na ca niḥsvabhāvatayā bhāvanāgamyaviśiṣṭārthotpādanamiti pratītyasamutpādaḥ | sarvabhāvodaya eva niḥsvabhāva iti saṁvṛtyā nirudhyata iti nirodhaḥ | sarvāvasthāsu tathatābhyāse'pi tasyā asākṣātkaraṇamiti tathatā | tathatāsvabhāvasarvadharmasya dānādyanekavidhānuṣṭhānamiti jñeyaḥ | tathatārūpeṇādarśanameva darśanamiti jñānam | dharmatayā sarvatrācaraṇameva caraṇamiti caryā | advayasvabhāve sarvasiddhirityadvayaḥ | sarvasambhārapariniṣpattau tatphalabuddhatvasyāprāptirityupāyakauśalam | acintyavimokṣamukhalābhāt parasparaviruddhārthānuṣṭhānena gāmbhīryaṁ bhavati| evaṁ avaivartikaśaikṣaḥ salakṣaṇo'bhihitaḥ |
9- bhavaśāntyoḥ samatā
śaikṣasambhāradharmaprāpto buddhatvaprāptaye yatate, ataḥ buddhatvaprāptinimittasaṁsāranirvāṇasamatāṁ kathayannāha-
svapnopamatvāddharmāṇāṁ bhavaśāntyorakalpanā |
karmābhāvādicodyānāṁ parihārā yathoditāḥ ||60||
iti| vipakṣapratipakṣasāṁsārikavaiyadānikadharmāṇāṁ pratibhāsamātrasvabhāvasvapnasadṛśatvena avagamāt saṁsāranirvāṇayornānātvena avikalpa iti samatā | nanu svapnasadṛśatve sati daśākuśaladānādīnāmabhāvaḥ svapnāvasthāyāmiva jāgraddaśāyāmapi syāditicodyānāṁ parihārā bāhyārthavādanaye kṣaṇikatayā nirhetukavināśe
karmajaṁ lokavaicitryam
iti siddhāntāt paramārthato na kaścinna kenaciddhato nāpi kayacid dravyaṁ kenacid gṛhītamityādyupagame pakṣapravṛttasantānaviruddhapadārthotpādanāt māraṇādyadhyavasāyadvāreṇa ayoniśomanaskārādimato'kuśalādivat prāṇātipātādayo vyavasthāpyante, tathaiva svapnasadṛśe vastuni tadanurūpārthe bhāvādyabhiniveśena akhaṇḍitasakalaviparyāsabandhanānāmityevaṁ tatpatihārāḥ tatpakṣāścānyatra abhihitā ityavagantavyāḥ | kiñcamiddhenopahataṁ cittaṁ svapne tenāsamaṁ phalam |
iti dṛṣṭāntāsiddhiḥ | ityeva svapne'pyupacittakuśalākuśalasya prabuddhāvasthāyāmaho kṛtaḥ sukṛta ityanumodane pṛṣṭhāvasthācittābhiniveśaparipuṣṭyā paripoṣaḥ | ataśca dṛṣṭāntāsiddheḥ saṁsāranirvāṇasamatā eva |
10-anuttarā kṣetraśuddhiḥ
ubhayasamatāvibhāvanayā svabuddhakṣetre buddho bhaviṣyatīti tadanantaraṁ buddhakṣetrapariśuddhirityāha-
sattvalokasya yā'śuddhistasyāḥ śuddhyupahārataḥ |
tathā bhājanalokasya buddhakṣetrasya śuddhatā ||61||
sattvabhājanalokabhedena dvividhabuddhakṣetrayoryathākramaṁ jighatsāpipāsāsthāṇukaṇṭakādikā yā'śuddhiḥ, tasyāḥ pratipakṣeṇa divyopabhogakanakabhūbhyādiśuddhijananadvāreṇa viśuddhirbuddhakṣetraviśuddhiḥ |
11-upāyakauśalam
niṣpāditasvabuddhakṣetraviśuddhinopāyakauśalena yathābhavyatayā buddhakṛtyaṁ karaṇīyamityupāyakauśalamāha-
viṣayo'sya prayogaśca śātravāṇāmatikramaḥ |
apratiṣṭho yathāvedhamasādhāraṇalakṣaṇaḥ ||62||
asakto'nupalambhaśca nimittapraṇidhikṣataḥ |
talliṅgaṁ cāpramāṇaṁ ca daśadhopāyakauśalam ||63||
iti| āntarāyikadharmasamatikramaṇena devādimārātikramaḥ, vibhāvitasarvadharmasamatvena apratiṣṭhitavihāraḥ, praṇidhānasamṛddhyā yathāvedhaṁ parārthakaraṇam, svabhyastasarvaduṣkaratvena asādhāraṇaḥ, śukladharmaviśuddhyā sarvadharmasyāgrahaṇam, śunyatāvimokṣamukhatvena anupalambhaḥ, animittavimokṣamukhatvena animittaḥ, apraṇihitavimokṣamukhatvena apraṇidhānam, praśnapūrvakāvaivartikadharmakathanena avaivartikaliṅgam, sarvaviṣayajñānatvena apramāṇamiti prajñāpāramitāyā daśavidhaviṣayāṇāṁ sākṣātkriyāyāṁ kālākālajñānaprayoga eva upāyakauśalaṁ bhavatīti |
iti abhisamayālaṅkāre nāma prajñāpāramitopadeśaśāstre caturthādhikāravṛttiḥ ||
Links:
[1] http://dsbc.uwest.edu/node/4828